ka|1.ādyavyañjanavarṇaḥ \n asyoccāraṇasthānam —kaṇṭhaḥ \n = ka (nāgarīvarṇaḥ) — \n{ka ni gang du'ang mi gnas pa'o//} kakāraṃ na kvacit sthitam he.ta.8kha/24; \n{ka ta ka} katakaḥ vi.sū.36kha/46 \n2. = {ka ba} stambhaḥ — \n{ka chen} mahāstambhaḥ bo.a.11kha/5.40 \n3. padāṃśaḥ ({ming cha}) : \n{dpyid ka} grīṣmaḥ (? vasantaḥ) la.a.93ka/40; \n{gdengs ka} phaṇaḥ a.ka.222kha/24.163 \n4. pra. \ni. avasthābodhakaḥ ({shar ka}) — \n{nyi ma shar kar} sūryasya abhyudgamanavelāyām la.vi.11ka/12; \n{'chi ka} —{'chi kar} maraṇāvasthāyām a.sā.322ka/181 \n\nii. samuccayabodhakaḥ \n{gsum ka} — {'di gsum ka yang yod pa ma yin te} na caitat trayamapi pra.a.110ka/117 \n5. kaḥ — \n{ka ni tshangs pa rlung nyi ma/} /{me dang gshin rje bdag nyid dang /} /{gsal ba dang ni 'gro ba la 'o//} śrī.ko.164ka/rā.ko.1 (1. = {tshangs pa} brahmā, 2. = {rlung} vāyuḥ, 3. = {nyi ma} sūryaḥ, 4. = {me} agniḥ, 5. = {gshin rje} yamaḥ, 6. = {bdag nyid} ātmā, 7. = {gsal ba} prakāśaḥ). ka ka|saṃ. 1. kākaḥ \ni. = {bya rog} vāyasaḥ śrī.ko.164ka \nii. vṛkṣaviśeṣaḥ śrī.ko.164ka; rā.ko.2.77 \n2. = {bya rog tshogs} kākam, kākasamūhaḥ śrī.ko.164ka; rā.ko.2.71 \n3. = {bya rog shing} kākā, kākajaṅghāvṛkṣaḥ śrī. ko.164ka; rā.ko.2.79 ka ka ni|kākaṇiḥ ( kākaṇī, kākiṇiḥ, kākiṇī, kākinī) \n1. paṇacaturthāṃśaḥ ma.vyu.937; kākiṇī ca caturbhāgo māṣakasya paṇasya ca vā.ko.1853; \n{ka ka Ni bzhi la ma Sha ka'o} kākaṇicatuṣkaṃ māṣakaḥ vi.sū.15kha/17; dra.— \n{'gron bu nyi shu'i rin gyi ming} cho.ko.1 \n2. mānadaṇḍaḥ — \n{kA ka NI ni bzhi cha dang /} {srang dang tshad kyi dbyug pa la} śrī.ko.183; rā.ko.2.79. ka ka nI la|kākanīlaḥ, indranīlamaṇibhedaḥ : {in+d+ra nI la'i bye brag} cho.ko.1; {dbang sngon nam in+d+ra nI la ste rin po che sngon po'i rigs kyi ming} ṅa.ko.263; {in+d+ra nI la dang ni ma la gnyis las cung zad nag pa'i rdo sman zhig yin pa 'dis nad ma lus sel} bo.ko.1. ka ka Ni|= {ka ka ni/} ka ka ri|nā. kakāriḥ, parvataviśeṣaḥ śa.ko.2; \n\n• saṃ. = {kaka kha TI} kakkhaṭī, khaṭikā ma.vyu.5940 (85kha); mi.ko.25kha \n ka ku da|kakudaḥ 1. = {gtso bo} prādhānyam — {gtso bo dang ni rgyal po'i rtags/} {khyu mchog nog rnams ka ku da'o} prādhānye rājaliṅge ca vṛṣāṅge kakudaḥ a.ko.224kha/3.3. 92; {ka ku da ni gtso bo dang /} {rgyal po'i rtags dang glang gi nog} ṅa.ko.404 2. = {khyu mchog nog} vṛṣāṅgam a.ko. 224kha/3.3.92; ṅa.ko.404 3. = {rgyal po'i rtags} rājacihnam a.ko.224kha/3.3.92; ṅa.ko.404. ka ku b+ha|1. kakubhaḥ \ni. arjunavṛkṣaḥ — {gtsang po'i sra shing dpa' bo'i shing /} {dbang po'i shing dang ka ku b+ho rdzun} nadīsarjo vīratarurindradruḥ kakubho'rjunaḥ a.ko.157ka/2.4.45 \nii. = {dug mo nyung} kuṭajavṛkṣaḥ; (= {ka ku b+ha ya}) {shing dug mo nyung ngam arju na} bo.ko.1; dra.— kakubhaḥ kuṭaje'rjune (: śabdārṇavaḥ) \niii. vīṇāprāntavakrakāṣṭham — ({pi wang gi}) {rtsa ba'i shing 'khyog ka ku b+ha} ṅa. ko.36; kakubhastu prasevakaḥ vai.ko.3.9.120 2. kakubham, kuṭajakusumam — {ka ku b+ha yi dri ldan}…{yun ring thogs par} kālakṣepaṃ kakubhasurabhau (kakubhaiḥ kuṭajakusumaiḥ surabhau sugandhini : mallināthasūrikṛtaṭīkā) me.dū.343kha/1.23; ā.ko.236. ka ku b+ha ya|= {ka ku b+ha/} ka ko la|1. = {zla ba'i bye ma} pṛthvīkā, bṛhadelā; tatparyāyaḥ : {zla ba'i bye ma'am zla stobs} candrabālā, {e lA} elā, {niSha ku Ti} niṣkuṭiḥ, {mang po} bahulā a.ko.163ka/2.4.125; {tshang mang zla ba gzhon nu ma/} {zla ba'i bye ma ka ko la} ṅa.ko.171 2. = {kA ko la/} ka k+ko la|= {kak+ko la/} ka k+ko lA|= {kak+ko lA/} ka rka ta|= {karka ta/} ka kha|1. bhoṭatriṃśadvyañjanavarṇāḥ : {bod yig gsal byed sum cu'i ming} da.ko.1; bo.ko.2 2. kakha {ka kha'i do ha zhes bya ba} kakhadohanāma ka.ta.2266. ka sgrogs|= {bya rog} karaṭaḥ, kākaḥ : {ka ka zhes sgrog pas bya rog} cho.ko.1; dra.— kaṃ kutsitaṃ raṭati śabdaṃ karotīti rā.ko.2.30. ka ca|dhanam śa.ko.3; dravyam lo.ko.1; {nor dngos po spyi'i ming} cho.ko.1; tatparyāyaḥ : {rdzas dang yo byad nor dang ni/} {longs spyod don dang bi b+ha ba/} {ba su zang zing dbyig dang dkor/} {ka ca 'byor ba dngos po'o//} ṅa.ko. 299. ka co la|= {kham phor} kacolaḥ, śarāvaḥ — {kham phor gyi rnam pa ste ka co la'i rnam pa} sa(śa)rāvākṛtiḥ kacolākṛtiḥ vi.pra.98ka/3.17. ka cha|= {ka ca/} ka chen|mahāstambhaḥ 1. mahān stambhaḥ — {chos la sems pa'i ka chen la/} /{ji ltar btags pa mi 'chor bar//} dharmacintāmahāstambhe yathā baddho na mucyate bo.a.11kha/5. 40 2. upādhiviśeṣaḥ — {dbus kyi ka chen rin chen rdo rje dang dz+nyAn shri gnyis yin} mi.ko.113ka \n ka gnyis pa|= {bya rog} dvikaḥ (dvau kau kakāravarṇau yatra), kākaḥ cho.ko.1/rā.ko.2.767. ka ta|kataḥ 1.. = {ka ta ka} , katakavṛkṣaḥ rā.ko.2. 16; \n\n• nā. kataḥ, muniviśeṣaḥ ; ayaṃ tu viśvāmitraputrāṇāmekatamaḥ rā.ko.2.16; dra. {ka ta'i bu/} ka ta ka|katakaḥ, vṛkṣaviśeṣaḥ — {ka ta ka'i 'bras bu} katakaphalam vi.sū.36kha/46; tatparyāyāḥ : ambuprasādaḥ, kataḥ, tiktaphalaḥ, rucyaḥ, chedanīyaḥ, gucchaphalaḥ, kataphalaḥ, tiktamaricaḥ rā.ko.2.16. ka ta ka'i 'bras bu|katakaphalam — {ka ta ka'i 'bras bus chu shin tu dang bar 'gyur ro//} katakaphalenāmbhasaḥ svacchopagamanam vi.sū.36kha/46. ka ta pu ra|= {ga bur/} ka ta ya na|= {kAt+yA ya na/} ka ta'i bu|nā. 1. kātyaḥ, kātyāyanamuniḥ rā.ko.2.83 2. kātyāyanaḥ \ni. śrāvakācāryaviśeṣaḥ śa.ko.4; = {ka t+ya'i bu/} \nii. dharmaśāstrakartṛmuniviśeṣaḥ rā.ko.2.83; dra.— katasya yuvagotrāpatye ṛṣibhede \n sa ca trividhaḥ viśvāmitravaṃśyaḥ, gomilaputraḥ, katavaṃśyasomadattadvijaputraḥ vasudattāgarbhajaḥ vararucināmnā khyātaśca vā. ko.1862. ka ta'i bu mo|= {ka t+ya'i bu mo/} ka tu|kaṭuḥ 1. i = {tsha ba} rasabhedaḥ ṅa.ko.393; vā.ko.1622 \nii. tṛṇabhedaḥ cho.ko.6. 2. \n\n• vi. kaṭurasayuktaḥ rā.ko.2.10; ka to ra|kaṭorā, pātraviśeṣaḥ rā.ko.2.11; dra.— {ka To ra ste zangs snod gzhong pa} cho.ko.2; {zangs rag sogs las bzos pa'i gzhong pa} bo.ko.3. ka t+ya|= {kAt+ya/} ka t+ya'i bu|nā. = {kAt+yA ya na} kātyāyanaḥ, śrāvakācāryaḥ 1034 kātyāyanīputraḥ, {btsun pa kA t+yA'i bu /}15; {nyan thos kyi rtsa ba'i sde bzhi'i gnas brtan pa'i sde'i srol gtod mkhan} bo.ko.3. ka t+ya'i bu chen po|nā. = {kAt+yA ya na chen po} mahākātyāyanaḥ, śrāvakācāryaḥ ma.vyu.1034 (23ka). ka t+ya'i bu nog can|nā. kakudaḥ kātyāyanaḥ, tīrthikaśāstā — yānīmāni bho gautama pṛthagloke tīrthyāyatanāni; tadyathā—pūraṇaḥ kāśyapaḥ… kakudaḥ kātyāyanaḥ, nirgrantho jñātaputraḥ a.śa.113ka/10 2; mi.ko.99kha \n ka t+ya'i bu mo|nā. (= {kAt+yA ya nI}) = {lha mo u mA} kātyāyanī, umā a.ko.130ka/1.1.37. ka rti ka|= {karti ka/} ka rten|pā. = {ka gdan} kumbhakaḥ, stambhādhāraḥ ma.vyu.5574 (82kha); mi.ko.140; {ka rten dang ka stegs/} {ka ba 'degs byed gdan lta bu/} {ka gdan} cho.ko.7; śilā — {shi lA/} {mas rten te ka gdan dang sgo'i ma them} mi.ko.141ka \n ka rten gyi spang leb|nyāsapaṭṭaḥ — saptāṣṭeṣṭakāstaradānam \n taduparinyāsapaṭṭasya vi.sū.94kha/113. ka stegs|= {ka rten/} ka Ta ka|kaṭakaḥ, o kam 1. = {lag gdub} valayaḥ — {gdu bu dang ni gdub kor te/} {dpung pa'i gdu bu dpung pa'i rgyan/} {lag gdub lag kor ka Ta ka} ṅa.ko.243; rā.ko.2.298 2. = {ri shod} girernitambaḥ —{ri zhol mo min ri rtsa} kaṭako'strī nitambo'dreḥ a.ko.153kha/2.3.5; {ka Ta ka ni ri shod dang /} {gdu bu dang ni 'khor lo'o//} ṅa. ko.389/rā.ko.2.8 3. = {'khor lo} cakram ṅa.ko.389/rā.ko.2.8. ka Ta ki|= {ri bo} kaṭakī, parvataḥ śa.ko.4; vā.ko.1619. ka Ti|kaṭiḥ 1. = {rked pa} śroṇī — {ka Ti rked pa glang po'i 'gram} ṅa.ko.393; rā.ko.2.172 2. = {glang 'gram} hastigaṇḍasthalam ṅa.ko.393; mo.ko. 243. ka To ra|= {ka to ra/} ka T+wang+ga|= {kaT wang ga/} ka da ra|1. kadaraḥ, śvetakhadiraḥ rā.ko.2.18 2. = {ku mu da dkar po} kahlāram, śvetotpalam — {pad ma ut+pa la ka da ra/} /{me tog rnams kyis yang dag mchod//} kamalotpalakahlārakusumaiḥ samavākirat \n\n a.ka.213ka/87.38. ka dag|vi. = {ye dag} vīdhram — {bI d+h+raMH/} {ka dag gam ye dag} mi.ko.10kha; śuddhaḥ mi.ko.10kha; dra.— {rtsa ba nas dag pa'am chos kyi dbyings stong pa nyid du gsungs} cho.ko.2. ka dam pa|= {ka dam ba} 1. kadambaḥ, vṛkṣaviśeṣaḥ — {shing ka dam pa dang sardza dang ardzu na dang d+ha ba dang seng ldeng dang ku TA dza stug po yod pa} kadambasarjārjunadhavakhadirakuṭajanicite jā.mā.149ka/174; tatparyāyāḥ — {nI pa} nīpaḥ, {dga' byed} priyakaḥ, {gshol ldan dga' bar byed pa} halipriyaḥ a.ko.157ka/2.4.42; dra.— {tshogs can stobs bzang dga' ba'i shing /} /{rdul stobs can dang 'bras mang ldan/} /{gshol ldan dga' byed shing bal can/} /{chu skyar can dang ka dam ba'o//} ṅa.ko.162 2. = {kA dam ba/} ka dam pa skyes|kādambarī 1. = {chang} madirā mi.ko.39kha; vā.ko.1881 2. = {khu byug mo} kokilā rā.ko.2.83 3. = {dbyangs can ma} sarasvatī vā.ko. 1882. ka dam pa can|= {sprin phreng} kādambinī, meghamālā vā. ko.1882; {sprin gyi ming la'ang} cho.ko.2. ka dam pa'i me tog|kadambapuṣpam — {ka dam ba'i me tog bzhin du spu zing zhes byas} kadambapuṣpavadāhṛṣṭaromakūpaḥ a.śa.276kha/254; ma.vyu.6214 (88kha). ka dam ba|= {ka dam pa/} ka dam ba ka|= {ka dam pa} kadambakaḥ, kadambavṛkṣaḥ rā.ko.2.18. ka dam ba ka'i me tog|= {ka dam pa'i me tog} ka di ra|= {kha di ra} khadiraḥ, vṛkṣaviśeṣaḥ cho.ko.2/rā.ko.2.275. ka dru|nā. kadruḥ, nāgamātā — {ka dru'i bu} kādraveyaḥ a.ko. 145kha/1.10.1; sā tu dakṣakanyā kaśyapapatnī ca rā.ko.2.19. ka dru'i bu|= {klu} kādraveyaḥ, kadrusantānaḥ — {ri gnas ka dru'i bu} nāgāḥ kādraveyāḥ a.ko.145kha/1.10.1; tatparyāyaḥ : kadrusutaḥ, kadruputraḥ rā.ko.2.19. ka gdan|= {ka rten/} ka sde|kavargaḥ — {'dir g}.{yon pa'i phrag pa dang dpung pa'i tshigs la nam mkha' la sogs pa'i dbyangs thung ngus phye ba'i ka sde lugs las bzlog pas so//} atra kavargo vilomenākāśādihrasvasvarabhinno vāmaskandhabāhusandhau vi.pra.256ka/2.67; {bod yig gsal byed kyi sde pa dang po ste/} {ka kha ga nga}*/ {legs sbyar gsal byed kyi sde pa dang po ste/} {ka kha ga g+ha nga} bo.ko.4. ka na ka|1. = {gser} kanakam, svarṇam—{ka na ka ni gser} śrī.ko.165kha 2. kanakaḥ \ni. nāgakesaravṛkṣaḥ śrī.ko.165kha; rā.ko.2.19 \nii. campakavṛkṣaḥ śrī.ko.165kha; rā.ko.2.19 \niii. kālīyavṛkṣaḥ śrī.ko.165kha; rā.ko.2.19. ka na ka warma|nā. = {gser gyi go cha} kanakavarmā 1. ācāryaḥ śa.ko.5 2. vaṇik mo.ko. 428. ka na kha la|nā. kanakhalam, tīrtham — {ka na kha la yi 'jug ngogs su/} /{khrus byas yang 'byung srid ma yin//} snātvā kanakhale tīrthe sambhavenna punarbhavaḥ \n\n pra.a.175kha/527; tacca tīrthaṃ gaṅgādvārasamīpastham vā.ko.1645. ka na sgra can|= {zi ra dkar po} kaṇā, śvetajīrakam mi.ko.57ka \n ka nas dag pa|= {ka dag/} ka ni ka|= {ka nis ka/} ka niSha ka|= {ka nis ka/} ka nis ka|nā. kaniṣkaḥ, kuśanavaṃśyaḥ nṛpaḥ — {lag na rdo rje nga yongs su mya ngan las 'das nas lo bzhi brgya lon pa na 'dir ku sha na'i rigs kyi rgyal po ka nis ka zhes bya ba 'byung bar 'gyur ba} eṣa caturvarṣaśataparinirvṛtasya mama vajrapāṇe (kuśanavaṃśyaḥ) kaniṣko nāma rājā bhaviṣyati vi.va.122ka/1.10. ka n+yA|= {kan+yA/} ka Na pa|• saṃ. kaṇapaḥ, yantrabhedaḥ vā.ko.1627; \n\n• nā. kāhṇapādaḥ, siddhācāryaḥ — {ka Na pa'i glu} (kāhṇapādagītikā) ka.ta.2357. ka Na ya|kaṇayaḥ, astraviśeṣaḥ — {ka Na ya/} ({legs}) {mdung gi mar sner tha gu btags pa'i mdung zhags} bo.ko. 4; dra.— kaṇayo lohamātro'tha śaṅkurnā śalyamastriyām vai.ko.3.7.167. ka r+Na pa|= {kar+Na pa/} ka r+Ni ka|= {kar+Ni ka/} ka pA la|kapālaḥ, o lam 1. = {thod pa} śiro'sthi — {mgo rus thod pa ka pA la} ṅa.ko.228; cho.ko.2 2. pātraviśeṣaḥ; dra.— mṛṇmayakarparādibhikṣāpātram rā.ko.2. 23; yatyāderbhikṣāpātram vā.ko.1654; {bde ba skyong ste/} {mi'i thod pa las bzos pa'i snod cig} bo.ko.4. ka pi|= {ka pi ta/} ka pi ka tsha|kapikacchuḥ, o chūḥ, vṛkṣaviśeṣaḥ śa.ko. 5; rā.ko.2.23. ka pi ta|1. kapitthaḥ, vṛkṣaviśeṣaḥ; tatparyāyāḥ — {da d+hi t+tha} dadhitthaḥ, {zho 'bras} dadhiphalaḥ, {me tog 'bru} puṣpaphalaḥ, {so rtse nyams byed} dantaśaṭhaḥ a.ko.155kha/2.4. 21 2. kapittham, kapitthaphalam — {ka pid tha gsol} kapitthabhaktaḥ vi.va.215kha/1.92. ka pi na|nā. kapphiṇaḥ/kaphiṇaḥ 1. mahāśrāvakaḥ — {nyan thos chen po brgyad}…{'di lta ste/} {gnas brtan shA ri'i bu dang}…{ka pi na'o//} aṣṭau mahāśrāvakāḥ…tadyathā—sthaviraśāriputraḥ…kaphiṇaśceti ma.mū.135ka/44 2. brāhmaṇakapphiṇaḥ — {de'i tshe na tshe dang ldan pa bram ze ka pi na rgyal po'i khab na sde can ma'i phug na}…{'jug go//} tena khalu samayenāyuṣmān brāhmaṇakapphiṇo rājagṛhe viharati senikaguhāyām vi.va.137kha/2.114 3. nṛpaḥ — \n{lho phyogs na rgyal po rtog ldan zhes bya ba}…({de'i})…{khye'u}…{zhig btsas so//} {de nas de btsas pa'i btsas ston byas nas ka pi na zhes ming btags so//} dakṣiṇāpathe kalpo nāma rājā…tasya…putro jātaḥ…tasya jātau jātimahaṃ kṛtvā kapphiṇa iti nāmadheyaṃ vyavasthāpitam a.śa.239kha/220; = {ka pi na chen po/} ka pi na chen po|nā. 1. mahākapphiṇaḥ, mahāśrāvakaḥ — {nyan thos chen po}…{'di lta ste/} {gnas brtan shA ri'i bu dang}…{ka pi na chen po dang} mahāśrāvakaiḥ…tadyathā—sthavireṇa ca śāriputreṇa…mahākapphiṇena su.vyū.295kha/254 2. nṛpaḥ — {de nas phyi zhig na rgyal po ka pi na chen po blon po khri brgyad stong gis zhabs 'bring byas te ri dwags shor du song ba} athāpareṇa samayena rājā mahākapphiṇo'ṣṭādaśāmātyasahasraparivṛto mṛgavadhāya nirgataḥ a.śa.239kha/220; = {ka pi na/} ka pi la|= {ser skya} \n\n• vi. kapilaḥ, piṅgalavarṇayuktaḥ rā.ko.2.24; \n\n• saṃ. kapilaḥ, piṅgalavarṇaḥ rā.ko.2.24; \n\n• nā. kapilaḥ, kapilamuniḥ śa.ko.6; rā.ko.2.24. ka pi la|= {kam pi la/} ka pinya dza la|• saṃ. = {gong ma sreg} kapiñjalaḥ, pakṣiviśeṣaḥ — {sha chu ka piny+dza la dang /} {gong ma sreg ces bya ba'o} ṅa.ko.199; \n\n• nā. kapiñjalaḥ, ṛṣikumāraḥ rā.ko.2.23. ka pita tha|= {ka pi ta/} ka pid|= {ka pi ta/} ka ped|= {ka bed/} 1. = {bil ba} śāṇḍilyaḥ, bilvavṛkṣaḥ; tatparyāyāḥ — {bil ba} bilvaḥ, {she lu Sha skyes} śailūṣaḥ, {dpal gcod} mālūraḥ,{dpal 'bras} śrīphalaḥ mi.ko.59ka 2. bilvam, bilvavṛkṣasya phalam yo.śa.2ka/15; rā.ko.4.424. ka po ta|= {phug ron} kapotaḥ, pakṣiviśeṣaḥ; tatparyāyau — {phug ron} pārāvataḥ, {dig mnyan} kalaravaḥ a.ko.167kha/2.5.14; dra.— {skad cig 'dod ldan ca co sgrog/} /{rdo yi zas can ka po ta/} /{rgya phibs gnas 'cha' dig snyan dang /} /{'phrul pa'i mig can phug ron no//} ṅa.ko.197. ka r+pu ra|= {ga bur/} ka phreng|= {kA li} kāliḥ, kakārādivyañjanavarṇāḥ — {a phreng ka phreng gi sngags kyi rim pa zhes bya ba} ālikālimantrajñānanāma ka.ta.2404; {bod yig gsal byed ka nas a bar gyi rim pa} bo.ko.4. ka phreng sgom pa'i lam|nā. kālimārgabhāvanā, granthaḥ ka. ta.2405. ka ba|• saṃ. 1. stambhaḥ \ni. gṛhastambhādayaḥ ma.vyu.5573 (82kha); {ka ba la sogs pa mi g}.{yo} stambhāderacalanam pra.a.84kha/92; sthūṇā — {gzugs}…{ka ba tshig pa lta bu} dagdhasthūṇānibhānāṃ rūpāṇām vi.sū.45ka/56; daṇḍaḥ — {srub ma'i ka ba ku Tha ra} kuṭharo daṇḍaviṣkambhe a.ko. 199kha/2.9.74 2. = {rengs byed} jaḍībhāvaḥ — {stamab+ha ka ba rengs byed la} ṅa.ko.412; sa tu niṣpratibhatā rā.ko.2.432; \n\n• nā. sthūṇaḥ, grāmaḥ — {ka ba dang nye ba'i ka ba'i grong} sthūṇopasthūṇau grāmau vi.sū.74ka/91. ka ba lta bu nyid|pā. stambhabhūtatā, stūpabhedaḥ — {mchod rten ni rnam pa gnyis te/} {gtsang khang can nyid dang ka ba lta bu nyid do} dvaividhyaṃ stūpe \n sahagatatvaṃ stambhabhūtatā ca vi.sū.99ka/119. ka ba 'dra ba|vi. stambhākāraḥ — {dge 'dun bsrungs khyod kyis sems can ka ba 'dra ba gang dag mthong ba} yāṃstvaṃ saṅgharakṣita sattvānadrākṣīḥ stambhākārān śi.sa.37kha/36. ka ba bzang po|sustambhaḥ śa.ko.7. ka bed|= {ka ped/} ka ma cha|nā. kāmākhyā 1. pīṭham vā.ko.1900; tīrtham mo.ko.272; śa.ko.8 2. devī rā.ko.2.89; vā.ko. 1900. ka ma ru|nā. kāmarūpaḥ 1. deśaḥ — {de tshe kA ma ru yul du/} /{de 'dra'i rgyal po 'byung bar 'gyur//} kāmarūpe tadā deśe bhaviṣyanti tathā nṛpāḥ ma.mū.324kha/508 2. pīṭham— {gnas ni kol la gi ri nyid/} /{de bzhin du ni kAm ru nyid//} pīṭhaṃ paurṇagiriścaiva kāmarūpaṃ tathaiva ca \n\n he.ta.8ka/22 3. kṣetram sa.u.9.16. ka ma la|1. = {pad+ma} kamalam, padmam — {me tog ka ma la gsar du kha bye ba ltar 'jam pa'i phyag gis} sthūli(phulli bho.ko.)tanavakamalakomalena pāṇinā su.pra.53kha/106 2. kamalaḥ, mṛgabhedaḥ — {ri dgas ka ma la} ṅa. ko. 423; rā.ko.2.28. ka ma la can|nā. = {dpal mo} kamalā, lakṣmīḥ cho.ko.3/rā.ko.2.28. ka ma la shI la|nā. kamalaśīlaḥ, ācāryaḥ — {de kho na nyid bsdus pa'i dka' 'grel slob dpon chen po ka ma la shI las mdzad pa rdzogs so//} kamalaśīlaviracitā (tattvasaṃgraha)pañjikā samāptā ta.pa.331ka/1130; sa tu svātantrikayogācāramādhyamikaḥ bo.ko.5; = {pad ma'i ngang tshul/} ka med|= {thabs med} nirupāyaḥ cho.ko.3; {thabs shes med pa} bo.ko.5. ka mo da|1. kāmodaḥ, svaraprabhedaḥ — svarāḥ sapta gāndhārādayaḥ \n teṣāmaṅgāni prabhedāḥ kāmodādayaḥ bo.pa.28; mo.ko.273 2. kāmodā, rāgiṇīviśeṣaḥ rā.ko.2.92; vā.ko.1905. ka tsa ra|nā. kācarā, kapilasya mātā — {de nas nam zhig ser skya ni/} /{rgol ba'i rgyal srid thob pa la song /} /{dben par dal bus rang gi ma/} /{ka tsa ra zhes bya bas smras//} tataḥ kadācidekānte kapilaṃ kācarābhidhā \n samprāptaṃ vādisāmrājyaṃ jagāda jananī śanaiḥ \n\n a.ka.302kha/39.61. ka tsa lin da|= {ka tsa lin da'i gos} kācalindikam, vastraviśeṣaḥ ma.vyu.5879 (85ka); kācilindikam — nīlavaiḍūryarājakhacitasarvaratnapratyarpitakācilindikasukhasaṃsparśabhūmibhāgam ga.vyū.55kha/149; kācilindikasukhasaṃsparśā la.vi.11kha/13; dra. kācalindi; kācilindi ( kākaciñcika) mo.ko. 268. ka tsa lin da'i gos|= {ka tsa lin da/} kācalindikam, vastraviśeṣaḥ ma. vyu.5879 (85ka); ka tsa lin di|= {ka tsa lin da/} ka tsang ga la|• saṃ. = {rgya mtsho} kacaṅgalaḥ, samudraḥ rā.ko.2. 6; vā.ko.1612; \n\n• nā. kacaṅgalā 1. pradeśaḥ — {sangs rgyas bcom ldan 'das}…{yul ka tsang ga la na ka tsang ga la'i nags khrod na bzhugs so//} buddho bhagavān…kacaṅgalāyāṃ viharati kācaṅgalīye vanaṣaṇḍe a.śa.208kha/192 2. kācid vṛddhā — {o ta la na rgan mo ka tsang ga la zhes bya ba zhig gnas} otalāyāṃ kacaṅgalā nāma vṛddhā vi.va.131kha/1.20. ka tsang ga la'i|kācaṅgalīyam — {ka tsang ga la'i nags khrod na} kācaṅgalīye vanakhaṇḍe a.śa.208kha/192. ka gzhu|pā. kṛkāṭakam ma.vyu.5575 (82kha); {ka ba dang gdung ma'i bar gyi shing} cho.ko.3; {a part of a column} mo.ko.304; kṛkāṭam — {de'i steng du ka gzhu'i 'dab ma dag go//} teṣāṃ trika(kṛkā bho.pā.)ṭapatrāṇām vi.sū.94kha/113. ka gzhu'i 'dab ma|pā. kṛkāṭapatram — {de'i steng du ka ba'i tshar dag go//} {de'i steng du ka gzhu'i 'dab ma dag go//} tasya stambhapaṅkteḥ \n teṣāṃ trika(kṛkā bho.pā.)ṭapatrāṇām vi.sū.94kha/113. ka yig|kakāraḥ — {ka yig la sogs pa'i gsal byed} kakārādivyañjanam vi.pra.256ka/2.67; ka — {gsal byed ka yig} kavyañjanam vi.pra.256ka/2.67. ka ye|= {kwa ye/} ka ra|• saṃ. 1. = {ka ra dkar po} śarkarā, ikṣuvikāraḥ yo. śa.2ka/8; khaṇḍaḥ yo.śa.4ka/50 2. karaḥ \ni. = {sdud pa} bhāgadheyaḥ — {ka ra sdud dang lag pa 'od} ṅa.ko.417/rā.ko.2.29 \nii. = {lag pa} hastaḥ ṅa.ko.417/rā.ko.2. 29 \niii. = {'od} kiraṇaḥ ṅa.ko.417/rā.ko.2.29 3. = {btson khang} kārā kārāgāram rā.ko.2.100; \n\n• nā. kārā, dvīpaḥ — {ka ra zhes bya ba'i gling lho phyogs kyi rgya mtsho'i nang na 'dug pa} dakṣiṇasamudramadhya…kārādvīpam jā.mā.31ka/36. ka ra ka|1. = {spyi blugs} karakam, kamaṇḍaluḥ — {spyi blugs ser ba ka ra ka} ṅa.ko.387/rā.ko.2.2.29 2. = {ser ba} karakā, varṣopalaḥ ṅa.ko.387/rā.ko.2.29. ka ra dkar po|sitā, śarkarā — {sha rka ra dang ka ra dkar//} śarkarā sitā a.ko.197ka/2.9.43; dhavalavarṇatvāt sitā a.vi.2.9.43. ka ra Ta|karaṭaḥ 1. = {bya rog} kākaḥ — {bya rog glang 'gram ka ra Ta} ṅa.ko.392/rā.ko.2.2.30 2. = {glang 'gram} hastigaṇḍaḥ ṅa.ko.392/rā.ko.2.30. ka ra bi ra|karavīraḥ, vṛkṣaviśeṣaḥ — {ka ra bI ra dkar po'i so shing la lan bdun bsngags te zos na} śvetakaravīradantakāṣṭhamabhimantrya bhakṣayet ma.mū.145ka/57; tatparyāyāḥ : {rta gsod} hayamārakaḥ, {brgyar gyes} śataprāsaḥ, {gtum po} caṇḍātaḥ, {lag pa dpa'} karavīraḥ, {pra ti hA sa} pratihāsaḥ a.ko.159kha/2.4.77; {so sor rgod} pratihāsaḥ, {dpa' bo'i lag pa} karavīraḥ ṅa.ko.161/rā.ko.2.32. ka ra bi ra'i 'dab ma lta bu|vi. karavīrapatrikā — {a shwad+tha dang kar bI ra'i 'dab ma lta bu dag mi bcang ngo //} dhārayet…nāśvatthakaravīrapatrikām vi.sū.74kha/91. ka ra bi ra'i me tog|karavīrapuṣpam — {ka ra bI ra'i me tog gi phreng ba} karavīramālā a.śa.54ka/47. ka ra bI ra|= {ka ra bi ra/} ka ra sbu ba|= {hwags} matsyaṇḍī, khaṇḍavikāraḥ; tatparyāyaḥ — {hwags} phāṇitam a.ko.197ka/2.9.43; {ka ra sbu ba hwags} ṅa.ko.290; ikṣuviśeṣasya rasapākatra khaṇḍayogye sārabhūte yā guḍikākārā jāyate sā matsyaṇḍī rā.ko.3.583. ka ranya dza|= {'jam 'bras} karañjaḥ; karañjakaḥ, vṛkṣaviśeṣaḥ a.ko.157kha/2.4.47; tadbhedaḥ : aṅgāramañjī ṣaḍgrantho markaṭyaṅgāravallarī \n karañjabhedāścatvāraḥ \n(: śabdaratnāvalī); sa ṣaḍvidhaḥ rā.ko.2.30; tatra nāṭākarañjaparyāyaḥ—{tsher ma can} sakaṇṭakaḥ, {pra kI r+ya} prakīryyaḥ, {rul byed skyes} pūtikarajaḥ, {mar gyis gang} ghṛtapūrṇaḥ, {rtsod byed ma} kalikārakaḥ ṅa.ko.149/rā.ko.2.30. ka ranya dza ka|= {ka ranya dza/} ka ran da ba|• saṃ. kāraṇḍavaḥ, pakṣiviśeṣaḥ — {ngang pa dang ngur pa dang bya kA raN+Da bas mdzes par byas pa} haṃsakāraṇḍavacakravākopaśobhitaḥ vi.va.203ka/1.77; \n\n• nā. kāraṇḍavā, nadībhedaḥ — {chu klung ka ran da ba de'i/} /{'gram du} kāraṇḍavāyāḥ saritastasyāstīre a.ka.150kha/14. 135. ka ran Da|= {ka ran da ba/} ka rA la|vi. karālaḥ 1. = {mche gtsigs pa} danturaḥ — {ka rA la ni mche gtsigs mtho} ṅa.ko.425/rā.ko.2.33 2. = {mtho} tuṅgaḥ ṅa.ko.425/rā.ko.2.33. ka rI ra|karīraḥ 1. = {bum pa} ghaṭaḥ — {ka rI ra ni bum pa dang /} {smyig ma'i myu gu shing gi bye brag} ṅa.ko.419/rā.ko.2. 34 2. = {smyig ma'i myu gu} vaṃśāṅkuraḥ ṅa.ko.419/rā.ko.2. 34 3. vṛkṣaviśeṣaḥ ṅa.ko.419; marubhūmija uṣṭrapriyaḥ kaṇṭakivṛkṣaḥ rā.ko.2.34. ka ru|= {dkar po} śvetaḥ lo.ko.4; cho.ko.4. ka la ping ka|• saṃ. kalaviṅkaḥ, pakṣiviśeṣaḥ — {ka la ping ka'i skad yid du 'ong ba 'dra ba dang /} {dga' bar byed pas snying du 'thad pa} kalaviṅkamanojñasvarasadṛśo hṛdayaṅgamaḥ gremaṇīyaḥ bo.bhū.35kha/45; {mchil pa ka la biM ka} caṭakaḥ kalaviṅkaḥ syāt a.ko.167kha/2.5.18; dra.— {rgya mtsho'i gling na gnas pa'i bya skad snyan po zhig} bo.ko.6. ka la bu|nā. kalaputraḥ, nṛpaviśeṣaḥ — {de'i tshe na rgyal po ka la bu zhes bya ba khro zhing gtum pa} śa.ko.10. ka la wing ka|= {ka la ping ka/} ka la sha|• saṃ. = {bum pa} kalaśaḥ, ghaṭaḥ śa.ko.10; rā.ko.2.57; \n\n• nā. deśaḥ — {yul gyi ming ste/} {mdo las 'dzam bu gling na ka shi ka dang ka la sha dang ma ga d+ha'o zhes gsungs} cho.ko.4; dra. kalaśī, tīrthabhedaḥ mo.ko.260. ka lan ta|= {ka lan da ka/} ka lan ta ka|= {ka lan da ka/} ka lan da ka|• saṃ. kalandakaḥ, pakṣiviśeṣaḥ — {bya ka lan da ka gnas pa} kalandakanivāsaḥ a.śa.2ka/1; mi.ko.138kha; \n\n• nā. kalandakaḥ, kaścit puruṣaḥ — {de nas ka lan da ka'i bu tshe dang ldan pa bzang byin byung bas} śa. ko.11. ka lan da ka gnas pa|= {ka lan da ka'i gnas/} ka lan da ka'i gnas|nā. = {bya ka lan da ka gnas pa} kalandakanivāsaḥ, sthānam — {sngon tshe grong khyer rgyal po'i khab/} /{ka lan da ka'i gnas zhes pa/} /{'od ma'i tshal ni yid 'phrog na//bcom} {ldan 'das ni rnam par bzhugs//} pure purā rājagṛhe bhagavān veṇukānane \n kalandakanivāsākhye vijahāra manohare \n\n a.ka.240kha/28.2; mi. ko.138kha \n ka lam ba|kalambaḥ, vṛkṣaviśeṣaḥ — {ka lam ba'i lo ma zas na khams 'phel lo//} śa.ko.11. ka lA pa|• saṃ. kalāpaḥ 1. = {tshogs pa} samūhaḥ ṅa.ko.411/rā.ko.2.58 2. = {rma bya'i mjug ma} mayūrapicchaḥ rā.ko.2.58 3. = {rgyan cha} bhūṣaṇam — {ka lA pa ni rgyan cha dang /} /{rma bya mda' dong tshogs pa la} ṅa.ko. 411/rā.ko.2.58 4. = {mda' dong} tūṇaḥ ṅa.ko. 411/rā.ko.2.58 5. = {cha bsags pa} vyākaraṇaviśeṣaḥ — {ka lA pa'i mdo} kalāpasūtram ka.ta.4282; \n\n• nā. kalāpaḥ, nagaram; = {ka lA pa'i grong /} nā. kalāpagrāmaḥ, nagaram—{sa bcu'i dbang phyug phyag na rdo rje yang sham+b+ha la'i yul ka lA pa'i grong du nyi ma'i 'od kyi lha mo rnam par rgyal ma'i mngal nas 'khrungs par zla ba bzang po'o//} sambhalaviṣaye'pi kalāpagrāme sūryaprabhasya vijayādevīgarbhasambhūto daśabhūmīśvaro vajrapāṇiḥ sucandra iti vi.pra.126ka/1, pṛ.24. ka li|kaliḥ 1. = g.{yul} yuddham— {ka li ma ri sogs bzhin} kalimāryādiśabdavat ta.sa.96kha/862 2. = {rtsod ldan dus} kaliyugam 3. = {ka li kA} kalikā rā.ko.2.61. ka li ka|1. kalikaḥ, krauñcapakṣī rā.ko.2.61; bakabhedaḥ vā.ko.1806 2. kālikaḥ, krauñcapakṣī rā.ko.2.112 3. kālikā, mahānilaviśeṣaḥ — {khros te 'jigs pa'i rlung chen ni/} /{ka li ka zhes bya ba spros//} kopādudasṛjad ghoraṃ kālikākhyaṃ mahānilam \n\n a. ka.284kha/36.53 4. kālikam, kṛṣṇacandanam rā.ko.2. 112. ka li kA|kalikā 1. asphuṭitapuṣpam rā.ko.2. 61 2. = {tsam pa ka'i 'bras bu} campakakalikā cho.ko.4; bo. ko.7. ka ling ka|= {ka ling ga/} nā. kaliṅgaḥ 1. deśaḥ — {ka ling ga yi yul du sngon/} /{mi bdag dgra ni nyams byed pa/}… /{dpal ldan mya ngan med ces gyur//} purā kaliṅgaviṣaye nṛpatiḥ śatrubhaṅgakṛt \n śrīmānabhūd aśokākhyaḥ a.ka.265kha/32.3 2. chandoham — kaliṅgalampākayośca chandoham sa.u.9.17 3. upachandoham — {nye ba'i ts+tshan do ka ling ka//} kaliṅgamupachandoham he.ta.8ka/22 4. nṛpaḥ; asya nāmānusāreṇaiva kaliṅga iti deśākhyā jātā rā.ko.2.62; dra.— {ka ling ga'i rgyal po/} {ka ling ga'i} kāliṅgam — {ka ling ga'i gos ltar reg na 'jam pa} kāliṅgaprāvāramṛdusaṃsparśāni vi.va.39kha/1. 29. ka ling ga'i rgyal po|nā. kaliṅgavanam, nagaram — ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṃ nāma nagaram ga.vyū.54ka/147. ka lin da|nā. kalindaḥ, parvataḥ vā.ko. 1810; ‘yasmāt yamunā nirgatā’ iti kālindīśabdavyutpattau bharataḥ rā.ko.2.62; dra. {ka lin da'i bu mo/} ka lin da'i bu mo|nā. kalindakanyā, yamunā nadī vā.ko. 2019; tatparyāyāḥ — {ya mu na} yamunā, {nyi ma'i bu mo} sūryasutā, {gdung byed ma} tāpī, {zhi ba'i sring mo} śamanasvasā, {gshin rje'i sring mo} yamasvasā ṅa.ko.95/rā.ko.2.22. ka lin di'i bu mo|= {ka lin da'i bu mo/} ka sha|• saṃ. kāśaḥ, tṛṇabhedaḥ — {de yang tswa ka sha dang ku sha la 'ju ba yin te} tadetadapi kāśakuśāvalambanam \n pra.a.277ka/643; tatparyāyau : {bur shing dri} ikṣugandhā, {po Ta gal} poṭagalaḥ a.ko.165kha/2.4.163; {gsal byed zer ba'i 'dam rtsa zhig} bo.ko.7; \n\n• nā. = {kha sha} khaśaḥ, deśaḥ la.vi.66kha/88. ka sha'i|kāśamayam — {shing bal ni lnga ste/} {sha ma la'i dang arka'i dang ka sha'i dang spra ba'i dang er ka'i 'o//} pañca tūlāni śālmalamārkaṃ kāśamayaṃ vaukamairakaṃ ca vi.sū. 47kha/60. ka shi|• nā. kāśiḥ, nagaram — {nyams dga' ka shi'i grong spangs nas/} /{de tshe bdag ni mnyan yod song //} vimucya kāśipurīṃ ramyāṃ śrāvastyāhaṃ tadā game \n\n ma.mū.292kha/454; kāśī — {kA shi'i grong khyer dag tu ni/} /{sa bdag nor lha'i bu zhes pa'i/} /{grogs la} sa rājā kāśīnagarīṃ vāsavākhyasya bhūpateḥ \n a.ka.227kha/89.78; kāśikā — {ka shi/} {yul zhig ste ka shi ka'am} cho.ko.4; \n\n• saṃ. kāsī, puṣpabhedaḥ — kāsīpuṣpamiva niṣphalam bo.pa.54; dra.— {ka shi'i me tog} cho.ko.4. ka shi ka|• vi. kāśikam — kāśikavastrapratyāstaraṇam — a.sā.428ka/241; \n\n• nā. = {ka shi} kāśikā, kāśī rā.ko.2.118; dra.— {yul gyi ming ste/} {mdo las 'dzam bu gling na ka shi ka dang ka la sha dang ma ga d+ha'o zhes gsungs pa'o} cho.ko.4. ka shi ka'i gos|kāśikavastram — {bshos gsol nas ka shi ka'i na bza' yang phul lo//} bhuktavantaṃ kāśikavastrairācchāditavān a.śa.58ka/49; kauśeyavastram — {gdugs}…{ka shi ka'i gos 'phyang ba} chatraṃ…kauśeyavastrāvalambitam ma.mū.206kha/226; kāśikāvastram la.vi.107ka/155. ka shi ka'i na bza'|= {ka shi ka'i gos/} ka shi kA|= {ka shi ka'i gos/} ka shi pa|vi. = {ka shi ka} kāśikam — {gos ka shi pa} kāśikāni vastrāṇi la.vi.112ka/164; {ka shi pa'i na bza'} kāśikavastram la.vi.107ka/155. ka shi pa'i gos|= {ka shi pa'i na bza'/} ka shi pa'i na bza'|= {ka shi ka'i gos} kāśikavastram la.vi.107ka/155. ka shi mdzes ldan|nā. kāśisundaraḥ, kāśirājabrahmadattasya putraḥ — {'di'i yab yul ka shi'i rgyal po yin la/} {'di yang gzugs bzang zhing blta na sdug la mdzes pas na/} {de'i phyir khye'u 'di'i ming ka shi mdzes ldan zhes gdags so zhes zer ro//} yasmādasya pitā kāśirājaḥ, ayaṃ cābhirūpo darśanīyaḥ prāsādikaḥ, tasmādbhavatu dārakasya kāśisundara iti nāma a.śa.202ka/186; = {ka shi mdzes pa/} ka shi mdzes ldan ma|nā. kāśisundarī, kāśirājabrahmadattasya duhitā/arhantī — {bu mo 'di ka shi'i rgyal po'i bu mo yin la/} {byad gzugs kyang bzang bas/} {de'i phyir bu mo 'di'i ming ka shi mdzes ldan ma zhes gdags so//} yasmādiyaṃ kāśirājasya duhitā surūpā ca, tasmādbhavatu dārikāyāḥ kāśisundarīti nāma a.śa.203kha/188; kāśikāsundarī — {de nas bu mo ka shi mdzes ldan ma nam mkha' las babs te/} {skye bo mang po'i gung la 'dug nas chos de lta bu dag bstan te} tataḥ kāśikāsundarī gaganatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatī a.śa.205ka/189. ka shi mdzes pa|= {ka shi mdzes ldan/} ka shi'i rgyal po|kāśirājaḥ, kāśyā rājā — {'di'i yab yul ka shi'i rgyal po yin la}…{de'i phyir khye'u 'di+i'i ming ka shi mdzes ldan zhes gdags so//} yasmādasya pitā kāśirājaḥ…tasmādbhavatu dārakasya kāśisundara iti nāma a.śa.202ka/186. ka shi'i me tog|kāsī(śī)puṣpam cho.ko.4; dra.— {me tog ka shi} kāsīpuṣpam bo.pa.54. ka she ru|nā. kaśeruḥ, jambudvīpasya khaṇḍaḥ rā.ko.2.69, vā.ko.1835; {ka she ru ka/} ka she ru ka|• nā. kaśerukaḥ, dvīpaḥ — {spun zla 'dab chags kyis de smras/} /{ka she ru ka'i gling du ni/} /{de dang mdzes ma mi bdag gis/} /{gus bcas bsnyen bkur byed te btang //} ityuktaḥ pakṣiṇā bhrātā nṛpatirvisasarja tām \n kāntāṃ kaśerukadvīpe taṃ ca satkṛtya sādaraḥ \n\n a.ka.145kha/14.77; dra.— {ka she ru/} \n\n• saṃ. kaśerukam, tṛṇakandaḥ rā.ko.2.69. ka sh+ya|nā. kāśyaḥ, nṛpaḥ — {ka shi'i grong du mi dbang kA sh+ya sngon/}… {gyur//} kāśyaḥ purā kāśipure narendraḥ…āsīt a.ka.118ka/65.8. ka sh+ya pa|nā. kāśyapaḥ, rājarṣiḥ — {gang gA dag gi rgyun/} /{bsod nams dag pa'i ngogs dang nye ba na/} /{snyim par bcas na dka' thub nags mthar ni/} /{rgyal po'i drang srong kA sh+ya pa gnas lo//} jahnusutāpravāhapuṇyāvadāte pulinopakaṇṭhe \n sāhañjanīnāmni tapovanānte rājarṣirāste kila kāśyapākhyaḥ \n\n a.ka.118kha/65.16. ka r+Sha pa na|= {kar+Sha pa na/} ka se ru|= {ka she ru/} ka se ru ka|= {ka she ru ka/} ka ha ka ha|avya. kahakaham — {ka ha ka ha rgod par byed} hasati kahakaham vi.pra.79kha/4.163. kaM|kam 1. = {chu} jalam — {kaM ni chu dang mgo bo la} ṅa.ko.434; rā.ko.2.1 2. = {mgo} śiraḥ — {kam ni mgo dang chu la'o} ṅa.ko.387; rā.ko.2.1. kaM ka|= {kang ka/} kaM s+ya|= {kAM s+ya/} kA sh+ya|= {ka sh+ya/} kaka kha TI|kakkhaṭī, khaṭikā rā.ko.2.3; dra. {ka ka ri/} kak+ko la|• saṃ. kakkolam; kakkolakam, koṣaphalam— {ko la ka/} {ka k+ko la ka sbubs kyi 'bras} kolakam \n kakkolakaṃ koṣaphalam a.ko.179kha/2.6.129; \n\n• pā. = {pad+ma'am mo mtshan} kakkolakam, padmam — {pad+ma ka k+ko la zhes zer} padmaṃ kakkolakaṃ matam he.ta.19ka/60; {bo la ka k+ko la sbyor bas} bolakakkolayogena he.ta.13ka/38; {mo mtshan la'ang} cho.ko.1. kak+ko la ka|= {kak+ko la/} kak+ko lA|= {rnal 'byor ma} kakkolā, yoginī — {ko l+la i ri T+Thi a bo lA/} {mu m+mu Ni re kak+ko lA//} kollaire he.ta. 19kha/62; yo.ra.2.4,145. kang ka|• saṃ. kaṅkaḥ, pakṣiviśeṣaḥ — {de lhung ba na bya kang ka dang khwa dang bya rgod dang 'ug pa rnams za'o//} sa prapatyamānaḥ kaṅkavāyasagṛdhrolūkaśvarbhakṣyate śi.sa.45kha/43; tatparyāyaḥ : ariṣṭaḥ mi.ko.87ka; lohapṛṣṭhaḥ a.ko.167kha/2.5.16; {dur bya rgyab dkar kaM ka} ṅa.ko.202; {mgo nag la rgyab dkar ba'i dur bya zhig} bo.ko.7; \n\n• nā. = {gshin rje} kaṅkaḥ, yamaḥ śrī.ko.164ka; rā.ko.2.4. kang ka sgrogs|kaṅkeruḥ, kākaviśeṣaḥ; tatparyāyaḥ : dvārabalibhuk rā.ko.2.5; dra. lo.ko.6. kang ka'i mchu|1. \ni. kaṅkamukhaḥ, sandaṃśaḥ rā.ko.2.5 \nii. kaṅkamukham, yantrabhedaḥ vā.ko.1609; sa tu asthivinaṣṭaśalyoddharaṇārthamupadiśyate rā.ko.2.5; dra.— {sha rngams mthug po'i gting du yod pa'i rus pa chag pa rnams 'don byed kyi skam pa zhig} bo.ko.7 2. kaṅkatroṭiḥ, matsyaviśeṣaḥ; tatparyāyaḥ : jalasūciḥ rā.ko.2.4. kang gu|kaṅguḥ, śasyabhedaḥ — {bzhi pa ni sran chung dang nyungs kar dang kaM gu dang tu ba ri ka dang bar ba Ti kA'o//} caturtham—masūrikāḥ, śuklasarṣapāḥ, kaṅguḥ, tuvarikā, varvaṭikā vi.pra.149kha/3.96; pītataṇḍulaḥ rā.ko.2.5; tatparyāyaḥ : priyaṅguḥ a.ko.195kha/2.9.20. kang sgra can|= {kang ka} kaṅkaḥ, pakṣiviśeṣaḥ cho.ko.4/lo. ko.6. kang bya|= {kang ka/} kat+pu ra|= {ka ta pu ra/} kaT pha la|kaṭphalaḥ, phalavṛkṣaviśeṣaḥ rā.ko.2.11; yo.śa.4kha/59; tatparyāyāḥ : śrīparṇikā, kumudikā, kumbhī, kaśvaṭaryaḥ a.ko.157ka/2.4.41. kaT wang ga|= {shing dmar} kaṭvaṅgaḥ, śyonākavṛkṣaḥ rā.ko.2.11; tatparyāyāḥ : {sbal pa'i 'dab can} maṇḍūkaparṇaḥ, {ne tso sna} śukanāsaḥ, {khrag ldan} śoṇakaḥ, {tsha lus} kaṭvaṅgaḥ, {bcad cing gar byed} kuṭannaṭaḥ, {'gro 'dzin} ṛkṣaḥ, {me tog mgul ring} dīrghavṛntaḥ, {bsher shing} ṭuṇṭukaḥ ṅa.ko.152/rā.ko.2.11. kan tha|nā. kanthā, pradeśaḥ — {yul kan thar gnod sbyin mo 'khor dang bcas pa btul lo//} {'bras kyi grong khyer du byon nas} kanthāyāṃ yakṣiṇī saparivārā vinītā \n dhānyapuramanuprāptaḥ vi.va.120ka/1.9. kan da li|kandalī, bhūmikandalī — {dang por kan+da li yi me tog kha 'bus rnabs} āvirbhūtaprathamamukulāḥ kandalīḥ me.dū.343ka/1.21. kan n+ya|= {kan+yA/} kan tsi|= {kAnya tsi/} kan+yA|= {bu mo} \n\n• saṃ. kanyā, kumārī cho.ko.2; rā.ko.2. 21; \n\n• pā. (jyo.) = {bu mo'i khyim} kanyā, kanyārāśiḥ cho.ko.2; rā.ko.2.21. kan+yA kub dza|nā. = {kAn+ya kub dza} 1. kanyākubjaḥ, deśaḥ rā.ko.2.21; kānyakubjaḥ vā.ko.1886 2. kanyākubjam, nagaram — {bcom brlag ka n+ya kub dza dang /} /{sa steng grong ni 'phags rgyal dang //} madhure(thure bho.pā.) kanyakubje tu ujjayanī ca purī bhuvi ma.mū.149kha/62; kānyakubjam — {'di ltar 'ga' zhig ni grong du 'gro ba la sogs pas rgyun ma chad par kan+ya kub dza la sogs par 'gro bar dmigs pa} tathā hi kaścidavicchinnaṃ kānyakubjādigamanaṃ grāmagamanādinopalabhate pra.a. 82ka/90; gaṅgātīrasthapuraviśeṣaḥ ( mahodayam, gādhipuram, kauśam, kuśasthalam) rā.ko.2.85. kaN Ta kA ri|kaṇṭakārī — {mang rigs mo ni kaN Ta kA rI} śūdrī kaṇṭakārī vi.pra.149ka/3.96; kaṇṭakārikāvṛkṣaḥ rā.ko.14; yo.śa.3kha/46; tatparyāyāḥ — {rigs ldan ma} kulī, {yul 'khor skyes} rāṣṭrikā, {stag ldan} vyāghrī, {tsher ma can} kaṇṭakinī, {rtsub mo'i reg bya} duṣparśā, {skul byed} pracodanī ṅa.ko.166/rā.ko.2.13; dhāvanī yo.śa.4ka/49. kaN+Da ka ri|= {kaN Ta kA rI/} kam pi la|• saṃ. kāmpilyaḥ \ni. guṇḍārocanīnāmasugandhidravyam rā.ko.2.92; \n\n• nā. 1. kāmpilyaḥ, deśaḥ rā.ko.2.92; vā.ko.1905 2. kāmpilyam, nagaram — {lnga len dag tu grong khyer ni/} /{ka pi l+yar sngon sa gzhi skyong /}…/{bden par dga' zhes bya ba byung //} pañcāleṣu mahīpālaḥ kāmpilye nagare purā \n abhūtsatyarato nāma a.ka.126ka/66.9. kam pi la skyes|kāmpilyaḥ, guṇḍārocanīnāmasugandhidravyam rā.ko.2.92; lo.ko.6. kam ba la|• saṃ. = {la ba} kambalaḥ, rallakaḥ — {la ba snam bu kam ba la} ṅa.ko.423; rā.ko.2.28; \n\n• nā. kambalaḥ, nāgarājaḥ — {klu'i rgyal po kam+ba la} kambalo nāgarājā ma.vyu.3301 (57ka). kam bo tse|= {kam bo dza/} kam bo dza|• saṃ. kambojaḥ 1. śaṅkhabhedaḥ śrī.ko.176kha; rā.ko.2.29 2. hastibhedaḥ vā.ko.1684; rā.ko.2. 29; \n\n• nā. kambojaḥ, deśaḥ — {kam+bo tse'i mi dang kam+bo tse'i mi chen po dang} kambojā mahākambojāḥ ma.mū. 102ka/11; śa.ko.2.13; rā.ko.2.29; ayaṃ ca deśaḥ bṛha. sa. kūrmmavibhāge rnaiṛtyāṃ diśi kathitaḥ vā.ko. 1684 kam bo dza skyes|kāmbojaḥ, kambojadeśajaghoṭakaḥ rā.ko.2.92; dra. lo.ko.6. kar ka ta|= {karka Ta/} kar chag|= {dkar chag/} kar ni ka|= {karni ka/} kar sha pa na|= {kar+Sha pa na/} karka|karkaḥ — {karka rin chen karke ta/} {me dang rta dkar me long bum} śrī.ko.164ka; rā.ko.2.35; ( 1. = {rta dkar} śuklāśvaḥ 2. = {me} agniḥ 3. = {me long} darpaṇaḥ 4. = {bum pa} ghaṭaḥ 5. ratnaviśeṣaḥ, dra. mo.ko.255 ). karka ta|= {karka Ta/} karka ta ka|= {karka Ta ka/} karka Ta|• saṃ. karkaṭaḥ 1. jalajantuviśeṣaḥ — {karka Ta'i rus pa} karkaṭāsthi vi.pra.162ka/3.126; tatparyāyaḥ— karkaṭakaḥ, kulīraḥ, kulīrakaḥ, sadaṃśakaḥ, paṅkavāsaḥ, tiryaggāmī rā.ko.2.35 2. vṛkṣaviśeṣaḥ rā.ko.35; vā.ko.1702 3. pakṣiviśeṣaḥ rā.ko.2.35; vā. ko.1702; \n\n• pā. (jyo.) karkaṭaḥ 1. = {karka Ta'i khyim} karkaṭarāśiḥ — {glang dang karka Ta dang bu mo dang sdig pa dang chu srin dang nya'i khyim la} vṛṣabhakarkaṭakanyāvṛścikamakaramīnarāśau vi.pra.237kha/2.40 2. = {karka Ta'i dus sbyor} karkaṭalagnam — {de yang dus sbyor karkaT na} sā ca karkki(karkaṭa)lagne vi.pra.236kha/2.38. karka Ta ka|= {karka Ta} karkaṭakaḥ, kulīraḥ — tadyathā karkaṭakapārśukā la.vi.126kha/187; karkaṭaḥ — tadyathāpi nāma karkaṭapārśukā la.vi.125kha/186; la.vi.126kha/187; karka Ta'i khyim|pā. karkaṭarāśiḥ; dra. {karka Ta/} karka Ta'i dus sbyor|pā. karkaṭalagnam; dra. {karka Ta/} karkas smed|karkareṭuḥ, pakṣiviśeṣaḥ rā.ko.2.36; vā.ko.1703; tatparyāyaḥ : kareṭuḥ a.ko.167kha/2.5.19; dra. lo.ko.7. karke ta|= {karke ta na/} karke ta na|kakartratanam, ratnaviśeṣaḥ — adhobhūmikakartratanamayī a.sā.427kha/241; rā.ko.2.36; vā.ko.1704. karko Ta|nā. karkoṭaḥ; karkoṭakaḥ, nāgarājaḥ — {klu'i rgyal po chen po}…{'di lta ste/} {dga' bo dang nye dga' bo dang}…{karko Ta dang} mahānāgarājānaḥ…tadyathā—nanda upanandaḥ…karkoṭakaḥ ma.mū.103ka/12; kadruputranāgarājaḥ rā.ko.2.36. karti ka|• saṃ. = {smin drug} kārtikaḥ, kārtikamāsaḥ cho. ko.2/rā.ko.2.101; \n\n• nā. = {gdong drug} kārtikeyaḥ — {shar du khyab 'jug gis khyer nas 'ongs pa dang lhor kA rti kas dang nub tu tshangs pas dang byang du bde byed kyis khyer na 'ongs pa rnams} pūrve viṣṇunā'nītāḥ, dakṣiṇe kārtikeyena, paścime brahmaṇā, uttare śaṅkareṇānītā iti vi.pra.93kha/3.5. kar+Na pa|= {kar+Na Tar skyes pa} karṇāṭaḥ, karṇāṭadeśasamudbhūtaḥ bo.a.6.13. kar+NA Ta|nā. karṇāṭaḥ, deśaḥ mi.ko.81kha; ayaṃ deśaḥ kaṅkarmmavibhāge dakṣiṇasyāṃ diśi varttate rā.ko.2.43. kar+NA Tar skyes pa|karṇāṭakaḥ, karṇāṭadeśasamudbhūtaḥ mi.ko.81kha \n kar+Ni ka|1. karṇikā \ni. karṇābharaṇaviśeṣaḥ — {ka r+Ni ka/} {rna ba'i rgyan} cho.ko.2; {kar+Ni kA ni rna rgyan} ṅa.ko.389 \nii. = {pad+ma'i lte ba} padmabījakoṣī ṅa.ko.389/rā.ko.2.43; {gzhon nu ma zhes pa ni kar+Ni ka} kaumārīti karṇikā vi. pra.149ka/3. 96 \niii. kariśuṇḍāgravartinyaṅgulākāre vā.ko.1714 \niv. karamadhyāṅguliḥ vā.ko.1714 2. = {ka r+Ni kA ra/} kar+Ni kA|= {kar+Ni ka/} kar+Ni kA ra|1. karṇikāraḥ, vṛkṣaviśeṣaḥ rā.ko.2. 43; tatparyāyaḥ : drumotpalaḥ, parivyādhaḥ a.ko.158kha/2.4.60 \n2. karṇikāram, karṇikāravṛkṣasya puṣpam sa.du.121/120. karba Ta|karvaṭaḥ, o ṭam — {grong khyer lta bu karba/} /{gnyis skyes rgyal ba dag la byin//} dadau dvijāya jayine karvaṭaṃ nagaropamam a.ka.301ka/39.41; dviśatagrāmamadhye manoramasthānam rā.ko.2.54; catuḥśatagrāmasaṃgrahasthānam (sārasundarī) rā.ko.2.54. karma|= {las sam 'phrin las} karma {karma/} {phrin las so} mi.ko.10kha; śa.ko.13; tatparyāyaḥ : {bya ba} kriyā a.ko.214kha/3.2.1. karma DA ki|= {las kyi mkha' 'gro ma} karmaḍākinī — {'khor karma DA ki} anucarā karmaḍākinī lo.ko.7. karma he ru ka|nā. karmaherukaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n karma bar+dz+ra|nā. = {'phrin las rdo rje} karmavajraḥ, ācāryaḥ śa.ko.14. kar+Sha|1. = {zho} karṣaḥ, o rṣam, ṣoḍaśamāṣakaparimāṇam rā.ko.2.55; {de} ({mA Sha ka}) {rnams bcu drug kar+Sha ste/} {kar+Sha bzhi ni srang gang ngo} ṅa.ko.298; tatparyāyaḥ : akṣaḥ a.ko.200kha/2.9.86 2. karṣaḥ, vibhītakavṛkṣaḥ rā.ko.2.55; vā.ko.1773. kar+Sha pa na|pā. kārṣāpaṇaḥ 1. = {dong tse} rūpyakarṣakṛtavyavahāradravyam — {dril bu dbul ba dang kAr ShA pa Na gtor ba dang srad bus dkris pa rnams kyis mchod pa byed pa} ghaṇṭāpradānakārṣāpaṇakṣepasūtrapariveṣṭanaiḥ pūjayati bo.bhū.125ka/161; {dngul kar+Sha gang las byas pa'i dong tse ni kAr+ShA pa Na zhes tha snyad byas pa yin/} {gser dngul sogs kyi dong tse'i ming 'di kar+Sha pa na dang kAr+ShA pa Na zhes 'bod kyang sgra zur sbyar lugs las don 'dra ste} mi.ko.22ka; {kar+Sha pa na dong tse} ṅa.ko.298; kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ rā.ko.2.108; tatparyāyau : purāṇaḥ — {des kA rA Sha pa Na lnga brgyas gru nyos nas} sa pañcabhiḥ purāṇaśatairvahanaṃ bhṛtvā a.śa.100kha/90; paṇaḥ śrī.ko.182kha 2. ṣoḍaśapaṇaḥ — paṇaṣoḍaśake'pi ca (: medinī); ṣoḍaśapaṇātmake purāṇe (kāhanaḥ) iti khyāte mānabhede vā.ko.1981; dra.— {kar+Sha pa Na 'gron bu stong drug brgya'i rin} ma.vyu.9377 (129ka). kar+Sha pa na rnyed|kārṣāpaṇaḥ sampannaḥ — {kAr+ShA pa Na brgyad rnyed} aṣṭau kārṣāpaṇāḥ sampannāḥ a.śa. 99kha/90. kar+Sha pa Na|= {kar+Sha pa na/} kar+Sha'i 'bras|= {ba ru ra} karṣaphalaḥ, vibhītakavṛkṣaḥ a.ko.158ka/2.4.58; ṅa.ko.145. kalpa|= {bskal pa} kalpaḥ śa.ko.14; brāhmaḥ dinam \n tattu daivadvisahasrayugam rā.ko.2.64. kasmi ra|= {kha che/} kA ka|= {ka ka/} kA ka NI|= {ka ka ni/} kA ka mA tsi kA|kākamācikā, vṛkṣaviśeṣaḥ — {kA ka mA tsi kA'i khu bas thig le byas nas} kākamācikārasena tilakaṃ vandya (?) he.ta.4ka/10; kākamācīvṛkṣaḥ rā.ko.2.78. kA ka lI|kākalī — {sgra cha phra ba kA ka lI} ṅa.ko. 362; sūkṣmamadhurāsphuṭadhvaniḥ rā.ko.2.78. kA ko la|1. kākolaḥ \ni. = {bya rog chen po} droṇakākaḥ : {ka ko la dang 'chi ba bslu/} {mgrin nag bya rog chen po'o} ṅa.ko.201; cho.ko.1 \nii. kṛṣṇavarṇasthāvaraviṣabhedaḥ — {kA ko la dang nag po brtsegs/} {ha lA ha la brtan pa'i dug} ṅa.ko.89; {bya rog gi yan lag 'dra ba'i dug} cho.ko.5; {dug kA ko la ste btsan dug} bo.ko. 7 \niii. auṣadhibhedaḥ ( kākolī rā.ko.2.80) cho.ko.1 2. kākolam, narakabhedaḥ rā.ko.2.80; vā.ko. 1853. kA t+ya|= {ka t+ya/} kA t+ya'i bu mo|= {ka t+ya'i bu mo/} kA t+yA ya na|= {kAt+yA ya na/} kA rti ka|= {karti ka/} kA dam ba|kādambaḥ 1. = {chu skyar} kalahaṃsaḥ rā.ko.2.83; dra.— {ka dam pa/} {chu bya mthing ril lam chu skyar} bo.ko.3 2. kadambavṛkṣaḥ rā.ko.2.83; vā.ko. 1881; dra.— {ka dam pa/} {chu skyar bya'i ming dang lnga pas mthing ril gyi ming du gsungs kyang tshogs can zhes pa'i shing sdong ming} cho.ko.2. kA ma rU|= {ka ma ru/} kA ma rU pa|= {ka ma ru/} kA mo da|= {ka mo da/} kA tsa|kācaḥ — {kA tsa dra ba'i thag pa dang /} {mching bu dang ni ling thog go} ṅa.ko.391; rā.ko.2.80 ( 1. = {mching bu} maṇiviśeṣaḥ 2. = {ling thog} netrarogaviśeṣaḥ 3. = {dra ba'i thag pa} śikyam ). kA tsa rA|= {ka tsa ra/} kA tsa li da|= {ka tsa lin da/} kA raN+Da wa|= {ka ran da ba/} kA ri kA|kārikā 1. = {tshig le'ur byas pa} vivaraṇaślokaḥ : {zug rngu gzhung 'grel kA ri kA} ṅa.ko.388; śa.ko.15 2. = {zug rngu} yātanā ṅa.ko.388; rā.ko.2.100 3. = {gar mkhan ma} naṭastrī rā.ko.2. 100. kA ya|= {sku} kāyaḥ, śarīram bo.ko.7; rā.ko.2.92. kA la|• saṃ. = {dus} kālaḥ, samayaḥ — {ya thA kA le sar+b+pa sid+d+hiM ku ru Sh+wa me} yathākāle sarvasiddhiṃ kuruṣva me he.ta.14ka/44; \n\n• nā. = {mthar byed} kālaḥ, yamaḥ — {kA la mthar byed dang ni dus} ṅa.ko.423; vā.ko.1982. kA la tsa kra|= {dus kyi 'khor lo} \n\n• saṃ. kālacakram 1. kālarūpacakram rā.ko.2.109 2. anuttarayogatantrabhedaḥ (= {dus 'khor rgyud} kālacakratantram); \n\n• nā. kālacakraḥ, bhagavān kālacakraḥ — {kA la tsa kra'i mngon brjod pa/} /{gnyis med de la btud byas shing //} kālacakrābhidhānena yasya natvā tamadvayam \n\n vi.pra.183kha/5.1. kA lA g+ni|= {dus kyi me} kālāgniḥ, pralayāgniḥ cho.ko.5/rā.ko.2.111. kA li|• saṃ. = {ka phreng} kāliḥ, kakārādivyañjanavarṇāḥ — {kA li ste nyi ma dang rdul} kāliḥ sūryarajaḥ vi.pra.228kha/2.21; \n\n\n• pā. = {thabs} kāliḥ, upāyaḥ — {A li kA li mnyam sbyor bas/} /{rdo rje sems dpa' nyid kyi gdan//} ālikālisamāyogo vajrasattvasya viṣṭaraḥ he.ta.9ka/26. kA li kA|kālikā 1. = {u mA} umā — {sprin tshogs u mA kA li kA} ṅa.ko.388; caṇḍikābhedaḥ rā.ko.2. 112 2. = {sprin tshogs} meghasamūhaḥ ṅa.ko.388; meghāvaliḥ rā.ko.2.112 3. = {pa To la'i 'khri shing} paṭolaśākhā — {'di} ({pa To la}) {yi 'khri shing kA li kA} ṅa.ko.183; rā.ko.2.112. kA linya dza ra|• nā. kāliñjaraḥ 1. deśaḥ mo.ko.279 2. parvataḥ mo.ko.279; \n\n• saṃ. kāliñjaraḥ — {skal ldan kA li ny+dza raM brjod//} bhavyaṃ kāliñjaraṃ matam he.ta.19ka/60; kāliñjarāḥ samayinaḥ yo.ra.145 kA lI ya|1. kālīyam, kṛṣṇacandanam rā.ko.2.115 \n2. kālīyakam \ni. kāliyā iti khyātaṃ pītavarṇasugandhikāṣṭham rā.ko.2.115; tatparyāyaḥ : jāyakam, kālānusāryam a.ko.179kha/2.6.125 \nii. kṛṣṇacandanam; tatparyāyaḥ : kālīyam, kālikam, haripriyam rā.ko.2.115. kA be rI|nā. kāverī, nadīviśeṣaḥ śa.ko.15; sā ca sahyādreḥ malayādreśca sānusannikṛṣṭasthā vā.ko.2022; rā.ko.2.116. kA we rI|= {kA be rI/} kA raN+Da wa|= {ka ran da ba/} kA sha|= {ka sha/} kA shi mdzes pa|nā. kāśisundaraḥ, kāśirājabrahmadattasya putraḥ — {wA rA Na sI dag tu ni/} /{sa bdag tshangs par byin gyi bu/} /{kA shi mdzes pa zhes pa dang /} /{dus kyi sa zhes bya ba byung //} brahmadattasya tanayo vārāṇasyāṃ mahīpateḥ \n kāśisundaranāmā ca kālabhūśca babhūvatuḥ \n\n a.ka.247ka/29.3; = {ka shi mdzes ldan/} kA shI|= {ka shi/} kAM s+ya|= {'khar ba} kāṃsyam, tāmraraṅgamiśritadhātuḥ — {'khar ba kaM s+ya kaM sas+thi} ṅa.ko.266; rā.ko.2.71. kAnya tsa na|= {kAny+tsa na} 1. kāñcanaḥ, vṛkṣaviśeṣaḥ — {shing ka tsan dang ka pi ta la dang a shwad+tha dang u dum bA ra dang n+ya gro d+ha rnams kyi'o//} kāñcanapītaśālāśvatthodumbaranyagrodhānāṃ sā vi.sū.76ka/93; raktaśvetabhedena sa dvividhaḥ rā.ko.2.81 2. = {gser} kāñcanam, svarṇam rā.ko.2.81. kAnya tsi|• saṃ. = {ska rags} kāñciḥ; kāñcī, strīkaṭyābharaṇam rā.ko.2.81; \n\n• nā. 1. kāñcikam, chandoham — {ts+tshan do ha ri ke la dang /}…/{lam pa kA dang kAny+tsi nyid//} chandohaṃ harikelaṃ ca…\n lampākaṃ kāñcikaṃ caiva he.ta.8ka/22 2. kāñcikā, upachandoham — {kA ny+tsi hi ma la ya ni/} {khyad par nye ba'i tshan do ha} kāñcikā copachandohaḥ himālayo viśeṣataḥ sa.u.9.17 3. kāñcī, purī; iyaṃ hi kūrmavibhāge dakṣiṇasyāṃ diśi sthite drāviḍadeśe anumīyate rā.ko.2.81. kAnya dzi ka|= {kAny+dzi ka} kāñjikam yo.śa.6kha/100; vāriparyuṣitānnāmlajalam rā.ko.2.81. kAt+yA ya na|nā. = {ka t+ya'i bu} kātyāyanaḥ 1. śrāvakācāryaḥ — {kAt+yA ya na mdo byed pa} kātyāyanaḥ sūtrakartā la.a.189ka/160 \n2. muniḥ rā.ko.2.83; dra.— {mi sbyin gyis ni 'phral la de'i/} /{lus kyis legs par bya ba byas/} /{ka t+yA ya na zhes thob nas/} /{grub slad wA rA Na sIr song //} śarīrasatkriyāṃ tasya kṛtvā sapadi nāradaḥ \n yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām \n\n a.ka.212ka/24.50. kAt+yA ya na chen po|nā. = {ka t+ya'i bu chen po} mahākātyāyanaḥ, śrāvakācāryaḥ — {'od srung chen po'i bu dang}…{kA t+yA ya na dang kA t+yA ya na chen po dang} mahākāśyapaḥ…kātyāyana mahākātyāyanaḥ ma.mū.99ka/9; {tshe dang ldan pa kAt+yA ya na chen po} āyuṣmān mahākātyāyanaḥ a.sā.36ka/20. kAt+yA ya na'i rigs|• saṃ. kātyāyanagotram; \n\n• vi. kātyāyanasagotraḥ — {nga ni kAt+yA ya na'i rigs} kātyāyanasagotro'ham la.a.188kha/159. kAt+yA ya nI|kātyāyanī 1. nā. = {u mA} umā rā.ko.2.83 2. ardhavṛddhā yā kāṣāyavasanā vidhavā a.ko.171ka/2.6.17; rā.ko.2.83. kArti ka|={karti ka/} kAm pi l+ya|= {kam pi la/} kAsh+ya|= {ka sh+ya/} kAsh+ya pa|= {ka sh+ya pa/} kAsh+ma rI|kāśmarī, vṛkṣaviśeṣaḥ; tatparyāyaḥ : {gam b+ha ri} gambhārī, {kun nas bzang} sarvatobhadrā, {sbrang rtsi'i 'dab} madhuparṇikā, {lo ma bzang} bhadraparṇī, {dpal gyi lo ma} śrīparṇī ṅa.ko.146/rā.ko.2.119. kAr+ShA pa Na|= {kar+Sha pa na/} ki|1. padāṃśaḥ ({ming cha}) : {spyang ki} vṛkaḥ la.a.155kha/102 2. ‘31’ iti saṃkhyābodhakaḥ śa.ko. 15. ki ki|1. = {ki kis rtsen} kikiḥ, cāṣapakṣī rā.ko.2.125 2. śabdabhedaḥ — {don med sgra ki ki ku ku lta bu} cho.ko.5. ki kis rtsen|kikīdiviḥ ( kikīdivaḥ, kikidiviḥ, kikīdīviḥ), cāṣapakṣī lo.ko.7; tatparyāyāḥ : cāṣaḥ, kikiḥ, diviḥ, svarṇacūḍaḥ rā.ko.2.125. ki rA ta|kirātaḥ 1. mlecchabhedaḥ ( niṣādaḥ) rā.ko.2.128 2. deśabhedaḥ vā.ko.2051; dra.— {ki rA ta'i yi ge} kirātalipiḥ la.vi.66kha/88. ki rA ta'i yi ge|kirātalipiḥ, lipibhedaḥ la.vi.66kha/88. ki la|avya. kila 1. = {gtam} vārttā — {ki la gtam dang srid pa dag} ṅa.ko.435; rā.ko.2.129 2. = {srid pa} sambhāvyam ṅa.ko.435; rā.ko.2. 129. ki la ki la|nā. 1. kilakilaḥ, śivaḥ śa.ko. 16; mo.ko.284 \n2. kilakilā, kilakilaśabdaḥ rā.ko.2.129; śa.ko.16. king ka ra|= g.{yog po} kiṅkaraḥ, dāsaḥ cho.ko.6/rā.ko.2.125. king shu ka|1. = {rgya skyegs shing} kiṃśukaḥ, vṛkṣaviśeṣaḥ — {king shu ka'i phung po rang gi ngo bos don byed pa can ni yod par 'gyur gyi} kiṃśukarāśiḥ svena rūpeṇārthakriyākārī bhavatu pra.a.31kha/362; tatparyāyaḥ : palāśaḥ, parṇaḥ, vātapothaḥ a.ko.156ka/2.4.29 2. = {king shu ka'i me tog} kiṃśukam, kiṃśukapuṣpam — {de nyid kyi tshe de las gzhan dag rang tshon gyis ma bsgyur bar dmar ba'i king shu ka'i me tog gi dog pa'i phal po che nyid du 'gyur ro//} tadā tadanyasya daivaraktāḥ kiṃśukāstavakāvataṃsakāḥ pra.a.226ka/584. kinya tsu lu ka|= {sa'i 'khri shing} kiñculukaḥ, mahīlatānāmakīṭaḥ rā.ko.2.126; tatparyāyaḥ : {srog chags ring mo sa srin tal/} {kiny+tsu lu ka sa'i 'khri shing} ṅa.ko.103. kim pa|= {kim pA ka/} kim pa la|kimpalaḥ, vādyayantraviśeṣaḥ la.vi.105kha/152; mo.ko.283. kim pA ka|1. kimpākaḥ, mahākālalatā rā.ko.2.128 2. = {kim pA ka'i 'bras bu} kimpākam, kimpākaphalam śa.ko.16; {dug shing gi 'bras bu} cho.ko.6; {'bras bu lta na sdug cing ro mngar la zos na 'chi ba'i dug rigs kyi shing zhig} bo.ko.12. kim pA ka'i 'bras bu|= {kim pA ka/} ki'u|gṛñjanakaḥ, laśunabhedaḥ śa.ko.16; {sgog pa chung rigs shig} bo.ko.12. kI sha'i 'dab|kīśaparṇaḥ; kīśaparṇī, apāmārgavṛkṣaḥ rā.ko.2.133; vā.ko.2062; {shing a pA marga'i ming} ṅa.ko.154; dra.— {kI sha'i 'dab} apāmārgapatram śa.ko.16. ku|1. ‘61’ iti saṃkhyābodhakaḥ 2. avya. ku — {ku ni sdig smad nyung don la} ṅa.ko.432 ( 1. = {sdig pa} pāpam, 2. = {smad pa} kutsā, 3. = {nyung} īṣat) 3. = {sa gzhi+i} kuḥ, pṛthivī rā.ko.2. 133 4. = {sha za mo} kūḥ, piśācī mo.ko.299; {'dre gdon zhig} da.ko.4. ku ku|1. kuk, śabdabhedaḥ — {sgra'i bye brag ste/} {khu byug ku ku sgrags lta bu} da.ko.4; rā.ko.2.133 2. = {lde'u} prahelikā — {lde'u 'am sku ska} prahelikaḥ ma.vyu.7351(104kha); śa.ko.16; = {sku ska} prahelikaḥ mi.ko.43ka \n ku ku sgrog|kukkuṭaḥ 1. = {khyim bya} kṛkavākupakṣī cho.ko.6/rā.ko.2.133 2. = {kuk+ku b+ha} kukkubhapakṣī rā.ko.2.133. ku ku sgrogs|= {ku ku sgrog/} ku ku ta|= {kuk+ku Ta/} ku ku ra tsa|nā. = {ku ku ri pa} kukkurācāryaḥ, siddhācāryaviśeṣaḥ śa.ko.16. ku kU lA|nā. kukūlā, parvataḥ — {gangs can brgal nas de yis ni/} /{ku kU lA yi ri la sleb//} himavantamatikramya kukūlādrimavāpa saḥ \n\n a.ka.110ka/64.262. ku gar|= {sdong ros} kunaṭī, manaḥśilā a.ko.202ka/2.9.108. ku sgra|= {ku co 'don pa'i sgra/} ku co|kolāhalaḥ — {grong khyer bcom pas rab gdungs te/} /{skye bo ku cos 'khrugs pa'i tshe//} purapramāthavyathite jane kolāhalākule \n a.ka.242ka/28.21; (ma.vyu.51ka); kalakalaḥ ma.vyu.2786; kilikilāyitam; kilakilāyitam ma.vyu.2787 (51ka). ku co che bar 'don pa|kri. rāraṭīti lo.ko.8. ku co 'don pa|• kri. vikrośati — {de tshor bas nyam thag pa zhes bya ba'i bar du ste/} {'khun cing ngu la ku co 'don} yāvatsa vedanātaḥ stanati krandati vikrośati śi.sa. 46kha/44; \n\n• saṃ. = {ku co 'don pa'i sgra} kolāhalaḥ — {kho ra khor yig na mi mang po ku co 'don pa grag pa dang} samantato janakolāhalamupaśrutya jā.mā.154kha/178. ku co 'don pa'i sgra|kolāhalaḥ — {kho ra khor yug tu ku co 'don pa'i sgra chen po ni 'byin} vasundharāyāṃ samudbhūte mahati kolāhale jā.mā.171kha/198. ku co mu cor|vi. mukharaḥ — {ma lus phyogs kyi so sor ni/} /{cho nge'i ku co mu cor byas//} pratipralāpamukharāścakrire nikhilā diśaḥ \n\n a.ka.223kha/24.177. ku Ta dza|• saṃ. = {dug mo nyung} kuṭajaḥ, kuṭajavṛkṣaḥ — {shing ka dam pa dang sardza dang ardzu na dang d+ha ba dang seng ldeng dang ku TA dza stug po yod pa} kadambasarjārjunadhavakhadirakuṭajanicite jā.mā.149ka/174; śakraḥ, vatsakaḥ, girimallikā a.ko.158kha/2.4.66; \n\n• nā. kuṭajaḥ 1. = {bum pa skyes} agastyamuniḥ śrī.ko.176kha 2. = {bra bo tsa} droṇācāryaḥ śrī.ko.176kha \n ku ThA ra|= {sta re} kuṭhāraḥ, astraviśeṣaḥ — {kuThArats+tshin na dang lhan cig} kuṭhāracchinnayā sārdham he.ta.4ka/8; tatparyāyāḥ : svadhitiḥ, paraśuḥ, paraśvadhaḥ a.ko.192ka/2.8.92. ku ThA ra ts+tshin na|kuṭhāracchinnā — {kha Ti kA dang bdud rtsi lnga dang kuThArats+tshin na dang lhan cig btags la ril bu bya ste} khaṭikāṃ piṣṭvā pañcāmṛtena kuṭhāracchinnayā sārdhaṃ vatikāṃ kārayet he.ta.4ka/8. ku ni|= {ku Ni/} ku Na la|= {ku NA la/} ku NA la|• saṃ. kuṇālaḥ, pakṣiviśeṣaḥ — {gser ri'i ngang pa ku lA la zhes pa'i/} /{mig mtshungs de ni ku lA la zhes gyur//} hi(he bho.pā.)mādrihaṃsasya kuṇālanāmnastulyekṣaṇo'bhūtsa kuṇālanāmā \n\n a.ka.50kha/59.6; {bya ku na la'i mig 'dra ba} kuṇālasadṛśābhyāṃ netrābhyām a. śa.284kha/261; \n\n• nā. kuṇālaḥ 1. deśaḥ rā.ko.2.139 2. aśokarājasya putraḥ — {'di btsas ma thag tu mig bya ku na la'i mig 'dra bas na de'i phyir khye'u 'di'i ming ku na la zhes gdags so//} yasmādasya jātamātrasya kuṇālasadṛśe netre, tasmādbhavatu dārakasya kuṇāla iti nāma a.śa.284kha/261. ku Ni|kuṇiḥ 1. = {dga' byed shing} nandīvṛkṣaḥ — {gdung byed lus ngan ku Ni dang /} /{'od ldan 'khyog po dga' byed shing //} ṅa.ko.165; tunnavṛkṣaḥ rā.ko.2.139 2. = {gru mo} śarīrasya sthānaviśeṣaḥ rā.ko.2.139. ku ba|alābuḥ, o būḥ śrā.bhū.35kha/85; ālābūḥ ma.vyu.5750 (84ka); tumbī — a.ko.165ka/2.4.156; tumbikā he.ta.14ka/44. ku ba kha bo|tiktālābuḥ, kaṭutumbī la.vi.126kha/186; kaṭukālābuḥ la.vi.126ka/186; ikṣvākuḥ — a.ko.165ka/2.4.156. ku ba kha mo|= {ku ba kha bo/} ku ba la|= {ut+pal} kuvalam; utpalam ma.vyu.6215 (88kha). ku ba la me tog|= {ku ba la/} ku be ra|nā. = {lus ngan} kuberaḥ, yakṣarājaḥ — {ku be ra sogs smin ma g}.{yo ldan pas/} /{der ni mngon par 'jug 'dod zlog gyur pa//} sabhrūbhramaistatra kuberamukhyairnivāryamāṇābhimatapraveśaḥ \n a.ka.198ka/22.57; sa tu tripād aṣṭadantaḥ kekarākṣaśca rā.ko.2.144; śrī.ko.179kha \n ku be ra'i|kauberam — {nor 'dzin gsal bas ku be ra/} /{stobs dang ldan pas gzhon nu ste//} kauberaṃ dhanadavyaktyā kaumāraṃ śaktimattayā \n aiśvaraṃ vṛṣasaṃyogādvaiṣṇavaṃ śrīsamāgamāt a.ka.41kha/4.59. ku ma nA ba|= {rnga mong} kuśanāmā, uṣṭraḥ cho.ko.6/rā.ko.2.276; {ku ma nA ba rnga mo'o} ṅa.ko.295. ku ma ra|= {ku mA ra/} ku ma ra ta|= {ku mA ra lA ta/} ku ma ri la|= {ku mA ri la/} ku mA ra|• saṃ. 1. kumāraḥ \ni. bālakaḥ bo.ko.13/rā.ko.2.144 \nii. = {rgyal sras} rājakumāraḥ rā.ko.2.144 2. kumāram, jātyakāñcanam rā.ko.2. 144; \n\n• nā. = {gdong drug} kārttikeyaḥ rā.ko.2.144 ku mA ra lA ta|nā. kumāralātaḥ, sautrāntikācāryaviśeṣaḥ bo.ko.12. ku mA ri la|nā. kumārilaḥ, mīmāṃsakācāryaḥ — {ku mA ra ri las sngon po la sogs pa tha dad du brjod pa'i phyir ro//} kumārilena nīlādīnāṃ bhedasyopavarṇitatvāt ta.pa. 74kha/601. ku mu ta|= {ku mu da/} ku mu da|1. kumudam, puṣpaviśeṣaḥ — {dper na ku mu da la sogs/} /{kha bye rgya mtsho 'phel ba la/} /{zla ba 'char ba rtags yin zhing /} /{gdung byed yod par mthong ba las//} kumudānāṃ vikāsasya vṛddhiśca jaladheryathā \n\n liṅgaṃ candrodayo dṛṣṭa ātapasya ca bhāvataḥ \n ta.sa.52ka/509; {me tog pad+ma dang ut+pa la dang ku mu da dang pad+ma dkar po dang} padmotpalakumudapuṇḍarīka(–) jā.mā.117ka/136; tatparyāyāḥ — {ut+pal dkar po} śvetotpalam, {zla ba'i dri} gandhasomam, {sa mos} kumudam, {sa dga'} kumut, {steng 'thung dkar po} śvetotpalam, {zla bas dga'} śaśikāntam, {mtshan mo bzhad} rātrihāsaḥ ṅa.ko.108/rā.ko.2.146 2. = {zla 'od} kaumudī—{'di ni ku mu ta yin nam/} /{'on te khyim 'di'i lha yin nam//} kaumudī kiṃ nviyaṃ sākṣādbhavanasyāsya devatā \n jā.mā.74kha/86. ku mu da dkar po|kahlāram, śvetotpalam — {me tog pad+ma dang ut+pa la dang ku mu da dang pad+ma dkar po dang so'u gan d+hi ka dang pad+ma dmar po dang ku mu ta dmar} (? {dkar} ) {pos khebs} padmotpalakumudapuṇḍarīkasaugandhikatāmarasakahlārasamupagūḍham jā.mā.117ka/136; = {ka da ra/} ku mu da dgra|= {nyi ma} kumudvatīśatruḥ, sūryaḥ cho.ko.7/vai. ko.2.1.12; śa.ko.18. ku mu da can|= {ku mu da ldan pa} kumudinī — {rig gnas kun gyi ku mud can/} /{rtag tu rnam rgyas byed la chags//} sarvavidyākumudinīvikāsarasikaḥ sadā \n a.ka.89kha/64. 12; {ku mu da'i tshal lam ku mud ldan} cho.ko.7. ku mu da bcud 'thungs|= {tsa ko ra ka} candrikāpāyī, cakorapakṣī cho.ko.7/rā.ko.2.432. ku mu da gnyen|= {zla ba} kumudabāndhavaḥ, candraḥ a. ko.1.3.13. ku mu da ldan pa|= {ku mu da can} kumudvatī — {zla ba'i rtse dgar mngon phyogs pa'i/} /{ku mud ldan pa mthong gyur nas//} vilāsahāsābhimukhīmindorvīkṣya kumudvatīm \n a.ka.301kha/108.88; kumudinī — {phun tshogs ku mud ldan pa ni/} /{rtag tu rnam par rgyas bgyid gyur//} tasya sampatkumudinīvikāsena sadoditaḥ \n a.ka.48ka/5.15. ku mu da phan|= {zla 'od} kaumudī, jyotsnā cho.ko.7/vā. ko.2277; bo.ko.13. ku mu da 'byung gnas|= {ku mu da tshal} kumudākaraḥ — {sbrang rtsi'i brtul zhugs sbrang rtsi'i myos pa can/} /{ku mud 'byung gnas ci yang rab dgar gyur//} abhūnmadhukṣībamadhuvratānāṃ ko'pi pramodaḥ kumudākarāṇām \n\n a.ka.304kha/108.114. ku mu da tshal|= {ku mu da 'byung gnas} kumudavanam cho.ko.7/mo.ko.292; kumudākaraḥ — {'dod pa'i ku mud tshal gyis zla ba'i ri mo su zhig de//mig} {gi pad+mo rnam par rgyas pa'i rgyu ni bdag gis mthong //} sā kāpi kāmakumudākaracandralekhā dṛṣṭā mayā nayanapadmavikāsahetuḥ \n a.ka.299kha/108.72. ku mu da zas can|= {tsa ko ra ka} kaumudījīvanaḥ, cakorapakṣī cho.ko.7/rā.ko.2.409. ku mu da'i mdog lta bu|vi. kumudavarṇaḥ — {glang po ni thal kar me tog ku mu da'i mdog lta bu}…{yin no//} hastī bhavati sarvaśvetaḥ kumudavarṇaḥ vi.va.138kha/1.27. ku mu dI|1. kumudī, kaṭphalaḥ rā.ko.2.147 2. = {zla ba'i 'od zer} kaumudī, jyotsnā cho.ko.6/rā.ko.2.208. ku muta|= {ku mu da/} ku mud|= {ku mu da/} ku tsan dan|= {tsan dan ngan pa} kucandanam, raktacandanam cho.ko.10/rā.ko.2.135. ku dza|kujaḥ 1. = {ljon shing} vṛkṣaḥ śa.ko.18 2. = {gza' mig dmar} maṅgalagrahaḥ rā.ko.2.135. ku ra ra|= {ku ru ra} kuraraḥ, pakṣiviśeṣaḥ ga.vyū.24kha/121; tatparyāyaḥ : utkrośaḥ a.ko.168ka/2.5.23; dra.— {rgyang grags thos dang sgra sgrog dang sgra 'byin chen po ku ra ra} ṅa. ko.196. ku ra ri|= {ku ru ra mo} kurarī, kurarapakṣistrī — {yid 'phrog ma/} /{ku ra ri bzhin shin tu ni/} /{snying rje rje skad cho nge bton//} kurarīvātikaruṇaṃ vilalāpa manoharā \n\n a.ka.95kha/64.98; la.vi.112kha/164. ku rang ga|kuraṅgaḥ 1. = {ri dgas} hariṇaḥ śa.ko. 18; tatparyāyaḥ : mṛgaḥ, vātāyuḥ, hariṇaḥ, ajinayoniḥ a.ko.167ka/2.5.8 2. hariṇabhedaḥ — kuraṅga īṣattāmraḥ syāddhariṇākṛtiko mahān ā.ko.286. ku ra'i sgra can|= {ku ra ra/} ku ru|nā. kuruḥ 1. deśaḥ — {ku ru'i rgyal//shin} {tu bzod dka'} duṣprasahaḥ kururājaḥ a.ka.27ka/3.92; sa tu jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ rā.ko.2. 151; vā.ko.2122 2. dhārttarāṣṭrapāṇḍavānāṃ pūrvapuruṣaḥ rā.ko.2.151. ku ru'i|kauravyaḥ — {ku ru'i skye bo'i tshogs} kauravyo janakāyaḥ a.śa.36ka/31; {ku ru'i ljongs rgyu zhing gshegs pa las ku ru'i grong khyer du byon te} kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaramanuprāptaḥ a.śa.36ka/31. ku ru ku la|nā. kurukullaḥ, mahāśrāvakaḥ — {'od srung chen pa'i bu dang}…{ku ru ku la dang} mahākāśyapaḥ…kurukullaḥ ma.mū.99kha/9. ku ru ku le|= {ku ru kulale/} ku ru kul+le|nā. = {rigs byed ma} kurukullā, devī he.ta.13kha/42; ka.ta.1318. ku ru kha|cihnaviśeṣaḥ; {'di ku ru kha gsum} cho.ko.7. ku ru ba ka|1. = {ku ru ba ka'i shing} kurubakaḥ ( kuruvakaḥ, kurabakaḥ, kuravakaḥ), raktajhiṇṭī — sairīyakastu jhiṇṭī syāttasmin kuravako'ruṇe a.ko.159kha/2.4.75; {de la ku ru ba ka'i shing gis bskor ba'i yal ga'i khang bzangs dang ldan nye ba na//} atra…pratyāsannau kuravakavṛtermādhavīmaṇḍapasya me.dū.348ka/2.17 2. = {ku ru ba ka'i me tog} kurubakam ( kuruvakam, kurabakam, kuravakam), puṣpaviśeṣaḥ — {sna ma'i me tog pri yang ku/}…{ku ra ba ka dang} mālatīkusumaṃ caiva priyaṅgukurabakam ma.mū.174ka/97; {gtsug phud ku ru ba ka'i me tog zhags pas bcings pa} cūḍāpāśe navakurabakam me.dū.347ka/2.2. ku ru bi ha ra|nā. kuruvihāraḥ ba.a.1032. ku ru bin da|1. = {mon lug} kuruvindaḥ, mustakam a.ko.165kha/2.4.159; tatparyāyaḥ : {sprin ming can} meghanāmā, {musta} mustā, {mon lug} mustakam ṅa.ko.178/a.ko.165kha/2.4.159 2. = {zha nye} kuruvindaḥ, o dam — {ku ru bin da'am zha nye} ma.vyu.5981 (86ka); {lcags sam ku ru bin das so//} lohena kuruvindena vā vi.sū.7kha/8. ku ru win da|= {ku ru bin da/} ku ru ra|= {ku ra ra/} ku ru ra mo|= {ku ra ri/} ku ru'i rgyal po|kururājaḥ — {skabs der dregs bcas ku ru'i rgyal/} /{shin tu bzod dka' sa dbang la/} /{glang chen bzang po'i ri bo ni/} /{'byor phyir pho nyas nye bar blangs//} atrāntare duṣprasahaḥ kururājaḥ kṣitīśvaram \n dṛpto yayāce dūtena bhūtyai bhadragiriṃ gajam \n\n a.ka.27ka/3.92. ku re|= {rtsed mo} keliḥ — {khyod gsos 'gyur zhes bstan pa'i tshig snyan ku re'i rim pas mi dga' ba dag zhi bar byed//} śamayati…svastho'sītyadhṛtiṃ priyeṇa vacasā kelikrameṇāratiṃ a.ka.48ka/58.14; khelā, dravaḥ, narma a.ko.145ka/1.8.33; krīḍā, {mdza' bo sogs kyi rtsed mo bya ba la} mi.ko.42kha; kaṅkardanam, {byis pa rnams kyi rtsed mo la} mi.ko.42kha \n ku re tshig|= {kyal ka'i tshig} kelivacaḥ cho.ko.7. ku la|= {rigs} kulam — {ku la lo ka nA tha} (= {rigs kyi 'jig rten mgon po}) kulalokatāāthaḥ ka.ta.2135. ku la TA|• saṃ. kulaṭā = {'phyon ma} vyabhicāriṇī strī vā.ko.2130; tatparyāyaḥ laṅkā śrī.ko.164ka; \n\n• nā. kulaṭā, upakṣetraviśeṣaḥ he.ta.8ka/22. ku la T+Ta|= {ku la TA/} ku lata tha|kulatthaḥ, śasyabhedaḥ — vi.pra.149ka/3.97; kalāyabhedaḥ vā.ko.2130. ku lA la|kulālaḥ 1. = {rdza mkhan} kumbhakāraḥ rā.ko.154 \n2. pakṣiviśeṣaḥ cho.ko.7; {ku lA la ni kuk+ku b+ha/} {kuk+ku Ta dang bu ga'i dbyangs} ṅa.ko.197. ku lI ra|kulīraḥ 1. = {sdig srin} karkaṭaḥ vi.pra.167ka/3.149 \n2. karkaṭarāśiḥ rā.ko.2.156. ku lI ra mo|kulīrā, kulīrastrī vi.pra.167ka/149. ku sha|• saṃ. 1. = {rtswa ku sha} kuśaḥ, o śam, tṛṇabhedaḥ — \n{de yang tswa ka sha dang ku sha la 'ju ba yin te} tadetadapi kāśakuśāvalambanam \n pra.a.277ka/643; tatparyāyāḥ — {sa nyal} kuśaḥ, {rul can} kuthaḥ, {mchod byed} darbhaḥ, {gtsang byed} pavitram mi. ko.59ka \n2. = {chu} kuśam, jalam — {ku sha rtswa dang chu la yang} ṅa.ko.427; rā.ko.2.157; \n\n• nā. kuśaḥ 1. dvīpaḥ rā.ko.2.157 2. śakunarājaputraḥ vi.va.189ka/1.63 3. rāmasutaḥ rā.ko.2.157. ku sha 'khyil|nā. kuśāvarttaḥ 1. tīrthaḥ — {gang ga sgo na ku sha 'khyil/} /{bil ba can dang sngon po'i ri/} /{kan kha la yi 'jug ngogs su/} /{khrus byas yang 'byung srid ma yin//} gaṅgādvāre kuśāvartte bilvakī nīlaparvate \n snātvā kaṇakhale tīrthe sambhavenna punarbhavaḥ \n\n pra.a.175kha/527; vā. ko.2147 2. bharatanṛpaputraḥ vā.ko.2148. ku sha can|nā. kuśāvatī, nagaram — {gzhon nu ku sha gnas pas ku sha can zhes bya bar grags so//} kuśena kumāreṇa vāsitamiti kuśāvatī kuśāvatīti saṃjñā saṃvṛttā vi. va.192ka/1.66; rāmātmajakuśasya rājadhānyāṃ puryām vā.ko.2147; mo.ko. 297. ku sha chen po|nā. mahākuśaḥ, nṛpaḥ ma.vyu.3568 (60kha); śa.ko.19. ku sha na|kuśanaḥ — {ku sha na'i rigs kyi rgyal po ka nis ka zhes bya ba} (kuśanavaṃśyaḥ) kaniṣko nāma rājā vi.va.122ka/1.10. ku sha ban d+ha|kuśabandhaḥ śa.ko.19; {ngan sel bde skyong ste/} {rtswa ku sha'i 'bras bu smin pa las byung ba'i rin po che'i rigs shig nus pas rims nad sel bar byed} bo.ko.14. ku sha gtsang bsrel|vi. kuśapavitradhārakaḥ ma.vyu.4340 (68kha); {rtswa ku sha gdan 'og tu bting nas gtsang spra mtshon par byed tshul} bo.ko.14. ku sha la|1. saṃ. kuśalam \ni. = {dge ba} kalyāṇam ṅa.ko.19; rā.ko.2.160 \nii. = {bsod nams} puṇyam — {ku sha laM ni thob dang bde/} {bsod nams dang ni bslab}({sa}){pa'o} ṅa.ko.425 \niii. = {thob pa} paryāptiḥ ṅa.ko.425; rā.ko.2.160 2. vi. = {bslabs pa} kuśalaḥ, śikṣitaḥ ṅa.ko.425; rā.ko.2. 160. ku sha li|kuśalī 1. saṃ. aśmantakavṛkṣaḥ rā.ko.2.160 2. vi. = {dge ba can} maṅgalānvitaḥ śa.ko.19; bo.ko.14. ku sha li b+ha dra|nā. kuśalibhadraḥ, ācāryaviśeṣaḥ śa.ko.19. ku sha'i grong|nā. = {grong khyer ku shi} kuśinagarī, bhagavato buddhasya mahāparinirvāṇasthalam—{nyan thos kyi dge 'dun bcas pa grong khyer ku shi na gar+ya kyi nyen kor shing sA la zung gi tshal na bzhugs so//} saśrāvakasaṅghaḥ kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane a.śa. 111ka/101; kuśipuram — {gang na bcom ldan rgyal ba bzhugs/} /{ku sha'i grong du bdag 'gro'o//} gacchāmyahaṃ kuśipuraṃ yatrāste bhagavāñjinaḥ \n a.ka.184ka/80. 39; kuśipurī — {ku sha'i grong na de bzhin gshegs/} /{yongs su mya ngan 'da' bar bzhed//} iha te parinirvāṇaṃ kuśipuryāṃ tathāgataḥ \n\n a.ka.183kha/80.34; kuśanagaram ma.vyu.4125 (66ka). ku sha'i grong khyer|= {ku sha'i grong /} ku sha'i 'phreng can|nā. kuśamālī, samudraviśeṣaḥ — kuśamālī samudro'yamatyaṅkuśa iva dvipaḥ jā.mā.165/95. ku shu|= {ku sha'i grong /} {ku shu} pālevataḥ (dra. pālīvataḥ mo.ko.623; pārevataḥ mo.ko.621) pra.ko.16; pālevatavṛkṣaḥ ma. vyu.4208; {shing sdong dang shing thog ku shu} cho.ko.7. ku shu'i khams|nīlavarṇapuṣpaviśeṣaḥ śa.ko.19; {mthing gi ming} cho.ko.7; bo.ko.14. ku she sha ya|• saṃ. 1. = {pad+ma} kuśeśayam, padmam śa.ko. 19; vā.ko.2153 2. kuśeśayaḥ, karṇikāravṛkṣaḥ rā.ko.2.161; \n\n• nā. kuśeśayaḥ, kuśadvīpasthaparvataviśeṣaḥ rā.ko.2.161. ku sa ra|nā. kusaraḥ, ācāryaviśeṣaḥ śa.ko.19; {chos rgyal srong btsan skabs gdan zhus ltar bod du phebs pa yi rgya gar gyi slob dpon zhig} bo.ko.14. ku sa li|= {ku sha li/} ku sa li b+ha dra|= {ku sha li b+ha dra/} ku su ma|= {me tog} kusumam, puṣpam cho.ko.7/vā. ko.3.2160. ku hA|kuhā 1. nāḍībhedaḥ — {rtsa ku hA} kuhānāḍī vi.pra.238ka/2.42 2. kaṭukīvṛkṣaḥ rā.ko.2.168. ku hu|1. kuhuḥ; kuhūḥ, kokilaśabdaḥ śa.ko.20; rā.ko.2.168 2. kuhūḥ, naṣṭendukalāmāvāsyā — sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ a.ko.136kha/1.4.9. ku hu 'don|= {khu byug} kuhūravaḥ, kokilaḥ cho.ko.8/mo.ko.299. ku hu'i mgrin can|= {khu byug} kuhūkaṇṭhaḥ, kokilaḥ cho.ko.8/mo.ko.299. ku hu'i mgrin ldan|= {ku hu'i mgrin can/} ku hu'i sgra ldan|= {khu byug} kuhūravaḥ, kokilaḥ cho.ko.8/mo.ko.299; kuhūmukhaḥ lo.ko.11. kuk+ku sgra sgrogs|= {ku ku sgrog/} kuk+ku Ta|= {ku ku sgrog} kukkuṭaḥ 1. = {khyim bya} pakṣiviśeṣaḥ; tatparyāyaḥ kṛkavākuḥ, tāmracūḍaḥ, caraṇāyudhaḥ a.ko.167kha/2.5.17 2. kulālapakṣī — {ku lA la ni kuk+ku b+ha/} {kuk+ku Ta dang bu ga'i dbyangs} ṅa.ko.197; rā.ko.2.133. kuk+ku Ta pA da|nā. = {ri bya rkang pa can} kukkuṭapādaḥ, magadhaviṣaye parvataviśeṣaḥ śa.ko.17; mo.ko.287. kuk+ku b+ha|kukkubhaḥ, kulālapakṣī — {ku lA la ni kuk+ku b+ha/} {kuk+ku Ta dang bu ga'i dbyangs} ṅa.ko.197; {ku lA la'i ming la'ang} cho.ko.6; vanakukkuṭaḥ vā.ko.2063. kuk+ku ra tsa|= {ku ku ra tsa/} kuk+ku rA tsA r+ya|= {ku ku ra tsa/} kung ku ma|= {gur kum} kuṅkumam, gandhadravyabhedaḥ; tatparyāyaḥ : {kha che skyes} kāśmīrajanma, {me'i rtse mo} agniśikham, {mchog ldan} varam, {bA h+li ka} bāhlīkam, {ser po} pītanam, {dmar po} raktam, {kun nas 'khums} saṅkocam, {phra ma can} piśunam, {brtan pa} dhīram, {tsan dan dmar po} lohitacandanam ṅa.ko.170/a.ko.179ka/2.6.123. kunya dza ra|kuñjaraḥ 1. = {glang po che} hastī rā.ko.2. 135 \n2. parvataviśeṣaḥ śa.ko.20; rā.ko.2.135. kuta sa|= {kud sa/} kud sa|nā. kutsaḥ, ṛṣiviśeṣaḥ vā.ko.2095; ārjuneyaḥ mo.ko.290; dra.— {kud sa'i bu} kautsaḥ vi.va.10kha/2.78. kud sa'i bu|kautsaḥ — {kye kud sa'i bu dag/} /{bad sa'i bu dag/} /{ba ra dwa dza'i bu dag} bhoḥ kautsā vātsāḥ śāṇḍilyāḥ vi.va.10kha/2.78; varatantuśiṣyaḥ vā.ko.2095. kun|• vi. = {thams cad} sarvam — {kun gyis ma mthong the tshom dang /} /{rang gis ma mthong 'khrul pa ste//} sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī \n ta.sa.6ka/83; sakalam — sū.a.144kha/23; samastam — bo.a.5.94; samagram — sū.a.215kha/121; akhilam — sū.a.152ka/36; nikhilam — {thabs dang bral ba nyid kyi phyir/} /{de dag gis ni kun shes min//} upāyavikalatvāt tu budhyante nikhilaṃ na te \n\n ta.sa.118kha/1023; kṛtsnam — ra.vi.74ka/1; viśvam — {kun gyi yid bzhin nor bu} viśvacintāmaṇiḥ a.ka.29kha/3.123; \n\n• saṃ. 1. samudāyaḥ — {kun las kyang ni ma yin no zhes bya ba la yang lan 'di nyid yin no//} samudāyādapi notpadyata ityayameva parihāraḥ pra.a.57ka/65 2. sākalyam — ra.vi.114ka/77; \n\n• pra. = {rnams} ({mi kun} narāḥ) — {'dzam gling na gnas pa'i mi kun} jambudvīpagatā narāḥ bo.a.2.56. kun tu|avya. sarvatra, sarvadigdeśakāle sū.a.227ka/138; sarvathā — {ci ltar thams cad med min zhing /} /{ji ltar kun du gnyid log min//} kiṃ na bhāvasya sarvasya kiṃ na suptasya sarvathā \n pra.a.5ka/6; sarvataḥ — {gal te kun tu 'khor ba na} bhramaṇaṃ yadi sarvataḥ kā.ā.3.180; satatam, nityam a.ko.132ka/1.1.60; samantam la.vi.203kha/307; samantataḥ — {tshig rnams kun tu grags par gyur} samantataḥ śuśruvire giraḥ jā.mā.25/14; samantāt — {de yis phyogs rnams kun tu snang bar bgyis//} avabhāsitā yena diśaḥ samantāt a.śa.4kha/3; sāmantakena — {kun tu sgra grags pa} sāmantakena śabdo vistṛtaḥ vi.va.139kha/1.29; dra.— {yul kun tu} sarvadeśeṣu ta.sa.77ka/722; āṅ — {kun tu chags pa} āsaktaḥ a.ka.136ka/67.22; {kun tu 'jug pa} āvṛttiḥ sū.a.154kha/39; {kun tu dmar} ālohitam kā.ā.2.88; sam — {kun tu rmongs pa} sammohaḥ abhi.ko.62ka/1113; {kun tu bskyod pa} samīritaḥ la. a.181kha/148; pari — {kun tu rtog pa} parikalpaḥ sū.a.167kha/59; {kun tu rgyug pa} paridhāvanam śi.sa.148kha/143; ava — {kun tu lta byed} avalokanam a.ka.142ka/68.13; {kun tu lhungs pa} avapātaḥ a.ka.208ka/23.54; pra — {kun tu 'dzin pa} pragrāhakaḥ śrā.bhū.2.1.188; samā (sam +āṅ) — {kun tu phan pa} samāhitam kā.ā.2.295; {kun tu spyod pa} samācāraḥ bo.bhū.99kha/127; samudā (sam +ut +āṅ) — {kun tu spyod pa} samudācāraḥ bo.bhū.76ka/97; vyā (vi +āṅ) — {kun tu rmongs pa} vyāmohaḥ vi.pra.190ka/1.53; dra. {kun nas/} {kun las/} kun na|= {kun la'am kun tu} sarvatra, sarvadigdeśakāle abhi.ko.7.39; sarvasmin \n kun nas|1. sarvataḥ bo.a.7.6; samantataḥ — {klu yi dbang po'i gnas/} {kun nas yongs su bskor nas} nāgendrabhavanaṃ parivārya samantataḥ a.ka.128kha/66.37; samantāt — {kun nas bskor zin pa} samantātparivṛtaḥ jā.mā.306/178; sāmantakena — {bcom ldan 'das la kun nas bskor te 'dug go//} bhagavatsāmantakenānuparivāryāvasthitāḥ vi.va.151kha/1.40; abhitaḥ — {mgo dang bral ba'i sdug bsngal gyis/} /{kun nas mchi ma'i rgyun bcas bzhin//} śirovirahaduḥkhena sāśrudhāramivābhitaḥ \n\n a.ka.52ka/5.64 2. u.sa. āṅ — {kun nas 'ching ba} ābandhaḥ pra.a.80kha/88; {kun nas bsags pa} ācitaḥ a.sā.159ka/89; pari — {kun nas ldang ba} paryutthānam ra.vi.1.137; sam — {kun nas nyon mongs pa} saṃkleśaḥ pra.a.27kha/31; ava — {kun nas bsgos pa} avaliptaḥ vi.pra.147ka/104; dra. {kun las/} {kun tu/} kun la|1. = {kun na'am kun tu} sarvatra, sarvadigdeśakāle pra.vā.2.5; sarvasmin — {kun la bye brag med par ni/} /{de dag 'jug mi srid phyir ro//} sarvasminnavibhāgena tayorvṛtterasambhavāt \n\n ta.sa.33ka/338 2. sarvathā, sarvaprakāram abhi.ko.1.1 3. sarvān prati — {kun la yod na yang} sarvān prati bhavannapi ta.sa.80kha/745. kun las|1. sarvataḥ — {sbyin la goms pa chen po yis/} /{kun las rnam par log gyur pa//} sarvato vinivṛttasya dānābhyāsena bhūyasā \n a.ka.350kha/46.40; samantāt sa.du.123/122 2. u.sa. sam — {kun las rgyal ba} sañjayaḥ jā.mā.91/55; {kun las 'das pa} samatikrāntaḥ ga.vyū.187ka/270; dra. {kun nas/} {kun tu/} kun dkris|• pā. paryavasthānam, kleśabhedaḥ abhi.ko.5.47; {zhi gnas dang btang snyoms sgom skabs su sems yang yang dkri bar byed pa'i nyon mongs shig} bo.ko. 15; \n\n• bhū.kā.kṛ. paryavasthitam — {'dod pa'i 'dod chags kyis kun nas dkris pa'i sems kyi} kāmarāgaparyavasthitena cetasā abhi.sphu.227ka/761; {khro ba'i kun nas dkris pas kun nas dkris pa} krodhaparyavasthānena paryavasthitasya bo.bhū.80kha/103. kun dkris brgyad|aṣṭau paryavasthānāni 1. {ngo tsha med pa} āhrīkyam, 2. {khrel med pa} anapatrāpyam, 3. {phrag dog} īrṣyā, 4. {ser sna} mātsaryam, 5. {rgod pa} uddhavaḥ, 6. {'gyod pa} kaukṛtyam, \n7. {rmugs pa} styānam, 8. {gnyid} middham abhi.ko.5.47. kun dkris bcu|daśa paryavasthānāni : ({kun dkris brgyad dang /} pūrvoktaiḥ aṣṭaparyavasthānaiḥ saha) 9. {khro ba} krodhaḥ, 10. {'chab pa} mrakṣaḥ abhi.ko. 5.47. kun dkris dang bcas pa|vi. saparyavasthānaḥ — kāme saparyavasthānāḥ kleśāḥ kāmāsravo vinā abhi.ko.5.35. kun dkris dang mthun pa|vi. paryavasthānīyaḥ — kāmarāgaparyavasthānīyāḥ abhi.sphu.127kha/829. kun dkris pa|= {kun dkris/} kun dkris par 'gyur ba|vi. paryavasthānīyaḥ — {'dod pa'i 'dod chags kyi kun nas dkris par gyur pa'i chos rnams kyang snang bar gyur pa yin} kāmarāgaparyavasthānīyāśca dharmā ābhāsagatā bhavanti abhi.bhā.34kha/1001. kun bkram pa|= {kun tu bkram pa/} kun skem pa|saṃśoṣaṇam —{kun skem par mdzad pa} saṃśoṣaṇakaraḥ kā.vyū.205ka/262. kun skem byed|• vi. saṃśoṣaṇakaraḥ; dra.— {kun skem par mdzad pa} saṃśoṣaṇakaraḥ kā.vyū.205ka/262; \n\n• saṃ. = {me} śuṣmaḥ, agniḥ cho.ko.9/rā.ko.5.125. kun skyed byed|= {snying /} kun skyo ba|= {kun tu skyo ba/} kun skyobs|nā. viśvabhuk, tathāgataḥ ma.vyu.89 (3ka). kun skrag|= {kun tu skrag pa/} kun brkos|= {khron pa} ākhātam bo.ko.15/rā.ko.1.164; {rdzing bu dang khron pa la'ang} cho.ko.8. kun bskor|= {kun nas bskor ba/} kun bskyod|= {kun tu bskyod pa/} kun khebs|• saṃ. = {nam mkha'} vyoma, ākāśam śa.ko.21; \n\n\n• bhū.kā.kṛ. = {kun nas sam kun tu khebs pa} saṃchannaḥ — {mi shes rmongs pas kun tu khebs} ajñānamohasaṃchannā jñā.si.1.91; vividharatna-kusumajālasaṃchannaḥ ga.vyū.169kha/252; saṃchāditaḥ ga.vyū.169kha/252; paryavanaddhaḥ — sarvajñatāvipakṣikāvidyāpaṭalanetraparyavanaddhatvāt ga.vyū.292kha/14. kun khebs byas nas|saṃchādya sa.pu.47ka/84. kun khebs pa|= {kun khebs/} kun khyab|• saṃ. 1. = {nam mkha'} vyoma, ākāśam mi.ko.145ka 2. = {phyogs} āśā, dik mi.ko.17ka 3. ={'phrog byed} vibhuḥ, hariḥ śa.ko.21; \n\n• pā. viśvavyāpī, arthāntaranyāsabhedaḥ kā.ā.2.167; \n\n• vi. sarvavyāpī ta.si.270/179; viśvavyāpī kā.ā.2.167; sarvatraḥ — {kun khyab dag pa thams cad pa} sarvatrā sarvagā śuddhā gu.si.2.44; samākīrṇaḥ — pañcaraśmisamākīrṇaṃ samantāt parimaṇḍalam gu.sa.85kha/11; samantagataḥ lo.ko.18. kun khyab kyi don gzhan bkod pa|pā. viśvavyāpyarthāntaranyāsaḥ, arthāntaranyāsabhedaḥ bo.ko.15; kā.ā.2.167. kun khyab dpal mo|= {nam mkha'/} kun khyab byin pa|= {kun khyab sbyin pa/} kun khyab sbyin pa|nā. vibhudattaḥ, bhikṣuviśeṣaḥ ga.vyū.314kha/36. kun khyab mun pa|santamasam, sarvavyāpakāndhakāraḥ rā.ko.5.57. kun khyab bzhin ston|nā. samantaspharaṇamukhadarśanaḥ, garuḍendraḥ ma.vyu.3411 ({bzhin kun du khyab par ston pa} ma. vyu.58kha). kun mkhyen|• vi. sarvajñaḥ 1. sakalajñātā — {kun mkhyen gyis gsungs mi 'gyur ro//} na syāt sarvajñabhāṣitam ta.sa.118ka/1019; sarvavit — uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat pra.vā.2.92; sarvavijñaḥ — {kun mkhyen nyid} sarvavijñatvam ta.sa.127kha/1097; sarvadarśī — {slar yang 'di ltar dpyad bya ste/} /{kun mkhyen ji ltar 'dod pa yin//} idaṃ ca cintyate bhūyaḥ sarvadarśī kathaṃ mataḥ \n\n ta.sa.118kha/1020 2. buddhasya — {kun mkhyen de la phyag 'tshal nas/} /{de nyid rnams ni bsdu bar bya//} taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ \n\n ta.sa.2ka/3 \n3. mahādevaḥ a.ko.129kha/1.1.34; \n\n• saṃ. = {kun mkhyen nyid} sārvajñyam — {des snang gyur na khyod rang ni/} /{'bad pa med par kun mkhyen 'gyur//} tad dṛśyatve hi sārvajñyaṃ tathaiva syādayatnataḥ \n\n ta.sa.119kha/1033. kun mkhyen 'gyur|= {kun mkhyen 'gyur ba/} kun mkhyen 'gyur ba|• kri. sarvavittā syāt—{des na khyod rang kun mkhyen 'gyur//} tavaiva sarvavittā syāt ta.sa.129kha/1109; \n\n• vi. sarvavidbhūtaḥ — {de dag mthong na khyod dang ni/} /{kun mkhyen 'gyur bar bstan zin to//} taddṛṣṭau sarvavidbhūto bhavāniti ca varṇitam \n\n ta.sa.120ka/1038. kun mkhyen nyid|sarvajñatā — {gang gi lung ni bden nyid du/} /{grub phyir kun mkhyen nyid brjod yin//} yadīyāgamasatyatvasiddhyai sarvajñatocyate \n ta.sa.117kha/1017; sarvajñatvam—{gtan tshigs gang gis gcig la ni/} /{kun mkhyen nyid ni sgrub byed pa//} yenaiva hetunaikasya sarvajñatvaṃ prasādhyate \n ta.sa.114kha/996; sarvavittvam — \n{de dag rab kyi mthar phyin pa/} /{'od gsal kun mkhyen nyid 'byung 'gyur//} teṣāṃ paryantavṛttau ca sarvavittvaṃ prabhāsvaram \n\n ta.sa.124kha/1079; sarvavijñatvam — {skyob pa la ni kun mkhyen dang /} /{rig byed la ni rtag nyid gang /} /{mkhas pa min pa mtshungs par smra//} tāyinaḥ sarvavijñatvaṃ yā ca vedasya nityatā \n tulye jalpanti no vijñāḥ ta.sa. 127kha/1097; sarvadarśitā — {ji skad bshad pa'i chos ldan yin/} /{'phel bas kun mkhyen nyid du 'gyur//} yathābhihitadharmāṇaḥ pravṛddhau sarvadarśitā \n\n ta.sa.124kha/1078. kun mkhyen nyid 'gyur ba|vi. sarvajñatāṃ gataḥ — {gal te sangs rgyas las gzhan pa/} /{'ga' zhig kun mkhyen nyid 'gyur na//} yadi buddhātirikto'nyaḥ kaścit sarvajñatāṃ gataḥ ta.sa.118ka/1018. kun mkhyen nyid ma yin pa|asarvajñatvam — {de ltar yin na kun mkhyen nyid/} /{ma yin nyid du gsal bar rtogs//} asarvajñatvamevaṃ tu vispaṣṭamavagamyate \n ta.sa.121ka/1049. kun mkhyen stobs|pā. sarvajñabalam, sarvavidbalam — {kun mkhyen min pas shes bya min/} /{de shes kun mkhyen stobs yin no//} nāsarvajñairjñeyaṃ sarvajñabalaṃ hi tajjñānam abhi.bhā.92kha/1222. kun mkhyen 'dra ba|vi. sarvajñasadṛśaḥ — {gal te kun mkhyen 'dra gang zhig/} /{da ltar snang bar 'gyur ba na//} sarvajñasadṛśaḥ kaścidyadi dṛśyeta samprati \n ta.sa.117ka/1013; sarvajñakalpaḥ — {de ltar kun mkhyen 'dra ba dag/} /{phan tshun 'joms par byed pa na/} /{kun mkhyen kun gyi cung zad lhag/} /{rig byed smra ba pos 'joms byed//} evaṃ sarvajñakalpeṣu nihateṣu parasparam \n alpaśeṣīkṛtān sarvān vedavādī haniṣyati \n\n ta.sa.115ka/997. kun mkhyen gnas|sarvajñapadam — {kun mkhyen gnas kyi sbyor ba 'di} sarvajñapadayogo'yam a.kra.41. kun mkhyen spyan|= {sangs rgyas spyan} sarvajñacakṣuḥ, buddhacakṣuḥ ra.vi.1.103. kun mkhyen ma yin pa|vi. asarvajñaḥ — {kun mkhyen ma yin pas bstan pa} asarvajñapraṇītam ta.sa.116ka/1006; {kun mkhyen min pas shes bya min/} /{de shes kun mkhyen stobs yin no//} nāsarvajñairjñeyaṃ sarvajñabalaṃ hi tajjñānam abhi.bhā.92kha/1222. kun mkhyen min|= {kun mkhyen ma yin pa/} kun mkhyen ye shes|pā. sarvajñajñānam, buddhajñānam — {kun mkhyen ye shes rab 'jug la/} /{las rnams gcig tu bsngags pa yin//} sarvajñajñānapravṛttaṃ tu karmamekaṃ praśasyate \n ma.mū.189kha/123. kun mkhyen sa|pā. sarvajñabhūmiḥ, buddhabhūmiḥ — {bdag gis sems can 'di dag kun/} {kun mkhyen sa la gzhag par bgyi} sarvasattvaṃ mahāntaṃ ca sthāpya sarvajñabhūmiṣu jñā.si.8.23. kun 'khum|= {gur kum} saṅkocam, kuṅkumam mi.ko.54kha \n kun 'khor|• kri. saṃsarati loko.23; \n\n• saṃ. āvartaḥ, jalabhramaḥ rā.ko.192; \n\n• bhū.kā.kṛ. parivṛtaḥ ga.vyū.308ka/395; parigataḥ — {log pa'i chos kyis kun nas 'khor ba} mithyādharmaparigataḥ ga.vyū.191ka/273; anuparyavanaddhaḥ — kudṛṣṭiviṣamajālānuparyavanaddhā da.bhū.191kha/17; \n\n• pā. 1. sarvabhramaṇam, citrabandhabhedaḥ mi.ko.93ka \n2. samantacakram, prajñāpāramitāmukhabhedaḥ ga.vyū.274ka/353; \n\n• nā. 1. badaradvīpayātrāyāṃ parvataḥ — {de nas kun 'khor zhes pa'i ri/} /{gang na mtshan rgyu dung gi lte//} āvartākhyastataḥ śailaḥ śaṅkhanābho niśācaraḥ \n a.ka.59ka/6.71 2. badaradvīpayātrāyāṃ samudraḥ — \n{de nas kun 'khor zhes chu gter//} athāvartābhidho'mbhodhiḥ a.ka.59ka/6.70; kun 'khyam|= {kun tu 'khyam pa/} kun 'khyil|= {lugs kong} āvarttanī, dhātudravyadrāvaṇārthamṛtpātram mi.ko.27kha; tatparyāyāḥ mūṣā, mūṣaḥ, taijasāvārttanī rā.ko.193. kun 'khyud|= {kun tu 'khyud pa/} kun 'khrigs|= {kun tu 'khrigs pa/} kun 'khrugs|1. vi. saṃkṣubdhaḥ sū.a.219kha/126; udbhrāntaḥ — {sdug bsngal nad la sman chen dang ni srid pa'i 'jigs pa kun 'khrugs bsam pa dbugs 'byin pa//} duḥkhavyādhimahauṣadhaṃ bhavabhayodbhrāntāśayāśvāsanam a.ka.21kha/3.21; ākulaḥ — unmattairākulā bo.a.8.69 2. samutpiñcaḥ, g.{yul sogs shin tu 'dres shing 'khrugs pa'i ming} mi.ko.49kha; bhṛśamākulasainyam a.ko.192kha/2.8.99; tatparyāyaḥ : {'dzings pa} piñjalaḥ mi.ko.49kha \n kun 'khrul|• bhū.kā.kṛ. sambhrāntaḥ — {'jigs pa'i the tshom kun 'khrul bas/} /{'bras bu mkhas pa dag la dris//} bhayasaṃśayasaṃbhrāntaḥ papraccha phalakovidam \n\n a.ka.256kha/93.86; \n\n• saṃ. sambhramaḥ, atiśayabhramaḥ vā.ko.5247; paribhramaḥ śa.ko.21. kun gang|bhū.kā.kṛ. saṅkīrṇaḥ la.a.66ka/14; āpūritaḥ — \n{mi yis mtho ris kun gang ba//mthong} {nas lha yi dbang po yis//} svargamāpūritaṃ naraiḥ \n dṛṣṭvā…sureśvaraḥ \n\n a.ka.188ka/80.90; sampūrṇaḥ — {bsam gtan la sogs yon tan gyis/} /{kun tu gang ba'i} dhyānaprajñādiguṇaiḥ \n sampūrṇam su.pra.55ka/109. kun gyi dkyil|samantatalam ma.vyu.6883 (98ka). kun gyi khur can|vi. sarvadhurīṇaḥ, sakalabhāravāhakaḥ vā.ko.5259; lo.ko.14. kun gyi sgra|vi. sarvarutā — {gsung ni kun gyi sgra} bhāṣā sarvarutā vi.pra.29ka/4.1. kun gyi mchog|nā. viśvantaraḥ, bodhisattvaḥ {sangs rgyas shAkya thub pas skye ba snga mar sbyin pa'i phar phyin spyod skabs kyi mtshan} bo.ko.16. kun gyi ston pa gcig pu|vi. viśvaikaśāstā, buddhasya vi.pra.183kha/5.1. kun gyi don ma lus byed|vi. aśeṣaviśvārthakaraḥ, buddhasya vi.pra.158kha/3.119. kun gyi spyi mtshungs|vi. sarvasāmānyaḥ, sarvasādhāraṇaḥ — sarvasāmānyahetutvādakṣāṇāmasti nedṛśam pra.vā.2.312. kun gyi dbang phyug|vi. sarveśvaraḥ — {kun mkhyen sa kun dbang phyug pa/} {kun gyi dbang phyug 'gro ba'i bdag} sarvajña sarvabhūmīśa sarveśvara jagatpate gu.si.5.15. kun gyi dbyig|nā. viśvāvasuḥ, siddharājaḥ nā.nā.273ka/74; gandharvabhedaḥ vā.ko.4926. kun gyi ma|nā. = {lha mo u mA} sarvamātā, umā cho.ko.8/mo.ko.1186. kun gyi bza' ba|= {thun mong gi zas} sahabhojanam, sagdhiḥ mi.ko.41ka \n kun gyi bshes gnyen|nā. viśvāmitraḥ 1. brahmarṣibhedaḥ rā.ko.4.440 \n2. bodhisattvaviśeṣaḥ ga.vyū.268kha/347 \n3. dārākācāryaviśeṣaḥ ga.vyū.273ka/351. kun gyis bkur ba|• saṃ. 1. saṃvedanam — {gang phyir mgrin par kun bkur phyir} kaṇṭhe saṃvedanaṃ yataḥ he.ta.21kha/70 2. = {kun gyis bkur ba'i sde} sammatīyāḥ, nikāyabhedaḥ — {'phags pa kun gyis bkur ba'i sde} āryasammatīyāḥ ma.vyu.9085; saṃvidī — catvāro nikāyāḥ \n sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti he.ta.3ka/6; \n\n• nā. mahāsammataḥ, nṛpaḥ — {skye bo mang pos bkur gyur pa/} /{kun gyis bkur pa zhes pa byung /} /{de yi rigs brgyud chen po la/} /{dpal ldan mi bdag gso sbyong 'phags/} /{grags pa'i me tog nyams med byung //} mahāsaṃmatanāmā'bhūjjanasya mahato mataḥ \n\n tasyānvaye mahatyāsīnnṛpaḥ śrīmānupoṣadhaḥ \n a.ka.233ka/26.10. kun gyis bkur ba'i sde|sammatīyāḥ, nikāyabhedaḥ — {'phags pa kun gyis bkur ba'i sde} āryasammatīyāḥ ma. vyu.9085 (125kha). kun gyis mngon par shes pa|vi. abhijñātaḥ — abhijñātāyāṃ striyāṃ kukṣau caramabhaviko bodhisatvo'vakrāmati la.vi.16ka/17. kun gyis ma mthong ba|sarvādṛṣṭiḥ — {kun gyis ma mthong the tshom dang /} /{rang gis ma mthong 'khrul pa ste//} sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī \n ta.sa.6ka/83. kun gyis bzhed pa|vi. bahumataḥ — {phyag rgya 'di ni kun gyis bzhed//} mudrā bahumatā hyeṣā ma.mū.252kha/288. kun gyis gzir ba|bhū.kā.kṛ. sampīḍitaḥ — duḥkhena saṃpīḍitaḥ sa.pu.20kha/32. kun gyis shes pa|= {kun shes/} kun grags|1. saṃ. = {grags pa} samajyā, kīrttiḥ mi.ko.125kha 2. vi. pratītaḥ, khyātaḥ mi.ko.125kha \n kun dga'|• saṃ. 1. ānandaḥ — {n+ya gro d+ha yi rtog pa yis/} /{thos nas kun dga' rgyas par gyur//} nyagrodhakalpaḥ śrutvaiva babhūvānandanirbharaḥ \n\n a.ka.85ka/63.28; hlādaḥ — {zla ba'i kun dga' nyi ma'i rab gsal dang /} /{me yi tsha ba rlung gi mgyogs pa dang //} hlādaḥ śaśāṅkasya raveḥ prakāśaḥ tāpaḥ kṛśānoḥ pavanasya vegaḥ \n a.ka.262kha/96.1; utsavaḥ — {dus kyis dpal dang ldan pa de/} /{bu skyes kun tu dga' bar gyur//} kālena śrīmatastasya putrajanmotsavo'bhavat \n a.ka.301ka/39.44; nandiḥ, o dī — tatra tathāgatasya na nandī bhavati abhi.sphu.271ka/1093; ānandiḥ, o dī — bhavatyānandībahulaḥ śrā.bhū.2.1.185 2. = {kun dga' ra ba} ārāmaḥ — {kun dga'i khyim pa} ārāmikaḥ la.a.171ka/129; \n\n• vi. sammodanaḥ, o danī — {kun dga' ba'i gtam sna tshogs byas nas} vividhasammodanakathāmupasaṃskṛtya ma.vyu.6272 (89ka); \n\n• pā. ānandaḥ, ṣaṣṭisaṃvatsaramadhye aṣṭācatvāriṃśe vā.ko.724; {shing stag lo} bo.ko.16. kun dga' byas nas|sammodya — {stan bting ste phan tshun kun dga' bar byas nas lung dri ba'i sbyor bas skabs 'byed du gzhug par bya'o//} dattvā''sanaṃ prati sammodya pṛṣṭāgamābhiyogamavakāśaṃ kārayet vi.sū.54kha/70. kun dga' rgyal mtshan|nā. ānandadhvajaḥ, ācāryaḥ lo.ko.15; śa.ko.22. kun dga' snying po|nā. ānandagarbhaḥ, siddhācāryaḥ mi.ko.6kha \n kun dga' ldan|= {kun dga' ldan pa/} kun dga' ba|= {kun dga'/} kun dga' ba'i gtam|sammodanakathā — {kun dga' ba'i gtam sna tshogs byas nas} vividhasammodanakathāmupasaṃskṛtya ma.vyu.6272 (89ka). kun dga' bar bya ba|= {kun tu dga' bar bya ba/} kun dga' bar byed pa|• kri. ānandayati — {dad pa dang}… {shes rab 'byor bas kun tu dga' bar byed pa} śraddhā…prajñāvṛddhyā vā punarānandayati bo.bhū.116ka/149; \n\n• vi. ānandanī — {byang chub sems dpa'i ngag gang kun tu dga' bar byed pa} yā ca vāgbodhisattvasyānandanī bo.bhū.116ka/149. kun dga' bo|nā. ānandaḥ 1. śrāvakācāryaḥ — {'o na gnas brtan kun dga' bos 'phags pa ngag gi dbang phyug gi dbang du byas nas}… {zhes gang smras pa ji lta bu} yattarhi sthavirānandenāryavāgīśamadhikṛtyoktam abhi.bhā.232ka/781 2. nṛpaḥ — {de'i 'og tu rgyal po kun dga' bo zhes bya ba} tato'rvāg ānando nāma rājā vi.va.198ka/1.71. kun dga' mdzad|santoṣaṇaḥ, o ṇam lo.ko.19. kun dga' bzang po|nā. ānandabhadraḥ — ārocayāmi ahu bhikṣusaṃghe ānandabhadro mama dharmadhārakaḥ \n anāgate'dhvani jino bhaviṣyati sa.pu.81kha/137. kun dga' ra ba|= {kun dga' ra ba} ārāmaḥ, upavanam — yānodyānavihāraprāsādahradasarastaḍāgapuṣkariṇīvanārāmaśailakathā a.sā.295kha/167; udyānam vā.ko.801; dra.— {dkon mchog gi kun dga' rwa ba dang me tog gi ldum rwa la'ang} cho.ko.8.{kun dga' ra ba pa} ārāmikaḥ, udyānapālaḥ — {kun dga' ra ba pa'am dge bsnyen dag yod na bsko bas dkon mchog gi don du bskyed par bya'o//} prayuñjīta ratnārthaṃ ārāmikopāsakayoḥ sattve niyogeta vi.sū.26kha/33; dra. {kun dga' ra ba'i srung ma/} {kun dga'i khyim pa/} kun dga' ra ba'i srung ma|ārāmikaḥ, udyānapālaḥ — {de nas re zhig na kun dga' ra ba'i srung ma zhig gis/} {me tog pad ma gsar du byung ba zhig khyer te} athānyatama ārāmiko navaṃ padmamādāya a.śa.21kha/18; dra.— {kun dga' ra ba pa/} {kun dga'i khyim pa/} kun dga' ra ba'i lha|ārāmadevatā, ārāme pratiṣṭhitā devatā — {kun dga' ra ba'i lha dag dang nags tshal gyi lha dag dang}…{gsol ba 'debs so//} ārāmadevatā vanadevatāḥ…āyācate vi.va.206kha/1.80. kun dga' las byung ba|vi. ānandajam — {der ni 'byung bar 'gyur ba'i gzugs/} {kun dga' las byung ci yang mchog} tasminnutpadyate rūpaṃ kimapyānandajaṃ param gu.si.3.81. kun dga'i khyim pa|ārāmikaḥ — yaviyo na kartavyo yoginā yogavāhinā \n ārāmikaiśca kartavyametaddharmaṃ vadāmyaham la.a.171ka/129; dra.— {kun dga' ra ba pa/} {kun dga' ra ba'i srung ma/} kun dga'i ra ba|= {kun dga' ra ba/} kun bgrod|nā. saṃyātaḥ, hastimahāmātra — {zhes pa kun bgrod kyis smras tshe/} /{de la mi bdag gis smras pa//} saṃyāteneti kathite nṛpastaṃ pratyabhāṣata \n a.ka.270ka/100. 10. kun mgyogs|āvegaḥ ( tvarā rā.ko.1.194) śa.ko.22. kun 'gegs|= {kun nas 'gegs pa/} kun 'gengs|viśvambharaḥ 1. = {khyab 'jug} viṣṇuḥ a.ko.128kha/1.1.22 2. = {brgya byin} indraḥ, dra. vā.ko.4926. kun 'gebs|1. = {nam mkha'} vyoma, ākāśam cho.ko.8/rā.ko.4.554 2. = {kun nas 'gebs pa/} kun 'gog|= {kun tu 'gog pa/} kun 'gyed|• kri. saṃvibhajati śa.ko.23; saṃvibhajate ma.vyu.2850 ({kun tu 'gyed pa} ma.vyu.51kha); \n\n• saṃ. avasṛjanam — {sprin kun tu 'gyed pa} meghāvasṛjanam ga.vyū.290kha/13; \n\n• nā. sanat 1. = {tshangs pa} brahmā cho.ko.8/rā.ko.5.237 \n2. mahāgrahaḥ — {gang yang gza' dang gza' chen po}…{'di lta ste/} {nyi ma dang}…{bged} (? {'gyed} ){dang} grahā mahāgrahā…tadyathā—ādityaḥ…sanat ma.mū.104kha/13. kun 'gyed gzhon nu|nā. sanatkumāraḥ, maharṣibhedaḥ mi.ko.100ka; brahmaṇaḥ putraḥ rā.ko.5.237. kun 'gro|vi. sarvagaḥ ra.vi.5.12; gu.si.3.89; sarvatragaḥ — abhi.sphu.103ka/785; sarvatragāmī ra.vi.3.5; sarvagataḥ, o tā — {phyogs ni kun 'gro gcig pu nyid/} /{nam mkha' ji srid du gnas pa//} dik ca sarvagataikaiva yāvadvyoma vyavasthitā \n ta.sa.80ka/744; sarvagāminī — {dogs pas kun tu 'gro ba yi/} /{gnyid kyang de yis btang bar gyur//} sa sarvagāminīṃ nidrāmapi tatyāja śaṅkitaḥ \n\n a.ka.144ka/14.62; sarvatragāminī ra.vi.5.12; \n\n• saṃ. 1. sarvagaḥ \ni. = {rlung} vāyuḥ vā.ko.5258 \nii. = {bdag} ātmā rā.ko.5.302 \niii. = {dbang phyug chen po} parameśvaraḥ cho.ko.11/rā.ko.5.302 2. saṃkrāntiḥ — gamanaviśeṣaprabhāvitatvādṛddhyabhijñāyāstadviṣayasya saṃkrāntito'bhijñeyatvam abhi.sa.bhā.16kha/21; saṅgatiḥ śa.ko.26 4. = {nam mkha'} gaganam, ākāśam a.ko.133ka/1.2.1 5. = {chu} sarvagam, jalam cho.ko.9/rā.ko.5.302 6. = {dur byid dkar po} saraṇā; saralā, śuklatrivṛtā mi.ko.59kha 7. = {btsod} samaṅgā, mañjiṣṭhā mi.ko.58ka 8. = {skra mkhan} nāpitaḥ, divākīrttiḥ mi.ko.26kha 9. = {sbrul} ahiḥ, sarpaḥ bo.ko.17/rā.ko.1.295; \n\n• pā. 1. sarvatragaḥ, ṣaḍvidheṣu hetuṣvekaḥ abhi.ko.2.54 2. sarvatragāḥ, sparśādayaḥ pañcacaitasikadharmāḥ tri.bhā.154kha/52; dra. {kun 'gro lnga/} kun 'gro lnga|pañca sarvatragāḥ 1. {reg pa} sparśaḥ, 2. {yid byed} manaskāraḥ, 3. {tshor ba} vit, 4. {'du byed} saṃjñā, 5. {sems} cetanā tri.bhā.154kha/52. kun 'gro nyid|sarvagatatvam — {tshig ni rjod byed 'dod pa ste/} /{rim pa la ni rag las blo/} /{kun 'gro nyid phyir khyed la ni/} /{rang nyid kyis yin rim ldan min//} padaṃ vācakamiṣṭaṃ hi kramādhīnāṃ ca tanmatiḥ \n\n varṇāḥ sarvagatatvādvo na svataḥ kramavṛttayaḥ \n ta.sa.83ka/765. kun 'gro ma|vi.strī. sarvagā — tribhuvananilaye sarvagā viśvamātāham vi.pra.180ka/3.197. kun 'gro ma yin pa|vi. asarvagaḥ — abhi.ko.5. 17; asarvatragaḥ — {yang phra rgyas dgu bcu rtsa brgyad po de dag las du ni kun du 'gro ba dag yin/} /{du ni kun du 'gro ba ma yin zhe na} athaiṣāmaṣṭānavateranuśayānāṃ kati sarvatragāḥ? katyasarvatragāḥ abhi.bhā.233ka/785. kun 'gro min|= {kun 'gro ma yin pa/} kun 'gro'i rgyu|pā. sarvatragahetuḥ, ṣaḍvidheṣu hetuṣvekaḥ ma.vyu.2264 (44ka); abhi.ko.2.54. kun 'gro'i dri can|āranālakam, kāñjikam : {su bi ra sogs kyi yul skyes shing thog skyur mo chu can ming} mi.ko.60ka \n kun rgyal|= {kun tu rgyal ba/} kun rgyas|= {kun tu rgyas pa/} kun sgrogs|ārāvaḥ, śabdaḥ rā.ko.1.188; āravaḥ lo.ko.16. kun bsgribs|= {kun tu bsgribs pa/} kun bcom|= {kun tu bcom pa/} kun chags|• saṃ. āsaktiḥ — lobho nāma bhave bhavopakaraṇeṣu ca yāsaktiḥ prārthanā ca tri.bhā.156ka/56; vi.pra.148ka/3.94; āsaṅgaḥ abhi.sphu.303ka/1167; saṃrāgaḥ — svarūpe saṃrāgapratyayaṃ vihanyuḥ vi.sū.92kha/110; ma.vyu.2201; \n\n• bhū.kā.kṛ. āsaktaḥ — {longs spyod dag la kun chags pa} bhogāsaktaḥ vi.pra.90kha/3.3; vyāsaktaḥ — a.ko.231kha/3.3.190; saṃraktaḥ — {'du 'dzi'i gtam la kun tu chags pa'i sems kyis dus yol bar byed} saṃraktacittaḥ saṅgaṇikayā kālamatināmayati bo.bhū.92kha/118; ma.vyu.43kha \n kun chags pa|= {kun chags/} kun chags par 'gyur ba|vi. saṃratyamānaḥ — saṃratyamānāmadhiṣṭhātrī samanuśiṣyāt vi.sū.5kha/5. kun chags par byed|kri. saṃrajyate — rūpeṣu saṃrajyate śrā.bhū.1.2, 66. kun chad|= {kun tu chad pa/} kun chub pa|• saṃ. paryavāptiḥ; paryāptiḥ; dra.— {kun chub par bya ba} paryavāptavyam a.sā.65ka/36; {kun chub par byed pa} paryāptiḥ abhi.sa.bhā.73ka/101; {thams cad rtogs pa'i shes rab ming} cho.ko.9; \n\n• bhū.kā.kṛ. avasitam, avagatam a.ko.214ka/3.1.105; paryavāptam, dra.— {kun chub par byas pa} paryavāptam a.sā.44ka/25. kun chub par gyis|kri. paryavāpnuvantu — te itaḥ pustakātprajñāpāramitāṃ paśyantu…paryavāpnuvantu a.sā.79ka/44. kun chub par bya ba|kṛ. paryavāptavyam — paryavāptavyā mārṣa prajñāpāramitā a.sā.65ka/36. kun chub par byas pa|bhū.kā.kṛ. paryavāptam — yaiśca devaputrairiyaṃ prajñāpāramitā…na paryavāptā a.sā.44ka/25. kun chub par byed pa|• kri. paryavāpnoti a.sā.46ka/26; paryavāpsyati kā.vyū.217kha/278; \n\n• saṃ. paryāptiḥ — tatra paryāptisvādhyāyadeśanābahulā vitarkaṇā bahulāścetyanena abhi.sa.bhā.73ka/101. kun chub par byed par 'gyur|kri. paryavāpsyati — yaḥ kaścinmahāmate kulaputro vā kuladuhitā vā imānimantrapadānyudgrahīṣyati…paryavāpsyati la.a.158ka/106. kun mchog|= {kun tu mchog/} kun mchog ldan|= {rnam pa kun gyi mchog dang ldan pa/} kun 'jigs|sambhayaḥ lo.ko.17. kun 'jug|= {kun nas 'jug pa/} {kun tu 'jug pa} \n\n• saṃ. 1. āveśanam lo.ko.17 2. = {bca' sga} viśvam, śuṣkārdrakam mi.ko.56ka; \n\n• pā. 1. āvṛttiḥ (ātyantikatvādāyatā vṛttirityāvṛttiḥ), āśrayaparāvṛttibhedaḥ sū.a.154kha/39 2. = {sdug bsngal gyi bden pa} bo.ko.17. kun 'jug can|vi. sarvagataḥ — {de bzhin rtag dang kun 'jug can/} /{rang nyid sems med ngo bor 'dod//} svato'cidrūpamicchanti nityaṃ sarvagataṃ tathā \n ta.sa.8ka/101. kun 'jug sman|= {bca' sga} viśvabhaiṣajyam, śuṣkārdrakam mi.ko.56ka \n kun 'joms|= {kun nas sam kun tu 'joms pa} \n\n• saṃ. 1. samudghātaḥ — kalpanāyāḥ samudghātaḥ abhi.a.1.64; santarjanam — {yid phyung rnam par sel bar byed pa'i rnam 'gyur dag ni kun tu 'joms//} manobhavavisarjanaṃ bhavavikārasaṃtarjanam a.ka.32kha/53.50; vyāghātaḥ; parighātaḥ; parighātanam 2. parighātanaḥ, parighāstram : {lcags kyis dkris pa'i dbyug pa gtun shing gi dbyibs can gyi ming} mi.ko.47kha; \n\n• pā. vyāghātaḥ, viṣkābhādisaptaviṃśatiyogeṣvekaḥ vi.pra.179kha/1.36; rā.ko.4.546; \n\n• nā. = {brgya byin} ākhaṇḍalaḥ, indraḥ a.ko.130kha/1.1.45. kun rjes 'byung|= {dur byid} sarvānubhūtiḥ, trivṛtā cho.ko.9/rā.ko.5.309. kun brjod pa|• saṃ. ālāpaḥ — {rma bya'i rgyal po tshul khrims shes/} /{skyes bu'i lugs bzhin kun brjod pa//} mayūrarājaḥ śīlajñaḥ puruṣālāpaveṣṭitaḥ \n\n a.ka.85ka/8.66; ābhāṣaṇam lo.ko.17; \n\n• pā. ādeśanā, trividheṣu prātihāryeṣvekam ra.vi.124kha/104; dra. {kun brjod pa'i cho 'phrul/} kun brjod pa'i cho 'phrul|pā. ādeśanāprātihāryam, triṣu prātihāryeṣvekam : cetaḥparyāyābhijñā ādeśanāprātihāryam \n īdṛśaṃ te cittamiti abhi.sphu.62kha/1114; cetaḥparyāyajñānena tatparyāpannaṃ sarvasattvacittacaritagahanāvabhāsanamādeśanāprātihāryam ra. vi.124kha/104. kun nyams|= {kun tu nyams pa/} kun nyon|= {kun nas nyon mongs pa/} kun nyon mongs|= {kun nas nyon mongs pa/} kun mnyam|nighaḥ, viṣvaksamaḥ : {ljon shing sogs chu zheng tshad mnyam pa'i ming} mi.ko.18ka \n kun ti|nā. kuntī, pāṇḍurājabhāryā — {kun ti las skyes pa ni kun ti'i bu ste srid sgrub bo//} kuntyāḥ apatyaṃ kaunteyaḥ arjunaḥ ta.pa.226ka/921. kun ti'i bu|nā. = {srid sgrub} kaunteyaḥ, arjunaḥ — {kun ti las skyes pa ni kun ti'i bu ste srid sgrub bo//} kuntyāḥ apatyaṃ kaunteyaḥ arjunaḥ ta.pa.226ka/921. kun tu bkums shig|= {kun tu khum zhig/} kun tu bkod pa rgya mtsho'i spyod pa la rnam par blta ba|nā. samantavyūhasāgaracaryāvyavalokanaḥ, garuḍendraḥ ma.vyu.3412 ({kun du bkod pa rgya mtsho'i spyod pa la rnam par lta ba} ma.vyu.58kha). kun tu bkram pa|bhū.kā.kṛ. ākīrṇaḥ śa.ko.21; samākīrṇaḥ — buddhamagnisamākīrṇaṃ sphuliṅgagahanajvalam gu.sa.81ka/2. kun tu skul bar byed pa|saṃcodanam — mantrahṛdayasaṃcodanam gu.sa.105ka/31. kun tu skem byed|= {kun skem byed/} kun tu skyed par byed|kri. saṃvardhayati — garbheṇa dhārayati \n janayati \n āpāyayati poṣayati saṃvardhayati sū.a.241ka/155. kun tu skyo ba|• saṃ. saṃvegaḥ — ātmaparavipaddarśanāt saṃvegotpatteḥ abhi.sphu.280kha/1113; ma.vyu.6809 (97ka); udvegaḥ lo.ko.18; \n\n• vi. saṃvignaḥ — tathā saṃvignasya bhūtārthāvagamāt tṛtīyeti abhi.sphu.280kha/1113. kun tu skyo bar 'gyur ba|• kri. saṃvijate — {kun tu skyo bar mi 'gyur} na saṃvijate abhi.bhā.31ka/988; \n\n• vi. saṃvejanīyam — {rang gi rgud pa dang /} {gzhan gyi rgud pa ni kun du skyo bar 'gyur ba'i gnas yin la} ātmavipattirbhikṣavaḥ saṃvejanīyaṃ sthānaṃ paravipattiḥ vi.va.128kha/2.105. kun tu skyo bar byed|kri. saṃvejayati — saṃvejanīyeṣu dharmeṣu cittaṃ saṃvejayati śrā.bhū.158kha/406. kun tu skrag pa|• kri. saṃtrāsayati sū.a.217kha/123; \n\n• saṃ. saṃtrāsaḥ — {lag 'gro'i chung ma kun tu skrag pas 'khrugs pa'i mya ngan gyis/} /{shugs rings shugs kyis rab bsgrubs rab 'bar dbu ba'i phreng ba can//} saṃtrāsavihvalabhujaṃgavadhūviṣādaniḥśvāsavegavihitojjvalaphenamālam \n a.ka.92kha/64.53; saṃtrāsanam; \n\n• vi. saṃtrastaḥ — {de thos kun tu skrag ba bzhin/} /{rna ba bsgribs nas de la des/} /{smras pa} etadākarṇya saṃtrasta iva karṇau pidhāya saḥ \n tāmūce a.ka.211ka/87.16. kun tu skrag par 'gyur|kri. saṃtrāsayati sū.a.217kha/123. kun tu skrag par byed pa|• kri. saṃtrāsayati, dra.— {kun tu skrag pa} saṃtrāsayati sū.a.217kha/123; {kun tu skrag par 'gyur} saṃtrāsayati sū.a.217kha/123; \n\n• saṃ. saṃtrāsanam — sarvatathāgatavajrasaṃtrāsanakrodham gu.sa.126ka/77. kun tu bskor ba|= {kun nas bskor ba/} kun tu bskyed pa|• kri. samutpādayati lo.ko.18; \n\n• saṃ. sañjananam ma.vyu.7420 (105kha); samutpādanam \n kun tu bskyod pa|bhū.kā.kṛ. samīritaḥ — sarve vikalpena samīritāḥ la.a.181kha/148; utkṣiptaḥ lo.ko.18. kun tu khas len byed|kri. āmanati — {rgyu med mdza' bar byed cing rgyu med kun tu khas len byed//} snihyantyakāraṇamakāraṇamāmananti a.ka.341kha/44.60. kun tu khum zhig|=({kun tu bkums shig} iti pāṭhaḥ )kri. saṅghaṭṭaya ba.mā.170ka \n kun tu khengs pa|bhū.kā.kṛ. āpūrṇaḥ — {tshong pa rnams kyi kun rtog bzhin/} /{rin chen tshogs kyis kun tu khengs//} ratnarāśibhirāpūrṇasaṃkalpe vaṇijāṃ gaṇe \n\n a.ka.344ka/45.21. kun tu khebs pa|= {kun khebs/} kun tu khyab pa|= {kun khyab/} kun tu 'khor ba|= {kun 'khor} kun tu 'khyam pa|• kri. paribhramati ma.vyu.5114 (77kha); \n\n• saṃ. paribhramaṇam \n kun tu 'khyil ba|= {kun 'khyil/} kun tu 'khyud pa|• kri. āliṅgati — {yan lag gtsor bgrod rab zhugs tshe/} /{smad pa nyid kyis kun tu 'khyud//} āliṅgati jugupseva vṛtte mukhyāṅgasaṃgame \n\n a.ka.108ka/10.91; \n\n• saṃ. 1. āliṅganam — {phyag rgya sbyor bas kun tu 'khyud} mudrāliṅganasaṃyogāt pra.si.5.36; {gang du bud med mchog rnams bdag po mchog gis kun nas 'khyud pa rnams ni btang ba na} yatra strīṇāṃ priyatamabhujāliṅganocchvāsitānām me.dū.347kha/2.9 2. = {'khri shing} latā, vallī ({kun nas 'khyud}) bo.ko.20/rā.ko.4. 204; \n\n• vi. āliṅgitaḥ — {kun tu 'khyud par 'gyur} āliṅgito bhavati ta.si.263/174. kun tu 'khyud par 'gyur|kri. āliṅgito bhavati ta.si.263/174. kun tu 'khyog pa|vi. vyājihmaḥ nā.nā.266ka/22; ājihmaḥ lo.ko.18. kun tu 'khrigs pa|vi. samākulaḥ — jāmbūnadaprabhākāraṃ buddhameghasamākulam gu.sa.85kha/11. kun tu 'khrugs pa|= {kun 'khrugs/} kun tu 'khrul ba|= {kun 'khrul/} kun tu gang ba|= {kun gang /} kun tu go bar byed pa|• kri. saṃjñāpayati—{dge slong rnams la go bar byed/} {kun tu go bar byed/} {slob par byed} bhikṣurjñāpayati saṃjñāpayati śikṣayati vi.va.250ka/2. 151; \n\n• saṃ. saṃjñapanam, saṃjñaptiḥ — {kun go bar byed pa 'di yang}…{nyes pa gzhan spang bar bya ba'i phyir gsungs par zad kyi} etacca saṃjñapanamupari doṣaparihārāyoktam śi.sa.15ka/15. kun tu grol ba|vi. āmuktaḥ, {gos sogs g}.{yang lugs su gyon pa'am lhod por gyon pa'i ming} mi.ko.46ka; tatparyāyaḥ {so sor grol ba} pratimuktaḥ, {ma bcings pa} pinaddhaḥ, {ma bsdams pa} apinaddhaḥ mi.ko.46ka \n kun tu glal ba|vyājṛmbhitam — {kun tu glal dang dza g+ha na dag ston pa des} vyājṛmbhitena jaghanena ca darśitena sā kā.ā.3.43. kun tu dga' ba|= {kun dga'/} kun tu dga' ba dang ldan pa|= {kun dga' ldan pa/} kun tu dga' bar bya ba|ānandanā — {legs par kun tu dga' bar bya ba} samyagānandanā bo.bhū.158ka/208. kun tu dga' bar byed pa|= {kun dga' bar byed pa/} kun tu dga' bar mdzad pa|= {kun dga' mdzad/} kun tu dgye ba|pramuñcanam — cittanagarasamantaprabhāsapramuñcanavidhijñena ga.vyū.257kha/340. kun tu dgyes pa|nandiḥ; nandī — tena tathāgatasya na nandī bhavati abhi.sphu.270kha/1092. kun tu bgo bsha'|saṃvibhāgaḥ — yena ca sarvasattvānāṃ saṃvibhāgaṃ kariṣyāma iti a.sā.437ka/246. kun tu 'gengs pa|= {kun 'gengs/} kun tu 'gog pa|1. kri. sannirodhayati la.vi.124ka/183 2. saṃ. sannirodhaḥ — styānamiddhasamprayuktamadhyātmaṃ sannirodhasahagatamiti abhi.sphu.247ka/1050. kun tu 'gyed pa|= {kun 'gyed/} kun tu 'gro ba|= {kun 'gro/} kun tu 'gro ba'i rgyu las byung ba|sarvatragahetukaḥ abhi.sū.1. kun tu 'gro ba'i lam mkhyen pa|sarvatragāminīpratipajjñānam — {kun tu 'gro ba'i lam mkhyen pa'i stobs} sarvatragāminīpratipajjñānabalam abhi.sū.1. kun tu rgyal ba|nā. = {kun rgyal} sañjayaḥ, nṛpativiśeṣaḥ — sañjayo nāma śibīnāṃ rājā jā.mā.91/55. kun tu rgyas pa|bhū.kā.kṛ. samāpūrṇaḥ — {phyogs bcur grags pas kun tu rgyas pa} daśadiksamāpūrṇayaśasām a.śa. 10ka/9; sañjātaḥ — {'dab gshog kun tu rgyas pa} sañjātapakṣaḥ sū.a.148ka/29. kun tu rgyas par 'gyur|kri. samanuśerate — āsravāsteṣu yasmāt samanuśerate abhi.ko.1.4. kun tu rgyas par byed|kri. parispharati ma.vyu.37ka; mi. ko.120ka; parispharayati ma.vyu.1649. kun tu rgyu|• kri. paryaṭati — imaṃ lokaṃ samantataḥ paryaṭati la.a.154ka/101; samudācarati — {khyed la med pa'i blo gang dag kun tu rgyu ba} bhavatāmabhāvabuddhayo yāḥ samudācaranti ta.pa.300kha/314; \n\n• saṃ. 1. \ni. parivrājakaḥ — {de'i tshe grong khyer ku shi na kun tu rgyu rab bzang zhes bya ba zhig 'dug} tena khalu samayena kuśinagaryāṃ subhadraḥ parivrājakaḥ prativasati a.śa.111kha/101; a.sā.7kha/5; parivrāṭ a.ko.184ka/2.7.41; māskarī — {kun tu rgyu gnag lhas kyi bu} māskarī gośālīputraḥ a.śa.113ka/102; āṭaḥ ka.ta. 1061 \nii. = {kun tu rgyu mo} pravrājikā — {mdzes ma kun tu rgyu} sundarikā pravrājikā la.a.151ka/98; parivrājikā — {bram ze'i bu mo kun tu rgyu} māṇavikā parivrājikā vi.va.280kha/1.97 2. = {srin po} āśaraḥ, asuraḥ a.ko.131kha/1.1.54 3. = {kun tu rgyu ba} samudācāraḥ — gotraṃ tāthāgataṃ śuddhaṃ samudācāravarjitam la.a.174kha/135. kun tu rgyu gnag lhas kyi bu|nā. māskarī gośālīputraḥ, tīrthikaśāstā — {kye gau ta ma 'jig rten na mu stegs can gyi gnas tha dad pa 'di lta ste/} {'od srung rdzogs byed dang kun tu rgyu gnag lhas kyi bu dang}…{gcer bu pa gnyen gyi bu} yānīmāni bho gautama pṛthagloke tīrthyāyatanāni; tadyathā—pūraṇaḥ kāśyapaḥ, māskarī gośālīputraḥ…nirgrantho jñātaputraḥ a.śa.113kha/102. kun tu rgyu ba pa|parivrājakaḥ — nānyatīrthyāścarakaparivrājakājīvakanirgranthān sa.pu.104ka/166. kun tu rgyu bar byed pa|samudācāraḥ; samudācāratā — anādikālacittanibandhasamudācāratāṃ ca da.bhū.253ka/50. kun tu rgyu mo|pravrājikā —{kun tu rgyu mo mdzes mas yang dag pa ma yin par skur pa btab bo//} sundarikayā pravrājikayā abhūtenābhyākhyātaḥ vi.va.306kha/1.130; dra. {kun tu rgyu/} kun tu rgyu sen ring|nā. dīrghanakhaparivrājakaḥ — {kun tu rgyu sen ring gyis zhus pa zhes bya ba'i mdo} dīrghanakhaparivrājakaparipṛcchānāmasūtram ka.ta.342. kun tu rgyug pa|• kri. saṃdhāvati su.pa.24kha/4; \n\n• saṃ. ādhāvanam — {lag pa bskyod pa dang rkang pa bskyod pa dang kun du rgyug pa dang yongs su rgyug pa dang mchong ba dang rkyal ba 'di ni lus kyi gnas ngan len zhes bya'o//} hastavikṣepaḥ pādavikṣepa ādhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam \n idamucyate kāyadauṣṭhulyamiti śi.sa.67ka/66; paridhāvanam — {lus kyi rma ni 'di lta ste/} {rnyed pa'i rgyu rnyed pa'i phyir brgyug pa dang kun du brgyug pa dang tshul khrims 'chal ba la spyod pa'o//} kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca śi.sa.148kha/143; saṃdhāvanam, dra.— {kun tu rgyug} saṃdhāvati su.pa.24kha/4; samabhidhāvanam, dra.— {kun tu rgyug par bgyid} samabhidhāvati a.śa.118ka/108; \n\n• vi. ādhāvamānaḥ lo.ko.19. kun tu rgyug par bgyid|kri. samabhidhāvati — {thod pa thogs shing mi bzad la/} /{ngu zhing kun tu rgyug par bgyid//} kapālapāṇirghoraśca krandan samabhidhāvati \n\n a.śa.118ka/108. kun tu sgyur ba|kri. āvartyate — ābhirbālā āvartyante'ṅkuśeneva gajāḥ la.vi.103kha/150. kun tu bsgribs pa|bhū.kā.kṛ. āvṛtaḥ — tamaḥskandhena āvṛtāḥ śi.sa.50kha/48. kun tu dngang ba|saṃtrāsaḥ, dra.— {kun tu dngang bar 'gyur} saṃtrasati lo.ko.20. kun tu dngang bar 'gyur|kri. saṃtrasati lo.ko. 20; dra.— {dngang bar 'gyur ba} saṃtrāsamāpatsyate su.pa. 33ka/12. kun tu dngangs pa|bhū.kā.kṛ. saṃtrastaḥ, dra.— {dngangs pa/} kun tu ca co 'don pa|• kri. saṃkilikilāyate — {rgod pas yongs su zin pa'i sems kyis}…{kun tu rtse zhing kun tu ca co 'don la} auddhatyābhinigṛhītena cetasā…saṃkrīḍate saṃkilikilāyate bo.bhū.91ka/115; \n\n\n• saṃ. saṃkilikilāyanam — na…saṃkrīḍanasaṃkilikilāyanauddhatyadravakāyatādīni kuryāt vi.sū.44ka/55. kun tu gcod pa|samucchinatti (sam udchid iti pāṭhaḥ) abhi.sū.1. kun tu bcad pa|bhū.kā.kṛ. samucchinnaḥ abhi.sū.1; dra.— {bcad pa} chinnaḥ rā.pa.251ka/152. kun tu bcom pa|• saṃ. samudghātaḥ — abhi.sphu.146kha/865; \n\n\n• bhū.kā.kṛ. vyāhataḥ — {rigs pa'i spro ba zhan gyur cing/} /{lan smra kun tu bcom pa dang //} ucitotsāhahīnasya vyāhatottaravādinaḥ \n a.ka.58ka/6.55; samudghātitaḥ — kaścit samudghātitaśukladharmā sū.a.138kha/13. kun tu chags pa|= {kun chags/} kun tu chad pa|bhū.kā.kṛ. samucchinnam — {dge ba'i rtsa ba kun tu chad pa} samucchinnakuśalamūlaḥ sū.a.138kha/13; abhi.sphu.102kha/784. kun tu chem chem|= {kun tu rab tu chem chem/} kun tu cher snang mig tu sdug pa|samantasthūlāvalokananayanābhirāmaḥ, puṣpabhedaḥ ma.vyu.6193. kun tu mchog|vi. śiṣṭaḥ — {kun tu mchog rnams kyis rjes su bstan} śiṣṭānuśiṣṭānām kā.ā.1.3. kun tu 'chad|kri. samucchinatti — {kun tu mi 'chad} na samucchinatti abhi.bhā.15ka/919. kun tu 'chad par 'gyur|kri. samucchidyate — {'dod pa na spyod pa'i dge ba'i rtsa ba rnams kun tu 'chad par 'gyur} kāmāvacarāṇi kuśamūlāni samucchidyante abhi.bhā. 207kha/697. kun tu 'jug pa|= {kun 'jug/} kun tu 'jug pa sgrol ba|= {lam gyi bden pa/} kun tu 'jug byed|= {kun 'byung gi bden pa/} kun tu 'jug bral|= {'gog pa'i bden pa/} kun tu 'jog par byed|kri. saṃsthāpayati — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati sū.a.191ka/90. kun tu 'joms pa|= {kun 'joms/} kun tu 'joms par byed pa|vi. parimardayamānaḥ lo.ko.20. kun tu rjes su tshol ba|samanveṣaṇam, o ṇā ma.vyu.7278. kun tu rjod par byed pa|saṃlapati — pareṣāṃ dharmaṃ saṃlapati śrā.bhū.20ka/48. kun tu brjod pa|= {kun brjod pa/} kun tu nyams pa|• saṃ. saṃkṣayaḥ, nāśaḥ — {ras yug skyes bu bco brgyad kyis/} /{drangs kyang kun tu nyams pa med//} paṭo'ṣṭādaśabhiḥ kṛṣṭaḥ puruṣairapyasaṃkṣayaḥ \n\n a.ka.257ka/93.93; \n\n• vi. sraṃsinī — g.{yo ba'i tshig ldan ri mo kun du nyams pa'i lus} taralavacanasraṃsinī gātralekhā a.ka.109kha/64.254. kun tu nyug par byed pa|• kri. parimārjayati ma.vyu.227; \n\n• saṃ. parimārjanam \n kun tu nyul ba|kri. samanuvicarati — kimiti ca samutthitavitarkaḥ samanuvicaraṃstadrajjukuṇḍalakaṃ…dadarśa jā.mā.44/25. kun tu nyen pa|bhū.kā.kṛ. sampīḍitaḥ — kṣuttarṣasampīḍitam la.vi.104ka/150. kun tu nyon mongs pa|= {kun nas nyon mongs pa/} kun tu rnyis pa|vi. saṃmlānaḥ — tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṃmlānaḥ samutpuṭakajātaḥ la.vi.126ka/186. kun tu gti mug pa|sammohaḥ — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//}…{kun tu gti mug pa med par 'gyur gyi/} {kun tu gti mug par mi 'gyur ro//} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya…asaṃmohāya na saṃmohāya a.śa. 279kha/256. kun tu gti mug pa med pa|asammohaḥ — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//}…{kun tu gti mug pa med par 'gyur gyi/} {kun tu gti mug par mi 'gyur ro//} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya…asaṃmohāya na saṃmohāya a.śa.279ka/256. kun tu gti mug pa med par 'gyur|kri. asammohāya saṃvartate — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//}…{kun tu gti mug pa med par 'gyur gyi/} {kun tu gti mug par mi 'gyur ro//} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya… asaṃmohāya na saṃmohāya a.śa.279kha/256. kun tu gti mug par 'gyur|kri. sammohāya saṃvartate — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//}… {kun tu gti mug pa med par 'gyur gyi/} {kun tu gti mug par mi 'gyur ro//} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya…asaṃmohāya na saṃmohāya a.śa.279ka/256. kun tu rtog pa|1. parikalpaḥ — {ming du kun tu rtog pa la brten nas don du kun tu rtog pa} nāmaparikalpamupādāyārthaparikalpam sū.a.167kha/59; parikalpanam — {de'i phyir yang dag pa ma yin pa'i kun tu rtog pa tsam yin no//} tato'bhūtaparikalpanamātram pra.a.111kha/119; parikalpanā — {tha dad pa dag la yang yod par kun du rtog pa de ni don med do//} bhedeṣu punarastīti vyarthaiva tatparikalpanā ta.pa.272kha/260; kalpaḥ — {bden min pa'i/} {kun tu rtog pa las byung} abhūtakalpasambhūtaḥ pra.si.1.3 2. saṅkalpaḥ — {klu ni za ba las zlog la/} /{kun tu rtog pa brtan po byas//} cakāra sthirasaṅkalpaṃ nāgāśananivṛttaye \n\n a.ka.312kha/108.192; {dpag bsam shing dang 'dra bar ni/} /{kun rtog rlung gis mi bskyod kyang //} kalpapādapavat sarvasaṅkalpapavanaiḥ…akampye'pi ta.sa.74kha/700; a.bhā.39kha/1022; saṅkalpanam — {dngos/} {kun tu rtog pa'i bdag nyid can} bhāvasaṅkalpanātmakaḥ pra.si.1.3. kun tu rtog pa nye bar rtogs pa sbyor ba pa|pā. parikalpopalakṣaṇaprāyogikaḥ, prāyogikamanaskāraprabhedaḥ sū.a.167kha/59. kun tu rtog pa brtan po|sthirasaṅkalpaḥ — {klu ni za ba las zlog la/} /{kun tu rtog pa brtan po byas//} cakāra sthirasaṅkalpaṃ nāgāśananivṛttaye \n\n a.ka.312kha/108.192. kun tu rtog pa po|vi. saṅkalpayitā, saṅkalpakartā śi.sa.135ka/131. kun tu rtog pa yongs su sbyangs pa|vi. supariśodhitasaṅkalpaḥ — bodhisattvānāṃ supariśodhitasaṃkalpānām da.bhū.171ka/5. kun tu rtog pa la skur ba 'debs pa'i lta ba|pā. parikalpāpavādadṛṣṭiḥ, dṛṣṭiprabhedaḥ abhi.sa.bhā.82kha/113. kun tu rtog pa'i rnyog med pa|anāvilasaṅkalpaḥ, tathāgatamāhātmyabhedaḥ ma.vyu.434. kun tu rtog par byed pa|santīrakaḥ — {nges par mi rtog pa la ni bdag tu lta ba la sogs pa 'byung bar mi rung ste/} {kun du rtog par byed pa yin pa'i phyir ro//} na cānupanidhyāyata ātmadṛṣṭyādīnāmutpattiryujyate santīrakatvāt abhi.bhā.33ka/996. kun tu rtogs pa|• kri. avabudhyate; āvidhyate, dra.— {kun tu rtogs pa yin} āvidhyate su.pa.24kha/4; \n\n• saṃ. 1. avabodhaḥ, bodhaḥ; \n\n\n• bhū.kā.kṛ. avabuddhaḥ, dra.— {kun tu rtogs par gyur pa} avabuddhaḥ pra.si.5.46. kun tu rtogs pa yin|kri. āvidhyate —{kun tu rtogs pa ma yin} nāvidhyate su.pa.24kha/4. kun tu rtogs par gyur pa|bhū.kā.kṛ. avabuddhaḥ — {'dzin pa med pa'i sems ni kun tu rtogs gyur pa} avabuddhā niravagraheṇa cittena pra.si.5.46. kun tu lta ba|• saṃ. saṃdarśanam — aniyantraṇakatvaṃ prajñapteḥ \n saṃdarśanasya ca vi.sū.34kha/44; avalokanam, dra.— {kun tu lta bar byed pa/} \n\n• pā. samantadarśam, cakṣurviśeṣaḥ — samantadarśaṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasamutpattiprasṛtaṃ buddhotpādaṃ vyavalokayati ga.vyū.258kha/341; \n\n• nā. 1. samantāvalokitaḥ, bodhisattvaḥ rā.pa.227kha/120 2. samantanetraḥ, gāndhikaḥ ga.vyū.19ka/116; \n\n• vi. samantacakṣuḥ —\n{kun tu lta ba'i btang snyoms yongs su thob pa} samantacakṣurupekṣāpratilabdhā ga.vyū.362kha/77. kun tu lta ba'i btang snyoms thob pa|pā. samantacakṣurupekṣāpratilabdham, prajñāpāramitāmukhabhedaḥ ga.vyū.17kha/114. kun tu lta ba'i btang snyoms yongs su thob pa|pā. samantacakṣurupekṣāpratilabdhā, prajñāpāramitābhedaḥ — asti kulaputra samantacakṣurupekṣāpratilabdhā nāma prajñāpāramitā \n tadāloka eṣa samādhiḥ samantamukhaviśuddhivyūho nāma ga.vyū.362kha/77. kun tu lta ba'i mig|nā. samantadarśananetraḥ, bodhisattvaḥ ga.vyū.275ka/2. kun tu lta bar byed pa|avalokanam — {lam nas 'ong ba'i ri dwags phrug gu dge mtshan g}.{yo med kyis/} /{yang dang yang du de la dga' bar kun tu lta byed cing //} mārgāgatena sa muhurmṛgaśāvakena ramyāvalokanakutūhalaniścalena \n a.ka.142ka/68.13. kun tu ston pa|• kri. ādarśayati — brahmapratibhāsaṃ cādarśayati da.bhū.232ka/38; saṃdarśayati; \n\n• saṃ. sandarśanam — parinirvāṇasandarśanena sū.a.249ka/166; ādarśanam lo.ko.21; \n\n• vi. saṃdarśakaḥ — mahāvabhāsasaṃdarśakaḥ la.vi.205kha/309; sāṃdarśikaḥ — {gnas par kun tu ston pa} sthitisāṃdarśikaḥ abhi.sa.bhā.33ka/45. kun tu ston par byed|kri. ādarśayati lo.ko.21; dra.— {kun tu ston pa/} kun tu blta ba|avalokanam vi.sū.80kha/97; ālokaḥ — {mdza' bos chags pas kun tu blta zhing de yi rjes su sbrang rtsi 'dzag 'dra'i tshig 'jam dang} priyasnigdhālokaistadanu ca madhusyandivacanaiḥ ta.si.257/170; ālokanam \n kun tu bstan pa|• saṃ. saṃdarśanam — sarvasattvānāmāloko bhaveyaṃ vitimirajñānasaṃdarśanatayā bo.pa.39; ādarśanam; \n\n\n• bhū.kā.kṛ. ādarśitaḥ — {rim pa cung zad kun tu bstan} kiṃcidādarśitaḥ kramaḥ kā.ā.3.96; saṃdarśitaḥ lo.ko.21. kun tu bsten pa|bhū.kā.kṛ. āsevitaḥ — {zhi gnas kun tu bsten cing bsgoms te mang du byas pas} śamathaḥ…āsevito bhāvito bahulīkṛtaḥ a.śa.257kha/236. kun tu tha snyad 'dogs pa|pā. sāṃvyavahārikam, saṃjñābhedaḥ mi.ko.15kha; ma.vyu.7481. kun tu thogs pa|bhū.kā.kṛ. saṃsaktaḥ — nandīrāgamadhyasaṃsaktāḥ śi.sa.158kha/152. kun tu mtha' yas pa|vi. anantaḥ, antarahitaḥ da.bhū.168ka/2. kun tu 'thag pa|avamardaḥ (: śasyādisampannadeśasya paracakreṇa pīḍanam rā.ko.1.126), {yul 'byor ldan gyi lo tog sogs 'joms pa'i ming} mi.ko.49kha \n kun tu 'thabs pa|saṃghaṭṭaḥ, saṅgharṣaṇam — {thang shing lag pa kun du 'thabs pa las byung ba'i} saralaskandhasaṅghaṭṭajanmā me.dū.346ka/1.57. kun tu 'thor ba|bhū.kā.kṛ. (dra. {'thor rgyu/} {'thor bzhin/} {'thor ba} ma.ko.274 ) avakīrṇaḥ — {me tog phyogs kun tu 'thor} śa.ko.24. kun tu dor ba|bhū.kā.kṛ. nirastaḥ — {nyes pa dus kun tu dor} śa.ko.24. kun tu drangs pa|bhū.kā.kṛ. = {bzhag pa} āhitam, arpitam — bhūtapūrveṇa karmaṇā āhitam arpitam abhi.sphu.117kha/812. kun tu dri|= {kun tu dri bsung} \n\n• nā. samantagandhaḥ; devaputraḥ sa.pu.3ka/2; \n\n• saṃ. samantagandhaḥ; puṣpabhedaḥ ma.vyu.6192. kun tu dri bsung|= {kun tu dri} samantagandhaḥ, puṣpabhedaḥ ma.vyu.6192. kun tu gdung ba|1. santāpaḥ — dvividhāścopakleśāḥ santāpasahagatāḥ (ānandasahagatāśca) abhi.sphu.131kha/839 2. = {mun sel} ātapaḥ, prakāśaḥ mi.ko.144kha \n kun tu gdung ba 'dod ma|nā. santāpecchā, icchādevī vi.pra.45ka/4.45. kun tu gdung bar 'gyur ba|vi. santāpanaḥ — cittasantāpano manaskāraḥ śrā.bhū.158kha/406. kun tu gdung bar byed pa|• kri. ātāpayati — anekaparyāyeṇātmānamātāpayati santāpayati śrā.bhū. 21ka/50; saṃtapyate — yadasminkāye tejo yenāyaṃ kāya ātapyate saṃtapyate paritapyate śrā.bhū.2.1.214; \n\n• saṃ. santāpanam, dra.— {kun tu gdung ba/} {kun tu gdung bar 'gyur ba/} kun tu gdungs pa|bhū.kā.kṛ. saṃtaptam — saṃtaptahṛdayaṃ cātmānamapaśyat la.vi.148ka/219. kun tu 'dar byed pa|ākampakam — {dge pa'i gzugs can dam pa 'di la khyod/} /{drag po kun tu 'dar byed ci zhig dogs//} kiṃ tīvramākampakamasya sādhoḥ kalyāṇamūrterabhiśaṅkayetkam \n\n a.ka.305kha/108.122. kun tu 'dod chags pa|saṃrāgaḥ — rūpe saṃrāgāya abhi.sphu.157kha/885; bhītilajjayoḥ saṃrāgāsaṃpatteḥ vi.sū.13kha/15. kun tu 'dod chags pa med pa|asaṃrāgaḥ — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya a.śa.279ka/256. kun tu 'dod chags pa med par 'gyur|kri. asaṃrāgāya saṃvartate — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya a.śa.279ka/256. kun tu 'dod chags par 'gyur|kri. saṃrāgāya saṃvartate — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya a.śa.279ka/256. kun tu 'dri ba|• kri. paripṛcchati lo.ko.21; \n\n• saṃ. saṃpraśnaḥ — buddhopāsanasaṃpraśnadānaśīlādicaryayā abhi.a.4.7; paripṛcchā; \n\n• kṛ. paripṛcchamānaḥ — sa palāyate naro daridravīthīṃ paripṛcchamānaḥ sa.pu.44kha/78. kun tu 'dren pa|= {kun 'dren/} kun tu 'dres pa|bhū.kā.kṛ. ākīrṇaḥ — ākīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa a.sā.346kha/195; vyāmiśraḥ vi.pra.274kha/2.101. kun tu ldan pa|= {kun ldan} \n\n• saṃ. samanvāgamaḥ abhi.sū.1; saṃyogaḥ; \n\n\n• bhū.kā.kṛ. saṃyuktam — tapaḥ prābalyasaṃyuktamiti yogaḥ sū.a.201kha/103; samāyuktam — {yang dag ye shes kun ldan na} samyagjñānasamāyukte jñā.si.1.33. kun tu ldeg|= {kun tu rab tu ldeg pa/} kun tu sdud pa|= {kun sdud/} kun tu bsdus pa|• saṃ. saṃgrahaḥ — kāraṇasaṃgraheṇa sa.pu.23kha/40; samuccayaḥ — sarvapuṇyasamuccayasamādhipratilabdhaḥ sa.pu.158kha/244; rā.pa.228ka/120; saṃkṣepaḥ; \n\n\n• bhū.kā.kṛ. saṃkṣiptam — samohaṃ vigatamoham, saṃkṣiptaṃ vikṣiptam (cittamiti)…yathābhūtaṃ prajānāti abhi.sphu.244ka/1045; {kun tu bsdus pa dang rab tu bzung ba la sogs pa} saṃkṣiptapragṛhītādi abhi.sū.1; saṃgṛhītam, dra.— {kun tu bsdus nas} saṃgṛhya sū.a.219ka/126. kun tu bsdus nas|saṃgṛhya sū.a.219ka/126. kun tu bsdus pa yin|kri. saṃkṣiptaṃ bhavati — {ji ltar na sems nang du kun du bsdus pa yin zhe na} kathaṃ cittamadhyātmaṃ saṃkṣiptaṃ bhavati abhi.bhā.46kha/1050. kun tu non gyur|= {kun tu non par gyur pa/} kun tu non par gyur pa|bhū.kā.kṛ. ākrāntaḥ — {snying ni kun tu non gyur cing /} /{bsam pas kyang ngo mi yi dbang //} ākrāntahṛdayaścintayā ca nareśvaraḥ a.ka.204ka/23.9. kun tu gnas pa|• kri. saṃtiṣṭhati; saṃtiṣṭhate, tula. samsthā abhi.sū.1; \n\n• saṃ. samāśrayaḥ — {'khru}?{l pa'i chos la kun tu gnas} bhramadharmasamāśrayāḥ jñā.si.17.29; saṃsthitiḥ abhi.a.1.15; vyavasthitiḥ; \n\n• bhū.kā.kṛ. saṃsthitaḥ — {ngan 'gro kun tu gnas pa yi/} {sems can} sattvamapāyagatisaṃsthitam sa.du.179/178; vyavasthitaḥ pra.si.5.21; ga.vyū.279ka/5; samāśritaḥ lo.ko.22. kun tu gnod par gyur pa|bhū.kā.kṛ. = {kun tu gtses pa} samabhidrutaḥ ma.vyu.5359. kun tu mnan|= {kun tu mnan pa/} kun tu mnan nas|ākramya — {ri yi dbang phyug la 'dzeg brgya byin gnas ni kun tu mnan nas mngon par 'jug//} ārohanti girīśvarānabhisarantyākramya śakrālayam a.ka.4ka/50.32. kun tu mnan pa|bhū.kā.kṛ. ākrāntaḥ, dra.— {kun tu mnan nas} ākramya a.ka.4ka/50.32. kun tu mnar sems|= {kun nas mnar sems/} kun tu rnam par bltas pa|nā. samantavilokitā, lokadhātuḥ — atha khalvadhastāddiśaḥ samantavilokitāyā lokadhātoḥ samantadarśinastathāgatasya buddhakṣetrādratnagarbho nāma bodhisattvaḥ la.vi.145kha/214. kun tu rnam par snang ba'i zla ba|nā. samantavairocanacandraḥ, tathāgataḥ ga.vyū.249kha/331. kun tu rnam par gzigs pa|samantavilokitaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt…samantavilokita ityucyate la.vi.203kha/307. kun tu rnam par gzigs pa'i ye shes|nā. samantavilokitajñānaḥ, tathāgataḥ ga.vyū.249kha/331. kun tu snang ba|• kri. saṃdṛśyate su.pa.53ka/28; prabhāsati rā.pa.228kha/121; avabhāsayati, dra.— {kun tu snang bar byed} avabhāsayati a.sā.68ka/37; \n\n• saṃ. 1. samantāvabhāsaḥ — {sangs rgyas kyi 'od zer kun tu snang bas} buddharaśmisamantāvabhāsena sa.du.123/122; samantāvabhāsanam ga.vyū.20ka/208; śi.sa.95ka/94; samantapratibhāsaḥ ga.vyū.153kha/237; samantāvalokaḥ ga.vyū.276kha/3; samantaprabhā ga.vyū.154ka/237; samantālokaḥ la.vi.203kha/307; \n\n• pā. \n1. samantālokaḥ, samādhiviśeṣaḥ ma.vyu.562 \n2. samantāvabhāsam, cakṣurviśeṣaḥ — samantāvabhāsaṃ ca nāma cakṣuḥ pratilebhe, yena sarvatathāgatadharmeṣu sūtrāntanayanirhāradiśaṃ vyavalokayati ga.vyū.258kha/341; \n\n• nā. 1. bodhisattvaḥ lo.ko.22 2. samantaprabhāsaḥ, tathāgataḥ sa.pu.78ka/132. kun tu snang ba bkod pa'i dpal|nā. samantāvabhāsavyūhaśrīḥ, tathāgataḥ śi.sa.95ka/94. kun tu snang ba'i rgyal mtshan|samantāvabhāsadhvajaḥ, kalpabhedaḥ — tatra samantāvabhāsadhvajo nāma kalpaḥ ga.vyū.142ka/226. kun tu snang ba'i chos kyi sprin sgra'i rgyal mtshan|nā. samantāvabhāsanadharmameghanirghoṣadhvajaḥ, bodhimaṇḍavṛkṣaḥ — tasyāṃ khalu ratnakusumapradīpāyāṃ rājadhānyāmuttareṇa samantāvabhāsanadharmameghanirghoṣadhvajo nāma bodhimaṇḍavṛkṣo'bhūt ga.vyū.20ka/208. kun tu snang ba'i dpal|nā. samantāvabhāsaketuḥ, bodhisattvaḥ ga.vyū.276ka/3. kun tu snang ba'i blo|nā. samantāvalokabuddhiḥ, bodhisattvaḥ ga.vyū.276kha/3. kun tu snang ba'i 'od kyi snying po|pā. samantāvabhāsaprabhāgarbham, daśasu bodhisattvajanmasu ekam — samantāvabhāsaprabhāgarbhaṃ nāma pañcamaṃ bodhisattvajanma ga.vyū.202kha/285. kun tu snang bar byas pa|bhū.kā.kṛ. avabhāsitaḥ sa.du.121/120; samantādavabhāsitaḥ, dra.— {kun tu snang bar byas te} samantādavabhāsayitvā sa.du.121/120. kun tu snang bar byed pa|• kri. avabhāsayati a.sā.68ka/37; \n\n\n• vi. paridīpyamānam lo.ko.22. kun tu snang bas 'phags pa|nā. samantāvabhāsodgataḥ, bodhisattvaḥ ga.vyū.276ka/3. kun tu brnab pa|āmarśanam — spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ abhi.sa.bhā.4ka/3. kun tu dpa' ba|nā. sarvaśūraḥ, bodhisattvaḥ kā.vyū.200ka/258. kun tu spyad pa|• kri. ācaret bo.a.5.89; samācaret jñā.si.17.13; dra.— {kun tu spyad par bya/} \n\n• bhū.kā.kṛ. samudācaritaḥ — pūrvabhāvitānāmiti pūrvābhyastānām, pūrvaṃ samudācaritānāmityarthaḥ abhi.sa.bhā.27ka/37; \n\n• vi. āsamudācārikaḥ — {kun tu spyad pa'i chos} āsamudācārikān dharmān vi.va.149kha/2.123. kun tu spyad par bya|• kri. ācaret vi.sū.43kha/55; samudācaret vi.sū.93kha/112; samācaret, dra.— {kun tu spyad} samācaret jñā.si.17.13; \n\n• saṃ. saṃvyavaharaṇam — {des gnyis ka kun tu spyad par bya} ubhābhyāmanena saṃvyavaharaṇam vi.sū.27kha/39. kun tu spyan|= {kun tu mig} \n\n• vi. samantacakṣuḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt…samantacakṣurityucyate la.vi.203kha/307; \n\n\n• saṃ. samantanetraḥ, dharmaparyāyaḥ — samantanetre tathāgatabodhisattvacaryāvabhāse dharmaparyāye ga.vyū.331ka/53; \n\n• nā. samantanetraḥ, bodhisattvaḥ rā.pa.227kha/120; ma.vyu.675. kun tu spyod pa|• kri. ācarati śi.sa.147ka/141; samudācarati a.bhā.233ka/783; paribhuṅkte lo.ko.22; paricārayati su.pa.34ka/13; \n\n• saṃ. 1. ācāraḥ — {mchod pa'i yo byad 'os gyur pa'i/} /{kun spyod 'di ni bdag gis blangs//} gṛhīto'smābhirācāraḥ pūjāparikarocitaḥ \n a.ka.67kha/6.171; samācāraḥ — {dge ba kun tu spyod pa la dga'} kuśalasamācāre ramate bo.bhū.99kha/127; samudācāraḥ — {don dang ldan pa ma yin pa yid du mi 'ong ba kun tu spyod pa thams cad ma gtogs pa la sems dang mthun par byed pa} sarvānarthopasaṃhitāmanāpasamudācāraparivarjanaiḥ cittānuvartanatā bo.bhū.76ka/97; paricaraṇam vi.sū.20kha/24; caritam — {gzhan dag gi 'jug pa ni kun du spyod pa zhes bya ba'i tha tshig go//} anyeṣāṃ vṛttiḥ caritamiti yāvat ta.pa.108kha/668; ceṣṭitam — {lce gnyis gang zhig khros pas kun spyod gtsang ma rnams la ni/} /{rdzun gyi skyon brjod mi bzad dug ni rab tu spro byed pa//} krauryeṇa ye dvirasanāḥ śuciceṣṭitānāṃ mithyāpavādaviṣayaṃ viṣamutsṛjanti \n a.ka.281ka/105.1; ācaritam — {spre'u'i sde dpon gyi kun tu spyod pa} ācaritaṃ markaṭayūthapateḥ vi.va.123ka/1.12 2. sañcāraḥ — {rtsa'i kun tu spyod pa} nāḍīsañcāraḥ vi.pra.70kha/4.125; {srog gi kun spyod dag la} prāṇasya sañcārataḥ vi.pra.48ka/4.50 \n3. samantacāritram — {kun tu spyod pa'i blo gros} samantacāritramatiḥ ma.vyu.681; \n\n• pā. samantacaryā, caryābhedaḥ — sarvacitteṣu yā caryā samantacaryeti kathyate gu.sa.151kha/126. kun tu spyod pa dang 'gal ba|samudācāravirodhī abhi.sū.1. kun tu spyod pa gtsang ba|pā. śucisamācāraḥ, anuvyañjanabhedaḥ ma.vyu.308. kun tu spyod pa'i blo gros|nā. samantacāritramatiḥ, bodhisattvaḥ ma.vyu.681. kun tu spyod par 'gyur|kri. samudācarati — viśuddhibhāgīyāni nimittāni samudācaranti sū.a.255ka/173. kun tu spyod par byed|kri. samudācarati — samudācarati bodhisattvastaṃ kāyavāksamudācāram bo.bhū.80kha/103. kun tu spyod lam|nā. samanteryāpathaḥ, bodhisattvaḥ ma.vyu.679. kun tu phan pa|pā. = {kun phan} samāhitam, arthālaṅkārabhedaḥ mi.ko.91kha; {bya ba 'ga' zhig rtsom pa la/skal} {ba yi ni stobs las kyang /} {de yi sgrub byed phun tshogs gang /} {de ni kun phan par brjod} kiṃcidārabhamāṇasya kāryaṃ daivabalātpunaḥ \n tatsādhanasamāpattiryā tadāhuḥ samāhitam kā.ā.2.295. kun tu 'phags pa|bhū.kā.kṛ. samudgataḥ — {rin chen kun tu 'phags pa} ratnasamudgataḥ ga.vyū.276ka/3; {kun tu 'phags pa'i dpal} samudgataśrīḥ ga.vyū.276ka/3. kun tu 'phags pa'i dpal|nā. samudgataśrīḥ, bodhisattvaḥ ga.vyū.276ka/3. kun tu 'phel ba|saṃcayaḥ — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//}…{kun tu 'bri bar 'gyur gyi kun tu 'phel bar mi 'gyur} iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya…saṃcayāya nāpacayāya a.śa.279ka/256. kun tu 'phel bar 'gyur|kri. saṃcayāya saṃvartate a.śa.279ka/256. kun tu 'pho ba|= {'pho ba} saṅkrāntiḥ; saṅkramaḥ lo.ko.22. kun tu 'phrul ba|bhū.kā.kṛ. āghūrṇitam — {mgrin pa'i nang nas snyan sgrogs shing /} {mig ni kun tu 'phrul ba yi/} {phug ron} kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ \n pārāvataḥ kā.ā.2.10. kun tu 'phro ba|parisphuraṇam pra.vṛ.174-1/24; parispharaṇam; tula. {'phro ba/} kun tu byug pa|ātarpaṇam, ālepanam — /{aA ta r+pa Na ni tshim pa dang /} {kun tu byug pa la yang ngo} śrī.ko.185ka; maṅgalālepanam rā.ko.1.170. kun tu bros pa|sandravaḥ, palāyanam mi.ko.50ka; tula. sandrāvaḥ rā.ko.5.240. kun tu blangs pa|1. saṃ. ādānam — {kun tu blangs pa btang ba} ādānatyāgaḥ abhi.sū.2 2. bhū.kā.kṛ. āttaḥ, tula. {blangs pa/} kun tu blo gros|nā. samantamatiḥ, bodhisattvaḥ sa.du.121/120. kun tu dbye ba|saṃbhedaḥ — {kun tu dbye ba las skyes pa/} {de dag dbye ba shin tu mang} atyantabahavasteṣāṃ bhedāḥ saṃbhedayonayaḥ kā.ā.3.3. kun tu 'bar ba|bhū.kā.kṛ. ādīptaḥ — {'dod pa rnams kun tu 'bar ba} ādīptāḥ kāmāḥ ma.vyu.5380; ga.vyū.337kha/414; dīptaḥ — \n{me kun tu 'bar ba} dīptāgniḥ abhi.bhā.192kha/954; pradīptaḥ, dra.— {kun tu 'bar bar gyur pa} pradīptaḥ da.bhū.191ka/17; saṃprajvalitaḥ sa.pu.29kha/51. kun tu 'bar bar gyur pa|bhū.kā.kṛ. pradīptaḥ — vividhakleśāgnijvālābhiḥ satatasamitaṃ pradīptāḥ da.bhū.191ka/17; ādīptaḥ; saṃprajvalitaḥ, tula. {kun tu 'bar ba/} kun tu 'bar bar 'gyur ba|vi. paridīpyamānam — jvālāsahasraiḥ paridīpyamānam sa.pu.34kha/58. kun tu 'byar ba|bhū.kā.kṛ. āśliṣṭaḥ; tula. {kun tu 'byar bar gyur pa} āśliṣṭaḥ vi.pra.156ka/1.4. kun tu 'byar bar gyur pa|bhū.kā.kṛ. āśliṣṭaḥ — prathamaṃ tāvad vāyuparamāṇavo'nyonyāśliṣṭā bhavanti vi.pra.156ka/1.4. kun tu 'byung gyur cig|= {kun 'byung bar gyur cig} kun tu 'byung ba|= {kun 'byung /} kun tu 'byung bar 'gyur|= {kun 'byung bar 'gyur/} kun tu 'brang ba|vi. samanubaddhaḥ lo.ko.23; dra.— {'brang ba/} kun tu 'bral ba|asaṃyogaḥ — iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya…saṃyogāya nāsaṃyogāya a.śa.279ka/256. kun tu 'bri ba|apacayaḥ — tatra yeyaṃ dṛṣṭiḥ …apacayāya na saṃcayāya a.śa.279kha/256. kun tu 'bri bar 'gyur|kri. apacayāya saṃvartate a.śa.279kha/256. kun tu 'brel ba|• saṃ. sambandhaḥ — cittaṃ viṣayasambandhaṃ jñānaṃ tarke pravartate \n nirābhāse viśeṣe ca prajñā vai saṃpravartate la.a.107ka/53; prayogaḥ — atha ca punarime bālapṛthagjanāḥ…gatyupapattiprayogai rāgadveṣamohaparicitaiḥ da.bhū.181ka/11; \n\n• bhū.kā.kṛ. sambaddhaḥ — cittamanādimatisaṃcitam \n utpādabhaṅgasaṃbaddham la.a.189kha/161. kun tu sbyangs pa|bhū.kā.kṛ. ātaptaḥ — ātaptānvayāt, prahāṇānvayāt…tadrūpaṃ śāntaṃ cetaḥsamādhiṃ spṛśati abhi.sphu.93kha/770. kun tu sbyar ba|bhū.kā.kṛ. saṃyuktam — hūṃkāraṃ jvālasaṃyuktam gu.sa.126ka/78. kun tu sbyin pa'i 'os su gyur pa|vi. = {sbyin pa'i gnas su gyur pa} āhavanīyaḥ — āhavanīyāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete a.śa.97kha/87; ma.vyu.1772; mi.ko.116kha \n kun tu sbyin pa'i 'os su gyur pa chen po|vi. = {sbyin pa'i gnas su gyur pa chen po} mahāhavanīyaḥ mi.ko.116kha \n kun tu sbyor ba|• kri. saṃyojayati — abhi.sa.bhā.41ka/57; saṃprayojayati — abhi.sa.bhā.41ka/57; śliṣyate — ra.vi.100ka/47; saṅghaṭate — {sgra rnams gang dang gang dag gi/} /{yul du gang dang gang brjod pa/} /{de de kun du sbyor ba ni/} /{dngos su med de chos nyid yin//} yasya yasya hi śabdasya yo yo viṣaya ucyate \n sa sa saṅghaṭate naiva vastūnāṃ sā hi dharmatā \n\n ta.sa.33ka/339; \n\n• saṃ. \ni. saṃyogaḥ — ubhayasaṃyogavisaṃyogaḥ abhi.sphu.147ka/866; samāyogaḥ mi.ko.174kha; \n\n• pā. saṃyojanam — {rjes su chags pa'i kun tu sbyor ba} anunayasaṃyojanam abhi.sa.bhā.41ka/57; {nyon mongs kun sbyor la'ang} cho.ko.10; dra. {kun tu sbyor ba dgu/} {kun tu sbyor ba gsum/} kun tu sbyor ba dgu|nava saṃyojanāni : 1. {rjes su chags pa} anunayaḥ, 2. {khong khro ba} pratighaḥ, 3. {nga rgyal} mānaḥ, 4. {ma rig pa} avidyā, 5. {lta ba} dṛṣṭiḥ, 6. {mchog tu 'dzin pa} parāmarśaḥ, 7. {the tshom} vicikitsā, 8. {phrag dog} īrṣyā, 9. {ser sna} mātsaryam ma.bhā.2. 2-3. kun tu sbyor ba tha ma'i cha dang mthun pa|avarabhāgīyaḥ saṃyojanaḥ — {kun tu sbyor ba tha ma'i cha dang mthun pa} avarabhāgīyānāṃ saṃyojanānām abhi.sū.2. kun tu sbyor ba thams cad gtan du gtugs pa|sarvasaṃyojanaparyādānam — {kun tu sbyor ba thams cad gtan du gtugs pa 'bras bu yin pa} sarvasaṃyojanaparyādānaphalatvam abhi.sū.2. kun tu sbyor ba thams cad yongs su gtugs pa|sarvasaṃyojanaparyādānam — {kun tu sbyor ba thams cad yongs su gtugs pa'i yongs su shes pa} sarvasaṃyojanaparyādānaparijñā abhi.sū.2. kun tu sbyor ba ma spangs pa|vi. aprahīṇasaṃyojanaḥ la.a.103kha/50. kun tu sbyor ba gsum|trīṇi saṃyojanāni : 1. {'jig tshogs la lta ba} satkāyadṛṣṭiḥ, \n2. {tshul khrims dang brtul zhugs mchog tu 'dzin pa} śīlavrataparāmarśaḥ, \n3. {the tshom} vicikitsā \n kun tu sbyor ba gsum spangs pa|vi. trisaṃyojanaprahīṇaḥ — na tu mahāmate srotāpannasya trisaṃyojanaprahīṇasya rāgadveṣamohāḥ pravartante la.a.102kha/49. kun tu sbyor ba lhag ma dang bcas pa|vi. sāvaśeṣasaṃyojanaḥ lo.ko.23. kun tu sbyor ba'i ris|pā. saṃyojananikāyaḥ — {gal te bzod pa rnams kyis nyon mongs pa spangs pa'i phyir bstan bcos las kun du sbyor ba'i ris dgu zhes 'byung ba dang 'gal lo zhe na} kṣāntibhiḥ kleśaprahāṇānnava saṃyojananikāyā jñānabadhyā iti śāstravirodha iti cet abhi.bhā.18ka/929; dra.— kun tu sbyor ba'i ris dgu|nava saṃyojananikāyāḥ : 1. {sdug bsngal la chos shes pas spang bar bya ba} duḥkhadharmajñānaprahātavyaḥ, 2. {kun 'byung la chos shes pas spang bar bya ba} samudayadharmajñānaprahātavyaḥ, 3. {'gog pa la chos shes pas spang bar bya ba} nirodhadharmajñānaprahātavyaḥ, 4. {lam la chos shes pas spang bar bya ba} mārgadharmajñānaprahātavyaḥ, 5. {sdug bsngal la rjes su shes pas spang bar bya ba} duḥkhānvayajñānaprahātavyaḥ, 6. {kun 'byung la rjes su shes pas spang bar bya ba} samudayānvayajñānaprahātavyaḥ, 7. {'gog pa la rjes su shes pas spang bar bya ba} nirodhānvayajñānaprahātavyaḥ, 8. {lam la rjes su shes pas spang bar bya ba} mārgānvayajñānaprahātavyaḥ, 9. {bsgom pas spang bar bya ba} bhāvanāprahātavyaḥ abhi.sphu.930. kun tu sbyor bar 'gyur|kri. saṃyogāya saṃvartate a.śa.279ka/256. kun tu sbyor bar byed pa|• kri. saṃyojayati śrā.bhū.160kha/409; \n\n• saṃ. saṃyojanā; dra.— {kun tu sbyor bar mi byed pa} asaṃyojanā su.pa.38ka/17. kun tu sbyor bar mi byed pa|• kri. na saṃyojayati su.pa.38ka/17; \n\n• saṃ. asaṃyojanā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃyojanā, avisaṃyojanā, iyaṃ prajñāpāramitā su.pa.38ka/17. kun tu ma brtags pa|bhū.kā.kṛ. asamīkṣitam — {khyod ni kun tu ma brtags par//byed} {pas g}.{yo ba 'ba' zhig las//} asamīkṣitakāriṇyā tvayā kevalacāpalāt \n a.ka.345kha/45.39. kun tu ma bsdams pa|asaṃyatam — {kun tu ma bsdams par spyod pa} asaṃyatacārī rā.pa.235ka/130. kun tu ma zin pa|aparyādattam lo.ko.23; dra.— {zin pa/} {ma zin pa/} {mi zin pa/} kun tu ma bzung ba|bhū.kā.kṛ. na āgṛhītaḥ — {ji ltar sred pas 'dag pa'i chal sran chung gi phye ma'i lde gu bskams pas lus bzung ba bzhin du lus kun du bzung ba de ltar ni gang gis kyang lus kun du ma bzung ste} na cātmabhāva evaṃ kenacidāgṛhīto yathā tṛṣṇayā, śuṣkamasūropasnānalepāṅgavat abhi.bhā.7ka/889. kun tu ma bsrungs pa|asaṃrakṣitam — {kun tu ma bsrungs pa'i tshig med pa yin} nāsaṃrakṣitavacanaḥ śi.sa.72ka/70. kun tu mi 'chad|kri. na samucchinatti — {rtse mo thob pa ni yongs su nyams kyang dge ba'i rtsa ba rnams kun tu mi 'chad kyi} parihīṇo'pi mūrdhalābhī kuśalamūlāni na samucchinatti abhi.bhā.15ka/919. kun tu mi 'byung ba|asamudācāraḥ — {kun tu mi 'byung bar mngon par rtogs pa} asamudācārābhisamayaḥ abhi.sa.bhā.90ka/122. kun tu mi 'byung bar mngon par rtogs pa|pā. asamudācārābhisamayaḥ, daśavidheṣvabhisamayeṣvekaḥ abhi.sa.bhā.90ka/122. kun tu mi sbyor ba|• kri. visaṃyojayati — {kun tu mi sbyor bar mi byed} na visaṃyojayati su.pa.38ka/17; \n\n• saṃ. visaṃyojanā — {kun tu mi sbyor bar mi byed pa} avisaṃyojanā su.pa.38ka/17. kun tu mi rmongs pa|vi. asammūḍhaḥ — {lus la lus kyi rjes su lta zhing gnas pa de'i dran pa nye bar gnas shing kun tu mi rmongs pa yin} tasya kāye kāyānupaśyino viharata upasthitā smṛtirbhavatyasammūḍhā abhi.bhā.12kha/905. kun tu mi zhum|kri. na saṃlīyate — {sems mi zhum kun tu mi zhum} cittaṃ nāvalīyate na saṃlīyate ma.vyu.7273. kun tu mig|= {kun tu spyan/} kun tu myags pa|bhū.kā.kṛ. saṃklinnaḥ abhi.sū.2; dra. {myags pa/} kun tu myur ba|samantajavaḥ lo.ko.23. kun tu myong ba|saṃvedanam; saṃvittiḥ, tula. {myong ba/} {kun tu myong bar 'gyur/} kun tu myong bar 'gyur|kri. saṃvedayati ma.vyu.7282. kun tu dman 'gro|ādīnavaḥ ( kleśaḥ rā.ko.1.174) lo.ko.23. kun tu dmar ba|ālohitam — {myos pas kun tu dmar ba yis/} {bkab pa bzhin gyi zla ba 'di} ayamālohitacchāyo madena mukhacandramāḥ kā.ā.2.88. kun tu rmongs pa|• kri. sampramuhyati — {bdag gi yid ni kun tu rmongs} mano me sampramuhyati vi.va.214ka/1.89; \n\n• saṃ. sammohaḥ — {'di dag gis ni go rims bzhin du sngon gyi mtha' dang phyi ma'i mtha' dang bar la kun du rmongs pa zlog par byed do//} etā hi pūrvāparāntamadhyasammohaṃ vyāvartayanti yathākramam abhi.bhā.62ka/1113; vyāmohaḥ — kā.ā.3.101; sambhramaḥ — {gdung bar gyur pa'i lan bu'i 'od ltar bung ba'i tshogs gtibs rnam par 'phrul ba kun rmongs gyur//} vyālolālakābhabhramaramiladvibhramaḥ saṃbhramo'bhūt \n\n a.ka.242ka/28.20; sammohanam — {kr}-{iSh+Na sA ri'i mig dag dang //kun} {rmongs gso bas nag po ni/} {brtsegs pa'i ri mos reg pa yis//} saṃmohanairjīvanaiśca kṛṣṇasārairvilokanaiḥ \n kālakūṭacchadaspṛṣṭaiḥ a.ka.110ka/10.115; \n\n• bhū.kā.kṛ. sammūḍhaḥ — karmavipākasaṃmūḍhatvāt sū.a.215ka/120; abhi.bhā.236ka/794; sambhramitaḥ, tula. {kun tu rmongs par byas pa} sambhramitaḥ abhi.sphu.296ka/1149. kun tu rmongs pa'i dra ba chen po|sammohamahājālam lo.ko.24. kun tu rmongs par 'gyur ba|vi. sammohanīyam abhi.sphu.217kha/996. kun tu rmongs par byas pa|bhū.kā.kṛ. sambhramitaḥ — kliṣṭena sukhena sambhramitatvāt a.sphu.296ka/1149; sammohitaḥ \n kun tu rmongs par byed pa|= {kun tu rmongs byed dam kun rmongs par byed pa} \n\n• kri. sammohayati kleśo hi pravartamāno daśa kṛtyāni karoti \n mūlaṃ dṛḍhīkaroti…ālambane saṃmohayati a.bhā.226kha/760; \n\n\n• saṃ. 1. vyāmohanam — {pha rol kun tu rmongs byed la/} {gab tshig dag ni nyer mkho ldan} paravyāmohane cāpi sopayogāḥ prahelikāḥ kā.ā.3.97; vyāmohakāraṇam — {gang du grangs kyis kun rmongs par/} {byed pa grangs nyid ces bya ste} saṃkhyātā nāma saṃkhyānaṃ yatra vyāmohakāraṇam kā.ā.3.101; sammohanam, dra.— {rmongs par byed pa} mohanam la.a.190ka/162 2. sammohanaḥ ( mohanaḥ rā.ko.3.788), kāmadevasya pañcasu bāṇeṣvekaḥ śa.ko.25. kun tu rmongs byed|= {kun tu rmongs par byed pa/} kun tu rmongs byed kyi mda'|= {rmongs byed} sammohanaḥ, kāmadevasya pañcasu bāṇeṣvekaḥ śa.ko.25; mohanaḥ rā.ko.3.788. kun tu smad pa|bhū.kā.kṛ. nirbhartsitaḥ, dra.— {smad pa/} {kun tu smad par byas par gyur pa} nirbhartsitaḥ rā.pa. 241ka/139. kun tu smad par byas pa|bhū.kā.kṛ. nirbhartsitaḥ, dra.— {kun tu smad par byas par gyur pa/} bhū.kā.kṛ. nirbhartsitaḥ — nirbhartsitāpi ca samantāt rā.pa. 241ka/139. kun tu smra ba|saṃlapanam — {smra ba dang kun tu smra ba dang so sor yang dag par dga' bar bya bas dus dus su thad du 'gro ba} ālapanasaṃlapanapratisammodanaiḥ kālenopasaṃkramaṇatayā bo.bhū.75kha/97. kun tu gtses pa|• kri. samādravat — māraḥ sphāravikāreṇa bodhisattvaṃ samādravat a.ka.25.60; \n\n• bhū.kā.kṛ. = {kun tu gnod par gyur pa} samabhidrutaḥ ma.vyu.5359. kun tu btsir ba|āpīḍanam — spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṃsargato dhātuvaiṣamyasāmyataśca abhi.sa.bhā.4ka/3. kun tu btses pa|= {kun tu gtses pa/} kun tu rtse ba|• kri. saṃkrīḍate — {rgod pas yongs su zin pa'i sems kyis}…{kun tu rtse zhing kun tu ca co 'don la} auddhatyābhinigṛhītena cetasā…saṃkrīḍate saṃkilikilāyate bo.bhū.91ka/115; \n\n• saṃ. saṃkrīḍanam vi.sū.44ka/55. kun tu rtsom pa|• kri. ārabhate sū.a.192ka/91; samārabhate; \n\n• saṃ. samārambhaḥ — ṣaṣṭhe saptame'ṣṭame ca samyag jñānasamārambhaviśuddhiḥ bo.bhū.185ka/243; a.ka.29.9; ārambhaḥ \n kun tu tshogs pa|• saṃ. sannipātaḥ — bodhisattvasamāgamaṃ bodhisattvasamavasaraṇaṃ bodhisattvasaṃnipātam ga.vyū.290kha/12; \n\n• pā. samāgatā, prahelikābhedaḥ — {tshig mtshams sbyar bas don sbas pa/kun} {tu tshogs pa zhes par brjod} āhuḥ samāgatāṃ nāma gūḍhārthāṃ padasandhinā kā.ā.3.98. kun tu tshogs pa'i gab tshig|pā. samāgatā prahelikā, prahelikābhedaḥ; dra. {kun tu tshogs pa/} kun tu tshol ba|= {kun tu 'tshol ba} \n\n• kri. paryeṣate abhi.sa.bhā.13ka16; \n\n\n• saṃ. paryeṣaṇam, o ṇā — audārikateti sthūlatā vastumātraparyeṣaṇākāratvāt tri.bhā.162ka/72; samanveṣaṇam, dra.— {kun tu tshol ba la zhugs pa} samanveṣitumārabdhaḥ a.śa.88ka/79; \n\n• vi. paryeṣakaḥ — vitarkaḥ paryeṣakaḥ tri.bhā.161kha/72.\n\n\n• (dra. {tshol ba/} {yongs su tshol ba/} {klan ka tshol ba}){kun tu tshol ba la zhugs pa} samanveṣitumārabdhaḥ a.śa.88ka/79. kun tu tshol bar byed pa|pā. paryeṣakaḥ, saptavidheṣu vikalpeṣvekaḥ abhi.sa.bhā.13ka/16. kun tu 'tshe ba|udvāsanam, māraṇam mi.ko.50kha; rā.ko.1.243. kun tu 'tsho ba|= {'tsho thabs} ājīvaḥ, jīvanopāyaḥ mi.ko.34ka; tatparyāyāḥ : jīvikā, vārttā, vṛttiḥ, varttanam, jīvanam a.ko.194ka/2.9.1; tula. {'tsho ba 'tsho tshis kun tu 'tsho/} {'jug byed gso byed so nam mo} ṅa.ko.284. kun tu 'tsho ba pa|= {'tsho ba pa} ājīvakaḥ — nānyatīrthyāścarakaparivrājakājīvakanirgranthān sa.pu.104ka/166; ājīvikaḥ ( ājīvakaḥ mo.ko.133) — carakaparivrājakavṛddhaśrāvakagautamanirgranthājīvikādayaḥ la.vi.182ka/276. kun tu 'tshol ba|= {kun tu tshol ba/} kun tu mdzes pa|= {kun nas mdzes pa/} kun tu rdzogs pa|• bhū.kā.kṛ. sampūrṇaḥ — sampūrṇāḥ savastrāścaiva rūpiṇaḥ abhi.ko.3.70; pūrṇaḥ — lokanāthasya te lokakāruṇyapūrṇacetasaḥ a.ka.3.47; \n\n• saṃ. = {'byor ba'i 'bru} āvasitam, sampannadhānyam mi.ko.36ka \n kun tu zhugs pa|bhū.kā.kṛ. samārūḍhaḥ — durgamārgasamārūḍhān sū.a.215ka/120; saṃprasthitaḥ sū.a.215ka/120. kun tu zhum pa|• kri. saṃlīyate — {sems mi zhum kun tu mi zhum} cittaṃ nāvalīyate na saṃlīyate ma.vyu.7273; \n\n• bhū.kā.kṛ. ālīnaḥ — {sems kun tu zhum pa} ālīnacittatā abhi.a.1.61; saṃlīnaḥ — pudgalo'saṃlīnacittaḥ śrā.bhū.14kha/31. kun tu zhe sdang ba|saṃdveṣaḥ — saṃdveṣāya nāsaṃdveṣāya a.śa.279ka/256. kun tu zhe sdang ba med pa|asaṃdveṣaḥ — saṃdveṣāya nāsaṃdveṣāya a.śa.279ka/256. kun tu zhe sdang ba med par 'gyur|kri. asaṃdveṣāya saṃvartate a.śa.279kha/256. kun tu zhe sdang bar 'gyur|kri. saṃdveṣāya saṃvartate a.śa.279ka/256. kun tu zhen pa|• bhū.kā.kṛ. āsaktaḥ — {sems ni gzhan du kun zhen kyang //} anyatrāsaktamanasā'pi ta.sa.46ka/458; mi.ko.126kha; sanniviṣṭaḥ śrā.bhū.7kha/16; \n\n• vi. parāyaṇaḥ lo.ko.24. kun tu gzhal ba|ātulanam — spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṃsargato dhātuvaiṣamyasāmyataśca abhi.sa.bhā.4ka/3. kun tu bzhugs pa|kri. viharati — viharanti trivajreṇa trivajreṣu samantataḥ gu.sa.148kha/120. kun tu zab pa'i dpal dri ma med pa'i 'od|nā. samantagambhīraśrīvimalaprabhā, rātridevatā — magadhaviṣaye bodhimaṇḍe samantagambhīraśrīvimalaprabhā nāma rātridevatā prativasati ga.vyū.90kha/180. kun tu zlum po|vi. parimaṇḍalam, vartulam — tasya madhye mahācakramālikhetparimaṇḍalam gu.sa. 133ka/92. kun tu gzigs pa|• saṃ. 1. avalokaḥ ka.ta.1503; avalokanam; ālokanam, dra.— {kun tu lta ba/} 2. samantadarśī \ni. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt…samantadarśītyucyate la.vi.203kha/307; \n\n• nā. 1. samantadarśī, tathāgataḥ — atha khalvadhastāddiśaḥ samantavilokitāyā lokadhātoḥ samantadarśinastathāgatasya buddhakṣetrādratnagarbho nāma bodhisattvaḥ la.vi.145kha/214 2. samantacakṣuḥ, tathāgataḥ ga.vyū.268kha/82; \n\n• vi. nikhiladarśī, dra.— {kun nas gzigs pa} nikhiladarśī lo.ko.35; samantadarśī \n kun tu bzang po|• vi. samantato bhadrakam — bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam…sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam a.śa.3ka/2; samantabhadraḥ; sarvatobhadraḥ \n\n• saṃ. 1. samantabhadraḥ 1. buddhasya paryāyaḥ mi.ko.2ka 2. sarvatobhadraḥ, devālayaviśeṣaḥ a.ko.2.1.10; {pho brang gi bye brag bkod pa la} mi.ko.139kha 3. = {dpal gyi lo ma} sarvatobhadrā, śrīparṇī ṅa.ko.146; rā.ko.5.306 \n\n• nā. samantabhadraḥ 1. tathāgataḥ — animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre la.a.97ka/44 2. bodhisattvaḥ — ratnakusumapradīpāyāṃ rājadhānyāṃ…samantabhadro bodhisattvaḥ ga.vyū.23kha/211 0. viśvabhadraḥ — śrīvajrī viśvabhadro bhavati kulavaśād vajradhṛgvajrapāṇiḥ vi.pra.55ka/4.86 \n\n• pā. 1. samantabhadrā, bodhisattvacaryābhedaḥ ga.vyū.317kha/38 2. samantabhadram, paramaṃ padam — {lha rdzas kun bzang zhes bya ba/} {dga' bral mtha' na rnam par gnas} divyaṃ samantabhadrākhyaṃ viramānte vyavasthitam gu.si.3.8 3. sarvatobhadram, citrabandhabhedaḥ — tadiṣṭaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ kā.ā.3.80. kun tu bzang po'i dga' ba yangs shing dri ma med pa'i shugs kyi rgyal mtshan|pā. samantabhadraprītivipulavimalavegadhvajaḥ, bodhisattvasamādhiviśeṣaḥ — so'paśyat pramuditanayanajagadvirocanāṃ rātridevatāṃ bhagavataḥ parṣanmaṇḍale puṣpagarbhasiṃhāsananiṣaṇṇāṃ samantabhadraprītivipulavimalavegadhvajaṃ bodhisattvasamādhiṃ samāpannām ga.vyū.97ka/188. kun tu bzang po'i spyod pa|pā. samantabhadracaryā, bodhisattvacaryāviśeṣaḥ sa.u.21.11; dra. {kun tu bzang po} samantabhadrā ga.vyū.317kha/38. kun tu bzang po'i spyod pa'i dkyil 'khor yongs su dag par byed pa'i smon lam gyi sprin|pā. samantabhadracaryāmaṇḍalapariśuddhipraṇidhimegham, samādhimukhabhedaḥ ga.vyū.244ka/327. kun tu bzang mo|nā. 1. samantabhadrā, devī ma.vyu.4289; {rigs kyi yum zhig} mi.ko.6kha 2. samantabhadrī, ḍākinī lo.ko.26. kun tu bzung ba|• saṃ. āgrahaḥ — {kun tu bzung ba ma yin pa} nirāgrahaḥ vi.sū.16kha/19; \n\n• bhū.kā.kṛ. āgṛhītaḥ — {kun tu ma bzung ba} na…āgṛhītaḥ abhi.bhā.7ka/889. kun tu bzung ba ma yin pa|nirāgrahaḥ — nirāgrahamiti svapratyavekṣitaṃ kṛtvā gṛhṇīyāt vi.sū.16kha/19. kun tu 'o ma|= {rdo rje shing} samantadugdhā, snuhīvṛkṣaḥ — {ba r+dz+ra}ˇ {dru dang rdo rje shing /} {kun tu 'o ma sidz+dzu'o} ṅa.ko.166; tatparyāyāḥ : sīhuṇḍaḥ, vajradruḥ, snuk, snuhī, guḍā a.ko.2.4.106. kun tu 'o ma ldan pa|= {kun tu 'o ma/} kun tu 'od|• saṃ. samantaprabhaḥ, puṣpabhedaḥ ma.vyu.6191; \n\n• nā. samantaprabhaḥ 1. pratyekabuddhaḥ — {spos kyi ngad ldang dang}…{kun du 'od dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} gandhamādanaḥ…samantaprabhaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 2. bodhisattvaḥ rā.pa.227kha/120; \n\n• pā. samantaprabhā, buddhabhūmiḥ ma.vyu.707; {sa bcu gcig pa ste mngon par sangs rgyas sa} bo.ko.18. kun tu 'od zer|nā. samantaraśmiḥ, bodhisattvaḥ rā.pa.227kha/120. kun tu yi mug 'gyur|= {kun tu yi mug par 'gyur ba/} kun tu yi mug par 'gyur ba|vi. sammohamāgataḥ — trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ bo.a.2.47; sammohitaḥ \n kun tu yid byung ba|vi. samudvignaḥ, tula. {kun tu yid byung ma} samudvignā a.ka.68.83. kun tu yid byung ma|vi.strī. samudvignā — avamānasamudvignām a.ka.68.83. kun tu yongs zhum pa|vi. pratisaṃlīnaḥ — {sems ni kun tu yongs zhum pa} pratisaṃlīnacetasaḥ a.ka.27.49. kun tu yongs su zhum pa|= {kun tu yongs zhum pa/} kun tu yon tan|samantaguṇaḥ kun tu rab tu 'khrugs pa|pā. (bhūkampabhedaḥ) saṃprakṣubhyati a.sā.451ka/255; saṃprākṣubhyat la.vi.30ka/39; saṃprakṣubhitaḥ sa.pu.3kha/3; ma.vyu.3012. kun tu rab tu 'gul ba|pā. (bhūkampabhedaḥ) saṃprakampate a.sā.451ka/255; saṃprākampat la.vi.30ka/39; saṃprakampitaḥ ma.vyu.3003. kun tu rab tu dngang ba|santrāsaḥ, dra.— {kun tu rab tu dngang bar 'gyur} santrāsamāpadyate lo.ko.26. kun tu rab tu dngang bar 'gyur ba|kri. santrāsamāpadyate lo.ko.26; dra.— {dngang bar 'gyur} santrāsamāpatsyate su.pa.33ka/12. kun tu rab tu dngangs par 'gyur|kri. santrāsamāpadyāmahe lo.ko.26; dra.— {dngangs par 'gyur} santrāsamāpadyate ma.vyu.1826. kun tu rab tu chem chem|pā. (bhūkampabhedaḥ) sampragarjati a.sā.451ka/255; saṃprāgarjat la.vi.30ka/39; saṃpragarjitaḥ ma.vyu.3018; mi.ko.34ka \n kun tu rab tu mched cing 'bar ba|bhū.kā.kṛ. saṃprajvalitaḥ ma.vyu.5252; = {kun tu rab tu 'bar ba/} kun tu rab tu ldeg pa|pā. (bhūkampabhedaḥ) saṃpravedhate a.sā.451ka/255; saṃprāvedhat la.vi.30ka/39; saṃpravedhitaḥ sa.pu.3kha/3; ma.vyu.3009. kun tu rab tu 'bar ba|bhū.kā.kṛ. saṃprajvalitaḥ — sūcīchidropamamukhāni ādīptāni pradīptāni saṃprajvalitāni a.śa.113kha/113; śi.sa.37ka/35; saṃpradīptaḥ ma.vyu.5251. kun tu rab tu 'ur 'ur|pā. (bhūkampabhedaḥ) saṃpraraṇati a.sā.451ka/255; saṃprāraṇat la.vi.30ka/39; saṃpraraṇitaḥ ma.vyu.3015; mi.ko.34ka \n kun tu rab ldeg|= {kun tu rab tu ldeg pa/} kun tu ru|= {kun du ru/} kun tu reg pa|saṃsparśaḥ — pañcānāṃ skandhānāṃ pāṇyādisaṃsparśaiḥ śokādibhiśca yathāyogaṃ rūpaṇād bādhanādityarthaḥ abhi.sa.bhā.17kha/22. kun tu brlag pa|saṃkṣayaḥ — cakretra śatruvargasya saṃkṣayam a.ka.106.23; ālambhaḥ ( māraṇam rā.ko.1.191), krathanam mi.ko.50kha \n kun tu longs spyod pa|paribhogaḥ — ekaikasya catvāro mahādvīpāḥ paribhogo'bhūt sa.pu.8kha/12. kun tu shis ma|nā. = {lha mo u mA} sarvamaṅgalā, umā a.ko.1.1.38; = {kun la bkra shis ma/} kun tu shes pa|= {kun shes/} kun tu shes par bya ba|pā. ājñeyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati…\n ājñeyā saṃpannaśrutamayajñānāśrayatvāt sū.a.183ka/78; ma.vyu.466. kun tu shes par byed pa|pā. ājñāpanīyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati…\n ājñāpanīyā acintyadharmasamyagdarśikatvāt sū.a.183ka/78; ma.vyu.471. kun tu gshegs pa|vi. = {kun 'gro} sarvagaḥ — iha traidhātuke sattvārthaṃ prati yasya kāyavākcittamabhedyaṃ vajravadācarati sa vajrācāryaḥ sarvagaḥ sarvajña eva vi.pra.91kha/3.3. kun tu sogs par byed|kri. ācinoti — karma kurvanti saṃcinvanti ācinvanti upacinvanti a.sā.159ka/90. kun tu srung ba|ārakṣā — {kun tu srung ba'i sems} ārakṣācittatā śi.sa.86kha/85; ārakṣaṇam, o ṇatā — ārakṣaṇatā vipratipanneṣu śi.sa.157kha/151. kun tu srung ba'i sems|pā. ārakṣācittatā, daśaprakāreṣu citteṣvekam — bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati…hitacittatāṃ sukhacittatāṃ dayācittatāṃ snigdhacittatāṃ priyacittatām anugrahacittatām ārakṣācittatāṃ samacittatām ācāryacittatāṃ śāstṛcittatām śi.sa. 86kha/85. kun tu srung bar byed pa|• kri. saṃrakṣati śrā.bhū.66; \n\n• saṃ. ārakṣā — ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ sū.a.221kha/130; vi. ārakṣakaḥ — {lus dang ngag gis bslab pa'i gzhi rnams la dran pa dang shes bzhin du spyod pas kun nas srung bar byed pa yin no//} kāyena vācā śikṣāpadānāṃ smṛtisamprajanyacārikayā cārakṣakaḥ bo.bhū.75ka/97. kun tu srungs shig|kri. ārakṣayiṣyatha lo.ko.27. kun tu bsags pa|= {kun nas bsags pa/} kun tu bsung|= {kun tu dri bsung} samantagandhaḥ, puṣpabhedaḥ ma.vyu.6192. kun tu bsrung ba|• saṃ. ārakṣā — {'jigs pa'i gnas rnam pa sna tshogs las sems can rnams kun nas bsrung ba} vicitrebhyo bhayasthānebhyaḥ sattvānāmārakṣā bo.bhū.75kha/97; saṃrakṣaṇam — mātā niśi prabuddhaiva saṃrakṣaṇaparābhavat a.ka.82.13; \n\n• vi. ārakṣakaḥ — {'jug pa dang ldog pa'i tshul khrims rjes su bsrung ba'i phyir kun nas bsrung ba'i tshul khrims} pravṛttinivṛttiśīlānurakṣaṇādārakṣakaṃ śīlam bo.bhū.100ka/127. kun tu bsrung ba'i tshul khrims|pā. ārakṣakaṃ śīlam, śīlabhedaḥ — {'jug pa dang ldog pa'i tshul khrims rjes su bsrung ba'i phyir kun nas bsrung ba'i tshul khrims} pravṛttinivṛttiśīlānurakṣaṇādārakṣakaṃ śīlam bo.bhū.100ka/127. kun tu bsrung bar bgyi|kri. ārakṣiṣyāmi sa.du.227/226. kun tu bsrungs pa|bhū.kā.kṛ. = {kun nas bsrungs pa} ārakṣitam — {dran pa kun tu bsrungs pa} ārakṣitasmṛtiḥ śrā.bhū.5ka/9. kun tu bsrungs pa nyid|ārakṣitatvam — tisro guptayaḥ \n baddhadvāraparivṛtasthatvamārakṣitatvaṃ bhikṣūṇāṃ grathitatvamadhonivasanasya vi.sū.13ka/14. kun gtum|• saṃ. caṇḍālaḥ, śūdrajātiviśeṣaḥ śa.ko.25; varṇasaṅkarajātiviśeṣaḥ — caṇḍālastu janito brāhmaṇyāṃ vṛṣalena yaḥ a.ko.2.10.4; tatparyāyāḥ : plavaḥ, mātaṅgaḥ, niṣādaḥ, janaṅgamaḥ, divākīrtiḥ, śvapacaḥ, antevāsī, cāṇḍālaḥ, pukkasaḥ a.ko.2.10.19; tula. {dmangs rigs rigs kyi tha ma dang /} {phyis skyes rkang skyes byin pa skyes/} {chos sbubs pa dang rjes skyes dang /kun} {gtum dang ni 'dres ma'o} ṅa.ko.300; \n\n• vi. krūrakarmā rā.ko.2.418. kun gtong|saṃtyāgaḥ, agrahaṇatā — sarvāstisaṃtyāgaḥ abhi.a.1.55. kun btags|pā. = {kun brtags} parikalpitaḥ — {kun btags pa'i mtshan nyid} parikalpitalakṣaṇam mi.ko.119ka \n kun btags pa'i gzugs|= {kun brtags pa'i gzugs/} kun btus|= {kun las btus pa} samuccayaḥ — aho guhyapadaṃ śreṣṭhamaho sārasamuccayam gu.sa.125ka/75; {bslab pa kun las btus pa} śikṣāsamuccayaḥ bo.pa.80; ka.ta.3940. kun rtog|= {kun tu rtog pa/} kun rtog skye gnas|nā. = {'dod lha} saṅkalpayoniḥ, kāmadevaḥ bo.ko.19/rā.ko.5.212. kun rtog byed|= {kun tu rtog par byed pa/} kun rtog 'byung|nā. = {'dod lha} saṅkalpabhavaḥ, kāmadevaḥ bo.ko.19/rā.ko.212. kun rtogs|= {kun tu rtogs pa/} kun stobs|sarvabalam, saṃkhyāviśeṣaḥ — {rgya stobs phrag brgya na kun stobs zhes bya'o} śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate la.vi.76kha/103; ma.vyu.7973. kun brtags|• kri. parikalpyate — {brtan pa'i rang bzhin can bdag la/} /{gang gzhan gyis ni kun brtags 'di//} sthirātmanyātmanīdaṃ yatparaiḥparikalpyate \n\n ta.sa.11ka/134; \n\n• saṃ. parikalpaḥ — {kun tu brtags pa'i dmigs pa} parikalpālambanam abhi.sa.bhā.29ka/40; ra.vi.97kha/42; parikalpanam śa.ko.26; parikalpanā pra.vṛ.164-3/2; saṅkalpaḥ — {kun tu brtags pa'i rnyog pa dang bral ba} anāvilasaṅkalpaḥ ma.vyu.434; \n\n• pā. (yo.vi.) \ni. parikalpitaḥ, trividheṣu svabhāveṣu anyatamaḥ tri.bhā.167kha/88; kalpitaḥ — {kun tu brtags pa dang gzhan gyi dbang} kalpitaḥ paratantraśca la.a.178ka/142 \nii. parikalpitam, trividheṣu lakṣaṇeṣvanyatamam la.a.82ka/29; \n\n• bhū.kā.kṛ. parikalpitaḥ — santi ghaṭādayo dharmā bālaparikalpitāḥ la.a.63ka/8; saṅkalpitaḥ pra.vṛ.171-1/24; avakalpitaḥ — {de yod pa na 'byung ba tsam/} /{bya ba zhes kyang kun tu brtags//} tadbhāvabhāvitāmātrād vyāpāro'pyavakalpitaḥ \n ta.sa.20kha/220. kun brtags nas|saṅkalpya a.sā.123ka/70. kun brtags pa|= {kun brtags/} kun brtags pa ma yin pa|vi. aparikalpitaḥ — {kun brtags pa'ang ma yin pa} aparikalpitaḥ lo.ko.28. kun brtags pa'i ngo bo nyid|pā. (yo.vi.) = {kun brtags pa'i rang bzhin} parikalpitasvabhāvaḥ, trividheṣu svabhāveṣvanyatamaḥ tri.bhā.167kha/89. kun brtags pa'i rnyog pa dang bral ba|= {kun tu rtog pa'i rnyog med pa} anāvilasaṅkalpaḥ, tathāgatamāhātmyabhedaḥ ma.vyu.434. kun brtags pa'i dmigs pa|pā. parikalpālambanam, ālambanapratyayaprabhedaḥ — parikalpālambanataḥ sthāpitānāmālaṃbanam, svaparikalpamātrālambanāt abhi.sa.bhā.29ka/40. kun brtags pa'i mtshan nyid|pā. (yo.vi.) parikalpitalakṣaṇam, trividheṣu lakṣaṇeṣvanyatamam — parikalpitalakṣaṇaṃ nityamasadityetat parikalpitasvabhāve tattvam, aviparītatvāt ma.bhā.10kha/3.3; la.a.82ka/29. kun brtags pa'i gzugs|pā. parikalpitarūpam, trividheṣu rūpeṣvanyatamam — parikalpitaṃ rūpam, yo rūpasya parikalpitaḥ svabhāvaḥ ma.bhā. 13kha/3.16. kun brtags pa'i rang dang spyi'i mtshan nyid|parikalpitasvasāmānyalakṣaṇam — {kun brtags pa'i rang dang spyi'i mtshan nyid las rnam par log pa} parikalpitasvasāmānyalakṣaṇavinivṛttam la.a.90kha/37. kun brtags pa'i rang bzhin|pā. (yo.vi.) parikalpitasvabhāvaḥ, trividheṣu svabhāveṣvanyatamaḥ la.a.169kha/126. kun brtags pa'i rang bzhin gyi mtshan nyid|parikalpitasvabhāvalakṣaṇam la.a.77kha/25. kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid|parikalpitasvabhāvaprabhedanayalakṣaṇam la.a.106ka/52. kun bsten|ārādhanam, dra.— {bla ma bsten pas} gurorārādhanena vi.pra.89kha/3.2; ārādhanā śa.ko.26. kun bstod|saṃstutiḥ — anena stotrarājena saṃstutya sa.du.161/160. kun bstod nas|saṃstutya sa.du.161/160. kun mthong|• saṃ. = {me long} ādarśaḥ, darpaṇam cho.ko.10/rā.ko.173; ṅa.ko.246; \n\n• nā. sarvadarśī, bodhisattvaḥ rā.pa.238ka/134. kun da|1. kundam, puṣpabhedaḥ ma.vyu.6161; bo.a. 10.10; {me tog dkar po zhig} cho.ko.10; tatparyāyaḥ : māghyam a.ko.2.4.73 2. = {ku mu da} kumudam, {ku mud kyi zur chag} bo.ko.19; gandhasomam lo.ko. 29; dra. {kun da'i gnyen/} kun da lta bu|vi. kundasaṅkāśam — {kun rdzob kun da lta bu nyid/} {don dam bde ba'i gzugs can no//} saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇam he.ta.20kha/66. kun da mtshungs|vi. kundasannibham — mūlamukhaṃ mahākṛṣṇaṃ dakṣiṇaṃ kundasannibham he.ta.23kha/78. kun da zla ba'i mdog|kundenduvarṇaḥ — {kun da zla ba'i mdog ltar gsal} kundenduvarṇasaṅkāśaḥ sa.du.171/170. kun da'i gnyen|1. (= {ku mu da gnyen}) = {zla ba} kumudabāndhavaḥ, candraḥ cho.ko.10/rā.ko.2.147; dra. {kun da/} 2. = {zla ba'i 'od} kaumudī, jyotsnā cho.ko.10/rā.ko.2.208; dra. {ku mu da phan/} kun du ru|kunduruḥ 1. sugandhidravyaviśeṣaḥ vi.pra.100ka/3.20; tatparyāyāḥ : pālaṅkī, mukundaḥ, kundaḥ a.ko.2.4.121 2. suratam — {kun du ru'i sbyor bas rjes su chags par byed} kunduruyogenānurāgayanti he.ta.18ka/58; he.ta.16ka/50. kun du ru skyes|vi. kundurujam — {kun du ru skyes bde} sukhaṃ kundurujam he.ta.15kha/48. kun du ru byed|kri. kunduruṃ kurute — {bo la ka k+ko lar bcug nas/} /{kun du ru byed brtul zhugs can//} kakkole bolakaṃ kṣiptvā kunduruṃ kurute vratī he.ta. 20kha/66. kun dong|= {btsong} palāṇḍuḥ — {kun dong chang ni btung bar bcas/} /{'di kun cha mnyam byas nas ni/} /{ras ris nye bar sbyin sreg bya//} palāṇḍuṃ sasurāsavā \n sarvānyetāni samaṃ kṛtvā juhuyāt agnau paṭasannidhau \n\n ma.mū.277ka/435; ma.vyu.5734; dra.— {kun dong /} {btsong} bo.ko.19; {btsong sgog pa'i bye brag} cho.ko.10; tatparyāyaḥ : {rtsa bzang} sukandakaḥ mi.ko.59kha \n kun bdag|viśvātmā — {'jig rten kun bdag} śa.ko.26; viśvapatiḥ, tatraiva, {'jig rten yongs kyi bdag po} bo.ko.19. kun bdag nyid|• vi. sarvātmā — {kun tu bzang po kun bdag nyid} samantabhadraḥ sarvātmā jñā.si.221/142; \n\n• avya. = {kun nas bdag nyid} sarvātmanā — {kun nas bdag nyid dang mtshungs na} sarvātmanā ca sārūpye ta.sa.74kha/697. kun bden|= {kun 'byung gi bden pa/} kun mdor bsdus|= {kun nas mdor bsdus pa/} kun 'dar|= {kun 'dar ma/} kun 'dar ma|= {rtsa dbu ma} avadhūtī, madhyamā nāḍī — lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n avadhūtī madhyadeśe grāhyagrāhakavarjitā he.ta.2kha/4. kun 'dul rta|= {rlung} pṛṣadaśvaḥ, vāyuḥ cho.ko.10/rā.ko.231. kun 'dri|= {kun tu 'dri ba/} kun 'dren|1. ākarṣaṇam — mahābodhisaṃbhārasyānyasyākarṣaṇāt sū.a.218ka/124 2. = {sangs rgyas} pariṇāyakaḥ, buddhasya paryāyaḥ bo.ko.19. kun ldang|= {kun nas ldang ba/} kun ldan|• bhū.kā.kṛ. = {kun tu ldan pa} samāyuktam — {yang dag ye shes kun ldan na} samyagjñānasamāyukte jñā.si.1.33; \n\n• saṃ. ṣaṣṭivatsaramadhye vatsarabhedaḥ; {lcags pho byi lo} cho.ko.10; {lcags byi lo} bo.ko.19. kun sdud|• kri. saṅgraho bhavati la.a.124ka/70; \n\n• saṃ. samāhāraḥ, samuccayaḥ śa.ko.27; saṅgrahaḥ lo.ko.30. kun sdud 'gyur|kri. saṅgraho bhavati — kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasya āmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ la.a.126kha/73. kun bsdigs|bhū.kā.kṛ. santrāsitaḥ — daṇḍena saṃtrāsitaḥ sa.pu.37kha/66. kun bsdus|= {kun tu bsdus pa/} kun nas dkris pa|= {kun dkris/} kun nas bkab pa|bhū.kā.kṛ. saṃchāditam — samantānnānāratnajālasaṃchāditam ga.vyū.170kha/253. kun nas skor bar byed|kri. parivārayati — tānyākāśadhātuṃ parivārayanti śi.sa.138ka/133. kun nas skye mched|nā. sīmantāyatanaḥ, pratyekabuddhaḥ ma.mū.99ka/9. kun nas skye ba|vi. samantajaḥ śa.ko.26. kun nas brkos pa|= {kun brkos/} kun nas bskums pa|bhū.kā.kṛ. saṅkucitam — {kun nas bskums shing 'dug pa} saṅkucitakaḥ sū.a.163ka/53. kun nas bskums shing 'dug pa|vi. saṅkucitakaḥ — kūrmaścāsau jalavivarake saṃkucitakaḥ sū.a.163ka/53. kun nas bskor ba|• kri. samantato'nuparikṣiptamabhūt rā.pa.245ka/144; parikṣiptamabhūt; \n\n• bhū.kā.kṛ. parikṣiptam — asaṃkhyeyamaṇiratnaprākāraparikṣiptāni ga.vyū.279ka/5; samantāt parikṣiptam ma.vyu.6068; parivṛtam — {kun nas bskor ba na gnas pa} parivṛtasthaḥ vi.sū.12kha/14; anuparivṛtam — {kun nas bskor nas} anuparivārya lo.ko.31. kun nas bskor ba na gnas pa|vi. parivṛtasthaḥ — {kun nas bskor ba na gnas pa nyid} parivṛtasthatvam vi.sū.12kha/14. kun nas bskol ba|bhū.kā.kṛ. parikvathitam — gomayena parikvathitasya vi.sū.76kha/94. kun nas bskyed pa|= {legs par ram yongs su bskyed pa} saṃjananam ma.vyu.7420. kun nas khebs pa|= {kun khebs/} kun nas khor yug|= {kho ra khor yug} samantataḥ ma.vyu.6494; cho.ko.10. kun nas khyab pa|= {kun khyab/} kun nas mkhyen|= {kun mkhyen/} kun nas mkhyen ldan|samantajñānī lo.ko.31. kun nas 'khums pa|= {gur kum} saṅkocam, kuṅkumam ṅa.ko.170/rā.ko.5.213; bo.ko.20. kun nas 'khor ba|= {kun 'khor/} kun nas 'khyil ba|= {kun 'khyil/} kun nas 'khyud pa|= {kun tu 'khyud pa/} kun nas grags pa|= {kun grags/} kun nas dge ba|samantaśubhaḥ lo.ko.31. kun nas dgod pa|= {bzhad gad} parihāsaḥ, parihasanam cho.ko.10/rā.ko.3.67; = {kun nas rgod pa/} kun nas 'gegs pa|= {btsun mo'i pho brang} avarodhaḥ, rājastrīgṛham bo.ko.20/rā.ko.1.127; śa.ko.26; = {kun nas 'gebs pa/} kun nas 'gebs pa|1. = {mngon par khrab pa} sammūrcchanam, abhivyāptiḥ mi.ko.146kha 2. = {btsun mo'i pho brang} avarodhaḥ, rājastrīgṛham cho.ko.10/rā.ko.1.127; = {kun nas 'gegs pa/} 3. = {kun 'gebs/} kun nas 'gro ba|= {kun 'gro/} kun nas rgod pa|= {bzhad gad} parihāsaḥ, parihasanam ṅa.ko.385/rā.ko.67; = {kun nas dgod pa/} kun nas sgo|• saṃ. 1. = {chu} sarvatomukham, jalam a.ko.1.12.4 2. samantamukhaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt…samantamukha ityucyate la.vi.203kha/307 3. samantamukhā, dhāraṇīviśeṣaḥ ga.vyū.390ka/97; \n\n• nā. samantamukham, nagaram — dakṣiṇāpathe vaitramūlako nāma janapadaḥ \n tatra samantamukhe nagare samantanetro nāma gāndhikaḥ śreṣṭhī prativasati ga.vyū.19ka/116. kun nas sgor 'jug pa|samantamukhapraveśaḥ — {kun nas sgor 'jug pa'i 'od zer gtsug tor dri ma med par snang ba de bzhin gshegs pa thams cad kyi snying po dang dam tshig la rnam par lta ba zhes bya ba'i gzungs} samantamukhapraveśaraśmivimaloṣṇīṣaprabhasarvatathāgatahṛdayasamayavilokitanāma dhāraṇī ka.ta.599. kun nas sgrib par byed|kri. ācchādayati śa.ko.26. kun nas brgyan pa|bhū.kā.kṛ. samalaṃkṛtaḥ — {skyes bu chen po'i mtshan sum bcu rtsa gnyis kyis kun nas brgyan pa'i lus dang ldan pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraḥ vi.va.170ka/1.59. kun nas bsgos pa|bhū.kā.kṛ. avaliptam vi.pra.147ka/104. kun nas 'ching ba|ābandhaḥ, bandhanam — {sdug bsngal phyin ci log blo dang /} /{sred pa kun nas 'ching ba ni/} duḥkhe viparyāsamatistṛṣṇā cābandhakāraṇam \n pra.a.80kha/88. kun nas nyon mongs pa|• kri. saṃkliśyate abhi.sa.bhā.14kha/19; \n\n• saṃ. saṃkleśaḥ — {kun nas nyon mongs pa dang rnam par byang ba} saṃkleśavyavadānam pra.a.27kha/31; \n\n• vi. saṃkliṣṭaḥ — sa…ākāṅkṣan saṃkliṣṭāyā lokadhātoḥ pariśuddhatāmadhitiṣṭhati da.bhū.269kha/61; sāṃkleśikaḥ — pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ bo.bhū.98kha/125; parikhidyamānaḥ — ṣaṭsu gatīṣu parikhidyamānāḥ sa.pu.20kha/32. kun nas nyon mongs pa can|vi. saṃkliṣṭaḥ ma.vyu.167; ekāntakliṣṭaḥ ma.vyu.184; sāṃkleśikaḥ kha.ṭī.142-4; {kun nas nyon mongs pa can gyi chos} sāṃkleśikadharmaḥ lo.ko.33. kun nas nyon mongs pa can du gyur pa|vi. saṃkliṣṭaḥ abhi.sū.2; {kun nas nyon mongs pa can du gyur pa'i sems} saṃkliṣṭacittam lo.ko.33. kun nas nyon mongs pa can ma yin pa|vi. asaṃkliṣṭaḥ — {chos thams cad ni kun nas nyon mongs pa can ma yin pa} asaṃkliṣṭāḥ sarvadharmāḥ ma.vyu.167. kun nas nyon mongs pa dang ldan pa|vi. saṃkleśopasaṃhitam — yānīmāni karmāṇyakaraṇīyāni samyaksaṃbuddhavivarṇitāni saṃkleśopasaṃhitāni da.bhū.207kha/25. kun nas nyon mongs pa dang rnam par byang ba|saṃkleśavyavadāne — {'o na ci'i phyir bcom ldan 'das kyis mngon sum dang rjes su dpag pa'i dbye ba dang}…{kun nas nyon mongs pa dang rnam par byang ba'i dbye ba bstan zhe na} kimarthaṃ tarhi pratyakṣānumānabhedaḥ…bhagavatā nirdiṣṭaḥ, saṃkleśavyavadāne ca pra.a.27kha/31; {kun nas nyon mongs pa dang rnam par byang ba'i gzhi} saṃkleśavyavadānavastu abhi.sū.2. kun nas nyon mongs pa dang rnam par byang bar 'dzin pa|pā. saṃkliṣṭavyavadānatvagrāhaḥ, daśavidheṣu ātmagrāheṣvekaḥ ma.bhā.13ka/3.15. kun nas nyon mongs pa ma mchis pa|= {kun nas nyon mongs pa ma yin pa/} kun nas nyon mongs pa ma yin pa|asaṃkleśaḥ — prajñāpāramitā na dvayena draṣṭavyā na advayena…na saṃkleśato na asaṃkleśataḥ kau.pra.142kha/95; asaṃkleśatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃkleśatā avyavadānatā, iyamucyate prajñāpāramitā su.pa.38kha/17.{kun nas nyon mongs pa med pa} \n\n• saṃ. niḥsaṃkleśaḥ — dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā sū.a.188kha/86; asaṃkleśaḥ lo.ko.33; \n\n• pā. asaṃkliṣṭaḥ, samādhiviśeṣaḥ a.sā.430kha/243; \n\n• vi. aparikliṣṭam — {kun nas nyon mongs pa med pa'i sems dang ldan pa} aparikliṣṭacittaḥ da.bhū.207kha/25; asaṃkliṣṭam \n kun nas nyon mongs pa med pa'i brtson 'grus dang ldan pa|vi. aparikliṣṭavīryaḥ da.bhū.207kha/25. kun nas nyon mongs pa med pa'i sems dang ldan pa|vi. aparikliṣṭacittaḥ da.bhū.207kha/25. kun nas nyon mongs pa'i 'bras bu can|vi. saṃkleśaphalaḥ — {de ni kun nas nyon mongs pa'i 'bras bu can yin pa 'ba' zhig tu zad de} sa kevalameṣāṃ saṃkleśaphala eva ta.pa.261kha/993. kun nas nyon mongs pa'i gzhi|saṃkleśavastu — {kun nas nyon mongs pa'i gzhi shes par bya ba'i phyir} saṃkleśavastujñāpanārtham abhi.sū.2. kun nas nyon mongs par 'gyur ba|kri. saṃkliśyate — gahanopavicāreṣu ye ca saṃkliśyante viśudhyante ca bo.bhū.183ka/241; {kun nas nyon mongs par 'gyur ba ma yin pa} na saṃkliśyate su.pa.38kha/17; saṃkleśāya saṃvartate a.śa.279ka/256. kun nas nyon mongs par 'gyur ba ma yin pa|kri. na saṃkliśyate — na vijñānaṃ saṃkliśyate vā vyavadāyate vā su.pa.38kha/17. kun nas nyon mongs par byed pa|vi. sāṃkleśikaḥ — pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ a.śa.241kha/222. kun nas btags pa|= {srog chags rgyan po} samāhvayaḥ, prāṇidyūtam : {lug thug dang bya gag sogs srog chags 'thab pa'i tha snyad can gyi rgyan po rtse ba'i ming} mi.ko.43ka; paśu-pakṣidyūtam rā.ko.5.276. kun nas drangs pa|bhū.kā.kṛ. ākṛṣṭaḥ — ākṛṣṭā janatā ca yuktavihitairdharmaiḥ sū.a.181ka/76. kun nas drud pa|bhū.kā.kṛ. parighṛṣṭaḥ — {sas kun nas drud pa} mṛdā…parighṛṣṭam vi.sū.36ka/46. kun nas gdung ba|= {kun tu gdung ba/} kun nas mdor bsdus pa|sāmāsikam abhi.sphu.274kha/1098; etat sāmāsikaṃ buddhānāṃ māhātmyam abhi.bhā.7.34. kun nas 'du ba|= {yongs 'du} pārijātaḥ, surataruḥ — māndāravaiśca kusumaistatha pārijātaiḥ la.vi.28ka/35; dra.— {yongs 'du ljon pa} pārijātataruḥ a.ka.69.29; {yongs 'dus shing} pārijātaḥ sa.pu.7ka/10; {shing kun nas 'du ba'i me tog} pāriyātra(pārijāta)kusumam ga. vyū.316kha/401; pārijātakaḥ — tadyathā kulaputra yaḥ pāriyātrakasya (pārijātakasya) kovidārasya cchavigandhaḥ pravāti, sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate ga.vyū.316kha/401; dra.— {yongs 'du} pārijātakaḥ vi.pra.42ka/4.34. kun nas 'dud pa|ānatiḥ, tula. {kun nas 'dud pa} ānamya śa.ko.27; dra. {'dud pa/} kun nas 'dus pa|• saṃ. samavasaraṇam — sarvatathāgatadharmacakrasūtrāntanayanirghoṣasamudrasuśrotrasamavasaraṇāḥ ga.vyū.290kha/12; saṅgrahaḥ; \n\n• bhū.kā.kṛ. samavasṛtaḥ, dra.— {'dus pa} samavasṛtaḥ śi.sa.160kha/153. kun nas ldang ba|paryutthānam — nīvaraṇāvaraṇaparyutthānabhayabhītaḥ śi.sa.111ka/109; kāmasevānimittatvāt paryutthānānyamedhyavat ra.vi.1.137; paryavasthānam — rāgadviḍmohatattīvraparyavasthānavāsanāḥ ra.vi.1.130; paryupasthānam ma.vyu.814; śa.ko. 27; samutthānam śa.ko.27; paryutthānatā — {kun nas ldang ba med pa} aparyutthānatā śi.sa.107kha/106. kun nas ldang ba med pa|aparyutthānam, o natā — tatra katamo dharmasaṃbhārayogaḥ? yeyamalpārthatā alpakṛtyatā…aparyutthānatā śi.sa.107kha/106. kun nas ldang ba'i nyon mongs pa|paryutthānakleśaḥ — yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇaḥ la.a.80ka/27. kun nas ldang bar byed pa|= {kun nas slong ba} samutthānam ma.vyu.6523; dra. {ldang ba/} kun nas ldang byed|= {kun nas ldang bar byed pa/} kun nas sdud pa|= {kun sdud/} kun nas bsdus pa|= {kun tu bsdus pa/} kun nas bsdoms pa|=({kun nas sdom pa} iti pāṭhaḥ) vi. paripiṇḍitam — saṃkalanacittaṃ tadyathā vicāritamarthaṃ mūlacitte saṃkṣipya paripiṇḍitākāraṃ vartate sū.a.190kha/89. kun nas gnas pa|= {kun tu gnas pa/} kun nas mnar ba|• kri. āghātayati ma.vyu.5231; \n\n• saṃ. āghātaḥ, tula. {mnar ba/} kun nas mnar sems|1. āghātaḥ — {kun nas mnar sems kyi sems dang ldan pa} āghātacittaḥ bo.bhū. 96kha/123; {kun nas mnar sems kyi sems}…{med pa} nāghātacitto bhavati bo.bhū.77ka/99; nandī anunayo na bhavati āghāto vā dveṣo vā abhi.sphu.271ka/1093 2. āghātacittam, dra.— {mnar sems/} {'tshe ba'i sems sam khro sems} cho.ko.477. kun nas mnar sems kyi dngos po|āghātavastu — {kun nas mnar sems kyi dngos po med pa} āghātavastvabhāvaḥ abhi.sū.2; {kun nas mnar sems kyi dngos po lan mang du byed pa} āghātavastubahulīkāraḥ abhi.sū. 2; = {kun nas mnar sems kyi gzhi/} kun nas mnar sems kyi gzhi|āghātavastu — {kun nas mnar sems kyi gzhi med pa} āghātavastvabhāvaḥ abhi.sū.2; = {kun nas mnar sems kyi dngos po/} kun nas mnar sems kyi sems|āghātacittam — {kun nas mnar sems kyi sems dang ldan pa} āghātacittaḥ bo.bhū.96kha/123; {kun nas mnar sems kyi sems}…{med pa} nāghātacitto bhavati bo.bhū.77ka/99. kun nas mnar sems kyi sems dang ldan pa|vi. āghātacittaḥ — bodhisattvaḥ āghātacittaḥ pareṣāṃ cittaṃ nānuvartate bo.bhū.96kha/123. kun nas mnar sems pa|āghātaḥ ma.vyu.2104; abhi.sū.2. kun nas rnam par brgyan pa|• pā. samantavyūhaḥ, prajñāpāramitāmukhaparivartabhedaḥ ga.vyū.389kha/97; \n\n• nā. samantavyūham, udyānam — dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ \n tatra samantavyūhaṃ nāmodyānaṃ mahāprabhasya nagarasya pūrveṇa ga.vyū.364kha/78, 79. kun nas rnam par bsgrub pa|pā. samantatalaviṭhapanam, prajñāpāramitāmukhabhedaḥ — gakāraṃ parikīrtayataḥ samantatalaviṭhapanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. kun nas rnam par snang ba'i cod pan|nā. samantavairocanamukuṭaḥ, bodhisattvaḥ ga.vyū.275ka/2. kun nas rnam par 'phel bar rnam par bsgrub pa|pā. samantavirūḍhaviṭhapanam, prajñāpāramitāmukhabhedaḥ — vakāraṃ parikīrtayataḥ samantavirūḍhaviṭhapanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. kun nas snang ba|= {kun tu snang ba/} kun nas snang ba bkod pa'i dpal|nā. samantāvabhāsavyūhaśrīḥ, tathāgataviśeṣaḥ śi.sa.95ka/94. kun nas snang ba'i dpal|nā. samantāvabhāsaketuḥ, bodhisattvaḥ ga.vyū.276ka/3. kun nas snang ba'i 'od kyi snying po|pā. samantāvabhāsaprabhāgarbham, daśasu bodhisattvajanmasu ekam — samantāvabhāsaprabhāgarbhaṃ nāma pañcamaṃ bodhisattvajanma ga.vyū.202kha/285. kun nas dpa' ba|= {kun tu dpa' ba/} kun nas dpal gyi gzi brjid|nā. samantaśrītejāḥ, bodhisattvaḥ ga.vyū.275ka/2.3. kun nas spyan|= {kun tu spyan/} kun nas spyan drang|kri. āhvayati — {de nas 'jug bya lha rnams yin/} {mkhas pas kun nas spyan drang zhing} tataḥ praviśya tān devān āhvayati vicakṣaṇaḥ sa.du.211/210; tula. {spyan drang 'gyur} āhvānayati, āhvayate ma.mū.252kha/288. kun nas phyung|kri. samuddhara — {sdug bsngal las}…{kun nas phyung} duḥkhāt…samuddhara ba.mā.171kha; tula. {phyung /} kun nas 'phags pa|= {kun tu 'phags pa/} kun nas bris pa|ullikhitam śa.ko.27; ālikhitam, tula. {bris pa/} kun nas brel ba|= {kun brel ba/} kun nas blangs pa|bhū.kā.kṛ. samāttaḥ; śa.ko. 27; tula. {blangs pa/} kun nas 'bab|= {char pa/} kun nas 'bar ba|= {kun tu 'bar ba/} kun nas 'byung ba|= {kun 'byung /} kun nas 'byung ba'i kun 'byung ba|pā. samutthānasamudayaḥ, trividheṣu samudayeṣvekaḥ ma.bhā.11kha/3.8. kun nas sbags pa|paligodhaḥ : {kun nas sbags pa'am ma byon pa'am ma bkrus pa'am chags pa'am 'brel ba} ma.vyu.6524; dra.— {sbags pa/} {sbags pa'i gtam} paligodhamantraḥ śi.sa.64kha/63; {sbags pa mang pos sbags pa} bahupaligodhapaliguddhaḥ śi.sa.63ka/62; {sbags pa la phyag mi bya'o} na paligudhaṃ vandeta vi.sū. 93kha/112. kun nas sbyor ba|= {kun tu sbyor ba/} kun nas ma 'byung ba|asambhavaḥ; asambhavatā — {sngon gyi mtha' kun nas ma 'byung ba} pūrvāntāsambhavatā da.bhū.195kha/19. kun nas mi zhum|= {kun tu mi zhum/} kun nas mig|samantanetraḥ, dharmaparyāyaḥ — samantanetraṃ nāma dharmaparyāyaṃ sarvatathāgataviṣayaṃ bodhisattvacaryāprabhāvanaṃ…prakāśayati ga.vyū.331ka/53; dra. {kun tu spyan/} kun nas me tog|nā. samantakusumaḥ, devaputraḥ la.vi.177ka/269. kun nas brtsegs pa|vi. avakūṭitam, {piled up}; {erected} śa.ko.27. kun nas tshogs pa|= {kun tu tshogs pa/} kun nas mtshungs pa|samaḥ lo.ko.35; dra.— {mtshungs pa/} kun nas mdzes pa|• saṃ. 1. suṣamā, paramā śobhā a.ko.1.3.17 2. samantaprāsādikaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt…samantaprāsādika ityucyate la.vi.203kha/307; \n\n• pā. anuvyañjanabhedaḥ la. vi.58ka/75; ma.vyu.307; \n\n• nā. bodhisattvaḥ ma.vyu.680. kun nas zhal|sarvatomukhaḥ, o kham, tula. {kun nas gzhal} lo.ko.35. kun nas zhum pa|= {kun tu zhum pa/} kun nas gzigs pa|= {kun tu gzigs pa/} kun nas bzang|= {kun tu bzang po/} kun nas 'o ma|= {kun tu 'o ma/} kun nas 'o ma ldan pa|= {kun tu 'o ma} samantadugdhā, snuhīvṛkṣaḥ a.ko.2.4.106. kun nas 'ongs pa|samāgamaḥ — nāpi tamacintyaṃ bodhisattvaviṣayaṃ bodhisattvasamāgamaṃ…adrākṣuḥ ga.vyū.290kha/12. kun nas 'od|samantaprabhaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt…samantaprabha ityucyate la.vi.203kha/307. kun nas 'od dpal gzi brjid|nā. samantaprabhaśrītejāḥ, bodhisattvaḥ ga.vyū.275ka/2. kun nas yul du 'gyur ba|pā. samantaviṣayam, cakṣuviśeṣaḥ — samantaviṣayaṃ ca nāma cakṣuḥ pratilebhe, yenānantamadhyabuddhavikurvitasattvavinayādhiṣṭhānaṃ vyavalokayati ga.vyū.258kha/341. kun nas rin po che|nā. samantaratnā, lokadhātuviśeṣaḥ — samantaratnāyāṃ lokadhātau vicitravyūhaprabhā nāma madhyamā cāturdvīpikābhūt ga.vyū.215ka/295. kun nas legs pa'i blo gros|nā. susamantamatiḥ, bodhisattvaḥ sa.du.121/120. kun nas srung ba|= {kun tu srung ba/} kun nas srung bar byed pa|= {kun tu srung bar byed pa/} kun nas slong ba|= {kun slong} \n\n• kri. samutthāpayati bo.bhū.130kha/168; samutthāpyate; utthāpayati, dra.— {kun nas slong bar byed pa/} \n\n\n• saṃ. samutthānam sū.a.195ka/96; abhi.ko.4.8; utthānam vi.sū.29ka/36; utthāpanam — nāneko rūpādirekaśabdotthāpane samartha iti cet vā.ṭī.77ka/32; samutthāpanam; \n\n• vi. samutthāpakaḥ — yo duścaritasamutthāpakaḥ so'kuśalaḥ a.sa.bhā. 20kha/27; samutthāpikā ma.ṭī.298ka/164. kun nas slong ba dang bcas pa|sasamutthāpakam — yogapravartitaṃ karma sasamutthāpakaṃ tridhā abhi.ko.4.126. kun nas slong ba pod|vi. samutthāpakaḥ — na hi suvikrāntavikrāmin rūpasya kaścidutthāpako vā samutthāpako vā su.pa.40kha/19; ma.vyu.4683; mi.ko.102ka \n kun nas slong ba'i dge ba|samutthānena kuśalaḥ abhi.sū.2. kun nas slong ba'i sems pa|samutthānacetanā abhi.sū.2. kun nas slong bar byed pa|• kri. samutthāpayati abhi.bhā.72ka/1151; samutthāpyate abhi.bhā.196-1/596; utthāpayati vā.ṭī.77ka/32; \n\n• vi. samutthāpakaḥ — {kun nas slong bar byed pa'i rnam par rtog pa} samutthāpakasya vikalpasya ta.pa.304ka/1067; samutthāpikā — vāksamutthāpikāvasthā cittasya vitarkaḥ abhi.sphu.296ka/1148. kun nas slong bar byed pa ma yin pa|vi. asamutthāpakaḥ abhi.sū.2. kun nas bsags pa|= {kun bsags pa} \n\n• bhū.kā.kṛ. ācitam — karmaṇā kṛtena saṃcitena ācitena upacitena a.sā.159ka/89; sañcitam — {kun bsags pa'i dge ba'i rtsa ba dag gis} saṃcitaiḥ kuśalamūlaiḥ la.a.95kha/42; \n\n• pā. 1. ācitaḥ (śākaṭabhāre pu. vā.ko.639; rā.ko.1.168), śākaṭabhāraḥ — śākaṭo bhāra ācitaḥ a.ko.2.9.87; tula. {tu lA nyi shu la b+hA ra zhes bya ste khur tshad do/} /{de bcu la /} {aA tsi taH kun ba'asags zer/} {der ma zad sha ka Ta'i khur srang nyi khri'i tshad can la'ang de skad brjod do} mi.ko.22ka \n2. ācitam (daśabhāramāne napu. vā.ko.639; rā.ko.1.168), daśabhāraparimāṇam — ācitaṃ daśabhārāḥ syuḥ a.ko.2.9.87. kun nas bsubs pa|bhū.kā.kṛ. saṃmṛditam — {gos kun nas bsubs pa la'o//} saṃmṛditacīvarasya ca vi.sū.70ka/86. kun nas bsrung ba|= {kun tu bsrung ba/} kun nas bsrungs pa|= {kun tu bsrungs pa/} kun nas bslangs pa|• saṃ. samutthānam — {bag chags yongs su smin pa'i rgyu las mi slu ba gang zhig kun nas bslangs pa de la de skad ces bya'o//} vāsanāparipākahetutaḥ samutthānaṃ yasyāvisaṃvādasya sa tathoktaḥ ta.pa.18kha/484; \n\n• bhū.kā.kṛ. samutthitaḥ — yasmāccāntagrāhadṛṣṭiḥ satkāyadṛṣṭisamutthitā abhi.sphu.105kha/788; samutthāpitaḥ — samyaksaṅkalpena samutthāpitavācā ma.ṭī.279ka/138; \n\n• vi. samutthaḥ — tasmād dṛṣṭisamutthe …saṃjñācitte viparyāsau abhi.sphu.100kha/780. kun nus pa|sarvasāmarthyam, sarvasmin kārye sāmarthyam — naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit bo.a.9.12. kun gnas pa|= {kun tu gnas pa/} kun snang|= {kun tu snang ba/} kun spangs|• bhū.kā.kṛ. = {kun nas spangs pa} saṃtyaktaḥ, dra.— {kun spangs te} saṃtyajya jñā.si.13.2; \n\n• saṃ. 1. avadhūtaḥ — avadhūtaśiṣyāṇāṃ punaḥ pūjāniyamo nāsti, tebhyo deśanāṃ prati gurorapi niyamo nāsti vi.pra.94kha/3.5; tula. yo vilaṅghyāśramān varṇān ātmanyeva sthitaḥ pumān \n ativarṇāśramī yogī avadhūtaḥ sa ucyate vā.ko.428 \n2. nāḍībhedaḥ; {snying rtsa lnga'i gtso bo} bo.ko.21; \n\n• pā. nirvāṇam lo.ko.36; {mya ngan las 'das pa} bo.ko.21. kun spyod|= {kun tu spyod pa/} kun spyod byed|= {kun tu spyod par byed/} kun spyod blo gros|= {kun tu spyod pa'i blo gros/} kun spyod gtsang ba|= {kun tu spyod pa gtsang ba/} kun phan|= {kun tu phan pa/} kun phan myong byed|= {dur byid dkar po} sarvānubhūtiḥ, śvetatrivṛtā; tatparyāyāḥ : {kun 'gro} saraṇā, saralā, {gsum sbyar} tripuṭā, {gsum bcings} trivṛtā, {gsum smod} tribhaṇḍī, {'byed byed} recanī, {dga' byed} rocanī mi.ko.59kha \n kun 'phags|= {kun tu 'phags pa/} kun 'phags dpal|= {kun tu 'phags pa'i dpal/} kun 'phel|= {kun tu 'phel ba/} kun 'phyan|kri. bhramati — pradīptakeśāśca bhramanti pretāḥ sa.pu.35ka/59. kun 'phrul|= {kun tu 'phrul ba/} kun byang|= {kun nas nyon mongs pa dang rnam par byang ba/} kun byed|nā. = {tshangs pa} sarvakartā, brahmā cho.ko.10/rā.ko.5.302. kun byed ldan|pā. ākṛtiḥ, chandoviśeṣaḥ : {tshanadaH sdeb sbyor/} {de yang yi ge drug pa'i ming la/} {gA ya t+r+'i/} {dbyangs sgrogs}… {nyer gnyis pa/} {A kr}-{i ti/} {kun byed ldan} mi.ko.93kha; dra.— {a metre} ({consisting of four lines with twenty}-{two syllables each}) mo.ko.127. kun brel ba|sarvaughaḥ (caturaṅgasainyasannāhaḥ rā.ko.5.309), {dpung tshogs bzhi go cha gyon zhing chas pa'i ming} mi.ko.49kha; dra.— lo.ko.35; tatparyāyaḥ : {thams cad go cha bdog pa} sarvasannahanam mi.ko.49kha \n kun bros|= {kun tu bros pa/} kun 'bigs|āvidhaḥ (: kāṣṭhādivedhanasādhane vā.ko.830) mi.ko.26ka \n kun 'byar|= {kun tu 'byar ba/} kun 'byung|= {kun nas sam kun tu 'byung ba} \n\n• kri. samudeti abhi.bhā.2kha/874; samudayasatyaṃ yato duḥkhaṃ samudeti abhi.sa.bhā.39kha/55; sambhavati da.bhū.181ka/11; samudācarati — puruṣasya tu kasyāñcit striyāṃ rāgaḥ samudācarati abhi.bhā. 240ka/807; \n\n• saṃ. 1. = {kun 'byung ba} samudayaḥ — {kun 'byung ba dang nub pa} samudayo'staṅgamaśca abhi.sphu.116ka/905; sambhavaḥ sū.a.155ka/40; samudbhavaḥ sū.a.155ka/40; samutpādaḥ jñā.si.3.17; samudācāraḥ — vītarāgāṇāṃ kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāraḥ abhi.sphu.93kha/770; samutthānam — {kun nas 'byung ba'i kun 'byung ba} samutthānasamudayaḥ ma.bhā.11kha/3.8; \n\n• pā. 1. samudayaḥ \ni. āryasatyabhedaḥ — satyānyuktāni catvāri duḥkhaṃ samudayastathā \n nirodho mārga iti abhi.ko.6.2; he.ta.3ka/4 \nii. sāsravāṇāṃ dharmāṇāmanvarthaparyāyaḥ — ye sāsravā upādānaskandhāste saraṇā api \n duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te abhi.ko.1.8; {'di las sdug bsngal kun 'byung bas kun 'byung ba'o} samudetyasmād duḥkhamiti samudayaḥ abhi.bhā.128-4/29 2. {kun nas 'byung ba} samutthānam, trividheṣu samudayeṣvekaḥ — vāsanā'tha samutthānamavisaṃyoga eva ca ma.bhā.11kha/3.8 kun 'byung gi bden pa|pā. samudayasatyam, āryasatyabhedaḥ abhi.bhā.2ka/6.2; satyānyuktāni catvāri duḥkhaṃ samudayastathā \n nirodho mārga iti abhi.ko.6.2. kun 'byung gi rnam pa|samudayākāraḥ — asau samudayākāraḥ syā duḥkhākāraḥ abhi.bhā.4ka/879. kun 'byung chos bzod|= {kun 'byung la chos shes pa'i bzod pa/} kun 'byung chos shes|= {kun 'byung la chos shes pa/} kun 'byung rjes bzod|= {kun 'byung la rjes su rtogs pa'i shes pa'i bzod pa/} kun 'byung rjes shes|= {kun 'byung la rjes su rtogs pa'i shes pa/} kun 'byung mthong bas spang bar bya ba|vi. samudayadarśanaheyaḥ abhi.bhā.228kha/766; samudayadarśanaprahātavyaḥ abhi.bhā.230kha/775. kun 'byung mthong bas spang bar bya ba la dmigs pa|vi. samudayadarśanaprahātavyālambanā — yaścāpi samudayanirodhadarśanaprahātavyālambanayā mithyādṛṣṭyā śuddhiṃ pratyeti abhi.bhā.230kha/775. kun 'byung gdags pa|samudayaprajñaptiḥ, dra. duḥkhaprajñaptiryāvanmārgaprajñaptiḥ abhi.bhā.237kha/799. kun 'byung bden pa|= {kun 'byung gi bden pa/} kun 'byung ba|= {kun 'byung /} kun 'byung ba shes pa|= {kun 'byung shes pa/} kun 'byung ba'i chos can|vi. samudayadharmi — na hi suvikrāntavikrāmin rūpaṃ samudayadharmi na nirodhadharmi su.pa.39ka/18. kun 'byung ba'i chos nyid ma yin pa|asamudayadharmatā — yā ca rūpavedanāsaṃskāravijñānānāmasamudayadharmatā anirodhadharmatā, iyaṃ prajñāpāramitā su.pa.39kha/18. kun 'byung ba'i bden pa|= {kun 'byung gi bden pa/} kun 'byung bar gyur cig|kri. = {kun tu 'byung gyur cig} sambhavatu — stutisaṃgītimeghāśca saṃbhavantveṣvananyathā bo.a.2.23. kun 'byung bar 'gyur|kri. = {kun tu 'byung bar 'gyur} samudāgacchati — suvikrāntavikrāmin nātra kaścidudayati na samudāgacchati su.pa.26ka/6; samudbhavo bhaviṣyati lo.ko.23. kun 'byung la chos shes pa|pā. samudaye dharmajñānam, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1222; abhi.bhā.16kha/924. kun 'byung la chos shes pa'i bzod pa|pā. samudaye dharmajñānakṣāntiḥ, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1221; abhi.bhā.16kha/924. kun 'byung la rjes su rtogs pa'i shes pa|pā. samudaye'nvayajñānam, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1224; abhi.bhā.16kha/924. kun 'byung la rjes su rtogs pa'i shes pa'i bzod pa|pā. samudaye'nvayajñānakṣāntiḥ, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1223; abhi.bhā.16kha/924. kun 'byung la rjes su shes pa|= {kun 'byung la rjes su rtogs pa'i shes pa/} kun 'byung la rjes su shes pa'i bzod pa|= {kun 'byung la rjes su rtogs pa'i shes pa'i bzod pa/} kun 'byung shes pa|pā. samudayajñānam, daśasu jñāneṣvekam — ityetāni daśa jñānāni bhavantti yaduta dharmajñānam anvayajñānaṃ saṃvṛtijñānaṃ duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ paracittajñānaṃ kṣayajñānam anutpādajñānaṃ ca abhi.bhā.44kha/1040; ma.vyu.1239. kun 'byed|kri. āvṛṇoti — balacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ śi.sa. 172kha/170. kun 'byed gzhon nu|= {kun 'gyed gzhon nu/} kun 'bral|= {kun tu 'bral ba/} kun 'brel|= {kun tu 'brel ba/} kun sbyangs|= {kun tu sbyangs pa/} kun sbyar|= {kun tu sbyar ba/} kun sbyin|sarvadaḥ \n\n• vi. = {kun stsol} sarvasvadātā — atha vajrī mahārājā hevajraḥ sarvadaḥ prabhuḥ he.ta.23kha/76; \n\n• nā. nṛpatiḥ rā.pa.237kha/133; dra.— sarvadarājaḥ mo.ko.1185. kun sbyin 'os gyur|= {kun tu sbyin pa'i 'os su gyur pa/} kun sbyin 'os gyur chen po|= {kun tu sbyin pa'i 'os su gyur pa chen po/} kun sbyor|= {kun tu sbyor ba/} kun sbyor can|= {'dod lha/} kun mi shes|vi. anājñā (anajñā iti pāṭhaḥ) — naiṣā ajñā nāpyanajñā, nāpyajñānajñā, tatastenocyate prajñeti su.pa.23kha/3. kun ming|pā. (vyā.) sarvanāma (vyākaraṇokte kāryaviśeṣārthaṃ kṛtasaṃjñāyute sarvādiśabdabhede vā.ko.1316).{kun mos} āmodaḥ 1. sugandhaḥ — {dri zhim pa'i ming} ṅa.ko.365; tula. gandhaḥ rā.ko.1.183; atidūrage gandhe vā.ko.767 \n2. = {dga' ba} harṣaḥ — harṣe'pyāmodavanmadaḥ a.ko.3.91; praharṣe vā.ko.767. kun dmar|= {kun tu dmar ba/} kun rmongs|= {kun tu rmongs pa/} kun smod|= {sun 'byin pa} ākṣepaḥ, apavādaḥ mi.ko.128kha \n kun smra|= {kun tu smra ba/} kun btsir|= {kun tu btsir ba/} kun rtsom|= {kun tu rtsom pa/} kun stsol|vi. = {kun sbyin} sarvadaḥ — {sems can kun la kun stsol ba'i/} {'gro ba'i mgon la phyag 'tshal te} praṇipatya jagannāthaṃ…sarvadaṃ sarvasattvebhyaḥ jñā.si. 1.2. kun tshe|= {kun gyi tshe} sarvadā, sarvasmin kāle pra.a.183ka/197; sadaiva pra.a.246-5/537. kun tshogs|= {kun tu tshogs pa/} kun tshol|= {kun tu tshol ba/} kun 'tshal|bhū.kā.kṛ. = {kun shes} ājñātaḥ — ājñātaste kauṇḍinya dharmaḥ ? ājñāto me bhagavan abhi.sphu.210kha/984. kun 'tshe|= {kun tu 'tshe ba/} kun 'tsho|= {kun tu 'tsho ba/} kun mdzes|= {kun nas mdzes pa/} kun mdzes ma|• saṃ. sundarī lo.ko.38; uttamastrī vā.ko.5314; \n\n\n• nā. sundarī 1. yoginī mo.ko.1227 2. tripurasundarī rā.ko.5.372; kun 'dzin|= {kun tu 'dzin pa} \n\n• saṃ. 1. āgrahaḥ pra.a.126ka/134; nyā.ṭī.89kha/248; parigrahaḥ ma.bhā.4ka/1.12; samparigrahaḥ — chādanādropaṇāccaiva nayanāt samparigrahāt ma.vi.1.11; samparigrahaṇam — samparigrahaṇānnāmarūpeṇātmabhāvasya ma.bhā.3kha/1.11; grahaḥ — {kun 'dzin sems} grahacittaḥ rā.pa.237ka/132; \n\n\n• pā. parigrahaḥ 1. saptavidheṣu hetuṣvekaḥ ma.bhā.4ka/1.12 2. ṣaṣṭivatsaramadhye vatsarabhedaḥ; {sa pho byi lo la'ang} cho.ko.10; {sa byi lo} bo.ko.23; \n\n• vi. pragrāhakaḥ — {bdag nyid kun tu 'dzin pa} ātmapragrāhakaḥ śrā.bhū.2.1.188; āgṛhītam — {kun tu 'dzin sems kyis} āgṛhītena cetasā a.śa.89kha/81; ānigṛhītam — {kun 'dzin pa'i sems dang ldan pa} ānigṛhītacittaḥ rā.pa.236kha/132. kun 'dzin pa|= {kun 'dzin/} kun 'dzin pa'i rgyu|pā. parigrahahetuḥ, saptavidheṣu hetuṣvekaḥ ma.bhā.4ka/1.12. kun 'dzin pa'i sems|= {kun tu 'dzin pa'i sems} *anigṛhītacittam — {kun 'dzin pa'i sems dang ldan pa} anigṛhītacittaḥ rā.pa.236kha/132; grahacittam rā.pa.237ka/132. kun 'dzin pa'i sems dang ldan pa|vi. *anigṛhītacittaḥ — anigṛhītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisattvasya bandhanam rā.pa.236kha/132; grahacittaḥ rā.pa.237ka/132. kun 'dzin par 'gyur|kri. = {kun tu 'dzin par 'gyur} 1. (varta.) āharati — pūrvābhyāsena tenāharati punarapi jñānayogaṃ viśālam vi.pra.272kha/2.97 2. (bhavi.) ādhārayiṣyati — evam anāgate'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyati sa.pu.76ka/129. kun 'dzin ma|• saṃ. = {sa gzhi} viśvambharā, pṛthivī bo.ko.23/rā.ko.4.439; \n\n• nā. ādhāraṇī, devī ma.vyu.4288; mi.ko.7ka \n kun 'dzin sems|= {kun 'dzin pa'i sems/} kun rdzogs|= {kun tu rdzogs pa/} kun rdzob|• pā. saṃvṛtiḥ, dvividhayoḥ satyayorekam (tadanyattu : {don dam} paramārthaḥ) ma.bhā.12ka/3.10; sū.a.164kha/56; buddhiḥ — {blo ni kun rdzob yin par brjod} buddhiḥ saṃvṛtirucyate bo.a.9.2; kalpanā — paracittavikalpo'sau svasaṃvṛtyā tu nāsti sa bo.a.9.108; sā saṃvṛtiḥ trividhā : prajñaptisaṃvṛtiḥ, pratipattisaṃvṛtiḥ, udbhāvanāsaṃvṛtiśca ma.bhā. 12ka/3.10; \n\n• vi. sāṃvṛtam — {rnam par rtog pa can gyi blo de kun rdzob yin la/} {des rnam par gzhag pa'i ngo bo gang yin pa de ni kun rdzob ces bya'o//} sā kalpikā buddhiḥ saṃvṛtiḥ, tayā yadvyavasthāpitaṃ rūpaṃ tat sāṃvṛtamucyate ta.pa.194ka/853; {kun rdzob gzugs su gnas nas} rūpamāśritya sāṃvṛtam he.ta.29kha/98; dra. {kun rdzob tu yod pa/} kun rdzob rnam gnyis|dvividhā saṃvṛtiḥ : 1. {kun rdzob gzhan la brten pa} saṃvṛtyantaravyapāśrakrayā, 2. {rdzas gzhan la brten pa} dravyāntaravyapāśrakrayā abhi.sphu.160kha/890. kun rdzob kyi rgyu|saṃvṛtijñānam — niruktipratisaṃvidā saṃvṛtijñānasaṃdarśanāsaṃbhedatayā nirdiśati da.bhū.255ka/51. kun rdzob kyi bden pa|pā. saṃvṛtisatyam, dvividhayoḥ satyayorekam (anyattu : {don dam pa'i bden pa} paramārthasatyam) sū.a.164kha/56. kun rdzob kyi bden pa la mkhas pa|vi. saṃvṛtisatyakuśalaḥ — sa saṃvṛtisatyakuśalaśca bhavati da.bhū.212ka/27. kun rdzob sku|pā. saṃvṛtikāyaḥ — svārthaḥ parārthaḥ paramārthakāyastadāśritā saṃvṛtikāyatā ca ra.vi.3.1. kun rdzob mngon sum|pā. saṃvṛtipratyakṣam, upapattisādhananyāyasyāvāntarabhedaḥ : {'thad sgrub la mngon sum rjes dpag gnyis kyi ming tshad ma'i skabs dang 'dra/} {de la/} paramārthapratyakṣam {don dam pa mngon sum/} saṃvṛtipratyakṣam {kun rdzob mngon sum} mi.ko.118kha \n kun rdzob rjes dpag|= {kun rdzob pa rjes su dpag pa/} kun rdzob tu yod pa|• pā. saṃvṛtisat — {don gyi bya ba byed pa gang yin pa de nyid don dam pa yin la gzhan ni kun rdzob tu yod pa yin no//} yadarthakriyākāri tadeva paramārthaḥ \n tadanyattu saṃvṛtisat ta.pa.208ka/886; saṃvṛtisattvam—{rnam par rtog pa can gyi blo de kun rdzob yin la/} {de rnam par gzhag pa'i ngo bo gang yin pa de ni kun rdzob ces bya'o/} /{de nyid kyang kun rdzob tu yod pa yin te} sā kalpikā buddhiḥ saṃvṛtiḥ, tayā yadvyavasthāpitaṃ rūpaṃ tat sāṃvṛtamucyate saṃvṛtisattvam ta.pa.194ka/853; \n\n\n• vi. sāṃvṛtaḥ — {don dam par khra bo la sogs pa'i gsal ba las ma gtogs pa'i rigs la sogs pa yod pa ma yin te/'di} {dag ni kun rdzob tu yod pa yin no//} na śābaleyādivyaktivyatiriktā jātyādayaḥ paramārthikāḥ santi sāṃvṛtāste ta.pa.5ka/455. kun rdzob tha snyad|saṃvṛtyācāraḥ — {kun rdzob tha snyad tshul las ni/} {de yi rigs su'ang de 'gyur ro//} tāsāmapi kulāste syuḥ saṃvṛtyācārarūpataḥ he.ta.29kha/98. kun rdzob don dam|= {kun rdzob dang don dam} saṃvṛtiparamārthaḥ \n kun rdzob don dam gzugs can|vi. vaivṛtisaṃvṛtirūpakam — {kun rdzob don dam gzugs can gyi/} {byang chub sems ni rab tu bskyed} bodhicittamutpādayed vaivṛtisaṃvṛtirūpakam he.ta.20kha/66. kun rdzob bden pa|= {kun rdzob kyi bden pa/} kun rdzob pa|= {kun rdzob/} kun rdzob pa rjes su dpag pa|pā. saṃvṛtyanumānam, upapattisādhananyāyasyāvāntarabhedaḥ — {'thad sgrub la mngon sum rjes dpag gnyis kyi ming tshad ma'i skabs dang 'dra/} {de la/} paramārthapratyakṣam {don dam pa mngon sum/} saṃvṛtipratyakṣam {kun rdzob mngon sum/} {rjes dpag la'ang /} saṃvṛtyanumānam {kun rdzob pa rjes su dpag pa/} paramā(rthā)numānam {don dam pa rjes su dpag pa ste gnyis/} mi.ko.118kha \n kun rdzob byang chub kyi sems|pā. saṃvṛtibodhicittam — {longs spyod rdzogs sku bde ba'i ngo bo nyid/} {kun rdzob byang chub sems zhes de la brjod} sāṃbhogikaṃ kāyasukhasvabhāvaṃ tad bhaṇyate saṃvṛtibodhicittam gu.si. 3.13. kun rdzob byang chub kyi sems bsgom pa|saṃvṛtibodhicittabhāvanā ka.ta.3911, 4519. kun rdzob byang chub sems|= {kun rdzob byang chub kyi sems/} kun rdzob blo|saṃvṛtidhīḥ — mahākṛpā saṃvṛtidhīḥ sambhārākāragocaraḥ abhi.ko.7.33. kun rdzob gzugs|saṃvṛtirūpam — {ye shes rdo rje gsum 'byung ba/} {kun rdzob gzugs su rnam par gnas} sthitā saṃvṛtirūpeṇa trivajrajñānasaṃbhavā gu.si.2.43. kun rdzob gzugs can ma|vi.strī. saṃvṛtirūpiṇī vi.pra.111ka/10. kun rdzob shes pa|pā. saṃvṛtijñānam 1. daśavidheṣu jñāneṣvekam abhi.bhā.44kha/1040 2. saptavidhāsu sarvākāraprajñāsvekā — (sarvākārā prajñā) saptavidhā punaḥ dharmajñānamanvayajñānaṃ saṃvṛtijñānamabhijñājñānaṃ lakṣaṇajñānaṃ daśabalapūrvaṅgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam bo.bhū.114ka/147. kun rdzob shes pa mngon par rtogs pa'i mtha' las byung ba|ābhisamayāntikaṃ saṃvṛtijñānam abhi.sū.2. kun rdzob shes pa'i bdag nyid|vi. saṃvṛtijñānātmikā — saṃvṛtijñānātmikā mahākaruṇā abhi.bhā.57ka/1094. kun rdzob sems bskyed|saṃvṛticittotpādaḥ, {smon pa'i sems bskyed dang /} {'jug pa'i sems bskyed gnyis kyi spyi'i ming} bo.ko.24. kun zhugs|= {kun tu zhugs pa/} kun zhum|= {kun tu zhum pa/} kun zhen|= {kun tu zhen pa/} kun gzhi|• saṃ. = {rten} ālayaḥ, sthānam — ālayaḥ sthānamiti paryāyau tri.bhā.149kha/36; ādhāraḥ vā.ko.822; \n\n• pā. (yo.vi.) = {kun gzhi rnam shes} ālayam, ālayavijñānam — tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam tri.2. kun gzhi rnam par shes pa|pā. (yo.vi.) = {kun gzhi rnam shes} ālayavijñānam la.a.71ka/19; tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam tri.2; ālayavijñānasaṃjñakaṃ yadvijñānaṃ sa vipākapariṇāmaḥ \n…sarvadharmabījāśrayatvāt sarvabījakam tri.bhā.149kha/36. kun gzhi rnam par shes pa'i rgyu las byung ba|vi. ālayavijñānahetukaḥ — {kun gzhi rnam par shes pa'i rgyu las 'byung bar mi 'gyur} anālayavijñānahetukaḥ lo.ko.39. kun gzhi rnam par shes pa'i rigs kyi mtshan nyid|ālayavijñānajātilakṣaṇam lo.ko.39. kun gzhi rnam shes|= {kun gzhi rnam par shes pa/} kun gzhi med pa|vi. anālayaḥ — sarvopadhiniḥsargo'vedito'niveditaḥ sarvaveditanirodhaḥ paramārtho'nālayaḥ la.vi.187kha/286. kun gzhi'i rnam shes|= {kun gzhi rnam par shes pa/} kun za|• vi. sarvānnīnaḥ, sarvānnabhojī a.ko.3.1.20; \n\n• saṃ. = {me} viśvapsā, agniḥ cho.ko.11/rā.ko.4.439 {kun zad} saṃkṣayaḥ — helālaṅghyaḥ kathaṃ puṃsāmaprāpya kleśasaṃkṣayam a.ka.46.38. kun zlum|= {kun tu zlum po/} kun gzigs|= {kun tu gzigs pa/} kun bzang|= {kun tu bzang po/} kun bzung|= {kun tu bzung ba/} kun bzod|• vi. sarvasahaḥ, sakalasahiṣṇuḥ; \n\n• saṃ. = {sa gzhi} sarvasahā, pṛthivī a.ko.2.1.3; cho. ko.11; mi.ko.146ka \n kun ra|= {kun dga' ra ba/} kun rig|= {kun tu rig pa} \n\n• vi. sarvavit, sarvajñaḥ pra.a.17-4/37; *āveditaḥ — sarvopadhiniḥsargo'vedito'niveditaḥ sarvaveditanirodhaḥ paramārtho'nālayaḥ la.vi.187kha/286; \n\n\n• saṃ. 1. sarvavit \ni. buddhaḥ a.ka.41.91 \nii. parameśvaraḥ, dra. rā.ko.5.308 2. ājānanā (ajānanā iti pāṭhaḥ), prajñā su.pa.23kha/3; {shes rab kyi ming} ṅa.ko.367 3. = {mkhas pa} vidvān ṅa.ko.252; cho.ko.11 4. = {kun rig rnam par snang mdzad/} kun rig mchog|vi. sarvavitparaḥ vi.pra.65kha/4.114. kun rig rnam par snang mdzad|nā. sarvavid vairocanaḥ, tathāgataḥ lo.ko.40; bo.ko.25. kun rig pa|= {kun rig/} kun brlag|= {gsod par byed pa} ālambhaḥ, māraṇam mi.ko.50kha \n kun la bkra shis|= {kun la bkra shis ma/} kun la bkra shis ma|= {lha mo u mA} sarvamaṅgalā, umā cho.ko.11/rā.ko.5.307; ṅa.ko.34; dra. {kun tu shis ma/} kun la grags pa|bhū.kā.kṛ. pratītaḥ, prasiddhaḥ ma.vyu.2624. kun la shis|= {kun tu shis ma/} kun la shis ma|= {kun tu shis ma/} kun las rgyal ba|nā. 1. = {kun tu rgyal pa} sañjayaḥ, nṛpatiḥ — saṃjayo nāma śibīnāṃ rājā jā.mā.91/55 2. tathāgataḥ bo.ko.25; dra.— sañjayī lo.ko.41. kun las btus pa|= {kun btus/} kun las 'das pa|bhū.kā.kṛ. samatikrāntaḥ — sarvagandhāvabhāsasarvajagatsamatikrāntavarṇā ga.vyū.187ka/270. kun las 'dus pa|= {kun nas 'dus pa/} kun las bsdus pa|= {kun tu bsdus pa/} kun shes|• kri. 1. ājñāyate su.pa.48ka/25; sampratīyate — {a khya ta yang gzhan las ni/} /{log par kun tu shes pa med//} ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate \n ta.sa.36kha/382 \n2. saṃjñāyate sma — sarvatra ca śrāvaka iti saṃjñāyate sma sa.pu.76ka/128; \n\n• saṃ. 1. = {grags pa} samajñā, kīrtiḥ — atraiṣā saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti a.sā.14kha/9; samājñā mi.ko.125kha 2. parijñā — tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānam sū.a.239ka/152; ājñā (‘ajñā’ iti pāṭhaḥ) — {gang chos thams cad kun tu shes pa} yā ca ajñā sarvadharmāṇām su.pa.23kha/3 3. sarvajñānam, sarvapadārthajñānam — {kun shes ngo bo rig byed las//} sarvajñānamayād vedāt ta.sa.117ka/1012; \n\n• vi. sarvajñaḥ — {rtag gcig kun shes pa'i/} /{blo rtag pa yi rten} nityaikasarvajñanityabuddhisamāśrayaḥ ta.sa.4kha/63; \n\n• bhū.kā.kṛ. jñātaḥ — sa jñāto mahāpuṇyo lābhī a.śa.262kha/240; ājñātaḥ vi.sū.19kha/23; sarvasaṃvedyaḥ — {kun kyang kun gyis shes par 'gyur//} sarvaḥ syāt sarvasaṃvedyaḥ ta.sa.74kha/697; sammataḥ — {'phags pas kun shes pa'i rnam pa} āryasaṃmatākāram śi.sa.107kha/106. kun shes kauN+Di n+ya|nā. ājñātakauṇḍinyaḥ, mahāśrāvakaḥ sa.pu.2ka/1; a.śa.255ka/234; bhikṣuḥ a.ka.93.57; kauṇḍinyaḥ — {tshe dang ldan pa kun shes kauN+Di n+ya} āyuṣmān kauṇḍinyaḥ abhi.sphu.210kha/984; {'khor lnga sde bzang po'i nang tshan gcig} bo.ko. 25. kun shes kauN Di n+ya|= {kun shes kauN+Di n+ya/} kun shes ngo bo|• vi. sarvajñānamayaḥ — {kun shes ngo bo rig byed las} sarvajñānamayād vedāt ta.sa.117ka/1012; \n\n• saṃ. sarvajñānamayatvam — {rig byed kun shes ngo bo ru/} /{rigs min} asaṅgatam \n sarvajñānamayatvaṃ ca vedasya ta.sa.129ka/1106. kun shes nyid|sarvajñatvam — {byed pa po nyid bkag pa'i phyir/} /{kun shes nyid kyang bsal bar ni/} /{rtogs bya} kartṛtvapratiṣedhācca sarvajñatvaṃ nirākṛtam \n boddhavyam ta. sa.5ka/72; sarvajñatā abhi.a.3.7. kun shes thob par byed|ājñāmārāgayati mi.ko.97ka; ma.vyu.7602. kun shes ldan dbang po|= {kun shes pa dang ldan pa'i dbang po/} kun shes pa|= {kun shes/} kun shes pa dang ldan pa'i dbang po|pā. ājñātāvīndriyam, dvāviṃśatyindriyāntargatendriyaviśeṣaḥ abhi.bhā.139-2/132; abhi.ko.2.4. kun shes pa'i dbang po|pā. ājñendriyam, dvāviṃśatyindriyāntargatendriyaviśeṣaḥ abhi.bhā.139-2/132. kun shes pa'i sems|ājñācittam — nājñācittamupasthāpayanti abhi.sphu.270kha/1092. kun shes par gyis shig|kri. ājñāpayet ma.vyu.7464. kun shes par gyur|ājñātavān — ājñātavān āyuṣmānarhan babhūva suvimuktaḥ a.śa.113kha/103. kun shes par 'dod pa nyid|ājñātukāmatā — (kalyāṇamitrasevāyāḥ) trividhaṃ nimittam \n ājñātukāmatā kālajñatā nirmānatā ca sū.a.212kha/117. kun shes par bya ba|ājñeyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati…\n ājñeyā saṃpannaśrutamayajñānāśrayatvāt sū.a.183ka/78. kun shes par bya ba'i sems dang ldan pa|vi. ājñācittaḥ — ājñācitta ekāgracittaḥ avahitaśrotraḥ samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṃ śṛṇoti bo.bhū.62kha/74. kun shes par byed pa|pā. ājñāpanīyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati…\n ājñāpanīyā acintyadharmasamyagdarśikatvāt sū.a.183ka/78; ma.vyu.471; ājñāpanī la.vi.141ka/208. kun shes par byed pa'i dbang po|= {kun shes byed pa'i dbang po} pā. ājñāsyāmīndriyam, indriyabhedaḥ abhi.ko.2.19; {zag med kyi dbang po gsum gyi ya gyal} bo.ko.26. kun shes par byos shig|saṃjñapaya lo.ko.42. kun shes byed|= {kun shes par byed pa/} kun shes byed pa'i dbang po|= {kun shes par byed pa'i dbang po/} kun shes shing gshegs pa|saṃjñāgatiḥ lo.ko.42. kun bshad|• saṃ. samākhyā, saṃjñā — {kun bshad dang ldan rig pa ni/} /{zhes bya ba ni ming dang 'brel pa'i shes pa'o//} samākhyāyogasaṃvida iti saṃjñāsambandhajñānāni ta.pa. 52kha/556; \n\n• pā. (vyā.) ākhyātam — {kun bshad dag ste ti ngan nye 'tshed do/} /{'gro'o zhes bya ba la sogs pa bya ba gtso bo'i sgra dag la} ākhyāteṣu tiṅanteṣu pacati gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu ta.pa. 334ka/382; vyākaraṇoktadhātūttaravihitatiṅpratyayādi rā.ko.1.165; mi.ko.63ka \n kun bshad dang ldan rig pa|samākhyāyogasaṃvit — {kun bshad dang ldan rig pa ni/} /{zhes bya ba ni ming dang 'brel pa'i shes pa'o//} samākhyāyogasaṃvida iti saṃjñāsambandhajñānāni ta.pa.52kha/556. kun song|vi. = {kun tu song ba} sarvagatam — yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate ra.vi.97ka/42. kun slong|= {kun nas slong ba/} kun slong bcas|vi. = {kun tu slong ba dang bcas pa} sasamutthāpakam — yogapravartitaṃ karma sasamutthāpakaṃ tridhā abhi.ko.4.126. kun gsal|1. = {nam mkha'} ākāśam, gaganam a.ko.1.3.2 \n2. = {me long} ādarśaḥ, darpaṇam ṅa.ko.246; rā.ko.1.173 3. = {nyi ma} sūryaḥ bo.ko.26. kun gsod|= {srin po} āśaraḥ, rākṣasaḥ cho.ko.11/rā.ko.1.194. kun bsags pa|= {kun nas bsags pa/} kuN Da|= {kuN+Di/} kuN+Di|kuṇḍam — {kuN+Di sogs gnas dpal 'bras bzhin} kuṇḍādau śrīphalādivat ta.sa.31kha/328. kum bi ra|= {kum b+hI ra/} kum b+ha|kumbhaḥ 1. = {bum pa} ghaṭaḥ — {kumab+ha bum pa glang po'i mgo} ṅa.ko.412; śa.ko.30 2. = {glang po'i mgo} gajakumbhaḥ ṅa.ko.412; rā.ko.2.147. kum b+ha sam b+ha ba|= {bum pa skyes} nā. = {ri byi} kumbhasambhavaḥ, agastyamuniḥ ṅa.ko.57; rā.ko.2.148. kum b+hI ra|kumbhīraḥ, jalajantuviśeṣaḥ — {kum b+hI ra'i pags pa} kumbhīracarma vi.pra.162ka/3.126; tatparyāyaḥ : nakraḥ a.ko.1.10.21; dra.— {rgya mtsho kham zas can nakra/} {chu yi srin po kumab+hI raH/} {ral gri'i so can nya mid che/} {kun 'joms chu srin chen po'o//} ṅa.ko. 101. kum b+hI ra mo|kumbhīrā, kumbhīrastrī vi.pra.167ka/3.149. kurku ra|= {khri} kurkaraḥ, kukkuraḥ ṅa.ko.311; rā.ko.2.151. kurma pA dI|nā. kūrmapādī — {phag mo kurma pA dI} kūrmapādī vārāhī lo.ko.42. kusha maN Da ka|kuṣmāṇḍakaḥ — {ka ra kusha maN Da ka cho ga bzhin du btsos} yo.śa.4ka/50; kuṣmāṇḍaḥ rā.ko.2. 166. kuSha mAN Da ka|= {kusha maN Da ka/} ke ka|= {ke kA/} ke kA|= {rma bya'i sgra} kekā, mayūravāṇī — kekā vāṇī mayūrasya a.ko.2.5.31. ke kA'i sgra can|= {rma bya} kekī (kekā dhvanibhedaḥ asyāstīti rā.ko.2.186), mayūraḥ; dra.— {ke ka'i sgra can} kekin lo.ko.43; {ke ke'i sgra can/} {rma bya'i ming} cho.ko.11; dra. {ke kI/} ke kI|= {rma bya} kekī, mayūraḥ a.ko.2.5.30; dra. {ke kA'i sgra can/} ke ke ru|karketanaḥ, o nam, ratnaviśeṣaḥ sa.pu.21kha/34; dra. {ke ke ru/} {nor bu ljang khu zer yang zur chag} cho.ko.11; {sman du 'gro ba'i rdo'i nor bu kha dog ljang ser zhig} bo.ko.26. ke ke'i sgra can|= {ke kA'i sgra can/} ke ta ka|1. ketakaḥ, ketakīvṛkṣaḥ cho.ko.11/rā.ko.2.186; ketakī — vibhāti ketakīgarbhapalāśaviśadaṃ yaśaḥ a.ka.23.7 2. ketakam, ketakyā puṣpam vā.ko.2230. ke ta ki|ketakī 1. vṛkṣaviśeṣaḥ, dra. {ke ta ka/} 2. nā. kācit strī — bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ \n\n bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ \n ketakyāṃ tasya jāyāyāṃ babhūvustanayāḥ trayaḥ a.ka.36.3. ke tu|ketuḥ 1. = {mjug ring} grahaviśeṣaḥ śrī.ko.186ka; sa tu rāhoḥ śarīram rā.ko.2.186 2. = {rgyal mtshan} patākā śrī.ko.186ka; cho.ko.11 3. = {'od} raśmiḥ śrī.ko.186ka \n ke ne ya ka|nā. kaineyakaḥ, muniḥ a.ka.77.14; tula. {ke ne'i bu} śa.ko.31. ke ne'i bu|nā. kaineyakaḥ, muniḥ śa.ko.31; tula. {ke ne ya ka} kaineyakaḥ a.ka.77.14. ke yu ra ka|nā. keyūrakaḥ, gandharvaḥ śa.ko.31; mo.ko.309. ke ra la|nā. keralaḥ, deśabhedaḥ; sa ca dakṣiṇasthaḥ vā.ko.2241; keralakāminīkucabharākāraḥ paraṃ saṃhataḥ a.ka.108.5. ke ri|nā. kāñciḥ; kāñcī, nagarabhedaḥ; kāñcīpurī ca dakṣiṇasyām vā.ko.1857; {ke ri'i mdzes ma'i 'gram pa shin tu mnyen} kāñcīkāntakapolakomalataraḥ a.ka.108.5. ke la sha|nā. kailāsaḥ, parvataviśeṣaḥ; sa ca kūrmmavibhāge uttarasyām vā.ko.2255; sa ca śivakuverayoḥ sthānam rā.ko.2.199; {shel gyi kai la sha yi ri/} /{skabs gsum mdzes ma'i gdong gi me long bstan bya'i steng du'ang song ste cung zad gnas par bya//} gatvā cordhvaṃ…kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ me.dū.346kha/1.62; asti kailāsahāsinyāmuttarasyāmanuttarā \n diśi bhadraśilā nāma bhuvanābharaṇaṃ purī a.ka.5.2. ke la sa|= {ke la sha/} ke sha|= {skra} keśaḥ, kacaḥ cho.ko.12/rā.ko.2. 195; śa.ko.31. ke sha ba|= {khyab 'jug} keśavaḥ, hariḥ ta.sa.129ka/1105. ke sha ra|= {ke sa ra/} ke sa ra|1. = {ge sar} kesaraḥ, oram, kiñjalkaḥ ma.vyu.6179; padmādipuṣpamadhyasthaḥ keśākārapadārthabhedaḥ vā.ko.2246 2. kesaraḥ \ni. nāgakesaravṛkṣaḥ, dra. rā.ko.2.197 \nii. = {ke sa ra'i shing chen} vakulavṛkṣaḥ — {mya ngan med shing dmar dang ke sa ra yi shing chen yal 'dab g}.{yo ba mdzes pa yod} raktāśokaścalakisalayaḥ kesaraścātra kāntaḥ me.dū.348ka/2.17; rā.ko.2.197 \niii. punnāgavṛkṣaḥ vā.ko.2246 \niv. turaṅgaskandhakeśaḥ śa.ko.32; rā.ko.2.197. ke sa ra'i shing chen|kesaraḥ, vakulavṛkṣaḥ — raktāśokaścalakisalayaḥ kesaraścātra kāntaḥ me.dū.348ka/2.17. keng rus|kaṅkālaḥ, asthipañjaraḥ — {mi'i keng rus} narakaṅkālaḥ a.ka.66.70; asthiśaṅkalam, olā (‘asthiśakalā’ iti pāṭhaḥ; dra.— {rus pa'i keng rus} asthiśaṅkalā abhi.sphu.162ka/896, vi.sū.43kha/54) — sa gṛdhrakūṭaparvatasāmantake pretīṃ dadarśa…asthiśakalāparivṛtām a.śa.132ka/121; asthisaṅkalikam tri.bhā.170kha/97; asthiyantram — asthiyantravaducchritaiḥ vi.va.152kha/1.40; kalevaram — hatapuruṣakalevarākulaṃ rudhirasamukṣitaraudrabhūtalam jā.mā.375/219; dra. {rus pa'i keng rus/} keng rus sgreng ba lta bu|vi. asthiyantravaducchritaḥ — atha bhagavānnadīṃ gaṅgāmuttīrṇaḥ pañcamātraiḥ pretaśataiḥ parivṛto dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ vi.va.152kha/41. keng rus can|nā. aṣṭasu mahāśmaśāneṣvekam bo.ko.27. keng rus ma|nā. kaṅkālī, yoginī vi.pra.132ka/3.64; patradevī — prathamapatrādau kaṅkālī, kālarātrī, prakupitavadanā, kālajihvā, karālī, kālī, ghorā, virūpā vi.pra.41ka/4.30. keng shu ka|= {king shu ka/} ke'u|gṛñjanaḥ, o nam — gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet śi.sa.75kha/74; gṛñjanakaḥ, o kam — madanodbhavamūlaṃ ca laśunaṃ gṛñjanakaṃ tathā ma.mū.277ka/435; ma.vyu.5733; dra.— raktalaśunaḥ rā.ko.2.348; {sgog pa'i bye brag} cho.ko.12; {ri sgog} bo.ko.27. ke'u tshang|= {brag phug/} ke'u sha|vi. kauśeyam, kṛmikośotthavastrādi — nīlakauśeyaprāvārakṛtottarāsaṅga iva jā.mā.278/162. ker mo|= {gcig pu/} ker langs|samutthitaḥ śa.ko.32; {ker langs pa/} {myur du langs pa'i don} cho.ko.12. kai la sha|= {ke la sha/} kai lA sha|= {ke la sha/} kai lA sa|= {ke la sha/} kai shi ka|• saṃ. kaiśikam, keśasamūhaḥ a.ko.2.6. 96; vā.ko.2260; \n\n• pā. kaiśikaḥ, svarabhedaḥ — ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagīta-svaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhirgītairanugāyati sma la.a.26-5/1. ko|• avya. = {ni} avadhāraṇādyarthe : {gal te kun na chu yod na/} {khron pa'i chus ko ci zhig bya} kiṃ kuryādudapānena āpaścet sarvato yadi vi.va.133kha/22; tu — {skyes bus ma byas pa la ko klan ka ci yod} apauruṣeye tu kasyopālambhaḥ pra.a.5-3/8; api — {gson pa des ko ci zhig bya} kiṃ tena jīvitenāpi bo.a.6.61; \n\n\n• = {ko ba/} ko ka|kokaḥ 1. = {ngur pa} cakravākaḥ a.ka.22.72; ṅa.ko.196 2. = {sbal pa} maṇḍūkaḥ śrī.ko.164ka 3. = {khyab 'jug} viṣṇuḥ śrī.ko.164ka; rā.ko.2.200 4. = {khardzu ra} kharjūrīvṛkṣaḥ śrī.ko.164ka; vā.ko.2261. ko ka na da|= {pad ma dmar po} kokanadam, raktapadmam cho.ko.12/rā.ko.2.200. ko ka li ka|nā. kokalikaḥ, bhikṣuḥ śa.ko.34; kaścit puruṣaḥ mo.ko.312. ko ki la|= {khu byug} kokilaḥ, pikaḥkokilānāṃ rutāni nṛtyāni ca barhiṇānām jā.mā.326/190; cho.ko.12. ko ki la pho|puṃskokilaḥ — vācālapuṃskokilabarhiṇāni jā.mā.221/129. ko ki lak+Sha|kokilākṣaḥ, vṛkṣaviśeṣaḥ śa.ko.34; tatparyāyāḥ : ikṣugandhā, kāṇḍekṣuḥ, ikṣuraḥ, kṣuraḥ a.ko.2.4.105; tula. {bur shing dri ldan khu byug mig/} {ko ki lak+Sha bur shing srung} ṅa.ko.165. ko ko|= {ko sko/} ko rkyal|= {ko ba'i rkyal snod/} ko sko|=(= {ko ko/} {kos/} {kos ko/} {kos sko}) cibukam, adharādhobhāgaḥ vi.pra.168ka/174; sa.u.9.10; joḍaḥ — {ko sko rta'i lta bu} aśvajoḍaḥ ma.vyu.8850; {glang chen kos 'dra} hastijoḍāḥ vi.sū.5ka/5; {rta kos 'dra} aśvajoḍāḥ vi.sū.5ka/5. ko sko glang po che'i lta bu|vi. = {glang chen kos 'dra} hastijoḍaḥ ma.vyu.8849. ko sko rta'i lta bu|vi. = {rta kos 'dra} aśvajoḍaḥ ma.vyu.8850. ko sko spre'u'i lta bu|vi. = {spre'u kos 'dra} markaṭajoḍaḥ ma.vyu.8852. ko sko phag gi lta bu|vi. = {phag kos 'dra} sūkarajoḍaḥ ma.vyu.8854; śūkarajoḍaḥ śa.ko.34. ko sko ba lang gi lta bu|vi. = {ba lang kos 'dra} gojoḍaḥ ma.vyu.8851. ko sko bong bu'i lta bu|vi. = {bong bu kos 'dra} kharajoḍaḥ ma.vyu.8853. ko mkhan|= {ko lpags mkhan/} ko gru|= {ko bas bzos pa'i gru/} ko ta ma|= {go+o ta ma/} ko ta ma'i ras|= {ko tam ba'i ras/} ko tam ba'i ras|= {ko ta ma'i ras} koṭṭambakam — paṭṭapaṭaprāvārāṃśukadhukūlakoṭṭambakasparśānām vi.sū. 45ka/57; pratyāstṛtāḥ koṭisahasramūlyairvaraśca koṭṭambakairbakahaṃsalakṣaṇaiḥ sa.pu.36ka/61; {ko ta ma'i ras/} {koT+Tam+ba kaM zhes pa'i zur chag ste koT+Tam+ba zhes pa'i yul las byung ba'i ras sam kam ba la'am la ba} cho.ko.12. ko ta'i yul|koḍyāḥ (kroḍyāḥ iti pāṭhaḥ; dra.— koḍyāḥ mo.ko.313) — iti hi bhikṣavo'bhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān la.vi.109kha/163. ko tra pa|= {ko dra ba/} ko Ta|= {ko dra ba/} ko Ta ba|= {ko dra ba/} ko thag|vardhrī, carmarajjuḥ; tatparyāyāḥ : nadhrī, varatrā a.ko.2.10.31, vadhrī rā.ko.4.291. ko Tha|koṭhaḥ, kuṣṭhabhedaḥ śa.ko.34; cakrākārakuṣṭharogaḥ rā.ko.2.202. ko dra ba|kodravaḥ, dhānyaviśeṣaḥ — {ko dra ba'i sa bon las ko dra ba 'grub pa} kodravabījāt kodravaniṣpattiḥ vi.pra.269kha/2.88. ko pags|= {ko lpags/} ko lpags|= {ko ba dang lpags pa} 1. carma vi.va.376ka/2.173; cho.ko.13 2. carmaṇyabhāvaḥ — {ko lpags la 'dug par bya'o} niṣīdeccarmaṇyabhāve vi.sū. 74kha/91. ko lpags kyi gzhi|pā. (vina.) carmavastu vi.sū. 75ka/92; vi.va.352ka/2.154; saptadaśavastuṣu ekam ma.vyu.9106; {'dul ba'i gos kyi gzhi gsum gyi ya gyal} bo.ko.29. ko lpags mkhan|= {lham mkhan} carmakāraḥ a.ko.2. 10.7; carmāraḥ he.ta.18kha/58; mocikaḥ ma.vyu.3796. ko lpags mkhan ma|nā. carmakārī, yoginī — vāyavye carmakārī vi.pra.162ka/3.126. ko lpags byed ma|= {ko lpags mkhan ma/} ko phub|carmam, {ko bas bzos pa'i mtshon cha 'gog byed} bo.ko.29; carmanirmitaḥ phalakaḥ vā.ko.2903; a.ko.2.8.90; tatparyāyāḥ : phalakaḥ, pharam, phalam rā.ko.2.136. ko ba|carma — {ba'i ko ba} gocarma vi.va.368kha/2. 167; bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati bo.a.5.13; vardhram vi.sū.74kha/91. ko ba mkhan|= {ko lpags mkhan/} ko ba can|ānaddham lo.ko.45; dra.— carmmabaddhamukhavādyamātram \n tattu murajādi rā.ko.176. ko ba 'bigs byed|= {snyung bu} carmāvedanī, carmaprabhedikā : {ko ba 'bigs byed snyung bu'i ming ste/} {'big gam 'bug kyang zer} mi.ko.26ka \n ko ba'i khol mo|= {sbud pa} carmaprasevikā, bhastrā mi.ko.27kha \n ko ba'i dum bu|carmakhaṇḍikaḥ — kavāṭadānam \n āyāmakaṭakacarmakhaṇḍikayoḥ vi.sū.94ka/113. ko ba'i ras ma|carmakhaṇḍam vi.va.294ka/1.118. ko bi da ra|= {ko bi dA ra/} ko bi dA ra|kovidāraḥ, devatarubhedaḥ — {dpag bsam yongs 'du rgya mtsho skyes/} {yid mos ko bi dA ra dang /} {ha ri tsan dan man dA ra/} {legs khyab lha yi ljon pa'o} ṅa.ko.19; śa.ko.35; rā.ko.2.204. ko 'bigs|= {ko ba 'bigs byed/} ko 'bugs|= {ko ba 'bigs byed/} ko ra ba|= {kau ra ba/} ko la|1. kolam, badarīphalam rā.ko.2.203; dra.— {ko la'i 'dab} koladalam ṅa.ko.171 2. = {phag} kolaḥ, śūkaraḥ rā.ko.2.203; tula. {ko la'i lcug ma} kolavallī mi.ko.56ka \n ko lam ba ka|kolambakaḥ, vīṇāyāḥ kāyaḥ — {rtsa ba'i shing 'khyog ka ku b+ha/} {khog pa ko la m+ba ka'o//} ṅa.ko.363; sa tu tantrīdaṇḍādisamudāyaḥ śarīram \n alāvudaṇḍakakubhasamudāyastantrīhīna ityanye rā.ko.2. 204. ko la'i lcug ma|= {glang po'i pi pi ling} kolavallī, gajapippalī mi.ko.56ka \n ko la'i 'dab|1 = {na kha} koladalam, nakhīnāmagandhadravyam; tatparyāyāḥ : {nya phyis} śuktiḥ, {dung} śaṅkhaḥ, {rmig pa} khuraḥ, {sen} nakham ṅa.ko.171/rā.ko.2.816; bo.ko.30; lo.ko.45 2. = {glang po'i pi pi ling} kolavallī, gajapippalī ṅa.ko.172; śa.ko.35. ko li|= {rag chung shing} koliḥ; kolī, badarīvṛkṣaḥ ṅa.ko.157; rā.ko.2.204. ko sha ta ki|kośātakī ( koṣātakī), phalaśākaviśeṣaḥ rā.ko.2.205; vāsakakośātakīpaṭolanimbasaptapatrapatrāṇi vi.sū.75kha/93. ko sha la|= {ko sa la/} ko sham ba|koṣāmbaḥ (koṣāmraḥ ?), vṛkṣaviśeṣaḥ — kaṣāyaḥ \n tadyathā āmranimbakoṣāmbaśirīṣajambūnām vi.sū.76ka/93. ko sham bi|= {kau sham bi/} ko shi ka|= {kau shi ka/} ko Sha|= {mdzod/} ko Sha Thi la|= {kauSha Thi la/} ko sa la|nā. = {ko sha la} kośalaḥ ( kosalaḥ) 1. janapadaḥ vi.va.374ka/2.171; {ko sa la'i rgyal po gsal rgyal} rājā prasenajitkauśalyaḥ a.śa.24kha/20; śa.ko.36; dra.— kosaladeśaśca dvividhaḥ pūrvvottarabhedāt vā.ko.2274; janapadakathane pūrvadiksthadeśabhedeṣu prācyakośaleṣu vā.ko.2272 2. ayodhyānagarī, dra. rā.ko.2.205; sarayūtaṭasthāyāmayodhyāyāṃ puryām vā.ko.2272 \n2. upakṣetrabhedaḥ — triśakunyupakṣetraṃ syāt kośalaścopakṣetrakam sa.u.9.16 3. pīlavabhedaḥ — pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca \n caritraṃ kośalaṃ caiva vindhyākaumārapaurikā he.ta.8ka/24. ko sa la'i|kauśalyaḥ — {ko sa la'i rgyal po gsal rgyal} rājā prasenajitkauśalyaḥ a.śa.24kha/20. kog tse|= {rgya'am rnyi} jālam — {kog tse dang zla ba tshes pa dang lan kan gyis ni brgyan} jālārdhacandravedikāpratimaṇḍitaḥ a.śa.46ka/40; cho.ko.13. kong|1. garttaḥ, tula. {kong gsum} trigarttaḥ śa.ko.36; dra. {kong kong} 2. parikṣāmaḥ — {'gram pa dag dang mig ni kong} parikṣāmakapolanayanam jā.mā.202/116. kong ka na|= {kong ka Na/} kong ka Na|nā. koṅkaṇaḥ 1. deśaḥ śa.ko. 36; deśo'yaṃ kūrmmavibhāge dakṣiṇasyāṃ diśi varttate rā.ko.2.200 \n2. upachandohabhedaḥ — kaliṅgamupachandohaṃ dvīpaṃ cāmīkarānvitam \n koṅkaṇaṃ copachandohaṃ samāsenābhidhīyate he.ta.8ka/24. kong kun|= {kong ka Na/} kong kong|bilam lo.ko.45; dra.— {kong kong /} {sa cha kong kong lta bu} cho.ko.14; = {kyong kyong} bo.ko.31; = {kong} śa.ko.36. kong bu|sthālakam, pātraviśeṣaḥ — {mar me'i kong bu bsal bar bya'o} dīpasthālakoddaraṇam vi.sū.87kha/105; {dpangs mtho zhing gting ring ba'i snod chung ngu zhig ste/} {mar me 'bul snod} bo.ko.32. kong yul|nā. garttadeśaḥ lo.ko.46; dra.— {kong gsum} trigarttaḥ \n kong gsum|nā. trigarttaḥ, deśaviśeṣaḥ śa.ko. 36; sa ca deśaḥ kūrmmavibhāge uttarasyām vā.ko. 3364; lāhorākhyadeśaikabhāgaḥ ( jālandharaḥ) rā.ko.2.656. koT+Tam+ba ka|= {ko tam ba'i ras/} koN+Di n+ya|= {kauN Din+ya/} ko'u|= {kau} (: {ko'u ra ba} = {kau ra ba/} {ko'u shi ka} = {kau shi ka}). kol+la gi ri|= {kol+la'i ri/} kol+la'i ri|nā. kollagiriḥ 1. parvataviśeṣaḥ ( kollaḥ, kolagiriḥ), dra.— mo.ko.313; dakṣiṇadiksthe parvatabhede vā.ko.2267, 2268 2. pīṭhaviśeṣaḥ he.ta.19kha/62; yo.ra.145. kos ko|= {ko sko/} kos sko|= {ko sko/} kos snyung|= {kos smyung /} kos thag|= {nyam thag/} kos med|vi. ajoḍakaḥ — kharasūkarajoḍāśca ekajoḍā ajoḍakāḥ vi.sū.5ka/5; {ma le chung ba'am med pa lta bu} cho.ko.14. kos smyung|vi. = {kos snyung} ekajoḍaḥ — kharasūkarajoḍāśca ekajoḍā ajoḍakāḥ vi.sū.5ka/5; ma.vyu.8856; {kos snyung /} {ma le phra bo smyung smyung kos smyung zhes snang} cho.ko.14. kau mu di|= {zla 'od} kaumudī, jyotsnā rā.ko.2. 208; dra.— {ku mu dI/} {zla ba'i 'od zer} cho.ko.6; {kaumu di zhes bya ba'i dka' 'grel} kaumudīnāma pañjikā ka.ta.1185. kau ra ba|kauravaḥ, kururājasantatiḥ śa.ko.35; mayi nirvṛte varṣaśate vyāso vai bhāratastathā \n pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati la.a.187kha/158; tā api ca kumārikāḥ pāṇḍavaiḥ kauravairvidhvaṃsitāḥ kā.vyū.215ka/275. kau sham bi|nā. = {mdzod ldan} kauśāmbī 1. deśaviśeṣaḥ rā.ko.2.210; {sngar rgya gar dbus phyogs su yod pa'i rgyal khab mdzod ldan} bo.ko.30; cho.ko.13 2. nagarabhedaḥ ( vatsapattanam) śa.ko.36; bodhisattvasya janmakālasamaye caturmahānagareṣu catvāro mahārājā abhūvan \n tadyathā rājagṛhe mahāpadmasya putraḥ, śrāvastyāṃ brahmadattasya putraḥ, ujjayinyāṃ rājño'nantanemeḥ putraḥ, kauśāmbyāṃ rājñaḥ śatānīkasya putraḥ vi.va.4kha/2.75; kauśāmbyāṃ vatsanṛpatirbabhūvodayanābhidhaḥ a.ka.35.3; kuśāmbastu mahātejāḥ kauśāmbīmakarot purīm \n sā ca purī gauḍadeśāntargatavatsabhūmigatā vā.ko.2279; idānīṃ saiva purī pāṭalīputranagarī pāṭanā iti bhāṣāyāṃ prasiddhā jātā rā.ko.2.210. kau sham bi'i gzhi|pā. (vina.) kauśāmbīvastu, {'dul ba gzhi bcu bdun gyi nang gses} bo.ko.30. kau shAm bi|= {kausham bi/} kau shi ka|kauśikaḥ 1. nā. = {brgya byin} indraḥ — tatra khalu bhagavān śakraṃ devānāmindramāmantrayate sma \n\n ayaṃ kauśika prajñāpāramitāyāḥ arthaḥ…kau.pra.242ka/95; a.śa.47kha/41 2. = {spos rdzas gu gul} gugguluḥ a.ko.2.4.34 3. = {'ug pa} ulūkaḥ ṅa.ko.202; rā.ko.2.210 4. nā. = {kun gyi bshes gnyen} viśvāmitraḥ śa.ko.36; kuśikasya putro gādhistatputro viśvāmitro'pi kuśikavaṃśajātatvāt kauśikaḥ rā.ko.2.210 5. = \n{kai shi ka/} kau Sha Thi la|= {kauSha Thi la/} kau Sha Thi la chen po|= {kauSha Thi la chen po/} kauk+ku Ti ka|kaukkuṭikaḥ 1. = {tshul 'chos pa} dāmbhikaḥ ṅa.ko.389/vā.ko.2274 2. = {ring po min par blta ba} adūradarśanaśīlaḥ ṅa.ko.389/rā.ko.2.207. kaun ti dza la|kauntījalam yo.śa.5kha/79. kauN Di n+ya|= {kauN+Di n+ya/} kauN+Di n+ya|nā. kauṇḍinyaḥ, brāhmaṇaḥ — {slob dpon lung ston pa bram ze kauN+Di n+ya} ācāryavyākaraṇaprāptaḥ kauṇḍinyo nāma brāhmaṇaḥ su.pra.4kha/6; dra.— {'phags pa kauN+Di n+ya} āryakauṇḍinyaḥ a.bhā.30kha/983; kuṇḍinamuniputraḥ ( viṣṇuguptaḥ) rā.ko.2.208; vyākaraṇācāryaḥ śa.ko.35; mo.ko.315; jayadevaḥ śa.ko.35; mo.ko.315. kauN+Di n+ya rigs|kauṇḍinyagotraḥ — {kauN+Di n+ya rigs nga'i nyan thos 'di} kauṇḍinyagotro mama śrāvako'yam sa.pu.78kha/132.{kauSha Thi la} nā. = {gsus po che} kauṣṭhilaḥ, bhikṣuḥ — śarīriṇaṃ dharmamivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ \n preṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ gariṣṭhadhīḥ kauṣṭhila eṣa bhikṣuḥ a.ka.93.70; tula. {kauSha Thi la chen po/} kauSha Thi la chen po|nā. = {gsus po che chen po} mahākauṣṭhilaḥ, śrāvakaḥ śa.ko.36; dra.— {kauSha Thi la} kauṣṭhilaḥ a.ka.93.70. kaustu b+ha|nā. kaustubhaḥ, viṣṇuvakṣaḥstho maṇiḥ ṅa.ko.26; rā.ko.2.211. kwa|= {kwa ye/} kwa na|= {kwa Na/} kwa Na|kvaṇaḥ, vīṇādeḥ śabdaḥ — {kwa Na pi wang sogs kyi sgra} ṅa.ko.363; tatparyāyāḥ : nikvāṇaḥ, nikvaṇaḥ, kvāṇaḥ, kvaṇanam rā.ko.2.223. kwa yi|= {kwa ye/} kwa ye|avya. bhoḥ — {kwa'i mi khyod su yin} bhoḥ puruṣa, kastvam a.śa.101kha/91; nanu — {kwa ye zhes bya ba ni 'bod pa nyid de} nanvityāmantraṇe ta.pa.205ka/878; nanu bhoḥ — pra.pa.40-3/108; are ma.vyu.6743; {rang mnyam dang rang las dma' bar 'bod pa'i sgra zhig} bo.ko.33; {kye ma kwa ye} aho bata a.ka.4.3. kwa'i|= {kwa ye/} kya ka|= {skya ka/} kyag kyog|vi. = {'khyog po} kuṭilam, vakram a.ko.3.1.69; mi.ko.18ka; vakram śa.ko.38; {'khyog po'am khang pa la'ang} cho.ko.14. kyag ge kyog ge|= {kyag kyog/} kyang|avya. 1. samuccayādyartheṣu nipātaśabdaḥ (: {ming mtha' ga da ba sa dang /da} {drag gi rjes su sbyor ba'i rgyan sdud kyi sgra zhig}) ca, samuccayārthe vi.pra.149ka/110; cāpi — {don gyis go bas kyang thams cad mkhyen pa 'grub pa ma yin no//} na cāpyarthāpattyā sarvajñaḥ siddhyati ta.pa.273ka/1014; vā pra.a.14-3/30; uta — {'jigs sde dang srid sgrub kyang} uta bhīma utārjunaḥ mi.ko.65kha; api, samuccayārthe vā.ṭī.51kha/3; {de rnams kyis kyang rjes su yi rangs} tairapyanusaṃvarṇitam vi.va.146ka/1.34; {lus mdzes kyang /} {skyon gcig gis ni skal ngan 'gyur} vapuḥ sundaramapi śvitreṇaikena durbhagam kā.ā.1.7; {kyang gi sgra ni gang gi phyir gyi don to} apiśabdo yasmādarthe vā.ṭī.57kha/13; api ca vi.pra.67ka/4.119; tathāpi — {sman gyis bkur sti byas kyang /de} {slar thu bar gyur} bhaiṣajyairupasthīyate \n tathāpyasau hīyata eva vi.va.156kha/1.45; tu — {kyang ni tshig phrad kyi don to} tu nipātanārtham vi.pra.238ka/2.43 2. o cit — {sus kyang} kenacit la.a.161kha/111, {gang nas kyang} kutaścit a.sā.450ka/254, {'ga' zhig las kyang} kutaścit a.ka.107.12. kyang kyong|= {kong kong /} kyang yig|cakāraḥ — cakārāt sarvatantrāntaramapi dehe vadati vi.pra.222kha/2.1. kyal|= {kyal ka/} {kyal pa/} kyal ka|= {ku re'am rtsed mo} krīḍā, {mdza' bo sogs kyi rtsed mo bya ba la} mi.ko.42kha; līlā a.ka.4.69; narma a.ko.1.7.32; keliḥ — {kyal ka'i tshig} kelivacaḥ a.ka.55.42; syanditam — {gsung gi kyal ka kho na yis} ājñāsyanditenaiva a.ka.6.60; \n{ku re'i tshig gam rgod gtam} cho.ko.15. kyal ka byed pa|vi. viheṭhakaḥ — mā haiva māro sa bhaved viheṭhako abhinirmiṇitvā bhuvi buddhaveṣam sa.pu.26ka/46. kyal ka'i gtam|kelikathā — te kadācit sukhakṣībā mithaḥ kelikathāsthitāḥ a.ka.44.51. kyal ka'i tshig|kelivacaḥ — na śastraiḥ śakyaṃ yad vidalayati tatkelivacasā a.ka.55.42; kelivacanam śa.ko.38. kyal gtam|= {kyal ka'i gtam/} kyal pa|= {tshig kyal pa} sambhinnālāpaḥ, akuśalakarmapathaḥ abhi.ko.4.82; bhinnapralāpaḥ — {kyal pa nyid} bhinnapralāpitā abhi.ko.4.76; sambhinnapralāpaḥ bo.bhū.41ka/48; {don med dam 'brel med kyi ngag} bo.ko. 34; dra. {ngag 'khyal/} {ngag kyal pa/} {tshig kyal pa/} kyal pa nyid|bhinnapralāpitā — sarvaṃ kliṣṭaṃ bhinnapralāpitā abhi.ko.4.76. kyal pa smra ba|bhinnavādaḥ — paiśunyāsatyapāruṣyabhinnavādojjhitaṃ vacaḥ \n sadaiva vadane yeṣāṃ teṣāṃ sarvāśiṣā diśaḥ a.ka.6.174. kyi|pra. 1. sambandhakārakapratyayaḥ ({ming mtha' da ba sa dang da drag gi rjes su sbyar bya'i 'brel sgra'i rkyen zhig}) : ({khyod kyi} tava) — {khyod kyi ming ci yin} kiṃ tava nāma vi.va.190kha/1.64; {sgra rnams kyi zhes bya ba ni rig byed kyi zhes bya ba ni lhag ma'o//} śabdānāmiti vaidikānāmiti śeṣaḥ ta. pa.229kha/929 2. kriyāpadānte : ({brjod kyi} varṇayati) — {rnam par shes par smra ba de ni de rmi lam la sogs pa bzhin du shes pa'i khyad par mtshung ba de ma thag pa'i rkyen gyis byas par brjod kyi phyi rol gyis byas pa ni ma yin no//} sa hi vijñānavādī svapnādāviva samanantarapratyayakṛtameva vijñānasya viśeṣaṃ varṇayati, na bāhyakṛtam ta.pa.182ka/825, ({dmigs kyi} upalabhate) — {dper na long ba dang cig shos dag gi drung na gnas pa'i gzugs mig ma tshang ba med pa kho nas dmigs kyi cig shos kyis ni ma yin te} yathā hyandhetarayoḥ samīpasthaṃ rūpamavikalacakṣuṣa evopalabhante, netare ta.pa.155ka/763; ({gsal bar byed kyi} prakāśyate) — {ji ltar gnas pa'i don nyid skyes bu dag gis gsal bar byed kyi/} {snga na med pa byed pa ni ma yin no//} yathāvasthita evārthaḥ puruṣaiḥ prakāśyate, nāpūrvaḥ kriyate ta.pa.167kha/790. kyi hud|avya. = {kye hud} (: {smre ngag 'don pa'i 'bod pa'i sgra} cho.ko.15; {sdug bsngal lam/} {mya ngan byed pa'i tshig} bo.ko.35) hā — {kyi hud shing rta sna tshogs tshal/} {kyi hud mtshe'u dang dal gyis dbab/} {kyi hud sdug pa rnam shes lha/} {smre sngags 'don bzhin sa la lhung} hā caitraratha hā vāpi hā mandākini hā priye \n ityārttā vilapanto'pi gāṃ patanti divaukasaḥ abhi.sphu.152kha/876; hā kaṣṭam — te rodituṃ pravṛttāḥ \n hā kaṣṭamanāthībhūtaṃ rājagṛhanagaram a.śa.47ka/40; hāhā —{kye hud bdag bsregs bdag bsregs} hāhā dagdho'smi dagdho'smi a.ka.45.53; hāhā kaṣṭam ma.vyu.6393; kaṣṭam jā.mā.281/163; dhik jā.mā.137/80; bata mi.ko.64ka; aho ma.vyu.5442; aho bata, nipātasamudāyaḥ khede bo.a.9.164; dra. {kye ma kyi hud/} kyi hud 'don pa|= {kyi hud zer ba/} kyi hud zer ba|= {kyi hud 'don pa} hahavaḥ, aṣṭasu śītanarakeṣvekaḥ ma.vyu.4932; ma.mū.318ka/497; a.śa.3kha/2. kyi hud sems zhes smre sngags 'don pa|vi. hācittaparidevakaḥ abhi.sū.4. kyis|pra. 1. karaṇakārakapratyayaḥ ({byed sgra'i rkyen}) : {de'i stobs kyis} tadbalena ta.sa.74kha/697; {so so'i skye bo rnams kyis} pṛthagjanaiḥ ta.pa.293ka/1048 2. : {skyabs su mchi lags kyis} śaraṇaṃ gacchāmaḥ vi.va.152ka/1.40, {nongs kyis} kālagataḥ vi.va.156kha/1.45, {skyems kyis} tṛṣitaḥ — {bcom ldan 'das skyems kyis chu phul cig} bhagavāṃstṛṣitaḥ pānīyamanuprayaccha vi.va.131kha/1.20. kyu|1. vakrākṛtibodhakapadāṃśaḥ ({ming 'ga'i mthar sbyar na bzo dbyibs gug gug ston pa'i sgra} bo.ko.36) : {lcags kyu} aṅkuśaḥ rā.pa.241ka/138; {nya kyu} baḍiśam da.ko.261/rā.ko.3.390 2. aṅkuśaḥ śa.ko.39; dra.— {kyu thung /} {lcags kyu ring thung lta bu} cho.ko.15. kyu ru ra|= {skyu ru ra/} kyung bu|= {tho ba/} kye|avya. are — {kye zhes pa ni 'bod pa'i tshig go//} are ityāmantraṇapadam ta.pa.175ka/808; bhoḥ — {kye grogs po rnams ltos shig} paśyantu bho mārṣāḥ la.a.91kha/38; he — {bcom ldan zhi ba chen po kye} he bhagavan mahāśānta he. ta.17ka/54; ma.vyu.6741; re ma.vyu.6742; aṅga — {kye byis pa dag} aṅga tāvatkumārāḥ a.śa.248kha/228; haṃ bhoḥ — \n{kye tshong pa dag} haṃ bho vaṇijaḥ a.śa.285ka/262; ayi lo.ko.49. kye kye|pra. bhoḥ bhoḥ — {kye kye su su 'dir} bho bhoḥ kaḥ ko'tra a.ka.24.135, {kye kye rdo rje mkha' 'gro ma} bho bho vajraḍākinyaḥ he.ta.18ka/58; he — {kye kye rgyal ba thams cad gzigs} dṛśyantāṃ he jināḥ sarve gu.si.2.16. kye rdo rje|• nā. = {dgyes pa rdo rje} hevajraḥ, anuttarayogatantre maṇḍalanāyako devaḥ ka.ta.1219; śa.ko.40; dra. {kye rdor/} {dpal ldan khrag 'thung he badz+ra} cho.ko.15; tatparyāyāḥ : {dgyes pa rdo rje/} {rdo rje gri gug/} {dpal ldan khrag 'thung /} {rol pa'i rdo rje/} {he badz+ra/} {he ru ka} bo.ko.36; \n\n• saṃ. = {kye rdo rje'i rgyud} hevajram, hevajratantram — {rnal 'byor ma rgyud kye rdo rje} hevajre yoginītantre he.ta.8kha/24. kye rdo rje mngon par 'byung ba|hevajrābhyudayaḥ — {kye rdo rje mngon par 'byung ba zhes bya ba'i le'u ste lnga pa'o} hevajrābhyudayaḥ pañcamaḥ paṭalaḥ he.ta.26ka/86. kye rdo rje ston pa|vi. hevajradeśakaḥ — {rigs su skye dang dam tshig can/} {smyo med kye'i rdo rje ston} kulajanmā anunmādī samayī hevajradeśakaḥ he.ta.27ka/90. kye rdo rje phyag bcu drug pa|nā. hevajraṣoḍaśabhujaḥ — {kye'i rdo rje phyag bcu drug pa'i sgrub pa'i thabs} hevajraṣoḍaśabhujasādhanam ka.ta.1297. kye rdo rje phyag gnyis pa|nā. hevajradvibhujaḥ — {kye rdo rje phyag gnyis pa'i sgrub thabs} hevajradvibhujasādhanam ka.ta.1235. kye rdo rje sbyor ldan pa|vi. hevajrayogayuktaḥ — {kye'i rdo rje sbyor ldan pas/} {btsun mo thams cad dgug par bya} hevajrayogayuktena kṛṣyante sarvayoṣitaḥ he.ta.25ka/82. kye rdo rje'i dkyil 'khor|hevajramaṇḍalam — {kye rdo rje'i dkyil 'khor gyi las kyi rim pa'i cho ga} hevajramaṇḍalakarmavidhiḥ ka.ta.1219. kye rdo rje'i rgyud|hevajratantram, anuttarayogatantrabhedaḥ — {kye'i rdo rje'i rgyud kyi dka' 'grel pad ma can zhes bya ba} hevajratantrapañjikā padminīnāma ka.ta.1181. kye rdo rje'i sgrub thabs|hevajrasādhanam — {kye rdo rje'i sgrub pa'i thabs kyi dka' 'grel} hevajrasādhanapañjikā ka.ta.1233; dra. {kye rdor gyi sgrub thabs kyi yan lag drug} bo.ko.36. kye rdo rje'i sgrub pa'i thabs|= {kye rdo rje'i sgrub thabs/} kye rdor|= {kye rdo rje/} kye ma|avya. = {kye ma'o} (: {smad pa dang smon pa zhum pa ngo mtshar ba mya ngan nges pa sogs kyi don la 'jug pa'i 'bod tshig cig} bo.ko.36) aho — {kye ma'o lha la 'di lta bu'i spobs pa yang mnga' ba lta} aho devasya īdṛśo'pi pratibhānaḥ vi.va.201kha/1.76, kā.ā.2.263; aho bata — {kye ma bdag dbang por gyur kyang ci ma rung} aho batāham indraḥ syām abhi.sphu.161kha/894; bata, anukampāyām vā.ṭī.71ka/26; a.śa.5kha/4; māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma a.sā.70kha/39; hā — tavāpriyeṇāpi mayepsitaṃ yadātmapriyaṃ hā tadidaṃ kathaṃ me jā.mā.225/131, ma.vyu.5443; hanta — {nus pa ma mthong ba rgyu nyid du rtogs na kye ma a ru ra dang phrad nas lhas 'khru bar byas so zhes ci'i phyir rtog par mi byed} adṛṣṭasāmarthyasya ca hetutvakalpane hanta ‘harītakīṃ prāpya devatā virecayanti’ iti kiṃ na kalpyeta ta.pa.199ka/864; kaṣṭam — {kye ma chu yi gter 'di ni/} {dus kyis yongs su bskam par 'gyur} ayamambhonidhiḥ kaṣṭaṅkālena pariśoṣyate kā.ā.2. 209. kye ma kwa ye|avya. aho bata — aho bata mahotkarṣaśṛṅgāroho mahodayaḥ \n vibhavodbhavamattānāṃ sahasaiva patatyadhaḥ a.ka.4.111. kye ma kyi hud|avya. = {kye ma kye hud} aho bata — aho bata nirālambe ghore narakasaṃkaṭe \n unnatārohiṇāṃ sadyaḥ pātakaṃ khalasaṃgatam a.ka.40.106. kye ma kye hud|= {kye ma kyi hud/} kye ma nyam ngar|avya. aho kaṣṭam — kuṭhārikaiḥ kaiścidaho dayārdraḥ sarvārthisevyaḥ saralaḥ suvṛttaḥ \n durātmabhiḥ svārthalavābhiyuktaiśchāyātaruḥ kaṣṭamayaṃ nikṛttaḥ a.ka.3.172. kye ma ma la|avya. aho bata — aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṃ parigrahītavyaṃ manyase a.sā. 290kha/164. kye ma re|avya. aho bata — {kye ma re skyid} aho bata saukhyam a.śa.245kha/225. kye ma hud|= {kyi hud/} kye ma ho|= {kye ho/} kye ma'o|= {kye ma/} kye ma'o mtshar byas|avya. kaṣṭaṃ bata — {kye ma'o mtshar byas nyon mongs rang bzhin gyur} kaṣṭaṃ bata kleśamayaṃ prapannaḥ jā.mā.293/170. kye lags|avya. bhoḥ — bhoḥ kālamegha vikṛtiṃ parimuñca a.ka.56.20. kye hud|= {kyi hud/} kye ho|avya. = {kye ma ho} he, āmantraṇapadam ({'bod tshig}) : {ngo mtshar ba'i don la} mi.ko.67kha; {ngo mtshar ba'am ha las pa'i don la 'jug pa'i 'bod tshig} bo.ko.37. kye'i|= {kye/} kye'i rdo rje|= {kye rdo rje/} kyai rdo rje|= {kye rdo rje/} kyai rdor|= {kye rdo rje/} kyo|= {kyo ba/} kyo ba|prā. = {lcags kyu} aṅkuśaḥ — {zhags pa rdo rje kyo ba 'dzin/} /{sangs rgyas dgug pa dam pa 'o//} pāśavajrāṅkuśadharairbuddhākarṣaṇamuttamam \n\n gu.sa.122kha/70; śa.ko.40; cho.ko.16. kyo ra|= {kyong} ālavālam, tarumūlasecanārthasvalpajalādhāraḥ — {yal ga can gyi kyo ra 'gengs shing} viṭapināṃ pūrayannālavālān nā.nā.278kha/116. kyog|= {kyog po/} kyog kyog|= {kyog po/} kyog pa|= {kyog po/} kyog po|= {kyog/} {kyog pa/} {kyog kyog} vi. = {'khyog po} vṛjinam mi.ko.18ka; vakram śa.ko.40; mi.ko.18ka; bhaṅgiḥ — {sna tshogs kyog brgyas 'jig rten 'gugs/} {gzung dka' smad 'tshong ma yin no//} nānābhaṅgiśatākṛṣṭalokā vaiśyā na durdharāḥ kā.ā.3.117; anṛjuḥ a.ko.3.1.44; tatparyāyāḥ : {yon po kyog po gcu bo dang /} {mi drang ba dang 'chus dang sgur/} {kyog pa kyog kyog sge sgu can/} {'khyog dang 'khyog po yon po'o//} ṅa.ko.330. kyog bshad|vakroktiḥ; vakrabhaṇitam, kuṭilavākyam; tula. {khyog bshad/} {log bshad lta bu} cho.ko.16; {drang por ma bshad pa} bo.ko.37. kyong|= {kyo ra} 1. ālavālam, tarumūlasecanārthasvalpajalādhāraḥ — {ljon pa shing gsar pa'i kyong 'gengs par byed pa} pūryamāṇabālavṛkṣakālavālasya nā.nā.265kha/19 2. = {kyong kyong /} kyong kyong|bilam lo.ko.54, śa.ko.40; garttaḥ; śvabhram, tula. {kyong kyong /} {gshong gshong /} {sa cha kyong kyong nang du chu 'khyil 'dug} bo.ko.37; dra. {gshong /} kra ma shIr+Sha|kramaśīrṣakam (?) — {do shal gyi sa phyed ni ba ku lI dang kra ma shIr+Sha'o//} hārabhūmerarddho vakulīkramaśīrṣakam vi.pra.120ka/3.39. kri|1. ‘kri’ ityasya lipyantaram — {kri ya} kriyā 2. = {kr}-i ‘kṛ’ ityasyāśuddhalipyantaram : {kri ka lA sha} (= {kr}-{i ka lA sha}) kṛkalāśaḥ śa.ko.41; {kri ki} (= {kr}-{i ki}) kṛkiḥ a.ka.19.133. kri ka lA sha|= {kr}-{i ka lA sha/} kri ki|= {kr}-{i ki/} kri kri|= {kr}-{i ki/} kri ya|= {kri yA/} kri yA|= {bya ba} kriyā; {kri ya bya ba'i rgyud} śa.ko.41, {rtsom dang nges byed slob pa dang /} {mchod pa dang ni sgrub byed dang /} {thabs dang las dang spyod lam dag/} {gso dpyad dgu la kri ya'o//} ṅa.ko.416. kri ya tanatra|= {bya ba'i rgyud} kriyātantram, vajrayānasya prasthānabhedaḥ; {rgyud sde bzhi'i nang gses} bo.ko.38. kri yo ga|= {kri ya dang yo ga} (: {bya rgyud dang rnal 'byor rgyud gnyis kyi bsdus ming} bo.ko.39) kriyāyogatantram \n kriSha Na sA ra|= {kr}-{iSh+Na sA ra/} kri ka lA sha|kṛkalāśaḥ ( kṛkalāsaḥ) śa.ko.41; saraṭaḥ rā.ko.2.174; vā.ko. 2173. kri ki|nā. kṛkī, nṛpatiḥ — kṛkistasyābhavannṛpaḥ \n cittaprasādamakarod bhagavān yasya kāśyapaḥ a.ka.26.13; a.ka.19.133; vi.va.292kha/1.116; bhūtapūrvaṃ bhikṣavo'tīte'dhvani asminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi…\n sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve \n yāvadapareṇa samayena kṛkī rājā bhagavantaṃ darśanāyopasaṃkrāmati a.śa.163ka/151. kri kI|= {kr}-{i ki/} kri tAny+dza li|kṛtāñjaliḥ \n\n• vi. baddhāñjaliḥ rā.ko.2.175; \n\n• saṃ. auṣadhibhedaḥ — {bu mo ni kr}-{i tAny+dza li} putrīti kṛtāñjaliḥ vi.pra.149ka/3.96; rā.ko.2.175; dra.— lajjāluvṛkṣe vā.ko.2180. kri pi ta|= {kr}-{i pi Ta/} kri pi Ta|= {cang te'u} kṛpīṭam, ḍamaruḥ — {cang te'u kr}-{i pi ta ru brjod} kṛpīṭaṃ ḍamarukaṃ matam he.ta.19ka/60. kri pI ta|= {kr}-{i pi Ta/} kri mi|1. = {srin bu} kṛmiḥ, kīṭaḥ śa.ko. 41, rā.ko.2.178 2. = {bya gag} pakṣiviśeṣaḥ; {the grey duck} śa.ko.41; tatparyāyāḥ : {bya gag sa gnas sA la ka/} {kr}-{i mi dang ni ku ku sgrog} ṅa.ko.200. kriSh+Na|vi. = {nag po} kṛṣṇaḥ, asitaḥ rā.ko.2.180. kriSh+Na pa|nā. kṛṣṇapādaḥ, ācāryaḥ lo.ko.54. kriSh+Na la|= {nag 'dzin} kṛṣṇalaḥ, o lā, parimāṇabhedaḥ : {zangs sogs kyi kr}-{iSh+Na la lnga ni mA sa yin} mi.ko.22ka; kṛṣṇalakaḥ — pañcakṛṣṇalako māṣaḥ rā.ko.2.184; tatparyāyaḥ : {ma ru} guñjā mi.ko.21kha \n kriSh+Na sa ra|= {kr}-{iSh+Na sA ra/} kriSh+Na sA ra|kṛṣṇasāraḥ, hariṇabhedaḥ śa.ko.42; ṅa.ko.189; bo.ko.39. kri kri|= {kr}-{i ki/} krung krung|1. = {khrung khrung} krauñcaḥ, pakṣiviśeṣaḥ a.ko.2.5.22; ma.vyu.4884 2. śabdabhedaḥ — {glang po che dam pas krung krung zhes bya ba'i skad phyung bas} hastināgena krauñcayatā śabdaḥ kṛtaḥ vi.va.156ka/1.44. krung krung sgra|= {krung krung sgra can/} krung krung sgra can|nā. krauṃcānam, pradeśaḥ — asminnānanda krauṃcāne upoṣadhasya rājño hastināgena krauṃcayatā śabdaḥ kṛtaḥ krauṃcānaṃ krauṃcānamiti saṃjñā saṃvṛttā vi.va.156ka/1.44. krung krung can|= {krung krung sgra can/} krum|= {krums/} krums|= {sha} palalam, māṃsam a.ko.2.6.63; {sha'i ming du gsungs/} {deng sang dkrum zhes kyang bris snang} cho.ko.16; {sha'i zhe sa} bo.ko.39; {krums ni sha'i zas yin ste} ṅa.ko.290. kro d+ha na|= {kro d+ha nA/} kro d+ha nA|= {bud med gtum po} krodhanā, kopavatī strī ṅa.ko.210/rā.ko.2.220; śa.ko.42. krog krog|śabdabhedaḥ, {a kind of sound produced by the grinding of hard or brittle objects together} śa.ko.42; {sgra'i khyad par/} {sgo la krog krog gtong ba} bo.ko.40; {lham sgra lta bu} cho.ko.16; dra.— {krog krog zer ba} khiṇikhiṇāyantī vi.sū. 74kha/91. krog krog zer ba|vi. khiṇikhiṇāyantī — na khiṇikhiṇāyantīm vi.sū.74kha/91. krong krong|avotthitaḥ lo.ko.54; {yar langs pa lta bu rna ba krong krong zer} cho.ko.17; {srong por langs tshul} bo.ko.40. krauny+tsa|= {khrung khrung} \n\n• saṃ. krauñcaḥ, pakṣiviśeṣaḥ rā.ko.2.221; \n\n\n• nā. krauñcaḥ, parvataḥ — {krauny+tsa'i ri yi lam la rab grags b+h+ri gu'i bdag po'i mda' phug ngang pa'i sgo can yod//} haṃsadvāraṃ bhṛgupatiyaśovartma yatkrauñcarandhram me.dū.346kha/1.61; rā.ko.2.221. kla klo|• saṃ. mlecchaḥ, nṛjātibhedaḥ ta.pa.200ka/867; vi.pra.175ka/203; ma.vyu.3874; kirātaḥ — {kla klo'i tik+ta} kirātatiktaḥ ṅa.ko.174/rā.ko.2.533; kirātaśabarapulindā mlecchajātayaḥ a.ko.2.10.20; kirātaśabarapulindā mlecchajātayo niṣādabhedā bhavanti a.vi.2.10.20; pukkasaḥ — kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkase vi.va.197kha/1.71; \n\n• vi. śiṣṭācārahīnaḥ : {yul mtha' 'khob tu skyes pa'am/} {yul lugs bzang po'i blang dor mi shes pa'i mi blun rmongs} bo.ko.40; anāryaḥ śa.ko.43; dra. gomāṃsakhādako yastu viruddhaṃ bahu bhāṣate \n sarvācāravihīnaśca mleccha ityabhidhīyate (: baudhāyanaḥ) vā.ko.4767. kla klo kha|= {zangs} mlecchamukham, tāmram a.ko.2.9. 97; śa.ko.43; {zangs dmar la'ang} cho.ko.17. kla klo ma|nā. mlecchā, aṣṭasu pracaṇḍāsvekā — pūrve mlecchā vi.pra.162kha/3.126; mlecchī — śvānāsyā mlecchī vi.pra.164ka/3.134. kla klo'i skad|mlecchabhāṣā bo.ko.40/mo.ko.837. kla klo'i kha|= {kla klo kha/} kla klo'i chos|mlecchadharmaḥ — mlecchadharmaṃ na kuryādityupapāpakāni pañca vi.pra.148ka/3.94. kla klo'i chos dga'|vi. mlecchadharmarataḥ vi.pra.92ka/3.3. kla klo'i tika ta|= {kla klo'i tik+ta/} kla klo'i tik+ta|= {sa'i nim ba} kirātatiktaḥ, bhūnimbaḥ ṅa.ko.174/rā.ko.2.128; śa.ko.43. kla klo'i spos|= {sgog pa} mlecchakandaḥ, laśunam ṅa.ko.180/rā.ko.3.792; cho.ko.17. kla klo'i dbang po|mlecchendraḥ — tathā yo bāhye mlecchendraduṣṭo'sau pāpacittaṃ śarīre vi.pra.240kha/2.48. kla klo'i yul|= {yul mtha' 'khob} mlecchadeśaḥ, pratyantaḥ — pratyanto mlecchadeśaḥ a.ko.2.1.7; bhāratavarṣāntasthitadeśanāma a.pā.2.1.7. klag|prā. = {la ba} kambalaḥ : {snam bu la ba'i ming du snang} cho.ko.17; {bal gyis btags pa'i snam bu'i l+wa ba} bo.ko.40; da.ko.13. klag cor|= {ku co} nirghoṣaḥ — rātrāvalpaśabdavanyanirghoṣam śrā.bhū.138ka/359; kolāhalaḥ śa.ko. 43; {skad chen po'am/} {ku co} bo.ko.40. klag cor che|= {klag cor che ba/} klag cor che ba|nirghoṣaḥ — mahājanakāyasya nirghoṣaḥ śrā.bhū.61ka/145; {ca co che don med sgra} cho.ko.17. klags|= {klags pa/} klags pa|prā. = {bsnan pa} adhikaḥ — {rang gis bsnan pa ni rang gis klags pa} svenādhikāni svādhikāni abhi.sphu.123ka/822; {gzhan las lhag pa'am/} {phul du byung ba} bo.ko.40. klad|1. = {gong ngam steng ngam thog mar} upari; ādi lo.ko.55; {gong ngam steng ngam thog ma} bo.ko.40; {gong ngam dbu la'ang} cho.ko.17; {klad ces pa gong ngam steng du zhes pa'i don} śa.ko.43 2. = {klad pa/} klad skyon|= {slad nad/} klad khyim|= {mgo thod/} klad rgya|1. = {slad shun} mastiṣkatvak bo.ko.41; {membrane covering the brain} śa.ko.43; {the skin covering the brain} yā.ko.8 2. = {klad rgyas} mastakaluṅgaḥ, o ṅgam, ādhyātmikobdhātuḥ — tadyathā aśru…pūyaḥ śoṇitaṃ mastakaṃ mastakaluṃgaṃ prasrāvo'yamucyate ādhyātmikobdhātuḥ śrā.bhū. 213; dra.— {the membrane of the brain} mo.ko.793. klad rgyas|= {klad pa} gordam, mastiṣkam a.ko.2.6.65; {klad pa klad rgyas masti kaM} ṅa.ko.228; = {brain} yā.ko.8; tatparyāyāḥ : mastiṣkam, mastakasnehaḥ, mastuluṅgakaḥ rā.ko.3.651; mastuluṅgaḥ mo.ko.793; mastakaluṅgaḥ ( mastuluṅgaḥ ?) ma.vyu.3936; {the membrane of the brain} mo.ko.793. klad nad|śiro'rtiḥ — tasyā dārikāyāḥ śiro'rtiḥ prādurbhūtā vi.va.190kha/1.65; śiraḥśūlam — śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan bo.a.1.21; mastakapīḍā bo.pa.14. klad nad kyis thebs par gyur pa|bhū.kā.kṛ. śiro'rtiḥ prādurbhūtā — tasyā dārikāyāḥ śiro'rtiḥ prādurbhūtā vi.va.190kha/1.65. klad pa|1. mastiṣkaḥ, o kam — sā tasya mūrdhni vivaraṃ kṛtvā mastiṣkaśoṇitam \n āsvādayantī a.ka.19.72; dra. godantu mastakasneho mastiṣko mastuluṅgakaḥ (: hemacandraḥ) rā.ko.3.651; {klad pa klad rgyas masti kaM} ṅa.ko.228; {mgo'i klad pa} cho.ko.17; bo.ko.41 2. mastakaḥ, o kam ma.vyu.3935; {klad nad} mastakapīḍā bo.pa.14; śiraḥ — {klad nad} śirortiḥ vi.va.190kha/1.65; {klad nad} śiraḥśūlam bo.a.1.21; kumbhaḥ — {glang po che'i klad pa} ibhakumbhaḥ vi.pra.111kha/11. klad pa'i nad|= {klad nad/} klad spri|mastakam (?), ādhyātmikobdhātuḥ — tadyathā aśru svedaḥ…pūyaḥ śoṇitaṃ mastakaṃ mastakaluṅgaṃ prasrāvo'yamucyate ādhyātmiko'bdhātuḥ śrā.bhū.213; tula. {klad pa'i skyi dkar} bo.ko.41. klad ma|= {klad/} klad shun|= {klad rgya} mastiṣkatvak, {the membrane surrounding the brain} mo.ko. 793; {klad pa'i skyi dkar} bo.ko.42. klan ka|upālambhaḥ, hetordoṣavacanam pra.a.7ka/8; codanā — tadatra sudhiyaḥ prāhustulyā sattve'pi codanā ta.sa.2kha/28; codyam pra.vṛ.173-2/23; avatāraḥ — {rtag tu klan ka tshol ba} sadāvatāragaveṣaṇatā lo.ko.56; = {snyad ka'am rtsod gzhi} bo.ko.42; {rtsod pa'i gzhi 'tshol ba'am snyad 'tshol ba'am glags 'tshol ba} cho.ko.17. klan ka dogs par byed pa yin|kri. codyamāśaṅkate — vyāpṛtamityādinā…kumārilaścodyamāśaṅkate ta.pa.117kha/685. klan ka byed|kri. codayati — ‘kṛtakatvādanityaḥ śabdaḥ’ ityukte jātivādī codayati…ta.pa.171kha/61; dra. {klan ka tshol bar byed pa/} klan ka ma yin pa|= {klan ka mi rung ba} acodyam — prathamaṃ tāvadacodyam \n dvitīyamapyacodyameva ta.pa.6ka/457. klan ka mi tshol ba|vi. anupālambhaprekṣī ma.vyu.2527. klan ka mi rung ba|= {klan ka ma yin pa} acodyam — ata etadacodyam abhi.bhā.35kha/1004. klan ka btsal ba|bhū.kā.kṛ. upālabdhaḥ pra.vṛ. 167-3/9. klan ka tshol ba|• saṃ. vivaragaveṣaṇam, o ṇatā — cittaṃ hi ojohārayakṣasadṛśaṃ sadā vivaragaveṣaṇatayā śi.sa.131ka/126; upālambhaḥ — {klan ka tshol ba'i rang bzhin can} upālambhajātīyaḥ sa.pu. 106ka/169; \n\n• vi. upālambhaprekṣī — {klan ka mi tshol ba} anupālambhaprekṣī ma.vyu.2527. klan ka tshol ba'i rang bzhin can|vi. upālambhajātīyaḥ — pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati sa.pu.106ka/169. klan ka tshol ba'i bsam pa|upālambhābhiprāyaḥ ma.vyu.5356; mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti a.sā.75kha/42. klan ka tshol bar byed pa|• kri. paricodyate — sa eva paricodyate \n kathaṃ buddhiviśeṣa iti a.bhā.93ka/1223; \n\n• vi. upālambhakaraḥ — sa upālambhānapi prajñāpāramitāvihārī na samanupaśyati, prajñāpāramitāvihārī na samanupaśyati a.sā.75kha/42. klan ka 'tshol ba|= {klan ka tshol ba/} klan kar 'gyur|kri. 1. codyamāpadyate — tasyaivedaṃ sphuṭaṃ codyamāpadyate \n kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamena a.bhā.92kha/1222 2. upālapsyet a.sā.28kha/16. klan kar mi rung ba|vi. acodyam abhi.sū.4. klab|= {klab pa/} klab pa|prā. = {l+wa ba} kambalaḥ, rallakaḥ : {snam bu 'thug po'am l+wa ba'i ming ste/} {deng sang kam pa li zer/} {legs sbyar skad la kam+ba la zer} cho.ko.17; {l+wa ba'am snam bu mthug po} bo.ko.42; = {klam/} klam|prā. = {l+wa ba} sthūlakambalaḥ vi.sū.67ka/84; ma.vyu.5860; = {klab pa} cho.ko.18; {l+wa ba 'am snam bu mthug po} bo.ko.42. klam pa|= {klam/} klas|= {klas pa/} klas pa|paramaḥ — {nam mkha'i dbyings kyis klas pa'i ye shes} ākāśadhātuparamajñānam ga.vyū.276kha/3; ma.vyu.6429; {mtha' med pa'am rgya che ba} bo.ko.42; dra. {mtha' klas pa/} klu|= {ri gnas} \n\n• saṃ. nāgaḥ 1. = {ka dru'i bu} kādraveyaḥ; anantādayaḥ vi.pra.156ka/132; {sde brgyad kyi nang tshan chu la gnas pa'i dud 'gro'i rigs shig} bo.ko.42; devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā la.a.158ka/106; dra. manuṣyākāraḥ phaṇālāṅgūlayuktaḥ karkoṭādirnāgaḥ devayonibhedaḥ vā.ko. 4009 2. = {sbrul} sarpaḥ śa.ko.44; tatparyāyāḥ : pannagaḥ ma.vyu.4843; a.ka.108.120; ahiḥ vi.pra.109kha/6; uragaḥ ma.vyu.4842; bhujagaḥ jā.mā.12/6; vyāḍaḥ ma.vyu.4841; phaṇī lo.ko. 57; \n\n• pā. nāgaḥ 1. dehastho vāyubhedaḥ vi.pra.230ka/2. 24; {klu yang sgregs pa byed pa nyid} nāgo'pyudgāraṃ karoti eva vi.pra.238kha/2.44; {klu ni bden bral gyi 'dab mar rtsa rgyal la'o} nāgo naiṛtyadale pūṣānāḍyām vi.pra.238ka/2.42 2. (jyo.) karaṇabhedaḥ bo.ko.42/vā.ko.4009 5. = {brgyad} ‘8’ iti saṃkhyābodhakaḥ vi.pra.155ka/3.104; cho.ko.18; \n\n• nā. nāgaḥ, nṛpatiḥ — vānarasaṃghamupadruta dṛṣṭvā nāganṛpeṇa vivarjitadeśam \n rājabhayāttu vimokṣita te me vānararāja ahaṃ yada āsītnāgaḥ rā.pa.239kha/136. klu kun tu dga' ba|nāgānandam — {klu kun tu dga' ba zhes bya ba'i zlos gar} nāgānandanāma nāṭakam ka.ta.4154. klu bkod pa|pā. nāgavyūhaḥ, samādhiviśeṣaḥ kā.vyū. 222ka/284. klu skyong|nā. nāgapālaḥ, nṛpatiḥ lo.ko.57; rājakumāraḥ mo.ko.533. klu khang|= {klu gnas/} klu dga'|nāganandī lo.ko.57. klu rgyal|= {klu'i rgyal po/} klu sgrub|nā. nāgārjunaḥ, mādhyamikācāryaḥ ma.vyu.3474; {'phags pa klu sgrub} āryanāgārjunaḥ bo.a.5.106; āryanāgārjunapādairnibaddhaṃ dvitīyaṃ śikṣāsamuccayaṃ sūtrasamuccayaṃ ca paśyet bo.pa.80; dra. {klu zhes bod pa/} klu sgrub zhabs|nā. nāgārjunapādaḥ, ācāryaḥ yo.śa.8ka/125. klu brgyad|= {klu chen brgyad/} klu lce|1. = {ldong ros} nāgajihvikā, manaḥśilā mi.ko.57kha 2. = {thal tres} nāgajihvā, śārivā ṅa.ko.179/rā.ko.2.848. klu chen|= {klu'i rgyal po} mahāhiḥ, nāgarājaḥ nā.nā.284kha/160; {klu rgyal dang don gcig} bo.ko.44; = {klu chen po} mahānāgaḥ abhi.sū.4; {a great serpent} mo.ko.796. klu chen brgyad|aṣṭau mahānāgāḥ : 1. {mtha' yas} anantaḥ, 2. {'jog po} takṣakaḥ, 3. {nor rgyas} vāsukiḥ, 4. {dung skyong} śaṅkhapālaḥ, \n5. {pad ma} padmaḥ, 6. {pad ma chen po} mahāpadmaḥ, 7. {stobs rgyu} karkoṭaḥ, 8. {rigs ldan} kulikaḥ (dra.— śa.ko.45; bo.ko. 44; vā.ko.4009). klu chen po|• nā. ajagaraḥ, vidyārājaḥ ma.mū.97ka/8; \n\n• saṃ. = {klu chen/} klu chen po brgyad|= {klu chen brgyad/} klu 'jog|= {klu 'jog po/} klu 'jog po|nā. = {'jog po} takṣakaḥ, nāgarājaḥ — {klu 'jog po'i spyi bo na rims nad sel ba'i rin po che'i rgyan gyi man ngag} jvaraharatakṣakacūḍāratnālaṃkāropadeśaḥ nyā.ṭī.37kha/14. klu 'joms|nā. = {stobs bzang} kālindībhedanaḥ, baladevaḥ a.ko.1.1.25; {stobs bzang la'ang} cho.ko.18. klu gtor|nāgabaliḥ ka.ta.2892; ba.mā.172kha; {klu la bsngo ba'i gtor ma} bo.ko.44. klu mthar byed|= {mkha' lding} nāgāntakaḥ, garuḍaḥ pra.a.4kha/11. klu gdon|pā. nāgagrahaḥ, rogabhedaḥ mi.ko.53ka; dra.— {klu gdon nad/} {lha srin sde brgyad kyi nang tshan gdug pa can klus gtong bar grags pa'i mdze nad sogs} bo.ko.44. klu gdon nad|= {klu gdon/} klu bdag|= {klu'i bdag po/} klu bdud|nāgamāraḥ, keśarājaḥ rā.ko.2.850; dra.— {mdze nad dang gza' nad chu ser sprangs pa sogs la phan pa'i sngo sman zhig} bo.ko.44. klu mdud|= {klu sbrel} nāgagranthiḥ, nāgapāśaḥ — nāgagranthisandhayo buddhāḥ \n nāgapāśo nāgagranthiḥ \n śaṅkalāsandhayaḥ pratyekabuddhāḥ \n śaṅkusandhayaścakravartinaḥ abhi.sphu.269ka/1089. klu 'dab|= {klu'i 'dab/} klu 'dul bar byed pa|nāgadamanī (: nāgo damyate'nayeti), kṣupabhedaḥ vā.ko.4011; tatparyāyāḥ jambūḥ, jāmbavatī, vṛkkā, raktapuṣpā, jāmbavī, malaghnī, durddharṣā, duḥsahā rā.ko.2.848; tula. {klu 'dul bar byed pa'i khu ba} nāgadamanakarasaḥ he.ta.3kha/6. klu 'dul bar byed pa'i khu ba|nāgadamanakarasaḥ — {klu 'dul bar byed pa'i khu bas ni byug} nāgadamanakarasena lepayet he.ta.3kha/6; dra.— {klu 'dul bar byed pa/} klu sdings|nāgasānuḥ, {the peaks or flanks of a mountain where snakes reside} śa.ko.45; lo.ko.60. klu sde|nā. = {klu'i sde} nāgasenaḥ, śrāvakācāryaḥ — {gnas brtan klu sde} sthaviranāgasenaḥ abhi.bhā.88kha/1209; mi.ko.110kha \n klu nad|pā. = {mdze nad} nāgarogaḥ śa.ko.45; kuṣṭharogaḥ tatraiva; nāgavyādhiḥ, dra. nāgavyādhinirṇayaḥ mo.ko.533; {mdze nad dang shu ba sogs la'ang} cho.ko.18. klu gnas|nāgavāsaḥ, {'abode of snakes}, {' N}. {of a lake supposed to have been formed by the valley of Nepal} mo.ko.533; dra.— nāgavṛta (?), {the abode of the klu} śa.ko.46. klu gnas pa|vi. nāgādhiṣṭhitaḥ abhi.sū.4. klu bod|= {klu zhes bod pa/} klu byang|= {klu'i byang chub/} klu dbang|= {klu'i dbang po/} klu dbang gi rgyal po|nā. nāgeśvararājaḥ, tathāgataḥ — pūrvadakṣiṇāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa gandhameghavyūhadhvajāyā lokadhātornāgeśvararājasya tathāgatasya buddhakṣetrāt ga.vyū.285ka/9; dra.— {klu'i dbang phyug rgyal po} nāgeśvararājaḥ ka.ta.3645. klu dbang dgra|= {mkha' lding} bhogīndraśatruḥ, garuḍaḥ a.ka.108.139. klu dbang rgyal po|= {klu dbang gi rgyal po/} klu dbang po|= {klu'i dbang po/} klu dbyangs|nāgarutaḥ lo.ko.61. klu sbyin|= {klus byin/} klu sbrel|= {klu mdud} nāgapāśaḥ, nāgagranthiḥ — nāgagranthisandhayo buddhāḥ \n nāgapāśo nāgagranthiḥ \n śaṅkalāsandhayaḥ pratyekabuddhāḥ \n śaṅkusandhayaścakravartinaḥ abhi.sphu.269ka/1089. klu mang|=(?) vi. tuvimaghaḥ — śivavaruṇakuberā vāyuragnirmahendro bhuvi ca tuvimagho yo viśvadevo maharṣiḥ a.śa.217kha/201. klu mo|• saṃ. nāgī, nāgapatnī rā.ko.2.851; devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā la.a.158ka/106; \n\n• nā. nāginī, dūtī — idānīṃ dūtīnāṃ dharmadhātvādikulamucyate \n divyetyādinā \n iha divyā dharmadhātuḥ…nāginī sparśavajreti vi.pra.166ka/3.145. klu zhes bod pa|= {klu bod/} klus bod|nā. = {klu sgrub} nāgāhvayaḥ, nāgārjunaḥ — dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ \n nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ la.a.165kha/118; ma.vyu.3475. klu zhes bos pa|= {klu zhes bod pa/} klu gzhon nu|nāgakumāraḥ lo.ko.62. klu za|= {mkha' lding} nāgāśanaḥ, garuḍaḥ cho.ko.18/rā.ko.2.851. klu 'od|nāgaprabhāsaḥ lo.ko.62. klu lag|= {klu'i lag pa} nāgabhujaḥ lo.ko.63. klu shing|nāgaḥ 1. nāgakesaraḥ — puṣpāṇi vāsakanimbadhātakīnāgānāṃ vi.sū.75kha/93; nāgavṛkṣaḥ ma.vyu.4224 2. bṛhatpuṣpavṛkṣaviśeṣaḥ; tatparyāyaḥ : punnāgaḥ lo.ko.63; dra.— {shing bum pa dang ge sar dmar ba la sogs pa} cho.ko.18; śa.ko.47 3. varuṇaḥ; tatparyāyāḥ : varaṇaḥ, setuḥ, tiktaśākaḥ, kumārakaḥ a.ko.2.4.25. klu shing gi me tog|= {klu+u'i me tog} nāgapuṣpam, punnāgapuṣpam — nāgīmākarṣitukāmasya nāgapuṣpāṇāmeṣa eva vidhiḥ ma.mū.209kha/229; nāgapuṣpakam sa.du.167/166. klu shing me tog|= {klu shing gi me tog/} klung|= {chu klung} nadī sū.a.162ka/51; {gang gA'i klung} gaṅgānadī sa.pu.111ka/179; sarit jā.mā.361/211; taṭinī a.ka.68.47. klung chen po|= {chu klung chen po} mahānadī lo.ko.63. klubs|= {klubs pa/} klubs pa|= {bklubs pa} bhū.kā.kṛ. = {gyon pa} vibhūṣitam — {lha rdzas kyi bkod pas klubs pa} divyavyūhavibhūṣitam ga.vyū.292kha/14; pratimaṇḍitam — maṇicakravicitrapratimaṇḍitavyūhā nāma lokadhātuḥ ga.vyū.129kha/216; {gyon pa'i ming} cho.ko.19. klu'i skad|nāgabhāṣā, bhāṣāviśeṣaḥ; prākṛtam yā.ko.8; śa.ko.46. klu'i skye gnas|nāgayoniḥ — apyeva nāma nāgayonermokṣaḥ syāditi a.śa.163kha/152. klu'i skyon|= {klu'i nyes pa/} klu'i 'khri shing|= {klu'i 'dab} nāgavallī, tāmbūlī ṅa.ko.144/rā.ko.2.850. klu'i grong khyer|nā. nāganagarī; bhogavatī, {the mythological city of the Naga in the nether world ruled by King Sesa} śa.ko. 46; dra. mo.ko.767. klu'i dgra|= {mkha' lding} nāgāriḥ, garuḍaḥ cho.ko.18/mo.ko.533. klu'i rgyan can|vi. nāgābharaṇaḥ, yamāntakasya ba.mā.171ka \n klu'i rgyal po|= {klu rgyal} nāgarājaḥ — {klu'i rgyal po brgya stong du ma tshogs pa rnams} anekāni ca nāgarājaśatasahasrāṇi sannipatitāni kā.vyū.200kha/258; la.a.126kha/73; a.ka.41.13. klu'i rgyal po dga' bo dang nye dga' bo'i mchod phyir thogs pa|vi. nandopanandanāgarājakṛtayajñopavītaḥ, avalokiteśvarasya kā.vyū.205kha/263.{klu'i rgyal po chen po} mahānāgarājaḥ; nāgamahārājā — atha virūpākṣo nāgamahārājā sa.du.195/194; mahābhujagendraḥ — tadyathāpi nāma bho jinaputrā mahāsamudra ekasyāpi mahābhujagendrasya mahāmeghān sahate…dvayorapi trayāṇāmapi da.bhū.267kha/60. klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa|nā. girivalgusamāgamaḥ, parvaviśeṣaḥ — tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185. klu'i rgyal po'i stabs|nāgarājagatiḥ, mahāpuruṣāṇāṃ gatibhedaḥ — yāsau mahāpuruṣāṇāṃ gatiḥ anuccalitagatirindriyeṣṭigatiḥ susaṃsthitagatiḥ merurājagatiḥ…nāgarājagatiḥ la.vi.134ka/199. klu'i rgyal mtshan|nāgarājadhvajaḥ, caturvidheṣu dhvajeṣvekaḥ — dhvajānāṃ dānam \n cāturvidhyamasya \n siṃhadhvajo makaradhvajo nāgarājadhvajo vṛṣabhadhvaja iti vi.sū.99kha/120. klu'i lce|= {klu lce/} klu'i 'jig rten|= {sa 'og} nāgalokaḥ, nāgānāṃ lokaḥ vi.pra.274kha/2.101; tatparyāyāḥ : {sa 'og} adhobhuvanam, {rkang 'og} pātālam, {stobs ldan gnas} balisadma, {bcud 'og} rasātalam a.ko.1.8.1. klu'i 'jigs skyobs|nā. nāgabhayatrāṇaḥ lo.ko.64. klu'i nyes pa|nāgadoṣaḥ — {klu'i nyes pa rnams mi 'byung bar bgyi'o} nāgadoṣāṇi ca na prayacchāmi sa.du.201/200. klu'i gtor ma|= {klu gtor/} klu'i bdag|= {klu'i bdag po/} klu'i bdag po|• saṃ. = {klu'i rgyal po} bhujagādhipatiḥ, nāgarājaḥ — aṣṭābhirbhujagādhipate dharmaiḥ samanvāgatā bodhisattvāḥ satatasamitaṃ buddhasamavadhānaṃ pratilabhante śi.sa.166kha/164; {klu'i rgyal po'am chu lha la'ang} cho.ko.18; {klu rgyal dang don gcig} bo.ko.44; \n\n• nā. = {klu bdag} nāgādhipatiḥ, kumbhāṇḍādhipatiḥ ma.vyu.3438; virūḍhakaḥ mo.ko.533. klu'i 'dab|= {tAm bu la'i 'khri shing} nāgavallī, tāmbūlī a.ko.2.4.120; dra. {klu'i 'khri shing /} klu'i sde|= {klu sde/} klu'i nor bu'i go cha|nāgamaṇivarma, mahāratnam — tadyathā kulaputra asti nāgamaṇivarmamahāratnam \n tena sahagate kaivartādayo jalajīvinaḥ sarvanāgabhavanāni praviśanto'dhṛṣyā bhavanti sarvanāgoragaiḥ ga.vyū.313kha/399. klu'i gnod pa|= {klu'i nyes pa/} klu'i phru gu|= {klu'i bu} nāgapotaḥ; nāgapotakaḥ — tato nāgapotako jīvitādvyaparopyamāṇo mahāśrāvakāṇāmantike cittamabhiprasādya kālagataḥ a.śa. 251kha/231. klu'i bu|= {klu'i phru gu} nāgapotaḥ — tatra hṛde janmacitro nāma nāgapotaḥ prativasati vi.va.203ka/1.77. klu'i bu mo|nāgakanyā — {klu'i bu mo brgya phrag du ma dag kyang tshogs pa} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni kā.vyū.201kha/259; nāgakanyakā nā.nā.266kha/28. klu'i byang chub|nā. = {klu byang} nāgabodhiḥ, ācāryaḥ; nāgārjunaśiṣyaḥ śa.ko.46; = {klu'i blo} bo.ko.47. klu'i blo|nā. nāgabuddhiḥ, ācāryaḥ lo.ko.65; = {klu'i byang chub} bo.ko.47. klu'i dbang|= {klu'i dbang po/} klu'i dbang po|= {klu dbang} nāgendraḥ, nāgarājaḥ a.ka.47.41; sū.a.183ka/78; bhogīndraḥ — {klu dbang dgra} bhogīndraśatruḥ a.ka.108.139; nāgeśvaraḥ — {klu dbang gi rgyal po} nāgeśvararājaḥ ga.vyū.285ka/9. klu'i dbang po'i sgra|nāgendrarutā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā…\n nāgendrarutā ādeyatvāt sū.a.183ka/78; ma.vyu.479. klu'i dbang po'i gtsug phud|nā. nāgendracūḍaḥ, bodhisattvaḥ ga.vyū.275kha/2. klu'i dbang pos phyag byas pa|nāgendranamaskṛtaḥ, buddhasya paryāyaḥ la.vi.212ka/313. klu'i dbang phyug|= {klu dbang gi rgyal po/} {klu'i dbang phyug rgyal po/} klu'i dbang phyug rgyal po|nā. nāgeśvararājaḥ — {klu'i dbang phyug rgyal po'i sgrub thabs} nāgeśvararājasādhanam ka.ta.3645; dra.— {klu dbang gi rgyal po} nāgeśvararājaḥ ga.vyū.285ka/9. klu'i me tog|= {klu shing gi me tog} nāgapuṣpam, punnāgapuṣpam ma.mū.124kha/33. klu'i tshogs|nāgagaṇaḥ — {mig mi bzang klu'i tshogs kyis bskor ba lta bu} virūpākṣa iva nāgagaṇaparivṛtaḥ a.śa.57kha/49. klu'i gzugs dang cha byad 'dzin pa|vi. nāgaveśarūpadhārī — tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indrasabhāyām la.a.124ka/71. klu'i yi ge|nāgarī, lipiviśeṣaḥ; {nAgara'i yi ge ste/} {sngar rgya gar gyi yi ge zhig} bo.ko.47; devanāgarī mo.ko.533; {the Nagari character of Ssk}. {letters} yā.ko.8. klu'i lag pa|= {klu lag/} klu'i bshes gnyen|nā. nāgamitraḥ, ācāryaḥ śa.ko.47; bo.ko.47. klu'i srid pa|= {klu'i 'jig rten} ahibhuvanam, nāgalokaḥ — ahibhuvanaṃ sphuṭaṃ saptapātālam vi.pra.127ka/3.54; {sa 'og ming} cho.ko.18. klu'i lha|nā. nāgadevaḥ, nṛpatiḥ lo.ko.65. klus|= {klu yis/} klus bod|= {klu zhes bod pa/} klus byin pa|nā. nāgadattaḥ lo.ko.65; dra.{of a man related to Gautama Buddha} mo.ko.533; {klus byin pa'i gzungs klu'i snying po zhes bya ba} nāgadattadhāraṇī nāgahṛdayanāma ka.ta.685. klog|= {klog pa/} klog mkhan|= {klog pa po} pāṭhakaḥ, vācakaḥ śa.ko.48. klog gi slob dpon|= {klog pa'i slob dpon/} klog grwa|pāṭhaśālā, dra.— {dgon pa'am chos klog pa'i rwa ba} cho.ko.19; {a school for reading} śa.ko.48. klog tu bcug pa|kri. adhyāpayāmāsa ma.vyu.6377. klog tu 'jug pa|• kri. adhyāpayati ma.vyu.7225; \n\n• saṃ. adhyāpanam vi.va.13kha/2.81; \n\n• vi. pāṭhakaḥ vi.sū.98ka/118. klog 'don|kri. paṭhati lo.ko.66; adhīte tatraiva; {chos klog bzhin pa'am klog par byed pa po} cho.ko.19. klog ldan|pāṭhaḥ, pañcasu mahāyajñeṣvekaḥ mi.ko.29ka; tatparyāyaḥ : {tshangs pa'i mchod sbyin} brahmayajñaḥ tatraiva \n klog pa|• kri. (varta.; saka.; bhavi. {bklag pa/}bhūta. {bklags pa/}vidhau {klogs}) paṭhati lo.ko.65; paṭhyate vi.pra.160ka/147; vācayati — imāni bodhisattvanāmāni ye dhārayanti vācayanti su.pra.32kha/63; \n\n• saṃ. = {'don pa} paṭhanam bo.pa.78; pāṭhaḥ bo.a.10.42; adhyayanam a.ka.4.32; āghoṣaṇam — {po ti klog pa} pustakāghoṣaṇam pra.si.5. 32; \n\n• pā. vācanam, o nā, daśasu dharmacaryāsu ekā — lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ \n prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat ma.bhā.21ka/5.9; ma.vyu.907; mi.ko.105ka 3. vi. = {klog pa po} pāṭhakaḥ vi.sū.2ka/1; vācakaḥ pra.vṛ.185-3/51. klog pa po|pāṭhakaḥ pra.vṛ.185-3/51; vācakaḥ pra.vṛ.185-3/51. klog pa'i slob dpon|= {klog gi slob dpon} pāṭhācāryaḥ vi.sū.10ka/10; ma.vyu.8732; {sde snod gsum 'khrid pa po} cho.ko.19. klog par byed pa|• kri. paṭhati vi.pra.142ka/91; paṭhyate nā.nā.265kha/19; vācayati kā.vyū. 235kha/298 ; \n\n\n• saṃ. adhyayanam vi.pra.141ka/89; \n\n• vi. pāṭhakaḥ lo.ko.66. klog par byed par 'gyur|kri. vācayiṣyati la.a.158ka/106. klog byang|guṇanikā, śāstrādīnāṃ punaḥ punaranuśīlanam śa.ko.48; lo.ko.66. klog byed|= {klog par byed pa/} klog ma|paṭhikā lo.ko.66. klog ra|= {klog grwa/} klogs|kri. = {klogs shig} ({klog pa} ityasya vidhau) paṭhatu \n klogs shig|= {klogs/} klong|1. = {klong 'khor ram kun 'khor} āvartaḥ, jalabhramaḥ — kṣudramṛgabhayādapi sattvān rakṣati āvartagrāhabhayādapi bo.bhū.79ka/101; vi.va.147ka/1.35 2. = {klong} ūrmiḥ vi.pra.109ka/5; kallolaḥ, mahātaraṅgaḥ a.ko.1.10.6 3. = {rgya che ba} vipulaḥ lo.ko.66; śa.ko.48 4. = {dbus sam dkyil/} klong 'khor|= {chu 'khor} āvartaḥ, jalabhramaḥ cho.ko.19/rā.ko.192; {'khor bzhin nub 'gro ba'i chu ralabs gting zab po zhig} bo.ko.48; dra.— {klong 'khyil} āvartaḥ a.ka.10.25. klong 'khor can|ūrmikā ( utkaṇṭhā, bhaṅganādaḥ, vastrabhaṅgaḥ, aṅgulīyakam, vīciḥ rā.ko.1.282) lo.ko.66. klong 'khyil|= {kun 'khor} āvartaḥ — vāmāvarte viṣayajaladhau pūrṇalāvaṇyasāre darpotsarpadviṣamamakarāṅkodbhavakṣobhyamāṇe a.ka.10.25. klong gyur|= {klong du gyur pa/} klong dang bcas pa|vi. sāvartam ma.vyu.7037. klong du gyur pa|avabodhaḥ śa.ko.49; lo.ko. 67; {khong du chud pa} cho.ko.19. klong du nub pa|āvartagrāhaḥ — āvartagrāha iti yathāpīhaikaḥ śikṣāṃ pratyākhyāya hānāyāvartate vi.va.147ka/1.35. klong brag 'khyil|śilāvartaḥ — śilāvartastathā kūpo vilaṅghyaste ṣaṣṭihastakaḥ \n haripiṅgalakeśākṣo dāruṇo yakṣarākṣasaḥ vi.va.213ka/1.88. k+Sha|kṣa, kṣakāraḥ — kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma la.vi.68ka/89; dra.— ayantu kakāraṣakārayogena jātaḥ \n ato'sya pṛthag varṇatvaśaṅkā nāstyeva \n tantramate tu vyañjanacatustriṃśavarṇaḥ \n aṣṭamavargīyapañcamavarṇaḥ \n ekapañcāśanmātṛkāvarṇānāṃ caramavarṇaśca rā.ko.2.223. k+Sha Na|= {skad cig} kṣaṇaḥ : {k+Sha Na las med gnas pa dang /} {dus kyi khyad par dga' ston la} ṅa.ko.395; rā.ko.2. 224 (1. triṃśatkalāparimitakālaḥ, 2. = {las med gnas pa} nirvyāpārasthitiḥ, 3. = {dga' ston} utsavaḥ) k+Sha ya|• saṃ. kṣayaḥ 1. = {bri ba} apacayaḥ rā.ko.2.229 2. = {nyams pa} nāśaḥ — {k+Sha ya gnas dang nyams pa la} ṅa.ko.414 3. = {'jig pa} pralayaḥ vā.ko.2363 4. = {gnas} nilayaḥ — {k+Sha ya gnas dang nyams pa la} ṅa.ko.414; \n\n• pā. kṣayaḥ, kāśarogaviśeṣaḥ rā.ko.2.229; yakṣmarogaḥ(vā.ko.2363; {mkhris nad kyi bye brag cig}(bo.ko.49;śa.ko.49. k+Sha ya'i nad|pā. kṣayarogaḥ, yakṣmarogaḥ — {k+Sha ya'i nad sel ba'i sngags} ka.ta.802; vā.ko.2365. k+Sha yig|kṣakāraḥ, kṣavarṇaḥ — atra sarvavyañjanasamūha kṣakāraḥ \n tena jñāpakena yasya yat prathamaṃ nāma tasya vyañjanam, tena tatsarvaṃ karttavyam vi.pra.46kha/4.49; dra.— ayantu kakāraṣakārayogena jātaḥ \n ato'sya pṛthag varṇatvaśaṅkā nāstyeva \n tantramate tu vyañjanacatustriṃśavarṇaḥ \n aṣṭamavargīyapañcamavarṇaḥ \n ekapañcāśanmātṛkāvarṇānāṃ caramavarṇaśca rā.ko.2.223. k+Sha ra|= {k+ShA ra/} k+ShA ra|kṣāraḥ yo.śa.24, 84, 117; yavāgrajaḥ, yavakṣāraḥ yo.śa.63. k+Shi ra|= {'o ma} kṣīram, dugdham yo.śa.116. k+Shu k+Shu se ri kun+da|nā. kṣukṣuserikuṇḍalī — {k+Shu k+Shu se ri kun+da'i sgrub thabs} kṣukṣuserikuṇḍalisādhanam ka.ta.2080. k+Shu tra|= {k+Shu drA/} k+Shu drA|kṣudrā, kaṇṭakārī — kṣudrāmṛtānāgarapuṣkarāhvayaiḥ kṛtaḥ kaṣāyaḥ yo.śa.7. k+Shu ra|kṣurakaḥ, kokilākṣaḥ — gokṣurakaḥ kṣurakaḥ śatamūlī vānarī nāgabalā atibalā ca \n cūrṇamidaṃ payasā niśi peyaṃ yasya gṛhe pramadāśatamasti yo.śa.96.3 k+She tra|kṣetram — {k+She tra chung ma lus dang zhing} ṅa.ko. 420; rā.ko.2.250; (1. = {zhing} kedāraḥ, 2. = {lus} śarīram, 3. = {chung ma} patnī). k+She tra dz+nya|kṣetrajñaḥ — {k+She tra dz+nya ni skyes bu dang /} {bdag dang mkhas pa rnams so//} ṅa.ko.395; rā.ko.2.259 (1. = {skyes bu} puruṣaḥ, 2. = {bdag} ātmā, 3. = {mkhas pa} vidagdhaḥ). k+She tra pa la|= {k+She tra pA la/} k+She tra pA la|= {zhing skyong} kṣetrapālaḥ lo.ko.67; bo.ko.49. dkan|1. = {rkan} tālu, jihvendriyādhiṣṭhānam ma.vyu.3956; śa.ko.49; {kha'i ya rkyan gyi ming du snang} cho.ko.19; tatparyāyaḥ : kākudam a.ko.2.6.91 2. = {gyen} ūrdhvam śa.ko.49; bo.ko.50 3. = {dkan gzar po} prāgbhāraḥ, parvatāgrabhāgaḥ; dra.— {yar ri dkan gzar po lta bu} cho.ko.19; {ri ngos gzar po'i ming} da.ko.15. dkan gyi yi ge|= {rkan las byung ba'i yi ge} tālavyavarṇaḥ śa.ko.49; dra.— {i tsu ya sha rkan las byung} icuyaśāśca tālavyāḥ vi.sū.80kha/4.168. dkan gtog|jihvāsphoṭakaḥ śa.ko.49; dra.— {rkan mi gtog} na jihvāsphoṭaniścāram vi.sū.49kha/63. dkan gzar po|prāgbhāraḥ, parvatāgrabhāgaḥ — nānāstīrṇe pṛthivīpradeśe pātraṃ sthāpayet \n notthito nirmādayet \n nāsyaitadubhayaṃ taṭe kuryāt \n na prapāte na prāgbhāre na catuṣpathe vi.sū.49kha/63; {gad ka ma yin pa dang g}.{yang sa ma yin pa dang dkan gzar po ma yin pa la lhung bzed gzhag par bya} na taṭe na prapāte na prāgbhāre pātraṃ sthāpayiṣyāmaḥ ma.vyu.8599. dka'|= {dka' ba/} dka' 'grel|pañjikā, ṭīkāviśeṣaḥ — {de kho na nyid bsdus pa'i dka' 'grel} tattvasaṃgrahapañjikā ta.pa. 133ka/1; dra.— ṭīkā nirantaravyākhyā pañjikā padabhañjikā ( hemacandraḥ) rā.ko.3.17. dka' thub|• saṃ. 1. tapaḥ — japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi \n anyacittena mandena vṛthaivetyāha sarvavit bo.a.5.16; tapāṃsi ca indriyadamanalakṣaṇāḥ kāyikāḥ (vyāpārāḥ) bo.pa.54; tapasyā śa.ko.50; vratam — maunavratam jā.mā.271/157; kṛcchram mi.ko.12ka; tāpaḥ — karmaṇāṃ tāpasaṃkleśānnaikarūpāt tataḥ kṣayaḥ pra.vā.1.277 2. = {mchu zla} tapāḥ, māghamāsaḥ a.ko.1.4.15 3. = {dbo zla} tapasyaḥ, phālgunamāsaḥ a.ko.1.4.15 4. = {dka' thub pa/} \n\n• nā. tapā, bodhivṛkṣadevatā — tasmin samaye aṣṭau bodhivṛkṣadevatāḥ \n tadyathā śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca la.vi.162ka/242. dka' thub kyi nags|= {dka' thub nags tshal/} dka' thub kyi nags tshal|= {dka' thub nags tshal/} dka' thub kyi gnas|= {dka' thub gnas/} dka' thub kyi sbyor ba|yogaḥ — aprāptaviṣayāḥ prāṇā na prayānti yadi kṣayam \n tadasaṃgatayo yogāḥ kleśayanti kṣayakṣamāḥ a.ka.45.30. dka' thub kyis rgan pa|vi. tapovṛddhaḥ vi.sū.155kha/130. dka' thub lnga ldan|vi. pañcatapāḥ śi.sa.178ka/176. dka' thub can|1. tapasvī bo.a.7.58; ma.vyu.1617; tāpasaḥ jā.mā.61/36; tapodhanaḥ jā.mā.331/193; yatiḥ jā.mā.223/130; tāpasī, tapoyuktā strī a.ka.65.75 2. = {spang spos} tapasvinī, jaṭāmāṃsī mi.ko.59ka; ṅa.ko.178 3. = {mchu zla} tapāḥ, māghamāsaḥ cho.ko.20; bo.ko. 50 4. = {dbo zla} tapasyaḥ, phālgunamāsaḥ cho.ko.20; bo.ko.50 5. = {bum khyim} kumbharāśiḥ cho.ko.20; bo.ko.50 6. = {lha chen dbang phyug} tapomūrttiḥ, parameśvaraḥ bo.ko.50/vā.ko.3234. dka' thub can ma|tapasvinī 1. = {spang spos} jaṭāmāṃsī a.ko.2.4.134 2. tapoyuktā strī rā.ko.2.588. dka' thub che|= {dka' thub chen po/} dka' thub chen po|1. vi. mahātapāḥ — {rdo rje slob dpon dka' thub chen po} vajrācāryamahātapāḥ sa.du.227/226; mahāvratadharo mauñjī brahmacārī vratottamaḥ \n mahātapāstaponiṣṭhaḥ snātako gautamo'graṇīḥ vi.pra.156ka/3.105 2. nā. buddhaḥ {sangs rgyas shig gi mtshan} bo.ko.51. dka' thub mthar phyin pa|vi. taponiṣṭhaḥ nā.sa.94. dka' thub drag po|kaṣṭatapaḥ — {dka' thub drag po'i lung} kaṣṭatapodeśanā abhi.sū.4; {dka' thub drag po spyod pa} kaṣṭatapāḥ a.śa.104kha/94. dka' thub drag po spyod pa|vi. kaṣṭatapāḥ — ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo'jina-valkalavāsī a.śa.104kha/94. dka' thub nags|= {dka' thub nags tshal/} dka' thub nags tshal|= {dka' thub nags} tapovanam jā.mā.60/36; āśramapadam jā.mā.107/63. dka' thub nor can|= {dka' thub can} tapodhanaḥ, tapasvī rā.ko.2.588. dka' thub gnas|tapovāsaḥ, tapaḥsthalam mo.ko.437; {shing nags khrod kyi dben gnas} bo.ko.51; tapovanam śa.ko.50. dka' thub pa|= {dka' thub can} tapasvī vi.pra.273kha/2.99; tāpasaḥ kā.ā.2.341; a.ka.97.2. dka' thub pa'i gzhon nu|tāpasakumāraḥ — {dka' thub pa'i gzhon nu ma} tāpasakumārikā nā.nā.265kha/19. dka' thub pa'i gzhon nu ma|tāpasakumārikā nā.nā.265kha/19. dka' thub spyad pa|vi. cīrṇatapāḥ — {bskal pa brgyar ni dka' thub spyad} kalpaśatacīrṇatapāḥ rā.pa.252ka/153. dka' thub spyod pa|1. tapaḥ, tapaścaryā — {dka' thub spyod pas lus nyams chung} tapaḥkṣāmaśarīreṇa jā.mā.267/154; tapaścaraṇam lo.ko.69; tapaścaryā 2. = {dka' thub pa} tāpasaḥ; tapasvī; = {drang srong} cho.ko.20; bo.ko.51; ṅa.ko.251. dka' thub phung po|= {dka' thub pa} taporāśiḥ, tapasvī kā.ā.1.86. dka' thub tshal|= {dka' thub nags tshal/} dka' thub zla ba|1. = {mchu zla} tapāḥ, māghamāsaḥ cho.ko.20; bo.ko.50 2. = {dbo zla} tapasyaḥ, phālgunamāsaḥ cho.ko.20. dka' thub lus|tapastanuḥ — tanuṃ munerasya tapastanuṃ ca jā.mā.335/195. dka' thub legs|= {dbo zla} tapasyaḥ, phālgunamāsaḥ cho.ko.20/rā.ko.2.588. dka' gnas|= {dka' bar gnas pa/} dka' spyad|= {dka' ba spyad pa/} dka' spyod|= {dka' ba spyod pa/} dka' ba|• vi. duṣkaraḥ — {dka' ba'i shes rab} duṣkarā prajñā bo.bhū.113ka/146; duḥkhaḥ — {mngon par shes pa bul ba dka' ba} duḥkhā dhandhābhijñā śrā.bhū.190; karkaśaḥ — {dpyad pa dka' ba} vicāraḥ karkaśaḥ kā.ā.3.125; saṅkaṭaḥ vā.nyā.150-5-3/46; durlabhaḥ — {mthong dka' ba} durlabhadarśanam sū.a.194kha/94; durabhisaṃbhavaḥ — durabhisaṃbhavāḥ khalvevaṃvidhā dhanārjanopāyāḥ jā.mā.139/81; \n\n• saṃ. gauravam, duṣkaratā — tatra yāvantaḥ padārthā vivakṣitaikakāryasādhanayogyāstāvanta eva śabdāḥ prayoktavyā iti gauravadoṣaḥ ta.pa.263ka/242; kaṣṭam — {brtag pa nyid du dka' ba} kaṣṭakalpanam pra.a.20-1/43; kṛcchram — {dka' bas rnyed} kṛcchropalabdham jā.mā.64/37; duḥkham — {dka' bar rnyed pa} duḥkhalabdhaḥ sa.pu.35kha/60; atyayaḥ — {a t+ya ya ni 'das pa dang /} {dka' ba nyes pa chad pa la} ṅa.ko.414; \n\n• avya. dus — {bya dka' ba} duṣkaraḥ sū.a.198ka/99; {dka' bar gnas pa} duḥsthitam bo.a.9.45; dur — {rnyed par dka' ba} durlabhaḥ a.śa.276ka/253; {rgyal bar dka' ba} durjayaḥ vi.pra.171ka/188; nis — {bzlog dka' ba} niṣpratikāraḥ jā.mā.112/65. dka' ba nyid|kṛcchratvam śa.ko.50. dka' ba spyad pa|= {dka' spyad} \n\n• vi. duṣkaram — {dka' spyad las} duṣkaraṃ karma śa.bu.20; sū.a.152kha/37; \n\n• saṃ. 1. duṣkarakāritvam — {mjug tu'ang khyod kyis shin tu ni/} {dka' spyad yal bar ma dor ro} atiduṣkarakāritvamante'pi na vimuktavān śa.bu.144; \n\n• pā. duṣkaracaryā, dvādaśasu buddhakṛtyeṣvekam — tuṣitabhavanavāsamādiṃ kṛtvā cyavanacaṅkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya śi.sa.160ka/153; duṣkarakriyā — {bcom ldan 'das kyis lo drug ni dka' ba spyad par gyur pa ci} varṣāṇi ṣaḍ bhagavataḥ kimabhūdduṣkarakriyā a.ka.50.28. dka' ba spyod pa|= {dka' spyod} 1. duṣkaracaryā, dvādaśasu buddhakṛtyeṣvekam sū.a.216ka/122; ma. vyu.6679; tatparyāyāḥ duṣkaracaraṇam — atra ca tuṣitabhavanāvasthānaṃ yonipraveśo jātiḥ kāmabhogo'bhiniryāṇaṃ duṣkaracaraṇaṃ dharmacakrapravartanaṃ mahāparinirvāṇādayaśca pradarśyante ma.ṭī.317ka/190; duṣkaravyāyāmaḥ sū.a.185ka/80; duḥkhacārikā ra.vi.2.55 2. = {dka' thub pa} tāpasaḥ, tapasvī a.ko.2.7.42. dka' ba byed pa|• vi. duṣkaraḥ a.sā.25kha/14; duṣkarakārakaḥ ma.vyu.6678; duṣkarakārī a.śa.209ka/192; duṣkarakārikā — tvayā praduṣṭacittena mātā duṣkarakārikā \n pādenābhyāhatā mūrdhni a.śa.102ka/92; \n\n• saṃ. duṣkaracaryā — {dka' ba byed pa la brtson pa} duṣkaracaryābhiyuktaḥ sa.pu. 150ka/236. dka' ba byed pa la brtson pa|vi. duṣkaracaryābhiyuktaḥ sa.pu.150ka/236. dka' ba med pa|akṛcchram — {dka' ba med par thob pa} akṛcchralābhī mi.ko.125ka \n dka' ba med par thob pa|vi. akṛcchralābhī ma.vyu.2432; mi.ko.125ka \n dka' ba mdzad pa|= {dka' ba byed pa/} dka' ba'i skyon|gauravadoṣaḥ — tatra yāvantaḥ padārthā vivakṣitaikakāryasādhanayogyāstāvanta eva śabdāḥ prayoktavyā iti gauravadoṣaḥ ta.pa.263ka/242. dka' ba'i snyan par smra ba|pā. duṣkarapriyavāditā, saṃgrahavastuno'vāntarabhedaḥ bo.ko.51. dka' ba'i don mthun pa|pā. duṣkarasamānārthatā, saṃgrahavastuno'vāntarabhedaḥ bo.ko.52. dka' ba'i don spyod pa|pā. duṣkarārthacaryā, saṃgrahavastuno'vāntarabhedaḥ bo.ko.52. dka' ba'i sbyin pa|pā. duṣkaradānam 1. dānapāramitābhedaḥ — navākāraṃ dānaṃ bodhisattvasya dānapāramitetyucyate \n svabhāvadānaṃ sarvadānaṃ duṣkaradānaṃ sarvatomukhaṃ dānaṃ satpuruṣadānaṃ sarvākāradānaṃ vighātārthikadānamihāmutrasukhaṃ dānaṃ viśuddhadānaṃ ca bo.bhū. 68ka/80 \n2. saṃgrahavastuno'vāntarabhedaḥ bo.ko.52. dka' ba'i brtson 'grus|pā. duṣkaravīryam, vīryapāramitābhedaḥ bo.bhū.108ka/139. dka' ba'i tshul khrims|pā. duṣkaraśīlam, śīlapāramitābhedaḥ bo.bhū.99ka/126. dka' ba'i tshul 'chos|dūḍabhaḥ (durduḥkhena dabhyate iti rā.ko.2.735) mi.ko.85kha \n dka' ba'i bzod pa|pā. duṣkarakṣāntiḥ, kṣāntipāramitābhedaḥ bo.bhū.105ka/134. dka' ba'i shes rab|pā. duṣkaraprajñā, prajñāpāramitābhedaḥ bo.bhū.113kha/146. dka' ba'i bsam gtan|pā. duṣkaradhyānam, dhyānapāramitābhedaḥ bo.bhū.111kha/144. dka' bar rnyed pa|vi. duḥkhalabdhaḥ — ye duḥkhalabdhā mama te tapasvinaḥ putrāḥ priyāḥ sa.pu. 35kha/60. dka' bar gnas pa|duḥsthitam — sāvalambanacittānāṃ nirvāṇamapi duḥsthitam bo.a.9.45. dka' bas bsgrubs pa|prayastam, susaṃskṛtam a.ko.2.9.45; ghṛtacaturjjātādinā dravyeṇa prayatnasusaṃskṛtavyañjanādi rā.ko.3.287. dka' bas byung ba|durbhavaḥ (vipa. {sla bas byung ba} subhavaḥ) mi.ko.19ka \n dka' bas 'tsho ba|kṛcchravṛttiḥ — vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaśca a.śa.51ka/44. dka' byed|= {dka' ba byed pa/} dka' sbyin|• vi. dūḍāsaḥ ( dūḍāśaḥ, duḥkhena dāśyate yaḥ) mi.ko.85kha; \n\n• = {dka' ba'i sbyin pa/} dka' med|= {dka' ba med pa/} dka' tshegs|kṛcchram śrī.ko.177ka; {ngal dub bam khag po} bo.ko.52. dka' tshegs chen po|mahākṛcchram, dra.— {dka' tshegs} kṛcchram śrī.ko.177ka \n dka' tshegs chen pos|kathañcit, mahākṛcchreṇa — {de yi bdag por gyur pa bdag la dka' tshegs chen pos thob par 'gyur ba'i rmi lam ni//} praṇayini mayi svapnalabdhe kathañcit me.dū.349kha/2.36. dka' mdzad|= {dka' ba mdzad pa/} dka' zlog|= {dka' zlog ma/} dka' zlog gi bdag po|nā. = {lha chen} umāpatiḥ, śivaḥ — bahirmaṇḍale umāpatirvṛṣavāhanastriśūlapāṇiḥ ma.mū.121ka/31. dka' zlog dad|durgāputrakaḥ, durgābhaktaḥ bo.a. 6.13; durgāputrakāḥ caṇḍīsutāḥ bo.pa.84. dka' zlog bla ma|nā. = {gangs ri} umāguruḥ (umāyā guruḥ pitā), himālayaparvataḥ cho.ko.20/rā.ko.271; ṅa.ko.120. dka' zlog ma|nā. = {lha mo u mA} umā, durgā — bahirmaṇḍale umāpatirvṛṣavāhanastriśūlapāṇiḥ \n umā ca devī kanakavarṇā sarvālaṃkārabhūṣitā ma.mū.121kha/31; ma.mū.290ka/449; durgā — {dka' zlog dad} durgāputrakaḥ bo.a.6.13. dka' bzlog|= {dka' zlog/} dka' las|kṛcchram, kaṣṭam — kaṣṭe tu kṛcchragahane a.ko.3.3.39; kaṣṭam — {kaSh+Ta dka' las nags thibs po} ṅa.ko.394. dka' las dag gis|kṛcchreṇa — {khye ma dka' las dag gis 'thungs} aho kṛcchreṇa pīyate a.ka.7.35. dka' las che|= {dka' las chen po/} dka' las chen po|mahākṛcchram, dra.— {dka' las} kṛcchram a.ko.3.3.39; kṛcchram — {dka' las chen pos bu tsha btsas} kṛcchreṇāsūta potakān a.ka.51.35. dkar|= {dkar po/} {dkar ba/} {dkar mo/} dkar skya|pāṇḍuḥ, śuklapītamiśritavarṇaḥ; tatparyāyau hariṇaḥ, pāṇḍuraḥ a.ko.1.5.13. dkar khung|= {skar khung /} dkar chag|sūciḥ; sūcī, viṣayasūcī, viṣayānukramaṇikā mo.ko.1241; {ming gi tho yig} cho.ko.20. dkar chen ma|nā. mahāśvetā, devī ba.mā.169ka; bhagavatī prajñāpāramitā ba.mā.170ka \n dkar chos|= {dkar po'i chos/} dkar thob|= {ga gon} karkaṭiḥ; karkaṭī, ervvāruḥ {karka Ti/} {dkar thob ste de'i ming sor bzhag/} {ming gzhan/} {erbabA ru} mi.ko.60ka \n dkar mdangs|= {dkar po} arjunaḥ, śuklavarṇaḥ mi.ko.14ka \n dkar mdog can|= {dngul} śvetam, rūpyam cho.ko.21/rā.ko.5.181. dkar ldan|nā. 1. = {zla ba} gauraḥ, candraḥ cho.ko.21/rā.ko.2.371 2. = {khyab 'jug} viṣṇuḥ cho.ko.21; bo.ko.55. dkar nag|kṛṣṇaśuklam, śubhāśubham — kṛṣṇaśuklādibhedena punaḥ karma caturvidham abhi.ko. 4.59; ma.vyu.7532. dkar nag 'dres pa|vi. abhinīlam — saṃpūrṇaśrīvaktrā nāma bhāryā abhūt…abhinīlakeśī abhinīlanetrā ga.vyū.119kha/208. dkar gnag|= {dkar nag/} dkar snum|= {dkar po} śyetaḥ, śuklavarṇaḥ mi.ko.13kha, rā.ko.5.153. dkar po|• vi. 1. avadātaḥ abhi.sphu.308kha/1180; tatparyāyāḥ śuklaḥ he.ta.9kha/28; sitaḥ a.ka.46.47; śvetaḥ ta.sa.78kha/730; śubhraḥ a.ka.41.13; dhavalaḥ a.ka.3.22; gauraḥ jā.mā.365/214; pāṇḍuraḥ a.ka.58.19; pāṇḍaraḥ ma.vyu.3538; śukraḥ he.ta.14ka/44; śuciḥ ṅa.ko.391; rāmaḥ ṅa.ko.413; suśuklaḥ ta.sa.11ka/133 2. = {dge ba'am bzang po} śuklam, śubham — kṛṣṇaśuklādibhedena punaḥ karma caturvidham abhi.ko.4.59; {chos dkar po} śuklaṃ dharmam a.sā.70ka/39; {skye ba dkar po} śuklajanma sū.a.216kha/122; \n\n• saṃ. \n1. avadātam, varṇarūpabhedaḥ ma.vyu.1868 2. śuklaḥ = {dkar phyogs} śuklapakṣaḥ — {dkar po'i lnga pa} śuklapañcamī vi.pra.107kha/3.29 3. = {dkar po nyid/} \n\n• pā. śuklaḥ, yogabhedaḥ vi.pra.179kha/221; \n\n• nā. 1. = {gza' pa sangs} śukraḥ, grahaḥ vi.pra.187kha/296 2. śvetaḥ \ni. nṛpatiḥ ma.mū.305kha/476 \nii. nāgaḥ rā.ko.5.181; śvetakaḥ, nāgaḥ ma.vyu.3326.6 ={dkar po nyid/}? dkar po sngo ba|sitaśyāmaḥ — {dang po spos kyi glang po yang /} {dkar po sngo ba'i sku mdog can} prathamo gandhahastī ca sitaśyāmaśca varṇakaḥ sa.du.169/168. dkar po can|śauklam — vaiśeṣikanaye śuklaguṇayogācchuklena paṭaḥ, sa eva guṇo'sya śauklamityucyate abhi.sphu.284ka/1126. dkar po che|vi. mahāgauraḥ — {rnal 'byor pa gang dkar po che/} {de yi lha ni rnam snang mdzad} yo hi yogī mahāgauro vairocanaḥ kuladevatā he.ta.29ka/98. dkar po nyid|śauklyam, śuklasya bhāvaḥ — sarvavarṇatvaṃ śauklye vi.sū.23kha/28; śuklatā abhi.sū.4. dkar po lta bur ston pa|vi. avadātanidarśanam — {rdzing de dag kun nas pad+ma skyes pa 'di lta ste}…{dkar po kha dog dkar po 'od dkar po 'byung ba dkar po lta bur ston pa} tāsu ca puṣkariṇīṣu santti padmāni jātāni…avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni su.vyū.196kha/255. dkar po rnam par mthong ba'i sa|pā. śuklavidarśanābhūmiḥ, śrāvakabhūmibhedaḥ ma.vyu.1141. dkar po pho ba ris|śvetamaricam, śigrujam a.ko.2.9.110.{da} kar po 'bar ba|= {ye shes dkar po'i 'od zer} śvetadīptiḥ, śvetajñānaraśmiḥ vi.pra.157kha/137. dkar po 'bar ma|nā. śvetadīptā, devī vi.pra.50ka/4.54; = {dkar mo 'bar ma/} dkar po'i bskal pa|śvetakalpaḥ, kalpabhedaḥ vi.pra.168ka/174; dra. {a partic}. {Kalpa or world}-{period} mo.ko.1106. dkar po'i gos gon|vi. śvetāmbaradharaḥ — {dkar po'i gos ni gon nas} śvetāmbaradharo bhūtvā sa.du.223/222. dkar po'i gos la mos pa|vi. śvetāmbarapriyaḥ — raktāmbaraṃ yadā dṛṣṭvā dveṣaṃ gacchanti pāpinaḥ \n mlecchadharmaratā bauddhāstadā śvetāmbarapriyāḥ vi.pra.92kha/3.3. dkar po'i gling|nā. śvetadvīpaḥ, o pam — ihāhaṃ gautama śvetadvīpādāgataḥ \n sa eva brāhmaṇa paro lokaḥ la.a.126kha/73; dra. N. {of a mythical abode of the blessed} mo.ko. 1106; candradvīpaḥ \n sa ca vaikuṇṭhākhyaviṣṇudhāma rā.ko.5.182. dkar po'i chos|= {dkar chos} śukladharmaḥ — bhavān vijitasaṃgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ \n saṃpūrṇaḥ śukladharmaiśca jagattvaṃ tarpayiṣyasi la.vi.171kha/259. dkar po'i chos kyi rgya mtsho chen po|mahāśukladharmasamudraḥ, bodhisattvasya paryāyaḥ — ābhiḥ ṣaḍbhiḥ pāramitābhiranuttarāyai samyak saṃbodhaye samudāgacchanto bodhisattvā mahāśukladharmārṇavā mahāśukladharmasamudrā ityucyante bo.bhū.115ka/148. dkar po'i chos kyi chu chen po|mahāśukladharmārṇavaḥ, bodhisattvasya paryāyaḥ — ābhiḥ ṣaḍbhiḥ pāramitābhiranuttarāyai samyak saṃbodhaye samudāgacchanto bodhisattvā mahāśukladharmārṇavā mahāśukladharmasamudrā ityucyante bo.bhū.115ka/148. dkar po'i chos yongs su rdzogs pa|= {chos dkar po yongs su rdzogs pa} paripūrṇaśukladharmaḥ, śrāvakaguṇaḥ ma.vyu.1117. dkar po'i dpal|nā. sitaśrīḥ, bodhisattvaḥ ga.vyū.268kha/347. dkar po'i phyogs|= {dkar phyogs/} dkar po'i blo|sitākāramatiḥ, śuklākārabuddhiḥ — niṣpāditakriye kābau sitākāramateriva ta.sa. 109ka/952. dkar po'i tshigs|śvetaparva — {nag pa'i mthar ni dkar po'i tshigs la} caitrānte śvetaparve vi.pra.94ka/3.5. dkar po'i tshul|śauklyam — yathā śauklyayogācchuklaḥ paṭa iti abhi.sphu.207kha/979. dkar po'i las|= {dkar las} śuklaṃ karma; kuśalaṃ karma abhi.sū.4; {dge ba'i ming} cho.ko.22. dkar po'i lus can|vi. śukladehikā — prathame bhāvayet kṛṣṇāṃ…ṣaṣṭame śukladehikām he.ta.9kha/28. dkar po'i sa bon|= {lhang tsher} gaurībījam, abhrakadhātuḥ; tatparyāyāḥ {sprin gzugs} abhrakam, {ri skyes} girijam, {lhang tsher ram dri med} amalam, {rwa'i rgyal mtshan} gavaladhvajam mi.ko.60kha \n dkar por bya ba|śvetanam — sudhādānam \n śvetanam \n dīpapratigrahaṇam vi.sū.99kha/120. dkar pos khyab pa|avadātakṛtsnaḥ, samādhiviśeṣaḥ ga.vyū.295ka/16. dkar phyogs|= {yar ngo} śuklapakṣaḥ {shukla pak+ShaH dkar phyogs te yar ngo /} /{kr}-{iSh+Na pak+ShaH nag phyogs te mar ngo} mi.ko.133ka; kā.ā.2.106; sū.a.163ka/53. dkar phyogs pa|vi. = {dkar po'i phyogs pa} śuklapākṣikaḥ — evaṃ te sarve māraputrāḥ…śuklapākṣikāśca kṛṣṇapākṣikāśca la.vi.154ka/230. dkar ba|1. = {dkar po} avadātaḥ, śuklavarṇaḥ tadyuktaśca a.ka.25.37; tatparyāyāḥ śuklaḥ a.śa.110kha/101; sitaḥ a.ka.36.1; śubhraḥ a.ka.22.28; pāṇḍuraḥ a.ka.24.9; dhavalaḥ a.ka.6. 166; gauraḥ nā.nā.266ka/24 2. = {dkar ba nyid/} dkar ba nyid|śauklyam, śuklatā kā.ā.2.192; śubhratā a.ka.23.17. dkar ba'i gos|kṣomam, dukūlam — {dkar ba'i gos can mngon 'gro ma/} {zla ba'i 'od la mtshon ma yin} kṣomavatyo na lakṣyante jyotsnāyāmabhisārikāḥ kā.ā.2.212. dkar ba'i las|= {dkar po'i las/} dkar min|1. asitaḥ \ni. = {nag po} kṛṣṇavarṇaḥ mi.ko.14ka; {dkar dang dkar min} sitāsitam a.ka.46.47 \nii. = {nag phyogs} kṛṣṇapakṣaḥ — {dkar min bgrod pa} asitamayanam vi.pra.274kha/2.101 2. = {sdig pa} cho.ko.21. dkar me|= {mchod me/} dkar mo|• vi.strī. śuklā, śvetavarṇā — uttare raudrī śuklā ekavaktrā \n īśāne lakṣmīḥ śuklā vi.pra.40kha/4.27; \n\n\n• nā. 1. śuklā \ni. = {dbyangs can ma} sarasvatī cho.ko.22/rā.ko.5.117 \nii. śākyadārikā — yasmādiyaṃ śuklavastraparivṛtā jātā, tasmādbhavatu dārikāyāḥ śukleti nāma a.śa.196ka/181; a.ka.26.25 2. gaurī \ni. = {lha mo u mA} umā a.ko.1.1.31 \nii. devī — vajrā gaurī ca vārī ca vajraḍākī nairātmikā \n bhūcarī khecarīyogāt stambhanādi kared vratī he.ta. 4kha/10; he.ta.9ka/26 3. sitā, vidyārājñī ma.mū.96ka/7. dkar mo 'bar ma|nā. śvetadīptā, śaktiḥ — evaṃ śaktibījāni…\n a ā aṃ aḥ \n yathākramaṃ kṛṣṇadīptā pītadīptā śvetadīptā raktadīptā vi.pra.53ka/4.81; divyā — tatra divyāḥ \n dhūmā, marīciḥ, khadyotā, pradīpā, pītadīptā, śvetadīptā, raktadīptā, kṛṣṇadīptā vi.pra.55ka/4.95. dkar dmar|vi. pāṭalaḥ a.ka.14.125; raktagauraḥ — {rnal 'byor pa gang dkar dmar nyid} raktagauro hi yo yogī he.ta.29kha/98.{dkar rtsi} sudhā, lepanadravyam vi.sū.99kha/120.{dkar zhi} sitaśivam, saindhavalavaṇam; tatparyāyāḥ {sinad+hu'i tshwa} saindhavam, {bsil zhi} śītaśivam, {nor bu bsrub skyes} māṇimantham mi.ko.57ka \n dkar 'od|1. rucakam, sauvarcalalavaṇam mi.ko.57ka 2. = {srin bu me khyer} jyotiriṅgaṇaḥ, khadyotaḥ cho.ko.22; bo.ko.58. dkar las|= {dkar po'i las/} dkar sham|vi. gauraḥ — gauro'ham ta.pa.199kha/116; abhi.sphu.329kha/1227. dkar gsham|= {dkar sham/} dkar ser|= {mdog ser skya} piśaṅgaḥ, a.ko.1.5.16; śvetagauraḥ — {rnal 'byor pa gang dkar dang ser} śvetagauro hi yo yogī he.ta.29kha/98; sitapītaḥ — {dkar ser 'dres pa'i mdog} sitapītamiśravarṇaḥ sa.du.167/166; {dkar ser bsres pa'i sku mdog 'od} sitapītamiśravarṇābhaḥ sa.du.169/168. dkar gsal|• vi. saṃ. = {dkar po} śvetaḥ, śuklavarṇaḥ a.ko.1.5.12; śuciḥ mi.ko.14ka; \n\n• nā. pāṇḍurakaḥ, nāgarājaḥ ma.vyu.3250. dku|1. = {gsus pa'am lto ba} udaram, picaṇḍaḥ a.ko.2.4.77 2. = {mngal} kukṣiḥ, garbhāśayaḥ — patnyāḥ kukṣimāviśat a.ka.62.40; garbhaḥ — {dku na bzhugs pa} garbhasthitiḥ da.bhū.269kha/61 3. = {sta zur} kaṭiḥ — g.{yon pa'i phyag ni dkur bzhag pa} vāmahastakaṭinyastaḥ sa.du.167/166; jaghanam — {dku shing rta'i yan lag ltar dbyibs shin tu mdzes pa} rathāṅgasaṃsthitasujātajaghanām vi.va.209ka/1.83 4. = {dku ba/} dku skabs phyin pa|mṛṣṭakukṣiḥ, anuvyañjanabhedaḥ la.vi.58ka/75; ma.vyu.302. dku skyob|= {ral gri} kaukṣeyakaḥ, khaḍgaḥ mi.ko.46kha \n dku mnye|prā. = {stan} āsanam śa.ko.53; bo.ko.60. dku lto|= {gsus pa'am gsus po/} dku lto che ba|= {gsus po che/} dku do|trikam, dehāvayavaviśeṣaḥ — ayaṃ kāyaḥ pādapādāṅgulijaṅghorutrikodaranābhipṛṣṭhavaṃśa…lalāṭaśiraḥkapālamātrasamūhaḥ śi.sa.128ka/124. dku ba|= {dri nga ba} pūtiḥ, durgandhaḥ; {dri nga ba la dri ma dku ba} cho.ko.23; rā.ko.3.215. dku sbom|= {dku sbom po/} dku sbom po|= {dku sbo} bṛhatkukṣiḥ lo.ko.75; {lus sbom che'am gsus po che} cho.ko.22. dku ma rnyongs pa|pā. abhugnakukṣiḥ, aśītyanuvyañjaneṣvekam ma.vyu.303. dku mtshungs|sodaraḥ; sodaryaḥ, sahodaraḥ; dra.lo.ko.75. dku zlum pa|vṛttakukṣiḥ, anuvyañjanabhedaḥ la.vi.58ka/75; ma.vyu.301. dku zlum pa'i dpe byad|= {dku zlum pa/} dkur ma brten|= {dkur mi brten pa/} {dkur mi brten pa} na stambhākṛtāḥ vi.sū.49ka/62; na skambhākṛtāḥ ma.vyu.8549; dra.— {dku brten pa/} {lag pa dpyi mgor bteg pa} cho.ko.22. dkur mi bsten|= {dkur mi brten pa/} dkur bzhag pa|kaṭinyastaḥ — g.{yon pa'i phyag ni dkur bzhag pa} vāmahastakaṭinyastaḥ sa.du.167/166. dkus te bor ba|pūtimuktaḥ ma.vyu.9435. dkon|= {dkon pa/} dkon cog|= {dkon mchog/} dkon mchog|ratnam, svajātiśreṣṭhaḥ — {sangs rgyas la sogs pa dkon mchog gsum} buddhādiratnatrayam bo.pa.22; {sangs rgyas dkon mchog} buddharatnam ra.vi.77kha/7. dkon mchog gi za ma tog|nā. ratnakaraṇḍakaḥ, granthaḥ ma.vyu.1408; {dkon mchog gi za ma tog ces bya ba theg pa chen po'i mdo} ratnakaraṇḍakanāma mahāyānasūtram ka.ta.117. dkon mchog ta la la|nā. ratnolkā, granthaḥ ma.vyu.1375; {dkon mchog ta la la'i gzungs zhes bya ba theg pa chen po'i mdo} ratnolkānāmadhāraṇīmahāyānasūtram ka.ta.145. dkon mchog sprin|nā. ratnameghaḥ, granthaḥ ma.vyu.1337; {dkon mchog sprin zhes bya ba theg pa chen po'i mdo} ratnameghanāma mahāyānasūtram ka.ta.231. dkon mchog blo gros|nā. ratnamatiḥ, rājakumāraḥ — candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan \n tadyathā…ratnamatiśca nāma sa.pu.8kha/12. dkon mchog 'byung gnas|• pā. ratnākaraḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.741; \n\n• nā. ratnākaraḥ 1. bodhisattvaḥ ma.vyu.660 2. ṣoḍaśasu satpuruṣeṣu ekaḥ sa.pu.2ka/2. dkon mchog brtsegs pa|nā. ratnakūṭaḥ, granthaḥ ma.vyu.1364; śa.ko.54. dkon mchog za ma tog|= {dkon mchog gi za ma tog/} dkon mchog gsum|triratnam, buddhādiratnatrayam (1. {sangs rgyas dkon mchog} buddharatnam, 2. {chos dkon mchog} dharmaratnam, 3. {dge 'dun dkon mchog} saṅgharatnam) da.bhū.204kha/24. dkon mchog gsum gyi 'bangs|nā. triratnadāsaḥ, kaścit puruṣaḥ śa.ko.55. dkon mchog gsum la dad pa mi phyed pa rab tu thob pa'i mthar thug pa|pā. triratnābhedyaprasādaniṣṭhāgamanatā, daśasu jñānaparipācakadharmeṣu ekaḥ da.bhū.204kha/24. dkon pa|= {rnyed par dka' ba} durlabhaḥ, duṣprāpaḥ — sulabhā yācakā loke durlabhāstvapakāriṇaḥ bo.a. 6.106; ma.vyu.2655; atidurlabhaḥ bo.a.4.15; sudurlabhaḥ lo.ko.78. dkon po|= {dkon pa/} dkon mo|= {dkon pa/} dkor|1. ({nor spyi'i ming yin yang phul ba'i rdzas la phal cher dkor zer} cho.ko.23) dhanam a.sā. 441ka/248; vittam a.ko.2.9.90; arthaḥ vi.va.155ka/1.43; svam bo.a.8.123; dravyam; vasu lo.ko.78 2. koṣaḥ — {dkor gyi bla} koṣādhyakṣaḥ jā.mā.17/9; gañjaḥ — {dkor gyi bla} gañjapatiḥ ma.vyu.3701; kośasaṃpat — na pāti yaḥ śulkapathopakāriṇaṃ virodhamāyāti sa kośasaṃpadā jā.mā.276/160; dkor khang|arthādhikaraṇam — tato rājā nirgatya arthādhikaraṇe niṣaṇṇaḥ \n brāhmaṇo velāmo jayenāyuṣā ca vardhayitvā niṣaṇṇaḥ kathayati \n kimarthaṃ devaḥ śokāgāre praviśyāvasthita iti vi.va.155ka/1.43; atha cakraratnamuttarāṃ diśamabhinirjityottaramahāsamudraṃ pratyuttīrya tāmeva rājadhānīmāgatyoparyarthādhikaraṇasyocchrāpitamivāsthāt vi.va.138ka/1.27; citragṛham — {rgyal po'i dkor khang} bhūbhṛtāṃ citragṛhe ba.mā.162ka \n dkor gyi bla|= {dkor bla/} dkor bla|= {dkor gyi bla} koṣādhyakṣaḥ jā.mā.17/8; gañjapatiḥ ma.vyu.3701. dkos thag pa|= {nyam thag pa} ārtaḥ — {sdug bsngal gyis dkos thag pa} duḥkhārtam a.śa.101kha/91; pīḍitaḥ — {nad kyis dkos thag pa} rogaiḥ pīḍitaḥ a.śa.41ka/36; paripīḍitaḥ — {ngal bas dkos thag pa} śramaparipīḍitāḥ a.śa.38ka/33. dkyil|1. = {dbus} madhyaḥ vi.sū.6ka/6; pra.a.236-5/514; talam — {nam mkha'i dkyil} nabhastalam ta.sa.95kha/844; ra.vi.4.63 2. = {dkyil 'khor} maṇḍalam — {dkyil ni snying po zhes brjod de} maṇḍalaṃ sāramityuktam he.ta.17kha/56. dkyil krung|= {skyil krung /} dkyil dkrung|= {skyil krung /} dkyil dkrungs|= {skyil krung /} dkyil 'khor|• saṃ. 1. maṇḍalam \ni. cakrākāreṇa veṣṭanam {sa'i dkyil 'khor} bhuvanamaṇḍalam a.ka.39.55; {rlung gi dkyil 'khor} vāyumaṇḍalam abhi.ko. 3.45; {chu'i dkyil 'khor} udakamaṇḍalam vi.pra.252kha/2.65; {bzhin gyi dkyil 'khor} mukhamaṇḍalam ma.vyu.3940; {nu ma'i dkyil 'khor} stanamaṇḍalam a.ka.14.127; maṇḍalakam — vāyumaṇḍalakam śrā.bhū.187ka/462; bimbaḥ, o bam — {bzhin gyi dkyil 'khor} vadanabimbaḥ a.ka.68.21; valayaḥ vi.pra.112ka/13 \nii. sūryacandrayoḥ pariveśaḥ {nyi ma'i dkyil 'khor} sūryamaṇḍalam ra.vi.1.153; {zla ba'i dkyil 'khor} candramaṇḍalam a.sā.68ka/37; tatparyāyāḥ pariveśaḥ (°ṣaḥ), paridhiḥ, upasūryakam a.ko. 1.3.32 \niii. = {tshogs pa} samūhaḥ {sangs rgyas kyi 'khor gyi dkyil 'khor gyi nang du} buddhaparṣanmaṇḍalamadhye sū.a.147kha/28; {chom rkun dkyil 'khor} cauramaṇḍalam a.ka.14.132; {lha min dkyil 'khor mtha' dag ni/} {de yi pha rol gnon pas nyams} tatparākramavidhvastasamastāsuramaṇḍalaḥ a.ka.4.98 \niv. = {yul 'khor} deśaḥ {kha che'i dkyil 'khor} kāśmīramaṇḍalam a.ka.70.2; \n\n• pā. (taṃ.) maṇḍalam 1. daśasu mantratattveṣvekam — {dkyil 'khor dbang po dkyil 'khor la} maṇḍale maṇḍaleśaḥ vi.pra.32ka/4.6; {sngags kyi de nyid bcu'i gras shig} bo.ko.63 2. maṇḍalaḥ, caturvidheṣu balavinyāseṣvekaḥ mi.ko.47kha 3. cakram — {dkyil 'khor de bzhin nyid rgyas btab/} {de bzhin mkha' mnyam stong pa nyid} tathatāmudritaṃ cakraṃ khamiva śūnyatā tathā sa.u.3.8. dkyil 'khor khang pa|= {dkyil 'khor gyi khang pa/} dkyil 'khor gyi khang pa|maṇḍalagṛham vi.pra.72kha/4.135; maṇḍalāgāram — maṇḍalāgāramadhye ca vartayenmaṇḍalaṃ varam he.ta.11kha/34. dkyil 'khor gyi cho ga|maṇḍalavidhiḥ ka.ta.1882, 1983. dkyil 'khor gyi snying po|maṇḍalagarbhaḥ — divyā dhūpādayaḥ \n ādiśabdena dharmaśaṅkhādayo'ṣṭakumbhāḥ \n ete maṇḍalagarbhe sahajakāyaḥ vi.pra.56ka/4.97. dkyil 'khor gyi thig|maṇḍalasūtram vi.pra.99ka/3.19. dkyil 'khor gyi thig gdab pa|maṇḍalasūtram ka.ta.2505; dra. {thig gdab pa/} dkyil 'khor gyi gnas|maṇḍalasthānam — iti maṇḍalasthānaniyamaḥ vi.pra.93kha/3.5. dkyil 'khor gyi rnam pa|maṇḍalākāraḥ — ityevaṃ saptādibhirmāsairjātakasya bāhye vajriṇaśca tribhuvanasakalaṃ skandhadhātvāyatanādikaṃ maṇḍalākāramuktaṃ bālajanānāṃ cittasthirīkaraṇārtham vi.pra.45kha/4.47. dkyil 'khor gyi dbang po|= {dkyil 'khor gyi gtso bo} maṇḍaleśaḥ, maṇḍalanāyako devaḥ vi.pra.46ka/4. 48; {dkyil 'khor dbang po dkyil 'khor la} maṇḍale maṇḍaleśaḥ vi.pra.32ka/4.6; = {dkyil 'khor bdag po/} dkyil 'khor gyi gtso bo|= {dkyil 'khor gyi dbang po} maṇḍalādhipaḥ sa.du.233/232; maṇḍaleśaḥ vi.pra.244kha/2.57; = {dkyil 'khor bdag po/} dkyil 'khor gyi slob dpon|maṇḍalācāryaḥ ma.mū. 116ka/25. dkyil 'khor gyi lha|maṇḍaladevaḥ — {dkyil 'khor gyi lha la bstod pa rin po che sgyu 'phrul sbyin pa zhes bya ba} maṇḍaladevastotraratnamāyādānanāma ka.ta.1441; māṇḍaleyaḥ (= {dkyil 'khor pa}) vi.pra.244kha/2.57. dkyil 'khor dgod pa|maṇḍalavinyāsaḥ sa.du.233/232. dkyil 'khor rgyal mchog|maṇḍalarājāgrī, samādhiviśeṣaḥ sa.du.171/170; iha maṇḍalarājāgrīṃ karmarājāgrīṃ binduyogaṃ sūkṣmayogaṃ bhāvayitvā vi.pra.68ka/4.123. dkyil 'khor rgyal mchog gi ting nge 'dzin|= {dkyil 'khor rgyal mchog/} dkyil 'khor lnga 'bab byed pa|vi. pañcamaṇḍalavāhakaḥ — pañcaraśmimayaḥ prāṇaḥ pañcamaṇḍalavāhakaḥ vi.pra.62kha/4.110. dkyil 'khor can|1. maṇḍalī — {me tog gi dkyil 'khor can} kusumaketumaṇḍalī ma.vyu.3416 2. māṇḍaleyaḥ he.ta.13ka/40; maṇḍalamadhyavartino māṇḍaleyāḥ yo.ra.135; = {dkyil 'khor pa/} {dkyil 'khor gyi lha/} 3. maṇḍalakam, kuṣṭharogabhedaḥ a.ko.2.6.54 4. = {zla ba/} dkyil 'khor chen po|mahāmaṇḍalam — mahāmaṇḍalaṃ dvārasīmna iti \n garbhamaṇḍalasūtrebhyo dviguṇasūtrairvāṅmaṇḍalaṃ bhavati dvārasīmnaḥ vi.pra.118kha/3.36. dkyil 'khor chen po can|nā. mahāmaṇḍalikaḥ, nāgaḥ ma.vyu.3355. dkyil 'khor chen po'i slob dpon|mahāmaṇḍalācāryaḥ — adhipatikaraṇāya daśamudrā deyāḥ \n mahāmaṇḍalācāryapadābhilāṣiṇeti tathāgataniyamaḥ vi.pra.158kha/3.119. dkyil 'khor thig|= {dkyil 'khor gyi thig/} dkyil 'khor du dbang bskur ba|maṇḍalābhiṣekaḥ — {dkyil 'khor du dbang bskur ba'i cho ga} maṇḍalābhiṣekavidhiḥ ka.ta.1709. dkyil 'khor drug cu'i rtsa'i bdag nyid|vi. ṣaṣṭimaṇḍalanāḍyātmakam — nābhau nāḍīcakraṃ navahatabhujagaṃ dvāsaptatināḍikātmakaṃ, dvādaśarāśināḍyātmakaṃ ṣaṣṭimaṇḍalanāḍyātmakam vi.pra.63ka/4.110. dkyil 'khor bdag po|maṇḍaleśaḥ, maṇḍalanāyakaḥ he.ta.9ka/26; maṇḍalādhipaḥ he.ta.21ka/68; maṇḍalādhipatiḥ — iti maṇḍalādhipatiniyamaḥ vi.pra.237kha/2.40. dkyil 'khor pa|māṇḍaleyaḥ vi.pra.118ka/3.36; māṇḍaleyakaḥ — traidhātukamayaṃ kūṭaṃ prāṇino māṇḍaleyakāḥ \n tanmadhye jhaṭitākāraṃ yogī syād maṇḍalādhipaḥ sa.ta.3.4; = {dkyil 'khor gyi lha/} {dkyil 'khor can/} dkyil 'khor dbang po|= {dkyil 'khor gyi dbang po/} dkyil 'khor 'bri ba'i las la mkhas pa|vi. maṇḍalālekhyakarmavit — daśatattvaparijñātā maṇḍalālekhyakarmavit \n mantravyākhyākṛdācāryaḥ prasannātmā jitendriyaḥ vi.pra.91ka/3.3. dkyil 'khor bzhengs pa|maṇḍalavartanam vi.pra.92kha/3.5. dkyil 'khor bzhengs par bya|maṇḍalaṃ vartayet he.ta.3kha/8. dkyil 'khor yongs su mi zad pa|aparyādattamaṇḍalaḥ, bodhisattvavimokṣaḥ — ahaṃ kulaputra, aparyādattamaṇḍalasya bodhisattvavimokṣasya lābhī ga.vyū.387ka/94. dkyil 'khor rig pa|maṇḍalavidyā sa.du.233/232. dkyil 'khor gshegs su gsol ba|maṇḍalavisarjanam — iti maṇḍalavisarjananiyamaḥ vi.pra.182ka/3.202. dkyil mo krung|= {skyil krung /} dkyil mo dkrung|= {skyil krung /} dkyu|= {dkyu ba/} dkyu ba|kri. (varta., bhavi.; saka.; bhūta. {dkyus pa/} vidhau {dkyus/}) = {rgyu ba to run a race} śa.ko. 57; {rgyug tu 'jug pa} bo.ko.64. dkyu sa|aśvadhāvanabhūmiḥ {rta dkyu sa} cho.ko.24; {rta rgyug sa'i lam} bo.ko.64; {a race}-{course} śa. ko.57; dra.— {dkyus sa bstan pa'i rta thags thogs med par rgyug pa bzhin} dṛṣṭabhūminiḥsaṅgāśvadhāvanavat abhi.sū.4. dkyus|• kri. \ni. = {dkyu ba} ityasya bhūta. \nii. {dkyu ba} ityasya vidhau; \n\n• saṃ. 1. dīrgham, āyatam — {dkyus su 'khor lo'i nyis 'gyur} cakradviguṇito dīrgham sa.u.17.20; āyatam śa.ko.57 2. = {dkyus ma/} {dkyus pa} kri. {dkyu ba} ityasya bhūta.; {mgyogs por dkyus zin pa} cho.ko.24. dkyus ma|1. prakṛtaḥ, prakaraṇaprāptaḥ — tataśca pratijñātārthākaraṇāt vādino nigrahādhikaraṇamiti prakṛtena sambandhaḥ ({dkyus ma dang sbrel}) vā.ṭī.53ka/5 2. = {phal pa} prākṛtaḥ śa.ko.57; avaraḥ lo.ko.81;{phal pa'am spyir btang} bo.ko.65. dkyus ring|= {dkyus ring ba/} dkyus ring po|= {dkyus ring ba/} dkyus ring ba|vi. dīrgham — {mig dkyus ring ba} dīrghekṣaṇā vi.va.215ka/1.91; āyatam śa.ko.57; visṛtāyatam — {mig dkyus ring ba la pad+ma gzhon nu 'dra ba} visṛtāyatanavakamalasadṛśanayanām vi.va.209ka/1. 83; viśālam — {mig ni dkyus ring ba} viśālākṣī gu.sa.125kha/76. dkyus ring ma|vi.strī. viśālā — {mig ni dkyus ring ma} viśālākṣī gu.si.8.24. dkyel|gāmbhīryam — {dgongs pa'i dkyel} buddhigāmbhīryam śa.bu.35. dkyor 'byin|= g.{yo sgyu/} dkri|= {dkri ba/} dkri ba|• kri. (varta., bhavi.; saka.; bhūta. {dkris pa/} vidhau {dkris/}) 1. āveṣṭyate — āveṣṭyante lohapaṭṭaiḥ jā.mā.350/205 2. veṣṭayet — {skud pas ni dkri} sūtreṇa veṣṭayet he.ta. 3kha/6; \n\n• saṃ. veṣṭanam — {mgo dkri ba} śiroveṣṭanam vi.sū.63ka/79. dkri ba po|vi. veṣṭakaḥ, veṣṭanakārakaḥ cho.ko.24/rā.ko.4.506. dkri bar bya|kri. veṣṭayet vi.sū.96ka/115. dkri byed|gulmaḥ, aprakāṇḍavṛkṣaḥ {sdong po che ba med pa'i yal ga mang po spungs skyes la} mi.ko.148kha; tatparyāyaḥ {ljon phung} stambaḥ tatraiva \n dkrig|= {dkrig pa/} dkrig pa|kri. (varta., bhavi.; saka.; bhūta. {dkrigs pa/} vidhau {dkrigs/}) {sprin dang du ba sogs kyis bkang ba'i don} da.ko.19; dra. {dkrigs pa/} dkrigs|• kri. {dkrig pa} ityasya vidhau; \n\n• = {dkrigs pa/} dkrigs gyur|= {dkrigs par gyur pa/} dkrigs chen|= {dkrigs pa chen po} mahābimbaraḥ, saṃkhyāviśeṣaḥ ma.vyu.8007; mi.ko.20kha \n dkrigs chen po|= {dkrigs chen/} dkrigs pa|• kri. {dkrig pa} ityasya bhūta.; \n\n• saṃ. 1. saṅghaṭṭaḥ — saṃghaṭṭabhinnābhrasakhaiḥ a.ka.22.14 2. bimbaraḥ, o ram ( viṃvaraḥ, o ram), saṃkhyāviśeṣaḥ — {gtams pa phrag brgya na dkrigs pa zhes bya'o} śataṃ kaṅkarāṇāṃ viṃvaraṃ nāmocyate la.vi.76ka/103; ma.vyu.7958, 8006; śi.sa.171kha/169; \n\n• vi. ākulaḥ — {'bar ba'i tshogs kyis dkrigs pa'i me} jvalajjvālākulo'nalaḥ a.ka.8.34; gahanaḥ lo.ko.82. dkrigs pa chen po|= {dkrigs chen/} dkrigs par gyur pa|bhū.kā.kṛ. = {dkrigs gyur} valayitam — śītalā api tasyaitā jvālāvalayitā diśaḥ a.ka.47.47; āsaktaḥ — {chags sdang dug gis dkrigs gyur} rāgadveṣaviṣāsakte a.ka.44.19. dkris|• kri. \ni. {dkri ba} ityasya vidhau \nii. {dkri ba} ityasya bhūta.; \n\n• = {dkris pa/} dkris gyur|bhū.kā.kṛ. āvṛtaḥ, veṣṭitaḥ — kṛṣṇasarpāvṛtā yatra śaṅkhanābhirmahauṣadhiḥ a.ka.6.72; vṛtaḥ a.ka.3.7. dkris pa|• saṃ. pariveṣṭanam — {srad bus dkris pa} sūtrapariveṣṭanam bo.bhū.125ka/161; veṣṭanam lo.ko.83; valayaḥ — {sbrul gyi 'phreng bas dkris shing dkrugs gyur pa} vyālāvalīvalayākulāt a.ka.7.68; \n\n• bhū.kā.kṛ. veṣṭitam gu.sa.127ka/79; āveṣṭitam bo.a.5.88; pariveṣṭitam la.vi.149kha/221; valayitam a.ko.3.1.88; paryavasthitam — tīvraparyavasthānaparyavasthito'yam śi.sa. 38ka/36; avaguṇṭhitam — vividhavallīpratānāvaguṇṭhitabahutaruviṭape jā.mā.298/174; saṃditam a.ko.3.1.93; pihitam — uttarīyādinā pihitaśīrṣe bo.pa.72; upanibaddham — {lhan pa rnams kyis dkris pa} paṭṭakopanibaddhaiḥ vi.va.154kha/1.42; parītaḥ — {chos log pas dkris} mithyādharmaparītaḥ ma.vyu.2443; ākulaḥ — {brgyal bas dkris par gyur} mūrcchākulābhavat a.ka.3.72. dkris par gyur pa|= {dkris gyur/} dkrug|= {dkrug pa/} {dkrug pa} \n\n• kri. (varta., bhavi.; saka.; bhūta. {dkrugs/} {dkrugs pa/} vidhau {dkrugs/}); \n\n• saṃ. kṣobhaḥ — {grong khyer dkrug pa'i sngags} purakṣobhamantraḥ he.ta.3ka/6; manthaḥ śa.ko.58. dkrugs|• kri. {dkrug pa} ityasya vidhau; \n\n• v= {dkrugs pa/} dkrugs gyur|= {dkrugs par gyur pa/} dkrugs pa|• saṃ. kṣobhaḥ, dra.— {grong khyer dkrug pa'i sngags} purakṣobhamantraḥ he.ta.3ka/6; {dkrugs pa} kṣobhitaḥ abhi.bhā.70kha/1147; khedaḥ — {thugs dkrugs pa las} cittakhedāt vi.pra.153kha/3.102; moṭanam — śākhābhañjanamoṭanaprasaraṇakleśāvalīm a.ka.80.49; \n\n\n• vi. kṣobhitaḥ — vitarkavicārakṣobhitā santatiraprasannā vartate abhi.bhā. 70kha/1147; ākulaḥ — {nad kyis dkrugs pa} vyādhyākulaḥ bo.a.5.24; {bsam pa'i zug rngus dkrugs pa'i yid} cintāśalyākulaṃ manaḥ a.ka.14.120; paryākulaḥ — lobherṣyādveṣaparyākulamanasaḥ jā.mā.94/56; vihvalaḥ — sa bhayavihvalavadanaḥ śi.sa.46kha/44; viklavaḥ — bhayaviklavavadanasya śi.sa.45kha/43; abhikīrṇaḥ — tanniveśanaṃ subhairavaṃ duḥkhaśatābhikīrṇam sa.pu.36ka/62; lulitaḥ — {bag chags kyis ni dkrugs pa'i sems} vāsanairlulitaṃ cittam la.a.165ka/117; viluṇṭhitaḥ a.ka.93. 94; unmūlitaḥ — {glang pos chu skyes dkrugs pa yi}mātaṅgonmūlitāmbhojaḥ a.ka.31.21; ghaṭṭitaḥ a.ka.102.10; virolitaḥ ma.vyu.5339; loḍitaḥ ma.vyu.6819; saṅkulaḥ — {'khor ba'i sdug bsngal gyis dkrugs pa'i/} {sems can dbugs ni dbyung bar gyis} āśvāsayiṣyāmi sattvān saṃsāraduḥkhasaṅkulān sa.u.18.19. dkrugs par gyur pa|vi. ākulitaḥ — vyālolbaṇakṣitibhṛdākulito'pi sindhurnaivotsasarja hṛdayādamṛtasvabhāvam a.ka.28.1. dkrugs ma|kaliḥ — mārakalivikiraṇavinarditamavatarāmi ga.vyū.67ka/157; vivādaḥ — kalahavigrahavivādamāpannānāṃ bhikṣūṇāṃ ca ga.vyū.152ka/236; *bhramarā — icchantikā mahābhūtā bhramarā ekabuddhatā \n jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam la.a.66kha/14. dkrugs ma byed pa|ḍāmarikaḥ — tatra bahūni prāṇiśatasahasrāṇi corāṇāṃ…ḍāmarikānāṃ manuṣyaghātakānāṃ paradārasevinām ga.vyū.24ka/121. dkrum|= {dkrum pa/} dkrum pa|• kri. (varta., bhavi.; saka.; bhūta. {dkrums/} {dkrums pa/} vidhau {dkrums/}) {bcag nas khrol bur byas pa'i don} da.ko.19; bhinatti — taṃ nārakeyaṃ sikanatāmuṣṭivadbhindanti śi.sa.46ka/44; \n\n• saṃ. uddalanam ( {the act of splitting} mo.ko.188) vi.sū.30kha/39. dkrums|kri. 1. {dkrum pa} ityasya vidhau 2. {dkrum pa} ityasya bhūta.; = {dkrums pa/} dkrums pa|kri. {dkrum pa} ityasya bhūta.; {dum bu dum bur byas zin pa} cho.ko.25. dkre|prā. = {pho mtshan gyi tog} maṇiḥ, dra. {glans penis} mo.ko.774; liṅgāgram rā.ko.3.574; liṅgaketuḥ, {the glans}-{penis} śa.ko.59. dkrog|= {dkrog pa/} dkrog pa|kri. (varta., bhavi.; saka.; bhūta. {dkrogs/} {dkrogs pa/} vidhau {dkrogs/}). dkrogs|kri. 1. {dkrog pa} ityasya vidhau 2. {dkrog pa} ityasya bhūta. 3. = {dkrogs pa/} dkrogs pa|bhū.kā.kṛ. saṃkṣobhitaḥ — sarvāṇi ca mārabhavanāni saṃkṣobhitāni jihmībhūtāni cābhūvan a.sā.451ka/255; luḍitaḥ lo.ko.84; mathitaḥ, viloḍitaḥ; dra.— {'o ma dkrogs zin pa'am bsrubs pa} cho.ko.25. dkrogs ma|manthānaḥ, manthadaṇḍakaḥ — {dkrogs ma zho yi skya ba'o} ṅa.ko.296. dkrong bskyed|kṣaṇotpādaḥ {of instantaneous birth}; {instantaneous perception}. {Acc}. {to Le}\nx. {in meditation on a certain deity}, {the act of perceiving him to be a reality instantaneously is called dkrong bskyed} śa.ko. 59; {skad cig gis bdag ltar bskyed pa'am skad cig dkrong bskyed zer} cho.ko.25; {skad cig dran rdzogs te rang nyid glo bur du lha'i rnam par gsal 'debs pa} bo.ko.67. dkrol|= {dkrol ba/} {dkrol nas} vādayitvā — {dril bu dkrol nas} ghaṇṭāṃ vādayitvā vi.pra.138kha/3. 75; unmucya — unmucyābharaṇaṃ sarvaṃ prāhiṇonnijamandiram a.ka.7.18. dkrol ba|• kri. 1. {'khrol ba} ityasya bhavi. 2. {'khrol ba} ityasya bhūta.; \n\n• saṃ. vādanam śa.ko.59; vādaḥ lo.ko.84; \n\n\n• bhū.kā.kṛ. parāhataḥ — {sil snyan rnams dkrol} dundubhayaḥ parāhatāḥ su.pra.51kha/103; vāditaḥ, dra.— {dril bu dkrol nas} ghaṇṭāṃ vādayitvā vi.pra.138kha/3.75 bkag|= {bkag pa/} {bkag ste} āvṛtya jā.mā.300/175; ruddhvā vi.pra.112ka/12. bkag nas|= {bkag ste/} bkag bzhin|kṛ. vāryamāṇaḥ a.śa.68ka/59. bkag gyur|bhū.kā.kṛ. ruddhaḥ — ruddhā navābhilāṣeṇa vailakṣyeṇa nivartitā a.ka.48.17; niruddhaḥ — niruddhāśeṣadiktaṭam a.ka.6.125. bkag nyid|pratiṣiddhatvam — {bkag nyid phyir} pratiṣiddhatvāt ta.sa.94ka/857. bkag pa|kri. niṣidhyate la.a.65kha/13; pratiṣidhyate ta.pa.240kha/195; pratikṣipyate ta.pa. 279ka/1026; vārayati a.śa.208kha/192; vāryate a.śa.68ka/59; nivāryate la.a.152kha/100 ; \n\n• saṃ. niṣedhaḥ — atadbhāvaniṣedhaśca tattvamevābhidhīyate ta.sa.14ka/161; pratiṣedhaḥ a.ka.31.39; pratikṣepaḥ abhi.bhā.88ka/1208; nirāsaḥ pra.pa.; uparodhaḥ, bādhā — anyathāsyoparodhaḥ ko bādhite'nyatra dharmiṇi pra.vā.4.137; pratiṣedhanam — tanneti pratiṣedhanam ta.sa.14ka/161; vāraṇam jñā.si. 12.2; bādhanam pra.a.231-4/502; pidhānam pra.a.86kha/94; saṃnyāsaḥ — {dam bca' ba bkag pa} pratijñāsaṃnyāsaḥ vā.ṭī.107ka/73; argalā — ete kuśalavargasya mārgāḥ svarge nirargalāḥ a.ka.6.176; \n\n\n• bhū.kā.kṛ. niṣiddhaḥ bo.a.5.84; a.ka.59.47; pratiṣiddhaḥ abhi.sphu.191kha/953; nirākṛtaḥ ta.sa.98ka/872; nirastaḥ ta.pa.133ka/717; vāritaḥ a.ka.79.41; vinivāritaḥ ta.sa. 89ka/811; pratiṣedhitaḥ vi.pra.142ka/21; apahastitaḥ ta.sa.24kha/261; ruddhaḥ a.ka.14.55; niruddhaḥ a.ka.25.46; saṃruddhaḥ — sā sphārataru-saṃruddhā a.ka.24.58; baddhaḥ — baddhamārgasya bo.a.7.6; ābaddhaḥ a.ka.46.18; ākṣiptaḥ kā.ā.2.121; pratikṣiptaḥ lo.ko.84; apākīrṇaḥ — saṅkaretuḥ puruṣo'pākīrṇo bhavatā ta.pa.198kha/863; pratihataḥ śa.ko.59; astaḥ — {bkag pa zhes bya ba ni spangs pa'o} asta iti kṣipte ta.pa.174ka/806; stambhitaḥ — {dpung gi tshogs 'di su zhig gis bkag} kenaitadbhaṭabalāgraṃ stambhitam vi.va.175kha/1.60. bkag pa nyid|= {bkag nyid/} bkag pa byas pa|= {bkag byas/} bkag pa med pa|vi. aniṣiddhaḥ pra.vā.4.73; nirargalaḥ — ete kuśalavargasya mārgāḥ svarge nirargalāḥ a.ka.6.176. bkag pa yin|• kri. niṣedhati ta.pa. 178ka/816; niṣidhyate ta.sa.68kha/637; vāryate ta.sa.17kha/195 ; \n\n• bhū.kā.kṛ. niṣiddham — {'jug pa dang dbang bskur ba la sogs pa ni bkag pa yin no} praveśābhiṣekādikaṃ niṣiddham jñā.si.213/137. bkag par 'gyur|kri. niṣidhyate ta.sa.127ka/1092; niṣedho bhavet ta.sa.119kha/1037. bkag par byas pa|= {bkag byas/} bkag byas|bhū.kā.kṛ. = {bkag par byas pa} pratiṣiddhaḥ — śataśaḥ pratiṣiddhāyāṃ jātau jātimadaśca kim ta.sa.130kha/1112; ta.sa.106kha/932; vinivāritaḥ — kāyasya hetutvaṃ prāgeva vinivāritam ta.sa.69kha/653; niruddhaḥ — {skyes bu dregs ldan 'gas/} g.{yul du gzhan ni bkag byas nas/} {gtong ba} muktaḥ paro yuddhe niruddho darpaśālinā \n puṃsā kenāpi kā.ā.2.291; = {bkag zin/} bkag byas nyid|pratiṣiddhatvam ta.sa.102ka/899. bkag byas min|naiva nivāryate ta.sa.99kha/881. bkag byas zin|= {bkag zin/} bkag med|= {bkag pa med pa/} bkag zin|bhū.kā.kṛ. pratiṣiddhaḥ — sāṅkhyapakṣaḥ pūrvaṃ pratiṣiddhaḥ abhi.sphu.114kha/807; niṣiddhaḥ — niṣiddhā pauruṣeyatve vyāptiḥ ta.sa.101kha/895; vinivāritaḥ ta.sa.110kha/961; nirastaḥ — pūrvaṃ hi śrutiparīkṣāyāṃ vistareṇa vyaktirnityasya nirastā ta.pa.218kha/907; = {bkag byas/} bkag yin|= {bkag pa yin/} bkang|= {bkang ba/} {bkang ste} pūrayitvā a.śa. 208kha/192; āpūrya bo.pa.26; ākṛṣya — {gzhu bkang ste} cāpamākṛṣya a.ka.36.45; {gzhu bkang ste gsad mdzod la} kārmukaṃ maṇḍalaṃ kṛtvā hantavyaḥ vi.va.213ka/1.88. bkang nas|= {bkang ste/} bkang ba|• kri. {'gengs pa} ityasya bhūta.; \n\n• bhū.kā.kṛ. pūrṇaḥ — svādanīyabhojanīyasya śakaṭaṃ pūrṇamānītam vi.va.128ka/1.18; paripūrṇaḥ jā.mā.17/9; sampūrṇaḥ sa.du.225/224; pūritaḥ — mukhaṃ pūritaṃ kṛtvā bo.pa.73; āpūritaḥ vi.pra.112ka/12; paripūritaḥ a.śa.193kha/179; \n\n• vi. pūraḥ — {kha bkang ba ni za mi bya} mukhapūraṃ na bhuñjīta bo.a.5.92. bkad sa|bhaktaśālā — bhaktaśālāyāṃ bhaktakaraṇam vi.sū.72ka/89; satrāgāram — {bkad sa rtsig tu rung ba'i sa phyogs} satrāgāraniveśanayogyo bhūmipradeśaḥ jā.mā.124/72; maṇḍapaḥ ma.vyu.5562; mi.ko.140kha \n bkan|= {bkan pa/} bkan pa|• vi. uttānam — {lag pa bkan pas} uttānapāṇinā vi.sū.37kha/47; dra.— {bkan pa nyid} uttānatā vi.sū.33ka/41; {rab bkan} uttānakaḥ ma.mū. 247kha/280; {steng du bkan pa} uttānakaḥ ma.mū.249ka/282; \n\n• saṃ. upanikṣepaḥ — {lus bkan pa la'o} pañjaropanikṣepe vi.sū.50ka/63. bkan pa nyid|uttānatā vi.sū.33ka/41. bkab|= {bkab pa/} bkab ste|ācchādya a.śa.119ka/108; praticchādya vi.sū.83ka/100; pracchādya vi.va.190ka/1.64; pihitvā vi.pra.111kha/3.35. bkab pa|• kri. ({'gebs pa} ityasya bhūta.) chādayati sma la.vi.181kha/276; \n\n• saṃ. avaguṇṭhanam — {gdong bkab pa} vadanāvaguṇṭhanam la.vi.81kha/110; chāyaḥ (: {granting shade} mo.ko.406) — {myos pas kun tu dmar ba yis/} {bkab pa bzhin gyi zla ba 'di} ayamālohitacchāyo madena mukhacandramāḥ kā.ā.2.88; \n\n• bhū.kā.kṛ. = g.{yogs pa} channaḥ — athāruṇakaracchanne socchvāsavadane dine a.ka.19.73; praticchannaḥ — ṣaḍdigbhāgapraticchannaḥ bo.bhū.135kha/174; sañchāditaḥ rā.pa.246ka/144; avacchāditaḥ abhi.sū.5. bka'|1. = {gsung} vacanam — {sangs rgyas kyi bka'} buddhavacanam a.sā.289kha/163; vi.sū.94ka/112; vākyam bo.a.2.57; vāk — {bde bar gshegs pa'i bka'} sugatavāk ka.ta.3709; vacaḥ bo.a. 2.61; uktiḥ — {bla ma'i bka' las 'das pa yis} gurūktilaṅghanāt sa.si.3.5; bhāṣitam — {dbang phyug bka'} īśvarabhāṣitam ta.sa.72kha/676 2. = {bka' lung} ājñā — {rgyal po'i bka'} nṛpājñā jā.mā.99/58; {bla ma'i bka'} gurvājñā vi.pra.121kha/39; śāsanam — {bla ma'i bka'} śāsanaṃ guroḥ a.ka.67. 10; {yab kyi bka' thob nas} pituḥ prāpya śāsanam a.ka.31.11; sandeśaḥ — {rgyal po'i bka'} nṛpateḥ saṃdeśaḥ jā.mā.246/142 3. = {lung} āgamaḥ, buddhavacanam; dra.— {sangs rgyas kyi bka' thams cad bod du bsgyur ba de la bka' 'gyur} cho.ko.26; {bka' dang bstan bcos gnyis su phye ba'i bka'} bo.ko.68. bka' bakhyon pa|= {bsdigs pa/} {gshe ba/} bka' khra|= {khra ma} prakoṣā : {pra ko ShA khra ma'am bka' khra/} {thob thang las byung ba'i rdzas te 'os bab ldan pa'i ming} mi.ko.43kha; dra.— {khrims thag bcad pa'i dpyad mtshams khra ma} bo.ko.68. bka' khrims|= {khrims} nayaḥ jā.mā.77/45; samayaḥ — {phan gdags nan thur bgyi ba'i bka' khrims kyis} samayānugrahavigrahapravṛttyā jā.mā.249/143; śāsanam jā.mā.73/43; kriyākāraḥ śi.sa.41kha/39; vyavasthā — {chos kyi bka' khrims} dharmavyavasthā jā.mā.82/48; maryādā jā.mā.124/72; daṇḍanītiḥ — dharmānugā tasya hi daṇḍanītiḥ jā.mā.144/84; ājñāśāstram mi.ko.43kha \n bka' khrims bcas pa|maryādāṃ vyavasthāpayanti mi.ko.142kha; ma.vyu.5316. bka' gros|= {gros} mantraṇā, kartavyāvadhāraṇārthamantraṇam bo.ko.69/rā.ko.3.620; ālocanam śa.ko.61. bka' gros byed|ālocanāṃ karoti śa.ko.61. bka' 'gyur|āgamānuvādaḥ : {sangs rgyas kyi bka' thams cad bod du bsgyur ba de la bka' 'gyur} cho.ko.26. bka' bgro ba|saṅgatiḥ (: {questioning for further information} mo.ko.1128), {debating}; {considering} śa.ko.61; {bka' bgro/} {bka' mol bgro bar bya} cho.ko.26. bka' bsgo|= {bka' bsgo ba/} bka' bsgo ba|ājñā sa.du.173/172; dra.— {bka' bsgo 'bod dang mchod sbyin rnams A hA ba'o} ājñā''hvānā'dhvarāhavāḥ a.ko.3.3.207; {A hA wa ni bka' bsgo dang /} {bod pa dang ni mchod sbyin la'o} ṅa.ko. 426; ājñāsaṃkathā lo.ko.87. bka' bsgo bar bya|kri. ājñāpayet — tataḥ krodhānājñāpayet svasvamantrapadaḥ vi.pra.110kha/3.35. bka' bsgos pa|bhū.kā.kṛ. ājñāpitaḥ nā.nā.267kha/36. bka' bcag pa|ājñābhaṅgaḥ a.ka.63.37; śāsanātikramaḥ, dra.— {bka' bcag pa} śāsanamatikrāntam a.śa.147kha/137. bka' chad|= {chad pa} daṇḍaḥ, {nyes can la chad pa gcod pa'i ming} mi.ko.44ka \n bka' mchid|kathā — {ye shes rgya mtsho'i bka' mchid rnam nges pa} jñānasāgarakathāviniścayaḥ rā.pa. 231ka/124; vyākṛtā bhadanta rājñaḥ prasenajito dharmādhikārikī kathā vi.va.281ka/1.98; saṃkathā jā.mā.252/146; udantaḥ (tatparyāyāḥ : vārtā, pravṛttiḥ, vṛttāntaḥ) a.ko.1.6.7; mi.ko.62kha; saṃlāpaḥ — muhūrtaṃ ca tayoḥ saṃlāpo'bhūt la.vi.74ka/100; pravādaḥ — {skye bo'i bka' mchid} janapravādaḥ jā.mā.213/124. bka' mchid ngan pa|kīrtyuparodhaḥ — kīrtyuparodhāvakāśamapi cātra devasya na paśyāmi jā.mā.152/88. bka' mchid dam pa bdud rtsi|paramāmṛtakathā — prajñaptamāsanaṃ bhagavanniṣīda…paramāmṛtakathāṃ visṛja su.pra.53kha/106. bka' mchid du gda' ba|kri. anuśrūyate — yādṛśaguṇarūpau deva tau haṃsavaryāvanuśrūyete tādṛśāveva jā.mā.239/139. bka' mchid rnam par gtan la dbab pa|kathāvimarśaḥ lo.ko.87. bka' mchid gsung bzhin|vi. saṃbhāṣamāṇaḥ — saṃbhāṣamāṇe tu narādhipe jā.mā.252/146. bka' nyan|= {bran g}.{yog} ājñākaraḥ, bhṛtyaḥ mi.ko.8ka; kiṃkaraḥ sa.du.211/210. bka' nyan pa|= {bka' nyan/} bka' drin|prasādaḥ — bhavatprasādapraṇayāt prāptumicchāmi tāmaham a.ka.17.24; {bla ma'i zhabs kyi bka' drin gyis} gurupādaprasādataḥ gu.si.9.10; parigrahaḥ — jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā \n\n yāvatpramuditābhūmiṃ mañjughoṣaparigrahāt bo.a.10.51. bka' drin ldan pa|vi. prasādī — sa ko'pi puṇyaśīlānāmanubhāvaḥ prasādinām \n bhavanti yatprasādena nirvighnāścittavṛttayaḥ a.ka.21.40. bka' drin mi gzo ba|vi. akṛtajñaḥ — kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ a.sā.30ka/17. bka' drin stsol|kri. prasīda — {mgon pos bka' drin stsol} nātha prasīda me pra.si.3.16; dra. {bka' drin gsol/} bka' drin mdzad du gsol|prasādaṃ kuru — {da ltar bka' drin mdzad du gsol} prasādaṃ kuru sāmpratam pra.si.3.14; prasādaṃ kartavyam — {bdag la bka' drin mdzad du gsol} prasādaṃ mama kartavyam jñā.si.19. 4; dra. {bka' drin gsol/} bka' drin mdzod|kri. prasīda lo.ko.88; dra. {bka' drin mdzad du gsol/} {bka' drin gsol/} {bka' drin stsol/} bka' drin gzo ba|vi. kṛtajñaḥ — kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ a.sā. 30ka/17. bka' drin gsol|kri. prasīda — {mgon pos de bzhin bka' drin gsol} tathā nātha prasīda me gu.si. 5.24; prasādaṃ kuru jñā.si.17.7; dra. {bka' drin mdzad du gsol/} {bka' drin mdzod/} bka' nan|nigrahaṇam — yadi devo vijitāvino rājakumārasya nigrahaṇaṃ na kariṣyati, devasya na cireṇa jīvitena (‘nacireṇa jīvitaṃ na’ iti pāṭhaḥ) bhaviṣyati ga.vyū.192kha/274. bka' gnang ba|ājñāpanam, tula. {bka' gnang bar zhu} ājñāpayatu sa.du.195/194; ājñādānam \n bka' gnang bar zhu|kri. ājñāpayatu — {bcom ldan 'das kyis bka' gnang bar zhu} ājñāpayatu bhagavān sa.du.195/194. bka' phrin|vacanam — {bcom ldan 'das kyi bka' phrin} bhagavadvacanam a.śa.55ka/47. bka' 'phrin|= {bka' phrin/} bka' blo|vacaḥ — {bka' blo mi bde ba} durvacāḥ bo.bhū. 95kha/121; vacanam — {bka' blo bde ba} suvacanam śi.sa.107ka/105. bka' blo bde ba|• vi. suvacāḥ ma.vyu.2366; \n\n• saṃ. suvacanam — {bka' blo bde ba'i rnam pa} suvacanākāram śi.sa.107ka/105. bka' blo mi bde ba|• vi. durvacāḥ — sa āghātacittaḥ syād durvaco viparītagrāhī vigatapremagauravaḥ khaṭuṅkajātīyaḥ bo.bhū.95kha/121; sudurvacāḥ — sudurvaco bhoti gurubhiḥ coditaḥ śi.sa.65ka/64; \n\n• saṃ. durvacanam, dra.— {bka' blo bde ba'i rnam pa} suvacanākāram śi.sa.107ka/105; daurvacasyam — {bka' blo mi bde ba'i dge 'dun lhag ma} daurvacasyasaṃghāvaśeṣaḥ vi.sū.22ka/26. bka' blo mi bde ba'i dge 'dun lhag ma|pā. (vina.) daurvacasyasaṃghāvaśeṣaḥ, saṃghāvaśeṣaviśeṣaḥ vi.sū.22ka/26. bka' blo mi bde ba'i lhag ma|= {bka' blo mi bde ba'i dge 'dun lhag ma/} bka' blon|amātyaḥ lo.ko.89; dra.— {rgyal po'i bka' la yo 'gal 'chos pa'i blon po} bo.ko.76; {blon chen} cho.ko.27. bka' dbang|mantrī lo.ko.89; {bka' dbang gros pa gros kyi snod/} {blo ldan khrims kyi kha lo pa/} {mdun na 'don dang sna chen po/} {gzhung lugs 'dzin sogs blon po'o} ṅa.ko. 257. bka' btsan|= {bka' btsan pa/} bka' btsan pa|ādeyavākyam — nahi śāstureva sannidhau śakyo bhettum, tathāgatānāṃ duṣprasahatvād, ādeyavākyatvācca abhi.bhā.217-2/727; {gtan la phab pa'i bka'} cho.ko.28. bka' stsal|= {bka' stsal pa/} {bka' stsal nas} uktvā a.ka.22.46; ādiśya a.ka.9.8. bka' stsal to|= {bka' stsal pa/} bka' stsal du gsol|kri. ājñāpyatām — rājovāca, svāgatam \n ājñāpyatāṃ kenārtha iti jā.mā.23/12. bka' stsal pa|• kri. 1. avadat a.ka.25. 75; agadat lo.ko.89; abhāṣata la.a.73ka/21; samabhāṣata a.ka.17.25; avocat la.a.61ka/6; kathayāmāsa he.ta.16kha/52; āmantrayāmāsa — {byang chub sems dpa' de dag la bka' stsal pa} tān bodhisattvānāmantrayāmāsa sa.pu.81kha/138; bhāṣate sma a.śa.27kha/24; āmantrayate sma a.śa.209ka/193; a.sā.2kha/2; uvāca lo.ko.90; provāca — {bcom ldan rgyal bas bka' stsal pa} provāca bhagavān jinaḥ a.ka.15.23; āha — {bcom ldan 'das kyis bka' stsal pa} bhagavānāha a.śa.2kha/1; prāha a.ka.27.49; udāhṛtavān sa.pu.43kha/75 2. bhāṣate a.śa.90ka/81; āmantrayate vi.va.122ka/1.10; ājñāpayati nā.nā.268ka/39; \n\n• saṃ. ājñā jā.mā.331/193; ājñaptiḥ — ājñaptiṃ lokanāthasya smarantā sa.pu.103kha/165; ādeśaḥ vi.pra.158kha/3.119; vacanam — gurujanavacanānuvartinaḥ jā.mā.125/73; \n\n• bhū.kā.kṛ. uktaḥ — ukto bhagavatā a.ka.37.13; bhāṣitaḥ — bhagavatā bhāṣitam abhi.bhā.5ka/882; ājñaptaḥ ma.mū.304kha/474; ākhyātaḥ abhi.sū.5; ājñā dattā vi.va.135kha/1.24. bka' stsal ba|= {bka' stsal pa/} bka' stsal ba yin|kri. ājñāpayati abhi.bhā. 5kha/882. bka' stsal bar gsol|kri. ājñāpayatu a.sā. 175kha/98; jñā.si.219/140; = {bka' stsol cig/} bka' stsol|= {bka' stsol cig/} bka' stsol cig|kri. ājñāpayatu jā.mā.294/171; = {bka' stsal bar gsol/} bka' bzhin bgyid pa|vi. = {bka' bzhin byed pa} ājñākaraḥ la.a.57kha/3; anuyātrikaḥ vi.va.137kha/1.27; = {bka' bzhin mdzad pa/} bka' bzhin byed pa|vi. = {bka' bzhin bgyid pa} ājñākaraḥ ma.vyu.2358; mi.ko.123kha; {rtag tu bla ma'i bka' bzhin byed} gurorājñāṃ sadā karaḥ jñā.si.14.8; ādeśakāriṇī gu.si.8.27; anuyātrikaḥ vi.va.137kha/1.27; = {bka' bzhin mdzad pa/} bka' bzhin 'tshal|evam — {btsun pa bka' bzhin 'tshal} evaṃ bhadanta vi.va.131kha/1.20. bka' bzhin mdzad pa|vi. = {bka' bzhin byed pa} ājñākaraḥ pra.si.3.13; = {bka' bzhin bgyid pa/} bka' yang dag pa'i tshad ma|ājñāsamyakpramāṇam — {bka' yang dag pa'i tshad ma zhes bya ba mkha' 'gro ma'i man ngag} ājñāsamyakpramāṇanāmaḍākinyupadeśaḥ ka.ta.2331. bka' yis grub|= {bka' yis grub pa/} bka' yis grub nyid|ājñāsiddhatvam — ājñāsiddhatvamanyatra vāṅmātrāt kinnu vā bhavet ta.sa.130kha/1114. bka' yis grub pa|ājñāsiddham — purāṇaṃ mānavo dharmaḥ sāṅgo vedaścikitsitam \n ājñāsiddhāni catvāri na hantavyāni hetubhiḥ ta.sa.130kha/1114. bka' la nyan pa|= {bka' nyan/} bka' la gtogs pa|mantrī ma.vyu.3680. bka' lung|ājñā — {ston pa'i bka' lung} śāsturājñā vi.va.182ka/2.107; {rgyal po'i bka' lung} nṛpasyājñā jā.mā.126/73; śāsanam a.ko.2.8.25; śiṣṭiḥ mi.ko.43ka; vacanam — {sangs rgyas kyi bka' lung} buddhavacanam bo.bhū.139ka/179. bka'i 'khor los sgyur ba|vi. ājñācakravartī — atha devanāgānāṃ maṇaya ājñācakravartino mahāratnābhiṣeke pañcavarṇā bhavanti vi.pra.149kha/3.96. bka'i dbang bskur ba|ājñābhiṣekaḥ — {de nas dam tshig dang bka'i dbang bskur ba sbyin no} tataḥ samayaṃ dadyādājñābhiṣekaṃ ca sa.du.217/216. bkar|1. = {bkar ba/} 2. = {bka' la/} bkar te|niṣkṛṣya abhi.sphu.137kha/851. bkar ba|• saṃ. uccāṭanam lo.ko.91; niṣkarṣaṇam, dra.— {bkar te} niṣkṛṣya abhi.sphu.137kha/851; apasāraṇam, dra.— {ma bkar ba} anapasāritaḥ vi.sū.87ka/105; bahiṣkaraṇam, dra.— {bkar ba} bahiṣkṛtaḥ abhi.bhā.203-5/645; \n\n• bhū.kā.kṛ. apasāritaḥ — \n{ma bkar ba} anapasāritaḥ vi.sū.87ka/105; bahiṣkṛtaḥ abhi.bhā. 203-5/645. bkal|= {bkal ba/} {bkal te} = {bkal nas/} {bkal nas} lardayitvā — {khal bkal nas} sthorāṃ lardayitvā vi.va.356kha/2.157; āropya — {zong bkal nas} paṇyamāropya vi.va.356ka/2.156. bkal ba|=I. 1. kartitam — {bkal ba'i skud pa} kartitasūtram ma.mū.168ka/87 2. abhinirhāraḥ — {skud par bkal ba} sūtrābhinirhāraḥ śrā.bhū.67kha/161; kartanam {II}. ākrāntaḥ — {khal bkal ba} bhārākrāntaḥ ta.pa.291kha/295; dra.— {khal bkal nas} sthorāṃ lardayitvā vi.va.356kha/2.157; {zong bkal nas} paṇyamāropya vi.va.356ka/2.156. bkas|1. = {bkas pa/} 2. = {bka' yis/} bkas gnang|ādeśaḥ — {bkas gnang khyad par} ādeśaviśeṣaḥ ta.si.255/169. bkas pa|• saṃ. pāṭanam ma.vyu.6944; kartanam; \n\n• bhū.kā.kṛ. kṛttam, chinnam a.ko.3.1.101; pracchinnam lo.ko.91. bkug|= {bkug pa/} {bkug ste} ākṛṣya vi.pra.46kha/4.49; āhūya vi.va.210ka/85; ānayitvā la.vi.181ka/275; ānāyya — {bkug ste 'di dag ci zhes dris} kimetaditi prapaccha tānānāyya a.ka.7.52; ādāya — {mthus bkug ste} balādādāya vi.sū.4ka/3. bkug nas|= {bkug ste/} bkug pa|• kri. ({'gugs pa} ityasya bhūta.) āvāhayati sma — sarasvatīmāvāhayati sma su.pra.29kha/57; \n\n• saṃ. ākarṣaṇam — nigaḍabaddhapuruṣākarṣaṇe nigaḍākarṣaṇavat ta.pa.236ka/187; \n\n• bhū.kā.kṛ. ākṛṣṭaḥ vi.pra.69ka/4.124; {lcags kyus brtan bkug} aṅkuśadṛḍhākṛṣṭām gu.si.9.37; kṛṣṭaḥ a.ka.20.21; ākuñcitaḥ ma.mū.248kha/281; āvarttitaḥ — {thur du bkug pa dag la} bhugnāvarttiteṣu ta.pa.285kha/282; āhūtaḥ a.ka.21.65; vaśīkṛtaḥ ma.mū.189ka/123. bkum|= {bkum pa/} {bkum ste} hatvā jā.mā.308/179. bkum pa|• bhū.kā.kṛ. = {bkums pa} hataḥ — alamalaṃ mahārāja hataṃ hatvā jā.mā.308/179; {bkum ste} hatvā jā.mā.308/179; praghātitaḥ — {rta rgod ma zhig bkum mo} vaḍavā praghātitā vi.va.200kha/1.74; \n\n• saṃ. vadhaḥ — {dgra bcom pa dag bkum pa} arhadvadhaḥ lo.ko.92; \n\n• bhū.kā.kṛ. baddham — {ci'i slad du sgo rnams bkum} kasyārthe dvārāṇi baddhāni vi.va.189ka/1.63; jṛmbhīkṛtam — {chab sgo thams cad kyang bkum mo} sarvadvārāṇi jṛmbhīkṛtāni kā.vyū.214ka/273. bkum par gyur|bhū.kā.kṛ. hataḥ jā.mā.308/179; praghātitaḥ lo.ko.92. bkums pa|māritaḥ lo.ko.92; {bsad pa'i ming ste khums su bcug pa} cho.ko.28; dra. {bkum pa/} bkur|= {bkur ba/} bkur gyur pa|bhū.kā.kṛ. mataḥ — {skye bo mang pos bkur gyur pa} janasya mahato mataḥ a.ka.26.10. bkur 'gyur|= {bkur bar 'gyur} 1. kri. pūjyate lo.ko.93 2. vi. pūjitaḥ — {bdag ni bkur 'gyur 'di la min} pūjito'hamayaṃ na tu bo.a. 8.149. bkur sti|satkāraḥ, {bkur sti ni gus pas stan gding ba dang zhabs la phyag 'tshal ba la sogs pa'i mchod pa} satkāro gauraveṇa āsanadānapādavandanādipūjā bo.pa.56; {mgron du bya ba'i bkur sti} atithisatkāraḥ jā.mā.310/100; satkṛtiḥ a.ka.14.63; satkṛtam a.ka.46.11; śuśrūṣā a.ka.93.10; paricaryā jā.mā.29/16; paryupāsanam jā.mā.257/149; mānaḥ — pūjayatyarthamānairyān bo.a.6.4; sammānaḥ vi.va.127ka/1.16; sammānanā bo.bhū.171ka/226; sannatiḥ jā.mā.61/36; kāraḥ — na śaknomi dāridryadoṣādbhagavataḥ kārān kartum a.śa.80kha/71; gauravam — śīlaṃ kṛtajñatā kṣāntiḥ prāmodyaṃ mahatī kṛpā \n gauravaṃ guruśuśrūṣā vīryaṃ dānādike'ṣṭamam abhi.a.1.52; sevā śa.ko.67. bkur sti bgyi|= {bkur stir bgyi/} bkur sti bgyis pa|vanditaḥ — sarvadevapūjitanamaskṛtāya vanditāya kā.vyū.205ka/263. bkur sti chung ba|asatkāraḥ — naiva khalvahaṃ mahārāja asatkāraprakṛtatvādakṣamayā vā praṇudyamāno gacchāmi jā.mā.261/151. bkur sti rnyed pa|vi. satkāralābhī abhi.sū.5. bkur sti bya|• kri. satkariṣyāmi — {ston pa la bkur sti bya'o} śāstāraṃ satkariṣyāmaḥ a.śa.5ka/4; \n\n• = {bkur stir bya ba/} bkur sti bya ba|= {bkur stir bya ba/} bkur sti byas pa|• kri. upasthīyate — {sman gyis bkur sti byas} bhaiṣajyairupasthīyate vi.va.156kha/1. 45; \n\n• bhū.kā.kṛ. satkṛtaḥ vi.va.134ka/1. 23; satkāraḥ kṛtaḥ a.śa.26kha/22; kāraḥ kṛtaḥ a.śa.169ka/157. bkur sti byed pa|• kri. satkaroti la.a.132kha/78; satkāraṃ karoti a.śa.182ka/168; gurukaroti da.bhū.182kha/12; \n\n• saṃ. satkāraḥ, mānanā ma.vyu.1750. bkur sti byed par 'gyur|kri. satkāraṃ kariṣyati — ayaṃ mama śrāvakaḥ kāśyapo bhikṣu-striṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati sa.pu.54kha/97. bkur sti ma yin pa|asatkāraḥ vi.va.124kha/1.13. bkur sti ma yin pas skrag pa|vi. asatkārabhīruḥ vi.va.317ka/1.130. bkur stir bgyi|kṛ. satkartavyaḥ su.pra.34ka/65. bkur stir bya ba|• saṃ. satkāraḥ, mānanā ma.vyu.1760; \n\n• kṛ. satkaraṇīyaḥ — anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo'rcanīyo'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ a.sā.50ka/28; sammānanīyaḥ jā.mā.60/36. bkur stir byas pa|= {bkur sti byas pa/} bkur stir byed pa|= {bkur sti byed pa/} bkur ba|• saṃ. 1. nayanam vi.sū.70kha/87; upanayanam — {rang gi gnas su bkur bar mi 'grub na} asaṃbhave svasthānopanayanasya vi.sū.97ka/116; ānayanam — {'ga' yang bkur ba la sbyar bar mi bya'o} nānayane yasya kasyacinniyuñjīta vi.sū.70kha/87; hiṇḍanam — {khyogs kyis bkur ro} śivikāyāṃ hiṇḍanam vi.sū.100ka/121; vahanam vi.sū.99kha/120; preṣaṇam, dra.— {bkur ba'i spang ba} preṣitanaiḥsargikaḥ vi.sū.25ka/31 \n2. satkṛtiḥ bo.pa.20; mānaḥ — {mkhas pa bkur ba 'dod pa rnams} mānakāmā manīṣiṇaḥ a.ka.48.28; sammānaḥ a.śa.82kha/73; stobhaḥ abhi.a.2.20; \n\n• bhū.kā.kṛ. sammataḥ — {skye bo dag gis bkur ba} janasammataḥ a.ka.60.28; vi.va.134ka/1.23; mahitaḥ śa.bu.131; stobhitaḥ ma.vyu.2614; arcitaḥ jā.mā.126/73; \n\n• vi. gurukaḥ — {rgyal rigs bkur ba'i tshe} kṣatriyaguruke abhi.sphu.273ka/1096; \n\n• pā. (vina.) preṣitaḥ, naiḥsargikabhedaḥ — {bkur ba'i spang ba} preṣita-naiḥsargikaḥ vi.sū.25ka/31. bkur ba dang bcas pa nyid|sapratīśatā abhi.sū.5. bkur ba ldan ma|vi.strī. māninī, mānavatī a.ka.93.33. bkur ba med pa nyid|apratīśatā abhi.sū.5. bkur ba yin|kri. mahīyate vi.va.197kha/1.71. bkur ba'i spang ba|pā. (vina.) preṣitanaiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.25ka/31. bkur bar 'gyur|= {bkur 'gyur/} bkur bar bya|• kri. 1. satkariṣyāmi — {bkur sti chen pos kyang bkur bar bya} mahatā satkāreṇa satkariṣyāmi a.śa.163kha/152 \n2. nayet — {de'i phyir stan bkur bar bya'o} asmāyāsanaṃ nayet vi.sū. 32ka/40; vahet vi.sū.34ka/43; \n\n• = {bkur bar bya ba/} bkur bar bya ba|mānanīyaḥ vi.pra.142kha/93; dra. {bkur bya/} {bkur bar bya/} bkur bar byas pa|= {bkur byas/} bkur bya|1. sammatam — {sbyin pa su la bkur bya min} dānaṃ kasya na sammatam a.ka.23.14 2. = {bkur bar bya} 3. = {bkur bar bya ba/} bkur byas|• kri. satkriyate — eṣa satkriyate nāham bo.a.8.141; \n\n• bhū.kā.kṛ. mānitaḥ — tataḥ prasāditāḥ paurarmānitāśca a.ka.98.9. bkur tshig|= {bstod tshig} stotram, stavaḥ mi.ko.125ka \n bkur zhing bstod par bya|kri. satkariṣyāmi — mahatā ca satkāreṇa satkariṣyāmi a.śa.95kha/86. bkur 'os|vi. mānanīyaḥ; satkartavyaḥ; pratīkṣyaḥ; = {mchod bya'i gnas} cho.ko.29. bkus te bor ba|pūtimuktaḥ ma.vyu.9435; {sman bkus te bor ba} pūtimuktabhaiṣajyam ma.vyu.8673. bkod|= {bkod pa/} {bkod de/} {nas} vinyasya vi.pra.48ka/4.50; upakṣipya nyā.ṭī.69ka/177; sthāpayitvā vi.pra.155ka/3. 104. bkod gyur|= {bkod par gyur pa/} bkod ldan|= {gzhu'i khyim} taukṣikaḥ, dhanūrāśiḥ cho.ko.29/rā.ko.651. bkod pa|• kri. 1. ({'god pa} ityasya bhūta.) nyaveśayat — tāṃ dharmamārge nyaveśayat a.ka.36. 76; a.ka.40.29; nyayuṅkta a.ka.38.3 2. sthāpyate su.pra.39kha/75; saṃsthāpayati sa.pu.43ka/75; \n\n• saṃ. 1. nyāsaḥ \ni. arpaṇam — {rkang pa bkod pa} caraṇanyāsaḥ a.ka.66.41; a.ka.32. 42 \nii. = {bcol ba} upanidhiḥ ṅa.ko.297/rā.ko.2.935 2. upanyāsaḥ — {lugs bkod pa'i sgo nas} matopanyāsena ta.pa.247ka/209; upakṣepaḥ — {bkod pa dang lan} upakṣepapariharaḥ pra.vā.4.27; upakramaḥ — {rtsod pa bkod pa} codyopakramaḥ ta.pa.72kha/597 3. vinyāsaḥ — {yi ge bkod pa} varṇavinyāsaḥ kā.ā.1. 47; {ri mo bkod pa} rekhāvinyāsaḥ a.ka.4.12 4. vyūhaḥ \ni. racanā — {mchod pa'i bkod pa} pūjāvyūhaḥ a.sā.443ka/250; {bde ba can gyi bkod pa} sukhāvatīvyūhaḥ ka.ta.115 \nii. balavinyāsaḥ — {yan lag bzhi pa'i dpung gi tshogs kyi bkod pa} caturaṅgasya balakāyasya vyūhaḥ a.sā.70kha/39 5. saṃniveśaḥ a.ka.108. 113; pra.vā.2.230; saṃsthānam ta.pa.90kha/634 6. sandarbhaḥ, racanā — {gzhung shin tu rgyas par bkod pas} atigranthavistarasandarbheṇa ta.pa.225kha/166 \n7. adhyāsaḥ — {cig car nyid du chos du ma/} {bkod pa dag kyang 'dod de} yugapannaikadharmāṇāmadhyāsaśca mataḥ kā. ā.1.97; \n\n\n• bhū.kā.kṛ. nyastaḥ — {rang gi sku gzugs ras la bkod} nyastāṃ svapratimāṃ paṭe a. ka.7.62; {de gdong chu skyes la mig bkod sa yi bdag po yi} tadvadanāmbhojanyastanetrasya bhūpateḥ a.ka.66.88; upanyastaḥ ta.pa.25kha/498; saṃnyastaḥ vi.pra.154kha/3.103; niveśitaḥ pra.a.189kha/204; upāttaḥ, upanyastaḥ ta.sa.18ka/197; ropitaḥ — {byang chub gsum la bkod} bodhitraye ropitā sū.a.203kha/105; āropitaḥ — {bdag po phrag bkod pa} skandhāropitabhartṛkā a.ka.32.43; pratiṣṭhāpitaḥ — {mya ngan las 'das pa la bkod pa} nirvāṇe pratiṣṭhāpitāni a.śa. 219ka/202; sthāpitaḥ — {srung ma dag bkod do} ārakṣakāḥ…sthāpitāḥ vi.va.214kha/1.90; vyavasthāpitaḥ vi.va.162kha/1.51; dhṛtaḥ — {rgyal tshab dag gi gnas la bkod} yauvarājye pade dhṛtaḥ a.ka.45. 51; samarpitaḥ ta.sa.96ka/846; racitaḥ — {'dod pas bkod pa'i don} icchayā racito'rthaḥ ta.pa.210ka/890; uparacitaḥ ta.pa.43kha/536; āracitaḥ ta.sa.86kha/793; viracitaḥ — tasyā dharma icchāviracitārthatvam ta.pa.211kha/893; khacitaḥ — mauktikaracanākhacitāḥ bo.pa.25. bkod pa kun la dga' ba'i rang bzhin gyi tshul ston pa|nā. sarvavyūharatisvabhāvanayasaṃdarśanaḥ, gandharvaḥ ma.vyu.3390. bkod pa rgyal po'i dbang|nā. vyūharājendrā, kinnarakanyā kā.vyū.203ka/260. bkod pa can|sanniveśī — sanniveśagrahāyogādagrahe sanniveśinām pra.vā.2.230; saṃsthānī — na ca saṃsthānaṃ nāmānyat saṃsthānibhyaḥ ta.pa.90kha/634. bkod pa gcig pa|ekavyūhaḥ, samādhiviśeṣaḥ ma.vyu.592. bkod pa chen po|mahāvyūhaḥ 1. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate \n…mahāvyūha ityucyate la.vi.205kha/309 \n2. samādhiviśeṣaḥ ma.vyu.613 3. kalpabhedaḥ — avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.55ka/97 4. nā. devaputraḥ — ṣoḍaśa ca bodhimaṇḍaparipālakā devaputrāḥ \n tadyathā utkhalī ca nāma devaputraḥ sūtkhalī ca nāma prajāpatiśca śūrabalaśca keyūrabalaśca supratisthitaśca mahiṃdharaśca avabhāsakaraśca vimalaśca dharmeśvaraśca dharmaketuśca siddhapātraśca apratihatanetraśca mahāvyūhaśca śīlaviśuddhanetraśca padmaprabhaśca la.vi.137ka/202. bkod pa mtha' yas|anantavyūhaḥ, samādhiviśeṣaḥ kā.vyū.244ka/305. bkod pa dri ma med pa|nā. vimalavyūhaḥ, udyānam la.vi.64kha/85. bkod pa byas pa|bhū.kā.kṛ. vyūhitaḥ — caturaṅgasainyavyūhitaḥ la.vi.95kha/136. bkod pa mdzes pa|laḍitavyūhaḥ lo.ko.95. bkod pa yin|kri. upādīyate — {gtan tshigs su bkod pa yin} hetutvenopādīyate pra.a.35kha/41. bkod pa la brten pa|vyūhaniśritaḥ lo.ko.95. bkod pa'i rgyal po|vyūharājaḥ 1. samādhiviśeṣaḥ kā.vyū.221kha/284 2. nā. bodhisattvaḥ — atha khalūttarasyāṃ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrād vyūharājo nāma bodhisattvaḥ la.vi.144ka/212. bkod pa'i blo gros|nā. vyūhamatiḥ, devaputraḥ la.vi.101ka/147. bkod par gyur pa|1. kri. nyaveśayat — antaḥpurapade tāmādāya nyaveśayat a.ka.24.119; a.ka.19.116 2. bhū.kā.kṛ. arpitam ta.sa. 96ka/845; nyastam vi.pra.108kha/3. bkod ma|gandharvaḥ — dhāraṇāpratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ sū.a.141kha/18; dra.— {chu mig gi ming gzhan} da.ko.25; {gyen du 'phyur ba'i chu mig} bo.ko.82; dra. {bkod ma'i chu/} bkod ma'i chu|prasravaṇodakam — bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ \n vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ \n\n nṛpagañjamahāmārgayānaprasravaṇodakaiḥ \n ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca abhi.a.1.20, 21; dra.— {chu mig gyen du rgyun ma chad par gtor ba zhig} cho.ko.29. bkon|= {bkon pa/} bkon pa|1. kri. kupyate — svāparādhāgate duḥkhe kasmādanyatra kupyate bo.a.6.45 2. saṃ. kopaḥ, dra.— {khong khros pa'i ming dang bskyon pa la'ang} cho.ko.29; {'khon du 'dzin pa} bo.ko.82. bkol|= {bkol ba/} {bkol te} hitvā — mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate bo.a.6.41. bkol ba|1. kṛtaḥ — {bkol ba pha mas gnang ngam} kṛtānujñāto'pi mātāpitṛbhyām vi.sū.4ka/4; {bkol ba chad pa yan chad do} kṛtaprākpraṇihitāt vi.sū.4ka/4; kṛt — {bkol ba rgyal pos bkrabs pa'o} kṛdrājabhaṭaḥ vi.sū.4kha/4; dra. {bkol bar gyis} vāhaya bo.a.8. 163; {bkol bar bya ba nyid} karmopakaraṇatvam bo.a.5. 66; dra.— {bed spyod byas pa'i don} da.ko.25; g.{yog po bkol zin pa'am zur du bkar te bkol ba la'ang} cho.ko.29 2. varjanam — tīrthyāntaravarjanam vi.sū. 3kha/3; parivarjanam — sarvāvantaṃ saṃbhavāvartaparivarjanam ga.vyū.50ka/144; dra. {bkol te} hitvā bo.a.6.41. bkol bar gyis|kri. vāhaya — nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya bo.a.8.163. bkol bar bya ba nyid|karmopakaraṇatvam bo.a. 5.66. bkyal ba|pralāpaḥ; sambhinnālāpaḥ; dra.— {ngag 'khyal byas pa} cho.ko.29; {don med dam 'brel med kyi ngag} bo.ko.82. bkyig pa|kri. {'khyig pa} ityasya bhavi. \n bkyigs|1. kri. {'khyig pa} ityasya bhūta. 2. = {bkyigs pa/} bkyigs pa|1. bhū.kā.kṛ. baddhaḥ, dra.— {thag pas bcings zin pa} cho.ko.29 \n2. vi. bandhitaḥ lo.ko.96. bkye|= {bkye ba/} bkye ba|=I. kri. ({'gyed pa} ityasya bhūta.) 1. visarjayati sma — brāhmaṇān…ācchādanāni ca dattvā visarjayati sma la.vi.33ka/45; preṣayati sma — {pho nya bkye} dūtān preṣayati sma la.vi.113ka/165 {II}. bhū.kā.kṛ. 1. muktaḥ — {'od zer kun tu bkye ba bstan pa} raśmisamantamuktanirdeśaḥ ka.ta. 55; pramuktaḥ — prabhā pramuktā ga.vyū.73kha/164; utsṛṣṭaḥ — marīcaya utsṛṣṭāḥ a.śa.10kha/9; vikīrṇaḥ — nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.4.65 2. preṣitaḥ — {spring yig bkye ba} lekhaḥ preṣitaḥ vi.va.8kha/2.77 3. visarjitaḥ, dra.— {mdun sa pa bkye} visṛjya sabhyān a.ka.53.29; {bkye ba} visarjayati sma la.vi.33ka/45; *parimokṣitaḥ — {btson ra de dag nas bkye ba} tato bandhanāt parimokṣitāḥ ga.vyū.196ka/277. bkyed|= {bkyed pa/} bkyed pa|bhū.kā.kṛ. niḥsṛtaḥ — tato garbhoṣṭhamānād dviguṇā tiryagvibhāgena niḥsṛtā vedikā vi.pra.136ka/3.72; apasāritaḥ, dra.— {ka ba zung dag la sor mo phyed pa phyed pa tsam bkyed nas} stambhayugmamapa-sārayitvā'rddhāṅgulārddhamātram vi.pra.121kha/3.39; {bar thag je ring du btang ba'i don} da.ko.26. bkyon pa|nigrahaḥ lo.ko.96; {gshe ba'i zhe sa} bo.ko. 82; = {bsdigs pa} cho.ko.30. bkra|= {bkra ba/} bkra chen|mahācitram — {skya nar bkra chen} mahācitrapāṭalam ma.vyu.6201. bkra ba|=I. vi. = {khra bo} citram — {bkra ba'i gos} citracīvaram a.ka.37.3; {gang gi spyod pa bkra ba} citraṃ yaccaritam a.ka.30.1; vicitram la.a.188ka/159; śavalam — {rin cen gser 'od bkra ba} hemaratnāṃśuśavalān a.ka.60.28; {bkra ba'i spyod pa} śavalacaritam a.ka.50.34; kalmāṣaḥ la.a.155kha/102; karburaḥ mi.ko.14kha; pṛṣat mi.ko.84ka {II}. saṃ. 1. = {rtsangs pa} kṛkalāsaḥ, jantuviśeṣaḥ ṅa. ko.191; bo.ko.83 2. = {bkra ba nyid} vaicitryam — {las kyi rgyud ni bkra ba} karmatantravaicitryam a.ka.50.23.\n{khra bo bkra ba} citropacitram vi.sū.74ka/91. bkra ba nyid|vicitratā — yathā pāṃśuviśeṣeṇa vastre raṅgavicitratā sū.a.156kha/42; vaicitryam \n bkra ba lta bur ston pa|vi. citranidarśanam — {rdzing de dag kun nas pad+ma skyes pa 'di lta ste}…{bkra ba kha dog bkra ba 'od bkra ba 'byung ba bkra ba lta bur ston pa} tāsu ca puṣkariṇīṣu santi padmāni jātāni…citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni su.vyū.196kha/255. bkra ba'i 'dab ldan|= {btsod shing} citralatā, mañjiṣṭhā ṅa.ko.148. bkra ba'i 'og pag can|= {rma bya} citramekhalaḥ, mayūraḥ ṅa.ko.194/rā.ko.2.450. bkra ba'i ri mo|nā. citralekhā, patradevī — vajrābhā, vajragātrā, kanakavatī, urvaśī, citralekhā, rambhā, ahalyā, sutārā kamalavasudale vi.pra.41kha/4.31; apsarasaḥ rā.ko.2.450. bkra bar byas pa|citritam abhi.sū.5. bkra bar byed po|= {ri mo mkhan} citrakaraḥ; citrakāraḥ cho.ko.30/rā.ko.2.448. bkra bar 'dzin pa|citrīkāraḥ, nimittīkāraḥ — tasyaiva veditasya punaḥ punaścitrīkāraḥ abhi.sa.bhā.7kha/8; {mtshan mar 'dzin pa dang 'dom na bkra bar 'dzin pa} ma.vyu.7563. bkra bar 'dzin pa med pa|acitrīkāraḥ — acitrīkāraviṣayālambanato'vyutpannasaṃjñānāṃ manovijñānasyālambanam abhi.sa.bhā.29ka/40. bkra byed|= {bkra bar byed po/} bkra mi bkra|citrā'vicitratā — yathā pāṃśuvaśādvastre raṅgacitrā'vicitratā sū.a.156kha/42. bkra mi shis pa|vi. amaṅgalaḥ a.ka.59.115; amaṅgalyaḥ — maṅgalyāmaṅgalyavastvādānatyāgasanniyojanatayā bo.bhū.177kha/234. bkra yar|vibhaktam, saṃkhyāviśeṣaḥ ma.vyu.7849; vibhaktiḥ ma.vyu.7723; śa.ko.68; *vikhatam — {btang yas btang yas na bkra yar ro} vibhaktaṃ vibhaktānāṃ vikhatam ga.vyū.3ka/103. bkra yas|= {bkra yar/} bkra shis|=I. saṃ. 1. = {dge ba} maṅgalam vi.sū. 89kha/107; kalyāṇam śrī.ko.183ka; śastam lo.ko.97; praśastam ta.pa.306ka/325; svastiḥ pra.a.219-3/474; lakṣmīḥ — {nor dang 'bru rnams 'phel ba dang /} {dpal dang bkra shis mnyam par 'jug} dhanadhānyasamṛddhiśca śrīlakṣmīsamāgamaḥ sa.u.10.14; atho a.ko.3.3.247; atha ṅa.ko.433 2. maṅgalaḥ \ni. = {gza' mig dmar} maṅgalagrahaḥ vi.pra.152kha/120 \nii. = {gza' mig dmar} maṅgalavāraḥ vi.pra.235kha/2.37 \niii. nā. nāgarājaḥ ma.vyu.3308 3. svastikaḥ \ni. cihnaviśeṣaḥ — {de yi brla rtsa na/} {ri mo'i rang bzhin bkra shis mdzes pa yod} tadūrumūle lekhāmayaṃ svastikamasti kāntam a.ka.14.128 \nii. nā. brāhmaṇaḥ — śrāvastyāṃ svastiko nāma brāhmaṇaḥ a.ka.61.2 4. puṇyāhaḥ, o ham — {bkra shis 'ong ba la sdod cing 'dug go} puṇyāhamāgamayaṃstiṣṭhati vi.va.142ka/1.31; ahaṃ bhoḥ puruṣa puṇyāhamāgamayaṃstiṣṭhāmi \n ānando bhikṣuḥ puṇyamaheśākhyaḥ \n sa eva puṇyāho bhavatu vi.va.142ka/1.31 {II}. vi. maṅgalam a.ka.108.3; maṅgalyam — maṅgalyaṃ manojñaṃ ca tattīrthaṃ tapovanam jā.mā.325/189. bkra shis kyi glu|maṅgalagāthā — {bkra shis kyi glu blang zhing dbang bskur ro} maṅgalagāthāṃ pāṭhayedabhiṣiñcet sa.du.177/176; maṅgalagītiḥ pra.si.3.21. bkra shis glu|= {bkra shis kyi glu/} bkra shis kyi chab sgo|maṅgaladvāram — maṅgaladvāreṇa bodhisattvo'bhiniṣkramiṣyati la.vi.113ka/165. bkra shis kyi tshigs su bcad pa|maṅgalagāthā ka.ta.826; = {bkra shis kyi glu} maṅgalagāthā sa.du.177/176; maṅgalagītiḥ pra.si.3.21. bkra shis kyi gso sbyong|maṅgalapoṣadham ma.vyu.8677. bkra shis skye ba'i sgrol ma|nā. maṅgalotpādanatārā, devī lo.ko.97. bkra shis grangs|maṅgalasaṃkhyā — saptottara-śatametattena kṛtaṃ bodhisattvacaritānām \n maṅgala-saṃkhyāpūraṇamekaṃ kāryaṃ prayatnena a.ka.108.3. bkra shis brgyad pa|maṅgalāṣṭakam — {bkra shis brgyad pa zhes bya ba theg pa chen po'i mdo} maṅgalāṣṭakanāma mahāyānasūtram ka.ta.3789. bkra shis rnga|ḍhakkā, vādyaviśeṣaḥ — {bkra shis rnga /} {rnga rings la sogs sna tshogs pa'i/} {rol mo yid 'ong bsgrag par bya} ḍhakkāhuḍukkādibhirghoṣairnānāvādyamanoharaiḥ sa.u. 8.35; tatparyāyau : yaśaḥpaṭahaḥ, vijayamarddalaḥ rā.ko.2.575. bkra shis can|1. maṅgalyaḥ, o kaḥ, masūraḥ ṅa.ko. 286/rā.ko.3.566 2. maṅgalyam; maṅgalyā; maṅgalāguru, agurubhedaḥ; dra. rā.ko.3.566; śa.ko.69 3. svastikaḥ, āḍhyānāṃ gṛhaviśeṣaḥ mi.ko.139kha \n bkra shis brjod pa|maṅgalācaraṇam lo.ko.98; maṅgaloktiḥ śa.ko.69. bkra shis rtags brgyad|aṣṭau maṅgalacihnāni : 1. {gdugs} chatram, 2. {gser nya} suvarṇamatsyaḥ, 3. {bum pa} kumbhaḥ, 4. {pad ma} padmaḥ, 5. {dung} śaṅkhaḥ, 6. {dpal be'u} śrīvatsaḥ, 7. {rgyal mtshan} dhvajaḥ, \n8. {'khor lo} cakram (mi.ko.8kha; śa.ko.69; bo.ko. 84). bkra shis dang ldan pa|= {bkra shis ldan/} bkra shis ldan|1. vi. maṅgalyaḥ — maṅgalyāṃ devaparṣadamāmantrayate sma la.vi.24ka/28; jā.mā.159/92; maṅgalamayaḥ śa.ko.70 2. nā. maṅgalaḥ, tathāgataḥ la.vi.4ka/4 3. svastikam, hastamudrāviśeṣaḥ — ubhau karau tathā yuktau kuryāduttānakau sadā \n tadeva saṃpuṭaṃ kṛtvā aṅgulibhiḥ samantataḥ \n vinyastaṃ śobhanākāraṃ svastikākārasaṃbhavam \n\n madhyamāṅgulimadhye tu kanyasī tu samā bhavet \n aṅguṣṭhayugalavinyastaṃ mudrā svastikamucyate ma.mū. 247kha/280 4. svastikaḥ \ni. nā. nāgaḥ ({klu phal pa'i ming}) ma.vyu.3348 \nii. āḍhyānāṃ gṛhaviśeṣaḥ, dra.— {bkra shis can} svastikaḥ mi.ko.139kha 5. maṅgalī lo.ko.98. bkra shis snang ba'i sgrol ma|nā. maṅgalālokatārā, devī lo.ko.98. bkra shis pa|=I. vi. maṅgalam jā.mā.2/1; maṅgalyam jā.mā.325/189; māṅgalyam — {bshad pa dam pa bkra shis pa} māṅgalyadeśanottamam su.pra. 2ka/2 {II}. saṃ. \n1. svastikāraḥ — {zos nas bkra shis pa byas so} bhuktvā ca svastikāramanukurute kā.vyū.219ka/280; svastyayanam sa.du.201/200 2. svastikaḥ \ni. maṅgalyacihnaviśeṣaḥ — tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṃdṛśyante sma la.vi.132ka/195 \nii. nā. yāvasikaḥ la.vi.140kha/207. bkra shis pa'i rdzas|= {bkra shis rdzas/} bkra shis pa'i yi ge|maṅgalyalipiḥ, lipiviśeṣaḥ la.vi.66kha/88. bkra shis par gyur cig|kri. maṅgalaṃ bhavatu śa.ko.70. bkra shis blo gros|nā. praśastamatiḥ, ācāryaḥ ta.pa.306ka/325. bkra shis ma|1. svastikaḥ, devālayaviśeṣaḥ a.ko.2.1.10 2. nā. maṅgalā, vidyārājñī ma.mū.96kha/7. bkra shis min pa|amaṅgalam, aśubhasūcakam — rājannamaṅgalanidhirmuṇḍo'yaṃ viśiraḥ pathi a.ka.40. 148. bkra shis ma yin pa|= {bkra shis min pa/} bkra shis tshigs su bcad pa|= {bkra shis kyi tshigs su bcad pa/} bkra shis rdzas|maṅgaladravyam śa.ko.70; dra.— {ru tsa kaM ni}…{bkra shis rdzas} śrī.ko.169ka; {swasti ka ni bkra shis rdzas} śrī.ko.169kha \n bkra shis rdzas brgyad|aṣṭau maṅgaladravyāṇi : 1. {me long} ādarśaḥ, 2. {zho} dadhi, 3. {li khri} sindūram, 4. {dung} śaṅkhaḥ, 5. {don grub} ({yungs dkar}) siddhārthaḥ (śvetasarṣapaḥ), 6. {dur ba} dūrvā, 7. {dpal 'bras} ({bil ba}) śrīphalam (vilvaḥ), 8. {gi wang} gorocanā (mi.ko.8kha; śa.ko.70; bo.ko.84). bkra shis shog|kri. maṅgalaṃ bhavatu ma.vyu.9566. bkra shis su gyur cig|puṇyāho bhavatu — {de nyid nga'i bkra shis su gyur cig} sa eva puṇyāho bhavatu vi.va.142ka/1.31. bkrag|= {bkrag pa/} bkrag mdangs|= {bkrag pa/} bkrag pa|1. saṃ. = {mdangs} rokaḥ, dīptiḥ a.ko.3.1.98; ojaḥ lo.ko.99 2. vi. snigdhaḥ — snigdhābhinīlavimalavipulanayanaḥ jā.mā.299/174. bkrag med|vi. = {mdangs med} arokaḥ, niṣprabhaḥ a.ko.3.1.98; śa.ko.70. bkrab|= {bkrab pa/} bkrab pa|bhaṭṭaḥ lo.ko.99; dra. {bkrabs pa/} bkrabs pa|= {shor ba} bhaṭaḥ — {rgyal pos bkrabs pa} rājabhaṭaḥ vi.sū.4kha/4; ma.vyu.3743; bhaṭṭaḥ ma.vyu.3743. bkram|= {bkram pa/} bkram pa|=I. saṃ. 1. praspharaṇam — {gtum mo thig le bkram pa} caṇḍālikābindupraspharaṇam ka.ta. 2409 2. prastāraḥ — {ku sha bkram pa de'i} tasya kuśaprastārasya vi.pra.136ka/3.72; prastārakaḥ — {rtswa bkram pa lta bur 'gyel ba la'o} nipatitasya tṛṇaprastārakeṇa vi.sū.85kha/102; {rtswa bkram pa lta bur 'os pa} tṛṇaprastārakaḥ ma.vyu.8636 {II}. bhū.kā.kṛ. kīrṇaḥ — {ral pa'i tshogs bkram pa} kīrṇajaṭākalāpaḥ a.ka.101.21; avakīrṇaḥ — {me tog bkram pa} avakīrṇakusumam a.sā.399kha/226; ākīrṇaḥ vi.va.143kha/1.32; prakīrṇaḥ ma.vyu.6530; abhikīrṇaḥ a.sā.429kha/242; abhyavakīrṇaḥ ma.vyu.6069; prasāritaḥ — prasāritavividharucirapaṇyam jā.mā.147/85; saṃstīrṇaḥ vi.sū.25kha/31. bkram pa nyid|saṃstīrṇatā vi.sū.25kha/31. bkrams pa|prasāritam — kraye prasāritaṃ krayyam a.ko.2.9.81; āstīrṇaḥ lo.ko.100. bkral|kri. {'grel ba} ityasya bhūta. \n bkri|= {bkri ba/} bkri don|= {drang don/} bkri ba|1. kri. ( {'khrid pa} ityasya bhavi. bo.ko.86; {lam du 'khrid pa'i las tshig ma 'ongs pa la} ‘{bkri}’ {'bri srol yang yod} da.ko.86) *nīyate — iyaṃ na gacchati śvaśuragṛhānna nīyate vi.sū.21ka/24 2. vi. neyaḥ — {gzhan gyis mi bkri ba} ananyaneyaḥ bo.bhū.121kha/156; pra.a.80kha/88; {bkri bar mi btub pa} aneyaḥ sū.a.254ka/172 3. saṃ. nayanam abhi.sū.5 5. = {dkri ba/} bkri bar bya|1. nayāmi sū.a.218ka/124 2. samudānetavyaḥ — {spre'u zhig kyang bkri bar bya} vānaraḥ samudānetavyaḥ vi.va.216ka/1.92. bkri bar mi btub pa|1. aneyaḥ, bhūmipraviṣṭasya bodhisattvasya daśavidheṣu liṅgeṣvekam — adhimuktirhi sarvatra sālokā liṅgamiṣyate \n alīnatvamadīnatvamaparapratyayātmatā \n\n prativedhaśca sarvatra sarvatra samacittatā \n aneyānunayopāyajñānaṃ maṇḍalajanma ca sū.a.254ka/172 2. aneyatā — parairaneyatā abhi.a.4.44. bkri bya|= {bkri bar bya/} bkris|1. kri. \ni. {'khrid pa} ityasya vidhau bo.ko.86 \nii. {'khrid pa} ityasya bhūta. da.ko.86; śa.ko.71; cho.ko.31; {lam du 'khrid pa'i las tshig ma 'ongs pa la} ‘{bkri}’ {dang}, {'das pa dang skul tshig la} ‘{bkris}’ {'bri srol 'ang yod} da.ko.86 2. = {bkra shis} maṅgalam jā.mā.77/45; śa.ko.71; svastikaḥ nā.nā.291kha/206 3. = {bkris pa/} bkris pa|bhū.kā.kṛ. 1. nītam; dra.— {khrid zin pa'am khrid byas pa} cho.ko.31 2. = {dkris pa} upagūḍhaḥ — {u pa g+'u D+hUM/} {bskor ba'am bskris pa/} {bkris pa} ma.vyu.6602; ākulaḥ — {le lo yid ni rnam mi dag/} {skyon ni rab 'jug bkris dang} ālasyatandrāhṛdayāviśuddhidoṣapravṛttyākula° yo.śa.114 *3. racitam — {ra tsi taM/} {spras pa'am bkris pa'am bkod pa/} {spras pa 'am srings pa'am bkod pa} ma.vyu.6057. bkru|= {bkru ba/} bkru 'jam|= {bkru sman/} bkru ba|=I. kri. ({'khrud pa} ityasya bhavi.) 1. nirmādayiṣyati ma.vyu.8598 2. dhāvet vi.sū. 96ka/115; prakṣālayet śi.sa.187kha/186; dra. {bkru bar bya II}. saṃ. 1. dhāvanam — {gos de dag bkru ba} cīvarāṇāṃ dhāvanasya vi.sū.10ka/11; nirmādanam — {lhung bzed bkru ba} pātranirmādanam vi.sū.17kha/20; nirmārjanam — {lhung bzed bkru ba} pātranirmārjanam śrā.bhū.38; prakṣālanam — {rkang pa bkru ba} pādaprakṣālanam vi.sū.9kha/10; śocanam — {rkang pa dag bkru'o} pādaśocanam vi.sū.87kha/105; śocaḥ vi.sū.71ka/88; snānam — {mar khus bkru ba} ghṛtasnānam bo.bhū.125kha/161; snapanam śrā.bhū.177kha/442; snāpanam vi.sū.6kha/7; ma.vyu.6780; secanam ma.vyu.9315; sekaḥ vi.pra.155ka/3.104 2. pā. (ā.vi.) virecanam, malāderniḥsāraṇam — teṣāṃ ca sarva-vyādhīnāṃ praśamaṃ prajānāmi \n yaduta snehanaṃ prajānāmi, vamanaṃ virecanamāsthāpanaṃ raktāvasecanaṃ nāsākarma ga.vyū.20ka/117; tatparyāyāḥ : recanam, rekaḥ, recanā, virekaḥ rā.ko.4.420. bkru ba'i sa|dhāvanikā — {rkang pa bkru ba'i sa} pādadhāvanikā ma.vyu.9348. bkru bar bya|1. kri. kṣālayet sa.du.177/176; prakṣālayet vi.sū.47kha/66; nirmādayet vi.sū.80kha/98; snāpayet — bālaṃ yathā snāpayanti mātaraḥ, tathā paramajinapatiṃ snāpayeddavatībhiryoginībhiḥ vi.pra.57ka/4.100 2. = {bkru bar bya ba/} bkru bar bya ba|prakṣālyam — {bkru bar bya ba nyid} prakṣālyatvam vi.sū.36kha/46. bkru bar bya ba nyid|prakṣālyatvam — tasyaiva pradeśaparigodhe prakṣālyatvam vi.sū.36kha/46. bkru bar gsol|kri. snāpayatu — snāpayantu ca māṃ buddhāḥ kāruṇyavimalodakaiḥ su.pra.8kha/15. bkru bya|1. = {bkru bar bya} 2. = {bkru bar bya ba/} bkru sman|pā. (ā.vi.) virecanaḥ, o nam (‘virecake, tri’ rā.ko.4.421) virecanakārakauṣadham su.pra.48ka/96; kaphaprakope vamanaṃ sanasyaṃ virecanaṃ pittabhave vikāre yo.śa.120; virekaḥ yo.śa.116; na virekaṃ dattvānyatra gacchet vi.sū.98kha/119; virecakaḥ; = {bshal sman} cho.ko.31. bkru bshal|dhāvanam — na dhāvanaraṅganapātrakarmakāṣṭhapāṭanādikarma kurvatām vi.sū.73kha/90; nirmādanam — {bkru bshal ni gnas pa'i las yin no} niḥśritavyāpāro nirmādanam vi.sū.80ka/97. bkru bshal gyi snod|kuṇḍalakam ma.vyu.9443; secanapātram śa.ko.71. bkru bshal gyi las|dhāvanakarma vi.sū.73kha/90. bkru bshal ba|dhāvakaḥ — dhāvakena cīvaradhāvane vi.sū.53kha/69. bkru bshal byed du 'jug pa|utkuṭikākāraṇam — kāraṇe bhikṣuṇyā svāṅgodvartanasya śikṣamāṇayā śrāmaṇerikayā gṛhiṇyā tīrthyayā \n utkuṭikākāraṇe vi.sū.53ka/68. bkru bshal byed pa|kri. śodhayati — yāvacca taṃ paśuṃ kuṣṇāti śodhayati vikrīṇīte abhi.bhā.209-2/678. bkrus|= {bkrus pa/} {bkrus te} prakṣālya vi.sū.99kha/120; vi.va.189ka/1.63; nirmādya vi.sū.80kha/98; dhāvitvā — {rkang pa gnyis bkrus nas} pādau dhāvitvā vi.va.283ka/1.100; śaucaṃ kṛtvā vi.sū.13ka/14. {bkrus nas}= {bkrus te/} bkrus pa|1. kri. ( {'khrud pa} ityasya bhūta.) prakṣālayati sma — pāṃśukūlaṃ prakṣālayati sma la.vi.131ka/194; snāpayati sma — gandhodakena snāpayanti sma la.vi.177ka/269 2. bhū.kā.kṛ. dhautam — dhautahastaḥ a.ka.17.16; kṣālitam — nāpaiti kṣālito'pi a.ka.10.36; prakṣālitam vi.sū.36ka/46; nirmāditam — kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakamiti śi.sa. 38ka/36; nirṇiktam a.ko.3.1.54; snātam — praśamasalilasnātamanasām a.ka.9.78; siktam lo.ko.101. bkrus byas|bhū.kā.kṛ. dhautam pra.a.242-2/527; dra. {bkrus pa/} bkren|= {bkren pa/} bkren chen|vi. mahādaridraḥ — apuṇyavānasmi mahādaridraḥ bo.a.2.7; akṛtapuṇyo'smi, ata eva mahādaridraḥ bo.pa.24. bkren pa|=I. vi. 1. = {dbul po} daridraḥ vi.va.167kha/1.56; kṣullakaḥ lo.ko.102; dīnaḥ — trātumarhasi māṃ deva duḥkhadīnāndhabāndhavaḥ a.ka.58.25 2. = {ser sna can} kṛpaṇaḥ, matsarī — kṛpaṇā matsariṇaḥ sū.a.219kha/126 {II}. saṃ. 1. dainyam — sevā hi puṃsāṃ saṃsāraduḥkhadainyabhayaṃ-karaḥ a.ka.35.14; dāridryam 2. kārpaṇyam — dāridryaṃ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam, upakaraṇavaikalyaṃ vā bo.pa.52. bkren pa nyid|daridratā lo.ko.102. bkren po|= {bkren pa/} bkren med|nirdainyam — sarvaṃ bhavānupamapuṇyanidhe vadānya nirdainyadānavibhavasya vijṛmbhitaṃ te a.ka.39.29. bkren yod|vi. daridraḥ, nirdhanaḥ bo.a.5.9. bkres|= {bkres pa/} bkres skom|= {bkres pa dang skom pa/} bkres nga ba|= {bkres rngab/} bkres ngab|= {bkres rngab/} bkres rngab|aṭakkaraḥ, vyādhiviśeṣaḥ — kāye bahavaḥ kāyikā ābādhāḥ \n tadyathā gaṇḍaḥ piṭakaḥ …aṭakkaraṃ pāṇḍurogaḥ śrā.bhū.32kha/77; ma.vyu.9515; mi.ko.52kha \n bkres rngab|= {bkres rngab/} bkres pa|=I . saṃ. 1. = {ltogs pa} kṣudhā, bhojanecchā — dharmaprītirasaprado na bhavati kleśakṣudhārte jane ra.vi.1.107; kṣut — kṣutklamaśramaiḥ bo.a.9.160; jighatsā — jighatsayā vā kālaṃ kariṣyati su.pra.84kha/108; bubhukṣā vi.va.216ka/1.92 2. pā. jighatsā, ekādaśasu spraṣṭavyeṣu ekam — spraṣṭavyamekādaśadravyasvabhāvam \n catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ceti abhi.bhā.129-2/35 {II}. vi. kṣudhitaḥ a.ka.35.35; bubhukṣitaḥ a.ka.5.62; jighatsitaḥ — jighatsitānāṃ ca sattvānāmagraṃ varabhojanaṃ dadāti śi.sa.151ka/146. bkres pa skyes pa|vi. kṣudhitaḥ, kṣudhānvitaḥ mi.ko.83kha \n bkres pa'i dgon pa|bubhukṣākāntāraḥ — bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam śi.sa.188kha/187. bkres pa'i me|kṣudhāgniḥ lo.ko.102. bkres pas nyen pa|vi. kṣudhābhibhūtaḥ, kṣudhārttaḥ sa.pu.34ka/57; bubhukṣāhataḥ abhi.sū.5; = {bkres phongs pa/} bkres pas phongs pa|= {bkres phongs pa/} bkres phongs pa|vi. kṣudhārttaḥ, kṣutpīḍitaḥ rā.pa.239kha/136; = {bkres pas nyen pa/} bkrongs|= {bkrongs pa/} bkrongs pa|=(āda.) = {bsad pa} 1. kri. {'grong ba} ityasya bhūta. da.ko.28; bo.ko.87 2. bhū.kā.kṛ. māritaḥ lo.ko.102. bkrol|= {bkrol ba/} {bkrol te} mocayitvā — saṃsāravāgurāyā mocayitvā yāvadatyantaniṣṭhe nirvāṇe pratiṣṭhāpitaḥ a.śa.114ka/103; avamucya — kaṇṭhādalaṃkāramavamucya prayacchati a.śa.189kha/175; su.pra.57ka/114; mokṣayitvā jā.mā.84/50. bkrol nas|= {bkrol te/} bkrol ba|=I. kri. ({'grol ba} ityasya bhūta. da.ko.28; bo.ko.87; dra. {in W}. {is the only form in use} śa.ko.71) \n1. \ni. mumoca — {bcings pa dag las bkrol} mumoca bandhanāt a.ka.105. 24 \nii. mucyate — nirvāṇacittaṃ punaḥ saṃsārātītaṃ sarvadehe sthitaṃ na badhyate na mucyate kenacit vi.pra.270kha/2.91 \niii. mocayet — tṛbandhān mocayet sattvāṃ (tribandhānmocayetsattvānāṃ) tridoṣāṃ cāpi śoṣayet ma.mū.302kha/471 2. saṃvarṇayati — mārgakramaṇaguṇavyūhān…saṃdarśayati bhāṣate udīrayati prabhāvayati saṃvarṇayati ga.vyū.315kha/37 {II}. saṃ. \n1. mokṣaḥ — {phur ba la bkrol ba} kīlān mokṣaḥ vi.sū.14ka/16; mokṣaṇam — {rtsa bkrol ba} sirāmokṣaṇam jā.mā.81/48 2. saṃghaṭṭanam — {rgyan bkrol ba'i sgras} ābharaṇasaṃghaṭṭanaśabdena ga.vyū.88ka/178; dra.— ‘{dkrol}’ {gyi 'das pa'i 'bri stangs gzhan} da.ko.28 {III}. bhū.kā.kṛ. 1. muktaḥ — {mdud pa bkrol ba} mukto granthiḥ la.vi.169ka/253; nirmuktaḥ — nirmuktakuṇapaḥ a.ka.72.62; mocitaḥ, dra.— {bkrol nas} mocayitvā a.śa.114ka/103; mokṣitaḥ lo.ko.103; {bkrol nas} mokṣayitvā jā.mā.84/50; nirmocitaḥ, dra.— {bkrol zin} nirmocitaḥ abhi.bhā.88kha/1209 2. vivṛtam — anugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam la.a.146kha/93; bo.bhū.198ka/266 3. ghaṭṭitaḥ ma.vyu.6629; dra.— "{dkrol}" {gyi 'das pa'i 'bri stangs gzhan} da.ko.28. bkrol bar 'gyur|kri. mokṣayati — muṣṭibandhena sarvamantrāṃ stambhayati, manasā mokṣayati ma.mū. 205ka/224. bkrol zin|bhū.kā.kṛ. nirmocitaḥ — eṣa ca granthaḥ pūrvakaireva nirmocitaḥ abhi.bhā.88kha/1209. bklag|= {bklag pa/} bklag tu gsol|kri. bhāṣadhvam — vihārasvāmino vihāradevatānāṃ cārthāya gāthāṃ bhāṣadhvam vi.sū.60ka/76.{bklag pa} 1. kri. {klog pa} ityasya bhavi. 2. saṃ. pāṭhaḥ vi.pra.160kha/148; vācanam — {glegs bam bklag pa} pustakavācanam gu.sa.145ka/114; adhyayanam la.vi.123ka/183; {bklag par} adhyetum vi.va.144kha/2.89. bklag par bgyi|vācayeyam — imaṃ dharmaparyāyaṃ…saṃprakāśayema vācayema lekhayema pūjayema sa.pu.111ka/179. bklag par bya|1. kri. vācayet — sūtrāṇi vācayet bo.a.5.104 2. = {bklag par bya ba/} bklag par bya ba|adhyayanīyaḥ vi.pra.141kha/90; vācayitavyaḥ — vācayitavyā mārṣa prajñāpāramitā a.sā.65ka/36. bklags|= {bklags pa/} bklags pa|1. kri. ({klog pa} ityasya bhūta.) avācayat — {springs yig bklags} lekhamavācayat a.ka.7.59 2. saṃ. pāṭhaḥ — {lung bklags pa las} āgamapāṭhāt vi.pra.131kha/63; bo.a.5.109; vācanam — etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt bo.a.5.103 3. bhū.kā.kṛ. paṭhitaḥ — {rgyud chen bklags pas 'grub pa} paṭhitasiddhaṃ mahātantram he.ta.27kha/92; vācitaḥ — yaiśca devaputrairiyaṃ prajñāpāramitā nodgṛhitā na dhāritā na vācitā na paryavāptā na pravartitā a.sā.44ka/25; vi.pra.127kha/54; adhītaḥ lo.ko.103. bklags par 'gyur|kri. paṭhitaṃ bhaviṣyati — tena laṅkāvatārasūtraṃ paṭhitaṃ bhaviṣyati la.a.158kha/106. bklags pas 'grub pa|pāṭhasiddhaḥ — ityādi pratyaṅgamantraḥ kadācit pāṭhasiddhaḥ vi.pra.80ka/4. 167; paṭhitasiddham — {rgyud chen bklags pas 'grub pa} paṭhitasiddhaṃ mahātantram he.ta.27kha/92; siddhapaṭhitam — {bklags pas grub pa bcom ldan 'das ma 'phags ma sor mo can zhes bya ba rig pa'i rgyal mo} siddhapaṭhitabhagavatyāryāṅgulināma vidyārājaḥ (°rājñī ?) ka.ta.572. bklub pa|kri. {klub pa} ityasya bhavi. \n bklubs|= {bklubs pa/} bklubs pa|1. kri. {klub pa} ityasya bhūta. 2. bhū.kā.kṛ. bhūṣitaḥ — {lha'i rgyan gyis bklubs pa} divyālaṅkārabhūṣitā a.śa.189kha/175; {rgyan gyis bklubs pa} vibhūṣitam vi.va.207ka/1.81. rka|= {yur ba} praṇālī, dra.— {yur ba} praṇālī su.pra.43kha/86; {yur po che} kulyaḥ vi.sū.14kha/16; {mis bzos pa'i chu 'dren sa'i ming} da.ko.29; {chu 'dren sa} bo.ko.87; kāṇaḥ (?) lo.ko.103. rkang|1. majjā \ni. = {rkang mar} asthimadhyastha-dhātuviśeṣaḥ — lohitena ca asthimajjayā ca a.sā.435kha/245; bodhisattvasya sattveṣu prema majjagataṃ mahat sū.a.189ka/86 2. nalakam — pranaṣṭaḥ kāyo'yaṃ kṛmikulacitacchidranalakaḥ a.ka.89.51 3. koṭaram — {rkang dang bcas pa'i shing} vṛkṣaṃ sakoṭaram la.vi.152kha/225 4. nā. nalaḥ, nṛpatiḥ — nalo nāma rājā babhūva \n…tasya ca rājñī damayantī ta.pa.265kha/1001 5. = {rkang pa/} rkang kor|= {rkang gdub} ṅa.ko.243. rkang bkod|= {rkang pa bkod pa/} rkang bkra|nā. = {rkang khra} kalmāṣapādaḥ, rājakumāraḥ — siṃhasaṃvāsānvayātkalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan la.a.155kha/102. rkang skyes|= {dmangs rigs} pādajaḥ, śūdraḥ ṅa.ko. 300/rā.ko.3.110. rkang skyob|= {lham} rūdgha pādarakṣikā, pādukā cho.ko.32/mo.ko.617. rkang khra|nā. = {rkang bkra} kalmāṣapādaḥ, rājakumāraḥ — eṣa sa deva puruṣādaḥ kalmāṣapādaḥ jā.mā.372/218. rkang khri|= {rkang stegs} ṅa.ko.304. rkang khrus kyi gzhi|= {rkang khrus snod} pādadhāvanikā vi.sū.6kha/7. rkang khrus snod|= {rkang khrus kyi gzhi} pādadhāvanikā vi.sū.39kha/49. rkang gling|barkuḥ (?), vādyabhedaḥ lo.ko.104; {rkang rus kyi gling bu} cho.ko.32; dra.— {rkang dung} kohalaḥ lo.ko.105. rkang mgyogs|jaṅghākaraḥ 1. siddhiviśeṣaḥ mi.ko.12kha; dra. {rkang mgyogs kyi dngos grub/} {thun mong ba'i dngos grub brgyad kyi nang gses/} {bsgrubs pa'i rdzas rkang pa la byug pas 'dzam gling yud kyis bskor nus pa} bo.ko. 88 2. dhāvakaḥ; jaṅghākarikaḥ, jaṅghākārikaḥ mo.ko.409; jaṅghākarike dhāvake vā.ko.3012. rkang 'go|= {rkang rtse} pādāgram ṅa.ko.223/mo.ko. 617. rkang 'gro|= {rkang pas 'gro I}. vi. pādacārī, padbhyāṃ gamanakarttā — dadarśa tatra niṣpakṣān vihagān pādacāriṇaḥ a.ka.4.26 {II}. saṃ. 1. = {dud 'gro} pādacārī, paśuḥ — pādacārī vanamahiṣavṛṣaḥ jā.mā.411/241; {dud 'gro la'ang} cho.ko.32 2. pattiḥ, padātiḥ; tatparyāyāḥ : {rkang thang} pādātiḥ, {rkang pas rgyu} padagaḥ, {dpung bu chung} pādātikaḥ, {rkang 'gros pa} padgaḥ {rkang srung} pādāvikaḥ, {rkang dmag} padājiḥ, {rkang rgyu} padikaḥ mi.ko.45ka \n rkang 'gro'i lha|padagāminīdevatāḥ — tatraiva ca sarvāḥ pṛthvīdevatāḥ saṃnipatitāḥ \n ākāśadevatāḥ …padagāminīdevatā bodhimaṇḍadevatāḥ ga.vyū.237ka/313. rkang 'gros|= {rkang dmag} padagaḥ, padātiḥ a.ko. 2.8.66. rkang rgyan|pādābharaṇam — ābharaṇapratiyukti-rutsṛjya pādābharaṇaṃ karṇapūraṃ ca vi.sū.100ka/121; ma.vyu.6040; pādakaṭakaḥ a.ko.2.6.110. rkang rgyu|= {rkang rgyu ba/} rkang rgyu ba|= {rkang pas rgyu ba} 1. vi. caraṇacārī a.ka.4.35; pādacārī, dra.— {rkang 'gro} pādacārī a.ka.4.26 2. saṃ. = {rkang dmag} pādātikaḥ, padātiḥ a.ko.2.8.66; padagaḥ mi.ko.45ka \n rkang brgya pa|śatapadī, bahupadayuktakīṭaviśeṣaḥ; karṇajalaukāḥ a.ko.2.5.13; śatāpadī ( śatapadī mo.ko.1051) sa.pu.34ka/57. rkang brgyad|= {rkang brgyad pa/} rkang brgyad pa|1. aṣṭāpadaḥ, mṛgaviśeṣaḥ; tatparyāyau : śarabhaḥ — {rkang brgyad pa/} /{khyod kyi steng du mchong bar bya'o//} śarabhā laṅghayeyurbhavantam me.dū.346ka/1.58; aṣṭāṅghriḥ — {rkang brgyad pa'i shing rta la gnas pa} aṣṭāṅghrisyandana-sthaḥ vi.pra.49kha/4.52 2. aṣṭāpadaḥ, o dam \ni. = {gser} svarṇam a.ko.2.9.95; {gser mchog} cho.ko.32 \nii. = {sho gdan} śāriphalam a.ko. 2.10.46; mi.ko.42kha \n rkang brgyad pa'i shing rta la gnas pa|vi. aṣṭāṅghrisyandanasthaḥ — aṣṭāṅghrisyandanasthamiti śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52. rkang gcig pa|= {rkang pa gcig pa I}. vi. ekapādaḥ ma.vyu.8922; ekapādakaḥ abhi.sū.5 {II}. saṃ. 1. = {lam} ekapadī, mārgaḥ a.ko. 2.1.15 2. = {dbang phyug chen po} ekapāt, śivaḥ cho.ko.32/rā.ko.292. rkang rjes|padam, pādacihnam nā.nā.268ka/37; a.ko.3.3.93; pādalekhaḥ he.ta.6kha/18; pādukaḥ — maulirna kampate yasya sameva maṇipādukaiḥ \n dvāradrumādrivāpīṣu nidhiṣaṭkaṃ sa paśyati a.ka.17. 43; tula. pādukā, {impression of the feet of a god or a holy person} mo.ko.618. rkang rjes kyi phreng ba|padapaṃktiḥ nā.nā.268ka/37. rkang gnyis|= {rkang gnyis pa/} rkang gnyis mchog|= {rkang gnyis dam pa} dvipadottamaḥ, buddhasya paryāyaḥ sa.pu.36kha/63; dvipadāmagryaḥ ma.mū.273ka/428; dvipādānāmagryaḥ — {rkang gnyis rnams kyi mchog sangs rgyas la skyabs su mchi'o} buddhaṃ śaraṇaṃ gacchāmi dvipādānāmagryam ma.vyu.8689; = {rkang gnyis gtso bo/} {rkang gnyis dbang po/} rkang gnyis dam pa|= {rkang gnyis mchog} dvipadottamaḥ, buddhasya paryāyaḥ śi.sa.31ka/29; = {rkang gnyis gtso bo/} {rkang gnyis dbang po/} rkang gnyis bdag po'i mchog|dvipadāgrādhipatiḥ, buddhasya paryāyaḥ — dharmaratnātmabhāvatvād dvipadāgrādhipatyataḥ ra.vi.116kha/82; = {rkang gnyis gtso bo/} {rkang gnyis mchog/} {rkang gnyis dam pa/} {rkang gnyis dbang po/} rkang gnyis rnams kyi mchog|= {rkang gnyis mchog/} rkang gnyis pa|= {mi} dvipadaḥ, manuṣyaḥ ra.vi.83kha/18; ma.mū.193ka/130; dvipādaḥ — {rkang gnyis rnams kyi mchog sangs rgyas la skyabs su mchi'o} buddhaṃ śaraṇaṃ gacchāmi dvipādānāmagryam ma.vyu.8689. rkang gnyis dbang po|dvipadendraḥ, buddhasya paryāyaḥ sa.pu.73ka/122; = {rkang gnyis gtso bo/} {rkang gnyis mchog/} {rkang gnyis dam pa/} rkang gnyis gtso|= {rkang gnyis gtso bo/} rkang gnyis gtso bo|= {rkang gnyis mchog} dvipadottamaḥ, buddhasya paryāyaḥ sa.pu.6ka/7; = {rkang gnyis dam pa/} {rkang gnyis dbang po/} rkang rten|= {rkang stegs} pādādhiṣṭhānam ma.vyu.9054; pādapīṭham vi.sū.94kha/113; jā.mā.248/143; pratipādakam vi.sū.47kha/60; ma.vyu.9044; *pādukā — {'thor 'thung gi rkang rten} ācamanikāpādukā vi.sū.81kha/98. rkang stangs|= {rkang pa'i stangs/} rkang stegs|= {rkang rten} pādapīṭham — {rkang stegs ldan pa'i gser gyi khri} hemāsanaṃ saṅgatapādapīṭham a.ka.22.20. rkang steng|nā. uttānapādaḥ, dhruvapitā — {rkang steng bu} auttānapādiḥ a.ko.1.3.20; rājaviśeṣaḥ \n sa tu svāyambhuvamanuputraḥ rā.ko.1.226. rkang steng bu|nā. = {brtan gnas} auttānapādiḥ, dhruvatārā a.ko.1.3.20; mi.ko.33ka; sa tu uttānapādarājaputraḥ \n svāyambhuvamanupautraḥ rā.ko.1.305; = {brtan pa} cho.ko.32. rkang thag|dāmanī, paśubandhanarajjuḥ a.ko.2.9.73; mi.ko.36kha \n rkang thang|= {rkang dmag} padātiḥ — hastyaśvarathapadātiḥ la.a.91ka/38; pādātikaḥ — danubalaṃ hastyaśvapādātikam vi.pra.240kha/2.49; pattiḥ kā.ā.2.324. rkang thang tshogs|pattikāyaḥ, padātisamūhaḥ mi.ko.44kha; padātikāyaḥ — hastyaśvarathapadātikāyaḥ jā.mā.291/169; pādātam a.ko.2.8.67; mi.ko.45ka \n rkang mthil|= {rkang pa'i mthil} pādatalam ma.vyu.4017; sa.ta.5.60. rkang mthil las skyes pa|= {rkang skyes/} rkang 'thung|= {ljon shing} pādapaḥ, vṛkṣaḥ kā.ā. 2.47; cho.ko.33. rkang 'theng|vi. = {rkang pa 'theng po} khañjaḥ, vikalagatiḥ; {rkang pa skyon can} cho.ko.33; pādena khañjaḥ śa.ko.74; *mīnāmrīṇaḥ — {mI nA mI Na rkang 'theng dang /} {sbrul gyi shun pa dag la'o} śrī.ko.185ka \n rkang dung|kohalaḥ, vādyabhedaḥ lo.ko.105; rā.ko.2.207; {rkang rus kyi gling bu} cho.ko.33; {mi'i rkang rus las bzos pa'i gling bu} bo.ko.90; dra.— {rkang gling /} rkang dong|= {rkang dmag} pattikaḥ, padātikaḥ jā.mā.112/66. rkang drug|= {bung ba} ṣaṭpadaḥ, bhramaraḥ a.ka.50.4. rkang drug tshes|= {a mra'i shing} ṣaṭpadātithiḥ (: ṣaṭpadaḥ atithiriva yatra rā.ko.5.187), āmra-vṛkṣaḥ bo.ko.90/vā.ko.5165. rkang gdub|nūpuraḥ, o ram 1. pādabhūṣaṇam kā.ā. 2.178; {rkang pa gnyis la rkang gdub bya} nūpuraścaraṇadvayoḥ sa.u.21.18; tatparyāyāḥ : pādāṅgadam mi.ko.10ka; {zhabs gdub} tulākoṭiḥ, {many+dzI ra} mañjīraḥ, {ngang pa can} haṃsakaḥ, {rkang rgyan} pādakaṭakaḥ a.ko.2.6.109, 110 2. bhagavataścihnamudrā — {rkang gdub kyi phyag rgya} nūpura-mudrā vi.pra.176kha/3.183. rkang gdub kyi phyag rgya|pā. (taṃ.) nūpuramudrā, bhagavataścihnamudrā — ubhayahastayoraṅguṣṭhe dve madhyame dve śliṣṭe tābhyāṃ valaya iva kṛtau nūpure śeṣāṅgulībhirmuṣṭibandha nūpuramudrā vi.pra.176kha/3.183. rkang gdub can|nā. nūpuraḥ, ikṣvākuvaṃśīyaḥ nṛpatiḥ ba.a.1.8, 13, 16. rkang gdub can zhabs|nā. nūpurapādaḥ, ikṣvākuvaṃśīyaḥ nṛpatiḥ; sa tu nūpuraputraḥ ba.a.1.13. rkang rdum|vi. pādacchinnaḥ vi.sū.4kha/4; vi.va.181kha/2.106; laṅgaḥ — {rkang rdum du mi 'gyur} na laṅgo bhavati ma.vyu.7364; {rkang pa long bu man chad du chad pa lta bu} choko.33. rkang rdum pa|= {rkang rdum/} rkang nad|pādarogaḥ — ‘nanu cāyurghṛtam, naḍvalodakaṃ pādarogaḥ’ ityanyasya sadbhāve'nyad ucyamānaṃ dṛṣṭameva ta.pa.161ka/43. rkang pa|1. pādaḥ \ni. śarīrāvayavaviśeṣaḥ — {rkang pa la phyag 'tshal nas} pādābhivandanaṃ kṛtvā a.śa. 265kha/262; tatparyāyāḥ : caraṇaḥ — {rkang pa bkod pa} caraṇanyāsaḥ a.ka.66.41; padam ma.vyu.6768; aṅghriḥ vi.pra.71ka/4.131; jā.mā.21/11; pat lo.ko.106 \nii. āsanāderaṅgam — vividharatnaprabhodbhāsurasurucirapādaṃ…kāñcanamāsanam jā.mā.248/143; tatparyāyau : pādakaḥ — āsanaṃ prajñapayanti suvarṇapādakaṃ vā rūpyapādakaṃ vā a.sā. 428ka/241; pādikā — {rkang pa dma' ba dang ldan pa yi khri la} vikaṭapādikāyāṃ khaṭvāyām vi.sū.47kha/60 \niii. = {tshigs bcad kyi rkang pa} ślokacaturthāṃśaḥ kā.ā.3.1; tatparyāyaḥ : padam vi.pra.29kha/4.1 \niv. = {bzhi cha} caturthabhāgaḥ — pādasturīyo bhāgaḥ ako.2.9.89; mi.ko.23ka \nv. pā. pañcasu karmendriyeṣvekam — pañca karmendriyāṇi vākpāṇi-pādapāyūpasthāḥ ta.pa.147ka/21 2. pā. caraṇam — {sbyangs pa'i lhag ma ni rkang par 'gyur ro} śodhitāvaśeṣaṃ caraṇaṃ bhavati vi.pra.200kha/314 *3. padam — {zla ba'i rkang pa} candrapadam vi.pra.177ka/212; {rgyu ba'i rkang pa} cārapadam vi.pra.200kha/314.\n{rkang pa la phyag 'tshal te/}°{nas} pādayornipatya a.śa.285ka/262; pādābhivandanaṃ kṛtvā a.śa. 265kha/262. rkang pa bkod pa|pādanyāsaḥ — pādanyāsaiḥ kamalakalikāṃ bhūmim a.ka.68.54; caraṇanyāsaḥ a.ka.66.41. rkang pa bkru ba|pādaprakṣālanam vi.pra.92ka/3.3. rkang pa bkru ba'i sa|pādadhāvanikā ma.vyu.9348. rkang pa brkyang ba|1. pādaprasāraṇam pra.a.6-4/11 2. pralambapādaḥ — pralambapādaṃ nāsīta bo.a.5.92. rkang pa bsku ba|pādamrakṣaṇam sa.pu.44kha/79. rkang pa mgo'i thod pa ltar 'dug pa|vi. karoṭapādaḥ — bhagnanāsāḥ kumbhodarāḥ karoṭapādāḥ la.vi.150ka/222. rkang pa brgya|= {rkang brgya pa/} rkang pa brgyad pa|= {rkang brgyad pa/} rkang pa 'chag pa|pādāghātanam yo.śa.117. rkang pa 'ching ba|= {rkang ga} pādabandhanam mi.ko.36kha \n rkang pa 'theng po|= {rkang 'theng /} rkang pa pa|= {gar gyis 'tsho ba} cāraṇaḥ, kuśīlavaḥ a.ko.2.10.12. rkang pa med pa|vi. apādaḥ — {rkang pa med pa'i tshig rgyun ni/} {lhug pa brjod pa dag dang gtam} apādapadasantāno gadyamākhyāyikā kathā kā.ā.1.23; apādakaḥ — apādakā bhonti ca kroḍasakkinaḥ sa.pu.37kha/67. rkang pa rtsa ba|= {rkang pa'i rtsa ba/} rkang pa bzhag pa|pādau sthāpayati — yatra yatra sa dārakaḥ pādau sthāpayati, tatra tatra padmāni prādurbhavantia.śa.64ka/56. rkang pa bzhi pa|= {rkang bzhi pa/} rkang pa la gtor ba'i chu|pādyam lo.ko.107. rkang pa la btags pa|vi. caraṇasthaḥ — {mgul rgyan rkang pa la btags pa bzhin} kaṇṭhikā caraṇastheva ta.sa.123ka/1071. rkang pa la phyag byas pa|1. pādavandanam — teṣāṃ pādavandanasamakālameveyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā a.śa.245ka/225 \n2. pādayornipatitaḥ — śākyaśatāni…pādayornipatitāni a.śa.245kha/225. rkang pa shin tu gnas pa|pā. supratiṣṭhitacaraṇaḥ, samādhiviśeṣaḥ — yaḥ kulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japet, sa imān samādhīn pratilabhate \n tadyathā maṇidharo nāma samādhiḥ…supratiṣṭhitacaraṇo nāma samādhiḥ kā.vyū.235ka/297. rkang pa'i rgya|= {rkang rjes} pādamudrā — pādamudrānusāriṇā \n mahatā balacakreṇa saṃniruddheṣu vartmasu a.ka.66.44. rkang pa'i rjes|= {rkang rjes/} rkang pa'i stangs|padabandhaḥ — tadyathā kulaputra iṣvastraṃ śikṣamāṇasya prathamaḥ padabandhayogyābhyāsaḥ pūrvaṃgamo bhavati sarveṣvastrajñānasya ga.vyū.319ka/403. rkang pa'i mthe bo|pādāṅguṣṭhaḥ — pādāṅguṣṭhe mana upanibadhya abhi.sphu.162ka/896; vi.pra.70ka/4.125. rkang pa'i mthe bong|= {rkang pa'i mthe bo/} rkang pa'i mthil|= {rkang mthil/} rkang pa'i don|padārthaḥ vi.pra.177ka/211. rkang pa'i gdu bu|= {rkang gdub} nūpuraḥ, o ram — vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni kā.vyū.203kha/261. rkang pa'i gdu bu'i bla|nā. nūpurottamā, kinnarakanyā kā.vyū.203ka/260. rkang pa'i rdul|pādarajaḥ — {rkang pa'i rdul mgo bos gzung bar bgyi'o} pādarajāṃsi śirasā dhārayāmaḥ sa.du.227/226. rkang pa'i bar|vi. āprapadīnaḥ — {rkang pa'i bar du ras gos g}.{yogs pa} āprapadīnakañcukāvacchannaḥ ta.pa.259ka/234. rkang pa'i dbang po|pā. pādendriyam, ṣaṭsu karmendriyeṣvekam vi.pra.229kha/2.23. rkang pa'i mig|= {rkang mig/} rkang pa'i rtsa ba|pādamūlam; = {rting pa} (pārṣṇiḥ) cho.ko.33; {rting pa phyi dang go hi ra/} {rkang pa rtsa ba zhes pa'o} ṅa.ko.223; dra.— pādamūlaṃ gohiraṃ syāt pārṣṇistu ghuṭayoradhaḥ (: hemacandraḥ) rā.ko.3.111. rkang pa'i mtshon can|= {rkang pa'i mtshon cha can/} rkang pa'i mtshon cha can|= {khyim bya} caraṇāyudhaḥ, kukkuṭaḥ a.ko.2.5.17. rkang pa'i rus pa|= {rkang rus/} rkang pa'i shing rta|= {lham} rūdgha pādarathī, pādukā bo.ko.92/vā.ko.4304. rkang pas dgug pa|pādākarṣaṇam sa.u.10.23. rkang pas 'gro|= {rkang 'gro/} rkang pas rgyu|= {rkang rgyu ba/} rkang pas gtong ba|jaṅghāpreṣaṇam — nāsti tatkāyopasthānaṃ yanna karoti \n nāsti tajjaṅghāpreṣaṇaṃ yannotsahate \n nāsti tadvākkarma yannotsahate śi.sa.26ka/24. rkang pas 'thung ba|= {rkang 'thung /} rkang pas bris pa'i yi ge|pādalikhitalipiḥ, lipiviśeṣaḥ la.vi.66kha/88. rkang phol|= {phol mig} vipādikā, pādasphoṭaḥ mi.ko.52kha; = {rkang 'bras/} rkang bam|= {rkang 'bam/} rkang bu|vicarcikā, rogaviśeṣaḥ mi.ko.52kha \n rkang bol|= {rkang rgyab} pādapṛṣṭasthānam — {rkang pa'i bol ni sin d+hu ste/} {mchi ma 'bab pa'i gzugs can ma} sindhau pādapṛṣṭhasthāne aśru vahati rūpiṇī sa.u.7.14; {rkang pa'i rgyab} bo.ko.92. rkang 'bam|1. saṃ. ślīpadaḥ, pādarogaḥ vi.va.183ka/2.107; śilīpadaḥ rā.ko.5.77; vā.ko. 5157; ślīpādaḥ ma.vyu.9521; mi.ko.52kha 2. vi. ślīpadī ma.vyu.8792; dra. {having a swelled leg}, {suffering from elephantiasis}; m. {a club}-{footed man} mo.ko. 1104. rkang 'bras|pādasphoṭaḥ, pādarogaḥ mi.ko.52kha; tatparyāyaḥ : {phol mig} vipādikā a.ko.2.6.52. rkang sbas|= {sbrul} gūḍhapāt, sarpaḥ a.ko.1.8.7; cho.ko.33. rkang mang|=I. vi. bahupadaḥ — ye kecitsattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā bo.bhū.122kha/157; ma.mū.193ka/130; sa.pu.129kha/205 {II}. saṃ. 1. = {shing ba Ta} bahupāt, vaṭavṛkṣaḥ a.ko.2.4.33 2. = {sdig srin} cho.ko.33; bo.ko.92. rkang mangs|= {rkang mang /} rkang mar|majjā 1. vṛkṣāderuttamasthirabhāgaḥ a.ko.2.4.12; tatparyāyaḥ : {snying po} sāraḥ tatraiva \n2. asthimadhyasthasnehaviśeṣaḥ cho.ko.33/rā.ko.3. 567; tatparyāyau : {khu ba byed} śukrakaraḥ, {mdangs} tejaḥ bo.ko.92/rā.ko.3.567. rkang mar nag|kālasāraḥ, tindūkavṛkṣaḥ; tatparyāyāḥ : {tin+du ka} tindūkaḥ, {s+phu rdza ka} sphūrjakaḥ, {nag po'i phung po} kālaskandhaḥ ṅa.ko.153/rā.ko.2. 618. rkang mi 'gro|pannagaḥ 1. = {sbrul} sarpaḥ a.ko. 1.8.8; cho.ko.33 2. nā. garuḍarājaḥ, dra.— {rkang med 'gro} pannagaḥ ma.mū.103kha/13. rkang mi 'gro za|= {mkha' lding} pannagāśanaḥ, garuḍaḥ a.ko.1.1.24. rkang mi gdang|na vikṣipya pādau ma.vyu.8562. rkang mig|nā. akṣapādaḥ, nyāyasūtrakāraḥ — akṣapādaśiṣyatvādākṣapādā naiyāyikāḥ ta.pa.257ka/231; ta.pa.263ka/995; pra.a.20-4/45; nyāyasūtrakārake gautame munau vā.ko.43; = {rkang mig can/} rkang mig can|nā. akṣapādaḥ, maharṣiḥ ma.vyu.3466; = {rkang mig/} rkang mig pa|ākṣapādaḥ, naiyāyikaḥ — akṣapādaśiṣyatvādākṣapādā naiyāyikāḥ ta.pa.257ka/231. rkang med|1. vi. apadaḥ — ye kecitsattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā bo.bhū.122kha/157; sa.pu.129kha/205; apādaḥ ma.vyu.8925; apādakaḥ abhi.sū.5 2. saṃ. = {sbrul} gūḍhapādaḥ, sarpaḥ cho.ko.34/rā.ko.2.347; bo.ko.93. rkang med 'gro|pannagaḥ 1. nā. garuḍarājaḥ ma.mū.103kha/13 2. = {sbrul} sarpaḥ, dra.— {rkang mi 'gro} pannagaḥ a.ko.1.8.8; cho.ko.33Œ rkang dmag|= {rkang thang} pattiḥ, padātiḥ a.ko. 2.8.66; padājiḥ mi.ko.45ka; {rta med rkang thang dmag mi} cho.ko.34. rkang rtse|= {rkang 'go} pādāgram, caraṇāgrabhāgaḥ; prapadam rā.ko.3.111; padāgram śa.ko.75; ṅa.ko.223. rkang 'dzin|lāmajjakam ( vīraṇamūlam rā.ko.4.215) lo.ko.107. rkang bzhi|catuṣkramaḥ abhi.sū.5. rkang bzhi pa|=I. vi. catuṣpadaḥ — ye kecitsattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā bo.bhū.122kha/157; sa.pu.129kha/205 {II}. saṃ. 1. = {dud 'gro} catuṣpād, paśuḥ — tadyathāpi nāma kulaputra caturdvīpeṣu catuṣpājjātīnāṃ gogardabhamahiṣāśvahastinaḥ kā.vyū.232ka/294; {dud 'gro spyi'i ming} cho.ko.34; catuṣpadaḥ rā.ko.2.423 2. catuṣpadaḥ, karaṇaviśeṣaḥ bo.ko.93/rā.ko.2. 423 3. = {tshigs bcad} catuṣpadī, padyam — {tshigs bcad rkang bzhi pa de yang /} {br}-{i t+taM dz+'i ti zhes rnam gnyis} padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā kā.ā.1.11. rkang 'og|= {klu'i 'jig rten} pātālam, nāgalokaḥ he.ta.10kha/30; a.ko.1.8.1; cho.ko.34. rkang ring|dīrghapādaḥ, kaṅkapakṣī rā.ko.2.721; vā.ko.3613; dra.— {bya gag gam khrung khrung} cho.ko.34; {chu'i bya gag} śa.ko.75. rkang rus|pādāsthi — pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ abhi.ko.6.10; abhi.bhā. 10ka/896. rkang lag|= {rkang pa dang lag pa} karacaraṇaḥ — {rkang lag dang mig mi sdug pa} vikṛtakaracaraṇanayanaḥ a.śa. 108kha/98; {rkang lag 'jam} mṛdukaracaraṇā vi.pra.165ka/3.142; pāṇipādaḥ vi.sū.71ka/88. rkang lag bkrus pa|vi. prakṣālitapāṇipādaḥ vi.sū.71ka/88. rkang lag 'khums pa|saṅkucitaḥ ma.vyu.8886; saṅkucitakaracaraṇaḥ \n rkang lag 'gyus pa|pā. praśākhā, pañcamī garbhāvasthā — kalalaṃ prathamaṃ bhavati kalalājjāyate'rbudaḥ \n arbudājjāyate peśī peśīto jāyate ghanaḥ \n ghanāt praśākhā abhi.bhā.433; ma.vyu.4071. rkang lag 'jam|vi. mṛdukaracaraṇā — sūkṣmakeśā mṛdukaracaraṇā sattvavatsaleti vajradhātvīśvarī vi.pra.165ka/3.141. rkang lag dang mig mi sdug pa|vi. vikṛtakaracaraṇanayanaḥ — atha śakro devānāmindro guhyakarūpadhārī bhūtvā vikṛtakaracaraṇanayanaḥ a.śa. 108kha/98; a.śa.96ka/86. rkang lag med pa|vi. vyaṅgaḥ, hīnāṅgaḥ — vyaṅgān śirasā vā yānena vā vahati bo.bhū.78kha/100. rkang lag bzhi|=*catuṣkumbhikā — {rkang lag bzhis 'phye ba} catuṣkumbhikayā sarpati ma.vyu.9311. rkang shar ba|= {rkang dmag/} rkang shu|vicarcikā, rogaviśeṣaḥ la.vi.40kha/53; śrā.bhū.32kha/77; tatparyāyāḥ : kacchūḥ, pāma, pāmā a.ko.2.6.53. rkang srung|= {rkang dmag} pādāvikaḥ ( pādātikaḥ), padātiḥ mi.ko.45ka \n rkan|1. tālu, jihvendriyādhiṣṭhānam ta.pa.142kha/737; tatparyāyau : tālukam bo.bhū.193kha/260; vi.pra.131kha/65; kākudam lo.ko.108 2. kaṇṭhaḥ — g.{yon du rkan nas bzung nas ni/} {lte ba'i dkyil 'khor rab 'jug pa'i} kaṇṭhādārabhya vāmena pravṛttā nābhimaṇḍale sa.u.5.2; g.{yas su lte ba nas bzung nas/} {rkan gyi gnas su rab 'jug pa'i} nābherārabhya savyena pravṛttā kaṇṭhadeśake sa.u.5.3. rkan mi gtog|na jihvāsphoṭaniścāram vi.sū. 49kha/63; na jihvāsphoṭakam ma.vyu.8586Œ rkan mi gtogs|= {rkan mi gtog/} rkan las byung ba|vi. tālavyam, tālujātam — {i tsu ya sha rkan las byung} icuyaśāśca tālavyāḥ vi.pra.80kha/4.168. rku|= {rku ba/} rku thabs|steyam, cauryam vi.sū.4kha/4; {rku thabs su gnas pa} steyasaṃvāsikaḥ vi.sū.12kha/13; {rku thabs su rab tu byung ba} steyapravrajitaḥ vi.sū.45kha/57. rku thabs can|= {rkun ma} stenaḥ, cauraḥ vi.sū.16ka/19. rku thabs su gnas pa|steyasaṃvāsikaḥ vi.sū.12kha/13; ma.vyu.8756; {sdom pa ma blangs par rab byung gi rtags can du gnas pa} cho.ko.35. rku thabs su rab tu byung ba|steyapravrajitaḥ — kāpaṭikaiḥ steyapravrajitaiḥ duṣkṛtam vi.sū.45kha/57. rku ba|=I. kri. (varta.; saka.; bhavi. {brku ba/} bhūta. {brkus pa/}vidhau {rkus}) corayati śa.ko.75 {II}. saṃ. 1. haraṇam — haraṇahāraṇayoḥ vi.sū.14ka/15; bo.pa.78; apaharaṇam śi.sa.31ka/180; apahṛtiḥ vi.sū.15kha/17; hāraḥ vi.sū.14ka/15; apahāraḥ vi.sū.15kha/17 2. = {rkun po} cauraḥ, steyakartā ga.vyū.191ka/273 3. = {rku ba nyid} steyam vi.sū. 14ka/15; jā.mā.139/81; cauryam rā.pa.239kha/136; apaharaṇatā śi.sa.96kha/96 {III}. vi. vilopī — {phyag mdzod rku ba} kośavilopinaḥ ga.vyū.192ka/273. rku ba nyid|apahartṛtvam vi.sū.79ka/96. rku ba'i las|cauryam, corasya karma lo.ko.108. rku bar bgrang ba|steye saṃkhyātaḥ ma.vyu.5352; śa.ko.76. rku bar bcug pa|= {rkur bcug pa/} rku bar byed|corayati lo.ko.108. rku bar byed po|= {rkun po/} rku bar 'ongs pa|= {rkur 'ongs pa/} rku byed|= {rkun ma/} rku sems|steyacittam — steyacittamupasthāpya antaśastṛṇaparṇamapi nādattamādātā bhavati da.bhū.188ka/15. rkun|= {rkun ma'am rkun po/} rkun nor|loptram, steyadhanam a.ko.2.10.25; = {rkun rdzas/} rkun po|= {rkun ma} cauraḥ, steyakartā a.sā.295kha/166; taskaraḥ bo.bhū.89ka/113; dasyuḥ sū.a.187ka/84; hartā vi.sū.16ka/18; apahartā vi.sū. 14kha/16; stenaḥ; moṣakaḥ \n rkun po dang lhan cig tu 'gro ba|= {rkun ma dang lhan cig 'gro ba/} rkun po byas pa|cauryaṃ kṛtam — asya pitrā cauryaṃ kṛtam a.śa.143kha/133. rkun po 'byin pa|cauraniṣkāsanam — {rkun po 'byin pa dang sgo gcod pa bzhin} cauraniṣkāsanakapāṭa-pidhānavat abhi.bhā.18ka/929. rkun pos phrogs pa|vi. muṣitaḥ, viluptakuśaladhanaḥ — upacityāpi puṇyāni muṣitā yānti durgatim bo.a.5.27. rkun ma|1. = {rkun po} cauraḥ, steyakartā — bhavāṃścauraḥ puruṣatvāt vā.nyā.161-1-1/121; stenaḥ a.ko.2.10.24; taskaraḥ ma.mū.150ka/63 2. cauryam — tasmānnāyaṃ cauryahetuḥ vā.nyā.161-5/121; steyam — {rkun ma dang lhan cig 'gro ba'i ltung byed} steyasahagamanaprāyaścittikam vi.sū.45kha/57. rkun ma dang lhan cig 'gro ba|pā. (vina.) steyasahagamanam, prāyaścittikabhedaḥ vi.sū.45kha/57; steyasārthagamanam ma.vyu.8497. rkun ma dang lhan cig 'gro ba'i ltung byed|pā. (vina.) steyasahagamanaprāyaścittikam, prāyaścittikabhedaḥ vi.sū.45kha/57. rkun ma dang lhan cig tu 'gro ba|= {rkun ma dang lhan cig 'gro ba/} rkun ma phyung ba|cauraniṣkāsanam lo.ko.109; dra.— {rkun po 'byin pa} cauraniṣkāsanam abhi.bhā.18ka/929. rkun ma'i skra las byas pa|vi. cauryakeśakṛtam — {rkun ma'i skra las cod pan byas} cauryakeśakṛtāṃ mukuṭīm he.ta.7ka/20. rkun ma'i me tog|corapuṣpī, vṛkṣaviśeṣaḥ; tatparyāyau : śaṅkhinī, keśinī a.ko.2.4.127. rkun ma'i lo ma|cauryapatram — {rkun ma'i lo ma dang skyes pa'i rus pa'i phye ma dag gis ni rdul tshon ljang khu} haritarajaścauryapatranarāsthicūrṇābhyām he.ta.3kha/8.{rkun rdzas} loptram, steyadhanam a.ko.2.10.25; moṣakaḥ — svasmācca kośakoṣṭhāgārānmoṣakaṃ dadāmi vi.va.179ka/2.104. rkub|1. = {bshang lam} apānam, maladvāram a.ko. 2.6.73; tatparyāyāḥ : gudam yo.śa.52; pāyuḥ ma.vyu.4573; buliḥ (= {buri or the anus} mo.ko.735) ma.vyu.4008 2. pā. pāyuḥ, pañcasu karmendriyeṣvekam — pañca karmendriyāṇi vākpāṇipādapāyūpasthāḥ ta.pa.147ka/21. rkub kyi nad|gudodbhavaḥ yo.śa.27. rkub tsos|= {rkub tshos/} rkub tshos|sphik, kaṭiprothaḥ a.ko.2.6.75; dra. {rkub tshos tsam bzhag pa} āniṣādapratiṣṭhāpanam vi.sū. 34kha/43. rkur|= {rku ru/} {rku bar/} rkur 'ongs pa|steyena praviṣṭaḥ — anāpattistīrthikapūrvī dharmasteyena praviṣṭaḥ syāt \n sa ca syādabhavyarūpo vinayāya bo.bhū.96ka/122. rkur bcug pa|hāraṇam — haraṇahāraṇayoḥ vi.sū. 14ka/15. rkus|kri. {rku ba} ityasya vidhau \n rke|= {rke ba/} rke ba|1. kri. śuṣyate — {byis pa de ni gzhan gyi khyim na rke} sa śuṣyate paraśaraṇeṣu bālaḥ sa.pu.44ka/77 2. vi. durbalaḥ — durbalakāyaḥ la.vi.151ka/222; mlānaḥ lo.ko.109; mlānakaḥ — ārya kasmāt tvamutpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṃvṛttaḥ vi.va.145ka/2.89. rked|= {rked pa/} rked skabs|nitambaḥ — bhoḥ kālamegha vikṛtiṃ parimuñca kiṃ ca niṣkampa eva kanakācala eṣa yasya \n yuṣmadvidhāḥ pralayamārutabhajyamānā līlānitambakuharaṃ śaraṇaṃ prayānti a.ka.56.20. rked gri|= {sked gri} īlī, karavālikā a.ko.3.8.91; īliḥ mi.ko.47kha \n rked rgyan|= {ske rags} kāñcī, strīkaṭyābharaṇam a.ko.3.3.158; kakṣyā mi.ko.88kha \n rked chings|mekhalā — ajinaṃ daṇḍakāṣṭhaṃ ca mekhalā ca kamaṇḍalum \n dadāti la.a.189ka/161; sārasanam mi.ko.46ka; carmapaṭṭaḥ — na carmapaṭṭena pārśvabandhanaṃ kurvīta vi.sū.52kha/67. rked 'ching|śṛṅkhalaḥ — {shr}-{i kha laH sked 'ching ngam lu gu rgyud} mi.ko.10ka \n rked mchu|vi. vakranitambaḥ ma.vyu.8884. rked nad|pradaraḥ, nārīrugbhedaḥ — pradarā bhaṅganārīrugbāṇā a.ko.3.3.164. rked pa|= {sked pa} kaṭiḥ, śarīrāvayavaviśeṣaḥ — kāyo na pādau na jaṅghā noru kāyaḥ kaṭirna ca bo.a.9.79; kaṭī a.ko.3.3.34; śroṇī la.vi.157ka/234; jaghanam ma.vyu.4000; ārohaḥ — śroṇyāmapyāroho varastriyāḥ a.ko.3.3.238; madhyaḥ, o yam — {nu ma rgyas pa'i khur dag gis/} {rked 'khyog 'jigs pa rab ster ba} guruṇā stanabhāreṇa madhyabhaṅgabhayapradam a.ka.20.60; {nu ma dang dpyi yi bar na sked pa} stanayorjaghanasyāpi madhye madhyam kā.ā. 2.214; *udaram — {rked pa gzhu'i chang zung ltar phra ba} cāpodaraḥ la.vi.58ka/75; {rked pa phra ba} tanūdarī ta.pa. 102ka/653; *pṛṣṭham — {rked pa bcag pa} bhagnapṛṣṭhaḥ abhi.bhā.233ka/785. rked pa bcag pa|bhagnapṛṣṭhaḥ — ato bhagna-pṛṣṭhatvāt notthātuṃ punarutsahante abhi.bhā.233ka/785. rked pa phra ba|vi. tanūdarī — sā sundarīti taruṇīti tanūdarīti sumukhīti cetyādi śubhaṃ cintayatāṃ rāgiṇāṃ rāga utpadyate ta.pa.102ka/653. rked pa gzhu'i chang zung ltar phra ba|= {rked pa gzhu'i 'chang gzung ltar phra ba/} rked pa gzhu'i 'chang gzung ltar phra ba|vi. cāpodaraḥ — cāpodaraśca…sarvārthasiddhaḥ kumāraḥ la.vi.58ka/75; cāpodarī ma.vyu.5207. rked pa gzhu'i 'chang bzung ltar phra ba|= {rked pa gzhu'i 'chang gzung ltar phra ba/} rked pa'i ska rags kyi rgyan|kaṭimekhalā kā.vyū. 213kha/273. rked pa'i rgyan|= {rked rgyan/} rked pa'i srad bu|kaṭisūtram — kaṭisūtraṃ ca dhārayet la.a.188ka/159. rked phra ma|= {rked pa phra ba/} rked bzang ma|vi.strī. sumadhyamā — idaṃ tvayā vastrayugaṃ paridhāya sumadhyame a.ka.50.67. rko|= {rko ba/} rko mkhan|= {tshud mo mkhan} khātarūpakāraḥ ma.vyu.3799; {rko mkhan nam tshud mo mkhan yang zer te/} {gzugs sna tshogs brko ba} mi.ko.27kha \n rko ba|1. kri. (varta.; saka.; bhavi. {brko ba/}bhūta. {brkos pa/}vidhau {rkos}) vilikhati — {mdas sa rko} kāṇḍena mahīṃ vilikhati ma.vyu.7185 2. saṃ. khananam — {sa la sogs pa rko ba} bhūmyādeḥ khananam ta.pa.163ka/780; mardanam — {sa rko ba} mṛnmardanam bo.a.5.46; udghātaḥ — {sa rko ba} bhūmyudghātaḥ vi.sū. 46ka/58 3. vi. khānakaḥ — tāṃśca puruṣān udapānakhānakān sa.pu.87ka/146. rko bar byed pa|= {rko byed/} rko byed|= {rko bar byed pa} 1. = {tog tse} avadāraṇam, khanitram a.ko.2.9.12; mi.ko.35kha; ṭaṅgaḥ — {Ta ng+ga mtshon cha'i khyad par dang /} {byin pa dang ni rko byed la} śrī.ko.172kha; ṭaṅkaḥ śrī.ko.164ka 3. = {byi ba} khanakaḥ, mūṣakaḥ śa.ko.77/rā.ko.2.276; cho.ko.35 4. = {phag} hyadga bhedanaḥ, śūkaraḥ śa.ko.77/rā.ko.3.542; bo.ko.97. rko 'brud|ullekhaḥ — karṣakān…halakuddālaviṣamollekhapakṣavraṇārditān a.ka.24.95. rko ma|stambaghnaḥ, tṛṇādyunmūlanakārikhanitrādiḥ; tatparyāyaḥ : {rtsa 'byin} stambaghanaḥ mi.ko.35kha \n rkong pa|dadruḥ ( dadrūḥ, dardruḥ, dardrūḥ rā.ko.2. 678), rogaviśeṣaḥ śa.ko.77; {pags par za 'phrug skye ba'i nad cig} bo.ko.97. rkong bu|= {kong bu/} rkon pa|= {rgya'am rnyi/} rkon bu|= {rkon pa/} rkom tshugs|={de lag pa la rkom tshugs bcas te} sa kare kapolaṃ dattvā (cintāparo vyavasthitaḥ) a.śa.8ka/8. rkor|= {rko ru/} {rko bar/} rkor bcug pa|1. kri. khānayati sma — parikhāḥ khānayati sma la.vi.97ka/139 2. saṃ. khānanam — khananakhānanayoḥ vi.sū.45kha/57. rkos|kri. {rko ba} ityasya vidhau \n rkos mkhan|khanakaḥ, {rkos mkhan te spar sogs brko ba} mi.ko.27kha; {rko bar byed pa po la'ang snang} cho.ko.36. rkya|= {zam pa} saṅkramaḥ, setuḥ mi.ko.143ka; bo.ko.97. rkya pa|= {rkya mi/} rkya ba|= {skya ba/} rkya mi|= {rta zhon} aśvavahaḥ, aśvārohaḥ; tatparyāyaḥ : {rta pa} sādī mi.ko.45ka; = {skya mi} bo.ko.98. rkyag|= {rkyag pa/} rkyag 'jim|gūthamṛttikā — {yi dgas kyi skye gnas rkyag 'jim byin pa nub ces bya ba} jaṅghā nāma gūthamṛttikāpretayoniḥ śi.sa.37kha/35. rkyag pa|= {skyag pa} gūthaḥ, gūtham, viṣṭhā śi.sa.37kha/35; viṭ — {rkyag zan} viṭcaraḥ a.ko.2.10.23; malaḥ, malam — {so'i dri ma'am so skyag/} {so rkyag} dantamalam ma.vyu.4045. rkyag zan|= {grong phag} viṭcaraḥ, grāmyaśūkaraḥ a.ko.2.10.23. rkyang|1. kharaḥ, paśuviśeṣaḥ — kecid bheruṇḍakaśṛgālasūkaragardabhagohastyaśvoṣṭrakharamahiṣaśaśacamarakhaḍgaśarabhanānāpratibhayaraudravikṛtavaktrāḥ la.vi.150ka/222; gaurakharaḥ ma.vyu.4797 2. = {rkyang pa/} {rkyang rkyang /} rkyang rkyang|= {gcig pu} ekaḥ, ekākī — {re re rkyang rkyang gcig pu'o} ekākī tveka ekakaḥ a.ko.3.1. 80; {gzhan dang ma 'dres pa'am gcig pu kho na} cho.ko.36. rkyang nul|= {skyang nul/} rkyang pa|1. = {gcig pu} kevalaḥ — {bdag med ma rkyang pa} kevalanairātmyā ka.ta.3639; pṛthak — {rang rkyang} pṛthak svayam pra.a.140kha/150; ekākī śa.ko.78 2. gadyam, padyabhinnam la.a.65ka/12; ma.vyu.1461. rkyang zla|= {mtshan mo/} rkyan|karakaḥ, pātraviśeṣaḥ lo.ko.111; kuṇḍam tatraiva; {ja chu ldug byed kyi snod cig gi ming} da.ko.32. rkyal|1. uḍupaḥ, o pam mi.ko.51; bhelakaḥ, o kam lo.ko.111; taraṇasādhanavastu; plavaḥ, kolaḥ, uḍūpam, uḍupam, taraṇaḥ, tāraṇaḥ, tārakaḥ, tarīṣaḥ rā.ko.3.543 2. = {rkyal ba/} rkyal mkhan|= {gtum po} plavaḥ, caṇḍālaḥ a.ko. 2.10.19. rkyal 'gro|= {gla sgang} plavam, kaivarttīmustakam mi.ko.58kha; {mon lug gla sgang} bo.ko.99; = {rkyal byed/} rkyal can|= {sbal pa} plavaḥ, maṇḍūkaḥ a.ko. 1.10.24; śālūraḥ lo.ko.111; cho.ko.36. rkyal chen|= {nya pa} kaivartaḥ, dhīvaraḥ a.ko.1.10. 15; ma.vyu.3855; cho.ko.36. rkyal pa|bhastrā, carmaprasevikā — {mi gtsang rkyal pa} amedhyabhastrā bo.a.8.53; dṛtiḥ — dṛtirvā vātapūritā śi.sa.50kha/48; jā.mā.360/211; bhāṇḍam — amedhyabhāṇḍānaparān gūthaghasmara vāñchati bo.a.8.61 rkyal pa ka ba can|dṛtiḥ — dhārayed dhṛtim vi.sū. 75ka/92. rkyal ba|1. plavaḥ vi.pra.108kha/4; plavanam — hastavikṣepaḥ pādavikṣepo'dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam, idamucyate kāyadauṣṭhulyam śi.sa.67ka/66; taraṇam — taraṇaśikṣāyām vi.sū.44kha/56; santaraṇam vi.va.378ka/2.173; avagāhanam — salilāvagāhanasamutsukasya jā.mā.412/241 2. pā. plavitam, kalāviśeṣaḥ la.vi.78ka/105; ma.vyu.5000; mi.ko.28ka \n rkyal bar 'dod ma|nā. plavanecchā, icchādevī — {chu la rkyal bar 'dod ma} payasi plavanecchā vi.pra.45ka/4.44. rkyal bu|= {rkyal pa chung ngu /} rkyal byed|= {gla sgang} plavanam, kaivarttīmustakam mi.ko.58kha; = {rkyal 'gro/} rkyen|pratyayaḥ 1. nibandhanam — yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru bo.a.9.43; yaḥ pratyayo nibandhanam asyā āsthāyāḥ bo.pa.205; tatparyāyāḥ : hetuḥ abhi.bhā.241ka/811; kāraṇam bo.a.9.12; sāmagrī — {'di dag rkyen gyis sems can rnams/} {sangs rgyas nyid du the tshom med} ābhiḥ sāmagrībhiḥ sattvā buddhā eva na saṃśayaḥ he.ta.21kha/70 2. pā. hetvādayaḥ — catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca bo.bhū.58kha/70; dra. {rkyen bzhi} 3. pā. (vyā.) prakṛtimavadhīkṛtya vidhīyamānaḥ svārthabodhakaḥ śabdaviśeṣaḥ — {bskul ba'i rkyen} ṇyantasya pratyayaḥ pra.a.15ka/17. rkyen gyi ngo bo|pratyayabhāvaḥ abhi.sū.5; = {rkyen gyi dngos po/} rkyen gyi dngos po|pratyayabhāvaḥ abhi.sū.5; = {rkyen gyi ngo bo/} rkyen gyi stobs|pratyayabalam — sarvaṃ tatpratyayabalāt svatantraṃ tu na vidyate bo.a.6.25. rkyen gyi theg pa|pratyayayānam — sattva vinenti upāyasahasraiḥ keci tathāgatapūjamukhena…śrāvakayānavimuktimukhena pratyayayānaviśuddhimukhena śi.sa.176kha/174. rkyen gyi rnam pa|pratyayākāraḥ — hetusamudayaprabhavapratyayākārāḥ abhi.bhā.50ka/1061. rkyen gyi rnam par shes pa|pā. = {kun gzhi rnam shes} pratyayavijñānam, ālayavijñānam — ālayavijñānamanyeṣāṃ vijñānānāṃ pratyayatvāt pratyayavijñānam ma.bhā.3ka/1.10. rkyen gyi bye brag|pratyayabhedaḥ — {rkyen gyi bye brag gis tha dad pa can} pratyayabhedabhedī nyā.ṭī.64ka/159; {rkyen gyi bye brag gis tha dad pa nyid} pratyayabhedabheditvam nyā.ṭī.64ka/159. rkyen gyi sman|= {rkyen sman/} rkyen gyi tshig|pratyayapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.67kha/17. rkyen gyi gzhan gyi dbang|pratyayaparatantraḥ abhi.sū.5. rkyen gyi rang bzhin|1. vi. pratyayamayaḥ lo.ko. 112 2. pā. pratyayasvabhāvaḥ, saptavidheṣu bhāvasvabhāveṣvekaḥ — saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvo pratyayasvabhāvo niṣpattisvabhāvaśca la.a.70ka/18. rkyen gyis bskul ba|pratyayakopitaḥ, svakāraṇasāmagrībalena prakopamupāgataḥ — te'pi pratyayakopitāḥ bo.a.6.22. rkyen gyis mngon par 'du byed pa|pratyayābhisaṃskaraṇam abhi.sū.5. rkyen gyis rnam par rmongs pa|pratyayavihvalaḥ lo.ko.113. rkyen gyis ma brtsams pa|anārabdhapratyayatā — anārabdhapratyayatayā…māyopamasamādhiṃ pratilabhante la.a.71kha/19. rkyen grub pa dang ldan pa|vi. pariṇatapratyayam — pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni a.śa.37ka/32. rkyen gcig rtogs|= {rang sangs rgyas} pratyekabuddhaḥ \n rkyen bcas|vi. = {rkyen dang bcas pa} sapratyayaḥ — tatra sapratyayaḥ śabdo'pratyayo vā prayujyatām ta.sa.16ka/180. rkyen nyid|pratyayatā — {rkyen nyid 'di pa tsam} idampratyayatāmātram ta.pa.297kha/1056; abhi.sū.5. rkyen nyid 'di pa|= {rkyen 'di pa nyid} idampratyayatā kevalamidampratyayatāmātramidam, vikalpasamāropitatvād dharmadharmivyavahārasya ta.pa.297kha/1056. rkyen rtogs|= {rang sangs rgyas} pratyekabuddhaḥ \n rkyen thub|1. vi. = {bzod ldan} titikṣuḥ, sahiṣṇuḥ — sahiṣṇuḥ sahanaḥ kṣantā titikṣuḥ kṣamitā kṣamī a.ko.3.1.29 2. saṃ. = {bzod pa} titikṣā, kṣāntiḥ śa.ko.80; {brnag nus sran thub mi mjed pa/} {rkyen thub tshugs thub bzod pa'o} ṅa.ko.367; {sran thub pa'i bzod pa} cho.ko.36. rkyen dang bcas pa|= {rkyen bcas/} rkyen dang ldan pa|pratyayasākalyam — sati pratyayasākalye bhāvi yat tadanāgatam ta.sa.67kha/630. rkyen dang phrad pa|pratyayābhigamaḥ — {rkyen dang phrad par 'dod pa yid la byed pa} pratyayābhigamābhilāṣamanaskāraḥ sū.a.178ka/72; pratyayalābhaḥ abhi.sū. 5. rkyen dang phrad par 'dod pa yid la byed pa|pā. pratyayābhigamābhilāṣamanaskāraḥ, caturvidheṣu abhilāṣamanaskāreṣvekaḥ — pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṃskaraṇāt sū.a.178ka/72. rkyen dang mi ldan pa|vi. apratyayavān lo.ko. 113. rkyen du gyur pa|pratyayībhāvaḥ — tasyāpi pratyayībhāvādasti sāmarthyam abhi.bhā.282. rkyen du bab pa|anurūpaḥ — {gnas mal rkyen du bab pa sbyin no} anurūpaśayanāsanadānam vi.sū.71kha/88. rkyen du 'tsham pa|anugataḥ — {de dang rkyen du 'tsham pa} tadanugataḥ da.bhū.262ka/55; anurūpaḥ lo.ko. 113. rkyen 'di pa nyid|idampratyayatā — {rkyen 'di pa nyid kyi rten cing 'brel bar 'byung ba} idaṃpratyayatāpratītyasamutpādaḥ bo.bhū.110ka/141; śrā.bhū.194; = {rkyen nyid 'di pa/} rkyen rnams tshogs pa|= {rkyen tshogs/} rkyen snang bar byed pa|pratyayābhivyaktiḥ — {rkyen snang bar byed par 'gyur ba} pratyayābhivyaktipariṇāmaḥ la.a.118ka/65. rkyen snang bar byed par 'gyur ba|pā. pratyayābhivyaktipariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ la.a.118ka/65. rkyen pa|= {skyen pa/} rkyen ma tshang ba|pratyayavaikalyam abhi.sū.6; pratyayavaidhuryam tatraiva \n rkyen ma yin pa|apratyayaḥ — {rkyen ma yin par yang ma yin} na apratyayataḥ kau.pra.142kha/95; {rkyen ma yin pa'i tshig} apratyayapadam la.a.67kha/17. rkyen ma yin pa'i tshig|apratyayapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.67kha/17. rkyen min|= {rkyen ma yin pa/} rkyen min rang bzhin|vi. apratyayamayaḥ lo.ko. 113. rkyen med pa|vi. apratyayaḥ — tatra sapratyayaḥ śabdo'pratyayo vā prayujyatām ta.sa.16ka/180; {rgyu med rkyen med par 'dzum pa mi mdzad do} nāhetvapratyayaṃ…smitaṃ prāviṣkurvanti a.śa.4kha/4. rkyen sman|= {sman} pratyayabhaiṣajyam — {na ba'i rkyen sman} glānapratyayabhaiṣajyam śi.sa.73ka/71; {na ba'i rkyen gyi sman} glānapratyayabhaiṣajyam kā.vyū.209ka/267; {'tsho byed dam nad 'joms sman} cho.ko.36; {nad gso byed kyi sman} bo.ko.101. rkyen rtsi|= {rkyen sman/} rkyen tshogs|= {rkyen rnams tshogs pa} pratyayasāmagrī, kāraṇānāṃ samavadhānam — yāvatpratyayasāmagrī tāvat kāyaḥ pumāniva bo.a.9.85. rkyen gzhan|pratyayāntaram nyā.ṭī.50ka/103. rkyen gzhan dang bral ba|1. vi. pratyayāntaravikalaḥ — tadevaṃ paśyataḥ kasyacinna pratyayāntaravikalo nāma, svabhāvaviśeṣavikalastu bhavet nyā.ṭī.50kha/105 2. saṃ. pratyayāntaravaikalyam nyā.ṭī.50kha/105. rkyen gzhan dang bral ba can|vi. pratyayāntaravaikalyavān — draṣṭumapravṛttasya tu yogyadeśasthā api draṣṭuṃ te na śakyāḥ pratyayāntaravaikalyavantaḥ nyā.ṭī.50kha/105. rkyen gzhan tshogs pa|pratyayāntarasākalyam — jñānasya ghaṭo'pi janakaḥ, anye ca cakṣurādayaḥ \n ghaṭād dṛśyādanye hetavaḥ pratyayāntarāṇi \n teṣāṃ sākalyaṃ sannidhiḥ nyā.ṭī.50kha/103. rkyen gzhan tshogs pa dang ldan pa|vi. pratyayāntarasākalyavān nyā.ṭī.50kha/104. rkyen bzhi|catvāraḥ pratyayāḥ : 1. {rgyu'i rkyen} hetupratyayaḥ, 2. {de ma thag pa'i rkyen} samanantarapratyayaḥ, 3. {dmigs pa'i rkyen} ālambanapratyayaḥ, 4. {bdag po'i rkyen} adhipatipratyayaḥ bo.bhū.58kha/70; ma.vyu.2266. rkyen rang bzhin|= {rkyen gyi rang bzhin/} rkyen la mngon par chags pa|pratyayābhiniveśaḥ — {rkyen la mngon par chags pa'i mtshams sbyor ba} pratyayābhiniveśasaṃdhiḥ la.a.119ka/66. rkyen la mngon par chags pa'i mtshams sbyor ba|pā. pratyayābhiniveśasaṃdhiḥ, saṃdhibhedaḥ — aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhiḥ…\n ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayaḥ la.a.119ka/66. rkyen la rag lus pa|1. vi. pratyayādhīnaḥ — tat pratyayādhīnatvād anityam abhi.bhā.48kha/1057 2. saṃ. pratyayādhīnatvam abhi.sū.6. rkyen las skyes pa|vi. pratyayotpannaḥ lo.ko. 114; = {rkyen las byung ba/} rkyen las byung ba|pratyayasambhavaḥ lo.ko.114. rkyen las 'byung ba|pratyayotpādaḥ — pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet bo.a.6.65. rkyong|= {rkyong ba/} rkyong ba|1. kri. (varta.; saka.; bhavi. {brkyang ba/}bhūta. {brkyangs pa/}vidhau {rkyongs}) prasārayati, dra.— {rkyong bar byed pa} 2. saṃ. prasāraṇam, dra.— {lag brkyangs tshe} prasārite pāṇau a.ka.93.49. rkyong bar byed pa|kri. prasārayati — hastau vā samiṃjayati prasārayati śrā.bhū.47kha/114. lkal|=(prā.)= {med pa} bo.ko.102. lku|=(prā.)= {rkun ma} bo.ko.102. lkug pa|= {lkugs pa/} lkugs|= {lkugs pa/} lkugs pa|1. vi. \ni. mūkaḥ — {lkug pa rnams kyang smra shes par gyur to} mūkāḥ pravyāharaṇasamarthā bhavanti a.śa.57kha/49; vi.sū.12kha/13 \nii. ajñaḥ, mūrkhaḥ a.ko.3.1.36; mūrkhaḥ śa.ko.80 2. pā. mūkatā, aṣṭasvakṣaṇeṣvekaḥ — narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ \n mithyādṛgbuddhakāntārau mūkatāṣṭāvihākṣaṇāḥ bo.pa.5. lkugs pa nyid du 'gyur|kri. mūkībhavati — {sngags ni rgyun mi 'chad par bzla/} {nges par lkugs pa nyid du 'gyur} japed mantramavicchinnaṃ mūkībhavati niścitam sa.u. 10.34. lkog|= {lkog tu} 1. parokṣam — {lkog rtogs phyir} parokṣapratipattyartham ta.sa.55kha/538; rahaḥ — rahasi vā mahājanasamakṣaṃ vā bo.bhū.106ka/135 2. = {lkog ma/} lkog tu|parokṣam he.bi.143-3/69; rahaḥ — anayā kanīyena mātṛgrāmeṇa saha rahovasthādiṣu lokarakṣā ca kṛtā syāt śi.sa.72ka/70; {lkog tu rjes su bstan par bya'o} rahasamanuśiṣyāt vi.sū.2kha/2. lkog gyur|= {lkog tu gyur pa/} lkog gyur nyid|parokṣatā pra.a.103kha/111; parokṣitā pra.a.160ka/173. lkog gyur don|= {lkog tu gyur pa'i don/} lkog gyur yul|= {lkog tu gyur pa'i yul/} lkog tu gyur pa|1. vi. = {mngon sum ma yin pa} parokṣaḥ — pratyakṣaśca parokṣaśca dvidhaivārtho vyavasthitaḥ ta.sa.62ka/591; nyā.ṭī.46kha/85; vā.ṭī. 53kha/6; viprakṛṣṭaḥ ta.pa.240ka/951; viparokṣaḥ abhi.sa.bhā.13ka/16 2. saṃ. viparokṣībhāvaḥ — svapnasamāpattyādinā viparokṣībhāvaḥ vi.sū.31ka/39; parokṣatvam ta.pa.252ka/977. lkog tu gyur pa'i don|parokṣārthaḥ — tasmāt sarvaḥ parokṣo'rtho viśeṣeṇa na gamyate pra.vā.2.61; viprakṛṣṭārthaḥ — viprakṛṣṭārthaviṣayaṃ jñānam ta.pa. 240ka/951. lkog tu gyur pa'i don gyi yul can|vi. viprakṛṣṭārthaviṣayam — viprakṛṣṭārthaviṣayaṃ jñānam ta.pa.240ka/951. lkog tu gyur pa'i yul|parokṣaviṣayaḥ pra.a.10-5/20; parokṣaviṣayatvam — smṛteriva \n parokṣaviṣayatve'pi sa teṣāṃ viṣayaḥ katham ta.sa.62kha/592. lkog tu 'jug pa|parokṣavṛttiḥ — na hyetajjñānadvaye ānumānikavad āgāmikavad vā parokṣavṛttiḥ abhi.sphu.241kha/1040. lkog tu ma gyur pa|vi. aparokṣaḥ; aviparokṣaḥ — dharmameghāyāṃ bodhisattvabhūmau sarvatathāgataguhyasthānāviparokṣajñānasaṃniśrayeṇa guṇācintyatā samudāgacchanti ra.vi.105kha/58. lkog tu song ba|rahogataḥ — {gcig pu lkog tu song ba} ekākino rahogatāḥ ma.vyu.1650; mi.ko.120ka \n lkog don|= {lkog tu gyur pa'i don/} lkog na mo|= {lkog tu gyur pa/} lkog nad|galagrahaḥ, rogaviśeṣaḥ lo.ko.114; rā.ko.2.318. lkog 'phyang|kambalaḥ, galakambalaḥ lo.ko.115; {ba lang gi og zhol} bo.ko.103; tatparyāyaḥ : {lkog shal} sāsnā ta.pa.206kha/882. lkog ma|kaṇṭhaḥ, grīvāpurobhāgaḥ — {lkog mar srog phyin pa} kaṇṭhagataprāṇaḥ abhi.sphu.312ka/1188; yadasmin kāye cakṣuḥ suṣiramiti vā yāvanmukhaṃ vā mukhadvāraṃ vā kaṇṭhaṃ vā kaṇṭhanāḍyo vā śi.sa.137kha/133; {mgo rten ske'i lkog ma} cho.ko.37. lkog mar srog phyin pa|vi. kaṇṭhagataprāṇaḥ — evaṃ kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ \n balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ abhi.ko. 8.43; abhi.sphu.312ka/1188. lkog min|vi. aparokṣaḥ; anatyakṣaḥ — {lkog min mthong ba} anatyakṣadṛk ta.pa.168kha/794. lkog min mthong ba|vi. anatyakṣadṛk, anatīndriyārthadarśī ta.pa.168kha/794. lkog shal|1. = {lkog 'phyang} sāsnā, galakambalaḥ — ekabuddhigrāhyatvādekasāsnādimadarthadyotakatvācca eko gośabda ucyate ta.pa.206kha/882; sāsnā tu galakambalaḥ a.ko.2.9.63 2. kakudaḥ, o dam, vṛṣāṅgam — tadyathā avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena ta.pa.8ka/461; pra.a.251-2/547; kakut rā.ko.2.2. lkog shal can|= {ba lang} kakudmān, vṛṣaḥ cho.ko.37/rā.ko.2.3. ska cig|= {skad cig/} ska ba|= {bska ba} kaṣāyaḥ — {ska ba'i chus} kaṣāyodakena vi.sū.70kha/87; {ro bska ba zhes ngag sgron las gsungs} cho.ko.37; \n{ro drug gi bye brag a ru ra'i ro lta bu} bo.ko. 104. ska rags|= {ske rags} 1. mekhalā, kaṭyābharaṇam a.ko.2.6.108; kā.vyū.201ka/259; rasanā kā.ā.3.6; a.ka.51.49; kakṣyā ma.vyu.5852; kāyabandhanam vi.sū.24ka/29; rasikā śrī.ko.169ka; ma.vyu.5855; kāñcī śa.ko.93; kaṭibandhaḥ śa.ko.82; mauñjī, muñjanirmitamekhalā a.ka.65.34; *kacchāṭikā ma.vyu.5851; kacchāṭī, kacchaṭikā, {the end or hem of a lower garment or cloth} ({gathered up behind and tucked into the waistband} mo.ko.243 2. mekhalā, pañcasu mudrāsvekā — {'khor lo rna cha nor bu dang a lag gdub dang ni ska rags nyid/} {sangs rgyas lnga ni rnam dag pa/} {'di rnams phyag rgyar rab tu grags} cakrī kuṇḍalakaṇṭhī ca haste rucakamekhalā \n pañcabuddhaviśuddhyā caitā mudrāḥ prakīrtitāḥ he.ta.5ka/12; vi.pra.176kha/3.182. ska rags kyi phyag rgya|pā. mekhalāmudrā, pañcasu mudrāsvekā — {'khor lo rna cha nor bu dang /} {lag gdub dang ni ska rags nyid/} {sangs rgyas lnga ni rnam dag pa/} {'di rnams phyag rgyar rab tu grags} cakrī kuṇḍalakaṇṭhī ca haste rucakamekhalā \n pañcabuddhaviśuddhyā caitā mudrāḥ prakīrtitāḥ he.ta.5ka/12; vi.pra.176kha/3. 182. ska rags bcings pa|vi. baddhakakṣyaḥ ma.vyu.5852. ska rags yul|= {rkyed pa/} skag|1. āśleṣā, nakṣatrabhedaḥ ma.mū.104kha/13; aśleṣā vi.pra.236ka/2.37; ma.vyu.3193 2. prā. jatu, vṛkṣaniryāsaviśeṣaḥ; tatparyāyāḥ : {rgya skyegs} lākṣā, {mtshon byed} rākṣā, {'dres 'byung} yāvaḥ, {rgya tshos} alaktaḥ, {shing nad} drumāmayaḥ mi.ko.56kha \n skag las skyes|= {du ba mjug ring} aśleṣābhavaḥ, ketuḥ cho.ko.37/rā.ko.144; ketuḥ śa.ko.82. skad|1. bhāṣā — {yul 'khor chen po la brten skad} mahārāṣṭrāśrayāmbhāṣām kā.ā.1.34; {bod kyi skad} bhoṭabhāṣā vi.pra.142ka/1.92; vāk — {legs sbyar zhes bya lha yi ni skad} saṃskṛtaṃ nāma daivīvāk kā.ā. 1.32; {mi'i skad du smras pa} mānuṣīṃ vācamuvāca jā.mā.242/141; vāṇī — {mi skad} vāṇī mānuṣī a.ka.30.10; rutam — {lha la sogs pa'i skad shes} devādīnāṃ rutajñatā abhi.a.1.69 2. bhāṣitam — yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni a.sā.34ka/19; ravitam — sarvarutaravitaghoṣavākpadaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt ra.vi.80ka/11; śabdaḥ — {pha'i skad} pitṛśabdaḥ ta.sa.50kha/498; ma.vyu.477; ghoṣaḥ ma.vyu.478; vacanam lo.ko. 115; vārttā śa.ko.82; sāṃkathyam — {pho brang 'khor gyi skad} paurīsāṃkathyam ma.vyu.2808 3. paśupakṣiṇāṃ śabdaḥ : rutam — {khu byug gi skad} kokilarutam vi.sū.44ka/55; svanaḥ — {ngang pa rnams kyi skad} haṃsānāṃ svanaiḥ bo.a.2.4; kruñcitam — {glang po che yi skad} hastikruñcitam vi.sū.44ka/55; garjitam — {khyu mchog gi skad} ṛṣabhagarjitam vi.sū.44ka/55; heṣitam — {rta'i skad} aśvaheṣitam vi.sū.44ka/55; kolāhalaḥ — haṃsādikolāhalaramyaśobhaiḥ sarobhiḥ bo.a.10.7; saṃjñā — {spre'u'i tshogs rnams bdag gi skad kyis sbran} svasaṃjñayā yūthamathādideśa jā.mā.317/184; skad kyi brda'|rutam — {bya skad kyi brda'} śakunarutam ma.vyu.4396. skad kyi byings|= {skad kyi dbyings/} skad kyi dbyings|= {skad kyi byings} dhātuḥ, śabdamūlam — cintanārtho hyeṣa dhātuḥ abhi.bhā.66ka/1127; ‘mārgo'nveṣaṇe’ iti dhātuḥ paṭhyate abhi.sphu.228kha/1013. skad kyi dbyings kyi ngo bo|dhāturūpam — śabdaśāstramapi dvyākāram \n dhāturūpasādhanavyavasthānaparidīpanākāraṃ vāksaṃskārānuśaṃsaparidīpanākārañca bo.bhū.57kha/68. skad sgrogs pa|= {glang po sgra 'byin pa} bṛṃhitam, karigarjitam mi.ko.49kha \n skad bsgo ba|ghoṣaṇā, lokavijñāpanāyoccaiḥ śabditam — iti ghoṣaṇāḥ kārayāmāsa jā.mā.126/73. skad bsgrags pa|ghoṣaṇā, lokavijñāpanāyoccaiḥ śabditam — tāṃ ghoṣaṇāṃ punaḥ punarupaśrutya jā.mā.304/177. skad ngan|1. kubhāṣā — nānādeśakubhāṣayā'pi mahatāṃ mārge pravṛttiḥ sadā vi.pra.109kha/5 2. ārttasvaraḥ — {skad ngan 'don} sasvaraṃ kranditavatī a.śa.72ka/63; {sdug bsngal ba'i skad} bo.ko.105. skad cig|1. kṣaṇaḥ \ni. = {yud tsam} nimeṣamātram — {skad cig gis ni grong khyer brgal} vilaṅghya nagaraṃ kṣaṇāt a.ka.24.164 \nii. triṃśatkalāparimitakālaḥ — nirvyāpārasthitau kālaviśeṣotsavayoḥ kṣaṇaḥ a.ko. 3.3.47 \niii. pā. utpattyanantaravināśī — {skad cig ni bdag nyid du red ma thag tu 'jig pa'o} kṣaṇa ātmalābho'nantaravināśī abhi.bhā.192-3/569 \niv. = {dga' ston} utsavaḥ — kṣaṇa uddharṣo maha uddhava utsavaḥ a.ko.1.7.38; nirvyāpārasthitau kālaviśeṣotsavayoḥ kṣaṇaḥ a.ko.3.3.47 2. = {skad cig ma} kṣaṇikaḥ — {skad cig gi dngos po la} kṣaṇike vastuni nyā.ṭī.43ka/58 3. = {mgyogs pa} tūrṇam, śīghram — śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam \n satvaraṃ capalaṃ tūrṇamavilambitamāśu ca a.ko.1.1. 59,60; capalam lo.ko.117; jhaṭitam — {skad cig gi rnam pas} jhaṭitākāreṇa vi.pra.49ka/4.51. skad cig gis|= {myur du} kṣaṇāt — {skad cig gis ni grong khyer brgal} vilaṅghya nagaraṃ kṣaṇāt a.ka.24. 164; kṣaṇena bo.pa.7; jhaṭiti vi.pra.46kha/4.49; jhaṭitam — {skad cig gis gang yin pa de} yaḥ jhaṭitaḥ saḥ vi.pra.49ka/4.51; jhagiti ta.pa.170ka/797. skad cig yud tsam gcig la|ekakṣaṇe ekamuhūrte — samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditam sa.pu.81kha/138. skad cig yud tsam thang gcig tu|ekakṣaṇalavamuhūrtena lo.ko.120. skad cig las|kṣaṇāt — {skad cig las ni mkha' spyod 'gyur} khecaratvaṃ bhavetkṣaṇāt he.ta.13kha/42. skad cig skad cig ma yin pa|kṣaṇikākṣaṇikatvam — kṛtakākṛtakatvena dvairāśyaṃ kaiścidiṣyate \n kṣaṇikākṣaṇikatvena bhāvānāmaparairmatam ta.sa.14kha/167. skad cig skad cig la brtsams pa thams cad mthar phyin par byed pa|pā. sarvakṣaṇakṣaṇārambhaniṣṭhaḥ, bodhisattvasamādhiḥ ga.vyū.306kha/29. skad cig gis 'jig|= {skad cig gis 'jig pa/} skad cig gis 'jig can|vi. kṣaṇabhaṅgī, pratikṣaṇadhvaṃsī ta.sa.11ka/132; = {skad cig gis 'jig pa/} {skad cig 'jig pa can/} {skad cig mar 'jig pa/} skad cig gis 'jig pa|= {skad cig mar 'jig pa} 1. saṃ. kṣaṇabhaṅgaḥ ta.sa.18ka/197; = {skad cig 'jig pa/} {skad cig gcig tu 'jig pa} 2. vi. kṣaṇakṣayī, kṣaṇabhaṅgī — {skad cig gis 'jig pa'i dngos po rnams la} kṣaṇakṣayiṣu bhāveṣu ta.pa.36ka/520; = {skad cig gis 'jig can/} {skad cig 'jig pa can/} skad cig snga ma|= {skad cig ma snga ma} pūrvakṣaṇaḥ ta.sa. 19ka/209. skad cig gcig|ekakṣaṇaḥ — {skad cig gcig mngon rdzogs byang chub} ekakṣaṇābhisaṃbodhaḥ abhi.a.1.5; kṣaṇaḥ — {skad cig gcig gis} kṣaṇāt bo.a.8.10; kṣaṇena bo.a.1.14. skad cig gcig gis|kṣaṇāt — kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt bo.a.8.10; kṣaṇena — pāpāni yannirdahati kṣaṇena bo.a\n1.14; ekakṣaṇena lo.ko.117. skad cig gcig mngon rdzogs byang chub|pā. ekakṣaṇābhisaṃbodhaḥ — prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā \n sarvākārajñatā mārgajñatā sarvajñatā tataḥ \n\n sarvākārābhisaṃbodho mūrdhaprāpto'nupūrvikaḥ \n ekakṣaṇābhisaṃbodho dharmakāyaśca te'ṣṭadhā abhi.a.1. 4, 5. skad cig gcig tu 'jig pa|kṣaṇabhaṅgaḥ — cittaṃ hi kāśyapa vidyutsadṛśaṃ kṣaṇabhaṅgānavasthitam śi.sa. 131ka/126; = {skad cig gis 'jig pa/} {skad cig mar 'jig pa/} skad cig gcig tu dus gsum thugs su chud pa|ekakṣaṇatryadhvānubodhaḥ lo.ko.117. skad cig gcig nas gcig skye ba|kṣaṇajanmaparamparā — rūpād rūpāntaraṃ yadvaccittaṃ saṃbhūya bhajyate \n tasmāddeśemi śiṣyāṇāṃ kṣaṇajanmaparamparām la.a.183ka/151. skad cig gcig pa|1. ekakṣaṇaḥ — {skad cig gcig pa'i rtogs pa} ekakṣaṇāvabodhaḥ abhi.a.7.1 2. ekakṣaṇikaḥ — ekaikasyaiva dānādau teṣāṃ yaḥ saṃgraho mithaḥ \n sa ekakṣaṇikaḥ kṣāntisaṃgṛhīto'tra dṛkpathe abhi.a.5.22. skad c ig gcig pa'i mngon par rdzogs par byang chub pa|= {skad cig gcig mngon rdzogs byang chub/} skad cig gcig pa'i rtogs pa|ekakṣaṇāvabodhaḥ — anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt \n ekakṣaṇāvabodho'yaṃ jñeyo dānādinā muneḥ abhi.a. 6.1. skad cig gcig pu|ekakṣaṇaḥ vi.pra.67kha/4.120. skad cig 'jig|= {skad cig 'jig pa/} skad cig 'jig can|= {skad cig 'jig pa can/} skad cig 'jig nyid|= {skad cig 'jig pa nyid/} skad cig 'jig pa|kṣaṇabhaṅgaḥ — sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ a.ka.22.45; ta.sa.103ka/909; = {skad cig gis 'jig pa/} {skad cig mar 'jig pa/} skad cig 'jig pa can|1. vi. kṣaṇabhaṅgī — santo ye nāma te sarve kṣaṇabhaṅginaḥ ta.sa.16ka/180; = {skad cig gis 'jig can} \n2. saṃ. = {skad cig 'jig pa nyid} kṣaṇabhaṅgitā, kṣaṇabhaṅgitvam ta.sa.16kha/187. skad cig 'jig pa nyid|kṣaṇabhaṅgitvam — idaṃ tu kṣaṇabhaṅgitve sati sarvamanākulam ta.sa.65ka/612; ta.sa.11kha/138. skad cig nyid|kṣaṇikatvam ta.sa.120ka/1040. skad cig nyid min|akṣaṇikatvam ta.sa.121ka/1049. skad cig tu 'jig|= {skad cig 'jig pa/} skad cig tu 'jig cing mi gnas pa|kṣaṇabhaṅgāvyavasthitaḥ lo.ko.118. skad cig tu 'jig pa|= {skad cig 'jig pa/} skad cig tu 'byung zhing 'gag pa|kṣaṇikotpādanirodhatā — bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate, duḥkhatāṃ ca…kṣaṇikotpādanirodhatāṃ ca da.bhū.195kha/19. skad cig dang po|prathamakṣaṇaḥ — {skad cig dang por byung ba} prathamakṣaṇabhāvī ta.sa.20ka/218. skad cig dang por byung ba|vi. prathamakṣaṇabhāvī — tasmādanaṣṭāttaddhetoḥ prathamakṣaṇabhāvinaḥ \n kāryamutpadyate śaktād dvitīyakṣaṇa eva tu ta.sa.20ka/218. skad cig 'dod ldan|= {phug ron} kṣaṇarāmī, kapotaḥ cho.ko.35/rā.ko.2.224. skad cig tha dad pa|kṣaṇabhedaḥ lo.ko.118. skad cig gnas pa|= {skad cig mar gnas pa/} skad cig gnas pa'i ngang tshul can|vi. kṣaṇasthāyī — kṣaṇasthāyī ghaṭādiścet ta.sa.19kha/211. skad cig gnas pa'i rang bzhin|vi. kṣaṇāvasthitarūpam — kṣaṇāvasthitarūpaṃ hi vastu kṣaṇikamucyate ta.sa.16ka/179. skad cig rnam pa'i rnal 'byor|jhaṭitākārayogaḥ — {skad cig rnam pa'i rnal 'byor gyis/} {rdzogs pa'i rim pa bsgom pa} jhaṭitākārayogena utpannakramabhāvanā sa.ta. 3.3. skad cig pa|vi. kṣaṇikaḥ — {skad cig ni bdag nyid du red ma thag tu 'jig pa'o/} /{de 'di la yod pas skad cig pa} kṣaṇa ātmalābho'nantaravināśī, so'syāstīti kṣaṇikaḥ abhi.bhā.192-3/568; sarvadharmāḥ kṣaṇikāḥ la.a.149kha/95. skad cig pa dang skad cig pa ma yin pa|kṣaṇikākṣaṇikatā — na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām la.a.149kha/95. skad cig pa ma yin pa|vi. akṣaṇikaḥ — idamapi brāhmaṇa ekādaśaṃ lokāyatam \n punarapi bho gautama sarvamavyākṛtaṃ sarvaṃ vyākṛtam…sarvaṃ kṣaṇikaṃ sarvamakṣaṇikam la.a.125kha/72; = {skad cig ma yin pa/} {skad cig ma ma yin pa/} skad cig pa med pa'i tshig|akṣaṇikapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.67kha/16. skad cig pa'i don|kṣaṇikārthaḥ lo.ko.119. skad cig pa'i tshig|kṣaṇikapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.67kha/16. skad cig phyi ma|= {skad cig ma phyi ma/} skad cig ma|1. saṃ. = {skad cig} kṣaṇaḥ — {skad cig ma snga ma dang phyi ma'i rnam par bzhag pa} pūrvottarakṣaṇavyavasthā pra.pa.124; {skad cig ma phyi ma} uttarakṣaṇaḥ nyā.ṭī.42kha/58; ekakṣaṇaḥ — {sngo sogs skad cig ma bzhin} nīlādyekakṣaṇo yathā ta.sa.94kha/857 \n\n•kṣaṇaḥ — , kālaparimāṇaviśeṣaḥ — {dus kyi mtha' ni skad cig ma yin te/} {skad cig ma brgya nyi shu la de yi skad cig/} {de yi skad cig de dag kyang drug cu la ni thang cig go/} kālaparyantaḥ kṣaṇaḥ, viṃśakṣaṇaśatamekaḥ tatkṣaṇaḥ, ṣaṣṭi tatkṣaṇā eko lavaḥ ta.pa.329kha/1127; 2. vi. = {skad cig pa} kṣaṇikaḥ — {'dus byas thams cad skad cig ma} kṣaṇikāḥ sarvasaṃskārāḥ ta.pa.142ka/14; pra.a.231-3/501. skad cig ma snga ma|= {skad cig snga ma/} skad cig ma snga ma dang phyi ma'i rnam par bzhag pa|pūrvottarakṣaṇavyavasthā — kutaḥ kāryakāraṇavyavasthā pūrvottarakṣaṇavyavasthā vā bhaviṣyati pra.pa.124. skad cig ma gcig gis mngon rdzogs byang chub|= {skad cig gcig mngon rdzogs byang chub/} skad cig ma bcu drug|ṣoḍaśakṣaṇāḥ, dra. {sems kyi skad cig ma bcu drug} ṣoḍaśacittakṣaṇāḥ ma.vyu.1216. skad cig ma 'jig pa|= {skad cig mar 'jig pa/} skad cig ma nyid|kṣaṇikatvam — kṣaṇikatvaviyoge tu na sattaiṣāṃ prasajyate ta.sa.16ka/181. skad cig ma gnyis par 'byung ba|vi. dvitīyakṣaṇabhāvī — tataścāntare pratiṣiddhe samānajātīyo dvitīyakṣaṇabhāvyupādeyakṣaṇa indriyavijñānaviṣayasya gṛhyate nyā.ṭī.42kha/58. skad cig ma tha ma|antyakṣaṇaḥ — apratibaddhaśaktīni cāntyakṣaṇabhāvīnyeva, anyeṣāṃ pratibandhasambhavāt nyā.ṭī.55ka/126; pra.vṛ.169-1/13. skad cig ma tha mar gyur pa|vi. antyakṣaṇabhāvī, o vinī — apratibaddhaśaktīni cāntyakṣaṇabhāvīnyeva, anyeṣāṃ pratibandhasambhavāt nyā.ṭī.55ka/126. skad cig ma spel ba|kṣaṇavyavakiraṇam — aśakyaṃ tu kṣaṇavyavakiraṇamanyatra buddhāt abhi.bhā.25ka/961. skad cig ma phyi ma|uttarakṣaṇaḥ — tathā ca sati indriyavijñānaviṣayakṣaṇāduttarakṣaṇa ekasantānāntarbhūto gṛhītaḥ nyā.ṭī.42kha/58. skad cig ma ma yin pa|1. vi. akṣaṇikaḥ — buddhiśabdārciḥprabhṛtayastanmatena kṣaṇikāḥ, kṣitivyomādayastvakṣaṇikāḥ ta.pa.226ka/167; = {skad cig ma yin pa/} {skad cig pa ma yin pa} 2. saṃ. = {skad cig ma yin pa nyid} akṣaṇikatvam vā.ṭī.56ka/9. skad cig ma ma yin par smra ba|akṣaṇikavādī, sthiravastusattāvādī sū.a.235kha/148. skad cig ma yin pa|= {skad cig min} 1. vi. akṣaṇikaḥ — astu vā'kṣaṇikaṃ jñānam ta.sa. 106kha/934; ta.sa.67ka/627; = {skad cig pa ma yin pa/} {skad cig ma ma yin pa} 2. saṃ. = {skad cig ma yin pa nyid} akṣaṇikatvam ta.sa.15kha/178. skad cig ma yin pa nyid|akṣaṇikatvam vā.ṭī. 56ka/9. skad cig ma re re|= {skad cig re re} pratikṣaṇam — {skad cig ma re re la 'jig pa} pratikṣaṇavināśī vā.ṭī. 58ka/13. skad cig ma re re la 'jig pa|vi. pratikṣaṇavināśī — yadi na sarvaṃ sat kṛtakaṃ vā pratikṣaṇavināśi syāt vā.ṭī.58ka/13. skad cig ma'i mi rtag pa|kṣaṇikānityatā — kṣaṇikānāṃ satāmanityatā kṣaṇikānityatā ta.pa.246ka/207. skad cig ma'i sbyor ba|kṣaṇikaprayogaḥ lo.ko.119. skad cig mar 'jig|= {skad cig mar 'jig pa/} skad cig mar 'jig can|vi. kṣaṇabhaṅgī — ye kṛtakā bhāvāste sarve kṣaṇabhaṅginaḥ ta.sa.14kha/167; = {skad cig gis 'jig can/} {skad cig 'jig pa can/} skad cig mar 'jig pa|1. saṃ. kṣaṇabhaṅgaḥ — niravaśeṣapadārthavyāpinaḥ kṣaṇabhaṅgasya prasādhanāt ta.pa.225kha/166; = {skad cig gis 'jig pa/} {skad cig 'jig pa} 2. vi. kṣaṇabhaṅgī — santaścet niyamāt kṣaṇabhaṅginaḥ ta.sa.67ka/627; = {skad cig gis 'jig can/} {skad cig 'jig pa can/} skad cig mar lta ba|kṣaṇikadṛṣṭiḥ la.a.149kha/96. skad cig mar lta ba'i rnam par rtog pas bsgos pa'i blo can|vi. kṣaṇikadṛṣṭivikalpavāsitamatiḥ — na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ la.a.149kha/96. skad cig mar gnas chos|= {skad cig mar gnas pa'i chos/} skad cig mar gnas pa|= {skad cig gnas pa} 1. kṣaṇasthitiḥ — {skad cig mar gnas pa'i chos} kṣaṇasthitidharmāḥ ta.sa.15ka/173 2. kṣaṇāvasthitam — {skad cig gnas pa'i rang bzhin} kṣaṇāvasthitarūpam ta.sa.16ka/179. skad cig mar gnas pa'i chos|kṣaṇasthitidharmā — kiṃ kṣaṇasthitidharmāṇaṃ bhāvameva tathoditam ta.sa. 15ka/173. skad cig mar gnas pa'i chos nyid|kṣaṇasthitidharmatā pra.vṛ.168-2/11. skad cig mar smra ba|1. kṣaṇikavādaḥ, — na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām la.a.149kha/95 2. kṣaṇikavādī \n skad cig min|= {skad cig ma yin pa/} skad cig tsam|kṣaṇamātram — na ca bodhisattva evaṃrūpāṃ dānaparamparāṃ kṣaṇamātramapi hāpayati sū.a.199ka/100; kṣaṇam pra.a.144kha/154. skad cig bzhi|catuḥkṣaṇāḥ : 1. {sna tshogs} vicitram, 2. {rnam smin} vipākam, 3. {rnam nyed} vimardaḥ, 4. {mtshan nyid bral} vilakṣaṇam he.ta.16kha/52. skad cig 'od|= {glog} dgajha(dga kṣaṇaprabhā, vidyut a.ko. 1.3.9; cho.ko.38. skad cig re re|= {skad cig ma re re} pratikṣaṇam — {skad cig re re rnam 'jig pa} pratikṣaṇavināśī ta.sa.21ka/228; bo.bhū.180kha/238; = {skad cig so so/} skad cig re re rnam 'jig pa|vi. pratikṣaṇavināśī ta.sa.21ka/228. skad cig re re la 'jig pa'i ngang can|vi. pratikṣaṇaviśarāruḥ — tatra hi jvālāderavayavāḥ śīghraṃ śīghraṃ deśāntaraṃ vrajanti, na tu pratikṣaṇaviśarāravaḥ ta.pa.209ka/887. skad cig re re la tha dad pa|vi. pratikṣaṇaviśarāruḥ — tacca vijñānaṃ pratisattvasantānabhedādanantam…pratikṣaṇaviśarāru ca sarvaprāṇabhṛtāmupajāyate ta.pa.110ka/670. skad cig re rer 'jig 'gyur ba|vi. pratikṣaṇavināśī — varṇeṣu ca teṣveva pratikṣaṇavināśiṣu ta.sa.89kha/813. skad cig la 'jig pa'i ngang can|vi. kṣaṇabhaṅguraḥ — sarvasaṃskārāḥ kṣaṇabhaṅgurāḥ bo.bhū. 78kha/91. skad cig las skad thams cad go bar byed pa'i sgra dang ldan pa|ekarutātsarvarutasamprāpaṇasvaraḥ, buddhasya paryāyaḥ la.vi.212ka/313. skad cig so so|= {skad cig re re} pratikṣaṇam — {skad cig so sor 'jig pa} pratikṣaṇavinaśvaraḥ ta.sa.70ka/656; pra.a.73ka/81. skad cig so sor 'jig pa|vi. pratikṣaṇavinaśvaraḥ, pratikṣaṇavināśī ta.sa.70ka/656. skad gcig|= {skad cig/} skad cha|kathā; vārttā; ālāpaḥ śa.ko.83; = {gtam} cho.ko.38. skad chen|= {bong bu} gardabhaḥ, paśuviśeṣaḥ a.ko. 2.9.77; cho.ko.38. skad cher|=(kri.vi.) uccaiḥ — {skad cher bsgrags} uccaiścukrośa a.ka.82.26; tāram — {skad cher rab smra} tārapralāpavān a.ka.82.28. skad gnyis pa|= {ne tso} śukaḥ cho.ko.38; ṅa.ko. 195. skad snyan|1. kalasvaraḥ ma.vyu.2791; susvaraḥ he.ta.13kha/42; svanaḥ — {ngang pa shin tu skad snyan yid 'ong ldan} haṃsasvanātyantamanoharāṇi bo.a.2.4 2. varṇasvaraḥ — ete ānanda gāndharvikāḥ…anāgate'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti a.śa.53ka/45. skad snyan pa|= {skad snyan/} skad bsnyams|ekaravaḥ — {skad bsnyams te sangs rgyas bcom ldan 'das rnams la skyabs su song ngo} ekaraveṇa bhagavantaṃ śaraṇaṃ prapannāni a.śa.218ka/202. skad gtong ba|= {'bod pa} ākāraṇam, o ṇā, āhvānam lo.ko.120; {'bod pa'i sgra gtong ba} cho.ko.38; ṅa.ko.353. skad dod|= {skad tshab} paryāyaḥ, dra.— : {rgya mtsho'i skad dod sA ga ra dug can pa yin yang} mi.ko.89ka; {skad kyi tshab} cho.ko.38; {bod kyi thams cad ces pa'i skad dod du rgya gar bas sarba zer} bo.ko.107; {an equivalent term in another language} śa.ko.84. skad 'dogs pa|= {brjod pa} vyapadeśaḥ ma.vyu.2805. skad sdoms|= {skad bsnyams} ekaravaḥ — {thams cad kyis skad sdoms te sangs rgyas la skyabs su song ngo} ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ a.śa.38ka/33. skad po che|1. uccaiḥśabdaḥ — {skad po che phyung} uccaiḥśabdamudāhṛtavān a.śa.47ka/40; uccairnādaḥ — tato mahājanakāyena kilakilāprakṣveḍoccairnādo muktaḥ a.śa.27kha/23 2. = {skad bsgrags pa} ghoṣaṇā, lokavijñāpanāyoccaiḥ śabditam a.ko. 1.6.12. skad po che phyung|uccairnādaṃ muktavān — dadṛśuste vaṇijo bhagavantaṃ sabhikṣusaṅgham \n dṛṣṭvā ca uccairnādaṃ muktavantaḥ a.śa.39ka/34; uccairnādo muktaḥ a.śa.27kha/23; uccaiḥśabdamudāhṛtavān a.śa.47ka/40. skad phyung ste ngu ba|vi. krandamānaḥ — tadā chandakaḥ śalyaviddho yathā krandamānaḥ la.vi.106kha/153; sasvaraṃ rudatī jā.mā.210/122. skad dbyangs|svaraḥ — {skad dbyangs zhan pa} kṣāmasvaraḥ a.ka.59.68. skad dbyangs zhan pa|vi. kṣāmasvaraḥ — kṣāmasvaraḥ kṣmāpatirācacakṣe a.ka.59.68. skad 'byin pa|1. kri. krośati — {glang po che rnams kyang skad 'byin to} hastinaḥ krośanti a.śa.57kha/49; nardati — {khyu mchog rnams kyang skad 'byin to} ṛṣabhā nardanti a.śa.57kha/49; heṣate — {rta rnams kyang skad 'byin to} aśvāśca heṣante a.śa.57kha/49; nikūjayati ma.vyu.7138; vāśitaṃ karoti — {gang du sreg pa de sreg pa'i skad 'byin} yatra sa tittiri tittiri vāśitaṃ karoti vi.va.201ka/1.75 2. bhū.kā.kṛ. upakūjitam — haṃsasārasakāraṇvakrauñcacakravākopakūjitāḥ a.sā.427kha/241; nikūjitam rā.pa.246kha/145; nirghoṣitam — {khu byug dang shang shang te'u rnams skad 'byin pa'i nags khrod du} kokilajīvaṃjīvakanirghoṣite vanakhaṇḍe vi.va.154kha/1.42; praghuṣṭam la.vi.70ka/92. skad sbyar ba nyid|pratīṣṭatā — {skad sbyar ba nyid ni ston na'o} vyapadeśe pratīṣṭatāyām vi.sū.21ka/25. skad sman pa|vi. dīnakaṇṭhaḥ — sa taṃ dīnena kaṇṭhena samabhipraṇamannuvāca jā.mā.289/167. skad 'dzer ba|vi. gadgadakaṇṭhaḥ — bāṣpavegoparudhyamānagadgadakaṇṭhaḥ jā.mā.98/58; gadgadāyamānakaṇṭhaḥ, o ṭhī jā.mā.367/215; jā.mā.224/130; sagadgadaḥ — sagadgadāni vākyāni jā.mā.216/126; bhinnasvaraḥ jā.mā.288/167. skad la byang ba|vi. vāgmī — vāgmināmiva vispaṣṭavākpravṛttiprasaṅgaḥ ta.pa.107ka/665. skad shes|rutajñatā — {lha la sogs pa'i skad shes} devādīnāṃ rutajñatā abhi.a.1.69. skad gsal ba|utkāsanam — tadyathā yaṣṭiśabdaṃ padaśabdamutkāsanaśabdaṃ bhāṇḍakaśabdaṃ kuṇḍikāśabdaṃ naivāsikānāṃ bhikṣūṇāṃ svaraguptim vi.va.308kha/2.131; utkāsanaśabdaḥ ma.vyu.2799. skan|= {mna'} śapathaḥ lo.ko.121; bo.ko.109. skabs|1. = {dus skabs} kālaḥ — {skabs skabs su} kālena kālam śrā.bhū.52kha/125; {bstan pa'i skabs} nirdeśakālaḥ abhi.bhā.275-5/1170; kṣaṇaḥ — aparāhṇakṣaṇam a.ka.7.11; antaram — {skabs der} atrāntare a.ka.3.92; avasaraḥ — {zas kyi skabs 'das tshe} āhārāvasare gate a.ka.45.38 2. = {go skabs} avakāśaḥ — svāmyarthaṃ bhaktivaśena carato mama tāvadatra ka evādharmāvakāśaḥ jā.mā.155/90; avasaraḥ — na cānapagate'bhāve bhāvāvasarasaṃbhavaḥ bo.a.9.149; avatāraḥ pra.a.24kha/28; antaram — {bdag nyid kyi nyes pa'i skabs dang 'khrul pa tshol} ātmadoṣāntaraskhalitagaveṣī śrā.bhū.69kha/165; prasaraḥ — tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye bo. a.8.177; {nyi ma nub pa'i skabs ni rnyed pa dang} dināntalabdhaprasaram jā.mā.161/93; {gal te mchis pa'i skabs dang ldan na} yadi tvāgamanakāraṇasākalye jā.mā.262/152 3. = {gnas skabs} avasthā — {mya ngan 'os pa'i skabs} śocyāvasthā kā.ā.2.155; {dus kyi skabs go bar byed pa} kālāvasthānivedanam kā.ā.2.241; daśā — {sdug bsngal skabs 'di khyod kyis ci slad bsten} kasmādimāṃ duḥkhadaśāṃ śrito'si a.ka.59.146; sthitiḥ — {tshad ma'i skabs su} pramāsthitau ta.sa.110ka/959; saṃsthānam — {yan lag yan lag can dngos kyi/} {skabs dang thams cad stobs mtshungs nyid} aṅgāṅgibhāvasaṃsthānaṃ sarveṣāṃ samakakṣatā kā.ā.2.357 4. prakaraṇam — etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti vi.va.337kha/2.142; {skabs 'di la} asmin prakaraṇe ma.vyu.9211; prastāvaḥ — indriyajñānagocare \n vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ pra.vā.2.295; pra.a.65ka/73; adhikāraḥ — {ma brjod pa'i skabs kyis} anabhihitādhikārāt pra.a.14kha/16; abhi.bhā.24ka/957; {gzugs kyi dbye ba dmigs pa'i skabs/} {long ba dag la yod dam ci} kimandhasyādhikāro'sti rūpabhedopalabdhiṣu kā.ā. 1.8; sambandhaḥ — avyākṛtasambandhena paryanuyuṅkte abhi.sphu.110ka/797; prakṛtam — {skabs ni gnas skabs so} prakṛtaṃ prakaraṇam ta.pa.46ka/540; prakrāntaḥ — {skabs kyi don mi 'grub} prakrānto'rtho na sidhyati pra.a.241-2/512; prastutam — {skabs su mi mkho ba} prastutānupayogi ta.pa.156kha/766; gatam — {'du ba'i skabs rjes su bsgrub par bya'o} sannipātagatānuṣṭhānam vi.sū.66ka/82 5. adhikāraḥ — mahāyānasūtrālaṅkāre mahāyānasiddhyadhikāraḥ prathamaḥ sū.a.134ka/8; kāṇḍaḥ — {mtho ris la sogs skabs dang po} svarādikāṇḍaḥ prathamaḥ a.ko.1.10.45 6. = {bar skabs} antarā — {skabs kyi gtam} antarākathā vi.va.140ka/1.29; {skabs su gtam gleng ba} antarākathāsamudāhāraḥ a.śa.112kha/10. skabs skabs su|kālena kālam — {skabs skabs su 'gro ba} kālena kālaṃ gacchatā śrā.bhū.52kha/125. skabs kyi gtam|antarākathā — tena hyānanda yāvāṃste'bhūttayā brāhmaṇadārikayā sārdhamantarākathāsamudāhārastat sarvamasmākaṃ vistareṇārocaya vi.va.140ka/1.29. skabs kyi don|prakṛtārthaḥ, prakaraṇaprāpto'rthaḥ — anyathetyādi prakṛtārthopasaṃhāraḥ ta.pa.29kha/507; prakṛtam — evamityādinā prakṛtamupasaṃharati ta.pa. 159ka/771. skabs kyis thams cad mkhyen pa|vi. prakṛtasarvajñaḥ — sarvaśabdaśca sarvatra prakṛtāpekṣa iṣyate \n tataḥ prakṛtasarvajñe sati kiṃ no'vahīyate ta.sa.114ka/989. skabs 'gro|kvacit lo.ko.122. skabs ngan|durdaśā — {skabs ngan sdug bsngal gdung ba zhi} durdaśāduḥkhasantāpaḥ śāntaḥ a.ka.28.40. skabs mchis pa|sāvakāśaḥ lo.ko.122; {dus tshod yod pa} bo.ko.110; = {skabs dang bcas pa/} skabs ji lta ba bzhin|yathāvasaram — etacca yathāvasaraṃ vakṣyāmaḥ bo.pa.58. skabs rnyed pa|1. avatāra lapsyate — yaḥ kaścinmahāmate kulaputro vā kuladuhitā vā imāni mantrapadānyudgrahīṣyati…na tasya kaścidavatāraṃ lapsyate la.a.158ka/106 2. labdhaprasaraḥ — {nyi ma nub pa'i skabs ni rnyed pa dang} dināntalabdhaprasaram jā.mā.161/93. skabs thob pa|= {skabs rnyed pa/} skabs dang bcas pa|sāvakāśaḥ pra.a.259-2/565; = {skabs mchis pa/} skabs dang ldan pa|= {skabs ldan/} skabs dang sbyar|prakṛtam — {zhes skabs dang sbyar ro} iti prakṛtam abhi.sphu.94kha/771; prākṛtam abhi.sphu.162ka/895; prakṛtenābhisambandhaḥ pra.pa.; adhikṛtam abhi.sphu.104ka/786; *vyavahitena sambandhaḥ — {zhes skabs dang sbyar ro} iti vyavahitena sambandhaḥ ta.pa.178kha/817. skabs dang sbyar bar bya|prakṛtaṃ sambandhanīyam — {zhes skabs dang sbyar bar bya'o} iti prakṛtaṃ sambandhanīyam ta.pa.7ka/459. skabs dang mi mthun pa|prakṛtāpratirūpaḥ — prakṛtāpratirūpo'to vyavahāra udāhṛtaḥ ta.sa.110ka/959. skabs der|tadantare lo.ko.122; atrāntare a.ka.3.92. skabs don|= {skabs kyi don/} skabs ldan|vi. avasthāvān — yadi kartṛtvabhoktattatve naivāvasthāṃ samāśrite \n tadavasthāvatastattvānna kartṛtvādisambhavaḥ ta.sa.11kha/137. skabs nas 'ongs pa|kālagataḥ — {ting nge 'dzin rnams kyi skabs nas 'ongs pa bshad zin to} kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ abhi.bhā.77kha/1169. skabs phyin pa|mṛṣṭaḥ — {dku skabs phyin pa} mṛṣṭakukṣiḥ ma.vyu.302; vṛttamṛṣṭākṣatākṣāmakukṣitāśca abhi.a.8.25. skabs phye|= {skabs phye ba/} skabs phye ba|=I. kri. 1. avakāśaṃ kuryāt — sa cedavakāśaṃ kuryāḥ praśnasya vyākaraṇāya a.śa.257kha/236 2. pravāryate — amanuṣyairmanuṣyaveṣadhāribhiḥ pravāryate a.śa.193ka/178; dra.— {skabs 'byed pa} pravāraṇā a.śa.147ka/137; {skabs dbye bar bya} pravārayitavyam a.śa.255kha/234 {II}. bhū.kā.kṛ. kṛtāvakāśaḥ — {bcom ldan 'das kyis skabs phye ba} bhagavatā kṛtāvakāśaḥ la.a.61kha/7; upanimantritaḥ — {ci 'dod ces skabs phye ba dang} kenārtha ityupanimantritaḥ jā.mā.117/68. skabs phyes pa|bhū.kā.kṛ. = {skabs phye ba} kṛtāvakāśaḥ — {khyod la de bzhin gshegs pas skabs phyes} kṛtaste tathāgatenāvakāśaḥ la.a.61ka/6. skabs bab|= {skabs su bab pa/} skabs dbye ba|prasaraḥ — tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye bo.a.8.177. skabs dbye bar bya|pravārayitavyam — na kenacit pṛthagjanena pravārayitavyam a.śa.255kha/234. skabs 'byed|= {skabs 'byed pa/} skabs 'byed du ma bcug pa|akāritāvakāśaḥ — nākāritāvakāśe vi.sū.88kha/106. skabs 'byed du gzhug par bya|kri. avakāśaṃ kārayet — dattvāsanaṃ pratisammodya pṛṣṭāgamābhiyogamavakāśaṃ kārayet vi.sū.54kha/70. skabs 'byed pa|1. avakāśadānam — tathā hi cittacaitasikā dharmāḥ prāgutpannāvakāśadānaparigṛhītā ālambanaparigṛhītāśca prādurbhavanti pravartante ca bo.bhū.59ka/70 2. pravāraṇā — {gang gi tshe tshes bcwa lnga la skabs 'byed pa'i dus la bab pa} yadā pañca-daśyāṃ pravāraṇā saṃvṛttā a.śa.147ka/137; {skabs 'byed pa byed pa'i nang du} pravāraṇāyāṃ vartamānāyām a.śa.255kha/234. skabs 'byed par byed|prastāvaṃ racayati — hetvābhāsān vaktukāmasteṣāṃ prastāvaṃ racayati trirūpetyādinā nyā.ṭī.72kha/188. skabs ma phye ba|akṛtāvakāśaḥ — pṛcchāyāṃ praśnasyākṛtāvakāśasya vi.sū.54kha/70. skabs ma yin pa|= {skabs min/} skabs mi rnyed|nāvatāraṃ lapsyate — tasya na kaścidavatāraṃ lapsyate la.a.158ka/106. skabs mi 'byed pa|avakāśasyākṛtiḥ, aṣṭasu deśanādoṣeṣvekaḥ — kauśīdyamanavabodho hyavakāśasya akṛtirhyanītatvam \n saṃdehasyācchedastadvigamasya adṛḍhīkaraṇam \n\n khedo'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi \n tadabhāvādbuddhānāṃ niruttarā deśanā bhavati (\n\n 12, 13) sū.a.184ka/79 avakāśasyākaraṇam sū.a.184ka/79. skabs min|= {skabs min pa} akāṇḍaḥ — {'dod pa skabs min khon pa yis/} {bud med mchog de bcom par gyur} hanyate sā varārohā smareṇākāṇḍavairiṇā kā.ā.3.138; ta.pa.32ka/512; = {skabs su ma bab pa} aprastāvaḥ ta.pa.32kha/513; aprastutam — {skabs min bstod pa} aprastutapraśaṃsā kā.ā.2.337; {skabs ma yin pa brjod pa por byed pa} aprastutābhidhāyitvam ta.pa.3kha/451. skabs min bstod pa|= {skabs su ma bab bstod pa} pā. aprastutapraśaṃsā, kāvyālaṅkāraviśeṣaḥ — {skabs min 'dod pas bstod pa ni/} {skabs su ma bab bstod pa yin} aprastutapraśaṃsā syādaprakrāntepsitā stutiḥ kā.ā.2. 337; aprastutastotram kā.ā.2.6. skabs med|anavakāśaḥ — asthānamanavakāśo yat strī brahmatvaṃ kārayiṣyati abhi.bhā.161; nirākāśaḥ — nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ bo.a.9.95; anavatāraḥ pra.a.157kha/171; niśchidram — abhisaṃskāreṇa niśchidra-nirantarasamādhipravāhāvasthāpanā ekotīkaraṇam abhi. sa.bhā.65kha/90. skabs btsal bar bya|kri. avasaraṃ pratipālayāvaḥ nā.nā.266ka/24. skabs tshol ba|vi. chidrānveṣī — sadā kaṭhinacittaśchidrānveṣī \n avatāraprekṣī śi.sa.86ka/84. skabs bzang po|sudaśā — saṃcintyātha puraḥ pravṛttasudaśāsannāvasannasthitim a.ka.7.46. skabs la bab pa|= {skabs su bab pa/} skabs su chud pa|vyasanam he.bi.144-3/71. skabs su 'chad cing 'jug pa|pā. sacchidravāhanaḥ, caturvidheṣu manaskāreṣvekaḥ śrā.bhū. 109ka/279. skabs su 'chad cing 'jug pa'i yid la byed pa|sacchidravāhano manaskāraḥ śrā.bhū.109ka/279. skabs su 'chad pa med pa|niśchidraḥ — {skabs su 'chad pa med par 'jug pa} niśchidravāhanaḥ śrā.bhū. 109ka/279. skabs su 'chad pa med par 'jug pa|pā. niśchidravāhanaḥ, caturvidheṣu manaskāreṣvekaḥ śrā.bhū. 109ka/279. skabs su 'chad pa med par 'jug pa'i yid la byed pa|niśchidravāhano manaskāraḥ śrā.bhū.109ka/279. skabs su gtam gleng ba|antarākathāsamudāhāraḥ — ayaṃ me paścimo bhaviṣyati anyatīrthikaparivrājakaiḥ sārdhamantarākathāsamudāhāraḥ a.śa.112kha/102. skabs su gtogs pa|pā. ādhikārikam, caturvidheṣu mokṣabhāgīyeṣvekam — caturvidhaṃ mokṣabhāgīyam \n ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca abhi.sa.bhā.86kha/118. skabs su bab pa|= {skabs bab I}. bhū.kā.kṛ. prakṛtaḥ, prakaraṇaprāptaḥ — prakṛtamarthaṃ sādhyadharmiṇaṃ samāśritya ta.pa.32kha/513; prakṛtārthānurūpeṇa proktam ta.sa.131ka/1117; prastutaḥ — lakṣaṇanirdeśaprasaṅgena tu trirūpaṃ liṅgaṃ prastutam nyā.ṭī.47kha/91; prakrāntaḥ — tacchabdena prakrāntaṃ svabhāvavyāpakakāraṇākhyaṃ trayamabhisambadhyate ta.pa.285ka/1034; prakaraṇāpannaḥ nyā.ṭī.80ka/213; avasarāgataḥ pra.a.78ka/85; prastāvāgataḥ — atra prastāvāgatatvāt ta.pa.305ka/1069 {II}. saṃ. 1. prastāvaḥ, vādaḥ — asya prastāvopasaṃhārāvasānatvād vyarthaṃ virodhodbhāvanam vā.ṭī.111ka/79 2. avasaraḥ — {lha mo lta ba'i skabs su bab bo} avasaraḥ…devīdarśanasya nā.nā.267ka/31; kālaḥ — atha bodhisattvaḥ kāla idānīṃ pratisaṃmoditumiti nūpurārāvamadhureṇa svareṇa rājānamābabhāṣe jā.mā.248/144. skabs su bab pa'i don|prakṛtārthaḥ, prakaraṇaprāpto'rthaḥ; prakṛtam — ataścetyādinā prakṛtaṃ sakalamupasaṃhṛtya pramāṇayati ta.pa.164kha/784. skabs su ma bab pa|= {skabs min} aprastāvaḥ, akāṇḍaḥ ta.pa.32kha/513; aprastutaḥ — {skabs su ma bab bstod pa} aprastutapraśaṃsā kā.ā.2.337. skabs su ma bab bstod pa|= {skabs min bstod pa/} skabs su mi mkho ba|prastutānupayogi — tataśca yatkevalavarṇanityasādhanaṃ bhavatām, tatprastutānupayogi ta.pa.156kha/766. skabs gsum|1. = {lha} tridaśaḥ, devaḥ a.ka.81.30; {skabs gsum gnas} tridaśālayaḥ (tridaśānāṃ devānām ālayaḥ) a.ko.1.1.1 2. = {mtho ris} tridaśam, dra.— {nA ka mkha' dang skabs gsum la} ṅa.ko. 386; mo.ko.458. skabs gsum rgyal po|= {brgya byin} tridaśarājaḥ, indraḥ a.ka.91.27; = {skabs gsum bdag po/} {skabs gsum dbang /} skabs gsum bdag|= {skabs gsum bdag po/} skabs gsum bdag po|= {brgya byin} tridaśādhipatiḥ, indraḥ a.ka.81.30; = {skabs gsum rgyal po/} {skabs gsum dbang /} skabs gsum gnas|= {mtho ris} tridaśālayaḥ, svargaḥ a.ko.1.1.1; {lha gnas sam steng gi 'jig rten} cho.ko.39. skabs gsum pa|1. = {lha} tridaśaḥ, devaḥ — tridaśānāmiyaṃ lakṣmīḥ a.ka.4.103; cho.ko.39 2. = {mtho ris} tridaśālayaḥ, svargaḥ — tadasau phalaparyante patitastridaśālayāt a.ka.4.118. skabs gsum dbang|= {brgya byin} tridaśeśaḥ, indraḥ a.ka.27.9; tridaśeśvaraḥ — viṣādaṃ mā kṛthāḥ putri devo'haṃ tridaśeśvaraḥ a.ka.23.45; {lha'i dbang po brgya byin} cho.ko.39; = {skabs gsum bdag po/} {skabs gsum rgyal po/} skabs gsum dbang po|= {skabs gsum dbang /} skabs gsum mtshon cha|tridaśāyudham, vajram śa.ko.85; {brgya byin rdo rje} cho.ko.39. skabs gsum zas|= {bdud rtsi} tridaśāhāraḥ, amṛtam cho.ko.39/rā.ko.2.657. skam|= {skam pa/} {skam po/} skam skyes|= {skam las skyes pa/} skam kha|vi. ajapadakaḥ — {dbyu gu skam khas} ajapadakena daṇḍena vi.sū.39ka/49; {dbyug gu skam kha} ajapadakadaṇḍaḥ ma.vyu.9045; ajapādakaḥ — {dbyug gu skam kha} ajapādakadaṇḍaḥ vi.sū.6ka/6; dra.— ajapadaḥ, ajapādaḥ, {goat}-{footed} mo.ko.9. skam pa|=I. kri. śuṣyati — alabdhvā niṣpatrāṃ maruparicitāṃ kaṇṭakalatāṃ vane snigdhaśyāme kimapi karabhaḥ śuṣyati śucā a.ka.55.27 {II}. saṃ. 1. śoṣaḥ — {chu dag skam pa dang 'phel ba'i phyir} apāṃ śoṣavṛddheḥ sū.a.235ka/147; nyā.ṭī.73ka/191; śoṣaṇam vi.sū.39kha/49 2. = {skam sa} sthalam — vividhebhyo bhayebhyo manuṣyāmanuṣyakṛtebhyo jalasthalagatebhyaḥ samyak paritrāṇāya dhyānam bo.bhū. 112kha/145; {skam la phyin pa} sthalagataḥ ma.vyu.414 3. sandaṃśaḥ — na hi tatkāryamātmīyaṃ sandaṃśeneva kāraṇam ta.sa.20kha/219; sandaṃśakaḥ śrā.bhū.171ka; ābṛṃhaṇaḥ — ābṛṃhaṇabhūtaṃ satkāyaśalyasamābṛṃhaṇatayā ga.vyū.310kha/397 {III}. vi. = {skam po} śuṣkaḥ — svalālālavamāsvādya śveva śuṣkasya carmaṇaḥ a.ka.62.12; viśuṣkaḥ — {mchu dang lkog ma skam} viśuṣkakaṇṭhoṣṭhapuṭaḥ a.śa.118ka/108. skam pa mo|bandhyā, anapatyā gauḥ; tatparyāyaḥ : {be'u med} vaśā a.ko.2.9.69. skam pa'i bdag nyid|vi. śoṣātmakaḥ — tato yanmaraṇaṃ hetustat taruṣvasiddham, yattu siddhaṃ śoṣātmakaṃ tadahetuḥ nyā.ṭī.73ka/191. skam par 'gyur|kri. śuṣyati — dvitīyasya sūryasya loke prādurbhāvādutsāḥ sarāṃsi kunadyaśca śuṣyanti śi.sa.136kha/132; ucchuṣyati — caturthasyānavataptaṃ mahāsaraḥ sarveṇa sarvamucchuṣyati śi.sa.136kha/132; ucchuṣyate ma.vyu.6763. skam par byed pa|śoṣaṇam — agnyambuvāyusaṃvartanībhirdahanakledanaśoṣaṇātmikābhiḥ abhi.sa.bhā.36kha/50. skam po|vi. śuṣkaḥ — {shing skam po} śuṣkavṛkṣaḥ a.ka.52.44; viśuṣkaḥ — viśuṣkasaṃsaktatṛṇe jā.mā.179/103; *śākhoṭakaḥ — {shing skam po} śākhoṭakavṛkṣaḥ vi.va.201ka/1.75. skam la bton pa|vi. jaloddhṛtaḥ — {nya skam la bton pa bzhin du} jaloddhṛtā iva matsyāḥ a.śa.38ka/33. skam la phyin pa|sthalagataḥ ma.vyu.414; sthalamanuprāptaḥ — tato maitrakanyakaḥ phalakamāsādya sthalamanuprāptaḥ a.śa.100kha/90. skam las skyes pa|vi. sthalajam ma.vyu.6150; {me tog gi rigs la/} jalajam {chu las skyes/} sthalajam {skam las skyes pa gnyis} mi.ko.158kha \n skam sa|sthalam — nāvaḥ sthalakulyāprakīrṇodakaiḥ \n anutsnātaśca vi.sū.14kha/16; vi.pra.139ka/84; dhanva, sthalam — {d+han wa ni/} {skam la'am thang la/} {skam sa'am thang la} ma.vyu.6988. skams|= {skams pa/} skams 'gyur|kri. śuṣyati; viśuṣyati — śoṇite tu viśuṣke vai tato māṃsaṃ viśuṣyati la.vi.129ka/192. skams pa|1. kri. śuṣyati — tānyarkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti a.śa.64ka/56; viśuṣyati — viśuṣyati sarvātmanā śoṣamupayāti bo.pa.32 2. saṃ. śoṣaḥ — viśuṣyati sarvātmanā śoṣamupayāti bo.pa.32; {skams par gyur pa} upagataśoṣaḥ vi.sū.8kha/8 3. vi. = {skam po} śuṣkaḥ — {mtshe'u skams pa} śuṣkaśradaḥ abhi.bhā. 204-1/646; {snod rnams skams pa} śuṣkāṇi bhājanāni vi.va.120ka/1.9; ucchuṣkaḥ — ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ la.vi.95kha/136; pariśuṣkaḥ la.vi.148ka/219; viśuṣkaḥ śrā.bhū. 197ka/483. skams par gyur pa|vi. upagataśoṣaḥ — piṇyākena gomayena vā liptābhyantareṇa upagataśoṣeṇa vi.sū.8kha/8. skams par byas pa|śoṣitaḥ — {lus ni skams par byas} śoṣita āśrayaḥ rā.pa.239kha/137. skams par shog|kri. (vidhau) ucchoṣayatu — {bdag gi sdig pa'i rgya mtsho skams par shog} pāpasamudra ucchoṣayatu mahyam lo.ko.124.{skar}= {skar ma/} skar skyod|= {skar bskyod/} skar bskyod|jyotiriṅgaṇaḥ, kīṭaviśeṣaḥ lo.ko.124; tatparyāyāḥ : khadyotaḥ, dhvāntonmeṣaḥ, tamomaṇiḥ, dṛṣṭibandhuḥ, tamojyotiḥ, jyotiriṅgaḥ, nimeṣakaḥ, jyotirbījam, nimeṣaruk rā.ko.2.550. skar khung|gavākṣaḥ sa.pu.33kha/56; vātāyanam abhi.bhā.133-1/77; jālam a.ko.3.3.200; ṅa.ko.424. skar khung dra ba can|jālavātāyanam vi.sū.6ka/6; vi.va.186kha/2.110; gavākṣaḥ — {ga bAk+Sha/} {skar khung dra ba can te 'od mig dang glo skar yang zer} mi.ko.141ka \n skar khung gdod pa|vātāyanakaraṇam vi.sū.94ka/113; vātāyanamokṣaḥ vi.sū.39kha/49; vātāyanamuktiḥ vi.sū.95ka/114. skar mkhan|= {rtsis pa} jyotiṣaḥ ma.vyu.3721; jyotiṣikaḥ vi.sū.60ka/76; gaṇakaḥ śrī.ko.166kha \n skar dgyes|jyotīrāmaḥ lo.ko.125. skar rgyal|nā. 1. tiṣyaḥ \ni. brāhmaṇaḥ — dakṣiṇāpathe tiṣyo nāma brāhmaṇo lokāyate kṛtāvī vi.va.14ka/2.81 \nii. gṛhapatiḥ — tasmin gṛhapatī khyātau tiṣyapuṣyābhidhau a.ka.40.38 \niii. śākyakumāraḥ — jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n…śuklodanasya tanayau dvau tiṣyākhyo'tha bhadrikaḥ a.ka.26.24 \niv. śrāvakaḥ — {tiSh+yaH 'od ldan te puSh+ya dang 'dom na skar rgyal} mi.ko.108ka 2. puṣyaḥ, tathāgataḥ la.vi.4ka/4. skar rgyal bsrung ba|nā. tiṣyarakṣā, rājapatnī a.ka.59.22. skar rgyal bsrung ma|= {skar rgyal bsrung ba/} skar rgyal lha|puṣyadevaḥ lo.ko.125. skar mda'|ulkā — gaṇo'yaṃ nārīṇāṃ madanadahanolkāparikaraḥ a.ka.24.131; {skar mda' ltung ba} ulkāpātaḥ bo.bhū.46ka/54. skar mda' ltung ba|ulkāpātaḥ — parinirvāṇasamaye ca mahāpṛthivīcāla ulkāpātā diśo dāhā antarikṣe devadundubhīnāmabhinadanam bo.bhū.46ka/54; ma.vyu.4390. skar mda' ltung bar 'gyur|ulkāpātāḥ prādurbhaviṣyanti — nānādigbhya āgatāścolkāpātāḥ prādurbhaviṣyanti su.pra.25ka/48.3 skar mda' gdong|= {skar mda'i gdong /} skar mda' lhung ba|ulkāpātaḥ — tasmin samaye mahāpṛthivīcālo'bhūd ulkāpātā diśodāhāḥ a.śa.289kha/260. skar mda'i gdong|1. ulkāmukhaḥ \ni. pretabhedaḥ śa.ko.86; vāntāśyulkāmukhaḥ preto viprora dharmmāt svakāt cyutaḥ (manuḥ) vā.ko.1371 \nii. nā. ikṣvākuvaṃśīyaḥ nṛpatiḥ ba.a.1.8; mo.ko.218 2. = {skar mda'i sna} ulkāmukham ma.vyu.6900; dra.— n. {of a fire}-{arm anciently used in India} śa.ko.86. skar mdog|jyotīrasaḥ, maṇibhedaḥ — {nor bu skar mdog} jyotīrasamaṇiḥ ma.vyu.5964. skar dpyad|= {skar rtsis} jyotiṣam, aṣṭādaśasu vidyāsthāneṣvekam ma.vyu.4967; mi.ko.28kha \n skar dpyad pa|= {rtsis pa} jyotiṣikaḥ, daivajñaḥ cho.ko.40/rā.ko.2.550; śa.ko.86. skar dpyad shes pa|jyotirvit, jyotiḥśāstrajñaḥ ta.sa.115kha/1000. skar ma|1. tārā a.sā.68ka/37; tārakam a.sā.321kha/181; tārakā kau.pra.143kha/96; tāraḥ lo.ko.125; nakṣatram a.ka.38.69; ṛkṣam vi.pra.184kha/239; bham a.ko.1.3.21; uḍu vi.pra.87ka/4.232; jyotiḥ kā.ā.2.110 2. nā. jyotiḥ, māṇavakaḥ — upāyakauśalyasūtre jyotirmāṇavakaṃ dvācatvāriṃśadvarṣasahasrabrahmacāriṇamadhikṛtya…iti hi kulaputra jyotirmāṇavakaḥ paścānmukho nivartya śi.sa.93kha/93; jyotiṣkaḥ — tathā upāyakauśalyasūtre jyotiṣkamāṇavakādhikāre bo.pa. 70. skar ma mkhan|= {skar mkhan/} skar ma brtan pa|= {brtan gnas/} skar ma la dgyes pa|= {skar dgyes/} skar ma shes pa|= {skar ma'i shes pa/} skar ma'i dkyil 'khor|pā. jyotirmaṇḍalam, prajñāpāramitāmukhabhedaḥ — takāraṃ parikīrtayato jyotirmaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. skar ma'i rgyal po|nakṣatrarājaḥ 1. = {zla ba} candraḥ cho.ko.40/mo.ko.524 \n2. nā. tathāgataḥ — ghoṣadatto nāma tathāgato yatra nakṣatrarājena tathāgatena prathamaṃ bodhicittamutpāditaṃ tāmbūlapatraṃ dattvā gopālakabhūtena śi.sa.7kha/8 3. nā. bodhisattvaḥ sa.pu.2kha/2. skar ma'i rgyal po rnam par rol pa|pā. nakṣatrarājavikrīḍitaḥ, samādhiviśeṣaḥ — bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ \n tadyathā…nakṣatrarājavikrīḍitasamādhipratilabdhaḥ sa.pu.158ka/244. skar ma'i rgyal po me tog kun tu rgyas pa mngon par shes pa|nā. nakṣatrarājasaṃkusumitābhijñaḥ, bodhisattvaḥ sa.pu.149kha/236. skar ma'i rgyal po 'od rab tu snang ba'i snying po|nā. nakṣatrarājaprabhāvabhāsagarbhaḥ, bodhisattvaḥ da.bhū.167kha/1. skar ma'i rgyal mtshan|jyotirdhvajaḥ 1. maṇibhedaḥ — {nor bu rin po che skar ma'i rgyal mtshan gyi snod} jyotirdhvajamaṇiratnabhājanāni ga.vyū.319kha/40 2. nā. bodhisattvaḥ ga.vyū.275ka/2. skar ma'i ngad|jyotīrasaḥ, maṇibhedaḥ — mahāsāgarasyādhastānmahāpadmaṃ prādurabhūt \n…daśajyotīrasamaṇiratnaśatasahasraraśmivyūhāvabhāsitam ga.vyū.330ka/52. skar ma'i bstan bcos|jyotiḥ — {skar ma'i bstan bcos shes pa'i phyir rgyu skar shes pa} jyotirvettīti jyotirvit ta.pa.265kha/999; jyotiśśāstram \n skar ma'i dpyad|= {skar dpyad/} skar ma'i dbang phyug rgyal po|nā. tāreśvararājaḥ, tathāgataḥ — pūrvasyāṃ diśi jāmbūnadaprabhāsavatyāṃ lokadhātau tāreśvararājo nāma tathāgataḥ ga.vyū.346ka/65. skar ma'i tshogs|jyotirgaṇaḥ — gaganamiva dharmanayajyotirgaṇapratimaṇḍitam ga.vyū.30ka/126; ma.vyu.6610; tārācakram — tārācakramivānekasaṃbhogakāyam vi.pra.87ka/4.232. skar ma'i gzugs|tārakarūpam lo.ko.126. skar ma'i 'od|= {skar 'od/} skar ma'i yi ge|jyotiṣam ma.vyu.4394; {dz+yo ti ShaM/} {skar ma'i yi ge ste gzhung /} {de las ltas sna tshogs bshad pa'i phyir ro} mi.ko.33kha skar ma'i rig pa|jyotirvidyā ma.vyu.5059; mi.ko.29kha \n skar ma'i lugs|jyotiṣam, jyotiśśāstram la.vi.80kha/108. skar ma'i shes pa|= {skar ma shes pa} jyotiṣam, ṣaṭsu vedāṅgeṣvekam — aṅgāni vedānāṃ ṣaṭ \n śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994; jyotirjñānam — {skar ma'i shes pa'i man ngag} jyotirjñānopadeśaḥ nyā.ṭī.89ka/245. skar mig|nā. tṛkṣaḥ — {skar mig bu} tārkṣyaḥ (tṛkṣasyāpatyaṃ pumān tārkṣyaḥ) a.ko.1.1.30. skar mig bu|= {mkha' lding} tārkṣyaḥ, garuḍaḥ a.ko. 1.1.24; cho.ko.40. skar mig ma|nā. tāranetrā, patradevī — lakṣmyāḥ pūrvapatrādau śrīśvetā, candralekhā, śaśadharavadanā, haṃsavarṇā, dhṛtiḥ, padmeśā, tāranetrā, vimalaśaśadharā vi.pra.41kha/4.33; vi.pra.132kha/3.64. skar rtsis|= {skar dpyad} jyotiṣam, jyotiśśāstram vi.pra.236kha/2.38; ṣaṭsu vedāṅgeṣvekam — vedaḥ sāṅga ṣaḍbhiraṅgaiḥ saha, aṅgāni ca sūtraṃ geyaṃ vyākaraṇaṃ chando niruktiḥ jyotiṣañceti vi.pra.172ka/2.96; jyotirgaṇitam vi.pra.115ka/21. skar rtsis kyi grub mtha'|jyotiṣasiddhāntaḥ vi.pra.173kha/194. skar rtsis kyi gzhung|jyotiṣam, jyotiśśāstram mi.ko.31ka \n skar rtsis pa|jyotiḥ — {skar rtsis pa ni nyi ma la sogs pa'i gza' rnams so} jyotiṣa ādityādayo grahāḥ vi.pra.233kha/2.33. skar tshogs|= {skar ma'i tshogs/} skar 'od|= {skar ma'i 'od} 1. jyotiṣprabhaḥ \ni. puṣpaviśeṣaḥ ma.vyu.6195; mo.ko.427 \nii. nā. bodhisattvaḥ ga.vyū.275kha/2 \niii. nā. tathāgataḥ mo.ko.427 \n2. jyotiṣprabhā — {nor bu skar 'od} jyotiṣprabhāratnam ma.vyu.5963 3. = {srin bu me khyer} jyotiriṅgaḥ, khadyotaḥ cho.ko.40/rā.ko.550; bo.ko.116. skar la dgyes|= {skar dgyes/} skar gsal|= {skar khung /} skal|= {skal ba/} skal ngan|= {skal ba ngan pa} 1. vi. durbhagaḥ — {lus mdzes kyang /} {skyon gcig gis ni skal ngan 'gyur} syādvapuḥ sundaramapi śvitreṇaikena durbhagam kā.ā.1. 7; abhāgyaḥ a.ka.50.92; mandaḥ a.ko.3.3. 95; mi.ko.88ka 2. saṃ. daurbhāgyam a.ka.50.92; nā.nā.273kha/79. skal can|= {skal ba can/} skal chad|vi. mandabhāgyaḥ — mandabhāgya kutaste'tra jentāko'vīcirayaṃ mahānarakaḥ vi.va.170ka/2.102; {bsod nams med pa'i don} cho.ko.41; dra. {skal ngan/} skal chen|= {skal ba chen po/} skal chen ma|1. vi.strī. = {skal pa chen mo} mahābhāgā he.ta.26kha/88; mahābhāgī he.ta.27ka/88 2. nā. mahābhāgā, devī ba.mā.169ka \n skal 'jig|= {'chi ba} pralayaḥ, mṛtyuḥ a.ko. 2.8.116; {'chi ba'i ming dang zhig pa} cho.ko.41. skal mnyam|= {skal ba mnyam pa/} skal mnyam khams|= {skal ba mnyam pa'i khams/} skal mnyam rgyu|= {skal ba mnyam pa'i rgyu/} skal mnyam spyod|= {skal ba mnyam pa'i spyod pa/} skal thob|= {dge ba} bhavikam, kalyāṇam a.ko. 1.4.26; ṅa.ko.370. skal dang skal min|bhāgābhāgaḥ — {skal dang skal min rnam dpyad pas} bhāgābhāgavicāreṇa he.ta.7kha/20. skal ldan|=I. vi. = {skal ba dang ldan pa} 1. bhavyaḥ — {gang zag skal ba dang ldan pa} bhavyaḥ pudgalaḥ śrā.bhū.32/15; ta.sa.132ka/1120; bhāgyavān a.ka.56.29; bhāgyabhāk a.ka.25.84; sabhāgyaḥ jā.mā.129/75; bhagavān vi.pra.173ka/3.169; subhagaḥ ta.pa. 147ka/21; dhanyaḥ — tatpuṇyapraṇidhānena dhanyo'yaṃ mama śāsane a.ka.88.44; bo.a.8.86; yogyaḥ — yadā kuśalayogyo'pi kuśalaṃ na karomyaham bo.a.4.18; bhāgavatī ga.vyū.215kha/295 2. bhāgī — {longs spyod skal ldan} bhogabhāgī a.ka.62. 16; bhāginī — dhanyā kā nāma bhūbharturasya praṇayabhāginī a.ka.20.66 {II}. saṃ. 1. = {dge ba} bhavikam, kalyāṇam mi.ko.130kha 2. nā. bhavyaḥ, mādhyamikācāryaḥ ma.vyu.3495. skal ldan khyad par can|nā. bhagavadviśeṣaḥ, ācāryaḥ abhi.sphu.280ka/1113, 1148. skal ldan pa|= {skal ldan/} skal ldan min|vi. abhavyaḥ — abhavyaḥ śūnyatāṃ boddhuṃ tadānīṃ tādṛśo janaḥ abhi.bhā.89kha/1211. skal ldan shing rta|nā. 1. bhagīrathaḥ, dilīparājaputraḥ śa.ko.87; mo.ko.744 2. = {chu bo gang gA} bhāgīrathī, gaṅgā — eṣā hi śītalajalā susamṛddhatoyā bhāgīrathī vahati sarvajanopabhogyā vi.va.153ka/1.41; a.ko.1.10.31; = {skal ldan shing rta'i bu mo/} skal ldan shing rta'i bu mo|= {chu bo gang gA} bhāgīrathī, gaṅgā śa.ko.87; cho.ko.41. skal ba|1. = {bgo skal} bhāgaḥ — {rgyal po'i skal ba ni nas tha mal par gyur} rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ vi.va.158ka/1.46; ma.vyu.6510; pratyaṃśaḥ — gṛhītaḥ kenāpi me bisapratyaṃśaḥ jā.mā.200/116; vi.sū.35ka/44; aṃśaḥ a.ka.36.27; vibhāgaḥ — {gang phyir skal ba ston pa yi/} {shes rab sring mo zhes bya nyid} bhaginīti tathā prajñā vibhāgaṃ darśayed yathā he.ta.6kha/16; upanatiḥ — {zan gyi skal ba las phyed sbyin no} bhojanopanaterupārdhasya dānam vi.sū.72kha/89; piṇḍaḥ — analpapiṇḍastasyābhūt pātradānāṃśasaṃbhavaḥ a.ka.4.113 2. = {sngon las} bhāgyam śi.sa.42ka/39; jā.mā.35/20; daivam kā.ā.2.295; jā.mā.28/16; diṣṭiḥ kā.ā. 2.296; diṣṭam ṅa.ko.393 3. = {rang bzhin} dhātuḥ, prakṛtiḥ — {bdag dang skal ba mnyam pa} matsamadhātuḥ bo.a.1.3 4. (u.pa.) bhāk — {bde ba'i skal} sukhabhāk jā.mā.330/193. skal ba bgo ba|1. vi. aṃśaharaḥ 2. saṃ. aṃśaharatā — pudgalaśo bhikṣuṇīnāmaṃśaharatā na saṃghaśaḥ vi.sū.73kha/90. skal ba ngan pa|= {skal ngan/} skal ba can|vi. = {skal ldan} 1. bhavyaḥ — āvarjayejjanaṃ bhavyam śi.sa.2ka/1 2. bhāgī — {dub pa'i skal ba can} klamathasya bhāgī śi.sa.140ka/135; aṃśikaḥ — eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati a.sā. 163ka/92. skal ba can du 'gyur|bhāgī syāt — klamathasya bhāgī syāt śi.sa.140ka/135; bhāgī bhavati ma.vyu.6581. skal ba can ma yin pa|vi. abhavyaḥ \n skal ba chad pa|= {skal chad/} skal ba chung ba|vi. mandabhāgyaḥ jā.mā.138/80. skal ba che|= {skal ba che ba/} skal ba che ba|1. vi. = {skal ba chen po} mahābhāgaḥ : {dbang thang che ba'am skal ba'am dpal che ba} ma.vyu.5220 2. saṃ. mahābhāgā, oṣadhibhedaḥ — auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n vacā gorocanā…indrahastā mahābhāgā su.pra.29ka/55. skal ba chen po|mahābhāgaḥ 1. vi. = {skal ba che ba} sarvathā namo'stvasmai mahābhāgāya sarvabhūtaśaraṇyāya jā.mā.12/6 2. nā. yakṣaḥ — pāñcikaśchagalapādaśca mahābhāgastathaiva ca su.pra. 43kha/86. skal ba chen mo|= {skal chen ma/} skal ba ji lta ba bzhin|yathābhavyam — dānena sattvān saṃgṛhya triṣu yāneṣu yathābhavyaniyojanāt sū.a.197ka/98. skal ba ji bzhin|= {skal ba ji lta ba bzhin/} skal ba nyid|aṃśitvam — yatraitat sarvādau tatrāṃśitvam vi.sū.15kha/18. skal ba mnyam pa|= {skal mnyam} 1. sabhāgaḥ \ni. ={'dra ba'am mtshungs pa} samānaḥ — {skal ba mnyam spyod} sabhāgacaritaḥ bo.a.8.9; sabhāgacaritaḥ samānaśīlaḥ bo.pa.138; sabhāgatā — upāyakauśalyanayasabhāgatāṃ tatra tatra dharmavihārajñānavikurvaṇatāsu ga.vyū.183kha/267 \nii. ={'gro ba 'dra ba} sadṛśī gatiḥ — {skal ba mnyam pa ni 'gro ba 'dra ba} sabhāgā sadṛśī gatiḥ ta.pa.108kha/668; sabhāgatā — sabhāgatā sattvasāmyam abhi.ko.2.41; {mi dang skal ba mnyam par skyes} manuṣyāṇāṃ sabhāgatāyāmupapannaḥ ma.vyu.6456 \niii. = {rigs mthun pa} sajātīyaḥ — sabhāgajāteḥ prāk siddhiḥ pra.vā.1.191; sabhāgāt sajātīyād rāgājjāterutpādāt prāg rāgasya siddhirityāyātam ma.vṛ.66 \niv. pā. ṣaḍvidheṣu hetuṣvekaḥ — kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ \n sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate abhi.ko.2.49 2. = {rang bzhin mtshungs pa} samadhātuḥ, samānaprakṛtiḥ — atha matsamadhātureva paśyedaparo'pyenamato'pi sārthako'yam bo.a.8.9 3 pā. = {ris mthun pa} sabhāgatā, cittaviprayuktasaṃskārabhedaḥ ( nikāyasabhāgaḥ) — viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā \n āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāṇi ca \n\n nāmakāyādayaśceti abhi.ko.2.35; sabhāgatā nāma dravyam, sattvānāṃ sādṛśyam \n ‘nikāyasabhāgaḥ’ ityasyāḥ śāstre saṃjñā abhi.bhā.229 6. sahabhavyatā — {skal ba dang bcas pa'am skal ba mnyam pa} ma.vyu.6750. skal ba mnyam pa'i khams|sabhāgadhātuḥ — {skal ba mnyam pa'i khams kun tu 'gro ba} sabhāgadhātusarvatragāḥ abhi.bhā.233kha/785; ya ete sabhāgadhātusarvatragā ekādaśānuśayā uktāḥ abhi.bhā.233kha/787. skal ba mnyam pa'i khams kun tu 'gro ba|pā. sabhāgadhātusarvatragāḥ — itīme ekādaśānuśayāḥ sabhāgadhātusarvatragāḥ abhi.bhā.233kha/785. skal ba mnyam pa'i rgyu|pā. sabhāgahetuḥ, ṣaḍvidheṣu hetuṣvekaḥ abhi.sa.bhā.27ka/37; kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ \n sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate abhi.ko.2.49. skal ba mnyam par spyod pa|vi. = {ngang tshul gcig pa} sabhāgacaritaḥ, samānaśīlaḥ — bālaiḥ sabhāgacarito niyataṃ yāti durgatim bo.a.8.9. skal ba mthun par spyad pa|vi. sabhāgacaritaḥ — tuṣitakāyikānāṃ ca sabhāgacaritānāṃ devaputrāṇāṃ paripākāya ga.vyū.344ka/418. skal ba dang bcas pa|sahabhavyatā — {skal ba dang bcas pa'am skal ba mnyam pa} ma.vyu.6750. skal ba dang ldan pa|= {skal ldan/} skal ba dang ldan par 'gyur ba|vi. bhavyaḥ vi.pra.153ka/122. skal ba dang ldan pa'i rang bzhin can|vi. bhavyarūpaḥ — saṃpannatvaṃ jñaptiśrutāvasya nāvidhirbhavyarūpe pratinidhinā dūtena pravrājanam vi.sū.84ka/101. skal ba dang mi ldan pa|vi. = {skal ba med pa} abhavyaḥ vi.pra.152kha/121. skal ba 'dra ba|vi. sabhāgaḥ — {sems kyi rgyud skal ba 'dra ba} sabhāgā cittasantatiḥ śi.sa.140kha/135. skal ba ldan pa|= {skal ldan/} skal ba byin pa|bhū.kā.kṛ. saṃvibhaktaḥ — {longs spyod kyi skal ba yang byin no} bhogaiśca saṃvibhaktaḥ vi.va.210ka/1.84. skal ba mi mnyam pa|visabhāgaḥ, asamānacaritaḥ bo.a.8.9; {skal ba mi mnyam pa'i khams} visabhāgadhātuḥ abhi.sphu.88kha/761.{skal ba mi mnyam pa'i khams} visabhāgadhātuḥ — {skal ba mi mnyam pa'i khams kun tu 'gro ba} visabhāgadhātusarvatragāḥ abhi.bhā.233kha/787.{skal ba mi mnyam pa'i khams kun tu 'gro ba} pā. visabhāgadhātusarvatragāḥ — satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā'nye navānuśayā visabhāgadhātusarvatragāḥ abhi.bhā.233kha/787. skal ba mi mnyam pa'i khams la dmigs pa|vi. visabhāgadhātvālambanaḥ — kathaṃ satkāyāntagrāhadṛṣṭī visabhāgadhātvālambane na bhavataḥ abhi.bhā. 234ka/788. skal ba mi mnyam pa'i sa|visabhāgabhūmiḥ — {skal ba mi mnyam pa'i sa la kun tu 'gro ba} visabhāgabhūmisarvatragāḥ abhi.bhā.235kha/793. skal ba mi mnyam pa'i sa la kun tu 'gro ba|pā. visabhāgabhūmisarvatragāḥ — te cānuśayāḥ samprayoga-to'nuśayīrannālambanataḥ, na syurvisabhāgabhūmisarvatragā anuśayāḥ abhi.bhā.235kha/793. skal ba mi 'dra ba|vi. visabhāgaḥ — {skal ba mi 'dra ba'i sems can la} visabhāgasattvān śi.sa.108kha/107. skal ba med pa|= {skal med} vi. abhavyaḥ — abhavyo buddhabhūmau parinirvātum śi.sa.42kha/40; ayogyaḥ — ayogye sattve svabhāraṃ nāropayati śi.sa.82ka/81; adhanyaḥ — adhanyānāṃ nayanapathamabhyeti na muniḥ ra.vi.4.57; dunduraḥ — {gal te skal med mthong na ni/} {skye ba 'dir ni dngos grub med} yadi vā dunduraḥ paśyati \n iha janmani na siddhiḥ syāt he.ta.26kha/88; dunduro viheṭhakaḥ yo.ra. 155. skal ba 'dzin|vi. bhāgī; bhāginī — etāḥ striyo vipatkāle gulphabandhanaśṛṅkhalāḥ \n kṛcchralabdhe ca bhāginyaḥ sthitāḥ parṇāśane'pi naḥ a.ka.32.7. skal ba zhan pa|vi. mandabhāgyaḥ lo.ko.129. skal ba bzang|= {skal bzang /} skal ba bzang po|= {skal bzang /} skal ba yod pa|vi. = {skal ldan} bhavyaḥ bo.bhū. 86ka/109. skal ba'i cha shas|saṃvibhāgaḥ — asmin kṛtaḥ sukṛtinā diśatā niyogaṃ saṃpūraṇāya guruṇā mama saṃvibhāgaḥ a.ka.108.10. skal ba'i stobs|daivabalam — {skal ba'i stobs las} daivabalāt kā.ā.2.295. skal bar byas pa|bhū.kā.kṛ. bhāgīkṛtaḥ — mohasacivairbhāgīkṛta ivābhavat a.ka.68.75. skal mi mnyam|= {skal ba mi mnyam pa/} skal min|abhāgaḥ — {skal dang skal min dpyad pas} bhāgābhāgavicāreṇa he.ta.7kha/20. skal med|= {skal ba med pa/} skal bzang|=I. vi. = {skal ba bzang po} subhagaḥ — dhairyeṇa sarvavipadaḥ praśamaṃ vrajanti dānena bhogasubhagāḥ kakubho bhavanti a.ka.42.1; a.ka.7.72; dhanyaḥ kā.ā.3.187; {'di'i chung ma skal ba bzang} dhanyāsya bhāryā {II}. saṃ. 1. saubhāgyam — ekā śākyavadhūstatra rūpasaubhāgyagarvitā a.ka.7.25; oṣṭhadṛṣṭyā saubhāgyaṃ svakīyaṃ prakaṭayati vi.pra.180ka/3.195; saubhāgyatā — saubhāgyatāmanubhavanti sma su.pra.52ka/103; bhāvukam mi.ko.130kha 2. pā. saubhāgyam, yogabhedaḥ vi.pra.179kha/221; caturthe yoge vā.ko.5339 3. nā. subhagā, kācit strī \n skal bzang nyid|saubhāgyam mi.ko.81kha \n skal bzang ldan pa|vi. saubhāgyavān a.ka.53.6; subhagaḥ — {skal bzang ldan pa'i tshig} subhagaṃ vacaḥ kā.ā.1.45. skal bzang ma|vi.strī. subhagā — sulabhā bhāgyahīnasya kathaṃ sā subhagā mama a.ka.82.18; saubhāgyā — {gzugs dang lang tsho skal bzang ma} rūpayauvanasaubhāgyām he.ta.26kha/86. skas|= {skas ka/} {them skas} sopānam a.ka.6.139; niḥśreṇiḥ, o ṇī — {gdang bu bzhi pa'i skas} catuṣpadikā niḥśreṇī abhi.sphu.177kha/928; niḥśrayaṇī — {skas gdang bu bcu gnyis pa} dvādaśapadikā niḥśrayaṇī vi.sū.23ka/28. skas ka|= {skas/} skas kyi gdang bu|niḥśreṇīpadam la.a.156kha/103; dra. : {skas gdang bu bcu gnyis pa} dvādaśapadikā niḥśrayaṇī vi.sū.23ka/28; {gdang bu bzhi pa'i skas} catuṣpadikā niḥśreṇī abhi.sphu.177kha/928. skas gdang|= {skas kyi gdang bu/} sku|1. kāyaḥ \ni. = {lus} kalevaram — {sku mnyel} śrāntakāyaḥ a.śa.112ka/102; {sku stod} pūrvārddhakāyaḥ a.ka.24.33; tatparyāyāḥ : śarīram a.sā.57kha/29; gātram a.śa.3ka/2; dehaḥ bo.pa.25; vigrahaḥ ra.vi.1.128; tanuḥ la.a.56kha/1; vapuḥ ra.vi.1.120; mūrttiḥ vi.pra.131kha/65; bimbaḥ, o bam bo.a.9.36; sū.a.160kha/49; ākṛtiḥ ra.vi.1.98; aṅgam vi.pra.155kha/3.105; rūpam — {lha'i sku} devatārūpam jñā.si.2.17; śa.bu.52; āśrayaḥ bo.a.53kha/62; ātmabhāvaḥ — nārāyaṇasthāmadṛḍhātmabhāvaḥ ra.vi.3. 25 \nii. pā. : {chos sku} dharmakāyaḥ la.a.64ka/10; {gzugs sku} rūpakāyaḥ ra.vi.1.75; {sprul pa'i sku} nirmāṇakāyaḥ he.ta.21kha/68; {sku gsung thugs kyi dkyil 'khor} kāyavākcittamaṇḍalam vi.pra.32kha/4.6 \n2. ādarasūcakapūrvapadam : {sku skal} pratyaṃśaḥ — {bcom ldan 'das kyi sku skal} bhagavataḥ pratyaṃśam vi.va.136kha/1.26; {sku srog} prāṇaḥ — {khyod kyis gzhan gyi don slad du/} {sku srog btang nas dgyes gyur gang} parārthe tyajataḥ prāṇān yā prītirabhavat tava śa.bu.17. sku'i|śārīram — atītabuddhaśārīradhātūnāṃ dīptatejasām a.ka.69.4; kāyasya : {sku'i dkyil 'khor} kāyamaṇḍalam vi.pra.44kha/4.43; {sku'i phrin las} kāyakarma abhi.sphu.265ka/1083. sku ka|= {sku ska/} sku ska|= {lde'u} prahelikaḥ — {pra he li kaH mde'u 'am sku ka/} {lde'u 'am sku/}ma.vyu.7351; mi.ko.43ka; tula. {gab tshig} prahelikā kā.ā.3.96.{sku skal} = {skal ba} pratyaṃśaḥ — {bcom ldan 'das kyi sku skal} bhagavataḥ pratyaṃśam vi.va.136kha/1.26. sku skem|vi. = {skem pa'am rid pa} kṛśaḥ cho.ko.41/rā.ko.2.179. sku skrun pa|= {ma'am yum} janitrī, mātā a.śa. 231ka/213. sku kho lag yangs shing bzang ba|pā. pṛthucārumaṇḍalagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.293. sku khrus|= {khrus} snānam — {sku khrus kyi cho ga} snānavidhiḥ ka.ta.2650. sku 'khril bag can|= {sku 'khril bag chags pa/} sku 'khril bag chags pa|pā. vṛttagātraḥ, aśītyanuvyañjaneṣvekam ma.vyu.286. sku rgyas pa|pā. unnatagātraḥ, aśītyanuvyañjaneṣvekam ma.vyu.297. sku bsgoms pa|bhāvitakāyaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…bhāvitakāya ityucyate la.vi.205ka/308. sku nga|prā. = {kha g}.{yar ba} bo.ko.119. sku ngal|= {ngal ba/} sku ngas|kṣepaḥ — {sku ngas brdo dang gcam tshul dang /} {skad dang cha lugs bsgyur ba'ang mdzad} prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṃ kṛtam śa.bu.116; {sku ngas ni bsnyen bkur ma yin pa'o} śa.ṭī.123. sku lnga|pañcakāyāḥ : 1. {chos sku} dharmakāyaḥ, 2. {longs sku} sambhogakāyaḥ, 3. {sprul sku} nimārṇakāyaḥ, 4. {ngo bo nyid sku} svābhāvikakāyaḥ, 5. {rdo rje'i sku} vajrakāyaḥ bo.ko.120. sku gcig|ekamūrtiḥ — o~{M aA hUM gi sngags kyis ni/} {sku gsung thugs kyi dkyil 'khor te/} {mtho ris sa steng sa 'og tu/} {skad cig gis ni sku gcig 'gyur} OM āḥ hū˜ iti mantreṇa kāyavākcittamaṇḍalam \n svargamartyañca pātālamekamūrti bhavet kṣaṇāt sa.u.3.5. sku chos kyi pad mo'i me tog shin tu rgyas pa|nā. dharmapadmaphullagātraḥ, tathāgataḥ ga.vyū.154ka/237. sku 'jam pa|pā. mṛdugātraḥ, o tratā, aśītyanuvyañjaneṣu ekam la.vi.58ka/75; ma.vyu.290. sku 'jig rten gyi khams thams cad du rab tu khyab pa|sarvalokadhātuprasṛtakāyaḥ, buddhasya paryāyaḥ ma.vyu.361. sku nyi ma dam pa|nā. sūryagātrapravaraḥ, tathāgataḥ — gandhāṅkuraśikharaprabhameghasyodyānasyānantare dharmameghodgataprabhāso nāma bodhimaṇḍo'bhūt \n tatra sa bhagavān sūryagātrapravarastathāgataḥ ga.vyū.236kha/313. sku gnyer|= {lha gnyer/} sku mnyel|vi. = {ngal ba} śrāntakāyaḥ — śrāntakāyo bhagavān a.śa.112ka/102. sku brnyan|= {gzugs brnyan/} sku brnyas|= {brnyas pa} paribhavaḥ, avamānanā a.śa.190ka/176. sku stod|pūrvārddhakāyaḥ — siṃhapūrvārddhakāyaḥ a.ka.24.33. sku thams cad la ye shes kyi gzugs brnyan gyi zla ba snang ba|nā. sarvagātrajñānapratibhāsacandraḥ, tathāgataḥ ga.vyū.249ka/330. sku thung ba|vi. hrasvakāyaḥ — sa ca bhagavān śākyamunistathāgato'rhan samyaksaṃbuddho hrasvakāyaḥ, te ca bodhisattvā hrasvakāyāḥ sa.pu.159ka/245. sku thob pa|pā. labdhakāyā, trayodaśavidhāsu dharmaparyeṣṭisu ekā — puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre \n savivāsā hyavivāsā tathaiva vaibhutvikī teṣām \n\n asakāyā labdhakāyā prapūrṇakāyā ca bodhisattvānām \n bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā sū.a.11.74, 75; labdhakāyā saptasu bhūmiṣu sū.a.179kha/74. sku dang bcas pa|pā. sakāyā, trayodaśavidhāsu dharmaparyeṣṭisu ekā — puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre \n savivāsā hyavivāsā tathaiva vaibhutvikī teṣām \n\n asakāyā labdhakāyā prapūrṇakāyā ca bodhisattvānām \n bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā sū.a.11.74, 75; sakāyā bhāvanāmayī adhimukticaryābhūmau sū.a.179kha/74. sku dang zhal dang phyag thams cad kyis dbang bskur ba'i byin gyi rlabs|sarvakāyamukhapāṇyabhiṣekādhiṣṭhānam — katamenādhiṣṭhānadvayenādhiṣṭhitāḥ ? yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca la.a.95ka/42. sku dang gsung dang thugs kyi 'phrin las kyi mtha' ma smad pa|aninditakāyavāṅmanaskarmāntaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate ... aninditakāyavāṅmanaskarmānta ityucyate la.vi.206ka/309. sku dang gsung dang thugs byin gyis rlab pa'i sngags|kāyavākcittādhiṣṭhānamantraḥ he.ta.3kha/6. sku dam pa|āśrayaparamatā, saptaparamatāsu ekā — sapta paramatāḥ katamāḥ ? āśrayaparamatā pratipattiparamatā sampattiparamatā jñānaparamatā prabhāvaparamatā prahāṇaparamatā vihāraparamatā ca bo.bhū.53kha/63. sku gdung|dhātuḥ — atularatnatvamatra buddhadhātoḥ vi.sū.15kha/17; ma.mū.204kha/223; asthi — tasya śiṣyaiḥ…mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva jā.mā.12/6; śa.bu. 144; śarīram — samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet a.sā.50kha/29; {sku gdung la sku gdung gi mchod pa byas nas} śarīre śarīrapūjāṃ kṛtvā a.śa.168kha/156. sku gdung gi mchod rten|śarīrastūpaḥ — parinirvṛtasya cāsya śarīrastūpaṃ kārayāmāsa a.śa. 250ka/229; vi.va.338kha/2.143; śārīrastūpaḥ vi.va.340ka/2.144. sku gdung gi mchod pa|śarīrapūjā — {sku gdung la sku gdung gi mchod pa byas nas} śarīre śarīrapūjāṃ kṛtvā a.śa.168kha/156. sku gdung rdo rje ltar sra ba|vi. vajrasārāsthiśarīraḥ — {sku gdung rdo rje ltar sra ba nyid phun sum tshogs pa} vajrasārāsthiśarīratāsampat abhi.bhā.58ka/1098; vajrasārāṇyasthīnyasyeti vajrasārāsthi, vajrasārāsthiśarīramasyeti vajrasārāsthiśarīraḥ abhi.sphu.274ka/1098. sku gdung rdo rje ltar sra ba nyid phun sum tshogs pa|pā. vajrasārāsthiśarīratāsampat, caturvidhāsu rūpakāyasampatsu ekā — caturvidhā rūpakāyasampat \n lakṣaṇasampat, anuvyañjanasampat, balasampat, vajrasārāsthiśarīratāsampat abhi.bhā.58ka/1098; vajrasārāṇyasthīnyasyeti vajrasārāsthi, vajrasārāsthiśarīramasyeti vajrasārāsthiśarīraḥ, tadbhāvaḥ, tasya sampaditi vajrasārāsthiśarīratāsampat abhi.sphu.274ka/1098. sku mdog|= {mdog} varṇaḥ — {phyag dang sku mdog yang dag ldan} bhujavarṇasamāyuktam jñā.si.2.17; {sku mdog dkar po} śuklavarṇaḥ sa.du.165/164; jñā.si.15. 20; {sku mdog ljang khu} śyāmavarṇaḥ jñā.si.15.22. sku mdog can|vi. varṇakaḥ — {dang po spos kyi glang po yang /} {dkar po sngo ba'i sku mdog can} prathamo gandhahastī ca sitaśyāmaśca varṇakaḥ sa.du.169/168. sku 'dra|= {gzugs brnyan/} sku rdo rje|= {sku'i rdo rje} kāyavajraḥ, trivajreṣu ekaḥ — iha bālasya bimbaniṣpattihetoḥ sahajakāyaścaturbhūtātmakaṃ kāyavajraṃ yugmaṃ syāt vi.pra.56kha/4.98; vi.pra.46kha/4.49. sku rdo rje can|vi. kāyavajrī — kāyavajradharaḥ śrīmān trivajrābhedya bhāvitaḥ \n adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ vi.pra.57ka/4.100. sku rdo rje ma|kāyavajriṇī — {sa spyod sku yi phyag rgya can/} {steng zhal sku yi rdo rje ma} bhūcarī kāyamudrī syād adhomukhī (ūrdhvamukhī) kāyavajriṇī he.ta.23ka/76. sku rdo rje 'dzin pa|kāyavajradharaḥ — kāyavajradharaḥ śrīmān trivajrābhedya bhāvitaḥ \n adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ vi.pra.57ka/4.100. sku rdo rje'i bzlas pa|kāyavajrajāpaḥ — vāme gatigataḥ prāṇaḥ kāyavajrajāpaḥ vi.pra.64ka/4.112. sku rdo rjes gdul bar bya ba|vi. kāyavajravaineyaḥ — kāyavajravaineyānāṃ sattvānāṃ dharmadeśanāṃ kṛtvā vi.pra.57ka/4.100. sku rnam par dag pa|pā. viśuddhagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.291. sku rnam par mdzes pa|nā. vicitragātraḥ, bodhisattvaḥ ga.vyū.268kha/347. sku bong tshod|= {bong tshod} pramāṇam, iyattā — {sku bong tshod chung ba dang chung ba ma yin pa tha dad pa} alpānalpapramāṇabhedaḥ abhi.bhā.57kha/1096. sku bong tshod chung ba|vi. alpapramāṇaḥ — tathālpapramāṇe loke alpapramāṇāḥ, analpapramāṇe analpapramāṇāḥ abhi.sphu.1096. sku bong tshod chung ba dang chung ba ma yin pa|alpānalpapramāṇaḥ — {sku bong tshod chung ba dang chung ba ma yin pa tha dad pa} alpānalpapramāṇabhedaḥ abhi.bhā.57kha/1096. sku bong tshod chung ba ma yin pa|vi. analpapramāṇaḥ — tathālpapramāṇe loke alpapramāṇāḥ, analpapramāṇe analpapramāṇāḥ abhi.sphu.1096; {sku bong tshod chung ba dang chung ba ma yin pa tha dad pa} alpānalpapramāṇabhedaḥ abhi.bhā.57kha/1096. sku bong tshod du mdzad pa|pramāṇakṛtaḥ — āyurjātigotrapramāṇakṛtastu bhedo bhavati abhi.bhā.57kha/1096 sku byad|= {byad} rūpam — {sku byad blta bas chog mi shes pa} asecanako rūpeṇa ma.vyu.392. sku byi dor byas 'dra|= {sku byi dor byas pa/} sku byi dor byas pa lta bu|= {sku byi dor byas pa/} sku byi dor byas pa|pā. mṛṣṭagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.287. sku byin gyis brlab pa|kāyādhiṣṭhānam — idānīṃ kāyavākcittādhiṣṭhānamucyate \n…utpannasya bālasya kāyavākcittādhiṣṭhānaṃ jāgratsvapnasusuptalakṣaṇaṃ bhavati vi.pra.57ka/4.100. sku sbyong shing|citā, śavadāhādhāracullī — citāmāropitaṃ deham ma.mū.298ka/463; tatparyāyāḥ : citiḥ, cityam, cityā, caityam, kāṣṭhamaṭhī rā.ko.2.447. sku med pa|pā. akāyā, trayodaśavidhāsu dharmaparyeṣṭisu ekā — puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre \n savivāsā hyavivāsā tathaiva vaibhutvikī teṣām \n\n asakāyā labdhakāyā prapūrṇakāyā ca bodhisattvānām \n bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā sū.a.11.74, 75; akāyā śrutacintāmayī dharmakāyarahitatvāt sū.a.179kha/74. sku gtsang ba|pā. śucigātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.289. sku tsha|= {tsha bo/} sku tshe|= {tshe} āyuḥ — {sku tshe gtong ba} āyurutsargaḥ abhi.sphu.274ka/1097; {sku tshe ring ba} dīrghāyuḥ abhi.sphu.273ka/1096; jīvitam — yadyanekāsaṃkhyeyakalpaṃ jīvitamadhitiṣṭheyuḥ abhi.sphu.274kha/1098; janma — {sku tshe tha ma la} paścime janmani bo.bhū.45ka/52; {sku tshe phra ba la 'jug pa'i ye shes} janmasūkṣmapraveśajñānam da.bhū.266ka/58; prajanma — {thub pa'i sku tshe snga ma'i spyod pa rmad byung rnams} pūrvaprajanmasu muneścaritādbhutāni jā.mā.2/1; jātiḥ — ekajātipratibaddhaḥ ga.vyū.305ka/393; sku tshe brgyud pa|janmaparivartaḥ — bhagavatā teṣu janmaparivarteṣu karacaraṇaśiraśchedādīni dānāni dattvā vi.va.140kha/1.29.3 sku tshe snga ma|= {tshe snga ma} pūrvajanma — bhagavataḥ pūrvajanmāvadānam jā.mā.4/1; pūrvaprajanma — {thub pa'i sku tshe snga ma'i spyod pa rmad byung rnams} pūrvaprajanmasu muneścaritādbhutāni jā.mā.2/1. sku tshe gcig gyis thogs pa|vi. ekajātipratibaddhaḥ — yaścaikajātipratibaddho'nuttarāyāṃ samyaksaṃbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni ga.vyū.305ka/393. sku tshe gtong ba|āyurutsargaḥ — {sku tshe gtong ba dang byin gyis rlob pa'i mnga' phun sum tshogs pa} āyurutsargādhiṣṭhānavaśitvasampad abhi.bhā.58ka/1098. sku tshe gtong ba dang byin gyis rlob pa'i mnga' phun sum tshogs pa|āyurutsargādhiṣṭhānavaśitvasampad, caturvidhāsu prabhāvasampatsvekā abhi.bhā.58ka/1098. sku tshe thung ba|vi. = {tshe thung ba} alpāyuḥ — dīrghāyuṣi prajāyāṃ dīrghāyuṣo buddhā bhavanti, alpāyuṣi alpāyuṣaḥ abhi.sphu.273ka/1096. sku tshe phra ba la 'jug pa'i ye shes|pā. janmasūkṣmapraveśajñānam, tathāgatānāṃ sūkṣmapraveśajñānabhedaḥ da.bhū.266ka/58. sku tshe ring ba|vi. = {tshe ring ba} dīrghāyuḥ — dīrghāyuṣi prajāyāṃ dīrghāyuṣo buddhā bhavanti, alpāyuṣi alpāyuṣaḥ abhi.sphu.273ka/1096. sku tshe'i tshad|āyuḥpramāṇam — {sku tshe'i tshad byin gyi rlabs pa phra ba la 'jug pa'i ye shes} āyuḥpramāṇādhiṣṭhānasūkṣmapraveśajñānam da.bhū.266ka/58. sku tshe'i tshad byin gyi rlabs pa phra ba la 'jug pa'i ye shes|āyuḥpramāṇādhiṣṭhānasūkṣmapraveśajñānam, tathāgatānāṃ sūkṣmapraveśajñānabhedaḥ da.bhū.266ka/58. sku mtshan gyis rnam par brgyan pa|nā. lakṣaṇavibhūṣitagātraḥ, tathāgataḥ ga.vyū.249ka/330. sku mtshungs pa|pā. kāyasamatā, caturvidhāsu samatāsu ekā — katamāṃ caturvidhasamatāṃ saṃdhāya ? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca la.a.11kha/58. sku mtshungs pa med pa|vi. apratisamaḥ kāyena, buddhasya ma.vyu.393. sku rdzogs pa|kāyaniṣpattiḥ — devatānāṃ pañcākārābhisaṃbodhilakṣaṇā kāyaniṣpattiḥ vi.pra.47kha/4.49; bimbaniṣpattiḥ — idānīṃ paramārthasatyena buddhabimbaniṣpattirucyate vi.pra.65kha/4.114. sku zhum pa|vi. dīnagātraḥ — {sku zhum pa med pa} adīnagātraḥ ma.vyu.296. sku zhum pa med pa|pā. adīnagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.296. sku bzhi|catvāraḥ kāyāḥ : 1. {chos sku} dharmakāyaḥ, 2. {longs spyod rdzogs pa'i sku} sambhogakāyaḥ, 3. {sprul pa'i sku} nirmāṇakāyaḥ, 4. {ngo bo nyid kyi sku} svābhāvikakāyaḥ (…4. {lhan cig skyes pa'i sku} sahajakāyaḥ vi.pra.231ka/2.27) vi.pra.55ka/4.95. sku bzhi'i bdag nyid|vi. catuḥkāyātmakaḥ — kālacakramiti khyātaṃ catuḥkāyātmakaṃ śivam vi.pra.29ka/4.1. sku zlum pa dang ldan pa|pā. vṛttagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam la.vi.58ka/75. sku gzugs|pratimā — {rang gi sku gzugs ras la bkod} nyastāṃ svapratimāṃ paṭe a.ka.7.62; bimbaḥ, o bam — {bcom ldan sku gzugs} bhagavadbimbam a.ka.11.1; pratikṛtiḥ — jinapratikṛtiṃ puṇyāṃ paśyantī pārthivātmajā a.ka.7.69; chāyā — saṃkrāntāṃ nirmalapaṭe chāyāṃ bhagavataḥ a.ka.40.22. sku gzugs sbyang ba|saṃskaret pratimām he.ta.13kha/42. sku 'o brgyal ba|vi. = {'o brgyal ba} klāntakāyaḥ — klāntakāyaḥ sugataḥ a.śa.112ka/102. sku 'od 'phro ba'i dkyil 'khor|nā. arcirmaṇḍalagātraḥ, tathāgataḥ ga.vyū.250ka/331. sku yan lag dang snying lag shin tu rnam par 'byed pa|pā. suvibhaktāṅgapratyaṅgaḥ, o ṅgatā, aśītyanuvyañjaneṣu ekam ma.vyu.299. sku yongs su rdzogs pa|pā. prapūrṇakāyā; paripūrṇakāyā, trayodaśavidhāsu dharmaparyeṣṭisu ekā — puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre \n savivāsā hyavivāsā tathaiva vaibhutvikī teṣām \n\n asakāyā labdhakāyā prapūrṇakāyā ca bodhisattvānām \n bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā sū.a.11.74, 75; sū.a.179kha/74. sku rags|= {ska rags/} sku rin po che'i pad mo shin tu rgyas pa|nā. ratnapadmapraphullitagātraḥ, tathāgataḥ ga.vyū.249kha/331. sku rim|= {rim gro/} sku rim par 'tsham pa|pā. anupūrvagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.288. sku la byang chub kyi lam bsags pa|vi. āśrayabodhimārgopacitaḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya, maheśvarāya, padmaśriye,…āśraya(citta)bodhimārgopacitāya kā.vyū.205kha/263. sku la dbang 'byor ba nyid|kāyavibhutvam — vibhutvasaṃniśritā pāramitābhāvanā tryākārā \n kāyavibhutvataḥ caryāvibhutvataḥ deśanāvibhutvataśca sū.a.200ka/101. sku la sme ba dang gnag bag med pa|pā. vyapagatatilakakālagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.309. sku lus|=(āda.) = {sku'am lus} śarīram śa.ko. 91; ātmabhāvaḥ — teṣāṃ puruṣakuñjarāṇāṃ śarīrāṇi ātmabhāvān namaskaromi praṇipatya vande bo.pa. 20; tanuḥ a.ka.56.12; aṅgam su.pra.60kha/123; gātram lo.ko.133. sku shin tu grims pa|pā. susaṃhitagātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.298.3 sku shin tu gzhon mdog can|pā. sukumāragātraḥ, o tratā, aśītyanuvyañjaneṣu ekam ma.vyu.295. sku shin tu dang ba|nā. prasannagātraḥ, tathāgataḥ ga.vyū.249ka/330. sku srung ba|anīkasthaḥ, rājāṅgarakṣakaḥ; tatparyāyaḥ : {srung ma'i tshogs} rakṣivargaḥ a.ko.2.8.6. sku srog|=(āda.) = {srog} prāṇaḥ — {gzhan gyi don slad du sku srog btang nas} parārthe tyajataḥ prāṇān śa.bu. 17. sku gsung thugs kyi dkyil 'khor|kāyavākcittamaṇḍalam — kāyavākcittamaṇḍale kāyavākcittavajraṃ dhyātavyam vi.pra.32kha/4.6. sku gsung thugs kyi rdo rje|kāyavākcittavajraḥ — kāyavākcittamaṇḍale kāyavākcittavajraṃ dhyātavyam vi.pra.32ka/4.6. sku gsung thugs kyi sdom pa|kāyavākcittasaṃvaraḥ — {sku gsung thugs kyi sdom pa'ang sbyin} kāyavākcittasaṃvaraṃ dadyāt sa.u.18.22. sku gsung phrin las|kāyavākkarma; vākkāyakarma — {sku gsung phrin las zhi gyur pa} śāntavākkāyakarmaṇi śa.bu. 148. sku gsung bzang ba|vāgrūpasauṣṭhavaḥ — {sku gsung bzang bas dga' bar mdzad} ramyo vāgrūpasauṣṭhavāt śa.bu.101. sku gsum|trikāyāḥ : 1. {chos sku} dharmakāyaḥ, 2. {longs spyod rdzogs pa'i sku} sambhogakāyaḥ, 3. {sprul pa'i sku} nirmāṇakāyaḥ ma.vyu.115. sku gsum rdo rje rnal 'byor ma|trikāyavajrayoginī ba.mā.168kha \n sku bsod|= {bsod nams/} sku bsrungs|talavargaḥ ma.vyu.3724.; antikasthaḥ {attendant}; {waiter}; {body}-{guard} śa.ko.91; dra. {sku srung ba/} skug|= {skugs/} skug 'jog pa|= {skugs 'jog pa/} skugs|= {rgyal lam rgyan} paṇitam, o kam, akṣakrīḍāsu paṇaḥ — {skugs 'dzugs} paṇitakaṃ paṇanti ma.vyu.9417; glahaḥ mi.ko.42kha; {cho lo'i skugs} durodaraḥ a.ko.3.3.171. skugs kyi gta' bzhag|bandhanikṣepaḥ kṛtaḥ — tatastābhyāṃ sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ a.śa. 27ka/23. skugs 'jog pa|= {rgyan la rtseg pa} kaitavam mi.ko.42kha; lo.ko.134. skugs 'dzugs pa|paṇitakaṃ paṇanti ma.vyu.9417. skung|= {skung ba/} skung ldan|saṃyuktaḥ — {yon tan skung ldan} guṇasaṃyuktaḥ a.ka.53.4; tula. {skung ba} saṃyojanam śa.ko.91. skung ba|=I. kri. (varta.; saka.; bhavi. {bskung ba/}bhūta. {bskungs pa/}vidhau {skungs}) {II}. saṃ. 1. = {sbed pa} gopanam bo.ko.126/rā.ko.2.358 2. saṃyojanam śa.ko.91; tula. {yon tan skung ldan} guṇasaṃyuktaḥ a.ka.53.4. skungs|kri. {skung ba} ityasya vidhau \n skud|= {skud pa/} skud pa|=I. kri. (varta.; saka.; bhavi. {bsku ba/}bhūta. {bskus pa/} vidhau {skus}) anulimpati — gandhenānulimpati bo.a.8.66; lepanaṃ karoti — {rdo thal gyis skud} sudhāpiṇḍalepanaṃ karoti śi.sa.151ka/146; *mrakṣayati sma — pāṃśubhiścainaṃ mrakṣayanti sma la.vi.127ka/187 {II}. saṃ. 1. ={'byug pa} udvartanam vi.sū.53ka/68; mrakṣaṇam — {lus skud pa} gātramrakṣaṇam vi.sū.47ka/59; lepanam, tula. {rdo thal gyis skud} sudhāpiṇḍalepanaṃ karoti śi.sa.151ka/146; {byug pa skud pa} lepadānam vi.sū.63ka/79 2. = {srad bu} sūtram he.bi.139-1/57; ma.vyu.5877; {gser skud} suvarṇasūtram la.vi.145kha/214; tantuḥ — {pad ma'i skud pa} mṛṇālatantuḥ a.ka.17.26; {gser gyi skud pa bzhin} suvarṇatantuvat la.a.107ka/53. skud pa'i 'bu|= {dar gyi srin bu/} skud pa'i rang bzhin|vi. sūtramayaḥ — vajrayajñopavītam \n suvarṇamayaṃ sūtramayaṃ vā vi.pra.156ka/3.105. skud par byed|kri. anulimpati — anulepanairgātramanulimpanti a.śa.80ka/71. skud po|śvaśuryaḥ 1. = {chung ma'i spun zla} patnyāḥ bhrātā — śvaśuryau devaraśyālau a.ko.3.3.146; tatparyāyaḥ : śyālaḥ; {mna' ma'i spun pho la khyo gas skud po zer} cho.ko.44; bo.ko.126 2. patyuḥ kaniṣṭhabhrātā — śvaśuryau devaraśyālau a.ko.3.3. 146; tatparyāyaḥ : devaraḥ rā.ko.5.177. skud po'i chung ma|bhrātṛjāyā, prajāvatī a.ko. 2.6.30. skud 'bu|= {dar gyi srin bu/} skud mangs|= {rtsa ba brgya pa} bahusutā, śatamūlī a.ko.2.4.101. skud ris|sūcīkarma ma.vyu.7103; {tshem bu'i las} mi.ko.26ka; {needle}-{work} ({one of the} 64 {kals}) mo.ko.1241. skum|= {skum pa/} skum pa|1. kri. (varta.; saka.; bhavi. {bskum pa/}bhūta. {bskums pa/}vidhau {skums}) saṅkocayati 2. saṃ. saṅkocaḥ — yadā vāmanāḍyāṃ prāṇasya pracāro bhavati tadā dakṣiṇe saṅkoco bhavati vi.pra.61kha/4.109; saṅkocanam — vāmaprasāreṇa dakṣiṇasaṅkocanena vāme prāṇasañcāraḥ vi.pra.61kha/4.109; ākuñcanam — abhyavaharaṇacarvaṇonmeṣanimeṣākuñcanavikāśakriyāsu abhi.bhā.144. skum par 'gyur|kri. saṅkoco bhavati — yadā vāmanāḍyāṃ prāṇasya pracāro bhavati tadā dakṣiṇe saṅkoco bhavati vi.pra.61kha/4.109. skum par byed|kri. samiṃjayati — pādau vā samiṃjayati prasārayati śrā.bhū.47kha/114. skums|kri. ({skum pa} ityasya vidhau) saṅkocaya ba.mā.166ka \n sku'i dkyil 'khor|kāyamaṇḍalam — evaṃ bāhye kāyamaṇḍale phaṇikulasahitā vedikāyāṃ pratīcchāḥ vi.pra.44kha/4.43. sku'i kho lag yangs shing bzang ba|= {sku kho lag yangs shing bzang ba/} sku'i khyad par gyi dga' ba|pā. (taṃ.) kāyaviramānandaḥ, ṣoḍaśasu ānandeṣu ekaḥ vi.pra.160kha/3.124. sku'i dga' ba|pā. (taṃ.) kāyānandaḥ, ṣoḍaśasu ānandeṣu ekaḥ vi.pra.160kha/3.124. sku'i mchog gi dga' ba|pā. (taṃ.) kāyaparamānandaḥ, ṣoḍaśasu ānandeṣu ekaḥ vi.pra.160kha/3.124. sku'i mchog dga'|= {sku'i mchog gi dga' ba/} sku'i thig le|pā. (taṃ.) kāyabinduḥ — {gsang bar sku'i thig le} guhye kāyabinduḥ vi.pra.63kha/4.111. sku'i rdo rje|= {sku rdo rje/} sku'i rdo rje ma|= {sku rdo rje ma/} sku'i na bza' gtsang ma phun sum tshogs pa|pā. śucigātravastrasampannaḥ, o nnatā, aśītyanuvyañjaneṣu ekam la.vi.58ka/75. sku'i spu gyen du phyogs pa|pā. ūrdhvagaromaḥ, dvātriṃśanmahāpuruṣalakṣaṇeṣu ekam ma.vyu.257. sku'i phyag rgya|pā. (taṃ.) kāyamudrā — {dpral bar sku'i phyag rgya} lalāṭe kāyamudrā vi.pra.161ka/3.126; iha kāyamudrā lalāṭe OMkāraḥ śuklaḥ vi.pra.142kha/3.82. sku'i phyag rgya can|kāyamudrī — {sa spyod sku'i phyag rgya can} bhūcarī kāyamudrī he.ta.23ka/76. sku'i phrin las|kāyakarma — sarvaṃ kāyakarma jñānānuparivartti abhi.sphu.265ka/1083. sku'i 'phrin las|= {sku'i phrin las/} sku'i zhal|kāyavaktram — OM kāyavaktram \n āḥ vāgvaktram \n hū˜ cittavaktram \n ho jñānavaktramiti vi.pra.142kha/3.82. sku'i gzugs brnyan|pratimā — bhagavatā tasminneva pradeśe pratimaikā dattā vi.va.121ka/1.9; jñā.si.16.12. sku'i rigs kyi lha mo|kāyakuladevī — tato'mṛtakalaśaiḥ kāyakuladevyo'bhiṣiñcayanti vi.pra.57ka/4.100. sku'i gsang ba|pā. kāyaguhyam, tathāgatānāṃ guhyasthāneṣu ekam — yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā kālākālavicāraṇāguhyaṃ vā…, evaṃpramukhānyaprameyāsaṃkhyeyāni tathāgatānāṃ guhyasthānāni da.bhū.266ka/58. sku'i lhan cig skyes pa'i dga' ba|pā. (taṃ.) kāyasahajānandaḥ, ṣoḍaśasu ānandeṣu ekaḥ vi.pra.160kha/3.124. skur|1. kri. (vidhau) = {lkur cig} anupreṣaya lo.ko.135 2. = {sku la skur gnas} kāyastham jñā.si.2.37 3. = {skur ba/} skur 'debs|= {skur ba 'debs pa/} skur gnas|vi. kāyastham — {skur gnas ye shes} kāyasthaṃ…jñānam jñā.si.2.37. skur ba|=I. kri. (varta.; saka.; bhavi., bhūta. {bskur ba/} vidhau {skur}) apavadati la.a.154ka/101; ra.vi.5.21 {II}. saṃ. 1. abhyākhyānam — sarvakuśalamūlotsargaḥ katamaḥ ? yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca la.a.81ka/28; {skur ba mang ba} abhyākhyānabahulatā da.bhū.190ka/17; pratikṣepaḥ — prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena a.sā.159kha/90; anudhvaṃsanam ma.vyu.9404; pralopaḥ pra.a.170ka/184; pravādaḥ — {'jig rten skur ba} lokapravādaḥ sa.si.2. 12; āpatanam — {dge 'dun lhag mas skur ba brjod na'o} saṅghāvaśeṣāpatanasya vijñaptau vi.sū.45ka/57 2. pā. apavādaḥ — {skur ba'i mtha'} apavādāntaḥ tri.bhā.140kha/80; {sgro 'dogs pa dang skur ba'i lta ba ngan pa rnam par spangs pa'i blo can} samāropāpavādakudṛṣṭivarjitamatiḥ la.a.82kha/30 \n3. preṣaṇam śa.ko. 92; {skur bar byed pa nyid} preṣayitṛtvam vi.sū.68ka/85 {III}. vi. apavādakaḥ — {dam pa'i chos la skur ba} saddharmāpavādakāḥ la.a.92ka/38; apavādī — {rgyu dang 'bras bu la skur ba} hetuphalāpavādinaḥ la.a.91kha/38. skur ba btab pa|bhū.kā.kṛ. abhyākhyātaḥ — {yang dag pa ma yin par skur ba btab bo} abhūtenābhyākhyātaḥ vi.va.316kha/1.130; prajñāpāramitāyāmabhyākhyātāyāṃ sarvajñatā abhyākhyātā bhavati a.sā.160ka/90. skur ba 'debs pa|1. kri. apavadati — na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate, nāpavadati nāvasādayati sa.pu.106kha/171; apavadate bo.bhū.93kha/119; apavādaṃ karoti abhi.bhā.88ka/1207 2. saṃ. apavādaḥ — {skur ba 'debs pa'i mtha'} apavādāntaḥ abhi.sa.bhā.107ka/144; abhi.bhā.48kha/1057; avavādaḥ — {skur ba 'debs pa'i ltung byed} avavādaprāyaścittikam vi.sū.30ka/38; abhyākhyānam — na jātu sukhito bhavatyabhyākhyānabahulaśca paṇḍakaśca nityadāsaśca śi.sa.44kha/42; asvākhyānam — asvākhyānaprāyaścittikam vi.sū.45kha/57; pratikṣepaḥ pra.a. 35ka/40; dhvaṃsanam vi.sū.45ka/57; anudhvaṃsanam — {mi bsten pas skur ba 'debs na sbom po'o} sthūlamasevanenānudhvaṃsane vi.sū.21kha/26 3. vi. apavādakaḥ — āryāṇāmapavādakāḥ abhi.sphu.266kha/1084; apavādī — sukhāpavādī abhi.bhā. 4kha/880; apavādikā — samudayāpavādikāyāṃ mithyādṛṣṭyām abhi.sphu.98ka/776; parivādakaḥ sa.pu.103ka/164. skur ba 'debs pa'i ltung byed|pā. (vina.) avavādaprāyaścittikam, prāyaścittikabhedaḥ vi.sū. 30ka/38; asvākhyānaprāyaścittikam vi.sū. 45kha/57. skur ba 'debs pa'i mtha'|pā. apavādāntaḥ, anyataro'ntaḥ — asti bhikṣavaḥ rūpe āsvāda ityevamādinā'pavādāntaṃ samāropāntaṃ ca varjayitvā tattvārthanayo'bhidyotitaḥ a.sa.bhā.107ka/144. skur ba 'debs pa'i rnam par rtog pa|pā. apavādavikalpaḥ, daśavidheṣu vikalpeṣu ekaḥ — abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ \n yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ samparivarjanīyāḥ sū.a.11.77; apavādavikalpo yasya pratipakṣeṇāha \n na śūnyatayeti sū.a.180ka/75. skur ba 'debs par 'gyur|kri. abhyākhyāsyati — prajñāpāramitāmabhyākhyāsyanti a.sā.160ka/90. skur ba 'debs par byed pa|1. kri. apavadati — pūrvakṛtaṃ kuśalasāsravamakuśalaṃ vā na heturātmano lokasyetyevamapavadati abhi.sphu.95ka/771 2. vi. apavādī — karmaphalāpavāditvāt abhi.sphu.103ka/785; apavādikā — eṣā hyapavādikā, anyāstu samāropikāḥ abhi.bhā.230ka/772. skur ba mang ba|abhyākhyānabahulatā — mṛṣāvādo abhyākhyānabahulatāṃ ca pararvisaṃvādanatāṃ ca da.bhū.190ka/17. skur ba mi 'debs pa|vi. anapavādakaḥ — āryāṇāmanapavādakāḥ abhi.sphu.266kha/1084. skur ba'i mtha'|pā. apavādāntaḥ, anyataro'ntaḥ — samāropāntaṃ parihṛtyāpavādāntaparijihīrṣayā āha tri.bhā.140kha/80. skur bar 'gyur|kri. apavadiṣyate — buddhanetrīṃ nāpavadiṣyante la.a.83ka/30; pratikṣepsyati — imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrośyanti a.sā.160ka/90. skur bar byed|kri. parivadati — na cānyān dharmabhāṇakān bhikṣūn parivadati sa.pu.106ka/169. skur bar byed pa nyid|preṣayitṛtvam — preṣitasyāpratikṣiptasya saṃpradānena tadīyatvam \n pratikṣiptasya preṣayitṛtvam vi.sū.68ka/85. skur bar smra ba|vi. apavādavaktā — tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ la.a.154ka/101. skul|= {skul ba/} skul ba|=I. kri. (varta.; saka.; bhavi., bhūta. {bskul ba/} vidhau {skul}) codayati; prerayati {II}. saṃ. 1. codanam — codanapadairdhruvaṃ buddho'pi naśyati gu.sa.128kha/83; codanā — tatra codanānirmāṇaṃ yadasammūḍhānāṃ pratilabdhaprasādānāṃ pramattānāṃ pramāde śrīsaṃjananāya apramāde ca samādāpanāya bo.bhū.40ka/46; preraṇam, o ṇā, dra.— {skul ba po} prerakaḥ pra.a.31kha/36; {skul bar byed} prerayati ta.pa. 158ka/769; praiṣaḥ — {skul bar byed pas na skul ba} praiṣaṇaṃ praiṣaḥ ta.pa.336ka/387 2. pā. codanā — śreyo hi puruṣaprītiḥ sā dravyaguṇakarmabhiḥ \n codanālakṣaṇaiḥ sādhyā tasmādeṣveva dharmatā ta.pa.131ka/712; anya iti jaiminīyāḥ \n ta evamāhuḥ, codanaiva dharmādharmādivyavasthānibandhanamālokabhūtā sarvaprāṇabhṛtāṃ sādhāraṇaṃ cakṣuriva vyavasthitā ta.pa. 130kha/712 \n3. helā, śṛṅgārabhāvajakriyāviśeṣaḥ — helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ a.ko.1.7.32 {III}. vi. codanī — yāsau vāgājñāpanī vijñāpanī vispaṣṭā…codanī la.vi.141ka/208; parikṣeptā — {khyod ni rngan 'then bgyid la skul/} {chom rkun bgyid pa tshar yang gcod} sthāyināṃ tvaṃ parikṣeptā viniyantāpahāriṇām śa.bu.102. skul ba po|vi. prerakaḥ pra.a.31kha/36. skul bar 'gyur|1. saṃcodano bhavati — evaṃ tu ṣaḍakṣarīṃ mahāvidyāṃ japamānasya saṃcodano bhavati kā.vyū.230kha/293 \n2. saṃcodano bhaviṣyati — teṣāmidaṃ puṇyaskandhasaṃcodano bhaviṣyati kā.vyū. 217kha/278. skul bar byed pa|= {skul byed/} skul bar byed pa las byung ba|vi. codanājanitaḥ — codanājanitā buddhirdeśādiṣu na visaṃvadati ta.pa.249kha/973. skul bar byed pa'i tshig|codanāvākyam — tathā cāyaṃ codanāvākyajanitaḥ pratyaya iti svabhāvahetuḥ ta.pa.165ka/785. skul byed|= {skul bar byed pa I}. kri. codayati — codayatyamarān ra.vi.123kha/102; vi.pra.48ka/4. 50; saṃcodayati bo.bhū.38kha/44; prerayati ta.pa. 158ka/769; nirasyati — dhvanīn vyañjakān vāyūnnirasyati prerayati ta.pa.158ka/769 {II}. saṃ. 1. codanam — {skul byed med pa'i shes pa} acodanaṃ jñānam ta.pa.167kha/791; praiṣaṇam — {skul bar byed pas na skul ba} praiṣaṇaṃ praiṣaḥ ta.pa.336ka/387; preraṇam 2. pā. codanā — anya iti jaiminīyāḥ \n ta evamāhuḥ, codanaiva dharmādharmādivyavasthānibandhanamālokabhūtā sarvaprāṇabhṛtāṃ sādhāraṇaṃ cakṣuriva vyavasthitā ta.pa.130kha/712 3. prerakatā pra.a.11kha/13 4. = {kaN Ta kA r+'i} pracodanī, kaṇṭakārikāvṛkṣaḥ ṅa.ko.166; śa.ko. 93 5. = {tshangs shing} nūdaḥ, brahmadāruvṛkṣaḥ cho.ko.45/rā.ko.2.918; ṅa.ko.161 6. nā. cundaḥ, mahāśrāvakaḥ sa.pu.78ka/132; bhikṣuḥ — kauśāmbyāṃ sa vihāramakārayat \n\n yasmādbhagavatādiṣṭastasmin yātaḥ sahāyatām \n bhikṣuścundābhidhastasmāt so'bhūccundavihārabhūḥ a.ka.35.54 {III}. vi. codakaḥ — sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati śrā.bhū.56kha/131; prerakaḥ — nāpi teṣāṃ prerakāstālvādisaṃyogavibhāgāḥ nityāḥ ta.pa.157kha/768; pra.a.7-5/13; prerikā pra.a. 12kha/14; pra.a.11kha/13; prerayitā pra.a.127ka/136. skul byed ma|nā. cundā, devī — {skul byed ma'i sgrub thabs} cundāsādhanam ka.ta.3246; dra.— {skul byed ma'i gzungs} cundādhāraṇī śi.sa.97ka/96. skul byed ma'i gzungs|cundādhāraṇī, dhāraṇīviśeṣaḥ — cundādhāraṇīṃ vā tāvajjapedyāvatpāpakṣayanimittāni paśyati svapne śi.sa.97ka/96. skul byed med pa|acodanam — {skul byed med pa'i shes pa} acodanaṃ jñānam ta.pa.167kha/791. skul byed gtsug lag kyang|nā. cundavihāraḥ, vihāraḥ — jināya kauśāmbyāṃ sa vihāramakārayat \n\n yasmādbhagavatādiṣṭastasmin yātaḥ sahāyatām \n bhikṣuścundābhidhastasmāt so'bhūccundavihārabhūḥ a.ka.35.54. skul mdzad ma|vi. codanī — vajrasamayacodanī gu.sa.119kha/64. ske|= {mgrin pa} grīvā vi.pra.129ka/57; galaḥ — {ske la zhags pa} galapāśaḥ bo.pa.31; {ske'i lkog shal} galakambalaḥ a.ko.2.9.63; tatparyāyau : {mgo 'dzin} kaṃdharā, {mgo stegs} śirodhiḥ a.ko.2.6.88. ske tse|= {ske tshe/} ske tshe|rājikā, kṛṣṇasarṣapaḥ gu.sa.126ka/77; rājī vi.pra.167kha/172; tatparyāyāḥ : kṣavaḥ, kṣutābhijananaḥ, kṛṣṇikā, āsurī a.ko.2.9.19. ske tshe'i 'bras bu|= {ske tshe/} ske tshe'i 'bru|= {ske tshe/} ske rags|= {ska rags/} ske la zhags pa|galapāśaḥ — kāladūtairgṛhītasya adhiṣṭhitasya galapāśena baddhasya bo.pa.31. skeg|= {skag/} sked pa|= {rkyed pa/} skem|= {skem pa/} skem 'dod ma|nā. śoṣaṇecchā, icchādevī — śoṣaṇecchā jambhanījanyā vi.pra.45ka/4.45. skem nad|kṣayaḥ, kāśarogaviśeṣaḥ; tatparyāyau : śoṣaḥ, yakṣmā a.ko.2.6.51. skem pa|=I. kri. (varta.; saka.; bhavi. {bskam pa/}bhūta. {bskams pa/} vidhau {skoms}) śoṣayati, dra.— {skem byed} śoṣayati bo.bhū.181ka/238; ucchoṣayati — tṛṣṇārṇavaṃ ca nocchoṣayanti da.bhū.213kha/28; śi.sa.158kha/152 {II}. saṃ. 1. śoṣaḥ, sneharahitīkaraṇam — tāpaśoṣabhedastambhodvegāpadvegā rajasaḥ kāryam ta.pa.150kha/27; {nyon mongs skem par rab zhugs pa} kleśaśoṣapravṛttaḥ a.ka.24.170; śoṣaṇam — raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvād sū.a.156ka/42; saṃśoṣaṇam — saṃśoṣaṇaṃ ca nārakāṇāṃ kleśānām kā.vyū.23kha/293; samucchoṣaṇam — {skem par mdzad pa} samucchoṣaṇakaraḥ kā.vyū.205kha/263; *praskandhaḥ (°daḥ ?) ma.vyu.6815 2. = {skem nad} śoṣaḥ, rogabhedaḥ — śoṣāpasmārabhūtagrahapratiṣedhakāni da.bhū.214kha/29; śoṣāpasmārabhūtapretagrahapratiṣedhakāni ga.vyū.2kha/102 {III}. vi. = {rid pa} kṛśaḥ — {ha cang yang mi skem pa} nātikṛśā la.vi.72kha/98; sthūlo'ham, ahaṃ kṛśaḥ abhi.bhā.93kha/1226; {sha skem pa} kṛśaḥ vi.va.154kha/42. skem par bgyid pa|saṃśoṣaṇam — {'gro ba lnga skem par bgyid pa} pañcagatikasya saṃśoṣaṇam kā.vyū.230kha/293. skem par byed pa|= {skem byed/} skem par mdzad pa|vi. samucchoṣaṇakaraḥ — pretanagarasamucchoṣaṇakarāya kā.vyū.205kha/263. skem po|vi. = {rid pa} kṛśaḥ vi.sū.5ka/5; kṛśālakaḥ ma.vyu.8812. skem byed|=I. kri. = {skem par byed} śoṣayati bo.bhū.181ka/238; ucchoṣayati; śoṣaṃ vidhatte — līlāsyāḥ sahasā vilāsalaharīśoṣaṃ vidhatte rateḥ a.ka.48.13 {II}. saṃ. \n1. skandaḥ \ni. pretayonigatasattvajātiviśeṣaḥ ma.vyu.4761 \nii. nā. = {gdong drug} kārttikeyaḥ a.ko.1.1.34; cho.ko.46 2. śuṣmaḥ \ni. = {nyi ma} sūryaḥ cho.ko.46/rā.ko.5. 125 \nii. = {me} agniḥ mi.ko.145kha; = {me lha} cho.ko.46 3. = g.{yul} āskandanam, yuddham mi.ko.44kha 4. nā. śoṣaḥ, vidyārājaḥ ma.mū. 97ka/8 5. = {skem byed mda'} śoṣaṇaḥ, kāmadevasya pañcabāṇeṣu ekaḥ bo.ko.132/rā.ko.5. 142. skem byed mda'|= {skem byed} śoṣaṇaḥ, kāmadevasya pañcabāṇeṣu ekaḥ bo.ko.132/rā.ko.5.142; saṃmohanonmādanau ca śoṣaṇastāpanastathā \n stambhanaśceti kāmasya pañca bāṇāḥ rā.ko.2.603. skem byed ma|nā. skandā, mahāmātā — ye'pi te mātarā mahāmātarā lokamanucaranti, sattvaviheṭhikā balimālyopahāriṇyaśca, tadyathā brahmāṇī māheśvarī…skandā ceti ma.mū.106ka/14. skems pa|= {skem pa/} ske'i lkog shal|= {lkog shal} galakambalaḥ, sāsnā a.ko.2.9.63. ske'i rgyan|= {mgul rgyan/} sker|= {ske ru/} sko|= {ko sko/} sko sko|= {ko sko/} sko gcig pa|vi. = {kos smyung} ekajoḍaḥ ma.vyu.8856. sko ba|kri. (varta.; saka.; bhavi. {bsko ba/}bhūta. {bskos pa/} vidhau {skos}). sko med|= {kos med/} skogs|= {shun pa} tvak, valkalam a.ko.2.4. 12; cho.ko.46. skogs can|dhānyam, satuṣataṇḍulādi; tatparyāyau : vrīhiḥ, stambakariḥ a.ko.2.9.21. skogs gdong|vi. = {gnyer gdong} balibhaḥ, balinaḥ a.ko.2.6.45. skogs pa|= {skogs/} skong|= {skong ba/} skong po kha sbyar|= {skon bu kha sbyar/} skong ba|1. kri. (varta.; saka.; bhavi. {bskang ba/}bhūta. {bskangs pa/}vidhau {skongs}) pūrayati 2. saṃ. pūraṇam — trayodaśānāmāyatanānāṃ pūraṇaṃ trayodaśamāyatanam abhi.sphu.118kha/815; {yongs skong ba} paripūraṇaḥ bo.a.9.36; bharaṇam — {re ba kun skong khyod kyis ni} sarvāśābharaṇa tvayā a.ka.24.160; sampādanam, dra.— {re ba skong ba} abhiprāyasaṃpāditaḥ jā.mā.14/7; dra. {re ba skong ba/} {kha skong ba/} 3. vi. pūrakaḥ — {re ba thams cad yongs su skong ba} sarvāśāparipūrakaḥ sa.du.227/226. skong bu kha sbyar|= {skon bu kha sbyar/} skongs|kri. {skong ba} ityasya vidhau \n skon|= {skon pa/} skon pa|1. pañjaram, pakṣyādibandhanagṛham — {skon par bcug pa'i bya ltar} pakṣīva pañjaragataḥ rā.pa.248kha/148; tadyathāpi nāma pakṣī śakuniḥ pañjaragataḥ la.vi.195kha/298; dra.— {rkyon pa'i ming du snang /} {rgya'am rnyi lta bu} cho.ko.46; {ri dwags 'dzin byed kyi rgya'am rnyi} bo.ko. 133 2. = {skon bu} piṭakaḥ, o kam — śastravyagrakaraḥ piṭakānādāya… māṃsānyutkartitumārabdhaḥ a.śa.88kha/79; piṭharaḥ — śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṃ paṇyamāropya kā.vyū. 222kha/285; = {gzhong pa} bo.ko.133. skon par bcug pa|vi. pañjaragataḥ — {skon par bcug pa'i bya ltar} pakṣīva pañjaragataḥ rā.pa.248kha/148; la.vi.195kha/298. skon bu|piṭakaḥ, o kam — vāmahaste nānāvidhālaṅkāraparipūrṇaṃ piṭakaṃ kartavyam kā.vyū.233kha/296. skon bu kha sbyar|cakorakam — na cakorakasyāraṇyakaiḥ \n latāmayasya rajjvā vā vi.sū.7kha/8; {lcug ma las bzos pa'i lhung bzed sogs 'jog sa'i snod} bo.ko.133; dra.— {tsa ko ra kam/} {skong po kha sbyar/} {skong bu kha sbyar/} {sgron bu kha sbyar} ma.vyu.8953. skom|= {skom pa/} skom gyi khyim|pānagṛham — imāni te'nnagṛhāṇi pānagṛhāṇi yānagṛhāṇi vastragṛhāṇi kā.vyū.223ka/285; = {skom gzhag pa'i khang pa/} skom gyi snod|kaṃsaḥ, kaṃsam, pānabhājanam mi.ko.38ka \n skom gyis gdungs pa|vi. tṛṣārtaḥ, pipāsitaḥ — yathā tṛṣārtaḥ pānīyamanveṣate kā.vyū.232kha/295; tṛṣopadrutaḥ — tṛṣopadrutānāṃ nadībhūtaḥ kā.vyū.220kha/282; tṛṣṇārtaḥ bo.pa.32; pipāsākulaḥ ta.sa. 126ka/1087. skom gyur|= {skom par gyur pa/} skom ngoms pa|vi. vigatatṛṣṇaḥ lo.ko.139. skom 'thungs|pītakam — rājñā cāsyā ardhaṃ pītakaṃ varjitam \n tayā kupitayā rājñaḥ saṃdeśo visarjitaḥ, putrasyāhaṃ rudhiraṃ pibeyam, yadyahaṃ tavārdhaṃ pītakaṃ pibeyam a.śa.92ka/83. skom dad|tṛṣṇā 1. = {'thung 'dod che ba} pānecchā — {skom dad ldan pa} tṛṣṇānvitaḥ yo.śa.9 2. rogaviśeṣaḥ yo.śa.11, 38; bo.ko.133. skom dad ldan pa|vi. tṛṣṇānvitaḥ yo.śa.9. skom 'dod pa|vi. pānārthī — {skom 'dod pa la skom} pānaṃ pānārthibhyaḥ ma.vyu.2857. skom ldud pa|āpyāyakaḥ — duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau a.śa.102kha/92. skom pa|=I. saṃ. 1. = {btung ba} pānam — {zas dang skom la sogs pa nye bar sgrub pa} bhojanapānādyupasaṃhāraḥ bo.bhū.49ka/58; {zas dang skom} annapānam bo.a.3.8; pānīyam vi.sū.31ka/39; pānakam — so'pareṇa samayena pānakavāramuddiṣṭaḥ vi.va.161kha/1.95 2. tṛṣṇā, pānecchā — saṃtaptastīvratṛṣṇayā a.ka.83.13; pipāsā bo.a.3.8; tarṣaḥ jā.mā.55/53; tṛṣā vi.va.216ka/1.92; udanyā; {II}. vi. tṛṣitaḥ, tṛṣṇāyuktaḥ — tṛṣitasya tathā paścātkakūpo dhāvan vilokitaḥ a.ka.93.90; paritṛṣitaḥ — paritṛṣitāḥ smo bhagavato darśanāya a.śa.156ka/145; pipāsitaḥ jā.mā.44/25; tṛṣārtaḥ — asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha vi.va.358ka/1.158; tṛṣātrāsitaḥ a.śa.230ka/212. skom pa sel ba|tṛṣṇavinodani (tṛṣṇāvinodanī), raśmiviśeṣaḥ — tṛṣṇavinodani tena nivṛttā śi.sa. 179ka/177; pipāsavinodani (pipāsāvinodanī) — {skom pa sel ba'i 'od zer} raśmi pipāsavinodanināmā śi.sa.179ka/177. skom par gyur pa|bhū.kā.kṛ. tṛṣitaḥ vi.pra.110ka/7; paritṛṣitaḥ lo.ko.140. skom pas gdungs pa|= {skom gyis gdungs pa/} skom mal|pānīyamaṇḍalam — {skom mal gyi ni btung bar bya'o} pānakasya pānīyamaṇḍale vi.sū.72ka/89. skom gzhag pa'i khang pa|= {skom gyi khang pa} pānagṛham — idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛham a.śa.100kha/90. skoms|kri. ({skem pa} ityasya vidhau) śoṣaya ba.mā.165ka; lo.ko.140. skoms shig|kri. (vidhau) = {skoms/} skor|1. kri. ({skor ba} ityasya vidhau) pravartayasva — pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa la.vi.9kha/11 2. = {skor ba/} skor mkhan|pradakṣiṇakaraḥ, dra.— {skor ba byed} pradakṣiṇakaraḥ lo.ko.140; {gnas skor skor mkhan} cho.ko.47. skor cig|kri. (vidhau) = {skor/} skor du chugs shig|kri. paryāṭaya — imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya a.śa.43ka/37. skor gnas|vi. varttī — {dus kyi kha skor gnas} kālavaktrāgravarttinaḥ a.ka.102.11. skor ba|=I. kri. (varta.; saka.; bhavi., bhūta. {bskor ba/}vidhau {skor}) {II}. saṃ. āvartaḥ — g.{yas skor gyis} dakṣiṇāvartena vi.pra.192ka/272; g.{yon skor gyis} vāmāvartena vi.pra.236ka/2.37; āvartanam ma.vyu.6868; vartanam lo.ko.140; bhramaṇam — na bhramaṇādīnāṃ bhāgāḥ jātyupalakṣitāḥ ta.sa.98ka/870 2. = g.{yas skor} pradakṣiṇam vi.pra.189ka/261; śa.ko.95 3. pravartanam — {chos kyi 'khol lo skor ba} dharmacakrapravartanam a.sā.81kha/46 4. veṣṭanam, dra.— {bskor ba} veṣṭitaḥ (bhogena bhoginānena samantādveṣṭite pathi) a.ka.102.11; parikṣepaḥ, dra.— {rtsig pas bskor ba'i grong la} kuḍyaparikṣipte grāme vi.sū.23ka/28. skor ba byed|= {skor bar byed pa/} skor bar byed pa|=I. kri. 1. aṭati — kasmādayaṃ parakulebhyo bhaikṣyamaṭati a.śa.150ka/140; paryaṭati — itastatastaṃ vanaṣaṇḍaṃ paryaṭati a.śa.153ka/142 2. pradakṣiṇaṃ karoti — yaḥ stūpaṃ lokanāthasya karotīha pradakṣiṇam śi.sa. 55ka/53 {II}. vi. 1. parivārakaḥ — tataśca parivārakāṇāmaṇūnāṃ paramārthenābhāvāt kathaṃ taddvāreṇānekamadhyavarttitvam, yenānekatvaṃ deśakṛtaṃ kalpyeta ta.pa.114ka/678 2. pradakṣiṇakaraḥ lo.ko.140. skor mdzad|pravartakaḥ — {rdo rje theg pa skor mdzad} vajrayānapravartakaḥ gu.si.2.33. skol|1. kri. {skol ba} ityasya vidhau 2. = {skol ba/} skol ba|1. kri. (varta.; saka.; bhavi., bhūta. {bskol ba/}vidhau {skol}) \n2. vi. kvāthyamānaḥ — yattarhi āpaḥ kvāthyamānāḥ kṣīyante, kiṃ tatrāgnisaṃyogāḥ kurvanti abhi.bhā.193-1/572. skos|kri. {sko ba} ityasya vidhau \n skya|1. kri. (varta.; saka.; bhavi. {bskya ba/}bhūta. {bskyas pa/}vidhau {skyos}) harati, dra.— {phyag dar skyos shig} harata pāṃsūni sa.pu.41kha/73 2. prā. = {lo tog} da.ko.42; {lo tog dang bza' btung} bo.ko.136; dra.— {skya rgyal} subhikṣaḥ a.ka.9.15 3. = {skya ba} 4. = {skya bo/} skya ka|= {skya ga/} skya kha|= {skya ga/} skya ga|vacaṇḍā ({or} °ḍī {a kind of talking bird} mo.ko.912), pakṣiviśeṣaḥ lo.ko.141; {bya khra khra zhig deng sang skra ka dang skye ka dang ske ka'ang zer} cho.ko.47; {mdog nag cing glo dkar po can gyi bya zhig ste bya khra'ang zer} bo.ko.136; tatparyāyāḥ : {bya khra bo/} {mgron gyi 'phrin skyel bya/} {mngon shes can} śa.ko.96; vacaṇḍī, śārikā \n medinyāṃ vacaṇḍā iti varaṇḍā iti ca pāṭhaḥ rā.ko.4.247. skya rgyal|subhikṣaḥ, sulabhabhaikṣadravyam — kṣīṇaḥ kṣudupasaṃtapto yasya nāstyanyato gatiḥ \n tasya tasya subhikṣārhaṃ śaraṇaṃ śramaṇavratam a.ka.9.15. skya rgyas pa|= {skya rgyal/} skya sngo|vi. = {skya bo} pāṇḍuḥ — pāṇḍuḥ kṛśatanurdīno rajorūkṣaśiroruhaḥ jā.mā.288/167. skya dar ba|= {skya rgyal/} skya dri mang bcas pa|= {skya drir bcas pa/} skya drir bcas pa|vi. samalapāṇḍuraḥ, dantadhāvanakramukādibhirasaṃskṛtaḥ — dīrghairdantaiḥ samalapāṇḍuraiḥ bo.a.8.68. skya mda'|= {skya rengs/} skya ldan|nā. dhṛtarāṣṭraḥ, mahāprāsādaḥ — rājñaḥ śuddhodanasya gṛhe dhṛtarāṣṭre mahāprāsāde amarabhavanaprakāśe…śayanavaragatāṃ māyādevīm la.vi.28kha/36; dra. {skya ldan pa/} skya ldan pa|dhārtarāṣṭraḥ — chando mameṣa nṛpate praviśādya śīghraṃ prāsādaharmyaśikhare sthita dhārtarāṣṭre \n sakhibhiḥ sadā parivṛtā sukha modayeyaṃ puṣpābhikīrṇaśayane mṛduke sugandhe la.vi.25kha/30; dra. {skya ldan/} skya nar|= {skya snar} 1. pāṭalā, vṛkṣaviśeṣaḥ; tatparyāyāḥ : pāṭaliḥ, amoghā, kācasthālī, phaleruhā, kṛṣṇavṛntā, kuberākṣī a.ko.2.4.55; amoghā śrī.ko.174kha 2. pāṭalam, pāṭalīpuṣpam la.vi.8ka/8; ma.vyu.6198. skya nar bkra chen|mahācitrapāṭalam, puṣpaviśeṣaḥ ma.vyu.6201. skya nar khra bo|citrapāṭalam, puṣpaviśeṣaḥ ma.vyu.6200. skya nar gyi bu|= {skya nar bu/} skya nar chen po|mahāpāṭalam, puṣpaviśeṣaḥ ma.vyu.6199. skya nar ldan ma|nā. pāṭalāvatī, nadī śa.ko. 97; vā.ko.4288. skya nar bu|nā. pāṭaliputram, nagaram śa.ko. 97; tatparyāyāḥ : kusumapuram, puṣpapuram, pāṭaliputrakam rā.ko.3.100. skya nar me tog|pāṭalam, pāṭalīpuṣpam lo.ko. 141. skya snar|= {skya nar/} skya snar bkra chen|= {skya nar bkra chen/} skya snar khra bo|= {skya nar khra bo/} skya snar chen po|= {skya nar chen po/} skya ba|• saṃ. 1. karṇaḥ, naukāyāḥ kṣepaṇīviśeṣaḥ — {skya ba 'dzin pa} karṇadhāraḥ ga.vyū.305kha/394; {mnyan pa'i srub shing} cho.ko.47 2. darviḥ, vyañjanādidārakaḥ; tatparyāyau : kambiḥ, khajākā a.ko.2. 9.34; darvī mi.ko.38ka; \n\n• vi. = {skya bo} pāṇḍuḥ — akalpikatvaṃ pāṇḍuśuklādhikānāṃ nyūnatā śyāmasya vi.sū.27ka/33; bo.ko.138. skya ba 'dzin pa|= {mnyan pa} karṇadhāraḥ, nāvikaḥ mi.ko.51ka; sa karṇadhāraḥ saṃsārasāgaraprāptānām ga.vyū.305kha/394; {ji ltar 'ga' ni grur zhugs pa/} {skya ba 'dzin pa legs slob na} naukārūḍho yathā kaścit karṇadhāraḥ suśikṣitaḥ jñā.si.14.2; {bla ma mkhas pa skya ba 'dzin pa} guruḥ karṇadhāro vidvān jñā.si.14.4. skya ba shing|darvī lo.ko.142. skya bo|1. pāṇḍuḥ \ni. śuklapītamiśritavarṇaḥ, tadvati ca — {skya bo'i rdzas la me bzhin} pāṇḍudravyādivaddhutāśane pra.a.37kha/42; pāṇḍaraḥ — sapūyamiva pāṇḍaram a.ka.24.78; pāṇḍuraḥ mi.ko.14ka; dhavalaḥ — dhūmātmā dhavalo dṛṣṭaḥ ta.sa.4ka/62; jaraṭhaḥ śrī.ko.179kha; hariṇaḥ lo.ko.142; sitaḥ ta.sa. 4ka/62 \nii. rogaviśeṣaḥ — pāṇḍurogīva gauradyutiḥ a.ka.19.68 \niii. nā. = {skya bseng} nṛpatiḥ rā.ko.3.104 2. nā. pāṇḍaraḥ \ni. nāgarājaḥ — pāṇḍaro nāgarājā ma.vyu.3281 \nii. parvataḥ mo.ko.616; sa tu meroḥ paścime varttate rā.ko.3.103 3. nā. pāṇḍavaḥ, parvataḥ — yena māgadhakānāṃ rājagṛhaṃ nagaraṃ tadanusṛto yena ca pāṇḍavaḥ parvatarājastenopasaṃkrānto'bhūvam \n tatrāhaṃ pāṇḍave parvatarājapārśve la.vi.118ka/175. skya bo rbab rbab po|vi. = {skya bo bseng bseng po} utpāṇḍotpāṇḍukaḥ — {mi skya bo rbab rbab po mthong ngo} puruṣaṃ paśyatyutpāṇḍotpāṇḍukam vi.va.154kha/1.42. skya bo seng seng po|= {skya bo bseng bseng po/} skya bo bseng bseng po|vi. = {skya bo rbab rbab po} utpāṇḍotpāṇḍukaḥ — ka eṣa bhavantaḥ puruṣa utpāṇḍotpāṇḍukaḥ vi.va.154kha/1.43; utpāṇḍūtpāṇḍuḥ lo.ko.142. skya rbab|= {skya rbab kyi nad} pāṇḍuḥ, rogaviśeṣaḥ yo.śa. 27, 104; mi.ko.52ka \n skya rbab kyi nad|pāṇḍurogaḥ — {skya rbab kyi nad kyis btab} pāṇḍurogaḥ saṃvṛttaḥ a.śa.87kha/78; yo.śa.17; pāṇḍvāmayaḥ yo.śa.35. skya rbab nad|= {skya rbab kyi nad/} skya rbab ser pos thebs pa|vi. pītapāṇḍukaḥ — śaratkālasamaye bhikṣavo rogeṇa bādhyante pītapāṇḍukāḥ kṛśaśarīrā durbalāṅgāḥ a.śa.87ka/78. skya mi|= {rta pa/} skya myi|= {rta pa/} skya rib|1. śukram, netrarogaḥ yo.śa.60, 67, 68 2. = {'od snang mi gsal ba} bo.ko.139. skya rengs|1. aruṇaḥ \ni. = {nyi ma'i kha lo pa} sūryasārathiḥ; tatparyāyāḥ : sūrasūtaḥ, anūruḥ, kāśyapiḥ, garuḍāgrajaḥ a.ko.1.3.32 \nii. = {nyi ma} sūryaḥ — athāruṇakaracchanne socchvāsavadane dine \n bībhatsadarśanakleśādiva mīlitatārake a.ka.19.73 \niii. = {skya rengs mdog} īṣallohitavarṇaḥ a.ko.1.3.15 \niv. nā. antarikṣacaraḥ grahaviśeṣaḥ — ye'pi te grahā mahāgrahā lokārthakarā antarikṣacarāḥ, tadyathā āditya soma…ghora aruṇaḥ ma.mū.104kha/13 \nv. nā. devaputraḥ — aruṇo devaputra āyācitavyaḥ śi.sa.42ka/40 2. nā. aruṇā, devakumārikā — paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā miśrakeśī puṇḍarīkā tathāruṇā la.vi.186kha/283. skya rengs 'char ba|= {skya rengs shar ba/} skya rengs tha ma|= {skya rengs dmar po} tāmrāruṇaḥ ma.vyu.9299; tāmrāruṇe yugamātre ca udite ravimaṇḍale ma.mū.156ka/70; {skya rengs dang po shar na ni/} {shar phyogs su ni sngor snang zhing /} {skar ma'i gdong ni 'od nyams pa/} {nam mkha' sngo skyar 'gyur ba yin/} {skya rengs bar ma shar na ni/} {de ni shar phyogs skya zhing dmar/} {rgyu skar 'od ni chung ba dang /} {nam mkha' ser skyar 'gyur ba yin/} {skya rengs tha ma shar na ni/} {rgyu skar 'od ni med pa dang /} {skya rengs tha ma'o} cho.ko.48. skya rengs dang po|nīlāruṇaḥ ma.vyu.9297; {skya rengs dang po shar na ni/} {shar phyogs su ni sngor snang zhing /} {skar ma'i gdong ni 'od nyams pa/} {nam mkha' sngo skyar 'gyur ba yin/} {skya rengs bar ma shar na ni/} {de ni shar phyogs skya zhing dmar/} {rgyu skar 'od ni chung ba dang /} {nam mkha' ser skyar 'gyur ba yin/} {skya rengs tha ma shar na ni/} {rgyu skar 'od ni med pa dang /} {skya rengs tha ma'o} cho.ko.48. skya rengs dang po shar ba|= {skya rengs dang po/} skya rengs mdog|aruṇaḥ, īṣallohitavarṇaḥ — avyaktarāgastvaruṇaḥ a.ko.1.3.15. skya rengs nu bo|= {mkha' lding} aruṇāvarajaḥ, garuḍaḥ cho.ko.48/rā.ko.1.96; ṅa.ko.30. skya rengs bar ma|pītāruṇaḥ ma.vyu.9298; {skya rengs dang po shar na ni/} {shar phyogs su ni sngor snang zhing /} {skar ma'i gdong ni 'od nyams pa/} {nam mkha' sngo skyar 'gyur ba yin/} {skya rengs bar ma shar na ni/} {de ni shar phyogs skya zhing dmar/} {rgyu skar 'od ni chung ba dang /} {nam mkha' ser skyar 'gyur ba yin/} {skya rengs tha ma shar na ni/} {rgyu skar 'od ni med pa dang /} {skya rengs tha ma'o} cho.ko.48. skya rengs dmar|= {skya rengs dmar po/} skya rengs dmar po|= {skya rengs tha ma} tāmrāruṇaḥ — tāmrāruṇe yugamātre ca udite ravimaṇḍale ma.mū. 156ka/70; su.pra.9kha/17; {skya rengs dang po shar na ni/} {shar phyogs su ni sngon snang zhing /} {skar ma'i gdong ni 'od nyams pa/} {nam mkha' sngo skyar 'gyur ba yin/} {skya rengs bar ma shar na ni/} {de ni shar phyogs skya zhing dmar/rgyu} {skar 'od ni chung ba dang /} {nam mkha' ser skyar 'gyur ba yin/} {skya rengs tha ma shar na ni/} {rgyu skar 'od ni med pa dang /} {skya rengs tha ma'o} cho.ko.48. skya rengs shar ba|1. aruṇodayaḥ — ihāryaviṣaye śākyamunirbhagavān vaiśākhapūrṇimāyāmaruṇodaye'bhisaṃbuddhaḥ vi.pra.93kha/3.5; aruṇodgamaḥ — {skya rengs shar ba'i dus su} aruṇodgamavelāyām gu.sa.125kha/77; aruṇodgamanam vi.sū.4kha/4 \n2. aruṇodgatam ma.vyu.8237; mi.ko.133ka \n skya seng|= {skya bseng /} skya seng bu|= {skya bseng bu/} skya ser|= {skya bo} hariṇaḥ, śuklapītamiśritavarṇaḥ; tatparyāyau : pāṇḍuḥ, pāṇḍuraḥ a.ko.1.3.13. skya bsangs|pāṇḍaraḥ 1. = {dkar po} śvetavarṇaḥ a.ko.1.5.12; rā.ko.3.103 2. = {dkar ser} śuklapītamiśritavarṇaḥ; tatparyāyau : {skya bo} pāṇḍuraḥ, {ri dwags mdog} hariṇaḥ mi.ko.14ka; {whitish}-{yellow} mo.ko.616. skya bseng|pāṇḍuḥ 1. = {skya bo} śuklapītamiśritavarṇaḥ 2. nā. nṛpaḥ — {skya bseng bu lnga dag gi ni} pañcānāṃ pāṇḍuputrāṇām kā.ā.3.185; śrī.ko.186ka; sa tu śantanuputravicitravīryasya kṣetre vyāsājjātaḥ rā.ko.3.104 3. nā. nāgarājaḥ ma.vyu.3246. skya bseng gyi bu|= {skya bseng bu/} skya bseng bu|pāṇḍavaḥ, pāṇḍuputraḥ — hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ…yudhiṣṭhiro dharmasya putra iti kathayati, bhīmaseno vāyoḥ, arjuna indrasya, nakulasahadevāvaśvinoriti la.vi.14kha/15; pāṇḍuputraḥ — {skya bseng bu lnga dag gi ni/} {chung ma lnga len bu mo ste} pañcānāṃ pāṇḍuputrāṇāṃ patnī pāñcālakanyakā kā.ā.3.185. skyag|= {rkyag pa/} skyag dong|varcaskūpaḥ abhi.sū.7. skyag pa|= {rkyag pa/} skyag pa'i 'dam rdzab|gūthamṛttikā abhi.sū.8; = {rkyag 'jim/} skyang nyul|= {skyang nul/} skyang nul|prā. = {zhal zhal} lepaḥ vi.sū.19ka/22; ma.vyu.6671; lepanam — saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet sa.pu.29kha/51. skyang nul bya ba|upalepanam — tathāgatacaityeṣu saṃmārjanopalepanānupradānena śi.sa.168kha/166. skyang 'phyis|mahāpadmam, saṃkhyāviśeṣaḥ ma.vyu.8063; mi.ko.20kha \n skyang 'phyes|= {skyang 'phyis/} skyabs|1. śaraṇam \ni. rakṣitā — {srid pa'i 'jigs pas nyen pa'i skyabs} śaraṇaṃ bhavabhīrūṇām śa.bu. 98; parāyaṇaṃ tvaṃ śaraṇaṃ ca me mune jā.mā.353/207; tatparyāyāḥ : trāṇam — puṇyamekaṃ tadā trāṇam bo.a.2.42; paritrāṇam a.ka.106.11; dvīpaḥ ma.vyu.1749 śaraṇyam — jagaccharaṇyaḥ ra.vi.1.79; śaraṇatā — śaraṇatā aśaraṇeṣu śi.sa. 157ka/151; gatiḥ — {bdag la gzhan ni skyabs ma mchis} nānyā me vidyate gatiḥ pra.si.3.16 \nii. buddhasya paryāyaḥ ma.vyu.38; cho.ko.49 \niii. pā. buddhādiratnatrayaḥ — {skyabs su 'gro ba} śaraṇagamanam sū.a.134ka/9; {skyabs gsum du 'gro ba} triśaraṇagamanam ma.vyu.8688 2. kuṭiḥ; kuṭī — {sbrang skyabs} maśakakuṭiḥ vi.sū.71kha/88; vi.sū. 66ka/83; {bshang ba dang gci ba'i skyabs de gnyis su} varcaḥprasrāvakuṭyoḥ vi.sū.62ka/78. skyabs gyur|= {skyabs su gyur pa/} skyabs 'gro|= {skyabs su 'gro ba/} skyabs sgron rgyal mtshan|nā. pradīpaśaraṇadhvajaḥ, mahoragādhipatiḥ ma.vyu.3430. skyabs dang bral ba|vi. śaraṇavihīnaḥ su.pra. \n skyabs gnas|śaraṇam — pramattānāṃ yāte narakaparipākapraṇayitām \n aśānteḥ saṃtāpaṃ ruditaśaraṇāni pratiniśam a.ka.39.18. skyabs pa|śaraṇam — aśeṣatridaśastavaiḥ śaraṇarāviṇām a.ka.102.12. skyabs byas pa|bhū.kā.kṛ. paritrātaḥ — {phongs pa las skyabs byas pa} vyasanātparitrātāḥ a.śa.115ka/104; anenaitarhi dṛṣṭasatyena pitā paritrātaḥ a.śa. 143kha/133. skyabs byung dus|tretā, dvitīyayugam — kṛtayugaśca tretā ca dvāparaṃ kalinastathā la.a.188ka/159. skyabs byed pa|vi. trātā, rakṣitā — teṣām evamapi paridevamānānāṃ nāsti kaścittrātā a.śa. 217kha/202. skyabs med|= {skyabs med pa/} skyabs med gyur pa|nistrāṇabhūtaḥ lo.ko.144. skyabs med pa|1. vi. aśaraṇaḥ — hanta ahameṣāṃ sattvānāṃ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakośapaṭalaparyavanaddhānām da.bhū.213kha/28; aparāyaṇaḥ ga.vyū.167ka/250; aśaraṇyaḥ; nistrāṇaḥ lo.ko. 144; trāṇaśūnyaḥ bo.a.2.47 2. saṃ. aśaraṇyatā — prayāti kāntāramivāśaraṇyatām jā.mā.113/66. skyabs tshol ba|= {skyabs 'tshol ba/} skyabs 'tshol ba|vi. trāṇānveṣī bo.a.2. 52; parāyaṇam — {rgyal po dag la pha bzhin skyabs 'tshol} parāyaṇaṃ bhūmipatiḥ piteva jā.mā.224/130. skyabs mdzod cig|trāṇaṃ bhava — atrāṇānāṃ sattvānāṃ trāṇaṃ bhava kā.vyū.212ka/270; trātā bhava — saṃsāraduḥkhārtānāṃ trātā bhava kā.vyū.212kha/271. skyabs 'os|śaraṇyaḥ, buddhasya paryāyaḥ ma.vyu.37. skyabs yin|śaraṇaṃ syāt — apāṭha eva cātra śaraṇaṃ syāt abhi.bhā.87ka/1205. skyabs yod pa|vi. sāvaraṇam — sthāne rahaḥ kalpena \n sāvaraṇasya vi.sū.40ka/50; pratichannam — rātrerapratyavekṣya pratichanne'tināmanam vi.sū.53ka/68. skyabs su gyur pa|vi. trāṇabhūtaḥ — mahāsattvarāśeḥ trāṇabhūtāḥ śi.sa.173ka/171. skyabs su 'gyur|trātā bhaviṣyati — sa vastrātā bhaviṣyati a.śa.218ka/202. skyabs su 'gro ba|1. śaraṇaṃ yāti — śaraṇaṃ yo yāti śaraṇatrayam abhi.ko.4.32 2. śaraṇagamanam — śaraṇagamanaviśeṣasaṃgrahaślokaḥ sū.a.134ka/9; śaraṇagatiḥ — {skyabs su 'gro bar khas blang ba'i tshig rtsom pa} śaraṇagatyabhyupagamavacanopakramaḥ vi.sū.1ka/1. skyabs su 'gro ba'i dngos po|śaraṇagamanavastu lo.ko.145. skyabs su mchi|śaraṇaṃ gacchāmi — buddhaṃ gacchāmi śaraṇam bo.a.2.26; śaraṇaṃ yāmi — śaraṇaṃ yāmi jagannāthān bo.a.2.48; śaraṇaṃ prayāmi bo.a.1.36. skyabs su 'ongs pa|vi. śaraṇāgataḥ, śaraṇārthī rā.pa.237kha/133. skyabs su song ba|śaraṇaṃ gataḥ — te ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatāḥ a.śa.40kha/35; śaraṇaṃ prapannaḥ — {bcom ldan 'das rnams la skyabs su song ngo} bhagavantaṃ śaraṇaṃ prapannāni a.śa.218ka/202. skyabs su song shig|śaraṇaṃ prapadyadhvam — buddhaṃ bhagavantaṃ pratyakṣadevataṃ bhāvena śaraṇaṃ prapadyadhvam a.śa.218ka/202. skyabs song|= {skyabs su song ba/} skyabs gsum|triśaraṇam, buddhaḥ dharmaḥ saṅghaśceti triśaraṇam — {bla mas dang por skyabs gsum sbyin/} {de yi rjes la byang chub sems} ādau triśaraṇaṃ dadyād bodhicittaṃ tato guruḥ sa.du.235/234. skyabs gsum du 'gro ba|triśaraṇagamanam ma.vyu.8688; {rkyang gnyis rnams kyi mchog sangs rgyas la skyabs su mchi'o} buddhaṃ śaraṇaṃ gacchāmi dvipādānāmagryam, {'dod chags dang bral ba'i mchog chos la skyabs su mchi'o} dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, {tshogs kyi mchog dge 'dun la skyabs su mchi'o} saṅghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam ma.vyu.8689, 8690, 8691; mi.ko.122ka \n skyal|= {rkyal/} skyas kha ba|= {pho nya ba} saṃdeśaharaḥ, dūtaḥ a.ko. 2.8.16. skyi ba|1. kri. (varta.; saka.; bhavi. {bskyi ba/}bhūta. {bskyis pa/}vidhau {skyis}) 2. saṃ. = g.{yar ba} uddhāraḥ lo.ko.145; dra. {bskyi ba/} {bskyis pa/} skyi bung|romaharṣaḥ; romaharṣaṇam, dra.— {skyi bung zhes byas} āhṛṣṭaromakūpaḥ a.śa.163kha/178; {skrag snang shar nas ba spu gzengs pa'i snang ba} da.ko.44; {'jigs pa'am bag tsha ba} bo.ko.144. skyi bung zhes byas pa|vi. āhṛṣṭaromakūpaḥ — tato rājā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpaḥ a.śa.163kha/178; a.śa.192ka/178. skyi bungs|= {skyi bung /} skyigs|= {skyigs bu/} skyigs pa|= {skyigs bu/} skyigs bu|hikkā ma.vyu.4059; = {ig sgra} cho.ko.51; anubandhī śa.ko.100. skyid|= {skyid pa/} skyid de ba|prā. = {gces phrug} sukumāraḥ; bo.ko. 146/vā.ko.5307; dra. {skyid de bar 'dug pa/} skyid de bar 'dug pa|vi. sukumāraḥ — {khyod ni skyid de bar 'dug 'dug pa dang bde ba 'dod pa} tvaṃ hi sukumāraḥ sukhaiṣī a.śa.248ka/227, 228. skyid sdug|= {skyid po dang sdug po/} skyid pa|1. saṃ. = {bde ba} sukham śrī.ko.172ka; śarma mi.ko.131ka; kṣemaḥ, o m sa.u.23. 53; bhogaḥ — {skyid pa chen po} mahābhogaḥ ga.vyū.26ka/122; saukhyam bo.pa.7; (dra.— {bde skyid} sukhotsavaḥ bo.a.8.152, śivodayaḥ bo.a.8.38, kham mi.ko.89ka) 2. vi. susthaḥ — ayaṃ susthaḥ paro duḥsthaḥ bo.a.8.160; sukhitaḥ bo.bhū.71kha/84; sukhī śa.ko.101; dhanyaḥ — {skyid pa'i 'byung gnas} dhanyākaram ga.vyū.317kha/39. skyid pa chen po|mahābhogaḥ — evaṃrūpā mahābhogasaṃpad ga.vyū.26ka/122. skyid pa'i 'byung gnas|nā. dhanyākaram, mahānagaram — dakṣiṇāpathe dhanyākaraṃ nāma mahānagaram…dhanyākarasya mahānagarasya pūrveṇa vicitrasāradhvajavyūhaṃ nāma mahāvanaṣaṇḍam ga.vyū.317kha/39. skyid po|= {skyid pa/} skyin|= {skyin pa/} skyin gor|= {gangs sbal} godhā, jantuviśeṣaḥ jā.mā.56/34; {da byid dang gangs sbal dang rtsangs pa dang sram yin par gsungs} cho.ko.51. skyin pa|uddhāraḥ — amba tāta mā yuṣmābhiḥ kiñcid uddhārīkṛtam \n tau kathayataḥ \n putra nāsmābhiḥ kiñcid uddhārīkṛtam vi.va.373ka/2. 170; {tshab ste g}.{yar ba'am bskyis pa'i skyin pa'o} cho.ko.51; {gzhan gyi dngos rdzas bkol ba'i tshab la byin pa'i dngos rdzas kyi ming} da.ko.45; {gzhan nas g}.{yar ba'i rgyu dngos rnams kyi tshab} bo.ko.147. skyin po|= {skyin pa/} skyibs|utsaṅgaḥ — abhinavakṛtastūpotsaṅgakvaṇanmaṇikiṅkiṇīkulakalakalakrīḍālolā babhūva ca medinī a.ka.57.16; kuñjaḥ — {nags tshal skyibs} kānanakuñjaḥ a.ka.64.16; kuharam lo.ko. 146; (tula. {bya skyibs} śvabhram a.ka.89.176, prāgbhāraḥ vi.sū.57ka/71, kuñjaḥ he.ta.26kha/88). skyil|= {skyil krung /} skyil krung|= {skyil mo krung} paryaṅkaḥ, āsanabhedaḥ — vāmajānūpari dakṣiṇapādo gata uttānaka iti paryaṅkaḥ vi.pra.99ka/3.19; *parikaraḥ — parikaraḥ {skyil krung /}arddhaparikaraḥ {phyed skyil} mi.ko.11kha; {pa ri ka ra/} {skyil krung /} {'khor} ṅa.ko.418. skyil krung gyi phyag rgya|pā. paryaṅkamudrā, hastamudrāviśeṣaḥ ma.mū.252ka/287. skyil krung can|vi. paryaṅkī — {pad gnas zla ba'i dkyil 'khor la/} {thams cad sems dpa' skyil krung can} padmasthacandramaṇḍale \n sattvaparyaṅkiṇaḥ sarve sa.du.167/166. skyil krung bcas|vi. paryaṅkabaddhaḥ — tatra upaviśya paryaṅkabaddho niścalanirṇayaḥ a.ka.25.41; baddhaparyaṅkaḥ — sa pradadhyau nijaṃ dharmaṃ baddhaparyaṅkaniścalaḥ a.ka.41.58. skyil krung bcas te|paryaṅkamābhujya śrā.bhū.138kha/360; paryaṅkaṃ baddhvā — {skyil krung bcas te 'dug pa} paryaṅkaṃ baddhvā upaviṣṭaḥ ga.vyū.69ka/159. skyil krung bcas te 'dug pa|1. paryaṅke niṣīdati vi.va.123kha/1.12; = {skyil krung bcas shing 'dug pa} 2. paryaṅkaṃ baddhvā upaviṣṭaḥ — vajraratnaśilāyāṃ paryaṅkaṃ baddhvā upaviṣṭam ga.vyū.69ka/159. skyil krung bcas te bzhugs pa|1. nyaṣīdat paryaṅkamābhujya ma.vyu.6283 2. paryaṅkeṇa niṣaṇṇaḥ — tato bhagavān…tṛṇasaṃstaraṃ saṃstīrya paryaṅkeṇa niṣaṇṇaḥ a.śa.153ka/142. skyil krung bcas shing 'dug pa|kri. paryaṅkeṇa niṣīdati — so'pi markaṭasteṣāmīryāpathaṃ dṛṣṭvā paryaṅkeṇa niṣīdati vi.va.123kha/1.12. skyil krung bcings pa byas pa|vi. kṛtaparyaṅkabandhanaḥ — pādapatale kṛtaparyaṅkabandhanaḥ \n ṛjuprakāśamarhattvaṃ tatra sākṣāccakāra saḥ a.ka.67.59. skyil krung du gnas pa|vi. paryaṅkasthaḥ vi.pra.140ka/3.76. skyil krung phyed pa|ardhaparyaṅkaḥ — {skyil krung phyed pa'i gar gyis gnas} ardhaparyaṅkanāṭyasthaḥ he.ta.24kha/80; ardhaparyaṅko'syāḥ paryaṅkasthāne vi.sū.97kha/117.{skyil krung phyed pa'i gar gyis gnas pa} vi. ardhaparyaṅkanāṭyasthaḥ — {skyil krung phyed pa'i gar gyis gnas/} {dkar mo la sogs phyag gnyis brjod} ardhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ he.ta.24kha/80. skyil krung ma bshig pa|1. na bhindati paryaṅkam — saptāhaṃ mahimaṇḍe jinā na bhindanti paryaṅkam la.vi.177kha/269 \n2. abhinnaparyaṅkaḥ — tathāgataḥ saptarātraṃ viharatyabhinnaparyaṅkaḥ la.vi.177kha/269; paryaṅkamabhindan — paryaṅkamabhindannanimiṣanayano drumarājaṃ prekṣate sma la.vi.177kha/269. skyil mo krung|= {skyil krung /} skyil mo krung bcas te 'dug pa|= {skyil krung bcas te 'dug pa/} skyil mo krung bcas te bzhugs pa|= {skyil krung bcas te bzhugs pa/} skyis|kri. {skyi ba} ityasya vidhau\n skyu ru|= {skyu ru ra/} skyu ru tshal|āmalīvanam — naranārīvanaṃ kena harītakyāmalīvanam \n kailāsaścakravālaśca vajrasaṃhananā katham la.a.66ka/14. skyu ru ra|1. = {skyu ru ra'i shing} āmalakī, vṛkṣaviśeṣaḥ — sarvā''malakī kaṣāyaphalā ta.pa. 36kha/521; ta.pa.292ka/296; tatparyāyāḥ : {rgyal 'bras} tiṣyaphalā, {bdud rtsi can} amṛtā, {na tshod gnas} vayasthā mi.ko.53kha; a.ko.2.4.58; {bcud lnga pa} pañcarasā, {zhi byed} śivā śa.ko.103/rā.ko.5.13'; dhātrī ta.pa.292ka/297 2. = {skyu ru ra'i 'bru} āmalakam, āmalakyāḥ phalam — amlatve tulye bījapūrakarasaḥ pittaṃ janayati, āmalakarasastu śamayati abhi.sphu.253kha/1060; ma.vyu.5799 3. = {skyur ba} amlaḥ yo.śa.51; amlakaḥ pra.vṛ.166-3/6; śa.ko.103. skyu ru ra'i 'bru|āmalakam, dhātrīphalam — tathāgatānāṃ punarmahāmate karatalāmalakavatpratyakṣagocaro bhavati la.a.143kha/91; dra. {skyu ru ra/} skyu ru ra'i myos byed|āmalakāsavaḥ sa.u. 26.37. skyu ru ra'i shing|āmalakī, vṛkṣaviśeṣaḥ ta.sa.123kha/1074; pra.vṛ.166-3/6; dra. {skyu ru ra/} skyu ru'i shing|= {skyu ru ra'i shing /} skyug|= {skyug pa/} skyug nyes|duścharditam ma.vyu.4379; mi.ko.52kha \n skyug ldad|romanthaḥ, udgīrya carvaṇam bo.ko.149/rā.ko.4.188; bhuktasya ghāsādeḥ paśubhirudgīryya carvaṇe vā.ko.4815; dra. {skyug ldad byed pa/} skyug ldad byed pa|1. kri. romanthāyate śa.ko.103; vā.ko.4815 2. saṃ. romanthanam mo.ko.890. skyug nad|vamiḥ, rogaviśeṣaḥ; tatparyāyau : vamathuḥ, pracchardikā a.ko.2.6.55; chardiḥ yo.śa.89. skyug pa|1. kri. (varta.; aka.; bhavi. {bskyug pa/}bhūta. {skyugs pa} (cho.ko.52; ma.ko.27; śa.ko.103; yā.ko.27) {bskyugs pa} (da.ko.46; bo.ko.149) vidhau {skyugs}) vamati la.vi.149kha/221; udgirati he.ta.4ka/10; niṣṭhīvati kā.ā.1.97 2. saṃ. = {skyug nad} chardiḥ yo.śa.39; chardanam śi.sa.97ka/96; vamiḥ a.ko.2.6.55; vamathuḥ jā.mā.185/106; vamanam \n skyug pa'i nad|= {skyug nad/} skyug par 'gyur|kri. vamet — rudhiraṃ hyuṣṇaṃ kaṇṭhādeṣā vametkṣaṇāt vi.va.132ka/1.20; sravet — {kha nas khrag dron skyug par 'gyur} rudhiraṃ hyuṣṇaṃ kaṇṭhāt…sravet a.śa.208kha/192. skyug par bya ba|vamanam — teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi \n yaduta snehanaṃ prajānāmi, vamanaṃ virecanam ga.vyū.20ka/117. skyug par bya bar 'dod pa|vi. udgiritukāmaḥ — madyamudgiritukāmena sādyasya nābhau maṃkāraṃ bhāvayet he.ta.4ka/10. skyug par byed pa|= {skyug byed/} skyug byed|= {skyug par byed pa I}. kri. vamati — yatpunarbodhisattvo vāntāśināṃ sattvānāmarthe bhuktvā bhuktvā'nnapānaṃ vamati bo.bhū.68kha/80; kā.ā. 1.96; niṣṭhīvati kā.ā.1.97 {II}. saṃ. 1. = {dbang phyug chen po} vāmaḥ, śivaḥ cho.ko.52/rā.ko.4.336 2. = {skyug sman} vamanam, vamanadravyam cho.ko.52/rā.ko.4.267 {III}. vi. = {skyug pa po} vāmakaḥ, vamanakartā lo.ko.147; cho.ko.52; mo.ko.941. skyug 'bro ba|chardiḥ ma.vyu.9519; mi.ko.52kha; {skyug 'dod pa} cho.ko.52. skyug sman|vamanam, vamanadravyam — {bad kan 'khrugs la skyug sman} kaphaprakope vamanam yo.śa.120, 117. skyug bzhin|vamantī — viṣaṃ vamantīva jagāda sā a.ka.31.40. skyugs|= {skyugs pa/} skyugs nas|chardayitvā — uṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati vi.va.143kha/1.32. skyugs pa|1. vāntaḥ, vamitavastu — vāntaviriktapūyarudhirasaṃsṛṣṭam bo.bhū.72kha/84; vāntacittaḥ punaḥ kāmī na bhavatyadhikapradaḥ a.ka.72.13; charditaḥ — {skyugs pa za ba} charditabhakṣaṇam abhi.sa.bhā.116ka/155; niṣṭhyūtaḥ — {pad+mas nyi zer skyugs pa rnams 'thungs nas} padmānyarkāṃśuniṣṭhyūtāḥ pītvā kā.ā.1. 96; udgīrṇaḥ — {rdul dmar skyugs pa yi} udgīrṇāruṇareṇubhiḥ kā.ā.1.96 2. vāntībhāvaḥ ma.vyu.2600. skyugs pa lta bur gyur pa|vi. charditakopamaḥ — yasyāṃ ca vikṛtau vartamānaścharditakopamaḥ khyāti śrā.bhū.32ka/76. skyugs pa za ba|vi. vāntāśaḥ — pañca pretaśatāni prativasanti vāntāśānyujjhitāśāni a.śa. 134ka/123. skyugs par gyur pa|charditaḥ, o kaḥ — {skyugs pa lta bur gyur pa} charditakopamaḥ śrā.bhū.32ka/76. skyugs sman|= {skyug sman/} skyung|= {skyung ba/} skyung ka|potakī, śyāmāpakṣī — {b+ha ga ba tI zhes pa skyung ka} bhagavatīti potakī vi.pra.167ka/3.150; {bya nag po zhig ste lcung ka zhes snang} cho.ko.52. skyung ba|1. kri. (varta.; saka.; bhavi. {bskyung ba/}bhūta. {bskyungs pa/}vidhau {skyungs}) alpīkaroti : {je nyung du btang ba} da.ko.46 2. vi. alpaḥ — {sgra skyung ba} alpaśabdaḥ ma.vyu.8537; dra. {der sgra bskyungs te 'jug par bya'o} alpaśabdo'tra praviśet vi.sū.6kha/7; {sgra bskyungs te zan gyi ched du 'gro bar bya'o} alpaśabdo'bhyavahārārthaṃ gacchet vi.sū.79ka/96. skyungs|kri. {skyung ba} ityasya vidhau \n skyungs shig|= {skyungs/} skyud pa|= {brjed pa/} skyur|= {skyur ba/} {skyur po/} skyur can|cukrā (: 1. cāṅgerī, 2. tintiḍī rā.ko.2.455) lo.ko.148; dra.— {ki ki ra dang rma bya dga' /skyur} {can nus ldan chen po'o} ṅa.ko.158. skyur chu|tuṣodakam — {zho dang skyur chu rnams} dadhituṣodakamastuśuktaiḥ yo.śa.101. skyur chen|mahāmlam, cukraphalam; tatparyāyāḥ : {bse yab} tintiḍīkam, {tshim byed} cukram, {shing skyur} vṛkṣāmlam mi.ko.55kha \n skyur te bor ba|vi. apaviddhaḥ, tyaktaḥ — bandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ jā.mā.191/111. skyur po|1. vi. amlaḥ, amlarasayuktaḥ — madyatulyāmlaphalasaṃbhakṣaṇāt a.ka.86.14; mi.ko.40kha 2. saṃ. \ni. kāñjikam — {btung ba skyur po} pānakakāñjikam ta.pa.298kha/310 \nii. = {skyur ba nyid} amlatvam — śuktam amlatvam ta.pa.90kha/634; śuktatā — mādhuryamiha sukhasyodāharaṇam, śuktatā duḥkhasya abhi.sphu.158kha/886. skyur por 'gyur ba|śuktatā, amlatā abhi.bhā. 6kha/886. skyur ba|=I. kri. (varta.; saka.; bhavi., bhūta. {bskyur ba/}vidhau {skyur}) : {chur skyur} plāvayati ma.ṭī. 229ka/64 {II}. saṃ. 1. kṣepaḥ pra.a.240-4/523; {'dor ba dang /} {spong ba} bo.ko.151 2. = {skyur ba nyid} āmlam, amlatā — mādhuryameṣāmādau bhavati \n āmlaṃ vā abhi.sphu.158kha/886 {III}. vi. = {skyur po} amlaḥ — ādiśabdena amlamadhurādayo gṛhyante abhi.sphu.155ka/880. skyur ba nyid|amlatā abhi.sphu.158kha/886. skyur mo|1. = {skyur po} amlaḥ śa.ko.104; bo.ko.151 2. = {rtsab mo} sauvīram, vāriparyuṣitānnāmlajalam; tatparyāyāḥ : āranālakam, kulmāṣam, abhiṣutam, avantisomam, kuñjalam, kāñjikam a.ko.2.9.39. skyur rtsi|nāgaraṅgaḥ (: jambīrabhede vā.ko.4014) ma.vyu.5807; tula. {nA ga raM ga skyur rtsi/} {dzam b+hi raH skyur rtsi chen po ste 'di dag skyur rtsi chen po'i shing gi ming yin la/} {de'i 'bras bu rtsa ba zer ba sogs la'ang 'jug} mi.ko.56kha; dantaśaṭhaḥ śrī.ko.180ka; dra. {skyur rtsi chung /} {skyur rtsi chen po/} skyur rtsi chung|nāgaraṅgaḥ (: jambīrabhede vā.ko. 4014) śa.ko.104; tula. {skyur rtsi/} skyur rtsi chen po|jambhīraḥ ma.vyu.5808; mi.ko.56kha; tatparyāyāḥ : jambīraḥ, dantaśaṭhaḥ, jambhaḥ, jambhalaḥ a.ko.2.4.24. skyur shing|= {rag chung shing} karkandhūḥ, vṛkṣaviśeṣaḥ; tatparyāyau : badarī, kolī a.ko.2.4.37; śa.ko. 104. skye|= {skye ba/} skye ka|= {skya ga/} skye kun ba nyid|vi. sārvajanyaḥ — sārvajanyo hitasukhaḥ prātihāryatrayānvitaḥ \n munerghoṣo yataḥ ra.vi.4.36. skye dgu|= {skye rgu} prajā — {skye dgu'i tshe lo bzhi khri thub pa na} catvāriṃśadvarṣasahasrāyuṣi prajāyām a.śa.137ka/126; kā.ā.1.9; janmī pra.a.81ka/88; janyuḥ a.ko.1.4.30; bhūtam — {skye rgyu rnams la 'jigs ster ba} sarvabhūtabhayapradā a.ka.42.6; pumān — {skye rgyu lo stong phrag brgyad cu pa'i tshe} puṃsāṃ varṣāśītisahasrake a.ka.16.13. skye dgu skyong ba|prajāpālaḥ, nṛpaḥ — anye prajāpālena ṣāḍguṇyopadeśagrahaṇānnirvāṇaṃ kalpayanti la.a.128kha/74; prajāpālakaḥ — sanāthaścāyaṃ janakāya īdṛśena prajāpālakena a.śa.91.82. skye dgu skyob pa|prajātrāṇaḥ — dharmamūlamidaṃ rājyaṃ putra na tyaktumarhasi \n yajñadānaprajātrāṇaiḥ puṇyapūrṇā nṛpaśriyaḥ a.ka.37.48. skye dgu bdag|= {skye dgu'i bdag po/} skye dgu ma|= {rje rigs ma/} skye dgu la mnyes gshin pa|vi. prajāvatsalaḥ — ayaṃ buddho bhagavān…kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ a.śa.13ka/11; = {skye dgu la byams pa/} skye dgu la byams pa|vi. prajāvatsalaḥ — sa ca kumāraḥ…kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ a.śa.71ka/62; = {skye dgu la mnyes gshin pa/} skye dgu'i bdag|= {skye dgu'i bdag po/} skye dgu'i bdag po|prajāpatiḥ 1. = {tshangs pa} brahmā a.ko.1.1.12; cho.ko.53 2. dakṣaḥ — {skye dgu'i bdag byung ba myur ba} dakṣaḥ prajāpatiḥ kā.ā. 2.318 3. manuḥ u.vṛ.37kha; rā.ko.3.249 \n4. virajojinasya pitā — mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ \n kātyāyanasagotro'haṃ nāmnā vai virajo jinaḥ la.a.188kha/159 5. = {rgyal po} nṛpaḥ bo.ko.152/vā.ko.4434; mo.ko.658. 0. prajāpatiḥ — aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ la.a.134ka/80; atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma a.sā. 42kha/24; maharṣiviśeṣaḥ ma.vyu.3462; mi.ko.100ka; prajeśvaraḥ — candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ śi.sa.175ka/173; = {snar ma} rohiṇīnakṣatram śa.ko.105; cho.ko.53. skye dgu'i bdag mo|prajāpatī, = {skye dgu'i bdag mo chen mo/} skye dgu'i bdag mo che|= {skye dgu'i bdag mo chen mo/} skye dgu'i bdag mo chen mo|nā. mahāprajāpatī, mahāśrāvikā ma.mū.100ka/10; = {skye dgu'i bdag mo chen mo go+o ta mI/} skye dgu'i bdag mo chen mo gau ta m+'i|= {skye dgu'i bdag mo chen mo gau ta mI/} skye dgu'i bdag mo chen mo gau ta m+'i|nā. mahāprajāpatī gautamī, bhikṣuṇī — atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhirbhikṣuṇīsahasraiḥ sārdham sa.pu.101kha/162; ma.vyu.1068. skye dgu'i bdag mo'i gnas|nā. prajāpatinivāsinī, gandharvakanyā kā.vyū.202ka/260. skye 'gyur|= {skye bar 'gyur ba/} skye 'gag|= {skye ba dang 'gag pa/} skye 'gro|1. ={'jig rten} bhuvanam, tatparyāyāḥ : jagatī, lokaḥ, viṣṭapam, jagat a.ko.2.1.6; {'jig rten dang sems can} cho.ko.53 2. = {sems can} jagat, sattvaḥ — {gang phyir skye 'gro skye ba yi/} {shes rab ma zhes brjod par bya} jananī bhaṇyate prajñā janayati yasmājjagat he.ta.6kha/16; {skye 'gro'i gtso bo} jagatprabhuḥ ta.si.258/171; jagatī — {skye 'gro gsum po rnams kyis dngos grub 'grub par shog} siddhyā siddhirastu tisṛṇāṃ jagatīnām ta.si.271/179 3. jagatī, chandoviśeṣaḥ mi.ko.93ka; sā ca dvādaśākṣarā vṛttiḥ rā.ko.2.497. skye 'gro'i gnas|sthāvarajaṅgamam — {skye 'gro'i gnas dang 'gro ba rnams} jagat sthāvarajaṅgamam jñā.si. 18.13. skye 'gro'i gtso bo|jagatprabhuḥ — {bde ba'i bdag nyid dag pa'i rang bzhin skye 'gro'i gtso bo gang yin pa de} yaḥ…sukhātmā śuddhasvabhāvo jagatprabhuḥ saḥ ta.si.258/171. skye rga 'chi|jātijarāmaraṇam rā.pa.237ka/132. skye rgu|= {skye dgu/} skye sgo|= {skye ba'i sgo} āyadvāram, utpattidvāram — rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ abhi.ko. 1.20. skye ngan|= {skye bo ngan pa/} skye mched|• pā. āyatanam, āyadvāram — rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ abhi.ko.1.20.; cittacaittāyadvārārtha āyatanārthaḥ \n nirvacanaṃ tu cittacaittānāmāyaṃ tanvantīti āyatanāni \n vistṛṇvantītyarthaḥ abhi.bhā.59; dra. {skye mched bcu gnyis/} ārūpyāyatanāni : {nam mkha' mtha' yas skye mched} ākāśānantyāyatanam, {rnam shes mtha' yas skye mched} vijñānānantyāyatanam, {ci yang med pa'i skye mched} ākiñcanyāyatanam, {'du shes med 'du shes med min skye mched} naivasaṃjñānāsaṃjñāyatanam abhi.bhā.66kha/1130; \n\n• nā. skandaḥ, kārtikeyaḥ — {der ni skye mched}…{de ni gnas/} /{khyod kyis}…{khrus ni byed par 'gyur//} tatra skandaṃ niyatavasatiṃ…snapayatu bhavān me.dū.345ka/1.47. skye mched kyi grong|āyatanagrāmaḥ — avidyā pitṛtvenāyatanagrāmasyotpattaye la.a.110ka/56. skye mched dgu pa|vi. navāyatanikam — svaparasambaddhaṃ nirmāṇaṃ navāyatanikaṃ bhavati abhi.bhā. 64kha/1120. skye mched bcu gnyis|dvādaśāyatanāni : 1. {mig gi skye mched} cakṣurāyatanam, \n2. {gzugs kyi skye mched} rūpāyatanam, 3. {rna ba'i skye mched} śrotrāyatanam, 4. {sgra'i skye mched} śabdāyatanam, 5. {sna'i skye mched} ghrāṇāyatanam, 6. {dri'i skye mched} gandhāyatanam, 7. {lce'i skye mched} jihvāyatanam, 8. {ro'i skye mched} rasāyatanam, 9. {lus kyi skye mched} kāyāyatanam, 10. {reg bya'i skye mched} spraṣṭavyāyatanam, \n11. {yid kyi skye mched} mana āyatanam, 12. {chos kyi skye mched} dharmāyatanam ma.vyu.2027 skye mched drug|pā. ṣaḍāyatanam, dvādaśāṅgapratītyasamutpādasyāṅgam — {ming dang gzugs kyi rkyen gyis skye mched drug} nāmarūpapratyayaṃ ṣaḍāyatanam su.pra.51ka/102. skye mched drug gi grong stong pa la shin tu gnas pa|vi. ṣaḍāyatanaśūnyagrāmasaṃniśritaḥ — ātmātmīyābhiniviṣṭā bateme sattvāḥ…ṣaḍāyatanaśūnyagrāmasaṃniśritāḥ da.bhū.192ka/18. skye mched rnams bsdams pa|vi. saṃvṛta āyatanaiḥ, buddhasya ma.vyu.399. skye mched pa|vi. āyatanikam — dharmāyatanikaṃ ca rūpam sū.a.235ka/147. skye mched la mkhas pa|pā. āyatanakauśalyam, daśavidhakauśalyatattveṣvekam — skandhakauśalyam, dhātukauśalyam, āyatanakauśalyam, pratītyasamutpādakauśalyam, sthānā'sthānakauśalyam, indriyakauśalyam, adhvakauśalyam, satyakauśalyam, yānakauśalyam, saṃskṛtāsaṃskṛtakauśalyañca ma.bhā. 10kha/3.2. skye mched gsum gyi bdag nyid|vi. tryāyatanātmakaḥ — kavaḍīkāra āhāraḥ kāme tryāyatanātmakaḥ abhi.ko.3.39. skye 'chi|= {skye ba dang 'chi ba} jātimaraṇam — saṃsāro'navarāgrajātimaraṇaḥ ra.vi.4.50; janmāntardhiḥ — janmāntardhimṛte śāsturanābhogāt pravartate ra.vi.4. 84. skye 'jig|= {skye ba dang 'jig pa/} skye 'jig bral|= {skye ba dang 'jig pa dang bral ba/} skye 'jig ma mchis pa|vi. utpādabhaṅgarahitaḥ — utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ la.a.64ka/10. skye 'jig med pa|= {skye dang 'jig pa med pa/} skye 'jig med par yang dag ldan|vi. nāśotpādāsamālīḍham — nāśotpādāsamālīḍhaṃ brahma śabdamayaṃ param ta.sa.6kha/85. skye 'jig smra ba|bhaṅgotpādavādī la.a.\n skye gnyis|= {skye gnyis pa/} skye gnyis kyis thogs pa|vi. dvijātipratibaddhaḥ — dvijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau sa.pu.123ka/196. skye gnyis ldan|= {skye gnyis pa/} skye gnyis pa|= {bram ze} dvijaḥ; dvijanmā; dvijātiḥ, brāhmaṇaḥ cho.ko.54/rā.ko.768; ṅa.ko. 250; = {bram ze mo} dvijā, brāhmaṇī — {skye gnyis de bzhin gshegs par brjod} dvijā tāthāgatī matā he.ta. 19ka/60.3 skye mtha'|vi. antyajanmā, caramabhavikaḥ abhi.ko.4.118. skye mtha'i byang chub sems dpa'|antyajanmā bodhisattvaḥ abhi.sū.8. skye dang rga dang 'chi ba'i nad spangs pa|vi. vigatajanmajarāmaraṇāmayaḥ, buddhasya — naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya \n bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam a.śa. 145kha/135. skye dang rga dang na 'chi bral ba po|= {skye dang rga dang 'chi ba'i nad spangs pa/} skye dang 'jig|= {skye ba dang 'jig pa/} skye dang 'jig pa med pa|vi. utpādabhaṅgarahitaḥ — sadasatpakṣavigato hetupratyayavarjitaḥ \n utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ la.a.179ka/144. skye dang 'jig pa'i chos can|= {skye ba dang 'jig pa'i chos can/} skye dang 'jig par gnas pa|vi. udayavyayākrāntaḥ — na codayavyayākrāntāḥ paryāyā api kecana \n dravyādavyatiriktatvāttad viniyatātmavat ta.sa.13kha/153. skye dang 'jig las grol ba|vi. utpādabhaṅganirmuktaḥ — utpādabhaṅganirmuktaṃ…yogī lokaṃ vibhāvayet la.a.171kha/130. skye dang gnas dang 'jig pa|= {skye ba dang gnas pa dang 'jig pa/} skye 'dod|= {skye bar 'dod pa/} skye ldan|=I. vi. utpattimān — sarvotpattimatāmīśamanye hetuṃ pracakṣate ta.sa.3kha/51; ta.pa.179ka/74; udayavān — tadavyatirekādātmā puruṣaḥ udayavān utpattimān bhavet ta.pa.210kha/137; udayayogī ta.sa.12kha/146 {II}. saṃ. 1. = {sems can} janmī, prāṇī — ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām \n prarohāṇāmiva plakṣaḥ sa hetuḥ sarvajanminām ta.pa.190ka/96; ta.pa.19ka/485 2. = {'jig rten} bhuvanam, jagat cho.ko.53/rā.ko.3.520; bo.ko.153 3. = {skye ldan nyid} utpattimattvam — ye ye vināśitvotpattimattvādidharmopetāste kvacidāśritāḥ, yathā ghaṭadīpādayaḥ, tathā cāmī śabdāḥ ta.pa.270ka/255; ta.sa.12kha/147 4. ={rtswa dur ba} ruhā, dūrvā mi.ko.59ka; ṅa.ko.184 5. = {tsan dan} rauhiṇaḥ, candanavṛkṣaḥ mi.ko.54kha \n skye ldan nyid|utpattimattvam — saṃskṛta iti vā pudgalo vaktavyaḥ, utpattimattvābhyupagamāt abhi.bhā. 88ka/1207. skye ldan mtha' yas|= {rtswa dur ba} anantā, dūrvā cho.ko.53/rā.ko.44; bo.ko.153. skye nas ma ning du gyur pa|jātipaṇḍakaḥ ma.vyu.8769. skye gnas|1. yoniḥ \ni. pā. prāṇināmutpattisthānam — catasro yonayastatra sattvānāmaṇḍajādayaḥ abhi.ko.3.8; {skye gnas zhes bya ba ni skye ba yin} yonirnāma jātiḥ abhi.bhā.169-4/401; {dud 'gro'i skye gnas} tiryagyoniḥ śi.sa.175kha/173; dra. {skye gnas bzhi} \nii. = {mo mtshan} strīcihnam — {skye gnas las skyes skye gnas chags} yonijayonisaṃsaktāḥ a.ka.10.78; bhagam śrī.ko.173ka; varāṅgam śrī.ko.174ka \niii. janakaḥ — {sngags kyi skye gnas} mantrayoniḥ vi.pra.80kha/4.168; {sngags rnams kyi skye gnas ni skyed par byed pa'o} mantrāṇāṃ yonirjanakamityarthaḥ vi.pra.128kha/3.56; {las kyi skye gnas pa} karmayoniḥ ma.vyu.2315 2. = {skye ba} upapattiḥ — nānākulopapattyupapanneṣu ga.vyū.171ka/253 3. kukṣiḥ — bodhisattvaḥ…dharmakukṣisamamātmānaṃ sarvajagati saṃdhārayan śi.sa.16kha/17 4. garbhaḥ abhi.sū.9 5. = {skye ba'i gnas/} skye gnas kyi sgo|yonidvāram — naiva cāntarābhavikaḥ kukṣiṃ bhittvā praviśati, api tu māturyonidvāreṇa abhi.bhā.171-3/422. skye gnas kyi lam|yonimārgaḥ — tāsāmeva govaḍavādīnāṃ taptāyomayīnām akuśalanirmitānāṃ yonimārgeṇa sa tiryakkāmasevī praviśati śi.sa.48ka/45. skye gnas kyi lam ma yin pa|ayonimārgaḥ — evaṃ svastrīṣvapyayonimārgeṇa gacchataḥ śi.sa.48ka/45. skye gnas skyes|vi. yonijaḥ — yonijayonisaṃsaktāḥ stanapastanamardinaḥ a.ka.10.78. skye gnas skyes min|vi. ayonijaḥ — {skye gnas skyes min nga las nu}…{byung} māndhātābhūdayonijaḥ a.ka.26.12. skye gnas 'khor lo|yonicakram — {sngags kyi bzlas pa a dang haM/} {skye gnas 'khor lo'i rnam pa a/} {bde chen gyi yang rnam pa haM} mantrajāpam ahaṃ tathā \n\n akāraṃ yonicakrasya hakāraṃ (haṃkāraṃ) mahāsukhasya ca he.ta.21kha/70. skye gnas pa|yonikaḥ — {dud 'gro'i skye gnas pa} tairyakyonikaḥ bo.bhū.155ka/200; yoniḥ — {las kyi skye gnas pa} karmayoniḥ ma.vyu.2315. skye gnas pad ma|yonipadmam a.kra.107. skye gnas ma nyams pa|vi. akṣatayoniḥ — dvābhyāṃ kumārikābhyāmakṣatayonibhyāṃ snāpayet vi.pra.155ka/3.104. skye gnas mtshungs pa|= {ming sring /} skye gnas bzhi|catvāro yonayaḥ : 1. {mngal nas skye ba} jarāyujāḥ, 2. {sgo nga las skye ba} aṇḍajāḥ, 3. {drod gsher las skye ba} saṃsvedajāḥ, 4. {brdzus te skye ba} upapādukāḥ ma.vyu.2278. skye gnas su gyur pa|yonigataḥ — {dud 'gro'i skye gnas su gyur pa} tiryagyonigataḥ ra.vi.82kha/15; = {skye gnas su song ba/} skye gnas su song ba|yonigataḥ — {dud 'gro'i skye gnas su song ba rnams} tiryagyonigatānām vi.va.151kha/1.40; = {skye gnas su gyur pa/} skye ba|=I. kri. (varta., bhavi.; aka.; bhūta. {skyes pa}) 1. (varta.) \ni. = {'byung ba} utpadyate — anyadutpadyate, anyanniruddhyate abhi.sphu.120kha/818; samutpadyate ta.pa.240ka/195; upapadyate — {tshangs pa'i 'jig rten du skye'o} brahmaloka upapadyate śi.sa. 92kha/92; jāyate — {'bras bu skye} jāyate phalam la.sū.122ka/69; upajāyate ({the tshom}° saṃśayaḥ°) ta.pa.134kha/3; ta.pa.7kha/460; samupajāyate ta.pa. 116kha/684; abhijāyate abhi.bhā.92ka/1220; ājāyate — ātmātmīyagrāhadvayavyupaśamānnairātmyadvayamājāyate la.a.146ka/93; prajāyate — dvitīye kṣaṇe kāryaṃ prajāyate ta.pa.251ka/217; sañjāyate ta.pa.223kha/916; udeti — yatrodeti prakaṭamamṛtād utkaṭaḥ kālakūṭaḥ a.ka.40.79; samudeti ta.pa. 138ka/9; udayate — kleśopakleśagaṇā viditasvarūpā evodayante vyayante ca ta.pa.297ka/1056; prasavati — ayaṃ tato'saṃkhyeyataraṃ puṇyaṃ prasavati bo.pa.20; prasūyate — ‘pumān pumān’ iti pratyayaḥ prasūyate ta.pa.259ka/235; samudbhavati — svabhāvata eva bhāvānāṃ pratiniyatarūpāḥ śaktayaḥ samudbhavanti ta.pa.220kha/912 \nii. = {gong du 'phel ba} rohate vi.pra.248kha/2.61; virohati — tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat la.a.76kha/25; vardhati sa.pu.49ka/86; vardhate — suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante la.a.149kha/96; vivardhate ma.vyu.5313 2. (bhavi.) upapatsyate — kuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāśca bhaviṣyanti, gurukṛtāśca śi.sa. 169kha/167 3. (ṇya.) janayati — {sems las su rung ba skye ba} cittasya kalyatāṃ janayati vi.va.157ka/1.45; nivartayati — {mi skye} na nivartayati ma.vyu.7414; rohayati — vicitrāḥ phalavṛkṣāśca rohayanti samantataḥ su.pra.44kha/88 {II}. saṃ. 1. = {rang gi ngo bo thob pa'am 'byung ba} utpattiḥ, svarūpalābhaḥ — utpattiḥ svarūpalābho yasyāsti tadutpattimat nyā.ṭī.63ka/157; utpādaḥ ta.sa.42ka/426; ta.pa. 153ka/30; samutpādaḥ ra.vi.75kha/3; janma ta.pa. 240kha/195; prasavaḥ — aṅkurādiprasavaḥ abhi.sphu.253kha/1060; phalaprasavakāle ta.pa.247ka/209; prasūtiḥ ta.pa.292kha/297; upapattiḥ — {dga' ldan gyi gnas la sogs par skye ba} tuṣitabhavanādyupapattiḥ sū.a.251ka/169; jātiḥ — {nges pa skye ba'i phyir} niścayajātitaḥ ta.pa.244kha/961; bhavaḥ — {skye ba'i sred pa} bhavatṛṣṇā abhi.sphu.103ka/785; udbhavaḥ ta.sa. 48kha/481; samudbhavaḥ — ato nāsti pāramparyasamudbhavaḥ ta.sa.48kha/482; sambhavaḥ — sattvāḥ kravyādakulasaṃbhavāḥ la.a.157kha/105; bhūtiḥ — yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate pra.vā. 2.62; udbhūtiḥ kā.ā.3.175; sambhūtiḥ ta.sa.4kha/67; āvirbhāvaḥ ta.pa.239ka/949; prādurbhāvaḥ ta.pa.153ka/30; udayaḥ — tadā na sambhavennairātmyadarśanodayāvakāśaḥ ta.pa.296ka/1054; samudayaḥ — vedanānāṃ samudayaṃ cāstaṃgamaṃ ca a.śa.281ka/258; āyaḥ — cittacaittāyadvārārtha āyatanārthaḥ abhi.bhā. 131-3/59; sargaḥ ( sṛṣṭiḥ, utpāda iti yāvat ta.pa.54) ta.sa.3kha/54; utpādanam — {'jig rten las 'das pa'i shes rab skye bar rung ba nyid} lokottaraprajñotpādanayogyatā sū.a.149kha/32; upapādanam — ātmabhāvasyopapādanamupapattiḥ abhi.bhā.7ka/888; jananam a.ka.10.77; upajananam vā.ṭī.87kha/44; utthānam — {so skye ba} dantotthānam vi.pra.226kha/2.14; {sbyin pa las skye'o} dānādutthānam vi.sū. 11kha/12 2. = {gong du 'phel ba} vṛddhiḥ ma.vyu.7445; abhivṛddhiḥ — bījāvaropaṇaṃ mokṣabhāgīyotpādanam \n śasyābhivṛddhiḥ nirvedhabhāgīyotpattiḥ abhi.sphu.174ka/921; prarohaḥ — {myu gu la sogs pa rnams skye ba} aṃkurādīnāṃ prarohaḥ vi.pra.228ka/2.20; prarohaṇam — {'di la skye ba'i chos nyid med par yang 'dra} nāstyasya prarohaṇadharmateti ca vi.sū.4ka/4 3. = {tshe rabs} janma — {skye ba snga ma} prāgjanma a.ka.16.18; {skye ba 'di la} asmin janmani ta.sa.71ka/664; {skye ba 'dzin pa} janmaparigrahaḥ @pra.a.28ka/95; jātiḥ — {skye ba 'di la} asyāṃ jātau śi.sa.95kha/95; {bdag gi skye ba zad do} kṣīṇā me jātiḥ la.a.80ka/27; gatiḥ — {las med na ni skye ba'i mtshams mi sbyor} vinā na karmāsti gatiprabandhaḥ jā.mā.411/241; jīvitam — dhikkilviṣaviṣaspṛṣṭaṃ naṣṭaśīlasya jīvitam a.ka.31.36 4. = {yang skye ba} pratyājātiḥ — ucceṣu kuleṣu pratyājātiḥ kulasaṃpat bo.bhū.18ka/19 \n\n•pā. 1. jātiḥ 1. dvādaśāṅgapratītyasamutpādasya aṅgam — {srid pa'i rkyen gyis skye ba} bhavapratyayā jātiḥ su.pra.51ka/102 2. saṃskṛtalakṣaṇam — {skye ba dang rga ba dang gnas pa dang mi rtag pa zhes bya ba bzhi po 'di dag di 'dus byas kyi mtshan nyid dag yin no//}…{skye bas skyed par byed do//} jātiḥ jarā sthitiḥ anityatā ceti catvārīmāni saṃskṛtalakṣaṇāni…jātirjanayati ta.pa.86kha/625 \nii. = {rnam par shes pa dang po 'byung ba} upapattiḥ, prathamavijñānasya prādurbhāvaḥ śi.sa.140kha/135; {skye ba dang 'pho ba phra ba la 'jug pa'i ye shes} cyutyupapattisūkṣmapraveśajñānam da.bhū.266ka/58 \niii. utpādaḥ — {skye ba dang dgag pa} utpādanirodhaḥ śi.sa.145kha/140 {III}. vi. jātam — {bar chod par skye ba'i dngos po gang} vicchinnaṃ yajjātaṃ vastu ta.pa.280kha/274; {dogs pa skye ba zhes bya ba ni skyes bu'o} jātāśaṅkasyeti puṃsaḥ ta.pa.226ka/920; samupajātam — {chur 'khrul pa skye ba'i skyes bu} samupajātasalilavibhramasya puṃsaḥ ta.pa. 243ka/957; upapadyamānaḥ — upapadyamānānāṃ ca rāgadveṣamohānām vi.sū.95ka/114; samutpadyamānaḥ ta.pa.293ka/298; jāyamānaḥ — nirudhyamāne kāritraṃ dvau hetū kurutaḥ trayaḥ \n jāyamāne abhi.ko.2.63; utpādyam — teṣāṃ satāṃ kimutpādyaṃ hetvādisadṛśātmanām ta.sa.2kha/32; ruhaḥ — {sa las skye ba} mahīruhaḥ ra.vi.4.75; jā — {mngal nas skye ba} jarāyujāḥ ma.vyu.2279; janakaḥ — {yang srid pa skye ba'i las} punarbhavajanakaṃ karma śi.sa.125ka/121; jātakaḥ — {skye ba'i zla ba bdun pa la sogs pa rnams kyis} saptādibhirmāsairjātakasya vi.pra.45kha/4.47. skye ba 'dir|iha janmani he.ta.26kha/88. skye ba na|utpadyamānaḥ — nanu svabhāvādutpadyamānaḥ kathamahetuko bhavati ta.pa.180kha/77; abhi.bhā.9ka/894; upajāyamānaḥ ta.pa.236kha/944. skye ba rnam gnyis|dvividha utpādaḥ : 1. {rtsa ba'i skye ba} maula utpādaḥ, 2. {skye ba'i skye ba} utpādotpādaḥ pra.pa.60. skye bar|utpattum — notpattuṃ labhante abhi.bhā. 233. skye ba 'gyur ba|pā. utpādapariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ la.a.118ka/65. skye ba brgyad kyis thogs pa|vi. aṣṭajātipratibaddhaḥ — bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau sa.pu.123ka/196. skye ba ngo bo nyid ma mchis pa|= {skye ba ngo bo nyid med pa/} skye ba ngo bo nyid med pa|pā. utpattiniḥsvabhāvatā, trividhāsu niḥsvabhāvatāsu ekā — trividhā niḥsvabhāvatā \n lakṣaṇaniḥsvabhāvatā utpattiniḥsvabhāvatā paramārthaniḥsvabhāvatā ca tri.bhā. 169ka/93. skye ba ngo bo med|= {skye ba ngo bo nyid med pa/} skye ba mngon par bsgrub pa tshad med pa|pā. apramāṇopapattyabhinirhāraḥ — apramāṇopapattyabhinirhārataḥ…bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43. skye ba lnga pa|nā. pāñcajanyaḥ, viṣṇuśaṅkhaḥ — {skye ba lnga pa'i dung} pāñcajanyaśaṅkhaḥ vi.pra.42kha/4.36. skye ba snga ma|pūrvajanma — {skye ba snga ma'i bag chags} pūrvajanmavāsanā vi.pra.274kha/2.101; prāgjanma — prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ a.ka.16. 18. skye ba sngon|= {skye ba snga ma} pūrvajanma sa.u.18.24; {skye ba sngon gyi rnam smin} pūrvajanmavipākaḥ sa.u.2.7. skye ba can|1. vi. janmī — nedamīśvarapradhānākhyamubhayaṃ janminām utpattimatām kartṛ janakam ta.pa.179ka/74; utpattimān — ya utpattimanto'nityā vā te na cetanāḥ \n yathā rūpādayaḥ nyā.ṭī.73kha/192; utpādinī — duḥkhotpādinīm abhi.sphu.155kha/881; jātakaḥ — nābhicakre hṛtkamale jātakasyeti niyamaḥ vi.pra.51ka/4.57; janmakaḥ pra.a.48ka/55 2. saṃ. = {skye ba can nyid/} skye ba can nyid pa|utpattimattvam nyā.ṭī.73kha/192. skye ba gcig gis thogs pa|vi. ekajātipratibaddhaḥ, caramabhavikabodhisattvaḥ — niṣṭhāgamanabhūmivyavasthitasya punarbodhisattvasyaikajātipratibaddhasya caramabhavikasya vā bo.bhū.122ka/157. skye ba gcig pa|pā. aikajanmikam, ṣaḍvidheṣu nirvedhabhāgīyeṣu ekam — nirvedhabhāgīyaṃ ṣaḍvidham \n ānulomikaṃ prākarṣikaṃ prātivedhikamanyapāriṇāmikamaikajanmikamekāsanikaṃ ca abhi.sa.bhā.86kha/118. skye ba mched|= {skye mched} āyatanam — {bsod nams skye ba mched 'gyur ba} puṇyāyatanatāṃ prāptāni śa.bu.29. skye ba nyid|janyatā ta.sa.99ka/877. skye ba gnyis kyis thogs pa|= {skye gnyis kyis thogs pa/} skye ba mnyam pa nyid|utpādasamatā — yā punaḥ suvikrāntavikrāmin utpādasamatā, sā bhūtatā su.pa. 31ka/10. skye ba tha ma|paścimā jātiḥ — iyaṃ me paścimā jātiḥ vi.va.288kha/1.109. skye ba tha ma'i byang chub sems dpa'|= {skye mtha'i byang chub sems dpa'/} skye ba thibs po rab tu rgyu ba|upapattigahanopacāraḥ — sa evaṃ jñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti \n…upapattigahanopacāraṃ ca da.bhū.251kha/49. skye ba thun mongs pa|prasavasāmyaḥ abhi.sū.8. skye ba thob pa|pratilabdhodayaḥ — ‘pratilabdhodayatvāt’ ityeva tu sāmānyaṃ heturucyate ta.pa.28kha/504. skye ba dang 'jig pa|utpādavināśaḥ — anādinidhanamiti utpādavināśābhāvam jñā.si.209/134; utpādabhaṅgaḥ la.a.83kha/31; utpādavyayaḥ vi.pra.7kha/1; utpādakṣayaḥ vi.pra.108ka/2; udayavyayaḥ ra.vi.4.90; nāśotpādaḥ ta.sa.6kha/85; bhaṅgotpādaḥ la.a.119ka/66. skye ba dang 'jig pa rjes su lta ba|vi. udayavyayānudarśī — {skye ba dang 'jig pa rjes su lta bas gnas par bya'o} udayavyayānudarśinā vihartavyam a.śa. 280kha/257. skye ba dang 'jig pa rtogs par byed pa|pā. utpādavyayāvadhārakam, trividheṣu jñāneṣu ekam — tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ ca utpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca la.a.117kha/64. skye ba dang 'jig pa dang gnas pa|utpādabhaṅgasthitiḥ — {skye ba dang 'jig pa dang gnas par lta ba'i bsam pa can} utpādabhaṅgasthitidṛṣṭyāśayaḥ la.a.91ka/38. skye ba dang 'jig pa dang bral ba|vi. utpādabhaṅgarahitaḥ — utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ la.a.159ka/107; utpādavyayarahitaḥ vi.pra.61kha/4.108. skye ba dang 'jig pa spangs pa|vi. bhaṅgotpādavarjitaḥ — sarvadharmā bhaṅgotpādavarjitāḥ la.a.135ka/80. skye ba dang 'jig pa ma mchis pa|= {skye 'jig ma mchis pa/} skye ba dang 'jig pa med pa|= {skye dang 'jig pa med pa/} skye ba dang 'jig pa las grol ba|= {skye dang 'jig las grol ba/} skye ba dang 'jig pa'i chos can|vi. udayavyayadharmī — na badhyante na mucyante udayavyayadharmiṇaḥ pra.pa.127; udayavyayadharmā — udayavyayadharmāṇaḥ paryāyā eva kevalāḥ ta.sa.13kha/154. skye ba dang 'jig par gnas pa|= {skye dang 'jig par gnas pa/} skye ba dang 'jig par rnam par rtog pa|pā. bhaṅgotpādavikalpaḥ — {skye ba dang 'jig par rnam par rtog pa dang bral ba} bhaṅgotpādavikalparahitaḥ la.a.119ka/66. skye ba dang mthun pa|vi. utpattyanukūlā — keṣāṃcid utpattyanukūlā deśanā, yathā smṛtyupasthānadhyānādīnām abhi.bhā.2ka/876. skye ba dang ldan pa|= {skye ldan/} skye ba dang gnas pa dang 'gag pa|utpādasthitinirodhaḥ — vijñānānāmutpādasthitinirodhaḥ la.a.69ka/18; utpattisthitinirodhaḥ — dvividho mahāmate vijñānānāmutpattisthitinirodho bhavati la.a.69ka/18. skye ba dang gnas pa dang 'gag pa gcig pa nyid|ekotpādasthitinirodhatā abhi.sū.9. skye ba dang gnas pa dang 'gyur ba|utpādasthitivikāraḥ lo.ko.156. skye ba dang gnas pa dang 'jig pa|utpādasthitibhaṅgaḥ — utpādasthitibhaṅgānāmekārthāśrayatā na hi ta.sa.65ka/612; la.a.71ka/19. skye ba dang gnas pa dang 'jig pa'i lta ba|pā. utpādasthitibhaṅgadṛṣṭiḥ la.a.79kha/27; {skye ba dang gnas pa dang 'jig pa'i lta ba rnam par spangs pa} utpādasthitibhaṅgadṛṣṭivivarjitaḥ la.a.87ka/34; {skye ba dang gnas pa dang 'jig pa'i lta ba rnam par spong ba} utpādasthitibhaṅgadṛṣṭivivarjanatā la.a.87ka/34. skye ba dang 'pho ba phra ba la 'jug pa'i ye shes|pā. cyutyupapattisūkṣmapraveśajñānam, tathāgatānāṃ sūkṣmapraveśajñānam — sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā, cyutyupapattisūkṣmapraveśajñānaṃ vā…śāsanādhiṣṭhānasaddharmasthitijñānaṃ vā da.bhū.266ka/58. skye ba dang mi skye bar rnam par rtog pa|pā. utpādānutpādavikalpaḥ, vikalpabhedaḥ — {skye ba dang mi skye bar rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba} utpādānutpādavikalpābhiniveśasaṃdhiḥ la.a.119ka/66. skye ba dang mi skye bar mos pa'i lta ba|pā. bhāvābhāvacchandadṛṣṭiḥ, dṛṣṭibhedaḥ — {skye ba dang mi skye bar mos pa'i lta bar lhung ba} bhāvābhāvacchandadṛṣṭipatitaḥ la.a.112kha/59. skye ba dang mi mthun pa|pā. utpattivirodhaḥ, ṣaḍvidheṣu virodheṣvekaḥ — utpattivirodhaḥ \n tadyathā utpattipratyayavaikalyādutpattyāntarāyikadharmasānnidhyāccotpattirna bhavati bo.bhū.58kha/69. skye ba dran pa|= {tshe rabs dran pa} jātismaraḥ, daśasu anusmṛtiṣu ekā — {skye ba'am tshe rabs dran pa} jātismaraḥ ma.vyu.230. skye ba dran par bgyi|jātismaro bhaveyam lo.ko. 157. skye ba bdun pa|saptāvartam, saptajanmā — {skye ba bdun pa'ang de nas mtshon} saptāvartaṃ tato lakṣet he.ta. 13kha/40; yo.ra.136. skye ba rnam pa tha dad pa|upapattinānātvatā — sa upapattinānātvatāṃ ca \n yathākarmopapattitāṃ ca…prajānāti da.sū.253ka/50. skye ba rnam par dag pa|utpādaviśuddhiḥ lo.ko. 157. skye ba rnam par 'brel ba|utpādavinibandhaḥ — avidyāpratyayāḥ saṃskārā ityutpādavinibandha eṣaḥ \n evaṃ pariśeṣāṇām da.sū.223ka/33. skye ba sna tshogs pa|nā. janmacitraḥ, nāgapotaḥ vi.va.203ka/1.77. skye ba pa|vi. upapādukaḥ — {sems can skye ba pa} sattva upapādukaḥ abhi.bhā.88ka/1207. skye ba po|1. = {srog chags} jantuḥ, prāṇī — {skye ba po phra mo} kṣudrajantuḥ vi.sū.21ka/25; pudgaladṛṣṭiko janturjñeye kevalaṃ muhyet bo.bhū.29ka/31 2. janikartā pra.a.59ka/67. skye ba po phra mo|kṣudrajantuḥ — kṣudrajantvāśayavattvam vi.sū.21ka/25; dra.— kṣudrajanturanasthiḥ syādatha vā kṣudra eva vā vā.ko.2381. skye ba spel ba|= {'khrig pa/} skye ba sprul sku|= {skye ba'i sprul sku/} skye ba phra mo|= {skye ba po phra mo/} skye ba dbang po|= {skye ba'i dbang po/} skye ba 'byin pa|prasavaṃ dadati — tāḥ prasavaṃ dadanti sa.pu.49ka/86. skye ba ma mchis pa|= {skye ba med pa} anutpādaḥ a.sā. 24ka/14. skye ba ma yin pa|1. kri. na jāyate — na hi suvikrāntavikrāmin rūpaṃ jāyate vā mriyate vā su.pa.39ka/18; nopapadyate — na hi suvikrāntavikrāmin rūpaṃ cyavate vā upapadyate vā su.pa.39ka/18 2. saṃ. anupapattiḥ — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmacyutiranupapattiḥ, iyaṃ prajñāpāramitā su.pa.39ka/18. skye ba mi rtag par smra ba|utpādānityatāvādaḥ — etaddhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasya anavabodhātsarvatīrthakarā utpādānityatāvāde prapatanti la.a.137ka/83. skye ba med pa|1. saṃ. anutpādaḥ — {skye ba med pa la rnam par rtog pa} anutpādavikalpaḥ la.a.106kha/52; anutpattiḥ — jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ abhi.a.3.15; ajātiḥ — anupalambho hyajātiśca cittamātraṃ vadāmyaham la.a.116ka/62; udayābhāvaḥ ra.vi.4.3; asaṃbhavaḥ la.a.104kha/50; utpattivikalatvam ta.sa.5ka/69; asaṃbhūtatā da.bhū.239kha/42 2. vi. ajanmā — bhāvābhāvavivarjitatvādajanmāśarīram la.a.132kha/78; anutpannaḥ — {chos rnams skye ba med pa} anutpanneṣu dharmeṣu jñā.si.222/142; jñā.si. 1.51; ajātikaḥ — so'padāgatyajātikaḥ abhi. a.4.30; utpattivikalaḥ — yadutpattivikalaṃ na tatkasyacit kāraṇam ta.pa.175kha/69. skye ba med pa dang 'gag pa med par rtogs par byed pa|pā. anutpādānirodhāvadhārakam, trividheṣu jñāneṣvekam — tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ ca utpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca la.a.117kha/64. skye ba med pa dang ldan pa|vi. anutpādavān ta.si.263/175. skye ba med pa la rnam par rtog pa|pā. anutpādavikalpaḥ, parikalpitasvabhāvaprabhedaḥ — tatra anutpādavikalpaḥ katamaḥ ? yaduta anutpannapūrvāḥ sarvabhāvā abhūtvā pratyayairbhavantyahetuśarīrāḥ la.a.106kha/52, 53. skye ba med pa'i mi rtag pa|anutpādānityatā, aṣṭavidhāsu anityatāsu ekā — aṣṭaprakārā hi mahāmate sarvatīrthakarairanityatā kalpyate, na tu mayā \n…anye anutpādānityatāṃ sarvadharmāṇām anityatāyāśca tadantargatatvāt la.a.91kha/83. skye ba med pa'i ro|anutpādarasaḥ — {skye ba med pa'i ro myong bas/} {sgom pa yang ni de nyid de} anutpādarasāvedād bhāvanāpi tathāvidhā sa.u.3.14. skye ba med par smra ba|anutpādavādī — sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti \n ete hetuphalāpavādinaḥ la.a.91kha/38. skye ba dman pa|1. vi. janmahīnaḥ — ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ he.ta.14kha/46 2. = {bud med/} skye ba 'dzin pa|= {skye ba yongs su 'dzin pa} janmaparigrahaḥ @pra.a.28ka/95; = {skye ba yongs su len pa/} skye ba gzhan|janmāntaram, anyajjanma — janmāntare'pi so'bhyāsaḥ bo.a.7.48; {skye ba gzhan du 'jug pa'i shes pa de'i} tasya janmāntaravartino jñānasya ta.pa.106ka/663. skye ba gzhan du 'jug pa|vi. janmāntaravartti — {skye ba gzhan du 'jug pa'i shes pa de'i} tasya janmāntaravarttino jñānasya ta.pa.106ka/663. skye ba bzhis thogs pa|vi. caturjātipratibaddhaḥ — bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau sa.pu.123ka/196. skye ba yin|kri. prajāyate ta.sa.21ka/225; prādurbhavati ta.pa.220kha/912; prādurbhāvamāsādayati — dveṣo'pi na hi kvacidasaktasyātmātmīyapratikūlatvenāgṛhīte vastuni prādurbhāvamāsādayati ta.pa. 295kha/1053; āvirbhāvayati — tatraiva vastuni vidhipratiṣedhāvāvirbhāvayati ‘analo'yam, nāsau kusumastabakādiḥ’ ta.pa.15kha/477. skye ba yongs su 'dzin pa|= {skye ba yongs su len pa} janmaparigrahaḥ pra.a.28ka/95; = {skye ba 'dzin pa/} skye ba yongs su len pa|janmaparigrahaḥ, janmagrahaḥ pra.vā.1.37; janmasaṃgrahaḥ ta.si.259/172; = {skye ba yongs su 'dzin pa/} {skye ba 'dzin pa/} skye ba yod pa|vi. upapattikam — prathama eva sa samāpattyupapattike dhyāne vivekaje prītisukhe śāntadarśī bhavati śrā.bhū.15ka/35. skye ba la gegs byed pa|utpattipratibandhaḥ abhi.sū.9; utpattivibandhaḥ tatraiva, utpādavighnaḥ — {skye ba la gtan du gegs byed pa} utpādātyantavighnaḥ ta.pa.208kha/886. skye ba la nges par 'gyur ba|pā. utpattinaiyamyapātaḥ, ṣaḍvidheṣu niyatipāteṣu ekaḥ — saṃpattyutpattinaiyamyapāto'khede ca dhīmatām \n bhāvanāyāśca sātatye samādhānācyutāvapi \n kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā sū.a.19.38; upapattiniyatipātaḥ — upapattiniyatipāto nityaṃ yatheṣṭopapattiparigrahāt sū.a.244ka/159. skye ba la mngon du phyogs pa|utpādābhimukhaḥ abhi.sū.9; upapattyabhimukhatvam tatraiva \n skye ba la brten pa|janmabhāk lo.ko.158. skye ba la rnam par rtog pa|pā. utpādavikalpaḥ, parikalpitasvabhāvaprabhedaḥ — tatra utpādavikalpaḥ katamaḥ ? yaduta pratyayaiḥ sadasatorbhāvasyotpādābhiniveśaḥ la.a.106kha/52; 53. skye ba la dbang ba|pā. upapattivaśitā, daśabodhisattvavaśitāsu ekā ma.vyu.775; upapattivaśitayā dhyānairapi vihṛtyāpariṇā eva kāmadhātāvupapadyante abhi.sa.bhā.53ka/73. skye ba la mi sgrib pa'i dngos po|utpattyanāvaraṇabhāvaḥ abhi.sū.9. skye ba las skyes pa|vi. upapattijam — avyākṛtaṃ bhāvanājaṃ trividhaṃ tūpapattijam abhi.ko. 7.53. skye ba gsum gyis thogs pa|vi. trijātipratibaddhaḥ — bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau sa.pu.123ka/196. skye ba'i kun tu sbyor ba|upapattisaṃyojanam abhi.sū.10. skye ba'i kun nas nyon mongs pa|pā. janmasaṃkleśaḥ, trividheṣu saṃkleśeṣu ekaḥ — tredhā saṃkleśaḥ kleśasaṃkleśaḥ karmasaṃkleśaḥ janmasaṃkleśaśca ma.bhā.3kha/1.12. skye ba'i rkyen|jātipratyayaḥ abhi.sū.10. skye ba'i skad cig|upapattikṣaṇaḥ — sa punarmaraṇāt pūrva upapattikṣaṇāt paraḥ abhi.ko.3.13. skye ba'i skar ma|pā. (jyo.) jātakam — ādau kāle yugottame \n\n na saṃjñā nāpi gotraṃ vai na tithirna ca jātakam ma.mū.194kha/206. skye ba'i skye mched|upapattyāyatanam — tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni da.bhū.274kha/64. skye ba'i skye ba|1. jātijātiḥ, saṃskṛtadharmasya anulakṣaṇam abhi.ko.2.46 2. utpādotpādaḥ, dvividheṣu utpādeṣu ekaḥ — dvividho hyutpādaḥ \n eko maula utpādaḥ, aparaśca utpādotpādasaṃjñakaḥ pra.pa.60. skye ba'i khyim|pā. (jyo.) janmarāśiḥ — iha bāhye sūryasya karkaṭo janmarāśiḥ \n evaṃ sarvajātakānāṃ yasmin lagne janma bhavati, sā rāśiḥ karkaṭasaṃjñā veditavyā ‘prāṇajanmarāśi sthānīyā’ iti nyāyāt vi.pra.236kha/2.38. skye ba'i 'khor ba|jātisaṃsāraḥ — yo hyasmin dharmavinaye apramattaścariṣyati \n prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati a.śa.4ka/3. skye ba'i gegs byed pa|= {skye ba la gegs byed pa/} skye ba'i rgya|janmavāgurā — kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām bo.a.7.4. skye ba'i rgya mtsho|janmārṇavaḥ, bhavasāgaraḥ — {skye ba'i rgya mtsho cher 'jigs las/} {'byung po thams cad sgrol ba'i gru} janmārṇavānmahāghorāt…tāriṇī sarvabhūtānāṃ naukā pra.si.5.3. skye ba'i rgyu|1. pā. utpattihetuḥ, triṣu hetuṣu ekaḥ — hetvarthastrayo hetavaḥ \n utpattihetustathā hetusamanantarālambanādhipatipratyayāḥ, tataḥ sarvasaṃskṛtanirvartanāt abhi.sa.bhā.104kha/141 \n2. janmahetuḥ — tasya ca prāptiheturbhagavadvacanameva; janmahetukleśapratipakṣabhūtasya nairātmyadarśanasyātraivopadeśāt ta.pa.313kha/1093. skye ba'i rgyud|= {skye ba'i rgyun} janmaprabandhaḥ — yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt, punarapi janmaprabandhaḥ syāt la.a.84kha/41. skye ba'i rgyun|janmaprabandhaḥ — sāhaṅkāre manasi na śamaṃ yāti janmaprabandhaḥ ta.pa.314ka/1095; = {skye ba'i rgyud/} skye ba'i sgo|= {skye sgo/} skye ba'i sgrib pa|utpattyāvaraṇam — kimavastho mārgastadutpattyāvaraṇaṃ prajahāti abhi.bhā.42ka/1030. skye ba'i cha can|= {khyi/} skye ba'i cha shas can|vi. upapattyaṃśikaḥ — {skye ba'i cha shas can gyi phung po} upapattyaṃśikaskandhaḥ vi.pra.65ka/4.114; dra. {skye ba'i char gtogs pa/} skye ba'i char gtogs pa|vi. upapattyaṃśikam ma.vyu.5346; aupapattyaṃśikam — tasya ca prathamavijñānasya aupapattyaṃśikasya śi.sa.140kha/135; aupapattyaṃśikāḥ skandhāḥ prādurbhavanti śi.sa. 127ka/123; aupapattyaṅgikam — {skye ba'i char gtogs pa'i sems} aupapattyaṅgikaṃ cittam la.a.162kha/113. skye ba'i chos can|vi. utpādadharmī — na hi suvikrāntavikrāmin rūpamutpādadharmi vā vyayadharmi vā su.pa.39kha/18; utpattidharmī abhi.bhā.238kha/802; utpattidharmakaḥ — tataśca tadutpattau satyāṃ jāteranityatā prāpnoti, utpattidharmakatvād, ghaṭavat ta.pa.196kha/858; prasavadharmī — triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ta.pa.148ka/22; jātidharmā — māṃ hyānanda kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatāyāḥ parimucyante a.śa.116kha/106; la.vi.112kha/164. skye ba'i chos nyid ma yin pa|anutpādadharmatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanutpādadharmatā avyayadharmatā, iyaṃ prajñāpāramitā su.pa.39kha/18. skye ba'i dus|utpattikālaḥ — utpattikāle'bhilāpagrahaṇakāle ca kṣaṇikatvānna viṣayeṇāpi pratyakṣaṃ viṣayīti ta.pa.8kha/463. skye ba'i dus sbyor|pā. (jyo.) janmalagnam — {skye ba'i dus sbyor gyi 'dab ma} janmalagnapatram vi.pra.249kha/2.64; {skye ba'i dus sbyor gyi rtsa} janmalagnanāḍī vi.pra.249kha/2.64. skye ba'i gdung ba|jātivyasanam — jātivyasanaprabandhaprasūtihetorjagataḥ nyā.ṭī.36kha/1; jātireva vyasanamityantarnītaniyamaḥ samāsaḥ karttavyaḥ…athavā jātau utpattau nikāyaviśiṣṭāyāṃ vyasanam āsaktiḥ…yadvā jātyāśritāni vyasanāni duḥkhāni rogaśokādīni dha.pra.3. skye ba'i sdug bsngal|pā. jātiduḥkham, aṣṭavidheṣu duḥkheṣu ekam ma.vyu.2233. skye ba'i gnas|1. upapattyāyatanam — antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti la.a.150ka/96; {skye ba'i gnas thams cad mi tshol ba} sarvopapattyāyatanānarthikānām su.pa.22ka/2 2. janmasthānam — {srog gi skye ba'i gnas} prāṇasya janmasthānam vi.pra.248kha/2. 62; vi.pra.238ka/2.42. skye ba'i gnas skabs|utpattyavasthā — utpattyavasthameva pramāṇaṃ pramāṇamiti mīyate, na tvapramāṇamapramāṇamiti; tasya nityaṃ pramāṇavadavabhāsanāditi bhāvaḥ ta.pa.230kha/931. skye ba'i gnas su gyur pa|vi. utpattibhūtam — bodhicittaṃ kulaputrāḥ, sarvabuddhajñānānāṃ sārabhūtamutpattibhūtaṃ yāvat sarvajñajñānākaramiti jñā.si.234/151. skye ba'i rnam par 'phrul ba|janmavikurvitam — idaṃ kulaputra bodhisattvasya lumbinīvane prathamaṃ janmavikurvitam…imāni kulaputra lumbinīvane bodhisattvasya daśa janmavikurvitāni prādurabhūvan ga.vyū.210kha/292. skye ba'i sprul sku|janmanirmāṇakāyaḥ lo.ko.158; dra. {skye ba sprul sku/} {sems can rnams 'dul ba'i ched du brgya byin dang /} {ri dwags/} {bse ru/} {bya/} {chu/} {zam pa/} {ljon shing sogs skye gnas sna tshogs su skye bar ston pa} bo.ko.155. skye ba'i dbang|= {skye ba la dbang ba/} skye ba'i dbang po|janendraḥ lo.ko.158. skye ba'i smon lam|pā. upapattipraṇidhānam, pañcavidheṣu bodhisattvapraṇidhāneṣu ekam — tatra katamad bodhisattvasya bodhisattvapraṇidhānam ? tat samāsataḥ pañcavidhaṃ draṣṭavyam \n cittotpādapraṇidhānam upapattipraṇidhānaṃ gocarapraṇidhānaṃ samyakpraṇidhānaṃ mahāpraṇidhānaṃ ca bo.bhū.145ka/196. skye ba'i tshig|utpādapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.67kha/16. skye ba'i mtshan nyid|utpādalakṣaṇam lo.ko.158. skye ba'i mtshams sbyor ba|upapattisaṃdhiḥ — {skye ba'i mtshams sbyor ba dang lam gyi rgyud ji lta ba bzhin du nye bar gnas pa} upapattisaṃdhiyathāgatipratyupasthānatā da.bhū.252ka/49. skye ba'i mtshams sbyor ba dang lam gyi rgyud ji lta ba bzhin du nye bar gnas pa|upapattisaṃdhiyathāgatipratyupasthānatā — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti \n…upapattisaṃdhiyathāgatipratyupasthānatāṃ ca da.bhū.252ka/49. skye ba'i rim pa|utpattikramaḥ — {shes pa rnams kyi skye ba'i rim pa} utpattikramo vijñānānām ta.pa.293ka/298; {mngal nas skyes pa skye ba'i rim pas} jarāyujotpattikrameṇa vi.pra.47kha/4.49 skye ba'i lam ster|= {ma/} skye ba'i lus|janmakāyaḥ — janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.a.176ka/70. skye ba'i sa|1. pā. = {mi g}.{yo ba} janmabhūmiḥ, acalānāma aṣṭamī bodhisattvabhūmiḥ — iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracalā ityucyate'saṃhāryatvāt \n…janmabhūmirityucyate yathābhiprāyavaśavartitvāt da.bhū.246kha/47 2. upapattibhūmiḥ abhi.sū.10. skye ba'i sa bon gyi yi ge|jātibījākṣaram — idānīṃ vajrasattvādīnāṃ jātibījākṣarāṇyucyante vi.pra.52kha/4.74. skye ba'i sa gzhi|janmabhūḥ, janmabhūmiḥ — purī babhūva viśvākhyā viśvāsavasatiḥ śriyaḥ \n viśvopakārasaktasya sukṛtasyeva janmabhūḥ a.ka.23.3. skye ba'i srid pa|upapattibhavaḥ — mṛtyūpapattibhavayorantarā bhavatīha yaḥ \n gamyadeśānupetatvānnopapanno'ntarābhavaḥ abhi.ko.3.10; abhi.bhā.20ka/940; ma.vyu.7681. skye ba'i srid pa pa|upapattibhavikaḥ abhi.sū.10. skye ba'i sred pa|bhavatṛṣṇā — vadhādiparyavasthānasya vibhavatṛṣṇāyāḥ pradeśasya bhavatṛṣṇāyāśca grahaṇamityarthaḥ abhi.sphu.103ka/785. skye ba'i bsam gtan|upapattidhyānam, anyataraṃ dhyānam — samāsato dvividhāni dhyānāni, upapattisamāpattidhyānabhedāt abhi.bhā.65kha/1125. skye bar gyur cig|kri. jāyatām — anena kuśalamūlena sarvasattvā nirupaliptā garbhamalena jāyantām śi.sa.169ka/166; jāyeta — anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeya vi.va.193ka/1.68; upapadyeran lo.ko.159. skye bar 'gyur ba|=I. kri. = {skye bar 'gyur} 1. (varta.) \ni. jāyate — jāyante kalpanāstatra yatra śabdo niveśitaḥ pra.vā.2.176; upajāyate ta.sa.78ka/729; saṃjāyate — cittaṃ saṃjāyate la.a.179kha/144; prajāyate gu.si.1.4; ājāyate lo.ko.159; utpadyate — vyapatrāpyamutpadyate bo.bhū. 74ka/95; samutpadyate ta.pa.256ka/229; upapadyate — {lha'i nang du skye bar 'gyur} deveṣūpapadyate vi.va.202ka/1.76; niṣpadyate a.kra.30; udeti pra.vā.2.190; samudayate — vedanāḥ samudayante a.śa.281ka/257; prasūyate — {nges pa skye bar 'gyur} niścayaḥ prasūyate ta.pa.264ka/244; prādurbhavati śi.sa.45kha/43; upapattirbhavati lo.ko.159; utpādo bhavati abhi.bhā.34kha/1000; pravartate — {rnam par shes pa skye bar 'gyur} vijñānaṃ pravartate abhi.bhā.239ka/805; {dad pa skye bar 'gyur} prasādayati śa.bu.92 \nii. virohati — bījāni…virohanti a.sā.73kha/40; virohate lo.ko.159 2. (bhavi.) utpatsyate — api nu tatra kaścitsattva utpanno vā utpatsyate vā utpadyate vā a.sā.42kha/24; upapatsyate — ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyante sū.a.185ka/81; janiṣyate abhi.sphu.110ka/798; utpattirbhaviṣyati ta.pa.255ka/983 3. jāyeta — nityatve sakalāḥ sthūlā jāyeran sakṛdeva hi ta.sa.21kha/232; utpadyeta — avikalakāraṇatvād yugapadevotpadyeran ta.pa.295ka/302; prasūyeta ta.pa.97kha/646; utpādayet — kāryamutpādayet ta.sa.16kha/188; jāto bhavet — {dmus long du/} {skye bar 'gyur bar the tshom med} jātyandho hi bhavejjātaḥ…na saṃśayaḥ jñā.si.1.36; udayaṃ bhavet jñā.si.20.4 {II}. vi. upapadyamānaḥ ga.vyū.197ka/278; utpadyamānaḥ — anāgataṃ cittamutpadyamānaṃ vimucyate aśaikṣamāvaraṇebhyaḥ abhi.bhā. 42ka/1029; jāyamānaḥ ta.sa.94kha/857. skye bar 'gyur ba ma yin pa|1. notpādyate — {de gzhan skye bar 'gyur ma yin} nānyenotpādyate hyasau jñā.si.2.21 2. notpadyamānam — yattarhi notpadyamānaṃ laukikaṃ vā, tadapi vimucyate abhi.bhā.42ka/1029; anutpadyamānam \n skye bar 'gyur ba yin|kri. 1. utpadyate — utpadyate parasyāpi pratibimbena tādṛśam ta.sa.106kha/932; upajāyate — buddhireṣopajāyate ta.sa.87ka/796; sañjāyate ta.sa.85ka/779 2. jāto bhavet — bhāve ca yogyatāyogī śabdo jāto'paro bhavet ta.sa.91ka/822. skye bar 'gyur ma yin|= {skye bar 'gyur ba ma yin pa/} skye bar mngon par zhen pa|vi. utpādābhiniviṣṭaḥ — tathā hi utpādābhiniviṣṭāścittābhiniviṣṭā bodhimabhiniviśante su.pa. 31ka/10. skye bar 'jig pa|utpādabhaṅgaḥ — avidyāhetukaṃ cittamanādimatisaṃcitam \n utpādabhaṅgasaṃbaddhaṃ tārkikaiḥ saṃprakalpyate la.a.189kha/161. skye bar 'dod pa|utpitsuḥ — tatkāryasyottarasya utpitsunaḥ kenacit pratighātaḥ śakyeta kartum ta.pa. 95kha/643; pra.a.153ka/164; utpatsyamānaḥ — ghaṭāderuttarasyotpatsyamānasya kāryasya ta.pa.95kha/643. skye bar bya ba|vi. utpādyam — utpādakaṃ ca utpādyaṃ dvividhaṃ bhāvalakṣaṇam la.a.179kha/144. skye bar byed pa|=I. kri. 1. utpādayati — utpādayati anunayam śi.sa.147kha/141 2. rohayati — phalavṛkṣāśca rohayanti samantataḥ su.pra.44ka/88 {II}. saṃ. upapādanam — apāyopapannānāṃ ca prasādaṃ janayitvā svargopapādanam sū.a.147kha/28 {III}. vi. utpādakaḥ — utpādakaṃ ca utpādyaṃ dvividhaṃ bhāvalakṣaṇam la.a.179kha/144. skye bar mi 'gyur|kri. 1. notpadyate — na kasyacittadālambano rāga utpadyate, dveṣaḥ, māno vā abhi.bhā.59ka/1100; na jāyate ta.sa.109kha/955; ta.sa.122kha/1066 2. na janiṣyate — yastu pṛcched ye mariṣyanti, kiṃ te janiṣyanta iti abhi.bhā.237ka/798 3. notpannaṃ syāt — prahīṇavicikitsaṃ jñānaṃ tatraivālambane notpannaṃ syāt abhi.bhā.18ka/929. skye bar mi byed|kri. notpādayati — raṇaṃ notpādayati abhi.bhā.59ka/1100. skye bar smra ba|1. utpādavādaḥ — utpādavādadurdṛṣṭyā nāstyastīti vikalpyate la.a.113kha/60 2. utpādavādī — naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā \n utpādavādināṃ dṛṣṭiḥ na tvanutpādavādinām la.a.167kha/122. skye bar shog|kri. jāyeyam — jāyeyamadhame kule a.ka.18.23; bhavatu lo.ko.159. skye bas thob pa|1. vi. upapattiprātilambhikaḥ ma.vyu.6979; upapattipratilambhikam — upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalam avyākṛtaṃ bhavati devanāgapiśācādīnām abhi.bhā. 64ka/1120; upapattyāptam abhi.bhā.65ka/1122; upapattipratilabdham abhi.bhā.65ka/1123 2. pā. \ni. upapattipratilabdhā, trividhāsu pūrvanivāsānusmṛtiṣu ekā — trividhā hi pūrvanivāsānusmṛtiḥ \n bhāvanāphalam, upapattipratilabdhā, karmajā ca abhi.bhā.65kha/1124 \nii. upapattilābhikam, pañcavidhāsu ṛddhiṣu ekā — samāsataḥ pañcavidhāmṛddhiṃ varṇayanti \n bhāvanāphalam, upapattilābhikam, mantrajām, auṣadhajām, karmajāṃ ca abhi.bhā.64kha/1121; upapattilābhikā — kim eṣaiva dvividharddhiḥ bhāvanāmayī copapattilābhikā ca abhi.bhā.64kha/1120 skye bas mtho|= {skyes pa/} skye bas 'thob pa|upapattilābhikā — kimṛddhiḥ evopapattilābhikā bhavati, athānyadapi abhi.bhā.65ka/1122; dra. {skye bas thob pa/} skye bas 'thob par bya ba|vi. upapattipratilabhyam — divyaśrotrādikamapi catuṣṭayamupapattipratilabhyam abhi.bhā.65ka/1122. skye bas dman pa|= {bud med/} skye bo|jantuḥ — atreyaṃ saṃjñā sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; {skye bo rnams la snying rjer ldan} kṛpārdraḥ sarvajantuṣu jñā.si.14.7; janaḥ la.a.132ka/78; {so so'i skye bo} pṛthagjanaḥ bo.a.8.10; janmī pra.a.158kha/172; janatā — ākṛṣṭā janatā ca yuktavihitairdharmaiḥ sū.a.181ka/76; sattvaḥ — {satwa sems can skye bo la} ṅa.ko.427; mahājanaḥ — yathaiko rājapuruṣaḥ pramathnāti mahājanam bo.a.6. 128; jagat — {skye bo thams cad kyis spyad pa'i 'os su gyur pa} sarvajagatparibhogyāni rā.pa.245kha/144; lokaḥ — {lo ka sa gzhi skye bo la} ṅa.ko.386; *jātiḥ — {skye bo 'khor ba las rnam par bsgral lo} jātiṃ saṃsārād vimocayeyam su.pra.57kha/114. skye bo kun|sarvajanaḥ — {skye bo kun gyis nye bar spyad bya ba} sarvajanopabhogyā vi.va.153ka/1.41. skye bo kun la sman|vi. sārvajanyam, sakalajanahitaḥ — {gsung 'di skye bo kun la sman} sārvajanyamidaṃ vacaḥ śa.bu.78. skye bo khyad par can|viśiṣṭajanaḥ — {skye bo khyad par can gyi zham 'bring ba dang ldan pa} viśiṣṭajanaparivārāḥ śi.sa.173kha/171. skye bo khyad par can gyi zham 'bring ba dang ldan pa|vi. viśiṣṭajanaparivāraḥ, buddhasya śi.sa.173kha/171. skye bo mkhas pa|vidvajjanaḥ — {skye bo mkhas pas bsten} vidvajjanaparisevitā kā.vyū.203ka/260; budhajanaḥ ta.si.255/169. skye bo mkhas pas bsten|nā. vidvajjanaparisevitā, kinnarakanyā kā.vyū.203ka/260. skye bo dga' mdzad|jagattoṣaṇaḥ lo.ko.160. skye bo dge ba|sādhujanaḥ, sajjanaḥ jā.mā.293/170. skye bo dge ma|nā. janakalyāṇikā, rājaduhitā — nagaryāmatighoṣāyāṃ ratisomasya bhūpateḥ \n kṛtajñaścākṛtajñaśca purā putrau babhūvatuḥ \n\n…matighoṣābhidho nṛpaḥ \n janakalyāṇikāṃ nāma kṛtajñāya sutāṃ dadau a.ka.45.17; janakalyāṇī a.ka.45.49. skye bo ngan|= {skye bo ngan pa/} skye bo ngan 'grogs|kujanasamāgamaḥ — gṛhamativiṣamaṃ ca śokamūlaṃ kujanasamāgamayonim rā.pa.134kha/129. skye bo ngan pa|vi. durjanaḥ — {rkun po la sogs pa skye bo ngan pa} durjanairdasyuprabhṛtibhiḥ sū.a.187ka/84; kujanaḥ — tatra kujano mūrkhajanaḥ, duṣṭajanaḥ pratihataḥ ma.bhā.2.5; asajjanaḥ jā.mā.274/159; narādhamaḥ jñā.si.7.1. skye bo che|= {skye bo chen po/} skye bo chen po|mahājanaḥ — {skye bo chen po gang nas bgrod pa de ni lam mo} mahājano yena gataḥ sa panthāḥ vi.pra.129ka/58; paropakāraḥ karuṇāratānāṃ mahājanānāṃ sahajaḥ svabhāvaḥ a.ka.96.1. skye bo chen po'i zham 'bring ba dang ldan pa|vi. mahājanaparivāraḥ, buddhasya śi.sa.173ka/171. skye bo mchog|sajjanaḥ — sajjanasaṃmataṃ matam jā.mā.353/207. skye bo gnyen|bandhujanaḥ, svajanaḥ — bandhujane parajane sarvarāṣṭrajaneṣu ca su.pra.39kha/75. skye bo thams cad kyi snying du sdug pa|vi. sarvajanapriyaḥ — yasmādayaṃ jātamātra eva sarvajanapriyaḥ, tasmādasya priya iti nāma bhavatu a.śa. 176kha/163. skye bo thams cad kyis spyad pa'i 'os su gyur pa|vi. sarvajagatparibhogyam — sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitānyabhūvan gītakuśalāni nṛttakuśalāni prathamayauvanaprāptāni sarvajagatparibhogyāni rā.pa.245kha/144. skye bo dag gis bkur ba|vi. janasaṃmataḥ — satyavrato nāma babhūva janasaṃmataḥ a.ka.51.28. skye bo dang bcas pa|vi. sajanaḥ — sevanīyā sajane grāmamadhye gaṇacakre vi.pra.163ka/3.127. skye bo dang bral ba|vi. vijanaḥ — {skye bo dang bral ba'i khyim} vijane gṛhe vi.pra.161kha/3.126. skye bo dang mi mang pos gang ba|vi. ākīrṇabahujanamanuṣyaḥ — vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca a.śa.63kha/55; ma.vyu.6417. skye bo dam pa|sujanaḥ — na citrarūpā sujane kṛtajñatā nisargasiddhaiva hi tasya sā sthitiḥ jā.mā.302/175; sādhujanaḥ pra.a.35ka/40. skye bo sdug pa|iṣṭajanaḥ — iṣṭajanaviyogāt su.pra.54kha/107. skye bo rnams kyi tshig|janapravādaḥ — nārhati bhavāñjanapravādamātrakeṇāsmān parityaktum jā.mā.213/124. skye bo rnams 'dar byed|janamejayaḥ lo.ko.161. skye bo phal chen|= {skye bo'i tshogs} janaughaḥ, janasamūhaḥ — taṃ śrotuṃ samabhilaṣanti te janaughāḥ a.śa.4kha/4; dra. {skye bo phal po che/} {skye bo phal po che'i tshogs/} skye bo phal po che|= {skye bo'i tshogs} mahājanaḥ vi.sū.15ka/17; mahājanakāyaḥ bo.bhū.82ka/104; mahān janakāyaḥ — {skye bo phal po che'i} mahato janakāyasya ma.vyu.6398; dra. {skye bo phal po che'i tshogs/} {skye bo phal chen/} skye bo phal po che'i tshogs|mahājanakāyaḥ — mahājanakāyo me praṇāmaṃ karotīti vi.va.19ka/2.84; mahān janakāyaḥ abhi.sū.11; dra. {skye bo phal chen/} {skye bo phal po che/} skye bo bud med|vadhūjanaḥ — {skye bo bud med khas brjod glu} vadhūjanamukhodgataṃ…geyam kā.ā.3.182. skye bo byis pa|bālajanaḥ, ajñaḥ — mā haiva tvaṃ bālajanasya agrato bhāṣiṣyase sūtramimeva(sūtramidamevaṃ ?)rūpam sa.pu.38kha/69. skye bo dbul po|daridrajanaḥ — daridrajanānugrahārtham a.śa.149kha/139. skye bo ma rungs pa|vi. = {skye bo mi srun pa} durjanaḥ, khalaḥ — {skye bo ma rungs pa'i nang na 'dug pa} durjanamadhyagataḥ rā.pa.250kha/152. skye bo ma rungs pa'i nang na 'dug pa|vi. durjanamadhyagataḥ — nedaṃ śakyaṃ kāmadāsena…durjanamadhyagatena rā.pa.250kha/152. skye bo mang|= {skye bo mang po/} skye bo mang po|bahujanaḥ — {skye bo mang po la phan pa'i phyir} bahujanahitāya sa.pu.17kha/27; sū.a.196ka/97; janakāyaḥ jā.mā.103/61; mahājanaḥ — rahasi vā mahājanasamakṣaṃ vā sarvakālañca kṣamate bo.bhū.106ka/135; bo.a.6.128; mahāsamājaḥ śrā.bhū.164kha/418; janatā la.a.179ka/143; dra. {skye bo'i tshogs/} skye bo mang po dang mis gang ba|bahujanākīrṇamanuṣyaḥ lo.ko.161; dra. {skye bo dang mi mang pos gang ba/} skye bo mang po pa|bāhujanyam ma.vyu.6449. skye bo mang po la dga' ba|vi. bahujanapriyaḥ ma.vyu.2940. skye bo mang po la bsngos pa'i byin gyis rlob pa|pā. (vina.) mahājanoddeśikādhiṣṭhānam, naisargikabhedaḥ vi.sū.51kha/66. skye bo mang po la bsngos pa'i byin gyis rlob pa'i spang ba|mahājanoddeśikādhiṣṭhānanaiḥsargikaḥ vi.sū.51kha/66. skye bo mi srun pa|vi. = {skye bo ma rungs pa} durjanaḥ, khalaḥ jā.mā.412/241. skye bo med pa|vi. = {skye bos dben pa} nirjanaḥ, janaśūnyasthānādiḥ jā.mā.299/174; vijanaḥ — vijanāsāditaṃ pītvā sa mantrakalaśāt payaḥ a.ka.4.10. skye bo med sa|= {skye bos dben sa} nirjanam, janaśūnyasthānam a.ka.14.76; vijanam a.ka.39.47. skye bo smad|= {skye bo smod/} skye bo smod|= {skye bos smod/} janavādaḥ, janapravādaḥ a.ko.3.3.159; janāpavādaḥ jā.mā.154/89; janyaḥ ṅa.ko.416. skye bo tshogs|= {skye bo'i tshogs/} skye bo mdzangs min|vi. asajjanaḥ — {yid 'phrog byed pa'i bdud rtsi mang du bshad pa yang /} {skye bo mdzangs min yid ni chags par byed pa min} manoharaṃ bhūrisubhāṣitāmṛtam asajjanānāṃ manase na rocate pra.si. 5.50. skye bo mdza' ba|= {skye bo mdza' bshes} priyajanaḥ, suhṛjjanaḥ sū.a.205ka/107. skye bo mdza' bshes|= {skye bo maza' ba} suhṛjjanaḥ, priyajanaḥ — viproṣitasyeva suhṛjjanasya saṃdarśanāt prītivijṛmbhitākṣaḥ jā.mā.15/8. skye bo bzang|= {skye bo bzang po/} skye bo bzang po|= {skye bo legs pa} 1. vi. sujanaḥ — pratyakṣalakṣaṇaparīkṣita eṣa loke saṃlakṣyate sujanadurjanayorviśeṣaḥ a.ka.31.1 \n2. saṃ. saujanyam — {skye bo bzang po dang 'grogs bde ba ster} saujanyasaṃvādasukhapradāni a.ka.108.108. skye bo la gdugs su gyur par mdzad pa|vi. chatrabhūtajagatkaraḥ, avalokiteśvarasya — namo'stu avalokiteśvarāya…chatrabhūtajagatkarāya kā.vyū. 205kha/263. skye bo legs pa|= {skye bo bzang po} 1. vi. sujanaḥ — dṛptaḥ sujanavidveṣī guṇeṣu viratādaraḥ a.ka.8.3; sujātaḥ a.ka.5.43 2. saṃ. saujanyam — ityukte kṣitināthena saujanyāt a.ka.27.36. skye bo shi ba'i ro|mṛtajanaḥ lo.ko.162. skye bo gshis ngan|vi. durjanaḥ — {skye bo gshis ngan kha yi bu ga ni/} {zab mo gya gyu nas byung tshig ngan sbrul} durjanamukhakuṭilotkaṭakoṭaraniryātadurvacobhujaṅgam pra.si.5.49. skye bo'i bka' mchid|= {skye bo'i gtam} janapravādaḥ, janaśrutiḥ — nārhati bhavāñjanapravādamātrakeṇāsmān parityaktum \n na hi bhavadvidhānāṃ janapravādasaṃpādanābhirādhyā guṇavibhūtistadasaṃpādanavirādhyā vā jā.mā.213/124; = {skye bo'i tshig/} skye bo'i ljongs|= {ljongs} janapadaḥ, nīvṛt mi.ko.138kha; = {skye bo'i gnas/} skye bo'i gtam|= {skye bo'i bka' mchid} janaśrutiḥ a.ko.3.3.75; vārtā — {brta} ({bArtA}){'tsho thabs skye bo'i gtam} ṅa.ko.400; naravādaḥ — {nar bAd ni skye bo'i gtam} ṅa.ko.403; janavādaḥ a.ko.3.3.90. skye bo'i mdun sa|janasaṃsad, janasabhā a.ka.47.58. skye bo'i gnas|1. = {ljongs} janapadaḥ — {mtha' 'khob kyi skye bo'i gnas} pratyantikajanapadaḥ sa.du.221/220; tatparyāyaḥ : {mnga' ris} nīvṛt a.ko.2.1.8 2. = {mdun sa} janāśrayaḥ, maṇḍapaḥ — maṇḍapo'strī janāśrayaḥ a.ko.2.2.9. skye bo'i spyod pa|janacarī — vicitrā janacarī jātakabhedena sū.a.158ka/45. skye bo'i tshig|= {skye bo'i gtam} janapravādaḥ, janaśrutiḥ — nārhati bhavāñjanapravādamātrakeṇāsmān parityaktum \n na hi bhavadvidhānāṃ janapravādasaṃpādanābhirādhyā guṇavibhūtistadasaṃpādanavirādhyā vā jā.mā.213/124; = {skye bo'i bka' mchid/} skye bo'i tshogs|janatā, janasamūhaḥ — anāgatāṃ janatāṃ cāvalokya la.a.60kha/6; janakāyaḥ — {skye bo'i tshogs thams cad} sarvajanakāyaḥ vi.va.316kha/1.130; a.śa.36ka/31; jananikāyaḥ a.ka.39. 107; janaughaḥ bo.a.1.7; janasaṅghaḥ a.ka.94. 14; janasamūhaḥ a.ka.9.29; janasaṃpātaḥ a.ka.40.146; dra. {skye bo mang po/} skye bo'i tshogs pa|= {skye bo'i tshogs/} skye bo'i tshogs phal po che|= {skye bo phal po che'i tshogs/} skye bos blta na dga'|vi. janakāntadarśanaḥ lo.ko.162. skye bos thos pa|= {gang zhig brjod} janaśrutiḥ, kiṃvadantī — kiṃvadantī janaśrutiḥ a.ko.1.6.7; dra. {skye bo'i gtam/} {skye bo'i tshig/} {skye bo'i bka' mchid/} skye bos mthong na dga'|= {skye bos blta na dga'/} skye bos dben pa|vi. = {skye bo med pa} vijanaḥ, nirjanaḥ — parvate vijane gu.sa.108kha/40. skye bos dben sa|= {skye bo med sa} vijanam, janaśūnyasthānam — ekākī vijane tasthau kaṃcit kālaṃ mahāmatiḥ a.ka.37.68. skye bos smod|lokavādaḥ, lokāpavādaḥ a.ko. 3.3.116; kaulīnam — {kau lI naM ni skye bos smod} ṅa.ko.408. skye byed|= {skye bar byed pa} utpādakaḥ la.a.179kha/144; {skye byed tshogs pa} kalāpotpādakaḥ ta.sa.17kha/194. skye byed tshogs pa|vi. kalāpotpādakaḥ, kalāpotpādanasamarthaḥ ta.sa.17kha/194. skye dbang|= {skye ba'i dbang po/} skye dbang rgyal po|janendrarājaḥ lo.ko.162. skye dbang blo bzang|janendrasumatiḥ lo.ko.162. skye dbang mtshungs|janendrakalpaḥ lo.ko.162. skye mi 'gyur|kri. na jāyate ta.sa.105kha/925; notpadyate jñā.si.8.26. skye min|kri. notpadyate — nāsadutpadyate kiṃcit bo.a.9.135. skye med|= {skye ba med pa/} skye dman|= {bud med/} skye tshal|= {skyed mos tshal} udyānam — tatrābdhikūlasaṃlīnaṃ divyodyānaṃ praviśya saḥ a.ka.14.105. skye tshe|= {ske tshe/} skye 'dzin|= {mo mtshan/} skye tshogs|= {skye bo'i tshogs} janatā, janasamūhaḥ a.ka.44.10. skye zhing skye bar 'gyur bar shog|bhaveyaṃ janmajanmani — {bla ma la gus snying rjer ldan/} {skye zhing skye bar 'gyur bar shog} kṛpāvān gurubhaktaśca bhaveyaṃ janmajanmani he.ta.27ka/90. skye zhing 'jig pa|1. utpādabhaṅgaḥ — {skye zhing 'jig pa mi rtag pa nyid} utpādabhaṅgā'nityatā ma.bhā.11kha/3.7; utpādavyayaḥ — anityā bata saṃskārā utpādavyayadharmiṇaḥ la.a.136kha/83; udayavyayaḥ abhi.bhā.4ka/879 \n2. utpannapradhvaṃsī — {sgra ni skye zhing 'jig} rutamutpannapradhvaṃsi la.a.132kha/78. skye zhing 'jig pa mi rtag pa nyid|pā. utpādabhaṅgā'nityatā, trividhāsu anityatāsu ekā — trividhe mūlatattve trividhā'nityatā paridīpitā \n asadarthā'nityatā utpādabhaṅgā'nityatā samalanirmalā'nityatā ca ma.bhā.11kha/3.7. skye zhing 'jig pa'i chos can|vi. utpādavyayadharmī — anityā bata saṃskārā utpādavyayadharmiṇaḥ la.a.136kha/83; udayavyayadharmī — udayavyayadharmitvādanityam abhi.bhā.4ka/879. skye zhing 'bri ba|udayavyayaḥ — yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā \n tathaivānāsrave dhātau buddhakāryodayavyayaḥ sū.a.155ka/40. skye la gtan du gegs byed pa|utpādātyantavighnaḥ abhi.sū.11. skye sa|janmabhūmiḥ — {dngos grub rnams kyi skye sa} siddhīnāṃ janmabhūmīm gu.si.1.2; dra. {skye ba'i sa/} skyeg|prā. = {bar chad} bo.ko.157; = {kag} da.ko. 49; śa.ko.108. skyegs|= {rgya skegs/} skyengs|1. kri. (aka.; avi.) lajjate 2. = {skyengs pa/} skyengs nas|jihrīya — atha sā devatā jihrīya nagnarūpā ekānte'pakrāntā vi.va.127kha/1.17. skyengs gyur|= {skyengs par gyur pa/} skyengs pa|1. saṃ. = {ngo tsha ba} lajjā — {skyengs byed} lajjākarī kā.ā.2.27; vrīḍā mi.ko.129ka; vailajyam — vailajyavinatānanā a.ka.7.18; vailakṣyam — vailakṣyapītaprabham jā.mā.286/166 2. bhū.kā.kṛ. lajjitaḥ vi.va.287ka/1.106; hrītaḥ jā.mā.286/166. skyengs pa nyid|vilakṣatā — mahendrasenanāmābhūd vārāṇasyāṃ nareśvaraḥ \n yayuḥ kṣitīśvarāḥ sarve yasya lakṣmyā vilakṣatām a.ka.30.3; vailakṣyam \n skyengs pa med pa|vi. = {ngo tsha med pa} vilajjaḥ, lajjārahitaḥ śa.ko.108; ṅa.ko.327. skyengs par gyur pa|1. vi. vilakṣaḥ — amātyatanayāḥ sarve vilakṣāḥ samacintayan a.ka.37.70; pratibhinnaḥ — dantakalācāryaḥ pratibhinnaḥ vi.va.285ka/1.102; dra.— {skyengs par byas pa} prabhinnaḥ vi.va.283kha/1.100 2. saṃ. vailakṣyam — {don ma shes pas skyengs gyur te/} {shin tu yun ring sa la bltas} ajñātārthena vailakṣyāt suciraṃ vīkṣitā kṣitiḥ a.ka.39.83; a.ka.7.46. skyengs par bya|kri. lajjāpayiṣyāmi — ahamapyenaṃ sarājaparijanaṃ lajjāpayiṣyāmi vi.va.283ka/1.100. skyengs par byas pa|bhū.kā.kṛ. prabhinnaḥ — bhoḥ puruṣa tvayāhamekākī prabhinnaḥ \n tvaṃ punaḥ sarājaparṣado madhye mayā prabhinnaḥ vi.va.283kha/1. 100; dra.— {skyengs par gyur pa} pratibhinnaḥ vi.va.285ka/1.102. skyengs par byed pa|vi. lajjākaraḥ, o rī — {zla ba skyengs byed mdzes pa 'di} indulajjākarī dyutiḥ kā.ā.2.27; vailakṣyakāriṇī a.ka.14.119; dra. {skyengs par byed pa mo/} skyengs par byed pa mo|vi.strī. vailakṣyakāriṇī — {rigs ni skyengs par byed pa mo} kulavailakṣyakāriṇī a.ka.64.301; dra. {skyengs par byed pa/} skyengs byed|= {skyengs par byod pa/} skyed|1. kri. ({skyed pa} ityasya vidhau) utpādaya — tathaiva tvamapyabhinirhāramutpādaya da.bhū.241ka/43 2. = {skyed pa/} skyed kyis 'tsho ba|= {'bun gtong ba} vṛddhyājīvaḥ, kusīdaḥ mi.ko.41kha \n skyed cig|= {skyed/} skyed cher drag par 'gyur|āśu vardhate — āśu vardhate hradasthamiva paṅkajam a.śa.9kha/8. skyed nyid|janyatvam — tajjanyatvāt ta.sa.109ka/951; janyamānatvam — kāraṇairjanyamānatvāt ta.sa.100ka/884. skyed pa|=I. kri. (varta.; saka.; bhavi., bhūta. {bskyed pa/}vidhau {skyed}) \n1. janayati — {spro ba skyed} utsāhaṃ janayati śi.sa.104ka/103; saṃjanayati — kuśalamūlāni saṃjanayati bo.bhū.139ka/178; utpādayati bo.bhū.74ka/95; prasavati — ayaṃ tato'saṃkhyeyataraṃ pāpaṃ prasavati śi.sa.53ka/51; prasūyate — ataḥ kuśalaṃ punarayatnata eva prasūyate bo.pa.20; arpayati — tathā hi kila sauraṃ tejastejasvinaṃ vṛtterarpayati ta.pa.148kha/750 2. saṃvardhayati — ye saddharmaṃ na jānanti, kleśatamondhakāraṃ ca saṃvardhayanti sa.pu.52ka/92 3. avaropyate — kuśalamūlāni avaropitāni avaropayiṣyante'varopyante ca a.sā.131kha/75 {II}. saṃ. 1. jananam — vijñānajanane yogyaṃ ghaṭaṃ janayan pradīpādirjanaka eva ta.pa.173ka/803; utpādanam — tadutpādanasamartho hetuḥ abhi.sphu.258kha/1071; prasavanam — puṇyaviśeṣaprasavanataḥ abhi.sa.bhā.109ka/146; utpattiḥ — jñānotpattau samarthaḥ ta.pa.180kha/822; utpādaḥ — sargaḥ sṛṣṭiḥ, utpāda iti yāvat ta.pa.168ka/55; janma — {nges pa skyed pa la ltos nas} niścayajanmāpekṣayā ta.pa. 224ka/917; prasavaḥ tri.bhā.159kha/66; udayaḥ ta.sa.69kha/652; samudayaḥ — tasyaivaṃ bhavati \n imā vedanāḥ kiṃnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhāvā iti a.śa.281ka/257; sambhavaḥ ta.sa. 65ka/612; sūtiḥ a.ka.108.72; sargaḥ — {'byin pa ste skyed pa'i sngar} sṛṣṭeḥ sargāt prāk ta.pa. 190kha/97; sṛṣṭiḥ vi.pra.259kha/2.68; ādhānam — {yon tan skyed pa} guṇādhānam bo.bhū.135ka/174; utthāpanam ma.vyu.6432; upārjanam — {skyed pa skyes bu byed pa nyid} puruṣakāramupārjanam he.ta.21kha/68; dānam — {'bras bu skyed pa} phaladānam abhi.sphu.117kha/812 2. prarohaḥ — bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat vā.ṭī.105kha/69 3. ropaṇā — tatra dānādīnāṃ ropaṇā yā parasaṃtāne pratiṣṭhāpanā abhi.sa.bhā.81kha/111 {III}. vi. 1. janakaḥ — tatra yo'sāvaṣṭavidho mithyāvikalpo bālānāṃ trivastujanakaḥ bo.bhū.33kha/37; saṃjanakaḥ — buddhotpādasaṃjanakānāṃ kuśalamūlānāmantarāyaḥ sthito bhavati śi.sa.52ka/50; samutthāpakaḥ — {de dag skyed pa 'dzin pa yi/} {shes pa} tatsamutthāpakagrāhijñānāni ta.sa.98kha/874; jananī — mohajananī a.ka.29.59; saṃjananī la.vi.141kha/208; janikā la.vi.200ka/303; janayitrī — {skyed pa'i ma} mātā janayitrī sa.pu.170ka/258 2. saṃvardhakaḥ — tathāhi bodhisattvasya mātāpitaraṃ paramagurusthānīyamāpāyakaṃ poṣakaṃ saṃvardhakam bo.bhū. 71ka/83; vardhanī — {shes rab skyed pa} prajñāvardhanī ka.ta.1038. skyed par|utpādayitum — {skyed par mi nus} notpādayituṃ śaknoti abhi.bhā.60ka/1105; ta.pa. 200kha/868; janayitum ta.pa.233kha/181. skyed pa nyid|= {skyed nyid/} skyed pa po|vi. utpādakaḥ — saddharmopagataṃ no cedaṇūtpādakamiṣyate ta.sa.21kha/233; janakaḥ vi.pra.138kha/83; skyed pa'i rgyu|jananahetuḥ abhi.sū.11. skyed pa'i mthu|utpādanaśaktiḥ abhi.sū.11; = {skyed pa'i nus pa/} skyed pa'i nus pa|jananaśaktiḥ — tathā hi śītasparśasya janako bhūtvā śītasparśāntarajananaśaktiṃ pratibadhnan śītasparśasya nivarttako viruddhaḥ nyā.ṭī.76ka/199. skyed pa'i rnal 'byor|pā. utpattiyogaḥ (‘utpattikramaḥ’ iti pāṭhaḥ) — iha niṣpattiyoge utpattikrame vi.pra.50ka/4.54. skyed pa'i byed pa po|sṛṣṭikarttā — ataḥ sṛṣṭisaṃhārakarttā nirvāṇalakṣaṇo nāstītyarthaḥ vi.pra.267kha/2.83. skyed pa'i ma|mātā janayitrī — tāṃ svamātaraṃ janayitrīmetadavocatām sa.pu.170ka/258. skyed pa'i rim pa|1. sṛṣṭikramaḥ — {skyed pa'i rim pas zla ba rgyu} sṛṣṭikrameṇa candraḥ kramati vi.pra.259kha/2.68 2. pā. utpattikramaḥ — kramadvayaṃ samāśritya deśanā vajriṇo mama \n utpattikrameṇaikā utpannakramato'pareti vi.pra.68ka/4.120; vi.pra.32kha/4.8 3. upapattikramaḥ — {gsal ba med pa yang don rtogs pa skyed pa'i rim pa ston pa yin no} vināpi sphoṭenārthapratipatterupapattikramaṃ darśayati ta.pa. 205kha/879. skyed par 'gyur|kri. 1. janayiṣyati — yaśca svabhāvato na saṃvidyate, tatkathaṃ kakkhaṭatvaṃ janayiṣyati śi.sa.135ka/131; saṃjanayiṣyati la.vi.213kha/316; utpādayiṣyati — prasādamutpādayiṣyati vi.va.135ka/1.24; utpādayiṣyate vi.sū.61kha/78; prasaviṣyati — puṇyaṃ prasaviṣyati a.sā.179ka/100 2. avaropayiṣyati — kuśalamūlānyavaropayiṣyati a.śa.68ka/59. skyed par 'dod ma|nā. utpādanecchā, icchādevī — utpādanecchā viśvamātṛjanyā vi.pra.44kha/4.43. skyed par byed pa|= {skyed byed/} skyed par byed pa nyid|janakatvam nyā.bi. \n skyed par byed pa po|vi. janakaḥ, utpādakaḥ — buddhānāṃ janakatvāt vi.pra.51kha/4.68. skyed par byed pa ma yin pa|vi. ajanakaḥ — viṣayasya janakājanakasvabhāvacintayā ta.pa.182ka/826; anutpādakaḥ nyā.ṭī.52kha/114. skyed par byed pa mo|vi. strī. *sṛṣṭikāriṇī — {'byin byed skyed par byed pa mo} sṛṣṭisaṃhārakāriṇī a.kra.103; skyed par byed pa yin|kri. samupajāyate — vāyunā saṃyogavibhāgāḥ samupajāyante ta.pa.143ka/737; upajanyate — pratibimbaṃ tu śabdena krameṇa evopajanyate ta.sa.41kha/423. skyed par byed pa'i rkyen|janakapratyayaḥ abhi.sū. 11. skyed par byed pa'i chos|janakadharmaḥ abhi.sū. 11; {skyed par byed pa'i chos dang 'gal ba} janakadharmātikramastatraiva \n skyed par byed par 'gyur|kri. janayiṣyati — krameṇāsau kāryāṇi janayiṣyati ta.pa.234kha/183. skyed par mi byed|kri. notpādayati abhi.bhā. 34ka/999. skyed par mdzad pa|= {skyed par byed pa I}. kri. 1. vidadhāti — {dga' ba skyed par mdzad} prītiṃ vidadhāti śa.bu.54 2. vardhyate — deva kimarthaṃ svabalaṃ hāpyate parabalaṃ vardhyate vi.va.210ka/1.84 \n2. janakaḥ, utpādakaḥ — prasādajanakatvaṃ karma sū.a.257kha/177. skyed po|sraṣṭā — atha vajradharaḥ śāstā sraṣṭā karttā mahākṣaraḥ gu.sa.127kha/80. skyed 'phel gyis 'tsho thabs pa|= {'bun gtong ba} vṛddhijīvakaḥ, kusīdaḥ mi.ko.41kha \n skyed byed|=I. kri. = {skyed par byed} 1. janayati — pratighātamapanīya premagauravaṃ janayati bo.bhū.140ka/180; upajanayati pra.a.9kha/11; saṃjanayati — {mthu skyed par byed} sthāma saṃjanayati śi.sa.104ka/103; janyate — {the tshom skyed par byed} saṃśayo janyate ta.pa.137ka/6; utpādayati ta.sa.38ka/394; upajāyate pra.a.36kha/41; udayamāsādayati — na cāpi yato yat prathamataramutpadyamānaṃ niścitaṃ tat tato'nyasmāt prathamataramudayamāsādayati ta.pa.98kha/647; niṣpādayati pra.a.9-3/17; pratisandhatte — pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ pra.vā.2.109; āviṣkurute — parāpyasau me jananī nijeva vātsalyamāviṣkurute sadaiva a.ka.59.26; sūte a.ka.55.1; prasūte — ātmīyagrahaṃ prasūte ta.pa.295kha/1053; utpadyate — tasya ca vaktṛprayatnasamutthena vāyunā saṃyogavibhāgā utpadyante ta.pa. 141ka/734; ādhatte — {nus pa skyed par byed do} śaktimādhatte ta.pa.143ka/737; vidhatte — bhramaṃ vidhatte a.ka.22.94 2. vardhate — āśu vardhate hradasthamiva paṅkajam vi.va.207kha/1.82; vardhyate — {de ma ma brgyad po dag gis} …{skyed par byed} so'ṣṭābhiḥdhātrībhiḥ…vardhyate vi.va.207kha/1.82; virohayati — vicitrāṇi ca kuśalamūlaśasyāni virohayati bo.bhū.184ka/242 {II}. saṃ. 1. jananam — harṣajananam a.ka.78.21; utpādanam — jñānotpādanaśaktiḥ ta.pa.166kha/789; niṣpādanam — svamaṇḍalaṃ svamantreṇa niṣpādanavidhiḥ gu.sa. 105ka/32; niṣpattiḥ pra.a.9-3/17; prasavaḥ — avikalaphalaprasavaḥ a.ka.104.28; utthāpanam — anekasambandhyupakāra eva tasya sāmarthyaṃ nānekaśabdotthāpanam vā.ṭī.149-2/26; prasarpaṇam — {bde ba thams cad skyed byed pa} sarvasaukhyaprasarpaṇam jñā.si.221/141 2. kārakaḥ, kārakahetuḥ pra.a. 44ka/50 3. janakaḥ, pitā cho.ko.55/rā.ko.2.505 4. = {sa gzhi} pṛthvī, bhūmiḥ a.ko.2.1.2; bo.ko.158 5. \n\n• nā. janakaḥ, videharājaḥ me.dū.141kha/1.1 {III}. vi. \n1. janakaḥ — anyonyajanakāḥ la.a.178ka/142; ta.pa.173ka/803; utpādakaḥ — {skyed par byed pa'i nus pa} utpādakaśaktiḥ ta.pa.147ka/746; jananī — {gegs ni skyed par byed pa} vighnajananī a.ka.82.15; {sangs rgyas thams cad skyed byed} jananī sarvabuddhānām gu.si.1.10; janikā pra.vā.2.372; ta.pa.86kha/625; utpādikā — {don yongs su gcod pa skyed par byed pa'i nus pa} arthaparicchedotpādikā śaktiḥ ta.pa.222kha/914; āvahaḥ — {bde ba skyed byed} sukhāvahāḥ vi.va.127ka/1.16 2. vardhanaḥ — sa mūkapaṅgurnāmābhūd bandhūnāṃ duḥkhavardhanaḥ a.ka.37.32; saṃvardhakaḥ śrā.bhū. 64ka/151. skyed byed bskyed bya'i dngos po|= {skyed par byed pa dang bskyed par bya ba'i dngos po} janyajanakabhāvaḥ abhi.sū. 11. skyed byed pa|= {skyed byed/} skyed byed pa po|= {skyed par byed pa po} janakaḥ — {mi rtog don skyed byed pa po} nirvikalpārthajanakam a.kra.14. skyed byed bu mo|nā. janakakanyā, sītā {skyed byed bu mo'i khrus bya bsod nams che ba rnams dang} janakatanayāsnānapuṇyodakeṣu me.dū.141kha/1.1; janakarājanandinī \n sā tu śrīrāmapatnī rā.ko.5.355. skyed byed ma|= {skyed ma} 1. = {ma} janayitrī, mātā cho.ko.55/rā.ko.2.507; ṅa.ko.215; = {skyed ma mo} 2. vi. jananī — {'dren byed kun dga' skyed byed ma} nayanānandajananī kā.ā.3.88. skyed byed ma yin pa|= {skyed byed min/} skyed byed min|vi. anutpādakaḥ ta.sa.63kha/600. skyed ma|= {skyed byed ma} 1. saṃ. = {ma} mātā — bījaṃ yeṣām agrayānādhimuktirmātā prajñā buddhadharmaprasūtyai ra.vi.1.34; janayitrī pra.si.5.23 2. vi. jananī — buddhānāṃ śāntijananī gu.sa.119kha/64. skyed ma mo|= {ma} jananī, mātā — mātā praghātitā \n kiṃ dhātrī āhosvijjananī vi.va.170ka/2.101; janitrī — kiṃ dhātrī āhosvid janitrī vi.va.169ka/2.101; = {skyed ma/} {skyed byed ma/} skyed mi rung ba'i chos can|vi. aprarohaṇadharmā vi.sū.29kha/37. skyed mo tshal|= {skyed mos tshal/} skyed mo'i tshal|= {skyed mos tshal/} skyed mos tshal|udyānam — puṣpasaṃpannaṃ ca mahad udyānam a.śa.285ka/262; upavanam jā.mā.233/136; ārāmaḥ a.ko.2.4.2; udyānabhūmiḥ sa.pu. 38ka/68; rā.pa.245ka/143; udyānavanam jā.mā.257/149; krīḍāvanam jā.mā.101/60. skyed mos tshal gyi gnas|udyānabhūmiḥ — antaḥpuraparivṛta udyānabhūmiṃ saṃprasthitaḥ vi.va.154kha/1.42; = {skyed mos tshal gyi sa/} skyed mos tshal gyi sa|udyānabhūmiḥ — devyā saha antaḥpuraparivṛta udyānabhūmiṃ nirgataḥ a.śa.92ka/83; = {skyed mos tshal gyi gnas/} skyed mos tshal du 'gro ba|udyānayātrā — udyānayātropamopapattīkṣaṇād vipattikāle duḥkhā bibheti sū.a.142ka/19. skyed mos tshal srung ba|= {skyed mos tshal bsrung ba/} skyed mos tshal bsrung ba|udyānapālaḥ ma.vyu.3842; ārāmikaḥ — ye ca vaiyāvṛtyakarā vā ārāmikā vā sāṅghikaṃ staupikañca prabhūtaṃ dravyaṃ vipratipādayantyanayena bo.bhū.86kha/114. skyed tshal|= {skyed mos tshal} udyānam kā.ā.2.29. skyed tshal skyong bar byed pa|kakṣāvekṣakaḥ, udyānapālaḥ śrī.ko.171kha; {keeper of a royal garden} mo.ko.241. skyed tshal skyong byed|= {skyed tshal skyong bar byed pa/} skyed mdzad|vi. = {skyed byed} janakaḥ vi.pra.29kha/4.1. skyed mdzad ma|vi.strī. = {skyed byed ma} jananī vi.pra.108ka/2. skyed bsrings|vi. vardhamānaḥ {gzhon nu skyed bsrings} vardhamānaḥ kumāraḥ a.ka.24.57. skyed rim|= {skyed pa'i rim pa/} skyen|= {skyen pa/} skyen pa|= {myur ba'am mgyogs pa} śīghram — drutaṃ śīghram bo.pa.34; āśu — {skyen par shi ste} āśu kālaṃ kṛtvā a.śa.159kha/148; laghu — {skyen pa skyen par dong ba} laghu laghveva gacchanti kā.vyū. 224kha/287; kṣipram mi.ko.145kha \n skyen po|= {skyen pa/} skyem pa|= {skyems pa/} skyems|= {skyems pa/} skyems pa|=(āda.) 1. = {skom pa} tṛṣitaḥ — gaccha ānanda, etasyāṃ vṛddhāyāṃ kathaya \n bhagavāṃstṛṣitaḥ, pānīyamanuprayacchasveti a.śa.208kha/192; gacchānanda etasyā vṛddhāyāḥ kathaya \n bhagavāṃstṛṣitaḥ, pānīyamanuprayaccheti vi.va.131kha/1.20 2. {btung ba'i zhe sa} da.ko.50; bo.ko.159. skyer|1. = {skyer pa} 2. = {skye bar /} skyer kha|= {ser skya} piṅgaḥ, kapilavarṇaḥ a.ko. 1.5.16; cho.ko.55. skyer khan can|= {skyer khaN+Da can/} skyer khaN+Da|= {skyer ba'i khaN+Da} rasāñjanam, dārvīkvāthodbhavāñjanaviśeṣaḥ — {mig sman skyer khaN+Da'i ni za ma tog} rasāñjanasya samudgakaḥ vi.sū.76kha/93; dra. {skyer khaN+Da can/} skyer khaN+Da can|dārvikā, rasāñjanaviśeṣaḥ : {skyer shun dang spang ma bskol ba las byung khu ba'i mig sman gyi bye brag zhig gi ming} mi.ko.60; dra. {skyer khaN+Da/} skyer 'gyur|= {skye bar 'gyur/} skyer pa|dāruharidrā, vṛkṣaviśeṣaḥ ma.vyu.4206; tatparyāyāḥ : pītadruḥ, kāleyakaḥ, haridruḥ, dārvī, pacampacā, parjanī a.ko.2.4.102; dārvī yo.śa. 87; haridrā vi.sū.75kha/93; dra. {skyer rtsa/} {skyer rtsa yung ba/} skyer pa'i rtsa ba|= {skyer rtsa/} skyer rtsa|= {skyer pa'i rtsa ba} dārvī yo.śa.65, 67, 73; dāruniśā yo.śa.14; niśā yo.śa.14; dra. {skyer pa/} {skyer rtsa yung ba/} skyer rtsa yung ba|= {skyer rtsa'am yung ba} dāruniśā, dāruharidrā yo.śa.63; dra. {skyer rtsa/} {skyer pa/} skyel|= {skyel ba/} skyel thung|anuvrajyā, gṛhāgatānāṃ śiṣṭānāṃ gamanasamaye kiyaddūraparyantapaścādgamanarūpaśiṣṭācāraḥ — māraṇe mṛtasaṃskāre gatau dravye'rthadāpane \n nirvartanopakaraṇā'nuvrajyāsu ca sādhanam a.ko.3.3. 119; {thag thung thung zhig bar skyel ba} bo.ko.160. skyel ba|1. kri. (varta.; saka.; bhavi., bhūta. {bskyal ba/}vidhau {skyol}) nayati — {nas kyi zan dron bskyal lo} kulmāṣapiṇḍikāṃ nayāmi vi.va.167ka/1. 56 2. saṃ. upanayaḥ — sarvajñatābhūmyupanayena kalyāṇamitradāsādhīnāṃ sarvajñatāṃ saṃpaśyan ga.vyū.376kha/87; pratyudgamanam — ye tu tasmādvihārād bhikṣavaḥ prakrāmanti, tān dṛṣṭvā prītiprāmodyabahulaḥ pratyudgamyābhāṣate ca a.śa.137ka/126; anuyānam — gurūṇāmanuyānādiḥ abhi.a.8.19. skyes|1. prābhṛtam — rājñā ca pañcālena rājñaḥ prasenajitkauśalasya prābhṛtaṃ pañca haṃsaśatāni preṣitāni a.śa.164kha/152; nāsti tathāgatasyaivaṃvidhaṃ prābhṛtaṃ yathā vaineyaprābhṛtam vi.va.159kha/2.95; tatparyāyāḥ : upagrāhyam, upahāraḥ, upadā a.ko.2. 8.28; upāyanam — subhāṣitopāyanam jā.mā.375/220 2. = {skyes pa} \n3. = {skyes bu/} skyes nas|upapadya — {skyes nas yongs su mya ngan las 'da' ba} upapadyaparinirvāyī abhi.sphu.189ka/948; janitvā — yo hi janitvā pradhvaṃsate ta.pa. 42ka/533. skyes phul|prābhṛtamupanītam a.śa.240ka/220. skyes kyi mchog|= {skyes mchog/} skyes kyi dus btab pa|mālāguṇaparikṣiptā ma.vyu.9463; {invested with the marriage}-{thread}, {a marriageable woman} mo.ko. 813. skyes gyur|= {skyes par gyur pa/} skyes 'gyur|= {skyes par 'gyur/} skyes chen|= {skye bu chen po} mahāpuruṣaḥ rā.pa.237ka/133. skyes mchog|1. puṅgavaḥ, uttarapadasthaḥ śreṣṭhavācakaḥ — {skyes bu skyes mchog} puruṣapuṅgavaḥ la.vi.169kha/253; {thub pa skyes kyi mchog} munipuṅgavaḥ bo.a. 2.6 2. = {skyes bu mchog} puruṣottamaḥ, puruṣeṣu madhye uttamaḥ — gṛhyatāmagramahiṣī patnītve bhavatā nṛpa \n viṣṇoḥ śrīriva yogyeyaṃ tavaiva puruṣottama a.ka.3.50 3. saujanyam — na pāpabhāgī yuvayoḥ suto'haṃ saujanyavallīkaṭhinaḥ kuṭhāraḥ \n mātaṅgavṛtyāmrataruṃ nipātya mattena yenonmathitaḥ kumāraḥ a.ka.101.29. skyes gnyis ldan pa|= {bram ze} dvijātiḥ, brāhmaṇaḥ a.ka.14.94. skyes thob|1. saṃ. = {me} jātavedāḥ, agniḥ a.ko.1.1.48 2. vi. = {skyes nas thob pa} utpattilābhī — mūlacchedastvasaddṛṣṭyā kāmāptotpattilābhinām abhi.ko.4.79; upapattipratilambhikā — yāpi ca śrutacintābhāvanāmayī sāsravā prajñā, upapattipratilambhikā ca sānucarā abhi.bhā.127-4/12. skyes thob dang sbyor byung|prāyogikopapattyāptaḥ abhi.sū.11. skyes dus|1. utpattikālaḥ, bhāvānāmutpādakṣaṇaḥ pra.a.11-5/23 2. = {skye pa'i zla ba} vaijananaḥ, sūtimāsaḥ a.ko.2.6.39. skyes nas cho ga|= {skyes pa'i las} jātakarma, saṃskāraviśeṣaḥ — jātakarmādayo ye ca prasiddhāste tadanyavat ta.sa.130kha/1112. skyes nas 'jig pa|vi. utpannapradhvaṃsī — {tshig ni skyes nas 'jig} vacanaṃ…utpannapradhvaṃsi la.a.90ka/37; jātavinaṣṭaḥ — sakṛjjātavinaṣṭe ca bhavennārthe pramāṇatā ta.sa.105kha/927. skyes nas thob pa|= {skyes thob/} skyes nas thob pa can|= {skyes thob} vi. upapattipratilambhikā abhi.sū.11. skyes nas ma ning|jātipaṇḍakaḥ ma.vyu.8769. skyes nas myong 'gyur|= {skyes nas myong bar 'gyur ba/} skyes nas myong bar 'gyur ba|1. vi. upapadyavedyā, upapadyavedanīyā — tathā'saṃjñisamāpattiḥ dhyāne'ntye niḥsṛtīcchayā \n śubhā upapadyavedyā abhi.ko.2.42 2. pā. upapadyavedanīyam, anyataraṃ karma — dṛṣṭadharmavedanīyaṃ karma yatra janmani kṛtaṃ tatraiva yadvipacyate \n upapadyavedanīyaṃ yadanantare janmani, tadyathā pañcānantaryāṇi karmāṇi abhi.sa.bhā.49kha/69. skyes nas myong bar 'gyur ba dang lan grangs gzhan la myong bar 'gyur ba'i las|upapadyāparaparyāyavedanīyaṃ karma abhi.sū.11. skyes nas myong bar 'gyur ba'i las|upapadyavedanīyaṃ karma abhi.sa.bhā.49kha/69. skyes nas zhig pa|vi. jātavinaṣṭaḥ — {skyes nas zhig pa'i don} jātavinaṣṭārthaḥ ta.pa.228kha/927. skyes nas yongs su mya ngan las 'da' ba|pā. upapadyaparinirvāyī, pañcavidheṣu anāgāmipudgaleṣu ekaḥ — sa evānāgāmī punaḥ pañcadhā bhavatīti \n antarāparinirvāyī, upapadyaparinirvāyī, sābhisaṃskāraparinirvāyī, anabhisaṃskāraparinirvāyī, ūrdhvasrotāśceti abhi.sphu.189ka/948. skyes nas ring du lon pa|vi. ciropapannaḥ abhi.sū.11. skyes nas ring po ma lon pa|vi. aciropapannaḥ — dharmatā khalu devaputrasya vā devakanyakāyā vā aciropapannasya trīṇi cittāni utpadyante \n kutaścyutaḥ, kutropapannaḥ, kena karmaṇeti a.śa.125ka/115. skyes pa|=I. kri. ({skye ba} ityasya bhūta.) 1. ajāyata — {skyes gyur} ajāyata a.ka.3.24; jāto bhavati — yo hyajāto dharmaḥ so'nāgataḥ, yo jāto bhavati na ca vinaṣṭaḥ sa varttamānaḥ, yo vinaṣṭaḥ so'tīta iti abhi.bhā.240kha/810 *2. jāyate — yad balājjāyate yattat phalaṃ puruṣakārajam abhi.ko.2.58; sañjāyate la.a.118ka/64; prasūyate — evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate a.sā.163ka/92; utpadyate — {bzlas dang mchod pa'i cho ga rnams/} {gnyis med} ({rim nyid}) {las ni rang nyid skyes} japapūjāvidhānaṃ ca svayamutpadyate kramāt a.kra.40; pra.a.83ka/90; utpādayati — kauravyo janakāyastasmin prāsāde'tyarthaṃ prasādamutpādayati a.śa.36kha/32; udeti — iha yasmād viṣayād vijñānamudeti tadviṣayasadṛśaṃ tad bhavati nyā.ṭī.45kha/81; janma pratilebhe jā.mā.342/200; vardhate — ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate la.a.165kha/117 {II}. saṃ. 1. utpattiḥ — {rnam par shes pa skyes pa las sngar} prāgvijñānotpatteḥ ta.pa.222kha/914; utpādaḥ pra.a.13-4/27; udayaḥ — {gnyen po skyes pa} pratipakṣodayaḥ abhi.sphu.142kha/860; janma — {skyes pa'i nyin pa} janmadinam a.ka.37.27; bhūtiḥ — bhūtebhyo bhūtirasya na ta.sa.68kha/639; sambhavaḥ — mālāmādāya dvīpasaṃbhavām a.ka.14.78; prabhavaḥ abhi.bhā.4kha/880; utthānam — {byis pa'i so skyes pa na} bālasya dantotthāne vi.pra.56ka/4.98 2. = {mi pho} naraḥ — {skyes pa dang bud med} naranārī vi.pra.252ka/2.65; naranārīgaṇāḥ a.sā.42kha/24; puruṣaḥ — strīpuruṣadārakadārikābhiḥ bo.bhū.124kha/160; pumān — {skyes pa dang bud med kyi gzugs su} puṃstrīrūpam ta.si.255/169; śi.sa.175kha/173; ramaṇaḥ a.ka.10.80 3. varaḥ — {bag mar slong ba'i skyes pa} varaḥ…varaṇārthī a.ka.40.193 4. apatyam — {tshangs pa las skyes bram ze} brahmaṇo'patyaṃ brāhmaṇaḥ pra.a.6-5/11 5. pā. jātā, adhimuktibhedaḥ — jātājātā grāhikā grāhyabhūtā…\n yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ sū.a.10.2, 3; jātā atītapratyutpannā sū.a.162ka/52 6. yoniḥ — {snyan pa grong pa nyid min skyes/} {brjod bya yi ni nyams dag bstan} vācyasyāgrāmyatā yonirmādhurye darśito rasaḥ kā.ā.2.289; {kun tu dbye ba las skyes pa/} {de dag dbye ba shin tu mang} atyantabahavaḥ teṣāṃ bhedāḥ saṃbhedayonayaḥ kā.ā.3.3 {III}. bhū.kā.kṛ. 1. jātaḥ — jāto bhavati tathāgatakule bo.bhū.168ka/223; sañjātaḥ a.ka.24. 142; upajātaḥ — {the tshom skyes pa} upajātaḥ saṃśayaḥ ta.pa.249ka/971; samupajātaḥ — {gshog pa skyes pa} samupajātapakṣaḥ ta.pa.309kha/1081; nirjātaḥ — {bsod nams las skyes pa} puṇyanirjātam vi.va.158ka/1. 46; prajātaḥ a.ka.108.107; utpannaḥ ta.pa.31ka/509; samutpannaḥ ta.sa.110ka/957; upapannaḥ śrā.bhū.8kha/19; prasūtaḥ ta.pa.136ka/723; sambhūtaḥ ra.vi.110ka/68; uditaḥ pra.vā.2.420; janitaḥ ta.sa.100ka/884; upajanitaḥ ta.pa.241ka/197; rūḍhaḥ — {nga rgyal skyes pa} rūḍhāhaṃkāram kā.ā.2.272 2. vivṛddhaḥ — {nags khung dag tu skyes pa'i ri bong la} vane vivṛddhasya śaśasya a.śa.105ka/94 {IV}. vi. jā — {las las skyes pa} karmajam pra.a.15-5/35; ruhaḥ — {mtsho skyes} saroruham a.ka.68.108; saṃrohī — {pad ma chu las skyes pa} kamalaṃ jalasaṃrohi kā.ā.2.187. skyes pa nyid|1. puruṣatvam, puṃbhāvaḥ — yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ bo.a. 10.30 2. prodbhūtatvam vi.sū.30kha/38. skyes pa nyid du gyur pa|puṃbhāvaḥ abhi.sū.12. skyes pa dang bud med|naranāryau — iha śarīre naranārīṇāṃ sattvarajastamobhedena prāṇapravāhaḥ vi.pra.252ka/2.65; strīpuruṣau abhi.sū.12. skyes pa 'dra ba'i bud med|puruṣānukṛtistrī ma.vyu.8891. skyes pa po|puruṣaḥ, naraḥ — sarvāṇi jambūdvīpapuruṣāśrayāṇi, anyatra buddhānutpādāt abhi.bhā. 265-5/1087. skyes pa ma yin pa|anutpannaḥ lo.ko.171. skyes pa med pa|vi. 1. anutpannaḥ lo.ko. 171 2. apuruṣā — {skyes pa med par bud med dang lam du 'gro ba} apuruṣayā striyā mārgagamanam ma.vyu.8495. skyes pa yin|kri. upajāyate — pratibimbātmako'pohaḥ padādapyupajāyate ta.sa.38kha/398. skyes pa rabs|= {skyes pa'i rabs/} skyes pa'i gan du 'gro mkhas pa|vi.strī. puruṣopasaṃkramaṇakuśalā — tāśca sarvā…nṛttakuśalā hasitakuśalāḥ puruṣopasaṃkramaṇakuśalāḥ rā.pa. 246kha/145. skyes pa'i rgyu skar|janmanakṣatram śa.ko.113. skyes pa'i sgra|puruṣaśabdaḥ — trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti…vādyaśabdā vā strīśabdā vā puruṣaśabdā vā sa.pu.133ka/210. skyes pa'i chu ngogs|puruṣatīrtham — na bhikṣuṇī puruṣatīrthe na strītīrthe vi.sū.5kha/5. skyes pa'i nyin pa|janmadinam — śatāni pañcāmātyānāṃ tasya janmadinaṃ samam a.ka.37.27. skyes pa'i stong pa|= {skyes pa'i stong pa nyid/} skyes pa'i stong pa nyid|jātaśūnyatā — ajātaśūnyatā caikamekaṃ jāteṣu śūnyatā \n ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā la.a.166ka/120. skyes pa'i thod|= {skyes pa'i thod pa/} skyes pa'i thod chen|mahānarakam, mahānarakapālam — {skyes pa'i thod chen cha gcig par /chang} {ni bzang pos yongs bkang ste} ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritam he.ta.27ka/88. skyes pa'i thod pa|narakapālam — prathamavāmabhuje narakapālaṃ devāsurāṇāṃ raktena pūritam he.ta.5kha/14; narakam — puṣkare ca likhennarakam he.ta.25ka/82. skyes pa'i sna|naranāsā — {skyes pa'i sna ni gzhib pa nyid} vṛṣaṇaṃ naranāsāyāḥ he.ta.29kha/98; naranāsikā — {skyes pa'i sna ni gzhibs nas kyang} saṃvṛṣya naranāsikām he.ta.26ka/86. skyes pa'i byis pa|jātabālaḥ — atra mṛdurjātabālaḥ \n dantotthānānmadhyamabālaḥ \n dantapātāt kumāraḥ vi.pra.65kha/4.114. skyes pa'i dbang po|puruṣendriyam, śiśnaḥ — puruṣendriyaṃ dakṣiṇahastabhasmanāvacūrṇayet \n so'pi asamartho bhavati paradārābhigamane ma.mū.281ka/439. skyes pa'i mtshan|puruṣalakṣaṇam, kalāviśeṣaḥ — evaṃ laṅghite…svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe…vidalakarmaṇi patracchede gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. skyes pa'i rabs|jātakam, dvādaśāṅgapravacanasya aṅgam — nanu bhagavatāmapi maitrībalādijātakeṣu mahadduṣkaraṃ śrūyate bo.pa.7; {skyes pa'i rabs kyi rgyud} jātakamālā jā.mā.2.1; {skyes pa'i rabs kyi phreng ba} jātakamālikā vi.pra.222ka/2.1; *jātakaḥ — {skyes pa'i rabs la rnam pa du} jātakāśca kathaṃvidhāḥ la.a.65ka/12. skyes pa'i rabs kyi sde|jātakam, dvādaśāṅgapravacanasyāṅgam — tadyathā sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśāḥ śrā.bhū.41kha/100; ma.vyu.1275. skyes pa'i rus pa|narāsthi — {skyes pa'i rus pa'i phye ma} narāsthicūrṇaḥ he.ta.3kha/8. skyes pa'i las|= {skyes nas cho ga} jātakarma, saṃskāraviśeṣaḥ — sa kṛtasaṃskārakramo jātakarmādibhirabhivardhamānaḥ jā.mā.5/1. skyes par gyur pa|1. kri. ajāyata — ajāyatāsya sahajaścūḍālaṅkaraṇaṃ maṇiḥ a.ka.3. 24; jāto'bhūt — {bde ba'i phung po skyes par gyur} sukharāśijāto'bhūt ta.si.258/171 2. bhū.kā.kṛ. jātaḥ — jātaḥ sa eva kālena bhūpālo'yam a.ka.17.17; upapannaḥ — tasya karmaṇo vipākena pañca janmaśatāni pañcaśataparivāro gopālakeṣūpapannaḥ vi.va.150kha/1.39; uditaḥ — {bde ba}…{skyes par gyur} saukhyam…uditam ta.si. 257/170; prādurbhūtaḥ abhi.sū.12; samāvarjitaḥ — {snying rje skyes par gyur} samāvarjitānukampaḥ jā.mā.344/200 3. vi. jātakaḥ — idānīṃ jātakānāṃ mṛtyuśvāsārohaṇamucyate vi.pra.253kha/2.66. skyes par 'gyur|= {skyes 'gyur} kri. 1. prajāyate — atha śaktiḥ svahetubhyaḥ pramāṇānāṃ prajāyate ta.sa.103ka/908 \n2. janayiṣyati — apravṛttaṃ kathaṃ jñānaṃ saṃsāraṃ janayiṣyati la.a.186ka/155. skyes par ma gyur pa|vi. ajātam — {dngos po skyes par ma gyur par /dngos} {med dang ni 'bral mi 'gyur} nājātena hi bhāvena so'bhāvo'pagamiṣyati bo.a. 9.148. skyes pas bud med kyi chas byas pa'i gar mkhan|bhrakuṃsaḥ, strīveśadhārī narttakapuruṣaḥ mi.ko.30ka; bhrakuṃśaḥ, bhrukuṃsaḥ, bhrūkuṃsaḥ, bhṛkuṃsaḥ rā.ko.3. 556. skyes po|1. = {skyes bu} janaḥ — {lha'i skyes po} divyajanaḥ a.ka.84.50 2. virūḍhārthe nāmapadāṃśaḥ : {'phags skyes po} virūḍhaḥ a.ka.77.5; virūḍhakaḥ la.vi.108ka/157. skyes phran|1. = {dar la bab pa} daharaḥ, bālakaḥ ma.vyu.4081; {dar ma'am byis pa} cho.ko.56 2. yuvatiḥ lo.ko.172. skyes bu|puruṣaḥ 1. = {mi} manuṣyaḥ — {skyes bu chen po} mahāpuruṣaḥ sū.a.257kha/177; {skyes bu'i don} puruṣārthaḥ ta.pa.302ka/1062; tatparyāyāḥ : naraḥ — narecchāmātrasambhūtasaṃketādapi kevalāt \n yujyate vyavahāraḥ ta.sa.97ka/864; janaḥ pra.a.17-2/36; sattvaḥ — atīndriyārthavitsattvasiddhaye ta.sa.113kha/987; martyaḥ — evaṃ tāvat pratimarttyaṃ na samayaḥ sambhavati ta.pa.155kha/764; pumān bo.a.9.85; prajā — {rgyal po skyes bu la phan byed} prajāhito rājā pra.a.128kha/137; manuṣyaḥ lo.ko.175; manujaḥ tatraiva 2. = {sems can} sattvaḥ — atreyaṃ saṃjñā sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202 3. pā. ātmā — {skyes bu nyi shu rtsa lnga pa} puruṣaḥ pañcaviṃśatimaḥ vi.pra.152ka/119; naraḥ — {skyes bu zhes bya ba ni bdag} nara ātmā ta.pa.91kha/637 4. (taṃ.) = {thabs} upāyaḥ — {re shig btsun mo shes rab yin/} {skyes bu thabs su brjod pa nyid} yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ he.ta.9kha/28 5. = {khyab 'jug} viṣṇuḥ cho.ko.56/rā.ko.3.195 6. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…puruṣa ityucyate la.vi.205ka/308 7. (vyā.) : {skyes bu dang po} prathamapuruṣaḥ ma.vyu.4734; {skyes bu bar ma} madhyamapuruṣaḥ ma.vyu.4735; {skyes bu mchog} uttamapuruṣaḥ ma.vyu.4736. skyes bu klu shing|punnāgaḥ, nāgakesaravṛkṣaḥ a.ko.2.4.25. skyes bu skyes mchog|vi. puruṣapuṃgavaḥ — evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcit puruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena puruṣapuṃgavena…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253; ma.vyu.7360. skyes bu khyu mchog|vi. puruṣarṣabhaḥ, puruṣaśreṣṭhaḥ la.vi.153kha/229; vi.va.125kha/1.14; puruṣavṛṣabhaḥ ma.vyu.7359; naravṛṣabhaḥ bo.pa.24; dra. {skyes bu skyes mchog/} skyes bu mkhas pa|vijñapuruṣaḥ, vidvān — upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti sa.pu.29ka/51. skyes bu mkhyen pa|vi. puruṣajñaḥ, buddhasya — balavānasi lokaviśrutaḥ puruṣajñaḥ puruṣarṣabhaḥ prabhuḥ vi.va.126ka/1.15. skyes bu gang zag|puruṣapudgalaḥ — aṣṭānāṃ puruṣapudgalānāmarhatpratipannakādīnām abhi.sphu.183kha/939; = {mi} bo.ko.163. skyes bu glang po|vi. puruṣanāgaḥ — evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcit puruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena puruṣapuṃgavena…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253. skyes bu glen pa|= {skyes bu blun po} mohapuruṣaḥ, mūrkhajanaḥ la.a.156ka/103. skyes bu dga' ba|puruṣanandanaḥ lo.ko.173. skyes bu nges par sbyor bar smra ba|puruṣaniyogavādī pra.a.12ka/14. skyes bu chung ngu|kāpuruṣaḥ, kutsitapuruṣaḥ mi.ko.85ka; adhamapuruṣaḥ lo.ko.173. skyes bu chen po|mahāpuruṣaḥ 1. śreṣṭhanaraḥ sū.a.257kha/177; {skyes bu chen po'i mtshan sum cu rtsa gnyis kyis kun nas brgyan pa'i lus dang ldan pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraḥ vi.va.170ka/1.59 \n2. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate…mahāpuruṣa ityucyate la.vi.205ka/308. skyes bu chen po'i gang zag|mahāpuruṣapudgalaḥ — yataścaturbhūtātmakaṃ rūpam, ṣaḍdhātvātmako mahāpuruṣapudgalaḥ, ataḥ skandhādhāro hi bhautaṃ(to) bhavati vi.pra.227kha/2.19. skyes bu chen po'i mtshan|mahāpuruṣalakṣaṇam — {skyes bu chen po'i mtshan sum cu rtsa gnyis} dvātriṃśanmahāpuruṣalakṣaṇāni bo.bhū.192kha/259; {skyes bu chen po yi mtshan sum cu rtsa gnyis kyis kun nas brgyan pa'i lus dang ldan pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraḥ vi.va.170ka/1.59. skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa|dvātriṃśanmahāpuruṣalakṣaṇasamanvāgataḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…dvātriṃśanmahāpuruṣalakṣaṇasamanvāgata ityucyate la.vi.206ka/309. skyes bu chen po'i mtshan sum cu rtsa gnyis su gyur pa|vi. dvātriṃśanmahāpuruṣalakṣaṇībhūtaḥ — evaṃ dvātriṃśanmahāpuruṣalakṣaṇībhūtān maṇḍalacakrākārān sarvasattvān bhāvayet jhaṭiti vi.pra.47ka/4.49. skyes bu mchog|1. puruṣottamaḥ, puruṣaśreṣṭhaḥ — abhyarcya kanyāratnena nṛpatiḥ puruṣottamam a.ka.48.73; jñā.si.4.12; atipuruṣaḥ — taiḥ satpuruṣairmahāpuruṣairatipuruṣaiḥ…puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166; evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcit puruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253; sajjanaḥ jā.mā.309/180 \n2. paramapuruṣaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…paramapuruṣa ityucyate la.vi.206ka/309 \n3. = {khyab 'jug} puruṣottamaḥ, viṣṇuḥ a.ka.63.25 4. pā. (vyā.) uttamapuruṣaḥ ma.vyu.4736. skyes bu mchog rab|puruṣapravaraḥ, buddhasya paryāyaḥ — taiḥ satpuruṣairmahāpuruṣairatipuruṣaiḥ puruṣapravaraiḥ…puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166. skyes bu nyid|puruṣatvam ta.sa.126kha/1088; puṃstvam a.ka.51.18. skyes bu nye bar longs spyod pa'i yan lag|vi. puruṣopabhogāṅgam — śayanāsanādiṣu hi puruṣopabhogāṅgeṣu nyā.ṭī.70kha/181; = {skyes bu la mkho ba'i yan lag /skyes} {bu'i longs spyod kyi yan lag/} skyes bu stobs dang ldan pa|balavān puruṣaḥ — {skyes bu stobs dang ldan pa'i se gol gtogs pa tsam} balavatpuruṣācchaṭamātram abhi.sū.12. skyes bu tha snyad gdags pa|= {skyes bur tha snyad gdags pa/} skyes bu dang po|pā. (vyā.) prathamapuruṣaḥ ma.vyu.4734. skyes bu dam pa|satpuruṣaḥ 1. sajjanaḥ — satpuruṣasaṃsevā sū.a.248kha/30; tatparyāyāḥ : puruṣottamaḥ — ye agradharmā sugatena spṛṣṭāstada bodhimaṇḍe puruṣottamena \n kiṃ teha nirdekṣyati lokanāthaḥ sa.pu.7ka/11; sat — tīvraduḥkhāturāṇām api satāṃ nīcamārganiṣpraṇayatā bhavati jā.mā.143/84; pra.si.5.46; sajjanaḥ lo.ko.173 2. bhadrapālādayaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la} bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sa.pu.2kha/2; bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ \n akhinno bodhisattvaśca jñeyaḥ satpuruṣo mahān sū.a.187kha/84. skyes bu dam pa nyid|satpuruṣatvam abhi.bhā.24ka/957; satpauruṣyam sū.a.257kha/177. skyes bu dam pa dang phrad pa|satpuruṣasamavadhānam — durlabhaṃ satpuruṣasamavadhānam ga.vyū.381kha/90. skyes bu dam pa ma yin pa|asatpuruṣaḥ, durjanaḥ — vinipātagatānāmapi satāṃ vṛttaṃ nālamanugantum asatpuruṣāḥ jā.mā.229/135. skyes bu dam pa la brten pa|satpuruṣāpāśrayam, caturṣu devamanuṣyāṇāṃ cakreṣu ekam ma.vyu.1605. skyes bu dam pa'i 'gro ba|satpuruṣagatiḥ — sapta satpuruṣagatayaḥ sūtre'bhihitāḥ abhi.bhā.24ka/956; atra ca sūtre sapta satpuruṣagatayo deśitāḥ \n trayo'ntarāparinirvāyiṇaḥ, traya upapadyaparinirvāyiṇa iti ṣaḍ gatayaḥ, ūrdhvasrotogatiśca saptamī iti abhi.sphu.956. skyes bu dam pa'i brtson 'grus|pā. satpuruṣavīryam, vīryapāramitābhedaḥ — tatra katamad bodhisattvasya satpuruṣavīryam ? tatpañcavidhaṃ draṣṭavyam bo.bhū.108kha/140. skyes bu dam pa'i tshul khrims|pā. satpuruṣaśīlam, śīlapāramitābhedaḥ — tatra katamad bodhisattvasya satpuruṣaśīlam ? tatpañcavidhaṃ veditavyam bo.bhū.99kha/127. skyes bu dam pa'i bzod pa|pā. satpuruṣakṣāntiḥ, kṣāntipāramitābhedaḥ — tatra katamā bodhisattvasya satpuruṣakṣāntiḥ ? sā pañcavidhā draṣṭavyā bo.bhū.105kha/135. skyes bu dam pa'i shes rab|pā. satpuruṣaprajñā, prajñāpāramitābhedaḥ — tatra katamā bodhisattvasya satpuruṣaprajñā ? sā pañcavidhā draṣṭavyā bo.bhū.114ka/147. skyes bu dam pa'i bsam gtan|pā. satpuruṣadhyānam, dhyānapāramitābhedaḥ — tatra katamad bodhisattvasya satpuruṣadhyānam ? tatpañcavidhaṃ draṣṭavyam bo.bhū.112ka/144. skyes bu don gtso mkhyen pa|vi. pradhānapuruṣārthajñaḥ — tataḥ sugatamevāhuḥ sarvajñamatiśālinaḥ \n pradhānapuruṣārthajñaṃ taṃ caivāhurbhiṣagvaram ta.sa.122ka/1064. skyes bu 'dul ba'i kha lo sgyur ba bla na med pa|anuttaraḥ puruṣadamyasārathiḥ, buddhasya paryāyaḥ — tathāgatānāṃ daśabhirākārairguṇābhidhānañca bhavati guṇānusmaraṇatā ca \n katamairdaśabhiḥ ? ityapi sa bhagavāṃstathāgato'rhansamyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti bo.bhū.54kha/64; evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…caturvaiśāradyaprāptānuttarapuruṣadamyasārathirityucyate la.vi.206ka/309. skyes bu 'dul ba'i kha lo sgyur ba bla med mchog|naradamyānāṃ satsārathiranuttaraḥ śa.bu.103; = {skyes bu 'dul ba'i kha lo sgyur ba bla na med pa} anuttaraḥ puruṣadamyasārathiḥ la.vi.206ka/309. skyes bu na chung tshal|naranārīvanam — naranārīvanaṃ kena harītakyāmalīvanam \n kailāsaścakravālaśca vajrasaṃhananā katham la.a.66ka/14. skyes bu pa|pauruṣam, puruṣakāraphalam abhi.ko. 2.56; puruṣabhāvāvyatirekāt puruṣakāraḥ puruṣa eva, tasya phalaṃ pauruṣam abhi.bhā.329. skyes bu dpa'|= {skyes bu dpa' bo/} skyes bu dpa' bo|puruṣaśūraḥ — evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcit puruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena puruṣapuṃgavena puruṣaśūreṇa…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253. skyes bu bar ma|pā. (vyā.) madhyamapuruṣaḥ ma.vyu.4735. skyes bu byed pa|puruṣakāraḥ — {skyes bu byed pa'i 'bras bu} puruṣakāraphalam sū.a.214ka/119. skyes bu byed pa ma yin pa|niṣpuruṣakāratvam abhi.sū.12. skyes bu byed pa'i 'bras bu|pā. puruṣakāraphalam, pañcaphaleṣu ekam — samāsataḥ pañca phalāni \n vipākaphalaṃ niṣyandaphalaṃ visaṃyogaphalaṃ puruṣakāraphalamadhipatiphalañca bo.bhū. 60ka/72; ma.vyu.2274. skyes bu byed pa'i yon tan|pā. puruṣakāraguṇaḥ, trividheṣu cittotpādaguṇeṣu ekaḥ — so'yaṃ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṃ padābhyām arthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām sū.a.139ka/15. skyes bu byed las skyes|puruṣakārajam, puruṣakāraphalam — yad balājjāyate yattat phalaṃ puruṣakārajam abhi.ko.2.58; puruṣakārājjātaṃ puruṣakārajam \n puruṣakāraphalamityarthaḥ abhi.sphu.332. skyes bu blun po|= {skye bu glen pa} mohapuruṣaḥ — ataste mahāmate mohapuruṣā yānatrayavādino bhavanti, na cittamātragatinirābhāsavādinaḥ la.a.79kha/27; avidagdhaḥ lo.ko.174. skyes bu 'bring|= {skyes bu bar ma/} skyes bu smra ba|puruṣavādī — īśvaravyatiriktamanyadapyātmādikaṃ samavāyyādikāraṇam īśvarakāraṇakairiṣyate, puruṣavādibhistu puruṣa eva kāraṇam ta.pa.190ka/96. skyes bu gtsang ma'i mchod sbyin|puruṣamedhayajñaḥ, naravadhātmakayajñaviśeṣaḥ mi.ko.29ka; naramedhaḥ rā.ko.2.833. skyes bu gtso|punnāgaḥ, naraśreṣṭhaḥ śrī.ko.174ka \n skyes bu gtso bo|= {skyes bu gtso/} skyes bu gzhan|puruṣāntaram — {skyes bu gzhan gyi sems} puruṣāntaracittam ta.sa.129ka/1105. skyes bu zla ba|nā. manuṣyacandraḥ; manujacandraḥ lo.ko.175. skyes bu rab|= {skyes bu mchog/} skyes bu la mkho ba'i yan lag|puruṣopabhogāṅgam — śayanāsanādi puruṣopabhogāṅgam nyā.ṭī.70ka/180; = {skyes bu nye bar longs spyod pa'i yan lag/} {skyes bu'i longs spyod kyi yan lag/} skyes bu legs pa|saujanyam — tasyāsīt supriyo nāma saujanyanilayaḥ sutaḥ a.ka.6.36. skyes bu seng ge|puruṣasiṃhaḥ, puruṣaśreṣṭhaḥ, buddhaparyāyaśca — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate…puruṣasiṃha ityucyate la.vi.205ka/308; namaste puruṣasiṃha sarvānarthanivāraka ma.mū.90kha/3; satpuruṣairmahāpuruṣairatipuruṣaiḥ…puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā. 294ka/166; evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253 skyes bu'am ci|kimpuruṣaḥ 1. = {mi'am ci} devayoniviśeṣaḥ; sa tu aśvamukhatvāt kutsitanaraḥ svargagāyakaḥ tumburuprabhṛtiḥ rā.ko.2.127; tatparyāyāḥ : kinnaraḥ, turaṅgavadanaḥ, mayuḥ a.ko.1.2.66 2. ṣaḍvargātmakeṣu rakṣāpāleṣu ekaḥ — pūrve kinnaro vāyusthaḥ śvānamukhaḥ ciniṣpannaḥ \n agnau kiṃpuruṣaḥ kākamukhaḥ cīniṣpannaḥ vi.pra.105ka/3.23. skyes bu'i khrus bya ba|puṃsavanam, saṃskāraviśeṣaḥ — sa yathākramaṃ garbhādhānapuṃsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṃskārakramo vedādhyayananimittaṃ śrutābhijanācārasampanne gurau prativasati sma jā.mā.137/80. skyes bu'i ngag|puṃvākyam, puruṣakṛtavākyam — puṃvākyādapi vijñānaṃ yat pravṛttamatīndriye ta.sa.89ka/809; pauruṣeyam — doṣāḥ santi na santīti pauruṣeyeṣu śaṅkyate ta.sa.111kha/969. skyes bu'i ngo bo|puruṣabhāvaḥ — {skyes bu'i ngo bo las mi gzhan pa} puruṣabhāvāvyatirekaḥ abhi.sū.12. skyes bu'i dngos|puṃbhāvaḥ — puṃbhāve tatkriyāyāṃ ca pauruṣam a.ko.3.3.223; pauruṣam — {skyes bu'i dngos dang de yi ni/} {bya ba la yang po ru ShaM} ṅa.ko.428. skyes bu'i mthu|puruṣakāraḥ — yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti, sa sarvastathāgatasya puruṣakāro veditavyaḥ a.sā.3ka/2. skyes bu'i don|puruṣārthaḥ — puruṣārthaḥ abhyudayaniḥśreyasalakṣaṇaḥ ta.pa.302ka/1062. skyes bu'i don gyi mchog|= {thar pa} paramapuruṣārthaḥ, mokṣaḥ — mokṣaḥ paramapuruṣārthatayā siddhaḥ ta.pa.136kha/6; = {skyes ba'i don gyi gtso} pradhānapuruṣārthaḥ ta.sa.121ka/1049. skyes bu'i don gyi gtso|= {thar pa} pradhānapuruṣārthaḥ, mokṣaḥ — pradhānapuruṣārthajñān sarvajñān ta.sa.121ka/1049; = {skyes bu'i don gyi mchog} paramapuruṣārthaḥ ta.pa. 136kha/6. skyes bu'i don gyi gtso shes pa|vi. pradhānapuruṣārthajñaḥ — pradhānapuruṣārthajñān sarvajñān ta.sa.121ka/1049. skyes bu'i don 'grub pa|puruṣārthasiddhiḥ — kāraṇaśabdopādāne tu puruṣārthasiddheḥ sākṣātkāraṇaṃ gamyeta nyā.ṭī.38kha/27. skyes bu'i don sgrub pa|vi. puruṣārthasādhanī — kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī bo.a.1.4. skyes bu'i don la phan pa|vi. puruṣārthopayogī — puruṣārthopayogi samyagjñānam nyā.ṭī.36kha/10. skyes bu'i bdag po|= {skye dgu'i bdag po} prajāpatiḥ — {sdig med stobs kyis ngo mthon du/} {skyes bu'i bdag po rab mnan nas} prajāpatiṃ samākramya prasahya balavānadhaḥ (balavānnāghaḥ ?) jñā.si.18.17. skyes bu'i sna|= {skyes pa'i sna} naranāsikā — {skyes bu'i sna rtse} naranāsikāgram gu.si.3.11. skyes bu'i bya ba|puṃvyāpāraḥ, puruṣavyāpāraḥ ta.sa. 88kha/805. skyes bu'i byed pa|puruṣakāraḥ, puruṣakāraphalam he.ta.21kha/68. skyes bu'i rtsal|puruṣakāraḥ — sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ sa.pu.108kha/174. skyes bu'i lag pa'i rtsol ba|puruṣahastavyāyāmaḥ — tadyathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītya he.ta.18ka/56. skyes bu'i longs spyod|1. puruṣopabhogaḥ — {skyes bu'i longs spyod kyi yan lag yin pa'i phyir ro} puruṣopabhogāṅgatvāt nyā.ṭī.79kha/212 2. puruṣasambhogaḥ — {skyes bu'i longs spyod pa spangs pa} prativiratapuruṣasambhogā vā.ṭī.109kha/77. skyes bu'i longs spyod pa|= {skyes bu'i longs spyod/} skyes bu'i bshad pa|puṃvyākhyā — puṃvyākhyāpekṣaṇe cāsya na sādhvī mānakalpanā ta.sa.86kha/792. skyes bur tha snyad gdags pa|vyavahārapuruṣaḥ — ko'yaṃ devadatta iti \n yadyātmā \n sa eva sādhyaḥ \n atha vyavahārapuruṣaḥ abhi.bhā.91kha/1218. skyes bur 'dzin pa|puruṣagrāhaḥ — yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt la.a.92ka/39. skyes bus byas|= {skyes bus byas pa/} skyes bus byas nyid|= {skyes bus byas pa nyid/} skyes bus byas pa|1. vi. pauruṣeyaḥ, puruṣakṛtaḥ — pauruṣeyadhvanihetukam ta.pa.268kha/1006; ta.pa.43ka/535 2. saṃ. = {skyes bus byas pa nyid} pauruṣeyatā ta.pa.133kha/718; pauruṣeyatvam ta.sa. 76kha/718. skyes bus byas pa nyid|pauruṣeyatā pra.a.5-1/7; pauruṣeyatvam — pūrvā vedasya yā koṭiḥ pauruṣeyatvalakṣaṇā ta.sa.76kha/717. skyes bus byas pa'i sgra'i rgyu can|pā. pauruṣeyadhvanihetukam, anyataraṃ śābdajñānam — tacca dvividham \n nityaśabdajanitam, pauruṣeyadhvanihetukaṃ ca ta.pa.268kha/1006. skyes bus byin|puruṣadattaḥ lo.ko.175. skyes bus ma byas|= {skyes bus ma byas pa/} skyes bus ma byas nyid|= {skyes bus ma byas pa nyid/} skyes bus ma byas pa|1. vi. apauruṣeyaḥ — {skyes bus ma byas pa'i sgras bskyed} apauruṣeyaśabdajanitam ta.pa.41ka/531; anarakartṛkaḥ — pauruṣeyā ime śabdā ete cānarakartṛkāḥ \n vyavasthaiṣā'pi vo na syāt ta.sa.89kha/812 2. = {skyes bus ma byas pa nyid}apauruṣeyatā — vedasyāpauruṣeyatā ta.sa.76kha/717; apauruṣeyatvam ta.pa.165ka/785; narākṛtatā ta.sa.76ka/714. skyes bus ma byas pa nyid|apauruṣeyatā — vedasyāpauruṣeyatā ta.sa.76kha/717; ta.pa.167ka/790; apauruṣeyatvam — yadyapauruṣeyatvamabhyupagamyate vedasya ta.pa.43ka/535. skyes bus ma byas pa'i sgras bskyed pa|pā. apauruṣeyaśabdajanitam, anyataraṃ śābdapramāṇam — śābdapramāṇam \n tacca dvividham \n apauruṣeyaśabdajanitaṃ pratyayitapuruṣavākyajaṃ ca ta.pa.41ka/531. skyes byed|= {skyes par byed pa/} skyes 'bul|upāyanam — upāyaneneva nṛpaṃ dadarśa jā.mā.303/176. skyes ma thag|1. = {skyes ma thag tu} utpādānantaram ta.sa.16ka/179; janmānantaram ta.sa.106kha/932; prasavānantaram vā.ṭī.73ka/28; udayānantaram ta.sa.69kha/655 \n2. = {skyes ma thag pa/} skyes ma thag 'jig pa|1. prasavānantaranirodhaḥ — {skyes ma thag 'jig pa la brten} prasavānantaranirodhabhāk vā.ṭī.73ka/28 \n2. udayānantaradhvaṃsī ta.sa.69kha/655. skyes ma thag 'jig pa la brten|vi. prasavānantaranirodhabhāk — prasavānantaranirodhabhājaḥ sarvabhāvāḥ vā.ṭī.73ka/28. skyes ma thag tu mi gnas pa|vi. utpādānantarāsthāyī, ātmalābhānantaravināśī — utpādānantarāsthāyi svarūpaṃ yacca vastunaḥ \n taducyate kṣaṇaḥ so'sti yasya tat kṣaṇikam ta.sa. 16ka/179; janmānantaramasthiram — yattu jñānaṃ tvayāpīṣṭaṃ janmānantaramasthiram ta.sa.106kha/932. skyes ma thag pa|vi. sadyojātaḥ — {skyes ma thag pa'i nu ma 'thung ba la sogs pa} sadyojātānāṃ stanapānādi ta.pa.106kha/663; sadyojanmabhṛt — udvega upaghāte ca sadyojanmabhṛtāmapi \n ruditastanapānādikāryeṇāsau ca gamyate ta.sa.70kha/663. skyes myong|= {skyes nas myong bar 'gyur ba} utpadyavedyam, utpadyavedanīyaṃ karma — yadviraktaḥ sthiro bālastatra notpadyavedyakṛt abhi.ko.4.52. skyes zin pa|bhū.kā.kṛ. jātaḥ — anyathā punarjātasyāpi punarjātiḥ prasajyata iti anavasthā syāt vā.ṭī.94kha/54; utpannaḥ abhi.sū.12. skyes zla|sūtimāsaḥ, prasavamāsaḥ lo.ko.175. skyes gzugs|= {gser} jātarūpam, svarṇam a.ko.2.9.95. skyes rabs|= {skyes pa'i rabs/} skyo|= {skyo ba/} skyo bskyed|udvignaḥ, dra.— {skyo bskyed nas} udvejya ra.vi.2.57. skyo gyur|= {skyo bar gyur pa/} skyo bgyid pa|saṃvejanam — {bde ba can dag skyo bgyid pa} saṃvejanaṃ ca sukhinām śa.bu.77. skyo 'gyur|= {skyo bar 'gyur/} skyo ngal|= {skyo ba dang ngal ba} khedaśramaḥ — {skyo ngal kun sel ba} sarvakhedaśramāpahaḥ bo.a.7.30. skyo ngal kun sel ba|vi. sarvakhedaśramāpahaḥ bo.a.7.30; sarvakhedaiḥ parikleśaiḥ śrama āyāsaḥ, tamapahantīti pratipāditanayena \n sarvakhedaśramaṃ vā apahantīti bo.pa.124. skyo nges|klaibyam, klībatā — tataḥ kṣapāyāṃ ślathayauvanāyāṃ śanaiḥ śaśāṅke divi lambamāne \n klaibyakṣayānnāgabhṛto vinidrā nidrāyamāṇaṃ jagaduḥ kumāram a.ka.59.129. skyo sngogs|prā. khoṭanam — bhikṣoścādhikaraṇatāyāṃ khoṭane vi.sū.29ka/36; {sngar khon pa bar skabs su zhi ba slar slong ba} bo.ko.166. skyo sngogs bya|kri. khoṭayeta — {skyo sngogs mi bya'o} na khoṭayeta vi.sū.91ka/109. skyo sngogs byed pa|pā. (vina.) khoṭanam, prāyaścittikabhedaḥ vi.sū.29kha/37; ma.vyu.8423. skyo sngogs byed pa'i ltung byed|khoṭanaprāyaścittikam vi.sū.29kha/37. skyo sngogs mi bya|kri. na khoṭayeta — nādharmeṇāpyevamupaśāntaṃ khoṭayeta vi.sū.29kha/37. skyo bsngogs byed pa|= {skyo sngogs byed pa/} skyo thang|śrāṇā, yavāgūbhedaḥ : {phye thug sla ba'i ming} mi.ko.39ka; {thug pa'i bye brag} cho.ko.57. skyo ldan|vi. sakhedaḥ, khedayuktaḥ a.ka.108.52. skyo na 'dod chags dang bral bar 'gyur|pā. nirviṇṇo virajyate, navasu prāmodyapūrvakadharmeṣu ekaḥ ma.vyu.1593; mi.ko.120kha \n skyo ba|=I. kri. (aka.; avi.) khidyate — tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate bo.a. 7.28; udvijate — suhṛdo'pyudvijante'smāt bo.a. 6.5 {II}. saṃ. \n1. = {yid 'byung ba} udvegaḥ — {sems skyo ba} cetasa udvegaḥ bo.bhū.91kha/116; {skyo ba'i rgyu} udvegahetuḥ ma.bhā.4ka/1.12; saṃvegaḥ, saṃsāraduḥkhanirvedanam — stutyādayaśca me kṣemaṃ saṃvegaṃ nāśayantyamī bo.a.6.98; nirvedaḥ — śrutvaitat sugatenoktam…paraṃ nirvedamāyayau a.ka.89.49; nirvid — buddhadhātuḥ sa cenna syānnirvidduḥkhe'pi ra.vi.1.40 \n2. khedaḥ — saṃsaran subahukalpakoṭiyaḥ khedabuddhi na ca jātu jāyate rā.pa.231kha/124; {dga' dang skyo ba thams cad mnyam pa nyid du rab tu spyad} khedapramodasamatāsakalapracāraḥ sa.u.33.21; parikhedaḥ — akhedamanaskāro dānādiprayogaparikhede śatrusaṃjñākaraṇāt sū.a.177kha/72; dainyam — {zhe sdang ni skyo ba'i rnam par 'jug pa yin pa'i phyir te} dainyākāravartī dveṣa iti abhi.sphu.136kha/849 3. kopaḥ — samavāyātmikā vṛttistasya teṣviti cennanu \n tasyāmapi vicāro'yaṃ kopenaiva pradhāvati ta.sa.23kha/252 {III}. bhū.kā.kṛ. = {skyo bar gyur pa} udvignaḥ — cīvarodvignagātrasya varavastrābhilāṣiṇaḥ a.ka.40.90; ma.vyu.6808; khinnaḥ — dadarśaikākinīṃ tatra bhaginīṃ kanakaprabhām \n khinnām a.ka.106.14; kheditaḥ — {mi skyo} akheditaḥ bo.a. 5.56. skyo ba skyed par mdzad|kri. udvejayati — udvegakathayā saṃsārābhiratān sattvānudvejayati ra.vi.76kha/6. skyo ba skyes pa|vi. saṃvegajātaḥ — sa saṃvegajāto'ñjaliṃ kṛtvā tāṃ devatāṃ gāthābhiradhyabhāṣata rā.pa.249ka/149. skyo ba bskyed par bya|saṃvejayeyam — yannu ahamenaṃ gatvā saṃvejayeyamiti a.śa.271kha/249. skyo ba can|vi. khedavān — niśrito'niyato'vyāpī sāṃvṛtaḥ khedavānapi \n bālāśrayo matastarkaḥ sū.a.1.12; sū.a.132ka/5. skyo ba med pa|=I. saṃ. 1. akhedaḥ — {skyo ba med pa'i tshig} akhedapadam la.a.68ka/17; akhedaniścayamanasikāraḥ sū.a.177ka/71; akheditatvam abhi.sū.12 \n2. pā. khedasahiṣṇutā, daśasu bhūmipariśodhakadharmeṣu ekaḥ — evaṃ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti \n tadyathā śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṃ dhṛtibalādhānaṃ tathāgatapūjopasthānamiti da.bhū.182ka/12 {II}. vi. aparikhinnaḥ — {skyo ba med pa'i bsam pa dang ldan pa} aparikhinnāśayaḥ da.bhū.214ka/28; akhinnaḥ — bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ \n akhinno bodhisattvaśca jñeyaḥ satpuruṣo mahān sū.a.187kha/84. skyo ba med pa'i tshig|akhedapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68ka/17. skyo ba med pa'i bsam pa dang ldan pa|vi. aparikhinnāśayaḥ — aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsaṃbhārasaṃbhṛtatayā da.bhū.214ka/28. skyo ba'i rgyu|pā. udvegahetuḥ, saptavidheṣu hetuṣu ekaḥ — saptavidho hetuḥ \n viparyāsahetuḥ, ākṣepahetuḥ, upanayahetuḥ, parigrahahetuḥ, upabhogahetuḥ, ākarṣaṇahetuḥ, udvegahetuśca \n tatra…udvegaheturjātijarāmaraṇe ma.bhā.4ka/1.12. skyo ba'i rjes su mthun pa|saṃvegānuguṇatvam abhi.sū.12. skyo ba'i rjes su song ba|vi. nirvidanugataḥ — sa evaṃ nirvidanugataśca sarvasaṃskāragatyā da.bhū.196kha/19. skyo ba'i rnam par 'jug pa|dainyākāravartitvam abhi.sū.12. skyo ba'i tshig|khedapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68ka/17. skyo ba'i sems kyi bsam pa yid la bya ba|pā. nirviccittāśayamanaskāraḥ, daśasu cittāśayamanaskāreṣu ekaḥ — sa daśabhiścittāśayamanaskāraiḥ (bodhisattvabhūmim) ākramati \n katamairdaśabhiḥ ? yaduta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nirviccittāśayamanaskāreṇa ca avirāgacittāśayamanaskāreṇa ca avinivartacittāśayamanaskāreṇa ca dṛḍhacittāśayamanaskāreṇa ca uttaptacittāśayamanaskāreṇa ca atṛptacittāśayamanaskāreṇa ca udāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca da.bhū.195kha/19. skyo bar gyur pa|bhū.kā.kṛ. 1. udvignaḥ — udvignā bhavagaticakrasaṅkaṭāt la.a.147ka/93; saṃvignaḥ — rājalakṣmīrapi śreyomārgaṃ nāvṛṇoti saṃvignamānasānām jā.mā.397/233; a.śa.200kha/185; khinnaḥ — jīvitena nu khinno'si paraṃ lokaṃ didṛkṣase jā.mā.420/247; khedamāpannaḥ — sa ca tān parimārgamāṇaḥ khedamāpanno na ca tānāsādayati a.śa.135kha/125 2. nirviṇṇaḥ — sa eva śāriputra dharmakāyaḥ saṃsārasrotoduḥkhanirviṇṇo viraktaḥ sarvakāmaviṣayebhyaḥ ra.vi.96kha/40. skyo bar bgyid|kri. udvijate — naite bhagavan dharmā udvijante, na saṃkliśyante, na vyavadāyante śi.sa.146ka/140. skyo bar 'gyur ba|1. kri. = {skyo bar 'gyur} nirvidyate — śrutavānāryaśrāvako rūpādapi nirvidyate, vedanāyāḥ saṃjñāyāḥ saṃskārebhyo vijñānādapi a.śa. 271ka/248; saṃvejayati — tato dvitīyo yadā kampaḥ prajāyate \n…sa kopayati jantūnām \n saṃvejayati bhūtāni ma.mū.200ka/215; saṃvegamāpadyate abhi.sū.12 2. vi. vairāgyikī — \n{skyo bar 'gyur ba'i chos bstan} vairāgyikī dharmadeśanā kṛtā a.śa.103kha/93. skyo bar bya|= {skyo bar bya ba/} skyo bar bya ba|1. saṃvejanam — {skyo bar bya ba'i phyir} saṃvejanārtham vi.sū.45ka/57; udvejanam — {skyo bar bya ba'i phyir} udvejanārtham la.a.147ka/93 2. saṃvejanīyaḥ — saṃvejanīyeṣu dharmeṣu saṃvegamāgamya bo.bhū.49ka/57. skyo bar byas|= {skyo bar byas pa/} {skyo bar byas te} udvijya — evamudvijya kāmebhyo viveke janayed ratim bo.a.8.85. skyo bar byas pa|bhū.kā.kṛ. udvejitaḥ — yoginā yadā taccittamabhidhyādimalakaṣāye vimukhībhāvena udvejitaṃ ca bhavati śrā.bhū.161ka/410. skyo bar byed pa|1. kri. udvejayati — na hi evam anātmadarśanamudvejayati, yathā śūnyatādarśanam abhi.sphu.302ka/1165; nirvidyate — na nirvidyate parasattvadoṣaiḥ śi.sa.153kha/148; saṃvegamāpadyate — yadā te vādyapratyāhāramudīrayanti, tadā mṛgapakṣyādayaḥ saṃvegamāpadyante kā.vyū.226ka/289 2. saṃ. udvejanā — ṛddhibalena ca narakādigatipratyakṣaṃ sandarśanatayā'kuśalādudvejanā bo.bhū.76ka/97. skyo bar mdzad pa|saṃvejanam — {skyo bar mdzad nas} saṃvejya a.śa.201ka/186. skyo byas|= {skyo bar byas pa/} skyo ma|1. tarpaṇam — bhaktatarpaṇayavāgupānānāṃ ca bo.bhū.18kha/20; te madhutarpaṇamikṣulikhitakāṃścādāya yena tathāgatastenopasaṃkrāman la.vi.183ka/277; ma.vyu.5753; mi.ko.39ka; yavakṣārī — paṭṭaparisrutā ca yavakṣārī vi.sū.76ka/93; {thal ba'i skyo ma} bhasmodakam gu.sa.123kha/72 2. pā. = {phra ma} sāntvam, sāmopāyaḥ — {phra ma skyo ma de nas mtshungs} sāmasāntvamatho samau a.ko.2.8.21. skyo med|1. = {mtho ris} nākaḥ, svargaḥ bo.ko. 167/rā.ko.2.846; śa.ko.114 2. = {skyo ba med pa/} skyo med khyab|pinākaḥ, śivadhanuḥ a.ko.1.1.30; {dbang phyug gi gzhu} cho.ko.57. skyo med mgon po|= {brgya byin} nākanāthaḥ, indraḥ cho.ko.57/rā.ko.2.846. skyo med gnas|= {mtho ris} nākaḥ, svargaḥ cho.ko.57/rā.ko.2.846. skyo med gzhu|= {skyo med khyab} pinākaḥ, śivadhanuḥ — {skyo med gzhu can} pinākī a.ko.1.1.26. skyo med gzhu can|= {dbang phyug} pinākī, mahādevaḥ a.ko.1.1.26. skyo tsha|uṣṇikā, {phye thug sla ba'i ming} mi.ko.39ka; {thug pa'i bye brag} cho.ko.57. skyo 'dzin|nā. saṃvegadhāriṇī, kinnarakanyā kā.vyū.203ka/260. skyog pa|1. kri. (varta.; saka.; bhavi. {bskyog pa/}bhūta. {bskyogs pa/}vidhau {skyogs}) 2. saṃ. valanam — {mgrin pa cung zad bskyogs} īṣadvalitakandharāḥ nā.nā.265kha/21; pracālanam — {lag pa mi skyog} na bāhupracālakam ma.vyu.8551. skyog po|vi. valguḥ — vāmau valgupratīpau a.ko.3.3.144; vāmaḥ — {bAm skyog po bzlog pa'o} ṅa.ko.413. skyogs|1. kri. ({skyog pa} ityasya vidhau) 2. saṃ. kaṭacchuḥ — {ka Tats+tshuH nal ze ste skyogs sam gzar bu} mi.ko.38kha; karakaḥ — {skyogs gzhi} karakasthālakam vi.sū.37ka/47; karoṭakaḥ — {nA ri ke la'i skyogs} nārikelakaroṭakam vi.pra.162kha/3.126; *kaphalikā mi.ko.38kha; *pātram — {thos pa'i skyogs kyis btung bya'i bdud rtsi} amṛtaṃ śrutipātrapeyam a.ka.108.15. skyogs gzhi|karakasthālakam — dhārayet karakasthālakaṃ kāṣṭhamayaṃ śailamayaṃ vā vi.sū.37ka/47. skyong|= {skyong ba/} skyong du 'jug|kri. pālayati lo.ko.178. skyong ba|1. kri. (varta.; saka.; bhavi. {bskyang ba/}bhūta. {bskyangs pa/}vidhau {skyongs}) pālayati — ciraṃ cāyuḥ pālayati śi.sa.54kha/52; paripālayati — sukhitāste satpuruṣā ye kalyāṇamitraṃ satatasamitam anveṣayanti, parigrahaṃ paripālayanti kā.vyū.206kha/264 2. saṃ. pālanam a.ka.; śa.ko.115; paripālanam — ko mamedānīṃ bhaktācchādanena paripālanaṃ kariṣyati a.śa.244ka/224 3. vi. pālaḥ — {sa gzhi skyong ba} bhūpālaḥ a.ka.40.23; {'jig rten skyong ba} lokapālaḥ la.a.60ka/6; {chos skyong} dharmapālaḥ a.śa.92.82; pālakaḥ — {phyugs skyong ba} paśupālakaḥ a.ka.19.53; adhikṛtaḥ — {gtsug lag skyong ba} vihārādhikṛtaḥ a.ka.36.78; vardhanaḥ — {yul 'khor skyong ba} rāṣṭravardhanaḥ a.ka.64.22. skyong bar 'gyur|kri. pālayiṣyati a.ka.64.22. skyong bar byed|kri. pālayati vi.pra.164kha/3.137. skyong byed|=I. kri. = {skyong bar byed} pālayati vi.pra.164kha/3.137 {II}. saṃ. 1. = {pha} pitā, tātaḥ bo.ko.168/rā.ko.3.143; cho.ko.58 2. pṛtanā \ni. = {skyong bar byed} senā mi.ko.44kha \nii. senābhedaḥ (: rathāḥ 243, gajāḥ 243, aśvāḥ 729, padātayaḥ 1215) mi.ko.48kha 3. = {btsong} palāṇḍuḥ, sukandakaḥ : {tsong dmar po'i ming} mi.ko.59kha {III}. vi. pālakaḥ vi.pra.128kha/56; rakṣakaḥ vi.pra.128kha/56; parāyaṇaḥ — {bsam gtan skyong byed} dhyānaparāyaṇāḥ a.ka.33.3; a.ka.65.19; vāraṇaḥ a.ka.53.50. skyong byed ma|= {kun du ru} pālaṅkī, kunduruḥ ṅa.ko.214/rā.ko.3.131; śa.ko.116. skyong ma|paricārikā — {gtsug lag kyang skyong ma} vihāraparicārikā a.ka.50.66. skyongs|kri. ({skyong ba} ityasya vidhau) pālaya — dharmeṇa pālaya mahīm jā.mā.275/160. skyogs shig|= {skyongs/} skyod|1. kri. ({skyod pa} ityasya vidhau) = {skyod cig} cālaya ba.mā.170ka 2. = {skyod pa/} skyod cig|= {skyod/} skyod pa|=I. kri. (varta.; saka., aka.; bhavi., bhūta. {bskyod pa/} vidhau {skyod}) kampayati — lokadhātuśataṃ ca kampayati da.bhū.185ka/14 {II}. saṃ. 1. kampaḥ — {lag pa bskyod pa} pāṇikampaḥ ta.sa.59kha/570; prakampaḥ — mayā śīlasusthitena aprakampena aśithilena bhavitavyam bo.pa.63; kṣobhaḥ — {bskyod pa} kṣubdhaḥ a.ka.59.60; ākṣobhaḥ — {'dod pa skyod pa} kāmākṣobhaḥ vi.pra.159kha/3.120; spandaḥ — {shes rab pad ma skyod rgyu las} kamalaṃ prajñāyāḥ spandahetutaḥ vi.pra.62kha/4.110; calanam — hastapādādicalanamātramapi na kartavyam bo.pa.61; preraṇam — pavanaṃ hi vahnerdahanaṃ preraṇe na tu saṃbhave la.a.190kha/163; pravartanam — {phyag rgya sbyor bas kun tu 'khyud/} {rdo rje bcug ste skyod pa dang} mudrāliṅganasaṃyogād vajrāveśapravartanāt pra.si.5.36 2. ={'gro ba} vrajyā, yuddhārthaprayāṇam mi.ko.50ka \n skyod par byed pa|= {skyod byed/} skyod byed|=I. kri. uccāṭanaṃ karoti vi.pra.124kha/3.49; kṣobhaṃ karoti vi.pra.160ka/3.121 {II} saṃ. 1. cañcalā, vidyut a.ko. 1.3.9; mi.ko.144kha 2. taraḥ, vegaḥ — raṃhastarasī tu rayaḥ syadaḥ \n javaḥ a.ko.1.1.59 \n3. trasaraḥ; tasaraḥ, tantuvāyopakaraṇaviśeṣaḥ : {thags kyi spun 'jug rgyu'i snal ma dkris pa la} mi.ko.27ka 4. kṣupaḥ : {yal ga'am rtsa ba phra mo la} mi.ko.148kha; hrasvaśākhāśiphe vṛkṣe vā.ko.2385 \n5. karpūrakaḥ : {yung ba dang 'dra ba'i ka tso bA zhes pa ga pur ser po'i ming} mi.ko.59ka 6. = {gru skya} kṣepaṇiḥ, o ṇī, naukādaṇḍaḥ ṅa.ko.106/rā.ko.2.261; {skyod byed shing /} skyod byed shing|= {skya ba} kṣepaṇiḥ, o ṇī, naukādaṇḍaḥ cho.ko.58/rā.ko.2.261; {gru bgrod byed kyi skya ba} bo.ko.168. skyon|= {nyes pa} doṣaḥ 1. apakarṣaprayojake vastuniṣṭhe dharmabhede — {kha zas kyi skyon} āhāradoṣaḥ a.ka.26.8; {tshig zlos pa'i skyon} punaruktadoṣaḥ ma.vyu.475; tatparyāyāḥ : dūṣaṇam — nātra kiñcid dūṣaṇamuktam ta.pa.7ka/459; kā.ā.2.51; upālambhaḥ — kastatropālambhaḥ vā.nyā.149-4/33; ādīnavaḥ — alpādīnavaśca bhavati a.sā. 288ka/162; pradoṣaḥ vi.pra.154kha/3.103; duṣṭam — {de phyir snyan ngag dag la skyon/} {chung bar gyur kyang ci zhig ltar/} {btang snyoms mi bya} tadalpamapi nopekṣyaṃ kāvye duṣṭaṃ kathañcana kā.ā.1.7; duṣṭatā pra.a.32-5/72; apakṣālaḥ — adhobhūmikāpakṣālavigamād aṣṭāvapakṣālā apakṣīyante abhi.sphu.291kha/1141; dvāvapakṣālau āśvāsapraśvāsaprayuktasya śrā.bhū.222; arbudam — yāvacchāsane śīlārbudaṃ dṛṣṭyarbudaṃ ca notpannaṃ bhavati abhi.bhā.217-4/729; śīlārbudaṃ dauḥśīlyam abhi.sphu.729; śvitram — {lus mdzes kyang skyon gcig gis ni skal ngan 'gyur} syādvapuḥ sundaramapi śvitreṇaikena durbhagam kā.ā.1.7; chidram — chidrānveṣaṇatatparaḥ bo.pa.57; aguṇaḥ jā.mā.142/82; āmaḥ — āma ucyate doṣaḥ kṣayo vā ma.ṭī.316ka/189; āmayaḥ a.ka.51.1; kalaṅkaḥ — {skyon las grol ba} kalaṅkamuktam kā.ā. 3.59; kaliḥ — {lus kyi skyon yang dag par sel ba} kāyakalisaṃpramathanaḥ ma.vyu.621; {ngag gi skyon rnam par 'jig pas nam mkha' ltar gyur pa} vākkalividhvaṃsanagaganakalpaḥ ma.vyu.622; kaluṣam — niṣkaluṣeṇa cetasā bo.bhū.116ka/149; kaupīnam — na khalu nigrahaprāptaḥ svakaupīnaṃ vivṛṇuyāt vā.nyā.161-2/123; avadyam — vaidyo'navadyaḥ sugataḥ prasādī a.ka.58.16; āvilam ma.vyu.7191; idaṃ tat sarvabuddhānāṃ kāyaguhyamanāvilam gu.sa.115ka/54; phalguḥ — {yal ga dang lo ma dang 'dab ma dang khri shing dang shun lpags kyi skyon dang 'bral ba} apagataśākhāpatrapalāśalatikātvagphalguḥ ma.vyu.433; *khaṭuṅkatā jā.mā.12/6 2. aparādhaḥ — {srog gcod la sogs skyon dag} jīvaghātādidoṣaḥ vi.pra.274ka/2.100; aparādhaḥ — tadiha vacane asmadāgaḥ asmad aparādhaḥ abhi.sphu.311kha/1187; āgaḥ jā.mā.294/171 3. vātādidoṣaḥ — yathā trivṛtkarṣeṇa dharaṇena subahukāle saṃvardhitānāṃ vātapittādīnāṃ doṣāṇāṃ niṣkarṣaṇam abhi.sphu.183kha/938. skyon skye ba|anubandhaḥ, doṣotpattiḥ — {a nu banad+ha skyon skye dang /} {rang bzhin la sogs dbyangs med dang /} {gtso bo thabs med byis pa dang /} {rang bzhin rjes su 'jug pa'o} ṅa.ko.405. skyon khungs|chidram — chidrasaṃdarśināṃ rājñāṃ vyāpāraḥ paramāraṇam a.ka.29.15. skyon mkhyen pa|vi. doṣajñaḥ, buddhasya śa.bu. 59. skyon gyi dogs pa bsu ba yin|dūṣaṇamāśaṅkate — tadbhāvetyādinā parakīyaṃ dūṣaṇamāśaṅkate ta.pa. 17kha/480. skyon gyi yul can|doṣaviṣayam — {mi'i skyon gyi yul can shes pa} nṛdoṣaviṣayaṃ jñānam ta.sa.105kha/925. skyon bgrang|= {smad pa} jugupsā, nindā ma.vyu.2633; mi.ko.128kha \n skyon brgyad las grol ba|aṣṭāpakṣālamuktatvam abhi.sū.12. skyon can|=I. vi. 1. doṣavān, o vatī — ākārāntareṇāpi doṣavatīṃ paśyeyuḥ abhi.sphu.155kha/881; duṣṭaḥ pra.a.20kha/23; sāpavādaḥ a.ka.59. 135; sāpakṣālaḥ — {skyon can sdud pa las gyur pa'i ltung byed} sāpakṣālopasaṃgrahagataṃ prāyaścittikam vi.sū. 52kha/67; sāṅganam — sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti \n…sāṅganam…anaṅganam …audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti da.bhū.199kha/21 2. dhūrtaḥ — anyairvā dhūrtapuruṣaiḥ ma.mū.279ka/438 {II}. saṃ. mantuḥ : {lugs dang 'gal bar spyod pa'i ming /} {AgaHnyes pa/} {a pa rA d+haH nongs pa/} {man+tuH skyon can zhes so} mi.ko.43kha; {spang bya skyon gyi ming} mi.ko.125kha \n skyon can sdud pa las gyur pa|pā. (vina.) sāpakṣālopasaṃgrahagatam, prāyaścittikabhedaḥ — {skyon can sdud pa las gyur pa'i ltung byed} sāpakṣālopasaṃgrahagataṃ prāyaścittikam vi.sū.52kha/67. skyon can ma yin pa|vi. aduṣṭaḥ — ataḥ svayamaduṣṭamapi vaktṛdoṣād duṣṭam nyā.ṭī.88kha/244. skyon gcig mthong ba|vi. doṣaikadṛk lo.ko. 181; = {skyon 'dzin} doṣaikadṛk, purobhāgī a.ko. 3.1.44. skyon bcas|= {skyon dang bcas pa/} skyon bcas pa|= {skyon dang bcas pa/} skyon bcas su mi byed|kri. na dūṣyate ta.sa. 105ka/924. skyon chags pa|1. bhū.kā.kṛ. duṣṭaḥ — {nyes pa mang po'i skyon chags pa} bahudoṣaduṣṭaḥ śi.sa.128ka/123; dūṣitaḥ — rāgādikleśadūṣitena bo.pa.29; sudūṣitaḥ — {nyon mongs nyes pa'i skyon chags pa} kleśadoṣaiḥ sudūṣitaiḥ la.a.181kha/147 2. vi. āpakṣālaḥ — āpakṣālo'yaṃ pakṣaḥ abhi.sphu.180ka/931. skyon brjod pa|1. doṣodbhāvanam — asādhanāṅgavacanamadoṣodbhāvanaṃ dvayoḥ \n nigrahasthānam vā.nyā. 148/4; doṣadarśanam — bhūtadoṣadarśanena mithyāpratipattinivartanaṃ prativādinaḥ vā.nyā.153-3/69; doṣopakṣepaḥ pra.vṛ.182-3/45 2. = {smod pa} apavādaḥ, nindā — krauryeṇa ye dvirasanāḥ śuciceṣṭitānāṃ mithyāpavādaviṣayaṃ viṣamutsṛjanti a.ka.105.1; ṅa.ko.354 3. doṣa udbhāvitaḥ — mānasapratyakṣalakṣaṇe ca doṣa udbhāvitaḥ nyā.ṭī.42kha/56. skyon mthong ba|dṛṣṭadoṣaḥ — dṛṣṭadoṣācca śaṅkyadoṣaṃ na bhidyate ta.sa.113ka/978. skyon dang bcas pa|vi. sadoṣaḥ — tataḥ punaḥ sādhanasya nirdoṣatvāt, sadoṣatve'pi prativādino'jñānāt vā.nyā.153-1/68; sāṅganaḥ — sāṅganaṃ tadubhayānyatamaviśiṣṭatayā bodhisattvānām ra.vi.79kha/10; sāpakṣālaḥ — trīṇi ca dhyānāni señjitāni uktāni bhagavatā, sāpakṣālatvāt abhi.bhā.71kha/1150; duṣṭaḥ — duṣṭakāraṇe ta.sa.106ka/931; ta.pa.241ka/952; doṣavān — {gal te ma gtogs gcig gis ni/} {thams cad skyon dang bcas 'gyur na} ekenāgamyamānena sakalaṃ yadi doṣavat bo.a. 9.50; aparādhī — brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam bo.a.6.67; malinaḥ — kṣatravidyāparidṛṣṭeṣu nītikauṭilyaprasaṅgeṣu nairghṛṇyamalineṣu jā.mā.264/153. skyon dang bcas pa nyid|duṣṭatvam — bādhakāraṇaduṣṭatvajñānābhyāṃ tadapohyate ta.sa.104kha/919. skyon dang bcas par 'gyur|kri. duṣṭo bhavet — yathā yathā ca maurkhyādidoṣaduṣṭo bhavejjanaḥ ta.sa.130ka/1111. skyon dang chos mthun pa|apakṣālasādharmyam abhi.sū.12. skyon dang ldan pa|= {skyon ldan/} skyon dang bral ba|1. vi. doṣavarjitaḥ — doṣavarjitaiḥ kāraṇairjanyamānatvāt ta.pa.214kha/900; doṣarahitaḥ vi.pra.92kha/3.3; kṣīṇadoṣaḥ — kṣīṇaniḥśeṣadoṣaḥ ta.sa.110kha/960; apetadoṣaḥ lo.ko. 182; anāvilam gu.si.4.15 2. saṃ. apakṣālavimuktatvam — {skyon thams cad dang bral ba} sarvāpakṣālavimuktatvam abhi.sū.12. skyon du bgrang ba|= {skyon bgrang /} skyon du thal bar 'gyur ba|doṣaprasaṅgaḥ — tadendriyajñānenāgṛhītasya viṣayāntarasya grahaṇād andhabadhirādyabhāvadoṣaprasaṅgo nirastaḥ nyā.ṭī.43ka/61. skyon dogs pa|śaṅkyadoṣaḥ — dṛṣṭadoṣācca śaṅkyadoṣaṃ na bhidyate ta.sa.113ka/978. skyon 'dogs pa|asūyā, guṇeṣu doṣāviṣkaraṇam mi.ko.127ka \n skyon ldan|vi. doṣavān — doṣavat sādhanam pra.vā.1.22; sadoṣaḥ — {gnyis skyes dbang po skyon ldan yang} sadoṣo'pi dvijeśvaraḥ kā.ā.2.172; doṣayuktaḥ vi.pra.91ka/3.3.; duṣṭaḥ — doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt pra.vā.1.281. skyon ldan pa|= {skyon ldan/} skyon ldan ma|nā. kalaṅkavatī, aśokarājaputraviśākhasya patnī a.ka.32.10. skyon nas smra ba|= {skyon smra ba/} skyon pa|āropaṇam — {gzings la skyon par gyur} āropitaḥ pravahaṇam a.ka.14.101. skyon par gyur|bhū.kā.kṛ. āropitaḥ — {gzings la skyon par gyur} āropitaḥ pravahaṇam a.ka.14. 101. skyon byas|bhū.kā.kṛ. duṣṭaḥ — {skyon byas rgyu} duṣṭakāraṇam ta.sa.109ka/953. skyon byas rgyu|duṣṭakāraṇam — duṣṭakāraṇajanyatvaśaṅkayā nādhigamyate ta.sa.109ka/953. skyon bral|= {skyon dang bral ba/} skyon ma|doṣā, dvātriṃśannāḍīṣu ekā he.ta.2kha/4. skyon mi 'gyur|na bhavati doṣaḥ — ato na bhavati doṣaḥ abhi.bhā.240kha/810. skyon mi brjod pa|adoṣodbhāvanam, anyataraṃ nigrahasthānam — asādhanāṅgavacanamadoṣodbhāvanaṃ dvayoḥ \n nigrahasthānam vā.ṭī.52kha/4. skyon med|1. nirdoṣaḥ — nirdoṣaḥ kleśajaladhau kṣipto'haṃ viṣame tvayā a.ka.66.98; ta.pa.170ka/797; adoṣaḥ vā.ṭī.58ka/14; doṣābhāvaḥ ta.sa. 105kha/925; nirāmayaḥ he.ta.8kha/24; anāmayaḥ — satyaṃ nityamanāmayaṃ ca vadane vidvatpriyaṃ bhūṣaṇam a.ka.53.1; acchidram — acchidraśīlasya tathāgatasya la.vi.184ka/279; niśchidram ra.vi.105kha/58; anavadyaḥ — vaidyo'navadyaḥ sugataḥ prasādī a.ka.58.16; niravadyaḥ jā.mā.4/1; anāgaḥ jā.mā.294/171; anaṅganam — sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti \n…sāṅganam…anaṅganam…audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti da.bhū.199kha/21; anāvilaḥ — idaṃ tat sarvabuddhānāṃ kāyaguhyamanāvilam gu.sa.115ka/54; niṣkaluṣaḥ bo.bhū.116ka/149; niratyayaḥ śa.bu.110; akalmaṣaḥ śa.bu.24; aduṣṭaḥ ta.pa. 241ka/952; svasthaḥ — {skyon med pa'i mig} svasthanetram ta.pa.129ka/709; śuddhaḥ — śuddhājīvena jīvatā jā.mā.178/102; śuciḥ — nityaṃ śucigaveṣiṇā jā.mā.178/102 2. pā. nyāmā, anāsravā bhūmiḥ — āma ucyate doṣaḥ kṣayo vā \n sa yatra nāsti sā nyāmā nivātavadanāsravā bhūmiḥ ma.ṭī.316ka/189; niyāmā — āryamārgotpādo niyāmā'vakrāntisamudāgamaḥ ma.bhā.189; dra. niya(yā)māvakrāntipāṭhe'pi niyama eva niyamaḥ (niyāmā ?) ma.ṭī.190; niyāmaḥ — avakrānto bhavati bodhisattvaniyāmam bo.bhū.168ka/223. skyon med pa|= {skyon med/} skyon med par 'jug pa|nyāmāvakrāntiḥ, nyāmāyāmavakrāntiḥ — āma ucyate doṣaḥ kṣayo vā \n sa yatra nāsti sā nyāmā nivātavadanāsravā bhūmiḥ \n nyāmāyāmavakrāntirnyāmāvakrāntiḥ praveśa ityarthaḥ ma.ṭī.316ka/189; niyāmā'vakrāntiḥ — āryamārgotpādo niyāmā'vakrāntisamudāgamaḥ ma.bhā. 189; dra. niya(yā)māvakrāntipāṭhe'pi niyama eva niyamaḥ (niyāmā ?) ma.ṭī.190. skyon med par zhugs pa|vi. nyāmāvakrātaḥ ma.vyu.6503. skyon smra ba|ūnavādaḥ ma.vyu.8421. skyon tshogs|doṣagaṇaḥ — pūrvodito doṣagaṇaḥ ta.sa.111kha/966. skyon tshol ba|doṣānveṣaṇam — {rtag tu skyon dag tshol ba la/} {yon tan 'ba' zhig tshol ba lags} doṣānveṣaṇanitye'pi guṇānveṣaṇatatparaḥ śa.bu.120; chidrānveṣaṇam — avatāragaveṣakaḥ piśācavad avatāramārgaprekṣī \n chidrānveṣaṇatatpara ityarthaḥ bo.pa. 57. skyon tshol bar byed pa|vi. randhragaveṣī, doṣadarśī ta.sa.113ka/978. skyon 'dzin|vi. doṣaikadṛk, purobhāgī a.ko. 3.1.44. skyon bzung ba|vi. doṣagrāhī abhi.sū.12. skyon yod the tshom|doṣāśaṅkā — vede kartuḥ abhāvācca doṣāśaṅkaiva nāsti naḥ ta.sa.105kha/926. skyon yod min|adoṣaḥ pra.a.175kha/190. skyon rab zhi|praśāntadoṣaḥ lo.ko.183. skyon shes|doṣajñaḥ 1. = {mkhas pa} paṇḍitaḥ bo.ko.170/rā.ko.2.735 2. = {sman pa} cikitsakaḥ cho.ko.58/rā.ko.2.753; ṅa.ko.239. skyon shes pa|= {skyon shes/} skyon bsal ba|vāntadoṣaḥ, buddhasya paryāyaḥ ma.vyu.43; pra.ko.9. skyob|= {skyob pa/} skyob ston|tāyī, śaraṇam ma.vyu.1746; dra. {skyob pa/} {skyob par byed pa/} skyob pa|=I. kri. (varta.; saka.; bhavi. {bskyab pa/}bhūta. {bskyabs pa/}vidhau {skyobs}) trāyate lo.ko.183 {II}. saṃ. 1. = {srung ba} rakṣaṇam; saṃrakṣaṇam — sārthasaṃrakṣaṇakṛtakṣaṇau a.ka.102.14; rakṣā — jagad rakṣārthamudyuktān bo.a.2.48; paritrāṇam — sarvasattvaparitrāṇārthamudyuktān bo.pa.32; nivāraṇam — nīśāraḥ syātpravāraṇe himānilanivāraṇe a.ko. 2.6.118 2. trāṇam, śaraṇam ma.vyu.1744; anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛtaḥ…trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati a.sā.50ka/28 3. = {skyob pa po} tāyī, buddhasya paryāyaḥ — tāyina iti bhagavato buddhasya ta.pa.315ka/1097; dhātuṃ pūjayitvā tu lokanāthasya tāyine ma.mū.301ka/468. skyob par|paritrātum — paritrātuṃ samarthaḥ a.śa. 38ka/33. skyob pa nyid|tāyitvam pra.a.3-2/1. skyob pa po|tāyī, buddhasya paryāyaḥ — mama kumāra śṛṇohi lokanāthasya tāyinaḥ \n tathāgatasya māhātmyam su.pra.5kha/8. skyob pa byed pa|= {skyob par byed pa/} skyob par 'gyur|kri. pālayiṣyati abhi.sū. 12. skyob par byed 'gyur|= {skyob par byed par 'gyur/} skyob par byed pa|trāṇam, paritrātā — ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati bo.a.2. 46; paritrāṇam pra.a.86kha/104; trātā — yatra trātā harati nṛpatirjīvavṛttiṃ prajānām a.ka.40.79; paritrātā mi.ko.117ka; tāyī — {ji ste gru dang 'dra ba'i bla ma dam pa skyob pa byed pa de ni med gyur na} yadi no (na) bhavanti guravaḥ potopamāstāyinaḥ ta.si.260/172. skyob par byed par 'gyur|trāṇaṃ bhaviṣyati — ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati bo.a. 2.46. skyob byung|tretā, dvitīyayugam — na dvāpare na tretāyāṃ na paścācca kalau yuge \n saṃbhavo lokanāthānāṃ saṃbudhyante kṛte yuge la.a.188kha/160. skyob byed|= {skyob par byed pa/} skyobs|kri. ({skyob pa} ityasya vidhau) trāhi — {'khor ba 'dam gyi tshogs dag tu/} {bying ba skyabs med bdag la skyobs} saṃsārapaṅkasaṅghāte magno'haṃ trāhyaśaraṇam he.ta.17ka/54. skyobs shig|= {skyobs/} skyom|= {skyom pa/} skyom pa|1. kri. (varta.; saka.; bhavi. {bskyom pa/}bhūta. {bskyoms pa/} vidhau {skyoms}) dhūnoti, dra.— {lhung bzed mi skyom} na pātrasaṃdhunakam ma.vyu.8590; loḍati, {chu sogs gsher ba'i rigs g}.{yo sgul byas pa'i don} da.ko.53 2. saṃ. dhunanam ( dhūnanam); saṃdhunanam — {lhung bzed mi skyom} na pātrasaṃdhunakam ma.vyu.8590; loḍanam \n skyoms|kri. {skyom pa} ityasya vidhau \n skyor|1. kri. {skyor ba} ityasya vidhau 2. ({bya ba zhig yang dang yang du byas pa'i don} da.ko.53) : {skyor tshig} āmreḍitam a.ko.1.6.12 3. = {skyor ba/} skyor skyor|= {yang yang} muhurmuhuḥ lo.ko.187; śa.ko.118; bo.ko.171. skyor ba|1. kri. (varta.; saka.; bhavi., bhūta. {bskyar ba/}vidhau {skyor}) 2. vi. ={'khyog po} vakram : {'khyog pa'am gnyer ba bent}, {contracted or crooked} śa.ko.118; {logs su 'khyog par gyur pa dang /} {kyog po} bo.ko.172; dra. {skyor 'byin} vakram bo.pa.62. skyor 'byin|= {gya gyu can nam g}.{yo can} vakram — vakraṃ vañcakaṃ ca mano bhavet bo.a.5.49; vakraṃ kuṭilaṃ śaṭhaṃ vā bo.pa.62; g.{yo sgyu can nam gya gyu can} cho.ko.59. skyor tshig|āmreḍitam, punaḥ punaḥ kathanam — āmreḍitaṃ dvistriruktam a.ko.1.6.12; {skyor tshig gnyis gsum bzlos pa} ṅa.ko.356. skyol|kri. {skyel ba} ityasya vidhau \n skyos|kri. ({skya ba} ityasya vidhau) hara — {phyag dar skyos shig} harata pāṃsūni sa.pu.41kha/73. skyos pa|prā. hīnakaḥ lo.ko.187; = {nyams pa} cho.ko.59; bo.ko.172. skyos ma|= {skyes} upahāraḥ śa.ko.118; {lag rtags sam/} {phyag rten nam/} {skyes} bo.ko.172; {rngan pa'am lag btags} cho.ko.59. skyos shig|= {skyos/} skra|1. keśaḥ — {skra nas bzung ste drangs gyur pa} nigṛhya keśeṣvākṛṣṭā kā.ā.2.279; {skra dkar ba} avadātakeśaḥ vi.sū.4kha/5; {skra gyen du 'greng ba} ūrdhvakeśaḥ la.vi.151ka/222; kacaḥ a.ka.5.73; bālaḥ (vālaḥ) ga.vyū.290ka/368; śiroruhaḥ — rajorūkṣaśiroruhaḥ jā.mā.288/167; mūrdhajaḥ jā.mā.326/190; vṛjinaḥ — {skra la yang ni br}-{i dzi na} ṅa.ko.407; kañjaḥ (kam ke jale śirasi ca jāyate) śrī.ko.175kha; aṅgajaḥ śrī.ko.176ka; keśaram (kesaram) — nirīkṣya puraḥkīrṇamāṃsakesaraśoṇitam a.ka.108.149; jaṭā — śiroveṣṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ vi.sū.63ka/79; {skra'i cod pan thogs pa} jaṭāmukuṭadharaḥ kā.vyū.215kha/275 2. = {skra bcings pa} kavarī — aṃsāsaktavibhaktamuktakavarī a.ka.62.70. skra dkar|palitam, keśapākaḥ — nimbasya tailam prakṛtisthameva…jarāgradūtaṃ palitaṃ nihanti yo.śa.95; {skra dkar zhing yan lag gnyer mas gang ba} valipalitacitāṅgaḥ a.śa.255ka/234; vayaḥ paryāptamāpto'pi paryāptaṃ nāśrayatyayam \n atīva palitavyājājjarā vṛddhaṃ hasatyasau a.ka.24.70; dra. {skra dkar ba/} {skra skya ba/} skra dkar can|1. = {rgan po} palitaḥ, vṛddhaḥ rā.ko.3.81 2. = {rgan mo} palitā, vṛddhā cho.ko.59/rā.ko.3.81; ṅa.ko.209. skra dkar ba|vi. avadātakeśaḥ — haridrakeśā harikeśā haritakeśāstathaiva ca \n avadātakeśāśca ye narā nāgakeśā akeśakāḥ vi.sū.4kha/5; ma.vyu.8802; dra. {skra dkar/} skra dkar zhing yan lag gnyer mas gang ba|vi.valipalitacitāṅgaḥ — svayameva nirgato valipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo'lpasthāmaḥ a.śa.255ka/234. skra skya ba|pālityam — kliśyate jagajjātaṃ punarjarayā khālityapālityādilakṣaṇayā maraṇena ca ma.ṭī.208kha/31; khālityaṃ pālityaṃ valipracuratā śi.sa.49ka/46; dra. {skra dkar/} skra bskyed pa|sīmantonnayanam — śiroveṣṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ vi.sū.63ka/79; = {skra mtshams dbye ba} sīmantonnayanam jā.mā.137/80. skra mkhan|muṇḍī, nāpitaḥ a.ko.2.10.10; mi.ko.26kha\n skra 'khyog pa|vi. vakrakeśaḥ, o śā — vakrakeśeti tārā vi.pra.165kha/3.141. skra gyen|vi. ūrdhvakeśaḥ, o śā — {spyan gsum skra ni gyen du} trinetrā ūrdhvakeśāśca he.ta.24kha/80; dra. {skra gyen du 'greng ba} ūrdhvakeśaḥ la.vi.151ka/222; {skra gyen du 'greng ba lta bu} utkacaḥ ma.vyu.9197; {skra 'greng bar gyur pa} utkacaḥ vi.sū.84kha/101. skra gyen du 'greng ba|vi. ūrdhvakeśaḥ — kecit…ūrdhvakeśā itastato vegena paridhāvanto bheruṇḍākṣāśca bodhisattvaṃ vibhīṣayanti sma la.vi.151ka/222; dra. {skra gyen} ūrdhvakeśaḥ he.ta.24kha/80; {skra gyen du 'greng ba lta bu} utkacaḥ ma.vyu.9197; {skra 'greng bar gyur pa} utkacaḥ vi.sū.84kha/101. skra gyen du 'greng ba lta bu|vi. utkacaḥ ma.vyu.9197; dra. {skra gyen} ūrdhvakeśaḥ he.ta.24kha/80; {skra gyen du 'greng ba} ūrdhvakeśaḥ la.vi.151ka/222; {skra 'greng bar gyur pa} utkacaḥ vi.sū.84kha/101. skra gram pa|vikīrṇakeśaḥ — {skra gram pa'i tshogs dmigs pa} vikīrṇakeśopalabdhiḥ abhi.sū.12. skra gri|= {'breg spyad} karttarī, keśakarttanikā mi.ko.26kha \n skra grol|vi. muktakeśaḥ — {skra grol ma} muktakeśā vi.pra.71kha/4.132. skra grol ma|vi.strī. muktakeśā — viśvamāteti \n nagnā muktakeśā vi.pra.71kha/4.132. skra 'greng bar gyur pa|vi. utkacaḥ — bhikṣuśikṣāyāmutkacaprakacasya vi.sū.84kha/101; dra. {skra gyen du 'greng ba lta bu} utkacaḥ ma.vyu.9197. skra sgra sgra can|= {skra sgra sgre can/} skra sgra sgri can|= {skra sgra sgre can/} skra sgra sgre can|vi. gulmakeśaḥ vi.sū.12ka/13; dra. : {skra sgra sgra can} gulmakeśaḥ ma.vyu.8901; {skra sgra sgri can} gulmakeśaḥ śa.ko.119; {skra sgre can/} {skra tha re tho re can lta bu} cho.ko.59; {skra rtsa srab pa'am skra tha re tho re las med mkhan} bo.ko.173. skra sgre can|= {skra sgra sgre can/} skra sngon|vi. nīlakeśaḥ vi.sū.12ka/13. skra can|=I. vi. = {skra dang ldan pa} keśī, keśayuktaḥ cho.ko.59; keśavaḥ mi.ko.82ka; praśastakeśayuktaḥ rā.ko.2.197 {II}. saṃ. 1. keśaḥ \ni. hrīveram, {spos bA la'i shing gi ming} ṅa.ko.166; vālam lo.ko.188 \nii. nā. daityaḥ — {skra can gsod} keśavaḥ a.ko.1.1.13 2. keśinī \ni. = {skra can ma} corapuṣpī — śaṅkhinī corapuṣpī syāt keśinī a.ko.2.4.127 \nii. nā. vanam — keśinīkānanādanyad vanamantarhito yayau a.ka.55.2 \niii. nā. rākṣasī — atha khalu lambā ca nāma rākṣasī…keśinī ca nāma rākṣasī sa.pu.148kha/234 3. kaiśikī, nāṭakavṛttiviśeṣaḥ — svayaṃ draṣṭuṃ sahāmātyaiḥ prayayau nāṭyamaṇḍapam \n\n sa tatra kaiśikīlīlālalitaṃ taṃ vyalokayat a.ka.66.82 \n4. romakaḥ — {skra can gyi grub mtha'} romakaḥ siddhāntaḥ vi.pra.174ka/199. skra can gyi sring mo|= {lha mo u mA/} skra can ma|1. keśinī \ni. corapuṣpī — {chom rkun me tog skra can ma/} {dung can ma'o} ṅa.ko.165 \nii. nā. mahādūtī — mahādūtyaḥ…tadyathā mekhalā sumekhalā…keśinī ma.mū.98ka/8 2. karkaṭī, śālmaliphalam — {karka T+'i ni skra can ma/} {shAl+ma li yi 'bras bu la'o} śrī.ko.178ka \n skra can me tog|keśaram; kesaram, bakulapuṣpam; = {ba ku la} (bakulam) cho.ko.59; ā.ko.303; mo.ko.311. skra can gsod|= {khyab 'jug} keśavaḥ, viṣṇuḥ a.ko.1.1.13; cho.ko.59. skra bcings pa|1. kavarī, keśavinyāsaḥ — kavarī keśaveśaḥ a.ko.2.6.97 2. = {gtsug phud} keśapāśī, cūḍā — śikhā cūḍā keśapāśī a.ko.2.6.97. skra lcang lo rgyas|nā. uluvillikā, grāmikaduhitā — balā ca nāma dārikā…uluvillikā ca jaṭilikā ca sujātā ca nāma grāmikaduhitāḥ la.vi.130kha/194. skra chan pas mi breg|na golomakaṃ keśaṃ chedayet — na golomakaṃ keśaś(m?)chedayet ma.vyu.9331. skra ljang khu ba|vi. haritakeśaḥ — haridrakeśā harikeśā haritakeśāstathaiva ca \n avadātakeśāśca ye narā nāgakeśā akeśakāḥ vi.sū.4kha/5; ma.vyu.8801. skra ljang khu ma|nā. harikeśī, devī (? yakṣiṇī) ba.mā.169kha \n skra gnyis pa|= {du ba mjug ring} dhūmaketuḥ cho.ko.59; bo.ko.173. skra thag|bālapāśyā, pāritathyā a.ko.2.6. 103; sīmantikāsthitasvarṇādiracitapaṭṭikā rā.ko.3.425.{skra dag pa} śīrṣaṇyaḥ (: viśadakacaḥ rā.ko.5.112) lo.ko.188. skra dag lhug par bshig pa|vi. prakīrṇakeśaḥ — sūcīmukhā goṇamukhāśca kecit \n…prakīrṇakeśāśca karonti śabdamāhāratṛṣṇāparidahyamānāḥ sa.pu.34kha/58. skra dang kha spu bregs pa|vi. śirastuṇḍamuṇḍitaḥ — {gcer bu skra dang kha spu bregs/} {sngags 'don skyes pa dge slong nyid} jāto bhikṣurdhvananamantro nagnaḥ śirastuṇḍamuṇḍitaḥ he.ta.21kha/70. skra do ker can|vi. uṣṇīṣaśiraḥ — {skra do ker can la chos mi bshad} noṣṇīṣaśirase dharmaṃ deśayiṣyāmaḥ ma.vyu.8611. skra mdud|nāgagranthiḥ, nāgapāśaḥ — nāgagranthiśaṅkalāśaṅkusandhayaśca buddhapratyekabuddhacakravartinaḥ abhi.bhā.266-1/1089; = {klu mdud} nāgagranthiḥ — nāgagranthisandhayo buddhāḥ \n nāgapāśo nāgagranthiḥ abhi.sphu.269ka/1089; *granthiḥ — {skra'i mdud dang lu gu rgyud dang gzer bu} granthiśaṅkalāśaṅkuḥ abhi.sū. 12. skra 'dra|nā. keśavaḥ, vaidyarājaḥ — priyaviprayogahatā dṛṣṭvā strī ca pranaṣṭarūpamativeṣā \n parimocitā karuṇayā me keśava vaidyarāja yada āsīt rā.pa.238ka/134. skra 'dres ma|nā. miśrakeśī, devakumārikā — paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā miśrakeśī puṇḍarīkā tathāruṇā…la.vi.186kha/283; {lha'i smad tshong ma la'ang} cho.ko.59; śa.ko.119. skra gnag|kṛṣṇakeśaḥ — {skra gnag tshe lo brgyar ni 'tsho bar 'gyur} samāśataṃ jīvati kṛṣṇakeśaḥ yo.śa. 94. skra rnams phra|vi. sūkṣmakeśaḥ, o śā — iha subhadrā tanvaṅgī \n sūkṣmakeśā mṛdukaracaraṇā vi.pra.165ka/3.141. skra phye mar bzhag pa|vi. muktakeśī — adrākṣītprabhūtāmupāsikāṃ…muktakeśīṃ nirābharaṇagātrāmavadātavastranivasanām ga.vyū.6ka/105. skra 'phyar bar gyur pa|prakacaḥ — bhikṣuśikṣāyāmutkacaprakacasya vi.sū.84kha/101; dra. {skra zhig pa lta bu} prakacaḥ ma.vyu.9198. skra ba lang gi spu 'dra ba|vi. *nāgakeśaḥ ma.vyu.8803. skra byi|= {skra byi ba/} skra byi ba|vi. muṇḍaḥ — ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭīparītadehaḥ vi.va.134ka/1.23. skra breg pa|= {skra 'breg pa/} skra bregs pa|= {skra bzhar ba} muṇḍitam, parivāpitam a.ko.3.1.83; mi.ko.26kha \n skra 'bar ba|vi. pradīptakeśaḥ — pradīptakeśāśca bhramanti pretāḥ sa.pu.35ka/59. skra 'bal ba|1. keśāṃlluñcati a.śa.134kha/124 2. keśaluñcanam vi.sū.67kha/84; keśolluñcanam pra.a.152kha/163; ma.vyu.3543; śiroluñcanam — pañcāgnisevāśiroluñcanādivratam bo.pa.54; keśolluṇḍanam ma.vyu.3543 3. luptakeśaḥ — luptakeśaḥ kṣapaṇako vā vi.pra.173ka/3.169. skra 'breg mkhan|= {skra mkhan/} skra 'breg pa|1. muṇḍanam, o nā ma.vyu.9332; jaṭāpaharaṇam — śiroveṣṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ vi.sū.63ka/79 2. = {skra mkhan} muṇḍī, nāpitaḥ mi.ko.26kha \n skra sbom pa|vi. sthūlakeśaḥ, o śā — sthūlakeśeti locanā vi.pra.165kha/3.142. skra ma|nā. keśī, devī (?) ba.mā.169kha \n skra med|vi. muṇḍaḥ, muṇḍitaḥ — muṇḍastu muṇḍite a.ko.2.6.48; viśikhaḥ — viśikhaḥ śramaṇaḥ śaṭhaḥ a.ka.19.100; viśiraḥ — rājan amaṅgalanidhirmuṇḍo'yaṃ viśiraḥ pathi a.ka.40.148; akeśakaḥ — haridrakeśā harikeśā haritakeśāstathaiva ca \n avadātakeśāśca ye narā nāgakeśā akeśakāḥ vi.sū.4kha/5; ma.vyu.8806. skra med pa|= {skra med/} skra tsam khyon|= {skra'i rtse khyon/} skra rtse|= {skra'i rtse mo/} skra tshugs|= {skra bcings pa} keśaveśaḥ, kavarī — kavarī keśaveśaḥ a.ko.2.6.97. skra tshogs|= {skra'i tshogs/} skra tshos|= {bung ba'i tshos} keśarañjanaḥ, bhṛṅgarājaḥ : {'di'i khu ba byug pas skra nag por byed pa dang bcud len gyi sman yang yin no} mi.ko.60ka \n skra mtshams|sīmantaḥ, mastakakeśavīthī — {gang du na chung rnams ni}…/{skra mtshams bkra ba'i me tog dag dang ldan pa'ang khyod ni nye bar 'ongs las skyes pa yin//} sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām me.dū.347ka/2.2.; {skra mtshams dbye ba} sīmantonnayanam jā.mā.137/80; sa.u.9.5. skra mtshams dbye ba|sīmantonnayanam, saṃskāraviśeṣaḥ — yathākramaṃ garbhādhānapuṃsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṃskārakramo vedādhyayananimittaṃ śrutābhijanācārasampanne gurau prativasati sma jā.mā.137/80. skra 'dzings pa|= {skra shad 'dzings pa/} skra zhags|keśapāśaḥ, keśasamūhaḥ rā.ko.2.196; {bud med kyi skra} ṅa.ko.220; bo.ko.174. skra zhig pa|= {skra bshig/} skra zhig pa lta bu|vi. prakacaḥ ma.vyu.9198; dra. {skra 'phyar bar gyur pa} prakacaḥ vi.sū.84kha/101. skra gzhig pa|= {skra bshig/} skra bzhar ba|= {skra bregs pa} parivāpitam, muṇḍitam mi.ko.26kha \n skra bzang|1. vi. keśavaḥ, praśastakeśayuktaḥ; tatparyāyāḥ : keśikaḥ, keśī a.ko.2.6.45; sukeśaḥ, o śā — {skra bzang sgrub pa po la dga'} sukeśāṃ sādhakapriyām he.ta.20kha/66 2. hrīveram, {spos bA la'i shing gi ming} ṅa.ko.166. skra bzed|keśapratigrahaṇam — {skra bzed bcang bar bya'o} dhārayet keśapratigrahaṇam vi.sū.5kha/5; ma.vyu.8940; {rab byung gi 'tsho ba'i yo byad bcu gsum gyi nang gses shig} bo.ko.174; {skra breg pa'i tshe bzed pa'i ras} cho.ko.60. skra ring ba|vi. dīrghakeśaḥ, o śā — dīrghakeśeti māmakī vi.pra.165kha/3.141. skra lan|= {lan bu} praveṇī, veṇiḥ — veṇiḥ praveṇī a.ko.2.6.98. skra las byas pa|vi. keśamayam vi.sū.67kha/84. skra li ba|varvarīkaḥ, kuṭilakuntalaḥ rā.ko.4.292; ā.ko.904; barbarīkaḥ mo.ko.722; varvarī (?) śa.ko.120; {skra sgor sgor du 'khyil nas skyes pa} bo.ko. 175. skra legs|= {skra bzang /} skra lo|keśasajjāviśeṣaḥ; {mgo skra shing gi lo ma'i gzugs su bkod pa} bo.ko.175; {bud med kyi skra} cho.ko.60; ṅa.ko.220. skra lo 'khyil ba|alakaḥ, cūrṇakuntalaḥ — alakāścūrṇakuntalāḥ a.ko.2.6.96. skra lo bregs pa|keśapāśaḥ pra.a.271-4/592; keśasamūhaḥ rā.ko.2.196; {much or ornamented hair}, {tuft} mo.ko.310. skra shad|1. = {skra shad 'dzings pa} keśoṇḍukaḥ — keśoṇḍukaṃ taimiriko yathā gṛhṇāti vibhramāt la.a.163kha/115; keśoṇḍrakaḥ; keśapāśaḥ — keśapāśādidarśana iti keśoṇḍrakādidarśane ta.pa. 219kha/909 2. = {so mang} prasādhanī, kaṅkatikā a.ko.2.7.139; {skra shad so mang skra'i byi dor} ṅa.ko.246. skra shad par bya|śiraḥ prasādhayet — {so mangs kyis skra shad par mi bya'o} na phaṇikayā śiraḥ prasādhayet vi.sū.43kha/54. skra shad 'dzings pa|1. keśoṇḍrakaḥ — keśapāśādidarśana iti keśoṇḍrakādidarśane ta.pa.219kha/909; ta.pa.18ka/482; keśoṇḍukaḥ — tadyathā taimirikasya keśoṇḍukādyupacāraḥ tri.bhā.127kha/29; ma.vyu.2836 \n2. keśoṇḍukaḥ, nārakīyapakṣibhedaḥ — keśoṇḍukā nāma pakṣiṇo ye keśamūlāni utpāṭayanti śi.sa.45ka/43. skra shin tu chung ba|vi. svalpakeśaḥ, o śā — svalpakeśeti pāṇḍarā vi.pra.165kha/3.141. skra bshig|vi. prakīrṇakeśaḥ — sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ la.vi.96kha/137; prakīrṇakeśī su.pra.57ka/113; pramuktakeśī ga.vyū.192kha/274. skra ser|vi. haridrakeśaḥ — haridrakeśā harikeśā haritakeśāstathaiva ca \n avadātakeśāśca ye narā nāgakeśā akeśakāḥ vi.sū.4kha/5; kapilakeśaḥ ma.vyu.8805; hāridrakeśaḥ ma.vyu.8800; piṅgakeśaḥ — {skra ser gyen du 'khyil ba} piṅgordhvakeśāvartaḥ he.ta.5ka/12. skra ser skya|vi. harikeśaḥ — haridrakeśā harikeśā haritakeśāstathaiva ca \n avadātakeśāśca ye narā nāgakeśā akeśakāḥ vi.sū.4kha/5; ma.vyu.8804. skra ser gyen du 'khyil ba|vi. piṅgordhvakeśāvartaḥ — {skra ser gyen du 'khyil ba dang /} {phyag rgya lngas ni rnam par rgyan} piṅgordhvakeśāvartaśca pañcamudreṇālaṅkṛtaḥ he.ta.5ka/12. skra lhas|= {skra lan/} skrag|= {skrag pa/} skrag skrag por gyur pa|vi. vihvalībhūtaḥ — sarvanagarajanaśca vihvalībhūto'nyonyamapṛcchat, ‘kasyāyamevaṃvidhaḥ śabdaḥ’ la.vi.79kha/107. skrag gyur|= {skrag par gyur pa/} skrag bgyid|kri. trāsayati — trāsayatīha mṛgān bhuvi siṃhaḥ rā.pa.228kha/121. skrag 'gyur|= {skrag par 'gyur/} skrag dngangs|= {skrag pa'am dngangs pa/} skrag gnas|= {skrag pa'i gnas/} skrag pa|= {'jigs pa} 1. kri. (aka.; avi.) trasati — ye punarasmāt trasanti sū.a.132kha/5; saṃtrasati la.a.80kha/28; uttrasati — {mi skrag} na uttrasati ma.vyu.1824; uttrasyati — te ca taṃ dṛṣṭvā uttrasyanti bo.bhū.81kha/104 2. saṃ. trāsaḥ — asthānatrāsaḥ sū.a.132kha/5; uttrāsaḥ — uttrāsapadam sū.a.133kha/6; saṃtrāsaḥ — saṃtrāsataralekṣaṇā a.ka.5.37; bhayam — nāstyahaṃ na bhaviṣyāmi na me'sti na bhaviṣyati \n iti bālasya santrāsaḥ paṇḍitasya bhayakṣayaḥ ta.pa.293ka/1048; bhītiḥ ma.vyu.7335; sādhvasam a.ka.50.106; sambhramaḥ — tvatsaṃbhramācca pitarāvapi me praḍīnau jā.mā.179/103; śaṅkā śrī.ko.164 3. bhū.kā.kṛ. trastaḥ — {khyogs kyis rab skul skrag pa} dolātipreraṇatrastā kā.ā.3.182; uttrastaḥ — sa uttrastasaṃjñyeva kāmān paribhuṅkte a.sā.293kha/166; saṃtrastaḥ — yaṃ dṛṣṭvaiva ca saṃtrastāḥ bo.a.2.53; saṃtrāsitaḥ — rāhusaṃtrāsitasyendordyutiṃ nipatitāmiva a.ka.3.129; tarjitaḥ — manuṣyā bhayatarjitāḥ abhi.bhā.201-3/630; bhītaḥ — vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā bo.bhū.117ka/151 3. vi. kātaraḥ — virahakleśakātarām a.ka.3.91; akāṇḍakṣayārambhabhayasaṃbhramakātaraiḥ a.ka.89.15; trasnuḥ lo.ko.191. skrag gnod ma mnyam mya ngan|bhayopaghātavaiṣamyaśokaḥ abhi.sū.13. skrag pa dang mi skrag par 'du shes|bhītābhītasaṃjñitvam abhi.sū.13. skrag pa med pa|vi. anuttrastaḥ — nityaṃ vanānteṣu yathā mṛgendro nirbhīranuttrastagatirmṛgebhyaḥ ra.vi.120ka/92. skrag pa'i gnas|uttrāsapadam — samyaksambuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti la.a.100kha/47. skrag pa'i sems|vi. trastacittaḥ — laghuviṣayastrastacitto'tibhītaḥ vi.pra.165kha/3.142. skrag par gyis|kri. (vidhau) trāsaya ba.mā.165ka \n skrag par gyur pa|bhayagrastaḥ — bhayagrastamanaso'pi jā.mā.358/209; uttrāsamāpannaḥ abhi.sū.13; bhītaḥ sampratipannaḥ lo.ko.191; = {skrag par gyur zin pa/} skrag par gyur zin pa|uttrastaḥ — uttrastā ete ye pāpamitrahastagatāḥ su.pa.33ka/12; = {skrag par gyur pa/} skrag par 'gyur|kri. 1. saṃtrāsamāpadyate — nottrasati na saṃtrasati na saṃtrāsamāpadyate la.a.80kha/28; uttrasati; samuttrasati — udārayāne ca samuttrasanti sa.pu.77ka/129; uttrasyati — ekadā gambhīrāmudārāṃ dharmadeśanāṃ śrutvā uttrasyati bo.bhū. 167kha/222 2. uttrasiṣyati — uttrasiṣyanti bhagavan asminnirdeśe adhimānikā nimittacāriṇaḥ su.pa.33ka/12. skrag par bya|1. kri. uttrasyāmi — nottrasyāmi na saṃtrasyāmi śi.sa.153kha/148 2. = {skrag par bya ba/} skrag par bya ba|trasitavyam — nāsmābhiḥ tadajñānāttrasitavyam sū.a.133ka/6. skrag par byas pa|bhū.kā.kṛ. trāsitaḥ — ye cānye duṣṭajantavaḥ \n trāsitāstena mantreṇa mriyante nātra saṃśayaḥ gu.sa.126kha/78; vitrāsitaḥ — śaṅkhapaṭahaśabdairvitrāsitāḥ vi.va.179ka/2.105. skrag par byed pa|= {skrag par mdzad pa} 1. kri. trāsayati — nityaṃ daṇḍanatāḍanaghātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77; trāsayate \n2. saṃ. tarjanam — sattvākarṣaṇasantrāsanatarjanādikarmapravṛttā vihiṃsā abhi.sphu.135kha/845; trāsanam; santrāsanam, dra.— saṃtrāsano vanacarāṇām jā.mā.178/102 \n3. vi. santrāsakaḥ — siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt sū.a.183ka/78; santrāsakārī — aśeṣanāśapiśunairghorasaṃtrāsakāribhiḥ a.ka.5.34; trāsanaḥ; santrāsanaḥ — saṃtrāsano vanacarāṇām jā.mā.178/102; uttrāsakaraḥ — bālajanottrāsakaram ta.pa.293ka/1048; trāsakārī pra.si.2.16; ghoraḥ mi.ko.31ka \n skrag par mdzad pa|1. kri. trāsayati — nityaṃ daṇḍanatāḍanaghātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭraṃ trāsayati vi.va.203kha/1.78; trāsayate rā.pa.228kha/121 2. saṃ. trāsanam — trāsanaṃ sarvatīrthyānām śa.bu.87; āśvāsanaṃ vyasanināṃ trāsanaṃ ca pramādinām śa.bu.77; santrāsanam 3. vi. trāsanaḥ — {mi rnams skrag par mdzad pa} naratrāsanaḥ ba.mā.164kha; trāsitā vi.pra.173ka/3.170; saṃtrāsanakaraḥ — yakṣa…apasmārasaṃtrāsanakarāya kā.vyū.205kha/263; vidrāvaṇakaraḥ — vajrapāṇividrāvaṇakarāya kā.vyū. 205kha/263; bhayaṅkaraḥ — trilokabhayaṅkarāya kā.vyū.205kha/263; skrag byed|= {skrag par byed pa/} skrag byed ma|nā. santrāsinī — /a~{M ba}~{M ni rdo rje rnam snang mdzad}…/ a~{M h+'u}~{M h+'u}~{M ni skrag byed ma'o} OM va˜ vajravairocanī…hū˜ hū˜ santrāsinī sa.u.13.38. skrag ma|vi.strī. kātarā — tāṃ kātarāṃ dhenum a.ka.108.117. skrag med|= {skrag pa med pa/} skrag mdzad|= {skrag par mdzad pa/} skrag bzhin pa|vi. trāsyamānaḥ — rāgadveṣamohamānātmakaṃ rudraṃ śaśiravihutabhukmaṇḍale trāsyamānam vi.pra.30ka/4.2. skrag sems|= {skrag pa'i sems/} skrang ba|= {skrangs pa/} skrang 'bur|= {sprangs 'bur/} skrangs|= {skrangs pa/} skrangs 'joms|= {sprangs 'bur 'joms/} skrangs pa|=I. saṃ. 1. = {skrangs 'bur} śothaḥ, rogaviśeṣaḥ — kāye bahavaḥ kāyikā ābādhāḥ \n tadyathā gaṇḍaḥ…śothaḥ śrā.bhū.32kha/77; a.ko.2. 6.52; śvayathuḥ ma.mū.281ka/439 2. pā. = {skrang ba} gaṇḍaḥ, saptaviṃśatiyogeṣu ekaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ śobhanaḥ atigaṇḍaḥ sukarmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ dhruvaḥ śaṅkuḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ vyatipātaḥ varīyān parighaḥ śivaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 {II}. vi. ādhmātaḥ — ādhmātapādamādhmātahastamādhmātodaramādhmātamukham śrā.bhū.51kha/123; samucchūnaḥ, samunnataḥ — śokavegasamucchūnasāśruraktekṣaṇānanān bo.a.7.9. skrangs 'bur|= {skrangs pa} śophaḥ, rogaviśeṣaḥ mi.ko.53ka; tatparyāyau : śothaḥ, śvayathuḥ a.ko. 2.6.52; śothaḥ — {skrangs 'bur 'joms} śothaghnī ṅa.ko.178. skrangs 'bur 'joms|śothaghnī, śālaparṇī — {rnam gdung legs gnas skrangs 'bur 'joms/} {sho tha 'joms sogs ba spru ba} ṅa.ko.178; rā.ko.5.141. skran|gulmaḥ, rogaviśeṣaḥ yo.śa.25, 27; ma.vyu.9511; mi.ko.52ka \n skra'i bkod pa|keśaracanā, {arranging or dressing the hair} mo.ko.310; ā.ko.303. skra'i ska rags|kacaḍorī, keśarajjuḥ {skra yi ska rags nyis bskor nyid} kacaḍorī dvivetā ca he.ta. 7ka/20. skra'i 'khyan|= {skra'i rtse khyon/} skra'i rgyal|= {skra'i rgyal po/} skra'i rgyal po|keśarājaḥ, śākabhedaḥ śa.ko.119; bhṛṅgarājaḥ rā.ko.2.196. skra'i sgra can|krakaraḥ (‘kra’ iti śabdaṃ kartuṃ śīlamasya rā.ko.2.212) lo.ko.192; (1. karīravṛkṣaḥ, 2. krakaṇapakṣī, 3. krakacaḥ, 4. dīnaḥ rā.ko.2.212). skra'i cod pan thogs pa|vi. jaṭāmukuṭadharaḥ, avalokiteśvarasya — jaṭārdhamadhye cintāmaṇimukuṭadharāya śubhapadmahastāya padmaśriyā samalaṃkṛtāya jaṭāmukuṭadharāya kā.vyū.215kha/275. skra'i mchod phyir thogs pa|keśapavitram, keśakṛtayajñopavītam — {thal ba skra yi mchod phyir thogs/} {rnal 'byor pa yi spyod pas 'dzin} bhasmakeśapavitrāñca yogī bibharti caryayā he.ta.7ka/20. skra'i mdud pa|= {skra mdud/} skra'i phung po|= {skra'i tshogs pa/} skra'i byi dor|= {so mang} keśamārjakaḥ, o kam; keśamārjanam, kaṅkatikā cho.ko.60/ā.ko.303; {skra shad so mang skra'i byi dor} ṅa.ko.246. skra'i rtse|= {skra'i rtse mo/} skra'i rtse khyon|= {skra'i rtse mo'i khyon} vālapathaḥ : {skra'i rtse khyon nam byis pa'i lam/} {skra'i 'khyan} ma.vyu.6490; dra. : {skra'i rtse mo} vālapathaḥ da.bhū.266kha/59; da.bhū.270ka/61; {skra tsam khyon} vālapathaḥ lo.ko.189; vālāgram — {skra'i rtse mo'i khyon tsam} vālāgramātram abhi.sū.12. skra'i rtse mo|vālāgram — {skra'i rtse mo'i go gcig la} ekasmin vālāgraprasare da.bhū.257ka/53; ma.vyu.6488; {skra'i rtse mo'i khyon} vālāgram abhi.sū.12; vālapathaḥ — {skra'i rtse mo la 'jug pa'i ye shes} vālapathāvatārajñānam da.bhū.266kha/59; ākāṅkṣan ekavālapathe ekaṃ sarvabuddhaviṣayavyūhamādarśayati da.bhū.270ka/61; dra.— {skra'i rtse khyon} vālapathaḥ ma.vyu.6490. skra'i rtse mo la 'jug pa'i ye shes|pā. vālapathāvatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ — sa yānīmāni tathāgatānāmarhatāṃ samyaksambuddhānām avatārajñānāni yaduta vālapathāvatārajñānaṃ vā paramāṇurajo'vatārajñānaṃ vā…tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. skra'i rtse mo'i khyon|= {skra'i rtse khyon/} skra'i rtse mo'i go|vālāgraprasaraḥ — {skra'i rtse mo'i go gcig la} ekasmin vālāgraprasare da.bhū.257ka/53. skra'i rtse mo'i cha shas|= {skra'i rtse mo'i mtha'} vālāgrakoṭiḥ ma.vyu.6489. skra'i rtse mo'i mtha'|= {skra'i rtse mo'i cha shas} vālāgrakoṭiḥ ma.vyu.6489. skra'i tshogs pa|kaiśikam, keśasamūhaḥ; tatparyāyau : kaiśyam a.ko.2.6.96; keśapāśaḥ nā.nā.294ka/225. skra'i zhags pa|= {skra zhags/} skra'i la ba|keśakambalaḥ, keśanirmitakambalaḥ — phalamuñjāsanavalkaladarbhabalvajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca la.vi.122kha/183. skra'i la ba can|keśakambalaḥ — {thub med skra'i la ba can} ajitaḥ keśakambalaḥ (tīrthikaśāstṛviśeṣaḥ) a.śa.113ka/102; {mi pham skra'i la ba can} ajitaḥ keśakambalaḥ mi.ko.99kha \n skrun|1. kri. {skrun pa} ityasya vidhau 2. = {skrun pa/} skrun pa|kri. (varta.; saka.; bhavi., bhūta. {bskrun pa/} vidhau {skrun}) dra. {bskrun pa/} skrun byed|= {sa gzhi} bhūmiḥ, pṛthivī mi.ko.146ka; cho.ko.61. skrog pa|1. = {srub pa'am dkrug pa} manthaḥ lo.ko.193; manthanam bo.ko.177/rā.ko.3.621; viloḍanam tatraiva; {zho dkrogs pa la zho skrog ces snang} cho.ko.61 2. = {dkrol ba} vādanam — {Da ma ru skrog bzhin du 'cham brgyab} bo.ko.177; śa.ko.121. skrod|1. kri. ({skrod pa} ityasya vidhau) = {skrod cig} uccāṭayet — {sangs rgyas kyang skrod} buddhānāmapyuccāṭayet he.ta.28ka/92; niṣkāsayatu — bhavanto niṣkāsayatainaṃ pravrajitam vi.va.193ka/1.68 2. = {skrod pa/} skrod cig|= {skrod/} skrod 'dod ma|nā. uccāṭanecchā, icchādevī — uccāṭanecchā atibalājanyā vi.pra.45ka/4.45. skrod pa|=I. kri. (varta.; saka.; bhavi., bhūta. {bskrad pa/} vidhau {skrod}) uccāṭayati; pravāsayati, dra.— {skrod par byed pa II}. saṃ. \n1. niṣkāsanam — niṣkāsane bhikṣuṇīvarṣakāt vi.sū.53kha/69; pravāsanam — {skrod par byed pa} pravāsanakarttā vi.sū.22ka/26 2. uḍḍāyanam — {bya rog skrod pa} kākoḍḍāyanam vi.sū.4ka/3; {bya rog gam khwa skrod nus pa} kākoḍḍāyanasamarthaḥ ma.vyu.9310 3. pā. (vina.) niṣkarṣaṇam, prāyaścittikabhedaḥ — {skrod pa'i ltung byed} niṣkarṣaṇaprāyaścittikam vi.sū.33ka/41; ma.vyu.8436 4. pā. (taṃ.) uccāṭanam, abhicārakarma — {rengs par byed dang skrod pa nyid} stambhanoccāṭanaṃ caiva he.ta.2ka/2; {skrod 'dod ma} uccāṭanecchā vi.pra.45ka/4.45. skrod pa las gyur pa|pā. (vina.) niṣkarṣaṇagatam, prāyaścittikabhedaḥ — {skrod pa las gyur pa'i ltung byed} niṣkarṣaṇagataṃ prāyaścittikam vi.sū. 54ka/69. skrod pa las gyur pa'i ltung byed|niṣkarṣaṇagataṃ prāyaścittikam, prāyaścittikabhedaḥ vi.sū.54ka/69. skrod pa'i ltung byed|pā. (vina.) niṣkarṣaṇaprāyaścittikam, prāyaścittikabhedaḥ vi.sū.33ka/41. skrod par 'gyur|1. kri. uccāṭayati — uccāṭayati vidhinā buddhasainyamapi svayam gu.sa. 120kha/66; gu.sa.124ka/73 2. uccāṭayet — {las ni mtshan mo bdun sbyar na/} {the tshom med par skrod par 'gyur} uccāṭayenna sandehaḥ saptarātreṇa karmaṇi sa.u.28.8. skrod par byed pa|=I. kri. pravāsayati — tāvatkālikayogena punarādānāya pravāsayati…yāvajjīvenāpyapunaḥpratigrahaṇāya pravāsayati bo.bhū. 81kha/104; uccāṭayati — yayā āliṅgayati tamuccāṭayati vi.pra.146kha/3.90 {II}. saṃ. 1. pravāsanā — codanā mṛdau vyatikrame \n madhye vyatikrame'vasādanā \n adhimātre vyatikrame pravāsanā bo.bhū.50ka/59; pravāsanam — {skrod par byed pa} pravāsanakarttā vi.sū.22ka/26 2. uccāṭanam — uccāṭanam OM kha˜ svāhā he.ta.3kha/6 {III}. vi. pravāsanakarma vi.sū.22ka/26. brkam|= {brkam pa/} brkam chags|1. saṃ. lobhaḥ — ye hi lobhabhayadveṣamātsaryādivaśīkṛtāḥ ta.sa.130ka/1111; ṅa.ko.321 2. vi. lubdhaḥ — lubdhakebhyo'pi lubdhadhīḥ a.ka.30.29; a.ka.79.54. brkam chags can|vi. lubdhaḥ, o dhā — sā cāsya mātā lubdhā kuṭukuñcikā matsariṇī āgṛhītapariṣkārā a.śa.116kha/116; = {brkam chags ldan pa/} brkam chags ldan pa|vi. lubdhaḥ, o dhā — visṛṣṭe rātribhogāya tena hemni sahāṃśukaiḥ \n jananyā sahitā lubdhā gaṇikā samacintayat a.ka.72.11; = {brkam chags can/} brkam chags pa|= {brkam chags/} brkam pa|1. kri. ({rkam pa} ityasya bhavi.) icchāmi — duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ bo.a.6.45 \n2. saṃ. lobhaḥ — lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍākāryañca varjayet he.ta.7kha/20; jā.mā.304/177; gṛddhiḥ — \n{kha zas la brkam par 'gyur} āhāre gṛddhirbhavati ma.vyu.2226; sapta varṣāṇi na kāmavitarkamutpādayāmāsa…na rasagṛddhiṃ na cittaudvilyamutpādayāmāsa a.sā.454kha/257; a.sā.82ka/46; tṛṭ — icchā kāṅkṣā spṛhehā tṛṅ vāñchā lipsā manorathaḥ \n kāmo'bhilāṣastarṣaḥ a.ko.1.7.27, 28; tṛṣṇā — kāmeṣu tṛṣṇā la.vi.121ka/181; spṛhā mi.ko.126kha; laulyam — pracuramāṃsalaulyādatiprasaṅgena niṣevamāṇā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca saṃjāyante la.a.155kha/102; gṛddhatā — dṛṣṭvā vai atha uccāraṃ gṛddhatāṃ janayatyasau śi.sa. 51kha/49 3. vi. lubdhaḥ — {rdzas la brkam pa} dravyalubdhaḥ vi.pra.90kha/3.3.; lolaḥ — {yul la brkam pa} viṣayalolaḥ śi.sa.131kha/127; lolupaḥ — {zang zing la brkyam pa} āmiṣalolupaḥ rā.pa.236ka/131; lolupajātīyeṣu sattveṣu bo.bhū.70kha/83; gṛddhaḥ — gṛddho gṛhīṇa tathā kāmairyādṛśe pravrajitva te gṛddhāḥ rā.pa.240kha/138; luṇṭhakaḥ vi.pra.152kha/121; ghasmaraḥ, bhakṣaṇaśīlaḥ — gūthaghasmaraḥ bo.a. 8.53; ādaraḥ — {nor ni 'phrog pa la lhag par brkam pa} arthaharaṇe'dhikādaraḥ a.ka.6.52. brkam pa'i rang bzhin can|vi. lolupajātīyaḥ abhi.sū.13. brkam par 'gyur|kri. gṛddhirbhavati — {kha zas la brkam par 'gyur} āhāre gṛddhirbhavati ma.vyu.2226. brkams pa|kri. {rkam pa} ityasya bhūta. \n brku ba|kri. {rku ba} ityasya bhavi. \n brku bar bya|harttavyam — grāsānupradānena yadā aśvamadhirūḍhena caivameṣa harttavyamiti kāyaviprakāre vi.sū.16kha/18. brku bar bya ba|= {brku bar bya/} brku bya|1. steyam lo.ko.194; {nor sogs brku bar bya ba dang brku rgyu} cho.ko.61 2. = {brku bar bya/} brkur|= {brku ru/} {brku bar/} brkur bcug pa|hāraṇam — {rku'am brkur bcug pa dang mngags pas kyang} haraṇahāraṇayoḥ \n dūtenāpi vi.sū.14ka/15; ma.vyu.9232. brkus|= {brkus pa/} brkus te 'dzin pa|steyagrahaṇam — iha śarīre nirāvaraṇe jāte sati sarvajñasya dvādaśabhūmīnāṃ yat grahaṇaṃ yoginastat steyagrahaṇamuktam vi.pra.69kha/4.124. brkus pa|1. kri. ({rku ba} ityasya bhūta.) jahāra lo.ko.194; aharat 2. saṃ. hāraḥ — {de byas nas rku ba la ni khur brkus pa na'o} hāro bhārasya tatkṛtya haraṇe vi.sū.14ka/16; vi.sū.15kha/17; {brkus pa nyid} hāratvam vi.sū.28kha/35 3. bhū.kā.kṛ. muṣitaḥ — rājakule yena muṣitaḥ tasyārpaṇe vi.sū.17kha/20; coritaḥ — {khyod kyi 'dzum mig gdong mdzes ni/} {ku mu da ut+pal pad ma las/} {brkus par nges so gzugs can ma} dhruvante coritā tanvi smitekṣaṇamukhadyutiḥ \n…kumudotpalapaṅkajaiḥ kā.ā. 2.271; apahṛtaḥ — pretyā rātrāvupāgatyāpahṛtā a.śa.127kha/117. brkus pa nyid|hāratvam — hāratvaṃ steyacittena vi.sū.28kha/35. brko|= {brko ba/} brko ba|=I. kri. ({rko ba} ityasya bhavi.) khanet — {cho ga ji bzhin thab khung brko} yathāvidhi kuṇḍaṃ khanet sa.du.245/244 {II}. saṃ. \n1. khananam — {sngon du las ni byas pa'i sar/} {brko ba la sogs mi bya ste} parikarmmitabhūbhāge na kuryāt khananādikam sa.u. 17.6; khaniḥ — {sa brko ba'i mtshan ma} bhūmikhaninimittam vi.pra.107ka/3.28 2. nikhananam — mṛtasya sabrahmacāriṇaḥ śarīrapūjākaraṇam \n dahanam asya na cet…nikhananamāplāvanaṃ vā nadyām vi.sū.99ka/119 3. khātam — {me thab dag ni thams cad kyi/} {brko ba'i thun mong mtshan nyid do} sarvāṇi etāni kuṇḍasya sāmānyakhātena lakṣaṇam sa.u. 23.6. brko bar bya|kri. khanet — udakāntaṃ śilāntaṃ vā khanet vi.pra.95ka/3.8; khānitaṃ bhavet — {cha gnyis zabs su brko bya ste} dvibhāgaṃ khānitaṃ bhavet sa.u. 23.6. brko bya|= {brko bar bya/} brko gzhog|vidalakarma, kalāviśeṣaḥ — evaṃ laṅghite…sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. brkor|= {brko ru/} brkor bcug|kri. khānayet — udapānaṃ khānayet sa.pu.87ka/146. brkos|= {brkos pa/} {brkos nas} khanitvā vi.pra.95ka/3.8. brkos mkhan|= {rkos mkhan/} brkos pa|1. kri. ({rko ba} ityasya bhūta.) 2. bhū.kā.kṛ. khātam — {rdzing brkos} puṣkariṇī khātā vi.va.212ka/1.87; ākhātam — amuktatve codakabhramāṇām \n adattatve cākhātamūlapādasya vi.sū.33ka/42; khanitam — tena gatvā khanitaṃ yāvat paśyati tatsarvaṃ tat tathaiva vi.va.365kha/2.165; nikhātam lo.ko.194; utkhātam tatraiva \n brkyang|= {brkyang ba/} brkyang nul|prā. = {skyang nul} lepaḥ ma.vyu.6671; {ar ga'i zhal ba} bo.ko.177. brkyang 'phyes|= {skyang 'phyes/} brkyang ba|=I. kri. ({rkyong ba} ityasya bhavi.) prasārayet — saṅkucitaṃ vā bāhuṃ prasārayet a.śa. 232kha/214 {II}. saṃ. \n1. prasāraḥ — vāmaprasāreṇa dakṣiṇasaṅkocanena vāme prāṇasañcāraḥ vi.pra.61kha/4.109; ma.vyu.5120; prasāraṇam — {rkang pa brkyang ba} pādaprasāraṇam pra.a.9ka/11; sāraḥ — abhivādanayogena sarvāṅgulyagrasārāt pravadati subhagā svāgataṃ yoginaśca vi.pra.177kha/3.187; vikāśaḥ — kaṇṭhadantākṣivartmāṅguliparvāṇāmapi cābhyavaharaṇacarvaṇonmeṣanimeṣākuñcanavikāśakriyāsu abhi.bhā. 144; vikāśanam abhi.sū.13 2. pā. (vai.da.) prasāraṇam, pañcavidheṣu karmapadārtheṣu ekaḥ — ‘utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi’ iti sūtram ta.pa.287kha/286 {III}. vi. visṛtvaraḥ, prasaraṇaśīlaḥ; tatparyāyāḥ : visṛmaraḥ, prasārī, visāriṇī a.ko.3.1.29; prasāritaḥ — tadyathāpi nāma balavān puruṣaḥ samiñjitaṃ bāhuṃ prasārayet, prasāritaṃ vā samiñjayet ma.mū.89kha/2; parvāpekṣaṃ parvahetukaṃ samiñjitaprasāritakarma ma.vyu.6736; unmiñjitam — yānīmāni satkāyadṛṣṭipūrvaṃgamāni ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni…tāni sarvāṇi vigatāni bhavanti sma da.bhū.207ka/25; pratataḥ — {lag pa brkyang ba} pratatapāṇiḥ ma.vyu.2845; vitataḥ — {'dab ma brkyang ba} vitatapakṣaḥ lo.ko.195; pralambaḥ — {rkyang pa brkyang bar mi 'dug} pralambapādaṃ nāsīta bo.a.5.92; pralambapādaṃ bhūmyādyalagnapādaṃ khaṭvādyārohaṇe sati nāsīta bo.pa.73. brkyang ma|lalanā, tisṛṣu pradhānanāḍīṣu ekā — dvātriṃśannāḍyaḥ \n dvātriṃśadbodhicittāvahā mahāsukhasthāne sravante \n tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ \n lalanā rasanā avadhūtī ceti \n lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n avadhūtī madhyadeśe grāhyagrāhakavarjitā he.ta.2kha/4. brkyangs|= {brkyangs pa/} brkyangs pa|1. kri. ({rkyong ba} ityasya bhūta.) 2. bhū.kā.kṛ. prasāritaḥ — {lag brkyangs tshe} prasārite pāṇau a.ka.93.49; abhiprasāritaḥ, dra.— {brkyangs te} abhiprasārya vi.va.207ka/1.81; visāritaḥ, dra.— {brkyangs te} visārya a.ka.65.41; utkṣiptaḥ — {rtag tu lag brkyangs} nityotkṣiptahastaḥ ma.vyu.721. bska|= {bska ba/} bska ba|1. kaṣāyaḥ, ṣaḍvidheṣu raseṣu ekaḥ — tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ a.śa. 9ka/8; ma.vyu.1903 2. = {gra po/} bska ba'i cha|kaṣāyodakam — lagnasya kaṣāyodakena kṣodamiśreṇa gate mayitvā mandamandam apanayanaṃ pūyaśoṇitasya ca vi.sū.70kha/87. bska ba'i btung ba|kaṣāyapānam — śītāmbubhṛṅgāraniviṣṭadṛṣṭiḥ kaṣāyapāne vihitāvamānaḥ \n nidrāniṣedhapratipannakopaḥ pathyopadeśapraviśadviṣādaḥ a.ka.59.67. bska ba'i spos|kaṣāyadhūpaḥ — idānīṃ dhūpā ucyante \n…mohane stambhane ca kaṣāyadhūpaḥ \n harītakīcūrṇaṃ guḍasahitaṃ kaṣāyadhūpa iti dhūpaniyamaḥ vi.pra.100ka/3.20. bska ba'i shing|kaṣāyakāṣṭhaḥ — iha prathamaṃ candanakāṣṭhairagniṃ prajvālayetsarvakarmaṇi devagṛhād ānayitvā…stambhane kaṣāyakāṣṭhaiḥ vi.pra.138kha/3.75. bskang|= {bskang ba/} bskang ba|kri. ({skong ba} ityasya bhavi.) *pūrayāmi — yenābhyupeto'si manorathena tameṣa te brāhmaṇa pūrayāmi jā.mā.18/9; dra. {kha bskang ba/} bskangs|= {bskangs pa/} bskangs pa|kri. {skong ba} ityasya bhūta. \n dra. {kha bskangs pa/} bskam|= {bskam pa/} bskam 'gyur|= {bskam par 'gyur/} bskam pa|1. kri. ({skem pa} ityasya bhavi.) *śuṣyati — jaladhivalayaḥ śuṣyati a.ka.80.59 mālā ivāśu śuṣyanti veśyāḥ paṇyaprasārake a.ka.50.94; a.ka.29.27; dra. {bskams pa} 2. saṃ. śoṣaḥ — virasā jīrṇavallīva dīrghaśoṣānubandhinī a.ka.52.28; śoṣaṇam; ucchoṣaṇam ma.mū.152ka/65. bskam par 'gyur|kri. śuṣyati — pārijātasya latāṃ śuṣyati ṣaṭpadaḥ a.ka.48.29; ma.mū.275ka/431; upaśuṣyati — sarvakuśalamūlānyupaśuṣyanti ga.vyū.313kha/399; dra. {bskams par 'gyur/} bskam par bya|1. śoṣayet — notthitaḥ pātraṃ karṣet prakṣipecchoṣayed vā vi.sū.7ka/7 2. śoṣaṇam — nāśucimrakṣitaṃ cīvaram \n śoṣaṇam…chāyātape vi.sū.69kha/86. bskams|= {bskams pa/} bskams nas|śoṣayitvā — toyaṃ śoṣayitvā vi.pra.32kha/4.7; pariśoṣayitvā — sūryatāpena pariśoṣayitvā musalaprahārairvibhedayanti kā.vyū.237kha/300. bskams pa|1. kri. ({skem pa} ityasya bhūta.) *śuṣyate — majjamāṃsamapi carma śuṣyate yadyapi rā.pa.244kha/143; dra. {bskam pa/} {bskam par 'gyur} 2. saṃ. śoṣaṇam — {sar pa ni nyi ma la bskams na'o} śoṣaṇaṃ navānāmātape vi.sū.70ka/87 3. bhū.kā.kṛ. śoṣitaḥ — śoṣito me tanuḥ rā.pa.239ka/135; saṃsāradīrghajvaraśoṣitānāṃ parāyaṇaṃ śāntirasāyanaṃ a.ka.58.16; ucchoṣitaḥ — {khrag dang mchi ma'i rgya mtsho bskams pa} ucchoṣitā rudhirāśrusamudrāḥ a.śa.140ka/129; vi.va.172ka/102; pariśoṣitaḥ, dra.— {bskams nas} pariśoṣayitvā kā.vyū.237kha/300; śuṣkaḥ — {grib ma la bskams pa} chāyāśuṣkaḥ vi.pra.82kha/4.169; kāyaḥ śuṣkaḥ sthūlāsthipañjaraḥ a.ka.89.47; pariśuṣkaḥ — vātātapapariśuṣkāṇi ga.vyū.292kha/14 4. vi. śoṣamayaḥ pra.a.40kha/46. bskams par 'gyur|kri. śuṣyati — {lag pa g}.{yas pa bskams par 'gyur} pāṇiḥ śuṣyati dakṣiṇaḥ vi.va.295ka/1.120. bskal|= {bskal pa/} {bskal ba/} bskal chung|= {bskal pa chung ngu /} bskal chen|= {bskal pa chen po/} bskal 'jig|= {'chi ba} pralayaḥ, mṛtyuḥ — {lnga pa zhig pa dus kyi chos/} {bskal 'jig tshe 'gro blta ba'i mtha'/} {til bcas khyor chu sbyin bya'i yul/} {tshe 'da' tshe 'pho 'chi ba'o} ṅa.ko.216. bskal don|= {bskal ba'i don/} bskal pa|1. kalpaḥ, kālaparimāṇabhedaḥ — kalpānanalpān pravicintayadbhiḥ bo.a.1.7; eko 'ntarakalpaḥ kalpaḥ \n viṃśatirantarakalpāḥ kalpaḥ \n aśītirantarakalpāḥ kalpaḥ \n sa ca mahākalpa ityabhidhīyate \n tadiha mahākalpasyaiva grahaṇam bo.pa.6; {'jig pa dang chags pa'i bskal pa} saṃvartavivartakalpāḥ abhi.sphu.266ka/1084; {bskal pa bar ma} antarakalpaḥ ga.vyū.166kha/249; {bskal pa grangs med pa} asaṃkhyeyakalpaḥ da.bhū.266kha/59; kālaḥ — {sngon gyi bskal pa la} purākāle ta.pa.149kha/973 2. = {bskal ba/} bskal pa khri drug stong|ṣoḍaśakalpasahasram abhi.sū.13. bskal pa brgyad khri|aśītikalpasahasram abhi.sū.13. bskal pa nyi khri|viṃśatikalpasahasram abhi.sū. 13. bskal pa stong phrag nyi shu|viṃśatikalpasahasram abhi.sū.13. bskal pa drug khri|ṣaṣṭikalpasahasram abhi.sū. 13. bskal pa drug cu rtsa bzhi|catuḥṣaṣṭikalpaḥ abhi.sū.13. bskal pa grangs ma mchis pa|= {bskal pa grangs med pa/} bskal pa grangs med pa|asaṃkhyeyakalpaḥ — {bskal pa gcig la bskal pa grangs med par yang dag par 'jug pa} ekakalpāsaṃkhyeyakalpasamavasaraṇatā da.bhū.266kha/59; kalpāsaṃkhyeyaḥ — {bskal pa grangs med mi nyung ba} analpakalpāsaṃkhyeyaḥ ta.sa.1/3. bskal pa grangs med pa du ma|anekāsaṃkhyeyaḥ kalpaḥ abhi.sū.13. bskal pa grangs med pa la bskal pa grangs med par yang dag par 'jug pa|pā. asaṃkhyeyakalpāsaṃkhyeyakalpasamavasaraṇatā, tathāgatānāṃ kalpapraveśasamavasaraṇajñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā (a)saṃkhyeyakalpāsaṃkhyeyakalpasamavasaraṇatā…evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa grangs med par smon lam shin tu brtsams pa|vi. asaṃkhyeyakalpapraṇidhānasusamārabdhaḥ, bodhisattvasya ma.vyu.847; mi.ko.106kha \n bskal pa rgya mtsho|kalpasamudraḥ lo.ko.196. bskal pa brgya|kalpaśatam — jambūdvīpe pumāneva sammukhaṃ buddhacetanaḥ \n cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat abhi.ko.4.109; na praṇaśyanti karmāṇi api kalpaśatairapi \n sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām a.śa.39kha/34; {bskal pa brgya yi bar du yang} yāvat kalpaśatāni ca gu.si. 9.29. bskal pa gcig la bskal pa grangs med par yang dag par 'jug pa|pā. ekakalpāsaṃkhyeyakalpasamavasaraṇatā, tathāgatānāṃ kalpapraveśasamavasaraṇajñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…evaṃ pramukhāni aprameyāṇi asaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa chung ngu|adhamakalpaḥ, kalpabhedaḥ vi.pra.168kha/177. bskal pa chen po|= {bskal chen} mahākalpaḥ, kalpabhedaḥ abhi.ko.3.81; aśītirantarakalpāḥ abhi.sphu.532; eko'ntarakalpaḥ kalpaḥ \n viṃśatirantarakalpāḥ kalpaḥ \n aśītirantarakalpāḥ kalpaḥ \n sa ca mahākalpa ityabhidhīyate bo.pa.6; ma.vyu.8291. bskal pa 'jig pa|= {bskal 'jig/} bskal pa thams cad khong du chud pas tha mi dad pa'i ye shes|sarvakalpānugamāsaṃbhinnajñānaḥ, bodhisattvasamādhiḥ — sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā…etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraistai bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.306kha/29. bskal pa thams cad la ming du gdags pa yang dag par 'jug pa|pā. sarvakalpeṣu saṃjñākṛtasamavasaraṇatā, tathāgatānāṃ kalpapraveśasamavasaraṇajñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā…sarvakalpeṣu saṃjñākṛtasamavasaraṇatā sarvasaṃjñākṛteṣu kalpasamavasaraṇatā \n evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa thung ngu|hrasvakalpaḥ — {bskal pa thung ngu la bskal pa ring por yang dag par 'jug pa} hrasvakalpadīrghakalpasamavasaraṇatā da.bhū.266kha/59. bskal pa thung ngu la bskal pa ring por yang dag par 'jug pa|pā. hrasvakalpadīrghakalpasamavasaraṇatā, tathāgatānāṃ kalpapraveśasamavasaraṇajñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…hrasvakalpadīrghakalpasamavasaraṇatā sarvakalpeṣu saṃjñākṛtasamavasaraṇatā sarvasaṃjñākṛteṣu kalpasamavasaraṇatā \n evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa dang po|prathamakalpaḥ — {bskal pa dang po pa} prathamakalpikaḥ sa.u.2.5; {snod bcud kyi 'jig rten chags nas ring po ma lon pa'i dus skabs} bo.ko.179. bskal pa dang po pa|vi. prathamakalpikaḥ — eta aupapādukāḥ sattvāḥ prathamakalpikādayaḥ sa.u. 2.5; prāthamakalpikaḥ — {bskal pa dang po pa'i mi rnams} prāthamakalpikā manuṣyāḥ abhi.sū.13. bskal pa phyed|ardhakalpaḥ abhi.sū.13; {bskal pa phyed dang gnyis} adhyardhaḥ kalpaḥ tatraiva \n bskal pa bar ma|antarakalpaḥ — ekaikasmiṃśca kalpe'neke'ntarakalpanirdeśāḥ ga.vyū.166kha/249; aśītirantarakalpā mahākalpāḥ abhi.sphu.532; eko'ntarakalpaḥ kalpaḥ \n viṃśatirantarakalpāḥ kalpaḥ \n aśītirantarakalpāḥ kalpaḥ \n sa ca mahākalpa ityabhidhīyate bo.pa.6; {mtshon gyi bskal pa bar ma} śastrāntarakalpaḥ ma.vyu.8282; {nad kyi bskal pa bar ma} rogāntarakalpaḥ ma.vyu.8283; {mu ge'i bskal pa bar ma} durbhikṣāntarakalpaḥ ma.vyu.8284. bskal pa bye ba|kalpakoṭiḥ — {bskal pa bye bas thob mi 'gyur} na…prāpyate kalpakoṭibhiḥ pra.si. 2.6; {de nas bskal pa bye bar thar pa med} yato na mokṣo'styapi kalpakoṭibhiḥ rā.pa.243ka/141; kalpakoṭī — {bskal pa bye ba mtha' yas pa las 'byung ba la mkhas pa} anantakalpakoṭīniḥsaraṇakuśalaḥ ma.vyu.853. bskal pa bye ba brgya|kalpakoṭiśatam — {bskal pa bye ba brgyar yang} kalpakoṭiśatenāpi jñā.si.235/152. bskal pa bye ba stong|kalpakoṭisahasram — {bskal pa bye ba stong du yang} kalpakoṭisahasraiśca jñā.si. 9.16. bskal pa bye ba mtha' yas pa las 'byung ba la mkhas pa|vi. anantakalpakoṭīniḥsaraṇakuśalaḥ, bodhisattvasya ma.vyu.853. bskal pa 'byam klas pa|kalpaprasaraḥ lo.ko. 197. bskal pa ma yin pa|akalpaḥ — {bskal pa ma yin pa la bskal par yang dag par 'jug pa} akalpakalpasamavasaraṇatā da.bhū.266kha/59. bskal pa ma yin pa la bskal par yang dag par 'jug pa|pā. akalpakalpasamavasaraṇatā, tathāgatānāṃ kalpapraveśasamavasaraṇajñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā…akalpakalpasamavasaraṇatā…\n evaṃ pramukhāni aprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa mi nyung ba|analpakalpaḥ — analpakalpocchinnād rūpāt punarapi rūpotpattiḥ abhi.bhā.68ka/1137. bskal pa tshad med pa|aprameyakalpaḥ ga.vyū.208ka/290. bskal pa tshad med par dmigs pa thams cad du byang chub sems dpa'i skye bas rnam par 'phrul ba yongs su ston pa|aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanaḥ, bodhisattvavimokṣaḥ — api tu khalu punaḥ kulaputra ahamaprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanasya bodhisattvavimokṣasya lābhinī ga.vyū.208ka/290. bskal pa 'tshig pa|kalpoddāhaḥ — kalpoddāhe dahyamānāpi la.a.147kha/94; dra. {bskal pa'i me/} {bskal pas bsreg pa/} bskal pa bzang|= {bskal pa bzang po/} bskal pa bzang po|= {bskal bzang} 1. saṃ. bhadrakalpaḥ, kalpabhedaḥ — bhadrakalpe tu ye buddhāḥ saptamo'yaṃ śākyapuṃgavaḥ ma.mū.190ka/125; teṣāṃ sumeruparamāṇurajaḥsamānāṃ kalpānāmatikrāntānāmito bhadrakalpātpūrvaṃ daśānāṃ kalpasahasrāṇāṃ prathamastena kālena aśokavirajo nāma kalpo'bhūt ga.vyū.88kha/179; ma.vyu.8292 2. vi. = {bskal pa bzang po pa} bhādrakalpikaḥ — {bskal bzang byang chub sems dpa'} bhādrakalpiko bodhisattvaḥ a.ka.47.5; dra. {bskal pa bzang po'i/} bskal pa bzang po'i|bhadrakalpikaḥ — {bskal pa bzang po'i byang chub sems dpa'} bhadrakalpiko bodhisattvaḥ vi.va.206kha/1.81; {bskal pa bzang po'i byang chub sems dpa' chen po'i} bhadrakalpikasya (mahā)bodhisattvasya sa.du.131/130; bhadrakalpīyaḥ — {bskal pa bzang po'i byang chub sems dpa'} bhadrakalpīyo bodhisattvaḥ vi.va.191kha/1.66. bskal pa bzang po pa|vi. bhādrakalpikaḥ — {bskal pa bzang po pa'i byang chub sems dpa'} bhādrakalpiko bodhisattvaḥ a.ka.54.8; dra. {bskal pa bzang po/} bskal pa ring po|dīrghakalpaḥ — {bskal pa ring po la bskal pa thung ngur yang dag par 'jug pa} dīrghakalpahrasvakalpasamavasaraṇatā da.bhū.266kha/59. bskal pa ring po la bskal pa thung ngur yang dag par 'jug pa|dīrghakalpahrasvakalpasamavasaraṇatā, tathāgatānāṃ kalpapraveśasamavasaraṇajñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…dīrghakalpahrasvakalpasamavasaraṇatā śrasvakalpadīrghakalpasamavasaraṇatā sarvakalpeṣu saṃjñākṛtasamavasaraṇatā sarvasaṃjñākṛteṣu kalpasamavasaraṇatā \n evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa la bskal pa ma yin par yang dag par 'jug pa|kalpākalpasamavasaraṇatā, tathāgatānāṃ kalpapraveśasamavasaraṇajñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…kalpākalpasamavasaraṇatā akalpakalpasamavasaraṇatā…evaṃ pramukhānyaprameyāṇi asaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa la 'jug pa'i ye shes|pā. kalpapraveśa(samavasaraṇa)jñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…sarvasaṃjñākṛteṣu kalpasamavasaraṇatā \n evaṃ pramukhānyaprameyāṇi asaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. bskal pa shes pa|= {rtsis pa/} bskal pa'i gling|kalpadvīpaḥ, samādhiviśeṣaḥ — kalpadvīpo nāma samādhiḥ kā.vyū.222ka/284. bskal pa'i snyigs ma|pā. kalpakaṣāyaḥ, kaṣāyabhedaḥ — {bskal pa'i snyigs ma dang nyon mongs pa'i snyigs ma dang sems can gyi snyigs ma dang lta ba'i snyigs ma dang tshe'i snyigs ma'i tshe}…{chos bstan pa} dharmo deśitaḥ kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāye āyuṣkaṣāye kleśakaṣāye su.vyū.199kha/257. bskal pa'i mtha'|= {'jig dus} kalpāntaḥ, pralayaḥ a.ko.1.4.22; mi.ko.134ka \n bskal pa'i bar|ākalpaḥ lo.ko.197. bskal pa'i byin gyi rlabs|kalpādhiṣṭhānam — sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…kalpādhiṣṭhānaṃ ca…jñānādhiṣṭhānaṃ ca prajānāti da.bhū.266ka/58. bskal pa'i me|kalpoddāhaḥ — sāgarajale nimagnāḥ kalpoddāheṣu prakṣiptāḥ \n bhavyāste dharmaparyāyamimaṃ śrotumasaṃdigdhāḥ da.bhū.173kha/6; kalpāgniḥ — {bskal pa'i me 'dra'i sku chen ma} kalpāgnivanmahātanuḥ sa.u.13.24; = {bskal pa 'tshig pa/} {bskal pas bsreg pa/} bskal par gnas pa|vi. kalpasthaḥ abhi.sū. 13. bskal par byas pa|kalpī kṛ abhi.sū.13. bskal pas bsreg pa|kalpoddāhaḥ — kalpoddāhaṃ ca darśenti uddahitvā vasuṃdharām śi.sa.175ka/172; dra. {bskal pa'i me/} {bskal pa 'tshig pa/} bskal ba|=I. saṃ. 1. = {ring ba} viprakarṣaḥ — {yul dang dus dang rang bzhin gyis bskal bas} deśakālasvabhāvaviprakarṣaiḥ vā.ṭī.57kha/13; {yul gyis bskal ba'i phyir} deśaviprakarṣāt ta.pa.106ka/662 2. = {bar du chod pa} sambādhaḥ — {bya ba ngan pas bskal bas/} {chos spyad pa'i go skabs med pa} kukāryasambādhatvāt kṛśāvakāśaṃ dharmasya jā.mā.324/189 3. = {mi mngon pa nyid} tirobhāvaḥ, adṛśyātmatā pra.a.40ka/46; tirodhānam pra.a.40ka/46 {II}. bhū.kā.kṛ. viprakṛṣṭaḥ — {yul dang dus dang rang bzhin gyis bskal ba} deśakālasvabhāvaviprakṛṣṭaḥ ta.pa. 258kha/233; vā.ṭī.57kha/13; asannikṛṣṭaḥ — upamānaṃ sādṛśyamasannikṛṣṭe buddhimutpādayati ta.pa. 131ka/713 {III}. vi. viprakarṣī — pratyakṣānupalambhasādhanatvāt kāryakāraṇabhāvasya viprakarṣiṇā sarvajñena saha kasyacit kāryakāraṇabhāvāsiddheḥ ta.pa.268ka/1005. bskal ba ma yin pa|vi. aviprakṛṣṭaḥ — trividhaviprakarṣāviprakṛṣṭarūpaḥ padārthaḥ vā.ṭī.66ka/20, vā.ṭī.85kha/42. bskal ba'i don|viprakṛṣṭārthaḥ, deśakālasvabhāvaviprakarṣaiḥ viprakṛṣṭo'rthaḥ — {bskal ba'i don gyi shes pa} viprakṛṣṭārthaviṣayaṃ jñānam ta.pa.240ka/951. bskal ba'i yul|1. viprakṛṣṭaviṣayaḥ, deśakālasvabhāvaviprakarṣaiḥ viprakṛṣṭo viṣayaḥ nyā.ṭī. 60kha/148 2. = {bskal ba'i yul can/} bskal ba'i yul can|viprakṛṣṭaviṣayam 1. vi. viprakṛṣṭaviṣayi — viprakṛṣṭastribhirdeśakālasvabhāvaviprakarṣairyasyā viṣayaḥ sā viprakṛṣṭaviṣayā (anupalabdhiḥ) nyā.ṭī.60kha/148 2. pā. anyataraṃ jñānam — dvividhaṃ hi jñānam \n sannikṛṣṭaviṣayaṃ viprakṛṣṭaviṣayaṃ ca ta.pa.240ka/951. bskal me|= {bskal pa'i me/} bskal bzang|= {bskal pa bzang po/} bskal bzang po|= {bskal pa bzang po/} bskal yas|malaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7784. bsku|= {bsku ba/} bsku mnye|abhyaṅganam — abhyaṅganasnāpanapūrvakatāvyājena vi.sū.10ka/11; udvartanam — nānāvidhaśiraḥsnānodvartanairāgatya snāti vi.va.208ka/1.82; {snum byug ste lag pas mnye reg byed pa'i ming} cho.ko.62. bsku mnye byas nas|abhyaṅgya vi.sū.6kha/7. bsku mnye bya|abhyaṅgaḥ, tailamardanam — {rkyang lag bsku mnye bya} hastapādābhyaṅgam vi.sū.94ka/113. bsku ba|=I. kri. ({skud pa} ityasya bhavi.) lepayet — bhūmiścāpi na lepayet la.a.171ka/129 {II}. saṃ. 1. lepanam — stambhānāṃ gairikeṇa lepanam vi.sū.99kha/120; upalepanam — pṛthivīśodhanopalepanādiṣu śi.sa.87kha/86 2. abhyaṅgaḥ, tailamardanam pra.a.148kha/159; mrakṣaṇam — {rkang pa bsku ba} pādamrakṣaṇam sa.pu.44kha/79; vi.sū. 87kha/105; utsādanam śrā.bhū.177kha/442 \n3. anulepanam — ahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi ga.vyū.21ka/118 4. añjanam — {bsku ba grub pa} añjanasiddhaḥ ga.vyū.295kha/16; {bsku ba'i thur ma} añjanaśalākā ma.vyu.9039. bsku ba grub pa|añjanasiddhaḥ — tadyathāpi nāma añjanasiddhaḥ puruṣo netrayorañjitamātrayoḥ sarvajanakāyenādṛśyaśarīro bhavati ga.vyū.295kha/16. bsku ba'i thur ma|añjanaśalākā ma.vyu.9039. bsku bar bya|kri. mrakṣayet — pādau mrakṣayet vi.sū.56kha/71. bsku bya|= {bsku bar bya/} bsku byug|upanāhaḥ yo.śa.115; samālambhaḥ lo.ko.198. bskug|kri. {skug pa} ityasya bhavi. \n bskugs|kri. {skug pa} ityasya bhūta. \n bskung ba|kri. {skung ba} ityasya bhavi. \n bskungs pa|kri. {skung ba} ityasya bhūta. \n bskum|= {bskum pa/} bskum pa|=I. kri. ({skum pa} ityasya bhavi.) saṃkuñcayet — saṃkuñcitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃkuñcayet a.śa.232kha/214 {II}. saṃ. 1. saṅkocaḥ ma.vyu.5119; saṅkocanam — tena vāmaprasāreṇa dakṣiṇasaṅkocanena vāme prāṇasañcāraḥ vi.pra.62ka/4.109, yataḥ saṅkocanaṃ prasāraṇaṃ bhavati vi.pra.233kha/2.33; ākuñcanam — gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām bo.bhū. 140kha/181; saṅkuñcanam — {lag pa dang rkyang pa la sogs pa bskum pa} hastapādādisaṃkuñcanam vi.pra.56ka/4.98 \n2. pā. (vai.da.) ākuñcanam, karmapadārthabhedaḥ — ‘utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi’ iti sūtram ta.pa.287kha/286 {III}. bhū.kā.kṛ. kuñcitam — madhyamayoḥ pṛṣṭhabhāge svakaratalagate'nāmike kuñcite'dhaḥ vi.pra.175ka/3.176; saṅkuñcitam — balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet a.śa.232kha/214; nimiñjitam — yānīmāni satkāyadṛṣṭipūrvaṃgamāni ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni…tāni sarvāṇi vigatāni bhavanti sma da.bhū.207ka/25; saṃmiñjitam — ālokite vilokite saṃmiñjite prasārite…saṃprajānacārī bhavati bo.pa.56; sāṃmiñjitam — sāṃmiñjitaprasārite śrā.bhū.6ka/11. bskums|= {bskums pa/} bskums pa|1. kri. {skum pa} ityasya bhūta. 2. bhū.kā.kṛ. kuñcitam; saṃkuñcitam lo.ko. 198; dra. {bskum pa/} bskur|= {bskur ba/} bskur dka'|vi. durvahaḥ — aviśrāntasya saṃsārapathapānthasya durvahaḥ \n kāyo'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ a.ka.29.19. bskur bgyi|kri. preṣayiṣyāmi — {sman zhig bskur bgyi} oṣadhiṃ preṣayiṣyāmi vi.va.189ka/1.63. bskur 'debs|= {skur ba 'debs pa/} bskur ba|=I. kri. 1. {skur ba} ityasya bhavi. 2. {skur ba} ityasya bhūta. 3. (ṇya.) preṣayati — atha sa dārako dārikāyā hārārdhahāramālāṃ badhnan kaṇṭhemaṇīn preṣayati a.śa.211ka/194 {II}. saṃ. 1. preṣaṇam — {bskur 'os} preṣaṇīyam a.ka.40.14; vahanam — nyāyyamitaretarapātheyavahanaṃ bhikṣubhikṣuṇīnām vi.sū.34ka/43; nayanam — kakṣayāsya nayanamālayanakaṃ dattvā vi.sū.7kha/8; 2. āplāvanam — {chu klung la bskur ro} āplāvanaṃ…nadyām vi.sū.99ka/119 3. pā. (vina.) preṣaṇam ma.vyu.8394 {III}. bhū.kā.kṛ. preṣitaḥ — śakreṇa gandhamādanāt parvatādoṣadhirādāya tasya rājñaḥ preṣitā vi.va.189ka/1.63; saṃpreṣitaḥ; anupreṣitaḥ lo.ko.198; arpitaḥ — śakreṇa gandhamādanāt parvatādoṣadhirādāya tasya rājñaḥ preṣitā \n rājñā antaḥpurasyārpitā vi.va.189ka/1.63; prahitam — imāni te bhagavannamitābhena tathāgatena arhatā samyaksaṃbuddhena prahitāni kā.vyū.208kha/266. bskur ba 'debs pa|= {skur ba 'debs pa/} bskur bar gyur pa|āropitaḥ — {rgyal po'i khur ni bskur bar gyur} āropito'dhipatvabhāraḥ jā.mā.319/185. bskur bar bgyi|= {bskur bgyi/} bskur bar bya|1. nayet — nainamanyatra nayet \n prakṣiptaṃ sthavikāyāṃ nayet vi.sū.7kha/8 2. nirvāhayitavyaḥ — avaśyaṃ nirvāhayitavyo mayā sarvasattvānāṃ bhāraḥ śi.sa.153kha/148 3. = {bskur bar bya ba/} bskur bar bya ba|1. saṃpradānam — ({ba}){skur ba bskur bar bya bas ma spangs pa ni} preṣitasyāpratikṣiptasya saṃpradānena vi.sū.68ka/85 \n2. = {bskur bar bya/} bskur bar 'os pa|= {bskur 'os/} bskur 'os|vi. preṣaṇīyam — ucitaṃ cintyatāṃ kiṃcit preṣaṇīyamato'dhikam a.ka.40.14. bskul|= {bskul ba/} bskul gyur|= {bskul bar gyur pa/} bskul 'debs|codanam — paracodanadakṣāṇām bo.a.5.74. bskul nas len pa|samarthanam lo.ko.199. bskul ba|=I. kri. 1. ({skul ba} ityasya bhavi.) adhyeṣyāmi lo.ko.199 2. ({skul ba} ityasya bhūta.) acodayat — ugrān sa senāgryānacodayat a.ka.66.32; codayati sma; saṃcodayati sma — atha khalu rāṣṭrapāla puṇyaraśme rājakumārasya śuddhāvāsakāyikā devatā ardharātrakālasamaye saṃcodayanti sma rā.pa.244ka/142 3. (ṇya.) codayati — {de nas lha mo rnams kyis bskul} codayanti tato devyaḥ he.ta.24ka/78; ma.vyu.2807; preryate pra.a.81ka/89 {II}. saṃ. 1. codanam — {lhag pa'i bsam pa bskul ba zhes bya ba theg pa chen po'i mdo} adhyāśayacodananāmamahāyānasūtram ka.ta.69; codanā — atra dvidhā codanā \n ekā prāṇaniṣpattaye \n dvitīyā ṣoḍaśavarṣāvadheḥ sukhaniṣpattaye vi.pra.48ka/4.50; saṃcodanam — sattvaparipākasaṃcodanamupādāya la.a.148ka/94; ga.vyū.170kha/153; saṃcodanā — imāḥ saṃcodanāgāthā niścaranti sma la.vi.2kha/2; preraṇam pra.a.81ka/89; preraṇā pra.a.11kha/13; samādāpanam, o nā — kalyāṇamitraiḥ samādāpanā kartavyā bhavati sū.a.142kha/20; niyogaḥ — vihārasvāminaḥ devatārthañca gāthābhāṣaṇe bhikṣūṇāṃ niyogasya vacanam vi.sū. 60ka/76; prayojanam gu.sa.121kha/68; kṣepaḥ, preraṇam — dhvanyantarāṇāṃ kṣepaḥ preraṇam ta.sa.80ka/743; *samavadhānam — samavadhānaniṣkarṣaṇe tatra indhanasyāgnyantaravṛttam vi.sū.41ka/51 \n2. = {gsol ba gdab pa} adhyeṣaṇā, yācanam — trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ puṇyarāśitvāt \n…yācanamadhyeṣaṇāyām ekārthatvāt śi.sa. 159ka/152; {sangs rgyas la bskul ba} buddhādhyeṣaṇā bo.pa.22 \n3. stobhaḥ; stobhanam — aiḥkāraṃ stobhanaṃ proktaṃ bhramaṇaṃ kampanaṃ smṛtam \n eṣo hi sarvastobhānāṃ rahasyo'yaṃ pragīyate gu.sa.128ka/82 {III}. bhū.kā.kṛ. coditaḥ pra.a.15ka/17; saṃcoditaḥ — pūrvakuśalamūlasaṃcoditasya la.a.58kha/5; jā.mā.138/80; pracoditaḥ — nātho mahāmatipracoditaḥ \n dharmaṃ dideśa yakṣāya pratyātmagatisūcakam la.a.58ka/4; preritaḥ — cetanā chandasahitā jñānena preritā ca tat sū.a.230ka/141; prayuktaḥ — yadi anyeneśvarādinā prayukto'nicchannapi karoti ta.pa.190kha/97; īritaḥ pra.a.100kha/108. bskul bar|prerayitum — tā˜stāvadvaktā na prerayitumīśaḥ, teṣāṃ naṣṭatvāt ta.pa.157kha/769. bskul ba dag pa nges sbyor du smra ba|śuddhapreraṇāniyogavādaḥ, niyogavādasyāvāntarabhedaḥ pra.a.11kha/13. bskul ba dang 'brel ba'i bya ba nges sbyor yin pa'i phyogs|preraṇāsaṅgatakāryaniyogapakṣaḥ, niyogavādasyāvāntarabhedaḥ pra.a.11kha/13. bskul ba med pa|acoditaḥ pra.a.12kha/14. bskul ba las byung ba|vi. = {bskul byung} codanājanitaḥ — {bskul ba las byung ba'i blo} codanājanitā buddhiḥ ta.sa.85kha/785; codanājanite jñāne ta.sa.112kha/973; codanāprabhavaḥ — codanāprabhavaṃ jñānam ta.sa.113ka/978. bskul ba'i rkyen|pā. (vyā.) ṇyantapratyayaḥ pra.a.15ka/17. bskul bar gyur pa|bhū.kā.kṛ. coditaḥ — praṇipatya sarvabhāvena mañjuśrīcoditena ca \n sādhanāpaṭale ṭīkā puṇḍarīkeṇa likhyate vi.pra.29ka/4.1; gu.si.4.22; preritaḥ — jananyā preritaḥ a.ka.39.92; ādiṣṭaḥ — vaiyāvṛtyakaraṇamādiṣṭam vi.sū.25ka/31; pratyādiṣṭaḥ — aho madhuratīkṣṇena pratyādiṣṭo'smi karmaṇā jā.mā.294/171. bskul bar bya|1. pracodayet vi.pra.113kha/3.35; codayet 2. preryam pra.a.17-4/37. bskul bar bya ba|= {bskul bya/} bskul bya|= {bskul bar bya/} bskul byas pa|bhū.kā.kṛ. coditaḥ, preritaḥ — matkarmacoditā eva jātā mayyapakāriṇaḥ bo.a. 6.47; buddhanidarśani raśmi pramuñcī tāya sa codita āyukṣayānte śi.sa.181ka/180. bskul byung|= {skul ba las byung ba/} bskul ma btab pa|1. pratodasaṃcodanā — abhūtaguṇasaṃbhāvanā pratodasaṃcodaneva bhavati sādhūnām jā.mā.207/121 2. pratyādiṣṭaḥ — atha sa mahāsattvaḥ prakṛtyā śuddhāśayaḥ pratyādiṣṭa iva tena vacasā samupajātavrīḍasaṃvegaścintāmāpede jā.mā.211/123 3. protsāhyamānaḥ — protsāhyamāno'pi sādhurnālaṃ pāpe pravartitum jā.mā.416/245. bskul ma thag|pracoditaḥ samānaḥ lo.ko.200. bskul med|= {bskul ba med pa/} bskus|= {bskus pa/} {bskus te/} °{nas} mrakṣayitvā — mrakṣayitvā sarpiṣā tailena vā vi.sū. 77ka/94; he.ta.4kha/10. bskus te bor ba|pūtimuktaḥ — {sman bskus te bor ba} pūtimuktabhaiṣajyam ma.vyu.8673. bskus pa|=I. kri. ({skud pa} ityasya bhūta.) upalimpati sma — gandhodakena svakasvakān kāyān upalimpanti sma la.vi.177ka/269; abhi añj abhi.sū.13 {II}. saṃ. 1. abhyaṅgaḥ — {til mar bskus pa} tailābhyaṅgaḥ pra.a. 148kha/159; lepaḥ lo.ko.200; niṣekaḥ — viśuddheḥ kāraṇaṃ droṇakusumarasaniṣekādi, tasya abhāvānnopajāyate bādhakam ta.pa.243ka/957 2. vicchuritaḥ, samādhiviśeṣaḥ — vicchurito nāma samādhiḥ kā.vyū.222ka/284 {III}. bhū.kā.kṛ. liptaḥ lo.ko.200; anuliptaḥ — {spos kyis bskus pa} gandhānuliptaḥ la.vi.157ka/234; digdhaḥ — madhudigdhaḥ la.vi.103kha/150; aktaḥ vi.sū.43kha/54; mrakṣitaḥ — madhusikthamrakṣite vi.sū.69kha/86; udvartitaḥ śi.sa.129kha/125; prakṣiptaḥ — {'bru mar gyis bskus pa} tailaprakṣiptā śi.sa.168ka/166; añjitaḥ — añjanasiddhaḥ puruṣo netrayorañjitamātrayoḥ sarvajanakāyenādṛśyaśarīro bhavati ga.vyū.295kha/16; nyastaḥ — kāye nyasto'pyasau gandhaḥ bo.a.8.65; niveśitaḥ — śarīre niveśito'pyasau gandhaḥ bo.pa. 149 {IV}. vi. mrakṣitakaḥ — {bya gag snag tsas bskus pa} masimrakṣitakaḥ…kurkuṭaḥ la.a.161kha/112. bskus phyis|vi. sūdvartitam — evaṃ hi yaścaukṣamatirmanuṣyaḥ caukṣaṃ kariṣye'hamidaṃ śarīram \n sūdvartitaṃ tīrthaśatābhiṣiktaṃ yāti kṣayaṃ mṛtyuvaśād acaukṣam śi.sa.129kha/125. bsko|= {bsko ba/} bsko ba|1. kri. ({sko ba} ityasya bhavi.) saṃmanyeran — {dge slong ma'i ston par bsko'o} bhikṣuṇyavavādakaṃ saṃmanyeran vi.sū.33ka/42; uddiśet, dra.— {bsko bar bya} uddiśet vi.sū.62ka/78 2. saṃ. uddeśaḥ — {de ri mor bsko'o} vāreṇāsyoddeśaḥ vi.sū. 72kha/89; niyogaḥ — {bsrung ba'i phyir dge slong bsko'o} rakṣaṇāya bhikṣūṇāṃ niyogaḥ vi.sū.78kha/95; viniyogaḥ — yasya hi yadvaśena vartate dāne viniyoge vā tasya tadātmīyamityucyate abhi.sa.bhā.6kha/7; sammatiḥ — chandadveṣamohabhayagativirahitasya śaktasya kṛtākṛtasmaraṇe sammatirutsāhya vi.sū.83kha/101; dānam — g.{yog bsko bas} upasthāyakadānena vi.sū.62ka/78; ma.vyu.9362; ādānam — {las su bsko ba} karmādānam ma.vyu.9362; karttṛtvañca karmādānasya vi.sū.4ka/3 \n3. vi. uddeśakaḥ — {zas la bsko ba} bhaktoddeśakaḥ vi.sū.93ka/111; ma.vyu.9057. bsko bar|niyoktum — so'pi prajñāparitrāṇe niyoktuṃ putramudyataḥ a.ka.40.99. bsko bar bya|kri. 1. saṃmanyeran — saṃmanyeran vanapratisaṃvedakaḥ bhikṣuḥ vi.sū.48kha/62; saṃmanyeran pāpayorbhikṣubhikṣuṇyoḥ kulapratisaṃvedakam vi.sū.29kha/37; uddiśet — pātracīvarasthāpanārthamāraṇyakebhyaḥ sarvadā layanamuddiśeyuḥ vi.sū.62ka/78; prāvṛṇuyāt — {mkhan pos bsko bar bya'o} upādhyāyaḥ prāvṛṇuyāt vi.sū.2ka/1; prayujyatām lo.ko.200 2. niyojanam — bhāṇḍārthe layanasya niyojanam vi.sū.39kha/49; uddeśaḥ — vṛkṣamūlaharitaśādvalasthaṇḍileṣvapi yathāvṛddhikoddeśaḥ vi.sū.61kha/78; sammatiḥ — latāvārikasyālayapratividhānārthaṃ sammatiḥ vi.sū.62kha/79; prayogaḥ — {shes nyen can bsko bar bya'o} prayogo'bhijñasya vi.sū.8kha/9 3. = {bsko bar bya ba/} bsko bar bya ba|1. saṃmantavyaḥ — {bsko bar bya ba nyid} saṃmantavyatā vi.sū.90ka/108 2. = {bsko bar bya/} bsko bar byed|kri. niyojyate — kārye yathākāmaṃ niyojyate bo.bhū.6ka/4. bsko bar gsol|=*prasādaḥ kriyatām — {de la spyan zhig bsko bar gsol} tatrādhiṣṭhāyikena prasādaḥ kriyatām vi.va.158ka/1.46. bsko yas|=*vyatyastam, saṃkhyāviśeṣaḥ — vyatyastam {bsko yas} ({bsgo yas}) ma.vyu.7861; dra.— {brang breng brang breng na bgrod yas} vicāraṃ vicārāṇāṃ vyatyastam ga.vyū.3ka/103; *vicastaḥ — vicastaḥ {bsko yas} ({bsdo yas}) ma.vyu.7733. bsko bsham byed pa|vyapadeśaḥ — khādyamiha dehi pānakaṃ bhojanaṃ bhūyaḥ cetyādi tasmin bhikṣvantare vā vyapadeśapravṛttabhikṣuṇyavasthāpanakartṛ \n…utsṛjya gantṛvyapadeśamadattadāpanaṃ ca vi.sū.48ka/61. bskon|= {bskon pa/} {bskon nas} ācchādayitvā — pratyekaṃ ca dūṣyayugenācchādayitvā gāthāṃ bhāṣate vi.va.186ka/1.61. bskon pa|=I. kri. 1. {skon pa} ityasya bhavi. 2. ({skon pa} ityasya bhūta.) *bhrāmayati sma — {steng gi bar snang la lha'i gos dag kyang bskon} divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma sa.pu.28kha/50 {II}. bhū.kā.kṛ. ācchāditaḥ — {gos}…{bskon} vastreṇācchāditaḥ vi.va.168ka/1.57 {III}. saṃ. \n1. ācchādanam, dra.— {bskon nas} ācchādayitvā vi.va.186ka/1.61; {bskon pa} ācchāditaḥ vi.va.168ka/1.57 2. bandhanam — {yu ba'i rtsa ba nas gas na sbu gu bskon no} bandhanaṃ yaṣṭermūlāsphoṭe kūṭena vi.sū.97kha/117. bskor|= {bskor ba/} {bskor te/} °{nas} veṣṭayitvā — caturaṅgabalakāyena tasya nagaraṃ veṣṭayitvāvasthitāḥ vi.va.189ka/1.63; parivārya — ekarūpaparamāṇvabhimukhasvabhāvāśca sarve parivāryāvasthitāḥ paramāṇava iti svabhāvahetuḥ ta.pa. 113kha/678; anuparivārya — {kun nas bskor te} sāmantakenānuparivārya vi.va.151kha/1.40; anvāhiṇḍya — pṛthivīmanvāhiṇḍya tāmeva rājadhānīmāgatya vi.va.138kha/1.28; a.śa.4ka/3. bskor te 'dug pa|uparodhavāsaḥ : {bskor te 'dug pa'am bzung ste 'dug pa/gzung} {ste 'dug pa} ma.vyu.7215. bskor nas btud pa|parivartanam — praṇāmaparyantakapolacumbikarṇotpalānāṃ parivartanena a.ka.7.73.{bskor ba I}. kri. ({skor ba} ityasya bhavi., bhūta. cho.ko.63; {si tu 'grel chen ltar na las tshig la} ‘{bskor}’ {'di gcig pu ma gtogs} ‘{skor}’ {mi 'bri} da.ko. 41 ) 1. parikramati — anupūrveṇāyasaṃ nagaram anuprāptaḥ \n samantena parikramati \n na ca dvārāṇi gavākṣāṇi samanupaśyati kā.vyū.223kha/286; paribhrāmyate — kālikāvātena tadvahanamitaścāmutaśca paribhrāmyate a.śa.217kha/201 2. pravartayati — sattvānāṃ dharmacakraṃ pravartayati sū.a.250ka/167 3. = {dkri ba} veṣṭayet — {ril ba spyi blugs kyi mgrin par bskor} kamaṇḍalugrīvāṃ veṣṭayet he.ta.4ka/8 {II}. saṃ. 1. bhramaṇam, gatibhedaḥ — {'khor lo bskor ba} cakrabhramaṇam ta.sa.122kha/1069; yathā'lāte śīghrabhramaṇāt sakṛccakrākārā pratītiḥ ta.pa. 7ka/459; āvartaḥ — {'khor lo bskor ba} cakrāvartaḥ a.ka.46.39; preraṇam — {'khor lo dbyig pas bskor ba'i bya ba} cakrasya…daṇḍapreraṇavyāpāre ta.pa. 305kha/1069 2. pravartanam — {chos kyi 'khor lo bskor ba} dharmacakrapravartanam jñā.si.1.60; {lan gsum du bzlas te chos kyi 'khor lo rnam pa bcu gnyis su bskor ba} triparivartadvādaśākāradharmacakrapravartanam ma.vyu.1309; tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.986; abhi.sphu.212ka/987; pravartanā — {tshangs pa'i 'khor lo bskor ba} brāhmacakrapravartanā bo.bhū.198kha/266 3. pradakṣiṇā — bhagavantaṃ pradakṣiṇīkṛtya a.sā.69kha/38; {lan gsum du bskor ba byas te} triḥ pradakṣiṇīkṛtya a.śa.4kha/3, ma.vyu.6275 4. āvṛttiḥ — {gsal byed kyi ni gnas nyid du/} {don bskor dang ni tshig bskor dang /} {gnyis ka bskor ba ces pa yi/} {rgyan gsum po dag 'dod} arthāvṛttiḥ padāvṛttirubhayāvṛttirityapi dīpakasthāna eveṣṭam alaṅkāratrayam kā.ā.2.115; {rkyang pa rnams dang tshig rnams la/} {yi ge bskor ba rjes su khrid} varṇāvṛttiranuprāsaḥ pādeṣu ca padeṣu ca kā.ā.1.55; vyāvṛttiḥ — {bar ma chod dang bar chod bdag/} {yi ge tshogs pa bskor ba ni/} {zung ldan} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakam kā.ā.3.1 5. = {dkri ba} veṣṭanam — {lan kan gyis bskor ro} vedikayā veṣṭanam vi.sū. 99kha/120; parikṣepaḥ — na kalpate sīmnā sīmnaḥ parikṣepaḥ vi.sū.60kha/76; parivāraṇam — aṇūnāṃ paramārthato nordhvādhobhāgāḥ santīti bahubhiḥ parivāraṇameva na syāt ta.pa.113kha/678; parivāraḥ — dhvajairasyāḥ parivāro vedikāveṣṭanaṃ lohastambhaiśca vi.sū.100ka/121 \n6. varaṇaḥ, prākāraḥ — {ba ra NaH bskor ba ste ra ba bskor ba'i ming} mi.ko.140ka {III}. bhū.kā.kṛ. 1. parikṣiptaḥ — {rtsig pas bskor ba'i grong la} kuḍyaparikṣipte grāme vi.sū.23ka/28; giridurge samantataḥ śailabhittiparikṣipte jā.mā.280/162; anuparikṣiptaḥ — nagarī…saptabhiḥ prākārairanuparikṣiptā a.sā.425kha/240; saṃvītam — sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham jā.mā.148/86; vṛtaḥ — bhikṣusaṅghairvṛtaḥ a.ka.6.26; āvṛtaḥ — kālakūṭacchadaspṛṣṭairamṛtaughairivāvṛtāḥ a.ka.10.115; parivṛtaḥ — amātyagaṇaparivṛtasya jā.mā.17/8; vi.sū.31ka/39; parivāritaḥ — nityaṃ bodhyaṅgaiḥ parivāritaḥ sū.a.228ka/139; samupāvṛtaḥ — nagaram…kinnaraiḥ samupāvṛtam vi.va.217ka/1.94; veṣṭitaḥ — bhogena bhoginānena samantādveṣṭite pathi a.ka.102.11, vi.pra.34kha/4.9; valayitaḥ — apūrvagandhalubdhālimālāvalayitam a.ka.69.28; upagūḍhaḥ — yathā madhu prāṇigaṇopagūḍham vilokya ra.vi.107ka/61; ma.vyu.6602 2. pravartitam — bhagavatā vārāṇasyāṃ ṛṣipatane mṛgadāve triparivartadvādaśākāraṃ dharmacakraṃ pravartitam abhi.sphu.210kha/984; vartitam — vartitamityetat pravartitamityucyate abhi.sphu.212ka/987 \n3. pradakṣiṇīkṛtam — na ca tvayā kvacit pradeśe stūpabimbāni pradakṣiṇīkṛtāni kā.vyū.216kha/276 \n4. paryaṭitaḥ — tatastena rājā saubhāṣaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭitaḥ a.śa.108.98 {IV}. vi. parivārakaḥ — tadā parivārakāṇāmaṇūnāmekadeśatvaprasaṅgāt pracayo na syāt ta.pa.113kha/677. bskor bar|vartayitum — {bskor bar brtsams pa} vartayitumārabdham abhi.bhā.31ka/987.{bskor ba nyid} veṣṭikatvam — prāsādavadatra vedikāgatam \n veṣṭikatvañca kanthāyāṃ pravrajitārāmasya vi.sū.95ka/114. bskor ba po|vi. pravartakaḥ — {chos kyi 'khor lo} bskor ba po|dharmacakrapravartakaḥ a.kra.104. bskor ba byas|= {bskor ba byas pa/} {bskor ba byas te/} °{nas} pradakṣiṇīkṛtya — {lan gsum du bskor ba byas te} triḥ pradakṣiṇīkṛtya a.śa.4kha/3; {lan gsum bskor ba byas nas}tripradakṣiṇīkṛtya ma.vyu.6275 bskor ba byas pa|pradakṣiṇīkṛtaḥ — atha bhagavānnadīṃ gaṅgāmavatīrṇastatra pañcabhirhaṃsamatsyakūrmaśataiḥ parivṛtaḥ pradakṣiṇīkṛtaśca vi.va.151kha/1.40. bskor bar gyis|kri. pravartayatām — {chos kyi 'khor lo bla med pa/} {sems can mchog gis bskor bar gyis} pravartayasva sattvāgra dharmacakramanuttaram pra.si. 3.28; gu.si.5.42. bskor bar bgyi|pravartayeyam lo.ko.202. bskor bar bya|kri. 1. bhrāmayet — {grong dang grong khyer la sogs pa thams cad du bskor bar bya} sarvagrāmanagarādikaṃ bhrāmayet sa.du.227/226 2. veṣṭayet — udakamaṇḍalena yantraṃ veṣṭayet vakāreṇa vā vi.pra.85ka/4.186. bskor bar mdzad pa|=I. kri. 1. pravartayati — yena balena samanvāgatastathāgataḥ…brāhmaṃ cakraṃ pravartayati abhi.sphu.265kha/1083 2. pravartiṣyati — kva bhagavān dharmacakraṃ pravartiṣyati la.vi.192kha/293 {II}. vi. pravartakaḥ — {chos kyi 'khor lo bskor mdzad pa} dharmacakrapravartakaḥ sa.du.159/158. bskor byas|= {bskor ba byas/} bskor mdzad pa|= {bskor bar mdzad pa/} bskol|= {bskol ba/} {bskol te} kvāthayitvā ma.vyu.7162; mi.ko.61kha \n bskol thang|pā. (āyu.) = {bskol ba'i thang} kvāthaḥ yo.śa.6; kaṣāyaḥ yo.śa.7; kvathitaḥ kaṣāyaḥ yo.śa.8; śṛtam yo.śa.19. bskol ba|1. kri. ({skol ba} ityasya bhavi., bhūta.) *niṣkvāthyate — niṣkvāthyante lohakumbhīṣu jā.mā.350/205 2. saṃ. kvāthaḥ — {bskol ba khrus bya ba} kvāthasnānam vi.sū.6kha/7; tāpaḥ — {chu bskol ba} udakatāpaḥ pra.a.89ka/106 3. vi. kvathitam — kvathitaṃ tāmrarasam vi.va.172kha/2. 103; vi.sū.72kha/89; śṛtam — śarkaropetaṃ śṛtaṃ kṣīraṃ pāyayet ma.mū.145kha/58; niṣpakvam mi.ko.146kha; taptam — taptamatyuṣṇaniḥśvāsairaho kṛcchreṇa pīyate a.ka.7.35; kvāthyamānaḥ — yattarhyāpaḥ kvāthyamānāḥ kṣīyante, kiṃ tatrāgnisaṃyogāḥ kurvanti abhi.bhā.193-1/572. bskol ba'i thang|= {bskol thang /} bskol tshwa|= {kha ru tshwa} pākyam, lavaṇabhedaḥ mi.ko.57ka \n bskos|= {bskos pa/} bskos pa|1. kri. ({sko ba} ityasya bhūta.) nyayuṅkta — vaktuṃ nyayuṅkta kṛtvāsya vimalajñānadarśanam a.ka.26.3; ādiśat — teṣāṃ vyavasitaṃ jñātvā sarvajñaḥ pakṣapātinām \n rakṣākṣamaṃ kṣitipatermaudgalyāyanamādiśat a.ka.46.20; ādideśa — ādideśāśubhagavatpratimollekhakarmaṇi a.ka.40. 20; a.ka.58.9 2. bhū.kā.kṛ. niyuktaḥ — naivākarodasatkāryaṃ niyukto'pi punaḥ punaḥ a.ka.35.21; a.śa.251kha/231; ādiṣṭaḥ — bhagavatādiṣṭaḥ a.ka.35.54; uddiṣṭaḥ — layanaṃ mamaitaduddiṣṭam rā.pa.241ka/139; adhikṛtaḥ — varṣakarmādhikṛtānāṃ devaputrāṇām jā.mā.120/70; sthāpitaḥ — {sna bo bskos} rājabhaṭāḥ sthāpitāḥ vi.va.211kha/1.86; sammataḥ vi.sū.27kha/34; samanuyuktaḥ lo.ko.202; prayuktaḥ tatraiva; saṃnyastaḥ tatraiva; {rgyal pos spyan bskos te btang ba} rājñā adhiṣṭhāyiko'nupreṣitaḥ vi.va.158ka/1.46. bskos pa nyid|niyuktatvam — {bskos pa nyid dang ma bskos pa nyid} niyuktāniyuktatvam vi.sū.21ka/25. bskos pa 'du ba'i sa|pā. yuktakulam, vādādhikaraṇam — (vādādhikaraṇam) atra vādaḥ kriyata iti kṛtvā \n rājakulaṃ yatra rājā svayaṃ saṃnihitaḥ \n yuktakulaṃ yatra rājñā'dhiyuktāḥ abhi.sa. bhā.112kha/151; ma.vyu.7612. bskos par bsgrims pa|kri. niyujyate — {kun gyis dga' mgur rang don phyir/} {bran bzhin bskos par bsgrims pa las} vaktavya iva sarvairhi svairaṃ svārthe niyujyase śa.bu.117. bskya ba|kri. {skya ba} ityasya bhavi. \n bskyang|= {bskyang ba/} bskyang du gsol|kri. pālayatu — ye buddhāḥ sarvadikṣu…te māṃ vai pālayantu paramakaruṇayā vi.pra.107ka/3.27. bskyang 'phyes|mahāpadmam, saṃkhyāviśeṣaḥ ma.vyu.8063. bskyang ba|kri. {skyong ba} ityasya bhavi. \n bskyang bar gyis|kri. pālayatu lo.ko.203. bskyang bar bgyi|kri. 1. pālayāmi — {dam tshig bskyang bar bgyi} samayaṃ pālayāmi vi.pra.145ka/3. 86; pratipālayāmi — {bdag cag gis kyang}…{dpon po bzhin du bskyang bar bgyi'o} vayamapi…bhṛtyavatpratipālayāmaḥ sa.du.205/204 2. paripālayiṣyāmi lo.ko.203. bskyang bar bya|• kri. pālayet — dharmeṇa pālayedrāṣṭram su.pra.39kha/75; \n\n• kṛ. pālanīyam — pañcaviṃśad vratāni pālanīyāni śiṣyaiḥ vi.pra.147kha/3.94; pālayitavyam lo.ko. 203. bskyang bar bya ba|= {bskyang bar bya/} bskyang bar byos|kri. pālayasva — {dam tshig}…{bzang pos rtag tu bskyang bar byos} samayam…pālayasva sadā bhadra pra.si.3.24. bskyangs|= {bskyangs pa/} bskyangs pa|1. kri. {skyong ba} ityasya bhūta. 2. bhū.kā.kṛ. pālitaḥ — vātsalyāttena pālitaḥ a.ka.50.36, bo.a.8.181; abhiguptaḥ — atha kadācit tadbhujābhiguptamapi taṃ viṣayam jā.mā.120/70; ācchāditaḥ — {srog phangs pa bskyangs so} iṣṭena jīvitenācchāditaḥ a.śa.250ka/229. bskyangs par gyur|kri. śaśāsa — {sa gzhi chos kyis bskyangs par gyur} dharmeṇa…pṛthivīṃ śaśāsa a.ka.52.72. bskyad|= {bskyad pa/} bskyad du med pa|prā. = {dpag tu med pa} aparimitam — ālambanamahattvaṃ śatasāhasrikādisūtrāparimitadeśanādharmālambanād bodhisattvamārgasya abhi.sa.bhā.69ka/96; bo.ko.183. bskyad pa|prā. = {bsad pa} cho.ko.64; bo.ko. 183. bskyab|= {bskyab pa/} bskyab tu gsol|kri. paritrāyatu — kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram bo.a.2.33. bskyab pa|1. kri. {skyob pa} ityasya bhavi. 2. saṃ. trāṇam — {sems can bskyab pa'i brtson pa} sattvatrāṇavyavasāyaḥ śi.sa.155kha/149; paritrāṇam lo.ko.203; guptiḥ — {gnas mal bskyab pa'i phyir} śayanāsanaguptyartham vi.sū.74ka/91; vāraṇam — {grang ba bskyab pa'i phyir} śītavāraṇārtham vi.sū.98ka/118; *varaṇam — vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ a.sā. 45ka/25; {bsrung ba dang bskyab pa dang sba bar bya'o} rakṣāvaraṇaguptiṃ saṃvidhāsyāmahe ma.vyu.6367. bskyab par|trātum— {bskyab par 'dod} trātumicchati bo.a.8.120. bskyab par bgyi|kri. trāyiṣyāmi — {yongs su bskyab par bgyi} paritrāyiṣyāmi sa.du.203/202. bskyab par bya|1. kri. vyavadadhyāt — {gos dag bskyab par bya} cīvarāṇi vyavadadhyāt vi.sū.37kha/47 2. (= {bskyab par bya ba}) trātavyaḥ — trātavyasattvopekṣāyā lajjanāt sū.a.221kha/130; paritrātavyaḥ — mayaivaite sattvāḥ paritrātavyāḥ da.bhū.196kha/19. bskyab par bya ba|= {bskyab par bya/} bskyabs|= {bskyabs pa/} bskyabs pa|1. kri. {skyob pa} ityasya bhūta. 2. saṃ. trāṇam — āpannatrāṇasarasaṃ na hi nāma mahātmanām a.ka.51.42 3. bhū.kā.kṛ. trātaḥ — {yongs su bskyabs pa} paritrātaḥ a.śa.143kha/133; paritrātaḥ — ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ a.śa.39kha/34; guptaḥ — tvadvīryaguptaṃ naradeva lokam jā.mā.81/48; rakṣitaḥ śa.ko.122; abhinigūḍhaḥ — yadahamapravrajitaḥ san rājakulamadhyagato'mātyanaigamajānapadasusaṃrakṣitaḥ prākāraparikhādvārastūpābhinigūḍhaḥ a.śa.245kha/225. bskyam|= {bskyam pa/} bskyam pa|1. kri. {skyom pa} ityasya bhavi. 2. saṃ. ghaṭṭanam — sāṅghikauṣadhayoścodvalatorghaṭṭanāpanayanenāgninirvāpaṇena cīvarakarṇakādibhirvā tadānenetyādau prayatanam vi.sū.37ka/46. bskyams|= {bskyams pa/} bskyams pa|kri. {skyom pa} ityasya bhūta. \n bskyar|= {bskyar ba/} bskyar ba|1. kri. {skyor ba} ityasya bhavi., bhūta. 2. punaḥ lo.ko.204; muhuḥ tatraiva; {slar yang /} {yang yang} cho.ko.64; śa.ko.122. bskyal|= {bskyal ba/} bskyal ba|=I. kri. 1. {skyel ba} ityasya bhavi. \ni. āneṣyāmi — vayamāneṣyāma iti bruvatsu vi.sū.32ka/40; neṣyāmi \nii. nayāmi — {nas kyi zan dron}…{bskyal lo} kulamāṣapiṇḍikāṃ nayāmi vi.va.167ka/1.56 2. {skyel ba} ityasya bhūta. {II}. saṃ. nayanam; ānayanam — {bskyal bar bya ba'i phyir} ānayanārtham vi.sū.32ka/40; samudānayanam — {de'i zan bskyal bar bya ba nyid} samudāneyatvaṃ tadbhaktasya vi.sū.15ka/16; ativāhanam — {bskyal bar} ativāhayitum nā.nā.271ka/60 {III}. bhū.kā.kṛ. nītam; ānītam; samudānītam; ujjhitam — {ro'i gnas su bskyal ba} śavaśayane ujjhitāni śi.sa.119ka/116; samarpitam lo.ko. 204. bskyal bar|ativāhayitum nā.nā.271ka/60. bskyal bar bya ba|samudāneyam — {de'i zan bskyal bar bya ba nyid do} samudāneyatvaṃ tadbhaktasya vi.sū.15ka/16. bskyas|= {bskyas pa/} {bskyas te} āropya — sāmudrikāṃ nāvaṃ…udake'vatārya bhāṇḍamāropya a.sā.256ka/144; prabhūtaṃ paṇyamāropya siṃhaladvīpaṃ saṃprasthitaḥ kā.vyū.222kha/285. bskyas pa|=I. kri. {skya ba} ityasya bhūta. {II}. saṃ. saṅkramaṇam lo.ko.204; sañcaryā tatraiva; dra.— {skya ba/} {sdod gnas gzhan du spo ba} bo.ko.138; {spor ba'i brda rnying} da.ko.42 {III}. bhū.kā.kṛ. \n1. āropitam — {bskyas te} āropya a.sā.256ka/144; prabhūtaṃ paṇyamāropya siṃhaladvīpaṃ saṃprasthitaḥ kā.vyū.222kha/285; samāropitam — sāmudrikāṃ nāvaṃ…udake'vatārya samāropitabhāṇḍām a.sā. 255kha/144 2. = {spos zin pa} cho.ko.64. bskyi|= {bskyi ba/} bskyi ba|1. kri. {skyi ba} ityasya bhavi. 2. vi. = g.{yar ba} yācitakam, yāñcayāptam a.ko.2.9.4 3. uddhāraḥ lo.ko.204; ṛṇam tatraiva; dra. {bskyis pa/} bskyil|= {bskyil ba/} bskyil ba|kri. 1. {skyil ba} ityasya bhavi. 2. {skyil ba} ityasya bhūta.; {chu 'khyil du bcug zin pa} cho.ko.64. bskyis|= {bskyis pa/} bskyis pa|1. kri. {skyi ba} ityasya bhūta. 2. vi. = {brnyas pa'am g}.{yar ba} yācitakam, yāñcayā āptam mi.ko.41kha 3. uddhāraḥ — {brnyas pa dang bskyis pa dag mi sbyin par sems pa'o} yācitoddhārayoradānasaṅkalpe vi.sū.16ka/18; {brnyas pa dang bskyis pa dang gtams pa rnams bsnyon pa ni} apalāpo yācitakoddhāranikṣepāṇām vi.sū.16ka/18. bskyug|= {bskyug pa/} bskyug pa|={skyug pa} ityasya bhavi. \n bskyugs|= {bskyugs pa/} bskyugs pa|={skyug pa} ityasya bhūta. \n bskyung|= {bskyung ba/} bskyung ba|1. kri. {skyung ba} ityasya bhavi. 2. saṃ. abhisaṃhāraḥ — tatrāyamabhisaṃhārasaṅkocaḥ \n tatrāyamabhinirhāravistaraḥ vi.va.201kha/2.119 3. vi. alpaḥ — {sgra bskyung ba} alpaśabdaḥ vi.sū. 49ka/62, ma.vyu.8537. bskyungs|= {bskyungs pa/} bskyungs pa|1. kri. {skyung ba} ityasya bhūta. 2. vi. alpaḥ — {der sgra bskyungs te 'jug par bya'o} alpaśabdo'tra praviśet vi.sū.6kha/7; dra.— {gcom bskyungs} laghusvanaḥ a.ka.67.45; {gcom bskyungs te smras pa} śanakairuvāca jā.mā.200/121. bskyud|= {bskyud pa/} bskyud ngas pa|vi. muṣitasmṛtiḥ — na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ, na daridracittānām…na muṣitasmṛtīnām, na bhrāntacittānām su.pa.21kha/2; = {brjed ngas} cho.ko.65. bskyud pa|= {brjed pa} 1. kri. {skyud pa} ityasya bhavi., bhūta. 2. saṃ. smṛtisaṃpramoṣaḥ; smṛtisaṃpramoṣaṇam — {bskyud pa ma mchis par bgyi ba'i slad du} smṛtyasaṃpramoṣaṇāya su.pra.28kha/55; vismaraṇam 3. bhū.kā.kṛ. vismaritam — vismaritāni ca tānyahaṃ sarvāṇi su.pra.28kha/55 4. vi. muṣitasmaraḥ lo.ko.204. bskyud pa ma mchis pa|smṛtyasaṃpramoṣaḥ; smṛtyasaṃpramoṣaṇam — {bskyud pa ma mchis par bgyi ba'i slad du} smṛtyasaṃpramoṣaṇāya su.pra.28kha/55. bskyud par 'gyur|kri. pramuhyate — {chos kyi tshul yang bskyud par mi 'gyur} dharmanetrirapi na pramuhyate rā.pa.231kha/124. bskyur|= {bskyur ba/} bskyur ba|1. kri. {skyur ba} ityasya bhavi., bhūta. 2. vi. samujjhitam, tyaktam — tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭe a.ko. 3.1.105; utsṛṣṭam lo.ko.205; apaviddham tatraiva; {btang ba dor ba spangs pa dang /} {'phangs pa bskyur ba dor ba'o} ṅa.ko.339. bskyed|= {bskyed pa/} {bskyed de/} {nas} janitvā — yo hi janitvā pradhvaṃsate ta.pa.165ka/785; janayitvā — tato maitrakanyako duḥkhavedanābhibhūtaḥ sattvānāmantike kāruṇyaṃ janayitvā taṃ puruṣamāha a.śa.102ka/92; utpādya — svayaṃ dhyānamutpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.a.176ka/70; samutpādya bo.a.6.80; vardhayitvā — duḥkhasamudayadarśanaheyau vardhayitvā abhi.sphu.126kha/827. bskyed gyur|= {bskyed par gyur pa/} bskyed bgyi|= {bskyed par bgyi/} bskyed 'gyur|= {bskyed par 'gyur/} bskyed du gsol|kri. utpādaya — {dad pa bskyed du gsol} prasādamutpādaya a.śa.207kha/191; {spobs pa bskyed du gsol} pratibhānamutpādaya sa.du.123/122; janaya — {dgyes pa bskyed du gsol} prītiṃ janaya a.śa.207kha/191. bskyed pa|=I. kri. 1. {skyed pa} ityasya bhavi. \ni. prasaviṣyati — {bsod rnams bskyed} puṇyaṃ prasaviṣyati vi.va.165kha/1.54; utpādayiṣyati; janayiṣyati \nii. utpādayet — tasmādutpādayet prajñām bo.a.9.1; janayet — viveke janayedratim bo.a.8.85; saṃjanayet lo.ko.205 2. ({skyed pa} ityasya bhūta.) utpādayāmāsa — laukikaṃ ca cittamutpādayāmāsa a.śa.19ka/16 *3. prasavati — {bsod nams bskyed} puṇyaṃ prasavati śi.sa.167kha/165; sūte — {'bras bu bskyed} phalaṃ sūte a.ka.52. 41; utpadyate lo.ko.206; santanoti — {shes pa so so so sor bskyed pa'i phyir} pṛthak pṛthagvijñānaṃ santanotīti ta.pa.97kha/646; rohati — rohanti śasyāni su.pra.31kha/61; utpādayati — sattveṣu mahākaruṇāmutpādayati śi.sa.130kha/126; ma.vyu.5230; janayati — chandaṃ janayati sū.a.226kha/136; jāyate — {rtog pa las ni 'dod chags bskyed} saṅkalpājjāyate rāgaḥ la.a.157ka/104 {II}. saṃ. \n1. utpādanam — {dran pa bskyed pa'i mthu} smṛtyutpādanaśaktiḥ abhi.bhā.227kha/764; abhi.sphu.221ka/1000; utpādanā — gotraṃ dharmādhimuktiśca cittasyotpādanā tathā sū.a.267kha/164; jananam — {'jigs pa dag la brtan bskyed pa} bhayeṣu dhairyajananam a.ka.67.10; saṃjananam — prasādasaṃjananārtham a.śa.3kha/2; prasavanam — sukhaprasavanāt bo.pa.13; utpādaḥ — {sems bskyed pa} cittotpādaḥ bo.bhū.145ka/186; utpattiḥ — {gzugs bskyed pa} bimbotpattiḥ vi.pra.65ka/4.114; ta.pa.3kha/452; udayaḥ — {sems bskyed pa} cittodayaḥ sū.a.141kha/18; {bsod nams thams cad bskyed pa} sarvapuṇyodayaḥ jñā.si.8.31; sūtiḥ — śubhaphalabharasūtirdharmavallī narāṇām a.ka.7.86; sambhavaḥ — analpapiṇḍastasyābhūt pātradānāṃśasaṃbhavaḥ a.ka.4.113; sargaḥ pra.a.42ka/48; ādhiḥ, ādhānam sū.a.147ka/27; ādhānam — {stobs bskyed pa} balādhānam śi.sa.105ka/103; sū.a.183kha/79; samādhānam — {dran pa bskyed pa} smṛtisamādhānam pra.vā. 4.20; ādhānatā — adhimuktibalādhānatāmārabhya sū.a.177ka/71; upārjanam — bhagavadguṇamāhātmyaśravaṇāt tadabhilāṣiṇaḥ tadupārjanapravaṇamānasāḥ bo.pa.3; arpaṇam — ityetatpāramparyārpaṇaṃ sūryasya tejasvina iti ta.pa.148kha/750; upasaṃhāraḥ — {'gyod pa bskyed pa} kaukṛtyopasaṃhāraḥ vi.sū.44kha/56; ma.vyu.8487; upasaṃhṛtiḥ — {'gyod pa bskyed na'o} kaukṛtyopasaṃhṛtau vi.sū.44kha/56; utthāpanam — sattve vā teṣānna buddhiśabdotthāpanasāmarthyamanvayavyatirekābhyāmavadhāryate vā.ṭī.72ka/27; prabodhaḥ — {dga' ba bskyed pa} prītiprabodhaḥ jā.mā.42/24; {dga' ba bskyed pa} saṃharṣaṇam jā.mā.10/4; {spro ba bskyed pa} uttejanam jā.mā.10/4 2. vṛddhiḥ — adoṣamajñātā ca vṛddhipātrayoḥ jñāteḥ vi.sū.27ka/34; vardhaḥ — {shes rab bskyed pa} prajñāvardhaḥ ka.ta.3190; vardhanam — {brtson 'grus bskyed pa} vīryavardhanam śi.sa.151kha/146; saṃvardhanam — teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi \n yaduta snehanaṃ prajānāmi, vamanam…snapanaṃ saṃvāsanaṃ saṃvardhanaṃ varṇapariśodhanaṃ balasaṃjananaṃ prajānāmi ga.vyū.20ka/117; abhivardhanam — adhimokṣābhivardhanārtham abhi.bhā.9kha/896; abhinirhāraḥ tatrāyamabhisaṃhārasaṅkocaḥ \n tatrāyamabhinirhāravistaraḥ vi.va.201kha/2.119; vṛhattvam — {mchod rten dang sku gzugs dag ni bskyed pa'i phyir ro} vṛhattvārthaṃ stūpapratimayoḥ vi.sū. 94ka/112; lābhaḥ — {rdzas dang bskyed rnams dpang rgyar bris nas so} dhanalābhānāropya patre vi.sū.26kha/33 3. ropaṇam — {shing ljon pa bskyed pa} vṛkṣaropaṇam vi.sū.98ka/118; {dge ba'i rtsa ba bskyed pa} kuśalamūlaropaṇam ma.ṭī.275ka/133; parīvāpaḥ — {pa rI bA pa yongs gcod dang /} {bskyed pa dang ni tshur gnas la} ṅa.ko.411 {III}. bhū.kā.kṛ. 1. utpāditam — anuśayabalotpāditānām abhi.sphu.140kha/857; samuditam — yasmāccātibahubhiḥ duḥkhaiḥ parasevākṛtyādikṛtaiḥ samuditaṃ sukhamutpadyate abhi.sphu.154ka/878; janitam — kalyāṇamitrajanitāyāmavipraṇāśaḥ sū.a.163ka/53; ta.si.258/170; upajanitam — {yul}… {gis bskyed pa'i bde ba la sogs pa} viṣayopajanitasukhādi ta.pa.96ka/644; pra.a.178kha/193; niṣpāditam — {khyed nyid kyis ni bskyed pa'i sku} tvayā niṣpāditaṃ rūpam jñā.si.2.23; utthāpitam — {rjes dpag las bskyed pa} anumānotthāpitam pra.a.106kha/114; prasūtam — {bsod nams}…{bskyed pa} puṇyaṃ prasūtam vi.va.165kha/1.54; utpannam — {rmi lam gyis bskyed pa} svapnotpannam a.ka.24.132; {byang chub sems ni bskyed pa yi} utpannabodhicittasya jñā.si.9.17; jātam — {dad pa bskyed pa} jātaprasādaḥ jā.mā.12/6; arpitam — pāramparyeṇa tu saureṇa tejasā vṛtterarpitamādityamarvāgvṛttyā kāraṇabhūtayā budhyate ta.pa.148kha/750; āhitam abhi.sū.13; lo.ko.206; vihitam — {rigs min bskyed pa} ayogavihitam abhi.bhā.216-1/720; praveditam — {ma dad pa bskyed pa} aprasādaḥ praveditaḥ vi.va.317ka/1.130 \n2. vṛddhaḥ — vṛddhastvadīyena tṛṇodakena jā.mā.294/171; vardhitaḥ — vardhitān bahubhiḥ snehaiḥ a.ka.50.48; ma.vyu.7419; saṃvardhitaḥ — sukhaṃ saṃvardhitāḥ prajāḥ jā.mā.19/10; vivardhitaḥ pra.vṛ.78-2/3; vardhitavān — tataḥ parasparaṃ vardhamānau yāvacchatasahasraṃ vardhitavantau a.śa. 22ka/18 bṛṃhitam — vāsanairbṛṃhitaṃ nityaṃ buddhyā mūlaṃ sthirāśrayam \n bhramate gocare cittamayaskānte yathāyasam la.a.159kha/108; anubṛṃhitam — dīrgharātraṃ khalu bodhisattvenaivaṃ praṇidhānamanubṛṃhitaṃ bhavati bo.bhū.55kha/65 3. avaropitam — {dge ba'i rtsa ba bskyed pa} kuśalamūlāni avaropitāni a.sā. 131kha/75 {IV}. ( kṛ.) utpādyam — {byang chub sems kyang de bzhin bskyed} bodhicittaṃ tathotpādyam jñā.si.8.22; {rna bas bskyed pa'i shes} śravaṇotpādyajñānam ta.sa.91kha/824; janyam — {des bskyed pa'i rnam shes} tajjanyavijñānam ta.pa.229ka/928 V. vi. 1. janakaḥ — {bskyed pa'i rgyu} janako hetuḥ bo.bhū. 58kha/69; yaśaḥśaśāṅkajanakaḥ sudhāsindhurivāparaḥ a.ka.24.2; jananī — {dga' ba dang bde ba bskyed pa} prītisukhajananī ma.vyu.464; saṃjananī — {dga' ba dang bde ba bskyed pa} prītisukhasaṃjananī sū.a.183ka/78; utpādakaḥ; utpādikā — {don yongs su gcod pa bskyed pa'i nus pa} arthaparicchedotpādikā śaktiḥ ta.pa. 222ka/914; sraṣṭā — atha vajradharaḥ śāstā sraṣṭā jñānāgrasādhakaḥ gu.sa.108kha/40; āvahaḥ ka.ta.2590; āvāhakaḥ — {ting nge 'dzin bskyed pa'i phyir} samādhyāvāhakatvāt sū.a.182kha/78 2. saṃvardhakaḥ; saṃvardhikā — {snying rje bskyed pa} karuṇā saṃvardhikā sū.a.140ka/16; vṛhat — {bskyed pa'am bskyung bar bya ba'i phyir} vṛhatto'lpasya vā karaṇārtham vi.sū.94ka/112 3. utthaḥ — {des bskyed} tadutthā ta.sa.59kha/570; samutthaḥ — {sred pas bskyed pa} tṛṣṇāsamuttham a.ka.52.51. bskyed par|utpādayitum pra.a.240-5/523; *pravedayitum — {dga' ba bskyed par brtsams} prasādaṃ pravedayitumārabdhaḥ vi.va.189kha/1.64. bskyed pa nyid|janitatvam — {rnam par dag pa'i rgyus bskyed pa nyid} viśuddhakāraṇajanitatvam ta.pa.224kha/917. bskyed pa ma yin pa|vi. anutpādyam — evaṃ sarvamanityaṃ sarvaṃ nityaṃ sarvamutpādyaṃ sarvamanutpādyam \n idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam la.a.125kha/71; dra. {mi bskyed pa/} bskyed pa yin|kri. jāyate — padmanālādibhedo hi hetubhedena jāyate bo.a.9.117. bskyed pa'i rgyu|utpattihetuḥ ta.sa.73ka/683; utpattikāraṇam — {he ru ka ni bskyed pa'i rgyur/} {dang por gcig ni bsgom par bya} prathamaṃ tāvad bhāvayedekaṃ herukotpattikāraṇam he.ta.2ka/2. bskyed pa'i cha|utpattibhāgaḥ — {bskyed pa yi ni cha bshad do} utpattibhāgaṃ kathitam he.ta.9kha/28. bskyed pa'i mthu|utpādanaśaktiḥ — {dran pa bskyed pa'i mthu} smṛtyutpādanaśaktiḥ abhi.bhā.227kha/764. bskyed pa'i mtshan ma|utpattinimittam — iha bāhye adhyātmani utpattinimittamanantākāśadhātuḥ vi.pra.32kha/4.8. bskyed pa'i rim pa|1. sṛṣṭikramaḥ — ña iti vilomataḥ \n sṛṣṭikrameṇa cādayo dale cāvajrā vi.pra.54kha/4.85 2. pā. ( taṃ.) utpattikramaḥ, anyatamaḥ kramaḥ (tadanyastu : {rdzogs pa'i rim pa} utpannakramaḥ vi.pra.49ka/4.51; niṣpannakramaḥ ka.ta. 2379) sa.du.131/130; {bskyed pa'i rim pa'i bsgom pa} utpattikramabhāvanā sa.u.2.1; {bskyed pa'i rim pa'i rnal 'byor} utpattikramayogaḥ he.ta.15ka/48; utpādakramaḥ — {rnal 'byor chen po'i rgyud dpal gsang ba 'dus pa'i bskyed pa'i rim pa bsgom pa'i thabs mdo dang bsres pa zhes bya ba} śrakrīguhyasamājamahāyogatantrotpādakramasādhanasūtramelāpakanāma ka.ta.1797. bskyed pa'i rim pa'i ngo bo nyid|vi. utpattikramarūpi — {bstan bcos}…{bskyed pa'i rim pa'i ngo bo nyid} śāstreṇa…utpattikramarūpiṇā gu.si. 1.22. bskyed par gyur pa|kri. saṃvardhitaḥ syāt — tadyathā rājaputro vā gṛhapatiputro vā rājñā gṛhapatinā vā'ntargṛhe saṃvardhitaḥ syāt bo.bhū.148ka/191; utpannaṃ babhūva lo.ko.208. bskyed par bgyi|kri. 1. utpādayāmi — sattvānāṃ mokṣahetorjinajanakakule ekaśūkavajre sthitaḥ san bodhimutpādayāmi vi.pra.145ka/3.86; jñā.si.8.21 \n2. niṣpādayiṣyāmi — {'bru dang me tog dang 'bras bu rnams bskyed par bgyi'o} śasyapuṣpaphalāni ca niṣpādayiṣyāmaḥ sa.du.199/198. bskyed par 'gyur|kri. 1. janayiṣyati — duḥkhaṃ ca janayiṣyati śi.sa.147kha/142; a.sā.339ka/191; utpādayiṣyati — anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanti su.pa.21ka/2; prasūtaṃ bhaviṣyati — puṇyaṃ prasūtaṃ bhaviṣyati a.śa. 149kha/139; utpatsyate lo.ko.208; saṃjanitaṃ bhaviṣyati tatraiva 2. avaropayiṣyate — kuśalamūlāni avaropitāni avaropayiṣyante avaropyante ca a.sā.131kha/75. bskyed par 'gyur ba|= {bskyed par 'gyur/} bskyed par bya|=I. kri. 1. utpādayet — {sems bskyed par bya'o} cittamutpādayet vi.sū.31kha/40 2. vardhayet — nākrayiko vardhayet vi.sū.72ka/89 {II}. = {bskyed par bya ba/} bskyed par bya dgos|utpādayitavyam — avaśyaṃ hi prāktebhyo mokṣabhāgīyam utpādayitavyam abhi.bhā.15kha/921; dra. {bskyed par bya ba/} bskyed par bya ba|=I. saṃ. 1. utpādanam — {sems bskyed par bya ba} cittasyotpādanam vi.sū. 66ka/82; pra.vṛ.165-5/5; jananam lo.ko.208; saṃjananam; janikriyā — pratisaraṇārthena pratyaya iti \n janikriyāṃ prati pradhānabhūta ityabhiprāyaḥ abhi.sphu.252kha/1059 2. ropaṇam — {shing}…{dag bskyed par bya'o} vṛkṣāṇāṃ ropaṇam vi.sū.81ka/98 {II}. kṛ. 1. janyam — yatnajanyasya kāryasya abhi.sphu.170ka/912; utpādyam — tadā teṣāṃ satāṃ kimutpādyaṃ rūpamasti, yena te kāraṇaiḥ dugdhādibhirjanyaṃ syuḥ ta.pa.154ka/32; samutpādyam — {rnam par bslu ba med pa'i sems/} {des na brtan pa bskyed par bya} avisaṃvādakaṃ cittaṃ samutpādyamato dṛḍham jñā.si.8.28; utpādayitavyam — ato vacanavibhāgenocyate \n ekamutpādayitavyam, dvitīyaṃ sākṣātkartavyamiti abhi.sphu.220kha/1000; sa.pu. 107kha/173 2. avaropayeyam — kasyānavaropitāni kuśalamūlānyavaropayeyam \n kasyāvaropitāni paripācayeyam a.śa.10kha/9. bskyed par bya bar|utpādayitum — {bskyed par bya bar nus pa} utpādayituṃ śakyam abhi.bhā.34kha/1000. bskyed par bya ba dang skyed par byed pa|janyajanakaḥ — {bskyed par bya ba dang skyed par byed pa'i ngo bo} (°{dngos po}) janyajanakabhāvaḥ ta.pa.142ka/14; ta.pa. 132kha/715; utpādyotpādakaḥ — {bskyed par bya ba dang skyed par byed pa'i ngo bo} (°{dngos po}) utpādyotpādakabhāvaḥ ta.pa.21ka/489; ta.pa.20kha/488. bskyed par bya ba dang skyed par byed pa'i ngo bo|pā. janyajanakabhāvaḥ — tayoḥ sambandho janyajanakabhāvalakṣaṇaḥ ta.pa.142ka/14; utpādyotpādakabhāvaḥ — utpādyotpādakabhāvena pramāṇaphalavyavasthā kṛtā ta.pa.21ka/489; = {bskyed par bya ba dang skyed par byed pa'i dngos po/} bskyed par bya ba dang skyed par byed pa'i dngos po|pā. janyajanakabhāvaḥ — sambandho janyajanakabhāvalakṣaṇaḥ ta.pa.132kha/715; utpādyotpādakabhāvaḥ — vyavasthāpyavyavasthāpakabhāvena sādhyasādhanavyavasthā, notpādyotpādakabhāvena \n yasmānna pāramārthikaḥ kartṛkaraṇādibhāvo'sti, kṣaṇikatvena nirvyāpāratvāt sarvadharmāṇām ta.pa.20kha/488; = {bskyed par bya ba dang skyed par byed pa'i ngo bo/} bskyed par mi 'gyur|kri. notpādayet — apāyanipāte tu karmaṇyasau kṣāntimapi notpādayet abhi.bhā.21ka/943. bskyed par mdzad pa|= {bskyed par byed pa/} bskyed bya|= {bskyed par bya/} °{ba/} bskyed bya skyed byed|= {bskyed par bya ba dang skyed par byed pa/} bskyed bya min pa|ajanyam 1. vi. ajananīyam 2. saṃ. śubhāśubhasūcakabhūkampādiḥ : {'byung ba chen po'i rnam 'gyur dge mi dge'i ltas} mi.ko.45kha; tatparyāyaḥ : utpātaḥ rā.ko.1.17. bskyed byas min|kri. na janyate — na tvapūrvaṃ pramāṇatvamanayā tasya janyate ta.sa.112ka/970. bskyed rdzogs|= {bskyed rim dang rdzogs rim/} bskyed bzhin pa|utpadyamānam — {shes pa bskyed bzhin pa} jñānamutpadyamānam ta.pa.134ka/3. bskyed zin pa|bhū.kā.kṛ. 1. utpāditam — utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate sū.a.137ka/11 2. avaropitam — kasyānavaropitāni kuśalamūlāni avaropayeyam \n kasyāvaropitāni paripācayeyam a.śa.10kha/9. bskyed rim|= {bskyed pa'i rim pa/} bskyed bsrings|1. kri. vardhyate — so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ a.śa.9kha/8 2. vi. vardhamānaḥ, o nā — sā tasya bhavane kāntā vardhamānā śanaiḥ śanaiḥ a.ka.20.50. bskyed bsrings pa|= {bskyed bsrings/} bskyog pa|={skyog pa} ityasya bhavi. \n bskyogs|= {bskyogs pa/} bskyogs pa|1. kri. {skyog pa} ityasya bhūta. 2. bhū.kā.kṛ. valitam — {mgrin pa cung zad bskyogs} īṣadvalitakandharāḥ nā.nā.265kha/21. bskyod|= {bskyod pa/} {bskyod nas} ādhūya — {ma la ya yi chu rgyun la/reg} {cing tsan dan nags bskyod nas} candanāraṇyamādhūya spṛṣṭvā malayanirjjharān kā.ā. 2.235; uccālya lo.ko.209. bskyod gyur|= {bskyod par gyur pa/} bskyod du med pa|vi. akampyaḥ — {khyod kyi smon lam bskyod du med do} akampyaste praṇidhiḥ a.śa.94kha/85. bskyod bdag min|vi. avikampyātmā — ato nirmalaniṣkampaguṇasandohabhūṣaṇaḥ \n doṣavātāvikampyātmā sarvajño gamyate jinaḥ ta.sa.125kha/1083. bskyod pa|=I. kri. {skyod pa} ityasya bhavi., bhūta. {II}. saṃ. 1. = g.{yo ba} kampaḥ — {lag pa bskyod pa} pāṇikampaḥ ta.sa.59kha/570; kampanam — dvividhaṃ raśmikarma saṃdarśayati…mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam sū.a.147kha/28; ākampanam — {'dam bskyod pa} paṅkākampanam vi.sū. 46ka/58; calanam — {lag pa bskyod pa} bāhucalanam a.ka.63.41; cālanam — {nam mkha' la rkyed bskyod pa'o} ākāśe kaṭicālanasya vi.sū.18kha/21; vikṣepaḥ — {lag pa bskyod pa} hastavikṣepaḥ śi.sa.67ka/66; {yan lag bskyod pa} aṅgavikṣepaḥ ta.si.266/176; ākṣepaḥ — {gshog pa bskyod pa} pakṣākṣepaḥ a.ka.108. 138; syandaḥ a.ko.3.3.68; āsphālanam — caṇḍānilāsphālanacañcalāni jā.mā.178/102; pracālaḥ; pracālanam — {lag pa mi bskyod} na bāhupracālakam ma.vyu.8551; bhaṅgaḥ — {smin ma bskyod pa} bhrūbhaṅgaḥ ta.pa.194ka/104; gharṣaṇam, cālanam — {gnyis kyis bskyod pa'i sbyor ba las} dvayorgharṣaṇasaṃyogāt he.ta.24ka/78; stobhanam — {bskyod par 'dod ma} stobhanecchā vi.pra.44kha/4.43; yathā vaśye tathākṛṣṭau stobhane jvarotpādane ca vi.pra.73kha/4. 138; ghaṭṭanam — {rma ltar bskyod mi bzod pa} vraṇavad ghaṭṭanāsahiṣṇuḥ śi.sa.129ka/125; saṃbhramaḥ — {lag pa shas cher bskyod min te/} {cung zad bskyod la sgra bsgrags pa} na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame bo.a. 5.95; cāpalam — sevāvyasanasaktānāmasakṛtkarṇacāpalāt a.ka.28.18; kṣobhaḥ — {bskyod pa} kṣubdhaḥ a.ka.59.60; vikṣobhaḥ — {bskyod pa} vikṣobhitaḥ jā.mā.105/62; vyāyāmaḥ — {mi'i lag pa bskyod pa} puruṣahastavyāyāmaḥ jñā.si.212/136; pranartanam — {rdo rje 'jug pa'i bskyod pa dang} vajrāveśapranartanaiḥ gu.si. 9.18; *utthānam, o natā — {bskyod pa yang ba} laghūtthānatā a.śa.156ka/145; ma.vyu.6287 2. = {'gro ba} vrajyā, gamanam — yātrā vrajyā'bhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ a.ko.2.8.95; caraṇam — na saṃsāracaraṇatāyai na nirvāṇagamanatāyai pra.pa.202 {III}. bhū.kā.kṛ. calitaḥ — {'jig rten gyi khams}…{bskyod rab tu bskyod yang dag par rab tu bskyod} lokadhātuḥ…calitaḥ pracalitaḥ saṃpracalitaḥ sa.du.191/190; uccalitaḥ ma.vyu.7230; vicalitaḥ — mandānilavicalitān…dīpān a.ka.24.132; īritaḥ — karmavāteritastūrṇaṃ kūlaṃ prāpya nṛpātmajaḥ a.ka.31.18; samīritaḥ — sarve vikalpena samīritāḥ la.a.181kha/148; preritaḥ — ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritān la.a.56kha/1; cetanāpreritasaṃskārāvasthāsu prajñaptāḥ abhi. sa.bhā.4kha/4; iñjitaḥ — sukhamaṇḍeñjitatvācca abhi.sphu.307kha/1178; sphuritaḥ — {so yi g}.{yogs kyang ma bskyod la} nāpi sphurito daśanacchadaḥ kā.ā.2. 323; prasphuritaḥ — {mchu bskyod pa} prasphuritādharaḥ a.ka.64297; vidhūtaḥ — kāścitkadalya iva vāyuvidhūtā urū kampayanti sma la.vi.157ka/234; valitaḥ — vipulākālavātālīvalitormibalaiḥ a.ka.81.7; āndolitaḥ — {grogs mo'i lag pas bskyod pa'i rnga yab} sakhīkarāndolitacāmaram a.ka.108.91; uddhūtaḥ — {mi bskyod pa} anuddhūtam vi.sū.44ka/55; khinnaḥ — prītirviṣaṇṇā khinnā dhīḥ sukhaśrīrgatayauvanā a.ka.9.72; kṣubdhaḥ — kṣubdhābdhidhīrairbhaṭakuñjarāṇām a.ka.59.60; vikṣobhitaḥ — haṃsāṃsavikṣobhitapaṅkajāni jā.mā.105/62; lolitaḥ — chatrasaṃchāditā lokāścāmarānilalolitāḥ a.ka.29. 12; ākulitaḥ — kālānilākulitakarmalatāgrapuṣpe a.ka.24.86; taraṅgitaḥ — māyūrapakṣairanilāvahelātaraṅgitāgraiḥ a.ka.53.34; āvarjitaḥ — pavanabalāvarjitam jā.mā.358/209 {IV}. ( kṛ.) kampyaḥ — {mi bskyod pa} akampyaḥ ta.sa.74kha/700; prakampyaḥ — {mi bskyod pa} aprakampyaḥ rā.pa.248ka/148; kṣobhyaḥ — {mi bskyod pa} akṣobhyaḥ a.sā. 321kha/181; cālyaḥ — {bskyod mi nus pa} acālyaḥ jñā.si.1.45 V. vi. lolaḥ — bālānilalolacārulatikā a.ka.10.71; ālolaḥ — bālānilālolalatāvailakṣyakāriṇīm a.ka.14.118; ākulaḥ — pavanākulālīstanāvanamrāḥ stabakā latānām a.ka.38.11; parāyaṇaḥ — {khro bas bskyod pa} manyuparāyaṇaḥ a.ka.4.41. bskyod par|kampayitum — kampayitumaśakyam bo.pa.64; calitum — {bskyod par 'dod pa} calitukāmaḥ bo.a.5.47; cālayitum — anekaśatamanuṣyaiścālayituṃ na śakyate vi.pra.146kha/3.90. bskyod pa med pa|aniñjamānaḥ — aniñjamānāśca avedhamānāḥ kṣāntau sthitā dhyānaratāḥ samāhitāḥ sa.pu.11ka/16; akṣobhyaḥ lo.ko.210. bskyod pa yang ba|laghūtthānatā — alpābādhatāṃ ca pṛccha alpātaṅkaṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca a.śa.156ka/145; ma.vyu.6287. bskyod pa'i yid dang ldan pa|vi. uccalitamānasaḥ abhi.sū.14. bskyod par gyur pa|bhū.kā.kṛ. kṣobhitaḥ; saṃkṣobhitaḥ \n bskyod par 'dod pa|calitukāmaḥ — yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet bo.a. 5.47. bskyod par 'dod ma|1. nā. stobhanecchā, icchādevī — stobhanecchā dakṣiṇe pāṇḍarājanyā vi.pra.44kha/4.43. bskyod par bya|bhū.kā.kṛ. ākampitaḥ lo.ko.210; taralīkṛtaḥ nā.nā.288ka/185. bskyod par byas nas|cālayitvā — vrajati punaḥ svasthānaṃ cālayitvā samastaṃ bhāvalakṣaṇam vi.pra.49kha/4.53. bskyod par byas pa|= {bskyod par byas/} bskyod byas|= {bskyod par byas/} bskyod byed ma|nā. sañcālinī, devī — a~{M hreM hriM ni bskyod byed ma'o} (OM) hreṃ hrīṃ sañcālinī sa.u.13.38. bskyod mi nus pa|vi. 1. aprakampitaḥ — paramārthavidaprakampitaḥ prayataiḥ sarvaparapravādibhiḥ vi.va.125kha/1.14 2. aprakampyaḥ ma.vyu.3031; mi.ko.34ka; acālyaḥ — {rlung kun gyis kyang bskyod mi nus} acālyaḥ sarvavāyubhiḥ jñā.si.1.45. bskyod med|= {bskyod pa med pa/} bskyon|= {bskyon pa/} bskyon pa|1. kri. {skyon pa} ityasya bhavi., bhūta. 2. bhū.kā.kṛ. āropitaḥ — {bong bu la bskyon pa} gardabhāropitām a.ka.14.130; ārūḍhaḥ — {shing rta la bskyon} rathamāruhya a.ka.20.41 3. ( kṛ.) āropyamāṇaḥ — {gsal shing la bskyon pa mthong ba na} śūlamāropyamāṇe paśyataḥ śi.sa.93ka/93. bskrad|= {bskrad pa/} bskrad de btang|bhū.kā.kṛ. niṣkāsitaḥ — {tshogs kyi nang nas bskrad de btang ngo} gaṇamadhyānniṣkāsitaḥ a.śa.255kha/234. bskrad pa|• kri. 1. ({skrod pa} ityasya bhavi.) uccāṭayet — {lha dang lha min gsang ba dang /} {rab tu gdug pa'i bgegs tshogs bskrad} *utsādayet (utthānayet, ucchānayet, ucchārayet ityādi pāṭhabhedaḥ) praduṣṭaughān sadevāsuraguhyakān sa.u.17. 9; nīyantām — {nya la sogs pa gang zhig tu/} {de dag gsod mi 'gyur bar bskrad} matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān bo.a.5.11 \n2. ({skrod pa} ityasya bhūta.); \n\n• saṃ. pravāsanam — {khyim sun 'byin pa la ni bskrad pa'o} kuladūṣakasya pravāsanam vi.sū.84kha/102; pravāsanā — adhimātre vyatikrame pravāsanā bo.bhū.50ka/59; niṣkāsanam — niṣkāsanaṃ vihārebhyaḥ sa.pu.103ka/165; vi.sū. 8kha/9 ; \n\n• pā. (taṃ.) uccāṭanam, abhicārakarma — sarvamantraprayogeṣu vajroccāṭanakarmaṇi gu.sa.120kha/66; \n\n• kṛ. 1. pravāsitaḥ — te pitrā sapatnīkāḥ pravāsitāḥ a.ka.32.5; niṣkāsitaḥ — piśācaḥ piśāca iti niṣkāsitaḥ vi.va.190kha/1.65; nirastaḥ — atha teṣāṃ nirastānāṃ merupārśve tapasyatām \n munīnām a.ka.4.53; uccāṭitaḥ lo.ko.210 2. pravāsanīyam — tadyathā tarjanīyaṃ karma nigarhaṇīyaṃ pravāsanīyaṃ pratisaṃharaṇīyam vi.va.340kha/2.144; apāsyamānaḥ — ākṛṣyamāṇaṃ śitaśastrapātaiḥ prītyā punardūramapāsyamānam jā.mā.85/50; apasāryamāṇaḥ — hastasaṃjñābhirapasāryamāṇā jā.mā.335/195. bskrad par gyis|kri. uccāṭaya mi.ko.265ka \n bskrad par bya|1. kri. nirghātayet — svagṛhānnirghātayet vi.pra.182kha/3.202 2. saṃ. niṣkāsanam — {tshul khrims 'chal pa bskrad par bya'o} niṣkāsanaṃ duḥśīlasya vi.sū.85kha/102. bskrad byas|bhū.kā.kṛ. niṣkāsitaḥ — {bskrad byas nas} niṣkāsya a.ka.31.45. bskru ba|={skru ba} ityasya bhavi.\n bskrun|= {bskrun pa/} bskrun pa|=I. kri. 1. {skrun pa} ityasya bhavi. 2. ({skrun pa} ityasya bhūta.) asūta — {bu bskrun pa} asūta sutam a.ka.63.3 3. (ṇya.) avaropyate — yaiḥ ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca a.sā.131kha/75 {II}. saṃ. āropaṇam — dūre guṇāropaṇaviśrutānāṃ pratyakṣasaṃlakṣitaduṣkṛtānām a.ka.53.42 {III}. bhū.kā.kṛ. 1. avaropitam — {dge rtsa bskrun pa} kuśalamūlānyavaropitāni a.sā. 121kha/70; ropitavān — {me tog gi shing ljon pa bskrun to} puṣpavṛkṣān ropitavān rā.pa.255kha/158; uptam — {dge rtsa bskrun pa} uptaśubhamūlakāḥ abhi.a.4.6; avāptam — anavāptakuśalamūlānām ra.vi.85ka/20 2. janitaḥ — antarāyajanitaḥ kopaḥ a.ka.10.57; udbhūtaḥ — tadudbhūtamahāśāpatāpaploṣeṇa a.ka.4.34; udgataḥ — so'paśyad \n…lakṣmīṃ lāvaṇyadugdhābdheranāyāsodgatāmiva a.ka.19. 88; upanataḥ — {sdig pas bskrun pa} pāpādupanataḥ a.ka.28.31; vihitaḥ — mithyāvihitayā bhaktayā a.ka.8.13 {IV}. vi. utthaḥ — saṃskārotthaṃ tu vijñānam a.ka.75.5. bskrun par 'gyur|kri. avaropayiṣyate — yaiśca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca a.sā.131kha/75 bskrus pa|={skru ba} ityasya bhūta.\n bskrog pa|={skrog pa} ityasya bhavi.\n bskrogs pa|={skrog pa} ityasya bhūta.\n kha|vyañjanadvitīyavarṇaḥ; asyoccāraṇasthānaṃ kaṇṭhaḥ; kha (nāgarīvarṇaḥ) : {yi ge kha} khakāraḥ ta.sa.78ka/728; khakāre khasamasarvadharmaśabdaḥ (niścarati sma) la.vi.67kha/89; {ma kha'i yul} makhaviṣayaḥ vi.pra.241ka/2.50; saṃ. 1. mukham \ni. = {za byed kha dang gdong} śarīrāvayavaḥ ma.vyu.3946; nā.nā.265kha/21; tatparyāyāḥ : vaktram — kṛtāntavaktrakuharāsanne pravahaṇe a.ka.89.12; vadanam — dhanyasya kāntāvadanāsavena mamaiva ramyaḥ smaradohado'yam a.ka.108.18; ānanam kā.ā.1.49; āsyam a.ka.89.19 \nii. khaḍgāderniśitamukham — {ste'u'i kha} vāsimukham vi.sū.5ka/5 \niii. agrabhāgaḥ — {sen mo'i kha ris} nakhamukhollekhaḥ a.ka.108.62 2. = {'gram} taṭaḥ, o ṭam — {ri'i kha} giritaṭam jā.mā.316/184; {gad pa g}.{yang za ba'i kha na 'dug pa} prapātataṭāntavirūḍhaḥ jā.mā.280/162; uddeśaḥ — {grog po'i kha na} prapātoddeśe jā.mā.292/169 3. padāṃśaḥ ({ming cha}) : {dgun kha} hemantaḥ pra.a.293-4/644; {dbyar kha} uṣmaḥ abhi.bhā.172-2/426 4. = {kha ba} himam — {kha 'joms grogs min 'dzin pa yis} himāpahāmitradharaiḥ kā.ā.3.120 5. = {kha dog} raṅgaḥ cho.ko.67/rā.ko.4.82; {kha bsgyur ba} rañjanam ta.pa.74ka/601 6. = {khwa/} pra. = {dus skabs} (dra. {las tshig ma 'ongs pa dang da lta ba'i mthar sbyar na dus nye bar ston pa'i tshig grogs} da.ko.59) kālaḥ : {bltam kha} janmakālaḥ — tena khalu samayena tasya bhagavato janmakāle vimalasaṃbhavaprabhā nāma dhātrī pratyupasthitābhūt ga.vyū.216ka/295; {'chi kha} maraṇakālaḥ — maraṇakāle praṇidhiṃ kartumārabdhaḥ a.śa.114kha/104 vi. = {kha ba} tiktaḥ — {rno dang kha dang tsha ba dang} tīkṣṇaṃ tiktañca kaṭukam sa.u.26.33. kha bkang ba|mukhapūraḥ — {kha bkang ba dang sgra bcas dang /} {kha gdangs nas ni bza' mi bya} mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanamm bo.a.5.92. kha skad|1. = {gtam} vṛttāntaḥ, kathā mi.ko.62kha 2. = {phal skad} bo.ko.186; {colloquial language} śa.ko.124 3. = {khwa skad/} kha skam|saṃ. = {skom pa} tṛṭ, pipāsā — udanyā tu pipāsā tṛṭ tarṣaḥ a.ko.2.9.55 vi. pipāsitaḥ, tṛṣṇārtaḥ — {kha skam mig rtsa ngan} pipāsito dīnadṛṣṭiḥ bo.a.2.44. kha skams|= {kha skam/} kha skong ba|saṃ. 1. pūraṇam — tatsīmā antargatasyārhasya pūraṇe kāyataḥ chandato vā vi.sū.82kha/100 2. upasaṃkhyānam mi.ko.11ka; dra. {kha bskang ba} vi. = {kha skong bar byed pa} pūrakaḥ — {kha skong ba nyid} pūrakatvam vi.sū.82kha/99. kha skong ba nyid|pūrakatvam — nāsanniṣādasthasya pūrakatvam \n na yasya kriyate tasmādasattvaṃ pūrakatvasya chanadapariśuddhirvidheḥ vi.sū.82kha/99; vi.sū.83kha/101. kha skong bar byed pa|vi. pūrakaḥ — {kha skong bar byed pa nyid} pūrakatvam vi.sū.83kha/101. kha skong bar byed pa nyid|= {kha skong ba nyid/} kha skom pa|= {skom pa} tṛṣṇā, pipāsā — pipāsā tṛṣṇā bo.pa.38; tarṣaḥ mi.ko.40kha. kha skyes|= {kha las skyes/} kha bskang|= {kha bskang ba/} kha bskang dgos pa|upasaṃkhyātavyam abhi.sū.14; dra. {kha bskang bar bya dgos/} kha bskang du mi rung ba nyid|apūrakatvam — nānutthānakatvādapūrakatvam vi.sū.66kha/83. kha bskang ba|=I. kri. upaskriyate — kimarthāntarakalpanayā iti \n kāryamityupaskriyate vā.ṭī.72kha/28 saṃ. 1. adhyāhāraḥ, ākāṅkṣāviṣayapadānusandhānam — {zhes bya ba zhig kha bskang ngo} ityadhyāhāraḥ ta.pa.188ka/837; vākyādhyāhāraḥ — vākyādhyāhārastu pūrvavat kāryaḥ vā.ṭī.63kha/17; upaskāraḥ — {zhes kha bskang ngo} ityupaskāraḥ ta.pa.160kha/774; bhavaddṛṣṭaṃ yadityupaskāraḥ ta.pa.177kha/71 2. upasaṃkhyānam, sūtrānuktasyārthasya vārttikādibhiḥ kathanam — sopasaṃkhyānaṃ śāstramiti śāstralakṣaṇaṃ darśitaṃ bhavati abhi.sphu.307kha/1178 \n3. pūraṇam — nānarhasya pūraṇe saṅghavyavahṛtau sabhyatvam vi.sū.92ka/110 vi. pūrakaḥ — apūrakatvavijātīyasya varṇāditaḥ vi.sū.23ka/28. kha bskang bar bya|1. kri. adhyāhriyate — ‘aho’ śabdaścātrādhyāhriyate vā.ṭī.104ka/66 2. kṛ. adhyāhāryam — ‘nityaḥ siddhyati’ ityetadadhyāhāryam ta.pa.174kha/806. kha bskang bar bya dgos|upasaṃkhyānaṃ kartavyam — evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate abhi.bhā.29kha/980; upasaṃkhyātavyam abhi.sū.14. kha bskang bar bya dgos par 'gyur|upasaṃkhyānaṃ kartavyaṃ jāyate — evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate abhi.bhā.29kha/980. kha bskang bar bya ba|upasaṃkhyātavyam; upasaṃkhyeyam abhi.sū.14. kha bskangs|adhyāhāraḥ — {kha bskangs te brjod zin to} adhyāhāreṇoktāni vi.pra.86kha/4.231; dra. {kha bskang ba/} kha khab kyi mig lta bu|vi. sūcīcchidropamamukhaḥ, o khī — tatrānekāni pretaśatasahasrāṇi purastāddhāvanti sma dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ parvatodarasaṃnibhaiḥ sūcīcchidropamamukhaiḥ kā.vyū.206ka/263; = {kha khab kyi mig tsam/} {kha khab kyi mig tsam yod pa/} kha khab kyi mig tsam|vi. sūcīcchidropamamukhaḥ, o khī — tatrāhaṃ pretamadrākṣaṃ sūcīcchidropamamukham a.śa.118ka/108, pretīmadrākṣīddagdhasthūṇāsadṛśīṃ svakeśasaṃchannāṃ sūcīcchidropamamukhīm a.śa.121ka/111; = {kha khab kyi mig tsam yod pa/} {kha khab kyi mig lta bu/} kha khab kyi mig tsam yod pa|vi. sūcīcchidropamamukhaḥ, o khī — atha bhagavānnadīṃ gaṅgāmuttīrṇaḥ pañcamātraiḥ pretaśataiḥ parivṛto dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśasaṃchannaiḥ parvatopamakukṣibhiḥ sūcīcchidropamamukhaiḥ vi.va.152kha/41; = {kha khab kyi mig tsam/} {kha khab kyi mig lta bu/} kha kham gyis bkang|sālopaṃ mukham — {kha kham gyis bkang ste mi smra} na sālopena mukhena vācaṃ pravyāhariṣyāmaḥ ma.vyu.8576. kha khyer|vedikā — {we di kA/} {kha ran nam kha khyer} ma.vyu.4358; {we di kA/} {lan kan nam kha khyer ram stegs bu} ma.vyu.5586; sukhāvatī lokadhātuḥ saptabhiḥ vedikābhiḥ saptabhistālapaṅktibhiḥ kiṅkiṇījālaiśca samalaṃkṛtā su.vyū.196ka/254; {kha khyer gyis bskor bar bya'o} vedikā parikṣeptavyā vi.va.188ka/2.111; vediḥ — kuṇḍe ṣaḍvibhāgikā vediḥ vi.pra.96ka/3.11; vedikaḥ — {pad+mas khyams kyi kha khyer bkang} padmakīrṇaprāṅgaṇavedikam a.ka.84.37. kha khral|mukhadaṇḍaḥ śa.ko.125; dra. {kha khral/} {dam bca' khas len lta bu} cho.ko.67; {ma lab na mi chog pa'i gtam mam 'don khral} bo.ko.188. kha gab pa|pidhānam vi.sū.7kha/8; pidhānakam — dadyāduparyasyāḥ pidhānakam vi.sū.6kha/7; pidhānakasya tadvirahādoṣābhāvāya dānam vi.sū.76kha/94. kha gyen phyogs|vi. unmukhaḥ, o khī śa.ko.125. kha glal ba|= {glal ba} \n\n• saṃ. jṛmbhaḥ; jṛmbhaṇam; vijṛmbhaṇam bo.ko.189/rā.ko.4.382; \n\n• va.kā.kṛ. vijṛmbhamāṇa: — vidyullatālaṃkṛtanīlavipulaśikharā vijṛmbhamāṇā iva jā.mā.174/100. kha 'gog pa|• saṃ. = {rjes su 'gog pa} anuvartanam, anurodhaḥ — {rjes su 'gog dang kha 'gog pa} anurodho'nuvartanam a.ko.2.8.12; \n\n• vi. nirākariṣṇuḥ, kṣipnuḥ — nirākariṣṇuḥ kṣipnuḥ syāt a.ko.3.1.28. kha 'gram|=*cikkaḥ — pūyaprakāraṃ vahate'sya nāsā vaktraṃ kugandhaṃ vahate sadā ca \n cikkāstathākṣṇoḥ krimivacca jantoḥ kastatra rāgo bahumānatā vā śi.sa.129kha/125. kha rgyan|= {so rtsi} mukhabhūṣaṇam, tāmbūlam śa.ko.125. kha rgyal ba|= {gshags rgyal ba} āttagarvaḥ, abhibhūtaḥ a.ko.3.1.38; = {gtam rgyal ba/} {gshags rgyal ba'ang zer} cho.ko.67; {kha gshags sam rtsod pa rgyal ba} bo.ko.190. kha rgyun|bandhanam — vṛṣikayā sādhu vastrāṇāṃ nayanam…madhye mukhakaraṇam \n jālakasyātra dānamasūtrakeṇa \n apareṇa bandhanam vi.sū.70kha/87; {rkyal snod kyi kha sgrog ko rgyun} bo.ko.190. kha sgo|mukhadvāram — svāyatamukhadvāro'pavivaraḥ ga.vyū.233ka/310. kha sgrin po|vi. āsyapaṭuḥ lo.ko.214. kha brgya pa|nā. śatamukhaḥ, nāgarājaḥ — atha śatamukho nāma nāgarājaḥ bhavanādavatīrya sarvāstāḥ tṛṇagulmauṣadhivanaspatīrdahati kā.vyū.245kha/306. kha bsgyur|= {kha bsgyur ba/} kha bsgyur ngur smrig gos can|vi. kaṣāyavastraḥ lo.ko.214. kha bsgyur ba|• saṃ. rañjanam — vastrarañjanādyarthakriyā ta.pa.74ka/601; rāgaḥ — {gos kha bsgyur ba} vastrarāgaḥ ta.pa.218kha/154; \n\n• vi. raktam — {gos kha bsgyur ba dang ma bsgyur ba} raktamaraktaṃ vā vastram vi.sū.69kha/86; pihitāpihitayo raktāraktayośca bhavanamatenābhedāt ta.pa.265ka/246. kha bsgyur ba byas pa|kri. rañjanaṃ cakre — {chos gos kha ni bsgyur ba byas} cakre cīvararañjanam a.ka.105.3. kha bsgyur bar bya|= {kha bsgyur bar bya ba/} kha bsgyur bar bya ba|• saṃ. rañjanam — rañjanaṃ tadarhasya vi.sū.96kha/116; \n\n• kṛ. rañjanīyam — kvathitasya rañjanīye viniyojyatvam vi.sū.72kha/89. kha ngan|vi. durmukhaḥ; tatparyāyau : {tshig ngan} mukharaḥ, {kha 'chings pa} abaddhamukhaḥ a.ko.3.1.34. kha lnga pa|= {seng ge} pañcānanaḥ, siṃhaḥ cho.ko.68/rā.ko.3.16; \n{ra yig las byung ba'i kha lnga pa bsgom par bya} rephādutpannaṃ pañcānanaṃ bhāvayet vi.pra.77kha/4.158. kha sngo|śyāmaḥ lo.ko.214. kha can|u.pa. mukham — {khaTAM ga rnam par rgyas pa'i kha can} khaṭvāṅgaṃ vikasitamukham vi.pra.36kha/4.14. kha cig|= {la la'am 'ga' zhig} kecit — kecit sattvāstathāgataṃ nīlavarṇaṃ paśyanti kecitpītavarṇam sū.a.160kha/49; kecana — pañcadhā karma kecana abhi.ko.4.50; kaścit he.bi.144-5/72; kācit — kāścittatrārdhavadanaṃ chādayanti sma \n kāścidunnatān kaṭhinān payodharān darśayanti sma la.vi.156kha/233; kānicit — kāniciddānamevārabhya kānicidyāvat prajñāmevārabhya… kānicitsarvā eva ṣaṭpāramitā ārabhya veditavyāni bo.bhū.115ka/148; kiñcit — śabdasvalakṣaṇaṃ ca kiñcid vācyaṃ kiñcid vācakam nyā.ṭī.42ka/52; ekaḥ — yathāhureke saṃkrāntivādinaḥ sarvāstivādāḥ ta.pa.144kha/17; eke tāvadāhuḥ abhi.bhā.132-4/71; ekatyaḥ ma.vyu.6733; katipayaḥ — katipayānāṃ śikṣāpadānām śrā.bhū.42; aparaḥ — {kha cig las dge 'dun la zhe'o} saṅghasyetyaparam vi.sū.57kha/72, daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ bo.a.8.74. kha cig gis|kaiścit — asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṅgheṣu prasādaḥ pratilabdhaḥ a.śa.28kha/24. kha cig tu|kvacit ta.pa.; lo.ko.214. kha cig na re|ekaḥ pra.a.231-2/501; ekīyaḥ — {kha cig na re zhes bya ba ni btsun pa dpal len la sogs pa'o} ekīyā iti bhadantaśrīlātādayaḥ abhi.sphu.154kha/879; kecit ta.pa.\n kha cig las|kutaścit lo.ko.214. kha bcings pa|mukhabandhanam — {yi ge ba}~{M ni bsgrub bya yi/} {ming dang spel bas kha bcings pa} sādhyanāmavidarbheṇa va˜kāraṃ mukhabandhanam sa.u.10.33. kha chad byas pa|samāhitam lo.ko.214. kha char|= {kha ba dang char pa/} kha chu|1. = {mchil ma} lālā, śleṣmā — lālāpānaṃ kathaṃ priyam bo.a.8.49; lālāyāḥ śleṣmaṇaḥ pānaṃ kathaṃ priyam bo.pa.146; rasanaḥ la.vi.104ka/150; sṛṇikā a.ko.2.6.67 2. = {zho'i kha chu} maṇḍam — {zho kha chu} dadhimaṇḍaḥ vi.sū.75ka/92; dadhimaṇḍaṃ vā śuktaṃ vā takraṃ vā śrā.bhū.48kha/117; ma.vyu.5693 3. = {kha ba zhu ba'i chu/} kha chu chus byung ba|lālāmbujā — dhārayet puraḥ pārṣṇipuṭake \n lālāmbujām \n muṇḍapūlāṃ vā vi.sū.74kha/91. kha chu'i dra ba|lālājālam — prāṇibhakṣaṇalāmpaṭyāllālājālaṃ karoti yat ta.sa.8ka/100. kha chu'i dra ba byed|lālājālaṃ karoti — prāṇibhakṣaṇalāmpaṭyāllālājālaṃ karoti yat ta.sa.8ka/100. kha che|1. nā. kaśmīraḥ, deśaḥ — kaśmīre bhavāḥ kāśmīrāḥ abhi.sphu.311ka/1186; kāśmīrāḥ — {kha che'i dkyil 'khor} kāśmīramaṇḍalam a.ka.70.2; vipaśyanānukūlānāṃ śayanāsanaṃ yaduta kāśmīramaṇḍalam vi.va.120ka/1.8; 2.\n\n• vi. = {kha che ba} kāśmīraḥ, kaśmīradeśanivāsī — {kha che bye brag smra ba} kāśmīravaibhāṣikāḥ abhi.ko.4.39; kaśmīre bhavāḥ kāśmīrāḥ \n vibhāṣayā dīvyanti vaibhāṣikāḥ abhi.sphu.311ka/1186. kha che skyes|1. = {gur kum} kāśmīrajanma, kuṅkumam a.ko.2.6.124; kaśmīrajam mi.ko.54ka 2. = {rgyas byed rtsa ba} kāśmīram, puṣkaramūlam; tatparyāyau : {rgyas byed} pauṣkaram, {pad ma'i 'dab ma} padmapatram mi.ko.58kha. kha che gur kum|= {gur kum} kuṅkumam lo.ko.214; {gur kum rigs lnga'i nang nas mchog tu gyur pa kha che'i yul du skye ba} bo.ko.192. kha che ba|vi. kāśmīraḥ, kaśmīradeśavāsī kāśmīravaibhāṣikaśca — sarvā'sāvavyākṛtamūlamiti kāśmīrāḥ abhi.bhā.236kha/795; kaśmīre bhavāḥ kāśmīrāḥ abhi.sphu.311ka/1186; kāśmīrakaḥ — na hi pūrvaṃ tasyā utpādanaṃ yujyata iti kāśmīrakāḥ abhi.bhā.239. kha che bye brag smra ba|kāśmīravaibhāṣikāḥ — kāśmīravaibhāṣikanītisiddhaḥ abhi.ko.8.40; kaśmīre bhavāḥ kāśmīrāḥ \n vibhāṣayā dīvyanti vaibhāṣikāḥ abhi.sphu.311ka/1186. kha chen|= {dmag kha chen} daṇḍaḥ — yāvadapareṇa samayena tasya rājño vijite anyatamaḥ kārvaṭiko viruddhaḥ \n tasya samucchittaye rājñā eko daṇḍaḥ preṣitaḥ vi.va.210ka/1.84. kha che'i dkyil 'khor|kāśmīramaṇḍalam — buddhaśāsanamādhātuṃ yayau kāśmīramaṇḍalam a.ka.70.2; = {kha che'i yul/} kha che'i yul|nā. kaśmīraḥ, deśaḥ — kaśmīre bhavāḥ kāśmīrāḥ abhi.sphu.311ka/1186; kāśmīramaṇḍalam vi.va.120ka/1.8; = {kha che'i dkyil 'khor/} kha chod|ācchādanam lo.ko.216; dra. {kha chod/} {kha gcod kyis kha chod} cho.ko.68. kha mchu|1. upālambhaḥ — {de lta na kho mo la kha mchu 'byung bar mi 'gyur ro} evaṃ mamopālambho na bhaviṣyati vi.va.212kha/1.87 2. = {kha'i mchu} oṣṭhaḥ — gṛhītvā ca oṣṭhātprabhṛti tathā bhujyate yathāsya sarṣapaphalamātrapramāṇamapi nāvaśiṣṭam śi.sa.46ka/43. kha mchu 'byung bar 'gyur|kri. upālambho bhaviṣyati — {de lta na kho mo la kha mchu 'byung bar mi 'gyur ro} evaṃ mamopālambho na bhaviṣyati vi.va.212kha/1.87. kha 'chal|jalpanā śa.ko.126; {ngag 'chal lam ngag 'khyal} cho.ko.69. kha 'chings pa|vi. abaddhamukhaḥ; tatparyāyau : {tshig ngan} mukharaḥ, {kha ngan} durmukhaḥ a.ko.3.1.34. kha 'jam zer ba|vi. kelāyitā — dhvāṅkṣaśca bhavati, mukharaḥ, pragalbhaḥ, kelāyitā śrā.bhū.20ka/48. kha rje|= {skal bzang ngam bsod nams/} kha ta|• saṃ. cintā, samaviṣamacintā — dattastebhyo mayā kāyaścintayā kiṃ mamānayā bo.a.3.13; \n\n• prā. = {gces par 'dzin pa} pakṣapātaḥ — {lus kyi kha ta byas pa yis/} {don med sdug bsngal nyer bsags nas} śarīrapakṣapātena vṛthā duḥkhamupārjyate bo.a.8.180. kha ta byas pa|pakṣapātaḥ — {lus kyi kha ta byas pa yis/} {don med sdug bsngal nyer bsags nas} śarīrapakṣapātena vṛthā duḥkhamupārjyate bo.a.8.180; dra. {kha ta byed pa/} kha ta byed pa|pratikriyā, pratikāraḥ — gṛdhrairāmiṣasaṃgṛddhaḥ kṛṣyamāṇa itastataḥ \n na karotyanyathā kāyaḥ kasmādatra pratikriyām bo.a.5.59; dra. {kha ta byas pa/} kha ton|svādhyāyaḥ — pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ bo.a.10.42; adhyayanam — dhyānādhyayanayogāya devatā samacodayat a.ka.69.25; dhyānaṃ tathādhyayanaṃ tyaktvā nityavihārakarmaṇi niyuktāḥ rā.pa.241ka/139. kha ton gyis shig|kri. svādhyāyatu — te itaḥ pustakātprajñāpāramitāṃ… svādhyāyantu a.sā.79ka/44. kha ton bgyid pa|svādhyāyanam lo.ko.216. kha ton du bya ba|• kṛ. svādhyātavyam — svādhyātavyā mārṣa prajñāpāramitā a.sā.65kha/36; \n\n• saṃ. = {kha ton bya} svādhyāyanam, svādhyāyakaraṇam — muktvā śravaṇopavicāraṃ svādhyāyanam vi.sū.93ka/111. kha ton du byed pa|= {kha ton byed pa/} kha ton du byos shig|kri. svādhyāyeḥ — imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ a.sā.65kha/36. kha ton pa|vi. svādhyāyakārakaḥ — dvādaśa svādhyāyakārakasya hastāścaṅkramaḥ aṣṭādaśa prahāṇikasya vi.sū.59ka/75. kha ton bya|• saṃ. svādhyāyanam, svādhyāyakaraṇam — muktvā śravaṇopavicāraṃ svādhyāyanam vi.sū.93ka/111 kṛ. svādhyātavyam — svādhyātavyā mārṣa prajñāpāramitā a.sā.65kha/36. kha ton byang ba|vi. vacasā paricitaḥ mi.ko.124kha. kha ton byang bar byas pa|= {kha ton byang ba/} kha ton byas|= {kha ton byas pa/} kha ton byas te|svādhyāyya — prekṣya vanditvā namaskṛtyodgrahya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante a.sā.77kha/43. kha ton byas pa|bhū.kā.kṛ. svādhyāyitam — yattu mayā paṭhitaṃ svādhyāyitaṃ dānapradānāni dattāni a.śa.138ka/127. kha ton byed pa|1. kri. 1. svādhyāyati — ya imāṃ prajñāpāramitāmudgṛhṇāṃti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati a.sā.46ka/26; tān mahāyānasūtrāntān dhārayanti paṭhanti svādhyāyanti śi.sa.40ka/38 \n2. svādhyāsyati — ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati a.sā.46ka/26 saṃ. \n1. svādhyāyaḥ — sūtrādīnāṃ dharmāṇāṃ śravaṇodgrahaṇadhāraṇasvādhyāyābhiyogaḥ bo.bhū.50ka/58; bo.bhū.41ka/48; 2.\n\n• pā. svādhyāyaḥ, daśasu dharmacaryāsu ekā — lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ \n prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat ma.vi.5.9—10; svādhyāyanam — mahāyānasya lekhanam, pūjanam… svādhyāyanam, cintanam, bhāvanañca ma.bhā.21kha/5. 10; ma.vyu.910 vi. svādhyāyī — pratisaṃlīnabhogaṃ ca svādhyāyiṣu nivedanāt \n mūlā āpattayo hyetā bo.pa.79. kha ton zhu ba|svādhyāyanikā — na paṇḍitakṛtottarottaraparipraśnanirṇaye parivartanikāsvādhyāyanikāparipṛcchanikopavāsadānadakṣiṇādeśaneṣu vi.sū.29kha/37. kha btags pa|= {bsad pa} apāsanam, māraṇam mi.ko.50kha; cho.ko.69. kha btang ba|kri. vivācayati mi.ko.129ka. kha bltas|vi. abhimukhaḥ — {lho phyogs su kha bltas nas gnas pa} dakṣiṇābhimukhasthitaḥ ta.pa.129kha/710; abhimukhī — {lha'i 'jig rten kha bltas} suralokābhimukhī a.śa.145kha/135. kha bltas pa|= {kha bltas/} kha Ti kA|khaṭikā, lekhanadravyam — {pha rol gyi sde rnam par gzhig par bya ba'i phyir kha Ti kA'i sgrub pa bshad de} parasainyavināśāya khaṭikāsādhanaṃ vakṣye he.ta.4ka/8; apakvaśarāve ma˜kāraṃ khaṭikayā'bhilikhya yo.ra.111. kha Ti kA'i sgrub thabs|khaṭikāsādhanam — {pha rol gyi sde rnam par gzhig par bya ba'i phyir kha Ti kA'i sgrub pa bshad de} parasainayavināśāya khaṭikāsādhanaṃ vakṣye he.ta.4ka/8. kha TAM ga|= {khaT+wAM ga/} kha thug la khad|= {mgrin nye} upakaṇṭhaḥ : {u pa kaN+ThaH mgrin nye ste/} {kha thug la khad zer ba lta bu} mi.ko.17kha. kha thur bltas|vi. adhomukhaḥ — dharmādriśṛṅgāgraparicyutānāmadhomukhānāmataṭāvaṭeṣu a.ka.89.176; avāṅmukhaḥ — {kha thur du lta bar 'gyur ba} avāṅmukhī bhū abhi.sū.14. kha thur bltas pa|= {kha thur bltas/} kha thur du lta bar 'gyur ba|avāṅmukhī bhū abhi.sū.14. kha di ra|= {seng ldeng} khadiraḥ, vṛkṣaviśeṣaḥ bo.ko.197/rā.ko.2.275. kha dug can|• saṃ. = {sbrul} viṣāsyaḥ, sarpaḥ bo.ko.197/rā.ko.4.450; viṣānanaḥ rā.ko.4. 449; \n\n\n• vi. viṣamukhaḥ, viṣayuktamukhaḥ śa.ko.129; rā.ko.4.450. kha dum pa|samajīvikā ma.vyu.9453; samānaḥ lo.ko.217; {kha mthun pa} cho.ko.70; {gros mthun pa} bo.ko.197. kha dog|1. varṇaḥ, śuklādiḥ — {kha dog dkar po} śuklavarṇaḥ vi.pra.70kha/4.130; {kha dog khra bo} kalmāṣavarṇaḥ ta.sa.63kha/602; varṇyam — avasthābhedabhāve'pi yathā varṇyaṃ jahāti na \n hemādhvasu tathā bhāvo dravyatvaṃ na tyajatyayam ta.sa.65ka/614; raṅgaḥ — {kha dog chen por kha bsgyur ba'i gos} mahāraṅgaraktaṃ prāvṛtam vi.sū.42ka/53; āniṣpannaraṅgasaṃpatterāvṛttiḥ vi.sū.8ka/8; rāgaḥ lo.ko.217; 2. pā. varṇaḥ, rūpabhedaḥ — rūpaṃ dvidhā \n varṇaḥ saṃsthānaṃ ca abhi.bhā.128-5/32; dra. {kha dog gi gzugs} varṇarūpam mi.ko.13kha. kha dog 'khrul ba med pa|varṇāvyabhicāraḥ abhi.sū.14. kha dog dang rtags dang dbyibs tha mi dad pa|abhinnavarṇaliṅgasaṃsthānatvam abhi.sū.14. kha dog dang rtags dang dbyibs du ma|anekavarṇasaṃsthānatvam abhi.sū.14. kha dog dang sha tshugs dang bong tshod dang nyams stobs phun sum tshogs pa|varṇākṛtipramāṇabalasampad — tathā hi tulye'pi mānuṣye kaścit sakalendriyāṅgapratyaṅgo bhavati varṇākṛtipramāṇabalasampadā vibhrājamānaḥ abhi.bhā.216-3/721. kha dog dkar|= {kha dog dkar po/} kha dog dkar po|saṃ. śuklaḥ; śuklavarṇaḥ; \n\n• vi. śuklavarṇaḥ — iha kālacakraḥ… śuklavarṇo bhāvanīyaḥ vi.pra.70kha/4. 130; avadātavarṇam — tāsu ca puṣkariṇīṣu santi padmāni…avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni su.vyū.196kha/255; śvetavarṇakam — {pad ma chen po 'dab brgyad pa/} kha dog dkar po legs par 'bri|aṣṭapatraṃ mahāpadmaṃ saṃlikhecchvetavarṇakam sa.du.205/204; gauravarṇaḥ — gauravarṇādinirbhāso vyaktaṃ tatra tu vidyate ta.sa.9kha/116. kha dog bkra ba|vi. citravarṇam — tāsu ca puṣkariṇīṣu santi padmāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni…citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakrapramāṇapariṇāhāni su.vyū.196kha/255. kha dog khra bo|kalmāṣavarṇaḥ, śabalo varṇaḥ — yathā kalmāṣavarṇasya yatheṣṭaṃ rūpa(varṇa)nigrahaḥ \n citratvād vastuno'pyevaṃ bhedābhedāvadhāraṇe ta.sa.63kha/602. kha dog gi 'dod chags|pā. varṇarāgaḥ, caturvidharāgeṣu ekaḥ — caturvidho rāgaḥ \n varṇarāgaḥ, saṃsthānarāgaḥ, sparśarāgaḥ, upacārarāgaśca abhi.bhā.9kha/895; varṇarāgasaṃsthānarāgasparśarāgopacārarāgapratisaṃyuktāccittaṃ viśodhayati śrā.bhū.205. kha dog gi 'dod chags med pa|varṇarāgābhāvaḥ abhi.sū.14. kha dog gi rdul phra rab|varṇaparamāṇuḥ abhi.sū.14. kha dog gi gzugs|varṇarūpam, rūpabhedaḥ ma.vyu.1864; rūpaṃ dvidhā \n varṇaḥ saṃsthānaṃ ca abhi.bhā.128-5/32; {mig yul gzugs kyi dbye ba la/} {kha dog dang dbyibs gzugs gnyis} mi.ko.13kha. kha dog rgyas pa|varṇapuṣkalatā — vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante la.a.145ka/92; bo.bhū.37kha/43. kha dog sgyur bar byed|= {kha dog sgyur byed/} kha dog sgyur byed|• kri.= {kha dog sgyur bar byed} pacati — {lhung bzed rnams kha dog sgyur bar byed} pātrāṇi pacanti a.śa.93ka/84; \n\n• saṃ. = {spod} upaskaraḥ, vesavāraḥ a.ko.2.9.35. kha dog bsgyur|= {kha dog bsgyur ba/} kha dog bsgyur nas|rañjayitvā vi.va.287ka/106. kha dog bsgyur ba|vi. rañjitam — yathā lākṣārasarañjitāt mātuluṅgapuṣpāt abhi.bhā.95ka/1231; vivarṇaḥ — {gos kha dog bsgyur ba} vivarṇavāsaḥ jā.mā.219/128; kāṣāyam — {gos kha dog bsgyur ba gyon nas} kāṣāyāṇi vastrāṇyācchādya abhi.sphu.94ka/770. kha dog ngan|= {kha dog ngan pa/} kha dog ngan pa|• vi. = {mdog mi sdug pa} durvarṇaḥ — ayaṃ pravrajitaḥ kasya durvarṇo ghoradarśanaḥ vi.va.290ka/1.112; sattvān paśyati cyavamānānapi utpadyamānānapi, suvarṇān, hīnān, durvarṇān, praṇītān abhi.sphu.266kha/1084; ma.vyu.9178; vivarṇaḥ — vaivarṇyābhyupagamo vikṛtavivarṇavastradhāraṇatayā bo.bhū.104kha/133; \n\n• saṃ. vaivarṇyam — vaivarṇyābhyupagamo vikṛtavivarṇavastradhāraṇatayā bo.bhū.104kha/133. kha dog ngan par byas pa|vi. durvarṇīkṛtam — {kha dog ngan par byas te} durvarṇīkṛtya vi.sū.16kha/19. kha dog lnga po|= {kha dog sna tshogs pa} kalmāṣavarṇaḥ, śabalo varṇaḥ — kalmāṣavarṇaḥ śabalo varṇaḥ ta.pa.74kha/602; = {kha dog khra bo/} kha dog sngon po|• saṃ. nīlaḥ; nīlavarṇaḥ; \n\n• vi. nīlavarṇam — tāsu ca puṣkariṇīṣu santi padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni su.vyū.196kha/254. kha dog chen po|1. mahāraṅgaḥ — {kha dog chen por kha bsgyur ba'i gos} mahāraṅgaraktaṃ prāvṛtam vi.sū.42ka/53 2. = {gser} mahārajanam ṅa.ko.264/rā.ko.3.669; bo.ko.198. kha dog mchog|= {kha dog mchog ma/} kha dog mchog ma|= {mdzes ma} varavarṇinī, atyuttamā strī cho.ko.70/rā.ko.4.271. kha dog lta bu|vi. = {kha dog 'dra ba} varṇanibham ma.vyu.7567. kha dog thams cad dkyil 'khor gyis 'gro bar shin tu mdzes pa mngon par sgrub pa|pā. sarvavarṇamaṇḍalajagadrocanābhinirhāraḥ, bodhisattvasamādhiḥ — sarvavarṇamaṇḍalajagadrocanābhinirhāreṇa bodhisattvasamādhinā… ekadharmavākpathaniruktipadaprabhedena bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.306ka/29. kha dog mtha' yas pa|• vi. anantavarṇaḥ — {rin po che kha dog mtha' yas pa} anantavarṇaratnam ma.vyu.5967. \n\n• pā. anantavarṇā, bodhisattvadhāraṇī ma.vyu.757. kha dog dang dbyibs|varṇasaṃsthānam — {kha dog dang dbyibs du ma} anekavarṇasaṃsthānam; {kha dog dang dbyibs kyi bye brag la dmigs pa} varṇasaṃsthānaviśeṣālambanatvam abhi.sū.14. kha dog dang ro thams cad kyi gnas dang ldan pa|sarvavarṇarasasthānānugatā, oṣadhiḥ — santi tu himavati parvatarāje catasra oṣadhayaḥ \n katamāścatasraḥ ? tadyathā prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma, tṛtīyā sarvaviṣavināśanī nāma, caturthī yathāsthānasthitasukhapradā nāma sa.pu.51kha/91. kha dog du ma|vi. anekavarṇaḥ — atha tadā nānāvarṇā anekavarṇā raśmayo bhagavato mukhadvārānniścaranti a.sā.399ka/226; nānāvarṇaḥ — vicitrā nānāvarṇakṛtā śobhā yeṣāṃ tairvastraiḥ bo.pa.25. kha dog 'dam bu'i mda' rgyu bzhin du dkar ba|vi. śarakāṇḍagauravarṇā — vāmapārśve ṣaḍakṣarī mahāvidyā kartavyā caturbhujā śarakāṇḍagauravarṇā nānālaṅkāravibhūṣitā kā.vyū.233kha/296. kha dog 'dra ba|vi. = {kha dog lta bu} varṇanibham ma.vyu.7567. kha dog sdug pa|vi. suvarṇaḥ — nānāgatyupapannāṃścyavata upapadyamānān hīnān praṇītān sugatān durgatān suvarṇān durvarṇān yathākāmopagatān ga.vyū.197ka/278. kha dog nag po|• saṃ. kṛṣṇaḥ; kṛṣṇavarṇaḥ; \n\n• vi. kṛṣṇavarṇam — {hUM las byung ba'i rdo rje ni/} {kha dog nag po 'jigs chen po} kṛṣṇavarṇaṃ mahāghoraṃ hū˜kāraṃ vajrasambhavam he.ta.5ka/12. kha dog gnag|vi. = {kha dog nag po} kṛṣṇavarṇaḥ, o rṇā — {lha mo thams cad kha dog gnag} sarvā devatyaḥ kṛṣṇavarṇāḥ he.ta.9ka/58. kha dog sna tshogs|= {kha dog sna tshogs pa/} kha dog sna tshogs pa|vi. viśvavarṇaḥ — {smad g}.{yogs kha dog sna tshogs dang} kaupīnaṃ viśvavarṇañca he.ta.18kha/58; virāgādimahārāgo viśvavarṇojjvalaprabhaḥ\n sambuddhavajraparyaṅko buddhasaṅgītidharmadhṛk vi.pra.160ka/3.121; nānāvarṇaḥ — sthāne sthāne jalaṃ dṛṣṭvā nānāvarṇaṃ mahodadheḥ a.ka.6.116; śabalaḥ ta.pa.\n kha dog phun sum tshogs pa|• saṃ. varṇasampad; \n\n• vi. varṇasampannaḥ abhi.sū.14. kha dog byed|varṇakaḥ lo.ko.218. kha dog bral ba|vi. vivarṇaḥ — vayaṃ tadviṣaniśvāsairnidagdhā dhyānayoginaḥ \n vivarṇavadanacchāyāḥ a.ka.33.7. kha dog mi sdug pa|vi. durvarṇaḥ — suvarṇadurvarṇādīni rūpāṇi abhi.sa.bhā.91kha/124; vivarṇaḥ — te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan alpabhogā virūpā vivarṇā duḥsaṃsthitaśarīrāḥ ga.vyū.166kha/250. kha dog dmar|= {kha dog dmar po/} kha dog dmar po|• saṃ. lohitavarṇaḥ; lohitaḥ; \n\n• vi. lohitavarṇaḥ — tāsu ca puṣkariṇīṣu santi padmāni… lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni su.vyū.196kha/254; raktavarṇaḥ, o rṇā — devī raktavarṇā caturbhujā he.ta.13kha/42. kha dog dmar mo|vi.strī. raktavarṇā — śūkarī ṣaṇmukhī ca raktavarṇā vi.pra.40kha/4.26. kha dog mdzes pa|• vi. suvarṇaḥ — suvarṇadurvarṇādīni rūpāṇyadhimucya abhi.sa.bhā.91kha/124. \n\n• nā. sundaravarṇaḥ, tathāgataḥ — bhagavatā padmottareṇa ca dharmaketunā ca dīpaṅkareṇa ca … sundaravarṇena ca la.vi.4ka/4. kha dog gzhan|varṇāntaram — varṇāntarasandhivyavadhayaḥ vi.sū.14kha/16; anyavarṇaḥ, dra. {kha dog gzhan du 'gyur ba} varṇānyathātvam abhi.bhā.239kha/805. kha dog gzhan du 'gyur ba|varṇānyathātvam — yathā suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati, na varṇānyathātvam abhi.bhā.239kha/805. kha dog bzang|= {kha dog bzang po/} {bzang ba/} kha dog bzang ldan|vi. pratītavarṇaḥ — athāgaman devasutā maharddhayaḥ pratītavarṇavimalaśriyojjvalāḥ la.vi.5ka/5. kha dog bzang po|suvarṇaḥ — adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni abhi.bhā.80ka/1180; abhi.sphu.266kha/1084; śubhavarṇaḥ — {kha dog bzang po rgyas pa mchog dang ldan pa} paramayā śubhavarṇapuṣkalatayā samanvāgataḥ ma.vyu.5219. kha dog bzang po'i 'od|nā. suvarṇaprabhaḥ, māraḥ — vimaladhvajo nāma bodhisattvaḥ… tasya sarvajñatādharmādhigamāntarāyāya suvarṇaprabho nāma māro mahāsainyaparivāro'ntardhitakāya upakrānto'bhūt ga.vyū.270ka/348. kha dog bzang ba|vi. = {kha dog bzang po} suvarṇaḥ — ajihmāvaṅkākuṭilasuvarṇasugandhasparśavattve vi.sū.90kha/108. \n\n• pā. varṇakalyāṇaḥ, pañcakalyāṇeṣu ekaḥ — pañcakalyāṇaścāyam \n nāmakalyāṇo rūpakalyāṇo varṇakalyāṇaḥ pratibhānakalyāṇaḥ pratipattikalyāṇaśca vi.va.142ka/1.31. kha dog ran pa|samavarṇaḥ ma.vyu.9177. kha dog ro kun gnas ldan pa|= {kha dog dang ro thams cad kyi gnas dang ldan pa/} kha dog la gnas pa|vi. varṇasthāyī abhi.sū.14. kha dog legs bsgyur ba|vi. suraktam, śobhanarāgaiḥ suṣṭhu vā raktam — tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi bo.a.2.12; bo.pa.25. kha dog ser po|• saṃ. pītaḥ; pītavarṇaḥ vi. pītavarṇam — tāsu ca puṣkariṇīṣu santi padmāni… pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni su.vyū.196kha/254. kha drag|= {kha drag pa/} kha drag pa|vi. mukharaḥ ma.vyu.2481; mi.ko.128ka. kha drang du mi btub pa|vi. aneyaḥ — {gzhan gyis kha drang du mi btub} ananyaneyaḥ ma.vyu.2399. kha gdangs pa|prasṛtānanam, dūraṃ vidāritamukham — {kha bkang ba dang sgra bcas dang /} {kha gdangs nas ni bza' mi bya} mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam bo.a.5.92. kha mdog|= {kha dog/} kha 'da'|khaṇḍaḥ, ikṣuvikāraḥ — tailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu la.a.155ka/102. kha 'dog pa|vipraghātaḥ — {kha 'dog par bgyid} vipraghātaṃ karoti a.śa.24kha/20. kha 'dog par bgyid|kri. vipraghātaṃ karoti — tau parasparameva mahājanavipraghātaṃ kurutaḥ a.śa.24kha/20. kha 'don|= {kha ton/} kha 'don byed pa|= {kha ton byed pa} svādhyāyanam ma.vyu.910. kha 'dren pa|apakṛṣṭiḥ — {gzhan gyi 'khor kha 'dren na sbom po'o} paraparṣadapakṛṣṭau sthūlam vi.sū.22ka/26. kha na spos kyi dri|nā. sugandhamukhaḥ, bodhisattvaḥ — te sukhāvatyāṃ lokadhātāvupapannāḥ sugandhamukhā nāma bodhisattvā babhūvuḥ kā.vyū.220ka/281. kha na ma tho|= {kha na ma tho ba/} kha na ma tho bcas|= {kha na ma tho ba dang bcas pa/} kha na ma tho ba|• saṃ. avadyam, doṣaḥ — avidyamānamavadyaṃ doṣo yasya tadanavadyam nyā.ṭī.72ka/188; avadyaṃ nāma yad garhitaṃ sadbhiḥ abhi.bhā.201; \n\n• vi. = {kha na ma tho ba dang bcas pa} sāvadyam — {rang bzhin kha na ma tho ba'am/} {bcas pa'i sdig pa gang yin las} prakṛtyā yacca sāvadyaṃ prajñaptyā'vadyameva ca bo.a.2.64; {rang bzhin kha na ma tho ba} prakṛtisāvadyam bo.pa.36; {bcas pa'i kha na ma tho ba} prajñaptisāvadyam abhi.sa.bhā.51kha/71; pratikṣepaṇasāvadyam abhi.ko.4.34. kha na ma tho ba dang bcas pa|vi. sāvadyam — {kha na ma tho bcas pa'i zas} sāvadyabhojyam vi.pra.148ka/3.94; {rang bzhin gyi kha na ma tho ba dang bcas pa} prakṛtisāvadyam vi.sū.77kha/95; {bcas pa'i kha na ma tho ba dang bcas pa} pratikṣepaṇa(prajñapti)sāvadyaḥ ma.vyu.7248. kha na ma tho ba dang bcas pa chen po|mahāsāvadyam abhi.sū.15. kha na ma tho ba dang bcas pa rab tu che ba|vi. mahāvadyatamaḥ abhi.sū.15. kha na ma tho ba dang bcas pa'i dngos po dam du 'dzin pa|sāvadyavastudṛḍhagrāhitā abhi.sū.15. kha na ma tho ba mi mnga' ba|1. niravadyaḥ, buddhasya paryāyaḥ ma.vyu.61; \n\n• nā. anavadyaḥ, bodhisattvaḥ ga.vyū.268kha/347. kha na ma tho ba med pa|vi. anavadyam — avidyamānamavadyaṃ doṣo yasya tadanavadyam nyā.ṭī.72ka/188; ma.vyu.7238; niravadyam — idaṃ ca te hṛṣṭisukhaṃ niravadyam bo.a.6.77; vi.sū.61ka/77. kha na ma tho ba med pa'i sbyor ba|pā. anavadyaprayogaḥ, pañcasu samyakprayogasaṃgraheṣu ekaḥ — pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṃgraho veditavyaḥ \n katamaiḥ pañcabhiḥ \n anurakṣaṇāprayogeṇa anavadyaprayogeṇa pratisaṃkhyānabalaprayogeṇa adhyāśayaśuddhiprayogeṇa niyata(°ti)patitaprayogeṇa ca bo.bhū.151ka/195. kha na ma tho ba med par byed pa|anavadyakāritā — tatra katamā bodhisattvasya sukṛtakarmāntatā \n yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca bo.bhū.160ka/211. kha na ma tho ba shin tu med pa|vi. atyantānavadyaḥ — tasyaivaṃbhūmyanugatasya evaṃjñānasamanvāgatasya atyantānavadyaḥ kāyakarmasamudācāraḥ pravartate, atyantānavadyaśca vāk… \n atyantānavadyaśca manaḥsamudācāraḥ pravartate da.bhū.245kha/46. kha na ma tho med|= {kha na ma tho ba med pa/} kha na ma tho rab che|vi. mahāvadyatamaḥ — saṅghabhede mṛṣāvādo mahāvadyatamo mataḥ abhi.ko.4. 105. kha na ma tho rab chen|= {kha na ma tho rab che/} kha nag po|vi. kṛṣṇamukhaḥ — {sha za kha nag ma} piśācī kṛṣṇamukhī ka.ta.2082. kha nag ma|vi.strī. kṛṣṇamukhī — {sha za kha nag ma} piśācī kṛṣṇamukhī ka.ta.2082. kha nang bltas|= {kha nang du bltas pa/} kha nang du bltas|= {kha nang du bltas pa/} kha nang du bltas te 'jug pa|vi. antarmukhapravṛttaḥ abhi.sū.15. kha nang du bltas pa|• vi. antarmukhaḥ, antarmukhapravṛttaḥ — avyākṛtāntarmukhā hi te samāhitabhūmikāḥ abhi.ko.5.36; antarmukhapravṛttaḥ — sa cāntarmukhapravṛttaḥ abhi.sphu.90kha/765; \n\n• saṃ. antarmukhatvam — bhavarāgo dvidhātujaḥ \n antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ abhi.ko.5.2. kha nad|mukharogaḥ — na mukharogo bhavati sa.pu.131ka/207. kha nad phra mo|=*sūkṣmavadanā yo.śa.73. kha nas byung ba|vi. *viriktaḥ — {mi na bar chu'i nang du bshang gci dang mchil ma dang snabs dang skyugs pa dang kha nas byung ba mi dor} naglāna udake uccāraprasrāvaṃ kheṭaṃ siṅghāṇakaṃ vāntaṃ virittamucchorayiṣyāmaḥ ma.vyu.8627; {mi na bar rtsa sngon po yod pa'i sa phyogs su bshang gci dang mchil ma dang snabs dang skyugs pa dang kha nas byung ba mi dor} naglānaḥ saharitapṛthivīpradeśe uccāraprasrāvaṃ kheṭaṃ siṅghāṇakaṃ vāntaṃ virikta mucchorayiṣyāmaḥ ma.vyu.8628. kha ni khab kyi mig tsam|= {kha khab kyi mig tsam/} kha cher skyes pa|= {kha che skyes/} kha gnon pa|mukhastambhanam — {rang gi gnas su de byas nas/} dgra yi kha ni gnon pa dang|svasthāne tatkṛtvā śatrūṇāṃ mukhastambhanam sa.u.10.31. kha rnam par dag pa|mukhaviśuddhiḥ — iha prathamaṃ sādhanāpaṭale vakṣyamāṇakrameṇa mukhaviśuddhiṃ tathāgatānāṃ pūjāṃ pāpadeśanāṃ… mārgāśrayaṇaṃ kṛtvā vi.pra.109ka/3.35. kha pu ra|khapuraḥ, vṛkṣaviśeṣaḥ; tatparyāyāḥ : ghoṇṭā, pūgaḥ, kramukaḥ, guvākaḥ a.ko.2.4.169. kha po|vi. paritiktaḥ — asmaddantāgravicchinnāḥ paritiktāstṛṇāṅkurāḥ \n śakyā nātithaye dātum jā.mā.53/32. kha spu|= {sma ra} śmaśru — keśaśmaśru avatārya kāṣāyāṇi vastrāṇyācchādya a.śa.113kha/103; jā.mā.78/46. kha spu bregs|= {kha spu bregs pa/} kha spu bregs nas|śmaśru avatārya — keśaśmaśru avatārya kāṣāyāṇi vastrāṇyācchādya a.śa.113kha/103. kha spu bregs pa|• saṃ. tuṇḍamuṇḍanam — śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā bo.bhū.104kha/133; \n\n• vi. tuṇḍamuṇḍaḥ — tena ca punaḥ śirastuṇḍamuṇḍena śi.sa.43kha/41. kha phor|kāṃsikā — saṅghasthavireṇa pānīyaṃ kāṃsikāyāṃ gṛhṇatā aṅgulyagreṇa spṛṣṭamatiśītalam vi.va.172kha/2.103; sarakaḥ śa.ko.131; {'thung snod phor pa} bo.ko.201. kha phyi rol du bltas|= {kha phyir bltas pa/} kha phyir bltas|= {kha phyir bltas pa/} kha phyir bltas pa|vi. bahirmukhaḥ — bahirmukhacittasya abhi.bhā.196-4/601; bahirmukhī — aśubhā hi cakṣurvijñānavad bahirmukhī abhi.bhā.9kha/895; paścānmukhaḥ, o khī — pṛṣṭhato vyavalokanaṃ parāvṛtya paścānmukhībhūya bo.pa.59. kha phyir ma bltas pa|abahirmukhaḥ; abahirmukhatvam — {kha phyir ma bltas pa'i phyir} abahirmukhatvāt abhi.bhā.9ka/895. kha phye|= {kha phye ba/} kha phye ba|saṃ. udghāṭaḥ — {rin po che'i za ma tog kha phye ba} ratnakaraṇḍodghāṭaḥ ka.ta.3930 bhū.kā.kṛ. 1. = {rgyas pa} vikasitam — vikasitajñānapadme gu.sa.124kha/74; phullitam ma.vyu.6233 2. udghāṭitaḥ abhi.sū.15; dra. {rin po che'i za ma tog kha phye ba} ratnakaraṇḍodghāṭaḥ ka.ta. 3930 3. utpāṭitam, viyojitam — carmaṇyutpāṭite yasmādbhayamutpadyate mahat bo.a.8. 64. kha phyogs|mukham — {shar du kha phyogs} pūrvā mukhāḥ vi.pra.201kha/320. kha phral ba|• saṃ. viśleṣaḥ lo.ko.220; \n\n• bhū.kā.kṛ. viśleṣitam : {so sor kha phral zin pa} cho.ko.71. kha ba|• saṃ. = {gangs} himam — {kha ba'i tshogs} himanicayaḥ ta.pa.187ka/835; {kha ba can} himālayaḥ ma.mū.181ka/109; tuṣāraḥ — tuṣārarāśisaṃchannaḥ śailakūṭa iva a.ka.89.31; prāleyam — ayam āmalakasthūlaprāleyaphalakojjvalaḥ a.ka.68.30; avaśyāyaḥ mi.ko.144ka; *śiśiraḥ, o ram — tadduḥkhaṃ dhruvamagniśastraśiśirakṣārādisaṃsparśajam ra.vi.125kha/106. \n\n• pā. tiktaḥ, ṣaḍraseṣu ekaḥ — rasaḥ ṣoḍhā \n madhurāmlalavaṇakaṭukatiktakaṣāyabhedāt abhi.bhā.129-2/35; tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraḥ a.śa.9ka/8; vi.va.353kha/2.155. kha ba kun da 'dra ba|vi. himakundanikāśaḥ — {kha ba kun da 'dra ba'i glang por gyur} āsi gajo himakundanikāśaḥ rā.pa.239ka/135. kha ba can|nā. = {gangs ri} himālayaḥ, parvataḥ — himālayaṃ tathādrim ma.mū.181ka/109; himavān — himavatparvatarājamiva nānātṛṇavanauṣadhilatopaśobhitam ga.vyū.393ka/99. kha ba can gyi ri|= {gangs ri} himavān parvataḥ : {gangs sam kha ba can gyi ri/} {gangs sam ri kha ba can} ma.vyu.5273. kha ba 'dzag|= {shing kun} hiṅgu, jatukam; tatparyāyau : {rtse byed} ramaṭham, {stong 'bigs} sahasravedhi mi.ko.56kha. kha bad|=*viṭapaḥ pra.a.180kha/195; dra. : {kha bad/} {khang thog gi spen bad} cho.ko.71; (1) {pu shu'am mda' yab} (2) {lan kan} bo.ko.202. kha ba'i dgra bo|= {me} himārātiḥ, agniḥ cho.ko.71/rā.ko.5.539. kha ba'i bcud|tiktayūṣam yo.śa.118. kha ba'i dus|hemantaḥ, ṛtuviśeṣaḥ : {mgo dang rgyal zla gnyis dgun stod} mi.ko.135ka; {dgun gyi dus} cho.ko.71. kha ba'i rdul brtsegs|= {gangs ri} himakūṭaḥ, himālayaparvataḥ cho.ko.71/vā.ko.5427. kha ba'i phung po|= {kha ba'i tshogs} himasaṃhatiḥ lo.ko.220. kha ba'i phye ma|= {kha ba'i bye ma/} kha ba'i bye ma|= {ga bur} himabālukā, karpūram a.ko.2.6.130; mi.ko.53kha. kha ba'i ming can|= {ga bur} himāhvayaḥ, karpūram mi.ko.53kha; cho.ko.71. kha ba'i tsan dan|himacandanam — himacandanabhūtaṃ rāgasaṃtāpahlādanatayā ga.vyū.310ka/397; himavaccandanam — himavaccandanaṃ nāma mahācandanaratnaṃ sarvadāhaṃ praśamayati, sarvaṃ cāśrayaṃ śītalīkaroti ga.vyū.316ka/401. kha ba'i tshogs|himanicayaḥ — śiśirasamaye himanicayavyāsaṅgavāhinaḥ pavanasya ta.pa.187ka/835. kha ba'i 'od|= {zla ba} himāṃśuḥ, candraḥ cho.ko.71/vā.ko.5427; himadyutiḥ cho.ko.71/mo.ko. 1299. kha ba'i ri|nā. 1. = {gangs ri} tuṣārācalaḥ, himālayaḥ — yo'yaṃ tuṣārācalasaṃniveśaḥ saṃdṛśyate rāśiradṛśyapāraḥ a.ka.108.113; himādriḥ; himagiriḥ 2. himādriḥ, upakṣetram — upakṣetraṃ kulaṭā proktamarbudaśca tathaiva ca \n godāvarī himādriścopakṣetraṃ hi saṃkṣipet he.ta.8ka/22. kha ba'i ri bo|= {kha ba'i ri/} kha bub|vi. = {kha 'og} adhomukhaḥ — atha balirasurendro'dhomukhaṃ prapatitaḥ smṛtibhraṣṭaḥ tharatharāyamānaḥ sthitaḥ kā.vyū.215ka/274; avāṅ — avāṅapyadhomukhaḥ a.ko.3.1.31; avāṅmukhaḥ —bālukāsthāne ceṣṭālābhārthamavāṅmukhāvasthāpanam vi.sū.19kha/23; avamūrdhakaḥ — {skyes pa de kha bub tu bsnyal te} taṃ puruṣamavamūrdhakaṃ pātayitvā vi.va.359kha/2.160; vi.sū.15kha/17. kha bub tu 'gyel ba|adhomukhaṃ patitaḥ — {brgya byin la sogs pa}…{thos nas sngangs shing skrag ste skyo nas kha bub tu 'gyel to} śakrādayaḥ… śrutvā bhrāntāstrastāḥ khinnā adhomukhaṃ patitāḥ sa.du.125/124; adhomukhaṃ prapatitaḥ — atha balirasurendro'dhomukhaṃ prapatitaḥ smṛtibhraṣṭaḥ tharatharāyamānaḥ sthitaḥ kā.vyū.215ka/274. kha bub tu bsnyal ba|avamūrdhakaṃ pātitaḥ — taistaṃ puruṣamavamūrdhakaṃ pātayitvā vi.va.359kha/2.160. kha bub tu gzhag pa|avāṅmukhāvasthāpanam — bālukāsthāne ceṣṭālābhārthamavāṅmukhāvasthāpanam vi.sū.19kha/23. kha bub pa|= {kha bub/} kha byang|= {kha byang ba/} kha byang ba|vi. kṛtamukhaḥ, pravīṇaḥ — pravīṇe nipuṇābhijñavijñaniṣṇātaśikṣitāḥ \n vaijñānikaḥ kṛtamukhaḥ kṛtī kuśala ityapi a.ko.3.1.2; śa.ko.132; {shes rab can} cho.ko.72. kha bya'i chags pa|ḍiṇḍikarāgaḥ he.bi.138-3/56. kha bye ba|• saṃ. vikāsaḥ {zla ba shar ba las ku mu da kha bye ba} candrodayāt kumudavikāsaḥ ta.pa.30kha/509; bodhaḥ — yasmāt kāraṇātte bodhādayaḥ kumudavikāsādayo jātāḥ utpannāḥ ta.pa.30kha/509; \n\n• vi. = {me tog rgyas pa} puṣpitam —\n{me tog kha bye ba} puṣpitapuṣpam vi.sū.30kha/38; phullitam ma.vyu.6233; protphullam — {ku mu da kha bye ba} protphullakumudam ka.ta.1935; vikasitam ma.vyu.6234; vikacam — vikacaiḥ kamalaiḥ jā.mā.235/137; utphullam; sphuṭam; sphuṭitam lo.ko.221. kha bral ba|• saṃ. viśleṣaḥ śa.ko.132; \n\n• bhū.kā.kṛ. viśleṣitam : {so sor gyes pa'am bral zin pa} cho.ko.72. kha 'bar ma|nā. jvālāmukhī, devī śa.ko.132; ba.a.177; vidyāviśeṣaḥ rā.ko.2.568; {yi dwags kyi rgyal mo zhig} bo.ko.203. kha 'bus pa|kuḍmalaḥ —{pad ma kha 'bus pa} padmakuḍmalaḥ jā.mā.364/212; korakaḥ, o kam śrī.ko.166ka; mukulaḥ, o lam — \n{me tog kha 'bus} mukulaḥ me.dū.343ka/1.21. kha 'bus par gyur pa|vi. śuṅgībhūtam — tadyathā kulaputra pārijātakasya kovidārasya śuṅgībhūtasya veditavyaṃ bahūnāṃ puṣpaśatasahasrāṇāmāyadvāraṃ bhaviṣyati ga.vyū.316kha/401; sarvapuṣpāṇi śuṅgībhūtāni na puṣpanti sma la.vi.42ka/57. kha 'bye|= {kha 'bye ba/} kha 'bye ba|• kri. phullati — tatra padmam atipramāṇaṃ jātam \n taddivase divase vardhate na tu phullati a.śa.63kha/55; \n\n• saṃ. vikāsaḥ — {pad ma kha 'bye} padmavikāsaḥ jā.mā.347/202; abhi.sū.15. kha 'byed pa|kri. bodhayiṣyate lo.ko.221. kha sbub|= {kha bub/} kha sbyar|1. puṭaḥ — {kham phor kha sbyar du} sarāvapuṭe vi.pra.100kha/3.22; sampuṭaḥ — kṛtāñjaliriti kāyavijñaptiruktā \n añjaliḥ karadvayena sampuṭaṃ kṛtvetyarthaḥ bo.pa.29 \n2. puṭaḥ, auṣadhapākapātram — {kha sbyar du bskol ba} puṭapākaḥ bo.pa.26 3. = {ga'u} sampuṭaḥ; sampuṭakaḥ cho.ko.72/rā.ko.5.282; {kha sbyar ga'u za ma tog} ṅa.ko.246 \n4. sampuṭam, hastamudrā — tadeva hastaṃ vinyastaṃ śaktikākārasaṃbhavam \n viparītasampuṭākāraṃ anyonyāṅgulimiśritam \n tadeva sampuṭamityāhuḥ ma.mū.248kha/281. kha sbyar nyid du byas|sampuṭīkṛtam — {ri rab zur brgyad gnas bris pa'i/} {kham phor kha sbyar nyid du bya}({sa}) aṣṭaśṛṅgasumerusthaṃ śarāvasampuṭīkṛtam sa.u.10.28. kha sbyar du bskol ba|puṭapākaḥ, puṭābhyantaritauṣadhapacanam — sūttaptaṃ puṭapākādinā pariśodhitāntarmalam bo.pa.26. kha sbyar ba|sampuṭitam — {hU}~{M yig las rdo rje kha sbyar ba} hūṃkāravajrasaṃpuṭitam vi.pra.103ka/3.23. kha sbyar 'byed pa|sampuṭodghāṭaḥ — athātaḥ sampravakṣyāmi sampuṭodghāṭalakṣaṇam he.ta.27kha/90; sampuṭaṃ vijñānaśarīrayoḥ udghāṭaḥ pṛthakkaraṇam yo.ra.157. kha sbyor|1. = {'o byed pa} cumbanam, mukhasaṃyogaḥ bo.ko.220/rā.ko.2.456 2. sampuṭaḥ — {rgyud kyi rgyal po dpal kye'i rdo rje'i 'grel bshad kha sbyor shin tu dri ma med pa zhes bya ba} śrīhevajratantrarājaṭīkā suviśuddhasampuṭanāma ka.ta.1184; {rnal 'byor ma mchog kha sbyor ba'i/} {dpa' chen khyod bdag ston pa pos} tvaṃ me śāstā mahāvīra yoginīvarasampuṭa sa.u.18.12 \n3. = {'khrig pa/} kha sbyor gyi rgyud|sampuṭatantram — {rnal 'byor ma bzhi'i kha sbyor gyi rgyud ces bya ba} caturyoginīsampuṭatantranāma ka.ta.376. kha sbyor thig le|sampuṭatilakam — {kha sbyor thig le zhes bya ba rnal 'byor ma'i rgyud kyi rgyal po'i rgya cher 'grel pa yang dag par lta ba'i dran pa'i snang ba zhes bya ba} sampuṭatilakanama yoginītantrarājaṭīkā smṛtisaṃdarśanālokanama ka.ta.1197. kha sbyor bdun ldan|= {rdo rje 'chang /} kha sbyor ba|= {kha sbyor/} kha sbyor shin tu dri ma med pa|suviśuddhasampuṭaḥ — {rgyud kyi rgyal po dpal kye'i rdo rje'i 'grel bshad kha sbyor shin tu dri ma med pa zhes bya ba} śrīhevajratantrarājaṭīkā suviśuddhasampuṭanāma ka.ta.1184. kha ma|tuṣāraḥ — tuṣāraśīkarasmeraharicandanavāribhiḥ a.ka.64.229. kha ma bsgyur ba|vi. araktaḥ {kha ma bsgyur ba'i gos gyon pa} araktavastropabhogaḥ ma.vyu.8482; mi.ko.25kha; araktakaḥ — rohatyanyāsampattau araktakasyādhiṣṭhānam vi.sū.67ka/84; anuparaktaḥ vi.sū.42ka/53. kha ma bsgyur ba'i gos gyon pa|pā. (vina.) araktavastropabhogaḥ, prāyaścittikabhedaḥ vi.sū.42kha/53; ma.vyu.8482. kha ma bsgyur ba'i gos gyon pa'i ltung byed|araktavastropabhoge prāyaścittikam; vi.sū.42kha/53. kha ma bye|= {kha ma bye ba/} kha ma bye ba|mukulaḥ, kuḍmalaḥ — {pad mo kha ma bye ba} padmamukulaḥ ga.vyū.209kha/291. kha mi 'bags pa|vi. avadyam lo.ko.221. kha med|• vi. vimukhaḥ, vigatamukhaḥ — vimukhasyopadeṣṭṛtvaṃ śraddhāgamyaṃ paraṃ yadi \n vaimukhyaṃ vitanutvena dharmādharmavivekataḥ ta.sa.4kha/67; \n\n• saṃ. vaimukhyam, vimukhatvam — vimukhasyopadeṣṭṛtvaṃ śraddhāgamyaṃ paraṃ yadi \n vaimukhyaṃ vitanutvena dharmādharmavivekataḥ ta.sa.5ka/67. kha rtsang|= {kha sang} gatadinam cho.ko.73/rā.ko.5.553. kha tshar|daśā, vastrāntaḥ — chinnadaśāyāmasya ca vi.sū.15ka/16; {ras kha tshar dang bcas pa} karpaṭaṃ sadaśam ma.mū.141ka/52; {kha tshar mthong ba tsam dang ldan pa} daśāmātrasaṃyogaḥ abhi.sū.15. kha tshar dang bcas pa|vi. sadaśam — {ras kha tshar dang bcas pa} karpaṭaṃ sadaśam ma.mū.141ka/52. kha tshar ring po|vi. dīrghadaśam — keśaluñcana…dīrghadaśaphaṇadaśakañcukoṣṇīṣaśiroveṣṭanakutapoṣṭrakābalatīrthikadhvajaṃ ca vi.sū.67kha/84. kha mtshul|tuṇḍam śa.ko.133; {gdong ngam mchu} cho.ko.73. kha 'tshos|anāhāratāṃ pratipannaḥ — athāsāvāśīviṣaḥ svāśrayaṃ jugupsamāno'nāhāratāṃ pratipannaḥ a.śa.139kha/129; bhaktacchedaḥ kṛtaḥ — tatastenaiko bhaktacchedaḥ kṛtaḥ a.śa.247kha/227. kha 'dzin|1. = {khu byug} kokilaḥ śa.ko.133; lo.ko.221 2. = {rog ram byed pa} cho.ko.73; dra. da.ko.64. kha bzhin|= {kha'am bzhin nam gdong} mukham, āsyam pra.pa.41. kha zas|= {zas} bhojanam — annapānamatha vastrabhojanam rā.pa.244kha/143; āhāraḥ — rasodārāhārairna hi paricito'śnāti virasam a.ka.55.29; bhaktam abhi.sphu.138ka/852; bhojyam a.ka.42.22; aśanam sū.a.215ka/120; annam la.a.65ka/12; āmiṣam ma.mū.275kha/432; upabhogaḥ — {kha zas zhim po dag la dga' bar gyur} svādūpabhoge praṇayaṃ karotu jā.mā.203/118; piṇḍaḥ — sevāvikrītajīvānāṃ caṇḍapiṇḍārthinām a.ka.3.100; piṇḍapātaḥ — pāṃsukūlaprāvṛtaṃ lūhaṃ piṇḍapātaṃ gṛhītvā a.śa.245kha/225; carukaḥ — tato gandhaiḥ pradīpairdhūpairbahuvidhacarukaiḥ raktapuṣpaiḥ prapūjya vi.pra.78kha/4.160. kha zas kyi drod mi zin pa|bhakte asamatā — bhakte asamateti \n ati bahu bhuktvā āhārasya yaḥ kāyoparodhaḥ \n anāhāra iti pratipakṣaḥ abhi.sphu.138ka/852. kha zas can|vi. āhārī — varṣāvadheḥ kadācit surataratiṃ mṛgapa(ya)ti mṛgāhārī \n pāṣāṇakaṇāhārī nityaṃ pārāvataḥ kurute vi.pra.110ka/7. kha zas tha ma|manuṣyāhāraḥ lo.ko.222. kha zas ni 'di lta bu zhig za|evamāhāraḥ — tatrāyaṃ vyavahāraḥ \n ityapi sa āyuṣmānevaṃnāmā evaṃjātya evaṃgotra evamāhāra evaṃsukhaduḥkhapratisaṃvedī abhi.bhā.86ka/1202. kha zas brims shig|kri. pariveṣaya — bhadre svayameva brāhmaṇān pariveṣaya jā.mā.145/84. kha zas sbyar ba|piṇḍakena yogodvahanaṃ kṛtam — tena dvādaśavārṣike durbhikṣe vartamāne anekeṣāṃ prāṇiśatasahasrāṇāṃ piṇḍakena yogodvahanaṃ kṛtam vi.va.201kha/1.76. kha zas mi za ba|anaśanam — iha bodhisattvo mithyāmāsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati bo.bhū.139ka/178. kha zas rtsub po|rūkṣam — vātikasya rūkṣānanuśayanavat \n yathā ‘vātikasya rūkṣaṃ nānuśete’ ityukte ‘na kāyasyānuguṇyena vartate’ iti gamyate abhi.sphu.107kha/793; = {kha zas rtsub bag/} kha zas rtsub bag|rūkṣam — vātikasya rūkṣānanuśayanavat \n yathā ‘vātikasya rūkṣaṃ nānuśete’ ityukte ‘na kāyasyānuguṇyena vartate’ iti gamyate abhi.sphu.107kha/793; = {kha zas rtsub po/} kha zas la brkam par 'gyur|āhāre gṛddhirbhavati ma.vyu.2226. kha zer|= {kha zer ba/} kha zer ba|kri. 1. vivācayati ma.vyu.2643; apabhāṣ abhi.sū.15 2. abhyākhyāsyati, mithyāropitadoṣeṇa dūṣayiṣyati — abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ bo.a.3.16 saṃ. abhyākhyānam, mithyābhiyogaḥ \n kha zer bar byed|kri. vivācayati — brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti vi.va.144ka/1.32; vi.va.374kha/2.171. kha zer byed pa|= {kha zer bar byed/} kha gzar|= {thur ma} kalācikā — sthānasya kalācikayā ūrdhvamasaṃpādakatve yavāgvāḥ peyatvam vi.sū.35ka/44; dhārayet kalācikālavaṇapātalikāñca vi.sū.78kha/96; ma.vyu.8958. kha gzar po|= {kha gzar/} kha 'og|vi. adhomukhaḥ — {kha ni 'og tu rnam par sgom} adhomukhaṃ tu bhāvayet he.ta.27kha/90; = {kha 'og phyogs/} kha 'og tu lus 'khrus pa|pratijñottārakaḥ, utsāhaparyāyaḥ ma.vyu.1796; mi.ko.123ka; dra. {kha 'og tu lus 'khrus par byed pa} pratijñottāraṇam śi.sa.72kha/71. kha 'og tu lus 'khrus par byed pa|pratijñottāraṇam— {kha 'og tu lus 'khrus par byed pa'i tshig} pratijñottāraṇavacanā śi.sa.72kha/71. kha 'og phyogs|vi. adhomukhaḥ — labhante sukṛtātkecitkecid gacchantyadhomukhāḥ a.ka.62.29; = {kha 'og/} kha yar pa|nā. ahrīkaḥ — tadatrāhrīkādayaḥ codayanti, ‘sarvameva vastu sāmānyaviśeṣātmakatvena anekātmakam, yathā śabalābhāsaṃ ratnam’ ta.pa.71ka/593. kha yig|khakāraḥ, khavarṇaḥ tarjanīsandhau khakāraḥ vi.pra.256ka/2.67. kha yis blangs|= {khas blangs pa/} kha ra|= {ka ra} śarkarā, khaṇḍavikāraḥ pra.a.175ka/189. kha ran|1. = {kha khyer} vedikā — mārgaḥ… ubhayato ratnavṛkṣapaṅktisamalaṃkṛtavicitraratnavedikāparivṛtaḥ ga.vyū.235ka/312; ma.vyu.4358; sa.u.23. 8; {me thab sogs sam gnas khang gi yang} mi.ko.11ka 2. pālī ma.vyu.4366; dra. {kha ran bu gu can} jālakam vi.sū.70kha/87.{kha ran bu gu can} jālakam — jālakasyātra dānamasūtrakeṇa vi.sū.70kha/87. kha ra'i chang|śarkarāsavaḥ, āsavabhedaḥ sa.u.26. 42. kha ru|= {kha ru tshwa/} kha ru tsha|= {kha ru tshwa/} kha ru tshwa|= {kha ru} viḍam, lavaṇabhedaḥ yo.śa. 51, 99; tatparyāyāḥ : {bskol tshwa} pākyam, {bzos tshwa} kṛtakam mi.ko.57ka; pākyam yo.śa.41; *sauvarcalam — lavaṇam \n tadyathā saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam vi.sū.76ka/93; dra. {legs snang /} kha ro sti'i yi ge|kharoṣṭī, lipiviśeṣaḥ — katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi \n brāhmīkharoṣṭīpuṣkarasārimaṅgalipiṃ baṅgalipim… \n āsāṃ bho upādhyāya catuṣṣaṣṭilipīnām la.vi.66kha/88. kha rog|= {kha rog pa/} kha rog ste 'khod pa|tūṣṇīṃbhāvena vyavasthitaḥ — imāṃ cānulomikāṃ dharmadeśanāṃ kṛtvā tūṣṇīṃbhāvena vyavasthitaḥ kā.vyū.220kha/283. kha rog 'dug pas|={kha rog ste 'khod pa/} kha rog pa|• saṃ. tūṣṇīṃbhāvaḥ — yanvahamalpotsukastūṣṇīṃbhāvena vihareyam la.vi.187kha/286. \n\n• vi. tūṣṇīṃkaḥ, tūṣṇīṃśīlaḥ — tūṣṇīṃśīlastu tūṣṇīṃkaḥ a.ko.3.1.37 avya. tūṣṇīm pra.a.233-5/507. kha rlangs|= {rlangs pa} vāṣpaḥ ( bāṣpaḥ) śa.ko.135; {kha'i dbugs rlangs pa} cho.ko.74. kha la chags|mukhavāsanaḥ, āmodī — āmodī mukhavāsanaḥ a.ko.1.5.11. kha la 'thung|vi. āsyandhayaḥ (: mukhāmṛtāsvādake mukhacumbake vā.ko.895) lo.ko.223. kha las skyes|= {bram ze} vaktrajaḥ, brāhmaṇaḥ ṅa.ko.250/rā.ko.4.242. kha lo|= {mdza' mo can} śambhalī, kuṭṭanī — kuṭṭanī śambhalī same a.ko.2.6.19. kha lo sgyur ba|= {kha lo bsgyur ba/} kha lo bsgyur ba|sārathiḥ 1. = {kha lo pa} rathādivāhanaprerakaḥ — niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ \n savyeṣṭṛdakṣiṇasthau ca a.ko.2.8.59; ta.pa.266ka/1001; sūtaḥ — yantā hastipake sūte a.ko.3.3.59; sādī — sādinau \n dvau sārathihayārohau a.ko.3.3.107; {gru'i kha lo sgyur ba} nausārathiḥ jā.mā.157/92 2. = {sangs rgyas} buddhaḥ pra.ko.9; {sangs rgyas la'ang} cho.ko.74; dra. {skyes bu 'dul ba'i kha lo bsgyur ba bla na med pa} anuttarapuruṣadamyasārathiḥ la.vi.206ka/309; bo.bhū.54kha/64. kha lo pa|= {kha lo bsgyur ba} sārathiḥ, rathādivāhanaprerakaḥ — mātalirdevendrasārathiḥ jā.mā.134/78; sūtaḥ — niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ \n savyeṣṭṛdakṣiṇasthau ca a.ko.2.8.59; yantā — {shing rta 'khor lo gcig pa dang /} {kha lo pa nyams} ekacakro ratho yantā vikalaḥ kā.ā.2.325; saṃgrāhakaḥ — mātaliṃ saṃgrāhakamityuvāca jā.mā.134/78; vāhaḥ — {shing rta la ni kha lo pa'i stan} vāhāsanaṃ śakaṭe vi.sū.37ka/46. kha lo pa'i stan|vāhāsanam — {shing rta la ni kha lo pa'i stan} vāhāsanaṃ śakaṭe vi.sū.37ka/46. kha sha|1.\n\n• nā. khaśaḥ, deśaḥ — {kha sha'i lung pa} khaśadroṇiḥ ma.mū.199ka/214; {kha sha'i yi ge} khāśyalipiḥ la.vi.66kha/88 2. ruruḥ, mṛgabhedaḥ lo.ko.223; {ri dwags shig} cho.ko.75. kha sha'i yi ge|khāśyalipiḥ (khāsyalipiḥ, khāṣyalipiḥ), lipiviśeṣaḥ — katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi \n brāhmīkharoṣṭīpuṣkarasārimaṅgalipim…daradalipiṃ khāṣya(khāsya)lipiṃ cīnalipim…\n āsāṃ bho upādhyāya catuṣṣaṣṭilipīnām la.vi.66kha/88; dra. {kha sha'i lung pa} khaśadroṇiḥ ma.mū.199ka/214. kha sha'i lung pa|khaśadroṇiḥ — himavantagatā mlecchā taskarāśca samantataḥ \n nepālādhipateścaiva khaśadroṇisamāśritāḥ \n sarve nṛpatayaḥ ma.mū.199ka/214. kha bshal|= {nye reg pa} ācamanam, upasparśaḥ — upasparśastvācamanam a.ko.2.7.36; {yon chab bam zhal bsil} cho.ko.75. kha sang|= {kha rtsang}:, gatadinam cho.ko.75/rā.ko.5.553. kha sa ra pa ni|= {kha sar+pa Na/} kha r+pa Na|nā. khasarpaṇaḥ — {kha r+pa Na'i sgrub thabs} khasarpaṇasādhanam ka.ta.3331; {kha r+pa Na 'jig rten mgon po'i sgrub thabs} khasarpaṇalokanāthasādhanam ka.ta.3651; {kha r+pa Na 'jig rten dbang phyug gi sgrub thabs} khasarpaṇalokeśvarasādhanam ka.ta.2856. kha r+pa Ni|= {kha sar+pa Na/} kha srang ba|unmajjanam — {khyim pa dang khyim pa mo'i bzod pa gsol ba ni kha srang ba'o} unmajjanamavasāraṇe gṛhigṛhiṇyoḥ vi.sū.63ka/79. kha sran chung ngu|vallaḥ, śasyabhedaḥ ma.vyu.5668; {a kind of wheat} mo.ko.928. kha sral chung ngu|1. = {kha sran chung ngu} vallaḥ, śasyabhedaḥ ma.vyu.5668 2. kallaḥ, badhiraḥ śa.ko.136. kha gsag|= {kha gsag pa/} kha gsag can|vi. lapakaḥ — kuhako batāyam, lapako batāyam, naṣṭadharmo batāyam, saṃkleśadharmo batāyam, lokāmiṣaguruko batāyam, bhaktacolakaparamo batāyamiti śi.sa.15ka/15. kha gsag pa|lapanam — evaṃ hi kulaputra bodhisattvaḥ kuhanalapanalābhāpagato bhavati śi.sa.148ka/143; lapanā — ya ebhirākāraiḥ kuhanāṃ vā niśritya, lapanāṃ vā, naimittikanaṃ vā, naiṣpeṣikanaṃ vā śrā.bhū.20kha/49. kha gsag glu dang zlos gar bzhin|lapanāgītanāṭyavat abhi.ko.4.77. kha gsag byed pa|kri. lapanāṃ karoti abhi.sphu.212-2/693. khang|= {khang pa/} khang skya|saudham, dhavalagṛham — tathā hi saudhasopānagopurāṭṭālakādayaḥ ta.sa.4kha/63. khang skyong|upadhivārikaḥ — vihāramupadhivārikaḥ saṃmṛjyāt pratyaham vi.sū.95kha/115. khang khyim|1. = {khang pa'am khyim} gṛham — parṣadi vā, āyataviśāle vā gṛhe, apavarake vā śrā.bhū.188ka/465. khang khyim gyi gzhi|gṛhavastu vi.sū.54kha/70; bhavanam su.pra.18kha/40; layanam śrā.bhū.47ka/113; gharam ma.vyu.5518; parigaṇaḥ — vihāraparigaṇayorna bhitteḥ vi.sū.7kha/8; ma.vyu.7511 2. = {khang pa'i nang} apavarakaḥ, antargṛham — ekāpavarakasthasya pratyakṣaṃ yat pravarttate \n śaktistatraiva tasya syānnaivāpavarakāntare ta.sa.126ka/1088; {gzim khang ngam nang la'ang} cho.ko.76. khang khyim gyi gzhi|gṛhavastu — na gṛhavastvāpaṇavastu vā vi.sū.54kha/70. khang khyim la gnas pa|vi. apavarakasthaḥ — ekāpavarakasthasya pratyakṣaṃ yat pravarttate \n śaktistatraiva tasya syānnaivāpavarakāntare ta.sa.126ka/1088. khang chung|= {khang bu/} khang chen|pā. (vina.) mahallakaḥ, trayodaśasu saṅghāvaśeṣeṣu ekaḥ ma.vyu.8375.3. khang chen po|= {khang chen/} khang mchog|= {rgyal po'i pho brang /} khang steng|harmyatalam — keṣāṃcidasaṃkhyeyaratnabhavanavimānaprāsādakūṭāgāraharmyatalaniryūhagavākṣajālārdhacandrasiṃhapañjaramaṇivicitradarśanīyamābhāsamāgacchati ga. vyū.32kha/127; talakopari ma.vyu.9351. khang stong|śūnyāgāram, nirjanagṛham — ihaikatyaḥ śramaṇo vā brāhmaṇo vā araṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā abhi.sphu.93kha/770, a.śa.245kha/225; śūnyālayaḥ — śmaśānaśūnyālayaparvateṣu vaneṣu ca jā.mā.220/128. khang stong na 'dug pa|vi. śūnyāgāragataḥ — ihaikatyaḥ śramaṇo vā brāhmaṇo vā araṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā abhi.sphu.93kha/770; = {khang stong na gnas pa/} khang stong na gnas pa|vi. śūnyāgāragataḥ — ayaṃ mahārāja bhadriko'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā trirudānayati a.śa.245kha/225; = {khang stong na 'dug pa/} khang thog|= {khang pa'i thog} talakam — talakopari sāṅghikasya vi.sū.7ka/7; śaraṇapṛṣṭhaḥ — {khang thog tu song ste} śaraṇapṛṣṭhamabhiruhya a.śa.211ka/194; {khang thog tu song nas} śaraṇamabhiruhya a.śa.2kha/1; paṭalam śa.ko.138; chādam tatraiva \n khang mdun|aṅganam, o ṇam — balātpraviśatāṃ bāhyāṅgaṇaṃ śrīmatām a.ka.47.62. khang ldan|nā. ajiravatī, nadī — śrāvastyāṃ viharati nadyā ajiravatyā adhastāt a.śa.34ka/30. khang pa|1. = {khang khyim} gṛham — {khang pa'i yang thog na gnas pa} gṛhoparisthitaḥ nyā.ṭī.55kha/126; {khrus kyi khang pa} snānagṛham bo.a.2.10; geham pra.vā.2.156; agāram a.ka.21.73; āgāram bo.pa.17; veśma pra.a.81ka/88; sadma a.ka.108.15; niketanam a.ka.21.20; bhavanam a.ka.56.9; mandiram — {rgyal po'i khang pa} rājamandiram a.ka.34.7; kuṭaḥ mi.ko.139kha; kuṭī a.ka.40.151; kuṭikā vi.sū.21kha/25; śālā vi.sū.95kha/114; harmyam — {rin chen khang pa} ratnaharmyam a.ka.24.129; dhāma a.ka.7.46; niveśanam — gatvāsau kumbhakāraniveśane a.ka.66.43; prāsādaḥ — gṛhabhavanodyānaprāsādapratiṣṭhāpitānām la.a.62kha/8; \n{glu dbyangs kyi khang pa} saṅgītiprāsādaḥ ma.vyu.5563; maṇḍapaḥ — {zlos gar khang pa} nāṭyamaṇḍapaḥ a.ka.66.81; koṣṭhakam — {sgo'i khang pa} dvārakoṣṭhakam a.ka.21.57; āyatanam — {nags ni bdud rtsi'i khang pa yin} amṛtāyatanaṃ vanam a.ka.24.162; āvasathaḥ — pracchannaṃ rājaputro'tha rajakāvasathe sthitaḥ a.ka.66. 41; a.ka.39.59. 2. nā. bhavanaḥ, parvatarājaḥ — tadyathāpi nāma sarvanīvaraṇaviṣkambhin cakravālamahācakravālau parvatarājānau mucilinadamahāmucilinadau parvatarājānau… bhavanaśca parvatarājā kā.vyū.243ka/305 3. (taṃ.) veśma — \n{khang pa dang nye ba'i khang pa} veśmopaveśma vi.pra.171ka/186. khang pa bkra ba|vicitragṛham, citritagṛham śa.ko.138. khang pa chung ngu|= {khang bu/} khang pa dang gtsug lag khang gi dge 'dun lhag ma|pā. (vina.) kuṭikāvihārasaṅghāvaśeṣaḥ, saṅghāvaśeṣabhedaḥ — kuṭikāvihārasaṅghāvaśeṣe vibhaṅgaḥ vi.sū.21kha/25. khang pa brtsegs pa|= {khang brtsegs} 1. kūṭāgāram, prāsādoparigṛham — vaijayantasya prāsādavarasya sudharmāyāśca devasabhāyāḥ kūṭāgārakarṇike candramaṇḍalaṃ cābhyalaṃcakāra jā.mā.59/35; {rdo rje ri rab kyi rtse mo'i khang pa brtsegs pa'i gzungs} vajrameruśikharakūṭāgāradhāraṇī ma.vyu.1388; {khang pa brtsegs pa dag brtsig go} kūṭāgārāṇāṃ bandhanam vi.sū.64ka/80; bo.a.10.14 2. vimānam, gṛhabhedaḥ — yaduta gandhavimānālaṃkārameghān ga.vyū.21kha/118 3. nā. kūṭāgāram, nagaram — dakṣiṇāpathe kūṭāgāraṃ nāma nagaram \n tatra vairo nāma dāśaḥ prativasati ga.vyū.48kha/142. khang pa brtsegs pa'i gnas|kūṭāgāraśālā — buddho bhagavān… saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām a.śa.5kha/4; dra. {khang pa brtsegs ma chen po} kūṭāgāraśālā abhi.sphu.177ka/927. khang pa brtsegs ma|= {khang pa brtsegs pa} kūṭāgāram — ahaṃ kūṭāgārasya vā kūṭāgāraśālāyā vā mūlapādamapratiṣṭhāpya bhittiṃ pratiṣṭhāpayiṣyāmi abhi.sphu.177ka/927. khang pa brtsegs ma chen po|kūṭāgāraśālā — ahaṃ kūṭāgārasya vā kūṭāgāraśālāyā vā mūlapādamapratiṣṭhāpya bhittiṃ pratiṣṭhāpayiṣyāmi abhi.sphu.177ka/927; = {khang pa brtsegs pa'i gnas} kūṭāgāraśālā a.śa.5kha/4. khang pa zlum po|karaṇḍakaḥ ma.vyu.9340. khang pa ral zhing grum pa|khaṇḍaphullaḥ ma.vyu.9427; {a delapidated house}, {a ruined edifice} śa.ko.138. khang pa'i grwa|apavarakaḥ lo.ko.226. khang pa'i rgyal po|= {rgyal khang /} khang pa'i snying po|= {snying po'i khyim/} khang pa'i thog|= {khang thog/} khang pa'i dang ra|gṛhāṅgaṇam — dhavalagṛhoparisthito gṛhāṅgaṇam apaśyannapi caturṣu pārśveṣvaṅgaṇabhittiparyantaṃ paśyati nyā.ṭī.55kha/126. khang pa'i dang rwa|= {khang pa'i dang ra/} khang pa'i du ba|āgāradhūmaḥ yo.śa.78. khang pa'i nang|antargṛham, koṣṭhaḥ — koṣṭho'ntarjaṭharaṃ kusūlo'ntargṛham a.ko.3.3.40.3 khang pa'i phugs|= {khang phugs/} khang pa'i yang thog na gnas pa|vi. gṛhoparisthitaḥ — dhavalagṛhoparisthito gṛhāṅgaṇam apaśyannapi caturṣu pārśveṣvaṅgaṇabhittiparyantaṃ paśyati nyā.ṭī.55kha/126. khang pa'i sa|= {khyim gyi gzhi} veśmabhūḥ, vāstuḥ : {khang pa byed pa'i sa gzhi'i ming} mi.ko.141kha. khang phugs|apavarakaḥ, antargṛham — tato rajjuṃ gṛhītvā apavarakaṃ praviṣṭā udbandhanahetoḥ a.śa.214kha/198; ta.pa.274ka/262. khang phran|niṣkuṭaḥ, o ṭam — āvāsu so tatra bhaveta prāṇinām \n bahūni ca niṣkuṭasaṃkaṭāni sa.pu.33kha/56. khang bu|1. gṛham — {bye ma'i khang bu} pāṃśugṛham bo.a.6.93; layanam śi.sa.190ka/188; maṇḍapaḥ — upasthāpanaṃ pānīyasya \n na yatra kvacana sthāpanam \n maṇḍapasya tadarthaṃ karaṇam vi.sū.39kha/49; agāram — {khang bu brtsegs pa} kūṭāgāram ka.ta.332; {khang pa chung chung} cho.ko.76 2. vātāyanam — tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vātāyane vā praveśyate, sahapraveśito varṣasahasrasañcitamapi tamo'ndhakāraṃ vidhamati ga.vyū.317kha/402. khang bu brtsegs pa|kūṭāgāram — {khang bu brtsegs pa'i mdo} kūṭāgārasūtram ka.ta.332; dra. {khang pa brtsegs pa/} {khang pa brtsegs ma/} khang bu'i sbubs|garbhagṛham — {grang ba bskyab pa'i phyir khang bu'i sbubs bya'o} garbhagṛhasya śītavāraṇārthaṃ karaṇam vi.sū.98ka/118. khang mig|apavarakaḥ — yathaikāvasathāntargatānām apavarakāṇāṃ sūtradhārakabuddhinirmitatvaṃ dṛṣṭam, tathaikasminneva bhuvane'ntargatāni sapta bhuvanāni ta.pa.178ka/73; ekāpavarakasthasya pratyakṣaṃ yat pravarttate \n śaktistatraiva tasya syānnaivāpavarakāntare ta.sa.115kha/1000; = {khang phugs/} {khang khyim/} khang mig la gnas pa|vi. = {khang khyim la gnas pa} apavarakasthaḥ — ekāpavarakasthasya pratyakṣaṃ yat pravarttate \n śaktistatraiva tasya syānnaivāpavarakāntare ta.sa.115kha/1000. khang dmig|= {khang mig/} khang brtsegs|= {khang pa brtsegs pa/} khang bzang|= {khang bzangs} prāsādaḥ, rājasadanam — tadyathāpi nāma ānanda rājā cakravarttī prāsādāt prāsādaṃ saṃkrāmet a.sā.322ka/181; {khang bzangs phreng} prāsādamālā ta.sa.25ka/267; harmyam, dhavalagṛham bo.a.8.86; tvaṃ hemaharmyāṇi vihāya kasmāt vigāhase śūnyavanāntarāṇi a.ka.22.26; saudham a.ka.64.4. khang bzang chen po|mahāgṛham — mahāgṛhebhyaḥ pravikīryamāṇairhiraṇyavastrābharaṇādivarṣaiḥ jā.mā.399/233. khang bzangs|= {khang bzang /} khany+dza ri Ta|khañjarīṭaḥ, khañjanapakṣī rā.ko.2.271; sūtrakaṇṭhaḥ śrī.ko.180ka. khaT+bAM ga|khaṭvāṅgam, astram — g.{yon na rdo rje thod pa dang /} g.{yon pa nas kyang kha T+bAM ga} vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ he.ta.5ka/12. khaT+bAM ga gzugs|vi. khaṭvāṅgarūpiṇī —{khaT+bA}~{M ga gzugs shes rab} prajñā khaṭvāṅgarūpiṇī he.ta.7ka/18. khaT+bAM ga'i phyag rgya|pā. (taṃ.) khaṭvāṅgamudrā, hastamudrā — tathā khaṭvāṅge chidramuṣṭistarjanīmadhyamā'nāmāṅguṣṭhāḥ śliṣṭāḥ skandhasthāne kaniṣṭhordhvaprasāritā evaṃ khaṭvāṅgamudreti vi.pra.176ka/3.179. khad kyis|avya. = {dal bus sam rim gyis} anupūrveṇa — {khad kyis cher skyes pa} anupūrveṇa mahān saṃvṛttaḥ a.śa.64ka/56; krameṇa — tadā sa pratyekabuddhaḥ krameṇa samādhivyutthitaḥ a.śa.277kha/255; śanaiḥ — śanairaliṃpanakuṭipādukaṃ kurvīta vi.sū.81ka/98. khaN Da|= {khaN+Da/} khaN+Da|= {ka ra} khaṇḍaḥ, ikṣuvikāraḥ — dugdhena ghṛtena pāyasena khaṇḍalaḍḍukādyairmadhurāhāraḥ vi.pra.182ka/3.202. khaN+Da ro hA|khaṇḍarohā — {mkha' 'gro de bzhin lA mA dang /} {kha N+Da ro hA gzugs can ma} ḍākinī tu tathā lāmā khaṇḍarohā tu rūpiṇī sa.u.13.25; {mkha' 'gro ma ni pad mi nI/} {lA mA ha sti nI nyid 'gyur/} {kha N+Da ro hA shang khi nI/} {gzugs can tsi tri N+'i nyid 'gyur} ḍākinī padminī caiva lāmā bhavati hastinī \n śaṅkhinī khaṇḍarohā ca citriṇī bhavati rūpiṇī sa.u. 31.2. khaN+Da'i ro|khaṇḍarasaḥ — syādetat, pratibhāsamānamapi dravyaṃ lavaṇarasābhibhave khaṇḍarasavannopalakṣyate vā.ṭī.81ka/37. khab|1. sūciḥ, o cī, sīvanadravyam — {khab kyi mig tu skud pa gzhug ma nus} sūcīchidraṃ sūtrakaṃ na śaknoti pratipādayitum a.śa.93ka/84; ma.vyu.8971; sadā viśanti me karṇe tadguṇastutisūcayaḥ a.ka.5.28; sūcikā lo.ko.227; sūcakaḥ śrī.ko.169kha 2. = {rgyal po'i pho brang} gṛham — {rgyal po'i khab} rājagṛham a.ka.9.42; {khab na bzhugs pa las mngon par ma byung ba} anabhiniṣkrāntagṛhāvāsaḥ sa.pu.8kha/12; veśma — cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanam ra.vi.4.57 3. patnī — yato naināṃ rājā draṣṭumapi arhati, kutaḥ punaḥ patnītvaṃ gamayitum jā.mā.146/85; śa.ko.139; {bkas bkod rgyud 'dzin gyi rgyal po'i bud med kyi ming} da.ko.68; {khab tu blangs te} vivāhena a.ka.24.63. khab kyi kha|= {khab kha/} khab kyi spu|nā. sūciromaḥ, yakṣaḥ su.pra.43kha/86. khab kyi bu ga|1. = {khab kyi mig} sūcīchidram 2. sūcīchidraḥ, nārakīyapakṣī — sūcīchidrā nāma pakṣiṇo ye sūcīsadṛśatuṇḍā raktaṃ pibanti śi.sa.45ka/43. khab kyi mig|= {khab mig} sūcīchidram — {khab kyi mig tu skud pa gzhug ma nus} sūcīchidraṃ sūtrakaṃ na śaknoti pratipādayitum a.śa.93ka/84. khab kyis gtsags pa|vi. sūcibhirbhidyamānaḥ lo.ko.227. khab skud can|sūcisūtradharā — {'od zer can ma khab skud can} sūcisūtradharā mārīcī lo.ko.227. khab kha|1. = {khab kyi rtse mo} sūcīmukham, sūcyā mukham bo.ko.221/rā.ko.5.391 2. = {dung dkar} sūcīmukhaḥ, sitakuśaḥ cho.ko.76/rā.ko.5.391. khab tu blangs pa|vivāhaḥ — śuddhodanaḥ sutasyaitāṃ jñātvā cittocitāṃ vadhūm \n apūrayad vivāhena manmathasya manoratham a.ka.24.63. khab thogs pa|vi. gṛhītasūcikaḥ — gṛhītasūcikaṃ cāsammataṃ cīvarasevakatvena vi.sū.9kha/ 10. khab na bzhugs pa las mngon par ma byung ba|vi. anabhiniṣkrāntagṛhāvāsaḥ — pūrvaṃ kumārabhūtasya anabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan sa.pu.8kha/12. khab nas mngon par byung ba|vi. abhiniṣkrāntagṛhāvāsaḥ — te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā sa.pu.8kha/12. khab spu can|= {phag} sūcīromā, śūkaraḥ cho.ko.76/rā.ko.5.391. khab mig|= {khab kyi mig/} khab rtse|= {khab kyi rtse mo} kaṇṭakaḥ, sūcyagraḥ — sūcyagre kṣudraśatrau ca romaharṣe ca kaṇṭakaḥ a.ko.3.3.18; sūciḥ — {rtsa yi tshogs kyi khab rtse yis} darbhasandarbhasūcibhiḥ a.ka.29.28; sūcyagraḥ śa.ko.139. khab ral|sūcīgṛhakam — tadbhāṇḍaṃ samutsṛjya śastrakośaṃ sūcīgṛhakaṃ melaṃdukaṃ ca vi.sū.98kha/119; ma.vyu.8972; {'tshem byed khab kyi snod dam khab shubs} bo.ko.221. khab ral 'chos pa|pā. (vina.) sūcīgṛhakasampādanam, prāyaścittikabhedaḥ vi.sū.47kha/60; ma.vyu.8511. khab ral 'chos pa'i ltung byed|sūcīgṛhakasaṃpādane prāyaścittikam vi.sū.47kha/60. khab ral byed pa|sūcīgṛhakakaraṇam — dantāsthiviṣāṇamayasūcīgṛhakakaraṇakāraṇam vi.sū.47kha/60. khab las mkhan|= {tshem bu mkhan} saucikaḥ, sūcīkarmopajīvī mi.ko.26ka. khab len|cumbakaḥ, lauhaviśeṣaḥ śrī.ko.166kha; = {khab len gyi lcags/} {khab len rdo/} {khab long /} khab len gyi lcags|ayaskāntaḥ, lauhaviśeṣaḥ — tathā lohāni \n suvarṇarūpyatāmratīkṣṇāyaskāntāni vi.pra.149kha/3.96; kāntaloham — baddhāstriloharitīha kāyavākcittaśuddhyā candrārkarāhubhedena tāraṃ tāmraṃ kāntalauham vi.pra.82kha/4.169. khab len rdo|= {khab len} cumbakaḥ, lauhaviśeṣaḥ śa.ko.139. khab long|= {khab len} ayaskāntaḥ, lauhabhedaḥ — {nor bu khab long} ayaskāntamaṇiḥ ta.pa.183kha/828; {khab long zhes bya ba'i rdo ba} ayaskānto nāmopalaḥ ta.pa.183kha/828; ma.vyu.5783; = {khab len gyi lcags/} khab so pa|kuṭumbī — yāvacciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema, tāvanmātrapratilabdhakṣāntikā mā rājasthānaṃ pratilabhema, mā amātyasthānam… mā gṛhapatijyeṣṭhasthānam, mā kuṭumbijyeṣṭhasthānam śi.sa.61ka/59. kham|1. grāsaḥ, mukhapūraṇānnādi — dvitrigrāsābhyavahārādūrdhvam vi.sū.34kha/44; tatparyāyāḥ : kavalaḥ — khādyaṃ yat kavalaśaḥ bo.pa.26; grāsastu kavalaḥ pumān a.ko.2.9.54; ma.vyu.7034; ālopaḥ — yo'sāvapaścimakaḥ kavaḍaścarama ālopaḥ a.śa.89kha/80; {kha kham gyis bkang ste mi smra bar bya'o} na sālopena mukhena vācaṃ niścārayet vi.sū.49kha/63; kavaḍaḥ — yo'sāvapaścimakaḥ kavaḍaścarama ālopaḥ a.śa.89kha/80; {kham du byed pa'i zas} kavaḍīkārāhāraḥ abhi.sphu.289ka/1135; kavaḍaṃkāraḥ — {kham gyi zas kyi} kavaḍaṃkārasyāhārasya śrā.bhū.31ka/74 2. = {kham bu} 3. = {kham pa} 4. = {kham sa/} kham gang|= {kham gcig/} kham gyi zas|pā. kavalīkārāhāraḥ, caturṣu āhāreṣu ekaḥ ma.vyu.2284; evaṃ hi sūtraṃ paṭhyate, ‘catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye sambhavaiṣiṇāṃ cānugrahāya \n katame catvāraḥ ? kavalīkārāhāra audārikaḥ sūkṣmaḥ, sparśo dvitīyaḥ, manaḥsañcetanā tṛtīyaḥ, vijñānamāhāraścaturthaḥ’ iti abhi.sphu.289ka/1135; kavaḍīkārāhāraḥ abhi.bhā.67kha/1136; {kham gyi zas dang 'khrig pa dang ldan pa} kavaḍīkārāhāramaithunopasaṃhitam abhi.sū.15; kavaḍaṃkāra āhāraḥ śrā.bhū.32ka/75; kavaḍaṃkāraḥ śrā.bhū.32ka/75; = {kham du byed pa'i zas/} kham gyis bkang ba|vi. sālopam — {kha kham gyis bkang ste mi smra bar bya'o} na sālopena mukhena vācaṃ niścārayet vi.sū.49kha/63. kham 'ga'|lavaḥ — {shing rta 'dren pa'i phyugs dag gis/} {rtswa ni kham 'ga' zos pa bzhin} śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ bo.a.8.80. kham gcig|= {kham gang} ekālopaḥ — {kham gcig za ba dang kham bdun gyi bar du za ba} ekālopakairyāvat saptālopakaiḥ la.vi.122kha/182; ekagrāsaḥ — {kham gcig}… {longs spyod pa} ekagrāsaparibhogaḥ abhi.sū.15. kham gcig za ba|vi. ekālopakaḥ — {kham gcig za ba dang kham bdun gyi bar du za ba} ekālopakaiḥ yāvatsaptālopakaiḥ la.vi.122kha/182. kham du bcad pa|vyavacchedaḥ abhi.sū.15. kham du byas pa|kavaḍī kṛ abhi.sū.15. kham du byed pa|• kri. kavalayati — {dus kyis kham du byed pa nyid} kālaḥ kavalayatyeva a.ka.52.14; \n\n• saṃ. kavaḍīkāraḥ — {kham du byed pa'i zas} kavaḍīkārāhāraḥ abhi.bhā.67kha/1135. kham du byed pa'i zas|pā. = {kham gyi zas} kavaḍīkārāhāraḥ, caturṣu āhāreṣu ekaḥ abhi.bhā.67kha/1135; evaṃ hi sūtraṃ paṭhyate, ‘catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye sambhavaiṣiṇāṃ cānugrahāya \n katame catvāraḥ ? kavalīkārāhāra audārikaḥ sūkṣmaḥ, sparśo dvitīyaḥ, manaḥsañcetanā tṛtīyaḥ, vijñānamāhāraścaturthaḥ’ iti abhi.sphu.289ka/1135. kham du byed pa'i zas za ba|vi. kavaḍīkārāhārabhakṣaḥ — ‘atikramya devān kavaḍīkārāhārabhakṣān’ iti vacanāt abhi.bhā.67kha/1135. kham snod|= {kham sa'i snod} mṛdbhāṇḍam, mṛnmayaṃ bhāṇḍam — yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi \n bhavanti bhājanā tasya guḍakṣīraghṛtāmbhasām sa.pu.53kha/93; mṛdbhājanam abhi.sū.15. kham pa|= {kham sa} mṛd — yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi \n bhavanti bhājanā tasya guḍakṣīraghṛtāmbhasām sa.pu.53kha/93; {kham pa'i snod} mṛdbhājanam abhi.sū.15; \n{sa dmar ser ram dmar nag la'ang} cho.ko.77. kham pa las byas pa|vi. mṛnmayam la.a.171ka/129. kham pa'i snod|= {kham snod/} kham po che|nā. mahāgrāsaḥ, yakṣaḥ su.pra.43kha/86. kham phor|1. = {rdza phor} śarāvaḥ, mṛtpātram pra.a.34ka/39; vardhamānakaḥ — śarāvo vardhamānakaḥ a.ko.2.9.32; mallaḥ — {kham phor zhes pa sa'i phor pa} mallamiti sa(śa)rāvam vi.pra.169ka/3.158 2. sarakaḥ, surāpānapātram — caṣako'strī pānapātraṃ sarako'pyanutarṣaṇam a.ko.2.10.43. kham 'phro|kavaḍaḥ — {kham 'phror mi gcad} na kavaḍacchedam vi.sū.49kha/63 kham 'phro mi gcad|= {kham 'phror mi gcad/} kham 'phror mi gcad|pā. (vina.) na kavaḍacchedam, kṣudraśikṣāpadam vi.sū.49kha/63; na kavaḍacchedakam ma.vyu.8585.. kham bu|1. phalaviśeṣaḥ — {ku ru ma'i ka dang kham bu} kurumāyikānekocobabhūḥ (?) vi.sū.78kha/95; {apricot} śa.ko.140 2. ālopaḥ lo.ko.228; {za ba'i kham tshad} bo.ko.222; dra. {kham tshad} ālopapiṇḍaḥ vi.sū.79kha/97. kham byas|glastaḥ lo.ko.228. kham ma gzas par kha mi gdang|nānāgate ālope mukhadvāraṃ vivariṣyāmaḥ, kṣudraśikṣāpadam ma.vyu.8575; nānāgate ālope mukhadvāraṃ vivṛṇvīta vi.sū.49kha/62. kham tshad|ālopapiṇḍaḥ — ālopapiṇḍaṃ sthāpayet \n avyavacchidya bhoktāram \n tiraśce ca dadyāt vi.sū.79kha/97; {zas kha gang gi tshod} bo.ko.222; peśī — {sha'i kham tshad} māṃsapeśī śrā.bhū.176kha/440. kham gzhong|kumbhaḥ, ghaṭaḥ — {kham gzhong la sogs pa'i byed pa po rdza mkhan} kulālaḥ kumbhādīnāṃ kartā ta.pa.168ka/55; kuṇḍam — yathā hi kuṇḍadadhnoḥ saṃyogaikatve'pi bhavatyāśrayāśrayipratiniyamaḥ ta.pa.309ka/331. kham zas|= {kham gyi zas/} kham ran pa|parimaṇḍalamālopam ma.vyu.8574; śa.ko.140. kham sa|= {kham pa} mṛd — {kham sa'i snod} mṛnamayaṃ bhāṇḍam bo.bhū.47kha/55; {sa mdog dmar smug tshi can zhig} bo.ko.223; {clay for making pottery} śa.ko.140. kham ha cang chung ba ma yin pa|pā. (vina.) nātikhulla(dda)kairālopaiḥ, kṣudraśikṣāpadam ma.vyu.8572; nātikhuddakairālopaiḥ \n nātimahadbhiḥ vi.sū.49kha/62. kham ha cang chen po ma yin pa|nātimahadbhiḥ (ālopaiḥ), kṣudraśikṣāpadam ma.vyu.8573; nātikhuddakairālopaiḥ \n nātimahadbhiḥ vi.sū.49kha/62. khams|1. dhātuḥ \ni. vātādiśarīrasthadhātuḥ — {rlung dang mkhris pa dang bad kan gyi khams} vātapittaśleṣmadhātūnām vi.pra.246kha/2.61 \nii. mahābhūtam — {sa'i khams} pṛthivīdhātuḥ, {chu'i khams} abdhātuḥ, {me'i khams} tejodhātuḥ, {rlung gi khams} vāyudhātuḥ śi.sa.139ka/134; {nam mkha'i khams} ākāśadhātuḥ śrā.bhū.211 \niii. māṃsādidhātuḥ — {sha'i khams} māṃsadhātuḥ, {rus pa'i khams} asthidhātuḥ, {khu ba'i khams} śukradhātuḥ vi.pra.232ka/2.30 \niv. svarṇādidhātuḥ — {khams kyi rgyud} dhātutantram la.vi.66ka/87; {khams kyi cho ga} dhātutantram da.bhū.214kha/29 \nv. cakṣurādidhātuḥ — gotrārtho dhātvarthaḥ \n yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāṇi dhātava ucyante, evamekasminnāśraye santāne vā aṣṭādaśa dhātava ucyante \n ākarāstatra gotrāṇyucyante abhi.bhā.59; dra. {khams bco brgyad} \nvi. kāmādidhātuḥ — {'dod pa dang gzugs dang gzugs med pa'i khams} kāmarūpārūpyadhātavaḥ abhi.bhā.167-1/385 \nvii. = {byings sam skad kyi byings} śabdamūlam — chandāṃsi svarayuktānāṃ dhātvarthārthabhūṣitā ma.mū.238ka/264 2. = {yul} rāṣṭram — grāmanagaranigamajanapadarāṣṭrarājadhānīṣu ga.vyū.27kha/124; rājyam — dharmeṇa rājyamanuśāsāmi ga.vyū.30ka/127; vijitam — ete madvijitavāsinaḥ sattvāḥ ga.vyū.26kha/123; janapadaḥ ga.vyū.22kha/120; maṇḍalam — {khams kyi rgyal po} maṇḍalikaḥ ga.vyū.231kha/309; {rgyal po 'khor los sgyur ba dang khams kyi bdag po} rājā ca cakravartī ca maṇḍalī la.a.65ka/12; koṭṭaḥ — {khams kyi rgyal po} koṭṭarājaḥ la.vi.51ka/68; {khams kyi bdag po} koṭṭarājā ga.vyū.245ka/327. khams kyi rgyal po|= {khams kyi bdag po} koṭṭarājaḥ — viṃśati ca sahasraparyantakāḥ koṭṭarājāḥ la.vi.51ka/68; ma.vyu.3677; maṇḍalikaḥ — tasyāṃ khalu drumameruśriyāṃ rājadhānyāṃ dhanapatirnāma rājā abhūt maṇḍalikaḥ ga.vyū.231kha/309; = {khams kyi rgyal phran/} khams kyi rgyal phran|koṭṭarājā — ime koṭṭarājāno balavantaḥ vi.va.189ka/1.63; prātisīmakoṭṭarājā — prātisīmakoṭṭarājānaḥ kathayanti vi.va.189ka/1.63; = {khams kyi rgyal po/} khams kyi rgyud|= {khams kyi cho ga} dhātutantram, śāstram — śāstrāṇi yāni pracalanti manuṣyaloke saṃkhyā lipiśca gaṇanāpi ca dhātutantram la.vi.66ka/87. khams kyi cho ga|= {khams kyi rgyud} dhātutantram, śāstram — lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi da.bhū.214kha/29. khams kyi don|dhātvarthaḥ — chandāṃsi svarayuktānāṃ dhātvarthārthabhūṣitā ma.mū.238ka/264. khams kyi bdag po|= {khams kyi rgyal po} koṭṭarājā ga.vyū.245ka/327; maṇḍalī, māṇḍalikaḥ — {rgyal po 'khor los sgyur ba dang khams kyi bdag po} rājā ca cakravartī ca maṇḍalī la.a.65ka/12. khams kyi sbrul|= {khams sbrul} dhātūragaḥ lo.ko.229; dhātubhujaṅgamaḥ tatraiva \n khams kyi tshogs|dhātukāyaḥ, granthaviśeṣaḥ ma.vyu.1418. khams kyi rang bzhin can|vi. dhāturūpiṇī — ṣaḍ rasarūpiṇyaḥ, ṣaḍ dhāturūpiṇyaḥ… ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. khams dkar|= {khams dkar po/} khams dkar po|= {khu ba} śukram, vīryam cho.ko.77/rā.ko.5.114. khams dkar dmar|= {khams dkar po dang khams dmar po/} khams gong ma|ūrdhvadhātuḥ, rūpārūpyadhātuḥ — kāmadhātūrdhvadhātupratipakṣālambanatvāt tayoḥ abhi.bhā.44ka/1038. khams gong ma pa|vi. ūrdhvadhātukaḥ abhi.sū.15. khams gong mar skyes pa|vi. ūrdhvadhātūpapannaḥ abhi.sū.15. khams gya nom pa|praṇītadhātuḥ lo.ko.230; dra. {khams bzang po} praṇītadhātukam ma.vyu.7670. khams rgyal|= {khams kyi rgyal phran/} khams ngan pa|hīnadhātukam ma.vyu.7672. khams gcig nyid|ekadhātutā — jātigocaravijñānasāmānyād ekadhātutā abhi.ko.1.19; ekadhātutvam abhi.sū.15. khams bco brgyad|aṣṭādaśa dhātavaḥ : 1. {mig gi khams} cakṣurdhātuḥ, 2. {gzugs kyi khams} rūpadhātuḥ, 3. {mig gi rnam par shes pa'i khams} cakṣurvijñānadhātuḥ, 4. {rna ba'i khams} śrotradhātuḥ, 5. {sgra'i khams} śabdadhātuḥ, 6. {rna ba'i rnam par shes pa'i khams} śrotravijñānadhātuḥ, 7. {sna'i khams} ghrāṇadhātuḥ, 8. {dri'i khams} gandhadhātuḥ, 9. {dri'i rnam par shes pa'i khams} ghrāṇavijñānadhātuḥ, 10. {lce'i khams} jihvādhātuḥ, 11. {ro'i khams} rasadhātuḥ, 12. {lce'i rnam par shes pa'i khams} jihvāvijñānadhātuḥ, 13. {lus kyi khams} kāyadhātuḥ, 14. {reg bya'i khams} spraṣṭavyadhātuḥ, 15. {lus kyi rnam par shes pa'i khams} kāyavijñānadhātuḥ, 16. {yid kyi khams} manodhātuḥ, 17. {chos kyi khams} dharmadhātuḥ, 18. {yid kyi rnam par shes pa'i khams} manovijñānadhātuḥ ma.vyu.2040 2058. khams gcig pa nyid|= {khams gcig nyid/} khams chen po|1. = {dngul chu} pāradaḥ ṅa.ko.265; bo.ko.224; nā. pṛthurāṣṭram, janapadaḥ — dakṣiṇāpathe pṛthurāṣṭraṃ nāma janapadaḥ ga.vyū.45kha/139. khams 'jig pa|dhātusaṃvartanī abhi.sū.15. khams gnyis las skyes pa|vi. dvidhātujaḥ, rūpārūpyadhātujaḥ — bhavarāgo dvidhātujaḥ abhi.bhā.5.2. khams gnyis las 'dod chags dang bral ba|vi. dvidhātuvītarāgaḥ abhi.sū.15. khams mnyam pa nyid|1. = {khams snyoms pa} dhātusamatvam, vātapittaśleṣmadhātūnāṃ sāmyam — {lus la khams mnyam pa nyid} dhātusamatvaṃ śarīre vi.pra.246kha/2.61 2. dhātusamatā, aṣṭottaraśateṣu dharmālokamukheṣu ekaḥ — dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate la.vi.20kha/24. khams snyoms pa|dhātusāmyam, svāsthyam — kṣemasvastyayanaparipṛcchayā vā dhātusāmyaparipṛcchayā vā bo.bhū.115kha/149. khams rtas pa|pā. dhātupuṣṭiḥ, saptaviṃśatividheṣu paripākopāyeṣu ekaḥ — tatra dhātupuṣṭiḥ katamā \n yā prakṛtyā kuśaladharmabījasampadaṃ niśritya pūrvakuśaladharmābhyāsāduttarottarāṇāṃ kuśaladharmabījānāṃ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ bo.bhū.48kha/56. khams bstan pa|dhātunirdeśaḥ — abhidharmakośabhāṣye dhātunirdeśo nāma prathamaṃ kośasthānam abhi.bhā.133. khams thibs po rab tu rgyu ba|dhātugahanopacāraḥ — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti \n… dhātugahanopacāraṃ ca da.bhū.251kha/49. khams du ma|anekadhātuḥ — {khams du ma dang khams sna tshogs pa'i 'jig rten la 'jug pa mkhyen pa'i stobs dang ldan pa} anekadhātunānādhātulokapraveśajñānabalopetaḥ la.vi.210kha/312. khams drug|ṣaḍdhātavaḥ : 1. {sa'i khams} pṛthivīdhātuḥ, 2. {chu'i khams} abdhātuḥ, 3. {me'i khams} tejodhātuḥ, 4. {rlung gi khams} vāyudhātuḥ, 5. {nam mkha'i khams} ākāśadhātuḥ, 6. {rnam par shes pa'i khams} vijñānadhātuḥ śrā.bhū.211. khams drug mkhas par bya ba|ṣaḍdhātukauśalyam lo.ko.230. khams drug gi bdag nyid can|vi. ṣaḍdhātvātmakaḥ — evaṃ ṣaḍdhātvātmako mahāpuruṣapudgalo vastujātiḥ vi.pra.45kha/4.47. khams bde|= {'dri rmed} ābhāṣaṇam, ālāpaḥ — ābhāṣaṇamālāpaḥ a.ko.1.6.15; āmantraṇam — {khams bde byas nas} āmantrya a.ka.35.35; āpṛcchā — {khams bde mdzod} āpṛcchasva me.dū.142kha/1.12. khams bde mdzod|kri. āpṛcchasva — āpṛcchasva priyasakham me.dū.142kha/1.12. khams na gnas pa|= {yul gyi mi} vijitavāsī, deśavāsī — ete madvijitavāsinaḥ sattvāḥ ga.vyū.26kha/123. khams rnams dang mi ldan pa|vi. visaṃyukto dhātubhiḥ, buddhasya ma.vyu.398. khams sna tshogs mkhyen pa'i stobs|pā. nānādhātujñānabalam, daśatathāgatabaleṣu ekam — tatra daśa tathāgatabalāni katamāni \n sthānāsthānajñānabalaṃ karmasvakajñānabalaṃ dhyānavimokṣasamādhisamāpattijñānabalam inidrayaparāparajñānabalaṃ nānādhātujñānabalaṃ nānādhimuktijñānabalaṃ sarvatragāminīpratipajjñānabalaṃ pūrvanivāsānusmṛtijñānabalaṃ cyutyupapattijñānabalam āsravakṣayajñānabalañca bo.bhū.197kha/265; ma.vyu.123. khams sna tshogs pa|vi. nānādhātukaḥ — nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedaḥ sū.a.137ka/11. khams bar pa|madhyadhātukam ma.vyu.7671. khams sbrul|= {khams kyi sbrul/} khams dbang phyug|dhāturīśaḥ — candraḥ śukradhāturīśa uttare, dakṣiṇe… arko rajodhāturīśo bhavati vi.pra.237kha/2.40. khams ma snyoms pa|dhātuvaiṣamyam — vaidyā vicārya guṇadoṣānekamatenāhuḥ, ‘deva kālavaiṣamyāddhātuvaiṣamyācca lakṣyāmahe’ a.śa.88ka/79. khams mi bde ba|= {nad} rogaḥ, vyādhiḥ — rug rujā copatāparogavyādhigadāmayāḥ a.ko.2.6.51. khams med pa|vi. adhātukam — {khams gsum ni khams med pa} adhātukaṃ traidhātukam su.pa.25ka/5. khams dmar|= {khams dmar po/} khams dmar po|1. = {khrag} śoṇitam, raktam bo.ko.226/rā.ko.5.139 2. = {zla mtshan} rajaḥ, strīkusumam cho.ko.77/rā.ko.4.83; bo.ko.226. khams gzhan|dhātvantaram, itaradhātuḥ — kāmadhātau parāvṛttajanamāntara āryo na dhātvantaraṃ gacchati abhi.bhā.24ka/958. khams gzhan du 'gro ba|• kri. dhātvantaraṃ gacchati — kāmadhātau parāvṛttajanmāntara āryo na dhātvantaraṃ gacchati abhi.bhā.24ka/958; \n\n• vi. dhātvantaropagaḥ — na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ abhi.ko.6.41. khams 'og ma|adhodhātuḥ — {khams 'og ma la mi dmigs pa} adhodhātvanālambanaḥ; adharo dhātuḥ abhi.sū.16. khams 'og ma pa|vi. adharadhātukaḥ abhi.sū.16. khams bzang po|praṇītadhātukam ma.vyu.7670. khams rab tu 'khrug pa|dhātuprakopaḥ — {bad kan gyi khams rab tu 'khrug pa} śleṣmadhātuprakopāḥ vi.pra.245ka/2.59. khams rab tu dbye ba|dhātuprabhedaḥ abhi.sū.16; {khams rab tu dbye ba'i sgo nas sems gnas par bya ba'i thabs} dhātuprabhedānusāreṇa cittasthāpanopāyaḥ ka.ta. 4371. khams la mkhas pa|pā. dhātukauśalyam, daśavidhakauśalyatattveṣu ekam \n tadyathā — skandhakauśalyam, dhātukauśalyam, āyatanakauśalyam, pratītyasamutpādakauśalyam, sthānā'sthānakauśalyam, indriyakauśalyam, adhvakauśalyam, satyakauśalyam, yānakauśalyam, saṃskṛtā'saṃskṛtakauśalyañca ma.bhā.10kha/3.2. khams la dga' ba|nā. dhātupriyā, kinnarakanyā — dhātupriyā nāma kinnarakanyā kā.vyū.202kha/260. khams la mchog tu mkhas pa|vi. paramadhātukuśalaḥ lo.ko.230. khams las 'da' ba|dhātvatikramaḥ — kathamasya ekaḥ prakāraḥ phalaṃ vighnayituṃ śaknoti ? dhātvatikramāt abhi.bhā.21kha/947; dhātvatikramaṇam — {khams las mi 'da' ba'i tshul gyis} dhātvanatikramaṇayogena abhi.bhā.226kha/760. khams las 'dod chags bral ba|dhātuvairāgyam — tāsāṃ saṃkalanaṃ dhātuvairāgyaphalalābhataḥ abhi.ko.5.70. khams las mi 'da' ba|dhātvanatikramaḥ, o ṇam — {khams las mi 'da' ba'i tshul gyis} dhātvanatikramaṇayogena abhi.bhā.226kha/760. khams su gtogs pa|vi. dhātupatitaḥ ma.vyu.7139. khams gsum|tridhātuḥ (: 1. {'dod khams} kāmadhātuḥ, 2. {gzugs khams} rūpadhātuḥ, 3. {gzugs med khams} ārūpyadhātuḥ) abhi.ko.5.30; ra.vi.5.18; traidhātukam —{khams gsum dag las thar} traidhātukamuktaḥ sa.pu.36ka/62; sa.pu.53ka/93; trilokaḥ — {khams gsum rnam rgyal phyag rgya} trilokavijayamudrā sa.du.177/176; trailokyam — {khams gsum rnam rgyal} trailokyavijayaḥ vi.pra.101kha/3.23; tasya pūjārthaṃ trailokyamapi na kṣamam bo.a.6.117. khams gsum skyed par mdzad ma|vi.strī. traidhātukajananī — taiḥ sārddhaṃ tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī bindumūrdhni mātrikā traidhātukajananī anāhatadhvaniriti \n prajñāpāramitā buddhajananī paramārthasatyāśrayeṇa sthāpanīyā vi.pra.127kha/3.56. khams gsum gyi bdag nyid can|vi. traidhātukātmakaḥ — {khams gsum gyi bdag nyid can gyi ro mnan pa} traidhātukātmakamṛtakākrāntaḥ he.ta.5kha/14. khams gsum mchod gnas|vi. trailokyapūjyaḥ lo.ko.231. khams gsum gtogs pa|vi. tridhātvāptaḥ — tridhātvāptatrayānāsravagocarāḥ abhi.ko.5.31. khams gsum dag las thar ba|vi. traidhātukamuktaḥ — ahaṃ ca traidhātukamukta śānto ekāntasthāyī pavane vasāmi sa.pu.36ka/62. khams gsum bdag nyid|vi. traidhātukamayaḥ —{khams gsum gzhal yas khang bdag nyid/} {srog chags rnams ni dkyil 'khor pa} traidhātukamayaṃ kūṭaṃ prāṇino māṇḍaleyakāḥ sa.u.3.4. khams gsum du bzhugs pa|vi. traidhātukavyavasthitaḥ — {khams gsum du bzhugs pa'i sangs rgyas thams cad} traidhātukavyavasthitān buddhān he.ta.5kha/14. khams gsum rnam rgyal|trailokyavijayaḥ, bhagavān kālacakraḥ — trailokyavijayaṃ natvā vajrabhairavabhīkaram \n durdāntadamakaṃ vīraṃ kālacakraṃ kapālinam vi.pra.101kha/3.23. khams gsum rnam par rgyal ba'i sgrub thabs|trailokyavijayasādhanam ka.ta.3278. khams gsum rnam par rgyal ba'i dkyil 'khor|trailokyavijayamaṇḍalam — {khams gsum rnam par rgyal ba'i dkyil 'khor gyi cho ga 'phags pa de kho na nyid bsdus pa'i rgyud las btus pa} trailokyavijayamaṇḍalavidhyāryatattvasaṃgrahatantroddhṛtā ka.ta.2519. khams gsum rnam rgyal phyag rgya|trilokavijayamudrā (°dram ?) — {dang por se gol la sogs sgras/} {khams gsum rnam rgyal phyag rgya yis/} {sdig pa'i phung po dgug bya zhing} ādau chaṭādiśabdenākarṣayet pāparāśayaḥ \n trilokavijayamudreṇa sa.du.177/176. khams gsum rnam par rgyal ba|= {khams gsum rnam rgyal/} khams gsum rnam par phye ba|traidhātukavibhaktitā — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti \n… traidhātukavibhaktitāṃ ca da.bhū.252ka/49. khams gsum pa|1. traidhātukam — vijñaptimātramevedaṃ traidhātukam ta.pa.110ka/670; traidhātukī — {khams gsum pa'i mi rtag pa} traidhātukī anityatā abhi.bhā.233ka/784; tridhātukam abhi.sū.16 2. = {tshogs bdag/} khams gsum pa sna tshogs su btags pa|traidhātukavicitropacāraḥ — bālānāṃ bhūmikramānusaṃdhistraidhātukavicitropacāraśca vyavasthāpyate la.a.140ka/86. khams gsum pa yongs su 'dzin pa|traidhātukāvagrahaṇam — traidhātukāvagrahaṇasaṃjñāniṣkarṣaṇatāṃ ca prajānāti da.bhū.253ka/50. khams gsum pa la mngon par dga' ba|traidhātukābhinnadantā {khams gsum pa la mngon par dga' ba la lta ci smos} kaḥ punarvādastraidhātukābhinnadantayā lo.ko.232. khams gsum pa'i sku gcig pu|vi. traidhātukaikamūrtiḥ, buddhasya ba.mā.172ka. khams gsum pa'i rten can|vi. traidhātukāśrayam — kāmāśrayaṃ tu dharmākhyamanyat traidhātukāśrayam abhi.ko.7.15. khams gsum pa'i 'dod chags dang bral ba|vi. traidhātukavītarāgaḥ — arhan saṃvṛttastraidhātukavītarāgaḥ a.śa.55kha/47. khams gsum pa'i gnas thams cad las dben pa|vi. sarvatraidhātukavivekaḥ — te'smābhiḥ sarvatraidhātukaviveke sarvaduḥkhopaśame'nāvaraṇanirvāṇe pratiṣṭhāpayitavyāḥ da.bhū.192ka/18. khams gsum pa'i mtshams shin tu sbyor ba|traidhātukasaṃdhisunibaddhatā — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti \n… traidhātukasaṃdhisunibaddhatāṃ ca da.bhū.253ka/50. khams gsum po|= {khams gsum pa/} khams gsum dbang phyug|vi. traidhātukeśvaram — ataḥ paraṃ nāsti jñānaṃ traidhātukeśvaram vi.pra.159kha/3.120. khams gsum la ma chags pa|vi. traidhātukāsaktaḥ, bodhisattvasya ma.vyu.865; mi.ko.106kha. kha'i grwa|= {kha grwa} sṛkva ( sṛkvam, sṛkvaṇī, sṛkvi, sṛkviṇī, sṛkka, sṛkkam, sṛkki, sṛkkiṇī), oṣṭhayoḥ prāntabhāgaḥ ma.vyu.3947; sṛkkaṇī — prāntāvoṣṭhasya sṛkkaṇī a.ko.2.6.91. kha'i spu|= {kha spu/} kha'i sgo|mukhadvāram — {kha yi sgo nas phyung nas ni} niścārya mukhadvāreṇa sa.du.165/164. kha'i bu ga|= {kha'i bug pa/} kha'i bug pa|mukharandhram, daśarandhreṣu ekam — randhrabhedā daśa bhavanti \n atra gudarandhraṃ candraḥ, mūtrarandhraṃ raviḥ, śukrarandhraṃ kālāgniḥ, mukharandhraṃ rāhuḥ, dakṣiṇanetrarandhraṃ maṅgalaḥ, vāmanetrarandhraṃ budhaḥ, dakṣiṇaghrāṇarandhraṃ bṛhaspatiḥ, vāmaghrāṇarandhraṃ śukraḥ, dakṣiṇakarṇarandhraṃ manadaḥ, vāmakarṇarandhraṃ keturiti vi.pra.233kha/2.33. khardzu ra|1. kharjūram \ni. kharjūraphalam śa.ko.143; rā.ko.2.277 \nii. = {dngul} rajatam ṅa.ko.265; rā.ko.2.277 2. kharjūraḥ, kharjūrīvṛkṣaḥ vā.nyā.148-5-3/18. khar|1. = {kha ru} mukhe — {khar bzhag nas} mukhe nyasya sa.du.139/138; {khar gnas pa} mukhastham ta.sa.123ka/1071 2. = {'khar ram 'khar ba/} khar dkrol|śamyā ma.vyu.5018; dakṣiṇahastagṛhītatālaviśeṣaḥ rā.ko.5.24. khar bcug pa|vi. mukhakṣiptam {khar bcug phyir phyung bor ba yis/} {sa yang mi gtsang btsog par 'gyur} mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā bo.a.8.62. khar rje|= {kha rje/} khar ba|= {'khar ba/} khar gnas pa|vi. mukhasthaḥ — vedavādimukhasthaivaṃ yuktirlaukikavaidikī ta.sa.123ka/1071. khar ba ta|= {khar ba Ta/} khar ba Ta|nā. kharvaṭaḥ, gṛhapatiḥ — abhūd gṛhapatiḥ pūrvaṃ karpaṭe kharvaṭābhidhaḥ a.ka.50.35. khar mi 'ong|pravāhikā, grahaṇīrogaḥ — {zas slon} ({zas len}) {dang khar mi 'ong nad} grahaṇī rukpravāhikā a.ko.2.6.55. khar tsang|= {khar rtsang /} khar rtsang|• avya. = {kha sang} hyaḥ, gatadinam ta.pa.204kha/125. \n\n• vi. = {khar rtsang gi} hyastanam, gatadivasīyam — {khar rtsang shes pa po bzhin} hyastanajñātṛvat ta.sa.10kha/125. khar rtsang gi|vi. hyastanam, gatadivasīyam — hyastanādyatanāḥ sarve ahampratyayāḥ ta.pa.204kha/125; hyastanī — gośabdaviṣayā ca hyastanī gośabdabuddhiḥ ta.pa.136ka/723. khar rtsang yod pa|vi. hyastanam, o nī, gatadivasīyam — eṣa vā hyastano jñātā ta.sa.10kha/125. khar tshang|= {khar rtsang /} khar dzu ra|= {khardzu ra/} khar zhugs pa|vi. vaktrasthaḥ — tasmādabhāvavaktrasthau dharmādharmau yadi codanā na śaknuyāduddhartum ta.pa.131kha/713. khar gzhug pa'i zas|vi. mukhābhyavahāryam — ārya khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśanti vi.va.144ka/1.32. khar bzhag pa|mukhe nyastaḥ —{khar bzhag nas} mukhe nyasya sa.du.139/138. khar 'ongs zin pa|vi. mukhadvāragataḥ — {bdag za ba'i kham khar 'ongs zin pa las kyang yongs su btang ba} mukhadvāragataḥ svakavaḍaḥ parityaktaḥ a.śa.90ka/81. khal|1. bhāraḥ — uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ sa.pu.37kha/66; tadyathāpi nāma subhūte duṣprajñajātīyaḥ puruṣaḥ sāmudrikāṃ nāvamanākoṭitāmaparikarmakṛtāṃ cirabandhanabaddhāmudake'vatārya samāropitabhāṇḍāṃ paripūrṇāṃ bhārārtāmabhirūḍhaḥ syāt a.sā.255kha/144; sthoram (°rā?) — paśyati sthorāṃ lardayantaṃ sārtham \n so'pi sthorāṃ lardayitumārabdhaḥ vi.va.356kha/2.157; *paṇyam — {rta lnga brgya la khal bkal te} pañcāśvaśatāni paṇyamādāya vi.va.136ka/1.25 2. khārī, parimāṇaviśeṣaḥ — prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati \n droṇe khāryāṃ tathā la.a.66kha/15; ṣoḍaśadroṇaparimāṇam mi.ko.22kha. khal brgyad cu pa|viṃśatikhārikam abhi.sū.17. khal bkal ba|vi. bhārākrāntaḥ — bhārākrānto mahiṣaḥ ta.pa.291kha/295. khal khyer ba|bhāravahanam, o natā — {khal thams cad khyer ba} sarvabhāravahanatā lo.ko.233. khal khol|jalājalapathaḥ — sarvadigvidikpathanimnasthalasamaviṣamajalājalapathaparvatagirikandaragrāmanagaranigamajanapadarāṣṭrarājadhānīṣu ga.vyū.27kha/124. khal glang|dhaureyaḥ lo.ko.233; dhurye vṛṣe vā.ko.3912. khal rta|sthaurī lo.ko.233; kharavṛṣabhavat pṛṣṭhena bhāravāhako'śvaḥ rā.ko.5.452. khal phyed|ardhakhāraḥ lo.ko.233. khal tshad ma|vi. khārīkaḥ, khārīparimitabījavapanopayuktakṣetram mi.ko.35ka; khārīvāpaḥ rā.ko.2.282. khas|= {kha yis/} khas che ba|= {khas 'che ba/} khas 'che|= {khas 'che ba/} khas 'che ba|• kri. pratijānīdhve — śramaṇāḥ śākyaputrīyāḥ sma ityātmānaṃ pratijānīdhve vi.sū.89ka/107; \n\n• saṃ. upagamanam abhi.sū.17; pratijñā — {khas 'che ba'i dge slong} pratijñābhikṣuḥ abhi.bhā.203-5/644; ma.vyu.8751; mi.ko.121ka vi. pratijñaḥ — {tshangs par spyod pa ma yin par tshangs par spyod par khas 'che ba} abrahmacārī brahmacāripratijñaḥ śrā.bhū.21kha/51; {dge sbyong ma yin par dge sbyong du khas 'che ba} aśramaṇaḥ śramaṇapratijñaḥ ma.vyu.9143; abhyupagataḥ — parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārthamabhyupagatebhyo dvayaṃ prajñaptam \n vṛttiśca karma ca abhi.bhā.8kha/894. khas 'che ba nor ba|vi. vitathapratijñaḥ — lābhahetoḥ śāsanāddūrībhavanti, nirarthakaṃ pravrajitāḥ… vitathapratijñāḥ rā.pa.256ka/159. khas 'che ba'i dge slong|pratijñābhikṣuḥ, caturvidhabhikṣuṣu ekaḥ — caturvidho bhikṣuḥ \n saṃjñābhikṣuḥ, pratijñābhikṣuḥ, bhikṣata iti bhikṣuḥ, bhinnakleśatvāt bhikṣuḥ abhi.bhā.203-5/644; ma.vyu.8751; mi.ko.121ka. khas 'che bar 'gyur|kri. pratijñāsyati — te ajñānino jñānanimittamātmānaṃ pratijñāsyanti rā.pa. 242ka/140. khas 'ches|= {khas 'ches pa/} khas 'ches pa|1.\n\n• kṛ. pratijñātavān — {zhes bdag nyid kyis khas 'ches} ityātmānaṃ pratijñātavān lo.ko.233; abhyupagataḥ abhi.sū.17; 2.\n\n• vi. pratijñaḥ — ātmapramāṇagrahaṇānabhijño vyarthapratijño hyadhikaṃ na bhāti jā.mā.226/131; {bden par smra bar khas 'ches pa} satyapratijñaḥ jā.mā.379/222. khas phub pa|vi. nikubjaḥ — {khas phub par 'gyur} nikubjayiṣyati vi.va.167kha/2.99; {lhung bzed khas dbub par bya} nikubjayeran vi.sū.86ka/103; dra. {khas dbub pa/} khas phub par 'gyur|kri. nikubjayiṣyati — khoraṃ nikubjayiṣyanti vi.va.167kha/2.99. khas blang|= {khas blang ba/} khas blang gis|1. abhyupagamyatām — vedārthapravibhāgajñaḥ karttā cābhyupagamyatām ta.sa.113kha/981; abhyupeyatām — tadvat siddhasyaivābhyupeyatām ta.sa.78ka/728; = {khas blang bar gyis shig} 2. upetavyam — tathā hi tadupetavyaṃ yad yathaivopalabhyate ta.sa.72kha/676. khas blang dgos|abhyupagantavyaḥ — avaśyābhyupagantavyaḥ svabhāvaḥ ta.sa.43kha/440; abhyupeyaḥ — so'bhyupeyaḥ parairapi ta.sa.114ka/988; āstheyam — draṣṭṛdraṣṭavyadarśanādīnām astitvamāstheyam ma.pra.43. khas blang ba|abhyupagamaḥ — {khas blang ba'i tshig} abhyupagamavacanam vi.sū.1ka/1; upagatiḥ — yathopagati tadanugam vi.sū.28ka/35; pratijñā — prathamataḥ pratikaraṇaṃ pratijñākārakaḥ vi.sū.91kha/109. khas blang bar gyis shig|kri. abhyupagamyatām ta.pa. \n khas blang bar bya|1.\n\n• kri. upagacchet — varṣā upagacchet vi.sū.61ka/77; āsthīyatām — pramāṇabhūtapuruṣakṛtatvameva prāmāṇyakāraṇamāsthīyatāṃ vedasya ta.pa.170ka/797; 2.\n\n• kṛ. = {khas blang bar bya ba} abhyupeyam — svabhāvabhūtaṃ ca sādhyaṃ svabhāvahetuḥ sādhayati, kāraṇabhūtaṃ ca kāryahetuḥ ityabhyupeyam vā.ṭī.53kha/6; abhyupagantavyam ta.pa.156kha/766; aṅgīkartavyam pra.a.49kha/57; svīkartavyam bo.pa.7. khas blang bar bya dgos|kṛ. abhyupagantavyam — tadā''narthakyamabhyupagantavyam ta.pa.43ka/535; aṅgīkartavyam ta.pa.680. khas blang bar bya ba|= {khas blang bar bya/} khas blang bar byed pa|upagamaḥ — {'jig par khas blang bar byed pa} vināśopagamaḥ vā.ṭī.87kha/44. khas blang bar 'os pa|pratijñākārakaḥ, saptasu adhikaraṇopaśamanakārakadharmeṣu ekaḥ ma.vyu.8637; vi.sū.91kha/109. khas blangs|= {khas blangs pa/} khas blangs nas rtsod pa|abhyupagamavādaḥ — tadābhāse'pīti sphoṭābhāse'pi \n ayaṃ cābhyupagamavādaḥ ta.pa.205kha/879. khas blangs pa|• kri. upagamyate — paramāṇubhirārabdhaḥ sa parairupagamyate ta.sa.73ka/681; abhyupagamyate — tatreyaṃ dvividhā jātiḥ parairabhyupagamyate ta.sa.27ka/292. \n\n• saṃ. 1. abhyupagamaḥ — {gzhan gyis khas blangs pa} parābhyupagamaḥ ta.pa.40ka/528; tataśca sattvarajastamasāṃ caitanyānāṃ ca parasparaṃ bhedābhyupagamo nirnibandhana eva syāt ta.pa.152ka/29; upagamaḥ — tenārthāpattilabdhena dharmajñopagamena tu bādhyate ta.sa.119ka/1026; upagamanam pra.a.35kha/41; abhyupāyaḥ pra.vā.4. 163; abhyupāyo'bhyupagamaḥ ma.vṛ.414; svīkāraḥ — ātmasvīkāraṃ parityajya tadātmajebhyo'pi bo.pa.24; pratijñānam vi.sū.91kha/109. \n\n• pā. abhyupagamaḥ, abhyupagamasiddhāntaḥ pra.a.256-4/559 bhū.kā.kṛ. abhyupagatam — na vedārthasyātīndriyārthasya kaścit svātantryeṇa vijñātā naro'bhyupagato yo vedārthamākhyāsyati ta.pa.167kha/791; sū.a.218ka/124; upagatam vā.nyā.153-5-5/74; abhyupetam — {khas blangs pa dang 'gal ba} abhyupetavirodhaḥ ta.pa.232ka/934; abhyanujñātam — tallaukikābhyanujñāte kiṃ tyaktaṃ bhavati tvayā ta.sa.54kha/528; pratijñātam vi.sū.31kha/40; anumatam a.ka.63.57; ūrīkṛtam a.ko.3.1.106; upāttam vā.nyā.157-2-8/95; adhyavasitam — ātmanā mayā sarvasattvaduḥkhaskandho'dhyavasitaḥ śi.sa.154ka/148; pratipannam — ubhayapakṣasampratipannastvanaikāntikaḥ \n yadubhayapakṣaṃ pratipannaṃ vastu tenānaikāntikacodanā iti vā.ṭī.110kha/79; sampratipannam — ubhayapakṣasampratipannastvanaikāntikaḥ \n yadubhayapakṣapratipannaṃ vastu tenānaikāntikacodanā iti vā.nyā.155-1/79; upayācitam — tairyathopayācitaṃ bhūtayajñaṃ kariṣyāmi iti vicintya bodhisattvamuvāca jā.mā.379/222. khas blangs pa dang 'gal ba|abhyupagamavirodhaḥ ta.pa.196ka/109; abhyupetavirodhaḥ — {dam bca' ba khas blangs pa dang 'gal ba} pratijñāyā abhyupetavirodhaḥ ta.pa.232ka/934. khas blangs pa dang ldan pa|vi. pratijñātavān — dasyutvamagrahaṇe pratijñātavataḥ vi.sū.67kha/84. khas blangs pa yin|kri. abhyupagamyate — ākāravān punarbāhyaḥ padārtho'bhyupagamyate ta.sa.95kha/844; aṅgīkriyate ta.pa.156ka/36; abhyupetaṃ bhavati — evaṃ tarhi cittavināśe pudgalasyāvināśābhyupagamāt nityatvamasyābhyupetaṃ bhavati abhi.bhā.87kha/1205. khas blangs pas gnod pa|abhyupetabādhā — abhyupetabādhā ca, aṇvākāśādīnāṃ tathā'nabhyupagamāt ta.pa.167ka/53. khas blangs byas|= {khas blangs byas pa/} khas blangs byas nas|abhyupetya — arthābhidhānasāmarthyamabhyupetya ca sādhayan ta.sa.84ka/773. khas blangs byas pa|• kri. upagamyate — katamasya ca vākyasya nityatvamupagamyate ta.sa.100kha/889. \n\n• bhū.kā.kṛ. abhyupagatam — pūrvābhyupagatenāpi nāśitvaṃ bādhate naraḥ ta.sa.84ka/773. khas blangs yin|= {khas blangs pa yin/} khas dbub pa|nikubjanam — {lhung bzed khas dbub} pātranikubjanam ma.vyu.9252. khas dbub par bya|kri. nikubjayeran — {lhung bzed khas dbub par bya} (pātram) nikubjayeran vi.sū.86ka/103; {khas phub par 'gyur} nikubjayiṣyati vi.va.167kha/2.99. khas sbubs pa|nikubjitatvam —{lhung bzed khas sbubs pa} nikubjitatvam vi.sū.86ka/103. khas ma blangs pa|anaṅgīkāraḥ —tatpakṣānaṅgīkārāt ta.pa.2kha/449. khas mi blang ba|apratīṣṭiḥ — prajñaptivācanayoścāpratīṣṭiḥ vi.sū.87ka/105. khas mi len|= {khas mi len pa/} khas mi len pa|• kri. nopagacchati ma.vyu.6483; nābhyupagamyate nanu ko'tiśayastasya prāktanādasti yena tat \n parataḥ pūrvavijñānamiva nābhyupagamyate ta.sa.108ka/942; \n\n• saṃ. anabhyupagamaḥ — evaṃvidhasya dṛśyasya sattve'nupalabdhasyāsattvānabhyupagama iti vā.ṭī.67kha/22; ananujñānam — ādhārādheyatābhāvāttathatābuddhayormithaḥ\n paryāyeṇānanujñānaṃ mahattā sāpramāṇatā abhi.a.2.12 vi. apratijñātam — na pratijñātasya vṛthā vā pratideśanayārūḍhiḥ vi.sū.91kha/109. khas mi len pa'i lta ba|anabhyupagamadṛṣṭiḥ, aṣṭāviṃśatiṣu asaddṛṣṭiṣu ekā — yadā punaste tāṃ dṛṣṭimārabhya parairanuyujyante tadā na kiṃcit svayamicchantyabhyupagantum, chalajātibhyāṃ ca parān anuyuñjante \n te ete anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca abhi.sa.bhā.83ka/113. khas len|= {khas len pa/} {khas len gyis} abhyupeyatām — tasmācchabdārthasambanadho nitya evābhyupeyatām ta.sa.82ka/758. khas len pa|kri. abhyupagamyate — yadi apauruṣeyatvamabhyupagamyate vedasya, tadā''narthakyamabhyupagantavyam ta.pa.43ka/535; anumanyate vā.nyā. 150-4/44; aṅgīkaroti — atha nirghāṭito daṇḍamaṅgīkaroti, tadā khānapānādiko daṇḍo deyaḥ vi.pra.182kha/3.202; abhyupeti lo.ko.234 saṃ. 1. abhyupagamaḥ — {rtag pa nyid du khas len pa} nityatvābhyupagamaḥ ta.pa.218kha/906; sū.a.165ka/56; upagamaḥ — ataścāyamupagamo na yuktikṣamaḥ tri.bhā.127kha/30; vā.nyā.149-5/37; upagatiḥ — varṣopagatāvabhikṣukāvāse vi.sū.54ka/70; aṅgīkaraṇam — bhedāṅgīkaraṇāttayoḥ ta.pa.199ka/114; svīkaraṇam — yaḥ svarūpaṃ ca nopadarśayati, pratyakṣatāṃ ca svīkartumicchati vā.nyā.149-5-3/37; saṃvit — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ \n aṅgīkārābhyupagapratiśravasamādhayaḥ a.ko.1.5.5; upādānam — vastutaḥ samarthasya hetorupādāne'pi sāmarthyāpratipādanāt vā.nyā.148-4-7/14; anujñā lo.ko.234; abhyanujñā — abhyanujñādivākyena nanvatra vyabhicāritā ta.sa.52kha/512 2. = {gnya' bo} lagnakaḥ, pratibhūḥ a.ko.2.10.44; {khas len pa dang gnya' bo dang /} {mgo 'thu ba dang cha 'dzin no} ṅa.ko.314 vi. upetaḥ — {khas len don} upetārthaḥ ta.sa.73kha/687; abhyupetaḥ — duḥkhābhyupetaḥ saṃsārābhyupagamāt sū.a.248kha/165; aṅgīkṛtaḥ pra.a.234-1/508; pratipannaḥ — yo'pi sāṃvṛtatvaṃ bhāvānāṃ pratipannaḥ ta.pa.679; pratijñaḥ — {dge bar khas len} sādhupratijñaḥ jā.mā.274/159. khas len pa 'gal ba|= {khas len pa dang 'gal ba/} khas len pa dang 'gal ba|abhyupagamavirodhaḥ — bhūtvā ca vigacchatīti sadā'stitvābhyupagamavirodhaḥ syāt ta.pa.86ka/624. khas len pa'i grub mtha'|pā. abhyupagamasiddhāntaḥ, caturvidheṣu siddhānteṣu ekaḥ pra.a.256-1/560; ‘aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇamabhyupagamasiddhāntaḥ’ iti gotamasūtram rā.ko.5.351. khas len par byed|kri. abhyupagacchati — kecit śiṣyatvamabhyupagacchanti vi.va.11kha/2.80; aṅgīkaroti — bhāvānāṃ paramāṇutvamaṅgīkurvanti te yadā ta.sa.72kha/680; upagamyate — etat tu nyāyamityupagamyate ta.sa.69ka/640; abhyupagamyate — yadi parvatādīnāṃ sthūlānāṃ kāraṇabhūtāḥ paramāṇavo nityāḥ santītyabhyupagamyate ta.pa.257kha/232; anumanyate — tat kathamivānumanyate vā.ṭī.87kha/45; abhyupeyate ta.pa.143kha/739; aṅgīkriyate ta.pa.56ka/564; upādīyate — yadi śabdagatāḥ tīvramandādayo bhedā hetutvenopādīyante ta.pa.149kha/752. khas len par byed pa|= {khas len par byed/} khas len byed|= {khas len par byed/} khas len ma yin pa|• kri. nābhyupagamyate — vipākahetuḥ phalado nātīto'bhyupagamyate ta.sa.67kha/631; \n\n• saṃ. anupagamaḥ — tasyānupagame na syād vedaprāmāṇyamanyathā ta.sa.119ka/1026. khas len mi byed|kri. nābhyupeyate — nāvaśyaṃ śrotramākāśamasmābhiścābhyupeyate ta.sa.79kha/739. khas len med pa|anupagamaḥ, upagamābhāvaḥ — na jñāne tulyamutpattito dhiyaḥ \n tathāvidhāyāḥ anyatra tatrānupagamād dhiyaḥ pra.vā.2.13. khas long|= {khas longs/} khas longs|kṛ. abhyupeyam — abhyupeyaṃ yadanyā'sti gatiḥ kācinna vāstavī ta.sa.65kha/618; pratijñātavyam — tena pratigṛhṇāmīti pratijñātavyam bo.bhū.83kha/106. khas longs shig|= {khas longs/} khA ri|= {khal tshad} khāriḥ, o rī, ṣoḍaśadroṇaparimāṇam mi.ko.22kha; dra. {khal/} khu|= {khu ba/} khu skya|maṇḍaḥ, o ḍam lo.ko.235. khu khrag|= {khu chu khrag} śukraśoṇitam pra.a.32-3/71. khu sgo|haḍiḥ, kāṣṭhayantram — {khu sgo dang khong sgril dang 'khrul 'khor gyi lam las yongs su thar bar mdzad pa} haḍinigaḍabandhanabhayatrastamārgaparimokṣaṇakaraḥ kā.vyū.205kha/263; tataste ca mahākṣatriyāḥ sarve mayā haḍa(haḍi)nigaḍabandhanairbaddhāḥ kā.vyū.214ka/273; ‘nigaḍo lohabandhe'strī haḍiḥ kāṣṭhasya yantraṇe’ iti kṣatriyavarge śabdamālā rā.ko.5.502. khu bcud|yūṣam, mudgādikvātharasaḥ — mudgayūṣaṃ hareṇukayūṣam la.vi.130kha/193. khu chu|= {khu ba} śukram, vīryam — na yona(ni)dvāre śukraṃ pratikṣipet vi.sū.52kha/67; {khu chu khrag las byung ba'i phyir} śukraśoṇitasaṃbhavāt la.a.157ka/104. khu chu khrag|= {khu khrag} śukraśoṇitam — {khu chu khrag las byung ba'i phyir} śukraśoṇitasaṃbhavāt la.a.57ka/104. khu chu dang khrag|= {khu chu khrag/} khu nyid|dravatvam pra.a.35-4/78. khu nu|nā. kinnoraḥ, maṇḍalam; ayaṃ tu bhāratavarṣe himācalapradeśe; dra. {the districts of Kunawar and Bissahar} ({Bushahar} ?) {on the Upper Sutlej}, {bordering Tibet} śa.ko.144. khu 'phangs|= {gangs} tuhinam, himam mi.ko.144ka; cho.ko.79. khu 'phrig|= {dogs pa'am rnam rtog} śaṅkā, vitarkaḥ — {kun la yang khu 'phrig za} samantataḥśaṅkī a.śa.245kha/225. khu 'phrig za ba|vi. śaṅkī — pariśaṅkitahṛdayaḥ saṃvignaḥ samantataḥśaṅkī nidrāṃ nāsādayāmi a.śa.245kha/225. khu ba|1. rasaḥ, sarveṣāmannadadhyādīnāmagrarasaḥ {'bras bu'i khu ba} phalarasaḥ; {sdong po'i khu ba} gaṇḍarasaḥ śi.sa.76kha/75; rasakaḥ vi.sū.76ka/93; maṇḍaḥ, o ḍam — {zho ga chu la sogs pa'i khu bas} dadhyādimaṇḍena vi.sū.79ka/96; dravaḥ vi.sū.36ka/45; dravatā pra.a.31-3/70; manthaḥ — evaṃrūpam ahamāhāramāharāmi \n manthān vā apūpān vā odanakulmāṣān vāpare vā bo.bhū.200ka/269; āsavaḥ — vicūrṇapuṣpāsavasiktabhūtalam jā.mā.399/233; madhu — bālaiḥ pravālaiḥ sa mahīruhāṇāṃ puṣpādhivāsairmadhubhiśca hṛdyaḥ \n phalaiśca nānārasagandhavarṇaiḥ saṃtoṣavṛttiṃ bibharāṃcakāra jā.mā.416/245 2. śukram \ni. = {khu chu} vīryam — abhyāsādanyadīyeṣu śukraśoṇitabinduṣu \n bhavatyahamiti jñānamasatyapi hi vastuni bo.a.8.111; pra.a.115ka/123; tatparyāyāḥ : {zla ba} tejaḥ, {thig le} retaḥ, {sa bon} bījam, {stobs ldan} vīryam, {dbang por 'gro} indriyam a.ko.2.6.62; retaḥ gu.sa.101ka/23; tejaḥ mi.ko.88ka; madaḥ pra.a.115ka/123; hiraṇyam śrī.ko.184kha \nii. pañcāmṛteṣu ekam mi.ko.9kha 3. = {gza' pa sangs} śukraḥ, grahaḥ mi.ko.32ka; cho.ko.79 4. pā. (vai.da.) = {gsher ba} dravatvam, guṇapadārthaḥ ma.vyu.4615. khu ba kun ldan|= {spos dkar} sarvarasaḥ, yakṣadhūpaḥ — yakṣadhūpaḥ sarjaraso'rālasarvarasāvapi \n bahurūpo'pi a.ko.2.6.127. khu ba dkar ba|1. = {skyes pa'i thig le} śukram, vīryam bo.ko.230 \n2. = {gza' pa sangs} śukraḥ, grahaḥ cho.ko.79/rā.ko.5.115 3. dugdhādiśvetavarṇadravadravyam bo.ko.230. khu ba can|picchilam lo.ko.235. khu ba ltung ba|śukrapātaḥ vi.pra.110ka/7. khu ba ldan|vi. 1. śukravatī {ji srid khu ba ldan gyur pa/} {de srid phyag rgya bsten par bya} tāvaddhi sevyate mudrā yāvacchukravatī bhavet he.ta.11kha/34 2. dravantī lo.ko.235. khu ba 'pho ba|śukracyutiḥ — jñānavajraṃ śukracyutyavasthālakṣaṇaṃ sahajānandakṣaṇaṃ narāṇāṃ ṣoḍaśavarṣāvadherveditavyam vi.pra.227kha/2.17; śukracyavanam — garbhāvakramaṇe śukracyavanāvasthā turyā vi.pra.61ka/4.107. khu ba byed|= {khu ba byed po/} khu ba byed po|= {rkang mar} śukrakaraḥ, majjā cho.ko.79/rā.ko.5.116. khu ba 'bab pa|vi. śukravāhinī — viṇmūtraśukravāhinyastisro nāḍyaścandrasūryarāhumaṇḍalāni guhyakamalakarṇikāyāṃ samāhārasteṣām vi.pra.33ka/4.8. khu ba 'byin pa|pā. (vina.) śukravisṛṣṭiḥ, trayodaśasaṅghāvaśeṣeṣu ekaḥ ma.vyu.8369. khu ba'i khams|śukradhātuḥ — nanu śukradhātuḥ saṃjñāskandhaḥ, kathaṃ mūtramityucyate vi.pra.232ka/2.30. khu ba'i mngal|= {khu ba'i mig sman} rasagarbham, rasāñjanam mi.ko.60kha; = {khu ba'i snying} rasagarbham a.ko.2.9.101. khu ba'i snying|= {khu ba'i mig sman} rasagarbham, rasāñjanam a.ko.2.9.101; = {khu ba'i mngal} rasagarbham mi.ko.60kha. khu ba'i thig le|śukrabinduḥ, vīryam — saukhyaṃ yat śukrabindoraprapātādbhavati sā paradārasya sevā vi.pra.69kha/4.124. khu ba'i bdag nyid|= {skyes pa} puruṣaḥ śa.ko.145; {mi pho'am skyes pa} cho.ko.79. khu ba'i rnam pa|vi. śukrākāraḥ — {khu ba'i rnam pa bcom ldan yin} śukrākāro bhaved bhagavān he.ta.10kha/30; dravākāraḥ — {byang sems khu ba'i rnam pa las} bodhicittadravākārāt he.ta.13ka/38. khu ba'i 'pho ba|= {khu ba 'pho ba/} khu ba'i bug pa|śukrarandhram, daśarandhreṣu ekam — randhrabhedā daśa bhavanti \n atra gudarandhraṃ candraḥ, mūtrarandhraṃ raviḥ, śukrarandhraṃ kālāgniḥ, mukharandhraṃ rāhuḥ, dakṣiṇanetrarandhraṃ maṅgalaḥ, vāmanetrarandhraṃ budhaḥ, dakṣiṇaghrāṇarandhraṃ bṛhaspatiḥ, vāmaghrāṇarandhraṃ śukraḥ, dakṣiṇakarṇarandhraṃ mandaḥ, vāmakarṇarandhraṃ keturiti vi.pra.233kha/2.33. khu ba'i dbang po|= {dngul chu} rasendraḥ, pāradaḥ mi.ko.60ka; cho.ko.79. khu ba'i mig sman|= {khu ba'i snying} rasāñjanam, rasagarbham a.ko.2.9.101; = {khu ba'i mngal} rasagarbham mi.ko.60kha; tārkṣyam lo.ko.235. khu ba'i rtsa|śukranāḍī, śukravāhinī nāḍī — {thur sel gyi khu ba'i rtsa ni gri gug gi rigs so} śukranāḍī kartikākulam apāne vi.pra.231kha/2.28. khu ba'i gzugs can|vi. dravarūpakaḥ — {mi bskyod khu ba'i gzugs can} akṣobhyo dravarūpakaḥ he.ta.22kha/72. khu ba'i slob ma|= {lha min} śukraśiṣyaḥ, asuraḥ śa.ko.145; cho.ko.79/rā.ko.5.116; bo.ko.231. khu bar byas pa|vi. drāvitam — {khu bar byas nas} drāvayitvā vi.pra.160ka/3.121. khu bo|= {pha'i spun} pitṛvyaḥ, pitṛbhrātā — ayaṃ me pitā, ayaṃ me bhrātā, ayaṃ me pitṛvyaḥ, ayaṃ me mātulaḥ vi.va.180ka/2.105; {pha'i spun nam a khu} cho.ko.79. khu byug|kokilaḥ, pakṣī — bhoḥ kokilottama vanāntaravṛkṣavāsin nārīmanohara patatrigaṇasya rājan vi.va.215kha/1.91; tatparyāyāḥ : {nags dga'} vanapriyaḥ, {gzhan gyis gsos} parabhṛtaḥ, {gzhan gyis rgyas} parapuṣṭaḥ, {dpyid kyi pho nya} vasantadūtaḥ bo.ko.231/rā.ko.2.200; a.ko.2.5.19; pikaḥ a.ka.53.15; hārikaṇṭhaḥ śrī.ko.180ka. khu byug gi skad|kokilarutam — na hastikruñcitāśvaheṣitarṣabhagarjitamayūrakokilarutāni kuryāt vi.sū.44ka/55. khu byug ma|= {khu byug mo/} khu byug mig|kokilākṣaḥ, vṛkṣaḥ — ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ a.ko.2.4.105; vi.pra.167ka/3.150. khu byug mo|kokilā, kokilastrī mi.ko.78kha. khu tshan|utsargaḥ — dhūnanenāpi \n avaṣṭambhenāpi tṛṇaśādapāṃsuprabhṛtibhiḥ \n utsargādināpi \n vātātape'pi sthāpanena vi.sū.30ka/38. khu tshur|1. muṣṭiḥ — dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanam a.ka.21.1; {khu tshur bcings pa} muṣṭibandhaḥ ma.mū.205ka/224 2. khaṭaḥ — haṭhāt sattrāgāraṃ praviśataḥ khaṭacapeṭādinā prahṛtyeti yāvat bo.pa.17; khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ la.a.103ka/49; khaṭacapeṭādikaṃ ca karma abhi.sa.bhā.49kha/69; khaṭakaḥ ma.vyu.3984. khu tshur gyi rtsed mo|mauṣṭā, muṣṭipraharaṇakrīḍā mi.ko.43ka. khu tshur gyis 'tsho|= {gser bzo ba} muṣṭikaḥ, svarṇakāraḥ ṅa.ko.301/rā.ko.3.753. khu tshur bcings|= {khu tshur bcings pa/} khu tshur bcings nas|muṣṭiṃ baddhvā — {rdo rje khu tshur gnyis bcings nas} vajramuṣṭidvayaṃ baddhvā du.pa.139/138. khu tshur bcings pa|muṣṭibandhaḥ — muṣṭibandhena sarvamantrān stambhayati, manasā mokṣayati ma.mū.205ka/224; vi.pra.173kha/3.170. khu tshur nyid|muṣṭitvam — anyathā prasāritānāmapi viśeṣābhāvād muṣṭyavasthāyāmiva muṣṭitvaprasaṅgaḥ vā.ṭī.92kha/52. khu 'dzag|śukramehaḥ, mehabhedaḥ mi.ko.52kha. khu yu|vi. bāhuleyaḥ — {khra bo dang khu yu la sogs pa} śābaleyabāhuleyādayaḥ ta.pa.8ka/461; pra.a.8kha/10. khug|• kri. ({'gugs pa} ityasya vidhau) ākarṣa ba.vi.164kha; ānayet — nāgapotamānayet vi.va.204ka/1.78; \n\n\n• kṛ. ānetavyam — {nga'i thad du khug} matsakāśamānetavyaḥ a.śa.240ka/220. khug cig|= {khug/} khug rta|cātakaḥ, pakṣī vi.pra.167ka/3.150; sāraṅgaḥ — sāraṅgastokakaścātakaḥ samāḥ a.ko.2.5.17; divaukasaḥ śa.ko.146; a.ko.3.3.226; {char sdod byi'u} cho.ko.80. khug rta'i char sdod byi'u|= {khug rta/} khug rna|1. = {smug pa} nīhāraḥ, mahikā — dharmāṇāmāgantukatvaparijñayā ākāśāgantukarajodhūmābhranīhāropakleśavat sū.a.225ka/135; dhūmaḥ ma.mū.202kha/220; dhūmikā tatraiva; 2.\n\n• pā. mahikā, varṇarūpam ma.vyu.1872; {khug rna ni lho bur ro} mahikā nīhāraḥ abhi.bhā.128-5/32. khug sna|= {khug rna/} khugs|• kri. ākṛṣyate — {sems ni bgegs rnams kyis mi khugs} vighnairnākṛṣyate cetaḥ a.ka.10. 64. \n\n• bhū.kā.kṛ. kṛṣṭaḥ — {lcags sgrog gis mi khugs} śṛṅkhalākṛṣṭaḥ a.ka.9.80; ākṛṣṭaḥ \n khugs par 'gyur|kri. ānayati — deva vidyāmantradhāriṇastamānayanti vi.va.204ka/1.78; ākṛṣyate — līlayaivāsya tūrṇamākṛṣyate manaḥ a.ka.88.15. khung|1. = {khung bu} bilam — {khung na gnas pa'i sems can rnams} bilāśrayāḥ sattvāḥ ga.vyū.159kha/243; vivaram — ye dvirasanāḥ…vivaraṃ viśanti a.ka.105.1; āśayaḥ vi.sū.39ka/49 2. = {spu'i khung} kūpaḥ — {spu khung} romakūpaḥ śi.sa.50ka/47 3. = {dong} gartaḥ ma.vyu.5125; khātam — yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ ta.sa.81ka/752 4. = {phug} gahvaram, guhā — devakhātabile guhā \n gahvaram a.ko.2.3.6. khung nyal|= {khung bu nyal/} khung du nyal|= {khung bu nyal/} khung ba|= {khung bu} kūpaḥ — {spu'i khung ba} romakūpaḥ la.a.60ka/6; śrā.bhū.222. khung bu|1. = {bu ga} chidram — tasya suptasya ratnāni dṛṣṭvā baddhānyathānujaḥ \n prahartuṃ vyasanacchidre krūraḥ samupacakrame a.ka.31.19 2. bilam — bhogaiḥ saha bhujaṅgānāṃ dṛṣṭo bhavabile kṣayaḥ a.ka.10.80 3. = {dong} khāniḥ vi.pra.95ka/3.8; kuharam — etena kṛṣṭāḥ svapathapraṇaṣṭāḥ spṛhābhidhāne kuhare patanti a.ka.59.14 4. = {spu'i khung} kūpaḥ — {ba spu'i khung bu} romakūpaḥ vi.pra.67ka/4.119. khung bu can|vi. suṣiram, chidrayuktam lo.ko.237. khung bu nyal|= {sbrul} bileśayaḥ, sarpaḥ a.ko.1.8.8; = {khung nyal/} {khung du nyal/} khungs|1. pravṛttiḥ — sa tayā samāśvāsyamāno'pi śokasantaptastasyāḥ pravṛttiṃ samanveṣamāṇa itaścāmutaśca paribhramitumārabdhaḥ vi.va.214kha/1.90 \n2. jñāpakam — idamatra vedanātrayasadbhāve jñāpakam abhi.sphu.156kha/883; tatredaṃ jñāpakaṃ yathoktam aṅgulyagrasūtre abhi.sa.bhā.89ka/121. khungs su mi rung ba|vi. ajñāpakam — {de lta bas na 'di ni khungs su mi rung ngo} tasmādajñāpakametat abhi.bhā.90ka/1213. khungs su rung ba|vi. jñāpakam abhi.sū.17. khud pa|= {rdzongs} yautakam ma.vyu.5223; ( yautukam) vivāhakāle dampatyorlabdhaṃ dhanam rā.ko.4.67. khun pa|prā. = {ca co} bo.ko.234; {dbugs 'byin skad 'byin pa} cho.ko.80. khur|1. bhāraḥ \ni. gurutvaguṇavad vastu — {khur gyis dub pa} bhāracchinnaḥ vi.sū.4kha/4; tatparyāyau : bharaḥ — {lci ba'i mngal khur gyis ngal zhing} gurugarbhabharāklāntāḥ kā.ā.1.98; abhinyāsaḥ — {khur lta bur gyur pa} abhinyāsabhūtatvam abhi.bhā.49ka/1058; abhinyāsabhūtatvāditi \n bhārabhūtatvādityarthaḥ abhi.sphu.252kha/1058 \nii. kāryabhāraḥ — {rgyal po'i khur} adhipatvabhāraḥ jā.mā.319/185 \niii. = {nye bar len pa'i phung po lnga} pañcopādānaskandhāḥ — tatra bhāraḥ pañcopādānaskandhāḥ, bhārādānaṃ tṛṣṇā, bhāranikṣepaḥ mokṣaḥ, bhārahāraḥ pudgalāḥ ta.pa.224kha/165 \niv. viṃśatitulāparimāṇam mi.ko.22ka; 2.\n\n• kri. {'khur ba} ityasya vidhau. 3. = {khur ba/} khur skya|= {khu skya/} khur khur ba|bhārodvahanam — devadatto bhārodvahanasamartho na bhavati ta.pa.36kha/52; bhāranirvāhanam — yānasamacittena gurubhāranirvāhanatayā bo.pa.77. khur khyer|= {khur khyer ba/} khur khyer ba|1. bhārodvahanam — kāryabhārodvahanārthaḥ skandhārtha ityapare abhi.bhā.60 2. = {gang zag} bhārahāraḥ, pudgalaḥ — bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ca abhi.sphu.319kha/1206; tatra bhāraḥ pañcopādānaskandhāḥ, bhārādānaṃ tṛṣṇā, bhāranikṣepaḥ mokṣaḥ, bhārahāraḥ pudgalāḥ ta.pa.224kha/165. khur khyer ba'i lus|=(pā.) (sā.) ātivāhikaśarīram — ata eva sāṅkhyaparikalpitātivāhikaśarīrasyāpyapratikṣepaḥ ta.pa.106ka/662. khur khyer ba'i lus can|= {khur khyer ba'i lus/} khur gyi do|kācaḥ, śikyam — tau haṃsamukhyau kācenādāya svasthāvabaddhau rājñe darśayāmāsa jā.mā.247/142. khur gyi dor sdos te|kācenādāya jā.mā.247/142. khur gyis dub pa|vi. bhāracchinnaḥ — strīchinnā bhāracchinnā mārgacchinnāśca ye narāḥ vi.sū.4kha/4. khur gla|= {gla} bharaṇam; bharaṇyam — {las gla sgrub gla rngan pa dang /} {bya dga' mtshar dga' gzengs bstod pa/} {khur gla khur rngan khur ba'i rin/} {yon dang rnyed pa gla yin no} ṅa.ko.310. khur rngan|= {rngan pa} bharaṇam; bharaṇyam — {las gla sgrub gla rngan pa dang /} {bya dga' mtshar dga' gzengs bstod pa/} {khur gla khur rngan khur ba'i rin/} {yon dang rnyed pa gla yin no} ṅa.ko.310. khur lci ba|atibhāraḥ — sa kṣutpipāsāgharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamāno viṣādātibhārādivānyatamasmin vṛkṣamūle niṣaṇṇaḥ jā.mā.279/162. khur chen po khyer ba|vi. mahābhāravāhikaḥ — bodhisattvānām… samādāpakānāṃ samuttejakānāṃ saṃpraharṣakāṇāṃ mahābhāravāhikānām su.pa.22ka/2. khur lta bur gyur pa|vi. abhinyāsabhūtaḥ, bhārabhūtaḥ — abhinyāsabhūtatvād duḥkham abhi.bhā.49ka/1058. khur ltar spyod par gyur pa|vi. bhārāyamāṇaḥ — tasyābhūtparitāpaniślathagaterbhārāyamāṇaḥ karaḥ a.ka.28.28. khur theg|śikyam lo.ko.238; dra. {khur gyi do/} khur 'dor ba|= {thar pa} bhāranikṣepaṇam, mokṣaḥ — bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ca abhi.sphu.319kha/1206; bhāranikṣepaḥ — tatra bhāraḥ pañcopādānaskandhāḥ, bhārādānaṃ tṛṣṇā, bhāranikṣepaḥ mokṣaḥ, bhārahāraḥ pudgalāḥ ta.pa.224kha/165. khur 'dren pa|bhāravāhaḥ, bhārikaḥ — bhāravāhastu bhārikaḥ a.ko.2.10.15; = {khur pa} bhārakaḥ a.ka.36.28. khur gnas|= {phrag pa} aṃsaḥ lo.ko.238. khur pa|= {khur 'dren pa} bhārakaḥ, bhāravāhaḥ — dadarśa grīṣmatāpe'pi vivaśaṃ dārubhārakam a.ka.36.28; bhārikaḥ lo.ko.238. khur po|= {khur} bhāraḥ — {sdig pa'i khur po chen po ni} mahataḥ pāpabhārasya a.ka.44.48; bhārakaḥ — ādāya dārumūlyena sa tasmāddārubhārakam a.ka.36.29. khur po ba|= {khur 'dren pa/} khur spyod pa|bhārasañcāraḥ abhi.sū.17; dra. {khur sbed pa} bhārasañcāraḥ abhi.bhā.6kha/886. khur 'phel|nā. bhārataḥ — mayi nirvṛte varṣaśate vyāso vai bhāratastathā \n pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati la.a.187kha/158. khur ba|• kri. {'khur ba} ityasya bhūta.; \n\n• saṃ. udvahanam — {khur khur ba} bhārodvahanam ta.pa.36kha/521; nirvāhanam — {khur khur ba} bhāranirvāhanam bo.pa.77 vi. vāhaḥ — {chu khur} vārivāhaḥ a.ko.1.3.6 {II}. apūpaḥ — {khur ba drug dang se'u bcu} ṣaḍapūpā daśa dāḍimāni ta.pa.166ka/787; piṣṭaḥ : {khur ba'i ming ste gro sogs zan gong bsreg sogs kyi ming ngo} mi.ko.39ka; pūpaḥ mi.ko.39ka; pūpalikā — sā dārikā pūpalikānāmarthe abhibhūtā a.śa.246ka/226; *kaduḥ lo.ko.238; {'khur ba mkhan ma} kandukī vi.pra.162ka/3.126; *maṇḍaḥ ma.vyu.5700. khur ba drug|ṣaḍapūpāḥ — ṣaḍapūpādivākyavat ta.sa.86ka/787. khur ba drug dang se'u bcu|ṣaḍapūpā daśa dāḍimāni — ‘ṣaḍapūpā daśa dāḍimāni’ ityādi unmattakavākyavadānarthakyaṃ vedasya prāptam ta.pa.166ka/787. khur ba mkhan|āpūpikaḥ mi.ko.39ka. khur ba bcos pa|= {khur ba 'tshed pa} ṛjīṣam, piṣṭapacanam mi.ko.39ka. khur ba 'chos pa|= {khur ba bcos pa/} khur ba 'tshed pa|= {khur ba bcos pa} piṣṭapacanam mi.ko.39ka; ṛjīṣam lo.ko.238. khur ba'i chang|paiṣṭī, madirābhedaḥ — {sbrang chang bur chang khur ba'i chang /} {ji ltar rnyed pa dbul bar bya} mādhvīṃ gauḍīṃ tathā paiṣṭīṃ yathāprāptaṃ tu ḍhaukitam sa.u.8.21. khur ba'i rin|= {gla} bharaṇam; bharaṇyam — {las gla sgrub gla rngan pa dang /} {bya dga' mtshar dga' gzengs bstod pa/} {khur gla khur rngan khur ba'i rin/} {yon dang rnyed pa gla yin no} ṅa.ko.310. khur bu|= {khur} bhāraḥ — abhinyāsabhūtatvāditi \n bhārabhūtatvādityarthaḥ abhi.sphu.252kha/1058; bharaḥ — nānākārairgurutarabharairgarbhaśayyāmalāṅkaḥ a.ka.89. 60. khur bu pa|vāhīkaḥ ( bāhīkaḥ) — na hi yathā vāhīko gauriti skhalati pratyayaḥ \n gauriva gaurna tu gaureva, sāsnādyabhāvāditi ta.pa.275ka/264; pra.a.188kha/203. khur bor ba|apahṛtabhāraḥ 1. śrāvakaguṇaḥ ma.vyu.1084; sthavirako bhadanta bhikṣurarhan kṣīṇāśravaḥ kṛtakṛtyaḥ kṛtakaraṇīyo'pahṛtabhāraḥ a.śa.259ka/237 2. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate… apahṛtabhāra ityucyate la.vi.204kha/308. khur sbed pa|bhārasañcāraḥ — bhārasañcāre'pi cāvasthāntarajaṃ sukhamevotpadyate \n yāvadasau tādṛśī kāyāvasthā nāntardhīyate abhi.bhā.6kha/886; aṃśād aṃśaṃ bhāraṃ sañcārayanto bhāravāhakā duḥkha evāvasthite bhārātikrāmaṇe sukhamiti buddhimutpādayanti abhi.sphu.155ka/880. khur tsa ba|bhāravāhakaḥ, bhārikaḥ — aṃśādaṃśaṃ bhāraṃ sañcārayanto bhāravāhakā duḥkha evāvasthite bhārātikrāmaṇe sukhamiti buddhimutpādayanti abhi.sphu.155ka/880; bhārahārakaḥ — tathā hi mūḍhatarāṇām api tāvadbhārahārakakaivartakarṣakādīnām śi.sa.101kha/101; voḍhā vi.sū.37ka/46. khur rtsal ba|= {khur 'dren pa/} khur tsha ba|= {khur tsa ba/} khur tshos|= {khur mtshos/} khur 'dzin pa|bhāravahanam nā.nā.263kha/6. khur len pa|= {sred pa} bhārādānam, tṛṣṇā — bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ca abhi.sphu.319kha/1206; tatra bhāraḥ pañcopādānaskandhāḥ, bhārādānaṃ tṛṣṇā, bhāranikṣepaḥ mokṣaḥ, bhārahāraḥ pudgalāḥ ta.pa.224kha/165 khur shing|= {gnya' shing} bhārayaṣṭiḥ, vihaṅgikā a.ko.2.10.30. khur slang|kanduḥ, lauhamayapākapātram : {khur ba byed pa'i snod} mi.ko.38ka. khur slang can|= {khur ba mkhan} kāndavikaḥ, āpūpikaḥ mi.ko.39ka. khul|= {tshul} : {brda sprod shes khul can} vaiyākaraṇapāśaḥ mi.ko.83ka; {dpa' bo yin khul can} śūrapāśaḥ mi.ko.83ka. khe|lābhaḥ — lābhārthaṃ hanyate sattvo māṃsārthaṃ dīyate dhanam la.a.157ka/104; vaṇijo'pi hi kurvanti lābhasiddhyāśayā vyayam jā.mā.238/138; dra. {khe rnyed/} {khe spogs/} {rnyed pa/} {khe rnyed} lābhaḥ — parahitodarkaṃ duḥkhamapi sādhavo lābhamiva bahu manyante jā.mā.356/209; phalam : {brje 'phrul gyis rnyed pa thob pa'i ming} mi.ko.42ka. khe rnyed pa|= {khe rnyed/} khe Ta|kheṭaḥ — {'gro ba khe Ta ro ni shrA ya/} {rus pa'i rgyan ni ni raM shu} gatiḥ kheṭaḥ śavaḥ śrāyo asthyābharaṇaṃ niraṃśukam he.ta.19ka/60. khe Ta ka|= {phub} kheṭakaḥ, phalakam — {khe Ta ka la ste phub la} kheṭake phalake vi.pra.175kha/3.179. khe spogs|lābhaḥ — {khe spogs rnyed pa} labdhalābhaḥ vi.va.149kha/1.38; atha narakapūrvī devaputro vaṇigiva labdhalābhaḥ śasyasampanna iva kārṣikaḥ vi.va.172ka/2.103. khe spogs chen po|mahābhāgaḥ — tadācakṣva mahābhāga pūrṇaḥ kasya ghaṭo nvayam jā.mā.184/105. khe spogs phyin pa|vi. labdhalābhaḥ — te labdhalābhā iva vaṇijo bhagavantaṃ triḥ pradakṣiṇīkṛtya tatraivāntarhitāḥ a.śa.125ka/115. khe mi rnyed pa|vi. alabdhalābhaḥ — evam ayamalabdhalābho'labdhasammāno niyatamanyadeśaṃ saṃkrāntiṃ kariṣyatīti a.śa.46kha/40. khegs pa|=*varākaḥ — {gdug pa'i sbrul ni khegs pa ste/} {chags pa'i lto 'phyes mchog tu 'jigs} sarpaḥ sādhurvarāko'yaṃ bhayaṃ rāgoragātparam a.ka.63.47. khengs|= {khengs pa/} khengs gyur|= {khengs par gyur pa/} khengs can|= {khengs pa can/} khengs dang ldan pa|= {khengs ldan/} khengs ldan|vi. 1. mānī — babhūva tasya bhūbharturbhūpatirbhūmyanantaraḥ \n mānī mahendrasenākhyaḥ a.ka.64.13; garvitaḥ nā.nā.276kha/100 2. = {khengs ldan ma} māninī — bhujaṅgakuṭilo manyurmāninīnāṃ hi duḥsahaḥ a.ka.68.93; manasvinī — manasvinīnāmavamānamanyurudīraṇenāpi navatvameti a.ka.68.104. khengs ldan ma|• vi.strī. māninī — duhitā śakrakalpasya kinnarendrasya māninī a.ka.64.155; kā.ā.3.81; manasvinī — manasvinīmānavadhānubandhī a.ka.59.18; kā.ā.2.125. \n\n• nā. mānī, krodhadevī — atinīlā, atibalā, jambhī, mānī, stambhī, mārīcī, cundā, bhṛkuṭī, vajraśṛṅkhalā, raudrākṣīti daśa krodhadevyaḥ vi.pra.157ka/3.118. khengs pa|• kri. unnamayati — tena tena viśeṣeṇonnamayati, anyebhyo'dhikaṃ manyate tri.bhā.158ka/61. \n\n• saṃ. 1. = {nga rgyal} mānaḥ — saṃtyaktamānadarpasya tasyātha bhagavāñjinaḥ \n pratyakṣavigrahaścakre a.ka.80.27; abhimānaḥ a.ka.22. 77; unnatiḥ — māna unnatiḥ abhi.ko.2.33; unnāmaḥ — lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ śi.sa.63ka/61; garvaḥ ta.pa.322kha/1112; ahaṃkāraḥ śa.ko.150; dambhaḥ tatraiva; madaḥ mi.ko.127kha \n2. = {rengs pa} stambhaḥ, jaḍībhāvaḥ — abhimānamutpādya mānābhibhūtaḥ stambhābhibhūto mārādhiṣṭhānenābhibhūtaḥ a.sā.341kha/192; bo.bhū.62kha/73 3. pūraṇam — yeṣāmekaprabhāvo'pi trijagatpūraṇakṣamaḥ a.ka.6.63; pūraḥ — vilokanenaitya niṣiñcya tūrṇaṃ pīyūṣapūreṇa mamāṅgasaṅgam a.ka.22.7. \n\n• bhū.kā.kṛ. 1. pūrṇaḥ — pradīptakhadirāṅgārapūrṇāṃ gūḍhāṃ khadām a.ka.8.12; sampūrṇaḥ — praśamāmṛtasampūrṇaḥ a.ka.17.10; pūritaḥ — dehaprabhāpūritadigvibhāgāḥ a.ka.3.186; sampūritaḥ — ityekasvararāveṇa teṣāṃ sampūrite'mbare a.ka.36.60; ākīrṇaḥ — kuṇapākīrṇamaśivaṃ śivakānanam a.ka.24.106; samākīrṇaḥ — pauraḥ samākīrṇe pure a.ka.106.20 \n2. uddhataḥ — {rgyags pas khengs pa} madoddhataḥ ta.pa.322ka/1112; unnataḥ ma.vyu.2452; mi.ko.127kha 3. = {rengs pa} stabdhaḥ, anamraḥ — mānastabdhāstapasvinaḥ bo.a.7.58; stambhitaḥ — {khengs pa med pa zhes bya ba'i ting nge 'dzin} astambhitaḥ nāma samādhiḥ a.sā.430ka/242. \n\n• vi. 1. mānyaḥ — klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī \n arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā a.ka.14.70 2. = {brlang ba} karkaśaḥ ma.vyu.2453; kharaḥ — {pags pa de nyid khengs pa dang bral bas mnyen por 'gyur ba} kharatvāpagamāttadeva carma mṛdu bhavati sū.a.172ka/63. khengs pa can|vi. unnataḥ — asaṃyatā uddhatā unnatāśca rā.pa.243ka/141; mānī vi.pra.165ka/164; māninī kā.ā.3.16. khengs pa med pa|pā. 1. anunnatam, daśavidhaviśuddhadāneṣu ekam — tatra katamadbodhisattvasya viśuddhaṃ dānam \n taddaśākāraṃ veditavyam \n asaktamaparāmṛṣṭamasaṃbhṛtamanunnatamaniśritamalīnam adīnamavimukhaṃ pratīkārānapekṣaṃ vipākānapekṣañca bo.bhū.100kha/93 2. astambhitaḥ, samādhiviśeṣaḥ — {khengs pa med pa zhes bya ba'i ting nge 'dzin} astambhitaḥ nāma samādhiḥ a.sā.430ka/242. khengs pa'i gnas|unnatisthānam — ‘nāsti me hīnaḥ’ ityatra kimunnatisthānam abhi.bhā.232kha/783; {khengs pa'i gnas yin pa'i phyir} unnatisthānatvāt tatraiva \n khengs par gyur pa|• kri. apūrayat — durgatasya gṛhaṃ sarvaṃ divyaratnairapūrayat a.ka.41.86. \n\n• bhū.kā.kṛ. pūritaḥ — tuhināṃśuśubhrasattvaprakāśakiraṇāṅkurapūriteva a.ka.51.45; paura: pūritāḥ surabhūmayaḥ a.ka.80.89; sampūrṇaḥ a.ka.28.20. khengs par 'gyur|kri. unnamate — na ca punarunnamate sa pūjanena rā.pa.234kha/129. khengs byas pa|bhū.kā.kṛ. pūritaḥ — syurete dasyavaḥ sarve pūrvaṃ ye pūritā mayā a.ka.6.193. khengs byed|nā. mānakaḥ, krodhaḥ — uttare mānako'mitābhavat varṇamukhabhujataḥ śuklaḥ vi.pra.38kha/4.19. khengs med|= {khengs pa med pa/} khebs|= {khebs pa/} khebs nas|saṃchādya — tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sa.pu.47kha/85. khebs pa|• kri. (saka.; avi.) 1. chādayati — vadanaṃ ca chādayasi yena svakam śi.sa.171kha/169; avacchādayati — tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayati sa.pu.47kha/84 2. chādayāmāsa ma.vyu.5179. \n\n• saṃ. ācchādanam — antardhā vyavadhā puṃsi tvantardhirapavāraṇam \n apidhānatirodhānapidhānācchādanāni ca a.ko.1.3.13; chadanam mi.ko.144ka \n\n• vi. channaḥ — mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva jā.mā.12/6; praticchannaḥ — sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā a.sā.426ka/240; saṃchāditaḥ a.sā.426ka/240; vicchinnaḥ — {sprin gyis khebs pa'i mun pa} ghanavicchinnāndhakāraḥ jā.mā.236/137; pihitaḥ jā.mā.356/209; samupagūḍhaḥ jā.mā.233/136; āstīrṇaḥ — {sa gzhi bye ma skya bos khebs pa} sitasikatāstīrṇabhūmibhāgam jā.mā.62/36; pariṣiktaḥ — {mya ngan gyi mchi mas gdong khebs pa} śokāśrupariṣiktavadanaḥ jā.mā.98/58; āḍhyaḥ — {rim rgyas pad mas khebs pa'i mtsho} hradaḥ… phullapadmakramāḍhyaḥ ra.vi.2.8. khebs par gyis shig|kṛ. ācchādayitavyam — sarvo mārgo vicitrairvastraiḥ ācchādayitavyaḥ a.śa.57ka/49. khebs par gyur pa|vi. ākīrṇaḥ — anekavānaraśatairākīrṇaviṭapam jā.mā.315/183. khebs par mdzad du gsol|kri. chādayasva — māṃ karuṇayā chādayasva śi.sa.42ka/40. khe'u tshang|avadam, saṃkhyāviśeṣaḥ — {phang phung phang phung na khe'u tshang ngo} mamamaṃ mamamānāmavadam ga.vyū.3kha/103. kho|sa.nā. = {de} saḥ; sā; {nga dang khyod las gzhan pa'i mi gsum pa ston pa'i tshab tshig} da.ko.74. kho na|eva — {rang nyid kho na} svayameva pra.a.8-3/15; mātram — {rang kho na'i grangs nyid du 'grub bo} sampadyate… svamātrasaṃkhyatā vi.sū.76kha/93; dra. {de kho na nyid/} kho na nyid|= {de kho na nyid/} kho nar 'gyur|bhavatyeva — {thug pa med pa kho nar 'gyur} bhavatyevānavasthitiḥ ta.sa.109kha/954. kho nar ba|kevalam — {khyod dang bsgrun zhing de dang ni/} {khyod dang bsgrun ldom kho nar bas} tenaiva kevalaṃ sādho sāmyaṃ te tasya ca tvayā śa.bu.40. kho bo|sa.nā. (puṃ.) aham — {ngang pa'i bu mo thams cad dkar/} {dbyangs can ma ni kho bo yi/} {yid la ring du gnas par mdzod} haṃsavadhūrmama \n mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī kā.ā.1.1; bo.a.8. 169. kho bo'i|naḥ, asmākam — gṛhṇanti karaṇānītān rūpādīn dhīrasau ca naḥ ta.sa.10kha/127. kho bo cag|vayam — vayamapyetamarthamabhidadhmahe abhi.sphu.180ka/932; {kho bo cag gis} asmābhiḥ ta.sa.76ka/711. kho bo cag gi|naḥ, asmākam — naivaikapadabhāve'pi paryāyāṇāṃ samasti naḥ ta.sa.9ka/112; asmākam pra.a.9-2/17. kho bo cag gi ltar|asmākam, asmākaṃ mate — {kho bo cag gi ltar na ni} asmākantu pra.a.9-2/17. kho bo cag lta bu|asmadvidhaḥ — ye tu punarasmadvidhāḥ pramāṇopapannārthagrāhitayā yuktimeva prārthayante ta.pa.275kha/1019. kho bo cag la|naḥ — pratibimbātmako'pohaḥ padādapyupajāyate \n pratibhākhyo jhaṭityeva padārtho'pyayameva naḥ ta.sa.38kha/398. kho mo|sa.nā. (strī.) aham — {kho mo yi bu} mama putraḥ su.pra.56kha/112; vi.va.169ka/2.100. kho mo cag|vayam — {kho mo cag la} asmabhyam vi.va.189ka/1.63. kho ra khor yug|1. = {kho ra khor yug tu} samantataḥ — {kho ra khor yug chu 'gram ltar mi snang} samantato'ntarhitatīralekham jā.mā.160/93. \n2. (nā.) cakravālaḥ, parvataḥ — sarvāṇi ca tāni… apagatacakravālamahācakravālaparvatāni sa.pu.91kha/151. kho ra khor yug tu|samantam — {kho ra khor yug tu dpag tshad gcig yod} samantayojanaḥ a.śa.168kha/156; samantataḥ — {grong khyer gyi kho ra khor yug tu} samantato nagarasya jā.mā.14/7; tato yūthapatiḥ samantato vyavalokayitumārabdhaḥ a.śa.114kha/104; samantāt — samantācca tatpaṭaṃ parvatākāraveṣṭitaṃ likhet ma.mū.139ka/50; samantena — anupūrveṇāyasaṃ nagaramanuprāptaḥ, samantena parikramati kā.vyū.223kha/286; sāmantakena vi.sū.23ka/28. kho ra khor yug na|samantataḥ — {grong khyer gyi kho ra khor yug na} samantato nagarasya jā.mā.93/56; dra. {kho ra khor yug tu/} kho ra khor yug nas|samantataḥ — tadā devatābhirdivyāḥ patākāḥ samantataḥ ucchrāpitāḥ a.śa.187ka/172; dra. {kho ra khor yug tu/} kho ra khor yug chen po|nā. mahācakravālaḥ, parvataḥ — sarvāṇi ca tāni… apagatacakravālamahācakravālaparvatāni sa.pu.91kha/151. kho lag|1. prā. = {rgya khyon} pariṇāhaḥ, = {zheng /} {sboms} ma.vyu.2686; mi.ko.18kha; ābhogaḥ — {kho lag rdzogs} pūritābhogaḥ a.ka.48.7; maṇḍalam — {sku kho lag yangs shing bzang ba} pṛthucārumaṇḍalagātraḥ ma.vyu.293. 2. dehaḥ, tadavayavaśca : {lus po'am lus po'i yan lag} bo.ko.240; {stod khog} cho.ko.82; {mi'i lus yongs rdzogs kyi ming} da.ko.75. kho lag rdzogs|vi. pūritābhogaḥ, prāptayauvanaḥ — sa śanaiḥ pūritābhogabhujastambhavibhūṣaṇam \n lebhe manobhavārambhabhavanaṃ navayauvanam a.ka.48.7. khog|= {khog pa/} khog stong|= {khog pa stong pa} 1. koṭaram, vṛkṣasthitagahvaram — kīṭaḥ koṭarakāribhirvighaṭitaskandhaprabandhaḥ śanairantaḥsuptakṛśānudhūmamalinaḥ śvabhre'pi dhanyastaruḥ a.ka.69.16 2. śūnyāśayaḥ, śūnyacittam — tyaktaḥ śrījanakaḥ surāsuravaravyākīrṇaratnotkaraḥ… śūnyāśayena tvayā a.ka.79.43. khog pa|1. = {lus} śarīram, dehaḥ — taddehaḥ tayorbhoktṛbhojanayoryadadhiṣṭhānaṃ śarīram ma.bhā.1.18; kalevaram — atha kalevaram \n gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ \n kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ a.ko.2.6.70–71; kāyaḥ lo.ko.242; *kuṇapaḥ — {shi ba'i khog pa} mṛtakuṇapaḥ a.śa.143ka/132 2. karoṭakam — {rus sbal gyi khog pa} kūrmakaroṭakam vi.pra.162ka/3.126; kharparaḥ — {rus sbal gyi khog pa} kacchapasya kharparaḥ sa.u.28.25; 3. = {pi lbang gi khog pa} kolambakaḥ, vīṇāyāḥ kāyaḥ — vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ \n kolambakastu kāyo'syāḥ a.ko.1.7.7 4. = {sems} āśayaḥ, cittam — tyaktaḥ śrījanakaḥ surāsuravaravyākīrṇaratnotkaraḥ… śūnyāśayena tvayā a.ka.79.43. khog pa stong pa|= {khog stong /} khog tshe|= {kog tse} kūṭam, jālam — {ri dgas bshor ba'i khog tshe} mṛgāṇāṃ bandhanāya kūṭam śi.sa.49ka/46. khogs|kri. ({'gog pa} ityasya vidhau) dhāraya — {rta rgod ma'o ni khogs shig} dhāraya me etāṃ vaḍavām vi.va.199ka/1.72. khogs shig|= {khogs/} khong|1. sa.nā. ({kho} ityasya āda.) ayam — {'di rnams khyod kyi cir 'ong khyod kyang khong gi ci} ko nu tvameṣāṃ tava vā ka ete jā.mā.319/185. 2. = {nang} garbhaḥ — {pad ma'i khong gnas pa} ambujagarbhaveṣṭitam ra.vi.106kha/60; {khong na 'dzin par byed} garbheṇa dhārayati sū.a.241ka/155; antaḥ — {'di ni yul gyi khong na gnas} viṣayānte vasatyeṣaḥ a.ka.16.23; antaram — {mkha' ngos khong las} vyomataṭāntarāt a.ka.93.74 3. = {khong pa/} khong skem|= {skem nad} kṣayaḥ, kṣayarogaḥ — {nad khong skem gyis thebs} kṣayavyādhinā spṛṣṭaḥ a.śa.118kha/108. khong khro|• saṃ= {zhe sdang} dveṣaḥ — śrutvā kṣapaṇakaḥ kṣipramabhūd dveṣaviṣākulaḥ a.ka.9.9; krodhaḥ — kṣāntiḥ krodharajaḥpramārjananadī a.ka.5.50; krudh — kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau a.ko.1.7.26; pratighātaḥ — dharme ca pratighātamāvaraṇaṃ ca dharmavyasanasaṃvartanīyaṃ karmetyayamatrādīnavaḥ sū.a.134ka/8; \n\n• pā. pratighaḥ \ni. ṣaḍanuśayeṣu ekaḥ — mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā \n māno'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.5.1 \nii. ṣaṭkleśeṣu ekaḥ — kleśā rāgapratighamūḍhayaḥ \n mānadṛgvicikitsāśca tri.11, 12; pratighaḥ sattveṣvāghātaḥ, sattveṣu rūkṣacittatā yenāviṣṭaḥ sattvānāṃ vadhabandhanādikamanarthaṃ cintayati tri.bhā.157kha/60. khong khro can|vi. kaṭukaḥ ma.vyu.2964. khong khro ba|1. pratihataḥ — {khong khro ba med pa'i sems dang ldan pa} apratihatacittaḥ da.bhū.214kha/29 2. = {khong khro/} khong khro ba dang ldan pa|vi. pratighasahagatam abhi.sū.17. khong khro ba dang lhan cig par gyur pa|vi. pratighasahagatam abhi.sū.17; = {khong khro ba dang ldan pa/} khong khro ba ma yin pa|apratighatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmananunayatā apratighatā, iyaṃ prajñāpāramitā su.pa.42ka/20. khong khro ba med pa|vi. apratihataḥ — {khong khro ba med pa'i sems dang ldan pa} apratihatacittaḥ da.bhū.214kha/29. khong khro ba med pa'i sems|apratihatacittam — {khong khro ba med pa'i sems dang ldan pa} apratihatacittaḥ da.bhū.214kha/29. khong khro ba med pa'i sems dang ldan pa|vi. apratihatacittaḥ — sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃśca bhavati, asaṃpramoṣadharmatayā \n… apratihatacittaśca bhavati, bodhicittamahopāyakauśalyasaṃdhyupasaṃhitalokapracāratayā da.bhū.214kha/29. khong khro ba'i phra rgyas|pā. pratighānuśayaḥ, saptānuśayeṣu ekaḥ — ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ \n kāmarāgānuśayaḥ, pratighānuśayaḥ, bhavarāgānuśayaḥ, mānānuśayaḥ, avidyānuśayaḥ, dṛṣṭyanuśayaḥ, vicikitsānuśaya iti abhi.bhā.226kha/761; dra. {khong khro/} khong khro ba'i sems dang ldan pa|vi. pratihatacittaḥ — {khong khro ba med pa'i sems dang ldan pa} apratihatacittaḥ da.bhū.214kha/29; kaṭukacittaḥ lo.ko.242. khong khro ba'i sems med pa|apratihatacittatā lo.ko.242. khong khro bar gyur pa|vi. pratihataḥ — abhiniviṣṭaḥ san pratihanyate \n pratihataḥ saṃduṣyati \n duṣṭo doṣajaṃ karmābhisaṃskarotīti pūrvavat śi.sa.141ka/135. khong khro bar 'gyur|kri. pratihanyate — duḥkhāyāṃ vedanāyāṃ na pratihanyate, pratighasamudghātaṃ cārjayati śi.sa.130ka/125. khong khro bar byed|kri. vyāpadyate — apriyarūpeṣu dharmeṣu vyāpadyate śrā.bhū.66. khong khro bas kun nas bslang ba|vi. pratighasamutthaḥ abhi.sū.17. khong khro med|= {khong khro ba med pa/} khong khro las skyes pa|vi. pratighajaḥ — māyāmadau pratighaje upanāhavihiṃsane abhi.ko.5.50. khong khro'i rgyu las byung ba|vi. pratighānvayaḥ abhi.sū.17. khong 'khrug|= {khong nas 'khrug pa/} khong sgril|= {lcags sgrog} nigaḍaḥ, lohamayapādabandhopakaraṇam — nityaṃ daṇḍanatāḍanaghātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77; kā.vyū.205kha/263; nigaḍo lohabandhe rā.ko.5.502. khong chud|= {khong du chud pa/} khong gtogs|1. antargamaḥ — na dvayādanyat pramāṇamupapadyate \n pramāṇalakṣaṇāyogād yoge cāntargamādiha ta.sa.54kha/530; antargatiḥ — pratyakṣe'ntargatiprāptervaiphalyaṃ vā smṛteriva ta.sa.62ka/592 2. antargataḥ — {khyim gyi khong gtogs pa} sadanāntargataḥ ta.sa.60ka/573; abhāvāntargataṃ no cet ta.sa.57ka/551. khong stong|• vi. śuṣiraḥ — ayaṃ kāyo'nupūrvasamudāgato'nupūrvavināśī paramāṇusañcayaḥ śuṣiraḥ śi.sa.129ka/124; mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṃvṛta iti abhi.sa.bhā.67kha/93. \n\n• saṃ. 1. niṣkuhaḥ, koṭaram — niṣkuhaḥ koṭaram a.ko.2.4.13 2. busam ( buṣam), tucchadhānyam; tatparyāyau : {sbun stong} buṣam, {snying po med pa} kaḍaṅgaraḥ mi.ko.36ka; rā.ko.3.437. khong du 'khyig pa|pā. mūrcchanā, gītāṅgaviśeṣaḥ — tatra ca kāle supriyo nāma gāndharvikarājo'bhyāgataḥ \n tasyaivaṃvidhā śaktiḥ \n ekasyāṃ tantryāṃ sapta svarānādarśayati, ekaviṃśatiṃ mūrcchanāḥ a.śa.49kha/42. khong du chud|= {khong du chud pa/} khong du chud nas|avagamya — ādaro'pi śamathamāhātmyam avagamya ātāpena jāyate bo.pa.58. khong du chud pa|• kri. avabudhyate — na ca tārkikā avabudhyante la.a.69ka/18; gamyate — kathamidaṃ gamyate abhi.bhā.4ka/880; pratividhyati — bodhisattvaḥ… tatsvabhāvābhāsatāṃ yathābhūtaṃ pratividhyati prajānāti bo.bhū.33kha/37; avagāhate — yo hi mahāyānamavagāhate, sa ucyate mahāsattvaḥ su.pa.31kha/10; samavasarati — yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti ga.vyū.390ka/97; \n\n• saṃ. adhigamaḥ — svacittadṛśyamātrādhigame la.a.58kha/5; a.sā.121ka/69; avagamaḥ — arthasya pratītiravagamaḥ nyā.ṭī.45kha/79; avagatiḥ lo.ko.243; anugamaḥ ga.vyū.306kha/29; anugamanam da.bhū.254ka/51; gamaḥ — deśanāyāḥ suvyavasthitabhāvagamena abhi.sa.bhā.68kha/95; gatiḥ la.a.26-4/1; bodhaḥ — nīlabodharūpam nyā.ṭī.47ka/91; avabodhaḥ — pudgalanairātmyāvabodhaḥ tri.bhā.146kha/27; avabodhatā da.bhū.214ka/28; anubodhaḥ — jñeyatattvānubodhaprativedhāya bo.bhū.113kha/146; jñānam ga.vyū.307kha/30; abhisaṃbodhiḥ — yathābhisaṃbodhiṃ vibhaktinirdeśena nirdiśati da.bhū.255kha/52; prativedhaḥ — medhā grahaṇadhāraṇaprativedheṣu sū.a.248kha/30; vyutpādanam; vyutpattiḥ — śiṣyaiścācāryaprayuktāmātmano vyutpattimicchadbhiḥ prakaraṇamidaṃ śrūyate nyā.ṭī.37ka/11 3. bhū.kā.kṛ. adhigatam — adhigataṃ ca me nirvikalpācāraḥ la.a.60ka/6; avabuddham — {chos thams cad khong du chud do} sarvadharmā avabuddhāḥ su.pra.36ka/68; anubuddham su.pa.27ka/7; buddham lo.ko.244; avasitam — dṛṣṭāntaśca hetulakṣaṇādevāvasitaḥ nyā.ṭī.85kha/235; viditam — buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate a.ko.3.1.106; upagatam — {rtogs pas srid pa'i gzhi thams cad khongs su chud pa zhes bya ba'i ting nge 'dzin} nairvedhikasarvabhavatalopagato nāma samādhiḥ ma.vyu.596; avagāḍhaḥ — {smon lam gyi khyad par ji snyed cig khong du chud pa} yāvantaḥ praṇidhānaviśeṣā avagāḍhāḥ ga.vyū.344ka/418. \n\n• vi. boddhā, vidvān ma.vyu.2903; gatiṃgataḥ : {rtogs par khong du chud pa'am khong du chud pa} mi.ko.118ka; pradhyāyantaḥ : {sems pa'am sems khongs su chud pa/} {khong du chud pa} ma.vyu.7241. khong du chud par|jñātum — jijñāsito jñātumiṣṭo viśeṣo dharmo yasya dharmiṇaḥ sa tathoktaḥ nyā.ṭī.49ka/97; pratyetum — na tāvat pratyetuṃ śakyam nyā.ṭī.49ka/99. khong du chud pa dang rab tu rtogs pa mnyam pa nyid|anubodhaprativedhasamatā — anubodhaprativedhasamatā hi bodhiḥ su.pa.27ka/7. khong du chud pa bdag gi so so rang gi mngon par rtogs par 'gyur ba'i rigs|pā. adhigamasvapratyātmāryābhisamayagotram, trividheṣu abhisamayagotreṣu ekam — tatra mahāmate tathāgatayānābhisamayagotraṃ trividham \n yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram, adhigamasvapratyātmāryābhisamayagotram, bāhyabuddhakṣetraudāryābhisamayagotraṃ ca la.a.80kha/28. khong du chud pa ma yin pa|vi. ananubuddhaḥ — na punaryathocyate sarvadharmā hyananubuddhā apratividdhāḥ su.pa.27kha/7. khong du chud pa med pa|ananubodhaḥ — evameṣā bodhirabhisaṃboddhavyā \n ananubodhādaprativedhādanubudhyetyucyate \n na punaryathocyate sarvadharmā hyananubuddhā apratividdhāḥ su.pa.27kha/7. khong du chud pa yin|kri. avagamyate — kṛte svārthābhidhāne tu sāmarthyāt sā'vagamyate ta.sa.44ka/443; avasīyate lo.ko.244. khong du chud par dka' ba|vi. duravagamaḥ — tadbhedā'navabodhe tattvasvarūpaṃ duravagamam ma.ṭī. 242kha/83; duranubodhaḥ — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśāntaḥ upaśāntaḥ praṇīto durdṛśo duranubodho'tarko'vitarkāvacaraḥ la.vi.187kha/286; dharmadhātumeva vicārayamāṇo gambhīraṃ duravagāhaṃ durdṛśaṃ duranubodhamatarkyaṃ tarkāpagataṃ śāntaṃ sūkṣmaṃ cānupraviśan rā.pa.229ka/121; duravabodhaḥ ma.vyu.2916; duṣprativedhaḥ — svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurā duṣprativedhāśca la.a.143kha/90; duravagāhaḥ — gambhīro hi buddhaviṣayo vipulo'prameyo durdṛśo duṣpratibodho duravagāhaḥ sarvalokasamatikrāntaḥ ga.vyū.296ka/17; durbodhyam — durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam sa.pu.16kha/27. khong du chud par gyur pa|bhū.kā.kṛ. gatam — {rtogs par khong du chud par gyur} gatiṃgatāḥ a.sā.431kha/243. khong du chud par 'gyur|kri. avasīyate lo.ko.244. khong du chud par 'gyur ba|= {khong du chud par 'gyur/} khong du chud par bya|=I. kri. 1. pravedayet — jñātavānetaditi tasmai pravedayet vi.sū.26kha/33; adhigacchet — taddarśanānanā(nna)dhigatamadhigaccheyam la.a.60ka/6 \n2. prativedayāmi — ārocayāmi ahamadya bhikṣavaḥ prativedayāmyadya mayā (mama) śṛṇotha sa.pu.56kha/99 3. gamyate — kasyābhāvaṃ sādhayatīti cet ? prakṛtatvād viprakṛṣṭānāmiti gamyate vā.ṭī.57kha/13 {II}. = {khong du chud par bya ba/} khong du chud par bya ba|• saṃ. adhigamaḥ — acintyajñānaviṣayādhigamāya \n yāvatsarvajñānaviṣayādhigamāya da.bhū.168kha/2; anubodhaḥ — dharmapratisaṃvidā sarvatathāgataikalakṣaṇānubodhamavatarati da.bhū.255kha/52; anubodhanam — rūpakāyasaṃdarśanavaineyānāṃ pratyupāsanavaineyānāmanubodhanavaineyānām ga.vyū.187kha/270; pratibodhanam — tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.17ka/27; pratipādanam; pratipattiḥ lo.ko.245; \n\n• kṛ. gantavyam — anayā vartanyā'nyadapi gantavyam abhi.bhā.231-1/826; avagantavyam vā.ṭī.63kha/17; anugantavyam lo.ko.245; boddhavyam he.bi.144-4/71; pratipattavyam — sāmarthyādeva tu sa pratipattavyaḥ nyā.ṭī.37ka/12; pratyetavyam la.a.80ka/27; pratipādayitavyam — vaktrā hyatra paraḥ pratipādayitavyaḥ nyā.ṭī.88ka/243; vibhāvayitavyam — yatra kvacitsūtrānte'yamevārtho vibhāvayitavyaḥ la.a.85kha/33. khong du chud par byas pa|bhū.kā.kṛ. avagamitam — atha sa rājā taistasya hṛdayagrāhakairhetumadbhirvacobhiravagamitamadyapānadoṣaḥ jā.mā.187/108. khong du chud par byed|= {khong du chud par byed pa/} khong du chud par byed pa|• kri. 1. bodhayati — arthāṃśca pāṭhayati yāvadbodhayati śi.sa.6ka/7; a.sā.170ka/95; avabodhayati la.a.133ka/79; gamayati abhi.sphu.131ka/837; pratipādayati — yena paraṃ pratipādayati tat parārtham nyā.ṭī.47ka/88; avagāhayati — ye mahāyānaṃ satatasamitamavagāhayanti kā.vyū.206kha/264; vijñāpayati — ākāṅkṣan ekasvararutena sarvadharmadhātuṃ vijñāpayati da.bhū.256kha/52; pratividhyati — svapnopamaṃ sarvalokaṃ pratividhyati ga.vyū.206ka/287; paribudhyate śi.sa.6ka/7; pratipadyate — yena svayaṃ pratipadyate tat svārtham nyā.ṭī.47ka/88; avagāhate — api tu evam etattathataivetyadhimuñcatyavagāhate a.sā.285kha/161; paryavāpnoti — dharmān paryavāpnoti da.bhū.256ka/52 2. avabodhayiṣyati — bodhisattvāḥ… samyaksaṃbodhimabhisaṃbudhya tathaiva sarvasattvānavabodhayiṣyanti la.a.100ka/46. \n\n• saṃ. 1. adhigamaḥ — {theg pa chen po khong du chud par byed pa} mahāyānādhigamaḥ la.a.59kha/5; pratipattiḥ — atra ādiśabdenottarapratipattiśaktivighātahetoḥ parigrahaḥ vā.ṭī.104ka/65; pratibodhanam sa.pu.17kha/27. \n2. (pā.) bodhakaḥ, viniścayamārgabhedaḥ — catvāro viniścayamārgā dūṣakādayaḥ \n… bodhakasteṣvartheṣu saṃmūḍhānāṃ tadarthavyutpādakaḥ abhi.sa.bhā.111kha/150 vi. gamakaḥ lo.ko.245; pratibodhakaḥ — tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra sa.pu.17ka/27; saṃcodakaḥ — saṃcodakāḥ kalyāṇamitrā akaraṇīyānām bo.pa.77; avadhārakaḥ — saha taireva mahāmate pañcabhirvijñānakāyairhetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ tadhetujaśarīraṃ pravartate la.a.72kha/20; vyutpādyamānaḥ; pratipadyamānaḥ lo.ko.245. khong du ma chud pa|• saṃ. 1. anavabodhaḥ lo.ko.245; anavabodhanam — kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti ? yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām la.a.70kha/19. \n\n• pā. ( nyā.da. ) matānujñā, dvāviṃśatividheṣu nigrahasthāneṣu ekam vā.ṭī.107ka/73. \n\n• vi. anadhigatam — anadhigatānāmadhigamāya la.a.140kha/87; apratisaṃviditam bo.bhū.116ka/149; anavadhāritam — svacittadṛśyamātrānavadhāritamatayaḥ la.a.91ka/38. khong du mi chud|= {khong du mi chud pa/} khong du mi chud pa|• kri. nāvadhāryate — anyo'nanyavinirmuktaḥ kalpito nāvadhāryate la.a.178ka/142; na budhyati lo.ko.246; \n\n• saṃ. anabhisamayaḥ — jñāneṣu nāstyāvaraṇaṃ vā vimarśo vā… ajñānaṃ vā anabhisamayo vā ga.vyū.276ka/354 vi. anavadhārī — karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante la.a.72kha/20. khong nang chug pa|vi. udarāntargatam pra.a.118ka/126. khong nad|= {skem nad} kṣayaḥ, kṣayarogaḥ — kṣayaḥ śoṣaśca yakṣmā ca a.ko.2.6.51. khong nas 'khrug pa|vyāroṣaḥ — parasampattau cetaso vyāroṣa īrṣyā abhi.bhā.233-3/844. khong nas 'khrugs pa|vyāroṣaḥ lo.ko.246. khong nas drang|kṛ. adhyāhāryam — viśeṣyatvenābhimatād rūpāderityadhyāhāryam ta.pa.8ka/462; = {khong nas dbyung /} khong nas ldang ba|= {khong nas sdang ba/} khong nas sdang ba|prakopaḥ — {khong nas ldang ba'i chos can} prakopadharmiṇām la.a.130ka/57; = {'khrug pa'am khong nas sdang ba} ma.vyu.2963. khong nas dbyung ba|• kṛ. adhyāhāryam — niṣkṛṣṭamityadhyāhāryam ta.pa.128ka/707; ta.pa.214kha/146. \n\n• saṃ. adhyāhāraḥ — {mig gi zhes bya ba khong nas dbyung ngo} cakṣuṣa ityadhyāhāraḥ ta.pa.146ka/744. khong pa|kukṣiḥ — {khong pa'i nad} kukṣirogaḥ ma.mū.200ka/215; udaram — yasya tu viprasya vyāpitayā sakalāśucideśasambaddhā vedadhvanayo vadanodarātivarttinaḥ sadaiva, sa kathamiha loke na nindyo bhavet ta.pa.292kha/1047. khong 'bras|vidradhiḥ, rogabhedaḥ yo.śa.59. khong myags shing phyir 'dzag pa|vi. antaḥpūtiravasrutaḥ — antaḥpūtībhāva iti yathāpi ihaiko duḥśīlo bhavati pāpadharmā antaḥpūtiravasrutaḥ kaṣaṃvakajātaḥ śaṅkhasvarasamācāraḥ vi.va.147kha/1.35. khong rul ba|antaḥpūtībhāvaḥ — antaḥpūtībhāva iti yathāpīhaiko duḥśīlo bhavati pāpadharmā antaḥpūtiravasrutaḥ kaṣaṃvakajātaḥ śaṅkhasvarasamācāraḥ vi.va.147kha/1.35. khongs|udaram — {pad ma'i khongs nas yang dag byung} padmodarasamudbhūtā a.ka.3.49; {'jigs rung smad pa'i khongs su} ghorāpavādodare a.ka.38.160; garbhaḥ lo.ko.246; antaram — {phyogs kyi khongs ni yang dag rdzogs} sampūritadigantaraḥ a.ka.3.55; antaḥ — {khongs su gtogs pa} antargatam pra.a.150kha/161; {khongs su 'dus pa} antargatiḥ ta.pa.50kha/551; kuñjaḥ — {ri bo'i khongs su} adrikuñjeṣu kā.ā.2.98; utsaṅgaḥ mi.ko.18ka. khongs na 'khod|kri. parivartate — yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti abhipatanti parivartante ga.vyū.390ka/97. khongs su bcug pa|bhū.kā.kṛ. saṅkaṭīkṛtam — tato rājñā caturaṅgeṇa balakāyena nirgatya tanmṛgayūthaṃ sarvaṃ saṅkaṭīkṛtam a.śa.114kha/104. khongs su chud pa|= {khong du chud pa/} khongs su gtogs|= {khongs su gtogs pa/} khongs su gtogs pa|• saṃ. antarbhāvaḥ — vicchede tanmaṇḍalāntarbhāvasya vi.sū.66ka/83; \n\n• vi. antargatam tatra kiṃ prayojanaṃ syād yadi dharmāyatanāntargatamavijñaptirūpaṃ naśyeta abhi.bhā.194-1/582; pra.a.150kha/161; antarbhūtam — sarvaṃ hi duḥkhaṃ saṃsāraduḥkhe'ntarbhūtam sū.a.218ka/124; abhyantaram — saṃsārābhyantaratvāt abhi.bhā.196-3/598; antikaḥ — {mngon par rtogs pa'i khongs su gtogs pa} abhisamayāntikāḥ abhi.sphu.241kha/1040. khongs su 'du ba|antarbhāvaḥ ta.pa.\n khongs su 'dus pa|• saṃ. antarbhāvaḥ — anupalabdhestu svabhāve'ntarbhāvaḥ ta.pa.39ka/526; antargatiḥ vaisādṛśyaṃ hi sādṛśyābhāvaḥ, tasmādastyevābhāvāntargatiḥ ta.pa.50kha/551. \n\n• vi. antargatam — {brjod pa'i khongs su 'dus mod kyang} uktāntargatamapi kā.ā.3.51; antarbhūtam — tadantarbhūtānyeva hi tadanyāni vidyāsthānāni sū.a.244kha/161. khongs su 'dus pa yin|kri. antarbhavati — ityevaṃvidhaṃ kāryahetāvevāntarbhavati ta.pa.31ka/509. khongs su sdud pa|saṃhāraḥ lo.ko.246. khongs su bsdu ba|antarbhāvaḥ — {rim pa khongs su bsdu ba'i man ngag ces bya ba'i rab tu byed pa} kramāntarbhāvopadeśanāma prakaraṇam ka.ta.1812. khongs su gnas pa|vi. udarastham — teṣāṃ garbhe prāguktam ekaśūkaṃ samasukhaphaladaṃ guhyapadmodarastham vi.pra.68kha/4.123. khongs su ma gtogs pa|anantarbhāvaḥ abhi.sū.18. khod|kri. ({'god pa} ityasya vidhau) niveśayet — yuktihetuvisaṃmūḍhaṃ lokaṃ tattve niveśayet la.a.167kha/122. khod khod|ayutam, saṃkhyāviśeṣaḥ — {bye ba bye ba na khod khod do} koṭiḥ koṭīnāmayutam ga.vyū.3ka/102. khon|vairam — sa kāmān vigrahavivādamadavairasyaprācuryāt… tyajya jā.mā.219/128; vipriyam — svajanādanavāpya vipriyaṃ jarayā vopahṛtāṃ virūpatām jā.mā.209/121. khon dang bral ba|nirvairam, o ratā — bhikṣūṇāṃ bhavasaṃkṣayāya vidadhe nirvairatāśāsanam a.ka.8.78. khon du mi 'dzin pa|anupanāhaḥ, aṣṭottaraśatadharmālokamukheṣu ekam — aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam \n… anupanāho dharmālokamukhamakaukṛtyāya saṃvartate la.vi.20kha/23 khon du 'dzin pa|= {khon 'dzin/} khon du 'dzin pa spangs pa|vi. nihatavairaḥ — vimalāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ… prāṇātipātātprativirato bhavati nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ da.bhū.187kha/15. khon du bzung ba|vi. baddhavairaḥ — {'di la bdag gis zhen bya zhing /} {khon du bzung nas g}.{yul sprad de} atra grahī bhaviṣyāmi baddhavairaśca vigrahī bo.a.4.43. khon pa|• saṃ. upanāhaḥ — {khon par yang ni mi bya'o} upanāhaṃ ca na kuryāt du.pa.239/238; \n\n• vi. vairī — {'dod pa skabs min khon pa yis} smareṇākāṇḍavairiṇā kā.ā.3.138. khon bral|= {khon dang bral ba/} khon med|• saṃ. avairam — ye sarvasattvānāmabhayamavairamanuttrāsaṃ prabhāvayanti prakāśayanti a.sā.49kha/28. \n\n• vi. avairaḥ — sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇa…sarvāvanataṃ lokaṃ spharitvopasampadya viharati da.bhū.198kha/21; nirvairaḥ — sa evāhaṃ yadi paraṃ nirvairaḥ pāṭane dṛśaḥ \n tena satyena nayanaṃ svasthaṃ bhavatu me'param a.ka.31.66. khon med pa|= {khon med/} khon 'dzin|= {khon du 'dzin pa} 1. upanāhaḥ — krodhopanāhasaṃdhukṣitābhiścittajvālābhiḥ da.bhū.181ka/11; anuśayaḥ jā.mā.422/248; \n\n•2. pā. upanāhaḥ, parīttakleśabhūmikaḥ dharmaḥ — krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.2.27; abhi.ko.5. 50; {khon du 'dzin pa ni kun nas mnar sems kyi dngos po lan mang du byed pa'o} āghātavastubahulīkāra upanāhaḥ abhi.bhā.233-4/846 3. pā. (jyo.) vaidhṛtiḥ, saptaviṃśatiyogeṣu ekaḥ — viṣkābhaḥ, prītiḥ, āyuṣmān, saubhāgyaḥ, śobhanaḥ, atigaṇḍaḥ, sukarmā, dhṛtiḥ, śūlaḥ, gaṇḍaḥ, vṛddhiḥ, dhruvaḥ, śaṅkuḥ, vyāghātaḥ, harṣaṇaḥ, vajraḥ, siddhiḥ, vyatipātaḥ, varīyān, parighaḥ, śivaḥ, sādhyaḥ, śubhaḥ, śuklaḥ, brahmā, aindraḥ, vaidhṛtiriti saptaviṃśatiyogāḥ vi.pra.179kha/1.36. khon yod|vi. vairī ma.vyu.2734. khon yod pa|= {khon yod/} khob|kri. {'gebs pa} ityasya vidhau \n khom|= {khom pa/} khom pa|= {dal ba} kṣaṇaḥ, avasaraḥ — arthavān pūrvadṛṣṭaścet tasyaitāvān kṣaṇaḥ kutaḥ ta.sa.81kha/755; {khom pa phun sum tshogs shing rnam par dag pa} kṣaṇasampadviśuddhiḥ; {mi khom pa brgyad las rnam par ldog pa} aṣṭākṣaṇavinivṛttiḥ ga.vyū.381ka/90. khom pa phun sum tshogs pa|kṣaṇasampad — {khom pa phun sum tshogs shing rnam par dag pa} kṣaṇasampadviśuddhiḥ ga.vyū.381ka/90. khom pa phun sum tshogs shing rnam par dag pa|kṣaṇasampadviśuddhiḥ — durlabhā kṣaṇasampadviśuddhiḥ ga.vyū.381ka/90. khor|kri. {'ger ba} ityasya vidhau \n khor mo|sadā — {rtag tu khor mor bla ma rnams la sri zhu byed} śuśrūṣakāḥ sada bhavanti guruṣu nityam; {de dag rtag tu khor mor rnyed pa don gnyer min} lābhena te sada anarthika bhonti nityam rā.pa.234ka/128; satatasamitam — vajrapāṇiśca satatasamitaṃ nityānubaddhaḥ la.a.151ka/98. khor mor 'jig|nā. vārāṇasī, mahānagarī — {khor mor 'jig gi grong khyer chen po na} vārāṇasyāṃ mahānagaryām kā.vyū.236kha/298. khor zug|1. sadā, sarvadā — {khor zug rmi lam 'dra ba} svapnopamaḥ sadā la.a.64ka/10 2. = {khor yug/} khor yug|1. = {kho ra khor yug} samantataḥ ma.vyu.6494; parisāmantam — ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā a.sā.49kha/28; parisāmantakam — tasya dharmanetrīsthānasya parisāmantake'śuciracaukṣasamudācāro na pracārayitavyaḥ a.sā.81ka/45; sarvataḥ — agnidāhaṃ vijānīyānnagarāṇāṃ tu sarvataḥ ma.mū.200kha/216; paritaḥ — vyāmasya paritaḥ pratyavekṣitatvam vi.sū.39ka/49 2. vṛttam — {sa'i khor yug 'bum phrag gsum} bhūmervṛttaṃ trilakṣam vi.pra.167ka/170; valayam — {me'i khor yug} agnivalayam ; {rlung gi khor yug} vāyuvalayam vi.pra.185ka/5.3 3. nā. cakravālaḥ, lokālokaparvataḥ — lokālokaścakravālaḥ a.ko.2.3.2; cakravālamahācakravālau parvatarājānau kā.vyū.243ka/304; kā.ā.2.98; cakravāḍaḥ abhi.ko.3.49; tato bahiścatvāro dvīpāḥ \n tebhyaḥ punaḥ bahiścakravāḍaḥ abhi.bhā.508. khor yug tu|samantataḥ — samantataḥ prākārāśca tasyā nagaryāḥ saptaratnamayāḥ a.sā.425kha/240; samantāt — {khor yug tu lha'i mar me'i phreng ba dag} divyābhiḥ… samantācca dīpamālābhiḥ a.sā.50ka/28. khor yug gi 'obs|cakravālaparikhā — {khor yug gi 'obs dang bcas pa} sacakravālaparikhā da.bhū.270ka/61. khor yug gi 'obs dang bcas pa|vi. sacakravālaparikhā — ākāṅkṣan ekasmin paramāṇurajasyekāmapi lokadhātuṃ sarvāvatīṃ sacakravālaparikhāmadhitiṣṭhati da.bhū.270ka/61. khor yug mngar ba|nā. ālimanmathaḥ — {khor yug mngar ba'i sgrub thabs} ālimanmathasādhanam ka.ta.3186. khor yug chen po|nā. mahācakravālaḥ, parvatarājaḥ — cakravālamahācakravālau parvatarājānau kā.vyū.243ka/304; = {'khor yug chen po/} khor yug tu bskor ba|cakrīkṛtaḥ, cakraṃ kṛtaḥ — tena caturdvīpakaścakrīkṛtaḥ abhi.bhā.508; cakraṃ kṛtaścakrīkṛtaḥ \n cakrākāratāṃ gamitaḥ abhi.sphu.508. khor yug ri|nā. cakravālaḥ, parvataḥ — naranārīvanaṃ kena harītakyāmalīvanam \n kailāsaścakravālaśca vajrasaṃhananā katham la.a.66ka/14; dra. {khor yug/} khol|kri. 1. varta.; bhūta.; aka.; bhavi. {'khol ba} 2. {'khol ba} ityasya vidhau 3. {'khel ba} ityasya vidhau 4. {'gel ba} ityasya vidhau kṛ. kvathamānaḥ — {chu khol zhing lud par 'gyur} kvathamānaṃ pānīyamutthāsyati vi.va.205ka/1.79 saṃ. = {khol po} bhṛtyaḥ, dāsaḥ a.ko.2.10.17. khol du|utkvathitum — {chu de khol du cha ba} tat pānīyamutkvathitumārabdham vi.va.205kha/1.79. khol po|= g.{yog po} dāsaḥ — kāmadāsāḥ śi.sa.50kha/48; ceṭakaḥ la.vi.163ka/245; bhṛtyaḥ lo.ko.248. khol bu|1. = {cha shas} khaṇḍaḥ pra.a.274-4/599 \n2. bālabhṛtyaḥ : g.{yog po chung chung} cho.ko.84. khol ma|• saṃ. = {skar khung} gavākṣaḥ : {khol ma'am skar khung /} {skar khung dra ba can} ma.vyu.5527; {mthong khung ngam skar khung} bo.ko.245; \n\n• vi. taptam — {ba tsha'i chu khol ma} taptakṣārodakam ga.vyū.24kha/121. khol mo|= g.{yog mo} dāsī śa.ko.155. khos|• kri. ({'gas pa} ityasya vidhau) sphoṭaya ba.mā.165kha = {kho yis/} khwa|kākaḥ, pakṣī — mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate bo.a.7.52; vi.sū.36kha/46; vāyasaḥ jā.mā.173/100; dhvāṅkṣaḥ jā.mā.375/219. khwa skad|kākarutam; vāyasarutam, dra. : {khwa skad shes pa'i yi ge} vāyasarutalipiḥ la.vi.66kha/88. khwa skad shes pa|vāyasavidyā ma.vyu.5057; mi.ko.29kha. khwa skad shes pa'i yi ge|vāyasarutalipiḥ, lipiviśeṣaḥ — brāhmīkharoṣṭīpuṣkarasārimaṅgalipiṃ baṅgalipim… vāyasarutalipim la.vi.66kha/88. khwa lcags kyi mchu zhes bya ba|ayastuṇḍanāmavāyasaḥ mi.ko.137ka. khwa ta|= {bya rog} karaṭaḥ, kākaḥ — kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ \n dhvāṅkṣātmaghoṣaparabhṛdbalibhugvāyasā api a.ko.2.5.20. khwa ta'i skad can|vi. asaumyasvaraḥ lo.ko.216. khwa gdong ma|nā. kākāsyā, devī — {shar gyi sgor ni khwa gdong ma/} {phyag gnyis sngon mor bsgom par bya} pūrvadvāre tu kākāsyā nīlā dvibhujā bhāvayet sa.u.13.29. khyags|= {'khyags pa/} khyad|= {khyad par/} khyad 'gyangs pa|vi. = {bskal ba} viprakṛṣṭam mi.ko.17kha; tatparyāyāḥ : {thag ring ba} dūram, {ches 'gyangs pa} davīyaḥ, {ches thag ring ba} daviṣṭham, {shin tu ring ba} sudūram tatraiva \n khyad 'gyur|= {khyad par du 'gyur ba/} khyad can|= {khyad par can/} khyad can 'gyur|kri. praviśiṣyate yathā svaviṣaye śaktiḥ śrotrādeḥ praviśiṣyate \n gatiyogaviśeṣādyairmanaso'pi tathā bhavet ta.sa.124ka/1076. khyad bcas|= {khyad par dang bcas pa/} khyad ches 'phags pa|bahvantaraviśiṣṭaḥ ma.vyu.2106; mi.ko.124ka. khyad brjod|= {khyad par brjod pa/} khyad du 'phags pa|= {khyad par du 'phags pa/} khyad du gsad|kri. vimānayet — {de bzhin gnod byed nyam chung ba/} {'ga' yang khyad du gsad mi bya} tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet bo.a.6. 129. khyad du gsod|= {khyad du gsod pa/} khyad du gsod pa|• kri. vimānayati — tatra vimānalajjo yo'rthino na vimānayati sū.a.248kha/166; viceṣṭate — bodhisattvo raudreṣu duḥśīleṣu ca sattveṣvāghātacittaḥ pratighacitta upekṣate viceṣṭate vā raudratāṃ duḥśīlatāmeva ca pratyayaṃ kṛtvā bo.bhū.88kha/112; avajānāti — te caivaṃ svadṛṣṭāvabhiniviṣṭāḥ… śrāvakapiṭakamavajānanti abhi.sa.bhā.83ka/113. \n\n• saṃ. avamānaḥ — avamānamatho titikṣase na ca sammānamihābhinandasi vi.va.127ka/1.16; avamanyanā — stambhasaṃkleśavigato'vamanyanāsaṃkleśavigataḥ layasaṃkleśavigataśca bo.bhū.62kha/73; vimānanam mi.ko.128kha; ma.vyu.6959; avamānanam mi.ko.128kha; avajñā — śravaṇe cādarajātā bhavanti nāvajñājātāḥ bo.bhū.63kha/75; avajñānam — apratyavagatiravajñānam vi.sū.91kha/109; avyavacāraḥ (? adhyācāraḥ — śikṣāpadadravyatādhyācāraḥ vi.sū.47kha/60) —{bslab pa'i tshig gi dngos po la khyad du gsod pa} śikṣāpadadravyatāvyavacāraḥ ma.vyu.8510. \n\n• pā. (vina.) vitaṇḍanā, prāyaścittikabhedaḥ vi.sū.30ka/38; vitaṇḍanam ma.vyu.8429. khyad du gsod pa'i ltung byed|vitaṇḍanā prāyaścittikam vi.sū.30ka/38. khyad du gsod par byed|kri. vimānayati ma.vyu.2638; mi.ko.128kha. khyad du bsad|= {khyad du bsad pa/} khyad du bsad nas|avadhūya —{bdag khyad du bsad nas gzhan yang 'di byed par 'gyur ro} māmavadhūyānye'pi kariṣyanti abhi.sphu.328ka/1224; avaṣṭabhya jā.mā.206/120; paribhūya — {bdag gi bde ba khyad du bsad} ({nas}) paribhūyātmanaḥ saukhyam jā.mā.321/187. khyad du bsad pa|• kri. tiraścakāra — {gtam de khyad du bsad do} tāṃ kathāṃ tiraścakāra jā.mā.121/70; \n\n• saṃ. avajñā, avamānanā — paragauravamātmāvajñā ca śi.sa.147ka/141. khyad ldan|= {khyad par dang ldan pa/} khyad par|• saṃ. 1. = {bye brag} viśeṣaḥ — svabhāvaviśeṣaḥ vā.nyā.149-1/20; kā.ā.2.6; prativiśeṣaḥ — anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ abhi.sphu.154kha/879; bhedaḥ pra.vā.2.189; prabhedaḥ sū.a.137ka/11; antaram — {bur shing 'o ma bur sogs kyi/} {mngar ba nyid ni khyad par che} ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat kā.ā.1.102; antaratvam ta.sa.115ka/998; atiśayaḥ — nāpi vyatirikto'tiśayaḥ kriyate ta.pa.86kha/625; pra.vā.2.384. 2. = {khyad chos} viśeṣaṇam — {bsngags par 'os pa'i khyad par dang /} {ldan pa} ślāghyairviśeṣaṇaiḥ yuktam kā.ā.1.79; {khyad par dang khyad par can gyi dngos po} viśeṣaṇaviśeṣyabhāvaḥ ta.pa.300ka/313; {khyad par gyi bsdu ba} viśeṣaṇasamāsaḥ ta.pa.142kha/14; upādhiḥ — guṇādayaśca te upādhayaśca viśeṣaṇāni iti viśeṣaṇasamāsaḥ ta.pa.142kha/14; pra.vā.2.335; upadhānam — bhedaḥ pratyupadhānaṃ ca sphaṭikādeḥ prasajyate ta.sa.11ka/133; sopadhānetarāvastha eka eveti sarvadā ta.sa.11ka/132 3. = {khyad par du 'phags pa} utkarṣaḥ — {mngon par 'du byed pa'i khyad par tha dad pa}({sa}) saṃskārotkarṣabhedena vā.ṭī.61ka/14; prakarṣaḥ lo.ko.249. \n\n• (u.sa.) vi — {khyad par gyi lo ma} viśākhaḥ a.ka.27.4; {khyad par gyi las} vikarma vi.pra.269kha/2.88; {khyad par du smin pa} vipākaḥ pra.vṛ.167-4/9 \n\n• avya. = {khyad par du} viśeṣataḥ — {khyad par mthong ba'i rjes su dpag pa} viśeṣatodṛṣṭamanumānam ta.pa.34ka/516; śa.bu.43. \n\n\n• vi. prakṛṣṭam — niyatānukramaṃ hīdaṃ prakṛṣṭaṃ phalasādhakam ta.sa.126ka/1087; viśiṣṭam — yāgaśabdena dravyaguṇakarmāṇi śreyasaḥ sādhanāni viśiṣṭānyucyante ta.pa.131ka/712. khyad par du|avya. viśeṣataḥ — {lnga pa de rjes bdun pa dang /} {nya gang ba ni khyad par du/} {bsngags} pañcamyāmatha saptamyāṃ pūrṇamāsyāṃ viśeṣataḥ \n śasyate du.pa.231/230; viśeṣeṇa — {zla ba nya ba khyad par du/} {rgyal ba rnams kyi dkyil 'khor sngags} pūrṇamāsyāṃ viśeṣeṇa \n śasyante jinamaṇḍalāḥ du.pa.231/230. khyad par skyed par byed pa|atiśayādhānam — tat syādatiśayādhānādekārthakriyayāpi vā ta.sa.5ka/74; dra. {khyad par sgrub pa/} khyad par bskyed pa|atiśayotpattiḥ — nityasyeva nātiśayotpattiḥ sambhavati ta.pa.188ka/838. khyad par gyi dga' ba|pā. (taṃ.) viramānandaḥ, ṣoḍaśānandeṣu ekaḥ vi.pra.160kha/3.124. khyad par gyi cha dang mthun pa|pā. viśeṣabhāgīyam, caturvidheṣu śuddhakeṣu ekam — hānabhāgīyam, viśeṣabhāgīyam, sthitibhāgīyam, nirvedhabhāgīyamiti caturvidhaṃ śuddhakam abhi.bhā.73kha/1156. khyad par gyi bsdu ba|pā. (vyā.) viśeṣaṇasamāsaḥ — guṇādayaśca te upādhayaśca viśeṣaṇāni iti viśeṣaṇasamāsaḥ ta.pa.142kha/14. khyad par gyi rnam par bcad pa'i ngo bo|pā. viśeṣaṇāvacchinnarūpam — dvirūpaṃ hi sāmānyam \n viśeṣaṇāvacchinnarūpam, anavacchinnarūpaṃ ca ta.pa.10kha/467. khyad par gyi blo gros|= {khyad par blo gros/} khyad par gyi 'bras bu|pā. viśeṣaphalam, phalaprabhedaḥ — viśeṣaphalamabhijñādiko guṇaviśeṣaḥ ma.bhā.19kha/4.19. khyad par gyi gzhi|pā. (vyā.) viśeṣyam — viśeṣaṇaṃ viśeṣyañca sambandhaṃ laukikīṃ sthitim pra.vā.2.145; {khyad par dang khyad par gyi gzhi'i dngos po} viśeṣaṇaviśeṣyabhāvaḥ pra.vṛ.175-5/28. khyad par gyi rim pa|tāratamyam, taratamayorbhāvaḥ pra.a.121ka/129. khyad par gyi lam|viśeṣamārgaḥ abhi.sa.bhā.60ka/83; dra. {khyad par can gyi lam/} khyad par gyi las|pā. vikarma, trividhakarmasu ekam — trividhaṃ vikarma karma akarma \n teṣu yat karttāhamiti cittamutpadyate tad vikarmasaṃjñam vi.pra.269kha/2.88. khyad par gyi lo ma|nā. viśākhaḥ, aśokarājaputraḥ — purā kaliṅgaviṣaye nṛpatiḥ śatrubhaṅgakṛt \n śrīmānabhūdaśokākhyaḥ… \n\n tasya śākhaḥ praśākhaśca catvāraḥ sadṛśāḥ sutāḥ \n anuśākho viśākhaśca a.ka.32.3–4. khyad par gyi sa|viśeṣabhūmiḥ — kiṃ punaḥ bhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau cābhiṣekādhiṣṭhānaṃ prakurvanti la.a.96ka/42. khyad par gyis 'phags pa|nā. viśeṣodgataḥ, bodhisattvaḥ ga.vyū.276ka/3. khyad par dga' ba|= {khyad par gyi dga' ba/} khyad par 'gyur|= {khyad par du 'gyur ba/} khyad par 'gyur ba yin|kri. viśiṣyate — digbhāge'pi samasto'sāvāgamāt tu viśiṣyate ta.sa.80ka/744. khyad par sgrub pa|atiśayādhānam — iha ca kṣaṇike vastunyatiśayādhānā'yogādekakāryakāritvena sahakārī gṛhyate nyā.ṭī.43ka/58; dra. {khyad par skyed par byed pa/} khyad par bsgrub tu med pa|vi. anādheyātiśayam — yadasat tannīrūpaṃ niḥsvabhāvam, yacca nīrūpaṃ tacchaśaviṣāṇādivadakāryātiśayam anādheyātiśayam, yacca nādheyātiśayaṃ tad ākāśavadavikāri ta.pa.150ka/25; nādheyātiśayam tatraiva \n khyad par can|• vi. = {khyad par dang ldan pa} viśiṣṭaḥ — {byang chub dman pa dang 'bring dang khyad par can rnams} hīnamadhyaviśiṣṭā bodhayaḥ sū.a.137ka/11; prativiśiṣṭaḥ — nānyannyūnaṃ prativiśiṣṭaṃ vā bo.bhū.26kha/29; viśeṣakaḥ — abhijñādibhiḥ viśeṣakairguṇaiḥ samudāgamaḥ sū.a.143kha/22; a.ka.64.95; vaiśeṣikaḥ — bodhisattvāḥ praṇidhānavaiśeṣikanayā vikrīḍanti sū.a.227ka/137; upādhikaḥ — yadvā kālagatā evaite dhvanyupādhikāḥ pravibhāgā varṇeṣu gṛhyamāṇāḥ pratipattyaṅgam ta.pa.159ka/771; upādhimān — upādhigrahaṇenopādhimadgrahaṇasya vyāptatvāt ta.pa.270ka/1008; abhyadhikaḥ ta.pa.241ka/953; atirekiṇī — sa evāyamitīyaṃ tu pratyabhijñā'tirekiṇī ta.sa.18ka/199; antaram — {rtog med bsam gtan khyad par can} atarkaṃ dhyānamantaram abhi.sphu.301ka/1163; viśeṣaḥ — buddhimatāmatastuṣṭiviśeṣotpādanādalaṃkṛta iva bhavatīti sū.a.130ka/2; {khyad par can du bya ba'i phyir} viśeṣārtham abhi.bhā.10ka/896; upādhiḥ — {nye bar 'jal ba ni 'dra ba dang de'i khyad par can gyi yul can yin pa'i phyir ro} upamānaṃ hi sādṛśyatadupādhiviṣayatvāt ta.pa.272kha/1013; atiśayaḥ pra.a.115ka/123. \n\n• saṃ. 1. = {bye brag pa} vaiśeṣikaḥ — sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā \n asatsaddṛṣṭipatitāḥ la.a.181kha/148. \n\n• pā. (vyā.) = {khyad par gyi gzhi} viśeṣyam — {khyad par can tsam tha dad cing /} {khyad par rnam pa mtshungs pa'ang yod} viśeṣyamātrabhinnāpi tulyākāraviśeṣaṇā \n asti kā.ā.2.205. 3. viśeṣavatī, dhāraṇī — {'phags pa khyad par can zhes bya ba'i gzungs} āryaviśeṣavatīnāma dhāraṇī ka.ta.872. 4. pā. viśiṣṭā, ṣaḍvidhāsu pratipattiṣu ekā — pratipattistu ṣaḍvidhā \n\n paramā'tha manaskāre'nudharme'ntavarjane \n viśiṣṭā cā'viśiṣṭā ca ma.vi.5.2; dra. {khyad par can sgrub pa} 5. = {khyad par can nyid} vaiśiṣṭyam — tatkṛtamāśrayasya yadi vaiśiṣṭyamupalabhyeta tadā syādbhavatāṃ garvaḥ ta.pa.322kha/1112; prakṛṣṭatā ta.sa.125ka/1082; śiṣṭatā pra.a.6-2/10. khyad par can gyi rkyen|viśiṣṭapratyayaḥ —te cāṇavaḥ prakṛtyaiva viśiṣṭapratyayodbhavāt ta.sa.63kha/600. khyad par can gyi chos|vaiśeṣikadharmaḥ — {khyad par can gyi chos yongs su btsal ba la mngon par brtson pa} vaiśeṣikadharmaparimārgaṇābhiyuktaḥ da.bhū.214kha/29. khyad par can gyi yul can|vi. viśiṣṭaviṣayaḥ — {khyad par can gyi yul can gyi blo} viśiṣṭaviṣayaḥ bodhaḥ ta.pa.10ka/465. khyad par can gyi lam|pā. viśeṣamārgaḥ, caturvidhamārgeṣu ekaḥ — mārgaḥ samāsataḥ \n viśeṣamuktyānantaryaprayogākhyaścaturvidhaḥ abhi.ko.6.65; viśeṣamārgaḥ, ya ebhyaḥ (prayogānantaryavimuktibhyaḥ) anyo mārgaḥ abhi.bhā.37kha/1012. khyad par can sgrub pa|pā. viśiṣṭā pratipattiḥ, ṣaḍvidhāsu pratipattiṣu ekā — ityeṣā ṣaḍvidhā pratipattiryaduta \n paramā pratipattiḥ, manaskārapratipattiḥ, anudharmapratipattiḥ, antadvayavarjitā pratipattiḥ, viśiṣṭā pratipattiḥ, aviśiṣṭā ca pratipattiḥ ma.bhā.20ka/5.2. khyad par can brjod pa|vi. viśeṣyavācī — evaśabdaḥ… padāntarābhihitasyārthasya viśeṣaṃ dyotayati iti padāntareṇa viśeṣyavācinā saha nirdiṣṭaḥ nyā.ṭī.69ka/177. khyad par can nyid|viśiṣṭatvam — sanniveśaviśiṣṭatvaṃ yādṛgdevakulādiṣu ta.sa.4ka/59. khyad par can du gyur pa|vi. viśiṣṭaḥ lo.ko.250; = {khyad par du gyur pa/} khyad par can mi 'gyur|kri. nātiricyate — aprāmāṇyapadasthatvānna tasmādatiricyate ta.sa.116ka/1003. khyad par can min pa|vi. aviśiṣṭaḥ — aviśiṣṭasya cānyasya sādhane siddhasādhanam pra.vā.4.154. khyad par can rab tu grags pa ma yin pa|pā. (nyā.) aprasiddhaviśeṣyaḥ, pakṣābhāsaḥ — aprasiddhaviśeṣyo yathā sāṃkhyasya bauddhaṃ prati cetana ātmeti nyā.pra.6. khyad par bcas|= {khyad par dang bcas pa/} khyad par che ba|mahān viśeṣaḥ abhi.bhā.52kha/1070. khyad par ljon shing|vidrumaḥ lo.ko.250. khyad par brjod pa|pā. viśeṣoktiḥ, alaṅkāraviśeṣaḥ — {khyad par rab tu bstan pa'i phyir/} {yon tan rigs dang bya ba sogs/} {gang du ma tshang nyid bstan pa/} {de ni khyad par brjod par 'dod} guṇajātikriyādīnāṃ yadvaikalyadarśanam \n viśeṣadarśanāyaiva sā viśeṣoktiriṣyate kā.ā.2.320. khyad par nyid|viśeṣatā pra.a.10-4/20. khyad par rtogs pa|viśeṣagatiḥ — {yang na skabs kyi khyad par rtogs pa yin no} prakaraṇād vā viśeṣagatiḥ ta.pa.229kha/929. khyad par thob pa|viśeṣādhigamaḥ abhi.sū.18. khyad par 'thung|= {zla ba} vidhuḥ, candraḥ mi.ko.31kha. khyad par mthong ba|pā. viśeṣatodṛṣṭam, anumānabhedaḥ — te (kumārilādayaḥ) hi, ‘dvividhamanumānam \n viśeṣatodṛṣṭaṃ sāmānyatodṛṣṭaṃ ca’ iti varṇayanti ta.pa.34ka/516; ta.pa.273ka/1014. khyad par dang khyad par gyi gzhi'i dngos po|= {khyad par dang khyad par can gyi dngos po} viśeṣaṇaviśeṣyabhāvaḥ pra.vṛ.175-5/28. khyad par dang khyad par can gyi dngos po|= {khyad par dang khyad par can gyi gzhi'i dngos po} viśeṣaṇaviśeṣyabhāvaḥ ta.pa.300ka/313. khyad par dang khyad par can gyi don|viśeṣaṇaviśiṣṭārthaḥ — nāsti ca pratyakṣasya… viśeṣaṇaviśiṣṭārthagrahaṇaṃ nimittamiti kāraṇānupalabdhiḥ ta.pa.8ka/461. khyad par dang bcas|= {khyad par dang bcas pa/} khyad par dang bcas pa|vi. saviśeṣaḥ nā.nā.265ka/17; saviśeṣaṇaḥ — anupalambho'pi kiṃ nirviśeṣaṇo'bhīṣṭaḥ… āhosvit saviśeṣaṇaḥ ta.pa.282kha/1030; sopadhānam — sopadhānetarāvastha eka eveti sarvadā ta.sa.11ka/132; viśeṣaḥ — yathoditāntarādeva viśeṣo'pyavadhāryate ta.sa.122ka/1064. khyad par dang bcas gzugs can|pā. saviśeṣaṇarūpakam, rūpakabhedaḥ — {gang zhig khyad par tshogs pa yi/} {gzugs kyi rgyal mtshan 'di 'dra ba/} {de ni rkang pa la bkod de/} {khyad par dang bcas gzugs can no} viśeṣeṇa samagrasya rūpaṃ ketoryadīdṛśam \n pāde tadarpaṇādetat saviśeṣaṇarūpakam kā.ā.2.81. khyad par dang ldan pa|vi. viśiṣṭaḥ — svabhāva eva viśiṣyate tadanyasmāditi viśeṣo viśiṣṭa ityarthaḥ nyā.ṭī.50ka/103; atiśayavān vā.ṭī.87ka/44; viśeṣyaḥ pra.a.233-4/507. khyad par du gyur pa|= {bye brag can} viśiṣṭaḥ — yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati, tadā viśiṣṭād vahneranumitāt śītasparśanivṛttimanumimīte nyā.ṭī.56kha/131; atirekiṇī ta.pa.242kha/199. khyad par du 'gyur ba|• kri. = {khyad par du 'gyur/} {khyad par du 'gyur ba yin no} viśiṣyate pra.a.114ka/122; viśeṣaṃ yāti — dravyaṃ paryāyarūpeṇa viśeṣaṃ yāti cet ta.sa.13ka/152. \n\n• vi. vaiśeṣikaḥ — uttarottaravaiśeṣikadharmaparimārgaṇatayā da.bhū.207ka/24. \n\n• saṃ. vaiśeṣikatā — so'bhiśraddadhāti tathāgatānāmarhatām… bhūmipariniṣpattiṃ vaiśeṣikatāṃ balapariniṣpattim da.bhū.180kha/11. khyad par du 'gyur ba'i skal ba can|vi. viśeṣabhāgīyaḥ — ṣaṇṇāṃ pāramitānāṃ vipakṣā hānabhāgīyāḥ \n tatpratipakṣā viśeṣabhāgīyā veditavyāḥ sū.a.243ka/158; = {khyad par du 'gro ba dang mthun pa/} khyad par du 'gro ba|1. prakarṣagamanam — yāvaddhi sphuṭābhatvamaparipūrṇaṃ tāvat tasya prakarṣagamanam nyā.ṭī.44ka/67; prakarṣagatiḥ — yāvaddhi sphuṭābhatvamaparipūrṇaṃ tāvat tasya prakarṣagamanam \n sampūrṇaṃ tu yadā, tadā nāsti prakarṣagatiḥ nyā.ṭī.44ka/68 2. viśeṣagāmī — na ca kadācid anāgāmī tatraivotpattyāyatane dvitīyaṃ janmābhinirvartayati, viśeṣagāmitvāt abhi.bhā.23ka/952; prakarṣagāminī — kṣaṇe kṣaṇe prakarṣagāminyā prasrabdhyā nirantaramāśrayaspharaṇāt pratikṣaṇaṃ sarvadauṣṭhulyāśrayadrāvaṇam abhi.sa.bhā.85ka/115. khyad par du 'gro ba dang mthun pa|vi. viśeṣabhāgīyaḥ — pañceme bodhisattvasya dharmā viśeṣabhāgīyā veditavyāḥ bo.bhū.151kha/196; = {khyad par du 'gyur ba'i skal ba can/} khyad par du mthong ba|= {khyad par mthong ba/} khyad par du 'dogs pa|viśeṣaprajñaptiḥ — {khyad par du 'dogs pa kun tu tshol ba} viśeṣaprajñaptiparyeṣaṇā abhi.sa.bhā.71kha/99; dra. {khyad par gdags pa/} khyad par du 'phags|= {khyad par du 'phags pa/} khyad par du 'phags pa|• kri. viśiṣyate — yathā svātmanaḥ parārtho viśiṣyate tatsādhayati sū.a.143kha/21; dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikād gatito viśiṣyate abhi.bhā.63kha/1117; atiricyate — tadvākyānāṃ cānāditā kalpitāpi satī na tasmādaprāmāṇyād atiricyate ta.pa.267ka/1003. \n\n\n• saṃ. prakarṣaḥ — paraprakarṣaṃ sahate na hi mānonnataṃ manaḥ a.ka.45.5; ta.pa.265kha/1000; utkarṣaḥ — {yon tan khyad 'phags} guṇotkarṣaḥ a.ka.39.40; anena ca svapakṣotkarṣaṃ vakroktyā kathayati ta.pa.142kha/737; viśeṣaḥ — tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati bo.pa.2; ga.vyū.305kha/28; atiśayaḥ — tat ko'trātiśayo bhagavataḥ ta.pa.146kha/20; viśeṣaṇam — etena vastraviśeṣaṇaṃ hriyaḥ sū.a.221kha/129; utkarṣatā — nāpi laṅghanādivad vyavasthitotkarṣatā ta.pa.298kha/1058; udagratvam — taddhi gotraṃ kuśalamūlānāmudagratve nimittam, sarvatve, mahārthatve, akṣayatve ca sū.a.137ka/11; viśiṣṭatvam abhi.bhā.237ka/798; viśiṣṭatā sū.a.140ka/17 vi. prakṛṣṭaḥ — ebhiḥ kāraṇaiḥ prakṛṣṭaṃ tatprahāṇam abhi.sphu.147kha/865; viśiṣṭaḥ — dātā viśiṣṭaḥ śraddhādyaiḥ abhi.ko.4.115; viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ a.sā.30ka/17; prativiśiṣṭaḥ — {thams cad las khyad par du 'phags pa} sarvaprativiśiṣṭaḥ bo.bhū.15kha/17; atyantaḥ — atyantamunnatimatāṃ mahatāṃ vināśadoṣasya durjanasamāgama eva hetuḥ a.ka.39.1; atiśayavatī — gajādidehavarttinī ca manomatiratiśayavatī prāpnoti, na manuṣyadhīḥ ta.pa.94kha/642; atiśayitaḥ — sarvātiśayitaṃ dṛṣṭvā devānāṃ sadanaṃ nṛpaḥ a.ka.4.83; variṣṭhaḥ sa.pu.36kha/63. khyad par du 'phags pa'i bstod pa|nā. viśeṣastavaḥ, granthaḥ ka.ta.1109, 4562. khyad par du 'phags par bgyi ba|viśeṣotkarṣaḥ — {khyad par 'phags par bgyi ba la/} {khyod la thang lhod 'ga' ma byung} viśeṣotkarṣaniyamo na kadācidabhūt tava śa.bu.21. khyad par du bya|= {khyad par du bya ba/} khyad par du bya ba|kṛ. viśeṣaṇīyam — tasmāt samartheṣviti viśeṣaṇīyam ta.pa.93kha/640; viśeṣyam — {khyad par du bya ba ma grub pa} aprasiddhaviśeṣyaḥ lo.ko.251. khyad par du bya ba'i phyir|viśeṣāya — nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ abhi.ko.6.32; viśeṣaṇārtham abhi.sū.18. khyad par du bya ba ma grub pa|aprasiddhaviśeṣyaḥ lo.ko.251; dra. {khyad par can rab tu grags pa ma yin pa/} khyad par du byar med pa|• vi. = {khyad par bsgrub tu med pa} akāryātiśayam, anādheyātiśayam — yadasat tannīrūpaṃ niḥsvabhāvam, yacca nīrūpaṃ tacchaśaviṣāṇādivadakāryātiśayam anādheyātiśayam, yacca nādheyātiśayaṃ tadākāśavadavikāri ta.pa.150ka/25; anādheyaviśeṣaḥ — tathā'nādheyaviśeṣasya prāgakartuḥ parāpekṣayā janakatvam ta.pa.211ka/893; dra. {khyad par bogs dbyung du med pa} \n\n• saṃ. atiśayābhāvaḥ — {rtag pa la khyad par byar med pa'i phyir} nityasyātiśayābhāvāt ta.pa.188ka/838. khyad par du byas|= {khyad par du byas pa/} khyad par du byas nas|viśiṣya — na pratyekamiti viśiṣya paṭhyata ityarthaḥ abhi.sphu.185kha/941. khyad par du byas pa|vi. viśiṣṭaḥ — jātyā viśiṣṭo'rtha ucyate gauḥ ta.pa.5ka/455; viśeṣitaḥ — tasmādyat smaryate tat syāt sādṛśyena viśeṣitam ta.pa.281kha/1029; abhi.sphu.286ka/1129. khyad par du byas pa yin|kri. viśeṣayate lo.ko.251. khyad par du byas pa'i don 'dzin pa|vi. viśiṣṭārthagrāhī — yadi paratrāsambhavinā svarūpeṇa viśiṣṭārthagrāhīndriyajñānamabhipretam ta.pa.9kha/464. khyad par du byed|= {khyad par du byed pa/} khyad par du byed pa|• kri. = {khyad par byed/} {khyad par du byed pa yin} viśeṣayati — tena parasparam atyantavyāvṛttabuddhihetutvāt svāśrayamanyato viśeṣayantīti viśeṣā ucyante ta.pa.290kha/293. \n\n• saṃ. viśeṣaṇam, upādhiḥ nyā.ṭī.63kha/158; upadhānam — nāpyupadhānabhūtaviṣayanānātvam, tatra upadhāyakasya kasyacidarthasyābhāvāt ta.pa.206kha/129; utkarṣaḥ pra.vṛ.194-2/73. \n\n• vi. = {khyad byed} viśeṣakaḥ, bhedakaḥ — vijñānābhāsabhedo hi padārthānāṃ viśeṣakaḥ pra.vā.2.130; svarūpād vyatirikto'pi viśeṣako dharmo dṛṣṭaḥ ta.pa.84ka/620; vaiśeṣikaḥ kā.ā.1.29; bhedakaḥ pra.a.89kha/97; upadhāyakaḥ — tatropadhāyakasya kasyacidarthasyābhāvāt ta.pa.206kha/129. khyad par du byed pa yin|kri. viśinaṣṭi — nirvāṇadvaividhyād viśinaṣṭi ‘sopadhiśeṣanirvāṇena parinirvāti’ abhi.sphu.189ka/949. khyad par du 'bogs pa|viśeṣagāminī — viśeṣagāminīprāpto bhavati bodhisattvatīkṣṇendriyatāvivardhanatāyai ga.vyū.204kha/286. khyad par du ma byas pa|vi. aviśeṣitaḥ — kathaṃ punarevamaviśeṣite viśeṣapratipattirlabhyate abhi. sphu.261ka/1076; aviśiṣṭaḥ — kenacidrājatatāmrādinā viśeṣeṇāviśiṣṭasya ghaṭamātrasya grahaṇaṃ syāt ta.pa.9kha/464. khyad par du mi byed pa|apakarṣaḥ pra.vṛ.194-2/73. khyad par du smin pa|vipākaḥ pra.vṛ.167-4/9. khyad par du mdzad pa|viśeṣitaḥ abhi.sū.18. khyad par don gzhan|arthāntaropādhiḥ — {khyad par don gzhan yin par smra ba} arthāntaropādhivādaḥ pra.vṛ.171-4/19. khyad par gdags pa|viśeṣaprajñaptiḥ — {khyad par gdags pa yongs su tshol ba} viśeṣaprajñaptiparyeṣaṇā sū.a.245ka/161; dra. {khyad par du 'dogs pa/} khyad par gdags pa yongs su tshol ba|pā. viśeṣaprajñaptiparyeṣaṇā, caturvidhāsu paryeṣaṇāsu ekā — caturvidhā paryeṣaṇā dharmāṇām \n nāmaparyeṣaṇā vastuparyeṣaṇā svabhāvaprajñaptiparyeṣaṇā viśeṣaprajñaptiparyeṣaṇā ca sū.a.245ka/161. khyad par bdag nyid|viśeṣātmakatā — tasmād bhinnatvamarthānāṃ kathañcidupagacchatā \n vairūpyamupagantavyaṃ viśeṣātmakatā'pyataḥ ta.sa.63ka/595. khyad par ldan pa|1. nā. viśeṣavatī, raśmiḥ — raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita sattvā \n… yaḥ stuta varṇita bodhinidānaṃ tena viśeṣavatī prabha labdhā śi.sa.181ka/180 2. = {khyad par dang ldan pa/} khyad par gnas|= {byang chub shing} aśvatthaḥ, bodhivṛkṣaḥ mi.ko.86ka. khyad par snang ba|vi. bhedābhāsā — ‘parāśrayeṇāpi parokṣārthapratipattiḥ sambaddhād vā syād, asambaddhād vā, bhedābhāsā vā syād, abhedābhāsā vā’ iti catvāraḥ pakṣāḥ sambhavanti ta.pa.70ka/592. khyad par dpe|pā. atiśayopamā, upamābhedaḥ — {khyod kyi zhal ni khyod nyid la/} {mthong gi zla ba mkha' la mthong /} {'di nyid kho na tha dad de/} {gzhan med ces 'di khyad par dpe} tvayyeva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ \n iyatyeva bhidā nānyetyasāvatiśayopamā kā.ā.2.22. khyad par 'phags pa|= {khyad par du 'phags pa/} khyad par ba|1. prākarṣikam, ṣaḍvidhanirvedhabhāgīyeṣu ekam — nirvedhabhāgīyaṃ ṣaḍvidham \n ānulomikam, prākarṣikam, prātivedhikam, anyapāriṇāmikam, aikajanmikam, ekāsanikaṃ ca abhi.sa.bhā.86kha/118 2. = {bye brag pa} vaiśeṣikaḥ — saccāsato hyanutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ la.a.163kha/115. khyad par bogs dbyung du med pa|vi. anādheyātiśayaḥ — na cāpi tasyānādheyātiśayasya kācidapekṣeti śataśaścarcitam ta.pa.199ka/864; {khyad par bogs dbyung du med pa nyid} anādheyātiśayatvam ta.pa.173kha/805; dra. {khyad par du byar med pa/} khyad par bya ba|= {khyad par du bya ba/} khyad par byar med pa|= {khyad par du byar med pa/} khyad par byed pa|= {khyad par du byed pa/} khyad par blo gros|1. vimatiḥ — {'di la khyad par blo gros med} na cātrāsti vimatiḥ a.ka.61.10 2. viśeṣamatiḥ I. bodhisattvasamādhiḥ — so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate \n suvicintitārthaṃ ca nāma… viśeṣamatiṃ ca nāma da. bhū.233ka/39 {II}. nā. satpuruṣaḥ — bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā bhadrapālena ca… viśeṣamatinā ca sa.pu.3ka/2 {III}. nā. bodhisattvaḥ rā.pa.227kha/120 {IV}. nā. rājakumāraḥ — bhagavataścandrasūryapradīpasya… pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan \n tadyathā matiśca nāma rājakumāro'bhūt… viśeṣamatiśca nāma sa.pu.8kha/12. khyad par ma grub pa|pā. aprasiddhaviśeṣaṇaḥ, pakṣadoṣaḥ ta.pa.161kha/776; pakṣābhāsaḥ (= {khyad par rab tu grags pa ma yin pa}) — aprasiddhaviśeṣaṇo yathā bauddhasya sāṃkhyaṃ prati vināśī śabdaḥ iti nyā.pra.5. khyad par ma bstan pa|vi. anirdiṣṭaviśeṣaḥ — anirdiṣṭaviśeṣo'pi sarvajñaḥ ko'pi sambhavet ta.sa.121kha/1052. khyad par mi snang ba|vi. abhedābhāsā — ‘parāśrayeṇāpi parokṣārthapratipattiḥ sambaddhād vā syād, asambaddhād vā, bhedābhāsā vā syād, abhedābhāsā vā’ iti catvāraḥ pakṣāḥ sambhavanti ta.pa.70ka/592. khyad par mi shes pa|vi. aviśeṣajñaḥ — saṃsāranirvāṇayoraviśeṣajñāḥ la.a.79ka/27. khyad par med|= {khyad par med pa/} khyad par med pa|• kri. na bhidyate — aprāmāṇyapadasthatvānnāstikāderna bhidyate ta.sa.127ka/1092. \n\n• vi. aviśiṣṭaḥ —yadi nāmāviśiṣṭamakṣaṇikaṃ vastu ta.pa.289ka/289; nirviśiṣṭaḥ — dharmadhātumiti svadharmatāprakṛtinirviśiṣṭatathāgatagarbham ra.vi.79ka/10; anupādhikaḥ — na hi teṣvabhāveṣvanupādhikāḥ pratyayā dṛśyante ta.pa.298ka/309; nirviśeṣaṇaḥ atha sāmānyena nirviśeṣaṇaḥ, tadā'naikāntikaḥ ta.pa.155ka/33. \n\n• saṃ. aviśeṣaḥ, viśeṣābhāvaḥ —bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate sū.a.169ka/61; nirviśeṣaḥ sū.a.143ka/21; abhedaḥ abhi.sphu.254ka/1061; anatiśayaḥ vā.ṭī.86kha/44; nirvivekaḥ vā.nyā.151-3/52; avaiśiṣṭyam — kṣityādīnāmavaiśiṣṭye bījāṅkuralatādiṣu \n na bhedo yuktaḥ ta.sa.20ka/216. \n\n• pā. aviśiṣṭā, ṣaḍvidhāsu pratipattiṣu ekā — pratipattistu ṣaḍvidhā \n\n paramā'tha manaskāre'nudharme'ntavarjane \n viśiṣṭā cā'viśiṣṭā ca ma.vi.5.2; dra. {khyad par med pa sgrub pa/} khyad par med pa sgrub pa|pā. aviśiṣṭā pratipattiḥ, ṣaḍvidhāsu pratipattiṣu ekā — ityeṣā ṣaḍvidhā pratipattiryaduta paramā pratipattiḥ, manaskārapratipattiḥ, anudharmapratipattiḥ, antadvayavarjitā pratipattiḥ, viśiṣṭā pratipattiḥ, aviśiṣṭā ca pratipattiḥ ma.bhā.20ka/5.2. khyad par med pa can|vi. aviśeṣavān ta.sa.13ka/152. khyad par med pa nyid|nirviśeṣatā — nābhāvo'pekṣate kiñcinnirviśeṣatayā sadā ta.sa.17ka/191. khyad par smra|vi. *vadāvadaḥ lo.ko.252. khyad par rtse mo|= {mda'} viśikhaḥ, śaraḥ mi.ko.46kha. khyad par 'dzin pa|vidhṛtiḥ lo.ko.252. khyad par zas|vighasaḥ lo.ko.252. khyad par rab tu grags pa ma yin pa|pā. aprasiddhaviśeṣaṇaḥ, pakṣābhāsaḥ — aprasiddhaviśeṣaṇo yathā bauddhasya sāṃkhyaṃ prati vināśī śabda iti nyā.pra.5; = {khyad par ma grub pa/} khyad par rim dang ldan|= {khyad par rim pa dang ldan pa/} khyad par rim ldan|= {khyad par rim pa dang ldan pa/} khyad par rim pa dang ldan pa|viśiṣṭakramayogī — sārthakāḥ pravibhaktārthā viśiṣṭakramayoginaḥ \n padavākyasamūhākhyā varṇā eva tathoditāḥ ta.sa.101kha/895; {khyad par rim ldan nyid} viśiṣṭakramayogitā tatraiva \n khyad par la rnam par rtog pa|pā. viśeṣavikalpaḥ, daśavidheṣu vikalpeṣu ekaḥ — daśavidhavikalpo bodhisattvena parivarjanīyaḥ \n… viśeṣavikalpo yasya pratipakṣeṇāha \n rūpasya hi notpādo na nirodho na saṅkleśo na vyavadānamiti sū.a.180kha/75. khyad par las skyes pa|vi. viśeṣajaḥ — samādhiviśeṣajena prasrabdhināmnā sukhavedanīyena vāyunā kāyaspharaṇāt abhi.bhā.70ka/1144. khyad par lung ston pa|akṣuṇṇavyākaraṇam ma.vyu.6463. khyad par lo ma|= {khyad par gyi lo ma/} khyad par bshes gnyen|nā. viśeṣamitraḥ, ācāryaḥ ma.vyu.3509. khyad par bsreg|vyoṣam, trikaṭu : {sga pi pho gsum} mi.ko.56ka. khyad phyin|1. bhṛśam, vāḍham — bhṛśapratijñayorvāḍham a.ko.3.3.44 2. vivāhaḥ, o m, saṃkhyāviśeṣaḥ — {mi 'khrugs pa phrag brgya na khyad phyin ces bya'o} śatamakṣobhyāṇāṃ vivāhaṃ nāmocyate la.vi.76ka/103; ma.vyu.7722, 7848; mi.ko.20kha. khyad phyin chen po|mahāvivāhaḥ, saṃkhyāviśeṣaḥ ma.vyu.8011; mi.ko.20kha. khyad 'phags|1. = {khyad par du 'phags pa} 2. = {khyad par gyis 'phags pa/} khyad 'phags dbyangs|viśiṣṭasvaraḥ lo.ko.252. khyad 'phags ma|uttamā lo.ko.252. khyad byed|= {khyad par du byed pa/} khyad 'byin|vivāhaḥ, o ham, saṃkhyāviśeṣaḥ lo.ko.252; {grangs shig dang khyad par bton pa} cho.ko.85; dra. {khyad phyin/} khyad 'byung|utkarṣaḥ pra.a.35ka/40. khyad mi khor|dūram — {nyon mongs 'jig rten chos rnams kyis/} {sangs rgyas chos la khyad mi khor} dūre hi buddhadharmāṇāṃ lokadharmāstapasvinaḥ śa.bu.39. khyad med|= {khyad par med pa/} khyad zhugs pa|• vi. viśiṣṭaḥ — acintyādiviśeṣeṇa viśiṣṭaḥ abhi.a.4.23. \n\n• pā. viśiṣṭā, parivṛttibhedaḥ — taddaśaprabhedaṃ darśayati \n sā hi tathāgatānāṃ parivṛttiḥ parārthavṛttiriti pravṛttiḥ \n… balavaiśāradyādibhiḥ buddhadharmairasamatvād viśiṣṭā vṛttiḥ sū.a.154kha/39. khyad gzhi|= {khyad par gyi gzhi/} khyad lam|= {khyad par gyi lam/} khyad gsod|= {khyad par du gsod pa/} khyab|= {khyab pa/} {khyab nas} abhivyāpya — yathā hi viṣakāṇḍaviddhasya mṛtasya viṣaṃ sarvamaṅgamabhivyāpya vraṇadeśa eva maraṇakāle'vatiṣṭhate abhi.sphu.240ka/1037. khyab gyur|= {khyab par gyur pa/} khyab 'gyur|= {khyab par 'gyur/} khyab 'gro|1. āsāraḥ, sainyānāṃ sarvato vyāptiḥ mi.ko.49kha \n2. aṭarūṣaḥ, vāsakavṛkṣaḥ mi.ko.57kha. khyab 'jug|1. nā. viṣṇuḥ \ni. vaiṣṇavānāmiṣṭadevaḥ — pātu vo bhagavānviṣṇuḥ sadā kā.ā.3.28; a.kra.1.44; tatparyāyāḥ keśavaḥ ta.sa.133ka/1129; hariḥ ta.pa.319kha/1105; govindaḥ a.ka.3.16; sanātanaḥ kā.ā.3.116; śārṅgapāṇiḥ — bhujagaśayanādutthite śārṅgapāṇau me.dū.350kha/2.49; ajaḥ ta.sa.110ka/958; kokaḥ śrī.ko.164ka; haṃsaḥ mi.ko.88ka \nii. adhyātmacittavajradharaḥ — {nang gi sems rdo rje 'dzin pa khyab 'jug} adhyātmacittavajradharaviṣṇuḥ vi.pra.224ka/2.6; {byang chub kyi sems rdo rje 'dzin pa khyab 'jug} bodhicittavajradharaḥ viṣṇuḥ; {byang chub kyi sems khyab 'jug} bodhicittaviṣṇuḥ vi.pra.224kha/2.7 \niii. dikpālaḥ — {'og tu khyab 'jug} adho viṣṇuḥ vi.pra.171ka/187 \niv. nṛpatiḥ — prabhānāmā sahasrāṇi viṣṇunāmā tathaiva ca \n\n anantā nṛpatayaḥ proktā yādavānāṃ kulodbhavāḥ \n teṣāmapaścimo rājā viṣṇunāmā bhaviṣyati ma.mū.313ka/489 2. = {khyab 'jug pa} vaiṣṇavaḥ — {khyab 'jug dang ni shes bu'i chos/} {gnyis su med par bstan pa 'o} vaiṣṇavo mānavo dharmo advayena tu deśitāḥ a.kra.92; kauberaṃ dhanadavyaktyā kaumāraṃ śaktimattayā \n aiśvaraṃ vṛṣasaṃyogād vaiṣṇavaṃ śrīsamāgamāt a.ka.4.59. khyab 'jug rkang pa|= {gang gA} viṣṇupadī, gaṅgānadī — gaṅgā viṣṇupadī jahnutanayā suranimnagā \n bhāgīrathī tripathagā trisrotā bhīṣmasūrapi a.ko.1.10.31. khyab 'jug skyes|= {nye shing} nārāyaṇī, śatāvarī mi.ko.58kha. khyab 'jug rgyal po|nā. viṣṇurājaḥ, nṛpaḥ mi.ko.8ka. khyab 'jug dga' ma|nā. = {dpal mo} viṣṇuvallabhā, lakṣmīḥ cho.ko.85/rā.ko.4.460; dra. śa.ko.158. khyab 'jug chung ma|= {khyab 'jug dga' ma/} khyab 'jug gnas|= {nam mkha'} viṣṇupadam, ākāśam a.ko.1.2.2; mi.ko.145ka. khyab 'jug gnon pa|viṣṇukrāntā, aparājitā a.ko.2.4.104; {spang rgyan me tog} cho.ko.85. khyab 'jug pa|vi. vaiṣṇavaḥ, viṣṇubhaktaḥ vi.pra.135ka/74; {zhi ba nyi ma lta ba dang /} {de bzhin mchod 'os khyab 'jug pa} darśanaṃ śaivaṃ sauraṃ ca arhantaṃ vaiṣṇavaṃ tathā a.kra.40. khyab 'jug byin|viṣṇudattaḥ lo.ko.354. khyab 'jug sbas pa|nā. viṣṇuguptaḥ, ācāryaḥ vi.pra.127kha/53. khyab 'jug ma|nā. vaiṣṇavī, yoginī — agnau khagapatigamanā vaiṣṇavī vi.pra.4.26; nāyikā — kṣa vaiṣṇavī… kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82; mahāmātā — brahmāṇī māheśvarī vaiṣṇavī kaumārī… skandā ceti \n ityete mahāmātarā anekamātaraśatasahasraparivārāḥ ma.mū.106ka/14; {ma mo zhig la'ang} cho.ko.85. khyab 'jug gzhon pa|= {mkha' lding} viṣṇuvāhanaḥ, garuḍaḥ cho.ko.85/rā.ko.4.460. khyab 'jug shing rta|= {mkha' lding} viṣṇurathaḥ, garuḍaḥ — garutmān garuḍastārkṣyo vainateyaḥ khageśvaraḥ \n nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ a.ko.1.1.24. khyab 'jug bshes gnyen|nā. viṣṇumitraḥ, kaścit puruṣaḥ — na hi devadattena dṛṣṭamarthaṃ viṣṇumitraḥ pratyabhijānīte ta.pa.248kha/212. khyab nyid|= {khyab pa nyid/} khyab stobs|= {brgya sbyin} viḍaujāḥ, indraḥ a.ko.1.1.36; cho.ko.85. khyab dang khyab byed|= {khyab par bya ba dang khyab par byed pa} vyāpyavyāpakaḥ — {khyab dang khyab byed tshul} vyāpyavyāpakarūpam he.ta.15kha/48. khyab bdag|1. vibhuḥ \ni. = {sangs rgyas} buddhaḥ — munīndro daśabalo vibhuḥ vi.pra.158kha/3.119; ma.vyu.31 \nii. = {dbang phyug chen po} śaṅkaraḥ cho.ko.85/rā.ko.4.412 \niii. = {rgyal po} nṛpaḥ — samprāpya rājyam… pṛthivīṃ śaśāsa \n\n yo'bhūd vibhurbhuvanasāramadīnapuṇyaḥ so'ham a.ka.52. 73 2. = {dbang phyug} vibhūtiḥ, aiśvaryam a.ko.1.1.37 \n3. vikṣepādhipatiḥ ma.vyu.3688. khyab 'dod|vīpsā, vyāptumicchā — prati pratinidhau vīpsālakṣaṇādau prayogataḥ a.ko.3.3. 345. khyab ldan|= {bshang ba} avaskaraḥ, purīṣam — uccārāvaskarau śamalaṃ śakṛt \n gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau a.ko.2.6.67; {mi gtsang dri chen} cho.ko.85. khyab pa|• kri. (aka.; avi.) \n\n• saṃ. 1. vyāptiḥ — dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati \n viṣayo niyato vyāptiḥ svabhāvastasya karma ca abhi.a.2.1; vyāpanam — dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanāt sū.a.255kha/175; nyā.ṭī.84kha/231; spharaṇam — yathā gaganaṃ sarvabuddhakṣetraspharaṇam, evaṃ sarvasattvamaitrīspharaṇaṃ taddānaṃ dadāti śi.sa.149ka/144; kāyavikurvitena daśadigaśeṣalokadhātuspharaṇamṛddhiprātihāryam ra.vi.124ka/104; dhmāpanam — sukhavedanānukūlena vāyunā kāyaspharaṇāt kāyadhmāpanāt abhi.sphu.293kha/1144; sphuraṇam vi.sū.23ka/28; vitānam — {yul la khyab par gnas pa} deśavitānāvasthitaḥ ta.pa.124ka/697; avaṣṭambhaḥ — {yul thams cad du khyab par gnas pa la} sakaladeśāvaṣṭambhena avasthitasya ta.pa.209kha/889; sphuṭatvam — {rtswa sngon pos thams cad khyab pa la yang ngo} sphuṭatve ca nīlatṛṇaiḥ sarvasya vi.sū.54kha/70; \n\n• pā. (nyā.) vyāptiḥ — {gtan tshigs kyi khyab pa} hetorvyāptiḥ ta.pa.233kha/937 3. pā. prasṛtā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ \n… prasṛtā sarvavidyāsthānakauśalyānugatatvāt sū.a.183kha/78; \n\n• vi. 1. vyāpī — {dngos po thams cad la khyab pa} sarvavastuvyāpinaḥ ta.pa.321ka/1108; ma.bhā.2.1; vyāpakaḥ — vyāpina iti \n agnidhūmādisakalapadārthavyāpakasya ta.pa.35kha/578; vibhuḥ — nityamekaṃ vibhuṃ dravyaṃ kālameke pracakṣate ta.pa.159kha/772; visarpiṇī ta.sa.61kha/585. \n2. ākulaḥ — {mun pas khyab pa} tamasākulam la.vi.148ka/219; saṅkulaḥ — grāmaśmaśāne ramase calatkaṅkālasaṅkule bo.a.8.70; kalilaḥ — {khyod kyi bstan/} {de ltar legs pas khyab 'di la} evaṃ kalyāṇakalilaṃ tavedam… śāsanam śa.bu.91. \n\n• bhū.kā.kṛ. vyāptaḥ — kevalaṃ vijñānasattayā vyāptaṃ yanmaraṇaṃ tadiha hetuḥ nyā.ṭī.73kha/191; vyāpitaḥ pra.a.36kha/42; prasṛtaḥ sū.a.183kha/78; visṛtaḥ — {rtag tu thams cad la khyab pa} sadā sarvatra visṛte ra.vi.125kha/108; pravisṛtaḥ ra.vi.4. 2; vyastaḥ vi.sū.14kha/16; saṃsarpitaḥ — sarvāṅgasaṃsarpitapāpakuṣṭhaṃ haranti a.ka.85.1; avakīrṇaḥ jā.mā.395/232; samākīrṇaḥ — pañcaraśmisamākīrṇaṃ vajrapadmaṃ ca bhāvayet gu.sa.100kha/22; līḍhaḥ — kṣaṇikānāṃ satāmanityatā kṣaṇikānityatā, tayā līḍhaṃ samākrāntaṃ yadi sarvameva vastujātaṃ pratijñāyate bhavadbhiḥ ta.pa.246kha/207. khyab pa grub pa|vyāptisādhanam — {khyab pa grub pa'i tshad ma ston pa} vyāptisādhanapramāṇapradarśanaḥ nyā.ṭī.87ka/239; = {khyab pa sgrub pa/} khyab pa sgrub pa|vyāptisādhanam vā.ṭī.55ka/8; dra. {khyab pa sgrub par byed pa/} {khyab pa grub pa/} khyab pa sgrub par byed pa|vyāptisādhanam — {khyab pa sgrub par byed pa'i tshad mas ston pa nyid} vyāptisādhanapramāṇapradarśakatvam nyā.ṭī.87kha/239. khyab pa nges par byed pa|vyāptiniścayaḥ — vyāptiniścayakāle tu dharmo'numeyaḥ nyā.ṭī.49ka/97. khyab pa nyid|vyāptatvam — kāryasya kāraṇājjanmalakṣaṇaṃ tattvam \n svabhāvasya ca sādhyavyāptatvaṃ tattvam nyā.ṭī.83ka/226; vyāpitvam ta.sa.83kha/771; vyāpitā ra.vi.2.23; vibhutvam ta.sa.77ka/721. khyab pa bstan pa|vyāptipradarśanam — anena sarvopasaṃhāreṇa vyāptipradarśanaṃ kathayati vā.ṭī.55ka/8; vyāptikathanam — sādhanasya ca sādhye'rthe niyatatvakathanaṃ vyāptikathanam nyā.ṭī.62kha/154. khyab pa bstan pa'i yul|= {dpe} vyāptipradarśanaviṣayaḥ, dṛṣṭāntaḥ — vyāptipradarśanaviṣayo dṛṣṭāntaḥ nyā.ṭī.84ka/229. khyab pa dang ldan pa|• vi. vyāptimān lo.ko.255; \n\n• saṃ. vitānaḥ, o nam, vistāraḥ — {yul khyab pa dang ldan par snang ba} deśavitānapratibhāsasya ta.pa.124ka/697. khyab pa po|vi. vyāpī — vyomavyāpī khavajrī vi.pra.267kha/2.83; nā.sa.97; vyāpakaḥ — {dngos po kun la khyab pa po} vyāpakaḥ sarvavastūnām he.ta.2ka/2. khyab pa ma yin pa|vi. avyāpī pra.a.73kha/81. khyab pa rab tu grub pa|vi. prasiddhavyāptikaḥ — {khyab pa rab tu grub pa'i gtan tshigs kyang} prasiddhavyāptikasya ca hetoḥ nyā.ṭī.86kha/237. khyab pa'i bdag|= {khyab bdag/} khyab pa'i dmigs pa|pā. vyāpyālambanam, ālambanavastubhedaḥ — catvāryāryālambanavastūni… vyāpyālambanam, caritaviśodhanālambanam, kauśalyālambanam, kleśaviśodhanaṃ cālambanam \n tatra vyāpyālambanam… caturvidham \n tadyathā savikalpaṃ pratibimbam, nirvikalpaṃ pratibimbam, vastuparīttatā, kāryapariniṣpattiśca śrā.bhū.193. khyab pa'i yul|vyāptiviṣayaḥ — {khyab pa'i yul ston pa} vyāptiviṣayapradarśanam nyā.ṭī.70ka/180; {khyab pa'i yul bstan pa} vyāptipradarśanaviṣayaḥ nyā.ṭī.79kha/212. khyab pa'i rlung|viśvaḥ vāyuḥ — bāhyo vāyudhātuḥ katamaḥ \n… viśvā vāyavo vairambhā vāyavaḥ śrā.bhū.216. khyab par gyur|= {khyab par gyur pa/} khyab par gyur nas|sphuritvā — sa dhūpaḥ… sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavadavasthitaḥ a.śa.13kha/12. khyab par gyur pa|• kri. sphuṭo'bhūt — yenāvabhāsena puṇyaraśmī rājakumāraḥ sphuṭo'bhūt rā.pa.251ka/152. \n\n• bhū.kā.kṛ. prasṛtaḥ — vidyullolapatākeṣu prasṛteṣu samantataḥ jā.mā.134/78. khyab par 'gyur|kri. 1. prasarpati — {de bzhin glags ni rnyed gyur na/} {nyes pas sems la khyab par 'gyur} tathaiva cchidramāsādya doṣaścitte prasarpati bo.a.7.69; āpūrayati — candanagandhena sarvaṃ nagaramāpūrayati a.śa.170ka/157 2. vyāpyeta — yadi mithyātvaṃ kṛtakatvena vyāpyeta ta.pa.171kha/800. khyab par bya ba|kṛ. vyāpyaḥ — parasyaikavyāpakadharmanivṛttyāpi vyāpyanivṛttimanicchataḥ ta.pa.166ka/787. khyab par bya ba dang khyab par byed pa|vyāpyavyāpakaḥ — {khyab par bya ba dang khyab par byed pa'i dngos po} vyāpyavyāpakabhāvaḥ nyā.ṭī.60ka/146. khyab par bya ba dang khyab par byed pa nyid|vyāpyavyāpakatvam ta.sa.119kha/1035. khyab par bya ba dang khyab par byed pa'i ngo bo|vyāpyavyāpakabhāvaḥ he.bi.137-5/54; = {khyab par bya ba dang khyab par byed pa'i dngos po/} khyab par bya ba dang khyab par byed pa'i dngos po|vyāpyavyāpakabhāvaḥ ta.pa.234ka/182; nyā.ṭī.60ka/146; khyab par bya ba dang khyab par byed par gyur pa|vi. vyāpyavyāpakabhūtaḥ nyā.ṭī.59ka/144. khyab par byas|= {khyab par byas pa/} khyab par byas pa|bhū.kā.kṛ. sphāritaḥ, dra. {khyab par byas nas} spharitvā bo.bhū.129ka/166; {khyab par byed pa} spharaṇam bo.bhū.35kha/40. khyab par byed|= {khyab par byed pa/} khyab par byed pa|• kri. vyāpnoti — bandhanakāryaṃ vyāpnoti, tanotītyarthaḥ abhi.sphu.88kha/760; spharatīti vyāpnoti abhi.sphu.305kha/1174; spharati — {'od kyis khyab par byed} ābhayā spharati bo.bhū.36ka/41; vistārayati — kṛtsnāyatanaiḥ kṛtsnaṃ spharati samantānantaparyantaṃ vistārayatītyarthaḥ abhi.sa.bhā.94kha/127. \n\n• saṃ. \n1. vyāpanam — arūpiṇāṃ digvyāpanasāmarthyābhāvāt abhi.sa.bhā.9ka/10; spharaṇam — tatra pāriṇāmikyā ṛddheḥ prakārabhedaḥ katamaḥ \n tadyathā kampanaṃ jvalanaṃ spharaṇaṃ… sukhadānaṃ raśmipramokṣaśca bo.bhū.35kha/40 \n2. vyāpakatvam — kṣaṇabhaṅgiṣu bhāveṣu vyāpakatvaviyogataḥ ta.sa.40kha/415; vyāpakatā ta.sa.119ka/1031. \n\n• vi. vyāpakaḥ — tataścaitat samastavastuvyāpakakṣaṇabhaṅgaprasādhanenaiva nirastaṃ bhavati ta.pa.225kha/166; {khyab par bya ba dang khyab par byed pa'i dngos po} vyāpyavyāpakabhāvaḥ ta.pa.234ka/182; vyāpī — vyāpinaḥ kṣaṇabhaṅgasya pratipāditatvāt ta.pa.212ka/894; {cho nge phyogs kun khyab byed pa} ākrandaḥ sarvadigvyāpī a.ka.102.12. khyab par byed pa 'gal ba|vyāpakaviruddhaḥ — {khyab par byed pa 'gal ba dmigs pa} vyāpakaviruddhopalabdhiḥ ta.pa.149ka/23. khyab par byed pa 'gal ba dmigs pa|pā. (nyā.) vyāpakaviruddhopalabdhiḥ, anupalabdhibhedaḥ — yadasattanna kenacit kriyate, yathā gaganāmbhoruham, asacca prāgutpatteḥ paramatena kāryamiti vyāpakaviruddhopalabdhiprasaṅgaḥ ta.pa.149ka/23; vyāpakaviruddhopalabdhiryathā nātra tuṣārasparśo vahneriti nyā.bi.2.38; vyāpakaviruddhopalambhaḥ — yad yatrāgṛhītasamayaṃ na tat tatra savikalpakaṃ bhavati, tadyathā cakṣurvijñānaṃ gandhe \n agṛhītasamayaṃ ca pratyakṣaṃ nīlādyātmanīti vyāpakaviruddhopalambhaḥ ta.pa.9ka/463. khyab par byed pa 'gal ba'i 'bras bu dmigs pa|vyāpakaviruddhakāryopalabdhiḥ — tathāpi kiñcin mātraprayogabhedādekādaśānupalabdhivyatiriktāsu api kāraṇaviruddhavyāptopalabdhikāryaviruddhavyāptopalabdhivyāpakaviruddhakāryopalabdhikāryaviruddhakāryopalabdhyādiṣu sādhanāṅgasamarthanamuktaṃ veditavyam vā.ṭī.98ka/58. khyab par byed pa nyid|= {khyab byed nyid/} khyab par byed pa mi dmigs pa|pā. (nyā.) vyāpakānupalabdhiḥ, anupalabdhibhedaḥ — vyāpakānupalabdhiryathā nātra śiṃśapā vṛkṣābhāvāditi nyā.bi.2.33; ta.pa.137kha/7; vyāpakānupalambhaḥ — yo hi yadutpattāvapi niyamena notpadyate, nāsau tena sahaikakāraṇaḥ, yathā kodravāṅkurotpattāvapi anutpadyamānaḥ śālyaṅkuraḥ \n notpadyate ca vijñānotpattāvapi prāmāṇyaṃ niyameneti vyāpakānupalambhaḥ ta.pa.257ka/986. khyab par mdzad pa|spharaṇam — upapadyamānasya ca mātuḥ kukṣāvudāreṇāvabhāsena lokadhātuspharaṇaṃ samprajānataśca mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca bo.bhū.45ka/52. khyab bya|= {khyab par bya ba/} khyab bya khyab byed|= {khyab par bya ba dang khyab par byed pa/} khyab byas|= {khyab par byas pa/} khyab byed|1. vyānaḥ, śarīrasthavāyuḥ vi.pra.230ka/2.24; {khyab byed ni lho'i 'dab mar rtsa dmar ser la'o} vyāno dakṣiṇadale piṅgalānāḍyām vi.pra.238ka/2.42; {khyab byed kyis ni nad dag byed} vyāno vyādhiṃ karoti vi.pra.238kha/2.43. \n2. = {dbang phyug} bhūtiḥ, aiśvaryam — vibhūtirbhūtiraiśvaryam a.ko.1.1. 37. 3. akṣam \ni. = {legs snang tshwa} sauvarccalalavaṇam mi.ko.57ka \nii. = {mig} cakṣuḥ cho.ko.85/rā.ko.1.4. 4. = {rgyam tshwa} akṣīvam, samudralavaṇam mi.ko.57ka 5. = {bong nag} viṣā; tatparyāyāḥ : {bong dkar ram 'jug byed} viśvā, {slar dug gam hang shang tshe'u} prativiṣā, {dug las brgal te dug med bong dkar} ativiṣā, {nye ba'i dug} upaviṣā, {dmar skya} aruṇā, {'tshe ldan nam dmar can} śṛṅgī, {sman chen} mahauṣadham mi.ko.58ka 6. = {sgog skya} laśunam — {la shu naM/} {za byed dam khyab byed dam sgog skya} mi.ko.59kha 7. = {phye thug} taralā, vilepī mi.ko.39ka 8. = {khyab par byed pa/} khyab byed 'gal ba|= {khyab par byed pa 'gal ba/} khyab byed 'gal ba dmigs pa|= {khyab par byed pa 'gal ba dmigs pa/} khyab byed nyid|vyāpakatvam ta.sa.119ka/1032. khyab byed nyid min pa|avyāpakatvam — {rgyu dang khyab byed nyid min pa} ahetvavyāpakaṃ (o tvaṃ) ca ta.sa.120kha/1043. khyab byed dang 'gal ba|= {khyab par byed pa 'gal ba/} khyab byed dang 'gal ba'i 'bras bu dmigs pa|= {khyab par byed pa 'gal ba'i 'bras bu dmigs pa/} khyab byed pa|= {khyab par byed pa/} khyab med|avyāptiḥ — kintu nityaikasarvajñanityabuddhisamāśrayaḥ \n sādhyavaikalyato'vyāpterna siddhimupagacchati ta.sa.4kha/63. khyab gsal|= {nyi ma/} khyams|1. = {khyim gyi dang ra} aṅganam; aṅgaṇam — gaganāṅgaṇaparyante lambamāne divākare a.ka.50. 74; a.ka.55.7; prāṅganam; prāṅgaṇam — {khyim gyi khyams} gehaprāṅgaṇam a.ka.67.1; a.ka.84.37; ajiram — {khyams ldan} ajiravatī a.ka.76.2. 2. = {phyi sgo'i khyams} alindaḥ, bahirdvāraprakoṣṭhakaḥ mi.ko.140kha; tatparyāyāḥ : {sgo drung} praghāṇaḥ, {sgo mdun} praghaṇaḥ, {sgo rtsa} alindaḥ a.ko.2.1.12; vīthimukham — sarvarathyācatvaraśṛṅgāṭakadvāravīthimukheṣu ga.vyū.30kha/126. 3. prāsādatalam — rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati la.vi.9kha/11. 0. prāsādaḥ — pānīyena prāsādasyāplavanāya varṣāsu paṭṭānāṃ dānaṃ stambhāntareṣu vi.sū.95ka/114; mālam — parṣado madhyagataṃ maṇḍalamāle niṣaṇṇaṃ bhikṣusaṅghaparivṛtaṃ bodhisattvasaṅghapuraskṛtaṃ dharmaṃ deśayantam a.sā.334kha/188; vāṭaḥ — {'khor gyi khyams} maṇḍalavāṭaḥ vi.sū.95ka/114; vi.va.379kha/2.174; śālaḥ — tadabhimukhaṃ dvārakoṣṭhakasya \n caturasrasya sādhutvam \n triśālasya ca vi.sū.92ka/110; maṇḍapaḥ vi.pra.131kha/65; pariṣaṇḍaḥ, o ḍā — aśaktau krośapañcakam \n trikamarddhayojanaṃ krośamarddhakrośaṃ pariṣaṇḍāṃ vā vi.sū.58kha/75; trīn krośān ardhakrośamantataḥ pariṣaṇḍamapi chatradhvajapatākābhiḥ pratyudgantavyam vi.va.209ka/2.122. khyams ldan|nā. ajiravatī, nadī — nadīmajiravatyākhyāṃ śrāvastyāṃ bhagavān jinaḥ \n samprāptaḥ a.ka.76.2. khyar khyor|vi. vaṅkaḥ — {khyar khyor med pa} avaṅkā vi.sū.91ka/109. khyar khyor med pa|vi. avaṅkaḥ — {tshul shing} … {khyar khyor med pa} śalākā… avaṅkā vi.sū.91ka/109; {ya yo med pa dang khyar khyor med pa dang chas chus med pa} ajihmāvaṅkākuṭilaḥ vi.sū.90kha/108. khyi|kukkuraḥ — mārjāraṇavarāhakukkuramukhā durdarśavaktrāḥ a.ka.39.95; śvā abhi.bhā.132-2/80; śvānaḥ jā.mā.260/151; sārameyaḥ a.ka.66.56; kauleyakaḥ a.ka.29.65; kurkuraḥ a.śa.129kha/119; bhaṣaḥ vi.sū.77kha/94; sūcakaḥ śrī.ko.169kha. khyi rngo|= {za 'phrug} kaṇḍūḥ, rogaḥ — kaṇḍūḥ kharjūśca kaṇḍūyā a.ko.2.6.53; kacchūḥ yo.śa. 44; mi.ko.52kha. khyi ltar 'tsho ba|= {khyi'i 'tsho/} khyi dang 'dra ba|śvasadṛśaḥ lo.ko.256. khyi gdong ma|nā. śvānāsyā, pracaṇḍā {khyi gdong ma la sogs pa rab gtum ma rnams} śvānāsyādipracaṇḍānām vi.pra.29kha/4.1. khyi 'dra'i sems|śvacittasadṛśaḥ lo.ko.256. khyi rdo|= {khyi dang rdo ba} śvaloṣṭam — {khyi rdo la snyegs pa dang mtshungs pa} śvaloṣṭānujavanasadṛśaḥ lo.ko.257. khyi rdo snyegs pa 'dra|= {khyi rdo la snyegs pa dang mtshungs pa/} khyi rdo la snyegs pa dang 'dra ba|= {khyi rdo snyegs pa 'dra/} khyi rdo la snyegs pa dang mtshungs pa|śvaloṣṭānujavanasadṛśaḥ lo.ko.257. khyi mo|śunī, kukkurastrī — evaṃ tarhi śunīprabhṛtīnāmekasmin kukṣau pañcagatiko'ntarābhavo'bhinirvarttate abhi.bhā.171-2/420; saramā a.ko.2.10.22; śvā — śvā'śvetyādinā \n iha śvā tārā vi.pra.166kha/3.149. khyi mo can|nā. kukurī, siddhācāryaḥ mi.ko.6kha. khyi smyo|alarkaḥ, vikṣiptakukkuraḥ yo.śa.77; = {khyi smyon pa/} khyi smyon pa|alarkaḥ, vikṣiptakukkuraḥ pra.vṛ.192-1/68. khyi 'tshed|= {khyi 'tshed pa/} khyi 'tshed pa|śvapākaḥ, caṇḍālaḥ — {khyi 'tshed rigs las skyes pa} śvapākānāṃ kule jātaḥ vi.va.194ka/1.69; ta.sa.130ka/1112. khyi za ba|caṇḍakukkuraḥ — pañcādīnavā uttarāpathe sthāṇukaṇṭakadrumapāṣāṇaśarkaraścaṇḍakukkuro duṣṭhulasamudācāro mātṛgrāmaḥ vi.va.122kha/1.10. khyi zan|śvapacaḥ lo.ko.257; dra. {khyi 'tshed pa/} khyi ra ba|= {rngon pa/} khyi sha|śvamāṃsam — yathā śvamāṃsādīnāṃ svata evāśucitvam, tadyogāccānyeṣām ta.pa.306ka/325. khyi shig|utpatakaḥ pra.ko.16; utpātakaḥ ma.vyu.4860; utpātakīṭaḥ, {a flea} śa.ko.160. khyim|1. gṛham — tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati a.sā.79kha/44; geham jā.mā.31/17; agāram a.sā.293kha/166; āgāram śrā.bhū.5ka/8; niveśanam a.sā.438kha/247; sadanam a.ka.66.91; kulam — {khyim 'byor bar bya ba'i shes rab} kulodayāya prajñā bo.bhū.114kha/147; āvāsaḥ jā.mā.251/145; veśma a.ka.64.23; sadma ta.pa.; bhavanam a.ka.90.8; mandiram a.ka.51.10; nilayaḥ jā.mā.194/113; śaraṇam sa.pu.44ka/77; śālā ra.vi.1.122; dhāma pra.a.249-4/543; dhiṣṇyam kā.ā.1.90; kulāśrayaḥ vi.sū.78ka/95; okaḥ mi.ko.139kha; puram jā.mā.296/172; kuṭīraḥ, o ram — {khyim bdun pa} saptakuṭīrakaḥ la.a.155kha/102; *kaṭhinam — pañca bhikṣoragocarāḥ \n katame pañca \n tadyathā ghoṣo veṣaṃ pānāgāraḥ rājakulaṃ caṇḍālakaṭhinameva pañcamamiti śrā.bhū.17ka/40. 2. kuṭumbam — {khyim gyi so nam} kuṭumbatantram jā. mā.304/177. 3. kulam — {khyim du khyim gyi phung khrol byung bar} ({'a}){gyur} kule vā kulāṅgāra utpanno bhavati bo.bhū.79kha/101; {khyim gyi lugs} kuladharmaḥ a.śa.266ka/243; {khyim gyi bslab pa} kulaśikṣā vi.sū.48kha/61; {khyim sun 'byin pa} kuladūṣakaḥ vi.sū.84kha/102. 4. pā. (jyo. ) rāśiḥ, meṣādayaḥ dvādaśarāśayaḥ vi.pra.163kha/158; dra. {khyim bcu gnyis} \n5. pariveśaḥ — {nyi ma'i khyim} sūryapariveśaḥ ma.vyu.4392. 6. = {khyim thab/} dra. : {khyim thab 'dam pa} svayaṃvaraḥ ta.pa.266ka/1001; {khyim 'dam} svayaṃvarā ta.pa.266ka/1001. khyim skyes|gṛhajam śa.ko.161. khyim khol|kuṭumbikaḥ ma.vyu.3818. khyim gyi kun dga' rwa ba|= {khyim gyi skyed tshal/} khyim gyi skyed tshal|gṛhārāmaḥ, gṛhavāṭikā mi.ko.143ka. khyim gyi 'khor lo|rāśicakram, meṣādidvādaśarāśīnāṃ cakram vi.pra.30ka/4.2; {'dir lus kyi lte ba'i pad+ma la rtsa bcu gnyis kyi bdag nyid can khyim gyi 'khor lo'o} iha śarīre nābhikamale dvādaśanāḍyātmakaṃ rāśicakram vi.pra.249ka/2.63; rāśigolā vi.pra.165ka/164. khyim gyi 'khor lo dgod pa|rāśicakranyāsaḥ vi.pra.247ka/2.61. khyim gyi dngos po|gṛhavastu abhi.sū.18. khyim gyi dang ra|gṛhāṅgaṇam ma.vyu.6795. khyim gyi bdag po|= {khyim bdag/} khyim gyi 'dab ma|rāśipatram — evaṃ pūrvoktavidhinā tṛtīyaṃ rāśipatraṃ tyajati vi.pra.247ka/2.61. khyim gyi nang|antargṛham — tato yaśomatyā dārikayā bhagavān saśrāvakasaṅghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ a.śa.5kha/4; antarniveśanam a.śa.11ka/9; antarbhavanam lo.ko.258; āgārāntaram he.ta.29kha/98. khyim gyi nang du 'dug pa|vi. antargṛhasthaḥ — {khyim gyi nang du 'dug bzhin du} antargṛhasthenaiva a.śa.9kha/8. khyim gyi nang na gnas pa|antarbhavanavicāriṇī — {khyim gyi nang na gnas pa'i bud med dag} antarbhavanavicāriṇyo yoṣitaḥ lo.ko.258. khyim gyi nor bu|= {sgron me} gṛhamaṇiḥ, pradīpaḥ cho.ko.86/rā.ko.2.351; ṅa.ko.247. khyim gyi gnas|gṛhāvāsaḥ — {khyim gyi gnas ni nyes pa du mas gang} anekadoṣasaṅkulo gṛhāvāsaḥ a.śa.104kha/94; ma.vyu.5535. khyim gyi gnas nas mngon par 'byung ba|vi. abhiniṣkrāntagṛhāvāsaḥ — yaśca abhiniṣkrāntagṛhāvāso bodhisattvaḥ śi.sa.168ka/166. khyim gyi gnas nas 'byung ba|vi. abhiniṣkrāntagṛhāvāsaḥ — yaśca abhiniṣkrāntagṛhāvāso bodhisattvaḥ śi.sa.168ka/166; = {khyim gyi gnas nas mngon par 'byung ba/} khyim gyi gnas pa|= {khyim gyi gnas/} khyim gyi phung khrol|kulāṅgāraḥ — {khyim du khyim gyi phung khrol byung bar} ({'a}){gyur} kule vā kulāṅgāra utpanno bhavati bo.bhū.79kha/101. khyim gyi bya ba|gṛhavyākulikā, gṛhakāryam vi.sū.53kha/68; dra. {khyim gyi so nam} kuṭumbatantram jā.mā.304/177; {khyim brgyud} gṛhatantram bo.bhū.114kha/147. khyim gyi me|= {khyim bdag gi me/} khyim gyi gtsug phud can|= {khyim gyi gtsug phud ldan pa/} khyim gyi gtsug phud ldan pa|= {khyim bya} gṛhaśikhaṇḍī, gṛhakukkuṭaḥ — {khyim gyi gtsug phud ldan pa'i tshogs} kulaṅgṛhaśikhaṇḍinām kā.ā.2. 104. khyim gyi rtsa|rāśināḍī — tasmāt pauṣṇāt tulyairārohaṇāyurdinai rāśināḍīparityāgaḥ vi.pra.249kha/2.63. khyim gyi gzhi|vāstuḥ, veśmabhūḥ mi.ko.141kha. khyim gyi lugs|kuladharmaḥ — putraka iha kule eṣa kuladharmaḥ a.śa.266ka/243. khyim gyi shing mkhan|kauṭatakṣaḥ (kauṭaḥ svādhīnaḥ sa cāsau takṣā ceti karmadhārayaḥ) mi.ko.26kha. khyim gyi so nam|kuṭumbatantram, kuṭumbakṛtyam — kṛtamanupālayāmyuta kuṭumbatantram jā.mā.304/177; gṛhavyākulikā lo.ko.258; dra. {khyim gyi bya ba} gṛhavyākulikā vi.sū.53kha/68; {khyim brgyud} gṛhatantram bo.bhū.114kha/147. khyim gyi so tshis|= {khyim gyi so nam/} khyim gyi bslab pa|kulaśikṣā — {khyim gyi bslab pa'i sdom pa} kulaśikṣāsaṃvṛttiḥ vi.sū.48kha/61. khyim gyi bslab pa'i sdom pa|kulaśikṣāsaṃvṛttiḥ — śrāddhasya vighātaścedasya dāne kulaśikṣāsaṃvṛttiṃ dadyuḥ vi.sū.48kha/61. khyim brgyud|gṛhatantram, kuṭumbakṛtyam — gṛhatantrasamyak praṇayanāya kulodayāya prajñā bo.bhū.114kha/147; dra. {khyim gyi so nam} kuṭumbatantram jā.mā.304/177; {khyim gyi bya ba} gṛhavyākulikā vi.sū.53kha/68. khyim bcu gnyis|dvādaśarāśiḥ vi.pra.115ka; dvādaśarāśayaḥ : 1. {lug} meṣaḥ, 2. {glang} vṛṣaḥ, 3. {'khrig pa} mithunam, 4. {ka rka Ta} karkaṭaḥ, 5. {seng ge} siṃhaḥ, 6. {bu mo} kanyā, 7. {srang} tulā, 8. {sdig pa} vṛścikaḥ, 9. {gzhu} dhanuḥ, 10. {chu srin} makaraḥ, 11. {bum pa} kumbhaḥ, 12. {nya} mīnaḥ śa.ko.161; rā.ko.4.156. khyim bcu gnyis kyi rtsa'i bdag nyid|vi. dvādaśarāśināḍyātmakam — nābhau nāḍīcakraṃ navahatabhujagaṃ dvāsaptatināḍikātmakaṃ dvādaśarāśināḍyātmakaṃ ṣaṣṭimaṇḍalanāḍyātmakam vi.pra.63ka/4.110. khyim gcig dang gsum dang lnga dang bdun nas zas len pa|vi. ekatripañcasaptakulabhikṣāgrahaṇaḥ la.vi.122kha/182. khyim stong|= {khyim stong pa/} khyim stong pa|śūnyāgāram, manuṣyarahitagṛham — araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā a.sā.44kha/25; śūnyāgārasthitasya caikākino rahogatasya viharato'syāmanuṣyāstejo haranti la.a.154kha/101. khyim stong pa rgyas par byed pa|vi. bṛṃhayitā śūnyāgārāṇām ma.vyu.2437; mi.ko.125ka. khyim brtag pa'i dpyad|vāstuvidyā, vidyāsthānabhedaḥ ma.vyu.5054; mi.ko.29kha; = {khyim sa brtag pa'i dpyad/} khyim thab|1. = {khyo shug} dampatī — dampatī jampatī jāyāpatī bhāryāpatī ca tau a.ko.2.6.38. 2. = {chung ma} patnī — tadvacaḥ \n śrutvā śaśiprabhā patnī praṇayāttamabhāṣata a.ka.7.7; jāyā — iti jāyāvacaḥ śrutvā sa jagāda jagadguroḥ a.ka.7.9; kuṭumbinī — vinaṃkṣyati viluptāśā saputrā me kuṭumbinī a.ka.55.16; {khyo bo ni chung ma'i khyim thab dang chung ma ni khyo bo'i khyim thab yin} da.ko.79. 3. = {khyo bo} patiḥ — me patirbhavatu saumya surūparūpaḥ la.vi.73ka/99; bhartā vi.va.200kha/1.74; svāmī vi.va.190ka/64; varaḥ nā.nā.267kha/36; {khyo bo ni chung ma'i khyim thab dang chung ma ni khyo bo'i khyim thab yin} da.ko.79. 4. vivāhaḥ — {bu'i khyim thab don gnyer} putravivāhārthī a.ka.21.6; {de'i yid khyim thab las ni phyir phyogs gyur} tasya… abhūd vivāhavimukhaṃ manaḥ a.ka.51.29; pariṇayaḥ — {khyim thab kyi dga' ston la} pariṇayotsave a.ka.63.36; pāṇigrahaḥ — {khyim thab kyi 'ching ba} pāṇigrahabandhanam a.ka.63.7. khyim thab kyi brtul zhugs|pativratam —{khyim thab kyi brtul zhugs dang ldan pa} pativratā la.vi.16kha/17. khyim thab kyi brtul zhugs dang ldan pa|vi. pativratā — dvātriṃśatā mārṣā guṇākāraḥ samanvāgatā sā strī bhavati yasyāḥ… pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo'vakrāmati la.vi.16kha/17. khyim thab tu bgyi|bhartāraṃ varayāmi — ahaṃ taṃ bhartāraṃ varayāmi a.śa.206kha/190. khyim thab 'dam pa|= {khyim 'dam} 1. svayaṃvaraḥ — sarvadeśeṣu damayantyāḥ svayaṃvaramudghoṣayāmāsa ta.pa.266ka/1001. 2. svayaṃvarā — śrutamṛtuparṇena rājñā, ‘yathā kila damayantī svayaṃvarā’ iti ta.pa.266ka/1001. khyim thab 'dam par 'tshal|svayaṃvaram avatariṣyati — saptame divase suprabhā dārikā svayaṃvaramavatariṣyati a.śa.189kha/175. khyim thab las mi 'phyo ba|pativratā, sucaritrā strī ma.vyu.7261; = {khyo las mi 'phyo ba/} khyim thabs|= {khyim thab/} khyim du 'gro ba|āvāhaḥ — {khyim du 'gro ba ni bag mar phyin zin pa'i bud med khyo'i khyim du 'gro ba'o} ūḍhāyā yoṣito bhartṛgṛhāgamanamāvāhaḥ ta.pa.322ka/1111. khyim bdag|= {khyim gyi bdag po} gṛhapatiḥ — purābhavadgṛhapatiḥ śrāvastyāṃ buddharakṣitaḥ a.ka.67. 2; a.sā.341ka/192; gṛhādhipaḥ — anāthapiṇḍado nāma sarvado'sti gṛhādhipaḥ a.ka.35.32; gṛhī a.ka.19.3; gṛhaprabhuḥ a.ka.40.166. khyim bdag gi chung ma|gṛhapatipatnī — adya gṛhapatipatnī suhṛtsambandhibāndhavaśravaṇabhojane vyagrā bhaviṣyati vi.va.167ka/1.56. khyim bdag gi me|gārhapatyaḥ, agnitrayeṣu ekaḥ — iha śarīre dakṣiṇāgnirgārhapatyamāhavanīyo'gnitrayam vi.pra.235kha/2.36. khyim bdag gi rigs|gṛhapatikulam — {khyim bdag gi rigs shing sA la chen po lta bu} gṛhapatimahāśālakulam ma.vyu.3864. khyim bdag mgon med zas sbyin|nā. anāthapiṇḍadaḥ, gṛhapatiḥ — {khyim bdag mgon med zas sbyin gyi kun dga' ra ba} anāthapiṇḍadasyārāmaḥ a.śa.13ka/11; anāthapiṇḍado gṛhapatiḥ a.śa.22ka/18; = {mgon med zas sbyin/} khyim bdag mgon med zas sbyin gyi kun dga' ra ba|anāthapiṇḍadasyārāmaḥ śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme a.śa.13ka/11; = {mgon med zas sbyin gyi kun dga' ra ba/} khyim bdag drag shul can|nā. = {drag shul can} gṛhapatyugraḥ, gṛhapatiḥ — {khyim bdag drag shul can gyis zhus pa zhes bya ba theg pa chen po'i mdo} gṛhapatyugraparipṛcchānāma mahāyānasūtram ka.ta.63. khyim bdag dpas byin|= {dpas byin/} khyim bdag mo|gṛhasvāminī abhi.sū.19; = {khyim bdag gi chung ma} gṛhapatipatnī vi.va.167ka/1.56. khyim bdag rin po che|gṛhapatiratnam, saptaratneṣu ekam — sapta ratnāni prādurbhūtāni \n tadyathā cakraratnam, hastiratnam, maṇiratnam, aśvaratnam, strīratnam, gṛhapatiratnam, pariṇāyakaratnam kā.vyū.208ka/266; la.vi.9kha/11. khyim bdun pa|nā. saptakuṭīrakaḥ, grāmaḥ — ihaiva ca mahāmate janmani saptakuṭīrake'pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamāṇā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca saṃjāyante la.a.155kha/102. khyim 'dam|= {khyim thab 'dam pa/} khyim rdib|gṛhapātaḥ abhi.sū.19. khyim na 'dug byed|kulāyakaḥ lo.ko.259. khyim na gnas|= {khyim na gnas pa/} khyim na gnas pa|• saṃ. 1. gṛhavāsaḥ — sukho gṛhavāsa iti śraddhāgamyamidaṃ me pratibhāti jā.mā.193/112; agāramadhyāvāsaḥ ma.vyu.6682. 2. gārhasthyam — kṛśāsvādaṃ gārhasthyamavetya jā.mā.61/36; gṛhasthatā — duḥkhānugatāṃ viditvā gṛhasthatām jā.mā.190/110. 3. gṛhyakaḥ, gṛhāsaktapakṣimṛgādiḥ — gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te a.ko.2.5.43. \n\n• vi. gṛhasthaḥ — {khyim na gnas pa'i slob dpon} gṛhasthācāryaḥ vi.pra.92ka/3.3; jā.mā.192/111; gṛhī a.ka.22. 63; gṛhavāsī vi.pra.158ka/3.119; gṛhasthitaḥ a.ka.9.2; gehāśritaḥ jā.mā.204/119. khyim na gnas pa'i dka' thub|gṛhāśramaḥ, gṛhasthāśramaḥ — gṛhāśrama eva puṇyatama ityevamanye śrutiyuktisaṃgrathitaṃ grāhayitumīhāṃ cakrire jā.mā.214/125. khyim na gnas pa'i skye bo|gṛhasthajanatā — buddhasya te dhvajaṃ gṛhītvā sevakarā gṛhasthajanatāyām rā.pa.240ka/138. khyim na gnas pa'i slob dpon|gṛhasthācāryaḥ, gṛhasthāśrame sthita ācāryaḥ vi.pra.92ka/3.3; trividho gururācāryaparīkṣāyāmuktaḥ, daśatattvaparijñānāt trayāṇāṃ bhikṣuruttamaḥ \n madhyamaḥ śrāmaṇerākhyo gṛhasthastvadhamastayoḥ vi.pra.92ka/3.3; = {khyim pa'i slob dpon/} khyim gnas|= {khyim na gnas pa/} khyim pa|gṛhasthaḥ — gṛhasthairna ca saṃsṛṣṭaṃ yoginaṃ taṃ vadāmyaham la.a.171ka/129; gṛhī bo.bhū.74kha/96; gṛhijanaḥ jā.mā.263/152; āgārikaḥ — na vayamāgārikasya lokāyatamupadiśāmaḥ vi.va.18kha/84; veśmī — kleśaśaivālajāleṣu pāpapaṅkeṣu veśminaḥ \n avasannā gṛheṣveva paṅkeṣviva jaradgavāḥ a.ka.63.56. khyim pa dang 'du ba|gṛhisaṃsargaḥ — {khyim pa dang 'du ba ni nyes pa du ma dang ldan} anekadoṣaduṣṭo'yaṃ gṛhisaṃsargaḥ a.śa.103kha/93. khyim pa ma|= {khyim pa mo/} khyim pa mo|gṛhiṇī — gṛhiṇyāḥ puṃsoḥ sānnidhyavijñasya vi.sū.19kha/22; {khyim pa mo'i bzo ston pa las gyur pa} gṛhiṇīśilpagatam vi.sū.53kha/68. khyim pa mo nyid|āgārikatvam — āgārikatve bhikṣuṇyāḥ pralobhanaṃ sthūlam vi.sū.50kha/64. khyim pa mo'i bzo ston pa las gyur pa|pā. (vina.) gṛhiṇīśilpagatam, prāyaścittikabhedaḥ vi.sū.53kha/68. khyim pa mo'i bzo ston pa las gyur pa'i ltung byed|gṛhiṇīśilpagataṃ prāyaścittikam vi.sū.53kha/68. khyim pa la log pa'i thabs byed pa|pā. (vina.) gṛhiṇe vipravādanam, prāyaścittikabhedaḥ vi.sū.53kha/68. khyim pa la log pa'i thabs byed pa'i ltung byed|gṛhiṇe vipravādanaṃ prāyaścittikam vi.sū.53kha/68. khyim pa'i rgyan|gṛhālaṅkāraḥ — gṛhālaṅkāraprāvṛtau vi.sū.53ka/68. khyim pa'i gnas|gṛhāgāram — {lo bcu'i bar du khyim pa'i gnas na 'dug 'dug nas} daśavarṣāṇi gṛhāgāramadhyāsya a.śa.255kha/234. khyim pa'i phyogs la sten pa|gṛhapatipakṣasevanā lo.ko.260. khyim pa'i slob dpon|= {khyim na gnas pa'i slob dpon/} khyim par gyur pa|gṛhībhūtaḥ — manuṣyagatigato gṛhībhūtaḥ prāṇyajñātirāpattikṛt vi.sū.24kha/30. khyim par gnas|= {khyim na gnas pa/} khyim dpal|kulaśrīḥ — yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ saṃparirakṣitavyaḥ vi.va.8ka/2.77. khyim spangs|• saṃ. pravāsaḥ — sukṛtasacivaḥ sattvotsāhaḥ pravāsasakhī dhṛtiḥ viṣamataraṇe vīryaṃ seturvipadyadhikā kṛpā a.ka.19.140; \n\n• vi. anagārikaḥ — gotamo bhagavān buddhaḥ śākyarājakulodbhavaḥ \n saṃbudhyānuttaraṃ samyaksaṃbodhimanagārikaḥ a.ka.21.31; dra. {khyim med pa/} khyim phugs|garbhagṛham, apavarakaḥ — yathā garbhagṛhe ābhāsamātraṃ gṛhītvā paścād viśeṣato nīlamityādinā jānāti ta.sa.13ka/472. khyim phugs btab|sandhiṃ chindati — ayaṃ deva cauro duṣṭo'pakārī ca, yo rājakule rātrau sandhiṃ chindati a.śa.276kha/253. khyim phugs gdab|sandhiṃ chindyām — yannu ahamasya gṛhe rātrau sandhiṃ chindyām a.śa.276kha/253. khyim phugs 'debs pa|vi. sandhicchedakaḥ ga.vyū.24ka/121; dra. {khyim 'bigs pa/} {khyim 'bigs par byed pa/} khyim phub|= {khyim phub pa/} khyim phub pa|• saṃ. niveśanam — {'di'i khyim phub pa'i dus la bab} samayo'sya niveśanadharmaṃ kartum ma.vyu.6792; \n\n• bhū.kā.kṛ. niveśitaḥ — {gzhon nu ku sha'i khyim phub bo} kuśaḥ kumāro niveśitaḥ vi.va.190ka/1.64; {des bu de rnams khyim phub} tena te putrā niveśitāḥ vi.va.189kha/1.64. khyim bya|kukkuṭaḥ a.śa.285kha/262; ma.vyu.4904; kṛkavākuḥ śrī.ko.170ka; kṛkavākustāmracūḍaḥ kukkuṭaścaraṇāyudhaḥ a.ko.2.5.17. khyim bya mo|kukkuṭī lo.ko.260. khyim bya'i kun dga'i ra ba|nā. kukkuṭāgāram, ārāmaḥ ( kukkuṭārāmaḥ) — tato rājā aśokaḥ… kukkuṭāgāraṃ gataḥ \n tatropaguptapramukhāṇyaṣṭādaśārhatsahasrāṇi nivasanti, taddviguṇāḥ śaikṣāḥ a.śa.285kha/262. khyim dbub pa|niveśanam — {'di'i khyim dbub pa'i dus la bab} samayo'sya niveśanadharmaṃ kartum ma.vyu.6792; dra. {khyim phub pa/} khyim 'bigs|= {khyim 'bigs pa/} {khyim 'bigs shing 'dug go} sandhimārabdhaśchettum a.śa.276kha/253. khyim 'bigs pa|sandhicchedakaḥ — {khyim 'bigs pa'i rkun po} cauraḥ sandhicchedakaḥ abhi.sa.bhā.116ka/155; dra. {khyim phugs 'debs pa/} {khyim 'bigs par byed pa/} khyim 'bigs par byed pa|sandhicchettā, sandhicchedakaḥ — sandhicchettā punarbhavapratisandhihetukleśaprahāṇāt abhi.sa.bhā.114kha/156. khyim 'bugs pa|= {khyim 'bigs pa/} khyim ma|gehā, dvātriṃśannāḍīṣu ekā he.ta.2kha/4. khyim mi|gṛhajanaḥ — tadupaśrutya gṛhajanaḥ parijanavargaśca śokaduḥkhāvegādākrandanaṃ cakāra jā.mā.210/122. khyim mi mo|vadhukā — na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate sa.pu.104kha/166. khyim med|1. nā. nakulaḥ, yakṣaḥ su.pra.43kha/86. 2. = {khyim med pa/} khyim med pa|anagārikā — {khyim nas khyim med par rab tu 'byung bar bgyid pa} agārādanagārikāṃ pravrajanti vi.va.146kha/1.34; anāgārikā — agārād anāgārikāṃ pravrajeyam śrā.bhū.5ka/8; anagārikam — pravrajyāmanaghastasmādagārādanagārikam a.ka.29.7. khyim tshal|gṛhārāmaḥ lo.ko.260. khyim mtshes|prātiveśyaḥ — prātiveśyavayasyena saha līlāviśṛṅkhalaḥ a.ka.82.5; jā.mā.210/122; prātiveśikaḥ a.ka.82.8. khyim 'dzin|purandhrī lo.ko.260. khyim gzhi|veśmabhūḥ, vāstuḥ a.ko.2.3.19; vāstuḥ lo.ko.260. khyim bzhi ldan|catuḥśālaḥ lo.ko.260. khyim yangs par bstan pa|gṛhavistarasaṃdarśanam — tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṅgho rājakule bhaktenopanimantritaḥ a.śa.57ka/48. khyim rim gyis thur mas 'drim pa|kulaparyāyeṇa śalākā caryate ma.vyu.9204. khyim la 'khren pa|kulamātsaryam \n khyim la chags pa|vi. kulādhyavasitaḥ — na kulādhyavasitasya vākpariśuddhiṃ vadāmi rā.pa.243ka/141. khyim la lta ba|svakulapratyavalokanam lo.ko.261. khyim la 'dris pa|kulasaṃstavaḥ — kulasaṃstavād rāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam rā.pa. 233ka/126. khyim la 'dris byed|kulasaṃstavaḥ — {khyim la 'dris byed 'ching dang ldan pa} kulasaṃstavabandhanayuktaḥ rā.pa.237ka/132. khyim la ser sna byed pa|vi. kulamatsaraḥ — adhyavasānabahulāḥ kulamatsarāḥ śaṭhā dhvāṅkṣā mukharāḥ kuhakāḥ kṣātragurukāḥ rā.pa.242ka/140. khyim la lhag par 'khren pa|vi. abhyāgārikaḥ, kuṭumbavyāpṛtaḥ mi.ko.126kha. khyim sa brtag pa'i dpyad|= {khyim brtag pa'i dpyad/} khyim sun 'byin pa|• pā. (vina.) kuladūṣaṇam, saṅghāvaśeṣabhedaḥ — {khyim sun 'byin pa'i dge 'dun lhag ma} kuladūṣaṇasaṅghāvaśeṣaḥ vi.sū.22ka/26. \n\n• vi. kuladūṣakaḥ — kuladūṣakasya pravāsanam vi.sū.84kha/102; ma.vyu.8380. khyim sun 'byin pa'i dge 'dun lhag ma|kuladūṣaṇasaṅghāvaśeṣaḥ vi.sū.22ka/26. khyim so bzung ba|vi. pariṇītā, vivāhitā — upasampādane dvādaśavarṣatvādarvāk pariṇītāyāḥ vi.sū.52ka/66. khyim so sor bsgo ba|kulapratisaṃvedakaḥ ma.vyu.9413; śa.ko.162. khyi'i mche ba|= {ba lang rmig pa} śvadaṃṣṭrā, gokṣurakaḥ — palaṅkaṣā tvikṣugandhā śvadaṃṣṭrā svādukaṇṭakaḥ \n gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi a.ko.2. 4.99. khyi'i gdong can|vi. śvānamukhaḥ — pūrve kinnaro vāyusthaḥ śvānamukhaḥ ci—niṣpannaḥ vi.pra.105ka/3.23. khyi'i phyag rgya|śvānamudrā — trailokyavijayamudrayā deśādhipasyāvāhanaṃ kuryāt \n śvānamudrayā grāmasthānāmadhipānām vi.pra.111kha/3.35. khyi'i 'tsho|= {zhabs thog pa} śvavṛttiḥ, sevā — {zhabs thog pa ni khyi yi 'tsho} sevā śvavṛttiḥ a.ko.2.9.2. khyu|yūtham, sajātīyasamūhaḥ — {ri dgas kyi khyu} mṛgayūtham a.śa.114kha/104; {glang po che'i khyu} hastiyūtham pra.a.180kha/195; {ngang pa'i khyu} haṃsayūtham jā.mā.229/135; saṅghaḥ — {bya'i khyu} pakṣisaṅghaḥ ga.vyū.231kha/309; vṛndaḥ ma.vyu.5081; prabandhaḥ — {bung ba'i khyu yis} bhṛṅgaprabandhaiḥ a.ka.42.21. khyu skyong|yūthapaḥ lo.ko.261; dra. {khyu'i bdag/} khyu glang|itvaraḥ lo.ko.261; dra. {a bull or steer allowed to go at liberty} mo.ko. 163. khyu mchog|• saṃ. = {glang} vṛṣaḥ, balīvardaḥ — kṛṣikleśārditavṛṣaprāṇahiṃsānuśāsanam a.ka.63.54; ṛṣabhaḥ — na hastikruñcitāśvaheṣitarṣabhagarjitamayūrakokilarutāni kuryāt vi.sū.44ka/55; vṛṣabhaḥ — {khyu mchog ba lang gi tshogs kyis bskor ba lta bu} vṛṣabha iva gogaṇaparivṛtaḥ a.śa.57ka/49; prauṣṭhaḥ — {khyu mchog rkang pa} prauṣṭhapadaḥ a.ko.1.4.17. \n\n• u.pa. = {mchog} vṛṣaḥ, śreṣṭhaḥ — {thub pa khyu mchog} munivṛṣaḥ a.śa.4kha/3; ṛṣabhaḥ — {skyes bu khyu mchog} puruṣarṣabhaḥ vi.va.125kha/1.14; vṛṣabhaḥ — taṃ mahiṣavṛṣabham jā.mā.413/242; puṅgavaḥ — {rgyal ba khyu mchog} jinapuṅgavaḥ la.a.64kha/11; yūthapaḥ —{glang chen khyu mchog} gajayūthapaḥ a.ka.86.8. 3. ṛṣabhaḥ \ni. pā. saptasvarāntargatadvitīyasvaraḥ — niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ \n pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ a.ko.1.7.1 \nii. = {sangs rgyas} buddhaḥ ma.vyu.19; cho.ko.87 \niii. nā. nṛpaḥ — prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati \n lābhino ṛṣabhaputro vai sa siddhakarma dṛḍhavrataḥ \n\n… ṛṣabhasya bharataḥ putraḥ so'pi mantrāṃstadā japet ma.mū.305ka/475; bhagavato mārajito ṛṣabhavardhamānādibhyo viśeṣe siddhe sati ta.pa.302kha/1064. 4. vṛṣaḥ \ni. = {glang khyim} dvādaśarāśyantargatadvitīyarāśiḥ — vṛṣarāśirbhavedeṣa vṛṣe ca parimardate ma.mū.195kha/208 \nii. = {bsod nams} puṇyam — syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ a.ko.1.4.24 \niii. = {ba sha ka} vāsakavṛkṣaḥ — vaidyamātṛsiṃhyau tu vāśikā \n vṛṣo'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ a.ko.2.4.103. 5. vṛṣabhaḥ pañcavidhayogiṣu ekaḥ — evaṃ yogyapi pañcadhā \n siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt vi.pra.165ka/3.140; caturvidhapuruṣamadhye puruṣaviśeṣaḥ rā.ko.4.487. \n\n• vi. = {khyu mchog gi} ārṣabham — {khyu mchog gi gnas} ārṣabhaṃ sthānam abhi.sphu.269kha/1091; a.śa.241ka/221. khyu mchog rkang pa|= {khrums zla} prauṣṭhapadaḥ, bhādrapadamāsaḥ — syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ a.ko.1.4.17. khyu mchog skad|= {khyu mchog gi skad/} khyu mchog skad 'byin|ṛṣabhaḥ nardati a.śa.57kha/49. khyu mchog gi skad|ṛṣabhagarjitam — na hastikruñcitāśvaheṣitarṣabhagarjitamayūrakokilarutāni kuryāt vi.sū.44ka/55; dra. {khyu mchog skad 'byin/} khyu mchog gi rgyal mtshan|= {khyu mchog rgyal mtshan/} khyu mchog gi stabs lta bu'i 'gros|pā. ṛṣabhavikrāntagatiḥ, aśītyanuvyañjaneṣu ekam la.vi.58ka/75; dra. {khyu mchog gi stabs su gshegs pa} vṛṣabhavikrāntagāmī ma.vyu.282. khyu mchog gi stabs su gshegs pa|pā. vṛṣabhavikrāntagāmī, aśītyanuvyañjaneṣu ekam ma.vyu.282; = {khyu mchog gi stabs lta bu'i 'gros} ṛṣabhavikrāntagatiḥ la.vi.58ka/75. khyu mchog gi mthu|vṛṣabhitā — na ca tān buddhavyūhān buddhavṛṣabhitāṃ buddhavikrīḍitam… buddhakṣetrapariśuddhimadrākṣuḥ ga.vyū.290ka/12; dra. {khyu mchog gi mthu phyung ba} vṛṣabhatā da.bhū.270ka/61; {khyu mchog tu gyur pa} vṛṣabhatā sa.pu.75ka/128. khyu mchog gi mthu phyung ba|vṛṣabhatā — evam… sarvalokadhātūnāṃ vṛṣabhatayānantamabhinirhāramadhitiṣṭhati da.bhū.270ka/61; dra. {khyu mchog gi mthu} vṛṣabhitāṃ ga.vyū.290ka/12; {khyu mchog tu gyur pa/} khyu mchog gi gnas|ārṣabhasthānam — idaṃ prathamaṃ tathāgatabalam \n yena balena samanvāgatastathāgato'rhan samyaksaṃbuddhaḥ udāramārṣabhasthānaṃ pratijānāti abhi. sphu.265kha/1083; {khyu mchog gi gnas rgya chen po la dam bcas pa} udāramārṣabhaṃ sthānaṃ pratijānīte a.śa.241ka/221; abhi.sphu.269kha/1091. khyu mchog gi gnas su dam bcas pa|ārṣabhaṃ sthānaṃ pratijānīte — {khyu mchog gi gnas rgya chen po la dam bcas pa} udāramārṣabhaṃ sthānaṃ pratijānīte a.śa.241ka/221. khyu mchog gi gnas su dam 'cha' ba|ārṣabhaṃ sthānaṃ pratijānīte ma.vyu.7121. khyu mchog gi dbang po'i rgyal po|nā. ṛṣabhendrarājaḥ, bodhisattvaḥ ga.vyū.276ka/3. khyu mchog rgyal mtshan|saṃ. 1. vṛṣabhadhvajaḥ, caturvidhadhvajeṣu ekaḥ — dhvajānāṃ dānam \n cāturvidhyamasya \n siṃhadhvajo makaradhvajo nāgarājadhvajo vṛṣabhadhvaja iti vi.sū.99kha/120. \n2. nā. = {dbang phyug chen po} vṛṣadhvajaḥ, śivaḥ — kaṇṭhe kālaḥ karasthena kapālenenduśekharaḥ \n jaṭābhiḥ snigdhatāmrābhirāvirāsīd vṛṣadhvajaḥ kā.ā.2.12; a.ko.1.1.29; vṛṣabhadhvajaḥ rā.ko.4.488. khyu mchog bsgyings pa'i stabs can|vi. vṛṣabhalalitagāmī — gajapatigatigāmī siṃhavikrāntagāmī vṛṣabhalalitagāmī indrayaṣṭipravṛddhaḥ rā.pa.250ka/151. khyu mchog tu gyur pa|vṛṣabhatā — bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto'bhūt sa.pu.75ka/128. khyu mchog lto|nā. = {khyab 'jug} vṛṣodaraḥ, viṣṇuḥ cho.ko.88/mo.ko.1012; ṅa.ko.25. khyu mchog byin|nā. vṛṣabhadattaḥ, kaścit puruṣaḥ — anāthapiṇḍado'bhyetya bhagavantamabhāṣata \n… kanyā mama sumāgadhā \n\n śrīmataḥ sārthanāthasya nagare puṇḍravardhane \n sūnurvṛṣabhadattākhyastatpāṇigrahamiṣyate a.ka.93.4. khyu mchog sbyor|sandhinī, vṛṣabheṇākrāntā gauḥ a.ko.2.9.69. khyu mchog bzang po|nā. suvṛṣaḥ, nṛpatiḥ ba.a. 45. khyugs|= {'khyog} bhaṅgaḥ — {gar mkhan smin khyugs g}.{yo ba} narttakībhrūlatābhaṅgaḥ ta.sa.9ka/111. khyung|= {mkha' lding} garuḍaḥ, pakṣī a.ko.3.3.145; {rdo rje khyung} vajragaruḍaḥ ka.ta.2198; tārkṣyaḥ jā.mā.363/212; suparṇaḥ śrī.ko.184kha; vināyakaḥ śrī.ko.171kha. khyung skyes|= {mar gad} gārutmatam, marakatamaṇiḥ bo.ko.266/rā.ko.2.327. khyung khra|nā. śabalagaruḍaḥ lo.ko.262; {rdo rje khyung khra} śabalaḥ vajragaruḍaḥ lo.ko.263. khyung gi ma|suparṇī, garuḍamātā śrī.ko.184kha. khyung sngon skyes|= {skya rengs} garuḍāgrajaḥ, sūryasārathiḥ — sūrasūto'ruṇo'nūruḥ kāśyapirgaruḍāgrajaḥ a.ko.1.3.32. khyung nag|nā. kṛṣṇagaruḍaḥ lo.ko.263. khyung gshog can|vi. garuḍapakṣavān — {rta mgrin khyung gshog can} garuḍapakṣavān hayagrīvaḥ lo.ko.263. khyud khor lo|= {khyud 'khor lo/} khyud khyud|mṛgavam, saṃkhyāviśeṣaḥ — {phyal phyol phyal phyol na khyud khyud do} avagamāvagamānāṃ mṛgavam ga.vyū.3ka/102. khyud 'khor lo|vatsaraḥ, varṣam — {bu smad 'dod bzhin bu smad rnams/} {khyud 'khor los kyang mthong mi 'gyur} vatsarairapi nekṣante putradārāṃstadarthinaḥ bo.a.8.74. khyu'i mgon|= {khyu'i mgon po/} khyu'i mgon po|1. = {khyu'i gtso bo} yūthanāthaḥ, yūthapatiḥ — sa kadācijjalānveṣī yūthanāthaḥ sahānugaiḥ a.ka.30.11. 2. = {glang po'i khyu'i gtso bo} yūthapaḥ, hastisamūhasya pradhānaḥ — yūthanāthastu yūthapaḥ a.ko.2.8.35; = {khyu'i rgyal/} khyu'i rgyal|yūthapaḥ, yūthanāthaḥ — yūthanāthastu yūthapaḥ a.ko.2.8.35. khyu'i bdag|yūthapaḥ — {ri dgas khyu'i bdag} mṛgayūthapaḥ a.ka.30.34; {spre'u'i khyu'i bdag} vānarayūthapaḥ a.ka.64.263; yūthapatiḥ — {ri dgas khyu'i bdag} mṛgayūthapatiḥ a.ka.28.64; = {khyu'i gtso bo/} khyu'i bdag po|= {khyu'i bdag/} khyu'i gtso bo|yūthapaḥ — {ri dgas kyi khyu'i gtso bo} mṛgayūthapaḥ a.śa.114kha/104; yūthapatiḥ a.śa.114kha/104; = {khyu'i bdag/} khye|= {khe/} khye spogs|= {khe spogs/} khye shig|kri. mokṣaṃ kuru — {btson thams cad khye shig} sarvabandhanamokṣaṃ kuruta vi.va.207kha/1.82. khyed|=(sa.nā.) = {khyod} bhavān — anuttaraṃ bata doṣasaṅkaṭamatrabhavān dṛṣṭirāgeṇa praveśyamāno'pi nātmānaṃ cetayati vā.nyā.150-5/46; tvam — bhadra tvamagre vraja nirvilambamavehi māmāgatameva paścāt a.ka.108.133. khyed kyi|tvadīyaḥ — tvadīyo vāpi tatrāsti veśmanītyavagamyate ta.sa.50kha/498; tāvakīnaḥ — ajñātārthāprakāśatvādapramāṇaṃ tadiṣyate \n nāśaktasūcakatvena tāvakīnaṃ tathā nanu ta.sa.54kha/529; bhāvatkaḥ — bhāvatkapitṛśabdasya śravaṇādiha sadmani ta.sa.50kha/498; vaḥ — yattasyāmuttaraṃ vaḥ syāt tattulyaṃ sudhiyāmapi ta.sa.2kha/28; tava lo.ko.264. khyed la|1. tvām lo.ko.265. 2. tvayi lo.ko.265. \n3. vaḥ, yuṣmākam — vaḥ yuṣmākaṃ mīmāṃsakānāṃ varṇānāṃ sarvagatatvānna deśakṛtaḥ kramaḥ ta.pa.156ka/765. khyed cag|bhavantaḥ — kutarkāpannairbhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187; yūyam — svābhāvikī pramāṇānāṃ yuṣmābhiḥ kathamiṣyate ta.sa.103ka/906. khyed cag gi|bhavadīyaḥ — {khyed cag gi 'brel pa la} bhavadīye tu sambandhe ta.pa.197ka/860; tāvakīnaḥ — ta evāvasthānivṛttipravṛttibhedā na sambhavanti tāvakīne darśane vā.ṭī.84kha/41. khyed cag la|vaḥ, yuṣmākam — śabdamātramathocyeta śabdatvaṃ vastathā sati \n anityaṃ tacca sarveṣāṃ nityamiṣṭaṃ virudhyate ta.sa.84kha/776. khyed cag lta bu|vi. bhavadvidhaḥ — kāmaṃ prasahyāpi dhanāni hartuṃ śaktirbhavedeva bhavadvidhānām jā.mā.139/81. khyebs pa|= {khebs pa/} khye'u|1. = {byis pa} dārakaḥ — {spos 'tshong gi khye'u} gāndhikadārakaḥ vi.va.123ka/1.11; śrā.bhū.64ka/152; bālaḥ pra.a.17-5/38; śiśuḥ a.ka.24.15; māṇavaḥ, o kaḥ la.a.126kha/73; kumārakaḥ sa.pu.29kha/51; garbharūpaḥ ma.vyu.4074; baṭuḥ nā.nā. 265kha/19; dārikā — {khye'u las ltung ba byung ba} dārikāpattiḥ śi.sa.94kha/94. \n2. kīlaḥ — dārupāṭakīlasandhāraṇavat \n yathā dārupāṭena tīkṣṇakīlena dārupāṭasya sandhāraṇam abhi.sphu.165ka/904; āṇiḥ (: akṣāgrakīlakaḥ rā.ko.1.170); āṇī — {khye'us khye'u 'byung ba'i tshul du} āṇīpratyāṇīnirhārayogeṇa ma.vyu.6865. khye'u ka|= {khye'u kha/} khye'u kha|= {bcad 'phro} sthāṇuḥ (‘khāṇuḥ’ iti pāṭhaḥ) mi.ko.36ka; ma.vyu.6970; {rtswa sngon po gsar du skyes pa'am zha lu myu gu kha 'bus pa lta bu} cho.ko.89; dra. {khye'u kha thon pa/} khye'u kha thon pa|prodbhedaḥ — {sa bon dang khye'u kha thon pa rung bar ma byas pa dag gi'o} akṛtakalpabījaprodbhedayoḥ vi.sū.30ka/38. khye'u snang ba bsam gyis mi khyab pa|acintyaprabhāsaḥ — {khye'u snang ba bsam gyis mi khyab pas bstan pa zhes bya ba'i chos kyi rnam grangs} acintyaprabhāsanirdeśanāma dharmaparyāyaḥ ka.ta.103. khye'u bu mo dag|dārakau — praṇidhānaṃ vivāhāya cakraturdārakau mithaḥ a.ka.48.93. khye'u tshang|= {gsar pa} pratyagraḥ ma.vyu.6935. khye'u bzhi'i ting nge 'dzin|nā. caturdārakasamādhiḥ, granthaḥ — {khye'u bzhi'i ting nge 'dzin zhes bya ba theg pa chen po'i mdo} caturdārakasamādhināma mahāyānasūtram ka.ta.136. khye'u las ltung ba byung ba|pā. dārikāpattiḥ, bodhisattvānāmāpattiviśeṣaḥ — stryāpattirdārikāpattirhastāpattiḥ stūpāpattiḥ saṅghāpattiḥ \n tathā anyāścāpattayo bodhisattvena… deśayitavyāḥ śi.sa.94kha/94. khye'u sus|1. purobhaktikā — {gal te nyams dmas par gyur na khye'u sus bya'o} kṣamatā cet purobhaktikākaraṇam vi.sū.6ka/6; purobhaktikam — {lag gi blas khye'u sus sbyor du gzhug go} purobhaktikamutthānakārakaḥ samādāpayet vi.sū.94ka/113; dra. purobhaktakā, {breakfast} mo.ko.635 \n2. praśāsanam — rājā… samantato'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati la.vi.11ka/12. khye'u'i skye bo|baṭujanaḥ nā.nā.265kha/19. khye'u'i sgra|dārakaśabdaḥ — tadyathā hastiśabdā vā aśvaśabdā vā… puruṣaśabdā vā dārakaśabdā vā sa.pu.133ka/210. khye'us khye'u 'byung ba'i tshul|āṇīpratyāṇīnirhārayogaḥ — {khye'us khye'u 'byung ba'i tshul du} āṇīpratyāṇīnirhārayogeṇa ma.vyu.6865. khyer|• 1. kri. ({'khyer ba} ityasya vidhau) = {khyer cig} naya — {kho bo'i phrin yang khyer la} madīyamapi sandeśaṃ naya vi.va.199kha/1.73; ānaya pra.a.186ka/200; gṛhṇātu — gṛhṇantu caturaṅgasya balakāyasyārdham vi.va.190kha/1.64; gṛhyatām — mahābrāhmaṇa gṛhyatāṃ yadabhirucitam a.śa.94kha/85 2. = {khyer ba/} khyer gyur|= {khyer bar gyur pa/} khyer cig|= {khyer/} khyer te 'ongs pa|bhū.kā.kṛ. ānītaḥ — tena muktāhāraḥ paramaśobhana ānītaḥ a.śa.207ka/191; = {khyer nas 'ongs pa/} khyer te shog|kri. ānīyatām — ayameṣām anuvyavahārahetuḥ yavā ānīyantāṃ dīyantāṃ piṣyantāṃ sthāpyantām bo.bhū.59ka/70; = {khyer la shog/} khyer nas 'ongs pa|bhū.kā.kṛ. ānītaḥ — pūrve viṣṇunā''nītāḥ vi.pra.93kha/3.5; samānītaḥ — svajananyā samānītām… kulmāṣapiṇḍimāsādya a.ka.17.15; = {khyer te 'ongs pa/} khyer ba|• kri. *({'khyer ba} ityasya bhūta.) *uhyate — {khur khyer} bhāra uhyate abhi.sa.bhā.15ka/19; *preryate pra.a.235-5/512; *plāvyate — {chu yis khyer} plāvyante udake ma.mū.199ka/214. \n\n• saṃ. nayanam — {rdzu 'phrul gyis khyer ba la ni} ṛddhinayane vi.sū.16ka/18; apanayaḥ vi.sū.16ka/18; apahāraḥ — {stag mos phru gu khyer ba ltar} vyāghrīpotāpahāravat abhi.sphu.322ka/1211; upanayanam — devakulopanayanaparivartaḥ la.vi.64ka/84; vahanam — śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt sū.a.141kha/18; hāraḥ — {khur khyer ba} bhārahāraḥ abhi.bhā.87kha/1206; udvahanam — {khur khyer ba} bhārodvahanam abhi.bhā.131-3/60; nirvahaṇam — {khur khyer ba} bharanirvahaṇam a.ka.93.34; ādānam — {khur khyer ba} bhārādānam sū.a.239kha/152. \n\n• bhū.kā.kṛ. hṛtaḥ — traidhātukasthitaṃ sarvaṃ viṣaṃ vividhasambhavam \n hṛtaṃ tu bhāvayettena gu.sa.129kha/85; apahṛtaḥ — {chus khyer} udakena vā apahṛtaḥ bo.bhū.79kha/101; nītaḥ — tairnītaḥ sa nṛpāntikam a.ka.37.38; ūḍhaḥ vi.va.191kha/1.66; uddhūtaḥ — {rlung gyis khyer ba} vātoddhūtam vi.pra.108kha/3.33. \n\n• vi. uhyamānaḥ — {rgyun gyis shing sdong zhig khyer ba} srotasā… dāruskandhamuhyamānam vi.va.146kha/1.35; netā — apayānakramo nāsti netāpyanyatra ko bhavet jā.mā.173/100. khyer ba nyid|apahṛtatvam vi.sū.14ka/15. khyer bar gyur pa|• kri. uhyate — {glang chen gang du khyer gyur pa} hastino yatra uhyante vi.va.191kha/66; \n\n• bhū.kā.kṛ. nītaḥ — nagararakṣijanena nītaḥ a.ka.53.55; uddhūtaḥ — {rlung gis khyer bar gyur pa na} vātenoddhūte vi.pra.108kha/3.33. khyer bar 'gyur|kri. grahīṣyati — yadyetāṃ drakṣyati balād grahīṣyatīti vi.va.209ka/1.83. khyer bar byed|kri. vahati — {phrin yig khyer bar byed} lekhaṃ vahanti rā.pa.240ka/138; nīyate — tat kathamidamatidurghaṭaṃ nīyate bo.pa.19. khyer 'ongs|= {khyer te 'ongs pa/} khyer la 'ong|kri. ānayet — taṃ kalaśamudakapūrṇaṃ kṛtvā punargajaskandhe sthāpya maṇḍalagṛhamānayet vi.pra.182ka/3.202; dra. {khyer la shog/} khyer la shog|kri. ānayet — yathā saindhavamānayed ityukte snāne vastraṃ bhojane lavaṇaṃ gamane'śvo yuddhe khaḍgamiti vi.pra.180kha/3.197; = {khyer te shog/} {khyer la 'ong /} khyo|= {khyo bo} patiḥ — {khyo'am bu la sogs pa'i sems} patiputrādicittam abhi.bhā.92ka/1221; bhartā a.ka.64.192; svāmī vi.va.206kha/1.81; dayitaḥ a.ka.64.159; vallabhaḥ a.ka.64.198; priyaḥ — priyaṃ pataṅgarājograprahāradalitākṛtim \n dṛṣṭvā malayavatyagre a.ka.108.165; dhavaḥ lo.ko.266; bharuḥ ca.u.72kha. khyo bcas ma|vi.strī. sabhartṛkā lo.ko.266; dra. {khyo yod pa} sasvāmikā śi.sa.93ka/93. khyo dang chung ma|= {khyo shug/} khyo 'dam|patiṃvarā lo.ko.266. khyo 'dod ma|vṛṣasyantī lo.ko.266. khyo ldan ma|pativatnī, pativatī lo.ko.266; = {khyo bcas ma/} {khyo yod pa/} khyo bo|= {khyo/} khyo bral ma|vidhavā, mṛtabharttṛkā lo.ko.266. khyo ma mchis pa|vi. asvāmikā — atha teṣāṃ rākṣasyaḥ puruṣāṇāṃ purataḥ sthitvaivamāhuḥ \n svāgatam \n bhavanta āgacchantām, asvāmikānāṃ svāmī bhava kā.vyū.223ka/285. khyo med pa|adhavā, mṛtabharttṛkā śa.ko.165; vidhavā tatraiva \n khyo mo|patnī ma.vyu.3897; bhāryā ma.vyu.3896; dārāḥ ma.vyu.3898; kalatram ma.vyu.3899. khyo yod pa|vi. sasvāmikā — sasvāmikāsu niḥsvāmikāsu vā kuladharmadhvajarakṣitāsu kāmamithyācāro na syāt śi.sa.93ka/93. khyo las mi 'phyo ba|pativratā — caratā ca purā jagadarthe madri pativrata tyakta saputrā rā.pa.237kha/134. khyo shug|dampatī, bhāryāpatī a.ka.108.93; a.ka.64.295; jampatī ma.vyu.3905; dampatī jampatī jāyāpatī bhāryāpatī ca tau a.ko.2.6.37; mithunam — nūnaṃ yāsyatyamaramithunaprekṣaṇīyāmavasthām me.dū.343ka/1.18. khyogs|1. = {do li} dolā, preṅkhā — {khyogs kyis rab skul skrag pa yi/} {skye bo bud med khas brjod glu} dolātipreraṇatrastavadhūjanamukhodgatam \n… geyam kā.ā.3.182; {the tshom gyis khyogs la zhon pa} sandehadolārohaṇam a.ka.55.34. 2. = {'degs 'gro} śivikā, yāpyayānam — śivikā yāpyayānam a.ko.2.8.53; vi.va.154kha/1.43; mañcaḥ — so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitam la.vi.96ka/137. 3. = {bzhon pa} yugyam, vāhanam — sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam a.ko.2.8.58; {khyogs kyi bzhon pa} yugyayānam a.sā.425kha/240. khyogs kyi gzhon pa|yugyayānam — asamasamairanutpīḍajanayugyayānasaṃkramaṇasthānasthāpitaiḥ a.sā.425kha/240. khyogs la 'phyang|= {khyogs la 'phyang ba/} {khyogs la 'phyang mo yug pa/} khyogs la 'phyang ba|vi. dolākulaḥ — {yid khyogs la 'phyang ba} dolākulammanaḥ a.ka.40.137; sa tu dolākulamatiḥ kiṃ karomīti saṃśayāt a.ka.9.34; dolālolāyitaḥ — dolālolāyitamatirbabhūva bhagavān kṣaṇam a.ka.6.12; = {khyogs la 'phyang mo yug pa/} {khyogs la 'phyang mo yug pa} dolākulaḥ — {bsam pa khyogs la phyang mo yug} dolākulāśayaḥ a.ka.10.30; = {khyogs la 'phyang ba/} khyod|sa.nā. = {khyed} bhavān pra.a.18-4/40; tvam — {da dung ci phyir}… {khyod ni lus 'di srung bar byed} kasmāttvaṃ kāyamadyāpi rakṣasi bo.a.5.64; he.bi.142-5/67. khyod kyi|tvadīyam, bhavadīyam — na madīyam \n tvadīyametadbrāhmaṇa lokāyatam la.a.126ka/72; tava — {'di ni khyod kyi 'di ni nga'i zhes} idaṃ tavedaṃ mameti ma.vyu.6739. khyod kyis|tvayā — {khyod kyis kyang ni} tvayāpi hi sa.du.151/150; {khyod kyis mi gtsang bzar mi rung} na khāditavyamaśuci tvayā bo.a.5.65; vaḥ pra.a. 8-5/16. khyod la|tava — {khyod dang 'di gnyis so so na/} {des ko khyod la ci zhig bya} tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ bo.a.5.60; {lus kyis khyod la ci zhig bya} kiṃ kāyena kariṣyasi bo.a.5.65. khyod lta bu|vi. bhavadvidhaḥ — bhavadvidheṣveva manuṣyavarya yuktaḥ kramo'yaṃ guṇavatsaleṣu jā.mā.296/172; ta.pa.243ka/958; = {khyod 'dra/} khyod 'dra|vi. bhavādṛk, bhavadvidhaḥ — {dka' thub phung po khyod 'dra yi/} {zhabs kyi rdul ni gtsang ma dag} taporāśibhavādṛśaḥ… pāvanaiḥ pādapāṃśubhiḥ kā.ā.1.86; tvādṛk — {bde ba gang de} … {khyod 'dra la/} {gnod par byas kyi sman ma mchis} tvādṛśānpīḍayatyeva nānugṛhṇāti tatsukham śa.bu.23. khyon|viṣkambhaḥ — {thab thams cad la khru gang gi khyon no} sarvakuṇḍeṣu hastamekaṃ viṣkāmbham vi.pra.136kha/3.73; vistāraḥ — yojanaśatavistāraṃ bhāvayet cakramaṇḍalam gu.sa.102ka/26; ābhogaḥ — {yal ga'i khyon ni mi chung zhing} analpaviṭapābhogaḥ kā.ā.2.207. khyon chung ngu|paramāṇuḥ — {khyon chung ngu'i nang du glang po che la sogs pa mang po 'jug par mdzad pa} paramāṇau bahūnāṃ hastyādīnāṃ praveśaḥ abhi.sphu.274ka/1098. khyon che ba|vi. = {yangs pa} āyataḥ; vistṛtaḥ lo. ko.269; vistīrṇaḥ śa.ko.166; {rgya khyon che'am yangs pa la'ang} cho.ko.90. khyon gnas|ābhogaḥ lo.ko.269. khyon yangs|vi. vistīrṇaḥ lo.ko.269; {mtha' gru yangs pa} cho.ko.90. khyo'i khyim|bhartṛgṛham — ūḍhāyā yoṣito bhartṛgṛhāgamanam āvāhaḥ ta.pa.322ka/1111. khyor|añjaliḥ— {khyor chu} salilāñjaliḥ kā.ā.2.248. khyor gang|1. añjaliḥ, dra. {khyor chu} salilāñjaliḥ kā.ā.2.248 2. prahṛtam lo.ko.269. khyor chu|culukaḥ — jagāmābdhiragastyasya culukācamanīyatām a.ka.6.44; salilāñjaliḥ — udyānasahakārāṇāmanudbhinnā na mañjarī \n deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ kā.ā.2.248; dra. {khyor ba/} khyor ba|1. culukaḥ, o kam — {re re la yang btung ba'i phyir/} {khyor ba gsum ni sbyin par bya} ekaikasya tu pānāya dadyācculukatrayam sa.du.237/236; sa tenāgastyaculukākāreṇāmbhaḥ payonidheḥ \n antarīkṣe samutkṣipya a.ka.47.53 \n2. = {khyor/} khyos ma|1. ālopaḥ — tadā te haṃsā bhagavatsakāśamupasaṃkrāmanti \n bhagavānapi tebhya ālopamanuprayacchati mahāśrāvakāśca a.śa.164kha/152; {zas lhag gi brda rnying} da.ko.83 2. = {rngan pa 'am lag rtags} vo.ko.269; {khyos ma/} {skyos ma zhes lag btags 'bul ba ste 'khyos ma zhes pa'ang} cho.ko.90. khra|1. śyenaḥ, pakṣiviśeṣaḥ a.ka.22.70; padekaḥ ma.vyu.4901; 2. nā. alikaḥ, nāgarājā ma.vyu.3275 3. = {khra bo/} 4. = {khra ma/} khra khra bo|vi. citropacitram — akalpikaṃ citropacitram vi.sū.67ka/84; = {khra bo bkra ba/} khra khro can|vi. kaṭukaḥ ma.vyu.2964; {spro thung ba'am ngang thung ba} cho.ko.90. khra ba|= {khra bo/} khra bo|vi. = {bkra ba} citram, citravarṇaḥ — nīlādīni nirasyānyaccitraṃ citraṃ yadīkṣase pra.vā.2.202; śabalam — {khra bor snang ba'i nor bu} śabalābhāsaṃ ratnam ta.pa.70kha/593; kalmāṣaḥ — {kha dog khra bo} kalmāṣavarṇaḥ ta.sa.63kha/602; śābaleyaḥ ta.pa.8ka/461; pra.a.177ka/191; karburaḥ mi.ko.14kha. khra bo bkra ba|vi. citropacitram vi.sū.74kha/91; = {khra khra bo/} khra bor snang ba|vi. śabalābhāsaḥ — śabalābhāsaṃ ratnam ta.pa.70kha/593. khra ma|= {bka' khra} *prakoṣā mi.ko.43; {glo kar khra ma} vātāyanam a.ko.2.2.9; {khra khra bar bkra ba'i cha nas skar khung gi khra ma dang bcad khra dang nyin zhag drug cu pa zhes pa'i 'bru la'ang} cho.ko.90. khra mo|1. vi.strī. citrā — nanu ca citraguśabde vyatiriktasya viśeṣaṇasya vācakaścitraśabdo gośabdaścāsti nyā.ṭī.63kha/159. 2. śabalī, citrā gauḥ — varṇādibhedātsaṃjñāḥ syuḥ śabalīdhavalādayaḥ a.ko.2.9.67. khra mo'i bu|śābaleyaḥ, śabalāpatyaḥ pra.vṛ.182-3/44; śabalāpatyaḥ — śabalāpatyato bhede bāhuleyāśvayoḥ same ta.sa.39kha/406. khra l+wa|kākaḥ ma.vyu.4898; vāyasaḥ ma.vyu.4899. khrag|1. raktam — tāṃ bhrātṛvadhasaṃsaktaraktasiktāmiva śriyam \n bhuktvā a.ka.66.100; rudhiram jā.mā.78/46; asṛk a.ka.91.19; śoṇitam kā.ā.2.285; lohitam a.sā.435ka/245; kṣatajam vi.va.127ka/1.16; aṅgajam śrī.ko.176ka; svajam śrī.ko.176ka; asram — rudhire'sṛglohitāsraraktakṣatajaśoṇitam a.ko.2.6.64; kīlālam — śoṇite'mbhasi kīlālam a.ko.3.3.200. 2. = {zla mtshan} raktam, strīpuṣpam — rāgo raktaṃ yataḥ khyātaṃ raktañca ratnasambhavaḥ he.ta.22kha/72; raktamiti strīpuṣpaṃ ratnasambhavaḥ yo.ra.151. khrag bskyed|arjunaḥ, rogabhedaḥ yo.śa.57. khrag khrig|niyutaḥ, o tam, saṃkhyāviśeṣaḥ — {ther 'bum phrag brgya na khrag khrig ces bya'o} śatamayutānāṃ niyuto nāmocyate la.vi.76ka/103; sattvakoṭīniyutaśatasahasrāṇi a.sā.33ka/19; ma.vyu.7702; nayutaḥ — koṭīśataṃ ca ayutā nayutāstathaiva niyutānu kaṅkaragatī tatha bimbarāśca la.vi.78ka/105; yāvanti pūjā bahuvidha aprameyā yā kṣetrakoṭī nayuta ya bimbareṣu śi.sa.171kha/169; ma.vyu.8000. khrag khrig chen po|mahānayutaḥ, saṃkhyāviśeṣaḥ ma.vyu.8001; mahāniyutaḥ mi.ko.20kha. khrag khrug|kalahaḥ — rājyam…praśāntakalikalahaḍimbaḍamaram vi.va.202kha/1.77; ḍamaraḥ — kalikalahakaluṣaḍimbaḍamara… praśamaṃ yāsyanti su.pra.28kha/55; saṃrambhaḥ — dārikārthe'yaṃ saṃrambhaḥ vi.va.191ka/1.65. khrag khrug gi tshig|ḍamarapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.68kha/17. khrag khrug ma yin pa'i tshig|aḍamarapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.68kha/17. khrag mkhris|asrapittam, raktapittarogaḥ — {bA sha ka yis khrag mkhris} vṛṣaḥ asrapitte yo.śa.104; yo.śa. 50. khrag 'khru|śoṇitātisāraḥ, raktātisārarogaḥ yo.śa. 15. khrag gi gtar|rudhirasrāvaḥ, raktasrāvaḥ yo.śa.116; dra. {gtar ba/} khrag gi thigs pa|rudhirabinduḥ abhi.sū.19. khrag gi thod pa|asṛkkapālam — tasya kṣayāllavamātraṃ kapāle rudhiraṃ tadasṛkkapālaṃ yasya pravarakaratale sa daityendrāsṛkkapālakaratala iti vi.pra.71ka/4.131. khrag gi dug|śauklikeyaḥ (śuklike deśe bhavaḥ), viṣabhedaḥ — puṃsi klībe ca kākolakālakūṭahalāhalāḥ \n saurāṣṭrikaḥ śauklikeyo brahmaputrapradīpanaḥ \n\n dārado vatsanābhaśca viṣabhedāḥ amī nava a.ko.1.8.10. khrag gi mdog|= {dmar po} raktaḥ, lohitavarṇaḥ — rohito lohito raktaḥ a.ko.1.5.15; mi.ko.13kha. khrag gi nad|= {khrag nad/} khrag gis sbags pa|vi. = {khrag sbags} rudhiramrakṣitaḥ lo.ko.270; rudhiraliptaḥ lo.ko.271. khrag chags|= {khrag gis sbags pa/} khrag 'thung|1. = {khrag 'thung ba} śoṇitapānam — tasyāmiṣāharaṇaśoṇitapānamattāṃ vyāghrīm a.ka.51.46. 2. (nā.) = {he ru ka} herukaḥ, buddhaḥ sa.u.5.42; {he ru ka zhes bya ba'i sgrub pa'i thabs} herukasādhanam ka.ta. 1675. 3. = {srin bu pad pa} raktapā, jalaukā — raktapā tu jalaukāyām a.ko.1.10.22. 4. = {srin po} asrapaḥ, rākṣasaḥ — rākṣasaḥ kauṇapaḥ kravyātkravyādo'srapa āśaraḥ \n\n rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ \n yātudhānaḥ puṇyajano nairṛto yāturakṣasī a.ko.1.1.54. khrag 'thung mngon par 'byung ba|herukābhyudayaḥ lo. ko.270. khrag 'thung chen po|nā. mahāherukaḥ, buddhaḥ — {dpal khrag 'thung chen po'i sgrub thabs yang dag par grub pa zhes bya ba} saṃsiddhimahāśrīherukasādhananāma ka.ta.1678. khrag 'thung phyag gnyis pa|nā. dvibhujaherukaḥ — {khrag 'thung phyag gnyis sbyor ldan pa} dvibhujaherukayogavān sa.u.13.2. khrag mdog|= {khrag gi mdog/} khrag ldan|• vi. = {zla mtshan dang ldan ma} sarāgā — {khrag ldan te rdul dang ldan pa la} sarāgāṃ rajasvalām vi.pra.159ka/3.120. \n\n• saṃ. = {shing dmar} śoṇaḥ, śyonākavṛkṣaḥ ṅa.ko.152/rā.ko.5.139. khrag ldan ma|= {zla mtshan dang ldan ma} rajasvalā, ṛtumatī cho.ko.91/rā.ko.4.85. khrag nad|rudhiram, rogabhedaḥ ma.vyu.9529; mi.ko.52ka; asṛgdaraḥ yo.śa.23; asṛgvikāraḥ yo.śa.22. khrag 'bab|• vi. raktavāhinī — {ro ma khrag 'bab} rasanā raktavāhinī he.ta.2kha/4; \n\n• saṃ. = {chu bo si ta} sītānadī cho.ko.91. khrag 'bur|raktarājiḥ, netrarogabhedaḥ yo.śa.59. khrag 'byin pa|rudhirotpādaḥ abhi.sū.19. khrag sbags|= {khrag gis sbags pa/} khrag med|vi. vyapagatarudhiraḥ lo.ko.271. khrag 'dzag|raktamehaḥ, meharugbhedaḥ mi.ko.52kha. khrag 'dzag pa|asṛksrutaḥ pra.a.115ka/122; suratakṣataḥ pra.a.115ka/123. khrag 'dzin|= {pags pa} asṛgdharā, tvak — tvagasṛgdharā a.ko.2.6.62. khrag gzags|lohitaṃ niḥsrāvayati sma — śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ niḥsrāvayati sma a.sā.436ka/245. khrag las 'phel|= {dug} garalam, viṣam lo.ko.271; cho.ko.91. khrad khrod|kukṣiḥ — naśyante janapadāḥ sarvā vyādhisambhavamālayā \n… himavantastathā kukṣau durbhagajvaramāśritā ma.mū.202kha/220; dra. {khong gseng ngam bar gseb} bo.ko.274. khrab|= {go cha} kañcukaḥ — ayaskañcukāntargate puruṣe puruṣarūpādyagrahe'pi puruṣapratyayo dṛṣṭaḥ vā.ṭī.78kha/34; jagaraḥ — atha tanutraṃ varma daṃśanam \n uraśchadaḥ kaṅkaṭako jagaraḥ kavaco'striyām a.ko.2.8.64; paṭṭikāsannāhaḥ ma.vyu.6075; daṃśanam mi.ko.46ka. khrab khrib|=*vinākam (virāgam), saṃkhyāviśeṣaḥ ma.vyu.7841. khram|= {khram pa/} khram kha|catuṣpatham lo.ko.271; dra. {'dre gdon 'gugs byed kyi shing byang} bo.ko.275; {one of the} 18 {ceremonies performed with Kundas} mo.ko.385. khram khrim|vibhajam, saṃkhyāviśeṣaḥ — {cho ma cho ma na khram khrim mo} visaraṃ visarāṇāṃ vibhajam ga.vyū.3ka/103; dra. ga.vyū.370ka/82. khram pa|= \n\n• saṃ. = g.{yo sgyu} upadhiḥ, kapaṭaḥ — kapaṭo'strī vyājadambhopadhayaśchadmakaitave \n kusṛtirnikṛtiḥ śāṭhyam a.ko.1.7.30; mi.ko.128ka \n\n• vi. 1. = g.{yo sgyu can} dhūrtaḥ, śaṭhaḥ mi.ko.128ka; vañcakaḥ śrī.ko.169ka; śaṭhaḥ śrī.ko.179kha; bhrāmakaḥ śrī.ko.168kha; cumbakaḥ śrī.ko.166kha; saraṇḍaḥ śrī.ko.181kha; putrakaḥ śrī.ko.167kha; jālikaḥ śrī.ko.167ka 2. = {spyang po} caturaḥ, dakṣaḥ — dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaśca a.ko.2.10.19. khral|1. kāraḥ, rājasvam — {rgyal po'i dpya khral la/} bhāgadheyaḥ {thob cha/} pratyāyaḥ {dpya'am bla skyes/} karaḥ {dpya thang /} kāraḥ {khral/} baliḥ {dpya khral} mi.ko.44ka 2. daṇḍaḥ, sāhasam — sāhasaṃ tu damo daṇḍaḥ a.ko.2.8.21. 3. vyalīkam, pīḍā — pīḍārthe'pi vyalīkaṃ syāt a.ko.3.3.12. khral khral|viralaḥ lo.ko.272. khral khrul|samayam, saṃkhyāviśeṣaḥ — {yal yol yal yol na khral khrul lo} viparyaṃ viparyāṇāṃ samayam ga.vyū.3ka/103. khral khrul du gyur pa|= {'khral 'khrul du gyur pa/} khras|= {khra yis/} khras gtses pa|vi. śyenopadrutaḥ — śyenopadrutasya pakṣiṇa upapattyādiparyantājñānaṃ cātrodāharaṇam abhi.bhā.56ka/1088. khri|1. ayutam, daśasahasram a.ka.24.52; {lo khri nyis stong} dvādaśavarṣasahasram sa.pu.150ka/236; prabhedaḥ ma.vyu.7993; mi.ko.20kha 2. āsanam — {gser gyi khri} hemāsanam a.ka.22.20; {sba'i khri} vetrāsanam jā.mā.248/143; pīṭham bo.a.5.72; pīṭhikā kā.vyū.207ka/265; mañcaḥ — puruṣo jīrṇo vṛddho mahallakaḥ… sa puruṣo'parigṛhīto mañcāduttiṣṭhet a.sā.257ka/145; śrā.bhū.41ka/99; mañcakam abhi.sū.19; khaṭvā vi.va.169ka/2.100; khaṭṭā vi.va.374ka/171; talpaḥ — {khri dag la yang nyal mi bya} talpaviddhe na svaptavyam la.a.171ka/129; paryaṅkaḥ abhi.sū.19. khri rkang|pādakaḥ — {khri rkang 'chos pa'i ltung byed} pādakasampādane prāyaścittikam vi.sū.47kha/60. khri rkang 'chos pa|pā. (vina.) pādakasampādane prāyaścittikam, prāyaścittikabhedaḥ vi.sū.47kha/60; ma.vyu.8512. khri rkang 'chos pa'i ltung byed|pādakasampādane prāyaścittikam vi.sū.47kha/60. khri chen po|vṛddhapīṭham — sattve'nekasya vṛddhapīṭhānāmapyuddeśatvam vi.sū.62kha/79. khri nyis stong|dvādaśasahasram — sa dvādaśavarṣasahasrāṇi caṅkramābhirūḍho'bhūt sa.pu.150ka/236; {khri nyis stong dgu brgya drug cu} catvāriṃśadūnāni trayodaśasahasrāṇi abhi.sū.19. khri snyan sa le|kṛṣṇasāraḥ, mṛgabhedaḥ a.ko.2.5.10; śa.ko.170. khri stan|śayyā — hemapuṣkariṇītīre ramye ratnalatāvane \n maṇimandiraśayyāsu a.ka.92.26; a.ka.89.83; śayanam — {khri stan chen po} mahāśayanam ma.vyu.8699; {khri stan mthon po} uccaśayanam abhi.bhā.197-5/608; paryaṅkaḥ a.ka.84.3. khri stan chen po|mahāśayanam — {khri stan mthon po dang khri stan chen po spong ba} uccaśayanamahāśayanaviratiḥ ma.vyu.8699. khri stan mthon po|uccaśayanam — aṣṭābhyo viratisamādānādupavāsasthaḥ \n prāṇātipātād…uccaśayanamahāśayanād, akālabhojanācca abhi.bhā.197-5/608. khri stan mthon po dang khri stan chen po spong ba|pā. (vina.) uccaśayanamahāśayanaviratiḥ ma.vyu.8699; mi.ko.122ka; aṣṭābhyo viratisamādānādupavāsasthaḥ \n prāṇātipātād…uccaśayanamahāśayanād, akālabhojanācca abhi.bhā.197-5/608. khri pa|nā. daśasāhasrikā, granthaḥ — {'phags pa shes rab kyi pha rol tu phyin pa khri pa} (ārya)daśasāhasrikā prajñāpāramitā ka.ta.11. khri phrag|= {khrag} ayutam, daśasahasram — bhadrakākhye purā kalpe varṣāyutayugāyuṣi \n jane babhūva bhagavān kāśyapākhyastathāgataḥ a.ka.39.24; prabhedaḥ lo.ko.274. khri 'phang|vedikā ga.vyū.279ka/5; dra. {khri 'phang mtho mnyam lta bu} cho.ko.92; {khri'i dpangs tshad} bo.ko.280. khri bu|= {khri'u} āsandī ma.vyu.6930. khri mun|= {khri mon/} khri mon|= {brtson ra} cārakaḥ, kārāgāram — pātrabhūtāśca sāparādhikāścārake prakṣiptāḥ śi.sa.44kha/42. khri brtsegs pa|pīṭhātipīṭham — na pīṭhātipīṭhe niṣīdet vi.sū.47kha/60. khri bzang po|bhadrāsanam — adrākṣīdāśāmupāsikāṃ bhadrāsane niṣaṇṇām ga.vyū.367kha/81; āsandī lo.ko.374. khri shing|khaṭvāṅgaḥ ma.vyu.6932; dra. {khri'i zur shing /} khrig khrig|bimbaram, saṃkhyāviśeṣaḥ — {tha dgu tha dgu na khrig khrig go} niyutaṃ niyutānāṃ bimbaram ga.vyū.3ka/102. khrig khrig zer ba|vi. kocikicāyantī — dhārayet pratyanta upānahau… na kocikicāyantīm vi.sū.74kha/91. khrig thams|elam, saṃkhyāviśeṣaḥ —{nab neb nab neb na khrig thams so} hetunaṃ hetunānām elam ga.vyū.3ka/103. khrigs chags|lekhā mi.ko.143kha; lekhāstu rājayaḥ a.ko.2.4.4; {khrigs chags bkod pa} paṅktiḥ a.ko.2.4.4. khrigs chags bkod pa|= {gral rim} paṅktiḥ, śreṇī — vīthyālirāvaliḥ paṅktiḥ śreṇī a.ko.2.4.4; ṅa.ko.241. khrid|1. kri. ({'khrid pa} ityasya vidhau) naya — te tamūcurbhadantāsmānnaya śākyamuneḥ padam a.ka.67.60 2. = {khrid pa/} khrid gyur|= {khrid par gyur pa/} khrid cing 'jug pa|samudānayanam — {khrid cing 'jug mi nus} na… samudānayituṃ kṣamāḥ bo.a.4.30. khrid de shog|kri. ānīyatām — aciramānīyatāṃ kinnarīti ca samādiṣṭaḥ vi.va.212kha/1.87. khrid pa|• kri. *({'khrid pa} ityasya bhūta.) nayati — {'di dag gis kho bo khrid} ete māṃ nayanti vi.va.199kha/1.73; upanayati — tatra prāṇātipāto nirayamupanayati tiryagyonimupanayati yamalokamupanayati da.bhū.190ka/17; apaharati — yathā vyāghrī nātiniṣṭhureṇa dantagrahaṇena svapotamapaharati nayati abhi.sphu.322ka/1211; praṇayati — {long ba rnams khrid} andhān praṇayati bo.bhū.78kha/100; nīyate — cittena nīyate lokaḥ cittaṃ cittaṃ na paśyati \n cittena cīyate karma śubhaṃ vā yadi vāśubham śi.sa.69kha/68; bo.pa.52; apanīyate — sa rājapuruṣaiḥ… dakṣiṇena nagaradvāreṇa apanīyate a.śa.54ka/47. \n\n• saṃ. nayanam nayanād vijñānenopapattisthānasamprāpaṇāt ma.bhā.3kha/1.11 bhū.kā.kṛ. nītaḥ — punarvadhyabhuvaṃ nītaḥ śavaṃ dṛṣṭvā jagāda saḥ a.ka.37.39; abhinītaḥ lo.ko.274; ākṛṣṭaḥ— {las de kho nas 'dir khrid pa} tenaiva… karmaṇā ihākṛṣṭaḥ a.śa.101kha/91; samākṛṣṭaḥ —{long bas long ba khrid pa} andhenāndhaḥ samākṛṣṭaḥ ta.sa.86kha/793; ākṣiptaḥ — {sems khrid} cittamākṣiptam ma.vyu.6611. khrid par gyur pa|bhū.kā.kṛ. nītaḥ— sā vadhyavasudhāṃ nītā śāsanena mahīpateḥ a.ka.68.5. khrid par 'gyur|kri. nīyate — tato yamapālapuruṣaiḥ kālapāśairbaddhvā nīyante kā.vyū.216ka/276. khrid par byed|kri. nayati — nimittāni ca citrāṇi tīrthamārgaṃ nayanti te la.a.94ka/41; upanayati satpathe upanayanti te sadā rā.pa. 244kha/143; karṣate —{las kyis ring du khrid par byed} dūraṃ hi karṣate karma a.śa.102ka/91; prakarṣate — tatra prakarṣate karma yatra karma vipacyate a.śa.102ka/91. khrid byed|1. = {mig} nayanam, cakṣuḥ — paryāyākṣaraṇatāmupādāyeti yathā cakṣuścakṣurityetasmāt paryāyādanayeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati, tairapi tatsaṃjñānāt abhi.sa.bhā.9ka/10 2. = {khrid par byed/} khrid mdzad|nayati — yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān abhi.a.1.1. khrid bzhin|vi. vipratikṛṣyamāṇaḥ — paro'pi tāvannanu rakṣaṇīyaḥ pāpātmabhirvipratikṛṣyamāṇaḥ jā.mā.224/131. khrib khrib|vigavam, saṃkhyāviśeṣaḥ — {zar zer zar zer na khrib khrib bo} virāgaṃ virāgāṇāṃ vigavam ga.vyū.3ka/103; *viragam ma.vyu.7715. khrims|1. kriyākāraḥ —{dge 'dun gyi nang khrims bsrung bar 'dod na nyes pa med do} anāpattiḥ sāṅghikaṃ kriyākāramanurakṣitukāmasya bo.bhū.95ka/121; bo.bhū.87ka/111. 2. = {tshul khrims} śīlam — ye cātra rakṣanti sadā viśuddhaṃ śīlamakhaṇḍaṃ maṇiratnasādṛśam sa.pu.6ka/8; {khrims 'chal} duḥśīlaḥ a.ka.93.102. 3. maryādā — saṃsthā tu maryādā dhāraṇā sthitiḥ a.ko.2.8.26. 4. śāstiḥ, rājaśāsanam mi.ko.43kha; ṅa.ko.260. khrims kyi kha lo pa|= {blon po/} khrims kyi gnas|śikṣāpadam — {'gro ba'i bya ba khrims kyi gnas/} {sngags kyi bzlas pa /} {a dang haM} śikṣāpadaṃ jagatkṛtyaṃ mantrajāpamahantathā he.ta.21kha/70. khrims bca'|= {khrims su bca' ba/} khrims bcas|kriyākāraṃ kāritaḥ — tatra saṅghasthavireṇa kriyākāraṃ kāritaḥ, ‘na kenacit pṛthagjanena pravārayitavyam’ iti a.śa.255kha/234; kriyākāraḥ kāritaḥ a.śa.147ka/137. khrims chos shig|kriyatāṃ kriyākāraḥ — kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam, piṇḍakena vā pratipādayitavyaḥ a.śa.46kha/40. khrims 'chal|vi. duḥśīlaḥ — kvacidbhadraṃ samāsādya vinītaṃ bhikṣukuñjaram \n duḥśīlakalabho bhikṣuḥ spardhayā dhikkariṣyati a.ka.93.102. khrims dral te grong du 'gro ba|pā. (vina.) kulaśikṣābhaṅgapravṛttiḥ, caturṣu pratideśanīyadharmeṣu ekaḥ ma.vyu.8521. khrims ldan|vi. śīlavān — yaḥ śīlamādāya paropajīvyaṃ karoti tejo'nilavāribhūvat \n kāruṇyamutpādya paraṃ pareṣu sa śīlavāṃstatpratirūpako'naya iti ra.vyā.83kha/17; anuśīlaḥ — rakṣanti śīlamamalaṃ maṇiratnatulyaṃ na ca teṣu bhoti anuśīla susaṃyato vā rā.pa.233kha/127. khrims gnas|= {khrims kyi gnas/} khrims lugs|daṇḍanītiḥ nā.nā.281kha/135. khrims su bca' ba|kriyākāraḥ — tataḥ paścāt kriyākāraḥ ārādhayitavyaḥ \n śṛṇotu bhadantaḥ saṅghaḥ \n asminnāvāse'yaṃ cāyaṃ ca kriyākāraḥ vi.va.334ka/140. khrims su bya ba|kriyākāraḥ — {dge 'dun gyi khrims su bya ba bsrung bar bya'o} sāṅghikaṃ kriyākāramanurakṣet vi.sū.24ka/29. khrims su byas pa|kriyākāraḥ ma.vyu.9420; mi.ko.43kha. khri'i rkang rten|= {rkang rten/} khri'i rkang pa 'chos pa|= {khri rkang 'chos pa/} khri'i zur shing|khaṭvāṅgaḥ, o ṅgam — aṅgāradhātukaṣāyatridaṇḍamuṇḍikakuṇḍikakapālakhaṭvāṅgadhāraṇaiśca śuddhiṃ pratyavagacchanti sammūḍhāḥ la.vi.123ka/183. khri'u|pīṭham — yathāpīhaikatyo mañce vā pīṭhe vā tṛṇasaṃstare vā niṣīdati śrā.bhū.41ka/99; vi.sū.6kha/7; pīṭhikā vi.sū.37kha/47; āsandī vi.sū.53kha/68; mañcaḥ — mañcaḥ kartavyaḥ \n… ekahastapramāṇaścakrākāraḥ \n tatra tantukanthakā kartavyā vi.va.187ka/110; mañcakam lo.ko.275. khri'u rkang rten|= {rkang rten/} khri'u'i bu gu|chidrapīṭham — {'khru ba'i nad can la ni khri'u'i bu gu bya'o} karaṇaṃ chidrapīṭhasya coda(śoca)nāroge vi.sū.81ka/98. khris|= {khris ma/} khris ma|yaṣṭiḥ, hārāvaliḥ — {lha yi do shal bkod pa ni/} {khris ma brgya dang ldan pa} devacchando'sau śatayaṣṭikaḥ a.ko.2.6.105; {do shal dbye ni khris dbye bas} hārabhedā yaṣṭibhedāt tatraiva \n khru|hastaḥ, caturviṃśatyaṅgulaparimāṇam — caturviṃśatiraṅgulyo hasto hastacatuṣṭayam \n dhanuḥ abhi.ko.3.87; prakoṣṭhe vistṛtakare hastaḥ a.ko.2.6.86; {mtho do la ni khru gang} dve vitastī hastaḥ la.vi.77ka/104; kiṣkuḥ — kiṣkurhaste vitastau ca a.ko.3.3.7; śamaḥ — {khru gang khor yug} śamasāmantakam ma.vyu.9185. khru gang|hastaḥ — {mtho do la ni khru gang} dve vitastī hastaḥ la.vi.77ka/104; {khru gang tsam} hastamātram śa.ko.172; śamaḥ — {khru gang khor yug} śamasāmantakam ma.vyu.9185. khru gang khor yug|śamasāmantakam ma.vyu.9185. khru can|vi. hastakaḥ — {khron pa}… {drug bcu'i khru can} kūpaḥ… ṣaṣṭihastakaḥ vi.va.213ka/1.88. khrug phyad|heluvaḥ, saṃkhyāviśeṣaḥ — {gzhung 'dal gzhung 'dal na khrug phyad} atarumatarūṇāṃ helavaḥ ga.vyū.3kha/103. khrung khrung|krauñcaḥ 1. pakṣiviśeṣaḥ — kruṅ krauñcaḥ a.ko.2.5.22; kruñcaḥ — tathā kākāsyāyāścakratale bheruṇḍaḥ \n gṛdhāsyāyāḥ kruñcaḥ vi.pra.44ka/4.41. 2. (nā.) parvataḥ — {khrung khrung 'joms} krauñcadāraṇaḥ (krauñcasya parvatasya dāraṇaḥ) a.ko.1.1.35. khrung khrung 'joms|nā. = {gdong drug} krauñcadāraṇaḥ, kārtikeyaḥ a.ko.1.1.35; cho.ko.94. khrung khrung mo|kroñcī; krauñcī, krauñcabhāryā abhi.bhā.169-4/402. khrung khrung mo las skyes pa|vi. krauñcīniryātaḥ — manuṣyāścaturvidhāḥ \n aṇḍajāstāvad yathā krauñcīniryātau śailopaśailau sthavirau abhi.bhā.169-4/402. khrud ma|sthālīpānīyam — nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca saṃmūḍhāḥ \n tadyathā… uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca la.vi.123ka/183. khrun|= {zheng ngam dkyus} ārohaḥ ma.vyu.2685. khrum khrum mi bya ba|vi. amaṭamaṭāyamānaḥ vi.sū.80kha/97. khrums|1. bhādrapadaḥ, bhādramāsaḥ vi.pra.193kha; dra. {khrums kyi zla ba} \n2. = {khrums stod smad} bhādrapadāḥ — proṣṭhapadā bhādrapadāḥ a.ko.1.3.22; proṣṭhapadāḥ mi.ko.33ka. khrums kyi zla ba|= {khrums zla} bhādrapadaḥ vi.pra.259ka/2.68; syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ a.ko.1.4.17. khrums stod|1. = {khrums zla} bhādraḥ, bhādrapadamāsaḥ — bhādratithayo vināyakasya vi.pra.42kha/4.36; {khrums stod kyi zla ba} bhādraḥ vi.pra.54kha/4.85. 2. pūrvabhādrapadā, nakṣatrabhedaḥ ma.vyu.3210; vi.pra.179kha. khrums stod kyi zla ba|bhādraḥ, bhādrapadamāsaḥ — pavargaḥ śrāvaṇabhādrayoḥ vi.pra.54kha/4.85. khrums smad|uttarabhādrapadā, nakṣatrabhedaḥ ma.vyu.3211; vi.pra.179kha. khrums zla|= {khrums kyi zla ba/} khrul yas|= {'khrul yas/} khrus|1. snānam — {'jug ngogs khrus kyis dag mi 'gyur} tīrthasnānairna śudhyati pra.a.242-2/527; snātram — tataḥ prasādajātena śvobhaktena jentākasnātreṇa copanimantritaḥ sārdhaṃ bhikṣusaṅghena a.śa.137kha/126; vi.sū.6kha/7; snapanam — teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi \n yaduta snehanaṃ prajānāmi, vamanam… snapanaṃ saṃvāsanam ga.vyū.20ka/117; snāpanam — abhyaṅganasnāpanapūrvakatāvyājena vi.sū.10ka/11; ma.mū.222kha/242; āplavaḥ — {khrus kyi brtul zhugs can} āplavavratī a.ko.2.7.43; śaucam — pañcāṅgikaṃ vā śaucaṃ na nagnaḥ snāyāt vi.sū.5kha/5 2. = {khrus pa/} khrus kyi phyir|snātum — puṣkariṇīmavatīrṇā snātum vi.va.208kha/1.83. khrus la|snātum — {khrus la chur ni rab zhugs ma} snātumambhaḥpraviṣṭāyāḥ kā.ā.2.271. khrus kyi khang pa|= {khrus khang /} khrus kyi brtul zhugs can|āplavavratī, snātakaḥ — snātakastvāplavavratī a.ko.2.7.43. khrus kyi rdo leb|snānaśilā — tasya rājñaḥ krīḍāpuṣkariṇī tatra snānaśilā tasyādhastānnidhiḥ vi.va.199ka/1.72. khrus khang|= {khrus kyi khang pa} snānagṛham, snānāgāram — ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu \n svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu bo.a.2.10; snānaśāṭikā vi.sū.5kha/6. khrus bgyid du stsal ba|snāpayati lo.ko.277. khrus bgyis|bhū.kā.kṛ. snātaḥ {khrus bgyis nas} snātvā su.pra.29ka/56. khrus chal|parāgaḥ, snānīyadravyam — parāgaḥ kausume reṇau snānīyādau rajasyapi a.ko.3.3.21; snānīyam śa.ko.174; upasnānakam — upasnānakenāpagatyaitasya vi.sū.6kha/7. khrus dang mthun pa|vi. snānīyaḥ — paryavatiṣṭhata ebhiriti paryavasthānīyāḥ snānīyavat abhi.sphu.127kha/829. khrus ldan|nā. snātakaḥ, āryamañjuśrīḥ nā.sa. 94. khrus pa|• saṃ. dhāvakaḥ, rājakaḥ — dhāvakasya ca putreṇa maśakaprayogeṇa piturmāraṇaṃ ca abhi.bhā.217-5/731; \n\n\n• vi. snātaḥ — {khrus dang gtsang spra dri zhim lus/} {sna tshogs rgyan gyis rnam par brgyan} snātaḥ śuciḥ sugandhāṅgaścitrābharaṇabhūṣitaḥ he.ta.12kha/38. khrus bya|• kri. snāpayet — dvābhyāṃ kumārikābhyāmakṣatayonibhyāṃ snāpayet vi.pra.155ka/3.104; snāyāt vi.sū.2ka/1 2. = {khrus bya ba/} khrus bya ba|snānam — snānaṃ sambhārakasnātreṇa vi.sū.6kha/7; snāpanam — pātranirmādanaṃ snāpanamiti yāpanam vi.sū.98ka/118. khrus byas|= {khrus byas pa/} khrus byas te|snātvā — tatra snātvā udakasya ghaṭaṃ pūrayitvā vihāyasaṃ prasthitaḥ a.śa.221ka/204. khrus byas pa|bhū.kā.kṛ. snātaḥ — snātānuliptagātrasya jā.mā.36/20; vi.pra.113ka/3.35; abhiṣiktaḥ — śarīram \n sūdvartitaṃ tīrthaśatābhiṣiktaṃ yāti kṣayaṃ mṛtyuvaśādacaukṣam śi.sa.129kha/125. khrus byed|= {khrus byed pa/} khrus byed du bcug nas|snāpayitvā lo.ko.277. khrus byed pa|• kri. snāti — asyāṃ puṣkariṇyām… āgatya snāti vi.va.208ka/1.82; a.ka.64.286. \n\n• saṃ. snānam — snānakāle cāsya madhuranṛtyagītavāditaśabdena mṛgapakṣiṇo'pahriyante vi.va.208ka/1.82. khrus byed pa'i ltung byed|pā. (vina.) snānaprāyaścittikam, prāyaścittikabhedaḥ vi.sū.44ka/55. khrus byos shig|kri. snāpayitavyaḥ — anena tvayā ghaṭena manoharā tatprathamataraṃ snāpayitavyā vi.va.217kha/1.94. khrus rtsi|= {'dag chal} mārjanā, mārṣṭiḥ — mārṣṭirmārjanā mṛjā a.ko.2.6.121. khrus mdzad pa|snānam —{khrus mdzad pa'i mod la} sahasnānādeva a.śa.40kha/35. khrus mdzad par gsol|kri. snāsyati — asminnagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi, yatra bhagavān saśrāvakasaṅghaḥ snāsyati a.śa.40ka/35. khrus ras|snānaśāṭakam — dhārayeta snānaśāṭakam vi.sū.5kha/6; ma.vyu.8941; salilabandhanam — salilabandhanaṃ baddhvā… salile krīḍeyuḥ ra.vyā.113ka/74. khrus legs par bya|susnātavyaḥ lo.ko.277. khrus gsol|bhū.kā.kṛ. snāpitaḥ — tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṅgho nānāgandhaparibhāvitenodakena snāpitaḥ a.śa.40kha/35. khrus gsol bar bya|kri. snāpayiṣyāmi — gandhodakaṃ sajjīkurvantu bhavantaḥ, ratnamayāṃśca kumbhān, yena vayaṃ bhagavantaṃ saśrāvakasaṅghaṃ snāpayiṣyāma iti a.śa.40ka/35. khre|priyaṅguḥ, pītataṇḍulā ma.vyu.5661; striyau kaṅgupriyaṅgū dve a.ko.2.9.20. khre rgod|śyāmākam (o kaḥ ?), dhānyabhedaḥ ma.vyu.5667; *kodravaḥ abhi.sū.19. khre zhing|praiyaṅgavīnam, priyaṅgudhānyodbhavayogyakṣetram mi.ko.34kha. khregs pa|= {mkhregs pa/} khren|=( prā. )= {skyon/} khrem gnyer|= {chu gnyer} ūrmiḥ, taraṅgaḥ — bhaṅgastaraṅgaḥ ūrmirvā striyāṃ vīcirathormiṣu a.ko.1.12.5; taraṅgaḥ — {khrem gnyer med pa} nistaraṅgaḥ a.kra.1.34. khrem gnyer med pa|vi. nistaraṅgaḥ — {khrem gnyer med pa ni/} {rtog pa thams cad yang dag spangs} nistaraṅgaṃ tu sarvasaṅkalpavarjitam a.kra.1.9; a.kra. 1.34. khre'u thogs pa|triphalavāhakaḥ — tatra triphalavāhakā dārakāḥ śabdaṃ kurvanti sma la.vi.70ka/92. khrel|= {khrel ba/} khrel ldan|vi. apatrapiṣṇuḥ lo.ko.277. khrel ba|vi. hrīṇaḥ, lajjitaḥ — hrīṇahrītau tu lajjite a.ko.3.1.89. khrel med|= {khrel med pa/} khrel med pa|• pā. anapatrāpyam 1. aṣṭaparyavasthāneṣu ekam — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ \n kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā abhi.ko.5.47; anapatrapā abhi.bhā.233-4/845 2. upakleśabhedaḥ — anapatrāpyaṃ parato'vadyenālajjā tri.bhā.160kha/69; atrapā tri.13. \n\n• vi. anapatrapaḥ — ahrīkā anapatrapā acāritrā asaddharmaprasṛtā gocaravirahitā buddhagocarāddūrībhūtā buddhajñānavirahitāḥ rā.pa.256ka/159; nistrapaḥ a.ka.41.12; kṛtaghnaḥ jā.mā.421/247. khrel yod|nā. 1. hirī, devakumārikā — uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n ilādevī surādevī pṛthvī padmāvatī tathā \n\n upasthitā mahārājā āśā śraddhā hirī śirī la.vi.186kha/284 2. = {khrel yod pa/} khrel yod pa|• saṃ. trapā, lajjā — apratirūpe karmaṇi trapā lajjā bo.pa.58; vyapatrāpyam — tatra parataḥ śīlasamādānād bodhisattvasya paramupanidhāya śikṣāvyatikrame vyapatrāpyam utpadyate bo.bhū.74ka/95. \n\n• pā. apatrapā \ni. daśasu kuśalamahābhūmikadharmeṣu ekaḥ — śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā \n mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā abhi.ko.2.25; apatrāpyam abhi.bhā.190 \nii. kuśalacaitasikadharmeṣu ekaḥ — śraddhātha hrīrapatrapā \n\n alobhāditrayaṃ vīryaṃ praśrabdhiḥ sāpramādikā \n ahiṃsā kuśalāḥ tri.10, 11; apatrāpyam — apatrāpyaṃ lokamadhipatiṃ kṛtvāvadyena lajjā tri.bhā.156ka/56 vi. saghṛṇaḥ — tamatyayaṃ kaḥ saghṛṇo'bhyupeyādetāvadevālamalaṃ yato naḥ jā.mā.392/230. khrel yod pa'i nor|apatrāpyadhanam, saptāryadhaneṣu ekam ma.vyu.1569. khrel yod pa'i lha|nā. hrīdevaḥ, tuṣitakāyiko devaputraḥ — hrīdevo nāma tuṣitakāyiko devaputraḥ… dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛtaḥ la.vi.93kha/133. khrel yod min|vi. nirapatrapaḥ — svecchāhārasukhāḥ putra striyo hi nirapatrapāḥ a.ka.40.126. khres|piṇḍakaḥ — {ku sha'i khres} kuśapiṇḍakaḥ ma.mū.118ka/27. khro|= {khro ba/} khro chu|=*sajja — trapusajjaśī(? sī)salohānāṃ śrāmaṇerayośca vi.sū.26ka/32; {bzhus pa'i khro khol ma} cho.ko.95; {bzhus nas chu ltar 'khol ba'i khu ba} bo.ko.290. khro chen gtum po|nā. caṇḍamahāroṣaṇaḥ — {khro chen gtum po'i sgrub thabs} caṇḍamahāroṣaṇasādhanam ka.ta.3062. khro mchog rdo rje can|krodhasadvajraḥ — {bcom ldan khro mchog rdo rje can/} {de bzhin gshegs la gsol ba gdab} bhagavan krodhasadvajramadhyeṣatu tathāgatam sa.u.17.14. khro gnyer|bhṛkuṭiḥ, bhrūkuṭiḥ — tyajed bhṛkuṭisaṅkocam bo.a.5.71; bhṛkuṭī — {gang zhig khro gnyer ston pa la/} {gtsug phud dgrol bar brjod par bya} bhṛkuṭīṃ darśayed yastu śikhāmokṣo vidhīyate he.ta.8ka/22; bhrukuṭiḥ — {khro gnyer dag ni ma bsdus shing} na baddhā bhrukuṭiḥ kā.ā.2.323. khro gnyer ngo zum|bhṛkuṭisaṅkocaḥ, bhrūlalāṭasaṅkocaḥ — evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet \n tyajed bhṛkuṭisaṅkocaṃ pūrvābhāṣī jagatsuhṛt bo.a.5.71. khro gnyer can|nā. bhṛkuṭī, krodhadevī — ākṛṣṭīcchā bhṛkuṭījanyā vi.pra.45ka/4.45; = {khro gnyer can ma/} khro gnyer can ma|nā. bhṛkuṭī, krodhadevī — atinīlā, atibalā, jambhī, mānī, stambhī, mārīcī, cundā, bhṛkuṭī, vajraśṛṅkhalā, raudrākṣīti daśa krodhadevyaḥ vi.pra.157ka/3.118; = {khro gnyer can/} khro gnyer ldan pa'i rlabs|nā. bhṛkuṭītaraṅgaḥ, krodhagaṇaḥ nā.sa.3. khro gnyer 'byin par byed pa|vi. bhṛkuṭīkaḥ — āvāsagṛdhrabhṛkuṭīkāste ca adāntaśiṣyaparivārāḥ rā.pa.241ka/139. khro gnyer ma|nā. bhṛkuṭī, vidyārājñī — anekaiśca vidyārājñībhirlokeśvaramūrtisamādhivisṛtaiḥ \n tadyathā tārā sutārā naṭī bhṛkuṭī… candrā sucandrā candrāvatī ceti ma.mū.96ka/7. khro gnyer med|= {khro gnyer med pa/} khro gnyer med pa|• vi. apagatabhṛkuṭikaḥ ma.vyu.2405; mi.ko.124ka; vyapagatabhṛkuṭikaḥ — tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha la.vi.63ka/83; vigatabhṛkuṭiḥ — uttānamukhavarṇaḥ smitapūrvaṃgamo vigatabhṛkuṭiḥ vi.sū.11ka/12. \n\n• saṃ. bhṛkuṭivigatatā — sadā smitamukhatā, bhṛkuṭivigatatā, pūrvābhilāpitā, akuhanatā śi.sa.103ka/102. khro gnyer gsum can|vi. trivalī — {khro gnyer gsum can skye gnas mchog/} {de yi brang yang shin tu mdzes} trivalī bhagabhūtānāmurastasyāḥ suśobhanam sa.u.31.4. khro gtum|raudram — mithyādharmaparigatānāṃ kṛtapāpānāṃ kṛtaraudrāṇāmakṛtapuṇyānām ga.vyū.191ka/273. khro ldan|vi. kruddhaḥ — anāyattaṃ mahāmātyau hiruko bhirukaśca tam \n adharmakarmanirataṃ kruddhau tatyajatuḥ prabhum a.ka.40.69; saṃrabdhaḥ a.ka.4.66; krodhanaḥ — jāyate krodhano martyo hemavarṇavivarjitaḥ ma.mū.183ka/113; roṣakaḥ vi.va.358ka/2.158; sāsūyaḥ — sāsūyā bhikṣavo'bhyetya bhagavantaṃ babhāṣire a.ka.10.58; sāmarṣaḥ a.ka.64.25; samatsaraḥ a.ka.29.64. khro ldan pa|= {khro ldan/} khro ba|• kri. (varta., bhavi.; aka.; bhūta. {khros pa}) 1. (varta.) krudhyati — sarve'sya yadbhūyastvena krudhyanti vyāpādanti aprasādamutpādayanti ākrośanti paribhāṣante sa.pu.140kha/225; kupyati — santastuṣyanti yenaiva tena kupyanti durjanāḥ a.ka.8.20; kupyate — tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate bo.a.6.44; prakupyati kā.ā.3.108; ākruśyate — ko'trākrośati vā ākruśyate vā śi.sa.105kha/104. 2. (bhavi.) krotsyati \n\n• saṃ. 1. krodhaḥ — vyathane krodhenātmanaḥ vi.sū.54ka/69; kopaḥ — {bdag gi lus dang khro ba phra/} {'dod pa rtsub cing mdza' bo ngan} smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaśca naḥ kṛśaḥ kā.ā.1.59; amarṣaḥ a.ka.40.152; āmarṣaḥ a.ka.39.86; roṣaḥ rā.pa.234kha/128; ruṣ a.ka.88.72; manyuḥ a.ka.10.48; asūyā a.ka.10. 58; matsaraḥ kā.ā.1.64; prakopaḥ — īrṣyāprakopānaladurnirīkṣyaściccheda tasyāśu sa pāṇipādam a.ka.38.13; ākrośaḥ — ākrośa paribhāṣa tathaiva tarjanāṃ kṣāntyā hi te prasthitaḥ agrabodhim sa.pu.6kha/8; ākrośanam — {byis pa khro bar 'dod ma} dārakākrośanecchā vi.pra.45ka/4.46; virodhaḥ — {chags dang khro mi mnga'} anurodhavirodhau ca na staḥ śa.bu.47; ṭaṅkaḥ; ṭaṅkam śrī.ko.164ka 2. krūratā jā.mā.248/143; krauryam jā.mā.312/182. 3. pā. krodhaḥ \ni. parīttakleśabhūmikaḥ dharmaḥ — krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.2.27 \nii. daśasu paryavasthāneṣu ekam — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ \n kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā \n\n krodhamrakṣau ca abhi.ko.5.47, 48; {khro ba ni gnod sems dang /} {rnam par 'tshe ba ma gtogs pa sems can dang sems can ma yin pa la kun nas mnar sems pa gang yin pa'o} vyāpādavihiṃsāvarjitaḥ sattvāsattvayorāghātaḥ krodhaḥ abhi.bhā.233-3/844 vi. krodhanaḥ — aśraddhāḥ kusīdāḥ sada mūḍhacittā abhimāninaste'pi sadā ca krodhanāḥ rā.pa.235kha/130; bo.bhū.84kha/107; roṣaṇaḥ bo.bhū.77ka/99; roṣakaḥ vi.sū.84kha/101; kruddhaḥ — yeṣāṃ kruddhā yeṣāmaprasannā vā matiḥ bo.pa.40; saṃrabdhaḥ kā.ā.2.153; roṣitaḥ — roṣitaḥ pratiroṣayati bo.bhū.92ka/117; raudraḥ — {khro ba'i rang bzhin} raudrasvabhāvaḥ jā.mā.386/226; krūraḥ — nṛśaṃso ghātukaḥ krūraḥ pāpaḥ a.ko.3.1.45; ṭuṇṭukaḥ śrī.ko.167ka. khro ba can|vi. krodhanaḥ — saṃkṣubdhāḥ krodhanāḥ sū.a.219kha/126. khro ba dang bcas pa|vi. sāmarṣaḥ — sāmarṣaḥ prayayau māraḥ samārambhād hatodyamaḥ a.ka.25.51; sakopaḥ; saroṣaḥ lo.ko.280; sakrūraḥ vi.pra.44ka/4.41. khro ba dang gshe ba las byung ba|vi. krodharoṣaniścāritā — paruṣavacanātprativirataḥ khalu punarbhavati \n sa yeyaṃ vāgadeśā karkaśā… krodharoṣaniścāritā da.bhū.188kha/15. khro ba rnam spangs pa|vi. krodhavarjitaḥ — {phrag dog khro ba rnam spangs pa'i/} {slob ma cher gyur shes nas ni} jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavarjitam he.ta.17ka/54. khro ba ma|nā. krodhanā, devī śa.ko.176; dra. mo.ko.322. khro ba med pa|• saṃ. akrodhaḥ —bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ… akrodhabahulo bhavati da.bhū.175ka/8; \n\n\n• vi. akrodhanaḥ akrodhanaḥ kāñcanasannibhatvacatāṃ vyāmaprabhatāñca pratilabhate bo.bhū.195ka/262. khro ba med pa mang ba|vi. akrodhabahulaḥ — pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ… akrodhabahulo bhavati da.bhū.175ka/8. khro ba yid la byed pa|krodhamanaskāraḥ {khro ba yid la byed pa dang bral ba} apagatakrodhamanaskāraḥ sa.pu.127kha/202. khro ba yid la byed pa dang bral ba|vi. apagatakrodhamanaskāraḥ — sa kulaputro vā kuladuhitā vā… apagatakrodhamanaskāro'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhavet sa.pu.127kha/202. khro ba'i rgyal po|krodharājaḥ, uṣṇīṣādiḥ buddhabimbaṃ ca sakalaṃ yoginīgaṇamaṇḍalam \n krodharājasamastaṃ vā vidyādevī tathaiva ca a.kra.1.37; = {khro bo'i rgyal po/} khro ba'i me|krodhāgniḥ — tato rājā brahmadattaḥ … antaḥpurajanena sāntvyamāno'pi krodhāgninā prajvalitaḥ a.śa.92kha/83. khro ba'i tshig|= {tshig rtsub} niṣṭhuram, paruṣavacanam — niṣṭhuraṃ paruṣam a.ko.1.6.19. khro ba'i sems|krodhacittam {dbang la rjes chags sems kyis so/} /{khro ba'i sems kyis gsad pa ste} vaśye'nurāgacittena krodhacittena māraṇam sa.u.23.18. khro bar 'gyur|kri. prakupyati — prakupyanti ca devendrāḥ su.pra.39kha/75. khro bar bya|kri. kupyate — {rang gi las kyis 'di bskyed na/} {gang zhig la ni khro bar bya} matkarmajanitā eva tathedaṃ kutra kupyate bo.a.6.46; roṣyate — nātra kaścid yaḥ ākrośate vā, ākruśyate vā \n roṣayati vā, roṣyate vā śrā.bhū.146kha/378. khro bar bya ba|= {khro bar bya/} khro bar byed|kri. krudhyati — krudhyantyakāraṇamakāraṇamutpatanti snihyantyakāraṇamakāraṇamāmananti a.ka.44.60; kupyati bo.a.6.80; prakupyati bo.a.6.49; roṣayati — nātra kaścid yaḥ ākrośate vā, ākruśyate vā \n roṣayati vā, roṣyate vā śrā.bhū.146kha/378; kṣobhaṃ prakaroti he.ta.19kha/62. khro bar gzhol ba|vi. krodhaparāyaṇaḥ — dvārapālāśca te lekhyāḥ kruddhāḥ krodhaparāyaṇāḥ sa.du.191/190. khro bas 'gog pa|pā. roṣākṣepaḥ, ākṣepabhedaḥ — {mdza' ba rgyas pas ma bsdams pa'i/} {bdag nyid khro bas mdza' bo yi/} {'gro ba rtsom pa bzlog pa gang /} {'di ni khro bas 'gog pa 'o} roṣākṣepo'yamudriktasnehaniryantraṇātmayā \n saṃrabdhayā priyārabdhaṃ prayāṇaṃ yannivāryate kā.ā.2.153. khro bas zil gyis non pa|vi. krodhābhibhūtaḥ — yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati… saḥ… na ca krodhābhibhūto bhaviṣyati a.sā.47ka/27. khro bo|vi. 1. krodhaḥ, krodhayuktaḥ — {khro bo'i lta ba} krodhadṛṣṭiḥ vi.pra.67kha/4.120; kruddhaḥ — dvārapālāśca te lekhyāḥ kruddhāḥ krodhaparāyaṇāḥ sa.du.191/190; krūraḥ — pāṭyanta ūrdhvamadha eva ca kṛṣyamāṇāḥ krūrairavairapuruṣaiḥ puruṣairyamasya jā.mā.350/204; caṇḍaḥ — {gcan gzan khro bo} caṇḍamṛgaḥ ma.vyu.2958; roṣaṇaḥ lo.ko.280; duṣṭaḥ — {gcan gzan khro bo} duṣṭaśvāpadaḥ śi.sa.110ka/109; vyālaḥ —{gcan gzan khro bo} vyālamṛgaḥ jā.mā.220/128. 2. krodhaḥ, krodhadevatā — {khro bo bcu'i gtor ma'i cho ga} daśakrodhabalividhiḥ ka.ta.1898. khro bo bcu|daśa krodhāḥ : 1. {gshin rje mthar byed} yamāntakṛt (= {gshin rje gshed} yamāntakaḥ) 2. {shes rab mthar byed} prajñāntakṛt (= {gzhan gyis mi thub pa} aparājitaḥ ?) 3. {pad+ma mthar byed} padmāntakṛt (= {rta mgrin} hayagrīvaḥ) 4. {bgegs mthar byed} vighnāntakṛt (= {bdud rtsi 'khyil ba} amṛtakuṇḍalī) 5. {'dod pa'i rgyal po} ṭakkirājaḥ (/kāmarājaḥ) 6. {dbyug sngon can} nīladaṇḍaḥ 7. {stobs po che} mahābalaḥ 8. {mi g}.{yo ba} acalaḥ 9. {gtsug tor 'khor los sgyur ba} uṣṇīṣacakravartī 10. {gnod mdzes rgyal po} sumbharājaḥ ka.ta.1898. khro bo bcom pa|bhasmakrodhaḥ lo.ko.281. khro bo chen po|mahākrodhaḥ —{phyag na rdo rje ni khro bo chen po} vajrapāṇiṃ mahākrodham sa.du.209/208. khro bo rta mgrin|= {rta mgrin/} khro bo gtum po chen po|= {khro chen gtum po/} khro bo stobs po che|= {stobs po che/} khro bo tho ba gshin rje gshed|nā. mudgarakrodhayamāriḥ, krodhadevatā — {khro bo tho ba gshin rje gshed kyi sgrub thabs} mudgarakrodhayamārisādhanam ka.ta. 1948. khro bo bdud rtsi 'khyil ba|= {bdud rtsi 'khyil ba/} khro bo 'dod rgyal|= {'dod rgyal/} khro bo rdo rje gtum po|nā. krodhavajracaṇḍaḥ, krodhadevatā —{khro bo rdo rje gtum po'i sgrub thabs} krodhavajracaṇḍasādhanam ka.ta.2197. khro bo rdo rje 'dzin pa|nā. krodhavajradharaḥ, krodhadevatā —{khro bo rdo rje 'dzin pa'i sgrub pa'i thabs} krodhavajradharasādhanam ka.ta.2900. khro bo rdo rje sa 'og|nā. krodhavajrapātālaḥ, krodhadevatā lo.ko.283. khro bo rnam par rgyal ba|= {rnam par rgyal ba/} khro bo dbyug sngon can|= {dbyug sngon/} khro bo gtsug tor 'khor bsgyur|= {gtsug tor 'khor los bsgyur ba/} khro bo gzhan gyis mi thub pa|= {gzhan gyis mi thub pa/} khro bo gshin rje gshed|= {gshin rje gshed/} khro bo hUM mdzad|= {hUM mdzad/} khro bo'i 'khor lo|krodhacakram — visarjanakāle guhyacakre hā˜kāre krodhacakraṃ praveśayet vi.pra.106kha/3.24. khro bo'i mgon po|= {khrobo'i rgyal po} krodhanāthaḥ, krodharājaḥ vi.pra.174kha/3.175; = {khro bo'i rgyal po chen po} mahākrodharājaḥ vi.pra.174kha/3.175. khro bo'i rgyal po|krodharājaḥ, krodhadevatā — vajravegaṃ namaskṛtya viśvavajradharaṃ prabhum \n nāyakaṃ krodharājānāṃ nānāsādhanamucyate vi.pra.72ka/4.134; = {khro bo'i rgyal po chen po/} {khro bo'i dbang po/} {khro bo'i mgon po/} khro bo'i rgyal po chen po|mahākrodharājaḥ, krodhadevatā — {gtsug tor la sogs pa khro bo'i rgyal po chen po rnams} uṣṇīṣādimahākrodharājānām vi.pra.29kha/4.1. khro bo'i lta ba|krodhadṛṣṭiḥ, animiṣā ūrdhvadṛṣṭiḥ — uṣṇīṣasya krodhadṛṣṭyā iti ūrdhvadṛṣṭyā'nimiṣayā vi.pra.67kha/4.120. khro bo'i dbang po|krodhendraḥ, krodharājaḥ — tato bāhyapuṭe cittamaṇḍaladvāreṣu krodhendrāḥ \n vighnāntakaḥ, prajñāntakaḥ, padmāntakaḥ, yamāntakaḥ, uṣṇīṣaḥ vi.pra.55kha/4.95; = {khro bo'i mgon po/} {khro bo'i rgyal po/} {khro bo'i rgyal po chen po/} khro bo'i lha mo|krodhadevī {shin tu sngon mo la sogs pa khro bo'i lha mo rnams} atinīlādikrodhadevīnām vi.pra.29kha/4.1; kintvete krodhā ālīḍhāḥ \n krodhadevyaḥ pratyālīḍhā iti vi.pra.38kha/4.19. khro bye+ed|• kri. prakupyati — {dga' ba'i gnas la khro byed pas} toṣasthāne prakupyanti bo.a.8.10. \n\n• vi. roṣaṇaḥ, krodhanaḥ śrī.ko.184ka; caṇḍaḥ — {khro byed ma} caṇḍī śrī.ko.180kha; krūraḥ lo.ko.287. khro byed pa|= {khro byed/} khro byed ma|• vi.strī. caṇḍī, kopavatī strī śrī.ko.180kha; krodhanā śa.ko.176; kopanā lo.ko.287. \n\n• nā. = {dpal ldan lha mo} caṇḍī, devī śa.ko.176. khro bral|vi. vimanyuḥ — alaṃ tapaḥśāpabhayena rājan ahaṃ vimanyuḥ pitarau mamāndhau a.ka.101.22; a.ka.20.27; vītamanyuḥ a.ka.38.17; dra. {khro med/} khro bral ba|= {khro bral/} khro med|vi. nirmanyuḥ — svabhāvanirmanyumanāḥ kumāraḥ a.ka.101.21; nirmatsaraḥ kā.ā.1.64; dra. {khro bral/} khro med pa|= {khro med/} khro mo|• vi.(strī.) ugrā — {sgrol ma khro mo} ugratārā ka.ta.1725; \n\n• saṃ. krodhā, krodhadevī vi.pra.47ka/4.49. khro tshig|= {smod pa} upakrośaḥ, nindā — avarṇākṣepanirvādaparivādāpavādavat \n upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.1.6.13. khro tshul can|vi. krūraḥ mi.ko.127ka. khro zhing dgyes pa dzam+b+ha la|nā. ucchuṣmajambhalaḥ, devatā — {khro zhing dgyes pa dzam+b+ha la'i sgrub thabs} ucchuṣmajambhalasādhanam ka.ta. 3613. khro las rnam par grol ba|vi. krodhavinirmuktaḥ — {nga rgyal khro las rnam par grol} mānakrodhavinirmuktaḥ he.ta.14kha/46. khrod|madhyaḥ —{rgyal po 'di na shes bzhin su zhig dgra khrod gnas} jānan vasetka iha pārthiva śatrumadhye rā.pa.248kha/149; bo.a.7.60; kukṣiḥ —{gangs ri dpal dang ldan pa'i khrod} śrīmati himavatkukṣau jā.mā.311/182; dra. {ri khrod/} {nags khrod/} {mun khrod/} {dur khrod/} {khrod gnas} madhyasthaḥ — saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ bo.a.7.60. khron chu|1. = {khron pa} 2. = {khron pa'i chu/} khron pa|kūpaḥ — nadīprasravaṇataḍāgakūpādibhyaḥ śrā.bhū.171kha/430; puṃsyevāndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi vā a.ko.1.10.26; udapānaḥ, o nam — {khron pa skam po bzhin} śuṣka ivodapānaḥ jā.mā.213/124; kiṃ kuryādudapānena āpaścetsarvato yadi vi.va.133kha/1.22. khron pa mkhan ma|kūpakartrī — dharmadhātuvajrā maṇikārī raudrākṣī kūpakartrī vi.pra.163kha/3.131. khron pa rung ba|udapānakalpaḥ ma.vyu.9122. khron pa'i skar ma|kūpatārakā — tadyathāpi nāma grīṣmāṇāṃ paścime māse kūpatārakā dūragatā bhavanti, kṛcchreṇa samprakāśyante la.vi.126ka/186. khron pa'i chu|kūpapānīyam, kūpajalam vi.sū.71ka/88. khron pa'i chu ma yin pa|vi. akūpapānīyaḥ — na vinaitayā durlabhākūpapānīye deśe cārikāṃ caret vi.sū.71ka/88. khron pa'i mu khyud|trikā — {tri kA/} {khron pa'i mu khyud} śrī.ko.164kha. khron rings|kūpaḥ — tadyathāpi nāma mahārāja puruṣa utthale deśe udapānaṃ vā kuṭakaṃ vā kūpaṃ vā puṣkariṇīṃ vā khānayet śi.sa.138ka/133. khrom gyi ru sna|bhaṭabalāgraḥ — yuddhābhinandisenādarśanārthatayā \n utsṛjya rājadevīkumārāmātyabhaṭabalāgranaigamajānapadoktim vi.sū.40ka/50; = {khrom gyi ru pa/} khrom gyi ru pa|bhaṭabalāgraḥ — śrutvā ca punaḥ kutūhalajātaḥ sārdhamantaḥpurakumārairamātyairbhaṭabalāgreṇa naigamajānapadaiśca saṃprasthitaḥ vi.va.160kha/1.49; = {khrom gyi ru sna/} khroms|kri. ({'grem pa} ityasya vidhau) prasāraya — {tshong 'dus dag khroms} āpaṇāni prasārayata la.vi.11kha/13; ākira — {sa la kun tu khroms shig} samantāt pṛthivyāmākirata vi.va.143kha/32. khroms shig|= {khroms/} khrol|kri. ({'grol ba} ityasya vidhau) muñca; vimuñca lo.ko.288. khrol cig|= {khrol/} khrol ba|1. mukharaḥ — {dril bu g}.{yer kha'i dra ba khrol ba} kiṅkiṇījālamukharaḥ ma.vyu.6121. 2. mocakaḥ {mdud pa khrol ba} granthimocakaḥ ma.vyu.5362. khrol ma|cālanī, saktvādicālanapātram cho.ko.96/rā.ko.2.445. khrol tshags|śūrpam, taṇḍulādisphoṭanārthaṃ vaṃśādinirmitapātram lo.ko.288. khros|= {khros pa/} {khros te} prakupya — manuṣyāḥ prakupya ārāmadvāramāgatya yathāgṛhītakamudghoṣayanti vi.va.322ka/2.133. khros gyur|= {khros par gyur pa/} khros pa|• kri. {khro ba} ityasya bhūta. \n\n• saṃ. krodhaḥ — {khros pa'i me} krodhāgniḥ jā.mā.334/194; roṣaḥ — kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau a.ko.1.7.26; kopaḥ — {khros pa'i bka'} kopājñā vi.pra.112ka; saṃrambhaḥ — {khros min} asaṃrambhaḥ ta.sa.122ka/1065; krudh a.ka.50.19; a.ka.68.4. \n\n• bhū.kā.kṛ. kruddhaḥ — na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṃ dadāti bo.bhū.72ka/84; abhikruddhaḥ jā.mā.316/183; saṃrabdhaḥ jā.mā.267/154; ruṣṭaḥ — īrṣyāruṣṭeva prayayau tasya dūrataraṃ dhṛtiḥ a.ka.78.5; kupitaḥ — jalaṃ sthalaṃ sthalaṃ śvabhraṃ karoti kupitaḥ prabhuḥ a.ka.66.38; prakupitaḥ — manuṣyāḥ prakupitā ārāmadvāramāgatya yathāgṛhītakaṃ ghoṣayanti vi.va.322kha/2.133; roṣitaḥ — roṣito na pratiroṣayati śi.sa.104ka/103; roṣitavān — vayamapi… śrāvakayānīyān pudgalān jugupsitavantaḥ paṃsitavanto roṣitavanto'varṇāyaśaḥkathāśca niścāritavantaḥ śi.sa.44ka/42. \n\n• vi. sāmarṣaḥ jā.mā.64/37; sasaṃrambhaḥ — dūṣaṇāni sasaṃrambhāḥ sarvajñajinasādhane \n śākyā yānyeva jalpanti jaināstānyeva yuñjate ta.sa.114kha/996; sarabhasaḥ jā.mā.260/151; rūkṣikaḥ — nākasmiko'yaṃ gamanodyamo me nāsatkriyāmātrakarūkṣikatvāt jā.mā.64/37. khros pa'i me|krodhāgniḥ — na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ jā.mā.334/194. khros pa'i bzhin|vi. krodhāsyaḥ — likhed bhairavamaṣṭakam \n mātṛkābhiśca samāyuktaṃ tatkrodhāsyakruddhamānasam sa.du.209/208. khros par gyur pa|1. krudhyataḥ — puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu bo.a.6.60; kopamāyayau — tābhyāmakṛtasatkārapraṇāmaḥ kopamāyayau a.ka.34.3. \n2. baddharoṣaḥ — svalpe'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrām bo.a.4.36. khros ma|vi.strī. kruddhā — {sgrol ma khros ma nag mo} kālī kruddhatārā lo.ko.289. khros min|asaṃrambhaḥ, saṃrambharahitaḥ ta.sa.122ka/1065. mkhan|1. u.pa. karaḥ — {ri mo mkhan} citrakaraḥ a.ka.7.62; kāraḥ — {ri mo mkhan} citrakāraḥ a.ka.20.62; {sgyu ma mkhan} māyākāraḥ sū.a.189kha/87; jñaḥ — {mtshan mkhan} nimittajñaḥ a.ka.24.26; {snyan ngag mkhan} kaviḥ kā.ā.1.101. 2. = {mkhan po/} mkhan chen|mahāpaṇḍitaḥ, upādhiviśeṣaḥ lo.ko.290; mahopādhyāyaḥ ba.a.93. mkhan pa|=*karkoṭiḥ lo.ko.290; {rtswa mkhan pa} cho.ko.96; {ldum bu mkhan pa ste/} {lo ma phra la me tog ljang ser can/} {de la mkhan skya dang mkhan pa gser mgo sogs rigs mang po zhig yod} da.ko.90. mkhan po|1. upādhyāyaḥ \ni. adhyāpakaḥ — sa copādhyāyasakāśaṃ gatvā dārakaiḥ saha lipiṃ paṭhati a.śa.92ka/83;; adhyāpakaḥ jā.mā.137/80; guruḥ — {nga'i mkhan po rol mo mkhan gyi rgyal po} me guruḥ … gāndharvikarājaḥ a.śa.49kha/43. \nii. pā. (vina.) upādhyāyaḥ vi.sū.1ka/1. 2. = {mkhan mo} upādhyāyī — {de bzhin ma ni mkhan po nyid} upādhyāyī tathā jananī he.ta.21kha/70. \n3. u.pa. = {mkhan} karaḥ — {ri mo mkhan po} citrakaraḥ a.ka.40.20; {snyan ngag mkhan po} kaviḥ kā.ā.1.100. mkhan po gcig pa|vi. samānopādhyāyaḥ vi.sū.9kha/10. mkhan po nyid|upādhyāyikatvam vi.sū.51ka/64. mkhan po'i btsun mo|= {mkhan mo} upādhyāyī lo.ko.290. mkhan ma|u.pa. = {mkhan mo} kārī — {nor bu mkhan ma} maṇikārī vi.pra.162ka/3.126; {rdza mkhan ma} kumbhakārī vi.pra.162ka/3.126; vicakṣaṇā — {pi wang glu mkhan ma} gītavīṇāvicakṣaṇā a.ka.31.27. mkhan mo|1. upādhyāyikā, pradhānabhikṣuṇī — yasyāścopādhyāyikāyāḥ sakāśe pravrajitā sā bhagavatā kāśyapena samyaksaṃbuddhena sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭā vi.va.133ka/1.22; yathā me upādhyāyikā śrutadharīṇāmagrā nirdiṣṭā a.śa.199kha/184. 2. = {mkhan po'i chung ma} upādhyāyānī, upādhyāyapatnī — upādhyāyānyupādhyāyī a.ko.2.6.15. 3. u.pa. = {mkhan ma} kārī — {'khar ba mkhan mo} kaṃsakārī vi.pra.162ka/3.126. mkhan bzo|karmāraḥ, karmakāraḥ — {mkhan bzos ma byas pa} akarmārakṛtam vi.va.137ka/1.26. mkhan bzos ma byas pa|vi. akarmārakṛtam — cakraratnaṃ prādurbhavati sahasrāraṃ sanābhikaṃ sanemikaṃ sarvākāraparipūrṇaṃ śubhamakarmārakṛtaṃ divyaṃ sauvarṇam vi.va.137ka/1.26; akarmārakṛt ma.vyu.6943. mkha'|= {nam mkha'} ākāśaḥ, o śam ta.sa.90ka/816; gaganam ta.sa.88kha/807; nabhaḥ kā.ā.2.55; vyoma pra.vā.4.142; antarikṣam; antarīkṣam ra.vi.120ka/91; ambaram bo.a.6.40; kham abhi.sphu.314ka/1192; viyat kā.ā.2.192; dyauḥ a.ka.3.23; vihāyaḥ a.ka.89.45; div kā.ā.2.22; divam a.ka.25.67; nākaḥ — ākāśe tridive nākaḥ a.ko.3.3.2; gauḥ śrī.ko.172kha. mkha' dkyil|nabhastalam —{mkha' dkyil pad+ma} nabhastalāravindam ta.sa.9ka/113. mkha' dkyil pad+ma|nabhastalāravindam, gaganakusumam — nabhastalāravindādau yadekaṃ viniveśyate \n kārakādipadaṃ tena vyabhicāro'pi dṛśyate ta.sa.9ka/113. mkha' khyab|• vi. vyomavyāpī — tato vyomavyāpī khavajrī viṣayavirahito nirguṇaḥ vi.pra.267kha/2.83. \n\n• pā. āspharaṇakam — {mkha' khyab kyi ting nge 'dzin} āspharaṇakasamādhiḥ ma.vyu.1487; dra. {bsam gtan mkha' khyab} āsphānaka(?)dhyānam la.vi.124ka/183. mkha' khyab kyi ting nge 'dzin|pā. āspharaṇakasamādhi: ma.vyu.1487; dra. {bsam gtan mkha' khyab} āsphānaka(āspharaṇaka?)dhyānam la.vi.124ka/183. mkha' gos can|vi. = {gos med} kākarukaḥ, nagnaḥ śrī.ko.170ka; mo.ko.267. mkha' 'gro|1. khe gamanam — {mi snang ba dang mkha' 'gro dang} antardhānaṃ tu khe gamanam sa.du.213/212. 2. khagaḥ \ni. = {bya} pakṣī a.ko.2.5.32. \nii. = {mda'} bāṇaḥ a.ko.2.8.86. \niii. = {lha} devaḥ cho.ko.97/rā.ko.2.267. \niv. = {nyi ma} sūryaḥ cho.ko.97/rā.ko.2.267. 3. ḍākaḥ — {mkha' 'gro rgya mtsho'i rgyud} ḍākārṇavatantram ka.ta.1516; ba.mā.165kha 4. = {mkha' 'gro ma} ḍākinī — {mkha' 'gro bde ba sbyin pa} ḍākinīnāṃ sukhaṃdadaḥ he.ta.12kha/38; sa.u.17.8. mkha' 'gro rgya mtsho'i rgyud|ḍākārṇavatantram — {dpal mkha' 'gro rgya mtsho'i rgyud kyi dkyil 'khor gyi 'khor lo'i sgrub thabs pad+ma rA ga'i gter zhes bya ba} śrīḍākārṇavatantramaṇḍalacakrasādhanaratnapadmarāganidhināma ka.ta. 1516. mkha' 'gro dra ba|= {mkha' 'gro ma'i dra ba/} mkha' 'gro bde ba sbyin pa|vi. ḍākinīnāṃ sukhaṃdadaḥ — {de nas bcom ldan rdo rje can/} {mkha' 'gro bde ba sbyin pas gsungs} tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ he.ta.12kha/38. mkha' 'gro sde lnga|pañcavargīyāḥ ḍākinyaḥ : 1. {rdo rje mkha' 'gro} vajraḍākinī 2. {rin chen mkha' 'gro} ratnaḍākinī 3. {pad+ma mkha' 'gro} padmaḍākinī 4. {las kyi mkha' 'gro} karmaḍākinī 5. {sangs rgyas mkha' 'gro} buddhaḍākinī bo.ko.297. mkha' 'gro ma|ḍākinī — īkṣaṇikādividyābalena ḍākinyādīnāṃ paracittajñānaṃ bhūtabhavadbhaviṣyadvastuparijñānaṃ copalabhyata eva ta.pa.307kha/1075; {rdo rje mkha' 'gro ma} vajraḍākinī he.ta.18ka/58; dra. {mkha' 'gro sde lnga/} mkha' 'gro ma stag gdong can|= {stag gi gdong can/} mkha' 'gro ma dom gyi gdong pa can|nā. ṛkṣavaktrā ḍākinī, ḍākinī lo.ko.297. mkha' 'gro ma dra ba|= {mkha' 'gro ma'i dra ba/} mkha' 'gro ma rdo rje gur|ḍākinīvajrapañjaram — {'phags pa mkha' 'gro ma rdo rje gur zhes bya ba'i rgyud kyi rgyal po chen po'i brtag pa} āryaḍākinīvajrapañjaramahātantrarājakalpanāma ka.ta.419. mkha' 'gro ma seng ge'i gdong can|nā. siṃhavaktrā ḍākinī, ḍākinī lo.ko.298. mkha' 'gro ma'i dra ba|ḍākinījālam — {kye'i rdo rje mkha' 'gro ma dra ba'i sdom pa las rdo rje snying po mngon par byang chub pa zhes bya ba brtag pa'i rgyal po} śrīhevajraḍākinījālasaṃvaravajragarbhābhisaṃbodhināma prathamaḥ kalparājā he.ta.13kha/42; {mkha' 'gro ma'i dra ba'i sngags kyi tshig} ḍākinījālamantrapadāni vi.pra.116kha/3.35; dra. {mkha' 'gro ma'i tshogs/} mkha' 'gro ma'i tshogs|ḍākinīvṛndam — {mkha' 'gro ma'i tshogs brten pa'i/} {he ru ka dpal yang dag sbyor} śrīherukasamāyogaḍākinīvṛndamāśritam sa.u.33.34; ḍākinījālam — tataḥ ṣoḍaśapadikaṃ ḍākinījālasahitaṃ duṣṭanigrahamantraṃ mārādinigrahārthaṃ kālacakrabhagavata āvartayenmantrīti niyamaḥ vi.pra.116kha/3.35; dra. {mkha' 'gro ma'i dra ba/} mkha' 'gro ma'i rigs|ḍākinīkulam — madyamāṃsapriyā nityaṃ lajjābhayanāśanī ca yā \n ḍākinīkulasambhūtā sahajā iti kathyate sa.u.9.12. mkha' 'gro'i bdag po|= {mkha' lding} khagapatiḥ, garuḍaḥ — ākāśe śīghragāmī vrajati khagapatiḥ kiṃ na yātyanyapakṣī vi.pra.108kha/1.1. mkha' 'gro'i bdag pos 'gro ma|nā. = {khyab 'jug ma} khagapatigamanā, vaiṣṇavī — agnau khagapatigamanā vaiṣṇavī vi.pra.40kha/4.26. mkha' 'gro'i dbang phyug|• saṃ. = {mkha' lding} khageśvaraḥ, garuḍaḥ — garutmān garuḍastārkṣyo vainateyaḥ khageśvaraḥ \n nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ a.ko.1.1.24. \n\n• nā. ḍākeśvaraḥ mi.ko.6kha. mkha' gcig bdag nyid|vi. ekavyomātmakam — ekavyomātmakaṃ śrotraṃ nāsti ta.sa.92kha/836. mkha' nyid|= {nam mkha' nyid} khatvam — khasya svabhāvaḥ khatvaṃ cetyatra vā kiṃ nibandhanam pra.vā.3.67. mkha' mnyam|vi. 1. = {mkha' dang mnyam pa} khasamam — {chos byung las skyes ye shes ni/} {mkha' mnyam} dharmodayodbhavaṃ jñānaṃ khasamam he.ta.10kha/30; ākāśasamaḥ — asamasamākāśasamairdaśabalavṛṣabhairanantamukhyaguṇaiḥ da.bhū.173kha/6. 2. khasamaḥ \ni. = {sangs rgyas} buddhaḥ, dra. {mkha' mnyam/} {sangs rgyas spyi} bo.ko.298; cho.ko.97 \nii. nā. buddhaḥ mo.ko.334. mkha' rten|vyomakam, ābharaṇaviśeṣaḥ ma.vyu.6052. mkha' theg|= {mkha' gnas} vyomayānam, vimānam a.ko.1.1.43. mkha' mtha' yas|= {nam mkha' mtha' yas/} mkha' dang mnyam pa|= {mkha' mnyam/} mkha' 'dra|vi. gaganopamaḥ — dhaneśvaro kathaṃ kena brūhi me gaganopama la.a.65kha/13. mkha' lding|• saṃ. = {bya khyung} garuḍaḥ, pakṣiviśeṣaḥ — mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate bo.a.7.52; a.ka.64.54; tārkṣyaḥ a.ka.108.112; vainateyaḥ a.ka.33.5; pataṅgarājaḥ a.ka.108.165. \n\n• nā. gāruḍam, tantragranthaḥ vi.pra.70kha/4.130. mkha' lding rgyal mtshan|nā. = {khyab 'jug} garuḍadhvajaḥ, viṣṇuḥ a.ko.1.1.14. mkha' lding lta bur spyod|kri. garuḍāyate, garuḍavadācarati — mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate bo.a.7.52. mkha' lding gdong ma|nā. garuḍāsyā, pracaṇḍā — garuḍāsyā vāyavye vi.pra.43kha/4.39. mkha' lding bya|= {mkha' lding /} mkha' lding gshog pa|= {mar gad} gārutmatam, marakatamaṇiḥ — gārutmataṃ marakatamaśmagarbho harinmaṇiḥ a.ko.2.9.92. mkha' nor|= {nyi ma} khamaṇiḥ, sūryaḥ mi.ko.31kha; cho.ko.97/rā.ko.2.276. mkha' gnas|= {mkha' theg} vimānaḥ, o nam, vyomayānam a.ko.1.1.43; dra. {gzhal med kyang /} mkha' snang|= {srin bu me khyer} khadyotaḥ, kīṭaviśeṣaḥ cho.ko.97/rā.ko.2.275. mkha' snang ma|nā. khadyotā, devī — tatra divyāḥ \n dhūmā marīciḥ khadyotā pradīpā pītadīptā śvetadīptā raktadīptā kṛṣṇadīptā vi.pra.55ka/4.95; khadyotā īśe vi.pra.50ka/4.54. mkha' pad|= {nam mkha'i pad+ma} gaganābjam — tannāsti gaganābjavat ta.sa.13kha/153; viyadabjam — viyadabjavat ta.sa.2ka/23; khāravindam — khāravindavat ta.sa.18kha/203. mkha' spyod|• vi. = {mkha' la spyod pa} khecaraḥ, ākāśacārī — iha bāhye lokadhātau tridhā siddhāḥ \n khecarāḥ, bhūcarāḥ, pātālavāsinaḥ vi.pra.235ka/2. 35; khecarī — evaṃ ṣaṭtriṃśadbhedabhinnāḥ kṣititalanilaye bhūcarīkhecarīṇām vi.pra.166ka/3.146. \n\n• saṃ. 1. = {bya} vihaṅgamaḥ, pakṣī a.ko.2.5.32. 2. khecaratvam — {de ni zos pa tsam gyis ni/} {skad cig la ni mkha' spyod 'gyur} tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt he.ta.13kha/42. 3. nā. = {kha sar+pa Na} khasarpaṇaḥ — {'phags pa mkha' spyod kyi sgrub thabs} āryakhasarpaṇasādhanam ka.ta.3412. 4. = {mkha' 'gro ma/} 5. = {mkha' spyod ma/} mkha' spyod ma|khecarī 1. nā. devī — vajrā gaurī ca vārī ca vajraḍākī nairātmikā \n bhūcarī khecarīyogāt stambhanādi kared vratī he.ta.4kha/10; dra. {mkha' spyod} 2. oṣadhiviśeṣaḥ — {mkha' spyod ma ni arka} khecarī arkaḥ vi.pra.149ka/3.96. mkha' dbyings|= {nam mkha'i dbyings} khadhātuḥ, ākāśadhātuḥ — {mkha' dbyings la yang b+ha ga bsam} khadhātau ca bhagaṃ dhyātvā sa.si.1.3, 4; {ye shes rdo rje man da rar/} {grags te mkha' dbyings 'o ma'i mtsho} mandaraṃ jñānavajrākhyaṃ khadhātuḥ kṣīrasāgaraḥ sa.u.26.2. mkha' la 'gro ba|= {bya} vihaṅgaḥ, pakṣī — vratapañjarabandhena vihaṅga iva yantritaḥ a.ka.10.72; vihaṅgamaḥ a.ka.14.68; = {mkha' 'gro/} {mkha' bgrod/} mkha' la 'gro ma|vi.strī. vyomagāminī — sā kāntavirahaklāntā kadācid vyomagāminī a.ka.64.202. mkha' la rgyu|= {mkha' la rgyu ba/} mkha' la rgyu ba|• vi. khecaraḥ — yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino'naparādhino'nekaprakāraṃ mūlyahetorviśasanti la.a.156ka/103; nabhaścaraḥ a.ka.3.170. \n\n• saṃ. = {sprin} nabhaścaraḥ, meghaḥ ṅa.ko.53/rā.ko.2.826. mkha' la spyod pa|= {mkha' spyod/} mkha' la gshegs pa|nā. = {kha sar+pa Na} khasarpaṇaḥ — {dpal mkha' la gshegs pa} śrīkhasarpaṇaḥ ba.mā.172ka. mkha' gsal ma|nā. khadyotā, śaktiḥ — a ā aṃ aḥ yathākramaṃ kṛṣṇadīptā pītadīptā śvetadīptā raktadīptā \n evaṃ hamapi ha iti ha hā \n haṃ khadyotā \n haḥ marīciḥ \n ha dhūmā \n hā pradīpā \n evamaṣṭākṣarajāḥ śaktayo'ṣṭau vi.pra.53ka/4.81; dra. {mkha' snang ma/} mkha'i khyim|nā. divaukasaḥ, yakṣaḥ — {gnod sbyin mkha'i khyim zhes pa} yakṣo divaukaso nāma a.ka.4.18. mkha'i rgyal mtshan|= {sprin} gaganadhvajaḥ, meghaḥ cho.ko.98/rā.ko.2.285; ṅa.ko.52. mkha'i snye ma|= {rgyal mtshan/} mkha'i rdo rje|khavajraḥ, ākāśadhātuḥ — iha kha iti ākāśadhāturnavamaḥ \n paramāṇudravyarahito'cchedyaḥ \n acchedyābhedyatvāt khavajra ākāśadhātuḥ vi.pra.46ka/4.47. mkha'i rdo rje can|khavajrī — tato vyomavyāpī khavajrī viṣayavirahito nirguṇo niḥsvabhāvaḥ sahajakāyo niṣkalaḥ sarvago vyāpī iti vi.pra.267kha/2.83. mkha'i pad+ma|1. = {nam mkha'i pad+ma} gaganarājīvam, gaganapadmam — ato gaganarājīvanityatā'sti na vāstavī ta.sa.88kha/807. 2. = {skye gnas} khapadmam, yoniḥ — {mkha'i pad+mar te skye gnas su} khapadme yonau vi.pra.152ka/3.98. mkha'i me tog|vyomapuṣpam, ākāśakusumam — snigdhā strīti pravādo'yaṃ nirvyājeti matibhramaḥ \n satīti vyomapuṣpāptiḥ pāpā strīti na saṃśayaḥ a.ka.32.45. mkhar|1. koṭṭaḥ, durgam — {mkhar gyi rgyal po'i srid} koṭṭarājyam a.sā.374kha/212; koṭaḥ lo.ko.301. 2. = {grong khyer} puram — {mkhar gyi rta babs} puragopuram jā.mā.405/236; puṭabhedakaḥ — rājyaṃ vā parityajan puṭabhedakaṃ vā nagararājadhānīm śi.sa.20ka/19. 3. = {mkha' ru} khe — {mkhar bgrod} khagaḥ a.ka.25.35. mkhar gyi rgyal po|koṭṭarājaḥ, dra. {mkhar gyi rgyal po'i srid} koṭṭarājyam a.sā.374kha/212. mkhar gyi rgyal po'i srid|koṭṭarājyam — atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye koṭṭarājyasaṃvartanīyaṃ karma samādāya vartante a.sā.374kha/212. mkhar gyi rta babs|puragopuram — sañcūrṇya dantamusalaiḥ puragopurāṇi mattā dvipā yudhi rathāṃśca narān dvipāṃśca jā.mā.405/237. mkhar gyi rtse mo|koṭaviṭaṅkaḥ — {mkhar gyi rtse mor 'jog par byed do} koṭaviṭaṅkamārohati pra.a.270-5/590. mkhar bgrod|= {bya} khagaḥ, pakṣī a.ka.25.35; vihaṅgaḥ a.ka.51.23; = {mkha' la 'gro ba/} mkhar 'gro|= {mkha' 'gro/} mkhar snyog|abhraṃlihaḥ — harmyārohaṇahelayā yadacalāḥ svabhraiḥ sahābhraṃlihā yadvā goṣpadalīlayā jalabharakṣobhoddhatāḥ sindhavaḥ a.ka.6.2. mkhar gnas|vi. khasthaḥ — khasthacandrārkasīmnaḥ vi.pra.163kha/3.129. mkhar ba|= {'khar ba/} mkhar lan|utthānakaḥ ( o kam ?) — deyatvamardhotthite saṅghārthañcedutthānakasya vi.sū.94ka/112; {rdzong mkhar nyams gso lta bu} cho.ko.99; = {mkhar las/} {ar po'i las ka} bo.ko.300. mkhar srung|koṭṭapālaḥ, koṭṭarakṣakaḥ śa.ko.182. mkhar srungs|= {mkhar srung /} mkhal ma|vṛkkaḥ (vṛkkau) — atyānatrākulaṃ hyudaraṃ sayakṛt phupphusākulam \n vṛkkau vilohitaṃ pittaṃ mastaluṅgāsthimajjakam śi.sa.51ka/48; vṛkkā (?) — antramantraguṇaṃ vṛkkā hṛdayaṃ klomakaṃ tathā vi.va.291kha/1.114; santi asmin kāye keśā romāṇi… vṛkkā hṛdayaṃ plīhā vi.va.184kha/2.109. mkhas|= {mkhas pa/} mkhas gyur|= {mkhas par gyur pa/} mkhas ngan pa|vi. durvidagdhaḥ lo.ko.302. mkhas pa|• vi. vidvān ra.vi.5.23; paṇḍitaḥ sū.a.200kha/102; budhaḥ kā.ā.1.6; vibudhaḥ a.ka.4.2; vicakṣaṇaḥ kā.ā.2.114; vipaścit pra.a.90ka/97; manīṣī a.ka.24. 136; prājñaḥ bo.a.8.19; vidagdhaḥ a.ka.23.6; sūriḥ kā.ā.1.9; kṛtī a.ka.60.24; sat — {skye bo mkhas pa} santo janāḥ vi.pra.29ka/4.1; sādhuḥ ta.sa.89ka/809; kuśalaḥ — {nor bu mkhan mkhas pa} kuśalo maṇikāraḥ ra.vi.76kha/5; {bzo bo mkhas pa} kuśalāḥ… śilpinaḥ a.ka.30.27; kovidaḥ — {ri mo mkhas pa} citrakovidaḥ a.ka.20.67; {sgyu rtsal la mkhas pa} kalāsu kovidāḥ a.sā.296kha/167; pravīṇaḥ — {yi ge mkhas pa} lipipravīṇaḥ a.ka.24. 51; nipuṇaḥ jā.mā.230/135; naipuṇaḥ jā.mā.238/138; paṭuḥ kā.ā.2.182; dakṣaḥ jā.mā.73/43; medhāvī vi.va.202ka/1.76; peśalaḥ — dakṣe ca peśalaḥ a.ko.3.3.205; yogyaḥ — {ri mo dag la mkhas pa} ālekhyayogyāḥ la.a.76kha/25; caturaḥ kā.ā.1.15; dakṣiṇaḥ — {skye dgu bsrung la mkhas} prajārakṣaṇadakṣiṇaḥ jā.mā.72/43; vijñaḥ — {skyes bu mkhas pa} vijñapuruṣaḥ bo.bhū.103ka/131; abhijñaḥ ga.vyū.305kha/393; vidaḥ jā.mā.144/84; viditaḥ jā.mā.158/92; vṛddhaḥ pra.vṛ.181-4/43; viśāradaḥ a.ko.3.3.95; matiśālī ta.sa.95ka/840; vidyāvān a.ka.39.43; kṣetrajñaḥ a.ko.3.3.33; ātmajñaḥ bo.pa.20; kṛtātmā kā.ā.1.30; kṛtāvī — dakṣiṇāpathe tiṣyo nāma brāhmaṇo lokāyate kṛtāvī vi.va.14ka/2.81; abhijātaḥ jā.mā.231/135; ullāghaḥ śrī.ko.174kha; aṇukaḥ śrī.ko.165ka; uṣṇakaḥ śrī.ko.165ka; āptaḥ kā.ā.1.32; vid — {tshul dang tshul min mkhas pa} nayānayavid jā.mā.187/108; prathitaḥ — adṛṣṭadoṣaṃ yudhi dṛṣṭavikramaṃ tathā balaṃ yaḥ prathitāstrakauśalam jā.mā.276/160; pragalbhaḥ — atha sa mithyāvinayapragalbhaḥ jā.mā.284/165. \n\n• saṃ. 1. = {mkhas pa nyid} pāṇḍityam — puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi bo.a.7.28; vidvattvam ta.sa.44kha/444; vaiduṣyam — kule mahati vaiduṣyaṃ vaiduṣye vibhavodbhavaḥ a.ka.39.46; vaicakṣaṇyam bo.bhū.18ka/19; vaidagdhyam a.ka.9.64; kauśalam — na ca saṅgrathanakauśalaṃ mamāsti bo.a.1.2; kauśalyam — {thabs la mkhas pa} upāyakauśalyam sū.a.267kha/164; dākṣyam — dākṣyadākṣiṇyavinayabhūṣaṇaḥ jā.mā.230/135; sauṣṭhavam — anekaśāstrābhyāsādalakṣitavacanasauṣṭhavaḥ jā.mā.208/121. \n\n• pā. kauśalyam, daśavidhatattveṣu ekam — ityetaddaśavidhaṃ tattvam \n yaduta mūlatattvam, lakṣaṇatattvam, aviparyāsatattvam, phalahetutattvam, audārikasūkṣmatattvam, prasiddhatattvam, viśuddhigocaratattvam, saṅgrahatattvam, prabhedatattvam, kauśalyatattvañca ma.bhā.10kha/3.2; tatra katamadbodhisattvasya kauśalyam \n tatsamāsato daśavidhaṃ veditavyam bo.bhū.160kha/212. 3. pā. nipuṇā, pañcavidhāsu satpuruṣaprajñāsu ekā bo.bhū.114ka/147 \n4. nā. vidvān, gṛhapatiḥ — dakṣiṇāpathe mahāsambhavaṃ nāma nagaram \n tatra vidvān nāma gṛhapatiḥ prativasati ga.vyū.11ka/109. 5. nā. paṇḍitaḥ, gṛhapatiputraḥ — dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purā \n tasya paṇḍitanāmābhūt putraḥ sukṛtapaṇḍitaḥ a.ka.41.2. 6. = {gza' lhag pa} budhaḥ, navagrahāntargatacaturthagrahaḥ bo.ko.303/rā.ko.3.435. mkhas pa chen po|mahāpaṇḍitaḥ — {mkhas pa chen po grags pa rgyal mtshan la bstod pa} mahāpaṇḍitakīrtidhvajastotram ka.ta.1171. mkhas pa nyid|pāṇḍityam — pāṇḍityena vinā vināśitadhiyāṃ vyarthaṃ nṛṇāṃ jīvitam a.ka.53.14; dra. {mkhas pa/} mkhas pa rnams kyi dmigs pa|satāmupalabdhiḥ ma.vyu.6361. mkhas pa rnams kyis rang gis rig par bya ba|pratyātmavedanīyo vijñaiḥ, dharmaparyāyaḥ ma.vyu.1297. mkhas pa ma yin pa|akauśalyam —{mkhas pa ma yin pa'i tshig} akauśalyapadam la.a.67kha/17. mkhas pa ma yin pa'i tshig|akauśalyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.67kha/17. mkhas pa la dga' ba|vi. vidvatpriyaḥ — saḥ… yatra yatra gacchati sma tatra tatraiva viduṣāṃ vidvatpriyāṇāṃ ca rājñāṃ brāhmaṇagṛhapatīnāmanyatīrthikānāṃ ca pravrajitānāmabhigamanīyo bhāvanīyaśca babhūva jā.mā.256/149. mkhas pa'i skye bo|paṇḍitajanaḥ — paṇḍitajanahāsakāridarśanamityabhiprāyavānāha vā.ṭī.71ka/26. mkhas pa'i de kho na|pā. kauśalyatattvam, daśavidhatattveṣu ekam — ityetaddaśavidhaṃ tattvam \n yaduta mūlatattvam, lakṣaṇatattvam, aviparyāsatattvam, phalahetutattvam, audārikasūkṣmatattvam, prasiddhatattvam, viśuddhigocaratattvam, saṅgrahatattvam, prabhedatattvam, kauśalyatattvañca ma.bhā.10kha/3.2. mkhas pa'i blo|= {mkhas blo/} mkhas pa'i blo can|vi. nipuṇamatiḥ — kecinnipuṇamataya arvāgdarśino'pi santaḥ kadācid anumānataḥ sarvajñaṃ pratipadyante ta.pa.288kha/1040. mkhas pa'i dbang phyug|vibudhādhīśaḥ, vidvatpravaraḥ — rājannabhinavaślokastavaiva bhuvanatraye \n gīyate vibudhādhīśa kimanyaiḥ sūktavistaraiḥ a.ka.53.18. mkhas pa'i dmigs pa|pā. kauśalyālambanam, ālambanavastubhedaḥ — catvāryālambanavastūni \n katamāni catvāri \n vyāpyālambanaṃ caritaviśodhanamālambanaṃ kauśalyālambanaṃ kleśaviśodhanaṃ cālambanam śrā.bhū.193; tatra kauśalyālambanaṃ ca katamat \n (kauśalyālambanaṃ pañcavidham) tadyathā skandhakauśalyam, dhātukauśalyam, āyatanakauśalyam, pratītyasamutpādakauśalyam, sthānāsthānakauśalyaṃ ca śrā.bhū.237. mkhas pa'i tshig|kauśalyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.67kha/17. mkhas pa'i tshul|vidagdhatā, vidagdhasya bhāvaḥ pra.a.128kha/137. mkhas pa'i rang bzhin can|vi. = {mkhas pa} paṇḍitajātīyaḥ, vidvān ma.vyu.2895; mi.ko.119kha; pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme a.śa.8kha/7. mkhas par gyis shig|kuśalena bhavitavyam — {mi rtag par so sor brtag pa la mkhas par gyis shig} anityatāpratyavekṣaṇakuśalena bhavitavyam rā.pa.244ka/142. mkhas par gyur pa|vi. nipuṇaḥ — trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya jā.mā.122/71; dakṣaḥ — dakṣāḥ kṣudreṣu karmasu a.ka.19.30; prakṛṣṭaḥ — jyotirvicca prakṛṣṭo'pi ta.sa.115kha/1000. mkhas par bgrang ba|vi. paṇḍitasaṃkhyātaḥ — prāyeṇa ye paṇḍitāḥ paṇḍitasaṃkhyātāḥ, te bhagavato darśanāyopasaṃkrāmanti a.śa.198ka/183. mkhas par byas pa|vi. kṛtavidyaḥ — {sa rnams la mkhas par byas pa rnams} bhūmiṣu kṛtavidyāḥ la.a.74kha/23; kṛtakauśalaḥ — {mkhas par ma byas pa} akṛtakauśalaḥ abhi.bhā.60ka/1105. mkhas par byed|kri. paṭūyati lo.ko.304. mkhas par ma byas pa|vi. akṛtakauśalaḥ — nāpyeteṣvakṛtakauśalastā utpādayituṃ śaknoti abhi.bhā.60ka/1105. mkhas par rlom pa|= {mkhas rlom/} mkhas par shes pa|paṇḍitaṃmanyaḥ lo.ko.304. mkhas pas mngon par khengs pa|paṇḍitābhimānaḥ — māno'pyanekadhā \n paṇḍitābhimānaḥ, dravyaiśvaryābhimānaḥ, daśatattvaparijñānamārgarūpādyabhimānaḥ vi.pra.90ka/3.3. mkhas blo|= {mkhas pa'i blo} vidhumatiḥ lo.ko.304. mkhas ma|• nā. viduḥ, bodhivṛkṣadevatā — atha khalu bhikṣavastasmin samaye'ṣṭau bodhivṛkṣadevatāḥ \n tadyathā śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca la.vi.161ka/242. \n\n• vi.strī. viduṣī bo.ko.304/rā.ko.4.388. mkhas rlom|= {mkhas par rlom pa} samunnaddhaḥ, paṇḍitammanyaḥ — samunnaddhau paṇḍitammanyagarvitau a.ko.3.3.103; paṇḍitammanyaḥ lo.ko.304. mkhu ba|= {'khu ba} da.ko.92. mkhun pa|= {'khun pa} da.ko.92. mkhur|= {mkhur ba/} mkhur ba|1. gaṇḍaḥ, kapolaḥ — {mkhur ba 'am ni kos ko 'am/} {sna dag tu ni sor mo ston} gaṇḍe cibuke vāpi nāsikāyāṃ kṛtāṅguliḥ sa.u.9.10; kapolaḥ — suparipūrṇaṃ kapolam bo.bhū.193kha/260; gallaḥ — {mkhur ba mi spo} na gallāpahāram vi.sū.49kha/63. 2. gaṇḍūṣaḥ — {chu mkhur ba do'am gsum} dvitryodakagaṇḍūṣa(choraṇam) vi.sū.36ka/46. mkhur ba skyon dang bral ba|pā. vyapagatagaṇḍadoṣaḥ, o tā, aśītyanuvyañjaneṣu ekam — katamāni ca mahārāja tānyaśītyanuvyañjanāni \n tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ \n… vyapagatagaṇḍadoṣaśca la.vi.58kha/75. mkhur ba rgyas pa|pā. pīnagaṇḍaḥ, o tā, aśītyanuvyañjaneṣu ekam — katamāni ca mahārāja tānyaśītyanuvyañjanāni \n tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ \n… pīnagaṇḍaśca la.vi.58ka/75. mkhur ba mi mnyam pa|viṣamagaṇḍaḥ — {mkhur ba mi mnyam pa med pa} aviṣamagaṇḍaḥ la.vi.58ka/75. mkhur ba mi mnyam pa med pa|pā. aviṣamagaṇḍaḥ, o tā, aśītyanuvyañjaneṣu ekam — katamāni ca mahārāja tānyaśītyanuvyañjanāni \n tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ \n … aviṣamagaṇḍaśca la.vi.58ka/75. mkhur ba mi spo|=(vina.) na gallāpahāram vi.sū.49kha/63. mkhur ba bsel ba|gaṇḍūṣadhāraṇam — prayogavad gaṇḍūṣadhāraṇagātramrakṣaṇe vi.sū.47ka/59. mkhur tshos|= {mkhur ba} gaṇḍaḥ, kapolaḥ — gaṇḍau kapolau a.ko.2.6.90; ma.vyu.3951; kapolaḥ vi.pra.266kha/2.81. mkho|= {mkho ba/} mkho ba|= {nye bar mkho ba} \n\n• saṃ. 1. upayogaḥ — tadupayogasya varṇitatvāt nāprastutābhidhānam bo.pa.3; yogaḥ pra.a.173ka/188; upakaraṇam — {bsgrub par bya ba la mkho ba'i gtan tshigs} sādhyopakaraṇasya hetoḥ nyā.ṭī.51kha/109 2. upayogitvam, upayogitā — ekakāryopayogitvajñāpanāya ta.sa.22kha/242. \n\n• vi. = {mkho ba dang ldan pa} upayogī pra.a.26kha/30. \n\n• bhū.kā.kṛ. upayuktam — parārthopayuktamidaṃ bhavatīti vikalpo'pi me nāsti bo.pa.4; ta.sa.57kha/553. mkho ba can|= {mkho ba dang ldan pa/} mkho ba dang ldan pa|vi. upayogī pra.a.225-2/487. mkho ba ma yin pa|= {mkho ba min pa/} mkho ba min pa|= {mkho ba ma yin pa} \n\n• kri. nopayujyate — prāmāṇye nopayujyate ta.sa.106ka/930. \n\n• saṃ. anupayogaḥ — tathā arthakriyāyāmupayogo'vasthānām, śaktestvanupayoga iti vā.ṭī.88ka/45. \n\n• vi. anupayoginī — asādhanāṅgabhūtatvāt pratijñā'nupayoginī ta.sa.52kha/511; anupayogī \n mkho ba med pa|• saṃ. 1. anupayogaḥ 2. anupayogitvam pra.a.158kha/172; anupayogitā pra.a.158kha/172 \n\n\n• vi. anupayogī; upayogavinirmuktaḥ pra.a.158kha/172. mkhos su dbab par bya|kri. *pratiśamayet {snod spyad sar pa mkhos su dbab par bya'o} bhāṇḍaṃ viprakṛtaṃ pratiśamayet vi.sū.98ka/118. mkhyud|= {mkhyud pa/} mkhyud pa|• kri. (saka.; avi.) pracchādayati — sa hi sphuṭameva pracchādayati tri.bhā.160ka/67. \n\n• saṃ. pracchādanam — avadyapracchādanaṃ mrakṣaḥ abhi.bhā.233-3/844; pracchādanā — mrakṣa ātmano'vadyapracchādanā tri.bhā.159kha/65. mkhyud dpyad|= {mkhyud spyad/} mkhyud spyad|muṣṭiyogaḥ — muṣṭiyogena jvarāpagamādi abhi.sa.bhā.52kha/73; mi.ko.11ka. mkhyud sbyar|= {mkhyud spyad/} mkhyen|= {mkhyen pa/} {mkhyen nas} jñātvā — sa dhātuṃ prakṛtiṃ jñātvā vidadhe dharmadeśanām a.ka.37.74; buddhvā abhi.a.2.5; viditvā ra.vi.76kha/6; adhigamya lo.ko.306. mkhyen kyang mi 'dri ba|jānanto'pi na pṛcchati ma.vyu.9202. mkhyen gyur|bhū.kā.kṛ. vijñātaḥ — atha vijñātavṛtto'pi bhagavān svayamāyayau a.ka.8.15. mkhyen nyid|= {mkhyen pa nyid/} mkhyen ldan|jñānī lo.ko.306. mkhyen ldan bla med|anuttarajñānī lo.ko.306; asamajñānī tatraiva \n mkhyen pa|• kri. (saka.; avi.) 1. (varta.) jānāti — sa ādita eva cittaṃ paryeṣate jānāti bo.bhū.66ka/78; vetti — krameṇa vetti vijñeyaṃ sarvam ta.sa.132kha/1127; dra. {mkhyen pa yin/} {mkhyen par 'gyur/} {mkhyen par 'gyur ba yin} 2. (bhavi.) jñāsyati — ko jñāsyati kimetaditi a.śa.182kha/168. 3. (bhūta.) ājñāsīt — {gang gi tshe bcom ldan 'das kyis lha dang bcas pa'i 'jig rten tshogs par mkhyen pa} yadā ca bhagavān ājñāsīt sadevakaṃ lokaṃ sannipatitam ma.vyu.6378. \n\n• saṃ. 1. = {shes pa} jñānam — tathā hi sārvajñajñānasādhane vā.ṭī.61ka/14; parijñānam — kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate pra.vā.1.33; saṃvedanam — ato'nyārthajñānasaṃvedanena kim ta.sa.128kha/1103; saṃvid ra.vi.4.45; avabodhanam abhi.sphu.273kha/1097; abhisambodhaḥ — bhagavata evāyamāveṇiko'bhisambodha iti darśayati ta.pa.145ka/18. 2. = {shes rab} prajñā — prajñākṛpāmbhodharaḥ ra.vi.4.49. 3. vidyā — {mkhyen pa dang zhabs su ldan pa} vidyācaraṇasampannaḥ ga.vyū.65ka/156. \n\n\n• vi. vid — upāyavit ra.vi.2. 57; jñaḥ — {thams cad mkhyen pa} sarvajñaḥ a.ka.61. 14; *boddhā — ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam sū.a.133kha/6. \n\n• bhū.kā.kṛ. viditaḥ — kiṃ vastvaviditaṃ loke jinānāṃ janaceṣṭitam a.ka.6.24. mkhyen pa nyid|u.pa. jñatā — {thams cad mkhyen pa nyid} sarvajñatā a.sā.7kha/5; jñatvam — {thams cad mkhyen pa nyid} sarvajñatvam a.sā.151kha/86. mkhyen pa dang zhabs su ldan pa|= {sangs rgyas} vidyācaraṇasampannaḥ, buddhasya paryāyaḥ — atīte'dhvani atyuccagāmī nāma tathāgato'rhan samyaksaṃbuddho loke udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān ga.vyū.65ka/156. mkhyen pa po|= {sangs rgyas} vaidyakaḥ, buddhasya paryāyaḥ — bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ prāptābhijñaṃ paripūrṇasaṅkalpam… vaidyakam la.vi.170ka/255. mkhyen pa yin|kri. vetti — mānasena tu cittena vettyeva sa rasādikam ta.sa.123kha/1073; buddhyate — śuddhasphaṭikatulyena sarvaṃ jñānena buddhyate ta.sa.118ka/1018. mkhyen pa'i stobs|jñānabalam — sthānāsthānajñānabalaṃ daśa jñānāni abhi.bhā.55kha/1085; {mkhyen pa'i stobs mtha' yas pas bzod pa} anantajñānabalasahiṣṇuḥ abhi.bhā.56kha/1089. mkhyen pa'i stobs mtha' yas pas bzod pa|vi. anantajñānabalasahiṣṇuḥ — anyathā hyanantajñānabalasahiṣṇurna syāt abhi.bhā.56kha/1089. mkhyen par 'gyur|kri. pratipadyate — yugapat paripāṭyā vā svecchayā pratipadyate ta.sa.132kha/1126; dra. {mkhyen par 'gyur ba yin/} mkhyen par 'gyur ba yin|kri. avabudhyate — svabhāvenāvibhaktena yaḥ sarvamavabudhyate \n svarūpāṇyeva bhāvānāṃ sarveṣāṃ so'vabudhyate ta.sa.132kha/1127; dra. {mkhyen par 'gyur/} mkhyen par bya ba|vijñeyaḥ — atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ sa.pu.16kha/27. mkhyen par mdzad du gsol|kri. jānīyāt — {rgyal po'i zhal snga nas mkhyen par mdzad du gsol} yat khalu devo jānīyāt ga.vyū.192kha/274. mkhyen par mdzod cig|kri. jānīyāḥ — yatkhalvāryaputra jānīyāḥ mamātra prathamagarbho'vatiṣṭhate a.śa.254kha/234; anujānīṣva — tāta anujānīṣva mām vi.va.192ka/1.66; prativedayasva ma.vyu.6603; viditaṃ bhavatu — bho rājan, viditaṃ te bhavatu \n bhagavān saśrāvakasaṅghastava vijitamanuprāptaḥ a.śa.153kha/142. mkhyen par gsol|kri. pravedayate — {'dod pa'i} ({dad pa'i}){gso sbyong gi bar gsol ba 'debs so/} {gsol ba yang mkhyen par gsol lo} chandapoṣadhamārocayati ārocitaṃ ca pravedayate ma.vyu.9403. mkhyen dbang|vi. jñānavaśī — evaṃ jñānavaśī buddho vikurvitanidarśakaḥ ga.vyū.298ka/19. mkhyen brtse|vi. jñānakṛpaḥ — tasmai jñānakṛpāsivajravaradhṛgduḥkhāṅkuraikacchide nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ ra.vi.77kha/7. mkhyen tshul can|vi. viduḥ lo.ko.307. mkhyen bzhin du 'dri ba|• kri. jānantaḥ pṛcchati ma.vyu.9201. \n\n• vi. jānakaḥ pṛcchakaḥ — {sangs rgyas bcom ldan 'das rnams ni mkhyen bzhin du 'dri ba} jānakāḥ pṛcchakā buddhā bhagavantaḥ a.śa.107ka/97. mkhyen bzhin du mdzad pa|vi. samprajānakārī — samprajānakāritvādamuṣitasmṛtitvācca na vitarkayati na vicārayati la.a.151kha/98. mkhyen bzhin mdzad pa|= {mkhyen bzhin du mdzad pa/} mkhyen yang mi 'dri ba|= {mkhyen kyang mi 'dri ba/} mkhyen rab|= {shes rab/} mkhrang|= {mkhrang ba/} mkhrang 'gyur|ghanaḥ, pañcagarbhāvasthāsu ekā — kalalaṃ prathamaṃ bhavati kalalājjāyate'rbudaḥ \n arbudājjāyate peśī peśīto jāyate ghanaḥ \n\n ghanāt praśākhā abhi.bhā.173-3/433. mkhrang por 'gyur ba|kri. ghanībhavati abhi.sū.20. mkhrang ba|• vi. = {sra ba} kaṭhinaḥ — {sa gzhi rang bzhin gyis mkhrang ba la} pṛthivyāṃ svabhāvakaṭhināyām jā.mā.266/154; kāścidunnatān kaṭhinān payodharān darśayanti sma la.vi.156kha/233; kharaḥ — yaccakṣuṣi māṃsapiṇḍe khakkhaṭaṃ kharagatam abhi.bhā.135-1/93; ma.vyu.7489; dṛḍhaḥ — {mi g}.{yo bas na mkhrang ba} dṛḍho'calitatvāt śi.sa.157ka/151; krūraḥ mi.ko.146ka \n\n• saṃ. = {sra ba nyid} kāṭhinyam — śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ \n śaśaśṛṅgādirūpeṇa so'tyantābhāva ucyate ta.pa.323ka/361. mkhrang bar gyur pa|vi. kharagataḥ — yaccakṣuṣi māṃsapiṇḍe khakkhaṭaṃ kharagatam abhi.bhā.135-1/93. mkhrig ma|1. maṇibandhaḥ, prakoṣṭhapāṇyoḥ sandhisthānam — iha savyahasto vāmahastamaṇibandhopari gatvā vi.pra.174kha/3.175; maṇibandhādākaniṣṭhaṃ karasya karabho bahiḥ a.ko.2.6.81. 2. = {lag ngar} prakoṣṭhaḥ, kaphoṇeradhomaṇibandhaparyantahastabhāgaḥ — tasyonnāmayato bāhuṃ mṛgasaṃdarśanādarāt \n prakoṣṭhānnyapatatpāṇirvinikṛtta ivāsinā jā.mā.305/177; dra. kaphoṇistu kūrparaḥ \n asyopari pragaṇḍaḥ syāt prakoṣṭhastasya cāpyadhaḥ a.ko.2. 6.80. mkhrig ma'i tshigs|maṇibandhaḥ ma.mū.253ka/289. mkhrig ma'i mtshams|karasandhiḥ, maṇibandhaḥ — prathamā tithiḥ prathamāṅgulīparve… daśamī karasandhau vi.pra.70ka/4.125. mkhris|= {mkhris pa/} mkhris nad|= {mkhris pa'i nad/} mkhris pa|pā. (ā.vi.) pittam, śarīrasthadhātuviśeṣaḥ — {mkhris pa'i khams} pittadhātuḥ vi.pra.245kha/2.59; {mkhris pa'i skyon} pittadoṣaḥ ta.pa.139kha/730; māyuḥ ca.u.71kha. mkhris pa can|vi. paittikaḥ — paittikasya tu svapnāni dvitīyayāme hi dehinām ma.mū.181kha/110.; dra. {mkhris pa las gyur pa/} mkhris pa las gyur pa|vi. pittasamutthaḥ — ahaṃ kulaputra sarvasattvānāṃ vyādhīn prajānāmi vātasamutthānapi, pittasamutthānapi, śleṣmasamutthānapi ga.vyū.20ka/117; paittikaḥ — ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ \n vātikāḥ paittikāḥ ślaiṣmikāḥ sānnipātikāśca sa.pu.51ka/91. mkhris pa'i skyon|pittadoṣaḥ — yathā pittadoṣeṇa madhurādhikaṃ viṣayaṃ tiktādirūpeṇa gṛhṇantyagṛhītvaiva pittasvarūpam ta.pa.139kha/730; = {mkhris pa'i nad/} mkhris pa'i khams|pittadhātuḥ — kaṇṭhe dantā iti dvātriṃśannāḍyaḥ \n hṛdabje nayanahatayugā iti aṣṭa nāḍyaḥ \n etāścatvāriṃśannāḍyaḥ pittadhātuprakopā iti vi.pra.245kha/2.59. mkhris pa'i rgyu can|vi. pittaprakṛtiḥ — pittaprakṛtirapi tīvrarāgo dṛṣṭo na tīvradveṣādiriti sāṅkaryaṃ dṛśyate ta.pa.109ka/669. mkhris pa'i nad|pittadoṣaḥ — madhuraṃ tiktarūpeṇa śvetaṃ pītatayā yathā \n gṛhṇanti pittadoṣeṇa viṣayaṃ bhrāntacetasaḥ ta.sa.78kha/730; = {mkhris pa'i skyon/} mkhris pa'i rtsa|pittanāḍī — evaṃ śleṣmanāḍīkṣayaḥ sattvadhātuḥ, pittanāḍīkṣayo rajodhātuḥ, vātanāḍīkṣayastamodhāturityucyate vi.pra.253ka/2.65; dra. kaṇṭhe dantā iti dvātriṃśannāḍyaḥ \n hṛdabje nayanahatayugā iti aṣṭa nāḍyaḥ \n etāścatvāriṃśan nāḍyaḥ pittadhātuprakopā iti vi.pra.245kha/2.59. mkhris byung rims|pittabhavajvaraḥ yo.śa.9. mkhregs|= {mkhregs pa/} mkhregs ldan|vi. = {sra ba} mūrttimān, kaṭhinaḥ mi.ko.146kha. mkhregs pa|vi. = {sra ba} kaṭhinam, kaṭhoram — kakkhaṭaṃ kaṭhinaṃ krūraṃ kaṭhoraṃ niṣṭhuraṃ dṛḍham \n jaraṭhaṃ mūrtimanmūrtam a.ko.3.1.74; ghanaḥ a.ko.3.3.111; saṃhataḥ — pīnonnatakaṭhinasaṃhata…stanīm vi.va.209ka/1.83; pīnaḥ {mkhregs pa'i nu ma} pīnastanaḥ kā.ā.1.82; dṛḍhaḥ — nārāyaṇasthāmadṛḍhātmabhāvaḥ ra.vi.3.25; krūram mi.ko.88kha. mkhregs po|= {mkhregs pa} mi.ko.146kha. 'khang|= {'khang ba/} 'khang ba|• kri. (varta., bhavi.; aka.; bhūta. {'khangs pa}) vikrośati — {'khangs par zad pa} vikrośati (sma) he.bi.140-2/60. \n\n\n• saṃ. drohaḥ lo.ko.308. 'khangs pa|kri. {'khang ba} ityasya bhūta. \n 'khangs par zad pa|kri. vikrośati (sma) he.bi.140-2/60. 'khan pa|= {mkhan pa} bo.ko.310. 'khams pa|• kri. (aka.; avi.). \n\n• bhū.kā.kṛ. sammohamāpannaḥ — {'khams nas brgyal te sa la lhung ngo} sammohamāpannaḥ pṛthivyāṃ mūrchitaḥ patitaḥ a.śa.245kha/225. \n\n• saṃ. mūrcchā lo.ko.308. 'khar|= {'khar ba/} 'khar dkrol|= {khar dkrol/} 'khar mgar|= {'khar ba mgar/} 'khar rnga|1. = {khar rnga} paṇavaḥ, vādyayantraviśeṣaḥ a.ko.1.7.8; bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsampatāḍaprabhṛtayastūryabhāṇḍāḥ la.vi.25ka/29. 2. kaṃsikā — tathā pītadīptāyāḥ savye prathamakare śaṅkhaḥ… vāme prathame vīṇā… tṛtīye raṇatkaṃsikā vi.pra.37kha/4.18. 'khar thogs|= {'khar ba thogs pa/} 'khar mthing|kāṃsyanīlam, añjanabhedaḥ; tatparyāyāḥ : {spang ma'i mig sman} tuttham, tutthāñjanam, {rma bya'i mgrin pa} śikhigrīvam, {spang ma} vitunnam, {rma bya'i mdangs can} mayūrakam mi.ko.60kha. 'khar ba|= {khar ba/} {mkhar ba} 1. = {dbyug pa} daṇḍaḥ, laguḍaḥ — dhāraṇaṃ saśabdasya sarīsṛpādipratikriyārthaṃ daṇḍasya vi.sū.97kha/117; {smyig ma'i 'khar ba} veṇudaṇḍaḥ kā.vyū.214kha/274; {khar bas sbal pa zhig brdzis so} daṇḍenāvaṣṭabdho maṇḍūkaḥ vi.va.147kha/1.36; yaṣṭiḥ — {rgan po 'khar ba la brten gyi} vṛddho'valambate yaṣṭim a.ka.24.73; yaṣṭī a.ka.85.33. 2. kaṃsaḥ \ni. tāmraraṅgamiśritadhātuviśeṣaḥ — na rītitāmrakaṃsadārupātraṃ svīkuryāt vi.sū.26kha/33; tatparyāyāḥ : kāṃsyam — {mkhar ba'i snod} kāṃsyapātrī a.ka.25.30; kaṃsāsthi śa.ko.186; *lohaḥ — {khar ba'i snod} lohabhāṇḍam vi.sū.79ka/96; vi.sū.77ka/94; *ayaḥ kā.vyū.214ka/273 \nii. = {chang snod} pānabhājanam — {'khar ba mo min chang snod de} kaṃso'strī pānabhājanam a.ko.2.9.32; {'khar ba btung ba'i snod} ṅa.ko.289 \niii. nā. mathurādeśarājā — iti grantho'pyadhikāra ivopacaryate \n yathā kaṃsavadho maṇiharaṇañca ma.ṭī. 288ka/150; {'khar ba'i dgra} kaṃsārātiḥ a.ko.1.1.16. 'khar ba mkhan|kaṃsakāraḥ, jātiviśeṣaḥ — bhāgineyāḥ kaṃsakārādayaḥ vi.pra.163ka/3.128; ma.vyu.3788. 'khar ba mkhan mo|kaṃsakārī 1. kaṃsakārastrī; \n\n• nā. yoginī — pūrve kaṃsakārī \n dakṣiṇe veṇunarttakī… vāyavyāṃ mālākārīti yoginyaṣṭakam vi.pra.162ka/3.126. 'khar ba mgar|= {'khar mgar} kaṃsakāraḥ, jātiviśeṣaḥ mi.ko.27ka; kāṃsyakāraḥ ma.vyu.3788. 'khar ba can|= {'khar ba thogs pa} daṇḍī pra.pa. \n 'khar ba thogs pa|vi. daṇḍī, daṇḍayuktaḥ pra.vṛ.176-3/30; āttayaṣṭiḥ — andhāttayaṣṭitulyāṃ tu puṃvyākhyāṃ samapekṣate ta.sa.86kha/791. 'khar ba la rten pa|vi. daṇḍaparāyaṇaḥ — tasmin mārge puruṣo jīrṇo vṛddhaḥ… daṇḍaparāyaṇaḥ la.vi.95kha/136. 'khar ba la brten pa|daṇḍāvaṣṭambhaḥ — {lus sgu bas 'khar ba la brten pa} prāgbhāreṇa kāyena daṇḍāvaṣṭambhaḥ ma.vyu.4093; la.vi.95kha/136; daṇḍāvaṣṭambhanatā ma.vyu.4089. 'khar ba'i dgra|= {khyab 'jug} kaṃsārātiḥ, viṣṇuḥ a.ko.1.1.16. 'khar ba'i snod|kaṃsabhājanam vi.sū.78kha/96. 'khar ba'i sil khrol|sampa (?), vādyayantraviśeṣaḥ — tuṇavapaṇavavīṇāveṇusampatāḍāvacara…nṛtyagītavāditrasaṅgītisaṃprayogasuśikṣitam la.vi.105kha/152; sampatāḍaprabhṛtayastūryabhāṇḍāḥ la.vi.25ka/29. 'khar gzhong|kuṇḍaḥ, pātraviśeṣaḥ ta.pa.262ka/240; vā.ṭī.90kha/48. 'khar gsil|khakkharaḥ, o ram, pravrajitopakaraṇaviśeṣaḥ ma.vyu.8955; ma.mū.246ka/277; khakkharakaḥ — khakkharakaḥ prahāṇikārtham vi.sū.56kha/71; pāṭhabhedaḥ : khaṃkharakaḥ — dakṣiṇe bāhau khaṃkharako baddhaḥ vi.va.182kha/2.107; khakharakaḥ — pravrajitopakaraṇaviśeṣān akṣasūtropānahakāṣṭhapādukapātracīvarakhakharakasūcīśastraprabhṛtayaḥ ma.mū.151ka/64. 'khar gsil gyi yu ba|khakkharakaḥ — khakkharakasūcī śastrakaṃ kṛtvaiṣāṃ śaraṇam vi.sū.69ka/85; dra. {'khar gsil/} 'khal|= {'khal ba/} 'khal ba|= {'khel ba} \n\n• kri. (varta.; saka.; bhavi. {dgal ba/} bhūta. {bkal ba/} vidhau {khol}); \n\n• saṃ. kartanam — {skud pa 'khal ba la'o} karttane sūtrasya vi.sū.53kha/68; vartanam — {gcig pu srad bu ni 'khal} ekākinaṃ rajjuvartanavyāpṛtam jā.mā.74/44. 'khu|= {'khu ba/} 'khu ba|kri. (varta., bhavi.; aka.; bhūta. {'khus pa}) 1. (varta.) druhyati kā.ā.2.61 2. (bhavi.) dhrokṣyati saṃ. drohaḥ — {grogs po la 'khu ba} mitradrohaḥ vi.pra.148ka/3.94; a.ka.31.12 vi. drohī — {grogs la 'khu ba} mitradrohī śi.sa.129ka/124; drugdhaḥ — {bzod pas mi snyan brjod pa dang /} {'khu ba dag ni bde legs kyis btul} ākroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca śa.bu.122; abhidrugdhaḥ; druh lo.ko.308. 'khu ba med pa|= {'khu med/} 'khu ba'i ngang tshul can|drauhilyam — {sems can 'khu ba'i ngang tshul can gyi nyes pas} sattvadrauhilyadoṣaiḥ śi.sa.153kha/148. 'khu ba'i snying|vi. hrasvahṛdayaḥ — nācchando na ca lubdhahrasvahṛdayo na krodhano nālasaḥ sū.a.254ka/173. 'khu bar byed|kri. druhyati lo.ko.308. 'khu med|vi. adrohaḥ — adrohaśuddhabuddhīnāṃ svādhīnānāṃ dhanācchriyaḥ a.ka.36.17. 'khun|= {'khun pa/} 'khun pa|• kri. (aka.; avi.) stanati — sa vedanātaḥ stanati krandati vikrośati śi.sa.46kha/44; śvasiti — {'khun bzhin} śvasantaḥ a.ka.32.25. \n\n• saṃ. stananam — {grogs mo'i phang par nyal ba dang /} {'khun dang} utsaṅgaśayanaṃ sakhyāḥ stananam kā.ā.1.99. 'khun par byed pa|kri. stanati kā.ā.1.98. 'khun bzhin|vi. śvasantaḥ — viṣādacintāstimitaṃ śvasantaṃ sā jagāda tam a.ka.32.25. 'khum|= {'khum pa/} 'khum pa|• kri. (varta., bhavi.; dvi.ka.; bhūta. {'khums pa}) saṅkucati \n\n• saṃ. saṅkocaḥ — {lo ma 'khum pa} patrasaṅkocaḥ nyā.ṭī.48ka/92. 'khums|= {'khums pa/} 'khums pa|• kri. {'khum pa} ityasya bhūta. \n\n• saṃ. saṅkocaḥ — {'khums par byed pa} saṅkocakāriṇī a.ka.64.305; saṅkocanam yo.śa.110. \n\n• vi. saṅkucitaḥ; vihvalaḥ — {ngal bas yan lag 'khums} śramavihvalāṅgaḥ jā.mā.301/175. 'khums par byed pa|vi. saṅkocakāriṇī — jareva kila kāyasya kanyā saṅkocakāriṇī a.ka.64.305. 'khur|= {'khur ba/} 'khur ba|• kri. (varta., bhavi.; bhūta, vidhau {khur}) 1. (varta.) vahati — kasmādetaṃ vrataparikaraṃ bhārabhūtaṃ vahāmi a.ka.10.109 2. (bhavi.) vakṣyati \n\n• vi. bhāvitam, vāsitam a.ko.2.9.46. 'khur ba mkhan ma|nā. kandukī, yoginī — pūrve khaṭṭinī, āgneyyāṃ kumbhakārī, dakṣiṇe kandukī… yoginyaṣṭakam vi.pra.162ka/3.126. 'khur ba mi sbo|= {mkhur ba mi spo} ma.vyu.8584. 'khur tshos|kā.ā.2.74; = {mkhur tshos/} 'khus|= {'khus pa/} 'khus pa|• kri. {'khu ba} ityasya bhūta. \n\n• vi. abhidrugdham ma.vyu.7647. 'khegs pa|= {khegs pa} da.ko.95. 'khengs pa|= {khengs pa} da.ko.95. 'kheb pa|= {kheb pa} da.ko.95. 'khel ba|= {'khal ba} da.ko.94. 'khog pa|= {'khogs pa} ma.vyu.4086; a.ko.2.6.41. 'khogs|= {'khogs pa/} 'khogs gyur pa|vi. jīrṇaḥ — {rga bas 'khogs gyur pa} jarājīrṇaḥ a.ka.69.9. 'khogs pa|• saṃ. 1. = {rgas pa} visrasā, jarā — visrasā jarā a.ko.2.6.41; jarā a.ko.2.6.49. 2. jīrṇatā — kāyasya jīrṇatā bhagnatā kubjatā śi.sa.49ka/46; ma.vyu.4086. \n\n• vi. jīrṇaḥ — {rga bas 'khogs pa} jarājīrṇaḥ a.ka.47.8; mahallakaḥ — kaścideva puruṣo jīrṇo vṛddho mahallakaḥ a.sā.257kha/145; vṛddhaḥ vi.va.154kha/1.42; kuṭilaḥ — {rgya bas lus ni 'khogs pa la} jarākuṭilakāyasya a.ka.24.73. 'khong|= {'khong ba/} 'khong ba|• kri. (aka.; avi.) 1. saṅkucati — {grang bas 'khong ba} śītasaṅkucitaḥ a.ka.36.28 2. ākrandati — {'khong bar 'gyur} ākrandati kā.vyū.216kha/276. \n\n• vi. saṅkucitaḥ — {grang bas 'khong ba} śītasaṅkucitaḥ a.ka.36.28. 'khong bar 'gyur|kri. ākrandati — mahatīṃ nārakīyāṃ vedanāṃ pratyanubhavanti \n… sa cākrandati kā.vyū.216kha/276. 'khod|= {'khod pa/} {'khod de/} {o nas} upaviśya — vinayādupaviśyāgre sa śāstuḥ a.ka.28.39; niṣadya sa.du.123/122; sthitvā lo.ko.309. 'khod gyur pa|bhū.kā.kṛ. sthitaḥ — {chen po'i gnas na 'khod gyur pa} mahāsthānasthitam a.ka.3.35. 'khod pa|= {gnas pa} \n\n• kri. (aka.; avi.) tiṣṭhati — {gang na gdul bya dag 'khod pa} yatra vineyāstiṣṭhanti sū.a.147ka/27; prativasati — yāvantaśca kāśikośaleṣu janakāyāḥ prativasanti, teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam a.śa.32ka/27; vartate jā.mā.56/33. \n\n• saṃ. avasthānam — praśamābhirāmaṃ cāvasthānamavekṣya jā.mā.199/115; upasaṃkramaṇam — sarvakālamupasaṃkramaṇaṃ tasya cāntike bo.bhū.45ka/52; āpattiḥ he.bi.140-1/60. \n\n• bhū.kā.kṛ. upaviṣṭaḥ — upaviṣṭeṣu sarveṣu a.ka.7.19; niṣaṇṇaḥ — adritaṭe niṣaṇṇā a.ka.108.95; upaniṣaṇṇaḥ bo.bhū.36ka/41; sanniṣaṇṇaḥ a.sā.43kha/25; sthitaḥ — {mi'am ci mo 'khod pa yi dbus nas} kinnarīṇāṃ sthitāṃ madhye a.ka.64.327; niviṣṭaḥ — {mi yi dbang po rnams bos te/} {rim pa ji bzhin 'khod pa la} āhūteṣu narendreṣu niviṣṭeṣu yathākramam a.ka.31.51; gataḥ — {btson ra na 'khod pa} bandhanagatāḥ rā.pa.244ka/142; *vāsamupagataḥ a.śa.157ka/146; adhyuṣitaḥ jā.mā.203/118; prāptaḥ — {'khor ba na 'khod pa rnams} saṃsāraprāptānām rā.pa.232kha/126. \n\n• vi. nivāsī — {rgyal po'i khab na 'khod pa} rājagṛhanivāsinaḥ a.śa.48ka/41; vartī — tatsamīpavartinām jā.mā.259/150; bhavaḥ — {kha che'i yul na 'khod pas na kha che'o} kaśmīre bhavāḥ kāśmīrāḥ abhi.sphu.311ka/1186; āsīnaḥ — {mdun sar 'khod} sabhāsīnaḥ a.ka.73.3; {khri la 'khod} āsanāsīnaḥ a.ka.40.51; {bde bar 'khod} sukhāsīnaḥ a.ka.28.5; samāsīnaḥ a.ka.6.160; sat — {dge slong 'khod pa la ma smras pa la'o} anavalokitasadbhikṣoḥ vi.sū.47ka/59; sthaḥ — {stan la 'khod pa} āsanasthaḥ a.ka.30.20; caraḥ — {drung na 'khod pa} antikacaraḥ bo.a.8.37; vāstavyaḥ — ye'pi tatra nagare anye sattvā vāstavyāḥ a.sā.427kha/241. 'khod par 'gyur|kri. vasati — vaneṣu ca vyālamṛgākuleṣu niketahīnā yatayo vasanti jā.mā.220/128. 'khod par bya|kri. niṣīdet — niṣīdeyuḥ… yatheṣṭamatra bhikṣuṇyāḥ vi.sū.79ka/96. 'khon|• kri. (aka.; avi.); \n\n• saṃ. vairam — {phan tshun 'khon pa rnams kyi 'khon byang bar mdzad pa} anyonyavairiṇāṃ vairapraśamayitā a.śa.24kha/20; asūyā — utsṛjya tāmātmagatāmaśaktiṃ rājñe kariṣyāmi kimityasūyām jā.mā.341/199; vidveṣaḥ mi.ko.127ka; virodhaḥ — {'khon pa med} avirodhaḥ bo.a.8.36; upanāhaḥ lo.ko.310. 'khon du 'dzin pa|• saṃ. vairam — {'khon du 'dzin pa med} avairam jā.mā.229/134; upanāhaḥ ma.vyu.1962. \n\n• vi. vairī — ayaṃ hi bhadanta rājā ajātaśatrurdīrgharātramavairasya me vairī a.śa.31kha/27. 'khon du 'dzin pa med pa|avairam — avaireṇa vairāṇi śāmyanti jā.mā.229/134. 'khon pa|vi. vairī — {phan tshun 'khon pa rnams kyi 'khon byang bar mdzad pa} anyonyavairiṇāṃ vairapraśamayitā a.śa.24kha/20. 'khon pa mang|vairaṃ prasavati — {rgyal bar gyur na 'khon pa mang} jayo vairaṃ prasavati a.śa.31kha/27. 'khon pa med pa|= {'khon med/} 'khon par bgyid|kri. rorudhīti lo.ko.310. 'khon byang bar mdzad pa|vi. vairapraśamayitā — {phan tshun 'khon pa rnams kyi 'khon byang bar mdzad pa} anyonyavairiṇāṃ vairapraśamayitā a.śa.24kha/20. 'khon med|avairam ma.vyu.1508; avirodhaḥ bo.a.8.36. 'khon med par 'gyur|kri. vairotsargaḥ kṛto bhaviṣyati — evaṃ kṛte sāṃbandhike yāvajjīvaṃ vairotsargaḥ kṛto bhaviṣyati a.śa.211ka/194. 'khon 'dzin|= {'khon du 'dzin pa/} *{'khon zhugs pa} vairaniryātanam, vairaśuddhiḥ — vairaśuddhiḥ pratīkāro vairaniryātanaṃ ca sā a.ko.2.8.110.{'khon zla ma lags pa} vi. avairaḥ — {bdag gi 'khon zla ma lags par 'khon du 'dzin pa} avairasya me vairī a.śa.31kha/27. 'khon yod pa|vi. vairī — {bai rI/} {sha khon zhugs pa'am khon yod/} {sha khon nam 'khon yod pa} ma.vyu.2734. 'khob|1.= {mtha' 'am 'dabs} da.ko.96; dra. {mtha' 'khob} 2. prā. = {ngan pa} bo.ko.314. 'khob pa|= {'khob/} 'khor|1. = g.{yog 'khor} parivāraḥ, dāsīdāsakarmakarādiḥ bo.pa.62; parijanaḥ a.ka.55.29; paricāraḥ — kṣāntyā paricārasampat sū.a.196ka/97; anucaraḥ jā.mā.17/9; parikaraḥ a.sā.112ka; bhṛtyaḥ sa.du.223/222; ceṭakaḥ — {srin po'i 'khor la sogs pa rnams kyi} rākṣasaceṭakādīnām vi.pra.147ka/3.91; preṣyaḥ a.śa.211ka/194; anujīvī lo.ko.310; anucaraḥ, o rā — {'khor karma DA ki} anucarā karmaḍākinī lo.ko.311. 2. = {mdun sa} pariṣad — samajyā pariṣad goṣṭhī sabhāsamitisaṃsadaḥ \n asthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ a.ko.2.7.15; {de bzhin gshegs pa'i 'khor} tathāgatapariṣad ra.vi.76ka/4; parṣad — {tshangs pa'i 'khor} brahmaparṣad ga.vyū.30ka/126; {rgyal po des rang gi 'khor rnams la} sa rājā svāṃ parṣadam jā.mā.84/50; sabhā — {lha'i 'khor} devasabhā ga.vyū.48ka/141; pārṣad a.ka.22.46. 3. = {mdun sa pa} pariṣadyaḥ — amātyāḥ pariṣadyāśca bhavantyasyāpyadhārmikāḥ su.pra.38kha/73; pāriṣadyaḥ — {tshangs 'khor} brahmapāriṣadyāḥ ma.vyu.3086; = {'khor gyi mi} 4. = {tshogs} gaṇaḥ — {slob ma'i 'khor} śiṣyagaṇaḥ jā.mā.56/33; vargaḥ — {nye du'i 'khor} bandhuvargaḥ jā.mā.198/115. 5. = {nye 'khor} sāmantakam — {bzhin gyi 'khor thams cad na} mukhasāmantakena ga.vyū.233ka/310; vyavacāraḥ — {yul gyi 'khor dag tu} janapadavyavacāreṣu ga.vyū.392ka/99; parikṣepaḥ — {'khor kun tu dpag tshad bzhi yod pa} samantāccaturyojanaṃ parikṣepeṇa ga.vyū.29kha/125. 6. = {'phrul 'khor} yantram pra.vṛ.7-4/13. 7. = {yul 'khor} cakram, rāṣṭram jā.mā.120/70; rāṣṭram — {'khor srung} dhṛtarāṣṭraḥ ma.vyu.3381. 8. = {'khor lo} 9. = {'khor ba/} 'khor nas|saṃsṛtya — yo deveṣu dve trīṇi vā kulāni saṃsṛtya parinirvāti abhi.bhā.21kha/946; saṃsaritvā ma.vyu.6628. 'khor kun tu grags pa|sarvapariṣadanuravitā, ṣaṣṭyākāravāgbhedaḥ ma.vyu.503. 'khor gyi dkyil 'khor|parṣanmaṇḍalam — aparimitāni buddhaparṣanmaṇḍalānyavabhāsya da.bhū.173ka/6. 'khor gyi skye bo|parijanaḥ, parivāraḥ a.ka.82.27; sū.a.219ka/126. 'khor gyi khyams|maṇḍalavāṭaḥ vi.sū.72ka/89. 'khor gyi snyigs ma nyid|parṣatkaṣāyatā — parṣatkaṣāyatāṃ jñātvā lokanātho'dhivāsayi sa.pu.19kha/29. 'khor gyi nang du bag tsha ba'i 'jigs pa|pā. pariṣatśāradyabhayam, pañcabhayeṣu ekam — pañca ca bhayānyasamatikrānto bhavati \n ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣatśāradyabhayaṃ ca bo.bhū.167ka/221; = {'khor du bag tsha bas 'jigs pa} parṣacchāradyabhayam da.bhū.176ka/9. 'khor gyi nang du gshegs pa|vi. parṣanmadhyagataḥ lo.ko.313; dra. {'khor gyi nang na 'dug pa/} 'khor gyi nang na 'dug pa|vi. parṣanmadhyagataḥ — {'khor gyi nang na 'dug kyang rung} parṣanmadhyagato vā ma.vyu.6435; dra. {'khor gyi nang na bzhugs pa} parṣadgataḥ rā.pa.228ka/120. 'khor gyi nang na bzhugs pa|vi. parṣadgataḥ, parṣanmadhyagataḥ rā.pa.228ka/120; dra. {'khor gyi nang na 'dug pa} parṣanmadhyagataḥ ma.vyu.6435. 'khor gyi mi|pārṣadyaḥ, pārṣadaḥ — kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānām la.vi.2kha/2. 'khor gyi tshogs|1. parṣadgaṇaḥ — parṣadgaṇeṣvaśāradyaṃ munisiṃhasya siṃhavat ra.vi.3.32 2. bhṛtyasaṅghaḥ, anucaravargaḥ sa.du.217/216. 'khor gyi tshogs chen po|mahāparṣadgaṇaḥ — {'khor gyi tshogs chen po'i dbus su} mahāparṣadgaṇamadhye sa.du.121/120. 'khor gyi 'od zer|raśmiparivāraḥ — bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṃkhyeyāsaṃkhyeyaraśmiparivārā da.bhū.173ka/6. 'khor grol ba|vi. muktaparivāraḥ — {grol la 'khor yang grol ba} mukto muktaparivāraḥ a.śa.57ka/49. 'khor dgra bcom par gyur pa|vi. arhatparivāraḥ — {dgra bcom par gyur la 'khor yang dgra bcom par gyur pa} arhannarhatparivāraḥ a.śa.57ka/49. 'khor 'gyur|= {'khor bar 'gyur/} 'khor 'gro|= {bung ba} bhramaraḥ, madhukaraḥ cho.ko.102/rā.ko.3.557; aliḥ lo.ko.313. 'khor brgya pa|śataparivāraḥ, samādhiviśeṣaḥ — śataparivāro nāma samādhiḥ kā.vyū.244ka/305. 'khor brgya phrag du ma|vi. anekaśataparivāraḥ — sārthavāho'nekaśataparivāraḥ a.śa.35kha/31. 'khor bcas|= {'khor dang bcas pa/} 'khor chen po|mahāparṣad vi.pra.29ka/4.1; mahāpariṣad vi.pra.131kha. 'khor nyan|pā. niṣādaḥ, saptasvareṣu ekaḥ — niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ \n pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ a.ko.1.7.1; mi.ko.28kha. 'khor nye bar 'jog par byed pa|pā. (vina.) parṣadupasthāpanam, prāyaścittikabhedaḥ vi.sū.52ka/66. 'khor nye bar 'jog par byed pa'i ltung byed|parṣadupasthāpane prāyaścittikam vi.sū.52ka/66. 'khor gtan|indrakīlaḥ ma.vyu.5582; śuṣkakāṣṭhena argalaṃ kavāṭam indrakīlaṃ ca kartavyam vi.va.186ka/2.110; cakrikā — jālavātāyanakavāṭikācakrikāghaṭikāsūcīnāñca viniveśanam vi.sū.6ka/6; akulā mi.ko.140kha. 'khor mtha' yas zil gyis gnon pa|vi. anantapariṣadabhibhāvanaḥ ma.vyu.852. 'khor dang bcas pa|vi. saparivāraḥ — bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ a.śa.2kha/1; saparijanaḥ jā.mā.22/11; parijanasahitaḥ — ete devādayaḥ parijanasahitāḥ vi.pra.55kha/4.96; sānucaraḥ ma.vyu.2177; saparṣatkaḥ — {rgyal po 'khor dang bcas pa} rājñaḥ saparṣatkasya jā.mā.310/180. 'khor dang tshogs bcas|vi. sabhṛtyavargaḥ lo.ko.314. 'khor du spyod pa|vi. parṣaccārī lo.ko.314. 'khor du bag tsha ba|parṣacchāradyam da.bhū.176ka/9; = {'khor gyi nang du bag tsha ba} pariṣadśāradyam bo.bhū.167ka/221. 'khor du bag tsha bas 'jigs pa|pā. parṣacchāradyabhayam, pañcabhayeṣu ekam — yadidamajīvikābhayaṃ vā aślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṣacchāradyabhayaṃ vā, tāni sarvāṇi vyapagatāni bhavanti da.bhū.176ka/9; = {'khor gyi nang du bag tsha ba'i 'jigs pa} pariṣatśāradyabhayam bo.bhū.167ka/221. 'khor du bya ba|parikarṣaṇam — bhikṣusaṅghaparikarṣaṇāya abhi.sphu.95ka/772. 'khor du ma'i nang na 'dug pa|vi. anekapariṣanmadhyagataḥ — anekapariṣanmadhyagataṃ rājānametadavocat a.śa.96ka/86. 'khor dul ba|vi. dāntaparivāraḥ — {dul la 'khor yang dul ba} dānto dāntaparivāraḥ a.śa.57ka/49. 'khor 'dus pa|parṣatsannipātaḥ — {'khor 'dus pa der bzhugs pa} tasmin parṣatsannipāte sanniṣaṇṇaḥ ma.vyu.6279; sabhā — {dbang po'i 'khor 'dus par} indrasabhāyām la.a.124kha/71. 'khor 'dod|vi. vartiṣṇuḥ, vartanaḥ — vartiṣṇurvartanaḥ samau a.ko.3.1.27. 'khor 'dod chags dang bral ba|vi. vītarāgaparivāraḥ — {'dod chags dang bral la 'khor yang 'dod chags dang bral ba} vītarāgo vītarāgaparivāraḥ a.śa.57ka/49. 'khor na 'khod pa|vi. samīpavartī — tatsamīpavartināṃ tu vinayopacāraśaithilyasaṃdarśanāt jā.mā.259/150. 'khor phal che ba|mahāparivāratā — mahābhogatā mahāpakṣatā mahāparivāratā ca hyaiśvaryasampat bo.bhū.18ka/19. 'khor phun sum tshogs pa|pā. paricārasampat, sampadviśeṣaḥ — {bzod pas 'khor phun sum tshogs pa} kṣāntyā paricārasampat sū.a.196ka/97. 'khor ba|• kri. (aka.; avi.) bhramati — tāni cakrāṇi śarīraṃ prāpya bhramanti śi.sa.45kha/43; paribhramati a.śa.114ka/114; bhramate — cittaṃ bhramate taraṅgavat śi.sa.69kha/68; vartate — kati varṣasahasrāṇi cakraṃ vartsyati mastake a.śa.102ka/92; saṃsarati — sūkṣmaśarīrāśritaṃ vyaktaṃ saṃsarati, na tvevam avyaktam ta.pa.148ka/22; anvāhiṇḍate — itaścāmutaścānvāhiṇḍate a.śa.246ka/226. \n\n• saṃ. 1. saṃsāraḥ — {'gro ba lnga'i bdag nyid ni 'khor ba'o} pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; iha saṃsaraṇaṃ saṃsṛtiḥ gateḥ gatyantaragamanaṃ saṃsāra ityucyate pra.pa.98-45-2/123; {'khor ba dang mya ngan las 'das pa} saṃsāranirvāṇam la.a.71kha/19; bhavaḥ — {'khor ba'i btson ra} bhavacārakaḥ bo.a.1.9; bo.a.4.35; sargaḥ — sattvarajastamasāṃ tūtkaṭānutkaṭatvaviśeṣātsargavaicitryaṃ mahadādibhedena aviruddhameva ta.pa.148kha/23. 2. bhramaḥ kā.ā.3.80; bhramaṇam — {gal te tshigs bcad phyed 'khor na/} {phyed du 'khor ba zhes par brjod/} {gal te kun tu 'khor ba na/} {kun tu bzang po zhes par 'dod} āhurardhabhramaṃ nāma ślokārdhabhramaṇaṃ yadi \n tadiṣṭaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ kā.ā.3.80; valanam vi.pra.189ka; vrajanam vi.pra.202ka; pradakṣiṇam — {'khor sa} pradakṣiṇapaṭṭikā ma.vyu.4361. 3. saṃsaraṇam — {'di na 'khor bas na 'khor ba} iha saṃsaraṇaṃ saṃsṛtiḥ pra.pa.98-45-2/123; saṃsṛtiḥ — {'khor ba na 'khor ba} saṃsārasaṃsṛtiḥ bo.bhū.25kha/27; saṃvṛtiḥ — {'phags pa 'khor ba'am mya ngan 'da' mi 'gyur} nopaiti āryaḥ saṃvṛtiṃ nivṛtiṃ vā ra.vi.1.39. 4. nā. saṃsāraḥ, gṛhapatiputraḥ — yasmādayaṃ jātamātra eva saṃsāra iti ghoṣayati, tasmādbhavatu dārakasya saṃsāra iti nāma a.śa.267kha/245. vi. = {'khor ba pa} saṃsārī — sammohapaṭalāndheṣu saṃsāriṣu dayālutā \n śobhate tava a.ka.3.106. 'khor ba'i|sāṃsārikam — {'khor ba'i sems} sāṃsārikacittam śi.sa.152ka/147; sāṃsārikī — {'khor ba'i bsam pa la} sāṃsārikīṃ cintām kā.vyū.206ka/263. 'khor ba can|vi. saṃsārī — duḥkhaṃ saṃsāriṇaḥ skandhāḥ pra.vā.1.149; pra.a.111ka/119; = {'khor ba pa/} 'khor ba ji srid|āsaṃsāraḥ, yāvatsaṃsāraḥ — āsaṃsāraṃ sukhajyānirmā bhūt bo.a.10.3. 'khor ba 'jig|nā. krakucchandaḥ, buddhaḥ — atīte'dhvani asminneva bhadrakalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi… sa śobhāvatīṃ rājadhānīmupaniśritya viharati a.śa.137ka/126; tṛtīye bhagavān kalpe krakucchandastathāgataḥ \n… jambudvīpe purābhavat a.ka.89.120; vi.va.144ka/2.89. 'khor ba thog ma med pa|anādisaṃsāraḥ abhi.sphu.183ka/938. 'khor ba 'thob par byed pa|vi. saṃsāravāhakaḥ lo.ko.319. 'khor ba dang mi mthun pa'i 'khor lo'i ye shes kyi dkyil 'khor|saṃsārapraticakrajñānamaṇḍalam, prajñāpāramitāmukhaviśeṣaḥ — thakāraṃ parikīrtayataḥ saṃsārapraticakrajñānamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. 'khor ba dang mya ngan 'das|= {'khor ba dang mya ngan las 'das pa/} 'khor ba dang mya ngan las 'das pa|saṃsāranirvāṇam — nityaḥ saṃsāranirvāṇasamatāprativedhataḥ ra.vi.1.38; saṃsāravyavadānam he.ta.12kha/38. 'khor ba dang mya ngan las 'das pa mnyam pa nyid|saṃsāranirvāṇasamatā — nityaḥ saṃsāranirvāṇasamatāprativedhataḥ ra.vi.1.38. 'khor ba dang mya ngan las 'das pa mnyam pa nyid 'thob pa|vi. saṃsāranirvāṇasamatāprāptaḥ — nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti la.a.71kha/19. 'khor ba dang mya ngan las 'das pa rnam par bsgom pa|saṃsāranirvāṇāśayatā, daśasu jñānaparipācakadharmeṣu ekaḥ da.bhū.204kha/24. 'khor ba dang mya ngan las 'das pa las rnam par grol ba|saṃsāranirvāṇavimuktaḥ, buddhasya paryāyaḥ śi.sa.173ka/171. 'khor ba dang mya ngan las 'das pa'i sgo ston pa rnams|saṃsāranirvāṇamukhasaṃdarśakāḥ, aṣṭādaśāveṇikabodhisattvadharmeṣu ekaḥ ma.vyu.797; mi.ko.107kha. 'khor ba na 'khod pa|vi. saṃsāraprāptaḥ — catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ rā.pa.232kha/126. 'khor ba na spyod pa|vi. saṃsārāvacarī — saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti śi.sa.170kha/168. 'khor ba pa|vi. saṃsārī — {'khor ba pa'i so so'i skye bo rnams kyis} saṃsāribhiḥ pṛthagjanaiḥ ta.pa.293ka/1048; sāṃsārikaḥ — {'khor ba pa'i longs spyod rnams la} sāṃsārikabhogeṣu vi.pra.90kha/3.3. 'khor bar gyur pa|vi. sāṃsārikam — saukhyaduḥkhaṃ sāṃsārikam vi.pra.275ka/2.102. 'khor ba po|vi. saṃsartā — yadā ca bhagavadupadeśātsaṃsāro'sti, tadā saṃsartāpyasti pra.pa. 36-3/95. 'khor ba mi mthun shes bcas|vi. saṃsārānucitajñānaḥ, saṃsārānanukūlajñānavān ta.sa.129ka/1104. 'khor ba mi mthun shes pa can|vi. saṃsāryanucitajñānā ta.sa.133ka/1129; saṃsāryanucitajñāneti saṃsāriṇāmanucitam asahajaṃ saṃsāryanucitaṃ tat tādṛśaṃ jñānaṃ yasyāṃ deśanāyāṃ sā tathoktā ta.pa.1129. 'khor ba med pa|vi. niḥsaṃsāraḥ — yatkiṃcidarjitaṃ puṇyaṃ saṅkalpena mayāmunā \n bhavantu tena saṃsāre niḥsaṃsārāḥ śarīriṇaḥ a.ka.5.72. 'khor ba 'dzin pa|saṃsārasaṃgrahaḥ lo.ko.319. 'khor ba la dga' ba|saṃsāraratiḥ — bālollāpanaṃ saṃsāraratiḥ nirāsvādaṃ rājyasukham rā.pa.245ka/143. 'khor ba la chags pa'i sems dang ldan pa|vi. saṃsāraraktacittaḥ — nedaṃ śakyaṃ kāmadāsena… saṃsāraraktacittena rā.pa.250kha/152. 'khor ba las yid nges par 'byung bar byed pa|saṃsāramanoniryāṇīkāraḥ — {'khor ba las yid nges par 'byung bar byed pa zhes bya ba'i glu} saṃsāramanoniryāṇīkāranāma saṅgītiḥ ka.ta.2313. 'khor ba sreg par byed pa|nā. = {a ra pa tsa na} arapacanaḥ, buddhaḥ ba.vi.168ka. 'khor ba'i 'khor lo|saṃsāracakram, bhavacakram — kalpate citritatvaṃ pravrajitārāmasya \n… dvārakoṣṭhake saṃsāracakram vi.sū.95ka/114. 'khor ba'i dgon pa|saṃsārakāntāraḥ — saṃsārakāntārānugameva mārgaṃ mokṣapuragāmitvena samāśritaḥ pra.pa.108; saṃsārāṭavī — {'khor ba'i dgon pa dang mya ngam} saṃsārāṭavīkāntāraḥ da.bhū.191kha/17. 'khor ba'i rgya mtsho|saṃsārārṇavaḥ — {'khor ba'i rgya mtsho las rgal ba} uttīrṇasaṃsārārṇavaḥ la.vi.205ka/308; {'khor ba'i rgya mtsho chen po} saṃsāramahārṇavaḥ abhi.sū.20. 'khor ba'i rgya mtsho las rgal ba|vi. uttīrṇasaṃsārārṇavaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate \n… uttīrṇasaṃsārārṇava ityucyate la.vi.205ka/308. 'khor ba'i rgyud|saṃsārasrotaḥ — {'khor ba'i rgyud kyi rjes su 'bab pa'i sems kyi bsam pa} saṃsārasroto'nuvāhi(pratiśaraṇa)cittāśayatā da.bhū.196kha/19. 'khor ba'i rgyud kyi rjes su 'bab pa|vi. saṃsārasroto'nuvāhī da.bhū.196kha/19; = {'khor ba'i rgyud du 'brang ba/} 'khor ba'i rgyud kyi rjes su 'bab pa'i sems kyi bsam pa|pā. saṃsārasroto'nuvāhi(pratiśaraṇa)cittāśayatā, daśasu cittāśayeṣu ekaḥ — sattvānāmantike daśa cittāśayānupasthāpayati \n… saṃsārasroto'nuvāhipratiśaraṇacittāśayatāṃ ca da.bhū.196kha/19. 'khor ba'i rgyud du 'brang ba|vi. saṃsārasroto'nuvāhī — bateme sattvāḥ… saṃsārasroto'nuvāhinaḥ da.bhū.191kha/17; = {'khor ba'i rgyud kyi rjes su 'bab pa/} 'khor ba'i chos can|vi. saṃsaraṇadharmī — na hi suvikrāntavikrāmin rūpaṃ saṃsarati vā saṃsaraṇadharmi vā su.pa.39ka/18. 'khor ba'i 'jigs pa sel ba|vi. saṃsārabhayanāśanaḥ — taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam bo.a.2.49. 'khor ba'i chos nyid ma yin pa|asaṃsaraṇadharmatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃsaraṇatā asaṃsaraṇadharmatā, iyaṃ prajñāpāramitā su.pa.39ka/18. 'khor ba'i nying khur gyur pa|vi. saṃsāramaṇḍaḥ {e ma'o sangs rgyas 'khor ba yi/} {nying khur gyur pa byung ba} aho saṃsāramaṇḍasya buddhotpādasya śa.bu.112. 'khor ba'i nyes pa|saṃsāradoṣaḥ — {'khor ba'i nyes pa ni shin tu rtogs so} svavagataḥ saṃsāradoṣaḥ a.śa.276kha/254. 'khor ba'i nyes pa bstan pa|saṃsāradoṣasaṃdarśanam da.bhū.214kha/29. 'khor ba'i nyes dmigs|saṃsārādīnavaḥ — {'khor ba'i nyes dmigs dang bdag med pa dang mya ngan las 'das pa'i yon tan brjod pa} saṃsārādīnavanairātmyanirvāṇaguṇadyotikā abhi.sū.20. 'khor ba'i theg pa'i rigs 'thob par byed pa|vi. saṃsārayānagotrāvahā — vicitravastubhāvanā punarmahāmate bālairbhrāntirvikalpyamānā saṃsārayānagotrāvahā bhavati la.a.98kha/45. 'khor ba'i dra bar chud pa|vi. saṃsārapañjaragataḥ — saṃsārapañjaragataṃ jagadīkṣya cedam rā.pa.247kha/147. 'khor ba'i 'dam|saṃsārapaṅkaḥ — saṃsārapaṅkāj jagadujjahāra abhi.ko.1.1; saṃsāro hi jagadāsaṅgasthānatvād duruttaratvācca paṅkabhūtaḥ abhi.bhā.8. 'khor ba'i sdug bsngal|saṃsāraduḥkham — {ngan song gsum dang 'khor ba'i sdug bsngal las gtan du thar bar mdzad pa phun sum tshogs pa} apāyatrayasaṃsāraduḥkhātyantanirmokṣasampat abhi.bhā.58ka/1097. 'khor ba'i pha rol mthar son pa|vi. saṃsārapārakoṭisthaḥ, buddhasya vi.pra.275ka/2.102. 'khor ba'i pha rol phyin pa|= {sangs rgyas} saṃsārapāragaḥ, buddhaḥ ma.mū.253ka/289. 'khor ba'i phung po|sāṃsārikaskandhaḥ — idānīṃ lokottaraskandhagrahaṇāya sāṃsārikaskandhaparityāgāya samādhirucyate vi.pra.32kha/4.7. 'khor ba'i phyogs phyogs med par byed pa'i stabs|pā. saṃsārapakṣāpakṣakaraṇagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — yāsau mahāpuruṣāṇāṃ gatiranuccalitagatirindriyeṣṭigatiḥ…saṃsārapakṣāpakṣakaraṇagatiḥ la.vi.134kha/199. 'khor ba'i btson ra|bhavacārakaḥ — bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena bo.a.1.9; saṃsāra eva bandhanāgāram bo.pa.7. 'khor ba'i btson ra'i srung ma|bhavacārakapālakaḥ — bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ bo.a.4.35. 'khor bar bgyid|kri. saṃsarati — na saṃsaranti na parinirvānti śi.sa.146ka/140; dra. {'khor bar 'gyur/} 'khor bar 'gyur|kri. 1.\n\n• (varta.) saṃsarati — saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake he.ta.22ka/72 2. (bhavi.) bhramiṣyati — ādīptamāyasaṃ cakraṃ tava mūrdhni bhramiṣyati a.śa.102ka/92; vartsyati — kati varṣasahasrāṇi cakraṃ vartsyati mastake a.śa.102ka/92. 'khor bar 'gyur ba ma yin|kri. na saṃsarati — na hi suvikrāntavikrāmin rūpaṃ saṃsarati vā saṃsaraṇadharmi vā su.pa.39ka/18. 'khor bar chags pa|vi. saṃsāralagnaḥ — saṃsāralagnaśca suduḥkhitāśca sa.pu.20ka/30. 'khor bar byas pa|= {'khor byas/} 'khor bar byed pa|• kri. parivartate lo.ko.320. \n\n• saṃ. 1. bhrāmaṇam — bhramaṇo bhrāmaṇaścaiva kīrtyate ca śubhapradaḥ ma.mū.201ka/217. 2. = {'khor byed/} 'khor bar mi 'gyur ba|asaṃsaraṇatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃsaraṇatā asaṃsaraṇadharmatā, iyaṃ prajñāpāramitā su.pa.39ka/18. 'khor bya|= {lam} saraṇiḥ; saraṇī, mārgaḥ mi.ko.143ka. 'khor byang ba|vi. vinītaparivāraḥ — {byang la 'khor yang byang ba} vinīto vinītaparivāraḥ a.śa.57ka/49. 'khor byas|bhū.kā.kṛ. bhrāmitaḥ — {dngos nyid su zhig gis 'khor byas} bhāvatā kena bhrāmitā la.a.177kha/140. 'khor byed|1. = {bung ba} bhramaraḥ cho.ko.103/rā.ko.3.557. 2. = {'khor bar byed pa/} 'khor dbugs phyin pa|vi. āśvastaparivāraḥ — {dbugs phyin la 'khor yang dbugs phyin pa} āśvastaḥ āśvastaparivāraḥ a.śa.57ka/49. 'khor ma|upacaryā lo.ko.321; mo.ko.197. 'khor mang can|= {she lu} bahuvāraḥ, śeluvṛkṣaḥ ṅa.ko.161/rā.ko.3.411. 'khor mang po|1. amitaparṣad — amitaparṣadaḥ parasyām vi.sū.52ka/66. 2. mahāparivāraḥ — {'khor mang pos kun nas bskor ba} mahāparivāraparivṛtaḥ da.bhū.234kha/40. 'khor mang po sog 'jog pa|santānabāhulyam — {'khor mang po sog 'jog pa'i ltung byed} santānabāhulye (prāyaścittikam) vi.sū.52ka/67. 'khor mang pos kun nas bskor ba|vi. mahāparivāraparivṛtaḥ — saḥ… mahāparivāraparivṛtaśca bhavati da.bhū.234kha/40. 'khor mang ba|mahāparivāraḥ — kuśalaṃ tu mahāparivāraṃ caturbhiśca skandhaiḥ sānuparivartam abhi.bhā.46ka/1048. 'khor mi phyed pa|nā. abhinnaparivārā, nāgakanyā — abhinnaparivārā nāma nāgakanyā kā.vyū.201kha/259. 'khor mo|āvartaḥ — āvartaraudradhvanau vi.pra.109ka/1.1; dra. {kun 'khor/} 'khor mor|= {khor mor} lo.ko.321. 'khor tshogs|= {'khor gyi tshogs/} 'khor mdzes pa|vi. prāsādikaparivāraḥ — {mdzes la 'khor yang mdzes pa} prāsādikaḥ prāsādikaparivāraḥ a.śa.57ka/49. 'khor zhi ba|vi. śāntaparivāraḥ — {zhi la 'khor yang zhi ba} śāntaḥ śāntaparivāraḥ a.śa.57ka/49. 'khor zhing 'dug|kri. bhramati — mūrdhni cāsya ayomayaṃ cakraṃ bhramatyādīptaṃ pradīptaṃ saṃprajvalitamekajvālībhūtam a.śa.101kha/91. 'khor bzang po|surāṣṭraḥ (?) lo.ko.321. 'khor bzangs ma|nā. sujanaparivārā, gandharvakanyā kā.vyū.202kha/260. 'khor yug|nā. = {khor yug} cakravālaḥ, parvataḥ — koṭīśataṃ cakravālamahācakravālānām la.vi.77kha/104; cakravāḍaḥ ma.vyu.4149. 'khor yug tu|samantataḥ — samantataśca vitānasya muktāhārārdhabhūṣitam ma.mū.174ka/97; samantāt ma.mū.182ka/110. 'khor yug chen po|nā. = {khor yug chen po} mahācakravālaḥ, parvataḥ — koṭīśataṃ cakravālamahācakravālānām la.vi.77kha/104; mahācakravāḍaḥ ma.vyu.4150. 'khor yug mu khyud|samantanemiḥ lo.ko.321. 'khor yongs su gzung ba|=*gaṇaparikarṣaṇam — {'khor yongs su gzung bar 'gyur ba spang ba'i phyir} gaṇaparikarṣaṇaprasaṅgaparihārārtham abhi.sū.20. 'khor lo|1. cakram \ni. rathādīnāmaṅgam — śakaṭacakram a.sā.246kha/240; akṣaḥ — athākṣamindriye \n nā dyūtāṅge karṣacakre vyavahāre kalidrume a.ko.3.3.222 \nii. kumbhakāropakaraṇam — kumbhakāraḥ \n saḥ… śuṣkāṇi bhājanāni cakrādavatārayati vi.va.120ka/1.9; daṇḍāraḥ mi.ko.26kha \niii. = {dpung} sainyam — dhvajinī vāhinī senā pṛtanā'nīkinī camūḥ \n varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām a.ko.2.8.78 \niv. = {tshogs pa} samudāyaḥ — {'khor lo can} cākrikaḥ (cakreṇa samūhena caratīti) a.ko.2.8.97; saṅghaḥ — {'khor lo'i dbyen} cakrabhedaḥ abhi.ko.4.101 \nv. cakrasadṛśākāraḥ — {mgal me'i 'khor lo} alātacakram ta.pa.197ka/110; {'khor lo'i rnam pa can gyi 'khrul pa} cakrākārā bhrāntiḥ ta.pa.7kha/461 \nvi. cakrasadṛśavastu — {chos kyi 'khor lo} dharmacakram abhi.sphu.209kha/983; {rgyu bas na 'khor lo} caṅkramaṇāccakram abhi.bhā.982; {tshangs pa'i 'khor lo} brahmacakram abhi.sphu.209ka/982 \nvii. astraviśeṣaḥ — evaṃ śūlacakraśaraśaktiprabhṛtayaḥ sarve praharaṇāḥ ma.mū.211kha/230 \nviii. hastacihnaviśeṣaḥ — caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalam he.ta.24kha/80 \nix. sudarśanāstram — {'khor lo'i lag} cakrapāṇiḥ (cakraṃ sudarśanāstraṃ pāṇau yasya) a.ko.1.1.15 \nx. śarīrasthaṣaṭcakreṣu ekam — iha śarīre ṣaṭ cakrāṇyādhārabhūtāni, catvāraḥ kāyā ādheyāḥ vi.pra.231ka/2.27; {lte ba'i 'khor lo} nābhicakram vi.pra.237kha/2.41; dra. {'khor lo lnga} \nxi. pañcasu ṣaṭsu vā kuleṣu ekam — vairocanasya bhaveccakram he.ta.29ka/98; ṣaṭcakreṣu ṣaṭkulāni bhavanti yathāsaṃkhyam \n… nābhau pṛthivīcakre cakrakulaṃ bhavati vi.pra.231ka/2.28 \nxii. kālacakram — {dus kyi 'khor lo'i dkyil 'khor} kālacakramaṇḍalam vi.pra.29ka/4.1; vi.pra.30ka/4.2 \nxiii. nakṣatracakram — {'khor lo ni skar ma nyi shu rtsa bdun gyi tshogs} cakraṃ saptaviṃśatinakṣatrasamūhaḥ vi.pra.184kha \nxiv. rāśicakram — {lte ba'i pad+ma la rtsa bcu gnyis kyi bdag nyid can khyim gyi 'khor lo'o} nābhikamale dvādaśanāḍyātmakaṃ rāśicakram vi.pra.249ka/2.63; golā — {khyim gyi 'khor lo} rāśigolā vi.pra.165ka \nxv. śubhacihnaviśeṣaḥ — cakrāṅkitaṃ kamalatulyaṃ pāṇiyugam rā.pa.238kha/135 \nxvi. aṣṭasu maṅgalacihneṣu ekam mi.ko.8kha; dra. {bkra shis rtags brgyad} 2. cakrī, pañcamudrāsu ekā — cakrī kuṇḍalakaṇṭhī ca haste rucakamekhalā \n pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ he.ta.5ka/12; vi.pra.161ka/3.125. 3. = {dkyil 'khor} maṇḍalam — {bzhin gyi 'khor lo/} {bzhin gyi dkyil 'khor} mukhamaṇḍalam ma.vyu.3940. 'khor lo bkod pa|nā. cakravyūhaḥ, kinnararājaḥ kā.vyū.201ka/259. 'khor lo bskor ba|cakrabhramaṇam — cakrabhramaṇayogena nirvikalpe'pi tāyini \n sambhārāvegasāmarthyād deśanā sampravarttate ta.sa.122kha/1069. 'khor lo sgyur ba|= {'khor los sgyur ba/} 'khor lo bsgom pa|cakrabhāvanā — cakrabhāvanāmārgeṇa devatānāṃ yathodayam \n bhagavatā kathitam he.ta.21ka/68. 'khor lo bsgyur ba|= {'khor los bsgyur ba/} 'khor lo mnga' ba|cakradharaḥ lo.ko.323. 'khor lo lnga|pañca cakrāṇi : 1. {gtsug tor gyi 'khor lo} uṣṇīṣacakram \n2. {dpral ba'i 'khor lo} lalāṭacakram 3. {mgrin pa'i 'khor lo} kaṇṭhacakram 4. {snying kha'i 'khor lo} hṛccakram 5. {lte ba'i 'khor lo} nābhicakram vi.pra.1.9. 'khor lo can|• vi. cakravān — damadānacakravān jā.mā.354/208 \n\n• saṃ. 1. cakrī \ni. = {sbrul} sarpaḥ a.ko.1.8.7 \nii. = {ngur pa} cakravākaḥ śa.ko.191; bo.ko.319 \niii. = {bong bu} gardabhaḥ cho.ko.104/rā.ko.2.415 \niv. = {khyab 'jug} viṣṇuḥ rā.ko.2.415 \nv. = {rnam par snang mdzad} vairocanaḥ — {'khor lo can zhes pa rnam par snang mdzad do} cakrīti vairocanaḥ vi.pra.59kha/4. 104 \nvi. vajrī — yo bāhye cakrī prathamapaṭale uktaḥ, sa dehe vajrī cittavajra ityarthaḥ vi.pra.240kha/2.48 2. = {bong bu} cakrīvān, gardabhaḥ — cakrīvantastu bāleyā rāsabhā gardabhāḥ kharāḥ a.ko.2.9.77 3 cākrikaḥ, ghāṇṭikaḥ — cākrikā ghāṇṭikārthakāḥ a.ko.2.8.97; saṅghībhūya militvā stutipāṭhake vā.ko.2908. 'khor lo can chen po|mahācakrī — yo bāhye mahācakriṇaḥ kalkinaśca sa svadehe mokṣamārgalābhaḥ vi.pra.241ka/2.49. 'khor lo can ma|nā. cakrī, yoginī vi.pra.132ka/3.63. 'khor lo gcig pa|vi. ekacakraḥ — {shing rta 'khor lo gcig pa} ekacakraḥ rathaḥ kā.ā.2325. 'khor lo chen po|1. mahācakram — aṣṭāraṃ mahācakraṃ likhya madhye niveśayet \n vajrapāṇim sa.du.209/208. 2.nā. mahācakraḥ — {dpal 'khor lo chen po} śrīmahācakraḥ lo.ko.323. 'khor lo chen po can|nā. mahācakrī vi.pra.127kha. 'khor lo chen po 'jug pa'i ye shes kyi phyag rgya|mahācakrapraveśajñānamudrā ma.vyu.4309. 'khor lo thams cad ma|nā. sarvacakrā, devī ma.vyu.4292. 'khor lo thogs pa|cākrikaḥ ma.vyu.3733. 'khor lo thogs pa med pa|apratihatacakram — {'khor lo thogs pa med pa dang ldan pa} apratihatacakrānugataḥ da.bhū.267ka/59. 'khor lo thogs pa med pa dang ldan pa|pā. apratihatacakrānugataḥ, bodhisattvavimokṣaviśeṣaḥ — imāṃ (dharmameghāṃ) bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate… apratihatacakrānugataṃ ca nāma da.bhū.267ka/59. 'khor lo dag pa|cakraśuddhiḥ vi.pra.58kha/4.101. 'khor lo dri med|cakravimalam, puṣpabhedaḥ ma.vyu.6187. 'khor lo drug|ṣaṭ cakrāṇi : 1. — 5. (dra. {'khor lo lnga}) 6. {gsang ba'i 'khor lo} guhyacakram vi.pra.58kha/4.101. 'khor lo 'dab brgya pa|cakraśatapatram, puṣpabhedaḥ ma.vyu.6188. 'khor lo 'dus pa|cakramelāpakaḥ — idānīṃ cakramelāpake arghādikamucyate vi.pra.168ka/3.155. 'khor lo 'dra ba|= {dong ka} ārevataḥ, āragvadhavṛkṣaḥ a.ko.2.4.24. 'khor lo sdom pa|nā. cakrasaṃvaraḥ, maṇḍalanāyako devaḥ mi.ko.6ka; {'khor lo sdom pa'i sgrub thabs} cakrasaṃvarasādhanam ka.ta.1476; {'khor lo sdom pa ser po} pītacakrasaṃvaraḥ lo.ko.323. 'khor lo rnam par phye ba kun nas gcod pa|pā. samantacakravibhakticchedanam, prajñāpāramitāmukhabhedaḥ — cakāraṃ parikīrtayataḥ samantacakravibhakticchedanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. 'khor lo sna tshogs|nā. cakravicitraḥ, lokadhātuḥ — atīte'dhvani buddhakṣetraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa paratareṇa cakravicitre lokadhātāvanantaraśmidharmadhātusamalaṅkṛtadharmarājo nāma tathāgato loke udapādi ga.vyū.18ka/115. 'khor lo bla ma|nā. cakrāntaraḥ, pratyekabuddhaḥ — eṣā ānanda dārikā… cakrāntaro nāma pratyekabuddho bhaviṣyati a.śa.69kha/61. 'khor lo dbye ba|cakrabhedaḥ {'khor lo dbye ba'i gzhi} cakrabhedavastu vi.sū.90ka/107. 'khor lo dbye ba'i gzhi|pā. (vina.) cakrabhedavastu, saptadaśavastuṣu ekam vi.sū.90ka/107; dra. {'khor lo mi mthun pa'i gzhi/} 'khor lo dbyed pa|• saṃ. cakrabhedaḥ; dra. {'khor lo dbye ba'i gzhi} cakrabhedavastu vi.sū.90ka/107. \n\n• vi. cakrabhedinī śa.ko.192. 'khor lo ma yin pa|acakram — {'khor lo ma yin yang 'gal me'i 'khor lo la} acakramalātacakram la.a.92ka/38. 'khor lo mi mthun pa'i gzhi|pā. (vina.) cakrabhedavastu, saptadaśavastuṣu ekam ma.vyu.9114; dra. {'khor lo dbye ba'i gzhi/} 'khor lo mi bzad pa|vi. vicakrā — {ser ba'i 'khor lo mi bzad pa bab na} aśanirvicakrā nipatet vi.sū.29kha/37. 'khor lo med pa|acakram — {'khor lo med pa'i tshig} acakrapadam la.a.68kha/17. 'khor lo med pa'i tshig|acakrapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68kha/17. 'khor lo rtsibs brgyad pa|aṣṭāracakram — tadupari oṃkārapariṇatam aṣṭāracakram vi.pra.57ka/4.100; sa.du.161/160. 'khor lo rtsibs stong|sahasrāracakram — atha bhagavānsahasrāracakracaraṇavilikhitatalena su.pra.53kha/106. 'khor lo 'dzin|1. cakradharaḥ lo.ko.325 2. cakralā lo.ko.325; uccaṭā rā.ko.2.414. 'khor lo rin po che|pā. cakraratnam, saptaratneṣu ekam — sapta ratnani prādurbhūtāni \n tadyathā cakraratnaṃ hastiratnaṃ maṇiratnam aśvaratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam kā.vyū.208ka/266; abhi.sphu.209ka/982. 'khor lo'i rkang|= {glang po} cakrapādaḥ, hastī ṅa.ko.271/rā.ko.2.413. 'khor lo'i mgrin|= {rnga mo} vakragrīvaḥ, uṣṭraḥ ṅa.ko.295/rā.ko.4.243. 'khor lo'i lte ba|piṇḍikā, cakranābhiḥ a.ko.2.8.56. 'khor lo'i bdag po|cakreśaḥ, cakrasyādhidevatā — {'khor lo'i bdag po'i zlas pa 'bum} cakreśasya japellakṣam he.ta.12kha/38. 'khor lo'i 'dren pa|cakranāyakaḥ, cakrasya adhidevatā he.ta.29ka/96. 'khor lo'i rnam pa can|vi. cakrākāraḥ — {'khor lo'i rnam pa can gyi 'khrul pa} cakrākārā bhrāntiḥ ta.pa.7kha/461. 'khor lo'i phyag|ṅa.ko.24 = {'khor lo'i lag/} 'khor lo'i phyag rgya|cakramudrā, hastamudrāviśeṣaḥ — vajrabandhe kanyasāṅguṣṭhadvayaṃ śṛṅkhalākāreṇa baddhvordhvaṃ bhrāmayet \n cakramudrā sa.du.185/184; vi.pra.111kha/3.35. 'khor lo'i phyi rol|cakravāḍaḥ — {'khor lo'i phyi rol mthar thug par/} {cho ga gsungs bzhin thig gdab bya} ācakravāḍaparyantaṃ sūtrayed vidhinoditam sa.u.17.29. 'khor lo'i phreng ba|cakrāvalī, cakrapaṅktiḥ — vedikāyāṃ cakrāvalī vi.pra.137ka/3.73. 'khor lo'i dbyen|cakrabhedaḥ, saṅghabhedaḥ — (yo'yaṃ saṅghabheda uktaḥ) cakrabhedaḥ sa ca mataḥ abhi.ko.4.101. 'khor lo'i man ngag|cakropadeśaḥ — {'khor lo'i man ngag ces bya ba} cakropadeśanāma ka.ta.2873. 'khor lo'i tshig|cakrapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68kha/17. 'khor lo'i tshul|cakranayaḥ lo.ko.325. 'khor lo'i tshogs can|akṣauhiṇī, saṃkhyāviśeṣayuktasenā (21870 hastinaḥ, 21870 rathāḥ, 65610 ghoṭakāḥ, 109350 padātayaḥ rā.ko.1.6) mi.ko.48kha. 'khor lo'i mtshan can|vi. cakrāṅkitaḥ — cakrāṅkitaṃ kamalatulyaṃ pāṇiyugam rā.pa.238kha/135. 'khor lo'i rigs|pā. cakrakulam, ṣaṭkuleṣu ekam — {lte bar sa'i 'khor lo la 'khor lo'i rigs} nābhau pṛthivīcakre cakrakulam vi.pra.231ka/2.28. 'khor lo'i lag|= {khyab 'jug} cakrapāṇiḥ, viṣṇuḥ a.ko.1.1.15; = {'khor lo'i phyag/} 'khor lo'i yan lag|= {ngang pa} cakrāṅgaḥ, haṃsaḥ śa.ko.192. 'khor lor gnas|vi. cakrasthaḥ — {'khor lor gnas mgon}… {la} cakrasthanātham sa.u.8.30. 'khor lor snang ba|cakrābhāsaḥ — tataḥ parisphuṭo nāyaṃ cakrābhāsaḥ prasajyate ta.sa.46kha/461. 'khor lor byed pa|yāyajūkaḥ, punaḥpunaryāgakarttāna ma.vyu.2847. 'khor los sgyur ba|cakravarttī — {'khor los sgyur ba'i rgyal po} rājā cakravarttī vi.va.141kha/1.31. 'khor los sgyur ba'i rgyal po|rājā cakravarttī a.sā.322ka/181; cakravarttinṛpaḥ la.a.88kha/35; cakravarttī — {'khor los sgyur ba'i rgyal po bu stong gi tshogs kyis bskor ba lta bu} cakravarttīva putrasahasraparivṛtaḥ a.śa.57kha/49. 'khor los sgyur ba'i rgyal po'i srid|cakravarttirājyam — alpakāste sattvāḥ sattvanikāye saṃvidyante, ye cakravarttirājyasaṃvartanīyaṃ karma samādāya vartante a.sā.374kha/212. 'khor los sgyur ba'i rgyal srid|= {'khor los sgyur ba'i rgyal po'i srid/} 'khor los sgyur ba'i bu|cakravartiputraḥ lo.ko.326. 'khor los sgyur ba'i ma|cakravartimātā abhi.sū.20. 'khor los sgyur ba'i mtshan|cakravartilakṣaṇam lo.ko.326. 'khor los sgyur ba'i rigs|cakravartivaṃśyaḥ abhi.sū.20. 'khor los bsgyur ba|= {'khor los sgyur ba/} 'khor los mtshan pa|vi. cakrāṅkaḥ — supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā ra.vi.120kha/94. 'khor los 'tsho|= {rdza mkhan} cakrajīvakaḥ, kumbhakāraḥ ṅa.ko.301/rā.ko.2.413. 'khor sa|aṅgaṇam — {lha kyang 'khor sa dkyil 'khor la} vihārāṅgaṇamaṇḍale ma.mū.274ka/430; aṅganam — caityāṅganam vi.sū.92kha/111; pradakṣiṇapaṭṭikā ma.vyu.4361. 'khor sa ldan ma|nā. ajiravatī, dhāraṇī — anekāśca dhāraṇyaḥ samādhiniṣyandaparibhāvitamānasodbhavā… tadyathā… ajiravatī ma.mū.98kha/9. 'khor gsum|1. trivargaḥ, dharmakāmārthāḥ jā.mā.14/7 2. trimaṇḍalam — {'khor gsum yongs su dag pa} trimaṇḍalapariśuddham ma.vyu.2537. 'khor gsum gyi tshig|trimaṇḍalapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68ka/17. 'khor gsum rnam par dag pa|trimaṇḍalaviśuddhiḥ abhi.a.1.45. 'khor gsum rnam par dag pa nyid|trimaṇḍalaviśuddhatā abhi.a.1.63. 'khor gsum med pa'i tshig|atrimaṇḍalapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68ka/17. 'khor gsum yongs su dag pa|trimaṇḍalapariśuddham ma.vyu.2537. 'khol|= {'khol ba/} {'khol po/} 'khol po|dāsaḥ — {'dod pa'i 'khol po} kāmadāsaḥ rā.pa.250kha/152; dra. {'khol ba/} 'khol ba|• kri. (varta.; saka.; bhavi. {dgol ba/} bhūta. {bkol ba/} vidhau {khol}) \n\n• saṃ. dāsaḥ — {bud med kyis 'khol ba} strīdāsāḥ śi.sa.51kha/49; {kye ma sems can 'di rnams ni nor dang 'bru dang khyim dang bu dang chung ma la sred pas 'khol ba} dhanadhānyagṛhaputrabhāryātṛṣṇādāsā bateme sattvāḥ ma.vyu.181; dra. {'khol po/} 'khol mo|dāsī, karmakarī strī śa.ko.193. 'khos chung|vi. *dhīhīnaḥ; *stokabuddhiḥ lo.ko.327; {'khos su phab pa} bhū.kā.kṛ. pratiśāmitam — {rdzas 'khos su phab} bhāṇḍaṃ pratiśāmitam vi.va.159ka/2.94. 'khos su 'bebs pa|kri. pratiśāmayati — {rdzas 'khos su 'bebs kyi} bhāṇḍaṃ pratiśāmayāmaḥ vi.va.159ka/2.94. 'khos su 'bebs par byed pa|kri. pratiśāmayati — {rdzas 'khos su 'bebs par byed pa} bhāṇḍaṃ pratiśāmayati vi.va.159ka/2.94. 'khyag pa|kri. varta., bhavi.; aka.; bhūta. {'khyags pa} da.ko.97. 'khyags|= {'khyags pa/} 'khyags gdung|vi. śītārtaḥ — śītārtakūjadbhramarā himamlāneva padminī a.ka.32.25. 'khyags pa|• kri. {'khyag pa} ityasya bhūta. \n\n• saṃ. śītam — {'khyags gdung} śītārtaḥ a.ka.32.25. \n\n• vi. jaḍaḥ mi.ko.144ka. 'khyam|= {'khyam pa/} 'khyam pa|• kri. (varta., bhavi.; bhūta. {'khyams pa} ) 1. (varta.) bhramati — bhramanti tribhavālaye la.a.160kha/110; bhramate la.a.159kha/108; paryaṭati a.śa.134kha/124; parikrāmati vi.va.124ka/1.12; vigāhate — kasmāt vigāhase śūnyavanāntarāṇi a.ka.22.26. \n2. (bhavi.) bhramet — {lo ma rlung gis bskyod bzhin 'khyam} udbhrāntapatravad bhramet sa.u.21.14. \n\n• saṃ. bhramaṇam — bhramaṇasyandanarecanādīnāṃ gamana evāntarbhāvāt ta.pa.287kha/287; bhrāntiḥ — {ring du 'khyam pa'i ngal gso} cirabhrāntiviśrāntiḥ a.ka.5.21; paryaṭanam a.ko.2.7.35. 'khyam par|paribhramitum — urumuṇḍaparvate itaścāmutaśca paribhramitumārabdhaḥ vi.va.123kha/1.12. 'khyam par 'gyur|kri. bhramiṣyati — pañcasu te gatiṣu bhramiṣyanti rā.pa.235ka/130. 'khyam par byed|kri. bhramati — bhramati… ṣaṭpadaḥ kānaneṣu a.ka.53.12. 'khyams|= {'khyams pa/} {'khyams nas} bhrāntvā a.ka.79.18. 'khyams 'gyur|kri. udbhramati — anutpādanayam avijānadeva jagadudbhramati śi.sa.172ka/170; dra. {'khyam par 'gyur/} 'khyams pa|• kri. ({'khyam pa} ityasya bhūta.) bhramati (sma) — {chang ma rnams ni chang khang du/} {so yi 'od kyis ci dgar 'khyams} surāḥ surālaye svairaṃ bhramanti daśanārcciṣā kā.ā.3.113; {de dag don med gyi nar 'khyams} te bhramanti mudhāmbare bo.a.5.17; (a)ghūrṇat lo.ko.327. \n\n• saṃ. bhramaḥ — śriyaḥ saṃsārābhrabhramaparicitāḥ a.ka.19.114; bhramaṇam bo.a.3.29. \n\n• bhū.kā.kṛ. bhrāntaḥ — bhrāntā vayamaviśrāntā na labhyastadvidho mṛgaḥ a.ka.30.25; viskhalitaḥ — {'khyams pa dag la su zhig rtsub por smra} ko hi rūkṣākṣaraṃ viskhaliteṣu vākyam jā.mā.307/179; *yadṛcchayābhigataḥ jā.mā.104/61; ucchannaḥ — {nga'o snyam pa'i nga rgyal gyi thang la 'khyams pa} asmimānasthalocchannāḥ śi.sa.158kha/152; patitaḥ — {mya ngam lam gol 'khyams pa rnams/} {mgron po dag dang phrad gyur nas} kāntāronmārgapatitā labhantāṃ sārthasaṅgatim bo.a.10.25. \n\n• vi. pravāsī — {tsan dan byug pa lhung ba yang /} {mtshon lhung 'khyams pa rnams la'o} carcācandanapātaśca śastrapātaḥ pravāsinām kā.ā.2.103; calam mi.ko.146kha \n 'khyams par 'gyur|= {'khyams 'gyur/} 'khyar ba|kri. (aka.; avi.) bhramati lo.ko.328; śa.ko.194. 'khyal|= {'khyal pa/} {'khyal ba/} 'khyal pa|bhū.kā.kṛ. saṃbhinnaḥ — {tshig 'khyal pa} saṃbhinnapralāpaḥ vi.pra.32ka/4.5; {ngag 'khyal} saṃbhinnapralāpaḥ ma.vyu.1694. 'khyal par gyur pa|bhū.kā.kṛ. saṃbhinnaḥ — {'khyal par gyur pa'i tshig} saṃbhinnavacaḥ vi.pra.110kha. 'khyal ba|• kri. (aka.; avi.) pralapati — yo'kṣarapatitaṃ dharmaṃ deśayati, sa ca pralapati, nirakṣaratvād dharmasya la.a.132kha/78. \n\n• saṃ. pralāpaḥ lo.ko.328. \n\n• vi. ākrośakaḥ, doṣabuddhyā vairūpyābhidhāyī — {sku gzugs mchod rten dam chos la/} {'khyal zhing 'jig par byed pa la'ang} pratimā stūpasaddharmanāśakākrośakeṣu ca bo.a.6.64. 'khyal bar byed pa|vi. ākrośakaḥ, doṣabuddhyā vairūpyābhidhāyī — {sku gzugs mchod rten dam chos la/} {'khyal zhing 'jig par byed pa la'ang} pratimā stūpasaddharmanāśakākrośakeṣu ca bo.a.6.64. 'khyig|= {'khyig pa/} 'khyig cing sdod pa|pā. vibandhasthāyī, ṣaḍvidhopāyeṣu ekaḥ — sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ \n ānulomiko vibandhasthāyī visabhāgāśayaḥ avaṣṭambhajaḥ kṛtaprakṛtikaḥ viśuddhaśca ṣaṣṭha upāyaḥ bo.bhū.140ka/180. 'khyig pa|• kri. 1. aka.; varta., bhavi.; bhūta. {'khyigs pa} 2. varta.; saka.; bhavi. {bkyig pa/}bhūta. {bkyigs pa/}vidhau {khyigs} \n\n• saṃ. vibandhaḥ — {'khyig cing sdod pa} vibandhasthāyī bo.bhū.140ka/180; vipratibandhaḥ bo.bhū.141kha/181; bandhaḥ lo.ko.328; bandhanam śa.ko.194. 'khyigs pa|• kri. {'khyig pa} ityasya bhūta. \n\n• vi. = {bcings} saṃdāntim, baddham — baddhe saṃdāntiṃ mūtamudditaṃ saṃditaṃ sitam a.ko.3.1.93. 'khyims|= {'khims pa/} 'khyims gyur pa|vi. *malinaḥ — {du ba 'khyims gyur pa} dhūmamalinaḥ a.ka.9.82. 'khyims pa|pariveśaḥ, candrasūryamaṇḍalam — {nyi ma 'khyims pa} sūryapariveśaḥ mi.ko.33kha; paridhiḥ lo.ko.328. 'khyir ba|āvartanam lo.ko.328; = {'khor ba'am nyi gdugs 'khyir ba lta bu} cho.ko.106. 'khyil|= {'khyil ba/} 'khyil ldan|vi. kuṇḍalī, kuṇḍalayuktaḥ śa.ko.195. 'khyil gnas|āvartaḥ lo.ko.328; dra. g.{yas su 'khyil bar gnas} dakṣiṇotthitaḥ rā.pa.230ka/123. 'khyil ba|• kri. (aka.; avi.) \n\n• saṃ. 1. āvarttaḥ \ni. āvarttanam — g.{yas su 'khyil ba} dakṣiṇāvarttaḥ bo.bhū.125ka/161; āvarttatā — dakṣiṇāvarttatā nābheḥ abhi.a.8.26 \nii. romasaṃsthānabhedaḥ — g.{yas su 'khyil ba'i spu yis mtshan} dakṣiṇāvarttaromāṅkaḥ a.ka.24.31; pradakṣiṇāvarttasusūkṣmaromā ra.vi.3.24 \niii. jalabhramaḥ rā.ko.1.192; = {'khyil ba can} 2. kuṇḍalaḥ — {sbrul 'khyil ba la sogs pa bzhin} sarpakuṇḍalādivat ta.pa.152kha/30 \n3. kuṇḍalī \ni. = {sbrul} sarpaḥ a.ko.1.8.7 \nii. nā. devī vā.ko.2093; dra. {bdud rtsi 'khyil ba} amṛtakuṇḍalī vi.pra.67kha/4.120. \n\n• vi. āvṛttaḥ śa.ko.195; lo.ko.328; kuñcitaḥ — nīlakuñcitamūrdhajā ma.mū.283ka/441; *śayaḥ — {ltor 'khyil ba'i rlung} kukṣiśayā vāyavaḥ śrā.bhū.216. 'khyil ba brgya|śatāvarttaḥ śa.ko.195; viṣṇuḥ rā.ko.5.17. 'khyil ba can|1. = {chu 'khor} āvarttaḥ, jalabhramaḥ — āvartto'mbhasāṃ bhramaḥ a.ko.1.10.6. 2. = {rna rgyan} kuṇḍalam, karṇabhūṣaṇam cho.ko.106/rā.ko.2.140. 3. = {sbrul} kuṇḍalī, sarpaḥ cho.ko.106/rā.ko.140. 'khyil ba mtha' yas pa|anantāvarttā, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.751. 'khyil bar gnas|= {'khyil gnas/} 'khyug|= {'khyug pa/} 'khyug pa|• kri. (aka.; varta., bhavi.; bhūta. {'khyugs pa}) \n\n• saṃ. lalanam vi. lalat — {ro 'dzin ral gri lta bur 'khyug} laladasirasanaḥ vi.pra.79kha/4.163. 'khyug po|vi. sphāritaḥ lo.ko.328. 'khyug byed|= {glog} vidyut, taḍit — śampā śatahṛdāhrādinyairāvatyaḥ kṣaṇaprabhā \n taḍitsaudāmanī vidyuccañcalā capalā api a.ko.1.3.9. 'khyugs pa|kri. {'khyug pa} ityasya bhūta. \n 'khyud|= {'khyud pa/} {'khyud nas} samāliṅgya — nāpi gāḍhaṃ samāliṅgya prakṛtiṃ jāyate phalam ta.sa.20kha/219. 'khyud du gzhug par bya|kri. āliṅgayati — śabdavajrām… nagnīkṛtyāliṅgayati vi.pra.158kha/3.119. 'khyud pa|• kri. (aka.; avi.) 1. (varta.) āliṅgate — kiṃ tadāliṅgase mudhā bo.a.8.55; śliṣyate kā.ā.2.314; vimṛdyate — g.{yogs pa la ni ci phyir 'khyud} kasmācchannaṃ vimṛdyate bo.a.8.51; vigūhati lo.ko.329; dra. {'khyud par byed} 2. (bhavi.) āliṅgiṣyati 3. (bhūta.) āliliṅga — bhujābhyāmutsṛjya lajjāṃ dṛḍhamāliliṅga a.ka.59.25. \n\n• saṃ. āliṅganam pra.a.111kha/119; liṅganam ma.mū.182ka/111; pariṣvaṅgaḥ vi.sū.19ka/22; pariṣvajanam ma.vyu.9389; upagūhanam — {chung ma la 'khyud pa bzhin} vanitopagūhanavat ta.pa.251kha/219; śleṣaṇam — mama gātreṣu śleṣaṇāt a.śa.208kha/192; saṃśleṣaḥ — gātrasaṃśleṣaṃ dadāmi a.śa.208kha/192; *lambanam — {mgul nas 'khyud pa} kaṇṭhe lambanam vi.sū.13kha/15. \n\n• vi. āliṅgitaḥ — āliṅgitā viśvamātā vi.pra.36kha/4.15; āśliṣṭaḥ — {snying rjes 'khyud pa} karuṇāśliṣṭaḥ a.ka.32.15; pariṣvaktaḥ — āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ la.a.103ka/49; āsaktaḥ ma.vyu.8771; pariṣvajamānaḥ jā.mā.174/100. 'khyud par|pariṣvaṅktum — sā ūrdhvabāhuḥ putra putreti bhagavantaṃ pariṣvaṅktumārabdhā vi.va.131kha/1.20. 'khyud par bya|āliṅganīyā vi.pra.157ka/3.118. 'khyud par byed|kri. āliṅgati — kulīnā api pārśvasthamāliṅgantyabalā latāḥ a.ka.14.72; karotyāliṅganam a.ka.44.7; pariṣvajati — sa svakaṃ hastaṃ gṛhītvā āliṅgate cumbati pariṣvajati a.śa.261ka/239. 'khyud dpyad|lo.ko.329 = {mkhyud spyad/} 'khyud sbyar|ma.vyu.7622 = {mkhyud spyad/} 'khyus pa|prā. = {bros pa} cho.ko.106; da.ko.99. 'khyer|= {'khyer ba/} 'khyer ba|• kri. (varta., bhavi.; bhūta., vidhau {khyer}) harati abhi.bhā.232-2/834; apaharati — yathā vyāghrī nātiniṣṭhureṇa dantagrahaṇena svapotamapaharati nayati abhi.sphu.322ka/1211. \n\n• saṃ. vahanam abhi.sphu.130ka/835. 'khyer bar byed|kri. harati abhi.ko.5.40; vahati — vahanti haranti gatyantaraṃ viṣayāntaraṃ vetyoghāḥ abhi.sphu.130ka/835; nirharati lo.ko.329. 'khyer byed|= {'khyer bar byed/} 'khyog|= {'khyog pa/} {'khyog po/} 'khyog 'gro|1. = {sbrul} jihmagaḥ, sarpaḥ cho.ko.106/rā.ko.2.535; vyālaḥ a.ko.1.8.7. 2. = {me} agniḥ, vahniḥ a.ko.1.1.48. 3. = {gza' spen pa} vakraḥ, śanaiścaraḥ cho.ko.106/rā.ko.4.242. 4. = {'bab chu} cho.ko.106; bo.ko.326. 'khyog brjod|vakroktiḥ {rang bzhin brjod dang 'khyog brjod ces/} {ngag gi rang bzhin tha dad gnyis} bhinnaṃ dvidhā svabhāvoktirvakroktiśceti vāṅmayam kā.ā.2.359; kā.ā.2.359; śabdālaṅkāraprabhedaḥ rā.ko.4.243. 'khyog pa|• kri. varta., bhavi.; bhūta. {'khyogs pa} \n\n• saṃ. 1. valanam — {ri dgas thams cad mgrin pa ni/} {'khyog pa'i rnam 'phrul ldan pas bros} hariṇā dudruvuḥ sarve grīvāvalanavibhramaiḥ a.ka.30.12. \n2. vakratvam pra.a.125ka/134; kauṭilyam — sarpo'pi kṣaṇabhaṅgitvāt kauṭilyādīn prapadyate ta.sa.11kha/138 \n\n• vi. = {'khyog po} vakraḥ — kaṭhineṣvativakreṣu… śaṅkheṣu a.ka.8.4. 'khyog po|• vi. vakraḥ — {'khyog por brjod pa} vakroktiḥ kā.ā.2.359; {'khyog po'i mche ba} vakradantaḥ vi.pra.230kha/2.16; kuṭilaḥ — kuṭile veṇudaṇḍe a.ka.68.31; bhaṅgaḥ — {smin ma 'khyog po} bhrūbhaṅgaḥ a.ka.5.4; bhaṅgavatī nā.nā.287kha/180; bhugnaḥ — {smin ma 'khyog ste} bhruvau ca bhugne kā.ā.2.130; vallitaḥ — {smin 'khyog} vallitabhru kā.ā.2.72; vivalitaḥ — etā vivalitagrīvā hariṇyaḥ a.ka.64.107; tiryak a.ka.37.61; āviddham mi.ko.18ka \n\n• saṃ. 1. vakraḥ, vakragativiśiṣṭagrahaḥ — vakrā grahā maṅgalādayaḥ vi.pra.2.2 2. = {dkyil 'khor phyed} vakram, ardhamaṇḍalam vi.pra.201kha. 'khyog po nyid|vakratā — {gzhu nyid la ni 'khyog po nyid} dhanuṣyevāsya vakratā kā.ā.2.316. 'khyog po'i me tog|taruṇam, kubjapuṣpam śrī.ko.183kha. 'khyog por brjod pa|= {'khyog brjod/} 'khyog tshig|= {snyad ka} apadeśaḥ, vyājaḥ — vyājo'padeśo lakṣyaṃ ca a.ko.1.7.33; kadarthavākyam — śrutveti rājā kuṭilasya tasya mithyāvinītasya kadarthavākyam a.ka.22.67; bhaṅgiḥ a.ka.108.5. 'khyogs|= {'khyogs pa/} 'khyogs skyes|= {dug mo nyung} kuṭajaḥ, vṛkṣaviśeṣaḥ mi.ko.57ka. 'khyogs gar|= {gla sgang} kuṭannaṭam, kaivarttīmustakam mi.ko.58kha. 'khyogs 'gro|mi.ko.145kha = {'khyog 'gro/} 'khyogs pa|vi. jihmaḥ, kuṭilaḥ — {ma 'khyogs pa} ajihmaḥ mi.ko.18ka. 'khyogs med|= {mchod sbyin} adhvaraḥ, yajñaḥ —{a d+h+waraH lam 'dzin nam 'khyogs med} mi.ko.29ka. 'khyor ba|vi. 1. = {'gul ba} preṅkhitaḥ, ādhūtaḥ — vellitapreṅkhitādhūtacalitākampitā dhute a.ko.3.1.85; khelaḥ — khedātparivyākulakhelagāmī jā.mā.283/164 2. = {bag tsha ba} vihvalaḥ, viklavaḥ — viklavo vihvalaḥ syāt a.ko.3.1.42. 'khra ba|kri. (varta., bhavi.; bhūta. {'khras pa}) {brten pa} ityasya prā. da.ko.100. 'khra sa|prā. = {brten sa} bo.ko.328. 'khrang|= {'khrang ba/} 'khrang ba|vi. = {mkhrang ba} khakkhaṭaḥ — mṛnmayānyāsanāni kartavyāni \n khakkhaṭā bhavanti vi.va.187ka/2.110; kharaḥ ma.vyu.7489. 'khrad pa|prā. = {bskrad pa} da.ko.100. 'khrab pa|• kri. (saka.; varta.; bhavi. {dkrab pa}, bhūta. {bkrabs pa} vidhau {khrob}) \n\n• saṃ. utkāraḥ, dhānyotkṣepaṇam śa.ko.198; pavaḥ śa.ko.198. 'khral 'khrul du gyur pa|vi. kṣiptam — {sems 'khral 'khrul du gyur pa} kṣiptacittaḥ ma.vyu.6951. 'khras|= {'khras pa/} 'khras nas|āśritya — puṣpaphalaviṭapavṛkṣagahanamāśrityāvadhānatatparo'vasthitaḥ vi.va.208kha/1.83. 'khras pa|• kri. {'khra ba} ityasya bhūta. \n\n• bhū.kā.kṛ. āśritaḥ — {'khras nas} āśritya vi.va.208kha/1.83. 'khri|= {'khri ba/} 'khri ba|kri. 1. aka.; varta., bhavi.; bhūta. {'khris pa} da.ko.100 2. = {dkri ba} veṣṭayati — {yongs su 'khri} pariveṣṭayati la.a.119kha/66; śa.ko.198; {'khri shing} latā a.sā.37ka/21. 'khri byed|nā. vāliḥ sū.pra.43kha/86 ( bāliḥ, kapiviśeṣaḥ rā.ko.3.427). 'khri shing|latā 1. vratatiḥ — naitāni puṣpāṇi vṛkṣagulmalatānirjātāni a.sā.37ka/21; {smin ma'i 'khri shing} bhrūlatā kā.ā.2.92; latikā a.ka.108. 7; vallī a.ka.4.24; vīrudhā kā.ā.2.97; vallarī — {'khri shing yal 'dab lnga pa ni/} {skyed mos tshal 'dir bdag gis mthong} atrodyāne mayā dṛṣṭā vallarī pañcapallavā kā.ā.3.112; a.ka.64. 329. 2. = {dpyid ldan} vāsantī — atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā a.ko.2.4.72. 3. = {'od ldan} jyotiṣmatī mi.ko.59kha. 'khri shing nor bu|= {byi ru} latāmaṇiḥ, pravālaḥ cho.ko.108/rā.ko.4.205. 'khrig|= {'khrig pa/} 'khrig khyim|= {'khrig pa'i khyim/} 'khrig thabs|pā. vaiśikam, aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4955; mi.ko.28kha. 'khrig 'dod ma|= {'khrig pa 'dod ma/} 'khrig pa|mithunam 1. suratam — mithunakriyāyāṃ samudyataḥ a.ka.88.56; maithunam — maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā'saṃkleśadarśane ca sū.a.157kha/44; suratam a.ka.32.21; ratiḥ a.ka.32.18; vyavāyaḥ — vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam a.ko.2.7.57; yabhyā lo.ko.330. 2. meṣādidvādaśarāśyantargatatṛtīyarāśiḥ vi.pra.237kha/2.40. 'khrig pa dang ldan pa smra ba|maithunābhāṣaṇam vi.sū.20kha/23; ma.vyu.8371. 'khrig pa dang ldan pa smra ba 'dul byed dag|maithunābhāṣaṇe vinītakāni vi.sū.20kha/24. 'khrig pa dang ldan pa smra ba'i dge 'dun lhag ma|pā. maithunābhāṣaṇe saṅghāvaśeṣaḥ, saṅghāvaśeṣabhedaḥ vi.sū.20kha/24. 'khrig pa dang ldan pa smra ba'i dge 'dun lhag ma rnam par 'byed pa|maithunābhāṣaṇe(ṇasaṅghāvaśeṣe)vibhaṅghaḥ vi.sū.20kha/23. 'khrig pa dang ldan par smra ba|= {'khrig pa dang ldan pa smra ba/} 'khrig pa 'dod ma|nā. maithunecchā, icchādevī — maithunecchā dharmadhātujanyā vi.pra.44kha/4.44. 'khrig pa sbed|= {bya rog} gūḍhamaithunaḥ, kākaḥ cho.ko.108/vā.ko.2629. 'khrig pa med pa'i tshig|amaithunapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68kha/17. 'khrig pa las byung ba|vi. maithunam vi.sū.20ka/23. 'khrig pa'i khyim|pā. mithunarāśiḥ, meṣādidvādaśarāśyantargatatṛtīyarāśiḥ vi.pra.258kha/2.68. 'khrig pa'i chos|maithunadharmaḥ — {'khrig pa'i chos kyi 'dod chags dang bral ba} maithunadharmavairāgyam abhi.sū.21. 'khrig pa'i 'dod chags|pā. maithunarāgaḥ, pañcavidharāgeṣu ekaḥ — bahirdhā kāmeṣu maithunacchandaḥ maithunarāgaḥ śrā.bhū.97ka/205; vi.sū.50ka/63. 'khrig pa'i tshig|maithunapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.68kha/17. 'khrig ma|ma.vyu.3974; = {mkhrig ma/} 'khrig tshig|= {'khrig pa'i tshig/} 'khrigs|= {'khrigs pa/} 'khrigs gyur pa|bhū.kā.kṛ. kīrṇaḥ — puṇyasaurabhasaṃbhārāt kīrṇakāruṇyakesarāt a.ka.7.33. 'khrigs pa|• kri. (aka.; avi.) \n\n• saṃ. unnatiḥ — {sprin 'khrigs par snang ba'am mthong ba}({sa}) meghonnatidarśanāt ma.vyu.4635. \n\n• vi. vyākulaḥ — {dud pa 'khrigs pa'i skra ni gsegs pa bzhin} valganniva vyākuladhūmakeśaḥ jā.mā.178/102; avakīrṇaḥ abhi.sū.21; prasphulitaḥ — savitari prasphulitamarīcijālavasanāsu jā.mā.55/33; avalambī — dhūpā meghā iva ambaratalāvalambibimbāḥ bo.pa.26. 'khrigs par 'gyur|kri. saṃtiṣṭhate — loke samantād dvātriṃśatpaṭalā abhraghanāḥ saṃtiṣṭhante śi.sa.136ka/132. 'khrid|= {'khrid pa/} 'khrid pa|• kri. (saka.; varta., bhavi.; bhūta., vidhau {khrid}) nayati lo.ko.331; upanayati lo.ko.331. \n\n• saṃ. nayanam — mahābodhisamīpanayanācca sū.a.218ka/124. 'khrid par byed|kri. harati — vahanti haranti gatyantaraṃ viṣayāntaraṃ vetyoghāḥ abhi.sphu.130ka/835; namayati — vijñānasantatimālambane punarbhave vā namayati abhi.sphu.88kha/760. 'khrims pa|• kri. (aka.; avi. da.ko.101) \n\n• saṃ. = {skrag pa} bhītiḥ lo.ko.331; = {'jigs skrag} cho.ko.108. 'khri'u|pra.a.84ka/91; = {khri'u/} 'khril ba|lambitaḥ lo.ko.331; bo.ko.329. 'khril bag can|cho.ko.108; = {'khril bag chags pa/} 'khril bag chags pa|• vi. vṛttam — {sku 'khril bag chags pa} vṛttagātraḥ ma.vyu.286. \n\n• saṃ. vṛttatā abhi.a.8.22. 'khril shing|śa.ko.199; = {'khri shing /} 'khris|= {'khris pa/} 'khris pa|• kri. {'khri ba} ityasya bhūta.; \n\n• vi. nikaṭaḥ śa.ko.200; samīpaḥ śa.ko.200; = {nye 'gram} bo.ko.329; dra. {sor gnyis 'khris pa} dvyaṅgulavartaḥ ma.vyu.9333. 'khru|= {'khru ba/} 'khru na|prakṣālayan śi.sa.187kha/186. 'khru nad|= {'khru ba'i nad/} 'khru ba|• kri. (aka.; varta., bhavi.; bhūta. {'khrus pa} ) snāti — ekaḥ kathaṃ snāsi vikāsipāṃśusaṃtaptatoyāsu marusthalīṣu a.ka.22.27; nirdhūyate — audāriko hi malaścelāt pūrvaṃ nirdhūyate, paścāt sūkṣmaḥ abhi.bhā.19kha/938; dra. {'khru bar byed pa} \n\n• saṃ. 1. dhāvanam — {rkang pa 'khru ba} pādadhāvanam bo.pa.62; vi.sū.51kha/65; prakṣālanam — {dri ma 'khru bzod} malaprakṣālanakṣamā a.ka.44.34; śocanam — aṅguliparvadvayādūrdhvaṃ vyañjanasyāntaḥśocane vi.sū.52kha/67. 2. pā. virecanam, virekaḥ yo.śa.99. 3. atisāraḥ, rogabhedaḥ ma.mū.145ka/57; yo.śa.15; grahaṇī — {'khru ba'i nad} grahaṇīgadaḥ yo.śa.16. 'khru ba'i nad|atisārarogaḥ; grahaṇīgadaḥ yo.śa. 16; śocanārogaḥ — {'khru ba'i nad can la ni khri'u'i bu gu bya'o} karaṇaṃ chidrapīṭhasya śocanāroge vi.sū.81ka/98. 'khru ba'i nad can|dra. {'khru ba'i nad/} 'khru bar|= {'khrur/} 'khru bar byas|kri. virecayati — ‘harītakīṃ prāpya devatā virecayanti’ iti kiṃ na kalpyeta ta.pa.199ka/864. 'khru bar byed pa|• kri. snāpayati — bālaṃ yathā snāpayanti mātaraḥ vi.pra.57ka/4.100; ākledayati — {chus gdong 'khru bar byed} udakena mukhamākledayati śrā.bhū.42ka/101; virecayati pra.a.246-4/537. \n\n• saṃ. prakṣālanam pra.a.112kha/120. 'khru sman|harītakī — anyathā hi harītakīṃ prāpya devatā virecayantītyapi kalpanīyaṃ bhavet ta.pa.276ka/266. 'khru zhing btso blag byed|kri. dhāvayati — {chos gos 'khru zhing btso blag byed} cīvarāṇi dhāvayanti a.śa.93ka/84. 'khru ru|= {'khrur/} 'khrug|= {'khrug pa/} 'khrug gos|= {go cha'am lcags gos} cho.ko.109. 'khrug rnga|paṭahaḥ, āḍambaraḥ paṭahāḍambarau samau a.ko.2.8.108. 'khrug thabs|haṭhaḥ : g.{yul las rgyal thabs la} mi.ko.45kha. 'khrug pa|• kri. (aka.; varta., bhavi.; bhūta. {'khrugs} ) kupyati śi.sa.51kha/49; prakupyati — {'khrug par 'gyur} prakupyati su.pra.38ka/72. \n\n• saṃ. 1. kopaḥ — na kopāgniścitte jvalati hi dayātoyaśiśire jā.mā.311/181; a.śa.137ka/126; krodhaḥ — kopakrodhāmarṣaroṣapratighā ruṭkradhau striyau a.ko.1.7.26; prakopaḥ ma.vyu.2963. 2. kṣobhaḥ — iha prathamaṃ pṛthvīdhātukṣobhaḥ vi.pra.161ka/3.125; abhi.bhā.70kha/1147; saṃkṣobhaḥ vi.sū.32kha/41; saṃrambhaḥ — parityaktakrodhasaṃrambhadoṣaḥ jā.mā.286/166; khedaḥ — {thugs 'khrug pa} cittakhedaḥ vi.pra.154ka/3.102. 3. = g.{yul} yuddham, saṅgrāmaḥ — saṃhārastasya yuddhe vi.pra.241ka/2.50; a.ko.2.8.103; saṅgrāmaḥ mi.ko.44kha 4. kalahaḥ — kalahaṃ vyupaśamayāmi \n yuddhaṃ nivārayāmi ga.vyū.53ka/146; ḍamaraḥ — {'khrug cing de bzhin dpung 'cha' 'thab pa dang} ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; {'khrug pa dang nang 'khrug} ḍimbaḍamaraḥ a.śa.63kha/55; dra. {'khrug long} 5. upāyāsaḥ — jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ bo.bhū.59ka/71; da.bhū.196ka/19. 6. = {khon du 'dzin pa} upanāhaḥ — upanāhabahulaḥ śrā.bhū.186; {'khrug pa dang ldan pa} upanāhī śrā.bhū.188. \n\n• vi. kruddhaḥ — {shi bi pa rnams ci'i phyir 'khrug} kutra me śibayaḥ kruddhāḥ jā.mā.99/59; vikopitaḥ bo.pa.80; ākulaḥ — jvālāmālākulasarvaśarīrāḥ śi.sa.46ka/44; vyākulaḥ — {dbang po 'khrug pa} vyākulendriyaḥ śrā.bhū.189; samākulaḥ — {'jig rten lta bas 'khrug pa shes nas} dṛṣṭisamākula loka viditvā śi.sa.178ka/176; kṣubdhaḥ vi.pra.161ka/3.125; kṣubhitaḥ vi.pra.111kha/1,8. 'khrug pa can|vi. sopāyāsaḥ — saśokaṃ saparidevaṃ sopāyāsam da.bhū.196ka/19. 'khrug pa dang bcas pa|vi. sopāyāsaḥ lo.ko.332; = {'khrug pa can/} 'khrug pa nyid|ākulatvam, ākulatā ta.sa.71ka/665. 'khrug pa dang ldan pa|vi. upanāhī — upanāhī cetyevaṃbhāgīyāni mānacaritasya pudgalasya liṅgāni veditavyāni śrā.bhū.188. 'khrug pa ma mchis pa|anupāyāsaḥ lo.ko.332. 'khrug pa med pa|• vi. niḥsaṃkṣobhaḥ jā.mā.225/131; nirupāyāsaḥ lo.ko.332. \n\n• saṃ. avikopanatā — dharmakāyānāṃ samatāṃ ca prajānāti \n avikopanatāṃ ca… prajānāti da.bhū.245ka/46; nirupāyāsatā — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati… nirupāyāsatāṃ ca da.bhū.196ka/19. 'khrug pa'i sa gzhi|ṅa.ko.280; = {'khrug sa/} 'khrug par 'gyur|kri. prakupyati — prakupyanti ca devendrāstrāyastriṃśadbhavaneṣu ca su.pra.38ka/72. 'khrug par byed pa|= {'khrug byed} \n\n• kri. kopayati — {'khrug par byed par 'gyur} kopayiṣyati su.pra.38ka/72; manthati — tathābhūtā api jagadaśeṣaṃ manthanti bo.pa.47; \n\n• saṃ. *hanam : {o ha nam 'khrul byed/} 'khrug byed|ma.vyu.4371 vi. saṃkṣobhakaraḥ — cetaḥsaṃkṣobhakareṣu… prasarādānaṃ śamanam abhi.sa.bhā.65kha/90. 'khrug par byed par 'gyur|kri. kopayiṣyati — nacireṇa hyayaṃ rājā devatāṃ kopayiṣyati su.pra.38ka/72. 'khrug par mi 'gyur ba|= {'khrug mi 'gyur/} 'khrug byed|= {'khrug par byed pa/} 'khrug mi|= {mtshon chas 'tsho} āyudhīyaḥ, śastrājīvaḥ — śastrājīve kāṇḍapṛṣṭhāyudhīyāyudhikāḥ samāḥ a.ko.2.8.67. 'khrug mi 'gyur|= {'khrug par mi 'gyur ba} kri. na kupyate lo.ko.332; na prakupyate lo.ko.332; na kṣubhyati śa.ko.200. 'khrug mi byed|kri. na kupyate lo.ko.332. 'khrug med|= {'khrug pa med pa/} 'khrug rtsod|= {'thab rtsod} bo.ko.330. 'khrug long|1. = {'thab rtsod} abhyāgamaḥ, saṅgrāmaḥ a.ko.2.8.105. 2. ḍimbaḥ — kalikalahakaluṣaḍimbaḍamaraduḥsvapnavināyakapīḍāḥ su.pra.28kha/55; ḍamaraḥ — śasyavatī vasumatī praśāntakalikalahaḍimbaḍamarataskararogāpagatā vi.va.154ka/1.42; raṇaḥ vi.sū.61kha/78. 3. kṣobhaḥ — {'khrug long bya ba} kṣobhakaraṇam vi.sū.46kha/58; saṃkṣobhaḥ — {'khrug long rnam pa gsum ste/} {phyir 'phros pa med pa dang /} {phyir 'phros pa dang bcas pa rnam pa gnyis po nyi tshe ba dang /} {dge 'dun mtha' dag dang 'brel ba} trayaḥ… saṃkṣobhāḥ \n nirvikriyasavikriyaśca dviprakāraḥ prādeśikaḥ sakalasaṅghagataśca vi.sū.91ka/109. 'khrug long bya ba|kṣobhakaraṇam vi.sū.46kha/58. 'khrug long yal bar 'dor ba|pā. (vina.) saṃkṣobhādhyupekṣaṇam, prāyaścittikabhedaḥ vi.sū.54ka/69. 'khrug long yal bar 'dor ba'i ltung byed|saṃkṣobhādhyupekṣaṇe prāyaścittikam vi.sū.54ka/69. 'khrug shom|= {bkod pa} balavinyāsaḥ, vyūhaḥ — vyūhastu balavinyāsaḥ a.ko.2.8.79. 'khrug sa|raṇājiram, raṇabhūmiḥ a.ka.3.115. 'khrugs|= {'khrugs pa/} 'khrugs gyur|= {'khrugs par gyur pa/} 'khrugs pa|• kri. ({'khrug pa} ityasya bhūta. ) akṣubhyat — ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat… akṣubhyat la.vi.30ka/39; kṣubhyati sma a.sā.451ka/255; \n\n• saṃ. kṣobhaḥ — karmormisaṃrambhasambhavakṣobhavibhramāḥ a.ka.50.45; śi.sa.139ka/134; saṃkṣobhaḥ — saṃkṣobho vātapittaśleṣmaṇām nyā.ṭī.42ka/55; kṣobhaṇam — {khams 'khrugs pa} dhātukṣobhaṇam śi.sa.20ka/19; prakopaḥ — {sems 'khrugs pa} cittaprakopaḥ abhi.sphu.135kha/845; vikopanam — duḥkhairavikopanataḥ sū.a.208kha/112; krodhaḥ mi.ko.126kha; viplavaḥ — {chu yis ni rba klong 'khrugs pa} jalakallolaviplavam a.ka.24.59; vibhramaḥ — {rnal 'byor 'khrugs pa} yogavibhramaḥ sū.a.162kha/52; jālam — {thags 'khrugs pa lta bu} tantrajālajātāḥ ma.vyu.5390. \n\n• vi. kṣubdhaḥ — kṣubdhasamudrabhayam vi.pra.183ka/3.203; kṣubhitaḥ — {yid 'khrugs pa} kṣubhitamānasaḥ bo.bhū.72ka/84; kupitaḥ — {nad kyis 'khrugs pa} vyādhinā kupitaḥ ra.vi.1.135; kopitaḥ — {khro bas 'khrugs pa} amarṣakopitāḥ a.ka.40.152; kṣiptaḥ — {sems 'khrugs pa} kṣiptacittaḥ bo.bhū.87ka/110; vikṣiptaḥ — {sems 'khrugs pa} vikṣiptacittaḥ sū.a.153kha/38; ākulaḥ — {snying rjes 'khrugs pa} karuṇākulaḥ a.ka.3.68; vyākulaḥ jā.mā.114/67; samākulaḥ — {'khrugs pa zhes bya ba ni mi gnas pa} samākulamiti apratiṣṭham ta.pa.112kha/675; ākulitaḥ — {snying rjes 'khrugs pa'i bdag nyid can} karuṇākulitātmā a.ka.4.29; vyākulitaḥ jā.mā.335/195; udvignaḥ — janakṣayabhayodvignaḥ a.ka.3.95; vihvalaḥ — {mya ngan gyis 'khrugs pa} śokavihvalā a.ka.92.18; saṃrabdhaḥ abhi.sa.bhā.114kha/153; ārttaḥ — {bsam pa 'khrugs pa} cintārttaḥ a.ka.9.91; vyagraḥ — vyagrā me… matiḥ a.ka.19.77; srastaḥ — {lan bu 'khrugs pa} srastālakam a.ka.59.51; viśṛṅkhalaḥ — {mya ngan gyis 'khrugs pa} śokaviśṛṅkhalaḥ a.ka.108.162; viṣaṇṇaḥ — {bsam pa 'khrugs pa} cintāviṣaṇṇaḥ a.ka.55.32; vyavahitaḥ — {sbyor ba shin tu 'khrugs pa yis} ativyavahitaprayogāt kā.ā.3.99; asamañjasaḥ ma.vyu.4520; vivaśaḥ — adhunā vivaśaḥ kvāhaṃ kva sā vidyā kva taddhanam a.ka.39.49; vikalaḥ — luṭhati vikalakalpā yatra saṅkalpamālā a.ka.4.119; kṣobhyaḥ — {mi 'khrugs pa} akṣobhyaḥ sū.a.141ka/18; kopyaḥ — {mi 'khrugs pa'i chos ston pa} akopyadharmadeśakaḥ la.vi.205kha/308; kṣobhiṇī — {mi 'khrugs} akṣobhiṇī la.vi.78ka/105; {du bas 'khrugs pa} dhūmadhūmraḥ a.ka.62.32. 'khrugs pa nyid|ākulatā — tān dṛṣṭvā karuṇākulatāṃ yayau a.ka.8.54; kupitatvam — {bslab pa 'khrugs pa nyid} kupitatvaṃ śikṣāyāḥ vi.sū.13kha/15. 'khrugs pa med pa|• vi. nirākulaḥ — dhairyameva paritrāṇaṃ vairāgyaṃ ca nirākulam a.ka.44.20; anākulaḥ pra.a.170ka/184; \n\n• saṃ. akopanatā — cittasyākopanatā kṣāntiḥ bo.pa.53; dra. {'khrug pa med pa/} 'khrugs par gyur|= {'khrugs par gyur pa/} 'khrugs par gyur pa|• kri. prakopamāpadyate abhi.sū.21. \n\n• bhū.kā.kṛ. kṣobhamāpannaḥ lo.ko.333. \n\n• vi. ākulaḥ — kṛpākulāḥ a.ka.3.186; ākulitaḥ a.ka.3.69; vihvalaḥ — {'jigs pas 'khrugs par gyur} bhayavihvalāḥ a.ka.68.73. 'khrugs par 'gyur|kri. prakupyati śi.sa.40ka/38; kṣubhyate —{'khrugs par mi 'gyur} na kṣubhyate ma.vyu.5202. 'khrugs par mi 'gyur|kri. na kṣubhyate ma.vyu.5202. 'khrugs min|vi. anākulam — {gzhan dag 'khrugs min mdzes pa yi} anye tvanākulaṃ hṛdyam kā.ā.1.83. 'khrugs med|= {'khrugs pa med pa/} 'khrugs tshig|saṅkulam lo.ko.333; parasparaparāhatavākyam rā.ko.5.212. 'khrung|= {'khrung ba/} 'khrung ba|= {skye ba} kri. (aka.; varta., bhavi.; bhūta. {'khrungs pa}) prarohati — naiva bījaṃ prarohati abhi.a.8.10; dra. {'khrungs par 'gyur} prarohayiṣyati su.pra.33kha/64. 'khrungs|= {'khrungs pa/} 'khrungs pa|• kri. ({'khrung ba} ityasya bhūta.) jāyate — {sems kyi rin chen khyad par 'di/} {snga na med pa'i rmad cig 'khrungs} sattvaratnaviśeṣo'yamapūrvo jāyate katham bo.a.1.25. \n\n\n• saṃ. bhavaḥ — {b+hr}-{i gu'i rigs 'khrungs} bhṛguvaṃśabhavaḥ a.ka.3.35; udbhavaḥ — {sA la chen po'i rigs 'khrungs pa} mahāśālakulodbhavaḥ a.ka.63.2; {shAkya'i rgyal po'i rigs las 'khrungs} śākyarājakulodbhavaḥ a.ka.21.31; sambhavaḥ nā.nā.266kha/28; upapattiḥ lo.ko.334; udayaḥ — {'bras bu 'khrungs pa yis} phalodayena śa.bu.153; udgamaḥ kā.ā.3.20. \n\n• vi. prasavinī — puṇyapuṣpaprasavinīṃ sa cakre stutimañjarīm a.ka.44.12; utthaḥ — {zas bcad las 'khrungs pa'i sdig pa} pāpaṃ bhaktacchedottham a.ka.50.60; a.ka.59.36. \n\n\n• bhū.kā.kṛ. utpannaḥ — cakravartikulotpannā kanyā a.ka.48.58; jātaḥ — nāṭyakule jātaḥ a.ka.18.13; nirjātaḥ a.sā.88ka/50; prasūtaḥ lo.ko.333; uditaḥ a.ka.10.112; bhūtaḥ — {'byor pa 'gran pa las 'khrungs pa} vibhavasaṅgharṣo bhūtaḥ a.ka.16.20; udbhūtaḥ a.ka.; samudbhūtaḥ a.ka.67.24; udgataḥ — {shAkya'i rigs su 'khrungs pa'i} śākyakulodgatānām a.ka.22.46; samudgataḥ a.ka.108.39; nirgataḥ — {chu shing gi sdong po las 'khrungs mdzes ma thob} kanyām… prāpa kadalīskandhanirgatām a.ka.20.49; nirmitaḥ — sugatamukhāravindanirmitamadhuramadhupratimaṃ vacaḥ prasannam a.ka.29.86; udbhinnaḥ — {skyed tshal sa ha kA rnams/} {snye ma ma 'khrungs pa min na} udyānasahakārāṇāmanudbhinnā na mañjarī kā.ā.2.248. 'khrungs par 'gyur|kri. prarohayiṣyati — nānātṛṇagulmauṣadhivanaspataya ojasvitarāḥ prarohayiṣyanti su.pra.33kha/64. 'khrungs par shog|kri. jāyatām — {dpag bsam shing du 'khrungs par shog} jāyantāṃ kalpapādapāḥ bo.a.10.6. 'khrungs byed|rohitam, ṛju indracāpaḥ mi.ko.145ka; vā.ko.4816. 'khrungs rabs|= {skyes rabs} śa.ko.201. 'khrud|= {'khrud pa/} 'khrud mkhan|rajakaḥ, dhāvakaḥ — pracchannaṃ rājaputro'tha rajakāvasathe sthitaḥ a.ka.46.41. 'khrud pa|• kri. (saka.; varta.; bhavi. {bkru ba/} , bhūta. {bkrus} , vidhau {khrus} ) nirmādayati; dra. {'khrud par byed pa} nirmādayati vi.va.161ka/2.95. \n\n• saṃ. kṣālanam jñā.si.10.8; prakṣālanam; snānam śa.ko.201; nirmādanam, dra. {'khrud par byed pa} nirmādayati vi.va.161ka/2.95. 'khrud par byed pa|kri. nirmādayati — so'pareṇa samayena pānakavāramuddiṣṭastad vārakaṃ nirmādayati vi.va.161ka/2.95. 'khrun|= {khrun} da.ko.102. 'khrur|= {'khru ru/} {'khru bar/} 'khrur bcug|= {'khrur bcug pa/} 'khrur bcug nas|śocayitvā — saptāṣṭānyahāni… śocayitvā śavacīvaraṃ bhuñjīta vi.sū.71kha/88. 'khrur bcug pa|nirdhāvanam vi.sū.24ka/29; śocanam — {'khrur bcug nas} śocayitvā vi.sū.71kha/88. 'khrur 'jug pa|dhāvanam — {gos 'khrur 'jug pa la'o} cīvaradhāvane vi.sū.53kha/69; nirdhāvanam, dra. {'khrur bcug pa} nirdhāvanam vi.sū.24ka/29; śocanam — {'khrur bcug nas} śocayitvā vi.sū.71kha/88; {'khrur gzhug par bya} śocayet vi.sū.69kha/86. 'khrur 'jug pa'i spang ba|dhāvananaissargikaḥ vi.sū.24kha/29. 'khrur 'jug pa'i spang ba rnam par 'byed pa|dhāvananaissargike vibhaṅgaḥ vi.sū.24ka/29. 'khrur 'jug pa'i spang ba zhu ba'i skabs|dhāvananaissargikapṛcchā(gatam) vi.sū.24kha/29. 'khrur gzhug pa|dhāvanam — {'khrur gzhug par 'os pa} dhāvanārhaḥ vi.sū.24ka/25. 'khrur gzhug par bya|kri. śocayet — na rajakena raktamaraktaṃ vā vastraṃ śocayet vi.sū.69kha/86. 'khrul|= {'khrul ba/} 'khrul 'khor|1. yantram \ni. dāruyantrādi — {'khrul 'khor gzugs brnyan} yantraputrakaḥ a.ka.64. 197; pra.a.6kha/8 \nii. devādyadhiṣṭhānam — {'khrul 'khor rab tu gzhag pa'i cho ga} yantrapratiṣṭhāpanavidhiḥ vi.pra.100kha/3.21; {gshin rje gshed kyi 'khrul 'khor gyi phreng ba} yamāriyantrāvaliḥ ka.ta.2022. 2. = {bzhon pa} patram, vāhanam — sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam a.ko.2.8.58. 'khrul 'khor khyim|yantragṛham cho.ko.109/rā.ko.4.17. 'khrul 'khor gyi sgyu rtsal gyi slob dpon|yantrācāryaḥ, yantraputrakādinirmāṇakuśalaḥ — sa tatra yantrācāryasya niveśane'vatīrṇaḥ vi.va.283ka/1.100. 'khrul 'khor gyi mi|yantrapuruṣaḥ — vetālayantrapuruṣau niḥsattvau la.a.93ka/39. 'khrul 'khor dgod pa|yantranyāsaḥ vi.pra.115kha. 'khrul 'khor gzugs brnyan|yantraputrakaḥ — nartyante kuṭilairmugdhā yantraputrakalīlayā a.ka.64. 197. 'khrul 'khor rab tu gzhag pa|yantrapratiṣṭhāpanam — {'khrul 'khor rab tu gzhag pa'i cho ga} yantrapratiṣṭhāpanavidhiḥ vi.pra.100kha/3.21. 'khrul 'khor la gnas pa|yantrārūḍhaḥ — {'khrul 'khor la gnas pa nges sbyor du smra ba} yantrārūḍhaniyogavādī pra.a.12ka/14. 'khrul gyur|= {'khrul bar gyur pa/} 'khrul 'gyur|= {'khrul bar 'gyur ba/} 'khrul rgyu|= {'khrul ba'i rgyu/} 'khrul can|= {'khrul ba can/} 'khrul bcas|= {'khrul ba dang bcas pa/} 'khrul nyid|= {'khrul ba nyid/} 'khrul ldan|= {'khrul ba dang ldan pa/} 'khrul pa|= {'khrul ba/} 'khrul ba|• kri. (aka.; avi.) vyabhicarati — ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati la.a.129ka/75; skhalati — pratyakṣe'rthe skhalanti ye ta.sa.121ka/1049; bhrāmyati — {'khrul ba yin} bhrāmyati ta.pa.150ka/752; bhrāntirbhavati — {'khrul 'gyur} bhrāntirbhaviṣyati ta.sa.78kha/731. \n\n• saṃ. 1. pā. bhrāntiḥ — {sbrul la sogs pa 'khrul ba bzhin} sarpādibhrāntivat ta.pa.17ka/480; bhramaḥ ta.sa.78kha/730; vibhramaḥ ta.pa.170kha/798; vibhrāntiḥ ta.pa.7ka/459; sambhrāntiḥ — apaśyannātmasambhrāntiṃ tataścittaṃ pravartate la.a.166kha/120. \n\n• pā. vyabhicāraḥ — nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam, antarā pratibandhasambhavena vyabhicārāt vā.ṭī.64ka/6. 3. skhalanam, patanam pra.a.10ka/11. 4. vipralambhaḥ pra.vṛ.164-4/2; vipralambhanam pra.a.23-2/51. 5. vyalīkam jā.mā.404/236; mithyā pra.vṛ.174-4/25; pra.vṛ.165-5/5. 6. = {'khrul ba nyid} 0. vyāmohaḥ — dūratvādasya deśo nāvadhāryate, ato vyāmohaḥ \n evaṃ śabde'pi vyāmohādanavadhāraṇaṃ deśasya ta.pa.192ka/848; upaplavaḥ — {ma rig pas 'khrul ba} avidyopaplavaiḥ ta.sa.7ka/92; saṃkṣobhaḥ — kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu sa.pu.19ka/29; pra.vṛ.165-5/5; sambhramaḥ — kimetaditi papraccha citrastāṃ sambhramonmukhaḥ a.ka.88.13. \n\n• vi. 1. bhrāntaḥ — {'khrul ba'i shes pa} bhrāntaṃ jñānam ta.pa.180ka/821; vibhrāntaḥ — vibhrāntabālapṛthagjanānāṃ paripācanāhetoḥ śi.sa.96ka/95; sambhrāntaḥ pra.a.1ka/3; vipralabdhaḥ — sadṛśāparāparakṣaṇotpādādvipralabdhasya gṛhīte'pi pratyakṣeṇa śabdādau nityatvavibhramaḥ ta.pa.111ka/673. 2. vyabhicārī — tasmāt pramāṇamātrābhāvo vyabhicārī prameyamātrābhāve sādhya iti sthitam ta.pa.172kha/802; vyabhicāriṇī — sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī ta.sa.6ka/83. 3. skhalitam — {'khrul ba mi tshol ba} skhalitāgaveṣaṇatā rā.pa.134kha/128; {'khrul ba med pa'i tshul khrims} askhalitaśīlam sū.a.151ka/34; praskhalitam ra.vi.3.14; capalaḥ — {'khrul ba med pa} acapalaḥ bo.pa.63; samākulam, apratiṣṭham ta.sa.72kha/675; vyākulam — apravṛttamapūrvakamasthiraṃ vyākulaṃ ca svapne'rthakriyājñānam ta.pa.239ka/949; ākulam pra.vṛ.88-3/59. 'khrul ba can|vi. vyabhicārī; vyabhicāriṇī — ityato vyabhicāriṇī teṣāṃ nivṛttiḥ ta.pa.64ka/580. 'khrul ba nyid|vyabhicāratā — vyakterasambhavād eva sthitā tadvyabhicāratā ta.sa.30ka/315; vyabhicāritā — tat kathaṃ vyabhicāritā hetoḥ ta.pa.147kha/747; vyabhicāritvam ta.sa.40kha/415; bhrāntatvam ta.pa.178kha/817. 'khrul ba dang bcas pa|vi. savibhramaḥ ta.pa.299ka/1059; vibhramākrāntaḥ ta.sa.132kha/1128; bhrāntaḥ ta.sa.108kha/948. 'khrul ba dang ldan pa|vi. vyabhicāravān — bhāvatko'nupalambho hi kevalo vyabhicāravān ta.sa.127kha/1097. 'khrul ba spong ba|bhramahāraḥ — {'khrul ba spong ba zhes bya ba'i sgrub pa'i thabs} bhramahārasādhananāma ka.ta.1245; bhramaharaḥ lo.ko.335. 'khrul ba 'byung|kri. 1. bhrāntirbhavati — daṇḍābhāsā bhrāntirbhavati nyā.ṭī.42kha/55 2. skhalati — {tshul khrims la 'khrul ba yang mi 'byung} na śīle ca skhalati bo.bhū.99ka/126. 'khrul ba ma yin pa|• saṃ. avyabhicāraḥ — ata eva tadvikāravikāritvasyāpyavyabhicāraḥ ta.pa.18ka/482. \n\n\n• vi. anākulam — idaṃ tu kṣaṇabhaṅgitve sati sarvamanākulam ta.sa.65ka/612. 'khrul ba mi tshol ba|skhalitāgaveṣaṇatā — dharmabhāṇakānāṃ ca skhalitāgaveṣaṇatā rā.pa.134kha/128. 'khrul ba med pa|• saṃ. 1. avyabhicāraḥ — niścito'vyabhicāro yasya liṅgasya tat tathoktam ta.pa.250ka/974 \n2. asaṃpramohaḥ — asaṃpramohacittamantaśaḥ saṅketakṛte, kimuta tathāgatavadanavinirgatajñāne ga.vyū.40ka/134 \n\n• vi. 1. avyabhicārī ma.vyu.4545; avyabhicāravān — dhūmātmā dhavalo dṛṣṭaḥ pāvakāvyabhicāravān ta.sa.4ka/62. 2. abhrāntaḥ; asambhrāntaḥ — karmāṇyasambhrāntaphalāni jantoḥ a.ka.101.23; anākulaḥ — śabdāt sāmayikād yasmāt pratipattiranākulā ta.sa.96kha/861. 3. askhalitaḥ, dṛḍhaḥ — buddheraskhalitā vṛttirmukhyāropitayoḥ sadā pra.vā.2.36; acapalaḥ — pramādasthānāt prativiratena bhavitavyam, amattena anunmattena acapalena acañcalena abhrāntena bo.pa.63. 'khrul ba med pa'i tshul khrims|askhalitaśīlam — nirantarāskhalitaśīlena cāpramattatayā sū.a.151ka/34. 'khrul ba med par 'gyur|kri. avyabhicāraḥ prāpnoti — yadyevam, manindriyasyāpyavyabhicāraḥ prāpnoti abhi.bhā.85ka/1200. 'khrul ba mo|vi.strī. vyabhicāriṇī — vyabhicāriṇyāḥ garbhiṇyāḥ… upasampādane'pi vi.sū.52kha/67. 'khrul ba tshol ba|vi. skhalitagaveṣī — {gcig la gcig 'khrul ba tshol ba} anyonyaskhalitagaveṣiṇaḥ rā.pa.242ka/140. 'khrul ba bzlog pa|skhalitapramardanam — {'khrul ba bzlog pa'i rigs pa gtan tshigs grub pa zhes bya ba} skhalitapramardanayuktihetusiddhināma ka.ta.3847. 'khrul ba yin|kri. bhrāmyati — buddhigate eva tīvramandatve śabde samāropya bhrāmyati ta.pa.150ka/752; viplavate — viplavate khalvapi kaścit puruṣakṛtād vacanāt pratyayaḥ ta.pa.215ka/901; vyabhicarati lo.ko.335. 'khrul ba'i rgyu|vibhramakāraṇam — timiramakṣṇorviplavaḥ \n indriyagatamidaṃ vibhramakāraṇam nyā.ṭī.42ka/55; bhrāntikāraṇam ta.sa.108ka/944; bhrāntihetuḥ — bhrāntihetorasadbhāvāt svatastasya pramāṇatā ta.sa.108kha/946. 'khrul ba'i rgyu mtshan|bhrāntinimittam — vividhabhrāntinimittabalabhāvinī ta.sa.112kha/974. 'khrul ba'i snyigs ma|saṃkṣobhakaṣāyaḥ — {bskal pa dang 'khrul ba'i snyigs ma dang} kalpasaṃkṣobhakaṣāyeṣu sa.pu.19ka/29. 'khrul ba'i shes pa|bhrāntajñānam, mithyājñānam ta.pa.236ka/944. 'khrul bar gyur pa|= {'khrul gyur} \n\n• kri. bhrāntirabhūt — bhrāntirme'bhūt he.ta.19kha/62; \n\n• bhū.kā.kṛ. bhrāntiḥ sañjātā — tatra me bhrāntiḥ sañjātā he.ta.19kha/62; skhalitam — {brjod pa 'khrul gyur pa} skhalitābhidhāyī a.ka.22.57.{'khrul bar 'gyur ba} = {'khrul 'gyur} \n\n• kri. bhrāntirbhaviṣyati — evaṃ vyaṅgye bhrāntirbhaviṣyati ta.sa.78kha/731. \n\n• vi. vyabhicārī — tajjñānanivṛttimātramapi vyabhicāri vā.ṭī.54ka/7. 'khrul bar byed pa|= {'khrul byed/} 'khrul byed|• vi. = {'khrul bar byed pa} bhrāntikaraḥ — marīcikopamau dvau dharmau cittaṃ caitasikāśca bhrāntikaratvāt sū.a.170ka/62; udbhrāntaḥ — {mig ni 'khrul byed cing} udbhrāntanetram 55.11. \n\n• saṃ. 1. = {chang} hālā, surā mi.ko.39kha 2. *ohanam (ūhanam?) ma.vyu.4371; {drag po'i las kyi bye brag} mi.ko.12kha. 'khrul byed ma|vi.strī. itvarī, asatī lo.ko.335; rā.ko.1.205; = {'dod ldan ma} cho.ko.109. 'khrul ma yin|= {'khrul ba ma yin pa/} 'khrul med|= {'khrul ba med pa/} 'khrul med blo|askhalitamatiḥ lo.ko.335; askhalitabuddhiḥ lo.ko.335. 'khrul zhig|bhramaluptaḥ lo.ko.336; bhrāntaluptaḥ lo.ko.336; {'khrul zhig pa/} {'khrul snang ma lus zhig pa 'am yal ba ste stong nyid rtogs pa'i gang zag} bo.ko.332. 'khrul yas|viparyaḥ, saṃkhyāviśeṣaḥ ma.vyu.7728; viparyam (‘vivaryam’ iti pāṭhaḥ) ma.vyu.7856. 'khrus pa|• kri. {'khru ba} ityasya bhūta.; \n\n• prā. = {brtson pa} bo.ko.332. 'khren pa|= (prā.) \n\n• saṃ. mātsaryam — saṃstavaṃ kulamātsaryaṃ sthānaṃ saṃgaṇikāvaham abhi.a. 1.56. \n\n• vi. = {chags pa'am zhen pa} saktaḥ ma.vyu.2192; gṛddhaḥ ma.vyu.2193; kṛpaṇaḥ lo.ko.336. 'khro|= {'khro ba/} 'khro bcom|bhasmakrodhaḥ lo.ko.336. 'khro ba|= {khro ba} (varta.) da.ko.102. 'khro ba bcom pa|= {'khro bcom/} 'khro byed ma|vi.strī. kopanā, kopavatī strī — kopanā saiva bhāminī a.ko.2.6.4. 'khrol|= {'khrol ba/} 'khrol ba|• kri. (saka.; varta.; bhavi., bhūta. {dkrol ba/} vidhau {khrol}) raṇati \n\n• saṃ. vādanam — {dril bu 'khrol ba} ghaṇṭāvādanam sa.u.17.9; garjiḥ — {rgyu ma rnams 'khrol ba gang yin pa'o} antrāṇāṃ garjiryā vi.pra.233kha/2.33; svanaḥ lo.ko.336. \n\n• vi. mukharaḥ — {dril bu g}.{yer kha'i dra ba 'khrol ba} kiṅkiṇījālamukharaḥ ma.vyu.6121; raṇat — {lag pas rdo rje dril bu 'khrol} vajraghaṇṭāraṇatpāṇiḥ he.ta.27ka/90; samuccarat — {rkang gdub 'khrol ba'i sgra rnams grag pa yis} samuccarannūpuranisvanāni jā.mā.19/10. 'khros pa|= {khros pa} da.ko.102. ga|1. vyañjanatṛtīyavarṇaḥ \n asyoccāraṇasthānaṃ kaṇṭhaḥ; ga (nāgarīvarṇaḥ) — {ga yA 'od srung} gayākāśyapaḥ la.vi.1ka/1; gakāre gambhīradharmapratītyasamutpādāvatāraśabdaḥ niścarati sma la.vi.67kha/89. 2. pra. \ni. = {ka} samuccayabodhakaḥ {gsum ga} trayam \nii. padāṃśaḥ ({ming cha}) {yal ga} śākhā sū.a.216ka/122. 3. = {gang} kim — {ga las} kutaḥ vi.va.217kha/1.95; bo.ko.334. 4. = {'ga'} yā.ko.63. ga na|= {gang na/} ga nas|= {gang nas/} ga las|= {gang las/} ga ga tshil|dra. {ga ga tshil byed pa/} ga ga tshil byed pa|pratodanam aṅghulimuṣṭi pādāṅghuṣṭhādibhiḥ pratodanataḥ spṛṣṭau vikaraṇacittena vi.sū.44kha/56; {ga ga tshil byed pa'i ltung byed} pratodanaprāyaścittikam vi.sū.44kha/56. ga ga tshil byed pa'i ltung byed|pā. (vina.) pratodanaprāyaścittikam, prāyaścittikabhedaḥ vi.sū.44kha/56. ga ge ba|= {ga ge mo/} ga ge mo|vi. (sa.nā.) adaḥ {'jig rten gyi khams ga ge mo zhig na} amuṣmin lokadhātau a.sā.82ka/46; {khyod ni phyogs ga ge mo zhig tu skyes} amuṣyāṃ diśi tvaṃ jātaḥ a.sā.340ka/191. ga ge mo zhig tu|= {ga ge mo zhig na/} ga ge mo zhig na|amutra — iha vā sā prajñāpāramitā, amutra vā sā prajñāpāramitā a.sā.158ka/89; amuṣmin {'jig rten gyi khams ga ge mo zhig na} amuṣmin lokadhātau a.sā.82ka/46; amuṣyām {khyod ni phyogs ga ge mo zhig tu skyes} amuṣyāṃ diśi tvaṃ jātaḥ a.sā.340ka/191. ga gon|• saṃ. trapuṣam; trapusam \ni. karkaṭī tadyathā dadhitrapuṣaṃ sadyo jvara iti ma.ṭī.275ka/132; pra.vṛ.174—5/26; tatparyāyau : īrvāruḥ — īrvāruḥ karkaṭī striyau a.ko.2.4.155; karkaṭikā — utsṛjyakaka(rka)ṭikāmūlakaharitakamavighātyabhyavahṛtau vi.sū.48kha/62 \nii. = {zha nye} bo.ko.334; nā. trapuṣaḥ, vaṇik dvau bhrātarau trapuṣabhallikanāmakau vaṇijau la.vi.182ka/276; trapusaḥ {tshong pa ga gon bzang po dag} vaṇijau…trapusabhallikau a.ka.25.79. ga chad|kri.vi. = {ga chad du} 1. ārtaravam {ga chad ngu} rodityārtaravam bo.a.6.93 2. ācchuritakam {ga chad dgod} ācchuritakaṃ hāsaḥ a.ko.1.7.34. ga nyid|gatvam gakāro'tyantaniṣkṛṣṭagatvādhāro na vidyate ta.sa.78ka/728. ga da|= {ga dA} gadā, astraviśeṣaḥ śa.ko.204. ga dar|= {gad dar/} ga 'dra|= {gang 'dra/} ga na ba|= {ga la ba/} ga Na pa ti|nā. = {tshogs bdag} gaṇapatiḥ, gaṇeśaḥ śa.ko.204. ga pur|= {ga bur/} ga bur|= {ka ta pu ra} karpūraḥ, o ram, sugandhidravyaviśeṣaḥ bo.a.8.62; tatparyāyāḥ : ghanasāraḥ, candrasaṃjñaḥ, sitābhraḥ, himavālukā a.ko.179kha/2.6.130; karpūrakam, sugandhidravyaviśeṣaḥ {rang byung si h+lar shes par bya/} /{khu ba ka r+pu ra zhes brjod//} svayambhu sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ matam \n\n he.ta.19ka/60. ga bur gyi snod|karpūrapātram, hastacihnam — idānīṃ kṛṣṇadīptādīnāṃ savyavāmahaste cihnamucyante \n karpūrapātraṃ caturthe vi.pra.37kha/4.17. ga bur bu mo|= {ka ko la} candravālā, sthūlailā mi.ko.54ka \n ga bur 'dzin pa|= {zla ba} *karpūradharaḥ, candraḥ śa.ko.204; bo.ko.335. ga ba|gāvī, gośabdasya asādhuprayogaḥ gośabde sādhau vācake sati yā gāvyāderasādhoḥ prayogāt gobuddhirbhavatītyucyate, na sā tata eva bhavati ta.pa.200ka/866. ga ba ya|= {ba men} gavayaḥ, gosadṛśapaśuḥ cho.ko. 110/rā.ko.2.319. ga tsam|= {ci tsam} kiyat, kiyat pramāṇam bo.ko. 336/rā.ko.2.128. ga tshod|= {tshod gang} kiyat, kiyat pramāṇam cho.ko.110/rā.ko.2.128. ga dza pi p+pa lI|= {glang po'i pi pi li} gajapippalī, karipippalī yo.śa.88. ga zha|upahāsaḥ uddhataṃ sopahāsaṃ vā yadā mānamadānvitam bo.a.5.49; prakṣveḍā tato mahājanakāyena kilakilāprakṣveḍoccairnādo muktaḥ a.śa.27kha/23; prakṣveḍitam tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan la.vi.64ka/84. ga zha'i rgyu byed|kri. vilasantu krīḍantu mama kāyena hasantu vilasantu ca bo.a.3.13. ga gzha'|= {ga zha/} ga ya|= {ga yA/} ga yA|nā. = {lteng rgyas} gayā, nagaram — kapilavastunaḥ śākyanagarānniṣkramya gayānagarānnātidūre bodhimaṇḍavarāgragatena sa.pu.116ka/186. ga yA mgo|nā. = {ga yA mgo'i ri} gayāśīrṣam (gayāśīrṣaḥ ma.vyu.4116), parvataḥ — gayāśīrṣaṃ vayaṃ gatvā gautamaṃ śāsanaṃ śrutam vi.va.294kha/1.119; mi.ko.138kha \n ga yA mgo'i ri|= {ga yA mgo/} ga yA 'od srung|nā. = {lteng rgyas 'od srung} gayākāśyapaḥ, mahāśrāvakaḥ sa.pu.2ka/1; {rdo rje gdan gyi nye 'dabs su 'od srungs zhes byung /} {ga ya zhes yul} cho.ko.110; {sangs rgyas kyi nyan thos shig} bo.ko.336. ga yA 'od srungs|= {ga yA 'od srung /} ga yig|gakāraḥ, gavarṇaḥ — madhyamāsandhau gakāraḥ vi.pra.256kha/2.67. ga ru|= {gang du/} ga ru Da|= {khyung} garuḍaḥ, tārkṣyaḥ śa.ko.206; suparṇiḥ ma.vyu.4872. ga re|kutra — {glang ga re} kutra balīvardāḥ vi.va.199ka/1.72, kva — {gzhon nu ga re} kva kumāraḥ su.pra.56ka/111. ga la|1. = {ci la} katham {'khor bar}… {dga' bar ga la 'gyur} saṃsāraratiḥ kathaṃ bhavet bo.a.4.34; dra. {ga la 'gyur/} kutaḥ — {mir gyur pas 'dir ga la mchi} manuṣyabhūtasya kuta ihāgamanam vi.va.217kha/1.95; dra. {ga la yin/} {ga la yod/} {ga las} 2. = {gang la} kva lo.ko.338; = {gang du} bo.ko.337. ga la 'gyur|kathaṃ bhavet {'khor bar}… {dga' bar ga la 'gyur} saṃsāraratiḥ kathaṃ bhavet bo.a.4.34; kutaḥ syāt kutastadvacanasya prāmāṇyaṃ syāt ta.pa.44ka/537; kutaḥ {phyis 'di yang dag 'byor bar ga la 'gyur} punarapyeṣa samāgamaḥ kutaḥ bo.a.1.4; ta.pa.44ka/536. ga la go li ka|galagolikaḥ śa.ko.206; dra. galagolī mo.ko.350. ga la ba|yena — {bcom ldan 'das ga la ba der song} yena bhagavāṃstenopajagāma la.a.56kha/1; {rngon pa ga la ba der song} ({ste}) gatvā sa lubdhakāntikam a.ka.64.49; yatra lo.ko.338. ga la yin|kutaḥ pra.a.5-4/9; dra. {ga las yin/} ga la yod|kim — {khyod kyis grogs bya ga la yod} sāhāyyasyāvakāśo hi kastava jā.mā.241/139; kutaḥ —{rmongs la dge ba ga la yod} mugdhānāṃ kuśalaṃ kutaḥ a.ka.61.11. ga la srid|= {ga la yod/} ga las|kutaḥ — {'di yang ga las zhe na} etadapi kutaḥ ta.pa.44kha/537; dra. {ga las byung ba yin/} {ga las yin/} {ga la/} ga las byung ba yin|kutaḥ — {'di'i rang bzhin 'di ga las byung ba yin} kuto'syāyaṃ svabhāvaḥ ta.pa.76kha/606. ga las yin|kutaḥ pra.a.3kha/5; dra. {ga las/} {ga las byung ba yin/} ga le|= {dal bu/} ga shed|kvāpi, aniścitasthānam — {gcig pu ga shed 'gro dgos na/} {mdza' dang mi mdza' kun ci rung} ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ bo.a.2.62. gag|= {bya gag/} gang|vi. \ni. (sa.nā.) yad — {gang yod pa de ni skad cig ma kho na yin no} yat sat tat kṣaṇikameva he.bi.137-5/54; arthakriyāsamarthaṃ yat tadatra paramārthasat pra.vā.2.3 \nii. (sa.nā.) kim — {bdag gi dge ba'i bshes gnyen gang lags} ko'smākaṃ kalyāṇamitram a.sā.432ka/243; kataraḥ {lhas byin gyi khyim gang yin} kataraddevadattasya gṛham pra.a. 265-4/579; katamaḥ {zag pa dang bcas pa'i chos rnams gang} sāsravā dharmāḥ katame abhi.sphu.294kha/1145; {nye bar len pa gang} upādānaṃ katamat abhi.sphu.129kha/834 \niii. (saṃ.vā.) = {gcig} ekasaṃkhyābodhakaḥ — {khru gang} hastaḥ la.vi.77ka/104; {gzhu gang} dhanuḥ la.vi.77ka/104 2. = {gang ba} 3. = {gang po} 4. = {gang bu/} gang kho na nas|yata eva — yata eva vipaśyī samyaksaṃbuddho bandhumatīṃ rājadhānīmanuprāptastata eva taṃ na kaścitsatkaroti vi.va.145kha/1.33; = {gang kho na las/} gang kho na las|yata eva — yata eva ca kāraṇāt samādhiḥ, tata eva kāraṇāt cittānām ekālambanatvaṃ kiṃ neṣyate abhi.bhā.65kha/1127; = {gang kho na nas/} gang kho na'i tshe|yadaiva — {gang kho na'i tshe gar mkhan mthong ba de kho na'i tshe glu la sogs pa'i sgra thos pa} yadaiva narttakīmutpaśyati tadaiva gītādiśabdaṃ dṛṇoti ta.pa.7kha/460. gang gi|1. yasya — {gang gi ming thos 'jigs pa yang /} {de nyid med na mi dgar 'gyur} yasyaiva śravaṇāt trāsastenaiva na vinā ratiḥ bo.a.8.119 2. kasya — {gal te de nyid shes med na/} {bdag gis gang gi ngal ba byas} sa eva cenna jānāti śramaḥ kasya kṛtena me bo.a.8.182. gang gi slad du|kena kāraṇena sa.du.123/122. gang gis|1. yena, yasmādarthe — {gang gis zhes bya ba ni gang gi phyir} yeneti yasmāt ta.pa.147ka/746 2. kena — {gang gis zlog par byed} kena nivarttatām ta.pa.242kha/957; {thabs gang gis} kenopāyena sa.du.125/124. gang gis min|na kathañcana ta.sa.74kha/698. gang du|1. yatra — yatreti saṃsārādiṣu sū.a.189kha/87; yasmin bo.a.4.46 2. kutra — kutremāni bhagavatā kuśalamūlāni kṛtāni a.śa.36kha/32; kva — {dga' bo mgyogs par gang du 'gro} nanda tūrṇaṃ kva gamyate a.ka.10.69; kvacit — {gang du gang tshe 'ga' zhig la} kvacit kadācit kasmiṃścit ta.sa.6ka/81. gang don|yadartham {gang don nyid du} yadarthameva bo.a.8.75. gang 'di|yadidam ma.vyu.5454; mi.ko.64kha \n gang na|1. yatra — {gang na du ba yod pa de na gdon mi za bar me yod do} yatra dhūmastatrāvaśyamagniriti he.bi.137 5/54 2. kva — {ma de da lta gang na gnas} te jananī kvādya varttate a.ka.39.14; kvacit — yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā la.a.161kha/111; kvacana ma.vyu.5471. gang nas|1. yataḥ — {gang nas bzung ste} yataḥprabhṛtiḥ bo.a.1.18; yasmāt — {gang nas brtsams nas} yasmādārabhya bo.pa.13; yena — {lam gang nas 'dong ba'i lam der} yena mārgeṇa… gacchanti sma \n tasminmārge lo.ko.342 2. kutaḥ — {de ni gang nas 'ongs gyur} āyāti tatkutaḥ bo.a.9.144; jinaputrāśca te kutaḥ la.a.64kha/11. gang rnams kyi|yeṣām ma.vyu.5483; mi.ko.64kha \n gang la|1. \ni. yasmin — {don gang la} yasminnarthe nyā.ṭī.38ka/20; yatra — {gang la gnod pa byas kyang bde 'brel ba} yatrāpakāro'pi sukhānubandhī bo.a.1.36 \nii. yasya mi.ko.64kha 2. \ni. kutra — {de rang nyid ni gang la gnas} sa ca kutra svayaṃ sthitaḥ bo.a.9.81; kva — kva punarupatiṣṭhate abhi.sphu.165kha/905 \nii. kasya — {chos can gang la chos yin no} kasya dharmo hi dharmiṇaḥ ta.sa.90kha/818. gang las|1. yasmāt — {yul gang las} yasmād viṣayāt nyā.ṭī.45kha/81; yataḥ — {rgyu gang las} yataḥ kāraṇāt ta.pa.188ka/838; {gang las don 'grub pa} yataścārthasiddhiḥ nyā.ṭī.39kha/32 2. kasmāt — kasya kiṃ durbalaṃ ko vā kasmāt pūrvaṃ prapāṭhakaḥ ta.sa.113ka/978; kutaḥ ta.pa.219ka/908. gang ga|• vi. = {thams cad} sarvam cho.ko.111/rā.ko.5.302. \n\n• nā. gaṅgaḥ, sārthavāhaḥ dakṣiṇāpathādgaṅgo nāma sārthavāho'bhyāgataḥ a.śa.214ka/197. gang ga ra sta|nā. gaṅgarasthā, gaṅgasārthavāhasya bhāryā a.śa.214ka/197. gang ga len|gaṅgilaḥ abhi.sū.21.; dra. gāṅgilā mo.ko.353. gang gang|= {gang dang gang /} gang gA|nā. gaṅgā 1. nadī — ayodhyāyāṃ viharati nadyā gaṅgāyāstīre vi.va.146kha/1.34; mandākinī a.ka.65.45; jāhnavī a.ka.4.24; jahnusutā a.ka.65.16; tridaśāpagā a.ka.65.66 2. = {gang gA ma} patradevī — vāyavye tato raudryāḥ pūrvapatrādau gaurī, gaṅgā, nityā, turitā, totalā, lakṣaṇā, piṅgalā, kṛṣṇā vi.pra.41kha/4.32. gang gA skyes|• saṃ. = {gser} gāṅgeyam, svarṇam a.ko.2.9.94. \n\n• nā. = {gdong drug} gāṅgeyaḥ, kārttikeyaḥ cho.ko.111/rā.ko.2.321. gang gA skyong|nā. = {gang gA skyong ba po} gaṅgapālaḥ, kaścit puruṣaḥ so'yaṃ rājā vihitavinatirbhadrako brahmadatto paśyopālī sa kila kuśalī kalpako gaṅgapālaḥ a.ka.22.100. gang gA skyong ba po|nā. = {gang gA skyong} gaṅgapālaḥ, kaścit puruṣaḥ a.ka.22.98. gang gA pa|nā. gaṅgikaḥ, gṛhapatiputraḥ a.śa.251kha/231. gang gA ma|nā. = {gang gA} gaṅgā, patradevī — tato vādyāḥ krameṇa \n gaṅgāyā vā, nityāyā vā vi.pra.132ka/3.64. gang gA 'dzin|gaṅgādharaḥ nā. 1. = {dbang phyug chen po} śivaḥ a.ko.1.1.29 2. = {rgya mtsho} samudraḥ bo.ko.339/rā.ko.2.289; {phyi'i rgya mtsho la} cho.ko. 111. gang gA'i klung|gaṅgānadī la.a.146kha/93; gaṅgā — {gang gA'i klung gi 'gram du byon to} gaṅgātīramanuprāptaḥ a.śa.70ka/61. gang gA'i klung gi bye ma snyed|vi. gaṅgānadīvālukāsamaḥ gaṅgānadīvālukāsamāstathāgatā atītā anāgatā vartamānāśca la.a.146kha/93; gaṅgānadīvālukopamaḥ a.sā.138ka/79. gang gA'i klung lnga bcu'i bye ma snyed|vi. pañcāśadgaṅgānadīvālukopamaḥ g.{yog byang chub sems dpa' gang gA'i klung lnga bcu'i bye ma snyed yod pa rnams} pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇām sa.pu.112ka/179. gang gA'i klung bcu'i bye ma snyed|vi. daśagaṅgānadīvālukātulyaḥ {gang ga klung bcu'i bye snyed nyid/} {rigs gcig la ni de bzhin gshegs pa'i tshogs} daśagaṅgānadīvālukātulyā ekakuleṣu tathāgatasaṅghāḥ he.ta.16kha/52. gang gA'i klung drug cu'i bye ma snyed|vi. ṣaṣṭigaṅgānadīvālukopamaḥ {byang chub sems dpa' bye ba khrag khrig brgya stong phrag gang gA'i klung drug cu'i bye ma snyed} ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi sa.pu.111ka/179. gang gA'i klung bzhi bcu'i bye ma snyed|vi. catvāriṃśadgaṅgānadīvālukopamaḥ g.{yog byang chub sems dpa' gang gA'i klung bzhi bcu'i bye ma snyed yod pa rnams} catvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇām sa.pu.112ka/179. gang gA'i mchog|nā. gaṅgottaraḥ {'phags pa gang gA'i mchog gis zhus pa zhes bya ba theg pa chen po'i mdo} āryagaṅgottaraparipṛcchānāmamahāyānasūtram ka.ta.75. gang gA'i bu|nā. 1. gāṅgeyakaḥ, śrāvakaḥ mahāśrāvakasaṅghena ca sārdhamanekaśrāvakaśatasahasrakoṭīparivāraḥ \n tadyathā mahākāśyapaḥ… gāṅgeyakaḥ ma.mū.99kha/9 2. = {gdong drug} gāṅgeyaḥ, kārttikeyaḥ cho.ko.111/rā.ko.2.321; gāṅgaḥ cho.ko.111/rā.ko.2.321. gang gA'i lha|nā. gaṅgādevatā bhagavān gaṅgādevatāmāha \n tvaṃ grāmarāṣṭranagarāṇyanutarpayantī kedāraśālikumudotpalapaṅkajāni vi.va.153ka/1.41. gang gA'i lha mo|nā. gaṅgādevī śa.ko.207. gang gi ltar na|yasya, yasya mate —{gang gi ltar na}… {de'i ltar na yang} yasyāpi… tasyāpi ta.pa.141kha/735; {gang dag gi ltar na}… {de'i ltar na} yeṣām … teṣām ta.pa.140ka/732; yasya ca ta.pa.\n dra. {gang dag gi ltar na/} gang gi phyir|= {gang phyir} 1. yataḥ — yatastayoḥ satornaikarūpaniyatā pratipattiḥ sambhavati ta.pa.281ka/1028; yata eva — yata eva na vedādiproktārthapratipādakam \n tāyino dṛśyate vākyaṃ tata eva sa sarvavit ta.sa.121ka/1047; yasmāt — yeneti yasmāt ta.pa.147ka/746; yena — na jātirjātimad vyaktirūpaṃ yenāparāśrayam \n siddhaṃ pṛthak cet pra.vā.2.25; hi — {gang phyir zas ni srog gi gzungs} prāṇā hyaśanadhāraṇāḥ a.ka.55.15 2. kena ma.vyu.5478; kasmāt — {gang phyir rdo rje sems dpa' lags} vajrasattvo bhavet kasmāt he.ta.1ka/2 3. = {gang gi don du} yadartham — yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu sū.a.207ka/110. gang gi tshe|= {gang tshe} 1. yadā, yasmin kāle — yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ a.śa.2kha/1; {gang gi tshe}… {de'i tshe} yadā… tadā a.śa.3ka/2; {gang gi tshe yang}… {de'i tshe yang} yadāpi… tadāpi a.sā.75kha/42; yasmin samaye abhi.sphu.293kha/1144 2. kadā, kasmin kāle — so'vadat kva kadā dṛṣṭaḥ putreṇa nihataḥ pitā a.ka.20.45. gang gi tshe de ltar yin na|yadyevam — yadyevam, kinnu parājayaḥ, tattvasiddhibhraṃśāt vā.nyā.153-1/68. gang gis kyang|kenacit — {gang gis kyang mi bya'o} na kenacid vidhīyate ma.vyu.6439; kutaścit —vyavahāraśca na kvacinna kutaścinna kaścid vyavahāraḥ a.sā.416kha/235. gang gyur|= {gang bar gyur pa/} gang ci|yatkiñcit — sa evaṃ dṛḍhasannāhasannaddhaḥ yatkiñcitsarvasattvānāṃ pariprāpayitavyaṃ bhaviṣyati śi.sa.153ka/147; {gang ci yod kyang rung thams cad gzung bar bya ba yin no} yatkiñcidasti sarvamākāryate abhi.bhā.50kha/1062. gang ci yang rung ba|yatkiñcit — yatkiñcid bodhisattva ātmano vā parasya vā kliṣṭavarjitaṃ sukhamupasaṃharati bo.bhū.15kha/17; {gang ci yang rung ba'i tshig las} yataḥkutaścid vacanāt ta.pa.268kha/1006; yā kācit — kleśamūlaṃ yā kācitsatkāyābhiniveśapūrvikā dṛṣṭirvicikitsā ca ra.vi.78ka/8. gang ci'ang rung ba|= {gang ci yang rung ba/} gang cung zad|yatkiñcit — pudgalo yatkiñcit kuśalaṃ karma karoti śrā.bhū.8ka/18. gang cung zad tsam|yatkiñcit — tatrāpramāṇasādharmyamātraṃ yatkiñcidāśritāḥ ta.sa.106kha/931. gang cha|yathā — {dus gcig mchog tu mdor bstan pa/} {gang cha gtso bos gsungs pa na} ekasmin parame deśe (paramoddeśe) yathā nirdiṣṭavān prabhuḥ gu.si.1.8. gang ji tsam|yā kācit — {gang ji tsam grub pa} yā kācit siddhiḥ nyā.ṭī.39ka/31. gang dag|kecit — yāvanto narakāḥ kecid vidyante lokadhātuṣu bo.a.10.4; kecana mi.ko.64kha; yo hi ta.pa.\n gang dag gi ltar na|yeṣām, yeṣāṃ mate — {gang dag gi ltar na sangs rgyas kyi gsung tshig gi rang bzhin yin pa de dag gi ltar na de dag ni gzugs kyi phung pos bsdus so} yeṣāṃ vāksvabhāvaṃ buddhavacanam, teṣāṃ tāni rūpaskandhasaṃgṛhītāni abhi.bhā.132-4/71; ta.pa.140ka/732. gang dag gi phyir|yeṣāṃ kṛtvā (‘yeṣāṃ kṛtaśaḥ’ iti pāṭhaḥ) ma.vyu.5461; mi.ko.64kha \n gang dang gang|= {gang gang} yadyad — tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate bo.a.2.37; yadyadeva — tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante, yadyadeva deśayanti a.sā.3kha/2. gang dang gang gis|yena yena pra.a.18-3/39. gang dang gang du|yatra yatra — {gang dang gang du}… {de dang der} yatra yatra… tatra tatra a.sā.179ka/100; yatra yatra sa dārakaḥ pādau sthāpayati, tatra tatra padmāni prādurbhavanti a.śa.64ka/56; yatra yatraiva bo.a.7.42; yatra kutracit vi.pra.128kha/. gang dang gang na|= {gang dang gang du/} gang dang gang nas|yato yataḥ — yato yata evotpatsyante, tatra tatraiva nirotsyante a.sā.46kha/26. gang dang gang la|yatra yatra — yatra yatra ratiṃ yāti manaḥ sukhavimohitam bo.a.8.18. gang dang gang las|= {gang gang las} yato yataḥ pra.vṛ.170-2/16; {gang gang gang gang las}… {de de de dang de las} yato yato yadyat… tattat tatastataḥ pra.a. 37ka/42. gang dang ci yis|yena kena — {sgra ni gang dang ci yis kyang /} {gang zhig mtshungs par nyams myong ba} yayā kayāpi śrutyā yatsamānamanubhūyate kā.ā.1.52 gang du 'dod pa|= {gang 'dod pa/} gang du yang|1. kvacit —{gang du yang ni 'gro ma nus} naiva gantuṃ kvacit kṣamaḥ a.ka.32.17; kvacana ta.sa.24ka/253; kvāpi pra.a.243-5/531 2. yatrāpi —ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate ta.sa.106kha/931. gang du'ang|= {gang du yang /} gang du'ang ma nges pa'i rigs|pā. aniyataikataragotram, pañcābhisamayagotreṣu ekam — katamāni pañca ? yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca la.a.80ka/27. gang 'dod pa|yadṛccham — āhvānayati devānāṃ yadṛcchaṃ mantrajāpinaḥ ma.mū.252kha/288; yathepsitam — tataḥ sarvaṃ pradadyāt tad devānāṃ tu yathepsitam sa.du.211/210. gang 'dra|yadvat — traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam \n yadvat tadvadasattve'pi na sarvaṃ sarvakārakam ta.sa.3ka/38. gang ldan|= {rlung} pavamānaḥ, vāyuḥ a.ko.1.1.58. gang na ba|yena — {rgan mo ka tsang ga la gang na ba der song} yena kacaṅgalā vṛddhā tenopasaṃkrāntaḥ vi.va.131kha/1.20; yataḥ — {nyi ma gang na ba de logs su yongs su 'gyur bar byed pa} yataḥ sūryastataḥ parivartate śrā.bhū.21ka/50. gang na yang|= {gang na'ang /} gang na'ang|= {gang na yang} kutracit — darpaṇe udake… bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid la.a.98kha/40; kvacit pra.a.157kha/170; kathañcana — nākāśādyātmakaṃ hyuktaṃ vede śrotraṃ kathañcana ta.sa.80ka/743. gang nas kyang|kutaścit — teṣāṃ tathāgatānāṃ kāyapariniṣpattirna kutaściddaśadiśi lokādāgatā a.sā.450ka/254. gang nas skyes|nā. kolitaḥ, śrāvakaḥ ma.vyu.1048. gang nas byung ba'i gnas|prabhavaḥ, ādyopalabdhisthānam — śakyamasya prabhavo'dhigantumiti niścayamupetya jā.mā.315/183. gang po|nā. 1. pūrṇaḥ \ni. śrāvakaḥ, ayaṃ tu maitrāyaṇīputraḥ — {tshe dang ldan pa gang po byams ma'i bu} āyuṣmān pūrṇo maitrāyaṇīputraḥ a.sā.19ka/11; a.ka.93.66 \nii. śrāvakaḥ, ayaṃ tu mallikāsutaḥ a.ka.36.8; dāsīsutaḥ a.ka.36.27 \niii. buddhaḥ — atīte'dhvani pūrṇo nāma samyaksambuddho loka udapādi a.śa.62ka/53 2. pūrṇakaḥ, yaśodasacivaḥ — tato yaśodasacivāścatvāraḥ śrīmatāṃ varāḥ \n vimalākhyaḥ subāhuśca pūrṇako'tha gavāṃpatiḥ a.ka.62.88 3. sampūrṇaḥ, brāhmaṇaḥ — dakṣiṇāgiriṣu janapade sampūrṇo nāma brāhmaṇamahāśālaḥ prativasati a.śa.2ka/1. gang po 'bod|= {brgya byin} puruhūtaḥ, indraḥ a.ko.1.1.36. gang po bzang|nā. pūrṇabhadraḥ, anāgatabuddhaḥ — pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati a.śa.5ka/4. gang phyir|= {gang gi phyir/} gang phyed|= {rlung} pavanaḥ, vāyuḥ a.ko.1.1.58. gang ba|• kri. (aka.; avi.) āpūrayate — trailokyamāpūrayate yaśasā dhārmiko nṛpaḥ su.pra.39kha/75. \n\n• vi. pūrṇaḥ — {mar gyis gang ba'i bum pa} ghṛtasya pūrṇo ghaṭaḥ abhi.sphu.213ka/989; {dga' bas gang} harṣapūrṇaḥ a.ka.108.64; āpūrṇaḥ jā.mā.182/104; sampūrṇaḥ jā.mā.59/35; paripūrṇaḥ la.a.154ka/101; prapūrṇaḥ bo.a.10.8; ākīrṇaḥ — {skye bos gang ba'i phyogs su} janākīrṇān pradeśān vi.sū.78ka/95; abhikīrṇaḥ rā.pa.247kha/146; ākulaḥ jā.mā.220/128; samākulaḥ — {chu srin 'dzin khris gang ba yi/} {chu bo} nadyaśca… nakragrāhasamākulāḥ vi.va.213kha/1.88; saṅkulaḥ — janasaṅkulāḥ a.ka.104.11; saṃchannaḥ — {mtsho}… {pad ma dkar pos gang ba} hradaḥ… puṇḍarīkasaṃchannaḥ vi.va.203ka/1.77; parītaḥ — {mig ni mchi mas gang} bāṣpaparītanetraḥ jā.mā.293/170; {mig mchi mas gang} sāśrunayanāḥ jā.mā.361/211; {mig ni mchi mas gang} bāṣpoparudhyamānanayanā jā.mā.224/130; ācitaḥ jā.mā.37/20; nicitaḥ — {lus gnyer mas gang ba} balīnicitakāyaḥ ma.vyu.4099; pūritaḥ bo.pa.73; āpūritaḥ vi.pra.34ka/4.9; bharitaḥ su.pra.55ka/109; vṛtaḥ — ṣaṇṇāṃ kāntāsahasrāṇāṃ vṛtamantaḥpuram a.ka.24.120; pradhānaḥ — {tsher mas gang ba} kaṇṭakapradhānāḥ vi.va.128ka/1.17; *pratikubjitaḥ ma.vyu.6947. \n\n• saṃ. 1. (nā.) = {gang po} pūrṇaḥ, śrāvakaḥ ma.mū.99ka/9 2. = {gu gu la'i shing} puraḥ, gugguluḥ mi.ko.55kha 3. = {gang ba nyid} pūrṇatvam — na dharmasyonatvaṃ na pūrṇatvam śi.sa.174kha/172. gang ba can|= {mda' dong} tūṇīraḥ, bāṇādhāraḥ mi.ko.47ka \n gang ba spel|nā. pūrṇavardhanaḥ, ācāryaḥ ba.a. 342. gang ba ma yin pa|vi. asamagraḥ — {'di ni gang ba ma yin yang /} {'di ni rtag tu dkyil 'khor rdzogs} asamagro'pyasau… ayamāpūrṇamaṇḍalaḥ kā.ā.2.89. gang ba bzang|pā. pūrṇabhadrā, hastamudrā — mudrā svastikamucyate \n\n… tadeva hastau sammiśra anyonyāṅghulimiśritam \n pūrṇabhadreti ma.mū.248ka/280. gang ba bzang po|nā. pūrṇabhadraḥ, yakṣendraḥ — maṇibhadraśca yakṣendraḥ pūrṇabhadrastathaiva ca… ekaikaścaiva yakṣendraḥ pañcayakṣaśatairvṛtaḥ su.pra.43ka/86. gang ba'i gnas skabs|pūrṇāvasthā — tataḥ pūrṇatāṃ yāti pūrṇāvasthā lalāṭe bodhicittapūrṇatvāt vi.pra.160ka/3.121. gang ba'i bzhin|nā. pūrṇamukhaḥ, rājahaṃsaḥ — pūrṇamukhaḥ sukhaśceti rājahaṃsau babhūvatuḥ a.ka.28.49. gang ba'i zla ba|nā. pūrṇacandraḥ, bodhisattvaḥ śa.ko.208. gang bar gyur pa|bhū.kā.kṛ. = {gang gyur} pūrṇaḥ — sārthavāho'rthadattākhyaḥ pūrṇapravahaṇaḥ purā \n pavanasyānukūlyena ratnadvīpātsamāyayau a.ka.50.53; saṃpūritaḥ — dadṛśurvaṇijaḥ sarve puraḥ saṃpūritāmbaram a.ka.89.10; ākīrṇaḥ — vanam… ākīrṇamantaḥpurasundarībhiḥ jā.mā.325/189. gang bar 'gyur|kri. āpūryate — āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ sū.a.191kha/90; paripūryate lo.ko.343. gang bar bya|kri. pūrayet — tato'paramṛttikayā khāniṃ pūrayet vi.pra.95ka/3.8. gang bar byas pa|= {gang byas pa/} gang bar shog|kri. bhavatu prapūrṇaḥ — bhavantu saṅghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ bo.a.10.8. gang bu|1. = {snye ma} vallariḥ, mañjariḥ a.ko.2.4.13 2. = {sgang bu} śamī mi.ko.36ka; {sran ma'i gang bu lta bu} cho.ko.112. gang byas pa|1. yat kṛtam — {rmongs pas bden par gang byas 'di/} {sgyu ma las ni khyad ci yod} māyātaḥ ko viśeṣo'sya yanmūḍhaḥ satyataḥ kṛtam bo.a.9.143 2. = {gang bar byas pa} paripūrṇaṃ kṛtaḥ; bharitaḥ lo.ko.343. gang byed|1. yat karoti śa.ko.208 2. = {rlung} pavanaḥ, vāyuḥ mi.ko.145kha \n gang tsam|daghna: — {mi gang tsam las mtho bar} puruṣadaghnādūrdhvam vi.sū.50ka/63; dra. ma.vyu.8629; {gnya' shing gang tsam du lta ba} yugamātradarśinaḥ ma.vyu.8539. gang zhig|1. yad — {gang zhig snyam du sems pa} yastu manyate abhi.bhā.4ka/879; tathā hi tadupetavyaṃ yad yathaivopalabhyate ta.sa.72kha/676 2. kim — {gnas skabs de dngos ji ltar yin/} {dngos 'gyur gzhan yang gang zhig yin} tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ bo.a.9.147; kataraḥ — {mdo gang zhig} katarasya sūtrasya abhi.sphu.101kha/781; katamaḥ — yathā ‘panthānaṃ brūhi’ iti bruvatoktaṃ bhavati ‘katamaḥ panthāḥ’ iti; evaṃ ‘dharmān vada’ iti bruvatoktaṃ bhavati ‘katame dharmāḥ’ iti abhi.sphu.111kha/800. gang zhig gang gis|yo yena — yo yena ca virāgo'sau dharmaḥ satyādvilakṣaṇaḥ ra.vi.1.10. gang zhig gang dang|yo yena pra.a.10-5/20. gang zhig gang la|yadyatra ta.pa.\n gang zhig gis|kena — kiñca kenābhyupāyena vijñātā śaktiriṣyate ta.sa.96kha/861. gang zhig ji ltar gang gis|yo yathā yena — yo yathā yena vaineyo manyate'sau tathaiva tat ra.vi.1.75. gang zhig tu|kva — {nya la sogs pa gang zhig tu/} {de dag gsod mi 'gyur bar bskrad} matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān bo.a.5.11; pra.a.157kha/171. gang zhig tshe na|kadācit pra.a.61ka/69. gang zhig yin pa|yat — {byas pa gang zhig yin pa} yatkṛtam abhi.ko.4.54. gang zhig la|kutra — {des mtshon bdag gis lus phyung na/} {gang zhig la ni khro bar bya} tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate bo.a.6.43. gang zhig brjod|= {skye bos thos} kiṃvadantī, janaśrutiḥ a.ko.1.6.7. gang zhes bstan pa|yāpadeśaḥ ma.vyu.7620. gang zag|= {sems can} pudgalaḥ, sattvaḥ — {gang zag tu 'dzin pa} pudgalagrāhaḥ la.a.92ka/39; {gang zag gdags pa} pudgalaprajñaptiḥ abhi.bhā.82kha/1193; puṅgavaḥ — viraktiliṅgāni vilokyāmātyapuṅgavaḥ a.ka.20.10; pumān — tathā hi, apracyutānutpannapūrvāpararūpaḥ pumānanukrameṇa kartā karmaphalānāṃ ca bhoktā vede paṭhyate ta.pa.211ka/892. gang zag gi|pudgalasya; paudgalikam — tenopadraveṇa te bhikṣavaḥ paudgalikaṃ vā… staupikaṃ vā śramaṇairapahṛtya teṣāṃ prāhṛtaṃ pradāpyante śi.sa. 41ka/39; vi.sū.31kha/40. gang zag khyad par can|pudgalaviśeṣaḥ — {gang zag khyad par can gyi chos ma thob pa} pudgalaviśeṣadharmāprāpaṇam abhi.sū.21. gang zag mkhyen|= {gang zag mkhyen pa/} gang zag mkhyen pa|vi. pudgalajñaḥ — dharmajña nayajña pudgalajña tvāṃ vande ṣaḍabhijña sarvadaiva vi.va.127ka/1.17. gang zag gi bdag med|= {gang zag la bdag med pa/} gang zag gi bsam pa|pudgalāśayaḥ — {gang zag gi bsam pa la dgongs pa} pudgalāśayābhiprāyaḥ sū.a.185kha/81. gang zag gi bsam pa la dgongs pa|pā. pudgalāśayābhiprāyaḥ, caturvidheṣu abhiprāyeṣu ekaḥ sū.a.185kha/81. gang zag ngo bo|vi. paudgalaḥ — triguṇaḥ paudgalo vā'yamākāśasyātha vā guṇaḥ ta.sa.84ka/775; = {gang zag can/} gang zag can|vi. paudgalaḥ — pudgalāḥ paramāṇava ucyante, teṣāmayaṃ paudgalaḥ \n tadātmaka iti yāvat ta.pa.160kha/775; = {gang zag ngo bo/} gang zag bcu gnyis|dvādaśa pudgalāḥ, dvādaśavidhapudgalāḥ; dra. ma.vyu.9055. gang zag mchog|agrapudgalaḥ, bodhisattvaḥ — sarvametadapi mocayāmyaham evamāśaya tathāgrapudgalāḥ rā.pa.232ka/125. gang zag tu lta ba|pā. pudgaladṛṣṭiḥ, dṛṣṭibhedaḥ — mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ… sva(sat)kāyadṛṣṭyāḥ a.sā.16kha/9; varaṃ khalu sumerumātrā pudgaladṛṣṭirna tvevaṃ nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ la.a.113ka/59. gang zag tu 'dogs pa|= {gang zag 'dogs pa/} gang zag tu smra ba|1. pudgalavādaḥ abhi.sū.21 2. pudgalavādī — na ca pudgalaṃ buddhyā na pratipadyante pudgalavādinaḥ sū.a.237ka/149. gang zag tu 'dzin pa|pudgalagrāhaḥ — yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt la.a.92ka/39. gang zag dang chos la mngon par zhen pa|pudgaladharmābhiniveśaḥ — {gang zag dang chos la mngon par zhen pa kun tu rmongs pa} pudgaladharmābhiniveśasaṃmohaḥ lo.ko.345. gang zag dang chos la bdag med pa|pudgaladharmanairātmyam — {gang zag dang chos la bdag med par 'dzin pa'i lta ba} pudgaladharmanairātmyagrāhakadṛṣṭiḥ la.a.140ka/87. gang zag gdags pa|pudgalaprajñaptiḥ — skandhānāṃ pudgalaprajñaptikāraṇatvāt abhi.bhā.82kha/1193. gang zag bdag med pa|= {gang zag la bdag med pa/} gang zag 'das pa|pudgalotkrāntaḥ — pudgalotkrāntaṃ na jānāti anāgāmyarhatpratyekabuddhabuddhamārgāṇāmadhareṇottaram abhi.bhā.43kha/1038. gang zag 'dogs pa|= {gang zag tu 'dogs pa} 1. pudgalaḥ prajñapyate — skandhānopādāya pudgalaḥ prajñapyate abhi.bhā.82kha/1192 2. pudgalaprajñaptiḥ — {gang zag 'dogs par 'gyur} pudgalaprajñaptiḥ prāpnoti abhi.bhā.83kha/1195. gang zag 'dogs par 'gyur|pudgalaprajñaptiḥ prāpnoti — yadi tāvat skandhān, teṣveva pudgalaprajñaptiḥ prāpnoti abhi.bhā.83kha/1195. gang zag 'dogs par zad|pudgalaprajñaptiḥ prāpnoti — yadyayamarthaḥ \n skandhānālambyeti \n teṣveva pudgalaprajñaptiḥ prāpnoti abhi.bhā.82kha/1193. gang zag nor|vittaṃ paudgalikam — staupikaṃ sāṅghikaṃ hyapi ca vittaṃ paudgalikaṃ ca rā.pa. 240kha/138. gang zag pa|paudgalikaḥ — cakṣuṣā ca pudgalaṃ paśyāma iti paśyantaḥ paudgalikāḥ ‘anātmanā ātmānaṃ paśyāmaḥ’ iti dṛṣṭisthānamāpannā bhavanti abhi.bhā.85kha/1201. gang zag med|= {gang zag med pa/} gang zag med pa|• saṃ. pudgalābhāvaḥ abhi.sū.21. \n\n• vi. niṣpudgalaḥ — {chos thams cad ni gang zag med pa} niṣpudgalāḥ sarvadharmāḥ ma.vyu.158; śi.sa.170kha/168. gang zag dmigs pa|• saṃ. pudgalopalabdhiḥ abhi.sū.22. \n\n• vi. pudgalālambanaḥ abhi.sū. 22. gang zag mtshungs pa med pa|= {gang zag zla med pa/} gang zag 'dzin pa|= {gang zag tu 'dzin pa/} gang zag gzhan la dgongs pa|pā. pudgalāntarābhiprāyaḥ, caturvidheṣu abhiprāyeṣu ekaḥ ma.vyu.1670. gang zag bzhi|catvāraḥ pudgalāḥ, caturvidhapudgalāḥ, tadyathā 1. {mun khrod nas mun khrod du 'gro ba} tamastamaḥparāyaṇaḥ, 2. {mun khrod nas snang bar 'gro ba} tamojyotiṣparāyaṇaḥ, 3. {snang ba nas mun khrod du 'gro ba} jyotistamaḥparāyaṇaḥ, 4. {snang ba nas snang bar 'gro ba} jyotirjyotiṣparāyaṇaḥ ma.vyu.2968. gang zag zla med|= {gang zag zla med pa/} gang zag zla med pa|= {sangs rgyas} apratipudgalaḥ, buddhaḥ — {ston pa gang zag zla med} śāstā… apratipudgalaḥ vi.va.297ka/1.123. gang zag la skur ba 'debs pa|vi. pudgalāpavādikā — athaiṣā mithyādṛṣṭiḥ pudgalāpavādikā satī kimprahātavyā bhavet abhi.bhā.88ka/1207. gang zag la bdag med pa|pā. pudgalanairātmyam, anyataraṃ nairātmyam — {gang zag dang chos la bdag med par 'dzin pa'i lta ba} pudgaladharmanairātmyagrāhakadṛṣṭiḥ la.a.140ka/87; sū.a.167kha/59. gang zag la bdag med pa rtogs pa|pā. pudgalanairātmyaprativedhaḥ, prāyogikamanaskārasya avāntarabhedaḥ — prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ, āgantukatvaprativedhataḥ… pudgalanairātmyaprativedhataḥ sū.a.167kha/59. gang zag la bdag med pa la dmigs pa|pā. pudgalanairātmyālambanaḥ, manaskārasya avāntarabhedaḥ — vibhinnālambanaḥ saptavidhaḥ, nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharmanairātmyālambano rūpidharmālambano'rūpidharmālambanaśca sū.a.166kha/58. gang zag la bdag med pa'i rnam pa bsgom pa|pā. pudgalanairātmyākārabhāvanaḥ, manaskārasyāvāntarabhedaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca \n tatra caturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca sū.a.166kha/58. gang zag la bdag med par shes pa|pā. pudgalanairātmyajñānam, anyataraṃ nairātmyajñānam — yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam la.a.82ka/29. gang zag la dmigs pa|= {gang zag dmigs pa/} gang ya|pravaram, saṃkhyāviśeṣaḥ — {myad myid myad myid na gang ya'o} agaramagarāṇāṃ pravaram ga.vyū.3ka/102; ga.vyū.369kha/82. gang yang|1. yacca — yaśca mithyādṛṣṭipravartitaḥ prāṇātipātaḥ abhi.bhā.680; yattu — {gang yang rang gis ma byin pa} yattu svayaṃ na dīyate nā.nā.264kha/13; yatpunaḥ — yatpunaḥ sukhahetvavyavasthānādityuktam abhi.bhā.6ka/885; yadapi — yadapi sattvādikaṃ kvacidasarvajñe dṛṣṭam ta.pa.281kha/1029; yadapi ca — yadapi ca prameyatvavaktṛtvādikamuktam ta.pa.281ka/1029; yadyapi — {gang yang}… {de lta na yang} yadyapi… tathāpi… a.ka.6.163 2. ko'pi — sa ko'pi satkarmavipākajanmā a.ka.22.97; kaścit — api nu tatra kaścitsattva utpanno vā utpatsyate vā a.sā.42kha/24; kācit mi.ko.64kha; kiñcit — vedakārādṛte kiñcinna siddhyet pramitaṃ yadi ta.sa.76kha/716. gang yang yod ma yin|naiva ca kaścana — {chos ni gang yang yod ma yin} dharmo naiva ca kaścana sū.a.152kha/37. gang yang rung|= {gang yang rung ba/} gang yang rung ba|1. = {gang yang rung ba zhig} anyataraḥ — yasya hi yadātmavyavacchedamantareṇa na svabhāvaḥ paricchidyate,sa tatparihāreṇa sthitaḥ; yathā bhāvābhāvayoranyataraḥ ta.pa.183kha/828; anyatamaḥ — upacāro hi triṣu bhavati, nānyatamābhāve tri.bhā.148kha/32; ekataraḥ — tata ekatareṇa bhāgena pravāryamāṇaḥ a.sā.84ka/48; anyatarānyataraḥ — {yo byad gang yang rung ba'i bar du sbyin par byed} yāvad anyatarānyataraṃ pariṣkāraṃ dadāti ma.vyu.2856; anyatamānyatamaḥ ma.vyu.6481 2. yaḥ kaścit — yadi yaḥ kaścit karttā na dṛṣṭa ityabhyupagamyate, tadā'dhyetṛṇāṃ dṛṣṭatvāt sphuṭataramavataratyasiddhatā ta.pa.172kha/803; yathākathaṃcit — yathākathaṃcidetad dānānāmaśaktau saṃpādanam vi.sū.57kha/72; yathātathā — niṣkāsane bhikṣuṇīvarṣakāt \n yathātathā bhikṣuṇyāḥ \n pūrvopagatāyāścāntargṛhāt vi.sū.53kha/69. gang yang rung ba'i|yasya kasyacit — cīvaraśayanāsanavarṣakārthañca \n yasya kasyacit vi.sū.51kha/66. gang yang rung ba la|yatra kvacana — yatra kvacana sarvajñe siddhe tatsatyatā kutaḥ ta.sa.117kha/1017; yatra kutracit vi.pra.193ka/. gang yang rung bas|yena kenacit — {lung gang yang rung bas} yena kenacidāgamena ta.pa.211ka/892. gang yang rung ba zhig|= {gang yang rung ba/} gang yang rung ba la ma grub pa|= {gang rung ma grub} pā. anyatarāsiddhaḥ, asiddhahetvābhāsabhedaḥ — yadi svātantryeṇa, tadā'nyatarāsiddho hetuḥ ta.pa.215ka/147 2. anyatarāsiddhiḥ — tayoranyatarāsiddhyā netaraḥ siddhyati svayam ta.sa.76kha/717; anyatarāsiddhatā — {gtan tshigs gang yang rung ba la ma grub bo} anyatarāsiddhatā hetoḥ ta.pa.17kha/480. gang yin|1. kim — {de gang yin} ko'sau ta.sa.81kha/754 2. = {gang yin pa/} gang yin pa|yat — {sngon byung ba gang yin pa} yad bhūtapūrvam abhi.bhā.241ka/811; ma.vyu.5410. gang rung|= {gang yang rung ba/} gang rung cig|= {gang yang rung ba zhig/} gang rung ba|= {gang yang rung ba/} gang rung ma grub|= {gang yang rung ba la ma grub pa/} gang rung ma tshang ba|= {gang yang rung ba ma tshang ba} anyataravaikalyam — yenānyataravaikalyāt sarvaiḥ śabdo na gamyate ta.sa.80kha/746. gang la yang|= {gang la'ang /} gang la la|= {gang la la zhig} yaḥ kaścit — yaḥ kaścidupadeśaḥ sa vaktṛjñānapūrvakaḥ ta.pa.273kha/1014; yo hi kaścit — yo hi kaścit kāśyapa vaiyāvṛtyakaro bhikṣuḥ śi.sa.37ka/35. gang la la'i|kasyacit mi.ko.64kha \n gang la las|kutaḥ ma.vyu.5491. gang la la zhig|= {gang la la/} gang lags|1. kim — {gnas ni gang lags} kiṃ sthānam la.a.64kha/11 2. = {gang lags pa/} gang lags pa|yad — {gnas pa gang lags pa} saṃsthitā ye ca su.pra.36ka/68. gang la'ang|kvacit — vyavahāraśca na kvacinna kutaścinna kaścit a.sā.416kha/235. gang las kyang|kutaścit lo.ko.346. gang las yin|kutaḥ — bhinnābhāsā matiḥ kutaḥ pra.vā.2.24. gang su dag|ye kecit ma.vyu.5469; mi.ko.64kha \n gang su yang rung ba|ye kecit — ye kecit prasādajātāḥ satpuruṣāḥ buddhaṃ bhagavantamastāviṣuḥ abhi.sphu.274kha/1098. gang su yang rung ba'i|yasya kasya — yānti tatsmarasukhaṃ tṛṇāyate yasya kasya na sa vismayāspadam a.ka.63.1. gang su rung ba|= {gang su yang rung ba/} gangs|• saṃ. = {kha ba} himam, tuhinam mi.ko.144ka; {gangs ri} himādriḥ ta.pa.280kha/274; {ti se'i gangs dang 'dra ba} kailāsaśikharābhaḥ jā.mā.94/56. \n\n• nā. = {gangs ri} himavān, himālayaparvataḥ — {ri'i rgyal po gangs} himavantaṃ parvatarājam bo.bhū.37ka/42. gangs kyi ri|= {gangs ri/} gangs kyi ri bo|= {gangs ri/} gangs dkar|= {gangs ri dkar/} gangs skyes ma|= {gangs ldan bu mo/} gangs can|nā. 1. = {gangs ri} himavān, himālayaparvataḥ — {ri'i rgyal po gangs can} himavān parvatarājaḥ vi.va.213ka/1.88; himācalaḥ ta.sa.33ka/343; himaḥ ta.pa.281ka/275 2. haimavataḥ, yakṣaḥ (?) — nāgāyano haimavataḥ sātāgiristathaiva ca \n sarve ta ṛddhimantaśca mahābalaparākramāḥ su.pra.43kha/86. gangs can skyes|= {shu dag dkar po} haimavatī, śvetavacā mi.ko.58ka; = {gangs dang ldan pa/} gangs ti se|nā. = {ti se} kailāsaḥ, parvataḥ ma.vyu.4153. gangs dang ldan pa|= {shu dag dkar po} haimavatī, śvetavacā a.ko.2.4.103; = {gangs can skyes/} gangs ldan|1. nā. himavān, himālayaparvataḥ a.ka.59.166 2. = {kha ba'i phung po} himānī, himasaṃhatiḥ mi.ko.144ka 3. = {gangs dang ldan pa/} gangs ldan bu mo|= {u mA} himavatsutā, umā ṅa.ko.34/rā.ko.5.538; = {gangs ldan ma/} gangs ldan ma|= {u mA} haimavatī, umā a.ko.1.1.31. gangs gnas|haimavatāḥ, ṣaṭsu mahāsaṅghikaśākhāsu ekā ba.a.31; = {gangs ri'i sde/} gangs sbal|= {go d+hA} godhā, jantuviśeṣaḥ śa.ko. 211. gangs sbal mdza' mo|= {chu skyar/} gangs ri|nā. = {kha ba'i ri} himādriḥ, parvataḥ — gehavindhyahimādrivat ta.pa.280kha/274; himagiriḥ jā.mā.358/209; prāleyādriḥ me.dū.346ka/1.61; tuhinaśailaḥ nā.nā.282kha/145; himavān — ṣaḍbhirdharmaiḥ samanvāgato bhikṣurhimavantamapi parvatarājaṃ mukhavāyunā cālayet abhi.sa.bhā.108kha/146; himālayaḥ a.ko.2.1.8; himācalaḥ ta.pa.314kha/343. gangs ri dkar|nā. = {gangs ri} sitādriḥ — tasyaiva khalvasya sitādriśobhaṃ saṃcūrṇitasyāpi vibhāti rūpam jā.mā.365/214. gangs ri pa|= {gangs gnas/} gangs ri pa'i sde|= {gangs ri'i sde/} gangs ri'i sde|haimavatāḥ, aṣṭādaśanikāyeṣu ekaḥ ma.vyu.9092; dra. {gangs gnas/} gangs ri'i bu mo|nā. = {gangs ldan ma} haimavatī, umā ṅa.ko.34/rā.ko.5.551. gad|1. = {gad mo} hāsaḥ — {gad rgyangs} aṭṭahāsaḥ nā.sa.75 2. = {gad dar} 3. = {gad pa/} gad ka|= {gad kha/} {gad pa} taṭaḥ — nāsyaitadubhayaṃ taṭe kuryāt vi.sū.49kha/63; prasthaḥ mi.ko.142ka; ma.vyu.5123. gad kha|= {gad ka/} gad rgyangs|aṭṭahāsaḥ, mahattaro hāsaḥ — {gad rgyangs hA hA nges par sgrogs} hāhāṭṭahāsanirghoṣaḥ nā.sa. 75. gad rgyangs can|nā. = {dbang phyug chen po} aṭṭahāsī, śivaḥ cho.ko.113/rā.ko.1.24. gad brgyangs|= {gad rgyangs/} gad snyigs|saṅkāraḥ, sammārjanyākṣiptadhulyādiḥ mi.ko.141ka \n gad dar|1. = {byi dor} sammārjanam, {byi dor bdar ba} cho.ko.113; śocanam, {gtsang sbra byed pa'i las ka'i ming} da.ko.106 2. bahulīkāraḥ — {gad dar byas} bahulīkṛtam mi.ko.36ka \n gad dar byas|= {'byor ba'i 'bru} bahulīkṛtam, apanītatuṣadhānyādiḥ mi.ko.36ka \n gad bdar|= {gad dar/} gad pa|1. = {gad ka} prapātaḥ jā.mā.281/163; śvabhraḥ — papāta mahati śvabhre jā.mā.290/169; vapraḥ jā.mā.405/237 2. sammārjakaḥ; = {byi dor byed pa po} cho.ko.113. gad byed|= {gtsang byed} pavanam, dhānyādīnāṃ nistuṣīkaraṇam mi.ko.36kha. gad mo|= {bzhad gad} hāsaḥ abhi.sphu.296ka/1148; hāsyam — {gad mo'i gnas gyur} hāsyāyatanatāṃ gatā a.ka.14.139. gad mo dgod pa|• kri. hasati śa.ko.212; \n\n• saṃ. hasanam — {gad mo snyan par dgod pa} ratikarahasanam kā.vyū.223ka/285. gad mo rta gad|mahāhāsaḥ — kliṣṭaṃ mahāhāsaṃ hasati abhi.sa.bhā.98ka/132. gad mo'i gnas gyur|hāsyāyatanatāṃ gatā — aho hasasi māṃ loke hāsyāyatanatāṃ gatā a.ka.14.139. gan|= {gan du} antikam, nikaṭam — {mdzes ma'i gan du 'gro bar bya} gacchāmi dayitāntikam a.ka.10.47; māro hyatra pāpīyāṃstasya bodhisattvasya… antike balavattaraṃ tejovattaraṃ codyogamāpatsyate a.sā.338kha/191; sakāśam — {de dag de'i gan du dong} te tasya sakāśamupasaṃkrāntāḥ vi.va.142ka/2.87. gan du 'ongs nas|upasaṃkramya — bodhisattvaṃ mahāsattvamupasaṃkramya kaścidevaṃ vakṣyati a.sā.290kha/164; dra. {gan du song nas/} gan du song nas|upasaṃkramya — yadāsya paryavasthānaṃ vigataṃ tadopasaṃkramya kathayati śi.sa.38ka/36; dra. {gan du 'ongs nas/} gan kyal|= {gan rkyal/} gan kyal nyal|= {gan rkyal nyal/} gan rkyal|vi. = {gan kyal} uttānaḥ — {gan kyal nyal} uttānaśāyī a.ka.51.22; uttānakaḥ — mahāmaṇibhiḥ spharantāvuttānakau vi.pra.73ka/4.136. gan rkyal nyal|vi. = {gan rkyal du nyal ba} uttānaśāyī — uttānaśāyī pradadau tanuṃ kravyādapakṣiṇām a.ka.51.22. gan rkyal du nyal ba|= {gan rkyal nyal/} gan rkyal bu|= {brtan pa} uttānapādajaḥ, dhruvatārā cho.ko.114/rā.ko.1.226. gan tha|nā. = {kan thA} kanthā — kanthāyāṃ yakṣiṇī saparivārā vinītā vi.va.120ka/1.9. gan dar|= {kha btags/} gan di|= {gaN DI/} gan di'i the'u|= {gaN DI the'u/} gan du 'gro ba|• kri. upasaṃkrāmati — sahadharmikāṇāṃ copasaṃkrāmati śrā.bhū.49ka/118; antikaṃ gacchati — {mdzes ma'i gan du 'gro bar bya} gacchāmi dayitāntikam a.ka.10.47. \n\n• saṃ. upasaṃkramaṇam — tāśca sarvā abhirūpāḥ prāsādikāḥ…puruṣopasaṃkramaṇakuśalāḥ rā.pa.246kha/145; upasaṃkrāntiḥ bo.bhū.37ka/43. gan du 'gro bar bya|kri. 1. upasaṃkrāmeta — saṅghasthaviramupasaṃkrāmeta vi.sū.71kha/88 2. antikaṃ gacchāmi — {mdzes ma'i gan du 'gro bar bya} gacchāmi dayitāntikam a.ka.10.47. gan du nyal po la 'gro|kri. upaiti — {ma'i gan du nyal po la 'gro'o} upaiti mātaram ta.pa.213ka/896. gan de|= {gaN DI/} gan d+ha|= {dri} gandhaḥ — {badz+ra gan d+he} vajragandhe he.ta.14ka/42. gan d+ha ra|pā. = {gAn d+hA ra} gāndhāraḥ, saptasvarāntargatatṛtīyasvaraḥ ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1. gan d+ha ri|= {gAn d+hA rI} gāndhārī, vidyā — asti hi ca gāndhārī nāma vidyā yayākāśena gacchati abhi.bhā.62kha/1115; ta.pa.307kha/1075. gan mdzod|prā.= {bang mdzod/} gaN DI|gaṇḍī — yāvat teṣāṃ gaṇḍī ākoṭitā vi.va.147ka/2.90; {gaN DI'i dus kyi mdo} gaṇḍīsamayasūtram ka.ta.295; gaṇḍikā — te satpuruṣā ye dharmada(ga)ṇḍikāmākoṭayanti kā.vyū.206kha/264. gaN DI chung ngu|kaṭikā — khakkharakaḥ prahāṇikārtham \n kaṭiketyaparaḥ vi.sū.56kha/71. gaN DI rdungs shig|gaṇḍīrākoṭyatām — bhagavatā kāśyapenoktaḥ, ‘gaṇḍīrākoṭyatām’ a.śa.230ka/212. gaN DI brdung ba|gaṇḍīdānam — gaṇḍīdānañca āgamāya vi.sū.56kha/71; gaṇḍyākoṭanam vi.sū.67kha/84. gaN DI brdungs pa|1. gaṇḍīdānam — asaṃpattau gaṇḍīdānena saṃbodhanasya mahāsannipāte yamalaśaṅkhayorāpūraṇam vi.sū.56kha/71 2. gaṇḍī ākoṭitā — tato gaṇḍyāmākoṭitāyāṃ sarvo bhikṣusaṅghaḥ sannipatitaḥ a.śa.114kha/114. gaN DI the'u|gaṇḍīkoṭanakam ma.vyu.9156. gab|= {gab pa/} {gab ste} gopayitvā — {bdag gab ste 'dug pa} ātmānaṃ gopayitvāvasthitaḥ vi.va.205ka/1.79. gab pa|• kri. (saka.; avi.) chādayati cho.ko.114/mo.ko.404; gopayati — {gab ste} gopayitvā vi.va.205ka/1.79. \n\n• saṃ. \ni. = {khebs pa/g}.{yogs pa/yib} {pa} chādanam cho.ko.114/rā.ko.2.490; gopanam — {gab ste} gopayitvā vi.va.205ka/1.79 \nii. = {cha mnyam pa} samabhāgaḥ — {n+ya gro d+ha ltar chu zheng gab pa} nyagrodhaparimaṇḍalaḥ a.ka.24.31. gab pa'i tshig|= {gab tshig} arthavādaḥ — {sngags kyi gab pa'i tshig bzhin du} mantrārthavādavat ta.sa.116kha/1009. gab tse|= {gab rtse/} gab rtse|= {gab tse/} {gab tshe} cañcaḥ ma.vyu.5911; {snod cig ste za ma tog dang ga'u'i ming du gsungs} cho.ko. 114; {tsany+tsaH gab rtse ste snod phal cher la 'jug} mi.ko.38ka; samudgaḥ abhi.sū.22. gab tshig|1. = {lde'u} prahelikā — krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇṇamantraṇe \n paravyāmohane cāpi sopayogāḥ prahelikāḥ kā.ā.3.97 2. = {gsang tshig} mantraḥ, guptavādaḥ a.ko.3.3.167 3. arthavādaḥ — nanu naivaṃ paro nityaḥ śakyo labdhumihāgamaḥ \n nityaścedarthavādatvaṃ tatpare syādanityatā ta.sa.128ka/1100. gab tshe|= {gab rtse/} gam|1. = {gan/} {drung /} {nye ba} antikam {de dag gam du 'gro ba yongs ma nus} tadantikaṃ naiva śaśāka gantum a.ka.101.27 2. ({'byed sdud kyi sgra}) vā tenākāśaikadeśo vā yadvā vastvantaraṃ bhavet ta.sa.79kha/739 3. nu, praśne {ci rgyal po de slar log gam} kiṃ nu khalu pratinivṛttaḥ syādayaṃ rājā jā.mā.292/169. gam yo|= {nye 'khor} upavicāraḥ vividhadivyagandhadhūpitopa(pavi)cāre ga.vyū.23ka/120; samantataḥ {skye bo}… {de yi gam yo 'khod} janaścāsya samantataḥ sthitaḥ sa.pu.44ka/77. gam b+h+'A ri|= {dpal gyi lo ma} gambhārī, śrīparṇī śrī.ko.184kha \n ga'u|= {za ma tog} sampuṭakaḥ, samudgakaḥ a.ko.2.6.139; sampuṭaḥ śa.ko.215. ga'u kha sbyar|= {ga'u/} ga'u ta ma|= {gau ta ma/} gar|1. nṛtyam kāntānṛtyavilāsena helāpahṛtacetasām a.ka.72.45; {gar dang glu dang rol mo} nṛtyagītavāditram abhi.sū.22; narttanam pra.a.36kha/42; narttanā he.ta.7ka/20; nṛttam jā.mā.399/233; nāṭyam vi.pra.145kha/3.88; tāṇḍavam ma.vyu.5045; nartaḥ {pad+ma gar gyi dbang phyug gi sgrub thabs} padmanarteśvarasādhanam ka.ta.3424 2. = {gar mkhan} naṭaḥ, narttakaḥ {gar rgyan} naṭabhūṣaṇam mi.ko.61ka 3. = {ga ru} kva {gar bzhud} kva gamiṣyati a.śa.104kha/94; kutra kutra me vartata iti pratyavekṣyaṃ tathā manaḥ bo.a.5.41. gar mkhan|1. = {gar 'khrab mkhan} naṭaḥ, narttakaḥ — naṭavadgatisaṃkaṭaḥ la.a.142kha/90; narttakaḥ kecinnartakarūpeṇa ga.vyū.313kha/35 2. = {gar mkhan ma} narttakī {gar mkhan smin khyugs g}.{yo ba} narttakībhrūlatābhaṅgaḥ ta.sa.9ka/111; ta.pa.194ka/104; 3. nā. \ni. naṭaḥ, kaścit puruṣaḥ atra mathurāyāṃ naṭo bhaṭaśca dvau bhrātarau mama varṣa(śataparinirvṛtta)sya vihāraṃ pratiṣṭhāpayataḥ vi.va.122kha/1.11 \nii. = {gar mkhan ma} nṛtyā, devī — {sgeg mo phreng ba de bzhin glu/} {gar mkhan lha mo bzhi po dang} lāsyā mālā tathā gītā nṛtyā devyaścatuṣṭayāḥ sa.du.161/160. gar mkhan gyi bu mo|naṭadārikā kuvalayā naṭadārikā rūpayauvanamadamattā a.śa.201ka/186. gar mkhan gyi bud med|kārikā, naṭastrī mi.ko.86kha \n gar mkhan che|= {dbang phyug chen po} mahānaṭaḥ, śivaḥ cho.ko.115/rā.ko.3.660. gar mkhan dpa' bo|nā. naṭabhaṭikaḥ, vihāraḥ atra mathurāyāṃ naṭo bhaṭaśca dvau bhrātarau mama varṣa(śataparinirvṛtta)sya vihāraṃ pratiṣṭhāpayataḥ \n tatastasya naṭabhaṭika iti saṃjñā bhaviṣyati vi.va.123ka/1.11. gar mkhan ma|1. naṭī \ni. = {gar mkhan mo} narttakī mukhapaṅkajaraṅgesmin bhrūlatānartakī tava \n līlānṛtyaṃ karoti kā.ā.2.92; tatparyāyau : nartakī a.ka.72.44; kṣudrā mi.ko.88kha; \nii. nā. vidyārājñī vidyārājñībhiḥ tadyathā tārā sutārā naṭī bhṛkuṭī ma.mū.96ka/7 \niii. = {ldong ros} manaḥśilā cho.ko.115/mo.ko.525; 2. nā. nṛtyā, pūjādevī vi.pra.44kha/4.42. gar mkhan mo|= {gar mkhan ma} narttakī dakṣiṇe veṇunarttakī vi.pra.162ka/3.126. gar mkhas pa|vi. nṛttakuśalaḥ sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitāni abhūvan gītakuśalāni nṛttakuśalāni rā.pa.245kha/144. gar ga|nā. gargaḥ, ṛṣiḥ lokāyatapraṇetāro brahmā gargo bhaviṣyati la.a.189ka/160. gar gyi rgyan|= {gar rgyan/} gar gyi rgyud|nāṭakam vipuladharmanāṭakadarśanapraviṣṭaḥ la.vi.205kha/309; = {gar gyi cho ga/} gar gyi cho ga|nāṭakam kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni da.bhū.214kha/29; = {gar gyi rgyud/} gar gyi ltad mo|naṭaraṅgaḥ pra.a.18 1/38; = {gar la lta/} gar gyi ltad mo ba|naṭaraṅgaḥ ma.vyu.2837. gar gyi bstan bcos|bhaṇḍaśāstram, śāstraviśeṣaḥ pra.a.91kha/99. gar gyi tshogs can|gaṇikā, ajjukā a.ko.1.7.11. gar gyi rol pa|nāṭakam — akṣobhyapramukhāḥ…sarvārthakriyānāṭakaṃ darśayanti gu.sa.105ka/31. gar gyi sa|nṛtyasthānam, ānarttaḥ ānartaḥ samare nṛtyasthānanīvṛdviśeṣayoḥ a.ko.3.3.64. gar gyis 'tsho|kuśīlavaḥ, cāraṇaḥ a.ko.2.10.12. gar dga' bar|kri.vi. yatheṣṭam {gar dga' bar 'dong bar byed do} yatheṣṭaṃ gacchanti a.śa.90kha/81; = {gar dgyes par/} gar dgyes par|kri.vi. yathābhipretam {sang gar dgyes par bzhud cig} śvo yathābhipretaṃ yāsyasi a.śa.104kha/94; = {gar dga' bar/} gar rgyan|= {ba bla} naṭabhūṣaṇam, haritālam mi.ko.61ka \n gar 'cham|= {gar 'chams/} gar 'chams|= {bro gar} nartanam, nṛtyam mi.ko.30ka \n gar stabs|abhinayaḥ nartakīrūpaṃ kṛtvā…lalitābhinayaistaistaiḥ pauralokamatoṣayat a.ka.66. 80; {gar stabs ldan pa} abhinayaśālinī a.ka.66.84. gar stabs sgyur|kri. nartayati nartayatyeṣa durvṛttaḥ śikhaṇḍikrīḍayā jagat a.ka.25.48. gar stabs ldan pa|vi. abhinayaśālinī ayaṃ harati naścetaścitrābhinayaśālinī a.ka.66.84. gar thabs|nāṭakam — anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ la.a.123ka/7; nartanakam — naṭanartanakahāsakalāsakādisaṃdarśanaprativiramaṇatayā bo.bhū.104kha/134; dra. {gar thabs kyi rnam grangs} ma.vyu.5035. gar thabs gyis shig|nāṭayitavyam — {zlos gar gyi gar thabs gyis shig} nāṭakaṃ… nāṭayitavyam a.śa.203ka/187. gar 'dod par|kri.vi. yatreccham — yatrecchaṃ kṣetrāntaragatiḥ samam abhi.a.1.66. gar 'dod ma|nā. nṛtyecchā, icchādevī — nṛtyecchā kaumārījanyā vi.pra.45ka/4.44. gar pa|= {gar mkhan/} gar po|= {sla po min pa} ghanaḥ śa.ko.217; ghanaghanaḥ — {chang gar po sna mi mthun pas} ghanaghanena viruddhamadyena a.śa.215kha/198. gar ba|= {gar po/} gar bab bab|= {gar bab bab tu} yatra kvacana — {gar bab bab tu rkang pa mi bkru'o} na yatra kvacana pādau prakṣālayet vi.sū.6kha/7; yena vā tena vā — sa bhayavihvalavadano yena vā tena vā niḥpalāyate śi.sa.46kha/44. gar bar ri pa|nā. garbharipā, siddhācāryaḥ lo.ko.349. gar bu|= {gong bu} piṇḍaḥ — {lcags kyi gar bu} ayaspiṇḍam ma.vyu.9031. gar bya|• kri. nṛtyate he.ta.7ka/18. \n\n• saṃ. = {bro gar} nāṭyam, nṛtyam a.ko.1.7.10. gar byed|• kri. nṛtyati — yannṛtyanti pade pade a.ka.53.25; pranṛtyati kā.ā.1.7; nṛtyaṃ karoti kā.ā.2.92; nṛtyate vi.pra.79kha/4.163; he.ta.19kha/62; nartyate — nartyante kuṭilairmugdhā yantraputrakalīlayā a.ka.64.197; \n\n• saṃ. = {gar mkhan} naṭaḥ pra.a.33kha/38; nartanaḥ nā.sa.121. \n\n• vi. nṛtyamānaḥ taraṅgā hyudadheryadvatpavanapratyayeritāḥ \n nṛtyamānāḥ pravartante vyucchedaśca na vidyate la.a.73kha/21; nartitaḥ {smin ma'i 'khri shing gar byed pa} nartite bhrūlate kā.ā.2.79. gar byed pa|= {gar byed/} gar byed ma|nā. naṭī; naṭikā, yakṣiṇī ma.mū.282kha/441. gar dbang|nā. naṭeśvaraḥ, jinaḥ ba.a.831. gar ma|1. = {gar mkhan ma} naṭī he.ta.6ka/16; naṭikā vi.pra.158ka/3.119; nartī, padmakule mudrā he.ta.6ka/16; nartakī a.ko.1.7.8; vāṇinī a.ko.3.3.112. 2. nā. nṛtyā, pūjādevī vi.pra.31ka/4.4. gar ma legs pa|durnṛtyam lo.ko.349. gar ma'i phyag rgya|nṛtyāmudrā {gar ma'i phyag rgya bcings la 'di skad ces brjod de} nṛtyāmudrāṃ baddhvaivaṃ vadet sa.du.143/142. gar ming can|= {ba bla} naṭasaṃjñakam, haritālam mi.ko.61ka \n gar mo|= {gar po/} gar rtsed|= {bro gar} nṛttam, nṛtyam mi.ko.30ka \n gar gzhal|vimantram, saṃkhyāviśeṣaḥ {gzhal thim gzhal thim na gar gzhal lo} nahimantraṃ nahimantrāṇāṃ vimantram ga.vyū.3kha/103; nahimantram ma.vyu.7884; hemātraḥ ma.vyu.7755. gar yang|= {gang du yang /} gar yang phyin pa|pā. (sāṃ.) prāptiḥ, aṇimādyaṣṭaiśvaryāntargataiśvaryaviśeṣaḥ ma.vyu.4562; mi.ko.100kha \n gar la dga' ba|nā. = {lha chen} tāṇḍavapriyaḥ, śivaḥ śa.ko.215/rā.ko.2.603. gar la lta ba|naṭaraṅgaḥ naṭaraṅgasvapnasadṛśam śi.sa.172ka/170; raṅgaḥ {'dus byas gar la lta dang sgyu ma 'dra} raṅgamāyāsadṛśaṃ hi saṃskṛtam rā.pa.244kha/143. gar la lta ba 'dra|naṭaraṅgakalpaḥ drakṣyanti yena tribhavaṃ naṭaraṅgakalpam rā.pa.248kha/149. gal|1. kūṭam {gal dang bcas pa'i rgya dag sngon/} {ri dwags bcings pa'i slad du bkod} sakūṭāṃ mṛgabandhāya nidadhe vāgurāṃ puraḥ a.ka.40.183; {zur mig gal du lhung ba} kaṭākṣakūṭāvapātī a.ka.65.56 2. = {nan} cho.ko.115. gal gyis|= {nan gyis/} gal gyis 'chu ba|nirbandhaḥ balasenena tasyāvaśyaṃ nirbandhaṃ jñātvā anujñātaḥ vi.va.355ka/2.156; dra. {gal che ba/} gal gnyis su smra ba|syādvādaḥ ma.vyu.7524. gal che ba|nirbandhaḥ kiñca vedapramāṇatve nirbandho yadi vo dhruvam ta.sa.87kha/797; dra. {gal gyis 'chu ba/} gal te|=({gal te}… {na}) yadi — sarve devā manuṣyāśca yadi syurmama śatravaḥ bo.a.4.30; apravṛttirasambandhe'pyarthasambandhavad yadi pra.vā.2.18; atha, prakārāntaropanyāse — {gal te 'ga' tshe nus med na} athāśaktaṃ kadāciccet pra.vā.2.21; bo.pa.4; cet — {gal te thams cad nus med na} aśaktaṃ sarvamiti cet pra.vā.2.4.; {mdza' bo gal te gshegs na bzhud} gaccha gacchasi cetkānta kā.ā.2.140; sacet — saced rūpe carati, nimitte carati a.sā.10ka/6; sa cetpunaḥ — sa cetpunaḥ paśyati pareṣāṃ tadanyeṣāṃ vā tadubhayorvā bo.bhū.80kha/103. gal te de lta na yang|yadyapi…tathāpi pra.a.11—2/32; yadi nāma…tathāpi ta.pa.\n dra. {gal te yang}…{de lta na yang /} {gal te}… {de lta'ang /} gal te de lta'ang|yadyapi…tathāpi — yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate \n tathāpi tadduḥkhameva mamātmasnehaduḥsaham bo.a.8.92. gal te na 'on te|yadi…atha abhi.sū.22. gal te mod kyi|yadyapi abhi.sū.22; yadi lo.ko.351. gal te zhe na|yadi — apakārāśayo'syeti śatruryadi na pūjyate bo.a.6.110; atha — athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ bo.a.6.88; cet — tena pūjyo na cedariḥ bo.a.6.109. gal te 'ang|yadyapi — {gal te sngon gyi bag chags}… {med pa la'ang} na vidyate yadyapi pūrvavāsanā kā.ā.1.104. gal te yang|= {gal te}… {'ang /} gal te de lta na|yadyevam — yadyevam, yena kenacidāgamena kiṃ na bhavān pravarttate ta.pa.211ka/892. gal te de ltar gyur na|yadyevam nā.nā.264kha/13. gal te de ltar yin pa|yadyapyevam {gal te de ltar yin pa de lta na yang} yadyapyevam, tathāpi ta.pa. \n gal te ma yin na|na cet — ācchinnāmurvarīmetāṃ prayaccha svecchayā na cet a.ka.103.14. gal te min na|= {gal te ma yin na/} gal te yang|yadyapi…tathāpi — yadyapi cāsau sarvapadārthavyāpī, tathāpi…ta.pa.159kha/772; yadyapi yadyapi tāni dravyādīni pratyakṣāṇi svarūpataḥ, na ca śreyaḥsādhanatvena ta.pa.131ka/712. gal te yod na|yadi syāt abhi.sū.22. gas|= {gas pa/} gas pa|• kri. (aka.; avi.) sphuṭati — {bdag gi ci'i phyir snying ma gas} noraḥ sphuṭati me katham bo.a.7.34; visphuṭate {rkan yang gas} tālūni visphuṭante kā.vyū.216kha/276 \n\n• vi. sphuṭitaḥ {lus gas shing hrud hrud po} sphuṭitaparuṣagātraḥ vi.va.154kha/1.42; {snying 'di gas la} hṛdayamidaṃ sphuṭitam su.pra.56kha/112; visphuṭitaḥ kā.vyū.205ka/262; sphoṭilaḥ vi.sū.14kha/16; sphuṭam ma.vyu.6492; bhinnaḥ ma.mū.205ka/224; truṭitaḥ kā.vyū.206kha/264; avadīrṇaḥ jā.mā.340/198; jarjaraḥ śrā.bhū.195kha/482; \n\n• saṃ. sphoṭaḥ — tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma sa.pu.111ka/179; vibhedaḥ lo.ko.351. gas par gyur pa|bhū.kā.kṛ. sphuṭitaḥ ma.mū.279kha/434. gas par 'gyur du 'ong|kri. sphuṭeta lo.ko.351. gang+ga|= {gang gA} garga|= {gar ga} garga'i sgra can|= {srub snod} gargarī, dadhimanthanapātram mi.ko.37ka \n gA ya trI|nā. gāyatrī, patradevī — tato brāhmaṇyāḥ pūrvapatrādau sāvitrī, padmanetrā, jalajavatī, buddhiḥ, vāgīśvarī, gāyatrī, vidyut(prabhā), smṛtiḥ vi.pra.41kha/4.32; vi.pra.132kha/3.64. gAn d+ha ra|= {gan d+ha ra/} gAn d+hA ra|= {gan d+ha ra/} gAn d+ha ri|= {gan d+ha ri/} gAn d+hA rI|= {gan d+ha ri/} gA'u ta m+'i|= {gau ta mI/} gi|pra. 1. ṣaṣṭhīvibhaktipratyayaḥ {shing gi} vṛkṣasya ma.vyu.4743; {snyan ngag gi lus dang} śarīraṃ ca kāvyānām kā.ā.1.10 2. taddhitapratyayaḥ ṭyu tuṭ ca {sngar gyi} prāktanaḥ pra.a.116ka/124 3. kriyāpadānte {rnam par rtog gi} vikalpayanti la.a.79kha/27. gi phyir|caturthīvibhaktibodhakaḥ {shing gi phyir} vṛkṣāya ma.vyu.4741. gi wang|gorocanā, pītavarṇauṣadhadravyaviśeṣaḥ ma.mū.126kha/35; gorocanam vi.pra.95kha/3.8; rocanā gu.sa.127ka/80. gi wang mdog|= {ser skya} piṅgalaḥ, kapilavarṇaḥ a.ko.1.3.16; piṅgaḥ mi.ko.14ka \n gi hang|= {gi wang /} ging|= {king ka ra} kiṅkaraḥ, {king ka ra'i zur chag} cho.ko.116. ging pho|= g.{yog po} kiṅkaraḥ, dāsaḥ cho.ko.116/rā.ko.2.125. ging mo|= g.{yog mo} kiṅkarā, dāsī cho.ko.116/rā.ko.2.125. gi'u wang|= {gi wang /} gis|pra. 1. tṛtīyāvibhaktipratyayaḥ ({byed sgra'i rkyen}) {bdag gis} mayā gu.si.1.5; {kho bo cag gis} asmābhiḥ ta.pa.281ka/1028; {de dag gis} taiḥ kā.ā.1.10 2. tasil pratyayaḥ {bye brag gis} bhedataḥ ta.sa.124kha/1078. gu|1. bālalaghvādibodhakaḥ {phru gu} śiśuḥ ta.pa.310ka/1081; {gri gu} śastrakam vi.sū.69kha/86 2. padapūrakaḥ {sems can gyi khyad par 'di lta bu ni ga las 'ongs zhig gu} kuto'yamīdṛśaḥ sattvaviśeṣa iti a.śa.167ka/155; {ci zhig gu} kim su.pra.56ka/111. gu gu lu|= {gu gul/} gu gul|guggulaḥ, sugandhidravyam ma.mū.125ka/33; gugguluḥ {gu gul gyis bdug pa} gugguludhūpaḥ bo.bhū.125kha/161; kauśikaḥ śrī.ko.166ka; mahiṣākṣaḥ yo.śa.17. gu ge|= {'khri shing} vratatiḥ, latā mi.ko.148kha \n gu da|= {bshang lam} gudam, pāyuḥ {bshang lam gyi sgo} gudamukham vi.pra.167kha/3.151. gu Na|= {yon tan} guṇaḥ śa.ko.219. gu Na mi tra|nā. guṇamitraḥ, bhikṣuḥ śa.ko.219. gu ru|guruḥ 1. = {bla ma/} {slob dpon} ācāryaḥ śa.ko.219 2. = {lci bo} alaghuḥ cho.ko.117/rā.ko.2.341. gu ru yum|= {gur gum} kuṅkumam, gandhadravyam ma.vyu.6259. gu la ta|nā. = {ku la TA} kulaṭā, upakṣetraviśeṣaḥ upakṣetraṃ kulaṭā proktam arbudaśca tathaiva ca \n godāvarī himādriśca upakṣetraṃ hi saṃkṣipet he.ta.8ka/22. gu lang|= {dbang phyug chen po} śivaḥ, śaṅkaraḥ — śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate sma a.śa.8kha/7; rudraḥ la.vi.69ka/91. gug|= {gug pa/} gug skyes|mudram {gug skyes kyis ni sangs rgyas lnga} mudreṇa pañcabuddhāḥ he.ta.27kha/92. gug gul|= {gu gul/} gug pa|• vi. = {gug po} namraḥ {gzhu ltar gug pa'i yon tan rgyud} namrasya dhanuṣo guṇaḥ a.ka.5.11; kuṭilaḥ {mchu ni dmar zhing gug pa dang} tuṇḍairātāmrakuṭilaiḥ kā.ā.2.9; nataḥ {dad pas gug pa} śraddhānataḥ śa.ko.220; ānataḥ mi.ko.18ka \n\n• saṃ. vinatiḥ {gug par gyur} vinatiṃ datte a.ka.48.24; ādaraḥ {chos bzang nges pa la gug pa} sudharmaniyamādaraḥ a.ka.41.55. gug par gyur pa|kri. vinatiṃ dhatte {yid srubs gzhu ni gug par gyur} vinatiṃ dhatte dhanurmānmatham a.ka.48.24. gug po|vi. = {gug pa} kuṭilaḥ yena karmaṇā'vayavī bāhvādilakṣaṇaḥ kuṭilaḥ samutpadyate tadākuñcanam ta.pa.287kha/287. gug+gu la|= {gu gul/} gung|• vi. = {dkyil} madhyaḥ {nyi ma'i gung} madhyāhnaḥ bo.bhū.106ka/135; madhyamaḥ — {gung thun} madhyame yāme abhi.sa.bhā.7kha/8 \n\n• saṃ. dvīpī, vyāghraḥ abhi.sphu.181ka/934; śārdūladvīpinau vyāghre a.ko.2.5.1. gung la|purastād {dge slong gi dge 'dun gyi gung la} purastād bhikṣusaṅghasya vi.va.131kha/1.20; a.śa.6ka/5. gung thun|madhyamaḥ yāmaḥ kāla iti rātryā madhyame yāme abhi.sa.bhā.7kha/8. gung mo|= {sor mo gung mo} madhyamā ma.mū.247ka/279; madhyāṅghuliḥ ma.vyu.3979. guny+dza|guñjā, kṛṣṇalā śrī.ko.183ka; kāñcī śrī.ko.175ka \n gud|1. = {gud na} 2. = {gud pa/} gud du grag|kri. anuśrūyate tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogātpravartamānā anuśrūyate la.a.92kha/39. gud du 'gro ba|kri. prakrāmati ye tu tasmād vihārād bhikṣavaḥ prakrāmanti a.śa.137ka/126. gud du phye|kri. mocaya — {sha yang rus pa'i dra ba las shes rab mtshon gyis gud du phye} asthipañjarato māṃsaṃ prajñāśastreṇa mocaya bo.a.5.62. gud du ma bskyod pa|anudghaṭitatā {thog ma med pa nas gud du ma bskyod pa} anādikālānudghaṭitatā da.bhū.253ka/50. gud na|= {logs shig tu} pṛthak tatra vijñānāt pṛthageva… grāhyam tri.bhā.165kha/82; pṛthagbhūtaḥ vedako vedanādanyaḥ pṛthagbhūto na vidyate śi.sa. 130kha/126; vyatiriktam yadi pravṛttivijñānavyatiriktam ālayavijñānamasti tri.bhā.150ka/37; anyatra saṃskṛtāsaṃskṛtaṃ nāsti anyatra hi vikalpanāt la.a.159kha/108. gud na 'dug pa|parokṣam parokṣatvāttu harati śrutiramyaṃ sukhaṃ manaḥ jā.mā.233/136. gud pa|= {rgud pa/} gum|= {gum pa/} gum pa|• kri. mṛtā bhavāmi {nam bdag gum pa na} yadāhaṃ mṛtā bhavāmi a.śa.254kha/234 \n\n• vi. mṛtaḥ, gataprāṇaḥ {lha 'di ni gum pa zhes bgyi'o} eṣa deva mṛto nāma iti vi.va.155ka/1.43; kālagataḥ su.pra.52ka/104; cyutaḥ rā.pa.230kha/123; hataḥ {rgyal po chen po gum lags pa bkum ste ci rung} alaṃ mahārāja hataṃ hatvā jā.mā.308/179. gum pa'i ro|mṛtakuṇapaḥ yena pañcajanmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ a.śa.268ka/245. gum par gyur pa|bhū.kā.kṛ. vinaṣṭaḥ kṣuttarṣaśokābhibhavād vinaṣṭāḥ jā.mā.359/210. gur|dūṣyam, vastragṛham a.ko.2.6.120; mi.ko.141kha; kharagṛham ma.vyu.5542; pañjaram — {rdo rje gur} vajrapañjaram ka.ta.1194. gur kum|= {gur gum/} gur gum|kuṅkumam, gandhadravyam abhi.bhā.192 2/567; tatparyāyāḥ : kāśmīrajanmā, pītanam, piśunam, dhīram, lohitacandanam, raktam, varam, bāhlīkam, saṅkocanam, agniśikham, kāśmīrajam a.ko.2.6.124. gur gum gyi char|kuṅkumavṛṣṭiḥ {gur gum gyi char 'bab par 'gyur} kuṅkumavṛṣṭirbhavati he.ta.5kha/14. gur gum gyi snod|kuṅkumapātram, hastacihnam dvitīye…kuṅkumapātram vi.pra.37kha/4.17. gur gum gyis btsos pa|vi. kauṅkumam mi.ko.81kha \n gur gum gzhon nu|navakuṅkumam {gur gum gzhon nu lta bu'i bstod pa} navakuṅkumastavaḥ ka.ta.2709. gur gyi mgon po|= {gur mgon/} gur mgon|nā. = {gur gyi mgon po} pañjaranāthaḥ lo.ko.353. gur mgon phur zhabs can|nā. kīlapādapañjaranāthaḥ lo.ko.353. gur mgon lha brgyad|aṣṭadevapañjaranāthaḥ lo.ko.353. gur bcing ba|pañjarabandhanam {ra ba dang /} {gur bcing ba yang rnam par sgom pa nyid} vibhāvayecca prākārakaṃ pañjarabandhanañca he.ta.4kha/12. gus|= {gus pa/} gus bcas|= {gus pa dang bcas pa/} gus mchod|= {bkur sti} varivasyā, śuśrūṣā a.ko.2.7.35. gus nyan|= {gus par nyan pa/} gus nyid|= {gus pa nyid/} gus dang bcas|= {gus pa dang bcas pa/} gus ldan|= {gus pa dang ldan pa/} gus pa|• kri. ādriyate —{bstan}… {la/} {mi gus} śāsanaṃ nādriyante śa.bu.91 \n\n• saṃ. ādaraḥ trividhamanuśaṃsaṃ darśayatyādarotpādanārtham sū.a.130ka/2; satkāraḥ gu.si.5.12; gauravam ra.vi.1.166; bhaktiḥ bhaktipravartitajinoditavāsanānām a.ka.70.1; bo.a.2.8; upacāraḥ {gus pa dang bcas pa} upacārapuraḥsaram jā.mā.56/33; śuśrūṣā śuśrūṣayā dvijasyāsya dharme te ramatāṃ matiḥ a.ka.23.41; sāmīcī {gus pa'i las} sāmīcīkarma vi.sū.87ka/104; praṇayaḥ {gus pa'i spyod pas mchod} pūjitaḥ praṇayācāraiḥ a.ka.20.21; vinayaḥ {rgyal ba ni gus pas kyang} jinasya vinayena ca a.ka.46.11; saṃbhramaḥ {gus pa dang bcas pa} sasaṃbhramaḥ jā.mā.155/90; avadhānam pra.vṛ.193—4/72. \n\n• vi. bhaktaḥ {skye bo gus pa} bhaktajanaḥ a.ka.50.64; {rje la gus} bhartṛbhaktaḥ kā.ā.2.55; śuśrūṣamāṇaḥ ma.vyu.2424. gus pas|kri.vi. sādaram {slob mas gus pas blangs nas ni} gṛhṇīyāt sādaraṃ śiṣyaḥ he.ta.27kha/90. gus pa skyes|= {gus pa skyes pa/} gus pa skyes pa|vi. gauravajātaḥ gauravajātavivardhitaprītiḥ pādatale patito'smi rā.pa.229ka/121; sagauravajātaḥ {chos la zhe sa skyes shing gus pa skyes} dharme sādarajātaḥ sagauravajātaḥ a.śa.107ka/97; dra. {gus pa bskyed pa/} gus pa bskyed pa|vi. gauravajātaḥ śāsturgauravajāto gandhakuṭīṃ sammārṣṭumārabdhaḥ a.śa.264kha/242; dra. {gus pa skyes pa/} gus pa nyid|= {gus nyid} gurutā {bslab pa dag la shin tu gus pa nyid} śikṣāsu tīvrā gurutā sū.a.196kha/98; gurutvam abhi.ko.2.32. gus pa dang bcas|= {gus pa dang bcas pa/} gus pa dang bcas pa|vi. = {gus bcas/} {gus dang bcas} sādaraḥ taṃ sa papraccha sādaraḥ a.ka.9.6; bo.a.5.94; sagauravaḥ {gus dang bcas pas bsngags par mdzad} sagauravāḥ praśaṃsanti jñā.si.1.40; vi.sū.9kha/10; sasaṃbhramaḥ athābhipāragaḥ sasaṃbhramo rājānamuvāca jā.mā.155/90. gus pa dang ldan pa|vi. = {gus ldan} praṇayī uvāca gandharvakumārakastaṃ viśrambhabhūmiḥ praṇayī subandhuḥ a.ka.108.59; bhaktisaṃyuktaḥ gu.si.9.31; bhaktimān lo.ko.355. gus pa ldan|= {gus pa dang ldan pa/} gus pa ma lags|= {gus pa med pa/} gus pa med|= {gus pa med pa/} gus pa med pa|vi. = {gus med} anādaraḥ pra.a.14—5/31; agauravaḥ sarve hyete'gauravā apratīśāḥ vi.va.145ka/2.89. gus pa'i dngos po|bhaktibhāvaḥ {gus pa'i dngos po 'phel 'gyur ba'i} bhaktibhāvānubṛṃhitam gu.si.9.24. gus pa'i stobs|bhaktisāmarthyam gu.si.3.80/73. gus pa'i spyod pa|praṇayācāraḥ pūjitaḥ praṇayācāraiḥ saṅghamukhye pade sthitaḥ a.ka.20.21. gus pa'i las|sāmīcīkarma abhivādanavandanapratyutthānāñjalisāmīcīkarmaṇām vi.sū.87ka/104. gus par sgrim pa|prabhāvaḥ kasya prabhāvānmama śarīraṃ prehlāditam a.ka.10kha/9; dra. {gus par bsgrim pa/} {gus par bsgrims pa/} gus par bsgrim pa|sambhramaḥ ma.vyu.6662; dra. {gus par sgrim pa/} {gus par bsgrims pa/} gus par bsgrims pa|saṃbhrāntaḥ {gus par bsgrims pas la gor du} saṃbhrāntastvaritatvaritam a.śa.93kha/84; dra. {gus par sgrim pa/} {gus par bsgrim pa/} gus par nyan pa|= {gus nyan} \n\n• saṃ. śuśrūṣā, sevā bo.a.1.52; dra. {gus par mnyan pa}; \n\n• vi. śuśrūṣamāṇaḥ {gus par mi nyan pa} aśuśrūṣamāṇaḥ abhi.bhā.57ka/1093. gus par mnyan pa|upāsanam āgamasyārthacintāyā bhāvanopāsanasya ca \n kālatrayavibhāgo'sti nānyatra tava śāsanāt śa.bu.90; dra. {gus par nyan pa/} gus par bya|= {gus par bya ba/} gus par bya ba|• kṛ. \ni. bhaktavyam kalyāṇamitrāṇi ca tvayā sevitavyāni bhaktavyāni paryupāsitavyāni a.sā.423ka/238; gauravamutpādayitavyam lo.ko.355 \nii. *satkṛtya (= {gus par byas te})— {gus par bya ba yid la byed pa} satkṛtyamanaskāraḥ sū.a.191ka/89. \n\n• saṃ. ādaraḥ, mānanāparyāyaḥ ma.vyu.1764; gauravam {gzhan la gus par bya ba} paragauravam śi.sa.147ka/141; satkṛtiḥ abhi.a.4.20; naibhṛtyam vinayanaibhṛtyaślāghinaḥ jā.mā.126/73. gus par bya ba yid la byed pa|pā. satkṛtyamanaskāraḥ, ekādaśamanaskāreṣu ekaḥ ekādaśa manaskārā upadiṣṭāḥ \n savitarkaḥ savicāraḥ satkṛtyamanaskāraśca sū.a.191ka/89. gus par byas|= {gus par byas pa/} {gus par byas te} satkṛtya vi.sū.9kha/10. gus par byas te goms pa|pā. satkṛtyābhyāsaḥ, hetusampadbhedaḥ tatra caturdhā hetusampat \n sarvaguṇajñānasambhārābhyāsaḥ, dīrghakālābhyāsaḥ, nirantarābhyāsaḥ, satkṛtyābhyāsaśca abhi.bhā.58ka/1096. gus par byas te bya ba|vi. satkṛtyakārī satkṛtyakārī prāsādikaprasthānaḥ vi.sū.9kha/10. gus par byas pa|bhū.kā.kṛ. satkṛtaḥ {gus par byas te goms pa} satkṛtyābhyāsaḥ abhi.bhā.58ka/1096. gus par byed pa|= {gus byed/} {gus par byed} kri. ādriyate {gus par mi byed}nādriyate abhi.bhā.58kha/1099; ādaraṃ kariṣyati {gus par mi byed pa}kariṣyati nādaram gu.si.9.30; vi. ādarakārī bhītyāpyādarakāriṇām bo.a.5.30; satkṛtyakārī sātatyakārī bhavati satkṛtyakārī bo.bhū.110ka/142; saṃ. gauravam asti tyāgaḥ, asti gauravam abhi.bhā.254ka/143. gus par sbyor ba|• saṃ. satkṛtyaprayogaḥ sātatyasatkṛtyaprayogavikalau abhi.bhā.32ka/991. \n\n• vi. = {gus par sbyor ba pa} satkṛtyaprayogī caturthaḥ satkṛtyaprayogī abhi.bhā.32ka/991. gus par sbyor ba pa|vi. satkṛtyaprayogī abhi.sū.22; dra. {gus par sbyor ba/} gus par sbyor ba med pa|vi. satkṛtyaprayogavikalaḥ sātatyasatkṛtyaprayogavikalau abhi.bhā.32ka/991. gus par mi nyan pa|vi. aśuśrūṣamāṇaḥ yadā śrāvakasyāpi śuśrūṣamāṇāśuśrūṣamāṇobhayeṣu nandī na bhavati abhi.bhā.57ka/1093. gus par mi byed|kri. 1. nādriyate buddhaṃ ca nādriyante, tasya ca dharmam abhi.bhā.58kha/1099; na gauravatā karoti lo.ko.355 2. kariṣyati nādaram gu.si.9.30. gus par mi byed pa'i sbyor ba|anādaraprayogaḥ lo.ko.355. gus par smra|= {gus par smra ba/} gus par smra ba|• kri. abhivādayiṣyati kaḥ punarvādaḥ utthāsyati vā abhivādayiṣyati vā a.śa.9kha/8. \n\n• saṃ. abhivādanam — gurūṇāmabhivādanavandanapratyutthānāñjalikarmaṇaḥ kālena kālaṃ kartā bhavati bo.bhū.75ka/96; ma.vyu.1786. gus par smra ba'i gnas|vi. abhivādyaḥ {gus par smra ba'i gnas su gyur}abhivādyaḥ saṃvṛttaḥ a.śa.51ka/44. gus pas smra ba|bhaktivādaḥ {gus pas smra bdag gir byed pa}bhaktivādāvalambanam ta.pa.243ka/957. gus byed|= {gus par byed pa/} gus bral|vi. nirādaraḥ paradāranirādarāḥ a.ka.31:38.; vimānitaḥ gopaḥ piturasaṃprāpya padaṃ gaṇavimānitaḥ a.ka.20.31. gus med|= {gus pa med pa/} ge|1. nu khalu {ji ltar bya ge yon tan la blta'am/} {'on te nor 'byor pa la blta} kiṃ nu khalu karomi guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.304/177 2. = 93 trinavatisaṃkhyābodhakaḥ \n ge sar|= {ke sar} 1. kesaraḥ, o ram, kiñjalkaḥ {pad+ma'i ge sar gyi rdul} kamalakesaraparāgaḥ nā.nā.266ka/24; {pad+ma'i ge sar} rājīvakesaraḥ ta.sa.5kha/79; kiñjalkaḥ kiñjalkapiñjarīkṛtaṣaṭpade a.ka.50.4; pakṣma — {shir sha'i ge sar rtse ltar chung} śirīṣapakṣmāgralaghu śa.bu.36 2. = {ge sar gyi} kaiñjalkam kaiñjalakasya sugandhinaḥ jā.mā.184/105. ge sar dmar po|raktakeśaraḥ raktakeśarānna raktaṃ keśarāntaraṃ punarbhavati abhi.sphu.331ka/1231. ge sar ser po|pītakiñjalkaḥ pītakiñjalkasannibhān gu.sa.114kha/53. gegs|vighnaḥ pra.a.83ka/91; vibandhaḥ evaṃ ca karmāvaraṇavibandhamapanayan śi.sa.100kha/100; pratibandhaḥ yaccāvisaṃvāditvam…tattvarthaprāpaṇameva; pratibandhādisambhavāt ta.pa.255kha/984; nibandhaḥ nirnibandhā hi sāmagrī svakāryotpādane yathā ta.sa.14kha/168; vyāghātaḥ pra.a.43ka/49; vyavadhānam {gegs su gyur pa} vyavadhānabhūtaḥ a.ka.10.42. gegs gyur|= {gegs su gyur pa/} gegs bgyid pa|• saṃ. = {zil gyis gnon pa} upaghātaḥ {gegs bgyid pa dang sgrib pa can} upaghātāvaraṇavat śa.bu.33. \n\n• vi. dvandvī {gegs bgyid ma mchis pa} advandvī śa.bu.34. gegs bgyid ma mchis pa|vi. advandvī {yon tan gegs bgyid ma mchis pa} advandvināṃ guṇānām śa.bu.34. gegs can|vi. pratibandhiḥ pra.vṛ.192.3/69. gegs nyid|nibandhatvam tattvadṛṣṭinibandhatvādatyantāpacayaḥ kvacit ta.sa.124kha/1079. gegs mthar byed|= {bgegs mthar byed/} gegs byed|= {gegs byed pa/} gegs byed pa|= {gegs byed} 1. vighnaḥ {skye la gtan du gegs byed pa} utpādātyantavighnaḥ ta.pa.208kha/886; pratibandhaḥ avisaṃvāditvaṃ cābhimatārthakriyāsamarthārthaprāpaṇaśaktiḥ, na tu prāpaṇameva; pratibandhādisambhavāt ta.pa.17ka/479; caturvidhasya dānavibandhasya caturvidhaṃ dānapratibandhapratipakṣajñānam bo.bhū.77kha/91; vibandhaḥ dānavibandhapratipakṣam bo.bhū.77kha/90; vipratibandhaḥ dānavipratibandhapratipakṣajñānam bo.bhū.78/91; nibandhaḥ {gegs byed med pa} nirnibandhaḥ ta.sa.14kha/168; pratiṣedhaḥ — syādāśrayo jalādīnāṃ patanapratiṣedhataḥ ta.sa.69kha/654; antarāyaḥ — {bsam gtan dus kyi gegs byed pa} dhyānakālāntarāyāṇām a.ka.26.16; abhighātaḥ kuḍyādipratibandho'pi yujyate mātariśvanaḥ \n śrotradeśābhighāto'pi ta.sa.79kha/738; vibandhanam dānavibandhanam bo.bhū.77kha/90; pratibandhanam sapratighaṃ ca svadeśe parotpattipratibandhanāt vā.ṭī.70kha/25. \n\n• vi. vighnakārakaḥ kiṃ priyairvighnakārakaiḥ bo.a.8.33; vighnakāriṇī a.ka.14.98; vighnakṛt {gegs shin tu byed} ativighnakṛt abhi.ko.4.107; pratibandhakaḥ — sambhavatsahakārivaikalyapratibandhakopanipātasya ta.pa.135ka/4; nibandhakārī — ye tattvadarśananibandhakāriṇaḥ ta.pa.309ka/1079; pratiroddhā {gegs byed pa ni 'ga' yang ma yin no} na hi kaścit pratiroddhā ta.pa.221ka/912. gegs byed par|vighnayitum na hi tasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samarthaḥ, ekavīcikasyeva dhātvanatikramāt abhi.bhā.*/945; pratiroddhum na cāpyarthaḥ sannihito'pi tāṃ pratiroddhuṃ samarthaḥ ta.pa.119kha/689. gegs byed pa yin|kri. pratibadhnīyāt atha bahiraṅgo'pi san pratibadhnīyāt ta.pa.119kha/689. gegs byed par 'gyur|kri. pratibadhyeran tataśca rāgādibhirupaplutā viparītārthāṃ śrutimāracayantaḥ kena pratibadhyeran ta.pa.167kha/790. gegs byed med pa|vi. nirnibandhaḥ nirnibandhā hi sāmagrī svakāryotpādane yathā ta.sa.14kha/168. gegs med|vi. nirvighnaḥ bhagne nirvighnaharṣo'bhūt a.ka.28.33. gegs med pa|= {gegs med/} gegs yin|kri. vibadhnāti {de yod rnam par rtog pa yi/} {gegs yin} tadbhāvakalpanotpādaṃ vibadhnāti bo.a.9.141. gegs shin tu byed|vi. ativighnakṛt kṣāntyanāgāmitārhattvaprāptau karmātivighnakṛt abhi.ko.4.107. gegs su gyur|= {gegs su gyur pa/} gegs su gyur pa|= {gegs gyur/} {gegs su gyur} vi. vighnabhūtaḥ— anāgatānāṃ dharmāṇāmutpādasya atyantavighnabhūto dharmo visaṃyogādanyo yaḥ ta.pa.208kha/886; vyavadhānabhūtaḥ— yadbodhivyavadhānabhūtam a.ka.10.42; pratibandhiḥ {gnyen 'dun 'khrugs pa'i khas/} {bsgrags pa'i cho nge 'gro ba yi/} {gegs gyur} ravāḥ \n ārttabandhumukhodgīrṇāḥ prayāṇapratibandhinaḥ kā.ā.2.144; saṃ. vighnaḥ patiṃ vighnam amanyata a.ka.32.21; vibandhanam — utpannakuśalamūlasya dhvaṃsanāt \n buddhatvasampatprāptivibandhanācca sū.a.195kha/96. gel pa|gulmaḥ, aprakāṇḍavṛkṣaḥ kusumābhirāmān gulmāṃścalatpallavinaśca vṛkṣān jā.mā.327/191; yena tadāśramapadaṃ punarapi tṛṇagulmauṣadhipuṣpaphalasamṛddhaṃ saṃvṛttam a.śa.105ka/95; {ta ma la'i gel pa} tamālagulmam nā.nā.266ka/24; {gel pa'i nags gnas} vanagulmanivāsī rā.pa.239kha/136. gel pa'i nags gnas|vi. vanagulmanivāsī āsi śaśo vanagulmanivāsī śāsati taṃ sukṛte śaśavargam rā.pa.239kha/136. go|• ni. \ni. {ga} iti varṇasya paścāt prayujyamānaḥ nipātaḥ ({slar bsdu'i phrad}) — {'dug go}avatiṣṭhate vi.va.124ka/12 \nii. ‘atha’ ityarthe nipātaḥ — {gal te de yang de dang 'dra na go don ci'i phyir bstan} yadi te'pi tādṛśāḥ, atha kimartham upadiśyante abhi.sphu.167/908; {gal te byas pa'i lha yi gzugs/rdo} {rje sems dpa' 'gyur na go} kṛtakaṃ devatārūpaṃ vajrasattvo bhaved yadi jñā.si.2.13; pa.a. navatiḥ iti saṃkhyābodhakaḥ padāṃśaḥ {go gcig} ekanavatiḥ ma.vyu.8159; {go dgu} ekonaśatam ma.vyu.8167. \n\n• saṃ. \ni. = {skabs/} {go skabs} prasaraḥ {skra'i rtse mo'i go gcig la} ekasmin bālāgraprasare da.bhū.257ka/53; {nam mkha' ni sgrib pa med pa'i rang bzhin te gang na gzugs kyi go yod pa'o} anāvaraṇasvabhāvamākāśam, yatra rūpasya gatiḥ abhi.bhā.128—1/19 \nii. = {ba glang} gauḥ, paśuviśeṣaḥ pra.a.20–5/45 \niii. = {go ba} \niv. = {go cha/} go ka rna|= {go kar+Na/} go kar na|= {go kar+Na/} go karna|= {go kar+Na/} go kar+Na|= {ba lang rna} gokarṇaḥ 1. mṛgabhedaḥ cho.ko.118/rā.ko.2.353 2. tīrthabhedaḥ nā.nā.288kha/188; gatvārṇavaṃ svasvaniviṣṭamūrtiṃ gokarṇasattvaṃ praṇipatya tūrṇam a.ka.108.129. go ku la|gokulam, kṣīrādipañcakam sevā pañcāmṛtādyairiti bāhye pañcāmṛtaṃ viḍādikam \n ādiśabdena gokulādikam \n tairbhakṣitaiḥ sevā devatātoṣaṇārtham vi.pra.64ka/4.113. go ku da han|gokudahanam cakrakule sthitaḥ pañcāmṛtādyaṃ gokudahanaṃ skandhendriyasamūhaṃ rakṣāmi vi.pra.145ka/3.86. go dka'|= {gab tshig} prahelikā pravahlikā prahelikā a.ko.1.6.6. go skabs|1. = {dus skabs} avasaraḥ, yogyakālaḥ sa… cakre darśanāvasaraṃ hareḥ a.ka.78.20 2. avakāśaḥ {gzhan gyi tshig gi go skabs dogs par byed pa} paravacanāvakāśamāśaṅkate ta.pa.134ka/719; ko vikramasyātra mamāvakāśaḥ jā.mā.373/219; avasaraḥ {skyon gyi go skabs} doṣāvasaraḥ ta.pa.144ka/17 3. = {gnas} avakāśaḥ, sthānam asthānamanavakāśo yat strī buddhatvaṃ kārayiṣyati, sthānametad yaḥ puruṣaḥ abhi.sphu.267kha/1085 4. = {gnas skabs} gatiḥ, sthitiḥ {go skabs gzhan med pa'i phyir ro} gatyantarābhāvāt ta.pa.210ka/891 5. = {skye ba} gatiḥ, utpattiḥ bhūmirnāma gativiṣayaḥ ( utpattiviṣayaḥ abhi.sphu.) abhi.bhā./186; {nam mkha' ni sgrib pa med pa'i rang bzhin te gang na gzugs kyi go yod pa'o} anāvaraṇasvabhāvamākāśam, yatra rūpasya gatiḥ abhi.bhā.128—1/19 6. ābhogaḥ, vistāraḥ {chu 'dzin dag gi phreng ba 'dis/} {phyogs rnams kyi ni go skabs 'phrog} haratyābhogāśānām…asau jaladharāvalī kā.ā.2.110. go skabs kyi yul|gativiṣayaḥ, utpattiviṣayaḥ bhūmirnāma gativiṣayaḥ ( utpattiviṣayaḥ abhi.sphu.) \n yo hi yasya gativiṣayaḥ sa tasya‘bhūmiḥ ityucyate abhi.bhā./186. go skabs phye ba|vi. kṛtāvakāśaḥ atha khalu laṅkādhipatirbhagavatā kṛtāvakāśaḥ la.a.61kha/7; dra. {go skabs 'byed pa/} go skabs 'byed pa|avakāśaḥ {ji ltar nam mkha' sems can thams cad kyi go skabs 'byed pa} yathā gaganaṃ sarvasattvāvakāśam śi.sa.149ka/144. go skabs sbyin par byed|avakāśaṃ dadati bṛddherbhūyo'vakāśaṃ dadati hi gaganam vi.pra.223kha/2.4. go skabs med|= {go skabs med pa/} go skabs med pa|anavakāśaḥ, asthānam asthānamanavakāśo yat strī buddhatvaṃ kārayiṣyati, sthānametad yaḥ puruṣaḥ abhi.sphu.267kha/1085; anavasaraḥ {des na ji skad du bshad pa'i skyon gyi go skabs med do} tena yathoktadoṣānavasaraḥ ta.pa.224ka/916; agatiḥ pra.vṛ.194—1/73. go skon cig|kri. sannāhayatu sannāhayantu bhavantaścaturaṅgaṃ balakāyam vi.va.7kha/2.77. go bskon|= {go bskon pa/} {go bskon te/o} {nas} sannāhya a.śa.30kha/26; sajjīkṛtya — atha sa caturaṅgabalakāyaṃ sajjīkṛtya… magadhaviṣayaṃ nāśayitumārabdhaḥ vi.va.7kha/2.77. go bskon pa|bhū.kā.kṛ. 1. sannaddhaḥ {go bskon nas}sannahya a.śa.30kha/26; sajjīkṛtaḥ — {go bskon te} sajjīkṛtya vi.va.7kha/2.77 2. parivṛtaḥ atha sa caturaṅgabalakāyaparivṛto rājagṛhānnirgataḥ vi.va.8kha/2.77. go khrab|= {go cha} kañcukaḥ, vārabāṇaḥ kañcuko vārabāṇaḥ a.ko.2.8.63; kavacaḥ, o cam mi.ko.46ka \n go gyon pa|saṃ. = {go cha} sannahanam, kavacaḥ yogaḥ sannahanopāyadhyānasaṅgatiyuktiṣu a.ko.3.3.22; bhū.kā.kṛ. sannaddhaḥ, sannāhasannaddhaḥ mi.ko.46ka \n go dgu|ekonaśatam, navanavatiḥ ma.vyu.8167. go bgos|= {go cha bgos pa/} go bgos pa|= {go cha bgos pa/} go 'gyur|= {go bar 'gyur/} go brgyad|aṣṭānavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8166. go lnga|pañcanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8163. go ca|= {go cha/} go gcig|ekanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8159. go bcas can|= {go cha gyon pa} pratimuktaḥ, āmuktaḥ a.ko.2.8.65. go cha|= {go ca} 1. varma mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti ga.vyū.319ka/403; kavacaḥ vi.pra.174ka/3.172; sannāhaḥ {go cha chen po bgos pa} mahāsannāhasannaddhaḥ a.sā.15kha/9; āvaraṇam praharaṇāvaraṇadurnirīkṣyeṇa jā.mā.132/77; varmasannāhaḥ ma.vyu.6073; kaṅkaṭakaḥ tanutraṃ varma daṃśanam uracchadaḥ kaṅkaṭako jagaraḥ kavacaḥ a.ko.2.8.64; kañcukaḥ śrī.ko.165ka 2. varmā, kṣatriyasya paddhatiḥ {dga' ba'i go cha} rājavarmā kā.ā.2.276; {go cha mtha' yas} anantavarmā abhi.sphu.271kha/1093. go cha gyon pa|• saṃ. sannahanam pratipattimārabhya sannāhamanasikāro dānādiparipūraye sannahanāt sū.a.177ka/71. \n\n• bhū.kā.kṛ. sannaddhaḥ, sannāhasannaddhaḥ {go cha gyon pa la chos mi bshad} na sannaddhāya dharmaṃ deśayiṣyāmaḥ ma.vyu.8625; vi.sū.50ka/63; āmuktaḥ — āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat a.ko.2.8.65. go cha grol|muktakañcukaḥ, tyaktatvak sarpaḥ nirmukto muktakañcukaḥ a.ko.1.8.6. go cha bgo|kri. sannatsyāmi sa na kalpagaṇanayā bodhiṃ paryeṣate, iyatā kalpān sannatsyāmi śi.sa.155kha/149. go cha bgos|= {go cha bgos pa/go} {cha bgos nas} kavacayitvā sa.u.135/134. go cha bgos pa|= {go bgos pa} \n\n• saṃ. \ni. sannahanam, abhihāraḥ abhihāro'bhiyoge ca caurye sannahane'pi ca a.ko.3.3.168. \nii. nā. kṛtavarmā lo.ko.357. \n\n• vi. 1. varmitaḥ {skyes bu go cha bgos pa} varmitāśca puruṣāḥ su.pra.29ka/56; sannaddhaḥ vi.pra.111kha/; sannāhasannaddhaḥ mahāsannāhasannaddho bhagavan bodhisattvo mahāsattvaḥ a.sā.195ka/98; a.sā.15kha/9; sajjaḥ śrī.ko.176ka 2. baddhakakṣaḥ — {sdug bsngal ma lus zad bya'i go cha bgos nas ni} aśeṣaduḥkhakṣayabaddhakakṣaiḥ pra.si. 4.25. go cha can|= {nya} śakalī, matsyaḥ pṛthuromā jhaṣo matsyo mīno vaisāriṇo'ṇḍajaḥ \n visāraḥ śakalī ca a.ko.1.10.17. go cha chen po|mahāsannāhaḥ evaṃ ca śāriputra bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhavyaḥ a.sā.320kha/180; mahākavacaḥ iha svaśarīre mahākavacārthaṃ vāme haste vi.pra.174ka/3.173. go cha chen po bgos pa|vi. mahāsannāhasannaddhaḥ bodhisattvasya mahāsattvasya mahāsannāhasannaddhasya a.sā.15kha/9; mahāsannāhasannaddho bhagavan bodhisattvo mahāsattvaḥ a.sā.195ka/98. go cha brtan|dṛḍhasannāhaḥ {khyod kyi go cha brtan gyis} dṛḍhasannāhastvam a.śa.96kha/87. go cha mtha' yas|nā. anantavarmā, śrāvakaḥ {btsun pa go cha mtha' yas} bhadantānantavarmā abhi.sphu.271kha/1093. go cha nang tshan can|= {mda' skyob} kañcukaḥ, varmabhedaḥ mi.ko.46ka \n go cha pa|= {go cha ba/} go cha ba|= {go cha gyon pa} pinaddhaḥ, āmuktaḥ āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat a.ko.2.8.65; sajjaḥ mi.ko.46ka \n go cha'i bkod pa|varmavyūhaḥ {go cha'i bkod pa bstan pa} varmavyūhanirdeśaḥ ka.ta.51. go cha'i sgrub pa|sannāhapratipattiḥ dānādau ṣaḍvidhaḥ teṣāṃ pratyekaṃ saṃgraheṇa yā \n sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditā abhi.a.1.44. go cha'i brtson 'grus|sannāhavīryam, vīryaprabhedaḥ trividhaṃ vīryam \n sannāhavīryaṃ prayogavīryaṃ sattvārthakriyāvīryaṃ ca sū.a.204ka/106. go chas can|= {go cha gyon pa} daṃśitaḥ, varmitaḥ mi.ko.46ka \n go chod pa|kṛtyam {'dis zas kyi go chod par ma byas so} nānena āhārakṛtyaṃ kariṣyati vi.va.164ka/1.52. go nyid|= {ba lang nyid} gotvam na yuktaṃ sādhanaṃ gotvād vāgādīnāṃ viṣāṇivat pra.vā.1.17. go nyod|= {go snyod/} go snyod|1. ajājī yo.śa.25; ma.vyu.5800; {go snyod kyi me tog} ajājīpuṣpam ma.vyu.6216 2. = {gdugs dkar} kāravī śatapuṣpā sitacchatrā'ticchatrā madhurā misiḥ \n avākpuṣpī kāravī ca a.ko.2.4.152. go snyod kyi me tog|ajājīpuṣpam ma.vyu.6216. go gnyis|dvinavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8160. go ta ma|= {gau ta ma/} go ta ma'i ras|= {ko tam ba'i ras/} go ta ra Ni|gotaraṇiḥ, puṣpabhedaḥ ma.vyu.6208. go tam pa'i ras|= {ko tam ba'i ras/} go dA ba rI|nā. = {ba'i mchog sbyin} godāvarī, upapīṭham godāvaryupapīṭhaṃ syāt tathā rāmeśvarākhyam \n devīkoṭābhidhānañca mālavañcopapīṭhakam sa.u.9.15. go drug|ṣaṇṇavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8164. go bdun|saptanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8165. go 'dun ngag|vi. vyatyastaḥ vyatyastā adha(va)mūrdhāśca indrajālopamāḥ katham la.a.65kha/13. go da 'phel byed|nā. gauḍavardhanaḥ śa.ko.226. go d+ha|= {go d+hA/} go d+hA|= {gangs sbal} godhā, jantuviśeṣaḥ {go d+hA'i pags pa} godhācarma vi.pra.162kha/3.126; na ca citta kampita tadā me pūrvabhaveṣu godha yada āsīt rā.pa.238kha/135. go mnabs|vi. = {go cha bgos pa} kavacitaḥ kavacito dṛḍhavīryakhaḍgaḥ la.vi.153ka/227; varmitaḥ maitravarmitaḥ la.vi.31ka/40. go mnabs pa|= {go mnabs/} go pa|nā. gopā, śākyakanyā kapilavastuni mahānagare gopā nāma śākyakanyā prativasati ga.vyū.219ka/299. go phub|carma; carmam, phalakaḥ mi.ko.46kha \n go phye|• kri. vimuñcati uttare vimuñcanti pūrve yānti ta.sa.100kha/888. \n\n• bhū.kā.kṛ. vivaraṃ kṛtam {skye bo'i tshogs kyis kyang bcom ldan 'das mthong nas go phye'o} janakāyena ca bhagavantaṃ dṛṣṭvā vivaraṃ kṛtam a.śa.255ka/234. go phye ba|= {go phye/} go 'phang|= {gnas} padam, sthānam {go 'phang bla na med pa} anuttaraṃ padam śa.bu.26; {de bzhin gshegs pa'i go 'phang} tathāgatapadam ra.vi.5.8; {slob dpon gyi go 'phang} ācāryakaṃ padam jā.mā.256/149; āspadam — ataścājñānasandehaviparyāsāspade sthite ta.sa.113kha/980. go 'phang mchog|= {mya ngan 'das} padaṃ paramam, nirvāṇam {sgrub pos 'thob par 'gyur/} {mya ngan 'das pa'i go 'phang mchog} prāpnoti sādhakaḥ \n padaṃ paramaṃ nirvāṇam gu.si.3.34/33; paramaṃ padam gu.si.3.7; padaṃ divyam gu.si.1.54/36. go 'phangs|= {go 'phang /} go ba|• kri. (saka.; avi.) = {go} gamyate vātikasya rukṣaṃ nānuśete ityukte na kāyasyānuguṇyena vartate iti gamyate abhi.sphu.107kha/793; vijñāyate — vyaktāḥ śabdāḥ \n yeṣāmartho vijñāyate bo.bhū.41kha/48; dra. {go ba yin/go} {bar 'gyur/} \n\n• saṃ. 1. = {shes pa/rtogs} {pa} avagamaḥ ma.vyu.9240; gamaḥ — {go bar byed pa} gamakaḥ ta.pa.29kha/506; {go bar bya ba} gamyaḥ ta.pa.273ka/1013; bodhaḥ {go bar bya} bodhayet vi.sū.9kha/10; avabodhaḥ śa.ko.539; āpattiḥ {don gyis go ba} arthāpattiḥ ta.pa.49kha/550; grahaṇam — strījanasukhagrahaṇārthābhiḥ dṛṣṭāntavatībhiḥ kathābhiḥ jā.mā.328/191; ghaṭanam — ityevaṃ pūrvottarayordarśanayorekaviṣayatayā ca yadghaṭanaṃ tat pratyabhijñānam ta.pa.248kha/212; saṃprāpaṇam {gzhan la go bar ston pa} parasaṃprāpaṇavijñāpanā abhi.sa.bhā.112kha/151 2. saṃjñaptiḥ {rgyal po la go bar bya ba la yang ngo} saṃjñaptaye ca rājñaḥ vi.sū.61ka/77 3. = {blo} pratipat, buddhiḥ a.ko.1.5.1; mi.ko.118ka. \n\n• vi. = {shes pa} gatam, jñātam abhidheyaṃ vā gataṃ jñātaṃ dṛṣṭāntākhyam nyā.ṭī.85kha/235; viditam a.ko.3.1.107; gamakaḥ {mi go ba} agamakaḥ ma.vyu.9267; jñaḥ {mgo smos pas go ba} uddhaṭitajñaḥ sū.a.183kha/79. go bar|gamayitum asādhāraṇabhedena vastu gamayitumaśaktāḥ ta.pa.4kha/453; boddhum vi.sū.20ka/23; pratyāyayitum pra.vṛ.170—3/16. go ba ma yin|1. kri. na pratipadyate na hi gośabdataḥ kaścidabhāvaṃ pratipadyate ta.sa.37ka/387; 2. dra. {go ba ma yin pa/} go ba ma yin pa|1. vi. agamyam pra.vṛ.193—5/72; 2. dra. {go ba ma yin/} go ba yin|kri. gamyate avadhāraṇasāmarthyād anyāpoho'pi gamyate ta.sa.44kha/444; avagamyate ta.sa.44ka/443; pratipadyate {go ba ma yin} na pratipadyate ta.sa.37ka/387. go bar 'gyur|= {go 'gyur} kri. 1. gamyate kṣāntirna jñānamiti gamyate abhi.sphu.238kha/1034; pratīyate ta.sa.61ka/579 2. pratipadyeran — tasyāpyabhāvaṃ pratipadyeran ta.pa.89kha/631; pratīyāt tasyāpyabhāvaṃ pratīyāditi mithyādṛṣṭiṃ pātitaḥ syāt abhi.bhā.89kha/1210; 3. dra. {go bar 'gyur ba/} go bar 'gyur ba|pratipattiḥ phalapratipattinirāsārtham abhi.sphu.142kha/860. go bar bya|kri. bodhayet argaṭakākoṭanenābhyantarasthaṃ bodhayet vi.sū.9kha/10; vedayet {dge slong rnams la go bar bya'o} bhikṣūn vedayet vi.sū.61kha/78; vijñapayet — parasparārthaṃ gṛhṇan vijñapayet vi.sū.67kha/84; avalokayet — aśakyatāyāmavasthātuṃ bhāgaprāptaṃ bhikṣumavalokayed gaṇapravāraṇena vi.sū.64kha/81; dra. {go bar bya ba/} go bar bya ba|• kṛ. gamyam yasya sadṛśagrahaṇaṃ nāsti, na sa upamānagamyaḥ ta.pa.273ka/1013; pravedyam {go bar bya ba nyid} pravedyatvam vi.sū.84kha/102; pratipādyam ma.vyu.6562; \n\n• saṃ. 1. pravedanam ādhiṣṭhānikadvayorāpannasya pravedanam vi.sū.27kha/34; nivedanam {dge 'dun la go bar bya ba} saṃghe nivedanam vi.sū.64kha/81 2. adhigamyatā na cāpi nirvikalpatvāt tasya yuktādhigamyatā ta.sa.35kha/373. go bar bya ba nyid|pravedyatvam nāmnā'ntataḥ pravedyatvam vi.sū.84kha/102. go bar bya ba dang go bar byed pa|1. = {go bya go byed} gamyagamakaḥ tad gamyagamakatvaṃ cet sāṃvṛtam ta.sa.40kha/415 2. = {go bya go byed nyid} gamyagamakatvam na gamyagamakatvaṃ syādavastutvādapohayoḥ ta.sa.36ka/378. go bar bya ba dang go bar byed pa nyid|= {go bya go byed nyid} gamyagamakatvam tad gamyagamakatvaṃ cet sāṃvṛtam ta.sa.40kha/415. go bar bya ba dang go bar byed pa'i ngo bo|pā. gamyagamakabhāvaḥ pra.vṛ.164—4/2; = {go bar bya ba dang go bar byed pa'i dngos po/} go bar bya ba dang go bar byed pa'i dngos po|pā. gamyagamakabhāvaḥ svabhāvapratibandha eva sati gamyagamakabhāvo nānyathā nyā.ṭī.51kha/110. go bar byas pa|bhū.kā.kṛ. praveditam, jñāpitam pravedite śmaśāniko'hamiti vi.sū.71kha/88. go bar byed|= {go bar byed pa/} go bar byed pa|• kri. 1. gamayati yadi punarapratibandhādeva gamayanti tadā yatkiñcid gamayeyuḥ ta.pa.31ka/510; gamyate vā.ṭī.54ka/7; pravedayati śrā.bhū.19kha/46; pratipādayati ma.vyu.7432; grāhayati {don go bar byed} arthaṃ grāhayati bo.bhū.78kha/100; jñāpayati asminnāvāse bhikṣurjñāpayati saṃjñāpayati śikṣayati vi.va.350ka/2.151 2. gamayet svabhāvapratibandhe satyartho'rthaṃ gamayennānyathā nyā.ṭī.52ka/111. \n\n• saṃ. 1. gamanam pravartanaṃ parasantāne gamanaṃ vineyajanasantāne preraṇam abhi.sphu.212ka/987; bodhanam na raktādaraktāyāḥ kiñcitkasvīkāre doṣa iti bhikṣuṇībodhane vi.sū.50kha/64; nivedanam {lam rgyus go bar byed pa la} pratipadvatāntanivedane vi.sū.14kha/16; pratipādanam vi.sū.18ka/21; pratipattiḥ ka.ta.2334; vijñapanam vi.sū.45ka/56; vijñāpanam — sattvavijñāpanasantoṣaṇakṛtyasaṃniyojanaśaktyā bo.bhū.183ka/241 2. = {go bar byed pa nyid/} \niii. vi. gamakaḥ tatkāryatvād dhūmavajjātavedaso gamaka iṣṭa eva ta.pa.29kha/506; anugamakaḥ anubhayamapi asambandhānugamakam, atiprasaṅgo vā vā.ṭī.54ka/7; avabodhakaḥ itthaṃ pratīyamānāḥ syurvarṇāstenāvabodhakāḥ ta.sa.83ka/767; pratipādakaḥ pratipādakasya ca vādino hetvābhāsaḥ nyā.ṭī.72kha/189; nivedakaḥ gāḍhapremanivedakam a.ka.40.12; nivedayitā vi.sū.46ka/58; sūcakaḥ saṃbhogasūcakaṃ sarvaṃ sa saṃketamamanyata a.ka.82.8; pratyāyakaḥ {go byed pa nyid} pratyāyakatvam ta.sa.60ka/570; pratikaraḥ ka.ta.1267. go bar byed pa nyid|gamakatvam na cānvayavyatirekavikalasya gamakatvaṃ yuktam vā.ṭī.53kha/6; pratyāyakatvam pratyāyakatvaṃ śabdānāṃ tathaiva na virudhyate nyā.ṭī.51kha/110; ta.sa.60ka/570. go bar byed pa nyid ma yin pa|agamakatvam yasmāt svabhāvapratibandhe sati sādhanārthaḥ sādhyārthaṃ gamayet, tasmāt trayāṇāṃ gamakatvam, anyeṣāmagamakatvam nyā.ṭī.51kha/110. go bar byed pa ma yin|= {go bar byed pa ma yin pa/} go bar byed pa ma yin pa|• vi. agamakaḥ kim agamakena jāḍyasaṃsūcakenopanyastena ta.pa.103kha/657 \n\n• saṃ. agamakatvam tadeva vā kāryādiliṅgam \n…kimevaṃ siddham? agamakatvamanyeṣām vā.ṭī.54kha/7. go bar byed pa yin|kri. gamyate audāsīnyādiyogaśca tṛtīyena hi gamyate ta.sa.43ka/434, dra. {go ba/} {go ba yin/} {go bar 'gyur/} {go bar byed pa/} go bar byed par 'gyur|kri. gamayeyuḥ yadi punarapratibandhādeva gamayanti tadā yatkiñcid gamayeyuḥ ta.pa.31ka/510. go bar mdzad|kri. vijñāpayati sarvāṃ svareṇa suparipūrṇena vijñāpayati bo.bhū.39kha/46; abhivijñāpayati sadevamānuṣāsuraṃ lokaṃ svareṇa abhivijñāpayati sa.pu.47kha/84. go bar zad|sugamam yathā cetyādi sugamam ta.pa.230ka/930; subodham {lhag ma ni go bar zad do} śeṣaṃ subodham ta.pa.187ka/835; ta.pa.350ka/418; gatam — {zhes bya ba}… {don go bar zad do} iti … gatārthaḥ sū.a.179ka/74. go bin da|= {khyab 'jug} govindaḥ, viṣṇuḥ cho.ko. 119/mo.ko.366. go bya|= {go bar bya ba/} go bya go byed|= {go bar bya ba dang go bar byed pa/} go bya min|= {go bya min pa/} go bya min pa|vi. agamyamānaḥ agamyamānamaikārthyaṃ śabdayoḥ kvopayujyate ta.sa.36kha/381. go bye|bhallātakam bhallātakānāṃ tilāṃ vacāṃ ca pratikṛtiṃ kṛtvā juhuyāt ma.mū.224kha/244. go byed|= {go bar byed pa/} go byed pa|1. bodhakaraḥ, vaitālikaḥ a.ko.2.8. 97 2. = {go bar byed pa/} go 'byed|= {nam mkha'} ākāśam etanmahāmate paryāyavacanam khamākāśaṃ gaganam la.a.132ka/78; gaganam ma.vyu.7400; kham ma.vyu.7400. go mtshon|praharaṇam dṛḍhapraharaṇataskarāśca a.sā.327ka/184. go bzhi|caturnavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8162. go yu|pūgaḥ, kramukaḥ pūgaḥ kramukavṛndayoḥ a.ko.3.3.20. go rar bcug pa|avarodhanam lo.ko.362; dra. {go rar gzhu pa} rodhanam bo.bhū.73kha/85. go rar gzhug pa|rodhanam ākrośanāya vā roṣaṇatāḍanatarjanakutsanakabandhanacchedanarodhanapravāsanāya vā dānaṃ dadāti bo.bhū.73kha/85; dra. {go rar bcug pa} avarodhanam lo.ko.362. go rim|= {go rims} kramaḥ kramavantaḥ kathaṃ te syuḥ kramavadhetunā vinā pra.vā.1.110; anukramaḥ pūjāsevā'pramāṇānāmanukramaṃ guṇaṃ ca samāsena saṃdarśayati sū.a.220ka/127; anupūrvam anupūrvāvavādaḥ śrā.bhū.101kha/259; ānupūrvī ānupūrvī ca varṇānāṃ hrasvadīrghaplutāśca ye ta.sa.83kha/771; ānupūrvīkam {go rims nges pa} niyatānupūrvīkam ta.pa.312ka/1087; paripāṭī — ānupūrvī striyāṃ vāvṛt paripāṭī anukramaḥ a.ko.2.7.36; paripāṭikā — na ca punastulyasaṃbhārāṇāṃ krameṇānuparipāṭikayā utpādo yujyate bo.bhū.55kha/65; paryāyaḥ pra.vṛ.187–5/58. go rim las|kramāt jñānaṃ jñeyakramāt siddham ta.sa.7ka/93. go rim gyi nges pa|kramaniyamaḥ, paripāṭiniyamaḥ kramaniyamaḥ paripāṭiniyama iti yāvat vā.ṭī.55ka/8. go rim gyi gdams ngag|pā. anupūrvāvavādaḥ, avavādabhedaḥ caturvidhāvavādaḥ \n aviparītāvavādaḥ, anupūrvāvavādaḥ, āgamāvavādaḥ, adhigamāvavādaśca śrā.bhū.101kha/259. go rim gyi mtshams sbyar ba|kramānusandhiḥ na…paramārthe kramo na kramānusandhirnirābhāsavikalpaviviktadharmopadeśāt la.a.14ka/87. go rim nges pa|= {go rim gyi nges pa/} go rim can|ānupūrvam anupūrvaṃ svabhāvaḥ ānupūrvam ta.pa.156kha/766; kramavān jñānaṃ jñeyakramāt siddhaṃ kramavat sarvamanyathā ta.sa.7ka/93. go rim 'chol ba|= {go rim bzlog pa} vyatikramaḥ, kramaviparyayaḥ tadanu dharma iti vyatikramanirdeśaḥ bo.pa.2. go rim ji lta ba bzhin|= {go rim ji bzhin/} {go rim bzhin} yathākramam, kramānurūpam tāsāṃ punarudāharaṇāni yathākramam vā.ṭī.98ka/58; yathāsaṃkhyam guṇāścaite… veditavyā yathāsaṃkhyaṃ ratnasūtrānusārataḥ ra.vi.3.27; ānupūrvī — saṃkhyānupūrvīvidhānārthaṃ tu pūrvaṃ saptoktāni, paścādaṣṭau abhi.bhā.39kha/1021. go rim min|atipātaḥ, paryayaḥ atipātastu syātparyaya upātyayaḥ a.ko.2.7.37. go rim bzhin|= {go rim ji lta ba bzhin/} go rim bzlog pa|= {go rim 'chol ba} vyatikramaḥ, kramaviparyayaḥ pra.a.246–4/537. go rims|= {go rim/} go la|= {zlum po} golam, maṇḍalam cho.ko.120/rā.ko.2.363. go lA|= {ldong ros} golā, manaḥśilā cho.ko.120/rā.ko.2.363. go ling|1. = {mgo ling rgyas pa} viṭapaḥ, vṛkṣasya vistāraḥ vistāro viṭapo'striyām \n\n vṛkṣādīnām a.ko.2.4.14 2. = {rta khyad par can} kulīnaḥ, kulīnāśvaḥ ājāneyāḥ kulīnāḥ syuḥ a.ko.2.8.44. go shir+Sha|gośīrṣam, candanabhedaḥ {go shir+Sha yi tsan dan nags} gośīrṣacandanavanam a.ka.36.51. go sa|= {go 'phang} padam, sthānam ma.vyu.6782. go sla|= {go sla ba/} go sla ba|vi. sugamam tatra catvāro nikāyā anuśerata iti sugamametat abhi.sphu.125ka/825; subodham yattvityādi \n subodham ta.pa.186ka/833; atisphuṭam pariśiṣṭamatisphuṭam vā.ṭī.111ka/79; gamakam {legs par sbyar bas go sla ste} gamakaṃ suprayuktatvāt śa.bu.75; suvijñāpakaḥ katamaḥ sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ suvijñāpakaḥ la.vi.193ka/295. go gsum|trinavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8161. gogs pa|vi. jīrṇaḥ jīrṇaṃ ca paribhuktaṃ ca yātayāmamidaṃ dvayam a.ko.3.3.145; viśīrṇaḥ jīrṇaṃ mahantaṃ ca sudurbalaṃ ca \n viśīrṇa prāsādu tathā bhaveta sa.pu.33kha/56; sphuṭitaḥ truṭitasphuṭitān vihārān pratisaṃskāraṃ kurvanti kā.vyū. 206kha/264. gong|1. = {steng} urdhvam teṣāmūrdhve paro'gniḥ vi.pra.235kha/2.36; uttaraḥ {de las gong na yang med la} nāstyata uttari śrā.bhū./36; paraḥ {de yi gong na dpyod pa yang} vicāraścāpyataḥ param abhi.ko.2.31 2. = {bla} uttaraḥ {gong na med pa} anuttaraḥ la.vi.204kha/308; uttamaḥ {gong na med pa} niruttamam a.sā.119kha/69 3. = {lhag pa} adhikaḥ {gong nas gong du} adhikādhikam bo.pa.4 4. u.sa. ud {gong du smin byed} utpācanā sū.a.150kha/33; {gnya' gong du mi bsnol} nodvyastikayā ma.vyu.8543 5. = {sngar} pūrvam, prāk manoyogātmanāṃ pūrva vistareṇa niṣedhanāt ta.sa.26kha/286; prāk {sbyar ba gong du bstan zin te} prāgeva darśitāḥ śleṣāḥ kā.ā.2 310 6. = {gong bu} piṇḍaḥ {'jim gong} mṛtpiṇḍaḥ abhi.sphu.252ka/1058; golakaḥ {lcags gong} ayogolakaḥ pra.vā.2.277; dehaḥ {rus gong me tog kun da'i mdog} kundavarṇāsthidehā bo.a.10.10 7. = {rin} mūlyam da.ko.114/rā.ko. 3.763. gong dang gong du|= {gong nas gong du} uttarottaram {gong dang gong du bsgom pa yis} uttarottarabhāvanaiḥ gu.si. 3.32/31. gong du|ūrdhvam ūrdhvaṃgamanam sū.a.256ka/175; uttaram {gong du bcur bsgre ba} daśottaravṛddhiḥ abhi.sphu.269ka/1090; upari {chu brug par snang ba las gong du char 'bab par rjes su dpag pa} nadīpūradarśanāduparivṛṣṭyanumānam ma.vyu.4634; upariṣṭham upariṣṭhānuprāptiriti mūrdhasādharmyam abhi.sphu.167ka/908; upariṣṭhāt cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭhādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22; pūrvam {gong du brjod pa} pūrvoktam he.ta.5kha/14; purastāt etacca sūtraṃ vistareṇa purastāllikhitam abhi.sphu.192kha/954. gong na|= {gong du} ūrdhvam abhi.sphu.171ka/915; ūrdhve teṣāmūrdhve paro'gniḥ vi.pra.235kha/2.36; upari — {gong na gnas pa} uparistham ta.pa.148kha/750; uttari śrā.bhū./36. gong du skyes|= {gong du skyes pa/} gong du skyes pa|vi. ūrdhvajātaḥ bhavāgrārdhavimuktordhvajātavat tvasamanvayaḥ abhi.ko.6.47; ūrdhvopapannaḥ — anyathā hi sa tasmādūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt abhi.bhā.19kha/936. gong du 'gro ba|ūrdhvaṃ gatiḥ ūrdhvasrotā yasyordhvaṃ gatiḥ, na tatraiva parinirvāṇaṃ yatropapannaḥ abhi.bhā.22kha/951. gong du ltebs pa|udgatam tathā nivasanaṃ nivasīta nodgatam vi.sū.49ka/62. gong du thal ba|vi. prakrāntam yadyapi cātra niścitagrahaṇaṃ na kṛtaṃ tathāpi ante kṛtaṃ prakrāntayordvayorapi rūpayorapekṣaṇīyam nyā.ṭī.47kha/91. gong du spor|= {gong du spor ba/} gong du spor ba|udāttaḥ, svarabhedaḥ {gong du spor ba dang nga ro rtsu pa la sogs} udāttaghargharādi pra.a.195kha/210. gong du 'pho|= {gong du 'pho ba/} gong du 'pho ba|pā. ūrdhvasrotāḥ, pañcasu anāgāmīpudgaleṣu ekaḥ sa evānāgāmī punaḥ pañcadhā bhavati \n antarāparinirvāyī…upapadyaparinirvāyī…sābhisaṃskāraparinirvāyī anabhisaṃskāraparinirvāyī…ūrdhvasrotā yasyordhvaṃ gatirna tatraiva parinirvāṇaṃ yatropapannaḥ abhi.bhā.6.37. gong du 'pho ba 'og min gyi mthar thug pa|pā. akaniṣṭhaparama ūrdhvasrotā, ūrdhvasrotaso bhedaḥ — sa punareṣo'kaniṣṭhaparama ūrdhvasrotāstrividhaḥ, plutādibhedāt abhi.bhā.22kha/951. gong du 'pho ba bsam gtan ma spel ba|pā. avyavakīrṇadhyāna ūrdhvasrotā, ūrdhvasrotaso bhedaḥ — avyavakīrṇadhyāna ūrdhvasrotā bhavāgraniṣṭho bhavati abhi.bhā.23ka/952. gong du dmigs|= {gong du dmigs pa/} gong du dmigs pa|vi. ūrdhvālambanaḥ navordhvālambanā eṣāṃ dṛṣṭidvayavivarjitāḥ abhi.ko. 5.13. gong du smin byed|pā. = {gong nas gong du smin par byed pa} utpācanā, aṣṭavidhaparipākeṣu ekaḥ vipācanoktā paripācanā tathā prapācanā cāpyanupācanā parā \n supācanāpyadhipācanā matā nipācanotpācanā ca dehiṣu sū.a.150kha/33. gong na 'dug|= {gong na 'dug pa/} gong na 'dug pa|vi. uparistham sukhasya maṇḍaḥ \n sarvasukhasyoparisthasukhamiti abhi.sphu.307kha/1178; = {gong na gnas pa/} gong na gnas|= {gong na gnas pa/} gong na gnas pa|vi. uparistham ādityamūrdhvavṛttim uparisthaṃ ca tamādityamavāgiva adhaḥsthitamiva manyate ta.pa.148kha/750; = {gong na 'dug pa/} gong na med|= {gong na med pa/} gong na med pa|vi. = {bla na med pa} anuttaraḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… anuttarasattva ityucyate la.vi.204kha/308; niruttaraḥ — śuddhā niruttaralokottarapṛṣṭhalabdhatvāt sū.a.182kha/78; niruttamaḥ — bodhisattvasya…anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate…niruttamam ākhyāyate a.sā.119kha/69. gong nas gong|= {gong nas gong du} 1. uttarottaram ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṃ tathā \n uttarottarasamprāptinirvāṇādyādhipatyataḥ abhi.ko.2.4; uttarottareṣu kuśalamūleṣu abhi.sphu.163kha/900; adhikādhikam — ātmacittam adhikādhikaṃ vāsayitum bo.pa.4; taratamaḥ {gong nas gong du tha dad pa} taratamabhedaḥ ta.pa.139ka/730; tāratamyam prajñādīnāmabhyāsāt pratipuruṣaṃ tāratamyabhedadarśanād ta.pa.265ka/998; uparyupari — pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān sū.a.191ka/89; uparyuparitaḥ uparyuparitaḥ \n dānācchīlaṃ śreṣṭham, śīlāt kṣāntirityādayaḥ bo.pa.69 2. u.sa. ud {gong nas gong du smin par byed pa} utpācanā sū.a.150kha/33. gong nas gong du|={gong nas gong /} gong nas gong du khyad par du 'gyur ba'i chos|uttarottaravaiśeṣikadharmaḥ {gong nas gong du khyad par du 'gyur ba'i chos yongs su btsal ba} uttarottaravaiśeṣikadharmaparimārgaṇatā da.bhū.207ka/24. gong nas gong du khyad par yongs su tshol ba|uttarottaraviśeṣaparimārgaṇam {gong nas gong du khyad par yongs su tshol ba'i sems dang ldan pa} uttarottaraviśeṣaparimārgaṇacittaḥ da.bhū.207kha/25. gong nas gong du mngon par bsgrub pa'i sgo|pā. uttarottaranirhāramukham, caturdaśavyākhyāmukheṣu ekam — uttarottaranirhāramukhaṃ yatrottarasyottarasyābhinirharaṇāśrayatvādete dharmā evaṃ deśitā iti pradarśyate abhi.sa.bhā.105kha/142. gong nas gong du smin par byed pa|pā. utpācanā, aṣṭaprakāreṣu paripākeṣu ekaḥ {gong nas gong du rim gyis smin par byed pa ni gong nas gong du smin par byed pa} krameṇottarottarapācanā utpācanā sū.a.150kha/33. gong bu|1. piṇḍaḥ {'ji ba'i gong bu} mṛtpiṇḍaḥ he.ṭī.139–1/57; {ba lang gi gong bu} gopiṇḍaḥ ta.pa.; piṇḍitam — {gong bu'i dbyibs ldan} piṇḍitākṛtiḥ a.ka.97.16; guḍikā {'jim pa'i gong bu} mṛdguḍikā ta.pa.; golakaḥ — {lcags kyi gong bu} ayogolakaḥ ta.pa.289ka/1040; maṇḍaḥ {mar gyi gong bu} sarpirmaṇḍaḥ; {mar gsar gyi gong bu} navanītamaṇḍaḥ śi.sa.142ka/136; sthūlaḥ nityatve sakalāḥ sthūlā jāyeran sakṛdeva hi ta.sa.21kha/232 2. = {lcags} piṇḍam, lohaḥ loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī \n aśmasāraḥ a.ko.2.9.98 3. = {sra ba} mūrtimat, kaṭhoram kakkhaṭaṃ kaṭhinaṃ krūraṃ kaṭhoraṃ niṣṭhuraṃ dṛḍham \n jaraṭhaṃ mūrtimanmūrtam a.ko.3.1.74 4. = {gang bu} śimbiḥ {til gyi gong bu bzhin} tilaśimbivat gu.si.4.23/22; {gong bu can gyi 'bru} śamīdhānyam mi.ko.36ka \n gong bu can|śamī {gong bu can gyi 'bru} śamīdhānyam mi.ko.36ka \n gong bu can gyi 'bru|śamīdhānyam, māṣādiḥ — {gong bu can sran ma sogs kyi 'bru spyi ming} mi.ko.36ka \n gong bu nyid|sthaulyam na caikasthūlaviṣayaṃ sthaulyaikatvavirodhataḥ ta.sa.23ka/245. gong bur gyur|= {gong bur gyur pa/} gong bur gyur pa|vi. piṇḍībhūtam yadi ca vartamānāvasthāyāṃ piṇḍībhūtaṃ rūpam abhi.sphu.118ka/814. gong ma|1. = {steng ma} ūrdhvam ṣaḍbhūmiko dharmajñānapakṣyo mārgo'dharabhūmikasyordhvabhūmikasya vā abhi.sphu.106ka/790; uttaraḥ {de nyid ni 'og ma la gong ma'o} tattvamadharasyottarasyām vi.sū.15ka/16; paraḥ — {gong ma skyed par byed} pareṇotpādayati abhi.bhā.15ka/918; abhi.sphu.173ka/918; uparimā {sa gong ma thams cad la} uparimāsu bhūmiṣu śrā.bhū./35; aupariṣṭam — aupariṣṭasya vā dvārakoṣṭhasya vi.sū.33ka/42 2. = {sngon ma} pūrvam {gong ma bzhin du} pūrvavat vi.va.128kha/1.18; prāk {gong ma bzhin} prāgvat he.ta.14ka/42; pūrvakaḥ — pūrvakāṇāṃ caturṇāṃ bhrātṛṇām vi.va.198ka/1.71 3. = {gtso bo} anuttamaḥ, pradhānam a.ko.3.1.55 4. nā. uttarā, ceṭī — tataḥ sujātā… uttarāṃ nāma ceṭīmāmantrayate sma la.vi.132ka/195. gong mar|upari ūrdhvaṃgamanayogāditi uparibhūmigamanayogāt sū.a.256ka/175. gong ma nyid|uttaratvam anyathā hi tasyottaratvameva siddhyet, ekabhūmisthānāntaratvāt abhi.sphu.299ka/1158. gong ma gong ma|uttarottaram {gong ma gong ma'i lam nyid kyis} uttarottaramārgeṇa gu.si.4.2; gu.si.4.48. gong ma bzhin|pūrvavat mi.ko.64ka; prāgvat {mchod yon zhabs bsil gong ma bzhin} arghapādyādikaṃ prāgvat he.ta.14ka/42. gong ma bzhin du sbyar ba|peyālam, = {de bzhin du sbyar ba/} {snga ma bzhin du sbyar ba} ma.vyu.5435; mi.ko.64ka \n gong ma las skyes|= {gong ma las skyes pa/} gong ma las skyes pa|vi. ūrdhvajaḥ kāmadhātau śubhaṃ karma puṇyamāniñjyamūrdhvajam abhi.ko. 4.46; = {gong mar skyes pa/} gong ma sreg|kapiñjalaḥ, pakṣiviśeṣaḥ ma.vyu.4892. gong ma'i gong ma|= {gong nas gong du} uttarottaram ma.vyu.6636. gong ma'i rgyud|pūrvatantram {gong ma'i rgyud kyi cho ga rim pas} pūrvatantravidhikramaiḥ he.ta.14ka/42. gong ma'i cha dang mthun|= {gong ma'i cha dang mthun pa/} gong ma'i cha dang mthun pa|vi. ūrdhvabhāgīyam ityetāni pañcordhvabhāgīyāni saṃyojanāni \n rūparāgaḥ, ārūpyarāgaḥ, auddhatyam, mānaḥ, avidyā ca abhi.bhā./842. gong ma'i yul can|vi. ūrdhvaviṣayaḥ, ūrdhvabhūmyālambanaḥ nānāsravordhvaviṣayāḥ abhi.ko. 5.18. gong mar skyes|= {gong mar skyes pa/} gong mar skyes pa|vi. ūrdhvajaḥ, ūrdhvadhātūpapannaḥ sa cordhvajaśca naivākṣasañcāraparihāṇibhāk abhi.ko.6.41; = {gong ma las skyes pa/} gong mar 'gro ba|vi. ūrdhvagaḥ catvāro'rūpisāmante rūpagā eka ūrdhvagaḥ abhi.ko. 3.35. gong 'og go rim|anupūrvam {gong 'og go rims ji bzhin du} yathāvad anupūrvaśaḥ sa.du.221/220. god|= {god pa/} god pa|= {nyams pa/} {zad pa} vyayaḥ, upakṣayaḥ na cātra me vyayaḥ kaścitparatra ca mahatsukham bo.a.5.78; ma.vyu.7231. god ma|= {lhag ma} śeṣaḥ {stag gi god ma bza' bar mi bya'o} bhuñjīta na vyāghraśeṣam vi.sū.77kha/94. god tshabs che ba|ativyayaḥ, vyayādhikyam asthānātivyayanivāraṇodyatamatiḥ jā.mā.379/222. gon|= {gon pa/} gon pa|= {gyon pa} āvṛtaḥ {gos gon} amvarāvṛtaḥ ra.vi.108ka/65. gom|= {gom pa/} gom snyoms|= {gom pa snyoms pa/} gom stangs|pā. = {gom stabs} pādabandhaḥ, kalāviśeṣaḥ ma.vyu.4980; mi.ko.27kha \n gom stabs|pā. = {gom stangs} padabandhaḥ, kalāviśeṣaḥ evaṃ laṅghite… muṣṭibandhe padabandhe… ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; pādabandhaḥ ma.vyu.4980. gom 'dor|= {gom pa 'dor ba/} gom pa|padam —{gom pa bdun bor nas} saptapadāni gatvā abhi.sphu.186ka/543; kāntaṃ nirīkṣamāṇāyāṃ vrajantyāmalasaiḥ padaḥ a.ka.108.43; kramaḥ haste dhanuḥkrame krośe yojane hyardhayojane la.a.66kha/15; nā.sa.153; cāraḥ {gom pa dal bu dal bus 'gro ba} mandamandacāratayā gacchati vi.va.154kha/1.42. gom pa bkod par gyur|padaṃ nihitam nā.nā.268kha/41. gom pa re re la|padavinyāse padavinyāse tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavanti a.śa.64ka/56. gom pa snyoms pa|pā. samakramaḥ, anuvyañjanabhedaḥ ma.vyu.294. gom pa dor ba don yod pa|vi. amoghapadavikramī, buddhasya evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate parinirvāṇahetujanakatvādamoghapadavikramī ityucyate la.vi.206kha/309. gom pa 'degs pa|kramotkṣepaḥ {gom pa 'dor zhing 'degs pa'i las} kramotkṣepanikṣepakarma da.bhū.272kha/63. gom pa 'dor|= {gom pa 'dor ba/} gom pa 'dor ba|• kri. = {gom pa bor ba} ākrāmati paśyanneva bhūmipradeśamākrāmati a.sā.287kha/162; padāvihāraṃ prakaroti yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān vi.va.161ka/1.49. \n\n• saṃ. kramanikṣepaḥ — {gom pa 'dor zhing 'degs pa'i las}kramotkṣepanikṣepakarma da.bhū.272kha/63. gom pa bor|= {gom pa bor ba/} gom pa bor ba|= {gom pa 'dor ba} \n\n• kri. krāmati yān yānapi bhūpradeśān gatvā krāmati, te te'sya medhyā bhavanti a.śa.172ka/159. \n\n• saṃ. padāvihāraḥ yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān vi.va.161ka/1.49. gom pa sri ba|padaparihāṇikā caṃkramyamāṇe padaparihāṇikā caṃkramyasya vi.sū.93ka/111. gom gsum gnon|= {khyab 'jug} trivikramaḥ, viṣṇuḥ viṣṇurnārāyaṇaḥ kṛṣṇaḥ vāsudevastrivikramaḥ a.ko.1.1.15. goms|= {goms pa/} {goms nas} abhyasya ta.pa.309kha/1081. goms skyes|= {goms pa las skyes pa/} goms gyur|= {goms par gyur pa/} goms can|vi. abhyāsavān vṛttāvabhyāsavatyāṃ tu vailakṣaṇyaṃ pratīyate ta.sa.108ka/944; ābhyāsikī — saṅgādābhyāsikī prītirmunīnāmapi dustyajā a.ka.61.26. goms bcas|vi. abhyāsavān, o vatī yadvā'bhyāsavatī vṛttirnirapekṣā phalodaye ta.sa.112ka/970. goms ldan|= {goms pa dang ldan pa/} goms pa|• saṃ. = {yang dang yang du sbyor ba/} {mang du byas pa} abhyāsaḥ, punaḥ punaḥ prayogaḥ teṣāṃ sarveṣāṃ guṇajñānānāṃ sambhāraḥ \n tasyābhyāsaḥ punaḥ punaḥ prayogaḥ abhi.sphu.273ka/1096; {bsam gtan goms pa las} dhyānābhyāsāt ta.pa.272ka/1012; bhāvanā bhāvanājātibhedata iti \n bhāvanāḥ abhyāsāḥ ta.pa.162ka/45; paricayaḥ — bodhisattvo'pi… saṃtoṣaparicayād jā.mā.63/37; sātmyam {bzod pa la goms pas} kṣamāsātmyāt jā.mā.256/149. \n\n• vi. abhyastaḥ {goms pa'i tshul khrims} abhyastaṃ śīlam bo.bhū.99kha/127; sātmībhūtaḥ — sātmībhūtakṣamāṇām jā.mā.323/189; paricitaḥ dīrghakālamātmato vā ātmīyato vā saṃstutamabhiniviṣṭaṃ paricitam bo.bhū.31kha/35; ucitaḥ anyādṛśaṃ jātyucitaṃ mṛgāṇām jā.mā.296/172; prahataḥ {thog ma med dus goms pa yi} anādikālaprahatāḥ śa.bu.123; abhyasyamānaḥ vi.pra.64ka/4. 112; abhyāsī {dge ba bcu la goms pa} daśakuśalābhyāsī he.ta.14kha/46; ābhyāsikam {goms pa la yod pa ni goms pa ste} abhyāse bhavamābhyāsikam ta.pa.251kha/976; āmnātam teṣāmeva dharmāṇāmapramāṇamarthamanāmnātamaparicitaṃ manasā'pramāṇaṃ kālaṃ dhārayati bo.bhū.144ka/185. goms pa can|vi. ābhyāsikaḥ, o sikī pra.a.158ka/172; kṛtī mi.ko.124kha; = {goms pa las skyes pa/goms} {pa las byung ba/} goms pa dang ldan pa|vi. abhyāsavān, o vatī —{goms pa dang ldan pa mngon sum} abhyāsavacca pratyakṣam ta.pa.233kha/938; abhyāsavatyāmapi pravṛttau ta.pa.236kha/944; abhyāsayuktaḥ — tadabhyāsādiyuktānāṃ guṇaratnākaraṃ param ta.sa.121ka/1049. goms pa las skyes pa|vi. = {goms skyes} ābhyāsikaḥ, o sikī pra.a.87ka/104; puṃsām ābhyāsikī prītiḥ sahasānyatra dhāvati a.ka.10. 124; = {goms pa las byung ba/} {goms pa can/} goms pa las byung ba|vi. ābhyāsikaḥ, o sikī — ābhyāsikamityādi \n abhyāse bhavam ābhyāsikam ta.pa.113ka/976; pra.a.88ka/105; = {goms pa las skyes pa/} {goms pa can/} goms pa'i stobs|abhyāsabalam {goms pa'i stobs las byung ba can} abhyāsabalodgatam ta.sa.123ka/1072; = {goms pa'i mthu/} goms pa'i mthu|abhyāsaśaktiḥ duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ \n yasyaiva śravaṇāt trāsastenaiva na vinā ratiḥ bo.a.8.119; = {goms pa'i stobs/} goms pa'i tshul khrims|pā. abhyastaṃ śīlam, śīlaprabhedaḥ sarvatomukhaṃ śīlam \n taccaturvidhaṃ draṣṭavyam \n samāttaṃ prakṛtiśīlamabhyastamupāyayuktañca \n… tatrābhyastaṃ śīlaṃ yena bodhisattvena pūrvam anyāsu jātiṣu trividhamapi yathānirdiṣṭaṃ śīlam abhyastaṃ bhavati bo.bhū.99kha/127. goms pa'i lam|abhyāsamārgaḥ, bhāvanāmārgaḥ pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ abhi.a. 1.72. goms par gyis|kri. bhāvaya tathānyeṣvapi bhāvaya bo.a.8.158. goms par gyur pa|bhū.kā.kṛ. abhyastaḥ jinapuramaṇicaityacchatraratnapradīpaprakaṭitavividhaśrīrlakṣaṇābhyastabodhiḥ a.ka.3.190; bhāvitaḥ evaṃ bhāvitasantānāḥ paraduḥkhasamapriyāḥ bo.a.8.107; = {goms par byas pa/} goms par bya|kri. abhyasyatām — rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā bo.a.8.117; samabhyaset gu.si.6.21. goms par bya bar|vāhayitum {goms par bya bar brtsams pa} vāhayitumārabdhaḥ vi.va.151ka/1.39. goms par byas|= {goms par byas pa/} {goms par byas nas} abhyasya abhi.bhā.12kha/907. goms par byas pa|= {goms byas/} {goms byas pa/} {goms par byas} \n\n• bhū.kā.kṛ. abhyastaḥ — {goms par ma byas pa} anabhyastam ta.pa.293ka/1048; kṛtāmyāsaḥ ga.si.5.5/4; abhyāsitaḥ — {rig ma lhan cig goms byas pas} sakṛdabhyāsitā vidyā he.ta.14kha/46; bhāvitaḥ — asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā divyacakṣurabhijñājñānadarśanāya saṃvartate abhi.sphu.303ka/1168; ma.vyu.2321; paribhāvitaḥ — pravivekasukhāmṛtarasaparibhāvitamatiḥ jā.mā.192/111; sātmīkṛtaḥ— sātmīkṛtapāpakarmā jā.mā.228/133; = {goms par gyur pa} \n\n• saṃ. abhyāsaḥ {lam goms par byas pas}mārgābhyāsena abhi.bhā.228kha/766; {goms par byas pa'i 'bras bu} abhyāsaphalam ma.bhā.19ka/4.19. goms par byas pa'i 'bras bu|pā. abhyāsaphalam, phalabhedaḥ — abhyāsaphalaṃ tasmāt pareṇa śaikṣā'vasthāyām ma.bhā.19ka/4.19. goms par byed|= {goms par byed pa/} goms par byed pa|• kri. 1. abhyasyati pra.a.112ka/120 2. samabhyaset — {de nyid rnal 'byor 'di yis ni/} {gang zhig rtag tu goms byed pa} anena tattvayogena yastu nityaṃ samabhyaset gu.si.6.32; \n\n• saṃ. abhyāsaḥ — śamathavipaśyanopekṣā'bhyāsaratiḥ bo.bhū.50ka/59; abhyasanam — svādhyāyanamuddhatasya punaḥ punarabhyasanam ma.ṭī.294ka/159; bhāvanā — yasmād bhāvanāmayam…jñānamavikalpakam ta.pa.300kha/1060; \n\n• vi. abhyasyamānaḥ — {rig pa'i rnal 'byor goms par byed pa} vidyāyogamabhyasyamānaḥ vi.pra.272kha/2.97. goms par byed dus|abhyāsakālaḥ — prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubham he.ta.14ka/44. goms par ma byas pa|bhū.kā.kṛ. anabhyastam, anucitam — saṃsāribhiḥ pṛthagjanairanucitamanabhyastamityarthaḥ ta.pa.293ka/1048. goms par mdzad pa|bhū.kā.kṛ. sātmīkṛtam — {khyod kyis tshul khrims goms par mdzad} śīlaṃ sātmīkṛtaṃ tvayā śa.bu.14. goms byas|= {goms par byas pa/} goms byung|= {goms pa las byung ba/} goms byed|= {goms par byed pa/} go'u ta ma|= {gau ta ma/} go'u tam|= {gau ta ma/} gor gor|= {gor gor po/} gor gor po|pā. ghanaḥ, caturthā garbhāvasthā —kalalaṃ prathamaṃ bhavati kalalājjāyate'rvudam \n arvudājjāyate peśī peśīto jāyate ghanam \n\n ghanātpraśākhā abhi.sa.bhā.39kha/55. gor bu|1. = {gru bzhi} caturasrakam — mañcapīṭhavṛśikocakabimbopadhānacaturasrakamiti śayyāsanam vi.sū.3ka/39 2. = {'byar rtsi} piṇḍaḥ, gandharasaḥ mi.ko.61ka \n gor ma|1. = {rdo} upalaḥ, pāṣāṇaḥ — calopalapraskhalitodakānāṃ kalā virāvāśca saridvadhūnām jā.mā.102/60; pāṣāṇaḥ a.ko.2.3.4 2. = {sra ba} mūrtam, kaṭhoram a.ko.3.1.74. gor ma chag|= {gor ma chag pa/} gor ma chag pa|niścitam — samantātparivṛto'smīti niścitamatiḥ jā.mā.306/178; niyatam — tasya buddhirabhavat ‘niyatamatra prapāte nipatitaḥ sa rājā’ jā.mā.292/169; dhruvam — dhruvaṃ khu mahyaṃ vadhakā upasthitāḥ sa.pu.44kha/78; vyaktam — vyaktamasminna tapaḥprabhāvo'sti jā.mā.222/129; avaśyambhāvī — tadanabhyupagame lokaśāstravirodho'vaśyambhāvī ta.pa.72kha/597; eva — {phrag dog me ni gor ma chag par 'bar} jvalatyeva pareṣvamarṣavahnim jā.mā.258/150; nūnam — {'di ni bdag cag la phan pa dang /} {'di ni bde ba yin gor ma chag pa} nūnametadasmākaṃ hitametatsukham bo.bhū.120kha/155; nūnamayaṃ māṃ na pratyabhijānīta iti nirviśaṅkataraḥ jā.mā.420/247. gol|= {gol ba/} gol go|krimiḥ, nīlaṅguḥ a.ko.2.5.13. gol 'gyur|skhalat pra.a.133kha/143. gol ba|• saṃ. skhalanam pra.a.133kha/143 bhū.kā.kṛ. skhalitam pra.a.133kha/143. \n\n• avya. \ni. apa — {lam gol ba} apamārgaḥ mi.ko.143ka \nii. ut — {lam gol} utpathaḥ sū.a.215ka/120; {lam gol bar zhugs pa} unmārgapratipannaḥ abhi.sphu.319ka/1203. gos|1. = {na bza'} vastram — śuddhaṃ vastram upaiti raṅgavikṛtim ra.vi.5.21; vāsaḥ — antaravāsam vi.sū.67ka/84; vasanam jā.mā.96/57; aṃśukam — {chu gos} jalāṃśukam kā.ā.2.80; ambaram ra.vi.1.118; prāvāraḥ — kāliṅgaprāvāramṛdusaṃrsśāni vi.va.139kha/1.29; prāvṛtiḥ — na mahāraṅgaraktaṃ prāvṛtimbhajeta vi.sū.42ka/53; kṣaumaḥ — {gos dkar po}śuklakṣaumaḥ jā.mā.93/55; celam — audāriko hi malaścelātpūrvaṃ nirdhūyate, paścāt sūkṣmaḥ abhi.bhā.19kha/938; paṭakam — anāpattiḥ paṭakapradāne saṅghāya saubhāṣaṇikasya vi.sū.24kha/30; kañcukaḥ — kañcukākīrṇaḥ kāyaḥ a.ka.3.74; paridhānam pra.a.102kha/110; ācchādanam — bhaktācchādanena pitrorudvahet vi.sū.72kha/89; āvaraṇam — nandaḥ kāṣāyāvaraṇaḥ a.ka.10.33; prāvaraṇam — prāvaraṇādau paribhoge vi.sū.42ka/53; chadaḥ — ma.mū.142ka/53; paricchadaḥ a.ko.3.3. 169; paṭṭaḥ — maṅgalapaṭṭayugmam a.ka.108.131; śāṭikā — {chu gos kyang ngo} udakaśāṭikāyāñca vi.sū.53kha/69; cīram — svīkāre bhikṣuṇīgaṇacīrasya vi.sū.53kha/68; colaḥ sa.pu.44ka/77; coḍaḥ — {khyim pa'i gos} gṛhacoḍaḥ vi.sū.24kha/29; potram — mukhāgre kroḍahalayoḥ potram a.ko.3.3. 180; jālikā — mukhaṃ jālikayāvṛtam bo.a.8.44; *granthaḥ ma.vyu.6862 2. = {chos gos} cīvaram — {gos kyi gzhi} cīvaravastu vi.sū.69ka/86; cīvarakam — yathā cīvarakāṇyevaṃ pātrāṇi bo.bhū.89ka/113 3. = {gos pa/} gos kyi khyim|= {gos khyim/} gos kyi rnyed pas chog shes pa|vi. cīvarasantuṣṭaḥ ma.vyu.2373; = {gos kyis chog par 'dzin pa/} gos kyi gzhi|pā. (vina.) cīvaravastu vi.sū.69ka/86; ma.vyu.9105, 9158; {bder gnas rkyen gyi gzhi lnga las gos kyi gzhi gsum gyi bye brag cig} bo.ko. 376; {gos kyi gzhi phran tshegs la sogs pa zhu ba dang bcas pa'i skabs} sapṛcchakṣudrakādicīvaravastugatam vi.sū.74ka/91. gos kyis chog par 'dzin pa|vi. cīvarasantuṣṭaḥ ma.vyu.2373; mi.ko.124ka; = {gos kyi rnyed pas chog shes pa/} gos dkar can|nā. pāṇḍaravāsinī, devī ma.vyu.4279; dra. {gos dkar mo/} gos dkar 'chang ba|vi. sitāmbaradharaḥ — tataḥ pradoṣe susnātaḥ sitāmbaradharaḥ śuciḥ sa.du.233/232. gos dkar ldan|= {gos dkar ldan pa/} gos dkar ldan pa|vi. śvetavāsī — satsu triṣvekadeśe ca na gṛhiṇā śvetavāsinā vi.pra.91ka/3.3. gos dkar po can|vi. pāṇḍukambalī, pāṇḍuvarṇakambalāvṛtarathaḥ — pāṇḍukambalinaṃ haimaṃ rathavaramabhiruhya jā.mā.133/77. gos dkar po 'dzin pa|vi. śvetāmbaradharaḥ — śvetāmbaradharo gṛhastho guruḥ vi.pra.92kha/3.3. gos dkar ba|sitapaṭaḥ — bauddho vā bhavatu… luptakeśaḥ kṣapaṇako vā \n bhavatu sitapaṭo vā kṣetrapālo vā vi.pra.173ka/3.169. gos dkar mo|nā. pāṇḍaravāsinī, vidyārājñī — vidyārājñībhiḥ… tadyathā tārā sutārā… pāṇḍaravāsinī ma.mū.96ka/7; gu.sa.80kha/2; pāṇḍarā, vidyā — naiṛtye pāṇḍarā ratnasaṃbhavavat vi.pra.38kha/4.19; atra buddhā amoghasiddhiratnasaṃbhava amitābhavairocanāḥ \n vidyā tārāpāṇḍarāmāmakīlocanāḥ vi.pra.55kha/4.95; pāṇḍurā, nairātmyayoginī — nairātmyayoginīpramukhāḥ \n tadyathā \n locanā māmakī ca pāṇḍurā ca tārā ca bhṛkuṭī ca cundā ca parṇaśavarī ca adhomukhā ca he.ta.21kha/70. gos khang|= {gos khyim/} gos khyim|paṭavāsaḥ, vastragṛham mi.ko.141kha \n gos gyur|vi. = {gos par gyur pa} liptaḥ — yatpītvā vamathusamudgatānnaliptā niḥśaṅkaḥ śvabhiravalihyamānavaktrāḥ jā.mā.185/106. gos 'gyur|= {gos par 'gyur/} gos 'gyed pa|cīvarabhājakaḥ ma.vyu.9066. gos rgyu ba la sogs pa za ba las gyur pa'i spang ba|pā. (vina.) cīvarādibhakṣaṇagate naiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.51kha/66. gos ngan|= {gos ngan pa/} gos ngan pa|vi. kucelaḥ ma.vyu.7331; kucelakaḥ — kucelakāḥ kṛṣṇakahīnasattvāḥ sa.pu.44kha/78. gos sngon can|nā. 1. = {stobs bzang} nīlāmbaraḥ, balabhadraḥ a.ko.1.1.19 2. = {gza' spen pa} nīlavāsāḥ, śanigrahaḥ mi.ko.32ka \n3. = {gos sngon po can/} gos sngon ldan pa|nīlāmbaraḥ {nyin mo'i mjug tu gos sngon ldan pa mthong} nīlāmbarādṛśyata vāsarānte a.ka.108.97. gos sngon po bgos pa|vi. nīlāmbaravasanaḥ — sa rājapuruṣairnīlāmbaravasanairudyataśastraiḥ a.śa.54ka/47. gos sngon po can|vi. nīlāmbaradharaḥ — {phyag na rdo rje gos sngon po can gyi sgrub thabs zhes bya ba} nīlāmbaradharavajrapāṇisādhananāma ka.ta.2872; {gos sngon po can gyi dngos grub nye ba zhes bya ba} nīlāmbaradharopasiddhināma ka.ta.2866. gos sngon por gyon pa|vi. nīlāmbaravasanaḥ — tato vadhyaghātairnīlāmbaravasanaiḥ… śītavanaṃ śmaśānaṃ nīyate a.śa.276kha/254. gos can|1. = {tsan dan} *candanam śa.ko.232; cho.ko.123; bo.ko.377 2. padānte — {phyogs kyi gos can} digambaraḥ gu.si.6.35. gos gcig pa|vi. ekacīvaraḥ — na nagna ekacīvaro vā vi.sū.80ka/97. gos lci ba bsten pa'i spang ba|pā. guruvastrasaṃbhajane naiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.51kha/66. gos chen|= {nor po che} bahumūlyam, bahumūlyavastram a.ko.2.6.113. gos rnyid|jīrṇavastram, paṭaccaram — paṭaccaraṃ jīrṇavastram a.ko.2.6.115. gos thams cad sngo ba|sarvanīlapravāraṇam — anyadetad bhajanam \n… sarvanīlapravāraṇadīrghadaśa… tīrthikadhvajañca vi.sū.67kha/84. gos mthug|sthūlaśāṭakaḥ, varāśiḥ — varāśiḥ sthūlaśāṭakaḥ a.ko.2.6.116. gos 'thag pa|vyutiḥ, vastrādivapanakriyā mi.ko.27ka \n gos dang bcas|= {gos dang bcas pa/} gos dang bcas pa|vi. savastraḥ, vastreṇa saṃvītaḥ — sampūrṇāḥ savastrāścaiva rūpiṇaḥ abhi.ko. 3.70. gos dang bral|vi. vivastrā — sarvāstā nagnā vivastrā muktakeśāḥ vi.pra.163ka/3.128; vastrahīnaḥ vi.pra.112kha/; vivāsasā — saralasrastagātrāṇāṃ nirlajjānāṃ vivāsasām a.ka.24.133; nirambarā a.ka.14.135. gos dang bral ba|= {gos dang bral/} gos 'dod pa|vi. vastrārthī — {gos 'dod pa rnams la ni gos} vastraṃ vastrārthibhyaḥ a.śa.94ka/84. gos 'dod ma|nā. aṃśukecchā, icchādevī — aṃśukecchā sparśajanyā vi.pra.44kha/4.44. gos ldan ming can|= {zhu mkhan} paṭṭikākhyaḥ, kramukaḥ mi.ko.57ka \n gos nag bgos|= {gos nag bgos pa/} gos nag bgos pa|vi. kṛṣṇāmbaradharaḥ — kṛṣṇāmbaradharaḥ kruddhaḥ sa.du.225/224. gos pa|• kri. (saka.; avi.) lipyate — loke'pi jāto'sau lokadharmairna lipyate ra.vi.102ka/51; saṃlipyate — na ca te rāgeṇa dveṣeṇa mohena saṃlipyante kā.vyū.236kha/299. \n\n• saṃ. lepaḥ — mṛtpaṅkalepavat ra.vi.1.142; upalepaḥ — {gos pa med pa} nirupalepaḥ da.bhū.180kha/11; saṅgaḥ — {mtsho skyes ni gos pa med par chu la gnas} sarojasya niḥsaṅgasalilasthitiḥ a.ka.29.24; liptatvam — mṛdādyamedhyaliptatvād bo.a.8.58. \n\n• bhū.kā.kṛ. 1. liptaḥ — mṛdādyamedhyaliptatvād bo.a.8.58; upaliptaḥ ma.vyu.687; mrakṣitaḥ — {khrag gis gos pa} rudhiramrakṣitam śrā.bhū./203; {mi gtsang bas gos pa'i chos gos} aśucimrakṣitaṃ cīvaram vi.sū.69kha/86; vyāptaḥ — {rdul gyis gos pa}pāṃśuvyāptaḥ a.ka.24. 94; veṣṭitaḥ — tena veṣṭito viliptaḥ bo.pa.32 2. = {gyon pa} sannaddhaḥ — {go cha gos pa} sannāhasannaddhaḥ ma.vyu.1814. gos pa med|= {gos pa med pa/} gos pa med pa|• vi. 1. niḥsaṅgaḥ —{mtsho skyes ni gos pa med par chu la gnas} sarojasya niḥsaṅgasalilasthitiḥ a.ka.29.24; nirañjanaḥ nā.sa.97; nirupalepaḥ — evaṃ gambhīrāḥ khalu punarime buddhadharmāḥ… evaṃ nirupalepāḥ da.bhū.180kha/11; nirlepaḥ — nirlepaṃ pratikāravipākaniḥspṛhatvāt sū.a.219ka/126 2. anupaliptaḥ, bodhisattvasya ma.vyu.687. \n\n• saṃ. anupalepaḥ {'jig rten gyi chos thams cad kyis gos pa med par bya ba} sarvalokadharmānupalepāya da.bhū.168kha/2. gos par gyur pa|= {gos gyur/} gos par 'gyur|kri. lipyate — na ca tairdoṣairlipyate da.bhū.232ka/38. gos par bya ba|avanāhaḥ — tūlenopa(nāva)nāhe \n pañca tūlāni śālmalamārkaṃ kāśamayaṃ vaukamairakaṃ ca \n (iti) avanāhaḥ vi.sū.47kha/60; dra. {shing bal gyis gos par bya ba/} {shing bal gyis gos par byas pa} avanāhaḥ ma.vyu.8513. gos phra|aṃśukam, sūkṣmavastram śrī.ko.165ka \n gos byed pa'i ltung byed|pā. (vina.) cīvarakaraṇe prāyaścittikam, prāyaścittikabhedaḥ vi.sū.33kha/42. gos sbed pa|cīvaragopakaḥ ma.vyu.9065. gos sbyin pa'i ltung byed|pā. (vina.) cīvarapradāne prāyaścittikam, prāyaścittikabhedaḥ vi.sū.33kha/42. gos med|vi. 1. = {gcer bu} nirvasanaḥ, nagnaḥ — pretaśatasahasrāṇi… nagnāni nirvasanāni ga.vyū.292kha/14; vivasanaḥ — ūrdhvakeśo vivasanaḥ sa preta iva niryayau a.ka.105.25; nirambaraḥ — dhūlimalaliptānnirambarān… pretān a.ka.19.22; avāsaḥ a.ko.3.1.37; aprāvṛtaḥ {gos med pa can} aprāvṛtavatī vi.sū.97kha/117 2. = {gcer bu pa} acelakaḥ, {gcer bu pa la/} {a tse la ka/} {gos med pa} mi.ko.98ka; ma.vyu.3528; ārhataḥ {sangs rgyas gos med zhi ba'am} bauddhaṃ cārhataṃ vāpi śaivam gu.si.4.52 3. = {gos pa med pa} anupalepaḥ — loke vicarato lokadharmairanupalepataḥ ra.vi.2.66. gos med pa|= {gos med/} gos med pa can|vi. aprāvṛtavatī — na bhikṣuṇyaraṇye vaset \n na catuṣpathe \n nāprāvṛtavatī vi.sū.97kha/117. gos dmar sde|tāmraśāṭīyāḥ, aṣṭādaśanikāyāntargatanikāyaviśeṣaḥ ma.vyu.9083; = {gos dmar ba'i sde pa} tāmraparṇīyanikāyaḥ abhi.sphu.319ka/1204. gos dmar pa|= {gos dmar sde/} gos dmar ba'i sde pa|tāmraparṇīyanikāyaḥ, aṣṭādaśanikāyāntargatanikāyaviśeṣaḥ abhi.sphu.319ka/1204; dra. {gos dmar sde} tāmraśāṭīyāḥ \n gos gtsang ma bgos pa|vi. dhautavastraḥ — snātasya dhautavastrasya vi.pra.113ka/3.35. gos tshon gyis bsgyur ba|vastrarāgaḥ, kalāviśeṣaḥ evaṃ laṅghite… vastrarāge… ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. gos tshon can|kāṣāyam, kāṣāyavastram kāṣāyāṇyupanāmitāni \n tāni ca prāvṛtya a.śa.64kha/56; kāṣāyaṃ vastram a.śa.71kha/62. gos 'tshem pa|cīvarakaraṇam ma.vyu.8446. gos zhig pa|urmikā, vastrabhaṅgaḥ śrī.ko.165ka \n gos gzhag pa'i khang pa|vastragṛham — idam asmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛham a.śa.100kha/90. gos za ba las gyur pa'i spang ba|pā. (vina.) cīvarabhakṣaṇagate naiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.51kha/66. gos zas kyis 'tsho ba|vi. paṭavāsinī ma.vyu.9452. gos zas kyis 'tshos pa|= {gos zas kyis 'tsho ba/} gos bzang|sucelakaḥ, sūkṣmavastram — sucelakaḥ paṭo'strī a.ko.2.6.116; aṃśukam — aṃśukāni prabālāni puṣpaṃ hārādibhūṣaṇam… śākhinām kā.ā.2.287; suvastram — {gos bzang can} suvastriṇam he.ta.25kha/84. gos bzang can|vi. suvastṛ — vijayakalaśaṃ (tato) dadyāt pallavāgraṃ suvastriṇam he.ta.25kha/84. gos bzo ba|= {tshem bu ba} saucikaḥ, tunnavāyaḥ — tunnavāyastu saucikaḥ a.ko.2.10.6. gos ya gcig tsam gyon par zad pa|vi. ekaśāṭakanivasitaḥ — sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ a.śa.94ka/84. gos yang ba bsten pa'i spang ba|pā. (vina.) laghuvastrasaṃbhajane naiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.51kha/66. gos legs par bgos pa|vi. suprāvṛtaḥ — paśyati ca bhikṣūn munivasitān suprāvṛtān a.śa.263kha/241. gos legs par brdzes pa|vi. susaṃgṛhītacīvaraḥ — susaṃgṛhītacīvaraḥ praviśet vi.sū.81ka/98. gos sar|navāmbaram — anāhataṃ niṣpravāṇi tantrakaṃ ca navāmbaram a.ko.2.6.112. gos ser|nā. = {khyab 'jug} pītāmbaraḥ, viṣṇuḥ a.ko.1.1.14; = {gos ser can/} gos ser can|nā. = {khyab 'jug} pītāmbaraḥ, viṣṇuḥ ṅa.ko.25/rā.ko.3.159; = {gos ser/} gos slong ba|cīvaravijñapanam — yathā trayamevam āstīrṇasya parabhojanamapi nirdoṣaṃ gaṇabhojanamanāmantrya grāmapraveśaścīvaravijñapanañca vi.sū.65kha/82. gos gsum|trivastram — trivastraprāvṛto nityaṃ śmaśānādyatrakutracit la.a.171kha/129; dra. {chos gos gsum/} gau|= {ba lang} gauḥ, paśuviśeṣaḥ — saṅketāpekṣārthaprakāśanāśca gavādayo laukikavaidikāḥ śabdā iti viruddhavyāptopalabdhiḥ ta.pa.198ka/862. gau ta ma|= {go ta ma/} {go'u ta ma} nā. 1. gautamaḥ \ni. śākyamuniḥ —aśrauṣurmāthurā brāhmaṇāḥ śramaṇo gautamo mathurāmanuprāptaḥ vi.va.124kha/1.13; so(ārāḍaḥ kālāpaḥ)avocat ‘cara bho gautama tathārūpeṇa dharmākhyāne yasmin śrāddhaḥ kulaputro'lpakṛcchreṇa ājñāmārādhayati’ la.vi.117kha/174; gotamaḥ {go'u ta ma sangs rgyas bcom ldan 'das/shAkya'i} {rgyal po'i rigs las 'khrungs} gotamo bhagavān buddhaḥ śākyarājakulodbhavaḥ a.ka.21.31 \nii. nyāyasūtrasya praṇetā — gautama ( gautamo'kṣapādāparanāmā nyāyasūtrasyāpi praṇetā muniḥ : dharmottarapradīpaḥ) ādiryeṣāṃ te tathoktā manvādayo dharmaśāstrāṇi smṛtayasteṣāṃ rkṛraḥ nyā.ṭī.89kha/247 \niii. ṛṣiḥ — yo'pi te ṛṣayo mahāṛṣayaḥ, tadyathā ātreya vaśiṣṭhaḥ gautamaḥ… mārkaṇḍaśceti ma.mū.103kha/12 2. gautamāḥ, gotraviśeṣaḥ — kāśyapādigotrāḥ \n gautamagotrāśca abhi.sphu.273ka/1096. gau ta m+'i|= {gA'u ta mI/} {gau ta mi} gautamī, śākyakumārasiddhārthasya mātṛsvasā — atha ca punariyaṃ mahāprajāpatī gautamī kumārasya mātṛsvasā la.vi.54ka/72; atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī sa.pu.101kha/162; ma.vyu.1068. gau da|= {gau Da ba/} gau dA|= {gau Da ba/} gau Da|= {gau Da ba/} gau Da ba|1. gauḍāḥ, gauḍadeśanivāsī — idam atyuktirityuktametadgauḍopalālitam kā.ā.1.92; gauḍānāmadhipatiḥ śrīmān rudhyate pararāṣṭrakaiḥ ma.mū.199ka/214 2. gauḍī \ni. pā. kāvyarītiḥ — astyaneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam \n tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau kā.ā.1. 40 \nii. gauḍadeśīyabhāṣā — saurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī \n yāti prākṛtamityeva vyavahāreṣu sannidhim kā.ā.1.35. gau ri|= {gau rI/} gau ri ma|= {lha mo u mA} gaurī, pārvatī cho.ko.121/rā.ko.2.372; = {gau rI/} gau rI|nā. gaurī 1. pārvatī — gaurīvaktrabhṛkuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇamakarod me.dū.345kha/1.54; nā.nā.266ka/24; 2. patradevī — raudryāḥ pūrvapatrādau gaurī gaṅgā nityā turitā totalā lakṣmaṇā piṅgalā kṛṣṇā vi.pra.41kha/4.32; vi.pra.132ka/3.64. gya|=‘aśītiḥ’ iti saṃkhyābodhakaḥ padāṃśaḥ {gya gcig} ekāśītiḥ ma.vyu.8149; {gya dgu} ekonanavatiḥ ma.vyu.8157. gya gyu|= {gya gyu ba} \n\n• saṃ. jihmam —{spyod pa ngan pa'i gya gyu spangs pas drang} asatkriyājihmavivarjanārjavaḥ jā.mā.354/208; kauṭilyam — g.{yo ni sems gya gyu ba} cittakauṭilyaṃ śāṭhyam abhi.bhā.233–4/845; vakratā — atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā sa.pu.42ka/74. \n\n•vi. kuṭilaḥ — {bsam pa gya gyu} kuṭilāśayaḥ a.ka.53. 42; jihmaḥ ma.vyu.7324. gya gyu 'gros|= {'bab chu} kuṭilagā, nadī cho.ko.107/mo.ko.288 = {sbrul} jihmagaḥ, sarpaḥ bo.ko.380/mo.ko.421; dra. {gya gyur 'gro} sarīsṛpaḥ a.ko.1.8.7. gya gyu can|• vi. = g.{yo sgyu can} kuṭilaḥ — saralatve'pi kuṭilāḥ a.ka.14.71; jihmaḥ ma.vyu.7324; vijihmaḥ śa.bu.102 \n\n• saṃ. 1. = {shing} kuṭaḥ, vṛkṣaḥ mi.ko.148ka 2. nā. kauṭilyaḥ, ṛṣiḥ — vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ \n ṛṣayaśca mahābhāgā bhaviṣyanti anāgate la.a.189ka/160 3. kuṭilakaḥ, kaścit puruṣaḥ — yayau kuṭilakākhyastaṃ praṇamya a.ka.30.19. gya gyu nyid|kauṭilyam, kuṭilatā — dvijihvānāṃ bhujaṅgānāṃ kauṭilyaṃ vā kimadbhutam a.ka.14.93. gya gyu ldan ma|vi.strī. kuṭilā — kṛtopadeśā satataṃ kuṭilā vīṇayeva sā \n mūrcchantī navarāgeṇa a.ka.31.28. gya gyu ba|= {gya gyu/} gya gyu med|= {gya gyu med pa/} gya gyu med pa|• vi. akuṭilaḥ — ṛjukaḥ akuṭilatvāt \n akuṭilaḥ spaṣṭatvāt śi.sa. 157ka/150; avaṅkaḥ — ṛjvakuṭilāvaṅkāpratihatamānasasya la.vi.6ka/7. \n\n•saṃ. akuṭilatā — {sems gya gyu med pa} cittākuṭilatā a.sā.188kha/163; akauṭilyam abhi.a.4.43. gya gyur 'gro|= {sbrul} sarīsṛpaḥ, sarpaḥ a.ko.1.8.7; dra. {gya gyu 'gros/} gya dgu|= {brgyad cu gya dgu brgyad cu rtsa dgu} ekonanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8157. gya brgyad|= {brgyad cu gya brgyad/} {brgyad cu rtsa brgyad} aṣṭāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8156. gya lnga|= {brgyad cu gya lnga /} {brgyad cu rtsa lnga} pañcāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8153. gya gcig|= {brgyad cu gya gcig brgyad cu rtsa gcig} ekāśītaḥ, saṃkhyāviśeṣaḥ ma.vyu.8149. gya gnyis|= {brgyad cu gya gnyis/} {brgyad cu rtsa gnyis} dvyaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8150. gya tho|= {rna rgyan/} gya do|= {gya do ba/} gya do ba|= {gya do} 1. uraśchadaḥ ma.vyu.6043 2. = {rna rgyan} bo.ko.380; cho.ko.124. gya drug|= {brgyad cu gya drug brgyad cu rtsa drug} ṣaḍaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8154. gya bdun|= {brgyad cu gya bdun/} {brgyad cu rtsa bdun} saptāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8155. gya nom|= {gya nom pa/} gya nom snang|sudṛśāḥ (pariśuddhadarśanatvāt suṣṭhu paśyantīti sudṛśāḥ abhi.sphu./382) 1. rūpadhātoḥ caturthadhyānasya sthānāntarabhedaḥ — caturtham \n anabhrakāḥ, puṇyaprasavāḥ, bṛhatphalāḥ; abṛhāḥ, atapāḥ, sudṛśāḥ, sudarśanāḥ, akaniṣṭhāḥ abhi.bhā./382; tasya… punaḥ pañca sthānāntarāṇi \n abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ abhi.sphu./382 2. caturthadhyānabhūmikāḥ devāḥ — sudṛśān sudarśanānakaniṣṭhān devān gatvā a.śa.4ka/3; a.sā.78kha/44. gya nom snang ba|= {gya nom snang /} gya nom pa|• vi. = {nyon mongs pa can ma yin pa} praṇītaḥ, akliṣṭaḥ — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśānta upaśāntaḥ praṇītaḥ la.vi.187kha/286; peśalaḥ śrā.bhū.69ka/164; ma.vyu.2361; śreṣṭhaḥ a.ko.3.1.56; \n\n• saṃ. praṇītam, upasampannam a.ko.2.9.45. gya nom pa ma yin pa|vi. apraṇītam — labdhenāpraṇītenāprabhūtena paritāso'santuṣṭiḥ abhi.bhā.8kha/893. gya nom par snang ba|pā. sudarśanaḥ, samādhiviśeṣaḥ — sudarśanasamādhisadāsamāpannānām ga.vyū.310ka/31. gya ba|= {nyams pa/} gya tsom|= {gya tshom/} gya tshom|vi. niṣṭhuraḥ —{seng ge ltar gya tshom mi bya'o} na siṃhaniṣṭhuro bhavet vi.sū.9ka/9; {zhes gya tshom smra} iti sāhasam ta.sa.47ka/465. gya tshom du|sahasā —{rkyang pa sa la gya tshom du mi 'jog} na sahasā pādaṃ bhūmau nikṣipati a.sā.187kha/162; bo.bhū.85ka/108. gya bzhi|= {brgyad cu gya bzhi/} {brgyad cu rtsa bzhi} caturaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8152. gya gsum|= {brgyad cu gya gsum/} {brgyad cu rtsa gsum} tryaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8151. gyag gyog|= {'khyog po/} gyag pa|= {brlag pa/} gyang|kanthā, mṛṇmayabhittiḥ — {rtsig pa'i gyang} cho.ko. 124; {sa shing sgrom nang du brdungs pa'i rtsig pa} bo.ko. 381; bhittiḥ, dra. {gyang ris} bhitticitram \n gyang ris|bhitticitram; = {rtsig pa'i ri mo} cho.ko. 107. gyad|1. = {shin tu dpa' ba} vikramaḥ, atiśaktitā — vikramastvatiśaktitā a.ko.2.8.102 2. = {gyad mi} mallaḥ, bāhuyodhī — naṭairrjhallakamallebhirye cānye tādṛśā janāḥ śi.sa.32kha/31 3. mallāḥ, jātiviśeṣaḥ — {sngon ni stobs ldan gyad kyi gnas/} {ku sha'i grong khyer dga' ba ru} purā kuśīpurīṃ ramyāṃ mallānāṃ balaśālinām a.ka.15.2; kuśinagaryāṃ subhadraḥ parivrājakaḥ prativasati… sa viṃśatiśatavayaskaḥ kauśināgarāṇāṃ mallānāṃ satkṛtaḥ a.śa.111ka/101. gyad kyi 'dzin stangs|sālambhaḥ, kalāviśeṣaḥ — evaṃ laṅghite prāgavallipimudrāgaṇanāsaṃkhyasālambhadhanurvede… ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; ma.vyu.4990. gyad kyi bu|nā. mallaputraḥ, śrāvakācāryaḥ ma.mū.99kha/9. gyad kyi yul|= {gyad yul/} gyad 'gyed pa|= {gyad mi} mallaḥ, bāhuyodhī — rājamallena rājamallo nihataḥ a.śa.188kha/174. gyad 'thab|niyuddham, mallayuddham mi.ko.50ka \n gyad mi|1. = {stobs chen pa} ūrjasvī, ūrjvasvalaḥ — ūrjasvalaḥ syādūrjasvī ya ūrjātiśayānvitaḥ a.ko.2.8.75 2. mallaḥ, bāhuyodhī; = {shugs rtsal byed mkhan nam sber ga byed mi} cho.ko.108. gyad yul|nā. mallāḥ, deśaviśeṣaḥ — abhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān la.vi.109kha/163; {grong khyer ku shi'i gyad yul pa} kauśīnāgarā mallāḥ a.śa.114ka/103. gyad yul pa|mallāḥ — {grong khyer ku shi'i gyad yul pa} kauśīnāgarā mallāḥ a.śa.114ka/103; a.śa.111kha/101. gyi|pra. 1. ṣaṣṭhīvibhaktipratyayaḥ ({'brel sgra'i rkyen}) —{sangs rgyas kun gyi} sarvabuddhānām gu.si.2.46 2. kriyāpadānte —{chos ston gyi} dharmaṃ deśayati vi.va.139kha/2.86; {spong bar 'gyur gyi}prahīyate abhi.sphu.101kha/781; {snang ba yin gyi} pratibhāti pra.a.7kha/9. gyi na|na kiñcit {de lta bas na de ni gyi na'o} tasmānna kiñcidetat abhi.sphu.221ka/1001; yatkiñcit — {'di ni gyi na'o} yatkiñcidetat ta.pa.220kha/911; pra.a.58kha/66; kiṃsvid — {'di ni rgyal pos gyi nar rnam brtags sam} vitarkitaṃ kiṃsvid idaṃ nṛpeṇa jā.mā.16/8; svecchayā, svairam — kupyāmīti na saṃcintya kupyati svecchayā janaḥ bo.a.6.24. gyi na ba|={gyi na/} gyi nar 'du shes pa|vi. yatkiṃcitsaṃjñī — āryā asyāṃ bhrāntau yatkiṃcitsaṃjñino bhavanti nāryajñānavastusaṃjñinaḥ la.a.98ka/44. gyi nas kyang|yena tena — {bdag ni kha zas gyi nas kyang /} {nyams dang ldan zhing 'tsho bar shog} yena tenāśanenāhaṃ yāpayeyaṃ balānvitaḥ bo.a.10.52. gyin gyin 'gyu med par 'byung ba|ākasmikam ma.vyu.7527. gyim bag|bhāṇḍam — {gser gyi gyim bgis g}.{yogs pa} haimabhāṇḍābhyalaṃkṛta(vinītacaturaturaṅgam) jā.mā.401/234. gyis|• kri. ({bgyid pa} ityasya vidhau) = {gyis shig} \n\n• pra. {na ma ra la} ityeṣāṃ paścāt prayujyamānaḥ tṛtīyavibhaktipratyayaḥ — {kun gyis} sarvaiḥ ta.sa.77kha/724; {drin gyis}prasādena kā.ā.1.3; {gang zhig shes pa tsam gyis} yena vijñātamātreṇa gu.si.2.35; {lung gis khyad par 'gyur ba yin}āgamāt tu viśiṣyate ta.sa.80ka/744; {rim gyis} kramaśaḥ la.a.76kha/25. gyis shig|kri. = {gyis} 1. kuru — {sbyin sreg la sogs pa gyis shig} kuru yāgādikam pra.a.11ka/12; {yid la gyis} kuru cetasi a.ka.39.20; kuryāt — maitraṃ cittaṃ janitvā tvaṃ kuryāḥ sāṃlekhikīṃ kathām śi.sa.190kha/190; kriyatām — kriyatāṃ bhagavataḥ satkāro yathāsukham a.śa.48ka/41; bhavatu — yathāpaurāṇo'yamātmabhāvo bhavatu a.sā.438ka/247. 2. vidhyarthe sahāyakakriyā {rab tu bzung bar gyis} pragṛhyatām a.ka.3.156; {mnyan par gyis} śrūyatām a.ka.39.23; {brtag par gyis} nirūpyatām bo.a.9.144. 3. kṛ. bhavitavyam {bag yod par gyis shig}apramattena bhavitavyam rā.pa.244ka/142; kāryam — yuṣmābhiḥ kāryā pratikṛtirmama ra.vi.1.89. gyu|= {gyu ba/} gyu ba|apanītam — {lhung bzed gyu ba} apanītapātram vi.va.121kha/1.10; {zan gyu nas brub pa} bhukte ca gopane vi.sū.93ka/111. gyur|kri. 1. {'gyur} ityasya bhūta.; = {gyur pa/} {gyur te/} {o nas} bhūtvā — tataḥ kṣiptamātraṃ śakaṭacakrapramāṇaṃ bhūtvā upari bhagavataḥ sthitam a.śa.22ka/18; bo.bhū.82ka/104. 2. {'gyur} ityasya vidhau; = {gyur cig/} gyur kyang ci ma rung|apitu syām — ‘syām’ ityasya bhavati ‘itthaṃ syām, evaṃ syām, anyathā syām, apitu syām…’ abhi.bhā.49kha/1061. gyur du chug kyang|nāma mi.ko.64ka \n gyur du zin kyang|nāma mi.ko.64ka \n gyur na|syāt {don rtogs pa'i rgyur gyur na} arthapratītihetuḥ syāt ta.pa.199ka/864. gyur cig|kri. = {gyur} 1. bhavatu {'di ltar ni gyur cig} evaṃ bhavatu abhi.sphu.252kha/1058; {rnal du gnas par gyur cig} svasthaṃ bhavatu a.ka.31. 66; astu {bde legs su gyur cig} svastyastu jā.mā.108/63; {khyod kyi lam ni shis gyur cig}panthānaḥ santu te śivā kā.ā.2.140; syām {'di lta bur gyur cig} itthaṃ syām abhi.sphu.253ka/1059; {thob par gyur cig} lābhī syām a.śa.250ka/229; jāyatām dānadharmo'yaṃ siddhau tasyaiva jāyatām a.ka.25.20. 2. vidhyarthe sahāyakakriyā —{thos gyur cig} śrṛṇotu su.pra.7ka/12; {rnam par grol bar gyur cig} vimucyeran abhi.sa.bhā.91kha/124; {ldog gyur cig} nivarttatām a.ka.51.15. gyur cig snyam pa ni bye brag tu med par yang srid pa la 'dun pa|syāmityabhedena punarbhavacchandaḥ abhi.bhā.49kha/1059. gyur pa|• kri. ({'gyur} ityasya bhūta.) = {gyur/} {gyur to} abhūt — {skye rgu rnams kyi dga' byed gyur} vallabho'bhūt prajānām a.ka.3.7; abhavat — {chu ni 'o ma bzhin du gyur} payaḥ paya ivābhavat a.ka.26. 5; {khyod kyi dbu ni bsnyung gyur ci} śiro'rttirabhavat kiṃ te a.ka.50.29; babhūva {yul shi bi pa rnams kyi rgyal por gyur to} śibīnāṃ rājā babhūva jā.mā.13/7; bhavati sma ma.vyu.6309; sma — {skyong bar gyur} pālayati sma jā.mā.13/7; {gnas par gyur} adhyāvasati sma jā.mā.279/162. \n\n• bhū.kā.kṛ. 1. bhūtam {sdug bsngal gyi rgyur gyur pa} duḥkhahetubhūtam bo.bhū.102ka/130; udbhūtam {gtam las gyur pa} kathodbhūtam kā.ā.1.15; gatam {gzhi rten gcig pur gyur} ekāyanatāṃ gataḥ śa.bu.15; {bla med gyur pa} niruttaragatām sū.a.129kha/1; upagatam {dul bar gyur pa} vinayamupagatam a.śa.2kha/1; upāgatam {ra ba lta bur gyur pa} prākāratvamupāgataḥ śa.bu.107; kṛtam —{ngal gyur pa} kṛtaśramaḥ gu.si.6.102/98; anvitam {brgyal bar gyur pa} mūrcchānvitaḥ jā.mā.293/170; āvarjitam — {ya mtshan du gyur pa} vismayāvarjitaḥ jā.mā.294/171; upanatam — {bsod nams las gyur pa} puṇyopanatam jā.mā.27/14; prāptaḥ {rtogs pa'i yul du gyur pa} pratītiviṣayaprāptaḥ kā.ā.2.179; saṃvṛttaḥ — {de gang gi tshe chen por gyur pa} sa yadā mahān saṃvṛttaḥ vi.va.123kha/1.12; {na bar gyur} glānaḥ saṃvṛttaḥ vi.va.156kha/1.45; grastaḥ —{skrag par gyur pa} bhayagrasta jā.mā.358/209; {'bar gyur pa} pradīptaḥ gu.si.1.49/34; {mchog tu gyur pa} prakṛṣṭaḥ kā.ā.1.34 2. parāvṛttam {sems ni nam zhig gyur pa na} parāvṛttaṃ yadā cittam la.a.159kha/108; parivṛttam — pūrvaṃ laukiko mārgo'bhisamayakāle lokottaratvena parivṛttaḥ abhi.sa.bhā.67kha/93 3. vipariṇatam — avadīrṇo vipariṇatena cittena abhi.sa.bhā.32ka/44. \n\n• saṃ. 1. parāvṛttiḥ — {gnas gyur pa}āśrayaparāvṛttiḥ tri.bhā.171ka/100; parivṛttiḥ — {gnas gyur pa} āśrayaparivṛttiḥ abhi.sa.bhā.12ka/15 2. vikāraḥ — pūrvāpararūpatyāgāvāptilakṣaṇatvād vikārasya vā.ṭī.96kha/56; vikṛtiḥ — {de lta bur gyur pa} evaṃvidhāṃ vikṛtim a.śa.47ka/40. \n\n• pā. = {gzhan du gyur pa} pariṇāmaḥ, anyathātvam — ayaṃ dviprakāro'pyupacāro vijñānapariṇāma eva tri.bhā.147ka/28. gyur pa nyid|bhūtatvam —{don grub na gyur pa nyid do} vṛtte'rthe bhūtatvam vi.sū.2ka/1. gyur pa ma yin pa|aprāptam — duṣkṛtasyāprāptam vi.sū.42kha/53. gyur pa med pa|avikṛtam — {sems gyur pa med par} avikṛtacittasya vi.sū.17kha/20. gyur pa las byung ba|pā. pāriṇāmikaḥ, gandhabhedaḥ tatra sahajo gandhaścandanādīnām, sāṃyogiko dhūpayuktyādīnām, pāriṇāmikaḥ pakvaphalādīnām abhi.sa.bhā.4ka/3. gyur par shog|= {gyur cig} gyur ba|= {gyur pa/} gye gu|unnāmāvanāmam — {gye gu can} unnāmāvanāmī śi.sa.129ka/124. gye gu can|vi. unnāmāvanāmī — ayaṃ kāyo anupūrvasamudāgataḥ… unnāmāvanāmī śi.sa.129ka/124. gye gur gyur pa|vikubjaḥ (‘dvikubjaḥ’ iti pāṭhaḥ) ma.vyu.8904; dra. {gye gu/} gyed pa|viśleṣaḥ ma.vyu.2569; mi.ko.129kha; {bral ba'am gnyis su gyes pa'i gyed} cho.ko.126. gyen|• avya. = {gyen du} ūrdhvam — yāvad vrajatyūrdhvaṃ tāvajjvāleti gamyate ta.sa.100kha/887; {me ni gyen du 'bar} agnerūrghvaṃ jvalanam sū.a.234kha/146; upariṣṭāt — vairambhāśca vāyava ityupariṣṭāt abhi.sphu.163kha/900; \n\n• u.sa. ud, ‘upari’ ityarthe — {gyen du 'degs pa} udgrahaṇam vi.sū.37kha/47; {gyen du phyogs} unmukhaḥ a.ka.24. 117. \n\n• saṃ. unnatam — {gyen thur med pa} animnonnatam ga.vyū.51kha/145. gyen 'gro|= {gyen du 'gro ba/} gyen rgyu|pā. udānaḥ, dehasthavāyuviśeṣaḥ {gyen rgyu zhes bya ba'i rlung} udāno nāma vāyuḥ vi.pra.238ka/2.43; {gyen rgyu ni me'i 'dab mar rtsa lag ldan gyi lce la'o} udāna āgneyadale hastijihvānāḍyām vi.pra.238ka/2.42; udāno'mbhasi udakadhātau vi.pra.230ka/2.24. gyen thur|vi. nimnonnatam — animnonnatasarvajñatāmārgaprasṛtaḥ ga.vyū.51kha/145. gyen thur me+ed pa|vi. animnonnatam — animnonnatasarvajñatāmārgaprasṛtaḥ ga.vyū.51kha/145. gyen 'thor|vi. = {gyen du 'thor ba} uddhataḥ {chu tshogs 'khrug cing gyen 'thor} jalabharakṣobhoddhatāḥ a.ka.6.2. gyen du|= {gyen/} gyen du skad 'don|unnāditaḥ \n gyen du bskyod pa|• kri. uccālayati —{sems gyen du bskyod} cittamuccālayati da.bhū.196ka/19. \n\n• bhū.kā.kṛ. uccālitaḥ — mayaite uccālitā lokavaṃśāt ga.vyū.13ka/111. gyen du 'greng ba|ud, udgatārthe — {skra gyen du 'greng ba lta bu} utkacaḥ ma.vyu.9197. gyen du 'gro|= {gyen du 'gro ba/} gyen du 'gro ba|• vi. ūrdhvagamaḥ — {gyen du 'gro ba'i rlung}ūrdhvagamā vāyavaḥ śi.sa.137kha/133. \n\n• saṃ. ketuḥ śrī.ko.186ka \n gyen du rgyu ba|= {gyen rgyu/} gyen du bsgreng ba|ūrdhvasthitiḥ — {gyen du bsgreng ste} ūrdhvaṃ sthitvā sa.du.153/152. gyen du bteg pa|vi. uddhṛtaḥ lo.ko.376. gyen du blta ba|vi. ullokitaḥ ma.vyu.6635. gyen du bltas|vi. ūrdhvamukhaḥ — {nam mkha' la gyen du bltas nas} ūrdhvamukhaśca gaganatalamabhivīkṣya a.śa.105ka/95. gyen du 'thor ba|= {gyen 'thor/} gyen du gdong phyogs|vi. ūrdhvonmukhaḥ \n gyen du 'degs pa|udgrahaṇam, udgrāhaḥ — nottānapāṇinā kāye tatsambaddhe codgrahaṇasamarthataḥ vi.sū.37kha/47. gyen du phyogs|= {gyen du phyogs pa/} gyen du phyogs pa|vi. unmukhaḥ —{gyen du phyogs te de la bltas} tāṃ dadarśonmukhaḥ a.ka.24.117; ūrdhvagaḥ — {sku'i spu gyen du phyogs pa} ūrdhvagaromaḥ ma.vyu.257; ūrdhvam — ūrdhvaromā abhi.a. 8.14. gyen du phyogs par gyur pa|vi. unmukhī — {gus pas gyen du phyogs par gyur} praṇayonmukhī a.ka.25. 36. gyen du 'phags|= {gyen du 'phags pa/} {gyen du 'phags nas} udgamya a.śa.102ka/92. gyen du 'phags pa|bhū.kā.kṛ. udgataḥ — {gyen du 'phags nas} udgamya a.śa.102ka/92; uccalitaḥ — sarvabhavasamudroccalitānām ga.vyū.308kha/30. gyen du 'phags par 'gyur|kri. uccalati — uccalati sarvalokavaṃśebhyaḥ ga.vyū.316kha/38. gyen du 'phur|= {ri} giriḥ, parvataḥ a.ko.2. 3.1; dra. {gyen 'phyur/} gyen du 'phyur|= {gyen 'phyur/} gyen du ma 'phags pa|vi. anuccalitaḥ — anuccalita eva prathamānmārgāntarasthānāt da.bhū.184kha/14. gyen du 'dzeg pa|utsaraṇam — {grog ma gyen du 'dzeg pa} pipīlikotsaraṇam ma.vyu.4485. gyen du yar|= {gyen du yar ba/} {gyen du yar nas} utplutya abhi.sphu.192kha/954. gyen du yar ba|kri. utpatati — ayoghanena hanyamānānām ayaḥprapāṭikotpatati abhi.sphu.192kha/954. gyen phyur|= {ri} grāvā, parvataḥ mi.ko.147ka \n gyen 'phur|= {gyen du 'phur/} gyen 'phyur|1. = {gyen du 'phyur} ucchvāsaḥ — socchvāseneva sattvena jagatsantāraṇaṃ vinā a.ka.3.41 2. = {ri} grāvā, parvataḥ cho.ko.126/rā.ko.2.385; dra. {gyen phyur} grāvā mi.ko.147ka \n gyen phyogs|= {gyen du phyogs pa/} gyen 'tshubs pa|kri. udbhrāntaḥ lo.ko.376. gyes pa|• saṃ. vibhāgaḥ evaṃ ca sati paramāṇusañcayavibhāgamātrameva prāpnoti abhi.sphu.118kha/814. \n\n• bhū.kā.kṛ. vibhaktam — yadi ca vartamānāvasthāyāṃ piṇḍībhūtaṃ rūpam, tadatītāvasthāyāmanāgatāvasthāyāṃ ca paramāṇuṣu vibhaktam abhi.sphu.118kha/814. gyes par 'gyur|kri. dalati —{ka ku b+ha yang gyes par} ({'a}){gyur} dalanti kakubhāni ca kā.ā.2.116. gyo|= {gyo mo/} gyo can|śarkarā, śarkarānvitadeśaḥ — śarkarā śarkarilaḥ a.ko.2.1.11. gyo dum|1. mallakaḥ — {grong pas zos shing bor ba yi/} {gyo dum la sogs der bza' zhing} bhuṅkte yatastu saṃgṛhya rathyākarpaṭamara(karparama)llakam (?) gu.si. 6.33; dra. {gyo ral} khaṇḍamallakaḥ vi.va.168ka/1.57 2. upalā, śarkarā — upalā śarkarā'pi ca a.ko.3.3.199; vālukā, sikatā — sikatāḥ syurvālukāpi a.ko.3.3.73. gyo mo|1. kaṭhalyam, karparādeḥ khaṇḍam {gseg ma'am gyo mo} śarkaraṃ kaṭhalyaṃ vā ra.vi.113ka/75; kaṭhallaḥ — tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate la.a.160ka/109; ma.vyu.5304; kaṭhillaḥ — kāṣṭhāni vā loṣṭhāni vā śarkarā vā kaṭhillā vā śrā.bhū./212 2. kharparaḥ, ghaṭādeḥ khaṇḍam {gyo mo kha sbyar} kharparasampuṭaḥ vi.pra.100kha/3.22; karparaḥ — dantakāṣṭhaparipūrṇakarparopasthāpanam vi.sū.6ka/6; karparakaḥ — dvau karparakau praveśitau pānīyaṃ ca mṛttikā ca vi.va.169ka/2.100; kapālaḥ {lag na gyo mo thogs} kapālapāṇiḥ vi.va.290kha/1.112. gyo mor|kapālaśaḥ {gyo mor bcom na}kapālaśo bhinne abhi.bhā.7kha/890. gyo mo kha sbyar|kharparasampuṭaḥ agnitāpe kharparasampuṭe sikthake veṣṭayitvā vi.pra.100kha/3.22. gyo mo khrod kyi sa|kaṭhallabhūmiḥ cintayet kaṭhallabhūmiñca śmaśānāṅgāramadhyataḥ sa.u.10.39. gyo mo'i snod|kapālam, ghaṭādeḥ khaṇḍam — kapālamādāya vivarṇavāsasā jā.mā.142/82. gyo ral|khaṇḍamallakaḥ — tayā khaṇḍamallakena tailasya stokaṃ yācitvā pradīpaḥ prajvālya vi.va.168ka/1.57. gyong|= {gyong po/} gyong grugs|vi. *cāṭaḥ —tatra rūpaṃ cāṭasphoṭilairavāvarṇāntarasandhivyavadhayaḥ (?) vi.sū.14kha/16. gyong po|• vi. amasṛṇaḥ, karkaśaḥ — syāt karkaśaḥ sāhasikaḥ kaṭhorāmasṛṇāvapi a.ko.3.3. 217; kharaḥ śa.ko.237. \n\n• saṃ. kharatvam — suptatvaśītatvakharatvaśoṣāḥ karmāṇi vāyoḥ yo.śa.110. gyod|1. = {rtsod pa} vivādaḥ, {mi dang mi'i bar/} {tshogs pa dang tshogs pa'i bar la byung ba'i rtsod gleng sogs kyi ming} da.ko.119. 2. *aparādhaḥ; dra. {gyod mi rma bar gsol nas} abhayaṃ mārgayitvā a.śa.285ka/262; {gyod rmed} daṇḍaṃ praṇayati ga.vyū.22kha/120. gyod po|vi. khalaḥ ma.vyu.7491. gyod rmed|kri. daṇḍaṃ praṇayati — aparādhitān daṇḍaṃ praṇayati ga.vyū.22kha/120. gyon|= {gyon pa/} {gyon te/} {o nas} ācchādya — {gos gyon nas} vastrāṇyācchādya abhi.sphu.94ka/770; prāvṛtya vi.sū.71ka/88. gyon pa|• kri. (saka.; avi.) vaste — tasmādapaharan brāhmaṇaḥ… svaṃ vaste abhi.bhā.210–1/681; sannahyati — {go cha gyon to} sannāhaṃ sannahyati śi.sa.104ka/103. \n\n• saṃ. dhāraṇam — {gos gyon pa} cīvaradhāraṇam abhi.bhā.669–2/393; upabhogaḥ — {kha ma bsgyur ba'i gos gyon pa} araktavastropabhogaḥ ma.vyu.8482. \n\n• bhū.kā.kṛ. āvṛtaḥ — {gos gyon} ambarāvṛtaḥ ra.vi.1.123; prāvṛtaḥ — {gos gyon pa yang} vastraprāvṛtasyāpi sū.a.221kha/129; saṃvītaḥ {bdag gi lpags pa /} {a dzi gyon} svacarmājinasaṃvītaḥ jā.mā.50/30; parīttaḥ {snam sbyar gyon pa'i lus ldan} saṃghāṭīparīktadehaḥ vi.va.134ka/1.23; pariveṣṭitaḥ — {chos gos rnam sbyar gyon} saṃghāṭīpariveṣṭitaḥ lo.ko.377. \n\n• vi. vāsī —{shing shun gyon pa} valkalavāsī a.śa.104kha/94. gyon par byed|kri. sannahyati — {go cha gyon par byed} sannāhaṃ sannahyati śi.sa.155kha/149. gyol|= {gyol po/} gyol po|1. khañjaḥ, vikalagatiḥ — kāṇāśca khañjāśca vijihvakāśca virūpakāścaiva bhavanti rāgāt śi.sa.50kha/48; khelaḥ vi.sū.5ka/5; ma.vyu.8782. 2. khañjanaḥ, nīlakaṇṭhapakṣī śrī.ko.180. gyol ba|= {theng po} khañjaḥ, khoḍaḥ — khoḍe khañjaḥ a.ko.2.6.49. gyos|= {gyos po/} gyos sgyug|śvaśurau — {gyos sgyug gnyis po} svaśurayoḥ jā.mā.100/60. gyos sgyug dag|śvaśurau, śvaśrūśvaśurau a.ko.2.6.37. gyos po|śvaśuraḥ, patipatnyoḥ pitā a.ka.31.49; dra. {chung ma'i pha ni khyo bo'i gyos po dang khyo bo'i pha ni chung ma'i gyos po yin} da.ko.119. gyos po'i khyim|śvaśuragṛham — yadā śvaśuragṛhe tiṣṭhāmi tadā paitṛkagṛhe utkaṇṭhāmi vi.va.200ka/1.74. gra|1. maṇḍalakam — {gras mi bya'o} na maṇḍalakena (, nārdhamaṇḍalakena, na dvāveke, vṛddhānte) vi.sū.59kha/75; {gra phyed} ardhamaṇḍalakam vi.sū.59kha/75. 2. = {grwa} gra phyed|ardhamaṇḍalakam — na maṇḍalakena, nārdhamaṇḍalakena, na dvāveke, vṛddhānte vi.sū.59kha/75. gra ma|= {snye rtse} śūkaḥ, śuṅgaḥ — {gra ma'i 'bru} śūkadhānyam mi.ko.36ka; ma.vyu.5744; kiṃśāruḥ ma.vyu.5743; *śākhā — nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ la.a.62kha/8. gra ma can|=*khāḍī — yadvat kaṅghukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām ra.vi.1.107; dra. {shing tsher ma can la'ang} cho.ko.128; {gra ma yod pa'i rigs/} {'bru gra ma can gyis rtsam pa 'thag mi nyan} bo.ko.388. gra ma'i 'bru|śūkadhānyam, śuṅgāyuktaśasyamātram; {nas gro sogs gra ma can gyi 'bru'i spyi ming} mi.ko.36ka \n grag|avya. 1. kila — {grag ces bya ba'i sgra ni mi srid pa'i don to} kilaśabdo'sambhāvanāyām ta.pa.179kha/76; {grag ces bya ba'i sgra ni gzhan gyi gzhung lugs ston par byed pa yin} kilaśabdaḥ paramatadyotakaḥ abhi.sphu.128kha/832. 2. = {grag pa} grag 'gyur|= {grag par 'gyur/} grag pa|• kri. (aka.; avi.; bhūtakāle {grags pa} ityapi) śrūyate — {sgra 'di rgyang ring nas kyang grag} dhvanirayaṃ dūrādapi śrūyate jā.mā.166/96; anuśrūyate — evamanuśrūyate rājā prasenajid gāndharve'tīva kuśalaḥ a.śa.49kha/43. \n\n• bhū.kā.kṛ. = {grags pa} anuravitaḥ — sarvaparṣadanuravitā dūrāntikaparṣattulyaśravaṇatvāt sū.a.183kha/79; saṃprakīrtitaḥ — {sgra grag pa} śabdāḥ saṃprakīrtitāḥ gu.sa.111ka/45; utkruṣṭaḥ — {rnga brdungs sgra ni grag pa yis} paṭahadhvaninotkruṣṭaiḥ jā.mā.133/77; jātaḥ —{ca co'i sgra chen po grag pa} mahākolāhalo jātaḥ vi.va.168ka/1.57. \n\n• saṃ. śravaṇam —{sgra dang sgra ma yin par grag pa'i phyir} ghoṣāghoṣaśravaṇataḥ la.a.92kha/39; anuravaṇam —{grag par 'gyur} anuravaṇaṃ bhavati da.bhū.262kha/55; anunādaḥ — {'brug sgra 'jigs su rung ba brgyud mar grag} prasaktabhīmastanitānunādāḥ jā.mā.161/93. grag par 'gyur|kri. anuravaṇaṃ bhavati — sarvabuddhakṣetranāmadheyarutānanuravaṇaṃ ca… bhavati da.bhū.262kha/55. grags|= {grags pa/} grags gyur|= {grags par gyur/} grags 'gyur|= {grags par 'gyur/} grags can|= {grags pa can/} grags chen|= {byang chub sems dpa'} mahāyaśāḥ, bodhisattvaḥ — bodhisattvānāmabhedenemāni… nāmāni veditavyāni \n tadyathā bodhisattvo mahāsattvaḥ… mahāyaśāḥ bo.bhū.157ka/203; viniścitā ime sarve bodhisattvā mahāyaśāḥ da.bhū.170kha/4; mahaujāḥ —{sangs rgyas grags chen thams cad kyang} sarvabuddhamahaujasaḥ gu.si.2.12. grags mchog|nā. 1. yaśottaraḥ, tathāgataḥ — etam… samādhiṃ samāpannasya… yaśottarapadmottarapramukhāḥ sarvatathāgatā abhimukhā bhavanti ga.vyū.66kha/157. 2. = {byang chub sems dpa'} mahāyaśāḥ, bodhisattvaḥ — bodhisattvasāmānyanāma… bodhisattvo mahāsattvo dhīmāṃścaivottamadyutiḥ \n sārthavāho mahāyaśāḥ sū.a.249ka/166; = {grags chen/} grags snyan|= {grags pa} yaśaḥ, kīrtiḥ — yasyāṃ sitayaśaḥpuṣpāḥ saphalāḥ sarvasampadaḥ a.ka.5.3; {grags snyan ldan pa} yaśasvī a.ka.35.25. grags snyan ldan|= {grags snyan ldan pa/} grags snyan ldan pa|vi. = {grags ldan} yaśasvī, kīrtimān — sarvatra viśrute tasya dānasatre yaśasvinaḥ a.ka.35.25. grags dang ldan pa|= {grags ldan/} grags 'dod|• vi. = {grags pa 'dod pa} yaśaskāmaḥ, khyātiprāptukāmaḥ — teṣāṃ ca…eko bodhisattvo'dhimātraṃ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ sa.pu.10kha/14. \n\n• nā. yaśaskāmaḥ, bodhisattvaḥ — teṣāṃ ca…eko bodhisattvo'dhimātraṃ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ \n…tasya yaśaskāma ityeva saṃjñābhūt sa.pu.10kha/14. grags ldan|• vi. = {grags pa dang ldan pa/} {grags dang ldan pa} yaśasvī, kīrtimān — varṇādisampadā vastu surūpatvaṃ yaśasvi vā abhi.ko.4.116; viśrutaḥ anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ a.ka.21.9. \n\n• saṃ. 1. nā. yaśasvī, rājakumāraḥ — yaśasvī nāma tanayastṛtīyastasya bhūpateḥ a.ka.62.103 2. pṛthvī = {shing kun 'dab} hiṅghupatrī mi.ko.56kha = {zi ra nag po} kṛṣṇajīrakaḥ mi.ko.57ka 3. = {ka ko la} pṛthvīkā, bṛhadelā mi.ko.54ka 4. = {nyi ma} raviḥ, sūryaḥ mi.ko.31kha \n grags ldan ma|nā. 1. yaśomatī \ni. siṃhasya senāpateḥ snuṣā — vaiśālīm… siṃhasya senāpaterniveśanam… atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā a.śa.5kha/4 \nii. devakumārikā — dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī yaśomatī yaśaprāptā yaśodharā \n\n suutthitā suprathamā suprabuddhā sukhāvahā la.vi.186ka/283 2. yaśovatī, vidyārājñī — tārā sutārā… yaśovatī bhogavatī… candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96ka/7. grags pa|• kri. ({grag pa} ityasya bhūta.) 1. udghoṣayāmāsa — tasyāśca pitā… damayantyāḥ svayaṃvaramudghoṣayāmāsa ta.pa.266ka/1001; paprathe — bimbisārasya putro'yamiti lokeṣu paprathe a.ka.20.94 2. śrūyate — jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ \n śaṅkaraḥ śrūyate so'pi jñānavānātmavittayā ta.sa.116kha/1011; anuśrūyate — {'di skad kyang grags te} evamanuśrūyate śrā.bhū.***/197; pratīyate — asamīkṣitatattvārtho yathā loke pratīyate pra.vā.3.85. \n\n• saṃ. 1. = {snyan grags} kīrtiḥ, sukhyātiḥ — kīrtyāspadānyanavagītamanoharāṇi \n pūrvaprajanmasu muneścaritādbhutāni jā.mā.2/1; khyātiḥ — sa nṛpaḥ khyātimāyātaḥ svajaneṣu pareṣu ca a.ka.14.54; yaśaḥ — {grags pa mtha' yas} anantayaśāḥ śi.sa.142ka/136; a.śa.2ka/1; varṇaḥ mi.ko.88ka; ślokaḥ śrī.ko.165; bhagaḥ — {grags pa bzang po} subhagaḥ ga.vyū.272ka/350.; saṃbhāvanā jā.mā.213/124 2. prasiddhiḥ, rūḍhiḥ — {'jig rten gyi grags pa} lokaprasiddhiḥ ta.pa.; gatānugatikatvena prasiddhiśaraṇo janaḥ a.ka.62.30; śrutiḥ — {chos kyang grags pa tsam du zad pa lta} dharmo'pi manye śrutimātrameva jā.mā.224/130; ‘śṛṇvanti cakṣuṣā sarpāḥ’ ityeṣāpi śrutiḥ ta.sa.123kha/1074; pravādaḥ — {mig ni rab tu btang dka' zhes grags pa'i} sudustyajaṃ cakṣuriti pravādaḥ jā.mā.18/9; tatrānirdiṣṭavaktṛkaṃ pravādapāramparyam aitihyam ta.pa.69kha/590; rūḍhiḥ — {'jig rten la grags pa} lokarūḍhiḥ vi.pra.189kha/; pratītiḥ — {'jig rten gyi grags pa ni ma brtags na nyams dga' ba yin} avicāritaramaṇīyā lokapratītiḥ; kīrtanam — śabde'pi grāmyatāstyeva sā sabhyetarakīrtanāt kā.ā.1.65; ākhyā — alpeśākhyo'lpabhogaśca abhi.sphu.131kha/839; prātītyam — prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.a.182ka/77 3. = {khengs pa} madaḥ, abhimānam — {rgyal po gzhan gyi grags pa med byas pa} madaṃ jahārānyanarādhipānām jā.mā.15/8; vigrahavivādamadavairasya prācuryād jā.mā.218/128 4. (nā.) yaśāḥ \ni. tathāgataḥ — evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhicittamutpāditaṃ daśikāṃ dattvā tantuvāyabhūtena śi.sa.7kha/8 \nii. bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya…yaśaso vajraśuddhasya ga.vyū.267kha/347 \niii. nṛpaḥ — kalāpagrāmadakṣiṇamalayodyāne…ratnasiṃhāsanastho mañjuśrīrbhagavān nirmitakāyo yaśo narendraḥ vi.pra.29ka/4.1 \niv. sthaviraḥ — atha sthavirasthavirā bhikṣava āyuṣmantaṃ yaśasamidamavocan…athāyuṣmān yaśāḥ vi.va.291kha/1.114 5. kīrtiḥ, ājāneyaḥ balīvardaḥ — tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām la.vi.182ka/276 6. {zi ra nag po} pṛthuḥ, kṛṣṇajīrakaḥ \n\n• bhū.kā.kṛ. 1. khyātaḥ — khyātā rukmavatī nāma a.ka.51.6; vi.pra.29ka/4.1; vikhyātaḥ — triśaṅkuriti vikhyāto deveṣu manujeṣu ca vi.va.194ka/1.69; jā.mā.378/222; prakhyātaḥ — prāsādo vaijayantākhyaḥ prakhyāto yatra rājate a.ka.4.77; ākhyātaḥ — arūpi jñānamākhyātamākārā rūpiṇaḥ smṛtāḥ jñā.si.3.4; viśrutaḥ — bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ \n ketakyāṃ tasya jāyāyāṃ babhūvustanayāstrayaḥ a.ka.36.4; prathitaḥ — sa eṣa bhikṣuḥ prathito'niruddhaḥ a.ka.93.65; {yon tan grags pa} guṇaprathitaḥ jā.mā.335/195; vighuṣṭaḥ — vighuṣṭaśabda iti sakalajagatprakhyātakīrtiḥ ta.pa.316ka/1099; vittaḥ mi.ko.125ka; siddhaḥ — nanu kuvindādayaḥ paṭādīnāmeva kāraṇatvena siddhāḥ, nāṇūnām ta.pa.258kha/233; prasiddhaḥ — yathāprasiddhamāśritya vicāraḥ sarva ucyate bo.a.9.109; rūḍhaḥ {de der ji ltar grags pa bzhin} teṣu teṣu yathārūḍham kā.ā.3.164; nirūḍhaḥ —ityevaṃbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṃ lokasya bhāva ityucyate bo.bhū.24kha/26; pratītaḥ — {zhes bya bar grags so} iti pratītam abhi.sphu.138ka/852; ityatipratītametad ta.pa.90kha/634; kīrtitaḥ dvitīyaṃ bhāvanaṃ hyetat svarūpamiti kīrtitam gu.si.4.42/41; prakīrtitaḥ — ṣaṭsparśānubhavo yaśca vedanā sā prakīrtitā a.ka.75.7; dinastu bhagavānvajrī naktaṃ prajñā prakīrtitā vi.pra.30ka/4.2; samājñātaḥ — samājñātamaupavāhyaṃ dviradavaramabhiruhya jā.mā.93/56; saṃjñā saṃvṛttā {nor bu can zhes bya bar grags so} maṇivatīti saṃjñā saṃvṛttā vi.va.156ka/1.144 2. saṃśabditaḥ — yena nāmnā saṃśabditaṃ bhavati buddhakṣetram \n tatra ca buddhakṣetre bo.bhū.36kha/41; visṛtaḥ {kun du sgra grags so} sāmantakena śabdo visṛtaḥ vi.va.165ka/1.54; stanitam — {'brug sgra grags pa} meghastanitaśabdāḥ bo.bhū.41kha/4 \n\n• vi. prakāśaḥ, prasiddhaḥ — evaṃ prakāśo nṛpatiprabhāvaḥ kathaṃ nu vaḥ śrotrapathaṃ na yātaḥ jā.mā.75/45; lalāmaḥ ma.vyu.6863 \n\n• avya. kila — {bdag dman yon tan med par grags} nīco'haṃ kila nirguṇaḥ bo.a.8.141; {nyon mongs 'di yang bdag dang ni/} {lhan cig tu ni 'gran zhes grags} asyāpi hi varākasya spardhā kila mayā saha bo.a.8.151. grags pa rgya chen|nā. viśālakīrtiḥ, tathāgataḥ lo.ko.379. grags pa rgyal mtshan|nā. kīrtidhvajaḥ, ācāryaḥ — {mkhas pa chen po grags pa rgyal mtshan la bstod pa} mahāpaṇḍitakīrtidhvajastotram ka.ta.1171. grags pa ngan pa|vi. yaśasvalaḥ mi.ko.82kha \n grags pa can|vi. yaśasvī — yaśomitra iti khyātaḥ pratimānaṃ yaśasvinām a.ka.94.2; prakhyātaḥ — śrīmānabhūdaśokākhyaḥ prakhyātāsaṃkhyavikramaḥ a.ka.32.3. grags pa chen po|= {grags chen/} grags pa chos kyis 'phags pa|nā. dharmodgatakīrtiḥ, tathāgataḥ — tasyānantaraṃ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtirnāma tathāgata ārāgitaḥ ga.vyū.198ka/278. grags pa mtha' yas|nā. 1. anantayaśāḥ, nṛpaḥ —atha rājā priyaṃkaro rājānamanantayaśasam… etadavocat śi.sa.142ka/136 2. amitayaśāḥ lo.ko.380. grags pa 'thob|nā. yaśaprāptā, devakumārikā dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī yaśomatī yaśaprāptā yaśodharā \n\n suutthitā suprathamā suprabuddhā sukhāvahā la.vi.186ka/283. grags pa dag pas byung ba|nā. yaśaḥśuddhoditaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… yaśaḥśuddhoditasya ga.vyū.267kha/347. grags pa dang ldan pa|= {grags ldan/} grags pa 'dod pa|= {grags 'dod/} grags pa byin pa|yaśodattaḥ lo.ko.380. grags pa rmad byung ba|adbhutayaśāḥ lo.ko.380. grags pa 'dzin|= {grags 'dzin/} grags pa rdzogs pa|sampannakīrtiḥ lo.ko.380. grags pa bzang po|subhagaḥ, kalpaviśeṣaḥ — subhago nāma kalpo'bhūttatra me buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ ga.vyū.272ka/350. grags pa yid du 'ong bas bzang ba|nā. rucirabhadrayaśāḥ, bodhisattvaḥ ga.vyū.268ka/347. grags pa yin|kri. śrūyate — {de ltar grags pa yin} tathā ca śrūyate ta.sa.125ka/1080. grags pa las byung ba|= {grags byung /} grags pa'i mchog|= {grags mchog} grags pa'i de kho na|pā. prasiddhatattvam, daśavidhatattveṣu ekam — ityetaddaśavidhaṃ tattvam \n yaduta mūlatattvam, lakṣaṇatattvam, aviparyāsatattvam, phalahetutattvam, audārikasūkṣmatattvam, prasiddhatattvam, viśuddhigocaratattvam, saṃgrahatattvam, prabhedatattvam, kauśalyatattvañca ma.bhā.10kha/3.2. grags pa'i dpal|yaśaḥśrīḥ lo.ko.380. grags pa'i bla ma|yaśottaraḥ lo.ko.380. grags pa'i 'od|nā. yaśaḥprabhaḥ, tathāgataḥ — evaṃ dakṣiṇasyāṃ diśi candrasūryapradīpo nāma tathāgato yaśaḥprabho nāma tathāgataḥ su.vyū.198ka/256. grags pa'i ri bo dpal gyi sprin|nā. yaśaḥparvataśrīmeghaḥ, tathāgataḥ — tasyānantaraṃ yaśaḥparvataśrīmegho nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. grags pa'i bshes gnyen|nā. yaśomitraḥ 1. ācāryaḥ ācāryayaśomitrakṛtāyāmabhidharmakośavyākhyāyām anuśayanirdeśo nāma pañcamaṃ kośasthānam abhi.sphu.150ka/870 2. gṛhapatiputraḥ —śrāvastyāṃ puṇyamitrasya sūnurgṛhapaterabhūt \n yaśomitra iti khyātaḥ pratimānaṃ yaśasvinām a.ka.94.2; dra. {grags bshes/} grags pa'i lha|nā. yaśodevaḥ, upāsakaḥ — mañjuśrīḥ kumārabhūta idaṃ dhanyākaraṃ nagaramanuprāptaḥ… tatra mahāprajñopāsakaḥ sudattena… yaśodevena… bhadraśriyā copāsakena sārdham ga.vyū.318kha/39. grags par gyur|= {grags gyur} bhū.kā.kṛ. khyātaḥ khyātāvadāne hi babhūva tasmin visrambhadhṛṣṭapraṇayo'rthivargaḥ jā.mā.36/20; viśrutaḥ ya eṣa viśruto dikṣu deśe'smin paurapūjitaḥ a.ka.62.7. grags par gyur pa|= {grags par gyur/} grags par 'gyur|1. kri. ākhyāyate — kaṣṭasattvadhātusamutpanna ādideva ākhyāyase sraṣṭāraṃ kartāram kā.vyū.207ka/265; pratīyeta lo.ko.380; āgamiṣyati — {rna lam du grags par mi 'gyur} na śravaṇapatham āgamiṣyati ma.vyu.6459 2. = {grags par 'gyur ba/} grags par 'gyur ba|vi. 1. yaśasyam — vinīya tasmādaticāpalānmatiṃ yaśasyamevārhasi karma sevitum jā.mā.337/196; yaśaskaraḥ — iti prajānāṃ hitamātmanaśca yaśaskaraṃ yajñavidhiṃ juṣasva jā.mā.122/71 2. = {grags par 'gyur/} grags pas khyab pa|vi. vighuṣṭaśabdaḥ — vighuṣṭaśabdaḥ sarvajñaḥ kṛpātmā sa bhaviṣyati ta.sa.128ka/1099. grags pas gnod pa|pā. 1. pratītibādhā, pakṣābhāsabhedaḥ — ataḥ pratītibādhāprasaṅgaḥ pratijñāyāḥ ta.pa.333kha/382 2. pratītibādhitaḥ — aihalaukikābhyāsaḥ sadyojātānāṃ pramāṇapratītibādhitaḥ ta.pa.106kha/664. grags pas 'phags pa|nā. yaśodgataḥ, bodhisattvaḥ — pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca… yaśodgatena ca ga.vyū.276ka/3. grags pas bsal ba|pā. pratītinirākṛtaḥ, pakṣābhāsabhedaḥ — pratītinirākṛto yathā ‘acandraḥ śaśī’ iti nyā.bi.70kha/183; prasiddhinirākṛtaḥ pra.a.242–3/520. grags byin|= {grags pa byin pa/} grags byung|= {grags pa las byung ba} bhū.kā.kṛ. śrutaḥ — tatrābhūd bhūpatiḥ… hemacūḍa iti śrutaḥ a.ka.3.5. grags byed|= g.{yul} saṃkhyam, yuddham mi.ko.4kha \n grags bla|= {grags pa'i bla ma/} grags sbyin|nā. yaśodhaḥ, suprabuddhasya gṛhapateḥ putraḥ, mātā tu lalitā — śāstā yaśodadayayā svayam… yaśodo'pi dināpāyatulayā kalayan muhuḥ \n saṃsārāsāratāmeva śayyābhavanamāviśat a.ka.62.64. grags sbyin ma|nā. yaśodā, mahāśrāvikā — yaśodharā yaśodā… utpalavarṇā ceti \n etāścānyāśca mahāsthaviṣṭhā mahāśrāvikā bhagavataḥ pādamūlaṃ vandanāya upasaṃkrāntāḥ ma.mū.100ka/10. grags ma|nā. kīrtiḥ, yoginī — evaṃ yādyā \n māyāyāḥ yā, kīrtyāḥ yī vi.pra.132ka/3.63; dra. {grags mo/} grags min|akīrtiḥ — yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā \n na ca pāpamakīrtirvā yadarthaṃ gaṇitā purā bo.a.8.41. grags mo|nā. kīrtiḥ, patradevī — vaiṣṇavyāḥ prathamapatrādau śrīḥ māyā kīrtiḥ lakṣmī vijayā śrījayā śrījayantī śrīcakrī vi.pra.41ka/4.30; dra. {grags ma/} grags 'dzin|= {grags 'dzin ma/} grags 'dzin ma|nā. yaśodharā 1. siddhārthasya patnī, rāhulasya mātā — tatastulyaguṇāṃ patnīṃ rājasūnuryaśodharām a.ka.24.56; yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā sa.pu.2ka/1 2. devakumārikā — dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī yaśomatī yaśaprāptā yaśodharā \n\n suutthitā suprathamā suprabuddhā sukhāvahā la.vi.186ka/283. grags rdzogs|sampannakīrtiḥ lo.ko.380. grags 'od|nā. yaśaḥprabhāsaḥ, tathāgataḥ — evamadhastāyāṃ diśi siṃho nāma tathāgato yaśo nāma tathāgato yaśaḥprabhāso nāma tathāgataḥ su.vyū. 199ka/257. grags yas|vikhyātaḥ, saṃkhyāviśeṣaḥ ma.vyu.7724; vikhatam (vikhyātam ?) ma.vyu.7850. grags bshes|nā. yaśomitraḥ, sārthavāhaputraḥ — jñātaya ūcuḥ, yasmādasya samantādyaśo visṛtam, tasmādbhavatu dārakasya yaśomitra iti nāma a.śa.228kha/211; dra. {grags pa'i bshes gnyen/} grang|= {grang ba/} grang ngar|vi. = {bsil ba} śītalaḥ, śītaḥ mi.ko.144ka \n grang dro|= {grang ba dang dro ba} śītoṣṇaḥ — ya eva hi kecit pānabhojanaśītoṣṇādaya iṣyante sukhahetavaḥ abhi.bhā.4ka/880; abhi.sphu.155ka/880; = {grang ba dang tsha ba/} grang ba|• vi. = {grang mo} śītaḥ, śītalaḥ — {chu grang ba} śītodakaḥ kā.vyū.208kha/266; śītalaḥ — {grang ba dang tsha ba} śītaloṣṇaḥ sū.a.208kha/112. \n\n• saṃ. śītam — {grang ba'i tshe grang ba'i yo byad rnams} śīte śītopakaraṇaiḥ a.śa.9ka/8; vi.va.353kha/2.155; śaityam — na hi jvalajjvalanajvālākalāpaparigate pariniścitātmani bhūtale śaityāśaṅkā kartuṃ yuktā svasthacetasaḥ ta.pa.34ka/515. \n\n• pā. śītam, spraṣṭavyaviśeṣaḥ — spraṣṭavyamekādaśadravyasvabhāvam \n catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ca abhi.bhā.129–2/35. grang ba dang dro ba|= {grang dro/} grang ba dang tsha ba|= {grang dro} śītaloṣṇaḥ, śītoṣṇaḥ — akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ sū.a.208kha/112. grang ba'i dus|śītakaḥ, śītakālaḥ śrī.ko.169kha \n grang ba'i yo byad|śītopakaraṇam — {grang ba'i tshe grang ba'i yo byad rnams} śīte śītopakaraṇaiḥ a.śa.9ka/8; vi.va.353kha/2.155. grang ba'i reg pa|śītasparśaḥ — śītasparśaṃ prati himādeḥ kṛtakasya kasyacit kāraṇatvopalambhāt ta.pa.171ka/799. grang ba'i sems can dmyal ba|śītanarakāḥ, narakabhedaḥ — yā adhastādgacchanti, tāḥ saṃjīvam … mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti, ye śītanarakāsteṣūṣṇībhūtā nipatanti a.śa.3kha/2; ma.vyu.4928. grang bas gzir ba|vi. jaḍaḥ, śītagrastaḥ śrī.ko.180kha \n grang mo|vi. śītaḥ, śītalaḥ jā.mā.115/67; śītalaḥ {lus kyi smad nas chu rgyun grang mo 'bab} adhaḥkāyācchītalā vāridhārāḥ syandante bo.bhū.36ka/41; ma.vyu.214; himaḥ mi.ko.144ka \n grang dmyal|= {grang ba'i sems can dmyal ba} śītanarakāḥ, narakabhedaḥ; dra. {grang dmyal brgyad/} grang dmyal brgyad|aṣṭa śītanarakāḥ — {chu bur can} arbudaḥ, {chu bur rdol} nirarbudaḥ, {so tham tham pa} aṭaṭaḥ, {kyi hud zer} hahavaḥ, {a chu zer} huhuvaḥ, {ut+pal ltar gas pa} utpalaḥ, {pad+ma ltar gas pa} padmaḥ, {pad+ma ltar gas pa chen po} mahāpadmaḥ mi.ko.137ka \n grang gzhi|agnimāndyam, rogaviśeṣaḥ — tālīsacavyamaricaṃ sadṛśaṃ dviraṃśāṃ mūlānugāṃ magadhajāṃ triguṇāṃ ca śuṇṭhīm \n kṛtvā guḍaṃ triguṇitaṃ trisugandhayuktaṃ kāsāgnimāndyagudajajvararukṣu dadyāt yo.śa.32. grangs|1. saṃkhyā — {dus dang grangs ni yongs spangs nas/} {de nyid rig pas 'grub par 'gyur} kālasaṃkhyāṃ parityajya tattvavedī prasiddhyati pra.vi.5.41/43; gaṇanā — {skyon gyi grangs las rab 'das nas/} {yon tan lam ni rnam par 'dzin} utkramya doṣagaṇanāṃ guṇavīthiṃ vigāhate kā.ā.3.179; saṃkhyānam — {grangs dang rim pa bzhin ces pa/} {grangs bzhin ces par rab tu brjod} yathāsaṃkhyamiti proktaṃ saṃkhyānaṃ krama ityapi kā.ā.2.270; {grangs la ni de'i'o} tasya saṃkhyāne vi.sū.15kha/17. 2. pā. saṃkhyā \ni. vaiśeṣikadarśane guṇapadārthaḥ ma.vyu.4608; mi.ko.101kha \nii. kalāviśeṣaḥ — evaṃ laṅghite prāgavallipimudrāgaṇanāsaṃkhyāsālambhadhanurvede… ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; ma.vyu.4976 3. gaṇitam, saṃkhyātam — saṃkhyāte gaṇitam a.ko.3.1.62 4. *sāṃkhyam — {grangs dang de yi mtshan nyid go rims dang} sāṃkhyātha tallakṣaṇamānupūrvī sū.a.195kha/97. grangs kyi rim pa bzhin|saṃkhyānupūrvī — {grangs kyi rim pa bzhin du bya ba} saṃkhyānupūrvīvidhānam abhi.bhā.39kha/1021. grangs su 'gro|saṃkhyāṃ gacchati — {de'i phyir mkhas pa mkhas zhes bya ba'i grangs su 'gro} ata eva paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati abhi.sa.bhā.68kha/95. grangs su yang|saṃkhyāmapi ma.vyu.5083. grangs kyi yi ge|saṃkhyālipiḥ, lipiviśeṣaḥ — brāhmīkharoṣṭīpuṣkarasārim aṅgalipim… saṃkhyālipim… sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. grangs mkhan|gaṇakaḥ, daivajñaḥ śrī.ko.166kha \n grangs can|1. = {mkhas pa} saṃkhyāvān, vidvān a.ko.2.7.5 2. = {grangs can pa} sāṃkhyaḥ, kāpilaḥ sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam bo.a.9.127 3. = {gshin rje} kālaḥ, yamaḥ a.ko.1.1.59 4. saṃkhyā (‘sāṃkhyā’ ityapi) \ni. aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4957; mi.ko.28kha \nii. kalāviśeṣaḥ ma.vyu.4976; mi.ko.27kha 5. saṃkhyam, saṃkhyāviśeṣaḥ — saṃkhyam {grangs can te gnas nyi shu bshad} mi.ko.20ka \n grangs can gyi 'dod pa|sāṅkhyīyamatam — sāṅkhyīyamatamāśaṅkate vā.ṭī.88ka/46. grangs can gyi smra ba|= {grangs can smra ba} sāṃkhyavādaḥ, sāṃkhyadarśanam — dvividhaṃ sāṃkhyavādaśca pradhānāt pariṇāmikam \n pradhāne vidyate kāryaṃ kāryaṃ svātmaprasādhitam la.a.189kha/161; na paramāṇubhūteṣu vināśādbhūtānāṃ saṃsthānavinivṛttidarśanātsāṃkhyavāde prapatanti la.a.138ka/84. grangs can gyi lugs|sāṃkhyam, sāṃkhyadarśanam — evaṃ laṅghite prāgavallipimudrāgaṇanāsaṃkhyasālambhadhanurvede… jyotiṣe sāṃkhye yoge… ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108. grangs can lta ba|sāṃkhyadarśanam, kapilamunipraṇītadarśanaśāstram pra.a.37ka/42. grangs can smra ba|= {grangs can gyi smra ba/} grangs can pa|sāṃkhyaḥ, kāpilaḥ ma.vyu.3519. grangs gcig pa brjod pas 'dod pa can nyid|pā. vivakṣitaikasaṃkhyatvam, naiyāyikādisammatahetubhedaḥ he.bi.143-3/68. grangs bcad pa|parisaṃkhyānam — ekasya parisaṃkhyānāt siddhaṃ bhavati śeṣaṃ catvārīti abhi.sphu.259ka/1072. grangs nyid|pā. saṃkhyātā, prahelikābhedaḥ — {gang du grangs kyis kun rmongs par/} {byed pa grangs nyid ces bya ste} saṃkhyātā nāma saṃkhyānaṃ yatra vyāmohakāraṇam kā.ā.3.101. grangs nye bar rtog pa sbyor ba pa|pā. saṃkhyopalakṣaṇaprāyogikaḥ, prāyogikamanaskāraprabhedaḥ — prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare \n saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate sū.a.167kha/58. grangs snyed|saṃkhyātaḥ — {ri rab rdul phran grangs snyed kyi/} {mtha' med bskal pa bye ba ru} sumerureṇusaṃkhyātā anantāḥ kalpakoṭayaḥ gu.si.2.56; dra. {grangs su gtogs pa/} grangs gtogs|= {grangs su gtogs pa/} grangs mtha'|=*kamaraḥ (o ram ?), saṃkhyāviśeṣaḥ — na sattvaśatasyārthāya, na sattvasahasrasya…na sattvakamarasya ga.vyū.370kha/83. grangs dang rtsis kyi tshig|pā. saṃkhyāgaṇitapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.68ka/17. grangs dang rtsis med pa'i tshig|pā. asaṃkhyāgaṇitapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.68ka/17. grangs phyos|vi. asaṃkhyeyaḥ — na sattvaśatasyārthāya, na sattvasahasrasya… na sattvāsaṃkhyeyasya ga.vyū.371ka/83. grangs phyos la bsgres pa|vi. asaṃkhyeyaparivartaḥ — na sattvaśatasyārthāya, na sattvasahasrasya…na sattvāsaṃkhyeyasya na sattvāsaṃkhyeyaparivartasya ga.vyū.371ka/83. grangs 'byam|saṃkhyam, saṃkhyāviśeṣaḥ ma.vyu.7928; saṃkhyā ma.vyu.7799. grangs ma mchis pa|vi. asaṃkhyeyam — aprameyamasaṃkhyeyamacintyamanidarśanam \n svayamevātmanātmānaṃ tvameva jñātumarhasi śa.bu.151. grangs med|vi. asaṃkhyaḥ — {mtshar ba'i rgyu rnams grangs med do} asaṃkhyāścitrahetavaḥ kā.ā.2. 250; asaṃkhyeyaḥ — analpakalpāsaṃkhyeyasātmībhūtamahodayaḥ ta.pa.258ka/987; gu.si.3.65/58; anantaḥ — kalpānanantān bo.a.3.5; aprameyaḥ — aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ bo.a.4.13; niḥsaṃkhyaḥ — makhe tasmin niḥsaṃkhyavasuvarṣiṇi a.ka.3.58. grangs med pa|= {grangs med/} grangs med pa'i bskal pa la bskal pa gcig tu yang dag par 'jug pa|pā. asaṃkhyeyakalpaikakalpasamavasaraṇatā — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā… da.bhū.266kha/59. grangs bzhin|yathāsaṃkhyam — {grangs dang rim pa bzhin ces pa/} {grangs bzhin ces par rab tu brjod} yathāsaṃkhyamiti proktaṃ saṃkhyānaṃ krama ityapi kā.ā.2. 260; yathākramam — gāmbhīryaudāryamāhātmyeṣu jñeyaṃ yathākramam ra.vi.2.60. grangs las log par rtogs pa|pā. saṃkhyāvipratipattiḥ, pramāṇe vipratipattibhedaḥ — caturvidhā cātra vipratipattiḥ saṃkhyālakṣaṇagocaraphalaviṣayā \n tatra saṃkhyāvipratipattiṃ nirākartumāha \n dvividhaṃ samyagjñānam nyā.ṭī.39kha/35. grangs su gtogs pa|saṃkhyātam — {sems can gyi grangs su gtogs pa} sattvasaṃkhyātam abhi.sa.bhā.46ka/63; dra. {grangs snyed/} gran+thi pa r+Na|granthiparṇaḥ, o rṇam, vṛkṣaviśeṣaḥ; śukaḥ, o kam (?) śrī.ko.164kha \n grabs bsham pa|parikarabandhaḥ — puṇyavṛddhiḥ sarvavṛddhīnāṃ mūlamiti tadarthaṃ parikarabandhaḥ śi.sa. 152ka/147. gram pa|1. vālikā — ratnaparikhābhiḥ samantādanuparikṣiptaṃ gambhīrābhijātodakābhiḥ suvarṇavālikāsaṃstīrṇatalābhiḥ ga.vyū.28ka/124 2. = {gram sa} uccharkaraḥ ma.vyu.9338; dra. {gram sa che ba} uccharkaraḥ vi.sū.6ka/6. gram sa|= {gram pa} uccharkaraḥ ma.vyu.9338; dra. {gram sa che ba} uccharkaraḥ vi.sū.6ka/6; ujjaṅgalaḥ — bahutarakāste… pṛthivīpradeśāḥ, ya ūṣarā ujjaṅgalā vividhatṛṇakāṇḍakaṭikādhānāḥ a.sā.374ka/212. gram sa che ba|uccharkaraḥ — {bsro khang gi bya ba ni gram sa che bar bzang ngo} karaṇḍasya karaṇamuccharkare sādhu vi.sū.6ka/6. gral|= {phreng ba/} {gral rim} āvaliḥ, paṃktiḥ — vīthyālirāvaliḥ paṃktiḥ śreṇī a.ko.2.4.4; āliḥ mi.ko.89ka; paṃktiḥ — nyāyamatrāṃśasaḥ paṃktau vyāpāraṇam vi.sū.64ka/81; ma.vyu.6063; upaveśaḥ — {gral der de'i stan gzhag par bya'o} upaveśe'syāsanaṃ muñceran vi.sū.10ka/11; āstāraḥ mi.ko.18ka \n gral gyi tshar|=*pāṭikā — karaṇaṃ prābhūtye pāṭikānekatvasya vi.sū.79ka/96. gral dpon|vṛddhāntaḥ — {gral dpon gyi mdun du 'dug tu bcug nas} vṛddhānte niṣādayitvā a.śa.230ka/212. gral rim|= {phreng ba} śreṇī, paṃktiḥ — vīthyālirāvaliḥ paṃktiḥ śreṇī a.ko.2.4.4; paṃktiḥ — paṃktivaiṣamyavādānavāritatve bhuktidvitīyaṃ prātideśanīyam vi.sū.48kha/61. gral rim bzhin du|anuparipāṭikayā — tataḥ supriyayā anuparipāṭikayā sarvasya bhikṣusaṅghasya pātrāṇi pūritāni a.śa.193kha/179. gral ris|rājilaḥ, ḍuṇḍubhasarpaḥ — samau rājilaḍuṇḍubhau a.ko.1.8.5. gras|= {phreng ba} paṃktiḥ ma.vyu.6063; dra. {sde tshan gras dang rim pa'i gras lan kan zhes snang} cho.ko.130; {rigs sam sde tshan} bo.ko.397. gri|śastram — caturaṅghulaṃ bhavecchastraṃ kubjaṃ vai vastucchedanaḥ la.a.171ka/129; śastrakam — śastrakena pāṭakam \n dhārayedenam \n kākacañcukākāraṃ kukkuṭapakṣakākāraṃ vā… na ṣaḍaṅghulātiriktasya pramāṇam vi.sū.69kha/86; dra. {gri gu/} {gri chung /} {gri thung /} {gri ring /} gri gu|= {gri'u/} {chu gri} śastrakam — yaṣṭīnāñca tadyogyānām \n anyāsānnāyudhānāṃ saṅghe \n khakkhavarakasūcī śastrakaṃ kṛtveṣāṃ śaraṇam vi.sū.69ka/86; asiputrī — {asi pu trI dang /} {asi d+he nu kA/} {dang /} {shasatrI/} {gri gu'am gri chung ngo} mi.ko.47kha; śastrī mi.ko.47kha; asidhenukā mi.ko.47kha \n gri gug|kartrī, hastacihnam — savyahastadvaye cihnāni… nairtyasya prathame khaḍgaḥ \n dvitīye kartrī vi.pra.42ka/4.34; kartṛkā — {gcod phyir gri gug rnam par gnas} kartituṃ kartṛkā sthitā he.ta.9kha/26; kartrikā — idānīmastravṛndamucyate… prathame vajram… caturthe kartriketi vi.pra.36ka/4.13; kartiḥ — dakṣiṇadvitīyabhuje kartiḥ he.ta.5kha/14; kartṛ — {gri gug gi phyag rgya} kartṛmudrā vi.pra.111kha/3.35. gri gug gi phyag rgya|pā. kartrikāmudrā, mudrāviśeṣaḥ — tathā śrīkartryāṃ muṣṭibandho bhavati… kartrikāmudrā vi.pra.175kha/3.177; kartṛmudrā vi.pra.111kha/3.35. gri gug gi rigs|pā. kartṛkākulam — {ye shes kyi pad+ma la gri gug gi rigs} jñānakamale kartṛkākulam vi.pra.231ka/2.28. gri gug 'dzin|vi. kartṛdhārikā — g.{yas pa na ni gri gug 'dzin} dakṣiṇe kartṛdhārikāḥ he.ta.9kha/26. gri chung|= {chu gri} asiputrī — {asi pu trI/} {dang /} {asi d+he nu kA/} {dang /} {shasatrI/} {gri gu'am gri chung ngo} mi.ko.47kha; śastrī mi.ko.47kha; asidhenukā mi.ko.47kha \n gri thung|= {chu gri/} {gri chung} churikā, śastrī — syācchastrī cāsiputrī ca churikā cāsidhenukā a.ko.2.8.92. gri pa|= {ral gri'i mtshon cha can} naistriṃśikaḥ, asihetiḥ — naistriṃśiko'sihetiḥ a.ko.2.8.70. gri ring|= {ral gri} kṛpāṇaḥ, khaḍgaḥ mi.ko.46kha \n grib khang|apavarakaḥ, antargṛham — dvividhaśca sahakārārthaḥ \n parasparopakāro vā, yathā ‘prabhāvaśca dūrādapavarakapratiṣṭhasya’ ta.pa.184kha/830. grib gnon|chāyā, pretayonigatasattvajātiviśeṣaḥ ma.vyu.4763; atha te nāgā mahānāgā yakṣā mahāyakṣā… chāyā mahācchāyā… etaiścānyaiśca mahāyakṣasenāpatibhiḥ ma.mū.102kha/11. grib pa'i sgyu|chāyāmāyā — dṛśyate paramekena samādhau jñānacakṣuṣā \n chāyāmāyopamaṃ divyā(vyaṃ) sarvasaṃsā(skā)rasaṃyuktam (susaṃskārasamāyuktam ?) gu.si.3.86/78. grib byed|= {'dab ma} chadanam, patram — patraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān a.ko.2. 4.14. grib ma|chāyā 1. = {shing gi grib ma} vṛkṣādīnāṃ chāyā — {grib ma snum pa'i ljon pa che} sāndracchāyo mahāvṛkṣaḥ kā.ā.2.206; tatra bodhisattvaśchāyāyāṃ paryaṅkena niṣīdati sma la.vi.68ka/90. 2. (pā.) varṇarūpam — {grib ma ni gang na gzugs rnams snang ba'o} chāyā yatra rūpāṇāṃ darśanam abhi.bhā.129-1/32; ma.vyu.1873. grib ma gnyis pa dang bcas pa|vi. chāyādvitīyaḥ — hāraṃ samādāya subhāṣitārthī chāyādvitīyaḥ sa yayau vanāntam a.ka.53.30. grib ma ma yin pa|acchāyā — jalāntargatā vṛkṣacchāyā khyāyate \n sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ la.a.92kha/39. grib ma med pa|vi. apracchāyam, chāyārahitasthānam — nirudakamapracchāyamanekayojanāyāmaṃ kāntāram jā.mā.360/211. grib ma'i skyes bu|chāyāpuruṣaḥ, chāyārūpapuruṣaḥ — yat kiñcit viparītaṃ dṛśyate śarīre bāhye vā chāyāpuruṣādikaṃ tat sarvaṃ maraṇalakṣaṇam vi.pra.266kha/2.81. grib ma'i ljon shing|chāyādrumaḥ, chāyāpradavṛkṣaḥ — chāyādrumeṣviva nareṣu kṛtāśrayeṣu jā.mā.264/153; = {grib shing /} {grib bsil shing /} {grib bsil ljon pa/} grib ma'i bu|= {gza' spen pa} chāyāsutaḥ, śanigrahaḥ mi.ko.32ka \n grib tshod|chāyā ma.vyu.8667; chāyaḥ mi.ko.33kha; chāya(yāṃ) vedayetānantaraṃ mitām vi.sū.2kha/2; dra. {nyin dgung grib tshod} cho.ko.131; {nyi grib las dus tshod lta byed} bo.ko.400. grib shing|chāyātaruḥ, chāyāpradavṛkṣaḥ — chāyātaroḥ svāduphalapradasya jā.mā.102/61; = {grib ma'i ljon shing /} {grib bsil shing /} {grib bsil ljon pa/} grib so mngon par rab tu babs pa|kri. abhipralambate ma.vyu.6923; dra. {grib so cher babs pa/} {grib so babs pa/} {grib so bab/} grib so cher babs pa|kri. adhyālambate ma.vyu.6922; mi.ko.133ka; dra. {grib so mngon par rab tu babs pa/} {grib so babs pa/} {grib so bab/} grib so bab|kri. ālambate ma.vyu.6921; dra. {grib so babs pa/} {grib so cher babs pa/} {grib so mngon par rab tu babs pa/} grib so babs pa|kri. ālambate ma.vyu.6921; mi.ko.133ka; dra. {grib so bab/} {grib so cher babs pa/} {grib so mngon par rab tu babs pa/} grib bsil|chāyā — {de la des gdugs dag bzung nas grib bsil byas} chatramādāya cchāyāṃ tasya cakāra saḥ a.ka.62.96; sacchāyaḥ sthairyavān daivādeṣa labdho mayā drumaḥ kā.ā.2.207; {grib bsil ljon pa} chāyātaruḥ a.ka.21.38. grib bsil dang ldan pa|= {grib bsil ldan pa/} grib bsil ldan pa|vi. sacchāyaḥ — snigdhasacchāyaṃ dadṛśuḥ pādapaṃ param a.ka.35.35; aśokaṃ lokasacchāyamupakārodyataṃ drumam a.ka.23.18. grib bsil ljon pa|chāyātaruḥ, chāyāpradavṛkṣaḥ — taṃ dṛṣṭvā sādaraṃ dūrāt chāyātarumivādhvagaḥ \n avāpa gatasantāpaḥ a.ka.21.38; = {grib bsil shing /} {grib ma'i ljon shing /} {grib shing /} grib bsil shing|chāyātaruḥ, chāyāpradavṛkṣaḥ — svārthalavābhiyuktaiḥ chāyātaruḥ kaṣṭamayaṃ nikṛttaḥ a.ka.3.172; = {grib bsil ljon pa/} {grib ma'i ljon shing /} {grib shing /} grim po|vi. = {sgrim po/} {mkhas pa} peśalaḥ, caturaḥ mi.ko.119kha \n grims|= {grims pa/} grims pa|vi. dakṣaḥ, paṭuḥ — {de'i bya ba la grims par bya ba} dakṣo'sya kṛtye syāt vi.sū.9kha/10; ma.mū.154ka/67; nipuṇaḥ — {grims par byed pa} nipuṇakāritā bo.bhū.19ka/20; caturaḥ — kartavyatāyām… paṭuḥ caturo bhavati ta.pa.2kha/450. gri'u|= {gri gu} śastrakam, churikā vi.sū.72kha/89; ma.vyu.8975. gru|1. = {gzings} nauḥ — anāthānāmahaṃ nāthaḥ… pārepsūnāṃ ca naubhūtaḥ bo.a.3.17; naukā a.ko.1. 10.13; potaḥ — mahāsamudre potāropitamanarghyeyamaṇiratnam ga.vyū.315ka/400; vahanam a.śa.100kha/90; plavaḥ ma.mū.181ka/109; jalayānam — bhikṣuṇīkajalayānoḍhau vāhayeyuḥ pātheyam vi.sū.34ka/93; yānapātram — yānapātrayantrakriyādṛḍhatām ga.vyū.50kha/144; yānam — yānaparihāraṃ yānavāhanam… prajānāmi ga.vyū.50kha/144; dra. {gru bo che/} {gru gzings/} {gru chen} 2. = {zur} koṇaḥ — caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni a.sā.442kha/249; asraḥ — {gru bzhi} caturasrakam vi.sū.94kha/113. gru la reg pa|nāvaḥ yaṣṭiḥ — na kīlānmokṣo nāvaḥ yaṣṭiḥ vi.sū.14ka/16. gru skas|sopānam — ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma, nikṣipanti sma la.vi.95ka/135. gru skul dbyug pa|naukādaṇḍaḥ, kṣepaṇī — naukādaṇḍaḥ kṣepaṇī a.ko.1.10.13; = {gru'i dbyug pa/} gru skya|aritram, kenipātakaḥ — aritraṃ kenipātakaḥ a.ko.1.10.13. gru kha|nāvyam, naukāgamyanadyādi mi.ko.51ka; dra. {gru rab/} gru mkhan|= {mnyan pa} nāvikaḥ, karṇadhāraḥ ṅa.ko.106/rā.ko.2.871. gru gu|sūtraveṣṭanam mi.ko.27ka; {skud pa'i gong bu gru gu} cho.ko.113. gru chen|= {gru chen po} mahāyānapātram — {gru chen por zhugs} mahāyānapātrābhirūḍhaḥ da.bhū.234kha/40; yānapātram — {gru dang gru chen zhugs pa rnams} nauyānapātrārūḍhāḥ bo.a.10.24; dra. {gru bo che/} {gru gzings/} {gru/} gru chen po|= {gru chen/} gru 'dren|niyāmakaḥ, potavāhaḥ śrī.ko.170kha \n gru pa|nāvikaḥ, karṇadhāraḥ — karṇadhārastu nāvikaḥ a.ko.1.10.12; ma.vyu.3850. gru bub|bhagnayānapātram — sa dvirapi trirapi svadevatāyācanaṃ kṛtvā mahāsamudramavatīrṇo bhagnayānapātra evāgataḥ a.śa.13ka/11. gru bo|= {gru bo che/} gru bo che|potaḥ — samudrottaraṇapotabhūtu bhavissam su.pra.55ka/109; yānapātram — tadyānapātramāruhya siṃhaladvīpaṃ saṃprasthitaḥ kā.vyū.222kha/285; vahanam — teṣāṃ mahāsamudramadhyagatānāṃ nāgairvahanaṃ vidhāritam vi.va.143ka/2.88; dra. {gru chen/} {gru gzings/} {gru/} gru mo|aratniḥ, koṇiḥ aṅghulimuṣṭyaratniskandhaśīrṣa…jaṅghājānupādāṅghuṣṭhādibhiḥ pratodanataḥ spṛṣṭau vikaraṇacittena vi.sū.44kha/56; kūrparaḥ — koṇistu kūrparaḥ a.ko.2.6.80; kūrparakam (o kaḥ ?) ma.vyu.3973. gru mo'i mtshams|bāhusandhiḥ — tatrāha prathamā tithiḥ \n prathamā aṅghulīparve… ekādaśī bāhusandhau vi.pra.70ka/4.125. gru btsas|= {mnyan pa'i gla} ātaraḥ, tarapaṇyam — ātarastarapaṇyaṃ syāt a.ko.1.10.11; mi.ko.51ka; taraḥ — cakāra sarvavaṇijāṃ taraśulkādyanugraham a.ka.36.31; tarapaṇyam vi.va.355ka/2.156. gru btsas gcod pa|tarapaṇyikaḥ (‘tārapaṇyikaḥ’ iti pāṭhaḥ) ma.vyu.3804. gru btsas mi dgos pa|atarapaṇyam — ye yuṣmākamutsahante maitrakanyakena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartum a.śa.100ka/90. gru tshugs|tarapuṭaḥ ma.vyu.9371; tarapuṭakaḥ — tarapuṭakātikramaḥ pratisrotaḥ niṣpattiḥ svakarmāntasya vi.sū.14kha/16. gru 'dzin|nā. 1. potalakaḥ, parvataḥ — ihaiva dakṣiṇāpathe potalako nāma parvataḥ \n tatra avalokiteśvaro nāma bodhisattvaḥ prativasati ga.vyū.68ka/158 2. potalaḥ \ni. nṛpaḥ — śrīmānabhūdbhūmipatiścampāyāṃ potalābhidhaḥ a.ka.27.3 \nii. gṛhapatiḥ — avāpya pāṭalagrāmaṃ sānugaḥ sugatastataḥ \n dharmyāṃ gṛhapateścakre potalākhyasya satkathām a.ka.57.13 3. mudgalaḥ, purohitaḥ — kāṣṭhavāṭagrāmake mudgalo nāma purohitaḥ prativasati vi.va.21ka/2.86. gru bzhi|1. catuṣkoṇam, caturbhujākāraṃ vastu — maṇḍalam… catuṣkoṇaṃ samujjvalam he.ta.12ka/36; caturasrakam — siṃhāsanasya karaṇañcaturasrakasya vi.sū.94kha/113. \n\n• (pā.) caturasram, saṃsthānarūpaviśeṣaḥ ma.vyu.1886; ekadiṅmukhe hi bhūyasi varṇa utpanne dīrghaṃ rūpamiti prajñapyate… caturdiśaṃ bhūyasi caturasramiti abhi.bhā.193-1/573. gru bzhi pa|vi. caturasra: — {ri rab gru bzhi pa} sumeruṃ caturasram sa.du.161/160. gru zam|nausaṃkramaḥ — prabhūtaṃ ca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapairalaṃkārayāmāsuḥ a.śa.34kha/30. gru gzings|pravahaṇam, jalayānam — sa maṅgalapravahaṇaṃ supriyeṇa sahādadhe \n tataḥ pravahaṇārūḍhau tau a.ka.6.114; dra. {gru/} {gru bo che/} {gru chen/} gru rab|nāvyam, naukāgamyanadyādi a.ko.1.10.10; dra. {gru kha/} gru gsum|trikoṇam, tribhujākāravastu — trikoṇe tu juhet prājño'ṣṭasahasraṃ vidhānataḥ gu.sa. 126ka/77; dharmodayodbhavaṃ cakraṃ dvipuṭaṃ (hi) nirāmayam \n kiñjalkena bhavedekaṃ trikoṇenāparaṃ śrutam he.ta.8kha/26; khallakam, saṃsthānarūpabhedaḥ mi.ko.14kha \n grugs|= {grugs pa/} grugs gyur|= {grugs par gyur pa/} grugs pa|vi. khaṇḍam — bījajātānyakhaṇḍāni acchidrāṇi… tāni bījāni vṛddhiṃ virūḍhiṃ vipulatāmāpadyante abhi.sphu.158kha/887; caṭitakam — caṭitakānāṃ ca pṛthivīparpaṭakakūlakanthātallepānām vi.sū.46ka/58; dra. {grugs par gyur pa/} grugs par gyur pa|bhū.kā.kṛ. = {grugs gyur/} {grugs par gyur} abhirugṇaḥ — {ltung ba'i shugs kyis yan lag grugs par gyur} nipātavegādabhirugṇagātraḥ jā.mā.293/170; śakalitaḥ — yatsaṃpātāvahelāśakalitasakalānokaha(?)bhraṣṭabhūbhṛt a.ka.108.138. grung po|vi. 1. = {mkhas pa/} {spyang po} sūtthānaḥ, dakṣaḥ — dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaśca a.ko.2.10.19; paṭuḥ mi.ko.83ka; uṣṇaḥ mi.ko.119kha; kaḥ mi.ko.86kha 2. sāram — {sa bon grung po} sārabījam abhi.bhā./311; {bzang ba'i don te sa bon grung po zhes pa lta bu} da.ko.124. grung ba|= {grung po} paṭuḥ, dakṣaḥ mi.ko.83ka \n grungs par ma byas pa|vi. aprasāditaḥ — aprasāditasūkṣmāmbu jagadāsīnmanoharam kā.ā.2. 197. grub|= {grub pa/} grub gyur|= {grub par gyur pa/} grub gyur cig|= {grub par gyur cig} grub 'gyur|= {grub par 'gyur/} grub 'gyur min|kri. na sidhyati — iti ye sudhiyaḥ prāhustān pratyapi na sidhyati ta.sa.122kha/1070. grub chen|= {grub pa chen po/} grub mchog|= {bla na med pa'i byang chub} parā siddhiḥ, anuttarā saṃbodhiḥ śa.bu.30; varasiddhiḥ — {sems can khams la grub mchog stsol ba rnams la} sattvadhātuvarasiddhidāyiṣu sa.du.175/174. grub mchog ma|nā. siddhottamā ma.vyu.4296; mi.ko.7ka \n grub tu zin|= {grub zin pa/} grub thabs|siddhyupāyaḥ — tena tatsiddhyupāyo'pi svoktyaivāsya vinaśyati ta.sa.102kha/905. grub thob|siddhaḥ — {grub thob brgyad cu rtsa bzhi'i rtogs pa'i snying po zhes bya ba} caturaśītisiddhasaṃbodhihṛdayanāma ka.ta.2292. grub mtha'|= {grub pa'i mtha'/} grub bdag|= {grub pa'i bdag po/} grub bde|= {grub pa dang bde ba/} grub pa|• kri. ({'grub pa} ityasya bhūta.) sidhyati — yadi na sādhyate, kathaṃ tarhi svayaṃ sidhyati ta.pa.133kha/717; ṛdhyati — {bsam pa grub} ṛdhyati prārthanā śi.sa.89ka/89; \n\n• saṃ. 1. siddhiḥ anena pratyakṣata eva kalpanāyāḥ siddhimādarśayati ta.pa.2kha/450; prasiddhiḥ — tasyāmavasthāyāmātmano'pi niṣpannarūpāvyatirekitvena prasiddheḥ ta.sa.5kha/78; saṃsiddhiḥ — tadvadavagaccha yuktyā kāritreṇā'dhvasaṃsiddhim ta.pa.84kha/621; niṣpattiḥ — bhūmīnāṃ bhāvanā ca niṣpattiścobhayamacintyaṃ sarvabhūmiṣu sū.a.253ka/172; pratipattiḥ — mānuṣyaṃ durlabhaṃ loke… tato'pi śraddhāpravrajyāpratipattiḥ sudurlabhā bo.pa.5; sampattiḥ — utsṛjyākāmasampattim vi.sū.29kha/37; āptiḥ — {yid la bsam grub} manorathāptiḥ sū.a.149kha/32; nirvṛttiḥ ra.vi.76ka/4; yogaḥ — {grub pa dang bde ba} yogakṣemam ma.vyu.6401; sādhanam — {dngos po med pa grub pa} abhāvasādhanaḥ pra.a.5kha/7; sampādanam pra.a.7–2/12; niṣpādanam pra.a.5–4/8 2. siddhiḥ \ni. aṇimādiḥ — {de yi rmad byung grub pa de mthong nas} tasya tāmadbhutāṃ siddhiṃ vilokya a.ka.27.52; gu.si.1.80/58. \nii. pā. (jyo.) yogaviśeṣaḥ — viṣkambhaḥ … siddhiḥ… vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 3. siddhaḥ \ni. = {grub pa'i skyes bu} siddhapuruṣaḥ — nūnamayaṃ siddhapuruṣaḥ a.śa.134kha/124; pra.a.10ka/11 \nii. devayoniviśeṣaḥ — {grub pa'i 'jig rten} siddhalokaḥ nā.nā.275ka/91; adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvidityunmukhībhirdṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ me.dū.142kha/1.14. {iii} (nā.) pratyekabuddhaḥ — bhagavataḥ śākyamuneḥ pārśve aparau dvau pratyekabuddhau candanaḥ siddhaśceti ālekhyau ma.mū.119ka/28 4. siddhā, siddhakanyā — tathā jānudṛṣṭyā siddhā'hamiti kathayati vi.pra.180ka/3.197 5. = {rgyu skar rgyal} sidhyaḥ, puṣyanakṣatram — puṣye tu sidhyatiṣyau a.ko.1.3.22; mi.ko.32kha. 6. (nā.) sādhyaḥ, gaṇadevatā — ādityaviśvavasavastuṣitā''bhāsvarānilāḥ \n mahārājikasādhyāśca rudrāśca gaṇadevatāḥ a.ko.1.1.5. \n\n• bhū.kā.kṛ. siddhaḥ — siddhaṃ ca paracaitanyapratipatteḥ pramādvayam pra.vā.2.68; prasiddhaḥ — etacca sarvavādināṃ prasiddham, na mayaiva kalpitam ta.pa.205kha/880; saṃsiddhaḥ — idaṃ ca mahābhūtacatuṣṭayaṃ pratyakṣasaṃsiddham ta.pa.90kha/634; niṣpannaḥ — na ca niṣpannasya kāraṇaṃ yuktam ta.pa.227ka/169; pariniṣpannaḥ pra.a.5–4/9; saṃpannaḥ ra.vi.79kha/10; vṛttaḥ — {don grub na} vṛtte'rthe vi.sū.2ka/1; nirvṛttaḥ — bījanirvṛttaṃ phalam bo.bhū.58ka/69; abhinirvṛttaḥ — sattvānāṃ pūrvakarmavipākenābhinirvṛttāḥ a.sā.426ka/240; pratītaḥ ta.pa.; jātaḥ — {gnas thams cad grub pa'am byas pa'am zin pa la'o} sarvajātakṛtaniṣṭhitaṃ vastu vi.sū.57ka/71. grub pa sgrub pa|= {grub pa la sgrub pa/} grub pa chen po|mahāsiddhiḥ — {grub pa chen po brgyad} aṣṭamahāsiddhiḥ vi.pra.116ka/3.35. grub pa nyid|siddhatā — sarvābhiśca parīkṣābhirvijñeyā hetusiddhatā ta.sa.121kha/1050. grub pa thams can sbyin|vi. sarvasiddhipradā — mahāmudrām… upāyasahitāṃ divyāṃ sarvasiddhipradāṃ śivām gu.si.4.49. grub pa dang bde ba|= {grub bde} yogakṣemam — śakyā na nārigaṇamadhyagatena bodhiḥ prāptuṃ śivaṃ padamanuttarayogakṣemam rā.pa.249ka/149; ma.vyu.6401; dra. {grub pa dang bde ba gcig pa/} {grub pa dang bde ba tha dad pa/} {grub pa dang bde ba tha mi dad pa/} grub pa dang bde ba gcig pa|pā. = {grub pa dang bde ba tha mi dad pa} ekayogakṣemam, abhinnayogakṣemam — tasya punaryadupādānam upagamanam ekayogakṣematvena tadupādiḥ tri.bhā.150ka/38; ekayogakṣematā — na tāvadutpannam, tadātmano'pyekayogakṣematayotpannatvāt ta.pa.251ka/975; = {grub pa dang bde ba tha mi dad pa/} grub pa dang bde ba tha dad pa|bhinnayogakṣemaḥ — tataśca kathaṃ tā abhūtvā bhavantyo vinaśyantyaśca tadātmikā yuktāḥ ? naivam, bhinnayogakṣematvāt ta.pa.85kha/623. grub pa dang bde ba tha mi dad pa|= {grub pa dang bde ba gcig pa} abhinnayogakṣemam, ekayogakṣemam — tasmāt svabhāvabhūtā vijñānasya śaktirabhinnayogakṣematvād vijñānasvabhāvavat prāgvijñānotpatterasatyeva kriyata ityaviruddham ta.pa.222kha/914. grub pa dam pa'i lam|siddhasanmārgaḥ — {grub pa dam pa'i lam nges pa} siddhasanmārganirṇayaḥ ka.ta.2467. grub pa po|vi. kārakaḥ — {kun mkhyen thams cad gzigs pa dang /} {sems can kun don grub pa po} sarvajñaḥ sarvadarśī ca sarvalokārthakārakaḥ jñā.si.5.8 grub pa ma yin pa|= {grub min/} grub pa min|= {grub min/} grub pa med|= {grub pa med pa/} grub pa med pa|asiddhiḥ — {rang bzhin grub pa med pa'i gzhi'i man ngag ces bya ba} svabhāvāsiddhyupadeśanāma ka.ta.2382; avidhānam — viruddhaṃ tacca sopāyamavidhāyāpidhāya ca \n pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī pra.vā.2.91. grub pa yin|• kri. siddhaṃ bhavati — ekasya parisaṃkhyānāt siddhaṃ bhavati śeṣaṃ catvāri smṛtyupasthānāni abhi.bhā.53ka/1072; niṣpannaṃ bhavati — kāyaṃ paramāṇuśaḥ kṣaṇikataśca paśyataḥ kāyasmṛtyupasthānaṃ niṣpannaṃ bhavati abhi.bhā.12ka/902. \n\n• bhū.kā.kṛ. siddham — siddhaṃ ca mānasaṃ jñānaṃ rūpādyanubhavātmakam ta.sa.123ka/1072. grub pa la sgrub pa|pā. = {grub pa sgrub pa} siddhasādhanam — śarīrādīnāṃ copacārādātmavācyatvāt siddhasādhanam ta.pa.201kha/118; gādīnāmekatāpattau jātyeṣṭaṃ siddhasādhanam ta.pa.137kha/727; siddhaprasādhanam ta.sa.9ka/111; siddhasādhanatā — tatra na tāvadayamādyaḥ prakāraḥ… siddhasādhanatādoṣānuṣaṅgāt vā.ṭī.73ka/28; siddhasādhyatā — tadatra prathame tāvat sādhane siddhasādhyatā ta.sa.8kha/106; atha… ‘nairūpyāt’ iti hetuḥ kriyate \n tadā siddhasādhyatā ta.pa.158ka/38. grub pa la sgrub pa nyid|siddhasādhyatā, o tvam — prathame siddhasādhyatvaṃ dvitīye hetvasiddhatā vā.ṭī.73ka/28. grub pa la sgrub pa'i skyon|siddhasādhanadoṣaḥ — tasmānnāyaṃ vidhirbādhakaḥ parasya, nāpyasmākaṃ siddhasādhanadoṣaḥ pra.pa./44. grub pa'i skyes bu|siddhapuruṣaḥ — so'medhyasthāneṣvevābhiramate… kāśyapena dṛṣṭaḥ \n tasyaitadabhavat, yādṛśeṣu sthāneṣvayamabhiramate, nūnamayaṃ siddhapuruṣaḥ a.śa.134kha/124. grub pa'i rgyal po|nā. siddharājaḥ, maṇḍaleśaḥ mi.ko.6kha \n grub pa'i bcud|siddharasaḥ — atha devatāniyamena siddharasavat saptāvartaṃ milati, tadā sādhanaṃ vinā khecarāḥ siddhayo bhavanti vi.pra.83kha/4.170. grub pa'i chang|siddhāsavaḥ — śarkarāsaha saṃyogamāloḍyaikatra buddhimān \n tvacamelānaladañcakraṃ tamālaṃ cārupādikam \n saptamādityatejobhistapte sadyā(siddhā)savottamam sa.ta.26.42. grub pa'i 'jig rten|siddhalokaḥ, siddhānāṃ lokaḥ nā.nā.275ka/91. grub pa'i mtha'|= {grub mtha'} siddhāntaḥ 1. rāddhāntaḥ — ‘niḥsāmānyāni sāmānyāni’ iti siddhāntāt \n etacca vaiśeṣikasiddhāntāśrayeṇoktam ta.pa.354ka/427; kṛtāntaḥ — kṛtāntaḥ siddhānta ucyate ta.pa.87kha/627; rāddhāntaḥ — svarāddhāntopavarṇanamātrameva kevalam, na tvatra kācidyuktiḥ ta.pa.108kha/667; samayaḥ mi.ko.88kha; prakriyā — kevalaṃ paravyāmohanāya svaprakriyāghoṣaṇamidaṃ kriyate bhavadbhiḥ ta.pa.178kha/73; upagamaḥ — kathaṃ svopagamasteṣāmevaṃ sati na bādhyate ta.sa.69ka/639; 2. (pā.) pramāṇādiṣoḍaśapadārtheṣu ekaḥ ma.vyu.4531 3. navavidhajyotirgranthāḥ vi.pra.141ka/40. grub pa'i mtha' can|siddhāntaḥ — ye'pi tāvat svapratibhāracitasaṅketāḥ siddhāntāḥ, teṣāmapi ta.pa.214ka/899. grub pa'i mtha' nyams pa|siddhāntabhedaḥ — tena tarhi saṃskṛtamapyavaktavyaṃ bhavatīti siddhāntabhedaḥ abhi.bhā.84kha/1198. grub pa'i mtha' dang 'gal ba|siddhāntavirodhaḥ — skandhāyatanavyatiriktasya kāritrasyopavarṇane siddhāntavirodhaḥ ta.pa.83kha/618; kṛtāntavirodhaḥ — athākṣaṇikā iti pakṣaḥ, evaṃ sati kṛtāntavirodhaḥ ta.pa.87kha/627. grub pa'i mtha' las grags pa|siddhāntaprasiddhaḥ — etacca siddhāntaprasiddhaṃ mānasaṃ pratyakṣam nyā.ṭī. 43ka/63. grub pa'i mtha' shes pa|jñātasiddhāntaḥ, jñātaśaivādisiddhāntaḥ — tāntriko jñātasiddhāntaḥ a.ko.2.8.15. grub pa'i mtha' so sor gzhag pa'i tshul|pā. siddhāntapratyavasthānanayaḥ, dharmanayabhedaḥ — dviprakāraḥ… samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaśca siddhāntapratyavasthānanayaśca la.a.123kha/70. grub pa'i mtha'i tshul|pā. siddhāntanayaḥ, siddhāntanayalakṣaṇabhedaḥ — dvividhaṃ mahāmate siddhāntanayalakṣaṇam… yaduta siddhāntanayaśca deśanānayaśca la.a.114ka/60. grub pa'i mtha'i tshul gyi mtshan nyid|pā. siddhāntanayalakṣaṇam — dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaśca deśanānayaśca la.a.114ka/60. grub pa'i bdag po|= {grub bdag} siddhapatiḥ, siddhānāmadhipaḥ — {bu mo 'di ni grub bdag sna tshogs nor gyi ste} viśvāvasoḥ siddhapateḥ suteyam a.ka.108. 38; a.ka.108.64; siddhādhipaḥ a.ka.108.40; siddhādhināthaḥ a.ka.108.83. grub pa'i rnal 'byor ma|siddhayoginī — prāpya mudrām… surīṃ nāgīṃ tathā yakṣīmasurīṃ vātha kinnarīm… siddhayoginīm gu.si.7.2. grub pa'i bud med|siddhāṅganā, siddhānāṃ devayoniviśeṣāṇāmaṅganā nā.nā.265ka/16. grub pa'i dbang phyug|siddheśvaraḥ lo.ko.389. grub pa'i mig sman|siddhāñjanam, siddhaṃ ca tadañjanaṃ ca, siddhasya vā añjanam — siddhāñjanavidherdṛṣṭo ghaṭaḥ bo.a.9.25; vīkṣyate… tiraskṛtaṃ nidhānādi tathā siddhāñjanādikaiḥ ta.sa.124ka/1076. grub pa'i ro|siddharasaḥ —{grub pa'i ro'i snod} siddharasapātram vi.pra.37kha/4.18. grub par gyur|= {grub par gyur pa/} grub par gyur cig|kri. sidhyatu — {gsang sngags kyi tshig rnams grub par gyur cig} sidhyantu mantrapadāḥ ba.vi.169kha; = {grub par shog} grub par gyur pa|= {grub gyur/} {grub par gyur} bhū.kā.kṛ. siddhaḥ pra.a.12ka/14; niṣpannaḥ — tatra niṣpannabodho buddhatvam sū.a.249kha/167; prāptaḥ — {yun ring bsam pa grub par gyur pa} cirābhilaṣitaḥ prāptaḥ jā.mā.250/144. grub par 'gyur|kri. = {grub 'gyur} sidhyati — tathāpyākṛtidvāreṇaivārthakriyāsāmarthyaṃ sarvasyāṃ vyaktau sidhyati ta.pa.153kha/760; prasidhyati — kathaṃ punaḥ pratyabhijñānapratyayata etad dvayaṃ prasidhyati ta.pa.204ka/123; ridhyati — {gang dag la yon grub 'gyur ba} yatra ridhyanti dakṣiṇāḥ vi.va.186ka/1.61; samṛdhyati — tattathaiva sarvaṃ samṛdhyati a.śa.43kha/37; siddhyate — kuṇḍāsanādividhinā siddhyate vi.pra.80ka/4.168; anusidhyate — teṣāṃ sattvānāmabhiprāyā anusidhyante kā.vyū.220ka/282; siddhirbhavati — {ngan song yongs su sbyong bar grub par 'gyur ro} durgatipariśodhanasiddhirbhavati sa.du.131/130; siddhyet — tadā vedapāṭhāderanyathātvakaraṇāśaktiḥ puṃsāṃ siddhyet ta.pa.200kha/868; setsyati — yo hi nāma svānubhavakāle na siddhaḥ, sa kathamasvānubhavakāle setsyati ta.pa.119ka/689. grub par 'gyur ba|= {grub par 'gyur/} grub par 'dod pa|sādhayitukāmaḥ \n\n• saṃ. sisādhayiṣā \n\n• vi. sisādhayiṣu — vidyādharāṇāṃ vidyāṃ sādhayitukāmānām la.a.154ka/101. grub par bya ba|siddhiḥ; prasiddhiḥ lo.ko.390. grub par byed|= {grub par byed pa/} grub par byed pa|= {grub par byed/} {grub byed/} {grub byed pa} \n\n• kri. vidhīyate — tatra jñānasya kalpanāpoḍhatvamabhrāntatvaṃ cānūdya pratyakṣatvaṃ vidhīyate ta.pa.2ka/449 \n\n• vi. sādhakaḥ — {grub byed grub dang bsgrub bya} sādhanaṃ sādhakaṃ sādhyam la.a.185ka/154; prasādhakaḥ pra.a.6.3/10; sādhikā pra.a. 8ka/10; prasādhikā pra.a.6.1/10; sādhanī — {don rnams thams cad grub byed pa} sarvārthasādhanī gu.si. 1.10; siddhakaraḥ — {bdag gi don grub par byed pa} ātmārthasiddhakaraḥ ka.ta.1878. grub par mi 'gyur|= {grub mi 'gyur} kri. na siddhyati — prāmāṇyādi na siddhyati ta.sa.76kha/716; na prasiddhyati — avyaktavyaktikatvena vyakto'rtho na prasiddhyati ta.sa.112kha/974. grub par shog|kri. sidhyatu — mantrāḥ sidhyantu jāpinām bo.a.10.40; = {grub par gyur cig} grub pas btags pa|vi. siddhopanītaḥ ma.vyu.7571; = {grub pas bstan pa/} {grub pas brtags pa/} grub pas brtags pa|vi. siddhopanītaḥ mi.ko.11ka; = {grub pas bstan pa/} {grub pas btags pa/} grub pas bstan pa|• saṃ. = {rnal 'byor pa'i shes pa} siddhadarśanam, yogijñānam — siddhadarśanaṃ yogivijñānam ta.pa.244ka/203; dra. {grub pas mthong ba} \n\n• vi. siddhopanītaḥ ma.vyu.7571; mi.ko.11ka; = {grub pas btags pa/} {grub pas brtags pa/} grub pas mthong ba|pā. (nyā.da.) siddhadarśanam — siddhadarśanaṃ jyotiḥśāstrādyupanibaddham \n taddhi siddhānāṃ darśanaṃ siddhaṃ vā darśanamiti kṛtvā siddhadarśanamucyate ta.pa.193kha/103; dra. {grub pas bstan pa/} grub byed|= {grub par byed pa/} grub byed pa|= {grub par byed pa/} grub dbang|= {grub pa'i dbang phyug} grub ma|1. siddhā, nāḍībhedaḥ — abhedyā sūkṣmarūpā ca… siddhā… etā dvātriṃśannāḍyaḥ he.ta.2kha/4. 2. (nā.) rādhā, dāsī — tena… samayena sujātāyā grāmikaduhiturdāsī rādhā nāma kālagatābhūt la.vi.131ka/194. grub ma yin|= {grub min/} grub mi 'gyur|= {grub par mi 'gyur/} grub min|= {grub pa ma yin/} {grub ma yin/} {grub pa min} \n\n• kri. na siddhyati — doṣābhāve'pi satyatvaṃ na siddhyatyanyabhāvataḥ ta.sa.86ka/788; ta.sa.63ka/597; na prasiddhyati — na cāpyadṛṣṭimātreṇa tadabhāvaḥ prasiddhyati ta.sa.125ka/1080; na ghaṭate — tasmānna jātyākhyo nityo'tra ghaṭate ghaṭe ta.sa.100kha/887. \n\n• vi. asiddham — tadasiddhaṃ yataḥ so'pi karttāraṃ samapekṣate ta.sa.112ka/969; ta.sa.70ka/657. \n\n• saṃ. na siddhiḥ — na cānumānataḥ siddhiranyathābhāvaśaṅkayā ta.sa.123kha/1074. grub med|= {grub pa med pa/} grub zin|= {grub zin pa/} grub zin pa|= {grub zin/} {grub tu zin pa} bhū.kā.kṛ. siddhaḥ — arthakriyānirbhāse ca jñāte sati siddhaḥ puruṣārthaḥ nyā.ṭī.39ka/29; niṣpannaḥ pra.a.7kha/9; pariniṣpannaḥ pra.a.9/54; nirvṛttaḥ pra.a.213–5/531; niṣpāditaḥ — na hi niṣpāditakriye karmaṇāṃ viśeṣādhāyi sādhu sādhanaṃ bhavati vā.ṭī.97kha/58. grub rigs|siddhānvayaḥ — siddhānvayāmbhodhisudhādhikasya viśvāvasoḥ siddhapateḥ suteyam a.ka.108.38; {grub rigs las skyes} siddhānvayajā nā.nā.266kha/29. grub rigs las skyes|vi. siddhānvayajaḥ, o jā nā.nā.266kha/29. grub shog|= {grub par shog} grum|= {grum pa/} {grum po/} grum pa|vi. khaṇḍaḥ — {brag chen po ma grum pa} mahāśailaḥ… akhaṇḍaḥ abhi.sa.bhā.67kha/93; {gnam grum pa'i sgra drag po} nirghātaḥ mi.ko.33kha; {khang pa ral zhing grum pa} khaṇḍallaḥ ma.vyu.9427. grum po|vi. = {zha bo} paṅghuḥ — tatkiṃ mamānenedṛgjātīyena putreṇa, yo nāma svasthaśarīro bhūtvā paṅghuriva saṃtiṣṭhati a.śa.9kha/8; śroṇaḥ paṅgau a.ko.2.6.48. gru'i kha lo sgyur ba|= {gru'i kha lo ba} nausārathiḥ, potavāhaḥ — bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva jā.mā.157/92. gru'i kha lo pa|= {gru'i kha lo ba/} gru'i kha lo ba|= {mnyan pa} nausārathiḥ ṅa.ko.106; = {gru'i kha lo sgyur ba/} gru'i gla|vahanabhṛtiḥ — {kAr ShA pa Na lnga brgyas gru'i gla byas te} pañcabhiḥ purāṇaśataivarhanaṃ bhṛtvā a.śa.217kha/201. gru'i gla byas te|vahanaṃ bhṛtvā a.śa.217kha/201. gru'i don grub|= {gru'i don grub pa/} gru'i don grub pa|vi. = {gru'i don legs par grub pa} siddhayānapātraḥ — {rgya mtsho chen po'i gru'i don grub ste phyir 'ongs} mahāsamudrāt siddhayānapātro'bhyāgataḥ a.śa.179kha/166; ṣaḍvārān mahāsamudramavatīrṇaḥ \n tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā a.śa.11ka/9; saṃsiddhayānapātraḥ — asau sārthavāhaḥ svastikṣemābhyāṃ saṃsiddhayānapātro mahāsamudrāt pratyāgataḥ a.śa.217kha/201. gru'i don legs par grub pa|vi. = {gru'i don grub pa} siddhayānapātraḥ — tasyaitadabhavat… siddhayānapātrastvāgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām a.śa.13ka/11. gru'i dbyug pa|kṣepaṇiḥ, o ṇī, naukādaṇḍaḥ śrī.ko.184; = {gru skul dbyug pa/} gru'i tshong pa|potavaṇik, nauvāṇijyakaraḥ mi.ko.51ka \n grur zhugs pa|• saṃ. nauyānam — āśugamananauyānabhramaṇairāhitavibhramāḥ parvatādīn gacchato bhramataśca paśyanti ta.pa.139kha/730. \n\n• vi. nāvamabhirūḍhaḥ — tato bhikṣavo nāvamabhirūḍhāḥ a.śa.78ka/68. grul bum|1. kumbhāṇḍāḥ, pretayonigatasattvajātiviśeṣaḥ — virūḍhakakumbhāṇḍarājakumbhāṇḍaputrakumbhāṇḍakanyāsadṛśātmabhāvameghaniścaritān sattvān ga.vyū.104ka/193 2. kumbhāṇḍaḥ, kumbhāṇḍayonigatasattvaḥ — {'phags skyes po grul bum gyi tshogs kyis bskor ba lta bu} virūḍha iva kumbhāṇḍagaṇaparivṛtaḥ a.śa.57kha/49; na yakṣarākṣasapretapiśācakaṭapūtanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti a.sā.285kha/167. grul bum gyi bdag po|kumbhāṇḍādhipatiḥ, rudraḥ — atha rudraḥ kumbhāṇḍādhipatiḥ la.vi.69ka/91; = {grul bum gyi dbang po/} grul bum gyi dbang po|kumbhāṇḍendraḥ, rudraḥ — tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsamakuṭī nāma tathāgata ārāgitaḥ ga.vyū.198kha/278; = {grul bum gyi bdag po/} grul bum gyi tshogs kyis bskor ba|vi. kumbhāṇḍagaṇaparivṛtaḥ — {'phags skyes po grul bum gyi tshogs kyis bskor ba lta bu} virūḍha iva kumbhāṇḍagaṇaparivṛtaḥ a.śa.57kha/49. grul bum ma|= {grul bum mo} kumbhāṇḍī, kumbhāṇḍastrī ba.vi.169kha \n grul bum mo|kumbhāṇḍī, kumbhāṇḍastrī — devo vā devī vā… kumbhāṇḍo vā kumbhāṇḍī vā… amanuṣyo vā amanuṣyī vā, sarve te'vatāraṃ na lapsyante la.a.158kha/106. grus 'gro ba|nāvā gamanam, nauyānam — nāvā gamanaṃ nauyānam nyā.ṭī.42ka/55. gre|1. nā. pūrvaphalgunī, nakṣatram vi.pra.179kha/; ma.vyu.3195 2. = {gre ba/} gre skyes|= {gza' phur bu} pūrvaphalgunībhavaḥ, vṛhaspatiḥ cho.ko.133/rā.ko.3.223. gre ba|= {mgrin pa} kaṇṭhaḥ — kaṭhimapi tālumapi hṛdayamapi yantravatkalā nigaḍāyamānā sarvaṃ taṃ kāyaṃ dahyante kā.vyū.216kha/276; galaḥ — idaṃ tvasthiśakalaṃ galāntare vilagnaṃ śalyamiva māṃ bhṛśaṃ dunoti jā.mā.418/246. gre mdzer|vaisvaryam — cavyāmlavetasakaṭutrayatintiḍīkatālīsajīrakatugā dahanaiḥ samāṃśaiḥ \n cūrṇaṃ guḍapramuditaṃ trisugandhayuktaṃ vaisvaryapīnasakaphāruciṣu praśastam yo.śa.25. gre'u|māṣaḥ śa.ko.248; = {mon sran gre'u} cho.ko. 134; {mon gyi sran ma'i bye brag cig} bo.ko.407. gres ma|= {rtswa gres ma} valvajaḥ ( balbajaḥ), tṛṇabhedaḥ — pañca bāṇāḥ \n muñjaśāṇavalvajakauśeyavaṃśajāḥ vi.va.187ka/2.110. gro|godhūmaḥ, sasyabhedaḥ — vividhāni sasyāni… teṣāṃ tāvadyadidaṃ nāma… yavaśāligodhūmatilamudgamāṣakulatthādikaḥ bo.bhū.59ka/70; ma.vyu.5660. gro ga|1. bhūrjaḥ, vṛkṣaviśeṣaḥ; = {shing stag pa} bo.ko.407 2. = {gro ga'i 'dab ma} bhūrjam, bhūrjapatram sa kulaputra bhūrjarāśirbhavet \n mahāsamudro melandukaparimaṇḍalaṃ bhavet… sarve lekhakā bhaveyuḥ kā.vyū.213ka/272; bhūrjapatram — bhūrjapatrādiṣu cakram… samālikhet gu.sa.145ka/115; mantram… bhūrjapatre gorocanayā likhitavyam ma.mū.126kha/35; patrāṅgam śrī.ko.172kha; = {shing stag pa'i shun pa} cho.ko.115; bo.ko.407. gro ga'i 'dab ma|bhūrjapatram — vaśyākṛṣṭau bhūrjapatre kuṅkumagorocanena suvarṇalekhanyā vi.pra.100kha/3.21. gro phub|busam ( buṣam), tucchadhānyam — kopāduvāca māṃ kasmād viśikhaḥ śramaṇaḥ śaṭhaḥ \n apūjiteṣu pūjyeṣu busārhaḥ pūjitastvayā a.ka.29.100. gro ma|kaśeru, tṛṇaviśeṣaḥ — kaśeruhemnorgāṅgeyam a.ko.3.155. gro mo|= {grog ma/} gro zhun|= {gro bzhin} śrāvaṇikaḥ, śrāvaṇamāsaḥ — śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ a.ko.1.4.17. gro bzhin|1. = {rgyu skar gro bzhin} śravaṇā, nakṣatraviśeṣaḥ — nakṣatrāḥ… aśvinī bharaṇī kṛttikā… śravaṇā ma.mū.104kha/13; śravaṇaḥ — jātaḥ śravaṇeṣu ca nakṣatreṣu vi.va.354ka/2.155 2. = {gro bzhin zla ba} śrāvaṇaḥ, śrāvaṇamāsaḥ — evaṃ caitratithayo nairtyasya kamaladale… śrāvaṇatithayaḥ samudrasya vi.pra.42kha/4.36; nabhāḥ — śrāvaṇo nabhāḥ a.ko.3.3.232. (3.) nā. śroṇaḥ, = {gro bzhin skyes bye ba nyi shu pa} śroṇakoṭīviṃśaḥ a.ka.27.12. gro bzhin skyes rna ba bye ba|= {gro bzhin bye ba rna} nā. śroṇakoṭīkarṇaḥ, balasenasya gṛhapateḥ putraḥ — ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā jātaḥ śravaṇeṣu ca nakṣatreṣu \n bhavatu dārakasya ‘śroṇakoṭīkarṇaḥ’ iti nāma vi.va.354ka/2.155; śrāvakaḥ ma.vyu.1058; dra. śroṇakoṭikarṇāvadānam a.ka.19.0. gro bzhin skyes bye ba nyi shu pa|= {gro bzhin bye ba nyi shu} nā. śroṇakoṭīviṃśaḥ, potalasya bhūmipateḥ putraḥ — śravaṇarkṣeṇa jātasya sa sūnostasya janmani \n prītyā dadau daridrasya koṭīnāṃ viṃśatiṃ tadā \n\n sa śroṇakoṭīviṃśākhyaḥ śiśuḥ khyātastadābhavat a.ka.27.6; śrāvakācāryaḥ ma.vyu.1055; dra. śroṇakoṭīviṃśāvadānam a.ka.27.0. gro bzhin gyi zla ba|śrāvaṇaḥ, śrāvaṇamāsaḥ — pavargaḥ śrāvaṇabhādrayoḥ vi.pra.54kha/4.85. gro bzhin bye ba nyi shu|= {gro bzhin skyes bye ba nyi shu pa/} gro bzhin bye ba rna|= {gro bzhin skyes rna ba bye ba/} grog|= {grog ma/} grog sked|1. = {srog chags grog ma'i sked pa} bo.ko. 409 *2. = {pi pi ling} pippalī, vṛkṣaviśeṣaḥ; = {nag po} kṛṣṇā, {tshan de} uṣaṇā, {dbus spyod} māgadhī, {phag 'dra} kolā, {nyer tshogs} upakulyā, {lus 'phags skyes} vaidehī, {tshang tshang spyod} śauṇḍī mi.ko.56ka \n grog mkhar|= {grog ma'i mkhar} 1. valmīkaḥ, o kam — tādṛśaḥ procyamānastu sandigdhavyatirekatām \n āsādayati valmīke kumbhakārakṛtādiṣu ta.sa.4ka/61; nākuḥ śrī.ko.164kha; u.vṛ.38ka; kārujaḥ śrī.ko.176kha; vāmalūraḥ — vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam a.ko.2.1.14. 2. (nā.) = {grog mkhar skyes} vālmīkaḥ, ṛṣiḥ — {grog mkhar gyi snyan ngag rA mA ya na} vālmīkakāvyaṃ rāmāyaṇam vi.pra.272ka/2.96; vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ \n ṛṣabhaśca mahābhāgā bhaviṣyanti anāgate la.a.189ka/160. grog mkhar skyes|nā. vālmīkaḥ, ṛṣiḥ — ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā ātreya vaśiṣṭhaḥ… vālmīkaḥ mārkaṇḍaśceti ma.mū.103kha/12; dra. {grog mkhar/} grog mkhar pa|= {grog mkhar skyes/} grog mkhar ba|= {grog mkhar skyes/} grog po|śvabhram — papāta mahati śvabhre jā.mā.291/169; prapātaḥ — niyatamatra prapāte nipatitaḥ sa rājā jā.mā.292/169. grog sbur|= {grog ma} pipīlakaḥ — vyuptaṃ tilāḍhakam \n ekīkṛtaṃ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ a.ka.64.321; nāhaṃ pipīlakasyāpi kāyakleśalavaṃ sahe a.ka.3.66; pipīlikā — {pi pI li kA/} {gro mo'am grog sbur/} {grog ma'am grog sbur} ma.vyu.4852; kṛmiḥ vi.pra.156ka/; kīṭikā — spṛṣṭasya ca makṣikākīṭikādibhiḥ vi.sū.37kha/47. grog ma|= {grog sbur/} {grog mo} pipīlikā — atha kadācittasyāṃ śākhāyāṃ pipīlikābhiḥ parṇapuṭāvacchāditam… phalaṃ na te vānarā dadṛśuḥ jā.mā.182/312; ādiśabdena pipīlikādipaṃktigrahaṇam ta.pa.50ka/550; ta.pa.158kha/770; valmī — {grog ma'i mkhar} vālmīkaḥ la.a.189ka/160. grog ma gyen du 'dzegs pa|pipīlikotsaraṇam ma.vyu.4485; mi.ko.97kha \n grog ma'i mkhar|= {grog mkhar/} grog mo|1. = {grog ma} pipīlikā — ādiśabdāt pipīlikādīnāṃ grahaṇam, teṣāṃ kramānuvṛttiryathā bhāgajātyādinā lakṣitā vyavahārāṅgam ta.pa.158kha/770; valmī — {grog mo'i khyim} valmīkam a.ko.2.1.14 2. = {grog po/} grog mo'i khyim|= {grog mkhar} valmīkam, vāmalūraḥ — vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam a.ko.2.1.14. grog tshang|= {grog mkhar} nākuḥ, valmīkam — vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam a.ko.2.1.14; mi.ko.141kha \n grogs|1. saṅgaḥ — sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ a.ka.22.45; saṅgamaḥ — {legs pa'i grogs} sādhusaṅgamaḥ a.ka.27.34; saṅgatiḥ — satsaṅgatiḥ a.ka.81.4; sauhārdam — devadatto'pi nirgatya rājasauhārdadurmadaḥ a.ka.28.12 2. sahāyatā — {grogs med pa rnams la grogs so} sahāyatā asahāyeṣu śi.sa.157ka/151; sahāyībhāvaḥ — sa kṛtyeṣvasyāyācito'pi sahāyībhāvaṃ gacchati bo.bhū.79ka/101; sācivyam — yathā dāne na sarvasmin sācivyaṃ dharmasādhanam jā.mā.152/88 3. = {grogs byed pa} sahāyaḥ — siddhyate'nuttaraṃ tattvam… suguptena sahāyena gu.si.6.100/96; sahāyakaḥ — bhavanti cāsya dharmasaṃgītyāṃ sahāyakāḥ sa.pu.107ka/172; sacivaḥ a.ka.24.131; mantrī — sammohaśatruvyathanāya śastraṃ nayopadeṣṭā paramaśca mantrī jā.mā.380/223 4. = {tshong grogs} sārthaḥ — putra na tvayā sārthasya purastād gantavyaṃ nāpi pṛṣṭhataḥ… tvayā sārthasya madhye gantavyam vi.va.355kha/2.156 5. = {grogs po} mitram — mithyopacārarahitaḥ sukhaniryantratantrayoḥ \n mitho manorathatrāṇānmitraśabdaḥ pravartate a.ka.28.6; suhṛd — akāraṇaripuścandro nirnimittasuhṛtsmaraḥ kā.ā.2. 200; bāndhavaḥ — madanānandabāndhavaiḥ a.ka.10. 114 6. = {grogs mo} sakhī — vibhūtirbhūpānāṃ bhavati khalu neyaṃ sukhasakhī a.ka.37.57; a.ka.66.87; sahāyikā — ratikrīḍāsahāyikā śi.sa. 49kha/47; dayitā — vivekadayitāṃ dayām a.ka.29.39. grogs kyi phul|= {grogs bzang ba} sanmitram — {srog chags kun la phan mdzad phyir/} {grogs kyi phul} sanmitraṃ hitakāritvāt sarvaprāṇabhṛtām śa.bu.99. grogs gyur|= {grogs su gyur pa/} grogs gyur pa|= {grogs su gyur pa/} grogs ngan|• vi. asanmitraḥ — agotro'sanmitro'kṛtamatirapūrvā'citaśubhaḥ sū.a.132kha/5; kumitraḥ — kumitraduḥkhagambhīraśravādvīro na kampate sū.a.222kha/131; kusahāyaḥ ma.vyu.2736. \n\n• saṃ. kumitratvam — kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā \n gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ sū.a.137kha/12. grogs ngan pa|= {grogs ngan/} grogs mchog|1. sacivaḥ — na ca dehavyayotsāhaṃ sacivāstasya sehire a.ka.3.69. 2. sumitratā — sumitratāditrayaṃ satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanasikāraśca sū.a.248kha/30. grogs nyams|vi. saṅganaṣṭaḥ — {gdug pa rnams kyi grogs nyams} duṣṭānāṃ saṅganaṣṭaḥ vi.pra.93ka/3.4. grogs brtan|sthitamitraḥ lo.ko.392. grogs na bde|= {grogs na bde ba/} grogs na bde ba|sukhasaṃvāsaḥ ma.vyu.2359. grogs po|1. mitram — tava hīdaṃ nāmadheyam… idaṃ te mitrāmātyajñātisālohitānāṃ nāmadheyam a.sā.340ka/191; suhṛd kā.ā.2.346; sakhā rā.pa. 245ka/143; vayasyaḥ — vayasyaputro'yam a.śa.31kha/27; vayasyakaḥ bo.bhū.135kha/174. 2. = {grogs byed pa} sahāyaḥ — hīnaireva sahāyaiḥ samānādhimuktidhātukairyaḥ parivāritaḥ sū.a.133kha/7. 3. saṅgaḥ — saṅge sabhāyāṃ samitiḥ a.ko.3.3.70; saṅgatam — pañca cāsya śatānyāsan saṅgatāni vihāriṇām a.ka.67.73. 4. maitram — pātraṃ pavitrāṇi samāplutāni pīyūṣamaitrāṇyaśanāni sūte a.ka.27.40. 5. aṅga, āmantraṇe — {grogs po zhes bya ba ni bod pa'o} aṅgetyāmantraṇe ta.pa.329kha/1127; mārṣaḥ — {kye grogs po rnams ltos shig} paśyantu bho mārṣāḥ la.a.91kha/38. 6. = {grogs mo} sakhī — karoti me yadvrataśāsanena dṛśoḥ padaṃ mohasakhī na nidrā a.ka.65.53; a.ka.43.7. grogs po chu lha'i bu|maitrāvaruṇiḥ, agastyaḥ — agastyaḥ kumbhasaṃbhavaḥ \n maitrāvaruṇirasyaiva lopāmudrā sadharmiṇī a.ko.1.3.20. grogs po mchog|= {grogs mchog} grogs po bzang po|= {grogs bzang /} grogs po la 'khu ba|= {grogs la 'khu ba} \n\n• saṃ. mitradrohaḥ — tathā mitradroham, prabhudroham, buddhadroham, saṅghadroham, viśvastadrohamiti pañca na kuryāt vi.pra.148kha/3.94. \n\n• vi. mitradrohī — ayaṃ kāyo anupūrvasamudāgataḥ… markaṭavanmitradrohī śi.sa.129ka/124. grogs po las blangs pa|pā. mitrādāttā, adhimuktiprabhedaḥ — jātājātā grāhikā grāhyabhūtā mitrādāttā… yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ sū.a.162ka/52. grogs por gyur|= {grogs por gyur pa/} grogs por gyur pa|vi. sakhitvamabhyupagataḥ — sa pūrvakarmavipākasambandhāttāṃ nagaraparikhāmavatīrya taiḥ sārdhaṃ saṃgamya samāgamya sammodate, sakhitvaṃ cābhyupagataḥ a.śa.134kha/124. grogs bya|sāhāyyam — gaccha gacchaiva sumukha kṣamaṃ neha vilambitum \n sāhāyyasyāvakāśo hi kastavetthaṃgate mayi jā.mā.241/139. grogs byas|= {grogs byas pa/} grogs byas pa|kṛtasāhāyakaḥ — kṛtasāhāyakaḥ suraiḥ \n vihāraṃ tridivākāraṃ cakārānāthapiṇḍadaḥ a.ka.21.56. grogs byed pa|• saṃ. 1. upasthānam — upasthāyakabhūtaḥ saṅgho nirvāṇārogyaprāptaye parasparopasthānāt abhi.sphu.235ka/1026 2. = {grogs byed pa'i dngos po} sahāyībhāvaḥ — vyādhyādiduḥkheṣu glānopasthānādikaḥ sahāyībhāvaḥ bo.bhū.75kha/97. \n\n• vi. sahāyakaḥ — utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ śrā.bhū.64ka/151; sahakārī — {grogs byed pa'i rkyen} sahakāripratyayaḥ ma.vyu.7068; sahitaḥ — {grogs byed pa nyid} sahitatā pra.vṛ.173-4/23. grogs byed pa nyid|sahitatā pra.vṛ.173-4/23. grogs byed pa'i rkyen|pā. sahakāripratyayaḥ, pratyayabhedaḥ ma.vyu.7068. grogs byed pa'i dngos po|sahāyībhāvaḥ pra.vṛ.173-4/23. grogs blangs|= {grogs po las blangs pa/} grogs med|= {grogs med pa/} grogs med pa|vi. asahāyaḥ — eko bodhisattvo'dvitīyo'sahāyo'nuttarāyāṃ samyaksaṃbodhau sannāhaṃ sannahyati śi.sa.153ka/147; abhi.sphu.128kha/832; asatsahāyaḥ — asatsahāyamekaṃ hi cittamāpadyate tava bo.a.9.29; asanneva abhāvaḥ sahāyo'syeti asatsahāyam bo.pa./195; niḥsahāyaḥ śi.sa.45ka/43; niḥsaṅgaḥ — śrutaṃ saṃsāracaritaṃ niḥsaṅgavratamāsthitam a.ka.10.41. grogs mo|sakhī — tasya… sakhyurbhāryā sakhī mama jā.mā.152/88; āliḥ sakhī vayasyā a.ko.2.6.12. grogs mdzod cig|sahāyo me bhava — sahāyo me bhava, icchāmi bhagavataḥ pūjāṃ kartum a.śa.59kha/51. grogs bzang|= {grogs po bzang po} susahāyakaḥ — susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt sū.a.187ka/84; sanmitraḥ — dānaṃ naikasukhopadhānasumukhaṃ sanmitramātyantikam jā.mā.34/19; bhadrabāndhavaḥ śa.bu.137. grogs la 'khu ba|= {grogs po la 'khu ba/} grogs la bde zhing des pa'i bsam pa|sākhilyamādhuryāśayatā — tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati, sākhilyamādhuryāśayatā ca… agahanāśayatā ca pariśuddhyati da.bhū.201kha/23. grogs bshes|= {grogs bshes po/} grogs bshes po|= {grogs bshes} sapriyakaḥ — ālaptakasaṃlaptakasaṃstutakasapriyakāṇām… prātimokṣasūtroddeśataḥ śrā.bhū.17kha/42; sapremakaḥ ma.vyu.2714. grogs su gyur|= {grogs su gyur pa/} grogs su gyur pa|= {grogs gyur} sahāyabhūtaḥ — yo'dhigatatattvo bhagavataḥ sākṣijanaḥ sahāyabhūtaḥ abhi.sphu.311kha/1187. grogs su 'gyur|kri. sahāyībhāvaṃ gacchati ma.vyu.2718; = {grogs su 'gro} grogs su 'gyur ba|= {grogs su 'gyur/} grogs su 'gro|kri. sahāyībhāvaṃ gacchati — sa kṛtyeṣvasyāyācito'pi sahāyībhāvaṃ gacchati prāgeva yācitaḥ bo.bhū.79ka/101; = {grogs su 'gyur/} grong|1. = {grong chung} grāmaḥ — paryaṭed grāmarathyāsu nagarodyānabhūmiṣu gu.si.6.15; kuḍyaparikṣipte grāme vi.sū.23ka/28 2. = {grong rdal/} {grong khyer} puram, nigamaḥ — vaṇikpathaḥ puraṃ vedo nigamaḥ a.ko.3.3.140; {mya ngan las 'das pa'i grong} nirvāṇapuram abhi.bhā.49ka/1059; purī — asti… purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ a.ka.6.31; nagaram — buddhānāṃ nagarapraveśasamaye ra.vi.4.66; adhiṣṭhānam — adhiṣṭhānaṃ cakrapuraprabhāvādhyāsaneṣvapi a.ko.3.3.126; kham — {kha ni dbang po grong dang zhing} mi.ko.89ka 3. kulam — {grong rgyu ba'i ltung byed} kulacaryā prāyaścittikam vi.sū.47ka/59; ma.vyu.8508, 8421. grong skyes|= {sga/} {bca' ska} nāgaram, śuṇṭhī — śuṇṭhī mahauṣadham \n strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam a.ko.2.9.38. grong khyer|nagaram jātyandhānām… abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum a.sā.153kha/87; la.a.91ka/38; nagarī — sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā a.sā.425kha/240; a.ka.55.4; puram — {mya ngan las 'das pa'i grong khyer du 'gro ba'i lam} nirvāṇapuragāmimārgaḥ la.a.116kha/63; niṣkāsayitāraḥ saṃsārapurāt bo.pa.77; purī kā.ā.114; pūḥ — pūḥ strī purīnagaryau vā a.ko.2.2.1. grong khyer gyi skye bo|nāgarakaḥ janaḥ — sarvaṃ nāgarakaṃ janaṃ śvobhaktenopanimantrya śi.sa.9kha/10; pauraḥ \n grong khyer du gshegs pa|purapraveśaḥ — {bcom ldan 'das grong khyer du gshegs pa'i tshe} bhagavataḥ purapraveśe a.śa.57kha/49. grong khyer ku shi|nā. = {ku sha'i grong khyer} kuśinagarī — kuśinagaryāṃ viharati sma mallānāmupavartane a.śa.111ka/101. grong khyer ku shi na 'khod pa|kauśināgarāḥ — {grong khyer ku shi na 'khod pa'i gyad yul pa rnams kyis} kauśināgarāṇāṃ mallānām a.śa.111kha/101; = {grong khyer ku shi'i/} grong khyer ku shi'i|kauśīnāgarāḥ — {grong khyer ku shi'i gyad yul ba} kauśīnāgarā mallāḥ a.śa.114ka/103; = {grong khyer ku shi na 'khod pa/} grong khyer dkrug pa|purakṣobhaḥ — {grong khyer dkrug pa'i sngags} purakṣobhamantraḥ he.ta.3ka/6; purakṣobhanam — {grong khyer dkrug pa'i sngags} purakṣobhanamantraḥ he.ta.28kha/96. grong khyer kha lo sgyur|nā. sārathipuram, grāmaḥ la.vi.\n grong khyer gyi sprang po|nagarāvalambakaḥ, nagarāśritayācanakaḥ — anantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṃ bodhicittamutpāditaṃ tṛṇapradīpaṃ datvā nagarāvalambakabhūtena śi.sa.7kha/8; = {grong khyer gyis 'tsho ba/} grong khyer gyi bla|nagarapatiḥ ma.vyu.3710. grong khyer gyi 'bangs|paurajānapadaḥ, paurajanaḥ — ita pratigṛhītavacanaḥ paurajānapadaiḥ sa rājā jā.mā.125/73; = {grong khyer gyi mi/} grong khyer gyi mi|nāgaraḥ — tato rājñā nāgaraiśca a.śa.48kha/42; pauragaṇaḥ — {grong khyer gyi mis bskor ba} pauragaṇaparivṛtaḥ a.śa.57kha/49; paurajānapadaḥ — atha sa rājā paurajānapadān sannipātyābravīt jā.mā.124/72; = {grong khyer gyi 'bangs/} grong khyer gyi mis bskor ba|vi. pauragaṇaparivṛtaḥ — {tshong dpon grong khyer gyi mis bskor ba lta bu} śreṣṭhīva pauragaṇaparivṛtaḥ a.śa.57kha/49. grong khyer gyi gtso bo|pauramukhyaḥ, paurāgragaṇyaḥ — śibayo brāhmaṇavṛddhā mantriṇo yodhāḥ pauramukhyāśca jā.mā.95/57. grong khyer gyis 'tsho ba|vi. nāgarāvalambakaḥ, o lambikā — {'phags pa grong khyer gyis 'tsho ba zhes bya ba theg pa chen po'i mdo} āryanāgarāvalambikānām mahāyānasūtram ka.ta.205; = {grong khyer gyi sprang po/} grong khyer chen po|mahānagaram — bodhisattvasya janmakālasamaye caturmahānagareṣu catvāro mahārājā abhūvan vi.va.4kha/2.75; a.śa.49kha/42. grong khyer 'jig|nā. = {brgya byin} purandaraḥ, indraḥ — indraḥ śakraḥ puraṃdaraḥ… paryāyavācakāḥ śabdā bhavanti la.a.132ka/78. grong khyer 'joms pa|vi. nagaraghātakaḥ ma.vyu.3847; dra. {grong 'joms pa/} grong khyer rnying pa'i lam|paurāṇanagarapathaḥ — eṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā \n paurāṇanagarapathavanmahāmate…la.a.112ka/58. grong khyer thams cad bsrung ba 'byung ba'i gzi brjid dpal|nā. sarvanagararakṣāsaṃbhavatejaśrīḥ, rātridevatā — ihava bodhimaṇḍe bhagavato vairocanasya parṣanmaṇḍale sarvanagararakṣāsaṃbhavatejaśrīrnāma rātridevatā ga.vyū.147ka/230. grong khyer drug|= {grong drug} ṣaṇṇagarī — satyapyanekatve ṣaṇṇagarī ṣaṭpūlī vanamityādinaikavacanāntānāṃ vṛttiḥ vā.ṭī.77ka/32; pra.va.173-3/23. grong khyer pa|= {grong khyer ba/} grong khyer ba|= {grong khyer pa} nāgaraḥ — kṛtāñjalī tasya bhavantī nāgarāḥ sa.pu.44ka/76; pauraḥ — {grong khyer ba'i tshogs} pauravargaḥ a.ka.48.40; paurajanaḥ a.ka.29.38; paurī — adīnā paurī parṣatpūraṇāt sū.a.182ka/77; puravāsī a.ka.41.70. grong khyer ba'i|nāgaram — {grong khyer ba'i skad smra ba} nāgaralapitam vi.sū.33ka/42. grong khyer ba nyid|nāgarakabhāvaḥ — ityevamādibhirākāraiḥ sattvān pratisammodayati lokayātrāṃ nāgarakabhāvamanuvartamānaḥ bo.bhū.116ka/149. grong khyer ma yin pa|anagaram — {grong khyer ma yin par}… {grong khyer gyi 'du shes} anagare nagarasaṃjñā la.a.91ka/38. grong khyer gtso bo|pauramukhyaḥ, paurāgragaṇyaḥ — rukmavatī nāma pauramukhyāṅganābhavat a.ka.51.6; = {grong gi bdag po/} grong khyer rin po che|=*antaḥpuram — puruṣaḥ śayitaḥ svapnāntare… janapadamantaḥpuraṃ praviśya prativibudhyeta \n sa prativibuddhaḥ saṃstadeva janapadamantaḥpuraṃ samanusmaret la.a.91kha/38. grong khyer gsum dgra|nā. = {dbang phyug chen po} tripurāriḥ, śivaḥ — murāriśakratripurārivittadabrahmādikābhyarcitapādapaṅkajāḥ pra.vi.5.6; dra. {grong khyer gsum rgyal/} {grong khyer gsum mthar byed/} {grong khyer gsum brtsegs 'jig byed/} grong khyer gsum rgyal|nā. = {dbang phyug chen po} tripurajit, śivaḥ — yatra tripurajinnetraśikhitrasto manobhavaḥ a.ka.5.4; dra. {grong khyer gsum mthar byed/} {grong khyer gsum brtsegs 'jig byed/} {grong khyer gsum dgra/} grong khyer gsum mthar byed|nā. = {dbang phyug chen po} tripurāntakaḥ, śivaḥ a.ko.1.1.28; dra. {grong khyer gsum rgyal/} {grong khyer gsum dgra/} {grong khyer gsum brtsegs 'jig byed/} grong khyer gsum rtsegs|= {grong khyer gsum brtsegs/} grong khyer gsum brtsegs|tripuram — praviśya cāntyajādīnāṃ madhye ye tripurāntake (o ntike bho.) gu.si.8.9; {grong khyer gsum rtsegs 'jig byed} tripuravidhvaṃsakaḥ ma.vyu.3122. grong khyer gsum brtsegs 'jig byed|nā. = {dbang phyug chen po} tripuravidhvaṃsakaḥ, śivaḥ ma.vyu.3122; dra. {grong khyer gsum mthar byed/} {grong khyer gsum rgyal/} {grong khyer gsum dgra/} grong khyer lha|puradevatā tasmin praviṣṭe nagaraṃ rūpiṇī puradevatā \n uvācābhyetya bhūpālaṃ santrāsataralekṣaṇā a.ka.5.37. grong gi chos|= {grong chos/} grong gi nye 'khor|grāmopavicāraḥ ma.vyu.5505; mi.ko.139ka \n grong gi mtha'|= {grong mtha'/} grong gi mthar gnas pa|vi. grāmāntasthaḥ — pīlavaṃ ca grāmāntasthaṃ pīlavaṃ nagarasya ca he.ta.8ka/24. grong gi bdag|= {grong gi bdag po/} grong gi bdag po|= {grong bdag} grāmarāṭ, grāmādhipaḥ — tvamāsīrgrāmarāṭ vi.va.201ka/1.75; grāmādhipaḥ — grāmaṇīrnāpite puṃsi śreṣṭhe grāmādhipe triṣu a.ko.3.3.49; = {grong khyer gtso bo/} grong gi phag mo|gartasūkarī, grāmasūkarī pra.a.138ka/147. grong gi bla|pauravyavahārikaḥ ma.vyu.3712. grong gi shing mkhan|grāmatakṣaḥ mi.ko.26kha \n grong rgyu ba'i ltung byed|pā. (vina.) kulacaryā prāyaścittikam, prāyaścittikabhedaḥ vi.sū.47ka/59. grong sgo|puradvāram mi.ko.140kha \n grong chung|pūḥ mi.ko.139ka; grāmaḥ mi.ko.139ka \n grong chos|= {'khrig pa} grāmyadharmaḥ, maithunam — vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam a.ko.2.7.57; avitathagrāmyadharmakumārībrāhmaṇakulakṣatriyakulaprasūtam ma.mū.129kha/38. grong 'jig|= {grong khyer 'jig} grong 'joms|= {brgya byin} purandaraḥ, indraḥ a.ko.1.1.42; = {grong khyer 'jig} grong 'joms pa|grāmaghātakaḥ ma.vyu.3848; dra. {grong khyer 'joms pa/} grong nyid|grāmyatvam — na varṣakasya grāmyatvam vi.sū.48ka/61. grong nyug ma|nagarāvalambikā, nagarāśritā yācakī — anyatamā nagarāvalambikā atīva duḥkhitā \n tayā khaṇḍamallakena bhikṣāmaṭantyā vi.va.168ka/1.57; = {grong phyi nyug ma/} grong mtha'|= {grong gi mtha'} grāmāntaḥ, grāmaprāntabhāgaḥ — grāmāntamupaśalyaṃ syāt a.ko.2.2.20; {grong gi mthar gnas pa} grāmāntasthaḥ he.ta.8ka/24; puropāntaḥ — sa śanakaiḥ prāpya puropāntatapovanam a.ka.52.36; = {grong 'dab/} grong mtha' ba|vi. grāmāntikaḥ — naitad arvāktvād grāmāntikaḥ vi.sū.5ka/5. grong drug|= {grong khyer drug} grong bdag|= {grong gi bdag po/} grong 'dab|grāmāntaḥ, grāmaprāntabhāgaḥ — tvāṃ grāmāntapaddhatimanupratipādayāmi jā.mā.287/167; janāntaḥ — prāpnotu ramyācca vanājjanāntam jā.mā.204/118; = {grong mtha'/} grong rdal|nigamaḥ — jātyandhānām… abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum a.sā.154ka/87; la.a.91ka/38; nagaram — dhanyākaraṃ nāma mahānagaram ga.vyū.318kha/39; puram — {lang ka'i grong rdal} laṅkāpuram la.a.56ka/1; purī — {lang ka'i grong rdal} laṅkāpurī la.a.56ka/1; janapadaḥ — atha sa mahātmā… anuvicaran grāmanagaranigamajanapadarāṣṭrarājadhānīḥ jā.mā.257/149; grāmaḥ — paśyati grāmanagarāṇi śūnyāni vi.va.203ka/1.77; saṃvasathaḥ mi.ko.139ka \n grong rdal khang khyim can|nā. kuṭigrāmakaḥ, grāmaḥ — ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt ga.vyū.340kha/416. grong rdal gyi mi|naigamaḥ — tadyathā rājñā(jñāṃ) rājyā(rājamahā)mātrāṇāṃ naigamānāṃ jānapadānāmvā śrā.bhū.47ka/113; bo.bhū.73ka/85; dra. {grong rdal pa/} {grong pa/} {grong mi/} grong rdal chen po|mahānagaram — dhanyākaraṃ nāma mahānagaram ga.vyū.317kha/39. grong rdal gnas pa|puravāsī, paurajanaḥ — kumbhakarṇapurogāśca rākṣasāḥ puravāsinaḥ la.a.57kha/3; = {grong rdal pa/} {grong rdal gyi mi/} grong rdal pa|naigamaḥ — pūjām… naigamairjānapadaiḥ … caṇḍālairapi kārayati bo.bhū.124kha/160; dra. {grong pa/} {grong mi/} {grong rdal gyi mi/} {grong rdal gnas pa/} grong brdal|= {grong rdal/} grong na 'dug|= {grong na 'dug pa/} grong na 'dug pa|grāmasthaḥ, grāmavāsī — grāmasthena pratigṛhya khādanīyabhojanīyasyābhyavahāre vi.sū.48ka/61. grong pa|grāmikaḥ, grāmavāsī — grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti śi.sa.177kha/176; grāmī — grāmeṣu ye cāpi vasanti grāmiṇaḥ sa.pu.44ka/76; grāmyaḥ — {ces 'di grong pa'i don bdag nyid} iti grāmyo'yamarthātmā kā.ā.1.63; naigamaḥ — naigamajānapadānāmapyupasaṃkrāmatām śi.sa.110ka/109; nāgarakaḥ — kīdṛg gavaya ityevaṃ pṛṣṭo nāgarakairyadā ta.sa.56ka/543; pauraḥ — divāniśaṃ śocati pauralokaḥ a.ka.40. 78; {grong pa'i bud med} paurāṅganā a.ka.36.70; dra. {grong mi/} {grong rdal gyi mi/} {grong rdal pa/} grong pa nyid|grāmyatā — {sgra la'ang grong pa nyid yod de/} {de ni legs pa'i cig shos grags} śabde'pi grāmyatā astyeva sā sabhyetarakīrtanāt kā.ā.1.65. grong pa'i cha|vi. grāmyaḥ — yaśca kāmeṣu kāmasukhallikā yogo hīno grāmyaḥ pārthagjanikaḥ la.vi.199kha/303. grong dpon|grāmaṇīḥ, grāmādhipaḥ — sa grāmaṇīḥ astu sahāyamadhye jā.mā.203/118; grāmapatiḥ ma.vyu.3711; nāyakaḥ — grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti śi.sa. 177kha/176. grong phyi nyug ma|nagarāvalambikā — yāvadanyatarā nagarāvalambikā… bhikṣāmaṭati vi.va.163kha/1.52; = {grong nyug ma/} grong bar|antarāpaṇaḥ ma.vyu.5615; mi.ko.141ka \n grong ma'i tshig|vi. grāmyā — paruṣavacanāt prativirataḥ khalu punarbhavati \n sa yeyaṃ vāgadeśā karkaśā… grāmyā pārthagjanakī da.bhū.188kha/15. grong mi|grāmikaḥ — grāmikāśca sadā bhonti sārthavāhāḥ purohitāḥ śi.sa.175kha/173; nandikagrāmikaduhituḥ sujātāyāḥ la.vi.131kha/195; naigamaḥ — sārdhamantaḥpurakumārairamātyairbhaṭabalāgreṇa naigamajānapadaiśca saṃprasthitaḥ vi.va.160kha/1.49; dra. {grong pa/} {grong rdal gyi mi/} {grong rdal pa/} grong tshig|grāmavāk mi.ko.91ka \n grong mtshams|sīmā mi.ko.139ka \n grong gsum mthar byed|= {grong khyer gsum mthar byed/} grod che|= {lto che} ghasmaraḥ, bhakṣakaḥ — bhakṣako ghasmaro'dmaraḥ a.ko.3.1.18. grol|= {grol ba/} grol gyur|= {grol bar gyur/} grol 'gyur|= {grol bar 'gyur/} grol ster|vi. muktidaḥ, o dā — eṣā parā samākhyātā prajñādevī hyanuttarā \n muktidā sarvasattvānām gu.si.3.74/66; muktipradaḥ, o dā — muktipradaṃ divyaṃ nirvāṇākhyaṃ paraṃ padam gu.si.3.57/49. grol ster ba|= {grol ster/} grol bdag|vi. vinirmuktaḥ — gamyāgamyavinirmukto bhaved yogī samāhitaḥ jñā.si.1.18. grol po|= {grol ba po/} grol ba|= {grol} \n\n• kri. (aka.; avi.) muñcet — {'ching ba las grol} bandhanaṃ muñcet he.ta.11kha/34. \n\n• saṃ. 1. śathilyam — {sbyor ba rtsub pa dang /} {grol ba yang ni ster bar byed} bandhapāruṣyaṃ śaithilyañca niyacchati kā.ā.1.60. 2. = {myang 'das} muktiḥ, nirvāṇam — muktyarthinaścāyuktaṃ me lābhasatkārabandhanam bo.a.6.100; nirmuktiḥ — avidyādīnāṃ tattvajñānād vigatau satyāṃ yā nirmalatā dhiyaḥ sā nirmuktirityucyate ta.pa.256kha/230; vimokṣaḥ — tadatyantavimokṣo'pavargaḥ ta.pa.314ka/1094; niḥsaraṇam śrī.ko.185ka; visargaḥ śrī.ko.174ka; bhagaḥ śrī.ko.173ka 3. (pā.) muktakam, padyaviśeṣaḥ — muktakaṃ kulakaṅkoṣaḥ saṃghāta iti tādṛśaḥ \n sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ kā.ā.1.13. 4. = {shing shAl+ma la} mocanī, śālmalivṛkṣaḥ ṅa.ko.162/rā.ko.5.66. \n\n• bhū.kā.kṛ. muktaḥ — muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate la.a.64kha/11; nirmuktaḥ — sarvaprapañcanirmuktaṃ rūpaṃ yat paramaṃ śivam gu.si.4.12; vimuktaḥ — nirvṛttivyuparamarugjarāvimuktā ra.vi.1.66; vinirmuktaḥ — sarvakleśakośavinirmuktaḥ ra.vi.80kha/12; parimuktaḥ — atyantaparimuktaḥ sarvabandhanebhyaḥ ra.vi.100kha/48; avamuktaḥ — yo mārapāśairavamuktamānasaḥ la.vi.3ka/3; pramuktaḥ — dveṣarāhupramuktatvāt ra.vi.2.13. grol ba grol ba'i 'khor dang ldan pa|vi. mukto muktaparivāraḥ, buddhasya ma.vyu.412. grol ba can|= {shing shi gru} mocakaḥ, śigruvṛkṣaḥ mi.ko.56ka \n grol ba ster|= {grol ster/} grol ba nyid|muktatā — samāropāpavādāntamuktatā abhi.a.4.52. grol ba dang rigs pa'i spobs pa can|vi. yuktamuktapratibhānaḥ — mahāyānasaṃprasthitān pudgalān śīlavato guṇāḍhyān yuktamuktapratibhānān śi.sa. 54ka/52. grol ba po|vi. = {grol po} moktā, muktidātā pra.a.128ka/137; nairarthakyādato draṣṭā yāvanmoktā na yujyate sū.a.236kha/148. grol ba yin|kri. mucyate — badhyante bhāvabandhena mucyante tatparijñayā he.ta.2ka/2. grol ba'i sku|pā. muktikāyaḥ, vimuktikāyaḥ — karma jñānadvayasyaitadveditavyaṃ samāsataḥ \n pūraṇaṃ muktikāyasya dharmakāyasya śodhanam ra.vi.2.21. grol ba'i chung ma|muktapatnī — saptadhā brāhmaṇī dvijakarmataḥ \n ṛkśākhā, yajuḥśākhā, sāmaśākhā, atharvaṇaḥśākhā, vāṇaprasthapatnī, patipatnī, muktapatnīti saptadhā vi.pra.163kha/3.131. grol ba'i thig le|muktitilakam — {grol ba'i thig le zhes bya ba'i rnam par bshad pa} muktitilakanāmavyākhyānam ka.ta.1870. grol ba'i gnas|muktisthānam — divyaṃ samantabhadrākhyaṃ viramānte vyavasthitam \n sādhakānāṃ paraṃ hyetanmuktisthānaṃ prakīrtitam gu.si.3.8. grol ba'i phung po|muktiskandhaḥ lo.ko.395. grol ba'i lam|= {rnam par grol ba'i lam} muktimārgaḥ, vimuktimārgaḥ — ānantaryapatheṣūrdhvaṃ muktimārgāṣṭake'pi ca abhi.ko.7.23; abhi.ko.6.51. grol bar gyur|kri. vimucyate — {bcings pa rnams kyang grol bar gyur to} bandhanabaddhā vimucyante a.śa.58ka/49. grol bar 'gyur|= {grol 'gyur} kri. mucyate — buddhiboddhavyarahitaṃ saṃskṛtaṃ mucyate tadā la.a.182ka/149; pañcaviṃśatitattvajño yatra kutrāśrame rataḥ \n jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ta.pa.147kha/21; vimucyate — svavikalpadoṣairvimucyate la.a.110kha/57; adhimucyate — buddhavaṃśamavicchinnaṃ bhāṣiṣyatyadhimucyate ma.mū.189ka/123; mukto bhavati — narakād muktā bhavanti sa.du.245/244; muktirbhavati — nārakaduḥkhebhyaḥ … muktirbhavati sa.du.243/242; muktimeṣyati — pravrajyayā śāsane me saṃyukto muktimeṣyati a.ka.9.7; utpatet — {sdig pa ma lus sbyangs nas ni/} {rig ma dang bcas grol bar 'gyur} vidhūtakalmaṣo bhūtvā vidyayā saha utpatet gu.si.8.50/49. grol bar 'gyur ba|= {grol bar 'gyur/} grol bar 'gro 'gyur ba|vi. mokṣaparāyaṇaḥ — {sems ni grol bar 'gro 'gyur ba} cittaṃ mokṣaparāyaṇam a.śa.209kha/192. grol bar 'dod pa|vi. muktikāṅkṣī — sevitavyā prayatnena sādhakairmuktikāṅkṣibhiḥ gu.si. 9.42/41. grol bar bya ba|mocanam — {grol bar bya ba'i phyir} mocanārtham vi.pra.69kha/4.124. grol bar byed|= {grol bar byed pa/} grol bar byed pa|= {grol bar byed/} {grol byed} \n\n• kri. mocayati — sattvakṛtyārthamudyuktāḥ saṃbhārān pūrayanti ye \n saṃbhṛtānmocayantyāśu sū.a.242ka/157; vimocayati — vimocayatyāvaraṇādanāvṛto'parāntakoṭisthitakaḥ kṛpātmakaḥ ra.vi.106kha/60. \n\n• vi. mocakaḥ — anantajñānasampannā anantaprāṇimocakāḥ śi.sa.175kha/174. grol bar mdzad|kri. vimocayati — vimocayatyāvaraṇādanāvṛto'parāntakoṭisthitakaḥ kṛpātmakaḥ ra.vi.1.100; mucyate — vibandhā mucyante śākyasiṃhakṛpātmanaḥ sa.du.163/162; = {grol bar byed pa/} grol bar mdzad pa|= {grol bar mdzad/} grol byed 'joms|= {brgya byin} namucisūdanaḥ, indraḥ a.ko.1.1.44. grol mdzad|= {grol bar mdzad/} grol lam|= {grol ba'i lam/} gros|mantraṇā — mantraṇābhinnamantrasya yasya nītibṛhaspateḥ a.ka.5.18; mantraḥ — gṛhe babandha śrīguptaḥ śaṅkito mantraviśravāt a.ka.8.14; mantradūtaprayāṇājināyakābhyudayairapi kā.ā.1.17; matam — ānantaryamidaṃ karma… yuṣmanmatādupanataṃ rājñaḥ pūrvakṛtena vā a.ka.40.121; sañjalpaḥ — {gros bya bar} sañjalpaṃ kartum vi.va.123kha/1.12; vi.va.182ka/2.107; ālocanam — vimardamālocanaṃ proktam he.ta.17ka/54; saṃvidā a.ka.31.17; saṃvid — {chad pa'i gros kyis} daṇḍasamvidā a.ka.34.9. gros grogs|amātyaḥ — mitrāmātyajñātisālohitamaraṇe'pi bo.bhū.79kha/101; = {gros 'grogs/} gros 'grogs|amātyaḥ — deyavastu… mitrāmātyajñātisālohiteṣvanuprayacchati bo.bhū.79kha/92; = {gros grogs/} gros nyid|sācivyam — {gros nyid kyis 'gog pa} sācivyākṣepaḥ kā.ā.2.145. gros nyid kyis 'gog pa|pā. sācivyākṣepaḥ, ākṣepabhedaḥ — sācivyākṣepa evaiṣa yadatra pratiṣidhyate \n priyaprayāṇaṃ sācivyaṃ kurvatyekāntaraktayā kā.ā.2.145. gros btab pa|anusaṃjñā — {gros btab ste} anusaṃjñāya vi.sū.10kha/11. gros mthun pa|ekamatam — vaidyā vicārya guṇadoṣānekamatenāhuḥ a.śa.88ka/79. gros gdab par bya|kri. saṃjñapayet — asmai cecchaktau samucchidyaināṃ dharmyāmutpādya tayā saṃjñapayet vi.sū.11ka/12. gros 'debs|sampradāyavyavasthānam — {sems la gros 'debs pa zhes bya ba} cittasampradāyavyavasthānanāma ka.ta.2387. gros 'don|= {mna'} śapathaḥ, śapanam — śapanaṃ śapathaḥ pumān a.ko.1.6.9. gros pa|mantrī — tataḥ prabhūtakanakapradānapaṇaghoṣaṇām \n kṛtvā te mantriṇaḥ prāpurnāgabandhanamantriṇam a.ka.64.38. gros byas|= {gros byas pa/} {gros byas nas/} {o te} ālocya vi.pra.174kha/. gros byas pa|bhū.kā.kṛ. ālocitam — {gros byas nas} ālocya vi.pra.174kha/. gros byed pa|saṃpradhāraṇam — bhikṣoradhikaraṇasaṃpradhāraṇasya bhikṣubhirupaśrutyarthamutsṛjyopaśamanacchandenāvadhāne vi.sū.46ka/58; saṃpradhāraṇā — {de las gros byed pa tha dad pa nyid ma yin no} na saṃpradhāraṇā'syātaḥ pṛthaktvam vi.sū.16kha/18; vi.sū.16kha/19. grwa|1. = {ra ba/} {khang pa} śālā — {yi ge'i grwa} lipiśālā la.vi.65kha/87; kulam — {bla'i gra} rājakulam vi.sū.84kha/101; jayo vivādena rājakule cet vi.sū.14kha/16 2. = {zur} koṇaḥ — koṇastambhapārśve vihārasya vi.sū.81ka/98; puruṣaḥ strīrūpadharo bhūtvā dakṣiṇakoṇe niṣīdayāmāsa gu.sa. 83ka/4; dik — {grwa bzhir} catasṛṣu dikṣu vi.va.205ka/1.79; {spyan gyi grwa}śaṅkhaḥ bo.bhū.193kha/260 3. karṇakaḥ — {chos gos kyi grwa} cīvarakarṇakam a.śa.277kha/255; karṇikaḥ — {chos gos kyi gra nas zung zhig} gṛhṇīdhvaṃ cīvarakarṇikam vi.va.158kha/2.94. grwa khang|sattraśālā — {sa tru t+t+ra shA lA grwa khang}*{ngam dgra khang} (?) mi.ko.139kha \n gla|= {rngan pa} vetanam — kathaṃ rathyāṅganevāhamanyasmādāttavetanā a.ka.50.83; vetanakam — taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye sa.pu.44kha/78; bhṛtiḥ vi.va.178kha/2. 104; karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam \n bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi a.ko.2.10.38; = {gla rngan/} gla gor zho sha|= {bse yab} pūgaphalam ma.vyu.5805; mi.ko.55kha; *pephalam mi.ko.55kha; *popphalam ma.vyu.5804; *pohalam ma.vyu.5804. gla sgang|mustaḥ — auṣadhayaḥ… turuṣkaṃ ca kuṅkumaṃ mustasarṣapāḥ su.pra.29ka/56; mustā yo.śa.18; mustakam mi.ko.58kha; meghaḥ yo.śa.6; abdaḥ yo.śa.9; ambudaḥ yo.śa.68. gla rngan|= {gla/} {rngan pa} vetanam, karmamūlyam — datvāsmai vetanam bo.a.5.69; bhṛtiḥ — bhṛtidānādivirateḥ bo.a.6.78; bhṛtikā — puṇyabuddhyā ca \n na bhṛtikayā vi.sū.15ka/17. gla rngan sbyin pa|bhṛtidānam, karmamūlyadānam bo.a.6.78. gla thang|mudrā — nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ sa.pu.43ka/75. gla ma|= {kla ma} sthūlakambalaḥ ma.vyu.5860. gla mi|= {gla zan/} {gla yis 'tsho ba} bhṛtakaḥ, vaitanikaḥ — ihaiva nagare bhṛtako'hamāsam jā.mā.31/17; bhṛtako bhṛtibhuk karmakaro vaitaniko'pi saḥ a.ko.2.10. 15; bhṛtyaḥ ma.vyu.3834. gla rtsi|kastūrī, mṛganābhijātagandhadravyam — haricandanakastūrīkarpūrāguruvikrayī a.ka.72.5; mṛganābhirmṛgamadaḥ kastūrī a.ko.2.6.129; kastūrikā — nāpaiti… kastūrikāmoda ivāṃśukasya a.ka.27.1; kasturikā he.ta.29ka/96; mṛgamadaḥ ma.vyu.5833; kastūrikāṇḍam ma.vyu.5832. gla zan|= {gla mi/}bhṛtibhuk, bhṛtakaḥ — bhṛtako bhṛtibhuk karmakaro vaitaniko'pi saḥ a.ko.2.10. 15. glags|= {skyon} avatāraḥ, doṣaḥ, chidramiti yāvat — na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo'vatāragaveṣiṇyo'vatāraṃ lapsyante a.sā.44ka/25; chidram — viṣaṃ rudhiramāsādya prasarpati yathā tanau \n tathaiva cchidramāsādya doṣaścitte prasarpati bo.a.7.69; randhram — {glags tshol ba} randhraprekṣī bo.bhū.88ka/112; antaram — na… labhate kaścidbhagavato'ntaram śa.bu.4; prasaraḥ — {glags zhig thob nas} labdhaprasarayā śa.bu.60; apacayaḥ ta.pa.\n glags skabs|avatāraḥ, doṣāvasaraḥ — {glags skabs 'tshol bar byed pa} avatāragaveṣakaḥ bo.a.5.28; {glags skabs tshol bar mi byed} nāvatāragaveṣakāḥ jñā.si. 8.29. glags skabs 'tshol bar byed pa|vi. avatāragaveṣakaḥ, chidrānveṣaṇatatparaḥ — kleśataskarasaṅgho'yamavatāragaveṣakaḥ bo.a.5.28. glags lta|= {glags lta ba/} glags lta ba|avatāraprekṣī \n\n• vi. chidrānveṣī — {dgra ltar glags lta} śatruvadavatāraprekṣī śi.sa.129ka/125; sadā kaṭhinacittaśchidrānveṣī \n avatāraprekṣī \n mārakarma śi.sa.86ka/84. \n\n• nā. māraputraḥ — vāme'vatāraprekṣyāha la.vi.153ka/226; dra. {glags tshol ba/} {glags lta byed/} {glags bltas/} {glags btsal/} glags lta ba nyid|durbhaṇatvam, durabhidhānam — durbhaṇatvaṃ durabhidhānam ta.pa.212kha/896. glags lta bar byed pa|= {glags lta byed/} glags lta byed|vi. = {glags lta ba} avatāraprekṣī, chidrānveṣī — avatāraprekṣī skhalitāṃ gaveṣī rā.pa. 235kha/131; dra. {glags tshol ba/} {glags bltas/} {glags btsal/} glags bltas|vi. avatāraprekṣī, randhraprekṣī — māraśca bhikṣavaḥ pāpīyān… avatāraprekṣī avatāragaveṣī la.vi.128kha/191; dra. {glags tshol ba/} {glags lta ba/} {glags lta byed/} {glags btsal/} glags pa|vi. vinibaddhaḥ — {sred pa'i zhags pas glags pa} tṛṣṇāpāśavinibaddhaḥ ga.vyū.192ka/274; saṃbādhaḥ — atha sa mahātmā kukāryavyāsaṅgadoṣasaṃbādham… gārhasthyamavetya jā.mā.61/36. glags ma btsal ba|vi. adrugdhaḥ — {glags ma btsal bar ni glags tshol bar bgyid} adrugdhānāṃ drogdhā vi.va.129ka/1.18. glags mi rnyed|avatāraṃ na labhate — māraḥ pāpīyānavatāraṃ na labhate su.pa.20kha/1; avatāraṃ na lapsyate — sarve te'vatāraṃ na lapsyate la.a.158kha/106; na hi labhate antaram — na hi pratiniviṣṭo'pi manovākkāyakarmasu \n sahadharmeṇa labhate kaścidbhagavato'ntaram śa.bu.4. glags btsal|vi. avatāragaveṣī, chidrānveṣī — avatāragaveṣiṇo'pi mārasyālabdhāvatāratā bo.bhū.45kha/53; dra. {glags tshol ba/} {glags lta ba/} {glags lta byed/} {glags bltas/} glags tshol ba|• saṃ. chidragaveṣaṇam — te ca parasparameva ca dviṣṭā chidragaveṣaṇanityaprayuktāḥ rā.pa.235ka/130. \n\n• vi. avatāraprekṣī — tadātra me daśarathaputreṇāvatāraprekṣiṇā kā.vyū.214ka/273; randhraprekṣī — anāpattistīrthikaḥ syāt randhraprekṣī bo.bhū.88ka/112; randhrāpekṣaḥ — {glags tshol 'chi ba yis} randhrāpekṣeṇa mṛtyunā kā.ā.2.142; dra. {glags lta ba/} {glags lta byed/} {glags bltas/} {glags btsal/} glags tshol bar bgyid pa|vi. drogdhā — {glags ma btsal bar ni glags tshol bar bgyid} adrugdhānāṃ drogdhā vi.va.129ka/1.18. glang|1. = {khyu mchog} balīvardaḥ, vṛṣaḥ vi.va.131ka/1.20; pra.vṛ.176-3/30; ṛṣabhaḥ — ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ \n anaḍvān saurabheyo gauḥ a.ko.2.9.59; gauḥ mi.ko.86kha; śrī.ko.172kha 2. = {glang khyim} vṛṣaḥ, meṣādidvādaśarāśyantargatadvitīyarāśiḥ vi.pra.190ka/ 3. vṛṣabhaḥ, lagnabhedaḥ — vṛṣabhādisamalagne pṛthivīmaṇḍalādibhogaḥ vi.pra.237kha/2.40 4. = {glang po che} ibhaḥ — śvetebhahaṃsasiṃhādriśikharārohaṇaṃ tathā a.ka.89.90; a.ko.3.3.52; kuñjaraḥ — hastino yatra uhyante kuñjarāḥ ṣaṣṭihāyanāḥ vi.va.191kha/1.66; gajaḥ — {glang sde'i bdag} gajasainyapaḥ a.ka.88.2. glang khyim|vṛṣarāśiḥ, meṣādidvādaśarāśyantargatadvitīyarāśiḥ; dra. bo.ko.420. glang khyu|= {glang po che'i khyu/} glang khyu tshogs pa|= {glang po'i khyu} hāstikam, hastisamūhaḥ — hāstikaṃ gajatā vṛnde a.ko.2.8. 36. glang gi shing rta|gorathakam — krīḍanakāni… tadyathā gorathakānyajarathakāni mṛgarathakāni sa.pu.30ka/52. glang mgo|nā. gośīrṣaḥ, nāgarājaḥ — anekāni ca nāgarājaśatasahasrāṇi sannipatitāni \n tadyathā… gośīrṣaśca nāgarājaḥ kā.vyū.200kha/258. glang 'gram|ibhagaṇḍaḥ — kākebhagaṇḍau karaṭau a.ko.3.3.34; gajagaṇḍaḥ — gajagaṇḍakaṭī kaṭau a.ko.3.3.34. glang bcud|= {gi wang} 1. gorocanā, pītavarṇauṣadhadravyam mi.ko.53kha 2. gorocanaḥ, aṣṭamaṅgalyavastuṣu ekam mi.ko.8kha \n glang lcags|tottram — jvalanakapilayoktratotra(ttra)vaśyāściramapare jvalato rathān vahanti jā.mā.349/204. glang chen|= {glang po che} 1. hastī — hastigandhahastimahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhiradhikam abhi.sphu.269ka/1089; mātaṅgaḥ — adāntā mattamātaṅgā na kurvantīha tāṃ vyathām \n karoti yāmavīcyādau muktaścittamataṅgajaḥ bo.a.5.2; gajaḥ bo.a.5.4; ibhaḥ vi.pra.71ka/4.131; bo.a.8.22; kuñjaraḥ a.śa.4ka/3; dantī jā.mā.94/56; dvipaḥ ta.sa.128ka/1099; dviradaḥ jā.mā.422/248; nāgaḥ abhi.bhā.197-1/604; mataṅgajaḥ kā.ā.2.112; vāraṇaḥ a.ka.68.69; karī pra.a.119kha/128 2. = {glang po che chen po} mahāgajaḥ — bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ la.a.175kha/137 *3. hastipakaḥ, yantā — {yan+ta glang chen kha lo sgyur} yantā hastipake sūte a.ko.3.3.59; dra. {glang chen bdag po/} {glang po che 'chor ba/} {glang po che la zhon pa/} {glang po pa/} glang chen kos 'dra|vi. hastijoḍaḥ — ye narāḥ…hastijoḍā aśvajoḍā goṇamarkaṭajoḍakāḥ vi.sū.5ka/5. glang chen dkar po|śvetanāgaḥ 1. śuklavarṇagajaḥ 2. airāvataḥ — ārūḍhāṃ śvetanāgamiti airāvatamārūḍhām vi.pra.76kha/4.144. glang chen skra 'dra|vi. nāgakeśaḥ — haridrakeśāḥ… avadātakeśāśca ye narā nāgakeśā akeśakāḥ vi.sū.4kha/5. glang chen khyu|= {glang po che'i khyu/} glang chen khyu mchog|= {glang po che'i khyu mchog} glang chen gyi sna chen|hastimahāmātraḥ — atha hastimahāmātrapadaṃ rājñārpitaṃ punaḥ a.ka.88.33. glang chen 'gram|= {glang 'gram/} glang chen sgra|= {glang po'i sgra/} {glang po che'i sgra} 1. bṛṃhitam, karigarjitam — bṛṃhitaṃ karigarjitam a.ko.2.8.107. 2. hastiśabdaḥ — vividhāḥ śabdā niścaranti… tadyathā hastiśabdā vā aśvaśabdā vā… tathāgataśabdā vā sa.pu.132kha/210. 3. (nā.) = {krung krung sgra can} krauṃcānam, pradeśaḥ — krauṃcānamanuprāptaḥ \n… asminnānanda krauṃcāne upoṣadhasya rājño hastināgena krauṃcayatā śabdaḥ kṛtaḥ krauṃcānaṃ krauṃcānamiti saṃjñā saṃvṛttā vi.va.155kha/1.44. glang chen bdag po|hastipakaḥ, hastyārohaḥ a.ka.28.16; dra. {glang po che 'chor ba/} {glang po che la zhon pa/} {glang po pa/} glang chen rna 'dra|vi. hastikarṇaḥ — ye narāḥ … hastikarṇā aśvakarṇā goṇamarkaṭakarṇakāḥ vi.sū.5ka/5. glang chen rna ba|nā. hastikarṇaḥ, nāgaḥ ma.vyu.3313; dra. {glang po'i rna ba/} glang chen sna|puṣkaram, hastiśuṇḍāgram mi.ko.88kha; dra. {glang po'i sna/} {glang po che'i sna/} glang chen sna 'dra|vi. hastināsaḥ — ye narāḥ … hastināsā aśvanāsā goṇamarkaṭanāsakāḥ vi.sū.5ka/5; dra. {glang po'i sna 'dra/} glang chen pags pa|= {glang po che'i pags pa/} glang chen ma|hastinī, yoginījātibhedaḥ — yathāsaṃkhyaṃ śrībhadrā padminī śaṃkhinī citriṇī hastinīti \n āsāṃ kastūrikādigandho yathākrameṇa bhavati vi.pra.165ka/3.140. glang chen mo|1. = {glang mo} gaṇikā, hastinī śrī.ko.166kha 2. hastinī — idānīṃ ṣaṭtriṃśat samayā ucyante \n yogināṃ rūpaparivarteneti \n śvā'śvetyādinā \n iha śvā tārā… hastī (hastinī) locanā vi.pra.166kha/3.149. glang chen smyos pa|mattamātaṅgaḥ — kutīrthyamattamātaṅgamadaglānividhāyinam ta.sa.130kha/1114; dra. {glang myos/} glang chen so 'dra|vi. hastidantaḥ — ye narāḥ …hastidantā aśvadantā goṇamarkaṭadantakāḥ vi.sū.5ka/5. glang brtul zhugs can|govratī ma.vyu.3535. glang sde'i bdag|gajasainyapaḥ — bimbisārasya… citrākhyo hastiśayyātiputro'bhūdgajasainyapaḥ a.ka.88.2. glang rdul|gorajaḥ, mānabhedaḥ — {lug rdul bdun la ni glang rdul gcig} saptaiḍakarajāṃsyekaṃ gorajaḥ la.vi.77ka/104; ma.vyu.8196; mi.ko.21kha \n glang sna|gonasaḥ, sarpaviśeṣaḥ — gonase tilitsaḥ a.ko.1.10.1. glang po|= {glang /} {glang chen/} {glang po che} 1. hastī, paśuviśeṣaḥ — yad daśānāṃ prākṛtahastinām… balaṃ tadekasya gandhahastino balam abhi.sphu.269ka/1089; gajaḥ — sarasīṃ gāhate gajaḥ kā.ā.2. 219; ibhaḥ a.ka.67.50; kuñjaraḥ — {glang po'i bdag po} kuñjarapatiḥ a.ka.55.6; mātaṅgaḥ kā.ā.2.324; dvipaḥ jā.mā.417/245; nāgaḥ jā.mā.207/120; dantī ta.sa.73ka/683; mataṅgajaḥ — muktaścittamataṅgajaḥ bo.a.5.2; kāliṅgakaḥ śrī.ko.173kha 2. (u.pa.) nāgaḥ, śreṣṭhaḥ — {skyes bu glang po} puruṣanāgaḥ la.vi.169kha/253; kuñjaraḥ — mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ a.ka.5.17. 3. nāgaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… nāga ityucyate la.vi.205ka/308 4. gajaḥ, hastamudrā — tadeva hastatalam ūrdhvaṃ dakṣiṇaṃ vāmatocchra(cchri)tam \n adhastāt kārayitvā tu gajākāraṃ suyojitam \n\n dakṣiṇaṃ madhyamāṅghulyāṃ karākāraṃ tu kārayet \n etad gajamudraṃ tu nirdiṣṭaṃ saṃsārapāragaiḥ ma.mū.253ka/289. 5. (nā.) mātaṅgaḥ, pratyekabuddhaḥ — rājagṛhe mahānagare golāṅghulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma la.vi.12kha/13. 6. = {glang po'i} kauñjaraḥ — {glang pos lus ni btang bar gyur} vapustatyāja kauñjaram a.ka.28.35. glang po skyes|= {glang po} mataṅgajaḥ, gajaḥ a.ko.2.8.34. glang po sgra 'byin pa|karigarjitam mi.ko.49kha \n glang po can|nā. hastakaḥ, gṛhapatiputraḥ — abhavatsuprabuddhākhyaḥ śrīmān gṛhapatiḥ purā \n babhūva hastako nāma tasyātidayitaḥ sutaḥ a.ka.68.3, 6.96. glang po che|= {glang /} {glang po/} {glang chen} 1. hastī, paśuviśeṣaḥ — {glang po che skad 'byin} hastinaḥ krośanti a.śa.57kha/49; gajaḥ — {glang po che glang po che'i phru gu'i tshogs kyis bskor ba lta bu} gaja iva kalabhagaṇaparivṛtaḥ a.śa.57ka/49; nāgaḥ abhi.sphu.281ka/1116; ibhaḥ vi.pra.71ka/4.131; dantī vi.pra.52ka/4.71; mātaṅgaḥ ta.pa.291kha/294; vāraṇaḥ bo.pa. 50; dviradaḥ — dviradavaramabhiruhya jā.mā.93/56; karī a.ko.3.3.186. 2. (pā.) kuñjaraḥ, yogijātibhedaḥ — evaṃ yogyapi pañcadhā \n siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt vi.pra.165ka/3.140. 3. (nā.) mātaṅgaḥ, nāgarājaḥ ma.vyu.3262. glang po che dkar po|= {glang chen dkar po/} glang po che skyong|= {glang po che skyong ba/} glang po che skyong ba|nā. hastipālaḥ, grāmaḥ — tatra hastipālagrāmake udayano nāma gṛhapatiḥ prativasati vi.va.336kha/2.142. glang po che cang shes|hastyājāneyaḥ ma.vyu.4771. glang po che 'chor ba|nāgabandhakaḥ, hastipakaḥ — tatreme āsaṃvarikāḥ \n tadyathā aurabhrikāḥ… nāgabandhakāḥ, śvapākāḥ, vāgurikāśca abhi.bhā.203-1/641; dra. {glang po che la zhon pa/} {glang po pa/} {glang chen bdag po/} glang po che ltar 'gyin zhing bzhud pa|nā. salīlagajagāmī, tathāgataḥ ma.vyu.100. glang po che tha mal ba|= {glang po che phal pa/} glang po che tha mal ba'i stobs|= {glang po che phal pa'i stobs} prākṛtahastibalam, sāmānyahastibalam ma.vyu.8208; yad daśānāṃ prākṛtahastināṃ sāmānyahastināṃ balaṃ tadekasya gandhahastino balam abhi.sphu.269ka/1089. glang po che dam pa|hastināgaḥ, hastivaraḥ — upoṣadhasya rājño hastināgena krauṃcayatā śabdaḥ kṛtaḥ krauṃcānam vi.va.156ka/1.44. glang po che pa'i tshogs|hastikāyaḥ, caturaṅgabalakāyasyāṅgam — yadā aṅgarājasya balakāyo mahān saṃvṛtto hastikāyo'śvakāyo rathakāyaḥ pattikāya iti caturaṅgasamanvitaḥ vi.va.3ka/2.74. glang po che phal pa|= {glang po che tha mal ba} prākṛtahastī, sāmānyahastī — yad daśānāṃ prākṛtahastināṃ sāmānyahastināṃ balaṃ tadekasya gandhahastino balam abhi.bhā.56kha/1089. glang po che mo|= {glang mo/} glang po che myos pa|= {glang myos/} glang po che 'tsho ba|hastyārohaḥ, hastipakaḥ — rājño hastyārohā bhaviṣyantyaśvārohāḥ vi.va.322ka/2.133; dra. {glang po che 'chor ba/} {glang po che la zhon pa/} {glang po pa/} {glang chen bdag po/} glang po che 'dzin pa|nāgabandhakaḥ — nāgabandhakā araṇyāt hastino baddhvā damayanti abhi.sa.bhā.49kha/69; ma.vyu.3764; dra. {glang po che 'chor ba/} {glang po che la zhon pa/} {glang po pa/} {glang chen bdag po/} glang po che zhon pa|= {glang po che la zhon pa/} glang po che bzhon pa|hastiyānam — hastiyānādayo bāhyāśrayasthāḥ… vibhramahetavo gṛhyante nyā.ṭī.42kha/55; dra. {glang po che la zhon pa/} glang po che la zhon|= {glang po che la zhon pa/} glang po che la zhon pa|= {glang po zhon pa/} {glang po che zhon pa} 1. gajārohaḥ, hastyārohaḥ — pāṇḍarā kṣatriṇī caturdhā kṣatradharmeṇa; padātiḥ, aśvārohaḥ, gajārohaḥ, rathārohaśceti vi.pra.163kha/3.131; hastipakaḥ mi.ko.45ka; dra. {glang po pa/} {glang chen bdag po/} {glang po che 'chor ba} 2. hastyārūḍhaḥ — {glang po che la zhon pa la chos mi bshad} na hastyārūḍhāya dharmaṃ deśayiṣyāmaḥ ma.vyu.8615; hastiskandhābhirūḍhaḥ — anāthapiṇḍado gṛhapatirhastiskandhābhirūḍhaḥ a.śa.149kha/139. glang po chen po|pā. mahānāgaḥ, śrāvakaguṇaḥ ma.vyu.1081; mi.ko.111kha; sarvairarhadbhiḥ kṣīṇāsravaiḥ… mahānāgaiḥ a.sā.2/1; buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… mahānāga ityucyate la.vi.204kha/308. glang po che'i skad|hastikrañcitam — na hastikruñcitāśvaheṣitarṣabhagarjitamayūrakokilarutāni kuryāt vi.sū.44ka/55. glang po che'i khyu|hastiyūtham pra.a.180kha/195. glang po che'i khyu mchog|= {glang chen khyu mchog} hastiyūthapaḥ, vanyahastināṃ samūhasya pradhānam pra.a.180kha/195; gajayūthapaḥ a.ka.86.8. glang po che'i rgyal po|gajapatiḥ — {glang po che'i rgyal po rgyags pa med pa lta bu} vimada iva gajapatiḥ a.śa.57kha/49; nāgarājaḥ — aho batāhamairāvaṇo nāgarājaḥ syām abhi.sphu.103ka/784. glang po che'i sgra|= {glang chen sgra/} glang po che'i sgra skad|vi. nāgasvaraśabdā, ṣaṣṭyākāravāgantargatavāgākāraviśeṣaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca… nāgasvaraśabdā… sarvākāravaropetā sū.a.183ka/78. glang po che'i nga ro dang 'brug gi sgra dang ldan pa|pā. gajagarjitajīmūtaghoṣaḥ, o ṣatā, anuvyañjanaviśeṣaḥ ma.vyu.319. glang po che'i chang|hastimadaḥ — hastimadena śiro lepayet he.ta.3kha/6. glang po che'i mchan|nā. hastikacchaḥ, nāgarājaḥ ma.vyu.3270. glang po che'i gnyar zhon pa|pā. hastigrīvā, kalāviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyāsālambhadhanurvede… hastigrīvāyāmaśvapṛṣṭhe… ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; ma.vyu.5002. glang po che'i lta stangs|nāgavilokitam — {glang po che'i lta stangs kyis bltas nas} nāgavilokitenāvalokya ma.vyu.6371; nāgāvalokitam — {glang po che'i lta stangs kyis g}.{yas phyogs nas chu bo gang gA la gzigs pa} dakṣiṇena nāgāvalokitena nadīṃ gaṅgāṃ nirīkṣate vi.va.154ka/1.42. glang po che'i stabs su gshegs pa|pā. nāgavikrāntagāmī, o gāmitā, anuvyañjanabhedaḥ ma.vyu.280. glang po che'i stobs|= {glang po'i stobs/} glang po che'i sna|1. karaḥ, hastiśuṇḍaḥ — ucchritena bhujagavarabhogapīvareṇa kareṇovāca jā.mā.362/212; hastituṇḍam — {glang po che'i sna ltar bdar ba ma yin pa} na hastituṇḍāvalambitam ma.vyu.8528; gajabhujaḥ — gajabhujasadṛśaṃ suvarṇavarṇaṃ bāhumabhiprasārya gṛhītavān a.śa.82kha/73. 2. puṣkaram, hastiśuṇḍāgram — samucchritena snigdhābhitāmrapṛthupuṣkareṇa kareṇa samāśvāsayan jā.mā.358/209; gajapuṣkaram sa.u.155/154. glang po che'i sna lta bu|gajabhujasadṛśaḥ — {glang po che'i sna lta bu'i phyag brkyang nas} gajabhujasadṛśabāhumabhi\nprasārya a.śa.93ka/84; dra. {glang chen sna 'dra/} {glang po'i sna 'dra/} glang po che'i pags pa|= {glang po'i pags pa/} {glang chen pags pa} gajacarma 1. gajasya carma — {glang po che'i pags pa rlon pa'i gos 'dzin pa} gajacarmapaṭārdradhṛk vi.pra.71ka/4.131; danticarma vi.pra.52ka/4.71 2. hastacihnam — {phyag mtshan ni/} {badzra/} {rdo rje/} {ga dza tsarma/} {glang po'i pags pa} mi.ko.10ka \n glang po che'i pags pa 'dzin pa|vi. gajacarmadhṛtaḥ vi.pra.72kha/4.135; dra. {glang po che'i pags pa'i gos 'dzin pa/} glang po che'i pags pa rlon pa'i gos 'dzin pa|gajacarmapaṭārdradhṛk — idānīṃ durdāntadamanāya gajacarmapaṭārdradhṛg bhāvanocyate vi.pra.71ka/4.131. glang po che'i pags pa'i gos 'dzin pa|vi. gajacarmāmbaradharaḥ vi.pra.49kha/4.52; gajacarmapaṭadhārī vi.pra.72kha/4.134. glang po che'i pags pa'i phyag rgya|gajacarmamudrā, mudrābhedaḥ — tato vakṣyamāṇagajacarmamudrayā sahāparacaturmudrāmantrapadāni vi.pra.115ka/3.35. glang po che'i phru gu|= {glang po'i phru gu/} {glang po'i phrug gu} kalabhaḥ —{glang po che glang po che'i phru gu'i tshogs kyis bskor ba lta bu} gaja iva kalabhagaṇaparivṛtaḥ a.śa.57ka/49; vā.ṭī.93ka/52; dvipakalabhaḥ — dvipakalabhadaśanapāṇḍukomalāni… bisāni jā.mā.200/116; gajapotaḥ ma.vyu.4821. glang po che'i bres|hastiśālā ma.vyu.5609; mi.ko.141ka; dra. {glang po che'i ra ba/} {glang po che'i lhas/} {glang po'i gnas/} glang po che'i bla|gajapatiḥ ma.vyu.3700; pīlupatiḥ ma.vyu.3700. glang po che'i rmig mthil lta bu|vi. hastipadabudhnam — pātramasya hastipadabudhnaṃ sādhārakasya vi.sū.80kha/98. glang po che'i gtso bo|hastināgaḥ — rājā prasenajitkauśala ekapuṇḍarīkaṃ hastināgamabhiruhya dīrgheṇa cārāyaṇena sārathinā bhagavato darśanāya saṃprasthitaḥ a.śa.245ka/225. glang po che'i tshogs|hastikāyaḥ, caturaṅgabalakāyasyāṅgam — rājā ajātaśatruścaturaṅgabalakāyaṃ sannahya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāya a.śa.30kha/26. glang po che'i mtshan|hastilakṣaṇam, kalāviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyāsālambhadhanurvede… aśvalakṣaṇe hastilakṣaṇe… ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. glang po che'i rdzi bo|nāgaśauṇḍikaḥ — viṃśatigajān gṛhītvā nāgaśauṇḍikānāṃ sakāśāt su.pra. 50ka/100. glang po che'i ra ba|hastiśālā — adhitiṣṭhenna vṛkṣamūlahastiśālā… prāsādajentākopasthānaśālām vi.sū.78ka/95; = {glang po che'i lhas/} {glang po che'i bres/} {glang po'i gnas/} glang po che'i lag rtse|= {glang chen sna} karihastāgram, puṣkaram — puṣkaraṃ karihastāgre a.ko.3.3.186. glang po che'i shing rta|gajarathaḥ — yā gajarathe vajraśṛṃkhalā… lā śūkarasyandane mārīcī vi.pra.53ka/4.80. glang po che'i so|ibhadantaḥ, viṣāṇam — viṣāṇaṃ syāt paśuśṛṅgebhadantayoḥ a.ko.3.3.56. glang po che'i lhas|hastiśālā — upasaṃkrama mahāsattva yena hastiśālā upagṛhṇīṣvaṃ viṃśatigajān su.pra.50ka/100; = {glang po che'i bres/} {glang po che'i ra ba/} {glang po'i gnas/} glang po ches 'dul ba|nā. *hastiniyaṃsaḥ ma.vyu.3664. glang po ltar dal ba'i 'gros|pā. nāgavilambitagatiḥ, anuvyañjanabhedaḥ — aśītyanuvyañjanāni \n tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ \n tāmranakhaśca… nāgavilambitagatiśca la.vi.58ka/75. glang po gdong|= {tshogs bdag} gajānanaḥ, gaṇeśaḥ — vināyako vighnarājadvaimāturagaṇādhipāḥ \n apyekadantaherambalambodaragajānanāḥ a.ko.1.1.39. glang po 'dul sbyong mkhan|hastidamakaḥ — rājā cakravartī saṃkhyātaṃ hastidamakaṃ dūtena prakroṣyedamavocat ‘idaṃ tvayā saumya saṃkhyātaṃ hastiratnaṃ kṣiprameva sudāntaṃ kṛtvāsmākamupanayitavyam’ vi.va.138kha/1.27. glang po 'dus pa|= {glang po'i khyu} gajatā, hāstikam — hāstikaṃ gajatā vṛnde a.ko.2.8.36. glang po pa|hastipakaḥ, hastyārohaḥ — ādhoraṇā hastipakā hastyārohā niṣādinaḥ a.ko.2.8.59; dra. {glang po che 'chor ba/} {glang po che la zhon pa/} glang po mo|= {glang mo} kacā, hastinī śrī.ko.175ka \n glang po myos ma|mattamātaṅgī ba.vi.170ka \n glang po rtsal|= {glang po'i rtsal/} glang po 'dzin pa|nāgabhṛt, hastipakaḥ — klaibyakṣayānnāgabhṛto vinidrā nidrāyamānaṃ jagaduḥ kumāram a.ka.59.129. glang po zhon pa|= {glang po che la zhon pa/} glang po rin po che|hastiratnam — kimānanda daridrasattvānāṃ cakraratnena vā hastiratnena vā aśvaratnena vā maṇiratnena vā strīratnena vā gṛhapatiratnena vā pariṇāyakaratnena vā su.pa.35ka/14; ma.vyu.3623. glang po'i khyim|nā. hastināpuram, nagaram — tatrottarapaṃcālo dhano nāmnā hastināpure nagare rājyaṃ kārayati vi.va.202kha/1.77. glang po'i khyu|= {glang po 'dus pa} hāstikam, gajatā — hāstikaṃ gajatā vṛnde a.ko.2.8.36. glang po'i mgo|kumbhaḥ, gajaśiro'vayavabhūtamāṃsapiṇḍanāma — kumbhau tu piṇḍau śirasaḥ a.ko.2. 8.37. glang po'i 'gram|= {glang 'gram/} glang po'i 'gros|nāgakramaḥ lo.ko.398. glang po'i sgra|= {glang chen sgra/} glang po'i mjug ma'i rtsa|pecakaḥ, karipucchamūlopāntaḥ śrī.ko.168ka \n glang po'i snying po|hastigarbhaḥ, gandhadravyam — asti kulaputra manuṣyaloke nāgasaṃkṣobhasaṃbhavahastigarbho nāma gandhaḥ, yasya tilamātrā gulikā sakalaṃ pṛthurāṣṭraṃ janapadaṃ mahāgandhaghanābhrajālasaṃchannaṃ kṛtvā saptāhaṃ sūkṣmagandhodakadhārāvarṣamabhipravarṣati ga.vyū.47ka/141; hastigarbham — tadyathā kulaputra rājñaścakravartino hastigarbhaṃ nāma kālāgaruratnam \n tena saha dhūpitamātraḥ sarvarājñaścaturaṅgabalakāyo vihāyase tiṣṭhati ga.vyū.322kha/405. glang po'i stobs|nāgabalam, hastitulyabalam — {mang 'dzin phrag brgya na glang po'i stobs zhes bya'o} śataṃ bahulānāṃ nāgabalaṃ nāmocyate la.vi.76ka/103; ma.vyu.7963. glang po'i gdong|= {glang po gdong /} glang po'i bdag po|= {glang chen bdag po} 1. gajapatiḥ — iha yadā gajapaterbhayaṃ bhavati vi.pra.77kha/4.158 2. hastipakaḥ, hastyārohaḥ — atha hastipakotsṛṣṭaḥ kṛṣṭaprāsādapādapaḥ a.ka.28. 16 3. kuñjarapatiḥ, airāvataḥ — yasyāyayau vijayamaṇḍanaḍiṇḍimatvaṃ dānena kuñjarapateriva sādhuvādaḥ a.ka.55.6. glang po'i 'dogs pa|gajabandhanī — vārī tu gajabandhanī a.ko.2.8.43. glang po'i gnas|= {glang po che'i bres} hastiśālā — niḥsaṃśrayaḥ saṃśrayamīhamānaḥ sa hastiśālāṃ nṛpaterviveśa a.ka.59.117; = {glang po che'i ra ba/} {glang po che'i lhas/} glang po'i rna ba|nā. kuñjarakarṇaḥ, nṛpaḥ — tataḥ purīṃ takṣaśilābhidhānāṃ mahīpateḥ kuñjarakarṇanāmnaḥ \n senārajaḥpuñjavinirjitārkaṃ jetuṃ kumāraṃ visasarja rājā a.ka.59.59; dra. {glang chen rna ba/} glang po'i rna ba'i rtsa ba|cūlikā, hastikarṇamūlam — karṇamūlaṃ tu cūlikā a.ko.2.8.38. glang po'i sna|karaḥ, hastiśuṇḍaḥ — dakṣiṇaṃ madhyamāṅghulyāṃ karākāraṃ tu kārayet \n etad gajamudraṃ tu nirdiṣṭam ma.mū.253ka/289; dra. {glang chen sna/} {glang po che'i sna/} glang po'i sna 'dra|vi. gajakaraḥ — {glang po'i sna 'dra 'i brla} uru gajakaraḥ rā.pa.250ka/151; dra. {glang chen sna 'dra/} {glang po che'i sna lta bu/} glang po'i pags pa|= {glang po che'i pags pa/} glang po'i pi pi li|karipippalī, gajapippalī — karipippalī \n kapivallī kolavallī śreyasī vasi(śi)raḥ pumān a.ko.2.4.97. glang po'i pi ling|= {glang po'i pi pi li/} glang po'i dpral pa|avagrahaḥ, hastilalāṭam — avagraho lalāṭaṃ syāt a.ko.2.8.38. glang po'i phru gu|= {glang po che'i phru gu/} glang po'i phrug gu|= {glang po che'i phru gu/} glang po'i dbang po|= {glang dbang} gajapatiḥ — {glang po'i dbang po'i 'gros stabs} gajapatigatigāmī rā.pa. 250ka/151; gajendraḥ — aṅkuśamuktakā iva gajendrāḥ rā.pa.241ka/138; a.ka.68.5; nāgendraḥ; dra. {glang po'i bdag po/} glang po'i dbang po'i 'gros stabs|vi. gajapatigatigāmī, buddhasya — gajapatigatigāmī siṃhavikrāntagāmī vṛṣabhalalitagāmī rā.pa.250ka/ka/151. glang po'i mig gi zur|niryāṇam, gajāpāṅgadeśaḥ — apāṅgadeśo niryāṇam a.ko.2.8.38. glang po'i mig 'bras|īṣikā, gajacakṣurgolakaḥ — īṣikā tvakṣikūṭakam a.ko.2.8.38. glang po'i rtsal|nā. hastikakṣyam, granthaḥ — hastikakṣye mahāmeghe nirvāṇāṅghulimālike \n laṅkāvatārasūtre ca mayā māṃsaṃ vivarjitam la.a.157kha/105; śi.sa.76ka/74; {glang po'i rtsal zhes bya ba theg pa chen pa'i mdo} hastikakṣyanāmamahāyānasūtram ka.ta.207. glang po'i tshogs|= {glang po che'i tshogs} 1. hāstikam, hastisamūhaḥ — hāstikaṃ gajatā vṛnde a.ko.2.8.36; mi.ko.44kha 2. hastikāyaḥ, caturaṅgabalakāyāntargatabalakāyaviśeṣaḥ ma.vyu.3638. glang po'i zas|= {byang chub ljon shing} kuñjarāśanaḥ, bodhivṛkṣaḥ — bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ \n\n aśvatthe a.ko.2.4.20. glang po'i rus pa|• saṃ. gajāsthi, gajasya asthi \n\n• vi. gajāsthikam — jāpaviṣayaṃ prakāśate \n\n sphaṭikena stambhanaṃ jāpyam… varṣārpaṇaṃ gajāsthikaiḥ he.ta.29ka/96. glang po'i lag pa|śuṇḍaḥ, karikaraḥ śrī.ko.180kha; dra. {glang po che'i sna/} {glang po'i sna/} glang pos byin|nā. nāgadattaḥ, nṛpaḥ ba.a.4, 14; dra. mo.ko.533. glang spu can|= {'byung po'i skra} golomī, bhūtakeśaḥ mi.ko.61kha \n glang phrug|= {glang po'i phru gu glang po che'i phru gu} kalabhaḥ, kariśāvakaḥ — kalabhena mahāhastī samāhūtaḥ a.ka.47.92; {glang po che glang po che'i phru gu'i tshogs kyis bskor ba lta bu} gaja iva kalabhagaṇaparivṛtaḥ a.śa.57ka/49; kalabhaḥ kariśāvakaḥ a.ko.2.8.35; dvipakalabhaḥ — dvipakalabhadaśanapāṇḍukomalāni… bisāni jā.mā.200/116; gajapotaḥ ma.vyu.4821; kārujaḥ śrī.ko.176kha \n glang bu|balīvardaḥ, vṛṣaḥ — dāmneva balīvardāḥ kīlake abhi.sphu.112ka/802; vṛṣaḥ — vidhāya dayayā teṣāṃ draviṇairadaridratām \n sa vṛṣāṇāṃ vṛṣarataḥ kleśamuktimakārayat a.ka.24.96. glang bres|1. = {ba lang gnas} gośālā ma.vyu.5612; mi.ko.141ka 2. = {glang po che'i bres/} glang dbang|= {glang po'i dbang po/} glang mo|1. = {glang chen mo/} {glang po che mo} hastinī atrāntare samānītā sagarbhā hastinī vanāt a.ka.14.55; kariṇī a.ka.25.54; bandhakī — sā bandhakī karoti na kuñjarasya… vimohadīkṣām a.ka.66.93; ibhā — kareṇuribhyāṃ strī nebhe a.ko.3.3.52; kareṇuḥ — dhenukā tu kareṇvāñca a.ko.3.3.15 2. = {rdzing /} {rdzing bu} puṣkariṇī, jalāśayaḥ — catvāri saptarātrāṇi tataḥ puṣkariṇījalaiḥ \n gatvā… dadarśa phaṇinaḥ puraḥ a.ka.67.24. glang mo skyes|= {glang po} mataṅgajaḥ, gajaḥ a.ko.2.8.34. glang myos|= {glang po che myos pa} mattebhaḥ, mattahastī — śakro ghātukamattebho varṣukābdo ghanāghanaḥ a.ko.3.3. 110; mattamātaṅgaḥ — kutīrthyā eva mattamātaṅgāḥ ta.pa.323kha/1114; prabhinnaḥ — prabhinno garjito mattaḥ a.ko.2.8.36; dra. {glang chen smyos pa/} glang rdzi|1. = {ba lang skyong ba} gopaḥ, gopālaḥ — barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ me.dū. 142kha/1.15; govindaḥ śa.ko.257; dra. {glang rdzir grags} 2. = {glang po che'i rdzi bo/} glang rdzir grags|= {khyab 'jug} govindaḥ, viṣṇuḥ a.ko.1.1.14. glang zas|gajabhakṣyā, sallakī — gajabhakṣyā tu suvahā surabhī rasā \n maheraṇā kundurukī sallakī hlādinīti ca a.ko.2.4.124. glang bzi|= {glang myos} mattaḥ, mattahastī — prabhinno garjito mattaḥ a.ko.2.8.36. glang ru|1. = {ba lang gi rwa co} gośṛṅgam bo.ko. 422/mo.ko.367; 2. (nā.) gośṛṅgaḥ, parvataḥ — {'phags pa glang ru lung bstan pa zhes bya ba theg pa chen po'i mdo} āryagośṛṅgavyākaraṇanāma mahāyānasūtram ka.ta.357. glang ru'i brtul zhugs can|vi. gośṛṅgavratī, gośṛṅgavratadhārī tīrthikaḥ ma.vyu.3542. glang shu|maṇḍalam, rogaviśeṣaḥ — gaṇḍīrakācitrakamārkavārkakuṣṭhadrumatvaklavaṇaiḥ samūtraiḥ \n tailaṃ pacenmaṇḍaladadrukuṣṭhe etad vraṇārukiṭibhāpahāri yo.śa.37. glang sen|hastinakhaḥ, durgadvārāvaraṇārthaḥ nimnonnataḥ khātoddhṛtamṛtkūṭaḥ mi.ko.140kha \n glang ser skya|kapilā, goviśeṣaḥ — kapilāsahasrāṇi rūpyapādāni sauvarṇaśṛṅgāni kā.vyū.213kha/273. glan pa|• saṃ. 1. = {byug pa} lepanam — gomayamṛdā stambhasuṣire… lepanam vi.sū.96ka/115 2. = {lhan pa rgyab pa} āsyāṃ dānam — {phyogs der gos glan par bya'o} tatra pradeśe vastrasyāsyāṃ dānam vi.sū.70kha/87; {gal te 'dir gser gyi lhan pas glan par mdzad na} yadi suvarṇapaṭṭo dātavyaḥ lo.ko.399; {de la lhan thabs su glan no} āsevakānāmatra dānam vi.sū.67ka/84 3. parihāraḥ — {lan glan pa} ānṛṇyam jā.mā.139/81; {lan glan pa} nirākṛtam lo.ko.2296 4. *bandhanam — {lhung bzed glan pa la nan tan bya'o} anutiṣṭhet pātrabandhanam vi.sū.7kha/8; \n\n• bhū.kā.kṛ. 1. = {byugs pa} anuliptaḥ — {shas glan pa} māṃsenānuliptaḥ śi.sa. 49ka/46 2. dattam — {ma glan pa} adattam vi.sū.25kha/32. glan par bya|1. pratiharet — avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ sū.a.191ka/89 2. lepanam — gomayamṛdā stambhasuṣire… lepanam vi.sū.96ka/115 3. gaḍakadānam — {bu gu glan par bya'o} chidrergaḍakadānam vi.sū.96kha/116 4. āsyāṃ dānam — {phyogs der gos glan par bya'o} tatra pradeśe vastrasyāsyāṃ dānam vi.sū.70kha/87. glam pa|= {klam/} glal|= {glal ba/} glal ba|jṛmbhaḥ — jāḍyaṃ sajṛmbhaṃ janayatyajasram a.ka.22.43; jṛmbhā — ucchvasinīnāmabhilāṣadīkṣāṃ jṛmbhājuṣām a.ka.108.14; vijṛmbhā ma.vyu.4060; jṛmbhikā — jṛmbhikāṃ devadattaḥ karoti vi.pra.238kha/2.44; vijṛmbhaṇam jā.mā.150/87; vijṛmbhitam — kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate… kvacidvijṛmbhitena la.a.97ka/43. glal bar byed|= {glal bar byed pa/} glal bar byed pa|• kri. jṛmbhate — sotkaṇṭhā iva jṛmbhante mañjaryaḥ śvasanākulāḥ a.ka.64.105 \n\n• saṃ. vijṛmbhikā — tadyathā aratiḥ, vijṛmbhikā, cetaso līnatvam, tandrī… abhi.sphu.135ka/844. glal byed pa|= {glal bar byed pa/} gling|1. dvīpaḥ, o pam \ni. jalaveṣṭitabhūmiḥ — na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; {'dzam bu'i gling} jambūdvīpaḥ a.śa.232kha/214 \nii. śaraṇasthānam — {khyod ni chu bos bdas pa'i gling} tvamoghairuhyamānānāṃ dvīpaḥ śa.bu.98; ma.vyu.1749; dvīpatā — {gling med pa rnams la gling} dvīpatā advīpeṣu śi.sa.157ka/151 2. = {gling ma} pulinaḥ, o nam, toyotthitadvīpanāma — nadyuttīrṇaśca bodhisattvaḥ pulinaṃ nirīkṣate sma upaveṣṭukāmaḥ la.vi.133ka/196; dvīpo'striyāmantarīpaṃ yadantarvāriṇastaṭam \n\n toyotthitaṃ tatpulinam a.ko.1.12.9. gling chen|= {gling chen po/} gling chen po|= {gling chen} mahādvīpaḥ 1. mahān dvīpaḥ bo.ko.423; śa.ko.258 2. samādhiviśeṣaḥ — ākārakaro nāma samādhiḥ… mahādvīpo nāma samādhiḥ… ebhiḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ samādhibhiḥ samanvāgataḥ kā.vyū. 222ka/284. gling bdag mchog|dvīpāgrādhipaḥ — dvīpāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ ra.vi.1.98. gling ldan|= {chu klung} dvīpavatī, nadī — nadī sarit \n taraṅgiṇī śaivalinī taṭinī hradinī dhunī \n\n srotasvinī dvīpavatī sravantī nimnagā'pagā a.ko.1.12.31. gling ldan ma|= {gling ldan/} gling phra mo|antardvīpaḥ — caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanam la.vi.51kha/69. gling bu|vaṃśaḥ, vādyabhedaḥ — imāṃśca veṇūn paṇavāṃ sughoṣakāṃ mṛdaṅgavaṃśāṃśca saṅgītavāditām la.vi.106kha/154; veṇuḥ — veṇuvīṇāmṛdaṅgādivinodairmadanirbharāḥ a.ka.62.65. gling bu ba|= {gling bu 'bud} veṇudhmaḥ, vāṃśikaḥ — {gling bu ba dang gling bu 'bud} veṇudhmāḥ syurvaiṇavikāḥ a.ko.2.10.13. gling bu 'bud|= {gling bu ba} vaiṇavikaḥ, vāṃśikaḥ — {gling bu ba dang gling bu 'bud} veṇudhmāḥ syurvaiṇavikāḥ a.ko.2.10.13. gling ma|pulinam, toyotthitadvīpanāma — dvīpo'striyāmantarīpaṃ yadantarvāriṇastaṭam \n\n toyotthitaṃ tatpulinam a.ko.1.12.9; ma.vyu.7109; pulinaḥ mi.ko.142ka \n gling med|= {gling med pa/} gling med pa|vi. advīpaḥ — {gling med pa rnams la gling} dvīpatā advīpeṣu śi.sa.157ka/151. gling gzhan rgyu|= {gru'i tshong pa} sāṃyātrikaḥ, potavaṇik mi.ko.51ka \n gling gzhan nas skyes pa|vi. dvīpāntarajaḥ — {gling gzhan nas skyes pa'i tshul byed mi 'dra ba} bhinnakalpadvīpāntarajaḥ ma.vyu.8895. gling bzhi|catvāro dvīpāḥ, sumeruparvatasya paritaḥ sthitāḥ catvāro dvīpāḥ; tadyathā — {shar lus 'phags po} pūrvavidehaḥ, {lho 'dzam bu gling} dakṣiṇajambūdvīpaḥ, {nub ba glang spyod} aparagodānīyaḥ, {byang sgra mi snyan} uttarakuruḥ ma.vyu.3045. gling bzhi pa|caturdvīpakaḥ — caturdvīpakasāhasradvitrisāhasrakopamaḥ \n kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ abhi.a.5.4; caturdvīpikā — {gling bzhi pa'i 'jig rten gyi khams nas} caturdvīpikāyā lokadhātoḥ da.bhū.273ka/63; cāturdvīpakaḥ — cāturdvīpakānāṃ ca sattvānāmābharaṇavikṛtaiḥ da.bhū.257kha/53; cāturdvīpikā — {gling bzhi pa dbu ma} madhyamā cāturdvīpikā ga.vyū.215kha/295. gling bzhi pa chen po|caturmahādvīpakaḥ — {gling bzhi pa chen po'i 'jig rten gyi khams} caturmahādvīpako lokadhātuḥ lo.ko.400. gling bzhi po'i bdag po|caturdvīpapatiḥ, caturṇāṃ dvīpānāmadhipatiḥ — jambudvīpapatiśśrīmān caturdvīpapatirvaraḥ sa.du.197/196; = {gling bzhi la dbang ba/} {gling bzhi'i dbang phyug/} gling bzhi la dbang ba|caturdvīpādhipatiḥ — rājā bhavati cakravartī caturdvīpādhipatiḥ da.bhū.193ka/18; caturdvīpeśvaraḥ — {rgyal po 'di ni gling bzhi la dbang ba yin} ayaṃ rājā caturdvīpeśvaraḥ vi.va.171ka/1.59; ga.vyū.119kha/207; = {gling bzhi'i dbang phyug gling bzhi po'i bdag po/} gling bzhi sa'i bdag po|= {gling bzhi po'i bdag po} caturdvīpamahīpatiḥ, caturṇāṃ dvīpānāmadhipatiḥ — sukhaṃ viharatastasya meroḥ kanakasānuṣu \n bahuśakro yayau kālaścaturdvīpamahīpateḥ a.ka.4.51; = {gling bzhi la dbang ba/} {gling bzhi'i dbang phyug/} gling bzhi'i 'khor los sgyur pa|caturdvīpakacakravartī — rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca sa.pu.3kha/3. gling bzhi'i 'jig rten gyi khams|cāturdvīpako lokadhātuḥ ma.vyu.3046. gling bzhi'i dbang phyug|caturdvīpeśvaraḥ — rājā bhaveddhārmiko'sau caturdvīpeśvaraḥ prabhuḥ śi.sa.163ka/156; = {gling bzhi la dbang ba/} {gling bzhi po'i bdag po/} gling la rnam par blta ba|pā. dvīpavilokitam, mahāvilokitaprabhedaḥ — bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma… tadyathā kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitaṃ ca la.vi.12kha/14. glu|1. gītam, gānam — na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; geyam — vadhūjanamukhodgatam… geyam kā.ā.3.182; gītiḥ — gītiṃ navīnāṃ vitanoṣi kāṃcit a.ka.59.130; gītikā vi.pra.48kha/4.51; gam śrī.ko.172kha. 2. (nā.) gītā \ni. granthaḥ — gītāsiddhāntapurāṇādayo dharmāḥ pustake likhitāḥ vi.pra.141ka/1.40 \nii. = {glu ma} devī — lāsyā mālā tathā gītā nṛtyā devyaścatuṣṭayāḥ sa.du.161/160. glu mkhan|gāyanaḥ, gāyakaḥ eṣa durvyasanī… puṣṇāti viṭaceṭakagāyanān a.ka.64.19. glu mkhas pa|vi. gītakuśalaḥ — sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitāni abhūvan gītakuśalāni nṛttakuśalāni rā.pa.245kha/144. glu gar|1. = {glu dang gar} nṛtyagītam — {glu gar de bzhin rol mo dang} nṛtyagītaistathā vādyaiḥ jñā.si.1.69; nṛttagītam — pravṛttanṛttagītahāsyalāsyavāditram jā.mā.147/85 2. saṃgītam — vaneṣu kṛtasaṃgītaṃ harṣayiṣyati te manaḥ jā.mā.101/60. glu rta|=({p+lu ta} ityasya bhra.pā.) plutaḥ — ādiśabdena padavicchedaplutodāttādiparigrahaḥ ta.pa.213ka/896. glu blang|kri. gīyate — {legs par glu blang gar kyang bya} gīyate nṛtyate param he.ta.19kha/62. glu blang ba|= {glu blang /} glu blang bar bya|kri. 1. gīyate — {spyan la sogs pa rnams kyis glu blang bar bya'o} locanādibhirgīyate he.ta.5kha/14 2. geyaṃ kārayet — {la lar glu yang blang bar bya} kvacidgeyaṃ tu kārayet gu.si.6.18. glu blangs|= {glu blangs pa/} {glu blangs nas} anugāyya — laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi la.a.56kha/2. glu blangs pa|= {glu blangs} kri. agāyat — sahasaiva vikāreṇa rāgādvismṛtasaṃvṛtiḥ \n agāyat a.ka.14.122; anugāyati sma — gāthābhigītairanugāyati sma la.a.56kha/1. glu dbyangs|= {glu'i dbyangs} saṅgītiḥ — apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite la.vi.8ka/8; stutisaṃgītisaṃcoditaḥ ga.vyū.193ka/275; saṅgītighoṣaḥ — kinnarasaṃgītighoṣā madhuratvāt sū.a.183ka/78; gītam — mayā saṃprati vīṇāyāṃ yojitā gītasāraṇā a.ka.80.6; gītasvaraḥ — ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1; gītiḥ — sa dṛṣṭvā gītikuśalaṃ gāndharvikagaṇottamam a.ka.80.85; geyam — {glu dbyangs kyi rgyal po} geyarājā ma.vyu.3593; gānam — gītaṃ gānamime same a.ko.1.7.14; gītā — {ye shes chen po'i glu dbyangs} mahājñānagītā ma.vyu.4322. glu dbyangs kyi khang pa|saṅgītiprāsādaḥ ma.vyu.5563; mi.ko.140kha; = {glu dbyangs len pa'i khang bzangs/} glu dbyangs kyi rgyal po|nā. geyarājā, nṛpaḥ ma.vyu.3593. glu dbyangs khang|= {glu dbyangs kyi khang pa/} glu dbyangs mkhan|= {sad byed} vaitālikaḥ, bodhakaraḥ mi.ko.49ka \n glu dbyangs zla ba|āśvayujaḥ, āśvinamāsaḥ — āśvina iṣo'pyāśvayujo'pi a.ko.1.4.18. glu dbyangs len pa|upagītam — bhṛṅgopagītakusumāni a.ka.56.19; saṅgītiḥ — {glu dbyangs len pa'i khang bzangs} saṅgītiprāsādaḥ la.vi.104ka/151. glu dbyangs len pa'i khang bzangs|saṅgītiprāsādaḥ — saṅgītiprāsāde pūrvābhimukhaḥ sthitvā la.vi.104ka/151; = {glu dbyangs kyi khang pa/} glu ma|nā. gītā, pūjādevī — dvādaśapūjādevīnām… nṛtyā vādyā gandhā mālā dhūpā dīpā naivedyā akṣatā lāsyā hāsyā gītā kāmā vi.pra.31ka/4.4. glu ma'i phyag rgya|gītāmudrā — gītāmudrāṃ baddhvaivaṃ vadet sa.du.143/142. glu len|= {glu len pa/} glu len pa|• kri. = {glu len} gāyati — purastātsthitvā nṛtyati gāyati vādayate a.śa.200kha/185; gīyate — gītanāṭyābhyāṃ gīyate nṛtyate param he.ta.19kha/62 \n\n• saṃ. gītam — mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām jā.mā.101/60; gānam vi.sū.53ka/68; upagītam — athāyayau bhṛṅgagaṇopagītaḥ sindūrapūrāyitakiṃśukaśrīḥ a.ka.59.18; \n\n• vi. gāyantī — janapadakalyāṇyā gāyantyā madhuraṃ gītasvaram śi.sa.141kha/136. glu len par byed|= {glu len byed} kri. gāyati nā.nā.216ka/22; gīyate — asmatpure siddhavilāsinībhiryadgīyase a.ka.108.35. glu len byed|= {glu len par byed/} glu len ma|= {seng ldeng} gāyatrī, khadiravṛkṣaḥ — gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ a.ko.2.4. 49. glum|golakaḥ — kundaṃ dharmodayākhyātaṃ golako'mṛtaṃ gīyate \n yā surā vajrayoginyo yo madaḥ sa ca herukaḥ sa.u.26.12; = {chang gi sbang ma'i glum} cho.ko.141. glu'i sgra|gītaśabdaḥ — vividhāḥ śabdā niścaranti … hastiśabdā vā… gītaśabdā vā sa.pu.133ka/210. glu'i mchod pa|gītopahāraḥ — codayanti tato devyo nānāgītopahārataḥ he.ta.24ka/78. glu'i de kho na nyid|gītitattvam — {glu'i de kho na nyid ces bya ba} gītitattvanāma ka.ta.1207. glu'i mdun sa|gītagoṣṭī, saṅgītagoṣṭī — {glu yi mdun sar khyod la mig/} {gtad pas}… {der} tvadarpitadṛśastasyāṃ gītagoṣṭyām kā.ā.2.260. glu'i dbyangs|= {glu dbyangs/} glur blangs|= {glur blangs pa/} glur blangs pa|= {glu ru blangs pa} 1. gītam — aho nu rājaputryā tadgītaṃ sādhu subhāṣitam a.ka.107.11 2. = {do ha} dohā — {thugs kyi gsang ba glur blangs pa zhes bya ba} cittaguhyadohanāma ka.ta.2443. gle gdams pa|= {sle 'dams pa} saṃbhinnavyañjanam, vyādhiviśeṣaḥ ma.vyu.9514; = {gle 'dams pa/} gle 'dams pa|= {sle 'dams pa} \n\n• saṃ. saṃbhinnavyañjanam, vyādhiviśeṣaḥ mi.ko.52kha; = {gle gdams pa} \n\n• vi. saṃbhinnavyañjanā — nāstyasyāḥ prarohaṇadharmateti ca \n ubhayavyañjanā saṃbhinnavyañjanā… nimittamātrabhūtavyañjanā vi.sū.11kha/12; ma.vyu.8927. glegs|= {glegs bu/} glegs pa|= {glegs bu} paṭṭaḥ — {yid kyi glegs la bris pa} manaḥpaṭṭe likhitam a.ka.28.58. glegs bam|1. pustakam \ni. = {dpe cha} granthaḥ — likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā a.sā.49ka/28; dharmaṃ mukhoddeśato vā pustakagataṃ vā dadāti bo.bhū.76ka/88 \nii. hastacihnaviśeṣaḥ — g.{yon na glegs bam bsnams pa} vāme pustakadhāriṇaḥ sa.du.167/166 2. = {glegs bu} paṭṭaḥ — caturṇāṃ ratnānāṃ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā suvarṇapaṭṭeṣu likhitā a.sā.443ka/250; patram — {gser gyi glegs bam la bris te} suvarṇapatreṣvabhilikhya a.śa.109ka/99. glegs bam klag pa|pustakapāṭhaḥ — {glegs bam klag pa'i thabs} pustakapāṭhopāyaḥ ka.ta.4252. glegs bam du gyur|= {glegs bam du gyur pa/} glegs bam du gyur pa|vi. = {glegs bam du byas pa} pustakagatam — dharmamukhānyanantāni pustakagatāni karatalagatāni bhavanti śi.sa.106kha/105. glegs bam du byas|= {glegs bam du byas pa/} glegs bam du byas pa|vi. = {glegs bam du gyur pa} pustakagatam — dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā sa.pu.106ka/169. glegs bu|= {glegs} 1. paṭṭaḥ — {rdo'i glegs bu} śilāpaṭṭaḥ a.ka.10.51; paṭṭikā — puṃsāṃ lalāṭavipulopalapaṭṭikāsu a.ka.7.44; {zangs glegs kyis mtshan rkang pa yis} tāmrapaṭṭāṅkapādena a.ka.6.83; {sgo glegs} kapāṭam a.ka.6.143 2. patram — {smyig ma'i glegs bu} vaṃśapatram vi.sū.74kha/91; {gser gyi glegs bu la bris} suvarṇapatralikhitam a.ka.47.26 3. maṇḍalam — maṇḍalārdhamaṇḍalameṣu kurvīta vi.sū.69ka/86; maṇḍalakam — prathama eṣāṃ trikaiḥ dvitṛtīyamaṇḍalakatvam \n ardhacaturthamaṇḍalakaṃ dvitīye \n tṛtīye pañcamamaṇḍalakatvam vi.sū.23kha/28 4. khaṇḍaḥ — {glegs bu gcig pa byin gyis brlab par mi bya'o} naikakhaṇḍamadhitiṣṭhet vi.sū.67ka/84. glegs bu phyed|ardhamaṇḍalam — maṇḍalārdhamaṇḍalameṣu kurvīta vi.sū.69ka/86. glegs bu'i 'phro|=(?) patramukham — patramukhamasya ( pratyāstaraṇasya) kurvīta vi.sū.67ka/84. glegs 'bu mkhan|patracchedikaḥ ma.vyu.3792. gleng|= {gleng ba/} {gleng nas} samāmantrya — prayātaste samāmantrya viśrāntyai kānanāntaram a.ka.25.22. gleng gyur|= {gleng gyur pa/} gleng gyur pa|=({gleng 'gyur ba} ?) vi. kathyamānaḥ — śrutametanmayā deva kathyamānaṃ vanecaraḥ a.ka.4.30. gleng ba|= {gleng} \n\n• kri. (saka.; varta., bhavi; bhūta., vidhau {glengs}) codayati — {ltung bas gleng} āpattyā codayati śi.sa.56ka/54 \n\n• saṃ. codanam — codanagatājñā vi.sū.31ka/39; codanā — ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame \n madhye vyatikrame'vasādanā bo.bhū.50ka/59; saṃcodanā — {gleng zhing sma dbab pa'i snyan par smra ba} saṃcodanāvasādanī priyavāditā bo.bhū.117ka/157; coditam — {gleng bas khas blangs na mthar thug pa yin no} pratijñānaṃ coditena niṣṭhā vi.sū.91kha/109; uktiḥ mi.ko.62kha; {gang yang bud med rang nyid ni/} {gleng ba skal bzang nyams pa'i rgyu} strīṇāṃ yadyapi saubhāgyabhaṅgāya praṇayaḥ svayam a.ka.6.164. gleng ba po|vi. codakaḥ, codanakartā — codakaḥ pṛcchati abhi.sphu.312ka/1189. gleng bar gyur pa|= {gleng gyur pa/} gleng bar bya|kri. codayet — nākāmamatrainaṃ codayet vi.sū.58ka/74. gleng bar byed|= {gleng bar byed pa/} gleng bar byed pa|• kri. = {gleng bar byed} codayati — pudgalañcodayati smārayati bo.bhū.75kha/87. \n\n• vi. codakaḥ — bodhisattvaḥ… codako bhavati \n smārako bhavati bo.bhū.127kha/164. gleng bar mi bya|acodanam — acodanaṃ vipattyā bhikṣoḥ vi.sū.87ka/105. gleng gzhi|1. nidānam \ni. prastāvanā — {gleng gzhi'i le'u} nidānaparivartaḥ sa.pu.12kha/20; ra.vi.75kha/3; bhāṣaṇenaiva nidānoddeśasyoccāraṇena saṃpādanīyatvaṃ jñapteśca vi.sū.58ka/72; {tir+tha gleng gzhi lung dang ni/} {drang srong mu stegs lci ba'o} nipā(dā)nāgamayostīrthamṛṣijuṣṭe jale gurau a.ko.3.3.86; mi.ko.88ka; upodghātaḥ — {dang po gleng gzhi'i le'u las} prathamam upodghātapaṭale gu.si.23/16 \nii. = {gleng gzhi'i sde} dvādaśavidhapravacaneṣu ekam — itivṛttakaṃ jātakam adbhutaṃ ca \n nidāna aupamyaśataiśca sa.pu.19kha/30; nidānaṃ sotpattikaśikṣāprajñaptibhāṣitasaṃgṛhītaṃ vinayapiṭakam, avadānādikaṃ tasya parivāraḥ abhi.sa.bhā.6969kha/96; dra. {gleng gzhi'i sde} 3. utpattiḥ — {dge slong dag khyed cag chu bo gang gA'i gleng gzhi nyan par 'dod dam} icchatha bhikṣavo nadyā gaṅgāyā utpattiṃ śrotum vi.va.154ka/1.42. gleng gzhi'i sde|pā. nidānam, dvādaśavidhapravacaneṣu ekam — nidānaṃ yatkiṃcideva pudgalam uddiśya bhāṣitaṃ sotpattikaśikṣāprajñaptikabhāṣitaṃ vā abhi.sa.bhā.69ka/95; dra. {gleng gzhi/} gleng gzhi'i le'u|nidānaparivartaḥ — saddharmapuṇḍarīke dharmaparyāye nidānaparivarto nāma prathamaḥ sa.pu.12kha/20; nidānaparivartaḥ prathamaḥ rā.pa.242ka/140. gleng langs|samudāhāraḥ — evaṃrūpāntarākathāsamudāhāro'bhūt abhi.sphu.256ka/1066. gleng bslang|= {gleng bslang ba/} gleng bslang ba|prastāvaḥ, prastāvanā — {gtam gleng bslang ba} kathāprastāvaḥ jā.mā.210/122; upodghātaḥ — saṃvarāvatārakathāṃ grāhayitumupodghātaṃ racayannāha bo.pa.4; prastutam — {yul dang phyogs rnams kyi gtam gleng bslang ba'i tshe} prastutāsu digdeśakathāsu jā.mā.237/137; prastāvāgatam — {gtam gleng bslang ba} saṃkathāprastāvāgatam jā.mā.208/121. glengs|1. {gleng} ityasya vidhau 2. {gleng} ityasya bhūta.; = {glengs pa/} {glengs nas} upanikṣipya — tadadhikaraṇaṃ saṅghamadhye upanikṣipya na ekāntīkṛtam vi.va.150kha/1.38. glengs pa|• kri. paryanuyuṅkte — avyākṛtasambandhena paryanuyuṅkte abhi.sphu.110ka/797. \n\n• bhū.kā.kṛ. coditam — ‘kiṃ vedaṃ dravyata iti kiṃ vā prajñaptitaḥ’ iti codite, ācārya āha abhi.sphu.313kha/1192; adhikṛtam — pūrvādhikṛte sarvatragārthe ślokaḥ sū.a.134kha/9. glen|= {glen pa/} glen lkugs|vi. eḍamūkaḥ — eḍamūkastu vaktuṃ śrotumaśikṣite a.ko.3.1.36. glen pa|• vi. = {mi shes/} {rmongs pa} mūḍhaḥ, vivekaśūnyaḥ — mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ bo.a.8.77; mūrkhaḥ — parapiṇḍāśino dāsā mūrkhāḥ bo.a.7.57; ajñaḥ — ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ a.ko.3.1.46; jaḍaḥ ma.vyu.8888; visaṃjñaḥ — jātyandhabhāvā badhirā visaṃjñāḥ śi.sa.50kha/48; tautaḥ — {glen pa'i gtam} tautākhyānam pra.a.48kha/55. \n\n• saṃ. \ni. mohaḥ — {glen pa'i dra ba} mohajālā kā.vyū.223ka/285; {skyes bu glen pa} mohapuruṣaḥ la.a.156ka/103 \nii. = {glen pa nyid} jaḍatvam, jāḍyam — manuṣyabhāvatvam upetya cāpi andhatvabadhiratvajaḍatvameti sa.pu.38ka/68; maurkhyam — durgatirnīcatā maurkhyaṃ yayaiva ātmonnatīcchayā bo.a.8.127. glen pa nyid|jāḍyam lo.ko.401. glen pa'i gtam|tautākhyānam pra.a.158ka/171; tautopākhyānam pra.a.48kha/55. glen pa'i dra ba|mohajālā — {glen pa'i dra ba zhes bya ba'i gnyid kyis non par byas so} mohajālā nāma nidrāti kā.vyū.223ka/285. glebs|= {glebs pa/} glebs pa|cipiṭīkṛtaḥ; = {leb par byas zin pa} cho.ko. 141; {mnan nas leb mor byas pa} da.ko.132; dra. {lus glebs 'dra} ślipāṭakaḥ (?) vi.sū.5ka/5; {lus glebs pa 'dra ba} vipāṭakaḥ (?) ma.vyu.8818. glo|1. = {rtsib logs} pārśvam, kakṣādhobhāgaḥ — {glo g}.{yas pa} dakṣiṇena pārśvena śrā.bhū.6ka/11 2. kāsaḥ, rogaviśeṣaḥ yo.śa.32; kāsastu kṣavathuḥ a.ko.2.6.52 3. = {glo ba/} glo dkar khra ma|= {glo skar khra ma/} glo skar|= {skar khung} gavākṣaḥ, vātāyanam mi.ko.141ka; = {skar khung dra ba can/} {glo skar khra ma/} glo skar khra ma|= {skar khung} vātāyanam, gavākṣaḥ a.ko.2.2.9. glo skyes|āgantukaḥ ma.vyu.6937. glo 'grams pa|kṣataḥ, vyādhiviśeṣaḥ ma.vyu.9513; mi.ko.52kha \n glo sgo|= {logs sgo} pakṣadvāram mi.ko.140kha; {khang pa'i logs zur du yod pa'i sgo} bo.ko.429. glo bcing ba|pārśvabandhanam — na carmapaṭṭena pārśvabandhanaṃ kurvīta vi.sū.52kha/67. glo 'dogs|= {ral gri} kaukṣeyakaḥ, khaḍgaḥ mi.ko.46kha \n glo rdol|vi. sacchidraḥ — {glo rdol bum pa'i chu bzhin du/} {dran pa la ni de mi gnas} sacchidrakumbhajalavanna smṛtāvavatiṣṭhate bo.a.5.25. glo ba|1. klomam, phupphusaḥ — tatrādhyātmamupādāya \n tadyathā — keśā romāṇi… hṛdayaṃ plīhakaṃ klomam śrā.bhū./203; klomakaḥ — santi asmin kāye keśā romāṇi… hṛdayaṃ plīhā klomaka antrāṇi vi.va.184kha/2.109; vṛkkāhṛdayaṃ klomakaṃ tathā \n khādyamānaṃ kṛmiśataiḥ vi.va.291kha/1.114; phupphusaḥ — ayaṃ kāyo viṣṭhādyaśucibhājanam \n atyāntrākulaṃ hyudaraṃ sayakṛt phupphusākulam śi.sa.51ka/48 2. = {yid} hṛt — {bdag ni mchog tu glo ba dga' zhing mchis} parā ca nastuṣṭiravasthitā hṛdi śa.bu.152; dra. {glo ba nye ba/} {glo ba re/} {glo bar chud pa/} glo ba nye|= {glo ba nye ba/} glo ba nye ba|• saṃ. anurāgaḥ, prītiḥ — abhivardhayase svakīrtiśobhāmanurāgaṃ jagato hitodayaṃ ca jā.mā.249/144; bhaktiḥ — bhaktirmayi ca darśitā jā.mā.242/140. \n\n• vi. anuraktaḥ — {'bangs glo ba nye ba rnams la} anuraktānāṃ prajānām jā.mā.81/48. glo ba mi ches pa|vi. = {yid mi ches pa} sāśaṅkaḥ — ataḥ sāśaṅkānyatra no hṛdayāni jā.mā.259/150. glo ba ring ba|vi. aparādhī — tena adattādāyināṃ puruṣāṇāṃ caurāṇām… aparādhinām ga.vyū.192ka/273. glo ba re|manorathaḥ — {bdag gi yul 'dir dgung char dbab tu glo ba re lags so} me vijite devo varṣet a.śa.40ka/35. glo ba la gnas|= {glo ba la gnas pa/} glo ba la gnas pa|klomakāśī, nārakīyapakṣibhedaḥ — evamarthānurūpasaṃjñā dantotpāṭakā nāma, kaṇṭhanāḍyapakarṣakā nāma \n klomakāśinaḥ śi.sa. 45ka/42. glo ba'i glog pa|= {mgo'i glog pa/} glo bar chud pa|kri. jānāti — tasya mama bhagavannatyayaṃ jānato'tyayaṃ paśyataḥ atyayam atyayataḥ vi.va.143ka/1.1.32. glo bug|= {bu ga} suṣiram, vivaram — atha kuharaṃ suṣiraṃ vivaraṃ bilam \n chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ a.ko.1.9.1. glo bur|• kri.vi. = {glo bur du} akasmāt — akasmānmṛtyurāyāto hā hato'smi bo.a.7.8; akāṇḍam; akāṇḍe — {glo bur du bdag ci la gdung} kimakāṇḍe rujanti mām kā.ā.2.126. \n\n• vi. = {glo bur ba} ākasmikaḥ, acintitaḥ — ākasmikamahāśaniḥ bo.a.2.34; akāṇḍaḥ — na hyasau kevalo'kāṇḍa iti \n… akāṇḍa iti prastāvamantareṇa ta.pa.358ka/436; āgantuḥ — yasmān malāstvāgantavo matāḥ ta.sa.125ka/1082; āgantukaḥ, o kī — evamāgantuko'smīti na mayā pratyavekṣitam bo.a.2.39; ma.ṭī.300ka/167. \n\n• saṃ. = {glo bur ba nyid} āgantukatā — doṣāgantukatāyogād guṇaprakṛtiyogataḥ ra.vi.1.51. glo bur gyi dri ma|= {glo bur dri ma/} glo bur du|= {glo bur/} glo bur du byung|= {glo bur du byung ba/} glo bur du byung ba|vi. āgantukaḥ — āgantukadhātūnāṃ ṣaḍaṃśaṃ deyaṃ yoginyādipūjārtham vi.pra.181ka/3.198. glo bur du 'ong|= {glo bur du 'ong ba/} glo bur du 'ong ba|vi. āgantukaḥ — asti te mahārāja vijite kaścidvihāro yatrāgantukā gamikāśca bhikṣavo vāsaṃ kalpayiṣyanti a.śa.46ka/39; = {glo bur du lhags pa/} glo bur du 'ongs|= {glo bur du 'ongs pa/} glo bur du 'ongs pa|āgantukaḥ — āgantukaṃ pratyavekṣyāvāsikānāmārocayecchayanāsanārtham vi.sū.10kha/11; atithiḥ — atithijanopayuktaśeṣeṇa jā.mā.62/37; = {glo bur du lhags pa/} glo bur du lhags|= {glo bur du lhags pa/} glo bur du lhags pa|atithiḥ, āgantukaḥ — kālopanatamatithijanam jā.mā.62/37; = {glo bur du 'ongs pa/} glo bur dri ma|= {glo bur gyi dri ma} āgantukamalaḥ — tṛtīyaṃ viśodhyaṃ cāgantukamalādviśuddhaṃ ca prakṛtyā sū.a.168ka/59; he.ta.22ka/70. glo bur dri mas bsgribs pa|vi. āgantukamalāvṛtaḥ — sattvā buddhā eva kintu āgantukamalāvṛtāḥ he.ta.22ka/70. glo bur ba|• vi. 1. ākasmikaḥ — hetupratibaddho hi bhāvānāṃ svabhāvapratiniyamaḥ, nākasmikaḥ ta.pa.264kha/998; āgantukaḥ abhi.sphu.28kha/1117. 2. atithiḥ — kālopanatamatithijanaṃ pratipūjya jā.mā.52/31. \n\n• avya. akasmāt pra.a.107ka/114. glo bur ba nyid|āgantukatvam — āgantukatvaprativedhataḥ sū.a.167kha/59. glo bur ba nyid rtogs pa|pā. āgantukatvaprativedhaḥ, prativedhaprāyogikabhedaḥ — sa ( prativedhaprāyogikaḥ) punarekādaśavidho veditavyaḥ, āgantukatvaprativedhataḥ… vyavasthāpitadharmaprativedhataśca sū.a.167kha/59. glo bur du byung|= {glo bur du byung ba/} glo bur du byung ba|vi. āgantukaḥ — āgantukametannāmadheyaṃ prakṣiptam a.sā.42ka/24. glo 'bur|=*avacchādanakaḥ — {rtsig ngos kyi phyogs 'khor bar glo 'bur dag bya'o} karaṇam… avacchādanakānāñca kaṇṭhādeśaparikṣiptānām vi.sū.59ka/114. glo langs pa|=*bahirāyāmaḥ, rogabhedaḥ ma.vyu.9548; {ba hi rA yA maH dang kAs+sha/} {glo langs pa} mi.ko.52kha \n glog|vidyut 1. taḍit — pradīpavidyunmaṇicandrabhāskarān pratītya paśyanti yathā sacakṣuṣaḥ ra.vi.5.17; taḍit — {glog gi thag pa g}.{yo ba yang} calañca taḍitāndāma kā.ā.2.104; stanitaṃ garjitaṃ meghanirghoṣo rasitādi ca \n\n śampā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā \n taḍit saudāminī vidyuccañcalā capalā a.ko.1.3.89; śatahradā — śatahradonmeṣasamṛddhadīpte jā.mā.345/201; vidyullatā — vidyullatābhaṅghuralolamāyuḥ jā.mā.52/31. 2. pā. samādhiviśeṣaḥ — vidyunnāma samādhiḥ kā.vyū.222ka/284. glog 'khyug pa|taḍillatā — imā muhūrtanartakyaḥ kālameghataḍillatāḥ a.ka.3.145. glog gi sgron ma|nā. 1. vidyutpradīpaḥ, tathāgataḥ — vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhicittamutpāditaṃ daśikāṃ dattvā tantra(ntu)vāyabhūtena śi.sa.7kha/8 2. samādhiviśeṣaḥ — {glog gi sgron ma zhes bya ba'i ting nge 'dzin} vidyutpradīpo nāma samādhiḥ ma.vyu.546. glog gi lce|vidyujjihvaḥ — krodhāgnidhūmanivahariva tasya ghanodgamaiḥ \n vidyujjihrairakampanta diśaḥ saṃtrāsitā iva a.ka.56.15. glog gi tog|vidyutketuḥ lo.ko.402. glog gi spyan|vidyullocanaḥ, samādhiviśeṣaḥ — avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā… vidyullocano nāma samādhiḥ kā.vyū. 244ka/305; dra. {glog gi mig} glog gi phreng|= {glog gi phreng ba/} glog gi phreng ldan ma|nā. vidyunmālinī ba.vi.169kha \n glog gi phreng ba|vidyunmālā — {glog gi phreng bar bcas} vidyunmālī sa.pu.48kha/86; vidyullatā — vidyullatākalāpā iva gaganatale lambamānāḥ ga.vyū.77kha/169. glog gi phreng bar bcas|vi. vidyunmālī — so ca vārisya saṃpūrṇo vidyunmālī mahāmbudaḥ sa.pu.48kha/86. glog gi mig|nā. vidyullocanā, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā… vidyullocanā nāma nāgakanyā kā.vyū. 201kha/259; dra. {glog gi spyan/} glog gi me|vidyudagniḥ, dakṣiṇāgniḥ — iha śarīre dakṣiṇāgnirgārhapatyamāhavanīyo'gnitrayam \n yathāsaṃkhyaṃ hṛtpadme dhanvākāre paviḥ vidyudagniḥ vi.pra.235kha/2.36. glog gi 'od|1. saudāmanī, vidyut — saudāmanyā kanakanikaṣasnigdhayā darśayorvīm me.dū. 344kha/1.41. 2. vidyutprabhaḥ, samādhiviśeṣaḥ — {glog gi 'od ces bya ba'i ting nge 'dzin} vidyutprabho nāma samādhiḥ ma.vyu.612. 3. (nā.) vidyutprabhā, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā… vidyutprabhā nāma nāgakanyā kā.vyū.201kha/259. glog gi 'od chen|nā. mahāvidyutprabhaḥ, nāgaḥ ma.vyu.3317. glog gis byin pa|nā. vidyuddattaḥ, nṛpaḥ — atīte'dhvani vimalaprabhe kalpe pralambabāhurnāma tathāgato loke udapādi \n ahaṃ ca rājño vidyuddattasyaikā duhitā abhūvam ga.vyū.39ka/133. glog 'gyu|= {glog 'gyu ba/} glog 'gyu ba|1. vidyut — rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam bo.a.1.5; saudāmanī bo.pa.5; vidyullatā — tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punarbālānāṃ khyāyate la.a.99ka/46; vidyudunmeṣaḥ — vidyudunmeṣaprāyatvāt atikṛśam bo.pa.6. 2.\n\n• vi. śātahradaḥ — {sprin gyi nang na glog 'gyu me 'bar bzhin} śātahradaṃ vahnimivābhrakakṣe jā.mā.306/178. glog can|= {sprin} taḍitvān, meghaḥ a.ko.1.3.7; mi.ko.143kha \n glog gtong ba|= {glog 'byin pa} vidyotanam — ye jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kurvanti kā.vyū.240ka/302. glog ldan|= {sprin} taḍitvān, meghaḥ ṅa.ko.53; = {glog can/} glog pa|1. rajatam, vyādhiviśeṣaḥ ma.vyu.9540; arūṣikā lo.ko.403; {pags nad kyi rigs shig} da.ko.133; {pags nad cig} bo.ko.433. 2. rajaḥ — tatrādhyātmamupādāya \n tadyathā — keśā romāṇi nakhā dantā rajo malam… śrā.bhū./203. glog phran 'gyu ba|vidyullatā — vidyullatodbhāsuralolajihvā jā.mā.161/93; dra. {glog 'gyu ba/} glog 'bar|nā. vidyujjvālaḥ, nāgaḥ ma.vyu.3316. glog 'byin|= {glog 'byin pa/} glog 'byin pa|• kri. vidyotate ta.pa. \n\n• saṃ. vidyotanam — tataste jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ vi.va.123kha/1.12; dra. {glog gtong ba/} glog 'byung|kri. vidyotate — {sprin las glog 'byung ngo} balāhako vidyotate ta.pa.72kha/597. glog sbyin pa|= {glog gis byin pa/} glog ma|nā. vidyut, patradevī — brāhmaṇyāḥ pūrvapatrādau sāvitrī, padmanetrā, jalajavatī, buddhiḥ, vāgīśvarī, gāyatrī, vidyut, smṛtiḥ vi.pra.41kha/4.32. glog 'od|= {glog gi 'od/} glog 'od ma|nā. vidyutprabhā, patradevī vi.pra.132kha/3.64; = {glog ma} vidyut \n glong|1. = {glong ba} 2. = {klong /} glong ba|kṣobhaḥ; dra. — {glong ba med pa'i bsam pa} akṣubhitāśayatā da.bhū.201kha/23; {glongs pa/} glong ba med pa|vi. akṣubhitaḥ — {glong ba med pa'i bsam pa} akṣubhitāśayatā da.bhū.201kha/23. glongs|= {glongs pa/} glongs 'gyur|vi. saṃkulaḥ — lauhīṣu durjanakalevarasaṃkulāsu kumbhīṣvabhijvalitavahnidurāsadāsu jā.mā.351/206. glongs pa|= {dkrugs pa} avadhūtaḥ — gambhīro'pi udadhirivānilāvadhūtastacchokavyathitamanāḥ samācakampe jā.mā.404/235; luḍitaḥ ma.vyu.6819. glongs par 'gyur ba|= {glongs 'gyur/} glod pa|• saṃ. viśrāmaḥ — eṣa bodhisattvasaṃgraho yatra bodhisattvānāmabhyāsaviśrāme'pi āpattayo vyavasthāpyante bo.pa.48. \n\n• vi. muktaḥ — {bsdams pa glod pa} muktapragrahaḥ jā.mā.139/81. glon pa|dra. — {yongs su glon} vyāvartayati ga.vyū.23ka/120. glos|= {glo yis/} {glos phab te} pārśvaṃ dattvā — nāgupto divā pārśvaṃ dattvā middhamavakrameta vi.sū.12kha/14. glos 'bebs pa'i bde ba|pārśvasukham — bodhisattva utpannamālasyakausīdyaṃ nidrāsukhaṃ śayanasukhaṃ pārśvasukhañcākāle amātrayā svīkaroti, sāpattiko bhavati bo.bhū.92kha/118; śayanāsanarāgaścaturvidhaḥ \n tadyathā — saṃsparśarāgaḥ, pratiśrayarāgaḥ, pārśvasukhaśayanasukharāgaḥ, āstaraṇapratyāstaraṇopacchādanarāgaḥ śrā.bhū.68ka/161. glos 'bebs par byed|pārśvamanuprayacchati — na tvakāle pārśvamanuprayacchati mañce vā pīṭhe vā tṛṇasaṃstare vā parṇasaṃstare vā bo.bhū.104ka/133. g+ha|1. gha (nāgarīvarṇaḥ) — {g+ha yig} ghakāraḥ vi.pra.256kha/2.67; ghakāre ghanapaṭalāvidyāmohāndhakāravidhamanaśabdaḥ… niścarati sma la.vi.67kha/89. 2. ghaḥ, ghaṇṭā śrī.ko.174kha \n g+ha Na|ghaṇam he.ta.19kha/62; ghaṇaṃ nirantaram yo.ra. 146. g+ha sma ri|= {g+ha sma rI/} g+ha sma rI|nā. ghasmarī, devī — {g+ha sma ri ni sman 'dzin cing} bhaiṣajyadhartrī ghasmarī he.ta.5ka/12. g+ha yig|ghakāraḥ, ghavarṇaḥ — anāmikāsandhau ghakāraḥ vi.pra.256kha/2.67. g+har g+har|ghargharaḥ — {g+har g+har sgra dag gis} ghargharārāvaiḥ a.ka.66.64. dgag|= {dgag pa/} dgag dka'|= {dgag par dka' ba/} dgag pa|• kri. ({'gog pa} ityasya bhavi.) pratiṣidhyate — samāhitasya tu kliṣṭatvaṃ pratiṣidhyate abhi.bhā.75kha/1162; niṣidhyate — ato bhede suvispaṣṭe taccihnaṃ kiṃ niṣidhyate ta.sa.97kha/869. \n\n• saṃ. 1. pratiṣedhaḥ — anyathā hi satkṛtpratiṣedhamātrakṛtamabhaviṣyat sū.a.133ka/6; niṣedhaḥ — niṣedho'pyupalambhena na yujyate, virodhāt vā.ṭī.54ka/7; nirākṛtiḥ — atīte'pi tannirākṛtyayogataḥ ta.sa.127kha/1097; nivṛttiḥ — tadabhāvaṃ tadgrāhakapramāṇapañcakanivṛttyā pratipādayati ta.pa.132kha/715; pratiṣedhanam — na tasya vidhiḥ, nāpi pratiṣedhanam vā.ṭī.106ka/70; niṣedhanam — {byed pa dag ni dgag pa} kāraṇasya niṣedhanam la.a.180kha/146; nirākaraṇam — tannirākaraṇamātreṇaiva vedāpauruṣeyatvasya… siddhau ta.pa.134ka/718; rodhaḥ ma.vyu.5178; nirodhanam — hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam la.a.135kha/81; vāraṇam śrī.ko.184ka; nivāraṇam — asthānātivyayanivāraṇodyatamatiḥ jā.mā.379/222; pratividhānam — tasya pratividhānamāha ta.pa.155kha/764; *vidhūnam ma.vyu.6983. \n\n• avya. nañ — {dgag pa la yang dgag yod na} nañaścāpi nañā yuktau ta.sa.36kha/383; ta.pa.302kha/317. \n\n• pā. pratiṣedhaḥ — {gcig la sgrub pa dang dgag pa dag 'gal ba'i phyir ro} eke vidhipratiṣedhayorvirodhāt ta.pa.219ka/907. \n\n• vi. pratiṣedhyam — pratiṣedhyasya sādhyasyānupalabdhistrirūpā nyā.ṭī. 49kha/100; niṣedhyam — naivamityādi prasajyarūpaṃ niṣedhyaṃ bhavati ta.pa.335kha/385; astaḥ — {dgag pa zhes bya ba ni sun phyung ba'o} asta iti dūṣite ta.pa.174kha/807; vārakaḥ śrī.ko.168kha \n dgag par|pratiṣeddhum — svatantrecchāmātrādhīnasya kenacit pratiṣeddhumaśakyatvāt ta.pa.223kha/163; niṣeddhum — sā niṣeddhuṃ na śakyate ta.sa.49kha/490; pratibaddhum — pratibaddhuṃ te śakyante naiva kenacit ta.sa.86kha/790; pratiroddhum pra.a.245–1/533. dgag pa byas pa|= {dgag byas} bhū.kā.kṛ. pratiṣiddhaḥ — tenāpi caiṣa pratiṣiddho buddhavacaḥ rā.pa.240ka/137. dgag pa med pa|vi. anāvṛtam — sarvapakṣigaṇasya cānāvṛtasukhopabhogyametaddattvā jā.mā.234/137. dgag pa yin|kri. pratiṣidhyate — tenāropitam etaddhi kenacit pratiṣidhyate ta.sa.43kha/438; dra. {dgag pa/dgag} {par bya ba yin/} dgag pa'i gtan tshigs|pā. (nyā.) pratiṣedhahetuḥ, anupalabdhihetuḥ — trirūpāṇi ca trīṇyeva liṅgāni \n anupalabdhiḥ svabhāvaḥ kāryaṃ ceti… atra dvau vastusādhanau ekaḥ pratiṣedhahetuḥ nyā.bi. 2.10 18; pra.a.197kha/212. dgag pa'i bsdu ba|nañsamāsaḥ — asarvadarśina iti \n sarvaṃ draṣṭuṃ śīlamasya, tato nañā samāsaḥ vā.ṭī.57kha/13. dgag pa'i dpe|pā. pratiṣedhopamā, upamābhedaḥ — na jātu śaktirindoste mukhena pratigarjitum \n kalaṅkino jaḍasyeti pratiṣedhopamaiva sā kā.ā.2.34. dgag pa'i bya spyod|niṣiddhakāryācaraṇam — aho nu saṃskāravato'sya kāmaṃ niṣiddhakāryācaraṇābhiyogaḥ a.ka.53.41. dgag pa'i sbyor ba|nañaḥ prayogaḥ — yatraiva vākye nañaḥ prayogastatraivānyavyavacchedaḥ pratīyate, anyatra tu vidhireva ta.pa.233kha/938. dgag pa'i tshig|= {dgag tshig} akāraḥ — {ma bcom zhes dgag pa'i tshig gdon par bya'o} ahata ityakārapraśleṣo draṣṭavyaḥ ta.pa.291kha/1046; ekasmin pakṣe'kārapraśleṣāt ta.pa.273ka/260. dgag pa'i yan lag|niṣedhāṅgam — tannirākaraṇe'śaktā niṣedhāṅgaṃ na cāparam ta.sa.119kha/1036. dgag par dka'|= {dgag par dka' ba/} dgag par dka' ba|vi. durniṣedhaḥ, durnivāraḥ — duḥkhena nivāryata iti durnivāraḥ, durniṣedha ityarthaḥ vā.ṭī.59kha/13. dgag par 'grub pa|pratiṣedhasiddhiḥ, pratiṣedhavyavahārasya siddhiḥ — atha pratiṣedhasiddhiradṛśyānupalambhādapi kasmānneṣṭetyāha, ‘pratiṣedhasiddhirapi yathoktāyā evānupalabdheḥ’ nyā.ṭī.53ka/116. dgag par bya|= {dgag par bya ba/} dgag par bya dgos|niṣedhaḥ kāryaḥ lo.ko.403. dgag par bya ba|= {dgag par bya/} {dgag bya/} {dgag bya ba} 1. pratiṣedhyam — tasmin pratiṣedhye vastuni nyā.ṭī.53ka/116; pratiṣeddhavyam — evaṃ sati yatpratiṣeddhavyaṃ tadabhyanujñātaṃ bhavati ta.pa.201kha/118; ta.sa.99ka/879; niṣedhyam — mā bhūt paryudāsarūpaṃ niṣedhyam, na pacatītyevamādi prasajyarūpaṃ pacatītyāderniṣedhyaṃ bhaviṣyati ta.pa.334ka/383; ta.sa.36kha/383; ākṣepyam — {dgag bya yi/} {dbye ba mtha' yas phyir} ākṣepyabhedānantyād kā.ā.2.119. 2. pratipraśrambhaṇam — {gnas dgag par bya ba} niḥśrayapratipraśrambhaṇam vi.sū.8kha/9. dgag par bya ba yin|kri. niṣidhyate pra.a. 45kha/52; dra. {dgag pa/} {dgag pa yin/} dgag par byed pa|= {dgag byed pa/} dgag par dbye|= {dgag dbye/} dgag phye|pravāraṇam ma.vyu.8682; dra. {dgag dbye/} dgag phyed|pravāritam ma.vyu.8684; dra. {dgag dbye byas pa/} dgag bya|= {dgag par bya ba/} dgag bya ba|= {dgag par bya ba/} dgag bya'i dbye ba|ākṣepyabhedaḥ — pratiṣedhoktirākṣepastraikālyāpekṣayā tridhā \n athāsya punarākṣepyabhedānantyādanantatā kā.ā.2.119. dgag byas|= {dgag pa byas pa/} dgag byed|= {dgag byed pa/} dgag byed pa|= {dgag par byed pa} kri. niṣidhyate — vidhyādāvartharāśau ca nāstitādi niṣidhyate ta.sa.42kha/433. dgag dbye|pā. (vina.) pravāraṇā — {dgag dbye'i gzhi} pravāraṇāvastu vi.sū.85ka/81; jñaptivācanāpratimokṣoddeśapravāraṇāstat vi.sū.81kha/99; vi.sū.28ka/35; pravāraṇam ma.vyu.8682. dgag dbye bco lnga pa|pravāraṇā pāṃcadaśikā — adya saṅghasya pravāraṇā pāṃcadaśikā vi.va.322ka/133. dgag dbye lan gsum bzlas pa|trivācikā pravāraṇā — kasminnarthe trivācikā pravāraṇā ? samāvasthāyāḥ vi.sū.325kha/135. dgag dbye gyis shig|kri. pravāraya — dharmaviśuddhyarthaṃ pravāraṇā, cedākāṃkṣasi pravāraya vi.sū.64kha/81. dgag dbye bya|kri. pravārayet — dṛṣṭi(ṣṭa)śrutapariśaṅkābhiḥ varṣoṣitaḥ saṅghaṃ pravārayet vi.sū.64ka/80. dgag dbye byas|= {dgag dbye byas pa/} dgag dbye byas pa|bhū.kā.kṛ. pravāritam — sādhu pravāritaṃ suṣṭhu pravāritam vi.sū.64kha/81; = {dgag dbye mdzad pa/} dgag dbye byed|= {dgag dbye byed pa} dgag dbye byed pa|• kri. pravārayati — te kalpārthinaḥ kalpapariṣkārā jñaptiṃ kṛtvā pravārayanti vi.va.330ka/2.138. \n\n• saṃ. pravāraṇam — {dgag dbye mi byed pa} apravāraṇam vi.sū.54ka/70. \n\n• vi. pravārakaḥ — tatra pravārakasya bhikṣorevaṃ bhavati vi.va.322ka/133; pravārikaḥ ma.vyu.8683; pravāraṇakaḥ — pravāraṇakaṃ saṃmanyeran bhikṣum vi.sū.64ka/81. dgag dbye mi byed pa|apravāraṇam — saṅghadvaye varṣoṣitāyāstribhiḥ sthānairapravāraṇe vi.sū.54ka/70. dgag dbye mdzad pa|bhū.kā.kṛ. pravāritam — {legs par dgag dbye mdzad do} sādhu pravāritam vi.sū.64kha/81; = {dgag dbye byas pa/} dgag dbye mdzad par 'gyur|kri. pravāraṇā bhaviṣyati — yataḥ prabhṛti kelāyanamiyadbhiḥ divasaiḥ saṅghasya pravāraṇā bhaviṣyati yuṣmākamārocitambhavatu vi.sū.64ka/80. dgag dbye'i gzhi|pā. (vina.) pravāraṇāvastu, saptadaśavidhavinayavastuṣu ekam vi.sū.85ka/81; vi.va.311ka/2.133; pravāraṇavastu ma.vyu.9103. dgag 'byed pa|pravārikaḥ ma.vyu.8683. dgag mi bya|kri. na vāryate — tena sarveṇa sarvajñastathāpyastu na vāryate ta.sa.114ka/990. dgag med|= {dgag pa med pa/} dgag tshig|= {dgag pa'i tshig} dgang|= {dgang ba/} dgang dka'|= {dgang dka' ba/} dgang dka' ba|• vi. durbharaḥ — sa ced hastibhirhastinaḥ sukumārā durbharāśca \n aśvā api sukumārā durbharāśca vi.va.355kha/2.156; duṣpūraḥ — anena dhyānavajreṇa duṣpūro'pi prapūryate gu.sa. 115ka/54. \n\n• saṃ. durbharatā ma.vyu.2473; mi.ko.127kha \n dgang ba|• kri. ({'geng ba} ityasya bhavi.) pūrayet — {ba nag ma'i 'o mas dgang} kṛṣṇagokṣīreṇa pūrayet he.ta.3kha/6. \n\n• saṃ. bharaḥ — {dgang ba sla ba} subharaḥ śrā.bhū.66kha/157; {dgang dka' ba} durbharaḥ vi.va.355kha/2.156. \n\n• pā. pūrakaḥ, trividhaprāṇāyāmeṣu ekaḥ — recakaṃ pūrakaṃ yogaṃ śodhayed dehamaṇḍalam… pūrakena tu pūrayet \n\n kumbhakena stambhayed… recakena recayed sa.u. 19.28-- 30; recakapūrakakumbhakayogaḥ vi.pra.64kha/4.113. dgang bar|pūrayitum la.vi.79kha/107. dgang ba sla ba|= {dgang sla ba/} dgang bar bya|• kri. pūrayet — pādadhāvanikāṃ riktāmullocya pūrayet vi.sū.39kha/49. \n\n• saṃ. pūraṇam — {chu snod dgang bar bya'o} udakasthālakapūraṇam vi.sū.9ka/10. dgang blug|= {dgang blugs/} dgang blugs|pūrṇāhutiḥ ma.vyu.4347; mi.ko.11ka \n dgang gzar|pātram — {blugs gzar la sogs pa dgang gzar} pātraṃ sruvādikam a.ko.2.7.24; pātrī — {sbyin sreg gi don du sreg blugs kyi dgang gzar} āhutī homārthaṃ pātrī vi.pra.98ka/3.17. dgang gzar shing|sruvāvṛkṣaḥ, vikaṅkatavṛkṣaḥ — atha syāt svādukaṇṭakaḥ \n vikaṅkataḥ sruvāvṛkṣo granthilo vyāghrapādapi a.ko.2.4.37. dgang lugs|= {mar} ājyam, ghṛtam — {dgang lugs ni mar ro} ājyaṃ ghṛtam ta.pa.317ka/1101. dgang sla|= {dgang sla ba/} dgang sla ba|• vi. subharaḥ — kathaṃ subharo bhavati ? alpenāpi yāpayati \n lūhenāpi yāpayati evaṃ subharo bhavati śrā.bhū.66kha/157. \n\n• saṃ. subharatā ma.vyu.2377; mi.ko.124ka \n dgab|= {dgab pa/} dgab pa|• kri. ({'gebs pa} ityasya bhavi.)praticchādayiṣyāmaḥ — {'bras chan gyis tshod ma'am tshod mas 'bras chan mi dgab pa} na odanena sūpikaṃ praticchādayiṣyāmaḥ sūpikena vā odanam ma.vyu.8570. \n\n• saṃ. 1. praticchādanam, chādanam — kaṇḍūpraticchādanasya ṣaṭkaṃ hastānāṃ trayam vi.sū.48ka/61; g.{yan pa dgab pa las gyur pa} kaṇḍupraticchādanagatam ma.vyu.8516; praticchadanam — g.{yan pa dgab pa} kaṇḍūpraticchadanam ma.vyu.8943; upacchādanam — āstaraṇapratyāstaraṇopacchādanarāgaḥ śrā.bhū.68ka/161; pratyāstaraṇam — tadanyeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ vi.va.368kha/2.167; ācchādaḥ — tejodhipateḥ kumārasya tadrājyaṃ dharmācchādaṃ prādāt ga.vyū.245ka/327. 2. pidhānam — {ras kyis mig gnyis dgab bo} pidhānamakṣṇoḥ paṭṭakena vi.sū.77ka/94; o dānam — g.{yogs mas dgab bo} avacchādanadānam vi.sū.98ka/118. dgab pa med pa|vi. nirvasanaḥ, nagnaḥ — nirvasano'pi jinasuto hrīvasanaḥ sū.a.221kha/129. dgab par bya|= {dgab bya/} dgab bya|1. = {gos} ācchādanam, vastram — vastramācchādanaṃ vāsaścelaṃ vasanamaṃśukam a.ko.2.6.115 2. = {dgab par bya} apāvṛtam, na kuryādityarthaḥ — dantakāṣṭhasya kheṭasya visarjanam apāvṛtam bo.a.5.91. dgab byas|bhū.kā.kṛ. avaguṇṭhitam — {phrag pa gnyis ni dgab byas nas/mthar} {skyes khyim du 'jug par bya} kakṣāvaguṇṭhanaṃ kṛtvā praviśedantyajālayam gu.si.8.7. dga'|= {dga' ba/} dga' rkyang|= {dga' brkyang} kamalam, saṃkhyāviśeṣaḥ — na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya… na sattvakamalasya ga.vyū.370kha/83; ma.vyu.7775, 7904; *agavam — {zab bgrang zab bgrang na dga' rkyang ngo} kamalaṃ kamalānāmagavam ga.vyū.3kha/103. dga' skyed|= {dga' ba skyed pa/} dga' brkyang|= {dga' rkyang /} dga' bskyed|= {dga' ba bskyed pa/} dga' bskyed pa|= {dga' ba bskyed pa/} dga' 'khyil|= {dga' ba 'khyil ba/} dga' gyur|= {dga' bar gyur pa/} dga' gyur pa|= {dga' bar gyur pa/} dga' grogs|vi. vallabhaḥ, o bhā — {snying gi dga' grogs} hṛdayavallabhā nā.nā.274ka/85. dga' dga' ba|vi. ramitam — kāścitpūrvahasitaramitakrīḍitā anyonyaṃ smārayanti sma la.vi.157ka/234. dga' mgu|• saṃ. praharṣaḥ — etadākarṇya nṛpatiḥ praharṣotphullalocanaḥ a.ka.91.23; ratiḥ — {dga' mgur 'grogs pa} ratisaṅgamam a.ka.89.150; pramodaḥ — {dga' mgu ldan pa} pramodinī a.ka.93. 31; prakāmaḥ — prāptaprakāmavaśitvāt tu santo vilaṅghyāpi samāpadyante abhi.bhā./244; kāmakāraḥ — kāmakārataśca vinopakramaṃ cyutau bo.bhū.34kha/38. \n\n• vi. susthitaḥ — maccittāvasthitā eva ghnanti māmeva susthitāḥ bo.a.4.29; svairī — {der yang dga' mgur rab tu mchi} prayāti tatra tu svairī śa.bu.89. dga' mgur|kri.vi. svairam, yatheccham — niraṅkuśaṃ svairamihādya caryate abhi.ko.8.42. dga' mgu ldan pa|vi. pramodinī — sadyaḥ prasādaviśadā tāṃ jagāda pramodinī a.ka.93.31. dga' mgur ldan pa|=(sā.da.) yatrakāmāvasāyitvam mi.ko.100kha; = {dga' mgur gnas pa/} dga' mgur gnas pa|=(sā.da.) yatrakāmāvasāyitvam ma.vyu.4564; = {dga' mgur ldan pa/} dga' mgur spyad pa|• saṃ. = {'khrig pa} bhogaḥ, maithunam — paricitairbhogābhyāsaiḥ smaraḥ parivardhate a.ka.89.178. \n\n• bhū.kā.kṛ. paricāritaḥ lo.ko.405. dga' mgur spyod|= {dga' mgur spyod pa/} dga' mgur spyod cig|kri. paricāraya — vasa nime ramasva nime ihaiva pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍa rama paricāraya vi.va.197kha/1.70; śi.sa.93ka/93. dga' mgur spyod pa|• kri. paricārayati — sa tayā sārdhaṃ krīḍati ramate paricārayati a.śa.8ka/7. \n\n• saṃ. = {'khrig pa} paricaryā, maithunam — {skyes pa dang bud med kyis dga' mgur spyod pa} strīpuruṣaparicaryā bo.bhū.23ka/25; paribhogaḥ — {dga' zhing rtse la dga' mgur spyod pa} ratikrīḍāparibhogam śi.sa.155ka/149; ratiḥ — satataṃ sevamānāyāḥ pracchannabhavane ratim a.ka.89.150; suratam — na cumbane na surate kaścidasti sukhotsavaḥ a.ka.89.153; ratibhogaḥ — {dga' mgur spyod pa la chags pa'i} ratibhogapraṇayinā a.ka.92.28; paricāritam — mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicāritaprativiramaṇatayā bo.bhū.104kha/134. dga' mgur spyod par byed|kri. paricārayati — sa tayā sārdhaṃ krīḍati ramate paricārayati vi.va.166kha/1.55. dga' 'gyur|= {dga' bar 'gyur ba/} dga' 'gyur ba|= {dga' bar 'gyur ba/} dga' brgyang|= {dga' brkyang /} dga' can ma|nā. nandinī, devakumārikā — pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā aparājitā \n\n nandottarā nandisenā nandinī nandavardhanī la.vi.185kha/282. dga' che|= {dga' ba chen po/} dga' chen|= {dga' ba chen po/} dga' mchog|nā. 1. ratipradhānam, nagaram — atha khalu rāṣṭrapāla rājñārciṣmatā anyatarasmin pṛthivīpradeśe ratipradhānaṃ nāma nagaraṃ māpitam abhūt kumārasya paribhogārtham rā.pa.245ka/144 2. nandottamā, puṣkariṇī — ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma, bhadrottamā ca nāma, nandā ca nāma, nandottamā ca nāma a.sā.427ka/241. dga' mchog ma|nā. nandottarā, devakumārikā — pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā aparājitā \n\n nandottarā nandisenā nandinī nandavardhanī la.vi.185kha/282. dga' tog|priyaketuḥ lo.ko.406. dga' ster|nā. nandanam, udyānam — sāketaṃ nāma nagaram… yatra… ramante sukṛtodyāne nandane puravāsinaḥ \n tatrābhūd bhūpatiḥ… hemacūḍa iti śrutaḥ a.ka.3.4. dga' ston|utsavaḥ g.{yul gyi dga' ston} raṇotsavaḥ a.ka.64.153; atha kṣaṇa uddharṣo maha uddhava utsavaḥ a.ko.1.8.38; mahaḥ — uktveti siddhapatirādaraharṣapūrṇaḥ kanyāvivāhamahatatparatāmavāptaḥ a.ka.108.64; kautukam śrī.ko.166ka \n dga' ston che|= {dga' ston chen po/} dga' ston chen po|= {dga' ston che} mahotsavaḥ — na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā bo.a.7. 37; {dam chos dga' ston cher bcas pa'i/} {mi nyid bdag gis thob nas ni} so'haṃ prāpya manuṣyatvaṃ sasaddharmamahotsavam śa.bu.5. dga' stobs|nā. nandabalā, kācit strī — tatra senābhidhānasya kanye gṛhapateḥ sute \n nandā nandabalākhyā ca cāruvṛtte babhūvatuḥ a.ka.25.4. dga' thob|= {dga' ba thob pa/} dga' dang bcas|= {dga' dang bcas pa/} dga' dang bcas pa|saharṣam — tasyāmiṣāharaṇaśoṇitapānamattāṃ vyāghrīṃ saharṣamavalokayataścakāra a.ka.51.46. dga' dang ldan|= {dga' ba dang ldan pa/} dga' dang bral|= {dga' dang bral ba/} dga' dang bral ba|viratiḥ — jātaviratirbhavabībhatsakutsayā a.ka.24.112; virāmaḥ — yayuḥ virāmaṃ na nṛśaṃsavṛtterviprāḥ kṣaṇaṃ rākṣasatāmavāptāḥ a.ka.3.161. dga' bde|= {dga' ba'i bde ba/} dga' ldan|= {dga' ba dang ldan pa/} {dga' bar ldan pa} \n\n• nā. 1. tuṣitāḥ (tuṣā tuṣṭyā itāḥ, tuṣo vā vidyante eṣāmiti tuṣitāḥ abhi.sphu./380), devanikāyaḥ — ṣaḍ devanikāyāḥ, tadyathā — cāturmahārājikāḥ, trayastriṃśāḥ, yāmāḥ, tuṣitāḥ, nirmāṇaratayaḥ, paranirmitavaśavarttinaśca \n ityeṣa kāmadhātuḥ abhi.bhā./380; bodhisattvastuṣitāddevanikāyāccyutvā ucce vā sammate vā kule upapadyate bo.bhū.143ka/184 2. rativyūhā, rājadhānī — jambudvīpe rativyūhāyāṃ rājadhānyām ga.vyū.197ka/278 3. rāmaḥ, ācāryaḥ — {btsun pa dga' ldan} bhadantarāmaḥ abhi.sphu.219ka/998. \n\n• vi. spṛhāvān — bodhau spṛhāvān khalu bodhisattvaḥ sū.a.248ka/165; dhṛtimān — sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ… dhṛtimāṃśca bhavati da.bhū.214ka/28; muditāsahagatam — sa maitrīsahagatena cittena… karuṇāsahagatena cittena \n muditāsahagatena cittena \n upekṣāsahagatena cittena viharati da.bhū.198kha/21; priyānvitaḥ — abudhā viparītadarśanāścapalāḥ sāhasikāḥ priyānvitāḥ… śaṭhāśca ye vi.va.127ka/1.16; ānanditaḥ — puruṣaḥ strīkamale bodhicittam ānanditaṃ kṣipet vi.pra.75ka/4.142; sānandaḥ — jinaṃ vilokya sānandaścakre tatpādavandanam a.ka.40.181; hṛṣṭaḥ — hṛṣṭaḥ sundarīdarśanotsukaḥ a.ka.10.67; ramamāṇaḥ — tāsāṃ madhye varākāraṃ ramamāṇaṃ vyalokayat a.ka.19.41; āmodinī — {rgyud mang sgra yis dga' ldan pa} vīṇāsvanāmodinī a.ka.66.87. dga' ldan gyi gnas|tuṣitabhavanam, tuṣitālayam — upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṃdarśanataḥ sū.a.141kha/18; tuṣitālayam la.a.171ka/128. dga' ldan gyi gnas na bzhugs pa|pā. tuṣitabhavanavāsaḥ, buddhakṛtyam vi.sū.99ka/120; tuṣitavarabhavanavāsaḥ — dharmameghāyāṃ bodhisattva ekasyāmapi lokadhātau tuṣitavarabhavanavāsamupādāya cyavanācaṃkramaṇagarbhasthitijanamābhiniṣkramaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇabhūmiriti sarvatathāgatakāryamadhitiṣṭhati da.bhū.269kha/61. dga' ldan gyi pho brang|tuṣitabhavanam la.a.75ka/23; = {dga' ldan gyi gnas/} dga' ldan gyi ris|vi. tuṣitakāyikaḥ — atha te tuṣitakāyikā devaputrāḥ la.vi.24ka/28. dga' ldan gnas|= {dga' ldan gyi gnas/} dga' ldan pa|= {dga' ldan/} dga' sde|nā. nandisenā, devakumārikā — pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā aparājitā \n\n nandottarā nandisenā nandinī nandavardhanī la.vi.185kha/282. dga' 'phel|nā. nandivardhanaḥ, deśaḥ — nandivardhane bhavadevo rājā saparivāraḥ satyeṣu pratiṣṭhāpitaḥ vi.va.120kha/1.9. dga' 'phel ma|nā. nandavardhanī, devakumārikā — pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā aparājitā \n\n nandottarā nandisenā nandinī nandavardhanī la.vi.185kha/282. dga' ba|• kri. (aka.; avi.) ramati — taiḥ sārdhaṃ ramati krīḍati paripṛcchati śi.sa.54ka/52; ramate — {chags pas khyod blo dga' 'am ci}prītyā te ramate matiḥ a.ka.10.118; abhiramate pra.a.135ka/144; nandati — {bdag gi yid dga' 'o} me nandati mānasam kā.ā.2.246; modate — tatrāsau modate nārī kāśyapasyācāmadāyikā vi.va.164ka/1.53; rocate ma.vyu.2222; rucyati — na cāsya rucyanti kadācidanye sa.pu.39ka/70; nandayati — {'phel bas skye dgu rnams kyang dga'} vṛddhirnandayati prajāḥ śa.bu.93; hṛṣyati — kasmādevaṃ na hṛṣyasi bo.a.6.76; saṃhṛṣyati — na sa lābhena saṃhṛṣyati śi.sa.146kha/140; anunīyate — aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt la.a.80kha/28. \n\n• saṃ. 1. = {dgyes pa/} {bde ba} ānandaḥ — {bdag la dga' ba'i mchi ma byung} ānandāśru pravṛttaṃ me kā.ā.2.264; harṣaḥ — parasparāśleṣavivṛddhaharṣam jā.mā.399/233; praharṣaḥ — praharṣotphullanayanāmbhoruhaḥ a.ka.55.32; saṃpraharṣaṇam — cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasa utplavaḥ śi.sa.103ka/102; ullāsaḥ — āyayau bhagavān sarvamānasollāsabāndhavaḥ a.ka.15.7; mud — sa munirmaharṣīn saṃtarpayan mudamudāratarāmavāpa jā.mā.71/42; mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.4.25; modaḥ — āmnāyānāmāhāntyā vāggītīrītīrbhītīḥ prītīḥ \n bhogo rogo modo moho dhyeye dhecche deśe kṣeme kā.ā.3.84; modanā — sattvānāmevārthe sattvārthasaṃpādakena duḥkhena modanā bo.bhū.45ka/52; āmodaḥ — ratotsavāmodaviśeṣamattayā kā.ā.3.41; pramodaḥ — pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu sū.a.179ka/73; saṃmodanam — {dga' ba'i gtam} saṃmodanakathā jā.mā.222/129; pramodanā — taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā sū.a.179ka/73; prāmodyam — mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ bo.a.8.108; kautukam śrī.ko.166ka; nandī — nandīsamudaya iti nāndyeva yasya samudayastadrūpi, na tu yathā vedanādīnāṃ pūrvikā ca nandī samudayaḥ abhi.sa.bhā.17ka/22; nandanam — {skye bo dga' bas zla ba} aindavaṃ jananandanāt a.ka.4.60; sukham — te tatra rātriparyante viśrāntisukhamājaguḥ a.ka.7.51; ārāmaḥ — na saṃgaṇikārāmakathāyogānuyogamanuyuktā viharanti a.sā.285kha/166; abhirāmaḥ — pravivekābhirāmatayā jā.mā.61/36; ratiḥ — {rtse dga' ba} krīḍāratiḥ sū.a.142kha/19; abhiratiḥ — svāṅgāvayave cittaṃ nibadhnāti pādāṅghuṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; audbilyam — tasyā atīvaudbilyamutpannam vi.va.164ka/1.52; saukhyam — ānande strīpuruṣendriyakṛtaṃ hi tat saukhyam abhi.bhā./144; svāsthyam — {sems ni rab tu dga' bar gyur} manaḥ parasvāsthyam upāgataṃ jā.mā.321/187 2. = {mos pa} premā, snehaḥ — premā nā priyatā hārdaṃ prema snehaḥ a.ko.1.8.27; prema — {yon tan dga' ba} guṇaprema jā.mā.353/207; anurāgaḥ — {bden pa la dga' ba} satyānurāgaḥ jā.mā.379/222; prasādaḥ — bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān a.śa.2kha/1; ruciḥ — {dga' ba ni theg pa chen po bshad pa'i chos la} rucirmahāyānadeśanādharme sū.a.248kha/30; rocanā — bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā bo.bhū.85kha/108; spṛhaṇam — {theg pa dman pa la dga' ba'i phyir} hīnayānaspṛhaṇāt sū.a.203ka/105; spṛhā — {dga' ba yid la byed pa} spṛhāmanaskāraḥ sū.a.179ka/73; prītiḥ — {dga' ba'i ston mo} prītibhojanam sū.a.142kha/19; prīyaṇā — anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā sū.a.176kha/71; saṃrāgaḥ — yasyāsti nātmanyapi prabhutvamakāryasaṃrāgaparājitasya jā.mā.392/230; priyatā — {chos la dga' ba} dharmapriyatā jā.mā.379/222; yā sattveṣu bodhisattvasya priyatā sū.a.194ka/93 3. = {tshim pa} toṣaḥ — toṣasthāne prakupyanti bo.a.8.10; tuṣṭiḥ — {byin nas dga' ba slong ba bas kyang lhag} dattvā ca tuṣṭyārthijanaṃ jigāya jā.mā.15/8; vi.sū.24kha/29; santoṣaṇam — {me dga' ba'i sngags} agnisantoṣaṇamantraḥ he.ta.14ka/44; nirvṛtiḥ — divyodyānopabhogeṣu na sā nirvṛtimāyayau a.ka.64.201; dhṛtiḥ — ityāha yuktaṃ viduro nānyatastādṛśī dhṛtiḥ \n bhaktimātrasamārādhyaḥ suprītaśca tato hariḥ kā.ā.2.274 4. = {spro ba} adhyavasāyaḥ, utsāhaḥ — {spro ba dang ni dga' ba'o} utsāho'dhyavasāyaḥ syāt a.ko.1.8. 29; protsāhanam — tatprotsāhanenaiva tadvidūṣaṇam abhilaṣan tadapratisaṃkhyānirodhamevālambate abhi.sphu.302kha/1166 5. = {dga' ston} utsavaḥ — {myos byed dga' ba} madanotsavaḥ a.ka.23.16 6. = {'khrig pa} suratam, maithunam — tathā vivāhitabhartrā ca saha suratopabhogābhāve'pi… parapuruṣasaṅgatyā sutākhyaṃ kāryamupalabhyate ta.pa.287ka/1037 7. = {rtse dga'} vinodanam — iti bodhisattva udyānagata iva pādacāravinodanasukham anubhavan jā.mā.106/63 8. = {skal bzang} diṣṭiḥ, saubhāgyam — diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ a.ka.108. 60 9. maitrī — nimīlitā yaśolakṣmīrguṇamaitrī virodhitā jā.mā.287/166 10. pā. \ni. muditā, brahmavihāraḥ — brāhmyā vihārāścatvāri apramāṇāni \n maitrī karuṇā muditopekṣā ca… muditā sukhāviyogākārā sū.a.213ka/118; tato brahmavihārān smaret \n maitrīkaruṇāmuditopekṣāmiti vi.pra.31kha/4.5 \nii. prītiḥ, dhyānāṅgabhedaḥ — vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā cetyetāni pañcāṅgāni abhi.bhā.69ka/1140 \niii. ānandaḥ, ānandabhedaḥ — catvāra ānandāḥ \n ānandaḥ paramānando viramānandaḥ sahajānandaśceti he.ta.3ka/4 \niv. harṣaṇaḥ, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ śobhanaḥ atigaṇḍaḥ sukarmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ dhruvaḥ śaṅkuḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ vyatipātaḥ varīyān parighaḥ śivaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 \nv. nandā — {dga' ba rnam pa gsum} tridhā nandā vi.pra.159ka/; iha bāhye pratipadādayaḥ pañcapañcatithayo nandādaya ucyante vi.pra.234kha/2.34 11. nā. \ni. nandaḥ, nāgarājaḥ ma.vyu.3241 \nii. nandanam, devodyānam — bahiḥ punaḥ \n taccaitrarathapāruṣyamiśranandanabhūṣitam abhi.ko.3.67; tasya hi nagarasya bahiścaturṣu pārśveṣu catvāryudyānādīni devānāṃ krīḍābhūmayaḥ \n caitrarathamudyānam, pāruṣyakam, miśrakāvaṇam, nandanavanaṃ ca abhi.bhā./522. \n\n• vi. priyaḥ — {khyim gyi bde ba la dga' ba} gṛhasukhapriyaḥ a.ka.24.162; svādupriyau tu madhurau a.ko.3.3.191; preyaḥ — {dga' ba mchog tu dga' bar brjod} preyaḥ priyatarākhyānam kā.ā.2.272; vatsalaḥ — {chos la dga' ba} dharmavatsalāḥ jā.mā.257/149; lalitaḥ — sa tasya lalito loke yo yasya dayito janaḥ a.ka.10.99; vallabhaḥ — etāni mohahatavallabhāni saṃsaktamuktāṃśusitasmitāni a.ka.22.38; nandī — {'dod pa la dga' ba} kāmanandī abhi.bhā.232-1/834; {'phags pa dga' ba'i bshes gnyen gyi rtogs pa brjod pa zhes bya ba} āryanandimitrāvadānanāma ka.ta.4146; ramyam — {dga' ba'i gnas der} tasmin… ramye deśe a.ka.54.18; rasikaḥ ma.vyu.7687. \n\n• bhū.kā.kṛ. hṛṣṭaḥ — {sems dga' ba} hṛṣṭacittaḥ a.sā.435kha/245; prahṛṣṭaḥ — siṃhāsanasthaśca bhavet prahṛṣṭaḥ sa.pu.44kha/78; praharṣitaḥ — kiṃ yūyamatīva praharṣitāḥ vi.va.212ka/1.87; nanditaḥ — tadvārtānanditāḥ a.ka.9.19; ramitam — mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicāritaprativiramaṇatayā bo.bhū.104kha/134; prītaḥ — prītaḥ prāyāt patistridivaukasām a.ka.38.21; prīṇitaḥ — {legs byas phun tshogs la dga'} sukṛtasampatprīṇitaḥ a.ka.42.23; muditaḥ — muditam apratisaṃkhyāya prahṛṣṭadānāt sū.a.219ka/126; pramuditaḥ — pramuditacittaḥ bo.pa.39; abhiprasannaḥ — sa tīrthikābhiprasannaḥ puruṣaḥ a.śa.22ka/18; tuṣṭaḥ abhi.sphu.223kha/1005; utkaṇṭhitaḥ — {dga' bas yang dang yang du brjod} papāṭhotkaṇṭhito muhuḥ a.ka.107.18; nirvṛtaḥ — tasyopadeśakathayā satyadarśananirvṛtāḥ a.ka.72.71; rataḥ — {byang chub sems la dga' zhing mkhas} bodhicittaratāṃ dakṣām gu.si.7.16; {mi khrag la dga'} nararudhirarataḥ vi.pra.112ka/13; nirataḥ — {dgon pa na gnas pa la dga' ba'i blo dang ldan pa} araṇyavāsaniratamatiḥ jā.mā.290/169; abhirataḥ — {'khor ba la dga' ba'i sems can rnams} saṃsārābhiratān sattvān ra.vi.76kha/6; raktaḥ — {sems can gyi don la dga' ba} sattvārtharaktaḥ pra.a.107kha/165; dayitaḥ — {dga' ba'i rab byung blangs nas ni} pravrajyāmādāya dayitām a.ka.41.46; iṣṭaḥ — adṛṣṭamevātha tavaitadiṣṭam jā.mā.273/159. dga' ba bkod pa|rativyūha (o hā?) lo.ko.408; dra. {dga' bas brgyan pa} rativyūhā; {dga' ldan} rativyūhā \n dga' ba skyed pa|= {dga' skyed} \n\n• kri. āhlādayati — {mtshan mor byed 'di dri ma dang /} {ldan yang 'gro ba dga' ba skyed} jagadāhlādayatyeṣa malino'pi niśākaraḥ kā.ā.2.172. \n\n• saṃ. hlādanam — na kāntyaiva mukhantava \n hlādanākhyena cānveti kā.ā.2.21. dga' ba skyed par mdzad|kri. prītiṃ vidadhāti — te vapuḥ \n darśane darśane prītiṃ vidadhāti navāṃ navām śa.bu.54. dga' ba skyong ba|nā. rāmapālaḥ, ācāryaḥ ba.a.842; sekanirdeśapañjikāyāḥ kartā; dra. ka.ta.2253. dga' ba bskyed|= {dga' ba bskyed pa/} dga' ba bskyed pa|= {dga' ba bskyed} \n\n• kri. prīṇāti — prīṇāti locane yasya sudhāparicitā ruciḥ a.ka.20.65; prītirutpadyate — sarvathāpūrvarūpasya rucakasya tadātmanaḥ \n janmanyutpadyate prītiḥ ta.sa.65ka/612. \n\n• saṃ. prītijananam — {mkhas pa rnams kyi dga' ba bskyed} viduṣāṃ prītijananam śa.bu.78; saṃharṣaṇam — saṃharṣaṇaṃ tyāgaviśāradānām jā.mā.10/4; saṃpraharṣaṇam — kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni da.bhū.214kha/29. \n\n• vi. vallabhaḥ, priyaḥ — viviktakānanoddeśāḥ śamināmeva vallabhāḥ a.ka.3.108. \n\n• bhū.kā.kṛ. saṃharṣitaḥ — saṃharṣito buddhasvareṇa cāham sa.pu.26ka/47. dga' ba 'khyil ba|nandyāvartaḥ, sadmaviśeṣaḥ mi.ko.139kha \n dga' ba rgya mtsho rnam par 'phel ba'i shugs|nā. prītisāgaravivardhanavegaḥ, sūtrāntaḥ — tasyānantaraṃ gambhīradharmaśrīsamudraprabho nāma tathāgata utpannaḥ… tena ca me prītisāgaravivardhanavego nāma sūtrāntaḥ saṃprakāśito daśasūtrāntakoṭīśatasahasraparivāraḥ ga.vyū.130ka/216. dga' ba brgya pa|= {khyab 'jug} śatānandaḥ, viṣṇuḥ ṅa.ko.25/mo.ko.1050. dga' ba can|1. mukundaḥ, nidhibhedaḥ — mahāpadmaśca padmaśca śaṅkho makarakacchapau \n mukundakundanīlāśca carcāśca (kharvaśca) nidhayo nava a.ko.1.1.74. 2. (nā.) nandikaḥ — {'phags pa dga' ba can gyi mdo} āryanandikasūtram ka.ta.334. dga' ba chags|= {dga' ba chags pa/} dga' ba chags pa|nā. ratilolaḥ, māraputraḥ — vāme ratilolo nāmāha la.vi.153kha/228. dga' ba chen po|= {dga' che/} {dga' chen} \n\n• saṃ. 1. mahān prasādaḥ — tasya tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ a.śa.13kha/12; mahotsavaḥ — mayā nimantritaḥ saṅghe so'yaṃ mama mahotsavaḥ a.ka.21. 24; mahāprītiḥ — {dga' ba chen pos tshim pa} mahāprītiharṣā ma.vyu.4321 2. mahānandaḥ — eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ he.ta.16ka/50 3. mahāmuditā — mahāmaitrīṃ ca mahākaruṇāṃ ca mahāmuditāṃ ca mahopekṣāṃ ca a.sā.436kha/246 4. haṭhaḥ — {gzhan la phan pa dga' che rab zhugs pa} paropakāreṣu haṭhapravṛttāḥ a.ka.80.1. \n\n• vi. mahāratiḥ, mahārāgamayaḥ — {dga' chen he ru ka yi} herukasya mahārateḥ he.ta.15ka/48; bahumānaḥ — nyūnatvenābahumānād abhi.sphu.167kha/909; harṣotkaṇṭhajātaḥ — tato bhagavacchrāvakena harṣotkaṇṭhajātena a.śa.27kha/23. dga' ba chen po la gnas pa|vi. mahāmuditāvihārī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate… mahāmuditāvihārītyucyate la.vi.205ka/308. dga' ba chen po'i snyoms 'jug|mahādvandvasamāpattiḥ — mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ \n niḥsṛtya uttare dvāre niṣaṇṇā ghorarūpiṇī he.ta.24ka/78. dga' ba nyid|ārāmatā — {bsgom pa la dga' ba nyid} bhāvanārāmatā abhi.bhā.8kha/893. dga' ba thob|= {dga' ba thob pa/} dga' ba thob pa|vi. = {dga' thob} audbilyaprāptaḥ — āścaryādbhutaprāpto'smi bhagavan audbilyaprāpta idamevaṃrūpaṃ bhagavato'ntikād ghoṣaṃ śrutvā sa.pu.24kha/44; prītilābhī — bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ bo.a.10.20. dga' ba mtha' yas grags pa|anantaratikīrtiḥ lo.ko.408. dga' ba 'thob pa|1. prītilābhaḥ 2. ratilambhā, oṣadhiviśeṣaḥ — asti ratilambhā nāmauṣadhiḥ \n sā yasya śarīragatā bhavati, tasya kāyacittakalyatā jāyate ga.vyū.313ka/399. dga' ba dang mgu ba|= {dga' mgu/} dga' ba dang bcas pa|= {dga' dang bcas pa/} dga' ba dang mchog tu dga' ba|prītiprāmodyam — {dga' ba dang mchog tu dga' bar mdzad pa'i 'od} prītiprāmodyakaraprabhaḥ la.vi.205kha/309; {dga' ba dang mchog tu dga' ba skyes te} prītiprāmodyajātaḥ lo.ko.409. dga' ba dang mchog tu dga' bar mdzad pa'i 'od|vi. prītiprāmodyakaraprabhaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… prītiprāmodyakaraprabha ityucyate la.vi.205kha/309. dga' ba dang bde ba bskyed pa|pā. prītisukhajananī, ṣaṣṭyākāravāgantargatavāgākāraviśeṣaḥ ma.vyu.464. dga' ba dang ldan|= {dga' ldan/} dga' ba dang ldan pa|= {dga' ldan/} dga' ba dang rtse ba|ratikrīḍā — {dga' ba dang rtse ba'i gnas} ratikrīḍāsthānam sa.pu.104ka/166. dga' ba dang rtse ba'i gnas|ratikrīḍāsthānam — pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati sa.pu.104ka/166. dga' ba dang mtshungs par ldan pa|vi. prītisamprayuktam — na prītisamprayuktam, sābhisaṃskāravāhitvāt abhi.bhā.75kha/1163. dga' ba dang yid bde ba skyes pa|vi. prītisaumanasyajātaḥ — yadā anavatapto nāgarājaḥ pramudito bhavati prītisaumanasyajātaḥ, tadā su.pa. 34ka/13; ma.vyu.2933. dga' ba ldan|= {dga' ldan/} dga' ba sdud pa|pā. ratisaṃgrāhakaḥ, manaskārabhedaḥ — sa yogī tadūrdhvaṃ prahāṇārāmo bhavati prahāṇe'nuśaṃsadarśī parīttapravivekaprītisukhasaṃspṛṣṭaḥ kālena kālaṃ prasadanīyena manaskāreṇa saṃpraharṣayati yāvadeva styānamiddhauddhatyopaśamāya \n ayaṃ ratisaṃgrāhakaḥ \n… ratisaṃgrāhakeṇa madhyaṃ kleśaprakāraṃ jahāti abhi.sa.bhā.58ka/80. dga' ba rnam par 'phel ba|vi. vivardhitaprītiḥ — gauravajātavivardhitaprītiḥ pādatale patito'smi jināya rā.pa.229ka/121. dga' ba spong ba|pā. ratijahaḥ, samādhiviśeṣaḥ — {dga' ba spong ba zhes bya ba'i ting nge 'dzin} ratijaho nāma samādhiḥ ma.vyu.567. dga' ba sbyin pa po|vi. rucidāyakaḥ — {phug pas dga' ba sbyin pa po} viddhaḥ san rucidāyakaḥ he.ta.27kha/92. dga' ba med|= {dga' ba med pa/} dga' ba med pa|vi. apriyaḥ — {bdag 'di ltar/} {dga' ba med par cis ma mnar} māmitthamapriyaṃ kinna bādhate kā.ā.2.309; aramyam — tat padmam… aramyamabhavat paścāt ra.vi.110ka/68; niṣprītikam — sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati da.bhū.198kha/20. dga' ba stsol|= {dga' ba stsol ba/} dga' ba stsol ba|vi. priyaṃdadaḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya, maheśvarāya … priyaṃdadāya kā.vyū.205ka/262. dga' ba 'dzin|= {dga' ba 'dzin pa/} dga' ba 'dzin pa|nā. tosalam, nagaram — dakṣiṇāpathe'mitatosale janapade tosalaṃ nāma nagaram ga.vyū.42kha/136. dga' ba bzhi|catvāra ānandāḥ, tadyathā — {dga' ba} ānandaḥ, {mchog tu dga' ba} paramānandaḥ, {dga' bral gyi dga' ba} viramānandaḥ, {lhan cig skyes pa'i dga' ba} sahajānandaḥ he.ta.3ka/4. dga' ba yang dag byang chub kyi yan lag|pā. prītisaṃbodhyaṅgam, saptabodhyaṅgeṣu ekam — tathā prītisaṃbodhyaṅgaṃ gandhavajrā vi.pra.172ka/3.167; ma.vyu.992. dga' ba yangs pa'i shugs 'byung bas sems kyi skad cig rnam par rgyan pa|pā. vipulaprītivegasaṃbhavacittakṣaṇavyūhaḥ, bodhisattvavimokṣaḥ — mayā eṣa vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhāddaśabuddhakṣetrānabhilāpyānabhilāpyaparamāṇurajaḥsamān sarvadharmadhātunayasamudrānavatīrṇā ga.vyū.143kha/227. dga' ba rab tu thob pa|vi. sulabdhaharṣaḥ — parṣāśca catvāra sulabdhaharṣāḥ sa.pu.5ka/4. dga' ba la gnas pa|vi. muditāvihārī, bodhisattvasya ma.vyu.878. dga' ba'i kun 'byung|= {dga' ba'i kun 'byung ba/} dga' ba'i kun 'byung ba|pā. nāndīsamudayaḥ — nāndīsamudaya iti nāndyeva yasya samudayastadrūpi, na tu yathā vedanādīnāṃ pūrvikā ca nāndī samudayaḥ abhi.sa.bhā.17ka/22. dga' ba'i skra can|nā. = {khyab 'jug} hṛṣīkeśaḥ (hṛṣīkāṇām īśaḥ), viṣṇuḥ cho.ko.144/rā.ko.5. 546; dra. {dga' ba'i dbang po/} dga' ba'i grags pa|nā. rāmayaśāḥ, brāhmaṇaḥ; nandakīrtiḥ śa.ko.265. dga' ba'i dga' ston|ratyutsavaḥ — {des kyang chags mdangs chags mdangs kyis/} {na chung dga' ba'i dga' ston dpal} sa ca rāgasya rāgo'pi yūnāṃ ratyutsavaśriyaḥ kā.ā.2.106. dga' ba'i sgrub pa'i thabs|priyasādhanam — {dga' ba'i sgrub pa'i thabs zhes bya ba} priyasādhananāma ka.ta.1883. dga' ba'i tog|priyaketuḥ lo.ko.409. dga' ba'i ston mo|prītibhojanam — parahitāt prītibhojanam sū.a.142kha/19. dga' ba'i stobs|ratibalaḥ lo.ko.409; dra. {dga' stobs/} dga' ba'i bde|= {dga' ba'i bde ba/} dga' ba'i bde ba|1. prītisukham — yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam bo.a.6. 76; hṛṣṭisukham — idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam bo.a.6.77 2. suratam — daurbhāgyaṃ sarvakālaṃ suratavirahitaṃ sarvanārīviyogāt vi.pra.112kha/1.1, pṛ.10. dga' ba'i 'dod chags|nandīrāgaḥ — nandīrāgāndhāśca nāvabudhyante śi.sa.158ka/152; {dga' ba'i 'dod chags dang ldan pa} nandīrāgasahagatā la.vi.200ka/303; ma.vyu.2217. dga' ba'i 'dod chags kyi mod las skyes pa|nandīrāgasahagatā ma.vyu.6384; dra. {dga' ba'i 'dod chags dang ldan pa/} dga' ba'i 'dod chags dang ldan pa|vi. nandīrāgasahagatā — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī ayamucyate duḥkhasamudayaḥ la.vi.200ka/303. dga' ba'i 'dod chags ma|nā. ratirāgā ma.vyu.4290; mi.ko.7ka \n dga' ba'i rdo rje|nā. ānandavajraḥ, siddhācāryaḥ ba.a.552; nandavajraḥ ba.a.362. dga' ba'i sde|nā. priyasenaḥ, sārthavāhaḥ — priyasenābhidhāno'bhūt tatra vaiśravaṇopamaḥ sārthavāhaḥ a.ka.6.35. dga' ba'i dpal|nā. śrīharṣaḥ, nṛpaḥ — na hyasatāṃ vibhāgo'sti yasmādatītānāgatā bhāvāḥ śrīharṣādayo na dravyapratiṣedharūpāḥ ta.pa.82ka/616. dga' ba'i phreng ba|nā. nandihāram, nagaram — dakṣiṇāpathe nandihāraṃ nāma nagaram \n tatra jayottamo nāma śreṣṭhī prativasati ga.vyū.51ka/144. dga' ba'i bu ga|= {mo mtshan} ratikuharam, yoniḥ śa.ko.265; rā.ko.4.87. dga' ba'i dbang po|= {khyab 'jug} hṛṣīkeśaḥ (hṛṣīkāṇām īśaḥ), viṣṇuḥ śa.ko.265; rā.ko.5. 546. dga' ba'i dbang phyug|nandeśvaraḥ lo.ko.409. dga' ba'i dbyangs|nandaghoṣaḥ lo.ko.409. dga' ba'i sbyin byed|nā. priyaṃdadā, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā… priyaṃdadā nāma gandharvakanyā kā.vyū.201kha/259. dga' ba'i me tog gi phreng ba|ānandapuṣpamālā — {dpal dga' ba'i me tog gi phreng ba} śrī-ānandapuṣpamālā ka.ta.1336. dga' ba'i tshal|nā. nandanavanam, indravanam — apsarasamiva nandanavanavicāriṇīm a.śa.9ka/8; ekasmin samaye bhagavān sarvadevottamananda(na)vane viharati sma sa.du.121/120; nandanam — tadvanaṃ nandanaramyaśobhamākīrṇamantaḥpurasundarībhiḥ jā.mā.325/189. dga' ba'i tshig brjod|udānamudānayati — dakṣiṇaṃ bāhumabhiprasārya udānamudānayati — apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam a.śa.9ka/8. dga' ba'i bzhin|1. saumukhyam — anāpattiḥ pareṣāṃ bodhisattve manyusaṃbhāvanājātānāmāghātavaimukhyasaṃbhāvanājātānāṃ saumukhyāntarbhāvaśuddhyupadarśanārtham bo.bhū.91ka/116. 2. (nā.) priyamukhā, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā… kā.vyū.201kha/259. dga' ba'i zas|prītyāhāraḥ — yadayaṃ lokaḥ saṃvartate, saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye utpadyante \n tatra bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ… prītibhakṣāḥ prītyāhārāḥ abhi.bhā.67kha/1135. dga' ba'i zas bkod pa|pā. prītyāhāravyūhaḥ, samādhiviśeṣaḥ — prītyāhāravyūho nāma devaputra ayaṃ samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṃ vyāhārṣīdabhinnaparyaṅkaḥ la.vi.177ka/269. dga' ba'i 'od|1. ratiprabhāsaḥ — {dga' ba'i 'od kyi dpal shin tu sbyangs pa} sucalitaratiprabhāsaśrīḥ ga.vyū.236ka/312; prītyavabhāsaḥ — {dga' ba'i 'od spro ba yangs pa yang dag par 'byung ba} vipulaprītisaṃbhavasaṃtuṣṭyavabhāsaḥ ga.vyū.160ka/243 2. priyābha (o bhaḥ ?); ratiprabha (o bhaḥ ?) lo.ko.409. dga' ba'i 'od kyi dpal shin tu sbyangs pa|nā. sucalitaratiprabhāsaśrīḥ, gaṇikāyāḥ dārikā — drumameruśriyāṃ rājadhānyāṃ sudarśanā nāma agragaṇikā abhūdrājaparibhogyā \n tasyāḥ sucalitaratiprabhāsaśrīḥ nāma dārikābhūt ga.vyū.236ka/312. dga' ba'i 'od spro ba yangs pa yang dag par 'byung ba|vipulaprītisaṃbhavasaṃtuṣṭyavabhāsaḥ, bodhisattvavimokṣaviśeṣaḥ — ka etasya devate vipulaprītisaṃbhavatuṣṭyavabhāsasya bodhisattvavimokṣasya viṣayaḥ ? āha — tathāgatapuṇyasattvasaṃgrahajñānopāyāvabhāsa eṣa kulaputra vimokṣaḥ ga.vyū.160ka/243. dga' ba'i yid|muditā — {bdag gis ni/} {dga' ba'i yid ni dkrugs mi bya} na kṣobhyā muditā mayā bo.a.6.9. dga' ba'i ro|ratirasaḥ, suratasaukhyam śa.ko. 265; mo.ko.867. dga' ba'i rlung|pā. ānandavāyuḥ, śarīrasthavāyuviśeṣaḥ — ṣoḍaśavarṣānte ākāśadhātorānandavāyuḥ, jñānadhātoḥ sahajānandavāyuḥ vi.pra.229ka/2.24. dga' ba'i shugs chen po|mahāprītivegaḥ — {dga' ba'i shugs chen po 'byung ba'i ye shes kyi phyag rgya} mahāprītivegasaṃbhavajñānamudrā ma.vyu.4303. dga' ba'i shugs chen po 'byung ba'i ye shes kyi phyag rgya|pā. mahāprītivegasaṃbhavajñānamudrā ma.vyu.4303. dga' ba'i bshes gnyen|nā. nandimitraḥ — {'phags pa dga' ba'i bshes gnyen gyi rtogs pa brjod pa zhes bya ba} āryanandimitrāvadānanāma ka.ta.4146. dga' ba'i bsam pa|muditāśayaḥ, āśayabhedaḥ — muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan… ayaṃ bodhisattvasya dāne muditāśayaḥ sū.a.198kha/100. dga' ba'i lha|nā. 1. rantidevaḥ, nṛpaḥ — srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim me.dū.345kha/1.49 2. harṣadevaḥ lo.ko.410. dga' bar gyis|= {dga' bar gyis shig} dga' bar gyis shig|= {dga' bar gyis} kri. ramasva — ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasva śi.sa.93ka/93; abhinandantu — purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ bo.a.3.33. dga' bar gyur|= {dga' bar gyur pa/} dga' bar gyur pa|= {dga' bar gyur} \n\n• kri. prasādayāmāsa — sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato'ntike cittaṃ prasādayāmāsa a.śa.19kha/16. \n\n• bhū.kā.kṛ. nanditaḥ — janmani cāsya tatkulaṃ nanditam a.śa.9kha/8; pramuditaḥ — atha tasya rājñaḥ pradānaudāryaśravaṇādvismitapramuditahṛdayā jā.mā.15/7; pratītaḥ — uddhṛtya cainaṃ paramapratītaḥ jā.mā.283/164; prasannaḥ — prasannacittaḥ a.śa.19kha/16; jātaharṣaḥ a.śa.145kha/135; prasādajātaḥ — tataḥ prātihāryadarśanātpūrṇaḥ prasādajātaḥ… praṇidhiṃ kartumārabdhaḥ a.śa.3ka/2; prasādamāpannaḥ — dṛṣṭvā ca punaḥ paraṃ prasādamāpannaḥ a.śa.10kha/9; labdhaprasādaḥ — tataḥ sa mahājanakāyo labdhaprasādaḥ a.śa.27kha/24; samabhiprasāditaḥ — samabhiprasāditamanasam jā.mā.142/82; ānanditaḥ — gāthāstvadetā madhurā niśamya \n ānanditaḥ jā.mā.392/230. dga' bar bgyi|praharṣayitavyam lo.ko.410. dga' bar bgyid pa|vi. ramaṇīyam — {skyed mos tshal dga' bar bgyid pa} udyānaramaṇīyāni kā.vyū. 223ka/285. dga' bar 'gyur|= {dga' bar 'gyur ba/} dga' bar 'gyur ba|= {dga' 'gyur/} {dga' bar 'gyur} \n\n• kri. prīṇāti — {sems dga' bar 'gyur} cittaṃ prīṇāti abhi.sphu.234ka/1024; prasīdati — ātmanaścittaṃ prasīdati a.śa.106kha/96; nandati — yena jātena nandanti narāṇāmahitaiṣiṇaḥ jā.mā.226/132; modate — kṛtapuṇyā hi modante loke vi.va.180kha/1.61; prīyate {sems dga' bar 'gyur} cittaṃ prīyate abhi.sphu.234ka/1024; harṣayiṣyati — harṣayiṣyanti devendrāḥ su.pra.39kha/75; hlādayati — vacanaṃ hlādayati te śa.bu.92; tuṣyati — tuṣyanti jagatsubhūtayaḥ he.ta.23ka/74; saṃhṛṣyate — saṃhṛṣyate satkṛta alpasthāmaḥ śi.sa. 64kha/63; anunīyate — aniyatagotrakaḥ… triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt la.a.80kha/28. \n\n• vi. harṣaṇīyaḥ — tasmin samaye harṣaṇīyāstoṣaṇīyāḥ… śabdāḥ śrūyante sma la.vi.30ka/39; premaṇīyā — vāk … bodhanī premaṇīyā rā.pa.249kha/151; prīṇitaḥ — atīva prīṇitaścāsmi yuṣmatsaṃdarśanotsavāt jā.mā.257/145; nanditaḥ — yathā suhṛnnandana nandito'smi tvayādya haṃsādhipatervimokṣāt jā.mā.246/142; utsāhaprāptaḥ — atha utsāhaprāptāḥ sarvā devyaḥ he.ta.18ka/58. dga' bar ldan pa|= {dga' ldan/} dga' bar gnas pa|vi. abhirataḥ lo.ko.410. dga' bar spyod cig|kri. ramasva — {'di nyid du} … {dga' bar spyod cig} ramasva… ihaiva vi.va.197kha/1.70. dga' bar bya|kri. 1. ramate — {dogs pa med pa'i sems kyis ni/} {btsun mo thams cad dga' bar bya} ramate sarvayoṣitā nirviśaṅkena cetasā he.ta.18kha/58 2. = {dga' bar bya ba/} dga' bar bya dka' ba|vi. durabhiramam — {gcig tu 'dug pa ni dga' bar bya dka'o} durabhiramamekatvam a.śa.248ka/227. dga' bar bya ba|= {dga' bya/} {dga' bar bya} \n\n• saṃ. saṃpraharṣaṇam — bhūtairguṇaiḥ saṃpraharṣaṇe bo.bhū.79ka/101; santoṣaṇam — parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ da.bhū.171ka/4 \n\n• vi. ramyam — na nāma ramate ramye a.ka.14.70; spṛhaṇīyam — teṣāmaśocyaṃ spṛhaṇīyameva janmapraśamocitam unnatānām a.ka.67.57; abhinandanīyā ananuprāptasvakārthānāṃ spṛhaṇīyatvāt sū.a.183ka/78; ramaṇīyam lo.ko.410. dga' bar byas|= {dga' bar byas pa/} {dga' bar byas te/} {o nas} abhiprasādya — mahāśrāvakāṇāmantike cittamabhiprasādya kālagataḥ a.śa.251kha/231; abhinandya — atha sā parṣattasya rājñastadgrāhakaṃ vacanaṃ sabahumānamabhinandya pradānādipratipattyabhimukhī babhūva jā.mā.34/19. dga' bar byas pa|bhū.kā.kṛ. abhinanditaḥ — bhūbhujā viśrutaguṇaḥ prasādenābhinanditaḥ a.ka.48.36; ramāpitaḥ — ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jīvāpitāḥ sa.pu.129kha/205. dga' bar byed|= {dga' byed/} dga' bar byed 'dod pa|ānandaṃ kartukāmaḥ — {de phyir 'gro ba gsum po dag dga' bar byed 'dod} atastrijagadānandaṃ kartukāmaiḥ pra.vi.1.7. dga' bar byed pa|= {dga' byed/} dga' bar smra ba|vi. priyabhāṇī, priyabhāṣī — na bodhisattvo lābhahetorlābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati śi.sa.148ka/143. dga' bar smra byed pa|priyaṃvadaḥ, priyabhāṣī — śaklaḥ priyaṃvade a.ko.3.1.34. dga' bar rtse ba|ratikrīḍā — sarve naranārīgaṇāścodyānagatā ratikrīḍāprayuktā gṛhagamanāya matim utpādayanti ga.vyū.159kha/243. dga' bar mdzad|= {dga' bar mdzad pa/} dga' bar mdzad pa|• vi. 1. = {dga' byed} ramyaḥ — {sku gsung bzang bas dga' bar mdzad} ramyo vāgrūpasauṣṭhavāt śa.bu.101; ānandakārakaḥ — {sangs rgyas 'gro rnams dga' mdzad pas} saṃbuddhairjagadānandakārakaiḥ pra.vi.2.4. 2. toṣaṇa (o ṇaḥ ?) lo.ko.410. dga' bar 'os|= {dga' bar 'os pa/} dga' bar 'os pa|vi. ramyaḥ — bhramarasaraṇivīṇāvibhramārāvaramyaḥ a.ka.14.124. dga' bar shog|kri. modantām — {de dag tu ni lus can rnams}… {dga' bar shog} modantāṃ teṣu dehinaḥ bo.a.10.4; ramantām — {gnyen dang lhan cig dga' bar shog} ramantāṃ saha bandhubhiḥ bo.a.10.24; nanda — evaṃ suhṛjjñātigaṇena bhadra śaratsahasrāṇi bahūni nanda jā.mā.246/142. dga' bar sems pa|kri. anulīyate — {bstod pas dga' bar sems pa yang med} praśaṃsayā nānulīyate śi.sa.146kha/140. dga' bas gang|= {dga' bas gang ba/} dga' bas gang ba|ratiprapūrṇaḥ, kalpaviśeṣaḥ — ratiprapūrṇaśca nāma sa kalpo bhaviṣyati sa.pu.58ka/102. dga' bas 'gro ba kun tu dbyangs|nā. raticaraṇasamantasvaraḥ, gandharvaḥ ma.vyu.3385. dga' bas brgyan|= {dga' bas brgyan pa/} dga' bas brgyan pa|nā. rativyūhā, rājadhānī — saḥ… madhye cāturdvīpakasya rativyūhāyā rājadhānyā nātidūre upapannaḥ \n tasyāḥ… pūrveṇa suprabhaṃ nāma vanaṣaṇḍamabhūt ga.vyū.190kha/273. dga' bas tshim ma|nā. 1. prītiharṣā mi.ko.7ka; dra. {dga' ba chen pos tshim pa} mahāprītiharṣā ma.vyu.4321. 2. ratipriyā — {dga' bas tshim ma'i sgrub pa'i thabs zhes bya ba} ratipriyāsādhananāma ka.ta.2052. dga' bo|• nā. 1. nandaḥ \ni. mahāśrāvakaḥ — pratyekabuddhānāṃ cottarataḥ aṣṭau mahāśrāvakā abhilekhyāḥ… tadyathā — sthaviraśāriputraḥ… nandaḥ ma.mū.135ka/44 \nii. devaputraḥ — īśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca la.vi.3kha/3 \niii. nāgarājaḥ — daśa ca nāgasahasrāṇi airāvatanandopanandanāgarājapramukhāni ga.vyū.384ka/92 \niv. śākyakumāraḥ — dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ \n tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya la.vi.78kha/106 \nv. nṛpaḥ — purā nandasya nṛpateścatvāraḥ piśunāḥ sutāḥ babhūvuḥ a.ka.17.39 \nvi. gopālakaḥ — tena khalu samayena nando gopālako bhagavato nātidūre sthito'bhūt vi.va.147kha/1.36 \nvii. ācāryaḥ mi.ko.113ka 2. (nā.) = {dga' byed} rāmaḥ, nṛpaḥ — mayi nirvṛte varṣaśate vyāso vai bhāratastathā \n pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati la.a.187kha/158. \n\n• vi. ramyaḥ — {skad cig lang tsho dga' bo yis} kṣaṇayauvanaramyāṇi a.ka.10.125. dga' bya|= {dga' bar bya/} {dga' bar bya ba/} dga' bya ba|= {dga' bar bya ba/} dga' byas|= {dga' bar byas pa/} dga' byed|= {dga' bar byed pa/} {dga' byed pa} \n\n• kri. ramate — sarve ramante kuśalasthalīṣu a.ka.22.23; ramayati — dharmeṣu sasnehaṃ cittamabhimukhīkarotyupaśleṣayati ramayati śrā.bhū.160kha/409; prīṇayati — tataḥ prītiḥ sarvaṃ kāryaṃ(yaṃ) sadā prīṇayati sū.a.227kha/138; harṣayati — bhūtairguṇairharṣayati bo.bhū.111kha/143; mādyati — {gang gis blo ldan dga' byed pa'o} yena mādyanti dhīmantaḥ kā.ā.1. 51; spṛhayati śrā.bhū./47; prīyate — paśuśiśuṣu manuṣyaḥ prīyate a.ka.39. 51; harṣayet — nirnādayanta śabdena harṣayet sarvadehinaḥ sa.pu.48kha/86 \n\n• saṃ. 1. nā. nandakaḥ \ni. śrāvakaḥ — tatra bhagavānāyuṣmantaṃ nandakamidamavocat a.śa.128ka/118; ma.vyu.1042 \nii. viṣṇukhaḍgaḥ — khaḍgo nandakaḥ kaustubho maṇiḥ a.ko.1.1.29. 2. nā. nandikaḥ \ni. bhikṣuḥ — ekasminsamaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṅghena sārdham… āyuṣmatā ca nandikena la.vi.2ka/1 \nii. sujātāyāḥ pitā — tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhitāyā ārocitam la.vi.131kha/195. 3. nā. priyaṃkaraḥ \ni. rājā — atha rājā priyaṃkaro rājānamanantayaśasam… avocat śi.sa.142ka/136 \nii. bodhisattvaḥ — yathoktamupāyakauśalyasūtre priyaṃkare bodhisattve śi.sa.94ka/94. 4. nā. rāmaḥ \ni. rājā — na hi rāmabharatādaya idānīṃ na santītyatīte'pi kāle nābhūvanniti śakyamanumātum ta.pa.315kha/1098 \nii. = {stobs bzang} balabhadraḥ a.ko.1.1.24. 5. nā. nandaḥ, śreṣṭhīputraḥ — yasmādasya janmani sarvakulaṃ nanditaṃ tasmād bhavatu dārakasya nanda iti nāma a.śa.9kha/8. 6. nā. nandanam \ni. indravanam — sūto mātalirnandanaṃ vanam a.ko.1.1.46 \nii. nagaram — yāvatpunarapi dakṣiṇena pathā gacchan paśyati nandanaṃ nāma nagaram a.śa.101ka/91. 7. nā. ratikarā, apsarasā — anekāścāpsarasaḥśatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā… ratikarā nāmāpsarasā kā.vyū.201ka/259. 8. pā. ratikaraḥ, samādhiviśeṣaḥ ma.vyu.545. 9. pā. prītikarī, raśmiviśeṣaḥ — prītikarī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ śi.sa.179ka/178. 10. = {bdag po} priyaḥ, patiḥ — dhavaḥ priyaḥ patirbhartā a.ko.2.6.35. 11. = {dbang po} hṛṣīkam, indriyam mi.ko.13kha 12. = {chang} madirā, surā mi.ko.39kha 13. priyakaḥ \ni. = {shing ka dam pa} kadambavṛkṣaḥ — nīpapriyakakadambāstu halipriye a.ko.2. 4.42 \nii. = {pri yang gu} priyaṅghuvṛkṣaḥ a.ko.2.4. 56 \niii. pītasālakaḥ — pītasālake sarjakāsanabandhūkapuṣpapriyakajīvakāḥ a.ko.2.4.44 14. = {dur byid dkar po} rocanī, śvetatrivṛtā mi.ko.59kha 15. = {sprin} mudiraḥ, meghaḥ a.ko.1.3.7. \n\n• vi. prītikaraḥ, o karī — manojñaprītikarabhojanapānayānavastrālaṅkārādikāyapariṣkāram bo.bhū.195ka/262; {dga' bar byed pa'i 'od zer} prītikarī raśmiḥ śi.sa.179ka/178; ānandakāriṇī — {'gro kun dga' bar byed pa yi}… {tshig} vāṇīṃ jagadānandakāriṇīm pra.vi.3.29; prītikaraṇaḥ — catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ rā.pa.232kha/126; saṃtuṣṭikaraḥ, o karī — {snying dga' bar byed pa} hṛdayasaṃtuṣṭikarī sū.a.183ka/78; nandanaḥ — {dam pa dga' byed} sannandanaḥ a.ka.108.12; āvarjanaḥ — ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṃśayacchedanāt sū.a.196kha/97; vallabhaḥ — vallabho'bhūt prajānām a.ka.3.7; rañjikaḥ — kalā rañjikatvāt sū.a.182kha/78; nandiḥ — {lha min dga' byed bcom pa na/} {sgra yis mtho ris 'khrugs par gyur} divaṃ dudāva nādena dāne dānavanandinaḥ kā.ā.3.93; vinodinī — śokarujāṃ śāntyai sadā cetovinodinīm a.ka.31.25; premaṇī — yāsau vāgājñāpanī vijñāpanī… premaṇī la.vi.141ka/208; ramaṇīyaḥ — tathāgatādhyuṣitā sā bhūmī ramaṇīyā kā.vyū.219ka/280. dga' byed dgra sta can|nā. paraśurāmaḥ śa.ko. 265. dga' byed sgra|nā. nandighoṣaḥ, arjunasya rathaḥ — {shing rta dga' byed sgra lta bu dag} nandighoṣasadṛśā rathāḥ a.śa.240ka/220. dga' byed nyid|= {dga' bar byed pa nyid} ramaṇīyatā, ramaṇīyasya bhāvaḥ nā.nā.265kha/19. dga' byed snyan pa|nandipriyaḥ lo.ko.411. dga' byed pa|= {dga' byed/} dga' byed dbang phyug|nā. nandikeśvaraḥ, śivānucaraḥ — mahāgaṇapatinandikeśvaramahākālau mātaraḥ sapta… abhilekhyāḥ ma.mū.122ka/31. dga' byed ma|= {mdzes ma} ramaṇī, utkṛṣṭastrīviśeṣaḥ a.ko.2.6.4; dra. {dga' ma/} dga' byed shing|= {dga' shing /} dga' bral|• saṃ. virāmaḥ — {de zad nas ni dga' bral te/} {gang gi mtha' na dga' bral can} tatkṣayācca virāmastu virāmaṃ tacca yatparam gu.si.3.6; viramaḥ — {dga' bral gyi dga' ba} viramānandaḥ he.ta.3ka/4; gu.si.269. \n\n• vi. virataḥ — saṃsāraviratasyeva tīvravairāgyavāsanā a.ka.24.102. dga' bral gyi dga' ba|pā. viramānandaḥ, ānandabhedaḥ — {dga' ba bzhi ni/} {dga' ba dang /} {mchog tu dga' ba dang /} {dga' bral gyi dga' ba dang /} {lhan cig skyes pa'i dga' ba'o} catvāra ānandāḥ \n ānandaḥ paramānando viramānandaḥ sahajānandaśceti he.ta.3ka/4; {dga' bral dga' bas chags bral yin} viramānando virāgaḥ syāt he.ta.9kha/28. dga' bral dga' ba|= {dga' bral gyi dga' ba/} dga' bral dga' ba la smod pa|viramānandadūṣakī — saptāvarte bhavet siddhirviramānandadūṣakī he.ta.13kha/40; viramānandadūṣakīti sahajānandalakṣaṇā siddhiḥ yo.ra.136. dga' bral can|vi. virāmam — {de zad nas ni dga' bral te/} {gang gi mtha' na dga' bral can} tatkṣayācca virāmastu virāmaṃ tacca yatparam gu.si.3.6. dga' bral ba|= {dga' bral/} dga' 'byam|pramādaḥ, saṃkhyāviśeṣaḥ ma.vyu.7789, 7918. dga' 'byams|= {dga' 'byam/} dga' sbyin|vi. ratidā — {lha mo dga' sbyin gnas sbyin ma} ratidāṃ siddhidāṃ devīm he.ta.29kha/100. dga' ma|1. = {chung ma dang mdzes ma} priyā, patnī priyastrī ca — {dam pa'i spyod la bag med khyod kyi dga' ma gang} tava priyā saccaritapramattayā kā.ā.3.41; nā.nā.265ka/15; ramaṇī — {bdag gi dga' ma dga' bar bya} ramaṇī ramaṇīyā me kā.ā.3.18; rāmā — {dga' ma bzhin gyi chu skyes dang mtshungs pa} rāmāmukhāmbhojasadṛśaḥ kā.ā.1.58; vallabhā — kinnarīṇāṃ sthitāṃ madhye gṛhāṇa nijavallabhām a.ka.64.327. 2. nā. ratiḥ \ni. kāmadevasya patnī — {'dod pa'i dga' ma} ratiḥ smarasya a.ka.59.10; priyāṃ padmāvatīṃ rājā ratiṃ prāpyeva manmathaḥ a.ka.3.52 \nii. māraduhitā — atha khalu tāstisro māraduhitaro ratiścāratiśca tṛṣṇā ca la.vi.180kha/275. 3. nā. nandā \ni. mahāśrāvikā — yaśodharā… nandā… utpalavarṇā ceti \n etāścānyāśca mahāsthaviṣṭhā mahāśrāvikā bhagavataḥ pādamūlaṃ vandanāya upasaṃkrāntāḥ ma.mū.100ka/10 \nii. gṛhapateḥ kanyā — tatra senābhidhānasya kanye gṛhapateḥ sute \n nandā nandabalākhyā ca cāruvṛtte babhūvatuḥ a.ka.25.4. dga' ma'i mchog|priyatamā nā.nā.271ka/60. dga' ma'i bdag|= {dga' ma'i bdag po/} dga' ma'i bdag po|nā. = {'dod lha} ratipatiḥ, kāmadevaḥ — dadarśa bimbisārasya rūpaṃ ratipateriva a.ka.20.63; a.ko.1.1.27; rativallabhaḥ — sā vaijayantī rativallabhasya a.ka.38.61. dga' mi byed|kri. na rocate — {ci ste dga' mi byed} kiṃ na rocate bo.a.9.89; na hṛṣyati — {ci'i phyir de ltar dga' mi byed} kasmādevaṃ na hṛṣyasi bo.a.6.76. dga' med|= {dga' ba med pa} \n\n• saṃ. \ni. = {spos dkar} arālaḥ mi.ko.55ka \nii. nispṛhatā, nispṛhasya bhāvaḥ pra.a.71ka/79. \n\n• vi. aramyam — tatpadmam… aramyamabhavat paścāt ra.vi.1.134; nispṛhaḥ — sudhārpaṇe'pyasau bhikṣurnispṛhastṛṇalīlayā a.ka.17.10. dga' med pa|= {dga' med/} {dga' ba med pa/} dga' mo|nā. nandā, gṛhapateḥ patnī — kāśyapākhyasya śāsane \n mitranāmā gṛhapatiḥ… tasya nandā sunandā ca bhārye a.ka.87.32. dga' tshal|• saṃ. = {skyed mos tshal} ārāmaḥ, udyānam — {me tog dga' tshal} kusumārāmaḥ a.ka.80.41; udyānam mi.ko.143kha \n\n• nā. nandanam, indravanam — ratnapadmalatākāntaṃ dvitīyamiva nandanam a.ka.19.64; nandanavanam — asipatravanaṃ teṣāṃ syānnandanavanadyuti bo.a.10.6; līlodyānam — adarśayacca tatrāsya līlodyāne śatakratoḥ a.ka.10.111. dga' mdzad|= {dga' bar mdzad pa/} dga' mdzad pa|= {dga' bar mdzad pa/} dga' 'dzin|= {dga' ba 'dzin pa/} dga' 'dzin tshad med pa|nā. amitatosalaḥ, janapadaḥ — dakṣiṇāpathe'mitatosale janapade tosalaṃ nāma nagaram \n tatra sarvagāmī nāma parivrājakaḥ prativasati ga.vyū.42kha/136. dga' zhing mgu la rab tu dga'|vi. hṛṣṭatuṣṭapramuditaḥ — rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ… bhagavantaṃ darśanāyopasaṃkrāntāḥ a.śa.48ka/41. dga' zhing mdangs phyung ba|vi. harṣavikasitam — {dga' zhing mdangs phyung ba'i mig dang ldan pas} harṣavikasitābhyāṃ nayanābhyām a.śa.10kha/9. dga' zhing rtse ba|ratikrīḍā — bodhisattvena svabhāryāyā antike tisraḥ saṃjñā utpādayitavyāḥ… ratikrīḍāsahāyikaiṣā naiṣā paralokasahāyikā… śi.sa.49kha/47. dga' bzang ma|nā. rambhā, apsarasā — svāhāntaṃ kārṣayet sadā rambhādīntilottamām he.ta.28ka/94. dga' 'od|priyābhaḥ lo.ko.412. dga' yal yal|utplavaḥ ma.vyu.7693. dga' yas|vimadam, saṃkhyāviśeṣaḥ ma.vyu.7878; vimudaḥ ma.vyu.7749. dga' yod|nā. nandikaḥ, śrāvakaḥ — atha sthavirasthavirā bhikṣava āyuṣmantaṃ nandikamidam avocan vi.va.291ka/1.113; ma.vyu.1043. dga' rab rdo rje|nā. prahevajraḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n dga' shing|= {dga' byed shing} nandivṛkṣaḥ, tunnavṛkṣaḥ — tunnaḥ kuberakaḥ kuṇiḥ kacchaḥ kāntalako nandivṛkṣaḥ a.ko.2.4.128. dga' gshegs|priyaṃgamaḥ lo.ko.412. dgar|1. = {dga' bar} 2. = {dgar ba/} dgar gyur|= {dga' bar gyur pa/} dgar gyur pa|= {dga' bar gyur pa/} dgar 'gyur|= {dga' bar 'gyur ba/} dgar 'gyur ba|= {dga' bar 'gyur ba/} dgar ba|1. uccāṭanam ma.vyu.4262; mi.ko.12ka; apakarṣaṇam; dra. {dgar mdzad} apakarṣati śa.bu.79 2. avadhāraṇam; nirdhāraṇam \n dgar bar mdzad pa|= {dgar mdzad/} dgar mi 'gyu|= {dga' bar mi 'gyur} kri. aratiṃ yāti — {ma mthong na ni dgar mi 'gyur} apaśyannaratiṃ yāti bo.a.8.6; na hṛṣyati — {gnyen gyis 'tsho ba rnyed gyur na/} {dgar mi 'gyur bar slar khro'am} kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi bo.a.6.82. dgar mdzad|• kri. = {ring du mdzad pa} apakarṣati — {lta ba dag las dgar mdzad cing /} {mya ngan 'das par nye bar 'dren} apakarṣati dṛṣṭibhyo nirvāṇamupakarṣati śa.bu.79 2. = {dga' bar mdzad pa/} dgal|= {dgal ba/} dgal ba|1. vāhaḥ — ādiśabdena bhāvadharmāḥ sarve vāhadohādayo gṛhyante ta.pa.336ka/387 2. *utthānam — {mi dgal bar bya ba'i phyir} anutthānāya vi.sū.77ka/94. dgas|= {dgas pa/} dgas pa|sphāṭanam — {lha dgas pa'i cho ga'o} devatāsphāṭanavidhiḥ he.ta.4ka/8. dgas par 'dod pa|sphāṭayitukāmaḥ — {lha rnams dgas par 'dod pas thig le sgrub} devān sphāṭayitukāmena tilakaṃ sādhanīyam he.ta.4ka/8. dgu|1. nava, saṃkhyāviśeṣaḥ — tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet… aṣṭau vā nava vā daśa vā a.sā.448kha/253 2. vipulārthe — {yo byad mkho dgu sna tshogs su/} {mdun na nye bar gnas gyur cig} nānopakaraṇākārarupatiṣṭheyamagrataḥ bo.a.3.9; = {thams cad} cho.ko.145; = {mang po} bo.ko.443. dgu bcu|navatiḥ, saṃkhyāviśeṣaḥ — dakṣiṇanāḍyāṃ pañcanāḍīpravāheṇa varṣaśatamāyuḥ, ṣaṣṭhanā(ṣaṇṇā)ḍīpravāheṇa navativarṣāṇyāyuḥ vi.pra.250kha/2.64. dgu bcu brgyad|= {dgu bcu rtsa brgyad} aṣṭānavatiḥ, saṃkhyāviśeṣaḥ — ityaṣṭānavatirmatāḥ abhi.ko.5.5. dgu bcu rtsa dgu|ekonaśatam, saṃkhyāviśeṣaḥ ma.vyu.8167. dgu bcu rtsa brgyad|aṣṭānavatiḥ, saṃkhyāviśeṣaḥ — punarete daśānuśayā abhidharme'ṣṭānavatiḥ kriyante abhi.bhā.222-5/765. dgu bcu rtsa lnga|pañcanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8163. dgu bcu rtsa gcig|ekanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8159. dgu bcu rtsa gnyis|dvinavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8160. dgu bcu rtsa drug|ṣaṇṇavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8164. dgu bcu rtsa bdun|saptanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8165. dgu bcu rtsa bzhi|caturnavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8162. dgu bcu rtsa gsum|trinavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8161. dgu pa|• vi. \ni. navamaḥ, navānāṃ pūraṇaḥ ma.vyu.8187 \nii. = {dgu ba/} {dgu po} navamī, tithiviśeṣaḥ — atra sūkṣmalomabṛhalloma pratipat dvitīyā… nāḍyo navamī daśamī vi.pra.234ka/2.34. \n\n• nā. navamikā, devakumārikā — paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā miśrakeśī puṇḍarīkā tathāruṇā \n\n ekādaśā navamikā śītā kṛṣṇā ca draupadī (?) la.vi.183kha/284. dgu po|vi. 1. navamī, navānāṃ pūraṇaḥ — {dgu po yang ni bdun pa ste} navamī saptamī cāpi la.a.166kha/121 2. = {dbyibs gug pa} kubjaḥ — caturaṅghulaṃ bhavecchastraṃ kubjaṃ vai vastucchedanaḥ la.a.171ka/129; dra. {dgu ba} 3. śūrpakaḥ ma.vyu.9442. dgu ba|vi. vakraḥ — puruṣo vṛddhaḥ… kubjo gopānasīvakraḥ la.vi.95kha/136; prāgbhāraḥ — {lus dgu bas 'khar ba la brten pa} prāgbhāreṇa kāyena daṇḍāvaṣṭambhaḥ ma.vyu.4093; dra. {dgu po/} dgug|= {dgug pa/} dgug tu gsol|kri. āhūyatām — yāvat kaścideva vijite śastrabalopajīvī sarvo'sau āhūyatām vi.va.210ka/1.85. dgug 'dod ma|nā. ākṛṣṭīcchā, icchādevī — api ca bhuvitale krodhajānāṃ tathecchā… ākṛṣṭīcchā bhṛkuṭījanyā vi.pra.45ka/4.45. dgug pa|• kri. 1. ānayet — {bsdus nas snying khar dgug pa na} saṃhāryānayed hṛdaye he.ta.5ka/12; dra. {dgug tu gsol} 2. āhvayeyam — yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtamāhvayeyam a.śa.36ka/31. \n\n• saṃ. 1. ākarṣaṇam — tatredaṃ sarvaviṣākarṣaṇahṛdayam gu.sa.129kha/85; grahaṇam — {mthus kyang dgug go} grahaṇañca balena vi.sū.73kha/90 2. haraṇam — {dgug pa'i mngon sbyor la} haraṇābhiyoge a.ka.65.44 3. āvāhanam; dra. {dgug par 'dod pa} āvāhayitukāmaḥ su.pra.32ka/61; {dgug par bya} āvāhayāmi su.pra.30ka/58 4. saṃkṣepaḥ; dra. {rkang pa mi dgug par ro} na saṃkṣipya pādau vi.sū.49ka/62. 5. (pā.) ākarṣaṇam, karmabhedaḥ — vaśyākarṣaṇe yathā śilpinā ghaṭitā vi.pra.97ka/3.13; {dgug pa'i sngags} ākarṣaṇamantraḥ vi.pra.114ka/3.35; ākṛṣṭiḥ — rakta ākṛṣṭiṃ vaśyaṃ ca karoti vāgvajranāyakaḥ sūryamaṇḍale kaṇṭhastho manasi dhyātaḥ san vi.pra.70kha/4.130; vi.pra.77ka/4.156. \n\n• vi. ākṛṣṭam — evaṃ pañcaprakāram \n jaḥkāreṇākṛṣṭam, hū˜kāreṇa praviṣṭam, vaṃkāreṇa baddham, hokāreṇa toṣitam vi.pra.50ka/4.53. dgug pa'i sngags|ākarṣaṇamantraḥ — {mkha' 'gro ma rnams dgug pa'i sngags} ḍākinyākarṣaṇamantraḥ vi.pra.114ka/3.35. dgug par bgyi|kri. ānayāmi — {mchis la de dgug par bgyi} gacchāmi tāmānayāmi vi.va.190ka/1.64; nayāmahe — rāgapāśena taṃ baddhvā kuñjaraṃ vā nayāmahe la.vi.181ka/275. dgug par 'dod|= {dgug par 'dod pa/} dgug par 'dod pa|āvāhayitukāmaḥ — tena śrīrmahādevīmāvāhayitukāmeneme vidyāmantrāḥ smarayitavyāḥ su.pra.32ka/61. dgug par bya|kri. 1. \ni. ākarṣayet — tato vajraḍākinīmākarṣayet vi.pra.114ka/3.35; {dang por se gol la sogs sgras sdig pa'i phung po dgug bya zhing} ādau (ac)chaṭādiśabdenākarṣayet pāparāśayaḥ sa.du.177/176; karṣayet — aṅkuśamudrayā karṣayet vi.pra.138kha/3.75 \nii. āvāhayāmi — satyavacena(vacanena) āvāhayāmi mahādevīm su.pra.30ka/58 2. = {dgug par bya ba/} dgug par bya ba|ākarṣaṇīyam — traidhātukam ekadākarṣaṇīyam vi.pra.63kha/4.111. dgug bya|= {dgug par bya/} {dgug par bya ba/} dgung|1. divasaḥ,o sam — tān kumāra uvāca saptame divase prativacanaṃ śroṣyatheti la.vi.71kha/96 2. rātram — dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la.vi.177ka/269 3. madhyaḥ — {nyi ma dgung} madhyāhnakālaḥ a.sā.448ka/253 4. {zla ba/} {lo} ityādīnām ādarasūcakaḥ — {dgung zla} māsaḥ vi.va.134kha/1.23; {dgung zla phyed} ardhamāsaḥ ga.vyū.193ka/274; {dgung lo} varṣam a.śa.47kha/41. dgung mo|sāyam mi.ko.133ka; sāyāhnaḥ mi.ko.133ka \n dgung zla|= {zla ba} māsaḥ — adhivāsayatu me bhagavān gautamastraimāsīṃ cīvarapiṇḍapātaśayānāsanaglānapratyayabhaiṣajyapariṣkāraḥ sārdhaṃ bhikṣusaṅghena iti vi.va.134kha/1.23. dgung zla phyed|= {zla ba phyed} ardhamāsaḥ — ardhamāsaṃ kumāro dānaṃ dadātu yasya yenārthaḥ ga.vyū.193ka/274. dgung lo|1. = {lo} varṣam — śakraḥ prāha — adhivāsayatu me bhagavān pañcavarṣāṇi a.śa.47kha/41 2. varṣā — {dgung lo slad ma la} vyatītāsu varṣāsu jā.mā.237/138. dgun|= {dgun kha} hemantaḥ, o tam, ṛtuviśeṣaḥ — akālopayuktāśceti \n tadyathā śītā hemante, uṣṇā grīṣme abhi.sphu.155ka/880; śiśiraḥ — {dgun stod nyi ma dri ma med/} {dgun ni tsan dan bsngags par 'os} hemanto nirmalādityaḥ śiśiraḥ ślāghyacandanaḥ kā.ā.3.168; dra. {dgun stod/} {dgun smad/} dgun gyi|vi. haimantikam — {dgun gyi gnas pa'i khang pa} vāsagṛham… haimantikam vi.va.207kha/1.82; yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ \n yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ śi.sa. 38kha/36. dgun ka|= {dgun/} dgun kha|= {dgun/} dgun dka'|= {dgun/} dgun gyi dus|• saṃ. hemantaḥ — hemantadurdinasamāgamadūṣito hi saubhāgyahānimupayāti niśākaro'pi jā.mā.275/160; śiśirasamayaḥ — yathā śiśirasamaye himanicayavyāsaṅgavāhinaḥ pavanasya ta.pa.187ka/835; \n\n• vi. haimantikaḥ — samayaśca pañcaite \n haimantiko graiṣmiko vārṣiko mitavārṣiko dairghavārṣika iti vi.sū.2kha/2. dgun stod|hemantaḥ, ṛtuviśeṣaḥ — {dgun stod nyi ma dri ma med/} {dgun ni tsan dan bsngags par 'os} hemanto nirmalādityaḥ śiśiraḥ ślāghyacandanaḥ kā.ā.3. 168; dra. {dgun/} {dgun smad/} dgun tha chung|=({sa}) = {mchu zla} māghaḥ, māghamāsaḥ mi.ko.133kha \n dgun dung gze ma|= {gze ma} dhanvayāsaḥ, gokṣurakaḥ mi.ko.58ka \n dgun dus|= {dgun gyi dus/} dgun 'bring|= {rgyal zla} pauṣaḥ, pauṣamāsaḥ mi.ko.133kha \n dgun smad|śiśiraḥ, ṛtuviśeṣaḥ — evaṃ vāme sṛṣṭikrameṇa triṃśanmātrāṃścarati sūryaḥ śiśirṛtau vi.pra.260ka/2.68; {dgun smad kyi dus} śiśirṛtuḥ vi.pra.260ka/2.68. dgun zla tha chung|= {dgun tha chung /} dgun zla 'bring po|= {dgun 'bring /} dgun zla ra ba|= {dgun ra ba/} dgun ra ba|= {dgun zla ra ba} mārgaśīrṣaḥ, māsaviśeṣaḥ mi.ko.133kha \n dgun sa|haimantikaḥ — tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca la.vi.95ka/135; haimantikāvāsaḥ ma.vyu.5628. dgum|= {dgum pa/} dgum pa|nidhanam — nidhane rājaputrasya a.ka.64.142; vadhaḥ — vadhārhā hyete \n vadha evaiṣāṃ daṇḍaḥ ga.vyū.192ka/273; vaiśasam — {phyugs dgum pa'i skyon ma mchis par} paśuvaiśasadoṣavirahitena jā.mā.129/75; ghātaḥ; dra. {dgum par mdzod} ghātaya vi.va.212ka/1.87. dgum par mdzod|kri. ghātaya — ghātayaināṃ manoharām vi.va.212ka/1.87. dge|= {dge ba/} dge skos|upadhivārikaḥ — tenopadhivārikaḥ pṛṣṭaḥ \n kutra buddhapramukho bhikṣusaṅgha iti vi.va.163ka/1.52; ma.vyu.9067; vārikaḥ vi.sū.26kha/33. dge bskyed|śubhodayaḥ — {de yang ji ltar dge bskyed yin} kathaṃ taistu śubhodayaḥ jñā.si.9.3. dge goms|kuśalābhyāsaḥ — kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca \n kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham bo.a.4.15. dge gyur|avya. svasti — {rgyal po dge gyur} svasti rājan a.ka.5.49. dge grogs|= {dge ba'i grogs po/} dge dgyes|kṣemapriyaḥ lo.ko.415. dge rgyas|śubhakṛtsnāḥ (śubhaṃ kṛtsnameṣāmiti śubhakṛtsnāḥ abhi.sphu./382), rūpadhātau tṛtīyadhyānasya tṛtīyabhūmiḥ — prathamadvitīyatṛtīyadhyānāni pratyekaṃ tribhūmikāni \n tatra prathamadhyānam… tṛtīyam — parīttaśubhāḥ, apramāṇaśubhāḥ, śubhakṛtsnāḥ abhi.bhā.166-4/382; yā upariṣṭādgacchati, tāścāturmahārājikān… śubhakṛtsnān… akaniṣṭhān devān gatvā a.śa.4ka/3; ma.vyu.3096. dge rgyas kyi lha|devaḥ śubhakṛtsnaḥ — {lus gcig la 'du shes gcig pa dag dper na dge rgyas kyi lha rnams so} ekatvakāyā ekatvasaṃjñinastadyathā devāḥ śubhakṛtsnāḥ ma.vyu.2292. dge bcas|vi. kuśalaḥ — jagaddhitānukūlastu kuśalaḥ ta.sa.131ka/1117; alobhādisamprayogasamutthānatayā kuśalaḥ ta.pa./1117. dge bcu|= {dge ba bcu/} dge chung|parīttaśubhāḥ (manobhūmikaṃ sukhaṃ śubham ityucyate, tadeva svabhūmimapekṣya parīttamiti parīttaśubhāḥ abhi.sphu./382), rūpadhātau tṛtīyadhyānasya prathamabhūmiḥ — prathamadvitīyatṛtīyadhyānāni pratyekaṃ tribhūmikāni \n tatra prathamadhyānam… tṛtīyam — parīttaśubhāḥ, apramāṇaśubhāḥ, śubhakṛtsnāḥ abhi.bhā.166-4/382; yā upariṣṭādgacchati, tāścāturmahārājikān… parīttaśubhān… akaniṣṭhān devān gatvā a.śa.4ka/3; ma.vyu.3094. dge chen|mahacchubham — {yon tan dang ni phan 'dogs zhing /} {sdug bsngal ba la dge chen 'gyur} guṇopakārikṣetre ca duḥkhite ca mahacchubham bo.a.5.81. dge chos|= {dge ba'i chos/} dge mchog|nā. 1. varakalyāṇaḥ, cakravartī nṛpaḥ ma.vyu.3555 2. kṣemottamaḥ, nṛpaḥ lo.ko.415. dge bsnyen|upāsakaḥ — pañca… viratigrahaṇāt \n upāsakaḥ abhi.ko.4.15; pañcabhyo varjanīyebhyo dharmebhyo viratisamādānādupāsakasaṃvarastho bhavati — prāṇātipātād, adattādānāt, kāmamithyācārāt, mṛṣāvādāt, surāmaireyamadyapānācca abhi.bhā./608. dge bsnyen gyi sdom pa|upāsakasaṃvaraḥ — {dge bsnyen gyi sdom pa brgyad pa} upāsakasaṃvarāṣṭakam ka.ta.4141. dge bsnyen gyi bslab pa|upāsakaśikṣā — aṣṭāṅgasamanvāgata upavāso labdhaḥ \n saha pañca copāsakaśikṣāpadāni a.śa.164ka/152. dge bsnyen gyi bslab pa'i gzhi|upāsakaśikṣāpadam a.śa.164ka/152. dge bsnyen nyid|upāsakatvam — nānupasampannasya pūrvamupāsakatvaśrāmaṇeratvabhikṣutvānāmuttaram vi.sū.1ka/1; upāsakatā vi.sū.2ka/1. dge bsnyen pha|upāsakaḥ — liṅgato hi bhikṣubhikṣuṇyādīnāṃ nāmasañcāro bhavati… upāsaka upāsiketyucyate, upāsikā ca punarupāsaka iti kā.vyū.203ka/260; dra. {dge bsnyen/} dge bsnyen byang chub|nā. upāsakabodhiḥ, ācāryaḥ ba.a.758. dge bsnyen ma|vi. upāsikā — liṅgato hi bhikṣubhikṣuṇyādīnāṃ nāmasañcāro bhavati… upāsaka upāsiketyucyate, upāsikā ca punarupāsaka iti kā.vyū.203ka/260; śrā.bhū./184. dge ltas|= {dge ba'i ltas} 1. śakunam, śubhaśaṃsinimittam bo.ko.448/rā.ko.5.2; maṅgalam mi.ko.131ka 2. śakunaḥ, rāśiviśeṣaḥ — ṣaṭtriṃśad rāśayaḥ tadyathā meṣavṛṣabhamithuna… devamanuṣyaśakunagandharva… ma.mū.105ka/14. dge dang ldan|= {dge ldan/} dge dang ldan pa|= {dge ldan/} dge dang mi dge|= {dge ba dang mi dge ba/} dge dang mi dge ba|= {dge ba dang mi dge ba/} dge 'dun|1. saṅghaḥ — {dge slong gi dge 'dun} bhikṣusaṅghaḥ abhi.sphu.95ka/772; {nyan thos kyi dge 'dun} śrāvakasaṅghaḥ a.sā.322kha/181; {dge 'dun dkon mchog} saṅgharatnam abhi.sphu.234kha/1025 2. goṣṭhī ma.vyu.6860. dge 'dun gyi|vi. sāṅghikam — {dge 'dun gyi nor} sāṅghikaṃ vittam rā.pa.240kha/138; staupikaṃ vastu apaharati sāṅghikaṃ vā bo.pa.78. dge 'dun kun dga'|= {dge 'dun gyi kun dga' ra ba/} dge 'dun dkon mchog|saṅgharatnam — atha vā buddharatnaṃ saṅgharatnaṃ cedamucyate, tasmādidamapi dharmaratnamihābhipretaṃ bhavet, ratnatrayasya hyayaṃ svabhāva uktaḥ abhi.sphu.234kha/1025. dge 'dun gyi kun dga' ra ba|= {dge 'dun kun dga'} saṅghārāmaḥ — bahireṣāṃ saṅghārāmāt kartavyatvam vi.sū.99ka/120; saṅghārāmamahaṃ gatvāpaśyaṃ cokṣamathāṅganam vi.va.287kha/1.107. dge 'dun gyi nyid|sāṅghikatā — sāṅghikatā staupikatve cāsya vi.sū.34kha/44. dge 'dun gyi 'du ba'i sgo 'phrog pa|pā. saṅghāyadvāraharaṇam, upānantaryaviśeṣaḥ ma.vyu.2333; saṅghāyadvārahārikā — dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam \n bodhisattvasya śaikṣasya saṅghāyadvārahārikā \n\n ānantaryasabhāgāni pañcamaṃ stūpabhedanam abhi.ko.4.106. dge 'dun gyi nor|sāṅghikaṃ vittam — staupikaṃ sāṅghikaṃ hyapi ca vittaṃ paudgalikaṃ ca rā.pa.240kha/138. dge 'dun gyi gnas|maṭhaḥ mi.ko.140ka \n dge 'dun gyi gnas brtan|saṅghasthaviraḥ — tatra saṅghasthavireṇa kriyākāraṃ kāritaḥ \n na kenacit pṛthagjanena pravārayitavyamiti a.śa.255kha/234; vi.va.334ka/140. dge 'dun gyi byin gyi rlabs|saṅghādhiṣṭhānam — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti… saṅghādhiṣṭhānaṃ ca… da.bhū.266ka/58. dge 'dun gyi dbyen|saṅghabhedaḥ, pañcānantaryeṣu ekam — saṅghabhede'sya rūḍhiḥ vi.sū.82kha/100; = {dge 'dun gyi 'byen byed pa/} dge 'dun gyi dbyen byas pa|pā. saṅghabhedaḥ, pañcānantaryeṣu ekam ma.vyu.2327; saṅghabhedakaḥ — mātṛghātakaḥ, pitṛghātakaḥ, arhadghātakaḥ, saṅghabhedakaḥ, tathāgatasyāntike duṣṭacittarudhirotpādakaḥ vi.sū.4kha/4; = {dge 'dun gyi 'byen byed pa/} dge 'dun gyi dbyen byed pa|pā. saṅghabhedaḥ — {dge 'dun gyi dbyen byed pa'i dge 'dun lhag ma} saṅghabhedasaṅghāvaśeṣaḥ vi.sū.22ka/26; = {dge 'dun dbye ba/} {dge 'dun dbyen pa/} dge 'dun gyi dbyen byed pa'i dge 'dun lhag ma|pā. saṅghabhedasaṅghāvaśeṣaḥ, saṅghāvaśeṣabhedaḥ vi.sū.22ka/26. dge 'dun gyi yid brtan pa|vi. saṅghavaiśvāsikaḥ — karmakārakabhikṣuṇyavavādakasaṅghavaiśvāsikasammateḥ vi.sū.87ka/105. dge 'dun che|mahāsaṅghī, nikāyabhedaḥ — {gang phyir bde chen mgor gnas pas/} {bde ba'i 'khor lor dge 'dun che} mahāsaṅghī mahāsukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ he.ta.21kha/70; = {dge 'dun phal chen/} dge 'dun mchog tu gdags pa|pā. saṅghe agraprajñaptiḥ, agraprajñaptibhedaḥ — tisra imā brāhmaṇagṛhapatayo'graprajñaptayaḥ \n katamāstisraḥ ? buddhe agraprajñaptiḥ, dharme, saṅghe agraprajñaptiḥ a.śa.27kha/24. dge 'dun rjes su dran pa|pā. saṅghānusmṛtiḥ, ṣaḍvidhānusmṛtiṣu ekā ma.vyu.1151; ka.ta.281. dge 'dun brtan|dṛḍhasaṅghaḥ lo.ko.417. dge 'dun mthun pa|saṅghasāmagrī — {rtag tu dge 'dun mthun pa dang /} {dge 'dun don yang 'grub par shog} nityaṃ syātsaṅghasāmagrī saṅghakāryaṃ ca sidhyatu bo.a.10.42. dge 'dun du byed pa|= {dge 'dun byed pa/} dge 'dun du ma gyur pa nyid|asaṅghabhūtatvam — duṣkṛtamasaṅghabhūtatve vi.sū.84ka/101. dge 'dun bde bar gnas pa|saṅghasya sparśavihāraḥ {dge 'dun bde bar gnas par bya ba'i phyir} saṅghasya sparśavihārāya ma.vyu.8349. dge 'dun bsdu ba|saṅghasaṃgrahaḥ — {dge 'dun bsdu ba'i phyir} saṅghasaṃgrahāya ma.vyu.8347. dge 'dun bsdu ba'i gaN D+'i|pā. sārvasaṅghikagaṇḍī — tatra pañca gaṇḍī \n sārvasaṅghikagaṇḍī karmagaṇḍī antagaṇḍī prahāṇagaṇḍī āpadgaṇḍī ca vi.va.190ka/2.112. dge 'dun spyan drang ba|saṅghopanimantraṇam ka.ta.4198. dge 'dun phal chen|mahāsaṅghī, nikāyabhedaḥ — {sde pa bzhi ni/} {gnas brtan pa dang /} {thams cad yod par smra ba dang /} {kun gyis bkur ba dang /} {dge 'dun phal chen no} catvāro nikāyāḥ \n sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti he.ta.3ka/6; = {dge 'dun che/dge} {'dun phal chen sde pa/} dge 'dun phal chen sde pa|mahāsāṅghikāḥ, nikāyabhedaḥ — bhadantamahāsāṅghikāḥ sūtraṃ paṭhanti abhi.bhā.238ka/800; = {dge 'dun phal chen/} {dge 'dun che/} dge 'dun phal chen pa|= {dge 'dun phal chen/} dge 'dun phal chen pa po|= {dge 'dun phal chen/} dge 'dun phun tshogs|saṅghasampat — yādṛśaḥ saṃbuddho bhagavān, yādṛśī cāsya saṅghasampat, yādṛśaśca tena dharmaḥ sākṣātkṛtaḥ rā.pa.250ka/151. dge 'dun phye ba|saṅghabhedaḥ — saṅghabhedaḥ katamaḥ ? yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasya atyantamūlopaghātātsaṅghabheda ityucyate la.a.110ka/57; dra. {dge 'dun dbye ba/} {dge 'dun dbyen pa/} dge 'dun byed pa|= {dge 'dun du byed pa} vi. saṅghakaraḥ — {sangs rgyas dge 'dun byed pa'i chos} buddhasaṅghakarān dharmān abhi.ko.4.32; saṅghakarakaḥ — yo hi tayoḥ prasādaḥ so'śaikṣeṣu buddhakarakeṣu dharmeṣu śaikṣāśaikṣeṣu ca saṅghakarakeṣu prasādaḥ abhi.bhā.40kha/1025. dge 'dun dbye|= {dge 'dun dbye ba/} dge 'dun dbye ba|saṅghabhedaḥ — saṅghabhede mṛṣāvādo mahāvadyatamo mataḥ abhi.ko.4.105; dra. {dge 'dun dbyen pa/} {dge 'dun phye ba/} dge 'dun dbyen|= {dge 'dun dbyen pa/} dge 'dun dbyen pa|saṅghabhedaḥ, pañcānantaryeṣu ekam — saṅghaste syātkatividhaḥ saṅghabhedaḥ kathaṃ bhavet la.a.110ka/56; dra. {dge 'dun dbye ba/} {dge 'dun phye ba/} {dge 'dun gyi dbyen byed pa/} dge 'dun btsun pa|bhadantasaṅghaḥ — {dge 'dun btsun pa rnams gsan du gsol} śṛṇotu bhadantasaṅghaḥ mi.ko.122kha \n dge 'dun tshogs|saṅghaḥ — pravivekābhirataśca bhavati ekākī saṅghamadhye vā sarvakālaṃ cittavyapakṛṣṭavihārī bo.bhū.76kha/98; bhikṣusaṅghaḥ — śrutvādbhutaṃ saṃsadi bhikṣusaṅghaḥ puṇyapraśaṃsābhirato babhūva a.ka.36.83. dge 'dun tshogs pa|saṅghasannipātaḥ vi.sū.70kha/87. dge 'dun 'tsho|nā. saṅgharakṣitaḥ, gṛhapatiputraḥ — śrāvastyāṃ buddharakṣito nāma gṛhapatiḥ prativasati … ayaṃ dārako buddharakṣitasya gṛhapateḥ putraḥ \n bhavatu dārakasya saṅgharakṣito nāma vi.va.141ka/87; = {dge 'dun srung /} {dge 'dun bsrungs/} dge 'dun la bsngos pa byin gyis rlob pa'i spang ba|saṅghoddeśikādhiṣṭhāne naiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.51kha/66. dge 'dun la mchod ston|saṅghabhojyam — saṅghabhojyaṃ gaṇacakraṃ ca dātavyam arghadānakāle vi.pra.87kha/4.233. dge 'dun la bab pa|vi. saṅghaprāgbhāraḥ — sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā a.śa.35ka/30. dge 'dun la dbyen pa|= {dge 'dun dbyen pa/} dge 'dun la rag lus pa|vi. saṅghādhīnaḥ ma.vyu.9280. dge 'dun la rung ba|vi. saṅghakalpaḥ śa.ko. 271. dge 'dun las ltung ba byung ba|pā. saṅghāpattiḥ — pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattirdārikāpattirhastāpattiḥ stūpāpattiḥ saṅghāpattiḥ śi.sa. 94kha/94. dge 'dun srung|= {dge 'dun bsrungs/} dge 'dun bsrung|= {dge 'dun bsrungs/} dge 'dun bsrungs|= {dge 'dun} ({ba}){srung} nā. saṅgharakṣitaḥ, gṛhapatiputraḥ — purābhavadgṛhapatiḥ śrāvastyāṃ buddharakṣitaḥ… saṃgharakṣitanāmābhūtsaṃpūrṇaguṇalakṣaṇaḥ \n putrastasya a.ka.67.4; saṃgharakṣitāvadāne'pyanartha uktaḥ — yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ kuḍyākārāṃste bhikṣava āsan śi.sa.37kha/36; = {dge 'dun 'tsho/} dge 'dun lhag ma|pā. (vina.) saṅghāvaśeṣaḥ vi.sū.21kha/25; dra. {dge 'dun lhag ma bcu gsum/} dge 'dun lhag ma bcu gsum|trayodaśasaṅghāvaśeṣaḥ; tadyathā 1. {khu ba 'byin pa} śukravisṛṣṭiḥ 2. {lus kyis reg pa} kāyasaṃsargaḥ 3. {'khrig pa dang ldan par smra ba} maithunābhāṣaṇam 4. {bsnyen bkur bsngags pa} paricaryāsaṃvarṇanam 5. {smyan byed pa} saṃcaritram 6. {khang pa} kuṭikā 7. {khang chen} mahallakaḥ 8. {rtsa ba med pa} amūlakam 9. {bag tsam pa} laiśikam 10. {dge 'dun gyi dbyen byed pa} saṅghabhedaḥ 11. {de'i rjes su phyogs pa} tadanuvartakaḥ 12. {khyim sun 'byin pa} kuladūṣakaḥ 13. {bka' blo mi bde ba} daurvacasyam ma.vyu.8368. dge 'dun lhag mar 'gyur ba|saṅghāvaśeṣaḥ — ābhyāṃ pārājikasaṅghāvaśeṣābhyāṃ cānyasmin mṛṣāvāde vi.sū.29ka/36. dge ldan|• vi. = {dge ba dang ldan pa} kuśalī strībhirmahāmohapiśācikābhiḥ saṃspṛśyamānaḥ kuśalī na lokaḥ a.ka.65.61; kalyāṇī — akṛthāḥ kiṃ nu kalyāṇi karmātimadhurodayam jā.mā.33/18; śubhā — parṣaddhi viprasanneyaṃ kausīdyāpagatā śubhā da.bhū.170kha/4; śubhī — sukhena duḥkhena ca modate sadā śubhī kṛpāluśca sū.a.142ka/19. \n\n• nā. kuśalī, kācit strī — so'yaṃ rājā vihitavinatirbhadrako brahmadatto paśyopālī sa kila kuśalī kalpako gaṅgapālaḥ a.ka.22.100. dge ldan ma|vi.strī. kalyāṇī — tataḥ kālena kalyāṇī pratibimbopamaṃ pituḥ \n ajījanatsā tanayam a.ka.20.93. dge spyad skal ldan|vi. kuśalayogyaḥ — {gang tshe dge spyad skal ldan yang /} {dge ba bdag gis ma byas na} yadā kuśalayogyo'pi kuśalaṃ na karomyaham bo.a.4.18. dge phyogs|= {dge ba'i phyogs/} dge 'phel|nā. vaiśālyaḥ, rājakumāraḥ ba.a. 12. dge ba|• saṃ. 1. = {dge legs} kuśalam — mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ bo.a.1.3; kalyāṇam — {thog ma dang bar dang tha mar dge ba} ādimadhyānte kalyāṇam ta.pa.326ka/1120; śubham — {dge ba ni legs par byas pa} śubhaṃ sukṛtam bo.pa.38; {dge ba ni bsod nams} śubhaṃ puṇyam bo.pa.6; puṇyam — yat puṇyamāptaṃ mayā ra.vi.5.25; kṣemam kā.ā.3.84; śreyaḥ — animittadarśanameva śreyo na nimittadarśanam la.a.135ka/81; sukham — {dge ba thams cad 'byung ba'i rgyud/'dus} {pa zhes bya'i} samājākhye tantre sarvasukhodaye gu.si.5.8/7; ariṣṭam mi.ko.87ka; śivam — {gnyis dang gnyis med zhi ba dang /} {thams cad la gnas dge ba ste} na dvayaṃ nādvayaṃ śāntaṃ śivaṃ sarvatra saṃsthitam pra.vi.1.22/20; śubhatā — suvarṇagotravat jñeyamameyaśubhatāśrayaḥ sū.a.138ka/12; kalyatā — cittakalyatā prādurbhavati śi.sa.120kha/117 2. = {bde legs} svasti ma.vyu.2747; svastikaḥ — na viveda paritrāṇaṃ viphalasvastikakriyaḥ a.ka.3.119. 3. (pā.) kuśalam — {dge ba bcu'i las} daśakuśalakarma sū.a.151ka/34. 4. (pā.) (jyo.) śubhaḥ, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ śobhanaḥ atigaṇḍaḥ sukarmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ dhruvaḥ śaṅkuḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ vyatipātaḥ varīyān parighaḥ śivaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. \n\n• nā. \ni. śubhaḥ, nṛpaḥ — me āsi yadā śubho nṛpati pūrve rā.pa.238ka/134 \nii. kṣemaḥ, nṛpaḥ — pūrvasmin bhagavān kalpe kṣemanāmni mahīpatau \n kṣemaṃkarākhyaḥ sugataḥ kṣemavatyāmabhūtpuri a.ka.89.62 \niii. kalyāṇaḥ, cakravartī rājā ma.vyu.3554. \n\n• vi. kuśalaḥ — vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ abhi.ko.2.54; kalyāṇakaḥ —{so so'i skye bo dge ba gang yin pa dag} pṛthagjanāḥ kalyāṇakā ye bo.bhū.158ka/208; bhadraḥ — sa ca śrāddho bhadraḥ kalyāṇāśayaḥ a.śa.2ka/1; bhavyaḥ — {dge ba'i mtshan nyid kyis mtshon gyur} bhavyalakṣaṇalakṣitā a.ka.24.10; sādhuḥ — {dge ba rnams la gso sbyong gi/} {spro ba zla ba 'di ston no} nivedayati sādhūnāṃ candramāḥ poṣadhotsavam jā.mā.52/31; sat mi.ko.88ka; sukṛtaḥ — araṃsta rucirodyāne sukṛte puṇyavāniva a.ka.3.52; śuddhaḥ — {dge ba'i bdag nyid} śuddhātmanām a.ka.6.1; śuklaḥ — {dge ba'i tshogs kyi nang na brtson 'grus mchog} vīryaṃ paraṃ śuklagaṇasya madhye sū.a.207kha/111; śivā — {dngos grug dge ba} siddhim… śivām su.pra.30kha/59. dge ba bkod pa|nā. śubhavyūhaḥ, nṛpaḥ — priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṃ lokadhātau … jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt \n tasya… vimaladattā nāma bhāryābhūt sa.pu.169kha/258. dge ba bskyed pa|= {dge bskyed/} dge ba gang yin zhes tshol ba can|vi. kiṃkuśalagaveṣī — kiṃkuśalagaveṣī vikriyāmāpadyamānaṃ nivārayet vi.sū.9kha/10. dge ba dgyes pa|kṣemapriyaḥ lo.ko.418. dge ba can|• vi. sādhuḥ, sajjanaḥ — paraduḥkhameva duḥkhaṃ sādhūnām jā.mā.298/174. \n\n• nā. kṣemavatī, nagaram — pūrvasmin bhagavān kalpe kṣemanāmni mahīpatau \n kṣemaṃkarākhyaḥ sugataḥ kṣemavatyāmabhūtpuri a.ka.89.62. dge ba bcu|daśa kuśalāni; tadyathā 1. {srog gcod pa spong ba} prāṇātipātād viratiḥ 2. {ma byin par len pa spong ba} adattādānād viratiḥ 3. {'dod pas log par g}.{yem pa spong ba} kāmamithyācārād viratiḥ 4. {rdzun du smra ba spong ba} mṛṣāvādāt prativiratiḥ 5. {tshig rtsub mo smra ba spong ba} pāruṣyāt prativiratiḥ 6. {phra mar smra ba spong ba} paiśunyāt prativiratiḥ 7. {ngag 'khyal ba spong ba} sambhinnapralāpāt prativiratiḥ 8. {brnab sems spong ba} abhidhyāḥ prativiratiḥ 9. {gnod sems spong ba} vyāpādāt prativiratiḥ 10. {log par lta ba spong ba} mithyādṛṣṭeḥ prativiratiḥ ma.vyu.1685. dge ba bcu la goms pa|vi. daśakuśalābhyāsī — {dge ba bcu la goms pa dang /} {bla ma la gus dbang po dul} daśakuśalābhyāsī ca gurubhakto jitendriyaḥ he.ta.14kha/46. dge ba bcu'i las kyi lam|daśakuśalakarmapathaḥ — daśakuśalakarmapathaparipūritaḥ sū.a.151ka/34; {dge ba bcu'i las kyi lam bstan pa} daśakuśalakarmapathanirdeśaḥ ka.ta.4176. dge ba bcu'i las kyi lam la gnas|vi. daśakuśalakarmapathapratiṣṭhitaḥ — sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapathapratiṣṭhitaḥ parāṃsteṣveva pratiṣṭhāpayati da.bhū.190kha/17. dge ba mtha' yas pa'i mig gi seng ge|nā. anantaśubhanayanakesarī, kumbhāṇḍādhipatiḥ ma.vyu.3445. dge ba dang bcas pa|= {dge bcas/} dge ba dang ldan|= {dge ldan/} dge ba dang ldan pa|= {dge ldan/} dge ba dang mi dge ba|= {dge dang mi dge} kuśalākuśalam — vartamānaṃ hi vijñānaṃ kuśalākuśalaṃ hi tat la.a.163ka/114; śubhāśubham — śubhāśubhaṃ ca karmāsti ta.sa.12ka/143; pra.a.34kha/40. dge ba dang mi dge ba dang lung du ma bstan pa|• vi. kuśalākuśalāvyākṛtaḥ — so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.252ka/49. \n\n• saṃ. kuśalākuśalāvyākṛtatā — sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca … yathābhūtaṃ prajānāti da.bhū.252ka/49. dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba|kuśalākuśalāvyākṛtadharmābhisaṃskāraḥ — so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49. dge ba dang mi dge ba dang lung du ma bstan pa'i las la goms pas bsgos pa|kuśalākuśalāvyākṛtakarmābhyāsavāsitatā — kuśalākuśalāvyākṛtakarmābhyāsavāsitatāṃ ca… prajānāti da.bhū.253kha/50. dge ba dri ma med pa'i snying po|nā. śubhavimalagarbhaḥ, bodhisattvaḥ ma.vyu.668. dge ba rnam pa sna tshogs la brtson pa|vi. vicitrakuśalakriyābhiyuktaḥ — sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃśca bhavati… vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā da.bhū.214ka/28. dge ba byed|= {dge byed/} dge ba byed pa|= {dge byed/} dge ba bla na med pa la sgrib pa|pā. śubhānuttaryāvaraṇam, āvaraṇabhedaḥ — āvaraṇānāṃ piṇḍārthaḥ \n mahadāvaraṇaṃ yadvyāpi… śubhānuttaryāvaraṇaṃ yatpāramitāsu ma.bhā.10ka/2.17. dge ba dbang po|= {dge ba'i dbang po/} dge ba sbyang ba'i gnas|āśramapadam — tena ca samayena bhīṣmottaranirghoṣarṣiranyatamasminnāśramapade viharati sma ga.vyū.376ka/87. dge ba ma yin pa|= {dge ba min pa/} dge ba mi choms pa|vi. praticchannakalyāṇaḥ mi.ko.123kha; = {dge ba mi spyoms pa/} dge ba mi spyoms pa|vi. praticchannakalyāṇaḥ — saṃvaraśīlavyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati vivṛtapāpaḥ alpecchaḥ bo.bhū.77kha/99; ma.vyu.2367. dge ba min|= {dge ba min pa/} dge ba min|= {dge min} aśivam — pradiśantyaśivaṃ mārge jihvayā dūṣayanti ca a.ka.29.65. dge ba tshus bzangs|nā. suceṣṭarūpaḥ, tathāgataḥ — bhagavatā padmottareṇa ca… suceṣṭarūpeṇa ca… kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ la.vi.4ka/4. dge ba mdzad pa|kṣemaṃkaraḥ lo.ko.418. dge ba bzang po|nā. kuśalabhadraḥ, paṇḍitaḥ ba.a.847. dge ba bzang mo|nā. subhadrā, dārikā — tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdham… suprabhayā dārikayā sārdhametat pramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40. dge ba yongs su rdzogs pa|nā. paripūrṇaśubhaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… paripūrṇaśubhasya ga.vyū.268kha/347; dra. {dge ba bzang mo/} dge ba yod pa|nā. subhadrā, upāsikā — tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṃ sugātrayā ca subhadrayā ca… sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39. dge ba la 'jug pa'i tshul khrims|kuśalapravartakaśīlam lo.ko.418; dra. {'jug pa'i tshul khrims} pravṛttiśīlam bo.bhū.100ka/127. dge ba la 'dun pa|• saṃ. kuśalacchandaḥ; kuśalacchandikatā lo.ko.418; \n\n• vi. kuśalacchandikaḥ \n dge ba la sbyor ba'i brtson 'grus|kuśalaprayogavīryam lo.ko.419; dra. {sbyor ba'i brtson 'grus} prayogavīryam sū.a.204ka/106. dge ba'i grogs|= {dge ba'i grogs po/} dge ba'i grogs po|= {dge ba'i bshes gnyen} 1. kalyāṇamitram — kalyāṇamitrasaṃparkaḥ sarvathā kuśalāvahaḥ a.ka.10.94; kalyāṇasahāyaḥ — evaṃ śikṣitavyaṃ yatkalyāṇamitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇasaṃparkāḥ na pāpamitrā na pāpasahāyā na pāpasaṃparkāḥ a.śa.116ka/105 2. kalyāṇasahāyatā — upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ a.śa.105kha/95. dge ba'i mgon|kuśalapariṇāyakaḥ — mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ… kuśalapariṇāyakavirahitāḥ da.bhū.191kha/17. dge ba'i mgon med pa|vi. kuśalapariṇāyakavikalaḥ — mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ… pariṇāyakavikalāḥ da.bhū.191kha/17. dge ba'i sgron ma|kuśalapradīpaḥ lo.ko.419. dge ba'i sgrol ba|vi. kuśalasaṃtārakaḥ — bateme sattvāḥ…kuśalasaṃtārakavirahitā anāthāḥ da.bhū.191kha/17. dge ba'i sgrol ba med pa|vi. kuśalasaṃtārakavirahitaḥ — bateme sattvāḥ… kuśalasaṃtārakavirahitā anāthāḥ da.bhū.191kha/17. dge ba'i chos|kuśaladharmaḥ — {dge ba'i chos sdud pa'i tshul khrims} kuśaladharmasaṃgrāhakaśīlam sū.a.204ka/106; kalyāṇadharmaḥ — bahuśrutaḥ kalyāṇadharmaḥ rā.pa.242ka/140; śubhadharmaḥ — {dge ba'i chos kyi 'byung gnas} śubhadharmākaraḥ ma.vyu.66. dge ba'i chos skyes pa rnams gnas pa dang phyir zhing 'byung ba dang nyams par mi 'gyur ba dang yongs su rdzogs par bya ba'i phyir 'dun pa bskyed do|pā. utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye bhūyo bhāvatāyai asaṃpramoṣāya paripūraṇāya cchandaṃ janayati, caturvidhaprahāṇeṣu ekam ma.vyu.961. dge ba'i chos kyi 'byung gnas|vi. = {de bzhin gshegs pa} śubhadharmākaraḥ, tathāgataḥ ma.vyu.66. dge ba'i chos can|vi. kalyāṇadharmaḥ — kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhavet, dāntaśca bhavet sa.pu.128ka/202. dge ba'i chos sdud pa|vi. kuśaladharmasaṃgrāhakam — {dge ba'i chos sdud pa'i brtson 'grus} kuśaladharmasaṃgrāhakaṃ vīryam bo.bhū.107kha/138. dge ba'i chos sdud pa'i brtson 'grus|pā. kuśaladharmasaṃgrāhakavīryam, trividhasarvavīryeṣu ekam — bodhisattvasya sarvavīryam… dvividhaṃ veditavyam \n gṛhipakṣāśritaṃ pravrajitapakṣāśritañca \n tatpunaḥ… trividhaṃ veditavyam \n sannāhavīryaṃ kuśaladharmasaṃgrāhakaṃ sattvārthakriyāyai (o kriyāvīryaṃ) ca bo.bhū.107kha/138. dge ba'i chos sdud pa'i tshul khrims|pā. kuśaladharmasaṃgrāhakaśīlam, trividhaśīleṣu ekam — trividhaṃ śīlam \n saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca sū.a.204ka/106. dge ba'i chos ma skyes pa rnams bskyed pa|pā. anutpannānāṃ kuśalānāṃ dharmāṇāmutpādaḥ — {dge ba'i chos ma skyes pa rnams bskyed pa'i phyir 'dun pa bskyed do} anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya cchandaṃ janayati ma.vyu.960. dge ba'i chos yongs su nyams par byed pa|vi. kuśaladharmaparimoṣakaḥ — mahānamitrasaṅgho batāyaṃ mama prādurbhūtaḥ kuśaladharmaparimoṣakaḥ rā.pa.247ka/145. dge ba'i chos la 'dun pa|kuśaladharmacchandaḥ — kuśaladharmacchandavat abhi.bhā.235ka/791; yathā kuśalo dharmacchando'bhilāṣarūpaḥ samyagdṛṣṭiriti na prāpticchedena praheyaḥ, tadvadayaṃ syāt abhi.sphu./791; dra. {dge ba'i chos la mos pa/} dge ba'i chos la mos pa|kuśaladharmacchandaḥ — bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthitaḥ… sattvānāmantike daśa cittāśayānupasthāpayati… kuśaladharmacchandarahita(pratiśaraṇa)cittāśayatāṃ ca da.bhū.196kha/19; dra. {dge ba'i chos la 'dun pa/} dge ba'i chos la mos pa med pa|vi. kuśaladharmacchandarahitaḥ — {dge ba'i chos la mos pa med pa'i sems kyi bsam pa} kuśaladharmacchandarahita(pratiśaraṇa)cittāśayatā da.bhū.196kha/19. dge ba'i chos la mos pa med pa'i sems kyi bsam pa|pā. kuśaladharmacchandarahitacittāśayatā, daśavidhacittāśayeṣu ekaḥ — sattvānāmantike daśa cittāśayānupasthāpayati… anāthātrāṇāpratiśaraṇacittāśayatāṃ ca… kuśaladharmacchandarahita(pratiśaraṇa)cittāśayatāṃ ca da.bhū.196kha/19. dge ba'i snying po|nā. śubhagarbhaḥ, bodhisattvaḥ ma.vyu.667. dge ba'i rten|kalyāṇasaṃparkaḥ — upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ a.śa.105kha/95. dge ba'i ltas|= {dge ltas/} dge ba'i stabs|pā. śubhagatiḥ, mahāpuruṣāṇāṃ gatibhedaḥ — yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… śubhagatiḥ la.vi.134ka/199. dge ba'i bdud rtsi'i rgyun gyi char chen po|mahāmṛtakuśaladhārābhipravarṣaṇam — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ…mahāmṛtakuśaladhārābhipravarṣaṇena yathāśayataḥ sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati da.bhū.269kha/61. dge ba'i 'dod 'jo|nā. kalyāṇakāmadhenuḥ, granthaḥ ka.ta.3067. dge ba'i sdong po|kalyāṇakāṇḍaḥ — {dge ba'i sdong po zhes bya ba'i rab tu byed pa} kalyāṇakāṇḍanāma prakaraṇam ka.ta.4080. dge ba'i gnas|vi. = {dbyangs can ma} śubhāśrayā, sarasvatī — siddhikarāyai pravarottamāyai… śubhāśrayāyai su.pra.30kha/58. dge ba'i dpal|nā. 1. bhadraśrīḥ, upāsikā — mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṃ sugātrayā ca subhadrayā ca bhadraśriyā ca… sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhiḥ upāsikāśataiḥ parivṛtā ga.vyū.318kha/39 2. kalyāṇaśrīḥ, ācāryaḥ ba.a.241. dge ba'i spyod pa|kuśalacaryā lo.ko.419. dge ba'i pha rol tu phyin pa|nā. śubhapāraṃgamam, nagaram — dakṣiṇāpathe śubhapāraṃgamaṃ nāma nagaram \n tatra veṣṭhilo nāma gṛhapatiścandanapīṭhaṃ tathāgatacaityaṃ pūjayati ga.vyū.65kha/156. dge ba'i phyogs|kuśalapakṣaḥ — kleśo hi pravartamāno daśa kṛtyāni karoti mūlaṃ dṛḍhīkaroti…kuśalapakṣādvyutkrāmyati abhi.bhā.226kha/760; kuśalaḥ — {dge ba'i phyogs ni thams cad kyis/} {rtsa ba mos par thub pas gsungs} kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau bo.a.7.40. dge ba'i phyogs la sbyor bar byed|kuśalapakṣeṣu prayuñjate lo.ko.419. dge ba'i phyogs brtsams pa rgyun bcad pa|pā. prārabdhakuśalapakṣasamucchedaḥ, avasādanābhedaḥ — pañcāvasādanāḥ \n anālāpo'navavāda upasthānadharmāmiṣairasaṃbhogaḥ prārabdhakuśalapakṣasamucchedo niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9. dge ba'i blo|nā. kalyāṇamatiḥ, ācāryaḥ ba.a. 803. dge ba'i blo gros|pā. sādhumatī, navamī bodhisattvabhūmiḥ — śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthitaḥ la.a.61ka/7. dge ba'i dbang po|= {dge dbang} nā. kṣemendraḥ, kaviḥ — iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ nāma tṛtīyaḥ pallavaḥ a.ka.3.192. dge ba'i 'byung gnas sbas pa|nā. puṇyākaraguptaḥ, ācāryaḥ ba.a.1048. dge ba'i me tog rgyas shing dag pa|pā. śubhapuṣpitaśuddhiḥ, samādhiviśeṣaḥ — {dge ba'i me tog rgyas shing dag pa zhes bya ba'i ting nge 'dzin} śubhapuṣpitaśuddhirnāma samādhiḥ ma.vyu.584. dge ba'i gtsug|kalyāṇacūḍaḥ lo.ko.420. dge ba'i rtsa ba|= {dge rtsa} kuśalamūlam, kuśalakarma, tajjanakadharmaśca — {dge ba'i rtsa ba kun tu chad pa} samucchinnakuśalamūlaḥ sū.a.138ka/13. dge ba'i rtsa ba kun tu chad pa|pā. samucchinnakuśalamūlaḥ, agotrasthasattvasya avāntarabhedaḥ — aparinirvāṇadharmaka etasminnagotrastho'bhipretaḥ \n sa ca samāsato dvividhaḥ \n tatkālāparinirvāṇadharmā atyantaṃ ca \n tatkālāparinirvāṇadharmā caturvidhaḥ \n duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ sū.a.138kha/13. dge ba'i rtsa ba skye|= {dge ba'i rtsa ba skye ba/} dge ba'i rtsa ba skye ba|• kri. kuśalamūlamutpadyate — dharmasmṛtyupasthānādevamabhyastāt krameṇoṣmagataṃ nāma kuśalamūlamutpadyate abhi.bhā.13ka/907.{dge ba'i rtsa ba skyed par byed pa} \n\n• vi. = {dge ba'i rtsa ba bskyed pa} avaropitakuśalamūlaḥ ma.vyu.7417; = {dge ba'i rtsa ba bskrun pa/} dge ba'i rtsa ba bskyed pa|vi. avaropitakuśalamūlaḥ — pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānām… bodhisattvānām la.a.155ka/102; {sngon sangs rgyas la dge ba'i rtsa ba bskyed pa} pūrvabuddhāvaropitakuśalamulaḥ a.śa.64ka/56; ma.vyu.7417; = {dge ba'i rtsa ba bskrun pa/} dge ba'i rtsa ba bskrun pa|vi. avaropitakuśalamūlaḥ ma.vyu.7417; = {dge ba'i rtsa ba bskyed pa/} dge ba'i rtsa ba chung ba|vi. parīttakuśalamūlaḥ — sattvāḥ… parīttakuśalamūlā adhimānikā lābhasatkārasanniśritāḥ sa.pu.81ka/162. dge ba'i rtsa ba phyir mi ldog pa|apratyudāvartanīyakuśalamūlam — {dge ba'i rtsa ba phyir mi ldog pa'i sbyor ba dang ldan pa} apratyudāvartanīyakuśalamūlaprayogaḥ da.bhū.214kha/29. dge ba'i rtsa ba phyir mi ldog pa'i sbyor ba dang ldan pa|vi. apratyudāvartanīyakuśalamūlaprayogaḥ — sa evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasantāno'pratyudāvartanīyakuśalamūlaprayogaḥ da.bhū.214kha/29. dge ba'i rtsa ba byas pa|vi. kṛtakuśalamūlaḥ — ye ca tathāgatasya jyeṣṭhaputrā bodhisattvā mahāsattvāḥ kṛtakuśalamūlāḥ su.pa.34kha/13. dge ba'i rtsa ba sbyangs pa|vi. uttaptakuśalamūlaḥ lo.ko.420. dge ba'i rtsa ba ma bskyed pa|vi. anavaropitakuśalamūlaḥ — ayam… dharmamukhaparivarto nānavaropitakuśalamūlānāṃ sattvānāṃ śravaṇāvabhāsamāgamiṣyati da.bhū.278kha/67. dge ba'i rtsa ba ma byas pa|vi. akṛtakuśalamūlaḥ — akṛtakuśalamūlāḥ sattvāḥ sa.pu.120ka/191. dge ba'i rtsa ba dman pa yod pa tshogs yongs su ma rdzogs pa|pā. hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ, agotrasthasattvasya avāntarabhedaḥ — aparinirvāṇadharmaka etasminnagotrastho'bhipretaḥ \n sa ca samāsato dvividhaḥ \n tatkālāparinirvāṇadharmā atyantaṃ ca \n tatkālāparinirvāṇadharmā caturvidhaḥ \n duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ sū.a.138kha/13. dge ba'i rtsa ba yun ring po nas spyad pa|vi. ciracaritakuśalamūlaḥ — anādikarmikāśca te bodhisattvā bhaviṣyanti \n ciracaritakuśalamūlāḥ sa.pu.27ka/48. dge ba'i rtsa ba yongs su bsngo ba|kuśalamūlapariṇāmanā — {dge ba'i rtsa ba yongs su bsngo ba'i sbyor ba'i sgra skad} kuśalamūlapariṇāmanāprayoganirhārarutaravitaḥ lo.ko.420. dge ba'i rtsa ba yongs su 'dzin pa|kuśalamūlasaṃparigrahaḥ — {'phags pa dge ba'i rtsa ba yongs su 'dzin pa zhes bya ba theg pa chen po'i mdo} āryakuśalamūlasaṃparigrahanāma mahāyānasūtram ka.ta.101. dge ba'i rtsa ba shin tu bstsags pa|vi. sūpacitakuśalamūlaḥ — tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānām… sattvānāṃ bodhāya cittam utpādyate da.bhū.174kha/8. dge ba'i tshogs|śuklagaṇaḥ — {dge ba'i tshogs kyi nang na brtson 'grus mchog} vīryaṃ paraṃ śuklagaṇasya madhye sū.a.207kha/111. dge ba'i mtshan|= {dge mtshan/} dge ba'i 'od|1. śubhaprabhaḥ, kalpaviśeṣaḥ — atīte'dhvani acintyānāṃ cittaviṣayasamatikrāntānāmabhijātabodhisattvacakṣuṣpathavijñaptānāṃ vijñānagaṇanāsamatikrāntānāṃ pareṇa śubhaprabho nāma kalpo'bhūt \n tasmin… merūdgataśrīrnāma lokadhāturabhūd ga.vyū.279kha/348 2. kuśalaprabhaḥ lo.ko.420. dge ba'i las|kuśalakarma śa.ko.272; śubhakarma — kāmadhātau śubhaṃ karma puṇyamāniñjyamūrdhvajam abhi.ko.4.46. dge ba'i bshes|= {dge ba'i bshes gnyen/} dge ba'i bshes gnyen|kalyāṇamitram — pāpamitrāṇi ca tvayā kulaputra parivarjayitavyāni kalyāṇamitrāṇi ca tvayā sevitavyāni bhaktavyāni paryupāsitavyāni a.sā.423ka/238; kalyāṇamitraṃ vande'ham bo.a.10.58; kalyāṇamitratā — upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ a.śa.105kha/95. dge ba'i bshes gnyen gyis bstan pa|vi. kalyāṇamitropastabdhaḥ — dṛṣṭasatyam… kalyāṇamitropastabdhaṃ gambhīradharmādhimuktam su.pa.33kha/12. dge ba'i bshes gnyen gyis yongs su ma zin pa|vi. kalyāṇamitrāparigṛhītaḥ — ye… nimittacāriṇaḥ kalyāṇamitrāparigṛhītāḥ pāpamitrahastagatāḥ su.pa.33kha/12. dge ba'i bshes gnyen gyis yongs su zin pa|vi. kalyāṇamitraparigṛhītaḥ ma.vyu.2380; mi.ko.124ka \n dge ba'i bshes gnyen gyis shin tu bzung ba|vi. suparigṛhītakalyāṇamitraḥ — jinaputrāḥ sūpacitakuśalamūlānām… suparigṛhītakalyāṇamitrāṇām… sattvānāṃ bodhāya cittamutpādyate da.bhū.174kha/8. dge ba'i bshes gnyen mgu bar bya ba|= {dge ba'i bshes gnyen la mgu bar bya ba/} dge ba'i bshes gnyen rnyed pa|pā. kalyāṇamitrapratilābhaḥ, āśvāsapratilābhadharmabhedaḥ — catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ… dhāraṇīpratilābhaḥ kalyāṇamitrapratilābhaḥ gambhīradharmakṣāntipratilābhaḥ pariśuddhaśīlasamācāratā rā.pa.232kha/125. dge ba'i bshes gnyen bsten pa|= {dge ba'i bshes gnyen la bsten pa/} dge ba'i bshes gnyen la mgu bar bya ba|kalyāṇamitrārāgaṇam ma.vyu.6828. dge ba'i bshes gnyen la bsten pa|kalyāṇamitrasevanam — {'phags pa dge ba'i bshes gnyen bsten pa'i mdo} āryakalyāṇamitrasevanasūtram ka.ta.300; kalyāṇamitraniṣevaṇam, o ṇatā — sa śraddhādhipateyatayā prasādabahulatayā… kalyāṇamitraniṣevaṇatayā da.bhū.176kha/9. dge ba'i sa mang po pa|pā. kuśalamahābhūmikāḥ, śraddhādidaśadharmāḥ — kuśalā mahābhūmireṣāṃ ta ime kuśalamahābhūmikā ye sarvadā kuśale cetasi bhavanti \n ke punasta iti \n śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā \n mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā abhi.bhā./188. dge ba'i bsam pa|pā. kalyāṇāśayaḥ, āśayabhedaḥ — āśayasanniśritā pāramitābhāvanā ṣaḍākārā \n atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca sū.a.198kha/100; kalyāṇāśayatā — bodhisattvaḥ prathamāyāṃ bodhisattvabhūmau suparikarmakṛto dvitīyāṃ bodhisattvabhūmimabhilaṣati, tasya daśa cittāśayāḥ pravartante… yaduta ṛjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā ca asaṃsṛṣṭāśayatā ca anapekṣāśayatā ca udārāśayatā ca māhātmyāśayatā ca da.bhū.187kha/15; abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate \n niyatāśayatā… kalyāṇāśayatā… upāyaprajñāsaṃprayogāśayatā ca paripūryate da.bhū.224ka/34. dge ba'i bsam pa can|vi. = {byang chub sems dpa'} kalyāṇāśayaḥ, bodhisattvaḥ — saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate yena vātsalyenopetā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante bo.bhū.162ka/214. dge ba'i lha|nā. kṣemadevaḥ, upādhyāyaḥ ba.a. 868. dge bar gyur cig|kri. śubhamastu — {skye 'gro thams cad dge bar gyur cig} śubhamastu sarvajagatām ma.vyu.9566; śa.ko.272. dge bar gsungs pa|sādhukāraḥ — {legs par smras pa thams cad la/dge} {bar gsungs zhes brjod par bya} subhāṣiteṣu sarveṣu sādhukāramudīrayet bo.a.5.75; parakīyaguṇavardhanavacaneṣu tatparitoṣaṇāya sādhu sādhu, bhadrakamidam, iti śabdamadhyāśayenoccārayet bo.pa./67. dge byas pa|vi. śubhakṛt, puṇyakārī — {yid la bsams pa'i dge byas pas/gang} {dang gang du 'gro 'gyur ba} manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati bo.a.7.42. dge byed|• vi. = {dge ba byed pa} \ni. kalyāṇakārī — kalyāṇakārisārthena pathaḥ saṃtāritaṃ śanaiḥ a.ka.31.48; kuśalakārī — candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ ca sa.pu.50kha/90; kṛtakuśalaḥ — kṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ a.śa.101ka/91; kuśalakṛt bo.a.1.32 \nii. = {dkar po} śubhraḥ, śuklaḥ mi.ko.14ka. \n\n• nā. kalyāṇakārī, rājakumāraḥ — kalyāṇakārī subhagaḥ sa evāhaṃ nṛpātmajaḥ yasmai purā tvaṃ guruṇā vacasā pratipāditā a.ka.31. 65. dge byed pa|= {dge byed/} dge dbang|= {dge ba'i dbang po/} dge 'byung|= {dge ba 'byung ba} vi. śubhodayaḥ — {gsang ba'i spyod pa dge 'byung zhing /} {sangs rgyas thams cad skyed byed la} guhyacaryāṃ śubhodayām \n jananīṃ sarvabuddhānām gu.si.6.1. dge sbyin|= {zla ba gang ba} rākā, paurṇamāsī mi.ko.134kha; = {'dzin byed/} dge sbyong|1. śramaṇaḥ \ni. bauddhasannyāsī — {dge sbyong go ta ma} śramaṇagotamaḥ a.śa.278kha/255; {dge sbyong dang bram ze} śramaṇabrāhmaṇāḥ jā.mā.29/16; śramaṇakaḥ — kasmāt sa muṇḍakaḥ śramaṇako'yoguḍaṃ na bhakṣayati vi.va.363ka/2.163 \nii. = {de bzhin gshegs pa} tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate … śramaṇa ityucyate la.vi.205ka/308 \niii. nā. nāgaḥ ma.vyu.3329 2. = {dge sbyong gi} śrāmaṇakam — {dge sbyong las} śrāmaṇakaṃ karma śrā.bhū./57. dge sbyong gi|vi. śrāmaṇakam — śrāmaṇakabhāṣitam śrā.bhū.20kha/48. dge sbyong gi kha dog dang gzugs can la gnod pa byed pa|nā. śramaṇavarṇapratirūpakam, pratyekanarakam — tatra kāśyapa śramaṇavarṇapratirūpakaṃ nāma pratyekanarakam \n tatra… śramaṇarūpapratirūpeṇa tāḥ kāraṇāḥ kāryante ādīptacailā ādīptaśīrṣā ādīptapātrā ādīptāsanā ādīptaśayanāḥ śi.sa. 77ka/76. dge sbyong gi cha lugs can|vi. śramaṇaveṣadhārī — dārako jātaḥ kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraśca a.śa.226ka/208. dge sbyong gi chos|śramaṇadharmaḥ — {rtsod pa med pa lhur len pa ni dge sbyong gi chos so} avivādaparamo hi śramaṇadharmaḥ lo.ko.421. dge sbyong gi tshul|śrāmaṇyam — anāsravo mārgaḥ śrāmaṇyam \n tena hi śramaṇo bhavati, kleśasaṃśamanāt abhi.bhā.29ka/979; śrāmaṇyayogācchramaṇo bhavati abhi.sphu.207kha/979; dra. {dge sbyong nyid/} {dge sbyong du bya ba/} {dge sbyong du 'dzin pa/} dge sbyong gi tshul gyi 'bras bu|pā. śrāmaṇyaphalam — śrāmaṇyamamalo mārgaḥ saṃskṛtāsaṃskṛtaṃ phalam abhi.ko.6.51; abhi.bhā.24kha/959; dra. {dge sbyong gi tshul gyi 'bras bu tha ma/} dge sbyong gi tshul gyi 'bras bu tha ma|= {dgra bcom pa nyid} antyaṃ śrāmaṇyaphalam, arhattvam — antyaṃ śrāmaṇyaphalam arhattvam abhi.bhā.31ka/987. dge sbyong go ta ma|= {dge sbyong gau ta ma/} dge sbyong gau ta ma|= {sangs rgyas} śramaṇagautamaḥ, buddhaḥ — śramaṇagautamasya śiṣyatvamabhyupagataḥ a.śa.278kha/255; na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam a.śa.44ka/38. dge sbyong che|= {dge sbyong chen po/} dge sbyong chen po|= {sangs rgyas} mahāśramaṇaḥ, buddhaḥ — {'di skad gsung ba dge sbyong che} evaṃvādī mahāśramaṇaḥ ma.vyu.9566; śa.ko.272. dge sbyong nyid|= {dge sbyong gi tshul} śrāmaṇyam — nihatameṣāṃ śrāmaṇyam, dhvastameṣāṃ brāhmaṇyam, nāstyeṣāṃ dharmo na vinayaḥ la.a.154ka/101; dra. {dge sbyong du bya ba/} {dge sbyong du 'dzin pa/} dge sbyong nyid kyi 'bras bu|= {dge sbyong gi tshul gyi 'bras bu/} dge sbyong ltar bcos pa|vi. śramaṇapratirūpakaḥ ma.vyu.6689. dge sbyong du khas 'che ba|vi. śramaṇapratijñaḥ — {dge sbyong ma yin par dge sbyong du khas 'che ba} aśramaṇaḥ śramaṇapratijñaḥ ma.vyu.9143. dge sbyong du 'gyur|kri. śramaṇo bhavati — anāsravo mārgaḥ śrāmaṇyam \n tena hi śramaṇo bhavati, kleśasaṃśamanāt abhi.bhā.29ka/979. dge sbyong du bya ba|śrāmaṇyam — {dge sbyong du bya ba med pa} aśrāmaṇyaḥ ga.vyū.191ka/273. dge sbyong du bya ba med pa|vi. aśrāmaṇyaḥ — tena adattādāyināṃ caurāṇām… aśrāmaṇyānām abrāhmaṇyānām ga.vyū.191ka/273. dge sbyong du byed pa|śramaṇakārakaḥ {dge sbyong du byed pa'i chos bzhi} catvāraḥ śramaṇakārakadharmāḥ ma.vyu.8708. dge sbyong du byed pa'i chos bzhi|pā. catvāraḥ śramaṇakārakadharmāḥ; tadyathā 1. {gshe yang slar mi gshe bar bya} ākruṣṭena na pratyākroṣṭavyam 2. {khros kyang slar mi khro bar bya} roṣitena na pratiroṣitavyam 3. {mtshang brus kyang slar mtshang mi 'bru bar bya} bhaṇḍitena na pratibhaṇḍitavyam 4. {brdegs kyang slar brdeg par mi bya} tāḍitena na pratitāḍitavyam ma.vyu.8708. dge sbyong du mi 'dzin pa|aśrāmaṇyam ma.vyu.2460; mi.ko.127kha \n dge sbyong du mi rung ba|vi. = {dge sbyong ma yin pa} aśramaṇaḥ ma.vyu.9125. dge sbyong du 'dzin pa|śrāmaṇyam — catuṣṣaṣṭyākārairmārṣāḥ saṃpannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate… tadyathā abhijñātaṃ ca tatkulaṃ bhavati… śrāmaṇyaṃ ca tatkulaṃ bhavati la.vi.15kha/17; dra. {dge sbyong gi tshul/} {dge sbyong nyid/} {dge sbyong du bya ba/} dge sbyong byed pa|= {dge sbyong du byed pa/} dge sbyong ma|śramaṇā — etenaiva pratijñāvirodho'pyuktaḥ \n yatra pratijñā vacanena virudhyate \n yathā, śramaṇā garbhiṇī, nāstyātmeti vā vā.nyā.109kha/77. dge sbyong ma yin pa|aśramaṇaḥ — {dge sbyong ma yin par dge sbyong du khas 'che ba} aśramaṇaḥ śramaṇapratijñaḥ ma.vyu.9143, 9125; = {dge sbyong du mi rung ba/} dge sbyong sun par byed pa|vi. śramaṇadūṣakaḥ — lābhahetoḥ śāsanāddūrībhavanti, nirarthakaṃ pravrajitāḥ śramaṇadūṣakāḥ rā.pa.256ka/159. dge ma|• vi.strī, kalyāṇī — samāśvāsihi kalyāṇi na śokaṃ kartumarhasi a.ka.23.40. \n\n• nā. śreyasī, bodhivṛkṣadevatā — atha khalu bhikṣavastasmin samaye'ṣṭau bodhivṛkṣadevatāḥ \n tadyathā śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca la.vi.161ka/242. dge mi dge|= {dge ba dang mi dge ba/} dge min|= {dge ba min pa/} dge med|= {dge ba med pa} vi. niḥśubhaḥ, samucchinnakuśalamūlaḥ — sarvālpairniḥśubho'ṣṭābhirvinmanaḥkāyajīvitaiḥ \n yuktaḥ abhi.ko.2.20; samucchinnakuśalamūlo niḥśubhaḥ abhi.bhā./178. dge rtsa|= {dge ba'i rtsa ba/} dge rtsa sbyangs pa|= {dge ba'i rtsa ba sbyangs pa/} dge tshul|1. \ni. śramaṇaḥ — pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt \n upāsakopavāsasthaśramaṇoddeśabhikṣutā abhi.ko.4.15; śrāmaṇeraḥ — aṣṭābhyo viratisamādānādupavāsasthaḥ \n prāṇātipātād, adattādānābrahmacaryamṛṣāvādamadyapānebhyaḥ, gandhamālyavilepananṛtyagītavāditrād, uccaśayanamahāśayanād, akālabhojanācca \n daśabhyo viratisamādānād śrāmaṇero bhavati \n ebhya eva, jātarūparajatapratigrahaṇācca \n nṛtyagītavāditragandhamālyavilepanaṃ cātra dvayīkṛtya daśa bhavanti abhi.bhā./608; abhi.bhā.197-3/606; śrāmaṇerakaḥ — kiṃ śrāmaṇerakasya karaṇīyam vi.va.340kha/2.145 \nii. cellakaḥ — iha lokāvadhyānaṃ yat gṛhasthacellakānāṃ tatkauśīdyatvenottaraliṅgāgrahaṇāt prātimokṣāśrutaparijñānena vi.pra.92ka/3.3 2. = {dge ba'i tshul} sādhuvṛttam — prayojanaṃ prāpya na cedavekṣyaṃ snigdheṣu bandhuṣvapi sādhuvṛttam jā.mā.273/158. dge tshul gyi dang po'i lo dri ba|śrāmaṇeravarṣāgrapṛcchā ka.ta.4132. dge tshul gyi bya ba|śrāmaṇerakasya karaṇīyam vi.va.341kha/2.145. dge tshul gyi sdom pa|pā. (vina.) śrāmaṇerasaṃvaraḥ, prātimokṣasaṃvarabhedaḥ — bhikṣusaṃvaraḥ, bhikṣuṇīsaṃvaraḥ, śikṣamāṇāsaṃvaraḥ, śrāmaṇerasaṃvaraḥ, śrāmaṇerīsaṃvaraḥ, upāsakasaṃvaraḥ, upāsikāsaṃvaraḥ, upavāsasaṃvaraśca \n eṣo'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate \n nāmata eṣo'ṣṭavidhaḥ, dravyatastu caturvidhaḥ \n bhikṣusaṃvaraḥ, śrāmaṇerasaṃvaraḥ, upāsakasaṃvaraḥ, upavāsasaṃvaraśca abhi.bhā.197-3/606. dge tshul gyi bslab pa'i gzhi|śrāmaṇeraśikṣāpadam — {dge tshul gyi bslab pa'i gzhi'i mdo} śrāmaṇeraśikṣāpadasūtram ka.ta.4130. dge tshul nyid|śrāmaṇeratvam — nānupasampannasya pūrvamupāsakatvaśrāmaṇeratvabhikṣutvānāmuttaram vi.sū.1ka/1. dge tshul pa|= {dge tshul ba/} dge tshul ba|śramaṇoddeśaḥ — tataḥ sumanāḥ śramaṇoddeśo ghaṭamādāyājiravatīmavatīrṇaḥ… agrato ghaṭo gacchati, tataḥ sumanāḥ śramaṇoddeśaḥ a.śa.221ka/204. dge tshul ma|śrāmaṇerī, śrāmaṇerasaṃvaraprāptā strī vi.sū.47ka/59; śrāmaṇerikā vi.sū.63ka/79; mahillā (mahilā ?) — evaṃ bhikṣuṇīpaṃktiḥ \n mahillāyā paṃktiḥ \n upāsikāpaṃktiḥ pṛthak vi.pra.182kha/3. 202; dra. {dge tshul ma'i sdom pa/} dge tshul ma'i bya ba|śrāmaṇerikāyāḥ karaṇīyam vi.va.342ka/2.145. dge tshul ma'i sdom pa|pā. vina. śrāmaṇerīsaṃvaraḥ, prātimokṣasaṃvarabhedaḥ — bhikṣusaṃvaraḥ, bhikṣuṇīsaṃvaraḥ, śikṣamāṇāsaṃvaraḥ, śrāmaṇerasaṃvaraḥ, śrāmaṇerīsaṃvaraḥ, upāsakasaṃvaraḥ, upāsikāsaṃvaraḥ, upavāsasaṃvaraśca \n eṣo'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate \n nāmata eṣo'ṣṭavidhaḥ, dravyatastu caturvidhaḥ \n bhikṣusaṃvaraḥ, śrāmaṇerasaṃvaraḥ, upāsakasaṃvaraḥ, upavāsasaṃvaraśca abhi.bhā.197-3/606. dge tshogs|= {dge ba'i tshogs/} dge mtshan|= {dge ba'i mtshan} \n\n• saṃ. 1. kutūhalam — iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ a.ka.48.79; kautukam — darśayāmi tamatraiva draṣṭuṃ vaḥ kautukaṃ yadi a.ka.16.3; nāpi kautukamaṅgalapratisaṃyuktaṃ dānaṃ dadāti bo.bhū.72ka/84 2. vinodanam — mano vinodane tasmin yadi deva prasīdati \n kurvantu kāñcanamṛgam a.ka.30.27 3. śubhanimittam — tato māranigrahaṇaṃ kṛtvā punaḥ punaḥ śayyāsanaṃ kuryād yāvat śubhanimittaṃ labhate vi.pra.117kha/3.35. \n\n• vi. = {dge mtshan ldan pa} kautukī — kumāraḥ… grāmālokanakautukī \n vrajan pathi nidhānāni vivṛtāni vyalokayat a.ka.24.92; mṛgayākelikautukī \n prasthitaḥ sudhano dhanvī a.ka.64.99. dge mtshan ldan|= {dge mtshan ldan pa/} dge mtshan ldan pa|vi. sakautukaḥ — vṛttānte viśrute tasminnāmrapālyāḥ sakautukaiḥ \n bhikṣubhirbhagavān pṛṣṭhaḥ a.ka.20.98. dge mdzad|nā. kṣemaṅkaraḥ, tathāgataḥ — pūrvasmin bhagavān kalpe kṣemanāmni mahīpatau \n kṣemaṃkarākhyaḥ sugataḥ kṣemavatyāmabhūtpuri a.ka.89.62. dge 'od|kuśalaprabhaḥ lo.ko.422. dge la mos|= {dge ba la mos pa} śubhacchandaḥ — {de bas dge la mos bya} tasmātkāryaḥ śubhacchandaḥ bo.a.7.46. dge legs|1. = {dge ba} śubham — kuśalaṃ śubhamanaskāram bo.pa.4; kuśalam — śubhāśubha iti kuśalākuśalaḥ abhi.bhā.129-3/38; śreyaḥ — khalapreraṇayā tvayā \n pratyāsannāmṛtaśreyaḥ svahastena tiraskṛtam a.ka.44.40; kalyāṇam — sarvasattveṣu kalyāṇaṃ hitādhyāśayamutpādya śrā.bhū.4ka/7; riṣṭam mi.ko.87ka 2. svāgatam — {bung ba'i sgra yis dge legs brjod pa yi} bhṛṅgasvanaiḥ svāgatavādinībhiḥ a.ka.68.94 3. śreyasī \ni. = {glang po'i pi ling} karipippalī mi.ko.56ka \nii. = {ma nu} pāṭhā mi.ko.57kha \niii. = {dge legs can/} dge legs can|śreyasī, harītakī — abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā \n harītakī haimavatī recakī śreyasī śivā a.ko.2.4.59. dge legs ma yin pa|= {mi dge ba} akuśalam — śubhāśubha iti kuśalākuśalaḥ abhi.bhā.129-3/38. dge legs min|= {dge legs ma yin pa/} dge legs su 'gyur ba|svastyayanam ma.vyu.2748. dge shis|vi. praśastaḥ ma.vyu.2746. dge srungs|nā. śubhaguptaḥ, ācāryaḥ — {btsun pa dge srungs} bhadantaśubhaguptaḥ ta.pa./673. dge slong|bhikṣuḥ 1. bhikṣusaṃvaraprāptaḥ puruṣaḥ — vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ \n karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ bo.a.10. 43; bhikṣukaḥ — na kalikṛdbhikṣukaṃ sadvṛttabhikṣukād gacchet vi.sū.58kha/75 2. sannyāsī — bhikṣuḥ parivrāṭ karmandī pārāśaryapi maskarī a.ko.2.7.41 3. = {de bzhin gshegs pa} tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… bhikṣurityucyate la.vi.205ka/308 4. hastacihnaviśeṣaḥ — {ri khrod ma g}.{yas dge slong ste/} g.{yon pas gsil byed de bzhin no} śavaryā dakṣiṇe bhikṣurvāme khiṅkhirikā tathā he.ta.24kha/80. dge slong gi bya ba|bhikṣoḥ karaṇīyam vi.va.341ka/2.144. dge slong gi dang po'i lo dri ba|bhikṣuvarṣāgrapṛcchā ka.ta.4133. dge slong dag nga'i chos ni legs par gsungs pa|svākhyāto me bhikṣavo dharmaḥ ma.vyu.1303. dge slong gi dge 'dun|bhikṣusaṅghaḥ — tena śreṣṭhinā buddhapramukho bhikṣusaṅghaḥ saptāhaṃ bhaktenopanimantritaḥ a.śa.31kha/27; {dge slong gi dge 'dun gyis mdun du bdar} bhikṣusaṅghapuraskṛtaḥ a.śa.68ka/59. dge slong gi dngos|= {dge slong gi dngos po/} dge slong gi dngos po|= {dge slong dngos} bhikṣubhāvaḥ — yadvayaṃ labhemahi svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam a.śa.113kha/103; bhikṣubhāvāsaṃcetanaṃ prakṛtināśaḥ vi.sū.13kha/15; vinayo bhikṣubhāvaśca kathaṃ kena vadāhi me la.a.66ka/13. dge slong gi dngos po las nyams par 'gyur ba|dhvasyate bhikṣubhāvāt ma.vyu.9127. dge slong gi sde|= {dge slong sde/} dge slong gi sdom pa|pā. (vina.) bhikṣusaṃvaraḥ, prātimokṣasaṃvarabhedaḥ — bhikṣusaṃvaraḥ, bhikṣuṇīsaṃvaraḥ, śikṣamāṇāsaṃvaraḥ, śrāmaṇerasaṃvaraḥ, śrāmaṇerīsaṃvaraḥ, upāsakasaṃvaraḥ, upāsikāsaṃvaraḥ, upavāsasaṃvaraśca \n eṣo'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate \n nāmata eṣo'ṣṭavidhaḥ, dravyatastu caturvidhaḥ \n bhikṣusaṃvaraḥ, śrāmaṇerasaṃvaraḥ, upāsakasaṃvaraḥ, upavāsasaṃvaraśca abhi.bhā.197-3/606. dge slong gi tshig|pā. bhikṣupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.69ka/17. dge slong gi tshogs|bhikṣugaṇaḥ — {dge slong gi tshogs kyis zhabs 'bring byas} bhikṣugaṇaparivṛtaḥ a.śa.39ka/34. dge slong gi tshogs kyis zhabs 'bring byas pa|vi. bhikṣugaṇaparivṛtaḥ — tataścakṣuḥsaṃpreṣaṇamātreṇa jetavane'ntarhito bhikṣugaṇaparivṛtastaṃ pradeśamanuprāptaḥ a.śa.39ka/34. dge slong gi mtshan ma|bhikṣuliṅgam — dharmatāpratilambhikaṃ tu bhikṣuliṅgaṃ pratilabhate abhi.bhā.21ka/942. dge slong gi las|bhikṣukarma — nairātmyavādino'bhāṣyā bhikṣukarmāṇi varjaya \n bādhakā buddhadharmāṇāṃ sadasatpakṣadṛṣṭayaḥ la.a.187ka/157. dge slong dngos|= {dge slong gi dngos po/} dge slong nyid|bhikṣutvam — nānupasampannasya pūrvamupāsakatvaśrāmaṇeratvabhikṣutvānāmuttaram vi.sū.1ka/1; bhikṣutā — {bstan rtsa dge slong nyid yin na/} {dge slong nyid kyang dka' bar gnas} śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥsthitā bo.a.9.44. dge slong du mi rung ba|vi. = {dge slong ma yin pa} abhikṣuḥ ma.vyu.9124. dge slong sde|bhikṣuvargaḥ — kṣaṇe kṣaṇe tvayā yanmaraṇamupapattiṃ ca \n deśyate bhikṣuvargasyābhiprāyaṃ vadāhi me la.a.183ka/151. dge slong pa|= {dge slong ba/} dge slong ba|bhaikṣavaḥ — arthāpatteśca śābaryā bhaikṣavāścānumānataḥ \n anyadevānumānaṃ no narasiṃhavadiṣyate ta.pa.26kha/500. dge slong ma|bhikṣuṇī, bhikṣusaṃvaraprāptā strī — santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ bo.a.10.44; bhikṣukī — svākhyāte dharmavinaye bhikṣukyā… dehaṃ dine tatyāja saptame a.ka.40.43. dge slong ma'i bya ba|bhikṣuṇyā karaṇīyam — idaṃ bhikṣoḥ karaṇīyam \n kiṃ bhikṣuṇyā karaṇīyam \n sthāpayitvā praṇidhikarmāṇi vi.va.341kha/2.145. dge slong ma dang lhan cig grur 'jug pa|bhikṣuṇīkajalayānauḍhiḥ vi.sū.34ka/43. dge slong ma dang lhan cig grur 'jug pa'i ltung byed|pā. (vina.) bhikṣuṇīkajalayānauḍhau prāyaścittikam, prāyaścittikabhedaḥ vi.sū.34ka/43. dge slong ma yin pa|vi. = {dge slong du mi rung ba} abhikṣuḥ ma.vyu.9124. dge slong ma las zas lag tu len pa|pā. bhikṣuṇīpiṇḍakagrahaṇam, caturvidhapratideśanīyadharmeṣu ekaḥ ma.vyu.8519. dge slong ma sun phyung ba|vi. bhikṣuṇīdūṣakaḥ vi.sū.4kha/4. dge slong ma'i mgron po mang po dang thabs cig tu 'gro ba|= {dge slong ma'i mgron po mang po dang lhan cig 'gro ba/} dge slong ma'i mgron po mang po dang lhan cig 'gro ba|pā. (vina.) bhikṣuṇīsārthena saha gamanam, prāyaścittikadharmabhedaḥ ma.vyū.8447. dge slong ma'i ston pa|bhikṣuṇyavavādakaḥ — karmakārakabhikṣuṇyavavādakasaṅghavaiśvāsikasammateḥ vi.sū.87ka/105. dge slong ma'i sdom pa|pā. (vina.) bhikṣuṇīsaṃvaraḥ, prātimokṣasaṃvarabhedaḥ — bhikṣusaṃvaraḥ, bhikṣuṇīsaṃvaraḥ, śikṣamāṇāsaṃvaraḥ, śrāmaṇerasaṃvaraḥ, śrāmaṇerīsaṃvaraḥ, upāsakasaṃvaraḥ, upāsikāsaṃvaraḥ, upavāsasaṃvaraśca \n eṣo'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate \n nāmata eṣo'ṣṭavidhaḥ, dravyatastu caturvidhaḥ \n bhikṣusaṃvaraḥ, śrāmaṇerasaṃvaraḥ, upāsakasaṃvaraḥ, upavāsasaṃvaraśca abhi.bhā.197-3/606. dge slong ma'i rnam par 'byed pa|bhikṣuṇīvibhaṅgaḥ — bhikṣuṇīvibhaṅgasūtrāṇi samāptāni vi.sū.54kha/70; dra. {dge slong ma'i 'dul ba rnam par 'byed pa} bhikṣuṇīvinayavibhaṅgaḥ ka.ta.5. dge slong ma'i gtsug lag khang|bhikṣuṇīvarṣakaḥ — tasyā arthaṃ jñātibhirbhikṣuṇīvarṣakaḥ kāritaḥ a.śa.129ka/119. dge slong ma'i tshogs|bhikṣuṇīgaṇaḥ — {dge slong ma'i tshogs kyi gos la bdag gir byed pa} svīkāre bhikṣuṇīgaṇacīrasya vi.sū.53kha/68. dge slong ma'i tshogs kyi gos la bdag gir byed pa'i ltung byed|pā. (vina.) svīkāre bhikṣuṇīgaṇacīrasya prāyaścittikam, prāyaścittikabhedaḥ vi.sū.53kha/68. dge slong med pa'i tshig|pā. abhikṣupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ la.a.69ka/17. dge slong las|= {dge slong gi las/} dge slob ma|śikṣamāṇā, śrāmaṇerasaṃvaraprāptā strī — śrāmaṇerasaṃvarācca śikṣamāṇāśrāmaṇerīsaṃvarau \n upāsakasaṃvarādupāsikāsaṃvaro nānyaḥ abhi.bhā.197-3/606; vi.sū.47ka/59. dge slob ma'i bya ba|śikṣamāṇāyāḥ karaṇīyam vi.va.341kha/2.145. dge slob ma'i sdom pa|pā. (vina.) śikṣamāṇāsaṃvaraḥ, prātimokṣasaṃvarabhedaḥ — bhikṣusaṃvaraḥ, bhikṣuṇīsaṃvaraḥ, śikṣamāṇāsaṃvaraḥ, śrāmaṇerasaṃvaraḥ, śrāmaṇerīsaṃvaraḥ, upāsakasaṃvaraḥ, upāsikāsaṃvaraḥ, upavāsasaṃvaraśca \n eṣo'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate \n nāmata eṣo'ṣṭavidhaḥ, dravyatastu caturvidhaḥ \n bhikṣusaṃvaraḥ, śrāmaṇerasaṃvaraḥ, upāsakasaṃvaraḥ, upavāsasaṃvaraśca abhi.bhā.197-3/606. dge bsrungs|= {dge srungs/} dger|= {dge bar/} dges|= {dges pa/} dges 'gyur|kri. tuṣyati — santastuṣyanti yenaiva tena kupyanti durjanāḥ a.ka.8.20. dges pa|= {dgyes pa} \n\n• saṃ. prītiḥ — ityāha bhagavān buddhaḥ prītyā dānaphalaśriyam a.ka.4.120; vinodaḥ — {rig pa dag la dges pa 'dir} vidyāvinode'smin a.ka.53.19; tuṣṭiḥ; dra. {dges 'gyur} tuṣyati a.ka.8.20 \n\n• bhū.kā.kṛ. rataḥ — {sems can phan dges pa} sattvahite rataḥ a.ka.6.6; nirataḥ — tvaṃ dānaśīlanirataḥ satatam śi.sa.172ka/170. dges par 'gyur|= {dges 'gyur/} dges par gshegs pa|= {dges gshegs/} dges gshegs|priyaṃgamaḥ lo.ko.424. dgo ba|hariṇaḥ, mṛgaviśeṣaḥ — viṭape ruru… mahiṣahariṇanyaṅku…siṃharkṣādimṛgavicarite jā.mā.298/174; mṛgaḥ — {dgo ba mo} mṛgī jā.mā.224/130. dgo ba mo|mṛgī, mṛgastrī — {nags tshal gyi dgo ba mo} vanamṛgī jā.mā.224/130; dra. {dgo ba/} dgog|= {dgog pa/} dgog tu phyin pa|= {dgog phyin} 1. vi. vayo'nuprāptaḥ ma.vyu.7659; = {lo rga bar gyur pa} bo.ko. 457; śa.ko.274 2. = {phug tu phyin pa/} {lkog tu phyin pa/} dgog pa|={'gog pa} ityasya bhavi. \n dgog phyin|= {dgog tu phyin pa/} dgongs|= {dgongs pa/} {dgongs te/} {o nas} sandhāya — tamavasthātrayasthaṃ sandhāyoktaṃ bhagavatā sū.a.176ka/70; abhisandhāya — idamabhisandhāya uktaṃ bhaved abhi.bhā.194-3/585; saṃcintya — iti saṃcintya bhagavān a.ka.41.64; matvā — saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā pra.vā.1.254; apekṣayā — aniyatavipākāpekṣayā sarvam etaducyate bo.pa.11; abhisandhinā — yadi vā nirupāyābhisaṃdhinā taduktam bo.pa.10. dgongs ka|= {dgongs mo} sāyaḥ, o yam — madhyāhne bhuktvā sāyaṃ punarāhārānveṣaṇāt bo.pa.17; pradoṣaḥ vi.sū.98ka/118. dgongs ka za ba|vi. uccandrabhaktaḥ — pañceme bhikṣava ādīnavā mathurāyām… utkūlanikūlāḥ sthāṇukaṭikapradhānā bahupāṣāṇaśarkarakaṭhallā uccandrabhaktāḥ pracuramātṛgrāmā iti vi.va.128ka/1.17. dgongs gyur|= {dgongs par gyur pa/} dgongs 'gyur|= {dgongs par 'gyur/} dgongs 'grel|= {dgongs pa'i 'grel pa} matiṭīkā, ṭīkābhedaḥ — {rim pa lnga pa'i dgongs 'grel zla ba'i 'od zer zhes bya ba} pañcakramamatiṭīkā candraprabhā nāmā ka.ta.1831. dgongs chen|1. = {dgongs pa chen po} mahābhisandhiḥ — {dgongs chen don} mahābhisandhyarthaḥ sū.a.141kha/18 2. = {bdag nyid chen po} mahāśayaḥ, mahātmā — purā manojñe sarvajñaḥ… anāthapiṇḍadārāme vijahāra mahāśayaḥ a.ka.17.2. dgongs chen don|mahābhisandhyarthaḥ — parārthacittāttadupāyalābhato mahābhisandhyarthasutattvadarśanāt sū.a.141kha/18. dgongs te bshad pa|sandhābhāṣyam — saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām sa.pu.28kha/50; dra. {dgongs te gsungs pa/} dgongs te gsungs pa|abhisandhivacanam — iti cet ? na, asamudācārāvaśyamprahāṇābhisandhivacanāt abhi.bhā.17kha/928; dra. {dgongs te bshad pa/} dgongs don|= {dgongs pa'i don} bhāvārthaḥ, abhiprāyārthaḥ — sa tattvabhāvārthanaye suniścitaḥ karoti sattvān sū.a.135ka/36; abhiprāyārthaḥ sū.a.152ka/36; arthasandhiḥ — svabhāvahetvoḥ phalakarmayogavṛttiṣvavasthāsvatha sarvagatve \n sadāvikāritvaguṇeṣvabhede jñeyo'rthasaṃdhiḥ paramārthadhātoḥ ra.vi.88kha/26. dgongs pa|• kri. manyate — dūtena kālamārocayati \n samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati {bcom ldan 'das kyis dgongs pa} bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n• saṃ. 1. = {bsam pa} abhiprāyaḥ {dgongs pa'i don} abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — {dgongs pa'i 'grel pa} tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; {dgongs pa gcig pa'i sbyor ba} ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; {dgongs pa gcig pa} ekībhāvaḥ a.ka.7.64; matam — {thub pa'i dgongs pa'i rgyan} munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} {yid} cittam — {dgongs pa bskyed pa'i mod la} sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} {blo gros} buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} {gting dang pha rol med brtags na} yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — {dgongs pa dag pa} āśayaśuddhiḥ śa.bu.14; = {sems dang sems las byung ba'i tshogs} śa.ṭī.14 5. sandhyā — {dgongs pa'i skad} sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — {dgongs pa'i skad kyi 'grel pa} sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — {dgongs pa bzhi} catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = {'dod pa} manorathaḥ — {dgongs pa rdzogs pa} pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = {dgos pa} prayojanam — {sangs rgyas spyan la sogs pa yis/} {de bas dgongs pa yod ma yin} buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca \n ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; {khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags} ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; {dgongs pa ni yul la 'dod pa'o} śa.ṭī.80. \n\n• bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82. lta ba dgongs|dṛṣṭisaṃkocaḥ la.a.184ka/152. thugs la dgongs pa'i dgyes pa|hṛdayagatāṃ mudam jā.mā.30/16. dgongs pa'i|vi. ābhiprāyikaḥ ma.vyu.6718. dgongs pa bskyed|= {dgongs pa bskyed pa/} dgongs pa bskyed pa|• kri. cittamutpādayati — tato bhagavāṃllaukikaṃ cittamutpādayati a.śa.36ka/32. \n\n• saṃ. cittotpādaḥ — {dgongs pa bskyed pa'i mod la} sahacittotpādāt a.śa.36ka/32. dgongs pa nges 'grel|= {dgongs pa nges par 'grel ba/} dgongs pa nges par 'grel ba|sandhinirmocanam — {dgongs pa nges par 'grel ba'i mdo} sandhinirmocanasūtram ma.bhā.13ka/3.13. dgongs pa can|• vi. ābhiprāyikaḥ — {dgongs pa can gyi don} ābhiprāyikārthaḥ sū.a.142ka/19; dvitīyena svayamābhiprāyikārthavicāraṇāt sū.a.223kha/133. \n\n• pā. bhāvikam, alaṅkāraviśeṣaḥ — {snyan ngag mkhan bsam dgongs pa ste/} {snyan ngag grub par gang gnas pa/} {rab sbyor yul gyi yon tan can/de} {ni dgongs pa can zhes brjod} bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇaḥ \n bhāvaḥ kaverabhiprāyaḥ kāvyeṣu āsiddhi yaḥ sthitaḥ kā.ā.2.360. dgongs pa gcig|= {dgongs pa gcig pa/} dgongs pa gcig pa|ekāśayaḥ — {dgongs pa gcig pa'i sbyor ba nyid} ekāśayaprayogatā sa.du.145/144; ekībhāvaḥ — janastanmayatādhyānādekībhāvamivāyayau a.ka.7.64. dgongs pa gcig pa'i sbyor ba|ekāśayaprayogaḥ — {byang chub sems dpa' thams cad dgongs pa gcig pa'i sbyor ba nyid kyis chos mnyam pa nyid du lhag par mos par bya ste} sarvabodhisattvaikāśayaprayogatayā dharmasamatāmadhimucya sa.du.145/144. dgongs pa che|= {dgongs chen/} dgongs pa chen po|= {dgongs chen/} dgongs pa dag pa|āśayaśuddhiḥ — {dgongs pa dag pa 'ba' zhig gis/} {khyod kyis tshul khrims goms par mdzad} kevalāśayaśuddhyaiva śīlaṃ sātmīkṛtaṃ tvayā śa.bu.14. dgongs pa rnam dag|viśuddhabhāvaḥ lo.ko.425. dgongs pa rdzogs|= {dgongs pa rdzogs pa/} dgongs pa rdzogs pa|• vi. pūrṇamanorathaḥ — bhavān vijitasaṃgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ la.vi.171kha/259; pūrṇābhiprāyaḥ. \n\n• saṃ. = {de bzhin gshegs pa} pūrṇābhiprāyaḥ, tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… pūrṇābhiprāya ityucyate la.vi.203kha/307. dgongs pa bzhi|catvāro'bhiprāyāḥ ; tadyathā 1. samatābhiprāyaḥ 2. kālāntarābhiprāyaḥ 3. arthāntarābhiprāyaḥ 4. pudgalāśayābhiprāyaḥ abhi.sa.bhā.84kha/114. dgongs pa yin|kri. samanvāhriyate — {bcom ldan 'das rnams kyis dgongs pa yin} bhagavadbhiḥ samanvāhriyate śi.sa.189ka/187. dgongs pa yongs su rdzogs pa|nā. paripūrṇamanorathaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… paripūrṇamanorathasya ga.vyū.268ka/347. dgongs pa'i skad|pā. sandhyābhāṣā — punaḥ sandhyābhāṣāntareṇa hṛdayaṃ nābhiḥ vi.pra.110ka/3.35; sandhyābhāṣaṇam — {dgongs pa'i skad ni ci zhes bgyi} saṃdhyābhāṣaṃ kimucyeta he.taṃ.18kha/60; sandhirabhiprāyaḥ \n abhiprāyapradhānaṃ bhāṣaṇam ( sandhyābhāṣaṇam) yo.ra./145; sandhibhāṣā — {dgongs pa'i skad kyi 'grel pa} sandhibhāṣāṭīkā ka.ta.1206. dgongs pa'i don|= {dgongs don/} dgongs pa'i don gyi tshul|abhiprāyārthanayaḥ — sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati sū.a.152ka/36. dgongs par gyur|= {dgongs par gyur pa/} dgongs par gyur pa|bhū.kā.kṛ. abhipretam — yadi yuṣmannītyā sūtre līnamevoddhataṃ bhagavatā abhipretaṃ syāt abhi.sphu.247ka/1051. dgongs par 'gyur|= {dgongs 'gyur/} {dgongs par 'gyur ba} kri. samanvāhariṣyati — tathāgatāstaṃ ca dharmabhāṇakaṃ samanvāhariṣyanti su.pra.23ka/45; samanvāhriyate — {sangs rgyas rnams kyis dgongs par 'gyur ba} buddhaḥ samanvāhriyate bo.bhū.101ka/129. dgongs par 'gyur ba|= {dgongs par 'gyur/} dgongs par mdzod|= {dgongs par mdzod cig} dgongs par mdzod cig|kri. smara — smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin la.vi.8kha/9. dgongs mo|= {nyi ma'i mtha'} sāyaḥ, o yam, dināntaḥ — dinānte tu sāyaḥ a.ko.1.4.3; = {dgongs ka} dgongs su gsol|kri. samanvāharatu — samanvāharantu māṃ buddhāḥ kṛpākāruṇyacetasaḥ su.pra. 7kha/13; {slob dpon dgongs su gsol} samanvāhara ācārya ma.vyu.8701; vimṛśyatām — vimṛśyatāmapi ca tāvanmahārāja jā.mā.20/10. dgod|= {dgod pa/} dgod sgra|= {dgod pa'i sgra} hāsanādaḥ — saṃsaktagītadravahāsanādaṃ parasparāśleṣavivṛddhaharṣam jā.mā.399/233. dgod pa|• kri. 1. (varta., saka.; bhavi., bhūta. {bgad pa/} vidhau {dgod}) hasati — hasatyasau a.ka.24.70; hasate — kiṃ kāraṇaṃ tvaṃ hasase kā.vyū.223ka/285 2. ({'god pa} ityasya bhavi.) \ni. sthāpayāmi — {sems can mya ngan 'das la dgod} sattvān sthāpayāmi nirvṛttau sa.du.147ka/146 \nii. nipātyate — āryajñānagocaraviṣayābhiniveśāt nāstitvadṛṣṭiḥ punarnipātyate la.a.121ka/67 \niii. nyaset — {de nas rnal 'byor ma rnams dgod} yoginīnāṃ tato nyaset he.ta.26kha/88; vinyaset — kāyavākcittarāgāṃśca lalāṭādiṣu vinyaset vi.pra.62kha/4.110; sthāpayet lo.ko.426; pātayet — gandhakakṣapuṭe rājannauṣadhīḥ pātayet kramāt vi.pra.148kha/3.96 \n\n• saṃ. 1. hāsaḥ — hāsabhūtena nabhasaḥ śaradvikacaraśminā jā.mā.400/234; parihāsaḥ — etameva pratyayaṃ kṛtvā parihasannapi paraḥ saha yuktaparihāso bhavati nāyuktaparihāsaḥ bo.bhū.135kha/174; hāsyam — atra śarīre sa evodāno mukhena gītādikaṃ hāsyālāpādikaṃ karoti vi.pra.238kha/2.43; aṭṭahāsaḥ — {drag cing mi bzad dgod} ghorāṭṭahāsaḥ sa.u.9.26; prahāsaḥ — prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ jā.mā.174/100; hasitam — tāstamūcuḥ samunmīlad vilāsahasitatviṣaḥ a.ka.6.161; vihasitam — aniyataruditasthitavihasitavāk… paribhavabhavanaṃ bhavati ca niyatam jā.mā.185/107 2. (pā.) hāsyaḥ,o yam, rasaviśeṣaḥ — śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ \n bībhatsaraudrau ca rasāḥ a.ko.1.8.17; śṛṅgāro vīraḥ karuṇā adbhutaḥ hāsyaṃ bhayānakaḥ bībhatsaḥ raudraḥ cakārāt śāntaśca \n ete śṛṅgārādayo nava rasā bhavanti a.vi.1.8.17 3. (pā.) hasitam, prajñopāyayoranurāgasūcakaḥ — {dgod pa dag pa slob dpon nyid} hasitaśuddhyā tvācāryaḥ he.ta.17ka/54 4. (nā.) hasanī, nadī — nadyaḥ … naṅgā pataṅgā tapanī citrā rudanī hasanī āśīviṣā vetravatī ca… hasanyāṃ kinnarīsnuṣā vi.va.213kha/1.88 5. = {nye bar 'god pa} upanyāsaḥ, vākyopakramaḥ — upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta la.a.67kha/16; upakramaḥ — {rgol ba dgod pa} codyopakramaḥ ta.pa.70kha/593 6. = {'jog pa} niveśanam, sthāpanam — vyatibhedāparijñāne nirvāṇe ca niveśanam abhi.a.8.40; sthāpanam; dra. {dgod par bgyi} sthāpayiṣyāmi pra.vi.3.37; pratiṣṭhāpanam; dra. {dgod par} pratiṣṭhāpayitum da.bhū.112kha/19 7. vinyāsaḥ, racanam — {dkyil 'khor dgod pa} maṇḍalavinyāsaḥ sa.du.233/232; nyāsaḥ — {yi ge dgod pa} akṣaranyāsaḥ vi.pra.65ka/4.114; {'khrul 'khor dgod pa} yantranyāsaḥ vi.pra.115kha/; {khyim gyi 'khor lo dgod pa} rāśicakranyāsaḥ vi.pra.247kha/2.61; racanā — {phyi rol du 'byung po'i shing gi 'dab ma dgod do} bāhye bhūtavṛkṣapatraracanā vi.pra.137ka/3.73; {sbyor ba dgod pa} prayogaracanā ta.pa.199kha/866 8. = {rtsom pa} racanā, praṇayanam — {gzhung dgod pa} grantharacanā ta.pa.261kha/993 9. = {dbyibs} sanniveśaḥ — {kha dog dang dgod pa la sogs pa} varṇasanniveśādi abhi.sphu.326kha/1222 10. pratikṣepaḥ pra.a.47kha/54; \n\n• vi. hāsinī — itīva śrīḥ kṣitīśānāṃ hāracāmarahāsinī a.ka.24.16. dgod par|pratiṣṭhāpayitum — atyantasukhe ca nirvāṇe pratiṣṭhāpayitum da.bhū.112kha/19. dgod pa dag pa|hasitaśuddhiḥ — {dgod pa dag pa slob dpon nyid} hasitaśuddhyā tvācāryaḥ he.ta.17ka/54. dgod pa yin|kri. hāsa upajāyate — hāsaḥ parasya skhalite duḥsthasyāpyupajāyate a.ka.14.138 dgod pa'i sgra|= {dgod sgra/} dgod par bgyi|• kri. sthāpayiṣyāmi — {sems can rnams/} {de nyid la ni dgod par bgyi} tatraiva sthāpayiṣyāmi sattvān pra.vi.3.37. \n\n• kṛ. pratiṣṭhāpayitavyam — sarve cānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyāḥ kā.vyū.208kha/266. dgod par bya|• kri. niveśayet — {sangs rgyas thams cad dgod par bya} sarvabuddhān niveśayet sa.du.231/230; vinyaset — krodhān daśadigvibhāge vinyaset vi.pra.107ka/3.27; nyaset — kīlakānāṃ rakṣārthaṃ daśakrodharājān pūrvoktavidhinā nyaset vi.pra.109kha/3.35; sthāpayet vi.pra.157ka/; pratiṣṭhāpayet — anuddhatān… navakān pratiṣṭhāpayet vi.sū.10kha/11; viracayet — yoginīcakraṃ… kartrikākapālahastaṃ viracayet vi.pra.158kha/3.119; racanāṃ kuryāt — {ku sha dgod par bya} kuśaracanāṃ kuryāt vi.pra.136ka/3.72. \n\n• saṃ. nyāsaḥ — {dang po yi ge dgod par bya/} {bskyed pa'i rim pa la gnas pa} prathamaṃ tvakṣaranyāsamutpattikramasaṃsthitam gu.si.4.3. 3. = {dgod par bya ba/} dgod par bya ba|= {dgod par bya} kṛ. sthāpanīyam — rāśicakram… bhūmyāṃ likhitvā prathamadale'riṣṭadinaṃ ṣaṭtriṃśadāyurmāsāḥ sthāpanīyāḥ vi.pra.246kha/2. 61; pratiṣṭhāpayitavyam — ete'smābhiḥ sattvāḥ… atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyāḥ da.bhū.181kha/12; niveśanīyam pra.vṛ.181-5/44. dgod par byed|= {dgod byed/} dgod par byed pa|= {dgod byed/} dgod par mdzad pa yin|kri. āracayati — śabdapravṛttyupāyajñaḥ… śabdapravṛttyupāyamāropakaṃ vikalpamāropyaṃ ca śabdābhidheyamāracayati ta.pa.305ka/1068. dgod par shog|kri. sthāpayiṣye lo.ko.427. dgod bya|= {dgod par bya/} {dgod par bya ba/} dgod byed|• kri. = {dgod par byed pa} niveśyate pra.vṛ.181-5/44. \n\n• nā. hasanī, nadī — rudanyāṃ kinnarīceṭyo hasanyāṃ kinnarīsnuṣā… rudanyāṃ saumanasyena samuttāraḥ \n hasanyāṃ tūṣṇīṃbhāvayogena vi.va.213kha/1.89; dra. {dgod pa/} \n\n• vi. hāsinī — vyaktamauktikahāsinyaḥ karavālalatā iva a.ka.29.34; dra. {dgod pa/} dgod byed pa|= {dgod byed/} dgod yas|= {rgod yas/} dgon|= {dgon pa/} dgon dung|jaṅgalaḥ (o lam, o lā), nirvārideśaḥ — pāruṣyeṇoṣaraja(jā)ṅgalāḥ pratikruṣṭāḥ pāpabhūmayaḥ abhi.bhā.214-5/711; jaṅgalā, {lo tog mi skye ba'i sa ngan ming} mi.ko.34kha; jāṅgalaḥ ma.vyu.5299; dhanvā mi.ko.142kha \n dgon sde|maṭhaḥ mi.ko.140ka \n dgon gnas|= {dgon pa'i gnas/} {dgon par gnas pa/} dgon pa|1. araṇyam — araṇyagatasya vā vṛkṣamūlagatasya vā a.sā.44kha/25; aṭavī — yacca duḥkhaṃ durbhikṣopaghātādvā… aṭavīdurgapraveśasambādhasaṃkaṭopaghātādvā utpadyate bo.bhū.131ka/168; kāntāraḥ, o ram — {mya ngam gyi dgon pa} marukāntāraḥ a.ka.19.24; {srid pa'i dgon pa} bhavakāntāraḥ ma.vyu.6626; dra. {'brog dgon} 2. viviktaḥ, vijanapradeśaḥ — viviktavijanacchannaniḥśalākāstathā rahaḥ a.ko.2.8.22. dgon pa'i|vi. āraṇyakaḥ — {dgon pa'i ri dwags} āraṇyako mṛgaḥ śrā.bhū.44kha/107. dgon pa chen po|mahāraṇyam, mahadaraṇyam — mahāraṇyamaraṇyānī a.ko.2.4.1; mahāṭavī — {dgon pa chen po'i sa phyogs} mahāṭavīpradeśaḥ gu.si.8.17. dgon pa stong pa|= {dgon pa} vipinam, vanam — aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam a.ko.2.4.1. dgon pa na 'dug|= {dgon pa na 'dug pa/} dgon pa na 'dug pa|vi. araṇyavāsī — araṇyavāsī krośe cet pratyaham vi.sū.8kha/9; = {dgon pa la gnas pa/} dgon pa na gnas|= {dgon par gnas pa/} dgon pa na gnas pa|= {dgon par gnas pa/} dgon pa na yod|= {dgon pa na yod pa/} dgon pa na yod pa|nā. aṭavīsaṃbhavā, puṣkariṇī — amuṣminsthāne'ṭavīsaṃbhavā nāma puṣkariṇī \n tatra daśamatsyasahasrāṇi prativasanti su.pra.50ka/100. dgon pa pa|= {dgon pa ba/} dgon pa ba|pā. āraṇyakaḥ, dvādaśadhūtaguṇeṣu ekaḥ ma.vyu.1134; mi.ko.122kha; {dge slong dgon pa pa} āraṇyakasya… bhikṣoḥ a.ka.37.13; āraṇyaḥ — sa śāsanājjinasyābhūdāraṇyapiṇḍapātrikaḥ a.ka.10.34. dgon pa dben pa|araṇyaguptiḥ — raudracittāśca duṣṭāśca gṛhavittavicintakāḥ \n araṇyaguptiṃ praviśitvā asmākaṃ parivādakāḥ sa.pu.103ka/164. dgon pa la mngon par phyogs shing yid la byed pa|pā. araṇyābhimukhamanaskāratā, dharmasaṃbhārayogabhedaḥ — yaśca dharmasaṃbhārayogaḥ sa evāsya jñānasaṃbhāro bhavati \n tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā… araṇyābhimukhamanaskāratā… śi.sa. 107kha/106. dgon pa la gnas pa|= {dgon par gnas pa/} dgon pa la gnas pa mi gtong ba|pā. araṇyavāsākutsyajanatā, bodhisattvānāmananutāpakaraṇadharmabhedaḥ — catvāra ime rāṣṭrapāla bodhisatvānāmananutāpakaraṇā dharmāḥ… śīlākhaṇḍanatā… araṇyavāsākutsyajanatā caturṇāmāryavaṃśānāmanuvartanatā bāhuśrutyapratilābhaḥ rā.pa.233kha/127. dgon pa la phyogs shing yid la byed pa|pā. araṇyamukhamanasikāratā, śamathākṣayatāprabhedaḥ — katamā śamathākṣayatā ? yā cittasya śāntirupaśāntiravikṣepakendriyasaṃyamaḥ, anuddhatatā… araṇyamukhamanasikāratā… śi.sa.68kha/67. dgon pa'i gnas|1. araṇyāyatanam — anyatarasmin grāmake'raṇyāyatane pañca bhikṣavo varṣā upagatāḥ a.śa.235kha/216; durabhisaṃbhavāni hyaraṇyāyatanāni jā.mā.220/128; araṇyāyatanapradeśaḥ — kasmiṃścidaraṇyāyatanapradeśe… bodhisattvaḥ śaśo babhūva jā.mā.50/30; pratiśrayaḥ mi.ko.140ka 2. araṇyavāsaḥ — {dgon pa'i gnas ni yon tan phun sum tshogs pa dang ldan pa} anekaguṇasampannaścāraṇyavāsaḥ a.śa.104kha/94. dgon pa'i phyogs|araṇyapradeśaḥ lo.ko.427. dgon pa'i me|dāvānalaḥ — vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ jā.mā.331/193; davāgniḥ — dagdhe hi pūrvakṛtakarmadavāgninā asmin jā.mā.270/157. dgon pa'i ri dwags|āraṇyako mṛgaḥ — supratibuddhikayā suhṛṣṭacittastadyathā āraṇyako mṛgaḥ śrā.bhū.44kha/107. dgon pa'i lam|kāntāramārgaḥ — {dgon pa'i lam du zhugs pa} kāntāramārgapratipannaḥ a.śa.38ka/33. dgon pa'i lam du zhugs pa|vi. kāntāramārgapratipannaḥ — tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni a.śa.38ka/33. dgon par dgyes pa|vi. araṇyanirataḥ — prāptā hyaraṇyaniratena jinena bodhiḥ rā.pa.249ka/149. dgon par gnas|= {dgon par gnas pa/} dgon par gnas pa|= {dgon gnas/dgon} {pa na gnas pa/} {dgon pa la gnas pa} \n\n• saṃ. araṇyavāsaḥ — kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ rā.pa.134kha/128; araṇyavāso nāma gṛhapate ucyate sarvadharmeṣvasaṃbhavavāsaḥ sarvadharmeṣvasaṅgavāsaḥ śi.sa.111kha/110; vanavāsaḥ — vanavāse praṇatā matiḥ jā.mā.209/121 \n\n• vi. araṇyagataḥ — ayaṃ mahārāja bhadriko'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā trirudānayati a.śa.245kha/225; vanavāsamāśritaḥ lo.ko.427. dgon par gnas pa mi gtong ba|= {dgon pa la gnas pa mi gtong ba/} dgos|= {dgos pa/} dgos can|= {dgos pa can/} dgos bcas|= {dgos pa dang bcas pa/} dgos don|= {dgos pa'i don/} dgos ldan|= {dgos pa dang ldan pa/} dgos pa|• saṃ. 1. prayojanam — {bstan bcos kyi dgos pa} prayojanaṃ śāstrasya ta.pa.139ka/10; kāryam — caturvidhakāryasampādanāya abhi.bhā.39kha/1022; kṛtyam — kṛtye tu yajña iva te paśavo niyojyāḥ jā.mā.264/153; arthaḥ — {ci tsam dgos pa blang bar bya'o} yāvadarthaṃ pratigṛhītavyāni bo.bhū.89ka/113; upayogaḥ — vyatirikte tu kāryeṣu tasyā evopayogataḥ \n bhāvo'kāraṇa eva syādupayoge na bhedinī ta.sa.59ka/563; upabhogaḥ — upabhoganayena teṣāṃ kṛtye tu… te paśavo niyojyāḥ jā.mā.264/153; samāyogaḥ śrī.ko.174kha. 2. pā. (nyā.da.) prayojanam, padārthabhedaḥ ma.vyu.4529 \n\n• vi. upayogī pra.a.47kha/54; upayojyam — {der dgos pa'i 'bru mar la sogs pa} tadupayojyasya tailādeḥ vi.sū.93kha/112 \n\n• pra. = {bya dgos} 1. tavyatpratyayaḥ — {'dod dgos} eṣṭavyam pra.a.141kha/151; {'dod par bya dgos} eṣṭavyam abhi.bhā.40ka/1023; {btang dgos} dātavyam bo.a.7.20; {brjod par bya dgos} vaktavyam abhi.sphu.140kha/857; {brjod dgos par 'gyur} vaktavyaṃ jāyate abhi.bhā.68kha/1138 2. anīyarpratyayaḥ — {'gro dgos pa} gamanīyam abhi.sphu.110ka/798; {brjod dgos} vacanīyam ta.sa.84ka/775 3. ṇyatpratyayaḥ — {bshad dgos} vyākhyeyam nyā.ṭī.61ka/151. dgos pa sgrug pa|anuṣṭhānam lo.ko.428. dgos pa can|vi. prayojanam — {de dang 'brel pa'i dgos pa can} tannibaddhaprayojanaḥ ta.sa.77ka/721. dgos pa dang bcas|= {dgos pa dang bcas pa/} dgos pa dang bcas pa|vi. = {dgos bcas} saprayojanam — kimidam asmadadhigataprayojanena saprayojanam \n āhosvidanyena \n kiṃ vā niṣprayojanam ta.pa.136ka/6; sārthakaḥ saprayojano'yam bo.pa.4. dgos pa dang ldan|= {dgos pa dang ldan pa/} dgos pa dang ldan pa|vi. prayojanavat — grāhyaṃ vā prayojanavattvāt, sambandhavattvācca, tadanyaśāstravaditi svabhāvahetuḥ vā.ṭī.52kha/4. dgos pa dang bral|= {dgos pa dang bral ba/} dgos pa dang bral ba|vi. prayojanarahitam — yat prayojanarahitaṃ tat prekṣāpūrvakāribhirnārabhyate vā.ṭī.51ka/3; niṣprayojanam; dra. {dgos pa med pa/} dgos pa byed|= {dgos pa byed pa/} dgos pa byed pa|kri. kāryaṃ karoti — atha ca tasyāḥ patraiḥ kāryaṃ karoti su.pa.48kha/26. dgos pa med|= {dgos pa med pa/} dgos pa med pa|= {dgos med} niṣprayojanam, prayojanarahitam — kimidam asmadadhigataprayojanena saprayojanam \n āhosvidanyena \n kiṃ vā niṣprayojanam ta.pa.136ka/6; na prayojanam — {sdug bsngal rnams kyis dgos med de} duḥkhena na prayojanam jñā.si. 4.27; aprayojanam — aprayojanaṃ cedaṃ prakaraṇam ityāśaṅkāvataḥ vā.ṭī.51ka/3; anupayogaḥ — paścādapi kārye samutpanne hetoranupayogāt ta.pa./679; animittam — animittaṃ ca pūrvatrāpi vi.sū.40kha/50; dra. {dgos pa dang bral ba/} dgos pa med pa nyid|niṣprayojanatvam, prayojanarahitatā — ataḥ tīrthikadṛṣṭiprasaṅgo niṣprayojanatvaṃ ca abhi.bhā.82kha/1192. dgos pa yongs su grub pa|1. pā. kāryapariniṣpattiḥ, vyāpyālambanabhedaḥ — tatra ālambanaṃ katamat… vyāpyālambanaṃ caritaviśodhamālambanaṃ kauśalyālambanaṃ kleśaviśodhanaṃ cālambanaṃ … tatra vyāpyālambanam… caturvidham \n tadyathā savikalpaṃ pratibimbam, nirvikalpaṃ pratibimbam, vastuparīttatā, kāryapariniṣpattiśca śrā.bhū./193 2. kṛtyānuṣṭhānam lo.ko.428. dgos pa'i don|vi. ābhiprāyikam — ābhiprāyikameteṣāṃ syādvādādivaco yadi ta.sa.121kha/1050. dgos par mi byed|kri. na prayojanaṃ vidhīyate — na hi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate abhi.bhā.74kha/1158. dgos byed|= {dgos pa byed pa/} dgos bral|= {dgos pa dang bral ba/} dgos med|= {dgos pa med pa/} dgye|= {dgye ba/} dgye dgu can|= {'khyog po} vellitam — arālaṃ vṛjinaṃ jihmamūrmimatkuñcitaṃ natam \n āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi a.ko.3.1.69; mi.ko.18ka \n dgye sgur gyur|= {dgye sgur gyur pa/} dgye sgur gyur pa|vi. = {dgye bo} vikubjaḥ — gulmakeśāntarbahivikubjaḥ vi.sū.12ka/13. dgye ba|• kri. 1. (aka., avi.) = {lus rgyab phyogs su gug pa} 2. ({'gyed pa} ityasya bhavi.) = {gtang ba} saṃpreṣayiṣyāmi — nirmittāṃśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃpreṣayiṣyāmi dharmaśravaṇāya sa.pu.87kha/147. \n\n• saṃ. 1. = {tshon dgye ba} pātaḥ, rajaḥpātaḥ vi.pra.152kha/; nipātanam — pātanaṃ vajrasūtrasya rajasyāpi nipātanam gu.sa.133kha/92 2. = {'od spro ba} pramuñcanam — sarvadharmaraśmipramuñcanatāyai pratipannaḥ ga.vyū.382ka/91 3. = {gtong ba} preṣaṇam lo.ko.428; dra. {dgye bar gsol} preṣyatām vi.va.210ka/1.85. dgye bar gsol|= {dgyer gsol} kri. 1. parimuñca — {btson rar stsal ba dgye bar gsol} bandhanagatāḥ parimuñca la.vi.26ka/30 2. preṣyatām — ayaṃ sudhanaḥ kumāro baladarpayuktaḥ \n eṣa daṇḍasahīyaḥ preṣyatām vi.va.210ka/1.85. dgye bo|= {dgye sgur gyur pa/} dgyed pa|= {bgyed pa/} dgyer|= {dgye bar/} dgyer bar bya|neyam — gajaskandhe sthāpya maṇḍalagṛhamānayet \n gajābhāve sukhāsane… neyam vi.pra.182ka/3.202. dgyer gsol|= {dgye bar gsol/} dgyes|= {dgyes pa/} dgyes gyur|kri. prītirabhavat — {khyod kyis gzhan gyi don slad du/sku} {srog btang nas dgyes gyur gang} parārthe tyajataḥ prāṇān yā prītirabhavat tava śa.bu.17. dgyes dgu|= {'dod dgu} kāmaḥ, icchā — {dgyes dgur spyod} kāmacārī sū.a.168kha/60. dgyes dgur spyod pa|vi. = {'dod dgur spyod pa} kāmacārī — tathā''śrayaparāvṛttāvaparyasta āryaḥ kāmacārī bhavati svatantraḥ sū.a.168kha/60. dgyes dgur mi spyod|kri. na paricārayati — tāḥ kanyakāḥ rājño'rciṣmata ārocayanti sma \n na deva kumāraḥ krīḍati, na ramate, na paricārayati rā.pa.247ka/145. dgyes 'gyur|= {dgyes par 'gyur/} dgyes chen|= {dgyes pa chen po/} dgyes rdo rje|= {dgyes pa'i rdo rje/} dgyes rdor|= {dgyes pa'i rdo rje/} dgyes pa|• kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27 \n\n• saṃ. 1. = {dga' ba/} {bde ba} ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — {gang dag bde bas thub rnams dgyes 'gyur} yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ \n\n syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — {mi dgyes pa} adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam \n āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — {de dag dga' bas thub pa kun dgyes shing} tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — {lha dgyes pa bskyed du gsol/} {khyod kyi sras po zhig bltam mo} deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81 2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; {dgyes pa'i cho ga mkhyen pa} ratividhijñā la.vi.106ka/153; {dgyes rol} ratikrīḍā ra.vi.118kha/88 3. priyatā — {yon tan la dgyes pa} guṇapriyatā jā.mā.258/150; kāmatā — {phan par dgyes pa} arthakāmatā śa.bu.104 4. = {kye} he — {dgyes pa'i rdo rje} hevajraḥ ka.ta.3638 5. (nā.) nandaḥ, śākyādhipaḥ — {shA kya'i bdag po dgyes pa/thub} {pa'i dbang phyug la phyag 'tshal nas} śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180 \n\n• vi. kāntaḥ — {'phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa} āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — {chos la dgyes pa} dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — {dgyes par mdzod cig} kriyatām īpsitam a.ka.3.107 \n\n• bhū.kā.kṛ. tuṣṭaḥ — {lha rnams rtag tu dgyes pa yis/} {dngos grub 'bras bu de la stsol} devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — {dgyes pa'i thugs} hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — {rab tu dgyes pa} pramuditaḥ lo.ko.428; rataḥ — {'byung po kun phan la dgyes pa} sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — {dgon par dgyes pas} araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44. dgyes pa skyed cig|= {dgyes pa bskyed du gsol/} dgyes pa bskyed du gsol|kri. diṣṭyā vardhase — {lha dgyes pa bskyed du gsol/} {khyod kyi sras po zhig bltam mo} deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81. dgyes pa chen po|= {dgyes chen} 1. mahātuṣṭiḥ — {dgyes pa chen po'i ye shes kyi phyag rgya} mahātuṣṭijñānamudrā ma.vyu.4299 2. mahāpriyaḥ lo.ko.428. dgyes pa chen po'i ye shes kyi phyag rgya|pā. mahātuṣṭijñānamudrā ma.vyu.4299. dgyes pa mchog|suratam — {dgyes pa mchog gi bde ba spyan 'dren ma} suratasukhākarṣaṇī mi.ko.7ka \n dgyes pa mchog gi bde ba spyan 'dren ma|nā. suratasukhākarṣaṇī, devī mi.ko.7ka \n dgyes pa rdo rje|= {dgyes pa'i rdo rje/} dgyes pa gsal ba|priyaprasannaḥ lo.ko.439. dgyes pa'i cho ga|ratividhiḥ — {dgyes pa'i cho ga mkhyen pa} ratividhijñā la.vi.106ka/153. dgyes pa'i cho ga mkhyen pa|vi. ratividhijñā, kāmakalāvinnārī — ramatāṃ ca ratividhijñāmamarādhipatiryathā tridaśaloke la.vi.106ka/153. dgyes pa'i thugs|vi. hṛṣṭacittaḥ — {dgyes pa'i thugs kyis mnyam gzhag pas/} {nyid kyi dkyil 'khor bri bar mdzad} maṇḍalaṃ likhati svayam… hṛṣṭacittaḥ samāhitaḥ he.ta.25ka/82. dgyes pa'i rdo rje|= {dgyes pa rdo rje/} {kye'i rdo rje} 1. nā. hevajraḥ, maṇḍalanāyako devaḥ mi.ko.6ka 2. hevajram, hevajratantram — {dgyes pa rdo rje'i dka' 'grel rnal 'byor rin po che'i phreng ba zhes bya ba} yogaratnamālānāmahevajrapañjikā ka.ta.1183. dgyes pa'i rdo rje phyag gnyis pa|nā. dvibhujahevajraḥ — {dgyes pa'i rdo rje phyag gnyis pa'i sgrub thabs} dvibhujahevajrasādhanam ka.ta.3638. dgyes pa'i 'od|priyābhaḥ lo.ko.429. dgyes par gyur|= {dgyes gyur/} dgyes par bgyi ba|ārādhanam, abhipretasaṃpādanam {de bzhin gshegs rnams dgyes par bgyi slad du} ārādhanāya… tathāgatānām bo.a.6.125. dgyes par 'gyur|= {dgyes 'gyur} kri. tuṣyati — mukuṭe vairocanapadaṃ dhyātvā tuṣyanti vajriṇaḥ gu.sa.118ka/60; ramayiṣyati — vane tvāṃ ramayiṣyanti saritkuñjāśca sodakāḥ jā.mā.101/60; yānti mudam — {gang dag bde bas thub rnams dgyes 'gyur} yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6. 122. dgyes par bya ba|= {dgyes bya ba} spṛhaṇīyam — vairāgyalakṣmyā yukto'bhūnmunīnāṃ spṛhaṇīyayā a.ka.36.49. dgyes par byas|= {dgyes par byas pa/} dgyes par byas pa|= {dgyes byas} bhū.kā.kṛ. ārādhitaḥ — sujīvitaṃ te jīvalokeṣu \n ārādhitaśca te buddhotpādaḥ ga.vyū.309ka/396. dgyes par byed|kri. pratisaṃmodate — bhagavantaṃ satkurvanti… bhagavantaṃ ca pratisaṃmodante sa.pu.113kha/181; dra. {dgyes par mdzad/} dgyes par byed pa|= {dgyes par byed/} dgyes par mi mdzad|kri. na ramate — na deva kumāraḥ krīḍati, na ramate, na paricārayati rā.pa.247ka/145. dgyes par mdzad|kri. ramate — {dgyes par mi mdzad} na ramate rā.pa.247ka/145; dra. {dgyes par byed/} dgyes par mdzod|= {dgyes par mdzod cig} dgyes par mdzod cig|= {dgyes mdzod} kri. rama — vasa ārya rama ārya \n duhitaraṃ te dāsyāmi vi.va.343ka/2.146; tuṣyatu — {'jig rten mgon dgyes mdzod} tuṣyatu lokanāthaḥ bo.a.6.125. dgyes par rol|= {dgyes par rol ba/} dgyes par rol ba|= {dgyes rol/} {dgyes par rol} \n\n• kri. ramatām — ramatāṃ ca ratividhijñām amarādhipatiryathā tridaśaloke la.vi.106ka/153. \n\n• saṃ. ratikrīḍā, kāmakrīḍā — antaḥpuraratikrīḍāṃ naiṣkramyaṃ duḥkhacārikām ra.vi.118kha/88. dgyes par gshegs pa|= {dgyes gshegs/} dgyes bya ba|= {dgyes par bya ba/} dgyes byas|= {dgyes par byas pa/} dgyes byed|= {dgyes par byed/} dgyes byed ma|nā. santoṣaṇī, devī mi.ko.7ka; dra. {de bzhin gshegs pa thams cad dgyes byed ma} sarvatathāgatasaṃtoṣaṇī ma.vyu.4317. dgyes mdzod|= {dgyes par mdzod cig} dgyes rol|= {dgyes par rol ba/} dgyes rol ba|= {dgyes par rol ba/} dgyes gshegs|priyaṃgamaḥ lo.ko.429. dgyes gsal|priyaprasannaḥ lo.ko.429. dgra|= {dgra bo} 1. śatruḥ — śatrurnaiva vibhuḥ parābhavavidhau naivopakāre suhṛt a.ka.68.87; ariḥ — kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.5.23; ripuḥ — bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama bo.a.6.107; arātiḥ — prajajvāla pratāpāgniryasyārātitamaḥpradaḥ a.ka.68.10; vairiḥ (vairī)— {rnam pa kun tu nyon mongs pa'i/} {dgra la 'dud par mi bya'o} na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām bo.a.4.44; pratyarthī — bodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena… cetasā… upakarāṃ vācamudīrayati bo.bhū.116ka/149; pratyarthikaḥ — bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasanniveśasya jā.mā.262/152; sapatnaḥ — asim ādāya… tamṛṣivaraṃ sapatnavadabhijagāma jā.mā.333/194; pratyanīkaḥ — parasparapratyanīkabhūtāni sādhanadūṣaṇāni ta.pa.263kha/996; dviṭ — {khyod kyi dgra yi rdzing nyid du} tvaddviṣāṃ dīrghikāsveva kā.ā.2.154; dviṣat — {dgra yi rigs ni nyams par byas} dhvastañca dviṣatāṃ kulam kā.ā.2.323; dviṣaḥ; vidviṣaḥ — jitvāhave vidviṣataḥ sadarpān gātreṣvalaṅkāravadudvahanti \n vīrā yathā vikramacihnaśobhām jā.mā.321/187; dveṣī — vijitānnabhavadveṣigurupādahato janaḥ kā.ā.3.120; śātravaḥ — jitvā dṛptau śātravamukhyāviva saṃkhye jā.mā.344/200; ahitaḥ — {rkang thang shing rta glang po dang /} {rta dang bral ba khyod kyi dgra} padātirathanāgāśvarahitairahitaistava kā.ā.3.7; amitram — rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānām bo.bhū.5ka/3; pratidvandvaḥ — sāṃkhyayogajñānādibhiḥ mokṣaprāptidarśanānmārgapratidvandvabhūtaṃ śīlavratopādānam abhi.sphu.129ka/833 2. = {khon} vairam — vairaṃ hi kṣamayaiva yātyupaśamaṃ vaireṇa tadvardhate a.ka.68.87; {khon med par byas na dgra zhi bar 'gyur ba'i dpe} avaireṇa vairapraśamananidarśanam jā.mā.297/173. dgra yis rma srol btod pa|ripukṣatam — {don med dgra yis rma srol btod pa yang} akāraṇenaiva ripukṣatāni bo.a.4.39. dgra khang|1. = {grwa khang} *satraśālā (‘śatruśālā’ iti pāṭhaḥ) — {sa tru shA lA grwa khang /} {dgra khang} mi.ko.139kha; aṭṭālaḥ ma.vyu.5523 2. = {dgra bo'i khang pa} śatrunilayaḥ bo.ko.464/mo.ko.1051 3. śatrugṛham ( śatruḥ), jyotiṣokte lagnāvadhikaṣaṣṭhasthāne vā.ko.5082; mo.ko.1051. dgra gyur|= {dgra bor gyur pa/} dgra bgyid pa|sapatnaḥ — ayaṃ hi bhadanta rājā ajātaśatrudīrgharātramavairasya me vairī, asapatnasya sapatnaḥ a.śa.31kha/27. dgra rgyal|jitaśatruḥ lo.ko.430. dgra ngan|nā. duryodhanaḥ, dhṛtarāṣṭrajyeṣṭhaputraḥ śa.ko.277. dgra bcom|= {dgra bcom pa/} dgra bcom grags pa|1. arhatkīrtiḥ lo.ko.430 2. arhadyaśaḥ lo.ko.430; dra. {dgra bcom snyan grags/} dgra bcom nyid|= {dgra bcom pa nyid/} dgra bcom snyan grags|arhadyaśaḥ lo.ko.430; dra. {dgra bcom grags pa/} dgra bcom pa|pā. 1. arhat — arhan punarmahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvādarhannityucyate \n mahāmatirāha \n trayaḥ punarbhagavatā arhanto'bhihitāḥ \n tatkatamasya ayaṃ bhagavannarhacchabdo nipātyate… bhagavānāha \n śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya, na tvanyeṣām la.a.103ka/49 2. = {dgra bcom ma} arhantī, arhattvaprāptā strī — tayā… sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam \n arhantī saṃvṛttā a.śa.190kha/176 3. = {dgra bcom pa nyid/} dgra bcom pa dge 'dun 'phel|nā. arhatsaṅghavardhanaḥ ka.ta.4201. dgra bcom pa nyid|pā. arhattvam — {nyon mongs pa thams cad spangs nas dgra bcom pa nyid mngon sum du byas so} sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam a.śa.55kha/47; srotāpattiphalaṃ caiva sakṛdāgāminastathā \n anāgāmiphalaṃ caiva arhattvam la.a.81ka/28. dgra bcom pa nyid kyi rnam par grol ba|pā. arhattvavimuktiḥ — arhattvavimuktistu nityānugatvānna yujyate sāmayikī, apunaḥprārthanīyatvānna kānteti abhi.bhā.33kha/998; arhattvameva vimuktirarhattvavimuktiḥ abhi.sphu./998. dgra bcom pa nyid kyi phyir zhugs pa|pā. arhattvaphalapratipannakaḥ, pratipannakapudgalabhedaḥ — pratipannakāḥ pudgalāścatvāraḥ \n tadyathā srotāpattiphalapratipannakaḥ, sakṛdāgāmiphalapratipannakaḥ, anāgāmiphalapratipannakaḥ, arhattvaphalapratipannakaḥ śrā.bhū./172; {dgra bcom pa nyid la zhugs pa/} dgra bcom pa nyid kyi 'bras bu|arhattvaphalam — {dgra bcom pa nyid kyi 'bras bu thob pa} arhattvaphalaprāptaḥ abhi.bhā.17ka/971. dgra bcom pa nyid kyi 'bras bu thob pa|vi. arhattvaphalaprāptaḥ abhi.sū.31. dgra bcom pa nyid kyi 'bras bu la gnas pa|pā. arhan, phalasthapudgalabhedaḥ — phalasthapudgalaḥ katamaḥ \n āha \n srotāpannaḥ, sakṛdāgāmī, anāgāmī, arhan śrā.bhū./174. dgra bcom pa nyid kyi 'bras bu las langs pa|vi. arhatphalavyutthitaḥ, arhattvaphalād vyutthitaḥ abhi.sū.31. dgra bcom pa nyid thob pa|vi. arhattvaprāptaḥ — so'rhattvaprāpto'pi lūhenābhiramate a.śa.136kha/126. dgra bcom pa nyid la zhugs pa|pā. arhatvapratipannakaḥ — navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge so'rhattvapratipannaka eva abhi.bhā.16ka/966; {dgra bcom pa nyid kyi phyir zhugs pa/} dgra bcom pa drug|ṣaḍarhantaḥ — sūtra uktam \n ṣaḍarhantaḥ parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ceti abhi.bhā.31ka/988. dgra bcom pa drug khri nyis stong gi zhabs 'bring byas pa|vi. dvāṣaṣṭyarhatsahasraparivṛtaḥ — sa dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ caran gaṅgātīramanuprāptaḥ a.śa.35kha/31. dgra bcom pa rnams kyi bla ma|= {chos} arhatāṃ guruḥ, dharmaḥ — {dgra bcom pa rnams kyi bla ma ni chos} dharmo hyarhatāṃ guruḥ a.śa.107ka/97. dgra bcom pa la 'jug pa|arhattvapratipannaḥ ma.vyu.5137; dra. {dgra bcom pa nyid la zhugs pa/} dgra bcom pa la yongs su rgyu ba|arhatsamudācāraḥ — bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati… arhatsamudācāramapi… da.bhū.240kha/42. dgra bcom pa gsod pa|arhadvadhaḥ, pañcānantaryeṣu ekam — pañcānantaryāṇi… yaduta mātṛpitrarhadvadhasaṅghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca la.a.110ka/56. dgra bcom pa gsod du bcug pa|arhadvadhaṃ kāritaḥ lo.ko.431. dgra bcom pa bsad pa|vi. arhadghātakaḥ — mātṛghātakaḥ, pitṛghātakaḥ, arhadghātakaḥ, saṅghabhedakaḥ, tathāgatasyāntike duṣcacittarudhirotpādakaḥ, bhikṣuṇīdūṣakaḥ vi.sū.4kha/4; dra. {dgra bcom pa gsod pa/} dgra bcom pa'i thur ma|arhatkaṭikā — te te caturaṅghulamātrāṃ kaṭikāṃ tasyāṃ guhāyāṃ prakṣepsyante \n yadā sā guhā pūrṇā bhaviṣyati arhatkaṭikābhistadā upaguptaḥ parinirvāsyati va.va.124ka/1.11. dgra bcom pa'i 'bras bu|arhatphalam — yo'rhatphalāt parihīyate kimasau punarjāyate ? nāstyetat abhi.bhā.35kha/1004; abhi.ko.4.56. dgra bcom pa'i tshogs|arhadgaṇaḥ — {dgra bcom pa'i tshogs mang pos bsten pa} aharga(rhadga)ṇasevitaḥ la.vi.212ka/313. dgra bcom pa'i tshogs mang pos bsten pa|= {sangs rgyas} arhatgaṇasevitaḥ, tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… aharga(rhadga)ṇasevita ityucyate la.vi.212ka/313. dgra bcom par gyur pa|arhat — atha bhagavān dānto dāntaparivāraḥ… arhannarhatparivāraḥ a.śa.57ka/49. dgra bcom par 'dzin pa|arhan sammataḥ — sa viṃśatiśatavayaskaḥ kauśināgarāṇāṃ mallānāṃ satkṛto gurukṛto mānitaḥ pūjito'rhan saṃmataḥ a.śa.111kha/101. dgra bcom 'bras|= {dgra bcom pa'i 'bras bu/} dgra bcom ma|arhantī, arhattvaprāptā strī — idamagraṃ kāmamithyācārāṇāṃ yaduta mātā syādarhantī ca śi.sa.96ka/96; arhantinī — tayā… sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam \n arhantinī ca babhūva vi.va.132kha/1.21. dgra bcom bsad pa|= {dgra bcom pa bsad pa/} dgra cha|= {mtshon cha} āyudhaḥ, astram — notthito niṣaṇṇāya dharmaṃ deśayet… na chatradaṇḍaśastrakhaḍgāyudhapāṇaye vi.sū.50ka/63. dgra 'joms|vi.1. śatrumardanaḥ — datto rathaḥ kumāreṇa sa jaitraḥ śatrumardanaḥ a.ka.23.11. dgra 'joms pa|= {dgra 'joms/} dgra nyid|śatrutā — anukūlamitraṃ me… mātaṅgalobhamohena sahasā śatrutāṃ gataḥ a.ka.3kha/95. dgra sta|= {sta re} paraśuḥ 1. kuṭhāraḥ — gopālakam … dakṣiṇato vinyastadaṇḍaparaśum jā.mā.74/44; kuṭhāraḥ — kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ a.ko.2.8.92; mi.ko.47kha; kuṭhārī mi.ko.47kha 2. hastacihnam — pukkasyā… vāme paraśuḥ he.ta.24kha/80. dgra sta can|= {dgra sta thogs pa} saṃ. 1. pāraśvadhikaḥ, kuṭhāradhārī mi.ko.45ka 2. nā. = {tshogs bdag} parśupāṇiḥ, gaṇeśaḥ cho.ko.129/rā.ko.3.78. dgra sta thogs|= {dgra sta thogs pa/} dgra sta thogs pa|= {dgra sta can} 1. pāraśvadhikaḥ, paraśuhetikaḥ ma.vyu.3733 2. = {tshogs bdag} parśupāṇiḥ, gaṇeśaḥ cho.ko.129/rā.ko.3.78. dgra sta ba|= {dgra sta thogs pa/} dgra sta 'dzin|= {tshogs bdag} parśupāṇiḥ, gaṇeśaḥ ṅa.ko.35/rā.ko.3.78. dgra sta rA ma|nā. paraśurāmaḥ, viṣṇoravatāraḥ — dantotthānād dantapātaṃ yāvat paraśurāmāvasthā vi.pra.224ka/2.6. dgra sta'i dum|= {dgra sta'i dum bu/} dgra sta'i dum bu|= {lha chen} khaṇḍaparaśuḥ, śivaḥ a.ko.1.1.32; = {dbang phyug chen po} cho.ko.129. dgra sta'i phyag rgya|pā. kuṭhāramudrā, hastamudrāviśeṣaḥ — tathā susamakaratale ūrdhvamaṅghuṣṭhaprasāraḥ tiryagvibhāgena tarjanyādyāścatasraḥ śliṣṭā evaṃ kuṭhāramudrā bhavati vi.pra.175kha/3.178. dgra sta'i mtshon cha can|pāraśvadhikaḥ, kuṭhāradhārī — yāṣṭīkapāraśvadhikau yaṣṭiparśvadhahetikau a.ko.2.8.70; dra. {dgra sta can/} {dgra sta thogs pa/} dgra thabs la mkhas|= {dgra thabs la mkhas pa/} dgra thabs la mkhas pa|vi. kṛtāstraḥ, astravidyāsu pāraṃgataḥ — tvadvimokṣaṇārthaṃ samudyuktam… kṛtāstraśūrapuruṣam jā.mā.383/224. dgra thul|vi. jitāriḥ — {rgyal ba dgra thul rnams} jinā jitārayaḥ a.śa.4kha/3, 145kha/135; dra. {dgra las rgyal/} dgra thul byed|= {dgra thul/} dgra mtha'|nā. vairaṃbhyaḥ — atha bhagavāñchūraseneṣu janapadeṣu cārikāṃ caran vairaṃbhyamanuprāptaḥ \n vairaṃbhye viharati… tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati vi.va.133kha/1.22, 23. dgra 'dul|= {dgra bo 'dul ba po} arindamaḥ, śatrudamanakārakaḥ cho.ko.151/rā.ko.1.95. dgra bo|= {dgra} śatruḥ — anarthakaraṃ śatruṃ ko hyupekṣitumarhati jā.mā.228/133; ripuḥ — jīvantaṃ naya baddhvā vā tasya mamāntikaṃ ripoḥ a.ka.52. 68; arātiḥ — samastaduritārātivargabhaṅgavidhāyinī ta.pa.330kha/1129; amitraḥ — amitrasaṃjñākhede ca sū.a.177kha/71; dviṣaḥ — yenābhibhūtā dviṣateva sattvāḥ sa dveṣavahnirmama dūrataḥ syāt jā.mā.67/39; pratyamitraḥ ma.vyu.2728; pratyanīkaḥ — svadṛṣṭyadhyavasitasya tatpratyanīkabhūtāyāṃ paradṛṣṭau dveṣaḥ pravartate abhi.bhā.231.2/829; viruddhaḥ — {dgra bo rnams la'ang byams} viruddheṣvapi vātsalyam śa.bu.10; vairī pra.a.111ka/119; sapatnaḥ a.ko.2.8.10; pratihataḥ — upaśrutya vākyāni… tvayi pratihatasyāpi sarvajñaḥ śa.bu.68. dgra bo'i phyogs|śatrupakṣaḥ — śatrupakṣaṃ tridhā bhittvā mṛdau tat sukhamadhimucyate abhi.bhā.78kha/1174. dgra bo'i phrag pa la zhon|= {dgra bo'i phrag pa la zhon pa/} dgra bo'i phrag pa la zhon pa|śatruskandhārūḍhaḥ — {dgra bo'i phrag pa la zhon nas de la 'tshog pa bzhin} śatruskandhārūḍhatadghātanavat abhi.bhā.16kha/923. dgra bo'i tshogs|arātivargaḥ, śatrūṇāṃ samūhaḥ — samastaduritārātivargabhaṅgavidhāyinī ta.sa.133ka/1129. dgra bor gyur|= {dgra bor gyur pa/} dgra bor gyur pa|vi. sapatnabhūtam — pratyūhya yo'yaṃ śatāni puṃsāṃ mātsaryamākramya sapatnabhūtam \n dadāti dānam vi.va.202ka/1.76. dgra ma mchis pa|vi. akaṇṭakaḥ lo.ko.433. dgra med pa|= {dgra ma mchis pa/} dgra za|= {dpung tshogs} camūḥ, senā mi.ko.44kha \n dgra zla|vi. pratidvandviḥ — {bsil zer can gyi dgra zla}… {khyod kyi gdong} śiśirāṃśupratidvandvi… te vaktram kā.ā.2.28, 56; pratiśatruḥ — tasya… pūjayituḥ anyaḥ sāmantakaḥ pratiśatrurājā bhavet su.pra.17kha/39; sapatnaḥ — {dgra zla ma lags par dgra bgyid pa} asapatnasya sapatnaḥ a.śa.31kha/27. dgra zla ma lags|= {dgra zla ma lags pa/} dgra zla ma lags pa|vi. asapatnaḥ — {dgra zla ma lags par dgra bgyid pa} asapatnasya sapatnaḥ a.śa.31kha/27. dgra la rgol nus pa|abhyamitrīyaḥ, yuddhasthale śatrusammukhagāmī mi.ko.48kha; = {dgra la gtad nas 'gro ba/} dgra la gtad nas 'gro ba|abhyamitryaḥ, yuddhasthale śatrusammukhagāmī mi.ko.48kha; = {dgra la rgol nus pa/} dgra las rgyal|• vi. jitāriḥ — kāya api ca jīvite'napekṣo viharati siṃha ivottrasan jitārim rā.pa.234kha/129. \n\n• nā. jitaśatruḥ, tathāgataḥ — bhagavatā padmottareṇa ca… jitaśatruṇā ca… kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ la.vi.4ka/4. dgra las rgyal ba|= {dgra las rgyal/} dgra las dben|= {dgra las dben pa/} dgra las dben pa|nā. ariguptaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya … ariguptasya ga.vyū.268ka/347. dgrad|= {dgrad pa/} dgrad pa|= {bgrad pa} vi. phullaḥ — {ya mtshan che ba'i mig dgrad} vismayaphullalocanā jā.mā.25/13. dgram|= {dgram pa/} dgram pa|prasāraṇam; dra. {bkram pa} prasāritam jā.mā.147/85; dānam — {bcal dgram pa} āstaradānam vi.sū.39kha/49. dgram par bgyi|kri. 1. kirāmi — {me tog yid 'ong sil ma dgram par bya} kirāmi puṣpaprakarān manojñān bo.a.2.17 2. sthāpayet — {me tog sil ma dgram par bgyi} muktapuṣpāṇi sthāpayet su.pra. 29ka/56. dgram par bya|kri. āstaraṇaṃ kuryāt — {d+'ur ba dgram par bya} dūrvāstaraṇaṃ kuryāt vi.pra.136kha/3.73. dgra'i 'dul|= {dgra 'dul/} dgra'i sde|ripusainyam — {dgra'i sde 'jig pa} ripusainyanāśanam he.ta.23ka/74. dgra'i rigs|arikulam — {ku ru pas g}.{yul du rang gi dgra yi rigs rnams ni/} {che bar bkag} dudhuvuḥ svamarikulaṃ yudhi kuravaḥ kā.ā.3.85. dgrar|= {dgra bor/} dgrar gyur pa|= {dgra bor gyur pa/} dgrol|= {dgrol ba/} dgrol du gsol|kri. mocaya — mama vidhivadapāyānmocaya tvaṃ hi nāthaḥ a.śa.211kha/195. dgrol ba|• kri. ({'grol ba} ityasya bhavi.) 1. mocayāmi — sarvametadapi mocayāmyaham evamāśaya tathāgrapudgalāḥ rā.pa.232ka/125 2. mocayiṣyāmi — {ma grol ba rnams bdag gis dgrol} amuktān mocayiṣyāmyaham sa.du.147/146 3. muñcet — {gdong pa bcings pa yang 'dis dgrol lo} mukhabandhaṃ ca anena muñcet sa.du.151/150 \n\n• saṃ. 1. mokṣaḥ — sīmnorekena vacasā bandho mokṣo vā vi.sū.57ka/72; mokṣaṇam — {gtsug phud dgrol ba} śikhāmokṣaṇam vi.pra.179ka/3.191; mokṣakāraṇam — {sems can dgrol ba'i phyir} sattvamokṣakāraṇāt rā.pa. 233ka/126 2. vivaraṇam — {don dgrol ba'i phyir} arthavivaraṇe ma.ṭī.191ka/5. dgrol bar|moktum — svayaṃ moktumaśakto'sau a.ka.72.49. dgrol bar bya|• kri. muñceyuḥ — muñceyuḥ sīmānam vi.sū.57ka/71; choṭayet — prāk puṣpamokṣaṃ kṛtvā paścāt choṭayet vi.pra.148kha/3.95; mocayiṣye lo.ko.433 \n\n• kṛ. mocayeyam — mukto mocayeyam \n āśvasta āśvāsayeyam śi.sa.142ka/136. dgrol bar bya ba yin|kri. mocayitavyo bhavati lo.ko.433. dgrol mdzod|kri. mokṣaṃ kuru — baddhasya mokṣaṃ kuru me'dya nātha rā.pa.251ka/152. bgag|= {bgag pa/} bgag pa|paryavarodhaḥ — paryavarodhaḥ {yongs su 'dzin pa'am 'gag pa/bgag} {pa} ma.vyu.7381. bgags|= {bgags pa/} bgags pa|• bhū.kā.kṛ. ruddhaḥ — balinā kururājena ruddheṣu puravartmasu a.ka.3.94; niruddhaḥ — niruddho nagaradvāri sa mayā a.ka.5.39; saṃruddhaḥ — {lag 'gros longs spyod bgags pa bzhin} bhujaṅgabhogasaṃruddhām… iva a.ka.20.59 \n\n• saṃ. vibandhaḥ ma.vyu.6505. bgags par gyur|= {bgags par gyur pa/} bgags par gyur pa|bhū.kā.kṛ. niṣiddhaḥ — niṣiddhāvapi dhārṣṭyena praviśya nṛpateḥ sabhām a.ka.40.131. bgad|= {bgad pa/} bgad pa|• saṃ. = {gad mo} hāsyam — kvacin mahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate… kvaciddhāsyena la.a.97ka/43; hasitam — mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicāritaprativiramaṇatayā bo.bhū.104kha/134 \n\n• bhū.kā.kṛ. hasitam \n bgam|= {bgam pa/} bgam pa|jijñāsā ma.vyu.6960; mi.ko.97ka; mīmāṃsā; dra. {bgam par bya} mīmāṃseya a.śa.95kha/86. bgam par 'dod pa|vi. jijñāsāṃ kartukāmaḥ — tataḥ tasya jijñāsāṃ kartukāmena sauvarṇastambhā ucchritāḥ vi.va.217kha/1.95. bgam par bya|= {bgam bya} kri. 1. bhujyate — {bgam bya min} bhujyate na a.ka.5.62 2. jijñāseya — yannvahamenaṃ jijñāseya a.śa.94kha/84; mīmāṃseya — yannvahaṃ surūpaṃ rājānaṃ mīmāṃseya a.śa.95kha/86. bgam par bya ba ma yin pa|= {bgam bya min/} bgam bya|= {bgam par bya/} bgam bya min|kri. na bhujyate — cintāmaṇirviniṣprekṣyo bhujyate na bubhukṣitaiḥ a.ka.5.62. bgegs|vighnaḥ — iha yoginīpūjā bāhyavighnopaśamanārtham vi.pra.94kha/3.5; {gang yang sems can thams cad la/bdud} {dang bgegs su gnas pa rnams} ye cāpi sarvalokeṣu māravighnāḥ pratiṣṭhitāḥ jñā.si.1.42; vibandhaḥ — kathaṃ nirvāṇaṃ karoti ? tatprāptivibandhāpanayanāt abhi.bhā.21ka/944; vināyakaḥ — puṇya upacite samārambhād vighnavināyakairanupahatānalpena prayāsena samāpayanti ma.ṭī. 189kha/3. bgegs bya bar|vighnayitum — na hi… sakṛdāgāmiphalaṃ vighnayituṃ samarthaḥ abhi.sphu.187kha/945. bgegs kyi rgyal po|= {tshogs bdag} vighnarājaḥ, gaṇeśaḥ a.ko.1.1.33; = {bgegs byed pa'i bdag po/} bgegs bskrad pa|nā. = {bgegs mthar byed pa} vighnāntakaḥ, krodharājaḥ — {bgegs bskrad pa'i sgrub pa'i thabs} vighnāntakasādhanam ka.ta.3363. bgegs gyur|= {bgegs su gyur pa/} bgegs mthar byed pa|nā. vighnāntakaḥ, krodhendraḥ — tato bāhyapuṭe cittamaṇḍaladvāreṣu krodhendrāḥ \n vighnāntakaḥ, prajñāntakaḥ, padmāntakaḥ, yamāntakaḥ, uṣṇīṣaḥ vi.pra.55kha/4.95; {bgegs mthar byed kyi sgrub thabs} vighnāntakasādhanam ka.ta.3287, 3633; vighnāntakṛt, daśamahākrodheṣu ekaḥ mi.ko.7kha \n bgegs dang bral|= {bgegs dang bral ba/} bgegs dang bral ba|vi. nirvighnaḥ, vighnarahitaḥ — {bgegs dang bral te ci bde bar}… {spyod} nirvighnaḥ carate sukham sa.du.225/224; = {bgegs med pa/} bgegs rnam par zlog byed pa|vighnavināyakaḥ — {bgegs kun rnam par zlog byed pas} sarvavighnavināyakaiḥ jñā.si.1.30; dra. {bgegs sel ba/} bgegs byas|bhū.kā.kṛ. vighnaḥ kṛtaḥ — pareṣāmapi dānapradāneṣu dīyamāneṣu vighnāḥ kṛtāḥ a.śa.114ka/114. bgegs byed|= {bgegs byed pa/} bgegs byed pa|= {bgegs su byed pa} \n\n• saṃ. avabandhanam — tatra chādanādavidyayā yathābhūtadarśanāvabandhanāt ma.bhā.3kha/1.11; vibandhakaraṇam — gatervibandhakaraṇād viśeṣotpādanena vā ta.sa.8kha/108; vighnaḥ — asatyupalabdhivighne'tisannikarṣātiviprakarṣādike abhi.sphu.312kha/1190; kiṃ vighnamiti \n napuṃsakaliṅgametacchabdarūpam \n ko vibandha ityarthaḥ abhi.sphu.115kha/809; vibandhaḥ abhi.sphu.115kha/809; pratibandhaḥ — dānapratibandhapratipakṣaḥ bo.bhū.77kha/90; pratighātaḥ — jñeye jñānasya pratighāta āvaraṇamityucyate bo.bhū.24ka/26; \n\n• vi. vighnakaraḥ — iha bhūmigarbhe śalyādikaṃ niviṣṭaṃ śubhakarmaṇi vighnakaraṃ bhavati vi.pra.107ka/3.28; vighnakārakaḥ — niryāṇavighnakārakaḥ sū.a.258ka/178; paripanthakārakaḥ — {byang chub la bgegs byed pa'i chos} bodhiparipanthakārakā dharmāḥ rā.pa.235kha/130. bgegs byed pa'i phyir|vighnāya — avasthātraye hi karmāṇi vighnāyopatiṣṭhante abhi.bhā.21kha/947. bgegs byed par nus|vighnayituṃ śaknoti — kathamasyaikaḥ prakāraḥ phalaṃ vighnayituṃ śaknoti abhi.bhā.21kha/947. bgegs byed pa'i bdag po|nā. = {tshogs bdag} vighnapatiḥ, gaṇeśaḥ — vighnapativaineyānāṃ sattvānāṃ vighnapatirūpeṇa dharmaṃ deśayati kā.vyū.210kha/268; = {bgegs kyi rgyal po/} bgegs ma mchis pa|= {bgegs ma mchis} avighnaḥ — {sgrub pa thams cad la bgegs ma mchis par dngos grub thams cad kyang stsol bar bgyi'o} sādhyato'vighnena sarvasiddhiṃ ca dāsyāmi sa.du.201/200. bgegs med|= {bgegs med pa} \n\n• saṃ. avighnaḥ; na vighnaḥ — {'dir ni bgegs med bdud kyang med} nātra vighnā na mārāśca jñā.si.1.75 \n\n• vi. nirvighnaḥ, vighnarahitaḥ — nirvighnaste kratuḥ siddhaḥ a.ka.64.196; = {bgegs dang bral ba/} bgegs med pa|= {bgegs med/} bgegs su gyur|= {bgegs su gyur pa/} bgegs su gyur pa|= {bgegs gyur} bhū.kā.kṛ. vighnabhūtaḥ — aho mayā darśanavighnabhūtam… kṛtaghnavratametadāttam a.ka.10.43; pratibaddhaḥ ma.vyu.6504. bgegs su 'gyur ba|vi. uparodhaḥ — yaduta rātryāṃ praśāntāyāṃ ratipramattānāṃ sattvānāmaśubhasaṃjñāṃ saṃjanayāmi … uparodhasaṃjñām ga.vyū.93kha/184. bgegs su byed pa|= {bgegs byed pa/} bgegs sel ba|1. vibandhāpanayanam, dra. {bgegs bsal ba} 2. vighnavināyakaḥ — {'phags pa bgegs sel ba'i gzungs} āryavighnavināyakanāmadhāraṇī ka.ta.655, 959; dra. {bgegs rnam par zlog byed pa/} bgegs bsal|vibandhāpanayanam — kathaṃ nirvāṇaṃ karoti ? tatprāptivibandhāpanayanāt abhi.bhā.21ka/944. bgo|= {bgo ba/} bgo skal|= {bgo ba'i skal ba} 1. dāyaḥ, paitṛkasampattau putrādīnāṃ bhāgaḥ — {bgo skal la spyod pa} dāyādaḥ bo.bhū.79kha/101; {bgo skal la dbang ba} dāyādaḥ jā.mā.219/128; {bgo skal ba} dāyādaḥ vi.sū.72ka/89; {las kyi bgo skal la spyod pa} karmadāyādaḥ ma.vyu.2314; bhāgaḥ — {bgo skal ldan pa} bhāgī a.ka.36.16; śrī.ko.173ka; pratyaṅgam — labdhāt piṇḍapātāt… ekaṃ pratyaṅgaṃ vinipātinām \n dvitīyamanāthānām bo.pa.70; pratyaṃśaḥ ma.vyu.6509 2. dāyādyam, dāyādasya bhāvaḥ — {bgo skal 'dzin pa} dāyādyadharaḥ sa.pu.82kha/139; {bgo skal la spyod pa} dāyādyaṃ pratipadyeta vi.va.207ka/1.81. bgo skal gcig pa|dāyādaḥ, sahabhāgī — {bgo skal gcig pa la mi 'drid pa yin} dāyādasya ca na parivañcayitā bhavati bo.bhū.136ka/175. bgo skal ldan|= {bgo skal ldan pa/} bgo skal ldan pa|vi. = {bgo skal 'dzin pa} bhāgī, dāyādyadharaḥ — bhavanti svagṛhe dhanyāḥ sudhiyo dharmabhāginaḥ \n gatvā ratnākaraṃ cānye labhante prāṇasaṃśayam a.ka.36.16. bgo skal spyod pa|= {bgo skal la spyod pa/} bgo skal ba|= {bgo skal 'dzin pa} dāyādaḥ, dāyasyādhikārī — daśādyallābhiprabhūtye dāyādānāṃ bhājanam vi.sū.72ka/89. bgo skal 'dzin pa|= {bgo skal la dbang ba} dāyādyadharaḥ, dāyasyādhikārī — {chos kyi bgo skal 'dzin} dharmasya dāyādyadharaḥ sa.pu.82kha/139. bgo skal la spyod|= {bgo skal la spyod pa/} bgo skal la spyod pa|1. = {bgo skal la dbang ba} dāyādaḥ, dāyādyadharaḥ — bhogā rājñā vā pareṣāmapahṛtā bhavanti… apriyairvā dāyādairadhigatā bhavanti bo.bhū.79kha/101 2. dāyādatā, dāyādasya bhāvaḥ — {zang zing gi bgo skal la spyod pa} āmiṣadāyādatā sū.a.212kha/117; {chos kyi bgo skal la spyod pa la brten nas} dharmadāyādatāṃ niśritya sū.a.212kha/117. bgo skal la dbang ba|= {bgo skal 'dzin pa} dāyādaḥ, dāyādyadharaḥ — sa kāmān vigrahavivādamadavairasyaprācuryād… vipriyadāyādasādhāraṇatvād jā.mā.219/128; = {bgo skal la spyod pa/} bgo nyes|durlaṅghitam — durlaṅghitam {bgo nye}({sa} ) {'am} ({sam} ) {sgyung nyes} ma.vyu.4381; {bgo bsha' rgyag stangs nor ba} bo.ko.468. bgo ba|• kri. 1. (varta., bhavi. ca; saka.; bhūta. {bgos pa/} vidhau {bgos}) nivāsayiṣyāmi — {sbrul mgo'i gdengs ka ltar smad g}.{yogs mi bgo bar bslab par bya} na nāgaśīrṣakaṃ nivāsanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā ma.vyu.8531; dra. {go cha bgo} sannatsyāmi śi.sa.155kha/149 2. ({bgod pa} ityasya bhavi.) bhājayāmi — dvau bhrātarau \n tatra ekaḥ kathayati svāpateyaṃ bhājayāvaḥ \n dvitīyena mātsaryābhibhūtena na bhājitam vi.va.201ka/1.75 \n\n• saṃ. 1. = {gos} vastram, celam — celāditi vastrāt abhi.sphu.183ka/938; paṭam — mokṣārtheṣu nānāpaṭeṣu dīkṣante \n tadyathā indrapaṭaṃ śvetapaṭaṃ dhyuṣitapaṭam kā.vyū.237ka/299; vāsaḥ — vastramācchādanaṃ vāsaścelaṃ vasanamaṃśukam a.ko.2.6.115; paridhānam — paridhānaṃ yathāsaṃkhyaṃ raktavastraṃ bauddhānām, śvetaṃ mlecchānāṃ tapasvinām vi.pra.274ka/2.99; he.ta.6kha/18; ācchādanam — {chos gos bgo ba} cīvarācchādanam śrā.bhū.16ka/38; prāvaraṇam — kāyabandhanānāṃ prāvaraṇādau paribhoge vi.sū.42ka/53; prāvṛttiḥ — {bla gos bgo ba} uttarāsaṃgaprāvṛttim vi.sū.70kha/87; avaguṇṭhanam — dāne śravaṇacīvarasyāgārikāya avaguṇṭhanārtham vi.sū.53kha/69; nibandhanam — vastranibandhanahāravicitraṃ dattvā śi.sa.181kha/181 2. = {rnam par dbye ba} bhājanam — yathārhamanyasya sāṅghikasya nikṣepabhājanaṃ bhojanāni vi.sū.69ka/86 3. uddharaṇam — {pags pa bgo ba'i cho ga} carmoddharaṇavidhiḥ vi.pra.115kha/3.35 \n\n• bhū.kā.kṛ. = {rnam par dbye ba} bhaktam — ṣaṭṣaṣṭyadhikasaptaśatadaśasahasraiḥ maṇḍaladinairbhaktaḥ vi.pra.187ka/1.48; hṛtam — śailād randhrādināgairhṛtamiti… hṛtaṃ vibhañjitam vi.pra.186/1.45 vi. bhājakaḥ — {shi ba'i nor bgo ba} mṛtavaibhavabhājakaḥ (‘mṛtavaibhavadgukaḥ’ iti pāṭhaḥ) ma.vyu.9272. bgo bar gyis|kri. nivasyatām — paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām bo.a.9.136. bgo bar bya|kri. 1. \ni. nivasīta — {sham thabs bgo bar bya'o} nivasanaṃ nivasīta vi.sū.48kha/62; prāvṛṇvīta — {chos gos}… {bgo bar bya'o} cīvaraṃ prāvṛṇvīta vi.sū.49ka/62; {chos gos bgo bar mi bya'o} na… cīvarāṇi prāvṛṇvīta vi.sū.6ka/6; ārohet — {shing gi mchil lham bgo bar mi bya} na kāṣṭhapādukām ārohet vi.sū.74kha/91 \nii. bhājayeta — na anuddhṛte sarveṣāṃ tātkālikaṃ lābhaṃ bhājayeta vi.sū.66kha/83; saṃvibhāginaḥ kuryāt — tato labdhāt piṇḍapātāt caturthabhāgavibhaktāt vinipātagatānanāthavratasthān saṃvibhāginaḥ kuryāt bo.pa.70 2. = {bgo bar bya ba/} bgo bar bya zhing|saṃvibhajya — vinipātagatānāthavratasthān saṃvibhajya ca bo.a.5.85. bgo bar bya ba|kṛ. 1. prāvaritavyam — cīvaram … tena kulaputreṇa vā kuladuhitrā vā prāvaritavyam sa.pu.87kha/146; sannaddhavyaḥ — {go cha bgo bar bya} sannāhaḥ sannaddhavyaḥ bo.pa.19 2. vibhajyam — {bgo bar bya ba'i phung po} vibhajyarāśiḥ vi.pra.175ka/1.27; bhājayitavyam — {bgo bar bya ba nyid} bhājayitavyatā vi.sū.72kha/89 3. *pravicaritavyam — yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyamityevamādi abhi.bhā.216-2/720. bgo bar bya ba nyid|bhājayitavyatā — pātra… pacanikāsarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89. bgo bar bya ba'i phung po|vibhajyarāśiḥ — iti nyāyāt vibhajyarāśiścaturguṇī bhavati \n tasmād vibhajyarāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175ka/1.27. bgo bya|= {bgo bar bya/} {bgo bar bya ba/} bgo bsha'|saṃvibhāgaḥ — {sbyin pa'i bgo bsha' des} tena… dānasaṃvibhāgena vi.va.186kha/1.62; bodhisattvaḥ… satsu ca saṃvidyamāneṣu deyadharmeṣu satatasamitaṃ pareṣāṃ saṃvibhāgaśīlo bhavati… alpādapi ca saṃvibhāgasya karttā bhavati bo.bhū.4kha/3. bgo bsha' gyis shig|kri. saṃvibhajasva — saṃvibhāgaṃ kurviti māṃ saṃvibhajasveti mayā sārdhaṃ svapihi samāgamaṃ vā kurviti vi.sū.20ka/24; saṃvibhāgaṃ kurviti vi.sū.20ka/24. bgo bsha' bya|= {bgo bshar bya} kri. \ni. saṃvibhajeta — grāhyāt prabhūtaṃ cedbhikṣuṃ saṃvibhajeta vi.sū.35ka/44 \nii. saṃvibhajyaḥ — anye cānviṣya kṛcchrārtāḥ saṃvibhajyāstvayā pure a.ka.41.22 = {bgo bsha' bya ba/} bgo bsha' bya ba|= {bgo bshar bya ba} vi. vaibhājyam — ubhayasannipāte cāvibhajyāpratipāti(di)tasya saṅghe vaibhājyasya vi.sū.89kha/107. bgo bsha' byas pa|bhū.kā.kṛ. saṃvibhājitaḥ, dra. {bgo bsha' byas te} saṃvibhajya śi.sa.168ka/166. bgo bsha' byed|= {bgo bsha' byed pa/} bgo bsha' byed pa|• kri. saṃvibhāgaṃ karoti — tataḥ sā dārikā kṛpaṇavanīpakān dṛṣṭvā bhāgasaṃvibhāgaṃ karoti a.śa.206ka/190 \n\n• saṃ. saṃvibhāgaḥ — {bgo bsha' byed pa'i ngang tshul can} saṃvibhāgaśīlaḥ bo.bhū.187kha/249; pañcame parebhyastatsaṃvibhāgaḥ sū.a.223ka/132. bgo bsha' byed pa'i ngang tshul can|vi. saṃvibhāgaśīlaḥ — bodhisattvaḥ… saṃvibhāgaśīlaśca bhavati parasattvānāmapi prāgeva svabhṛtyānām bo.bhū.187kha/249. bgo bshar bya|= {bgo bsha' bya/} {bgo bsha' bya ba/} bgod|= {bgod pa/} bgod pa|kri. (varta.; saka.; bhavi. {bgo ba/} bhūta. {bgos pa/} vidhau {bgos}) bhājayati, dra. {bgo ba} prā. praticchinnam mi.ko.33ka; = {zad pa} bo.ko.469. bgod yas|vicāraḥ, saṃkhyāviśeṣaḥ ma.vyu.7732. bgom|= {bgom pa/} bgom pa|• kri. ({'gom pa} ityasya bhavi.) \ni. ākramiṣyati, dra. {bgom par bya} ākramet sa.du.217/216 \nii. ākrāmāmi \n\n• saṃ. ākramaṇam; laṅghanam; dra. {bgom par mi bya'o} na laṅghayet sa.du.217/216. bgom par bya|kri. ākramet — {gom pas bgom par mi bya'o} pādābhyāṃ cāpi nākramet sa.du.217/216; laṅghayet — {grib ma'ang bgom par mi bya'o} nāpi chāyāṃ tu laṅghayet sa.du.217/216 = {bgom par bya ba/} bgom par bya ba|kṛ. laṅghyam — {bgom par bya ba min pa} alaṅghyam a.ka.66.104. bgom par bya ba ma yin pa|= {bgom par bya ba min pa/} bgom par bya ba min pa|kṛ. alaṅghyam — alaṅghyāṃ menire sarve bhikṣavaḥ karmasaṃtatim a.ka.66.104. bgom par mi bya|kri. nākramet — {gom pas bgom par mi bya'o} pādābhyāṃ cāpi nākramet sa.du.217/216; na laṅghayet — {grib ma'ang bgom par mi bya'o} nāpi chāyāṃ tu laṅghayet sa.du.217/216. bgom bya|= {bgom par bya/} {bgom par bya ba/} bgom bya min|= {bgom par bya ba min pa/} bgoms pa|kri. {'gom pa} ityasya bhūta. \n bgos|1. {bgod pa} ityasya vidhau; = {bgos shig} 2. {bgo ba} ityasya vidhau 3. = {bgos pa/} bgos pa|• kri. 1. ({bgod pa} ityasya bhūta.) abhājayat, dra. {bgo ba} bhājayāmi vi.va.201ka/1.75 2. ({bgo ba} ityasya bhūta.) \ni. nyavāsayat, dra. {smad g}.{yogs mi bgo ba} na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 \nii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125 \n\n• bhū.kā.kṛ. 1. bhājitaḥ — {bram zes phung por byas te bgos pa} brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; {lan bdun gyi bar du bgos} yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — {bgos pa min pa'i nor} avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — {drug cu rtsa lngas bgos thob pa} pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka; 2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — {dngul gyi go cha bgos} āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — {go cha bgos pa} sannāhasannaddhaḥ śi.sa.153ka/147. bgos pa min pa|vi. avibhaktam — {bgos pa min pa pha yi rdzas} avibhaktaṃ piturdravyam a.ka.45. 16. bgos min|= {bgos pa min pa/} bgos shig|= {bgos} kri. bhājaya — {yang bgos shig} punarbhājayata vi.va.158ka/1.46. bgyang ba|= {bsgyang ba/} bgyangs pa|= {bsgyangs pa/} bgyi|= {bgyi ba/} bgyi ba|= {bgyi} \n\n• kri. ({bgyid pa} ityasya bhavi.) 1. \ni. kariṣyāmi — yadi yadbravīmi tanme kariṣyasi, evamahamapi yadājñāpayiṣyasi, tatkariṣyāmi a.śa.108kha/98 \nii. karomi — {sa skyong khyod ni nad med bdag gis bgyi} ahaṃ mahīpāla nirāmayaṃ tvāṃ karomi a.ka.59.78; bhavāmi — g.{yog bgyi'o} bhṛtyā bhavāmaḥ sa.du.227/226 \niii. kriyate — na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate la.a.121ka/67 \niv. ucyate — {zhes bgyi'o} ityucyate abhi.sphu.177ka/100 2. sahāyakakriyā — {mchi bar bgyi'o} upasaṃkramiṣyati su.pra.33ka/64; {nye bar bsgrub par bgyi'o} upasaṃhariṣyāmi su.pra.36kha/69; {bsgrub par bgyi} sādhayāmi pra.vi.3.37/36; {rig par bgyi} veditavyam a.sā.4ka/3 \n\n• saṃ. , kṛ. kāryam — kāryāṇi rājñāṃ niyatāni yāni jā.mā.122/70; karaṇīyam — yadvā mayānyat karaṇīyaṃ tatsaṃdeśādarhatyatrabhavān bhūyo'pi mamānugrahītum jā.mā.187/108; kṛtyam — {bgyi ba chen po} mahākṛtyam su.pa.22ka/2; kartavyam — yatkartavyaṃ suputreṇa mātānugrahakāriṇā \n tatkṛtaṃ bhavatā vi.va.132ka/1.21; {byas pa gzo bar bgyi'o} kṛtajñatā kartavyā su.pra.34ka/65. bgyi bar|kartum — praṇayānmama saṅkalpaṃ saphalaṃ kartumarhasi a.ka.31.34. bgyi ba bgyis|= {bgyi ba bgyis pa/} bgyi ba bgyis pa|vi. kṛtādhikāraḥ — {sangs rgyas rnams la bgyi ba bgyis} kṛtādhikārā buddheṣu la.a.57kha/3. bgyi ba chen po|mahākṛtyam — {bgyi ba chen pos so sor nye bar gnas pa} mahākṛtyena pratyupasthitānām su.pra.22ka/2. bgyi 'tshal ba|kṛ. karaṇīyam — {bgyi 'tshal ba} … {gzhan go ci zhig mchis lags} kimanyad… karaṇīyaṃ bhaved śa.bu.139. bgyid|= {bgyid pa/} bgyid du stsal|= {bgyid du stsal ba/} {bgyid du stsal nas} kārayitvā — stūpān kārayet, kārayitvā ca tān pratiṣṭhāpya a.sā.63ka/35. bgyid du stsal pa|= {bgyid du stsal ba/} bgyid du stsal ba|bhū.kā.kṛ. kāritam — {bsod nams ni bgyis sam bgyid du stsal ba'am} puṇyaṃ kṛtaṃ kāritameva vā jñā.si.8.15; jātisaṃsāre saṃsaratā pāpakaṃ karma kṛtaṃ syātkāritaṃ vā kriyamāṇaṃ vā śi.sa.95ka/94. bgyid du stsal bar 'tshal|kri. kārayiṣyāmi — ahaṃ vihāraṃ kārayiṣyāmi, yatrāgantukā gamikāśca bhikṣavo vāsaṃ kalpayiṣyanti a.śa.46ka/39. bgyid du stsol|kri. karotu — kurvantu kāñcanamṛgaṃ kuśalāḥ ke'pi śilpinaḥ a.ka.30.27. bgyid du stsol bar 'tshal|kri. 1. kārayiṣyāmi — asminnagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi a.śa.40ka/35 2. kārayitukāmaḥ lo.ko.438. bgyid pa|• kri. (varta.; saka.; bhavi. {bgyi ba/} bhūta. {bgyis pa/} vidhau {gyis}) \ni. karoti — {zhi bar bgyid} karoti śāntim a.ka.3.152 \nii. sahāyakakriyā — {nye bar gtod par bgyid pa} upanibadhnāti śrā.bhū./198; {kun chub par bgyid pa} paryavāpnoti a.sā.287ka/162 \n\n• saṃ. karaṇam — {skyengs par bgyid pa} vailakṣakaraṇāḥ a.ka.4.47; kalanā — {dge ba ru bgyid pa} kalyāṇakalanā a.ka.3.55 \n\n• va.kā.kṛ. kriyamāṇaḥ — jātisaṃsāre saṃsaratā pāpakaṃ karma kṛtaṃ syātkāritaṃ vā kriyamāṇaṃ vā śi.sa.95ka/94. bgyid par 'gyur|kri. kariṣyati — anekāni nānākāryaśatasahasrāṇi kariṣyanti su.pra.33kha/64; kariṣyate — kathaṃ devamanuṣyeṣu rājatvaṃ kariṣyate su.pra.37kha/71. bgyis|= {bgyis pa/} {bgyis te/} {o nas} kṛtvā — {brtan par bgyis te rab tu rtogs} dhairyaṃ kṛtvā pratīkṣatām bo.a.8.19; gomayamaṇḍalaṃ kṛtvā muktapuṣpāṇi sthāpayet su.pra.29ka/56. bgyis pa|• bhū.kā.kṛ. kṛtam — {bsod nams ni bgyis sam bgyid du stsal ba'am} puṇyaṃ kṛtaṃ kāritameva vā jñā.si.8.15; yacca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam śi.sa.90kha/90; sampāditam — prajānāmubhayalokahitaṃ sampāditam jā.mā.129/75; viceṣṭitam — na cāpyabahumānaviceṣṭitam asamavadhānakāmyatā vā bhavati bhavatām jā.mā.71/42; ācitam — {sdig pa}… {gang yang rung ba bgyis pa rnams} yatkiṃcitpāpamācitam bo.a.2.64 \n\n• pra. vṛttiḥ — asti deva kiṃcidahamapi pūrvajanmavṛttiṃ samanusmarāmi jā.mā.33/18 \n\n• pra. o mayaḥ, o mayī — {shing las bgyis pa} dārumayī a.sā.387kha/319. bgyis pa mi gzo ba|vi. akṛtajñaḥ, kṛtaghnaḥ — na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… nākṛtajñānām su.pa. 21kha/2. bgrang|= {bgrang ba/} bgrang rtogs|gaṇanāgatiḥ, saṃkhyāviśeṣaḥ — {rdzogs thob phrag brgya na bgrang rtogs zhes bya'o} śataṃ samāptalambhānāṃ gaṇanāgatirnāmocyate la.vi.76kha/103; ma.vyu.7970. bgrang du med|= {bgrang du med pa/} bgrang du med pa|vi. asaṃkhyeyaḥ — virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyāḥ sa.pu.27ka/48. bgrang phreng|= {bgrang 'phreng} akṣasūtram — akṣasūtrādinā jāpādikaṃ kartavyam vi.pra.64kha/4.113; vinikṣiptasitākṣasūtram a.ka.65.33; akṣamālā — g.{yas kyi bgrang phreng mi 'jigs byin} dakṣiṇe'kṣamālābhayantathā(dadā) sa.u.23.21; saṃkhyāmālā mi.ko.11ka \n bgrang 'phreng|= {bgrang phreng /} bgrang ba|• kri. (varta., bhavi. ca; saka.; bhūta. {bgrangs pa/} vidhau {bgrongs}) gaṇyate — yathaite śraddhānusāriṇo gaṇyante, tathā yathāgranthaṃ pradarśayiṣyāmaḥ abhi.sphu.224kha/1008 \n\n• saṃ. \ni. gaṇanam — tadvad vargāntare gaṇanam vi.sū.15kha/17; gaṇanā — tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca \n tatra gaṇanā saṃgrahaṇaṃ tadyathā rūpaṃ daśāyatanāni sū.a.190kha/88; saṃkhyā — lipigaṇanānyasanasaṃkhyāmudrayā sasyādikaṃ lābhādikañca phalamabhinirvartayati bo.bhū.60kha/72; saṃkhyam — cīvaralābhasaṃkhyaṃ ca tricīvaram vi.sū.65kha/82; *bhāvanā — {dbugs phyi nang du rgyu ba bgrang ba'i rim pa} ānāpānabhāvanā(gaṇanā)vidhiḥ ma.vyu.1165 \nii. = {dpyod pa} saṃkhyā, vicāraṇā mi.ko.118ka; rā.ko.5.216; \n\n• vi. gaṇitam — pratyavekṣaṇā gaṇitatulitamīmāṃsitasyārthasyāvalokanam sū.a.190kha/89; saṃkhyātam — {mkhas par bgrang ba dag} paṇḍitasaṃkhyātāḥ a.śa.198ka/183; santi māṇava madhyadeśe paṇḍitasaṃkhyātāḥ vi.va.10kha/2.79; {rku bar bgrang ba} steye saṃkhyātaḥ ma.vyu.5352. bgrang bar|gaṇayitum — jalārṇaveṣu sarveṣu śakyante bindubhirgaṇayitum \n na tu śākyamunerāyuḥ śakyaṃ gaṇayituṃ kvacit su.pra.4ka/5. bgrang bar gyur na|kri. gaṇyeran — yadi antarābhavaiḥ saha saptabhavā gaṇyeran, janmacatuṣṭayamevāsya syāt abhi.sphu.185ka/941. bgrang bar yang|gaṇanāmapi ma.vyu.5085. bgrang ba ma yin pa|vi. asaṃkhyātam — asattvasaṃkhyātasya abhi.sphu.289ka/1135. bgrang ba yang 'thob par 'gyur|kri. saṃkhyāṃ gacchati lo.ko.439. bgrang ba las 'das|= {bgrang ba las 'das pa/} bgrang ba las 'das pa|vi. gaṇanāsamatikrāntaḥ, asaṃkhyaḥ — gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti sa.pu.76kha/129. bgrang ba'i grangs|pā. gaṇanāsaṃkhyā, anyatarā saṃkhyā — tatra saṃkhyā dvividhā, gaṇanāsaṃkhyā tanmātrasaṃkhyā ca \n ṣaṭ pāramitā iti gaṇanāsaṃkhyā abhi. sa.bhā.73ka/102. bgrang bar gyis shig|kri. anugaṇaya — prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṃ ca apramāṇasattvatāṃ ca apramāṇadharmavibhaktitāṃ ca \n tatsarvamanugaṇaya da.bhū.241ka/43. bgrang bar bya|= {bgrang bya/} bgrang bar bya ba|= {bgrang bya/} bgrang bar byed|kri. gaṇayati — tatra ca gaṇanā nāma āśvāsapraśvāseṣu cittaṃ dattvā'nabhisaṃskāreṇa kāyaṃ cittaṃ cādhyupekṣya smṛtimātreṇa gaṇayati abhi.bhā.10kha/899; mātā me gaṇayatyeva vāsarān a.ka.66.24. bgrang bar byed pa|= {bgrang bar byed/} bgrang bas yongs su sbyang ba|pā. gaṇanāparicayaḥ, ānāpānasmṛteḥ pañcavidhaparicayeṣu ekaḥ — ānāpānasmṛteḥ pañcavidhaḥ paricayo veditavyaḥ \n tadyathā — gaṇanāparicayaḥ, skandhāvatāraparicayaḥ, pratītyasamutpādāvatāraparicayaḥ, satyāvatāraparicayaḥ, ṣoḍaśākāraparicayaśca śrā.bhū./223. bgrang bya|= {bgrang bar bya/} {bgrang bar bya ba} \n\n• kri. gaṇyate — {rigs dang bgrang bya 'di yis ni rigs} kulyate gaṇyate'nena kulam \n\n• saṃ. \ni. gaṇanam — {nyi ma bgrang bar bya'o} divasasya gaṇanam vi.sū.60ka/76 \nii. = {dus} kālaḥ — kālo diṣṭo'pyanehāpi samayo'pi a.ko.1.4.1; mi.ko.131kha \niii. vatsaraḥ, saṃvatsaraḥ — ayane dve gatirudagdakṣiṇārkasya vatsaraḥ a.ko.1.4.14 \n\n• kṛ. saṃkhyeyam — viṃśatyādyāḥ sadaikatve sarvāḥ saṃkhyeyasaṃkhyayoḥ a.ko.2.9.83; gaṇanīyam — gaṇanīye tu gaṇeyam a.ko.3.1.62; a.ka.40.6; gaṇayitavyam — antaravikṣepe punarādito gaṇayitavyam abhi.bhā.11ka/899. bgrang brtsi|athavam, saṃkhyāviśeṣaḥ — {ngad ngad ngad ngad na bgrang brtsi'o} samulaḥ samulānāmathavam ga.vyū.3kha/103. bgrang zhing rtsi bar bgyid|kri. saṃgaṇanāṃ karoti — sarvaṃ ca so saṃgaṇanāṃ karoti artham sa.pu.45ka/79. bgrang yal|havavaḥ, saṃkhyāviśeṣaḥ ma.vyu.7781, 7909; dra. {bgrang yas/} bgrang yas|pramadam, saṃkhyāviśeṣaḥ — {gcal yas gcal yas na bgrang yas so} dhamanaṃ dhamanānāṃ pramadam ga.vyū.3kha/103; kṣemuḥ — {yal yal yal yal na bgrang yas so} dumelaṃ dumelānāṃ kṣemuḥ ga.vyū.3kha/103; havaḥ — na sattvahavasya na sattvahavalasya ga.vyū.371ka/83; havavaḥ ma.vyu.7909. bgrang yol|vi. agaṇeyam — na sattvāgaṇeyasya, na sattvāgaṇeyaparivartasya ga.vyū.371ka/83; ameyam ma.vyu.7816. bgrang yol la bsgres pa|agaṇeyaparivartaḥ — na sattvāgaṇeyasya, na sattvāgaṇeyaparivartasya ga.vyū.371ka/83; ameyaparivartaḥ ma.vyu.7817. bgrangs|= {bgrangs pa/} {bgrangs te/} {o nas} parigaṇya — evamindriyagotrāśrayataḥ parigaṇya gaṇayitavyaḥ abhi.sphu.226kha/1011; gaṇayitvā — gaṇayitvā pravedanam iyadbhirbhikṣubhirasminnāvāse śalākā gṛhīteti vi.sū.61kha/78. bgrangs pa|• kri. ({bgrang ba} ityasya bhūta.) \ni. agaṇyata \nii. gaṇyate — antarābhavāstu na gaṇyante abhi.sphu.185ka/941 \n\n• saṃ. saṃkhyā — sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdham śi.sa. 160kha/153 \n\n• vi. gaṇitam — sugaṇitāvadhau a.ka.39.49; saṃkhyātam mi.ko.33ka \n bgrangs par byed pa|yāpanam — {brnyas bcas nyin phyed 'grangs par byed pa yang} saparibhavaṃ divasārdhayāpanāt bo.a.1.32. bgrad|= {bgrad pa/} bgrad pa|vi. utphullam — {mig bgrad pa rnams las} utphullanayanebhyaḥ jā.mā.117/68; {ngo mtshar che bas mig bgrad} vismayotphullatarekṣaṇā jā.mā.303/176; vijṛmbhitam — {mig bgrad pa} vijṛmbhitākṣaḥ jā.mā.15/8. bgru|= {bgru ba/} bgru ba|śaucaḥ — {mes bgru ba'i gos} agniśaucavastrāṇi kā.vyū.236ka/298. bgrung|= {bgrung ba/} bgrung ba|prasādanam, = {chu dwangs par byed pa} bo.ko. 470/ā.ko.679. bgrungs|= {bgrungs pa/} bgrungs pa|prasāditam, = {chu dwangs par byas pa} cho.ko.153/ā.ko.680. bgrus pa|={bgru ba} ityasya bhūta. \n bgres|= {bgres pa/} bgres pa|• vi. \ni. vṛddhaḥ, gatayauvanaḥ lo.ko.440; dra. {bgres po/}\nii. malinam, maladūṣitam — malīmasaṃ tu malinaṃ kaccaraṃ maladūṣitam a.ko.3.1.53. \n\n• bhū.kā.kṛ. vṛddhībhūtaḥ — {slad kyis bgres nas} tataḥ paścād vṛddhībhūtā la.vi.105kha/153. bgres po|= {rgan po} vṛddhaḥ, gatayauvanaḥ bo.ko. 470/rā.ko.4.480. bgres mo|= {rgan mo} mahallikā, vṛddhā — {'phags pa bgres mos zhus pa} āryamahallikāparipṛcchā ka.ta.171. bgro|= {bgro ba/} bgro khang|= {bgro ba'i khang pa/} bgro ba|1. saṅgītiḥ — drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān a.sā.81kha/46; {'phags pa sangs rgyas bgro ba} āryabuddhasaṅgītiḥ ka.ta.228 2. = {gros} saṃvid — māsatrayamupasthānaṃ kartavyaṃ yena kenacit \n adarśanāya bhikṣūṇāmakaroditi saṃvidam a.ka.37. 7; saṃvidā — athābhyetya sa śakreṇa smāritaḥ pūrvasaṃvidā a.ka.62.47 3. = {nges par byed pa} samarthanam, saṃpradhāraṇā mi.ko.43kha \n bgro ba byed pa|= {bgro bar byed pa/} bgro ba'i khang pa|saṅgītiprāsādaḥ ma.vyu.5563; mi.ko.140kha \n bgro bar byed|= {bgro bar byed pa/} bgro bar byed pa|• kri. saṅgītiṃ karoti — te triṣkṛtvo rātrau triṣkṛtvo divase sannipatya saṅgītiṃ kurvanti sma su.vyū.197ka/255 \n\n• saṃ. saṅgāyanam, o natā — {phan tshun mi mthun pa'i chos bgro ba byed pa} anyonyabhinnadharmasaṃgāyanatayā rā.pa.242kha/140. bgrod|= {bgrod pa} bgrod dka'|= {bgrod par dka' ba} \n\n• vi. durgamaḥ — {bgrod dka'i lam} durgamapathaḥ a.ka.59. 138; {lam yang bgrod par dka' ste} panthāno durgamāḥ vi.va.212kha/1.88; durgaḥ — {bgrod dka'i lam} durgamārgaḥ sū.a.215ka/120; kāntāre durge'smiñjanasaṃpātarahite jā.mā.281/163; niravagrahaḥ — aṣṭādaśavakrākhyaḥ parvato niravagrahaḥ a.ka.6.87 \n\n• nā. durgaḥ, janapadaḥ — dakṣiṇāpathe durge janapade ratnavyūhaṃ nāma nagaram \n tatra vasumitrā nāma bhāgavatī prativasati ga.vyū.61kha/153. bgrod dka' ba|= {bgrod bka'/} bgrod dka' ma|nā. = {lha mo u mA} durgā, devī rā.ko.2.727; dākṣāyaṇī śrī.ko.185ka \n bgrod 'gyur|kri. yāsyati — prasannamānasaḥ kāle yāsyasi tridaśālayam a.ka.39.19. bgrod gcig pa|= {bgrod pa gcig pa/} bgrod nyid|gatitā — {dus gsum bgrod nyid} tryadhvagatitā sa.du.177/176. bgrod dang bgrod min|gamyāgamyam — {bgrod dang bgrod min sngags pa yis/} {rnam rtog nyid du mi bya'o} gamyāgamyantathā mantrī vikalpannaiva kārayet he.ta.7kha/20; {bgrod dang bgrod min rnam grol bdag} gamyāgamyavinirmuktaḥ jñā.si.1.18. bgrod gnas|= {bgrod pa la gnas pa} gatigataḥ — trividhagatigata iti \n vāme gatigataḥ prāṇaḥ kāyavajrajāpa ityucyate \n dakṣiṇe gatigataḥ… madhyamāyāṃ gatigataḥ prāṇaścittajāpa ityucyate vi.pra.64ka/4.112. bgrod pa|• kri. (aka.; avi.) gacchati — kleśāḥ… gacchanti nāma na vinā praśamam a.ka.79.1; vrajati — {rdzas bral mi ni btang byas nas/} {nor ldan rnams kyi bgrod pa gang} hṛtadravyaṃ janaṃ tyaktvā dhanavantaṃ vrajanti kāḥ kā.ā.3.117; yāti vi.pra.112kha/; sarpati — maharṣīṇāṃ śāpāt sainyaṃ na sarpati a.ka.4.66 \n\n• saṃ. 1. gatiḥ — {dbugs 'byung ba dag gis bgrod pa ni gyen du'o} praśvāsayoḥ ūrdhvagatiḥ śrā.bhū./221; krāntiḥ — {nyi ma thad kar bgrod pa} tiryak krāntiḥ sūryasya vi.pra.193ka/277; gamaḥ — {bgrod par dka'} durgamaḥ vi.va.212kha/1.88; gamanam pra.a.184kha/199; prayāṇam — {mdza' bo'i bgrod pa 'gog byed cing} priyaprayāṇaṃ rundhatyā kā.ā.2.139; prasthānam — {mdza' bo'i bgrod pa 'gog byed pa} kāntasyākṣipyate… prasthānam kā.ā.2.143; yātrā — {rgya mtshor bgrod pa} samudrayātrā a.ka.89.63; {phyogs las rgyal ba'i bgrod pa} digjayayātrā a.ka.8.59; saṅgamaḥ — {yan lag gtsor bgrod rab zhugs tshe} pravṛtte mukhyāṅgasaṅgame a.ka.10.91. 2. pā. (jyo.) ayanam \ni. sūryasya uttaradakṣiṇadiggamanam — {lhor bgrod pa} dakṣiṇāyanam vi.pra.159ka/ka/; {byang bgrod} uttarāyanam mi.ko.135ka; {nyi ma'i bgrod pa} sūryāyanam vi.pra.152kha/ \nii. sūryasya uttaradakṣiṇadiggamanakālaḥ mi.ko.133kha; mi.ko.135ka 3. = {dga' mgur spyod pa} gamanam, ratikriyā — {gzhan gyi bud med bgrod pa las} parastrīgamanāt a.ka.19.84 4. = {lam} ayanam, panthāḥ bo.ko.471/rā.ko.1.91 \n\n• vi. gāmī — {lam min nas bgrod pa} unmārgagāmī a.ka.37.11; gantā gu.si.3.55/47; o gaḥ — {ring bgrod pa} dūragaḥ a.ka.66.33; {thur bgrod pa} nimnagaḥ a.ka.31.59; kṣepakaḥ — {nyin zhag so so la gza' rnams kyi longs spyod bgrod pa} grahāṇāṃ pratidinabhogakṣepakāḥ vi.pra.174kha/*** \n\n• bhū.kā.kṛ. gataḥ — punaḥ paramairīhitā itāśceti pāramitāḥ, buddhabodhisattvaiśceṣṭitā gatāścetyarthaḥ abhi.sa.bhā.76kha/105; yātaḥ — yātānuyātatā ca, parimarditasthāṇukaṇṭakāditvāt yena sukhaṃ gacchati abhi.sphu.332kha/1233; prayātaḥ — ratnākaraṃ sa ṣaṭkṛtvaḥ prayātaḥ a.ka.36.31; vāhitaḥ — āryāṇāṃ sahasrairvāhiteti āryasahasravāhitā abhi.sphu.332kha/1233. bgrod pa dang bgrod pa ma yin pa|= {bgrod dang bgrod min/} bgrod pa gcig pa|vi. = {bgrod gcig pa} ekāyanaḥ — ekāyano'yaṃ bhikṣavo mārgo yaduta smṛtyupasthānāni abhi.sphu.164ka/902; {bgrod pa gcig dang thabs bde dang}… {khyod kyi bstan} ekāyatanaṃ sukhopāyam… tava śāsanam śa.bu.82; ekapadī; ekapādaḥ mi.ko.143ka \n bgrod pa gcig pa'i lam|ekāyanamārgaḥ — ekāyanamārgasahagato nadīsrotaḥ samaḥ svarasavāhitvāt sū.a.141kha/18; ekāyanapathaḥ — ekāyanapathaśleṣādbhūmirdūraṃgamā matā sū.a.255ka/174. bgrod pa gcig par byed pa|ekāyanīkaraṇam — hīnayānaparitrāṇatvamaniyatagotrāṇāṃ mahāyānaikāyanīkaraṇāt sū.a.153kha/38. bgrod pa ma yin pa|= {bgrod min/} bgrod pa mi bya ba|kṛ. agamyam — {bgrod pa mi bya ba la bgrod pa} agamyagamanam pra.a.184kha/199; dra. {bgrod min/} {bgrod par bya ba ma yin pa/} bgrod pa la gnas|= {bgrod gnas/} bgrod pa la gnas pa|= {bgrod gnas/} bgrod pa'i 'gro ba|ayanagatiḥ — ayanagativaśāt ṣaṣṭisaṃvatsaraiśceti \n tataḥ saptavarṣādūrdhvam aparaṣaṣṭivarṣāṇi yāvat ekāntaritāyane naikādinā viṣamapāṇīpalāni ārohate vi.pra.254ka/2.66. bgrod pa'i yul|gamyadeśaḥ — gamyadeśānupetatvānnopapanno'ntarābhavaḥ abhi.ko.3.10. bgrod pa'i ri mo|pā. (jyo.) ayanarekhā — grahabhogo yadā'śuddhastadā candrakalodaye \n jñātavyaścandrabhogenāyanarekhāsthitasya vai vi.pra.182ka/1.38. bgrod par dka'|= {bgrod dka'/} bgrod par dka' ba|= {bgrod dka'/} bgrod par 'gyur|= {bgrod 'gyur/} bgrod par bya ba|= {bgrod bya/} bgrod par bya ba ma yin pa|kṛ. agamyam — {bgrod par bya ba ma yin pa la bgrod pa} agamyagamanam ta.pa.325kha/1119; dra. {bgrod min/} {bgrod pa mi bya ba/} bgrod par bya ba ma yin pa la bgrod pa|agamyagamanam — yadi hi nṛtyagītahiṃsāgamyagamanādeḥ tatkartavyatayā tatropadeśaḥ syāt ta.pa.325kha/1119. bgrod par bya ba'i mchog|vi. parāyaṇaḥ — te hi… daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante abhi.bhā.58kha/1099. bgrod par bya ba'i mchog mya ngan las 'das par 'gyur|kri. nirvāṇaparāyaṇaḥ saṃvartate — te hi… daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante abhi.bhā.58kha/1099. bgrod par byas|= {bgrod par byas pa/} bgrod par byas pa|kṛ. 1. bhū.kā.kṛ. = {lam du byas pa} yānīkṛtaḥ ma.vyu.2418 2. gamyā — tasyāpi saniyamā svabhāryeva tu sā na gamyā abhi.bhā.211-2/688. bgrod par byed|= {bgrod byed/} bgrod par byed pa|= {bgrod byed/} bgrod bya|= {bgrod par bya ba} \n\n• saṃ. \ni. = {lam} mārgaḥ, panthāḥ mi.ko.143ka \nii. = {gnas khang} śālā mi.ko.139kha \n\n• kṛ. \ni. gamyaḥ — {rnal 'byor rnams kyis bgrod bya} yogagamyaḥ vi.pra.29kha/4.1 \nii. gantavyam — na nadyantare tadve(ga)gantavyasya vi.sū.22kha/27 \niii. gamyā, sambhogārhā strī, dra. cho.ko.154; rā.ko.2.307. bgrod bya min|= {bgrod par bya ba ma yin pa/} bgrod byas|= {bgrod par byas pa/} bgrod byed|• kri. = {bgrod par byed} yāti — tatra tatraiva khaṇḍaṃ prakarṣeṇa yāti prayāti vi.pra.171kha/1.22; palāyate — prārthyamānāḥ palāyante svayamāyāntyanarthitāḥ a.ka.52.27 \n\n• saṃ. = {bzhon pa} dhoraṇam, yānam — sarvaṃ syād vāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam a.ko.2.8.58. bgrod min|kṛ. agamyam — {bgrod dang bgrod min} gamyāgamyam he.ta.7kha/20; {bgrod min 'gro ba} agamyagamanam a.ka.86.14; agamye kinnarapure a.ka.64.256. bgrod min 'gro ba|agamyagamanam — agamyagamanaṃ kāmamithyācāraścaturvidhaḥ abhi.ko.4.74; catuṣprakāramagamyagamanaṃ kāmamithyācāraḥ \n agamyāṃ gacchati… anaṅge vā gacchati… adeśe vā gacchati … akāle vā gacchati abhi.bhā./687. bgrod yas|vyatyastam, saṃkhyāviśeṣaḥ — {brang breng brang breng na bgrod yas so} vicāraṃ vicārāṇāṃ vyatyastam ga.vyū.3ka/103; vicāram ma.vyu.7860. bgros|1. {bgro ba} ityasya vidhau 2. {bgro ba} ityasya bhūta. 3. = {bgros pa/} bgros pa|bhū.kā.kṛ. ālocitaḥ — tairidamālocitam \n ayameva asmākaṃ svāmī… asyaiva ātmaduḥkhaṃ nivedayāmaḥ bo.pa.34; mantritaḥ — sa eva brahmadatto'yamiti mantritaḥ a.ka.14.54; sammataḥ — pūrṇo'tha sammate bhrātuḥ… cakre candanamālākhyaṃ prāsādam a.ka.36.65. bgros pa min pa|vi. anālocitaḥ — anālocitaparyantāḥ pratyagrasarasādarāḥ a.ka.68.63. bgros byas|sammantritaḥ, ālocitaḥ; dra. {bgros byas nas} sammantrya a.ka.89.174. bgros byas nas|saṃmantrya — sa mātrā saha saṃmantrya mantrabhedabhayākulaḥ a.ka.89.174. bgros byas pa|= {bgros byas/} mgar|= {mgra ba/} mgar pa|= {mgra ba/} mgar spyad|karmārabhāṇḍikā — upasthāpayet saṅghaḥ karmārabhāṇḍikām vi.sū.7kha/8; = {lcags bzo ba'i lag cha} cho.ko.154. mgar ba|karmāraḥ — tadyathā jātarūparajataṃ dakṣeṇa karmāreṇa vā karmā(rā)ntevāsinā vā kālena kālaṃ yadā santāpitaṃ ca bhavati śrā.bhū.160kha/410; karmakāraḥ — yanna śakyaṃ suśikṣitena karmakāreṇa karmā(rā)ntevāsinā vā kartum a.śa.6ka/5; lohakāraḥ pra.a.125ka/133. mgar ba'i slob ma|karmārāntevāsī, karmāraśiṣyaḥ — yanna śakyaṃ suśikṣitena karmakāreṇa karmā(rā)ntevāsinā vā kartum a.śa.6ka/5; tadyathā jātarūparajataṃ dakṣeṇa karmāreṇa vā karmā(rā)ntevāsinā vā kālena kālaṃ yadā santāpitaṃ ca bhavati śrā.bhū. 160kha/410. mgal dum|ulmukam, ardhadagdhakāṣṭhakhaṇḍakam — dūrāttamasyulmukamarddhadagdhakāṣṭhakhaṇḍakaṃ dṛṣṭvā ta.pa.30kha/509; alātam — alātamasmin prakṣipteti ca vi.sū.20kha/24; = {mgal dum tshig} mgal dum tshig|= {mgal dum} ulmukam, ardhadagdhakāṣṭhakhaṇḍakam — tamasyulmukadṛṣṭau ca dhūma ārāt pratīyate ta.sa.52ka/509; ulmukamarddhadagdhakāṣṭhakhaṇḍakam ta.pa.30kha/509. mgal me|alātam, vidagdhakāṣṭham — mandaṃ hi bhrāmyamāṇe'lātādau na cakrabhrāntirutpadyate nyā.ṭī. 42ka/55; alātaṃ vidagdhakāṣṭham dha.pra./55. mgal me bzhin|alātavat — yaścāyamalātavaditi dṛṣṭāntaḥ ta.pa.7kha/460. mgal me bskor|= {mgal me bskor ba/} mgal me bskor ba|alātacakram — sa eṣa duṣkṛtakarmāntacārī alātacakranirmāṇagandharvanagaramṛgatṛṣṇikāsadṛśaṃ mahadarthajātaṃ paśyati ratnavastradhanadhānyanikarabhūtam śi.sa.45kha/43; dra. {mgal me'i 'khor lo/} mgal me'i 'khor lo|alātacakram — na cālātacakradarśanavattaddṛṣṭirāśusañcārāditi yuktaṃ vaktum ta.pa.197ka/110; alāta:, o tam — yathā alāta āśu bhrāmyamāṇe tatkālamātraṃ cakramiti bhrāntirutpadyate, na paścāt abhi.sphu.101ka/780; sakṛdbhāvābhimānastu śīghravṛtteralātavat ta.sa.46ka/459. mgal shing|dagdhasthūṇā — {mgal shing lta bu} dagdhasthūṇākṛtiḥ kā.vyū.206ka/263. mgal shing lta bu|vi. dagdhasthūṇākṛtiḥ — tatra anekāni pretaśatasahasrāṇi purastāddhāvanti sma dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ kā.vyū.206ka/263. mgu|= {mgu ba/} mgu dka'|= {mgu bar dka' ba/} mgu gyur|= {mgu bar gyur pa/} mgu 'gyur|= {mgu bar 'gyur ba/} mgu 'gyur ba|= {mgu bar 'gyur ba/} mgu ba|= {mgu} \n\n• saṃ. 1. = {dga' ba/} {bde ba} prītiḥ, sukham — mutprītiḥ pramado harṣaḥ pramodāmodasammodāḥ\n syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.2.25; te… āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti a.sā.81ka/45; harṣaḥ — atrāntare mahīharṣe brahmadatte divaṃ gate a.ka.29.42; dhṛtiḥ — dhṛtimārabhya ratimanaskāro dānādyālambane'vikṣepataścittasya dhāraṇāt sū.a.177kha/72; prāmodyam — sā prītiḥ tatprāmodyam a.sā.254ka/143 2. = {tshim pa} paritoṣaḥ — evaṃ sati traye kasmāt paritoṣastvayā kṛtaḥ ta.sa.109kha/956; tuṣṭiḥ, dra. {mgu ba} tuṣṭaḥ rā.pa.228ka/120; santoṣaḥ, dra. yogīva saṃtuṣṭamatiḥ jā.mā.291/169 3. = {mgu bar byed pa} ārādhanam — {sems can mgu las byung ba yi/} {ma 'ongs sangs rgyas} bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam bo.a.6.133; āvarjanam — svaguṇātiśayoditairyaśobhirjagadāvarjanadṛṣṭaśaktiyogaḥ jā.mā.257/150 \n\n• vi. priyaḥ — {gang zhig gzhan gyi spro bas mgu} parotsāhaḥ priyo yasya a.ka.47.48; udagraḥ — devaputrāḥ… tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ la.vi.5ka/4; vikurvaṇaḥ — {bi kurba Na dang /} {u da gra dang /} {mat+ta mgu ba} mi.ko.130kha \n\n• bhū.kā.kṛ. hṛṣṭaḥ — hṛṣṭacittaḥ pariṇamayati bo.pa.39; tuṣṭaḥ — sa bhagavantam… dṛṣṭvā hṛṣṭatuṣṭaḥ prasādāvarjitahṛdayaḥ rā.pa.228ka/120; saṃtuṣṭaḥ — yogīva saṃtuṣṭamatistṛṇāgraiḥ jā.mā.291/169; parituṣṭaḥ — śamaikakāryaḥ parituṣṭamānasaḥ jā.mā.409/239. mgu bar dka'|= {mgu bar dka' ba/} mgu bar dka' ba|vi. durārādhaḥ, duḥkhena ārādhayituṃ śakyaḥ — durārādhāḥ pṛthagjanāḥ bo.a.8.10. mgu bar gyur|= {mgu bar gyur pa/} mgu bar gyur pa|vi. prasannaḥ — tathā prasanno'smi yathāsya bhartā jā.mā.248/143. mgu bar 'gyur|= {mgu bar 'gyur ba/} mgu bar 'gyur ba|= {mgu 'gyur} \n\n• kri. = {mgu bar 'gyur} toṣayati — dharmastathāyamabudhaṃ viparyayāttoṣayati tadvat sū.a.130kha/2; santuṣyati pra.vṛ.173-5/24; harṣayati — {khyod kyi sras kyis mgu bar 'gyur} prasūtirharṣayati te śa.bu.93 \n\n• saṃ. toṣaḥ — {gang zhig bstod pas mgu 'gyur ba} toṣo yasya ca pūjayā bo.a.8.182 \n\n• kṛ. premaṇīyaḥ tasmin samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ… śabdāḥ śrūyante sma la.vi.30ka/39. mgu bar bya|= {mgu bar bya ba/} mgu bar bya ba|• kṛ. ārādhanīyaḥ — guruvacca devateva ca tasmādārādhanīyāste śi.sa. 87kha/86; ārādhyaḥ — ārādhyabrahmacārisannidhau vā bo.pa.58; saṃtoṣaṇīyaḥ — saṃtoṣaṇīyā me sabrahmacāriṇo yaduta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati śi.sa.85ka/83 \n\n• saṃ. toṣaṇam — tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre'pakṛtaṃ munīnām śi.sa.87kha/86; saṃtoṣaṇam — evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam la.a.85kha/33; ārādhanam — tasmāt sattvārādhanameva bodhisattvasya karma bo.pa.69; ārāgaṇam ma.vyu.6828; rañjanam — nāṭye ca naṭāḥ pareṣāṃ rañjanārthaṃ pralapanti abhi.bhā.212-2/693. mgu bar bya ba spyod pa|vi. mānāpyacārī — pārivāsikamānāsya(pya)cāribhyāmabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇāṃ prakṛtisthādbhikṣorasvīkaraṇam vi.sū.87ka/104. mgu bar byas|= {mgu bar byas pa/} mgu bar byas pa|cīrṇamānāpyam ma.vyu.8655. mgu bar byed|= {mgu bar byed pa/} mgu bar byed pa|• kri. prīyate — tena ca prīyate \n tena ca ramate \n tatraiva guṇadarśī bhavati bo.bhū.85kha/109; ārādhayati — sāṃkathyaviniścayena satāṃ cittamārādhayati abhi.sa.bhā.68kha/95; āvarjayati — dviṣatāmapi mānasānyāvarjayanti sadvṛttānuvartinaḥ jā.mā.311/182 \n\n• saṃ. 1. santoṣaṇam — yayā sattvavijñāpanasantoṣaṇakṛtyasaṃniyojanaśaktyā samanvāgatasya bo.bhū.183ka/241; ārādhanam — sattvārādhanayatnavat bo.pa.64; sammānanam — svajanamitrātithipraṇayijanasaṃmānanapareṇa sukhānyanubhavatā jā.mā.304/177 2. ratiṃkarā, raśmiviśeṣaḥ — raśmi pramuñci ratiṃkaranāmā tāya prabhāsaya bodhita sattvā śi.sa.179ka/178 \n\n• pā. āvarjanatā, trayodaśavidheṣu parārtheṣu ekaḥ — sudeśanāvarjanatā'vatāraṇā… parārtha eṣa tryadhiko daśātmakaḥ sū.a.143kha/21; āvarjanā — āvarjanā ṛddhiprātihāryeṇa sū.a.143kha/22. mgu bar mdzad|kri. prīṇāti — {khyod kyi sku de mig ni mgu bar mdzad} rūpaṃ prīṇāti te cakṣuḥ śa.bu.53. mgu bar sla ba|= {mgu sla ba/} mgu bya|= {mgu bar bya ba/} mgu byas|= {mgu bar byas pa/} mgu byed|1. nā. rādhā, dāsī — rādhābhidhā tadā dāsī vihāraparicārikā a.ka.35.55 2. = {mgu bar byed pa/} mgu byed sbas pa|nā. rādhaguptaḥ, mantrī — dhīmataḥ sammatenātha rādhaguptasya mantriṇaḥ \n dadau saṅghāya nikhilāṃ pṛthivīṃ pṛthivīpatiḥ a.ka.74.10. mgu sla ba|= {mgu bar sla ba} \n\n• vi. subharaḥ \n\n• saṃ. subharatā — tatra katamā śamathākṣayatā ? yā cittasya śāntirupaśāntiḥ… subharatā supoṣatā ityādi śi.sa.68kha/67.12. mgur|1. = {glu} gītiḥ — {dpal rdo rje mkha' 'gro ma'i mgur zhes bya ba} śrīvajraḍākinīgītināma ka.ta.2441 2. = {mgrin pa} kaṇṭhaḥ — {mgur nas 'khyud pa} kaṇṭhāśleṣaḥ vi.va.132ka/1.20; grīvā — uraḥ hṛdayaṃ grīvā pṛṣṭham bo.bhū.193kha/260 3. {mgu bar/} mgur nas 'khyud pa|kaṇṭhāśleṣaḥ — bhagavatā tasyāḥ kaṇṭhāśleṣo dattaḥ vi.va.132ka/1.20. mgur sgra ngar pos 'gags pa|= {mgul pa sgra ngar ngar pos 'gags pa/} mgur pa|= {mgul pa/} mgur bsal ba|= {mgul bstsal ba} utkāsanam — {mgur bsal ba'i sgra chen po} mahotkāsanaśabdaḥ sa.pu.144kha/230. mgul|= {mgrin pa} kaṇṭhaḥ — babhūva kāntārūpeṇa kālaḥ kaṇṭhagrahonmukhaḥ a.ka.66.95; grīvā — saptotsadakāyaḥ… dvau hastayordvau pādayordvāvaṃsayoḥ eko grīvāyām bo.bhū.193ka/259. mgul gyi phreng ba|pā. kaṇṭhamālā, kaṇṭhikāmudrā — {mgul gyi phreng ba rin chen bdag} ratneśaḥ kaṇṭhamālāyām he.ta.7ka/18; dra. {mgul rgyan/} mgul gyi se mo do|= {se mo do} hāraḥ — keciddhāraṃ prayacchanti, kecitkaṭakam, kecitkeyūram, kecijjātarūpamālām a.śa.150ka/139. mgul rgyan|= {mgul pa'i rgyan} 1. kaṇṭhābharaṇam — hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni… dadāti sa.pu.108kha/174; graiveyam mi.ko.9kha; = {mgul chings} graiveyakam a.ko.2.6. 104; rucakam śrī.ko.169ka; kaṇṭhikā — kaṇṭhikā caraṇastheva jaghanyāśrayasaṃsthiteḥ ta.sa.123ka/1071; harṣaḥ — harṣakaṭakakeyūrahārārddhahāratvaviniveśe ca vi.sū.42kha/54; dra. {mgul gdub} harṣaḥ la.vi.64kha/85 2. kaṇṭhamaṇiḥ — atha sa dārako dārikāyā hārārdhahāramālāṃ badhnan kaṇṭhemaṇīn preṣayati a.śa.211ka/194 3. pā. kaṇṭhikā — {mgul rgyan gyi phyag rgya} kaṇṭhikāmudrā vi.pra.176kha/3.182; vidhāya kaṇṭhikāṃ kaṇṭhe adhobhāge'valambinīm gu.si.8.4; dra. {mgul rgyan gyi phyag rgya/} mgul rgyan gyi phyag rgya|pā. kaṇṭhikāmudrā, mudrāviśeṣaḥ — tathā pāṇau pṛṣṭhe'ṅghulināṃ kramapariracitaparasparaṃ bandhanaṃ kaṇṭhikāyāmevaṃ kaṇṭhikāmudrā vi.pra.176kha/3.182. mgul sngon|nā. nīlakaṇṭhaḥ, vidyārājaḥ — abjakule ca vidyārājñaḥ \n tadyathā… nīlakaṇṭhaḥ… damakaśceti ma.mū.95kha/7. mgul chings|graiveyakam, kaṇṭhābharaṇam — graiveyakaṃ kaṇṭhabhūṣā a.ko.2.6.104. mgul ta la'i lta bu|vi. tālakaṇṭhaḥ — dīrghavahaśīrṣatālakaṭhiśūleryāpathacchinnebhyaścānābādhikānāṃ glānena cetareṣām vi.sū.12ka/13. mgul gdub|= {mgul rgyan} harṣaḥ, kaṇṭhābharaṇam — nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni la.vi.64kha/85; ma.vyu.6019; dra. {mgul chings/} mgul na nor bu|nā. maṇikaṇṭhaḥ, nāgaḥ ma.vyu.3350. mgul nag|= {lha chen} śitikaṇṭhaḥ, mahādevaḥ — śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ… śitikaṇṭhaḥ kapālabhṛt a.ko.1.1.33. mgul nas 'khyud|= {mgul nas 'khyud pa/} {mgul nas 'khyud de} saṃpariṣvajya — atha sa rājā… saṃpariṣvajya śarabhamuvāca jā.mā.296/172. mgul nas 'khyud pa|kaṇṭhasamāgamaḥ — {chung ma yi/} {mgul nas 'khyud dang bcas pa bri} lekhyāḥ sabhāryāḥ kaṇṭhasamāgamāḥ sa.du.205/204. mgul pa|1. = {mgrin pa} kaṇṭhaḥ — jihvāṃ dagdhvā kaṇṭhaṃ dahati \n kaṇṭhaṃ dagdhvā hṛdayaṃ dahati śi.sa. 47ka/44; grīvā — {dpung pa'am/} {mgul par btags te 'ching bar byed} bāhau grīvāyāṃ vā baddhvā dhārayati sa.du.131/130; galaḥ — gacchata, dharmapālasya galaṃ chittvā rudhiraṃ pāyayatainām a.śa.92kha/83 2. = {sdong bu} nālam — ādigrahaṇānnāladalakarṇikādīnām … ca grahaṇam ta.pa.181ka/79; nāḍī — {sdong bu'i ming /} {nA DI mgul pa} mi.ko.36ka 3. vallī — {zla ba'i mgul pa} somavallī a.ko.2.4.83. mgul pa sgra ngar ngar pos 'gags pa|vi. kharukharāvasaktakaṇṭhaḥ ma.vyu.4092; dra. {lus dbugs ngar ngar pos brdzangs pa} khurukhurupraśvāsakāyaḥ śrā.bhū. 51ka/123. mgul pa bstsal ba|= {mgul bstsal ba/} mgul pa'i rgyan|= {mgul rgyan/} mgul pa'i do shal|hāraḥ — yadā sugandhirdārakaḥ keyūrahārakaṭakālaṃkṛto vīthīmavatarati a.śa.170ka/157. mgul pa'i mid pa|kaṇṭhanāḍī — {mgul pa'i mid pa 'dren} kaṇṭhanāḍyapakarṣakaḥ śi.sa.45ka/42. mgul pa'i mid pa 'dren|kaṇṭhanāḍyapakarṣakaḥ, nārakīyapakṣibhedaḥ — evamarthānurūpasaṃjñā dantotpāṭakā nāma, kaṇṭhanāḍyapakarṣakā nāma… pakṣiṇaḥ śi.sa.45ka/42. mgul phreng|= {mgul gyi phreng ba/} mgul bstsal ba|= {mgur bsal ba} utkāsanam — {mgul bstsal ba'i sgra} utkāsanaśabdaḥ la.a.97ka/43. mgul bstsal ba'i sgra|utkāsanaśabdaḥ — kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate… kvacidvijṛmbhitena kvacidutkāsanaśabdena la.a.97ka/43. mgul mdzes|ruciragrīvā — {mgul mdzes dung dang 'dra} kamburuciragrīvā rā.pa.250ka/151. mgul rings ches pa|vi. atigrīvaḥ — atigrīvā agrīvāśca skandhākṣā api kubjakāḥ vi.sū.5ka/5. mgul legs pa|nā. sugrīvaḥ, parvataḥ — dakṣiṇāpathe rāmāvarānto nāma janapadaḥ \n tatra sugrīvo nāma parvataḥ \n tatra meghaśrīrnāma bhikṣuḥ prativasati ga.vyū.324ka/47. mgul bsal ba|= {mgur bsal ba/} mgo|1. = {mgo bo} śīrṣam, mastakam — nīlā bhujaṃgā iva naikaśīrṣāḥ jā.mā.161/93; śiraḥ — {gang zhig dman pa rnams ni khyod la mgos 'dud} ya eva dīnāḥ śirasā natena te kā.ā.3.42; mastakaḥ, o kam — tena karmavipākena cakraṃ vahati mastake a.śa.102ka/92; uttamāṅgam vi.va.154kha/1.42; varāṅgam śrī.ko.174ka; kam he.ta.21kha/70; mūrdhā a.ka.6.25; muṇḍam sa.du.225/224; mauliḥ — eṣa niḥśeṣabhūpālamauliviśrāntaśāsanaḥ a.ka.4.56; vadanam — {ngo tsha bas mgo ni smad} vrīḍāvanatavadanā jā.mā.335/195; mukham — {mgo smad} avāṅmukhaḥ jā.mā.266/154 2. = {rtse mo} śiraḥ, śikharam — śiro'graṃ śikharaṃ vā a.ko.2.4.12; mastakaḥ, o kam — {nub kyi ri mgo} astamastakaḥ kā.ā.1.82; kūṭaḥ, o ṭam — {sprin chen po'i mgo ltar} mahadabhrakūṭavat a.śa.13kha/12 3. = {thog ma} ādiḥ, prārambhaḥ — ‘rūpaṃ ced bhikṣavaḥ’ ityasya sūtrasya ayamāditaḥ pāṭhaḥ ‘rūpamanityamanāgatam…’ abhi.sphu.113ka/804; 4. (nā.) mṛgaśirā, nakṣatram — aṣṭāviṃśat ṛkṣāṇi bhavanti… prathamaśalākāyāṃ rohiṇī, dvitīyāyāṃ mṛgaśirā vi.pra.236ka/2.37 5. mārgaḥ, mārgaśīrṣamāsaḥ — mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ a.ko.1.4.15; mārgaśīrṣaḥ vi.pra.193kha/. mgo nas|āditaḥ — antaravikṣepe punarādito gaṇayitavyam abhi.bhā.11ka/899. mgo dkar|vi. = {mgo dkar po} śvetaśiraḥ — puruṣaḥ… śvetaśiro viraladanta kṛśāṅgarūpaḥ la.vi.95kha/136. mgo dkar po|= {mgo dkar/} dgo dkri|= {dgo dkri ba/} mgo dkri ba|śiroveṣṭanam — śiroveṣṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ vi.sū.63ka/79; dra. {mgo dkris pa/} mgo dkri|= {mgo dkris pa/} mgo dkris pa|• saṃ. śiroveṣṭanam — keśaluñcana…kaṃcukoṣṇīṣaśiroveṣṭana…tīrthikadhvajañca vi.sū.67kha/84; śiroveṣṭaḥ — uṣṇīṣaḥ śiroveṣṭakirīṭayoḥ a.ko.3.3.220 \n\n• vi. śiroveṣṭitaḥ — {ma gus pa la chos mi bshad/} {mi na bzhin du mgo dkris dang} dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet bo.a.5.88. mgo skya|1. paliknī, vṛddhā — vṛddhā paliknī a.ko.2.6.12 2. = {mgo skya ba/} mgo skya ba|• vi. palitaśirāḥ — sattvā valinaḥ palitaśirasaḥ sa.pu.129kha/205; palitaśiraskaḥ — jīrṇā vṛddhā palitaśiraskā a.śa.200kha/185; palitottamāṅgaḥ — puruṣo valīpalitottamāṅgaḥ vi.va.154kha/1.42 \n\n• saṃ. pālityam ma.vyu.4088. mgo skyes|=({mgo la skyes pa/} {mgor skyes}) = {skra} mūrdhajaḥ, keśaḥ — {mgo skyes legs par bcing bar bya} bandhayen mūrddhajaṃ varam he.ta.18kha/58; śiroruhaḥ — vivarṇaṃ jarājīrṇaṃ kīrṇaśīrṇaśiroruham a.ka.24.68; vi.pra.235ka/2.35. mgo skyob|= {rmog} śirastram, śīrṣaṇyam — atha śīrṣakam \n śīrṣaṇyaṃ ca śirastre a.ko.2.8.64; mi.ko.46ka; = {mgo khebs/} mgo khebs|= {rmog} śīrṣakam, śīrṣaṇyam — atha śīrṣakam \n śīrṣaṇyaṃ ca śirastre a.ko.2.8.63; = {mgo skyob/} mgo khyi'i lta bu|vi. śvaśīrṣaḥ ma.vyu.8821. mgo 'khor|1. bhramaḥ, rogabhedaḥ — {brgyal ba dang mgo 'khor tsha skam skom dad ldan rnams la} mūrcchābhramadāhaśoṣatṛṣṇānvite yo.śa.9, 111 2. udbhramaḥ, dra. {mgo 'khor bar byed par 'gyur} udbhrāmiṣyate la.vi.162ka/243. mgo 'khor ba|= {mgo 'khor/} mgo 'khor bar byed par 'gyur|kri. udbhrāmiṣyate — udbhrāmiṣyase tvamadya pāpīyaṃ bodhisattvena agnidāheneva madhukaravṛndam la.vi.162ka/243. mgo glengs pas shes pa|vi. udghaṭitajñaḥ — syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā \n syād dvividhaḥ… saptavidhaḥ \n pratihato madhyasthaḥ vipañcitajñaḥ udghaṭitajñaḥ tadātvavineyaḥ āpattivineyaḥ pratyayahāryaśca vineyaḥ bo.bhū.155ka/200. mgo glog|= {mgo'i glog pa/} mgo rgyan|= {mgo'i rgyan/} mgo brgya pa|nā. śataśīrṣaḥ, nāgarājaḥ — anekāni ca nāgarājaśatasahasrāṇi saṃnipatitāni \n tadyathā utpalaśca nāgarājaḥ… śataśīrṣaśca nāgarājaḥ kā.vyū.200kha/258. mgo can|nā. urumuṇḍaḥ, parvataḥ — avāpya mathurāpurīm \n urumuṇḍābhidhaṃ śailamāruroha mahodyamaḥ a.ka.71.13. mgo cod pan can|vi. mauliśirāḥ — {mgo cod pan can la chos mi bshad} na mauliśirase dharmaṃ deśayiṣyāmaḥ ma.vyu.8613. mgo gcig|ekāṃśaḥ — {mgo gcig tu lung bstan pa} ekāṃśavyākaraṇam abhi.sphu.110ka/797; {mgo gcig tu lung bstan par bya} ekāṃśena vyākartavyam abhi.bhā.237ka/797. mgo gcig tu lung bstan pa|pā. ekāṃśavyākaraṇam, caturvidhavyākaraṇeṣu ekam — maraṇavat, utpattivat, viśiṣṭavat, ātmānyatādivaditi yathāsaṅkhyamekāṃśavyākaraṇādiṣūdāharaṇāni abhi.sphu.110ka/797; dra. {mgo gcig tu lung bstan par bya ba/} mgo gcig tu lung bstan par bya|ekāṃśena vyākartavyam — ‘kiṃ sarvasattvā mariṣyanti’ iti ekāṃśena vyākartavyam ‘mariṣyanti’ iti abhi.bhā.237ka/797. mgo gcig tu lung bstan par bya ba|vi. ekāṃśavyākaraṇīyaḥ, caturvidhapraśneṣu ekaḥ — caturvidho hi praśnaḥ\n ekāṃśavyākaraṇīyaḥ vibhajyavyākaraṇīyaḥ paripṛcchya vyākaraṇīyaḥ sthāpanīyaśca … ‘kiṃ sarvasattvā mariṣyanti’ iti ekāṃśena vyākarttavyam ‘mariṣyanti’ iti abhi.bhā.236kha/797. mgo gcig tu lung bstan par bya ba'i 'dri ba|ekāṃśavyākaraṇīyaḥ praśnaḥ — asti bhikṣava ekāṃśavyākaraṇīyaḥ praśnaḥ abhi.bhā.238ka/800. mgo gcig tu lung du bstan pa|= {mgo gcig tu lung bstan pa/} mgo gcig ma|nā. ekaśīrṣā, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā… ekaśīrṣā nāma nāgakanyā kā.vyū.201kha/259. mgo bcad|= {mgo bcad pa/} mgo bcad pa|vi. śiraśchinnaḥ — śiraśchinne mukhasya vi.sū.13ka/14. mgo bcu gcig pa|vi. ekādaśaśīrṣaḥ — koṭiśatasahasranetro viśvarūpī ekādaśaśīrṣaḥ mahāyogī kā.vyū.227ka/290. mgo bcu pa|nā. daśaśirāḥ, pratyekabuddhaḥ — kasyaiṣa bhadanta stūpa iti \n bhagavānāha, ‘daśaśirasaḥ pratyekabuddhasya’ iti a.śa.70ka/61. mgo lcogs|stavakaḥ lo.ko.443; {me tog gi mgo lcogs} kusumastavakaḥ \n mgo chung|= {mgo chung ba/} mgo chung ba|vi. aśīrṣakaḥ — kharaśūkaraśīrṣāśca dviśīrṣā apyaśīrṣakāḥ vi.sū.5kha/5. mgo 'jug|= {mgo 'jug pa/} mgo 'jug pa|vidhānam, upāyaḥ — vidhānaṃ vidhā, upāya ityarthaḥ abhi.sphu.212kha/988. mgo gnyis pa|vi. dviśīrṣaḥ — kharaśūkaraśīrṣāśca dviśīrṣā apyaśīrṣakāḥ vi.sū.5ka/5. mgo snyung|= {mgo smyung /} mgo snyoms byed par 'gyur|kri. tulayiṣyāmi — {gzhan dag gi rus gong dag dang bdag gi lus}… {nam zhig mgo snyoms byed par 'gyur} kaṅkālaiḥ aparaiḥ saha \n svakāyaṃ tulayiṣyāmi kadā bo.a.8.30. mgo bsnyung|= {mgo smyung /} mgo rten|= {mgo stegs/} mgo stegs|= {ske} grīvā, kaṃdharā — grīvāyāṃ śirodhiḥ kaṃdharetyapi a.ko.2.6.88; = {mgo 'dzin/} mgo thod|= {mgo'i thod pa/} {mgo bo'i thod pa} kapālam, śiro'sthi — {mgo thod mgo yi dum bu dang} kapālaṃ muṇḍakhaṇḍam sa.du.209/208; śiraḥkapālam śrā.bhū./206; śiraskaroṭam — varcaḥprasrāvakuṭyoḥ śivapathikāyāḥ śiraskaroṭervā vi.sū.95kha/114. mgo thon pa|= {rang thub pa} cho.ko.156; dra. {las mgo thon} karmaśūraḥ a.ko.3.1.16. mgo 'thu ba|= {cha 'dzin} sabhikaḥ, dyūtakārakaḥ — sabhikā dyūtakārakāḥ a.ko.2.10.44. mgo dang gos la me 'bar ba lta bu|ādīptaśiraścelopamaḥ ma.vyu.1802; ādīptaśiraścailopamatā — parākramasaṃpannatā ādīptaśiraścailopamatā jñānaparyeṣṭyā śi.sa.107kha/106; = {mgo dang gos la me 'bar ba bzhin/} mgo dang gos la me 'bar ba bzhin|ādīptaśiraścailopamaḥ — bodhiścādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahasrāṇi samudānetavyā śi.sa.35kha/34; = {mgo dang gos la me 'bar ba lta bu/} mgo gdugs ltar 'dug|= {mgo gdugs ltar 'dug pa/} mgo gdugs ltar 'dug pa|vi. chatrākāraśirāḥ — abhirūpo darśanīyaḥ… kanakavarṇaśchatrākāraśirāḥ vi.va.170ka/1.59. mgo 'dren|= {kha lo pa} yantā, sārathiḥ — niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ \n savyeṣṭha(ṣṭhṛ)dakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ a.ko.2. 8.59. mgo rdum|vi. = {skra med} muṇḍaḥ, muṇḍitaḥ — muṇḍastu muṇḍite a.ko.2.6.48. mgo na|= {mgo bo na ba/} mgo nad|śiraḥśūlam — evaṃvidhaṃ me kanyāyāḥ śiraḥśūlaṃ purābhavat a.ka.32.26; śirovyādhiḥ mi.ko.52ka; dra. {mgo bo na ba/} mgo phag gi lta bu|vi. sūkaraśīrṣaḥ ma.vyu.8820. mgo phreng|= {mgo bo'i phreng ba} muṇḍamālā — śataśirobhirmuṇḍamālāvalambinīm vi.pra.116kha/3.35; mi.ko.10ka; {mgo bo dang thod pa'i phreng ba 'dzin pa} muṇḍakapālamālādharaḥ vi.pra.71kha/4.131; dra. {mgo 'phreng /} mgo 'phreng|vi. maulimālyaḥ — tatpādapadmacyutamaulimālyaḥ a.ka.22.96; dra. {mgo phreng /} mgo bo|= {mgo} śiraḥ — śilāmudyamya tasya mahākapeḥ śirasi mumoca jā.mā.285/165; śīrṣam bo.pa.72; mastakaḥ, o kam — dharmam… na śiroveṣṭite vadet… nāvaguṇṭhitamastake bo.a.5.88; muṇḍam vi.pra.71kha/4.131; mūrdhā jā.mā.285/165; mauliḥ — anantasāmantamauliviśrāntaśāsanaḥ a.ka.40.52; karaṅkaḥ śrī.ko.165kha; vaktram — utpalaṃ vakāreṇa \n vaktraṃ rakāreṇa vi.pra.52ka/4.71. mgo bo dang thod pa'i phreng ba 'dzin pa|vi. muṇḍakapālamālādharaḥ — śeṣabhuje kālacakravat praharaṇaḥ muṇḍakapālamālādharaḥ vi.pra.71kha/4.131. mgo bo gdugs ltar 'dug pa|vi. chatrākāraśirāḥ — abhirūpaḥ… kanakavarṇaśchatrākāraśirāḥ a.śa.64ka/56. mgo bo na ba|śirovyathā — yo prāṇāyāmo yoginā kartavyaḥ, sa yāvat… śirovyathāṃ na karoti vi.pra.68ka/4.121; dra. {mgo nad/} mgo bong bu'i lta bu|vi. kharaśīrṣaḥ ma.vyu.8819. mgo bo'i skra|śiroruhaḥ, keśaḥ — reṇuparuṣapralambavyākulaśiroruham jā.mā.374/219. mgo bo'i thod pa|= {mgo thod/} mgo bo'i phyag rgya|pā. śiromudrā, mudrāviśeṣaḥ — brahmaśirasi aṅghuṣṭhādyāścatasraḥ samamukhā dvandvayogenādhomukhā kaniṣṭhā kuñciteti śiromudrā vi.pra.176kha/3.18. mgo bo'i phreng ba|= {mgo phreng /} mgo bo'i phreng bas do shal mdzad|vi. muṇḍamālākṛtahāraḥ — muṇḍamālākṛtahāraṃ sūryasthaṃ tāṇḍavānvitam he.ta.23kha/78. mgo bregs|= {mgo bregs pa/} mgo bregs pa|vi. = {mgo reg} muṇḍaḥ — {'phags pa khyod ci'i phyir mgo bregs} kasmāttvamārya muṇḍaḥ vi.va.344kha/2.147; muṇḍaśirāḥ lo.ko.444; muṇḍitaḥ — vratī vā muṇḍito vā'tha gṛhī vā jñā.si.1.71; muṇḍitaśīrṣaḥ — dṛṣṭvānyataraṃ puruṣaṃ muṇḍitaśīrṣaṃ ca su.pra.58kha/119. mgo 'bar 'bur can|vi. ghāṭāśirāḥ — ye narāḥ… ghā(?ghaṃ)ṭāśirā bahuśirā vi.sū.4kha/5; ghaṭāśirāḥ ma.vyu.8807. mgo mi bsgyur|na śīrṣapracālakam ma.vyu.8552. mgo mi brdze|= {mgo mi g}.{yog} notkṛṣṭikayā ma.vyu.8541. mgo mi zar|= {mgo mi gzar} notsaktikayā ma.vyu.8542. mgo mi gzar|= {mgo mi zar} notsaktikayā ma.vyu.8542. mgo med|= {mgo med pa/} mgo med pa|vi. aśīrṣaḥ — kecidekaśīrṣāḥ … kecidaśīrṣāḥ la.vi.150ka/222; śirohīnaḥ — {mgo med par 'gyur} śirohīno bhavati he.ta.4ka/8. mgo med par 'gyur|kri. śirohīno bhavati — {dgra thams cad kyi mgo med par 'gyur ro} sarve śatravaḥ śirohīnā bhavanti he.ta.4ka/8. mgo med ro|kabandhaḥ, kriyāyuktamapamūrdhakalevaram a.ko.2.8.118; kauṇapāḥ saha nṛtyanti kabandhaiḥ antrabhūṣaṇāḥ kā.ā.2.285. mgo rmongs|= {mgo rmongs pa/} mgo rmongs pa|• saṃ. saṃmohaḥ — tattvānugamajñāneṣu nāstyāvaraṇaṃ vā vimarśo vā… saṃmoho vā ga.vyū.276ka/354; vyāmohaḥ — {mgo rmongs par byed pa} vyāmohanam tri.bhā.160ka/67 \n\n• vi. saṃmūḍhaḥ — {mgo rmongs pa med pa'i sems} asaṃmūḍhacittam ga.vyū.39kha/134; ākulaḥ — {mgo rmongs su bcug pa} ākulīkṛtaḥ vi.va.357ka/2.157. mgo rmongs pa med|= {mgo rmongs pa med pa/} mgo rmongs pa med pa|vi. asaṃmūḍham — {mgo rmongs pa med pa yi sems} asaṃmūḍhacittam ga.vyū.39kha/134. mgo rmongs par byed pa|vyāmohanam — svadoṣapracchādanopāyaḥ paravyāmohanam tri.bhā.160ka/67. mgo rmongs su bcug pa|bhū.kā.kṛ. ākulīkṛtaḥ — taistāvadākulīkṛtau yāvadbhāṇḍaṃ pratiśāmitam vi.va.357ka/2.157. mgo smad|vi. adhomukhaḥ — māraḥ… duḥkhī durmanā vipratisārī adhomukhaḥ la.vi.180kha/275; avāṅmukhaḥ — savrīḍahṛdayastu kiṃcidavāṅmukho babhūva jā.mā.266/154; avanatavadanaḥ — {ngo tsha bas mgo smad} vrīḍāvanatavadanā jā.mā.208/121. mgo smad pa|= {mgo smad/} mgo smos|= {mgo smos pa/} mgo smos pa|bhū.kā.kṛ. udghaṭitam — {mgo smos pas go ba} udghaṭitajñaḥ sū.a.183kha/79. mgo smos pas go ba|vi. udghaṭitajñaḥ, prājñaḥ — ityatasteṣāṃ sumedhasām udghaṭitajñānāṃ prājñānām idamupadiṣṭaṃ mayā abhi.sphu.333ka/1234. mgo smyung|= {mgo snyung} vi. liṅgaśirāḥ — ekanakhasamudrakalekhapakṣahataliṅgaśiraḥ(rāḥ) vi.sū.12ka/13; ma.vyu.8900. mgo gtsang ma|vi. niḥsvāmikā — sasvāmikāsu niḥsvāmikāsu vā kuladharmadhvajarakṣitāsu kāmamithyācāro na syāt śi.sa.93ka/93. mgo 'dzin|= {ske} śirodhiḥ, kaṃdharā — grīvāyāṃ śirodhiḥ kaṃdharetyapi a.ko.2.6.88; = {mgo stegs/} mgo zla ba|= {mgo'i zla ba/} mgo zlum|vi. muṇḍī — jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ta.pa.147kha/21; mauṇḍī — mahāvratadharo mauñjī(ṇḍī) brahmacārī vratottamaḥ vi.pra.156ka/3.105. mgo gzugs|= {pi pi ling rtsa} śiraḥ, pippalīmūlam mi.ko.61kha \n mgo yung bslang|bhramaṇīkṛtam — {bag chags kyis ni mgo yung bslang} vāsanairbhramaṇīkṛtam la.a.181kha/148. mgo reg|vi. = {mgo bregs} muṇḍaḥ — {dge sbyong mgo reg} muṇḍaḥ… bhikṣuḥ a.ka.40.148; muṇḍakaḥ — {dge sbyong mgo reg 'di dag} ime muṇḍakāḥ śramaṇakāḥ vi.va.145kha/1.34; mauṇḍī nā.sa.93. mgo la skyes|= {mgo skyes/} mgo la skyes pa|= {mgo skyes/} mgo la me 'bar ba|= {mgo la zhugs 'bar ba/} mgo la zhugs 'bar ba|vi. = {mgo la me 'bar ba} ādīptaśirāḥ — {mgo la zhugs ni 'bar bas kyang /} {ci yi slad du bsgrub mi bgyid} kathaṃ na nāma kāryaṃ syād ādīptaśirasāpi te śa.bu.85. mgo ling can|= {shing} viṭapī, vṛkṣaḥ śa.ko. 285. mgo srung|= {a ga ru} śiṃśapā, vṛkṣabhedaḥ mi.ko.55ka \n mgo gsig pa|vi. keśāṃsi dhunvan — kecit pāśān bhrāmayantaḥ… urāṃsi tāḍayantaḥ keśāṃsi dhunvantaḥ la.vi.151ka/222. mgon|= {mgon po} nāthaḥ 1. = {bdag po} svāmī — {khyu'i mgon} yūthanāthaḥ a.ka.30.11; nāyakaḥ — {mgon med} anāyakaḥ rā.pa.232ka/125; vināyakaḥ — anāyakasya lokasya dharmanayavināyakapratilābhasaṃjñī ga.vyū.244kha/327; netā — ahaṃ hi netā vṛṣavatprajānām jā.mā.156/91; bandhuḥ — {bdag cag mgon med khyod mgon lags} tvaṃ no bandhurabandhūnām jā.mā.361/211 2 = {sangs rgyas} buddhaḥ — ato mamārthāya parārthacittā gṛhṇantu nāthā idamātmaśaktyā bo.a.2.7 3. = {skyabs} trāṇam, śaraṇam — saḥ … trāṇānveṣī śaraṇānveṣī paritrāṇānveṣī śi.sa.45ka/43; parāyaṇam — parāyaṇaṃ tvaṃ śaraṇaṃ ca me mune jā.mā.353/207; parāyaṇatā — {mgon med pa rnams la mgon no} parāyaṇatā aparāyaṇeṣu śi.sa.157ka/151. mgon skyabs|sānāthyam — {mgon skyabs kyi khyad par} sānāthyaviśeṣāt jā.mā.5/2. mgon bcas|= {mgon dang bcas pa} vi. sanāthaḥ — anāthaśāleva bhavopapattirantarvatīstrīvadaśuddhasattvāḥ \n tadgarbhavatteṣvamalaḥ sa dhāturbhavanti yasmin sati te sanāthāḥ ra.vi.1.122. mgon bcas pa|= {mgon bcas/} mgon po|= {mgon} nāthaḥ 1. = {bdag po} svāmī — {mgon po 'bral ba bzod par bgyi} sahiṣye virahaṃ nātha kā.ā.2.150 2. = {sangs rgyas} buddhaḥ — nākasmāt… smitamupadarśayanti nāthāḥ a.śa.4kha/3; nāyakaḥ — {chos tshul mgon po 'dir yang bshad du gsol} deśehi nāyaka iha dharmanayam la.a.56kha/1. mgon po 'jam dbyangs|nā. = {'jam dbyangs} mañjunāthaḥ, bodhisattvaḥ, mañjuśrīḥ — yadā ca draṣṭukāmaḥ syām… paśyeyaṃ mañjunātham bo.a.10. 53. mgon po nag po|nā. mahākālaḥ — {mgon po nag po'i sgrub thabs} mahākālasādhanam ka.ta.3304. mgon po shAkya thub pa|nā. śākyanāthaḥ, buddhaḥ — {mgon po shAkya thub pa nyid kyis gsungs pa ni} śākyanāthena bhāṣitam sa.du.133ka/132. mgon ma mchis pa|vi. = {mgon med} anāthaḥ; anāthagataḥ — mūḍhā adeśika anāthagatāḥ rā.pa.252kha/154. mgon med|= {mgon med pa} vi. anāthaḥ — anāthānāṃ ca duḥkhitānāṃ kṛpaṇānāmapratiśaraṇānāṃ sanāthakriyayā bo.bhū.150kha/194; anāyakaḥ — anāyakasya lokasya dharmanayavināyakapratilābhasaṃjñī ga.vyū.244kha/327; duḥkhitānanāyakān jātivyādhijarāmṛtyumarditān rā.pa.232ka/125; aparāyaṇaḥ — parāyaṇatā aparāyaṇeṣu śi.sa.157ka/151. mgon med khyim|= {mgon med gnas khang} anāthaśālā — nārī yathā kācidanāthabhūtā vasedanāthāvasathe virūpā… anāthaśāleva bhavopapattiḥ ra.vi.108ka/65. mgon med gnas khang|= {mgon med khyim} anāthaśālā — ayaṃ kāyaḥ… āgantukāgāravatsarvaduḥkhanivāsaḥ, anāthaśālāvadaparigṛhītaḥ śi.sa.129kha/125. mgon med pa|= {mgon med/} mgon med pa dang skyabs med pa dang rten med pa'i sems kyi bsam pa|pā. anāthātrāṇāpratiśaraṇacittāśayatā, daśacittāśayeṣu ekaḥ — daśa cittāśayānupasthāpayati \n katamān daśa ? yaduta anāthātrāṇāpratiśaraṇacittāśayatāṃ ca… mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19. mgon med pa la zas sbyin pa|= {mgon med zas sbyin/} mgon med par gyur|= {mgon med par gyur pa/} mgon med par gyur pa|vi. anāthībhūtaḥ — te rodituṃ pravṛttāḥ, ‘hā kaṣṭamanāthībhūtaṃ rājagṛhanagaram’ a.śa.47ka/40. mgon med zas sbyin|nā. anāthapiṇḍadaḥ, gṛhapatiḥ — anāthapiṇḍadena gṛhapatinā śrutam vi.va.141ka/1.30; bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme kā.vyū.200ka/258. mgon med zas sbyin gyi kun dga' ra ba|nā. anāthapiṇḍadasyārāmaḥ, ārāmaḥ — bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme kā.vyū.200ka/258; ma.vyu.4111. mgon yod|= {mgon yod pa/} mgon yod pa|vi. sanāthaḥ — sanāthaścāyaṃ janakāya īdṛśena prajāpālakena a.śa.91ka/82. mgo'i glog pa|= {mgo glog} *utpikā, rogabhedaḥ — {ut+pi kA dang u pya d+ha}: {mgo'i glog pa} mi.ko.52kha; {ut+pi ka glo ba'i glog pa/} {mgo'i glog pa} ma.vyu.9541; *upyadhaḥ mi.ko.52kha; *uvyadhaḥ ma.vyu.9543; *utphakā ma.vyu.9542. mgo'i rgyan|= {mgo rgyan} mūrdhābharaṇam ma.vyu.6041. mgo'i thod|= {mgo thod/} mgo'i thod pa|= {mgo thod/} mgo'i thod la me 'bar ba lta bu|• vi. dīptaśiraścailopamaḥ \n\n• saṃ. dīptaśiraścailopamatā — eṣa mārṣāḥ śreṣṭhidārakaḥ anena vīryārambheṇa… etayā dīptaśiraścailopamatayā… kalyāṇamitrāṇi parimārgamāṇaḥ ga.vyū.306kha/394. mgo'i dum bu|muṇḍakhaṇḍam — {mgo thod mgo yi dum bu dang} kapālaṃ muṇḍakhaṇḍam sa.du.209/208. mgo'i gdengs ka|= {gdengs ka} phaṇaḥ — atha khalu mucilindanāgarājaḥ svabhavanānniṣkramya tathāgatasya kāye saptakṛdbhogena pariveṣṭya phaṇaiśchādayati sma la.vi.181kha/276. mgo'i nad|= {mgo nad/} mgo'i zla ba|mārgaśīrṣaḥ, mārgaśīrṣamāsaḥ — savargaḥ mārgaśīrṣapuṣyayoḥ vi.pra.54kha/4.85. mgo'u chung|= {mgo chung ba/} mgor|= {mgo ru} ādau — {bzhugs zhes bya ba'i tshig gi mgor/} /{e waM tshig gis rnam brgyan pa} vijahārapadamādau evaṃpadavibhūṣitam gu.si.2.35. mgor thog ltung ba|śirasi vidyutpātaḥ vi.pra.129kha/. mgor skyes|= {mgo skyes/} mgos|= {mgo yis/} mgos btud|vi. nataśirāḥ — {drang srong mgos btud phyag 'tshal} vande ṛṣe nataśirāḥ vi.va.215kha/1.92. mgyogs|= {mgyogs pa/} mgyogs 'gro|• vi. = {mgyogs par 'gro ba} vi. śīghragāmī — manovadapratihataśīghragāmitvānmanomaya ityucyate la.a.87kha/34; raṃhaḥ — {shin tu mgyogs 'gro rta yis} aśvenātiraṃhasā a.ka.68.11; javanaḥ mi.ko.50ka \n\n• saṃ. 1. = {rta} turaṅgaḥ, aśvaḥ — bālāhākhyaṃ vijitapavanaṃ taṃ prakṛṣṭaṃ turaṅgam a.ka.6.189; ghoṭake pītituragaturaṃgāśvaturaṃgamāḥ \n vājivāhārvagandharvahayasaindhavasaptayaḥ a.ko.2.8.43 2. syadaḥ, vegaḥ — raṃhastarasī tu rayaḥ syadaḥ \n javo'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam \n\n satvaraṃ capalaṃ tūrṇamavilambitamāśu ca a.ko.1.1.66. mgyogs 'gro dang ldan|= {mgyogs 'gro dang ldan pa/} mgyogs 'gro dang ldan pa|vi. śīghragāmī — sāraṅgaḥ śīghragāmikṣaralaghuviṣayastrastacitto'tibhītaḥ vi.pra.165kha/3.142. mgyogs 'gro ma|nā. vegagāminī, kācit strī — śīghragāya dadau vīṇāṃ tatsakhī vegagāminī a.ka.14.97. mgyogs pa|• saṃ. 1. = {myur ba} javaḥ — {mgyogs pas myur du 'gro ba la} javena vrajatostūrṇam a.ka.14. 98; vegaḥ — {rlung gi mgyogs pa} pavanasya vegaḥ a.ka.96.1; {ri dwags ltar mgyogs} mṛgavegaḥ a.ka.66.33; śīghram — {mgyogs pa nyid} śīghratā abhi.bhā.3.14; lāghavam — bhavatu nāma kramabhāve'pi lāghavakṛto yaugapadyavibhramaḥ ta.pa.186ka/834; tvaritam — raṃhastarasī tu rayaḥ syadaḥ \n javo'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam \n\n satvaraṃ capalaṃ tūrṇamavilambitamāśu ca a.ko.1.1.66 2. vegaḥ, pravāhaḥ — {chu bo mgyogs pa khyer bzhin du} nadīvegenohyamānaḥ a.ka.32.14 \n\n• vi. drutaḥ — atha drutāśvavegoparamātpapāta jā.mā.292/169; upadrutaḥ — yadupadrutapradrutānavasthitapracārasya vānaramārutasadṛśasya śi.sa.131kha/127; javanaḥ — javanān puruṣān saṃpreṣayet sa.pu.41ka/72; tarasvī — tarasvī tvarito vegī prajavī javano javaḥ a.ko.2.8.73; mi.ko.50ka \n\n• kri.vi. = {mgyogs par} srāk mi.ko.68ka; dra. {mgyogs par/} mgyogs par|kri.vi. = {myur du} āśu — {mgyogs par 'jug pa} āśuvṛttiḥ ta.pa.7kha/460; kṣipram — aram (= {myur du}) iti kṣipram, jhagiti (= {skad cig gis}) iti yāvat ta.pa.170ka/797; javāt — {bdag ni mgyogs par 'gro bar bya} javādapasarāmyaham a.ka.89.41; javena — {mgyogs par 'gro ba dang 'ong ba} javena gacchati cāgacchati ca bo.bhū.37ka/42; tūrṇam — {dga' bo mgyogs par gang du 'gro} nanda tūrṇaṃ kva gamyate a.ka.10.69; a.ka.50.9; drutam — tamāyāntaṃ drutaṃ dṛṣṭvā a.ka.30.44; tvaritam — {mgyogs par song} tvaritaṃ yayau a.ka.89.98. mgyogs pas|tarasā — tarasā {shugs kyis sam mgyogs pas} ma.vyu.6852. mgyogs su|kri.vi. satvaram — rohike gaccha me hāraṃ gṛhāt satvaramāhara a.ka.7.3. mgyogs pa nyid|śīghratā — karmaṇā ṛddhiḥ karmarddhiḥ, tasyā vegaḥ karmarddhivegaḥ śīghratā abhi.bhā.3. 14. mgyogs pa'i mchog|javataraḥ lo.ko.458. mgyogs pa'i shugs|nā. vegajavā, kinnarakanyā — anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā… vegajavā nāma kinnarakanyā kā.vyū.202kha/260. mgyogs pa'i shes rab|vi. javanaprajñaḥ, śrāvakasya ma.vyu.1103. mgyogs par 'gro|= {mgyogs 'gro/} mgyogs par 'gro ba|= {mgyogs 'gro/} mgyogs par 'jug pa|āśuvṛttiḥ — {mgyogs par 'jug pas cig car 'khrul pa} āśuvṛttyā sakṛdbhrāntiḥ ta.pa.19ka/485; śīghravṛttiḥ — nānāvidhārthacintārūpe vikalpe samutpadyamāne śīghravṛttirastīti na kramavyavasāyaḥ prāpnoti ta.pa.7kha/460. mgyogs par bya|kri. javeta — {mgyogs par mi bya} na javeta vi.sū.57kha/72. mgyogs par 'byung ba|āśūtpattiḥ — {mgyogs par 'byung ba'i stobs kyis} āśūtpattibalāt ta.pa.7kha/460; utpattilāghavam — yadi nāma vijñānasyotpattilāghavād yaugapadyavibhramo bhavati iti ta.pa.186ka/834. mgyogs me|ulkā — {khyogs}….... {mgyogs mes ni sna drangs} śivikām… ulkāṃ ca purastānnīyamānām vi.va.155ka/1.43. mgrin|= {mgrin pa/} mgrin sgyur|svaravikāraḥ — gāne \n yatra tatra tadabhiprāyeṇa svaravikāre \n vādane vāditrasya vi.sū.53ka/68. mgrin sngon|1. nīlakaṇṭhaḥ \ni. = {rma bya} mayūraḥ — tālaiḥ śiñjāvalayasubhagairnartitaḥ kāntayā me yāmadhyāste divasavigame nīlakaṇṭhaḥ suhṛdvaḥ me.dū.348ka/2.18; nā.nā.278kha/116 \nii. = {dbang phyug chen po} śivaḥ a.ko.1.1.31 2. nīlagrīvaḥ, vidyārājaḥ — abjakule ca vidyārājaḥ \n tadyathā bhagavān dvādaśabhujaḥ… nīlagrīvaḥ ma.mū.95kha/7; dra. {mgrin pa sngon po/} {mgrin pa sngon po can/} mgrin sngon can|= {mgrin sngon/} mgrin bcu|= {'bod 'grogs} daśagrīvaḥ, rāvaṇaḥ — atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya la.a.57ka/2; daśamukhaḥ — gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasandheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ me.dū.346kha/1.62. mgrin nye|upakaṇṭhaḥ, nikaṭaḥ — {u pa kaN+ThaH mgrin nye ste/} {kha thug la khad zer ba lta bu} mi.ko.17kha \n mgrin snyan|= {khu byug} kalakaṇṭhaḥ, kokilaḥ cho.ko. 158/rā.ko.2.55. mgrin nag|1. = {dbang phyug chen po} kālakaṇṭhaḥ, śivaḥ cho.ko.158/rā.ko.2.19 2. kālakaṇṭhakaḥ, dātyūhapakṣī — dātyūhaḥ kālakaṇṭhakaḥ a.ko.2. 5.21. mgrin gnas|vi. kaṇṭhasthaḥ ba.vi.161kha/2. mgrin pa|1. kaṇṭhaḥ — tataścaturlagnātmakaṃ vāmadakṣiṇamadhyakaṇṭhaṃ śikhigalamiti trikaṇṭham vi.pra.30ka/4.2; {mgrin pa'i bug pa} kaṇṭharandhram vi.pra.96kha/3.13; galaḥ — {de bzhin rna ba mgrin dpung pa/} {rus pa'i dum bus rnam par brgyan} karṇe gale tathā bāhau asthikhaṇḍairvibhūṣitam gu.si.7.20; grīvā — mānuṣyamatidurlabham \n mahārṇavayugacchidrakūrmagrīvārpaṇopamam bo.a.4.2; kandharā — na kandharā kāyaḥ \n na śiraḥ kāyaḥ bo.pa.232 2. = {bum pa'i} grīvā — iha kalaśāḥ garbhavṛttena dvyaṣṭāṅghulā uktāḥ… ṣaḍaṅghulagrīvāḥ vi.pra.96kha/3.13. mgrin pa'i bar|ākaṇṭhaḥ — puṇyarasāyanaṃ piba haṭhādākaṇṭhamutkaṇṭhitaḥ a.ka.60.27. mgrin pa 'gags|= {mgrin pa 'gags pa/} mgrin pa 'gags pa|vi. dīnakaṇṭhaḥ — mārgapranaṣṭa iva kṣuttarṣaśramaviṣādadīnakaṇṭhaḥ sasvaraṃ prarudan jā.mā.55/33. mgrin pa sngon po|nā. nīlagrīvaḥ, kṣapācaraḥ — atha nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ \n pradīptanetro yatrāste rakṣasāṃ pañcabhiḥ śataiḥ a.ka.6.74; dra. {mgrin sngon/} {mgrin pa sngon po can/} mgrin pa sngon po can|vi. nīlakaṇṭhaḥ — {'phags pa spyan ras gzigs dbang phyug mgrin pa sngon po can} nīlakaṇṭhāryāvalokiteśvaraḥ ka.ta.3431; dra. {mgrin pa sngon po/} {mgrin sngon/} mgrin pa cung zad bskyogs pa|vi. īṣadvalitakandharaḥ — ete īṣadvalitakandharāḥ… hariṇāḥ nā.nā.265kha/21. mgrin pa do shal bcas|hārikaṇṭhaḥ vi. 1. hārānvitakaṇṭhaḥ śrī.ko.180ka; rā.ko.5.532 2. = {khu byug} kokilaḥ rā.ko.5.532. mgrin pa nas bzung ba|kaṇṭhagrahaḥ — prathamasaṅgamotkaṇṭhitapriyākaṇṭhagraha iva nā.nā.265ka/15. mgrin pa zlum pa|vi. vartulakaṇṭhakam, sāsnārahitam — gāṃ dṛṣṭvā'yamaraṇyānyāṃ gavayaṃ vīkṣate yadā \n bhūyo'vayavasāmānyabhājaṃ vartulakaṇṭhakam \n\n tadā ta.sa.56ka/543. mgrin pa yangs pa|vi. vipulakaṇṭhaḥ — yadā ca te pretasattvāstadudakamāsvādayanti, tadā te vipulakaṇṭhā bhavanti kā.vyū.206ka/263. mgrin pa'i 'khor lo|pā. (taṃ.) kaṇṭhacakram, dehasthacakrabhedaḥ — prakaṭaśikhinaḥ kaṇṭhacakram… dvādaśa cakrāṇi vakṣyamāṇe vaktavyānīti aṣṭādaśacakraniyamaḥ vi.pra.230ka/2.25. mgrin pa'i rgyan|= {mgul rgyan} kaṇṭhabhūṣā, kaṇṭhābharaṇam — graiveyakaṃ kaṇṭhabhūṣā a.ko.2.6.104. mgrin pa'i chu skyes|pā. (taṃ.) kaṇṭhābjam — hṛdaye dharmakāyaḥ, kaṇṭhābje sambhogakāyo'dhidevatā kāyabhedena vi.pra.231ka/2.27. mgrin pa'i bug pa|kaṇṭharandhram, ghaṭādeḥ — aṣṭāṅghulaṃ bhāgatrayaṃ kṛtvā bhāgadvayena kaṇṭharandhram vi.pra.96kha/3.13. mgrin par srog phyin pa|vi. kaṇṭhagataprāṇaḥ — ārtaṃ kaṇṭhagataprāṇaṃ parityaktaṃ svabāndhavaiḥ nā.nā.284ka/158. mgrin byung|vi. = {mgrin pa las byung ba} kaṇṭhyaḥ, kaṇṭhodbhavaśabdādiḥ — {aku ha ka mgrin byung gang} akuhakāśca ye kaṇṭhyāḥ vi.pra.80kha/4.168. mgrin dmar|raktagrīvaḥ 1. pakṣiviśeṣaḥ śa.ko. 287; mo.ko.861 2. rākṣasaḥ cho.ko.158; mo.ko. 861; = {mgrin dmar can} bo.ko.485. mgrin mdzes|= {mgrin bzang /} mgrin bzang|nā. sugrīvaḥ, vidyārājaḥ — abjakule ca vidyārājñaḥ \n tadyathā bhagavān dvādaśabhujaḥ … sugrīvaḥ ma.mū.95kha/7. mgrin ring|1. dīrghagrīvaḥ \ni. = {rnga mong} uṣṭraḥ cho.ko.158/rā.ko.2.721 \nii. nīlakrauñcaḥ rā.ko. 2.721; = {khrung khrung} bo.ko.485; = {khrung khrung cang shes} cho.ko.158 2. dīrghakaṇṭhakaḥ, vakapakṣī rā.ko. 2.720 3. = {shing rta mo} cho.ko.158 4. = {bzhad} bo.ko.485. mgron|1. ātithyam — iti sa mahātmā tāsāṃ dharmātithyaṃ cakāra jā.mā.331/193; = {mgron gces/} {mgron cha} 2. = {mgron po/} mgron khang|atithiśālā śa.ko.288. mgron gyi bsnyen bkur|atithisaparyā — kathamatithisaparyāṃ śikṣitāḥ śākhino'pi nā.nā.265kha/20. mgron gces|ātithyam — tāḥ saṃpūjya smarodāraṃ supriyaṃ priyadarśanāḥ \n tasyābhilāṣapraṇayairātithyamiva cakrire a.ka.6.159; dra. {mgron/} {mgron cha/} mgron cha|ātithyam — so'bravīdvihitātithyaṃ nṛpatiṃ praṇataṃ muniḥ a.ka.24.42; dra. {mgron/} {mgron gces/} mgron cha byas pa|vihitātithyam — so'bravīdvihitātithyaṃ nṛpatiṃ praṇataṃ muniḥ a.ka.24.42. mgron gnyer|= {mgron du gnyer ba/} mgron gnyer ba|= {mgron du gnyer ba/} mgron du gnyer|= {mgron du gnyer ba/} mgron du gnyer ba|= {mgron gnyer} \n\n• kri. nyamantrayat — tamādarādgṛhapatirbhojanāya nyamantrayat a.ka.21.13 saṃ. nimantraṇam — {zas ni mgron gnyer ba'i} bhojananimantraṇe a.ka.6.15; upanimantraṇam, dra. {mgron du gnyer bar bya} vi.sū.71ka/88 \n\n• bhū.kā.kṛ. = {mgron du bos pa} nimantritaḥ — {zas la mgron gnyer} bhoktuṃ nimantritaḥ a.ka.9.52; pūrvanimantritaṃ cittamanupālayamānaḥ śi.sa.17ka/17; upanimantritaḥ a.ka.9.88; adhivāsitaḥ — sa tayā bharturādeśād gṛhibhaktyādhivāsitaḥ a.ka.18.8; pravāritaḥ — {mgron du gnyer ba dang ldan pa} pravāritavān vi.sū.46ka/58; kṛtātithyaḥ — prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ a.ka.19.44. mgron du gnyer ba dang ldan pa|vi. pravāritavān — vinā maryādāsthāpanena pravāritavato'nyathā… vi.sū.46ka/58. mgron du gnyer ba las ring du 'dug pa'i ltung byed|pā. (vina.) pravāritārthātisevāyāṃ prāyaścittikam, prāyaścittikabhedaḥ vi.sū.46ka/58. mgron du gnyer bar bya|upanimantraṇam — pādadhāvanenopanimantraṇam vi.sū.71ka/88. mgron du bod pa|1. = {mgron du gnyer ba} upanimantraṇam ma.vyu.9357 2. naimittikam — bhagavataḥ kāśyapasya pravacane daśavarṣasahasrāṇi vaiyāvṛtyaṃ kṛtaṃ bhaktaistarpaṇairyavāgūpānairnityakairnaimittikairdīpamālābhiḥ a.śa.194kha/180. mgron du bos|= {mgron du bos pa/} mgron du bos pa|• saṃ. \ni. nimantraṇam — adhivāsayed bhaktopanimantraṇamantargṛhe'pi vi.sū.34kha/43; gu.si.6.85/81; upanimantraṇam jā.mā.56/33; vi.sū.79kha/96 \nii. pravāraṇā — {so sor mgron du bos pa bdag gir bya'o} svīkuryāt pratyekapravāraṇām vi.sū.46ka/58 \niii. nimantraṇakam — grahaṇe'pyanyasya svīkaraṇaṃ duḥbhikṣo yāvat saṃpattinimantraṇakānām vi.sū.34kha/44; ma.vyu.5763; mi.ko.40kha \n\n• bhū.kā.kṛ. = {mgron du bos zin} nimantritaḥ — jagadadya nimantritaṃ mayā sugatatvena sukhena ca bo.a.3.33; upanimantritaḥ — anvākrāmedupanimantritaḥ puṇyakāmena navamācchinnadaśāt parāhatyānityatāmanasikāreṇa vi.sū.42ka/53. mgron du bos zin|= {mgron du bos pa/} mgron du bya ba'i bkur sti|atithisatkāraḥ — atha sa rājā tam… kṛtātithisatkāram jā.mā.310/180. mgron du ma bos pa|vi. animantritaḥ — duṣkṛtamanimantritabhojane vi.sū.16kha/18. mgron pa|sārthaḥ, vaṇiksamūhaḥ — tvayā sārthasya madhye gantavyam vi.va.355kha/2.156. mgron po|= {mgron} 1. = {glo bur du 'ongs pa} atithiḥ, āgantukaḥ — svayametya karomi tvāṃ pratyastaśaraṇātithim a.ka.43.14; abhyāgataḥ — sukhasattramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam bo.a.3.32 2. = {lam bgrod} pathikaḥ, pathagantā — pathikayānavāhanacaraṇairavinyastamārgasīmāntalekhe jā.mā.290/169; pānthaḥ — mohamārge saṃsaratāṃ nṛṇām \n kṣaṇapratiśraye kāye pānthānāṃ nijavāsanā a.ka.89. 50. mgron bu|= {'gron bu} kapardakaḥ ma.vyu.9374; kapardikā ma.vyu.5994; {'bu 'gron bu'am de'i rus la'ang} cho.ko.158. mgron bos|= {mgron du bos pa/} mgron bya|ātitheyam — tvadyogyamasti na ca kiṃcidihātitheyamasmānnivartitumatastava yuktamagre jā.mā.179/103. mgron bya'i tshig|nimantraṇā — sa cānupaśyannapi taṃ durātmā nimantraṇāmapyakaronna tasya jā.mā.420/247. mgron byar rung ba|vi. ātitheyaḥ — samadhigatamidaṃ mayātitheyam jā.mā.54/32. 'gag|= {'gag pa/} 'gag 'gyur|= {'gag par 'gyur ba/} 'gag pa|• kri. nirudhyate — skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante la.a.71ka/19; sattvaḥ… niruddho vā nirotsyate vā nirudhyate vā a.sā.42kha/24 \n\n• saṃ. nirodhaḥ — {'gag pa dang skye ba} nirodhotpādaḥ sū.a.216kha/122; layaḥ — avidyādikrameṇaiva… ekaikasya nirodhena layaṃ yāti paraḥ paraḥ a.ka.67.55; tyāgaḥ — {brjod pa 'gag pa} abhidhātyāgāt ta.pa.6kha/458 \n\n• kṛ. \ni. bhū.kā.kṛ. niruddhaḥ — sattvaḥ… niruddho vā nirotsyate vā nirudhyate vā a.sā.42kha/24; nirodhitaḥ — {srog 'gag pa na} prāṇe nirodhite vi.pra.63ka/4.110 \nii. va.kā.kṛ. = {'gag pa na} nirudhyamānam — nirudhyamāne kāritraṃ dvau hetū kurutaḥ abhi. ko.2.63. 'gag pa na|va.kā.kṛ. nirudhyamānam — cakṣurutpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacit saṃnicayaṃ gacchati abhi.bhā.241kha/813. 'gag par|nivārayitum — pratyakṣāderadarśanamātreṇa nivārayitumaśakyatvāt ta.pa.291kha/1046. 'gag pa med|= {'gag pa med pa/} 'gag pa med pa|anirodha: — {'gag pa med pa'i chos nyid} anirodhadharmatā sa.du.175/174. 'gag pa med pa'i chos nyid can|anirodhadharmatā — praṇidhānasiddhiranirodhadharmatā sa.du.175/174. 'gag par 'gyur|= {'gag par 'gyur ba/} 'gag par 'gyur ba|• kri. = {'gag par 'gyur/} {'gag 'gyur} \ni. (varta.) nirudhyate — na hyatrotpadyate kiṃcitpratyayairna nirudhyate la.a..88kha/35; śīryate — śīryate dṛṣṭamātreṇa na cennāśaṃ samāpnuyāt gu.sa.126kha/78; nirodhayati — nirodhayatyuparamannārūpye jīvitaṃ manaḥ abhi.ko.2.15 \nii. (bhavi.) nirotsyate — ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante la.a.71ka/19 \n\n• va.kā.kṛ. nirudhyamānaḥ — nirudhyamāno mārgastu prajahāti tadāvṛtim abhi.ko.6.77; abhi.bhā.42ka/130. 'gag par byed|kri. nirodhayati — vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti sa.pu.53ka/93. 'gag par byed pa|= {'gag par byed/} 'gag med|nā. 1. aniruddhaḥ, mahāśrāvakaḥ — mahāśrāvakāḥ śāriputramaudgalyāyanamahākāśyaparevatasubhūtyaniruddha…pramukhāḥ ga.vyū.290ka/12 2. = {'gag pa med pa/} 'gag bzhin pa|va.kā.kṛ. nirudhyamānam — ihāyamutpādaḥ parikalpyamānaḥ nirudhyamānasya anityatānugatasya vartamānasya vā parikalpyate pra.pa.67. 'gags|= {'gags pa/} 'gags gyur|= {'gags par gyur pa/} 'gags 'gyur|= {'gags par 'gyur/} 'gags pa|• kri. nirasyate — sāmprataṃ svabhāvavādino nirasyante ta.pa.181ka/79 \n\n• saṃ. nirodhaḥ — tannirodhamatyantasukhapāramitāṃ nādhigacchanti ra.vi.92kha/33; nyā.ṭī.73ka/191; uparodhaḥ — {dbang po 'gags pa} indriyoparodhaḥ ra.vi.99ka/46; pratikṣepaḥ — evaṃvidhānāmapi taṃ pratikṣepaṃ pradhārayet vi.sū.5ka/5; tyāgaḥ — {rjod par byed pa 'gags pas} abhidhānatyāgena ta.pa.6kha/458; rodhaḥ — {chu 'gags pa} mūtrarodhaḥ mi.ko.52kha \n\n• bhū.kā.kṛ. = {'gags zin} ruddhaḥ — {'gro ba dang 'ong ba rnams ni 'gags par byas} akārayat… ruddhagamāgamām a.ka.24. 122; niruddham — yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante bo.bhū.198kha/266; saṃruddhaḥ — {mig ni mchi mas 'gags pa} bāṣpasaṃruddhalocanaḥ a.ka.23.49. 'gags pa med pa|vi. anirodhaḥ — sarvadharmānirodhatvāt prajñāpāramitā anirodhā kau.pra.142kha/95. 'gags pa'i bdag nyid|vi. nirodhātmakaḥ — tasya ca vijñānādinirodhātmakasya taruṣvasambhavāt nyā.ṭī.73ka/191. 'gags par gyur|= {'gags par gyur pa/} 'gags par gyur pa|bhū.kā.kṛ. niruddhaḥ — udakapṛthvīdhātubhirniruddhairanye dhātavo viśuddhā bhavanti vi.pra.59kha/4.104. 'gags par 'gyur|kri. nirudhyate — teṣāmutpadyate bhrāntiḥ pratyayaiśca nirudhyate la.a.161ka/111. 'gags med|= {'gags pa med pa/} 'gags zin|bhū.kā.kṛ. niruddhaḥ ta.pa.; dra. {'gags pa/} 'gam pa|bhakṣaṇam, dra. {'gam par gyur} bhakṣayati vi.va.363ka/2.163. 'gam par gyur|kri. bhakṣayati — {phub ma 'gam par gyur to} vusaplāvī bhakṣayati vi.va.363ka/2.163. 'ga'|1. = {'ga' yang} kaścit — {mgon med skye bo 'ga'} anātho janaḥ kaścit jñā.si.2.8; kācit ra.vi.1.121; kiṃcana — astu bhayaṃ yadyahaṃ nāma kiṃcana bo.a.9.57; katipayaḥ — {nyin 'ga'} katipayadinam a.ka.54.14 2. = {'ga' tshe} kadācit — {khyad par 'phags par bgyi ba la/khyod} {la thang lhod 'ga' ma byung} viśeṣotkarṣaniyamo na kadācidabhūttava śa.bu. 21. 'ga' kho na zhig|kasyacideva — araṇāvihāriṇaḥ sattvānāṃ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṃ pratiharanti sū.a.256kha/176. 'ga' kho nar|kvacideva — na hi kiṃcidanuṣṭhānaṃ niṣphalaṃ kasyacit kvacideva pra.a.5kha/7. 'ga' tsam|yaḥ kaścit — {man ngag ldan pa 'ga' tsam ste} sāmnāyāḥ santi ye kecit pra.vi.2.8; ekaḥ — {zas 'ga' tsam byin nas} ekabhikṣāmapi dattvā abhi.sphu.174ka/922. 'ga' tshe|= {'ga' zhig gi tshe} kadācit — yataḥ kadācit siddhā'sya pratītirvastunaḥ kvacit pra.vā.2.70. 'ga' yang|1. kaścit — na hi kaścidajñāto'rthaḥ prakāśyate pra.a.14.3/30; kiñcit — ahameva na kiṃciccedbhayaṃ kasya bhaviṣyati bo.a.9.57; kaścana — viśeṣo'spaṣṭasāmānyo na ca kaścana vidyate ta.pa.9kha/465; yasya kasyacit — {'ga' yang bkur ba la sbyar bar mi bya'o} nānayane yasya kasyacinniyuñjīta vi.sū.70kha/87 2. = {'gar yang} kvacit — {der mi bgrod dang bgrod bya med/} {bgrod par 'gyur ba 'ga' yang med} na tatra gantā gamanaṃ gamyate yatra vā kvacit gu.si.3.55/47. 'ga' la|= {'gar yang} kvacit — aniṣpannātmatattvastu naiva vyāpriyate kvacit ta.sa.5kha/78; kutracit — {'bras bu 'ga' la} kutracit phale ta.pa.219kha/909; kasyacit — atyantanaṣṭo yo granthaḥ pratibhātyeva kasyacit \n mayā kṛta iti prāptābhimānasya kṣatasmṛteḥ pra.a.8.5/16. 'ga' la yang|= {'gar yang /} {'ga' zhig na} kvacit — karttā kaścit kvacid granthe svāṃ kṛtiṃ kathayannapi ta.sa.102ka/898. 'ga' las|kutaścit — tasmānna prekṣāvadbhiḥ kvacit pravarttitavyaṃ na nivarttitavyaṃ vā kutaścit pra.a.12.5/25. 'ga'i yang|kasyacit — tasmādartha evāyambhūto nāsya grahaṇe vyāpāraḥ kasyaciditi kathaṃ pramāṇam pra.a.15.5/33. 'ga' da|= {ga dA} gadā, astraviśeṣaḥ — yamapālapuruṣā asimusalabhindipālatomaragadācakratriśūlādīn upasaṃgṛhya kā.vyū.204kha/262. 'ga' zhig|1. kaścit — {'ga' zhig de ltar shes pa ni} evaṃ jānāti cet kaścit jñā.si.2.5; kiñcit — subhāṣitāni… kusumānīva kānicit a.ka.53.10; kācit pra.vā.2.199; kimapi — bho vayasya priyaṃ kimapi āsannaṃ nivedayati nā.nā.265ka/17; katipayaḥ — sabhāyāṃ tasyotkarṣaṃ katipayapadaṃ pratyayaṃ darśayāmaḥ a.ka.39.30; viralaḥ — viśeṣārtaḥ parasyārtau viralo jāyate janaḥ a.ka.51. 38 2. = {'ba' zhig} ekaḥ — yathaiko rājapuruṣaḥ pramathnāti mahājanam śi.sa.88ka/87; kevalaḥ — anyathā kevalaṃ ‘tadabhāve na bhavati’ ityupadarśane'nyasyāpi tatrābhāve sandigdhamasya sāmarthyam vā. nyā.148.5.2/16. 'ga' zhig gi|kasyacit he.bi.59/139.4; ekeṣām — dharmaḥ… prayātyekeṣāṃ tu śravaṇapathamakliṣṭamanasām ra.vi.4.41. 'ga' zhig gi tshe|= {'ga' tshe/} {'ga' zhig tshe} kadācit — kutaḥ… puruṣasya kadācit pratyakṣaḥ, apratyakṣaśca; yena kadācidasyānumānamupalabdhiḥ, kadācit pratyakṣam, kadācidāgamaḥ , vā.nyā.150.3.5/43; kathañcit — rāgādayo hi yadā vāsanābalād bhavati tadā yasya yatra janmāntarasaṅgatā vāsanā tatraiva tasya prabodhaḥ kathañcit kadācit kenacit hetuneti pra.a.116ka/124. 'ga' zhig gi yang|kasyacit ta.pa.\n 'ga' zhig gis|kenacit — jñātā dharmādayo vai te kenacid vacanād ṛte ta.sa.125kha/1085. 'ga' zhig tu|= {'ga' zhig na} kvacit — pūrvaṃ kaścit kvacit pradeśaviśeṣe vahnidhūmaviśeṣau pratyakṣeṇa gṛhītvā ta.pa.34ka/516; kadācit vā.nyā. 150.3.5/43; = {'ga' zhig gi tshe/} 'ga' zhig tu yang|= {'ga' zhig tu/} 'ga' zhig na|= {'ga' zhig tu} kvacit — pratipattṛpratyakṣe kvacideva pradeśa iti dharmī nyā.ṭī.49kha/101. 'ga' zhig tshe|= {'ga' zhig gi tshe} kadācana — tasmātsarvasya bhāvasya na vināśaḥ kadācana pra.a.74kha/82. 'ga' zhig la|= {'ga' zhig na/} {'ga' zhig tu} kvacit — yadapi sattvādikaṃ kvacidasarvajñe dṛṣṭam ta.pa.282kha/1029; kutracit — kutracit phala iti arthaniścayādau ta.sa.103ka/909; kasmiṃścit — kvacit kadācit kasmiṃścidbhavanto niyatāḥ ta.sa.6ka/81; keṣāñcit — keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ ra.vi.1.161; kaṃcit prati — jñānotpādanayogyaśca kāṃścit prati bhavatyayam ta.sa.95ka/841. 'ga' zhig las|kutaścit — yattvahamapi kutaścitsamupānīya bhagavataḥ pradīpaṃ dadyām vi.va.168ka/1.57; pra.vā.2.32. 'ga' zhig las kyang|kutaścit — mayā… sūktaratnaṃ tu na kutaścidupārjitam a.ka.107.12. 'gar|= {'ga' la/} 'gar yang|= {'ga' la yang} kvacit vi.pra.127ka/. 'gar 'gar|vi. gadgadaḥ — {mchi mas 'gar 'gar} aśrugadgadaḥ a.ka.64.229. 'gal|= {'gal ba/} 'gal 'gyur|= {'gal bar 'gyur ba/} 'gal bcas|vi. virodhī — yugapacchucyaśucyādisvabhāvānāṃ virodhinām \n jñānamekadhiyā dṛṣṭaṃ na viruddhā vidhā hi te ta.sa.132ka/1121. 'gal brjod|= {'gal ba brjod pa/} 'gal nyid|= {'gal ba nyid/} 'gal ba|• kri. (aka.; avi.) 1. (varta.) virudhyate — taccaitat kṣaṇikapakṣa virudhyate ta.pa.246kha/208; bādhyate lo.ko.461; bādhate — iti śarāvādidṛṣṭānta ekaprakṛtikatvaṃ bādhate vā.ṭī.110kha/78 2. (vidhau) vyāhanyeta — ‘buddhibhedānna caikatvaṃ rūpādīnāṃ prasajyate’ iti, tadvyāhanyeta ta.pa.45ka/539 \n\n• saṃ. 1. virodhaḥ — {khas blangs pa dang 'gal ba} abhyupagamavirodhaḥ; {mngon sum dang 'gal ba} pratyakṣavirodhaḥ ta.pa.236ka/187; {bdag nyid la byed pa 'gal ba'i phyir ro} svātmani kāritravirodhāt tri.bhā.166kha/86; atikramaḥ — {bka' dang 'gal ba} ājñātikramaḥ jā.mā.220/129; {chos dang 'gal ba} dharmātikramaḥ jā.mā.151/88; vyatikramaḥ — {chos dang 'gal ba} dharmavyatikramaḥ jā.mā.153/89; samatikramaḥ lo.ko.462; vyāghātaḥ — {phan tshun 'gal ba} parasparavyāghātaḥ pra.a.49kha/56; vyāhatiḥ — {rang gi tshig dang 'gal ba} svavacanavyāhatiḥ ta.pa.71kha/595; atisāraḥ — {'gal ba dang bcas pa} sātisāraḥ bo.bhū.86kha/110; vyalīkam — {tshul dang 'gal bas} nītivyalīkena jā.mā.95/56; uparodhaḥ pra.vṛ.194.1/73; bādhanam — bhrāntiśca vastuvittiścetyetadanyonyabādhanam pra.a.178ka/193; pratirodhaḥ ma.vyu.608 2. (pā.) virodhaḥ \ni. padārthānāṃ virodhaḥ — dvividho hi padārthānāṃ virodhaḥ \n avikalakāraṇasya bhavato'nyabhāve'bhāvād virodhagatiḥ; śītoṣṇasparśavat \n parasparaparihārasthitalakṣaṇatayā vā bhāvābhāvavat nyā.bi.3.72 75; ekatvānekatvayośca parasparaparihārasthitilakṣaṇo virodhaḥ ta.pa.603 \nii. alaṅkārabhedaḥ — {'gal zla sgrub byed slad du ni/} {gang du dngos po 'gal ba rnams/} {yang dag 'grogs par rab bstan pa/} {de ni 'gal ba bshad} viruddhānām padārthānāṃ yatra saṃsargadarśanam \n virodhasādhanāyaiva sa virodhaḥ smṛtaḥ kā.ā.2.330. 3. (pā.) viruddhaḥ, trividhahetvābhāseṣu ekaḥ — dvayo rūpayorviparyayasiddhau viruddhaḥ \n kayordvayoḥ ? sapakṣe sattvasya, asapakṣe cāsattvasya \n yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ nyā.bi.3.81 83. 4. (pā.) viruddham, rūpakabhedaḥ — {pad+ma rnams ni mi zum zhing /} {nam mkha' la yang mi 'gro/} {khyod gdong zla bas bdag gi ni/} {srog rnams 'phrog pa nyid du blta/} {zla ba'i bya ba bya min dang /} {gzhan gyi bya ba'i bya ba 'dir/} {yang dag bstan te de yi phyir/} {'gal ba zhes bya'i gzugs can no} na mīlayati padmāni na nabho'pyavagāhate \n tvanmukhendurmamāsūnāṃ haraṇāyaiva paśyati \n\n akriyā candrakāryāṇāmanyakāryasya ca kriyā \n atra sandarśyate tasmādviruddhannāma rūpakam kā.ā.2.82, 83 5. saṃkulam, parasparaparāhatavākyam — atha saṃkulakliṣṭe parasparaparāhate a.ko.1.6.19 6. avamānanam — sarvāḥ kriyāstava hitapravaṇāḥ prajānāṃ tatrāvamānanavidhernaradeva ko'rthaḥ jā.mā.125/73 7. viruddhatā — anyathā parasparaviruddhatā śāstrāṇāṃ na syāt pra.a.6ka/7; virodhitā — virodhitāpi dṛśyayoreva vastunoḥ siddhyati, nādṛśyayoḥ ta.pa.286ka/1035 \n\n• vi. virodhī — tadā'nalādayaḥ śītādīnāṃ kathaṃ virodhino bhaveyuḥ ta.pa.239ka/193; uparodhī — {bde dang 'gal ba'i dka' thub nags} sukhoparodhīni tapovanāni jā.mā.65/38; viparītaḥ — vedārthaviparītā hi teṣvarthāḥ pratipāditāḥ ta.sa.102ka/898; vidhuraḥ — dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ ra.vi.113ka/74; atisāriṇī — {'dul ba dang 'gal ba} vinayātisāriṇī bo.bhū.97kha/124 \n\n• bhū.kā.kṛ. viruddhaḥ — {grang ba dang 'gal ba me} śītasyāgnirviruddhaḥ ta.pa.240kha/196; {'gal ba dag ni spyod byed pa} ācaranti viruddhāni gu.si.9.2; bādhitam lo.ko.462; parāhatam — {phan tshun 'gal ba} parasparaparāhataḥ ta.pa.86ka/624; vyāhatam — {phan tshun 'gal ba} parasparavyāhatam pra.a.47kha/54. 'gal bar|nirvoḍhum he.bi.144.13/71. 'gal ba bsgrub par ma byas pa|aviruddhavidhānam — {'gal ba bsgrub par ma byas par/} {gzhan ni ldog par rigs ma yin} nāviruddhavidhāne ca yuktamanyanivarttanam ta.sa.122kha/1066. 'gal ba can|vi. virodhī — yugapacchucyaśucyādisvabhāvānāṃ virodhinām ta.sa.118kha/1021; virodhinī — pariṇāmavirodhinyaḥ sarvāḥ saṃsāravṛttayaḥ a.ka.47.22. 'gal ba brjod|= {'gal ba brjod pa/} 'gal ba brjod pa|= {rtsod pa} vivādaḥ — sāpavādavivādena cakrurdveṣākulāḥ kalim a.ka.21.58; varṣāvarṣavivādena saṃgharṣo'bhūttayormithaḥ a.ka.50.18. 'gal ba nyid|= {'gal nyid} viruddhatā — tadviruddhatayā dīpre pradīpe timiraṃ yathā ta.sa.121kha/1052; viruddhatvam — pratyakṣeṇa viruddhatvaṃ prāgeva pratipāditam ta.sa.84ka/774; virodhitā — svarūpeṇa hyavasthānāmanyonyasya virodhitā ta.sa.11kha/135; virodhitvam — tulyaṃ virodhitvaṃ jñānājñānatvayoḥ ta.sa.82kha/762. 'gal ba rtogs pa|virodhagatiḥ, virodhavyavasāyaḥ ta.sa.17kha/196. 'gal ba dang 'gog pa thams cad yang dag par zhi bar byed|pā. sarvanirodhavirodhasaṃpraśamanaḥ, samādhiviśeṣaḥ ma.vyu.606. 'gal ba dang bcas pa|= {'gal bcas/} 'gal ba ma yin pa|kri. = {'gal ba min/} {'gal min} na virudhyate — jñānaṃ hi puruṣādhāraṃ tadbhedānna virudhyate ta.sa.82kha/762; sa.du.231/230. 'gal ba mi 'khrul ba|= {'gal ba mi 'khrul ba can/} 'gal ba mi 'khrul ba can|pā. viruddhāvyabhicārī, hetvābhāsabhedaḥ — viruddhāvyabhicāryapi saṃśayaheturuktaḥ \n sa iha kasmānnoktaḥ ? anumānaviṣaye'sambhavāt nyā.bi.3.110 111; nyā.ṭī.83ka/224; ‘anityaḥ śabdaḥ, kṛtakatvād, ghaṭavad’ iti kṛte kaścid viruddhāvyabhicāriṇamāha, ‘nityaḥ śabdaḥ śrāvaṇatvācchabdatvavad’ iti ta.pa.36kha/521. 'gal ba min|= {'gal ba ma yin pa/} 'gal ba med|= {'gal ba med pa/} 'gal ba med pa|• kri. = {'gal ba med} na virudhyate — sāmānyabhedavācyatvamapyeṣāṃ na virudhyate ta.sa.39ka/402; na duṣyati — niṣpradeśo'pi cātmā … śarīra eva gṛhṇātītyevamuktaṃ na duṣyati ta.sa.80ka/741 \n\n• saṃ. \ni. avirodhaḥ — asti paryāyo'vasthā śaktiriti, tenāvirodha iti cet vā.ṭī.88ka/46; apratirodhaḥ — {'thun pa dang 'gal ba med pa zhes bya ba'i ting nge 'dzin} anurodhāpratirodho nāma samādhiḥ ma.vyu.608; anuparodhaḥ pra.vṛ.194.1/73 \nii. avirodhitā — śaktyaśaktyornarāṇāṃ tu bhedāttatrāvirodhitā ta.pa.155ka/763 \n\n• vi. avirodhī — buddhimattvāt pradhānasya sarvamasyāvirodhi cet ta.pa.215ka/147; avirodhinī — kevalā'pi manobuddhiryadevamavirodhinī ta.sa.70kha/662; aviruddhaḥ — mitre bhavamaviruddhaṃ sattveṣu yaccetaḥ, tanmaitraṃ cetaḥ ma.pra.132; atiryak — {gtam sna tshogs dang 'gal ba med par bya'o} anānātiryakkathassyāt vi.sū.10kha/11. 'gal ba med pa can|vi. avirodhī; avirodhinī — taddehasya vināśe'pi manodhīratadāśrayā \n svopādānabalenaiva varttamānā'virodhinī ta.sa.70kha/661. 'gal ba dmigs pa|pā. viruddhopalabdhiḥ — yatra yadviruddhavastusamavadhānam, na tatra tadaparamavasthitimāsādayati, yathā dīprapradīpaprabhāprasarasaṃsargiṇi dharaṇitale timiram \n asti ca doṣagaṇaviruddhanairātmyadarśanasamavadhānaṃ pratyakṣīkṛtanairātmyadarśane puṃsīti viruddhopalabdhiḥ ta.pa.295kha/1054. 'gal ba zhes bya'i gzugs can|pā. viruddharūpakam, rūpakabhedaḥ kā.ā.2.82--- 83; dra. {'gal ba/} 'gal ba yin|kri. = {'gal ba/'gal} {yin} 1. virudhyate — hrasvādibhedastu nityatvādervirudhyate ta.sa.78kha/731; nānātmanā hi vaicitryamekatvena virudhyate ta.sa.63kha/600; duṣyati — evamukte'pi duṣyati ta.sa.92kha/836 2. viruddhyeta — ‘artho'narthaśca’ iti, tadapi viruddhyeta ta.pa.215ka/901. 'gal ba yod pa ma yin pa|vi. avirodhī; avirodhinī — yadi pratyakṣato jātirna pratīyeta kevalāt \n vacanādapi naivāsyāḥ pratītiravirodhinī pra.a.9kha/11. 'gal ba la mi 'khrul ba|= {'gal ba mi 'khrul ba can/} 'gal ba'i chos dang 'dre ba|= {'gal ba'i chos dang ldan pa} viruddhadharmasaṅgaḥ, viruddhadharmasaṃsargaḥ — viruddhadharmasaṅgaśca vastūnāṃ bhedalakṣaṇam ta.sa.63kha/601; = {'gal ba'i chos dang 'brel ba/} 'gal ba'i chos dang ldan pa|• saṃ. viruddhadharmasaṃsargaḥ — na hyekasyāvṛtatvamanāvṛtatvaṃ ceti yugapadviruddhadharmasaṃsargo yuktaḥ ta.pa.73kha/600; viruddhadharmasaṅgaḥ ta.pa.219kha/908; viruddhadharmādhyāsaḥ ta.pa.223ka/162 \n\n• vi. viruddhadharmādhyāsitam — yat parasparaviruddhadharmādhyāsitaṃ na tadekaṃ bhavati, yathā gomahiṣam ta.pa.265ka/246; = {'gal ba'i chos dang 'dre ba/} {'gal ba'i chos dang 'brel ba/} 'gal ba'i chos dang 'brel ba|viruddhadharmasaṅgaḥ — viruddhadharmasaṅgo hi bahūnāṃ bhedalakṣaṇam ta.sa.6kha/88; = {'gal ba'i chos dang ldan pa/} {'gal ba'i chos dang 'dre ba/} 'gal ba'i chos 'dre ba|= {'gal ba'i chos dang 'dre ba/} 'gal ba'i chos ldan|= {'gal ba'i chos dang ldan pa/} 'gal ba'i gtan tshigs|viruddho hetuḥ — viruddhahetusaṃsūcanādviruddhaḥ \n tatra viruddho hetuḥ ta.pa.38ka/524; {'gal ba'i gtan tshigs ltar snang ba} viruddho hetvābhāsaḥ lo.ko.462. 'gal ba'i don|viruddhārthaḥ — tadviruddhārthasādhanapravṛttatvāt vā.ṭī.51kha/3; {'gal ba'i don gyi gsal byed} viruddhārthadīpakam kā.ā.2.109. 'gal ba'i don gyi gsal byed|pā. viruddhārthadīpakam, dīpakabhedaḥ — {rlung gis gtsubs pa'i chu thigs can/} {sprin gyis lus med dag gi ni/} {a ba le pa 'phel bar byed/} {rngul gyi dag ni sel bar byed/} {'dir ni sprin gyi tshig dag dang /} {a ba le pa'i tshig dag gis/} {bya ba 'gal bar ldan pa de/} {'gal ba'i don gyi gsal byed do} avalepamanaṅgasya vardhayanti balāhakāḥ \n karśayanti tu gharmasya mārutodbhūtaśīkarāḥ \n\n avalepapadenātra balāhakapadena ca \n kriye viruddhe saṃyuktaṃ tadviruddhārthadīpakam kā.ā.2.109. 'gal ba'i dpe|pā. virodhopamā, upamābhedaḥ — {'dab brgya pa dang ston zla dang /} {khyod kyi gdong dang gsum po ni/phan} {tshun rnam par 'gal zhes pa/} {de ni 'gal ba'i dper brjod do} śatapatraṃ śaraccandrastvadānanamiti trayam \n parasparavirodhīti sā virodhopamoditā kā.ā.2.33. 'gal ba'i 'bras bu dmigs pa|pā. viruddhakāryopalabdhiḥ, anupalabdhibhedaḥ — sākṣāt trividhā svabhāvakāraṇavyāpakānupalabdhirnidiṣṭā… adṛṣṭeḥ śeṣānupalabdhayaḥ pāramparyeṇa sūcikā… viruddhakāryopalabdhiḥ ta.pa.285kha/1035; viruddhakāryopalambhaḥ vā.ṭī.62kha/16. 'gal ba'i gzugs can|pā. viruddharūpakam, rūpakabhedaḥ kā.ā.2.83; dra. {'gal ba/} 'gal ba'i lam|unmārgaḥ — {'dul dang 'gal ba'i lam} vinayonmārgaḥ jā.mā.99/59; vipathaḥ mi.ko.143ka \n 'gal bar 'gyur|= {'gal bar 'gyur ba/} 'gal bar 'gyur ba|• kri. = {'gal bar 'gyur/} {'gal 'gyur} virudhyate — sattveṣu hitakāritvāt… dveṣo virudhyate tvasya sarvasattveṣu sū.a.189ka/86; ta.sa.67ka/627; bādhitaṃ bhavati — idaṃ ca sūtrapadaṃ bādhitaṃ bhavati ‘yānīmāni brāhmaṇa pañcendriyāṇi…’ abhi.bhā.85ka/1199; vyāhatiḥ syāt — tajjñeyaḥ śabda ityevaṃ parā syād vyāhatistava ta.sa.91ka/823 \n\n• vi. sapatnaḥ — yaśaḥsapatnairapi karmabhirjanaḥ samṛddhimanvicchati nīcadāruṇaiḥ jā.mā.49/28. 'gal bar brjod|= {'gal bar brjod pa/} 'gal bar brjod pa|vivādaḥ — ekārthayoge hi sadā vivādaḥ dvayorhi bhogaiḥ kalireva mūrtaḥ a.ka.22.90. 'gal bar spyod pa|vyutthānam, virodhācaraṇam — vyutthānaṃ pratirodhe ca virodhācaraṇe'pi ca a.ko.3.3.118. 'gal bar bya ba|kṛ. virodhayitavyam — tataḥ śāstramabhyupagamya na virodhayitavyam pra.a.234.2/508. 'gal bar byas|= {'gal bar byas pa/} 'gal bar byas pa|bhū.kā.kṛ. virodhitam — kathaṃ punaridaṃ sūtram… virodhitaṃ bhavati abhi.sphu.118kha/814; laṅghitam — yeṣu me'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ bo.a.2.61. 'gal bar byed|= {'gal bar byed pa/} 'gal bar byed 'dod pa|vi. virodhayitukāmaḥ — teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām a.sā.45kha/26. 'gal bar byed pa|• kri. = {'gal byed} avajñāsyati — yaḥ… nṛpasyājñāmavajñāsyati jā.mā.126/73 \n\n• saṃ. virodhaḥ — teṣāṃ… vigrahā vivādā virodhāḥ punarevāntardhāsyanti a.sā.45kha/26 \n\n• vi. ativartī — {tshul dang bka' khrims las 'gal bar byed} śīlamaryādātivartinām jā.mā.125/72. 'gal bar sems pa|vi. viruddhacittakaḥ ba.vi.165ka \n 'gal bas khyab pa dmigs pa|= {'gal bas khyab par dmigs pa/} 'gal bas khyab par dmigs pa|= {'gal bas khyab pa dmigs pa} pā. viruddhavyāptopalabdhiḥ, anupalabdhibhedaḥ — etenaiva prakāreṇārthakriyopayogānupayoganivṛttyanivṛttyādiṣu svabhāvahetuviruddhavyāptopalabdhayo yojyāḥ vā.ṭī.88ka/45; ye saṅketāpekṣārthaprakāśanā na te nityasambandhayoginaḥ, yathā gāvyādiśabdāḥ \n saṅketāpekṣārthaprakāśanāśca gavādayo laukikavaidikāḥ śabdā iti viruddhavyāptopalabdhiḥ ta.pa.198ka/862. 'gal bya|= {'gal bar bya ba/} 'gal byed|= {'gal bar byed pa/} 'gal 'bras|= {'gal ba'i 'bras bu} viruddhakāryam — iṣṭaṃ viruddhakārye'pi deśakālādyapekṣaṇam vā.ṭī.62kha/16. 'gal mi 'gyur|kri. na virudhyate — {de dag ji ltar 'gal mi 'gyur} kathaṃ tanna virudhyate jñā.si.9.2. 'gal me|=‘{mgal me}’ ityasyāśuddhapāṭhaḥ, dra. ma.vyu.2832. 'gal med|= {'gal ba med pa/} 'gal tshabs can|vi. sātisāraḥ — {'gal tshabs can du 'gyur ro} sātisāro bhavati vi.va.144ka/1.33; bhikṣuranadhīṣṭo dharmaṃ deśayati sātisāro bhavati vi.va.140kha/2.86. 'gal tshabs can du 'gyur|kri. sātisāro bhavati — na bhikṣuṇā… mukhābhyavahāryaṃ pādenākramitavyam \n ākrāmati sātisāro bhavati vi.va.144ka/1.33; bhikṣuranadhīṣṭo dharmaṃ deśayati sātisāro bhavati vi.va.140kha/2.86. 'gal zla|• saṃ. virodhaḥ — {'gal zla sgrub byed slad du ni/} {gang du dngos po 'gal ba rnams/} {yang dag 'grogs par rab bstan pa/} {de ni 'gal ba bshad} viruddhānām padārthānāṃ yatra saṃsargadarśanam \n virodhasādhanāyaiva sa virodhaḥ smṛtaḥ kā.ā.2.330 \n\n• vi. pratidvandviḥ — pratidvandvitvātpradīpavat tamo'pi svaparātmagataṃ vyāpāraṃ kariṣyati ma.pra.63. 'gal yin|= {'gal ba yin/} 'gas|1. = {'gas pa} 2. = {'ga' yis/} 'gas kyang|= {'ga' yis kyang} kenacit — samudāyāt parastveko naiva kenacidīkṣyate pra.a.19ka/22. 'gas pa|• kri. (varta.; saka.; bhavi. {dgas pa/} bhūta. {bags pa/} vidhau {khos}) sphuṭati — {de'i tshe mgo}… {'gas so} tadā mūrdhā sphuṭati he.ta.4ka/8 \n\n• bhū.kā.kṛ. bhinnaḥ — ārtā bhītāstrastā udvignamanaso bhinnahṛdayāḥ ma.mū.101kha/11; niruddhaḥ — {gang gi tshe dbugs rngub pa 'gas pa} yadā āśvāse niruddhe śrā.bhū., pṛ.223. 'gas par 'gyur|kri. \ni. sphuṭati — atha na vā gacchati, mūrdhānamasya sphuṭati ma.mū.209kha/229 \nii. sphuṭet — asya hṛdayaṃ sphuṭet la.vi.181ka/275. 'gas par byed pa|kṣurakaḥ, dehasthavāyubhedaḥ — asmin kāye vāyuḥ… tadyathā ūrdhvaṃgamā vāyavo'dhogamāḥ… kṣurakāḥ śi.sa.137kha/133. 'gi wang|= {gi wang /} 'gi hang|= {gi wang /} 'gi'u wang|= {gi wang /} 'gu ga|vāgurā — {'khor ba'i 'gu ga las bkrol nas} saṃsāravāgurāyā mocayitvā a.śa.114ka/103; {'di rnams}…{'khor ba'i 'gu ga las thar bar byed par gyur cig} etān saṃsāravāgurāyā mocayeyam a.śa.115ka/104. 'gug pa|= {'gugs pa/} 'gug par byed pa|kubjīkaraṇam — svabhāvālambanākāraparicchedi hi pratyakṣaṃ tṛṇasyāpi na kubjīkaraṇe samartham pra.a.12.2/24. 'gugs|= {'gugs pa/} 'gugs 'gyur|= {'gugs par 'gyur/} 'gugs pa|• kri. (varta., bhavi. {dgug/} bhūta. {bkug/} vidhau {khug}) karṣati — aho nāṭyaṃ manaḥ karṣati a.ka.66.86; {pho nya mos kyang mdza' bo 'gugs} dūtyaśca karṣanti… priyān kā.ā.2.313; ākṛṣyate — dvitrīn vārān samuccārya dhruvamākṛṣyate kṣaṇāt gu.sa.120kha/66 \n\n• saṃ. 1. ākarṣaṇam — aṅkuśākarṣaṇam ma.mū.249kha/283; karṣaṇam — {legs 'gugs} saṃkarṣaṇaḥ a.ko.1.1.19; kṛṣṭiḥ śrī.ko.177ka; ākarṣaḥ — dyūte'kṣe śāriphalake'pyākarṣaḥ a.ko.3.3.221; ākṣepaḥ — {'bras 'gugs pa'i nus} phalākṣepaśaktiḥ ta.sa.66ka/622; āharaṇam — tataḥ kumārāharaṇe punastāṃ vilāsavallīṃ visasarja rājā a.ka.65.45; nilayanam — {bya gag spar nas 'gugs pa'i} kukkuṭasyotpātya nilayane vi.sū.23ka/28 \n\n• bhū.kā.kṛ. ({'gug} ityasyāḥ bhūta. ma.ko.) ākṛṣṭaḥ — {sna tshogs kyog brgyas 'jig rten 'gugs/} {gzung dka' smad 'tshong ma yin no} nānābhaṅgiśatākṛṣṭalokā veśyā na durdharāḥ kā.ā.3. 117; a.ka.30.26; ākuñcitaḥ — na kasya kurute kāntiḥ kautukākuñcitaṃ manaḥ a.ka.68. 24; ākṣiptam — {'gugs pa min} anākṣiptam ta.sa.66ka/620; upayācitaḥ — {'gugs pa dgag par mi bya'o} na upayācito vidhārayet vi.sū.10ka/11. 'gugs pa min pa|bhū.kā.kṛ. anākṣiptam — anākṣiptānyabhedena bhāva eva tathocyate ta.sa.66ka/620. 'gugs par bgyid|kri. vikarṣati — sukhāśā deva bhūtāni vikarṣati tatastataḥ jā.mā.232/136. 'gugs par 'gyur|kri. ākṛṣyati — anena krodhamantreṇa mahādevādayaḥ surāḥ… ākṛṣyanti gu.sa. 122ka/69; ākṛṣyate — pāśavajrāṅkuśadharaḥ… vajrasattvo mahārājo dhruvamākṛṣyate gu.sa.122kha/70. 'gugs par byed|= {'gugs par byed pa/} 'gugs par byed pa|• kri. karṣati — {bung ba yis/} {mig nas bzung ste 'gugs par byod} nigṛhya netre karṣanti… alinaḥ kā.ā.3.13; kṛṣyate — {ji ltar rna bar chu zhugs pa/} {chu gzhan dag gis 'gugs par byed} karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate he.ta.16ka/50; ānayati — mahākrodharājā yamāntako nāma yamarājānamapi ghātayati, ānayati ma.mū.101kha/11 \n\n• saṃ. \ni. ākarṣaṇam — o~{M h+'u}~{M swA hA} ākarṣaṇam om hūṃ svāhā he.ta.3kha/6 \nii. kubjīkaraṇam — svabhāvālambanākāraparicchedi hi pratyakṣaṃ tṛṇasyāpi na kubjīkaraṇe samartham pra.a.21ka/24 \n\n• va.kā.kṛ. ānayat — na cārthadeśaṃ puruṣamupasarpayadarthaṃ vā puruṣadeśamānayat tatprāpakaṃ bhavati ta.pa.237kha/946. 'gugs byed|= {'gugs par byed pa/} 'gugs byed ma|nā. ākarṣaṇī, vidyārājñī — tārā sutārā… ākarṣaṇī… candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96ka/7. 'gud pa|=(?) = {rdzongs} yautakam — yautakam {khud pa'am rdzongs/} {'gud pa'am rdzangs pa} ma.vyu.5323. 'gum|= {'gum pa/} 'gum du stsal ba|kri. praghātyate lo.ko.463. 'gum du stsal bar bgyi|kṛ. praghātayitavyam lo.ko.463. 'gum pa|• kri. maraṇaṃ bhavati lo.ko.463 \n\n• saṃ. = {'chi ba} mṛtyuḥ — {'di na mchis pa 'gum par nges ma mchis} naikāntiko mṛtyuriha sthitasya jā.mā.241/139; prāṇaviyogaḥ — ayaṃ cūḍāmaṇiḥ… na kathaṃcinmanoharāyā deyo'nyatra prāṇaviyogāt vi.va.210kha/1.85; jīvitād vyaparopaḥ — na cecchāmyenaṃ jīvitād vyaparopayitum a.śa.31kha/27 naṣṭaḥ — {'gum pa las bsos pa} naṣṭopalabdhaḥ śa.bu.17. 'gum par|jīvitād vyaparopayitum — na cecchāmyenaṃ jīvitād vyaparopayitum a.śa.31kha/27. 'gum pa las bsos pa|vi. naṣṭopalabdhaḥ — {srog chags 'gum pa las bsos pa rnams la} naṣṭopalabdheṣu prāṇeṣu śa.bu.17. 'gums|kri. *vihantu — {'gro mang rdog pas bdag gi spyir 'tshog gam/} {'gums kyang mi bsdo} kurvantu me mūrdhni padaṃ janaughā vighnantu vā bo.a.6.125. 'gums pa|= {'gums/} 'gul|= {'gul ba/} 'gul ba|• kri. 1. (varta.) kampate — mahān bhūmicālo'bhūt… ṣaḍvikāramaṣṭādaśamahānimittaṃ kampate prakampate saṃprakampate a.sā.451ka/255; prakampati — bhūḥ prakampati ma.mū.210ka/229; calayati — araghaṭṭaṃ yathaikāpi padikā puruṣeritā \n sakṛtsarvaṃ calayati jñānamekakṣaṇe tathā abhi.a. 7.2 2. (bhūta.) akampat — ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat prākampat saṃprākampat la.vi.30ka/39; calati sma — yadā śarīraṃ prachoḍayati tadā siṃhaladvīpaṃ calati sma kā.sū.225ka/287 \n\n• saṃ. kampaḥ — yadā kampo mahābhayo loko tatra śaṅkā prajāyate ma.mū.199ka/213; kampanam — {yal ga 'gul ba} śākhākampanam vi.sū.30ka/38; vikampanam — drumāśca puṣpaṃ sasṛjurvikampanāt jā.mā.89/53; calaḥ — niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt bo.a.8.48; calanam — nakṣatreṣveva dṛśyante calanaṃ vasudhātale ma.mū.199ka/214; spandaḥ — nanu cāpalādikamacāpalatvāt tadabhyāsato bhavati aspandamandatādilakṣaṇāt pra.a.49ka/56; praspandaḥ — kṣaṇamapyekaṃ naiva praspandavad bhavet ta.sa.27ka/290 \n\n• bhū.kā.kṛ. 1. kampitaḥ, bhūkampabhedaḥ ma.vyu.3001; mi.ko.33kha 2. ākampitaḥ — kṣititalacalanādākampite jā.mā.116/68; saṃcalitaḥ — kadalīpatreva saṃcalitāḥ kā.sū.234kha/297; ādhūtaḥ — vellitapreṅkhitādhūtacalitākampitā dhute a.ko.3.1.85. 'gul bar gyur pa|bhū.kā.kṛ. calitaḥ — {'gul bar gyur pa'i so} dantaścalitaḥ lo.ko.464. 'gul ma yin|acalaḥ lo.ko.464. 'geg|udbandhanam, ūrdhvalambanam — udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ \n nighnanti kecidātmānam bo.a.6.36; tato rajjuṃ gṛhītvā avarakaṃ praviṣṭā udbandhanahetoḥ a.śa.214kha/198. 'geg thag|pāśaḥ — apare kathayanti pāśaśchettavyam vi.va.283kha/1.100. 'geg par|udbandhitum — {bdag nyid 'geg par brtsams pa} ātmānamudbandhitumārabdhaḥ vi.va.191kha/1.66. 'gegs|1. vighnaḥ — {'gegs med} nirvighnaḥ a.ka.21.40; vibandhaḥ lo.ko.464; pratibandhaḥ lo.ko.464 2. udbandhaḥ; dra. {'gegs te shi ba} udbadhya mṛtam vi.va.283kha/1.100 3. = {'gegs pa/} 'gegs te|udbadhya — {'gegs te shi ba} udbadhya mṛtam vi.va.283kha/1.100. 'gegs pa|• kri. = {'gegs} niṣidhyate — tat kimiti niṣidhyate ‘na cānyaccihnamasti vaḥ’ ityanena ta.pa.201ka/869; pratiṣidhyate — tatra gaureva vaktavyo nañā yaḥ pratiṣidhyate ta.sa.35kha/370; dra. {'gegs pa yin/} {'gegs par 'gyur/} {'gegs par byed pa} ({o yin}) \n\n• saṃ. niṣedhaḥ — na tu samyagjñānasya kṛtakahetukatvaniṣedhaḥ ta.pa.171ka/799; niṣedhanam ta.sa.36kha; pratiṣedhaḥ, dra. {'gegs par byed pa} pratiṣedhayati ta.pa.257ka/230; bādhā, dra. {'gegs pa yin} bādhyate ta.pa.134kha/719; apanayaḥ — {'gegs par byed} apanayaḥ kriyate ta.pa.141ka/734 \n\n• vi. udbandhakaḥ — {rang gi gzugs brnyan 'gegs pa zhig bris} ātmapratibimbakamudbandhakaṃ likhitam vi.va.283ka/1.100 \n\n• bhū.kā.kṛ. \ni. ruddhaḥ — {rlung tshub kyi/} {rdul gyis nam mkha' 'gegs pa bzhin} vātālīrajoruddhamivāmbaram a.ka.39.89 \nii. udbaddhaḥ — tena prabhinnenātmā udbaddhaḥ vi.va.283kha/1.100. 'gegs pa yin|kri. bādhyate — so'pyanena pratyakṣeṇa virudhyamāno bādhyate ta.pa.134kha/719; dra. {'gegs pa/} {'gegs par 'gyur/} {'gegs par byed pa} ({o yin}) \n 'gegs par 'gyur|kri. niṣetsyate — tadapi pramāṇalakṣaṇaparīkṣāyāṃ niṣetsyate ta.pa.285ka/282; niṣidhyeta — {gang gis de 'gegs par 'gyur} yena sā niṣidhyeta ta.pa.255kha/984; dra. {'gegs pa/} {'gegs pa yin/} {'gegs par byed pa} ({o yin}) \n 'gegs par 'gyur ba|= {'gegs par 'gyur/} 'gegs par byed|= {'gegs par byed pa/} 'gegs par byed pa|• kri. = {'gegs par byed} pratiṣedhati — yadi parābhyupagataṃ svadharmādharmamātrajñaṃ pratiṣedhati tadā ta.pa.261kha/993; pratiṣedhayati — tadevaṃ svapakṣaṃ vyavasthāpya sarvathetyādinā parapakṣaṃ pratiṣedhayati ta.pa.257ka/230; nirasyati — apohata iti pratikṣipati, pramāṇatvena nirasyatītyarthaḥ ta.pa.225kha/920; niṣidhyate — hetoḥ prāmāṇyaṃ niṣidhyate ta.pa.37kha/523; niṣedhaḥ kriyate ta.pa.; pratiṣidhyate — nanu kenaitaduktam ‘aśakyaṃ kurvantīti’ yenaitat pratiṣidhyate bhavatā ta.pa.149kha/25; apanayaḥ kriyate — taiśca saṃyogavibhāgaistasya sthirasya vāyorapanayaḥ kriyate ta.pa.141ka/734; dra. {'gegs pa/} {'gegs pa yin/} {'gegs par 'gyur} \n\n• saṃ. niṣedhanam, o nā naivamiti nirdeśe niṣedhasya niṣedhanam ta.pa.335kha/386 \n\n• vi. niṣedhakam — {'gegs par byed pa'i tshad ma} niṣedhakaṃ pramāṇam ta.pa.125ka/700. 'gegs par byed pa'i tshad ma|niṣedhakaṃ pramāṇam — evaṃ bāhyārthaniṣedhakaṃ pramāṇamabhidhāya ta.pa.125ka/700. 'gegs par byed pa yin|kri. niṣedhaṃ karoti — na dṛśyate ityanupalambhena sadvyavahāraniṣedhaṃ karoti ta.pa.184ka/829; dra. {'gegs par byed pa/} 'gegs par byed yin|= {'gegs par byed pa yin/} 'gegs med|vi. nirvighnaḥ — bhavanti yatprasādena nirvighnāścittavṛttayaḥ a.ka.21.40. 'gegs med pa|= {'gegs med/} 'gengs|= {'gengs pa/} 'gengs pa|• kri. pūrayati — {lhung bzed 'gengs} pātraṃ pūrayati vi.va.165ka/1.54 \n\n• vi. bharaḥ — {kun 'gengs} viśvaṃbharaḥ a.ko.1.1.16; bhariḥ — {lto 'gengs} kukṣiṃbhariḥ a.ko.3.1.19; pūrṇi — {rnal 'byor yan lag drug gi brjed byang yon tan gyis 'gengs pa zhes bya ba} guṇapūrṇināmaṣaḍaṅgayogaṭippaṇī ka.ta.1388 \n\n• bhū.kā.kṛ. pūritaḥ — {phyogs ni dri bzang gis 'gengs pa} saurabhapūritāśaḥ a.ka.93.65. 'gengs par byed|= {'gengs par byed pa/} 'gengs par byed pa|• kri. = {'gengs par byed} pūrayati — yadi bhagavān ākāśe pātraṃ prasārayati tadapi devāstrayastriṃśā divyāyāḥ sudhāyāḥ pūrayanti vi.va.141ka/1.30 \n\n• va.kā.kṛ. āpūryamāṇaḥ — tāpasakumārikāpūryamāṇabālavṛkṣakālavālasya… tapovanasya nā.nā.265kha/19. 'ged|= {'ged pa/} 'ged pa|• kri. = {'ged} vibhajate ma.vyu.2849; dra. {'ged par 'gyur}; \n\n• vi. bhājakaḥ — varṣāśāṭyāḥ kaṭhinasya cīvarāṇāṃ bhājakaśca vi.sū.93ka/111; {snod spyad 'ged pa} bhāṇḍabhājakaḥ ma.vyu.9063; {gos 'ged pa} cīvarabhājakaḥ ma.vyu.9066. 'ged par 'gyur|kri. saṃvibhakṣyati — yaccaiṣa sākṣātkariṣyati, tadasmabhyaṃ saṃvibhakṣyatīti la.vi.121ka/181; dra. {'ged pa/} 'geb|cālaḥ (cālamiti pāṭhaḥ), gṛhācchādanam, paṭalam, chadiḥ, piṭam mi.ko.141ka \n 'gebs pa|ācchādanam — {chos gos gsum ni 'gebs pa yis} tricīvarācchādanena a.ka.69.3; saṃpidhānam — ācchādane saṃpidhānamapavāraṇamityubhe a.ko.3.3.125. 'gebs pas rgyas par 'gengs pa|nā. milaspharaṇam, jambūdvīpaśīrṣam — ihaiva dakṣiṇāpathe milaspharaṇaṃ nāma jambūdvīpaśīrṣam ga.vyū.349ka/67. 'gems pa|utpāṭanam — {spyi bo 'gems pa} śirastaṭotpāṭanam a.ka.3.157. 'gel|= {'gel ba/} 'gel ba|va.kā.kṛ. lardayan — {tshong pa rnams khal 'gel ba mthong} paśyati sthorāṃ lardayantaṃ sārtham vi.va.356kha/2.157. 'gel bar|lardayitum — so'pi sthorāṃ lardayitumārabdhaḥ vi.va.356kha/2.157. 'gel byed|gulmaḥ, sainyasamudāyaḥ mi.ko.48kha \n 'go|= {'go ba/} 'go nad|= {'go ba'i nad/} 'go ba|saṅgaḥ — asya dantāḥ… yairasyāhāraṃ paribhuñjānasya nābhūtsaṅgo vā… atisarjanaṃ vā ga.vyū.233ka/310. 'go ba'i nad|upasargaḥ, rogaḥ — itīme kāmāḥ sādīnavā bahūpadravā bahvītikā bahūpasargā iti śrā.bhū.176ka/439; sañcaravyādhiḥ mi.ko.52ka \n 'go ma|= {thog ma/} {dang po/} 'go la|pā. golaḥ — idānīṃ nakṣatragola ucyate … atra karmabhūmau… bahuvidhaṃ golamataṃ kakṣādibhedāntareṇoktam \n atra kila gole aṣṭagrahāṇāṃ śīghramandagamanabhedena rāśibhogatulya iti vi.pra.189ka/1.53. 'go la'i ri mo|pā. golarekhā — aśvinyādyarddhacitraṃ niśidivasasamā madhyato golarekhā vi.pra.189ka/1.53. 'gog|= {'gog pa/} 'gog tu med pa|vi. nirvāryaḥ mi.ko.45kha \n 'gog thob|= {'gog pa thob pa/} 'gog mthong spang bya|= {'gog pa mthong bas spang bar bya ba/} 'gog mthong spang bya ba|= {'gog pa mthong bas spang bar bya ba/} 'gog bden|= {'gog pa'i bden pa/} 'gog pa|• kri. niṣedhati — {de yi ngang tshul de 'gog dang} tacchīlantanniṣedhati kā.ā.2.64; vārayati, — {su zhig 'gog} ko… vārayati vi.va.142ka/1.31; pratiṣidhyate — yacca yatra pratiṣidhyate tat tasmādanyatrāsti vā.ṭī.106ka/70; kā.ā.2.145; nirughyate ta.pa.143.3/; saṃrundhe kā.ā.2.62; dra. {'gog pa yin/} {'gog par 'gyur ba/'gog} {par byed pa} \n\n• saṃ. 1. nirodhaḥ — {'dis 'gog par 'gyur bas 'gog pa} nirudhyate'neneti nirodhaḥ tri.bhā.163kha/77; pratiṣedhaḥ — yastasya pratiṣedhaḥ so'syāpi ta.pa.81ka/615; pra.vā.4.127; niṣedhaḥ pra.vṛ.191.5/68; uparamaḥ — ‘svabhūmyuparamaḥ’ svabhūminirodhaḥ abhi.sphu.105kha/789; vyāvṛttiḥ kā.ā.2.157; vāraṇam — preraṇena vāraṇe vā vi.sū.14kha/16; pravāraṇam śrī.ko.185ka; pratibandhaḥ ma.vyu.6506 2. rodhaḥ — eṣu ṣaṇṇāḍyaḥ ṣaṭ cakrarodhā bhavanti vi.pra.245ka/2.58; avarodhaḥ — {lam 'gog pa} mārgāvarodhaḥ a.ka.50.32; vighnaḥ — {nga'i lus 'di la 'gog pa su yang med kyis} na me'tra vighnaḥ kaścidastīti a.śa.94kha/85; virodhaḥ — virodhe'pi samucchrayaḥ a.ko.3.3.152 \n\n• pā. nirodhaḥ \ni. āryasatyabhedaḥ — caturāryasatyāni duḥkhasamudayanirodhamārgāśceti he.ta.3ka/4 \nii. = {'gog pa'i snyoms par 'jug pa} nirodhasamāpattiḥ — {'gog pa thob pa} nirodhalābhī abhi.bhā.25kha/962 \n\n• pā. ākṣepaḥ, alaṅkārabhedaḥ — {dgag pa brjod pa 'gog pa ste} pratiṣedhoktirākṣepaḥ kā.ā.2.119; kā.ā.2.4 {III}. ruddham — veṣṭitaṃ syādvalayitaṃ saṃvītaṃ ruddhamāvṛtam a.ko.3.1.88; {bdag gi brtan 'gog dga' ma ni/} {mchog gi kha yi rlung dang 'gran} sparddhate ruddhamaddhairyo vararāmānanānilaiḥ kā.ā.1.49; niruddham — yathā cāsti niruddhaḥ sa pradīpo na tu mayā nirodhitaḥ abhi.bhā.141kha/812. 'gog pa thob|= {'gog pa thob pa/} 'gog pa thob pa|= {'gog thob} vi. nirodhalābhī, nirodhasamāpattilābhī — nirodhalābho'syāstīti nirodhalābhī \n yo hi kaścidanāgāmī nirodhasamāpattilābhī sa kāyasākṣītyucyate abhi.bhā.25kha/962. 'gog pa thob pa'i phyir mi 'ong|= {'gog pa thob pa'i phyir mi 'ong ba/} 'gog pa thob pa'i phyir mi 'ong ba|vi. nirodhalābhyanāgāmī — nirodhalābhyanāgāmī kāyasākṣī punarmataḥ abhi.ko.6.43; nirodhalābho'sya astīti nirodhalābhī \n yo hi kaścidanāgāmī nirodhasamāpattilābhī sa kāyasākṣītyucyate, nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt abhi.bhā.25kha/962. 'gog pa mthong ba|nirodhadarśanam — ya ete daśānuśayā uktā… sapta nirodhadarśanaheyāḥ abhi.bhā.228kha/766. 'gog pa mthong bas spang bar bya ba|= {'gog mthong spang bya} vi. nirodhadarśanaheyaḥ — ya ete daśānuśayā uktā… sapta nirodhadarśanaheyāḥ abhi.bhā.228kha/766; nirodhadarśanaprahātavyaḥ — samudayanirodhadarśanaprahātavyālambanayā mithyādṛṣṭyā abhi.bhā.230kha/775; nirodhadṛggheyaḥ — nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ abhi.ko.5.14. 'gog pa mthong bas spang bar bya ba la dmigs pa|vi. nirodhadarśanaprahātavyālambanā — samudayanirodhadarśanaprahātavyālambanayā mithyādṛṣṭyā abhi.bhā.230kha/775. 'gog pa dang 'gog pa med pa la mngon par chags pas so so rnam par rtog pa'i mtshams sbyor ba|pā. nirodhānirodhābhiniveśaprativikalpasandhiḥ, sandhibhedaḥ la.a.119ka/66. 'gog pa gdags pa|nirodhaprajñaptiḥ — duḥkhaprajñaptiryāvanmārgaprajñaptirekāṃśena vyākartavyam abhi.bhā.237kha/799. 'gog pa med|= {'gog pa med pa/} 'gog pa med pa|anirodhaḥ — {'gog pa med pa'i tshig} anirodhapadam la.a.69ka/17; apratirodhaḥ he.ṭī.139.3/58; = {'gog med/} 'gog pa med pa'i tshig|anirodhapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam… utpādapadam… anirodhapadam la.a.68kha/17. 'gog pa yin|kri. pratikṣipyate vā.ṭī.59ka/13; apodyate — tadapyapavādena bādhakajñānenābādhitatvalakṣaṇamapodyate pra.a.20kha/23; dra. {'gog pa/} 'gog pa la chos shes pa|pā. nirodhe dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1226; abhi.bhā.17ka/924. 'gog pa la chos shes pa'i bzod pa|pā. nirodhe dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1225; abhi.bhā.17ka/924. 'gog pa la rjes su rtogs pa'i shes pa|pā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228. 'gog pa la rjes su rtogs par shes pa'i bzod pa|pā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227. 'gog pa la rjes su shes pa|pā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228; abhi.bhā.17ka/924. 'gog pa la rjes su shes pa'i bzod pa|pā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227; abhi.bhā.17ka/924. 'gog pa la snyoms par 'jug pa|pā. nirodhasamāpattiḥ — teṣāṃ hi śrāvakapratyekabuddhānāmābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ la.a.139ka/86. 'gog pa la gnas pa|vi. nirodhaniśritaḥ — chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritam da.bhū.205kha/24. 'gog pa la dmigs pa|vi. nirodhālambanaḥ — nirodhālambanānāṃ mithyādṛṣṭyādīnām abhi.bhā.234kha/790. 'gog pa las ldang ba med pa'i tshig|anirodhavyutthānapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam… utpādapadam… anirodhavyutthānapadam la.a.68kha/17. 'gog pa las ldang ba'i tshig|nirodhavyutthānapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam… utpādapadam… nirodhavyutthānapadam la.a.68kha/17. 'gog pa shes pa|pā. nirodhajñānam, daśajñāneṣu ekam — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānañca abhi.bhā.44kha/1040; bo.bhū.114ka/147. 'gog pa'i khams|pā. nirodhadhātuḥ, dhātubhedaḥ — yaścāyuṣmānnānanda prahāṇadhātuḥ, yaśca virāgadhātuḥ, yaśca nirodhadhātuḥ a.śa.257kha/236. 'gog pa'i go rims kyi mtshams sbyor ba'i mtshan nyid la mkhas pa|nirodhakramānusandhilakṣaṇakauśalyam — sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusandhilakṣaṇakauśalyam la.a.139ka/86. 'gog pa'i sgo'i bde ba|nirodha(mukha)sukham — bodhisattvena mahāsattvena nirodha(mukha)sukhaṃ samāpattisukhaṃ ca… na sākṣātkaraṇīyam la.a.78ka/26; dra. {'gog pa'i bde ba/} 'gog pa'i chos can|vi. nirodhadharmi — na vijñānaṃ samudayadharmi na nirodhadharmi sa.pa.39ka/18; nirodhadharmiṇī — sukhāpi ca vedanā anityā nirodhadharmiṇī a.śa.280kha/257. 'gog pa'i chos nyid ma yin pa|anirodhadharmatā — yā ca rūpavedanāsaṃskāravijñānānāmasamudayadharmatā anirodhadharmatā, iyaṃ prajñāpāramitā su.pa.39kha/18. 'gog pa'i snyoms par 'jug pa|pā. nirodhasamāpattiḥ — saṃjñāveditanirodhasamāpattiśca mahāmate svacittadṛśyagativyatikramastasya na yujyate cittamātratvāt la.a.103kha/50. 'gog pa'i snyoms par 'jug pa thob pa|vi. nirodhasamāpattilābhī — yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ abhi.bhā.37ka/1011. 'gog pa'i snyoms par zhugs pa|vi. nirodhasamāpattiṃ samāpannaḥ — anyatamasmin śmaśāne pratyekabuddho nirodhasamāpattiṃ samāpannaḥ a.śa.277kha/254. 'gog pa'i ting nge 'dzin gyi bde ba'i sgo|nirodhasamādhisukhamukham — bodhisattvāḥ punarmahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti la.a.140ka/87. 'gog pa'i thob pa|nirodhalābhaḥ — nirodhalābho'syāstīti nirodhalābhī abhi.bhā.25kha/962. 'gog pa'i bde ba|nirodhasukham — {'gog pa'i bde ba la snyoms par 'jug pa} nirodhasukhasamāpattiḥ la.a.139ka/86. 'gog pa'i bde ba la snyoms par 'jug pa'i sgo|nirodhasukhasamāpattimukham — bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema la.a.139ka/86. 'gog pa'i bden pa|= {'gog bden} pā. nirodhasatyam, caturāryasatyeṣu ekam — satyānyuktāni catvāri duḥkhaṃ samudayastathā \n nirodhamārga iti abhi.ko.6.2; sa.pu.36kha/64. 'gog pa'i rnam pa|nirodhākāraḥ — ‘nāsti mokṣaḥ’ iti dṛṣṭicaritānāṃ nirodhākāraḥ abhi.bhā.50ka/1062. 'gog pa'i rnam par thar pa|nirodhavimokṣaḥ — sarvāṇi caitāni nimokṣādīni pṛthagjanāryasāntānikāni, sthāpayitvā nirodhavimokṣam abhi.bhā.81ka/1183. 'gog pa'i tshad ma|pratipramāṇam — pratipramāṇadvayaṃ vā anena sūcitam vā.ṭī.52ka/4. 'gog pa'i tshig|nirodhapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam … utpādapadam… nirodhapadam la.a.68kha/17. 'gog par 'gyur|= {'gog par 'gyur ba/} 'gog par 'gyur ba|• kri. = {'gog par 'gyur} nirudhyate — nirudhyate'neneti nirodhaḥ tri.bhā.163kha/77; dra. {'gog pa/} {'gog pa yin} \n\n• kṛ. \ni. niṣetsyamānaḥ — {'gog par 'gyur ba'i phyir} niṣetsyamānatvāt ta.pa.276ka/266 \nii. ruddham — ahamadyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā kā.ā.2.142. 'gog par 'gro ba|vi. nirodhagāminī — {'gog par 'gro ba'i lam} nirodhagāminī pratipad vi.va.126ka/1.15. 'gog par 'gro ba'i lam|nirodhagāminī pratipat, āryāṣṭāṅgikamārgaḥ — bhavaduḥkhanirodhagāminī pratipat vi.va.126ka/1.15. 'gog par rjes su lta ba|vi. nirodhānudarśī — yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ prahāṇānudarśī vihareyam, virāgānudarśī nirodhānudarśī vihareyam a.śa.281ka/258. 'gog par byed|= {'gog par byed pa/} 'gog par byed pa|= {'gog byed} \n\n• kri. = {'gog par byed} ākṣipati — ākṣipantyaravindāni tava mugdhe mukhaśriyam kā.ā.2.358; vārayati — māṃ pāpaprasaṅgādiva vārayanti jā.mā.215/125; vāryate — ekena virodhena śītoṣṇasparśayorekatvaṃ vāryate nyā.ṭī.78ka/207; ākṣipyate — kāntasyākṣipyate… prasthānam kā.ā.2.143; niṣidhyate — athānirvacanīyatvaṃ samūhāderniṣidhyate ta.sa.26ka/279; pratiṣedhayati — trāsaṃ pratiṣedhayati sū.a.188kha/86; pidhīyate — yasya pāpakṛtaṃ karma kuśalena pidhīyate vi.va.169kha/2.101; dra. {'gog par byed pa yin} \n\n• saṃ. \ni. pratiṣedhanam — sarvadharmābhisaṃbodhe vibandhapratiṣedhane ra.vi.120kha/92; ta.sa.40ka/409 \nii. (nā.) niṣadhaḥ, parvataḥ a.ko.2.3.3 \n\n• vi. pratiṣedhakaḥ — subhaṭaṃ … pratiṣedhakavāraṇam a.ka.89.67; bādhakaḥ — {'gog par byed pa'ang ci yang med} na cātra bādhakaḥ kaścit pra.vi.4.14; rodhakaraḥ — {lang tsho las byung na chung gi/} {mun pas lta ba 'gog par byen} dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavantamaḥ kā.ā.2.194; uparodhinī — jīvitaṃ varamastu na mṛddṛṣṭiḥ jīvitasyoparodhinī pra.a.141kha/151; pra.vi.4.14. 'gog par byed pa yin|kri. pratiṣidhyate — yadi tvadṛṣṭimātreṇa sarvavit pratiṣidhyate ta.sa.119kha/1036; dra. {'gog par byed pa/} 'gog par byed yin|= {'gog par byed pa yin/} 'gog par gzhol|= {'gog par gzhol ba/} 'gog par gzhol ba|nā. nirodhanimnaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… nirodhanimnasya ga.vyū.268ka/347. 'gog byed|= {'gog par byed pa/} 'gog byed pa|= {'gog par byed pa/} 'gog med|vi. abādham — abādhaṃ tu nirargalam a.ko.3.1.81; = {'gog pa med pa/} 'gog med pa|= {'gog med/} 'gogs pa|• saṃ. \ni. utpāṭanam — {lci ba 'gogs pa} gomayotpāṭanam vi.sū.46ka/58 \nii. pratibandhaḥ 2.ma.vyu.9274 \n\n• bhū.kā.kṛ. calitam — {dbyar gyi zhal zhal ji ltar 'gogs pa bzhin} varṣakāli calitaṃ va lepanam śi.sa.132kha/128. 'gogs par byed|kri. avatārayati — {'khor lo las 'gogs par byed} cakrādavatārayati vi.va.120ka/1.9. 'gong|= {'gong ba/} 'gong ba|• kri. avalīyate — bodhisattvasya cittaṃ nāvalīyate na saṃlīyate a.sā.4ka/3; saṃlīyate ma.vyu.1828; dra. {'gong bar byed} \n\n• saṃ. \ni. = {zhum pa} avalīnam — cittānavalīnatvādi naiḥsvābhāvyādideśakaḥ abhi.a.1.37; saṅkocaḥ — {zhum zhing 'gong bar mi 'gyur te} layaḥ saṅkoco vā na bhavati bo.bhū.76kha/98 \nii. = {smad pa} vigarhā mi.ko.128kha; vigarhaḥ (?) ma.vyu.2634. 'gong bar|āroḍhum — alamaṃśumataḥ kakṣāmāroḍhuṃ tejasā nṛpaḥ kā.ā.2.53. 'gong bar byed|= {'gong byed} kri. ullaṅghayati — {chu gter 'gong bar byed} ullaṅghayantyambudhim a.ka.50.32; laṅghayati — yadi mohavaśādeva laṅghayanti vimohitāḥ jñā.si.1.44; dra. {'gong ba/} 'gong byed|= {'gong bar byed/} 'gongs|= {'gongs pa/} 'gongs gyur pa|= {'gongs par gyur pa/} 'gongs pa|• kri. \ni. (varta.) laṅghyate — {bde blag 'gongs par mi nus te} sukhena na laṅghyate a.ka.46.39 \nii. (bhūta.) alaṅghayat — vāyuvegākhyamāruhya sa taṃ śailamalaṅghayat a.ka.69.263 \n\n• saṃ. laṅghanam — {bka' la 'gongs pas} ājñālaṅghane vi.pra.154ka/3.102; {yongs 'joms 'gongs pa las} parighalaṅghanāt vi.pra.109ka/3.34; laṅghanā — anaṅgalaṅghanālagnanānātaṅkā sadaṅganā kā.ā.3.90; vilaṅghanam, dra. {'gongs par gyur pa} vilaṅghinī kā.ā.1.75; ālaṅghanam, dra. {'gongs par gyur pa/} 'gongs par gyur|= {'gongs par gyur pa/} 'gongs par gyur pa|• saṃ. ālaṅghanam — {yongs 'joms 'gongs par gyur na} parighālaṃghane vi.pra.108kha/3.33 \n\n• vi. vilaṅghinī — {sgra'i tshul las 'gongs par gyur pa} śabdanyāyavilaṅghinī kā.ā.1.75. 'god|= {'god pa/} 'god ldan|vi. vyayī, vyayayuktaḥ — eko'pi bahuputrasya vyayinastava nirvyayaḥ a.ka.50.39. 'god pa|• kri. pratiṣṭhāpayati — kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagadbhagavan śi.sa. 172kha/170; sthāpayati — rāgāṅkuraṃ ca saṃlobhya buddhajñāne sthāpayanti śi.sa.175kha/173; niveśyate — doṣagahvarāt nikṛṣya bodhau sa balānniveśyate sū.a.194kha/94; nikṣipati ma.vyu.5176; dra. {'god par byed pa} \n\n• saṃ. 1. = {gtod par byed pa} vinyasanam, upanipātanam — satyeṣvākārāṇāṃ prathamato vinyasanamiti satyeṣvanityādyākārāṇāmādita upanipātanam abhi.sphu.167ka/908; viniveśaḥ — yato'nena śāstreṇa teṣāṃ tattvānāmitastato viprakīrṇānāmekatra buddhau viniveśalakṣaṇaḥ saṃgrahaḥ kriyate ta.pa.139kha/11; nyāsaḥ — {dngos po gzhan dag 'god pa de} nyāso yonyasya vastunaḥ kā.ā.2.166; niveśanam pra.vṛ.179.4/38; samāveśanam pra.vṛ.179.3/37 2. upanyāsaḥ, vākyopakramaḥ — kutaḥ punastatrājijñāsitaviśeṣaprasaṅgopanyāsaḥ vā.ṭī.152.4.4/66; upādānam — asatyapi pratijñāvacane yathoktāt sādhanavākyād bhavatyeveṣṭārthasiddhirityapārthakaṃ tasyopādānam vā.ṭī.152.1.8/63 3. = {'jog pa} niyojanam — svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca \n tayorniyojanānyeṣāṃ varṇavādānukūlate abhi.a.4.36; sthāpanam — svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt sū.a.248ka/29; pratiṣṭhāpanam — {dge ba la 'god pa'i phyir} kuśalapratiṣṭhāpanāt sū.a.151ka/34; pratiṣṭhāpanā — dharmānudharmapraticaryāyāṃ kāruṇyacittamupasthāpya nirāmiṣeṇa cetasā samādāpanā vinayanā niveśanā pratiṣṭhāpanā bo.bhū.118ka/152; ropaṇam — {tshul khrims dag la 'god pa} śīleṣu eva ca ropaṇam sū.a.240kha/155; saṃniveśanam — {tshul khrims la 'god pas} śīle saṃniveśanāt sū.a.151kha/35 4. racanā \ni. granthanam — {bstan bcos la 'god pa} śāstraracanā sū.a.177kha/72 \nii. sṛṣṭiḥ — kimarthamayaṃ puruṣo jagadracanāvyāpāramīdṛśaṃ karotīti vaktavyam ta.pa.190kha/97 5. vyayaḥ, arthavyayaḥ — {'du ba dang 'god pa} āyaṃ vyayaṃ ca vi.va.356kha/2.157; a.sā.6ka/4 6. vaṇṭanam {gzhan gyi don du byin pa 'god pa yang ngo} vaṇṭane cānyārthaṃ dattasya vi.sū.16kha/18. 'god par 'dod pa|vi. niyoktukāmaḥ — lokaṃ śreyasi niyoktukāmaḥ jā.mā.29/16. 'god par byed|= {'god par byed pa/} 'god par byed pa|• kri. upakṣipati — anya ityādinā vedavādimatamupakṣipati ta.pa.190ka/96; niveśayati — aśraddhaṃ śraddhāsaṃpadi niveśayati bo.bhū.82ka/105; pratiṣṭhāpayati — akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayati bo.bhū.90kha/115; dra. {'god pa} \n\n• saṃ. pratiṣṭhāpanā — kuśalamūle sanniveśanā pratiṣṭhāpanā bo.bhū.19ka/20. 'god par mdzad pa|pratiṣṭhāpanam — yānatraye ca śrāvakayānādau sugatau ca pratiṣṭhāpanam abhi.sphu.273kha/1097; abhi.bhā.58ka/1097. 'god bral|vi. nirvyayaḥ — eko'pi bahuputrasya vyayinastava nirvyayaḥ a.ka.50.39. 'god med|pā. avyayaḥ, śabdaviśeṣaḥ — svaravyayaṃ svarganākatridivatridaśālayāḥ \n suraloko dyodivau dve striyāṃ klībe triviṣṭapam a.ko.1.1.1. 'gom|= {'gom pa/} 'gom pa|laṅghanam — ratnārthaṃ saṃmṛṣṭāmṛṣṭayorgandhakuṭipratimācaityayaṣṭicchayānāṃ cāryāṃ gāthāṃ paṭhatā laṅghanam vi.sū.96ka/115. 'gom par bya ba|= {'gom bya/} 'gom par bya ba ma yin pa|= {'gom bya min pa/} 'gom bya|kṛ. laṅghyaḥ, atikramaṇīyaḥ — laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ bo.a.9.120. 'gom bya min|= {'gom bya min pa/} 'gom bya min pa|kṛ. avilaṅghyaḥ — sarvajñaḥ karmatantrasya darśayannavilaṅghyatām a.ka.50.5. 'gor ba|1. = {sdod pa} kṣepaḥ, parivilambaḥ — kṣepa iti parivilambaḥ ta.pa.234ka/183; vilambaḥ — {'gor bas 'jigs pa yis} vilambabhītyā a.ka.50.8; 2.\n\n• kri.vi. ciram — yeyaṃ kvacit kadācit kāsāñciddhātryādīnāṃ cirakṣiprarogādyupaśamanasāmarthyopalabdhiḥ ta.pa.292ka/297. 'gol ba|rahaḥ, nirjanapradeśaḥ — {ra haH gsang ba'am 'gol ba'ang zer} mi.ko.142kha \n 'gol bar byed pa|vi. uddhuraḥ ma.vyu.7357. 'gyang|kri. varta., bhavi.; aka.; bhūta. {'gyangs pa/} 'gyangs|= {'gyangs pa/} 'gyangs pa|= {ring ba} viprakṛṣṭakam, dūram syād dūraṃ viprakṛṣṭakam a.ko.3.1.66; {ches 'gyangs pa} davīyaḥ mi.ko.17kha; {khyad 'gyangs pa} viprakṛṣṭam mi.ko.17kha \n 'gyig|= {gyig} 'gying|= {'gying ba/} 'gying bcas|vi. sagarvitaḥ — {de yi dbus su mgon po ni/} {phyag na rdo rje 'gying bcas bri} tasya madhye likhennāthaṃ vajrapāṇiṃ sagarvitam sa.du.197/196. 'gying ba|= {'gying} \n\n• saṃ. \ni. vibhramaḥ — vilocanena hariṇī kariṇī gativibhramaiḥ a.ka.25. 54 \nii. stabdhatā — agauravaṃ guruṣu guṇavatsu ca pudgaleṣu stabdhatā kāyavācorapaśṛtatā tri.bhā. 158ka/61 \n\n• vi. līlaḥ — vāraṇamattalīlagajagāmi la.vi.104kha/151; salīlam — kecij jvalitān parvatān parigṛhya salīlamapareṣu parvateṣu abhirūḍhā āgacchanti sma la.vi.150ka/222 \n\n• bhū.kā.kṛ. stabdhaḥ — yo bodhisattvo mānonnato bhavati mānastabdhaḥ śi.sa.85kha/84; unnataḥ — {'gying ba med pa} anunnatā sū.a.144ka/22; mattaḥ — {glang po 'gying ba} mattanāgaḥ jā.mā.30/16; lalitaḥ — {gzi ldan 'gying ba} śrīlalitān jā.mā.19/10; vilasitaḥ — {'gying zhing 'gro ba} vilasitagatim vi.va.209kha/1.84. 'gying ba dang bcas pa|= {'gying bcas/} 'gying ba med|= {'gying ba med pa/} 'gying ba med pa|= {'gying med} vi. anunnataḥ — gotrasthajanānurūpā'viparītā ca deśanā bhavati \n anunnatā cāvarjanā sū.a.144ka/22. 'gying bag|līlā, vilāsaḥ — vandhyāduhitṛlīleva kathyamānāpi sā mudhā bo.a.9.23. 'gying med|= {'gying ba med pa/} 'gyings|= {'gyings pa/} 'gyings 'gro|dambholiḥ, indrasya vajram ṅa.ko.17/rā.ko.2.686. 'gyings pa|= {'gyings} va.kā.kṛ. vijṛmbhitam — he mūḍha, mohavijṛmbhitametad bhavataḥ bo.pa.65. 'gyu|= {'gyu ba/} 'gyu ba|= {'gyu} \n\n• vi. lolaḥ — {glog ltar 'gyu ba} vidyullolaḥ jā.mā.133/78 \n\n• bhū.kā.kṛ. visphuritaḥ — {glog 'gyu ba ni mtshon cha 'debs pa 'dra} vidyudvisphuritaśastravikṣepeṣu jā.mā.236/137. 'gyu bar byed pa|= {'gyu byed/} 'gyu byed|kṣāraḥ — {dri bzhon dal bu 'gyu byed de/} {zla ba dag kyang me ru 'gyur} mando gandhavahaḥ kṣāro vahnirinduśca jāyate kā.ā.2.103. 'gyur|= {'gyur ba/'gyur} {nas} bhūtvā — eko bhūtvā bahudhā bhavati, bahudhā bhūtvā eko bhavati abhi.sphu.277ka/1107; {'gyur na yang} sambhave'pi ta.pa.\n 'gyur nyid|vikāritvam — {de dag gyur pas 'gyur nyid phyir} tadvikāravikāritvāt abhi.ko.1.45. 'gyur du mi rung ba|vi. abhavyaḥ — {sngon por 'gyur du mi rung ba} abhavyo haritvā(tatvā)ya ma.vyu.9135. 'gyur du zin|kri. abhaviṣyat — {gal te de ltar 'gyur du zin} yadyevamabhaviṣyat vi.va.206kha/1.81. 'gyur du zin pa|= {'gyur du zin/} 'gyur ldan|vi. vikriyāvān — svarūpavikriyāvattvād vyucchedastasya vidyate ta.sa.11kha/138. 'gyur ldan pa|= {'gyur ldan/} 'gyur ba|= {'gyur} \n\n• kri. 1. \ni. (varta.) bhavati — {bde bar gshegs pa'i dngos grub 'gyur} siddhirbhavati saugatī gu.si.1.88/66; {nyan thos su gyur nas rang sangs rgyas su 'gyur ro} śrāvako bhūtvā pratyekabuddho bhavati sū.a.176ka/70; {ldog par 'gyur} vyāvṛttirbhavati sū.a.142kha/20; eti — {'jam dbyangs nyid du 'gyur} mañjughoṣatvameti vi.pra.153ka/3.100; upaiti — {tshad mar 'gyur} prāmāṇyamupaiti ta.pa.168ka/793; gacchati — {de nas 'chi bar 'gyur} tato maraṇaṃ gacchati vi.pra.246kha/2.61; vrajati — {sa bdun gyi dbang phyug nyid du 'gyur ro} saptabhūmīśvaratvaṃ vrajati vi.pra.153ka/3.100; yāti — {lus 'di 'jig par 'gyur} ayaṃ kāyaḥ kṣayaṃ yāti a.ka.24.162; {gnyid du 'gyur} nidrāṃ yāti vi.pra.61kha/4.108; prayāti — {mi mthun phyogs nyid du 'gyur ro} prayāti hi .vipakṣatām ta.sa.51kha/506; anuyāti — {de rnams gsum du 'gyur} tadanuyāti traividhyam he.ta.23ka/76; prāpnoti — {don med par 'gyur} vyarthā prāpnoti ta.pa.167ka/790; vartate ma.vyu.5341; saṃvartate — {kun tu 'dod chags par 'gyur} saṃrāgāya saṃvartate a.śa.279ka/256; saṃpadyate — {de ni tshig tsam du 'gyur} tadvāṅmātraṃ saṃpadyate la.a.131ka/77; āpadyate — {rlung sgrar 'gyur ro} vāyurāpadyate śabdatām ta.pa.186kha/834; prasajyate — {'di lta bu'i nyes par 'gyur} eṣa doṣaḥ prasajyate la.a.97ka/43; vikriyate — {gang 'gyur na yang gang mi 'gyur} yasya vikāre'pi yanna vikriyate ta.pa.95ka/642 \nii. (bhavi.) bhaviṣyati — {skye bar 'gyur} utpattirbhaviṣyati ta.pa.255ka/983; {rig par 'gyur} saṃvittirbhaviṣyati ta.pa.116ka/682; {khyod ni rgyal por 'gyur} bhaviṣyasi tvaṃ rājā vi.va.141kha/1.31; kariṣyati — {'pho bar 'gyur ro} saṃkrāntiṃ kariṣyati a.śa.46kha/40 \niii. (vidhyādau) bhavatu — sambandho'pi tarhyākṛtidvāreṇānādirbhavatviti cet ta.pa.153kha/760; bhavet — tasyām…ko vyāpāro'paro bhavet ta.sa.73kha/686; {rnal 'byor pa ni sangs rgyas 'gyur} buddho bhavedasau yogī jñā.si.2.6; syāt he.ṭī.63/141.2; vrajet — {nyams par 'gyur} kṣayaṃ vrajet ta.sa.104kha/921; āpatet — {phyogs ni ma tshang nyid du 'gyur} pakṣanyūnatvamāpatet ta.sa.118ka/1018; īyāt — {rab tu dga' bar 'gyur} ramaṇīyataratvamīyuḥ jā.mā.3/1 2. (sa.kri.) \ni. (varta.) : {'gro bar 'gyur} gacchati bo.bhū.37kha/43; {sdod par 'gyur} tiṣṭhati bo.bhū.37kha/43; {phyag 'tshal bar 'gyur} vandyate vi.pra.92ka/3.3 \nii. (bhavi.) : {'gro bar 'gyur} gamiṣyati — {ngan 'gro dag tu 'gro bar 'gyur} apāyaṃ ca gamiṣyanti gu.si.9.29/28; {sangs rgyas 'gyur} saṃbhotsyate — {'gro la phan phyir sangs rgyas 'gyur} saṃbhotsyante jagaddhitāḥ pra.vi.1.26; {byed par 'gyur} kariṣyanti a.ka.97.98; {'jig par 'gyur} naṅkṣyati ta.sa.78ka/727; {'khor bar 'gyur} bhramiṣyati a.śa.102ka/92; {rtogs par 'gyur} prapatsyate ta.sa.120ka/1040 \niii. (vidhyādau) : {rtogs par 'gyur} prabodhayet ta.pa.140kha/733; {snang bar 'gyur} dṛśyet ta.sa.11ka/132; {chags par 'gyur} rajyeta abhi.bhā.48kha/1057; {snang bar 'gyur} bhāseran ta.pa.206ka/881; {skye bar 'gyur} utpadyeran ta.pa.295ka/302; {'jug par 'gyur} vartteran ta.pa.304ka/322 \n\n• saṃ. 1. = {gzhan nyid du 'gyur ba} pariṇāmaḥ, santateḥ anyathātvam — ko'yaṃ pariṇāmo nāma ? santateranyathātvam abhi.bhā.2.36; la.a.108kha/55; vipariṇāmaḥ — vipariṇāmaḥ punaranyathātvam abhi.sphu.156ka/882; vipariṇatiḥ — sukhāyā vedanāyāstadvedanīyānāṃ ca dharmāṇāṃ vipariṇāmena daurmanasya utpādāt tadvipariṇatirvipariṇāmaduḥkhatā abhi.sa.bhā.32ka/44; vipariṇamanam — anunayena cittasya vipariṇamanaṃ vipariṇāmaduḥkhatā abhi.sa.bhā.32ka/44 2. (pā.) parāvṛttiḥ — cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ \n nirābhāsaparāvṛttiśataṃ kena bravīṣi me la.a.66kha/14 3. vikāraḥ — {yid kyi 'gyur ba} manaso vikāraḥ ta.pa.96ka/644; {'dod chags la sogs pas 'gyur ba} rāgādibhirvikāraḥ sū.a.234ka/146; yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat la.a.138ka/84; vikriyā — cittasya yāsau prakṛtiḥ prabhāsvarā na jātu sā dyauriva yāti vikriyām ra.vi.1.63; akṣavad rūparasavadarthadvāreṇa vikriyā pra.vā.1.50; vikṛtiḥ — sarpādibhrāntivaccāsyāḥ syādakṣavikṛtāvapi pra.vā.2.297; viprakāraḥ — {lus 'gyur ba} kāyaviprakāraḥ vi.sū.16kha/18; bhaṅgaḥ — bhaṅge'syāsteṣāṃ bhaṅgaśca dṛśyate pra.vā.1.41; manomaterhi bhaṅge bhayaśokaharṣakrodhādinā cakṣurādivikāradarśanāt pra.a.51ka/58 4. bhāvaḥ \ni. (pā.) sthāyibhāvādiḥ — {nyams dang 'gyur ba dag gis gtam} rasabhāvanirantaram kā.ā.1.18 \nii. vastusattā — yathā cābhijāyate tiṣṭhati rūpamityatra bhaviturbhāvādanarthāntaratvam, evaṃ vijñāne'pi syāt abhi.bhā.92ka/1220 5. = {'gro ba} kṣaraṇam, gamanam — ataḥ paryāyākṣaraṇādakṣarāṇi \n kṣaraṇaṃ punargamanaṃ veditavyam abhi.sa.bhā.9ka/10 6. pā. (vedā.) vivarttaḥ — tatra ādiḥ utpādaḥ, nidhanaṃ nāśaḥ, tadabhāvādanādinidhanam \n akṣaramiti akārādyakṣarasya nimittatvāt \n etenābhidhārūpeṇa vivartto darśitaḥ \n arthabhāvenetyādinā punarabhidheyavivarttaḥ ta.pa.184kha/85 7. guṇaḥ — {rang lus rab chod la/} {bya yi nyis 'gyur sbyin par mdzod} svadehasamutkṛttaṃ khagadviguṇamarpyatām a.ka.55.31; śata guṇam sū.a.143ka/20; dviguṇaṃ triguṇaṃ dānamānasatkāraṃ kṛtvā bo.bhū.77ka/89; guṇyaḥ — {slar gnyis 'gyur} bhūyo dviguṇyāḥ vi.pra.245ka/2.58 8. āpattiḥ — {gcig tu 'gyur ba} ekatāpattiḥ ta.pa.138ka/727; udbhavaḥ — {dbyen du 'gyur ba'i bzod pas mi bya'o} na bhedodbhavakṣāntyā vi.sū.91ka/109; gamanam — {'dod chags dang bral bar 'gyur ba} vairāgyagamanam śrā.bhū.15ka/35 \n\n• vi. 1. bhāvī — {'byung ba'am 'gyur ba} ma.vyu.7422; bhāvinī — {shAkya thub pa nyid du ni 'gyur ba/} {kun mkhyen gyis bka' stsal} bhāvinīṃ śākyamunitāṃ sarvajño'syāḥ samabhyadhāt a.ka.17.21; parivarti — cittasya laghuparivartitvāt abhi.sphu.166ka/906; pariṇāmikam — {gtso bo las ni 'gyur ba} pradhānātpariṇāmikam la.a.189kha/161; cañcalaḥ — {dbang po 'gyur ba} cañcalendriyaḥ śrā.bhū./189 2. (u.pa.) karaḥ — {grags par 'gyur ba} yaśaskaraḥ jā.mā.122/71; prāgbhāraḥ — {thams cad mkhyen pa nyid du 'gyur ba} sarvajñatāprāgbhāraḥ ma.vyu.810 \n\n• kṛ. bhavitavyam — na khalvadhyāropeṇa satyārthaviṣayeṇa bhavitavyaṃ pratibandhamantareṇeti vyavasthitametat pra.a. 11.1/21 \n\n• pra. (anīyar) : {myong bar 'gyur ba} vedanīyaḥ abhi.sphu.112ka/801.\n0. kṣaraḥ — kṣarākṣarāsaṅganabhastalasthaḥ ra.vi.4.45; pariṇatam — samudāgamasādṛśyapariṇatapratyarthikatvaniṣyandaṃ pratītya vi.sū.80ka/97.\n{'gyur ba na} va.kā.kṛ. pariṇamat — {zho nyid du 'gyur ba na} dadhitvena pariṇamat a.bhā.239kha/806.\n{'gyur bar} bhavitum — na tābhyāmunnatirbhavitumarhati abhi.bhā.226.2/792. 'gyur ba can|vi. pariṇāmi — na viśeṣo'sti tasyeti pariṇāmi na tadbhavet ta.sa.13ka/150; vināśī — {'jig pa ste 'gyur ba can} dhvaṃsī vināśī ta.pa.163ka/781; vikṛtaḥ — {dman las skyes dang 'gyur ba can/} {de nyid rnal 'byor bas mchod bya} hīnajāṃ vikṛtāṃ vāpi pūjyante tattvayogataḥ gu.si.6.75/71. 'gyur ba nyid|= {'gyur nyid/} 'gyur ba dang ldan pa|= {'gyur ldan/} 'gyur ba po|vi. bhavitā — {'gyur ba po dang 'gyur ba don gzhan ma yin pa} bhaviturbhāvādanarthāntaratvam abhi.bhā.92ka/1220. 'gyur ba 'byung ba|vikārotpattiḥ — deśāntaravikārotpattau kāraṇabhāvaṃ cetasi kṛtvā abhi.bhā.91kha/1217. 'gyur ba min|= {'gyur ba min pa/} 'gyur ba min pa|= {'gyur min} \n\n• kri. naiva syāt — {gzhan las kyang ni de 'gyur min} naiva syāt parato'pyasau ta.sa.110ka/959 \n\n• saṃ. avikṛtiḥ — {rtsa ba'i rang bzhin 'gyur ba min} mūlaprakṛtiḥ avikṛtiḥ ta.pa.152ka/29. 'gyur ba med|= {'gyur ba med pa/} 'gyur ba med pa|= {'gyur med} \n\n• saṃ. 1. pā. avikāraḥ, samādhiviśeṣaḥ — {'gyur ba med pa zhes bya ba'i ting nge 'dzin} avikāro nāma samādhiḥ ma.vyu.575 2. (pā.) avaivartaḥ, samādhiviśeṣaḥ — {'gyur ba med pa zhes bya ba'i ting nge 'dzin} avaivarto nāma samādhiḥ ma.vyu.553 3. akṣaraḥ, jñānānandaḥ — akṣara iti saṃjñayā jñānānandaḥ vi.pra.160kha/3.124 4. = {yi ge} akṣaram, varṇaḥ mi.ko.16kha 5. = {sa gzhi} sthirā, pṛthivī a.ko.2.1.1 6. = {'gyur ba med pa nyid} nirvikāratā — na yuktā kalpanā''dyasya nirvikāratayā tayoḥ ta.sa.5ka/75 \n\n• vi. avikārī — akāryātiśayaṃ yattu nīrūpamavikāri ca ta.sa.2ka/25; avikāraḥ — dharmatāṃ prativicyemāmavikārāṃ jinātmajaḥ ra.vi.102ka/51; nirvikāraḥ — nirvikārasya kā kriyā bo.a.6. 29; lābhe'lābhe ca samo nirvikāraḥ śi.sa.114ka/112; akṣaraḥ — {'gyur ba med pa'i skad cig ma} akṣarakṣaṇaḥ vi.pra.67ka/4.119; niścalaḥ — {blo gros 'gyur ba med pa} niścalamatiḥ su.pra.55kha/109; anākulam — bhāvābhāvavinirmuktaṃ nityoditamanākulam gu.si.3.53/45. 'gyur ba med pa'i skad cig ma|akṣarakṣaṇaḥ — nādābhyāsād vakṣyamāṇād haṭhena prāṇaṃ madhyamāyāṃ vāhayitvā prajñābjagatakuliśamaṇau bodhicittabindunirodhādakṣarakṣaṇaṃ sādhayennispandeneti haṭhayogaḥ vi.pra.67ka/4.119. 'gyur ba med pa'i bde ba|akṣarasukham — iha grāhyagrāhakacittayorekatvena yadakṣarasukhaṃ bhavati tat sukhaṃ samādhirucyate vi.pra.67ka/4.119; akṣarasukham — prajñopāyātmakeneti jñeyajñānaikalolībhūtenākṣarasukhavaśājjñānabimbe samādhiśceti vi.pra.66kha/4.117. 'gyur ba smra ba|= {'gyur smra} pā. syādvādaḥ, jainadarśanam ta.sa.121ka/1049; ta.pa.293kha/1050. 'gyur ba yin|• kri. \ni. (varta.) pratipadyate — {rgyu mtshan du 'gyur ba yin} nimittatāṃ pratipadyate ta.pa.16ka/477 \nii. (bhavi.) bhaviṣyati — tathātrāpi bhaviṣyati ta.sa.73kha/686 \niii. (vidhyādau) bhavet — {bdag nyid thob par 'gyur ba yin} ātmalābho bhavet ta.pa.157ka/768; syāt — te syātāṃ sarvathaiva hi ta.sa.99ka/877 \n\n• bhū.kā.kṛ. āpannam — {da lta ni tha dad pa'i tha snyad tsam zhig bsgrub byar 'gyur ba yin no} bhedavyavahāramātrakamevedānīṃ sādhyamāpannam pra.a.157kha/171. 'gyur ba las gyur pa|vi. vaikārikaḥ — {'gyur ba las gyur pa'i ldan pa} vaikāriko yogaḥ abhi.sa.bhā.104kha/141. 'gyur bag|bhāvaḥ — bhāvā bhavyatarasvabhāvaracanā vaicitryacārukramaiḥ āsvādyasya rasasya saṃgatatayā niṣpādanāyodyatāḥ a.ka.66.85. 'gyur ba'i chos can|vi. vipariṇāmadharmi — na hi ... rūpaṃ vipariṇāmadharmi na avipariṇāmadharmi su.pa.39kha/18; vipariṇāmadharmā — ime bhogāḥ jalacandrasvabhāvāḥ…vipariṇāmadharmāṇaḥ a.śa.73ka/63. 'gyur ba'i chos nyid|vipariṇāmadharmatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vipariṇāmadharmatā na avipariṇāmadharmatā, iyaṃ prajñāpāramitā su.pa.39kha/18. 'gyur ba'i bdag nyid|vi. vikārātmā, vikārasvabhāvaḥ — sarvabhāvaikyavāde'pi vikārātmādibhedataḥ \n kenacid viśadātmatvamātmanā samprakāśyate ta.sa.51ka/502. 'gyur ba'i sdug bsngal|pā. vipariṇāmaduḥkhatā, duḥkhatābhedaḥ ma.vyu.2231; dra. {'gyur ba'i sdug bsngal nyid/} 'gyur ba'i sdug bsngal can|vi. pariṇāmaduḥkhaḥ — anityāḥ khalvete kāmāḥ…pariṇāmaduḥkhāḥ la.vi.106ka/153. 'gyur ba'i sdug bsngal nyid|pā. vipariṇāmaduḥkhatā, duḥkhatābhedaḥ — tisro hi duḥkhatā, duḥkhaduḥkhatā vipariṇāmaduḥkhatā saṃskāraduḥkhatā ca abhi.bhā.3ka/875; sukhāyā vedanāyāstadvedanīyānāṃ ca dharmāṇāṃ vipariṇāmena daurmanasyotpādāt tadvipariṇatirvipariṇāmaduḥkhatā abhi.sa.bhā.32ka/44. 'gyur ba'i byed rgyu|pā. vikārakāraṇam, kāraṇahetuprabhedaḥ — vikārakāraṇaṃ tatsaṃtānasyānyathātvāpādanāt abhi.sa.bhā.26kha/36. 'gyur ba'i mi rtag pa|pā. vikārānityatā, anityatābhedaḥ — tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat \n na suvarṇaṃ bhāvādvinaśyati kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati la.a.138ka/84. 'gyur bar 'jug pa ma yin|kri. naiva vikriyāṃ pratipadyate — tāpācchedānnikaṣādvā kaladhautamivāmalam \n parīkṣyamāṇaṃ yannaiva vikriyāṃ pratipadyate ta.sa.122ka/1063. 'gyur bar lta ba|pā. pariṇāmadṛṣṭiḥ — navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ la.a.118ka/65. 'gyur bar byed|= {'gyur bar byed pa/} 'gyur bar byed pa|• kri. = {'gyur bar byed} vikāryate — yat punarvastvadhikṛtyaiva yadvikāryate na tattadupādānam ta.pa.95kha/643; vikārayati — etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ \n vikārayati dhīrevābhyantararthaviśeṣajā pra.a.76kha/84 \n\n• saṃ. vikārāpādanam — kāryasyāpi kāraṇavikārāpādanavat sākṣād vikārāpādanaṃ syāt ta.pa.95kha/643 \n\n• vi. vaikārikam, anyataraṃ veditam — veditaṃ dvividham, vaikārikamavaikārikaṃ ca abhi.sa.bhā.12ka/15; vikārakam ta.pa. \n 'gyur bar mi byed pa|avaikārikam, anyataraṃ veditam — veditaṃ dvividham, vaikārikamavaikārikaṃ ca abhi.sa.bhā.12ka/15. 'gyur bar smra|= {'gyur bar smra ba/} 'gyur bar smra|• pā. pariṇāmavādaḥ, sāṃkhyasiddhāntaḥ — tacca nāpratiṣiddho hi sāṅkhyeyaḥ pariṇāmavādaḥ abhi.sphu.321ka/1209 \n\n• vi. pariṇāmavādī — nava pariṇāmadṛṣṭayaḥ, yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti la.a.118ka/65. 'gyur bar shog|kri. bhavatu — bhavantu tena saṃsāre niḥsaṃsārāḥ śarīriṇaḥ a.ka.5.72; bhavet — kṛpāvān gurubhaktaśca bhaveyaṃ janmajanmani he.ta.27ka/90. 'gyur byed|• saṃ. kṣāraḥ, rasaviśeṣaḥ — kṣāraḥ tadyathā tilapalāśasarjikāyavaśūkavāsakānām vi.sū.76ka/93; = {snye nag 'gyur byed} sarjikākṣāraḥ mi.ko.61ka; sapta kṣārataraṅgiṇīḥ \n uttīryāsādyate prāṅghustriśaṅkurnāma parvataḥ a.ka.6.84 \n\n• vi. kṣaraḥ — siṃhaścaikāntavāsī viṣayavirahitaḥ…śāraṅgaśīghragāmī kṣaralaghuviṣayaḥ vi.pra.165kha/3.142. 'gyur byed chu klung|kṣārataraṅgiṇī — sapta kṣārataraṅgiṇīḥ \n uttīryāsādyate prāṅghustriśaṅkurnāma parvataḥ a.ka.6.84. 'gyur ma yin|= {'gyur ba min pa/} 'gyur min|= {'gyur ba min pa/} 'gyur med|= {'gyur ba med pa/} 'gyur med bde|= {'gyur ba med pa'i bde ba/} 'gyur med bde ba|= {'gyur ba med pa'i bde ba/} 'gyur smra|= {'gyur ba smra ba/} 'gyur zhing 'pho bar 'gyur|kri. parivartate sma — {dus dang skar ma dag kyang dus bzhin du 'gyur zhing 'pho bar 'gyur to} kālena ṛtavo nakṣatrāṇi ca parivartante sma la.vi.40kha/53. 'gyegs pa'i chos can|=(?) vidhvaṃsanadharmā — {'gyegs pa'am 'jig pa'i chos can} ma.vyu.7393. 'gyed|= {'gyed pa/} 'gyed stobs|bāhuvyāyāmaḥ, kalāviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite…bāhuvyāyāme…gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; ma.vyu.5006; mi.ko.28ka \n 'gyed dang bcas|vi. sasaṃrabhbham — yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā \n sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā bo.a.5.50. 'gyed dang bcas pa|= {'gyed dang bcas/} 'gyed pa|• kri. sṛjati — sṛjati ca sahasraṃ vai raśmikoṭīranantān rā.pa.249kha/150; kṣipate — buddhanāma saṃśrāvaṇāttānkṣipate'nyadhātau sū.a.147kha/28; vibhajate ma.vyu.2849; pariharet — {mchod rten la 'dom gang tsam gyis 'gyed do} āvyāmāntāccaityaṃ pariharet vi.sū.71kha/88 \n\n• saṃ. 1. bhājanam — {gos 'gyed pa'i phyir yang ngo} cīvarabhājanārthañca vi.sū.54ka/70; saṃvibhāgaḥ — {sbyin pa la 'gyed par dga' ba} dānasaṃvibhāgarataḥ ma.vyu.2848 2. viśleṣaḥ ma.vyu.2569 3. vivādaḥ — kalahabhaṇḍanavigrahavivādād bhikṣuṇībhiḥ sārddhaṃ vicāraṇam vi.sū.51ka/65; śrā.bhū.182ka/450; vigrahaḥ — kalahabhaṇḍanavigrahavivādaprekṣiṇaḥ bo.bhū.97ka/123 3. = g.{yul/} {'khrug pa} āyodhanam, yuddham a.ko.2.8. 103; samitiḥ a.ko.2.8.106; saṃrambhaḥ — g.{yul chen 'gyed pa 'dra} yuddhasaṃrambhamiva jā.mā.92/55; bo.a.5.50; samīkam mi.ko.44kha 4. piñjalaḥ, atyantavyākulasainyādiḥ — samutpiñjapiñjalau bhṛśamākule a.ko.2.8.99 \n\n• vi. 1. bhājakaḥ, bhāgakarttā — {snod spyad 'gyed pas} bhāṇḍabhājakena vi.sū.72ka/89 2. vivaditā — vivaditṛgatatvāt tadgatāyāḥ pratyavagateḥ vi.sū.90kha/108. 'gyed pa dang bcas|= {'gyed pa dang bcas pa/} 'gyed pa dang bcas pa|vi. savigrahā — sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyan imāṃ ca dṛṣṭiṃ pratinisṛjati a.śa.280ka/256. 'gyed par 'gyur|kri. yojayiṣyati — vadhakān yojayiṣyanti dharmeṣu śi.sa.32ka/30. 'gyed par bya|kri. vādamārocayeyam — yannu ahamanena saha vādamārocayeyam a.śa.49kha/43. 'gyed par byed|= {'gyed par byed pa/} 'gyed par byed pa|kri. vādaṃ karoti — apareṇa samayena tiṣyo brāhmaṇyā sārdhaṃ vādaṃ karoti vi.va.19ka/2.85. 'gyed par mdzad|kri. muñcati — kṛpasāgaramadhyagato'sau muñcati raśmisahasraśatāni rā.pa.228kha/121; visarjayati — teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati a.śa.3kha/2. 'gyed par mdzad pa|= {'gyed par mdzad/} 'gyel|= {'gyel ba/} 'gyel ba|• kri. patati — na patantamāśritya patat sthirībhavati kvacit \n tathā'siddhamasiddhena na tenaiva prasādhyate pra.a.224.3/486 \n\n• saṃ. pātaḥ — striyā praskhalyoparipāte vi.sū.20ka/23; nipātaḥ — anāpattirabhidrutasya stryuparinipāte vi.sū.13kha/15; patanam — vipannipāto mahatāṃ dvipendrapatanopamaḥ a.ka.50.41; skhalanam — antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalanāni rakṣan nā.nā.281kha/135 \n\n• bhū.kā.kṛ. patitaḥ — {sa la 'gyel ba} patitaṃ pṛthivyām a.ka.3/171; prapatitaḥ — {kha bub tu 'gyel} adhomukhaṃ prapatitaḥ kā. vyū.215ka/274; nipatitaḥ — {de brgyal nas sa la 'gyel ba} sa saṃmūrchitaḥ pṛthivyāṃ nipatitaḥ vi.va.142kha/1.31. 'gyel bar gyur|= {'gyel bar gyur pa/} 'gyel bar gyur pa|• kri. nyapatat — dhyātveti nyapatad vyāghryāḥ sa puraḥ karuṇānidhiḥ a.ka.51.41; papāta — bandhumokṣaṇanairāśyātsa papāta mahītale a.ka.52.56; nipapāta — ityuktvā narapatirnipapāta mahītale a.ka.68.76 \n\n• bhū.kā.kṛ. patitaḥ — apaśyantī puraḥ patyuḥ patitāpannamūrcchitā a.ka.23.34. 'gyel bar 'gyur|kri. patati — kūladrumāḥ …sadyaḥ patanti jalasaṃgatibhinnamūlāḥ a.ka.39.1. 'gyel bar 'gyur ba|= {'gyel bar 'gyur/} 'gyel bar byed|kri. pātayati — māravṛndaṃ dharmaviheṭhakaṃ taṃ bhūmyāṃ pātayati vi.pra.145kha/3.88. 'gyel bar byed pa|= {'gyel bar byod/} 'gyes par 'gyur|kri. apakrāmati — gomahiṣyajākṣīrapūrṇamahāsamudre ekasiṃhadugdhabinduprakṣepeṇa sarvakṣīrāṇyapakrāmanti ga.vyū.318kha/402. 'gyes par 'gyur ba|= {'gyes par 'gyur/} 'gyogs pa|= {dpung 'degs pa} gamaḥ, jigīṣoḥ prayāṇam mi.ko.50ka; gamanam mi.ko.50ka \n 'gyod|= {'gyod pa/} 'gyod du gzhug|kri. saṃvejayet — asatkṛtya prātimokṣoddeśaśrutimupanayantaṃ saṃvejayeyuḥ vi.sū.47kha/60. 'gyod pa|• kri. śocati — gataṃ śocati kiṃ rājā yatkṛtaṃ kṛtameva tat a.ka.40.119 \n\n• saṃ. 1. paścāttāpaḥ — paścāttāpānalaścittaṃ ciraṃ dhakṣyati bo.a.4.25; tāpaḥ — āha tāpena mahatā nindantaṃ nijaduṣkṛtam a.ka.108.176; manastāpaḥ — manastāpakarīmavasthāmimāmupetastvam jā.mā.45/25; anutāpaḥ — ka idānīṃ dattvānutāpaṃ kariṣyati jā.mā.112/65; vipratisāraḥ — kṛtvāpi ca pāpakaṃ karma laghu laghveva vipratisāraṃ pratilabhate bo.bhū.5kha/4; anuśayaḥ — nirdoṣāṃ dayitāṃ jñātvā…śuśocānuśayākulaḥ a.ka.68.74 2. (pā.) kaukṛtyam \ni. upakleśabhedaḥ — krodhopanahane punaḥ \n mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā \n\n śāṭhyaṃ mado vihiṃsā'hrīratrapā styānamuddhavaḥ \n āśraddhyamatha kausīdyaṃ pramādo muṣitāsmṛtiḥ \n\n vikṣepo'saṃprajanyaṃ ca kaukṛtyaṃ middhameva ca \n vitarkaśca vicāraścetyupakleśāḥ tri.vi.12 --14; kaukṛtyaṃ cetaso vipratisāraḥ \n kutsitaṃ kṛtamiti kukṛtam \n tadbhāvaḥ kaukṛtyam tri.bhā.161kha/71 \nii. paryavasthānabhedaḥ — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ \n kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā \n\n krodhamrakṣau ca abhi.ko.5.47 \niii. pañcāvaraṇeṣu ekam — kaukṛtyastyānamiddhauddhatyavicikitseti pañcāvaraṇāni vi.pra.32ka/4.5.\n0. ālekhyaḥ ma.vyu.5234; vilekhyaḥ ma.vyu.5235. 'gyod pa skyes|= {'gyod pa skyes pa/} 'gyod pa skyes pa|vi. vipratisārajātaḥ — evaṃvidhāṃ pūjām…dṛṣṭvā ca punarvipratisārajāto mahāntaṃ prasādaṃ praveditavān a.śa.48ka/41; vipratisāro jātaḥ — arhato'ntike tvayā cittaṃ pradūṣitamiti śrutvā cāsya vipratisāro jātaḥ a.śa.137kha/127; vipratisāraḥ samutpannaḥ — tato'sya bhūyasā vipratisāraḥ samutpannaḥ a.śa.137kha/127. 'gyod pa bskyed pa|kaukṛtyopasaṃhāraḥ — {'gyod pa bskyed pa'i ltung byed} kaukṛtyopasaṃhāre prāyaścittikam vi.sū.44kha/56; ma.vyu.8487. 'gyod pa bskyed pa'i ltung byed|pā. kaukṛtyopasaṃhāre prāyaścittikam, prāyaścittikabhedaḥ vi.sū.44kha/56. 'gyod pa med|= {'gyod pa med pa/} 'gyod pa med pa|• saṃ. \ni. akaukṛtyam — atītāyāmakaukṛtyamavipratisārāt sū.a.163ka/53; avipratisāraḥ — niḥparidāhā pratipattāvavipratisāratvāt sū.a.183ka/78 \nii. akaukṛtyatā — katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā…akaukṛtyatā śi.sa.107kha/106 \n\n• vi. niṣkaukṛtyaḥ — śikṣāpadānāṃ vyatikramapratyāpattyā ādarajātasya cādita evāvyatikramād bodhisattvo dvābhyāmākārābhyāṃ niṣkaukṛtyo bhavati bo.bhū.74ka/95. 'gyod pa bsal ba|kaukṛtyaprativinodanam — glānopasthānakaukṛtyaprativinodanapāpakadṛṣṭigatapratiniḥsargānabhiratisthānapramīlanānāṃ karaṇakāraṇe sīmārtham vi.sū.3ka/3. 'gyod par 'gyur|kri. vipratisāraṃ bhaviṣyati — kimupāyaṃ vayaṃ kuryāma ? atha nārāyaṇena vicintya avaśyaṃ dānasya vipratisāraṃ bhaviṣyati kā.vyū.215ka/274. 'gyod par 'gyur ba|= {'gyod par 'gyur/} 'gyod par byed|kri. kaukṛtyāyate — lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṃ kaukṛtyāyate sū.a.177kha/72. 'gyod par byed pa|= {'gyod par byed/} 'gyod pas 'gog pa|pā. anuśayākṣepaḥ, ākṣepabhedaḥ — {don ni 'ga' yang tshogs ma byas/} {rig pa 'ga' yang ma bsgrubs shing /} {dka' thub 'ga' yang ma bsags par/} {na tshod mtha' dag song bar gyur/} {gang phyir 'dir ni tshe song bas/} {don sgrub la sogs 'gog pa ni/} {'gyod pa gtso bor ston byed pa/} {'di ni 'gyod pas 'gog pa'o} artho na saṃbhṛtaḥ kaścinna vidyā kācidarjitā \n na tapaḥ saṃcitaṃ kiṃcid gatañca sakalaṃ vayaḥ \n\n asāvanuśayākṣepo yasmādanuśayottaram \n arthā'rjanādervyāvṛttirdarśiteha gatāyuṣā kā.ā.2.156 157. 'gyod med|= {'gyod pa med pa/} 'grang|kri. (varta., bhavi.; bhūta. {'grangs pa}) gaṇayati — dhanaṃ hiraṇyaṃ ca gaṇenti kecit \n kecittu lekhanāpi lekhayanti sa.pu.44ka/77. 'grangs|= {'grangs pa/} 'grangs pa|• saṃ. = {tshim pa} tṛptiḥ — yadapi kṣudādi duḥkhaṃ tadapi tṛptisukhasya mahato hetuḥ pra.a.111ka/119; sauhityam — sauhityaṃ tarpaṇaṃ tṛptiḥ a.ko.2.9.56 \n\n• bhū.kā.kṛ. tṛptaḥ — atṛpto'smi bhoḥ pārthiva, bhūyo me prayaccha a.śa.96ka/86. 'grangs par 'gyur|kri. tṛptimupayāsyāmi — svaśarīraṃ me prayaccha \n anena tṛptimupayāsyāmi a.śa.96kha/86. 'grangs par 'gyur ba|= {'grangs par 'gyur/} 'grangs par byed|= {'grangs par byed pa/} 'grangs par byed pa|yāpanam — divasārdhayāpanāt praharadvayopastambhanāt \n madhyāhne bhuktvā sāyaṃ punarāhārānveṣaṇāt bo.pa.17. 'gran|= {'gran pa/} 'gran pa|• kri. \ni. sparddhate — {bdag gi brtan 'gog dga' ma ni/} {mchog gi kha yi rlung dang 'gran} sparddhate ruddhamaddhairyo vararāmānanānilaiḥ kā.ā.1.49; spardhate kā.ā.2.61 \nii. spardhā kuryāt — ko hi taimirikaiḥ spardhā kuryāt svasthekṣaṇe nare ta.sa.129kha/1108 \n\n• saṃ. spardhā — na parasamādāpanikayā nāpi paraspardhayā dhīro bodhisattvo veditavyaḥ bo.bhū.85ka/108; pratispardhā śa.ko.296; saṅgharṣaḥ — tayorvibhavasaṃgharṣo bhūto vairāgnitaptayoḥ a.ka.16.20; dvandvaḥ — {mtho la phrag dog mnyam dang 'gran} īrṣyotkṛṣṭātsamāddvandvaḥ bo.a.8.12 \n\n• vi. pratispardhī; pratispardhinī — tatpratispardhinī laṅkā jinena abhinirmitā la.a.58ka/4; vispardhinī — śakrarddhivispardhinī jā.mā.21/11; pratidvandvī — rākṣasa utpanna eṣa mahārāvaṇapratidvandvī kā.vyū.205ka/262; spardhamānaḥ — pratyahaṃ kṣīyate toyaṃ spardhamānamivāyuṣā jā.mā.173/100; spardhitaḥ — ratnārjanodyataṃ yāntaṃ taṃ dveṣaspardhitādaraḥ a.ka.45.19. 'gran pa'i 'thab mo|dvandvayuddham — saṃgrāme sainyanāśo bhavati bhuvitale parighalaṅghanāt \n dvandvayuddhe prahāro bhavati vi.pra.109ka/3.34. 'gran par byed|kri. spardhate — cakṣustāmarasānukāri hariṇā vakṣaḥsthalaṃ spardhate nā.nā.268ka/38. 'gran zla|1. pratidvandvaḥ — śāstari parinirvṛte pratidvandvābhāvāt abhi.bhā.217.4/729; saṃgharṣaḥ — saṃgharṣāmarṣaśūnyena dainyāt sarvapraṇāminā…kriyate puruṣeṇa kim a.ka.39.86; kakṣā — sthitimānapi dhīropi ratnānāmākaropi san \n tava kakṣāṃ na yātyeva malino makarālayaḥ kā.ā.2.184; sāpatnyam — manye manmathasaṃgamocitatanoḥ sāpatnyabhītipradā a.ka.48.13 2. sapatnaḥ — samṛddhimākṛṣya śubhena karmaṇā sapatnatejāṃsyabhibhūya bhānuvat jā.mā.47/27; pratidvandviḥ mi.ko.91kha 3. sapatnīḥ ma.vyu.7077. 'gran zla bgyid|= {'gran zla bgyid pa/} 'gran zla bgyid pa|sapatnaḥ — ayaṃ....yakṣo'smākaṃ dīrgharātramavairiṇāṃ vairī \n asapatnānāṃ sapatnaḥ vi.va.128kha/1.18. 'gran zla dang bcas|= {'gran zla dang bcas pa/} 'gran zla dang bcas pa|vi. sasapatnam — niḥsapatnena ca karmaṇā tatrādhipatyam \n ataḥ sasapatnaṃ na bhavati abhi.sphu.190kha/952. 'gran zla ma|nā. timisikā, yakṣiṇī — bhagavatā ṛddhyā mathurāṃ praviśya timisikā yakṣiṇī pañcaśataparivārā vinītā vi.va.129ka/1.18. 'gran zla ma lags|= {'gran zla ma lags pa/} 'gran zla ma lags pa|asapatnaḥ — ayaṃ......yakṣo'smākaṃ dīrgharātramavairiṇāṃ vairī \n asapatnānāṃ sapatnaḥ vi.va.128kha/1.18; = {'gran zla med pa/} 'gran zla med|= {'gran zla med pa/} 'gran zla med pa|niḥsapatnaḥ — niḥsapatnena ca karmaṇā tatrādhipatyam \n ataḥ sasapatnaṃ na bhavati abhi.sphu.190kha/952; asapatnaḥ ma.vyu.1508; asamarthaḥ — tatrāpratyanīkabhāvasthānārthenāsamarthatā śrā.bhū./208; = {'gran zla ma lags pa/} 'gram|1. taṭam — vimalasalile sarasi taṭāntasthitaśākhiśikhariṇām ta.pa./71; tīram — {chu klung gi 'gram} nadyāstīram pra.a.175ka/189; {rgya mtsho'i 'gram} samudratīram jā.mā.133/77; {rdzing bu'i 'gram} vāpikātīram he.ta.8kha/24; kūlam — {chu gter 'gram} udadhikūlam a.ka.10.53; jā.mā.301/175; tīrtham — {mtsho 'gram dang nye bar} hradatīrthasamīpe vi.va.208kha/1.83; tīrāntaḥ — {mtsho'i 'gram dag rab tu brgyan} abhyālaṃkṛtatīrāntam jā.mā.234/136; pulinam — mātāmahapuraṃ prāpa gaṅgāpulinasaṃśrayam a.ka.103.16; kacchaḥ — samudrakaccho nāma digmukhapratyuddeśaḥ ga.vyū.279kha/360; taṭapradeśaḥ — adhiruhya ca gireruccataraṃ taṭapradeśam jā.mā.317/184 2. droṇī — atra puṣkariṇītīre droṇyāṃ divyānnabhojanam \n saṃpūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam a.ka.35.37 3. = {'gram pa/} 'gram can|gāṇḍīvaḥ, arjunasya dhanuḥ mi.ko.47ka; = {'gram ldan/} 'gram stegs|tīrtham, puṇyasthānam — {'gram stegs chab} tīrthāmbu \n 'gram ldan|gāṇḍivaḥ, arjunasya dhanuḥ mi.ko.47ka; = {'gram can/} 'gram pa|1. kapolaḥ — kṛśataraśarīraṃ parikṣāmakapolanayanam jā.mā.201/116; kapole svedabindavaḥ a.ka.68.12; hanuḥ — ayaṃ kāyaḥ pādapādāṅghuli hanulalāṭaśiraḥkapālamātrasamūhaḥ śi.sa.128ka/124; mṛgendrahanutā ra.vi.3.20; gaṇḍasthalam — gaṇḍasthalāt kuṇḍalaratnakānti a.ka.22.28 2. kaṭaḥ, gajagaṇḍasthalam — gaṇḍaḥ kaṭaḥ a.ko.2.8.37 3. taṭī — tadekasmiṃstaṭākhye vastuni taṭī, taṭaḥ, taṭamiti liṅgatrayayogiśabdapravṛtteḥ ta.pa.353ka/424. 'gram pa seng ge 'dra ba|pā. siṃhahanuḥ, o nutā, dvātriṃśanmahāpuruṣalakṣaṇeṣu ekam — kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…siṃhahanuḥ susaṃvṛttaskandhaḥ la.vi.57ka/74; ma.vyu.246. 'gram pa'i dkyil 'khor|gaṇḍamaṇḍalam — {bud med 'gram pa'i dkyil 'khor la} aṅganāgaṇḍamaṇḍale kā.ā.3.160. 'grams|pāram — {klung 'grams pha rol tu} nadyāḥ paraṃ pāraṃ a.ka.62.63. 'gras|1. vairam — vairaṃ virodho vidveṣaḥ a.ko.1.8.25 2. vakraḥ (?) — vakraḥ {ya yo'am 'gras sam ya yo ma 'dom na yon po} ma.vyu.7323. 'gras 'grus|= {gya gyu can} jihmaḥ — jihmaḥ {gya gyu'am ya yo'am g}.{yo can/} {'gras 'grus sam g}.{yon can gya gyu can} ma.vyu.7324. 'gras pa|vi. dviṣṭaḥ — dviṣṭaḥ {sdang ba'am 'gras pa} ma.vyu.5367. 'grig chags|pā. layaḥ, gītavādyapādanyāsānāṃ kriyākālayoḥ parasparaṃ samatā mi.ko.30ka \n 'grig pa|= {ri mo} rājiḥ, rekhā — {de} ({skyed tshal}) {bar med par bsgril ba la/} {le khA khrigs chags/} {re khA ri mo/} {rA dzi dang dza ya 'grig pa} mi.ko.143kha \n 'grigs yol|vivarṇam, saṃkhyāviśeṣaḥ — na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya \n na sattvaśatasyārthāya......na sattvavivarṇasya ga.vyū.370ka/82. 'grib|= {'grib pa/} 'grib pa|• kri. parihīyate — prajñāpāramitā …yā deśyamānāpi na parihīyate, adeśyamānāpi na parihīyate a.pra.174ka/97 \n\n• saṃ. hāniḥ — {'phel dang 'grib las rnam grol ba'i/} {bla med byang chub skye 'gyur ba'o} hānivṛddhivinirmuktā jātā bodhirniruttarā pra.vi.4.3; {mtshan mo dang nyin mo 'phel ba dang 'grib pa} rātridinavṛddhihāniḥ vi.pra.159ka/; apacayaḥ — śleṣmādyupacayāpacayābhyāṃ na rāgādīnāmupacayāpacayau bhavataḥ ta.pa.109ka/669; apakarṣaḥ — keciddhi bhāvāḥ keṣāñcinmandataratamakṣaṇotpattikrameṇa yo hrāsastatra hetavo bhavanti apare na tathāvidhāḥ nāpakarṣahetavaḥ ta.pa.240kha/196; hrāsaḥ — dvividhāḥ kṣaṇikā bhāvāḥ keciddhrāsasya hetavaḥ …apare na tathāvidhāḥ ta.sa.17kha/196; nirhrāsaḥ — prāṇāpānanirhrāsātiśayābhyāñca cetaso nirhrāsātiśayau prāpnutaḥ pra.a.62ka/70; parihāṇiḥ — na tasya vṛddhirna parihāṇiḥ śi.sa.145ka/139; ūnatvam ma.vyu.2565; mi.ko.129kha \n 'phel ba dang 'grib pa|upacayāpacayau ta.pa.109ka/669; hānivṛddhī pra.vi.4.3; {phul byung 'grib pa} nirhrāsātiśayau pra.a.62ka/70. 'grib pa med|= {'grib pa med pa/} 'grib pa med pa|vi. anapacayaḥ — yo dṛḍho'calo'nupacayo'napacayo'nutpanno'niruddhaḥ sthitaḥ svarasayogena ra.vi.98ka/44; avyayam — {'grib med btung ba mchog nam mkha' nyid} avyayaṃ pīvaraṃ khagam he.ta.20kha/66. 'grib pa'i chos dang ldan pa|vi. apacayadharmā — ye cāpacayadharmāṇaḥ pratipakṣasya sannidhau \n atyantāpacayasteṣāṃ kaladhautamalādivat ta.sa.124kha/1078. 'grib pa'i mthar thug pa|vi. labdhāpacayaparyantam — labdhāpacayaparyantaṃ rūpaṃ teṣāṃ samasti cet ta.sa.72ka/672. 'grib par 'gyur ba|vi. apacayo jātaḥ — tasya cāpacaye jāte jñānamavyāhataṃ mahat ta.sa.124kha/1079. 'grib byed|= {zla ba} glauḥ, candramāḥ a.ko.1.3.14. 'grib med|= {'grib pa med pa/} 'gribs pa|nāśaḥ — {nor 'gribs pa sa} arthanāśaiḥ su.pra.2ka/2. 'grim pa|cārakaḥ — {thug pa 'grim pa} yavāgūcārakaḥ ma.vyu.9058; {shing tog 'grim pa} phalacārakaḥ ma.vyu.9060; dra. {'grim byed/} 'grim byed|pracārakaḥ — caturaḥ paricaryāyāṃ dadhikumbhapracārakaḥ a.ka.35.40; dra. {'grim pa/} 'gru skyong|= {'grus skyong /} 'gru skyong gi yan lag gi tshogs|= {'grus skyong gi yan lag gi tshogs/} 'grub|= {'grub pa/} 'grub 'gyur|= {'grub par 'gyur/} 'grub pa|• kri. sidhyati — tatpunaḥ kathaṃ sidhyati sū.a.231kha/143; ata evaiṣāmanityatvaṃ siddhyati abhi.sphu.88ka/759; prasiddhyati — tebhyaḥ samānakālastu paṭo naiva prasiddhyati ta.sa.22kha/242; samṛdhyati — sarvapraṇidhānāni cāsya yathākāmaṃ samṛdhyanti bo.bhū.182kha/240; samudāgacchati — yādṛśāḥ samudānīyante tādṛśāḥ samudāgacchanti śi.sa.132kha/127; sādhyate — pratiṣedhastu sarvatra sādhyate'nupalambhataḥ pra.vā.2.85; sampadyate — sampadyate chandadānatastena sāmagryam vi.sū.57ka/72; upaiti — kramādupaiti drumarājabhāvam ra.vi.1.115; jāyate — {rgyud nas gsungs pa'i dngos grub 'grub} siddhirjāyate tantracoditā gu.si.9. 14; ghaṭate — kṣīrodakādivaccārthe ghaṭanā ghaṭate katham ta.sa.45ka/451; dra. {'grub par 'gyur} \n\n• saṃ. siddhiḥ — yasmāt samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ nyā.ṭī.36kha/8; saṃsiddhiḥ — agnihotrādeḥ svargādisaṃsiddhiniścayaḥ ta.pa.165ka/785; niṣpattiḥ — arthasya prayojanasya kriyā niṣpattiḥ \n tasyāṃ sāmarthyaṃ śaktiḥ nyā.ṭī.45ka/76; saṃpattiḥ — {las kyi mtha' thams cad 'grub pa'i phyir} sarvakarmāntasaṃpattitaḥ sū.a.196ka/97; nirvṛttiḥ — iha puṣṭyarthamāśrayāśritayordvayam \n dvayamanyabhavākṣepanirvṛttyarthaṃ yathākramam abhi.ko.3.41; sādhanam — yeṣāmanuttarajñānanidhānasādhanaṃ phalam a.ka.25. 31; saṃpādanam — abandhyaḥ sarvathā aṣṭamyādiṣu bhūmiṣu sattvārthasyāvaśyaṃ saṃpādanāt sū.a.210kha/114; upārjanam — ata evāsthā'bhāvāt nāparajanmopārjanam pra.a.129ka/138; samudāgamaḥ — guṇairviśiṣṭaḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā sū.a.193kha/21.\n0. gopakaḥ — {snod spyad 'grub pas} bhāṇḍagopakena vi.sū.72ka/89; bhāṇḍagopakam vi.sū.93ka/111. 'grub pa dam pa|pā. niṣpattiparamatā, paramāpratipattibhedaḥ — dvādaśavidhā paramatā matā yaduta audāryaparamatā…niṣpattiparamatā ca ma.bhā.20ka/5.4. 'grub pa yin|kri. siddhyati — arthasya pratītirūpaṃ pratyakṣaṃ vijñānaṃ sārūpyavaśāt siddhyati pratītaṃ bhavatītyarthaḥ nyā.ṭī.46ka/82; niṣpannaṃ bhavati — evaṃ sāsravasya kṣaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṣpannaṃ bhavati abhi.bhā.25ka/960. 'grub pa las bsgrub nyid|siddhasādhyatvam — abhāvo vā pramāṇena svānurūpeṇa mīyate \n ityatra siddhasādhyatvam ta.sa.61kha/587. 'grub pa'i rgyu|pā. siddhihetuḥ, hetubhedaḥ — hetvarthastrayo hetavaḥ \n utpattihetuḥ…pravṛttihetuḥ…siddhihetuḥ pratyakṣopalambhānupalambhasamākhyānasaṃgṛhītaḥ, tena sādhyasyāpratītasyārthasya sādhanāt abhi.sa.bhā.104kha/141. 'grub pa'i dngos po'i rang bzhin|pā. niṣpattisvabhāvaḥ, saptavidhabhāvasvabhāveṣu ekaḥ — saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca la.a.70ka/18. 'grub par 'gyur|kri. 1. = {'grub 'gyur} sidhyati — sārūpyavaśāddhi tannīlapratītirūpaṃ sidhyati nyā.ṭī.47kha/91; {de ni 'grub 'gyur the tshom med} sa siddhyati na saṃdehaḥ gu.si.3.77/69; siddhaṃ bhavati — evamapi kiṃ siddhaṃ bhavati vā.ṭī.58kha/14; saṃsidhyati — evaṃ kalyāṇamitravatāṃ kṛcchre'pyarthāḥ saṃsidhyanti jā.mā.295/148; samprasiddhyati — tathā'pi na pakṣaste samprasiddhyati ta.sa.6ka/83; anusidhyati — tadā teṣāmabhiprāyo'nusidhyati kā.vyū.225kha/288; ṛdhyati — tasya ca tathābhūtasya ṛdhyatyeva bo.bhū.172ka/226; samṛdhyati — kiṃ karma kṛtvā yaccintayati yat prārthayate tadasya sarvaṃ samṛdhyati a.śa.163ka/151; ārāgayati — na kṣipraṃ bodhimārāgayati tāsvapi viparyayāt kṣipramārāgayatīti veditavyam bo.bhū.3kha/2; sidhyate — siddhyate tasya buddhatvam gu.sa. 87kha/15; {nyin dang mtshan du bsgom byas na/} {'grub 'gyur 'di la the tshom med} aharniśaṃ kṛtābhyāsaḥ sidhyate nātra saṃśayaḥ gu.si.1.87/65; niṣpadyate — ekaikaścātra vihāro'nekairmahākalpakoṭīśatasahasraiḥ…niṣpadyate bo.bhū.184ka/242; niṣpattirjāyate — sattvapākasya niṣpattirjāyate sū.a.151kha/170; pariniṣpadyate — sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṃ pariniṣpadyate kā.vyū.213ka/272; sampadyate — tathāgataḥ sampadyate śīlavato yadīcchati vi.va.286ka/1.104 2. saṃsidhyet — mṛdādāviva saṃsidhyet pariṇāmastu nākrame ta.sa.6kha/90; ta.sa.4kha/62; siddhirbhavet — {lan bdun pas ni 'grub par 'gyur} saptāvarte bhavet siddhiḥ he.ta.13kha/40. 'grub par 'gyur ba|= {'grub par 'gyur/} 'grub par bya|• saṃ. gopanam — {rnyed pa 'grub par bya'o} lābhasya gopanam vi.sū.72ka/89 \n\n• kṛ. nirvarttyam — {'grub par bya dang rnam 'gyur la/de} {nyid la ltos rgyu nyid de} nirvarttye ca vikārye ca hetutvantadapekṣayā kā.ā.2.237. 'grub par bya ba|= {'grub par bya/} 'grub par byed|= {'grub par byed pa/} 'grub par byed pa|• kri. nirvartayati — yo hi tatra bhūtaprakārāṅkuraṃ nirvartayati sa tasya bījam abhi.bhā.95ka/1231; dra. {'grub/} {'grub par 'gyur} \n\n• saṃ. nirvartanam — sahakārikāraṇaṃ svakāryanirvartane kāraṇāntarāpekṣaṇāt abhi.sa.bhā.27ka/37 \n\n• vi. nirvartakaḥ — yo'sāvaṣṭavidho mithyāvikalpo bālānāṃ trivastujanako lokanirvartakaḥ saḥ bo.bhū.33kha/37; saṃvartakaḥ — laukikasampattisaṃvartakaṃ puṇyaparigrahamārabhya bo.bhū.179kha/236; saṃvarttanīyam — {'grub par byed pa'i las} saṃvarttanīyaṃ karma ta.pa.74ka/600. 'grub par byed pa'i las|saṃvarttanīyaṃ karma — tatra viśiṣṭaḥ pratyayo gativiśeṣasaṃvarttanīyaṃ karma ta.pa.74ka/600. 'grub par mi 'gyur|kri. 1. na sidhyati — vibhinnadehavṛttitvamata eva na sidhyati ta.sa .69kha/654; naiva sidhyati — {de nyid rin chen la rab sbyar/} {gzhan du 'grub par mi 'gyur ro} tattvaratnaprayogeṇa anyathā naiva siddhyati gu.si.6.78/74 2. na siddhiṃ prayāsyati — nāto'numānatastasya sattā siddhiṃ prayāsyati ta.sa.120kha/1043 3. na sidhyet — anyathā hi svena bhāvena vidyamānamatītaṃ na sidhyet abhi.bhā.241kha/812; siddhirnaiva sambhavet — kevalaṃ yadi kalpyeta tatsiddhirnaiva sambhavet ta.sa.111kha/966. 'grub par shog|= {'grub shog} kri. sidhyatu — {'gro don}…{'grub shog} sidhyantu…jagadartham bo.a.10.49. 'grub mi 'gyur|= {'grub par mi 'gyur/} 'grub shog|= {'grub par shog} 'grums|= {'grums pa/} 'grums pa|vi. jīrṇam — mahaccāsya niveśanaṃ bhaveducchritaṃ ca…cirakṛtaṃ ca jīrṇaṃ ca sa.pu.29ka/51; phullam — khaṇḍaphullamupagato vāsavastunaḥ pratisaṃskurvīta vi.sū.62ka/78; vigalitam — {khyams rnams kyang 'grums pa} vigalitaprāsādam sa.pu.29kha/51. 'grul ba|gamanāgamanam — {skye bo 'grul ba yod med pa} janasaṃpātarahitaḥ jā.mā.281/163. 'grus|= {'grus pa/} 'grus skyong|nipakaḥ — {'grus skyong gi yan lag gi tshogs} ({rnams kyis}) nipakasyāṅgasaṃbhāraiḥ sū.a.182kha/78; dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ…pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasaṃbhāraiḥ bo.bhū.78kha/101; ma.vyu.7023. 'grus skyong gi yan lag gi tshogs|nipakasyāṅgasaṃbhāraiḥ — dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ…pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasaṃbhāraḥ bo.bhū.78kha/101; sū.a.182kha/78; ma.vyu.7023. 'grus pa|= {brtson pa} \n\n• saṃ. utsukatā — {sems can gyi bya ba ci yod pa la 'grus pa} sattvakiṃkaraṇīyotsukatā ra.vi.99kha/47; draviṇam — {ta ras shugs can/} {dra bi Na 'grus pa rnams dang /} {nus pa'i ming shak+ti sogs kyis brjod pa yin no} mi.ko.45kha \n\n• vi. udyataḥ — vinayaślāghibhirnityaṃ svādhyāyādhyayanodyataiḥ jā.mā.196/114; *vairī — tataśca svatantrecchābhāvī samayo'pi svairī vairī ca kimiti viruddhamarthaṃ pariharet ta.pa.198kha/863. 'gre|= {'gre ba/} 'gre ldog|= {'gre ldog pa/} 'gre ldog pa|• kri. \ni. āvartate — te gharmaśramaparipīḍitāḥ…jaloddhṛtā iva matsyāḥ pṛthivyāmāvartante a.śa.38ka/33 \nii. parivartate sma — {sa la 'gre ldog} mahītale parivartate sma la.vi.113ka/165 \n\n• saṃ. parivartanam — tathā māturāmāśayapakvāśayayorantarāle parivartanātkliśyate ma.ṭī. 208kha/31; viceṣṭā, dra. {'gre ldog byed pa} viceṣṭamānaḥ a.ka.41.19 \n\n• va.kā.kṛ. parivartamānā — {sa'i steng na 'gre ldog pa} dharaṇyāstale parivartamānā su.pra.57ka/113; sa.pu.37kha/67; dra. {'gre ldog byed pa/} {'gre zhing 'dug pa/} 'gre ldog byed pa|va.kā.kṛ. viceṣṭamānaḥ — taṃ…viceṣṭamānaṃ taṭinītaṭānte dṛṣṭvā a.ka.101.19; dra. {'gre ldog pa/} {'gre zhing 'dug pa/} 'gre ba|vi. saṃmrakṣitam — {lus thams cad phyag dar dang rdul gyi nang na 'gre ba} pāṃśurajaḥsaṃmrakṣitaśarīrān ga.vyū.191kha/273. 'gre zhing 'dug|= {'gre zhing 'dug pa/} 'gre zhing 'dug pa|va.kā.kṛ. viceṣṭamānaḥ — dadarśa cainaṃ tatra reṇusaṃsargānmṛditavārabāṇaśobhaṃ…viceṣṭamānam jā.mā.293/170; dra. {'gre ldog pa/} {'gre ldog byed pa/} 'gre zhing ldog|= {'gre ldog pa/} 'gre zhing ldog pa|= {'gre ldog pa/} 'greng|= {'greng ba/} {'greng ste} sthitvā — rājñaḥ śiveḥ purastāt sthitvā kathayati a.śa.94kha/85. 'greng yang|tiṣṭhannapi — gacchannapi tiṣṭhannapi …satatasamitamanusmara bo.pa.12. 'greng ba|• kri. tiṣṭhati — {'greng ba na 'greng ba'i'o} sthānasya tiṣṭhati vi.sū.93ka/111 \n\n• saṃ. sthānam, īryāpathabhedaḥ — yathā caṃkrama evaṃ sthānaṃ niṣadyā śayyā veditavyā śrā.bhū.16ka/38; a.sā.454ka/257 \n\n• vi. sthitaḥ — saṃghe sthitasya vi.sū.83ka/100; utthitaḥ — {'dug pa la 'greng ste chos mi bshad par ro} notthito niṣaṇṇāya dharmaṃ deśayet vi.sū.49kha/63. 'greng ba dang mi smra ba dang dpa' bo'i tshul du 'dug pa|sthānamaunavīrāsanaḥ — nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante…sthānamaunavīrāsanaiśca la.vi.122kha/182. 'greng bzhin|vi. utthitaḥ — notthitaḥ pātraṃ karṣet vi.sū.7ka/7. 'gred|= {'gred pa/} 'gred pa|• saṃ. praskhalanam — yathā śūrasya praskhalane apatanaṃ bhavati, śaktita ātmadhāraṇāt abhi.sphu.223kha/1005 \n\n• vi. picchilikā — {tshig 'gred pa} vādapicchilikā vi.va.16kha/2.83; picchilam — śukraśoṇitalasikāmalasaṃklinnakvathitapicchile paramabībhatsadarśane abhi.bhā.173.4/434 \n\n• va.kā.kṛ. praskhalat — {mnyam pa la yang 'gred} praskhalataḥ same'pi a.ka.64.239. 'gred par 'gyur ba|vi. picchilitapatitaḥ — picchilitapatitastryutthāpane vi.sū.20ka/23. 'grems|= {'grems pa/} 'grems pa|• kri. vistṛṇvanti ma.vyu.5177 \n\n• saṃ. kiraṇam; vikiraṇam \n 'grems par byed|kri. saṃstaraḥ kriyate — {me tog 'grems par byed} puṣpasaṃstaraḥ kriyate rā.pa.246ka/145. 'grems par byed pa|= {'grems par byed/} 'grel pa|vṛttiḥ, ṭīkāviśeṣaḥ — {dmigs pa brtag pa'i 'grel pa} ālambanaparīkṣāvṛttiḥ ka.ta.4206; {tshad ma rnam 'grel gyi 'grel pa} pramāṇavārttikavṛttiḥ ka.ta.4224; vṛttau svayaṃ śrutenāha pra.vā.4.30; ṭīkā — {rtsod pa'i rigs pa'i 'grel pa} vādanyāyaṭīkā ka.ta.4240; ka.ta.1398; nibandhaḥ — {rdo rje sems pa'i sgrub thabs kyi 'grel pa} vajrasattvasādhananibandhaḥ ka.ta.1815; bhāṣyam — vaktā punaratrācāryāsaṅgaḥ tasmāt śrutvācāryabhadantavasubandhuḥ tadbhāṣyamakarot ma.ṭī. 190ka/4; vārttikam — ākhyāyiketihāsādyairgadyacūrṇikavāttikaiḥ la.a.188ka/159; vivaraṇam — {byang chub sems kyi 'grel pa} bodhicittavivaraṇam ka.ta.1800; asya padasya vivaraṇam abhi.sphu.89kha/763. 'grel pa'i gzhung|vṛttigranthaḥ — yadyevam, katham ayamācāryīyo vṛttigrantho nīyate ta.pa.3kha/452. 'grel pa mkhan|vṛttikāraḥ — satyamukto doṣaḥ, sa khalu nācāryeṇa \n kiṃ tarhi vṛttikāreṇa pra.pa.60; = {'grel pa byed pa/} 'grel pa mkhan po|= {'grel pa mkhan/} 'grel pa byed pa|vṛttikāraḥ — tatra kecid vṛttikārā vyācakṣate ta.pa.90ka/633; bhāṣyakāraḥ — ityatra bhāṣyakāramataṃ dūṣayitvā vārttikakāro'yaṃ sthitapakṣamāha vā.nyā.153.5.1/73; = {'grel pa mdzad pa/} 'grel pa mdzad pa|vṛttikāraḥ — ata eva vṛttikāra āha ma.ṭī.199kha/18; = {'grel pa byed pa/} 'grel bshad|vyākhyā, ṭīkāviśeṣaḥ — ācāryayaśomitrakṛtāyām abhidharmakośavyākhyāyām anuśayanirdeśo nāma pañcamaṃ kośasthānam abhi.sphu.150ka/870; ṭīkā — evamādistattvaṭīkāyām udāharaṇaprapañco draṣṭavyaḥ ta.pa.36kha/521; {sgron ma gsal ba zhes bya ba'i 'grel bshad} pradīpodyotananāmaṭīkā ka.ta.1794; vṛttibhāṣyam — {mdo sde rgyan gyi 'grel bshad} sūtrālaṃkāravṛttibhāṣyam ka.ta.4034. 'grel bshad kyi 'grel bshad|ṭīkāṭīkā, ṭīkāviśeṣaḥ ma.vyu.1458. 'grel bshad byed pa|ṭīkākāraḥ — ṭīkākārastvamevātra sattvānāṃ paripācakaḥ \n laghutantre mañjughoṣaḥ ṭīkākāro'bjadhṛk svayam vi.pra.127ka/. 'gres pa|bhū.kā.kṛ. ({'gre ba} ityasyā bhūta.) 1. saṃmrakṣitam 2. *abhyupetaḥ — mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ jā.mā.56/33. 'gro|= {'gro ba/} 'gro kun phra ba'i dbye ba mkhyen pa|vi. sarvajagatsūkṣmabhedajñaḥ — sarvajagatsūkṣmabhedajñatvaprasādhane ta.sa.114kha/993. 'gro kun phra ba'i dbye ba mkhyen pa nyid|sarvajagatsūkṣmabhedajñatvam — tatra sarvajagatsūkṣmabhedajñatvaprasādhane \n asthāne kliśyate lokaḥ saṃrambhād granthavādayoḥ ta.sa.114kha/993. 'gro skyabs|= {'gro ba'i skyabs} vi. jagaccharaṇyaḥ — ananyathātmākṣayadharmayogato jagaccharaṇyaḥ ra.vi.1.79. 'gro dgos pa|kṛ. gamanīyaḥ — alpakaṃ bhikṣave manuṣyāṇāṃ jīvitam, gamanīyaḥ samparāyaḥ abhi.sphu.110ka/798. 'gro mgon|= {'gro ba'i mgon po/} 'gro mgyogs|1. = {rta} turagaḥ, aśvaḥ — ghoṭake pītituragaturaṃgāśvaturaṃgamāḥ \n vājivāhārvagandharvahayasaindhavasaptayaḥ a.ko.2.8.43 2. mayuḥ, kuverasya dūtaḥ — syāt kinnaraḥ kiṃpuruṣasturaṃgavadano mayuḥ a.ko.1.1.73 3. (nā.) aśvakaḥ, nāgaḥ — tatrāśvakapunarvasukau nāgayonāvupapannau vi.va.120kha/1.9. 'gro 'gog|= {ljon pa} anokahaḥ, vṛkṣaḥ — vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ \n anokahaḥ kuṭaḥ sālaḥ palāsī drudrumāgamāḥ a.ko.2.4.5. 'gro 'gyur|= {'gro bar 'gyur/} 'gro 'gro bas dub|= {'gro 'gro bas dub pa/} 'gro 'gro bas dub pa|vi. adhvapariśrāntaḥ — śāstṛviyogācchokārto'dhvapariśrānto rajasāvacūrṇitagātraḥ a.śa.286ka/263. 'gro ngan|= {'gro ba ngan pa/} 'gro lnga|= {'gro ba lnga/} 'gro mchog|= {'gro ba'i mchog} 'gro 'ching|= {srub ma'i kya ba} kuṭharaḥ, daṇḍaviṣkambhaḥ mi.ko.37ka \n 'gro nyid|= {'gro ba nyid/} 'gro don|= {'gro ba'i don/} 'gro don byed pa|= {'gro ba'i don byed pa/} 'gro mdo|nā. gatisūtram, sūtragranthaḥ — kaṇṭhokteścāsti gandharvāt pañcoktaiḥ gatisūtrataḥ abhi. ko.3.12. 'gro 'dod|= {'gro bar 'dod pa} gantukāmaḥ — gantukāmasya gantuśca yathā bhedaḥ pratīyate bo.a.1.16. 'gro ldan|1. = {'jig rten} jagatī, bhuvanam mi.ko.138ka 2. = {chu snod} āluḥ, jalapātram, karkarī mi.ko.138ka 3. araram, kavāṭam ({sgo'i me long gi ming}) mi.ko.140kha 4. ilvalāḥ — mṛgaśīrṣaṃ mṛgaśiraḥ…ilvalāstacchirodeśe tārakā nivasanti yāḥ a.ko.1.3.23 5. = {nya} mīnaḥ, matsyaḥ — pṛthuromā jhaṣo matsyo mīno vaisāriṇo'ṇḍajaḥ \n visāraḥ śakalī ca a.ko.1.12.17 6. = {'gro ba dang ldan pa/} 'gro ldan ma|vi. gāminī — rūpayauvanagāminyāṃ tasyāmapi na me dhṛtiḥ a.ka.14.64. 'gro lding|= {'gro lding ba/} 'gro lding ba|1. dramiḍaḥ — {'gro lding ba'i rig sngags kyi rgyal po} dramiḍavidyārājaḥ ka.ta.610 2. (nā.) dramiḍaḥ, nāgarājaḥ ma.vyu.3299 3. = {'gro lding ba'i} drāmiḍaḥ — avyaktāḥ śabdāḥ \n yeṣāmartho na vijñāyate \n tadyathā drāmiḍānāṃ mantrāṇām bo.bhū.41kha/48; {'gro lding ba yi sngags kyi gzhi} drāmiḍamantrapadam śi.sa.178ka/177; drāviḍaḥ — {'gro lding ba'i yi ge} drāviḍalipiḥ la.vi.66kha/88. 'gro lding ba'i yi ge|drāviḍalipiḥ, lipiviśeṣaḥ — katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi \n brāhmīkharoṣṭīpuṣkarasārim aṅgalipiṃ baṅgalipiṃ…drāviḍalipim la.vi.66kha/88. 'gro snang|= {'od zer} gabhastiḥ, kiraṇam mi.ko.144ka \n 'gro po|= {'gro ba po} vi. gantā, gamanakartā — yadi gantrādirūpaṃ hi tatprakṛtyā gamanādayaḥ ta.sa.27ka/289. 'gro ba|= {'gro} \n\n• kri. 1. (varta.) gacchati — gacchantyaneneti mārgaḥ abhi.sphu.233ka/1021; {ma ning 'di 'gro bud med bzhin} strīva gacchati ṣaṇḍo'yam kā.ā.2.52; abhigacchati — na sa…ākāśamabhigacchati ta.pa.143ka/737; nigacchati — uccārabhastrāṃ yo gṛhya bālo vāsaṃ nigacchati śi.sa.51ka/49; eti — {de yi rjes 'gro} tamanveti kā.ā.2.64; upaiti — abhūtavādī narakānupaiti vi.va.281ka/1.97; vrajati — kalpamātrāṃ vrajati guṇārṇavapāram sū.a.146kha/26; {rkang pas 'gro} padbhayāṃ vrajāmi a.ka.37.42; yāti — kiṃ na yāti tapovanam a.ka.24.72; prayāti — yojanānāṃ śataṃ tūrṇaṃ ekenāhnā prayāti yaḥ a.ka.3.81; kramati — caturdiśaṃ ca kramati su.pra.50ka/100; ākramati — kṣetraśataṃ cākramati da.bhū.185ka/14; avakramati ma.vyu.6915; upakramati — tattvaṃ paśyāmi mā paśyanti… upakramāmi māmu(mā u)pasaṃkrāmanti vi.sū.18ka/20; pratikrāmati — so'bhikrāman vā pratikrāman vā na bhrāntacitto'bhikrāmati vā pratikrāmati vā a.sā.287kha/162; anucaṅkramati — yena yena jalavāhano'nucaṅkramati tena tena daśamatsyasahasrāṇyanudhāvanti su.pra.50ka/100; calati — gauḥ śuklaścalati ta.pa.14kha/476; visarpati — kasmāt sarve na visarpanti ta.pa.209ka/888; pradhāvati — vicāro'yaṃ kopenaiva pradhāvati ta.sa.23kha/252; gamyate — {gang nas 'gro ba de lam yin no} yena gamyate sa mārgaḥ abhi.sphu.228ka/1013; avagamyate — pādābhyāmavagamyate yadi a.ka.52. 61; yāyate — {thar par 'dis 'gro ba'i phyir} ({theg pa}) mokṣo yāyate'neneti (yānam) vi.pra.89kha/3.2 2. (bhavi.) yāsyate — āsādya bhūmiṃ muditāṃ yāsyate asau sukhāvatīm la.a.165kha/118; {gang du 'gro} ka yāsyasi vi.va.199kha/1.73 3. (vidhyādau) gacchatu — yadyata āgataṃ tattatra gacchatu ta.pa.146ka/743; saret — {'gro 'am yang na 'ong} sared apasaredvāpi bo.a.5.38; gamayatu, gamayatāt — sūryamasya cakṣurgamayatāt ta.pa.146ka/743; gaccheyam — yannvahamarakṣitena pathā gaccheyam vi.va.215ka/1.90 \n\n• saṃ. 1. gamanam — {'gro ba dang 'ong ba} gamanāgamanam vi.sū.93kha/112; {skyabs su 'gro ba} śaraṇagamanam ka.ta.3953; gamaḥ — akārayat puradvāraguptiṃ ruddhagamāgamām a.ka.24.122; śaraṇagamanavyavasāyasya sū.a.134ka/9; nirgamaḥ — naivāsyāgamo dṛśyate, naivāsya nirgamo dṛśyate a.sā.21ka/12; abhigamaḥ — tapāṃsi tīrthābhigamaśramāṃśca jā.mā.387/227; adhigamanam — tasyottarottaraviśeṣādhigamanāt sū.a.141ka/18; prakramaṇam — āgārikaśayanāsanamutsṛjyānavalokya gṛhiṇe prakramaṇe vi.sū.53kha/68; upasaṃkramaṇam — {khyim du 'gror rung ngo} yuktam…gṛhopasaṃkramaṇam vi.sū.46ka/58; ākramaṇam ma.vyu.8503; abhikramaḥ — {'gro ba dang ldog pa} abhikramapratikramaḥ abhi.sa.bhā.7ka/8; atikramaḥ — yayā saṃviditā kāyavākcittacaryā atikramaprakramādiṣu vartate tri.bhā.161kha/71; krāntiḥ vi.pra.192kha/; saṃkrāntiḥ — saṃkrāntāvapi naiteṣāṃ tṛṇādau vṛttisaṃbhavaḥ ta.sa.100kha/888; jñā.si. 6.8; apakrāntiḥ — vinārthena yuktenārthenāpakrāntau vi.sū.46kha/59; prakrāntiḥ — varṣakamananuparindya(?) prakrāntau vi.sū.54ka/70; caraṇam — janapadacaryācaraṇe vi.sū.54kha/70; pracaraṇam — {'gro ba dang mi 'gro ba las gyur pa'i ltung byed} pracaraṇāpracaraṇagataṃ prāyaścittikam vi.sū.54kha/70; pracāraḥ — jihmaṃ śubhaṃ vā vṛṣabhapracāram jā.mā.156/90; sañcāraḥ — santānāntarasañcāre bhavedevānavasthitiḥ pra.a. 162ka/176; saṃsṛtiḥ — saṃsāro'navarāgrajātimaraṇastatsaṃsṛtau pañcadhā ra.vi.4.50; yānam — vahneranumitāt sūrye yānāt tacchaktiyogitā ta.sa.58ka/558; paryaṭanam — atipānamatibhojanam atiparyaṭanam…ca varjayet ma.mū.222kha/242; parisarpaṇam — tatsthāne trikaraṇīyaparisarpaṇātinā vi.sū.23ka/28; viharaṇam — vacanādānaviharaṇotsargānandeṣvādhipatyāt abhi.bhā./142; ūḍhiḥ — {rig pa'i skyes pa med pa'i bud med dang lhan cig lam du 'gro ba la'o} adhvanyavijñapuruṣayā sārddhamūḍhau vi.sū.19kha/22; praveśaḥ — {grong du 'gro ba} grāmapraveśaḥ vi.sū.65kha/82; avatāraḥ — {der 'gror gzhug par bya} tatrāvatāre niyuñjīta vi.sū.59ka/75; sravaṇam — {gong du 'gro ba'i chos} ūrdhvaṃ sravaṇadharmā ( ūrdhvasrotāḥ) abhi.bhā.24ka/956; praskandaḥ ma.vyu.6815; liṅgam — liṅgaṃ ca vyaktam, layaṃ gacchatīti kṛtvā ta.pa.148kha/23 2. gatiḥ \ni. = {yul gzhan du 'pho ba} deśāntarasaṃkrāntiḥ — na hi saṃskārāṇāṃ deśāntarasaṃkrāntilakṣaṇā gatirnāma kācit kriyā yujyate sū.a.234kha/146; {bgrod pa'i 'gro ba} ayanagatiḥ vi.pra.254ka/2.66 \nii. daśā — vittabhraṃśe'sti me vṛttirvṛttabhraṃśe tu kā gatiḥ a.ka.50.46 \niii. narakādipañcagatayaḥ — narakādisvanāmoktā gatayaḥ pañca teṣu abhi.ko. 3.4; narakāḥ tiryañcaḥ pretāḥ devāḥ manuṣyāḥ iti svaireva nāmabhisteṣu pañca gatayaḥ proktāḥ abhi.bhā.3.4; dra. {'gro ba lnga/}devādiṣaḍgatayaḥ — {'gro ba drug gi 'khor ba 'dir} iha ṣaḍgatisaṃsāre vi.pra.271kha/2.95; {dud 'gro'i 'gro ba} tiryaggatiḥ su.pra.12ka/25; {mi'i 'gro ba} manuṣyagatiḥ su.pra.12ka/25; śarīravāhinyāditrividhagatayaḥ — gatistridhā \n śāsturmanojavā anyeṣāṃ vāhinyapyādhimokṣikī abhi.ko.7.48; śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ abhi.bhā.7.48; dra. {'gro ba rnam pa gsum} \niv. = {skye ba} upapattiḥ — {srid pa bar ma'i rgyun gyis yang 'jig rten 'di nas 'jig rten pha rol du skye ba ni 'gro ba} antarābhavasantatyā punarasmāllokāt paraloka upapattiḥ gatiḥ abhi.sphu.289ka/1134 3. jagat \ni. carācarajagat — īśvaro jagato hetuḥ bo.a.9. 119; lokaḥ — sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam bo.a.9.127; viśvam — {'gro ba'i tog} viśvaketuḥ a.ko.1.1.27; jagatī — {'gro ba 'dzin} jagatīṃdharaḥ ma.vyu.728 \nii. = {sems can} carajagat — {'gro ba'i don slad} jagaddhitārtham śa.bu.114; jagadatrāṇamanukampamānaḥ abhi.bhā.127.3/8; adyaiva śaraṇaṃ yāmi jagannāthān bo.a.2.48; bhūtam — {'gro mgon} bhūtanāthaḥ gu.si.2.42; gu.si. 2.29; jaṅgamaḥ ma.vyu.7112; jantuḥ — {'gro ba shin tu phra ba} sūkṣmajantavaḥ la.a.153kha/101 4. = {skye bo} janaḥ — {'gro ba med pa} nirjanam jā.mā.74/44; duḥkhitajane kāruṇyataḥ sū.a.129kha/1; janatā — teneyaṃ janatāmitāyuṣamṛṣiṃ paśyedanantadyutim ra.vi.5.25; prajā — āryāṣṭāṅgāmbuvarṣaṃ…prajāsu ra.vi.4.46 5. (pā.) caṃkramaḥ, īryāpathabhedaḥ — tribhirīryāpathairviharati sthānena caṃkrameṇa niṣadyayā rā.pa.249ka/149 6. yātrā — yātrā vrajyā'bhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ a.ko.2.8. 95; {rgya mtshor 'gro ba} samudrayātrā a.ka.73.6; udyānayātrā sū.a.142ka/19; prasthānam — tadatikramāya vismṛtyāpi prasthānam vi.sū.31ka/39 7. pā. (vai.da.) gamanam, karmapadārthabhedaḥ — utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi ta.pa.287kha/286 8. = {dpung 'degs pa} gamaḥ, jigīṣoḥ prayāṇam mi.ko.50ka; gamanam mi.ko.50ka 9. abhigamanam, maithunam — {gzhan gyi bud med la 'gro ba} paradārābhigamanam ma.mū.281ka/439 10. prayāṇam — ravāḥ \n ārttabandhumukhodgīrṇāḥ prayāṇapratibandhinaḥ kā.ā.2.144 \n\n• vi. 1. gantā — gantukāmasya gantuśca yathā bhedaḥ pratīyate bo.a.1.16; gamikaḥ — yatrāgantukā gamikāśca bhikṣavo vāsaṃ kalpayiṣyanti a.śa.46ka/39; gamikā — deśanāgrasattvānām \n sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva sū.a.182ka/77; gāmikaḥ — tadgāmyeva tadgāmikam abhi.sphu.186kha/943; yātukaḥ — śānta nirodha samādhimukhena yātuka caryamukhā jagatīye śi.sa.176kha/175; yānī, o yī — {theg pa med cing 'gro ba'ang med} na yānaṃ na ca yāninaḥ la.a.109ka/55; citte tu vai parāvṛtte na yānaṃ na ca yāyinaḥ la.a.175kha/137; jaṅgamam — {rin po che'i ri bo 'gro ba ltar} jaṅgamamiva ratnaparvatam vi.va.125ka/1.14; yātrāgataḥ — dvīpayātrāgatasyāsīdanyasminnapi janmani a.ka.6. 30 2. (u.pa.) gāmī — {yul thag ring por 'gro ba} dūrataradeśagāmī ta.pa.309kha/1081; ra.vi.89ka/28; gāminī — {lhar 'gro ba'i lam} devagāminī pratipat abhi.sphu.268ka/1086; cārī — {rkang pas 'gro} pādacārin a.ka.4.26; parāyaṇaḥ — {rdzogs pa'i byang chub tu 'gro ba} sambodhiparāyaṇaḥ abhi.sphu.133kha/841; yātaḥ — śabararmṛgayāyātairdṛṣṭāṃ kaṣṭadaśāṃ śritā a.ka.3.127 va.kā.kṛ. gacchat — {song ba dang 'gro ba dang 'gro bar 'gyur ba} gatagacchad agamiṣyat abhi.bhā.128.3/26. yul gyi 'gro ba|jānapadaḥ — mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ, prāgeva paurajānapadaiḥ la.a.155ka/102. 'gro ba lnga|pañca gatayaḥ : 1. {dmyal ba} narakāḥ 2. {dud 'gro} tiryañcaḥ 3. {yi dwags} pretāḥ 4. {lha} devāḥ 5. {mi} manuṣyāḥ; dra. — narakādisvanāmoktā gatayaḥ pañca teṣu abhi.ko.3.4; narakāḥ tiryañcaḥ pretāḥ devāḥ manuṣyāḥ iti svaireva nāmabhisteṣu pañca gatayaḥ proktāḥ abhi.bhā.3.4; gatipañcakam la.a.120ka/66. 'gro ba drug|ṣaḍ gatayaḥ : 1. {lha} devāḥ 2. {lha ma yin} asurāḥ 3. {mi} manuṣyāḥ 4. {dud 'gro} tiryañcaḥ 5. {yi dwags} pretāḥ 6. {dmyal ba} narakāḥ \n 'gro ba rnam pa gsum|gatistridhā : 1. {lus phyin byed pa} śarīravāhinī 2. {mos pa las byung ba} ādhimokṣikī 3. {yid mgyogs pa} manojavā; dra. — gatistridhā \n śāsturmanojavā anyeṣāṃ vāhinyapyādhimokṣikī abhi.ko.7.48; śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ abhi.bhā.7.48. 'gro ba bzhi|catasro gatayaḥ : 1. {dmyal ba} narakāḥ 2. {yi dwags} pretāḥ 3. {dud 'gro} tiryañcaḥ 4. {mi} manuṣyāḥ; dra. — catasro gataya iti narakapretatiryagmanuṣyagatayaḥ abhi.sphu.3.1.1. 'gro ba gsum|trijagat, traidhātukajagat — {'gro ba gsum po dag dga' bar byed 'dod} trijagadānandaṃ kartukāmaiḥ pra.vi.1.7. 'gro ba sgrol bar byed pa|vi. jagaduttāraṇaḥ — dharmabhāṇakastathāgatasamo draṣṭavyaḥ… jagaduttāraṇa iva draṣṭavyaḥ kā.vyū.235kha/298. 'gro ba ngan|= {'gro ba ngan pa/} 'gro ba ngan pa|• saṃ. kugatiḥ, durgatiḥ — dharmaśabdo'yaṃ pravacane tridhā vyavasthāpitaḥ \n svalakṣaṇadhāraṇārthena kugatigamanavidhāraṇārthena pāñcagatikasaṃsāravidhāraṇārthena ma.pra.132 \n\n• vi. durjanaḥ — lauhīṣu durjanakalevarasaṃkulāsu jā.mā.351/206. 'gro ba ngan zhugs|= {'gro ba ngan pa la zhugs pa} vi. kugatiprapannaḥ — saṃprekṣase jagadidaṃ kugatiprapannam rā.pa.248kha/148. 'gro ba lnga las yang dag par 'das pa|vi. pañcagatisamatikrāntaḥ, buddhasya — dharmatā khalu buddhānāṃ…pañcagatisamatikrāntānām a.śa.10ka/8. 'gro ba lnga'i 'khor ba|pāñcagatikasaṃsāraḥ — pāñcagatikasaṃsāragamanavidhāraṇārthe — nirvāṇe dharma iti ucyate ma.pra.132. 'gro ba lnga'i bdag nyid|vi. pañcagatyātmā — pañcagatyātmasaṃsārabahirbhāvānna martyatā \n buddhānāmiṣyate ta.sa.129kha/1107. 'gro ba can|vi. gatimān — nanu yathā guṇaḥ samaveto gatimattvābhāve'pi tathā cetaso'pi samavetatvam pra.a.74kha/82; gantā — paścimāgrimadeśābhyāṃ viśleṣā''śleṣasambhave \n gantā ta.sa.26kha/288. 'gro ba 'joms|= {khyab 'jug} janārdanaḥ, viṣṇuḥ a.ko.1.1.19. 'gro ba nyid|= {'gro nyid} gāmitā — chandādigāmitānuyukte bhikṣuṇīnām vi.sū.51ka/65; gāmitvam — tacca prakṛtigāmitvavacanaṃ cakṣurādivat ta.sa.80ka/744. 'gro ba thams cad kyi sems kyi sgron ma|pā. sarvajagaccittapradīpaḥ, raśmiviśeṣaḥ — tasyāṃ velāyāmūrṇākośātsarvajagaccittapradīpaṃ nāma raśmiṃ prāmuñcat ga.vyū.245ka/327. 'gro ba thams cad kyi sems dang bsam pa'i snod ji lta ba bzhin du snang ba brnyes pa|vi. sarvajagaccittāśayabhājanapratibhāsaprāptaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…sarvajagaccittāśayabhājanapratibhāsaprāpta ityucyate la.vi.205kha/309. 'gro ba thams cad kyis blta ba la mi ngoms pa|vi. sarvajagadatṛptadarśanaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…sarvajagadatṛptadarśana ityucyate la.vi.205kha/309. 'gro ba thams cad rgya mtsho'i rjes su song ba|pā. sarvajagatsāgarānugamam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham…sarvajagatsāgarānugamaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114. 'gro ba thams cad mngon par dga' bar ston pa|sarvajagadabhirucitasandarśakāḥ, bodhisattvānāmāveṇiko dharmaḥ mi.ko.107kha \n 'gro ba thams cad du khyad par chen po dang ldan pa'i ye shes mngon par shes pa|pā. sarvajagadbhūriviśeṣajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā ga.vyū.307kha/30. 'gro ba thams cad du khyad par 'phags pa'i dkyil 'khor chags pa med pa'i rnam par spyod pa|pā. sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena bodhisattvasamādhinā ga.vyū.305ka/28. 'gro ba thams cad du dbang po'i kha dog gis rnam par spyod pa|pā. sarvajagadindrrabalavivaraṇaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadindrabala(varṇa)vivaraṇena bodhisattvasamādhinā ga.vyū.305ka/28. 'gro ba thams cad du ye shes rnam par phye ba|pā. sarvajagajjñānasuvibhaktam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām, yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham....sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114. 'gro ba thams cad du yongs su ston pa'i mnyam pa nyid kyi 'od kyi yul|pā. sarvajagatsaṃdarśanasamatāvabhāsaviṣayaḥ, samādhiviśeṣaḥ — tasya bhagavato dharmadrumaparvatatejastathāgatasya dharmacakrapravartanavikurvitaṃ dṛṣṭvā sarvajagatsaṃdarśanasamatāvabhāsaviṣayo nāma samādhiḥ pratilabdhaḥ ga.vyū.142ka/226. 'gro ba thams cad sdug bsngal rab tu zhi bar bya ba'i dbugs 'byin pa'i dbyangs|nā. sarvajagadduḥkhapraśāntyāśvāsanaghoṣaḥ, bodhisattvaḥ — bodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ yaduta jñānottarajñāninā ca......sarvajagadduḥkhapraśāntyāśvāsanaghoṣeṇa ga.vyū.276ka/3. 'gro ba thams cad na rgyan gyi dam pa phul|nā. sarvajagadvaravyūhagarbham, mahābrahmaṇo vimānam — sarvajagadvaravyūhagarbhaṃ nāma mahābrahmaṇo vimānam ga.vyū.338kha/415. 'gro ba thams cad yongs su bskyab pa'i ye shes kyi sprin|pā. sarvajagatparitrāṇajñānamegham, samādhimukhaviśeṣaḥ — samantanetradvārapradīpaṃ nāma sūtrāntaṃ…śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata yaduta sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukham ga.vyū.244ka/327. 'gro ba thams cad yongs su bskyab pa'i sems dang ldan pa|vi. sarvajagatparitrāṇacittaḥ — saḥ …sarvajagatparitrāṇacittaśca gurugauravānukūlacittaśca yathāśrutadharmapratipatticittaśca bhavati da.bhū.207kha/25. 'gro ba thams cad yongs su smin par bya ba|sarvajagatparipācanam — sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṃdarśanakuśalaiḥ da.bhū.166ka/1; sarvasattvajagatparipākaḥ — sarvasattvajagatparipākavinayābhimukhapradīpaṃ ca nāma samādhimukham ga.vyū.244ka/327. 'gro ba thams cad yongs su smin par bya ba dang gdul ba la mngon du gyur pa'i sgron ma|pā. sarvasattvajagatparipākavinayābhimukhapradīpam, samādhimukhaviśeṣaḥ — samantanetradvārapradīpaṃ nāma sūtrāntaṃ …śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata yaduta…sarvasattvajagatparipākavinayābhimukhapradīpaṃ ca nāma samādhimukham ga.vyū.244ka/327. 'gro ba thams cad la phan pa'i smon lam zla ba|nā. sarvajagaddhitapraṇidhānacandraḥ, tathāgataḥ — ratnaprabhāyāṃ…lokadhātau dvitīyaḥ sarvajagaddhitapraṇidhānacandro nāma tathāgata utpatsyate ga.vyū.196ka/276. 'gro ba thams cad bsrung ba'i smon lam la brtson pa'i 'od|nā. sarvajagadrakṣāpraṇidhānavīryaprabhā, rātridevatā — iyamihava bodhimaṇḍe sarvajagadrakṣāpraṇidhānavīryaprabhā nāma rātridevatā ga.vyū.179ka/264. 'gro ba dang ldan|= {'gro ba dang ldan pa/} 'gro ba dang ldan pa|vi. gatimān — yo hi gatimān sa sannikṛṣṭamāśu prāpnoti ta.pa.184ka/830; kṣaṇabhaṅgitvānnānyathā gatimān bhavet ta.sa.93kha/851. 'gro ba dang mi 'gro ba las gyur pa'i ltung byed|pā. pracaraṇāpracaraṇagataṃ prāyaścittikam, prāyaścittikabhedaḥ vi.sū.54kha/70. 'gro ba dang 'ong ba|gamanāgamanam — {'gro ba dang 'ong ba dang ldan pa'i gzhi} gamanāgamanasaṃpannavastu vi.sū.93kha/112; gamāgamaḥ — ruddhagamāgamām a.ka.24. 122. 'gro ba dang 'ong ba dang ldan pa'i gzhi|gamanāgamanasaṃpannavastu — gamanāgamanasaṃpannavastuni navakarmiko vihāraṃ prati sthāpayet vi.sū.93kha/112. 'gro ba dang 'ong ba dang bral ba|vi. gamanāgamanarahitaḥ — ubhayagatihata iti gamanāgamanarahitaḥ vi.pra.66kha/4.116. 'gro ba drug|vi. ṣaḍgatikaḥ — {khams gsum gyi 'gro ba drug las} ṣaḍgatikāt traidhātukāt sa.pu.53ka/93; dra. {'gro ba/} 'gro ba 'dul zhing sangs rgyas mthong bar byed pa|pā. jagadvinayabuddhadarśanaprabhavaḥ, samādhiviśeṣaḥ — jagadvinayabuddhadarśanaprabhavo nāma samādhiḥ pratilabdhaḥ ga.vyū.89ka/179. 'gro ba 'don pa'i bsam pa|vi. jagaduddharaṇāśayaḥ — yathābhūtārthasaṃvettā jagaduddharaṇāśayaḥ pra.si. 5.9/11. 'gro ba pa|1. = {rlung} vātaḥ, vāyuḥ a.ko.1.1.64 2. gatikaḥ — {mi ma yin pa'i 'gro ba pa} amanuṣyagatikaḥ vi.sū.11kha/12; gatiḥ — {mi'i 'gro ba par gtogs pa} manuṣyagatigataḥ vi.sū.24kha/30. 'gro ba po|vi. gantā — gantā'paro vā sarvaśca karmādhāraḥ prakalpitaḥ ta.pa.288kha/288; gāmī — dvīpagāminaḥ a.ka.73.3. 'gro ba phan pa skyed par dgyes pa|vi. jagaddhitodayaparaḥ — tanniḥśeṣajagaddhitodayaparaṃ natvā''ryamañjuśriyam vā.ṭī.51ka/3. 'gro ba 'phya ba|janavādaḥ, lokāpavādaḥ — janavādabhayādathāśubhaṃ parivarjyam jā.mā.271/158. 'gro ba mang po|bahujanaḥ — {'gro ba mang po yongs su skyob pa} bahujanaparitrāṇatā da.bhū.196ka/19. 'gro ba mang po yongs su skyob pa|bahujanaparitrāṇatā — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati…bahujanaparitrāṇatāṃ ca samanupaśyati da.bhū.196ka/19. 'gro ba med|= {'gro ba med pa/} 'gro ba med pa|• saṃ. agatiḥ; gatyabhāvaḥ — akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād abhi.bhā.23ka/953; na gatiḥ — gatirna cātra sa.pu.37ka/65 \n\n• vi. \ni. nirjanam — evaṃ vivikte nirjanasaṃpāte'sminnaraṇye jā.mā.74/44 \nii. agatiḥ — cetasāmagatīnāṃ ca kimādhāraḥ prayojanam ta.sa.69kha/654; agatikaḥ — {chos thams cad ni 'gro ba med pa} agatikāḥ sarvadharmāḥ ma.vyu.172. 'gro ba 'dzin|nā. jagatīṃdharaḥ, bodhisattvaḥ — samantabhadreṇa ca nāma bodhisattvena jagatīṃdhareṇa ca rā.pa.227kha/120; ma.vyu.728. 'gro ba gzhan na gnas pa|vi. anyagatisthaḥ — yāvanna duḥkhavedanābhyāhatā bhavanti, anyagatisthā nityaṃ jānate abhi.bhā.65ka/1123. 'gro ba yin|kri. gacchati — daśahastāntaravyomnastad yadutplutya gacchati ta.sa.125ka/1081. 'gro ba rigs drug|dra. — {'gro ba/} 'gro ba'i dkyil 'khor|jaganmaṇḍalam — yo'pi ayaṃ paribhramati jaganmaṇḍale kā.vyū.230ka/292. 'gro ba'i 'khor ba rnam par dag pa la 'jug pa|pā. jagatsaṃsāraviśuddhivigāhanam, prajñāpāramitāmukhaviśeṣaḥ — jakāraṃ parikīrtayato jagatsaṃsāraviśuddhivigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. 'gro ba'i 'khor lo|gaticakram — te saṃsāragaticakre punarmahāmate caṃkramyante la.a.79kha/27. 'gro ba'i mgon|= {'gro ba'i mgon po/} 'gro ba'i mgon po|= {'gro mgon} jagannāthaḥ, buddhaḥ — adyaiva śaraṇaṃ yāmi jagannāthān mahābalān bo.a.2.48; śa.bu.141; bhūtanāthaḥ — yaduktaṃ bhūtanāthena śrīsamāje gu.si.4.2; {dpal ldan 'gro mgon gyi/} {phyag rgya} śrībhūtanāthasya mudrā gu.si.2.42. 'gro ba'i 'gron po|janasārthaḥ — sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ bo.a.3.32. 'gro ba'i rgyan dam pa|jagadvyūhagarbham, mahāmaṇiratnaviśeṣaḥ — jagadvyūhagarbhaṃ nāma mahāmaṇiratnaṃ sarvasattvābhiprāyaparipūraṇatayā na kadācitkṣayamupaiti ga.vyū.314ka/400. 'gro ba'i mchog|gatipravaraḥ, kalpaviśeṣaḥ — abhayaṃkarā nāma lokadhāturabhūt \n tasyāṃ khalu lokadhātau gatipravaro nāma kalpo'bhūt ga.vyū.231ka/309. 'gro ba'i mchog tu gyur pa|jagadagrabhūtatā — adhigamaṃ pratyāśrayayogyatā tatparipākasvabhāvaḥ \n manorathasaṃpattirjagadagrabhūtatā ca karma sū.a.150ka/32. 'gro ba'i tog|= {'dod lha} viśvaketuḥ, kāmadevaḥ a.ko.1.1.27. 'gro ba'i ded dpon gcig pa|vi. jagadekasārthavāhaḥ — suparīkṣitamaprameyadhībhirbahumūlyaṃ jagadekasārthavāhaḥ bo.a.1.11. 'gro ba'i don|jagadarthaḥ — {'gro ba'i don spyod pa} jagadarthacaryā abhi.sphu.273ka/1096; {'gro ba'i don byed pa} jagadarthakaraḥ nā.sa.4; jagaddhitam — {'gro ba'i don slad} jagaddhitārtham śa.bu.114. 'gro ba'i don spyod pa|= {'gro don spyod pa} jagadarthacaryā — upakārasampadaṃ jagadarthacaryālakṣaṇām abhi.sphu.273ka/1096. 'gro ba'i don byed pa|vi. jagadarthakaraḥ nā.sa.4. 'gro ba'i bdag|= {'gro ba'i bdag po/} 'gro ba'i bdag nyid|vi. jaganmayaḥ — sa evāsau mahāprāṇaḥ sa evāsau jaganmayaḥ he.ta.12ka/36. 'gro ba'i bdag po|= {'gro ba'i bdag} vi. 1. jagatpatiḥ, buddhasya — sarvajña sarvabhūmīśa sarveśvara jagatpate gu.si.5.15/14 2. = {rgyal po} jagatīpatiḥ, nṛpaḥ — nisargasiddhametanme bhojanaṃ jagatīpate a.ka.55.15; a.ka.68.83. 'gro ba'i bdud rtsi'i cha|pā. jagadamṛtakalā vi.pra.157kha/. 'gro ba'i sdug bsngal|jagadduḥkham — yatkiṃcij jagato duḥkhaṃ tatsarvaṃ mayi pacyatām bo.a.1.56. 'gro ba'i gnas|1. gatiḥ — gatirbhavettasya ca nāma kānyā jvālākulebhyo narakānalebhyaḥ jā.mā.321/187 2. gatipattanam — gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam bo.a.1.11. 'gro ba'i dpa' bo|vi. jagadvīraḥ, buddhasya — tasmāt prasīda buddhāgra jagadvīra mahāmune gu.si.5.26/25. 'gro ba'i bya ba|1. gamanakriyā — ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39 2. jagatkṛtyam — śikṣāpadaṃ jagatkṛtyaṃ mantrajāpamahantathā he.ta.21kha/70. 'gro ba'i bla|= {'gro ba'i bla ma/} 'gro ba'i bla ma|vi. jagadguruḥ, buddhasya — pūjāmeghairanantaiśca pūjayantu jagadgurum bo.a.10.38; deśayantu yathānyāyaṃ bhagavān śāstā jagadguruḥ he.ta.16kha/52; jñā.si.8.9/8. 'gro ba'i blo gros|jaganmatiḥ lo.ko.487. 'gro ba'i dbang|= {'gro ba'i dbang po} 1. = {rgyal po} janeśaḥ, nṛpaḥ — rājārhabhogairatha pūjayitvā jinaṃ janeśaḥ śucisaṃpraṇītaiḥ a.ka.22.62; jageśvaraḥ — ratnalakṣaṇasaṃpanno devajanmajageśvaraḥ la.a.188ka/159 2. jagadindraḥ — {'gro ba'i dbang po'i rgyal po} jagadindrarājaḥ ga.vyū.276ka/53. 'gro ba'i dbang po|= {'gro ba'i dbang /} 'gro ba'i dbang po'i rgyal po|nā. jagadindrarājaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ yaduta jñānottarajñāninā ca.....jagadindrarājena ca ga.vyū.276ka/3. 'gro ba'i dbang phyug|jagadīśvaraḥ lo.ko.487. 'gro ba'i ma|= {lha mo u mA} ambikā, umā — umā kātyāyanī…caṇḍikāmbikā a.ko.1.1.38. 'gro ba'i mi shes gcod pa po|vi. jagadajñānavicchedī — jagadajñānavicchediśuddhatattvārthadeśaka…vajrasattva namo'stu te pra.vi.3.13/10. 'gro ba'i gtso bo|vi. jagatprabhuḥ — mudrāyuktaṃ tataḥ śiṣyamabhiṣiñcet jagatprabhuḥ pra.vi.3.22/21. 'gro ba'i tshogs|janatā, janasamūhaḥ — padārthadvayaṃ prati mīmāṃsā pravṛttā anāgatāṃ janatāṃ samālokya la.a.127kha/73; janasaṅghaḥ — candanamālākhyaṃ prāsādaṃ…janasaṃghabharakṣamam a.ka.36.72. 'gro ba'i tshong rdal|gatipattanam — gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni \n tadvat śubhāśubhakarmapaṇyadravyakrayavikrayasthānāni gatipattanāni bo.pa.8. 'gro ba'i mtshams|gatisandhiḥ — mūrtimān gatisaṃdhau vai tārkikāṇāmagocaram \n atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ la.a.190kha/163. 'gro ba'i gzhi tha dad pa thams cad khong du chud pas mngon par shes pa|pā. sarvajagattalabhedajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā.......bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.307kha/30. 'gro ba'i 'od zer|jagadraśmiḥ lo.ko.487. 'gro ba'i yum|jaganmātā — {spyan ma bdag ni 'gro ba'i yum} locanā'haṃ jaganmātā vi.pra.48kha/4.50. 'gro ba'i yul|gatideśaḥ — viparyastamatiryāti gatideśaṃ riraṃsayā abhi.ko.3.15. 'gro ba'i bshes gnyen|nā. jaganmitraḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya…jaganmitrasya ga.vyū.268kha/347. 'gro ba'i srog|= {rlung} jagatprāṇaḥ, vāyuḥ — samīramārutamarujjagatprāṇasamīraṇāḥ a.ko.1.1.63. 'gro bar gyur cig|kri. gacchatu — sarvasattvā mahāpuruṣagatyā gacchantu śi.sa.187kha/186. 'gro bar 'gyur|= {'gro 'gyur} kri. 1. (varta.) gacchati — sa cedasyaivaṃ bhavati gacchatu gacchati bo.bhū.37kha/43; gacchatyanuttarāṃ bodhim gu.si.6.94/90; eti — saundaryaṃ kathameti citrapadavīmāścaryasāraṃ vapuḥ a.ka.10.53; yāti — sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ he.ta.10ka/30; prayāti — {tha mar mtho ris 'gro bar 'gyur} prayātyante ca dyām jā.mā.330/193; vrajati — taṃ dṛṣṭvā bhītamantrī vrajati yamapuraṃ naṣṭacittaḥ kṣaṇena vi.pra.79kha/4.163 2. (bhavi.) gamiṣyati — {zhi bar 'gro bar 'gyur} śamaṃ gamiṣyanti sū.a.141kha/18; yāsyati — kaṃ (ekāṃ) diśaṃ dṛṣṭvā yāsyati la.a.158kha/106; gṛhītvā purato bhartustadā yāsyasi rauravam vi.pra.159kha/3. 120; prakramiṣyati — sa sukhameva śayyāṃ kalpayiṣyati, sukhaṃ ca prakramiṣyati a.sā.81kha/45 3. (vidhyādau) yātu — hemaratnaśiraḥ prāpya yātveṣa śirasāsya kim a.ka.5.62 4. gamiṣyat — {song ba dang 'gro ba dang 'gro bar 'gyur ba} gatagacchadgamiṣyat abhi.bhā.28.3/26. 'gro bar 'gyur ba|= {'gro bar 'gyur/} 'gro bar 'gyur ba nyid|gamiṣyattā — avalokya śvo gamiṣyattāyām vi.sū.70kha/87. 'gro bar chas pa|vi. gamikaḥ — na gamikāgantukaglānatadupasthāyakopadhivārikādanyo…bhuñjīta vi.sū.35kha/45; ma.vyu.8747. 'gro bar 'dod pa|gantukāmaḥ, gamanābhiprāyaḥ — gantukāmasya gantuśca yathā bhedaḥ pratīyate bo.a.1.16. 'gro bar phyin pa|vi. gatyāgataḥ — {'gro bar phyin pa'i sems can gyi} gatyāgatānāṃ sattvānām la.a.65kha/13. 'gro bar bya|kri. 1. gacchet — na tatrāsanaṃ gṛhītvā gacchet vi.sū.32ka/40; caret — na janapadacārikāṃ caret vi.sū.7ka/7; avataret — {dge 'dun gyi nang du 'gro bar mi bya} na saṃghamadhye'vataret vi.sū.78ka/95; paryaṭeta — digambaro'thavā bhūtvā paryaṭeta yathecchayā gu.si.6.35; prakrāmeta — sarvābhāve caturdiśaṃ vyavalokyāpāvaraṇīṃ gopayitvā prakrāmeta vi.sū.31kha/40 2. = {'gro bar bya ba/} 'gro bar bya ba|• kṛ. = {'gro bya} gantavyam — prātargantavyamasmābhirnagaraṃ puṇḍravardhanam a.ka.93.44; {gang du 'gro bya} kva gantavyam a.ka.30.36 \n\n• saṃ. gamanam — prathamataraṃ bhuktvā tairgamanam vi.sū.98kha/118; prakramaṇam — anyenāśaktau prakramaṇam vi.sū.80kha/98; dra. — {'gro bya/} 'gro bar byed|= {'gro bar byed pa/} 'gro bar byed pa|kri. 1. \ni. (varta.) gacchati — bhavāgrād yāvadavīciṃ gacchanti abhi.sphu.130ka/835; {'gro na phyi nas 'gro bar byed} gacchanti gacchataḥ paścāt a.ka.50.31; nirgacchati — koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ kaṇṭhe varttito mūrddhānamāhatya vaktre sañcarannirgacchati ta.pa.143ka/737; yāti — {byin nas rgod cing 'gro bar byed} dattvā vihasan yāti sa.du.211/210; vrajati — paryāyeṇa ca yaḥ kaścidbhinnād deśād vrajatyasau ta.sa.93kha/851; abhikramati — kālena cābhikramati nākālena śrā.bhū.46kha/113; ākrāmate — kāyenākrāmate bo.bhū.172ka/227 \nii. (bhavi.) gamiṣyati — āhāramaithunakathāyāṃ rātridivāni teṣu gamiṣyanti rā.pa.240kha/138 2. u.pa. gāmī — {rdzogs pa'i byang chub tu 'gro bar byed pa} saṃbodhigāmī a.śa.242ka/222 3. dra. — {'gro byed/} 'gro bar mi 'gyur|kri. na gacchati — {ngan song du 'gro bar mi 'gyur ro} na durgatiṃ gacchanti sa.du.133/132; na yāti — uttarāvayavaiḥ ruddhe mārge pūrve na yānti ca ta.sa.100kha/888. 'gro bar mdzod|kri. gamyatām — tanmantritaṃ nivedyāsmai gamyatāmityuvāca tam a.ka.66.30. 'gro bar shog|kri. yātu — {de dang lhan cig 'gro bar shog} yāntu tenaiva sārdham bo.a.1.11; vraja — śīghrametena satyena padaṃ vraja manohare vi.va.218ka/1.96. 'gro bas rab tu phye ba|vi. gamanaprabhāvitaḥ — gamanaprabhāvitatvād darśanamārge mārgāṅgāni, tasyāśugāmitvāt abhi.bhā.39kha/1021. 'gro bya|1. gamyam, prāpyam — prāpyaṃ gamyaṃ samāsādyam a.ko.3.1.90 2. = {lam} vartma, mārgaḥ a.ko.2.1.15 3. = {'gro bar bya ba/} 'gro byed|1. = {rgyu skar} ṛkṣam, nakṣatram — nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām a.ko.1. 3.21 2. = {rlung} samīraḥ, vāyuḥ — samīramārutamarujjagatprāṇasamīraṇāḥ a.ko.1.1.63 3. = {rta} gandharvaḥ, aśvaḥ — ghoṭake pītituragaturaṃgāśvaturaṃgamāḥ \n vājivāhārvagandharvahayasaindhavasaptayaḥ a.ko.2.844 4. = {rkang pa} pādaḥ, caraṇaḥ — pādaḥ padaṃghriścaraṇo'striyām a.ko.2.6.71 5. (nā.) aṅgirāḥ, ṛṣiḥ mi.ko.33ka 6. = {rgya mtsho'i wu ba} hiṇḍīraḥ mi.ko.57kha; hiṇḍiraḥ mi.ko.57kha 7. = {btsod} jiṅgī, mañjiṣṭhā mi.ko.58ka 8. = {'gro bar byed pa/} 'gro byed rgyud|= {gza' phur bu} āṅgirasaḥ, vṛhaspatiḥ mi.ko.32ka \n 'gro mang|janaughaḥ, janasamūhaḥ — {'gro mang rdog pas bdag gi spyir 'tshog gam} kurvantu me mūrdhni padaṃ janaughāḥ bo.a.6.125. 'gro mi 'dod|pā. agantukāmatā, deśāntaragamane antarāyaviśeṣaḥ — agantukāmatā mārgavibhramo mārgasaṃśayaḥ \n ityantarāyāḥ abhi.ko.5.44; trayo'ntarāyā deśāntaragamane bhavanti \n agantukāmatā, mārgavibhramo'nyamārgasaṃśrayaṇāt, mārgasaṃśayaśca \n evaṃ mokṣagamane'pi…tatra satkāyadṛṣṭayā mokṣāduttrāsamāpannasyāgantukāmatā bhavati abhi.bhā.5.44. 'gro mi 'dod pa|= {'gro mi 'dod/} 'gro mig|= {nyi ma} jagaccakṣuḥ, sūryaḥ; lo.ko.488. 'gro min|1. agantā — athāgantrādirūpaṃ tat prakṛtyā'gamanādayaḥ ta.sa.27ka/289 2. agaḥ, parvataḥ — vṛkṣe śākhāḥ śilāścāga ityeṣā laukikī matiḥ ta.sa.31kha/328. 'gro med|1. vi. anirgamaḥ, pratītyasamutpādasya — anirodhamanutpādam…anāgamamanirgamam kau.pra.143kha/96; agaḥ śrī.ko.172kha; nāgaḥ śrī.ko.172kha 2. agaḥ \ni. = {ri bo} parvataḥ ḍa.ko./rā.ko.1.7 \nii. = {ljon shing} vṛkṣaḥ; tatparyāyaḥ : agamaḥ — vṛkṣo mahīruhaḥ......drudrumāgamāḥ a.ko.2. 4.5 3. = {nam mkha'} abhram, ākāśam a.ko.1.2.1; mi.ko.145ka 4. = {nye shing} aheruḥ, śatāvarī mi.ko.58kha \n 'gro tshogs|prajā, janasamūhaḥ — śuśucurmohatimiraprāptaśokaprajāḥ prajāḥ a.ka.3.112. 'gro 'dzin|= {srin po} yātudhānaḥ, rākṣasaḥ — rākṣasaḥ kauṇapaḥ kravyātkravyādo'srapa āśaraḥ…yātudhānaḥ a.ko.1.1.61. 'gro bzhin|kṛ. gacchat — karaṇamanavasthāne sārthe'sya gacchadbhiḥ vi.sū.61ka/77. 'gro 'ong|1. gamanāgamanam — yathaiva tūlakaṃ vāyorgamanāgamane vaśam bo.a.7.75; gatyāgatiḥ — yadyapi gatyāgatī na dṛṣṭe tathāpi tayornābhāvaḥ pra.a.81kha/89 2. gatāgatiḥ — {'gro 'ong dag las rnam grol} gatāgativinirmuktān jñā.si.1.19/19; {'gro 'ong las rnam grol} gatāgativinirmuktaḥ jñā.si.45/45; gatyāgatam — dhyānāni cāpramāṇāni skandhā gatyāgatāni ca la.a.66kha/14 3. gatāgatam — rāgānantajale…gatāgatadhanaśrīlobhavelātaṭe vi.pra.109ka/pṛ.4 4. = {lo} abdaḥ, saṃvatsaraḥ — saṃvatsaro vatsaro'bdo hāyano'strī śaratsamāḥ a.ko.1.4.21. 'gro la phan|= {'gro la phan pa/} 'gro la phan bgyid pa|vi. jagaddhitakaraḥ — āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ rā.pa.252kha/154; = {'gro la phan mdzad/} 'gro la phan pa|jagaddhitam — {'gro la phan pa rjes mthun pa} jagaddhitānukūlaḥ ta.sa.131ka/1117; {'gro la phan phyir sangs rgyas 'gyur} saṃbhotsyante jagaddhitāḥ pra.vi.1.26; {'gro la phan bgyid pa} jagaddhitakaraḥ rā.pa. 252kha/154. 'gro la phan pa rjes mthun pa|vi. jagaddhitānukūlaḥ — jagaddhitānukūlastu kuśalaḥ kena vāryate ta.sa.131ka/1117. 'gro la phan pa mdzad bzhed pa|jagaddhitavidhitsā — svatantraśrutinissaṅgo jagaddhitavidhitsayā ta.sa.1/3. 'gro la phan par mdzad pa|= {'gro la phan mdzad/} 'gro la phan mdzad|vi. jagaddhitakaraḥ — ye jagaddhitakarā atītakāḥ sāṃprataṃ ca naradevapūjitāḥ rā.pa.230ka/122; = {'gro la phan bgyid pa/} 'gro shes|pattiḥ, senāviśeṣaḥ; {glang po gcig shing rta gcig rta gsum rkang thang lnga bcas kyi ming} mi.ko.48kha; dra. {'gro shes pa/} 'gro shes pa|jaṅgamam — {skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa 'gro shes pa} puṣpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca a.śa.285ka/262; dra. {'gro shes/} 'gro sa|gatiḥ — {dngos las gzhan du 'gro sa med} na cānyā vastuno gatiḥ ta.sa.96kha/859. 'gro gsum|trijagat — prāptaḥ puṇyaprabhāveṇa trijagatpūjyatāṃ jinaḥ a.ka.45.3; dra. — {'gro ba/} 'grog pa|samāgamaḥ — tadicchāmi svapnānubhūtadayitāsamāgamaramye'sminneva pradeśe divasamativāhayitum nā.nā.271ka/60. 'grogs|= {'grogs pa/} {'grogs nas/} {o te} sārdham — mahāsattvaḥ sārdhaṃ tayā śreṣṭhadārikayā a.sā.438kha/247. 'grogs dka'|vi. duḥkhasaṃvāsaḥ — prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ bo.a.8.23. 'grogs dka' ba|= {'grogs dka'/} 'grogs dga'|saṃsargarataḥ — {'phags pa rnams dang 'grogs dga'} āryeṣu saṃsargaratān sa.pu.6kha/8. 'grogs ldan|vi. āsaṅginī — kārṇāṭīnayanacchaṭāparicitā karṇāntarāsaṅginī a.ka.108.5. 'grogs na bde|= {'grogs na bde ba/} 'grogs na bde ba|• saṃ. suratam — priyastvamupakāritvāt suratatvānmanoharaḥ śa.bu.100; sukhasaṃvāsaḥ — kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhavet sa.pu.128ka/202 \n\n• vi. sūpāsyaḥ — subharaḥ supoṣaḥ sūpāsyakalyāṇācāragocaraḥ śi.sa. 114ka/112. 'grogs pa|• saṃ. 1. saṅgaḥ, saṃparkaḥ — viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ a.ka.10.92; saṅgamaḥ — {snying sdug 'grogs pa} priyasaṃgamaḥ a.ka.23.40; saṅgatiḥ — {zhes pa me tog bung ba dag 'grogs pas ldan pa'i gzugs can no} iti puṣpadvirephāṇāṃ saṅgatyā yuktarūpakam kā.ā.2.76; samāgamaḥ — doṣasya durjanasamāgama eva hetuḥ a.ka.39.1; samparkaḥ — kliṣṭasattvasaṃparkavigarhām jā.mā.67/39; saṃsargaḥ — nidrayopadravairbālasaṃsargaiḥ bo.a.9.160; samavadhānam — praṇidhānamanasikārastatparipūriprāptaye(pratyaye) samavadhānārtham sū.a.177kha/71; saṃhatiḥ — rakṣaṇīyo bhavadbhiśca bhedaḥ satatasaṃhateḥ a.ka.36.18 2. praṇayaḥ — {grogs mo 'di dang 'grogs ma byed} mānena…sakhi praṇayobhūt kā.ā.3.4; maitrī — vyomamārgeṇa niṣkośakhaḍgapāṇiḥ samāyayau \n nabhonistriṃśayormaitrīmekarūpāṃ pradarśayan a.ka.66.76 3. nivāsaḥ — na ca tena nivāsakhedaduḥkhaṃ samupeyām jā.mā.68/39; saṃvāsaḥ — samādhisanniśrayeṇa vā saṃvāsānvayādvā bo.bhū.66ka/78; {skye bo bzang po dang 'grogs bde ba ster} saujanyasaṃvāda(sa)sukhapradāni a.ka.108. 108; saṃvasanam — sarvalokānusmṛtisaṃvasanavarṇā ga.vyū.186kha/270 4. prasaṅgaḥ — bhṛṅgaḥ prasaṅgasaṃcārī mañjaryāḥ kena vāryate a.ka.106.7; {bud med 'grogs} strīprasaṅgaḥ vi.pra.113ka/pṛ.10 5. maithunam, suratam — maithunaṃ saṅgatau rate a.ko.3.3.122 6. = {lhan cig} sajūḥ, sārdham mi.ko.68ka \n\n• bhū.kā.kṛ. sahitam — nāradenātha sahitastattvadarśī tapovanāt a.ka.24.40; saṅgataḥ — tridaśāṅganāḥ \n diśaścandrodayānandavihārāyeva saṅgatāḥ a.ka.19. 40; saṃsaktaḥ — ajāyatāsya sahajaścūḍālaṃkaraṇaṃ maṇiḥ \n prāgjanmāntarasaṃsakto viveka iva nirmalaḥ a.ka.3.24.\n0. saṃvasan — ācāryopādhyāyasaṃnidhau tadanyatamārādhyabrahmacārisaṃnidhau vā saṃvasatām bo.pa.58. 'grogs pa dang ldan pa|= {'grogs ldan/} 'grogs par dka' ba|= {'grogs dka'/} 'grogs par gyur pa|bhū.kā.kṛ. saṅgīkṛtaḥ — siṃhairvāraṇadāraṇavyuparame sarvāṅgasaṅgīkṛte a.ka.29.41. 'grogs par dga' ba|= {'grogs dga'/} 'grogs par 'gyur ba yin|kri. samāgamo bhavati — keṣāñcideva manye samāgamo bhavati puṇyavatām nā.nā.275kha/92. 'grogs par shog|kri. yātu — prāmodyavegādvyapagataduritā yāntu tenaiva sārdham bo.a.10.11. 'grogs bshes|sapremakaḥ — {khyod kyi pha'i khyim na 'grogs bshes shig gnas} tava paitṛke gṛhe sapremakaḥ tiṣṭhati vi.va.201kha/1.75; ma.vyu.2714. 'grongs pa|mṛtyuḥ — tasmādastyakālamṛtyuḥ abhi.bhā./251; vadhaḥ — yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhanapālako hastināga utsṛṣṭaḥ a.śa.91kha/82. 'grongs par 'gyur|kri. mriyate — grahajvaraviṣādibhiḥ mriyate'sau he.ta.19ka/62. 'gron|1. = {'gron po} sārthaḥ — karaṇamanavasthāne sārthe'sya gacchadbhiḥ vi.sū.61ka/77 2. (u.pa.) gaḥ — {lam 'gron} adhvagaḥ a.ka.21.38; {lam 'gron} pānthaḥ a.ka.25.78. 'gron mchog|=(?) āhavanīyaḥ — tvattaḥ paraṃ cāhavanīyamanyaṃ loke na paśyāmi mahīmahendra jā.mā.89/159. 'gron du gnyer ba las ring du 'dug pa|pravāritārthatisevā ma.vyu.8500. 'gron du 'bod pa|upanimantraṇam ma.vyu.9357. 'gron gnas|maṭhaḥ lo.ko.490. 'gron pa|= {'gron po} adhvagaḥ — sa mārgapranaṣṭa ivādhvagastvaritatvaritaṃ teṣāṃ sakāśamupasaṃkrāntaḥ vi.va.124ka/1.12; sārthaḥ — gamiko diksārthāvāsaśayanāsanaṃ sahāyakāṃśca glānyena sahāyitvena tolayitvā prakrāmet vi.sū.10kha/11. 'gron po|1. = {'gron lam pa} sārthaḥ — sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ bo.a.3.32; sārthikaḥ — dūrāddṛṣṭaṃ trāsajaḍaḥ sārthikanetraiḥ jā.mā.375/220; adhvagaḥ — gharmaklamāpītotsāheṣvadhvageṣu jā.mā.55/33; adhvanyaḥ — tasyādhvanyavadhūnavyavaidhavyavidhivedhasaḥ a.ka.66.64; adhvanīno'dhvago'dhvanyaḥ pānthaḥ pathika ityapi a.ko.2.8.17; pathikaḥ — pathikānāmabhāvāya pavano'yamupasthitaḥ kā.ā.2.235; pathikajanaḥ jā.mā.15/7; pānthaḥ — tena pānthān hatvā bhāṇḍamāsāditam a.śa.277kha/254; pathivartī — śivāḥ santu sarveṣāṃ pathivartinām bo.a.10.23 2. = {mgron po} atithiḥ — syurāveśika āganturatithirnā gṛhāgate a.ko.2.7.34. 'gron po mang po|sārthaḥ — {dge slong ma'i 'gron po mang po dang thabs cig tu 'gro ba} bhikṣuṇīsārthena saha gamanam ma.vyu.8447. 'gron po'i tshogs|adhvagagaṇaḥ — {'gron po'i tshogs kyis bskor ba} adhvagagaṇaparivṛtaḥ a.śa.57kha/49. 'gron po'i tshogs kyis bskor ba|vi. adhvagagaṇaparivṛtaḥ — {sa mkhan 'gron po'i tshogs kyis bskor ba lta bu} deśika ivādhvagagaṇaparivṛtaḥ a.śa.57kha/49. 'gron bu|kapardakaḥ ma.vyu.9374; {'gron bu'i phung po} kapardakapuñja vi.pra.162ka/3.126; kapardikā ma.vyu.5994; hiraṇyam — {'gron bu dang gser dang} hiraṇyena vā suvarṇena vā su.pra.32ka/62; hiraṇyasuvarṇamaṇi…rūparajatādibhiḥ su.pra.31ka/60. 'gron bu mo|kapardikā — kapardikā vaiṣṇavī vi.pra.167ka/3.149. 'gron bu'i phung po|kapardakapuñjaḥ — āsāmāsanāni kumbhīracarma kapardakapuñja vi.pra.162ka/3.126. 'gron 'ongs pa|atithijanaḥ — tāsāṃ svāgatādipriyavacanapuraḥsaramatithijanamanoharamupacāravidhiṃ pravartya jā.mā.328/191; abhyāgamanaḥ — {'gron 'ongs pa'i bkur sti bya ba byas} kṛtābhyāgamanasatkāraḥ jā.mā.208/121. 'gron lam pa|= {'gron po} pathikaḥ, pānthaḥ — adhvanīno'dhvago'dhvanyaḥ pānthaḥ pathika ityapi a.ko.2.8.17. 'gror mi ster|= {'gror mi ster ba/} 'gror mi ster ba|• kri. nivāryate — sa yato dakṣiṇāyāḥ paddhaternivāryate, tataḥ suṣṭhutaramutkaṇṭhito gantum a.śa.100kha/90; vārayati — dakṣiṇapaddhatigamanāccainaṃ vārayanti a.śa.100kha/90 \n\n• bhū.kā.kṛ. vidhāritaḥ — kila bhagavān rājamārge'nyatamena brāhmaṇena pañcānāṃ purāṇaśatānāmarthe vidhāritaḥ a.śa.109kha/100. 'grol|= {'grol ba/} 'grol 'gyur|= {'grol bar 'gyur/} 'grol 'gyur ba|= {'grol bar 'gyur/} 'grol du 'jug pa|mocanam — vacanasvīkārārthaṃ baddhasyārthasya mocane vi.sū.51kha/66. 'grol ba|• kri. (varta.; saka.; bhavi. {dgrol/} bhūta. {bkrol/}vidhau {khrol}) mocayati — mukta mocayasi bandhanājjagat rā.pa.230kha/123; mucyati — kalpanāmātramevedaṃ yo budhyati sa mucyati la.a.159ka/107; mucyate — muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate la.a.64kha/11; vimucyate — yasmānmahāmate…upadeśena vimucyante na svayam la.a.108kha/55; dra. {'grol bar 'gyur/} \n\n• vi. mocayitā — {ma grol ba rnams 'grol ba} amuktānāṃ mocayitā a.śa.3ka/2; mocakaḥ — {mdud pa 'grol ba} granthimocakaḥ ma.vyu.5362; dra. {'grol bar mdzad pa/} 'grol ba po|= {'grol bar mdzad pa/} 'grol bar 'gyur|= {'grol 'gyur} kri. 1. (varta.) mucyate — mūḍhasya saṃgatirbhavati jāyate na ca mucyate la.a.157ka/104; vimucyate — tribhavaṃ svapnamāyābhaṃ vibhāvento vimucyate la.a.164ka/116; dra. {'grol ba} 2. (bhavi.) mocayiṣyati — ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati la.vi.69kha/91. 'grol bar 'gyur ba|= {'grol bar 'gyur/} 'grol bar mdzad pa|vi. pramocakaḥ — kleśabandhanabaddhānāṃ prādurbhūtaḥ pramocakaḥ la.vi.69kha/91; dra. {'grol ba/} 'grol mdzad|= {'grol bar mdzad pa/} 'gros|1. gatiḥ — {thogs pa med pa'i 'gros} apratihatagatiḥ la.a.87kha/34 2. gamanam — {'gros can} gamakaḥ nā.nā.265kha/21; caraṇam śrī.ko.183kha; vrajaḥ — {glang po rta 'gros kyis bslangs pa'i rdul} gajavājivrajodīrṇareṇuḥ a.ka.30.33 3. = {'gro bas/} {'gro ba yis/} dra. — {'gros mchod} jagatpūjitaḥ lo.ko.490.\n0. gacchāmaḥ — uṣitāḥ smo mahārāja tava vijite avalokito bhava \n gacchāma iti \n evaṃ bhadanta iti vi.va.142ka/1.31; cyutaḥ — cyutaḥ sa tasmādājñaptastatpatnyāḥ kukṣimāviśat a.ka.62.40. 'gros can|vi. gamakaḥ — sthānaprāptyā dadhānaṃ prakaṭitagamakāṃ mandratāravyavasthām nā.nā.265kha/21. 'gros mchod|= {'gro bas mchod pa} jagatpūjitaḥ lo.ko.490. 'gros par byed|= {'gros par byed pa/} 'gros par byed pa|• kri. palāyate — na ramante palāyante paryante sukharāgiṇaḥ a.ka.14.92 \n\n• kṛ. palāyamānaḥ — palāyamānavyālolavyālajālatulāṃ yayau a.ka.56.13. 'gros bul ba|vi. = {dal 'gros pa} mantharaḥ, mandagāmī mi.ko.50ka \n rga|= {rga ba/} rga 'chi|= {rga ba dang 'chi ba/} rga dang 'chi|= {rga ba dang 'chi ba/} rga dang 'chi med pa|vi. ajarāmaraḥ — ajarāmaralīlānāmevaṃ viharatāṃ satām bo.a.9.166. rga gnas|= {sa gzhi} jyā, pṛthivī mi.ko.146ka \n rga ba|saṃ. jarā \ni. vārddhakyam — jarārujāmṛtyumahormisaṃkulātsamuddhareyaṃ bhavasāgarājjagat jā.mā.52/88; jīrṇam — jīrṇaṃ taṃ śarīrāntarameva abhi.sphu.321ka/1209 \nii. pā. skandhaparipākaḥ — skandhaparipāko jarā \n jīrṇasya skandhabhedo maraṇam da.bhū.220kha/32 \niii. pā. jarā, saṃskṛtalakṣaṇam — {skye ba dang rga ba dang gnas pa dang mi rtag pa zhes bya ba bzhi po 'di dag ni 'dus byas kyi mtshan nyid dag yin no/} /…{rgas pas rgas par byed do//} jātiḥ jarā sthitiḥ anityatā ceti catvārīmāni saṃskṛtalakṣaṇāni…jarā jarayati ta.pa.86kha/625. rga ba dang 'chi ba|= {rga 'chi} jarāmaraṇam — {rga ba dang 'chi ba rab tu zhi bar byed pa'i stabs} jarāmaraṇapraśamanagatiḥ la.vi.134kha/199. rga ba dang 'chi ba rab tu zhi bar byed pa'i stabs|pā. jarāmaraṇapraśamanagatiḥ, mahāpurūṣāṇāṃ gativiśeṣaḥ — yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ …jarāmaraṇapraśamanagatiḥ la.vi.134kha/199. rga ba dang shi ba|= {rga shi/} rga ba med pa|= {rga med/} rga ba'i dra ba grol ba|vi. jarapañjaramuktaḥ — sarvaguṇaiśca sadā samupetā buddha bhavejjarapañjaramuktaḥ rā.pa.237ka/132. rga ba'i sdug bsngal|jarāduḥkham, aṣṭaduḥkhatāsu ekā ma.vyu.2234. rga bas 'khogs pa|vi. jarājarjaraḥ — bhūyaśca tā jarājarjarā adhyatiṣṭhan la.vi.181ka/275; dra. {rgan po 'khogs pa/} rga med|= {rga ba med pa} vi. ajaraḥ — ajarāmaralīlānāmevaṃ viharatāṃ satām bo.a.9.166; na vidyate jarā jīrṇatā yeṣāṃ te ajarāḥ bo.pa.9.166. rga med pa|= {rga med/} rga shi|= {rga ba dang shi ba} jarāmaraṇam — {skye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur} jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavati su.pra.51ka/102; jarāmṛtyuḥ — jarāmṛtyurna bādheta rakṣābhūtaḥ sadā bhavet he.ta.7ka/20. rga shi 'gyur ba|vi. jarāmaraṇīyaḥ — anekavidhāḥ pāpakā akuśalā dharmā vistareṇa yāvajjarāmaraṇīyāḥ abhi.bhā.29ka/979. rga shi med|= {rga shi med pa/} rga shi med pa|ajarāmaratvam — naikāntiko mṛtyuriha sthitasya na gacchataḥ syādajarāmaratvam jā.mā.241/139. rga shi mya ngan gyis non pa|vi. mṛtyuśokajarāgrastaḥ — mṛtyuśokajarāgrastāṃ varjayenmānuṣīṃ sadā gu.si.7.10. rgad po|= {rgan po} mahallakaḥ, vṛddhaḥ ma.vyu.4097. rgan|= {rgan po/} rgan rgon|• saṃ. \ni. vṛddhaḥ — tvametayorjīvanmṛtayorvṛddhayoḥ kṛte nā.nā.264ka/9 \nii. = {rgan po dang rgan mo} sthavirau — tāvekaputrau sthavirau vilokya tadantikaṃ naiva śaśāka gantum a.ka.101.27 \n\n• vi. jīrṇaḥ — jīrṇagurudvayapoṣaṇahetoḥ śāli harāmi rā.pa.239kha/136. rgan ches pa|ativṛddhaḥ — anoṣṭakāśca citrāṅgā ativṛddhā atibālakāḥ vi.sū.4kha/4; jyāyān — varṣīyān daśamī jyāyān a.ko.2.6.43. rgan pa|= {rgan po/} rgan pa'i tha snyad|vṛddhavyavahāraḥ — tasmād…vṛddhavyavahārādeva nityatvamavaseyam ta.pa.157ka/767; = {rgan po'i tha snyad/} rgan pa'i mtha'|vṛddhāntaḥ — {rgan pa'i mthar stan gzhag go} āsanasyavṛddhānte…muktiḥ vi.sū.74ka/91; dra. {rgan rims/} rgan po|= {rgan/} {rgan pa} \n\n• saṃ. 1. vṛddhaḥ — brāhmaṇavṛddhāḥ pauramukhyāśca jā.mā.30/16; sthaviraḥ — dṛṣṭvā daridraṃ sthaviraṃ kāruṇyādidamabravīt a.ka.18.17; sthavirakaḥ — sthavirako'haṃ bhagavan a.śa.255kha/234; śatānīkaḥ śrī.ko.171ka 2. = {rgan po nyid} vṛddhatvam, sthāviram — syātsthāviraṃ tu vṛddhatvaṃ a.ko.2.6.40 3. prauḍham — pravṛddhaṃ prauḍhamedhitam a.ko.3.1.74 4. = {brag skyes} vṛddham, śaileyam — kālānusāryavṛddhāśmapuṣpaśītaśivāni tu \n śaileyam a.ko.2.4.122; 5. (nā.) sthavirakaḥ, śreṣṭhiputraḥ — sthaviraka iti saṃjñā jātā \n tato bhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā a.śa.255kha/234 \n\n• vi. jyeṣṭhaḥ — jyeṣṭhapūjāprasaṅgena bhikṣubhiḥ…yathāvṛddhavidhiṃ pṛṣṭaḥ a.ka.86.1; {yu las re zhig rgan pa su} jyeṣṭhaḥ kastāvadasmākam a.ka.86.8; jīrṇaḥ — dhvastastvaṃ pāpīyaṃ jīrṇakroñca iva dhyāyase la.vi.161kha/242; jaraṭhaḥ — tyakte tasmiñjaraṭhabhujagamlānanirmokayuktyā a.ka.67.75; jaratī — vāhitā yojanaṃ sārdhaṃ jananī jaratī kṛśā a.ka.83.32. rgan po 'khogs pa|jīrṇo vṛddhaḥ ma.vyu.7656; mahallakaḥ ma.vyu.7657; dra. {rga bas 'khogs pa/} rgan po nyid|vārdhakam śrī.ko.168; vṛddhatvam, dra. {rgan po/} rgan po mthe bo|= {rgan po'i mthe bo/} rgan po'i dngos po|sthavirabhāvaḥ — yatastāto'jjukā ca sthavirabhāvajātanirvedau…tapovanaṃ gatau nā.nā.263kha/6. rgan po'i tha snyad|vṛddhavyavahāraḥ — yaḥ śabdārthasambandhaḥ sa vṛddhavyavahārapūrvakaḥ, sambandhatvāt, idānīntanasambandhavat ta.pa.155kha/764; = {rgan pa'i tha snyad/} rgan po'i mthe bo|vṛddhāṅghuṣṭhaḥ — dakṣiṇakarāṅghulīparvāṇi…vṛddhāṅghuṣṭhādiparvabhedena pañcadaśa vi.pra.234kha/2.34; iha mudrābandhārthaṃ vṛddhāṅghuṣṭhakādipañcāṅghulīnāṃ saṃjñā iti vṛddhāṅghuṣṭhaḥ…tarjanī vi.pra.173kha/3.170. rgan po'i tshogs|= {rgan po'i tshogs pa/} rgan po'i tshogs pa|vṛddhasaṅghaḥ — vṛddhasaṃghe'pi vārdhakam a.ko.2.6.40; vārdhakam śrī.ko.168ka; dra. {rgan rims/} rgan pos sbyar ba|nā. jarāsandhaḥ, nṛpaḥ vi.sta. 127. rgan byad ma|nā. cāmuṇḍā, mahāmātā — ye'pi te mātarā mahāmātarā…tadyathā brahmāṇī māheśvarī vaiṣṇavī kaumārī cāmuṇḍā ma.mū.106ka/14. rgan blun|mahallaḥ — mahallena bhūtvā pañca sārdhavihāriṇāṃ śatāni upasthāpitāni a.śa.257ka/236; dra. {rgan zhugs/} rgan mo|• saṃ. vṛddhā — {bdag la ni/} {rgan mo rjes su mi brtse} vṛddhe māṃ nānukampase kā.ā.3.115 \n\n• vi.strī. jīrṇā — jīrṇāḥ striyaśca rudantyaḥ la.vi.151ka/222. rgan rtsi|= {le brgan} kusumbhaḥ ma.vyu.5919. rgan zhugs|1. mahallaḥ — anyatamena mahallena …koṭarayavāḥ paribhuktāḥ vi.va.145kha/1.32; paśyate tatra saṃgharāmanivāsinam \n mahallam ma.mū.297kha/462, mahallakaḥ — prapalāno mahallakastatra tūṣṇīṃbhūto hyato gataḥ ma.mū.298ka/463; dra. {rgan blun} 2. = {rgan rabs} sālohitaḥ ma.vyu.3910. rgan rabs|1. jyeṣṭhaḥ — {rigs kyi nang na rgan rabs la ri mor byed pa} kulajyeṣṭhopacāyakaḥ ma.vyu.2434; ma.vyu.2517; vṛddhaḥ — tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma la.vi.54ka/72 2. sālohitaḥ — mitrāmātyajñātisālohitamaraṇe'pi…śokaṃ prativinodayati bo.bhū.79kha/101. rgan rims|1. vṛddhāntaḥ — {rgan rims su 'dug pas} vṛddhānte'vasthitena vi.sū.66ka/82; dra. {rgan pa'i mtha'} yathāvṛddhikā — {rgan rims su 'khod du gzhug pa'i phyir} yathāvṛddhikayā viṣādanāya vi.sū.78ka/96 2. = {rgan po'i tshogs pa} vārdhakam, vṛddhasaṃghaḥ — vṛddhasaṃghe'pi vārdhakam a.ko.2.6.40. rgan rims kyis|yathāvṛddhakayā — caityavandane yathāvṛddhikayā vi.sū.93ka/111. rgan las nyan|= {brgya byin} vṛddhaśravāḥ, indraḥ — indro marutvānmaghavā biḍaujāḥ pākaśāsanaḥ \n vṛddhaśravāḥ a.ko.1.1.42. rgan las thos|= {rgan las nyan/} rgan shar gyur|= {rgan shar gyur pa/} rgan shar gyur pa|bhū.kā.kṛ. parijīrṇaḥ — {lus kyi phyogs cha rnams rgan shar gyur pa} parijīrṇaśarīrāvayavaḥ a.śa.255ka/234. rgal|= {rgal ba/} {rgal nas o te} laṅghayitvā — kathaṃ tāṃ laṅghayitvā devatādhiṣṭhānaṃ vinā kuladikṣu puṣpaṃ patiṣyati vi.pra.141kha/3.78; utkramya — ekalaṅghitā iti ekāmekāmutkramya abhi.bhā.74ka/1157; vyatikramya — ekaṃ janma dve vā vilaṅghyāpi vyatikramyāpi smaraṇam abhi.sphu.279ka/1110; vilaṅghya — sthānāntaraṃ vilaṅghyākaniṣṭhān praviśati abhi.bhā.23ka/952. rgal|={'di la rgal du ci zhig yod} ko'tra paryanuyujyatām ta.pa.118ka/686. rgal dka'|• vi. duruttaraḥ — saṃsāro hi jagadāsaṅgasthānatvād duruttaratvācca paṅkabhūtaḥ abhi.bhā.127.3/8; dustaraḥ he.bi.142.5/67 \n\n• nā. vaitaraṇī, nadī — kecitklāntā vahnisaṃsparśatīkṣṇaṃ kṣāraṃ toyaṃ vaitaraṇyāṃ viśanti jā.mā.350/205. rgal dka' ba|= {rgal dka'/} rgal 'dod|vi. pārepsuḥ — pārepsūnāmiti nadyādīnāṃ pārimakūlaṃ gantukāmānām bo.pa.41. rgal ba|• kri. (varta.; aka.; bhavi., bhūta. {brgal ba/} vidhau {rgol}) 1. (varta.) tarati — suśikṣitaḥ plavan nirapekṣastarati abhi.bhā..8ka/891 2. (?) uttārayet — mahaughādātmānamuttārayet la.a.140kha/87 \n\n• saṃ. 1. laṅghanam — drutalaṅghanāya vi.pra.109kha/pṛ.4; uttaraṇam — {chu bo las rgal ba bzhin} oghottaraṇavat la.a.140kha/87; plavaḥ — yānanadīplavārūḍhānām sū.a.234kha/146; plavanam — plavanaṃ laṅghanaṃ caiva tarūṇāṃ cābhirohaṇam ma.mū.182ka/111 2. taraṇam, kalāviśeṣaḥ ma.vyu.5001; mi.ko.28ka \n\n• vi. uttaraḥ — okāre oghottaraśabdaḥ…niścarati sma la.vi.67ka/89 (?) tīrṇaḥ — tīrṇa tārayasi anyaprāṇinaḥ la.vi.31ka/41; uttīrṇaḥ — {chu bo gang gA rgal ba} nadīṃ gaṅgāmuttīrṇaḥ vi.va.152kha/1.40; uttīrṇapaṅkaḥ a.sā.322kha/181; avatīrṇaḥ — {chu bo gang gA rgal ba} gaṅgāmavatīrṇaḥ vi.va.151kha/40; nistīrṇaḥ — nistīrṇasaṃjñinaśca bhaveyuḥ sa.pu.72ka/120; laṅghitaḥ — tataḥ sarveṣu laṅghiteṣu pṛṣṭhato'valokayituṃ pravṛttaḥ a.śa.114kha/104. rgal bar|tartum — bhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum la.a.73ka/21; laṅghayitum — tṛtīyātpareṇa laṅghayituṃ notsahante abhi.bhā.73ka/1154. rgal bar dka' ba|= {rgal dka'/} rgal bar bgyi|kṛ. atikramaṇīyaḥ — ete te parvatāḥ samatikramaṇīyāḥ vi.va.213ka/1.88. rgal bar 'dod pa|= {rgal 'dod/} rgal bar bya|kri. taret — na yatrāṅgajātādānabhayaṃ tāṃ nagno nadīṃ taret vi.sū.13kha/15. rgal bar mi nus|kri. laṅghayituṃ notsahate — tṛtīyāt pareṇa laṅghayituṃ notsahante abhi.bhā.73ka/1154. rgal mi nus|= {rgal bar mi nus/} rgal tshigs|pṛṣṭhīvaṃśaḥ — yānyeva śivapathikāsthānāni pṛṣṭhīvaṃśo, hanunakraṃ dantamālā śiraḥkapālam śrā.bhū./206. rgal mdzod cig|kṛ. tāryaḥ — {chu bo}…{rgal mdzod cig} nadyaśca…tāryāḥ vi.va.213kha/1.88. rgal zhing brtag pa|paryanuyogaḥ — na hi svabhāvāḥ paryanuyogamarhanti ta.pa.76kha/606. rgas|= {rgas pa/} rgas 'khogs|= {rgas 'khogs pa/} rgas 'khogs pa|vi. jarājīrṇaḥ — vayaṃ ca jarājīrṇāḥ sa.pu.39kha/71; jarājīrṇībhūtaḥ — vayaṃ hi bhagavan asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtāḥ sa.pu.39ka/71. rgas pa|• saṃ. \ni. jarā, vṛddhāvasthā — sa tayā jarayā tena ca vyādhinā kṣapitaḥ a.sā.257ka/145; visrasā jarā a.ko.2.6.41 \nii. = {rgan po} jīrṇaḥ, vṛddhaḥ — pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi a.ko.2.6.42 \n\n• vi. jīrṇaḥ — na jīrṇaglānābhyāmanyaḥ vi.sū.43ka/54; paripākotpannaṃ jīrṇāvastham abhi.sa.bhā.19ka/25; jaratī — ityeṣāmapi kriyā na kimarddhajaratīyamālambate pra.a.38ka/43; mahallakaḥ — teṣāṃ puruṣāṇāṃ madhye jīrṇo vṛddho mahallakaḥ…anekavarṣaśatasahasrāyuṣikaḥ kā.vyū.220ka/282. rgas pa nyid|jīrṇatā — jīrṇatābhāvājjīrṇo jīryata iti na yujyate pra.pa.98.39.5/106. rgas pa gso ba'i dpyad|jīrṇacikitsā, aṣṭavidhacikitsāvidyāsu ekā mi.ko.5kha \n rgas pa'i gnas skabs|jarāvasthā — aprāptajarāvasthasya yuveti vyapadeśāt pra.pa.39.5/106. rgas par gyur pa|vi. pravayaḥ — pravayaso'pi yadākulacetanāḥ svahitamārgasamāśrayakātarāḥ jā.mā.107/185. rgas par byed|kri. jarayati — {rga bas rgas par byed} jarā jarayati ta.pa.\n rgas byed|= {rgas par byed/} rgas med|= {lha} nirjaraḥ, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ a.ko.1.1.7. rgu ba|= {dgu ba} prāgbhāraḥ — {lus rgu bas 'khar ba la brten pa} prāgbhāreṇa kāyena daṇḍāvaṣṭambhaḥ ma.vyu.4093. rgu bo|=(?) śūrpakaḥ — śūrpakaḥ {rgu bo/zhab} {ma'am slo ma/} {dgu po/} {zhib ma'am blo ma} ma.vyu.9442. rgud|= {rgud pa/} rgud ldan|vi. āpannaḥ, āpadgrastaḥ — svam arthine yaḥ pradadāti dehamāpannaduḥkhapraśamaikahetuḥ a.ka.3.188. rgud pa|• kri. (aka.; avi.) hīyate — ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ a.śa.10ka/9; saṃ. vipattiḥ — vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā sū.a.254kha/173; vipad — {rgud pa dag ni bde ba'i mtha'} vipadaḥ sukhaparyantāḥ a.ka.92.27; āpad — sa vicintyānutāpārttastīvrāṃ janapadāpadam a.ka.3.119; vyasanam — mṛgyatāṃ śramaṇaḥ kaścid vyasane rakṣaṇakṣamaḥ a.ka.78.9 \n\n• bhū.kā.kṛ. āpannaḥ — idamāpannajanatārakṣāratnamarakṣatā a.ka.108.171; patitaḥ — glāno'pi svastho'pi patito'pyutthito'pi bo.bhū.106ka/135; pariṇatam — {dbang po rgud pa} pariṇatendriyaḥ vi.va.154kha/1.42. rgud par gyur|= {rgud par gyur pa/} rgud par gyur pa|āpad — āpadapi mahātmanāmaiśvaryasaṃpadvā sattveṣvanukampāṃ na śithilīkaroti jā.mā.137/77. rgud par 'gyur|kri. upahanti — {ldog pa na ni rgud par 'gyur} nivṛttirupahanti śa.bu.93. rgun|= {rgun 'brum/} rgun gyi khu ba|drākṣārasaḥ — madyatve kvāthena drākṣārasasya vi.sū.77kha/94. rgun gyi zhing|mṛdvīkākṣetram lo.ko.492. rgun chang|mṛdvīkā ma.vyu.5718; mārdvīkam mi.ko.40ka \n rgun chu|drākṣāpānakam ma.vyu.5711; mi.ko.40kha \n rgun 'brum|drākṣā, phalaviśeṣaḥ — drākṣāmṛtaparpaṭakābdatiktākvāthaṃ saśamyākaphalaṃ vidadhyāt yo.śa. 6; mṛdvīkā — mṛdvīka(kā)kharjūrapānānām vi.sū.75ka/92; mṛdvīkā gostanī drākṣā svādvī madhuraseti ca a.ko.2.4.17. rgur po|= {sgur po/} rgur ba|= {sgur ba/} rgongs|= {dgong mo} sāyāhnaḥ — {rgongs kyi dus su} sāyāhnasamaye śrā.bhū.36kha/88. rgod|1. āraṇyaḥ — {phag rgod} āraṇyavarāhaḥ ma.vyu.4795 2. = {dgod pa} 3. = {rgod pa/} rgod mkhas pa|vi. hasitakuśalā — tāśca sarvā abhirūpāḥ prāsādikāḥ hasitakuśalāḥ rā.pa. 246kha/145. rgod rgod pa|hasitam — kāścitpūrvahasitaramitakrīḍitā anyonyaṃ smārayanti sma la.vi.157ka/234. rgod pa|• kri. = {dgod pa} hasati — viḍambayati saṃrundhe hasatīrṣyatyasūyati kā.ā.2.62 \n\n• saṃ. 1. uddhatiḥ — {sems kyi rgod pa} cittoddhatiḥ ra.vi.4.39 2. (pā.) uddhavaḥ \ni. ṣaṭkleśamahābhūmiṣu ekā — mohaḥ pramādaḥ kauśīdyamāśraddhyaṃ styānamuddhavaḥ \n kliṣṭe sadeva abhi.ko.2.26; tatparyāyaḥ : auddhatyam — auddhatyaṃ cetaso'vyupaśamaḥ abhi.bhā.2.26 \nii. paryavasthānabhedaḥ — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ \n kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā \n krodhamrakṣau ca abhi.ko.5.47; tatparyāyaḥ : auddhatyam — auddhatyaṃ cetaso'vyupaśamaḥ abhi.bhā.5.47 \niii. pañcasu āvaraṇeṣu ekam — kaukṛtyastyānamiddhauddhatyavicikitseti pañcāvaraṇāni vi.pra.32ka/4.5 3. = {dgod pa} hāsyam — pūrvā ramyāṇi bhāvāni krīḍāhāsyaratīni ca su.pra.38kha/73; hāsaḥ — svargīyagaṅgāsphuṭaphenakūṭavilāsahāsāṅga ivāmarādriḥ a.ka.22.13; hasitam — paurāṇasya ca hasitakrīḍitaramitaparibhāvitasyānusmartā bhavati abhi.bhā./852 \n\n• vi. 1. uddhatam — uddhataṃ sopahāsaṃ vā yadā mānamadānvitam bo.a.5.49; uddhatamiti saddharmādiśravaṇapramādādapi uddhatam \n vikṣepabahulamityarthaḥ bo.pa.62; uddhataṃ kliṣṭamauddhatyasamprayogāt abhi.bhā.46kha/1049; utkaṭaḥ — utprāsaḥ kāyikī viheṭhanā, tena sahotkaṭam bo.pa. 62; śauṇḍaḥ — matte śauṇḍotkaṭakṣībāḥ a.ko.3.1.21; cāpalaḥ — {de bas rab tu rgod pa'i blo btul nas} vinīya tasmādaticāpalānmatim jā.mā.337/196; cañcalaḥ —{gzhon nu 'di dag ni g}.{yo zhing rgod} kumārakāścapalāścañcalāḥ sa.pu.29kha/52 2. prahāsī — prasaktamandastanitāḥ prahāsinaḥ jā.mā.54/32. rgod pa can|hāsinī \n\n• nā. nadī — rodinīṃ ca nadīṃ tīre yasyāḥ kinnaraceṭikāḥ \n kurvanti rodanaravairnighnaṃ tadgatacetasām \n tadvidhāṃ hāsinīṃ nāma hāsāpahṛtacetasām a.ka.64.277 \n\n• vi. hāsayuktā — saṃpūrṇacandrarucirāṃ vyaktamauktikahāsinīm a.ka.37.50. rgod pa ma yin pa|vi. anuddhatam — uddhataṃ kliṣṭamauddhatyasamprayogāt \n anuddhataṃ kuśalaṃ tatpratipakṣatvāt abhi.bhā.46kha/1049; dra. {rgod pa med pa/} rgud pa med|= {rgud pa med pa/} rgod pa med pa|vi. anuddhataḥ — saṃvaraśīlavyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati …anuddhataśca acapalaśca bo.bhū.77kha/99; dra. {rgod pa ma yin pa/} rgod pa la mkhas pa|= {rgod mkhas pa/} rgod pa'i gnyen po ting nge 'dzin gyi rnam pa bsgom pa|pā. auddhatyaprātipakṣikasamādhyākārabhāvanaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ aśubhākārabhāvanaḥ auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pradadhāti(pragṛhṇāti) sū.a.169ka/58. rgod pa'i mig|lolanayanam lo.ko.492. rgod par dogs pa|vi. auddhatyābhiśaṅkī — yasmin samaye uddhataṃ cittaṃ bhavati auddhatyābhiśaṅki vā abhi.bhā.47ka/1051. rgod par gnas par byed pa|vi. auddhatyavihārī lo.ko.492. rgod par byed|kri. hasati — asurendra itthaṃbhūtaḥ sthitvā kuṇḍāntarāle hasati kahakaham vi.pra.79kha/4.163. rgod bag can|vi. cañcalaḥ — {rgod bag can ma yin pa} acañcalaḥ a.śa.22ka/18. rgod bag can ma yin pa|vi. acañcalaḥ — ayamanāthapiṇḍado gṛhapatiracañcalaḥ sthirasattvaḥ a.śa.22ka/18. rgod byed|1. uddhānanam ma.vyu.5193 2. = {rgod par byed/} rgod bral|vi. vigatauddhatyam lo.ko.492. rgod ma|= {rta mo} vaḍavā — goyugārthe gṛhasthena mṛtena vaḍavāhateḥ a.ka.17.47; aśvā — prasūraśvāpi a.ko.3.3.229; vāmī — vāmyaśvā vaḍavā a.ko.2.8.46. rgod ma skyes|1. = {rta gdong me} vāḍavaḥ, vaḍavānalaḥ — vāḍavo vaḍavānalaḥ a.ko.1.1.57; = {rgod ma'i me} 2. nā. āśvineyau, aśvinīkumārau ṅa.ko.21/rā.ko.1.195. rgod ma can|= {tha skar} aśvinī, nakṣatraviśeṣaḥ — aśvayugaśvinī a.ko.1.3.21. rgod ma'i me|= {rta gdong me} vaḍavānalaḥ mi.ko.146ka; dra. {rgod ma skyes/} rgod ma'i bzhin lta bu'i mthar phyin pa|vi. vaḍavāmukhaparyantaḥ, avalokiteśvarasya — namo'stu avalokiteśvarāya maheśvarāya vaḍavāmukhaparyantāya kā.vyū.205ka/262. rgod min|= {rgod pa ma yin pa/} rgod med|= {rgod pa med pa/} rgod yas|camaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7787; thavanam ma.vyu.7855. rgol|= {rgol ba/} rgol cig|kṛ. samatikramaṇīyaḥ — ete te parvatāḥ samatikramaṇīyāḥ vi.va.213ka/1.88. rgol dang phyir rgol|vādiprativādī — dharmanirṇayakāryeṣu yaṃ vādiprativādinaḥ \n vilokyaiva svayaṃ tasthurnyāyairjayaparājaye a.ka.17.45. rgol 'dod|= {rgol bar 'dod pa/} rgol ba|• kri. (saka.; avi.) codayati — anye tu codayantyatra pratibimbodayaiṣiṇaḥ ta.sa.81ka/749; codyate — kṣaṇabhedavikalpena kṛtanāśādi codyate ta.sa.21ka/227 \n\n• saṃ. 1. codyam — {rgol ba dgod pa} codyopakramaḥ ta.pa.70kha/539; {rgol ba'i dogs pa bsu nas} codyamāśaṅkya ta.pa.3kha/451; codanā pra.vṛ.165.1/3; paryālocanam — {zhes gzhan gyi rgol ba'i dogs pa bsu nas} iti paryālocanaṃ parasyāśaṅkyāha pra.a.90kha/91 2. vādaḥ — astyeṣa ekeṣāṃ vādaḥ abhi.bhā.70kha/1147 3. vivādaḥ — tatra viruddhā vādāḥ vivādāḥ vā.ṭī.51kha/3 4. pravādaḥ — abhibhavatītyabhidharmaḥ parapravādābhibhavanād vivādādhikaraṇādibhiḥ \n abhigamyate sūtrārtha etenetyabhidharmaḥ sū.a.165ka/56 5. vādī, siddhāntavādī — vādī sādhanamāha ta.pa.32kha/513 \n\n• vi. 1. antarnītam — tadidam antarnītamabhisamīkṣya punarāha abhi.sphu.180ka/931 2. = {rgal ba} uttīrṇaḥ — {ma rgol ba} anuttīrṇaḥ la.a.140kha/87. rgol ba thams cad|sarvavādī — {'di yang rgol ba thams cad la grug pa yin gyi} etacca sarvavādinaṃ prasiddham ta.pa.205kha/880. rgol ba dgod pa|pā. codyopakramaḥ — codyopakramapūrvakamāha nanvityādi ta.pa.70kha/539. rgol ba dang phyir rgol ba|= {rgol dang phyir rgol/} rgol ba bdag nyid la ma grub pa|pā. svayaṃ vādyasiddhaḥ ma.vyu.4499. rgol ba pa|pravādī — tasmāt samastasiddhāntasaṃsthitānāṃ pravādinām \n avivādādayatnena sādhyeyaṃ kalpanā mayā ta.sa.45kha/455. rgol ba gzhan|paravādī, prativādī — nayasyāpi kṛtakatvāderasādhanameva paravādyapekṣayā pra.a.41ka/46. rgol ba'i gnas su gyur pa|vi. vivādāspadībhūtaḥ — kathaṃ yo hi vastuno dharmo vādinā vivādāspadībhūtadharmiviśiṣṭatayā sādhayitumiṣṭaḥ sa pakṣaḥ vā.ṭī.100kha/61. rgol ba'i longs spyod|vādibhogaḥ — mayi kālagate vādibhogo vinaśyati vi.va.14ka/2.81. rgol bar 'dod pa|vi. vivaditukāmaḥ — teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāmutpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti a.sā.45kha/26. rgol zhing rtog byed|kri. paryanuyujyate — svabhāve'dhyakṣataḥ siddhe paraḥ paryanuyujyate pra.a.30kha/35. rgya|1. = {rnyi} jālam — {bya bshor ba'i rgya} dvijānāṃ bandhanāya jālam śi.sa.49ka/46; vāgurā — kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām bo.a.7.4; babandha lubdhakatyaktāṃ rāgavāgurayā smaraḥ a.ka.64.124 2. = {phyag rgya} mudrā — laukikāni lipiśāstramudrāgaṇanādīni bo.bhū.177ka/233; mudrikā — kṛtvā tripuṇḍrakaṃ yatnāt tarjanyāṃ tāmramudrikām gu.si.8.5 3. āyāmaḥ vi.pra.128ka/; vistāraḥ — {rgya che bar 'gyur ba} mahāvistārāḥ śrā.bhū.34kha/82; pramāṇam — śrīphalakāṣṭhasamidhānāṃ vitastimātrapramāṇānāṃ sārdrām ma.mū.118ka/27; 4. (nā.) = {rgya nag} cīnaḥ, deśaḥ — cīne caiva mahācīne mañjughoṣo'sya trasyati ma.mū.231ka/251 5. (nā.) = {rgya gar} bhāratam, deśaḥ da.ko.155.\n0. sūtram — tasya tena jitasyāśu vijitāśeṣavādinaḥ \n maunasūtraṃ ({smra bcad rgya}) samāpede lajjiteva sarasvatī a.ka.39.39. rgya dkar|nā. = {rgya gar} bhāratam, deśaḥ cho.ko. 144. rgya skar|vātāyanam — vātāyanena nirgacchan ruddhapuccho mayā gajaḥ a.ka.93.90. rgya skegs kyi rna ba can|=(?) stavakarṇikaḥ — yadā bhagavatā stavakarṇikanimantritena saupārake nagare mahājanavineyākarṣaṇaṃ kṛtam a.śa.269kha/247. rgya skegs rna|nā. jātūkarṇaḥ, maharṣiḥ ma.vyu.3453. rgya skyegs|= {rgya tshos} lākṣā — yathā lākṣārasaraktamātuluṅgapuṣpaphalād raktakeśarānna raktaṃ keśarāntaraṃ punarbhavati abhi.sphu.331ka/1231; bhittiḥ (? tteḥ) lākṣayā citraṇam vi.sū.99kha/120; rākṣā lākṣā jatu klībe yāvo'lakto drumāmayaḥ a.ko.2.6.125; jatu — svayaṃ sevye jatuloṭhakasyāntarā dhāraṇe vi.sū.52kha/67; alaktaḥ — alaktarasena vāpi yo.śa.40. rgya skyegs kyi 'khrul 'khor|=(?) jalayantram — kalāviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede…hetuvidyāyāṃ jalayantre…gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. rgya skyegs kyi tshigs ma|jatu — chidrasyaitadasādhu guḍajatusitthatrapuśīsaiḥ vi.sū.7kha/8; vi.sū.43ka/54. rgya skyegs kyi shing|palāśaḥ, kiṃśukavṛkṣaḥ — kṣāraḥ tadyathā tilapalāśasarjikāyavaśūkavāsakānām vi.sū.76ka/93. rgya skyegs khu ba|lākṣārasaḥ — {rgya skyegs khu ba lta bu'i 'od} lākṣārasasamaprabhā sa.u.26.4. rgya skyegs mkhan ma|nā. lākṣākārī, yoginī — caturthaparimaṇḍale kāyasthāne pūrve lohakārī, dakṣiṇe lākṣākārī, paścime koṣakārī, uttare tailinī, āgneyāṃ veṇukārī, rnaiṛtye kāṣṭhakārī, vāyavye carmakārī, īśāne nāpitītyaṣṭakam vi.pra.162ka/3.126. rgya skyegs dang byed|= {zhu mkhan} lākṣāprasādanaḥ, kramukaḥ mi.ko.57ka; = {rgya skyegs dwangs byed/} rgya skyegs dwangs byed|= {zhu mkhan} lākṣāprasādanaḥ, kramukaḥ — kramukaḥ paṭṭikākhyaḥ syāt paṭṭī lākṣāprasādanaḥ a.ko.2.4.41; = {rgya skyegs dang byed/} rgya skyegs shing|= {rgya skyegs kyi shing /} rgya skyed pa|vistaraḥ, vistāraḥ — {shin tu rgya skyed pas chog go} alamativistareṇa pra.a.139kha/138. rgya khyon|pariṇāhaḥ, vistāraḥ — nyagrodhaparimaṇḍalaḥ \n dakṣiṇāvartaromāṅkaḥ pariṇāhasamonnatiḥ a.ka.24.31. rgya gar|nā. 1. bhāratam, deśaḥ choko.144/rā.ko.3.499 2. nālikeraḥ, pradeśaḥ — {rgya gar gyi gling} nālikeradvīpaḥ ta.pa.150kha/753. rgya gar gyi gling|nālikeradvīpaḥ — {rgya gar gyi gling na gnas pa'i} nālikeradvīpanivāsinām ta.pa.150kha/753. rgya cang|aṣkuñcakam (? aṣkañcukam) — aṣkuñcakaparaṭṭikiloṭhakamurūcikānāñca vi.sū.33kha/42; {zhwa dang lham sgro gu can dang stod kor nang tshangs can rgya cang dang} kholāpūlālepyakāyaṣkuñcaka vi.sū.26ka/32; ākañcukam (aṣṭuñcakam) ma.vyu.8996; {ska rags shig} cho.ko.17; {khug ma'i go chod pa'i ska rags sbubs stong zhig gi ming} bo.ko.53. rgya lcag|daṇḍaḥ, damanam — {tshig gi rgya lcag gis spyo bar gsol} vāgdaṇḍairākrośaya vi.va.125ka/1.13; so'dhvapratipanno māthuryairbrāhmaṇaiḥ saṃcamparīkṛtaḥ (= {tshig gi rgya lcag gis pags pa las thal ba tsam du brgyad}) vi.va.127kha/1.17. rgya lcang|= {rgya cang /} rgya chang|= {rgya cang /} rgya chung|= {rgya chung ba/} rgya chung ngu|vi. anaudārikam — anaudārikaṃ cittamanaudārikaṃ cittamiti yathābhūtaṃ prajānāti da.bhū.199kha/21; = {rgya chung ba/} rgya chung ba|vi. anudāram — {sems rgya chung ba} anudāracittaḥ sū.a.213kha/118; = {rgya chung ngu /} rgya che|= {rgya che ba/} rgya che nyid|= {rgya che ba nyid/} rgya che ba|= {rgya che} \n\n• saṃ. 1. = {rab 'byams} vistāraḥ — ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā bo.pa.23; vistaraḥ — tatpūrvapuṇyavṛttāntaṃ mahāvibhavavistaram \n bhikṣubhirbhagavān pṛṣṭaḥ a.ka.90. 19; vitānaḥ, o nam — atha deśavitānena sthitarūpaṃ tathoditam ta.sa.72ka/674; prayāmaḥ — labdhaprayāmaḥ kalāsu jā.mā.324/189 2. = {rgya che ba nyid} audāryam — gāmbhīryaudāryamāhātmyaṃ yāvatkālaṃ yathā ca tat ra.vi.2.1; māhātmyam — {yon tan rgya che ba} guṇamāhātmyam jā.mā.256/149; vaipulyam — iti kāritravaipulyāt buddho vyāpī nirucyate abhi. a.8.11; vaiśadyam — vaiśadyamayātrāvasattvaṃ ca paṭapradānādau tantram vi.sū.24kha/30 3. (pā.) vistīrṇam, vātsalyākāraprabhedaḥ — saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate…katamat \n abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇaṃ samañceti bo.bhū.162ka/214 4. (pā.) udāttam, alaṅkārabhedaḥ — {bsam pa 'am ni 'byor pa yi/} {chen po nyid ni bla med gang /} {de ni rgya che zhes pa yi/} {rgyan du mkhas pa rnams kyis brjod} āśayasya vibhūtervā yanmahattvamanuttaram \n udāttaṃ nāma tamprāhuralaṃkāraṃ manīṣiṇaḥ kā.ā.2.297. 5. (pā.) viśadam — katamad bodhisattvasya sarvākāraṃ śīlam \n tat ṣaḍvidhaṃ saptavidhaṃ caikadhyamabhisaṃkṣipya trayodaśavidhaṃ…vistīrṇaśikṣāpadaparigṛhītatvād viśadam bo.bhū.99kha/127 6. (pā.) udāraḥ, kāvyālaṅkāraguṇaḥ mi.ko.90kha; dra. {rgya che ba nyid} 7. nā. mahācīnaḥ, deśaḥ — cīne caiva mahācīne mañjughoṣo'sya trasyati ma.mū.231ka/251 \n\n• vi. vistīrṇaḥ — yathā gaganaṃ vistīrṇamanāvaraṇam śi.sa.149ka/144; udāttaḥ — pūrvatrāśayamāhātmyamatrābhyudayagauravam…udāttadvayamapyadaḥ kā.ā.2.300; udāraḥ — {zab pa dang rgya che ba'i chos} gambhīrodāradharmaḥ vi.pra.130ka/; vipulam — vipulañca tadbodhisattvasya vātsalyaṃ bhavati sattveṣu bo.bhū.162kha/214; viśālam — viśālakīrtyujjvalaśaṅkhapālakulāṅkure a.ka.108.111; bṛhat — {rgya che'i gtam} bṛhatkathā kā.ā.1.38; viśadam — {rgya che ba'i tshig bsdus pa} viśadapadasaṃgrahaḥ ka.ta.1906; vitatam — nityatvaṃ hi vitatakālakalā(vyā)pitvam pra.a.260-3/568; pṛthu — dānodyatānāṃ pṛthuvīryabhājām a.ka.6.1; vikaṭaḥ mi.ko.84kha; mahāvaistāraḥ — teṣāṃ ca te kārāḥ kṛtāḥ…mahāvaistārāḥ a.śa.242ka/222; mahān — {rgya che ba'i/} {las kyi tshogs} mahatkarmakadambakam pra.si.1.4; āyataḥ ma.vyu.6916; tatiḥ — {rgya che 'bras bu gsal ba'i chos} sphuṭaphalatatidharmaḥ a.ka.46.39; dra. {rgya chen/} {rgya chen po/} rgya che ba nyid|pā. udāratvam, kāvyālaṅkāraguṇaḥ — śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojakāntisamādhayaḥ \n iti vaidarbhamārgasya prāṇā daśaguṇāḥ kā.ā.1.41-42; dra. {rgya che ba/} rgya che ba dam pa|pā. audāryaparamatā, paramāpratipattiprabhedaḥ — ityeṣā dvādaśavidhā paramā matā yaduta audāryaparamatā āyatatvaparamatā…niṣpattiparamatā ca ma.bhā.20ka/4.3. rgya chen|• saṃ. 1. vistāraḥ, vitānam — kratuvistārayorastrī vitānam a.ko.3.3.113; vistaraḥ — sphurajjñānormivistaraḥ gu.si.6.63/61; pravistaraḥ — gandhamālyapravistaraḥ gu.si.6.56/54; kīrtiḥ śrī.ko.186ka 2. = {rgya chen nyid} audāryam — {gtong ba rgya chen} tyāgaudāryam jā.mā.59/35 3. pṛthuḥ \ni. = {hingagu'i lo ma} hiṅghupatrī — tatpatrī kāravī pṛthvī bāṣpikā kabarī pṛthuḥ a.ko.2.9.40 \nii. = {zi ra nag po} kṛṣṇajīrakaḥ — kṛṣṇe tu jīrake \n suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā a.ko.2.9.37 4. (nā.) nṛpaḥ — tretāyuge sūryavaṃśīyapañcamanṛpaḥ \n veṇanṛpasya dakṣiṇakaramathanājjātaḥ rā.ko.3.228 5. = {sa gzhi} pṛthivī, kṣitiḥ mi.ko.146ka \n\n• vi. viśālam — viśaṅkaṭaṃ pṛthu bṛhadviśālaṃ pṛthulaṃ mahat \n vaḍroruvipulaṃ a.ko.3.1.58; vipulaḥ — vipulapuṇyasaṃbhavaḥ rā.pa. 230ka/123; suvipulaḥ — suvipulajñānapravṛttiḥ ra.vi.3.15; viśadam — {yal ga rgya chen 'phel ba} śākhāvṛddhirviśadā sū.a.216kha/122; udāraḥ — udāraṃ ca buddhānāṃ bhagavatāmabhisaṃbodhiśabdaṃ śroṣyati a.sā.82ka/46; audārikam — sūkṣmaudārikayuktyupāyavidhibhiḥ ra.vi.4.49; pratataḥ — pratatadaśaśatāṃśuḥ saptasaptiḥ krameṇa ra.vi.4.64; pravistṛtaḥ abhi.a. 4.15; gāḍham — {rgya chen 'dod chags 'dzin pa} gāḍharāgagṛhītasya a.ka.10.77; suvistaram — yadi vā'tha na śaknoti tyaktuṃ veśma suvistaram gu.si. 6.96/92; dra. {rgya che ba/} {rgya chen po/}\n0. bṛhat — bṛhadityavaghuṣyate kathaṃ jagataḥ kāraṇam īśvarastvayā jā.mā.156/269. rgya chen snying po|udāragarbhaḥ lo.ko.494. rgya chen po|• saṃ. 1. vistaraḥ — śrutaguṇavistaraprabhāvastu jā.mā.257/149 2. = {rgya chen po nyid} audāryam — {mthu rgya chen po} prabhāvaudāryam sū.a.132kha/5 3. pā. udārā, adhimuktiprabhedaḥ — hīnā'nyayāne \n udārā mahāyāne sū.a.162kha/52 \n\n• vi. vistīrṇaḥ — {theg pa chen po'i chos rgya chen po la} vistīrṇe mahāyānadharme sū.a.138kha/13; vipulam — adhimuktirvipulā bhavati sū.a.138kha/13; udāraḥ — {rgya chen po la mos pa} udārādhimuktikaḥ śi.sa.36ka/34; viṣadam — {ston pa rgya chen po} viṣadā deśanā sū.a.181kha/77; audārikaḥ — sa evamaudārikaprasādadarśanatayā bo.bhū.172ka/226; mahān — {rgya chen po'i 'od} mahāprabhaḥ ga.vyū.275kha/2; mahāvitānaḥ — {rgya chen po'i chos} mahāvitānadharmaḥ ga.vyū.141ka/225; uttaraḥ ma.vyu.186; dra. {rgya che ba/} {rgya chen/} rgya chen po yid la byed pa|pā. vipulamanaskāraḥ, manaskārabhedaḥ — aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ kṛtyakara āśrayavibhakto'dhimuktiniveśakaścchandajanakaḥ…vipulamanaskāraśca sū.a.166ka/57. rgya chen po la mos pa|vi. udārādhimuktikaḥ — udārādhimuktikeṣu sattveṣu hīnayānasaṃprakāśanād bodhisattvasya skhalitam śi.sa.36ka/34; udārādhimuktaḥ — udārādhimuktā bateyaṃ dārikā a.śa.5kha/4. rgya chen po'i chos|pā. mahāvitānadharmāḥ — daśeme kulaputra bodhisattvānāṃ mahāsaṃbhārā mahāvitānadharmāḥ…yaduta dānaṃ bodhisattvasya yathāśayasarvasattvasamudrasaṃtoṣaṇaprasṛtaṃ mahāvitānadharmaḥ ga.vyū.141ka/225. rgya chen po'i 'od|nā. mahāprabhaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ yaduta jñānottarajñāninā ca…mahāprabheṇa ca ga.vyū.275kha/2. rgya chen po'i bsam pa|pā. vipulāśayaḥ — āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā \n atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca sū.a.198kha/100. rgya chen ma|= {sa gzhi} vipulā, pṛthivī bo.ko.531/rā.ko.4.407. rgya chen shun pa|= {shing lo ma bdun pa} viśālatvak, saptaparṇavṛkṣaḥ ṅa.ko.150/rā.ko.4.435. rgya cher|kri.vi. uccaiḥ — {rgya cher smras} uccaiḥ …avadat a.ka.45.10; prapañcena — evaṃ svabhāvānupalabdhau sādhanāṅgasamarthanaṃ prapañcenābhidhāya vā.ṭī.97kha/57; vistareṇa — vistareṇa sadācāro yasmāttatra pradarśitaḥ bo.a.4.105. rgya cher yang dag par stan par 'gyur|vistareṇa saṃprakāśayiṣyati ma.vyu.6376. rgya cher rab tu bstan|vistareṇa saṃprakāśitam ma.vyu.6375. rgya cher gyur|= {rgya cher gyur pa/} rgya cher gyur pa|vi. pṛthubhūtam — atha kadācitsa mahātmā pariniṣpannabhūyiṣṭhe pṛthubhūte śiṣyagaṇe pratiṣṭhāpite jā.mā.7/3. rgya cher 'grel pa|ṭīkā, vivaraṇagranthaḥ — {rigs pa'i thigs pa'i rgya cher 'grel pa} nyāyabinduṭīkā nyā.ṭī.36kha/1; = {rgya cher bshad pa/} rgya cher byas|= {rgya cher byas pa/} rgya cher byas pa|bhū.kā.kṛ. vipulīkṛtam — eṣā ca me kulaputra mahāmaitrīdhvajā bodhisattvacaryā …buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā…vipulīkṛtā ga.vyū.31ka/127. rgya cher byed pa|vi. vipulakārī — pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī bo.bhū.166kha/220. rgya cher rol pa|nā. lalitavistaraḥ, granthaḥ — asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ la.vi.3kha/3; {'phags pa rgya cher rol pa zhes bya ba theg pa chen po'i mdo} āryalalitavistaranāmamahāyānasūtram ka.ta.95. rgya cher bshad pa|= {rgya cher 'grel pa} ṭīkā, vivaraṇagranthaḥ — {'phags pa 'jam dpal gyi mtshan yang dag par brjod pa'i rgya cher bshad pa} āryamañjuśrīnāmasaṅgītiṭīkā ka.ta.2534. rgya rta gtsang gi mchod sbyin|aśvamedhayajñaḥ, yajñaviśeṣaḥ; = {rtas bsang gi mchod sbyin/} {rta gtsang gi mchod sbyin} ma.vyu.5061. rgya rtags|mudrā, saṃkhyāviśeṣaḥ ma.vyu.8030; mi.ko.21ka \n rgya rtags chen po|mahāmudrā, saṃkhyāviśeṣaḥ ma.vyu.8031; mi.ko.21ka \n rgya stobs|mudrābalam, saṃkhyāviśeṣaḥ — {sgrib pa phrag brgya na rgya stobs zhes bya'o} śataṃ nīvaraṇānāṃ mudrābalaṃ nāmocyate la.vi.76kha/103; {rgya stobs phrag brgya na kun stobs zhes bya'o} śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate ma.vyu.7973. rgya 'debs pa|= {yi ge ba} maudrikaḥ, lipikaḥ ma.vyu.3810. rgya ldan|vi. samudram, mudrāyuktam — sā prāhiṇottakṣaśileśvarāya lekhaṃ samudraṃ saha cāruratnaiḥ a.ka.59.89. rgya nag|nā. cīnaḥ, deśaḥ — yānatrayaṃ pustake likhitam cīne cīnabhāṣayā vi.pra.142ka/pṛ.41; {rgya nag rim pa'i 'phags ma sgrol ma'i sgrub thabs} cīnakramāryatārāsādhanam ka.ta.3493; = {rgya nag po/} {rgya yul/} rgya nag gi skad|cīnabhāṣā, cīnadeśīyā bhāṣā — yānatrayaṃ pustake likhitaṃ cīne cīnabhāṣayā vi.pra.142ka/pṛ.41. rgya nag chen po|nā. mahācīnaḥ, deśaḥ — yānatrayaṃ pustake likhitam…mahācīne mahācīnabhāṣayā vi.pra.142ka/. rgya nag po|nā. = {rgya nag chen po} mahācīnaḥ, deśaḥ — {rgya nag po'i rim pa'i sgrol ma'i sgrub thabs} mahācīnakramatārāsādhanam ka.ta.3373. rgya pa|vāgurikaḥ, kaivartādiḥ — kleśavāgurikāghrātaḥ bo.a.7.4; vāgurikā matsyādivadhikā jālikā ucyante kaivartādayaḥ bo.pa.117. rgya spos|1. tagaram, gandhadravyam — araṇye upavane'bhyavakāśe vā agaruṃ vā tagaraṃ vā kālānusāri vā dhūpayitavyam śi.sa.42kha/40; su.pra.29ka/55; yo.śa.72; natam yo.śa.85; *vayanam ma.vyu.6248. rgya phubs|bhavanavalabhī, gṛhācchādanoparibhāgaḥ — tāṃ kasyāñcidbhavanavalabhau suptapārāvatāyām me.dū. 344kha/1.42. rgya ba|dra. — {'tshang rgya ba/} rgya mi bskyed|kri. na pratāyate — ityādinā'vayaviniṣedhe pratānitamiti neha punaḥ pratāyate ta.pa.282ka/277. rgya mo|jālam — tenākarṣitaṃ mahattvasattvavinayopāyajālam ga.vyū.306ka/394; pāśaḥ — vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni jā.mā.299/174. rgya mo bres pa|jālakaraṇḍakaḥ — paripakvatālaphalādhikatarapramāṇaṃ jālakaraṇḍakapārśvato jā.mā.314/183. rgya tsha|= {rgya tshwa/} rgya tshwa|kṣāraḥ — {rma la rgya tshwa 'debs pa} kṣatakṣāranikṣepaḥ pra.a.22-2/40; tadduḥkhaṃ dhruvamagniśastraśiśirakṣārādisaṃsparśajam ra.vi.4.50; romakam mi.ko.57ka \n rgya tshom can|=(?) kīṭakaḥ śrī.ko.166ka \n rgya tshos|= {rgya skyegs} yāvaḥ, lākṣā — rākṣā lākṣā jatu klībe yāvo'lakto drumāmayaḥ a.ko.2.6.125; alaktaḥ mi.ko.56kha \n rgya mtsho|1. = {chu gter} samudraḥ — gāmbhīryeṇa samudro'si gauraveṇāsi parvataḥ kā.ā.2.84; sāgaraḥ — na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti a.sā.286ka/167; arṇavaḥ — nagarārṇavaśailartucandrārkodayavarṇanaiḥ kā.ā.1.16; mahārṇavaḥ — {rgya mtshor gnya' shing bu ga ru/} {rus sbal mgrin pa chud pa ltar} mahārṇavayugacchidrakūrmagrīvārpaṇopamam śa.bu.5; sindhuḥ — yadvā goṣpadalīlayā jalabharakṣobhoddhatāḥ sindhavaḥ a.ka.6.2; jaladhiḥ ta.pa.309kha/1081; udadhiḥ — pātraratnāmbubhiḥ sāmyamudadherasya darśitam ra.vi.1.43; mahodadhiḥ — sthānāni veditavyāni ṣaḍetāni yathākramam \n mahodadhiravivyomanidhānāmbudavāyuvat ra.vi.4.8; lavaṇāmbhaḥ śa.bu.35; lavaṇajalaḥ — nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti a.śa.4kha/3; jalanidhiḥ — {rgya mtsho ltar ltem me 'dug pa} stimita iva jalanidhiḥ a.śa.57kha/49; ambhaḥpatiḥ ta.sa.125ka/1081; makarākaraḥ — namaste ghorasaṃsāramakarākarasetave a.ka.44.10; udanvān — dhairyamāhātmyalāvaṇyapramukhaistvamudanvataḥ kā.ā.2.178 2. samudraḥ, saṃkhyāviśeṣaḥ mi.ko.20ka 3. sāmudrikam, śāstraviśeṣaḥ — {mi'i mtshan nyid brtag pa rgya mtsho zhes bya ba} sāmudrikanāmatanulakṣaṇaparīkṣā ka.ta.4338 4. (nā.) sāgaraḥ, nāgarājaḥ — aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraḥ tadyathā nandena ca nāgarājena …sāgareṇa ca vāsukinā ca sa.pu.3ka/2 5. (nā.) samudraḥ, sārthavāhaputraḥ — yasmātsamudramadhye jātastasmātsamudra iti nāma a.śa.217kha/201. rgya mtsho bdun|saptasamudrāḥ — 1. {ba tshwa'i rgya mtsho} kṣārasamudraḥ 2. {chang gi rgya mtsho} madyasamudraḥ 3. {chu'i rgya mtsho} udakasamudraḥ 4. {'o ma'i rgya mtsho} dugdhasamudraḥ 5. {zho'i rgya mtsho} dadhisamudraḥ 6. {mar gyi rgya mtsho} ghṛtasamudraḥ 7. {sbrang rtsi'i rgya mtsho} madhusamudraḥ; śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram, madyasamudraḥ prasvedaḥ, udakasamudraḥ stukaḥ, dugdhasamudraḥ strīṇāṃ dugdho narāṇāṃ śleṣmadhātuḥ, dadhisamudraḥ śiromastiṣkam, ghṛtasamudro vasāḥ, madhusamudraḥ śukramiti vi.pra.235ka/2.35. rgya mtsho'i|vi. sāmudrikam — sāmudrikāṃ nāvaṃ subaddhāṃ bandhayitvā a.sā.255ka/144; sāmudram — sāmudraṃ yānapātraṃ pratipadya vi.va.356ka/2.157. rgya mtsho skyes|1. = {zla ba} sindhujanmā, candraḥ ṅa.ko.62/rā.ko.5.353; abjaḥ — abjo jaivātṛkaḥ somo glaurmṛgāṅkaḥ kalānidhiḥ a.ko.1.3.14 2. pārijātakaḥ, devataruḥ — pañcaite devataravo mandāraḥ pārijātakaḥ \n santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam a.ko.1.1.51 3. airāvataḥ, indrahastī bo.ko.536/rā.ko.1.301. rgya mtsho che|= {rgya mtsho chen po} mahārṇavaḥ — mānuṣyam atidurlabham \n mahārṇavayugacchidrakūrmagrīvārpaṇopamam bo.a.4.2; mahodadhiḥ — bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ abhi.a.5.36; = {rgya mtsho chen po/} rgya mtsho che ba|= {rgya mtsho che/} rgya mtsho chen po|mahāsamudraḥ — araṇyagatasya vā vṛkṣamūlagatasya vā…mahāsamudragatasya vā a.sā.44kha/25; suparṇipakṣirājena mahāsamudrānnāgapotalaka uddhṛtaḥ a.śa.251kha/231; mahārṇavaḥ — kleśāśca lokaṃ bhramayanti saṃsāramahārṇave'smin abhi.bhā.127. 5/15; = {rgya mtsho che/} rgya mtsho chen po bzhi|catvāro mahāsamudrāḥ — samantāccatvāro mahāsamudrān likhet sa.du.203/202. rgya mtsho chen po'i gnya' shing gi bu gar rus sbal gyi mgrin pa chud pa lta bu|mahārṇavayugacchidrakūrmagrīvārpaṇopamā — aṣṭakṣaṇavinirmuktasya kṣaṇasya saṃpattiḥ samagratā \n iyaṃ sudurlabhā…mahārṇavayugacchidrakūrmagrīvārpaṇopamā bo.pa.4. rgya mtsho chen po lta bu'i 'od zab mo 'chang ba|nā. mahāsāgaraprabhāgambhīradharmaḥ, garuḍendraḥ ma.vyu.3408. rgya mtsho chen po'i tshong pa byed pa|mahāsamudravaṇik — yadyahamasmai vakṣyāmi mahāsamudravaṇigāsīditi a.śa.99kha/89. rgya mtsho chen por 'gro ba|vi. mahāsamudragāmī — tadyathāpi nāma bho jinaputra mahāsamudragāmī poto'prāpto mahāsamudraṃ sābhogavāhano bhavati \n sa eva samanantaramanuprāpto mahāsamudramanābhogavāhanaḥ da.bhū.242ka/44. rgya mtsho mching rnam|1. sāgaraḥ — {rgya mtsho mching rnam mngal} sāgarakukṣiḥ kā.vyū.201kha/259; {rgya mtsho mching rnam ltar zab pa} sāgaragambhīrā kā.vyū.201kha/259 2. nā. = {rgya mtsho} sāgaraḥ, nāgarājaḥ \n rgya mtsho mching rnam gyi glong bzhin du zab pa|vi. sāgarakukṣigambhīradharmaḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya, maheśvarāya…sāgarakukṣigambhīradharmāya kā.vyū.205kha/263. rgya mtsho mching rnam mngal|nā. sāgarakukṣiḥ, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā …sāgarakukṣirnāma nāgakanyā kā.vyū.201kha/259. rgya mtsho mching rnam ltar zab pa|nā. sāgaragambhīrā, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā… sāgaragambhīrā nāma nāgakanyā kā.vyū.201kha/259. rgya mtsho mchog 'chang blo rnam par rol ba'i mngon par shes pa|nā. sāgaravaradharabuddhivikrīḍitābhijñaḥ, tathāgataḥ — bhaviṣyasi tvamānanda anāgate'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgataḥ sa.pu.81ka/137. rgya mtsho ltar zab pa|pā. sāgaragambhīraḥ, samādhiviśeṣaḥ — avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā prabhaṃjano nāma samādhiḥ…sāgaragambhīro nāma samādhiḥ kā.vyū.244ka/305. rgya mtsho brtan pa|nā. samudrapratiṣṭhānam, nagaram — dakṣiṇāpathe samudrapratiṣṭhānaṃ nāma nagaram \n tatra prabhūtā nāmopāsikā prativasati ga.vyū.5ka/104. rgya mtsho dang mtshungs pa|vi. samudrakalpaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…samudrakalpa ityucyate la.vi.203kha/307. rgya mtsho rnam rgyal|nā. samudravijayaḥ, nṛpaḥ — kalkigotre bhaviṣyanti trayodaśānye krameṇa te \n yaśaḥ kalkī ca…arkakīrtiḥ subhadraśca samudravijayo'jaḥ \n kalkī dvādaśatamaḥ sūryaḥ vi.pra.127kha/25. rgya mtsho rnam par rlob pa|samudravetāḍī, pratyuddeśaḥ — dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ \n tatra samantavyūhaṃ nāmodyānaṃ mahāprabhasya nagarasya pūrveṇa ga.vyū.363kha/78; samudravetālī — dakṣiṇāpathe samudravetālyāṃ nālayurnāma janapadaḥ \n tatra bhīṣmottaranirghoṣo nāma ṛṣiḥ prativasati ga.vyū.375ka/85. rgya mtsho pa shes shing cho ga shes pa|vi. sāmudrajñānavidhijñaḥ, samudraśāstrasya jñātā — sāmudrajñānavidhijñaśca naimittikastaṃ pradeśaṃ prāpto'bhūt \n so'pi tathaivāmṛtādhigamanameva vyākṛtavān la.vi.132ka/195. rgya mtsho bye ma'i grangs snyed|samudrasikatāsaṃkhyā — samudrasikatāsaṃkhyāvijñānaṃ kvopayujyate ta.sa.128kha/1103. rgya mtsho blo 'dzin|nā. sāgarabuddhidhārī, tathāgataḥ — anāgate'dhvani jino bhaviṣyati…nāmena so sāgarabuddhidhārī sa.pu.81kha/138. rgya mtsho lbu ba|= {rgya mtsho'i lbu ba/} rgya mtsho'i klu'i rgyal po|nā. = {rgya mtsho} sāgaranāgarājaḥ, nāgarājaḥ — {rgya mtsho'i klu'i rgyal po'i sprin las rnam par bkye ba} sāgaranāgarājameghavisṛṣṭaḥ da.bhū.267kha/60; {rgya mtsho'i klu'i rgyal pos zhus pa} sāgaranāgarājaparipṛcchā ma.vyu.1357. rgya mtsho'i klong|vaḍavāmukhaḥ, samudravahniḥ — te vāṇijakā vaḍavāmukhamupetā vayamiti tyaktajīvitāśāḥ jā.mā.167/96. rgya mtsho'i klong grong gi sgo|=(?) vaḍavāmukhaḥ ma.vyu.6796; = {rgya mtsho'i klong /} rgya mtsho'i ska rags can|= {sa gzhi} abdhimekhalā, pṛthivī mi.ko.146ka; = {rgya mtsho'i ske rags dang ldan/} {rgya mtsho'i gos can/} rgya mtsho'i ske rags dang ldan|= {sa gzhi} sāgaramekhalā, pṛthivī — pākottīrṇasuvarṇasundarapadaprāptaprabandhasthiteḥ mūlyaṃ sāgaramekhalā vasumatī pādāṃśake'pyalpakam a.ka.107.25. rgya mtsho'i gos can|= {sa gzhi} jalanidhivasanā, pṛthivī — kimeṣā bhūtadhātrī jalanidhivasanā kampati bhṛśam su.pra.56ka/111; sāgarāmbarā mi.ko.146ka \n rgya mtsho'i gru bo che|sāmudrikanāvaḥ ma.vyu.5317; mi.ko.51ka \n rgya mtsho'i grong gi kha|=(?) vaḍavāmukhaḥ ma.vyu.6796; = {rgya mtsho'i klong /} rgya mtsho'i gling ldan|= {sa gzhi} abdhidvīpā, pṛthivī mi.ko.146ka \n rgya mtsho'i 'gram|1. samudratīram — samudratīre pañcābhijña ṛṣiḥ prativasati a.śa.219ka/203; udadhestaṭam — śmaśānaṃ codadhestaṭam he.ta.8kha/24 2. (nā.) samudrakacchaḥ, digmukhapratyuddeśaḥ — dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ \n tatra mahāvyūhaṃ nāmodyānam \n tatra vairocanavyūhālaṃkāragarbho nāma mahākūṭāgāraḥ ga.vyū.279kha/360. rgya mtsho'i rgya|pā. sāgarasamṛddhiḥ, bodhisattvasamādhiviśeṣaḥ — abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati…sāgarasamṛddhiśca nāma da.bhū.261kha/55. rgya mtsho'i rgyan gyi snying po|nā. sāgaravyūhagarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena ratnagarbheṇa ca…sāgaravyūhagarbheṇa ca da.bhū.167kha/1. rgya mtsho'i rgyan gyi dam pa|nā. sāgaravyūhagarbham, mahāmaṇiratnam — asti sāgaravyūhagarbhaṃ nāma mahāmaṇiratnaṃ yatsarvamahāsāgaravyūhān saṃdarśayati ga.vyū.315kha/400. rgya mtsho'i rgyal mtshan|nā. sāgaradhvajaḥ, bhikṣuḥ — dakṣiṇāpathe milaspharaṇaṃ nāma jambūdvīpaśīrṣam \n tatra sā(ga)radhvajo nāma bhikṣuḥ prativasati ga.vyū.349ka/67. rgya mtsho'i sgo|nā. sāgaramukhaḥ, dikpratyuddeśaḥ — dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ \n tatra sāgaramegho nāma bhikṣuḥ prativasati ga.vyū.327kha/50. rgya mtsho'i ngogs na gnas pa|samudratīrīyakaḥ — {rgya mtsho'i ngogs na gnas pa rnams kyi} samudratīrīyakāṇām ma.vyu.7149. rgya mtsho'i snying po|1. pā. sāgaragarbhaḥ, bodhisattvasamādhiviśeṣaḥ — abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati…sāgaragarbhaśca nāma da.bhū.261kha/55 2. pā. sāgaragarbham, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham …sāgaragarbhaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114 3. sāgaragarbhā, gandhajātiviśeṣaḥ — asti kulaputra rākṣasalokasaṃbhavā sāgaragarbhā nāma gandhajātiḥ yayā dhūpitamātrayā caturaṅgo balakāyo rājñaścakravartino gaganatale pratiṣṭhate ga.vyū.48ka/141. rgya mtsho'i mtha' klas pa|vi. samudraparyantaḥ — iti catuṣkoṭikam, jitājitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt abhi.bhā.10ka/897; dra. {rgya mtsho'i mthas klas pa'i bar/} rgya mtsho'i mtha' can|= {gze ma} samudrāntā, yāsaḥ; = {gze ma ra mgo} yavāsaḥ, {reg dka'} duḥsparśaḥ, {mtha' med} anantā mi.ko.58ka \n rgya mtsho'i mthar thug|sāgarāntaḥ lo.ko.497. rgya mtsho'i mthas klas pa'i bar|vi. samudraparyantaḥ — samudraparyantāṃ pṛthivīmasthisaṃkalāṃ pūrṇām adhimucyate abhi.bhā.9kha/896; dra. {rgya mtsho'i mtha' klas pa/} rgya mtsho'i sde|nā. samudrasenaḥ, nṛpaḥ ba.a.5; mo.ko.1167. rgya mtsho'i dpyad kyi mtshan nyid|samudralakṣaṇam ma.vyu.5060; = {rgya mtsho'i mtshan gyi dpyad/} rgya mtsho'i sprin|nā. sāgarameghaḥ, bhikṣuḥ — dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ \n tatra sāgaramegho nāma bhikṣuḥ prativasati ga.vyū.327kha/50. rgya mtsho'i phyag rgya|sāgaramudrā, bedhisattvadhāraṇīviśeṣaḥ ma.vyu.752. rgya mtsho'i bar|vi. = {rgya mtsho'i mthas klas pa'i bar} āsamudraḥ, samudraparyantaḥ — āsamudrāsthivistārasaṃkṣepādādikarmikaḥ abhi.ko.6.1; samudraparyantāṃ pṛthivīmasthisaṃkalāṃ pūrṇām abhi.bhā.9kha/896. rgya mtsho'i be snabs|= {rgya mtsho'i lbu ba} abdhikaphaḥ, samudraphenaḥ mi.ko.57kha \n rgya mtsho'i blo|nā. sāgarabuddhiḥ, bhikṣuḥ — atha khalu āyuṣmān śāriputro gacchanneva mārgaṃ sarvāṃstān bhikṣūnavalokya sāgarabuddhiṃ bhikṣumāmantrayāmāsa ga.vyū.314kha/36. rgya mtsho'i blo gros|nā. sāgaramatiḥ, bodhisattvaḥ — sāgaramatinā ca bodhisattvena mahāsattvena kā.vyū.200kha/258. rgya mtsho'i dbang po|nā. sāgarendraḥ — sāgarān makarālayāt \n sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ \n sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha la.a.56ka/2. rgya mtsho'i dba' rlabs|samudravelā — eṣā samudravelā ratnadyutirañjitā bhāti nā.nā.282ka/140. rgya mtsho'i dbyangs|nā. sāgaraghoṣaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sāgaraghoṣeṇa ca ga.vyū.276ka/3. rgya mtsho'i 'brug gi sgra|nā. sāgaranigarjitasvaraḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena …sāgaranigarjitasvareṇa ca ga.vyū.276kha/3. rgya mtsho'i wu ba|= {rgya mtsho'i be snabs} abdhikaphaḥ, samudraphenaḥ — hiṇḍīro'bdhikaphaḥ phenaḥ a.ko.2.9.105; abdhiphenaḥ mi.ko.57kha; udadhiphenaḥ yo.śa. 58; samudraphenaḥ mi.ko.57kha; udadhimalaḥ yo.śa. 60. rgya mtsho'i tshwa|sāmudram, lavaṇaviśeṣaḥ — lavaṇam \n tadyathā saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam vi.sū.76ka/93; = {rgya mtsho'i lan tshwa/} rgya mtsho'i mtshan gyi dpyad|samudralakṣaṇam, sāmudrikaśāstram ma.vyu.5060; = {rgya mtsho'i mtshan nyid kyi dpyad/} rgya mtsho'i mtshan nyid kyi dpyad|samudralakṣaṇam, sāmudrikaśāstram mi.ko.29kha; = {rgya mtsho'i mtshan gyi dpyad/} rgya mtsho'i yi ge|sāgaralipiḥ, lipiviśeṣaḥ — katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi \n brāhmīkharoṣṭīpuṣkarasāriṃ…sāgaralipim…āsāṃ bho upādhyāya catuṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyati la.vi.66/88. rgya mtsho'i rlabs|udadhitaraṃgaḥ — udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca la.a.106ka/52. rgya mtsho'i lan tshwa|kaṭakaḥ, o kam, sāmudralavaṇam śrī.ko.165kha; = {rgya mtsho'i tshwa/} rgya mtsho'i lha|nā. samudradevaḥ, nṛpaḥ ba.a.5. rgya mtshor 'gro ba|vi. samudragāminī — śuddhanadyāṃ samudragāminyām vi.pra.182ka/3.202. rgya mtshor 'jug|pā. samudrāvagāhanaḥ, samādhiviśeṣaḥ — aprameyairasaṃkhyeyaiḥ samādhikoṭiniyutaśatasahasraiḥ samāpanno'valokiteśvaraḥ…tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…samudrāvagāhano nāma samādhiḥ kā.vyū.222ka/284. rgya mtshor thug pa|samudraparyantaḥ — {rgya mtshor thug pa'i sa} samudraparyantamahī lo.ko.498; dra. {rgya mtsho'i mtha' klas pa/} rgya mtshor 'dong ba'i tshong pa|sāṃyātrikaḥ, potavaṇik — so'pi…sāṃyātrikairyātrāsiddhikāmairvahanamabhyarthanasatkārapuraḥsaramāropyate sma jā.mā.158/92. rgya mtshos bstan pa'i mtshan|nā. sāmudrikavyañjanavarṇanam, granthaḥ ka.ta.4336. rgya mtshos byin pa|samudradattaḥ lo.ko.498. rgya zla gam|= {zla gam can} candrakaḥ, o kam, ābharaṇaviśeṣaḥ ma.vyu.6023. rgya yis btab|bhū.kā.kṛ. mudritam — anarthitena ratnāni vibudhebhyaḥ prayacchatā \n tadunnidraṃ samudrasya mudritaṃ bhavatā yaśaḥ a.ka.68.46; = {rgya yis thebs/} rgya yis thebs|bhū.kā.kṛ. mudritaḥ — mlānapuṣpaṃ sadālokya subhadraḥ śokamudritaḥ \n acintayadapuṇyānāṃ nūtanodbhavamātmanaḥ a.ka.80.30; = {rgya yis btab/} rgya yis gdab pa|mudraṇam — kāyamudraṇaṃ OM, vāṅmudraṇaṃ āḥ, cittamudraṇaṃ hū˜ vi.pra.187kha/5.10. rgya yis 'tsho|= {rgya yis 'tsho ba/} rgya yis 'tsho ba|jālajīvī, dhīvaraḥ — atha gaṅgāpravāhāptaṃ mañjūṣaṃ jālajīvinaḥ \n ādāya rājamudrāṅkamāyayurdhīvarāḥ sabhām a.ka.68.77. rgya yul|nā. = {rgya nag} cīnadeśaḥ — kaśmīre cīnadeśe ca nepāle kāviśe tathā \n mahācīne tu vai siddhiḥ siddhikṣetrāṇyaśeṣataḥ ma.mū.149kha/62; cīnaḥ ma.mū.311kha/486. rgya yul che|nā. = {rgya nag chen po} mahācīnaḥ, deśaḥ — kaśmīre cīnadeśe ca nepāle kāviśe tathā \n mahācīne tu vai siddhiḥ siddhikṣetrāṇyaśeṣataḥ ma.mū.149kha/62. rgya lam|rājamārgaḥ, rājapathaḥ — vrajantaṃ rājamārgeṇa bhujaṃgasubhaṭāṅganā \n dadarśa sundarī nāma tam a.ka.82.6. rgya lam du|= {brgya lam na} kathañcit — dantakāṣṭhaṃ bhavet kṣiptaṃ kathaṃcidyadādhomukham sa.du.237/236. rgya lam na|= {brgya lam du} kadācit — varṣāvadheḥ kadācit surataratiṃ mṛgayati mṛgāhārī \n pāṣāṇakaṇāhārī nityaṃ pārāvataḥ kurute vi.pra.110ka/pṛ.5. rgya shug|1. = {rgya shug gi 'bras bu} kolam, badarīphalam — yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṣyase vi.va.355ka/2.156; badaram — yathā kuḍye citram ādhāryam, badaraṃ ca kuṇḍe abhi.sphu.328kha/1224; kolaṃ kuvalaphenile \n sauvīraṃ badaraṃ ghoṇṭāpi a.ko.2.4.37 2. badarī, kolivṛkṣaḥ — na khalu badarīkaṭikānāṃ vakratvatīkṣṇatve badarīkaṭikamantareṇa staḥ pra.a.125ka/134 3. badarā — viṣvaksenapriyā gṛṣṭirvārāhī badaretyapi a.ko.2.4.151. rgya shug gi 'dab ma|= {rgya shug 'dab/} rgya shug gi bu|= {rgya shug bu} nā. daridraḥ (bādaraḥ ?), brāhmaṇaḥ — kṣudrake'pi cāgame daridra(bādaraḥ ?)brāhmaṇamadhikṛtyoktam, ‘śrṛṇu tvaṃ svādare (bādara ?) dharmaṃ sarvagranthipramocanam’ abhi.bhā.86ka/1202; svādaraḥ (bādaraḥ ?) abhi.bhā.86kha/1202. rgya shug gi 'bras bu|badaram, badarīphalam — āśrayo badarādīnāṃ kuṇḍādirupapadyate ta.sa.8kha/108; badarāsthi — guggulugulikānāṃ badarāsthipramāṇānāṃ rātrāvekayāmaṃ juhuyāt ma.mū.210ka/229; dra. {rgya shug gi tshig gu rgya shug} rgya shug gi 'bru|badaraphalam ma.vyu.5809; mi.ko.59ka; badaram mi.ko.59ka; dra. {rgya shug rgya shug gi 'bras bu/} rgya shug gi tshig gu|kolāsthi — kolāsthimātrān pāṣāṇān gṛhītvā da.bhū.273ka/63; badarāsthi — guggulugulikānāṃ badarāsthipramāṇānāṃ ghṛtāktānāṃ śatasahasraṃ juhuyāt ma.mū.230ka/250; dra. — {rgya shug gi 'bras bu/} rgya shug gling|nā. badaradvīpaḥ, deśaḥ — kṛta mānuṣā badaradvīpe siṃhala sārthavāha yada āsīt rā.pa.238ka/134. rgya shug 'dab|= {na kha} koladalam, gandhadravyaviśeṣaḥ mi.ko.59ka \n rgya shug bu|= {rgya shug gi bu/} rgya shug 'bras bu|= {rgya shug gi 'bras bu/} rgya shug tshig gu|= {rgya shug gi tshig gu} rgya sran|kulatthaḥ, śasyabhedaḥ — yānīmāni vividhāni sasyāni…yathā yavaśāligodhūmatilamudgamāṣakulatthādikam bo.bhū.59ka/70. rgyags|1. = {lam rgyags} pathyadanam — aṭavīm anuprāptaḥ \n gaṇḍīdeśakālo jātaḥ, pathyadanaṃ ca nāsti a.śa.193kha/179; pātheyam — tato hanti śobhanagataye jīvitapratilambhaṃ kuśalapātheyābhāvāt bo.pa.57 2. = {rgyags pa/} rgyags dang chos shig|saṃbalaṃ kartavyam — tṛtīye divase'vaśyaṃ gantavyam \n puruṣeṇa saṃbalaṃ kartavyam kā.vyū.224kha/287; dra. {rgyags bzang du gyis shig} rgyags pa|• saṃ. madaḥ \ni. darpaḥ — vibhavaprabhavo madaḥ a.ka.4.58; uddharṣaḥ — {rgyags pa las gyur pa'i ltung byed} uddharṣagataṃ prāyaścittikam vi.sū.53ka/68; mādaḥ mi.ko.127kha \nii. parīttakleśabhūmikacaitasikaḥ — krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.2.27 \niii. kleśamalaḥ — ṣaṭkleśamalāḥ māyā śāṭhyaṃ madastathā \n pradāśa upanāhaśca vihiṃsā ceti abhi.ko.5.50 \n\n• vi. mattaḥ — tāruṇyamattāḥ a.ka.32.5; matte śauṇḍotkaṭakṣībāḥ a.ko.3.1.21; pramattaḥ — yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayānapahāya bhagavantaṃ pūjayanti a.śa.48ka/41; darpitaḥ ma.vyu.7343; utkaṭaḥ mi.ko.40ka; utsiktaḥ — darpotsikto na yuktaste viraktānāmidaṃ padam a.ka.7.16; prauḍhaḥ — tatastasyāḥ pravādena cikṣipurvaraṇāptye \n mūrdhni pratyekabuddhasya rajāṃsi prauḍhakanyakāḥ a.ka.40.195. rgyags pa med|= {rgyags pa med pa/} rgyags pa med pa|vi. vimadaḥ — atha bhagavān dānto dāntaparivāraḥ…vimada iva gajapatiḥ a.śa.57kha/49. rgyags pa med par gyur|= {rgyags pa med par gyur pa/} rgyags pa med par gyur pa|vi. apagatamadaḥ — tataḥ kuvalayā apagatamadā bhagavataḥ pādau śirasā vanditvā a.śa.200kha/185. rgyags pa las gyur pa|uddharṣagatam — {rgyags pa las gyur pa'i ltung byed} uddharṣagataṃ prāyaścittikam vi.sū.53ka/68. rgyags pa las gyur pa'i ltung byed|pā. uddharṣagataṃ prāyaścittikam, prāyaścittikabhedaḥ vi.sū.53ka/68. rgyags pa bsal ba|madāpanayanam — rāgabahulānāṃ bhikṣūṇāṃ vinayanārthaṃ kuvalayāyāśca rūpayauvanamadāpanayanārtham a.śa.200kha/185. rgyags pa'i ri ma|nā. madalekhā, kācit strī — nandanāmno gṛhapatermadalekhābhidhā sutā \n babhūva a.ka.40.191. rgyags par gyur|= {rgyags par gyur pa/} rgyags par gyur pa|vi. madamattaḥ — pramatteneti yauvanarūpadhanādhipatyādimadamattena bo.pa.32. rgyags par 'gyur ba|kṛ. madanīyaḥ — yeṣāṃ nikūjitāni nadatāṃ nandane devānāmiva madanīyaḥ śabdo niścarati rā.pa.246kha/145. rgyags pas khengs|= {rgyags pas khengs pa/} rgyags pas khengs pa|vi. madoddhataḥ — asadbhūtajātimadoddhatena cetasā ta.pa.322ka/1112; = {rgyags pas dregs pa/} rgyags pas dregs|= {rgyags pas dregs pa/} rgyags pas dregs pa|vi. madamattaḥ — {lang 'tsho'i rgyags pas dregs} yauvanamadamattāḥ a.śa.183ka/169; = {rgyags pas myos pa/} rgyags pas myos|= {rgyags pas myos pa/} rgyags pas myos pa|vi. madamattaḥ — {byad gzugs kyi rgyags pas myos pa} rūpamadamattaḥ a.śa.167kha/155; = {rgyags pas dregs pa/} rgyags zad|vi. kṣīṇapathyādanaḥ — te gharmaśramaparipīḍitāḥ kṣīṇapathyādanāśca a.śa.38ka/33. rgyags bzang du gyis shig|kṛ. saṃbalaṃ kartavyam — tṛtīye divase gamiṣyāmītyataḥ saṃbalaṃ kartavyam kā.vyū.224kha/287; dra. {rgyags dang chos shig} rgyang|= {rgyang ring po/} {rgyang gyis} dūrāt — rakṣaḥpretānartanabībhatsamaśāntaṃ dūrāddṛṣṭaṃ trāsajaḍaiḥ sārthikanetraiḥ jā.mā.375/220; {rgyang nas} dūrataḥ — tayā dūrata evāgacchan…avalokitaḥ a.śa.150ka/140; = {rgyang ma nas/} {rgyang ring po nas/} rgyang grag|= {rgyang grags/} rgyang grags|pā. krośaḥ, mānabhedaḥ — caturviṃśatiraṃgulyo hasto hastacatuṣṭayam \n dhanuḥ pañcaśatānyeṣāṃ krośaḥ abhi.ko.3.87; dhanuṣāṃ pañcaśatāni krośaḥ abhi.bhā.3.87; caturviṃśatyaṅghulaiḥ paṃktyā sthitairhastamānaṃ bhavati, taiścaturbhiḥ dhanurbhavati \n iha dhanuṣā syāt sahasradvayena krośo bhavati vi.pra.167kha/pṛ.69; caturhastakaṃ dhanustat śatapañcakaṃ krośaḥ vi.sū.26ka/32; catvāro hastā dhanuḥ, dhanuḥsahasraṃ mārga(māgadha)dhvajākrośaḥ la.vi.77ka/104; sahasradhanuḥ, catuḥsahasrahastaparimāṇam rā.ko.2.220. rgyang grags kyi bzhi cha med pa|pādonakrośaḥ ma.vyu.6732. rgyang nas phog pa|dhanurvedaḥ, kalāviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede…gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; dūravedhaḥ mi.ko.28ka ; ma.vyu.4991. rgyang nas 'phog pa|= {rgyang nas phog pa/} rgyang phan pa|dra. — {'jig rten rgyang phan pa/} rgyang 'phen pa|dra. — {'jig rten rgyang 'phen pa/} rgyang ma|= {rgyang ring po/} {rgyang ma nas} ārāt — sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti a.sā.390ka/221; dūrataḥ — piśitāśinaḥ sattvān dūrata eva dṛṣṭvā la.a.153kha/101; = {rgyang nas/} {rgyang ring po nas/} rgyang ring|= {rgyang ring po/} rgyang ring du gyur pa|vi. dūram — sarve te prajñāpāramitāyā dūre \n sarve te buddhadharmāṇāṃ dūre a.sā.449kha/254. rgyang ring du 'chags pa|dīrghacaṃkramaḥ — {rgyang ring du 'chags pas 'chag go} dīrghacaṃkramaṃ caṃkramyate sma la.vi.180ka/274. rgyang ring du byed pa|kri. dūrīkariṣyati — astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyati imāṃ prajñāpāramitām a.pra.155kha/88. rgyang ring po|vi. atidūram — atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṃ jñeyam la.a.122kha/69; dūram — {yul rgyang ring po} dūradeśaḥ pra.a.184kha/199; {ches rgyang ring po} dūrataram abhi.bhā.1.23. rgyang ring po nas|dūrāt — dūrādapasṛtahastyaśvarathapadātikāyastaṃ pradeśamupajagāma jā.mā.291/169; dūrataḥ — tasyāgamanaṃ dūrata evopalabhya jā.mā.149/257; = {rgyang nas/} {rgyang ma nas/} rgyang ring po na 'dug|= {rgyang ring po na 'dug pa/} rgyang ring po na 'dug pa|vi. dūrasthaḥ — vahnistu rūpaviśeṣād dūrastho'pi pratyakṣaḥ nyā.ṭī.57kha/135; dūravarttī — dūravarttinaśca pratipattuḥ nyā.ṭī. 57kha/135. rgyang ring ba|vi. viprakṛṣṭaḥ ma.vyu.5102. rgyang sring|kri. dūrīkaroti — {gnod sems dang ni rgyang sring ngo} vyāpādād dūrīkaroti ga.vyū.23ka/120. rgyad yas|hevaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7731. rgyan|1. alaṅkāraḥ, ābharaṇam — alaṃkāravaraśca vibhūṣaṇapradhānaiḥ \n taistairiti mukuṭakaṭakakeyūrahāranūpurādibhiḥ bo.a.2.13; alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam \n maṇḍanaṃ ca a.ko.2.6.101; bhūṣaṇam — rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat la.a.138ka/84; bhūṣā — suvyaktakīrtitilakā guṇaratnabhūṣā a.ka.59.1; vibhūṣaṇam — kṣamā hi śaktasya paraṃ vibhūṣaṇam jā.mā.337/196; ābharaṇam — nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; maṇḍanam — api ca svaguṇā maṇḍanaṃ bodhisattvānām sū.a.142ka/19; alaṅkaraṇam — ajāyatāsya sahajaścūḍālaṃkaraṇaṃ maṇiḥ a.ka.3.24; alaṃkriyā — alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasaṃpadagryā jā.mā.331/193; maṇḍanakam — svaiḥ svairmaṇḍanakopabhogairjanāḥ salile krīḍeyuḥ ra.vi.113ka/74; alam ma.vyu.6518; aṅgadam — yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ kā.ā.1.79; prasādhanam — visasarja mṛṇālāya punarāttaprasādhanā \n sā sakhīm a.ka.50.100; uttaṃsaḥ — {zla ba 'di ni mkha'i rgyan} candro'yamambarottaṃsaḥ kā.ā.2.191 2. avataṃsaḥ — {nyi ma'i rigs kyi rgyan gyur} sauryakulāvataṃsaḥ a.ka.59.2; tilakam — {sa'i steng na rgyan gyur pa} kṣititalatilakabhūtam jā.mā.60/36; śrīḥ ma.vyu.2742 3. (pā.) alaṅkāraḥ \ni. kāvyālaṅkāraḥ — {snyan ngag mdzes par byed pa yi/} {chos rnams rgyan zhes rab tu brjod} kāvyaśobhākarāndharmānalaṃkārānpracakṣate kā.ā.2.1; tatparyāyau : alaṅkṛtiḥ — {de ni rang bzhin brjod pa dang /} {rigs zhes dang po'i rgyan yin dper} svabhāvoktiśca jātiścetyādyā sālaṅkṛtiryathā kā.ā.2.8; alaṃkriyā — kāścinmārgavibhāgārthamuktāḥ prāgapyalaṃkriyāḥ kā.ā.2.3 \nii. samādhiviśeṣaḥ — aprameyairasaṃkhyeyaiḥ samādhikoṭiniyutaśatasahasraiḥ samāpanno'valokiteśvaraḥ tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…alaṃkāro nāma samādhiḥ kā.vyū.221kha/284 4. vyūhaḥ — ākāṅkṣan ekavālapathe ekaṃ sarvabuddhaviṣayavyūhamādarśayati \n ākāṅkṣan yāvadanabhilāpyān sarvākārabuddhaviṣayavyūhānādarśayati da.bhū.270kha/61 5. = {rgyan mo} dyūtam — madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā bo.a.6.91; vi.sū.15kha/17; dra. {rgyan po} 6. = {brgyan pa} bhūṣitaḥ — prasiddhau khyātabhūṣitau a.ko.3.3.104 7. = {rgyan phreng} hāraḥ — {mu tig rin chen rgyan 'phyang mdzes 'bar ba} pralambamuktāmaṇihāraśobhānābhāsvarān bo.a.2.18.\n0. upahāraḥ jā.mā.200/116. rgyan gyi dbang po'i 'od|nā. bhūṣaṇendraprabhaḥ, kinnaraḥ ma.vyu.3421. rgyan gyi rdzing|nā. ābharaṇapuṣkariṇī, puṣkariṇī — tato mahāprajāpatī gautamī tānyābharaṇāni puṣkariṇyāṃ prakṣipati sma \n adyāpi sā ābharaṇapuṣkariṇītyevaṃ saṃjñāyate la.vi.113kha/166. rgyan gyis bklubs pa|vi. vibhūṣitā — {rgyan gyis bklubs pa'i lus} vibhūṣitagātrīm vi.va.207ka/1.81. rgyan gyis brgyan|= {rgyan gyis brgyan pa/} rgyan gyis brgyan pa|• kri. maṇḍayati sma — mahāprajāpatī gautamī kumāraṃ maṇḍayati sma la.vi.63ka/83 \n\n• saṃ. 1. nā. alaṃkārabhūṣitaḥ, gandharvarājaḥ — anekāni ca gandharvarājaśatasahasrāṇi saṃnipatitāni \n tadyathā dundubhisvaraśca gandharvarājaḥ …alaṃkārabhūṣitaśca gandharvarājaḥ kā.vyū.201ka/258 2. (nā.) vibhūṣitālaṅkārā \ni. gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā priyamukhā nāma gandharvakanyā …vibhūṣitālaṃkārā nāma gandharvakanyā kā.vyū. 202ka/259 \nii. kinnarakanyā — anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā manasā nāma kinnarakanyā…vibhūṣitālaṃkārā nāma kinnarakanyā kā.vyū.203ka/260. rgyan gyis legs par sbud cig|kri. samalaṅkriyatām — samalaṃkriyantāṃ puravaradvārāṇi la.vi.63ka/83. rgyan 'gyed|akṣavatī, dyūtaḥ — dyūto'striyām akṣavatī kaitavaṃ paṇa ityapi a.ko.2.1.44; paṇaḥ mi.ko.42kha \n rgyan 'gyed pa|= {cho lo mkhan} kitavaḥ, akṣadevī ma.vyu.7203; mi.ko.42kha \n rgyan can|= {btsod} bhaṇḍī, mañjiṣṭhā mi.ko.58ka; dra. {rgyan byed/} rgyan cha|1. ābharaṇam ba.vi.165ka; maṇḍanam — {rgyan cha 'dod} maṇḍanaḥ a.ko.3.1.27; *dhvajaḥ — {rgyan cha bzang po'i rgyan rnams dang} citradhvajabhūṣaṇena jā.mā.170/292 *2. = {mtshon cha} astram, āyudham — āyudhaṃ tu praharaṇaṃ śastramastram a.ko.2.8.82; {brgyan cha} iti pāṭho'pi \n rgyan cha 'dod|= {rgyan 'dod} maṇḍanaḥ, alaṅkariṣṇuḥ — alaṃkariṣṇustu maṇḍanaḥ a.ko.3.1.27. rgyan chen po|nā. mahāvyūham, udyānam — dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ \n tatra mahāvyūhaṃ nāmodyānam \n tatra vairocanavyūhālaṃkāragarbho nāma mahākūṭāgāraḥ ga.vyū.279kha/360. rgyan ta la 'dab|tālakam ma.vyu.6029. rgyan stug po bkod pa|nā. ghanavyūhaḥ, granthaḥ — {'phags pa rgyan stug po bkod pa zhes bya ba theg pa chen po'i mdo} āryaghanavyūhanāmamahāyānasūtram ka.ta.110. rgyan thams cad kyis brgyan pa|vi. sarvābharaṇamaṇḍitaḥ — vajrāyurbhagavān…sarvābharaṇamaṇḍitaḥ sa.du.195/194. rgyan thams cad dang ldan pa|vi. sarvālaṃkārayuktā — daśabhiḥ kanyakābhiḥ surūpābhissarvālaṃkārayuktābhiḥ vi.pra.155ka/3.104. rgyan thams cad du nam mkha'i rgyan mngon par sgrub pa|pā. sarvavyūhagaganālaṅkārābhinirhāraḥ, bodhisattvasamādhiviśeṣaḥ — sarvavyūhagaganālaṃkārābhinirhāreṇa bodhisattvasamādhinā ga.vyū.306kha/29. rgyan dang bcas|= {rgyan dang bcas pa/} rgyan dang bcas pa|pā. sālaṅkāraḥ, pudgalāvasthāprabhedaḥ — ayaṃ gotrastho'yamavatīrṇa ityevamādi \n ādigrahaṇādayaṃ prayuktaḥ — srotāpannaḥ…arhan, sālaṅkāraḥ, bodhisattvaḥ…parārthakṛditi ma.ṭī.283kha/144. rgyan dang gdugs kyi dbyangs kyi rgyal po|nā. ābharaṇacchatranirghoṣarājaḥ, tathāgataḥ — tasya anantaramābharaṇacchatranirghoṣo(ṣarājaḥ bho.ko.) nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. rgyan dang ldan pa|= {rgyan ldan/} rgyan dang bral ba|vi. nirābharaṇaḥ lo.ko.500; = {rgyan med/} rgyan du byas|= {rgyan du byas pa/} rgyan du byas pa|vi. ābharaṇīkṛtam — tadyathāpi nāma bho jinaputrāstadeva jātarūpamābharaṇīkṛtaṃ supariniṣṭhataṃ kuśalena karmakāreṇa da.bhū.257kha/53. rgyan gdags pa'i go rims nges par byas pa|vi. kalpanāvibhāgopaniyataḥ — kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvam jā.mā.139/77. rgyan 'dod|vi. alaṅkariṣṇuḥ — alaṃkariṣṇustu maṇḍanaḥ a.ko.3.1.27. rgyan 'dod ma|nā. bhūṣaṇecchā, icchādevī — evaṃ śabdajanyā vādyecchā \n bhūṣaṇecchā rūpajanyā vi.pra.44kha/4.44. rgyan ldan|vi. sābharaṇaḥ lo.ko.500; bhūṣaṇaḥ — {rgyan ldan ma} bhūṣaṇā kā.ā.2.349. rgyan ldan ma|vi.strī. bhūṣaṇā — {zla ba'i rgyan ldan ma rnams} candrabhūṣaṇāḥ kā.ā.2.349. rgyan ne'u can|nakulakaḥ, o kam, ābharaṇaviśeṣaḥ ma.vyu.6024; = {rgyan ne'u le can/} rgyan ne'u le can|nakulakaḥ, o kam, ābharaṇaviśeṣaḥ ma.vyu.6024; = {rgyan ne'u can/} rgyan gnas|= {dpral ba} alikam, lalāṭam — lalāṭamalikaṃ godhiḥ a.ko.2.6.92. rgyan rnam par bkod pa thams cad rab tu snang bar ston pa'i snying po|nā. sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca da.bhū.167ka/1. rgyan rnams thams cad 'dzin pa|vi. sarvālaṅkāradhārī — pūjayedaṣṭadevībhiḥ sarvālaṃkāradhāribhiḥ he.ta.5ka/12. rgyan sna tshogs kyi 'od|nā. vicitravyūhaprabhā, madhyamā cāturdvīpikā — samantaratnāyāṃ lokadhātau vicitravyūhaprabhā nāma madhyamā cāturdvīpikā'bhūt ga.vyū.215kha/295. rgyan sna tshogs kyis brgyan pa|vi. nānālaṃkāravibhūṣitā — ṣaḍakṣarī mahāvidyā kartavyā caturbhujā śaratkāṇḍagauravarṇā nānālaṃkāravibhūṣitā kā.vyū.233kha/296. rgyan sna tshogs kyis brgyan par bgyi|nānālaṃkāravibhūṣitena bhavitavyam lo.ko.500. rgyan sna tshogs can|nā. vicitrabhūṣaṇaḥ, kinnaraḥ ma.vyu.3417. rgyan pa|1. nā. vibhūṣitā, apsarasā — anekāścāpsarasaḥśatasahasrāḥ saṃnipatitāḥ \n tadyathā tilottamā nāmāpsarasā…vibhūṣitā nāmāpsarasā kā.vyū.201ka/259 2. = {brgyan pa/} rgyan par bgyi|= {brgyan par bgyi/} rgyan par byed|= {rgyan par byed pa/} rgyan par byed pa|pā. vibhūṣaṇakaraḥ, samādhiviśeṣaḥ — avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā prabhaṃjano nāma samādhiḥ…vibhūṣaṇakaro nāma samādhiḥ kā.vyū.244ka/305. rgyan par mi byed|= {rgyan par mi byed pa/} rgyan par mi byed pa|pā. abhūṣaṇakaraḥ, samādhiviśeṣaḥ — avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā prabhaṃjano nāma samādhiḥ…abhūṣaṇakaro nāma samādhiḥ kā.vyū.244ka/305. rgyan po|1. dyūtam, paṇaḥ — kiṃ parikrīto'syanena duṣṭakapinā \n atha dyūte parājitaḥ jā.mā.413/242 2. maṇḍanam — na krīḍāratimaṇḍanayogam anuyukteṣu śrā.bhū.50kha/122. rgyan po mkhan|= {cho lo mkhan} akṣadevī, dyūtakrīḍākārakaḥ mi.ko.42kha \n rgyan po 'gyed pa|kri. dīvyati — tasmāt pacatītyetasyaudāsīnyamanyacca bhuṅkte dīvyati ca ityādikriyāntaraparyudāsātmakamapohyamasti ta.pa.356ka/431. rgyan po pa|= {cho lo mkhan} dyūtakaraḥ, dyūtakārakaḥ — yo'sau tena kālena tena samayena dyūtakara āsīt a.śa.225ka/208; dyūtakṛt mi.ko.42kha \n rgyan po byed ba|= {rgyan po'i rtsa ba} dyūtakārakaḥ, dyūtakaraḥ mi.ko.42kha \n rgyan po la dor ba|akṣadhūrtaḥ, dyūtakrīḍakaḥ ma.vyu.2482; mi.ko.128ka \n rgyan po'i cho lo|= {'ching byed} maṇḍalam, pāśakaḥ mi.ko.42kha \n rgyan po'i rtsa ba|= {rgyan po byed pa} sabhikaḥ, dyūtakārakaḥ mi.ko.42kha \n rgyan phreng|= {do shal} hāraḥ, ābhūṣaṇaviśeṣaḥ — vastranibandhanāhāravicitraṃ dattva vibhūṣaṇa raśmi nivṛttā śi.sa.181kha/181. rgyan phreng thogs|vi. hārakaḥ — kāvyakarāḥ kavirāja bhavantī te naṭanartakajhallakamallāḥ \n utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthurūpanidarśī śi.sa.177kha/176. rgyan 'phreng|= {rgyan phreng /} rgyan byas|bhū.kā.kṛ. = {brgyan pa} maṇḍitaḥ, alaṅkṛtaḥ — maṇḍitaḥ \n prasādhito'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ a.ko.2.6.100. rgyan byed|1. = {ba bla} alam, haritālam mi.ko.61ka; ālam mi.ko.61ka 2. = {btsod} bhaṇḍīrī, mañjiṣṭhā mi.ko.58ka; = {rgyan can} 3. = {rgyan byed pa/} rgyan byed pa|1. = {rgyan 'gyed pa} kitavaḥ, akṣadevī ma.vyu.7203 2. maṇḍanam, bhūṣaṇam — tatra prathame pakṣe kevalamākāśakuśeśayamaṇḍanametad bhavatām ta.pa.322kha/1112. rgyan med|vi. nirbhūṣaṇaḥ — pralambanirbhūṣaṇakarṇapāśam…saṃsaktasandhyābhramivāmarādrim a.ka.7.71; = {rgyan dang bral ba/} rgyan mo|dyūtam — santi cemāni loke vyasanāni tadyathā strīvyasanam…dyūtavyasanam bo.bhū.5kha/3. rgyan rtse gsum pa|traikuntakam, ābharaṇaviśeṣaḥ ma.vyu.6045. rgyan 'dzin|nā. vibhūṣaṇadharā, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā kā.vyū.201kha/259. rgyan rab brgyan pa|nā. subhūṣaṇabhūṣitā, kinnarakanyā — anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā manasā nāma kinnarakanyā…subhūṣaṇabhūṣitā nāma kinnarakanyā kā.vyū.202kha/260. rgyan la rtseg pa|= {skug 'jog pa} kaitavam ma.vyu.7204. rgyab|1. = {lus kyi rgyab} pṛṣṭham — uraḥ hṛdayaṃ grīvā pṛṣṭham bo.bhū.193kha/260 2. = {rgyab phyogs} aparam — pūrvāparaṃ (= {mdun dang rgyab}) vāyupṛthivīsvabhāvaṃ vāmadakṣiṇaṃ śarīre toyāgnisvabhāvam vi.pra.170ka/pṛ.72 *3. pīṭhaḥ — ayaṃ vihārastava kaṇṭhapīṭhaḥ (= {mgrin pa rgyab}) sotkaṇṭhakāntābhujabandhanārhaḥ a.ka.22.30. rgyab tu|pṛṣṭhataḥ, paścāt — {rgyab tu mi blta zhing /} {chags pa med par 'gyur zhig gu} anapekṣo yāsyāmi pṛṣṭhato'navalokayan bo.a.8.27; paścāt — saredapasaredvāpi puraḥ paścānnirūpya ca bo.a.5.38. rgyab nas|pṛṣṭhataḥ mi.ko.72ka \n rgyab kyi phyogs|pṛṣṭham, pṛṣṭhabhāgaḥ — meroḥ pṛṣṭheṣu dikṣu bhramati bhuvitale durjayaḥ vi.pra.171ka/pṛ.74. rgyab kyi tshigs pa'i rus pa|pṛṣṭhāsthidaṇḍaḥ — dṛḍhāsthi pṛṣṭhāsthidaṇḍaḥ kaṭimārabhya skandhaparyantam vi.pra.233kha/2.33. rgyab kyis lta ba|• vi. vimukhaḥ, virataḥ — kṛtyeṣu vaimukhyamupadarśayati hitakāmatayā \n na ca āśayato vimukho bhavati bo.bhū.142kha/183 \n\n• saṃ. vaimukhyam — kṛtyeṣu vaimukhyamupadarśayati hitakāmatayā \n na cāśayato vimukho bhavati bo.bhū.142kha/183. rgyab kyis bltas pa|• vi. parāṅmukhaḥ — bodhisattvaḥ…saṃsāraparāṅmukhastathāgatagocarābhirataḥ la.vi.91kha/131; dra. {rgyab kyis phyogs pa} \n\n• saṃ. pṛṣṭhībhāvaḥ — tatra nirvāṇapṛṣṭhībhāvādāśayaprayogābhyāṃ saṃsāramupādatte ma.ṭī.221ka/53. rgyab kyis phyogs|= {rgyab kyis phyogs pa/} rgyab kyis phyogs pa|= {rgyab phyogs} \n\n• vi. vimukhaḥ — {longs spyod la rgyab kyis phyogs pa} bhogavimukhaḥ sū.a.218kha/125; parāṅmukhaḥ — bhavalābhalobhasatkāraparāṅmukhaḥ a.śa.51ka/44; bahirmukhaḥ — {'du 'dzi kun la rgyab phyogs} sarvāsaṅgabahirmukhaḥ pra.si.5.8/10; {rang gi don la rgyab phyogs} svārthasaṃpadbahirmukhāḥ pra.si.2. 22; = {rgyab kyis bltas pa} \n\n• saṃ. = {ma chags pa} vaimukhyam, alobhaḥ — bhavarāgavaimukhyāt, kāmarāgavaimukhyācca \n vaimukhyaṃ cālobha iti abhi.sphu.161kha/893; vimukhatā — sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇam ra.vi.90ka/29. rgyab kyis phyogs pa med pa|vi. avimukham — bodhisattvasya viśuddhaṃ dānam \n taddaśākāraṃ veditavyam \n asaktamaparāmṛṣṭamasaṃbhṛtamanunnatamaniśritamalīnamadīnamavimukhaṃ pratīkārānapekṣaṃ vipākānapekṣañca bo.bhū.100kha/93. rgyab kyis phyogs pa med pa'i sbyin pa|pā. avimukhaṃ dānam, viśuddhadānabhedaḥ — avimukhaṃ dānaṃ katamat \n samacitto bodhisattvaḥ apakṣapatito mitrāmitrodāsīneṣu samakāruṇyo dānaṃ dadāti bo.bhū.100kha/94; dra. {rgyab kyis phyogs pa med pa/} rgyab kyis phyogs par gyur pa|bhū.kā.kṛ. parāpṛṣṭhīkṛtaḥ — rājā prasenajitkauśalaḥ…parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ a.śa.30kha/26. rgyab kyis phyogs par bgyi ba|pṛṣṭhīkaraṇam — {ngan song thams cad la rgyab kyis phyogs par bgyi ba'i slad du} sarvadurgatipṛṣṭhīkaraṇāya sa.du.133/132. rgyab kyis phyogs par 'gyur|kri. parāṅmukho bhavati — saṃsārabhayabhītāśca sattvāḥ sukhopāyena saṃsāraparāṅmukhā bhavanti sa.du.215/214; pṛṣṭhībhavati mi.ko.129kha \n rgyab kyis phyogs par byed pa|pṛṣṭhīkaraṇam — sarvabodhisattvasaṃnāhasaṃnaddhaḥ sarvamārabalābhibhavanaparāpṛṣṭhīkaraṇam ma.mū.129ka/38. rgyab sgur|vi. gaḍulaḥ, kubjaḥ — kubje gaḍulaḥ a.ko.2.6.48. rgyab tu bltas pa|pṛṣṭābhimukhaḥ ta.pa.; dra. {rgyab kyis bltas pa/} rgyab rten|upadhānam — gorathakān…dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān sa.pu.30kha/53; upāśrayaḥ — yānaṃ yānārthikebhyo yāvadvastragandhamālyavilepanaśayyopāśrayajīvitapariṣkāram rā.pa.145kha/144; apāśrayaḥ ma.vyu.6931. rgyab rten bzhag pa|kṛtopadhānam ma.vyu.761. rgyab brten|= {rgyab rten/} rgyab bstan|vi. parāṅmukhaḥ; bahirmukhaḥ — {chags pa kun la rgyab bstan te} sarvāsaṅgaparāṅmukhaḥ (bahirmukhaḥ iti pāṭho'pi) pra.si.5.14/16. rgyab na gnas pa|vi. pṛṣṭhāśrayaḥ — asmin kāye vāyuḥ…tadyathā ūrdhvaṃgamā vāyavo'dhogamāḥ pārśvāśrayāḥ pṛṣṭhāśrayāḥ śi.sa.137kha/133. rgyab nag|= {rna can gyi gzhu} kālapṛṣṭham, karṇadhanuḥ mi.ko.47ka \n rgyab phyogs|= {rgyab phyogs/} {rgyab kyis phyogs pa/} rgyab ma|vi. paścimaḥ — {rgyab ma mdun pa'i yul dag las} paścimāgrimadeśābhyām ta.sa.26kha/288. rgyab gzhung|1. pṛṣṭhavaṃśaḥ — pṛṣṭhavaṃśādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān śrāvakapratyekabuddhakāyān niścaritvā ga.vyū.352kha/70 2. trikam, pṛṣṭhavaṃśādharaḥ — pṛṣṭhavaṃśādhare trikam a.ko.2.6.76. rgyab rings|= {sbrul} dīrghapṛṣṭhaḥ, sarpaḥ — sarpaḥ…darvīkaro dīrghapṛṣṭho dandaśūko bileśayaḥ a.ko.1.10.5. rgyab rus|kaśerukā, pṛṣṭhāsthi — pṛṣṭhāsthni tu kaśerukā a.ko.2.6.69. rgyab logs su|pṛṣṭhataḥ — purastātpṛṣṭhataśca sarvabalaughamavalokya a.śa.239kha/220; divyaṃ cakṣuḥ pṛṣṭhato'pi paśyati, pārśvato'pi paśyati a.sā.283ka/1122. rgyab gshul|= {rgyab gzhung} vaṃśaḥ, pṛṣṭhavaṃśaḥ — vaṃśaḥ sa eva ca dhanurmadhurānato'yam jā.mā.365/214. rgyam tshwa|saindhavam — lavaṇam \n tadyathā saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam vi.sū.76ka/93; akṣiśūle saindhavaṃ cūrṇayitvā saptavārānabhimantrya akṣi pūrayet ma.mū.145ka/57; vaśiram mi.ko.57ka \n rgya'i 'bur|pratimudrā — mudrātpratimudra dṛśyate mudrasaṃkrānti na copalabhyate śi.sa.133ka/128. rgya'i zhags pa|kūṭapāśaḥ — kūṭapāśanibaddhasya mṛgayūthapateḥ purā \n lubdhakāgamane eva jagmustadanugā mṛgāḥ a.ka.28.64. rgya'i yul|nā. = {rgya nag} cīnaḥ, deśaḥ — viprakṛṣṭeṣu deśakālasvabhāvaviprakarṣaiḥ padārtheṣu cīnadāśarathipiśācaprabhṛtiṣu vā.ṭī.57kha/13. rgyar|= {rgya ru} vistāreṇa — {rgyar stong phrag bcu drug} vistāreṇa ṣoḍaśasahasram vi.pra.33ka/4.8; vistāraḥ ma.vyu.2682; vistāram mi.ko.18kha \n rgyal|1. puṣyaḥ \ni. nakṣatraviśeṣaḥ — pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā la.vi.31kha/43 \nii. = {rgyal zla} pauṣamāsaḥ — merordakṣiṇakhaṇḍe meṣastho'rko vasantṛturvaiśākhamāsaṃ karoti…vāyavyāparārddhe koṇe khaṇḍe navame puṣyaṃ karoti vi.pra.193kha/pṛ.104; pauṣaḥ — pauṣatithayo yakṣasya \n māghatithayo viṣṇoḥ vi.pra.42kha/4.36; \niii.\n\n• nā. buddhatīte'dhvani puṣyo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ a.śa.273kha/251 \niv. nā. bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya tiṣyasya puṣyasya ga.vyū.277kha/347 \nv. nā. gṛhapatiḥ — tasmin gṛhapatī khyātau tiṣyapuṣyābhidhau pure \n śāntyai pravrajya satyāgre parinirvṛtimāpatuḥ a.ka.60.38; a.ka.21.80; \n\n•2. nā. tiṣyaḥ \ni. tathāgataḥ — kanakamunikrakucchandaviśvabhukśikhivipaśyitiṣyapuṣyayaśottarapadmottarapramukhāḥ sarvatathāgatā abhimukhā bhavanti ga.vyū.66kha/157 \nii. mahāśrāvakaḥ — mahāśrāvakasaṅghena ca sārdhamanekaśrāvakaśatasahasrakoṭīparivāraiḥ tadyathā mahākāśyapaḥ…tiṣyaḥ ma.mū.99kha/9 \niii. nṛpaḥ ma.vyu.3605 \niv. brāhmaṇaḥ — nāladagrāmake tiṣyo nāma brāhmaṇaḥ \n tena śārī nāma dārikā māṭharasakāśāllabdhā \n yadā śāriputraḥ śārīkukṣimavakrāntaḥ a.śa.278ka/255 3. pūṣā, śarīrasthanāḍiviśeṣaḥ — pūṣā ṣaṣṭhī…etat śrīnāḍicakraṃ bhavati bahuvidhaṃ sandhibhedairanekairiti \n atra śarīre sandhibhedāḥ ṣaṣṭyuttaratriśatasaṃkhyāḥ vi.pra.238kha/2.45; 4.\n\n• nā. jayantī, devakumārikā — pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā aparājitā \n nandottarā nandisenā nandinī nandavardhanī la.vi.185kha/282 5. = {khe} lābhaḥ — {pham rgyal} lābhahānaye jā.mā.141/245 6. = {skug} paṇaḥ, glahaḥ mi.ko.42kha 7. = {rgyal po} 8. = {rgyal ba/} rgyal nas|jitvā — {kun las rgyal nas} jitvā viśvam kā.ā.2.118. rgyal dka'|1. nā. ajaḥ — mlecchakālāt dvyaśītyadhikaśatena hīno ajakalkī ({rigs ldan rgyal dka'}) kālo yenājena laghukaraṇaṃ viśodhitam vi.pra.175ka/pṛ.78 2. durjayaḥ lo.ko.502 3. = {rgyal bar dka' ba/} rgyal khang|= {rgyal po'i pho brang} upakārikā, rājagṛham mi.ko.139ka; = {rgyal khab/} rgyal khab|= {rgyal po'i pho brang} upakārikā, rājagṛham mi.ko.139kha; = {rgyal khang /} rgyal gyi zla ba|= {rgyal zla} 1. puṣyaḥ, pauṣamāsaḥ — savargaḥ mārgaśīrṣapuṣyayoḥ vi.pra.54kha/4.85; taiṣaḥ — pauṣe taiṣasahasyau dvau a.ko.1.4.15 2. pauṣī, puṣyayuktā paurṇamāsī — puṣyayuktā paurṇamāsī pauṣī a.ko.1.4.15. rgyal gyi yi ge|puṣyalipiḥ, lipiviśeṣaḥ — brāhmīkharoṣṭīpuṣkarasāriṃ…puṣpa(ya)lipiṃ…āsāṃ bho upādhyāya catuṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyati la.vi.66kha/88. rgyal gyur|= {rgyal por gyur pa} rājabhūtaḥ — rājabhūtena ānanda ratnaśailo mahādyutiḥ \n adhīṣṭaḥ śāntikāmena akārṣītpañcavārṣikam a.śa.49ka/42. rgyal can|vijitāvī lo.ko.503. rgyal chen sde bzhi|= {rgyal chen rigs bzhi/} rgyal chen bzhi|nā. cāturmahārājikāḥ, ṣaḍdevanikāyeṣu ekaḥ — ṣaḍ devanikāyāḥ tadyathā cāturmahārājikāḥ, trayastriṃśāḥ, yāmāḥ, tuṣitāḥ, nirmāṇaratayaḥ, paranirmitavaśavarttinaśca abhi.bhā.3.1; catvāro mahārājāno lokapālāḥ — viruḍhakaḥ, virūpākṣaḥ, dhṛtarāṣṭraḥ, vaiśravaṇaśca, teṣu bhavāḥ cāturmahārājikāḥ abhi.sphu.3.1. rgyal chen bzhi pa|= {rgyal chen bzhi/} rgyal chen bzhi pa'i lha|nā. mahārājikadevāḥ, cāturmahārājakāyikāḥ devāḥ abhi.ko.3.64; caturthyāṃ (pariṣaṇḍāyāṃ) catvāro mahārājāḥ svayaṃ prativasanti, tatparicārāśca \n atastasyāṃ cāturmahārājakāyikāḥ devā ityuktam abhi.bhā.3.64. rgyal chen bzhi ris|= {rgyal chen bzhi'i ris/} rgyal chen bzhi'i ris|cāturmahārājakāyikāḥ, kāmāvacarā devāḥ — paranirmitavaśavarttinaḥ nirmāṇaratayaḥ tuṣitāḥ yāmāḥ trāyastriṃśāḥ cāturmahārājakāyikā iti ṣaṭ kāmāvacarā devāḥ vi.pra.168kha/pṛ.70. rgyal chen bzhi'i ris kyi lha|nā. cāturmahārājakāyikadevāḥ — chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt sa.pu.89ka/149. rgyal chen rigs bzhi|= {rgyal chen rigs bzhi pa/} rgyal chen rigs bzhi pa|cāturmahārājakāyikāḥ, kāmāvacarā devāḥ — yathāsvamupapattyā ānurūpyeṇa jñānaṃ bhavaccāturmahārājakāyikādīnāṃ devānāṃ kena vāryate ta.pa.307kha/1076; abhi.sphu.188ka/946. rgyal chos|=(= {rgyal ba'i chos}) = {dam chos} jinadharmaḥ, saddharmaḥ — nidānatastrīṇi padāni vidyāccatvāri dhīmajjinadharmabhedāt ra.vi.1.2. rgyal mchog|= {rgyal ba mchog} rgyal gtum|=(= {rgyal po gtum po}) caṇḍanṛpaḥ — tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā bo.a.6.130. rgyal thabs|rājyam — mātṛvat sarvāśāṃ paripūrayate \n rājyaṃ dadāti ma.mū.288kha/447. rgyal dang pham pa|jayaparājayaḥ — upaśāntaḥ sukhaṃ śete hitvā jayaparājayam a.śa.31kha/27. rgyal 'dod|= {rgyal bar 'dod pa/} rgyal 'dod pa|= {rgyal bar 'dod pa/} rgyal ldan ma|nā. jayantī, yoginī — jayantyā yḶ vi.pra.132ka/3.63. rgyal sde|nā. 1. jayasenaḥ, nṛpatiḥ ba.a.5, 14 2. jayasenā, kācit strī — babhūva vāsavagrāme balasenābhidho gṛhī…jāyāyāṃ jayasenāyāṃ kāle kamalalocanaḥ \n ajāyata sutaḥ a.ka.19.4. rgyal nus|jayyaḥ, jayakaraṇayogyaḥ mi.ko.50kha \n rgyal po|1. = {sa skyong} rājā — rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā a.sā.68kha/38; nṛpaḥ — nṛpagañjamahāmārgayānaprasravaṇodakaiḥ abhi.a.1.21; pārthivaḥ a.śa.94kha/85; kṣitīśaḥ jā.mā.16/8; adhirājaḥ — dūrāddadarśa nṛpatiḥ sa vanaspatīndramullokyamānamadhirājamivānyavṛkṣaiḥ jā.mā.315/183; bhūbhuj a.ka.41.84; bhūpaḥ — tadā vilakṣyaḥ sarvo'bhūt bhūpasyāntaḥpure janaḥ a.ka.14. 58; bhūpatiḥ a.ka.27.31; bhūmipatiḥ — lokasya nāmārtiparājitasya parāyaṇaṃ bhūmipatiḥ piteva jā.mā.224/130; bhūmipaḥ jā.mā.306/178; bhūbhṛt — bhūbhṛdbhūmidhare nṛpe a.ko.3.3.61; kṣitipaḥ jā.mā.17/9; adhināthaḥ — {rdo 'jog rgyal po} takṣaśilādhināthaḥ a.ka.59.61; narādhipaḥ — madaṃ jahārānyanarādhipānāṃ gandhadvipasyeva paradvipānām jā.mā.15/8; narādhipatiḥ — vārāṇasyāṃ brahmadatto nāma narādhipatiḥ jā.mā.237/137; mahīpatiḥ rā.pa.237kha/133; manujādhipatiḥ jā.mā.22/12; rājavaryaḥ — udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ jā.mā.14/7; rājikaḥ — {rgyal po dang bcas pa'i 'khor gyis yongs su bskor} sarājikayā parṣadā parivṛtam jā.mā.303/176 2. = {rgyal srid} rājyam — {yang rgyal po byed na yang chos bzhin du byed kyi} rājyaṃ vā punaḥ kārayan dharmeṇa kārayati bo.bhū.136ka/175; {rgyal po byed} rājyaṃ kārayati a.śa.63kha/55 3. adhipatvam — {rgyal po'i khur} adhipatvabhāraḥ jā.mā.319/185 4. = {ske tshe} rājikā — kṣavaḥ kṣudhābhijanano rājikā kṛṣṇikāsurī a.ko.2.9.19 5. = {bdag po} patiḥ, svāmī — {glang po che'i rgyal po} dviradapatiḥ jā.mā.95/57 6. = {gtso bo} varyaḥ, śreṣṭhaḥ — {mi'i rgyal po} manuṣyavaryaḥ jā.mā.171/294. rgyal po rgyal rigs kyi spyi bo nas dbang bskur ba|rājā kṣatriyo mūrdhābhiṣiktaḥ ma.vyu.3672. rgyal po lnga len|nā. pañcālarājaḥ, nṛpaḥ — pañcālarājasya ca pañca putraśatāni abhi.bhā.169. 4/402. rgyal po chen po|mahārājaḥ — atha khalu catvāro mahārājāno bhagavantametadavocat a.sā.44kha/25; vi.pra.129kha/58; mahīnāthaḥ jā.mā.196/337. rgyal po chen po mchog gi rgyal po|mahārājādhirājaḥ — sūryaratho yaśo narendraṃ vijñāpayati, ‘he mahārājādhirāja vi.pra.129kha/58. rgyal po chen po bzhi|= {rgyal chen bzhi/} rgyal po chen po'i gnas|mahārājadhānī — mahārājadhānyāṃ punaraṣṭadikṣu śavadahanādiśmaśānāṣṭakam \n tena śāntikaṃ pauṣṭikaṃ na sidhyati vi.pra.95kha/3.9. rgyal po nyid|rājatvam lo.ko.506. rgyal po dus 'dab|nā. ṛtuparṇaḥ, nṛpaḥ — yacca ṛtuparṇenoktam, ‘sarva sarvaṃ na jānāti’ ityādi tadapi pratijñāmātrameva ta.pa.313ka/1089. rgyal po drang srong|= {rgyal po'i drang srong /} rgyal po sdig can|vi. kalirājaḥ — anena kalirājena ghaṇṭāvaghoṣaṇaṃ kāritam \n nānyena kenacit traimāsīmupanimantrya buddhapramukho bhikṣusaṅgho bhojayitavyaḥ vi.va.136ka/1.25. rgyal po byed|kri. rājyaṃ kārayati — vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca a.śa.63kha/55. rgyal po dbang bgyid pa|vi. rājādhīnaḥ — deva keciddeśā gaṇādhīnāḥ kecidrājādhīnā iti a.śa.240ka/220. rgyal po dbang bar 'gyur|kri. rājavidheyaṃ bhaviṣyati — mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyati a.śa.8kha/7. rgyal po gzhon nu|rājakumāraḥ, rājaputraḥ — atha khalu vijitāvī rājakumāraḥ ga.vyū.192kha/274. rgyal po bzhugs pa|rājakulam ma.vyu.7611; mi.ko.97ka \n rgyal po zla|pratirājā* — tato'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti sa.pu.108ka/173. rgyal po zla ba|candrarājaḥ — {rgyal po zla ba la springs pa'i spring yig} candrarājalekhaḥ ka.ta.4189. rgyal po bzang ldan|nā. rājabhadrikaḥ, rājakumāraḥ ba.a.12. rgyal po yang rgyal po|rājādhirājaḥ — ādhirājye prāptau kasyacid rājādhirājasya prābhṛtena…pratyudgamanam abhi.sphu.263kha/1080. rgyal po yang dag par 'phags pa|nā. samudgatarājaḥ, tathāgataḥ — tadyathā subāhuḥ…samudgatarājaḥ…viśvabhuk vipaśyi śākyamuniśceti ma.mū.92kha/5. rgyal po ri pa|rājagirikāḥ, nikāyaviśeṣaḥ ba.a. 28. rgyal po la gdams pa|nā. rājāvavādakam, granthaḥ ma.vyu.1429; rājādeśaḥ — {rgyal po la gdams pa zhes bya ba theg pa chen po'i mdo} rājādeśanāmamahāyānasūtram ka.ta.215. rgyal po la zho shas 'tsho ba|rājapauruṣyam — mayā prabhūtāni tīvrāṇi duḥkhāni anubhūtāni kṛṣivaṇijyā rājapauruṣyaprayuktena bo.bhū.103kha/132. rgyal po lugs|rājavṛttiḥ — sarvalakṣaṇayukto'pi rājavṛtterabhājanam \n sa mūkapaṅghurnāmābhūd bandhūnāṃ duḥkhavardhanaḥ a.ka.37.32. rgyal po'i bka'|rājājñā, rājaśāsanam — sādhyavaddheturapi mayā eva sādhayitavya iti kimiyaṃ rājājñā pra.a.218.1/471; nṛpājñā — sambaddhasya pramāṇatvaṃ sthitaṃ no cennṛpājñayā ta.sa.59kha/568; rājaśāsanam — kimarthaṃ rājaśāsanamatikramasi a.śa.147kha/137. rgyal po'i skal ba|rājabhāgaḥ — deva mayā yavāḥ prakīrṇāste sauvarṇāḥ saṃvṛttāḥ…brāhmaṇena rāśīkṛtvā bhājitāḥ \n rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ vi.va.158ka/1.46. rgyal po'i khab|1. rājagṛham \ni. rājabhavanam — alabdhāntaḥpraveśo'tha gṛhe rājagṛhopame a.ka.6.100; rājasadanam — saudho'strī rājasadanam a.ko.2.2.10 \nii. (nā.) nagaram — purā rājagṛhābhikhye bimbisārasya bhūpateḥ a.ka.9.2 2. rājadhānī, pradhānanagarī — teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā me.dū.343kha/1.25. rgyal po'i khab na gnas pa|rājagṛhanivāsī — rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditāḥ …bhagavantaṃ darśanāyopasaṃkrāntāḥ a.śa.48ka/41. rgyal po'i 'khor|rājaparivāraḥ — yathā rājaparivārakṛtasya kasyacidarthasya rājakṛta iti vyapadeśo bhavati abhi.sphu.179ka/930; rājakulam — vyākule rājakule tasya rājño'mātyāḥ jā.mā.340/198; a.ka.90.26. rgyal po'i gyad|rājamallaḥ, rājñāṃ mallaḥ — rājamallena rājamallo nihataḥ a.śa.188kha/174. rgyal po'i rgyal po|rājarājaḥ 1. rājādhirājaḥ — rājarājasya rājaputraṃ parityaja a.ka.66.39 2. = {lus ngan} kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n manuṣyadharmā dhanado rājarājo dhanādhipaḥ a.ko.1.1.70. rgyal po'i rgyud|rājavaṃśyaḥ, rājakulotpannaḥ — rājavījī rājavaṃśyaḥ a.ko.2.7.2. rgyal po'i ngag|= {rgyal po'i bka'} rājaśāsanam, rājājñā — ayuktasya pratiṣedhe yuktasyāpi pratiṣedha iti rājaśāsanametat pra.a.234.1/508. rgyal po'i chad pa|rājadaṇḍaḥ — pūyate pāvakeneva rājadaṇḍena kilbiṣam a.ka.83.23. rgyal po'i chos|rājadharmaḥ — kṣatravidyāparidṛṣṭeṣu nītikauṭilyaprasaṅgeṣu nairghṛṇyamalineṣu dharmavirodhiṣvapi rājadharmo'yamiti samanuśaśāsa jā.mā.264/153. rgyal po'i rtags|rājaliṅgam, rājacihnam — prādhānye rājaliṅge ca vṛṣāṅge kakudo'striyām a.ko.3.3.92. rgyal po'i bstan bcos|rājaśāstram, rājanītiśāstram — anena devendrasamayena rājaśāstreṇa rājatvaṃ kārayet su.pra.17ka/38; dra. {rgyal po'i gtsug lag} rgyal po'i tha shal|vi. nṛpādhamaḥ — {kla klo rgyal po'i tha shal rnams} mlecchā nṛpādhamāḥ la.a.188ka/158. rgyal po'i thabs|= {rgyal srid} rājyam ma.vyu.6538; mi.ko.43ka; = {rgyal thabs/} rgyal po'i mthu|rājānubhāvaḥ, rājaprabhāvaḥ — śrutvā ca punarmahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhastenopasaṃkrāntaḥ a.śa.42kha/37; dra. {rgyal po'i mthu stobs/} rgyal po'i mthu stobs|rājabalam, rājño balam — yasmānnaiva sa ekākī tasya rājabalaṃ balam bo.a.6.129; dra. {rgyal po'i mthu/} rgyal po'i drang srong|rājarṣiḥ — sāhañjanīnāmni tapovanānte rājarṣirāste kila kāśyapākhyaḥ a.ka.65.16. rgyal po'i gnas|rājadhānī — ahaṃ sa rājā saṃtyaktarājyaḥ kānanamāśritaḥ rājadhānīmito gatvā a.ka.52.49; dra. {rgyal po'i pho brang /} {rgyal po'i pho brang gi gnas/} {rgyal sa/} {rgyal po'i khab/} rgyal po'i sna chen po|rājamahāmātraḥ — pūjitaḥ.......rājñāṃ rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇām sa.pu.108kha/173. rgyal po'i dpal|1. rājalakṣmīḥ, rājaśrīḥ — saṃkrāntanānānṛparatnarāgāṃ kurvannalakṣāmiva rājalakṣmīm a.ka.22.33; rājaśrīḥ — kośasaṃpadapekṣiṇī ca rājaśrīḥ jā.mā.380/222; = {rgyal po'i dpal 'byor} 2. (nā.) rājaśrīḥ, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi saṃnipatitāni tadyathā priyamukhā nāma gandharvakanyā…rājaśrīrnāma gandharvakanyā kā.vyū.202ka/259. rgyal po'i dpal 'byor|rājalakṣmīḥ, rājaśrīḥ — svabhāvalolāḥ kila rājalakṣmyaḥ sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ a.ka.22.45; = {rgyal po'i dpal/} rgyal po'i dpung|rājabalam, rājñaḥ sainyam — dṛṣṭvaiva ca.....saudāsaṃ vidravadanupatantaṃ rājabalam jā.mā.375/219. rgyal po'i pho nya|rājadūtaḥ — nārhati devo bodhiparivrājake viśvāsamupagantum…priyasaṃstavaścānyarājadūtaiḥ jā.mā.259/150. rgyal po'i pho brang|1. rājakulam \ni. rājasadanam — tasya rājakulasya ca nagarasya ca viṣayasya ca rakṣāṃ kariṣyāmaḥ su.pra.24ka/47; saudham — saudhotsaṅgapraṇayavimukho mā sma bhūrujjayinyāḥ me.dū. 343kha/1.28 \nii. bhikṣoḥ pañcāgocareṣu ekaḥ — pañca bhikṣoragocarāḥ ghoṣo veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam abhi.sa.bhā.51kha/71 \niii. pañcasu vādādhikaraṇeṣu ekam — (vādādhikaraṇam) atra vādaḥ kriyata iti kṛtvā \n rājakulaṃ yatra rājā svayaṃ sannihitaḥ abhi.sa.bhā.112kha/151 4. rājadhānī, rājñāṃ pradhānanagarī — yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayan samudratīramanuprāptaḥ a.śa.100kha/90; dīpavatyāṃ rājadhānyām a.sā.43ka/24; kaṭakaḥ, o kam, śrī.ko.165kha; dra. {rgyal po'i pho brang 'khor/} {rgyal po'i pho brang gi gnas/} {rgyal sa/} {rgyal po'i khab/} {rgyal po'i gnas/} rgyal po'i pho brang 'khor|1. rājakulam, rājasadanam — teṣāṃ ca rājakulānāṃ teṣāṃ ca rāṣṭrāṇāṃ teṣāṃ ca viṣayāṇāmārakṣāṃ kariṣyāmaḥ su.pra.17kha/39 2. rājadhānī, rājñāṃ pradhānanagarī — janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ a.śa.37ka/32; dra. {rgyal po'i pho brang /} {rgyal po'i pho brang gi gnas/} {rgyal sa/} {rgyal po'i khab/} {rgyal po'i gnas/} rgyal po'i pho brang 'khor gyi nang na 'dug|vi. rājakulamadhyagataḥ — {rgyal po'i pho brang 'khor gyi nang na 'dug kyang rung} rājakulamadhyagato vā ma.vyu.6434. rgyal po'i pho brang gi 'khor|= {rgyal po'i pho brang 'khor/} rgyal po'i pho brang gi gnas|rājadhānī, rājñāṃ pradhānanagarī — sarvanagaranigamajanapadarāṣṭrarājadhānīṃ ca pratipālayāmaḥ sa.du.205/204; dra. {rgyal po'i pho brang /} {rgyal po'i pho brang 'khor/} {rgyal sa/} {rgyal po'i khab/} {rgyal po'i gnas/} rgyal po'i pho brang du nub mo 'gro ba|= {rgyal po'i pho brang du nub mo 'jug pa/} rgyal po'i pho brang du nub mo 'jug pa|pā. rājakularātricaryā — {rgyal po'i pho brang du nub mo 'jug pa'i ltung byed} rājakularātricaryāyāṃ prāyaścittikam vi.sū.47ka/60. rgyal po'i pho brang du nub mo 'jug pa'i ltung byed|pā. (vina.) rājakularātricaryāyāṃ prāyaścittikam, prāyaścittikabhedaḥ vi.sū.47ka/60. rgyal po'i pho brang sa|rājakulavastu — adhitiṣṭhenna vṛkṣamūlahastiśālatīrthikāvastharājakulavastu bhikṣuṇīvarṣakavihāramedhī(? ḍhī)dvārakoṣṭhakaprāsādajentākopasthānaśālām vi.sū.78ka/95. rgyal po'i bu|= {rgyal bu} 1. rājaputraḥ, rājñaḥ putraḥ — rājāno rājaputrāśca amātyāḥ śreṣṭhinastathā \n piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ la.a.171kha/129; nṛpaputraḥ — kalmāṣapādaprabhṛtayo nṛpaputrāḥ la.a.155kha/102; nṛpātmajaḥ — pūjā kṛtā daśabalānām āsi nṛpātmajo vimalatejāḥ rā.pa.237kha/134 2. = {rgyal rigs} rājanyaḥ, kṣatriyaḥ — mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ a.ko.2.8.1 3. rājānakaḥ — saptāhaṃ rājānakasya rājasarṣapatailāktānāṃ aṣṭaśataṃ juhuyāt ma.mū.212kha/231. rgyal po'i bu mo|rājaputrī, rājñaḥ putrī — aye iyamapi rājaputrī nā.nā.268ka/38'; rājaduhitā — rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā a.śa.205kha/189; nṛpaputrī — dattaṃ svamāṃsarudhiraṃ me jñānavatī yadāsi nṛpaputrī rā.pa.238kha/135. rgyal po'i bya ba|rājakāryam — kṛtaṃ prītyai rājakāryamamātyayoḥ a.ka.40.102. rgyal po'i blon po|rājāmātyaḥ, rājñaḥ mantrī — rājño rājaputrasya rājāmātyasya brāhmaṇasya…rakṣāvaraṇaguptiṃ saṃvidhāsyāmi sa.du.203/202. rgyal po'i blon po chen po|rājamahāmātraḥ, rājñaḥ amātyasenāpatiprabhṛtipradhānādhikārī — na rājānaṃ saṃsevate, na rājaputrān na rājamahāmātrān na rājapuruṣān sa.pu.104ka/166; rājamātraḥ — rājā vā rājamātro vā śi.sa.9kha/10. rgyal po'i dbang po|pā. rājendraḥ, samādhiḥ — avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā prabhaṃjano nāma samādhiḥ…rājendro nāma samādhiḥ kā.vyū.244ka/305. rgyal po'i dbang po thams cad|pā. sarvarājendrā, hastamudrāviśeṣaḥ — dvau hastau saṃprayuktau sarvarājendrā nāma mudrā kartavyā kā.vyū.233kha/296. rgyal po'i 'byor pa|rājarddhiḥ, rājñaḥ samṛddhiḥ — mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ a.śa.42kha/37. rgyal po'i mi|rājapuruṣaḥ — sa rājapuruṣairgṛhītvā rājña upanāmitaḥ a.śa.54ka/46; pāpajanopagrahāvahitāṃśca rājapuruṣān jā.mā.126/73; dra. {rgyal po'i zhabs 'bring ba/} rgyal po'i gtsug lag|rājaśāstram, rājanītiśāstram — na cāyamaviditavṛttānto rājaśāstrāṇām jā.mā.259/150; dra. {rgyal po'i bstan bcos/} rgyal po'i gtso bo|nṛpatipatiḥ, samrāṭ — nṛpatipatikuloditaḥ śākyarājātmajo…lokajyeṣṭho viduḥ la.vi.68kha/90. rgyal po'i tshul|rājanītiḥ, rājñāṃ nayaḥ — rājanītilaukikavyavahāranītiṣu ca bodhisattvasya yā niścitā prajñā bo.bhū.114kha/147; dra. {rgyal po'i gzhung lugs/} rgyal po'i tshogs pa|rājakam, nṛpatīnāṃ samūhaḥ — rājakam \n rājanyakaṃ ca nṛpatikṣatriyāṇāṃ gaṇe kramāt a.ko.2.8.3. rgyal po'i mtshan|rājalakṣaṇam — bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgataḥ da.bhū.234ka/39. rgyal po'i mtshan dang ldan pa|vi. rājalakṣaṇasamanvāgataḥ — bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgataḥ da.bhū.234ka/39. rgyal po'i zhabs 'bring|= {rgyal po'i zhabs 'bring ba/} rgyal po'i zhabs 'bring ba|rājapuruṣaḥ — tato rājñā pauruṣeyāṇāmājñā dattā, ‘ayaṃ stambha utpāṭyatām’ iti \n tato rājapuruṣaiḥ stambha utpāṭitaḥ a.śa.163kha/152; dra. {rgyal po'i mi/} rgyal po'i gzhung lugs|rājanītiḥ, rājñāṃ nayaḥ — bodhisattva uvāca, ‘kāmamevaṃ pravṛttā mahārāja rājanītiḥ’ jā.mā.320/186; dra. {rgyal po'i tshul/} rgyal po'i zas|= {'o ma'i shing} rājādanī, kṣīravṛkṣaḥ ḍa.ko.164/rā.ko.4.129. rgyal po'i yang rgyal po|rājādhirājaḥ 1. samrāṭ — tairdūtasya niveditam \n astyasmākaṃ rājādhirājaḥ, taṃ tāvatpaśyeti a.śa.240ka/220 2. = {sangs rgyas} buddhaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…rājāti(dhi)rāja ityucyate la.vi.205ka/308. rgyal po'i rigs|rājakulam, rājavaṃśaḥ — {rgyal po'i rigs su skyes pa} rājakulaprasūtaḥ da.bhū.234ka/39. rgyal po'i rigs su skyes pa|vi. rājakulaprasūtaḥ — bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgataḥ da.bhū.234ka/39. rgyal po'i lam|rājamārgaḥ, rājapathaḥ — prāsādaśṛṅgasthā rājamārgaṃ vyalokayat a.ka.89.125. rgyal po'i lam chen po|mahārājamārgaḥ — {rgyal po'i lam chen po dang 'dra ba} mahārājamārgaprakhyaḥ śi.sa.173kha/171. rgyal po'i lam chen po dang 'dra ba|vi. mahārājamārgaprakhyaḥ, buddhasya — buddhā bhagavanto mahatpuṇyajñānasaṃbhārāḥ…mahārājamārgaprakhyāḥ śi.sa.173kha/171. rgyal po'i las|rājyam, rājñaḥ karma mi.ko.81kha; dra. {rgyal srid/} rgyal po'i longs spyod|rājyaparibhogaḥ — sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ sa.pu.8kha/12. rgyal po'i shing|= {dong ka'i shing} rājavṛkṣaḥ, āragvadhavṛkṣaḥ — āragvadhe rājavṛkṣasampākacaturaṅgulāḥ \n ārevatavyādhighātakṛtamālasuvarṇakāḥ a.ko.2.4.23. rgyal po'i sa bon|= {rgyal po'i rgyud} rājavījī, rājavaṃśyaḥ — rājavījī rājavaṃśyaḥ a.ko.2.7.2. rgyal po'i srid|= {rgyal srid/} rgyal po'i srid kyi dbang phyug|= {rgyal srid kyi dbang phyug} rgyal po'i srid kyi tshig|rājyapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha, ‘utpādapadam anutpādapadam…rājyapadam arājyapadam la.a.68kha/17. rgyal po'i srid ma yin pa'i tshig|arājyapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha, ‘utpādapadam anutpādapadam…rājyapadam arājyapadam la.a.68kha/17. rgyal por gyur pa|= {rgyal gyur/} rgyal por bcug pa|rājye pratiṣṭhitaḥ — tasya atyayātkapphiṇaḥ kumāro rājye pratiṣṭhitaḥ a.śa.239kha/220; rājye pratiṣṭhāpitaḥ — sa pituratyayādrājye pratiṣṭhāpitaḥ a.śa.163ka/151; dra. {rgyal por zhugs pa/} rgyal por zhugs pa|rājye pratiṣṭhitaḥ — pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ, svayameva \nca rājye pratiṣṭhitaḥ a.śa.44ka/38; rājyaṃ pratipannaḥ — pitā dhārmiko dharmarājo jīvitād vyavaropitaḥ, svayaṃ ca rājyaṃ pratipannaḥ a.śa.147ka/136; dra. {rgyal por bcug pa/} rgyal por 'os|= {a ga ru} rājārham, aguru mi.ko.55ka \n rgyal pos bkrabs pa|rājabhaṭaḥ — kṛdrājabhaṭaḥ \n anujñātaṃ rājñā dūradeśakam vi.sū.4kha/4; ma.vyu.8798. rgyal pos nye bar 'tsho ba|rājopajīvī — {rgyal pos nye bar 'tsho ba'i mi} rājopajīvī lokaḥ lo.ko.507. rgyal dpog pa|1. nā. jaiminiḥ, muniḥ ( vedavyāsaśiṣyaḥ uttaramīmāṃsākarttā rā.ko.2.546) — ‘jaiminipratijñātatattvanityatādhikaraṇaśabdaghaṭānyatarasadvitīyo ghaṭaḥ’ iti pratijñāmuparacayya vā.nyā. 152.4/66 2. jaiminīyāḥ, jaiminimatānuyāyinaḥ mīmāṃsakāḥ — yathāhurjaiminīyāḥ ta.pa.145ka/18. rgyal phran|koṭṭarājaḥ — {blon po'i tshogs kyis bskor ba lta bu} koṭṭarāja iva mantrigaṇaparivṛtaḥ a.śa.57kha/49; {mtha'i rgyal phran rnams} pratisīmānāṃ koṭṭarājānām vi.va.134ka/1.23; sāmantaḥ — ānatasarvasāmantāṃ …pṛthivīṃ pālayāmāsa jā.mā.120/70; sāmantanṛpaḥ — nayavikramasaṃhṛtapratāpairapi sāmantanṛpaiḥ prayācyamānaḥ jā.mā.249/144; maṇḍalī — rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca sa.pu.3kha/3; maṇḍaleśvaraḥ — cakravartī sārvabhaumo nṛpo'nyo maṇḍaleśvaraḥ a.ko.2.8.2; māṇḍalikarājā ma.vyu.3974. rgyal ba|• kri. (aka.; avi.) 1. (varta.) jayati — spardhate jayati dveṣṭi druhyati pratigarjati kā.ā.2.61; jīyate — {'gro ba gsum po las rgyal} jīyate jagatāṃ trayam kā.ā.2.324 2. (bhavi.) jeṣyati — sa hi jeṣyati mārasenām la.vi.153ka/227 \n\n• saṃ. 1. jayaḥ — {rgyal ba dang tshe spel ba dag byas te} jayenāyuṣā ca vardhayitvā vi.va.155ka/1.43; {rgyal ba'i bum pa} jayaghaṭaḥ vi.pra.59kha/4.103; vijayaḥ — tasmāt parānugrahāya tattvakhyāpanaṃ vādino vijayaḥ vā.nyā.153.3/69 2. jinaḥ \ni. = {sangs rgyas} buddhaḥ — {rgyal ba'i bstan} jinaśāsanam sū.a.152ka/36; kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya rā.pa.228kha/121 \nii. tīrthaṃkaraḥ — ayameva ca digambarāṇāṃ jinasarvajñasādhanāya heturupatiṣṭhate ta.pa.263kha/996 \niii. caturviṃśatisaṃkhyā — dvyadhikajinakaraṃ ṣaḍviṃśati bhujam vi.pra.49kha/4.52 3. = {rgyal ba pa} jainaḥ, ārhataḥ — jainasāṅkhyaniṣedhataḥ jainaiḥ ārhataiḥ sāṅkhyaiśca niravayavasya vyomno niṣiddhatvāt ta.pa.143kha/739 4. jayā \ni. nāḍīviśeṣaḥ — kūrmo vāruṇyadale jayānāḍyām vi.pra.238ka/ka/2.42 \nii. tithiviśeṣaḥ (sa tu tṛtīyāṣṭamītrayodaśyaḥ rā.ko.2.516) — evaṃ pratipadādipañcapañcakalābhirākāśavāyuteja udakapṛthivīsvarūpābhirnandābhadrājayāriktāpūrṇānāmabhiḥ vi.pra.160ka/3.121 5. (nā.) jayaḥ, nāgarājaḥ — jayādināgarājānām vi.pra.29kha/4.1 6. (nā.) puṣyaḥ, śreṣṭhī — śrāvastyāṃ puṣyo nāma śreṣṭhī āḍhyo mahādhano mahābhogaḥ…vaiśravaṇadhanapratispardhī a.śa.206ka/190 7. nā. jayantaḥ, indraputraḥ — paulomīva jayantena jananī pūjyajanmanā a.ka.3.31 \n\n• vi. jayī — {kun las rgyal bas} viśvajayinā a.ka.106.24; digdvīpajayinā tvayā a.ka.39.62; vijayī — itthaṃ tathottaraṃ syād vijayī samastaḥ pra.a.16.4/35; vijetā — {mtha' bzhir rgyal ba} caturanto vijetā ma.vyu.3617; jitaḥ — ajitāni grāmanigamādīni jayati, jitāni ca adhyāvasati abhi.sphu.209ka/983; jitavaraḥ mi.ko.45kha; jaitraḥ — jaitrastu jetā a.ko.2.8.74. rgyal ba skyed mdzad|= {rdo rje sems dpa'} jinajanakaḥ, vajrasattvaḥ — jinajanaka iti vajrasattvaḥ śākyamuniḥ, nirāvaraṇaskandhānāṃ janako jinajanakaḥ vi.pra.222kha/2.1. rgyal ba skyed mdzad rigs|jinajanakakulam, tathāgatakulam — praṇidhānaṃ karomi sattvānāṃ mokṣahetorjinajanakakule vi.pra.145ka/3.86. rgyal ba khyu mchog|= {sangs rgyas} jinapuṃgavaḥ, buddhaḥ — samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava la.a.64kha/11; = {rgyal ba mchog} rgyal ba rgya mtsho|jinasāgaraḥ — {spyan ras gzigs rgyal ba rgya mtsho} jinasāgara avalokiteśvaraḥ lo.ko.1496. rgyal ba bsgrags pa|jayaghoṣaṇā — {rgyal ba bsgrags pa byas} vidadhe jayaghoṣaṇām a.ka.106.19. rgyal ba can|nā. jayavatī, dhāraṇī — {'phags pa rgyal ba can zhes bya ba'i gzungs} āryajñānavatīnāmadhāraṇī ka.ta.568. rgyal ba mchog|= {rgyal mchog rgyal ba'i mchog} jinavaraḥ, vajrasattvaḥ — jñānajñeyaikabhūtaṃ jinavarasamayam vi.pra.107kha/1; vi.pra.145ka/3.86; = {rgyal ba khyu mchog} rgyal ba mchog gi skyed mdzad|vi. jinavarajanakam, anāhataṃ kālacakram vi.pra.88ka/4.234. rgyal ba mchog dang bcas pa|vi. jinavarasahitam — jinavarasahitaṃ sādhanaṃ viśvabharttuḥ vi.pra.29kha/4.1. rgyal ba thob pa|pā. jayalavdhaḥ, samādhiviśeṣaḥ — tadyathā sarvadharmasvabhāvavyavalokano nāma samādhiḥ …jayalabdho nāma samādhiḥ a.sā.430kha/242. rgyal ba dang ldan|vi. jayinī — paraṃ rājatyekā jagati jayinī pūrṇarajanī a.ka.108.61. rgyal ba dam pa|nā. jayottamaḥ, śreṣṭhī — dakṣiṇāpathe nandihāraṃ nāma nagaram \n tatra jayottamo nāma śreṣṭhī prativasati ga.vyū.51ka/144. rgyal ba dam pa mchog|= {sangs rgyas} jinavarapravaraḥ, buddhaḥ — jinavarapravarasya tasya daṃṣṭrāścatasraḥ rā.pa.249kha/150. rgyal ba rnal du dgod pa|jitādhyāvasanam — ajitajayajitādhyāvasanāt abhi.bhā.30ka/982. rgyal ba pa|= {mchod 'os pa} jaināḥ, ārhatāḥ — jainasāṅkhyaniṣedhataḥ jainaiḥ ārhataiḥ sāṅkhyaiśca niravayavasya vyomno niṣiddhatvāt ta.pa.143kha/739; jainā iti digambarāḥ (= {nam mkha'i gos can}) ta.pa.216kha/150. rgyal ba 'phags pa|vi. jayodgataḥ — bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ…śūraṃ jayodgataṃ puruṣaṃ mahāpuruṣam la.vi.170ka/255. rgyal ba ma|nā. jayā, yakṣiṇī — jayāyā mantraḥ OM jaye sujaye \n jāpayati sarvakāryāṇi kuru me svāhā ma.mū.288kha/447. rgyal ba'i sku|jinakāyaḥ, buddhasya śarīram — {rgyal ba'i sku ni gser gyi mdog 'dra ba} kāñcanavarṇanibho jinakāyaḥ rā.pa.228kha/121; jinabimbaḥ bo.a.9. 36; jinātmabhāvaḥ ra.vi.1.96; jinatanuḥ — evaṃ bhūyo dvibhedo bhavati jinatanurbāhyato'bhyantare ca vi.pra.55kha/4.96. rgyal ba'i dkyil 'khor|jinamaṇḍalam — śuddherdūrāntikasthānāṃ loke'tha jinamaṇḍale \n dvidhā taddarśanaṃ śuddhaṃ vārivyomendubimbavat ra.vi.3.39. rgyal ba'i khyu mchog|nā. jinarṣabhaḥ, vaiśravaṇātmajaḥ — bimbisāro'pi dehānte tasminneva kṣaṇe divi \n abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ a.ka.44.24. rgyal ba'i glang po|jayakuñjaraḥ — śrutvaiva nṛpatiḥ dattaṃ viśrutaṃ jayakuñjaram \n rakṣāprākārarahitāṃ rājalakṣmīmamanyata a.ka.23.26. rgyal ba'i dgyes|jayanandiḥ lo.ko.521. rgyal ba'i dgra|= {bdud kyi nyon mongs} jinaripuḥ, mārakleśaḥ — aṣṭāṃghrisyandanasthamiti śabdasparśarasarūpagandhasattvarajastamoguṇasthaṃ jinaripumathanaṃ mārakleśamathanam vi.pra.49kha/4.52. rgyal ba'i dgra 'joms par byed pa|vi. jinaripumathanaḥ, mārakleśamathanaḥ — aṣṭāṃghrisyandanasthamiti śabdasparśarasarūpagandhasattvarajastamoguṇasthaṃ jinaripumathanaṃ mārakleśamathanam vi.pra.49kha/4.52. rgyal ba'i mchog|= {rgyal ba mchog} rgyal ba'i mchod sdong|jinastambhaḥ — bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ bo.a.9.38; dra. {mchod sdong /} rgyal ba'i snyan|nā. *= {gsang ba'i bdag po} jayaśrotraḥ, guhyakādhipatiḥ, = {gnod sbyin gyi sde dpon chen po} mahāyakṣasenāpatiḥ mi.ko.105ka \n rgyal ba'i snying po|= {de bzhin gshegs pa'i snying po} jinagarbhaḥ, tathāgatagarbhaḥ — jinagarbhavyavasthānamityevaṃ daśadhoditam ra.vi.106ka/59. rgyal ba'i gter|=(?) jayaku(ga)ñjaḥ — lakṣmīḥ sukhaniṣaṇṇā me yātā niścalatāṃ tayā \n rathe sauryapathe tasmin jayaku(ga)ñje ca kuñjare a.ka.23.12. rgyal ba'i bstan|jinaśāsanam, buddhaśāsanam — sa tattvabhāvārthanaye suniścitaḥ karoti sattvān suvinītasaṃśayān \n tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ sū.a.152ka/36. rgyal ba'i thugs kyi sras|= {byang chub sems dpa'} jinaurasaḥ, bodhisattvaḥ ma.vyu.641; dra. {rgyal sras/} rgyal ba'i theg pa|pā. jayavāhanaḥ, samādhiviśeṣaḥ — samādhayaḥ yairavalokiteśvaraḥ samāpannaḥ....tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…jayavāhano nāma samādhiḥ kā.vyū.222kha/284. rgyal ba'i drod kyi skye mched|nā. jayoṣmāyatanaḥ, brāhmaṇaḥ — dakṣiṇāpathe īṣāṇo nāma janapadaḥ \n tatra jayoṣmāyatano nāma brāhmaṇaḥ prativasati ga.vyū.379kha/89. rgyal ba'i bdag po|jinapatiḥ 1. = {rdo rje sems dpa'} vajrasattvaḥ — arkanetrā dvādaśanetrā jinapatimukuṭā vajrasattvamukuṭā vi.pra.37ka/4.15 2. = {mi 'khrugs pa} akṣobhyabuddhaḥ — tena vajrālaṅkārayukto jinapatimukuṭo'kṣobhyamukuṭaḥ prajñāliṅgitaḥ…prajñopāyena vi.pra.48kha/4.51. rgyal ba'i bdag po'i cod pan can|vi. jinapatimukuṭaḥ, akṣobhyamukuṭaḥ — tena vajrālaṅkārayukto jinapatimukuṭo'kṣobhyamukuṭaḥ prajñāliṅgitaḥ…prajñopāyena vi.pra.48kha/4.51. rgyal ba'i bdag po'i pad+ma|= {snying ga'i pad+ma} jinapatikamalam, hṛtkamalam — śrīmatyoṃkārajāte jinapatikamale hṛtkamale vi.pra.35kha/4.11. rgyal ba'i sde|= {rgyal sde/} rgyal ba'i dpal|jayaśrīḥ 1. vijayalakṣmīḥ — abhijvalaccāruvapurjayaśriyā samutsukāntaḥpuramāgamat puram jā.mā.136/79 2 (nā.) nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā…jayaśrīrnāma nāgakanyā kā.vyū.201kha/259. rgyal ba'i bu|= {byang chub sems dpa'} jinaurasaḥ, bodhisattvaḥ — garbhā naiyā(kā)yikāḥ kena pṛcchase māṃ jinaurasāḥ la.a.67ka/16; = {rgyal sras/} rgyal ba'i bum pa|jayaghaṭaḥ, aṣṭaghaṭeṣu ekaḥ — evaṃ jayaghaṭaḥ śukrāsrāveṇa \n vijayaghaṭo rajo''srāveṇa ityaṣṭau ghaṭāḥ śuddhāḥ vi.pra.59kha/4.103. rgyal ba'i blo gros|nā. jayamatiḥ, bodhisattvaḥ — sarvadharmāpravṛttinirdeśe'pi kathitam, ‘jayamateśca bodhisattvasya pṛthivī vidāramadāt \n sa kālagato mahānirayaṃ prāpatad’ śi.sa.5kha/7; ma.vyu.682. rgyal ba'i dbang po|= {sangs rgyas} jinendraḥ, buddhaḥ — avatīrya pauṣpakādyānādvandya pūjya tathāgatam \n nāma saṃśrāvayaṃstasmai jinendreṇa adhiṣṭhitaḥ la.a.57ka/2; = {rdo rje sems dpa'} vajrasattvaḥ — iha jinendro vajrasattvaḥ vi.pra.98kha/3.18. rgyal ba'i 'bras bu|jayaphalam, vijayaphalam — ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti bo.a.7.59. rgyal ba'i myu gu|= {byang chub sems dpa'} jināṅkuraḥ, bodhisattvaḥ — sarveṣāmeva bodhisattvānām abhedena imāni evaṃbhāgīyāni gauṇāni nāmāni veditavyāni tadyathā bodhisattvo mahāsattvaḥ…jināṅkuraḥ bo.bhū.157ka/203. rgyal ba'i gtsug tor|nā. jayoṣṇīṣaḥ — nābhau śākyādhipendramuniṃ saṃlikhet…dakṣiṇe jayoṣṇīṣaṃ ca vāmato vijayaṃ likhet sa.ta.183/182. rgyal ba'i gtsug tor gyi phyag rgya|jayoṣṇīṣamudrā — vajrabandhe madhyame vajrākāreṇa tarjanyo ratnākāro kṛtvā śeṣāḥ prabhākārā jayoṣṇīṣamudrā sa.du.187/186. rgyal ba'i tshul|vi. jiṣṇuḥ, jayaśīlaḥ mi.ko.48kha; jetā mi.ko.48kha \n rgyal ba'i mdzes ma|nā. jayasundarī — {dpal rgyal ba'i mdzes ma'i sgrub thabs} śrījayasundarīsādhanam ka.ta.2068. rgyal ba'i zhing|jinakṣetram, buddhaśarīram — sattvakṣetraṃ jinakṣetramityato muninoditam bo.a.6.112; saṃbhāraprasūtipravṛttihetutvāt satvāḥ kṣetram \n buddhāḥ bhagavantastathaiva kṣetram bo.pa.6.112. rgyal ba'i gzhi|= {byang chub sems dpa'} jinādhāraḥ, bodhisattvaḥ — bodhisattvo mahāsattvo dhīmāṃścaiva uttamadyutiḥ \n jinaputro jinādhāro vijetātha jināṅkuraḥ sū.a.249ka/166; ma.vyu.630. rgyal ba'i 'od|nā. jayaprabhaḥ, nṛpaḥ — rativyūhāyāṃ rājadhānyāṃ jayaprabho nāma rājā abhūt…jayaprabhasya vijitāvī nāma putro'bhūt ga.vyū.191ka/273. rgyal ba'i yum|pā. jinajananī, prajñāpāramitā; dra. ba.a.67. rgyal ba'i ye shes|pā. jinajñānam, buddhajñānam — dharmakāyajinajñānakaruṇādhātusaṃgrahāt \n pātraratnāmbubhiḥ sāmyamudadherasya darśitam ra.vi.1.43; rā.pa. 234ka/128. rgyal ba'i rigs|pā. jinakulam, tathāgatakulam — ekavīraḥ svajinakulavaśād vairocanādikulavaśāt karmabhedaiḥ samastaiḥ sādhanaṃ bhavati vi.pra.73ka/4.137. rgyal ba'i ring bsrel|jinadhātuḥ — śrīdhānyakaṭake caitye jinadhātudhare ma.mū.449kha/62; punaraparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ la.a.149kha/96. rgyal ba'i ring bsrel mchod rten|jinadhātustūpaḥ, atītabuddhaśarīradhātudharaḥ stūpaḥ — jinadhātustūpapurato me jvalita āśrayaḥ paramabhaktyā rā.pa.237kha/134; dra. śrīdhānyakaṭake caitye jinadhātudhare ma.mū.449kha/62. rgyal ba'i ru mtshon|jayapatākā, vijayapatākā — gopā nāma śākyakanyā jayapatākā sthāpitābhūt, yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati, tasyaiṣā bhaviṣyatīti la.vi.74kha/101. rgyal ba'i lam|jinamārgaḥ — {rgyal ba'i lam la 'jug pa} jinamārgāvatāraḥ ka.ta.3964. rgyal ba'i shing rta|vi. jayarathaḥ — yāñcākalpatarurjagajjayarathaḥ…sthirasuhṛddharmaḥ satāṃ bāndhavaḥ a.ka.3/21. rgyal ba'i sras|= {rgyal sras/} rgyal ba'i sras po|= {rgyal sras/} rgyal bar dka'|= {rgyal bar dka' ba/} rgyal bar dka' ba|= {rgyal dka'} \n\n• vi. durjayaḥ — meroḥ pṛṣṭheṣu dikṣu bhramati bhuvitale durjayo dānavānāṃ yasmin dharmo vinaṣṭaḥ vi.pra.171ka/188 \n\n• pā. sudurjayā, pañcamī bodhisattvabhūmiḥ — daśa bodhisattvabhūmayaḥ yaduta pramuditā ca nāma bodhisattvabhūmiḥ, vimalā ca nāma, prabhākarī ca nāma, arciṣmatī ca nāma, sudurjayā ca nāma…dharmameghā ca nāma bodhisattvabhūmiḥ da.bhū.170ka/3. rgyal bar gyur|= {rgyal bar gyur pa/} rgyal bar gyur cig|kri. jayatu lo.ko.522; {rgyal bar gyur cig sku tshe ring bar shog cig ces bstod nas} jayena āyuṣā ca vardhayitvā a.śa.163kha/152. rgyal bar gyur pa|1. vi. jitaḥ — sa mahātmā jitaparṣatkān …amātyān prasahyābhibhūya jā.mā.273/159 2. jayaṅgamaḥ, kalpaviśeṣaḥ — surendrābhā nāma devakanyā sudhanaṃ śreṣṭhidārakametad avocat…jayaṅgamo nāma kalpo'bhūt \n tatra me ṣaṣṭigaṅgānadībālukāsamāstathāgatā ārāgitāḥ ga.vyū.272kha/350. rgyal bar 'gyur|= {rgyal 'gyur} kri. 1. \ni. (varta.) jīyate — tat tādṛśaṃ mahāsāmarthyaṃ jīyate abhibhūyate bo.pa.6 \nii. (bhavi.) jayo bhaviṣyati — na jñāyate kasya jayo bhaviṣyati vi.va.191ka/1.66 2. niṣpatsyate sarvasasyāni (= {'bru rnams}) niṣpatsyante a.śa.91ka/82 3. = {rgyal bar 'gyur ba} vi. vijayī — itthaṃ tathottaraṃ syād vijayī samastaḥ pra.a.30kha/35. rgyal bar 'gyur ba|= {rgyal bar 'gyur/} rgyal bar 'dod|= {rgyal bar 'dod pa/} rgyal bar 'dod pa|= {rgyal 'dod} \n\n• saṃ. jigīṣā — tataḥ mānī śatrujigīṣayā a.ka.66.79; vijigīṣā — tamāyayau brahmadattaḥ kṣmāpatirvijigīṣayā a.ka.52.6 \n\n• vi. vijigīṣuḥ — vijigīṣava iva tarasā duḥsahasaṃsāraripubalaṃ hatvā \n āsādayanti dhīrāḥ prājyaṃ saddharmasāmrājyam a.ka.106.1. rgyal bar 'dod pa'i rgol ba|vijigīṣuvādaḥ — tasmānna yogavihito nyāyyaḥ kaścid vijigīṣuvādo nāma vā.ṭī.105kha/68. rgyal bar byed|= {rgyal bar byed pa/} rgyal bar byed pa|• kri. jayati — ajitāni grāmanigamādīni jayati abhi.sphu.209ka/983 \n\n• saṃ. jayaḥ — ajitajayajitādhyāvasanāt abhi.sphu.209ka/983 \n\n• vi. jaitraḥ — datto rathaḥ kumāreṇa sa jaitraḥ śatrumardanaḥ a.ka.23.11; jiṣṇuḥ mi.ko.50kha; jayakaraḥ ma.vyu.7508. rgyal bar byed par 'gyur|kri. jeṣyate — bhavatu nāma mahat sāmarthyamasya, tathāpi tadapareṇa balavatā puṇyena jeṣyate bo.pa.6. rgyal bar mdzad pa|vijayaḥ — {dpa' bo khyod kyis mu stegs las/} {rgyal bar mdzad pa ci zhig mtshar} vīra vismayamāgacchet sa tīrthyavijaye tava śa.bu.45. rgyal bas byin|nā. jayadattaḥ, bodhisattvaḥ ma.vyu.724. rgyal bu|= {rgyal po'i bu/} {rgyal ba'i bu/} rgyal bu rgyal byed kyi tshal|nā. jetavanam, sthānam — śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme a.śa.13ka/11. rgyal bu gzhon nu|rājakumāraḥ — atha te rājakumārāḥ paramasaṃdīptā eṣā vyāghrīti drutam…pracaṅkramuḥ su.pra.54kha/108. rgyal bya|kṛ. jetavyam; jeyaḥ — mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit bo.a.7.55; = {rgyal nus} jayyaḥ, {rgyal byed} jaitraḥ, {rgyal byed can} jetā mi.ko.50kha \n rgyal byin|= {'o ma shing} rājādanaḥ, kṣīrikāvṛkṣaḥ — rājādanaḥ phalādhyakṣaḥ kṣīrikāyamatha dvayoḥ a.ko.2.4.45. rgyal byed|• saṃ. 1. = {rgyal ba} jayanam, jayaḥ (= {rnam par rgyal ba} vijayaḥ) mi.ko.50kha 2. = {byang chub sems dpa'} vijetā, bodhisattvaḥ — bodhisattvaḥ…jinaputro jinādhāro vijetātha jināṅkuraḥ sū.a.249ka/166 3. (nā.) = {brgya byin} jiṣṇuḥ, indraḥ — jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ a.ko.1.1.43 4. (nā.) = {brgya byin bu} jayantaḥ, indraputraḥ — syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ a.ko.1.1.47 5. = {rnam rgyal shing} jayā, jayantīvṛkṣaḥ — jayā jayantī tarkārī nādeyī vaijayantikā a.ko.2.4.5 6. = {sa gzhi} jyā, pṛthivī — dharā dharitrī dharaṇīḥ kṣoṇirjyā kāśyapī kṣitiḥ a.ko.2.1.2 7. = {sman} jāyuḥ, auṣadham mi.ko.53ka 8. = {gla rtsi} kastūrikā, kastūrī (= {ri dwags lte ba} mṛganābhiḥ, {ri dwags chang} mṛgamadaḥ) mi.ko.53kha; \n\n• vi. = {rgyal bar byed pa} vijayī — prāpto'smābhirvibudhavijayī ko'pi vidyāṃśaleśaḥ a.ka.39.30; jaitraḥ — tvadapāṅgāhvayaṃ jaitramaṅgajāstraṃ yadaṃgane kā.ā.2.252. rgyal byed kyi tshal|= {rgyal byed tshal/} rgyal byed can|vi. = {rgyal byed} jetā mi.ko.50kha; dra. {rgyal bya/} rgyal byed pa|vi. = {rgyal byed} jiṣṇuḥ, jetā — jetā jiṣṇuśca jitvaraḥ a.ko.2.8.77; dra. {rgyal byed can/} rgyal byed tshal|= {rgyal byed kyi tshal} nā. jetavanam, pradeśaḥ — śrāvastyāṃ veṇugahane jinaṃ jetavane sthitam a.ka.19.123; jetavanapratigrahāvadānam a.ka.21.0; jetakānanam — purā manojñe sarvajñaḥ śrāvastyāṃ jetakānane \n anāthapiṇḍadārāme vijahāra mahāśayaḥ a.ka.17.2. rgyal byed tshal gnas|jetavanīyāḥ, nikāyabhedaḥ ba.a.30. rgyal byed gzhon nu|nā. jetakumāraḥ, kaścit puruṣaḥ — śrāvastīṃ sa (anāthapiṇḍadaḥ) purīṃ yayau \n tadādiṣṭena sahitaḥ śāriputreṇa bhikṣuṇā \n tatra jetakumāreṇa hiraṇyārgheṇa bhūyasā \n dattaṃ kāñcanam ādāya vihāraṃ tamasūtrayat a.ka.21.55. rgyal dbang|= {sangs rgyas} jinendraḥ, buddhaḥ — tatkālaṃ svayamadhigamya vīra buddhyā śrotṛṇāṃ śramaṇa jinendra kāṃkṣitānām a.śa.4kha/3. rgyal dbang rgyal po|= {sangs rgyas} jinendrarājaḥ, buddhaḥ — abhistavantīha harṣaṃ janitvā gāthāsahasrehi jinendrarājam sa.pu.6ka/7. rgyal dbang sras po|= {byang chub sems dpa'} jinendraputraḥ, bodhisattvaḥ — paribhāvitātmāna jinendraputrān kāṃścicca paśyāmyahu tatra tatra sa.pu.6ka/7. rgyal 'bras|= {skyu ru ra} tiṣyaphalā, āmalakīvṛkṣaḥ mi.ko.53kha \n rgyal ma|nā. jayā, yoginī — jayāyāḥ ṣaṣṭhe patre yū vi.pra.132ka/3.63. rgyal ma dmangs rigs skyes|kṣattā, kṣatriyāyāṃ śūdrājjātaḥ — kṣattā syāt sārathau dvāḥsthe kṣatriyāyāṃ ca śūdraje a.ko.3.3.63. rgyal mi bsngo|=(?) kri. jitaṃ bhavatu — daṇḍinā jitaṃ bhavatu vi.va.200kha/1.74. rgyal mi nus|vi. = {rgyal bar mi nus pa} ajayaḥ — ajayāḥ śramaṇā loke gūḍhārthagranthavādinaḥ \n ślokamātraṃ mayā śrutvā a.ka.39.82. rgyal mi nus pa|= {rgyal mi nus/} rgyal mo|rājñī, rājapatnī — rājñīṃ vaśīkartukāmaḥ sauvarcalāṃ śatapuṣpāṃ vārāhīṃ caikataḥ kṛtvā juhuyāt \n saptarātraṃ trisaṃdhyaṃ vaśyo bhavati ma.mū.224kha/244. rgyal mo ka ra|= {li kha ra} śarkarā — {sharka rA rgyal mo ka ra'am li kha ra} mi.ko.61kha \n rgyal mo ga gon|karkaṭikā ma.vyu.5749; mi.ko.40kha \n rgyal mo che|mahārājñī, mahāvidyārājñī — khavajranetrīṃ mahārājñīṃ trimukhāṃ bhāvayetsadā…vāgvajrīṃ ca mahārājñīṃ trimukhāṃ bhāvayetsadā gu.sa.116ka/57. rgyal tshab|1. yuvarājaḥ — rājñaḥ… viśvaṃtaro nāma putro yuvarājo babhūva jā.mā.92/55; yuvarājastu kumāro bhartṛdārakaḥ a.ko.1.8.12 2. yauvarājyam — ataścainaṃ sa rājā lokaparipālanasāmarthyād akṣudrabhadraprakṛtitvācca yauvarājyavibhūtyā saṃyojayāmāsa jā.mā.370/217. rgyal tshab kyi go 'phang|yauvarājyam, yuvarājapadam — yauvarājyaprāptairapi bodhisattvaiḥ sādhumatībodhisattvabhūmau pratiṣṭhitairna sukaraḥ kāyaḥ kāyakarma vā jñātum da.bhū.272kha/63. rgyal tshab tu dbang bskur|= {rgyal tshab tu dbang bskur ba/} rgyal tshab tu dbang bskur ba|• saṃ. yauvarājyābhiṣekaḥ — yato daśamyāṃ bhūmau anuttaratathāgatadharmayauvarājyābhiṣekaprāptyanantaram anābhogabuddhakāryāpratipraśrabdho bhavati ra.vi.76ka/4 \n\n• vi. yauvarājye'bhiṣiktaḥ — yadā mahān saṃvṛttastadā yauvarājye'bhiṣiktaḥ a.śa.202ka/186. rgyal tshab byed pa|yuvarājaḥ — {de'i bu rab rgyal tshab byed pa} tasya jyeṣṭhaḥ kumāro yuvarājaḥ a.śa.110kha/100. rgyal mtshan|1. dhvajaḥ, patākā — {rgyal mtshan bsgreng ba} dhvajāropaṇam vi.sū.63ka/79; {rgyal mtshan thogs pa} dhvajārohaḥ vi.va.322ka/2.133; ketuḥ — anena yānena yaśaḥpatākinā dayānuyātreṇa śamoccaketunā jā.mā.384/208; lalāmaḥ ma.vyu.6863 2. pā. (jyo.) dhvajaḥ, mahāgrahaḥ — āditya soma …tāradhvaja ghoradhūmra…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; yogaḥ mo.ko.522 3. aṣṭamaṅgalacihneṣu ekam — {bkra shis rtags brgyad} : chatram {gdugs/}suvarṇamatsyaḥ {gser nya/}kumbhaḥ {bum pa/}padmaḥ {pad+ma/}śaṅkhaḥ {dung /}śrīvatsaḥ {dpal be'u/}dhvajaḥ {rgyal mtshan/}cakram {'khor lo} mi.ko.8kha 4. dhvajam, hastamudrāviśeṣaḥ — ubhau hastau tathā kṛtvā vāmatarjanimāśritam \n dakṣiṇaṃ tu karaṃ kṛtvā tasya maṅghulitasthitam \n tarjanyā madhyamā caiva visṛte dhvajamucyate \n dhvajamudrā iti khyātā ma.mū.248ka/280. rgyal mtshan dang ba dan ni bsgreng|vi. ucchritadhvajapatākam — nagaram…ucchritadhvajapatākam a.śa.40ka/35. rgyal mtshan gyi rgyal po|nā. dhvajāgraḥ, romavivaraḥ — tadā sarvanīvaraṇaviṣkambhī tato romavivarādavatīrya sarvapaścimo'yaṃ romavivaraḥ dhvajāgro nāma romavivaraḥ \n sa romavivaro'śītiyojanasahasrāṇi \n tasmin romavivare'śītiparvatasahasrāṇi abhūvan kā.vyū.240kha/302. rgyal mtshan gyi tog|nā. dhvajaketuḥ, tathāgataḥ — tadyathā subāhuḥ suratnaḥ…dhvajaketuḥ…viśvabhuk vipaśyi śākyamuniśceti ma.mū.93kha/5. rgyal mtshan gyi dam pa dang ldan pa|nā. dhvajāgravatī, rājadhānī — śubhaprabho nāma kalpo'bhūt \n tasmin…merūdgataśrīrnāma lokadhāturabhūt…teṣāṃ khalu aśītīnāṃ rājadhānīkoṭīśatānāṃ madhye dhvajāgravatī nāma madhyamarājadhānyabhūt \n tasyāṃ mahātejaḥparākramo nāma rājā ga.vyū.270ka/348. rgyal mtshan gyi phyag rgya|pā. ketumudrā, hastamudrāviśeṣaḥ — tasyā evāṅghulayaḥ prabhākārastejaḥ \n tāmevoṣṇīṣe sthāpayet ketumudrā sa.du.187/186. rgyal mtshan gyi rtse mo|dhvajāgram — {rgyal mtshan gyi rtse mo'i nor bu} dhvajāgramaṇiḥ la.vi.76kha/103. rgyal mtshan gyi rtse mo nges par sgrogs pa|dhvajāgraniśrāvaṇī, gaṇanāviśeṣaḥ — {de'i yang gong du rgyal mtshan gyi rtse mo nges par sgrogs pa zhes bya ba'i grangs} ato'pi uttari dhvajāgraniśrāvaṇī nāma gaṇanā la.vi.76kha/103; ma.vyu.7980. rgyal mtshan gyi rtse mo'i nor bu|dhvajāgramaṇiḥ, gaṇanāviśeṣaḥ — {de'i yang gong du rgyal mtshan gyi rtse mo'i nor bu zhes bya ba'i grangs yod do} ato'pyuttari dhvajāgramaṇirnāma gaṇanā la.vi.76kha/103; ma.vyu.7979. rgyal mtshan gyi rtse mo'i dpung rgyan|1. pā. dhvajāgrakeyūraḥ, samādhiḥ — bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ \n tadyathā dhvajāgrakeyūrasamādhipratilabdhaḥ sa.pu.158ka/244 2. nā. dhvajāgrakeyūrā, dhāraṇī — {'phags pa rgyal mtshan gyi rtse mo'i dpung rgyan zhes bya ba'i gzungs} āryadhvajāgrakeyūranāmadhāraṇī ka.ta.612. rgyal mtshan bsgreng ba|dhvajāropaṇam — niryātanavihārapratiṣṭhāpanaśayanāsanadānadhruvabhikṣājñapanacaityapratiṣṭhāpanayaṣṭidhvajāropaṇaglānapraśvasaneṣu vi.sū.63ka/79. rgyal mtshan can|1. = {dmag tshogs} dhvajinī, senā — {rgyal po de'i rgyal mtshan can} dhvajinī tasya rājñaḥ kā.ā.3.155; mi.ko.44kha 2. *ajavīthī — {'o ma sgron mar ldan pa des/rgyal} {mtshan can gyi gnas 'jug bya} kṣīrapradīpasampanno'pyajavīthīrniṣevayet gu.si.6.17. rgyal mtshan brje ba|dhvajaparivartanam — {rgyal mtshan brje ba'i ltung byed} dhvajaparivartanagataṃ prāyaścittikam vi.sū.53kha/69. rgyal mtshan brje ba'i ltung byed|pā. dhvajaparivartanagataṃ prāyaścittikam, prāyaścittikabhedaḥ vi.sū.53kha/69. rgyal mtshan thogs pa|vi. dhvajārohaḥ — rājño hastyārohā aśvārohā iṣṭakārohā dhvajārohā patākārohāḥ vi.va.322ka/2.133; pāridhvajikaḥ ma.vyu.3725; vaijayantikaḥ mi.ko.45ka \n rgyal mtshan mthon po|nā. uccadhvajam, mahāvimānam — uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanāni āyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma la.vi.18kha/22. rgyal mtshan dri ma med pa|nā. vimaladhvajaḥ, bodhisattvaḥ — tasmin khalu punaścitramañjariprabhāse bodhimaṇḍe vimaladhvajo nāma bodhisattvo niṣaṇṇo abhūt ga.vyū.270ka/348. rgyal mtshan ldan pa|nā. dhvajavatī, bodhisattvaparicārakā devatā — santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma la.vi.37kha/50. rgyal mtshan sna tshogs|nā. 1. vicitradhvajā \ni. rājadhānī — virajovatyāṃ cāturdvīpikāyāṃ lokadhātau vicitradhvajāyāṃ rājadhānyāṃ viśuddhanetrābhā nāma rātridevatā abhūt ga.vyū.88kha/179 \nii. aśokavanikā — jayottamaṃ śreṣṭhinaṃ…adrākṣīt pūrveṇa nandihārasya nagarasya paryante vicitradhvajāyāmaśokavanikāyām ga.vyū.51kha/145 2. vicitradhvajam, mahāvimānam — samudravetālīpradeśe samantavyūham udyānam…tasya codyānasya madhye vicitradhvajaṃ nāma mahāvimānam ga.vyū.365kha/79. rgyal mtshan dpag med|nā. amitadhvajaḥ, tathāgataḥ — evaṃ paścimāyāṃ diśi amitāyurnāma tathāgato'mitaskandho nāma tathāgato'mitadhvajo nāma tathāgataḥ su.vyū.198kha/256. rgyal mtshan dbyug pa|yaṣṭiḥ, dhvajadaṇḍaḥ śrī.ko.178ka \n rgyal mtshan rtse mo|= {rgyal mtshan gyi rtse mo/} rgyal zin|bhū.kā.kṛ. jitaḥ — kāmadhātorjitatvāt \n dharmajñānenaiva kāmadhātuḥ pūrvatarajito bhavati abhi.sphu.244ka/1044. rgyal zla|= {rgyal gyi zla ba/} rgyal rigs|1. kṣatriyaḥ \ni. varṇaviśeṣaḥ — kṣatriyo vā'sau brāhmaṇo vā vaiśyo vā śūdro vā abhi.bhā.170.4/411; rājanyaḥ — rājanyānāṃ śitaśaraśatairyatra gāṇḍīvadhanvā me.dū.345kha/1.52; kṣatraḥ — kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ me.dū. 345kha/1.52; nābhiḥ mi.ko.88kha \nii. = {sangs rgyas} buddhaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…kṣatriya ityucyate la.vi.205ka/308 2. rājakulam, rājavaṃśaḥ — atha tatra mahānāmā śākyarājakulodbhavaḥ a.ka.7.5; rājavaṃśaḥ — yaḥ vidyādhararājavaṃśatilakaḥ prājñaḥ satāṃ sammataḥ nā.nā.272kha/72 3. = {rgyal rigs mo} kṣatriṇī vi.pra.95ka/3.7. rgyal rigs kyi khyim nas blangs pa'i me|kṣatriyagṛhāgniḥ — atra kuṇḍe kṣatriyagṛhāgniṃ prajjvālya vi.pra.79ka/4.162. rgyal rigs kyi chos|kṣatradharmaḥ, kṣatriyasya dharmaḥ — nārhati deva…arthakāmoparodhiṣu ca kṣatradharmabāhyeṣvāsannāpanayeṣu dharmasamādāneṣu dayānuvṛttyā ca …priyasaṃstavaścānyarājadūtaiḥ jā.mā.250/150. rgyal rigs kyi bu|kṣatriyakumāraḥ — asti hi me svabhujavīryapratāpādvaśīkṛtaṃ śatamātraṃ kṣatriyakumārāṇām jā.mā.379/222. rgyal rigs nyid|kṣatriyatā, kṣatriyasya bhāvaḥ — anyasya kṣatriyatābrāhmaṇyādeḥ duṣkṛtam vi.sū.29ka/36. rgyal rigs phyug po|ibhyaḥ — bodhisattvaḥ kila kasmiṃścidibhyakule ślāghanīyavṛttacāritrasaṃpanne…janma pratilebhe jā.mā.188/110. rgyal rigs mo|1. kṣatriyā, kṣatriyāṇī — kṣatriyā kṣatriyāṇyapi a.ko.2.6.14; kṣatriṇī — brāhmaṇī vā kṣatriṇī vā vaiśyā vā śūdrī vā vi.pra.164kha/3.138 2. kṣatriṇī, oṣadhiviśeṣaḥ — {rgyal rigs mo zhes pa ni b+h+r}-{ing ga rA dzA} kṣatriṇī bhṛṅgarājaḥ vi.pra.149ka/3.96. rgyal rigs lugs|rājakulasthitiḥ — yadi kiñcit kvacicchāstre na yuktaṃ pratiṣidhyate \n bruvāṇo yuktamapyanyaditi rājakulasthitiḥ pra.vā.4.64. rgyal rigs shing saspa la chen po lta bu|kṣatriyamahāśāla(sāla)kulam ma.vyu.3862. rgyal rigs su gyur pa|vi. kṣatriyaḥ, buddhasya — bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ…kṣatriyam…ratnākaramiva sarvadharmaratnasaṃpūrṇaṃ viditvā la.vi.170ka/255. rgyal sa|rājadhānī, rājñāṃ pradhānanagarī — gajāśvaratnairabhipūjya dhīmān svarājadhānīṃ svayamānināya a.ka.59.61; dra. {rgyal po'i pho brang gi gnas/} {rgyal po'i pho brang /} {rgyal po'i pho brang 'khor/} rgyal sras|1. (= {rgyal ba'i sras}) = {byang chub sems dpa'} jinaputraḥ, bodhisattvaḥ — bodhisattvo mahāsattvo dhīmāṃścaivottamadyutiḥ \n jinaputro jinādhāraḥ…īśvaro dhārmikastathā sū.a.249ka/166; jinasutaḥ ra.vi.4.28; jinātmajaḥ — ājñākaro'haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ la.a.57kha/3; jinaurasaḥ — buddhānāṃ ca jinaurasām la.a.66kha/15 2. = {rgyal po'i sras} rājaputraḥ — rājaputraḥ svanagarānnināya nagaraṃ param a.ka.106.11; nṛpātmajaḥ — māndhātā abhūnnṛpātmajaḥ a.ka.4.15; pārthivātmajaḥ — a.ka.64.318; rājasūnuḥ — rājasūnuṃ svanagare cakruḥ sainyasamudyamam a.ka.3/114; rājakumārakaḥ — rājñastathā rājakumārakāṇām a.ka.22.73; nṛpasūnuḥ – {rgyal sras de las bdud rtsi ni/} /{rtogs nas nad dang bral ba khyod//} adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam \n a.ka.212ka/24.49. rgyal srid|1. = {rgyal po'i srid} rājyam — yanmayā rājyaṃ pratilabdham, tadasya śreṣṭhinaḥ prasādāt a.śa.31kha/27; mahadrājyaṃ ca a.ko.3.3.79; rāṣṭram — {rgyal srid nyams pa} rāṣṭrabhraṣṭaḥ la.vi.162ka/243 2. rājatvam — kaṃ rājatve pratiṣṭhāpayāmi vi.va.198ka/1.71; ādhipatyam — avaimi tulyaprasavāvahīnaṃ ghuṇakṣataṃ vṛkṣamivādhipatyam a.ka.65.11 3. = {rgyal srid chen po} sāmrājyam — {rgol ba'i rgyal srid thob pa la} saṃprāptaṃ vādisāmrājyaṃ a.ka.39.61; kā.ā.2.13; = {rgyal srid rgyas pa/}\n0. rājaḥ — {rgyal srid longs spyod} rājabhogaḥ a.ka.37.30; {rgyal srid kyi bde ba} rājasukham jā.mā.292/170. rgyal srid kyi bde ba|rājyasukham — gurujanaśuśrūṣānirbandhānnivṛtto rājyasukhamanubhūyatām nā.nā.264ka/9; rājyasaukhyam — bho vayasya na khalu ahaṃ kevalaṃ rājyasaukhyam uddiśya evaṃ bhaṇāmi nā.nā.264kha/10; rājasukham — devendravatprāñjalibhiḥ janaughairabhyarcito rājasukhānyavāpya jā.mā.292/170. rgyal srid kyi dpal|rājyaśrīḥ, rājyalakṣmīḥ — kiṃ deva rājyaśrīrvilupyamānaivamupekṣyate jā.mā.95/57. rgyal srid kyi dbang bskur ba|rājyābhiṣekaḥ — {gzhon nu la rgyal srid kyi dbang bskur bas dbang skur cig} kumāraṃ rājyābhiṣekeṇābhiṣiṃcata vi.va.156kha/1.45. rgyal srid kyi dbang phyug|rājyaiśvaryādhipatyam — kiṃ mamānenaivaṃvidhena jīvitena rājyaiśvaryādhipatyena vā īdṛśena a.śa.88ka/79. rgyal srid kyi dbang phyug la dbang byed par 'gyur|kri. rājyaiśvaryādhipatyaṃ kārayati mi.ko.43ka; (= {rgyal po'i srid kyi dbang phyug la dbang byed par 'gyur}) ma.vyu.6539. rgyal srid bskyangs|kri. rājyaṃ kārayati — atīte'dhvani brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca a.śa.90ka/81. rgyal srid dga'|rājyanandiḥ ba.a.9. rgyal srid rgyas pa|sāmrājyam ma.vyu.6540; mi.ko.43kha \n rgyal srid che|= {rgyal srid chen po/} rgyal srid chen po|= {rgyal srid che} sāmrājyam — kramopapannaṃ sāmrājyaṃ niḥśalyamidamastu te a.ka.64.148; ādhirājyam — svacittādhirājyaprāptasya prāptibhiḥ sarvakuśaladharmapratyudgamanāt abhi.bhā.55ka/1080; sarveṣāṃ rājñāmadhiko rājā adhirājaḥ, tadbhāvaḥ ādhirājyam abhi.sphu.263kha/1080; = {rgyal srid chen po nyid/} rgyal srid chen po nyid|ādhirājyam — ādhirājye prāptau prābhṛtena viṣayapratyudgamanavat abhi.bhā.55ka/1080. rgyal srid chen po nyid 'thob pa|vi. ādhirājyaprāptaḥ — svacittādhirājyaprāptasya prāptibhiḥ sarvakuśaladharmapratyudgamanāt abhi.bhā.55ka/1080. rgyal srid nyams pa|vi. rāṣṭrabhraṣṭaḥ — roṣiṣyase tvamadya pāpīyaṃ bodhisattvena rāṣṭrabhraṣṭa iva dharmarājaḥ la.vi.162ka/243. rgyal srid bde|= {rgyal srid gyi bde ba} rājyasaukhyam — rājyasaukhyavibhavāṃśca sarvaśo viprahāya rā.pa.244kha/143. rgyal srid 'dod ma|nā. rājyecchā, icchādevī — rājyecchā lakṣmījanyā vi.pra.45ka/4.44. rgyal srid byed|kri. rājyaṃ kariṣyati lo.ko.527. rgyal srid byed du 'jug pa|kri. rājye pratiṣṭhāpayati — kathamidānīmayaṃ rājā jyeṣṭhaputrānapāsya kanīyāṃsaṃ rājye pratiṣṭhāpayati vi.va.198ka/1.71. rgyal srid byed du gzhug|kri. rājatve pratiṣṭhāpayāmi — {gang rgyal srid byed du gzhug} kaṃ rājatve pratiṣṭhāpayāmi vi.va.198ka/1.71. rgyal srid dbang bskur ba|= {rgyal srid kyi dbang bskur ba/} rgyal srid yan lag|pā. rājyāṅgam, rājakarmaṇaḥ aṅgam, prakṛtiḥ — svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca \n rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo'pi ca a.ko.2.8.18. rgyal srid longs spyod|rājabhogaḥ — iti saṃcintya sa ciraṃ rājabhogaparāṅmukhaḥ a.ka.37.30. rgyas|1. = {rgyas pa} 2. = {rgya yis} : {rgyas btab pa} mudritaḥ vi.pra.51kha/4.69. rgyas gang|=(?) samayāvṛtam — {de ltar rnam pa sna tshogs pa'i/} {rnam par rtog pas rgyas gang la} evaṃ nānāvidhākārairvikalpya samayāvṛtam gu.si.4.38/37. rgyas gyur|= {rgyas par gyur pa/} rgyas 'gyur|= {rgyas par 'gyur ba/} rgyas 'grel|= {rgya cher 'grel pa} ṭīkā, vivaraṇagranthaḥ — nigadito mañjuśriyā ṭīkayā vi.pra.48ka/4.50. rgyas btab|= {rgyas btab pa/} {rgyas btab nas} mudrayitvā — mahāsattvena saptabhirmudrābhirmudrayitvā sthāpitā a.sā.443kha/250. rgyas btab pa|bhū.kā.kṛ. mudritaḥ — śuddhaskandhairuṣṇīṣacīvaradhāribhirmudritā vi.pra.51kha/4.69; abhimudritaḥ — kṣapāyāṃ kṣaṇaśeṣāyāṃ jane nidrābhimudrite a.ka.24.157. rgyas thebs|= {rgyas thebs pa/} rgyas thebs pa|bhū.kā.kṛ. mudritaḥ — nidrāmudritanetrāyām a.ka.63.39. rgyas gdab|= {rgyas gdab pa/} rgyas gdab pa|• kri. mudryate — hṛnmudrā mantramārgeṇa mudryate svakulakramaiḥ gu.sa.151kha/127 \n\n• saṃ. mudraṇam — idānīṃ kulamudraṇaṃ devatānām ucyate vi.pra.51kha/4.68. rgyas gdab par bya|kṛ. mudraṇīyam — iha sarvatra hetunā phalaṃ mudraṇīyam, phalena ca heturmudraṇīyaḥ vi.pra.243ka/2.52. rgyas 'dal|abhyudgataḥ, saṃkhyāviśeṣaḥ — na sattvaśatasyārthāya…na sattvābhyudgatasya ga.vyū.370ka/82. rgyas ldan|pā. tattvam, vādyaprabhedaḥ — {tat+t+wa zhes pa rgyas ldan te glu gar rol mo rnams dal ba'i ming} mi.ko.30ka \n rgyas pa|• kri. (aka.; avi.) tanoti — indorindīvaradyuti \n lakṣma lakṣmīntanotīti kā.ā.1.45; sphuṭati — padminī naktamunnidrā sphuṭatyahni kumudvatī kā.ā.3.167 \n\n• saṃ. 1. vistāraḥ, vistīrṇatā — {sngon gyi smon lam gyi khyad par rgyas pa zhes bya ba} pūrvapraṇidhānaviśeṣavistāranāma ka.ta.504; vistaraḥ — {spel ma zlos gar la sogs te/} {de dag rnams ni gzhan na rgyas} miśrāṇi nāṭakādīni teṣāmanyatra vistaraḥ kā.ā.1.31; vyāsaḥ — {mdo dang rgyas par bstan pa} samāsavyāsanirdeśaḥ; udayaḥ — prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ a.ka.16.18 2. = {'phel ba} vṛddhiḥ — {ngo bo nyid rgyas pa} svabhāvavṛddhyā sū.a.218ka/124; prabuddhiḥ — {pad tshogs rgyas pa} padmagaṇaprabuddhiḥ ra.vi.4.58; virūḍhiḥ — saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhavirūḍhimātram sū.a.193ka/93; cayaḥ — cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena sū.a.233ka/145; pracayaḥ — tadā cittacaittādikalāpasyeva pracayo na syāt ta.pa./677; upacayaḥ — kāyopacayenāpacayānnaupacayikau (ānāpānau) abhi.sphu.164ka/901; vikāsaḥ — nairātmyadarśanena sakalaparyākulatāheturāgādivyapagame prabodhavikāse ca pra.a.102kha/110 3. = {rtas pa} puṣṭiḥ — kuśalamūlapuṣṭiriti viśiṣṭakuśaladharmavāsanāpuṣṭiḥ ma.ṭī.284ka/145; paripuṣṭiḥ — tatra hetupariṇāmo yā''layavijñāne vipākaniḥṣyandavāsanāparipuṣṭiḥ tri.bhā.149ka/35; poṣaṇam — āpyāyanaṃ tato mantrī poṣaṇaṃ toṣaṇaṃ tataḥ vi.pra.81kha/4.168 4. spharaṇam, dhmāpanam — sukhavedanīyena sukhavedanānukūlena vāyunā kāyaspharaṇāt kāyadhmāpanāt abhi.sphu.293kha/1144 5. = {rgyas pa nyid} vipulatā — api tu tannāmarūpaṃ vṛddhiṃ vipulatāmāpadyeta abhi.sphu.288kha/1134; puṣkalatā — {kha dog rgyas pa} varṇapuṣkalatā bo.bhū.37kha/43 6. pā. (ta.) puṣṭiḥ, karmabhedaḥ — śukladhyānamapyaṃbubījāt śāntau puṣṭau ca bhavati vi.pra.77ka/4.156; pauṣṭikam — rājagṛhasya aiśānyāmuttareṇa vā śāntikaṃ pauṣṭikaṃ kartavyam vi.pra.95kha/3.9 7. nā. bharataḥ, nṛpaḥ — ṛṣabhasya bharataḥ putraḥ ma.mū.305ka/475 8. nā. bhāratam, granthaḥ — adhyayanamadhyayanāntarapūrvakamiti bhāratādhyayanenānekāntaparicodane vedena viśeṣaṇāditi parihāra ukteḥ pra.a.227.4/493 9. nā. vyāsaḥ, maharṣiḥ ma.vyu.3467 10. nā. tiṣyaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya tathā siṃhasya tiṣyasya puṣyasya ga.vyū.277kha/347; \n\n• vi. vistīrṇaḥ — koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ ta.pa.143ka/737; āyataḥ — {pad+ma'i 'dab ma rgyas pa'i spyan} padmapatrāyatākṣaḥ vi.pra.107kha/pṛ.1; vitānaḥ — {shing dang shing gel pa dang lcug ma rgyas pa'i tshig} drumagulmalatāvitānapadam la.a.69ka/17; pratataḥ — pratataṃ sātatyaprayogitvāt bo.bhū.108ka/139; prasāritaḥ ma.vyu.6840; sphāraḥ — sphāravigrahaḥ a.ka.42.9; visphāraḥ — parasparāṃśupratibaddhatāraṃ visphāratārānikarābhirāmam a.ka.53.30; vipulaḥ — {ut+pal rgyas pa'i mig} vipulotpalalocanāsu a.ka.10.117; vṛddhaḥ — brāhmaṇakule…ativṛddhayaśasi jā.mā.218/128; pravṛddhaḥ — pravṛddhatṛṣṇo'pyanapetajāḍyaḥ a.ka.54.71; citaḥ — {thal gong rgyas pa} citāntarāṃsaḥ bo.bhū.193ka/259; upacitaḥ — {zlum zhing rgyas pa'i lag pa can} vṛttopacitabāhunā kā.ā.3.68; nicitaḥ — iyatī jagatī deva vicitā nicitācalaiḥ…na labhyastadvidho mṛgaḥ a.ka.30.25; ācitaḥ — romāñcacarcācitaḥ…janaḥ a.ka.30.1; phullaḥ — {ni tsu la yang rgyas par mthong} dṛṣṭāśca phullā niculāḥ kā.ā.2.132; praphullam — {pad+ma rgyas pa lta bu} praphullakamalopamam a.ka.31.63; utphullaḥ — {rab tu dga' ba'i mig rgyas pa} praharṣotphullalocanaḥ a.ka.30.31; phullitam ma.vyu.6233; utsiktaḥ — pākotsiktaḥ samaphalabharaḥ a.ka.47.19; utsaktaḥ — {bsod nams rgyas pa} utsaktapuṇyāḥ a.ka.46.1; pīnaḥ — {phyag rgyas} pīnau bhujau abhi.a.8.30; pīvaram — sthirapīvarāṇi…mānasāni jā.mā.79/47; paripuṣṭaḥ — prakṛtyā paripuṣṭaṃ ca sū.a.137kha/11; guruḥ — {nu ma rgyas pa'i khur dag gis} guruṇā stanabhāreṇa a.ka.20.60; unnataḥ — {nu ma rgyas pa} unnatastanī a.ka.68.86; vikacaḥ — {me tog rgyas pa'i char} vikacakusumavṛṣṭiḥ a.ka.108.189; niviḍaḥ — {me tog tshom bu'i nu rgyas can} niviḍastavakastanīṣu a.ka.10.117; vibuddhaḥ — {u t+pal rgyas pa'i mig} vibuddhanayanotpalam jā.mā.19/9; prabuddhaḥ — {ku mu da rgyas pa'i mtsho 'dra} saraḥ prabuddhaḥ kumudairiva jā.mā.348/203; saṃpuṣpitaḥ — puṣkariṇī utpalapadmakumudapuṇḍarīkaiḥ …saṃpuṣpitā rā.pa.146ka/144; mukulitam — {mig kyang cung zhig rgyas pa} kiñcinmukulitekṣaṇām gu.si. 8.42/41; ākulaḥ — {snying rje rgyas pa} karuṇākulaḥ a.ka.17.6; ākulitaḥ — {ya mtshan dag gi rgyas pas smras} vismayākulito'vadat a.ka.14.85; sphuṭam — {nyi ma'i 'od zer reg pas pad+mo'i 'byung gnas rgyas pa bzhin} taraṇikiraṇasparśeneva sphuṭaḥ kamalākaraḥ a.ka.38.21; bharaḥ — {rgyags pa rgyas pa las} madabharāt a.ka.19.28; nirbharaḥ — {dga' ba rgyas pa} harṣanirbharaḥ a.ka.19.124; udriktam — {snying rje rgyas pa} kāruṇyamudriktam kā.ā.2.284; ūrjitaḥ — {don rgyas nyid ma yin} anūrjita evārthaḥ kā.ā.1.61; sphītam — rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; prājyam — āsādayanti dhīrāḥ prājyaṃ saddharmasāmrājyam a.ka.106.1; uditaḥ — dānapuṇyoditādaraḥ a.ka.17.9; kalilaḥ — {mig ni mchi ma'i chu yi thigs kyis rgyas par mi 'gyur ro} bāṣpāmbubindukalilā na dṛśo bhavanti a.ka.64.21; pravaraḥ — nirdoṣakāmakusumapravarojjvalasya a.ka.9.70; prabhūtaḥ — {'byor ba rgyas pa'i khyim du} prabhūtavibhave gṛhe a.ka.88.4; jṛmbhitaḥ — kiṃ śrīvibhramajṛmbhitena a.ka.59.74; prauḍhaḥ — {mngal rgyas pa khur gyis gzir ba} prauḍhagarbhabharārditā a.ka.68.59; adhikaḥ — {chags pa rgyas} adhiko rāgaḥ kā.ā.1. 59; kṛtsnam — {dge rgyas} śubhakṛtsnāḥ abhi.bhā.166.4/382; pūrṇaḥ — {zla ba rgyas pa} candraḥ pūrṇaḥ kā.ā.2.239; puṣkalam — varṇapuṣkalasaṃyogāt prapañcaiḥ samudānitam la.a.184kha/153; vikāsi — ekaḥ kathaṃ snāsi vikāsipāṃśusaṃtaptatoyāsu marusthalīṣu a.ka.22.27. rgyas par|kri.vi. savistaram — pūrvoktabādhakāyoge sādhite tu savistaram ta.sa.128kha/1103; vistareṇa — {rgyas par snga ma bzhin no} vistareṇa pūrvavat bo.bhū.94ka/120; vaistārikam — sarveṣāmeva caikaikasya vaistārikaṃ pravacanaṃ bhaviṣyati a.sā.400ka/226; vyāsataḥ — vyāsata iti vistareṇa ta.pa.172ka/801; bhūyiṣṭhataram lo.ko.529; bhūyasyā mātrayā ma.vyu.6497. rgyas pa can|vi. vistārī — {rgyas pa can zhes bya ba gang /} {lha rdzas bud med dkyil 'khor ro} vistāvya vacanākhyāyāṃ (vistārī vacanākhyā yā) divyaṃ śrīpadmamaṇḍalam gu.si.4.19. rgyas pa las byung|= {rgyas pa las byung ba/} rgyas pa las byung ba|vi. aupacayikam — ekānnaviṃśatiprakāraṃ duḥkhaṃ katamat \n sammohavipākaṃ duḥkhaṃ aupacayikaṃ duḥkhaṃ dauṣṭhulyaduḥkhañceti bo.bhū.132ka/169; aupacayikā — āhārasaṃskārasvapnasamādhiviśeṣairupacitā aupacayikāḥ abhi.bhā./98. rgyas pa'i skye mched|kṛtsnāyatanam — {rgyas pa'i skye mched kyi snyoms par 'jug pa la rnam par spyod pa} kṛtsnāyatanasamāpattivihārī ga.vyū.338kha/415. rgyas pa'i skye mched kyi snyoms par 'jug pa la rnam par spyod pa|vi. kṛtsnāyatanasamāpattivihārī — kṛtsnāyatanasamāpattivihārī bhikṣureko'dvitīyaḥ śayane vā caṃkrame vā…yathākṛtsnasamāpattiviṣayāvatāreṇa sarvalokaṃ saṃjānīte paśyati anubhavati ga.vyū.338kha/415. rgyas pa'i 'gram|nā. bharukaccham, nagaram — gaccha kulaputra dakṣiṇāpathe \n tatra bharukacchaṃ nāma nagaram \n tatra muktāsāro nāma hairaṇyakaḥ prativasati ga.vyū.276kha/355. rgyas pa'i bdag nyid can|vi. vistarātmakam — sarvasattvāśayāt proktaṃ yadasmin vistarātmakam gu.si.9.5. rgyas pa'i bu|śukaḥ śrī.ko.164kha \n rgyas pa'i las|pā. pauṣṭikakarma, karmabhedaḥ — kuryāt pauṣṭikakarma puṣṭyarthāya sa.du.225/224; dra. {rgyas pa/} rgyas par gyur pa|= {rgyas gyur} \n\n• bhū.kā.kṛ. pūritaḥ — keyūramukuṭaprabhāpallavapūritāḥ a.ka.28. 38; āpūritam — tasya janmani sarvaṃ kapilavastunagaraṃ yaśasā āpūritam a.śa.176ka/163; udīrṇaḥ — hariṇākṣīṇāmudīrṇo rāgasāgaraḥ kā.ā.2.254; ākrāntaḥ — {snying rje rgyas par gyur pa} karuṇākrāntā a.ka.51.8; vitatam — vitatā iva dikṣu kīrtisiddhyā jā.mā.249/144; pravitatam — pravitatotsavaśobha ivābhavat jā.mā.128/74; sphuṭitam — {lto rgyas par gyur to} udarāṇi sphuṭitāni vi.va.153ka/1.41 \n\n• vi. saṃkulaḥ — candanavanaṃ divyaṃ bhujaṅgagaṇasaṃkulam a.ka.36.52; protphullaḥ — protphullanayano bhūtvā gu.si.6.72/68; niṣyandī — amandānandaniṣyandī na kasyenduriva abhavat a.ka.19.7; vaistārikam — {bstan pa rgyas par ma gyur pa} śāsanaṃ na vaistārikam vi.va.153kha/1.41. rgyas par dgang ba|spharaṇam — {'jig rten gyi khams thams cad rgyas par dgang ba} sarvalokadhātuspharaṇam da.bhū.274ka/64. rgyas par 'gengs pa|spharaṇam — bodhisattvadigjālaspharaṇam ga.vyū.290kha/13; spharaṇatā — sarvabuddhakṣetraspharaṇatayā ga.vyū.276kha/3. rgyas par 'gyur|= {rgyas par 'gyur ba/} rgyas par 'gyur ba|= {rgyas 'gyur} \n\n• kri. {rgyas par 'gyur} anuśete — svaparasāntānikyāṃ sukhāyāṃ vedanāyāṃ yathāyogaṃ rāgo'nuśete abhi.sphu.134ka/843; anuśerate — sarvatragā anuśayāḥ sakalām anuśerate abhi.ko..5.17; puṣṇāti — apravṛttaṃ na puṣṇāti na ca vijñānakāraṇam la.a.182kha/149; puṣṭiṃ gacchati — pṛthvīmūrdhni sthitā puṣṭiṃ japtā gacchati devatā vi.pra.81kha/4.168; tanoti — viṣoṣmapiśunāmaniśaṃ tanoti a.ka.108.57; puṣyate — na ca vai puṣyate cittaṃ tribhavaṃ kriyavarjitam la.a.180ka/145; vipulatāmāpadyate — yathābījam anvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante sa.pu.47ka/84 \n\n• saṃ. 1. pracayaḥ — pracayo bhūdharādīnāmevaṃ sati na yujyate ta.sa.72kha/678; vikāśaḥ — tatasteṣāmabhyāsasamāgamamahotsavasamaye kṛto vikāśetaratā mandatā pra.a.89kha/107 2. anuśayanam — tasyāmeva bhūmau anuśayanāt, tayā sā bhūmiḥ paricchinnā bhavati abhi.sphu.299ka/1159 \n\n• vi. 1. anuśāyakaḥ — dvidhā sānuśayaṃ kliṣṭam akliṣṭamanuśāyakaiḥ abhi.ko..5.32; anuśayitā — na ca tatra dṛṣṭisamprayukteṣu dharmeṣu dṛṣṭyanuśayo nānuśayitā abhi.sphu.131ka/837 2. puṣṭaḥ — vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭam abhi.sphu.103ka/785. rgyas par 'gyur bar nus|kri. anugamayitum utsahate — yadi vastvātmadṛṣṭitṛṣṇābhyāṃ svīkṛtaṃ bhavati tatrānye'pyanuśayā anugamayitumutsahante abhi.bhā.235kha/793. rgyas par bstan pa|• saṃ. nirdeśaḥ — tasya śuddhasvabhāvasya nirdeśaṃ kathayāmyaham gu.si.3.10 \n\n• bhū.kā.kṛ. pratānitam — ityādinā'vayaviniṣedhe pratānitamiti neha punaḥ pratāyate ta.pa.282ka/277. rgyas par bstan par bya|kri. nirdeśaṃ kathayāmi — tasya śuddhasvabhāvasya nirdeśaṃ kathayāmyaham gu.si.3.10. rgyas par 'dod ma|nā. pauṣṭikecchā, icchādevī — uttare pauṣṭikecchā māmakījanyā vi.pra.44kha/4.43. rgyas par bya|• kri. 1. \ni. vitanomi — vitanomi ṭīkayā sarvamudrādṛṣṭyaṅgachomakam vi.pra.173ka/3.170 \nii. vitanyate — tadeva mayā…mahoddeśaṭīkayā vitanyate vi.pra.88kha/3.1 2. bodhayet — ebhirmantrapadairyathākrameṇa vāmahastena śodhayet, dakṣiṇahastena bodhayet vi.pra.111kha/3.35 \n\n• kṛ. bodhanīyam — māṃsaiḥ saha vakṣyamāṇakrameṇa śodhanīyaṃ bodhanīyaṃ pradīpanīyam vi.pra.174kha/3.174. rgyas par bya ba'i phyir|puṣṭyartham — punaḥ pṛṣṭasya puṣṭyarthaṃ cittamevaṃ praharṣayet bo.a.3.24. rgyas par bya ba|= {rgyas par bya/} rgyas par byas|= {rgyas par byas pa/} rgyas par byas pa|bhū.kā.kṛ. 1. anuśayitam — raṇā hi kleśāḥ…tadanuśayitatvāt saraṇāḥ abhi.bhā.128.4/29 2. upabṛṃhitam — tadupabṛṃhitatvād vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭam abhi.sphu.103ka/785; upacitam — āhārasaṃskārasvapnasamādhiviśeṣaiḥ upacitā aupacayikāḥ abhi.bhā.135.2/98; vistāritam — pañcamapaṭale mahāmudrājñānaṃ vistareṇa vaktavyamiti \n tenātra na vistāritam vi.pra.160kha/3.121. rgyas par byed|= {rgyas par byed pa} rgyas par byed pa|• kri. 1. tanoti — {dge ba rgyas par byed} kuśalaṃ tanoti a.ka.54.1; {mun pa rgyas par byed} tamastanoti a.ka.22.94; vistṛṇoti — cittacaittānāmāyaṃ tanvantīti āyatanāni, vistṛṇvantītyarthaḥ abhi.bhā.129.4/59; tanute — tāpaṃ pallavitā nihanti tanute śubhraṃ yaśaḥ puṣpitā a.ka.98.61; pratanyate pra.vi.176.1/28; upabṛṃhayati ma.vyu.7442 2. puṣṇāti — na ca dharmādharmayoḥ prahāṇena caranti vikalpayanti puṣṇanti la.a.63kha/9; prapuṣṇāti — dṛṣṭidvayaṃ prapuṣṇanti na ca jānanti pratyayān la.a.176ka/138; puṣyati — na ca niṣpāditakriye dāruṇi dātrādayaḥ kañcanārthaṃ puṣyanti vā.ṭī.103ka/64; poṣyate — kimakāraṇaṃ siddhopasthāyī nityasambandho'paraḥ poṣyate ta.pa.199ka/864 3. bodhayati — nirvikalpo yathādityaḥ kamalāni svaraśmibhiḥ \n bodhayati ra.vi.4.59 4. spharati — spharatīti vyāpnoti abhi.sphu.305kha/1174 \n\n• saṃ. 1. pratānanam — tatra ākulaṃ yadadhikāramutsṛjya vicitrakathāpratānanam abhi.sa.bhā.114kha/153 2. = {khyab par byed pa} spharaṇam, vyāpanam — nirantaraṃ kṛtsnānāṃ pṛthivyādīnāṃ spharaṇād vyāpanāt abhi.sphu.309kha/1182 3. pā. vyūhanam, vāyudhātoḥ karma — dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ abhi.bhā.124.4/42 4. prasarpaṇam — vyūhanaṃ punaḥ vṛddhiḥ prasarpaṇaṃ ca veditavyam abhi.bhā.129.4/42; prasarpaṇaṃ śarīrādīnāṃ prabandhena deśāntarotpattiḥ abhi.sphu./42 5. prathanam — tatra pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ katamaḥ \n tadyathā kampanaṃ prathanaṃ raśmipramokṣaśca bo.bhū.35/40; parārthapratipattirāśayataśca karuṇāsphuraṇena prayogataśca mahāyānadharmaprathanena sū.a.136kha/10 6. āpyāyanam — pratiṣṭhāpanaṃ punaḥ atra vijñānasantāne tatprathamatastadbījasyāpyāyanam ma.ṭī.207ka/29 \n\n• vi. 1. poṣakaḥ — tatpoṣakābhāvena bhagnapṛṣṭhatvādityarthaḥ abhi.sphu.103ka/785; poṣī — prathamacittotpādiko'pi bodhisattvo niranukrośamananyapoṣigaṇyamanāsravaśīlasaṃvaraviśuddhiniṣṭhāgatamāryaśrāvakamabhibhavati ra.vi.83ka/17 2. vṛṃhayitā ma.vyu.2437. rgyas par byed par 'gyur|kri. bṛṃhayiṣyati — mānaṃ bṛṃhayiṣyati, mānamupabṛṃhayiṣyati a.sā.339ka/191. rgyas par 'byung ba|vistaraḥ — {gang gi tshe zhes bya ba rgyas par 'byung ba ni} yadā kileti vistaraḥ abhi.sphu.168ka/910. rgyas par sbyar|vistaraḥ — {zhes bya ba rgyas par sbyar} iti vistaraḥ vi.va.129ka/1.19. rgyas par ma gyur pa|vi. apuṣṭam — apuṣṭaṃ hi kathaṃ cittamarthābhāsaṃ pravartate la.a.179kha/145. rgyas par mi 'gyur|= {rgyas par mi 'gyur ba/} rgyas par mi 'gyur ba|• kri. nānuśerate — anāsravālambanā anuśayā naivālambanato'nuśerate abhi.bhā.235kha/793 \n\n• saṃ. ananuśayanam — ānuguṇyārtho'trānuśayārthaḥ \n na ca te tadanuguṇā ityapare \n vātikasya rūkṣānanuśayanavat abhi.bhā.235/793. rgyas par mdzod|kri. puṣṭiṃ kuru ba.vi.164kha \n rgyas par bshad|vistaraḥ — {zhes rgyas par bshad do} iti vistaraḥ abhi.bhā.12kha/905. rgyas par bshad par bya|kri. nirdiśyate — idānīṃ pūrvoddeśitānāṃ śāntyādīnāṃ lakṣaṇaṃ nirdiśyate vi.pra.136kha/3.73. rgyas byed|• saṃ. 1. = {mchod pa} apacitiḥ, pūjā — pūjā namasyā'pacitiḥ saparyārcārhaṇāḥ samāḥ a.ko.2.7.34 2. = {nyi ma} pūṣā, sūryaḥ — vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ a.ko.1.3.29 3. puṣkaram \ni. = {nam mkha'} ākāśam — dyodivau dve striyāmabhraṃ vyomapuṣkaramambaram a.ko.1.2.1 \nii. = {chu} jalam — kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham a.ko.1.12.4 4. = {pad+ma'i 'dab ma} pauṣkaram, puṣkaramūlam mi.ko.58kha 5. = {rgyu skar rgyal} puṣyaḥ, nakṣatraviśeṣaḥ mi.ko.32kha 6. nā. bharataḥ, rājā ma.vyu.3581 7. nā. sphoṭanaḥ, nāgarājaḥ ma.vyu.3277 \n\n• vi. bharaṇaḥ — {kun gyi bsam pa rgyas byed} sarvāśābharaṇasya a.ka.93. 28; bhariḥ — {bdag nyid rgyas byed} ātmambhariḥ ra.vi.83kha/17. rgyas byed rtsa ba|= {pad+ma'i 'dab ma} puṣkaramūlam, padmapatram mi.ko.58kha \n rgyas 'tshong ba|vāgurikaḥ, vyādhaḥ ma.vyu.3762. rgyas yas|hevaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7731; hevaram ma.vyu.7859. rgyas las byung ba|vi. aupacayikaḥ — vipākajaupacayikāḥ pañcādhyātmam abhi.ko.1.37; adhyātmaṃ tāvat pañca dhātavaḥ cakṣurādayo vipākajāścaupacayikāśca abhi.bhā.1.37. rgyu|1. kāraṇam — {rang nyid 'ongs pa'i rgyu} svaṃ ca āgamanakāraṇam a.ka.47.38; hetuḥ pratyayo nidānaṃ kāraṇaṃ nimittaṃ liṅgamupaniṣaditi paryāyāḥ abhi.sphu./278; nimittam — {'khrul pa'i rgyu dang 'khrul pa ni} bhrānternimittaṃ bhrāntiśca sū.a.169kha/61; nidānam — atra rāgādirūpaṃ tatprabhavaṃ vā dharmamuddiśya tatprahāṇāya tannidānātmadarśanavirodhena nairātmyadarśanameva pratipakṣo deśitaḥ ta.pa.302ka/1063; nibandhanam — atrāpi vyavahāranirūḍhiḥ śaktibhedo vā nibandhanamiti sarvaṃ sustham pra.a.91ka/98; upādānam — kiñcidevopādānamupādīyate, yadeva samartham ta.pa.149kha/25; yoniḥ — tvakphalakṛmiromāṇi vastrayoniḥ a.ko.2.6.110; bījam — {'gro ba kun gyi dga' ba'i rgyu} jagadānandabījasya bo.a.1.26; *prakāraṇam — asattvaṃ pramuṣitasya prakāraṇamṛṣāvāditve'rthanatvam vi.sū.21kha/26 2. pā. kāraṇam — {rgyu dang 'bras bu'i dngos po} kāryakāraṇabhāvaḥ ta.pa.142ka/14 3. pā. hetuḥ \ni. kāraṇādayaḥ — kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ \n sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate abhi.ko.2.49 \nii. alaṅkārabhedaḥ — samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ kā.ā.2.5; hetuśca sūkṣmaleśau ca vācāmuttamabhūṣaṇam \n kārakajñāpakau hetū tau ca naikavidhau kā.ā.2.232 4. = {nor rdzas} vibhavaḥ — {bdag la bcom ldan 'das mchod pa'i rgyu ci yang ma mchis} nāsti me vibhavo yena bhagavantamabhyarcayeyam a.śa.153ka/142 5. = {rtsa ba} mūlam — yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya samabhāve vinaṣṭamapi mūladravyamavinaṣṭamityucyate, tadvat karmāpi ta.pa.89ka/631 6. upaniṣat — jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ sū.a.166kha/58; upaniṣatsaṃmatā śamathavipaśyanā bodhisattvānāmadhimukticaryābhūmau sū.a.229ka/140 7. = {thabs} upāyaḥ — {brda'i rgyu dang bral ba'i phyir} saṃketopāyavigamāt pra.vā.2.142; saṃketopāyasya vicārasya vigamāt bālānām ma.vṛ.143 8. anvayaḥ — hitānvayaḥ ({phan pa'i rgyu}) svaparārtho bodhisattvasya katamaḥ ? samāsataḥ pañcākāro veditavyaḥ \n anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca bo.bhū.15ka/16 9. upādānam — ahaṃ bhavatāṃ vṛddhayu(vṛttyu)pādānaṃ ({'tsho ba'i rgyu}) prajñapayiṣyāmi vi.va.9ka/2.78 10. vṛttāntaḥ — {rgyal po des mchod sbyin las 'byung ba'i cho ga srog chags gsod pa'i rgyu shes nas} viditavṛttāntastu sa rājā yajñavihitānāṃ prāṇivaiśasānām jā.mā.121/70; 11. ātānam ma.vyu.7519; mi.ko.27ka; {snam bu sogs kyi gzhung ngam dkyus su gtong rgyu'i skud pa} bo.ko. 560 12. = {rgyu ba} 13. = {rgyu ma/}\n0. piṇḍaḥ — {bres kyi rgyu} lālā(śālā)piṇḍaḥ ma.vyu.5608; mi.ko.141ka; kandaḥ — ādyaḥ kandaḥ ({dang po'i rgyu}) kuśalanalinīmūlabandhaprasūternānāsaṃpannavanavalatāsaṃbhavodyānabhūmiḥ a.ka.107.29. rgyu rkyen|= {rgyu'i rkyen} 1. kāraṇam — na akāraṇaṃ \n({rgyu rkyen ma mchis pa}) śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ a.śa.4kha/3 2. pā. hetupratyayaḥ, pratyayabhedaḥ — catvāraḥ pratyayā uktāḥ hetvākhyāḥ pañca hetavaḥ abhi.ko.2.61; kāraṇahetuvarjyāḥ pañca hetavo hetupratyayaḥ abhi.bhā.2.1; tatra yo janako hetuḥ saḥ hetupratyayaḥ bo.bhū.58kha/70; hetupratyayasaṃbhūtaṃ yogī lokaṃ na kalpayet la.a.171kha/130; dra. {rgyu dang rkyen/} rgyu rkyen dang ldan pa|sāmagrī — sāmagryā saṃskṛtaṃ pravartate \n visāmagryā na pravartate da.bhū.223kha/34. rgyu rkyen dang mi ldan pa|visāmagrī — sāmagryā saṃskṛtaṃ pravartate \n visāmagryā na pravartate da.bhū.223kha/34. rgyu rkyen ma mchis pa|akāraṇam — nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ a.śa.4kha/3. rgyu rkyen las byung|= {rgyu rkyen las byung ba/} rgyu rkyen las byung ba|vi. hetupratyayasaṃbhūtam — hetupratyayasaṃbhūtaṃ yogī lokaṃ na kalpayet la.a.171kha/130. rgyu skar|nakṣatram — {gtso bo'i rgyu skar nyi shu rtsa brgyad} aṣṭāviṃśatiḥ pradhānanakṣatrāṇi vi.pra.239ka/2.46; ṛkṣam — dve carkṣe nakṣatrasthāne vi.pra.177ka/1.30; tārā — {rgyu skar bdag po} tārāpatiḥ a.ka.80.97; {rgyu skar bdag po} tārādhipaḥ a.ka.49.8; tārakam — kālaṃ kālamanālakṣyatāratārakamīkṣitum kā.ā.3.35; tārakā — sa raśmisūtrasaṃsaktatārakānikaropamaḥ a.ka.107.7; jyotiḥ — {rgyu skar shes pa} jyotirvit ta.pa.265kha/999. rgyu skar nyi shu rtsa brgyad|aṣṭāviṃśatinakṣatrāṇi : 1. {smin drug} kṛttikā 2. {snar ma} rohiṇī 3. {mgo} mṛgaśirāḥ 4. {lag} ārdrā 5. {nabs so} punarvasuḥ 6. {rgyal} puṣyaḥ 7. {skag} aśleṣā 8. {mchu} maghā 9. {gre} pūrvaphālgunī 10. {dbo} uttaraphālgunī 11. {me bzhi} hastā 12. {nag pa} citrā 13. {sa ri} svātiḥ 14. {sa ga} viśākhā 15. {lha mtshams} anurādhā 16. {snron} jyeṣṭhā 17. {snrubs} mūlam 18. {chu stod} pūrvāṣāḍhā 19. {chu smad} uttarāṣāḍhā 20. {gro bzhin} śravaṇā 21. {byi bzhin} abhijit 22. {mon gre} śatabhiṣā 23. {mon gru} dhaniṣṭhā 24. {khrums stod} pūrvabhadrapadā 25. {khrums smad} uttarabhadrapadā 26. {nam gru} revatī 27. {tha skar} aśvinī 28. {bra nye} bharaṇī ma.vyu.3186. rgyu skar dkyil 'khor|= {rgyu skar gyi dkyil 'khor/} rgyu skar dkyil 'khor can|vi. = {'phags pa 'jam dpal} nakṣatramaṇḍalaḥ, āryamañjuśrīḥ nā.sa. 104. rgyu skar gyi dkyil 'khor|nakṣatramaṇḍalam — kathaṃ nakṣatramaṇḍalamiti jñāyate ? ucyate \n iha caityabāhye yenāṣṭāviṃśannakṣatraviśuddhyā aṣṭāviṃśat stambhāścaturṣu diśāsu vi.pra.93kha/3.5; {dpal ldan rgyu skar gyi dkyil 'khor gyi sgrub thabs yan lag bcu gcig pa zhes bya ba} śrīnakṣatramaṇḍalasādhanaikādaśāṅganāma ka.ta.1357. rgyu skar gyi rkang pa|nakṣatracaraṇam — madhyanāḍīśvāsebhyo grahacaraṇajanmanakṣatracaraṇasvabhāvatayā'vasthitaḥ vi.pra.115ka/pṛ.13. rgyu skar gyi nub mo|nakṣatrarātraḥ — atha bhagavān pūrvāhne…mathurāṃ piṇḍāya prāvikṣat \n tena khalu samayena mathurāyāṃ nakṣatrarātraḥ pratyupasthitaḥ vi.va.127kha/1.17. rgyu skar gyi tshogs|nakṣatragaṇaḥ {zla ba rgyu skar gyi tshogs kyis bskor ba lta bu} candra iva nakṣatragaṇaparivṛtaḥ a.śa.57kha/49. rgyu skar gyi tshogs kyis bskor ba|vi. nakṣatragaṇaparivṛtaḥ — bhagavān dānto dāntaparivāraḥ…candra iva nakṣatragaṇaparivṛtaḥ a.śa.57kha/49. rgyu skar rgyal po|= {zla ba} tārarājaḥ, candraḥ — bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha vi.va.215ka/1.9; nakṣatrarājaḥ lo.ko.531. rgyu skar dang skar ma dang nyi ma|pā. nakṣatrarājā*(tārā)dityaḥ, samādhiḥ — tau ca dvau dārakau ṛddhimantau cābhūtām…vimalasya samādheḥ pāraṃgatau nakṣatrarājā(tārā)dityasya samādheḥ pāraṃgatau sa.pu.170ka/258. rgyu skar bdag|1. nā. tārādhavaḥ, viśvāvasuḥ — viśvāvasorvimalasiddhakulākhyavārdhitārādhavasya tanayeti mayā śrutā a.ka.38.58 2. = {rgyu skar bdag po/} rgyu skar bdag po|= {zla ba} tārāpatiḥ, candraḥ — tasya meghavinirmuktaṃ bimbaṃ tārāpateriva a.ka.80.97; tārādhipaḥ — tārādhipotsaṅgamṛgopamasya tasyāyataṃ netrasarojayugmam a.ka.49.8; nakṣatreśaḥ — dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ a.ko.1.3.15. rgyu skar gtso|= {zla ba} nakṣatreśaḥ, candraḥ ḍa.ko.62/rā.ko.2.816. rgyu skar rtsa|nakṣatranāḍī — kaṇṭhe nakṣatranāḍīstyajati dinadine māsamadhye krameṇeti \n kaṇṭhacakre aṣṭāviṃśannakṣatrāṇāṃ nāḍyastāṃstyajanti aṣṭāviṃśatidinaiḥ svarātmakaiḥ vi.pra.256kha/2.67. rgyu skar bzang|sunakṣatraḥ lo.ko.531. rgyu skar lam|= {nam mkha'} tārāpathaḥ, ākāśam — sarvasāmarthyaśūnyatvāt tārāpathasarojavat ta.sa.17ka/188; nakṣatrapathaḥ — doṣākareṇa sambaddhanakṣatrapathavarttinā kā.ā.2.309. rgyu skar lam gyi pad+ma|= {nam mkha'i me tog} tārāpathasarojam, khapuṣpam — sarvasāmarthyaśūnyatvāt tārāpathasarojavat ta.sa.17ka/188; = {rgyu skar lam gyi mtsho skyes/} rgyu skar lam gyi mtsho skyes|= {nam mkha'i me tog} tārāpathasarojam, khapuṣpam — vastuno hi nivṛttasya kā'nyā sambhāvinī gatiḥ \n lakṣyate nāstitāṃ muktvā tārāpathasarojavat ta.sa.62kha/594; = {rgyu skar lam gyi pad+ma/} rgyu skar shes pa|= {rtsis shes} jyotirvit, jyotiṣaśāstrasya jñātā — {skar ma'i bstan bcos shes pa'i phyir rgyu skar shes pa'o} jyotirvettīti jyotirvit ta.pa.265kha/999. rgyu skyon bcas|= {rgyu skyon dang bcas pa/} rgyu skyon dang bcas pa|duṣṭakāraṇam — idamiti arthānyathājñānam, duṣṭakāraṇajñānaṃ ca ta.pa.230kha/931; kāraṇaduṣṭatvam — {gnod dang rgyu skyon bcas shes pa} bādhakāraṇaduṣṭatvajñāne ta.sa.113ka/976; ta.sa.109ka/953. rgyu skyon dang bcas pa nyid|kāraṇaduṣṭatvam — bādhakāraṇaduṣṭatvajñānābhyāṃ tadapodyate ta.sa.109ka/953. rgyu skyon dang bcas pa nyid kyi shes pa|kāraṇaduṣṭatvajñānam — bādhakāraṇaduṣṭatvajñānābhyāṃ tad apodyate ta.sa.109ka/953. rgyu skyon dang bcas pa'i shes pa|duṣṭakāraṇajñānam — idamiti arthānyathājñānam, duṣṭakāraṇajñānaṃ ca ta.pa.230kha/931; kāraṇaduṣṭatvajñānam — bādhakāraṇaduṣṭatvajñānābhāvāt pramāṇatā ta.sa.109ka/953. rgyu 'gal ba dmigs pa|pā. kāraṇaviruddhopalabdhiḥ, anupalabdhibhedaḥ — tadviruddhagatyā svabhāvaviruddhopalabdhiḥ, vyāpakaviruddhopalabdhiḥ, kāraṇaviruddhopalabdhiśca nirdiṣṭā ta.pa.285kha/1035. rgyu 'gal ba'i khyab bya dmigs pa|pā. kāraṇaviruddhavyāpyopalabdhiḥ — kiñcinmātraprayogabhedādekādaśānupalabdhivyatiriktāsvapi kāraṇaviruddhavyāptopalabdhikāryaviruddhavyāptopalabdhivyāpakaviruddhakāryopalabdhikāryaviruddhakāryolabdhyādiṣu sādhanāṅgasamarthanamuktam vā.ṭī.98ka/58. rgyu 'gal ba'i 'bras bu dmigs pa|pā. kāraṇaviruddhakāryopalabdhiḥ, anupalabdhiprabhedaḥ — ādiśabdena viruddhakāryopalabdhiḥ, kāraṇaviruddhakāryopalabdhiḥ, viruddhavyāptopalabdhiśca saṃgṛhītāḥ ta.pa.285kha/1035. rgyu 'gog pa|pā. kāraṇākṣepaḥ, ākṣepabhedaḥ — cakṣuṣī tava rajyete sphuratyadharapallavaḥ \n bhruvau ca bhugne na tathāpyaduṣṭasyāsti me bhayam \n\n sa eṣa kāraṇākṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ \n svāparādho niṣiddho'tra yatpriyeṇa paṭīyasā kā.ā.2.131. rgyu 'gyur ba|pā. hetupariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭiḥ bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ la.a.118ka/65. rgyu 'grub pa|hetusamudāgamaḥ — avaśiṣṭāni catvāri padāni triratnotpattyanurūpahetusamudāgamanirdeśo veditavyaḥ ra.vi.75kha/3. rgyu rgyas pa|hetūpacayaḥ — prathamataḥ hetūpacayato'nutpādajñānaṃ sarvānāsravahetukatvāditi abhi.bhā.44kha/1043. rgyu can|• vi. hetumat — hetumattve'pi nāśasya yasmānnaivāsti vastutā ta.sa.8ka/104; hetukaḥ — tadanvayatvāditi taddhetukatvād abhi.sphu.175ka/924; nibandhanaḥ — yā kācit puruṣārthasiddhiḥ sā samyagjñānanibandhanā nyā.ṭī.39kha/34; yoniḥ — dveṣasya duḥkhayonitvāt sa tāvanmātrasaṃsthitiḥ pra.a.147ka/156 \n\n• saṃ. naimittikam, kāryam — nimittābhāve naimittikasyābhāvaḥ iti nyāyāt vibhajya rāśiścaturguṇībhavati vi.pra.175ka/pṛ.78. rgyu can nyid|hetumattvam — hetumattve'pi nāśasya yasmānnaivāsti vastutā ta.sa.8ka/104. rgyu gcig nas gcig tu brgyud pa|hetuparamparā — atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparamparāṃ karmaparamparāṃ ca jñātvā a.śa.3kha/2. rgyu gcig pu|ekahetuḥ — eko hetuḥ īśvaraḥ pradhānaṃ ceti ekahetudṛṣṭicaritānāṃ samudayākārāḥ abhi.bhā.50ka/1061. rgyu bcas|= {rgyu dang bcas pa/} rgyu bcas rgyu med|vi. = {rgyu ba dang bcas pa dang rgyu ba med pa} sacarācaram — prāṇe nibodhite tacca sarṣape sacarācaram vi.pra.63ka/4.110. rgyu nyid|kāraṇatvam — pradhānakāraṇatvasya nirākṛtyāpi sādhanam ta.sa.76kha/717; hetutvam — na cānya etebhyo'vyabhicārī tribhyaḥ \n ata evaiṣveva hetutvam nyā.ṭī.83kha/226; hetutā — athāpi tena sambandhāt tasyāpyastyeva hetutā ta.sa.16kha/184. rgyu nyid med pa|ahetutvam — anyahetupratikṣepād ahetutve ca saṃsthite ta.sa.69ka/652. rgyu ltar snang ba|pā. hetvābhāsaḥ 1. = {gtan tshigs ltar snang ba} hetudoṣaḥ ma.vyu.4432 2. naiyāyikānāṃ mate padārthabhedaḥ ma.vyu.4538. rgyu lto|antram — nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi bo.a.5.65. rgyu mthun|= {rgyu mthun pa/} rgyu mthun pa|pā. niṣyandaḥ, niṣyandaphalam — sarve'dhipatiniṣyandavipākaphaladā matāḥ abhi.ko.4.85; tanniṣyandaśca gāmbhīryavaicitryanayadeśanā ra.vi.1.145; = {rgyu mthun pa'i 'bras bu/} rgyu mthun pa dam pa|pā. niṣyandaparamatā, paramāpratipattibhedaḥ — dvādaśavidhā paramā matā yaduta audāryaparamatā…pratilambhaparamatā, niṣyandaparamatā, niṣpattiparamatā ca.....pratilambhaparamatā prathamāyāṃ bhūmau \n niṣyandaparamatā tadanyāsu aṣṭāsu bhūmiṣu ma.bhā.20ka/4.3. rgyu mthun pa las byung ba|vi. naiḥṣyandikaḥ — adhyātmaṃ tāvat pañca dhātavaḥ cakṣurādayo vipākajāścaupacayikāśca \n naiḥṣyandikā na santi, tadvyatiriktaniṣyandābhāvāt abhi.bhā.135.2/97; apratighā aṣṭau naiḥṣyandikavipākajāḥ abhi.ko.1.37; naiḥṣyandikī — naiḥṣyandikī ca sattvākhyā niṣyandopāttabhūtajā abhi.ko.4.6. rgyu mthun pa'i bag chags|pā. niṣyandavāsanā, vāsanābhedaḥ — tatra pravṛttivijñānaṃ kuśalākuśalam ālayavijñāne vipākavāsanāṃ niḥṣyandavāsanāṃ cādhatte tri.bhā.149ka/35. rgyu mthun pa'i 'bras bu|pā. niṣyandaphalam, phalabhedaḥ — samāsataḥ pañca phalāni \n vipākaphalaṃ niṣyandaphalaṃ visaṃyogaphalaṃ puruṣakāraphalam adhipatiphalaṃ ca bo.bhū.60ka/72; niṣyandaḥ da.bhū.183kha/13. rgyu mthun pa'i brtson 'grus|pā. naiṣyandikaṃ vīryam, sarvākāravīryabhedaḥ — katamad bodhisattvānāṃ sarvākāraṃ vīryam \n tatṣaḍākāraṃ saptākārañca aikadhyamabhisaṃkṣipya trayodaśākāraṃ veditavyam \n…naiṣyandikaṃ vīryaṃ pūrvavīryahetubalādhānatayā bo.bhū.109ka/140. rgyu mthun par sgrub par byed|kri. niḥṣyandaṃ nirvartayati — kleśo hi pravartamāno daśa kṛtyāni karoti \n mūlaṃ dṛḍhīkaroti…niḥṣyandaṃ nirvartayati abhi.bhā.226kha/760. rgyu mthun zin pa'i 'byung las skye|vi. niṣyandopāttabhūtajā — naiṣyandikī ca sattvākhyā niṣyandopāttabhūtajā abhi.ko.4.6; naiḥṣyandikānyeva bhūtānyupādāya cittacaittāni copādāyāvijñaptirbhavati abhi.bhā.4.6. rgyu mthun las byung|= {rgyu mthun pa las byung ba/} rgyu mthun las byung ba|= {rgyu mthun pa las byung ba/} rgyu mthong spang bya ba|vi. hetudṛggheyaḥ, samudayadarśanaprahātavyaḥ — sarvatragā duḥkhahetudṛggheyā dṛṣṭayaḥ tathā abhi.ko.4.12. rgyu dag pa|= {rgyu'i dag pa/} rgyu dag pa'i shes pa|pā. kāraṇaviśuddhijñānam — yadyarthakriyāsaṃvādijñānaṃ kāraṇaviśuddhijñānaṃ ca dvayam apyetat prāmāṇyaniścayakāraṇaṃ vede nāṅgīkriyate, tadā niścayahetuvaikalyād vede prāmāṇyaniścayo na prāpnoti ta.pa.248ka/969; kāraṇaśuddhijñānam — anena hi granthena bhāṣyakṛtā kāraṇaśuddhijñānāt prāmāṇyaniścayaḥ spaṣṭamākhyātaḥ ta.pa.241ka/953. rgyu dang rkyen|hetupratyayaḥ, hetupratyayasāmagrī — janyasya janikā jātirna hetupratyayairvinā abhi.ko. 2.46; yadyena hetupratyayena sadasatorvibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ la.a.106kha/52; dra. {rgyu rkyen/} rgyu dang rkyen gyis bskyed pa|vi. hetupratyayajanitaḥ — hetupratyayajanito yo'rthaḥ sa varttamāna ucyate, yaśca kādācitkaḥ so'vaśyaṃ hetupratyayanimittaḥ(nirmitaḥ) ta.pa.86ka/624; hetupratyayanirmitaḥ — tasmādyaḥ kādācitkaḥ so'vaśyaṃ hetupratyayanirmitasattvaḥ ta.pa.86kha/625. rgyu dang rkyen rnams 'dus pa|hetupratyayasāmagrī — hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam \n ajānānā nayamidaṃ bhramanti tribhavālaye la.a.97kha/44; = {rgyu dang rkyen tshogs pa/} rgyu dang rkyen tshogs pa|pā. hetupratyayasāmagrī — vīṇāyāḥ śabda utpadyamāno na kutaścidāgacchati, nirudhyamāno'pi na kvacid gacchati, na kvacit saṃkrāmati, pratītya ca hetupratyayasāmagrīmutpadyate hetvadhīnaḥ pratyayādhīnaḥ a.sā.450/254; = {rgyu dang rkyen rnams 'dus pa/} rgyu dang rgyu can gyi dngos po|nimittanaimittikabhāvaḥ — tadanvayavyatirekānuvidhānādanyatrāpi nimittanaimittikabhāvagatiḥ pra.a.236.5/514. rgyu dang rgyu min|carācaram — {rgyu dang rgyu min snang bar byed} dyotayat sacarācaram gu.si.3.82/74; dra.— {rgyu dang mi rgyu/} rgyu dang bcas|= {rgyu dang bcas pa/} rgyu dang bcas pa|= {rgyu bcas} vi. sahetukaḥ — utpādastu sahetukaḥ ta.sa.17kha/195; sanidānam — guṇāścaite catuḥṣaṣṭiḥ sanidānāḥ pṛthak pṛthak ra.vi.3.27; sahetuḥ — tasmāt sahetavo'nye'pi bhāvā niyatajanmataḥ ta.sa.6kha/85. rgyu dang 'dra ba|= {rgyu mthun pa} niṣyandaḥ — deśanādharmaniṣyando yacca niṣyandanirmitam la.a.175ka/136; tadyathā mahāmate dharmatābuddho yugapanniṣyandanirmāṇakiraṇaiḥ virājate la.a.77ka/25; dra.— {rgyu mthun pa/} rgyu dang ldan|= {rgyu dang ldan pa/} rgyu dang ldan pa|• vi. hetumān — tatra hi ayamarthaḥ, hetumat kāraṇavat…pradhānena hetumatī buddhiḥ, ahaṅkāro buddhyā hetumān ta.pa.148ka/22; ta.pa.283ka/1031; hetumatī — pradhānena hetumatī buddhiḥ ta.pa.148ka/22 \n\n• saṃ. = {rgyu dang ldan pa nyid} hetumattā — tadatikrame vā hetumattāṃ vilaṅghayet vā.ṭī.54ka/7. rgyu dang 'bras|= {rgyu dang 'bras bu/} rgyu dang 'bras nyid|= {rgyu dang 'bras bu nyid/} rgyu dang 'bras bu|1. kāryakāraṇam — na cānyoḥ kāryakāraṇabhāvaḥ svayamatadātmano'tatkāraṇatvāt, dharmasya dravyādarthāntarabhūtatvāt vā.nyā.1512/51; tasya kāryakāraṇabhāvena samavasthānaṃ trikasannipātaḥ tri.bhā.150kha/39; hetuphalam — tadviruddhasyāpi hetuphalasantāne mṛddravyākhye ‘pūrvakānmṛtpiṇḍadravyāt kāraṇāduttarasya ghaṭadravyasya kāryasyotpattau mṛddravyaṃ pariṇatam’ iti vyavahārasyopagamāt vā.nyā. 151-2/51 2. = {rgyu dang 'bras bu nyid} kāryakāraṇatā — śakterbhedena vaicitryaṃ kāryakāraṇatādikam ta.sa.3kha/49. rgyu dang 'bras bu nyid|pā. kāryakāraṇatā — bhinnasya ca sambandho bhavan kāryakāraṇatālakṣaṇa eva bhavedanyatropakārābhāvāt ta.pa.188kha/839; hetuphalatā — tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā ta.sa.62ka/589. rgyu dang 'bras bu med pa'i tshig|ahetuphalapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam anutpādapadam hetuphalapadam ahetuphalapadam la.a.69ka/17. rgyu dang 'bras bu la skur pa|vi. hetuphalāpavādī — ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ la.a.91kha/38. rgyu dang 'bras bu la skur pa 'debs pa'i lta ba|pā. hetuphalāpavādadṛṣṭiḥ — hetuphalāpavādadṛṣṭipratiṣedhārthamuktaṃ bhagavatā— ‘asti atītam, asti anāgatam’ iti abhi.bhā.241ka/811. rgyu dang 'bras bu'i ngo bo|pā. kāryakāraṇabhāvaḥ he.bi.137-5/54; hetuphalabhāvaḥ he.bi.139-4/59; = {rgyu dang 'bras bu'i dngos po/} rgyu dang 'bras bu'i dngos po|pā. kāryakāraṇabhāvaḥ — tasya kāryakāraṇabhāvena samavasthānaṃ trikasannipātaḥ tri.bhā.150kha/39; hetuphalabhāvaḥ — sambandhaśca hetuphalabhāvena vyavasthitānāṃ kramabhāvināṃ na pratibhāsagocaraḥ svarūpapratibhāsasya vidyamānaviṣayatvāt pra.a.7.3/12; = {rgyu dang 'bras bu'i ngo bo/} rgyu dang 'bras bu'i dngos po nges pa|pā. kāryakāraṇabhāvaniyamaḥ — ataḥ kāraṇaśaktipratiniyamāt kāryakāraṇabhāvaniyamo bhaviṣyati ta.pa.222ka/914. rgyu dang 'bras bu'i tha snyad|pā. kāryakāraṇavyavahāraḥ — atha kāryakāraṇavyavahāro vismṛtaṃ prati sādhyate, tathā sati trirūpo hetuḥ syāt; agnidhūmādeḥ prasiddhakāryakāraṇasya dṛṣṭāntatvena vidyamānatvāt ta.pa.28kha/504. rgyu dang 'bras bu'i 'brel pa|pā. kāryakāraṇasambandhaḥ — kāraṇe sati paścāt kāryaṃ bhavati \n tadanantaraṃ tasyopalabdhikrameṇa svarūpapratipattau kāryakāraṇasambandhaparigrahaḥ evaṃ bhāve satyabhāvo'bhāve ca sati bhāva iti bhavati sambandhapratipattiḥ pra.a. 4.3/6. rgyu dang 'bras bu'i tshig|hetuphalapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha— utpādapadam anutpādapadam…hetuphalapadam ahetuphalapadam la.a.69ka/17. rgyu dang 'bras bu'i mtshan nyid|vi. kāryakāraṇatālakṣaṇaḥ — bhinnasya ca sambandho bhavan kāryakāraṇalakṣaṇa eva bhavedanyatropakārābhāvāt ta.pa.188kha/839. rgyu dang 'bras bur gyur pa|• vi. kāryakāraṇabhūtaḥ — ghaṭādayo hi kāryakāraṇabhūtā avayavāvayavibhūtā lakṣaṇalakṣyabhūtā guṇaguṇibhūtā vā syuḥ pra.pa.92; hetuphalabhūtaḥ \n\n• saṃ. kāryakāraṇabhāvaḥ — {rgyu dang 'bras bur ma gyur pa} akāryakāraṇabhāvaḥ abhi.bhā.91ka/1217; phalahetubhāvaḥ — ata eva tayoḥ phalahetubhāvānnāmato bhedaḥ, na dravyataḥ abhi.bhā.2kha/874; hetuphalabhāvaḥ \n rgyu dang 'bras bur ma gyur pa|akāryakāraṇabhāvaḥ — bhavatsiddhānte'pi hi devadattānubhavacittānubhūtamarthaṃ tatsmaraṇacittaṃ smarati, akāryakāraṇabhāvād yathaikasantānikayoḥ abhi.bhā.91ka/1217. rgyu dang mi rgyu|= {rgyu dang mi rgyu ba/} rgyu dang mi rgyu ba|vi. carācaram — {'byung po rgyu dang mi rgyu ba'i} carācarāṇāṃ bhūtānām kā.ā.3.163. rgyu don med par thal bar 'gyur ba|kāraṇavaiyarthyaprasaṅgaḥ — etadayuktam, kāraṇavaiyarthyaprasaṅgāt asat tāvad bhavanmate na kiñcit kriyate \n sato'pi sarvanirāṃśasatvānna kiñcit karttavyamastīti kiṃ hi kurvaṃstasya tatkārakaṃ bhavet ta.pa.221kha/913. rgyu drug|ṣaḍhetavaḥ : 1. {byed pa'i rgyu} kāraṇahetuḥ 2. {lhan cig 'byung ba'i rgyu} sahabhūhetuḥ 3. {rnam par smin pa'i rgyu} vipākahetuḥ 4. {mtshungs par ldan pa'i rgyu} samprayuktahetuḥ 5. {kun tu 'gro ba'i rgyu} sarvatragahetuḥ 6. {skal ba mnyam pa'i rgyu} sabhāgahetuḥ ma.vyu.2259.{rgyu gdags pa} nā. kāraṇaprajñaptiḥ, granthaḥ ka.ta.4087. rgyu bde ba|pā. hetusukham — pañcavidhaṃ sukham \n hetusukhaṃ veditasukhaṃ duḥkhaprātipakṣikaṃ sukhaṃ veditopacchedasukham avyabādhyañca pañcamam sukham bo.bhū.16ka/17. rgyu 'dra ba|= {rgyu dang 'dra ba/} rgyu 'dra ba'i sangs rgyas|pā. niṣyandabuddhaḥ — dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukād atadātmakavividhamāyāṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati la.a.77ka/25. rgyu ldan|= {rgyu dang ldan pa/} rgyu pad mo|nā. hetupadmaḥ, tathāgataḥ — tasya anantaraṃ hetupadmo nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. rgyu dpe|pā. hetūpamā, upamābhedaḥ — kāntyā candramasaṃ dhāmnā sūryandhairyeṇa cārṇavam \n rājannānukaroṣīti saiṣā hetūpamā smṛtā kā.ā.2.50. rgyu dpya 'bul ba|balipradaḥ, karadātā — apālayañjānapadān balipradān nṛpo hi sarvauṣadhibhiḥ virudhyate jā.mā.275/160. rgyu spun|tantu — {tshig pa rgyu spun bzhin} turitantuvat ta.sa.3kha/54; rūpādimattvāt tantvādi yathā dṛṣṭaṃ svakāryakṛt ta.sa.3kha/54. rgyu phun sum tshogs pa|hetusampat, sampadbhedaḥ — trividhāṃ sampadaṃ....yaduta hetusampadam, phalasampadam, upakārasampadaṃ ca \n…tatra caturdhā hetusampat \n sarvaguṇa(puṇya {bsod nams})jñānasambhārābhyāsaḥ, dīrghakālābhyāsaḥ, nirantarābhyāsaḥ, satkṛtyābhyāsaśca abhi.bhā.57kha/1096. rgyu ba|• kri. (aka.; avi.) aṭati — {slong mo la rgyu} bhikṣāmaṭati vi.va.163kha/1.52; carati — dakṣiṇakarāṅgulīparvasandhicakreṣu carati, saṃhārakrameṇa vi.pra.257ka/2.68; vicarati — vicarati sahāsaktairjantuḥ śubhāśubhakarmabhiḥ a.ka.67.22; pravicarati — bhaiṣajyarājo bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātau pravicarati sa.pu.149kha/236; sañcarati ma.vyu.5103; viharati — anāthabhūtā viharanti loke sa.pu.38ka/67; bhramati — bhramatyadabhraṃ lokeṣu bhuvanābharaṇaṃ yaśaḥ a.ka.4.6; kramati — tebhyo vargebhyaḥ sasvarebhyaḥ kramati dinakaraḥ vi.pra.257ka/2.68; dhāvati — kṣaṇena svairacaritaṃ rājamārgeṣu dhāvati a.ka.89.132; ārohati — tato mūlādārabhya trayastriṃśad dināni ārohati vi.pra.248ka/2.62; paryaṭate — kecidduṣṭā vai paryaṭante mahītale ma.mū.251ka/285; caṅkramate — svacitte caṅkramante te gagane śakuniryathā la.a.181kha/148; hiṇḍate — bhikṣārthī hiṇḍate tatra lokānugrahakāmyayā ma.mū.301kha/468; rohate — {khyim bcu pa la srog rgyu} daśame rāśau rohate prāṇaḥ vi.pra.248kha/2.62; ārohate — {rtsa la srog rgyu} nāḍyāṃ prāṇa ārohate vi.pra.248ka/2.62 \n\n• saṃ. 1. = {'gro ba} caṅkramaṇam — caṅkramaṇāccakram, tatsādharmyād darśanamārgo dharmacakram abhi.bhā.30ka/982; anucaraṇam — tathāgatasaṃdarśanasarvabuddhakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasamanvāharaṇaprayuktasya śi.sa.152kha/147; bhramaṇam — atra dharmairabhinnānāmabhrāṇāṃ dantināmapi \n bhramaṇenaiva sambandha iti śliṣṭārthadīpakam kā.ā.2.113; aṭanam, dra. {rgyu} aṭati vi.va.163kha/1.52; paryaṭanam, dra. {rgyu} paryaṭate ma.mū.251ka/285; caryā — {bsod snyoms la rgyu ba} piṇḍapātacaryā vi.sū.70kha/87; sañcāraḥ — anyatra sañcāre'tra duṣkṛtam vi.sū.47ka/59 2. rohaṇam — pūrvādaparapatrarohaṇadinairdaśabhiḥ sārdhaṃ śarayugaśikhināmiti pañcacatvāriṃśadadhikatriśatadinagaṇaṃ tyajati dvitīyapatre vi.pra.249kha/2.64; ārohaṇam — dakṣiṇānāḍyāmārohaṇaṃ sarvasaṃkrāntyabhāvaḥ vi.pra.253ka/2.65; hāniśeṣaiśca tulyairiti hānirārohaṇadivasāḥ pañca daśa pañcadaśa pañcaviṃśatiḥ ṣaḍviṃśatiḥ saptaviṃśatiriti hāniḥ, śeṣāstrivarṣāḥ vi.pra.249ka/2.63 3. cāraḥ — tadeva kṣepakaṃ kṛtvā grahacāraiḥ śodhayed graham vi.pra.182ka/1.38; idānīṃ candrasūryacārakṣayeṇa kālavṛddhirucyate vi.pra.261kha/2.70; caraṇam — evaṃ pañcamaṇḍalaiḥ sarvagrahāḥ svasvajanmasthāne śūnye viśanti \n tataḥ punarevānyacaraṇapravṛttyā aparapuruṣo madhyamāyā vinirgata iti vi.pra.173/1.25; gatiḥ — sa mahātmā viditajyotirgatitvād digvibhāgeṣu asaṃmūḍhamatiḥ jā.mā.158/92; {nyi ma rgyu ba} ādityagatiḥ jā.mā.158/92; la.a.72kha/20; vāhaḥ — {zla ba'i rkang pa rgyu ba} candrapadavāhaḥ vi.pra.239ka/2.46; kramaṇam — ataḥ śiśirṛtorārabhya candrasya kramaṇābhāvaḥ vi.pra.260ka/2.68 4. = {'jug pa} pracāraḥ, pravṛttiḥ — sūkṣmapracāratvāditi \n sūkṣmapravṛttitvādityarthaḥ abhi.sphu.129kha/834; acintyā me bhadanta bhagavañjñānāvabhāsāḥ \n acintyo jñānālokaḥ \n acintyo jñānapracāraḥ su.pra.36ka/68; sthito bhavatyanuddhatācapalakāyavāṅmanaḥkarmāntapracāraḥ bo.bhū.127kha/164; prasaraḥ — mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā....sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaittasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante la.a.140kha/87 5. = {'pho ba} sañcāraḥ — yathaiva khalu deśāntarasaṃcāraḥ śarīramantareṇa tathā janmāntarasaṃcāro'pi yadi bhaved viparītasādhanamāyātam pra.a.33.2/73 6. = {sems can gyi 'jig rten} jaṅgamaḥ, sattvalokaḥ — vasantādīnāṃ paryāyeṇābhivyaktau sthāvarajaṅgamavikārotpattiḥ svabhāvataḥ ta.pa.191ka/99; caraḥ — vibhāvya traidhātukaṃ sacarācaram vi.pra.32ka/4.5 7. = {spyod pa/} {kun tu spyod pa} samudācāraḥ — tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati da.bhū.240ka/42 8. cāraṇaḥ, stutipāṭhakaḥ — śrutaṃ tanmayā lokālokavicāricāraṇagaṇairudgīyamānaṃ yaśaḥ nā.nā.291kha/209 9. = {nye bar spyod pa} upacāraḥ — sa evaṃjñānānugatayā buddhyā vāsanānāmupacārānupacāratāṃ ca (yathābhūtaṃ prajānāti) da.bhū.253kha/50 10. plotiḥ, paramparā — {sngon gyi las kyi rgyu ba bstan pa} pūrvikā karmaplotideśanā vi.va.281kha/1.98; {rang gi las kyi rgyu ba lung ston par byed} svakāṃ karmaplotiṃ vyākaroti vi.va.290ka/112; {rgyu ba gcod pa} chinnaplotikaḥ a.śa.241kha/222 11. cārikā — {dur khrod na rgyu ba shes nas} śmaśānacārikāṃ jñātvā a.ka.9.27 \n\n• vi. cārī — {rkang pas rgyu ba} caraṇacāriṇaḥ a.ka.4.35; kudṛṣṭipatitā bateme sattvāḥ …utpathagahanacāriṇaḥ da.bhū.191ka/17; cāriṇī — vasantaśrīstvannaḥ pratyakṣacāriṇī kā.ā.2.66; anucārī — {sangs rgyas kyi zhing thams cad du rgyu ba} sarvabuddhakṣetrānucārī la.a.63kha/10; sañcārī — sugataṃ sametya \n saṃcāriṇaṃ nākapatiḥ a.ka.38.4; cañcuraḥ — {'khor zhing rgyu ba'i bung ba rnams kyi sgra yis} udañcaccañcuracañcarīkavirutaiḥ a.ka.37.55; hiṇḍīraḥ — tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍi(hi)ṇḍīramaṇḍanajalāsu sarojinīṣu a.ka.54.20; caraḥ — {nags na rgyu ba} vanacaraḥ jā.mā.356/209; {mkha' la rgyu ba} nabhaścaraḥ a.ka.3.170; vicaritam — āśramapadaṃ paśyati puṣpaphalasaṃpannaṃ nānāpakṣigaṇavicaritam vi.va.208ka/1.82; iñjitam — navamaṃ nirodhaṃ samāpannaḥ sarveñjitamanyanāspanditavikalpāpagato bhavati da.bhū.240ka/42; sañcaraḥ — cittamavyākṛtaṃ nityaṃ mano hyubhayasañcaram la.a.163ka/114; caran — mandānilena caratā aṅganāgaṇḍamaṇḍale \n luptamudbhedi gharmāmbho nabhasyasmanmanasyapi kā.ā.3.160. rgyu zhing gshegs te|cārikāṃ caritvā — dakṣiṇāgiriṣu janapade cārikāṃ caritvā a.śa.2kha/2. rgyu ba gcod pa|vi. chinnaplotikaḥ — svākhyāto me bhikṣavo dharmaḥ uttāno vivṛtaśchinnaplotiko yāvaddevamanuṣyebhyaḥ samyaksuprakāśitaḥ a.śa.241kha/222. rgyu ba dang mi rgyu ba|1. carācaram — vibhāvya traidhātukaṃ sacarācaram vi.pra.32ka/4.5; sthāvarajaṅgamam — vasantādīnāṃ paryāyeṇābhivyaktau sthāvarajaṅgamavikārotpattiḥ svabhāvataḥ ta.pa.191ka/99 2. upacārānupacāratā — sa evaṃjñānānugatayā buddhyā …vāsanānāmupacārānupacāratāṃ ca (yathābhūtaṃ prajānāti) da.bhū.253kha/50. rgyu ba pa|vi. = {rgyu ba} iṅgam, jaṅgamaḥ mi.ko.137kha \n rgyu ba med|= {rgyu ba med pa/} rgyu ba med pa|• saṃ. \ni. agatiḥ, gatyabhāvaḥ — yatra vijñānasyāgatirgatiścyutirupapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ la.a.126ka/72 \nii. apracāraḥ, apravṛttiḥ — śamāmṛtapadaprāptau mṛtyumārāpracārataḥ ra.vi.2.66; tatra adharmāḥ katame ? ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ la.a.63ka/8 \niii. asamudācāraḥ — asamudācārātsarvakleśānāṃ na saṃkleśa iti vaktavyaḥ da.bhū.232kha/38 \n\n• vi. niḥsañcāraḥ — ghorāndhabandhanāgāraṃ niḥsaṃcāraṃ praveśitaḥ a.ka.64.4. rgyu ba'i bu|= {rgyu ba'i bu ring po} nā. cārāyaṇaḥ, sārathiḥ — rājā prasenajitkauśala ekapuṇḍarīkaṃ hastināgamabhiruhya dīrgheṇa cārāyaṇena sārathinā bhagavato darśanāya saṃprasthitaḥ…dṛṣṭvā ca punardīrghaṃ cārāyaṇaṃ sārathim āmantrayate a.śa.245ka/225; *cārāyaṇaḥ — ayaṃ cārāyaṇa bhadriko bhikṣuḥ a.śa.245kha/225. rgyu ba'i bu ring po|= {rgyu ba'i bu/} rgyu ba'i tshul can|vi. cariṣṇuḥ, jaṅgamaḥ mi.ko.137kha \n rgyu bar 'gyur|kri. vahati — samyagvahanti nakṣatrā candrasūryau tathaiva ca su.pra.39kha/76. rgyu bar bya|1. kri. caret — {bsod snyoms la yang grong du rgyu bar bya'o} piṇḍāya ca grāmaṃ caret vi.sū.14ka/15; pracaret — pracaret piṇḍāya vi.sū.97kha/117; cārikāṃ caret — na vinaitayā durlabhakūpapānīye deśe cārikāṃ caret vi.sū.71ka/88 2. = {rgyu bar bya ba/} rgyu bar bya ba|kṛ. caritavyam — piṇḍāya gocare caratā grāmapraveśe yathoktaśikṣāyāṃ smṛtimādāya caritavyam bo.pa.70. rgyu bar byed|= {rgyu bar byed pa/} rgyu bar byed pa|= {rgyu byed} \n\n• kri. apasarati — pañcamaṇḍalavāyuḥ kramato'pasarati vi.pra.261kha/2.70; bhramati — {sprin ni mkha' la rgyu byed} divi bhramanti jīmūtāḥ kā.ā.2.112; vicarati — vicarāmi mahīṃ kṛtsnāmakṣataḥ kleśakaṇṭakaiḥ a.śa.157ka/146; pragharati — {myangs pa rnams thur du rgyu bar byed} svāditamadhastātpragharati śi.sa.138ka/133 \n\n• vi. cārī — atha kālena paryantacārī paricitādarāt a.ka.88.5; vāhinī — {gza' brgyad rgyu bar byed pa rnams} vārāṣṭakavāhinyaḥ vi.pra.245ka/2.57. rgyu byung|= {rgyu las byung ba/} rgyu byed|1. trasam, jaṅgamaḥ mi.ko.137kha 2. = {rgyu bar byed pa/} rgyu blo|pā. = {kun 'byung ba shes pa} hetudhīḥ, samudayajñānam — duḥkhahetudhiyordvayam abhi.ko.7.17; duḥkhasamudayajñānayordve abhi.bhā.7.17. rgyu dbang|hetvindriyam, saṃkhyāviśeṣaḥ — {lag sbyin phrag brgya na rgyu dbang zhes bya'o} śataṃ karakūṇāṃ hetvindriyaṃ nāmocyate la.vi.76kha/103. rgyu 'bras|= {rgyu dang 'bras bu/} rgyu 'bras kyi bdag nyid can|vi. kāryakāraṇatātmakaḥ — vivakṣāvartinā'rthena kāryakāraṇatātmakaḥ \n śabdānāmeṣa sambandhaḥ samaye sati jāyate ta.sa.94ka/855. rgyu 'bras 'gyur ba|=(? {o gyur pa}) vi. kāryakāraṇabhūtaḥ — kāryakāraṇabhūtāśca tatrāvidyādayo matāḥ \n bandhastadvigamādiṣṭā muktirnirmalatā dhiyaḥ ta.sa.21kha/229. rgyu 'bras nyid|kāryakāraṇatā, kāryakāraṇabhāvaḥ — yathā ca kāraṇasya pūrvaṃ bhāvaṃ vinā na bhavati kāryaṃ tathāvaśyaṃbhāvi kāryaṃ kāraṇaṃ kāryasya parabhāvaṃ vinā neti samānaṃ kāryakāraṇabhāvanibandhanamiti dvayorapi parasparaṃ kāryakāraṇabhāvaḥ \n samānatvāt nimittasya kāryakāraṇatā dvayoḥ pra.a.24kha/28; kāryakāraṇatvam — na kāryakāraṇatve stastadvyāpārānanugrahāt ta.sa.19ka/210. rgyu 'bras bdag nyid can|vi. hetuphalātmakaḥ — vācyavācakabhāvo'yaṃ jāto hetuphalātmakaḥ ta.sa.38ka/392. rgyu 'brel|nibandhanam — na hyalpasauhārdanibandhanānāmevaṃ manāṃsi prataranti kartum jā.mā.319/185. rgyu sbyin ma|pā. hetudāyikā, nāḍībhedaḥ — abhedyā lalanāvadhūtī rasanā hetudāyikā etā dvātriṃśannāḍyaḥ he.ta.2kha/4. rgyu ma|antram — madīyāni māṃsāni pātheyatāmupanīya dṛtibhiriva ca mamāntraiḥ salilamādāya jā.mā.360/211; antraṃ purītat a.ko.2.6.66; *tantram — dṛṣṭvā gṛdhravidāryamāṇamasakṛt kīrṇārdratantraṃ śavam a.ka.24.110. rgyu ma mchis pa|= {rgyu ma yin pa/} {rgyu ma mchis par} akāraṇam — na akāraṇena buddhā bhagavanto bodhisattvā vā smitam utsṛjanti sa.du.215/214. rgyu ma tshang|= {rgyu ma tshang ba/} rgyu ma tshang ba|• vi. vikalakāraṇaḥ — {rgyu ma tshang ba med pa} avikalakāraṇaḥ ta.pa.42kha/534 \n\n• saṃ. kāraṇavaikalyam — kāraṇavaikalyād hi kāryāṇāmasattvam ta.pa.93ka/639. rgyu ma tshang ba med pa|vi. avikalakāraṇaḥ — atha vā yadavikalakāraṇam tadbhavatyeva, yathā avikalakāraṇo'ṅkuraḥ \n avikalakāraṇaṃ cāpauruṣeyavākyabhāvivijñānamiti svabhāvahetuḥ ta.pa.42kha/534. rgyu ma yin|= {rgyu ma yin pa/} rgyu ma yin pa|akāraṇam — arthāntarasya cākāraṇasya nivṛttau sahacāritvadarśanamātreṇa nānyasya vacanādernivṛttiḥ nyā.ṭī.78kha/209; ahetuḥ — ahetau hetudṛṣṭiramārge ca mārgadṛṣṭiḥ śīlavrataparāmarśaḥ abhi.bhā.230ka/773. rgyu ma gsus pa|antarjaṭharam, koṣṭhaḥ — puṃsi koṣṭho'ntarjaṭharaṃ kusūlo'ntargṛhaṃ tathā a.ko.3.3.40. rgyu ma'i nang spri za ba|antravivarakhādī, nārakīyapakṣibhedaḥ — evamarthānurūpasaṃjñā dantotpāṭakā nāma...antravivarakhādinaḥ....sa evamavīcīpradeśastrīṇi yojanaśatasahasrāṇi \n pakṣibhairavapakṣo nāma śi.sa.45ka/43. rgyu ma'i zas|= {dri ma} kiṭṭam, malaḥ — kiṭṭaṃ malo'striyām a.ko.2.6.65. rgyu mi rgyu|= {rgyu ba dang mi rgyu ba/} rgyu mi mthun pa|visadṛśahetukaḥ lo.ko.533. rgyu mi dmigs pa|pā. kāraṇānupalabdhiḥ, anupalabdhibhedaḥ — nāsti ca bhoktṛvyavasthānibandhanaṃ puruṣasya didṛkṣādīti kāraṇānupalabdheḥ ta.pa.213kha/143; dra. {rgyu mtshan mi dmigs pa/} rgyu min|= {rgyu ma yin pa/} rgyu min pa|= {rgyu ma yin pa/} rgyu med|= {rgyu med pa/} rgyu med nyid|ahetutā — yathaiva kaṇṭakādīnāṃ taikṣṇyādikamahetukam \n kādācitkatayā tadvad duḥkhādīnāmahetutā ta.sa.6ka/79. rgyu med pa|• vi. akāraṇam — taikṣṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇṭakādiṣu \n tathā'kāraṇametat syāditi kecit pracakṣate pra.a.125ka/133; smaraṇānubhavād etatsmitaṃ me na tvakāraṇam a.ka.51.5; animittakam — abhāvapratipattau syād buddherjanmānimittakam pra.vā.2.74; ahetukaḥ — aṇubhyo jagadutpannamaṇavaścāpyahetukāḥ la.a.179ka/143; nirhetukaḥ — yaśca nirhetukaḥ sa na kiñcidapekṣyata iti ta.pa.92kha/639 \n\n• saṃ. \ni. ahetuḥ — ahetvekahetupariṇāmabuddhipūrvakṛtadṛṣṭicaritānāṃ pratipakṣeṇa hetusamudayaprabhavapratyayākārāḥ abhi.bhā.50ka/1061; nirhetuḥ la.a. \nii. = {rgyu med pa nyid} ahetutā — svābhāvikyāṃ hi śaktau syānnityāhetutātha vā \n pramāṇānāṃ ca tādātmyān nityatāhetute dhruvam ta.sa.103ka/906; nirhetukatvam — tathā hi nāgnijanyo dhūmo dhūmādbhavati, nirhetukatvaprasaṅgāt vā.ṭī.62kha/16 3. niṣkāraṇam — {rgyu med pa gnyen} niṣkāraṇabandhuḥ a.ka.3.177. rgyu med pa can|• vi. ahetukam — yathaiva kaṇṭakādīnāṃ taikṣṇyādikamahetukam ta.sa.5kha/79; nirhetukaḥ — vināśo yadi nirhetukaḥ syāt ta.pa.239ka/193 \n\n• saṃ. nirhetukatvam — yadi nāma pratyakṣato nirhetukatvaṃ duḥkhādīnāṃ na siddham, tathāpyanumānataḥ siddhameva ta.pa.181kha/79. rgyu med pa can nyid|ahetukatvam — ahetukatvasiddhyarthaṃ na ceddhetuḥ prayujyate ta.sa.6ka/83. rgyu med pa nyid|= {rgyu med nyid/} rgyu med pa las kun tu 'byung bar smra ba|vi. ahetusamutpattikaḥ — pūrvāntakalpakānāṃ ca śāśvatavādināmekatyaśāśvatikānām ahetusamutpattikānāṃ ca vītarāgāṇāṃ ca kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ abhi.bhā.229ka/770. rgyu med pa las byung ba|vi. ākasmikaḥ — so'sāvākasmiko vināśo yadi bhāvasyotpannamātrasya na syāt, paścādapi na syād; bhāvasya tulyatvāt abhi.bhā.569/192.4; nirhetusaṃbhūtam \n rgyu med pa'i lta ba|ahetuvādaḥ, vādaviśeṣaḥ — ahetuvādaṃ prati pracakarṣa \n kaḥ padmanāladalakesarakarṇikānāṃ saṃsthānavarṇaracanāmṛdutādihetuḥ jā.mā.263/152; dra. {rgyu med par smra ba/} rgyu med pa'i tshig|ahetupadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha- utpādapadam…hetupadam ahetupadam la.a.67kha/17. rgyu med par mnyes gshin pa|vi. niṣkāraṇavatsalaḥ — niṣkāraṇavatsalo bhavati sattveṣu bodhisattvaḥ bo.bhū.162kha/214; dra. {rgyu med bzhin du byams/} {rgyu med par rab tu byams pa/} rgyu med par smra|= {rgyu med par smra ba/} rgyu med par smra ba|1. ahetuvādaḥ, vādaviśeṣaḥ — ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ, na sa hetuvādaḥ la.a.96kha/43; utpādavinivṛttyartham anutpādaprasādhakam \n ahetuvādaṃ deśemi na ca bālairvibhāvyate la.a.135kha/81 2. ahetuvādī — yaḥ punaḥ kṣatriyo'hetuvādī bhavati paralokopekṣakaḥ śi.sa.39ka/37; ahetukavādī — ahetukavādinaḥ svabhāvena mahābhūtarūpaṃ na kriyate pra.a.125ka/133; dra. {rgyu med pa'i lta ba/} rgyu med par rab tu byams pa|vi. akāraṇaparamavatsalaḥ — sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ jā.mā.4/1; dra. {rgyu med bzhin du byams/} {rgyu med par mnyes gshin pa/} rgyu med smra|= {rgyu med par smra ba/} rgyu med bzhin du byams|vi. akāraṇavatsalaḥ — {khyod ni rgyu med bzhin du byams} tvamakāraṇavatsalaḥ śa.bu.11; dra. {rgyu med par mnyes gshin pa/} {rgyu med par rab tu byams pa/} rgyu tshang ba|vi. sampūrṇakāraṇam — sarvajñatvaṃ na cāpyetat kvacit sampūrṇakāraṇam \n sattvādisambhave paścāt prākpravṛttaṃ nivarttate ta.sa.122kha/1066. rgyu mtshan|= {rgyu} nimittam, kāraṇam — anantaram avyavahitaṃ nimittaṃ yat, tasyāḥ kāraṇam ta.pa.3kha/452; kāraṇam — {ring po nas 'ong ba yi ni rgyu mtshan dris} papraccha dūrāgamanakāraṇam a.ka.52.37; nibandhaḥ — na khalu vyāpitāṃ vyatirekasya vyudasyāparamatra jagati nibandhamupalabhāmahe pra.a.25ka/28; nibandhanam — aneko'pyartha ekākāraparāmarśādikāryasyaikasya nibandhanaṃ kāraṇam ta.pa.196kha/110; vinibandhanam ta.sa.67ka/628; hetuḥ — anarthāntarahetutve'pyaparyāyaḥ sitādiṣu pra.a.88kha/96. rgyu mtshan skyon dang bcas pa|• vi. duṣṭanimittakam — codanāprabhavaṃ jñānamato duṣṭanimittakam ta.sa.113ka/978 \n\n• saṃ. duṣṭanimittatā — pauruṣeyatvasiddheśca śaṅkyā duṣṭanimittatā \n vahneriva svataḥ śaktirmithyājñāneṣu vā bhavet ta.sa.113ka/977. rgyu mtshan gyi rgyu|pā. (nyā.da.) nimittakāraṇam, kāraṇabhedaḥ — trividhaṃ kāraṇamiṣṭam \n samavāyikāraṇam, asamavāyikāraṇam, nimittakāraṇaṃ ca ta.pa.258ka/232. rgyu mtshan gyi bdun pa|nimittasaptamī — tatra sarvajagatsūkṣmabhedajñatvaprasādhane \n asthāne kliśyate lokaḥ saṃrambhād granthavādayoḥ ta.sa.; sarvajagatsūkṣmabhedajñatvaprasādhana iti nimittasaptamī granthavādayorityatra tu saṃrambhāpekṣā''dhārasaptamī ta.pa.261kha/993. rgyu mtshan can|• vi. \ni. naimittikaḥ, o kī — naimittikyāḥ śruterarthamarthaṃ vā pāramārthikam \n śabdānāṃ pratirundhāno'bādhanārho hi varṇitaḥ pra.vā.4. 128; nibandhanaḥ — yeyaṃ paramaparamiti saṃvit sā ghaṭādivyatiriktārthāntaranibandhanā, tatpratyayavilakṣaṇatvāt; sukhādibuddhivat ta.pa.282ka/277; upādhikaḥ — yeyaṃ hrasvamahattvādidhīḥ śabde bhavati sā paropādhikā ta.pa.139kha/731; vinibandhanaḥ — nanu dvairūpyamityeṣa nānārthavinibandhanaḥ \n nirdeśo rūpaśabdena svabhāvasyābhidhānataḥ ta.sa.13kha/155 \nii. kāraṇikaḥ, parīkṣakaḥ mi.ko.94ka \n\n• saṃ. = {'bras bu} naimittikam, kāryam — ato nimitte naimittikopacārādavijñaptau tadā vyākriyate abhi.bhā.588/195.1. rgyu mtshan can du byas te|nimittīkṛtya — atītānāgataṃ karma nimittīkṛtya teṣu cet ta.sa.28kha/305. rgyu mtshan nyid|nimittatā — tathā hi jñāpako heturvaco vā tatprakāśakam \n siddhernimittatāṃ gacchan sādhyajñāpakamucyate ta.sa.6ka/84. rgyu mtshan nyid du 'gyu+ur|kri. yāti nimittatām — mahābhūtādikaṃ…yāti sarvasya lokasya sukhaduḥkhanimittatām ta.sa.3kha/55. rgyu mtshan nyid du byed|kri. nimittīkaroti — yathā ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39. rgyu mtshan dang bcas pa|vi. sanimittam — sanimittaiva teneyamāśaṅkā na tu mohataḥ ta.sa.110ka/957; sanibandhanam — {rgyu mtshan dang bcas pa zhes bya ba ni dngos po la brten pa} sanibandhaneti vastvadhiṣṭhānā ta.pa.231ka/932. rgyu mtshan du gyur|= {rgyu mtshan du gyur pa/} rgyu mtshan du gyur pa|vi. nimittabhūtaḥ — tadyathā avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena ta.pa.8kha/461. rgyu mtshan mi dmigs pa|pā. kāraṇānupalabdhiḥ, anupalabdhibhedaḥ — akāraṇatvācca bhāvavad eva nityaḥ siddhaḥ, akāraṇatvaṃ ca pramāṇataḥ kāraṇānupalabdheḥ siddham ta.sa.31kha/327; = {rgyu mi dmigs pa/} rgyu mtshan med|= {rgyu mtshan med pa/} rgyu mtshan med pa|• vi. animittaḥ — kiñca, animittāḥ svātantryeṇaitā bhavantyo na deśakālaniyamamapekṣeran ta.pa.221ka/912; nirnibandhanaḥ — nirnibandhana evāyaṃ pradhānādibhyo mahadādyutpattivyavahāraḥ ta.pa.152ka/29; nirnimittaḥ — na vināśīti buddhiśca nirnimittā prasajyate ta.sa.15kha/174; niṣkāraṇaḥ — niṣkāraṇo'pi nirnibandhano'pi san ta.pa.164ka/782; ahetukam — itīdamapi vāṅmātramahetukamudāhṛtam ta.sa.126kha/1089 \n\n• saṃ. animittatvam — svabhāvahetorbhedo'svabhāvatā prāpnoti, kāryahetoranimittatvaṃ nirhetukatvaṃ prāpnoti ta.pa.39ka/527; animittatā — bhedānimittatāprāpteḥ \n bhedaścānimittatā ca tayoḥ prāptiḥ ta.pa.39ka/527. rgyu mtshan med pa can|vi. animittakaḥ — asattve sarvabhāvānāṃ nityatvaṃ syādanāśataḥ sarvasaṃskāranāśitvapratyayaścānimittakaḥ ta.sa.15ka/173. rgyu mtshan med pa'i gnyen|anibandhanabandhuḥ — anibandhanabandhutvādāhuḥ sarveṣu tat padam ta.sa.130ka/1111. rgyu mtshan mtshungs pa|tulyahetuḥ — tulyahetuṣu sarveṣu ko nāmaiko'vadhāryatām ta.sa.114kha/995. rgyu mtshan las byung|= {rgyu mtshan las byung ba/} rgyu mtshan las byung ba|naimittikam, kāryam — nimittābhāve naimittikasyāpyabhāva ityasantaṃ kathamenaṃ nirmitaṃ bhāṣayanti abhi.sphu.202ka/1119. rgyu mtshungs|tulyahetuḥ; tulyahetutā — na tulyahetutā'nyeṣāṃ viruddhārthopadeśinām ta.sa.121kha/1062. rgyu zhing 'gro ba|kri. cārikāṃ carati lo.ko.534. rgyu gzhan|hetvantaram — janakāddhetoranyo hetuḥ hetvantaraṃ mudgarādi \n tadapekṣate vinaśvaraḥ nyā.ṭī.56kha/132; kāraṇāntaram — sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo dṛṣṭo bhāve ca punarbhāvaḥ abhi.bhā.82ka/1190. rgyu gzhan gyis byas pa|vi. hetvantarakṛtaḥ — sādhanāntarajanyā tu buddhireṣā viniścitā \n hetvantarakṛtajñānasaṃvādastena vāñchyate ta.sa.112ka/972; {rgyu gzhan gyis byas pa'i shes pa mi slu ba} hetvantarakṛtajñānasaṃvādaḥ ta.sa.106ka/928. rgyu gzhan la ltos pa|hetvantarāpekṣā — vyaktiśca hetvantarāpekṣā ceti vyaktihetvantarāpekṣe ta.pa.218kha/907; hetvantarāpekṣaṇam — hetvantarāpekṣaṇaṃ nāma adhruvabhāvitvena vyāptaṃ yathā vāsasi rāgasya nyā.ṭī. 56kha/132. rgyu gzer|atisārakī, sātisāraḥ — sātisāro'tisārakī a.ko.2.6.59. rgyu yin|kri. kāraṇaṃ bhavati — yadi rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo'nyo na vaktavyaḥ abhi.bhā.84ka/1197. rgyu yin par 'gyur|kri. upādānaṃ prāpnoti — pudgala eva hi tasyā (prajñapteḥ) upādānaṃ prāpnoti abhi.bhā.83kha/1195. rgyu yongs su dag pa|kāraṇaśuddhiḥ — pratipāditam etadyathā kāraṇaśuddhisaṃvādajñānābhyāṃ śaṅkā nivarttate ta.pa.243ka/957. rgyu yongs su dag pa'i shes pa|pā. kāraṇaśuddhijñānam — ādyasyeti arthajñānasya \n taddhi kāraṇaśuddhijñānāt prathamabhāvitvādādyam ta.pa.241ka/953. rgyu yongs su ma tshang ba|vi. aparipūrṇakāraṇaḥ — paripūrṇakāraṇasyotpattirevamiti cet \n kasya vā aparipūrṇakāraṇasyotpattiḥ abhi.bhā.34kha/1001. rgyu yongs su tshang ba|vi. paripūrṇakāraṇaḥ — paripūrṇakāraṇasyotpattirevamiti cet \n kasya vā aparipūrṇakāraṇasyotpattiḥ abhi.bhā.34kha/1001. rgyu rig|hetuḥ, saṃkhyāviśeṣaḥ ma.vyu.8018; mi.ko.20kha; *hetuhilam — {rnam par gzhag pa gdags pa phrag brgya na rgyu rig ces bya'o} śataṃ vyavasthānaprajñaptīnāṃ hetuhilaṃ nāmocyate la.vi.76kha/103.; dra. {rgyu rig 'dzin/} rgyu rig chen po|mahāhetuḥ, saṃkhyāviśeṣaḥ ma.vyu.8019; mi.ko.20kha \n rgyu rig 'dzin|hetuhilam, saṃkhyāviśeṣaḥ — {rnam par gzhag pa gdags pa phrag brgya na rgyu rig 'dzin ces bya'o} śataṃ vyavasthānaprajñaptīnāṃ hetuhilaṃ nāmocyate ma.vyu.7966. rgyu la sgrib pa|pā. hetvāvaraṇam, āvaraṇabhedaḥ — āvaraṇānāmpiṇḍārthaḥ \n mahadāvaraṇaṃ…pratanvāvaraṇaṃ prayogāvaraṇaṃ prāptyāvaraṇaṃ prāptiviśeṣāvaraṇaṃ samyagprayogāvaraṇaṃ hetvāvaraṇaṃ yacchubhādau daśavidhahetvarthādhikārāt…saṅgrahāvaraṇam ma.bhā.10ka/2.17. rgyu la brten pa|pā. hetusaṃniśritā, upadhisaṃniśritāpāramitābhāvanābhedaḥ — tatropadhisaṃniśritā caturākārā \n hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ \n…vipākasaṃniśritā…praṇidhānasaṃniśritā…pratisaṃkhyānasaṃniśritā sū.a.198kha/100. rgyu la rnam par rtog pa|pā. hetuvikalpaḥ, parikalpitasvabhāvaprabhedaḥ — katamatparikalpitasvabhāvaprabhedanayalakṣaṇam ? yaduta abhilāpavikalpo'vidheyavikalpo lakṣaṇavikalpo'rthavikalpaḥ svabhāvavikalpo hetuvikalpaḥ…bandhābandhavikalpaḥ la.a.106kha/52. rgyu la 'bras bu btags pa|kāraṇe kāryopacāraḥ ma.vyu.6977. rgyu la 'bras bu yod par smra ba|pā. satkāryavādaḥ, vādaviśeṣaḥ — satkāryavādatyāgaścaivaṃ jāyate abhivyaktaiḥ pūrvamavidyamānatvātpaścācca bhāvāt \n svarūpasya cotpattipratyayanirapekṣatvātkhapuṣpavadabhivyaktipratyayasāpekṣatāpi na syāt pra.pa.98-35-2/90. rgyu la rag las|= {rgyu la rag las pa/} rgyu la rag las pa|vi. hetunibandhanaḥ — hetunibandhanā hi siddhirutpattirucyate \n jñānanibandhanā tu siddhiranuṣṭhānam nyā.ṭī.39ka/30. rgyu las byung|= {rgyu las byung ba/} rgyu las byung ba|• vi. hetukaḥ — piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate gṛhasenāvanādiṣu bhojanapānayānavastrādiṣu bo.bhū.31kha/35; hetukī — {rnam par rtog pa'i rgyu las byung ba ma yin pa} avikalpahetukī la.a.89kha/36; hetujam — saha taireva mahāmate pañcabhirvijñānakāyairhetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate la.a.72kha/20; hetūtthaḥ — {rgyu las byung ba'i yon tan gyi shes pa} hetūtthaguṇajñānam ta.pa.232kha/935; nimittakaḥ — {dbyar gyi rgyu las byung ba} varṣānimittakaḥ vi.sū.65kha/82; anvayaḥ — {yongs su longs spyod pa'i rgyu las byung ba'i nyes dmigs} paribhogānvaya ādīnavaḥ śrā.bhū.32ka/75 \n\n• saṃ. hetūtthabhāvaḥ, hetūtthatvam — hetūtthabhāvaḥ hetūtthatvam ta.sa.107ka/935. rgyu las byung ba'i yon tan gyi shes pa|hetūtthaguṇajñānam, kāraṇasamutthaguṇajñānam — hetūtthaguṇajñānaṃ ca kāraṇasamutthaguṇajñānam ta.pa.242ka/954. rgyu las ma skyes pa|vi. ahetusamutpannam — asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścādabhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣurūpālokasmṛtipūrvakaṃ pravartate la.a.83kha/30. rgyu gser|=(?) kukṣimūlam — {rgyu gser dang ni zlos gar bzhin} kukṣimūlanaṭāviva ta.sa.69kha/655; yathākukṣimūlānubhavanaṭau ta.pa.\n rgyug|= {rgyug pa/} rgyug pa|• kri. (varta.; aka.; bhavi. {brgyug pa/} bhūta. {brgyugs pa/} vidhau {rgyugs}) dhāvati — snehāt pramodādguṇagauravācca dhīrdhāvatīyaṃ tvayi me prasahya a.ka.22.24; abhidhāvati — dṛśyavikalpayostu vivekenānabhijñatayā jano bāhyamiva tamākāraṃ manyamāno bāhyameva vastvabhidhāvati ta.pa.293kha/299; anudhāvati — samantata ekādaśabhirarciskandhairāvṛto niḥsahāyaḥ śvabhraprapātaṃ nāma pradeśamanudhāvati śi.sa.45kha/43; pradhāvati — {phug na sbrul}…{shugs kyis rgyug pa zhig mchis} guhāyāṃ…ajagaro vegena pradhāvati vi.va.213ka/1.88; jā.mā.349/204; vidhāvati — tatraiva ca ādīptāgārasadṛśe traidhātuke'bhiramanti, tena tenaiva vidhāvanti sa.pu.31kha/54; saṃdhāvati — yena tāḥ striyastena bhūyaḥ sa saṃdhāvati śi.sa.46ka/43 \n\n• saṃ. \ni. dhāvanam — hastavikṣepaḥ pādavikṣepo'(?)dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam, idamucyate kāyadauṣṭhulyam śi.sa.67ka/66; prasaraṇam — dṛṣṭabhūminiḥsaṅgāśvaprasaraṇavaditi \n yathā bhūmau dṛṣṭāyāṃ niḥsaṅgamaśvasya prasaraṇam, tadvat a.śa.151kha/874 \nii. = {mgyogs pa} javaḥ, vegaḥ — vegaḥ pravāhajavayorapi a.ko.3.3.20; mi.ko.50ka; dra. {rgyug byed/} rgyug par bgyid|kri. dhāvati — yena hi varcadhānāni tena dhāvati duḥkhitā (pretī) a.śa.123ka/113. rgyug par 'dod ma|nā. dhāvanecchā, icchādevī — dhāvanecchā raudrākṣījanyā vi.pra.45ka/4.45. rgyug par bya|kri. dhāvet — {rgyug par mi bya} na dhāvet vi.sū.57kha/72. rgyug par byed|= {rgyug par byed pa/} rgyug par byed pa|• kri. dhāvati — {phyi bzhin rgyug par byed do} pṛṣṭhato'nudhāvati a.śa.159ka/148 \n\n• saṃ. gamanam — śirasā gamanaṃ yuktaṃ tathā pāṣāṇabhakṣaṇam jñā.si.9.22. rgyug byed|1. = {mgyogs pa} raṃhaḥ, vegaḥ — raṃhastarasī tu rayaḥ syadaḥ javaḥ a.ko.1.1.66 2. = {rlung} mārutaḥ — samīramārutamarujjagatprāṇasamīraṇāḥ a.ko.1.1.63 3. = {dngul chu} capalaḥ, pāradaḥ — capalo rasaḥ sūtaśca pārade a.ko.2.9.99. rgyugs|kri. ({rgyug pa} ityasyāḥ vidhau) \n rgyugs te shog shig|kri. nirdhāvatu — nirdhāvantu asmānniveśanāt sa.pu.30ka/52. rgyugs pa|=(?) 1. dhāvanam — dūrādhvadhāvanaśrāntā mūrcchitā nyapatad bhuvi a.ka.32.10 2. abhidrutaḥ — sahasābhidrutaḥ kāntāṃ dadarśa nṛpatiḥ nijām a.ka.3.129; pradhāvitaḥ — pradhāvite parijane bhayadigdhaḥ sa vidrutaḥ a.ka.82.27. rgyungs pa|majjā ma.vyu.4034. rgyud|1. santānaḥ, avicchinnakṣaṇaprabandhaḥ — santānaḥ samudāyaśca paṅktisenādivanmṛṣā bo.a.8. 101; santānaḥ…kāryakāraṇabhāvapravṛttakṣaṇaparamparāpravāharūpa evāyam bo.pa.158; evamekasminnāśraye santāne vā aṣṭādaśagotrāṇi aṣṭādaśa dhātava ucyante abhi.bhā.131-3/59; santatiḥ — {rnam par shes pa'i rgyud} vijñānasantatayaḥ ta.pa.276kha/1021; {rgyud gsum chad par lta ba} trisantativyavacchinnadarśanasya la.a.58kha/5; dhārā — na śakyaṃ svacittavikalpadṛśyadhārādraṣṭra(\n)nantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum la.a.73ka/20; anuprabandhaḥ — {'dra ba'i rgyud} sadṛśānuprabandhaḥ śi.sa.127kha/123; nibandhaḥ — {sems kyi rgyud} cittanibandhaḥ da.bhū.253ka/50 2. = {rigs} vaṃśaḥ — {bu ram shing pa'i rgyud} ikṣvākuvaṃśaḥ kā.ā.2.342; anvayaḥ — {rgyud kyis byung ba'i rgyal srid} anvayāgatañca rājyam bo.bhū.187kha/249 3. = {rus} gotram — sarvatathāgatakulagotrasaṃbhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma ga.vyū.202kha/285 4. tantram \ni. prabandhaḥ — {las kyi rgyud kyi bkra ba} karmatantravaicitryam a.ka.50.23 \nii. = {sngags kyi rgyud} tantraśāstram — {thabs dang shes rab bdag nyid rgyud} prajñopāyātmakaṃ tantram he.ta.2ka/2; {rnal 'byor gyi rgyud} yogatantram vi.pra.241kha/2.51 \niii. = {grub mtha'} siddhāntaḥ — {rgyud dang grub mtha' shes pa}…{mtshungs pa'o} tāntriko jñātasiddhāntaḥ…samau a.ko.2.8.15; {rgyud thams cad pa} sarvatantraḥ pra.a.256-4/559 *{iv} rājyam — anyonyakṣobhaśīlastu gauḍatantro bhaviṣyati ma.mū.318kha/498 5. = {pi wang gi rgyud} tantrī — {rgyud gcig las skad sna bdun} ekasyāṃ tantryāṃ sapta svarān a.śa.49kha/42; {rgyud mang rgyud stong} sahasratantrīṃ vīṇām a.ka.80.24 6. = {gzhu rgyud} guṇaḥ, dhanurguṇaḥ — {rgyud las 'phos pa'i mda' bzhin} śarā iva guṇacyutāḥ a.ka.27.23; śiñjinī — maurvī jyā śiñjinī guṇaḥ a.ko.2.8.85 7. = {chu rgyun} srotaḥ, jaladhārā — daśa cittāśayānupasthāpayati…saṃsārasrotonuvāhipratiśaraṇacittāśayatāṃ ca da.bhū.196kha/19 8. = {tshigs bcad} vṛttam, padyam — {to Ta ka'i rgyud du glu blangs nas} toṭakavṛttenānugāyya la.a.56kha/2 9. parivarttaḥ \ni. ghumaḥ — mṛtasyāṃsadānāya muṇḍikā \n ekaparivartaḥ prahāraścetyaparam vi.sū.56kha/71; ghumaḥ — {dge 'dun bsdu ba'i phyir ni rgyud gsum} saṅghasannipātārthaṃ tiso ghumāḥ vi.sū.56kha/71 \nii. cittasyāvasthāviśeṣaḥ— teṣāṃ ca sattvānāṃ cyutyupapattīravatarati sma \n cittaparivartān cittacaritāni…avatarati sma ga.vyū.197ka/278 *\niii. paricchedaḥ — ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī ga.vyū.389kha/97 10. vartanī — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati \n katamaiḥ daśabhiḥ ? yaduta sattvadhātuniṣṭhayā…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā da.bhū.179kha/11 11. mālā — {skyes pa'i rabs kyi rgyud} jātakamālā jā.mā.2/1; ka.ta.4150 12. gatiḥ — daśabhiḥ aparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā vā saṃvartate sarvakuśalamūleṣu, vivartate sarvasaṃsāragatibhyaḥ ga.vyū.316kha/38; gatikaḥ — {mi'i rgyud kyis yongs su bzung ba'o} manuṣyagatikaparigṛhītasya vi.sū.14ka/15. rgyud nas|= {brgyud nas} pāramparyeṇa — yā buddhiryadvijñānāntaramudbhāvitā sā tatsamutthitā pāramparyeṇa ta.pa.206kha/882. rgyud kyi rgyal po chen po|mahātantrarājaḥ — {rgyud kyi rgyal po chen po dgyes pa'i rdo rje zhes bya ba} hevajranāmamahātantrarājaḥ ka.ta.1187. rgyud kyi rgyun|santatiprabandhaḥ — apratijñānād bāhyabhāvān nityadarśanāt kṣaṇaparamparābhedabhinnāni skandhadhātvāyatanāni santatiprabandhena vinivṛtya la.a.113kha/6. rgyud kyi sgra|1. tatam, vīṇādeḥ svanaḥ — {pi wang la sogs pa rgyud kyi sgra} tataṃ vīṇādikam a.ko.1.8.4 2. visphāraḥ, dhanurguṇaśabdaḥ mi.ko.49kha \n rgyud kyi spyod pa|tantrācāraḥ — {rgyud kyi spyod pa dang ldan pa/slob} {dpon la ni dbul bar bya} tantrācāravidhānajñām ācāryāya nivedanam gu.si.5.11/1. rgyud kyi rim pa|tantrakramaḥ — {de ltar rgyud kyi rim shes nas} evaṃ tantrakrame jñātvā gu.si.4.47. rgyud 'gyur bar byed pa|santativikārāpādānam — pradīptamagnirdāhakaśca \n yacca bhāsvaraṃ coṣṇaṃ ca bhṛśaṃ ca, tena hi tadidhyate dahyate ca santativikārāpādānāt abhi.bhā.83ka/1193. rgyud gcig tu gyur pa|• vi. ekasantānapatitaḥ — na kevalam agnijvālāyā ekasantānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ la.a.62kha/8 \n\n• saṃ. ekotībhāvaḥ — saḥ…cetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20. rgyud gcig tu gtogs pa|vi. ekasantānāntarbhūtaḥ — tathā ca sati indriyajñānaviṣayakṣaṇāduttarakṣaṇa ekasantānāntarbhūto gṛhītaḥ \n sa sahakārī yasya indriyajñānasya tat tathoktam nyā.ṭī.42kha/58. rgyud gcig tu byas pa|ekotīkaraṇam — prathamanimittasyaikotīkaraṇena vyupaśamanam vi.sū.90ka/108. rgyud gcig tu byed|= {rgyud gcig tu byed pa/} rgyud gcig tu byed pa|kri. ekotīkaroti — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayati ekotīkaroti sū.a.191ka/90; bo.bhū.65kha/77. rgyud gcig dang 'brel ba|vi. ekasantānasambaddham — kathaṃ tarhi bhinnāśrayāṇi jñānānyekasantānasambaddhānyucyante ta.pa.106ka/663. rgyud gcig pa|• saṃ. \ni. ekasantānaḥ — tasmādahameva sa ityekasantānatāṃ darśayati abhi.bhā.90ka/1214 \nii. tūṇavaḥ — bherīmṛdaṅga paṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayastūryabhāṇḍāḥ la.vi.25ka/29; dra. {pi wang rgyud gcig pa} tuṇavaḥ ma.vyu.5015; \niii. (nā.) ekadhārakaḥ, parvataḥ — himavān parvatarājaḥ \n tasyottareṇotkīlakaparvataḥ \n tataḥ kūjako jalapathaḥ khadirakaḥ ekadhārakaḥ vi.va.213ka/1.88 \n\n• vi. ekasantānikam — garbhādau prathamaṃ vijñānaṃ vivādagocarāpannaikasantānikaṃ na bhavati ta.pa.106ka/663. rgyud gcig pa nyid|ekasantānatā — tasmād ahameva sa ityekasantānatāṃ darśayati abhi.bhā.90ka/1214. rgyud chags|tantraḥ — {des rgyud chags lnga brgya bzlas so} tena pañcaśatiko tantraḥ samuccāritaḥ vi.va.12kha/2.80; daṇḍakaḥ — {des rgyud chags lnga brgya bzlas so} tena pañcaśatiko daṇḍakaḥ samuccāritaḥ vi.va.16kha/2. 83; dra. {rgyun chags/} rgyud chad|bhū.kā.kṛ. = {rgyun chad} vicchinnaḥ, na dhārāvāhī — vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet pra.vā.2.134. rgyud chad pa|= {rgyud chad/} rgyud chen|mahātantram — māyājāle mahātantre yā cāsmin saṃpragīyate \n mahāvajradharaiḥ vi.pra.121ka/1, pṛ.18; yathoddhṛtaṃ mahātantrātsvalpatantreṇa vāgminā \n vitanomi ṭīkayā vi.pra.173ka/3.170. rgyud rten|koṇaḥ, vīṇāṅgam — tadyathāpi nāma droṇīṃ ca pratītya carma ca pratītya tantrīśca pratītya daṇḍaṃ ca pratītya upadhānīśca pratītya koṇaṃ ca pratītya puruṣasya ca tajjavyāyāmaṃ pratītya evamayaṃ vīṇāyāḥ śabdo niścarati, hetvadhīnaḥ pratyayādhīnaḥ a.sā.450kha/254. rgyud thag|= {gzhu rgyud} guṇaḥ, dhanurguṇaḥ mi.ko.47ka \n rgyud thams cad kyi gleng gzhi|sarvatantranidānam — atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayāmāsa he.ta.16kha/52. rgyud thams cad kyi snying po|sarvatantrahṛdayam — {rgyud thams cad kyi snying po phyi ma'i rta mgrin gyi sgrub thabs} sarvatantrahṛdayottarahayagrīvasādhanam ka.ta.3623. rgyud thams cad pa|pā. sarvatantraḥ, caturvidhasiddhānteṣu ekaḥ — tathā caturvidhaṃ ‘sarvatantrapratitantrādhikaraṇābhyupagamasiddhānta(nyāyasūtre)’prakrame lakṣaṇavidhānādabhyupagamasiddhāntalakṣaṇaḥ sādhyanirdeśaḥ pratijñeti pratīteḥ pra.a.256.4/559. rgyud dag pa|vi. śuddhasantānaḥ — homayecchuddhasantānaḥ pāpāvaraṇaśāntaye sa.du.223/222. rgyud don bden pa|tantrasadbhāvaḥ — {rgyal ba'i sras po thams cad kyis/} {rgyud don bden pa de thos nas} taṃ śrutvā tantrasadbhāvaṃ sarve caiva jinātmajāḥ gu.si.2.9. rgyud bdun pa|= {mchod sbyin} saptatantuḥ, yajñaḥ — yajñaḥ savo'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ a.ko.2.7.13. rgyud bden don|= {rgyud don bden pa/} rgyud ldan|1. = {sle tres} tantrikā, guḍūcī — vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā \n jīvantikā somavallī viśalyā madhuparṇyapi a.ko.2.4.82 2. tantrī, āsurīṇāṃ cihnaviśeṣaḥ — tathā āsurīṇāṃ cihnam \n gośṛṅgaṃ śvānāsyāyāḥ…tantrī jambukāsyāyāḥ vi.pra.169ka/3.158. rgyud brdung sgrib byed|= {lag gzan} jyāghātavāraṇaḥ, godhā mi.ko.47ka \n rgyud gnas par byed|kri. santatimavasthāpayati — kleśo hi pravartamāno daśa kṛtyāni karoti — mūlaṃ dṛḍhīkaroti, santatimavasthāpayati…bandhanārthaṃ ca spharati abhi.bhā.226kha/760. rgyud pa|1. = {brgyud pa} paramparā, paripāṭī — nanu cānādiḥ buddhaparamparā, tatpraṇīto'pi siddhānto'nādiḥ eva ta.pa.266kha/1003; puruṣasya svābhiprāyakathanenāviparītasampradāyasambhavācchrotṛparamparayā cāvicchinnaḥ sampradāyaḥ samyak sambhāvyate ta.pa.210kha/892; pāramparyam — tatrānirdiṣṭavaktṛkaṃ pravādapāramparyam aitihyam ta.pa.69kha/590 2. sañcāraḥ — paṭādyavayavī notpanna eva kevalaṃ tantau tantvantarasañcāramātram pra.a.252.5/550. rgyud phyi ma|pā. tantrottaraḥ, tantraśāstrabhedaḥ — {dpal dus kyi 'khor lo'i rgyud phyi ma rgyud kyi snying po zhes bya ba} śrīkālacakratantrottaratantrahṛdayanāma ka.ta.363. rgyud phyi ma'i phyi ma|pā. uttarottaratantram, tantraśāstrabhedaḥ — {rtog pa thams cad 'dus pa zhes bya ba sangs rgyas thams cad dang mnyam par sbyor ba mkha' 'gro sgyu ma bde ba'i mchog gi rgyud phyi ma'i phyi ma} sarvakalpasamuccayanāmasarvabuddhasamāyogaḍākinījālasamvarottarottaratantram ka.ta.367. rgyud byed|vi. grathantī — grathantīṃ timirākhyānāṃ puṣpāṇāmujjvalasrajam a.ka.14.106. rgyud bla|= {rgyud bla ma/} rgyud bla ma|pā. uttaratantram, śāstrabhedaḥ — iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatagarbhādhikāraḥ prathamaḥ paricchedaḥ ra.vi.1.0. rgyud ma|paramparā — pṛṣṭo'tha pitrā muniputrakastaṃ provāca niśvāsaparamparābhiḥ a.ka.65.47; antrasthitaprasavabījaparamparāṇi bhinnāni kālaparipākavicitritāni a.ka.29.75. rgyud mang|vīṇā, vādyayantraviśeṣaḥ — {rgyud mang sbrengs pa mkhas pa} vīṇāpravīṇaḥ a.ka.14.100; tantrī — karo'titāmro rāmāṇāntantrītāḍanavibhramam kā.ā.3.21; vipañcī — niḥśvasya kālakṣapaṇābhikāṅkṣī śanairagāyatkalayan vipañcīm a.ka.59.134. rgyud mang ba|santānabāhulyam ma.vyu.9429. rgyud mang sbrengs pa mkhas pa|vi. vīṇāpravīṇaḥ — saḥ \n vīṇāpravīṇaḥ sarvatra lābhapūjāmavāptavān a.ka.14.100. rgyud mangs|= {rgyud mang /} rgyud mangs sgra|tantrīsvanaḥ — nirhāriṇyā vipañcyā militamaliruteneva tantrīsvanena nā.nā.265kha/22. rgyud mangs nye ba'i yan lag|pā. vīṇopāṅgam, āsurīṇāṃ cihnaviśeṣaḥ — āsurīṇāṃ cihnam \n gośṛṅgaṃ śvānāsyāyāḥ vīṇopāṅgaṃ gṛdhrāsyāyāḥ vi.pra.169ka/3.158. rgyud mangs dang ldan pa'i glu len par byed|kri. upavīṇayati — asminnāyatane devatām ārādhayantī kācid divyayoṣid upavīṇayati nā.nā.266ka/23. rgyud mangs sbreng bar byed|kri. vīṇāṃ vādayati — ceṭī praviśya, bhūmau upaviśya vīṇāṃ vādayati; nāyikā gāyati nā.nā.266ka/24. rgyud mo|dra.— {zo chun rgyud mo} araghaṭṭaḥ abhi.sphu.292kha/1142. rgyud mdzad pa|tantrasya sraṣṭā — {rgyud mdzad pa ni thugs rdo rje/} {gsung ba po de brjod pa'ang de} sraṣṭā tantrasya hṛdvajro vaktā sa eva deśakaḥ gu.si.2.5. rgyud gzhan|santānāntaram — {rgyud gzhan gyi sems} santānāntaracittam ta.pa.100kha/650; anyasantānaḥ — janmabuddhayo dharmiṇyaḥ…jñānatvāditi sāmānyaṃ hetuḥ, anyasantānavarttinyo buddhayo nidarśanam ta.pa.90kha/634; parasantānaḥ — tadanena ekasantānāntarbhūtayoreva indriyajñānamanovijñānayoḥ janyajanakabhāve manovijñānaṃ pratyakṣamityuktaṃ bhavati \n tato yogijñānaṃ parasantānavartti nirastam nyā.ṭī.43ka/60. rgyud gzhan gyi rjes su 'brang ba|vi. parasantānavarttī, o varttinī — tato yogijñānaṃ parasantānavartti nirastam nyā.ṭī.43ka/60. rgyud gzhan gyi rnam shes|santānāntaravijñānam — santānāntaravijñānaṃ tasya kāraṇamiṣyate \n yadi, tat kimupādānaṃ sahakāri atha vā ta.sa.69ka/650. rgyud gzhan dang 'brel pa|vi. anyasantānasambaddham — tavaiva sarvavittā syād dūravyavahitekṣaṇāt \n anyasantānasambaddhajñānaśaktaiśca dṛṣṭitaḥ ta.pa.130ka/1109. rgyud gzhan pa|= {rgyud gzhan/} rgyud gzhan la 'jug pa|vi. parasantānavarttī, o varttinī — evaṃ hi svasantānavartitvaṃ nimittaṃ parasantānavarttibhyaśca viśeṣakaṃ bhavati ta.pa.20ka/486. rgyud gzhol ba|santatinamanam — santatinamanācca \n yatra ca satṛṣṇā cittasantatiḥ tatrābhīkṣṇaṃ cittasantatiṃ namantīṃ paśyāmaḥ abhi.bhā.7ka/889. rgyud yas|visotaḥ, saṃkhyāviśeṣaḥ ma.vyu.7721. rgyud yongs su gyur pa|santānavipariṇāmaḥ — nanu aviprakṛṣṭo'pi ghaṭādirupalambhakāraṇāntarasamavadhāne'pi ca santānavipariṇāmāpekṣatvānnopalabhyate vā.ṭī.66ka/20; dra. {rgyud yongs su 'gyur ba/} rgyud yongs su 'gyur ba|santatipariṇāmaḥ — naiva tu vayaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiṃ brūmaḥ \n kiṃ tarhi ? tatsantatipariṇāmaviśeṣād, bījaphalavat abhi.bhā.94ka/1229; santatipariṇatiḥ — tadyathā strīcittādanantaraṃ yadi tatkāyavidūṣaṇācittamutpannaṃ bhavati tatpatiputrādicittaṃ vā punaśca paścāt santatipariṇatyā strīcittamutpadyate abhi.bhā.92kha/1221. rgyud yongs su 'gyur ba'i khyad par las skyes pa|vi. santatipariṇāmaviśeṣajaḥ — yathā lākṣārasarañjitāt mātuluṅgapuṣpāt santatipariṇāmaviśeṣajaḥ phale rakta keśara upajāyate abhi.bhā.95ka/1231. rgyud yongs su dag pa|vi. śuddhasantānaḥ — paṇḍitāḥ saṃskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ \n bhavantu śuddhasantānāḥ sarvadikkhyātakīrtayaḥ bo.a.10.46. rgyud yongs su smin pa|• saṃ. santatiparipākaḥ — kiṃ punaḥ kāraṇamaṣṭamaṃ bhavaṃ nābhinirvartayati ? tāvatā kālenāvaśyaṃ santatiparipākāt abhi.bhā.20kha/942 \n\n• vi. paripakvasantatiḥ — atha puṣyaḥ samyaksaṃbuddhaḥ paripakvasantatiṃ śākyamuniṃ bodhisattvaṃ dṛṣṭvā sādhukāramadāt a.śa.274ka/251. rgyud la gnas pa|vi. santānavarttī, o varttinī — yā tu śrāvakādīnāṃ santānavarttinī sā na sthirāśrayā ta.pa.310ka/1082. rgyud la yod pa|vi. sāntānikam — sarvāṇi caitāni vimokṣādīni pṛthagjanāryasāntānikāni, sthāpayitvā nirodhavimokṣam abhi.bhā.80kha/1183; tatra ye laukikavītarāgasāntānikāḥ kleśā āniñjyasaṃskāropacayahetavaḥ ra.vi.109ka/67; santānavartī ma.vyu.2174. rgyud shes pa|tāntrikaḥ, jñātasiddhāntaḥ — tāntriko jñātasiddhāntaḥ a.ko.2.8.15. rgyud gsum|trisantatiḥ — trisantativyavacchinnaṃ jagatpaśya(n) vimucyate la.a.93ka/40; {rgyud gsum chad par lta ba} trisantativyavacchinnadarśanaḥ la.a.58kha/5. rgyud gsum chad par lta ba|vi. trisantativyavacchinnadarśanaḥ — laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya…trisantativyavacchinnadarśanasya la.a.58kha/5. rgyud gsum pa|vallakī, vādyayantrabhedaḥ — bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayastūryabhāṇḍāḥ la.vi.25ka/29. rgyun|1. = {rgyud} santatiḥ, pravāhaḥ — {sems kyi rgyun} cittasantatiḥ pra.a.29-5/66; ta.pa.84kha/621; santānaḥ — dharmanairantaryotpattiḥ santāna ityucyate ta.pa.84kha/621; prabandhaḥ — {rnam par shes pa'i rgyun} vijñānaprabandhasya ta.pa.91kha/636; prasaraḥ — anyathā hi pratyakṣaṃ sphuṭatsphuliṅgaprakaraprasaroparuddhāntarālam akṛśakṛśānurāśimanubhavato'pi ta.pa.169ka/795 2. = {chu rgyun} srotaḥ, jaladhārā — anupūrveṇa vāhyamānaṃ nadīsrotasā jā.mā.312/182; pravāhaḥ — {chu bo'i rgyun} saritpravāhaḥ a.ka.65.68; dhārā — {chu'i rgyun} vāridhārā a.ka.21.75; oghaḥ — prativegaughaviplavāt \n kālavaktrātpravahaṇaṃ muktam a.ka.89. 24; nayanāmṛtaugham a.ka.22.21; vegaḥ — {chu'i rgyun} nadīvegaḥ a.ka.32.34; nirjharaḥ — saṃtoṣāmṛtanirjhareṇa manasi prāpte śanaiḥ śītatām a.ka.9.82; pūraḥ — {khrag gi rgyun} raktapūraḥ a.ka.3.160 3. = {phreng ba} mālā — hanunakraṃ dantamālā ({so rgyun}) madhyataḥ śrā.bhū.143kha/372 4. sāraṇā — {da lta bdag gis rgyud mang la/glu} {dbyangs rgyun ni rab tu sbyar} mayā samprati vīṇāyāṃ yojitā gītasāraṇā a.ka.80.6. rgyun tu|= {rgyun du/} rgyun du|kri.vi. = {rtag tu} nirantaram — arciskandhaiḥ kṣutpipāsāgninā ca....nirantaraṃ dahyate śi.sa. 47kha/45; abhīkṣṇam — ehi tvaṃ bhagini jetavanamabhīkṣṇaṃ gaccha vi.va.280kha/1.97; ajasram — abudhyamānānubhavatyajasraṃ dāridryaduḥkham ra.vi.1.113; aviratam — arthināṃ yaḥ karotyavirataṃ kṛtārthatām a.ka.52.1; pratatam — pratataṃ sātatyasatkṛtyaprayuktaḥ bo.bhū.64kha/76; prasaktam — atyantamandāgnirapi prasaktapradīptaśokānaladahyamānaḥ a.ka.59.71; samitam — sārūpyasahagatāyāśca smṛteḥ satatasamitaṃ pratyupasthānatā bo.bhū.45kha/53; santatam — saṃtatārtopakāre kṛtaparikarabandhaṃ puṇyadhāmni prayāti a.ka.108.175; asaktam — asaktagatāgatiḥ a.ka.46.39; anāratam — satatānāratāśrāntasantatāviratāniśam \n nityānavaratājasramapi a.ko.1.1.67. rgyun skye ba|pā. prabandhotpādaḥ, vijñānotpādabhedaḥ — dvividha utpādo vijñānānām, prabandhotpādo lakṣaṇotpādaśca la.a.69ka/18. rgyun 'khrid par byed|kri. sroto namayati — kleśo hi pravartamāno daśa kṛtyāni karoti, mūlaṃ dṛḍhīkaroti…vijñānasroto namayati abhi.bhā.226kha/760. rgyun gyi 'jug pa|pā. prabandhavṛttiḥ, santānānuvṛttiḥ — prabandhavṛttyapekṣāyāṃ ca pūrvapūrvaḥ kalāpaḥ anyasya uttarottarasya kāraṇaṃ bhavatīti sākṣācca kāryakāraṇabhāvalakṣaṇo'pi sambandho'styeva ta.pa.249ka/971; dra. {rgyun gyis 'jug pa/} rgyun gyi rjes su 'gro ba|= {rgyun 'gro/} rgyun gyi rjes su song ba|pā. sroto'nugataḥ, samādhiviśeṣaḥ — {rgyun gyi rjes su song ba zhes bya ba'i ting nge 'dzin} sroto'nugato nāma samādhiḥ ma.vyu.532. rgyun gyis 'jug pa|prabandhavṛttiḥ — prabandhavṛttyā gandhāderiṣṭaiva anyonyahetutā ta.sa.21ka/224; = {rgyun gyi 'jug pa/} rgyun gyis zhugs pa|vi. santānagatam — abhedādhyavasāyācca santānagatamekatvaṃ draṣṭavyam nyā.ṭī.38kha/26. rgyun 'gag pa|prabandhanirodhaḥ, vijñānānāmanyataro nirodhaḥ — dvividho mahāmate vijñānānāṃ…nirodho bhavati…yaduta prabandhanirodho lakṣaṇanirodhaśca…\n prabandhanirodhaḥ punarmahāmate yasmācca pravartate \n yasmāditi mahāmate yadāśrayeṇa yadālambanena ca la.a.69ka/18. rgyun 'gro|= {rgyun gyi rjes su 'gro ba} anusrotaḥ — anusrota sarvajagatī pratisrotā so'haṃ vācā na śakyamiha pārthiva bodhi prāptum rā.pa.248kha/149. rgyun can|vi. santānī — naiva santatiśabdena kṣaṇāḥ, santānino hi te \n sāmastyena prakāśyante lāghavāya vanādivat ta.sa.68kha/638. rgyun gcad dka' ba|vi. duḥkhasamucchedyaḥ — bhave sati yathā duḥkhasamucchedyā ca jātiḥ, yathā vikārakarī ca jarā rā.pa.25kha/152. rgyun gcig|ekasantatiḥ — bhinnadehāśritatve'pi tadviśeṣānukārataḥ \n ekasantitisambaddhaṃ prācyajñānaṃ prabandhavat ta.sa.7kha/663; ekasantānaḥ — ekasantānabhāvena na cet tatra vibhinnatā ta.sa.70ka/656. rgyun gcig tu 'brel ba|vi. ekasantatisambaddham — bhinnadehāśritve'pi tadviśeṣānukārataḥ \n ekasantitisambaddhaṃ prācyajñānaṃ prabandhavat ta.sa.7kha/663. rgyun gcod pa mdzad|kri. viramayati — {zhe gcod pa'i ngag rgyun gcod pa mdzad} paruṣavacanād viramayati ga.vyū.23ka/120. rgyun gcod par byed|= {rgyun gcod par byed pa/} rgyun gcod par byed pa|• kri. pratiprasrambhayati — raśmīn kāyātpramuñcati ya ekatyā daśasu dikṣu…gatvā nārakāṇāṃ sattvānāṃ nārakāṇi duḥkhāni pratiprasrambhayati bo.bhū.38ka/44 \n\n• vi. samucchedakaḥ — ityalaṃ bhavatā svargāpavargamārgasamucchedakena pra.pa.98-40-2/108. rgyun bcad|= {rgyun bcad pa/} rgyun bcad pa|• vi. pratiprasrabdhaḥ — apratiprasrabdho hi mārgo yatnenābhimukhīkriyate pratiprasrabdhapūrvastvayatnena sammukhībhavati abhi.sphu.264ka/1081 \n\n• saṃ. samucchedaḥ — pañcāvasādanāḥ \n anālāpo'navavādaḥ upasthānadharmāmiṣairasaṃbhogaḥ prārabdhakuśalapakṣasamucchedo niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9. rgyun chags|= {rgyun chags pa/} rgyun chags pa|• saṃ. \ni. santatiḥ — ātmaprabhāvasya kīrtisantatimanoharaṃ pradarśayanti jā.mā.28/15; prabandhaḥ — na hi tatsukhaṃ mataṃ me yad bhogāḥ tathopatiṣṭhante \n yasmādahaṃ dāne pāraṃparastatprabandhakāmatvānnasukhe sū.a.218kha/125; anubandhaḥ ma.vyu.2179; pravāhaḥ — na saptadaśāṣṭādaśa ityādikaḥ kṣaṇaḥ pravāhanyāyenotpadyate abhi.sphu.180kha/932; \nii. pā. daṇḍakaḥ, o kam, chandoviśeṣaḥ — catuḥpādaṃ pādārdhaṃ tu gadyapadyaṃ nigaditam \n ślokaṃ daṇḍakamātraistu gādhaskandhakapañcitam ma.mū.238kha/264; ma.vyu.1465; \niii. pā. saritā, vāgākārabhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca…saritā prabandhānupacchinnatvāt sū.a.183kha/79; ma.vyu.496 \n\n• vi. avicchinnaḥ — avicchinnāḥ puṇyadhārāḥ bo.pa.13; nirantaram — adhimātrakuśalamūlasthitasyādhimātrāṇi, nirantarāṇi, pariśuddhāni śrā.bhū.14kha/31; prasaktam — prasaktamandastanitāḥ jā.mā.32/54; niśchidraḥ — niśchidranirantaraḥ sarvadharmeṣu tathatānirvikalpaprajñābhāvanāsahagato vihāraḥ bo.bhū.166ka/219; asakṛt — tataḥ prajāyate'śeṣakleśarāśiḥ suduḥsahaḥ \n asakṛd pravi.1.4; samanubaddhaḥ — {mu ge rgyun chags kho nar byung ba} samanubaddha eva durbhikṣaḥ prādurbhūtaḥ vi.va.193kha/1.68; prābandhikam — na ca darśanamārge kṣāntirjñānaṃ vā kiñcit prābandhikamasti abhi.sphu.179kha/931; prākarṣikam — prākarṣikatvāditi \n prābandhikatvādityarthaḥ abhi.sphu.167ka/907; prākarṣikī — kṣaṇikā cāsau, na prākarṣikī abhi.bhā.13kha/911; anivartī — advandvinām agamyānāṃ dhruvāṇām anivartinām \n anuttarāṇāṃ kā tarhi guṇānāmupamā astu te śa.bu.34. rgyun chags su|sātatyena — tīvrakleśaprasādena sātatyena ca yatkṛtam abhi.ko.4.54. rgyun chags par 'jug pa|santānānuvṛttiḥ ma.vyu.2124. rgyun chags ma yin par byed pa|vi. chidrakārī — tatrādhimukticaryāvihāre (bodhisattvo) bodhisattvabhāvanāyāṃ parīttakārī bhavati chidrakārī aniyatakārī punarlābhaparihāṇitaḥ bo.bhū.166ka/220; dra. {rgyun chags su byed pa/} rgyun chags yin pa|prābandhikatvam — prābandhikatvādiṣṭo'sau navadhā ca prakārataḥ abhi.a.4.54. rgyun chags su byung ba|vi. prābandhikam — tadekakṣaṇikamapi saṃvegaprasādasahagataṃ cittaṃ vipula(kuśalamūla)saṃgrahe saṃkhyāṃ gacchati prāgeva prābandhikam bo.bhū.139ka/179. rgyun chags su byed pa|vi. acchidrakārī — pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ bo.bhū.166kha/220; dra. {rgyun chags ma yin par byed pa/} rgyun chags gsum pa|pā. tridaṇḍakam — tasya maṇḍalakagandhapuṣpadīpadhūpabalidānatridaṇḍakaṃ bhāṣaṇadakṣiṇa(ā)deśanāṃ kṛtvā vi.sū.30ka/38; {rgyun chags gsum pa gdon pa} tridaṇḍakadānam vi.sū.43kha/55. rgyun chags gsum pa gdon pa|tridaṇḍakadānam — kuryāt śāstṛguṇasaṃkīrttane tridaṇḍakadāne ca svaraguptim vi.sū.43kha/55; tridaṇḍakadānamante vi.sū.6kha/7. rgyun chad|= {rgyun chad pa/} rgyun chad ngo bo|pā. santānocchedarūpaḥ, anyataro vināśaḥ — dvividho hi vināśaḥ \n santānocchedarūpaḥ, visadṛśasantānotpādalakṣaṇaśca ta.pa./195; santānocchedarūpastu vināśo yo na hetumān \n tasyānte'pi na bhāvo'sti tathā janma tu vāryate ta.sa.17kha/195. rgyun chad pa|• saṃ. ucchedaḥ — sarvocchedātmakaḥ parikalpitastu na vāryata ityabhiprāyaḥ ta.pa.155kha/764; samucchedaḥ — samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate bo.bhū.129kha/167; upacchedaḥ — atyantaniṣṭhe yogakṣeme sarvaduḥkhopacchede sarvajñatāsukhe pratiṣṭhāpayāmi ga.vyū.26kha/123; vyavacchedaḥ — avaramiti avasānam, antaḥ, vyavacchedaḥ ucyate pra.pa.36-5/95; uparamaḥ — sarvabhāvavikalpābhāvād indriyāṇāmanāgataviṣayoparamācca la.a.79kha/27; prabandhavyucchedaḥ — caturvidhaṃ nirvāṇam....skandhānāṃ svasāmānyalakṣaṇasantatiprabandhavyucchedanirvāṇam la.a.105kha/51; uparatiḥ — yuktā pratītyatā yasmād duḥkhasyoparatirmatā bo.a.6.32; viratiḥ — siddho'pi yadyanuṣṭheyo nānuṣṭhānaviratirbhavet pra.a.7ka/9; prabandhoparamaḥ ma.vyu.2012; pratiprasrambhaṇam — sarvakāryapratiprasrambhaṇaṃ ca syāt, yadi na saṃdhārayet, tathāgatakuvaṃśocchedaśca syāt la.a.139kha/86 \n\n• bhū.kā.kṛ. vyavacchinnaḥ — vyavacchinno'smi sarvāpāyadurgativinipātāt da.bhū.175kha/9; ucchinnaḥ — kṛṣyādikarmaṇyucchinne rājñaḥ koṣakṣayo'bhavat a.ka.16.10; nivṛttam — {mu ge rgyun chad} durbhikṣaṃ nivṛttam vi.va.194ka/1.69. rgyun chad pa med pa|avicchedanam — niruktipratisaṃvidā sarvadharmaprajñaptyava(vi)cchedanadharmaṃ deśayati da.bhū.254kha/51. rgyun chad par gyur pa|bhū.kā.kṛ. pratiprasrabdhaḥ lo.ko.539. rgyun chad par 'gyur|= {rgyun chad par 'gyur ba/} rgyun chad par 'gyur ba|• kri. ucchidyate — sarvasaṃśayavimatisandehāścāsyocchidyante da.bhū.208ka/25; vicchedayati — {rgyun mi chad par 'gyur} na vicchedayati sa.du.125/124 \n\n• saṃ. ucchedāpattiḥ — {tha dad pa'i tha snyad rgyun chad par 'gyur ba'i phyir ro} bhedavyavahārocchedāpatteḥ ta.pa.219ka/908. rgyun chad med|= {rgyun chad med pa/} rgyun chad med pa|vi. avicchinnam — dānasatramavicchinnamakarodakhilārthinām a.ka.35.24; anavacchinnam — śrūyatāmanavacchinnaṃ vaicitryaṃ karmasantateḥ a.ka.50.30; acchinnam — acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ a.ka.25.27. rgyun 'chad|= {rgyun 'chad pa/} rgyun 'chad pa|• saṃ. ucchedaḥ — dharmasyottarakālamucchedo vināśaḥ ra.vi.113ka/75 \n\n• vi. uparatam — anuparatamatiśayavatsarvasukhasaṃpadaḥ prāptukāmaiḥ bo.pa.9. rgyun 'jig pa|= {'chi ba} prabandhavināśaḥ, maraṇam — prabandhavināśo maraṇaṃ veditavyam abhi.sa.bhā.8kha/10. rgyun tha mi dad pa|vi. abhinnasantānaḥ — kṣaṇikā hi saṃskārā abhinnasantānā devadatta iti bālairekasattvapiṇḍagrāheṇādhimuktāḥ abhi.bhā.91kha/1218. rgyun dang ldan pa|vi. pravāhayuktam — arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate abhi.bhā.25ka/960. rgyun du bcar ba|vi. = {shin tu nye ba} nediṣṭham, antikatamam mi.ko.17kha \n rgyun du chags pa|= {rgyun chags pa/} rgyun du chud pa'i 'bras bu|= {rgyun du zhugs pa'i 'bras bu} srotāpattiphalam — traya ime mahāmate srotāpannānāṃ srotāpattiphalaprabhedāḥ.....yaduta hīnamadhyaviśiṣṭāḥ la.a.102ka/48. rgyun du 'jog pa|pā. saṃsthāpanā — śamathaḥ navakāracittasthitiḥ \n...sthāpanā \n tasya cittasya…tasminnevālambane santatiyogena sūkṣmīkaraṇena cābhisaṃkṣepa saṃsthāpanā…avasthāpanā…upasthāpanā…damanam śamanam vyupaśamanam ekotīkaraṇam …samādhānamiti abhi.sa.bhā.65kha/90. rgyun du byed pa|vi. sātatyakārī ma.vyu.1794; mi.ko.123ka \n rgyun du 'bab pa|kri.vi. anavaratam — duṣṭaiḥ muktāgnitailairanavaratamahāvahnivṛṣṭau samantāt vi.pra.112ka/13. rgyun du 'byung ba|vi. ājasrikaḥ — na tu samūho'pyājasrikaḥ \n ājasrike hi kleśe tannirghātāya parākramakālaṃ na labhate abhi.bhā.216-4/722. rgyun du sbyor ba|• saṃ. sātatyaprayogaḥ — prathamau dvau pūrvameva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau abhi.bhā.32ka/991 \n\n• vi. sātatyaprayogī — tṛtīyaḥ sātatyaprayogī caturthaḥ satkṛtyaprayogī abhi.bhā.32ka/991. rgyun du sbyor ba med pa|vi. sātatyaprayogavikalaḥ — prathamau dvau pūrvameva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau abhi.bhā.32ka/991. rgyun du zhugs pa|pā. srotāpannaḥ, avasthāviśeṣaprāptaśrāvakapudgalaḥ — traya ime mahāmate srotāpannānāṃ srotāpattiphalaprabhedāḥ…yaduta hīnamadhyaviśiṣṭāḥ la.a.101kha/48; srotāpanno'pi māyopamaḥ svapnopamaḥ a.sā.35kha/20; dra. {rgyun du zhugs pa'i 'bras bu la gnas pa/} rgyun du zhugs pa la 'jug pa|srotāpannaḥ ma.vyu.5132. rgyun du zhugs pa la yongs su rgyu ba|srotāpannasamudācāraḥ — bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ…srotāpannasamudācāramapi na samudācarati da.bhū.240kha/42. rgyun du zhugs pa'i 'bras bu|pā. srotāpattiphalam — {rgyun du zhugs pa'i 'bras bu mngon sum du byas so} srotāpattiphalaṃ sākṣātkṛtam vi.va.162kha/1.51; phalānāmādyaṃ srotāpattiphalam abhi.bhā.18kha/933. rgyun du zhugs pa'i 'bras bu la gnas pa|pā. srotāpannaḥ, phalasthapudgalabhedaḥ — phalasthapudgalaḥ katamaḥ ? āha— srotāpannaḥ, sakṛdāgāmī, anāgāmī, arhan śrā.bhū./173. rgyun du zhugs pa'i 'bras bu la zhugs pa|pā. srotāpattiphalapratipannakaḥ, pratipannakapudgalabhedaḥ — śraddhādharmānusāriṇau…srotāpattiphalapratipannakāvucyete abhi.bhā.18kha/933; dra. {rgyun du zhugs pa'i 'bras bu'i phyir zhugs pa/} rgyun du zhugs pa'i 'bras bu'i phyir zhugs pa|pā. srotāpattiphalapratipannakaḥ, pratipannakabhedaḥ — pratipannakāḥ pudgalāścatvāraḥ, tadyathā srotāpattiphalapratipannakaḥ, sakṛdāgāmiphalapratipannakaḥ, anāgāmiphalapratipannakaḥ, arhattvaphalapratipannakaḥ śrā.bhū./172; dra. {rgyun du zhugs pa'i 'bras bu la zhugs pa/} rgyun du zhugs pa'i lam la 'jug pa|srotāpattipratipannaḥ ma.vyu.5131. rgyun du yang dag zhugs pa'i 'bras bu|srotaḥsamāpattiphalam — srotaḥsamāpattiphalaprakāśaṃ sāsādya tatra kṣaṇalabdhabodhiḥ a.ka.7.74. rgyun du yid la byed pa|pā. nirantaramanaskāraḥ, manaskāraprabhedaḥ — nirantaramanaskāro dānādibhiḥ avadhya(ndhya)kālakaraṇābhisaṃskaraṇāt sū.a.179ka/73. rgyun gnas pa|pā. prabandhasthitiḥ, vijñānānāṃ sthitibhedaḥ — dvividhā sthitiḥ, prabandhasthitirlakṣaṇasthitiśca la.a.69kha/18. rgyun rnam par 'chad pa|vyucchedaḥ, prabandhavicchedaḥ — taraṃgā hyudadheryadvatpavanapratyayeritāḥ \n nṛtyamānāḥ pravartante vyucchedaśca na vidyate la.a.73ka/21. rgyun phyogs|anusrotaḥ — nāvaḥ sthalakulyāprakīrṇodakaiḥ \n anusrotaśca vi.sū.14kha/16; {rgyun phyogs dang rgyun las bzlog phyogs} anupratisrotaḥ vi.sū.44kha/56. rgyun phyogs dang rgyun las bzlog phyogs|anupratisrotaḥ — jalaviṣayakriyānuṣṭhāne \n avatīrṇasya nimañjanonmañjanatīrāntarasaṃcārānupratisrotovyāyāmajalabherikāmaṇḍūkavādana.....lekhākarṣakānāṃ maulam vi.sū.44kha/56. rgyun 'bab|vi. pravāhī — jvālāvalayitaṃ cakraṃ tasya mūrdhni paribhramat \n tīkṣṇaṃ dadarśa cakrasya saktaṃ raktapravāhiṇaḥ a.ka.48.40. rgyun 'bab par gyur pa|bhū.kā.kṛ. anugataḥ — suniścitā te buddhiḥ, akampyaste praṇidhiḥ, anugatā te sattveṣu mahākaruṇā a.śa.94kha/85. rgyun 'bab yongs lhung|= {drag char} dhārāsampātaḥ — dhārāsampāta āsāraḥ a.ko.1.3.11. rgyun 'byung ba|prabandhapravṛttiḥ — kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti la.a.7ka/18. rgyun 'brel ba|vi. = {rgyun chags pa} prābandhikaḥ — prākarṣikatvāditi \n prābandhikatvādityarthaḥ a.śa.167ka/907. rgyun ma|= {brgyud pa} paramparā — bahubhramaśvabhraśatāhatānāṃ bhavatyalaṃ pātaparamparaiva a.ka.89.176; plotiḥ — {rgyun ma bcad pa} chinnaplotikaḥ ma.vyu.1306. rgyun ma bcad pa|vi. 1. apratiprasrabdhaḥ — apratiprasrabdho hi mārgo yatnenābhimukhīkriyate abhi.sphu.264ka/1081; dra. {rgyun ma chad pa} 2. = {rgyun ma bcad pa} chinnaplotikaḥ, dharmaparyāyaḥ ma.vyu.1306. rgyun ma chad|= {rgyun ma chad pa/} rgyun ma chad pa|• saṃ. anucchedaḥ, avināśaḥ— {rkyen rnams rgyun ni ma chad na} pratyayānāmanucchede bo.a.9.14 \n\n• vi. avicchinnaḥ — śrotṛparamparayā cāvicchinnaḥ sampradāyaḥ samyak sambhāvyate ta.pa.210kha/892; avyucchinnaḥ — avyucchinnahetukriyālakṣaṇā la.a.72kha/20; aprasrabdhaḥ — sa …aprasrabdhavīryaśca bhavati aparikliṣṭaḥ da.bhū.207kha/25; apratiprasrabdhaḥ — apratiprasrabdhasattvārthaprayogaḥ da.bhū.245kha/46. rgyun ma chad pa'i brtson 'grus dang ldan pa|vi. aprasrabdhavīryaḥ — sa…aprasrabdhavīryaśca bhavati aparikliṣṭaḥ da.bhū.207kha/25. rgyun mi gcod pa|• saṃ. anupacchedaḥ — sarvaduḥkhavinivartanapraṇidhyanupacchedacittatāyām ga.vyū.30kha/127; asraṃsanam ma.vyu.7651; sātatyam — bhāvanāsātatyaniyatipāto nityaṃ bhāvanāsātatyāt sū.a.244ka/160 \n\n• vi. avyavacchinnaḥ — bodhisattvacaryopādānāvyavacchinnaiḥ da.bhū.166kha/1. rgyun mi chad pa|= {rgyun ma chad pa/} {rgyun mi chad par} kri.vi. samitam, nirantaram — satatamabhīkṣṇam, samitaṃ nirantaram abhi.sphu.193-5/580; abhīkṣṇam — iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā a.sā.133kha/76. rgyun mi chad par 'gyur|kri. na vicchedayati — duḥkhaduḥkhaparamparāṃ na vicchedayati sa.du.125/124. rgyun mi chad par 'byung ba|nairantaryapravṛttiḥ — svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ la.a.71ka/19. rgyun mi 'chad|= {rgyun mi 'chad pa/} rgyun mi 'chad pa|• saṃ. anucchittiḥ — avināśī vā are'yamātmānucchittidharmā ta.pa.175ka/808; anucchedaḥ — tāmanucchedārthena dṛḍhīkaroti abhi.sphu.88ka/760; anupacchedaḥ — tadakṣayatvahetuścānupadhiśeṣanirvāṇe'pyanupacchedāt sū.a.180ka/74; avicchedaḥ — asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt sū.a.160ka/48; avyavacchedaḥ — tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano'vyavacchedaḥ śi.sa.127kha/123; apraśrabdhiḥ — sā punaranābhogataścāpraśrabdhitaśca…pravartate ra.vi.122ka/98; asraṃsanam — asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt sū.a.160ka/48; anupacchedatā — trividhakarmaṇi dānānupacchedatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49 \n\n• vi. nirantaram — tatra mahāduḥkhaṃ yad dīrghakālikaṃ pragāḍhaṃ citraṃ nirantarañca bo.bhū.130kha/168; aniśam a.ko.1. 1.67; satatam — vipulasatatapuṇyatadvivṛddhiṃ vrajati sū.a.163kha/54; aviratam — bodhisattvasukhaṃ prāptaṃ bhavatyavirataṃ jagat bo.a.10.3; apratiprasrabdhaḥ — apratiprasrabdhāśayatā da.bhū.224ka/34; avicchinnaḥ — avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ bo.a.1.19; avyucchinnaḥ — {lus rgyun mi 'chad pa} avyucchinnaśarīraḥ la.a.142kha/90. rgyun mi 'chad par|kri.vi. abhīkṣṇam — katame dharmā abhīkṣṇaṃ manasi kartavyāḥ a.śa.257kha/236; ābhīkṣṇakam — yamābhīkṣṇakaṃ vipratisāramādīnavadarśanam bo.bhū.76kha/98; aviśrāmam — dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ bo.a.10. 37; avyucchinnam — puṣpavarṣaṃ tasya bhagavataḥ…avyucchinnaṃ pravarṣayanti sa.pu.60kha/105; nirantaram — sadā sarvasamayamiti nityaṃ nirantaraṃ ca sū.a.158ka/45; nairantaryeṇa — abhāvakāraṇatve tu nairantaryeṇa sambhavet ta.sa.17ka/191; samitam — abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe bo.bhū.75ka/97. rgyun mi 'chad par bya ba'i phyir|prabandhahetoḥ — anāgatapañcavārṣikaprabandhahetoścādhivāsitavāṃstūṣṇībhāvena a.śa.47kha/41. rgyun mi 'chad pa dam pa|pā. nairantaryaparamatā, paramāpratipattibhedaḥ — dvādaśavidhā paramā matā yaduta audāryaparamatā…nairantaryaparamatā…niṣpattiparamatā ca \n....nairantaryaparamatā''tmaparasamatā'dhimokṣāt sarvasattvadānādibhiḥ pāramitāparipūraṇāt ma.bhā.20ka/5.3. rgyun mi 'chad pa'i 'khor lo|ajasram ma.vyu.2180. rgyun mi 'chad pa'i bsam pa|pā. apratiprasrabdhāśayatā — abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate…apratiprasrabdhāśayatā (ca paripūryate) da.bhū.224ka/34. rgyun mi 'chad par 'jig pa|niranvayavināśaḥ — tadrūpatāyāṃ niranvayavināśaprasaṅga iti bhāvaḥ vā.ṭī.86ka/43. rgyun min|asantānaḥ, na santānaḥ — asantānād dvayodayāt abhi.ko.3.12. rgyun med|= {rgyun med pa/} rgyun med pa|vi. asantānaḥ — mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati …asaṃskṛtān asantānān sa.pu.104kha/167. rgyun 'dzin|1. = {chu bo} vāhinī, nadī — purī vārāṇasī nāma…yasyāmamalakallolavāhinī suravāhinī a.ka.6.32 2. = {sprin} dhārādharaḥ, meghaḥ — abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ \n dhārādharo jaladharastaḍitvānvārido'mbubhṛt a.ko.1.3.7. rgyun zhugs kyi 'bras bu|= {rgyun du zhugs pa'i 'bras bu/} rgyun zhugs 'bras bu|pā. = {rgyun du zhugs pa'i 'bras bu} srotaḥprāptiphalam — srotaḥprāptiphalādūrdhvaṃ sakṛdāgāmyavāpya saḥ \n anāgāmiphalaṃ prāpya tato'rhatphalamāptavān a.ka.41.66; a.ka.59.171. rgyun bzhin|vi. dhārāyitaḥ — {mdzes sdug rgyun bzhin rab tu mtho ba'i shangs} lāvaṇyadhārāyitatuṅganāsam a.ka.7.70. rgyun zlog pa|vi. pratisrotā — anusrota sarvajagatī pratisrotā so'haṃ vācā na śakyamiha pārthiva bodhi prāptum rā.pa.248kha/149; = {rgyun las bzlog pa/} rgyun yang dag par bcad pa|samavasargaḥ ma.vyu.7603. rgyun rab|prabandhaḥ — jayanti jātivyasanaprabandhaprasūtihetorjagato vijetuḥ nyā.bi.36kha/1. rgyun ring|dīrghasantānaḥ — dīrghasantānamātreṇa kathaṃ sattvo'sti satyataḥ bo.a.9.10. rgyun las bzlog pa|pratisrotaḥ — tarapuṭakātikramaḥ pratisrotaḥ niṣpattiḥ svakarmāntasya tadarthaṃ vyadhiketarasyāttachandena parakarmānteṣvambhasaḥ vi.sū.14kha/16. rgyun las bzlog pa'i phyogs|pratisrotaḥ — pratisroto dhāraṇakasya vi.sū.18kha/22; jalaviṣayakriyānuṣṭhāne \n avatīrṇasya nimañjanonmañjanatīrāntarasañcārānupratisrotovyāyāmalekhākarṣakānāṃ maulam vi.sū.44kha/56. rgyun las bzlog phyogs|= {rgyun las bzlog pa'i phyogs/} rgyun lugs|sampātaḥ — {mi'i rgyun lugs med pa} manuṣyasaṃpātavirahite jā.mā.299/174. rgyun lugs med pa|vi. sampātavirahitaḥ — {mi'i rgyun lugs med pa} manuṣyasaṃpātavirahite jā.mā.299/174; niḥśalākaḥ — viviktavijanacchannaniḥśalākāstathā rahaḥ a.ko.2.8.22. rgyun shes|nā. atriḥ, ṛṣiḥ mi.ko.33ka; dra. {rgyun shes kyi bu/} rgyun shes kyi bu|nā. ātreyaḥ 1. ṛṣiḥ — ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā ātreyaḥ…vālmīkaḥ mārkaṇḍaśceti ma.mū.103kha/12 2. bodhisattvaḥ — bodhisattvagaṇāḥ tadyathā ratnapāṇiḥ, vajrapāṇiḥ…ātreyaḥ ma.mū.94kha/6 3. vaidyaputraḥ — sa kathayati, kastvam ? vaidyaputraḥ \n kiṃnāmā tvam ? ātreyo nāma vi.va.190kha/1.65. rgyun gsum pa|= {gang gA} trisrotāḥ, gaṅgā ḍa.ko. 95; = {rgyun gsum 'bab/} rgyun gsum 'bab|= {gang gA} trisrotāḥ, gaṅgā — gaṅgā jahnutanayā suranimnagā \n bhāgīrathī tripathagā trisrotā bhīṣmasūrapi a.ko.1.12.32. rgyu'i kun nas nyon mongs pa|pā. hetusaṃkleśaḥ, saṃkleśabhedaḥ — dvedhā saṃkleśaḥ, hetusaṃkleśaḥ phalasaṃkleśaśca \n tatra hetusaṃkleśaḥ kleśakarmasvabhāvairaṅgaiḥ ma.bhā.3kha/1.12. rgyu'i kun nas slong ba|pā. hetusamutthānam, samutthānabhedaḥ — dvividhaṃ samutthānam, hetusamutthānaṃ tatkṣaṇasamutthānaṃ ca…hetusamutthānaṃ pravartakam, ākṣepakatvāt abhi.bhā.196-4/600. rgyu'i dkyil 'khor rab tu snang ba|nā. hetumaṇḍalaprabhāsaḥ, sūtrāntaḥ — hetumaṇḍalaprabhāsaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa ga.vyū.194kha/275. rgyu'i rkyen|= {rgyu rkyen/} rgyu'i rgyun|pā. kāraṇaprabandhaḥ — yataḥ kāraṇaprabandhaṃ kāryaprabandhaṃ cāśritya hetuphalabhāvaścintyate bhāvānām, kāraṇaprabandhapūrvaḥ kāryaprabandha iti vā.ṭī.62ka/16; kāraṇasrotaḥ ma.vyu.6696. rgyu'i sgo|nā. hetumukham, granthaḥ — nanu hetumukhe nirdiṣṭam, ajñeyaṃ kalpitaṃ kṛtvā tadvyavacchedena jñeye'numānamiti ta.pa.335ka/385. rgyu'i ngo bo|= {rgyu'i dngos po} hetubhāvaḥ — sattāmātreṇa tajjñānaṃ hetubhāvavyavasthiteḥ \n tasya jñāpakateṣṭā cennetravat sarvadā bhavet ta.sa.98kha/876. rgyu'i dngos po|= {rgyu'i ngo bo} hetubhāvaḥ — jātānām uttarakālaṃ svata eva kāraṇāntarānapekṣāṇāṃ vṛttiḥ hetubhāva iti yāvat ta.pa.224kha/917; kāraṇabhāvaḥ — kāryasyaivamayogācca kiṃ kurvatkāraṇaṃ bhavet \n tataḥ kāraṇabhāvo'pi bījādernāvakalpate ta.sa.2ka/26; kāraṇībhāvaḥ — kāraṇībhāvo hi viṣayībhāva ucyate ta.pa.184kha/830. rgyu'i rtags|kāraṇaliṅgam — kāryaṃ tu kāraṇaliṅgaṃ yuktam, tadavinābhāvāt vā.ṭī.64ka/7. rgyu'i stobs las byung ba can|vi. hetubalabhāvinī — sā cānityedṛśī śaktiḥ svahetubalabhāvinī ta.sa.102kha/906. rgyu'i dag pa|kāraṇasaṃśuddhiḥ — itthaṃ kāraṇasaṃśuddhau pratītāyāṃ tadeva yā \n śātakumbhamaye śaṅkhe pītākāramatirbhavet \n viśuddhakāraṇotpādāt tvasyāḥ prāmāṇyaniścayaḥ ta.sa.109ka/952; hetuśuddhiḥ — evaṃ cārthakriyājñānāddhetuśuddhiviniścitau ta.sa.109ka/953; hetuviśuddhatā — yadi saṃvādivijñānaṃ na vā hetuviśuddhatā \n niścitā saṃśayotpattestadā vede na mānatā ta.sa.112ka/969. rgyu'i dag pa nyid|kāraṇaśuddhatvam — samutpanne'pi vijñāne na tāvadavadhāryate \n yāvat kāraṇaśuddhatvaṃ na pramāṇāntarād gatam ta.sa.109ka/950. rgyu'i nus pa|kāraṇaśaktiḥ — ataḥ kāraṇaśaktipratiniyamāt kāryakāraṇabhāvaniyamo bhaviṣyati ta.pa.222ka/914. rgyu'i spyi|kāraṇasāmānyam — kāryapratipādane'pi kāraṇasāmānyaṃ vā'meghādivyāvṛttaṃ vastumātraṃ liṅgatvenocyate, kāraṇaviśeṣo vā yo'pratibaddhasāmarthyaṃ meghādiḥ vā.ṭī.53kha/6. rgyu'i bya ba|kāraṇavyāpāraḥ — sadarthaviṣaye ca kāraṇavyāpāra iṣyamāṇe kāraṇānāṃ kāryakriyānuparamaprasaṅgaḥ ta.pa.222ka/913. rgyu'i gtso bo|pradhānahetuḥ ma.vyu.7067. rgyu'i tshig|hetupadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha, utpādapadam anutpādapadam…hetupadam ahetupadam la.a.67kha/17. rgyu'i tshogs pa|pā. kāraṇakalāpaḥ, kāraṇasāmagrī — yo yatkaraṇopāyarahitaḥ sa na taṃ karoti, yathā avidyamānamṛtpiṇḍadaṇḍacakrasalilasūtrādikāraṇakalāpaḥ kulālo dhaṭam ta.pa.211kha/893; kāraṇasāmagrī; hetusāmagrī — hetusāmagryabhāvācca bhūto nāma na samprati \n rāmādivadatīte tu kāle kena na sambhavet ta.sa.128ka/1098. rgyu'i rdzas|mūladravyam, ādidravyam — yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya samabhāve vinaṣṭamapi mūladravyamavinaṣṭamityucyate, tadvat karmāpi ta.pa.89ka/631. rgyu'i gzugs can|pā. heturūpakam, rūpakabhedaḥ — gāmbhīryapramukhairatra hetubhiḥ sāgaro giriḥ \n kalpadrumaśca kriyate tadidaṃ heturūpakam kā.ā.2.85. rgyu'i yon tan yongs su shes pa|kāraṇaguṇaparijñānam — parataḥ prāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet, kāraṇaguṇaparijñānādvā ta.pa.224kha/918. rgyu'i rang bzhin gyi dngos po|pā. hetusvabhāvaḥ, saptavidhabhāvasvabhāveṣu ekaḥ — saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca la.a.70ka/18. rgyu'i bsam gtan|pā. kāraṇadhyānam, dhyānabhedaḥ — ‘dvidhā dhyānāni’ iti \n kāryadhyānāni kāraṇadhyānāni cetyarthaḥ abhi.sphu.283ka/1125. rgyur|= {rgyu ru} hetoḥ — {yongs su dgrol ba'i rgyur} parimocanahetoḥ śi.sa.177kha/175. rgyur gyur|= {rgyur gyur pa/} rgyur gyur pa|vi. aupaniṣadam — yadvā punaranyadaupaniṣadaṃ kuśalamiti avipratisārādikaṃ veditavyam abhi.sa.bhā.55ka/76; kāraṇagataḥ — {rgyur gyur pa'i byed pa} kāraṇagataḥ vyāpāraḥ vā.ṭī.84kha/41; kāraṇabhūtam — piṇḍīkṛtebhyastantubhya upādānakāraṇabhūtebhyaḥ vā.ṭī.82kha/39; nidānabhūtam — yasmādanarghamidaṃ sarvātiśāyi laukikalokottarasampattinidānabhūtatvāt bo.pa.9; hetubhūtam — {rtsod pa'i rgyur gyur pa} vigrahahetubhūtam jā.mā.214/124. rgyur gyur pa ma yin pa|vi. akāraṇabhūtam — anyathānupayoginī akāraṇabhūteti vyākhyāne pratijñārthaikadeśaḥ syāt ta.pa.32ka/511. rgyur 'gyur|= {rgyur 'gyur ba/} rgyur 'gyur ba|• kri. kāraṇaṃ bhavet — asatkāryavāde sarvathāpi kāryasyāyogāt kiṃ kurvad bījādi kāraṇaṃ bhavet ta.sa.2ka/26; hetuḥ syāt — samuccayajñānamevārthapratītihetuḥ syāt ta.pa.26ka/880; nibandhanaṃ syāt — aprāpakaṃ ca katham arthasiddhinibandhanaṃ syāt nyā.ṭī.39ka/32 \n\n• vi. hetukaḥ — {sdug bsngal skye ba'i rgyur 'gyur ba} duḥkhajanmahetukaḥ la.a.103ka/49; pratiṣṭham — unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām jā.mā.186/107. rgyur 'gyur ba yin|kri. heturbhavati — tataste tathā mukhādipratītihetavo bhavanti ta.pa.129kha/709. rgyur mngon par zhen pa|kāraṇābhiniveśaḥ — tasmāt tatkṛto'pi kāraṇābhiniveśastata eva prahīyate abhi.bhā.230ka/773; īśvarādiṣu nityātmaviparyāsāt pravartate \n kāraṇābhiniveśato'to duḥkhadṛggheya eva saḥ abhi.ko.5.8. rgyur mngon par yid ches|kri. kāraṇataḥ pratyeti — akāraṇaṃ kāraṇataḥ pratyeti abhi.bhā.230kha/774. rgyur mngon zhen pa|= {rgyur mngon par zhen pa/} rgyur lta|= {rgyur lta ba/} rgyur lta ba|• kri. hetuṃ paśyati — agnijalapraveśādayaśca na hetuḥ svargasya, tāṃśca hetuṃ paśyati abhi.bhā.230ka/773 \n\n• saṃ. kāraṇadṛṣṭiḥ — akāraṇe kāraṇadṛṣṭiḥ śīlavrataparāmarśaḥ abhi.bhā.230ka/773; hetudṛṣṭiḥ — ahetau hetudṛṣṭiramārge ca mārgadṛṣṭiḥ śīlavrataparāmarśaḥ abhi.bhā.230ka/773. rgyur lta ba yang dag par 'joms pa|pā. hetudṛṣṭisamuddhātaḥ, dharmālokamukhabhedaḥ — aṣṭottaram idaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam…yaduta…hetudṛṣṭisamudghāto dharmālokamukhaṃ vidyādhimuktipratilambhāya saṃvartate la.vi.20kha/24. rgyur byas|= {rgyur byas pa/} {rgyur byas nas} 1. upādāya — svamupādānamupādāya prajñapyamānatvāt abhi.sphu.314kha/1193 2. hetukṛtya — nyā.bi. rgyur byas don|= {rgyur byas pa'i don/} rgyur byas pa|upādāya — {rgyasngar byas pa'i don} upādāyārthaḥ abhi.bhā.83ka/1194; {rgyur byas pa'i gzugs} upādāyarūpam abhi.bhā.11ka/900. rgyur byas pa'i don|upādāyārthaḥ — yadyāśrayārthaḥ upādāyārthaḥ, sahabhāvo'rtho vā \n skandhā apyevaṃ pudgalasyāśrayasahabhūtāḥ prāpnuvanti abhi.bhā.83ka/1194. rgyur byas pa'i gzugs|pā. upādāyarūpam — catvāryetāni mahābhūtāni mahābhūtābhinirvṛttamupādāyarūpaṃ tadāśritāścittacaittā iti pañcaskandhānupalakṣayati abhi.bhā.11ka/900; ma.vyu.1846. rgyur byas gzugs|= {rgyur byas pa'i gzugs/} rgyur smra|= {rgyur smra ba/} rgyur smra ba|1. hetuvādaḥ, vādaviśeṣaḥ — avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ, na sa hetuvādaḥ la.a.96kha/43 2. hetuvādī — ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpameva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi la.a.125kha/72. rgyur 'dzin pa|pā. hetutvagrāhaḥ, ātmadṛṣṭibhedaḥ — eṣa daśavidha ātmā'sadgrāhaḥ skandhādiṣu pravartate yaduta ekatvagrāhaḥ, hetutvagrāhaḥ, bhoktṛtvagrāhaḥ, kartṛtvagrāhaḥ, svatantragrāhaḥ, adhipatitvagrāhaḥ, nityatvagrāhaḥ, saṅkliṣṭavyavadānatvagrāhaḥ, yogitvagrāhaḥ, amuktamuktatvagrāhaśca ma.vi.bhā.13ka/3.15. rgyus|1. = {lo rgyus} vṛttāntaḥ — {lam rgyus go bar byed pa la} pratipadvṛttāntanivedane vi.sū.14kha/16; na cāyam aviditavṛttānto rājaśāstrāṇām jā.mā.258/150; prakṛtam — etāṃ prakṛtaṃ pitāmahasyāgra ārocayāmāsa vistareṇa su.pra.50kha/101; prakṛtiḥ — imāṃ prakṛtimārocayati sma su.pra.50ka/100; jñānam — {'phong gi rgyus} iṣvastrajñānam ga.vyū.319ka/403 2. = {rgyu yis} 3. = {rgyus pa/} rgyus bskyed pa|vi. = {rgyu yis bskyed pa} hetūtthaḥ — hetūtthadoṣādayaḥ ta.pa.233ka/937. rgyus 'gog pa|pā. hetvākṣepaḥ, ākṣepabhedaḥ — na stūyase narendra tvaṃ dadāsīti kadācana \n svameva matvā gṛhṇanti yatastvaddhanamarthinaḥ \n ityevamādirākṣepo hetvākṣepa iti smṛtaḥ kā.ā.2.165. rgyus pa|1. = {chu rgyus} snāyuḥ — māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram bo.a.8.52; yantropamo bodhisattvena kāyaḥ pratyavekṣitavyaḥ, asthisnāyuyantrasaṅghātavinibaddhaḥ śi.sa.129kha/125; vasnasā — vasnasā snāyuḥ a.ko.2.6.66; nāḍī — śukre majjā bhavati, asthīni bhavanti, nāḍyaśca snāyavo bhavanti vi.pra.224kha/2.8 2. = {brgyus pa} grathitā — {'phreng ba rgyus pa bzhin} mālā grathitā iva jā.mā.89/53; {ngang pa rgyus pa bzhin du} haṃsapaṃktiriva a.śa.27kha/23. rgyus pa 'don pa|snāyuviśeṣakaḥ, nārakīyapakṣibhedaḥ — evamarthānurūpasaṃjñā dantotpāṭakā nāma…snāyuviśeṣakāḥ, keśoṇḍukā nāma pakṣiṇo ye keśamūlānyutpāṭayanti śi.sa.45ka/43. rgyus byung|= {rgyus byung ba/} rgyus byung ba|= {rgyu las byung ba} vi. hetukaḥ — {brjod pa'i rgyus byung ba} abhilāpahetukaḥ la.a.163kha/115; anvayaḥ — {pha rol phyin bcu'i rgyus byung ba/dge} {ba yid la byed 'di dag} ete śubhamanaskārā daśapāramitānvayāḥ sū.a.179kha/74. rgyus mi shes|= {rgyus mi shes pa/} rgyus mi shes pa|vi. aprakṛtijñaḥ — aprakṛtijño'yaṃ kumāraḥ \n gacchāmo vayam vi.va.6kha/2.76; anabhijñaḥ, dra. — {rgyus shes pa} abhijñaḥ a.śa.38ka/33. rgyus shes pa|vi. abhijñaḥ — {sangs rgyas kyi bstan pa'i rgyus shes pa} buddhaśāsanābhijñaḥ a.śa.38ka/33; prakṛtijñaḥ, dra.— {rgyus mi shes pa} aprakṛtijñaḥ vi.va.6kha/2.76. rgyus shes pa dang ldan pa|vi. saprabhavaḥ — {rgyus shes pa dang ldan pas bsu bar bya'o} saprabhavenāsya pratiśāmanam vi.sū.71ka/88; dra. {rgyus shes pa/} {rgyus mi shes pa/} rgyob|kri. hata — hata hataitān \n vidhvaṃsayata vināśayata sarvān vānarajālmān jā.mā.316/183. lgang pa|audaryakam — santi asmin kāye keśā romāṇi…pakvāśaya audaryakaṃ yakṛt vi.va.184kha/2.109; audarīyakam ma.vyu.4028. sga|1. = {bca' sga} śuṇṭhī — tālīsacavyamaricaṃ sadṛśaṃ dviraṃśāṃ mūlānugāṃ magadhajāṃ triguṇāṃ ca śuṇṭhīm \n kṛtvā guḍaṃ triguṇitaṃ trisugandhayuktaṃ kāsāgnimāndyagudajajvararukṣu dadyāt yo.śa.21; śuṇṭhī mahauṣadham \n strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam a.ko.2.9.38; nāgaram yo.śa.45 2. bhāṇḍam, aśvabhūṣā; dra.— {rta'i sga} cho.ko.154. sga skam po|= {bca' sga/} sga pi pho gsum|= {sga dang pi pi ling dang pho ba ris gsum} mi.ko.56ka; dra.— {tsha ba gsum/} {drod gsum/} sga rlon pa|= {sge'u gsher} ārdrakam mi.ko.40kha \n sgang|1. = {mtho ba} unnatam — parimārgan samantadigvidikṣu deśapradeśopacāreṣu nimnonnatasamaviṣameṣu ga.vyū.19kha/117 2. pulinam — {chu bos nyer bzhag de ni sgang} toyotthitaṃ tatpulinam a.ko.1.12.9. sgang dang gshong|nimnonnatam — parimārgan samantadigvidikṣu deśapradeśopacāreṣu nimnonnatasamaviṣameṣu ga.vyū.19kha/117. sgang pa|=(?)= {smrargang pa} audarīyakam ma.vyu.4028. sgang bu|= {sran ma sogs kyi gong bu} simbā, śamī mi.ko.36ka \n sgang gshong|= {sgang dang gshong /} sgab|= {'gab/} sgab khung|= {sgyid khung /} sgam|peṭakaḥ, piṭakaḥ śrī.ko.168ka; = {snod sgam} cho.ko.183. sgal tshigs|pṛṣṭhavaṃśaḥ, pṛṣṭhāsthi — bodhisattva evaṃ kāye smṛtimupasthāpayati, ayaṃ kāyaḥ pādapādāṅghulijaṅghorutrikodaranābhipṛṣṭhavaṃśakapālamātrasamūhaḥ śi.sa.128ka/124; pṛṣṭhīvaṃśaḥ — tatra deha śaṃkalikā śroṇīkaṭāhamupādāya \n pṛṣṭhīvaṃśo yāvat, yatra śiraskapālaṃ pratiṣṭhitam śrā.bhū.143kha/372. sgal tshigs la dga'|= {sgal tshigs la dga' ba/} sgal tshigs la dga' ba|pṛṣṭhavaṃśacaraḥ, nārakīyapakṣibhedaḥ — evamarthānurūpasaṃjñā dantotpāṭakā nāma …pṛṣṭhavaṃśacarā nāma, marmaguhyakā nāma pakṣiṇaḥ śi.sa.45ka/43. sgu|= {sgu ba/} {sgu bo/} sgu can|vi. kuṭilam, anṛju cho.ko.155/rā.ko.2.137. sgu ba|prāgbhāraḥ — tasmin mārge puruṣo jīrṇaḥ…kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya la.vi.95kha/136; bhagnatā — kāyasya jīrṇatā bhagnatā kubjatā śi.sa.49ka/46. sgu bo|vi. kuṭilaḥ — kiṃcitsaṃkocakuṭilaḥ prayāti sthaviraḥ śanaiḥ \n hāritaṃ yauvanamaṇiṃ vīkṣamāṇa ivāvanau a.ka.79.8. sgug|= {sgug pa/} sgug mkhan|vi. pratīkṣakaḥ; pratīkṣī da.ko.166/mo.ko.674. sgug pa|• kri. (varta.; saka.; bhavi. {bsgug pa/} bhūta. {bsgugs pa/} vidhau {sgugs}) pratīkṣate; pratīkṣati da.ko.166/mo.ko.673 \n\n• saṃ. pratīkṣā, pratīkṣaṇam bo.ko.1.589/rā.ko.2.268; dra. {bsgugs pa/} sgug pa po|= {sgug mkhan/} sgug byed|kri. tiṣṭhati — {lam sgug byed} paripanthaṃ ca tiṣṭhati bo.a.8.122. sgugs|kri. = {sgug pa} ityasyāḥ vidhau \n sgud po|= {chung ma'i pha} śvaśuraḥ, patnyāḥ pitā bo.ko. 1.589/rā.ko.5.177; {chung ma'i pha ni mag pa'i sgud po yin} da.ko.166. sgud mo|= {chung ma'i ma} śvaśrūḥ, patnyāḥ mātā bo.ko.1.589/rā.ko.5.177; {chung ma'i ma ni mag pa'i sgud mo yin} da.ko.166. sgur|vi. = {sgur po} kubjaḥ — khañjaḥ kāṇḍarikaḥ kāṇaḥ kuṇiḥ kubjo'tha vāmanaḥ vi.sū.4kha/4; = {sgur ba/} sgur po|vi. = {sgur ba} kubjaḥ — apanīyantām amaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ la.vi.63ka/83; evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati …na kubjo bhavati a.sā.372kha/211; antaḥkubjaḥ ma.vyu.8902; antarbahirvikubjaḥ vi.sū.12ka/13. sgur ba|• vi. \ni. = {sgur po} kubjaḥ — tasmin mārge puruṣo jīrṇaḥ…palitakeśaḥ kubjaḥ la.vi.95kha/136; vibhugnaḥ ma.vyu.4100 \nii. = {gug pa} natam — arālaṃ vṛjinaṃ jihmamūrmimatkuñcitaṃ natam \n āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakram ityapi a.ko.3.1.69 \n\n• saṃ. kubjatā — kāyasya jīrṇatā bhagnatā kubjatā śi.sa.49ka/46. sgul|= {sgul ba/} sgul bskyod|vi. = g.{yo 'gul} cañcalam mi.ko.146kha \n sgul ba|• kri. (varta.; saka.; bhavi., bhūta. {bsgul ba/} vidhau {sgul}) kampayati sma — kāścit kadalya iva vāyuvidhūtā urū kampayanti sma la.vi.157ka/234 \n\n• saṃ. saṃpravedhanam, o natā — cakravālasamacittena sarvaduḥkhāsaṃpravedhanatayā bo.pa.77 \n\n• vi. kṣobhyam — {mi sgul ba} akṣobhyam ga.vyū.39kha/134; kampyam, dra.— {sgul ba} kampayati sma la.vi.157ka/234; prakampyam — {mi sgul ba} aprakampyaḥ ma.vyu.3031. sgeg|= {sgeg pa/} sgeg 'chos|helā mi.ko.42ka \n sgeg ldan|vi. śṛṅgāriṇī — tāruṇyena nipītaśaiśavatayā sānaṅgaśṛṅgāriṇī tanvaṅgyāḥ sakalāṅgasaṃgamasakhībhaṅgirnavāṅgīkṛtā a.ka.64.117. sgeg pa|• saṃ. 1. vilāsaḥ — abhrūvilāsamaspṛṣṭamadarāgam mṛgekṣaṇam \n idantu nayanadvandvaṃ tava tadguṇabhūṣitam kā.ā.2.182 2. lāsyam, bhāvāśrayaṃ nṛtyam — {sgeg dang rol dang stabs la sogs lta ba'i don yin} lāsyacchalitaśāmyādi prekṣyārtham kā.ā.1.39; tanvyā lāsyavilāsaśiṣyakalanāṃ bhrūyugmamāsevate a.ka.66.87; 3. pā. śṛṅgāraḥ, rasabhedaḥ — śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ \n vībhatsaraudrau ca rasāḥ a.ko.1.7.17; ma.vyu.5036 4. pā. lāsyā, mudrābhedaḥ — lāsyādayo mudrā'nantāḥ…tadyathā lāsyā yogena lāsyā bhavati vi.pra.179ka/3.192 5. maṇḍanam — sa tathā saṃvṛtendriyaḥ pratisaṃkhyāyāhāramāharati \n na darpārthaṃ…na maṇḍanārtham śrā.bhū.5kha/10; tatra yat snānaprasādhanānulepanamidamucyate teṣāṃ maṇḍanam śrā.bhū.36kha/88 6. pā. viḍambitam, kalāviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede…hāsye lāsye nāṭye viḍambite…ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108 \n\n• vi. lāsakaḥ — yāvajjīvaṃ mānuṣyakebhyo ratikrīḍābhya āvaraṇakiyā naṭanartanakahāsakalāsakādisaṃdarśanaprativiramaṇatayā bo.bhū.104kha/134. sgeg pa nyid|śṛṅgāratā — prākprītirdarśitā seyaṃ ratiḥ śṛṃgāratāṃ gatā \n rūpabāhulyayogena tadidaṃ rasavadvacaḥ kā.ā.2.278. sgeg pa rdo rje|nā. 1. lalitavajraḥ, ācāryaḥ ba.a.367 2. līlāvajraḥ, ṛṣiḥ ba.a.204. sgeg ma|= {sgeg ldan ma} māninī, mānavatī strī a.ko.2.6.3. sgeg mo|nā. lāsyā, pūjādevī — dvādaśapūjādevīnāṃ bījākṣarāṇi…bījākṣararniṣpannā yathāsaṃkhyaṃ nṛtyā vādyā gandhā mālā dhūpā dīpā naivedyā akṣatā lāsyā hāsyā gītā kāmā vi.pra.31ka/4.4. sgeg mo'i phyag rgya|pā. lāsyāmudrā — tato lāsyāmudrāṃ baddhvaivaṃ vadet sa.du.143/142; dra.— {sgeg pa/} sgeg rdzas|• saṃ. śauṭīryam — {sgeg rdzas su 'gyur ba} śauṭīryamudvahantīm vi.sū.74kha/91 \n\n• vi. śauṭīraḥ, garvānvitaḥ ma.vyu.9337. sgeg rdzas su 'gyur ba|vi. śauṭīryamudvahantī — na suvarṇarūpyakhacitām…anyad vā śauṭīryam udvahantīm vi.sū.74kha/91. sge'u|1. = {btsong} sukandakaḥ, palāṇḍuḥ — palāṇḍustu sukandakaḥ a.ko.2.4.147 2. = {me mo} latārkaḥ, haritapalāṇḍuḥ ma.vyu.5732; latārkadrurdrumau tatra harite a.ko.2.4.147. sge'u chung bsrung ba|vi. *chaṇḍikavārikaḥ — lokapraveśasakalpikatayoḥ bhojane chaṇḍikavārikam vi.sū.93kha/111; dra.— {sgo'u chung bsrung ba} chaṇḍikāvārikaḥ ma.vyu.9075. sge'u gsher|= {sga rlon pa} ārdrakam — tadyathā mustaṃ vacā haridrārdrakamativiṣā vi.sū.75kha/93; ārdrakaṃ śṛṅgaveraṃ syāt a.ko.2.9.37; yo.śa.66. sgo|1. dvāram — niveśanadvāramūle'vasthitaḥ a.sā.438ka/247; {grong khyer sgo} nagaradvāram a.ka.24.125; strī dvārdvāraṃ pratīhāraḥ a.ko.2.2.16; kapāṭam — cauraniṣkāsanakapāṭapidhānavat abhi.sphu.178ka/929; nāsphālayetkapāṭam bo.a.5.72; niḥsaraṇam śrī.ko.185ka 2. = {thabs} dvāram, upāyaḥ — saṃkhyāpradarśanadvāreṇa ca vyaktibhedo darśito bhavati nyā.ṭī.39kha/35; dvāram upāyaḥ dha.pra.36; mukham — anvayo mukham upāyo'bhidheyatvād yasya tad anvayamukhaṃ vākyam nyā.ṭī.67kha/171 3. puṭam — {zhal gyi sgo} āsyapuṭam sū.a.181ka/76; dvāram — {zhal gyi sgo} mukhadvāram a.sā.399ka/226 4. mukham, agrabhāgaḥ — {rma'i sgo} vraṇamukham vi.sū.20ka/24 5. pā. vaktram, chandoviśeṣaḥ — vaktrañcāparavaktrañca sāśvāsatvañca bhedakam \n cihnam ākhyāyikāyāścetprasaṅgena kathāsvapi kā.ā.1.26 6. mukham, prārambhaḥ — sargabandho mahākāvyamucyate tasya lakṣaṇam \n āśīrnamaskriyā vastunirdeśo vāpi tanmukham kā.ā.1.14.\n0. pramukham — sarvadharmadhātutalapramukhapraveśena bodhisattvasamādhinā ga.vyū.307ka/30. sgo sgor|dvāre dvāre — dvāre dvāre tathaiveha likhed dvāriṃ sukrodhanam sa.du.209/208. sgo nas|dvāreṇa — {ba men 'dzin pa'i sgo nas ba lang dran pa} gavayagrahaṇadvāreṇa goḥ smaraṇam ta.pa.273ka/1013; mukhena — {sgrub pa'i sgo nas} vidhimukhena ta.pa.255ka/983; {dpe'i sgo nas} udāharaṇena ta.pa.174ka/806; {bsal ba'i sgo nas} nirākaraṇena ta.pa.1ka/448; {sbyor ba'i sgo nas} prayogataḥ ta.sa.119kha/1034; {las kyi sgo nas} *karmataḥ abhi.bhā./182; {rjes su dpag pa'i sgo nas} anumānataḥ he.bi.137-3/53; {rung ba tsam gyi sgo nas} yogyatayā nyā.ṭī.52ka/111. sgo kun 'gro|= {chu} sarvatomukham, jalam ṅa.ko.94/rā.ko.5.306. sgo kun tu lta ba'i sgron ma|samantanetradvārapradīpaḥ, sūtrāntaviśeṣaḥ — sūryagātrapravarastathāgataḥ tejodhipate rājakumārasya adhyāśayaṃ viditvā samantanetradvārapradīpaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa ga.vyū.243kha/326. sgo kun tu snang|= {sgo kun tu snang ba/} sgo kun tu snang ba|pā. samantamukhāvabhāsaḥ, bodhisattvavimokṣaviśeṣaḥ — bodhisattva evamimāṃ bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate…samantamukhāvabhāsaṃ ca nāma da.bhū.267ka/59. sgo kun nas mkhyen pa'i ri bzang po|nā. samantamukhajñānabhadrameruḥ, tathāgataḥ — tasyānantaraṃ samantamukhajñānabhadramerurnāma tathāgata ārāgitaḥ ga.vyū.153kha/237. sgo kun nas chos ston pa'i ri bo'i 'od|nā. samantadharmadvāravaha(da)naśikharābhaḥ, tathāgataḥ — tasyānantaraṃ samantadharmadvāravaha(da)naśikharābho nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. sgo kun nas rnam par dag pa'i rgyan|pā. samantamukhaviśuddhivyūhaḥ, samādhiviśeṣaḥ — samantacakṣurupekṣāpratilabdhaprajñāpāramitālokanirjātasya samantamukhaviśuddhivyūhasya samādheḥ subhāvitatvātsamantamukhaviśuddhivyūhapūrvaṃgamāni paripūrṇāni daśa samādhyasaṃkhyeyaśatasahasrāṇyājāyante ga.vyū.362kha/77. sgo kun nas ye shes rnam par snang ba'i dbyangs|nā. samantamukhajñānavirocanaghoṣaḥ, tathāgataḥ — dakṣiṇapaścimāyāṃ diśi sūryakesaranirbhāsāyāṃ lokadhātau samantamukhajñānavirocanaghoṣo nāma tathāgataḥ…cakṣuṣa ābhāsamāgacchati ga.vyū.347ka/66. sgo skyes|dvāraśākhā — śanaiḥ saṃprajānan praviśanniṣkrāmañcāsaṅgharṣayan dvāraśākhe (?) vi.sū.9kha/10; mi.ko.140kha; dra.— dvāraśākhā mo.ko.504; dvāraśākhī ma.vyu.5569. sgo skyong|= {sgo srung ba} dvārapālaḥ, dvārarakṣakaḥ — mārīcī nīladaṇḍo bāhyakāyamaṇḍale dvārapālaḥ pūrve samarasaḥ vi.pra.51ka/4.58; pratīhāro dvārapāladvāḥsthadvāḥsthitadarśakāḥ a.ko.2.8.6; kakṣāvekṣakaḥ śrī.ko.171kha \n sgo skyobs|=(?) dvāraśākhī ma.vyu.5569; dra.— {sgo skyes/} sgo khang|dvārakoṣṭhakaḥ — na dvārakoṣṭhake yogo bhāvayitavyaḥ vi.va.185ka/2.109; niryūhaḥ — vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍitaḥ a.śa.46ka/40; ma.vyu.5525; mi.ko.140ka; pratolī — ubhau pāṇigṛhītaṃ prākāraṃ pratolī aṭṭālāśca prapatante ma.mū.282ka/440. sgo khang steng gi bsil khang|vātāgravedikā ma.vyu.5550; mi.ko.140ka \n sgo khyams|maṇḍapaḥ — kālacakramaṇḍalagṛhapūrvadvārāvasāne ratnamaṇḍape ratnasiṃhāsanastho mañjuśrīrbhagavān vi.pra.29ka/4.1. sgo khyud|niryūhaḥ — śūnyatā ṣoḍaśastambhāḥ kūṭāgārantu dhātubhiḥ \n niryūhāṣṭavimokṣaiśca vi.pra.34ka/4.9; catuṣkoṇeṣu sarveṣu dvāraniryūhasandhiṣu sa.du.161/160. sgo glegs|1. kapāṭam — dharmodayagṛhe…praveśadvāreṣu…dharmakapāṭaṃ datvā vi.pra.117kha/pṛ.15; kavāṭaḥ — {sgor sgo glegs} dvāre kavāṭaḥ vi.sū.6ka/6; kavāṭikā — tryambukatrailāṭāḥ praviśanti \n bhagavānāha, kavāṭikā dātavyā vi.va.186kha/2.110; dra.— {sgo glegs can} kavāṭikā; dvārakapāṭam ma.vyu.5567; mi.ko.140kha 2. argaṭakā — {sgo glegs la brdabs pas}…{go bar bya'o} argaṭakākoṭanena…bodhayet vi.sū.9kha/10; argaḍakā vi.sū.33ka/41 3. kakṣaḥ vi.pra.93kha/3.5. sgo glegs can|kavāṭikā — jālavātāyanakavāṭikācakrikāghaṭikāsūcīnāñca viniveśanam vi.sū.6ka/6. sgo glegs med pa nyid|akapāṭakatvam — na yasminnabhikṣukatvamakapāṭakatvañca sahitam vi.sū.63ka/79. sgo glegs gzhug|kavāṭadānam — layanānāṃ dvārakaraṇam \n kavāṭadānam vi.sū.94ka/113; kavāṭasya dānam vi.sū.81ka/98. sgo rgyab|dvārakoṣṭhaḥ — dvārakoṣṭhe ca muktāpaṭakalāpapralambitāni kā.vyū.23kha/261. sgo nga|= {sgong} aṇḍam — ete hyaṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ a.śa.256ka/235; peśī koṣo dvihīne'ṇḍam a.ko.2.5.37. sgo nga skyes|= {sgo nga las skyes pa/} sgo nga las skye|= {sgo nga las skye ba/} sgo nga las skye ba|= {sgong skyes} aṇḍajāḥ, yonibhedaḥ ma.vyu.2280; dra.— {sgong las skye ba/} sgo nga las skyes|= {sgo nga las skyes pa/} sgo nga las skyes pa|= {sgong skyes} 1. pā. aṇḍajāḥ, yonibhedaḥ — catasro yonayastatra sattvānām aṇḍajādayaḥ abhi.ko.3.8; aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā sa.pu.129kha/205 2. aṇḍajaḥ \ni. = {bya} pakṣī — ete hyaṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ a.śa.256ka/235 \nii. utpattikramabhedaḥ — utpattikramo dvidhā \n eko jarāyujaḥ, dvitīyo'ṇḍajaḥ vi.pra.49ka/4.51. sgo nga'i sbubs|aṇḍakoṣaḥ — arhan saṃvṛttaḥ traidhātukavītarāgaḥ…vidyāvidāritāṇḍakoṣaḥ a.śa.51ka/44; aṇḍakośaḥ — mohāṇḍakośasaṃchannam ra.vi.1.136. sgo nga'i mdzod|= {sgo nga'i sbubs} muṣkaḥ, aṇḍakośaḥ śrī.ko.164kha \n sgo can|u.pa. dvāraḥ — {gzugs brnyan skye ba'i sgo can} pratibimbodayadvārā ta.sa.12kha/145; dvārakam — {don gyi sgo can} arthadvārakam ta.pa.332kha/380; mukhī — ātmadṛṣṭirevāsau dvimukhīti \n ātmātmīyamukhī ekā dravyato'stīti a.śa.99kha/778. sgo gcod|= {sgo gcod pa/} sgo gcod pa|• kri. kapāṭaḥ pidhīyate — dvitīyena tadapraveśāya kapāṭaḥ pidhīyate abhi.sphu.178kha/929 \n\n• saṃ. kapāṭapidhānam — dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat abhi.bhā.18ka/929. sgo gcod par byed|kri. kapāṭaṃ pidhīyate — vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate abhi.sphu.178kha/929. sgo bcad|1. dvāraṃ pihitam — praviṣṭamātrasya cāsya dvāraṃ pihitam a.śa.101kha/91 2. baddhadvāram — baddhadvāraparivṛtasthatvamārakṣitatvaṃ bhikṣūṇāṃ grathitatvamadhonivasanasya vi.sū.12kha/14. sgo bcad pa|= {sgo bcad/} sgo lcags|tālakam — tattāra(la)kakuñcikena purataḥ sthitvā rocanopakramaṃ ‘sthavirāmukavihāraḥ salābhaḥ sacīvariko gṛhāṇa’ iti yathāguṇam vi.sū.61kha/78; ma.vyu.5905. sgo cha|dvārakośaḥ (o ṣṭhaḥ ?) — aupariṣṭasya vā dvārakośasya vi.sū.33ka/42; {go cha gzhug par bya} dvārakośadānaṃ saṃpādayet vi.sū.33ka/41. sgo cha gzhug par bya|kri. dvārakośadānaṃ saṃpādayet — dvārakośa(ṣṭha ?)dānaṃ saṃpādayet \n argaḍakānāñca \n vātāyanānāṃ mokṣam \n vihārasya kartṛtvam vi.sū.33ka/41. sgo gnyis can|vi. dvimukhī, mukhadvayavatī — ātmadṛṣṭirevāsau dvimukhīti \n ātmātmīyamukhī ekā dravyato'stīti ahaṅkāramamakāramukhadvayavatī ityarthaḥ abhi.sphu.99kha/778; = {sgo gnyis pa/} sgo gnyis pa|vi. dvimukhī, mukhadvayavatī — ātmānameva tatra vāsinaṃ paśyannātmīyaṃ paśyatīti ātmadṛṣṭirevāsau dvimukhī abhi.bhā.224-2/778; = {sgo gnyis can/} sgo gtan|argaḍam, argalam — dvāre kavāṭārgaḍakaṭakāyāmapaṭṭasamāyojanam vi.sū.6ka/6; argalam lo.ko.544. sgo gtan bsdams pa|vi. sparśitārgalaḥ — {sgo gtan bsdams pa yi khang pa brtsegs par} kūṭāgāre sparśitārgale lo.ko.544. sgo gtan zung can|cakrikā ma.vyu.9344. sgo stegs|= {sgo'i them pa} dehaliḥ, o lī, = {sgo them 'og gi rdo shing bsgrig pa} mi.ko.141ka \n sgo bstan pa|=(?) kīlaḥ — tatkīlopavicārānto'tadādiḥ \n evaṃ rājakulanagarayoḥ vi.sū.47ka/60. sgo tha dad pa nas bsags pa|nānāmukhopacitam lo.ko.544. sgo them|= {sgo'i them pa/} sgo them nang|= {sgo mdo} ajiram, aṅganam mi.ko.141ka \n sgo mtha' yas pa|anantamukhaḥ —{'phags pa sgo mtha' yas pa sgrub pa zhes bya ba'i gzungs} āryānantamukhasādhakanāmadhāraṇī ka.ta.140. sgo dang sgo can gyi dngos po|dvāradvāribhāvaḥ \n sgo dang ldan pa|nā. dvāravatī, nagaram — dakṣiṇāpathe dvāravatī nāma nagarī \n tatra mahādevo devaḥ prativasati ga.vyū.75ka/166. sgo dod pa|=({gdod pa} ?) śodhanamukham — khuddalikā dvilayanikā madhye suruṅgā…śodhanamukhaṃ kartavyam vi.va.186ka/2.110. sgo drug|ṣaṇmukhaḥ — {'phags pa sgo drug pa zhes bya ba'i gzungs} āryaṣaṇmukhanāmadhāraṇī ka.ta.141. sgo drung|praghāṇaḥ — praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake a.ko.2.1.12. sgo gdan zung can|= {sgo gtan zung can/} sgo gdod|= {sgo gdod pa/} sgo gdod pa|dvārakaraṇam — {gnas khang gi sgo gdod do} layanānāṃ dvārakaraṇam vi.sū.94ka/113; vātāyanamokṣeṣṭakāstaradānodakabhramamokṣadvārakaraṇakavāṭakaṭakadānam vi.sū.39kha/50. sgo mdun|1. mukham, gṛhādipurodeśaḥ — mukhaṃ niḥsaraṇam a.ko.2.3.19 2. = {sgo drung} praghaṇaḥ — praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake a.ko.2.1.12 3. puradvāram, gopuram — bhramed unmattavratamāśritaḥ …catuṣpathe puradvāre rājadvāre maṭhe'pi vā sa.u. 21.16. sgo mdo|aṅganam mi.ko.141ka; prāṅgaṇam mi.ko.141ka \n sgo na gnas pa|vi. dvārasthaḥ — tasyā japakāle …paramāṇurajopamā bodhisattvāḥ sannipatanti, ṣaṭpāramitā dvārasthā bhavanti kā.vyū.23ka/292; dra.— {sgo gnas/} {sgo pa/} sgo na gnas par 'gyur|kri. dvārastho bhavati — tasyā japakāle.....paramāṇurajopamā bodhisattvāḥ sannipatanti, ṣaṭpāramitā dvārasthā bhavanti kā.vyū. 230ka/292. sgo gnas|dvāsthaḥ, dvāre sthitaḥ — jinasya dvāstham ānandaṃ sa praveśamayācata a.ka.80.41; dra.— {sgo gnas/} {sgo pa/} sgo pa|= {sgo srung} dvārapālaḥ, dvārarakṣakaḥ la.vi.61kha/80; dvāḥsthaḥ — balātpraviśatāṃ bāhyāṅgaṇaṃ śrīmatāṃ dvāḥsthāghātavatāṃ muhurvicalatām a.ka.47.62; dvārapālapuruṣaḥ — sa ca dvārapālapuruṣa udbaddhabhiṇḍipālaḥ kālakūṭavyagrahasto lohitākṣaḥ kā.vyū.206ka/263; dvārī — dvāre dvāre tathā dvārīṃ likhet sa.du.203/202; dauvārikaḥ — dauvārikānucarasādharmyāditi \n dauvārikasadharmāṇau kāmacchandavyāpādau abhi.sphu.132ka/840; dra.— {sgo gnas/} {sgo pa/} sgo dpon|= {sgo pa} dauvārikaḥ — atra catvāro mahārājāno dauvārikāḥ sthāpitāḥ a.śa.240ka/220; = {sgo srung /} sgo phag|=(?) kavāṭasandhiḥ — {sgo phag tu yib nas 'dug go} kavāṭasandhau ca nilīyāvasthitaḥ vi.va.283ka/1.100. sgo phye shig|kri. dvāraṃ prayaccha — amba dvāraṃ prayaccha vi.va.169ka/2.100. sgo 'phar|kapāṭam — tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma la.vi.95ka/135; kapāṭapuṭam ma.vyu.5568; mi.ko.140kha; dvārakapāṭam — nirvāṇanagaradvārakapāṭapurabhedi ca ta.sa.132ka/1120. sgo ba|1. viniyojanam, dra.— {sgo bar byed} viniyojayati bo.bhū.142kha/183 2. = {sgo pa} dauvārikaḥ ma.vyu.3738. sgo ba nyan pa|sumukhī ta.pa. \n sgo bar byed|kri. viniyojayati — {las la zho shas 'tsho ba dag sgo bar byed} karmaṇi…pauruṣeyānniyojayati bo.bhū.142kha/183. sgo bye ba|bhū.kā.kṛ. prāvṛtaḥ — dūṣyagañjāśca vividharatnagañjāśca prāvṛtāḥ saṃdṛśyante sma la.vi.42kha/57. sgo dbye|= {sgo dbye ba/} sgo dbye ba|• kri. dvāram udghāṭayet — dvārodghāṭanamantramudrayā dvāram udghāṭayet sa.du.173/172 \n\n• saṃ. dvāramokṣaḥ — kālyam utthāya dvāramokṣo dīpasthālakoddharaṇa…anupradānāni vi.sū.87kha/105; dvārodghāṭanam — dvārodghāṭanamantramudrayā dvāram udghāṭayet sa.du.173/172. sgo dbye ba'i sngags|dvārodghāṭanamantraḥ — {sgo dbye ba'i sngags dang phyag rgyas sgo dbye'o} dvārodghāṭanamantramudrayā dvāram udghāṭayet sa.du.173/172. sgo dbye bar bya|kri. dvāraṃ dadyuḥ — nāpratyabhijñātāya sabhayatāyāṃ dvāraṃ dadyuḥ vi.sū.92kha/111. sgo mo|= {sgo} dvāram — dvāraṃ hi paramārthasya vijñaptirdvayavarjitā la.a.81ka/28; mukham — mokṣadvāratvāditi \n dvārārtho mukhārtha iti darśayati abhi.sphu.302ka/1165; pratīhāraḥ mi.ko.140kha \n sgo mo che|gopuram, puradvāram — puradvāraṃ tu gopuram a.ko.2.2.16; = {grong khyer sogs kyi rgyal sgo chen po la} mi.ko.140kha \n sgo rtsa|= {sgo drung} ālindaḥ — praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake a.ko.2.1.12. sgo zhe|=(?) dvāram — asmin kāye cakṣuḥ suṣiramiti vā yāvanmukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133. sgo bzhi pa|vi. caturdvāram — maṇḍalam…catuṣkoṇaṃ caturdvāraṃ vajrasūtrairalaṅkṛtam he.ta.23kha/78. sgo bzang po|nā. 1. sumukham, nagaram — dakṣiṇāpathe śramaṇamaṇḍale janapade sumukhaṃ nāma nagaram \n tatra indriyeśvaro nāma dārakaḥ prativasati ga.vyū.396ka/101 2. sumukhā, rājadhānī — atyuccagāminastathāgatasya sattvānāmanukampārthaṃ sumukhāṃ nāma rājadhānīṃ praviśataḥ ga.vyū.65ka/156 3. sumukhaḥ — {'phags pa sgo bzang po zhes bya ba'i gzungs} āryasumukhanāmadhāraṇī ka.ta.614. sgo yab|=*cairakaḥ — toraṇasyotsrayaṇam \n cairakasya karaṇaṃ vedikayāsya parikṣepaḥ vi.sū.99kha/120. sgo lam|= {sgo'i bu ga} niḥsaraṇam, dvāramukham; mi.ko.141ka \n sgo sham pa|vidhiḥ ma.vyu.7541. sgo srung|= {sgo pa} dvārapālaḥ — sunetro nāma rākṣasendro bodhisattvasaṅgītiprāsādadvārapālo daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ ga.vyū.290ka/341; dvārasthaḥ — kṣitipaterdvārasthairvāritāściram a.ka.79.41; pratihāraḥ — pratīhāro dvārapāladvāḥsthadvāḥsthitadarśakāḥ a.ko.2.8; dra.— {sgo srungs/} sgo srung ba|= {sgo srung /} sgo srungs|= {sgo srung} dvārapālakaḥ — yadi dvāreṇa yāsyāmi rājā dvārapālakān rakṣakāṃśca daṇḍena utsādayiṣyati vi.va.215ka/1.90; dauvārikaḥ — kuśaḥ kumāro'ntaḥpuraṃ praveśitumārabdhaḥ \n dauvārikeṇa puruṣeṇa nivāryate vi.va.192ka/1.66; = {sgo pa/} sgo srungs ma|dvārapālikā, dvārarakṣikā — niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78. sgo gseb|kuñcikā — {sgo gseb kyi bu ga} kuñcikāvivaram pra.a.204kha/208. sgo bsrungs pa|= {sgo srung} dvārapālaḥ, dvārarakṣakaḥ ma.vyu.3737. sgog skya|1. laśunam — gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet śi.sa.75kha/74; laśunaṃ gṛñjanakaṃ tathā \n palāśaśākhoṭakaṃ caiva palāṇḍuṃ sasurāsavā ma.mū.277ka/435 2. palāṇḍuḥ — na laśunaṃ palāṇḍuṃ gṛñjanakaṃ vā paribhuñjīta vi.sū.77kha/95; — palāṇḍunā khaṇḍitakaṇḍalena saṃspṛṣṭamātraḥ pralayaṃ jagāma a.ka.59.85. sgog pa|1. laśunam — nodvātyasahyaṃ laśunaḥ svagandham a.ka.53.46; laśunaṃ prathamaṃ gandham he.ta.20ka/64; mahauṣadham \n laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ a.ko.2.4.148; ariṣṭam mi.ko.87ka; gṛñjanam mi.ko.59kha 2. palāṇḍuḥ — hiṅghugandhaḥ palāṇḍuśca garbhiṇyā garbhadarśanam la.a.189kha/162. sgog tsong|= {sgog btsong /} sgog btsong|palāṇḍuḥ — apalāṇḍubhakṣāṇāṃ palāṇḍusaṃmiśraṃ palāṇḍusaṃsṛṣṭam…ityevaṃbhāgīyam apratirūpaṃ dānaṃ na dadāti bo.bhū.72kha/85. sgong|1. = {sgo nga} aṇḍam — aṇḍakalalādigataḥ pṛthagjanaḥ kāyena samanvāgataḥ, na kāyakarmaṇā iti śāstre vacanāt abhi.sphu.172kha/917 2. = {gong bu} golakaḥ, aṇḍākāravastu — bhrānteḥ apaśyato bhedaṃ māyāgolakabhedavat pra.vā.2.104; {sa sgong} leṣṭuḥ a.ko.2.9.12. sgong skye|= {sgong las skye ba} sgong skyes|1. aṇḍajaḥ \ni. = {nya} matsyaḥ — pṛthuromā jhaṣo matsyo mīno vaisāriṇo'ṇḍajaḥ a.ko.1.12.17 \nii. = {bya} pakṣī a.ko.2.5.33 \niii. = {sbrul} sarpaḥ śrī.ko.176 \niv. = {rtsangs pa} kṛkalāsaḥ śrī.ko.176ka 2. = {gla rtsi} aṇḍajā, kastūrī śrī.ko.176ka 3. pā. aṇḍajāḥ — haṃsakroñcamayūrāśca śukasāryādayo'ṇḍajāḥ sa.u.2.3; pṛthivījātiḥ tarvādayaḥ sthāvarāḥ…vāyujātiḥ aṇḍajāḥ......evamaṣṭadhā jātiḥ vi.pra.45kha/4.47; dra.— {sgo nga las skyes pa/} sgong gi 'khrul pa'i shes pa|māyāgolakavijñānam — abhedādhyavasāyena bhinnarūpe'pi vṛttitaḥ \n māyāgolakavijñānamiva bhrāntamidaṃ sthitam ta.sa.18ka/198. sgong phug|= {ro thab} cityā, citā — citā cityā citiḥ striyām a.ko.2.8.117; citiḥ mi.ko.142ka \n sgong las skye ba|vi. aṇḍajaḥ — {sgong las skye ba'i skye gnas} aṇḍajayoniḥ abhi.sphu.173kha/919; = {sgo nga las skye ba/} {sgong skyes/} sgong las skye ba'i skye gnas|pā. aṇḍajayoniḥ, sattvānāṃ yonibhedaḥ — adhimātrāyāmaṇḍajasaṃsvedajayonyoḥ abhi.sphu.173kha/919. sgom|= {sgom pa/} sgom pa|• kri. (varta.; saka.; bhavi. {bsgom pa/} bhūta. {bsgoms pa/} vidhau {sgoms}) bhāvayati — kathaṃ ca bodhisattvo'pakāriṣu sattveṣu suhṛtsaṃjñāṃ bhāvayati bo.bhū.102kha/131; śīlayati — yattatraivālambane vikalpasyāpravṛttiṃ śīlayanti, tacchīlaṃ pāramitā ca sā la.a.150ka/96; bhāvayate — bhāvayate sada laukikadhyānam rā.pa.237ka/132; bhāvyate — smṛtyupasthānadoṣāṇāṃ pratipakṣeṇa bhāvyate sū.a.226ka/136 \n\n• saṃ. 1. bhāvanam — śravaṇaṃ hi audārikaṃ cintanabhāvanaṃ sūkṣmam sū.a.213ka/117; bhāvanā — bhāvanā hi dvidhā, śabdabhāvanā arthabhāvanā ca pra.a.8-3/15; vibhāvanā — kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati la.a.87ka/34 2. pā. bhāvanā, daśadharmacaryāsu ekā — lekhanā pūjanā dānaṃ śravaṇaṃ vācanam udgrahaṇaṃ prakāśanā svādhyāyanaṃ cintanā bhāvanā ma.vyu.912 \n\n• vi. = {sgom pa po} bhāvanaḥ padmamaṇḍalasaṃkāśaṃ bhāvayetpadmabhāvanaiḥ gu.si.86ka/12; dhyāyī — ya āsvādanāsamprayuktadhyānadhyāyī abhi.sphu.109kha/796. sgom pa po|vi. bhāvakaḥ — nāsti bhāvako na bhāvo'sti, mantraṃ nāsti na devatā he.ta.6ka/16. sgom pa ma|pā. bhāvakī, nāḍībhedaḥ — abhedyā sūkṣmarūpā…bhāvakī sekā…lalanāvadhūtī rasanā he.ta.2kha/4. sgom pa med|= {sgom pa med pa/} sgom pa med pa|abhāvanā — bhāvane'bhāvane caiva tadviparyaya eva ca \n ayathārthaśca vijñeyo vikalpo bhāvanāpathe abhi.a.5.29. sgom pa la dga' ba|pā. bhāvanārāmatā ma.vyu.1645; = {sems rtse gcig par gnas pa'i yon tan} mi.ko.120ka \n sgom pa las byung ba|= {sgom byung /} sgom pa'i rnam pa la 'jug pa|pā. bhāvanākārapraviṣṭaḥ, manaskārabhedaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.a.166kha/58. sgom pa'i sbyor ba|pā. bhāvanāyogaḥ — sādhako dṛḍhaniścayaḥ…bhāvanāyogatatparaḥ gu.si.8.19. sgom pa'i rab|bhāvanāprakarṣaḥ — tadiha sphuṭābhatvārambhāvasthā bhāvanāprakarṣaḥ \n abhrakavyavahitamiva yadā bhāvyamānaṃ vastu paśyati sā prakarṣaparyantāvasthā nyā.ṭī.44ka/68. sgom pa'i lam|pā. bhāvanāpathaḥ, bhāvanāmārgaḥ — cintātulanānidhyānāni abhīkṣṇaṃ bhāvanāpathaḥ \n nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca abhi.a. 4.53. sgom par byed|= {sgom par byed pa/} sgom par byed pa|• kri. bhāvayati — nirodhaṃ sākṣāt karoti, mārgaṃ bhāvayati abhi.bhā.17kha/927; bhāvyate — yadyad bhūtamabhūtaṃ vā bhāvyate ta.pa.311ka/1084 \n\n• saṃ. bhāvanā — yathodgṛhītānāṃ dharmāṇāṃ kāyena vācā manasā cānuvartanā samyakcintanā bhāvanā ca bo.bhū.64kha/76. sgom par byed pa yin|kri. bhāvayati — sa prajñāpāramitāṃ bhāvayati a.pra.10kha/6; dra.— {sgom par byed pa/} sgom pas spang bar bya ba|vi. = {bsgom pas spang bar bya ba} bhāvanāheyam ma.vyu.7253; mi.ko.23kha; bhāvanāprahātavyam mi.ko.23kha \n sgom po|vi. = {sgom pa po} bhāvakaḥ — khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām…devatānāṃ mahāvāyurbhāvakaśca yathodayam he.ta.8kha/24. sgom byung|vi. = {sgom pa las byung ba} bhāvanāmayam — dve bhāvanāmayaṃ kṣāntidhyāne vīryaṃ tu sarvagam ra.vi.5.12. sgom byung ba|= {sgom byung /} sgom bzhin|va.kā.kṛ. bhāvyamānaḥ — anena yathoktatantrānusārānukrameṇa vidhānena pratyahaṃ prabhātakāla utpattikrameṇa bhāvyamāno bhāvayet sa.du.131/130. sgoms|= {sgoms shig} sgoms shig|kri. bhāvaya — evameva samyaksaṃbodhichandaṃ śraddhāṃ ca praṇidhiṃ ca gacchannapi tiṣṭhannapi ......satatasamitamanusmara, manasi kuru, bhāvaya śi.sa. 8ka/9. sgo'i them pa|indrakīlaḥ — {zhabs sgo'i them pa la bzhag pa} indrakīle pādo nyastaḥ a.śa.57kha/49; rājadhānīṃ praviśataḥ indrakīlamākramataḥ sarvaṃ tannagaraṃ prākampata ga.vyū.65ka/156. sgo'i bu ga'i gseb|kuñcikāvivaram — yathā kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ nāpavarakasthe maṇau nyā.ṭī.38kha/25. sgo'i me long|= {sgo 'phar} kapāṭapuṭam, dvārakavāṭam mi.ko.140kha \n sgor gnas|= {sgo srung} dvāḥsthaḥ, dvārapālaḥ — pratīhāro dvārapāladvāḥsthadvāḥsthitadarśakāḥ a.ko.2.8.6; = {sgo pa/} {sgo na gnas pa/} sgor phyin pa|vi. dvārībhūtaḥ — brahmottaraṃ nāma prāsādam \n sa tatra dvārībhūtaḥ…tāḥ kathayanti — ehi maitrakanyaka, svāgataṃ te a.śa.101ka/91. sgying|= {sgying ba/} sgying ba|kri. (varta.; saka.; bhavi. {bsgying ba/} bhūta. {bsgyings pa/} vidhau {sgyings}) dra.— {bsgyings pa/} sgyings|kri. = {sgying ba} ityasyāḥ vidhau \n sgyings 'gro|= {brgya byin gyi rdo rje} dambholiḥ, indrasya vajram cho.ko.187/rā.ko.2.686. sgyid|= {sgyid pa/} sgyid thag|= {rkang thag} dāmanī, paśubandhanarajjuḥ mi.ko.36kha \n sgyid pa|jaṅghā, śarīrāvayavaviśeṣaḥ — kaṭyūrupādajaṅghāsu jaṅghāntare ca mocane maulam vi.sū.19ka/22; {sgyid pa la 'khyud pas phyag 'tshal ba} jaṅghāprapīḍanikayā vandanam vi.sū.93kha/112. sgyid pa la 'khyud pas phyag 'tshal ba|jaṅghāprapīḍanikayā vandanam — vandane pañcamaṇḍalakena jaṅghāprapīḍanikayā ca vi.sū.93kha/112. sgyid lug|= {sgyid lug pa/} sgyid lug 'gyur|kri. viṣīdet — evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ bo.pa.7. sgyid lug pa|• kri. sīdāmi — {rmongs pas phyis kyang sgyid lug na} yadi…punaḥ sīdāmi mohitaḥ bo.a.4.24 \n\n• saṃ. avasādaḥ, viṣādaḥ — naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ bo.a.7.17; avasādanam — nāstyāvaraṇaṃ vā…avasādanaṃ vā ajñānaṃ vā anabhisamayo vā ga.vyū.276ka/354; viṣādaḥ — kiṃ vīryaṃ…vipakṣaḥ ka ucyate \n ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā bo.a.7.2; viṣādo viṣaṇṇatā \n duṣkare karmaṇi cittasya vinivṛttiḥ, anadhyavasānamityarthaḥ bo.pa.7.2; {yi chad sgyid lug} viṣādaidanyam bo.a.4.38 \n\n• vi. vihatotsāhaḥ — kṣuttarṣapariśramavihatotsāhā nāpayānaprayatnaparā babhūvuḥ jā.mā.358/209; śaithilikaḥ — ācāravipannā bhavanti…taddhetoḥ śaithilikā bhavanti, bāhulikā bhavanti śi.sa.41kha/39; viṣaṇṇamānasaḥ ma.vyu.7272. sgyid lug med|= {sgyid lug med pa/} sgyid lug med pa|aviṣādaḥ — aviṣādabalavyūhatātparyātmavidheyatā \n parātmasamatā caiva parātmaparivartanam bo.a.7.16; viṣādaviparīto'viṣādaḥ bo.pa.119. sgyu|1. = g.{yo sgyu} kapaṭaḥ — sphuṭamapi kapaṭaṃ kārayediti sa eva bodhicittaviṣṇuḥ kārṣṇye bhāve māyāṃ kārayet vi.pra.224kha/2.8; kūṭam — {sgyu tshong} kūṭavāṇijyam bo.bhū.75ka/87; vyājaḥ mi.ko.128ka; śāṭhyam abhi.sphu.136kha/848; nikṛtiḥ — artho yato nikṛticittamato viruddham sū.a.189ka/86 2. māyā \ni. parīttakleśabhūmikaḥ dharmaḥ — krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko. 2.27 \nii. ṣaṭkleśamaleṣu ekaḥ — māyā śāṭhyaṃ madastathā \n pradāśa upanāhaśca vihiṃsā ceti abhi. ko.5.49; {sgyu ni gzhan 'drid pa'o} paravañcanā māyā abhi.bhā.233-4/845. sgyu mkhan|vi. = {sgyu ma mkhan} māyākāraḥ ma.vyu.3749. sgyu can|vi. = g.{yo sgyu can} śaṭhaḥ — piśunāḥ paruṣāḥ śaṭhāśca ye bhagavaṃstaiḥ saha saṅgataṃ na te vi.va.127ka/1.16; dhūrtaḥ ma.vyu.2488; māyāvī — ke punarahrīkāste evaṃvidhāḥ ? ityāha— śaṭhāḥ \n dhūrtāḥ, māyāvinaḥ \n parasampattāvīrṣyālava iti yāvat vā.ṭī.51kha/4. sgyu thabs|= g.{yo sgyu} vyājaḥ — sa bhavāṃstathāgatapravacanavyākhyānavyājena idānīṃ tāmeva śūnyatāṃ pratikṣeptum ārabdhavān pra.pa.98.40.2/108; prarohasya parivyañjanamajñāto varṣāgrasyopasaṃpadyaṅgīkaraṇaṃ vyājena asya pratyavekṣaṇam vi.sū.8ka/8; kūṭaḥ, o ṭam — viṣacūrṇagartadārunaṣṭaprakṛtipreṣaṇoraskandapatrakūṭavetāḍayantraprayogānāṃ pātanasya vi.sū.17ka/19; chalam mi.ko.45kha \n sgyu 'dra|= {sgyu ma dang 'dra ba/} sgyu ldan|= g.{yo sgyu can} dhūrtaḥ — mukhamādhuryadhūrtasya vṛttirvalkalinastava \n aho nu mohajananī vane viṣataroriva a.ka.29.59. sgyu 'phrul|māyā — {dkyil 'khor gyi lha la bstod pa rin po che sgyu 'phrul sbyin pa zhes bya ba} maṇḍaladevastotraratnamāyādānanāma ka.ta.1441. sgyu 'phrul che|nā. mahāmāyā, gotamabuddhasya mātā — mahāmāyābhidhā devī…sāpaśyaddantinaṃ śvetaṃ svapne kukṣau vihāyasā \n gatam a.ka.24.6; = {sgyu 'phrul chen mo/} sgyu 'phrul chen po|mahāmāyā — dvādaśabhūmīśvaro mahāmāyādharo vidvān mahāmāyendrajālikaḥ vi.pra.126ka/5. sgyu 'phrul chen po 'chang ba|vi. mahāmāyādharaḥ — dvādaśabhūmīśvaro mahāmāyādharo vidvān mahāmāyendrajālikaḥ vi.pra.126ka/50. sgyu 'phrul chen ma|nā. 1. mahāmāyā, gotamabuddhasya mātā — na cānayā puṇyamaheśākhyasaṃvarttanīyāni karmāṇi kṛtāni yathā mahāmāyayā yenāham anayā paścime garbhavāsena dhāritaḥ vi.va.133ka/1.22; a.śa.209kha/193 2. mahāmāyā — bāhye punaḥ sattvārthaṃ prati mahāmāyāmahāraudrābhūt saṃhārakāriṇī vi.pra.69ka/4.124. sgyu 'phrul dra ba|nā. māyājālam, tantraśāstram — māyājāle mahātantre yā cāsmin saṃpragīyate \n mahāvajradharaiḥ vi.pra.121ka/pṛ.18. sgyu 'phrul dra bas mngon rdzogs pa'i byang chub|pā. māyājālābhisambodhiḥ — maddhitāya mamārthāya anukampāya me vibho \n māyājālābhisambodhiṃ yathā lābhī bhavāmyaham nā.sa.7. sgyu 'phrul sna tshogs 'chang|vi. viśvamāyādharaḥ — anekavarṇo'nekasaṃsthāno viśvamāyādharo rājā buddha vidyādharo mahān vi.pra.72ka/4.133. sgyu 'phrul ma|nā. māyā, yoginī — idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣu ucyante…māyāyāḥ yā vi.pra.132ka/3.63. sgyu byed|= {sgyu byed pa/} sgyu byed pa|• vi. māyāvī ma.vyu.2490; mi.ko.128ka \n\n• saṃ. śāṭhyam — asya tāpasanepathyāvacchāditaṃ māyāśāṭhyasaṃbhṛtaṃ kuhakasvabhāvaṃ prakāśayāmi jā.mā.333/194. sgyu bral|vi. śāṭhyarahitaḥ — sā śāṭhyarahitā hṛdyā subhagā priyavādinī gu.si.8.26. sgyu ma|1. māyā \ni. indrajālam — sa tasmai pradadau māyāvidyāḥ saha maharddhibhiḥ a.ka.66.78 \nii. aindrajālikanirmitahastyādiḥ — māyātaḥ ko viśeṣo'sya yanmūḍhaḥ satyataḥ kṛtam bo.a.9.143 \niii. nā. patradevī — vaiṣṇavyāḥ prathamapatrādau śrīḥ māyā kīrtiḥ lakṣmīḥ vijayā śrījayā śrījayantī śrīcakrī cāṣṭamā vi.pra.41ka/4.30 \niv. nā. devī — vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī ga.vyū.253kha/334 2. kṛtrimaḥ — sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate śi.sa.132ka/127. sgyu ma mkhan|vi. = {sgyu ma mkhan po} māyāvī — kalpaśatasya atyayādevaṃvidho māyāvī loke prādurbhūya māyayā lokaṃ bhakṣayati abhi.bhā.169-5/43; māyākāraḥ — māyākāra iva jñeye prajñayā pratipadyate sū.a.189kha/87; māyāvidhijñaḥ — māyāvidhijñāśca mahāsamāje janasya cakṣūṃṣi vimohayanti jā.mā.238/407. sgyu ma mkhan po|vi. = {sgyu ma mkhan} māyāvī — bodhisattvaḥ śaṭheṣu māyāviṣu sattveṣu…anāghātacitto'pratighacittaḥ bo.bhū.116kha/150. sgyu ma nges par bstan pa|māyāniruktiḥ — {sgyu ma nges par bstan pa zhes bya ba} māyāniruktināma ka.ta.2234. sgyu ma can|vi. māyāvī mi.ko.82kha; māyikaḥ mi.ko.82ka \n sgyu ma chen po|nā. mahāmāyaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n sgyu ma mchis pa|=( {sgyu + ma mchis pa}) vi. amāyāvī — bodhisattvānāṃ mahāsattvānām āśayaśuddhānām aśaṭhānām amāyāvinām su.pa.22ka/2. sgyu ma lta bu|vi. = {sgyu ma 'dra ba} māyopamaḥ — so'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati sa.pu.53ka/93; māyāvat — prathamaṃ meghavad bhāti, siddhe tu māyāvad bhavet he.ta.12ka/36; = {sgyu ma bzhin/} sgyu ma lta bu'i ting nge 'dzin|pā. māyopamasamādhiḥ, samādhiviśeṣaḥ — mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā…adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante la.a.71kha/19. sgyu ma ltar|= {sgyu ma lta bu/} sgyu ma mthong ba|vi. māyādarśī — tadyathāpi nāma suvikrāntavikrāmin māyādarśī puruṣo māyāsvabhāvanirdeśaṃ ca nirdiśati, na ca māyāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate su.pa.47kha/25. sgyu ma bde mchog|nā. māyāsaṃvaraḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n sgyu ma 'dra|= {sgyu ma 'dra ba/} sgyu ma 'dra ba|vi. = {sgyu ma lta bu} māyopamaḥ — {sgyu ma 'dra sogs dpe rnams kyis/} {chos rnams thams cad rab rtogs te} māyopamādidṛṣṭāntaiḥ sarvadharmān prabuddhya jñā.si.4.6; = {sgyu ma bzhin/} sgyu ma rnam par spangs pa|pā. māyāvivarjitaḥ, samādhiviśeṣaḥ — tadyathā sarvadharmasvabhāvavyavalokano nāma samādhiḥ......māyāvivarjito nāma samādhiḥ a.sā.429kha/242. sgyu ma byed|= {sgyu ma byed pa/} sgyu ma byed pa|vi. = {sgyu ma mkhan} māyākāraḥ — piśācamāyākārādinā'dhiṣṭhito bhavati yadāyaṃ bhāvaḥ, tadā vidyamāno'pi nopalabhyate vā.ṭī.66ka/20. sgyu ma med pa|= {sgyu med pa/} sgyu ma med pa'i tshig|pā. amāyāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha— utpādapadam anutpādapadam…māyāpadam amāyāpadam la.a.68kha/17. sgyu ma bzhin|vi. = {sgyu ma lta bu} māyopamaḥ — {chos rnams thams cad sgyu ma bzhin} māyopamāḥ sarvadharmāḥ la.a.64ka/10; = {sgyu ma 'dra ba/} sgyu ma'i skyes bu|māyāpuruṣaḥ, māyākāranirmitapuruṣaḥ — tadyathā tṛṇakāṣṭhagulmalatāśrayān māyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate la.a.77ka/25. sgyu ma'i sngags|pā. = {sgyu ma'i rig pa} māyāvidyā — tadyathā tṛṇakāṣṭhagulmalatāśrayān māyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate la.a.77ka/25. sgyu ma'i dra ba|pā. māyājālam — māyājālaṃ na parṇāni na kāṣṭhaṃ na ca śarkarā \n māyaiva dṛśyate bālairmāyākāreṇa la.a.181kha/148. sgyu ma'i rnam pa|1. pā. māyāgataḥ, bodhisattvavimokṣaviśeṣa — ahaṃ kulaputra māyāgatasya bodhisattvavimokṣasya lābhī ga.vyū.26ka/122 2. māyākāraḥ \n sgyu ma'i spyod yul gyis mngon par grub pa|vi. māyāviṣayābhinivṛttaḥ — yena parikalpitasvabhāvagatiprabhedena…māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran la.a.75ka/23. sgyu ma'i bud med|māyāstrī, māyākāranirmitastrī — yadā māyāstriyāṃ rāgastatkarturapi jāyate bo.a.9.31. sgyu ma'i tshig|pā. māyāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha— utpādapadam anutpādapadam…māyāpadam amāyāpadam la.a.68kha/17. sgyu ma'i gzugs|• saṃ. māyārūpam \n\n• vi. = {sgyu ma'i gzugs can} māyārūpī — {dngos po kun gyi rang bzhin 'di/sgyu} {ma'i gzugs kyi yang dag gnas} sarvabhāvasvabhāvo'sau māyārūpī ca saṃsthitaḥ he.ta.12ka/36. sgyu ma'i gzugs can|vi. māyārūpī — etadeva mahājñānaṃ sarvadehe vyavasthitam…māyārūpi ca bhāti he.ta.17kha/54. sgyu ma'i rang bzhin bstan pa|māyāsvabhāvanirdeśaḥ — tadyathāpi nāma suvikrāntavikrāmin māyādarśī puruṣo māyāsvabhāvanirdeśaṃ ca nirdiśati, na ca māyāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate su.pa.47kha/25. sgyu ma'i rang bzhin dang spyod yul gyis yongs su grub pa|vi. māyāsvabhāvagocarapariniṣpannam — yasmin samanantarābhimukhībhūte daśatrisāhasraśatasahasraparyantapramāṇaṃ mahāratnarājapadmaṃ prādurbhavati…māyāsvabhāvagocarapariniṣpannam da.bhū.262ka/55. sgyu ma'i rig pa|pā. māyāvidyā, indrajālādiḥ — sa tasmai pradadau māyāvidyāḥ saha maharddhibhiḥ a.ka.66.78; dra.— {sgyu ma'i sngags/} sgyu med|= {sgyu med pa/} sgyu med pa|• vi. nirmāyaḥ — sa khalu punaḥ āśayo'kṛtrimaḥ akṛtakatvāt… nirmāyaḥ śuddhatvāt śi.sa.157ka/150; amāyāvī — na ca punaḥ prabandhaṃ sthāpayatyaśaṭhaśca bhavatyamāyāvī śrā.bhū.14kha/31; aśaṭhaḥ — aśaṭhā ṛjavaśca ye narāḥ vi.va.127ka/1.17; udāraḥ mi.ko.123kha \n\n• saṃ. amāyāvitā — yathā…kuśalamūlāni vivardhante, tathā…cittāśāṭhyatāṃ ca cittāmāyāvitāṃ ca…parigṛhṇīte a.sā.288kha/163. sgyu rtsal|pā. 1. kalā — {sgyu rtsal drug cu rtsa bzhi 'i tshul shes pa} catuḥṣaṣṭikalāvidhijñāni ga.vyū.30kha/126; {sgyu rtsal rig pa} kalāvidyā la.a.68kha/17; {gar dang glu sogs sgyu rtsal} nṛtyagītaprabhṛtayaḥ kalāḥ kā.ā.3. 162; {bzo dang sgyu rtsal thams cad la} sarvaśilpakalāsu jñā.si.1.7 2. = {bzo} śilpam — rājakumāreṇa saptabhirdivasaiḥ sarvaśilpāni adhigatāni rā.pa.244ka/142; {sgyu rtsal shes pa} śilpajñaḥ la.vi.74ka/100. sgyu rtsal dang rig pa dang bzo med pa'i tshig|pā. aśilpakalāvidyāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha— utpādapadam anutpādapadam…śilpakalāvidyāpadam aśilpakalāvidyāpadam la.a.68ka/17. sgyu rtsal dang rig pa dang bzo'i tshig|pā. śilpakalāvidyāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha— utpādapadam anutpādapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam la.a.68ka/17. sgyu rtsal drug cu rtsa bzhi|pā. catuḥṣaṣṭikalāḥ — {sgyu rtsal drug cu rtsa bzhi'i tshul shes pa} catuḥṣaṣṭikalāvidhijñaḥ ga.vyū.30kha/126. sgyu rtsal rig pa med pa'i tshig|pā. akalāvidyāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha— utpādapadam anutpādapadam…kalāvidyāpadam akalāvidyāpadam la.a.68kha/17. sgyu rtsal rig pa'i tshig|pā. kalāvidyāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha— utpādapadam anutpādapadam…kalāvidyāpadam akalāvidyāpadam la.a.68kha/17. sgyu rtsal shes|= {sgyu rtsal shes pa/} sgyu rtsal shes kyi bu ring 'phur|nā. ārāḍaḥ kālāpaḥ, buddhakālīnatīrthikācāryaḥ — iti hi bhikṣava ārāḍaḥ kālāpaḥ paramayā pūjayā māṃ pūjayati sma la.vi.117kha/174; dra.— {sgyu rtsal shes byed kyi bu ring du 'phur/} sgyu rtsal shes kyi bu'i mdo|nā. kāmasūtram, granthaḥ — tadyathā kāmasūtrādiṣu bo.bhū.199kha/268. sgyu rtsal shes pa|vi. śilpajñaḥ — asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasya la.vi.74ka/100. sgyu rtsal shes byed kyi bu ring du 'phur|nā. ārāḍakālāmaḥ, buddhakālīnatīrthikācāryaḥ ma.vyu.3515; = {sgyu rtsal shes kyi bu ring 'phur/} sgyu las|kūṭakarma — yastu mūrkhaśūdrebhyaḥ kṛtaṃ tairupadeśanam \n jñāyate tena duṣṭaṃ tat sāṃvṛtaṃ kūṭakarmavat ta.sa.117kha/1015. sgyu lus|pā. = {sgyu ma'i lus} māyāgātram mi.ko.10kha \n sgyug mo|śvaśrūḥ — tasya śvaśrūrduhitaramavalokayituṃ tadgṛhamabhijagāma jā.mā.208/121; *svasā — {skyed ma dang ni sgyug mo dang /rang} {gi bu mo sring mo dang} janayitrīṃ svasāraṃ ca svaputrīṃ bhāgineyikām pra.vi.5.23/25; ma.vyu.3894; *śvasṛkā he.ta.25kha/84. sgyung nyes|=(?) durlaṅghitam ma.vyu.4381. sgyu'i byams pa|pā. māyāmaitrī, daśamī mūlāpattiḥ — māyāmaitrī ca mukhato'nyat vākyamiṣṭam, hṛdaye anyā cintā vi.pra.154kha/3.103. sgyur|= {sgyur ba/} {sgyur te} nirvartya — yathā manuṣyo dīnārottho'nena sahasraṃ nirvartyāha — ekena dīnāreṇāhametadaiśvaryaṃ prāptaḥ abhi.bhā.216-2/721. sgyur ba|• saṃ. 1. vyāvartanam — adhobhūmisamatikrāntasyādhobhūmikaśukladharmopasaṃhāro dhyānavyāvartanakuśalasya ca bodhisattvasya bo.bhū.14kha/16 2. pariṇatiḥ — parigrahadṛṣṭiḥ pariṇatidṛṣṭiśca anairyāṇikadṛṣṭiḥ, anupāyaprayuktasya tatphalānavāpteḥ abhi.sa.bhā.83ka/113 3. vikāraḥ — gāne \n yatra tatra tadabhiprāyeṇa svaravikāre vi.sū.53ka/68 4. = {brje ba} nimayaḥ, vinimayaḥ — paridānaṃ parīvarto naimeyanimayau api a.ko.2.9.80 \n\n• u.pa. vartī — {'khor los sgyur ba'i rgyal po} rājā cakravartī kā.vyū.204kha/262. sgyur ba las byung ba|vi. pāriṇāmikaḥ ma.vyu.7572. sgyur ba'i byed rgyu|pā. pariṇatikāraṇam, daśakāraṇeṣu ekam — daśa kāraṇāni, utpattikāraṇam …sthitikāraṇam… pariṇatikāraṇam, tadyathā suvarṇakārādayaḥ suvarṇādīnāṃ kaṭakādibhāvena pariṇatau ma.bhā.2.9. sgyur bar byed pa|• kri. upanayati — {dge ba'i rtsa ba chung ngu yang 'bras bu tshad med par sgyur bar byed pa} parīttāni kuśalamūlāni apramāṇaphalatāyām upanayati bo.bhū.138kha/178 \n\n• vi. vedhakārī — atyuccavedhakāritvādatīva vedhanīyam \n kartari anīyar karaṇe vā bo.pa.8. sgyur byung|= {sgyur ba las byung ba/} sgye|mūṭaḥ — saḥ…śakaṭaḥ bhāraḥ mūṭaḥ piṭakaiḥ uṣṭraiḥ gobhiḥ gardabhaiḥ paṇyaṃ samudānīya saṃprasthitaḥ a.śa.100ka/90. sgyed bu|= {thab} cullikā vi.pra.2.141; culliḥ mi.ko.38ka; uddhānam — aśmantamuddhānamadhiśrayaṇī cullirantikā a.ko.2.9.29. sgye'u|goṇikā, pātraviśeṣaḥ — {mig sman ri lu'i ni sgye'u 'o} goṇikā guḍikāñjanasya vi.sū.76kha/93; {snod chung chung} cho.ko.188. sgyel|kri. (varta., vidhau ca; saka.; bhavi., bhūta. {bsgyel ba}) pātayati — {ljon pa rengs pa rlung gis sgyel} drumaṃ pātayati stabdhaṃ mārutaḥ a.ka.27.27. sgyel ba|= {sgyel/} sgyel bar 'gyur|kri. prapātiṣyase — prapātiṣyase tvamadya pāpīyaṃ bodhisattvena mahāsāla iva mūlacchinnam la.vi.162ka/243. sgyogs kyi rdo ba|yantropalaḥ — akālayantropaladuḥsahāni duḥkhānyalaṃ duṣkṛtinaḥ patanti a.ka.38. 122. sgra|1. śabdaḥ \ni. śrotragrāhyārthaḥ — {sgra ni yi ge'i rang bzhin} śabdo varṇasvabhāvaḥ ta.pa.211kha/893; {gling bu dang glu la sogs pa'i sgra} veṇugītādiśabdaḥ ta.pa.249ka/971; tatparyāyāḥ : śrutiḥ — tatkāryahetuviśleṣāt kvacit śrutirihocyate ta.sa.39ka/402; padam — {'dir sogs pa'i sgras bsdus pa} atrādipadākṣipte ta.sa.122kha/1067; rutam — yathārutārthagrāhī la.a.116kha/63; virutam — {bung ba rnams kyi sgra yis} cañcarīkavirutaiḥ a.ka.108.55; ravaḥ — śānte jñānadhātau ravasyeti śabdotpādaḥ vi.pra.228ka/2.20; rāvaḥ — {sgra dbyangs gcig gis} ekasvararāveṇa a.ka.36.60; ārāvaḥ — {rgyud mang 'khrul sgra yis dga' bar 'os} vīṇāvibhramārāvaramyaḥ a.ka.14.124; svanaḥ — {rnga sgra} tūryasvanaḥ jā.mā.175/101; nisvanaḥ — {khu byug}…{sgra} kokilanisvanaḥ kā.ā.3.11; svānaḥ jā.mā.178/102; dhvaniḥ — {glu sgra} gītadhvaniḥ pra.a.184kha/199; {pi wang gi sgra} vīṇādhvaniḥ ta.pa.249ka/971; dhvānaḥ — dhvāna iti śabdaḥ ta.pa.346ka/409; nādaḥ — śṛṇvannādāṃśca nārakān bo.a.7.10; ninādaḥ — {rol mo'i sgra} tūryaninādaḥ vi.va.210kha/1.85; ghoṣaḥ — ghanānilanirmitormisaṃpūritākhiladigantaraghoraghoṣaḥ a.ka.89.1; nirghoṣaḥ — bhīṣmagarjitanirghoṣasvarasya a.sā.422kha/238; vyapadeśaḥ — na ca sarve buddhivyapadeśāstadbhedābhedau vā vastusattāṃ…sādhayanti vā.ṭī.70ka/25; ākhyā — yathācodanamākhyāśca so'sati bhrāntikāraṇe pra.vā.2.109; ākhyānam — {bde ba'i sgra la} sukhākhyāne a.ka.4.93; ālāpaḥ — {snyan pa'i sgra} madhurālāpā a.ka.31.55; svaraḥ — {sgra snyan pa} cārusvaraḥ rā.pa. 247kha/146; vyāhāraḥ — {ne tso la sogs pa'i sgra la} śukādivyāhāre ta.pa.176kha/812; vyahṛtam — {ri skegs kyi sgra} sārikāyā vyahṛtam ta.pa.176kha/812; gīḥ — {ngang pa'i sgra ni dbyar mnyan 'os} śravyahaṃsagiro varṣāḥ kā.ā.3.168; kaṭhiḥ śrī.ko.179kha; uktiḥ — {sgra snyan} ānandoktiḥ abhi.a.1.21; śabdanam — {sgra mi 'dod na} aniṣṭau śabdanasya vi.sū.61ka/77 \nii. prakaraṇaśarīrabhedaḥ — dvividhaṃ hi prakaraṇaśarīram — śabdaḥ, arthaśca nyā.ṭī.36kha/7; \niii.\n\n• pā. ṣaḍindriyaviṣayeṣu ekaḥ — rūpaśabdastathā gandho rasasparśastathaiva ca \n dharmadhātusvabhāvaśca ṣaḍ ete viṣayā matāḥ he.ta.18ka/56 \niv. pā. pañcārtheṣu ekaḥ — pañcendriyāṇi cakṣuḥśrotraghrāṇajihvākāyendriyāṇi \n pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā.128-4/30 \nv. pā. pañcamahābhūteṣu ekam — rūpaśabdagandharasasparśāḥ pañcamahābhūtāni \n tatsamudāye pṛthivyādisaṃjñā pra.a.47kha/54 \nvi. pā. aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4958; mi.ko.28kha \nvii. pā. tīrthikānāṃ mate pramāṇaviśeṣaḥ — nāpi śabdākhyaṃ pramāṇaṃ sarvavido bādhakamasti ta.pa.282ka/1029; \n\n•2. nā. = {dbyangs can ma} gīḥ, sarasvatī — brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī a.ko.1.6.1. sgra bkod pa|śabdasandarbhaḥ — samyagjñānamasya śabdasandarbhasyābhidheyam nyā.ṭī.36kha/10. sgra skad|1. = {sgra} śabdaḥ — manojñaśabdaśravaṇam a.śa.9ka/8; ghoṣaḥ — aṣṭamaṃ ghoṣanirdiṣṭaḥ japaśabdo navamaḥ ma.mū.246ka/277; nirghoṣaḥ — nadyāḥ …nirghoṣaḥ śrā.bhū.188ka/465; rutam — nimittajñānacaritā rutā caiva śubhāśubhā ma.mū.241ka/268; niḥsvanaḥ — brahmasvaro mahāvīryaparjanyo ghoṣaniḥsvanaḥ ma.mū.190kha/126 2. = {sgra dang skad} svaraśabdaḥ — {glang po che'i sgra skad} nāgasvaraśabdāḥ sū.a.183ka/78; ghoṣarutam — {sgra skad sna tshogs rnam pa tha dad pa} nānāghoṣarutavimātratā da.bhū.256kha/52. sgra skad sna tshogs rnam pa tha dad pa|nānāghoṣarutavimātratā — sa dharmāsane niṣaṇṇa ākāṅkṣan ekaghoṣodāhāreṇa sarvaparṣadaṃ nānāghoṣarutavimātratayā saṃjñāpayati da.bhū.256kha/52. sgra skyung ba|= {sgra bskyung ba/} sgra bskyung|= {sgra bskyung ba/} sgra bskyung ba|vi. alpaśabdaḥ — susaṃvṛto'ntargṛhaṃ gacchet \n supraticchanno'lpaśabdo'nutkṣiptacakṣuḥ yugamātradarśī vi.sū.49ka/62; *nyaśabdaḥ — prākṛte pradeśe nyaśabdaḥ vi.sū.71ka/88. sgra bskyungs|• vi. alpaśabdaḥ — {sgra bskyungs te zan gyi ched du 'gro bar bya'o} alpaśabdo'bhyavahārāgraṃ (rthaṃ) gacchet vi.sū.79ka/96 \n\n• kri.vi. śanakaiḥ — {de dag gis ni sgra bskyungs shis brjod bsgrubs} te svastivādaṃ śanakairvidhāya a.ka.3/150. sgra mkhan|= {brda sprod mkhan} śābdikaḥ, vaiyākaraṇaḥ mi.ko.62kha \n sgra grag|= {sgra grag pa/} sgra grag gi bu|nā. khāranāḍiḥ, maharṣiḥ ma.vyu.3460; dra.— {sgra sgrogs kyi bu/} sgra grag pa|• saṃ. \ni. śabdaḥ — {sgra grag par 'phog pa}śabdaveditvam la.vi.80kha/108; dhvaniḥ — kekāyitaṃ mayūradhvaniḥ nyā.ṭī.74ka/193; nirghoṣaḥ — {'jigs su rung ba'i sgra grag pa} sapratibhayanirghoṣam jā.mā.37/20 \nii. kekāyitam, mayūradhvaniḥ — mayūra iti sādhyam \n kekāyitād iti hetuḥ \n kekāyitaṃ mayūradhvaniḥ nyā.ṭī.74ka/193; \n\n• vi. pratināditam — sutapralāpapratināditaṃ vanam jā.mā.113/66. sgra grag par phog pa|= {sgra grag par 'phog pa/} sgra grag par 'phog pa|pā. śabdavedhaḥ, kalāviśeṣaḥ ma.vyu.4992; śabdavedhitvam — lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite…śabdavedhitve …nṛtye…gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. sgra grags|vighuṣṭaśabdaḥ lo.ko.552. sgra grags pa|= {sgra gags/} sgra dgod pa|śabdasandarbhaḥ — abhidheyaṃ tu yadi niṣprayojanaṃ syāt, tadā tatpratipattaye śabdasandarbho'pi nārambhaṇīyaḥ syāt nyā.ṭī.36kha/7; dra.— {sgra bkod pa/} sgra 'gyed|= {glog} hrādinī, vidyut — śaṃpā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā \n taḍitsaudāmanī vidyuccañcalā capalā api a.ko.1.3.9; mi.ko.144kha \n sgra rgya mtsho rab tu zhi ba dang ldan pa|nā. praśāntarutasāgaravatī, rātridevatā — iyaṃ praśāntarutasāgaravatī nāma rātridevatā ga.vyū.229ka/215. sgra rgyan|pā. śabdālaṅkāraḥ, kāvyālaṅkārabhedaḥ mi.ko.92kha \n sgra sgre can|vi. gulmaḥ — ekanakhasamudrakalekhapakṣahataliṅgaśiro gulmakeśāntarbahivikubja…vi.sū.12ka/13. sgra sgrog|• saṃ. \ni. nigarjanam — sarvaromavivarāśeṣabuddhaguṇasamudrameghanigarjanavarṇā ga.vyū.186ka/270 \nii. nā. rorukaḥ (o kam ?) nagaram — karmapāśasamākṛṣṭaḥ sa yayau rorukaṃ puram a.ka.40.100; dra.— {sgra sgrogs} raurukaḥ a.ka.40.4 \n\n• vi. ninādī — parvatakandaradhīraninādī trāsayatīha mṛgān bhuvi siṃhaḥ rā.pa.228kha/121. sgra sgrog pa|= {sgra sgrog} sgra sgrog byed|kri. utkaṭhiyati — {sprin gyi phreng ba dag gis ni/} {rma bya'i tshogs rnams sgra sgrog byed} utkaṭhiyati meghānāṃ mālāvargaṅkalāpinām kā.ā.2.117. sgra sgrogs|= {sgra sgrogs pa/} sgra sgrogs kyi bu|nā. 1. rāvaṇaḥ \ni. yakṣendraḥ ma.vyu.3378 \nii. nāgarājaḥ ma.vyu.3245 2. khāranāḍiḥ, maharṣiḥ ma.vyu.3460; dra.— {sgra grag gi bu/} sgra sgrogs pa|• kri. udghoṣayati — tāḥ…devān gatvā anityaṃ duḥkhaṃ śūnyamanātmeti udghoṣayanti a.śa.4ka/3; parirāraṭīti — {gang la bya rog sgra sgrogs pa} yatra kākaḥ parirāraṭīti pra.a.265 4/579 \n\n• saṃ. 1. virāvaḥ — calopalapraskhalitodakānāṃ kalā virāvāśca saridvadhūnām jā.mā.102/60; raṇaḥ — paramparāyā balavā raṇānāṃ dhūlīsthalīrvyomni vidhāya rundhan \n paramparāyā balavāraṇānāṃ paramparāyābalavāraṇānām kā.ā.3.64; garjanam — rasasravaṇāditi garjanalakṣaṇāt vi.pra.234ka/2.34; śabdoccāraṇam — nairyāṇikatvamanityaduḥkhaśūnyānātmaśabdoccāraṇatayā ra.vi.124ka/103 2. = {sprin} stanayitnuḥ, meghaḥ a.ko.1.3.6 3. ruruḥ, mṛgaviśeṣaḥ a.ko.2.5.10 4. = {rdo rje} hrādinī, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ \n śatakoṭiḥ svaruḥ śambodambholiraśanirdvayoḥ a.ko.1.1.48 5. nā. raurukaḥ (o kam ?), nagaram — babhūva samaye tasmin raurukākhye pure nṛpaḥ \n śrīmānudrāyaṇo nāma a.ka.40.4; dra.— {sgra sgrog} rorukaḥ a.ka.40.100 6. = {sa gzhi} kṣoṇī, pṛthivī mi.ko.146ka; dra. {sgra sgrogs ma} 7. = {mda'} bāṇaḥ, astraviśeṣaḥ mi.ko.46kha 8. = {nam mkha'} ambaram, ākāśam — dyodivo dve striyāmabhraṃ vyomapuṣkaramambaram a.ko.2.2.1 \n\n• vi. praṇaditam — tūryamukundaveṇubherīprabhṛtipraṇadite sa.du.121/120; stanitam — stanitavimukho yāmamātraṃ sahasva me.dū.349kha/2.36; upagītam — niṣevya mattabhramaropagītaṃ yasyānanaṃ dānasugandhi vāyuḥ jā.mā.57/95; ravaṇaḥ śrī.ko.184ka; śiñjānaḥ — prayayau mañjuśiñjānabhramarāmbhojakhaṇḍatām a.ka.8.34 \n\n• kṛ. garjat — so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam a.ka.32.29; kvanat — {nor bu'i dril chung sgra sgrogs} kvananmaṇikiṅkiṇī a.ka.57. 16; kūjat — śītārtakūjadbhramarā himamlāneva padminī a.ka.32.25; raṇat — {sgra sgrogs pa'i khar rnga} raṇatkansikā vi.pra.37kha/4.18. sgra sgrogs par byed|= {sgra sgrogs byed/} sgra sgrogs byed|kri. śabdaṃ kurute — tatpure dvārarakṣāyai yakṣasthānāvalambinī \n parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī a.ka.20.39. sgra sgrogs ma|= {sa gzhi} kṣoṇiḥ, pṛthivī a.ko.2.1.2. sgra brgya pa|= {glog} śatahradā, taḍit — śaṃpā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā \n taḍitsaudāmanī vidyuccañcalā capalā api a.ko.1.3.9. sgra bsgrags|= {sgra bsgrags pa/} sgra bsgrags pa|• kri. śabdayet — na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame bo.a.5.95 \n\n• saṃ. ghoṣaṇā — saraḥ kasmiṃścidaraṇyapradeśe kārayitumarhati devaḥ, pratyahaṃ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām jā.mā.232/136 \n\n• bhū.kā.kṛ. śabdo vistṛtaḥ — taiḥ sāmantakaiḥ śabdo vistṛtaḥ vi.va.140kha/1.30; nirnāditam — nirnāditatūryaśca kā.vyū.201ka/258. sgra ngan|kuruḥ — {sgra ngan rnyed} kuruvindaḥ mi.ko.58kha; {sgra ngan 'bul zho} kuruvistaḥ mi.ko.22ka \n sgra ngan rnyed|= {mon lug} kuruvindaḥ, mustakam mi.ko.58kha \n sgra ngan 'bul zho|= {gser srang} kuruvistaḥ, svarṇapalam mi.ko.22ka \n sgra ngar ngar po|kharakharaḥ — {mgul pa sgra ngar ngar pos 'gags pa} kharakharāvasaktakaṇṭhaḥ ma.vyu.4092. sgra nges par brjod pa|nā. nighaṇṭuḥ, vaidikanāmasaṃgrahagranthaḥ ma.vyu.5051; = {sgra nges par sbyor ba} nirghaṇṭaḥ la.vi.80kha/108. sgra nges par sbyor ba|nā. nirghaṇṭaḥ, vaidikanāmasaṃgrahaśāstram — evaṃ laṅghite…nirghaṇṭe nigame purāṇe…gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; nighaṇṭuḥ ma.vyu.5051; = {sgra nges par brjod pa/} sgra mngon par gsal bar smra ba|pā. śabdābhivyaktivādī — kṛtakatvāditi śabdābhivyaktivādinaṃ prati anyatarāsiddhaḥ nyā.pra., sū.25. sgra ca co ci'ang med|vi. niṣkūjaḥ — atha bodhisattvaḥ…paśyati sma dhanadhānyaparicchadaparijanavibhavaśūnyaṃ niṣkūjadīnaṃ svabhavanam jā.mā.44/25; = {sgra ci yang mi grag} sgra ca co zer|vi. kilakilāyamānam — tato rākṣasīnāṃ pañca śatāni niṣkrāntāni kilakilāyamānāni kā.vyū.222kha/285. sgra can|• saṃ. \ni. = {'brug sgra} rasitam, meghanirghoṣaḥ — stanitaṃ garjitaṃ meghanirghoṣo rasitādi ca a.ko.1.3.8 \nii. = {rdo rje} svaruḥ, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ \n śatakoṭiḥ svaruḥ śambodambholiraśanirdvayoḥ a.ko.1.1.48 \niii. nā. kūjakaḥ, parvataḥ — himavān parvatarājaḥ \n tasyottareṇa utkīlakaparvataḥ \n tataḥ kūjako jalapathaḥ khadirakaḥ vi.va.213ka/1.88 \n\n• vi. śābdī — vidhirūpāvasāyena matiḥ śābdī pravarttate ta.sa.34kha/359. sgra ci yang mi grag|vi. niṣkūjam — niṣkūjam ivāśramapadaṃ tanayaśūnyam abhivīkṣya jā.mā.112/65; = {sgra ca co ci'ang med/} sgra gcan|rāhuḥ 1. nā. asurendraḥ — tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa…na tiṣṭhati rāhvasurendradoṣeṇa śi.sa.153ka/148; ga.vyū.104ka/193 2. nā. navagraheṣu ekaḥ — kāntaṃ yaśodharāsūta rāhugraste niśākare a.ka.25.72 3. pā. dhūmādidaśanimitteṣu ekam — sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedena vi.pra.65kha/4.115 4. pā. nāḍībhedaḥ — {srog gi dbu ma'i sgra gcan gyi rtsa ni rdo rje'i rigs} prāṇe madhye rāhunāḍī vajrakulam vi.pra.231kha/2.28. sgra gcan gyi dkyil 'khor|pā. rāhumaṇḍalam — hṛdaye rāhumaṇḍalaṃ nīlavarṇaṃ vibhāvya bindupariṇatam vi.pra.57ka/4.100. sgra gcan gyi skye ba|pā. rāhujātiḥ, aṣṭavidhajātiṣu ekā — pṛthivījātistarvādayaḥ sthāvarāḥ… rāhujātirarūpāḥ \n kālāgnijātirnārakāḥ \n evamaṣṭadhā jātiḥ vi.pra.45kha/4.47. sgra gcan nyi ma'i snying|= {sgra gcan nyi ma'i snying po/} sgra gcan nyi ma'i snying po|rāhusūryagarbhaḥ lo.ko.553. sgra gcan snying|= {sgra gcan snying po/} sgra gcan snying po|rāhugarbhaḥ lo.ko.553. sgra gcan sbed pa|rāhuguptaḥ lo.ko.553; rāhuguhyaḥ lo.ko.553. sgra gcan 'dzin|nā. rāhulaḥ 1. siddhārthaputraḥ — {sgra gcan 'dzin ni bcom ldan sras} rāhulo bhagavatsūnuḥ a.ka.26.26; kāntaṃ yaśodharāsūta rāhugraste niśākare \n rāhulākhyaḥ saḥ a.ka.25.73; rāhulakaḥ — {ston pa'i sras po sgra gcan 'dzin zhes brjod} śāstuḥ suto rāhulakābhidhānaḥ a.ka.93.73 ( 2. ) bhikṣuḥ — bhikṣusaṅghena sārdham…tadyathā āyuṣmatā ca jñānakauṇḍinyena āyuṣmatā ca rāhulena la.vi.2ka/1; mahāśrāvakaḥ — sthavireṇa ca śāriputreṇa…ānandena ca, rāhulena ca su.vyū.195kha/254; mahāsthaviraḥ, = {bcom ldan sras} bhagavatsūnuḥ mi.ko.109ka 3. cakravartī nṛpaḥ ma.vyu.3611. sgra gcan zin|= {sgra gcan zin bzang po} rāhulaḥ, mahāśrāvakaḥ ( rāhulabhadraḥ) — ayaṃ mamā rāhula jyeṣṭhaputraḥ sa.pu.82kha/139; rāhulabhadraḥ — bhaviṣyasi tvaṃ rāhulabhadra anāgate'dhvani saptaratnapadmavikrāntagāmī nāma tathāgataḥ sa.pu.82ka/139. sgra gcan zin bzang po|nā. rāhulabhadraḥ, siddhārthaputraḥ — asya....śuddhodanaḥ pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabhadraḥ kumāraḥ vi.va.168ka/1.57; dra.— {sgra gcan zin/} sgra gcan zla|= {sgra gcan zla ba/} sgra gcan zla ba|rāhucandraḥ lo.ko.554. sgra gcan bzang po|nā. rāhulabhadraḥ, upāsakaḥ — tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ …rāhulabhadreṇa ca ga.vyū.318kha/39. sgra gcan gsang ba'i rdo rje|nā. rāhulaguhyavajra:, yogī ba.a.242. sgra gcan lha|rāhudevaḥ lo.ko.554. sgra bcas|kri.vi. saśabdam, sukasunikādiśabdena — {sgra bcas ni bza' mi bya} na bhuñjīta saśabdam bo.a.5.92. sgra cha phra ba|kākalī śa.ko.1195. sgra chen|1. ghoṣaḥ — śibighoṣāyāṃ rājadhānyām a.śa.94ka/84; āṭopaḥ — {drag po'i sgra chen sgrog pa} vikaṭāṭopaṃ raṭantaḥ a.ka.39.95 2. = {'brug sgra} garjitam, meghanirghoṣaḥ — stanitaṃ garjitaṃ meghanirghoṣo rasitādi ca a.ko.1.3.9. sgra chen sgrogs pa|vi. uccaiḥ pralāpī — dhyānakālāntarāyāṇāṃ bālyāduccaiḥ pralāpinām a.ka.26.16. sgra chen po|1. mahāśabdaḥ — bhikṣāmaṭantyā sa uccaśabdo mahāśabdaḥ śrutaḥ vi.va.168ka/1.57; mahāghoṣaḥ ma.vyu.684 2. nā. mahāpraṇādaḥ, rājakumāraḥ — mahāratho nāma rājābhūt \n tasya…trayaḥ putrā babhūvuḥ \n mahāpraṇādo mahādevo mahāsattvāśceti su.pra.54kha/107 3. mahāraṇaḥ — {'phags pa sgra chen po zhes bya ba theg pa chen po'i mdo} āryamahāraṇanāmamahāyānasūtram ka.ta.208. sgra chen po byung ba|bhū.kā.kṛ. uccairnādo muktaḥ lo.ko.554. sgra chen po'i rjes su 'jug ma|mahāghoṣānugā ma.vyu.4323. sgra chen po'i dbang phyug|nā. mahāghoṣeśvaraḥ, yakṣaḥ ma.vyu.3368. sgra chen po'i dbyangs kyi rgyal po|nā. mahāghoṣasvararājaḥ, bodhisattvaḥ ma.vyu.684. sgra ji bzhin|pā. yathārutam — na cāsya yathārutamarthaḥ, tasmānna yathārutārthānusāreṇa idamabuddhavacanam sū.a.131ka/3. sgra ji bzhin gyi don|yathārutārthaḥ — na mahāmate yathārutārthagrahaṇaṃ kartavyam la.a.146kha/93. sgra ji bzhin gyi don du 'dzin pa|vi. yathārutārthagrāhī — kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati la.a.116kha/63. sgra ji bzhin gyi don la mngon par chags pa|vi. yathārutārthābhiniviṣṭaḥ — ato viparītā ye yathārutārthābhiniviṣṭāste varjanīyāḥ tattvānveṣiṇā la.a.134ka/80. sgra ji bzhin gyi don la chags pa|yathārutārthābhiniveśaḥ — bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasandhau na prapateyuḥ la.a.118kha/65. sgra ji bzhin du mngon par chags pa'i mtshams sbyor ba|pā. yathārutārthābhiniveśasandhiḥ, bālapṛthagjanānāṃ svavikalpasandhibhedaḥ — aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasandhiḥ, lakṣaṇābhiniveśasandhiḥ… ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasandhayaḥ la.a.119ka/66. sgra ji bzhin du mngon par zhen pa|• saṃ. yathārutamabhiniveśaḥ lo.ko.555 \n\n• vi. yathārutārthābhiniviṣṭaḥ — yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti la. a.60kha/6. sgra ji bzhin pa|vi. yathārutaḥ — evaṃ ca mahāmate vakṣyanti te mohapuruṣāḥ— yathāruta evārthaḥ, nānyo'rtho rutāditi la.a.132kha/78. sgra ji bzhin ma yin pa|vi. ayathārutaḥ — arthāntarābhiprāyo yadāha, niḥsvabhāvāḥ sarvadharmā anutpannā ityevamādi ayathārutārthatvāt sū.a.185ka/80. sgra brjod|= {sgra brjod pa/} sgra brjod pa|śabdoccāraṇam — śabdoccāraṇam, sambandhakaraṇam, lokavyavahāraśca ityetāstisraḥ kriyāḥ svabhāvata eva kramavatyaḥ, tā yugapat kartum aśakyāḥ ta.pa.152ka/756. sgra nyams|apabhāṣaṇam — ityādiśāstramāhātmyadarśanālasacetasām \n apabhāṣaṇavadbhāti na ca saubhāgyamujjhati kā.ā.3.151; apabhraṃśaḥ — evaṃ sādhau prayoktavye yo'pabhraṃśaḥ prayujyate \n tena sādhuvyavahitaḥ kaścidartho'numīyate ta.pa.200ka/866; apaśabdaḥ — apabhraṃśo'paśabdaḥ syāt a.ko.1.6.2. sgra nyams pa|= {sgra nyams/} sgra nyams su myong ba goms pa sngon du 'gro ba can|vi. śabdānubhavābhyāsapūrvakaḥ — yo yo vikalpaḥ sa śabdānubhavābhyāsapūrvakaḥ, vikalpatvāt; yauvanādyavasthābhāvivikalpavat ta.pa.106kha/663. sgra snyan|• saṃ. 1. mādhuryam — viśliṣṭātyantakṛṣṭā vā tantrī bhavati visvarā \n samā mādhuryamāyāti tasmāt sāmyaṃ samāśrayet a.ka.27.50; {sgra snyan phun sum tshogs pa} mādhuryasvarasampat la.a.186kha/157; ānandoktiḥ — bhūhemacandrajvalanaiḥ… ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca abhi.a.1.21 2. nā. sughoṣaḥ, tathāgataḥ — bhagavatā padmottareṇa ca… sughoṣeṇa ca… kanakamuninā ca kāśyapena ca tathāgatena la.vi.4ka/4 3. sughoṣakaḥ (kam ?) — idaṃ cāryaputra antaḥpuraṃ tuṇavapaṇavavīṇāveṇusaṃpatāḍāvacara …sughoṣakamṛpaṭahanṛtyagītavāditrasaṅgītisaṃprayogasuśikṣitam la.vi.105kha/152 \n\n• vi. cārusvaraḥ — ratnāsanāni ca varāṇi varāstṛtāni cārusvarā kanakakaṅkaṇatālapaṅktayaḥ rā.pa.247kha/146; kalasvaraḥ ma.vyu.2791; madhurasvaraḥ ma.vyu.2810; kalakaṇṭhaḥ śrī.ko.180ka \n sgra snyan pa|= {sgra snyan/} sgra brnyan|pratiśrutiḥ — yaḥ śakravaddundubhivat payodavad… pratiśrutivyomamahīvad ra.vi.4.85; pratiśrut — pratiśrutpratidhvāne a.ko.1.6.26; pratiśrutkā — sarvadharmā hi niḥsattvāḥ… māyopamāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ a.sā.424ka/239; pratiśabdaḥ — yatra ca deśe mṛdaṅgādipratiśabdaśravaṇāt pravṛttasya tadarthādhigatirna bhavati, tatra visaṃvādādaprāmāṇyaṃ pratyeti ta.pa.249ka/972; pratiśabdakaḥ — kiṃ nu buddhapraṇītāḥ syuḥ… krīḍadbhirupadiṣṭāḥ syuḥ dūrasthapratiśabdakaiḥ ta.sa.118ka/1020; pratisvanaḥ — kurvan muhurgiriguhāḥ sapralāpāḥ pratisvanaiḥ a.ka.108.158. sgra brnyan lta bu|vi. pratiśrutkopamam — saptame pure pratiśrutkopamakṣāntipratilabdhānām… bodhisattvānāṃ saṃnipātamadrākṣīt ga.vyū.17kha/115. sgra thams cad kun tu sdud pa|sarvarutasaṃgrahaṇī, lipiviśeṣaḥ — brāhmīkharoṣṭipuṣkarasāriṃ… sarvarutasaṃgrahaṇīlipiṃ… sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣaṣṭilipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. sgra thams cad kyi rjes su zhugs pa|pā. sarvaśabdānupraviṣṭā, ṣaṣṭyākāravāgbhedaḥ ma.vyu.488. sgra thams cad rdzogs par byed pa|pā. sarvasvarapūraṇī, ṣaṣṭyākāravāgbhedaḥ ma.vyu.498. sgra thams cad la mkhas pa|pā. sarvarutakauśalyaḥ, samādhiviśeṣaḥ — bahusamādhipratilabdhaśca sa gadgadsvaro bodhisattvo mahāsattvaḥ \n tadyathā dhvajāgrakeyūrasamādhipratilabdhaḥ… sarvarutakauśalyasamādhipratilabdhaḥ sa.pu.158kha/244. sgra thos pa|śabdaśravaṇam — {pi wang la sogs pa'i sgra thos pa las} vīṇādiśabdaśravaṇāt ta.pa.249ka/971. sgra mthon po|uccaśabdaḥ — bhavantaḥ kimeṣa uccaśabdo mahāśabda iti vi.va.168ka/1.57. sgra dang bcas|= {sgra dang bcas pa/} sgra dang bcas pa|vi. saśabdaḥ — dhāraṇaṃ saśabdasya sarīsṛpādipratikriyārthaṃ daṇḍasya vi.sū.97kha/117; saravaḥ — tasyāḥ prathamakare dakṣiṇe kartṛkā \n dvitīye'ṅkuśaḥ \n tṛtīye saravaḍamarukaḥ vi.pra.36kha/4.15; raṇat — idānīmastravṛndamucyate… tṛtīye raṇat ḍamarukaḥ vi.pra.36kha/4.13. sgra dang don|= {sgra don/} sgra dang don gyi 'brel pa|pā. śabdārthasambandhaḥ — śabdārthasambandhasya anityatvaprasaṅgāt, nityasya ca āgamasya parairabhyupagamāt ta.pa.272kha/1012. sgra dang 'drer rung ba|vi. śabdasaṃsargayogyam — vikalpavijñānaṃ hi saṅketakāladṛṣṭatvena vastu gṛhṇat śabdasaṃsargayogyaṃ gṛhṇīyāt nyā.ṭī.44ka/69. sgra dang dbyangs|= {sgra dbyangs/} sgra dang dbyangs kun gyis khyab pa|pā. sarvarutaravitakṛtsnam, samādhiviśeṣaḥ — tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyeta, apkṛtsnaṃ vā… sarvarutaravitakṛtsnaṃ vā ga.vyū.295ka/16. sgra dang tshig dang yig 'bru sna tshogs mngon par sgrub pa|pā. nānārutapadavyañjanābhinirhāraḥ, samādhiviśeṣaḥ — tadyathā sarvadharmasvabhāvavyavalokano nāma samādhiḥ … nānārutapadavyañjanābhinirhāro nāma samādhiḥ a.sā.430ka/242. sgra dang shes pa'i spyod yul can|vi. śabdapratyayagocaram — guṇadravyakriyājātisamavāyādyupādhibhiḥ \n śūnyam āropitākāraśabdapratyayagocaram ta.sa.1ka/1. sgra don|= {sgra dang don} śabdārthaḥ — śabdārthastrividho dharmī bhāvābhāvobhayāśrayaḥ pra.vā.3.206; na cotpādyakathārūpanāṭakākhyāyikādiṣu \n nityaḥ śabdārthasambandho vāstavo'sti vivakṣitaḥ ta.sa.101ka/890. sgra don gyi rgyu mtshan can|naimittikaśabdārthaḥ — vaidharmyeṇa nīlādijñānam, tadeva vā kāryādiliṅgam \n naimittikaśabdārthānupapattirbādhikā vā.ṭī.54kha/7. sgra don 'drer rung|= {sgra don 'drer rung ba/} sgra don 'drer rung ba|vi. śabdārthaghaṭanāyogyaḥ — kalpanā… śabdārthaghaṭanāyogyā vṛkṣa ityādirūpataḥ \n yā vācāmaprayoge'pi sābhilāpeva jāyate ta.sa.45ka/449. sgra don rnam par gzhag pa|śabdārthavyavasthā — yataḥ tāttvikī śabdārthavyavasthā pūrvaṃ niṣiddhā, bhrānteti ca vyavasthāpitā ta.pa.3ka/450. sgra don byang ba|śabdārthābhyāsaḥ — atīto bhavaḥ atītaṃ janma, tatra nāmārthabhāvanā śabdārthābhyāsaḥ, tenāhitā yā vāsanā sāmarthyam, tasyā anvayaḥ anugamo yato bālasyāpyasti ta.pa.2kha/450. sgra don sbyor ba|śabdārthaghaṭanā — yadi vā, pūrveṇa śabdārthaghaṭanāyogyā vṛkṣa ityādirūpata iti sambandhaḥ \n anena pratyakṣata eva kalpanāyāḥ siddhimādarśayati ta.pa.2kha/449. sgra drag gi bu|=(nā.) khāranāḍiḥ, maharṣiḥ ma.vyu.3460; = {sgra grag gi bu/sgra} {sgrogs kyi bu/} sgra drag po|rasitam, ghoradhvaniḥ — saṃtrāsayan paṭaharasitaiḥ vanyagajamṛgān jā.mā.315/183; nirghātaḥ ma.vyu.4389. sgra drag po sgrogs pa|=( va.kā.kṛ.) garjan — bhīmakāyaṃ prahasitavadanaṃ… garjantaṃ… vajravegaṃ preṣayet vi.pra.49kha/4.52. sgra bdag|= {sgra'i bdag nyid/} sgra bdag nyid|= {sgra'i bdag nyid/} sgra bdag min las ldog pa|aśabdātmaparāvṛttiḥ — nīlapītādibhāvānāṃ na tvevamupalabhyate \n aśabdātmaparāvṛttirabījā kalpanā'pi tat ta.sa.7ka/91. sgra 'don pa|śabdaḥ — {ngud mo'i sgra 'don pa} ārodanaśabdaḥ vi.va.155ka/1.43. sgra rdo rje ma|=(nā.) śabdavajrā, viṣayadevī — vajrapāṇyādibodhisattvānāṃ śabdavajrādiviṣayadevīnām vi.pra.29kha/4.1. sgra ldan|• saṃ. 1. = {gzhu rgyud} śiñjinī, dhanurguṇaḥ mi.ko.47ka 2. = {chu klung} hrādinī, nadī — taraṅgiṇī śaivalinī taṭanī hrādinī dhunī a.ko.1.12. 30 3. kāsāraḥ, saraḥ — kāsāraḥ sarasī saraḥ a.ko.1.12.28 4. maṇikaḥ, jalapātraviśeṣaḥ mi.ko.38ka 5. ajagavam, śivadhanuḥ a.ko.1. 1.36 \n\n• vi. saśabdaḥ — saśabdajāmbūnadakiṅkiṇīkaiḥ a.ka.22.14; rāvī — teṣāmaśeṣatridaśastavaiḥ śaraṇarāviṇām a.ka.102.12 ( va.kā.kṛ.) raṭat — {'dab ma ni dril bu gsal ba'i sgra ldan} ghaṇṭāpaṭuraṭat patram a.ka.25.63; raṇantī — {mkhar ba'i snod bzhin sgra ldan} raṇantī kāṃsyapātrīva a.ka.25.30. sgra ldan pa|= {sgra ldan/} sgra ldan 'od ma|kīcakaḥ śrī.ko.166ka \n sgra rnam pa tha dad pa tshad med pa|pā. apramāṇarutavimātratā — ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṃ caikaḥ sattvaḥ paripṛcchenna taṃ dvitīyaḥ da.bhū.257ka/53. sgra rnam par grags pa|=(nā.) vighuṣṭaśabdaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… vighuṣṭaśabdasya ga.vyū.267kha/347. sgra rnams sbyong ba|pā. śabdaviśodhanī, raśmiviśeṣaḥ — śabdaviśodhani muñcati raśmīn śabda aśabdata śūnya vijānī śi.sa.182ka/181. sgra pa|śābdikaḥ, vaiyākaraṇaḥ — atra śābdikāḥ codayanti— yadyeko nāsti sphoṭākhyaḥ śabdātmā, tatkathaṃ gauriti ekākārā gośabde buddhirbhavati ta.pa.206kha/881. sgra phyung|= {sgra phyung ba/} sgra phyung ba|• kri. svaram uvāca — {shin tu mi bzad pa'i sgra phyung} ārtasvaram uvāca su.pra.56kha/112; svaraṃ mumoca — {nyam thag pa'i sgra phyung} ārtasvaraṃ mumucatuḥ su.pra.56ka/111 \n\n• bhū.kā.kṛ. nināditam — apsarobhi turiyairnināditaṃ rājagehi madhuraṃ śruṇiṣyati la.vi.31kha/41; śabdaḥ kṛtaḥ — ko'yaṃ piśāca āgataḥ \n tayā śabdaḥ kṛtaḥ ‘piśāca piśāca’ iti niṣkāsitaḥ vi.va.191ka/65; nādo muktaḥ lo.ko.555. sgra bung bung du phyung|=( va.kā.kṛ.) ghuṇaghuṇāyamāṇaḥ — tato'valokiteśvaraḥ… tāni prāṇiśatasahasrāṇi dṛṣṭvā ātmānaṃ bhramararūpamabhinirmāya ghuṇaghuṇāyamāṇam kā.vyū.219kha/281. sgra bya|śabdanam — {'jug par 'dod pas sgra bya'o} śabdanaṃ pravivikṣatā vi.sū.81ka/98. sgra byas|bhū.kā.kṛ. svanitam — svanitaṃ dhvanitaṃ same a.ko.3.1.92. sgra byas pa|= {sgra byas/} sgra byung|kri. 1. śabdo niścarati — tadā tasya sakāśāt kāraṇḍavyūhamahāyānasūtraratnarājaśabdo niścarati kā.vyū.206kha/264 2. = {sgra las byung ba/} sgra byung ba|= {sgra byung/} sgra byed|= {sgra byed pa/} sgra byed pa|vi. śabdanetā — {sgra byed pa ni pa Ni ni} pāṇiniṃ śabdanetāram la.a.189ka/160; kvaṇantī — dhanyeyaṃ nakhasaṃpātaiḥ kvaṇantī rāgiṇī muhuḥ \n yātāsya vallakī puṇyairaṅkārohaṇayogyatām a.ka.31.30. sgra dbyangs|1. = {dbyangs} svaraḥ — krameṇa tantrīcchede'pi tau sarvasvaramūrchanāḥ \n darśayantau prabhāveṇa nirviśeṣau babhūvatuḥ a.ka.80.25; ghoṣaḥ — sa tataḥ snigdhajīmūtaghoṣagambhīrayā girā \n uvāca a.ka.55.21; nirghoṣaḥ — niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragirinirghoṣākṣarairnirdiśati da.bhū.255ka/51 2. = {sgra dang dbyangs} svaranirghoṣaḥ — tasya ca me sahadarśanena sarvasattvamantrasamudranigarjanasvaranirghoṣo nāma samādhiḥ pratilabdhaḥ ga.vyū.143kha/227; svaraghoṣaḥ — {'brug gi sgra dbyangs} meghasvaraghoṣaḥ sū.a.183ka/78; rutaravitam — {sgra dang dbyangs kun gyis khyab pa} sarvarutaravitakṛtsnam ga.vyū.295ka/16. sgra dbyangs kyi yi ge dang bral ba|pā. nirghoṣākṣaravimuktaḥ, samādhiviśeṣaḥ — {sgra dbyangs kyi yi ge dang bral ba zhes bya ba'i ting nge 'dzin} nirghoṣākṣaravimukto nāma samādhiḥ ma.vyu.598. sgra dbyangs skul ba|svaracodakaḥ lo.ko.556. sgra dbyangs rgyal po|=(nā.) svaraghoṣarājaḥ lo.ko.556. sgra dbyangs rnam par dag pa|pā. viśuddhasvaranirghoṣā, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.749. sgra dbyangs yid du 'ong ba|=(nā.) manojñanirnādasvaraḥ, kinnaraḥ ma.vyu.3418. sgra 'byin|= {sgra 'byin pa/} sgra 'byin pa|• kri. nadati — gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti a.śa.57kha/49; raṇati — tatra bhagavaṃścakṣū rūpeṣu na raṇati, śrotraṃ śabdeṣu \n yāvanmano dharmeṣu na raṇati śi.sa.145kha/140; śabdaṃ karoti — vaṃśāśca dārūṇi ca agritāpitāḥ karonti śabdaṃ gurukaṃ subhairavam sa.pu.34kha/58; śabdam udīrayati — iti bhaumā yakṣāḥ śabdam udīrayanti ghoṣam anuśrāvayanti abhi.sphu.210kha/984; pravādyate — tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni… pravādyante la.a.96ka/42 \n\n• saṃ. 1. raṇaḥ — advitīyasya bhagavan dharmasya raṇaṃ nāsti advitīyāśca bhagavan sarvadharmāḥ \n parasparaṃ na jānanti na vijānanti śi.sa.146ka/140; virutam — {bya rnams sna tshogs sgra 'byin pa} nānāvihaṃgavirutāni jā.mā.101/60; vādanam — {rnga bo che dang rdza rnga kha gcig pa'i sgra 'byin pa} bherikāmaṇḍūkavādanam vi.sū.44kha/56 2. = {shing} kuṭhaḥ, vṛkṣaḥ mi.ko.148ka 3. nā. nardanaḥ, nāgarājaḥ ma.vyu.3243 \n\n• vi. nādī — vidāryamānaṃ bhṛśamārtinādinaṃ paratra kastvarhati yācituṃ dhanam jā.mā.352/206; nikūjitaḥ — sarvāśca tāḥ puṣkariṇyo haṃsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ a.sā.426kha/241; raṭitaḥ — ime śramaṇāḥ kāśyapīyā maṇḍūkā iva kṛtsnāṃ rātriṃ raṭitāḥ vi.va.151ka/39; abhināditaḥ — tamapi pradeśaṃ samatikrānto dadarśāparaṃ kokilābhināditam vi.va.215kha/1.91; garjitam — {glang po sgra 'byin pa} karigarjitam mi.ko.49kha \n sgra 'byung|kri. śabdo niścarati — tāsāṃ ca vātena īritānāṃ vātasaṃghaṭṭitānāṃ śabdo niścarati tadyathāpi nāma tūryaśatasahasrasya saṃpravāditasya rā.pa. 246ka/144. sgra sbyong ba|= {sgra rnams sbyong ba/} sgra sbyor ba|śabdayojanā — ata eva ca daṇḍayuktaṃ puruṣaṃ paśyannapi na tāvad daṇḍīti yojayati, yāvanna nāmabhedaṃ smarati; yata eva śabdayojanayā sarvā yojanā vyāptā ta.pa.5kha/455. sgra sbrengs|kṛ. āsphālanaṃ kṛtavān — tato rājā māndhātā aṣṭādaśabhirbhaṭabalāgrakoṭībhirupari vihāyasamabhyudgamya guṇāsphālanaṃ kṛtavān vi.va.179ka/1.60. sgra ma smos pa|vi. aśabdopāttaḥ — sarvatraiva tu dṛśyānupalabdhiraśabdopāttāpi gamyata iti nyā.ṭī./124. sgra ma yin|= {sgra ma yin pa/} sgra ma yin pa|aghoṣaḥ — tadyathā mahāmate pratiśrutkā … sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ la.a.92kha/39. sgra mi grag pa|vi. nīravaḥ — araṇyavanapradeśe nirmānuṣasaṃpātanīrave vividhamṛgakulādhivāse jā.mā.290/169; noccavacanam — {sgra mi grag pa'i tshig} noccavacanaśabdaḥ la.vi.57kha/75. sgra mi grag pa'i tshig|noccāvacanaśabdaḥ — aśītyanuvyañjanāni \n tadyathā— tuṅganakhaḥ… bimboṣṭhaśca noccavacanaśabdaśca la.vi.57kha/75. sgra mi snyan|=(nā.) 1. kuruḥ, caturṣu dvīpeṣu ekaḥ (= {byang gi sgra mi snyan} uttarakuruḥ) — kuruṣu tāvadubhayaṃ nāsti abhi.sphu.174kha/922; uttarakuruḥ — {sgra mi snyan pa'i mi} uttarakurau narāḥ bo.a.10.17 2. kuravaḥ, aṣṭasu antaradvīpeṣu ekaḥ — dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ abhi.ko.3.56; tatra dehavidehau pūrvavidehaparivārau \n kurukauravau uttarakuroḥ abhi.bhā.3.56 3. kauravyaḥ, nṛpaḥ — sthūlakoṣṭhake kauravyo nāma rājā rājyaṃ kārayati a.śa.247ka/227. sgra mi snyan gyi rgyal po|=(nā.) kauravarājā, cakravartī nṛpaḥ ma.vyu.3591. sgra mi snyan gyi zla|=(nā.) kauravaḥ, aṣṭasu antaradvīpeṣu ekaḥ — dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ abhi.ko.3. 56; tatra dehavidehau pūrvavidehaparivārau \n kurukauravau uttarakuroḥ abhi.bhā.3.56. sgra mi snyan gyi zla ba|= {sgra mi snyan gyi zla/} sgra mi snyan pa|uttarakuravaḥ — {sgra mi snyan pa'i mi} uttarakurau narāḥ bo.a.10.17. sgra mi snyan ma yin pa|= {sgra mi snyan min/} sgra mi snyan min|= {sgra mi snyan ma yin pa} akuruḥ — cittakṣepo manaścitte sa ca karmavipākajaḥ \n bhayopaghātavaiṣamyaśokaiśca akurukāminām abhi.ko.4.58; katameṣāṃ punaḥ sattvānāṃ cittaṃ kṣipyate ? akurukāminām \n akurūṇāṃ kāminām abhi.bhā.4.58. sgra med|vi. aśabdaḥ — kāme'ṣṭadravyako'śabdaḥ paramāṇuḥ abhi.ko.2.22; niḥśabdaḥ — bako viḍālaścauraśca niḥśabdo nibhṛtaścaran \n prāpnoti abhimataṃ kāryam bo.a.5.73; arutaḥ — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ… aruto'ghoṣo'nudāhāraḥ la.vi.187kha/286. sgra med pa|= {sgra med/} sgra smra ba po|vi. śabdavādī — ihāryaviṣaye śabdavādināṃ tīrthikānāṃ paṇḍitānāmabhimānaṃ dṛṣṭvā vi.pra.135ka/1, pṛ.34. sgra tsam|dhvaniḥ — atha vā pratītapadārthako loke dhvaniḥ śabdaḥ ta.pa.160kha/775; nādaḥ — nādaiḥ āhitabījāyām antyena dhvaninā saha \n āvṛttiparipākāyāṃ buddhau śabdo'vadhāryate ta.pa.160kha/775. sgra tshangs rang bzhin|vi. śabdabrahmamayam — athāpi kāryarūpeṇa śabdabrahmamayaṃ jagat \n tathā'pi nirvikāratvāt tato naiva kramodayaḥ ta.sa.6kha/90. sgra 'dzin|• saṃ. = {rna ba} śabdagrahaḥ, karṇaḥ — karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ a.ko.2.6.94 \n\n• vi. śabdagrāhiṇī — cakranāḍyaḥ ṣaṭ, dve śabdagrāhiṇyau, dve sparśagrāhiṇyau… etā daśanāḍyaḥ vi.pra.244kha/2.57. sgra 'dzin pa|= {sgra 'dzin/} sgra zur chag pa|apaśabdaḥ, apabhraṃśaḥ — ye'pi śabdāpaśabdapravibhāgakuśalāḥ, te'pi avidyamānatvādeva bhāvayanti vā.ṭī.157-5/99. sgra yid du 'ong ba dang rnam par 'phrul ba zab mo la 'jug pa|pā. manojñarutagambhīravikurvitapraveśaḥ, bodhisattvavimokṣaviśeṣaḥ — ahaṃ kulaputra manojñarutagambhīravikurvitapraveśasya bodhisattvavimokṣasya lābhinī ga.vyū.148kha/233. sgra yid la byed pa|pā. śabdamanasikaraṇam, divyaśrotrasya prayogaḥ — ṛddhyādīnāṃ tu laghutvaśabdālokamanasikaraṇaṃ prayogaḥ abhi.bhā.61kha/1110; ṛddhidivyaśrotradivyacakṣurabhijñānāṃ tisṛṇāṃ yathākramaṃ laghutvamanasikaraṇam ṛddheḥ prayogaḥ \n śabdamanasikaraṇaṃ divyaśrotrasya \n ālokamanasikaraṇaṃ divyacakṣuṣaḥ abhi.sphu./1110. sgra yis brjod bya min|aśabdavācyatvam — yadā ca aśabdavācyatvānna vyaktīnām apohyatā \n tadā'pohyeta sāmānyaṃ tasyāpohācca vastutā ta.sa.36ka/374. sgra rab|praṇāda lo.ko.557. sgra rig|= {sgra rig pa/} sgra rig pa|pā. śabdavidyā, pañcavidyāsthāneṣu ekam — pañcavidhaṃ vidyāsthānam \n adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca sū.a.176ka/70. sgra ring|= {sgra ring ba/} sgra ring ba|dīrghanādaḥ — ayutajāpaspaṣṭena dīrghanādena cāruṇā \n hevajrayogayuktena kṛṣyante sarvayoṣitāḥ he.ta.25ka/82. sgra la mkhas|= {sgra la mkhas pa/} sgra la mkhas pa|1. śābdikaḥ, vaiyākaraṇaḥ ma.vyu.6720; mi.ko.62kha 2. pā. rutakauśalyam — bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam la.a.134ka/80. sgra la dga' ba|śabdārāmaḥ lo.ko.557. sgra la dmigs pa|vi. śabdālambanā — tathā hi, kāryaṃ tasyāḥ pratītireva, sā ca śabdālambanā vā syāt, arthālambanā vā ta.pa.154ka/761. sgra las skyes|= {sgra las skyes pa/} sgra las skyes pa|vi. śabdajam — tathā ca sati bāhyavastunāntarīyakaṃ śabdaṃ darśayatā śabdajaṃ vijñānaṃ satyārthaṃ darśayitavyam nyā.ṭī.71kha/185. sgra las byung|= {sgra las byung ba/} sgra las byung ba|= {sgra byung} \n\n• pā. 1. śābdam \ni. śabdaviṣayaṃ jñānam — śabdaviṣayaṃ jñānaṃ śābdam pra.a.3ka/4 \nii. tīrthikābhimatapramāṇaviśeṣaḥ — ādyārthaviṣayaṃ tāvannedaṃ śābdopamādikam \n pratyakṣe'ntargatiprāpteḥ vaiphalyaṃ vā smṛteriva ta.sa.62ka/592; śābdapramāṇam — śabdasvalakṣaṇagrahaṇāduttarakālaṃ jñānaṃ tat śabdādāgatamiti kṛtvā śābdapramāṇam ta.pa.41ka/531 2. ghoṣācāraḥ, adhimuktibhedaḥ — jātā atītapratyutpannā, ajātā anāgatā… ghoṣācārā śrutamayī sū.a.162kha/52 \n\n• vi. śābdī — svasamāya tathā sarvā śābdī vyavahṛtirmatā ta.sa.44kha/448; śabdanirmitaḥ — mithyāvabhāsino hyete pratyayāḥ śabdanirmitāḥ ta.sa.93kha/852. sgra las byung ba rnam pa gnyis|śābdaṃ dvividham : 1. {skyes bus ma byas pa'i sgra las bskyed pa dang /} apau- ruṣeyaśabdajantim 2. {yid ches pa'i skyes bu'i tshig gis bskyed pa'o//} pratyayitapuruṣavākyajaṃ ca ta.pa.41ka/531. sgra las byung ba'i shes pa'i tshad ma rnam pa gnyis|dvividhaṃ śābdaṃ jñānaṃ pramāṇam : 1. {rtag pa'i ngag gis bskyed pa dang} nityavākyajanitam 2. {yid la gnas pa'i ngag gi rgyu la yod pa'o//} āptapraṇītavākyahetukaṃ ca ta.pa.227ka/924. sgra las byung ba sngon du 'gro ba can|vi. śābdapramāṇapūrvikā — tatra śābdapramāṇapūrvikārthāpattiryathā, ‘pīno devadatto'kṛtarasāyano divā na bhuṅkte’ ityevamādivacanaśravaṇād ‘arvāgrātrau bhuṅkte’ ityevamādyarthakalpanā ta.pa.54ka/559. sgra las byung ba'i tshad ma|pā. śābdapramāṇam, tīrthikamate pramāṇabhedaḥ — dṛṣṭaḥ śābdavyatiriktapramāṇapañcakādhigataḥ, śrutaḥ śābdapramāṇāvagataḥ ta.pa.53kha/558. sgra las byung ba'i shes pa|śabdajñānam — śabdajñānāt parokṣārthajñānaṃ śābdaṃ pare jaguḥ ta.sa.54kha/530; śābdapratyayaḥ — vākyaṃ hi etat prayujyamānaṃ vaktuḥ śābdapratyayasya sadarthatvamiṣṭaṃ sūcayati nyā.ṭī.71ka/185. sgra sil sil mchi|=( va.kā.kṛ.) raṇaraṇāyamānam — sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni kā.vyū. 213kha/273. sgra gsal ba|sphoṭaḥ ma.vyu.2789. sgrags pa|=(?) nadati ma.vyu.6965. sgra'i skye mched|pā. śabdāyatanam, āyatanabhedaḥ — dvādaśāyatanāni— cakṣurāyatanam, rūpāyatanam, śrotrāyatanam, śabdāyatanam, ghrāṇāyatanam, gandhāyatanam, jihvāyatanam, rasāyatanam, kāyāyatanam, spraṣṭavyāyatanam, mana āyatanam, dharmāyatanaṃ ca śrā.bhū.97ka/246. sgra'i khams|pā. śabdadhātuḥ, aṣṭādaśadhātuṣu ekaḥ — aṣṭādaśadhātavaḥ \n cakṣurdhātuḥ, rūpadhātuḥ, cakṣurvijñānadhātuḥ \n śabdadhātuḥ, śrotravijñānadhātuḥ, ghrāṇadhātuḥ śrā.bhū.97ka/345.@245 sgra'i rgyu las byung|= {sgra'i rgyu las byung ba/} sgra'i rgyu las byung ba|ghoṣānvayaḥ — {gzhan gyi sgra'i rgyu las byung ba} parato ghoṣānvayaḥ ma.vyu.7692. sgra'i ngo bo|vi. śabdamayam — yena śabdamayaṃ sarvaṃ mukhyavṛttyā vyavasthitam \n śabdarūpāparityāge pariṇāmābhidhānataḥ ta.sa.6kha/87; śabdarūpam — yena śabdamayaṃ sarvaṃ mukhyavṛttyā vyavasthitam \n śabdarūpāparityāge pariṇāmābhidhānataḥ ta.sa.6kha/87. sgra'i brjod bya|śabdavācyam — pariṇatidarśane'pi yadavasthābhedasambaddhaṃ vastu tat śabdavācyatayā pratijñātam ta.pa.4kha/453. sgra'i bstan bcos|pā. śabdaśāstram , śāstrabhedaḥ — bāhyakāni punaḥ śāstrāṇi samāsataḥ trīṇi, hetuśāstraṃ śabdaśāstraṃ cikitsāśāstrañca bo.bhū.57ka/68; ma.mū.241ka/269; śabdānuśāsanam — atha vā, jaḍaśābdikābhiniveśanivāraṇāya idamevamuktam \n tathā ca vyarthatāṃ śabdānuśāsanasya pratipādayiṣyati vā.ṭī.104ka/65; vyākaraṇaśāstram — {smra ba kun la 'jug pa'i sgra'i bstan bcos} sarvabhāṣāpravartanavyākaraṇaśāstram ka.ta.4290. sgra'i tha snyad|śābdavyavahāraḥ — śābdavyavahārānyathānupapattyā tu pramāṇena pūrvapūrveṣāṃ vṛddhānāmabhijñatvam astyeveti ? naitadevam ta.pa.199kha/865; śābdo vyavahāraḥ — naiṣa doṣaḥ, yadā sarva evāyaṃ śābdo vyavahāraḥ svapratibhāsānurodhena eveṣyate bhrāntatvāt ta.pa.195ka/854. sgra'i don|= {sgra don/} sgra'i don la mkhas pa|vi. rutārthakuśalaḥ — rutārthakuśalo bodhisattvo mahāsattvo rutamarthādanyannānyaditi samanupaśyati, arthaṃ ca rutāt la.a.116kha/63. sgra'i bdag nyid|vi. śabdātmakam — parārthānumānaṃ śabdātmakam, svārthānumānaṃ tu jñānātmakam nyā.ṭī. 46kha/87; nādātmā — varṇādanyo'tha nādātmā vāyurūpamavācakam \n padavākyātmakaḥ sphoṭaḥ sārūpyanyanivarttane ta.sa.84ka/775. sgra'i rnam pa dang 'drer rung ba|vi. śabdākārasaṃsargayogyam — yad vikalpavijñānagrāhyaṃ tat śabdākārasaṃsargayogyam nyā.ṭī.71ka/184. sgra'i tshangs pa|śabdabrahma — {sgra'i tshangs par smra ba} śabdabrahmavādaḥ ta.pa.190ka/95; śabdabrahmā ma.vyu.4504. sgra'i tshangs pa smra ba|= {sgra'i tshangs par smra ba/} sgra'i tshangs par smra ba|1. śabdabrahmavādaḥ — tasmāt mithyāpravādo'yaṃ śabdabrahmavādo bhavatām ta.pa.190ka/95 2. śabdabrahmavādī — tatra śabdabrahmavādino bruvate, pūrvāparādivibhāgarahitam anutpannam avināśi yat śabdamayaṃ brahma tasyāyaṃ rūpādiḥ bhāvagrāmaḥ pariṇāma iti pratīyate ta.pa.184ka/85. sgra'i rang gi mtshan nyid|śabdasvalakṣaṇam — śrotrajñānaṃ tarhi śabdasvalakṣaṇagrāhi, śabdasvalakṣaṇaṃ ca kiñcid vācyaṃ kiñcid vācakam nyā.ṭī.42ka/52. sgra'i rang gi mtshan nyid la 'dzin pa|vi. śabdasvalakṣaṇagrāhi — śrotrajñānaṃ tarhi śabdasvalakṣaṇagrāhi, śabdasvalakṣaṇaṃ ca kiñcid vācyaṃ kiñcid vācakam nyā.ṭī.42ka/52. sgra'i rang bzhin|vi. śabdamayam — nāśotpādasamālīḍhaṃ brahma śabdamayaṃ param \n yattasya pariṇāmo'yaṃ bhāvagrāmaḥ pratīyate ta.sa.6kha/85. sgra'i rig pa|pā. śabdavidyā, pañcavidyāsthāneṣu ekam — adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca \n itīmāni pañca vidyāsthānāni bo.bhū.57ka/68. sgrar byed pa|śabdasaṅketaḥ — vyavahārakālāpratyupasthāyīti yāvat \n vyavahārārthatvāt samayasya iti nātra śabdasaṅketaḥ ta.pa.8kha/463. sgras|= {sgra yis/} sgras brjod du med pa|vi. anudāhāraḥ — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ… aruto'ghoṣo'nudāhāraḥ la.vi.187kha/286. sgrin|= {sgrin pa/} {sgrin po} vi. tīkṣṇaḥ — {pha rol bslu la mchog tu sgrin} tīkṣṇāḥ paraṃ paravañcane a.ka.32.49. sgrin gyur|= {sgrin gyur pa/} sgrin gyur pa|vi. dakṣaḥ — pūjādhikṣepadakṣābhūd dāsī a.ka.7.84. sgrin pa|• vi. = {mkhas pa} paṭuḥ — dakṣaḥ sarvatra paṭupracāraḥ bo.pa.69 \n\n• saṃ. = {sgrim pa} ābhogaḥ ma.vyu.2092; mi.ko.124kha \n sgrin pa po|= {sgrin po/} sgrin po|vi. 1. paṭuḥ — sadyojāto'pi yadyogād itikarttavyatāpaṭuḥ ta.pa.2kha/450; dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaśca a.ko.2.10.19 2. dhūrtaḥ — ke punarahrīkāste evaṃvidhāḥ ? ityāha— ‘śaṭhāḥ’ \n dhūrtāḥ, māyāvinaḥ; parasampattāvīrṣyālava iti yāvat vā.ṭī.51kha/4. sgrib|= {sgrib pa/} sgrib pa|• kri. (varta.; saka.; bhavi.. {bsgrib pa/}bhūta. {bsgribs pa/}vidhau {sgribs}) ācchādayati — doṣamācchādayatyeva rāgaśeṣaḥ śarīriṇām a.ka.14. 143; chādyate — aho mohānubandhena dūrasthairapi dehinām \n ālokaśchādyate mūrkhaiḥ meghairiva vikāribhiḥ a.ka.9.24 \n\n• saṃ. 1. chādanam — chādanād avidyayā yathābhūtadarśanāvabandhanāt ma.bhā.3kha/1.11; ācchādanam — dvitīyakāṇḍe'pyuktakrameṇa tama ācchādanakriyā vi.pra.160ka/81.8; pracchādanam — sarvo'yaṃ durmatīnāmasāmarthyapracchādanopāyaḥ vā.ṭī.152-4-8/66; chadaḥ — {so sgrib} daśanacchadaḥ kā.ā.3.134; varaṇam — ye ca prakṛtyā jaḍamatayasteṣāṃ varaṇamupajāyate ta.pa.163ka/47; pravāraṇam śrī.ko.185ka; ārambaṇam — na hi kvacid bodhisattvānāṃ mahāsattvānāṃ saṅgo vā ārambaṇaṃ vā saṃvidyate a.sā.424ka/239; apidhānam — antardhā vyavadhā puṃsi tvantardhirapavāraṇam \n apidhānatirodhānapidhānācchādanāni ca a.ko.1.3.13; paṭalam — kleśajñeyaghanābhrajālapaṭalacchannaṃ ravivyomavat ra.vi.116ka/80; timiraḥ — {mi shes sgrib pas ldongs gyur pa'i} ajñānatimirāndhānām gu.si.9.34 2. pā. \ni. āvaraṇam — {nyon mongs pa'i sgrib pa} kleśāvaraṇam ta.pa.125ka/699; āvṛtiḥ — kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā bo.a.9.55 \nii. nivaraṇam — {sgrib pa lnga} pañcanivaraṇāni abhi.sphu.137kha/851; nivāraṇam — {sgrib pa lnga} pañcanivāraṇam sū.a.226ka/136; nīvaraṇam — nīvaraṇānāṃ viṣkambhanatā śi.sa.107kha/106 3. nīvaraṇam, saṃkhyāviśeṣaḥ ma.vyu.6511; *niravadyam — {bgrang rtogs phrag brgya na sgrib pa zhes bya'o} śataṃ gaṇanāgatīnāṃ niravadyaṃ nāmocyate la.vi.76kha/103. sgrib pa lnga|pañca nivaraṇāni : 1. kāmacchandaḥ 2. vyāpādaḥ 3. styānamiddham 4. auddhatyakaukṛtyam 5. vicikitsā ma.ṭī.262kha/114. sgrib pa gnyis|dve āvaraṇe : 1. {nyon mongs pa'i sgrib pa} kleśāvaraṇam 2. {shes bya'i sgrib pa} jñeyāvaraṇam \n sgrib pa gsum|trīṇi āvaraṇāni : 1. {las kyi sgrib pa} karmāvaraṇam 2. {nyon mongs pa'i sgrib pa} kleśāvaraṇam 3. {rnam par smin pa'i sgrib pa} vipākāvaraṇam abhi.bhā.216-3/722. sgrib pa can|vi. āvaraṇavat — upaghātāvaraṇavat mitakālaṃ pradeśi ca \n sulabhātiśayaṃ sarvamupamāvastu laukikam śa.bu.33; upagūḍhaḥ — samyagdṛṣṭyupagūḍhāste balavanto bhavantyalam ta.sa.127kha/1096. sgrib pa chung ngu|pā. pratanvāvaraṇam, āvaraṇabhedaḥ — mahadāvaraṇaṃ yad vyāpi \n pratanvāvaraṇaṃ yat prādeśikam ma.bhā.10ka/2.17. sgrib pa chen po|pā. mahadāvaraṇam, āvaraṇabhedaḥ — mahadāvaraṇaṃ yad vyāpi \n pratanvāvaraṇaṃ yat prādeśikam ma.bhā.10ka/2.17. sgrib pa thams cad dri ma med cing rnam par dag pa'i rdo rje|pā. sarvāvaraṇavimalaviśuddhivajraḥ, samādhiviśeṣaḥ — atha khalu bhagavān punarapi sarvāvaraṇavimalaviśuddhivajraṃ nāma samādhiṃ samāpadya sa.du.189/188. sgrib pa thams cad rnam par sbyong ba'i rdo rje|pā. sarvāvaraṇaviśodhanavajraḥ, samādhiviśeṣaḥ — sarvāvaraṇaviśodhanavajraṃ nāma samādhiṃ samāpadya sa.du.181/180. sgrib pa thams cad rnam par sel ba|=(nā.) sarvanīvaraṇaviṣkambhī, bodhisattvaḥ — vajrapāṇinā ca bodhisattvena… sarvanīvaraṇaviṣkambhinā ca bodhisattvena kā.vyū.200ka/258. sgrib pa thams cad rnam sel|= {sgrib pa thams can rnam par sel ba/} sgrib pa thams cad las grol|sarvāvaraṇamuktiḥ — sarvajñatvamataḥ siddhaṃ sarvāvaraṇamuktitaḥ ta.sa.121kha/1060. sgrib pa dang rnam par bral ba|vi. vinīvaraṇaḥ ma.vyu.422. sgrib pa dang bral|= {sgrib pa dang bral ba/} sgrib pa dang bral ba|• vi. nirāvaraṇam — vakṣyamāṇakrameṇa sarvasattvānāṃ nirāvaraṇapadaprāptaye vi.pra.156kha/1.3 \n\n• saṃ. vinivaraṇatvam — suvijño bahuśrutatvāt \n kalpa(lya)citto vinivaraṇatvāt sū.a.190ka/88. sgrib pa rnam par dag pa|āvaraṇaviśuddhiḥ — {'phags pa sgrib pa rnam par dag pa zhes bya ba theg pa chen po'i mdo} āryakarmāvaraṇaviśuddhināmamahāyānasūtram ka.ta.218. sgrib pa rnam par sel ba|āvaraṇaviṣkambhī — {'phags pa sgrib pa rnam par sel ba zhes bya ba'i gzungs} āryāvaraṇaviṣkambhināmadhāraṇī ka.ta.891. sgrib pa spangs pa|vi. prahīṇāvaraṇaḥ — {sgrib pa ma spangs pa} aprahīṇāvaraṇaḥ ta.pa.125ka/700. sgrib pa ma spangs pa|vi. aprahīṇāvaraṇaḥ — tataśca bhrāntibījasyādauṣṭhulyasya aprahāṇād aprahīṇāvaraṇa eva bhagavān syāt ta.pa.125ka/700. sgrib pa mi mnga' ba|vi. anāvṛtam — jñānaṃ daśabalasya viditaṃ hi anāvṛtaṃ vartate satatamadhvasu triṣu rā.pa.230ka/123; anāvaraṇam — {sgrib pa mi mnga' ba'i rtogs par khong du chud pa} anāvaraṇagatiṃ gataḥ ma.vyu.356. sgrib pa mi mnga' ba'i rtogs par khong du chud pa|anāvaraṇagatiṃ gataḥ ma.vyu.356. sgrib pa med|= {sgrib pa med pa/} sgrib pa med pa|• vi. anāvaraṇam — jñeyāvaraṇaprahāṇācca yatsarvasmin jñeye'pratihatam anāvaraṇaṃ jñānam bo.bhū.52kha/62; gaganaṃ vistīrṇam anāvaraṇam śi.sa.149ka/144; nirāvaraṇam — iha śarīre nirāvaraṇe jāte sati sarvajñasya dvādaśabhūmīnāṃ yad grahaṇaṃ yoginaḥ vi.pra.69kha/4.124; vinivaraṇam — sa ebhyo nivaraṇebhyaścittaṃ viśodhya vinivaraṇaṃ samādhikalpatāyām avasthāpayati śrā.bhū.6kha/13; anāvṛtam — anāvṛtabodhisattvameghān bo.a.10. 15; vigatanīvaraṇaḥ — śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti sa.pu.47kha/85; apagatanīvaraṇaḥ — tiṣṭhannapi niṣaṇṇo'pi śayāno'pi svapnāntaragato'pi apagatanīvaraṇaḥ da.bhū.230ka/37 \n\n• pā. anāvaraṇikaḥ, cittotpādabhedaḥ — caturvidho bodhisattvānāṃ cittotpādaḥ \n ādhimokṣiko'dhimukticaryābhūmau… śuddhādhyāśayikaḥ… vaipākikaḥ… anāvaraṇiko buddhabhūmau sū.a.139ka/15. sgrib pa med pa nyid|nirāvaraṇatā — candrādityanirāvaraṇateti vratābhiṣeko rūpādiviṣayacakṣurādīndriyaviśuddhiḥ vi.pra.152kha/3.99. sgrib pa med pa'i chos kyi sku|pā. anāvaraṇadharmakāyaḥ — yā savāsanakleśajñeyāvaraṇavimokṣād anāvaraṇadharmakāyaprāptiḥ, iyamucyate svārthasampattiḥ ra.vi.116kha/82. sgrib pa med pa'i rtogs par thugs su chud pa|anāvaraṇagatiṃ gataḥ lo.ko.559. sgrib pa med pa'i rnam par thar pa|pā. anāvaraṇavimokṣaḥ — {sgrib pa med pa'i rnam par thar pa brnyes pa} anāvaraṇavimokṣapratilabdhaḥ la.vi.211kha/313; {sgrib pa med pa'i rnam par thar pa thob pa} anāvaraṇavimokṣaprāptaḥ a.sā.430ka/242. sgrib pa med pa'i rnam par thar pa brnyes pa|vi. anāvaraṇavimokṣapratilabdhaḥ — anāvaraṇavimokṣapratilabdhatvād anāvaraṇavimokṣaprāpta ityucyate la.vi.211kha/313; dra.— {sgrib pa med pa'i rnam par thar pa thob pa/} sgrib pa med pa'i rnam par thar pa thob pa|pā. anāvaraṇavimokṣaprāptaḥ, samādhiviśeṣaḥ — {sgrib pa med pa'i rnam par thar pa thob pa zhes bya ba'i ting nge 'dzin} anāvaraṇavimokṣaprāpto nāma samādhiḥ a.sā.430ka/242; dra.— {sgrib pa med pa'i rnam par thar pa brnyes pa/} sgrib pa med pa'i phung po|pā. nirāvaraṇaskandhaḥ — nirāvaraṇaskandhānāṃ janako jinajanakaḥ, tasyāmantraṇaṃ ‘he jinajanaka’ vi.pra.222kha/2.1. sgrib pa med pa'i ye shes|pā. anāvaraṇajñānam — {sgrib pa med pa'i ye shes dang rnam par thar pa la gnas pa} anāvaraṇajñānavimokṣavihārī la.vi.204ka/307. sgrib pa med pa'i ye shes dang rnam par thar pa la gnas pa|vi. anāvaraṇajñānavimokṣavihārī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… anāvaraṇajñānavimokṣavihārī ityucyate la.vi.204ka/307. sgrib pa med pa'i so so yang dag par rig pa|pā. anāvaraṇapratisaṃvit — {sgrib pa med pa'i so so yang dag par rig pa brnyes pa} anāvaraṇapratisaṃvitprāptaḥ la.vi.205ka/308. sgrib pa med pa'i so so yang dag par rig pa brnyes pa|vi. anāvaraṇapratisaṃvitprāptaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… anāvaraṇapratisaṃvitprāpta ityucyate la.vi.205ka/308. sgrib pa yin|kri. saṃvṛṇoti — yatne'pyātmīyavairāgyaṃ guṇaleśasamāśrayāt \n vṛttimān pratibadhnāti taddoṣān saṃvṛṇoti ca pra.a.143ka/153. sgrib pa yongs su dag pa|vi. pariśuddhāvaraṇaḥ lo.ko.559. sgrib pa'i phung po ma spangs pa|vi. akṣīṇāvṛtirāśiḥ — akṣīṇāvṛtirāśistu kīdṛgāpto bhaviṣyati ta.sa.110kha/960. sgrib par 'gyur|kri. chādayiṣyati — tataśca paravad ātmānamapi chādayiṣyati pra.pa./63. sgrib par byed|= {sgrib par byed pa/} sgrib par byed pa|= {sgrib byed} \n\n• kri. chādayati — gamyā ced, vṛkṣaśchādayati tāṃ… agamyā cenna chādayati abhi.bhā.214-2/709; ācchādayati — vātavilolapallavakaraiḥ ācchādayanti iva a.ka.24. 110; āvṛṇoti — āvṛṇoti ityetāvati vaktavye āvriyate ceti vacanaṃ prabhādirūpasya sapratighatvavyavasthāpanārtham abhi.sa.bhā.17kha/23; saṃvriyate — pararūpaṃ hi svapratibhāsena yayā saṃvriyate buddhyā yathārthamaprakāśanāt, sā kalpikā buddhiḥ saṃvṛtiḥ ta.pa.194ka/852 \n\n• saṃ. chādanam — śarīracchādanaṃ śāsturna tu dṛṣṭinivāraṇam a.ka.97.6; āvaraṇam — etenāvaraṇādīnāmabhāvaśca nirākṛtaḥ pra.vā.1.89; vihatiḥ — anyonyāvaraṇāt teṣāṃ syāt tejovihatiḥ pra.vā.2.414; apahnavaḥ — pāpāpahnavavaicitryapratyutpannagiraḥ param \n māyāmaye vinimaye bṛhaspatidhiyaḥ striyaḥ a.ka.88.68 \n\n• vi. āvārakaḥ — na hi bhāvasya svabhāvātiśayam akhaṇḍayan anutpādayan vā tasya āvārakaḥ pratibandhako vā yuktaḥ, atiprasaṅgāt ta.pa.227kha/170; ācchādakaḥ — pañcadaśakalātmā sūryaḥ kṛṣṇapakṣe visargabhūṣitaḥ pañcadaśakalācchādakaḥ vi.pra.160ka/1.8. sgrib par mdzod|kri. chādyatām — chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi kā.ā.2.286. sgrib spangs can|vi. prahīṇāvaraṇaḥ — śaktirevaṃvidhā tasya prahīṇāca(va)raṇo hyasau ta.sa.132kha/1126. sgrib byed|1. = {slob ma} chātraḥ, śiṣyaḥ — chātrāntevāsinau śiṣye a.ko.2.7.11 2. = {sgo} dvāram mi.ko.140kha 3. = {yol ba} yavanikā, pratisīrā, javanikā mi.ko.141kha; dra.— {sgrib g}.{yogs/} sgrib bral|vi. nirāmayam — tadevaṃ saṃsthitaṃ divyaṃ khadhātvākhye nirāmayam gu.si.2.20. sgrib mi mnga' ba|vi. apāvṛtam — munipuṃgava sarvadhātubhiḥ vipulaṃ jñānam apāvṛtaṃ tava vi.va.125kha/1.14. sgrib med|= {sgrib pa med pa/} sgrib sel|= {sgrib pa thams cad rnam par sel ba/} sgribs|kri. {sgrib pa} ityasyāḥ vidhau \n sgrim|= {sgrim pa/} sgrim pa|• saṃ. ābhogaḥ — {sgrim pa med pa} anābhogaḥ śi.sa.148ka/143; yatnaḥ — {sgrim mi dgos par} ayatnataḥ abhi.sa.bhā.6kha/7; ādaraḥ — ko nāma loke śithilādaraḥ syāt kartuṃ dhanenārthijanapriyāṇi jā.mā.27/14; autsukyam — {sgrim par byed pa} autsukyamāpadyate bo.bhū.77kha/99 \n\n• vi. = {mkhas pa} caturaḥ mi.ko.119kha \n sgrim pa med pa|anābhogaḥ — na śanairmandaṃ mandaṃ kramānutkṣipati, na nikṣipati, yugamātraprekṣikayā saviśvastaprekṣikayā anābhogaprekṣikayā śi.sa.148ka/143. sgrim par byed pa|kri. autsukyam āpadyate — pūrvameva cāpatteḥ bodhisattvaḥ tīvram autsukyamāpadyate bo.bhū.77kha/99. sgrim po|= {mkhas pa} peśalaḥ mi.ko.119kha \n sgrim mi dgos pa|ayatnaḥ — {sgrim mi dgos par} ayatnataḥ abhi.sa.bhā.6kha/7. sgrim mi dgos par|ayatnataḥ — athaivaṃvidhamātmānaṃ kaścit parikalpayet tathāpi nopapadyate'rūpādika ātmā, ayatnato mokṣadoṣāt abhi.sa.bhā.6kha/7. sgrims|kri. {sgrim pa} ityasyāḥ vidhau \n sgril|nigaḍaḥ, paśubandhanopakaraṇam — sattvān nānāhaḍinigaḍakaṭakakuṇḍalaśṛṅkhalākhalīnabandhanabaddhān ga.vyū.191kha/273. sgril ma|= {thag pa} varāṭakaḥ, rajjuḥ — śulbaṃ varāṭakaḥ strī tu rajjustriṣu vaṭī guṇaḥ a.ko.2.10.27. sgrung|ākhyāyikā — {zlos gar gyi sgrung} nāṭakākhyāyikā ta.pa.164ka/782; itihāsaḥ — {gtam dang sgrung la dga' ba} ākhyāyiketihāsarataḥ la.a.59ka/5; dra.— {sgrung rgyud/} {sgrung gtam/} sgrung rgyud|ākhyāyikā — saiva rūpam svabhāvo yeṣāṃ nāṭakākhyāyikādīnāṃ te tathoktāḥ ta.pa.210ka/890; dra.— {sgrung/} sgrung gtam|itihāsaḥ — kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni da.bhū.214kha/29; dra.— {sgrung/} sgrub|= {sgrub pa/} sgrub dka'|= {sgrub par dka' ba/} sgrub gla|= {gla/} {rngan pa} vidhā, bhṛtiḥ — karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam \n bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi a.ko.2.10.38. sgrub tu med pa|kri. asādhyam — yeṣāṃ tu śūnyatā dṛṣṭistān asādhyān babhāṣire ma.kā.13.8. sgrub thabs|1. sādhanam — {lha'i sgrub thabs} devatāsādhanam vi.pra.65ka/4.114; {sbyor ba yan lag drug gi sgrub thabs} ṣaḍaṅgayogasādhanam vi.pra.66kha/4.117 2. sādhanā — tataḥ sādhanāpaṭale prathamam… tato jñānapaṭale prathamam vi.pra.116ka/1, pṛ.14. sgrub pa|• kri. (varta.; saka.; bhavi. {bsgrub pa/} bhūta. {bsgrubs pa/} vidhau {sgrubs}) sidhyati — evaṃ hi… tat kāryaṃ sidhyati vā.ṭī.148-5-4/18; upārjayati — {rnyed pa sgrub} lābham upārjayati śi.sa. 148kha/143; vidadhati — vidadhati nṛṇāmāsthām a.ka.67.22; ānayati ma.vyu.7652; {yang dag par sgrub} samudānayati śi.sa.171ka/168; sādhyate — yadi tāvat kāraṇamātrasyāstitvaṃ sādhyate, tadā siddhasādhyatā ta.pa.165ka/50; pratipadyate — pratipadyate nirvāṇamanayeti pratipat abhi.sphu.252ka/1058; vidhīyate — na tu tatra kiñcid vidhīyate ta.pa.240kha/195 \n\n• saṃ. 1. sādhanam — kuruṣva tasmād guṇasādhanaṃ dhanaṃ śivāṃ ca loke jā.mā.354/207; prasādhanam — anekānityavijñānapūrvakatvaprasādhanāt ta.sa.4kha/63; siddhiḥ — tasya siddhiḥ pratipattiḥ, sādhanam vā.ṭī.52kha/5; prasiddhiḥ — saṃsthānamātrārthakriyāprasiddhāvanyadeva jñānaṃ pramāṇamanumānam pra.a.3kha/5; pratipattiḥ — {gzhan gyi don sgrub pa} parārthapratipattiḥ sū.a.143kha/21; saṃprapattiḥ — adhimuktirbhavati suvipulā saṃprapattikṣamā ca sū.a.138kha/13; pratipat — mārga eva ca nyāyaḥ, pratipat, nairyāṇikaḥ abhi.sphu.251kha/1057; saṃpādanam — abandhyaḥ sarvathā aṣṭamyādiṣu bhūmiṣu sattvārthasya avaśyaṃ saṃpādanāt sū.a.210kha/114; niṣpādanam — svarūpaniṣpādanaṃ tu pariniṣpannasyeti vyāhatam pra.a.7kha/9; nirvartanam — kāryanirvartanayogyasya svabhāvasya sadā sattvāt vā.ṭī.56ka/9; samarthanam — tasya samarthanaṃ sādhyena vyāptiṃ prasādhya dharmiṇi bhāvasādhanam vā.ṭī.54kha/7; anuṣṭhānam — {bya ba sgrub pa'i ye shes} kṛtyānuṣṭhānajñānam sū.a.160ka/48; anuṣṭhā — niyojyadharmibhāvo hi tasyānuṣṭheyatā kutaḥ \n siddho'pi yadyanuṣṭheyo nānuṣṭhāviratirbhavet pra.a.7ka/9; nirhāraḥ — vividhe śubhanirhāre ratyā viharaṇāt sadā \n sarvatra bodhisattvānāṃ vihārabhūmayo matāḥ sū.a.255kha/175; abhinirhāraḥ — vividhakuśalābhinirhāranimittaṃ sadā sarvatra ratyā viharaṇād bodhisattvānāṃ bhūmayo vihārā ityucyante sū.a.255kha/175; nirhṛtiḥ — darśanasyāvavādasya sthitivikrīḍitasya ca \n praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ sū.a.227ka/137; samudāyanam ma.vyu.7211; ādhānam — {nor sgrub pa} dhanādhānam a.ka.35.4; arjanam — {nor sgrub pa} dhanārjanam jā.mā.139/81; upasaṃhāraḥ — adhobhūmisamatikrāntasya adhobhūmikaśukladharmopasaṃhāraḥ bo.bhū.14kha/16; ḍhaukanam — upasaṃhāro ḍhaukanam nyā.ṭī.83kha/227; vidhānam — tatsannidhānavidhānādhīnaṃ sutarāmavabhāsavat pra.a.16kha/19; utthāpanam — na khalu svavadhāya kṛtyotthāpanaṃ prekṣāvataḥ yuktam pra.a.131ka/140; bhāvanam — {mi phyed sku gsum sgrub pa} trikāyābhedyabhāvanam gu.sa.103kha/29; racanā — {sna tshogs sgrub pa'i khyad par la} vicitraracanābhede ta.sa.12kha/146 2. pā. sādhanam — ānandādyaiḥ trivajrābjasamarasagatā bhāvanā sādhanaṃ syāt kā.ta. 4.113 3. pā. pratipattiḥ — pratipattilakṣaṇe ślokaḥ, mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate \n sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā sū.a.143ka/21 4. pā. vidhiḥ — {gcig la sgrub pa dang 'gag pa dag 'gal ba'i phyir ro} ekatra vidhipratiṣedhayoḥ virodhāt ta.pa.219ka/907; \n\n• vi. sādhakaḥ — astitvasādhakā nāsti asti nāstitvasādhakam la.a.175ka/136; abhiṣiktastu sādhako dṛḍhaniścayaḥ gu.si.5.45/44; kārakaḥ — citrāprameyācintyaiśca sattvārthakārakam sū.a.160kha/49; āhārakaḥ — {bde ba sgrub pa'i dge ba la} sukhāhārake kuśale bo.bhū.103kha/132; sādhanī — kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī bo.a.1.4; nirvartikā — yo'syāḥ… janikāyā nirvartikāyā aśeṣo virāgo nirodhaḥ, ayaṃ duḥkhanirodhaḥ la.vi.200ka/303; āvahaḥ — {zhi sgrub pa} śāntyāvahaḥ ra.vi.123kha/102. sgrub pa rnam drug|ṣaḍvidhā pratipattiḥ : 1. paramā pratipattiḥ 2. manaskārapratipattiḥ 3. anudharmapratipattiḥ 4. antadvayavarjitā pratipattiḥ 5. viśiṣṭā pratipattiḥ 6. aviśiṣṭā pratipattiḥ ma.bhā.20ka/5.1. sgrub par|sādhayitum — tataste nābhedaṃ sādhayituṃ kṣamāḥ vā.ṭī.70kha/25; nirvartayitum — akṣaṇikaḥ padārthaḥ krameṇa yugapadvā na kāñcidapi arthakriyāmātrām aṃśato'pi kṣamo nirvartayitum vā.ṭī.56kha/9; vidhātum — {tshangs pa'i yang /} {dka' thub gzhom pa sgrub par nus} tapobhaṅgaṃ vidhātuṃ vedhaso'pyalam kā.ā.2. 322. sgrub pa sgra'i don|pā. vidhiśabdārthaḥ — {sgrub pa sgra'i don yin par smra ba} vidhiśabdārthavādī ta.pa.350ka/419. sgrub pa sgra'i don yin par smra ba|pā. vidhiśabdārthavādī — vidhiśabdārthavādipakṣe nīlādiśabdenaiva ekena utpalādisvalakṣaṇe'bhihite ‘kim utpalam, āhosvid añjanam’ ityevamajñānaṃ viśeṣāntare na prāpnoti, sarvātmanā tasya vastunaḥ pratipāditatvāt ta.pa.350ka/419. sgrub pa chen po|pā. mahāsādhanam — upasādhanam … sādhanam… tato mahāsādhanaṃ prajñāsaṅge'cyutaṃ sukhaṃ sambhavati yadā tadā khalu mahāsādhanam \n sūkṣmayogād iti suṣuṣmanānāḍikordhvaṃ śukrasaṃyogāt mahāsādhanam ityucyate nītārthena vi.pra.65ka/4.113. sgrub pa chen po'i yan lag|pā. mahāsādhanāṅgam — iha saukhyenānaṣṭena bodhicittaṃ ya ekakṣaṇaḥ, sa śānta ityucyate \n ‘sahaja iha mahāsādhane jñānayoga’ iti cittasyākṣarasukhena saha ekatvam, iti mahāsādhanāṅgaṃ caturtham vi.pra.67kha/4.120. sgrub pa nyid|sādhanatvam — svarūpeṇaiveti sādhyatvena eveṣṭo na sādhanatvenāpi nyā.bi.3.40. sgrub pa ltar snang|= {sgrub pa ltar snang ba/} sgrub pa ltar snang ba|pā. sādhanābhāsaḥ, ṣaḍpadārtheṣu ekaḥ — sarvo'tiśayaḥ samastasādhyaniścayābhivyaktalakṣaṇaḥ sarvasmādanyasādhanāt sādhanābhāsād votpadyeta iti tulyaḥ prasaṅgaḥ vā.ṭī.96ka/56. sgrub pa dang dgag pa|pā. vidhipratiṣedhaḥ — vidhipratiṣedhayorekatrāyogāt ta.pa./598; vidhānapratiṣedhaḥ — vidhānapratiṣedhau hi parasparavirodhinau ta.sa.63ka/598. sgrub pa po|vi. sādhakaḥ — dvijanmā hi vijane siddhisādhakaḥ \n prāptaḥ a.ka.5.49; prasādhakaḥ — mudrāprasādhakābhedyavajrayogasamudbhavaḥ he.ta.17ka/54; pratipattā — iti nirvikalpena dharmanairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhiḥ veditavyā sū.a.189kha/87. sgrub pa po la dga'|vi. sādhakapriyā — svabhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyām he.ta.20kha/66. sgrub pa bla na med pa nyid|pā. pratipattyānuttaryam, trividhānuttaryeṣu ekam — trividhamānuttaryaṃ mahāyāne, yenaitaduttaraṃ yānam— pratipattyānuttaryam, ālambanānuttaryam, samudāgamānuttaryaṃ ca ma.bhā.20ka/5.1. sgrub pa ma yin pa|asamarthanam — kiṃ punarasya trividhasya sādhanāṅgasya samarthanam, yadviparyayādasamarthanaṃ bhaviṣyati vā.ṭī.54kha/7. sgrub pa dman pa rgol ba'i lan|pā. vitaṇḍā, tīrthikamate vādabhedaḥ — etenaiva vitaṇḍā pratyuktā vā.nyā.160-5/120; svapakṣasthāpanāhīno vākyasamūho vitaṇḍā (nyā.sū.1/2/3) vā.ṭī./120. sgrub pa smra ba|pā. vidhivādī, vidhiśabdārthavādī — tatra vidhivādinaḥ codayanti, ‘yadi bhavatāṃ dravyaguṇakarmasāmānyaviśeṣasamavāyalakṣaṇā upādhayo viśeṣaṇāni śabdapratyayaṃ prati nimittāni paramārthato na santi, tatkathaṃ loke ‘daṇḍī’ ityabhidhānapratyayāḥ pravarttante dravyādyupādhinimittāḥ’ ta.pa.311kha/338. sgrub pa gzhan las skyes pa|vi. sādhanāntarajanyam — sādhanāntarajanyā tu buddhiḥ nāsti dvayorapi ta.sa.106ka/928. sgrub pa bzang ba|pā. pratipattikalyāṇaḥ, pañcakalyāṇeṣu ekaḥ — pañcakalyāṇaścāyam, nāmakalyāṇo rūpakalyāṇo varṇakalyāṇaḥ pratibhānakalyāṇaḥ pratipattikalyāṇaśca vi.va.142ka/31. sgrub pa yin|kri. niṣpādayati — sā punareṣā dvividhāpi ṛddhiḥ buddhabodhisattvānāṃ samāsato dve kārye niṣpādayati bo.bhū.40ka/46; prasādhyate — bhagavān eva hi pramāṇabhūto'smin prasādhyate pra.a.1ka/3; vidhīyate — tatra pratyakṣamanūdya kalpanāpoḍhatvam, abhrāntatvaṃ ca vidhīyate nyā.ṭī.40ka/40. sgrub pa las ldog pa la the tshom za ba|pā. sandigdhasādhanavyatirekaḥ, dṛṣṭāntadoṣaḥ — sandigdhasādhanavyatireko yathā na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvāditi nyā.bi. 3.131. sgrub pa'i skyon|pā. sādhanadoṣaḥ — trayāṇāṃ rūpāṇāṃ nyūnatā nāma sādhanadoṣaḥ nyā.ṭī.3.55. sgrub pa'i grogs mchog|pā. anusādhakaḥ — maṇḍalācāryasyānusādhakena ātmarakṣāvidhānaṃ mūlamantreṇa kṛtvā sarvabhūtikā baliḥ deyā ma.mū.118ka/27; uttarasādhakaḥ ma.vyu.4274; mi.ko.11kha \n sgrub pa'i rgyal po|=(nā.) avaropaṇarājaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… avaropaṇarājasya ga.vyū.268ka/347. sgrub pa'i ngag|pā. sādhanavākyam — na cātra codanājanitetyādau sādhanavākye nañaḥ prayogo'sti ta.pa.233kha/938. sgrub pa'i ngo bo|vi. vidhirūpam — vidhipratiṣedharūpatayā dvidhā sādhyaṃ vyavasthitam \n vidhirūpaṃ ca sadbhāvarūpaṃ kāraṇarūpaṃ vā vā.ṭī.53kha/6; {sgra'i don sgrub pa'i ngo bo} vidhirūpaśca śabdārthaḥ ta.sa.36ka/378. sgrub pa'i chos|pā. sādhanadharmaḥ — sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharmamātrānubandha eva sādhyadharme'vagantavyāḥ nyā.bi.3.15. sgrub pa'i mchod pa|pā. pratipattipūjā — pūjāyāṃ ca dānena lābhasatkārapūjayā \n śeṣābhiśca pratipattipūjayā sū.a.177kha/71. sgrub pa'i gter|pā. pratipattinidhānam, aṣṭanidhāneṣu ekam — smṛtinidhānam… matinidhānam … gatinidhānam… dhāraṇīnidhānam… pratibhānanidhānam… dharmanidhānam… bodhicittanidhānam… pratipattinidhānaṃ ca anutpattikadharmakṣāntipratilambhatayā \n imānyaṣṭau nidhānāni la.vi.214kha/317; sādhananidhiḥ mi.ko.119ka \n sgrub pa'i thabs|= {sgrub thabs/} sgrub pa'i spyod pa|pā. siddhicaryā — {sgrub pa'i spyod pa la 'jug pa} siddhicaryāvatāraḥ ka.ta.1827. sgrub pa'i dbang po|sādhakendraḥ — {de phyir sgrub pa'i dbang po la/} {mi las byung ba'i bu mo bsten} atordhvaṃ ('rthaṃ ) sādhakendrasya uktakalpāṃ narodbhavām gu.si.7.9. sgrub pa'i dmigs pa|pā. sādhanālambanam, dvādaśavidhālambaneṣu ekam — dvādaśavidhālambanaṃ yaduta dharmaprajñaptivyavasthānālambanam, dharmadhātvālambanam, sādhyālambanam, sādhanālambanam, dhāraṇālambanam, avadhāraṇālambanam, pradhāraṇālambanam, prativedhālambanam, pratānatālambanam, pragamālambanam, praśaṭhatvālambanam, prakarṣālambanaṃ ca ma.bhā.26ka/5.28. sgrub pa'i yan lag|sādhanāṅgam — kiṃ punarasya trividhasya sādhanāṅgasya samarthanam vā.ṭī.54kha/7; sādhanāṅgatvam — yathā cānupalambhamātrasya samarthitasādhanāṅgatvaṃ na sambhavati, tathottaratra pratipādayiṣyati vā.ṭī.54kha/7; dra.— {sgrub par byed pa'i yan lag} sgrub pa'i yan lag ma brjod pa|pā. asādhanāṅgavacanam — kadā punaretad asādhanāṅgavacanaṃ yathoktaṃ nigrahasthānamiti vā.ṭī.104kha/67; asādhanāṅgavacanamadoṣodbhāvanaṃ dvayoḥ \n nigrahasthānam vā.nyā./4; dra.— {sgrub par byed pa'i yan lag ma brjod pa/} sgrub par dka'|= {sgrub par dka' ba/} sgrub par dka' ba|= {sgrub dka'} vi. duḥsaṃpādaḥ — tathāgatakarma… duḥsaṃpādaṃ parebhyaḥ ra.vi.87ka/24; sudurāsadaḥ — {sgrub dka'i yul dang} viṣayaiḥ sudurāsadaiḥ gu.si.9.45/44; duḥsādhyam ma.vyu.2661; mi.ko.18kha \n sgrub par gyur|= {sgrub par gyur pa/} sgrub par gyur pa|vi. vidhibhūtaḥ — tathātrāpi apratyakṣe sadvyavahārapratiṣedhānna vidhibhūtāsadvyavahārānuṣaṅgaḥ vā.ṭī.69kha/24. sgrub par 'gyur|kri. 1. (varta.) sādhyate — grāhye sati hi vai grāhastaraṅgaiḥ saha sādhyate la.a.73kha/21 2. (bhavi.) niṣpādayiṣyati — anyonyavarṇabhāṣaṇatayā lābhaṃ niṣpādayiṣyati rā.pa.242ka/140; samudānayiṣyati — tatra ca brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati sa.pu.56ka/99; niṣpatsyate — kadācit mamāyamarthaviśeṣo niṣpatsyate ta.pa.137ka/6; dra.— {sgrub pa/} {sgrub par 'gyur ba yin/} sgrub par 'gyur ba|= {sgrub par 'gyur/} sgrub par 'gyur ba yin|kri. sādhayiṣyati — evaṃvidhaṃ phalaṃ sādhayiṣyati ta.pa.135ka/4; dra.— {sgrub par 'gyur/} sgrub par 'dod pa|vi. sādhayitukāmaḥ, sādhayitumiṣṭaḥ pra.vṛ.168-5/12; sisādhayiṣitaḥ — sisādhayiṣito yo'rthaḥ so'nayā nābhidhīyate ta.sa.117kha/1017. sgrub par bya ba|kṛ. sādhyam ma.vyu.6562. sgrub par byas|= {sgrub par byas pa/} sgrub par byas pa|bhū.kā.kṛ. prasādhitaḥ — tatsambhavyapi sarvajñaḥ sāmānyena prasādhitaḥ ta.sa.121kha/1052. sgrub par byed|= {sgrub par byed pa/} sgrub par byed pa|= {sgrub byed} \n\n• kri. 1. sidhyati — yat sat kṛtakaṃ vā tadanityameveti sidhyati vā.ṭī.58kha/14; sādhayati — ābhyāṃ ślokābhyāṃ… karuṇādīnāṃ mūlādibhāvaṃ sādhayati sū.a.216kha/122; pratipādayati — pratyakṣato dhiyaḥ kalpanāvirahaṃ pratipādya sāmpratamanumānataḥ pratipādayati ta.pa.8ka/461; sampādayati — eṣā tu yuktī rāgahetutvamapi dehasya sampādayati pra.a.126kha/135; samudānayati — dharmeṇāsāhasena ca bhogān samudānayati nādharmeṇa bo.bhū.6ka/4; āpādayati — kleśo hi pravartamāno daśa kṛtyāni karoti, mūlaṃ dṛḍhīkaroti… kṣetramāpādayati abhi.sphu.88ka/760; āsādayati — yataḥ prāganabhivyaktau'sau paścāttebhyaḥ sādhanebhyo'bhivyaktimāsādayati ta.pa.156kha/36; sādhyate — tatrākāśākhyaṃ tāvad dravyaṃ pareṇa sādhyate ta.pa.269kha/255; prasādhyate — yadi vedasya apauruṣeyatvamevaṃ prasādhya prāmāṇyaṃ prasādhyate ta.pa.133ka/717; pratipadyate — teṣāṃ saṃvarāya pratipadyate śrā.bhū.31ka/72; sampadyate — saṃyogavibhāgotpattau yena karmaṇā'vayavī ṛjuḥ sampadyate tatprasāraṇam ta.pa.287kha/287; prapadyate — vaiśvāsiko vāniṣpanne adhicitte prapadyate sū.a.189kha/87; āpadyate — tenocyate yāvanmana indriyeṇa samvaramāpadyate śrā.bhū.30kha/71; samarthayate — tena ityādinā sūcitameva kāraṇamupadarśayan buddheḥ bhaṅginītvaṃ samarthayate ta.pa.206ka/128; upacīyate — praveśāyānimittāya anābhogāya saṃbhṛtiḥ \n abhiṣekāya niṣṭhāyai dhīrāṇām upacīyate sū.a.225ka/135; nirvartyate — mahatā saṃrambheṇa… kāmāḥ saṃhriyante, nirvartyante, upacīyante śrā.bhū.177kha/442; kriyate — śrūyate smaryate dharmaḥ kriyate ca sukhād gṛhe a.ka.29.27; vidadhāti — nihanti mānaṃ vidadhāti lajjām a.ka.59.133 2. (bhavi.) sādhayiṣyati — agnivat sādhayiṣyanti sadṛśāsadṛśaiḥ nayaiḥ la.a.186ka/156 3. (vidhyādau) sādhayet — yena sa nivarttamāno vastūnāmabhāvaṃ sādhayet ta.pa.283ka/1031 \n\n• saṃ. 1. sādhanam — {sde gsum sgrub byed rgyal srid} trivargasādhanaṃ… rājyam a.ka.64.178; prasādhanam — na sakṛdbhāvaprasādhanamatra prakṛtam ta.pa.7ka/459; pratipādanam — vastupratipādanadvāreṇa śabdaḥ sādhyasiddhau upayogī na tu sākṣāt pra.a.41kha/47; vidhiḥ nyā.bi.; vidhānam — ādiśabdena vidhānābhyanujñānābhyarthanādīnāṃ grahaṇam ta.pa.194kha/853; saṃvidhānam — gauryāḥ samārādhanasaṃvidhānabaddhasthitiṃ… vilokya a.ka.108.24; saṃpādanam — sthūlaṃ mṛtyurevaṃ me bhavatīti bruvāṇasyāpratiyatā tathātvasaṃpādane vi.sū.17kha/20; vihitiḥ — kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ kā.ā.3.85 2. pā. sādhanam, hetuḥ — {'dis sgrub par byed pas na sgrub byed de gtan tshigs so} sādhyate'neneti sādhanaṃ hetuḥ ta.pa.172ka/801 3. vidhiḥ, bhāgyam — {sgrub byed 'khrugs par gyur pa na/} {bde ba sdug bsngal nyid 'gyur} sukhaṃ duḥkhatvamāyāti… vidhau vidhuratāṃ yāte a.ka.105.9; pañcānāṃ pāṇḍuputrāṇāṃ patnī pāñcālakanyakā \n satīnāmagraṇīścāsīd daivo hi vidhirīdṛśaḥ kā.ā.3.185 \n\n• vi. sādhakaḥ — na tu… prayojanādisādhakaṃ tadbādhakaṃ vā pramāṇamasti ta.pa.134kha/3; anayoḥ ślokayorekasya dvitīyaḥ sādhakaḥ sū.a.188kha/85; sādhikā he.bi.143-2/60; sādhanī — upalabdhilakṣaṇaprāptānupalabdhirevābhāvavyavahārasādhanī vā.ṭī.67ka/21; prasādhakaḥ — anumānaṃ vinā adhyakṣaṃ na svārthasya prasādhakam pra.a.158ka/172; prasādhikā — sā'bhāvasya prasādhikā pra.vā.2.89; saṃsādhakaḥ — tathābhūtapuruṣasaṃsādhakaṃ pramāṇaṃ tathāvidhaṃ nāstītyevaṃ manyamānaiḥ ta.pa.291ka/1045; vidhāyakaḥ — siddhānto hi na sarvasya virodhasya vidhāyakaḥ pra.a.55kha/63; vidhāyī — pūjāvidhāyinaḥ a.ka.40.36; vidhāyinī— saṃsāraviṣavṛkṣasya mūlabandhavidhāyinī a.ka.75.4; āvarjakaḥ — kliṣṭadharmavivarjakaṃ śukladharmāvarjakam bo.bhū.108kha/139; nirvartakaḥ — kiṃ tad ? ityāha ‘nirvartakam’ janakam vā.ṭī.52kha/5; abhinirvarttakaḥ — dravyādivaiśeṣikaguṇābhinirvarttakam ityeva paramaṃ puruṣārthopayogitattvaṃ yadi kavayo'dhigacchanti ta.pa.293ka/1049; abhinirhārakaḥ — sarvaguṇābhinirhārako yo mārgaḥ śamathavipaśyanā abhi.sa.bhā.61kha/84; vāhakaḥ — svargāpavargaphalavāhakam etad bhagavato vacanam ta.pa.325kha/1119; āhārikā — iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñatāyā āhārikā anuparigrāhikā ca a.sā.43kha/24; pratipattā — dhātārastasya vaktāraḥ pratipattāra eva ca abhi.sphu.311ka/1186; samudānetā — nāsti dharmāṇāṃ samudānetā śi.sa.132kha/127; samarthayamānaḥ — iti anaikāntikatāmeva samarthayamāna āha ta.pa.170ka/797; prasādhanaḥ — bhavatu nāma nāmānuṣaṅgo'bhyāsapūrvakaḥ, tathā'pyasau neṣṭaprasādhanaḥ ta.pa.106kha/664; āvahaḥ — yatnasthānaśarīracittarahitaḥ śabdaḥ sa śāntyāvahaḥ ra.vi.123kha/102. sgrub par byed pa ltar snang ba|pā. sādhanābhāsaḥ, sādhanadoṣaḥ — eṣāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni sādhanābhāsam nyā.pra./7. sgrub par byed pa dam pa|pā. sādhakatamam — sarveṣāmupayoge'pi kārakāṇāṃ kriyāṃ prati \n yadantyaṃ bhedakaṃ tasyāstat sādhakatamaṃ matam pra.vā.2.311; sādhakatamaṃ ca karaṇam pra.a.20ka/23. sgrub par byed pa ldog pa|1. pā. sādhanavyatirekaḥ — {sgrub par byed pa ldog pa la the tshom za ba} saṃdigdhasādhanavyatirekaḥ lo.ko.563 2. sādhanavyāvṛttaḥ — {sgrub par byed pa ldog pa med pa} sādhanāvyāvṛttaḥ nyā.pra./6. sgrub par byed pa ldog pa med pa|pā. sādhanāvyāvṛttaḥ, dṛṣṭāntābhāsaprabhedaḥ — vaidharmyeṇāpi dṛṣṭāntābhāsaḥ pañcaprakāraḥ, tadyathā sādhyāvyāvṛttaḥ sādhanāvyāvṛttaḥ ubhayāvyāvṛttaḥ avyatirekaḥ viparītavyatirekaśca… sādhanāvyāvṛtto yathā karmavaditi \n karmaṇaḥ sādhyaṃ nityatvaṃ vyāvṛttam, anityatvāt karmaṇaḥ \n sādhanadharmo'mūrtatvaṃ na vyāvṛttam, amūrtatvāt karmaṇaḥ nyā.pra./6. sgrub par byed pa ldog pa la the tshom za ba|pā. saṃdigdhasādhanavyatirekaḥ lo.ko.563. sgrub par byed pa rnam par gcod pa|sādhanavyavacchedaḥ — na ca bhāvābhāvavyatiriktaṃ tṛtīyamasti, yatra sādhyavyavacchedapūrvakaḥ sādhanavyavacchedo nirdiśyeta ta.pa.25kha/498. sgrub par byed pa po|vi. niṣpādakaḥ — yastān upādāya prajñapyate, sa upādātā grahītā niṣpādaka ātmā ityucyate pra.pa./91. sgrub par byed pa ma tshang ba|vi. sādhanavikalaḥ — {sgrub par byed pa ma tshang ba nyid} sādhanavikalatā ta.pa.229ka/928; = {sgrub par byed pa med pa/} sgrub par byed pa ma tshang ba nyid|sādhanavikalatā — {dpe sgrub par byed pa ma tshang ba nyid ma yin no} na sādhanavikalatā dṛṣṭāntasya ta.pa.229ka/928. sgrub par byed pa ma tshang ba med pa|vi. sādhanāvikalaḥ — {sgrub par byed pa ma tshang ba med pa nyid} sādhanavikalatā ta.pa.229ka/928. sgrub par byed pa ma tshang ba med pa nyid|sādhanāvikalatā — {dpe sgrub par byed pa ma tshang ba med pa nyid} dṛṣṭāntasya sādhanāvikalatā ta.pa.229ka/928. sgrub par byed pa ma yin pa|= {sgrub byed min/} sgrub par byed pa med pa|vi. sādhanavikalaḥ — śabdasya nityatve sādhye'mūrtatvāditi hetuḥ… sādhanavikalaḥ paramāṇuḥ, mūrttatvāt paramāṇūnām nyā.ṭī. 87ka/240; dra.— {sgrub par byed pa ma tshang ba/} sgrub par byed pa smra ba|pā. sādhanavādī — yadyapi bauddhādeḥ sādhanavādino na jātiḥ vipakṣatvena siddhā ta.pa.162ka/777. sgrub par byed pa yin|kri. nirvarttayati — karoti yāgam, svavyāpāraṃ niṣpādayati, yāganiṣpattiṃ nirvarttayati pra.a.15ka/17. sgrub par byed pa log pa|sādhananivṛttiḥ — upalabdhilakṣaṇaprāpta iti dṛśyaḥ ityeṣā sādhyanivṛttiḥ \n sa upalabhyata eveti sādhananivṛttiḥ nyā.ṭī.68ka/175. sgrub par byed pa'i skyon|pā. sādhanadoṣaḥ — sādhanadoṣodbhāvanāni dūṣaṇāni \n sādhanadoṣo nyūnatvam nyā. pra./8. sgrub par byed pa'i chos|pā. sādhanadharmaḥ — tena sādhyadharmeṇa sādhanadharmamātrasya anapekṣitahetvantaravyāpārasya anvayaḥ sidhyati vā.ṭī.58ka/14. sgrub par byed pa'i chos ma grub pa|pā. sādhanadharmāsiddhaḥ, dṛṣṭāntābhāsabhedaḥ — tatra sādharmyeṇa… dṛṣṭāntābhāsaḥ pañcaprakāraḥ tadyathā sādhanadharmāsiddhaḥ, sādhyadharmāsiddhaḥ, ubhayadharmāsiddhaḥ, ananvayaḥ, viparītānvayaśca \n tatra sādhanadharmāsiddho yathā, ‘nityaḥ śabdo'mūrttatvāt, paramāṇuvat’ nyā.pra./6. sgrub par byed pa'i chos la the tshom za ba|pā. saṃdigdhasādhanadharmaḥ — saṃdigdhasādhanadharmaḥ… maraṇadharmatvaṃ sādhyam, ayaṃ puruṣa iti dharmī, rāgādimattvād iti hetuḥ \n rathyāpuruṣe dṛṣṭānte sandigdhaṃ sādhanam \n sādhyaṃ tu niścitaṃ maraṇadharmatvam nyā.ṭī.87ka/240. sgrub par byed pa'i sbyor ba|pā. sādhanaprayogaḥ — idānīṃ bhavatu nāma aprāmāṇyāśaṅkānivṛttaye sādhanaprayogaḥ ta.pa.233kha/938. sgrub par byed pa'i tshad ma|pā. sādhakapramāṇam — tatsādhakapramāṇābhāvāt tadākāraṃ tadvijñānam ityetadeva na siddhyet ta.pa.181kha/825. sgrub par byed pa'i yan lag|pā. sādhanāṅgam — kathaṃ punaḥ sādhanāṅgasya anuccāraṇaṃ bhavati, nigrahasthānaṃ ca vā.ṭī.52kha/5; sādhanāvayavaḥ — nigamanaṃ na sādhanāvayavaḥ ta.pa.33kha/515. sgrub par byed pa'i yan lag gi sgrub pa|sādhanāṅgasamarthanam — evaṃ svabhāvānupalabdhau sādhanāṅgasamarthanaṃ prapañcenābhidhāya vā.ṭī.97kha/57. sgrub par byed pa'i yan lag brjod pa med pa|= {sgrub par byed pa'i yan lag ma brjod pa/} sgrub par byed pa'i yan lag nyid|pā. sādhanāṅgatvam — kathaṃ punaḥ pratijñādīnām asādhanāṅgatvam vā.ṭī.99ka/59. sgrub par byed pa'i yan lag nyid ma yin pa|asādhanāṅgatvam — kathaṃ punaḥ pratijñādīnām asādhanāṅgatvam vā.ṭī.99ka/59. sgrub par byed pa'i yan lag ma brjod pa|pā. asādhanāṅgavacanam, vādino nigrahasthānam — asya sādhanāṅgasya vacanaṃ trirūpaliṅgākhyānam \n tasya sādhanāṅgasya avacanam anuccāraṇam, anabhidhānaṃ yat tadasādhanāṅgavacanam… vādino nigrahasthānam vā.ṭī.53ka/5. sgrub par byed pa'i yan lag mi brjod pa|= {sgrub par byed pa'i yan lag ma brjod pa/} sgrub par byed par 'gyur|kri. sādhayiṣyati — yadi nāma buddhyādayaḥ sattā bhedābhedau vā na sādhayanti, arthakriyā tu tān sādhayiṣyati vā.ṭī.82ka/38. sgrub par mdzad|= {sgrub par mdzad pa/} sgrub par mdzad pa|kri. sādhayati — kiṃ punaḥ adarśane'pi anivṛttiḥ āśaṅkāyāḥ, yāvatā tad adarśanam abhāvaṃ sādhayati vā.ṭī.57kha/13; sampādayati — tathāgataḥ… yathākāmaṃ sarvaṃ sampādayati bo.bhū.38ka/43. sgrub par mdzod|kri. vidhīyatām — vicārya kāryatātparyaṃ yad yuktaṃ tad vidhīyatām a.ka.40.97. sgrub par sla ba|= {sgrub sla ba/} sgrub po|vi. = {sgrub pa po} sādhakaḥ — mātṛbhaginīputrīṃśca kāmayedyastu sādhakaḥ \n sa siddhiṃ vipulāṃ gacchet gu.sa.87kha/15; {sgrub po mchog} sādhakottamaḥ gu.si.3.28/27. sgrub po mchog|vi. sādhakottamaḥ — khadhātubhavane divye prāpyate sādhakottamaiḥ gu.si.3.28/27. sgrub por dga'|vi. sādhakapriyā — rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām he.ta.26kha/86. sgrub phod|= {sgrub phod pa/} sgrub phod pa|vi. utthānasampannaḥ — dṛṣṭadharmahitārthaṃ vā bhogapratisaṃyuktamārabhya utthānasaṃpanno bhavati ārakṣāsaṃpannaḥ samajīvī bo.bhū.135kha/174. sgrub byed|1. = {tshangs pa} vidhātā, brahmā — ājñālekhyalipiṃ vidhātṛnṛpateḥ saṃsaktakarmāvalīṃ citraṃ te'pi na laṅghayanti kuṭilāṃ velāmivāmbhodhayaḥ a.ka.50.1 2. = {rtswa} arjunam, tṛṇam — tṛṇamarjunam a.ko.2.4.167 3. = {rgyu skar sa ga} rādhā, viśākhānakṣatram — rādhā viśākhā a.ko.1.3.22 4. karparī, kvāthodbhavarasāñjanabhedaḥ, ‘{skyer shun dang spang ma bskol ba las byung khu ba'i mig sman gyi bye brag zhig}’ mi.ko.60kha 5. = {ka ku b+ha} kakubhaḥ, vṛkṣaviśeṣaḥ — kakubhapādapasya adhastāt la.vi.131ka/195 6. = {sgrub par byed pa/} sgrub byed dam pa|= {sgrub par byed pa dam pa/} sgrub byed pa|= {sgrub byed/} {sgrub par byed pa/} sgrub byed ma|pā. = {rgyu skar sa ga} rādhā, viśākhānakṣatram mi.ko.32kha; dra.— {sgrub byed/} sgrub byed min|= {sgrub par byed pa ma yin pa} \n\n• kri. na sādhayiṣyati — ko na taṃ sādhayiṣyati ta.sa.125kha/1085 \n\n• saṃ. asādhanam lo.ko.563. sgrub byed yan lag|= {sgrub par byed pa'i yan lag} sgrub byed yan lag mi brjod pa|= {sgrub par byed pa'i yan lag ma brjod pa/} sgrub ma|=(vi.strī.) sādhanī — {don thams cad sgrub ma} sarvārthasādhanī ba.vi.170ka \n sgrub mdzad|= {sgrub par mdzad pa/} sgrub zin|bhū.kā.kṛ. sādhitam — arthakriyājñāne bhrāntiḥ nāsti iti sādhitam ta.sa.112kha/974. sgrub shes|vi. vidhijñaḥ — kṣitīśastasmai mṛgākṣīṃ vidhinā vidhijñaḥ… dadau sutām a.ka.65.70. sgrub sla|= {sgrub sla ba/} sgrub sla ba|kṛ. susādhyam ma.vyu.2660; mi.ko.18kha \n sgrubs|kri. {sgrub pa} ityasyāḥ vidhau ; = {sgrubs shig} sgrubs shig|kri. sampādayet — apramādena bhaginyaḥ sampādayet vi.sū.33kha/42; pratipadyasva — yad yuṣmākam īdṛśaṃ pratibhānaṃ saṃjātam, tat sādhu pratipadyadhvaṃ deśayāmi sa.du.187/186. sgre|= {sgre bo/} sgre bo|=(?) viṭaḥ — yatra tu brāhmaṇādau saṃsthānādisāṃkaryam, tatra viṭasamayamātraṃ śaraṇaṃ sadācāramātramadyapādīnām pra.a.251-2/547. sgre bo'i brda|=(?) viṭasamayaḥ — yatra tu brāhmaṇādau saṃsthānādisāṃkaryam, tatra viṭasamayamātraṃ śaraṇaṃ sadācāramātramadyapādīnām pra.a.251-2/547. sgregs pa|udgāraḥ — {log par lta ba'i dug gi sgregs pa dang 'dra ba} mithyādṛṣṭiviṣodgārabhūtam jā.mā.348/203. sgreng|= {sgreng ba/} sgreng ba|vi. ūrdhvam — {gang dag lag pa sgreng} ye ūrdhvahastakāḥ vi.va.124ka/1.12. sgren po|vi. nagnaḥ, vivastraḥ; {gos med gcer bu} cho. ko.169; dra.— {sgren mo/} sgren mo|vi. nagnaḥ — riktahastaśca nagnaśca yāsyāmi muṣito yathā bo.a.6.59; vinagnaḥ — mama nakṣatrarātrerantarāyaṃ kariṣyatīti viditvā bhagavataḥ purastād vinagno'sthāt vi.va.127kha/1.17. sgro|1. pakṣaḥ \ni. = {gshog pa} pakṣiṇāmavayavaviśeṣaḥ — {rma bya'i sgro} māyūrapakṣaḥ a.ka.53.34; pattram — garutpakṣacchadāḥ patraṃ patattraṃ tanūruham a.ko.2.5.36 \nii. śarapakṣaḥ — pakṣo vājaḥ a.ko.2.8.87 2. dra.— {sgro btags pa/} {sgro 'dogs pa/} sgro gu|granthikā — pāśakasya anapagamāya cīvare dānaṃ va(pha)lakaṃ dattvā granthikāyāśca vi.sū.69kha/86; dra.— {sgrog gu'i rten ma} phalakaḥ ma.vyu.9192; {lham sgro gu can} pūlā vi.sū.69ka/86; vi.sū.26ka/32. sgro can|= {bya} pattrī, pakṣī — patattripattripatagapatatpattrarathāṇḍajāḥ a.ko.2.5.33. sgro btags|= {sgro btags pa/} {sgro btags nas} āropya — abhūtān ṣoḍaśākārān āropya paritṛṣyati pra.vā.1.273; samāropya — buddhigate eva tīvramandatve śabde samāropya bhrāmyati ta.pa.150ka/752. sgro btags dang bral ba|vi. anāropitaḥ — adhyāropitamevāto vācyavācakamiṣyate \n anāropitam arthaṃ ca pratyakṣaṃ pratipadyate ta.sa.46kha/462. sgro btags rnam can|vi. āropitākāraḥ — guṇadravyakriyājātisamavāyādyupādhibhiḥ \n śūnyam āropitākāraśabdapratyayagocaram ta.sa.1/1. sgro btags pa|• pā. āropaḥ — kathaṃ vidhipratiṣedhalakṣaṇaṃ vyavahāram āropavaśena śabdāḥ sampādayanti ta.pa.194ka/853; adhyāropaḥ — na khalu adhyāropeṇa satyārthaviṣayeṇa bhavitavyaṃ pratibandham antareṇeti vyavasthitam pra.a.11-1/21; samāropaḥ — tadatra yadi samāropaviṣayavyavacchedena gṛhītamiti hetvarthaḥ, tadā hetorasiddhatā ta.pa.14kha/475; vyāropaḥ — buddhyā vyāropa upacāraḥ pra.a.257-4/562 \n\n• bhū.kā.kṛ. āropitaḥ — āropitākāraḥ śabdapratyayayoḥ gocaraḥ viṣayo yatra pratītyasamutpāde sa tathoktaḥ ta.pa.142kha/15; samāropitam — sarvabodhisattvāśayasamāropitena premṇā ga.vyū.289kha/368; adhyāropitaḥ — āropitaḥ bāhyatvenādhyāropitaḥ ta.pa.142kha/15; adhyāropita eṣa pāṭhaḥ abhi.sphu.292kha/1143 \n\n• vi. āropakaḥ — {sgro btags pa'i rnam par rtog pa} āropakaṃ vikalpam ta.pa.305ka/1068. sgro btags pa zhugs pa|pravṛttasamāropaḥ — {sgro btags pa zhugs pa rnam par gcod pa} pravṛttasamāropavyavacchedaḥ ta.pa.16ka/478. sgro btags pa zhugs pa gcod pa|pā. pravṛttasamāropavyavacchedaḥ — tatrānumānasya pravṛttasamāropavyavacchedāya pravarttamānasya prāmāṇyaṃ bhavati, na punaḥ pratyakṣānantarabhāvivikalpasya; tasya pravṛttasamāropavyavacchedābhāvāt ta.pa.16ka/478; = {sgro btags pa zhugs pa rnam par gcod pa/} sgro btags pa zhugs pa rnam par gcod pa|pā. pravṛttasamāropavyavacchedaḥ — tatrānumānasya pravṛttasamāropavyavacchedāya pravarttamānasya prāmāṇyaṃ bhavati, na punaḥ pratyakṣānantarabhāvivikalpasya; tasya pravṛttasamāropavyavacchedābhāvāt ta.pa.16ka/478; = {sgro btags pa zhugs pa gcod pa/} sgro btags pa yin|kri. āropyate — athaikaṃ pūrvarūpatayā dṛṣṭam āropyate \n aparaṃ tu drakṣyamāṇatayā pararūpatayā ca pra.a.24kha/28. sgro btags pa'i mtha'|pā. samāropāntaḥ, anyataro'ntaḥ — anena tāvat samāropāntaṃ parihṛtya apavādāntaṃ parijihīrṣayā āha tri.bhā.164kha/80. sgro btags pa'i rnam pa can|= {sgro btags rnam can/} sgro btags med|= {sgro btags med pa/} sgro btags med pa|vi. anāropitam — anāropitarūpā ca svasaṃvittiriyaṃ sthitā ta.sa.125ka/1083. sgro btags med pa'i ngo bo can|vi. anāropitarūpam — anāropitarūpā ca svasaṃvittiriyaṃ sthitā ta.sa.125ka/1083. sgro brtags pa|• bhū.kā.kṛ. āropitam — tadarthagrahaṇaṃ śabdakalpanāropitātmanām \n aliṅgatvaprasiddhyartham arthādarthasya siddhitaḥ pra.vā.4.13; samāropitam — vikalpavāsanodbhūtāḥ samāropitagocarāḥ pra.vā.3.287 \n\n• vi. āropakaḥ — yato nānyam āropakavikalpavyatirekeṇa śabdasya samutthāpakaṃ paśyati ta.pa.304kha/1068. sgro gdags par bya ba|kṛ. āropyam — śabdapravṛttyupāyam āropakaṃ vikalpam āropyaṃ ca ta.pa.305ka/1068; samāropyam — sa tatra avidyamāno'pi dṛśyaḥ samāropyaḥ nyā.ṭī.50ka/101. sgro 'dogs|= {sgro 'dogs pa/} sgro 'dogs skur|= {sgro 'dogs pa dang skur ba/} sgro 'dogs skur ba 'debs|= {sgro 'dogs pa dang skur ba 'debs pa/} sgro 'dogs pa|• kri. samāropayati — yena… cittavikalpalakṣaṇagrāhābhiniveśena… mahābhūtān… asadbhūtasamāropeṇa samāropayati la.a.104ka/50; āropyate — yatra hyaṃśe bhrāntinimittena na guṇāntaram āropyate, tatraiva niścayaḥ ta.pa.220ka/909; samāropeti — {chos nyid la yang sgro 'dogs} samāropenti dharmatām la.a.117ka/63 \n\n• saṃ. āropaḥ — yāvatā snehena tadeva doṣadarśanamapākriyate sadguṇāropavidhāyinā pra.a.146ka/155; adhyāropaḥ — mithyādhyāropahānārthaṃ yatno'satyapi moktari pra.a. 128ka/137; samāropaḥ — tadatra yadi samāropaviṣayavyavacchedena gṛhītamiti hetvarthaḥ, tadā hetoḥ asiddhatā ta.pa.14kha/475; samāropaṇam — ekāntaviparyastatvādālambane nitīrakatvāt, samāropaṇācca abhi.bhā.231ka/779; adhyāhāraḥ pra.vṛ.175-4/28 \n\n• vi. āropakaḥ — vidyate hi nirālambamāropakam (jñānam) ta.sa.43kha/440; samāropakaḥ — kudṛṣṭāvagratāsamāropako dṛṣṭiparāmarśaḥ abhi.sa.bhā.6ka/6; samāropikā — pañcaskandhātmake jñeye ātmātmīyasvabhāvasamāropikā satkāyadṛṣṭiḥ abhi.sa.bhā.6ka/6; āskandiḥ — tasmādanarthāskandinyo'bhinnārthābhimateṣvapi \n śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ pra.vā.2.117 \n\n• bhū.kā.kṛ. āropitam — buddheraskhalitā vṛttiḥ mukhyāropitayoḥ sadā pra.vā.2.36; adhyāropitam pra.pa. \n sgro 'dogs pa dang skur ba|pā. samāropāpavādaḥ — samāropāpavādo hi cittamātre na vidyate la.a.83ka/30. sgro 'dogs pa dang skur ba 'debs pa|samāropāpavādī — kalpitaṃ yatra nāśenti samāropāpavādinaḥ la.a.178ka/142. sgro 'dogs pa dang skur ba'i lta ba|pā. samāropāpavādadṛṣṭiḥ — {sgro 'dogs pa dang skur ba'i lta ba ngan pa} samāropāpavādakudṛṣṭiḥ la.a.82kha/30. sgro 'dogs pa dang skur ba'i lta ba ngan pa|samāropāpavādakudṛṣṭiḥ — {sgro 'dogs pa dang skur ba'i lta ba ngan pa rnam par spangs pa'i blo can} samāropāpavādakudṛṣṭivarjitamatiḥ la.a.82kha/30. sgro 'dogs pa dang skur ba'i mtha'|pā. samāropāpavādāntaḥ — gambhīro bhāvanāmārgo gāmbhīryaṃ śūnyatādikam \n samāropāpavādāntamuktatā sā gabhīratā abhi.a.4.42. sgro 'dogs pa rnam par gcod pa'i yul can|pā. samāropavyavacchedaviṣayaḥ — tathā hi, bhavatāmatra avivādaḥ, ‘samāropavyavacchedaviṣayo niścayaḥ’ iti ta.pa.14kha/475; dra.— {sgro 'dogs pa rnam par bcad pa'i yul can/} sgro 'dogs pa rnam par bcad pa'i yul can|pā. samāropavicchedaviṣayaḥ — na samāropavicchedaviṣayatvena mānatā \n anumāyāḥ pramāṇatvaprasaṅgena smṛterapi ta.sa.48ka/475; dra.— {sgro 'dogs pa rnam par gcod pa'i yul can/} sgro 'dogs pa'i lta ba ngan pa|kudṛṣṭisamāropaḥ — asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati la.a.83ka/30. sgro 'dogs pa'i mtha'|samāropāntaḥ, anyataro'ntaḥ — asti bhikṣavaḥ rūpe āsvāda ityevamādinā'pavādāntaṃ samāropāntaṃ ca varjayitvā tattvārthanayo'bhidyotitaḥ abhi.sa.bhā.107ka/144. sgro 'dogs pa'i rnam par rtog pa|pā. adhyāropavikalpaḥ, daśavidhavikalpeṣu ekaḥ — daśavidhavikalpo bodhisattvena parivarjanīyaḥ \n abhāvavikalpaḥ … bhāvavikalpaḥ… adhyāropavikalpo yasya pratipakṣeṇāha, ‘rūpaṃ śāriputra svabhāvena śūnyamiti… apavādavikalpaḥ… ekatvavikalpaḥ… nānātvavikalpaḥ… svalakṣaṇavikalpaḥ… viśeṣavikalpaḥ… yathānāmārthābhiniveśavikalpaḥ… yathārthanāmābhiniveśavikalpaḥ sū.a.180ka/74. sgro 'dogs par byed|= {sgro 'dogs par byed pa/} sgro 'dogs par byed pa|• kri. \ni. (varta.) āropayati — yadi aviparyastaḥ, kathamāropayati vikalpāvasthāyām ta.pa.304kha/1068; adhyāropayati — ātmadṛṣṭirhi rūpādike vastuni kārakavedakavaśavartitvena ātmatvam abhūtam adhyāropayati abhi.bhā.33ka/995; samāropayati — na hi cakṣurvijñānaṃ rasasārūpyaṃ samāropayati ta.pa.185kha/832 \nii. (vidhyādau) samāropayet — tat kathamagṛhītvā vyañjakasthaṃ mahattvādi śabde samāropayet ta.pa.139ka/730; saṃ. samāropaṇam \n\n• vi. samāropakaḥ, o pikā — katham ucchedadṛṣṭiḥ samāropikā abhi.sphu.95kha/773; āropakārī — nanu hastyādiśūnyāyāṃ bhūmāvāropakāriṇaḥ \n pratyayā ye pravarttante bhedastatra kimāśrayaḥ ta.sa.10kha/128. sgro 'dogs byed pa|= {sgro 'dogs par byed pa/} sgro ldan|= {mda'} pattrī, bāṇaḥ — apahnutirapahnutya kiñcadanyārthadarśanam \n na pañceṣu smarastasya sahasraṃ patriṇāmiti kā.ā.2.301. sgro ba|= {rlig pa} meḍhraḥ, śiśnaḥ — śiśno meḍhro mehanaśephasī a.ko.2.6.76. sgro ma btags pa|bhū.kā.kṛ. asamāropitam pra.vṛ.171-1/18. sgro gshog|= {gshog pa} pakṣaḥ, pakṣiṇāmavayavaviśeṣaḥ — patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣāḥ la.vi.24kha/28. sgrog|1. = {lcags thag} nigaḍaḥ, śṛṅkhalā — atha śṛṅkhalā \n anduko nigaḍo'strī a.ko.2.8.41; dra. {lcags sgrog shing sgrog} 2. (?) karaṇḍakam — {chos gos kyi sgrog} cīvarakaraṇḍakam ma.vyu.9379 3. = {sgrog pa/} sgrog gu'i rten ma|phalakaḥ ma.vyu.9192; dra.— {sgrog rten/} sgrog rten|phalakaḥ — {mi 'phyil bar bya ba'i phyir chos gos la sgrog rten byas te sgrog thungs gdags so} pāśakasya anapagamāya cīvare dānaṃ va(pha)lakaṃ dattvā vi.sū.69kha/86; dra.— {sgrog gu'i rten ma} phalakaḥ ma.vyu.9192. sgrog thungs|pāśakaḥ — {mi 'phyil bar bya ba'i phyir chos gos la sgrog rten byas te sgrog thungs gdags so} pāśakasya anapagamāya cīvare dānaṃ va(pha)lakaṃ dattvā vi.sū.69kha/86. sgrog pa|• kri. (varta.; saka.; bhavi. {bsgrag pa/} bhūta. {bsgrags pa/} vidhau {sgrogs}) nadati — siṃhanādaṃ nadati, ‘kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam’ la.a.80ka/27; samyaksaṅkalpena samutthāpitavācā siṃhanādaṃ nadati ma.ṭī.279ka/138 \n\n• saṃ. nirghoṣaḥ — {de bzhin gshegs pa thams cad kyi chos kyi 'khor lo sgrog pa'i gtsug phud} sarvatathāgatadharmacakranirghoṣacūḍaḥ ga.vyū.275kha/2; stanitam — prasaktamandastanitāḥ prahāsinastaḍitpinaddhāśca ghanāḥ samantataḥ jā.mā.54/32. sgrog pa'i rnga|ḍiṇḍimaḥ, vādyabhedaḥ — {grags pa min pa sgrog pa'i rnga} yaśaḥkhaṇḍanaḍiṇḍimaḥ a.ka.39.33. sgrog pa'i brda nyid|= {sgrog pa'i rnga nyid} ḍiṇḍimatvam — yasyāyayau vijayamaṇḍanaḍiṇḍimatvaṃ dānena kuñjarapateḥ iva a.ka.55.6. sgrog par byed|kri. kathayati — udgītairaṅganānāṃ … udvāhasnānavelāṃ kathayati bhavataḥ nā.nā.275ka/91. sgrog byas|bhū.kā.kṛ. svanitam, dhvanitam — svanitaṃ dhvanitaṃ same a.ko.3.1.92. sgrog byed|vi. vācālaḥ — {khu byug ca cor sgrog byed cing /} {ma la ya rlung bdag la 'ong} kokilālāpavācālo māmeti malayānilaḥ kā.ā.1.48. sgrogs|1. {sgrog pa} ityasyāḥ vidhau 2. = {sgrogs pa/} sgrogs ldan|jharaḥ, nirjharaḥ mi.ko.148ka \n sgrogs pa|• kri. garjati — {'khu dang mi mthun sgrogs pa dang} druhyati pratigarjati kā.ā.2.61; rauti — kāraṇaṃ kartṛbhūtamiti kṛtvā tadyathā nādasya kāraṇaṃ ghaṇṭeti ‘ghaṇṭā rauti’ ityucyate, tadvat abhi.sphu.325kha/1219; gāyati — {tshigs su bcad pa sgrogs} gāthā gāyanti a.ka.71.6; {da lta'ang gang gis grags pa sgrogs} gāyatyadyāpi yatkīrtiḥ a.ka.35.3; ghoṣayati — yasmādayaṃ jātamātra eva saṃsāra iti ghoṣayati, tasmādbhavatu dārakasya saṃsāra iti nāma a.śa.267kha/245; śrāvayati — ānandavacanaṃ sattvānāṃ śrāvayati śi.sa.151ka/146; vijñapayati — ataste īrṣyāhetunā cottarimanuṣyadharmairātmānaṃ vijñapayanti śi.sa.40ka/38; gīyase — cintāmaṇirgīyase tvaṃ ślāghyo jagati jaṅgamaḥ a.ka.23.21; vyāhriyate — śukasārikādibhiḥ vyāhriyate śabdaḥ ta.pa.176kha/811 \n\n• saṃ. \ni. = {sgra} dhvānaḥ, śabdaḥ — śabde ninādaninadadhvanidhvānaravasvanāḥ a.ko.1.7.1; nādaḥ — {dril bu ni sgrogs pa'i rgyu yin pas dril bus sgrogs so} nādasya kāraṇaṃ ghaṇṭeti ghaṇṭā rauti abhi.sphu.325kha/1219; rāvaḥ — tānārtarāvamukharān bhavilaḥ sārthanāyakaḥ \n uvāca a.ka.36.55; ālāpaḥ — {khu byug sgrogs pa'i skal bzang} kokilālāpasubhagāḥ kā.ā.2.351; pravyāharaṇam — yā ca daśabalapāramitā … yacca dharmacakrapravartanam… dharmaśaṅkhapravyāharaṇam a.sā.121ka/69; uccāraṇam — nairyāṇikatvam anityaduḥkhaśūnyānātmaśabdoccāraṇatayā ra.vi.124ka/103; kūjitam — ākarṇya karuṇākrandaṃ kurarīkūjitopamam a.ka.3.128; gītiḥ — maṇḍalīkṛtya varhāṇi kaṇṭhairmadhuragītibhiḥ kā.ā.1.70 \nii. avaghoṣaṇā, pratijñā — avaghoṣaṇeti pratijñā ta.pa.244kha/204 \n\n• vi. nādī — {seng ge'i sgra sgrogs} siṃhanādanādī ma.vyu.685; nirnādī — {cher sgrogs} mahānirnādī ma.vyu.3339; kathikaḥ — {chos sgrogs pa} dharmakathikaḥ ma.vyu.2763. mu cor sgrogs pa|tāramukharam — taṃ tāramukharaṃ vṛkṣaṃ māraṃ ca sabalāyudham \n cakravāṭe samutkṣipya cikṣipuḥ vyomadevatāḥ a.ka.25.64. sgrogs pa yin|kri. nadati — buddhāstu… parṣadi siṃhanādaṃ samyageva nadanti ta.pa.323kha/1114. sgrogs par byed|kri. anuśrāvayati — bhaumā yakṣāḥ śabdamudīrayanti, ghoṣamanuśrāvayanti a.śa.210kha/984; kīrtayati — ṛddho'pi ca pareṣāṃ na marmāṇi kīrtayati bo.bhū.135kha/174. sgrogs par byed pa|= {sgrogs par byed/} sgrogs par mdzad|kri. nadati — {seng ge'i sgra sgrogs par mdzad} siṃhanādaṃ nadati abhi.sphu.265kha/1083; dra.— {sgrogs pa yin/} {sgrogs par byed/} sgrogs byed|1. = {brjod pa} ākhyānam — puṇyaṃ yat samupārjitaṃ jinaguṇākhyānaprabandhānmayā a.ka.108. 7 2. = {sems} svāntam — cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ a.ko.1.4.31 3. = {ba sha ka} vāśikā, vāsakaḥ mi.ko.57kha \n sgrogs byed pa|= {sgrogs byed/} sgrogs ma|=(vi.strī.) bhāṣiṇī — smareṇākāṇḍavairiṇā… hanyate mañjubhāṣiṇī kā.ā.3.138. sgrogs zhum|= {rdo rje} dambholiḥ, vajram — śatakoṭiḥ svaruḥ śambodambholiraśaniḥ a.ko.1.1.48. sgrogs su chug|kri. avaghoṣaṇaṃ kāraya — bhavantaḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kārayata vi.va.155kha/1.43. sgron|1. = {sgron ma} pradīpaḥ — hā vatsa pātālamaṇipradīpasamīpamāpto'si kathaṃ kṣayasya ra.vi.5.17; pradīpavidyunmaṇicandrabhāskarān pratītya paśyanti yathā sacakṣuṣaḥ ra.vi.5.17 2. = {'od} tviṭ, kiraṇaḥ — kiraṇosramayūkhāṃśugabhastighṛṇighṛṣṇayaḥ \n bhānuḥ karo marīciḥ strīpuṃsayoḥ dīdhitiḥ strīyām a.ko.1.3.34. sgron rgyal|pradīparājaḥ lo.ko.566. sgron chen|= {sgron ma chen po/} {sgron ma chen mo/} sgron pa|= {sgron ma} ulkā — sarvasattvānāmulkā bhaveyam avidyātamondhakāravinivartanatayā bo.pa.39. sgron bu kha sbyar|=(?) cakorakam ma.vyu.8953. sgron ma|1. = {sgron me} dīpaḥ — dharmādanyastamasi viṣame dehināṃ nāsti dīpaḥ a.ka.67.58; ulkā — {rtswa'i sgron ma lta bu} tṛṇolkopamāḥ śrā.bhū.176kha/440; pradīpaḥ — jinapuramaṇicaityacchatraratnapradīpaprakaṭitavividhaśrīrlakṣaṇābhyastabodhiḥ a.ka.3.190 2. = {'od} dīptiḥ, prabhā mi.ko.144kha; pradyotaḥ — tvaṃ lokapradyota tattvaṃ deśesi bāliśān la.a.73kha/22; ālokaḥ — {sgron ma bzhi'i T+'i kA zhes bya ba} ālokacatuṣṭayaṭīkā ka.ta.1540. sgron ma che|= {sgron ma chen po/} sgron ma chen po|= {sgron ma che} maholkā — {sgron ma chen po 'dzin pa} maholkādhārī ga.vyū.267kha/347; mahāpradīpaḥ — {sgron ma che dang yang dag ldan} mahāpradīpasaṃyuktaiḥ jñā.si.1.79. sgron ma chen po 'dzin pa|=(nā.) maholkādhārī, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… maholkādhāriṇaḥ ga.vyū.267kha/347. sgron ma chen mo|=(nā.) mahāpradīpaḥ, tathāgataḥ — namo mahāpradīpasya tathāgatasya su.pra.32kha/63. sgron ma 'bar ba|pā. jvalanolkaḥ, samādhiviśeṣaḥ— {sgron ma 'bar ba zhes bya ba'i ting nge 'dzin} jvalanolkaḥ nāma samādhiḥ ma.vyu.599. sgron ma sbyin pa|pradīpadānam lo.ko.566. sgron ma 'dzin|= {sgron ma 'dzin pa/} sgron ma 'dzin pa|ulkādhārī \n\n• vi. buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… ulkādhārī ityucyate la.vi.203kha/307; mayā sārathinā mayā pariṇāyakena mayolkādhāriṇā śi.sa. 155ka/149 \n\n• nā. bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasya anantaram… abhisaṃbhotsyate, tathā pradyotasya… ulkādhāriṇaḥ ga.vyū.268kha/347. sgron ma gsal ba|pradīpodyotanam — {sgron ma gsal ba zhes bya ba'i 'grel bshad} pradīpodyotananāmaṭīkā ka.ta.1794. sgron ma gsal bar byed pa|pradīpodyotanam — {sgron ma gsal bar byed pa zhes bya ba'i rgya cher bshad pa} pradīpodyotananāmaṭīkā ka.ta.1784. sgron ma'i rgyal po|pradīparājaḥ lo.ko.567. sgron mar gyur|= {sgron mar gyur pa/} sgron mar gyur pa|vi. dīpabhūtaḥ — avalokiteśvaro bodhisattvo mahāsattvo'ndhabhūtānāṃ dīpabhūtaḥ, sūryatāpadagdhānāṃ chatrībhūtaḥ kā.vyū.220kha/282. sgron me|= {sgron ma} dīpaḥ — dīpaḥ śrutaṃ mohatamaḥpramāthī jā.mā.380/223; pradīpaḥ — maṇipradīpaprabhayoḥ maṇibuddhyābhidhāvatoḥ \n mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati pra.vā.2.57. sgron me mdzod cig|kri. dīpabhūto bhava — tamo'bhibhūtānāṃ sattvānāṃ pranaṣṭamārgāṇāṃ dīpabhūto bhava kā.vyū.212ka/270. sgron shing|devadāruḥ, vṛkṣaviśeṣaḥ lo.ko.567; {thang shing 'dra ba'i shing sdong} cho.ko.194. sgron gsal|= {sgron ma gsal ba/} sgrom|= {sgrom bu} peṭā — vidita iva sulekho ratnapeṭeva muktā vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti sū.a.130ka/2; peḍā — caturṇāṃ ratnānāṃ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā a.sā.443ka/250; piṭakaḥ — piṭakaḥ peṭakaḥ peṭā mañjūṣā a.ko.2.10.29; droṇī — āyasīṃ ca tadā droṇīṃ bhittvā pādau vinirgatau ma.mū.298ka/463.\n0. jaghanam — {ma yi sgrom la chags gyur pa} jananījaghanāsaktiḥ a.ka.10.79. sgrom bu|= {sgrom} mañjūṣā — dhṛtvā tau vastrapihite mañjūṣe gūḍhamudrite \n gaṅgājale… kumārau cikṣipuḥ a.ka.68.61. sgrol|1. kri. ({sgrol ba} ityasyāḥ vidhau) tāraya {sdug bsngal las sgrol} duḥkhāt tāraya ba.vi.171kha; = {sgrol cig} 2. = {sgrol ba/} sgrol dkar|= {sgrol ma dkar mo/} sgrol 'gyur|= {sgrol bar 'gyur/} sgrol 'gyur ba|= {sgrol bar 'gyur/} sgrol rgyu|= {shing sgrol rgyu} tārāyaṇaḥ, vṛkṣaviśeṣaḥ — saptame saptāhe tathāgato tārāyaṇamūle viharati sma la.vi.182ka/276. sgrol cig|kri. uttārayatu — uttārayantu bhavanto māmimāṃ nadīm a.śa.77kha/68. sgrol ljang|=(nā.) śyāmatārā, devī lo.ko.569. sgrol ba|• kri. (varta.; saka.; bhavi., bhūta. {bsgral ba/} vidhau {sgrol}) uttarati — tatpunaḥ hetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyam, guṇā uttaranti asmād udbhavantīti kṛtvā sū.a.137kha/11; uttārayati — sarvasattvabhārāṃśca sahate uttārayati vā śi.sa.104ka/103; tārayasi — tīrṇa tārayasi sattvakoṭiyo mukta mocayasi bandhanājjagat rā.pa.230kha/123; tārayate — sā tārā tārayate jantūm ma.mū.273ka/428 \n\n• saṃ. 1. taraṇam — sukṛtasacivaḥ sattvotsāhaḥ pravāsasakhī dhṛtiḥ viṣamataraṇe vīryaṃ seturvipadyadhikā kṛpā a.ka.19. 140; tāraṇam — parārthasampat jagattāraṇāt tāyitvam pra.a.3.2/1; uttāraṇam — tatpunaḥ hetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyam sū.a.137kha/12; santāraṇam — sarvasattvasantāraṇodyataḥ a.ka.4.115; niṣkṛtiḥ — tulyaṃ pituśca arhatasya vadhe kā mama niṣkṛtiḥ a.ka.40.108 \n\n• pā. pratāraṇi, raśmiviśeṣaḥ — {des na sgrol ba'i 'od zer grub par 'gyur} tena pratāraṇi raśmi nivṛttā śi.sa. 179ka/177 \n\n• vi. tārayitā — {sems can ma rgal ba rnams sgrol ba} atīrṇānāṃ sattvānāṃ tārayitā a.śa.3ka/2; tārakaḥ mi.ko.84kha; santārakaḥ — kuśalasantārakavirahitā anāthā da.bhū.191kha/17; tāriṇī — tāriṇī sarvabhūtānāṃ naukeva kṣemagāminī pra.vi.5.3; tāraṇī — {'phags pa 'jigs pa chen po brgyad las sgrol ba zhes bya ba'i gzungs} āryāṣṭamahābhayatāraṇīnāmadhāraṇī ka.ta.931. sgrol ba po|vi. tārakaḥ ma.vyu.416. sgrol ba mo|pā. uttaraṇam, śaraṇaparyāyaḥ ma.vyu.1751. sgrol bar bgyid pa|uttāraṇam — uttāraṇaṃ ca tiryagyonigatānām kā.vyū.230kha/293. sgrol bar 'gyur|= {sgrol 'gyur} kri. 1. (varta.) tarati — tām… tarati puṇyavān a.ka.6.77; uttarati — kṛtvāpi pāpāni… sudāruṇāni… bodhicittasya āśrayād… uttarati nistarati bo.pa.10 2. (bhavi.) tariṣyasi — tariṣyasi bhavāmbodhim a.ka.24.49; samuttariṣyati — kaḥ punarvādo yo lokān samuttariṣyati lokottarayā prajñayā su.pa.24ka/4; tārayiṣyasi — anyāṃ sattvāṃ mahoghena… tārayiṣyasi la.vi.171kha/259; pratārayiṣyasi — pratārayiṣyasi tvaṃ… mahābhayasamudrāt su.pra.23kha/46. sgrol bar 'gyur ba|= {sgrol bar 'gyur/} sgrol bar byed|= {sgrol bar byed pa/} sgrol bar byed pa|• kri. tāryate — yatra vāyubhiḥ \n majjanonmajjanaiḥ jantuḥ saptāvarteṣu tāryate a.ka.6. 70; uttārayati — uttārayati saṃsāraduḥkhamahārṇavāt bo.pa.6; santārayati — santārayanti janatāṃ bhavasāgaraughāt rā.pa.233kha/127 \n\n• saṃ. taraṇam — nṛṇāṃ bhūbhṛtsevā jaladhitaraṇaṃ hemakaraṇaṃ… akhilaṃ bhojanaphalam a.ka.91.16; uttaraṇam — durgatyuttaraṇe setuḥ bo.a.3.30 3. = {sgrol byed/} sgrol bar mdzad|= {sgrol bar mdzad pa/} sgrol bar mdzad pa|= {sgrol mdzad} \n\n• kri. tārayasi — tīrṇa tārayasi anyaprāṇino dāśabhūta sugatā namo'stu te la.vi.31ka/41 \n\n• vi. mocakaḥ — {dbul ba'i sdug bsngal sgrol bar mdzad} dāridraduḥkhamocakaḥ sa.du.169/168. sgrol byed|1. tārakaḥ \ni. pā. śaraṇaparyāyaḥ ma.vyu.1750 \nii. = {gru} potaḥ — utpāṭya gāḍhabaddhasya sa tasya nayanāmbujam \n taṃ tārakaṃ bhayāmbhodhau cakāra gatatārakam a.ka.31.20; plavaḥ — uḍupaṃ tu plavaḥ kolaḥ a.ko.1.12.11 \niii. nā. asuraḥ — {sgrol byed 'dul} tārakajit a.ko.1.1.41 2. = {nyi ma} taraṇiḥ, sūryaḥ — dyumaṇistaraṇimitraścitrabhānurvirocanaḥ a.ko.1.3.30 3. = {rgyu skar} tārakā, nakṣatram mi.ko.32kha \n sgrol byed 'dul|= {gdong drug} tārakajit, kārtikeyaḥ a.ko.1.1.41; tārakāsuraṃ jayatīti tārakajit a.vi.1.1.41. sgrol byed pa|= {sgrol byed/} sgrol ma|• nā. tārā, vidyā — vidyā tārāpāṇḍarāmāmakīlocanā iti vi.pra.55kha/4.95; vidyārājñī — tārā sutārā… candrā sucandrā candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96ka/7; tāraṇī — ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā \n makāreṇa pāṇḍurā ca yākāreṇa tāraṇī smṛtā he.ta.2kha/4 \n\n• vi. uttāriṇī — {ngan song las sgrol ma'i sgrub thabs} durgatyuttāriṇīsādhanam ka.ta.3502. sgrol ma dkar mo|= {sgrol dkar} (nā.) sitatārā, devī — {sgrol ma dkar mo'i sgrub thabs} sitatārāsādhanam ka.ta.3204. sgrol ma khro gnyer can|=(nā.) bhṛkuṭitārā, devī śa.ko.495; dra.— {khro gnyer can/} sgrol ma khro mo|=(nā.) ugratārā, devī — {sgrol ma khro mo la rtsa ba'i sngags kyis bstod pa} ugratārāmūlamantrastotranāma ka.ta.1725. sgrol ma che|= {sgrol ma chen mo/} sgrol ma chen mo|=(nā.) mahātārā, devī — {sgrol ma chen mo'i sgrub thabs} mahātārāsādhanam ka.ta.3483. sgrol ma dug sel ba|=(nā.) jāṅghulītārā, devī — {sgrol ma dug sel ba'i sgrub thabs} jāṅgulītārāsādhanam ka.ta.3206. sgrol ma dug sel ma|= {sgrol ma dug sel ba/} sgrol ma drag mo|=(nā.) ugratārā, devī — {'phags ma sgrol ma drag mo'i sgrub thabs zhes bya ba} āryogratārāsādhananāma ka.ta.1727. sgrol ma nor sbyin ma|=(nā.) = {nor sbyin ma} dhanadatārā, devī — {sgrol ma nor sbyin ma'i sgrub thabs} dhanadatārāsādhanam ka.ta.3207. sgrol ma rab tu dang ba|=(nā.) prasannatārā, devī — {sgrol ma rab tu dang ba'i sgrub thabs} prasannatārāsādhanam ka.ta.3261. sgrol mdzad|= {sgrol bar mdzad pa/} sgrol mdzad pa|= {sgrol bar mdzad pa/} sgros|= {mchu} oṣṭhaḥ, daśanacchadaḥ — {sgros bim ba ltar dmar ba} bimboṣṭhaḥ la.vi.57kha/75. sgros bim ba ltar dmar ba|pā. bimboṣṭhaḥ, o ṭhatā, anuvyañjanabhedaḥ — aśītyanuvyañjanāni… tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ… bimboṣṭhaḥ ca la.vi.57kha/75. brgyad|= {brgyad pa/} {brgyad nas} prahasya — sa gopālakaḥ prahasyainānuvāca jā.mā.75/44. brgyad pa|= {bgad pa} hāsaḥ — {rab tu brgyad pa} aṭṭahāsaḥ me.dū.346kha/1.62. brgal|= {brgal ba/} {brgal te/} {o nas} vilaṅghya — sthānāntaraṃ vilaṅghya akaniṣṭhān praviśati abhi.bhā./952; samuttīrya — nirjalaṃ ghorakāntāraṃ samuttīrya krameṇa tau a.ka.32.13; atikramya — himavantamatikramya kukūlādrimavāpa saḥ a.ka.64. 262; vyatītya — evaṃ mahatkāntāraṃ ca vyatītya jā.mā.356/209. brgal dka'|= {brgal dka' ba/} brgal dka' ba|vi. durgaḥ — saṃsārāṭavīkāntāradurgād atikramya da.bhū.184kha/14; sudustaraḥ — tārito'haṃ tvayā nātha kleśapaṅkāt sudustarāt pra.vi.3.31; durjayaḥ — tatrāsanmārgabāhulyād vicikitsā ca durjayā bo.a.9.162; duryodhanam — cittanagaraduryodhanadurāsadatābhinirhāraprayuktena ga.vyū.256kha/339. brgal brtag|= {brgal zhing brtag pa/} brgal brtags|= {brgal zhing brtags pa/} brgal 'dod|= {brgal bar 'dod pa} vi. pārepsuḥ — pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca bo.a.3.17. brgal 'dod pa|= {brgal 'dod/} brgal ba|• kri. ({rgyal ba} ityasyāḥ bhavi., bhūta.) atārṣīt — {mig gi rgya mtsho las brgal ba} atārṣīt cakṣuḥsamudram ma.vyu.7035 \n\n• saṃ. 1. laṅghanam — {chu klung brgal ba} nadīlaṅghanam vi.sū.51ka/64; santaraṇam — {chu klung gi pha rol du brgal ba la'o} nadīpārasantaraṇe vi.sū.51ka/64; santāraṇam — {chu klung brgal ba'i phyir} nadīsantāraṇārtham vi.sū.37ka/46; avatāraṇam — prahlādanacchandenāvatāraṇādāvanāpattiḥ vi.sū.44kha/56; sañcāraḥ — {ngogs gzhan du brgal ba} tīrāntarasañcāraḥ vi.sū.44kha/56 2. = {brgal zhing brtag pa} paryanuyogaḥ — tatra acittatāyām astitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogo bhavati a.sā.4kha/3; codyam — vyākhyāsaṃgrahamukham yatra sūtrasyotpattiprayojanaṃ padārtho'nusandhirabhiprāyaścodyaparihāraśca varṇyate abhi.sa.bhā.105ka/142; ākṣepaḥ \n\n• bhū.kā.kṛ. tīrṇaḥ — tīrṇaḥ pāraga ityucyate, kṣemaprāpta ityucyate, abhayaprāpta ityucyate pra.pa./57; nigṛhītaḥ — tadevaṃ paripraśne nigṛhītasya avaśyamidaṃ vaktavyaṃ jāyate abhi.sphu.291ka/1138; ākṣiptaḥ — pareṇākṣiptasya aparuṣavacanāt sū.a.181kha/77; anuyuktaḥ ma.vyu.7665. brgal ba'i lan|pā. codyaparihāraḥ — teṣāmapi vyākhyāne imāveva codyaparihārau vaktavyau abhi.sphu.92ka/767. brgal bar dka' ba|= {brgal dka' ba/} brgal bar gyur|= {brgal bar gyur pa/} brgal bar gyur pa|bhū.kā.kṛ. atikrāntaḥ pra.pa.; tīrṇaḥ lo.ko.578. brgal bar 'dod pa|= {brgal 'dod/} brgal bar bya|kri. praharāmi — atrāpi tāvadasya praharāmi iti viditvā vi.va.141ka/1.30. brgal zhing brtag|= {brgal zhing brtag pa/} brgal zhing brtag pa|= {brgal brtag} \n\n• kri. anuyujyate — nityaṃ kāryānumeyā ca śaktiḥ kim anuyujyate \n tadbhāvabhāvitāmātraṃ pramāṇaṃ tatra gamyate ta.sa.79ka/736; paryanuyuñjate — kumārilaprabhṛtayo vyarthamevāsya ālambanaṃ paryanuyuñjate ta.pa.211kha/140 \n\n• saṃ. anuyogaḥ — tasmāt sā nānuyogamarhati ta.pa.142ka/736;paryanuyogaḥ — tatra pratītirbhāva eva kathaṃ pratīyata iti koyaṃ paryanuyogaḥ pra.a.8ka/9; ta.pa.197kha/860; codyam — tulyaṃ rūpadhiyāmetat codyaṃ bāhyārthavādinām ta.sa.92ka/831 3. ***(8) paricoditaḥ — atha tena darśanādupayogaḥ, na tu tadevedaṃ paricoditaṃ kathaṃ teneti pra.a.28kha/33; paryanuyuktaḥ — puruṣo paryanuyuktaḥ kathaṃ bhavatedamajñāyīti pra.a.9kha/11. brgal zhing brtag pa ma yin|kri. naiva paryanuyujyate — prakāśakatvaṃ bāhye'rthe śaktyabhāvāttu nātmani \n śaktiśca sarvabhāvānāṃ naiva paryanuyujyate ta.sa.73kha/686. brgal zhing brtag pa mtshungs pa|tulyaparyanuyogaḥ — tasyāpi tulyaparyanuyogena parataḥprāmāṇyāśaṃsāyām anavasthāprasaṅgāt ta.pa.217ka/904. brgal zhing brtag pa la ltos pa|pā. paryanuyojyāpekṣaṇam, tīrthikamate nigrahasthānabhedaḥ — yaduktam akṣapādena dvāviṃśatividhaṃ nigrahasthānam, ‘pratijñāhāniḥ, pratijñāntaram, pratijñāvirodhaḥ, pratijñāsannyāsaḥ, hetvantaram, arthāntaram, nirarthakam, avijñātārtham, apārthakam, aprāptakālam, nyūnam, adhikam, punaruktam, ananubhāṣaṇam, ajñānam, apratibhā, vikṣepaḥ, matānujñā, paryanuyojyāpekṣaṇam, niranuyojyānuyogaḥ, apasiddhāntaḥ, hetvābhāsāśca vā.ṭī.107ka/73. brgal zhing brtag pa'i gzhi|paryanuyogabhāk — vaktavyaṃ na ca nirdiṣṭamitthamarthasya vedanam \n paricchedaḥ sa kasyeti na ca paryanuyogabhāk ta.sa.73kha/685. brgal zhing brtag par bya|kṛ. paryanuyojyam — api caivaṃ bhavān paryanuyojyaḥ, ’kim… āhosvinna’ ta.pa.183kha/83. brgal zhing brtag par byed|kri. paryanuyuñjate — ta eva jaḍimnaḥ padamudvahantaḥ punarapi paryanuyuñjate vā.ṭī.72kha/27; paryanuyojyate — yathā pratyakṣeṇa upalabdho vahniḥ… na paryanuyojyate kathaṃ dahatīti pra.a.30kha/35. brgal zhing brtag par byed pa|= {brgal zhing brtag par byed/} brgal zhing brtags|= {brgal zhing brtags pa/} brgal zhing brtags pa|= {brgal brtags} paryanuyogaḥ — kalpanā ca saiva kartavyā yā punarna paryanuyogamarhati vā.ṭī.72ka/27; nanu paryanuyogo'yaṃ kṛtake'pyāgame samaḥ ta.sa.101ka/891. brgal lan|= {brgal ba'i lan/} brgod yas|vicāraḥ, saṃkhyāviśeṣaḥ ma.vyu.7732. brgya|śatam, saṃkhyāviśeṣaḥ ma.vyu.7698; a.sā.69ka/38; {lnga bcu rtsa drug lhag pa'i brgya} ṣaṭpañcāśadadhikaśatam vi.pra.245ka/2.58. brgya rtsa brgyad|aṣṭottaraśatam, saṃkhyāviśeṣaḥ — aṣṭottaraśatābhimantritena la.a.158kha/106; tena aṣṭottaraśataṃ juhuyāt vi.pra.139kha/3.76. brgya zhig la|kadācit — sthāṇorapi kadācidasti vyāpāraḥ pra.a.42kha/49; atha kadācit pramādataḥ tato'pagacchet bo.pa.58; = {brgya la/} brgya la|kadācit — parārthe kadācidutpadyeta bo.pa. 15; {brgya la brgya lam na} kadācit karhicit śi.sa. 37ka/36; {brgya la res 'ga' zhig} kadācit karhicit sa.pu.16kha/27. brgya la zhig na|kathaṃcit — sa kathaṃcidapi tasmāt muktaḥ… śvabhraprapāto nāma dvitīyaḥ pradeśaḥ, tatra gacchati śi.sa.45ka/43. brgya'i|śatatamaḥ, tamī — {brgya'i cha} śatatamī kalā a.sā.65ka/36. brgya sgrib|= {nye shing} śatāvarī, = {rtsa ba brgya pa} śatamūlī mi.ko.58ka \n brgya stong|śatasahasram, saṃkhyāviśeṣaḥ — samādhimukhaśatasahasrāṇi ca pratilabhante la.a.84ka/31; = {brgya stong phrag brgya phrag stong /} brgya stong gi|śatasahasratamaḥ, o tamī — {brgya stong gi cha} śatasahasratamī kalā a.sā.65ka/36. brgya stong phrag|śatasahasram, saṃkhyāviśeṣaḥ — bahūni devaputrasahasrāṇi, bahūni devaputraśatasahasrāṇi dharmaśravaṇāya upasaṃkramiṣyanti a.sā.75ka/42; = {brgya stong /} {brgya phrag stong /} brgya tham pa|śatatamaḥ, o tamī mi.ko.84kha \n brgya pa|śatakam — {go bar byed pa snying po brgya pa} pratipattisāraśatakam ka.ta.2334; śatikam — bodhisattvo mahāsattvo yojanaśatikeṣu aṭavīkāntāreṣu viharet a.sā.345kha/195. brgya phrag|= {brgya} śatam, saṃkhyāviśeṣaḥ — bahūni devaputraśatāni upasaṃkramiṣyanti a.sā.75ka/41; {dge slong brgya phrag phyed dang bcu gsum} ardhatrayodaśabhiḥ bhikṣuśataiḥ kā.vyū.200ka/258. brgya phrag bcu|daśaśatam, saṃkhyāviśeṣaḥ — {brgya phrag bcu pa la dbang byed pa} daśaśatavaśavartī a.śa.10ka/9. brgya phrag stong|śatasahasram, saṃkhyāviśeṣaḥ — na sattvaśatasyārthāya, na sattvasahasrasya, na sattvaśatasahasrasya ga.vyū.36kha/83; = {brgya stong phrag} brgya phrag bcu pa la dbang byed pa|vi. daśaśatavaśavartī — daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām a.śa.10ka/9. brgya phrag bcu pa la dbang byed pa bas ches khyad par du 'phags pa|vi. daśaśatavaśavartiprativiśiṣṭaḥ, buddhasya — daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām a.śa.135kha/125. brgya byin|=(nā.) 1. = {kau shi ka} śakraḥ, devendraḥ — {brgya byin lha'i dbang po} śakro devānāmindraḥ kā.vyū.200kha/258; {brgya byin sum cu rtsa gsum pa'i lha'i tshogs kyis bskor ba lta bu} śakra iva tridaśagaṇaparivṛtaḥ a.śa.57kha/49; śakro devendro bhagavantamidamavocat a.śa.47kha/41; śatakratuḥ — śatakraturiva śrīmān vijayantābhidho nṛpaḥ a.ka.80.88; ākhaṇḍalaḥ— kāmpilye nagare rājā brahmadattaḥ purābhavat \n bhūtalākhaṇḍalaḥ śrīmān a.ka.68.9; pākaśāsanaḥ — pākaśāsanatulyaśrīḥ māndhātā pṛthivīpatiḥ a.ka.4.56; maghavā — idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam kā.ā.2.288; purandaraḥ ma.vyu.3144; mahendraḥ — mahendraguggulūlūkavyālagrāhiṣu kauśikaḥ a.ko.3.3.10; ghanāghanaḥ — śakro ghātukamattebho varṣukābdo ghanāghanaḥ a.ko.3.3.110; sahasrākṣaḥ — sākṣātsahasrākṣa iva prajānām jā.mā.6/2; vāsavaḥ — devatāsahasrāṇi āyācante… śivavaruṇakuberavāsavādīni a.śa.38ka/33; śatayajvā — tyāgaiste śatayajvano'pi apahṛtaḥ kīrtyāśrayo vismayaḥ jā.mā.130/75; indraḥ — {brgya byin mtshon cha} indrāyudham śa.bu.74; kauśikaḥ ma.vyu.3142; arkaḥ śrī.ko.164ka; hariḥ mi.ko.87kha 2. śakraḥ, dikpālaḥ — idānīṃ dikpālasthānam ucyate… ‘pūrve śakraḥ’ iti pūrve śakro meroḥ mūrdhni vi.pra.171ka/1.21 3. kauśikaḥ, nṛpaḥ ba.a.4. brgya byin rkang 'thung|śakrapādapaḥ, devadāruvṛkṣaḥ — śakrapādapaḥ pāribhadrakaḥ \n bhadradāru drukilimaṃ pītadāru ca dāru ca \n pūtikāṣṭhaṃ ca sapta syuḥ devadāruṇi a.ko.2.4.53. brgya byin gyi spyi bo|= {grog mkhar} śakramūrddhā, valmīkaḥ — ataścānagnito dhūmo yadi dhūmasya sambhavaḥ \n śakramūrdhnastathā tasya kena vāryeta sambhavaḥ vā.ṭī.62kha/16; śakramastakaḥ — atha śakramastakasya agnirūpamapyasti tadvilakṣaṇamapyasti pra.a.285.5/626; śakraśiraḥ — na hi tadagnirūpatāyām aparaṃ śakraśiraḥ pra.a.285.5/626. brgya byin bdag|vi. śakrādhipaḥ, buddhasya — jāyate lakṣaṇaiḥ etaiḥ viśvaviśrāntaśāsanaḥ \n śakrādhipaścakravartī bhagavān sa tathāgataḥ a.ka.24.28. brgya byin sdong po|=(nā.) indranālaḥ, ṭīkākāraḥ ba.a. 103. brgya byin gnas|= {mtho ris} śakrālayaḥ, svargaḥ — ārohanti girīśvarānabhisaranti ākramya śakrālayam a.ka.50.32. brgya byin spyi bo|= {brgya byin gyi spyi bo/} brgya byin ma|śacī, indrapatnī śrī.ko.175ka \n brgya byin mtshon cha|= {'ja' tshon} indrāyudham, indradhanuḥ — {brgya byin mtshon cha 'dra ba lags} śakrāyudhāyate śa.bu. 74. brgya byin mtshon cha 'dra ba|kri. śakrāyudhāyate — {nga rgyal ri bo mngon 'joms pas/} {brgya byin mtshon cha 'dra ba lags} śakrāyudhāyate mānagirīn abhividārayat śa.bu.74. brgya byin gzhu|= {'ja' tshon} śakradhanuḥ, indradhanuḥ — indrāyudhaṃ śakradhanuḥ, tadeva ṛju rohitam a.ko.1. 3.10. brgya byin shing|= {dug mo nyung} śakraḥ, kuṭajavṛkṣaḥ — kuṭajaḥ śakro vatsako girimallikā a.ko.2.4. 66. brgya tsha 'gyur|sarjikākṣāraḥ, sarjikādikṛtaḥ kṣāraḥ — sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ \n sauvarcalaṃ syād rucakam a.ko.2.9.109. brgya tsha 'gyur ba|= {brgya tsha 'gyur/} brgya lam|= {lan 'ga'/} {nam zhig} kadācit — {brgya lam brgya lam na} kadācitkarhicit a.śa.112ka/102. brgya lam na|kadācit — {brgya lam na lan gcig na} kadācitkarhicit a.śa.9kha/8; pāṭhaḥ siddhaḥ kadācit vi.pra.80ka/4.167. brgya las pha rol|= {brgya las lhag pa} paraśśatatā, śatād adhikā saṃkhyā mi.ko.20kha \n brgya las lhag pa|= {brgya las pha rol} paraśśatatā, śatād adhikā saṃkhyā mi.ko.20kha \n brgyags|= {rgyags} pathyodanam — kuśalaḥ sārthavāhaḥ … ādāveva mārgaguṇāṃśca… mārgakriyāpathyodanakāryatāṃ ca parimārgayati parigaveṣate da.bhū.184ka/13. brgyags pa|= {brgyags/} brgyang|= {brgyang ba/} brgyang ba|• kri. ({rgyong ba} ityasyāḥ bhavi.) cīrayet — nāniṣṭāvupāyaparyeṣaṇam, nārpayet, na cīrayet vi.sū.65ka/82 \n\n• saṃ. \ni. prasāraṇam ma.vyu.4623 \nii. vilambaḥ — bhuktyarthasannipātārthamubhayoḥ kaṭikāgaṇḍyordānam \n antaritayoḥ vilambena vi.sū.56kha/71; dra.— {brgyangs pa} *\niii. paribhāṣā (= {brgyad pa} ?) ma.vyu.2644. brgyangs|= {brgyangs pa/} {brgyangs shing} ātatya — tataḥ samālambya dṛḍhaṃ sa śākhāmātatya tāṃ vetralatāṃ ca yatnāt jā.mā.317/184. brgyangs pa|saṃ. 1. vitānam — {ras brgyangs pa bzed la} paṭavitānaṃ vitatya jā.mā.318/185 2. dhandham — taiḥ bodhisattvo lūhaiḥ stokaiḥ asatkṛtya dhandhañca labdhaiḥ notkaṇṭhyate bo.bhū.104ka/133 3. vilambitam — na ca vilambitam, tvaritaṃ tvaritaṃ dānaṃ dadāti bo.bhū.73kha/86. brgyad|1. aṣṭa, saṃkhyāviśeṣaḥ — svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā trīn vā… aṣṭau vā nava vā a.sā.448kha/253 2. = {brgyad pa/} spyos brgyad|kṛ. paribhāṣitavān — vayaṃ bhagavataḥ śrāvakān vacanaiḥ tarjitavantaḥ paribhāṣitavantaḥ śi.sa.44ka/42. brgyad khri bzhi stong|caturaśītisahasrāṇi, saṃkhyāviśṣaḥ lo.ko.581. brgyad bkag|= {brgyad bkag pa/} {brgyad bkag nas} paribhāṣya — tataḥ saṅghasthavireṇa pravāraṇāyāṃ vartamānāyāṃ subahu paribhāṣya gaṇamadhyāt niṣkāsitaḥ a.śa.255kha/234. brgyad bkag pa|• kṛ. paribhāṣitavān — sa svacittaṃ paribhāṣitavān, ‘naitanmama pratirūpaṃ syāt’ a.śa.13kha/12 \n\n• saṃ. paribhāṣaṇam — kutaḥ punaḥ pāpikāṃ vācaṃ niścārayiṣyati pratihaniṣyati vā prāgeva punaḥ ākrośaroṣaṇaparibhāṣaṇaiḥ tanukaduḥkhasparśajaiḥ apakāraiḥ bo.bhū.77ka/99. brgyad cu|aśītiḥ, saṃkhyāviśeṣaḥ — śeṣā aśītiḥ anuśayāḥ sarvālambanāḥ abhi.sphu.107ka/791; {dpe byad bzang po brgyad cu} aśītyanuvyañjanāni abhi.sphu.274ka/1098. brgyad cu rtsa dgu|= {gya dgu} ekonanavatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8157. brgyad cu rtsa brgyad|= {gya brgyad} aṣṭāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8156. brgyad cu rtsa lnga|= {gya lnga} pañcāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8153. brgyad cu rtsa gcig|= {gya gcig} ekāśītiḥ, saṃkhyāviśeṣaḥ — gotrataḥ pañca pratyekam, vairāgyata ekāśītiḥ abhi.sphu.226ka/1010. brgyad cu rtsa gnyis|= {gya gnyis} dvyaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8150. brgyad cu rtsa drug|= {gya drug} ṣaḍaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8154. brgyad cu rtsa bdun|= {gya bdun} saptāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8155. brgyad cu rtsa bzhi|= {gya bzhi} caturaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8152. brgyad cu rtsa gsum|= {gya gsum} tryaśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8151. brgyad bcu|= {brgyad cu/} brgyad gnyis lo'i tshul|vi. dviraṣṭavarṣākṛtiḥ — kruddhadṛṣṭiḥ… dviraṣṭavarṣākṛtiḥ \n vāme vajrakapālam he.ta.5ka/12. brgyad stong|aṣṭasahasram, saṃkhyāviśeṣaḥ — {brgyad stong pa} aṣṭasāhasrikā ka.ta.12. brgyad stong pa|aṣṭasāhasrikā — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa} āryāṣṭasāhasrikā prajñāpāramitā ka.ta.12. brgyad ston|aṣṭamikam ma.vyu.5758; āṣṭamikam mi.ko.40kha \n brgyad pa|• saṃ. = {smod pa} nirbhartsanā — sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate, tarjanāvalokananirbhartsanāmapi sahate śi.sa.51kha/49; nindā — avarṇākṣepanirvādaparivādāpavādavat \n upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.1.6.13; paribhāṣā mi.ko.129ka; ākrośaḥ — sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacittaḥ la.vi.92kha/131 \n\n• bhū.kā.kṛ. nirbhartsitaḥ ma.vyu.7183 \n\n• vi. aṣṭamam ma.vyu.8186; aṣṭamakaḥ — kasmāt sa eva srotāpanna ucyate, nāṣṭamakaḥ abhi.sphu.184ka/939; {brgyad pa'i sa} aṣṭamakabhūmiḥ ma.vyu.1142 \n\n• saṃ. aṣṭamī, tithiviśeṣaḥ — caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya he.ta.4kha/10. brgyad pa'i sa|pā. aṣṭamakabhūmiḥ, śrāvakabhūmibhedaḥ ma.vyu.1143. brgyad po|vi. aṣṭamaḥ, o mī — {dang po ba ni brgyad po yin} prathamī cāṣṭamī bhavet la.a.166kha/121. brgyan|= {brgyan pa/} {brgyan nas} alaṃkṛtya — tāni ca pañca rathaśatāni alaṃkṛtya sarvāṇi ca tāni dharmodgatāya… niryātayati sma a.śa.453kha/256. brgyan gyur|= {brgyan par gyur/} brgyan pa|• kri. \ni. ({rgyan pa} ityasyāḥ bhavi.) alaṅkariṣyati \nii. ({rgyan pa} ityasyāḥ bhūta.) alaṅkaroti sma; {rgyan gyis brgyan pa} maṇḍayati sma la.vi.63ka/83 \n\n• bhū.kā.kṛ. vibhūṣitam — {rgyan sna tshogs kyis brgyan pa} nānālaṅkāravibhūṣitā kā.vyū. 233kha/296; bhūṣitam — hrībhūṣitaḥ sū.a.221kha/130; alaṃkṛtam — {yon tan gyis brgyan} guṇālaṅkṛtam gu.si.3.11; abhyalaṃkṛtam — tvayā kulaṃ samamalamabhyalaṃkṛtam jā.mā.142/83; maṇḍitam — balābhijñāvaśitākṛpākaruṇopāyamaṇḍitam la.a.71kha/19; pratimaṇḍitam — laṅkāpure… nānāratnagotrapuṣpapratimaṇḍite la.a.56ka/1; śobhitam — {ut+pal rgyas pa'i mig gis gdong brgyan pa} vibuddhanayanotpalaśobhitāsyaḥ jā.mā.19/9; upaśobhitam — nānātarugahanopaśobhite ghanapracchāye jā.mā.221/129; khacitam — śikhare ratnakhacite puramadhye prakāśitam la.a.57ka/2; virājitam — {lus do shal dang se mo dos brgyan pa} hārārdhahāravirājitagātrāḥ a.śa.125ka/115; prasādhitam — {bu mo brgyan pa mthong gyur nas} dṛṣṭvā prasādhitāṃ kanyām a.ka.108. 84; saṃskṛtam — rūpavijñānasaṃpattiḥ kriyāsauṣṭhavasaṃskṛtā jā.mā.299/174; ācitam — kṣitibhujā kṣipto'yaṃ jāhnavījale \n tiṣṭhatyadyāpi pātāle ratnaiḥ sūryaiḥ ivācitaḥ a.ka.16.11; upacitam — kūṭāgārāḥ suvarṇopacitā dṛśyante sma kā.vyū.203kha/261 \n\n• vi. śībharaḥ — {bkur stis brgyan pa} satkāraśībharam jā.mā.100/59 \n\n• kṛ. vibhūṣaṇīyam — uttamachatraiśca samyag vibhūṣaṇīyam sa.du.245/244 \n\n• nā. māṇḍavyaḥ, ṛṣiḥ — vi.sta.107. brgyan par gyur|= {brgyan gyur} bhū.kā.kṛ. bhūṣitam — bhavatā bhūṣitā bhūmiḥ dyauśca devena bhāsvatā a.ka.4.91; alaṃkṛtam — {brgyan par gyur cing mdor bsdus min} alaṃkṛtamasaṃkṣiptam kā.ā.1.18. brgyan par gyur pa|= {brgyan par gyur/} brgyan par bgyi|kṛ. vibhūṣitena bhavitavyam — {rgyan sna tshogs kyis brgyan par bgyi'o} nānālaṃkāravibhūṣitena bhavitavyam lo.ko.582. brgyan par 'gyur|kri. alaṃkṛto bhaviṣyati lo.ko.582. brgyan par bya|= {brgyan par bya ba/} brgyan par bya ba|• kṛ. alaṅkartavyam — tyāgaśauryeṇālaṃkartavya evātmā satpuruṣeṇa jā.mā.72/42 \n\n• saṃ. maṇḍanam — {gtsug lag khang brgyan par bya'o} vihārasya maṇḍanam vi.sū.64ka/80; alaṅkaraṇam — vṛkṣe niryātitasya alaṅkāraścet tasyaivotsave'laṃkaraṇopasthāpanam vi.sū.72ka/88. brgyan par byas|= {brgyan par byas pa/} {brgyan par byas nas} bhūṣayitvā — vastrālaṅkārabhogādyaiḥ bhūṣayitvā samarpayet gu.si.9.13. brgyan par byas pa|bhū.kā.kṛ. bhūṣitam; dra.— {brgyan par byas nas} bhūṣayitvā gu.si.9.13. brgyan par byed|kri. alaṅkaroti — kamalaṅkāram alaṅkaroti sū.a.129kha/1. brgyan par byed par 'gyur|kri. alaṅkariṣyati — {legs par brgyan par byed par 'gyur} samalaṃkariṣyati lo.ko.582. brgyan par mdzad gyur cig|kri. maṇḍayatu — {rang gi legs pas sa steng dag brgyan par mdzad pas bzhugs gyur cig} niṣīdantu svaśobhābhiḥ maṇḍayantu mahītalam bo.a.10.36. brgyan po|= {rgyan} maṇḍanam, ābharaṇam ma.vyu.6004. brgyan bya|= {brgyan par bya ba/} brgyan byas|= {brgyan par byas pa/} brgyab|= {brgyab pa/} brgyab pa|saṃ. abhighātaḥ — {ral gri la sogs pa'i sos brgyab pa na} khaḍgādidhārābhighāte ta.pa.116kha/684 *2. hanyamānaḥ — {lcags kyi tho bas brgyab pa rnams kyi} ayoghanena hanyamānānām abhi.sphu.192kha/954. brgyar|= {brgya ru} śataiḥ — {brgyar goms byas kyang} abhyāsaśatairapi ta.sa.115kha/1000. brgyar gyes|=(nā.) śatadruḥ, nadī — śatadrustu śutudriḥ a.ko.1.12.34; satalajanadī ā.ko.1000; mo.ko.1049; sītānadī (?) {chu bo si tA} cho.ko. 196; bo.ko.630. brgyal|= {brgyal ba/} brgyal gyur|= {brgyal bar gyur pa/} brgyal ba|• saṃ. mūrcchā — viṣādeḥ… phalaṃ mūrcchādi ta.pa.220ka/910; mūrcchā tu kaśmalaṃ moho'pi a.ko.2.8.109; mohaḥ — saparidevitaṃ sasvaraṃ rudatī mohamupajagāma bālā jā.mā.210/122 \n\n• bhū.kā.kṛ. mūrcchitaḥ — mūrcchitaṃ patitaṃ bhūmau taṃ dṛṣṭvā a.ka.52.57; saṃmūrcchitaḥ — sa saṃmūrcchitaḥ pṛthivyāṃ nipatito mahatā jalapariṣekeṇa pratyāgataprāṇaḥ vi.va.142kha/1.31; mūrcchāparigataḥ — viṣavegamūrcchāparigata iva jā.mā.112/65 \n\n• vi. mūrcchālaḥ — mūrcchāle mūrtamūrcchitau a.ko.2.6.61. brgyal bar gyur|= {brgyal bar gyur pa/} brgyal bar gyur pa|= {brgyal gyur} bhū.kā.kṛ. mūrcchitaḥ — mukhāśmapātatulyena mūrcchitānāmivārthinām a.ka.52.46; vimūrcchitaḥ — tān dṛṣṭvā vajrasattvastu sarvabuddhān vimūrcchitān gu.si.2.14; mūrcchāgatam — {rnam par shes pa brgyal bar gyur pa} mūrcchāgataṃ vijñānam vi.pra.48kha/4.50; mūrcchānvitaḥ — mūrcchānvitaḥ śokaparāyaṇo vā kaṣṭaṃ bata kleśamayaṃ prapannaḥ jā.mā.293/170. brgyal bar 'gyur|kri. sammūrchet — vijñānaṃ ced ānanda, mātuḥ kukṣiṃ nāvakramet; api tu tannāmarūpaṃ kalalatvāya sammūrchet abhi.sphu.288kha/1134. brgyu|= {brgyu ba/} brgyu ba|• kri. granthet taṃ granthenmantratattvajño phalāṃ sūkṣmāṃ suvartulām ma.mū.168ka/87; grathet — grathenmantrī sadodyukto akṣamālāṃ tu yatnataḥ ma.mū.168ka/88 \n\n• saṃ. granthanam — granthanaṃ ca ratnārthaṃ mālāguṇānām vi.sū.99ka/119; vānam — {gsor gyis btsugs pas brgyu'o} arāmathaina vānanam (?) vi.sū.94ka/113. brgyu bar bya|grathnīyāt — nāvataṃsakaṃ grathnīyāt vi.sū.44ka/55. brgyug|= {brgyug pa/} brgyug pa|• kri. ({rgyug pa} ityasyāḥ bhavi.) *dhāvati — tataḥ sa nārakaḥ tenaiva dhāvati yena dravyam śi.sa. 47ka/45 \n\n• saṃ. ādhāvanam — tatra kāyakṣatiḥ yaduta lābhahetoḥ lābhanidānam ādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca śi.sa.148kha/143. brgyug par|dhāvitum — dhanurbāṇapāṇayaścāgrato dhāvitumārabdhāḥ vi.va.175kha/1.60; pradhāvitum — uccaiḥ śabdaṃ kurvāṇaḥ pradhāvitumārabdhaḥ vi.va.148ka/1.36. brgyugs|= {brgyugs pa/} brgyugs pa|• kri. ({rgyug pa} ityasyāḥ bhūta.) dhāvati sma — jalavāhanaḥ śreṣṭhidārakaḥ caturdiśaṃ dhāvati sma su.pra.49kha/99; anudhāvati (sma) — sa evaṃ mohitaḥ pāpakārī prajvalitāṅgārakarṣūḥ laṅghayitvā tad draviṇam anudhāvati śi.sa.46ka/43 \n\n• bhū.kā.kṛ. pradhāvitaḥ — tataḥ koṭṭamallakāḥ pradhāvitāḥ vi.va.166ka/1.55; sambhrāntaḥ — yaṃ śrutvā pariśiṣṭaḥ kinnarīgaṇaḥ itaścāmutaśca saṃbhrāntaḥ vi.va.208kha/1.83. brgyud|1. vaṃśaḥ — vaṃśe'smākaṃ tu kanyānāṃ śulkam ādīyate mahat a.ka.21.10; anvayaḥ — ikṣvākuḥ anvaye tasya tasya cābhūd virūḍhakaḥ a.ka.26.14 2 vaṃśyaḥ — ikṣvākurājavaṃśyena tena garbhasthitena sā \n bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā a.ka.24. 10 3. paddhatiḥ— anādigotrapaddhatyāṃ syānna skhalanaṃ striyā pra.a.10ka/11 4. tantram, kuṭumbakṛtyam — gṛhatantrasamyakpraṇayanāya kulodayāya prajñā bo.bhū.114kha/147 5. = {rgyud} tantram — mantratantrādisāmarthyād guḍādau viṣaśaktyā pra.a.25-3/56. brgyud nas|pāramparyam — pāramparyārpitaṃ santam avāgvṛttyāvabuddhyatām ta.sa.96ka/845; pāramparyeṇa — pāramparyeṇāpi upādīyamānam anaikāntikameva ta.pa.17kha/481. brgyud dang ldan pa|vi. pāramparaḥ — bhogadveṣṭuḥ dātuḥ bhogā bahuśubhataropasarpanti \n na hi tatsukhaṃ mataṃ me dāne pāraṃparo'smi sū.a.218ka/125. brgyud de bskor|kri. anvāhiṇḍyate — sa sarvalokaprahlādanakaratvād brāhmaṇagṛhapatibhiḥ kṛtsnaṃ nagaram anvāhiṇḍyate a.śa.141kha/131. brgyud ldan|= {brgyud dang ldan pa/} brgyud pa|• saṃ. \ni. paramparā — {slob dpon slob ma'i brgyud pa} śiṣyācāryaparamparā ta.pa.168ka/792; na ca bodhisattva evaṃrūpāṃ dānaparamparāṃ kṣaṇamātramapi hāpayati sū.a.199ka/100; pāramparyam — darśanamārgāntarālavati jñānaṃ darśanamārgaḥ pāramparyamabhisandhāya abhi.sphu.179ka/930 \nii. sampradāyaḥ — na hi pratideśaṃ bhāṣāṇāṃ kiñcillakṣaṇamasti \n atha ca sampradāyasāmyāllokastathaiva pratipadyate, tāsāṃ ca prayogabhraṃśam vā.nyā.158-2-3/103 \niii. parivartaḥ — bhagavatā teṣu janmaparivarteṣu karacaraṇaśiraśchedādīni dānāni dattvā vi.va.140kha/1.29 \n\n• vi. \ni. sanātanaḥ — sukhaṃ sanātanaṃ puṇyabhogyatvaṃ praṇidhānataḥ \n śāstustataḥ pareṇāyaṃ samyaksaṃbodhimāpitaḥ a.ka.46.46 \nii. sañcārakaḥ — {snod brgyud pas zas kyi bya ba mi bya'o} na bhājanaṃ sañcārakenābhyavahṛtaṃ kuryāt vi.sū.44ka/55. brgyud pa rnam pa lnga|pañcavidhaṃ tantram : 1. {'dul ba'i rgyud} vinayatantram 2. {gsang sngags kyi rgyud} guhyatantram 3. {rgya chen spyod rgyud} vaipulyatantram 4. {zab mo lta rgyud} gambhīratantram 5. {snying po don rgyud} sāratantram śa.ko.342; bo.ko.631. brgyud pa'i sgo nas|paramparayā — tasmādanumānasya paramparayā trirūpaliṅgābhidhānaṃ kāraṇam nyā.ṭī.61ka/150; pāramparyeṇa — tadanena sarveṇa dṛśyānupalabdhāvantarbhāvo daśānām anupalabdhiprayogāṇāṃ pāramparyeṇa darśitaḥ nyā.ṭī.60kha/147; = {brgyud pas/} brgyud pas|pāramparyeṇa — {dngos sam brgyud pas} sākṣāt pāramparyeṇa vā vā.ṭī.99ka/59; {dngos su 'am brgyud pas} sākṣāt itarathā vā ta.sa.122ka/1065; = {brgyud pa'i sgo nas/} brgyud ma|paramparā — tathā ca ghaṭajñāne paṭaprāptau śuktikāyāṃ ca rajatajñānaparamparāyāmapi na pramāṇatā pra.a.4ka/6; keyaṃ yuṣmākamautsukyādārohaṇaparamparā \n tuṅgataraṅgaśṛṅgo'yaṃ na gṛhāṅgaṇam a.ka.89.5; prabandhaḥ lo.ko.583. brgyud mar|prasaktam — {'brug sgra 'jigs su rung ba brgyud mar grag} prasaktabhīmastanitānunādāḥ jā.mā.161/93. brgyud yas|visrotaḥ, saṃkhyāviśeṣaḥ — na sattvaśatasyārthāya, na sattvasahasrasya… na sattvavisrotasaḥ ga.vyū.370ka/82; visotaḥ ma.vyu.7721; *vivāham — {sang sang sang sang na brgyud yas so} viśodhaṃ viśodhānāṃ vivāham ga.vyū.3ka/103. brgyus|= {brgyus pa/} brgyus pa|• kri. grathnāti — {des me tog phreng legs par brgyus pa} sa śobhanāṃ mālāṃ grathnāti vi.va.190kha/1.65 \n\n• bhū.kā.kṛ. grathitaḥ — yāsau vāgājñāpanī vijñāpanī… dharmaśatasahasrasugrathitā la.vi.141ka/208; na tvaṃ kadācidīdṛśī mālāṃ grathitapūrvaḥ \n kimatra kāraṇam \n mamāntevāsinā grathitam vi.va.190kha/1.65; nibaddhaḥ — {gser gyi dril bu dag ni dngul gyis brgyus} sauvarṇaghaṇṭikārūpyanibaddhāni kā. vyū.213kha/273; upanibaddhaḥ — {rin po che'i chun po'i lda ldi la brgyus pa} ratnasūtradāmopanibaddhaḥ ga.vyū.170kha/253; protaḥ — {smyig ma'i thur ma skud pa la brgyus pa} sūtraprotavaṃśaśalākā vi.sū.60ka/76. bsgug pa|kri. ({sgug pa} ityasyāḥ bhavi.) \n bsgugs|= {bsgugs pa/} bsgugs pa|• kri. ({sgug pa} ityasyāḥ bhūta.) \n\n• saṃ. pratīkṣā — sadyaḥkrayaparityāgā dūravarttipratīkṣayā \n mālā ivāśu śuṣyanti veśyāḥ paṇyaprasārake a.ka.50.94. bsgul|= {bsgul ba/} bsgul ba|• saṃ. īraṇam — cīvarakarṇakeraṇaṃ tatparyantaḥ vi.sū.44ka/55 \n\n• bhū.kā.kṛ. īritaḥ — vāteritādiva taroḥ yathā hi na nivartate vahniḥ śi. sa.145ka/139; kṣubhitaḥ — asyāṃ bhāṣitamātrāyāṃ … lokadhātuḥ kampitaḥ… kṣubhitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ sa.du.191/190 \n\n• kṛ. prakampyam mi.ko.34ka \n bsgo|= {bsgo ba/} {bsgo nas} sandiśya — sa evaṃ mātāraṃ sandiśyābhivādya ca… saṃprasthitaḥ vi.va.210kha/1.85. bsgo ba|• kri. 1. (varta.) ājñāpayati — sa… amātyān ājñāpayati, ‘subhāṣitena me grāmaṇyaḥ prayojanam \n gaveṣata me subhāṣitam’ a.śa.108ka/98; kathayati — tato rājā kumāramāhūya kathayati, ‘gaccha kumāra daṇḍasahīyaḥ kārvaṭikaṃ sannāmaya’ vi.va.210ka/1.85; ārocayati — etatprakaraṇaṃ bhagavato vistareṇa ārocayati vi.va.135kha/1.25; āmaṃtrayate — dauvārikapuruṣam āmaṃtrayate, ‘na tāvad bhoḥ puruṣānyatīrthyakānāṃ praveśo deyo yāvad buddhapramukhena bhikṣusaṅghena na bhuktam’ vi.va.163ka/1.51 2. (vidhyādau) samādideśa — puruṣān samādideśa, ‘gacchataitāṃ pravrajitāmantaḥpuraṃ praveśayata’ jā.mā.224/130; anvādideśa — atha bodhisattvaḥ … svaṃ puruṣamanvādideśa, ‘jñāyatāṃ kimetad’ jā.mā.211/122; ghoṣaṇāḥ kārayāmāsa — iti ghoṣaṇāḥ kārayāmāsa, ‘abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya’ jā.mā.125/73 \n\n• saṃ. 1. ājñā — kṛtajñatayā ca laghulaghveva ājñām anuvartante bo.bhū.19kha/21; ājñāpanam — parājñāpane ca sevāyām vi.sū.13kha/15; ājñaptiḥ — parājñaptisaṃcetanīyatā yathā kaścidanicchannapi paraiḥ balād ājñāpyamāno'bhisandhāya akuśalamācarati abhi.sa. bhā.46kha/64; uktiḥ — {bsgo ba de las 'da' bar mi bya'o} naināmuktimatilaṅghayet vi.sū.59ka/75 2. jñaptiḥ — akālapreṣaṇam akālajñaptiṃ dadāti śi.sa.37ka/35; vijñaptiḥ — tulyena tattuṣṭikṛtā vā pratigrahe \n vijñaptyā cīvarasya \n anāpattiḥ vi.sū.24ka/29 3. niyogaḥ — {ston pas bsgo na'o} niyogopadeśaḥ vi.sū.17kha/20; udyojanam — {bsgo na nyes byas so} duṣkṛtamudyojanasya vi.sū.16ka/18; udyojanaṃ ca pariveṣaṇe'tipattau kālasya vi.sū.46ka/58; samādāpanam — abhedaḥ kāyatatsaṃbaddhamuktaparasamādāpanānām vi.sū.17ka/19 4. sthāpanam — dvārapālasya etadarthaṃ sthāpanam \n apraveśārthaṃ ca bhikṣoḥ vi.sū.6kha/6 5. vāsanam — ahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ ga.vyū.21ka/118; bhāvanam — {dri zhim pos bsgo'o} bhāvanaṃ sugandhinā vi.sū.77ka/94 \n\n• bhū.kā.kṛ. ājñaptam — {gal te bdag gis bsgo ba bzhin du byed na} madīyamājñaptaṃ yadi kurute kā.vyū. 219kha/281; ājñā dattā — māgadhakānāṃ ca paurāṇāmājñā dattā, ‘bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā’ a.śa.57ka/49; tena pauruṣeyāṇāmājñā dattā vi.va.143kha/1.32; ājñā anupradattā — tena svapauruṣeyāṇām ājñā anupradattā, ‘gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ’ a.śa.150kha/140; jñaptaḥ — jñaptastu jñapite a.ko.3.1.96; samādiṣṭam — {rgyal pos bsgo ba/yang} {bgos shig} rājñā samādiṣṭam \n punarbhājayata vi.va.158ka/1.46; {rgyal pos bsgo ba'i mi} rājasamādiṣṭāḥ puruṣāḥ jā.mā.225/131; samanujñātaḥ — rājñā evamastu iti samanujñātaḥ a.śa.207kha/191; uktaḥ — rājñā uktaḥ, ‘parīkṣyatāmetat padmam’ a.śa.63kha/55; niyuktaḥ — yāvanti kecinmantrā vai… sarve te krodharājasya niyuktā te prakāśitā ma.mū.289kha/448 vi. uddeśakaḥ — {gnas khang bsgo ba} vihāroddeśakaḥ ma.vyu.9056; {zas la bsgo ba} bhaktoddeśakaḥ ma.vyu.9057. bsgo bar|nirdeṣṭum — {bsgo bar mi nus so} na śaknonti nirdeṣṭum lo.ko.584. bsgo ba bcag pa|pā. ājñāviheṭhanam ma.vyu.8433; dra.— {bsgo ba rna la gzon pa'i ltung byed} ājñāviheṭhane prāyaścittikam vi.sū.31ka/39. bsgo ba nyid|ājñaptatā — tato'trājñaptatāyāṃ vyavasthāpanam vi.sū.48kha/61. bsgo ba rna la gzon pa|pā. ājñāviheṭhanam — {bsgo ba rna la gzon pa'i ltung byed} ājñāviheṭhane prāyaścittikam vi.sū.31ka/39. bsgo ba rna la gzon pa'i ltung byed|pā. ājñāviheṭhane prāyaścittikam, prāyaścittikabhedaḥ vi.sū.31ka/39. bsgo ba rnar gzon pa|= {bsgo ba rna la gzon pa/} bsgo ba bzhin nyan pa|=( va.kā.kṛ.) anuvidhīyamānaḥ ma.vyu.2425. bsgo ba bzhin mi byed pa|na karoti proktam lo.ko.584. bsgo ba las byung|= {bsgo ba las byung ba/} bsgo ba las byung ba|vi. ājñāpanajam — saṅghe sarvatrājñāpanajānām vi.sū.85ka/102. bsgo bar bya|• kri. ājñāpayet — na praharaṇamuktāvājñāpayet vi.sū.18ka/20; vaktavyo bhavet — {de la mkhas pas bsgo bar bya} sa vaktavyo bhaved vijñaḥ la.a.187ka/157 \n\n• saṃ. paribhāvanam — samadye bhāṇḍe lambanasthāpanena paribhāvanam vi.sū.77kha/94. bsgo bar byed|kri. jñaptiṃ dadāti — yo hi… akālapreṣaṇamakālajñaptiṃ dadāti \n sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyekanarakastatrāsyopapattirbhavati śi.sa.37ka/35. bsgo bar byed pa|= {bsgo bar byed/} bsgo bar mi bya ba|kṛ. anājñāpyam — {bsgo bar mi bya ba nyid} anājñāpyatvam vi.sū.22ka/26. bsgo bar mi bya ba nyid|anājñāpyatvam — tasyāḥ kṛtapravāsanīyacodanasmāraṇasya \n anājñāpyatvamasya… karmaṇā vi.sū.22ka/26. bsgo bya ba|kṛ. vāsyam — yat punaḥ ‘sthiramavyākṛtaṃ vāsyam’ ityuktaṃ śāstre, tat prabandhasthiratām abhipretya ta.pa.255kha/227. bsgo byung|= {bsgo ba las byung ba/} bsgo blag|ājñā {rgyal po ltar bsgo blag mang ba} rājavadājñābahulaḥ śi.sa.129ka/125. bsgo bzhin mi byed|= {bsgo ba bzhin mi byed pa/} bsgo yas|= {bsko yas/} bsgongs|= {gong bu} piṇḍaḥ — {'jim pa bsgongs} mṛtpiṇḍaḥ la.a.179ka/143. bsgom|= {bsgom pa/} bsgom 'gyur|= {bsgom par 'gyur/} bsgom dang ldan|= {bsgom pa dang ldan pa/} bsgom 'dod|= {bsgom par 'dod pa/} bsgom ldan|= {bsgom pa dang ldan pa/} bsgom pa|• kri. ({sgom pa} ityasyāḥ bhavi.) \ni. bhāvayet — akāreṇa candramaṇḍalaṃ bhāvayet sa.du.149/148; bhāvayet karmamudrāṃ vā sidhyate nātra saṃśayaḥ gu.si.3.23/22; vibhāvayet — grahaṇaṃ tasya tattvasya… yatnataḥ \n jñātvā vibhāvayed dhīmān gu.si.3.22/21; dhyāyet — dhyāyet saṅgavyapeto viṣayasukhakaraṃ vajriṇaṃ tattvaratnam gu.si.4.60/56 *\nii. bhāvayati — sa sarvasattvaveditaprahāṇāya vedanāsu vedanāsmṛtyupasthānaṃ bhāvayati śi.sa.130ka/125 \n\n• saṃ. bhāvanam — {lam la bsgom pa} mārgasya bhāvanam abhi.sphu.175ka/925; bhāvanā — {rnal 'byor pa rnams kyi bsgom pa} yogināṃ bhāvanā sū.a.181ka/76; bhāvaḥ — buddhālambanabhāvena niśi nidrāṃ samāyayau a.ka.21.34 \n\n• vi. bhāvanaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.a.166kha/58; dhyāyī ma.vyu.2436 \n\n• kṛ. bhāvyam — bhāvyaṃ vibhāvanādhyātā mārgaḥ satyā ca darśanam \n etattrayaṃ vibhāvento mucyante la.a.190ka/162. bsgom par|bhāvayitum — na tu mārgaḥ śakyate kṛtsno bhāvayitum abhi.bhā.52kha/1070. bsgom pa mngon par bsgrub pa|bhāvanābhinirhāraḥ — {bsgom pa mngon par bsgrub pa la mkhas pa} bhāvanābhinirhārakuśalatā da.bhū.214ka/28. bsgom pa mngon par bsgrub pa la mkhas pa|bhāvanābhinirhārakuśalaḥ, o latā — abhijñānirhāraprāptaśca bhavati bhāvanābhinirhārakuśalatayā da.bhū.214ka/28. bsgom pa dang ldan|= {bsgom pa dang ldan pa/} bsgom pa dang ldan gyur pa|= {bsgom dang ldan gyur pa} vi. bhāvanāsaktaḥ — {rtag tu bsgom dang ldan gyur pa} satataṃ bhāvanāsaktaḥ gu.si. 6.14; dra.— {bsgom pa dang ldan pa/} bsgom pa dang ldan pa|vi. bhāvanāyuktaḥ — tanniṣṭhabhāvanāyuktaḥ sādhayet paramaṃ padam gu.si.3.95/87; bhāvanāsaktaḥ — tanniṣṭhabhāvanāsaktāṃ vajrayānakṛtaśramām gu.si.8.43/42; dra.— {bsgom pa dang ldan gyur pa/} bsgom pa dang ldan par gyur pa|= {bsgom pa dang ldan gyur pa/} bsgom pa yongs su rdzogs pa|bhāvanāparipūriḥ, bhāvanayā paripūriḥ — {bsgom pa yongs su rdzogs par 'gyur} bhāvanāparipūriṃ gacchati abhi.bhā.40ka/1022; bhāvanayā paripūriḥ bhāvanāparipūriḥ abhi.sphu./1022. bsgom pa yongs su rdzogs par 'gyur|kri. bhāvanāparipūriṃ gacchati — āryāṣṭāṅge khalu mārge bhāvanāparipūriṃ gacchati abhi.bhā.40ka/1022. bsgom pa la sbyor ba|bhāvanatāprayogaḥ — {bsgom pa la sbyor ba dang mtshan ma'i 'du shes} bhāvanatāprayoganimittasaṃjñā rā.pa.236kha/132. bsgom pa la sbyor ba dang mtshan ma'i 'du shes|pā. bhāvanatāprayoganimittasaṃjñā — laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam rā.pa.236kha/132. bsgom pa las byung|= {bsgom pa las byung ba/} bsgom pa las byung ba|vi. bhāvanāmayam — trividhāni smṛtyupasthānāni śrutacintābhāvanāmayāni abhi.bhā.12ka/903; bhāvanāmayī — tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate, cintāmayīṃ niśritya bhāvanāmayī jāyate abhi.bhā.8ka/891. bsgom pa las byung ba'i shes rab|pā. bhāvanāmayī prajñā ma.vyu.1553; tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate, cintāmayīṃ niśritya bhāvanāmayī jāyate abhi.bhā.8ka/891. bsgom pa las byung ba'i bsod nams bya ba'i dngos po|pā. bhāvanāmayaṃ puṇyakriyāvastu, caturṣu puṇyakriyāvastuṣu ekam : {sbyin pa las byung ba'i bsod nams bya ba'i dngos po} dānamayaṃ puṇyakriyāvastu, {tshul khrims las byung ba'i bsod nams bya ba'i dngos po} śīlamayaṃ puṇyakriyāvastu, {bsgom pa las byung ba'i bsod nams bya ba'i dngos po} bhāvanāmayaṃ puṇyakriyāvastu, {rdzas las byung ba'i bsod nams bya ba'i dngos po} aupadhikaṃ puṇyakriyāvastu mi.ko.120kha; dra.— {bsgoms pa las byung ba'i bsod nams bya ba'i dngos po/} bsgom pa'i chos|=(nā.) bhāvanādharmaḥ, vaiśvānarapraṇītakāvyagranthaḥ — vyāsakāvyaṃ bhāratam, vaiśvānarakāvyaṃ bhāvanādharmaḥ \n ādiśabdena vālmīkakāvyaṃ rāmāyaṇam vi.pra.272ka/2.96. bsgom pa'i mchog|agrabhāvanā — prajñāpāramitā caiṣā sarvapāramitāmayī \n samatā ceyamevoktā sarvabuddhāgrabhāvanā pra.vi.4.18. bsgom pa'i stobs|bhāvanābalam — tadgrāhakaṃ ca vijñānaṃ bhāvanābalabhāvi yat \n yogīśānāmabhivyaktaṃ tat svalakṣaṇagocaram ta.sa.132kha/1127. bsgom pa'i stobs las byung ba|vi. bhāvanābalabhāvi — tadgrāhakaṃ ca vijñānaṃ bhāvanābalabhāvi yat \n yogīśānāmabhivyaktaṃ tat svalakṣaṇagocaram ta.sa.132kha/1127. bsgom pa'i rnam pa|bhāvanākāraḥ — na hi bho jinaputra śakyam anyatra bodhisattvena ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śrotuṃ vā pratyetuṃ vā … kaḥ punarvādo bhāvanākāraprayogodyoganiṣpādaneṣu da.bhū.279ka/67. bsgom pa'i rnal 'byor|pā. bhāvanāyogaḥ lo.ko.585. bsgom pa'i sbyor ba|bhāvanāyogaḥ — siddhyate nirvikāreṇa yatkiñcit kalpacoditam \n bhāvanāyogasāmarthyāt svayamevopatiṣṭhate gu.si.6.49/48. bsgom pa'i rim pa|=(nā.) bhāvanākramaḥ, granthaḥ ka.ta.3908. bsgom pa'i lam|= {bsgom lam} pā. bhāvanāmārgaḥ — laukikaścet bhāvanāmārgaḥ, saṃvṛtijñānaṃ pratyutpannam \n lokottaraścet, caturṇāṃ dharmajñānānāmanyatamat abhi.bhā.264-4/1073; {'phags pa'i bden pa rnams bzlas pa gnyis pa ste bsgom pa'i lam} āryasatyānāṃ dvitīyaparivarto bhāvanāmārgaḥ ma.vyu.1315; bhāvanāmārgo laukiko mārgaḥ \n tatra laukiko mārgo dhyānārūpyāśca \n te punardhyānārūpyāḥ saṃkleśato vyavadānato vyavasthānato viśuddhitaśca veditavyāḥ abhi.sa.bhā.57ka/78; bhāvanāpathaḥ — dṛgbhāvanā'śaikṣapathe nava trīṇi abhi. ko.2.9. bsgom pa'i lam rnam gnyis|dvividho bhāvanāmārgaḥ : 1. {'jig rten pa} laukikaḥ 2. {'jig rten las 'das pa} lokottaraḥ abhi.bhā.241-1/871. bsgom par 'gyur|= {bsgom 'gyur} kri. 1. (bhavi.) bhāvayiṣyati — bodhisattvāḥ… sarvatathāgatacaryāvajraṃ sarvatathāgataguhyasamayaṃ śraddhāsyanti bhāvayiṣyanti ca gu.si.145kha/115 2. (vidhyādau) bhāvayeta — lolībhūtaṃ tayā sārdhamātmānaṃ tattvavit sadā \n bhāvayeta divārātrau sidhyate nātra saṃśayaḥ gu.si.3.46/40; bhāvyaṃ bhavet — bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā he.ta.2ka/2. bsgom par 'gyur ba|= {bsgom par 'gyur/} bsgom par 'dod pa|vi. bhāvayitukāmaḥ — aśubhāṃ bhāvayitukāma ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti abhi.bhā.9kha/896. bsgom par bya|= {bsgom bya} kri. 1. \ni. bhāvayet — evaṃ devatāsādhane'pi kalpanātmakaṃ bhāvayed ādikarmikaḥ vi.pra.65ka/4.114; tatastu bhāvayed dhīmān ekacittaḥ suniścayāt gu.si.1.87/65; vibhāvayet — tato daśākuśalaparityāgaṃ vibhāvayet vi.pra.32ka/4.5; bhāvanāṃ kuryāt — niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām abhi.bhā.11kha/902; dhyāyet — na samādheḥ vyutthāpayet \n nānavavādakaṃ dhyāyet vi.sū.59ka/75 \nii. bhāvyate — bhāvyate hi jagat sarvaṃ manasā yasmānna bhāvyate he.ta.10ka/30 2. = {bsgom par bya ba/} bsgom par bya ba|= {bsgom bya} \n\n• kṛ. bhāvyam — bhāvako bhāvanā bhāvyaṃ naivāsti paramārthataḥ gu.si.3. 55/47; bhāvanīyam — abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam ta.pa.326ka/1121; tenāyaṃ ṣaḍaṅgayogo bhāvanīyaḥ vi.pra.64ka/4.112; bhāvayitavyam — parijñātavyaṃ prahātavyaṃ sākṣātkartavyaṃ bhāvayitavyamiti kartavyarūpāṃ parijñānakriyāṃ prati dvitīya ākaraṇaprakāraścaturākāraḥ a.śa.212ka/986; dhyātavyam — iha śāntau dhyānaṃ śāntaṃ śaśadharadhavalaṃ devatā śāntarūpā dhyātavyā vi.pra.73kha/4.138 \n\n• saṃ. bhāvanam — prathamaṃ tvakṣaranyāsamutpattikramasaṃsthitam \n bhāvanaṃ sādhakendrāṇāṃ dvitīyaṃ tu svarūpataḥ gu.si.4.3; akṣaranyāsayogena bhāvanaṃ yadudāhṛtam gu.si.4.6. bsgom par bya ba yin|kri. bhāvyate — {chos thams cad kyang bsgom par bya ba yin} sarvadharmāśca bhāvyante ta.pa.311kha/1085. bsgom par bya ba'i don|bhāvyamānārthaḥ — bhūtasya bhāvanā punaḥ punaścetasi viniveśanam \n bhāvanāyāḥ prakarṣo bhāvyamānārthābhāsasya jñānasya sphuṭābhatvārambhaḥ nyā.ṭī.43kha/67. bsgom par byas pa|= {bsgom byas/} bsgom pas spang ba|vi. = {bsgom pas spang bar bya ba} bhāvanāheyaḥ — sarvānuśayasandohaḥ dṛgbhāvanāheyakleśaughaḥ ta.pa.326ka/1120. bsgom pas spang bar bya|= {bsgom pas spang bar bya ba/} bsgom pas spang bar bya ba|vi. bhāvanāprahātavyaḥ — samāsato hyete'nuśayāḥ traidhātukā darśanaprahātavyā bhāvanāprahātavyāśca abhi.bhā.228ka/765; bhāvanāheyaḥ — darśanaheyā bhāvanāheyāśca kleśā iti vistareṇoktam abhi.bhā.1ka/871. bsgom pas spang bar bya ba ma zad pa|vi. akṣīṇabhāvanāheyaḥ — evaṃ tāvad akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati abhi.bhā.21ka/944. bsgom pas spang bya|= {bsgom pas spang bar bya ba/} bsgom spang bya|= {bsgom pas spang bar bya ba/} bsgom bya|= {bsgom par bya/} {bsgom par bya ba/} bsgom byas|= {bsgom par byas pa} kṛtābhyāsaḥ — aharniśaṃ kṛtābhyāsaḥ sidhyate nātra saṃśayaḥ gu.si.1.87/65. bsgom par byas nas|bhāvayitvā — niḥsvabhāvaṃ tu dharmāṇāṃ bhāvayitvā tu cetasā sa.du.221/220. bsgom byung|= {bsgom pa las byung ba/} bsgom bzhin pa|kṛ. bhāvyamānaḥ — evaṃ bhāvyamānāṃ vai maṇḍalam ādiyogataḥ \n ādiyoganāmasamādhiḥ sa.du.161/160; vibhāvyamānaḥ — tathā vibhāvyamānatvād aṅganātmajacoravat \n icchāmātramukhībhāvā bhāvanāpi na durlabhā ta.sa.125kha/1085. bsgom bzhin pa nyid|vibhāvyamānatvam — tathā vibhāvyamānatvād aṅganātmajacoravat \n icchāmātramukhībhāvā bhāvanāpi na durlabhā ta.sa.125kha/1085. bsgom rim|= {bsgom pa'i rim pa/} bsgom la gnas|= {bsgom la gnas pa/} bsgom la gnas pa|vi. bhāvanāsthaḥ, bhāvanāmārgasthaḥ — bhāvanāsthaḥ punaḥ ṣaḍbhirekayā vā dvayena vā abhi.ko.5.69; bhāvanāmārgasthaḥ punarāryapudgalo mārgānvayajñāne ṣaḍbhiḥ parijñābhiḥ samanvāgataḥ abhi.bhā./867. bsgom lam|= {bsgom pa'i lam/} bsgoms|= {bsgoms pa/} {bsgoms te/} {o nas} bhāvayitvā — tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati abhi.bhā.76ka/1163; dhyātvā — adhiṣṭhānapadaṃ dhyātvā tataḥ pūjāṃ prakalpayet gu.si.4.41/40. bsgoms gyur|= {bsgoms par gyur pa} \n\n• kri. vibhāvyate — eṣā parā samākhyātā prajñādevī hyanuttarā \n muktidā sarvasattvānāṃ yadi jñātvā vibhāvyate gu.si.3.74/66 \n\n• bhū.kā.kṛ. dhyātaḥ — iha sa eva vajravegaḥ krodhendro dhyātaḥ san sādhayet meghavṛndam vi.pra.73ka/4.136. bsgoms pa|• kri. *\ni. bhāvayet — bhāvayed yastu śuddhātmā pūrvoditavidhikramāt gu.si.3.75/67; vibhāvayet — evaṃ vibhāvayed bhrāntiṃ tathatāṃ cāpi anusmaret la.a.167ka/121 *\nii. bhāvyate — kiṃ ca ye ye'tibhāvyante te te bhrāntiparisphuṭam \n bhāvanāpariniṣpattau kāmādiviṣayā iva ta.sa.125kha/1084 \n\n• saṃ. bhāvanā — {bsgoms pa'i 'bras bu} bhāvanāphalam abhi.bhā.64kha/1121; {bsgoms pa yongs su rdzogs pa} bhāvanāpariniṣpattiḥ ta.sa.125kha/1084 \n\n• bhū.kā.kṛ. = {goms par byas pa} bhāvitam — pūrvabhāvitānāmiti pūrvābhyastānām, pūrvaṃ samudācaritānām ityarthaḥ abhi.sa.bhā.27ka/37; paribhāvitam — pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvanaḥ sū.a.167kha/58; dhyātaḥ — iha sa eva vajravegaḥ krodhendro dhyātaḥ san sādhayet meghavṛndam vi.pra.73ka/4.136. bsgoms pa yongs su rdzogs pa|bhāvanāpariniṣpattiḥ — kiṃ ca ye ye'tibhāvyante te te bhrāntiparisphuṭam \n bhāvanāpariniṣpattau kāmādiviṣayā iva ta.sa.125kha/1084. bsgoms pa las skyes pa|= {bsgoms las skyes pa/} bsgoms pa las byung|= {bsgoms pa las byung ba/} bsgoms pa las byung ba|= {bsgoms byung} vi. bhāvanāmayam — {bsgoms pa las byung ba'i bsod nams bya ba'i dngos po} bhāvanāmayaṃ puṇyakriyāvastu a.sā.119kha/69; bhāvanāmayī — yā hi nāmālambanā śrutamayī prāpnoti, yā'rthālambanā bhāvanāmayī abhi.bhā.244 .1/892; bhāvanājam — tad bhāvanājaṃ pratyakṣam iṣṭam pra.vā.2.286. bsgoms pa las byung ba'i shes rab|pā. bhāvanāmayī prajñā — yāpi ca śrutacintābhāvanāmayī sāsravā prajñā, upapattipratilambhikā ca sānucarā abhi.bhā.127-4/12; bhāvanāprayogajā bhāvanāmayī abhi.sphu./12. bsgoms pa las byung ba'i bsod nams bya ba'i dngos po|pā. bhāvanāmayaṃ puṇyakriyāvastu, caturvidhapuṇyakriyāvastuṣu ekam — {sbyin pa las byung ba'i bsod nams bya ba'i dngos po} dānamayaṃ puṇyakriyāvastu, {tshul khrims las byung ba'i bsod nams bya ba'i dngos po} śīlamayaṃ puṇyakriyāvastu, {bsgoms pa las byung ba'i bsod nams bya ba'i dngos po} bhāvanāmayaṃ puṇyakriyāvastu, {rdzas las byung ba'i bsod nams bya ba'i dngos po} aupadhikaṃ puṇyakriyāvastu ma.vyu.1700 1703. bsgoms pa'i stobs|bhāvanābalam — tatastu bhaktisāmarthyād bhāvanābalanirmitam \n tasminnutpadyate rūpaṃ kimapyānandajaṃ param gu.si.3.81/73. bsgoms pa'i bdag nyid|vi. bhāvitātmā — hṛdayadṛṣṭyā bhāvitātmeti vadati \n tathā bhujayugalālokane ahaṃ pracaṇḍeti vadati vi.pra.180ka/3.196. bsgoms pa'i bdag nyid can|= {bsgoms pa'i bdag nyid/} bsgoms pa'i 'bras bu|pā. bhāvanāphalam 1. bhāvanājam — yad bhāvanāphalaṃ tadavaśyamavyākṛtaṃ bhavati abhi.bhā.64ka/1120 2. ṛddhibhedaḥ — samāsataḥ pañcavidhāmṛddhiṃ varṇayanti, ‘bhāvanāphalam, upapattilābhikam, mantrajām, auṣadhajām, karmajāṃ ca’ abhi.bhā.65ka/1124 3. pūrvanivāsānusmṛtibhedaḥ — trividhā hi pūrvanivāsānusmṛtiḥ, ‘bhāvanāphalam, upapattipratilabdhā, karmajā ceti’ abhi.bhā.64kha/1121. bsgoms par gyur pa|= {bsgoms gyur/} bsgoms par byas|= {bsgoms par byas pa/} bsgoms par byas pa|bhū.kā.kṛ. bhāvitam — asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate abhi.bhā.77ka/1168. bsgoms byas|= {bsgoms par byas pa/} bsgoms byung|= {bsgoms pa las byung ba/} bsgoms las skyes|= {bsgoms las skyes pa/} bsgoms las skyes pa|pā. bhāvanājam — avyākṛtaṃ bhāvanājam abhi.ko.7.53; yadbhāvanāphalaṃ tad avaśyamavyākṛtaṃ bhavati abhi.bhā./1120. bsgos|= {bsgos pa/} {bsgos te} samādiśya — iti uktvā taṃ samādiśya tasya pretacatuṣṭayam \n suptasyaiva muhūrtena svadeśāptimakārayat a.ka.19.108. bsgos pa|• saṃ. \ni. adhivāsanam — santateḥ balavatkuśalamūlādhivāsanāt a.śa.186kha/943; *bhāvanā — atha punaḥ paryāyeṇa strīcittād bahuvidhaṃ cittamutpannaṃ bahutaramāsannataraṃ vā tadevotpadyate, tadbhāvanāyā balīyastvāt abhi.bhā.92kha/1221 \nii. vāsitatā — yathākarmakleśābhyāsavāsitatāṃ ca (prajānāti) da.bhū.253kha/50; adhivāsitatā — punarbhavagamanādhivāsitatāṃ ca, anupūrvādhivāsitatāṃ ca (prajānāti) da.bhū.253kha/50 \n\n• bhū.kā.kṛ. \ni. vāsitam — sugandhiṣu kṛṣṇāgurucandanādidhūpitavāsiteṣu bo.pa.25; adhivāsitam — kathaṃ ca punaḥ balavatkuśalamūlādhivāsitā ? prayogāśayaśuddhitaḥ abhi.sphu.186kha/943; paribhāvitam — {dris bsgos pa} gandhaparibhāvitam vi.sū.5kha/5; āhitam — āśugamananauyānabhramaṇaiḥ āhitavibhramāḥ parvatādīn gacchato bhramataśca paśyanti ta.pa.139kha/730; aktam — yadaktanetrāṅkandarpaḥ prahantuṃ māṃ na paśyati kā.ā.2.150; abhyaktam — sugandhacandanakuṅkumābhyaktena paṭena ma.mū.125kha/34; digdham — dhanopabhogaḥ sukhaleśadigdhaḥ pade pade duḥkhaśatāni sūte a.ka.79.29; śliṣṭaḥ — bhūyo jātyantaraiḥ sa prabhavati bahuśo vāsanāśliṣṭacittāt vi.pra.113ka/10; āsaktam — {khrag gis bsgos pa yi sder mo} śoṇitāsaktanakhaḥ a.ka.66.61 \nii. samādiṣṭam, dra— {bsgos te} samādiśya a.ka.19.108. bsgos pa can|lagnaḥ lo.ko.586. bsgyang ba|kri. ({sgyang ba} ityasyāḥ bhavi.). bsgyangs|= {bsgyangs pa/} bsgyangs pa|• kri. ({sgyang ba} ityasyāḥ bhūta.) \n\n• bhū.kā.kṛ. vikṣepaḥ kṛtaḥ — tato rājñā prasenajitā tasya vikṣepaḥ kṛtaḥ a.śa.49kha/43. bsgying ba|kri. ({sgying ba} ityasyāḥ bhavi.). bsgyings|= {bsgyings pa/} bsgyings pa|• kri. ({sgying ba} ityasyāḥ bhūta.) \n\n• saṃ. garvaḥ — vajragarvaprayogeṇa named āśayakampitaiḥ sa.du.155/154; āṭopaḥ — {ral pa gcig bsgyings pa} ekajaṭāṭopaḥ nā.sa.69 \n\n• vi. \ni. garvitaḥ — vāme dīrghabāhuḥ garvita āha, ‘ālayaṃ candrasūryāṇāṃ nakṣatrāṇāṃ ca sarvaśaḥ \n pāṇināhaṃ pramardāmi taveha bhavane sthitaḥ la.vi.152kha/226 \nii. = {glal ba} vijṛmbhaṇaḥ ma.vyu.7184. bsgyur|= {bsgyur ba/} {bsgyur te} abhinirmāya — {bram ze'i gzugs su bsgyur te} brāhmaṇavarṇamabhinirmāya jā.mā.74/44; vinidhāya — {'du shes bsgyur te} vinidhāya saṃjñām vi.sū.18ka/20; vivartya — seyam ānanda gaṅgadevā bhaginī strībhāvaṃ vivartya puruṣabhāvaṃ pratilabhya a.sā.321kha/181. bsgyur du mi rung|= {bsgyur du mi rung ba/} bsgyur du mi rung ba|anādheyātiśayaḥ ma.vyu.4454; mi.ko.96kha \n bsgyur du med|kri. na vikāro'sti — {bye ba brgya phrag rgyu yis kyang /} {dngos po med pa bsgyur du med} nābhāvasya vikāro'sti hetukoṭiśatairapi bo.a.9.147. bsgyur du rung|= {bsgyur du rung ba/} bsgyur du rung ba|ādheyātiśayaḥ ma.vyu.4453; mi.ko.96kha \n bsgyur ldan|uparāgaḥ — arthākāroparāgeṇetyādi \n arthākāraḥ arthasadṛśaścāsāvuparāgo nirbhāsaśceti arthākāroparāgaḥ ta.pa.74ka/696. bsgyur ldan pa|vi. uparāgavān — yena tviṣṭaṃ na vijñānamarthākāroparāgavat \n tasyāyamapi naivāsti prakāro bāhyavedane ta.sa.73ka/683. bsgyur ba|• kri. ({sgyur ba} ityasyāḥ bhavi., bhūta.) \ni. rajet — kambalā nīlaraktāśca kāṣāyo gomayena ca \n kardamaiḥ phalapatraiśca śuklān yogī rajet sadā la.a.171ka/129; kuru — {sems can rnams don bsgrub pa'i phyir/} {yid bzhin gyi ni lus su bsgyur} yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye bo.a.5.70 \nii. karoti — {rgyal ba'i sku/} {rin chen rin thang med par bsgyur bas na} jinaratnapratimāṃ karotyanarghām bo.a.1.10; {gser du bsgyur ro} suvarṇīkaroti bo.pa.8; vartayati — {dbang bsgyur} vaśaṃ vartayati da.bhū.199ka/21 \n\n• saṃ. 1. vikāraḥ — {bzhin bsgyur ba} mukhavikāraḥ la.vi.149kha/221; kṣepaḥ — {smin ma bsgyur ba} bhrūkṣepaḥ jā.mā.331/193; vikṣepaḥ — {yan lag bsgyur ba} aṅgavikṣepaḥ he.ta.8kha/24 2. = {yongs su bsgyur ba} pariṇāmanam — tau ca dṛṣṭārthau labdhasya āryamārgasya bhaveṣu pariṇāmanāt, acintyapariṇāmikyā upapattyā samanvāgatau sū.a.175kha/69; pariṇamanam — pudgale'nyatra saṅghe vā saṃkalpitasya anyena cīvarasya jānatātmani pariṇāmato labdhau \n pariṇamane duṣkṛtam vi.sū.28kha/35; parivartanam ma.vyu.6869 3. pā. pariṇāmaḥ — acintyo hi tasyāryamārgasya pariṇāma upapattau, tasmādacintyapariṇāmikī sū.a.175kha/69 4. pā. pariṇatiḥ \ni. caturvidhābhisandhibhedaḥ— avatāraṇasandhiśca sandhiḥ lakṣaṇato'paraḥ \n pratipakṣābhisandhiśca sandhiḥ pariṇatāvapi sū.a.184kha/80; pariṇāmanā — caturvidho'bhisandhiḥ… avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca sū.a.184kha/80 \nii. kāraṇahetuprabhedaḥ — pariṇatikāraṇaṃ tadavayavānāṃ deśāntarasañcaraṇāt abhi.sa.bhā.26kha/36 \niii. karmaprabhedaḥ — pariṇatikarma suvarṇakārādīnām alaṅkārādi abhi.sa.bhā.45kha/63 5. pā. vipariṇāmaḥ — iti vibhaktivipariṇāmena sambandhaḥ ta.pa.143kha/738; iti vibhaktivipariṇāmena yojanīyam bo.pa.14 6. pā. = {rnam par bsgyur ba} vivarttaḥ — ṣaṭkāraṇayuktā caiṣā ( ānāpānasmṛtiḥ) paripūrṇā bhavati, gaṇanayā, anugamena, sthāpanayā, upalakṣaṇayā, vivarttena, pariśuddhyā ca… vivartto nāma vāyvālambanāṃ buddhiṃ vivarttyottarottareṣu kuśalamūleṣu sanniyojanam abhi.bhā.10kha/899; vivartanā ma.vyu.1171 7. āvartanam — yānāvartanaṃ yānaparivartanaṃ yānasaṃsthāpanaṃ yānasaṃpreṣaṇaṃ prajānāmi ga.vyū.50kha/144 8. guṇaḥ — {gnyis su bsgyur ba} dviguṇaḥ abhi.sphu.269kha/1030 9. pā. ādeśaḥ — {ya Nar bsgyur ba} yaṇādeśaḥ vi.pra.34kha/4.10; tato visarge sūryarajasi utvam āpanne sati paramārthasatye guṇābhāvaḥ, guṇābhāvād yaṇādeśaḥ syāt vi.pra.136kha/35 10. = {brje ba} nimayaḥ, vinimayaḥ mi.ko.42ka \n\n• vi. 1. pariṇāmikaḥ, o kī — sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt sū.a.183kha/79; acintyo hi tasyāryamārgasya pariṇāma upapattau, tasmādacintyapariṇāmikī sū.a.175kha/69 2. pracālakam — {mgo mi bsgyur bar ro} na śīrṣapracālakam vi.sū.49ka/62; {lus mi bsgyur bar ro} na kāyapracālakam vi.sū.49ka/62 \n\n• bhū.kā.kṛ. 1. guṇitam — dinakaraguṇitamiti dvādaśaguṇitam vi.pra.233ka/2.31; hatam — adhikamāsagrahaṇārthaṃ yugahataṃ caturguṇitaṃ bhavati vi.pra.176ka/1.27; āhatam — sūryamaṇḍalabhogena labdhā nāḍyo dinaṃ prati \n bhūyaḥ ṣaṣṭyāhatā liptāḥ śvāsaḥ ṣaḍbhiḥ hato bhavet vi.pra.182ka/1.38 2. pariṇāmitam — tena yad vārṣikaṃ lābhaṃ tad haimantikaṃ pariṇāmitam, yad haimantikaṃ tad vārṣikam vi.va.162ka/2.96; parāvṛttam — acintyaśaktibhaiṣajyopayogena parāvṛttadehavat ta.pa.106ka/662; rañjitam — {rab tu byung bas lus bsgyur cing} pravrajyārañjitaḥ kāyaḥ a.ka.105.15 \n\n• kṛ. guṇyam — prāg viśuddhaṃ sakaladinagaṇaṃ śatena guṇyam vi.pra.184ka/1.45; vedhanīyam — atyuccavedhakāritvād atīva vedhanīyam bo.pa.8 (u.pa.) = {sgyur ba} vartī — {'khor los bsgyur ba} cakravartī ra.vi.1.128; {yul du bsgyur} deśavartī a.ka.25.1. bsgyur ba nyid|uparāgitā — {phyi rol gyi don gyi bsgyur ba nyid kyis} bāhyārthoparāgitayā ta.pa.99ka/647. bsgyur ba dang ldan pa|= {bsgyur ldan/} bsgyur ba la ldem por dgongs pa|pā. pariṇāmanābhisandhiḥ — caturvidho'bhisandhiḥ… avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca… pariṇāmanābhisandhirabhidhānagāmbhīrye draṣṭavyaḥ sū.a.184kha/80. bsgyur ba las byung ba|vi. pāriṇāmikaḥ ma.vyu.7572. bsgyur ba'i byed rgyu|pā. pariṇatikāraṇam, kāraṇahetuprabhedaḥ — pariṇatikāraṇaṃ tadavayavānāṃ deśāntarasañcaraṇāt abhi.sa.bhā.26kha/36. bsgyur ba'i las|pā. pariṇatikarma, karmaprabhedaḥ — pariṇatikarma suvarṇakārādīnām alaṅkārādi abhi.sa. bhā.45kha/63. bsgyur bar 'gyur|kri. saṃparivartayiṣyati — yacchalākā me pātayiṣyanti phalakaṃ saṃparivartayiṣyanti khoraṃ nikubjayiṣyanti sabrahmacārimadhyāduddhariṣyanti vi.va.167kha/2.99. bsgyur bar bya|saṃparivarttanam — anekapārśvakatāpaiḥ aṅgasya saṃparivarttanaṃ punaḥ punaḥ vi.sū.70ka/87. bsgyur bar byed|= {bsgyur bar byed pa/} bsgyur bar byed pa|kri. pariṇamayati — pariṇamayatyenameva yoginā yadā taccittam abhidhyādimalakaṣāye vimukhībhāvena udvejitaṃ ca bhavati śrā.bhū. 160kha/410. bsgyur bzlog bya|parivarttanam — anyadā kālena kālaṃ pratyavekṣaṇaṃ parivarttanaṃ ca vi.sū.32kha/41. bsgyur yas|vigavam, saṃkhyāviśeṣaḥ ma.vyu.7716; ma.vyu.7842. bsgyur la ldem por dgongs pa|= {bsgyur ba la ldem por dgongs pa/} bsgyel|= {bsgyel ba/} {bsgyel nas} pātayitvā — jayavijayau haritanīlau nāgarājānau pātayitvārkamūrdhni arkamaṇḍale vi.pra.73ka/4.136; nipatya — {rkang pa gnyis kyi drung du bsgyel nas} pādayornipatya lo.ko.587. bsgyel ba|• kri. ({sgyel ba} ityasyāḥ bhavi., bhūta.) saṃ. skhalanam — g.{yon dang g}.{yas pa'i lam bsgyel ba} vāmadakṣiṇamārgaskhalanam vi.pra.66kha/4.116 \n\n• bhū.kā.kṛ. patitaḥ — kleśamārakṣayāllavamātraṃ kleśāvaraṇaṃ na nirdagdhaṃ yattat pretaṃ tasyāṃghritale patitam vi.pra.71kha/4.131; nipātitaḥ lo.ko.587 \n\n• vi. *pātī — kleśāriṣṭāṃghripātīti kleśamārakṣayāllavamātraṃ kleśāvaraṇaṃ na nirdagdhaṃ yattat pretaṃ tasyāṃghritale patitam vi.pra.71ka/4.131. bsgyel bar gyur|= {bsgyel bar gyur pa/} bsgyel bar gyur pa|bhū.kā.kṛ. pātitaḥ — bhūtādīnāṃ yo nāyakaḥ sa tayā mūrttyā pādatale pātitaḥ san saparivāraḥ siddhiṃ gacchati vi.pra.72kha/4.135. bsgrag|= {bsgrag pa/} bsgrag pa|• kri. ({sgrog pa} ityasyāḥ bhavi.) \n\n• saṃ. udghoṣaṇam — {bsgrag tu yang rung ngo} kalpate udghoṣaṇam vi.sū.72ka/89; śrāvaṇam — {rin chen dam pa bsgrag pa'i dus la bab} kāla eṣa vararatnaśrāvaṇe rā.pa.231kha/124; prasiddhiḥ — {mu stegs kun las bsgrags pa'i phyir} sarvatīrthyaprasiddhaye la.a.122ka/68. bsgrag par bya|1. śrāvayeyam — ratnaśikhinaḥ tathāgatasya arhataḥ samyaksaṃbuddhasya nāmadheyaṃ śrāvayeyam su.pra.50kha/101 2. udghoṣaṇam — udghoṣaṇaṃ rathyāvīthicatvaraśṛṅgāṭakeṣu vi.sū.99kha/120. bsgrags|= {bsgrags pa/} {bsgrags nas} udghoṣya — sa śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ sārthavāhamātmānamudghoṣya ṣaḍvārān mahāsamudramavatīrṇaḥ a.śa.11ka/9. bsgrags sgra|garjitasvaraḥ lo.ko.587. bsgrags pa|• kri. ({sgrog pa} ityasyāḥ bhūta.) kīrttyate — tatra ye'nuvṛttibuddhigrāhyāḥ, te'nuvṛttatayā ‘sāmānyam’ iti kīrttyante ta.pa.72ka/596 \n\n• saṃ. ghoṣaṇam— kevalaṃ paravyāmohanāya svaprakriyāghoṣaṇamidaṃ kriyate bhavadbhiḥ ta.pa.178kha/73; avaghoṣaṇam — {dril sgra las bsgrags pa} ghaṇṭāvaghoṣaṇam ma.vyu.9263; śrāvaṇam — bhāṣaṇenaiva nidānoddeśasya uccāraṇena saṃpādanīyatvaṃ jñaptaiśca \n śrutaśrāvaṇenāpi śiṣṭasya vi.sū.58ka/72; kīrttanam — vivakṣitaguṇotkṛṣṭaiḥ yatsamīkṛtya kasyacit \n kīrttanaṃ stutinindārthaṃ sā smṛtā tulyayogitā kā.ā.2.327; udīraṇam— {rang gi yon tan bsgrags pa} svaguṇodīraṇam a.ka.25.50; āviṣkriyā — svaguṇāviṣkriyādoṣo nātra bhūtārthaśaṃsinaḥ kā.ā.1.24; prasiddhiḥ la.a. \n\n• bhū.kā.kṛ. ghuṣṭam — śṛṇoti mantrākṣarapadaṃ svavajraiḥ ghuṣṭamaṇḍalam \n krodhasamayajñānena krodhajāpaḥ sa ucyate gu.sa.112kha/49; vighuṣṭam — {sil snyan dga' ba bsgrags pa} tūryarativighuṣṭā rā.pa.249kha/151; kīrtitam — sphuraṇaṃ sarvamantrāṇāṃ dvidhā bhedena kīrtitam gu.sa.113ka/50; prakīrtitam — {de nyid thabs zhes bya bar bsgrags} sa eva upāyaḥ prakīrtitaḥ pra.vi.1.16; śabditam — svapno'yamatha vā māyānagaraṃ gandharvaśabditam la.a.58kha/4; saṃśabditam — bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt la.a.115ka/61; abhiśabditam — cittena saha caikatvamanyatvaṃ vai manādibhiḥ \n nirdhāryate yadādānaṃ cittaṃ caittābhiśabditam la.a.186ka/156; garjitam — bhīṣmagarjitasvararājo nāma tathāgataḥ sa.pu.140ka/224; khyātam — cakārādyo yatiḥ khyātaḥ rakārādyamataḥ pare ma.mū.325kha/511; pragītam — {yon tan gyis bsgrags pa} guṇaiḥ pragītaḥ a.ka.93.63; prakīrṇam — {phongs pa'i tshig gi rlung gis bsgrags pa dag} arthināṃ vāganilaprakīrṇaḥ jā.mā.15/8; vāditam — {rgyud mangs bsgrags pas} vīṇāvāditena nā.nā.266kha/26; saṃpravāditam lo.ko.587; nināditam — {sil snyan bsgrags pa} tūryanināditam śi.sa.181kha/181; kūjitam — {mgrin nas bsgrags pa} kaṇṭhakūjitam a.ka.8.47; gamitam — ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ \n gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ śa.bu.51; avaghoṣaṇaṃ kāritam — balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kāritam vi.va.355ka/2.156; anuśrāvitam — {bsgrags pa nyid} anuśrāvitatvam vi.sū.21ka/24. bsgrags par|prakāśam — rahasyamevaṃ ca na kīrtyate kvacit prakāśam jā.mā.30/17. bsgrags pa nyid|anuśrāvitatvam — ācārapratiniḥsṛṣṭatvābhāryānuśrāvitatvaghaṇṭā ca ghuṣṭatvānāṃ duṣkṛtakṛttvam vi.sū.21ka/24; ghuṣṭatvam — ghaṇṭā ca ghuṣṭatvānāṃ duṣkṛtakṛttvam vi.sū.21ka/24. bsgrags pa'i gnas|śrāvaṇāmukham — tato vadhyaghātaiḥ… rathyāvīthīcatvaraśṛṅgāṭakeṣu śrāvaṇāmukheṣu anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya śītavanaṃ śmaśānaṃ nīyate a.śa.276kha/254. bsgrags pa'i gsung|garjitaghoṣaḥ lo.ko.587. bsgrags par bya|kri. śrāvayet — asampattau dātāraṃ śrāvayet vi.sū.25ka/31. bsgrang ba|kri. ({sgrang ba} ityasyāḥ bhavi.). bsgrangs pa|kri. ({sgrang ba} ityasyāḥ bhūta.). bsgrad pa|= {bgrad pa/} bsgral|= {bsgral ba/} {bsgral te/} {o nas} uttārya — mṛgaśāvakaṃ pṛṣṭhamadhirohya nadīmuttārya kūle sthāpayitvā a.śa.114kha/104. bsgral dka'|= {bsgral bar dka' ba} vi. dustaraḥ — dustaro māramārgaḥ premāndhānāṃ bhavati a.ka.10.65; gambhīre'mbhasi dustare a.ka.39.3. bsgral dka' ba|= {bsgral dka'/} bsgral bgyi|= {bsgral bar bgyi/} bsgral du gsol|kri. saṃtāra — saṃtāra māṃ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena rā.pa.252ka/153. bsgral ba|• kri. ({sgrol ba} ityasyāḥ bhavi., bhūta.) \ni. (bhavi.) uttārayiṣyāmi— lokān uttārayiṣyāmi he.ta.17kha/56 \nii. tārayāmi — tathāgato'smi … tīrṇaḥ tārayāmi, mukto mocayāmi sa.pu.47kha/84 \n\n• saṃ. uttāraṇam — eṣāṃ duḥkhaparītānām āpaduttāraṇaplavam jā.mā.360/211; mi.ko.117ka; nistāraṇam — tasya janakāyasya nistāraṇāpekṣayā jā.mā.362/212; santāraṇam — tathāgato'haṃ bhagavānnābhibhūḥ saṃtāraṇārthaṃ iha loki jātaḥ sa.pu.49ka/87; vimokṣaṇam — daśadigvyomaparyantajagatkleśavimokṣaṇe \n pratijñāya madātmāpi na kleśebhyo vimocitaḥ bo.a.4.41 \n\n• bhū.kā.kṛ. tāritaḥ — mayā hi rāganadīpatito nandaḥ tāritaḥ, dveṣārṇavapatito'ṅgulimālaḥ a.śa.78ka/68; uttāritaḥ — nāvikaiḥ bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ a.śa.35ka/30; santāritam — kalyāṇakārisārthena pathaḥ saṃtāritaṃ śanaiḥ \n pitari tridivaṃ yāte śuśrāva bhrātaraṃ nṛpam a.ka.31.48; uddhṛtaḥ — {bdag gis nad las bsgral ba} rogānmayoddhṛtāḥ a.ka.41. 12; samuddhṛtaḥ — samuddhṛtā ye kapayaḥ tvayā jā.mā.319/185; tīrṇaḥ — tīrṇo bhavaḥ a.ka.7.76; laṅghitaḥ — {rus pa'i ri la bsgral ba} laṅghitāḥ asthiparvatāḥ a.śa.140ka/129; *uttaritaḥ — yena niścalalakṣyeṇa prabhoḥ prajñāpatākayā \n rājyābdhikarṇadhāreṇa pāramuttaritaṃ yaśaḥ a.ka.5.16. bsgral bar|tārayitum — tathāpyucyamānā na pratipādyante tārayitum a.śa.78ka/68. bsgral bar dka'|= {bsgral dka'/} bsgral bar dka' ba|= {bsgral dka'/} bsgral bar bgyi|kri. 1. tārayiṣyāmi — {ma bsgral ba rnams bsgral bar bgyi} atīrṇān tārayiṣyāmi sa.du.147/146 2. tareyam — tareyaṃ bhavasāgarāt su.pra.8kha/14. bsgral bar bya|kṛ. uddhartavyam — sarvasattvā hyete mayā sarvajñatācittaplavena saṃsāradurgād uddhartavyāḥ śi.sa.154ka/148; pratārayitavyam — saṃsārasrotasaḥ pratārayitavyāḥ śi.sa.154ka/148; tārayitavyam lo.ko.588. bsgral bar bya ba|= {bsgral bar bya/} bsgral bar byas pa|= {bsgral byas pa/} bsgral bar 'tshal|kri. tārayiṣyāmi — prathamatarameva bhagavantaṃ tārayiṣyāmi a.śa.35kha/31; uttārayiṣyāmi — ahaṃ bhagavantaṃ saśrāvakasaṅgham uttārayiṣyāmi a.śa.78ka/68. bsgral bya|1. = {gru kha} nāvyam, naukāgamyadeśādi mi.ko.51ka 2. = {bsgral bar bya/} bsgral byas pa|bhū.kā.kṛ. tāritaḥ — gaṅgataraṅgajalaiḥ hriyamāṇaḥ tārita me yada āsi mṛgatve rā.pa. 239ka/136. bsgral yas|ataraḥ, saṃkhyāviśeṣaḥ ma.vyu.7777; ataruḥ ma.vyu.7906. bsgrig pa|kri. ({sgrig pa} ityasyāḥ bhavi.). bsgrigs|= {bsgrigs pa/} bsgrigs pa|• kri. ({sgrig pa} ityasyāḥ bhūta.) \n\n• saṃ. prastaraḥ, pallavādiracitaśayyā — saṃstarau prastarādhvarau a.ko.3.3.161. bsgrin pa|kri. ({sgrin pa} ityasyāḥ bhavi., bhūta.). bsgrib|= {bsgrib pa/} bsgrib pa|• kri. ({sgrib pa} ityasyāḥ bhavi.) \n\n• saṃ. āvaraṇam — ekadeśāvaraṇe sarvāvaraṇaprasaṅgaśca bādhakaṃ pramāṇam \n na hyekasya āvṛtatvamanāvṛtatvaṃ ceti yugapadviruddhadharmasaṃsargo yuktaḥ ta.pa.73kha/600; apidhānam mi.ko.144ka 3. nivṛtam — {bsgrib pa'i lung du mi ston pa} nivṛtāvyākṛtāḥ ma.vyu.6889; āvṛtam — {bsgrib pa mi mnga'} anāvṛtam sa.du.177/176; saṃvṛtam pra.vṛ.174-1/24. bsgrib pa mi mnga'|vi. anāvṛtam — sakalatrilokavarasiddhidāyikā \n sugatā tryadhvagatitā anāvṛtā sa.du.177/176. bsgrib pa'i lung du mi ston pa|= {bsgribs pa'i lung du mi ston pa/} bsgribs|= {bsgribs pa/} {bsgribs nas} pidhāya — sā taṃ pidhāya aṃśukapallavena cukrośa tāraṃ karuṇasvareṇa a.ka.108.115; saṃcchādya — tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ sū.a.246kha/163. bsgribs gyur|= {bsgribs par gyur pa/} bsgribs gyur pa|= {bsgribs par gyur pa/} bsgribs can|nivṛtaḥ, kliṣṭadharmaparyāyaḥ — sāvadyā nivṛtā hīnāḥ kliṣṭā dharmāḥ abhi.ko.4.127; kliṣṭānāṃ dharmāṇāṃ sāvadyā nivṛtā hīnā iti paryāyāḥ abhi.bhā./754. bsgribs pa|• kri. ({sgrib pa} ityasyāḥ bhūta.) \n\n• saṃ. 1. āvaraṇam — ekadeśāvaraṇe sarvāvaraṇaprasaṅgaśca bādhakaṃ pramāṇam \n na hyekasya āvṛtatvam anāvṛtatvaṃ ceti yugapadviruddhadharmasaṃsargo yuktaḥ ta.pa.73kha/600; āvṛtiḥ — ekasya cāvṛtau sarvasya āvṛtiḥ syāt pra.vā.1.87; pidhānam — {phyogs gcig bsgribs pa na thams cad bsgribs pa} ekadeśapidhāne sarvasya pidhānam ta.pa.265ka/246; saṃrodhaḥ — tvatsaṃrodhāpagamaviśadaiḥ candrapādaiḥ me.dū.347kha/2.9 2. pracchādanam — tasmāt pracchādanāyāsaṃ kumārasya prayatnataḥ \n bhaṅktvā prasabhasaṃbhoge pradiśāmi pragalbhatām a.ka.89.154; tiraskaraṇam — ātmani ātmīye ca snehavān sakaladoṣatiraskaraṇena sarvatra āvṛttimāniti saṃsārasaṅgama evāsya avirataḥ pra.a.138ka/148 3. āvṛtatvam — {bsgribs pa dang ma bsgribs pa} āvṛtatvamanāvṛtatvaṃ ca ta.pa.73kha/600 4. pā. āvṛtā, adhimuktiprabhedaḥ — āvṛtā sāvaraṇā viśeṣagamanāya sū.a.162kha/52 5. pā. nivṛtā, prahelikāviśeṣaḥ — {tshig ni chos mtshungs la reg pas/} {don gzhan bsgribs pa bsgribs pa 'o} nivṛtā nivṛtānyārthā tulyadharmaspṛśā girā kā.ā.3.102 6. andhakāraḥ — śarīrāntargatatve ca kevalasya kathaṃ gatiḥ \n andhakārasthitasya anyaviṣayasya vikalpane pra.a.119ka/127 \n\n• bhū.kā.kṛ. vṛtam — {mun pas bsgribs pa} tamovṛtaḥ sū.a.215ka/120; āvṛtam — {sgrib pa chen pos bsgribs pa} mahāvaraṇāvṛtānām vi.va.153ka/1.41; samāvṛtam — śakraprabhāvācca samāvṛtajñānagativiṣayāḥ kuta idamiti na niścayamupajagmuḥ jā.mā.201/116; vivṛtam — so'bhavat sahasaivāndhaścāpalād vivṛtekṣaṇaḥ a.ka.14.112; saṃvṛtam — saṃvṛtāsye śanaiḥ tasmin prativegaughaviplavāt \n kālavaktrāt pravahaṇaṃ muktam a.ka.89.24; nivṛtam — rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbham ra.vi.1.101; nivṛte'ṣṭādaśa anyatra dvādaśāvyākṛte matāḥ abhi.ko.2.30; channam — {'dod bsgribs pa} channakāmaḥ a.ka.50.81; jānāti cchannapāpānāṃ kaḥ kūṭavrataśāntatām a.ka.105.15; saṃcchannam — tuṣārarāśisaṃcchannaḥ śailakūṭa iva a.ka.89.31; pracchannam — prītyā pracchannarūpeṇa bhikṣuṃ lebhe na durgataḥ a.ka.41.81; pracchannavṛttāntam a.ka.64.296; avacchannam — śālyādīnāṃ yathā sāramavacchannaṃ bahistuṣaiḥ ra.vi.1.136; chāditam — iti cchatrachalādasya chāditaṃ khamivendunā a.ka.5.8; ācchāditam — ācchāditaguṇaḥ padmaḥ priyastīkṣṇarucerapi a.ka.27.26; saṃcchāditam — ākṛṣya nītā ghanasaṃnibhena saṃcchāditā vā śaśinaḥ kaleva a.ka.64.247; paricchāditam — anādikośaiḥ bahirvṛto na dṛśyate suvarṇabimbaṃ paricchāditaṃ yathā ra.vi.94kha/37; pihitam — tat kathaṃ sarvaśabdaprayogo yenocyate sarvaṃ pihitamāsajyata iti ta.pa.265ka/246; vyavahitam — sūkṣmavyavahitādīnāṃ svopapattyānurūpyataḥ ta.sa.124ka/1076; tirobhūtam — kiṃ tarhi, tirobhūtābhivyaktayaḥ santyeva ? ta.pa.206ka/881; tiraskṛtam — tathā hi vīkṣyate rūpaṃ gṛdhraiḥ dūratarasthitam \n tiraskṛtaṃ nidhānādi tathā siddhāñjanādikaiḥ ta.sa.124ka/1076; tirohitam — bādhasāmānyena ca dvayorapi tirohitabhedatvāt ta.pa.216kha/903; antaritam — vasudhāntaritaṃ yadvad ajñānānnāpnuyuḥ nidhim ra.vi.1.138; samupagūḍhaḥ — chāyādrumasamupagūḍhāsu… parṇaśālāsu jā.mā.198/115. bsgribs pa thams cad rnam par 'thor ba'i ye shes kyis rnam par non pa|=(nā.) sarvāvaraṇavikiraṇajñānavikrāmī, bodhisattvaḥ — lokadhātusamudrāṇāṃ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātoḥ asaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ ga.vyū.287ka/10. bsgribs pa med|= {bsgribs pa med pa/} bsgribs pa med pa|• vi. anāvaraṇam — {ye shes bsgribs pa med pa} anāvaraṇajñānam da.bhū.167kha/1 \n\n• pā. anāvaraṇaḥ, bodhisattvavimokṣaviśeṣaḥ — imāṃ ( dharmameghāṃ) bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate \n anāvaraṇaṃ ca nāma… aśeṣaviṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate da.bhū.267ka/59. bsgribs pa med pa'i ye shes|pā. anāvaraṇajñānam — {bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po} anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1. bsgribs pa med pa'i ye shes rnam par thar pa|pā. anāvaraṇajñānavimokṣaḥ— {bsgribs pa med pa'i ye shes rnam par thar pa'i gnas} anāvaraṇajñānavimokṣasthānam da.bhū.196kha/19. bsgribs pa med pa'i ye shes rnam par thar pa'i gnas|pā. anāvaraṇajñānavimokṣasthānam — tacca anāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvad avabodhāt da.bhū.196kha/19. bsgribs pa med pa'i ye shes rnam par dag pa|pā. anāvaraṇajñānaviśuddhiḥ — {bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po} anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1. bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po|=(nā.) anāvaraṇajñānaviśuddhiśrīgarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena… anāvaraṇajñānaviśuddhi(śrī)garbheṇa ca da.bhū.167ka/1. bsgribs pa med par gzigs pa|=(nā.) anāvaraṇadarśī, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, tathā pradyotasya ketoḥ… anāvaraṇadarśinaḥ ga.vyū.269ka/347. bsgribs pa yin|kri. saṃvṛṇoti — {de yi skyon yang bsgribs pa yin} taddoṣān saṃvṛṇoti ca pra.vā.1.239. bsgribs pa la lung du ma bstan pa|= {bsgribs pa'i lung du ma bstan pa/} bsgribs pa'i lung du ma bstan pa|vi. nivṛtāvyākṛtam — naiḥsargikastu yo duścaritasamutthāpakaḥ so'kuśalaḥ \n tadanyo nivṛtāvyākṛto veditavyaḥ abhi. sa.bhā.20kha/27. bsgribs pa'i lung du mi ston pa|nivṛtāvyākṛtāḥ ma.vyu.6889; dra— {bsgribs pa'i lung du ma bstan pa/} bsgribs par gyur pa|= {bsgribs gyur} bhū.kā.kṛ. āvṛtam — {bsgribs par gyur pa med} anāvṛtam ga.vyū.210kha/292; channam — kleśajñeyaghanābhrajālapaṭalacchannaṃ ravivyomavat ra.vi.116ka/80; tirohitaḥ— {nyi zla dag kyang bsgribs gyur pa} candrārkau ca tirohitau a.ka.24.140. bsgribs par gyur pa med|bhū.kā.kṛ. anāvṛtam — sarvaromavivaravisṛtāśca māyādevyāḥ prabhāvabhāsāḥ tadanyābhiḥ prabhābhiḥ anupahatā anāvṛtā apravyāhṛtā asaṅgāḥ ga.vyū.210kha/292. bsgrim|= {bsgrim pa/} bsgrim pa|• kri. ({sgrim pa} ityasyāḥ bhavi.) tatparaḥ syāt — tailapātradharo yadvad asihastaiḥ adhiṣṭhitaḥ \n skhalite maraṇatrāsāt tatparaḥ syāttathā vratī bo.a.7. 70 \n\n• saṃ. ābhogaḥ — {bsgrim mi dgos pa} anābhogaḥ abhi.sphu.130ka/835; prayatnaḥ — {bsgrim mi dgos pa} aprayatnaḥ tri.bhā.157ka/59; balam — balādavaṣṭabhya taccittamekāgratāyām avasthāpayati \n tenocyate balavāhana iti śrā.bhū.109ka/278. bsgrim mi dgos|= {bsgrim mi dgos pa/} bsgrim mi dgos pa|anābhogaḥ — aprayogeṇa anābhogena abhi.sphu.130ka/835; aprayatnaḥ — tato'nabhisaṃskāreṇa aprayatnena samāhitacetaso yathābhiyogaṃ samasyeva yā pravṛttiḥ sā cittapraśaṭhatā tri.bhā. 157ka/59. bsgrims|= {bsgrims pa/} {bsgrims te} yatnataḥ — {bsgrims te yongs su spong} yatnataḥ pariharati bo.bhū.80ka/102; yatnāt — gurunindāparāṇāṃ yatnāt ghātayed vicakṣaṇaḥ sa.du.219/218. bsgrims te 'jug pa|pā. balavāhanaḥ, manaskārabhedaḥ — {bsgrims te 'jug pa'i yid la byed pa} balavāhano manaskāraḥ śrā.bhū.109ka/278. bsgrims te 'jug pa'i yid la byed pa|pā. balavāhano manaskāraḥ, manaskārabhedaḥ — catvāro manaskārāḥ… balavāhano manaskāraḥ… tadyathā ādikarmikasyādhyātmameva cittaṃ sthāpayataḥ, saṃsthāpayataśca \n dharmān pravicinvataḥ yāvanmanaskāraṃ na prāpnoti, tāvadasya balavāhano manaskāro bhavati śrā.bhū.109ka/278. bsgrims te brjod|kri. praṇayaḥ kriyate — iti asaṃkhyeyaviṣayān avetyāpi guṇān muneḥ \n tadekadeśapraṇayaḥ kriyate svārthagauravāt śa.bu.7. bsgrims te bya|kri. yatnaṃ karomi — {bdag gis ni/} {bsod nams dag la bsgrims te bya} puṇyeṣu… yatnaṃ karomi aham bo.a.6.69. bsgrims pa|• kri. ({sgrim pa} ityasyāḥ bhūta.) \n\n• saṃ. yatnaḥ — tasya yatnānurodhena papātāmbu kamaṇḍaloḥ \n padmapatrābhitāmrābhyāṃ netrābhyāṃ svayameva tu jā.mā.110/64; {rab tu bsgrims nas sems bsrung} cittaṃ rakṣyaṃ prayatnataḥ bo.a.5.1; nirbandhaḥ — {gang zhig bsgrims te khro 'joms pa/} {de ni 'di dang gzhan du bde} yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca bo.a.6.6; ādaraḥ — {bsgrims te rma yi bag byed bzhin} yathā … rakṣati vraṇamādarāt bo.a.5.19; praṇayaḥ — {phyogs gcig bsgrims te brjod} ekadeśapraṇayaḥ kriyate śa.bu.7 3. vyāyacchamānaḥ — {nan tan gyi mchog gis bsgrims pa} parameṇāpi prayatnena vyāyacchamānāḥ la.vi.79kha/107 \n\n• bhū.kā.kṛ. kartitam — tatsūtraṃ sukartitaṃ śuklaṃ pūrvaśikṣāpitakanyayā saṃhṛtya ma.mū.130kha/39. bsgril|= {bsgril ba/} bsgril du bya|kri. vṛttaṃ kārayet — kanyākartitasūtraiḥ triguṇātmakaiḥ anekaiḥ sūtraṃ vartayitvā tataḥ trivṛttaṃ kārayet vi.pra.98kha/3.19; dra.— {bsgril bar bya/} bsgril ba|• kri. ({sgril ba} ityasyāḥ bhavi., bhūta.) \n\n• bhū.kā.kṛ. valayitam, dra.— {srad bu phan tshun bsgril bar bya} valayet sūtram anyonyam sa.u.17.19; vṛttaṃ kṛtam, dra.— {gsum bsgril du bya} trivṛttaṃ kārayet vi.pra.98kha/3.19; {srad bu}… {gsum bsgril gyi bdag nyid} sūtraiḥ… triguṇātmakaiḥ vi.pra.98kha/3.19. bsgril bar bya|kri. valayet — {chos kun ngo bo nyid kyis ni/} {srad bu phan tshun bsgril bar bya} valayet sūtram anyonyaṃ sarvadharmasvabhāvataḥ sa.u.17.19; dra.— {bsgril du bya/} bsgrung ba|kri. ({sgrung ba} ityasyāḥ bhavi.). bsgrungs skyes pa|= {sbungs skyes pa} ūrjā ma.vyu.7575. bsgrungs pa|kri. ({sgrung ba} ityasyāḥ bhūta.). bsgrun|= {bsgrun pa/} bsgrun ldom|sāmyam {rin chen chos gang brnyes nas khyod/} {mchog tu gyur pa de nyid dang /} {khyod du bsgrun zhing de dang ni/} {khyod dang bsgrun ldom kho nar bas} yasyaiva dharmaratnasya prāptyā prāptastvamagratām \n tenaiva kevalaṃ sādho sāmyaṃ te tasya ca tvayā śa.bu.40. bsgrun pa|• kri. ({sgrun pa} ityasyāḥ bhavi., bhūta.) \n\n• saṃ. aupamyam — {bsgrun pa tsam gyi bar du 'ang mi chog go} aupamyamapi na kṣamate lo.ko.589; g.{yon pas bsgrun 'dod} vāmapādābhilāṣī me.dū.348ka/2.17; {'gran zla 'gras pa'i ming} cho.ko.199. bsgrun zla|= {'gran zla/} bsgrub|= {bsgrub pa/} bsgrub dka'|= {bsgrub par dka' ba/} bsgrub dka' ba|= {bsgrub par dka' ba/} bsgrub 'gyur|= {bsgrub par 'gyur/} bsgrub tu med|= {bsgrub tu med pa/} bsgrub tu med pa|= {bsgrub med} \n\n• kṛ. asādhyam — {bsgrub tu med pa'i nad} asādhyavyādhiḥ pra.a.68kha/76 \n\n• vi. asamāsāditam — {khyad par gyi rang bzhin bsgrub tu med pa} asamāsāditaviśeṣarūpam ta.pa.150ka/25. bsgrub pa|• kri. ({sgrub pa} ityasyāḥ bhavi.) 1. sādhayāmi — ahametat sādhayāmi vā.ṭī.53ka/5 2. sādhayet— {mkhas pas cho ga ji bzhin du/} {rdo rje gsum dbyer med par bsgrub} trivajrābhedarūpiṇyāṃ sādhayed vidhivad budhaḥ gu.si.7.16 3. sādhyate — nīlādipratibhāsasya saṃvāditvena sādhyate ta.sa.75ka/701; prasādhyate — yadi vedasyāpauruṣeyatvamevaṃ prasādhya prāmāṇyaṃ prasādhyate, hanta tarhi parataḥ prāmāṇyaṃ prayuktaṃ vedasya ta.pa.133ka/717; saṃyunakti — {gang zhig skyes bu la legs par bsgrub pa} yaḥ puruṣaṃ niḥśreyasena saṃyunakti ta.pa.130kha/712; \n\n• saṃ. 1. sampādanam — astu samīhitasampādanasamarthaḥ pra.a.44kha/51; pratipādanam — samyakpratipādanārthena pratipat abhi.bhā.49ka/1058; anuṣṭhānam — tathā ca nirvivādaṃ syād yatheṣṭaṃ saṃpravarttatām \n na hi kiñcidanuṣṭhānaṃ niṣphalaṃ kasyacit kvacit pra.a.6ka/7; vidhānam — anyathā sarvavedī syād rasāyanavidhānataḥ pra.a.75kha/83; saṃsiddhiḥ — svārthasaṃsiddhaye teṣāmupadeśaḥ ta.sa.130ka/1111; niṣpattiḥ — vāsanābalabhāve'pi prapañcaḥ suratādikaḥ \n nāsatyaḥ svārthaniṣpatteḥ pra.a.63ka/71; upasampattiḥ — {bsam pa bsgrub pa} āśayopasaṃpattiḥ vi.sū.83ka/100; nirhāraḥ — {bsod snyoms bsgrub pa} piṇḍapātanirhāraḥ śrā.bhū./38; sarvabhūmipariśodhanaṃ sāṅgopāṅganirhāram śi.sa.160kha/153; sādhanam — {bsgrub dka'} duḥsādhanaḥ a.ka.40.61; samudānayanam ma.vyu.7211; samarthanam — tasyāṅgasyānuccāraṇaṃ vādino nigrahādhikaraṇam… sādhanāṅgasyāsamarthanād vā vā.nyā./5 2. upārjanam — parigrahopārjanarakṣaṇākulaḥ… kadā gṛhasthaḥ śamamārgameṣyati jā.mā.409/239; arjanam — tatkālārthamaparārjanam vi.sū.81ka/98 3. racanā — anyakarmaparatantratayā'sāvīśvaraḥ kathamīśvara eva \n tatkṛpākramato'tha viśeṣo nārakādiracanādakṛpaḥ kim pra.a.42kha/48 4. pā. = {sgrub pa} vidhiḥ — {bsgrub pa dang dgag pa} vidhipratiṣedhaḥ ta.pa.183kha/828; {bsgrub pa sgra'i don du smra ba} vidhiśabdārthavādī ta.pa.311kha/338 5. pā. pratipattiḥ, paramatābhedaḥ — {bsgrub pa dam pa} pratipattiparamatā bo.bhū.53kha/63 6. samudāgamaḥ — sarvabuddhabodhisattvasamudāgame prayoktavyam ga.vyū.240kha/321 \n\n• vi. ādhāyī — atha yathā piturmāturvā saṃskārādhāyipāṭhakādisahakāriṇī tatsvabhāvatā tathāpatyasyāpi syāt pra.a.78kha/86; ghaṭamānaḥ — tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam a.śa.24kha/21 * = {bsgrubs pa} nirvṛttam— vyañjananirvṛttena nāmnārthamākarṣati ‘ayam asya nāmno'rthaḥ’ iti abhi.sphu.161ka/891; abhinirhṛtam — rūpadarśanamukhenābhinirhṛtatvānnityaṃ vijñānasahitam iti sabhāgameva abhi.sphu.282kha/1122; samarthitam — samantarapratyaye ālayākhye yā śaktiḥ tathāvidhārthapratibhāsapratyayasamarthitā ta.pa./711; samudāgatam — puruṣasya jīvitendriyasya āśvāsāḥ praśvāsāḥ pūrvaṃgamāḥ, evameva bhadanta śāradvatīputra bodhisattvasya mahāyānasamudāgatasya mahākaruṇāpūrvaṃgamā śi.sa.158ka/151. bsgrub par|sādhayitum — apauruṣeyatvamasya sādhayitumiṣṭam, tacca na sidhyati ta.pa.214ka/898; sampādayitum — na khalu siddhamaparanirapekṣaṃ kathañcit sampādayituṃ śakyam pra.a.10kha/12; āpādayitum — na tu punaḥ sāvayavatvaprasaṅgena śakyate aṇūnāṃ prajñaptisattvamāpādayitum ta.pa./680. bsgrub pa dka'|= {bsgrub par dka' ba/} bsgrub pa sgra'i don du smra ba|pā. vidhiśabdārthavādī — vastveva hi paramārthataḥ śabdapratyayagrāhyam, ataḥ śabdaiḥ sākṣād vidhiniṣedhābhyāṃ vastusvabhāvapratipādanād vidhireva śabdārtha iti vidhiśabdārthavādināṃ darśanam ta.pa.311kha/338. bsgrub pa dam pa|pā. pratipattiparamatā, paramatābhedaḥ — sapta paramatāḥ… āśrayaparamatā, pratipattiparamatā, sampattiparamatā, jñānaparamatā, prabhāvaparamatā, prahāṇaparamatā, vihāraparamatā ca… yattathāgata ātmahitāya parahitāya bahujanahitāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇāṃ pratipannaḥ \n iyamasya pratipattiparamatā ityucyate bo.bhū.53kha/63. bsgrub pa 'dod pa|= {bsgrub par 'dod pa/} bsgrub pa phun sum tshogs pa|pā. pratipattisaṃpat ma.vyu.7418. bsgrub pa med pa|asamarthanam — tasyāṅgasyānuccāraṇaṃ vādino nigrahādhikaraṇam… sādhanāṅgasyāsamarthanād vā vā.nyā./5. bsgrub pa smra ba|= {bsgrub par smra ba/} bsgrub pa gzhan las skyes pa|vi. sādhanāntarajanyam — sādhanāntarajanyā tu buddhireṣā viniścitā \n hetvantarakṛtajñānasaṃvādaḥ tena vāñchyate ta.sa.112ka/972. bsgrub pa'i ngo bo|vidhirūpaḥ —{bsgrub pa'i ngo bo sgra'i don} vidhirūpaśca śabdārthaḥ ta.sa.40kha/416. bsgrub par dka'|= {bsgrub par dka' ba/} bsgrub par dka' ba|vi. duḥsādham — duḥsādho'sau sū.a.134kha/9; nityatvaṃ tasya duḥsādham ta.sa.12kha/148; duḥsādhanam — kiṃ sāmrājyamahaujasā sarajasā duḥsādhanaiḥ sādhanaiḥ a.ka.40.61; durāsadaḥ — vikalpavarjitaścittabhūmivigato durāsadaḥ da.bhū.171ka/4; durabhisaṃbhavaḥ — durabhisaṃbhavā hi kauśika anuttarā samyaksaṃbodhiḥ hīnavīryaiḥ… hīnaprajñaiḥ a.sā.54kha/31; durghaṭaḥ — sthairye tu vastunaḥ sarve durghaṭā gamanādayaḥ ta.sa.26kha/289; atidurghaṭaḥ — parapakṣe tu sarveṣāṃ tadvyavasthā'tidurghaṭā ta.sa.41ka/418; kṛcchrasādhyaḥ — navavidhaḥ \n tathāgatavineyaḥ, śrāvakapratyekabuddhavineyaḥ, bodhisattvavineyaḥ, kṛcchrasādhyaḥ… dūre vineyaḥ, antike ca vineyaḥ bo.bhū.155ka/200; kṛcchraḥ — {don bsgrub par dka' ba'ang} kṛcchera'pyarthāḥ jā.mā.255/148. bsgrub par bgyi|• kri. \ni. niṣpādayiṣyāmi — ahaṃ… kulaputrasya kuladuhiturvā sarvadā sarvārthaṃ niṣpādayiṣyāmi sa.du.203/202; upasaṃhariṣyāmi — dharmabhāṇakasya bhikṣoḥ vākparibhūṣaṇārthāya pratibhāṇakam upasaṃhariṣyāmi su.pra.28kha/55 \nii. sādhayāmi — {bla med byang chub} …......{bdag gis bsgrub par bgyi} anuttarāṃ bodhiṃ… sādhayāmi aham pra.vi.3.37 \n\n• kṛ. pratipattavyam lo.ko.590. bsgrub par 'gyur|kri. 1. sampādayiṣyati — sāṃvṛtaṃ śabdārthayoḥ vācyavācakabhāvaṃ sampādayiṣyanti ta.pa.194ka/852 2. sādhyate — grāhye sati hi vai grāhaḥ taraṅgaiḥ saha sādhyate la.a.173kha/133. bsgrub par 'gyur ba|= {bsgrub par 'gyur/} bsgrub par 'dod pa|sisādhayiṣitam — na cāpi bhavatā gatvamātraṃ sisādhayiṣitam ta.pa.179ka/818; nityavādinā śabdasya vastubhūtaṃ nityatvaṃ sisādhayiṣatā ta.pa.174ka/806. bsgrub par bya|kri. 1. \ni. sādhayet — bodhicittabindunirodhādakṣarakṣaṇaṃ sādhayennispandena vi.pra.67ka/4.119; saṃpādayet — na puraḥ paścācchramaṇa upagacchet \n na tiṣṭhet \n ukto brūyāt saṃpādayed vā vi.sū.10kha/11; samarthayet — saṅghe nivedanam, ‘sādhu pravāritaṃ suṣṭhu pravāritam’ iti \n sarve samarthayeyuḥ vi.sū.64kha/81; abhinirharet — anipātaṃ kālam abhinirharet vi.sū.79kha/96; nirharet — abhinirhṛtam \n nirharedenat vi.sū.78kha/95; pratipadyeta — sarvatrāpattimukhabhūte prasthāne smṛtaḥ pratipadyeta vi.sū.11ka/11 \nii. karomi arjanam — tasmāt karomi yatnena niḥsaṃkhyadraviṇārjanam a.ka.6.47 \niii. sādhyate — arthāntaravidhāvapi kāryakāraṇam, anubhavaṃ vā sādhyate vā.ṭī.53kha/6 2. = {bsgrub par bya ba/} bsgrub par bya dgos|kṛ. sādhanīyam — tathāpi hetvantareṇaiva paramāṇukṛtaṃ jagat sādhanīyam ta.pa.133kha/718. bsgrub par bya ba|= {bsgrub bya} \n\n• pā. sādhyam — {bsgrub bya'i chos} sādhyadharmaḥ ta.sa.70ka/657; svabhāvakāraṇabhūtasādhyabhedāt dvidhaiva vidhirūpaṃ sādhyam vā.ṭī.53kha/6; {bsgrub par bya ba dang sgrub par byed pa'i dngos po} sādhyasādhanabhāvaḥ nyā.ṭī.46kha/82 \n\n• kṛ. prasādhyam — sādhyarūpatayā yena mamedamiti gamyate \n tat prasādhyena rūpeṇa bhogyaṃ svaṃ vyapadiśyate pra.a.12ka/14; saṃsādhyam — dhīmātratvena saṃsādhye yat jñānatvādisādhanam ta.pa.130ka/710; niṣpādyam — tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā bo.a.5.43; sampādyam — sampādyo na niyogaḥ syāt pra.a.10kha/12; pratipādyam ma.vyu.6562; sādhanīyam — sā … avastutvāt sādhanīyā na sādhanaiḥ ta.sa.76kha/717; anuṣṭheyam — varaṃ tātājñaiva anuṣṭheyā nā.nā.264kha/13; nirvarttyam — so'pi nirvarttya eva pra.a.14kha/17; pratipattavyam — dharmanairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā sū.a.189kha/87; vidheyam — gurutvadravatvasnehānāṃ tu rūpādivat pratiṣedho vidheyaḥ ta.pa.285ka/282; kāryam — viśodhya ratnena kuruṣva kāryam ra.vi.1.109 \n\n• saṃ. \ni. sampādanam — vipaśyanāyāḥ sampādanārtham abhi.bhā.11kha/902; vi.sū.66ka/82; samarthanam ta.pa. \nii. = {bsgrub par bya ba nyid} sādhyatā — tadeva kāryamiti cet, siddhatvānnāsya sādhyatā pra.a.12kha/14; sādhyatvam — sāmānyenaiṣu sādhyatvaṃ na ca hetoḥ viruddhatā ta.sa.71kha/670 \niii. pā. = {bsgrub bya} sādhyaḥ, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ… sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 = {bsgrub par bya/} bsgrub par bya ba nyid|= {bsgrub bya nyid} sādhyatā — {bsgrub bya nyid med pa} asādhyatā ta.sa.54ka/524; anuṣṭheyatā — niyojyadharmibhāvo hi tasyānuṣṭheyatā kutaḥ pra.a.7kha/9.. bsgrub par bya ba nyid med pa|asādhyatā — ato viruddhatā hetoḥ dṛṣṭānte cāpyasādhyatā ta.sa.54ka/524. bsgrub par bya ba ston pa|sādhyanirdeśaḥ — na paunaruktyamatra, yasmāt sādhyanirdeśaḥ pratijñā, nigamanaṃ tu siddhanirdeśaḥ ta.pa.33kha/515. bsgrub par bya ba dang sgrub par byed pa|pā. sādhyasādhanam — {bsgrub par bya ba dang sgrub par byed pa'i dngos po} sādhyasādhanabhāvaḥ nyā.ṭī.46kha/82; {bsgrub par bya ba dang sgrub par byed pa'i 'brel pa} sādhyasādhanasambandhaḥ nyā.ṭī.40ka/39. bsgrub par bya ba dang sgrub par byed pa'i ngo bo|pā. sādhyasādhanabhāvaḥ — tathā hi, sampradarśyamānaḥ śāstraprayojanayoḥ sādhyasādhanabhāvalakṣaṇo darśanīyaḥ ta.pa.140kha/12; = {bsgrub par bya ba dang sgrub par byed pa'i dngos po/} bsgrub par bya ba dang sgrub par byed pa'i dngos po|pā. sādhyasādhanabhāvaḥ — na cātra janyajanakabhāvanibandhanaḥ sādhyasādhanabhāvaḥ yena ekasmin vastuni virodhaḥ syāt nyā.ṭī.46kha/82; = {bsgrub par bya ba dang sgrub par byed pa'i ngo bo/} bsgrub par bya ba dang sgrub par byed pa'i 'brel pa|pā. sādhyasādhanasambandhaḥ — gṛhīte pakṣadharme smṛte ca sādhyasādhanasambandhe'numānaṃ pravarttata iti paścātkālabhāvyucyate nyā.ṭī.40ka/39. bsgrub par bya ba dang sgrub par byed pa'i mtshan nyid|pā. sādhyasādhanalakṣaṇam — tathā ca, prayojanaprakaraṇayoḥ sādhyasādhanalakṣaṇaḥ sambandhaḥ iti sūcitam vā.ṭī.52ka/4. bsgrub par bya ba dang mtshungs pa|pā. sādhyasamaḥ — na ca bījād vṛkṣasyānyatvam ataḥ sādhyasamametat pra.pa.96. bsgrub par bya ba ldog pa med pa|pā. sādhyāvyāvṛttaḥ, dṛṣṭāntābhāsabhedaḥ — vaidharmyeṇāpi dṛṣṭāntābhāsaḥ pañcaprakāraḥ, tadyathā sādhyāvyāvṛttaḥ, sādhanāvyāvṛttaḥ, ubhayāvyāvṛttaḥ, avyatirekaḥ, viparītavyatirekaśca nyā.pra./6. bsgrub par bya ba ldog pa la the tshom za ba|pā. saṃdigdhasādhyavyatirekaḥ, dṛṣṭāntadoṣaḥ — sādhyasya vyatirekaḥ sādhyavyatirekaḥ \n saṃdigdhaḥ sādhyavyatireko yasmin sa saṃdigdhasādhyavyatirekaḥ nyā.ṭī.88kha/245. bsgrub par bya ba rnam par bcad pa|sādhyavyavacchedaḥ — na ca bhāvābhāvavyatiriktaṃ tṛtīyamasti, yatra sādhyavyavacchedapūrvakaḥ sādhanavyavacchedo nirdiśyeta ta.pa.25kha/498. bsgrub par bya ba phyin ci log tu sgrub par byed pa|sādhyaviparyayasādhanam — yasmād ayamiṣṭavighātakṛdābhyāṃ hetubhyāṃ sādhyaviparyayasya sādhanatvena na bhidyate \n yathā tau sādhyaviparyayasādhanau tathā'yamapīti nyā.ṭī.80ka/213. bsgrub par bya ba ma tshang ba|• vi. sādhyavikalaḥ \n\n• pā. sādhyavikalatā, dṛṣṭāntadoṣaḥ — rūpaśabdādītyādinā ‘rūpādijñānavat’ ityasya dṛṣṭāntasya sādhyavikalatāmāha ta.pa.16kha/479; = {bsgrub par bya ba ma tshang ba nyid/} bsgrub par bya ba ma tshang ba nyid|pā. sādhyavikalatā, dṛṣṭāntadoṣaḥ — tacca anityameveti sādhyavikalatā dṛṣṭāntasya ta.pa.177kha/814; sādhyahīnatā — tatrāpi pradīpa udāharaṇaṃ sādhyānvitam astyeveti kutaḥ sādhyahīnatā dṛṣṭāntasya ta.pa.209ka/887. bsgrub par bya ba ma yin pa|asādhyam — sādhyāsādhyavipratipattinirākaraṇārthaṃ pakṣalakṣaṇamuktam nyā.ṭī. 68kha/176. bsgrub par bya ba mi tshang ba|= {bsgrub par bya ba ma tshang ba/} bsgrub par bya ba min pa|vi. = {bsgrub par bya ba ma yin pa} asādhyam — asādhyaṃ nārīṇāṃ na hi bhavati kiṃcit tribhuvane a.ka.40.128. bsgrub par bya ba med|= {bsgrub par bya ba med pa/} bsgrub par bya ba med na mi 'byung ba|= {bsgrub par bya ba med na mi 'byung ba nyid} sādhyāvinābhāvitā — tadā heturapi na siddha eva, yasmāt sādhyadharmiṇi sādhyāvinābhāvitā hetulakṣaṇam ta.pa.26kha/500. bsgrub par bya ba med na mi 'byung ba nyid|sādhyāvinābhāvitvam — atha sādhyadharmiṇyeva sādhyāvinābhāvitvaṃ hetoḥ yat, tadeva hetulakṣaṇam ta.pa.26kha/500; dra— {bsgrub par bya ba med na mi 'byung ba/} bsgrub par bya ba med pa|pā. sādhyavikalaḥ, o latā, dṛṣṭāntadoṣaḥ — nityāstu vaiśeṣikairiṣyante \n tato na sādhyavikalaḥ nyā.ṭī.87ka/240; asādhyaḥ, o yatā — nāsya sādhyamastīti asādhyaḥ ta.pa.154kha/33; sādhyahīnatā — dṛṣṭāntasya sādhyahīnatām āśaṅkate ta.pa.209ka/887. bsgrub par bya ba las ldog pa la the tshom za ba|= {bsgrub par bya ba ldog pa la the tshom za ba/} bsgrub par bya ba las bzlog pa|sādhyaviparyayaḥ — {bsgrub par bya ba las bzlog pa ldog pa} sādhyaviparyaye vyatirekaḥ ta.pa.214kha/899. bsgrub par bya ba log pa|sādhyanivṛttiḥ — anena ca sādhyanivṛttiḥ sādhananivṛttyā vyāptā darśitā nyā.ṭī.68ka/175.. bsgrub par bya ba'i chos|pā. sādhyadharmaḥ — tān pratyayamasiddhaśca sādhyadharmasamanvitaḥ \n dṛṣṭāntaḥ ta.sa.70ka/657; ta.pa.102ka/653. bsgrub par bya ba'i chos can|pā. sādhyadharmī — sādhyadharmiṇi na vivakṣitāṃ siddhiṃ bhajedityarthaḥ ta.pa.26ka/499. bsgrub par bya ba'i chos rjes su 'gro ba med pa|sādhyadharmānanvayaḥ — anena sādhyadharmānanvayo darśitaḥ ta.pa.164kha/49. bsgrub par bya ba'i chos dang ldan pa|vi. sādhyadharmasamanvitaḥ — tān pratyayamasiddhaśca sādhyadharmasamanvitaḥ \n dṛṣṭāntaḥ ta.sa.70ka/657. bsgrub par bya ba'i chos ma grub pa|pā. sādhyadharmāsiddhaḥ, dṛṣṭāntābhāsabhedaḥ — tatra sādharmyeṇa tāvad dṛṣṭāntābhāsaḥ pañcaprakāraḥ, tadyathā sādhanadharmāsiddha, sādhyadharmāsiddhaḥ, ubhayadharmāsiddhaḥ, ananvayaḥ, viparītānvayaśca nyā.pra./5. bsgrub par bya ba'i chos la the tshom za ba|pā. sandigdhasādhyadharmaḥ, dṛṣṭāntābhāsabhedaḥ — sandigdhaḥ sādhyadharmo yasmin sa sandigdhasādhyadharmaḥ nyā.ṭī.87ka/240. bsgrub par bya ba'i don gyi yul can|vi. sādhyārthaviṣayam — tasmāt sahetavo'nye'pi bhāvā niyatajanmataḥ \n sādhyārthaviṣayaṃ yadvajjñānaṃ sādhanabhāvi te ta.sa.6kha/85. bsgrub par bya ba'i dmigs pa|= {bsgrub bya'i dmigs pa} pā. sādhyālambanam, ālambanānuttaryabhedaḥ — dvādaśavidhamālambanam yaduta dharmaprajñaptivyavasthānālambanam, dharmadhātvālambanam, sādhyālambanam, sādhanālambanam, dhāraṇālambanam, avadhāraṇālambanam, pradhāraṇālambanam, prativedhālambanam, pratānatālambanam, pragamālambanam, praśaṭhatvālambanam, prakarṣālambanaṃ ca ma.bhā.26ka/5.28. bsgrub par bya ba'i yan lag|sādhyāṅgam — hetuḥ sādhyasiddhyarthatvāt sādhyāṅgam, sādhyaṃ pradhānam nyā. ṭī.51kha/109. bsgrub par bya ba'i shes byed|sādhyajñāpakam — tathā hi jñāpako hetuḥ vaco vā tatprakāśakam \n siddheḥ nimittatāṃ gacchan sādhyajñāpakamucyate ta.sa.6ka/84. bsgrub par bya bar gyur pa|bhū.kā.kṛ. anuṣṭheyagatam — tasmād anuṣṭheyagataṃ jñānamasya vicāryatām pra.vā.1.33. bsgrub par bya bas stong ba|= {bsgrub byas stong pa/} bsgrub par byas|= {bsgrub byas/} bsgrub par byas pa|= {bsgrub byas/} bsgrub par byed|kri. samudānayati — saḥ… samādhisaṃniśrayaparyavasānān samudānayati śrā.bhū.6kha/15. bsgrub par byed pa|= {bsgrub par byed/} bsgrub par mi nus pa|aśakyānuṣṭhānam — aśakyānuṣṭhānaṃ vā jvaraharatakṣakacūḍāratnālaṅkāropadeśavat nyā.ṭī.37kha/14. bsgrub par smra ba|pā. 1. vidhivādī, vidhiśabdārthavādī — bhavato vidhivādinastulyaṃ codyam, parapratipatterapratyakṣatvāt kathaṃ vaktṛśrotrorekārthapratipattiniścaya iti ta.pa.195ka/855 2. sādhanavādī — tatra yadyapyasiddhā syājjātiḥ sādhanavādinaḥ \n tāvat tathāpyahetutvaṃ yāvat sā na nirākṛtā ta.sa.84ka/777. bsgrub par mdzod|kri. vidhīyatām — upāyaḥ cintyatāṃ tāvattasya darpapraśāntaye \n samṛddhikāraṇaṃ yacca tadvighāto vidhīyatām a.ka.64.31. bsgrub par mdzad pa|siddhiḥ — {gzhan don bsgrub par mdzad slad du} pareṣām arthasiddhyartham śa.bu.65. bsgrub par 'os pa|vi. bhāvanīyaḥ — priyo'sau manāpo guruḥ bhāvanīyaḥ pūjyaḥ praśasyaḥ pretāgrahaṇena vi.sū.15ka/17. bsgrub par sems|kri. prārthayase — bhoḥ śaśa, tena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṃ prārthayase a.śa.105ka/95. bsgrub par sla ba|= {bsgrub sla ba/} bsgrub bya|= {bsgrub par bya ba/} bsgrub bya'i ming|sādhyanāma — tatra caturdalamadhye sādhyanāma vi.pra.84kha/4.185.. bsgrub bya'i ming gi yi ge|sādhyanāmākṣaram — diśi yamādyakṣaraṃ gatam \n vidiśi patre sādhyanāmākṣaraṃ gatam vi.pra.85kha/4.188. bsgrub bya'i dmigs pa|= {bsgrub par bya ba'i dmigs pa/} bsgrub byar gyur pa|= {bsgrub par bya bar gyur pa/} bsgrub byas|• kri. sādhyate — pramāṇānāṃ pramāṇatvaṃ yena cānyena sādhyate ta.sa.106ka/929 \n\n• bhū.kā.kṛ. upapāditam — evaṃ ca pauruṣeyatve vedānāmupapādite ta.sa.102kha/903 = {bsgrub par bya bas/} bsgrub byas stong|= {bsgrub byas stong pa/} bsgrub byas stong pa|= {bsgrub par bya bas stong pa} \n\n• vi. sādhyavikalaḥ — {dpe bsgrub byas stong pa} sādhyavikalo dṛṣṭāntaḥ ta.pa.8ka/461; sādhyaśūnyam — {dpe bsgrub byas stong pa} sādhyaśūnyaṃ nidarśanam ta.pa.214kha/899 \n\n• saṃ. = {bsgrub byas stong pa nyid} sādhyavikalatā — {dpe bsgrub byas stong pa} dṛṣṭāntasya ca sādhyavikalatā ta.pa.214kha/899; sādhyavikalatvam — ataḥ pūrvasmin pramāṇe sādhyavikalatvaṃ dṛṣṭāntasya vā.ṭī.87ka/44; sādhyahīnatā — anityatā vikalpyaivaṃ nāśaścet sādhyahīnatā ta.sa.85ka/781; dra— {bsgrub byas stong pa nyid/} bsgrub byas stong pa nyid|sādhyaśūnyatā — nityaikabuddhipūrvatvasādhane sādhyaśūnyatā ta.sa.4kha/65; dra— {bsgrub byas stong pa/} bsgrub byas zin|bhū.kā.kṛ. sādhitam — jātyādyanyadapi proktaṃ bādhitaṃ tatra sādhitam ta.sa.88kha/808. bsgrub smra ba|= {bsgrub par smra ba/} bsgrub sla|= {bsgrub sla ba/} bsgrub sla ba|vi. susādhyam ma.vyu.2660. bsgrubs|= {bsgrubs pa/} {bsgrubs te/} {o nas} upasaṃpadya — savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati śrā.bhū.6kha/14; prasādhya — yadi vedasyāpauruṣeyatvamevaṃ prasādhya prāmāṇyaṃ prasādhyate ta.pa.133ka/717; samarthya — evaṃ pratijñārthāvirodhaṃ samarthya… vyāptiṃ prasādhayannāha ta.pa.224kha/917; sādhayitvā — yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati bo.a.9.37. bsgrubs pa|• kri. \ni. samudānīyate — yādṛśāḥ samudānīyante, tādṛśāḥ samudāgacchanti kuśalā vā akuśalā vā āniñjyā vā śi.sa.132kha/127; vicintyate — {gal te 'di la phan pa ma bsgrubs na} yadi nātra vicintyate hitam bo.a.1.4 \nii. vidhīyatām — taduddhṛtya parityaktapāpavṛtti vidhīyatām a.ka.19.62 \n\n• bhū.kā.kṛ. sādhitam — na khalu svavyāpārasādhanaṃ vinā niyogaḥ sādhita iti bhavati pra.a.10kha/12; vi.pra.76ka/4.144; prasādhitam — sarvameva hi vastūdayānantarāpavargīti prasādhitaṃ yadā ta.pa.256kha/230; sampāditam — dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā sū.a.204ka/106; niṣpāditam — kīdṛśī tvayā avalokiteśvara karmabhūmiḥ niṣpāditā sadā preteṣu avīcāvupapanneṣu kā.vyū.208kha/266; pratipāditam — svapratipāditasyāpariveṣeṇa svayaṃ grāmasthena pratigṛhya khādanīyabhojanīyasyābhyavahāre vi.sū.48ka/61; vihitam — {skye ba snga mar bsgrubs pa'i las} prāgjanmavihitaṃ karma a.ka.28.47; na kasyacijjātyajātivaśāt te vihitāḥ pratiṣedhitāḥ tathāgatena vi.pra.142ka/41; samudānītam — tadevaṃ duṣkaraśatasamudānīto'yam jā.mā.28/15; upapāditam — prakṛtyā bhedavattve'pi nānya ityupapāditam ta.sa.39ka/404; āhitam — tathā sambhṛtya sambhṛtya tvayātmanyāhitā guṇāḥ śa.bu.32; upāttam — mayā cānena copāttaṃ tasmādetat kṣamāphalam bo.a.6.108; samarthitam — evaṃ svabhāvahetuprayogeṣu samarthitaṃ sādhanāṅgaṃ bhavati vā.nyā. 148.4/14; ghaṭitam — yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve bo.bhū.55ka/65; upasaṃhṛtam — tadevaṃrūpaiḥ duḥkhaparyeṣitaiḥ bhogaiḥ svajīvikārthamupasaṃhṛtaiḥ śi.sa.51ka/49; kalitam — sa eṣa bhuktojjhitabhogikāyakaṅkālamālākalito'sthikūṭaḥ a.ka.108.113; arjitam — śroṇasya śrūyatāṃ śreyaḥkarma janmāntarārjitam a.ka.27.53; upārjitam — svabāhubalopārjitaiḥ bhogaiḥ bo.bhū.125kha/161; uttaptam — acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ a.ka.25.27; sannaddham — vyomnā samādhisannaddhaḥ prāpa pravahaṇaṃ kṣaṇāt a.ka.36.61; upasaṃbhāraḥ kṛtaḥ — {zhe sdang gi rkyen bsgrubs pa} dveṣapratyayopasaṃbhāraḥ kṛtaḥ a.śa.252kha/232 \n\n• saṃ. samarthanam — etacca ‘kāraṇābhāt’ ityetasya hetoḥ samarthanam ta.pa.155kha/35; ‘upādānaparigrahāt’ ityādihetucatuṣṭayasamarthanārthamāha ta.pa.155kha/34; sādhanam — {bsgrubs pa'i 'bras bu} sādhanaphalam vā.ṭī.82kha/38. bsgrubs par|sampādayitum — taccābhidheyaśūnyena śāstreṇāśakyaṃ sampādayitumiti śāstrasya prayojanopāyatāsandarśanārtham abhidheyakathanam ta.pa.134ka/2. bsgrubs pa med pa|asamarthanam — sādhanāṅgasya asamarthanaṃ triṣvapi rūpeṣu niścayāpradarśanam vā.ṭī.53ka/5. bsgrubs pa'i mtha'|= {grub mtha'} rāddhāntaḥ, siddhāntaḥ mi.ko.117kha \n bsgrubs pa'i 'bras bu|sādhanaphalam — tadanena sādhanaphalaṃ saṅkīrtitam vā.ṭī.82kha/38. bsgrubs par byas pa|= {bsgrubs byas pa/} bsgrubs byas|= {bsgrubs byas pa/} bsgrubs byas pa|bhū.kā.kṛ. sādhitam — svabhyastadharmanairātmyā yasyeyaṃ deśanā'malā \n sādhitā sarvaśāstreṇa sarvamānairabādhitā ta.sa.133ka/1129. bsgrubs byas zin|bhū.kā.kṛ. upapāditam — nanu cāvyatirekiṇī \n śaktiḥ sarvapadārthānāṃ purastādupapāditā ta.sa.102kha/905. bsgrubs zin|bhū.kā.kṛ. sādhitam — tacca jātyādi yathā pramāṇabādhitam, tathā ṣaṭpadārthaparīkṣāyāṃ sādhitam ta.pa.175ka/808; prasādhitam — himācalādayo ye'pi deśakālādyabhedinaḥ \n iṣṭāste tvaṇuśo bhinnāḥ kṣaṇikāśca prasādhitāḥ ta.sa.33ka/343; upapāditam — teṣāṃ viparyastaṃ jñānamātmādidarśanāt \n buddhānāṃ tvaviparyastaṃ vistareṇopapāditam ta.sa.129kha/1108. bsgre|= {bsgre ba/} bsgre ba|• kri. atidiśati — tatrāpi sāvayavasya nabhaso yadi nityatvamabhyupagamyate, tadā yad anavayavanityanabhaḥpakṣe dūṣaṇaṃ tat sarvaṃ samānamiti atidiśati ta.pa.188ka/838; ādiśati — sāmprataṃ sambandhakathanānyathānupapattyā nitya eva śabda iti darśayan sambandhakaraṇe yo doṣaḥ sa eva tatkathane'pīti ādiśati ta.pa.152ka/757 \n\n• saṃ. \ni. atideśaḥ — ‘gauriva gavayaḥ’ iti atideśavākyam āgamaḥ, tenāhito yaḥ saṃskārākhyo guṇaḥ, tato yā'tideśavākyārthasmṛtiḥ upajāyate'raṇye gavayadarśanāt, tāmapekṣate yat sādharmyajñānaṃ tattathoktam ta.pa.50kha/552 \nii. vṛddhiḥ — {gong du bcur bsgre ba'i lugs} daśottaravṛddhināgaḥ (?) abhi.sphu.269ka/1090 \niii. parivartaḥ — ime punaḥ pañca dharmāḥ pañcaparivartena veditavyāḥ, svabhāvato'dhiṣṭhānataḥ phalānusaṃśataḥ anukramataḥ saṃgrahataśca bo.bhū.157kha/207. bsgre ba'i ngag|pā. atideśavākyam — ‘gauriva gavayaḥ’ iti atideśavākyamāgamaḥ, tenāhito yaḥ saṃskārākhyo guṇaḥ, tato yā'tideśavākyārthasmṛtiḥ upajāyate'raṇye gavayadarśanāt, tāmapekṣate yat sādharmyajñānaṃ tattathoktam ta.pa.50kha/552. bsgre bar byed|kri. atidiśati — pradhānetyādinā pūrvoktaṃ dūṣaṇamārgamihāpi atidiśati ta.pa.190ka/96; dra— {bsgre ba/} bsgreng|= {bsgreng ba/} bsgreng ba|• saṃ. āropaṇam — {rgyal mtshan bsgreng ba} dhvajāropaṇam vi.sū.63ka/79 \n\n• vi. ucchritam — {rgyal mtshan bsgreng ba} ucchritadhvajaḥ jā.mā.133/77; mi.ko.18ka; samucchritam — samucchritānīti uddaṇḍitāni bo.pa.27; {gdugs dang rgyal mtshan dang ba dan bsgreng ba} samucchritachatradhvajapatākā mi.ko.8kha; ma.vyu.7221; ma.vyu.6064; uccherapitam — {chos kyi rgyal mtshan ni bsgreng ba} uccherapito dharmadhvajaḥ la.vi.169ka/253. bsgreng bar 'gyur|kri. ucchrayiṣyasi — ucchrayiṣyasi tvaṃ satpuruṣa mahādharmadhvajam su.pra.23kha/46. bsgreng bar bya|utsrayaṇam — {rta babs bsgreng bar bya'o} toraṇasyotsrayaṇam vi.sū.99kha/120. bsgreng bar mdzad du gsol|kri. uccherapayasva — ucchrepayasva mahadharmayūpaṃ prajvālayasva mahadharmadīpam la.vi.188kha/288. bsgrengs|= {bsgrengs pa/} bsgrengs pa|• kri. ({sgreng ba} ityasyāḥ bhūta.) \n\n• bhū.kā.kṛ. ucchritaḥ — dve naḍakalāpyāvākāśe ucchrite syātām \n te anyonyaniśrite, anyonyaṃ niśritya tiṣṭheyātām abhi.sphu.287kha/1133; abhyucchritaḥ — nivāraṇārthamīṣadabhiprasāritamabhyucchritapratanudīrghāṅgulim jā.mā.338/197; ucchrāpitā — yadāsau kumāro jātastadā devatābhiḥ divyāḥ patākāḥ samantata ucchrāpitāḥ, divyāni vādyabhāṇḍāni parāhatāni a.śa.187ka/172. bsgres|= {bsgres pa/} bsgres pa|• kri. ({sgre ba} ityasyāḥ bhūta.) \n\n• saṃ. \ni. parivartaḥ — na sattvāsaṃkhyeyasya, na sattvāsaṃkhyeyaparivartasya ga.vyū.371kha/83 \nii. vistaraḥ — iti nava pudgalā vyavasthāpitāḥ, taṃ nyāyaṃ darśayannāha, ‘yo hyadhare dhyāne’ iti vistaraḥ abhi.sphu.189ka/965 \n\n• bhū.kā.kṛ. \ni. guṇitam — sāhasraścūliko mataḥ \n sa eva sahasraguṇite dvisāhasraḥ bo.pa.26 \nii. = {bsgos pa} paribhāvitam ma.vyu.6714. bsgrogs|bandhanam — teṣāṃ cārakāvaruddhānāṃ sattvānāṃ vividhagāḍhabandhanabaddhānāṃ bhairavamutkrośaśabdamaśrauṣīt ga.vyū.191kha/273. nga|1. vyañjanacaturthavarṇaḥ 2. sa.nā. = {bdag} aham — yaivā'hamiti dhīḥ saiva sahajaṃ sattvadarśanam \n na hyapaśyannahamiti kaścidātmani snihyati pra.vā. 1.203; \n\n• saṃ. = {nga rgyal} mānaḥ — {nga bcom} ( = {nga rgyal bcom pa}) hatamānaḥ sū.a.250ka/167; {nga med} (= {nga rgyal med pa}) nirmānaḥ bo.a.5.57 4. = {nga ba} dur — {dri nga} (= {dri nga ba}) durgandhaḥ bo.a.8.50; pūtiḥ — {dri nga} (= {dri nga ba}) pūtigandhaḥ a.ka.10.93 5. padāṃśaḥ ({ming cha}) — {sgo nga} aṇḍam a.śa.256ka/235; \n\n• ni. pañcāśatsaṃkhyābodhakanipātaḥ — {nga gcig} (= {lnga bcu nga gcig}, {lnga bcu rtsa gcig}) ekapañcāśat ma.vyu.8119 7. ṅa (nāgarīvarṇaḥ) — yadā akāraṃ parikīrtayanti, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma… ṅakāre'ṅgaviśuddhiśabdaḥ… niścarati sma la.vi.67kha/89 8. saṃ. ṅaḥ \ni. = {yul} viṣayaḥ śrī.ko.174kha \nii. = {'jigs byed} bhairavaḥ śrī.ko.174kha \n nga ngan no|asadasmi — asmīti bhikṣavaḥ sati itthamasmīti bhavati, evamasmīti bhavati, anyathā'smīti, sadasmīti, asadasmīti abhi.bhā.49kha/1061. nga de lta ma yin no|anyathā'smi, chandaprabhedaḥ — tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ \n asmīti bhikṣavaḥ sati itthamasmīti bhavati, evamasmīti bhavati, anyathā'smīti, sadasmīti, asad asmīti abhi.bhā.49kha/1060. nga 'di lta bu'o|itthamasmi, chandaprabhedaḥ — tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ \n asmīti bhikṣavaḥ sati itthamasmīti bhavati, evam asmīti bhavati, anyathā'smīti, sadasmīti, asad asmīti abhi.bhā.49kha/1060. nga ni 'di 'dra'o|evamasmi, chandaprabhedaḥ — tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ \n asmīti bhikṣavaḥ sati itthamasmīti bhavati, evam asmīti bhavati, anyathā'smīti, sadasmīti, asad asmīti abhi.bhā.49kha/1060. nga bzang ngo|sadasmi — asmīti bhikṣavaḥ sati itthamasmīti bhavati, evamasmīti bhavati, anyathā'smīti, sadasmīti, asadasmīti abhi.bhā.49kha/1061. nga ya|={nga'i} = {nga'i/} nga la|naḥ — caitanye cātmaśabdasya niveśe'pi na naḥ kṣatiḥ ta.sa.12kha/148. nga'i|= {nga yi} 1. mama — mamedaṃ bhogyam… mamedaṃ kāryam pra.a.12ka/14; madīyam — na madīyam \n tvadīyametad brāhmaṇa lokāyatam la.a.126ka/72; māmakam — {nga'i ston mo yang} māmakaṃ ca bhojanam a.śa.32ka/28 2. mamatvam — mamatvena ca vijñānaṃ bhoktaryeva vyavasthitam pra.a.12ka/14. nga dgu|= {lnga bcu nga dgu} ekonaṣaṣṭiḥ, saṃkhyāviśeṣaḥ ma.vyu.8127. nga rgyal|• saṃ. mānaḥ — mānaścittasyonnatiḥ bo.pa.62; ahaṃkāraḥ — ahaṃkāra ivātyuccaśirāḥ so'drirvyagīryata a.ka.25.24; ahaṃkṛtiḥ — tadā sarvā ahaṃkṛtayaḥ ahaṃkārā yugapadbhaveyuḥ ta.pa.211kha/139; abhimānaḥ — śamamātrābhimānaśca tathā'parijayo mataḥ sū.a.162kha/53; madaḥ — vidvānapi jñānamadānabhijñaḥ jā.mā.92/55; garvaḥ mi.ko.12ka; ṭaṅkaḥ śrī.ko.164ka; \n\n• pā. 1. mānaḥ \ni. caitasikabhedaḥ ma.vyu.1946 \nii. anuśayabhedaḥ — mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā \n māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ \n\n ṣaḍrāgabhedā saptoktāḥ abhi.ko.5.1 \niii. mānabhedaḥ — sapta mānāḥ; mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca abhi.bhā.232ka/782 \niv. bodhiparipanthakārakadharmaḥ — catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ…aśraddadhānatā…kausīdyam…mānaḥ… īrṣyāmātsaryacittaṃ rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ rā.pa.235kha/130 3. (sāṃ.da.) ahaṃkāraḥ, tattvabhedaḥ — prakṛtermahāṃstato'haṃkārastasmād gaṇaśca ṣoḍaśakaḥ \n tasmādapi ṣoḍaśakāt pañcabhyaḥ pañcabhūtāni ta.pa.147ka/21. nga rgyal bdun|sapta mānāḥ — 1 {nga rgyal} mānaḥ, 2 {lhag pa'i nga rgyal} atimānaḥ, 3 {nga rgyal las kyang nga rgyal} mānātimānaḥ, 4 {nga'o snyam pa'i nga rgyal} asmimānaḥ, 5 {mngon pa'i nga rgyal} abhimānaḥ, 6 {cung zad snyam pa'i nga rgyal} ūnamānaḥ, 7 {log pa'i nga rgyal} mithyāmānaḥ abhi.bhā.232ka/782. nga rgyal khengs pa|= {nga rgyal gyis khengs pa/} nga rgyal gyi rgya mtsho|mānārṇavaḥ — {nga rgyal gyi rgya mtshor lhung ba} mānārṇavapatitaḥ a.śa.78ka/68. nga rgyal gyi rgya mtshor lhung ba|vi. mānārṇavapatitaḥ — mayā hi…mānārṇavapatito mānastabdho māṇavaḥ…tāritaḥ a.śa.78ka/68. nga rgyal gyi rgyal mtshan|mānadhvajaḥ — {nga rgyal gyi rgyal mtshan bsnyal ba} pātitamānadhvajaḥ la.vi.206kha/310. nga rgyal gyi rgyal mtshan bsnyal ba|pātitamānadhvajaḥ, buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… kāmadhātusamatikrāntatvāt pātitamānadhvaja ityucyate la.vi.206kha/310. nga rgyal gyi phra rgyas|pā. mānānuśayaḥ, anuśayabhedaḥ — ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ \n kāmarāgānuśayaḥ, pratighānuśayaḥ, bhavarāgānuśayaḥ, mānānuśayaḥ, avidyānuśayaḥ, dṛṣṭyanuśayaḥ, vicikitsānuśaya iti abhi.bhā.226kha/761. nga rgyal gyis khengs|= {nga rgyal gyis khengs pa/} nga rgyal gyis khengs pa|vi. mānastabdhaḥ— {bram ze'i bu nga rgyal gyis khengs pa ni nga rgyal gyi rgya mtshor lhung ba las bsgral} mānārṇavapatito mānastabdho māṇavaḥ… tāritaḥ a.śa.78ka/68; indriyopaśamo nande mānastabdhe ca sannatiḥ kṣamitvaṃ cāṅgulīmāle kaṃ na vismayamānayet śa.bu.125. nga rgyal gyis bcom pa|vi. mānahataḥ — tatte'nabhiyuktā lābhasatkāraślokagurukā jñātyadhyavasitā mānahatā lābhahatāstapasvino vihanyante rā.pa.256ka/159. nga rgyal dgra|mānaripuḥ, mānavairī — ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti bo.a.7.59; mānaśatruḥ — ye sattvā mānavijitā varākāste na māninaḥ \n mānī śatruvaśaṃ naiti mānaśatruvaśāśca te bo.a.7. nga rgyal can|vi. abhimānī — te caivamabhimānino bhavanti abhi.sa.bhā.83ka/113; ābhimānikaḥ — apariśuddhasamādhayo'pare ābhimānikā bhavanti abhi.sphu.119kha/816; adhimānikaḥ — adhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ sa.pu.87kha/146; garvitaḥ — devadattaḥ kumāro garvitaśca mānī ca la.vi.78kha/106; abhimānaprāptaḥ — abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti sa.pu.15kha/25; mānī — ye sattvā mānavijitā varākāste na māninaḥ \n mānī śatruvaśaṃ naiti mānaśatruvaśāśca te bo.a.7.56; māninī — tyaktā na punarāyānti māninyo nṛpasampadaḥ a.ka.29.34; ahaṃkāravān — ahaṃkāravānahaṃyuḥ a.ko.3.1.48; ahaṃyuḥ mi.ko. 127kha \n nga rgyal bcom|= {nga rgyal bcom pa/} nga rgyal bcom pa|• vi. nihatamānaḥ — bodhisattvaḥ… nihatamānaśca bhavati śi.sa.35ka/34; \n\n• pā. nihatamānatā, dharmālokamukhaviśeṣaḥ — nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate la.vi.20kha/23; dra— {nga rgyal bcom pa/}? nga rgyal nyid|mānitā — {bdag nyid gcig pus bya 'o zhes/} {'di ni las kyi nga rgyal nyid} mayaivaikena kartavyamityeṣā karmamānitā bo.a.7.49. nga rgyal dang ldan|= {nga rgyal dang ldan pa/} nga rgyal dang ldan pa|vi. mānī — māno'syāstīti mānī vi.pra.90ka/3.3; mānavān — na ca mānavān api ca stabdha āsi kapiṃjalo vicaramāṇaḥ rā.pa. 238kha/135. nga rgyal bdo|vi. mānonanataḥ — svalpe'pi tāvad apakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrām bo.a.4.36. nga rgyal ldan|= {nga rgyal dang ldan pa/} nga rgyal spong|mānajahaḥ lo.ko.593. nga rgyal spyad pa|pā. mānacaritaḥ, pudgalabhedaḥ — tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam… yo mānonmadaḥ sa mānacaritaḥ śrā.bhū./184; dra— {nga rgyal spyod pa/} nga rgyal spyod|= {nga rgyal spyod pa/} nga rgyal spyod pa|pā. mānacaritaḥ, vineyasattvabhedaḥ — syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā… pañcavidhaḥ, rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca bo.bhū.155ka/200; dra— {nga rgyal spyad pa/} nga rgyal phra|= {nga rgyal phra ba/} nga rgyal phra ba|pā. sūkṣmamānā, dharmaparyeṣṭibhedaḥ — trayodaśavidhā paryeṣṭiḥ… bahumānādhimukticaryābhūmau \n sūkṣmamānā saptasu \n nirmāṇā śeṣāsu sū.a.179kha/74. nga rgyal ma|nā. māninī, jambhakasya mudrā — idānīṃ krodharājānāṃ samarasatvamucyate \n pūrvadvāre pracaṇḍastu asidhṛgatibalaḥ stambhakī tasya mudrā \n savyadvāre jambhakaśca mā(ni)nī mudrā vi.pra.50kha/4.57; api ca bhuvitale krodhajānāṃ tathecchā \n atra santāpecchā atinīlājanyā… mṛduvacanecchā māninījanyā vi.pra.45kha/4.45. nga rgyal ma mchis pa|vi. nihatamānaḥ — nihatamānānāṃ vayaṃ bhagavaṃśchinnaviṣāṇavṛṣabhopamānāṃ bodhisattvānām su.pa.22ka/2. nga rgyal mang|= {nga rgyal mang ba/} nga rgyal mang ba|pā. bahumānā, dharmaparyeṣṭibhedaḥ — trayodaśavidhā paryeṣṭiḥ… bahumānādhimukticaryābhūmau \n sūkṣmamānā saptasu \n nirmāṇā śeṣāsu sū.a.179kha/74. nga rgyal mi gcags|nābhimantavyam — {skye bo rnal 'byor mthar phyin pas/} {nga rgyal mi gcag tho mi brtsams} jantavo nābhimantavyā na viheṭhyā yogapāragaiḥ he.ta.29kha/98. nga rgyal med|= {nga rgyal med pa/} nga rgyal med pa|• vi. 1. nirmānaḥ — yathā yathā samucchrayaviśeṣamadhigacchati tathā tathā nirmānataro bhavati sattvānāmantike bo.bhū.26kha/28; vigatamānaḥ — vigatamānaṃ tena vīryārambheṇānunnamanāt bo.bhū.108ka/139 2. nirmāṇā, dharmaparyeṣṭibhedaḥ — trayodaśavidhā paryeṣṭiḥ… bahumānādhimukticaryābhūmau \n sūkṣmamānā saptasu \n nirmāṇā śeṣāsu sū.a.179kha/74; \n\n• saṃ. = {nga rgyal med pa nyid} nirmānatā — tatra katamā muditā ? yāvaddharmānusmaraṇāt prītiḥ prasādaḥ… nirmānatā śi.sa.103ka/102. nga rgyal med pa nyid|pā. nirmānatā — sevāvastu… trividhaṃ nimittam, ājñātukāmatā kālajñatā nirmānatā ca sū.a.212kha/117. nga rgyal med pa'i snang ba'i de kho na|pā. niramimānadṛśyatattvam, dṛśyatattvabhedaḥ— samāsato dvividhaṃ tattvam \n ādarśatattvam, dṛśyatattvañca… dṛśyatattvaṃ navavidham \n nirabhimānadṛśyatattvam, aviparyāsadṛśyatattvam… ātmagrāhavastusarvā'bhisandhipraveśadṛśyatattvañca ma.bhā. 15kha/3.22. nga rgyal 'dzin pa|vi. mānagrāhī lo.ko.594. nga rgyal las kyang nga rgyal|mānātimānaḥ, saptavidhamāneṣu ekaḥ — śreyasaḥ kulavijñānavittairahameva śreyān kulavijñānavittairiti yā cittasyonnatirayaṃ mānātimānaḥ tri.bhā.158ka/62. nga rgyal shas che|= {nga rgyal shas che ba/} nga rgyal shas che ba|pā. unmadamānaḥ, pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ… mṛdvindriyaḥ, tīkṣṇendriyaḥ, unmadarāgaḥ, unmadadveṣaḥ, unmadamohaḥ, unmadamānaḥ… ubhayatobhāgavimuktaśceti śrā.bhū./169; mānonmadaḥ śrā.bhū.171. nga rgyal shas che ba'i bsam gtan pa|pā. mānottaradhyāyī, dhyāyibhedaḥ — trayo dhyāyinaḥ \n tṛṣṇādṛṣṭimānottaradhyāyinaḥ abhi.sphu.109ka/796. nga sgrogs pa|ahamahamikā mi.ko.49ka \n nga brgyad|= {lnga bcu nga brgyad} aṣṭāpañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8126. nga lnga|= {lnga bcu rtsa lnga} pañcapañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8123. nga can|vi. = {nga rgyal can} mānī — lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca \n nirjalpabuddhirhatamānamānī hyapakvasampakvamatiśca dhīmān sū.a.250ka/167. nga gcig|= {lnga bcu nga gcig} ekapañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8119. nga bcom|vi. hatamānaḥ— lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca \n nirjalpabuddhirhatamānamānī hyapakvasampakvamatiśca dhīmān sū.a.250ka/167; hatamānī — mānī hatamānīti hīnapraṇītam sū.a.250ka/167; dra— {nga rgyal bcom pa/} nga bcom pa|= {nga bcom/} nga nyid|svayam — sthāpayiṣyāmyahaṃ dharme svayametya śikhaṇḍinam a.ka.40.81; ahaṃ svayameva — gṛhapate ahaṃ svayameva taṃ bhagavantamabhyarcayiṣye a.śa.22ka/18. nga gnyis|= {lnga bcu nga gnyis} dvāpañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8120. nga snyam shes|ahampratyayaḥ — nāhampratyayo bhrāntiḥ iṣṭaścet ta.sa.12ka/140. nga drug|= {lnga bcu nga drug} ṣaṭpañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8124. nga bdun|= {lnga bcu nga bdun} saptapañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8125. nga ba|1. \ni. u.sa. dur — {dri nga ba} durgandhaḥ śi.sa. 51ka/49; daurgandhyam bo.a.8.66; \n\n• vi. pūtiḥ — {dri nga ba} pūtigandhaḥ a.ka.10.93; āmaḥ — {dri nga ba med pa} nirāmagandhaḥ ma.vyu.6784; {dri nga can} āmagandhikaḥ śi.sa.51ka/48 2. vaiṣamyādibodhakaḥ — {lta ba ngan pa'i dra ba nyam nga bar zhugs pa} kudṛṣṭiviṣamajālānuprāptāḥ śi.sa.158kha/151; {'brog dgon nyam nga ba} kṛcchrakāntāraḥ a.ka.35.26; {nyam nga ba'i yid} daurmanasyam da.bhū.198kha/20; dra— {nyam nga ba/} {ya nga ba/} nga med|•vi. = {nga rgyal med pa} nirmānaḥ, vigatamānaḥ — nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam bo. a.5.57 2. amamam, saṃkhyāviśeṣaḥ ma.vyu.7924; amamaḥ ma.vyu.7795. nga med pa|= {nga med/} nga 'dzin|nā. = {nga las nu} māndhātā, nṛpaḥ — aham eva ca tena kālena tena samayena rājā māndhātā la.a.111ka/57. nga zhes pa|ahaṃkṛtiḥ — vyatītāhaṃkṛtirgrāhyo jñātā'dyāpyanuvarttate ta.sa.10kha/125. nga bzhi|= {lnga bcu nga bzhi} catuḥpañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8122. nga yi|= {nga'i/} nga yi ba med pa|= {nga'i ba med pa/} nga yig|ṅakāraḥ, ṅavarṇaḥ — vāmakaniṣṭhādhaḥ parvasandhau hrasvākāśādimātrābhinno ṅakāraḥ vi.pra.256kha/2. 67. nga yir bya ba med pa|vi. amamaḥ — yatheme dhūpavṛkṣā vā gandhavṛkṣā vā ratnavṛkṣā vā kalpavṛkṣā vā amamā aparigrahāstānapi… buddhabodhisattvebhyo niryātayati śi.sa.159kha/153. nga yir 'dzin pa|mamakāraḥ — ahaṃkāramamakārābhiniviṣṭāḥ ra.vi.112kha/74; abhi.sphu.99kha/778. nga ru 'dzin|= {ngar 'dzin pa/} nga ro|nādaḥ — tadyathā kulaputra siṃhasya mṛgarājasya nādena acirajātāḥ siṃhapotāḥ puṣyanti, sarvamṛgāśca vilayaṃ gacchanti ga.vyū.318ka/402; nirnādaḥ — {glu blangs pa'i nga ro} saṅgītinirnādaḥ ga.vyū.384ka/92; {nga ro 'byin pa} nirnādī ga.vyū.309kha/31; nirghoṣaḥ — anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa da.bhū.167kha/1; svaraḥ — {snying rje'i nga ro} karuṇasvaraḥ a.ka.108. 115; ravaḥ — {nyam thag nga ro} ārtaravam bo.a.2.51; garjitam — {glang po che'i nga ro dang 'brug gi sgra dang ldan pa} gajagarjitajīmūtaghoṣaḥ ma.vyu.319. nga ro sgyur ba|nigamaḥ, śāstrabhedaḥ — evaṃ laṅghite… nirghaṇṭe nigame purāṇe… gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. nga ro sgrogs pa|kṣveḍā, parasainyatrāsārthaṃ kṛtaḥ siṃhanādaḥ mi.ko.45kha \n nga ro bde ba|suvacāḥ lo.ko.595. nga ro 'don|= {nga ro 'don pa/} nga ro 'don pa|nināditam — śvabhiḥ śṛgālaiśca nināditaṃ ca sa.pu.34ka/56. nga ro dpag med|amitasvaraḥ lo.ko.595. nga ro 'byin|= {nga ro 'byin pa/} nga ro 'byin pa|vi. nirnādī — sarvabuddhakṣetraghoṣasvaraśabdanirnādinām ga.vyū.309kha/31. nga ro rtsub|= {nga ro rtsub pa/} nga ro rtsub pa|ghargharaḥ, śabdaviśeṣaḥ — udāttaghargharādibhedo hi ikārādiṣvapi tadanantatānibandhanamastyeva pra.a.195kha/210; ghargharatvam — pratyabhijñānādekatvaṃ ghargharatvādibhede'pi vidyata iti samānaṃ karkādiṣu pra.a.195kha/210. nga la nu|= {nga las nu/} nga las nu|1. māṃ dhāyatu — {nga las nu/} {nga las nu zhes smras pas nga las nu zhes bya bar grags so} māṃ dhāyatu māṃ dhāyatviti… māndhāteti ca saṃjñā saṃvṛttā vi.va.156kha/1.45; \n\n• nā. māndhātā, saṃsvedajaḥ nṛpaḥ — upoṣadhasya kila rājño mūrdhni piṭako jātaḥ, tasya … paripākānvayāt dārako jātaḥ \n so'yaṃ māndhātā iti saṃsvedajo bhavati abhi.sphu.169.4/402; {rgyal po nga las nu} rājā māndhātā vi.va.179ka/1.60; {'khor lo sgyur skye gnas skyes min nga las nu}… {byung} cakravarttī… māndhātā'bhūdayonijaḥ a.ka.26.12. nga las gzhon nu|nā. = {nga las nu} māndhātā, saṃsvedajaḥ nṛpaḥ— yathā māndhāturantarābhavikānāṃ ceti karmajāyā ṛddheretadudāharaṇamucyate abhi.sphu.282kha/1121. nga shes|ahampratyayaḥ — nirālambanatā caivamahaṅkāre yadā sthitā \n tannāhampratyayagrāhye jñātā kaścana vidyate ta.sa.12ka/141. nga gsum|= {lnga bcu nga gsum} tripañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8121. ngag|1. vāk — ratnatraye'pakāro yo mātāpitṛṣu vā mayā… kāyavāgbuddhibhiḥ kṛtaḥ bo.a.2.30; vākyam — {ngag gi don} vākyārthaḥ ta.pa.54ka/559; nyāyavādinamityādi vākyamupanyastavān vā.ṭī.51ka/3; vacanam — yadi viparyāsānniyogaparādapi vacanānna pravarttate pra.a.5-3/8; bhāratī— sabhā bhavadbhirbhātyeṣā bhāratīva subhāṣitaiḥ a.ka.53.9; vāṇī; gauḥ mi.ko. 86kha; gaurgauḥ kāmadughā samyak prayuktā smaryate budhaiḥ kā.ā.1.6; upadeśaḥ — vaidyopadeśāccalataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam bo.a.4.48; ālāpaḥ — {ngag kyal pa} sambhinnālāpaḥ ta.pa.325kha/1120; pralāpaḥ — {ngag kyal pa} sambhinnapralāpaḥ ta.pa.314kha/1096; \n\n• pā. vāk \ni. karmendriyabhedaḥ — pañca karmendriyāṇi vākpāṇipādapāyūpasthāḥ ta.pa.147ka/21 \nii. karmabhedaḥ — {ngag gi las} vākkarma a.śa.137kha/127 \niii. vijñaptibhedaḥ — {lus dang ngag gi rnam par rig byed} kāyavāgvijñaptiḥ pra.a. 216-2/467 {iv} saṃvarabhedaḥ — kathaṃ tadabhāve tatsaṃvarau kāyavāksaṃvarau bhaviṣyataḥ abhi.sphu.286kha/1131 \nv. bindubhedaḥ— {gsang bar ngag gi thig le} guhye vāgbinduḥ vi.pra.277ka/2.106 3. vadyatā — {ngag snyan pa} priyavadyatā da.bhū.193ka/18. ngag kyal|= {ngag kyal pa/} ngag kyal pa|pā. = {ngag 'akyal ba} sambhinnapralāpaḥ, akuśalakarmabhedaḥ— prāṇātipātādattādānakāmamithyācāramṛṣāvādapaiśunyapāruṣyāsambhinnapralāpābhidhyāvyāpādamithyādṛṣṭyo daśākuśalāḥ ta.pa.314kha/1096; sambhinnālāpaḥ — sambhinnālāpaḥ gītādyupadeśaḥ ta.pa.325kha/1120. ngag 'akyal|= {ngag 'akyal ba/} ngag 'akyal ba|pā. = {ngag kyal pa} sambhinnālāpaḥ, daśākuśalakarmeṣu ekam — sambhinnālāpahiṃsādikutsitārthavivarjitāḥ ta.sa.131kha/1119; sambhinnapralāpaḥ — {ngag 'khyal ba spong ba} sambhinnapralāpāt prativiratiḥ ma.vyu.1694. ngag 'khyal ba spong ba|pā. sambhinnapralāpāt prativiratiḥ, daśakuśalakarmeṣu ekam ma.vyu.1694. ngag gi skyon rnam par 'jig pas nam mkha' ltar gyur pa|pā. vākkalividhvaṃsanagaganakalpaḥ, samādhiviśeṣaḥ — {ngag gi skyon rnam par 'jig pas nam mkha' ltar gyur pa zhes bya ba'i ting nge 'dzin} vākkalividhvaṃsanagaganakalpo nāma samādhiḥ ma.vyu.622.\nnā. = {'jam dpal} vāgrājaḥ, mañjuśrīḥ — {'phags pa 'jam dpal ngag gi rgyal po} āryavāgrājamañjuśrīḥ ka.ta.3442; {ngag gi rgyal po'i sgrub thabs} vāgrājasādhanam ka.ta.3448. ngag gi nyes pa spyod pa|pā. vāgduścaritam — {ngag gi nyes pa spyod pa bzhi} catvāri vāgduścaritāni ma.vyu.1683; dra— {ngag gi nyes par spyod pa/} {ngag gis ngan du spyod pa/} ngag gi nyes par spyod pa|pā. vāgduścaritam — ime cānye ca ādīnavā mātsarye vāgduścarite ceti jñātvā mātsaryasya vāgduścaritasya ca prahāṇāya vyāyantavyam a.śa.129kha/119; dra— {ngag gi nyes pa spyod pa/} {ngag gis ngan du spyod pa/} ngag gi thig le|pā. vāgbinduḥ, bindubhedaḥ — nābhau kāyabindudharmam… guhye vāgbindudharmaṃ… maṇau cittabindudharmaṃ tyajati vi.pra.277ka/2.106. ngag gi don|= {ngag don/} ngag gi bdag po|= {ngag dbang} vākpatiḥ, vāgīśaḥ — {ngag dbang ngag gi bdag po mtshungs} vāgīśo vākpatiḥ samau a.ko.3.1.33. ngag gi 'dab ma|= {lce} rasanā, jihvā śa.ko.347; cho.ko.202. ngag gi sdom|pā. vāksaṃvaraḥ — kathaṃ tadabhāve tatsaṃvarau kāyavāksaṃvarau bhaviṣyataḥ abhi.sphu.286kha/1131. ngag gi gnas ngan len|vāgvaiguṇyam — kāyavāgbuddhivaiguṇyaṃ mārgoktyapaṭutāpi vā pra.vā.1.144; vāgvaiguṇyaṃ mānābhāve'pi vṛṣalīvādādi ma.vṛ.52. ngag gi rnam par rig byed|pā. vāgvijñaptiḥ, vāgdhvaniḥ — vāgvijñaptistu vāgdhvaniḥ abhi.ko.4.3; vāksvabhāvo yaḥ śabdaḥ saiva vāgvijñaptiḥ abhi.bhā./578. ngag gi spyod yul|vāggocaraḥ — {ngag gi lam 'das spyod yul} vākpathātītagocaram he.ta.10kha/30. ngag gi dbang po|1. = {ngag dbang} vāgīśaḥ, vākpatiḥ — {ngag gi dbang pos mchod gyur pa/} {phul byung zhes bya brjod pa 'di} vāgīśamahitāmuktimimāmatiśayāhvayām kā.ā. 2.217; \n\n• pā. vāgindriyam, karmendriyabhedaḥ — iha vāgindriyaṃ vāyudhātorbhavati, pāṇīndriyaṃ tejodhātoḥ vi.pra.229kha/2.23. ngag gi dbang phyug|nā. 1. vāgīśaḥ, sthaviraḥ — sthavirānandenāryavāgīśamadhikṛtyoktam abhi.bhā.224 -4/781; abhi.sphu.101ka/781; dra— {ngag dbang} 2. = {'jam pa'i dbyangs} vāgīśvaraḥ, mañjuśrīḥ — {'phags pa ngag gi dbang phyug la bstod pa} āryavāgīśvarastotram ka.ta.2708. ngag gi dbang phyug grags pa|nā. vāgīśvarakīrtiḥ, ācāryaḥ bu.a.206. ngag gi dbang phyug ma|nā. vāgīśvarī, patradevī — tato brāhmaṇyāḥ pūrvapatrādau sāvitrī, padmanetrā, jalajavatī, vṛddhiḥ, vāgīśvarī, gāyatrī, vidyut, smṛtiḥ vi.pra.41kha/4.32; yoginī vi.pra.132kha/3.64. ngag gi tshig|= {ngag gam tshig} vāk ma.vyu.4570. ngag gi mtshon cha|= {lha} gīrbāṇaḥ, devatā cho.ko.202/rā.ko.2.332. ngag gi rang bzhin|pā. vāṅmayam — {ngag gi rang bzhin de dag khyang /} {legs sbyar de bzhin rang bzhin dang /} {zur chag 'dres pa zhes bya ba/} {rnam pa bzhi ru mkhas pas gsungs} tadetadvāṅmayambhūyaḥ saṃskṛtamprākṛtantathā \n apabhraṃśaśca miśrañcetyāhurāptāścaturvidham kā.ā. 1.32. ngag gi lam|vākpathaḥ — {ngag gi lam 'das spyod yul} vākpathātītagocaram he.ta.10kha/30. ngag gi lam 'das spyod yul|vi. vākpathātītagocaram — idaṃ jñānaṃ vākpathātītagocaram he.ta.10kha/30. ngag gi las|vākkarma — tena praduṣṭacittena kharaṃ vākkarma niścāritam a.śa.137kha/127; {ngag gi las yongs su dag pa} vākkarmapariśuddhiḥ la.vi.214ka/316. ngag gi las kyi mtha'|vākkarmāntaḥ — yathā samātteṣu śikṣāpadeṣu avipannakāyakarmāntaśca bhavatyavipannavākkarmāntaśca śrā.bhū./37. ngag gi las thams cad ye shes kyi sngon du 'gro zhing ye shes kyi rjes su 'brang ba|sarvavākkarmajñānapūrvaṃgamaṃjñānānuparivarti ma.vyu.149. ngag gi las yongs su dag pa|pā. vāk(karma)pariśuddhiḥ — so'ṣṭau vāk(karma)pariśuddhīḥ pratilapsyate … tadyathā, yathāvāditathākāritāṃ satyānuparivartivākkarmapariśuddhyā… buddhasvaratāṃ sarvasattvendriyaparitoṣaṇatayā la.vi.214ka/316. ngag gi legs par spyod pa|= {ngag gis legs par spyod pa/} ngag gi longs spyod la ltos pa med pa|pā. vāgbhoganirapekṣatā, vāksaṃyamaḥ — kāyabhoganirapekṣatā vāgbhoganirapekṣatā cittabhoganirapekṣatā cyavanasukhabhoganirapekṣatā vi.pra.64kha/4.113. ngag gi gsal ba|= {ngag gsal ba/} ngag gi lha|1. = {dbyangs can ma} vāgdevatā, sarasvatī cho.ko.202/rā.ko.4.319 2. = {'jam pa'i dbyangs} cho.ko.202. ngag gi lha mo|= {ngag gi lha/} ngag gis ngan du spyod pa|pā. vāgduścaritam, akuśalakarmabhedaḥ — ye bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā manoduścaritena samanvāgatāḥ da.bhū.200ka/22; dra— {ngag gi nyes par spyod pa/} ngag gis ngan du spyod pa dang ldan pa|vi. vāgduścaritena samanvāgataḥ — ye bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā manoduścaritena samanvāgatāḥ da.bhū.200ka/22. ngag gis legs par spyod pa|pā. vāksucaritam, kuśalakarmabhedaḥ — kāyasucaritena samanvāgatā vāksucaritena samanvāgatā manaḥsucaritena samanvāgatāḥ da.bhū.200ka/22; {ngag gi legs par spyod pa bzhi} catvāri vāksucaritāni ma.vyu.1690. ngag gis legs par spyod pa dang ldan pa|vi. vāksucaritena samanvāgataḥ — kāyasucaritena samanvāgatā vāksucaritena samanvāgatā manaḥsucaritena samanvāgatāḥ da.bhū.200ka/22. ngag sgra|vāgdhvaniḥ — vāgvijñaptistu vāgdhvaniḥ abhi.ko. 4.3. ngag sgrub pa'i thabs|vāksādhanam ka.ta.3182. ngag ngan pa|vi. vācālaḥ mi.ko.82kha \n ngag bcad pa|maunavratam śa.ko.347. ngag 'chal|= {ngag 'khyal ba/} ngag 'jug par byed|kri. vācaṃ pravartayanti — nirmāṇamadhiṣṭhāyāvasthānakāmatayā anyena cittena vācaṃ pravartayanti abhi.bhā.64ka/1119. ngag snyan|= {ngag snyan pa/} ngag snyan pa|pā. priyavadyatā, saṃgrahavastubhedaḥ — tasya caturbhyaḥ saṃgrahavastubhyaḥ priyavadyatā atiriktatamā bhavati da.bhū.193ka/18. ngag don|= {ngag gi don} vākyārthaḥ — {ngag don dpe} vākyārthopamā kā.ā.2.43; dvividho hi vākyārthaḥ … yaduta saṃsargaḥ bhedaśca ta.pa.54ka/559. ngag don dpe|pā. vākyārthopamā, upamābhedaḥ — vākyārthenaiva vākyārthaḥ kopi yadyupamīyate \n ekānekevaśabdatvāt sā vākyārthopamā dvidhā kā.ā. 2.43. ngag 'dab|= {ngag gi 'dab ma/} ngag ldan|vāgmī, vaktā śa.ko.347. ngag sdom|= {ngag gi sdom pa/} ngag rnam par dag pa|vāgviśuddhiḥ lo.ko.596. ngag rnam rig byed|= {ngag gi rnam par rig byed/} ngag dbang|vāgīśaḥ 1. = {ngag gi bdag po} vākpatiḥ — {ngag dbang ngag gi bdag po mtshungs} vāgīśo vākpatiḥ samau a.ko.3.1.33; \n\n• nā. sthaviraḥ — atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ vāgīśamidamavocan … vāgīśaḥ sthaviro'pyevaṃ bhikṣusaṅghāgrataḥ sthitaḥ \n vyākaroti svakaṃ karma vi.va.289ka/1.110. ngag dbang grags|= {ngag gi dbang phyug grags pa/} ngag dbang lha mo|= {dbyangs can ma} vāgīśvarī, sarasvatī cho.ko.202/rā.ko.4.319. ngag mi ldan|mūkaḥ śrī.ko.164kha \n ngag mi ldan pa|= {ngag mi ldan/} ngag smad pa|vi. vācāṭaḥ mi.ko.82kha \n ngag tsam|vāṅmātram — itīdamapi vāṅmātramahetukam udāhṛtam ta.sa.126kha/1089. ngag rtsub po|pā. pāruṣyam, vāgdoṣaḥ — tatrānāryāḥ śabdāḥ \n ye sattvānāṃ mṛṣāvādapaiśunyapāruṣyasambhinnapralāpaśabdāḥ bo.bhū.41ka/48; dra— {ngag rtsub mo/} ngag rtsub mo|pā. pāruṣyam, vāgdoṣaḥ — priyavādī bodhisattvo dṛṣṭe dharme caturvidhaṃ vāgdoṣaṃ vijahāti mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ sambhinnapralāpañca bo.bhū.159ka/209; dra— {ngag rtsub po/} ngag rdzogs|= {ngag rdzogs pa/} ngag rdzogs pa|vāgniṣpattiḥ — evaṃ jātakasya vāgniṣpattiḥ dvitīyā vi.pra.62ka/4.109. ngag yongs su dag pa|vākpariśuddhiḥ — nāhaṃ rāṣṭrapāla vacanapratijñasya bodhimiti vadāmi… na kulādhyavasitasya vākpariśuddhiṃ vadāmi rā.pa.243ka/141. ngag rig|vāgvit — ityevamādi saubhāgyaṃ na jahātyeva jātucit \n asti ca kvacidudvegaḥ prayoge vāgvidāṃ yathā kā.ā.2.54. ngag gsal ba|pā. = {ngag gi gsal ba} vākyasphoṭaḥ — śabdaḥ… padasphoṭātmako vākyasphoṭātmakaśca vaiyākaraṇairiṣṭaḥ ta.pa.160kha/775; vaibhāṣikā hi kecit padakāryābhidhānena vākyasphoṭamanityatvāt janyaṃ pratipannāḥ ta.pa.204kha/877. ngag gsal ba'i bdag nyid|vi. vākyasphoṭātmakaḥ — śabdaḥ… padasphoṭātmako vākyasphoṭātmakaśca vaiyākaraṇairiṣṭaḥ ta.pa.160kha/775. ngang|1. = {rang bzhin} svabhāvaḥ — {gzi brjid che yang bzod cing des pa'i ngang} tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.92/55; bhāvaḥ — {rang gi ngang du gyur} svabhāvabhūtaḥ jā.mā.324/189 2. rasaḥ — {rang gi ngang gis 'bad pa med par} svarasena ayatnena ta.pa.109ka/668; {rang gi ngang gis 'jug pa} svarasavāhī pra.a. 89ka/106; svarasaḥ — {ngang gi btang snyoms} svarasādhyupekṣaṇam ra.vi.3.14 3. = {ngang pa/} ngang skya|dhārtarāṣṭraḥ, pakṣiviśeṣaḥ ma.vyu.4882; kṛṣṇavarṇacañcucaraṇayute śvetavarṇe haṃsabhede vā.ko.3889; rā.ko.2.796. ngang khyu|= {ngang pa'i tshogs pa} haṃsamālā, haṃsasamūhaḥ cho.ko. 202/rā.ko.5.500. ngang gi btang snyoms|svarasādhyupekṣaṇam — saṃjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ \n vīryācca smṛtito viśuddhavimalaprajñāvimukteḥ sadā ra.vi.3.14. ngang gis 'byung|= {ngang gis 'byung ba/} ngang gis 'byung ba|vi. vāhī — {lam ngang gis 'byung ba} vāhimārgaḥ abhi.sphu.189kha/949; dra— {ngang gis 'byung ba ma yin pa/} ngang gis 'byung ba ma yin pa|vi. avāhī — abhiyuktāvāhimārgatvāt abhi.bhā.22kha/949; abhiyuktāvāhimārgatvāditi abhiyuktatvāt, avāhimārgatvācca tasya yoginaḥ abhi.sphu.189kha/949. ngang gyur|sātmyam — {dben pa'i bde ba ngang gyur} vivekasukhasātmyaḥ śa.bu.60. ngang can|= {ngang pa can/} ngang 'jam|= {'jam pa'i rang bzhin} sauratyam — {rtsub pa ngang 'jam bgyis pa}… {gang} yatsauratyaṃ gatāstīkṣṇāḥ śa.bu.124. ngang brtan|dṛḍhatvam — {de ni sems kyi ngang brtan dang /} {sdar ma'i tshul las gyur pa yin} taccittasya dṛḍhatvena kātaratvena cāgatam bo.a.6.18. ngang pa|1. haṃsaḥ, pakṣiviśeṣaḥ — evaṃ bhāvitasantānāḥ paraduḥkhasamapriyāḥ \n avīcimavagāhante haṃsāḥ padmavanaṃ yathā bo.a.8.107; haṃsāstu śvetagarutaścakrāṅgā mānasaukasaḥ a.ko.2.5.23; kalakaṇṭhaḥ śrī.ko. 180ka 2. karkaḥ, śuklāśvaḥ — {ngang pa ni rta dkar po'o} karkaḥ śuklo'śvaḥ ta.pa.8ka/461; pra.a.195kha/209; dra. {rta ngang pa/} 3. = {dkar ser mi gsal ba} pāṇḍuḥ, varṇabhedaḥ mi.ko.14ka; {mdog li hang} bo.ko.644. ngang pa rgyus pa|haṃsapaṃktiḥ — evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṃktirivākāśe jetavanābhimukhaṃ saṃprasthitāni a.śa.27kha/23. ngang pa can|= {rkang rgyan} haṃsakaḥ, pādakaṭakaḥ — haṃsakaḥ pādakaṭakaḥ a.ko.2.6.110. ngang pa nyid|karkatā — na khalu karkatā'śvasya goḥ yuktā pra.a.105kha/113. ngang pa'i rkang pa|= {dngul chu} haṃsapādam, pāradaḥ cho.ko. 203/mo.ko.1286. ngang pa'i khyu|= {ngang khyu/} ngang pa'i rgyal po|rājahaṃsaḥ, pakṣiviśeṣaḥ — kūjitaṃ rājahaṃsānāṃ varddhate madamañjulaṃ \n kṣīyate ca mayūrāṇāṃ rutamutkrāntasauṣṭhavam kā.ā.2.331; {ngang pa'i rgyal po'i phrug gu} rājahaṃsaśiśuḥ ta.sa.125ka/1081; haṃsarājaḥ — tataḥ suprabhā dārikā tairupakramyamāṇā vitatapakṣa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi daśaryitumārabdhā a.śa.190kha/176; haṃsaḥ (?) — {ngang pa'i rgyal po ngang pa'i tshogs kyis bskor ba lta bu} haṃsa (?) iva haṃsagaṇaparivṛtaḥ a.śa.57ka/49. ngang pa'i rgyal po'i stabs|pā. haṃsarājagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — yāsau mahāpuruṣāṇāṃ gatiḥ anuccalitagatiḥ… haṃsarājagatiḥ… śivavirajāmalābhayanirvāṇapuragamanagatiḥ la.vi.134ka/199. ngang pa'i rgyal mo|rājahaṃsī, rājahaṃsastrī — sā kāmapadmākararājahaṃsī sapakṣapātā navadarśane'pi a.ka. 108.27. ngang pa'i stabs lta bu'i 'gros|pā. haṃsavikrāntagatiḥ, anuvyañjanabhedaḥ — tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ… haṃsavikrāntagatiśca… śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ \n imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi .58ka/75; dra— {ngang pa'i stabs su gshegs pa/} ngang pa'i stabs su gshegs pa|pā. haṃsavikrāntagāmī, anuvyañjanabhedaḥ ma.vyu.281; dra— {ngang pa'i stabs lta bu'i 'gros/} ngang pa'i mdog ma|nā. haṃsavarṇā, patradevī — tato lakṣmyāḥ pūrvapatrādau śrīśvetā, candralekhā, śaśadharavadanā, haṃsavarṇā, dhṛtiḥ, padmeśā, tāranetrā, vimalaśaśadharā vi.pra.41kha/4.33; yoginī — bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni… haṃsavarṇāyā vu vi.pra.132kha/3.64. ngang pa'i tshogs|haṃsagaṇaḥ, haṃsasamūhaḥ — {ngang pa'i rgyal po ngang pa'i tshogs kyis bskor ba lta bu} haṃsa (?) iva haṃsagaṇaparivṛtaḥ a.śa.57ka/49; haṃsayūtham — haṃsayūthasyādhipatiḥ dhṛtarāṣṭro nāma haṃsarājo babhūva jā.mā. 230/135. ngang pa'i tshogs kyis bskor ba|vi. haṃsagaṇaparivṛtaḥ — {ngang pa'i rgyal po ngang pa'i tshogs kyis bskor ba lta bu} haṃsa (?) iva haṃsagaṇaparivṛtaḥ a.śa.57ka/49. ngang pa'i bzhon pa|= {tshangs pa} haṃsavāhanaḥ, brahmā cho.ko. 203/rā.ko.5.500. ngang mo|1. haṃsī, haṃsastrī — {ngang mo bzhin du zla ba dkar} haṃsīva dhavalaścandraḥ kā.ā.2.55; haṃsā — haṃsāṃsavikṣobhitapaṅkajāni jā.mā.105/62; rājahaṃsī — salilanidhigatā rarāja sā naurgatajalade nabhasīva rājahaṃsī jā.mā.169/98; varaṭā — haṃsasya yoṣid varaṭā a.ko.2.5.25 2. cakravākī, cakravākastrī — dūrībhūte mayi sahacare cakravākīmivaikām me.dū. 348ka/2.22. ngang tshul|1. śīlam \ni. = {rang bzhin} svabhāvaḥ — teṣu vipravāso vipravasanameva śīlaṃ svabhāvo yeṣāṃ te tathoktāḥ bo.pa.8 \nii. = {tshul khrims} sadvṛttam — {ngang tshul nyams pa'i bud med bzhin} śīlabhraṣṭeva vanitā a.ka.24.58; vṛttam — taiśca saha tulyavṛttasamācāro bhavati bo.bhū.188ka/250; \n\n• nā. śīlaḥ, nṛpaḥ — śīlāhvo nāma nṛpatiḥ buddhānāṃ śāsane rataḥ \n purīṃ valabhya saṃprāpto dharmarājā bhaviṣyati ma.mū.312kha/488. ngang tshul ngan|= {ngang tshul ngan pa/} ngang tshul ngan pa|vi. duḥśīlaḥ — amī śramaṇāḥ śākyaputrīyāḥ suratāḥ sukhasaṃvāsā mama sabrahmacāriṇo duḥśīlā duḥkhasaṃvāsāḥ vi.va.167kha/2.99; kuśīlaḥ — {ngang tshul ngan pa'i lta ba} kuśīladṛṣṭiḥ da.bhū.189ka/16. ngang tshul ngan pa'i lta ba|kuśīladṛṣṭiḥ — samyagdṛṣṭiḥ khalu punarbhavati samyakpathagataḥ kautukamaṅgalanānāprakārakuśīladṛṣṭivigata ṛjudṛṣṭiraśaṭho'māyāvī da.bhū.189ka/16. ngang tshul can|• u.pa. \ni. śīlaḥ — {rab zhi ngang tshul can} praśamaśīlaḥ a.ka.3.105 \nii. jātīyaḥ — alpābādhatā arogajātīyatā mahotsāhatā ca prakṛtyā balasampat da.bhū.198ka/20; \n\n• nā. śīlavatī, kācit strī — dhaniko nāma… gṛhapatiḥ… patnī dharmasakhī tasya śīlavatyabhidhābhavat a.ka.90.4. ngang tshul bzang|= {ngang tshul bzang ba/} ngang tshul bzang po|nā. 1. śīlabhadraḥ, ācāryaḥ ma.vyu.3506 2. svācāraḥ, śreṣṭhidārakaḥ — tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ suśīlena ca svācāreṇa ca… etatpramukhaiḥ pañcabhiḥ śreṣṭhidārakaśataiḥ parivṛtaḥ ga.vyū.318kha/39. ngang tshul bzang ba|sauśīlyam — mahadyaśaḥ khyātiścāsya loke prathitā bhavati yaduta śauryaṃ vā vīryaṃ vā … sauśīlyaṃ vā vicitraśilpakarmasthānātirekataratamakauśalyaṃ vā ārabhya bo.bhū.18ka/19. ngad|gandhaḥ — mālyāsavasnānavilepanānāṃ sammodagandhākulitairdvirephaiḥ jā.mā.326/190; {ngad ldang} gandho vāti śrā.bhū.22ka/52. ngad ngad|samulaḥ, saṃkhyāviśeṣaḥ — {phun yol phun yol na ngad ngad do} māluduḥ māludūnāṃ samulaḥ ga.vyū.3kha/103. ngad ldang|kri. gandhamudvahati — apūrvaṃ vā gandham udvahati sa.du.195/194; gandho vāti — asti taddānaṃ yadgandhajātaṃ yasyānuvātamapi gandho vāti prativātamapi śrā.bhū.22ka/52. ngad bzang|= {dri zhim po} sugandhaḥ cho.ko.203/rā.ko. 5.365. ngad bsung|surabhiḥ, sugandhaḥ — puṣpadhūpacūrṇavāsamālyāsavasnānānulepanāmodaprasṛtasurabhigandhi jā.mā.147/85. ngan|= {ngan pa/} ngan kyog|= g.{yo sgyu} śāṭhyam mi.ko.128ka \n ngan skyugs|uccāraḥ — yadapi kadācitkarhicid bhojanaṃ labdhaṃ bhavati, taduccāraṃ bhavati, pūyaśoṇitaṃ ca śi.sa.37kha/36; mīḍhaḥ — {ngan skyugs snod} mīḍhaghaṭaḥ la.vi.106ka/153; āsvādasaṃjñino gṛddhā mīḍhasthāne yathā krimiḥ śi.sa.50kha/48. ngan skyugs snod|mīḍhaghaṭaḥ — vivarjitā sarpaśiro yathā budhaiḥ vigarhitā mīḍhaghaṭo yathāśuciḥ la.vi.106ka/153; = {ngan skyugs rdza ba/} ngan skyugs rdza ba|mīḍhaghaṭaḥ — tān varjayenmīḍhaghaṭāṃ yathaiva ya icchate budhyitumagrabodhim rā.pa.236ka/131; = {ngan skyugs snod/} ngan khyab|= {yi dwags} pretaḥ cho.ko.203/rā.ko.3.369; bo.ko.645. ngan 'gro|• vi. \ni. durgaḥ — {ngan 'gro 'i lam} durgamārgaḥ a.ka.24.163; durgamaḥ — {ngan 'gro'i grong khyer de las} durgamāt tasmāt purāt a.ka.19.32 \nii. = {dbul po} durgataḥ, daridraḥ — niḥsvastu durvidho dīno daridro durgato'pi saḥ a.ko.3.1.47; \n\n• saṃ. durgatiḥ — durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām bo.a.3.30; {dmyal ba dang dud 'gro dang yi dwags ni ngan 'gro} śa.bu.,ṭī.14; apāyaḥ — {ngan 'gro'i gnod pa} āpāyikīṃ vyathām bo.a.5.29; apāyagatiḥ — sattvamapāyagatisaṃsthitam sa.du.179/178. ngan 'gro'i|vi. āpāyikī — {ngan 'gro'i gnod pa} āpāyikīṃ vyathām bo.a.5.29. ngan 'gror 'gro|yāti durgatim — upacityāpi puṇyāni muṣitā yānti durgatim bo.a.5.27. ngan 'gro las sgrol ma|vi. durgottāriṇī ba.vi. 165kha \n ngan 'gro'i 'jigs pa|pā. durgatibhayam, bhayaprabhedaḥ — pañca ca bhayānyasamatikrānto bhavati \n ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣadśāradyabhayaṃ ca bo.bhū.167ka/221. ngan 'gro'i mthil|= {dmyal ba} narakaḥ, apāyagatibhedaḥ mi.ko.136kha \n ngan ngon|vi. avaraḥ — {ngan ngon tsam} avaramātrakam śrā.bhū.7kha/17; avarakaḥ — na te bhagavan sattvā avarakena kuśalamūlena samanvāgatā bhaviṣyanti a.sā. 71kha/39; kutsitam — {zas ngan ngon} kutsitamaśanam bo.pa.17; kṛcchraḥ — {ngan ngon ma yin par thob pa} akṛcchralābhī ma.vyu.2433; itaretaraḥ — {ngan ngon gyis chog mi shes pa} netaretareṇa santuṣṭiḥ ma.vyu.2216; dra— {ngan ngon tsam/} ngan ngon gyis chog mi shes pa|netaretareṇa santuṣṭiḥ ma.vyu.2216; mi.ko.126ka \n ngan ngon ma yin pa|akṛcchram — {ngan ngon ma yin par thob pa} akṛcchralābhī ma.vyu.2433. ngan ngon ma yin par thob pa|akṛcchralābhī — ma.vyu.2433; mi.ko.125ka \n ngan ngon tsam|avaramātrakam — vartamānamadhvānamupādāya parīttakalpamātrakamavaramātrakam śrā.bhū.7kha/17; itvaram — {bsnyen bkur ngan ngon tsam mthong nas} satkāramitvaraṃ dṛṣṭvā bo.a.6.81. ngan ngon tsam gyi dad pa|avaramātrakaprasādaḥ ma.vyu.6822. ngan sngags byad|māramantraḥ — {'phags pa 'jam dpal gyi mtshan yang dag par brjod pa'i ngan sngags byad kyi 'khor los bsad pa} āryamañjuśrīnāmasaṅgītimāramantramāracakram (?) ka.ta.2574. ngan can|nā. kuṭilā, kinnarakanyā — anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā manasā nāma kinnarakanyā… kuṭilā nāma kinnarakanyā kā.vyū.202kha/260. ngan brjod|1. abhyākhyānam, mithyābhiyogaḥ — mithyābhiyogo'bhyākhyānam a.ko.1.6.10 2. = {ngan du brjod pa/} ngan brjod pa|= {ngan brjod/} ngan rtog|1. = {rtog ge ngan} asadvitarkaḥ — {ngan rtog rlung dmar 'tshubs pas dkrugs pa yi/} {'gro ba'i sems} asadvitarkākulamāruteritaṃ… cittaṃ jagatām śa.bu. 153 2. = {ngan pa'i rtog ge pa} kutārkikaḥ — adṛṣṭatattvaiḥ niravagrahaiḥ kṛtaṃ kutārkikaiḥ śāsanametadākulam abhi.ko.8.41. ngan lta|= {ngan lta ba/} ngan lta ba|durdṛṣṭiḥ — utpādavādadurdṛṣṭyā nāstyastīti vikalpayet la.a.166kha/120; dra— {lta ba ngan pa/} ngan thabs|balātkāraḥ, haṭhaḥ — g.{yo sgyu ngan thabs ha Tha'o} prasabhaṃ tu balātkāro haṭhaḥ a.ko.2.8.108; chadmaḥ a.ko.1.8.30; mi.ko.128ka; skhalitam mi.ko. 45kha \n ngan du brjod|= {ngan du brjod pa/} ngan du brjod pa|vi. duruktam — parato duruktānāṃ durāgatānāṃ vacanapathānām, śārīrikāṇāṃ vedanānāṃ… kṣamo bhavati śrā.bhū.69ka/163; apavāditam — tena saddharmapratikṣeptrā tathāgato'bhyākhyāto bhavati, saṅgho'pavādito bhavati bo.pa.73. ngan pa|= {ngan} \n\n• saṃ. \ni. kuhanā ma.vyu.2493 \nii. nīcatā — durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā \n tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ bo.a.8. 127; kṣudratā — kva kṣudrataiṣā kva vanāntavāsaḥ a.ka. 53.43; \n\n• nā. virūpaḥ, siddhācāryaḥ mi.ko.6kha; \n\n• vi. durjanaḥ — nopakārairna vā prītyā nijatāṃ yāti durjanaḥ a.ka.50.65; duṣṭaḥ — {tshig ngan} duṣṭavākyaḥ jā.mā.267/155; nīcaḥ — {lam ngan pa} nīcamārgaḥ jā.mā.143/84; jā.mā.49/28; jaghanyaḥ — {ngan pa'i las} jaghanyakarma a.ka.10.77; adhamaḥ — {longs spyod ngan pa} adhamabhogaḥ śi.sa.81ka/80; {mi ngan} narādhamaḥ jā.mā.308/179; khalaḥ — {mdza' bo ngan pa} khalaḥ kāntaḥ kā.ā.1.59; {ngan pa'i gnod pa} khalāpakāraḥ a.ka.28.1; hīnam — hīnaṃ kliṣṭam, praṇītamakliṣṭam abhi.bhā.131-2/57; nihīnaḥ — {mi ngan pa} nihīnapuruṣaḥ bo.bhū.76ka/98; jālmaḥ — vidhvaṃsayata vināśayata sarvān vānarajālmān jā.mā. 316/183; anāryaḥ — nivārayaṃścāvinayādanāryān jā.mā.417/245; vikṛtam — {srin po bas kyang spyod tshul ngan} rakṣovikṛtavṛttasya jā.mā.385/225; lūham — {chos gos ngan pa zhig gyon} lūhacīvaraḥ vi.va.163ka/1.52; kutsitam — {ngan pa'i las} kutsitakarma a.ka. 19.82; virūpam — {bstan ngan na yang} virūpe'pi… śāsane śa.bu.84; vivarṇaḥ — {gos ngan} vivarṇavāsaḥ jā.mā.142/82; viṣamaḥ — {spyod pa ngan pa} viṣamacaryā śrā.bhū.177ka/441; virasam — {bslang ba'i tshig 'bru ngan pa} yācñāvirasākṣaram jā.mā.246/419; kupūyaḥ — nikṛṣṭapratikṛṣṭā'rvārephayāpyā'vamā'dhamāḥ \n kupūyakutsitā'vadyakheṭagarhyā'ṇakāḥ samāḥ a.ko.3. 1.52; kṣudraḥ — {sdig la chags pa'i ngan pa 'di} kṣudro'yaṃ saṅgha(? ṅga)pātakaḥ a.ka.30.37; {gcan gzan ngan pas} kṣudramṛgaiḥ jā.mā.50/30; prākṛtaḥ — vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ \n nihīno'pasado jālmaḥ kṣullakaścetaraśca saḥ a.ko.2.10.16; kākaḥ śrī.ko.164ka; abhiṣaktaḥ ma.vyu.2965; asādhvī — asādhvī yuktiḥ ta.pa.306ka/1071; avaram — {rdzas ngan} draviṇe'vare sū.a.207ka/110; durbhagaḥ — yuktiḥ sādhvyapi durbhagā ta.sa.123ka/1071; akuśalam — {lta ba ngan pa} akuśaladṛṣṭiḥ la.a.27-5/5; aśubham — {lta ba bzang ngam ngan} dṛṣṭiḥ… śubhāśubhā jā.mā.274/159; aśivam — cintāmaśivamāpede jā.mā.284/165; asat — {lta ba ngan pa} asaddṛṣṭiḥ jā.mā.274/159; {ngan pa'i gtam} asatsaṃkathā bo.bhū.76kha/98; aśobhanam — yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṃścit śobhanasaṃjñāṃ karoti, kvacidaśobhanasaṃjñām, sa saddharmaṃ pratikṣipati bo.pa.73; kaluṣam — yāvataḥ kṣaṇāṃstatsantāne kaluṣacittamutpadyate, tāvataḥ kalpān … narakeṣu tiṣṭhati bo.pa.18; ajñaḥ — nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ \n kiṃ punarmādṛśairajñaiḥ bo.a.8.22; jaḍaḥ — {blo ngan} jaḍā matiḥ jā.mā.346/201; mūrkhaḥ — {ngan pa rnams la gdams ngag ni} upadeśaśca mūrkheṣu a.ka.30.39; \n\n• u.sa. apa — {dpe ngan} apadṛṣṭāntaḥ abhi.sphu.323ka/1214; {bshad pa 'di ni ngan to} apavyākhyānametat abhi.sphu.184kha/940; vi — {mdog ngan pa} vivarṇaḥ ra.vi.106kha/60; {gzugs ngan} virūpaḥ ra.vi.108ka/65; dur — {skye bo ngan pa} durjanaḥ jā.mā.331/193; {kha dog ngan pa} durvaṇaḥ abhi.sphu.266kha/1084; dus — {ngan pa spyod pa} duścaritam jā.mā.186/108; \n\n• avya. ku — {gzugs ngan} kurūpaḥ a.ka.17.31; {lta ba ngan pa} kudṛṣṭiḥ jā.mā.274/160; kā — {lam ngan} kāpathaḥ jā.mā.123/71; dhik — {'dod pa ngan pa} dhik kāmāḥ ma.vyu.5381 0. uhātrimā (uhoḍimā) — {ngan pa'i mi rnams} uhātrimā narāḥ la.a.65kha/12. ngan pa brjod pa|= {ngad brjod/} ngan pa spyod pa|duścaritam — niṣevya yadduścaritaprasaktāḥ patanti bhīmānnarakaprapātān jā.mā.186/108. ngan pa byas pa|kukṛtam — kukṛtabhāvaḥ kaukṛtyam abhi.sphu.135kha/844. ngan pa ma yin|= {ngan pa ma yin pa/} ngan pa ma yin pa|adīnam — bodhisattvasya viśuddhaṃ dānam \n taddaśākāraṃ veditavyam \n asaktamaparāmṛṣṭamasaṃbhṛtamanunnatamaniśritamalīnamadīnamavimukhaṃ pratīkārānapekṣaṃ vipākānapekṣañca bo.bhū.100kha/93. ngan pa'i 'khrul 'khor|kūṭayantram — unmāthaḥ kūṭayantram a.ko.2.10.26. ngan pa'i rtog ge|= {ngan pa'i rtog pa} kutarkaḥ — {ngan pa'i rtog ge can} kutārkikaḥ la.a.190kha/163; {ngan pa'i rtog ge pa} kutārkikaḥ la.a.162kha/113. ngan pa'i rtog ge can|kutārkikaḥ la.a.190kha/163; = {ngan pa'i rtog ge pa/} ngan pa'i rtog ge pa|vi. kutārkikaḥ — na svabhāvo na vijñaptirna vastu na ca ālayaḥ \n bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ la.a.162kha/113; = {ngan pa'i rtog ge can/} ngan pa'i rtog pa|kutarkaḥ — kutarkahetudṛṣṭipraṇītatvāt la.a.124kha/71. ngan pa'i bdag|vi. durātmā — bhikṣayā raktavastreṇa lajjā yasya durātmanaḥ vi.pra.92kha/3.3; = {ngan pa'i bdag nyid/} {ngan pa'i bdag nyid can/} ngan pa'i bdag nyid|vi. durātmā — svayaṃ naṣṭā durātmāno nāśayanti parānapi ta.sa.37kha/390; = {ngan pa'i bdag/} {ngan pa'i bdag nyid can/} ngan pa'i bdag nyid can|vi. durātmā — śrūyate hi purākāle piṣṭamayaḥ paśuryenāyajanta yajvāna iti, anyaistu durātmabhirniṣkṛpaiḥ prāṇiviśeṣa eva paśuriti varṇitam ta.pa.249kha/973; = {ngan pa'i bdag/} {ngan pa'i bdag nyid/} ngan pa'i gnod pa|khalāpakāraḥ — daurjanyaduḥsahaviśālakhalāpakārairnaivāśaye vikṛtirasti mahāśayānām a.ka.28.1. ngan pa'i spyod pa|= {ngan spyod} duṣkṛtam, duścaritam — pratyakṣasaṃlakṣitaduṣkṛtānām a.ka.53.42. ngan pa'i bya ba|kukṛtam, duṣkṛtam — aho varākairvihagaiḥ kimetaiḥ kukṛtaṃ kṛtam \n yadete pakṣavikalāḥ kṛcchracaraṇacāriṇaḥ a.ka.4.28. ngan pa'i blo gros can|vi. durmatiḥ — ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī(?) sa.pu.103ka/164. ngan pa'i mi sdug pa nyid|pā. avarāśubhatā, aśubhatābhedaḥ — ṣaḍvidhā aśubhā \n tadyathā pratyaśubhatā, duḥkhāśubhatā, avarāśubhatā, āpekṣikī aśubhatā, kleśāśubhatā, prabhaṃgurāśubhatā ca śrā.bhū./202. ngan pa'i gtsug lag|ākhyāyikā lo.ko.600. ngan pa'i tshogs can gyi tshogs phas kyi rgol ba chos dang 'thun pas tshar gcad pa'i stabs|pā. kugaṇigaṇaparapravādisahadharmanigrahaṇagatiḥ, mahāpuruṣāṇāṃ gatibhedaḥ — yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatirindriyeṣṭigatiḥ… kugaṇigaṇaparapravādisahadharmanigrahaṇagatiḥ la.vi.134kha/199. ngan pa'i zhing|kukṣetram — kukṣetre'pīṣṭaphalatā phalabījāviparyayāt abhi.ko.4.121. ngan pa'i lam|kāpathaḥ — dharmavyavasthāsu puraḥsaraḥ san svayaṃ vrajeyaṃ yadi kāpathena… bhavedavasthā mama kā prajānām jā.mā.82/48; kuvartma — mayā hyasaddarśananaṣṭacetasā kuvartmanā yātamadīrghadarśinā jā.mā.352/207. ngan pa'i las|kukarma, kutsitaṃ karma — kukarmakūṇitadhiyaḥ a.ka.55.39. ngan par 'gro|= {ngan 'gro} \n\n• saṃ. durgatiḥ — upādānaṃ bhavo jātirjarāmaraṇadurgatiḥ \n eṣa duḥkhamayaḥ skandhaḥ sumahān parivardhate a.ka.67.54; \n\n• vi. durgamaḥ — g.{yang sa ngan par 'gro} āpātadurgamaḥ a.ka.20.77. ngan par bsnyad|kri. vivarṇayeyam — yattvahamenaṃ vivarṇayeyamiti viditvā kathayati vi.va.135ka/1.24. ngan par lta ba|= {lta ba ngan pa} kudṛṣṭiḥ — samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayorapravṛttivijñānam la.a.145kha/92; dra. {ngan par mthong ba/} ngan par ston par byed|= {ngan par ston par byed pa/} ngan par ston par byed pa|vi. duṣṭopadeṣṭā — loke duṣṭopadeṣṭṛṇāmupadeśaḥ pravarttate ta.sa.117kha/1015. ngan par mthong|= {ngan par mthong ba/} ngan par mthong ba|= {lta ba ngan pa} durdṛṣṭiḥ — yuktyāgamābhyāṃ durdṛṣṭyā tarkadṛṣṭyā malīkṛtam la.a.190ka/162; dra. {ngan par lta ba/} ngan par gnas|= {ngan par gnas pa/} ngan par gnas pa|vi. duḥsaṃsthitaḥ — {ngan par gnas pa nyid} duḥsaṃsthitatā sū.a.145ka/24. ngan par gnas pa nyid|duḥsaṃsthitatā — na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā sū.a.145ka/24. ngan par spyod|= {ngan spyod/} ngan par spyod pa|= {ngan spyod/} ngan par smra ba|= {ngan smra/} ngan par brtsi ba|kutsanam ma.vyu.2635; mi.ko. 128kha \n ngan par zhugs|= {ngan par zhugs pa/} ngan par zhugs pa|• vi. kupannaḥ; \n\n• saṃ. = {ngan par zhugs pa nyid} kupannatā — mithyāpratipattiḥ kupannatā ma.bhā.13ka/3.14. ngan par zhen pa|vi. durvyasanī — eṣa durvyasanī nityamasatyāmātyasammataḥ \n asmānnipīḍya puṣṇāti viṭaceṭakagāyanān a.ka.64.19. ngan spong|nā. bhṛguḥ 1. maharṣiḥ ma.vyu.3451 2. cakravartī nṛpaḥ ma.vyu.3573. ngan spong gi bu|= {ngan spong bu/} ngan spong bu|nā. = {gza' pa sangs} bhārgavaḥ — avadāto mahāsattvo bhārgavairgrahacihnite \n ārdraḥ punarvasuścaiva āśleṣasyāṃśa ucyate ma.mū.196ka/209. ngan spyod|= {ngan par spyod pa} duṣkṛtam — saṃśīryante yatra māṃsāni teṣāṃ no tu prāṇā duṣkṛtairdhāryamāṇāḥ jā.mā. 350/205; kukāryam — pratyādideśeva kukāryasaṅgādviśliṣṭaśiṣṭopaśamaṃ nṛlokam jā.mā.6/2; duṣṭācāraḥ — jātau gṛhapatī rūḍhaduṣṭācāranivāraṇāt \n puropatāpānnirmuktau hiruko bhirukaśca tau a.ka. 40.199; asatyavyavahāraḥ — asatyavyavahāro'yamiti cet nāstyasatyatā pra.a.138ka/147. ngan ma|=( vi.strī.) jaghanyā — {bud med ngan ma} jaghanyanārī ra.vi.106kha/60. ngan smra|= {ngan par smra ba} apavādaḥ — yaśaḥśubhre vilopāya tilake tasya cakrire \n apavādā iva navāḥ padaṃ svedodabindavaḥ a.ka.78.4; dhigvādaḥ — gatvā dhigvādalakṣatvaṃ hatā viśvasanīyatā jā.mā.287/166; kalaṅkaḥ — kalaṅko'ṅkāpavādayoḥ a.ko.3.3.4. ngan 'tshe|= {gra ma} kiṃśāruḥ, śasyaśūkam mi.ko. 36ka \n ngan sems|kaluṣam, pāpacittam — kaluṣaṃ sve hṛdaye karoti yaśca bo.a.1.34; kaluṣacittam bo.pa.18; duṣṭacittam bo.pa.19; duṣṭāśayaḥ — yo'bhīkṣṇaṃ pratisevya pāpasuhṛdaḥ syādbuddhaduṣṭāśayaḥ ra.vi.5.24. ngan sems dang ldan|= {ngan sems dang ldan pa/} ngan sems dang ldan pa|vi. vyāpannacittaḥ — vyāpannacittānāṃ sattvānāṃ maitrīṃ saṃvarṇayāmi ga.vyū.160ka/243. ngan sel|= {dge ba} kuśalam, kalyāṇam — śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham \n bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām \n śastaṃ ca a.ko. 1.4.26. ngan song|pā. = {ngan 'gro} apāyaḥ — {dmyal ba la sogs pa ngan song gsum} narakādi apāyatrayam abhi.sphu.273kha/1097; tatrāpāyeṣu duḥkhā vedanā abhi.bhā.168-5/396; apāyagatikā narakapretatiryakpratyupapannā vā sa.du.221/220; durgatiḥ — {ngan song gis 'jigs pa} durgatibhayam da.bhū.176ka/9. ngan song gi 'gro ba|pā. apāyagatiḥ — sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ la.a.145kha/92. ngan song gi rgyud dang ldan pa|vi. apāyagatikaḥ — sattvāḥ… apāyagatikā narakapretatiryakpratyupapannā vā sa.du.221/220. ngan song gi sgo|apāyadvāram — {ngan song gi sgo rnams bcad pa} pihitānyapāyadvārāṇi a.śa.78ka/69. ngan song gi sdug bsngal|apāyaduḥkham — sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtya da.bhū.173ka/6. ngan song gi lam du phyin pa|vi. durgataḥ — nānāgatyupapannāścyavata upapadyamānān hīnān praṇītān sugatān durgatān ga.vyū.197ka/278. ngan song gis 'jigs pa|durgatibhayam — pramuditāyā bodhisattvabhūmeḥ sahapratilambhena… yadidamājīvikābhayaṃ vā aślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṣacchāradyabhayaṃ vā, tāni sarvāṇi vyapagatāni bhavanti da.bhū.176ka/9. ngan song ngan 'gro thams cad gcod pa'i stabs|pā. sarvāpāyadurgatipithitagatiḥ, mahāpuruṣāṇāṃ gatibhedaḥ — yāsau mahāpuruṣāṇāṃ gatiranuccalitagatirindriyeṣṭigatiḥ… sarvāpāyadurgatipithitagatiḥ la.vi.134kha/199. ngan song chen po|mahāpāyaḥ — tatrāpi māro yatate mahāpāyaprapātane bo.a.9.162. ngan song ltung ba|= {ngan song du ltung ba} apāyapātaḥ — apāyapātarakṣārthaṃ pravṛttā nanu te mama bo.a.6.99; āpad — {ngan song ltung ba mi bzad 'ong} āyāsyantyāpado ghorāḥ bo.a.9.166. ngan song thams cad yongs su sbyong ba|pā. sarvadurgatipariśodhanaḥ, samādhiviśeṣaḥ — sarvadurgatipariśodhananāmasamādhiṃ samāpannaḥ sa.du.121/120. ngan song thams cad yongs su sbyong ba'i rgyal po|nā. sarvadurgatipariśodhanarājaḥ, tathāgataḥ — dakṣiṇe sarvadurgatipariśodhanarājaṃ tathāgatam… likhet sa.du.241/240; sa.du.185/184. ngan song thams cad yongs su sbyong ba'i snying po|pā. sarvadurgatipariśodhanahṛdayam — punaraparaṃ devendra sarvadurgatipariśodhanahṛdayam \n huṃ sa.du.127/126. ngan song thams cad yongs su sbyong ba'i gzi brjid kyi rgyal po|nā. sarvadurgatipariśodhanatejorājaḥ, tathāgataḥ — sarvadurgatipariśodhanatejorājasya tathāgatasya guhyahṛdayamidam sa.du.131/130. ngan song thams cad yongs su sbyong ba'i ye shes rdo rje|pā. sarvadurgatipariśodhanajñānavajraḥ, samādhiviśeṣaḥ — atha khalu bhagavān śākyamuniḥ sarvadurgatipariśodhanajñānavajranāmasamādhiṃ samāpadya sa.du.133/132. ngan song du skye ba|pā. apāyopapattiḥ — apāyopapattiḥ daridrakulopapattiḥ… viṣamāparihāreṇa kālakriyā \n imān rāṣṭrapāla aṣṭau dharmān bodheḥ paripanthakarān vadāmi rā.pa.242kha/141. ngan song du 'gro|= {ngan song du 'gro ba/} ngan song du 'gro ba|apāyaṃ yāti — vihīnāyāmapi kṣāntau na punarapāyān yāti, tadbhūmikakarmakleśadūrīkaraṇāt abhi.bhā.15ka/919; apāyamavagāhate — bodhisattvāśca parahitakriyāpāratantryādapāyānapyavagāhante abhi.bhā.15kha/920. ngan song du ltung ba|= {ngan song ltung ba/} ngan song du bab|= {ngan song du bab pa/} ngan song du bab pa|vi. apāyaprāgbhāraḥ — ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ a.śa.10ka/9. ngan song du 'bab|vi. apāyapravaṇaḥ — ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ a.śa.10ka/9. ngan song du mi 'gro|= {ngan song du mi 'gro ba/} ngan song du mi 'gro ba|1. nāpāyaṃ yāti — vihīnāyāmapi kṣāntau na punarapāyān yāti, tadbhūmikakarmakleśadūrīkaraṇāt abhi.bhā.15ka/919; \n\n• vi. anapāyagaḥ — kṣāntilābhyanapāyagaḥ abhi.ko.6.23. ngan song du gzhol|= {ngan song du gzhol ba/} ngan song du gzhol ba|vi. apāyanimnaḥ — ko'pāyanimnaḥ ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ a.śa. 10ka/9; rā.pa.235kha/131. ngan song du song|= {ngan song du song ba/} ngan song du song ba|vi. durgataḥ — sa divyena cakṣuṣā… sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān da.bhū.200ka/22. ngan song sdug bsngal|= {ngan song gi sdug bsngal/} ngan song rnam par sbyong ba|nā. apāyajahaḥ, bodhisattvaḥ — bodhisattvāḥ… tadyathā samantabhadraḥ, kṣitigarbhaḥ… apāyajahaḥ, maitreyaḥ ma.mū.119ka/28; dra. {ngan song spong 'joms pa/} ngan song spong 'joms pa|nā. apāyajahaḥ, bodhisattvaḥ — tṛtīyo bodhisattvaśca nāmnāpāyajahasya ca sa.du.168/169; dra. {ngan song rnam par sbyong ba/} ngan song ba|vi. āpāyikaḥ — ye duḥkhitasantataya āpāyikāḥ sattvāḥ ta.pa.190kha/98; āpāyikān svargagatān karoti sū.a.147kha/28. ngan song sbyong ba|durgatipariśodhanam — {ngan song sbyong ba'i don gyi 'bru 'grel zhes bya ba} durgatipariśodhanārthavārttikanāma ka.ta.2624. ngan song mi 'gro|= {ngan song du mi 'gro ba/} ngan song mi 'gro ba|= {ngan song du mi 'gro ba/} ngan song gzhol|= {ngan song du gzhol ba/} ngan song rab tu 'joms pa|nā. apāyapramathanaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā pradyotasya… apāyapramathanasya ga.vyū.268kha/347. ngan song lam|apāyamārgaḥ — tavānubhāvāt pihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ a.śa.78ka/69; apāyapathaḥ — tena apāyapathaṃ pravihāya bodhipathaḥ satataṃ hi niṣevyaḥ rā.pa.236kha/132. ngan song las sgrol ma|nā. durgatyuttāriṇī — {ngan song las sgrol ma'i sgrub thabs} durgatyuttāriṇīsādhanam ka.ta.3502. ngan song sa|apāyabhūmiḥ — apāyabhūmiṃ gatimakṣaṇeṣu daridratāṃ… alpasthāmatāṃ gṛhṇanti te mānavaśena mūḍhāḥ rā.pa.243ka/141. ngan song gsum|apāyatrayaḥ, narakapretatiryañca — apāyatrayamahābhayāt sattvānāṃ mokṣaṇāya sa.du.243/242; trirapāyaḥ — rāgadoṣa jahi mohasaṃbhavaṃ yena sattva trirapāyagāminaḥ rā.pa.230ka/122. ngan song gsum gyi rgyud rnam par grol bar byed pa|pā. apāyatrayasantativimokṣakā, raśmiviśeṣaḥ — sarvadurgatipariśodhananāmasamādhiṃ samāpannaḥ samanantaramevāpāyatrayasantativimokṣakanāmamahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣānniścacāra sa.du.121/120. ngan song gsum gyi sdug bsngal las gtan du thar bar mdzad pa phun sum tshogs pa|pā. apāyatrayaduḥkhātyantanirmokṣasampat, upakārasampadbhedaḥ — caturvidhopakārasampat \n apāyatrayasaṃsāra(?)duḥkhātyantanirmokṣasampat, yānatrayasugatipratiṣṭhāpanasampadvā abhi.bhā.58ka/1097. ngan song gsum phyogs pa|vi. trirapāyamukhaḥ — mānonnata yaśca hi nityaṃ no namate guruāryajaneṣu adhimukti na vidyati buddhe dharmagaṇe ca na tasya… pāpamatestrirapāyamukhasya rā.pa.236kha/132. ngam|=( ni. ) 1. vā, vikalpabodhakaśabdaḥ — {mtho ris 'byung ngam mi 'byung} bhavati vā svargo na vā bhavati ta.pa.42ka/533; svit mi.ko.65ka 2. praśnavācakaśabdaḥ — {khyod kyis mtsho 'di mthong ngam} dṛṣṭaste ayaṃ hradaḥ vi.va.208ka/1.82 3. = {ngam pa/} ngam grog|1. = g.{yang sa} prāgbhāraḥ — bahirnadīprāgbhārodayānāvaṣṭabdhatvamiti yathāsaṃkhyametāni vi.sū.21kha/25; śvabhram — lumbinīvanaṃ samaṃ saṃsthitamapagatanimnonnataviṣamamapagataśvabhraprapātam ga.vyū.208kha/290 2. = {ri sul} kandaraḥ — darī tu kandaro vā strī a.ko.2.3.6 3. apāyaḥ — mātā hi putrasya pañcavidhamupakāraṃ karoti \n garbheṇa dhārayati… apāyādrakṣate sū.a.241ka/155. ngam grog chung ngu|kuśvabhram ma.vyu.5262; mi.ko. 142kha \n ngam grog chen po|mahāśvabhram ma.vyu.5263; mi.ko. 142kha \n ngam grog rab lhung|nā. śvabhraprapātaḥ, avīcinarakapradeśaḥ — sa kathaṃcidapi tasmānmuktaḥ sarvasmādduḥkhajālaparivṛtaḥ śvabhraprapāto nāma dvitīyaḥ pradeśastatra gacchati śi.sa.45kha/43. ngam gnag|andhakāram — daṃṣṭrākarālavadanāni… jvaladanalakapilakeśaśmaśrūṇi sajalajaladharāndhakārāṇi jā.mā.78/46. ngam pa|taṭaḥ — īkṣan vrajasyapi yugaṃ bhagavan saṃkampayan dharaṇiśailataṭān śi.sa.172ka/169. nga'i ba med pa|= {nga yi ba med pa} vi. amamaḥ — ayaṃ kāyo na pūrvāntādāgato na parānte saṃkrāntaḥ… asvāmikaḥ, amamaḥ, aparigrahaḥ śi.sa.128kha/124; ādarśajñānamamamā(ma)paricchinnaṃ sadānugam sū.a.160ka/48. nga'i med|= {nga'i ba med pa/} nga'o|kri. asmi — {dge slong dag nga'o snyam pa yod na} asmīti bhikṣavaḥ sati abhi.bhā.49kha/1060. nga'o snyam pa|1. ahaṅkāraḥ — nirālambanatā caivamahaṅkāre yadā sthitā ta.sa.12ka/141; ahaṃkṛtiḥ — nityālambanapakṣe tu sarvāhaṃkṛtayastataḥ \n sakṛdeva prasūyeran śaktahetuvyavasthiteḥ ta.sa.11kha/139 2. asmīti — {dge slong dag nga'o snyam pa yod na} asmīti bhikṣavaḥ sati abhi.bhā.49kha/1060. nga'o snyam pa ni bye brag med par lus la 'dun pa|pā. asmītyabhedenātmabhāvacchandaḥ, caturvidheṣu chandaḥsu ekaḥ — caturvidho hi cchandaḥ \n asmītyabhedenātmabhāvacchandaḥ, syāmityabhedena punarbhavacchandaḥ, itthaṃ syāmiti bhedena punarbhavacchandaḥ, pratisandhibandhacchandaścaturthaḥ abhi.bhā.49kha/1059. nga'o snyam pa'i nga rgyal|pā. asmimānaḥ, mānabhedaḥ — sapta mānāḥ \n mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca abhi.bhā.232ka/782; ātmadarśanādyā cittasyonnatiḥ so'smimānaḥ tri.bhā.153kha/47. nga'o snyam pa'i nga rgyal gyis nyams pa|pā. asmimānopahataḥ, tṛṣṇācaritasya bhedaḥ — tṛṣṇācarito'pi dvividhaḥ \n asmimānopahataḥ, kausīdyādhikaśca abhi.sphu.169ka/911. ngar ngar po|vi. khuru khuru — {lus dbugs ngar ngar pos brdzangs pa} khuru khuru praśvāsakāyaḥ śrā.bhū.51ka/123. ngar snabs|= {snabs} kheṭaḥ — pretaśatāni prativasanti vāntāśānyujjhitāśāni kheṭamūtropajīvīni a.śa.134ka/123; siṅghāṇakaḥ — santyasmin kāye keśā romāṇi… kheṭaḥ siṅghāṇakaḥ śi.sa.118kha/116. ngar snabs gcin gyis 'tsho ba|vi. kheṭamūtropajīvī — vāntāśā ujjhitāśāśca kheṭamūtropajīvinaḥ \n pūyaśoṇitaviṣṭhāśā ghorāḥ prakṛtiduḥkhitāḥ a.śa. 134ka/124. ngar pa|nālam — nālī nālaṃ ca kāṇḍo'sya a.ko.2.9.22; nālikā — asya tu nālikā \n kaḍambaśca kalambaśca a.ko.2.9.34; visam — {ngar pa skyes} visaprasūnam a.ko.1.12.41. ngar pa skyes|= {pad+ma} visaprasūnam, padmam a.ko.1. 12.41. ngar 'dzin|= {ngar 'dzin pa/} ngar 'dzin pa|pā. ahaṅkāraḥ — sāhaṅkāre manasi na śamaṃ yāti janmaprabandhaḥ abhi.sphu.312ka/1189; ahaṃkāramamakārābhiniviṣṭāḥ ra.vi.112kha/74; yaduta ahaṃkāraviśuddhaṃ taddānaṃ dadāti śi.sa.149ka/144. ngar 'dzin pa'i sa bon|= {ma rig pa} ahaṅkārabījam, avidyā — ahaṃkārabījasya avidyāyāḥ sarvathā prahāṇāt sugatāḥ bo.pa.1. ngar 'dzin med|nirmamaḥ lo.ko.603. ngar sems|pā. manaḥ, kliṣṭamanaḥ — manonāma vijñānamiti \n mana iti nāma ākhyā yasya vijñānasya, tadālayavijñānamāśritya pravartate tadālambanaṃ ca tri.bhā. 153ka/45. ngar sems pa|mananā — avidyayā cātmadṛṣṭyā cāsmimānena tṛṣṇayā \n ebhiścaturbhiḥ saṃkliṣṭaṃ mananālakṣaṇaṃ manaḥ tri.bhā.153kha/47; manyanā — manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate la.a.106ka/52. ngal|= {ngal ba/} ngal skyen ba|= {shu ba} kilāsaḥ, o sam mi.ko.52kha \n ngal gyur|= {ngal bar gyur pa/} ngal gyur pa|= {ngal bar gyur pa/} ngal dub|śramaḥ — svāpaśramavihvalānām a.ka.19. 81; śramaklamaḥ — {ngal dub pa'i sdug bsngal} śramaklamaduḥkham bo.bhū.78kha/101; prayāsaḥ — pṛthuprayāsavirasā dīpitā śrīrivāyatā \n tṛṣṇāṃ tanoti nitarāmiyaṃ marumahītale a.ka.19.16; āyāsaḥ — parityaktāyāse vijanavanavāse a.ka.9.78; vyāyāmaḥ — tataḥ kadācidbhūpālasūnorvyāyāmaśīlanāt \n pārśvaśokakṣayāśaṃsī prādurāsīddhitaiṣiṇaḥ a.ka.85.16; kleśaḥ — parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā a.ka.6.151. ngal dub pa|vi. śramasantaptaḥ — dūrādhvaśramasaṃtaptaḥ sa payaḥpūrṇamāpapau a.ka.4.9. ngal dub bskyed|= {ngal dub bskyed pa/} ngal dub bskyed pa|vi. āyāsitaḥ — āyāsitāhaṃ bhavatā garbhabhāreṇa kevalam a.ka.39.85. ngal dub med|= {ngal dub med pa/} ngal dub med pa|anāyāsam — {ngal dub med par bde ba sbyin} anāyāsasukhadam a.ka.25.35; so'paśyad … lakṣmīṃ lāvaṇyadugdhābdheranāyāsodgatāmiva a.ka. 19.88. ngal ba|• saṃ. śramaḥ — dīrghaduṣkaravyāyāmaśrameṇa sū.a.185ka/80; pariśramaḥ — na jñātaṃ yena hevajraṃ vyarthastasya pariśramaḥ he.ta.10kha/30; prayāsaḥ — kimapareṇākāśacarvaṇaprayāsena pra.a.219-1/473; āyāsaḥ — praviratabhavābhyāsāyāsaḥ a.ka.5.74; klamaḥ — vyāyāmaklamasya nāśāya bo.bhū.34kha/38; utsaṃgaśayanaṃ sakhyāḥ stananaṃ gauraklamaḥ \n itīha garbhiṇīdharmāḥ kā.ā.1.99; kalmathaḥ — tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate a.sā.81kha/45; klāntiḥ — kṣetrakarmaṇi saṃsaktaḥ kṣutkṣāmaḥ klāntimāyayau a.ka. 17.14; kleśaḥ — tatrāsato'pi bhāvatvamiti kleśo mahān bhavet ta.sa.36ka/375; khedaḥ — prītyudgamena vinivartitakhedaduḥkham jā.mā.301/175; \n\n• vi. śrāntaḥ — evaṃ śrāntasyeryāpathavikalpeṣu veditavyam abhi.bhā.6kha/886; klāntaḥ — {ngal ba med pa} aklāntaḥ sa.pu.75kha/128; āklāntaḥ — gurugarbhabharāklāntāḥ kā.ā.1.98. ngal ba med|= {ngal ba med pa/} ngal ba med pa|vi. aklāntaḥ — catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako'klānto dharmadeśanayā sa.pu.75kha/128. ngal bar gyur|= {ngal bar gyur pa/} ngal bar gyur pa|vi. śrāntaḥ — yadā te taskarāḥ śrāntāḥ prakrāntāḥ, tadā sa pratyekabuddhaḥ krameṇa samādhivyutthitaḥ a.śa.277kha/255; pariśrāntaḥ — {lam gyis ngal bar gyur pa rnams la} adhvapariśrāntānām bo.bhū.78kha/101; śramāturaḥ — tenātha rājā vijane śramāturaḥ śītopacārairapanītatāpaḥ a.ka. 22.87. ngal bar byed pa|āyāsaḥ — tatkevalamāyāsaphalameva ta.pa.225kha/166. ngal med|1. = {rtag tu} aśrāntam, nityam — satatānāratāśrāntasantatāviratāniśam \n nityānavaratājasramapi a.ko.1.1.67 2. = {ngal ba med pa/} ngal so shig|kri. viśrāmaya — kṣititalagatayā tiṣṭha viśrāmaya tvamiti kathayati vi.pra.179kha/3.194. ngal sor bcug|= {ngal sor bcug pa/} ngal sor bcug pa|bhū.kā.kṛ. viśrāmitaḥ — dūrato dṛṣṭvābhihitāḥ svāgataṃ svāgatamāyuṣmantaḥ \n viśrāmitāḥ vi.va.337ka/2.142. ngal sor 'jug|= {ngal sor 'jug pa/} ngal sor 'jug pa|vi. pratiśāmakaḥ — ehi svāgatavādī samyak pratiśāmakaśca samyagdharmāmiṣābhyāṃ yathāśaktyā saṃgrāhakaśca bo.bhū.135ka/174. ngal sos|= {ngal sos pa/} {ngal sos nas}mārgaśramaṃ prativinodya — tataḥ kumāro mārgaśramaṃ prativinodya pituḥ sakāśaṃ gataḥ vi.va.213kha/1.89. ngal sos pa|viśramaḥ ma.vyu.7577; mi.ko.15ka \n ngal gso|= {ngal gso ba/} ngal gso ba|1. viśrāntiḥ — viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ a.ka.4.99; sa tayā saha rāgasya madasya madanasya ca \n saṃsāramiva viśrāntipadapuṣpavanaṃ yayau a.ka.14.118; \n\n• pā. yatiḥ — gopucchapramukhāḥ krameṇa yatayastisro'pi saṃvāditāḥ nā.nā.266ka/25; dra. {ngal bso ba/} {ngal gso med pa} vi. aviśrāntaḥ — aviśrāntasya saṃsārapathapānthasya durvahaḥ \n kāyo'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ a.ka.29.19. ngal gsor gzhug|= {ngal gsor gzhug pa/} ngal gsor gzhug pa|viśrāmaṇam — na śrāntaṃ kṣiped bhikṣum \n sanāthyasyāpyakaraṇam \n viśrāmaṇam vi.sū.17kha/20. ngal gsos|= {ngal gsos pa/} ngal gsos pa|viśrāntiḥ — avāpa gatasaṃtāpaḥ śrāntiṃ viśrāntiśītalām a.ka.21.38; a.ka.89.60; dra. {ngal bsos pa/} ngal bso|= {ngal bso ba/} {ngal bso nas} mārgaśramaṃ prativinodya — sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitumārabdhaḥ a.śa.13ka/12. ngal bso po|nā. = {rnam thos sras} vaiśravaṇaḥ, kuberaḥ — tasyānantaraṃ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ ga.vyū.198ka/278; vaiśravaṇabhūtaṃ sarvadāridryasamucchedanatayā ga.vyū.310ka/397; = {ngal bso bo/} ngal bso ba|= {ngal bso} \n\n• kri. \ni. viśramati — tadā viśramati yogī ānimittapratiṣṭhitaḥ la.a.161kha/112 \nii. viśrāmyati — pariśrāntāḥ… viśrāmyanti kiyatkālam bo.pa.37; \n\n• saṃ. \ni. viśrāmaḥ — bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ bo.a.3.29; viśrāntiḥ; pratiśāntiḥ — ākṛtyāntarārambhapratiśāntibhyāṃ tattvam vi.sū.78ka/95; viśrāmaṇam — nagaramabhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārtham sa.pu.72kha/121; \n\n• pā. yatiḥ — ślokeṣu niyatasthānaṃ padacchedaṃ yatiṃ viduḥ kā.ā.3.152; {ngal bso nyams pa} yatibhraṣṭam kā.ā.3.125; \n\n• vi. viśrāntaḥ — jāyate lakṣaṇairetairviśvaviśrāntaśāsanaḥ a.ka.24.28; dra. {ngal gso ba/} ngal bso ba'i gnas|viśrāmasthānam — viśrāmasthāne gāthāṃ bhāṣetām vi.sū.71ka/87. ngal bso bo|nā. = {rnam thos sras} vaiśravaṇaḥ, mahāyakṣarājaḥ — vaiśravaṇamahāyakṣarājayakṣaputrayakṣakanyāsadṛśātmabhāvameghaniścāritān sattvān paripācayamānānapaśyat ga.vyū.104ka/193; = {ngal bso po/} ngal bsos|= {ngal bsos pa/} {ngal bsos nas} viśramitvā — viśramitvā parasparaṃ sāṃkathyaṃ kartumārabdhāḥ kā.vyū.223ka/285; viśramya — viśramyāgantuko dvitīye tṛtīye vāhni niḥśrayaṃ gṛhṇīta vi.sū.8ka/9. ngal bsos pa|• vi. viśrāntaḥ — viśrāntānāṃ śamahimavane kiṃ sukhasyopamānam a.ka.25.78; kṛtaśramaḥ — hevajreṣu kṛtaśramaḥ he.ta.22ka/70; \n\n• saṃ. viśramaḥ ma.vyu.7577; dra. {ngal bsos pa/} ngas|= {nga yis} mayā — {ngas bshad do} deśitaṃ mayā la.a.166kha/120. ngu|= {ngu ba/} ngu ba|• kri. roditi — kalabhīva naṣṭaśāvakā karuṇakaruṇaṃ roditi su.pra.57ka/113; krandati — yāvatsa vedanātaḥ stanati krandati vikrośati śi.sa. 46kha/44; rudyate — kimarthaṃ devate rudyate a.śa.115kha/105; \n\n• saṃ. rodanam — veśyārodananiḥsāre saṃsāre nāsti satyatā a.ka.29.6; prarodanam ma.vyu.6926; krandanam — krandane rodanā''hvāne a.ko. 3.3.123; ākrandaḥ — yayau paurajanākrandamaunī munitapovanam a.ka.29.38; ruditam — {ngu ba'i sgra} ruditaśabdaḥ sa.pu.132kha/210; itikarttavyatāyāṃ smitaruditastanapānapraharṣādilakṣaṇāyām ta.pa.2kha/450; \n\n• vi. rudantī — athāśoka ūrdhvamukhastāṃ devatāṃ rudantīmāha a.śa.115kha/105; rodituṃ pravṛttaḥ — tatra ye upāsakā dṛṣṭasatyāste rodituṃ pravṛttāḥ a.śa.47ka/40; ruditam — aniyataruditasthitavihasitavāk jā.mā.185/107. ngu ba'i bzhin|vi. rudanamukhaḥ — tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukha udānamudānayati a.śa.276kha/254. ngu bar 'gyur|kri. rudati — kayā nu buddhyā vanavāsakāmaṃ māmeva jīvantamamī rudanti jā.mā.215/125. ngu bar byed|= {ngu bar byed pa/} ngu bar byed pa|• kri. roditi — sā roditi prasṛtaduścaritāpavādā sthūlāsrabindubhiramandaviṣādakandaiḥ a.ka.89.140; rudyate lo.ko.604; \n\n• saṃ. ākrandanam — punaḥ prajñopāyātmakena cittakāyavāgdharmeṇa maṇḍalotsarjanaṃ kuryājjātasya bālakasya prabodhākrandanāditi vi.pra.47kha/4.49. ngu byed|1. = {gze ma} rodanī mi.ko.58ka 2. = {ngu bar byed pa/} ngu 'bod|nā. rauravaḥ, narakaḥ — yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ… padmaṃ mahāpadmaṃ narakān gatvā a.śa. 3kha/2. ngu 'bod che|= {ngu 'bod chen po/} ngu 'bod chen po|nā. mahārauravaḥ, narakaḥ — yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ… padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2; ma.vyu.4924; {mu ge'i ngu 'bod chen po dag 'byung ba'i tshe} durbhikṣeṣu mahārauraveṣu pratyupasthiteṣu bo.bhū.112kha/144. ngu zhing|kṛ. rodamānaḥ — mohapratyāgatāśca karuṇārtasvaraṃ rodamānāstaṃ deśamabhijagmuḥ su.pra.57ka/112. ngu zhing 'dug|= {ngu zhing 'dug pa/} ngu zhing 'dug pa|vi. rodituṃ pravṛttaḥ — so'pi karuṇakaruṇaṃ rodituṃ pravṛttaḥ a.śa.115kha/105. ngu zhing 'bod pa|vi. ākranditam — karuṇenākranditaśabdena jā.mā.300/174. ngu bzhin pa|kṛ. krandamānaḥ — ye sarvāṇi marmavivarāṇi bhittvā marmāṇi kṛntayitvā vivarāṇi praviśya majjāmaṇḍaṃ pibanti krandamānānām śi.sa. 45ka/43. ngu bzhin phyung|vi. bāṣpadurdinamukhaḥ — tataḥ sa ṛṣirjātasaṃvego bāṣpadurdinamukhaḥ priyaikaputrakamivopaguhyovāca a.śa.105ka/94. ngud mo|1. = {cho nge} ākrandaḥ — {ngud mo'i sgra chen po} tumula ākrandaśabdaḥ jā.mā.102/61; ārodanam — {ngud mo'i sgra 'don pa} ārodanaśabdaḥ vi.va.155ka/1. 43; kranditam — kranditaṃ ruditaṃ kruṣṭam a.ko.1. 7.35; ruditam — ruditākrośitaśabdaṃ ca nārakāṇāṃ śṛṇuyāt ga.vyū.337kha/414 2. krandanam — krandanaṃ yodhasaṃrāvaḥ a.ko.2.8.107; \n\n• nā. rudanī, nadī — nadyaśca… naṅgā pataṅgā tapanī citrā rudanī hasanī āśīviṣā vetravatī ca vi.va.213kha/1.88. ngud mo 'thon par gyur|utkruṣṭamabhūt — tadā ekībhūtābhiḥ kurarībhirivotkruṣṭamabhūt la.vi.112kha/164. ngur ka|= {ngur kha/} ngur kha|kaṣāyaḥ — niryāse'pi kaṣāyo'strī a.ko. 3.3.153; pāṇḍuḥ — vaiḍūryamusāra(galva)pratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā la.a.56kha/1; kadruḥ — kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau a.ko.1.5.16; piśaṅgaḥ mi.ko.14ka \n ngur pa|cakravākaḥ, pakṣiviśeṣaḥ — kokaścakraścakravāko rathāṅgāhvayanāmakaḥ a.ko.2.5.22; hrada utpalapadmakumudapuṇḍarīkasaṃchanno haṃsakāraṇḍavacakravākopaśobhitaḥ vi.va.203ka/1.77.\n{srog chags ngur pa} utkruśaprāṇī — pañceme rātryāmalpaṃ svapanti bahu jāgrati \n katame pañca \n puruṣāḥ striyamapekṣamāṇāḥ, pratibaddhacittaḥ strīpuruṣaḥ, utkruśaprāṇī, caurasenāpatiḥ, bhikṣuścālabdhavīrya iti vi.va.214kha/1.90. ngur pa mo|cakravākī, cakravākastrī — sa tayānugamyamānaścakravāka iva cakravākyā grāmanagaranigamānanuvicaran jā.mā.220/129. ngur smrig|• saṃ. kaṣāyaḥ, varṇaviśeṣaḥ — kaṣāyakuṅkumādirakte vāsasi tadrūpasya saṃsarpirūpeṇābhibhūtasyānupalambhe'pi vastradhīrbhavatyeva ta.pa.259ka/235; \n\n• vi. kāṣāyam, kaṣāyavarṇayuktaḥ — {ngur smrig gos} kāṣāyavastram vi.va.2ka/1.74. ngur smrig gi rgyal mtshan|nā. kāṣāyadhvajā, lokadhātuḥ — uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau vajrapramardano nāma tathāgataḥ ga.vyū.346kha/65. ngur smrig gi rgyal mtshan thogs pa|vi. kāṣāyadhvajadhārī — bhaviṣyanti tu punarmahāmate anāgate'dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣāḥ la.a.156ka/103. ngur smrig blangs pa|nā. kāṣāyagrahaṇam, caityam — tatrāpi caityaṃ sthāpitam \n adyāpi taccaityaṃ kāṣāyagrahaṇamityevaṃ jñāyate la.vi.112ka/164. ngur smrig 'dzin|= {ngur smrig 'dzin pa/} ngur smrig 'dzin|vi. kāṣāyadhārī — iha trikālaṃ bhikṣubhiḥ kāṣāyadhāribhirvajrācāryo vandyate vi.pra.92kha/3.3. ngus|= {ngus pa/} {ngus nas} vilāpya — atha tau rājakumārau bahuvividhakaruṇaṃ vilāpya pracakramatuḥ su.pra.56ka/111. ngus pa|• kri. prārodīt — {mchi ma blags te ngus so} prārodīdaśrūṇi varṣayan vi.va.169kha/1.58; \n\n• vi. rodituṃ pravṛttaḥ — so'pi karuṇakaruṇaṃ rodituṃ pravṛttaḥ a.śa.115kha/105. ngus byung|= {mchi ma} rodanam, aśru — asrunetrāmbu rodanaṃ cāsramaśru ca a.ko.2.6.93. nged|=(sa.nā.) aham — tathā sati vijñānādeva vijñānaṃ dehastu sahakārītyasmatpakṣa eva samarthitaḥ syāt pra.a.95kha/103. nged kyi|mama — {nged kyi bu} asmākaṃ putraḥ su.pra.39kha/75; mat — tathā sati vijñānādeva vijñānaṃ dehastu sahakārītyasmatpakṣa eva samarthitaḥ syāt pra.a.95kha/103; naḥ — asmadvyasanasaṃkṛṣṭāḥ samāyānti ca no dviṣaḥ jā.mā.173/100. nged dag|māmakam mi.ko.81kha; māmakīnaḥ mi.ko. 81kha \n nged la|mama — gośabde'vasthite'smākaṃ tadaśaktijakāritāt \n gāvyāderapi gobuddhirmūlaśabdānusāriṇī ta.pa.200ka/866; naḥ — sattvādyanugataṃ vyaktaṃ na siddhaṃ naḥ kathañcana ta.sa.3ka/44. nged cag|vayam — na bāndhavā naiva vayaṃ sahāyā na te naṭā nāpi viḍambakāḥ smaḥ jā.mā.206/120. nged cag la|asmākam — yattat bhavatāmasmākaṃ cārtheṣu sākṣātkārijñānaṃ prasiddhaṃ tat kalpanā'poḍhābhrāntatvayuktaṃ draṣṭavyam nyā.ṭī.40ka/40. nged cag lta bu|asmadvidhaḥ — nāsmadvidhā hi vitathāṃ giramudgiranti jā.mā.378/222. nges|= {nges pa/} {nges par/} {nges nas} niścitya — ekadā sannikṛṣṭaviṣayād vijñānārthakriyāsaṃvādato guṇavattāṃ niścitya ta.pa.240kha/951. nges skyed 'gyur|kri. adhyavasīyate — viśiṣṭasaṃskṛterjanma dhvanibhyo'dhyavasīyate ta.sa.80kha/745. nges 'khyogs|niṣkuṭiḥ mi.ko.54ka \n nges gyur|= {nges par gyur pa/} nges gyur pa|= {nges par gyur pa/} nges grub|niṣpattiḥ — tasyārthaṃ guṇaniṣpattirlokādhānaṃ śubhāśubham ma.mū.189kha/123. nges grub pa|= {nges grub/} nges grol|• saṃ. nirmokṣaḥ — sargaḥ svabhāvanirmokṣaniścayādhyāyasṛṣṭiṣu a.ko.3.3.22 ; \n\n• vi. nirmuktaḥ — paricchadopakaraṇatyāganirmuktabandhanāḥ a.ka.37.14; vinirmuktaḥ — vimuktimārgaḥ, yastat praheyāvaraṇavinirmuktaḥ prathamata utpadyate abhi.bhā.37kha/1012; niḥsṛtaḥ — kleśajñeyasamāpattitrayāvaraṇaniḥsṛtam ra.vi.2.45. nges grol 'gyur|kri. tārayiṣyati — {'khor ba'i rgya mtsho 'jigs pa las/} {sems can rnams ni nges grol 'gyur} tārayiṣyanti te sattvān ghorāt saṃsārasāgarāt gu.si. 9.33/32. nges grol nyid|nirmuktatā — atra vimokṣaviśeṣaṃ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati sū.a.256kha/176. nges grol ba|= {nges grol/} nges mgrin|nā. nikaṇṭhaḥ (nīlakaṇṭhaḥ ityapi pāṭhaḥ), gandharvaḥ — citrasenaśca gandharvo jinarājo jinarṣabhaḥ \n maṇikaṇṭho ni(nīla)kaṇṭhaśca su.pra. 43kha/86. nges 'god|= {nges 'god pa/} nges 'god pa|bhū.kā.kṛ. niveśitaḥ — jāyante kalpanāstatra yatra śabdo niveśitaḥ pra.vā.2.176. nges 'gyur|= {nges par 'gyur ba/} nges 'gyur min|= {nges 'gyur min pa/} nges 'gyur min pa|• kri. nāvadhāryate — tadatra na nimittaṃ vo dveṣaṃ muktvā'vadhāryate ta.sa.128ka/1100; naivāvasīyate — tadā cārthatayā bhāvo'pyasmānnaivāvasīyate ta.sa.113ka/976; \n\n• saṃ. na viniścayaḥ — {tshad ma nyid ni nges 'gyur min pa} na pramāṇaviniścayaḥ ta.sa.112ka/970. nges 'grel|= {nges par 'grel pa/} nges 'grel pa|= {nges par 'grel pa/} nges 'gro|1. = {tshong dpon} naigamaḥ, vaṇik — vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik \n paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ a.ko.2.9.78; \n\n• nā. nyaṅkuḥ, nṛpaḥ ma.vyu.3575 3. = {nges par 'gro ba/} nges 'gro can|naigamaḥ mi.ko.41kha; dra. {nges 'gro/} nges 'gro ba|= {nges 'gro/} nges rgol|= {nges par rgol ba/} nges sgra|= {nges pa'i sgra} 1. = {sgra} nirhvādaḥ, śabdaḥ — śabde ninādaninadadhvanidhvānaravasvanāḥ \n svānanirghoṣanirhrādanādanisvānanisvanāḥ a.ko.1.7.1 2. = {nges brjod} niruktiḥ — padaparyāyaniruktigatiṃgatāḥ la.a.133ka/79. nges sgrogs|= {sgra} ninādaḥ, śabdaḥ — śabde ninādaninadadhvanidhvānaravasvanāḥ \n svānanirghoṣanirhrādanādanisvānanisvanāḥ a.ko.1.7.1. nges sgrol|• kri. nistarati — {nyon mongs mtsho chen las/} {rgyal bas ji ltar nges sgrol ba'i} mahākleśārṇavaṃ … nistaranti yathā jināḥ gu.si.2.34; \n\n• saṃ. nistaraṇam, nistāraḥ śrī.ko.185ka \n nges sgrol 'gyur|= {nges par sgrol bar 'gyur ba/} nges bcas|= {nges pa dang bcas pa/} nges bcas pa|= {nges pa dang bcas pa/} nges 'ching|= {nges par 'ching ba/} nges 'ching byed|nibandhanam — nibandhanaṃ tanuguṇaiḥ kurvāṇāmapyacetasām a.ka.14.106. nges 'joms|• kri. nihanti — te sarve dvādaśasaṃkrāntibhedaiḥ pañcasaptatyadhikapuṭaśataṃ bhūtvā pratidinasamaye nāḍīyugmaṃ nihantītyāgamapāṭhaḥ vi.pra.262ka/2.71; \n\n• saṃ. nirghātanam — caturthaḥ sarvaśokatamanirghātanamatistathā sa.du.167/166; nivarhaṇam mi.ko.50kha; \n\n• bhū.kā.kṛ. vidāritaḥ — vidāritāntaḥkaraṇaṃ prajānāṃ viyogaduḥkhodbhavamārtanādam a.ka.3.155. nges 'joms pa|= {nges 'joms/} nges brjod|1. ṛk, ṛgvedaḥ — vedāḥ ṛgyajuḥsāmasaṃjñakāḥ ta.pa.262ka/994; dra. {nges brjod kyi rig byed} ṛgvedaḥ 2. = {nges par brjod pa/} nges brjod kyi yal ga|pā. ṛkśākhā; brāhmaṇībhedaḥ — saptadhā brāhmaṇī dvijadharmataḥ \n ṛkśākhā yajuḥśākhā sāmaśākhā atharvaṇaśākhā vānaprasthapatnī yatipatnī muktapatnīti vi.pra.163kha/3.131. nges brjod kyi rig byed|ṛgvedaḥ, caturṣu vedeṣvekaḥ — sa saṃkhyāyāṃ… ṛgvede yajurvede atharvavede sāmavede… ṣaṭkarmanirato brāhmaṇaḥ saṃvṛttaḥ vi.va.13kha/81; mi.ko.28kha \n nges brjod pa|= {nges brjod/} nges btang|= {nges par btang ba/} nges rtog|= {nges par rtog pa/} nges rtogs|= {nges par rtogs pa/} nges ston|= {nges par ston pa/} nges brtan|= {sra ba} niṣṭhuram, kakkhaṭam mi.ko. 146ka \n nges bstan|= {nges par bstan pa/} nges thar|• kri. \ni. niḥsarāmi — {ji ltar 'di las nges thar ba} kathaṃ ca niḥsarāmyasmāt bo.a.2.32 \nii. niḥsareyam — aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham bo.a.2.63 2. = {nges par thar pa/} nges thar 'gyur|kri. niḥsariṣyāmi — {bdag la mi 'jigs su yis byin/} {'di las ji ltar nges thar 'gyur} abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham bo.a. 2.60 {nges thar ba}= {nges thar/} {nges par thar pa/} nges thung|nikharvam, saṃkhyāviśeṣaḥ mi.ko.20ka \n nges 'thon|= {nges par 'thon pa/} nges 'thon pa|= {nges par 'thon pa/} nges dang ma nges|= {nges pa dang ma nges pa/} nges don|= {nges pa'i don} \n\n• pā. nītārthaḥ — nītārthaṃ ca sūtraṃ pratiśaraṇamukta bhagavatā abhi.bhā.279-3/1202; {nges pa'i don gyi mdo} nītārthasūtram abhi.sphu.318ka/1202 2. niyatārthaḥ — niyatārthaṃ cedam śi.sa. 57kha/56. nges bdag nyid can|vi. = {nges pa'i bdag nyid can} niścitātmakaḥ — doṣābhāvaḥ pramābhāvāt pramāṇānniścitātmakaḥ ta.sa.110kha/962. nges bsdams|= {nges bsdams pa/} nges bsdams pa|niyantritaḥ — naikasmin vismayabhuvāṃ sasmitānāṃ niyantrite \n śuciśīlavirāmāṇāṃ rāmāṇāṃ ramaṇe matiḥ a.ka.14.75. nges gnas|= {nges gnas pa/} nges gnas pa|vi. 1. niyatisthaḥ, niyatipatitaḥ bodhisattvaḥ — dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam abhi.ko.4.106 2. niviṣṭaḥ — antarmātrāniviṣṭaṃ tu bījameṣāṃ nibandhanam ta.sa.33ka/339. nges mnar|= {rnam par 'tshe ba} nihananam, viśāraṇam mi.ko.50kha \n nges bsnun|= {rnam par 'tshe ba} nihananam, viśāraṇam mi.ko.50kha \n nges pa|• kri. \ni. niścinoti — ‘idaṃ sukhasādhanam’, ‘idaṃ duḥkhasya’ iti yadi niścinoti ta.pa.15kha/477 \nii. adhyavasīyate — yadi jñeyamapi sarvaṃ jñeyatvenāpohyamasya kalpyate, tadā varaṃ vastveva vidhirūpameva śabdārthatvena vikalpitaṃ bhaved, yadadhyavasīyate lokena ta.pa.335ka/385; avasīyate — ya evāṃśo vastunaḥ śābdena laiṅgikena vā pratyayenāvasīyate, sa eva tasya viṣayaḥ ta.pa.329ka/373; vyavasīyate — atyantabhinnāvātmānau tāviti vyavasīyate ta.sa.27ka/290; niścīyate — svātantryeṇa tu marttyatvaṃ tvayā niścīyate katham ta.sa.129kha/1107; saṃpradhāryate — tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate bo.a.9.47; dra. {nges pa yin/} {nges par 'gyur ba/} {nges par 'gyur ba yin/} {nges par byed pa/} \n\n• saṃ. 1. niścayaḥ — sthirīkṛtastvayaivāyaṃ sukṛtāptavibhūtinā \n karmaṇāṃ phalavādasya niścayaśchinnasaṃśayaḥ a.ka.4.94; {nges pa yang tshad ma nyid las yin la} niścayaśca pramāṇādeva ta.pa.134ka/2; viniścayaḥ — nanvevamapi kṣaṇikatvāt sarvabhāvānāṃ pūrvajñānaparigṛhītarūpāvinābhāvisparśe naivottarajñānapravṛttyā viṣayīkṛta iti kathaṃ tato viniścayaḥ ta.pa.248kha/971; pariniścayaḥ — aśrutānumitaṃ satyaṃ tatparasvārthamuktavān \n atīndriyaṃ parājñātasāmarthyaṃ pariniścayāt ta.sa.126ka/1088; niścitiḥ — {don nges pa} arthaniścitiḥ ta.pa.224kha/917; viniściti — prāmāṇyaṃ cārthaśca prameya iti prāmāṇyārthau, tayorviniścitiḥ ta.pa.224kha/917; avasāyaḥ — ‘idaṃ dṛṣṭaṃ śrutaṃ vedam’ iti yatrāvasāyadhīḥ pra.vā.2.324; vyavasāyaḥ — tatra vyavasāyaḥ niścayaḥ ta.pa.264ka/244; yasmādādau duṣkara eṣa vyavasāyaḥ sū.a.134kha/9; vyavasitiḥ — yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ sū.a.133ka/6; nirṇayaḥ — prajñāprabodhastatraiva śāstre tasyeti nirṇayaḥ pra.a.75kha/83; {nges pa'i dpe} nirṇayopamā kā.ā.2.27; asaṃśayaḥ — asaṃśayaṃ tvadguṇaraktasaṃkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te jā.mā.118/69; pratyayaḥ — tadādye pratyayābhāve ko viśeṣastadanyayoḥ ta.sa.110ka/959; sampratipattiḥ — samarthasya eva hetubhāvasampratipatteḥ ta.pa.247kha/210; pratyavagatiḥ — {nges pa dang bral ba} apratyavagatiḥ vi.sū.91kha/109; ekāntaḥ — eko'nta ekānto niścayaḥ nyā.ṭī.74kha/195; niścayanam — iyameva hi niścayānāṃ svārthapratipattiryattanniścayanaṃ nāma ta.pa.163ka/46; avadhāraṇam — tat kathaṃ na svarūpasaṃvedanamātrāvadhāraṇam pra.a.2kha/4; rūpanigrahaḥ rūpāvadhāraṇam ta.pa.74kha/602; nirūpaṇam — kim idānīṃ pakṣadharmatvādinirūpaṇaprayāsena ta.pa.41kha/531; pratyāyanam — yuktiranumānam \n anumānāgocare cāgamaḥ, atīndriyārthapratyāyanahetuḥ pra.a.101ka/109 2. niyamaḥ — {brtul zhugs la sogs nges pa} vratādiniyamaḥ a.ka.92.6; māsatrayaṃ darśane'sya niyamaḥ śāsanena yaḥ \n sa kathaṃ bhavatā bhagnaḥ… na mayā kaścit kṛtaḥ samayaviplavaḥ a.ka.37.12 3. niyāmaḥ — tatra niyamo niyāma iti \n tatra samyaktve niyama ekāntībhāvo niyāma iti ghañi rūpam abhi.sphu.174kha/923 4. niyatiḥ, bhavitavyatā — bhagavantau jagannetre sūryacandramasāvapi \n paśya gacchata evāstaṃ niyatiḥ kena laṅghyate kā.ā.2.169 5. samayaḥ — saṃhatāḥ samayaṃ cakrustatra vaiśālikā dvijāḥ \n nimantraṇīyo bhagavān sarvaiḥ saṃbhūya nānyathā a.ka. 90.5 6. avadhiḥ — avadhīnāṃ kāryabhūtānāmaniṣpatteḥ \n na hyavadhimantareṇāvadhimato'sti sadbhāvaḥ ta.pa.159ka/40 7. pā. dhruvaḥ, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ śobhanaḥ atigaṇḍaḥ sukarmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ dhruvaḥ śaṅkuḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ vyatipātaḥ varīyān parighaḥ śivaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/221; dhruvaka:— idānīṃ māsadhruvakamucyate vi.pra.176ka/203 8. niyatatā — sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti mithyātvaniyatatāṃ ca da.bhū.253kha/50; iyattā — pratyayābhidhānānvayavyāpārakāryonnīyamānarūpā hi jātayaḥ, na hi tāsāmiyattatā kācit ta.pa.354ka/427; naiyamyam — vipākanaiyamyenātra uttiṣṭhante abhi.sphu.87kha/759; *naiṣkramyam — {nges pa'i lam dam pa} naiṣkramyasatpathaḥ jā.mā.7/3; \n\n• vi. adhyavasāyī — {don nges pa'i rnam par rtog pa} arthādhyavasāyī vikalpaḥ ta.pa.194kha/854; vyavasāyī — yata evaṃ gavādiṣvapi yathāsaṅketamabhinnākāravyavasāyinaḥ pratyayāḥ śabdāśca pravartiṣyante vināpi sāmānyamityanaikāntikatā hetoḥ ta.pa.298ka/308; adhyavasāyinī — vijātīyasya vyavacchinnavastumātrādhyavasāyinī ta.pa.297kha/308; avasāyinī — yā ceyaṃ sāntare buddhirnairantaryāvasāyinī ta.sa.25kha/271; niścāyakaḥ — vyatirekaniścāyakasya vyāpakānupalabdhisaṃjñakasyāniṣedhāt vā.ṭī.59ka/12; niyāmakaḥ — na hyanāyattasya pratiniyatapadārthayogitāyāṃ kiñcit kāraṇaṃ niyāmakaṃ paśyāmaḥ ta.pa.224ka/916; ekāntikaḥ — eko'nta ekānto niścayaḥ \n sa prayojanamasyetyaikāntikaḥ \n naikāntiko'naikāntikaḥ nyā.ṭī.74kha/195 {IV}. bhū.kā.kṛ. = {gtan la phab pa} niścitam — prasannasyetyadhimuktasya niścitasya sū.a.165kha/57; niścitamiti adhyavasitam ta.pa.337kha/391; viniścitam — viniścitānāṃ saddharmasaṃbhogo bhavati anavadyo prītirasaḥ sū.a.247ka/164; pariniścitam — na hi jvalajjvalanajvālākalāpaparigate pariniścitātmani bhūtale śaityāśaṅkā kartuṃ yuktā svasthacetasaḥ ta.pa.34ka/515; ta.pa.39ka/526; supariniścitam — yadā''bhogacittasamanantaraṃ smaraṇamutpadyamānaṃ supariniścitam, tadā śubhādicittādrāgaḥ ta.pa.102ka/653; niyatam — niyatāniyataṃ gotramahāryaṃ hāryameva ca sū.a.137kha/12; avasitam — cakṣurādīnāmapi sarvadā parokṣatvāt sarvavijñāneṣvaviśiṣṭatvaṃ kathamavasitam ta.pa.182ka/825; vyavasitam — adṛśyamānaḥ sopyastītyetad vyavasitaṃ katham pra.a.10-5/20; adhyastam — pratibimbaṃ tadadhyastaṃ svasaṃvittyā'vagamyate ta.sa.39kha/407; avadhṛtam — yat punaḥ svākāreṇa pratibhāsate'nvayavyatirekābhyāmavadhṛtasāmarthyantat paramārthasat pra.a.197ka/211; adhyavasitam — adhyavasitabahirbhāvatvalakṣaṇam ta.pa.338kha/392; avadhāritam — bhedabuddhyāvadhāritam ta.pa.135kha/722; nirṇītam — nirṇītaḥ niścitaḥ ta.pa.55ka/561; nītam — {nges pa'i don gyi mdo} nītārthasūtram abhi.sphu.318ka/1202 V. u.sa. ni — {nges sbyor} niyogaḥ; ko'yanniyogo nāma \n niśabdo niḥśeṣārtho yogārtho yuktiḥ \n niravaśeṣo yogo niyogaḥ pra.a.6kha/8; nir — {nges pa'i tshig} niruktiḥ abhi.bhā.267-3/1102; nis — {nges par legs pa} niḥśreyasam ta.pa.313kha/1093; ava — {nges par dud pa} avanamraḥ a.ka.53.31; sam — {nges par btang ba} saṃtyaktaḥ a.ka.32.30 nges par|• kri.vi. = {gdon mi za bar} niścitam — niścitoktānumānena pratyakṣasyāpi mānatā ta.sa. 112kha/973; viniścitam — na ca viniścitamavagamyamānamidaṃ mithyā syāt ta.pa.169ka/795; niyatam — bālaiḥ sabhāgacarito niyataṃ yāti durgatim bo.a.8.9; avaśyam — {khyod kyi mig dregs nges par bdag gis 'phrog} harāmyavaśyaṃ tava netradarpam a.ka. 59.58; asaṃśayam — asaṃśayaṃ prītamanāḥ sa rājā … dāsyati… dhanāni jā.mā.246/142; vyaktam — {de bas na nges par sang ni tshes bco lnga ste} tadvyaktaṃ śvaḥ pañcadaśī jā.mā.52/31; dhruvam — {des ni re zhig nges 'grub 'gyur} sa tāvat siddhyate dhruvam he.ta.14kha/46; dhruvaṃ viniśvāsaparo'dya manmathaḥ jā.mā. 12/6; dṛḍham — kathaṃ nu taddṛḍhamasadeva bhāṣase jā.mā.268/155; bhūtam — ata eva jagannātha nehānyo'nyasya kārakaḥ \n iti tvamuktavān bhūtaṃ jagatsaṃjñapayanniva śa.bu.141; kāmam — vapūṃṣi kāmaṃ kuśalocitāni saujanyasaṃvādasukhapradāni a.ka. 108.108; niyamataḥ — svataḥ svabhāvāt, bhāve janmani sati, ahetukatvaṃ niyamato bhavet ta.pa.180kha/77; niyamena — pāpaṃ ca karma parivarjayituṃ yatethā duḥkho hi tasya niyamena vipākakālaḥ jā.mā.287/167; naiyamyena — avandhyaphalaṃ phaladānanaiyamyenāvasthānāt abhi.sphu.274kha/1099; nūnam — yakṣo'yaṃ brāhmaṇacchadmā nūnaṃ harati khāditum jā.mā.111/65; khalu — khalu niścitam vi.pra.65ka/4.114; {sa bdag rnams kyi 'byor pa 'di ni nges par bde ba'i grogs ma yin} vibhūtirbhūpānāṃ bhavati khalu neyaṃ sukhasakhī a.ka. 37.57; alam — dīrghā karmalatā naveva satataṃ vyāptā purāṇaiḥ phalaiḥ sāścaryā sahacāriṇī tanu bhṛtāṃ tatrāpyalaṃ niścalā a.ka.50.33; kila — {yid bzhin nor bu nges par rnam bsams dngos po ster byed} cintāmaṇiḥ kila vicintatavastudātā a.ka.55.1; tadā kṛtayugaṃ loke yadā rājā prajāhitaḥ \n tadā kila kalirloke yadā rājā prajāhitaḥ a.ka.42. 12; eva — {bkres pas yongs su nyen pa 'dis/} {bu ni nges par za bar 'gyur} tadiyaṃ kṣutparikṣāmā bhakṣayatyeva dārakam a.ka.51.9; {nges par bzod pas dgra ni nye bar zhi 'gyur} vairaṃ hi kṣamayaiva yātyupaśamaṃ a.ka.68.87; vai — {'di dag nges par 'chi ba ster byed} etā vai mṛtyudāḥ vi.pra.245ka/2.58; ekāntam — iha divyāveśo yaḥ sa mantriṇāmācāryāṇāṃ vai ekāntaṃ bhavati bhāvanāyā balena vi.pra.146kha/3.91; addhā — dṛṣṭvā tvitthaṃgatāvetau śibirājaḥ pitāmahaḥ \n addhā dadyādyadiṣṭaṃ te dhanaṃ niṣkrayametayoḥ jā.mā.109/64 2. (tumunpratyayāntaḥ) niścetum — tadā sāṅkaryāt sā bhūtārthadyotanaśaktirniścetuṃ na śakyate ta.pa.43kha/536; viniścetum — yatra hyanubhūtamapi prāmāṇyaṃ bhrāntikāraṇasadbhāvād viniścetuṃ na śakyate ta.pa.237kha/946; avasātum — na copādānakāryapratyayā'pratibhāsi rūpaṃ śakyaṃ tadviṣayatvenāvasātum pra.vṛ.193-1/70; vyavasātum — na ca te pramāṇatrayanivṛttāvapi na santīti śakyate vyavasātum pra.vṛ. 68/191-5. nges pa can|vi. niyamavān, o vatī — viruddhakarmā vāstyanyaḥ śleṣo niyamavānapi kā.ā.2.311; svabhāvena pratibandho yastasminnasatyekasya sādhyasya nivṛttyā nāparasya sādhanasya niyamena yuktā niyamavatī nivṛttiḥ nyā.ṭī.67ka/169; niyāmakaḥ — samavāyādataścaitanna yuktaṃ tanniyāmakam ta.sa.32ka/333; niyataḥ — śāntiśca niyatā bhavati sa.du.133/132; ta.sa.96kha/860. nges pa nyid|niścitatvam — vihārapratiṣedhaśca dharmasyāṇoralabdhatā \n niścitatvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ abhi.a.4.50. nges pa nyid du|vai — {me la nges pa nyid du tshor ba} vahnau vai vedanā vi.pra.228kha/2.21. nges pa nyid kyi dpe|pā. niyamopamā, upamābhedaḥ — tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit \n ityanyasāmyavyāvṛtteriyaṃ sā niyamopamā kā.ā.2.18. nges pa nyid du gnas|vi. naiyamikaḥ — martavyamiti bhūtānāmayaṃ naiyamiko vidhiḥ jā.mā.338/197. nges pa bstan pa|niruktiḥ — {dbang bskur ba'i nges pa bstan pa} abhiṣekaniruktiḥ ka.ta.2476. nges pa dang bcas|= {nges pa dang bcas pa/} nges pa dang bcas pa|vi. = {nges bcas} saniyamaḥ — tasyāpi saniyamā svabhāryeva tu sā na gamyā abhi.bhā.211-2/688; suniścayaḥ — naimittikāstato'bhyetya nṛpamūcuḥ suniścayāḥ a.ka.24.64. nges pa dang ldan|= {nges pa dang ldan pa/} nges pa dang ldan pa|vi. niyamavān — anvayo vyatireko vā (prayujyamānaḥ) niyamavāneva prayoktavyaḥ nyā.ṭī.48kha/95; avasāyākrāntaḥ — yattu pratibhāsamānapadārthaviruddhākārāvasāyākrāntamudeti, tanna pramāṇam ta.pa.238ka/946. nges pa dang bral ba|apratyavagatiḥ — apratyavagatiravajñānam vi.sū.91kha/109. nges pa dang ma nges pa|• vi. niyatāniyatam — so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti … niyatāniyatadharmābhisaṃskāraṃ ca da.bhū.251kha/49; \n\n• saṃ. niyatāniyatatā — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti … yānāyānaniyatāniyatatāṃ ca da.bhū.252kha/49. nges pa dang ma nges pa'i chos mngon par 'du bya ba|pā. niyatāniyatadharmābhisaṃskāraḥ — so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti … niyatāniyatadharmābhisaṃskāraṃ ca da.bhū.251kha/49. nges pa dang ma nges par 'gro ba'i phyag rgya la 'jug pa|nā. niyatāniyatagatimudrāvatāraḥ, sūtragranthaḥ — {'phags pa nges pa dang ma nges par 'gro ba'i phyag rgya la 'jug pa zhes bya ba theg pa chen po'i mdo} āryaniyatāniyatagatimudrāvatāranāmamahāyānasūtram ka.ta.202. nges pa ma yin|= {nges pa ma yin pa/} nges pa ma yin pa|vi. aniścayaḥ lo.ko.607; aprajñātam — āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam \n apravarttyamavijñeyaṃ suṣuptamiva sarvataḥ ta.pa.253ka/980. nges pa min|kri. naiva vyavasyati — atīndriyaṃ taṃ yogaṃ naiva kaścid vyavasyati ta.sa.87ka/793. nges pa med|= {nges pa med pa/} nges pa med pa|= {nges med} \n\n• saṃ. aniyamaḥ — eka uttarāsaṃgāntarvāsanaḥ \n dviguṇamṛtuhatāt \n aniyamaḥ pāṃsumayeṣu vi.sū.23kha/28; aniścayaḥ — kāmārttā gharmasantaptetyaniścayakaraṃ vacaḥ kā.ā.3.143; \n\n• vi. aniyataḥ — na sarveṣāmanekāntānna cāpyaniyato bhavet pra.vā.1.157; aniścitaḥ — ataśca sarvādṛṣṭiraniścitā ta.sa.120ka/1039; niścityasadbhāvaḥ — ādyānniścityasadbhāve naiva syāt parato'pyasau ta.sa.110ka/959; pratyayābhāvaḥ — tadādye pratyayābhāve ko viśeṣastadanyayoḥ ta.sa.110ka/959. nges pa 'dzin pa|= {nges par 'dzin pa/} {nges pa 'dzin par} avadhāritum — mudrāyāḥ pratimudrāyāṃ kaḥ samartho'vadhāritum vi.pra.179kha/3.193. nges pa yin|kri. 1. adhyavasyati — iti utprekṣātmakaṃ vikalpavyāpāramanubhavādadhyavasyanti nyā.ṭī.46kha/86; tasmād bhinne'pi śabdādāvekatvaṃ so'dhyavasyati ta.sa.96ka/858 2. niścīyate — tasmin dharmiṇi anavadhṛte aniścite kathaṃ taddharmatvaṃ niścīyate ta.pa.41kha/531; avasīyate — tathā hi vikalpaviṣayo'pi vahnirdṛśyātmaka evāvasīyate nyā.ṭī.44kha/75; vyavasīyate — kathaṃ tarhi… ‘sa evāyam’ iti ca sthireṇa svabhāvenānugatā vyavasīyante bhāvāḥ ta.pa.164ka/48; dra. {nges pa/} {nges par 'gyurab/} nges pa la gnas|= {nges pa la gnas pa/} nges pa la gnas pa|vi. niścayārūḍhaḥ — tato niścayārūḍharūpāpekṣa eva tayorbhedo yuktaḥ vāstavastvabhedaḥ nyā.ṭī.52kha/113. nges pa la gnas pa'i rang bzhin la ltos pa|vi. niścayārūḍharūpāpekṣaḥ, niścayaviṣayīkṛtarūpāpekṣaḥ nyā.ṭī.52kha/113. nges pa las 'gal ba|niyamavirodhaḥ — pratijñāhānirniyamavirodhaśca mahāmate prasajyate la.a.71ka/19. nges pa'i rgyal mtshan tog|pā. niyatadhvajaketuḥ, samādhiviśeṣaḥ — {nges pa'i rgyal mtshan tog ces bya ba'i ting nge 'dzin} niyatadhvajaketurnāma samādhiḥ ma.vyu.515. nges pa'i sgra|= {nges sgra/} nges pa'i mtha'|= {grub mtha'} siddhāntaḥ, kṛtāntaḥ — {grub pa'i mtha' ni nges pa'i mtha' la brjod do} kṛtāntaḥ siddhānta ucyate ta.pa.87kha/627. nges pa'i don|= {nges don/} nges pa'i don gyi mdo|nītārthasūtram — nītārthasūtraṃ pratiśaraṇam, na neyārtham abhi.sphu.318ka/1202; = {nges pa'i don gyi mdo sde/} nges pa'i don gyi mdo sde|nītārthasūtrāntaḥ — ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt sū.a.162kha/53; = {nges pa'i don gyi mdo/} nges pa'i bdag nyid|vi. niścayātmakaḥ — niścayātmaka evāyaṃ sāmānyapratyayaḥ paraiḥ \n iṣṭaḥ ta.sa.28kha/301. nges pa'i rnam pa can|vi. niyatākāram — yacca tadabhāvavanniyatākāraṃ rūpaṃ tadapi dṛśyaṃ vyavacchidyate nyā.ṭī.78ka/206. nges pa'i dpe|pā. nirṇayopamā, upamābhedaḥ — na padmasyendunigrāhyasyendulajjākarī dyutiḥ \n atastvaṃ mukhamevedamityasau nirṇayopamā kā.ā.2.27. nges pa'i tshig|= {nges tshig} nges pa'i tshig tha dad pa yang dag par shes pa|pā. niruktipratisaṃvit, pratisaṃvidbhedaḥ — catasro bodhisattvapratisaṃvidaḥ… yaduta dharmapratisaṃvit arthapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit da.bhū.254kha/51; = {nges pa'i tshig so so yang dag par rig pa/} nges pa'i tshig dang tha snyad rnam par spangs pa|vi. niruktivyavahāravivarjitaḥ — sarvadharmān śūnyān vyavalokayati… ākāśasvabhāvānniruktivyavahāravivarjitān sa.pu.104kha/167. nges pa'i tshig la gdon mi za bar 'jug pa|pā. niruktiniyatapraveśaḥ, samādhiviśeṣaḥ — {nges pa'i tshig la gdon mi za bar 'jug pa zhes bya ba'i ting nge 'dzin} niruktiniyatapraveśo nāma samādhiḥ ma.vyu.522. nges pa'i tshig so so yang dag par rig pa|pā. niruktipratisaṃvit, pratisaṃvidbhedaḥ — katamāścatasraḥ ? yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51; dharmāṇāṃ nirvacanajñānamārabhya niruktipratisaṃvit bo.bhū.114kha/147; dra. {nges pa'i tshig tha dad pa yang dag par shes pa/} nges pa'i yan lag dang bral ba|vi. niścayāṅgaviyuktam — agnihotrād bhavet svarga itītthaṃ śrūyate samam \n niścayāṅgaviyuktaṃ hi śabdadarduramātrakam ta.sa.112kha/972. nges pa'i sa|pā. niyatā bhūmiḥ, saptabodhisattvabhūmiṣu ekā — gotrabhūmiḥ, adhimukticaryābhūmiḥ, śuddhādhyāśayabhūmiḥ, caryāpratipattibhūmiḥ, niyatā bhūmiḥ, niyatacaryābhūmiḥ, niṣṭhāgamanabhūmiśca \n itīmāḥ sapta bodhisattvabhūmayaḥ bo.bhū.189kha/253. nges pa'i sa la gnas pa|vi. niyatabhūmisthitaḥ — {byang chub sems dpa' nges pa'i sa la gnas pa bsad pa} niyatabhūmisthitasya bodhisattvasya māraṇam ma.vyu.2331. nges pa'i sa la gnas pa'i byang chub sems dpa' bsad pa|pā. niyatabhūmisthitasya bodhisattvasya māraṇam, pañcopānantaryeṣu ekam ma.vyu.2331. nges pa'i bsam pa|niyatāśayatā — abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate \n niyatāśayatā… kalyāṇāśayatā… da.bhū.224ka/34. nges par bkod|= {nges par bkod pa/} nges par bkod pa|bhū.kā.kṛ. nikṣiptaḥ — tvadvyāyāmaśilotsaṅge nikṣipte'tha tayā śiśau a.ka. 68.6. nges par bkrongs par gyur|bhū.kā.kṛ. nipātitaḥ — atha kālena bhūpālaḥ putreṇājātaśatruṇā chadmanā rājyalubdhena dharmaśīlo nipātitaḥ a.ka.9.53. nges par skyes pa|bhū.kā.kṛ. nirjātaḥ — {chos zab mo'i tshul las nges par skyes pa} gambhīradharmanayanirjātaḥ su.pa.34kha/13. nges par bskol|= {nges par bskol ba/} nges par bskol ba|niṣkvāthaḥ — phalatrikaṃ dāruniśāṃ viśālāṃ mustāṃ ca niṣkvāthya yo.śa.14. nges par bkrongs|= {nges par bkrongs pa/} nges par bkrongs pa|bhū.kā.kṛ. nisṛtaḥ — tadeva hastau nisṛtya muṣṭiṃ badhvā ubhau punaḥ ma.mū.251kha/286. nges par bskrad|= {nges par bskrad pa/} nges par bskrad pa|bhū.kā.kṛ. niṣkāsitaḥ — sa rājyabhraṃśabhītena kupitena mahībhujā \n niṣkāsitaḥ kumāraḥ a.ka.23.27; nirastaḥ — vārāṇasyāṃ purā rājñā brahmadattena mantriṇām \n śatāni pañca bhinnānāṃ nirastāni kṛtāgasām a.ka.96.9. nges par gegs byed pa|viceṣṭitam — atha bodhisattvo nūnamasyaitaddurātmano mama dānavighnāya viceṣṭitamityavagamya jā.mā.22/39/22. nges par gyur pa|bhū.kā.kṛ. niścitam — kiñca sarvapramāṇānāṃ prāmāṇyaṃ niścitaṃ yadi \n svata eva ta.sa.107kha/938; pariniścitam — siddhaparyāyabhinnatve yaccaivaṃ pariniścitam ta.sa.8kha/105; niyatam — ye ca tatra dharmadeśanāsu… vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ a.sā. 121kha/70; avadhṛtam — {nges par ma gyur pa} anavadhṛtam ta.sa.55ka/531. nges par grub pa|= {nges grub/} nges par grol|= {nges grol/} nges par grol ba|= {nges grol/} nges par 'god pa|= {nges 'god pa/} nges par 'gyur|= {nges par 'gyur ba/} nges par 'gyur ba|• kri. \ni. niyatībhavati — vipākanaiyamyenātra uttiṣṭhante \n vipākadānāya niyatībhavantītyarthaḥ abhi.sphu.87kha/759 \nii. niścīyate — aśrute prakaraṇe kathitānyapi na niścīyante nyā.ṭī.37ka/13; niścīyate ca tanmātrabhāvyāmarśanacetasā ta.sa.108ka/942; avasīyate — so'sadarthoparāgeṇa tulya evāvasīyate ta.sa.70kha/660; tenāyaṃ bādhābhāvo'vasīyate ta.sa.102kha/901; adhyavasīyate — dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate ta.sa. 98kha/875; avadhāryate — yathoditāntarādeva viśeṣo'pyavadhāryate ta.sa.122ka/1064 \niii. niścayo bhavet — tat kathaṃ tatra bādhakāntarāpekṣā nivṛttā, yenāsyā'bādhyamānatāniścayo bhavet ta.pa.225kha/920; syānniścayaḥ — anumānato'nyato vāpi syādevaṃ niścayo'nyataḥ ta.sa.111kha/968; niyamyeta — {gang zhig nges par 'gyur} kena niyamyeta ta.pa.198kha/863; adhyavasyet — sarvatra deśe pratyabhijñānādvibhutvaṃ ca siddhamiti ko viparyayaṃ nityavibhutvayoradhyavasyet ta.pa.135kha/722; avadhāryatām — tulyahetuṣu sarveṣu ko nāmaiko'vadhāryatām ta.sa.114kha/995; \n\n• vi. avaśyambhāvī — bhūtasya jātasyāpi vinaśvaraḥ svabhāvo nāvaśyambhāvī nyā.ṭī.56kha/132; dhruvabhāvī — dhruvamavaśyaṃ bhavatīti dhruvabhāvī nyā.ṭī.56kha/131; niyatipatitaḥ — {nges par 'gyur ba'i sbyor ba} niyatipatitaprayogaḥ bo.bhū.151ka/195; \n\n• saṃ. \ni. pā. niyatipātaḥ — {pha rol tu phyin pa drug gi dbang du byas nas nges par 'gyur ba rnam pa drug} ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipātaḥ sū.a.244/159; naiyamyapātaḥ — saṃpattyutpattinaiyamyapāto'khede ca dhīmatām \n bhāvanāyāśca sātatye samādhānācyutāvapi \n kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā sū.a.44ka/159 \nii. niyāmaḥ ma.vyu.6501 \niii. dhruvabhāvitvam — dhruvabhāvitvaviruddhādhruvabhāvitvavyāptasya sāpekṣatvasya vidhānād dhruvabhāvitvaniṣedhaḥ ta.pa.284kha/1033. nges par 'gyur ba nyid|dhruvabhāvitvam — dhruvamavaśyaṃ bhavatīti dhruvabhāvī neti dhruvabhāvitvaniṣedhaḥ nyā.ṭī.56kha/131. nges par 'gyur ba med|= {nges par 'gyur ba med pa/} nges par 'gyur ba med pa|• vi. adhruvabhāvī; \n\n• saṃ. = {nges par 'gyur ba med pa nyid} adhruvabhāvitvam — dhruvabhāvitvaviruddhādhruvabhāvitvavyāptasya sāpekṣatvasya vidhānād dhruvabhāvitvaniṣedhaḥ ta.pa.284kha/1033. nges par 'gyur ba med pa nyid|adhruvabhāvitvam — hetvantarāpekṣaṇaṃ nāmādhruvabhāvitvena vyāptaṃ yathā vāsasi rāgasya rañjanādihetvantarāpekṣaṇamadhruvabhāvitvena vyāptam nyā.ṭī.56kha/132. nges par 'gyur ba yin|kri. vyavasīyate — balibhugdhūmahetūtthadoṣādipratyayairyathā \n sthāṇutejo'pramāṇādi parebhyo vyavasīyate ta.sa.107ka/937; dra. {nges pa/} {nges par 'gyur ba/} {nges par byed pa/} nges par 'gyur ba'i sbyor ba|pā. niyatipatitaprayogaḥ, bodhisattvasya samyakprayogabhedaḥ — pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṃgraho veditavyaḥ … anurakṣaṇāprayogeṇa, anavadyaprayogeṇa, pratisaṃkhyānabalaprayogeṇa, adhyāśayaśuddhiprayogeṇa, niyatipatitaprayogeṇa ca bo.bhū.151ka/195. nges par 'gyel|kri. nyapatat — dūrādhvadhāvanaśrāntā mūrcchitā nyapatadbhuvi a.ka.32.10. nges par 'grel pa|nirmokṣaḥ — {dgongs pa zab mo nges 'grel pa} gambhīrasandhinirmokṣaḥ sū.a.250ka/168; nirmokṣaṇam — gambhīrasandhinirmokṣaṇam sū.a.250ka/168; nirmocanam — {dgongs pa nges par 'grel pa} sandhinirmocanam ka.ta.3981. nges par 'gro|= {nges par 'gro ba/} nges par 'gro ba|• kri. prayāti — nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām a.ka.6.111; \n\n• saṃ. nistaraṇam, nirgamaḥ śrī.ko.185ka \n nges par rgol|= {nges par rgol ba/} nges par rgol ba|= {smod pa} nirvādaḥ, nindā — avarṇākṣepanirvādaparivādāpavādavat \n upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.1.6.13. nges par rgyal|= {nges par rgyal ba/} nges par rgyal gyur pa|bhū.kā.kṛ. nirjitaḥ — harṣasmitaprasaranirjitatārahārāḥ a.ka.56.19; dra. {nges par rgyal ba/} nges par rgyal ba|• bhū.kā.kṛ. nirjitaḥ — yadā nirjitavipakṣasamudācārāṇi abhi.sphu.233kha/1022 2. = {byang chub sems dpa'} nirjitaḥ, bodhisattvaḥ mi.ko. 5ka \n nges par rgyu|kri. niścarati — romakūpāt spharanti pañcaraśmayo niścaranti jñānabimbāt vi.pra.67ka/4.119. nges par sgrub pa|vi. nirvoḍhā — utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścinnirvoḍhā bhavati kaścinneti so'ntareṇa gotraprabhedaṃ na syāt sū.a.137ka/11. nges par sgrol ba|= {nges sgrol/} nges par sgrol bar 'gyur ba|kri. nistarati — bodhicittagrahaṇātpūrvaṃ kṛtvāpi pāpāni… bodhicittasyāśrayādāśrayaṇāt tadutpādanarakṣaṇavardhanasevanalakṣaṇāt uttarati nistarati bo.pa.10. nges par brgal ba|nistaraḥ ma.vyu.7209. nges par bsgrags|= {nges par bsgrags pa/} nges par bsgrags pa|bhū.kā.kṛ. kīrttitaḥ, khyātaḥ — ananvayasasaṃdehāvupamāsveva darśitau \n upamā rūpakaṃ cāpi rūpakeṣveva kīrttitam kā.ā.2.355. nges par bsgrubs|= {nges par bsgrubs pa/} {nges par bsgrubs te} niṣpādya — kṛtsnaṃ niṣpādya yānaṃ pravaraguṇagaṇajñānaratnasvagarbham ra.vi.4.2. nges par bsgrubs pa|bhū.kā.kṛ. niṣpāditam, dra. {nges par bsgrubs te} niṣpādya ra.vi.4.2. nges par bcad|= {nges par bcad pa/} nges par bcad pa|bhū.kā.kṛ. nirlūnaḥ — saṃsāracaritāścaryavicāreṣvapi karkaśam \n kṛpākṛpāṇīnirlūnamivāsīdbhūpatermanaḥ a.ka.3.132. nges par bcings|= {nges par bcings pa/} nges par bcings pa|bhū.kā.kṛ. nibaddhaḥ — {las kyi zhags pas nges par bcings pa} karmapāśairnibaddhaḥ vi.pra.271kha/2.94. nges par bcom|= {nges par bcom pa/} nges par bcom pa|bhū.kā.kṛ. nihataḥ — prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati sū.a.152ka/35. nges par chog pa|= {chog} nikāmam, paryāptam mi.ko. 41ka \n nges par mchis|kri. vipadyate — svajanarahitaḥ śete garbhe tathaiva vipadyate vicarati sahāsaktairjantuḥ śubhāśubhakarmabhiḥ a.ka.67.22. nges par 'ching|= {nges par 'ching ba/} nges par 'ching ba|nibandhanam — atha bhagavān sarvatathāgatakāyavākcittanibandhanavajraṃ nāma samādhiṃ samāpadya gu.sa.124ka/73. nges par 'jug|= {nges par 'jug pa/} nges par 'jug pa|• kri. niyāmamavakrāmati — yo hi caturthadhyānalābhī ṣaṇṇāṃ bhūmīnāmanyatamāṃ bhūmiṃ niśritya niyāmamavakrāmati abhi.sphu.182kha/937; \n\n• pā. niyāmāvakrāntiḥ — tatra niyamo niyāma ekāntībhāvaḥ, tasyābhigamanamavakramaṇam abhi.bhā.16ka/923; tatra niyamo niyāma iti \n tatra samyaktve niyama ekāntībhāvo niyāma iti ghañi rūpam \n api tu niyama iti; ‘yamaḥ samupaniviṣu ca’ ityappratyayasya vibhāṣitatvāt \n tasyābhigamanamavakramaṇamiti \n tasya ekāntībhāvasyābhigamanaṃ prāptiḥ \n tadeva viparyāsasya apakramānniyāmāvakrāntirityucyate abhi.sphu./923. nges par 'jug par byed pa|vi. niveśikā — sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā a.sā. 180ka/101. nges par 'jog par byed|kri. avasthāpayati — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.a.191ka/90. nges par 'joms|= {nges 'joms/} nges par 'joms pa|= {nges 'joms/} nges par brjod|= {nges par brjod pa/} nges par brjod pa|• kri. \ni. nirucyate — satyajñānādyato dhīmān lokajño hi nirucyate sū.a.223kha/132; tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ \n labdhvā darśanamārgo hi tadā tena nirucyate sū.a.193ka/92; nirūpyate — mānināṃ bodhisattvānāṃ dūre bodhirnirūpyate sū.a.161kha/50; phalabhedopalabdheśca gotrāstitvaṃ nirūpyate sū.a.137ka/11 \nii. udāharet — {sngags 'di nges par brjod do} idaṃ mantramudāharet sa.du.163/162; nirṇayaṃ brūyāt — tatastu nirṇayaṃ brūyuḥ svāmisākṣisabhāsadaḥ ta.sa.105ka/923; \n\n• saṃ. niruktiḥ, nirvacanam — {dbang gi don nges par brjod pa zhes bya ba} abhiṣekārthaniruktināma ka.ta. 2477. nges par gtan la dbab pa|nirṇayaḥ — {chos dang zang zing nges par gtan la dbab pa} dharmāmiṣanirṇayaḥ la.a.127ka/73; viniścayaḥ — sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sa.pu.47ka/84. nges par gtugs|= {nges par gtugs pa/} nges par gtugs pa|bhū.kā.kṛ. nirdāritaḥ — nirghātaghorataraghoṣamukhābhighātanirdārite'pyacalasattvadṛḍhe'tha tasmin a.ka.38.141. nges par btang|= {nges par btang ba/} nges par btang ba|bhū.kā.kṛ. saṃtyaktaḥ — bheṣajādānasaṃsaktaḥ saṃtyaktālambanastayā \n sa papāta mahāśvabhre strīcittacapalāmbhasi a.ka.32.30. nges par rtog|= {nges par rtog pa/} nges par rtog pa|=(dra. {nges par rtogs pa}) \n\n• saṃ. 1. avakalpanā ma.vyu.7289 2. nitīraṇam — dṛṣṭitrayād viparyāsacatuṣkaṃ viparītataḥ \n nitīraṇāt samāropāt abhi.ko.5.9; viparītanitīraṇasamāropaiḥ viparyāsānāṃ vyavasthāpanam abhi.sphu.100ka/779; ma.vyu.7471 3. nirūpaṇam, vikalpabhedaḥ — nirūpaṇānusmaraṇavikalpenāvikalpakāḥ abhi.ko.1.33; nirūpaṇā ma.vyu.7450 4. paridhyānam — āryasyātra paridhyānānmuhūrtaṃ sukhaśucibhrāntiḥ sattvabhrāntirvā, na tvasau viparyāsaḥ abhi.sphu.101ka/780; \n\n• vi. nitīrakaḥ — ekāntaviparyastatvādālambane nitīrakatvāt, samāropaṇācca abhi.bhā.231ka/779. nges par rtog par byed|= {nges par rtog par byed pa/} nges par rtog par byed pa|• kri. nitīrayati — yasmācchīlavratamātreṇa śuddhirityālambate nitīrayati, tasmānnaikāntaviparyastaḥ śīlavrataparāmarśaḥ abhi.sphu.100ka/779; \n\n• saṃ. avadhāraṇam — {yon tan dang skyon nges par rtog par byed pa} guṇadoṣāvadhāraṇam śrā.bhū./194; \n\n• vi. santīrakaḥ — anye kleśā na santīrakāḥ, ato na viparyāsaḥ abhi.bhā.231ka/779; santīrikā — na hi saṃjñā santīrikā, nāpi cittam abhi.sphu.100ka/779. nges par rtog par mi byed pa|vi. asantīrakaḥ — yadyasantīrako na viparyāsaḥ, yattarhi sūtra uktaṃ tat katham abhi.sphu.100ka/779. nges par rtogs pa|=(dra. {nges par rtog pa}) \n\n• kri. 1. nirvidhyati — nirvidhyatīti nātra kiṃcidvidhyati nāvidhyati, nātra kiṃcidvidhyate nāvidhyate, tenocyate nirvidhyatīti su.pa.24kha/4 2. nidhyāyati — sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati pratividhyati nidhyāyati ga.vyū.106kha/195 3. nirūpyate — nirūpyata iti niścīyate ta.pa.41kha/531; \n\n• saṃ. 1. nirvedhaḥ — {nges par rtogs par 'gro ba} nirvedhagāminī su.pa.25kha/5 2. nidhyaptiḥ — dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi ga.vyū.31kha/127; nidhyānam — {chos la nges par rtogs pa'i bzod pa} dharmanidhyānakṣāntiḥ sū.a.192ka/9; nidhyāpanam — dharmataiva yuktiścittanidhyāpanāya cittasaṃjñāpanāya ra.vi. 112ka/73 3. niṣpattiḥ — dharmasvabhāvaprakṛtiniṣpatticetasaḥ ga.vyū.315ka/37; parāmarśaḥ — vyavahāraparāmarśācchāstraṃ mohanivarttanam pra.a.14-3/29; nirūpaṇam — pratiniyataṃ deśādisaṃsargatatkāryasvabhāvayoravāntarasvabhāvanirūpaṇe pra.a.103ka/111; \n\n• vi. 1. nirvedhikā — {nges par rtogs pa'i shes rab} nirvedhikā prajñā su.pa.24kha/4; nairvedhikī — {nges par rtogs pa'i shes rab dang ldan pa} nairvedhikyā prajñayā samanvāgataḥ su.pa.25ka/5 2. nirūpakaḥ — tataḥ svayaṃ vā nirūpya pravarttitavyaṃ nirūpakapreraṇayā gatyantarābhāvāt pra.a.31kha/36 {IV}. bhū.kā.kṛ. nirviddhaḥ — yenaivaṃ traidhātukaṃ nirviddham, ayamucyate nairvedhikyā prajñayā samanvāgata iti su.pa.25ka/5; viniścitaḥ — viniścitā ime sarve bodhisattvā mahāyaśaḥ \n kasmādudīrya bhūmīśca(stvaṃ) pravibhāgaṃ na bhāṣase da.bhū.170kha/4. nges par rtogs par 'gro ba|vi. nirvedhagāminī — iyamucyate suvikrāntavikrāmin lokottarā prajñā nirvedhagāminīti su.pa.25kha/5. nges par rtogs par bya|= {nges par rtogs par bya ba/} nges par rtogs par bya ba|kṛ. nirveddhavyam — yā nirvedhikā prajñā, kiṃ sā prajñā nirvidhyati ? nātra kiṃcinnirveddhavyam su.pa.24kha/4. nges par rtogs par byed|kri. vibuddhyate — yathā tvābhāsamātreṇa pūrvaṃ jñātvā svarūpataḥ \n paścāt tatra vibuddhyante tathā jātyādidharmataḥ ta.sa.47kha/472. nges par lta bzhin|vi. nirīkṣamāṇaḥ — imāmeva mukhe nyasya nirīkṣamāṇo'ṣṭau vārān vajracakraṃ japet sa.du.139/138. nges par ston|= {nges par ston pa/} nges par ston pa|nidarśanam — yathā maṇervinā yatnaṃ svaprabhāsanidarśanam \n buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam sū.a.155ka/40. nges par ston par byed pa|vi. nidarśikā — prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā a.sā.180ka/101; dra. {nges par ston par mdzad pa/} nges par ston par mdzad pa|vi. nidarśakaḥ — mahāmaitrīkaruṇābhyāṃ sarvakālānugaṃ yathādhimokṣaṃ ca sattvānāṃ buddhavimbanidarśakam sū.a.160kha/49; dra. {nges par ston par byed pa/} nges par brtag pa|nirūpaṇam — vastuvyabhicāretaranirūpaṇaṃ tu paścād bhaviṣyati pra.a.42ka/48. nges par brtags|= {nges par brtags pa/} {nges par brtags nas} nirūpya — idaṃ taditi nirūpya pravṛttidarśanāt pra.a.31ka/36. nges par brtags pa|• saṃ. \ni. nirūpaṇam — rūpaṇaṃ rūpo nirūpaṇamityarthaḥ \n arthanirūpaṇena samānatā pra.a.176kha/191; parāmarśaḥ — pratītya parāmarśāt tu tadekamiti vyavahriyate pra.a.26kha/30 \nii. nidhyānam, nitīraṇam — yuktinidhyānajā iti \n yuktyā nidhyānaṃ nitīraṇam, tato jāta iti abhi.sphu.161ka/891; \n\n• bhū.kā.kṛ. nirūpitam, nirṇītam — suṣṭhu nirūpitaṃ samyaṅ nirṇītamityarthaḥ bo.pa.9. nges par brtags pa las skyes pa|vi. nidhyānajā — yuktinidhyānajā cintāmayī abhi.bhā.8ka/892. nges par bstan|= {nges par bstan pa/} nges par bstan du gsol|kri. nidarśaya — nidarśaya tvaṃ khalu śāntimārgaṃ kṣemaṃ śivaṃ nirjaratāmaśokam la.vi.188kha/288. nges par bstan pa|• saṃ. 1. nirdeśaḥ \ni. kathanam — {dngos po ni/} {nges par bstan pa} vastunirdeśaḥ kā.ā. 1.14; {rang bzhin gsum nges par bstan pa} trisvabhāvanirdeśaḥ ka.ta.4058; nirūpaṇam — kriyate parivṛtteśca kiñcidrūpanirūpaṇam kā.ā.2.352 \nii. = {bka' lung} ājñā — avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ \n śiṣṭiścājñā ca a.ko.2.8.25 \niii. saṃkhyāviśeṣaḥ ma.vyu.7792; 7921; \n\n• pā. nidarśanam, alaṅkārabhedaḥ — arthāntarapravṛttena kiñcittatsadṛśaṃ phalaṃ \n sadasadvā nidarśyeta yadi syāttannidarśanam kā.ā.2. 345; \n\n• bhū.kā.kṛ. nirdiṣṭaḥ — bhagavatā dvidhā tantratantrāntareṣvartho nirdiṣṭaḥ vi.pra.148kha/109; a.ka.96.13; nidarśitaḥ — chandovicityāṃ sakalastatprapañco nidarśitaḥ kā.ā.1.12; nigaditam — kālacakralaghutantramidaṃ kalāpe mañjuśriyā nigaditam vi.pra.108kha/3. nges par bstan pa chen po|pā. mahānirdeśaḥ — tena khalu punaḥ samayena bhagavān… mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā sa.pu.3kha/2. nges par thar|= {nges par thar pa/} nges par thar pa|pā. nirmokṣaḥ — aśaikṣastu sarvakleśabandhanātyantanirmokṣād vimuktitatpratyātmajñānābhyāṃ prabhāvitaḥ abhi.bhā.41ka/1027; niḥsaraṇam — niḥsaraṇopāyaḥ bo.pa.35. nges par thob par byed pa|vi. nirvāhikā — prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā a.sā.180ka/101. nges par mthong ba|nidarśanam — saṅketakāle vijñāto vidyate'rtho nidarśanam ta.sa.62ka/589. nges par 'thag pa|nistarhaṇam mi.ko.50kha \n nges par 'thon|= {nges par 'thon pa/} {nges par 'thon nas} nirgatya — tūrṇaṃ nirgatya mārjārau cakratustau pradakṣiṇam a.ka.40.141. nges par 'thon pa|• kri. niryayau — buddhotpāditadṛgbhūmeḥ śabdamākarṇya niryayau a.ka.25.32; \n\n• bhū.kā.kṛ. udbhūtaḥ — adṛśyavṛkṣanilayādudbhūtam a.ka.35.31. nges par dud|= {nges par dud pa/} nges par dud pa|vi. avanamraḥ — sa tatra bālānilakīrṇapuṣpaiḥ vṛkṣaiḥ kṛtātithya ivāvanamraiḥ a.ka. 53.31. nges par gdab|= {nges par gdab pa/} nges par gdab pa|nipātanam — anyonyaveṣṭanākāramaṅguṣṭhapadamīlanam \n vairocanapadākrāntaṃ vajrakīlanipātanam gu.sa.124kha/74. nges par gdams|= {nges par gdams pa/} nges par gdams pa|bhū.kā.kṛ. niyantritaḥ — iti vākyād bhagavataḥ śāsanena niyantritaḥ a.ka. 10.83. mngon par 'du|kri. abhipatati — yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti abhipatanti parivartante ga.vyū.390ka/97. mngon par 'du ba|= {nges par 'du/} nges par 'debs|= {nges par 'debs pa/} nges par 'debs pa|= {gsod pa} nirvāpaṇam, māraṇam a.ko.2.8.114. nges par 'don|kri. nirvidhyati — sa evaṃ nairvedhikyā prajñayā samanvāgato yatkiṃcitpaśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṃ nirvidhyati su.pa.25ka/5. nges par 'dor bar byed|kri. nikṣepsyati — sarvabhūtāni loke'sminnikṣepsyanti samucchrayam a.śa. 284ka/260. nges par ldog pa|vinivṛttiḥ — asmābhiḥ saṃśayastvatra pramābhāve'pi varṇyate \n bhāve'bhāve ca vastūnāṃ pramāṇavinivṛttitaḥ ta.sa.120ka/1041. nges par sdom pa|niyamaḥ — kāladeśaniyamajapahomamaunatapavilambitagatimatismṛtiprajñādhṛtiadhivāsavataḥ ma.mū.107kha/16. nges par brdar|= {nges par brdar ba/} nges par brdar ba|bhū.kā.kṛ. nirghṛṣṭaḥ — nirghṛṣṭā kaṇaśaḥ kṛtāpi kuśalairnaiva prayāti kṣayam a.ka.50.33. nges par bsdams|= {nges par bsdams pa/} nges par bsdams pa|= {nges bsdams} \n\n• bhū.kā.kṛ. nipīḍitaḥ — ṣaḍbhirvarṣairayaṃ jātaḥ śiśuḥ kukṣinipīḍitaḥ a.ka.83.6; \n\n• saṃ. niyamaḥ — kāmaṃ niyamavāmasya svādhīnānabhilāṣiṇaḥ \n prāyeṇa vardhate jantorniṣedhenādhikādaraḥ a.ka.92.30. nges par bsdu ba|nikṣepaḥ — {snying po nges par bsdu ba zhes bya ba} hṛdayanikṣepanāma ka.ta.3950; dra. {nges par bsdus pa/} nges par bsdus pa|nikṣepaḥ — {snying po nges par bsdus pa zhes bya ba} hṛdayanikṣepanāma ka.ta.4470; dra. {nges par bsdu ba/} nges par gnas 'cha'|vi. nivasan — iti saṃtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu \n hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet bo.a. 4.34. nges par gnod mdzes|nā. nisumbhaḥ, mahākrodhaḥ ma.vyu.4329; mi.ko.7kha \n nges par dpyad pa|• kri. nirūpyate — atasteṣu jātisvabhāvā dharmā nityatvādayaḥ pratiniyataśabdābhivyaktihetavo nirūpyante, niścīyanta iti yāvat ta.pa.159ka/771 ; \n\n• saṃ. nitīraṇam — yuktyā nidhyānaṃ nitīraṇam abhi.sphu.161ka/891. nges par spangs pa|pratiniḥsargaḥ — tatra pratiniḥsargaḥ paryavasthānaprahāṇamadhikṛtya, utpannasya parivarjanāt abhi.sa.bhā.53kha/74. nges par spyod pa|pā. niyatacaryā — niyatacaryāpratipattibhūmisthito bodhisattvo niyatacaryāpratipannaḥ bo.bhū.51ka/60. nges par spyod pa sgrub pa'i sa|pā. niyatacaryāpratipattibhūmiḥ — niyatacaryāpratipattibhūmisthito bodhisattvo niyatacaryāpratipannaḥ bo.bhū.51ka/60. nges par sprul pa|= {nges sprul pa/} nges par phigs|=* kri. nirvidhyati — nirvidhyatīti nātra kiṃcidvidhyati nāvidhyati, nātra kiṃcidvidhyate nāvidhyate, tenocyate nirvidhyatīti su.pa.25kha/5. nges par phan pa|nihitaḥ lo.ko.609. nges par phye|= {nges par phye ba/} {nges par phye ste} nirbhidya — trayo'nāgāmina iti nirbhidya noktā ityanavabudhyamāna itaraḥ pṛcchati abhi.sphu.191ka/953. nges par phye ba|bhū.kā.kṛ. nirbhinnaḥ, dra. {nges par phye ste} nirbhidya abhi.sphu.191ka/953.{nges par phrad pa} samāgamaḥ, samprāptiḥ — kariṣyāmi tavāvaśyaṃ dārakābhyāṃ samāgamam a.ka.23.47. nges par 'phangs pa|nikṣepaḥ — iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śilānikṣepāvadānaṃ pañcadaśaḥ pallavaḥ a.ka.15.31. nges par 'phel ba|= {nges 'phel ba/} nges par bya|• kri. avasīyate — sarvasya ca saṃskṛtasyānityatvābhyupagamāt saṃskṛtatvaṃ nitye na sambhavatīti spaṣṭamevāvasīyate ta.pa.83kha/618; niścīyate — atasteṣu jātisvabhāvā dharmā nityatvādayaḥ pratiniyataśabdābhivyaktihetavo nirūpyante, niścīyanta iti yāvat ta.pa.159ka/771 2. = {nges par bya ba/} nges par bya ba|• kṛ. niścetavyam lo.ko.609; avaseyam ta.pa. 2. = {nges par bya/} nges par byas|= {nges par byas pa/} {nges par byas te/} {o nas} niścitya — niścitya punarabhūtiṃ varddhanasya pātanam vi.sū.72ka/89; viniścitya — tannāyaṃ vilambituṃ me kāla iti viniścitya sa durātmā jā.mā.285/165; niyamya — na niyamya kālaṃ paunaḥpunye'nyatra vā vi.sū.82kha/100. nges par byas pa|• bhū.kā.kṛ. niścitaḥ — kāryakāraṇabhāvaśca samayād yena niścitaḥ ta.sa. 94ka/854; ta.sa.126kha/1089; viniścitaḥ — asarvadarśibhirvipraiḥ kuta etad viniścitam ta.sa. 112kha/973; vyavasitaḥ — tayā vyavasitaṃ cārthaṃ puruṣaḥ pratipadyate ta.sa.12kha/145; avadhāritaḥ — tatra na pratyabhijñānaṃ bhedabuddhyāvadhāritam ta.sa.89kha/813; upaniyataḥ — kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvam jā.mā.133/77; nītaḥ — prāmāṇikaśca nītārthaḥ sū.a.223kha/133; niyamitaḥ — avasthāniyame dṛṣṭadharmavedanīyādibhiravasthāpi niyamitā bhavati abhi.sa.bhā.47ka/64; upoddhṛtaḥ — vyatirekaścānvayavyatirekābhyāmapoddhṛtaḥ pra.a.90ka/97; \n\n• saṃ. viniścayaḥ — {nges par byas pa'i phyir} viniścayāt ta.sa.108ka/942; niyamanam — nissṛṣṭatvaṃ pravrajyāpekṣārthatāyāṃ niyamane vi.sū.27ka/33; tattvaṃ pravrajyāpekṣārthatāyāṃ niyamanasya vi.sū.22kha/27. nges par byas pa ma yin pa|= {nges byas ma yin/} nges par byas pa yin|kri. niścayaḥ kriyate — sthite hi tasya mānatve niścayaḥ kriyate'nayā ta.sa. 112ka/970; vyavasīyate — rūpamarthagateranyadapyasya vyavasīyate ta.sa.70ka/658. nges par byings|= {nges par byings pa/} nges par byings pa|bhū.kā.kṛ. nimagnaḥ — {yul gyi grong du nges par byings} nimagnā viṣayagrāme a.ka.19. 77. nges par byung|= {nges par byung ba/} nges par byung ba|bhū.kā.kṛ. niṣkrāntaḥ — gotra eva sthito, nāvatīrṇo na niṣkrāntaḥ śrā.bhū.8kha/19; viniḥsṛtaḥ — niṣpannaparamārtho'si sarvabhūmiviniḥsṛtaḥ sū.a.260ka/180; niryātaḥ mi.ko.131kha; nirgataḥ vi.pra.129kha/. nges par byed|= {nges par byed pa/} nges par byed pa|• kri. 1. vyavasyati — vyavasyantīkṣaṇādeva sarvākārān mahādhiyaḥ pra.vā.2.107; adhyavasyati — yadyevam, kathaṃ tarhi loko'ṅkuśādi bāhyameva taddhetutvenādhyavasyati ta.pa.293kha/299; niścayaṃ kurute — svataḥprāmāṇyapakṣe tu niścayaṃ kurute svataḥ ta.sa.113kha/980 2. niścīyate — sarvaśabdavivekaśca kvacinniścīyate katham ta.sa. 61kha/586; avasīyate — tayorādhārabhūtā tu vyaktirevāvasīyate ta.sa.47kha/471; vyavasīyate — tatsāmarthyādvijñānapratibhāsarūpā evāmī kṣityādaya iti vyavasīyante ta.pa.220ka/156; nirūpyate — vijñānavyaktibhedena bhaveccedaviruddhatā \n tathāpyanyānapekṣatve kiṃ kva neti nirūpyate ta.pa.217ka/904; viniyamyate — yad yathā vācakatvena vaktṛbhirviniyamyate vā.ṭī. 74ka/29; avadhārayati — tataḥ paścādanumānena ceṣṭālakṣaṇena liṅgena śrotuḥ pratipannatvaṃ paśyati, avadhārayatītyarthaḥ ta.pa.197kha/861; dra. {nges pa/} {nges par byed pa yin/} {nges par byed par 'gyur} 3. adhyavasyet — vibhutvaṃ ca sthitaṃ tasya ko'dhyavasyed viparyayam ta.sa.77ka/721; \n\n• saṃ. 1. niścayaḥ — nīlasadṛśamanubhūya tadvijñānaṃ yato nīlasya grāhakamavasthāpyate niścayapratyayena nyā.ṭī.46ka/83; viniścayaḥ — paratastasya prāmāṇyasya viniścaye \n prasajyate prameyatvam ta.sa.108kha/949; niścitiḥ — {nges par byed pa'i rgyu} niścitikāraṇam ta.sa.110ka/959; niścayakaraṇam — dṛśyānupalambhaniścayakaraṇasāmarthyādeva pūrvoktayā nītyā pratyakṣeṇaivābhāvo niścitaḥ nyā.ṭī.54kha/123; niyatīkaraṇam — balapāramitāyāstasyaiva kuśalasya niyatīkaraṇāvaraṇam ma.bhā.9ka/2.13 2. niṣkṛtiḥ — niṣkṛtiḥ śikṣā pūjanaṃ sampradhāraṇam \n upāyaḥ karma ceṣṭā ca cikitsā ca nava kriyā a.ko.3.3.156 3.. = {bden 'jug} satyākṛtiḥ, satyāpanam mi.ko.42ka 4. niyatakāritā — tatra katamā bodhisattvasya sukṛtakarmāntatā \n yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca bo.bhū.160ka/211; \n\n• vi. niścāyakaḥ — pramāṇaṃ hi niścāyakaṃ na sandehakṛt pra.a.23kha/27; na hi dhūmo vāṣpādirūpeṇa sandihyamāno vahnerniścāyako bhavati ta.pa.38kha/526; niyāmakaḥ — sarvaḥ syāt sarvasaṃvedyo na hetuśca niyāmakaḥ ta.sa.74kha/697; ta.pa.101kha/652; niyatakārī — pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ bo.bhū.166kha/220. nges par byed par|viniścetum — tasmin sadapi mānatvaṃ viniścetuṃ na śakyate ta.sa.108ka/946. nges par byed pa ma yin pa|= {nges byed min pa/} nges par byed pa yin|kri. niścīyate — yāvatā yato'rthapratyayo bhavati sa eva svabhāvato'rthasya bodhaka iti spaṣṭameva niścīyate ta.pa.150kha/754; avasīyate — varṇā eva hi yathānubhavaṃ paścāt saṅkalanāpratyayena smārttenāvasīyanta ityabhiprāyaḥ ta.pa.204ka/876; niyamyate — tena so'vaśyaṃ phalaviśiṣṭaṃ mārgaṃ sammukhīkarotīti niyamyate abhi.sphu.182kha/936; dra. {nges pa/} {nges par byed pa/} {nges par byed par 'gyur/} nges par byed pa'i rgyu|niścitikāraṇam — trisatyatā'pi devānāṃ naiva niścitikāraṇam ta.sa.110ka/959. nges par byed pa'i shes pa|niścayapratyayaḥ — niścayapratyayena ca tajjñānaṃ nīlasaṃvedanamavasthāpyamānaṃ vyavasthāpyam nyā.ṭī.46ka/83. nges par byed par 'gyur|kri. nirṇayaḥ kriyate — pratibimbodayagrastairnirṇayaḥ kriyate katham ta.sa.115ka/996; dra. {nges pa/} {nges par byed pa/} {nges par byed pa yin/} nges par byed par 'gyur ba|= {nges par byed par 'gyur/} nges par bran pa|= {nges bran/} nges par 'byin|= {nges par 'byin pa/} nges par 'byin pa|• saṃ. 1. niṣkāsanam — mātarniṣkāsanāyaiva tvaṃ me kenāpi nirmitā a.ka.67. 45 2. niryāṇam — bhūmayo daśa niryāṇaṃ taddhetuḥ saṃbhṛtidvayam ra.vi.4.6; \n\n• vi. nairyāṇikaḥ 1. śīlabhedaḥ — {nges par 'byin pa'i tshul khrims} nairyāṇikaṃ śīlam śrā.bhū.18kha/44 2. bodhisattvasya prathamacittotpādabhedaḥ — sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ \n nairyāṇikaścānairyāṇikaśca \n tatra nairyāṇiko ya utpanno'tyantamanuvartate na punarvyāvartate bo.bhū.9kha/9. nges par 'byin pa ma yin pa|vi. anairyāṇikaḥ — bodhisattvasya prathamacittotpādabhedaḥ — sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ \n nairyāṇikaścānairyāṇikaśca \n tatra nairyāṇiko ya utpanno'tyantamanuvartate na punarvyāvartate \n anairyāṇikaḥ punarya utpanno nātyantamanuvartate punareva vyāvartate bo.bhū.9kha/9. nges par 'byin pa'i lam|pā. nairyāṇikapratipat — nairyāṇikapratipatsudeśakatvānnirjitamārakleśapratyarthika ityucyate la.vi.206kha/309. nges par 'byin par 'gyur|kri. niṣkāsayati — niṣkāsayati māmeṣa tadvyatikramakāriṇam a.ka. 67.46. nges par 'byin par byed|= {nges par 'byin par byed pa/} nges par 'byin par byed pa|• kri. niṣkāsyate — tadā śuklavastraṃ dattvā kāṣāyaṃ gṛhītvā vihārān niṣkāśyate (nirdhāryate ityapi pāṭhaḥ) vi.pra.92kha/3.3; \n\n• vi. nairyāṇikaḥ — atyantaṃ niryāṇāya prabhavatīti nairyāṇikaḥ abhi.bhā.49ka/1058. nges par 'byung|= {nges par 'byung ba/} nges par 'byung bcas|= {nges 'byung bcas/} nges par 'byung ba|= {nges 'byung} \n\n• kri. 1. niryāti — śrāvako hi caturāryasatyaprativedhabhāvanābhyāṃ niryāti ma.ṭī.242kha/83; śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ śi.sa.5ka/6 2. niryāsyati ma.vyu.6426; \n\n• saṃ. 1. niryāṇam — {rtag tu pha rol tu phyin pa la goms pa ni nges par 'byung ba'o} sadāpāramitābhyāsaniryāṇaḥ sū.a.139kha/16; niḥsaraṇam — sarvāpakṣālaviyuktatvānniḥsaraṇam abhi.bhā.49ka/1058; śrā.bhū.34kha/82; niḥsāraḥ — niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam abhi.bhā.128-3/27; niḥsṛtiḥ — tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ sū.a.188ka/85; sū.a.165ka/56 2. naiṣkramyam \ni. buddhakṛtyam — antaḥpuraratikrīḍāṃ naiṣkramyaṃ duḥkhacārikām \n bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam \n saṃbodhiṃ dharmacakraṃ ca ra.vi.2.55 \nii. bhūmiviśeṣaḥ — {nges par 'byung ba'i sa} naiṣkramyabhūmiḥ śrā.bhū.15ka/35 3. nairyāṇyam — nairyāṇyāt pradakṣiṇairnirvāṇādhikāratayā sū.a.182ka/78; \n\n• bhū.kā.kṛ. niryātaḥ — kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan sū.a.190ka/88; nirgataḥ — dharmadhātunirgato nāma samādhiḥ a.sā.430kha/242; niṣkrāntaḥ — astyavatīrṇaḥ pudgalaḥ \n avatīrṇa eva, na paripacyamāno, na paripakvo, na niṣkrāntaḥ śrā.bhū.14kha/32; niḥsṛtaḥ — na tāvadahamasmāt sadevakāllokāt… mukto niḥsṛto visaṃyukto viprayuktaḥ abhi.sphu.210ka/984; nirjātaḥ vi.pra.155ka {IV}. vi. 1. niryāyī, pudgalasya avasthāviśeṣaḥ — srotāpannaḥ… niryāyī, vyākṛtaḥ, dhārmakathikaḥ, abhiṣiktaḥ, bodhiprāptaḥ, bhogī, parārthakṛditi ma.ṭī.283kha/144 2. nairyāṇikaḥ — yadyasau dharmaḥ kliṣṭo bhavati, tasya mithyāvimuktiḥ … yadi nairyāṇiko bhavati, tasya nairyāṇikatā pra.pa.60. nges par 'byung ba nyid|nairyāṇikatā — yadyasau dharmaḥ kliṣṭo bhavati, tasya mithyāvimuktiḥ… yadi nairyāṇiko bhavati, tasya nairyāṇikatā pra.pa.60. nges par 'byung ba dang bcas pa|= {nges 'byung bcas/} nges par 'byung ba ma yin pa|• saṃ. 1. aniryāṇam — na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi… niryāṇāya vā aniryāṇāya vā su.pa.47ka/24 2. anairyāṇikatā — yā cānairyāṇikatā, yaśca samādānabhraṃśaḥ tadanyaiśca kāraṇaiḥ śīlavipattireva veditavyā śrā.bhū.21kha/51; \n\n• vi. anairyāṇikaḥ — katamairdaśabhiḥ kāraṇairvipanno bhavati \n ādita eva durgṛhīto bhavati… anairyāṇiko bhavati śrā.bhū./45. nges par 'byung ba med pa|= {nges 'byung med/} nges par 'byung ba rdzogs pa'i byang chub tu 'gro bar byed pa|nairyāṇikaḥ sambodhigāmī, dharmaparyāyaḥ — ma.vyu.1299. nges par 'byung ba la brten pa|vi. naiṣkramyāśritaḥ ma.vyu.6755. nges par 'byung ba'i rnam pa|niḥsaraṇākāraḥ — ‘punaḥ punaḥ parihāṇito nātyantiko mokṣaḥ’ iti dṛṣṭicaritānāṃ niḥsaraṇākāraḥ abhi.bhā.50ka/1062. nges par 'byung ba'i shes rab|niḥsaraṇaprajñā — {nges par 'byung ba'i shes rab can} niḥsaraṇaprajñaḥ ma.vyu.1105. nges par 'byung ba'i shes rab can|vi. niḥsaraṇaprajñaḥ, śrāvakaguṇaḥ ma.vyu.1105; dra. {nges par 'byed pa'i shes rab can/} nges par 'byung ba'i sa|pā. naiṣkramyabhūmiḥ — naiṣkramyabhūmiḥ katamā ? āha \n yacca laukikena mārgeṇa vairāgyagamanam, yacca lokottareṇa mārgeṇa vairāgyagamanam, yaśca tayossambhāraḥ tadekatyamabhisaṃkṣipya naiṣkramyabhūmirityucyate śrā.bhū.15ka/35. nges par 'byung bar 'gyur|kri. niryāsyati — ye pratyekabuddhayāne niyatā bhaviṣyanti, te kṣipraṃ pratyekabuddhayānena niryāsyanti su.pa.21ka/2; a.sā.9kha/6. nges par 'byung bar byed pa|niryāṇam — atyantaniryāṇānnairyāṇikaḥ abhi.bhā.50ka/1061; niryāṇīkāraḥ — {'khor ba las yid nges par 'byung bar byed pa} saṃsāramanoniryāṇīkāraḥ ka.ta.2313. nges par 'byed pa|pā. nirvedhaḥ —{nges par 'byed pas na nges par 'byed pa ste/} {'phags pa'i lam mo} niścito vedho nirvedhaḥ āryamārgaḥ abhi.bhā.14ka/914; {nges par 'byed pa'i cha dang mthun pa} nirvedhabhāgīyam abhi.bhā.73kha/1156. nges par 'byed pa'i cha dang mthun pa|pā. nirvedhabhāgīyam, śuddhakabhedaḥ —hānabhāgīyam, viśeṣabhāgīyam, sthitibhāgīyam, nirvedhabhāgīyamiti caturvidhaṃ śuddhakam abhi.bhā.73kha/1156; niścito vedho nirvedhaḥ āryamārgaḥ … tasya bhāgo darśanamārgaikadeśaḥ \n tasyāvāhakatvena hitatvānnirvedhabhāgīyāni abhi.bhā.14ka/914; {nges par 'byed pa'i cha dang 'thun pa'i dge ba'i rtsa ba dang ldan pa} nirvedhabhāgīyaiḥ kuśalamūlaiḥ samanvāgataḥ a.śa.276ka/253. nges par 'byed pa'i cha dang mthun pa rnam pa drug|nirvedhabhāgīyaṃ ṣaḍvidham : ānulomikam, prākarṣikam, prātivedhikam, anyapāriṇāmikam, ekajanmikam, ekāsanikaṃ ca abhi.sa.bhā.86kha/118. nges par 'byed pa'i cha dang mthun pa'i dag pa pa|pā. nirvedhabhāgīyaṃ śuddhakam — śuddhakena prayogato nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate abhi.bhā.72kha/1152. nges par 'byed pa'i shes rab|nairvedhikaprajñā — {nges par 'byed pa'i shes rab can} nairvedhikaprajñaḥ ma.vyu.1106. nges par 'byed pa'i shes rab can|vi. nairvedhikaprajñaḥ, śrāvakaguṇaḥ ma.vyu.1106; dra. {nges par 'byung ba'i shes rab can/} nges par 'brel|= {nges par 'brel ba/} nges par 'brel ba|bhū.kā.kṛ. nibaddhaḥ — sarveṣāṃ mantratantrāstranibaddhāste iha śāsane ma.mū.290ka/448. nges par sbyar|= {nges par sbyar ba/} nges par sbyar ba|• kri. 1. niyujyate — samīkṣya gamakatvaṃ hi vyapadeśo niyujyate pra.vā.2.192 2. nibabandha — vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim kā.ā.1.9; \n\n• saṃ. viniyogaḥ — asampattau sāṅghikasya yāvacchaktiviniyogaḥ vi.sū.92kha/111; \n\n• kṛ. 1. niyojitaḥ — yo yeṣāṃ vidhirākhyātaḥ tenaivāyaṃ niyojitaḥ ma.mū.290ka/448; avanaddhaḥ — {zangs kyi glegs bu nges sbyar ba'i} tāmrapaṭṭāvanaddhayoḥ a.ka.6.85 2. niyojyam — niyogaḥ preraṇārūpo vinā na viṣayaṃ kvacit \n niyojyo'pi niyojyatvamātmanaḥ so'vagacchati pra.a.10kha/12. nges par sbyar bar bya|• kri. niyuñjīta — sampannatāṃ samyaktayā ca prepsitasyodgrāhya śīlasāmānyagatatārāgaṇe niyuñjīta vi.sū.3ka/2 2. = {nges par sbyar bar bya ba/} nges par sbyar bar bya ba|• kṛ. niyojyam — niyojyaḥ puruṣaṃ yāgo viṣayaḥ sakalamidaṃ pratīyate pra.a.8ka/9; \n\n• saṃ. viniyojanam — saṃsthāyāṃ viniyojanam vi.sū.93ka/111; viniryuktiḥ — {de la yo byad ches bzang po nges par sbyar bar bya'o} atra sādhutarasya viniryuktirupakaraṇasya vi.sū.27kha/34. nges par sbyar bya|= {nges par sbyar bar bya ba/} nges par sbyor|= {nges par sbyor ba/} nges par sbyor ba|= {nges sbyor} \n\n• kri. niyujyate — tatra puruṣaireva te yatheṣṭaṃ niyujyante vā.ṭī.77ka/32; \n\n• saṃ. 1. niyogaḥ \ni. niyojanam — bahavo'pi hi ekārthakāriṇo bhaveyuḥ, cakṣurādivat \n tatsāmarthyakhyāpanāya tatraikaśabdaniyogo'pi syāditi yuktaṃ paśyāmaḥ vā.nyā.149-3/30; vi.sū.91kha/109; niyojanam — tatra puruṣaireva te yatheṣṭaṃ niyujyante, anyathātītājātayordarśanāntarabhediṣvanyatra vā niyojanaṃ na bhavediti bhāvaḥ vā.ṭī.77ka/32; \n\n• pā. mīmāṃsakamate — ko'yaṃ niyogo nāma \n niśabdo niḥśeṣārtho yogārtho yuktiḥ \n niravaśeṣo yogo niyogaḥ pra.a.6kha/8; {nges par sbyor ba'i tshad ma can} niyogaprāmāṇikāḥ pra.a.6kha/8 2. niruktam — mīmāṃsakoparacitāt samayānniruktakārādyuparacitaḥ samayaḥ samayāntaram ta.pa.43kha/536 {III}. *niyuktaḥ — nanu niyogo vākyārthaḥ \n niyukto'hamiti pratīteḥ pra.a.6kha/8. nges par sbyor ba po|vi. niyojakaḥ — kāryavyāpṛtāmavasthāṃ pratipadya niyojako niryukte pra.a.13ka/15; niyoktā — atha niyoktṛdharmatā niyogasya pra.a.10kha/12; = {nges par sbyor ba byed pa po/} nges par sbyor ba byed pa po|vi. niyojakaḥ, niyoktā — atha niyojakadharmatve'pi niyojyaviṣayāpekṣayā niyogastathātvaṃ pratilabhate pra.a.10kha/12; = {nges par sbyor ba po/} nges par sbyor ba yin|kri. 1. niyujyate — tatra puruṣaireva te yatheṣṭaṃ niyujyante vā.ṭī.77ka/32; dra. {nges par sbyor bar 'gyur ba/} {nges par sbyor bar byed pa} 2. niryukte — kāryavyāpṛtāmavasthāṃ pratipadya niyojako niryukte pra.a.13ka/15. nges par sbyor ba'i tshad ma|niyogapramāṇam — {nges par sbyor ba'i tshad ma can} niyogaprāmāṇikaḥ pra.a.6kha/8. nges par sbyor ba'i tshad ma can|vi. niyogaprāmāṇikaḥ — niyogaprāmāṇikā hi niyogapratipattimātrataḥ pravarttante pra.a.6kha/8. nges par sbyor bar 'gyur|kri. niyuñjate — syānmatam, kimityekaṃ śabdamanekatra niyuñjate vā.ṭī.77ka/33; dra. {nges par sbyor ba yin/} {nges par sbyor bar byed pa/} nges par sbyor bar byed|= {nges par sbyor bar byed pa/} nges par sbyor bar byed pa|• kri. niyojayati — tamenaṃ yogī yatra yatra niyojayati śrā.bhū.161ka/411; viniyujyate — tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṃ viniyujyate śrā.bhū.161ka/411; dra. {nges par sbyor bar 'gyur ba/} {nges par sbyor ba yin/} \n\n• vi. 1. niyojakaḥ, niyoktā — kāryavyāpṛtāmavasthāṃ pratipadya niyojako niryukte pra.a.8-3/15 2. niruktakāraḥ — mīmāṃsakoparacitāt samayānniruktakārādyuparacitaḥ samayaḥ samayāntaram ta.pa.43kha/536. nges par sbyor bar byed pa po|vi. niyoktā — niyujyamānaviṣayaniyoktṛṇāṃ yadīṣyate \n dharme niyogaḥ sarvatra na śabdārtho'vatiṣṭhate pra.a.8ka/9; niyojakaḥ — atha niyojakadharmatve'pi niyojyaviṣayāpekṣayā niyogastathātvaṃ pratilabhate pra.a.7-2/12. nges par ma gyur|= {nges par ma gyur pa/} nges par ma gyur pa|bhū.kā.kṛ. anavadhṛtam — na cānavadhṛte tasmiṃstaddharmatvāvadhāraṇā ta.sa.55ka/531. nges par ma byas|= {nges par ma byas pa/} nges par ma byas pa|• bhū.kā.kṛ. aniścitaḥ — aniścite'pi sāstyeva niścayo'pyuditakramāt ta.sa.112ka/970; aviniścitaḥ — mā bhūd vā sādhanaṃ tatra bādhake tvaviniścite ta.sa.120kha/1045; \n\n• saṃ. aniścayaḥ — dayādyaniścaye teṣāmasattvaṃ hi kathaṃ gatam ta.sa.111ka/963; aviniścayaḥ — {nges par ma byas pa'i phyir} aviniścayāt ta.sa.123kha/1074. nges par ma 'dzin|= {nges par ma 'dzin pa/} nges par ma 'dzin pa|anavadhāraṇam — evaṃ śabde'pi vyāmohādanavadhāraṇaṃ deśasya ta.pa.192ka/848. nges par ma bzung|= {nges par ma bzung ba/} nges par ma bzung ba|vi. anavadhāritaḥ — tathā hyasati sambandhe sati cānavadhārite \n gamyamānamidaṃ vākyaṃ prasajyetāpramāṇakam ta.sa.59kha/568; anavadhṛtaḥ — pūrvasya jñānasyānavadhṛtārthatvādaprāmāṇyameveti bhāvaḥ ta.pa.228kha/927. nges par mi 'gyur|= {nges mi 'gyur/} nges par mi rtog pa|anupanidhyānam, asantīraṇam — api khalvāryasyānupanidhyāyataḥ smṛtisaṃpramoṣāt kleśa utpadyate nopanidhyāyataḥ, rajjvāmiva sarpasaṃjñā abhi.bhā.33ka/996. nges par mi byed pa|vi. aniyatakārī — tatrādhimukticaryāvihāre (bodhisattvo) bodhisattvabhāvanāyāṃ parīttakārī bhavati cchidrakārī aniyatakārī punarlābhaparihāṇitaḥ bo.bhū.166kha/220. nges par mi 'byung|= {nges par mi 'byung ba/} nges par mi 'byung ba|aniḥsaraṇam — bhavena bhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇād, āsravānatyantaniḥsaraṇācca abhi.bhā.68ka/1137. nges par mi 'dzin|kri. na vyavasyati — nahi te skandhasantāna evātmaprajñaptiṃ vyavasyanti abhi.bhā.82ka/1189. nges par mi shes|= {nges par mi shes pa/} nges par mi shes pa|anirjñānam — śodhite vastuni sā(?)ṣānuṣṭhānamanirjñāne praticchādakālasyāsaṃvyamāna(?)nyūnatvasya saṃśrayaṇam vi.sū.86kha/104. nges par myong bya|bhavitavyatā — śokābhibhūtā bhavitavyatāyā jagau svabhāvaṃ bhramarāvalīva a.ka.59. 123; a.ka.105.19. nges par 'tshe ba|nikāraṇam mi.ko.50kha \n nges par mdzad|= {nges par mdzad pa/} nges par mdzad pa|vi. viniścitam — yaiḥ punaḥ svoktiṣu spaṣṭaṃ yuktārthatvaṃ viniścitam ta.sa.130kha/1114; nītam — sūtre ca bhagavatā nītametat \n ‘skandheṣveva pudgalākhyā’ iti mānuṣyakasūtram abhi.bhā.85kha/1201; kṛtaniścayaḥ — yathā traiyadhvikanāthāḥ sambodhau kṛtaniścayāḥ sa.du.147/146. nges par 'dzin|= {nges par 'dzin pa/} nges par 'dzin pa|• kri. 1. avadhārayati — avadhāraṇācittaṃ yena yathānucaritaṃ vicāritaṃ vā tannimittamavadhārayati sū.a.190kha/89 2. avadhāryatām — eko'tra sarvajñatvenāvadhāryatām niścīyatām ta.pa.263ka/995; \n\n• saṃ. avadhāraṇam — {bdag nyid mchog tu nges par 'dzin pa yid la byed pa} agratvātmāvadhāraṇamanaskāraḥ sū.a.179kha/73; avadhāraṇā — ṣaṭ cittānyupadiṣṭāni \n mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca sū.a.190ka/88; nirdhāraṇam — viniścayataśca tatrāpattiḥ kathaṃ bhavatyanāpattirveti nirdhāraṇāt sū.a.165ka/56; parāmarśaḥ — dvitīyaṃ vyatiricyeta na parāmarśacetasā pra.vā.2.385. nges par 'dzin pa'i dmigs pa|pā. avadhāraṇālambanam, ālambanānuttaryabhedaḥ — dvādaśavidhamālambanam \n yaduta dharmaprajñaptivyavasthānālambanam, dharmadhātvālambanam, sādhyālambanam, sādhanālambanam, dhāraṇālambanam, avadhāraṇālambanam, pradhāraṇālambanam, pratiṣedhālambanam, pratānatālambanam, pragamālambanam, praśaṭhatvālambanam, prakarṣālambanañca ma.bhā. 26ka/4.28. nges par 'dzin pa'i sems|pā. avadhāraṇācittam, cittabhedaḥ — ṣaṭ cittānyupadiṣṭāni \n mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca sū.a.190ka/88. nges par 'dzin par 'gyur|kri. avadhārayet — tatra yadi vastubhūtaḥ sambandho na syāt, tadā sarva eva puruṣo vyutpannava(?)hāro nārthamavadhārayet ta.pa.154kha /762. nges par 'dzin par byed|= {nges par 'dzin par byed pa/} nges par 'dzin par byed pa|• kri. avadhārayati — tasmin sati prekṣāvān kriyāpravṛtteḥ prāgevāvabudhyate avadhārayati ta.pa.247ka/209; nirdhārayati — ko hi satpuruṣo gandhādibhyo'nyāṃ pṛthivīṃ nirdhārayati abhi.bhā.93ka/1225 avadhāryate — kāmadhātau satkāyadṛṣṭyādiśeṣāḥ kleśā akuśalā evetyavadhāryate abhi.sphu.108kha/795; \n\n• vi. nairyāṇikaḥ — vijānīyād ātmata ātmīyataḥ… nairyāṇikataḥ kāṅkṣāto vimatito vicikitsātaḥ abhi.bhā.48kha/1057. nges par rdzogs pa|niṣpādanam — bhāvā bhavyatarasvabhāvaracanā vaicitryacārukramaiḥ \n āsvādyasya rasasya saṃgatatayā niṣpādanāyodyatāḥ a.ka.66.86. nges par zhi ba|niyamanam — śrutavati śamanayamuniparinivahe viṣadharaniyamanaguṇanutirudabhūt a.ka.33. 26. nges par zhugs|= {nges par zhugs pa/} nges par zhugs gyur|= {nges par zhugs gyur pa/} nges par zhugs gyur pa|bhū.kā.kṛ. niviṣṭaḥ — iha bhūmigarbhe śalyādikaṃ niviṣṭaṃ śubhakarmaṇi vighnakaraṃ bhavati vi.pra.107ka/3.28. nges par zhugs pa|• saṃ. 1. niyāmāvakramaṇam — saiva ca niyāmāvakrāntirityucyate, samyaktvaniyāmāvakramaṇāt abhi.bhā.16ka/923; \n\n• pā. niyatipātaḥ — ete trayo niyatipātā bhavanti \n gotrasthaniyatipātaḥ, cittotpādaniyatipātaḥ, avandhyacaryāniyatipātaśca bo.bhū.152ka/197; \n\n• bhū.kā.kṛ. 1. niviṣṭaḥ — toye payo niviṣṭaṃ pibanti haṃsāḥ vi.pra.109kha/5 2. niyatipatitaḥ — gotrastha eva bodhisattvo niyatipatita ityucyate bo.bhū.152ka/197. nges par zhugs pa ma yin pa|vi. aniyatipatitaḥ — te samāsato daśa veditavyāḥ \n gotrasthaḥ, avatīrṇaḥ … aniyatipatitaḥ, niyatipatitaḥ, ekajātipratibaddhaḥ, caramabhavikaśceti bo.bhū.156kha/202. nges par gzhag pa|nidhyaptiḥ — sucalitaratiprabhāsaśrīśca dārikā duryodhanajñānasāgaragarbhaṃ ca nāma cittanidhyaptiṃ pratyalabhata ga.vyū.244ka/327. nges par za ba|nighasaḥ mi.ko.41ka \n nges par zlog par dka' ba|vi. durnivāraḥ — na sarvatra vikārāya nikāraḥ premaduḥsahaḥ \n durnivāro bhavatyeva snehalīno rajaḥkaṇaḥ a.ka.10.49. nges par gzir ba|bhū.kā.kṛ. nipīḍitaḥ — aho sa rājā sahate kathaṃ nu devopaghātena nipīḍitānām a.ka.3/155. nges par gzung|= {nges par gzung ba/} nges par gzung du med|kri. nāvadhāryate — gaṇitādyekadeśe tu sarveṣāṃ satyavāditā \n jinabuddhādisattvānāṃ viśeṣo nāvadhāryate ta.sa.114kha/995. nges par gzung ba|• kri. avadhāryate — lokottareṇaiva sakṛtprahāṇamityavadhāryate abhi.sphu.150kha/872; \n\n• saṃ. avadhāraṇam — ṣaḍanāsravagocarāḥ iti \n ṣaḍevetyavadhāraṇam abhi.sphu.105kha/789; ta.sa.104kha/920; \n\n• kṛ. 1. niṣkṛṣṭam — {ba lang gi sgra las nges par gzung ba'i ba lang nyid} gauśabdānniṣkṛṣṭasya gotvasya ta.pa.137ka/725 2. avadhāryaḥ — sa cānumānaparicchedādavadhāryaḥ pra.a.48ka/55. nges par gzung bar|avadhārayitum — yadā bhedamavadhārayitumicchati tadā tamavadhārayati ta.pa.74kha/602. nges par gzung bar dka' ba|vi. duravadhāraḥ, duḥparicchedaḥ — rūpiṇīnāmapi tāvadoṣadhīnāṃ bahurasānāṃ kāsāñcid indriyagrāhyā rasaviśeṣā duravadhārā bhavanti abhi.bhā./188. nges par gzung bar bya ba yin|kri. avadhāryate — sugata eko'vadhāryata iti ced ta.pa.263ka/995. nges par bzung|= {nges par bzung ba/} nges par bzung ba|• saṃ. avadhāraṇam — pradhānādevetyavadhāraṇaṃ kālapuruṣādivyavacchedārtham ta.pa.147ka/21; ta.sa.98ka/870; \n\n• bhū.kā.kṛ. avadhāritaḥ — ko hi jyeṣṭhapramāṇena dṛḍhenārthe'vadhārite durbalairitaraiḥ paścādadhyavasyed viparyayam ta.sa. 18ka/200; ta.pa.160kha/774; avadhṛtaḥ — nūnaṃ tatrāpi pūrveṇa nārthaḥ so'vadhṛtaḥ sphuṭam ta.sa.105kha/927. nges par bzung ba ma yin pa|= {nges bzung min/} nges par bzung ba yin|kri. avadhāryate — nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate ta.sa.105ka/924. nges par yid 'phrog|vi. nirhāriṇī — nirhāriṇyā vipañcyā militamaliruteneva tantrīsvanena nā.nā.265kha/21. nges par yod pa'i nges pa|avaśyaṃbhāvaniyamaḥ — avaśyaṃbhāvaniyamaḥ kaḥ parasyā'nyathā paraiḥ \n arthāntaranimitte vā dharme vāsasi rāgavat pra.vṛ169-1/13. nges par legs pa|= {nges legs} niḥśreyasam, nirvāṇam — {skyes bu'i don mngon par mtho ba dang nges par legs pa'i mtshan nyid} puruṣasyārthaḥ abhyudayaniḥśreyasalakṣaṇaḥ bo.pa.4; tatra abhyudayaḥ sukham, mokṣaḥ niḥśreyasam ta.pa.313kha/1093; ma.vyu.1729. nges par legs pa'i lam|niḥśreyasamārgaḥ — trividho niḥśreyasamārgaḥ \n kleśamabhibhūya kuśalapakṣaprayogopāyaḥ, sattvaparipācanopāyaḥ, buddhadharmasamudānayanopāyaśca abhi.sa.bhā.73kha/102. nges par log|= {nges par log pa/} nges par log pa|• saṃ. nivarttanam — sarveṣāmapi tīrthyānāmahaṅkāranivarttanāt \n muktiriṣṭā''tmasattve ca nāhaṅkāro nivarttate ta.sa.127kha/1094; \n\n• vi. nirgataḥ — daśākuśalamārgebhyo nirgatānāṃ nisargataḥ \n ete kuśalavargasya mārgāḥ svarge nirargalāḥ a.ka.6. 176. nges par shes|= {nges par shes pa/} {nges par shes nas} nirjñāya — nirjñāya bhuktivatāṃ sarveṣām vi.sū.80kha/97. nges par shes pa|1. nirjñānam — madhyapātena pratyupatiṣṭhamānamajñātamatrait(va?) gato nirjñānārthaṃ pṛcchet vi.sū.6ka/6; vijñānam — yatnaḥ sambandhavijñānahetuḥ ko'pi kṛto yadi \n kramalaṅghanamapyāhurna doṣaṃ sūrayo yathā kā.ā.3.146 2. niścayajñā mi.ko.96ka \n nges par shes par byas|= {nges par shes par byas pa/} {nges par shes par byas nas} nirjñāya — nirjñāya niḥśrayādyarpayet vi.sū.9kha/10. nges par shes par byas pa|bhū.kā.kṛ. nirjñātam, dra. {nges par shes par byas nas} nirjñāya vi.sū.9kha/10. nges par sems pa|nidhyaptiḥ — {zhi gnas nges par sems pa} śamathasya ca nidhyaptiḥ abhi.a.1.65; yā anāgatānāṃ kuśalamūlānāṃ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ bo.pa.39; nidhyānam — dṛṣṭadharmasukhavihāraśca bodhisattvasya sattvārthanidhyānavirahitaḥ kevalaḥ svārtho veditavyaḥ bo.bhū.14kha/16. nges par sems par byed|kri. nidhyāyati ma.vyu.7462. nges par sems par byed cing|saṃcintayan — iti saṃcintayanneva nadīvegena bhūyasā \n prāpitaḥ sukṛteneva sa purīṃ puṣkaravatīm a.ka.32.34. nges par sems byed|= {nges par sems par byed/} nges par soms shig|kri. nidhyāpayet ma.vyu.7465. nges par sreg|= {sos ka} nidāghaḥ, grīṣmaḥ — grīṣma ūṣmakaḥ \n nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ a.ko.1.4.19. nges par gsal|= {nges par gsal ba/} nges par gsal ba|vi. nīkāśaḥ — tulyasaṃkāśanīkāśaprakāśapratirūpakāḥ pratipakṣapratidvandvipratyanīkavirodhinaḥ kā.ā.2.57. nges par gsod|= {nges par gsod pa/} nges par gsod pa|= {gsod pa} nihananam, māraṇam — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n pravāsanaṃ parāsanaṃ niṣūdanaṃ nihiṃsanam \n nirvāsanaṃ saṃjñapanaṃ nirgranthanamapāsanam \n nistarhaṇaṃ nihananaṃ kṣaṇanaṃ parivarjanam \n nirvāpaṇaṃ viśasanaṃ māraṇaṃ pratighātanam \n udvāsanapramathanakrathanojjāsanāni ca \n ālambhapiñjaviśaraghātonmāthavadhā api a.ko.2.8.114. nges par bsams|= {nges par bsams pa/} {nges par bsams nas} viniścitya — iti viniścitya sa mahāsattvaḥ paramamiva lābhamadhigamya paramaprītamanāstatrāvatasthe jā.mā.54/32. nges par bsreg|kri. nirdahiṣyāmi — nirdahiṣyāmi no adya krūramantraiḥ sudāruṇaiḥ ma.mū.272kha/427. nges par bsreg par bya|kri. nirdahet — vajranirgatairvajrajvālābhirdaśadiksthitamapi sakalaṃ māravṛndaṃ sattvaviheṭhakaṃ nirdahet vi.pra.102kha/3.23. nges par lhan cig skye ba|sahotpādaniyamaḥ — ukto rūpiṇāṃ sahotpādaniyamaḥ abhi.bhā./185. nges par lhung|= {nges par lhung ba/} nges par lhung ba|bhū.kā.kṛ. 1. nipatitaḥ — vyasananipatitānāṃ līlayā puṇyaśīlā nikhilamatulamamūlaṃ kleśamunmūlayanti a.ka.39.107 2. niyatipatitaḥ — mokṣamārgapratihatāśā aparinirvāṇagotrakāḥ sattvā ye saṃsāramevecchanti na nirvāṇaṃ tanniyatipatitāścehadhārmikā eva ra.vi.89ka/28. nges par lhung byed pa|nipātanam — adhunaiva tavāsannapraveśaviṣamasthiteḥ \n ādyaṃ mataṃ nyāyavidāṃ rājaputra nipātanam a.ka.40.93. nges sprul|= {nges sprul pa/} nges sprul pa|bhū.kā.kṛ. nirmitaḥ, racitaḥ — mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ pra.vā.2. 170. nges 'phel|= {nges 'phel ba/} nges 'phel ba|abhivṛddhiḥ — naṣṭājāte'pi viṣaye viparyāsābhivṛddhitaḥ ta.sa.71ka/666. nges byas|= {nges par byas pa/} nges byas pa|= {nges par byas pa/} nges byas ma yin pa|bhū.kā.kṛ. aviniścitam — nanu tasya pramāṇatve vijñānasyāviniścite \n kathaṃ tatra pravartteta prekṣāvānīpsitāgateḥ ta.sa.108kha/947. nges byed|= {nges par byed pa/} nges byed pa|= {nges par byed pa/} nges byed min|= {nges byed min pa/} nges byed min pa|bhū.kā.kṛ. aniścayakaram — aniścayakaraṃ proktamīdṛk kvānupalambhanam \n tannātyantaparokṣeṣu sadasattāviniścayau pra.vā.2.94; dra. {nges med byed pa/} nges bran|bhū.kā.kṛ. avasiktam — samuddhṛte raktavasāvasikte tasminmaṇau niścalatālumūlāt a.ka.3.164. nges 'byin|= {nges par 'byin pa/} nges 'byung|= {nges par 'byung ba/} nges 'byung bcas|pā. saniḥsārāḥ, saṃskṛtadharmāḥ — te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam \n ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ abhi.ko. 1.7; niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam, tadeṣāmastīti saniḥsārāḥ abhi.bhā.128.3/26; nges 'byung sna tshogs las byung ba|vi. nānāniryāṇaniryātaḥ — avaivartiko hyanāgāmī khaḍgaḥ pratyekanāyakaḥ \n nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ vi.pra.156ka/3.105. nges 'byung ba|= {nges par 'byung ba/} nges 'byung med|aniryāṇam — rūpāderasvabhāvatvaṃ tadabhāvasvabhāvatā \n tadajātiraniryāṇaṃ śuddhistadanimittatā abhi.a.1.32. nges 'byung med pa|= {nges 'byung med/} nges 'byed|= {nges par 'byed pa/} nges 'byed cha mthun|= {nges par 'byed pa'i cha dang mthun pa/} nges 'byed yan lag|pā. nirvedhāṅgam — nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ \n ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ abhi.a.4.38; cittotpādo'vavādaśca nirvedhāṅgaṃ caturvidham… saṃbhārāśca saniryāṇāḥ sarvākārajñatā muneḥ abhi.a.1.6. nges sbyar ba|= {nges par sbyar ba/} nges sbyor|= {nges par sbyor ba/} nges sbyor nyid|niyogatā — tathā niyogaviṣayaṃ vinā nāsti niyogatā pra.a.10kha/12. nges sbyor du smra|= {nges sbyor du smra ba/} nges sbyor du smra ba|• saṃ. niyogavādaḥ, vādaviśeṣaḥ — śuddhapreraṇāniyogavādaḥ pra.a.11kha/13; \n\n• vi. niyogavādī — śuddhakāryaniyogavādināṃ matam pra.a. 11kha/13. nges sbyor byed po|= {nges par sbyor bar byed pa po/} nges ma mchis|= {nges ma mchis pa/} nges ma mchis pa|vi. naikāntikaḥ — naikāntiko mṛtyuriha sthitasya na gacchataḥ syādajarāmaratvam jā.mā.241/139. nges ma byas|= {nges par ma byas pa/} nges mi 'gyur|kri. 1. nāvasyati — na ca tasya vikalpasya so'rthavattāmavasyati ta.sa.131ka/1117 2. niścayo na syāt — apramāṇadvayāśaṅkā yadi vartteta tatra tu \n prāmāṇyaniścayo na syād bhrāntyā tadviṣayīkṛteḥ ta.sa.107ka/937. nges med|= {nges pa med pa/} nges med pa|= {nges pa med pa/} nges med dpe|pā. aniyamopamā, upamābhedaḥ — padmantāvattavānveti mukhamanyacca tādṛśam \n asti cedastu tatkārītyasāvaniyamopamā kā.ā.2.20. nges med byed|= {nges med byed pa/} nges med byed pa|vi. aniścayakaraḥ — kāmārttā gharmasantaptetyaniścayakaraṃ vacaḥ kā.ā.3.143; dra. {nges byed min pa/} nges tshig|= {nges pa'i tshig} 1. niruktiḥ, nirvacanam — ‘vāhitapāpadharmatvād brāhmaṇāḥ’ iti niruktiḥ ta.pa.323kha/1115; āsayantyāsravantyete haranti śleṣayantyatha \n upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ abhi.ko.5.40; niruktipadam — keṣuci mānuṣamantrapadebhiḥ sarvapraveśaniruktipadeṣu śi.sa.178kha/176; nirvacanam — etena pratisaṃvidāṃ nirvacanaṃ karma ca darśitam sū.a.224kha/134 2. niruktam, vedāṅgam — aṅgāni vedānāṃ ṣaṭ \n śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994; vedaḥ sāṅga ṣaḍbhiraṅgaiḥ saha, aṅgāni ca sūtraṃ geyaṃ vyākaraṇaṃ chando niruktaṃ jyotiśceti vi.pra.272ka/2.96 3. = {nges tshig byed pa} niruktakāraḥ — {spyod pa pa dang nges tshig la sogs pas} mīmāṃsakaniruktakārādayaḥ ta.pa.200kha/868. nges tshig dang ldan pa|vi. vyutpāditam — {mtshan nyid yod tsam nges tshig dang /} {ldan pa'i tshig ni rtsub mo 'o} paruṣā lakṣaṇāstitvamātravyutpāditaśrutiḥ kā.ā.3. 100. nges tshig ldan|= {nges tshig dang ldan pa/} nges tshig byed pa|niruktakāraḥ, yāskaḥ — manuṣyātiśāyipuruṣaviśeṣaniketaḥ sumerugiriśikharādideśaviśeṣo'dhimānuṣasukhādhiṣṭhāno nānopakaraṇasamṛddhaḥ svarga iti niruktakārādayo varṇayanti ta.pa.249kha/973. nges tshig yod|= {nges tshig yod pa/} nges tshig yod pa|vi. vyutpananam — {nges tshig yod phyir go+o Da ba/} {shin tu grags pa min yang 'dod} vyutpannamiti gauḍīyairnātirūḍhamapīṣyate kā.ā.1.46. nges mdzad|= {nges par mdzad pa/} nges mdzad pa|= {nges par mdzad pa/} nges 'dzin|= {nges par 'dzin pa/} nges gzung|= {nges par gzung ba/} nges gzung ba|= {nges par gzung ba/} nges gzung min|= {nges par gzung ba ma yin pa} kri. nāvadhāryate — samutpanne'pi vijñāne na tāvadavardhāyate ta.sa.109ka/950. nges bzung|= {nges par bzung ba/} nges bzung ba|= {nges par bzung ba/} nges bzung ma byas|• saṃ. anavadhāraṇam — {nges bzung ma byas phyir} anavadhāraṇāt ta.sa.118kha/1022; \n\n• bhū.kā.kṛ. anavadhāritam \n nges bzung min|= {nges par bzung ba ma yin pa} \n\n• kri. nāvadhāryate — tataḥ paraṃ tu yad yāti tat saukṣmyān nāvadhāryate ta.sa.100kha/887; \n\n• bhū.kā.kṛ. na avadhṛtaḥ — nūnaṃ tatrāpi pūrveṇa nārthaḥ so'vadhṛtaḥ sphuṭam ta.sa.105kha/927. nges yin|= {nges pa yin/} nges legs|= {nges par legs pa/} nges shes|= {nges par shes pa/} nges bsreg|= {nges par bsreg} ngo|1. = {gdong} mukham, āsyam — {bu'i ngo mthong bar 'ong ngo} apyeva… putramukhaṃ paśyeyam vi.va.207ka/1.81; a.śa.9ka/8 2. anurodhaḥ — cakre tadanurodhena ratnapātraparigraham a.ka.9.48; {tshigs su bcad pa sbyar ba'i ngor} ślokabandhānurodhāt sū.a.235kha/147; {'dod pa'i 'dod pa nor ngor min} na kāmakāmasya dhane'nurodhaḥ a.ka.3/174; uparodhaḥ — {bdag la byams ngor khyod kyis gsan par bya} śrotavyameva praṇayoparodhāt a.ka.22.25; anuvṛttiḥ — sa ca parānuvṛttyā muhūrtamupasthitasmṛtiḥ śṛṇuyāt bo.bhū.92kha/118; grahaḥ — {rje yi thugs ngor 'khrugs pa yis} prabhucittagrahavyagrāḥ a.ka.24.135; sauhradam — {nor rnams ngo ni mi rtag par/} {bdag gis snga nas shes zin na} calaṃ sauhradamarthānāṃ viditaṃ pūrvameva me jā.mā.44/25 3. {ngo bo/} gzhan gyi ngor|parān prati — candanaṃ candrikā mando gandhavāhī ca dakṣiṇaḥ \n seyamagnimayī sṛṣṭiśśītā kila parānprati kā.ā.2.302; parādhīnaḥ — tiṣṭhantyeva parādhīnāḥ yeṣāṃ tu mahatī kṛpā pra.a.130ka/139. ngo bstod|vi. cāṭukāraḥ — aucityacaturālāpaḥ karkaśo'pi nṛṇāṃ priyaḥ \n kṛpaṇaścāṭukāro'pi karṇaśūlāya kevalaḥ a.ka.48.54. ngo bstod pa|= {ngo bstod/} ngo thon|prasahyam — kāmaṃ prasahyāpi dhanāni hartuṃ śaktirbhavedeva bhavadvidhānām jā.mā.139/81; {mi bden pa yang bden pa bzhin du ngo thon smra} brūyādasatyamapi satyamiva pratītaḥ jā.mā.186/107; dra. {ngo mthon/} {ngo 'thon/} ngo mthon|prasahyam — nidhīyamānaḥ sa nu dharmahetuścauraiḥ prasahyātha vilupyamānaḥ jā.mā.40/22; dra. {ngo thon/} {ngo 'thon/} ngo 'thon|prasabham ma.vyu.6858; dra. {ngo thon/} {ngo mthon/} ngo nag|vi. kṛṣṇamukhaḥ ma.vyu.3536; mi.ko. 98kha; dra. {ngo gnag} ngo gnag|vi. kṛṣṇamukhaḥ ma.vyu.3536; dra. {ngo nag} ngo bo|1. = {rang bzhin} svabhāvaḥ — tadavaśyaṃ tato jātaṃ tatsvabhāvo'pi vā bhavet pra.vā.2.70; kalpanāyā apoḍham apetaṃ kalpanāpoḍham \n kalpanāsvabhāvena rahitamityarthaḥ nyā.ṭī.40kha/41; svarūpam — bhavatu nāma svarūpamātragrahaṇam, mahattvādiviśeṣagrahaṇaṃ tu kathaṃ bhavati ta.pa.139kha/730; rūpam — tat… rūpaṃ svabhāvo yasya tattathoktam ta.pa.338kha/392 2. bhāvaḥ — ko'yaṃ sambandhavyatirekena viṣayībhāvaḥ nāma ta.pa.184kha/830; {rgyu dang 'bras bu'i ngo bo} kāryakāraṇabhāvaḥ he.bi.137-5/54; {rnam pa gnyis kyi ngo bo ni rnam pa gnyis nyid do} dvidhābhāvo dvaidham abhi.sphu.109ka/796; {bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir} ātmanaḥ pradhānabhāvasaṃdarśanāt sū.a.179kha/73; {ngo bo'i rkyen} bhāvapratyayaḥ abhi.sphu.138ka/852 3. = {nges par brtags pa} rūpam, nirūpaṇam — {dpyad pas na ngo bo ste nges par brtags pa zhes bya'o} rūpaṇaṃ rūpo nirūpaṇamityarthaḥ pra.a.176kha/191 4. = {ngo bo nyid} rūpatā — {shes pa'i ngo bo} bodharūpatā ta.sa. 73ka/683 5. bhāvārthe uttarapadaḥ — {grogs kyi ngo bo} sāhāyyam sū.a.241kha/156; {rtogs ldan ngo bo} vaicakṣaṇyam ta.sa.108kha/947; {'og rol gyi ngo bo} paścāttanatvam pra.a.158ka/172 6. *maulaḥ — {ngo bo'i de bzhin gshegs pa rnams kyis} maulaistathāgataiḥ la.a.62ka/7. ngo bo khyad par|rūpātiśayaḥ — ajāto'naṣṭaśca rūpātiśayo yasyeti vigrahaḥ vā.ṭī.86ka/43. ngo bo can|vi. rūpī — arthā jñānaniviṣṭāste yathā vyāvṛttirūpiṇaḥ \n tenābhinna ivābhānti vyāvṛttāḥ punaranyataḥ pra.vṛ.176-1/28; rūpiṇī — artharūpatayā tattvenābhāvācca na rūpiṇī pra.vā.2.32. ngo bo gcig|ekarūpam — {ngo bo gcig rjes su 'gro ba med pa} ekarūpāsamanvayam ta.pa.219ka/908. ngo bo gcig nyid|ekarūpatā — niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyatām \n ekarūpatayā bhrāntairjanairadhyavasāyataḥ ta.sa.90ka/817. ngo bo gcig pu|aikarūpyam — apṛthagvedanāt pūrvaṃ tadatra pratipāditāt \n aikarūpyāparijñānaparyanteṣu na siddhatā ta.sa.75kha/705. ngo bo nyid|1. = {rang bzhin} svabhāvaḥ — sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ jā.mā.4/1; pañca dharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca \n dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ la.a.146kha/93; prakṛtiḥ — upalambhāntaraṅgeṣu prakṛtyaivānurajyate pra.vā.1. 251; nisargaḥ — nisargasiddheṣvicchāvaśāt pratipādanāyogāt pra.vṛ.195-1/75 2. = {rang bzhin nyid} svabhāvatā — prakṛtiḥ \n svabhāvatetyarthaḥ abhi.sphu.310kha/1185; svarūpatvam — ekavastusvarūpatvādudanvatyapi varttate ta.sa.123ka/1072; rūpatvam — tatparicchedarūpatvaṃ vijñānasyopapadyate ta.sa.73kha/684; rūpatā — nanu ca vaibhāṣikasya niruddho'pyasāvastīti ? satyamasti, na tu pradīparūpatāmeva bibhrāṇaḥ so'sti abhi.sphu.117ka/812; svābhāvyam — ete sarvatragasya svābhāvyāt abhi.sphu.105kha/788 3. = {ngo bo nyid kyi/} ngo bo nyid kyi|svābhāvikaḥ — {ngo bo nyid kyi sku} svābhāvikakāyaḥ vi.pra.161kha/3.126; prakṛtau bhavaṃ prākṛtam, svābhāvikamityarthaḥ ta.pa.170ka/797; īśvarādīśvaratvasya prāptistasyāpi sānyataḥ \n tadanyasyāpi sānyasmānna svābhāvika īśvaraḥ pra.a.35ka/40. ngo bo nyid kyis|svabhāvataḥ — vastusvalakṣaṇe naitāḥ pravarttante svabhāvataḥ ta.sa.48kha/481. ngo bo nyid kyi sku|pā. svābhāvikakāyaḥ, kāyabhedaḥ — tatra svābhāvikaḥ kāyo buddhānāṃ pañcalakṣaṇaḥ \n pañcākāraguṇopeto veditavyaḥ samāsataḥ ra.vi.2. 44; svābhāvikakāyadharmiṇī seti niyamaḥ vi.pra.161kha/3.126. ngo bo nyid kyi rigs|pā. svābhāvikakulam, kulabhedaḥ — tathāgatīyāśvāsataḥ pañcakulairmudraṇam \n svābhāvikakulasya pratiṣedhaḥ, buddhānāṃ janakatvāditi vi.pra.51kha/4.68. ngo bo nyid kyis stong pa nyid|pā. svabhāvaśūnyatā, śūnyatābhedaḥ — trividhā śūnyatā \n abhāvaśūnyatā, atadbhāvaśūnyatā, svabhāvaśūnyatā ca ma.bhā.11kha/3.8. ngo bo nyid sku|= {ngo bo nyid kyi sku/} ngo bo nyid stong pa|vi. svabhāvaśūnyaḥ — svabhāvaśūnyaṃ praśamādvayakṣayaṃ gatyā vimuktaṃ samatāptinirvṛtam da.bhū.174ka/7. ngo bo nyid stong pa nyid|pā. svabhāvaśūnyatā, śūnyatābhedaḥ ma.vyu.950; dra. {ngo bo nyid kyis stong pa nyid/} ngo bo nyid du btags pa|svabhāvaprajñaptiḥ — {ngo bo nyid du btags pa yongs su tshol ba} svabhāvaprajñaptiparyeṣaṇā bo.bhū.33ka/36; dra. {ngo bo nyid du 'dogs pa/} {ngo bo nyid du gdags pa/} ngo bo nyid du btags pa yongs su tshol ba|pā. svabhāvaprajñaptiparyeṣaṇā, paryeṣaṇābhedaḥ — catasraḥ paryeṣaṇā katamāḥ ? nāmaparyeṣaṇā, vastuparyeṣaṇā, svabhāvaprajñaptiparyeṣaṇā, viśeṣaprajñaptiparyeṣaṇā ca… svabhāvaprajñaptau svabhāvaprajñaptimātradarśanaṃ svabhāvaprajñaptiparyeṣaṇā bo.bhū.33ka/36; dra. {ngo bo nyid du gdags pa yongs su tshol ba/} {ngo bo nyid du 'dogs pa kun tu tshol ba/} ngo bo nyid du gdags pa|svabhāvaprajñaptiḥ — {ngo bo nyid du gdags pa yongs su tshol ba} svabhāvaprajñaptiparyeṣaṇā bo.bhū.154ka/199; sū.a.245ka/161; dra. {ngo bo nyid du 'dogs pa/} {ngo bo nyid du btags pa/} ngo bo nyid du gdags pa yongs su tshol ba|pā. svabhāvaprajñaptiparyeṣaṇā, paryeṣaṇāvastubhedaḥ — catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñāyai paryeṣaṇāvastūni \n katamāni catvāri ? nāmaparyeṣaṇā, vastuparyeṣaṇā, svabhāvaprajñaptiparyeṣaṇā, viśeṣaprajñaptiparyeṣaṇā ca bo.bhū.154ka/199; sū.a.245ka/161; dra. {ngo bo nyid du btags pa yongs su tshol ba/} {ngo bo nyid du 'dogs pa kun tu tshol ba/} ngo bo nyid du 'dogs pa|svabhāvaprajñaptiḥ — {ngo bo nyid du 'dogs pa kun tu tshol ba} svabhāvaprajñaptiparyeṣaṇā abhi.sa.bhā.71kha/99; dra. {ngo bo nyid du btags pa/} {ngo bo nyid du gdags pa/} ngo bo nyid du 'dogs pa kun tu tshol ba|pā. svabhāvaprajñaptiparyeṣaṇā, paryeṣaṇāvastubhedaḥ — nāmaparyeṣaṇā… vastuparyeṣaṇā… svabhāvaprajñaptiparyeṣaṇā yā'bhidhānābhidheyasambandhe svabhāvaprajñaptimātrasya vyavahāranimittatvena saṃtīraṇā \n… viśeṣaprajñaptiparyeṣaṇā abhi.sa.bhā.71kha/99; dra. {ngo bo nyid du gdags pa yongs su tshol ba/} {ngo bo nyid du btags pa yongs su tshol ba/} ngo bo nyid du rnam par rtog pa|pā. svabhāvavikalpaḥ, vikalpabhedaḥ — tatra svabhāvavikalpaḥ katamaḥ ? rūpādisaṃjñake vastuni rūpamityevamādiryo vikalpaḥ \n ayamucyate svabhāvavikalpaḥ bo.bhū.31kha/35. ngo bo nyid gdags pa|= {ngo bo nyid du gdags pa/} ngo bo nyid 'dogs pa|= {ngo bo nyid du 'dogs pa/} ngo bo nyid med|= {ngo bo nyid med pa/} ngo bo nyid med pa|= {ngo bo med pa} \n\n• vi. = {rang bzhin med pa} niḥsvabhāvaḥ — śūnyāśca niḥsvabhāvāśca māyopamā ajātakāḥ \n sadasanto na vidyante bhāvāḥ svapnopamā ime la.a.160ka/109; asvabhāvaḥ — evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā la.a.121kha/68; \n\n• saṃ. = {rang bzhin med pa nyid} niḥsvabhāvatā — trividhā niḥsvabhāvatā lakṣaṇaniḥsvabhāvatā, utpattiniḥsvabhāvatā, paramārthaniḥsvabhāvatā ca tri.bhā.169ka/93; nīrūpatā — abhāvasya ca vastutve pūrvamaṅgīkṛte sati \n nīrūpatā punastasya kimarthamupavarṇyate ta.sa.61kha/583; naiḥsvābhāvyam — vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate la.a.163kha/115. ngo bo nyid med par yongs su shes pa|asvabhāvaparijñā — nahi… rūpaṃ rūpasvabhāvaṃ jahāti \n na vedanā, na saṃjñā, na saṃskārāḥ \n na vijñānaṃ vijñānasvabhāvaṃ jahāti \n yā ca asvabhāvaparijñā, iyamucyate prajñāpāramitā su.pa.38ka/17.= ngo bo nyid mtshungs|= {ngo bo nyid mtshungs pa/} ngo bo nyid mtshungs pa|vi. samasvabhāvaḥ — svapnaṃ ca lokaṃ ca samasvabhāvaṃ rūpāṇi citrāṇi hi tatra cāpi la.a.160ka/109; dra. {ngo bo mtshungs pa/} ngo bo gnyis|• vi. = {ngo bo gnyis can} dvirūpaḥ — tulyātulyasvarūpatvād dvirūpā aṇavaḥ smṛtāḥ ta.sa. 72kha/675; \n\n• saṃ. = {ngo bo gnyis nyid} dvairūpyam — parasparātmatāyāṃ tu tad dvairūpyaṃ virudhyate ta.sa.72kha/676. ngo bo gnyis can|vi. dvirūpaḥ — bhedābhedavikalpasya pratyekaṃ pratiṣedhanāt \n dvirūpo'tiśayastasya vyasto bhavati vastunaḥ ta.sa.16kha/185; dra. {ngo bo gnyis/} ngo bo gnyis nyid|dvayarūpatvam — tulyaṃ rūpaṃ yadā grāhyamatulyaṃ naiva gṛhyate \n aṇūnāṃ dvayarūpatve tadā kiṃ nopapadyate ta.sa.72ka/675; dvirūpatā — ekasyārthasvabhāvasya parikṣiptād dvirūpatā ta.sa.100kha/887; dra. {ngo bo gnyis/} ngo bo sna tshogs|vaiśvarūpyam — vaiśvarūpyaṃ hītyādi \n vaiśvarūpyaṃ sattvabhājanalokasya vaicitryam ta.pa.173kha/65. ngo bo med|= {ngo bo med pa/} ngo bo med pa|= {ngo bo nyid med pa} \n\n• vi. = {rang bzhin med pa} asvabhāvaḥ — ye samyak pratividhya sarvajagato nairātmyakoṭiṃ śivāṃ taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt ra.vi.1.13; nīrūpaḥ — yadasat tannīrūpaṃ niḥsvabhāvam ta.pa.150ka/25; \n\n• saṃ. = {rang bzhin med pa nyid} nairūpyam — yadi tvasad bhavetkāryaṃ kāraṇātmani śaktitaḥ \n kartuṃ tannaiva śakyeta nairūpyād viyadabjavat ta.sa.2ka/23; naiḥsvābhāvyam — dharmaiśvaryānmṛtyumārāvabhaṅgān naiḥsvābhāvyācchāśvato lokanāthaḥ ra.vi.2.62. ngo bo mtshungs|= {ngo bo mtshungs pa/} ngo bo mtshungs pa|vi. samarūpaḥ — artharūpatvena samānatā \n sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt pra.vā.2.10; dra. {ngo bo nyid mtshungs pa/} ngo bo mtshungs pa nyid|samarūpatā — sarvatra hi tīkṣṇamandatīvracāndanādau samarūpatā \n samatvena tasya pratipatterekādhyavasāyena dṛśyavikalpyārthaikīkaraṇataḥ pra.a.177ka/191. ngo bo gzhan|rūpāntaram he.bi.144-1/70. ngo bo shes pa|pratyabhijñā — {ngo bo shes pa'i shes pa} pratyabhijñāpratyayaḥ ta.pa.23ka/493. ngo bo shes pa'i shes pa|pratyabhijñāpratyayaḥ — ghaṭotkṣepaṇasāmānyasaṅkhyādijñānasya pratyabhijñāpratyayasya ta.pa.23ka/493. ngo bo'i rkyen|pā. bhāvapratyayaḥ — ekavipakṣāhārakṛtyataḥ iti… antareṇāpi hi bhāvapratyayaṃ bhāvapradhāne nirdeśo bhavet abhi.sphu.138ka/852. ngo mi chod pa|vi. uparodhaśīlaḥ ma.vyu.2440; mi.ko.125ka; = {ngo mi bzlog pa/} ngo mi rtogs pa|vi. aparicitaḥ — {mi rnams ni ngo mi rtogs pa} ({ngo mi rtag pa} iti pāṭhaḥ) {yin gyis} aparicitā mānuṣāḥ vi.va.218kha/1.96; dra. {ngo mi shes pa/} ngo mi tsha|= {ngo mi tsha ba/} ngo mi tsha ba|• vi. alajjaḥ — nāśaṅkata kathaṃ nāma dhigalajjo bata dvijaḥ jā.mā.112/65; \n\n• saṃ. nairlajjyam — khādate yadi nairlajjyādunmatto jāyate sadā la.a.157kha/105. ngo mi bzlog pa|vi. uparodhaśīlaḥ mi.ko.125ka; = {ngo mi chod pa/} ngo mi shes pa|vi. aviditam — {ngo mi shes par gnas par gyur to} aviditasthito'bhūt ta.pa.266ka/1001. ngo dman pa|= {ngo tsha ba} trapā mi.ko.129ka \n ngo tsha|= {ngo tsha ba/} ngo tsha skyes|vi. lajjitaḥ mi.ko.83kha \n ngo tsha dang bcas|= {ngo tsha dang bcas pa/} ngo tsha dang bcas pa|vi. salajjaḥ — etatsāṃkhyapaśoḥ ko'nyaḥ salajjo vaktumīhate pra.a.120ka/128; dra. {ngo tshar bcas pa/} ngo tsha dang ldan|= {ngo tsha dang ldan pa/} ngo tsha dang ldan pa|vi. lajjāvān — yaduta prāṇātipātātprativirato bhavati nihatadaṇḍo nihataśastro nihatavairo lajjāvān da.bhū.188ka/15; hrīmān — hrīmāṃśca bhavatyavadyasamudācāreṣu bo.bhū.135kha/174; lajjamānaḥ — tataḥ pracchannavṛttāntaṃ lajjamānā manoharā \n nivedyādarśayatpitroḥ patiṃ bhūmimanobhavam a.ka.64.296; satrapaḥ — mānena mānena sakhi praṇayo'bhūtpriye jane \n khaṇḍitā kaṇṭhamāśliṣya tameva kuru satrapam kā.ā.3.4; apatrāpyaparigataḥ — lajjāyamānarūpo'patrāpyaparigatahṛdayaḥ a.śa.107ka/97. ngo tsha ba|• kri. lajjate — tena ca bodhisattvo lajjate sū.a.220kha/128; nijaguṇagaṇane dhīrlajjate sajjanānām a.ka.39.31; \n\n• saṃ. lajjā — hrīdharmamārabhya lajjāmanaskāraḥ sū.a.177kha/72; jā.mā.142/83; vrīḍā — vrīḍāvanatavadanastu bodhisattvo mṛdu viniśvasya tūṣṇīmabhūt jā.mā.140/81; hrīḥ — trīṇi kuśalamūlāni hrīścāpatrāpyaṃ ca svabhāvena kuśalāni abhi.bhā.196.2/597; trapā — iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ bo.a.5.32; \n\n• vi. lajjamānaḥ — vastrāṇyavārayad bhṛtyairlajjamāna iva kṣitau a.ka.27. 40; hrītaḥ — sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ bo.a.8.166; hrīṇahrītau tu lajjite a.ko. 3.1.89; hrepaṇaḥ ma.vyu.6814; mi.ko.129ka \n ngo tsha ba dang bcas pa|= {ngo tsha dang bcas pa/} ngo tsha ba dang ldan pa|= {ngo tsha dang ldan pa/} ngo tsha bar bya ba|kṛ. hretavyam — hretavyeṣu sthāneṣvāhrīkyaparyavasthānaparyavasthitānāṃ sattvānāmāhrīkyaparyavasthānaṃ vinodayatyapanayati bo.bhū.119ka/153. ngo tsha mi shes pa|vi. ahrīkaḥ — te… ahrīkā anapatrapā acāritrā asaddharmaprasṛtā gocaravirahitā buddhagocarāddūrībhūtāḥ rā.pa.256ka/159. ngo tsha med|= {ngo tsha med pa/} ngo tsha med mkha' gos can|nā. = {rnam mkha'i gos can} ahrīkaḥ, digambaraḥ — yadayamahrīkaḥ syāduṣṭro dadhi syānneti kimapyaślīlamayuktamaheyopādeyamapariniṣṭhānādākulaṃ pralapati, tadapyanena nirastam pra.vṛ.188-3/59; dra. {ngo tsha med pa/} {ngo tsha med pa pa/} ngo tsha med pa|• saṃ. 1. anapatrāpyam — rūpāvacaro'pyantarābhavaḥ sampūrṇapramāṇaḥ savastraśca prādurbhavati, apatrāpyotsadatvāt bodhisattvasya savastraḥ \n… anyo nagnaḥ, kāmadhātoranapatrāpyotsadatvāt abhi.bhā.171-4/422; \n\n• pā. āhrīkyam \ni. paryavasthānabhedaḥ — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ \n kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā abhi.ko.5.47 \nii. upakleśabhedaḥ — āhrīkyaṃ svayamavadyenālajjā tri.bhā.160kha/68 3. = {rnam mkha'i gos can} ahrīkaḥ, digambaraḥ — na vā'hrīkavādo yujyate, tattvānyatvayoḥ parasparaparihārasthitilakṣaṇatayā tṛtīyarāśivyatirecakatvāt vā.ṭī.88ka/45; dra. {ngo tsha med mkha' gos can/} {ngo tsha med pa pa/} \n\n• vi. nirlajjaḥ — sā tena saha nirlajjā vrajantī dinasaṃkṣaye a.ka.14.132; lajjārahitaḥ — lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ sū.a.220kha/128; alajjaḥ — na śraddadhe vācamalajja mithyā bhavadvidhānāmasamāhitānām kā.ā.3. 65; alajjitaḥ — te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ ta.sa.77ka/721; anapatrapaḥ — ya āgamaikaśaraṇo'napatrapaḥ \n salajjastu, naivaṃ adṛṣṭapūrvaṃ hi tṛṇāgre kariṇāṃ śatam pra.a.120ka/128; ahrīkaḥ — sujīvitamahrīkeṇa dhvāṅkṣeṇāśucikarmaṇā jā.mā.178/102; durvṛttaḥ — nartayatyeṣa durvṛttaḥ śikhaṇḍikrīḍayā jagat a.ka.25.48. ngo tsha med pa pa|= {rnam mkha'i gos can} ahrīkaḥ, digambaraḥ — tadatrāhrīkādayaścodayanti \n sarvameva vastu sāmānyaviśeṣātmakatvenānekātmakam ta.pa.70kha/593; dra. {ngo tsha med mkha' gos can/} {ngo tsha med pa/} ngo tsha shes|= {ngo tsha shes pa/} ngo tsha shes pa|• saṃ. 1. apatrāpyam — rūpāvacaro'pyantarābhavaḥ sampūrṇapramāṇaḥ savastraśca prādurbhavati, apatrāpyotsadatvāt bodhisattvasya savastraḥ… anyo nagnaḥ, kāmadhātoranapatrāpyotsadatvāt abhi.bhā.171-4/422; vyapatrāpyam — evamayaṃ bodhisattvaḥ samādānamāśayaviśuddhiñca niśritya hrīvyapatrāpyamutpādayati bo.bhū.74ka/95; hrīḥ — tadevamātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayantīti hrībalenāryeṇa bhavitavyam jā.mā.143/83; \n\n• pā. hrīḥ, kuśalamahābhūmikadharmabhedaḥ — śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā \n mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā abhi.ko.2.25; caitasikadharmabhedaḥ — hrīrātmānaṃ dharmaṃ vādhipatiṃ kṛtvāvadyena lajjā… yā cittasyāvalīnatā lajjā sā hrīḥ tri.bhā.156ka/56; \n\n• vi. hrīmān — hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā jā.mā.178/102; salajjaḥ — suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam \n salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam bo.a.5.55; apatrapiṣṇuḥ — vipuladhṛtiguṇo'pyapatrapiṣṇuḥ parayuvatīkṣaṇaviklavekṣaṇo'pi jā.mā.148/86; savyapatrapaḥ — yameva paśyanti tu savyapatrapaṃ śamābhijātaṃ vyavahāranaipuṇam jā.mā.348/203; lajjī — lajjinaḥ śikṣākāmasya vi.sū.90ka/108. ngo tsha shes pa rnams bde bar gnas par bya ba'i phyir|lajjināṃ sparśa(? sukha)vihārāya ma.vyu.8351. ngo tsha shes pa dang khrel yod pa'i rgyan|hyapatrāpyālaṅkāratā — sa śraddhādhipateyatayā prasādabahulatayā… hryapatrāpyālaṅkāratayā da.bhū.176ka/9. ngo tsha shes pa'i nor|pā. hrīdhanam, saptāryadhaneṣu ekam ma.vyu.1568. ngo tsha shes pa'i dpal gyi dog pa'i 'od|nā. hrīśrīmañjariprabhā, śarīrakāyikadevatā — tatra dharmapadmaśrīkuśalā śarīrakāyikadevatā hrīśrīmañjariprabhā vā(?) aparimāṇadevatāgaṇaparivṛtā māyāyā devyā varṇamudīrayamāṇā bodhimaṇḍānniṣkramya sudhanasya śreṣṭhidārakasyābhimukhaṃ gaganatale sthitvā… raśmi jālāni prāmuñcat ga.vyū.258ka/340. ngo tshar gyur|= {ngo tshar gyur pa/} ngo tshar gyur pa|vi. lajjitaḥ — kadācid darśanāyātaṃ bhagavān purataḥ sthitam \n taṃ svalpadānanāmnaiva lajjitaṃ dayayāvadat a.ka.34.14. ngo tshar 'gyur|kri. lajjā bhavati — ṣaṇṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā \n kleśānukūladharmaprayogataścaiva dhīrāṇām sū.a.220kha/128. ngo tshar bcas|= {ngo tshar bcas pa/} ngo tshar bcas pa|vi. salajjaḥ — etat sāṅkhyapaśoḥ ko'nyaḥ salajjo vaktumīhate \n adṛṣṭapūrvamastīti tṛṇāgre kariṇāṃ śatam vā.ṭī.84ka/40; dra. {ngo tsha dang bcas pa/} ngo tshar bar 'gyur|kri. jihreti — yāvadasau piṇḍapātapraviṣṭo mahājanakāyenodvīkṣyamāṇo jihreti a.śa.179ka/165. ngo mtshar|1. = {rmad byung} āścaryam — āścaryamadbhutamaho bata kiṃsvidetatsatyaṃ na veti samudīrṇavicāraharṣāḥ jā.mā.86/51; yathā pārasīkādibhirmātṛvivāhāderiti na kiñcidāścaryam ta.pa.176ka/811; adbhutam — taddeśinaṃ ca vyāpnoti kimapyetanmahādbhutam pra.vṛ.185-2/50; kautūhalam — teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma la.a.60kha/6; vismayaḥ — ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ bo.a.8.109; citram — ṣaṭcakre vāyunāḍyo maraṇabhayaharā yogināṃ nātra citram vi.pra.245ka/2.58; citrametad viraktatvaṃ bandhujīvopamasya te a.ka.24.159; camatkāraḥ — aho parārthojjhitajīvito'yaṃ parāṃ camatkāradaśāṃ prayātaḥ a.ka.3.173 2. = {ngo mtshar ltad mo} kautūhalam — kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam a.ko.1. 8.31; kutukam mi.ko.42ka \n ngo mtshar skyed|= {ngo mtshar skyed pa/} ngo mtshar skyed pa|vismāpanam — anyattu strīśūdravismāpanaṃ sugatavacasi nāsambhavi pra.a.23-5/52; dra. {ngo mtshar bskyed pa/} ngo mtshar skyed mi bgyid|kri. na vismayamānayet — indriyopaśamo nande mānastabdhe ca sannatiḥ \n kṣamitvaṃ cāṅgulimāle kaṃ na vismayamānayet śa.bu. 125. ngo mtshar skyes|= {ngo mtshar skyes pa/} ngo mtshar skyes pa|vi. kutūhalajātaḥ — tathaiva rājā kutūhalajātaḥ svayameva gataḥ paśyati vi.va.158ka/1.46. ngo mtshar bskyed|= {ngo mtshar bskyed pa/} ngo mtshar bskyed pa|• saṃ. vismāpanam — śraddhāpanaṃ yānavarāśritānāṃ vismāpanaṃ tyāgakṛtasmayānām jā.mā.10/5; \n\n• vi. āścaryakāriṇī — sa sambandhigṛhaṃ prāpya dadarśāścaryakāriṇīm \n śikharākārarājārhabhakṣyasaṃbhārasaṃpadam a.ka.21.22. ngo mtshar gyur|= {ngo mtshar gyur pa/} ngo mtshar gyur pa|vi. vismitaḥ, vismayānvitaḥ — tatkarmavismitamukhairatha tasya śiṣyairgandharvayakṣabhujagaiḥ jā.mā.12/6; āścaryaprāptaḥ — te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ sa.pu.4ka/3. ngo mtshar can|vi. vismayānvitaḥ, vilakṣaḥ — vilakṣau vismayānvite a.ko.3.1.24. ngo mtshar che|= {ngo mtshar che ba/} ngo mtshar che ba|= {ngo mtshar chen po} \n\n• saṃ. mahādbhutam — bhāvarūpātirekena vikalpe'pi na bhāsate \n nijābhāsaviviktasya vyavastheti mahādbhutam pra.a.226-1/489; āścaryam — bhagavan kena kāraṇena buddharaśmisamantāvabhāsena durgatisamantān mocayitvā vimuktimārge pratiṣṭhāpitā āścaryaṃ sugata sa.du.123/122; citram — na cātra citraṃ paraduḥkhaduḥkhinaḥ kṛpāvaśāllokahitaiṣiṇastava jā.mā.49/29; vismayaḥ — sa evānyaśrutīnāṃ syādarthavāniti vismayaḥ ta.sa. 81kha/755; \n\n• vi. āścaryaḥ — tannāyamāścaryasattvaściramimaṃ parikleśamanubhavitumarhati jā.mā.23/12; atiśayikaḥ — sā yaṃ yamātiśayikaṃ svapnaṃ dadarśa, sa tathaivābhavat jā.mā.302/176. ngo mtshar chen|= {ngo mtshar chen po/} ngo mtshar chen po|mahādbhutam — kimapyetanmahādbhutaṃ nityatvādanubhavantīti cet ta.pa.224ka/916; vismayaḥ — śakrastu vismayamavāpa parāṃ ca tuṣṭiṃ saṃbodhaye nṛpamakampyamatiṃ samīkṣya jā.mā.22/12; dra. {ngo mtshar che ba/} ngo mtshar mchog brnyes pa|vi. paramāścaryaprāptaḥ — alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ sa.pu.13ka/21. ngo mtshar ltad mo|kautūhalam — nānāvidhapralāpeṣu vartamāneṣvanekadhā \n kautūhaleṣu sarveṣu hanyādautsukyamāgatam bo.a.5.45. ngo mtshar du gyur|= {ngo mtshar du gyur pa/} ngo mtshar du gyur pa|• vi. vismayabhūtam — cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam sa.pu.109ka/174; kutūhalamutpannam — suvarṇābhasya buddha ityaśrutapūrvaṃ nāma śrutvā sarvaromakūpāṇyāhṛṣṭāni, paramaṃ ca kutūhalamutpannam a.śa.167kha/155; \n\n• bhū.kā.kṛ. vismāpitaḥ — tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ sa.pu.109ka/174. ngo mtshar du mi 'dzin|kri. na vismayati — evameva puṇyaraśmī rājakumāraḥ tāṃ pramadāṃ dṛṣṭvā na vismayati rā.pa.247ka/145. ngo mtshar ldan ma|=( vi.strī.) lajjāvatī — śūnye veśmani nirdīpe rātrau maunāvalambinī \n lajjāvatī sā sutarāṃ tvayā saṃgamamicchati a.ka.89.149. ngo mtshar ba|• saṃ. atyadbhutam — {ngo mtshar ba'i mig 'phrul} atyadbhutamindrajālam ta.pa.224ka/916; camatkāraḥ — camatkāro vācaṃ jayati jitajātīparimalaḥ kṣaṇaṃ cettattvajñāḥ praguṇamavadhānaṃ vidadhati a.ka.53.16; \n\n• vi. āścaryam — āścaryavastuṣu ca samasteṣu bo.pa.61. ngo mtshar byed|vi. āścaryakārī — rājñastasya gṛhe dṛṣṭvā lakṣmīmāścaryakāriṇaḥ \n āryānandena bhagavān pṛṣṭastatpuṇyamabhyadhāt a.ka.17.13. ngo mtshar ma yin pa|anāścaryam — āścaryaṃ cāpyanāścaryaṃ samacittopakāritā \n pratikārastathā śāsti syādavandhyaprayogatā bo.bhū.150ka/193; dra. {ngo mtshar mi che ba/} ngo mtshar mi che|= {ngo mtshar mi che ba/} ngo mtshar mi che ba|anāścaryam; na āścaryam — nedaṃ devendrāścaryaṃ buddhānāṃ bhagavatāṃ sūpacitāpramāṇapuṇyasaṃbhārāṇām sa.du.123/122; anadbhutam — nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam bo.a.8.56; dra. {ngo mtshar ma yin pa/} ngo mtshar mdzad gyur|vi. āścaryabhūtaḥ — āścaryabhūtaṃ ruciraprabhāvamudāyinā sūcitamākalayya a.ka.22.18. ngo 'dzum 'gyur|vi. viklavamukhī — {'jigs shing bag tsha bas ngo 'dzum ni 'gyur} bhayaviṣādaviklavamukhī jā.mā.224/130. ngo zum gnag|vi. durdinavadanaḥ — atha balirasurendraḥ… sāśrudurdinavadano gadgadakaṇṭhaḥ bāṣpaparipūrṇaḥ ucchvasan avalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat kā.vyū.213ka/272; kliṣṭaḥ — {ngo zum mi gnag bzhin bzang mthong bas dga'} harṣādakliṣṭaśobhāni mukhāni paśyan jā.mā.14/7. ngo zum mi gnag|vi. akliṣṭaḥ — {ngo zum mi gnag bzhin bzang mthong bas dga'} harṣādakliṣṭaśobhāni mukhāni paśyan jā.mā.14/7. ngo bzlog phod pa|pratyākhyānam, bhartsanam — vinayānuvṛttyā cainān pratyākhyānarūkṣākṣaramanuktvā prastāvāntareṇaiṣāṃ tāṃ kathāṃ tiraścakāra jā.mā.121/70. ngo shes|= {ngo shes pa/} ngo shes 'gyur|kri. pratyabhijñāyate — na hi devadattena dṛṣṭamarthaṃ viṣṇumitraḥ pratyabhijānīte \n anyataragrahaṇamupalakṣaṇam \n nāpyanyo'rthaḥ pratyabhijñāyata ityapi draṣṭavyam ta.sa.19kha/212; dra. {ngo shes pa/} {ngo shes pa yin/} {ngo shes par byed/} ngo shes pa|• kri. pratyabhijānīte — na hi devadattena dṛṣṭamarthaṃ viṣṇumitraḥ pratyabhijānīte ta.pa.248kha/212; dra. {ngo shes pa yin/} {ngo shes 'gyur/} {ngo shes par byed pa/} \n\n• saṃ. 1. pratyavamarśaḥ — ‘ahaṃ jñātavān, ahameva ca sāmprataṃ vedmi’ iti yo'yamekakartṛpratyavamarśenāhambuddhirupajāyate ta.pa.204ka/124; \n\n• pā. pratyabhijñā, pramāṇabhedaḥ — tasmād bhrānteḥ savikalpakatvācca pratyabhijñā na pratyakṣatvena siddheti prāgeva sthirabhāvaparīkṣāyāṃ pratipāditam ta.pa.176kha/811; pratyabhijñānam — {ngo shes pa'i shes pa} pratyabhijñānapratyayaḥ ta.pa.204ka/123; na ca pratyabhijñānaṃ kalpanāpoḍham, sa evāyamiti śabdākārollekhena pravṛtteḥ ta.pa.176ka/811; pra.vā.2.118; \n\n• vi. paricitaḥ — atha saḥ… anabhyastayācñākramatvāt parān yācituṃ paricitānapi na prasehe jā.mā.44/25; ātmīyaḥ — antarmārge ātmīyaiḥ pañcabhirgopālakaśatairdṛṣṭaḥ vi.va.148ka/1.36; abhilakṣitaḥ ma.vyu.2887; mi.ko.118ka \n ngo shes pa yin|kri. pratyabhijñānaṃ bhavati — smaraṇādeva ca pratyabhijñānaṃ bhavati abhi.bhā.91ka/1217; dra. {ngo shes pa/} {ngo shes 'gyur/} {ngo shes par byed/} ngo shes pa'i mngon sum|pratyakṣapratyabhijñānam — tasmād yā sarvakāleṣu sarvadeśeṣu caikatā \n pratyakṣapratyabhijñānaprasiddhā sā'sya bādhikā ta.sa.77ka/722. ngo shes pa'i shes pa|pratyabhijñānapratyayaḥ — kathaṃ punaḥ pratyabhijñānapratyayata etad dvayaṃ prasidhyati ta.pa.204ka/123. ngo shes par 'gyur|= {ngo shes 'gyur/} ngo shes par 'gyur ba|= {ngo shes 'gyur/} ngo shes par bya|= {ngo shes par bya ba/} ngo shes par bya ba|kṛ. pratyabhijñeyam — nahi ca tatra pratyabhijñānam \n sarvameva tarhi pratyabhijñeyaṃ pūrvameva dṛśyate nedānīntanadarśanamiti pra.a.181kha/196. ngo shes par byed|kri. pratyabhijñāyate — tatra bodhātmakatvena pratyabhijñāyate matiḥ \n ghaṭahastyādibuddhitvaṃ tadbhedāllokasammatam ta.sa.10kha/128; ta.pa.135kha/722; dra. {ngo shes pa/} {ngo shes 'gyur/} {ngo shes pa yin/} ngo shes par byed pa|= {ngo shes par byed/} ngo shes med|= {ngo shes med pa/} ngo shes med pa|apratyabhijñānam — saiveti nocyate buddhirarthabhedānusāribhiḥ \n na cāstyapratyabhijñānamarthabhede'nupāśrite ta.sa.10kha/128. ngo so las byung ba|lālāṭikā — {ngo so las byung ba sbyin par mi bya'o} na lālāṭikāmanuprayacchet vi.sū.44ka/55. ngogs|1. = {'gram} taṭam — {klung gi ngogs} nadītaṭam a.ka.32.13; kūlam — {chu gter ngogs} ambhodhikūlaṃ a.ka.10.112; tīram — {'bab chu'i ngogs} nadītīram jā.mā.305/177; pulinam — śrutaṃ mayā jahnusutāpravāhapuṇyāvadāte pulinopakaṇṭhe \n sāhañjanīnāmni tapovanānte rājarṣirāste kila kāśyapākhyaḥ a.ka.65.16; parisaraḥ — {nar ma dA yi ngogs} narmadāparisaraḥ a.ka.64.109; velā — {rgyu 'o chu gter bzhi ngogs kyi/} {skyed mos tshal du so can te} caranti caturambhodhivelodyāneṣu dantinaḥ kā.ā.2.98; rodhaḥ — nītvā nīlaṃ salilavasanaṃ muktarodhonitambam me.dū.345ka/1.45 2. = {logs} pārśvaḥ — {rgya mo bres pa'i ngogs la chags shing 'dug pa} jālakaraṇḍakapārśvavato vilagnam jā.mā.314/183. ngogs can|= {chu klung} taṭinī, nadī — atha nadī sarit \n taraṅgiṇī śaivalinī taṭanī hṛdinī dhunī \n srotasvatī dvīpavatī sravantī nimnagāpagā \n kūlaṅkaṣā nirjhariṇī rodhovakrā sarasvatī a.ko.1.12.30. ngogs 'thob|tiṭilambham, saṃkhyāviśeṣaḥ — {glang po'i stobs phrag brgya na ngogs 'thob ces bya'o} śataṃ nāgabalānāṃ tiṭilambhaṃ nāmocyate la.vi.76kha/103; ṭiṭilam — {glang po'i stobs phrag brgya na ngogs 'thob ces bya'o} śataṃ nāgabalānāṃ ṭiṭilaṃ nāmocyate ma.vyu.7964. ngogs ldan|= {ngogs can/} ngogs na gnas pa|vi. tīrīyakaḥ — {rgya mtsho'i ngogs na gnas pa rnams kyi} samudratīrīyakānām ma.vyu.7149.{ngogs gnas}= {ngogs na gnas pa/} ngogs sa|tīrabhūmiḥ, taṭapradeśaḥ — colāḥ kālāguruśyāmaḥ kāverītīrabhūmayaḥ \n iti deśavirodhinyā vācaḥ prasthānamīdṛśam kā.ā.3.166. ngom|= {ngom pa/} {ngom du gzhug par} vikatthayitum — ko'yamasmān vikatthayitumatrabhavato nirbandhaḥ jā.mā.24/13. ngom pa|vikatthanam; ātmaślāghā, dra. {ngom du gzhug par} vikatthayitum jā.mā.24/13. ngoms|= {ngoms pa/} ngoms gyur|= {ngoms par gyur pa/} ngoms gyur pa|= {ngoms par gyur pa/} ngoms 'gyur|= {ngoms par 'gyur ba/} ngoms 'gyur ba|= {ngoms par 'gyur ba/} ngoms nyid|tṛptatā — atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam abhi.a.1.53. ngoms pa|• kri. saṃtarpayati — sarvāśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati sa.pu.48ka/85; \n\n• saṃ. tṛptiḥ — {'dod pa dag la ngoms pa med} na tṛptiḥ kāmeṣu vidyate vi.va.180ka/1.61; analpasukṛtaprāpyamidaṃ taddarśanāmṛtam \n pītvā na tṛptimāyānti a.ka.19.126; tarpaṇam — sauhityaṃ tarpaṇaṃ tṛptiḥ a.ko.2.9.56; \n\n• bhū.kā.kṛ. tṛptaḥ — dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra jā.mā.63/37 {IV}. kri.vi. = {chog pa} kāmam, paryāptam mi.ko.41ka \n ngoms pa nyid|= {ngoms nyid/} ngoms pa med|= {ngoms pa med pa/} ngoms pa med pa|• saṃ. atṛptiḥ — trividhena dānena pācayati \n sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca sū.a.151ka/34; \n\n• bhū.kā.kṛ. atṛptaḥ — atṛpta eva bodhisattvasya dānāśayaḥ sū.a.198kha/100. ngoms par gyur|= {ngoms par gyur pa/} ngoms par gyur pa|= {ngoms gyur} \n\n• kri. vigatapipāsā bhavati sma ma.vyu.6307; \n\n• bhū.kā.kṛ. ātṛptaḥ — cārutaccaritātṛptāstisrastāḥ kāmakanyakāḥ \n sarāgaṃ pādanalinīnyāsaiścakrustapovanam a.ka.25.53. ngoms par bgyis|= {ngoms par bgyis pa/} ngoms par bgyis pa|bhū.kā.kṛ. saṃtarpitaḥ — amṛtavarṣaṃ khalvidam \n aho saṃtarpitāḥ smaḥ jā.mā. 392/229. ngoms par 'gyur|= {ngoms par 'gyur ba/} ngoms par 'gyur ba|• kri. tṛpyate — tṛpyate na hi nirīkṣako jano vandamo suvadanaṃ narottamam rā.pa.230kha/123; vitṛpyate lo.ko.615; \n\n• vi. tṛptaḥ — na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā \n te tṛpta yeṣa prajñā āryā lokottarā virajā la.vi.23ka/26. ngoms par byed|= {ngoms par byed pa/} ngoms par byed pa|• kri. tṛptiṃ karoti lo.ko. 615; dra. {ngoms par mdzad pa}; \n\n• saṃ. āpyāyanam — anekaśa iti anekairduḥkhaśatairbahudhā bādhitānāṃ tṛptimāpyāyanaṃ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ bo.pa.16. ngoms par mi 'gyur|= {ngoms mi 'gyur/} ngoms par mi 'gyur ba|= {ngoms mi 'gyur/} ngoms par mi nus|= {ngoms par mi nus pa/} ngoms par mi nus pa|vi. atṛptikaraḥ — svapnopamā viṣayā atarṣakā atṛptikarāḥ śi.sa. 142ka/136. ngoms par mi shes pa|= {ngoms mi shes pa/} ngoms par mdzad|= {ngoms par mdzad pa/} ngoms par mdzad pa|kri. tarpiṣyate — varṣiṣyate dharmamanantavarṣaṃ tarpiṣyate ye sthitā bodhihetoḥ sa.pu.12kha/20; dra. {ngoms par byed pa/} ngoms byed|1. = {rgyal mo ka ra'am li kha ra} sitā, śarkarā mi.ko.61kha 2. = {ngoms par byed pa/} ngoms mi 'gyur|kri. na tṛpyate — anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate sū.a.151ka/34. ngoms mi 'gyur ba|= {ngoms mi 'gyur/} ngoms mi nus|= {ngoms par mi nus pa/} ngoms mi nus pa|= {ngoms par mi nus pa/} ngoms mi shes|= {ngoms mi shes pa/} ngoms mi shes pa|vi. atṛptaḥ — {bsod nams kyis ngoms mi shes pa} puṇyairatṛptaḥ vi.va.168ka/1.57; {ngoms mi shes pa'i bsam pa} atṛptāśayaḥ sū.a.198kha/100; avitṛptaḥ — {ngoms mi shes pa yi sems} avitṛptacittam ga.vyū.39kha/134. ngoms mi shes pa'i bsam pa|pā. atṛptāśayaḥ — āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā \n atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca sū.a.198kha/100. ngor|= {ngo ru/} ngor byed|vi. anurodhi — vijñānotpattiyogyatvāyātmanyanyānurodhi yat \n tad vyaṅgyam pra.vā.3. 146. ngor mi lta|kri. na mukhamullokayati — avinivartanīyo bodhisattvo mahāsattvo nānyeṣāṃ śramaṇānāṃ brāhmaṇānāṃ vā mukhamullokayati a.sā.286ka/161. ngor mi lta ba|= {ngor mi lta/} ngos|1. taṭaḥ — yāteṣu svapadaṃ teṣu himavattaṭakānanam \n saṃprāpya pṛthivīpālaḥ prayatapraśamo'bhavat a.ka.3.110; nijakaṇṭhasamutkīrṇā lalāṭataṭavartinī \n śilāśakalalekheva niścalā niyatirnṛṇām a.ka.44.39; idamamlānamālāyā lagnaṃ stanataṭe tava \n chādyatāmuttarīyeṇa navannakhapadaṃ sakhi kā.ā.2. 286; taṭāntaḥ — guhāpraviṣṭaṃ himavattaṭānte labdhvā mṛgāṇāṃ śatapañcakaṃ saḥ a.ka.59.166; taṭī — atrāntare vindhyataṭīṃ mṛgayākelikautukī \n prasthitaḥ sudhano dhanvī śanaistaṃ deśamāyayau a.ka.64.99; asraḥ — dvādaśahastaṃ prakurvīta cittamaṇḍalamuttamam \n caturasraṃ caturdvāraṃ catuṣkoṇaṃ prakalpayet gu.sa.86kha/13 2. = {logs} pārśvam — iti saṃcintya munayaḥ pārśvaṃ kanakabhūbhṛtaḥ … yayuḥ a.ka.4.45; {sgo ngos} dvārapārśvam vi.sū.41ka/52; pakṣakaḥ śrī.ko.167kha 3. = {ri ngos} sānu — kṣatajopamamagracandanaṃ surabhūmandarasānusambhavam vi.va.127ka/1.16; kaṭakaḥ — {bya rgod phung po'i ngos la} kaṭake gṛdhrakūṭasya a.ka.44. 2; pariṣaṇḍā — {ri rab lhun pa'i ngos la ni 'dug nas} sumerupariṣaṇḍāyāṃ sthitvā a.ka.33.3 4. = {phyogs} dik — {ngos bzhi thams cad nas} samantena caturdiśam sa.pu.34kha/58 5. = {mthil} talam — {sa'i ngos} dharaṇītalam su.pra.53kha/106; {nam mkha'i ngos} nabhastalam jā.mā.133/77; {me long gi ngos} darpaṇatalam ta.pa.208ka/132; bhittiḥ — {'gram pa'i ngos} gaṇḍabhittiḥ nā.nā.265ka/16. ngos kyi sgo|= {ngos sgo/} ngos kyi gzhi|pārśvādhāraḥ — cyutirapakāśane pārśvādhārasya pārśvāntareṇa sīmnaḥ vi.sū.14kha/16. ngos khung|mālakaḥ — mālakasyaitadarthaṃ karaṇam vi.sū.7ka/8. ngos sgo|pakṣakaḥ, pakṣadvāram mi.ko.140kha; dra. {sgo ngos} dvārapārśvam vi.sū.41ka/52. ngos ldan|= {ri bo} sānumān, parvataḥ — tvāmāsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyatyadhvaśramaparigataṃ sānumānāmrakūṭaḥ me.dū.142kha/1.17. ngos phyal ba|samatalam — yaduta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatalapraveśasamavasaraṇānugataindrajālavibhāgadaśadigaśeṣavaimātryapraveśavibhāgajñānānugamapratyakṣatāyai śi.sa.161ka/154. ngos bzhi|catuḥpārśvam, saṃsthānarūpabhedaḥ ma.vyu.2091. ngos bzang|supārśvaḥ; sundarapārśvaḥ; supakṣaḥ lo.ko. 615.{ngos yangs} nā. vipulapārśvaḥ, parvataḥ ma.vyu.4157; mi.ko.147kha \n ngos logs|abhimukham — tena dvārābhimukhamātmapratibimbakamudbandhakaṃ likhitam vi.va.283ka/1.100. dngags|= {ngag dngang} = {dngang ba/} dngang 'gyur|= {dngang bar 'gyur ba/} dngang 'gyur ba|= {dngang bar 'gyur ba/} dngang ba|= {skrag pa} \n\n• kri. 1. saṃtrasati — {mi dngang} na saṃtrasati ma.vyu.1825; uttrasyati — bodhisattvasya cittaṃ nāvalīyate, na saṃlīyate… nottrasyati, na saṃtrasyati a.sā.4ka/3 2. saṃtrasiṣyati — na te kvacid uttrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante su.pa.33ka/12; \n\n• saṃ. uttrāsaḥ — tatra tathāgato mahākāruṇiko lokasyottrāsapadaparihārārtha vyavahāravaśāduktavān śi.sa.145kha/140; bhayam — na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt la.vi.30kha/39. dngang bar 'gyur|= {dngang par 'gyur ba/} dngang bar 'gyur ba|= {dngang 'gyur} \n\n• kri. saṃtrāsamāpatsyate — na te kvacid uttrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante su.pa.33ka/12; uttrāsamāpatsyate — na te kvaciduttrasiṣyanti, nāpi kvaciduttrāsamāpatsyante su.pa.33ka/12; \n\n• vi. udvejanakaraḥ — tasmānna bhakṣayenmāṃsamudvejanakaraṃ nṛṇām la.a.158ka/105; uttrāsakaraḥ — tasmin samaye… anuttrāsakarāḥ śabdāḥ śrūyante sma la.vi. 31kha/39; \n\n• kṛ. udvejanīyam — svājanyād vyabhicārācca sukraśoṇitasaṃbhavāt \n udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet la.a.157ka/104. dngang bar 'gyur ba med pa|vi. anuttrāsakaraḥ — tasmin samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ… anuttrāsakarāḥ śabdāḥ śrūyante sma la.vi.31kha/39. dngang bar byed|= {dngang bar byed pa/} dngang bar byed pa|vi. uttrāsakaraḥ — araṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā mahāntaṃ bhayabhairavaṃ paśyatyuttrāsakaraṃ romaharṣaṇam śrā.bhū.134ka/346; udvejanakaraḥ — udvejanakaratvādapi mahāmate bhūtānāṃ maitrīmicchato yogino māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya la.a.153kha/100. dngang byed|= {dngang bar byed pa/} dngang byed pa|= {dngang bar byed pa/} dngangs|= {dngangs pa/} dngangs 'gyur|= {dngangs par 'gyur/} dngangs pa|= {skrag pa} \n\n• saṃ. trāsaḥ — mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ jā.mā.56/33; daraḥ — darastrāso bhītirbhīḥ sādhvasaṃ bhayam a.ko.1.8.21; mi.ko.128kha; \n\n• vi. trastaḥ — samanantarabhāṣite mahākrodharāje bhagavataḥ samīpaṃ sarvasattvā upasaṃkramante ārtā bhītāstrastā udvignamanaso bhinnahṛdayāḥ ma.mū.101kha/11; uttrastaḥ — atha devī bhūmikampāduttrastahṛdayā sahasā prativibudhya cintāparā babhūva su.pra.56ka/111. dngangs par 'gyur|kri. uttrasiṣyati — uttrasiṣyati śāriputra ayaṃ sadevako loko'sminnarthe vyākriyamāṇe sa.pu.15kha/25; santrāsamāpadyate — {dngangs par mi 'gyur} na santrāsamāpadyate ma.vyu.1826. dngangs par mi 'gyur|kri. na santrāsamāpadyate ma.vyu.1826. dngan dus|nirbandhaḥ — tadalamanenāsmanmanastāpinā svārthanirapekṣeṇa te nirbandhena jā.mā.382/224. dngar|= {dngar ba/} dngar po|= {mngar ba/} dngar ba|• kri. akārṣīt — {mar me'i phreng ba dngar to} dīpamālāmakārṣīt a.śa.147kha/137; \n\n• bhū.kā.kṛ. kṛtaḥ — {mar me'i phreng ba dngar ba} dīpamālā kṛtā a.śa.147kha/137; niviṣṭaḥ — {gser gyi pad+ma tshar du dngar ba yi/} {rin chen sgron me rnams khyang dbul bar bgyi} ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktīn bo.a.2.17; kṛtavatī — {mar me'i phreng ba dngar} dīpamālāṃ kṛtavatī a.śa.149ka/139. dngar mo|= {mngar ba/} dngul|rajatam — tathā ca ghaṭajñāne paṭaprāptau śuktikāyāṃ ca rajatajñānaparamparāyāmapi na pramāṇatā, abhiprāyāvisaṃvādābhāvāt pra.a.4-2/6; rūpyam — yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāṇi dhātava ucyante abhi.bhā.131-3/59; tāram — baddhā trilohairitīha kāyavākcittaśuddhyā candrārkarāhubhedena tāraṃ tāmraṃ kāntaloham vi.pra.82kha/4.169. dngul gyi|rūpyamayaḥ — {dngul gyi rtse mo} rūpyamayāḥ śṛṅgāḥ kā.vyū.225kha/288; rūpyamayī — {dngul gyi sa la} rūpyamayyāṃ bhūmyām kā.vyū.211kha/270; raupyam — {dngul gyi pad+ma} raupyaṃ kamalam vi.pra.83kha/4.170; rājatam — {dngul gyi lhung bzed} rājataṃ pātram la.a.171ka/129. dngul gyi 'khor lo can|rūpyacakrī, caturvidhacakravarttiṣu ekaḥ — cakravarttisamutpattirnādho'śītisahasrakāt \n suvarṇarūpyatāmrāyaścakriṇaḥ abhi.ko. 3.95; suvarṇarūpyatāmrāyaścakrāṇi yeṣāṃ santi \n prathama eṣāmuttamaḥ, dvitīya upottamaḥ, tṛtīyo madhyamaḥ, caturtho'dhamaḥ abhi.bhā./550. dngul gyi tog|nā. rūpyaketuḥ, dārakaḥ — bhagavataḥ suvarṇaratnākaracchatrakūṭasya… parinirvṛtasya saddharmāntarhite… ayaṃ rūpyaketurnāma dārakaḥ su.pra.45ka/90. dngul gyi 'od|nā. rūpyaprabhaḥ, dārakaḥ — suvarṇadhvajakāñcanāvabhāsasya tathāgatasya… parinirvṛtasya … ayaṃ rūpyaprabho dārakaḥ su.pra.45ka/90. dngul chu|pāradaḥ — yathā hi pāradaḥ śuddha upakleśairna lipyate \n ālayaṃ hi tathā śuddhamāśrayaḥ sarvadehinām la.a.189kha/161; rasaḥ — hāṭakaprabhāsaṃ nāma rasajātam \n tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti śi.sa.99kha/98; sūtaḥ — prabhāvat sphaṭikādau hemni sūtavat pra.a.82ka/89; sūtakaḥ śrī.ko.169kha \n dngul chu grub pa|rasasiddhiḥ — {dngul chu grub pa'i bstan bcos zhes bya ba} rasasiddhiśāstranāma ka.ta.4313. dngul chu grub pa'i bstan bcos|nā. rasasiddhiśāstram, granthaḥ — {dngul chu grub pa'i bstan bcos zhes bya ba} rasasiddhiśāstranāma ka.ta.4313. dngul gnyer pa|= {dngul mdzod pa} naiṣkikaḥ, rūpyādhyakṣaḥ rūpyādhyakṣastu naiṣkikaḥ a.ko.2.8.7. dngul mdzod pa|= {dngul gnyer pa} rūpyādhyakṣaḥ, naiṣkikaḥ — rūpyādhyakṣastu naiṣkikaḥ a.ko.2.8.7. dngul las bgyis|= {dngul las bgyis pa/} dngul las bgyis pa|vi. rūpyam — kapilāsahasrāṇi rūpyapādāni sauvarṇaśṛṅgāni muktājālapralambitāni kā.vyū.213kha/273. dngul las byas|= {dngul las byas pa/} dngul las byas pa|vi. rūpyamayam — {dngul las byas pa'i sgo dag} rūpyamayāni dvārāṇi kā.vyū.203kha/261. dngo|1. = {'gram} tīram, dra. {chu'i dngo} cho.ko.181 2. = {gri'i so} dhārā, dra. {gri'i dngo} cho.ko.181 3. tsaruḥ, khaḍgamuṣṭiḥ — ratnaprabhodbhāsuraruciratsaruṃ niśitaṃ nistriṃśamādāya jā.mā.85/50. dngos|1. mukhyaḥ — yatra rūḍhyā'sadartho'pi janaiḥ śabdo niveśitaḥ \n sa mukhyastatra tatsāmyād gauṇo'nyatra skhaladgatiḥ pra.vā.2.37; buddherevāskhalitā vṛttirmukhyāropitayornibandhanaṃ bhavati pra.a.189kha/204; mukhyavṛttiḥ — kimayaṃ divyaśabdo mukhyavṛttiḥ, āhosvit aupacārikaḥ abhi.sphu.282kha/1121 2. = {dngos gzhi} mūlam — atrāpi dhūmatvamagnyavinābhāvīti kāryakāraṇabhāvasya grahaṇenānumā bhavet \n tathā ca sutarāmīśo na siddhimadhigacchatīti lābhamicchato mūlasyāpi nāśaḥ pra.a.37kha/43; maulaḥ — maulebhyaḥ sarvakālebhyo dhyānānāsravasaṃvarau abhi.ko. 4.35 3. = {rang bzhin} rūpam, svabhāvaḥ — bhrāntaṃ ca pratyabhijñānaṃ pratyakṣaṃ tadvilakṣaṇam \n abhedādhyavasāyena bhinnarūpe'pi vṛttitaḥ ta.sa.18ka/197; nisargaḥ — saṃsiddhiprakṛtī tvime \n svarūpaṃ ca svabhāvaśca nisargaśca a.ko.1.8.38; mayam — {de'i dngos las byung} tanmayasambhūtam ta.pa.151kha/28 4. = {btsos ma ma yin pa} bhūtam — {de nas ri dwags dngos byin pa} bhūtān dadyāttato mṛgān la.a.90ka/37 5. = {brgyud pa ma yin pa} sākṣāt — {dngos sam brgyud pas} sākṣāt pāramparyeṇa vā pra.a.26kha/30; {dngos kyi rgyu} sākṣātkāraṇam nyā.ṭī.38kha/27; dra. {dngos su} 6. (vyā.) bhāvaḥ mi.ko.63ka 7. = {dngos po/} dngos su|sākṣāt — atra yadi sākṣāttadbhāvabhāvitvaṃ hetuḥ, tadā'nyatarāsiddhatā hetoḥ ta.pa.17kha/480; vastutaḥ — vastutastvanupalabhyamāno na sannāsan pra.vṛ.191-4/67; tattvataḥ — nirbhāsijñānapakṣe tu tayorbhede'pi tattvataḥ \n pratibimbasya tādrūpyād bhāktaṃ syādapi vedanam ta.sa.73ka/683; paramārthataḥ — paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam bo.pa.2; mukhyataḥ — kāraṇe hi kāryopacārād ‘āyurghṛtam’ ityucyate, na mukhyataḥ ta.pa.161ka/43; mukhyavṛttyā — {phra rgyas zhes bya ba'i sgra dngos su ni kun nas dkris pa la 'jug go} mukhyavṛttyā paryavasthāne'nuśayaśabdo vartate abhi.sphu.89kha/762; vāstavam — svavacanasya ca kāryahetutvaṃ kalpitamiṣṭam, na vāstavam \n abhiprāyakāryatvaṃ ca vāstavameva śabdasya nyā.ṭī.71kha/187. dngos su na|vastutastu — vastutastu nirālambo vikalpaḥ sampravarttate ta.sa.48ka/479; vastutaḥ — vastuta ityādi nyā.ṭī.52kha/113. dngos su ni|vastutastu — vastutastvanupalabhyamāno na sannāsan pra.vṛ.191-3/67. dngos kun|= {dngos po kun} sarvabhāvaḥ — {dngos po kun gyi rang bzhin} sarvabhāvasvabhāvaḥ he.ta.7kha/20; sarvapadārthaḥ — samyak sarvapadārthānāṃ tattvajñānācca sarvavit ta.sa.121kha/1050; sarvavastu — {dngos po kun la gnas pa} sarvavastugatam ta.sa.121kha/1051. dngos po kun gyis|sarvabhāvena — {dngos po kun gyis phyag 'tshal te} praṇipatya sarvabhāvena vi.pra.29ka/4.1. dngos kun gcig tu smra|= {dngos kun gcig tu smra ba/} dngos kun gcig tu smra ba|= {dngos kun gcig par smra ba} pā. sarvabhāvānāmaikyavādaḥ, sāṅkhyīyamatam — sarvabhāvānāmaikyavādaḥ sāṅkhyīyo yasmin vāde sthitaḥ taireva sāṅkhyaiḥ kenacidātmanā svabhāvena tadātmatvaṃ samprakāśyata eva ta.pa.27kha/502. dngos kun gcig par smra ba|pā. sarvabhāvaikyavādaḥ, sāṅkhyīyamatam — sarvabhāvaikyavāde'pi vikārātmādibhedataḥ \n kenacid viśadātmatvamātmanā samprakāśyate ta.sa.51ka/502; dra. {dngos kun gcig tu smra ba/} dngos kyi rgyu|sākṣātkāraṇam — kāraṇaśabdopādāne tu puruṣārthasiddheḥ sākṣātkāraṇaṃ gamyeta nyā.ṭī.38kha/37. dngos kyi rgyu ma yin|= {dngos kyi rgyu ma yin pa/} dngos kyi rgyu ma yin pa|asākṣātkāraṇam — tasmāt parīkṣārhamasākṣāt kāraṇaṃ samyagjñānamādarśayituṃ kāraṇaśabdaṃ parityajya pūrvagrahaṇaṃ kṛtam nyā.ṭī.39ka/29. dngos grub|siddhiḥ — {'jig rten dang 'jig rten las 'das pa'i dngos grub} laukikalokottarasiddhiḥ vi.pra.114ka/1, pṛ.13; gamyate yena siddhāntaṃ hevajre siddhihetunā he.ta.6kha/18; prasiddhiḥ — evaṃ karmamudrāprasiddhayarthaṃ ḍombyādyāḥ striyo nāvamanyeta vi.pra.152kha/3.97. dngos grub can|siddhaḥ — tāni caturaśītinagarakoṭīsahasrāṇi… siddhagaṇavicaritāni ga.vyū.23kha/309. dngos grub chen po|pā. mahāsiddhiḥ — {dngos grub chen po brgyad} aṣṭamahāsiddhiḥ vi.pra.30kha/4.3. dngos grub rnyed|= {dngos grub rnyed pa/} dngos grub rnyed pa|vi. siddhilabdhaḥ — siddhilabdho'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ he.ta.7kha/20. dngos grub gtan la phab pa|siddhinirṇayaḥ — hevajre ḍākinījālasaṃvare siddhinirṇayo nāma dvitīyaḥ paṭalaḥ he.ta.16kha/52. dngos grub rtags|siddhinimittam — lakṣatrayaṃ ṣaṭlakṣāṇi vā japed yāvat siddhinimittaṃ bhūtam sa.du.241/240. dngos grub 'thob 'gyur|kri. siddhirbhavati — {dngos grub myur du des 'thob 'gyur} tena siddhirbhavatyāśu gu.si.1.72/53. dngos grub 'dod|= {dngos grub 'dod pa/} dngos grub 'dod pa|vi. siddhikāṅkṣakaḥ — kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ he.ta.14ka/44. dngos grub byed pa|vi. siddhikaraḥ — stoṣyāmi tāṃ vākyaguṇairviśiṣṭaiḥ siddhikarāyai pravarottamāyai su.pra. 30kha/58. dngos grub sbyin|= {dngos grub sbyin pa/} dngos grub sbyin pa|vi. siddhidaḥ — caryāpaṭale yadākhyātaṃ gītaṃ nāṭyañca siddhidam he.ta.19kha/62; susiddhidaḥ — rajakī karmakulī caivaitā mudrāḥ susiddhidāḥ he.ta.19ka/60; dra. {dngos grub sbyin pa po/} dngos grub sbyin pa po|vi. siddhidāyakaḥ — rahasyaṃ paramaṃ vakṣye śṛṇu devī varānane \n bhavasya śodhanaṃ ramyamavikalpasiddhidāyakam he.ta.27kha/92; dra. {dngos grub sbyin pa/} dngos grub stsol ba|vi. siddhidāyikā — na nirodhatāṃ karuṇācārikācarā \n vrajate trilokavarasiddhidāyikā sa.du.175/174; dra. {dngos grub sbyin pa/} {dngos grub sbyin pa po/} dngos grub stsol ma|=( vi.strī.) siddhidā ba.vi.172ka \n dngos sgrub|= {dngos grub/} dngos gcig|1. ekavastu — {dngos gcig ngo bo nyid} ekavastusvarūpatvam ta.sa.123ka/1072 2. ekarūpam, ekasvabhāvaḥ — anyathā hi na nityā syād ekarūpāsamanvayāt ta.sa.103ka/908; pra.vā.2.24. dngos gcig ngo bo nyid|ekavastusvarūpatvam — ekavastusvarūpatvādudanvatyapi varttate \n tatrāpyanalasadbhāve vyatirekaḥ kimāśrayaḥ ta.sa.123ka/1072. dngos gcig can|vi. ekarūpī — sukhaduḥkhādibhogaśca naiva syādekarūpiṇaḥ ta.sa.10ka/122. dngos bcas|sopākhyatvam — vastvityadhyavasāyāccet sopākhyatvena bhātyasau ta.sa.42kha/432. dngos nyid|bhāvatvam — bhāveṣu bhāvatvaṃ dṛśyate na ca vidyate la.a.161ka/111; bhāvatā — bhāvānāṃ bhāvatā nāsti cittamātraṃ ca dṛśyate la.a.177kha/140; vastutvam — vastutve sati kāryatvādrūpavat sa ca naḥ pumān ta.sa.8ka/104; vastutā — hetumattve'pi nāśasya yasmānnaivāsti vastutā ta.sa.8ka/104; svabhāvatvam — nanu caikasvabhāvatvāt sarvaśabdo'tra kiṃkṛtaḥ ta.sa.23ka/246; padārthatvam — smṛtyādīnāṃ guṇapadārthatvāt abhi.bhā.93ka/1226; rūpatvam — teṣāṃ vikalparūpatvād vikalpa iva samprati ta.sa. 71ka/664; svabhāvaḥ — {chos kyi dngos nyid phyag rgya} dharmasvabhāvamudrām sa.pu.12kha/20. dngos nyid can|bhāvikatvam — śūnyānātmādirūpasya bhāvikatvaṃ ca sādhitam ta.sa.125kha/1084. dngos nyid ma yin pa|= {dngos nyid min/} dngos nyid min|avastutvam — vastvityadhyavasāyatvānnāvastutvamapohayoḥ ta.sa.40kha/414; avastutā — tad gamyagamakatvaṃ cet sāṃvṛtaṃ pratiṣidhyate \n tāttvikīṃ samupāśritya vinivṛttyoravastutām ta.sa. 40kha/415. dngos nyid min pa|= {dngos nyid min/} dngos dang dngos po med pa|= {dngos po dang dngos po med pa/} dngos dang dngos po med pas spangs|vi. bhāvābhāvavivarjitam — yathā na bhāvo nābhāvo gaganaṃ kathyate mayā \n ālayaṃ hi tathā kāye bhāvābhāvavivarjitam la.a.168ka/123. dngos dang dngos med|= {dngos po dang dngos po med pa/} dngos dang dngos med bdag nyid|vi. bhāvābhāvātmakam — khasamaṃ vajraṃ śūnyaṃ bhāvābhāvātmakaṃ param he.ta.11kha/36. dngos dang dngos med rnam grol ba|vi. bhāvābhāvavinirmuktam — eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane \n bhāvābhāvavinirmuktā gatyagativivarjitā la.a.178ka/141; la.a.178kha/142. dngos dang dngos med rnam rtog|bhāvābhāvavikalpaḥ — bhāvābhāvavikalpasya śirasā padmabhājanam he.ta.9kha/26. dngos de'i bdag nyid min pa|atadvastvātmakatvam — atadvastvātmakatvaṃ tu tadaśleṣeṇa yujyate \n nāviśeṣamavastutvaṃ vastulakṣaṇabhāvataḥ ta.sa.64ka/604. dngos bdag nyid|= {dngos po'i bdag nyid/} dngos sdig|pāpaḥ — {dngos sdig dang bral lags so} apagatapāpaḥ vi.va.212kha/1.87. dngos po|1. vastu — {dngos po rnam pa gnyis 'dus byas dang 'dus ma byas} dvividhaṃ vastu saṃskṛtamasaṃskṛtaṃ ca bo.bhū.53ka/62; {dngos po ni don byed par rung ba'i mtshan nyid can nyid yin pa'i phyir ro} arthakriyāyogyalakṣaṇaṃ hi vastu iti he.bi.137-4/53; {'dir dngos po ni rdul phra rab kyi rdzas} atra vastu paramāṇudravyam vi.pra.45kha/4.47; vanādigrahaṇamupabhojyā sthirāsthiravastunidarśanārtham sū.a.195kha/96; tatra sakalamādhyātmikabāhyavastudānāt sū.a.219ka/126; bhāvaḥ — kṣaṇikatvenābhimatasya bhāvasya krameṇa tāvadarthakriyā na yujyate vā.ṭī.56ka/9; padārthaḥ — na hyanāyattasya pratiniyatapadārthayogitāyāṃ kiñcit kāraṇaṃ niyāmakaṃ paśyāmaḥ ta.pa.224ka/916; dravyam — ye kecit… abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ … cecchanti la.a.70kha/19 2. vastu, viṣayavastu — vyaktiruktikramabalādgambhīrasyāpi vastunaḥ \n bhāvāyattamidaṃ sarvamiti taṃ bhāvikaṃ viduḥ kā.ā.2.362; vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācitkṣamāḥ ta.pa.133kha/1 3. bhāvaḥ — {mi'i dngos po} manuṣyabhāvaḥ bo.pa.5; {bud med kyi dngos po} strībhāvaḥ a.sā.286ka/161; {gnyen gyi dngos po} bandhubhāvaḥ a.ka.3.177; {rgyu'i dngos por yod} hetubhāvena sat sū.a.137kha/12 4. bhāvaḥ, pratyayaviśeṣaḥ — {bsgom pas na dngos po ste/} {bskul ba'i rkyen to} bhāvanaṃ bhāvo ṇyantasya pratyayaḥ pra.a.15ka/17; {dngos po'i rkyen} bhāvapratyayaḥ ma.ṭī.212ka/37 5. = {dngos gzhi} mukhyam — buddherevāskhalitā vṛttirmukhyāropitayornibandhanaṃ bhavati… anyatra siṃha eva tatheti mukhyaṃ tat pra.a.189ka/203 6. = {rang bzhin} svabhāvaḥ — {chu srang gi dngos pos} liptāsvabhāvena vi.pra.254ka/2.66; rūpam — kṣaṇikatvād vāsasaḥ pūrvaśuklādirūpavināśe satyapūrvameva rūpādi sāmagryantarabalādupajāyate ta.pa.261kha/238; jā.mā.14/7; o mayam — {bde ba la sogs pa'i dngos po} sukhādimayam ta.pa.151kha/28 7. = {nor} vibhavaḥ, dhanam — dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu \n hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api a.ko.2.9.90 8. = {gnas lugs} prakṛtiḥ, vṛttam — tataśca te sarve sannipatya kumārasyaināṃ prakṛtimārocayanti sma la.vi.71kha/96 9. bhā — {dngos po rnam par 'byed pa} bhāviviktaḥ ta.pa.291ka/294 0. upadhiḥ — {dngos po la brten pa} upadhisaṃniśritā sū.a.198ka/100; upākhyam — {dngos po med pa} nirupākhyam ta.sa.47kha/469. dngos po la|vastutaḥ — vastutaḥ samarthasya hetorupādāne'pi sāmarthyāpratipādanāt vā.nyā.148-4-7/14.{dngos po'i} vāstavaḥ — na cānyo vāstavaḥ sambandho'sti ta.pa.227kha/170.{dngos por} vastutaḥ — vastu cetsā kathaṃ nānyānanyā cennāsti vastutaḥ bo.a.9.27. dngos po kun|= {dngos kun/} dngos po kun gyi rang bzhin|sarvabhāvasvabhāvaḥ — sarvabhāvasvabhāvena (vi)cared yogī mahākṛpaḥ he.ta.7kha/20. dngos po kun tu tshol ba|pā. vastuparyeṣaṇā, caturvidhaparyeṣaṇāsu ekā — vastuparyeṣaṇā skandhādīnāṃ tathā'pariniṣpattiryathā nāmakāyādibhirabhilapyanta iti yā saṃtīraṇā parīkṣaṇetyarthaḥ abhi.sa.bhā.71kha/99. dngos po kun la gnas|= {dngos po kun la gnas pa/} dngos po kun la gnas pa|vi. sarvavastugatam — pratipāditarūpasya sarvavastugatasya ca \n sākṣāt tattvasya vijñānāt sugatāḥ sarvadarśinaḥ ta.sa.121kha/1051. dngos po 'gyur ba|pā. bhāvapariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ la.a.118ka/65. dngos po rgyu|sākṣātkāraṇam — tacca pūrvamātram \n na tu sākṣātkāraṇam nyā.ṭī.38kha/28. dngos po bsgrub pa|vi. vastusādhanaḥ — triṣu hetuṣu madhye dvau hetū vastusādhanau vidheḥ sādhanau gamakau \n ekaḥ pratiṣedhasya heturgamakaḥ nyā.ṭī.51ka/108. dngos po gcig pu|ekavastu — tadbhāvaścāpyatadbhāvaḥ parasparavirodhataḥ \n ekavastuni naivāyaṃ kathañcidavakalpyate ta.sa.63ka/598. dngos po gcig pu'i bdag nyid|• vi. ekavastvātmakam ; \n\n• saṃ. ekavastvātmakatvam — ekavastvātmakatve hi na bhedo'trāpi yuktimān ta.sa. 63ka/598. dngos po ji lta ba gzhin du gnas par 'dug pa|vi. yathāvasthitavastusthitiḥ — avasthitaṃ paramārthasadvastu tadanatikrāntā yathāvasthitā vastusthitirvyavasthā yeṣāṃ te yathāvasthitavastusthitayaḥ nyā.ṭī.84ka/227. dngos po nyid|= {dngos nyid/} dngos po nye ba'i stobs kyis 'byung ba|vi. vastusannidhānabalabhāvi — ghaṭanā kriyamāṇā smṛtyaiva kriyate, nendriyajñānena; tasya vastusannidhānabalabhāvino'tītārthagrahaṇāsāmarthyāt ta.pa.7kha/461. dngos po thams cad dang ldan pa|vi. sarvavastukam — api caitadālambanaṃ śamathapakṣyaṃ vipaśyanāpakṣyaṃ sarvavastukaṃ bhūtavastukaṃ hetuphalavastukaṃ ca śrā.bhū./197. dngos po thams cad yongs su shes pa|sakalavastuparijñānam — sarvapadārthajñānāt sarvajña iṣyate, tacca sakalavastuparijñānaṃ kadācidindriyajñānena vā bhavet, manojñānena vā ta.pa.264ka/997; sarvapadārthajñānam — sarvapadārthajñānāt sarvajña iṣyate ta.pa.264ka/997; dra. {dngos po ma lus rnam shes/} dngos po thams cad la khyab pa|vi. sarvapadārthavyāpī — {dngos po thams cad la khyab pa'i skad cig ma 'jig pa bsgrub pa na} sarvapadārthavyāpini kṣaṇabhaṅge prasādite sati ta.pa.214kha/900; dra. {dngos po thams cad la khyab par byed pa/} dngos po thams cad la khyab par byed pa|vi. sarvavastuvyāpī — vastudharme hi sarvavastuvyāpinoḥ prakārayorekatra niyatasadbhāvo niścitaḥ prakārāntarānnivartteta nyā.ṭī.81kha/218; dra. {dngos po thams cad la khyab pa/} dngos po dang dngos po med pa|bhāvābhāvaḥ — yasya hi yadātmavyavacchedamantareṇa na svabhāvaḥ paricchidyate, sa tatparihāreṇa sthitaḥ; yathā bhāvābhāvayoranyataraḥ ta.pa.183kha/828. dngos po dang dngos po med pa la mngon par chags pa'i mtshams sbyor ba|pā. bhāvābhāvābhiniveśasandhiḥ, pṛthagjanānāṃ svavikalpasandhiprabhedaḥ — aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasandhiḥ, lakṣaṇābhiniveśasandhiḥ, pratyayābhiniveśasandhiḥ, bhāvābhāvābhiniveśasandhiḥ… ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasandhayaḥ la.a.119ka/66. dngos po dang ldan pa|vi. vastukaḥ — vastuparyantateti idamatra sarvavastukatāyā bhūtavastukatāyāśca śrā.bhū./197. dngos po dang bral|= {dngos po dang bral ba/} dngos po dang bral ba|vi. bhāvarahitaḥ — tadā tadviśeṣamātraṃ gṛhyamāṇaṃ bhāvarahitaṃ sattākhyasvabhāvavikalaṃ niḥsvabhāvaṃ prāptamiti nendriyajñānagrāhyaṃ syāt ta.pa.10ka/465; vigatabhāvaḥ — vibhāvatvāt vigatabhāvatvāt, viyatpuṣpavaditi ta.pa.10ka/465. dngos po dang 'brel ba|vi. vastunibaddhaḥ — kāryāvabhāsivijñāne jāte tvetanna vidyate \n sākṣād vastunibaddhāyāḥ kriyāyāḥ prativedanāt ta.sa.108ka/944. dngos po de kho na nyid dang 'brel ba|vi. vastutattvanibandhanaḥ — kiñca idamativikalairmithyādarśanasaṃrāgapiśācāviṣṭabuddhibhiḥ kimindīvarasya gandhādaya ityete śabdāḥ puruṣābhiprāyavyāpāranirapekṣā eva vastutattvanibandhanāḥ pravarttante, kiṃ vā vā.ṭī.73kha/29. dngos po bsdu ba'i sgo|pā. vastusaṃgrahamukham — api khalu caturdaśa mukhāni vyākhyāyāḥ \n vyākhyāsaṃgrahamukham… vastusaṃgrahamukham, yatra sūtramukhaṃ śikṣāryasatyavastvādiṣu pratipādyate abhi.sa.bhā.105ka/142. dngos po gnas pa|vastusthitiḥ — tathā hi, vastusthityā pramāṇacintā, nāyaṃ chalavyavahāraḥ prastuto yena katipayapratyayamātraṃ nirūpyate ta.pa.242kha/957; ta.pa.37kha/524. dngos po rnam par rtog pa|bhāvavikalpaḥ — {dngos po rnam par rtog pa'i rang bzhin la mngon par zhen pa} bhāvavikalpasvabhāvābhiniveśaḥ la.a.78ka/26. dngos po rnam par rtog pa'i rang bzhin la mngon par zhen pa|bhāvavikalpasvabhāvābhiniveśaḥ — bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ la.a.78ka/26. dngos po rnam par 'byed pa|nā. bhāviviktaḥ, ācāryaḥ — tatra bhāviviktaḥ prāha ta.pa.291ka/294. dngos po pa|= {dngos po ba/} dngos po ba|vi. mukhyaḥ — aniṣṭāpattirhi dūṣaṇamucyate, na ca bauddhena samayaḥ śabdārthayormukhyaḥ sambandha iṣṭaḥ; tasya puruṣadharmatvāt ta.pa.196ka/856; vāstavaḥ — {'brel pa dngos po ba} vāstavaḥ sambandhaḥ ta.pa.194kha/853; vāstavī — tayoriti anīlānutpalavyudāsayoḥ \n naiva kācid vāstavī tayorādheyatā sambhavatīti ta.pa.333ka/381. dngos po ma mchis|= {dngos po ma mchis pa/} dngos po ma mchis pa|vi. avastukaḥ — yasya ca dharmasya svabhāvo na vidyate, so'vastukaḥ \n yo'vastukaḥ, so'pariniṣpannaḥ \n yo'pariniṣpannaḥ, sa notpadyate na nirudhyate śi.sa.145ka/139. dngos po ma mthong ba'i stobs kyis zhugs pa|vi. avastudarśanabalapravṛttam — avastudarśanabalapravṛttamiti \n avastuno darśanaṃ vikalpamātram, tasya balaṃ sāmarthyam \n tataḥ pravṛttam nyā.ṭī.83kha/226. dngos po ma yin|= {dngos min/} dngos po ma yin pa|= {dngos min/} dngos po ma lus rnam shes|samastavastuvijñānam — evaṃ sarvajñavākyaṃ syāddhetubhedāt tu bhidyate \n samastavastuvijñānamasya kāraṇatāṃ gatam ta.sa.131ka/1116; dra. {dngos po thams cad yongs su shes pa/} dngos po med|= {dngos po med pa/} dngos po med pa|= {dngos med} \n\n• saṃ. 1. abhāvaḥ — evameteṣāṃ gambhīrāṇāṃ dharmāṇāṃ dharmatāṃ pratyavekṣamāṇaḥ śūnyatāto vā… abhāvato vā a.sā.332ka/187; bhāvābhāvābhiniveśasandhiḥ la.a.119ka/66; vibhāvaḥ — {dngos po med pa'i phyir} vibhāvatvāt ta.sa.47ka/465; vibhāvatvāt vigatabhāvatvāt, viyatpuṣpavaditi ta.pa.10ka/465; vastvabhāvaḥ — evamapi nāto vastvabhāvasiddhiḥ, vyabhicārāt ta.pa.280kha/1028; \n\n• pā. abhāvaḥ, mīmāṃsakādīnāṃ mate pramāṇabhedaḥ — abhāvena pramāṇena nāstītyevaṃ gamyate, tasya pratiṣedhaviṣayatvāt ta.pa.133ka/716; ta.pa.50ka/550 3. niḥsvabhāvatā — niḥsvabhāvatayā tasya tattvato'mbarapadmavat ta.sa.26ka/280; nairūpyam — ataśca śakyate vaktuṃ svataḥ eva na vartate \n paścāt pramā svakāryeṣu nairūpyād gaganābjavat ta.sa.106kha/934; nīrūpatvam — sarvaśaktiviyogena nīrūpatvaṃ hi sādhitam ta.sa.129kha/1108 ; \n\n• vi. 1. avastu — yadavastu na tat kasyacit kāryam, yathā śaśaviṣāṇam \n ta.pa.196ka/109; avastu caitat sādṛśyam śi.sa.147kha/142; avastukam — sattva iti \n āgantukametannāmadheyaṃ prakṣiptam \n avastukametannāmadheyaṃ prakṣiptam a.sā.42ka/24; nirvastukam — samāsato nirvastukaṃ nirmāṇam bo.bhū.38kha/44 2. nīrūpam, niḥsvabhāvaḥ — yattu nīrūpamavikāri ca ta.sa.2ka/25; yadasat tannīrūpaṃ niḥsvabhāvam ta.pa./25; abhedo hyekarūpatvaṃ nīrūpeṣu ca tatkutaḥ ta.sa.38kha/398 3. nirupākhyam — nirupākhyācca sāmānyaṃ viśiṣṭaṃ sampratīyate ta.sa.47kha/469. dngos po med pa sngon du 'gro ba|vi. abhāvapūrvikā — abhāvapūrvikāmarthāpattimāha ta.pa.55ka/561. dngos po med pa stong pa nyid|= {dngos po med pa'i stong pa nyid/} dngos po med pa yang dag par 'phags pa'i rgyal po|nā. abhāvasamudgatarājaḥ, tathāgataḥ — tadyathā subāhuḥ suratnaḥ… abhāvasamudgatarājaḥ… śākyamuniśceti ma.mū.93kha/5. dngos po med pa'i ngo bo nyid|abhāvasvabhāvaḥ — {chos thams cad ni dngos po med pa'i ngo bo nyid} abhāvasvabhāvāḥ sarvadharmāḥ sa.du.145/144. dngos po med pa'i ngo bo nyid stong pa nyid|pā. abhāvasvabhāvaśūnyatā, ṣoḍaśavidhaśūnyatāsu ekā — ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā, bahirdhāśūnyatā … abhāvaśūnyatā, abhāvasvabhāvaśūnyatā ca ma.bhā. 1.17; ma.vyu.951. dngos po med pa'i ngo bo nyid yang dag par 'phags pa'i rgyal po|nā. abhāvasvabhāvasamudgatarājaḥ, tathāgataḥ — tadyathā subāhuḥ, suratnaḥ… abhāvasvabhāvasamudgatarājaḥ… śākyamuniśceti ma.mū.93kha/5. dngos po med pa'i gtan tshigs|abhāvahetuḥ — yadyekaḥ pratiṣedhaheturuktaḥ kathamekādaśā'bhāvahetava ityāha nyā.ṭī.58kha/140. dngos po med pa'i stong pa nyid|pā. abhāvaśūnyatā, ṣoḍaśavidhaśūnyatāsu ekā — ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā, bahirdhāśūnyatā… abhāvaśūnyatā, abhāvasvabhāvaśūnyatā ca ma.bhā.1.17; ma.vyu.949; dra. {dngos po med pas stong pa nyid/} dngos po med pa'i tshad ma|abhāvapramāṇam — pramāṇābhāvabādhanāditi \n pramāṇānāmabhāvaḥ nivṛttiḥ, abhāvapramāṇamiti yāvat; tena bādhanāt ta.pa.133ka/716. dngos po med pa'i rang bzhin|abhāvasvabhāvatā — sa sarvadharmāṇāmādyanutpannatāṃ ca yathābhūtamavatarati… abhāvasvabhāvatāṃ ca da.bhū.239kha/42. dngos po med pas stong pa nyid|pā. abhāvaśūnyatā, śūnyatābhedaḥ — trividhā śūnyatā \n abhāvaśūnyatā, atadbhāvaśūnyatā, svabhāvaśūnyatā ca ma.bhā.11kha/3.8; tatrā'bhāvaśūnyatā parikalpitasya svabhāvasya ma.ṭī. 3.8; dra. {dngos po med pa'i stong pa nyid/} dngos po gzhan|= {dngos gzhan} bhāvāntaram — rūpādivad bhāvāntaraṃ cet, dravyataḥ \n kṣīrādivat samudāyaścet, prajñaptitaḥ abhi.bhā.82ka/1192; ta.sa.103ka/908; padārthāntaram — {dngos po'i khyad par gzhan shes pa} padārthāntaraviśeṣajñānam ta.pa.62kha/577. dngos po gzhan du 'gyur|= {dngos po gzhan du 'gyur ba/} dngos po gzhan du 'gyur ba|• kri. bhāvānyathātvaṃ bhavati — dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati, na dravyānyathātvam abhi.bhā.239kha/805; \n\n• saṃ. bhāvānyathā — {dngos po gzhan du 'gyur bar smra ba} bhāvānyathāvādī ta.pa.80kha/614. dngos po gzhan du 'gyur ba pa|bhāvānyathikaḥ — bhāvānyathiko bhadantadharmatrātaḥ \n sa kilāha \n dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati, na dravyānyathātvam abhi.bhā.239kha/805; dra. {dngos po gzhan du 'gyur bar smra ba/} dngos po gzhan du 'gyur bar smra ba|bhāvānyathāvādī — tatra bhāvānyathāvādī bhadantadharmatrātaḥ \n sa kilāha \n dharmasyādhvasu varttamānasya bhāvānyathātvameva kevalam, na tu dravyasya iti ta.pa.80kha/614; dra. {dngos po gzhan du 'gyur ba pa/} dngos po yongs su bsgyur ba|vastupariṇāmaḥ — araṇādiguṇābhinirhārāya āryāyāśca ṛddheḥ \n sā punaryayā vastupariṇāmādhiṣṭhānāyurutsargādīni kriyante abhi.bhā.80ka/1179. dngos po yongs su rtog pa'i mtshan nyid du mngon par zhen pa'i bag chags|vastuparikalpalakṣaṇābhiniveśavāsanā — vastuparikalpalakṣaṇābhiniveśavāsanātaḥ parikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati la.a.77kha/25. dngos po yongs su tshol ba|pā. vastuparyeṣaṇā, paryeṣaṇāvastubhedaḥ — catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñāyai paryeṣaṇāvastūni… nāmaparyeṣaṇā, vastuparyeṣaṇā, svabhāvaprajñaptiparyeṣaṇā, viśeṣaprajñaptiparyeṣaṇā ca bo.bhū.154ka/199. dngos po yod|= {dngos po yod pa/} dngos po yod pa|sadbhāvaḥ — na tu vyāpārasadbhāve bhavat kiñcit samīkṣyate ta.sa.20kha/221; vastusattā — nāpyanupalabdhasya sattāvyavasthānibandhanamasti, jñānanibandhanatvād vastusattāvyavasthāyāḥ ta.pa.303kha/1066; vastusattvam — vimaterāspadaṃ vastu pratyakṣaṃ kasyacit sphuṭam \n vastusattvādihetubhyaḥ sukhaduḥkhādibhedavat ta.sa.3kha/56. dngos po la brten pa|• pā. upadhisaṃniśritā, pañcavidhapāramitābhāvanāsu ekā — pañcavidhā pāramitābhāvanā \n upadhisaṃniśritā \n tatropadhisaṃniśritā caturākārā hetusaṃniśritā… vipākasaṃniśritā … praṇidhānasaṃniśritā… pratisaṃkhyānasaṃniśritā sū.a.198kha/100; \n\n• vi. vastvadhiṣṭhānaḥ — sanibandhaneti vastvadhiṣṭhānā ta.pa.231ka/932. dngos po la yongs su rtog pa'i lam|pā. vastuparīkṣāmārgaḥ, mārgaprabhedaḥ — punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate \n tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni, āditastenāśubhādibhirākāraiḥ kāyavedanācittadharmavastuparīkṣaṇāt abhi.sa. bhā.61ka/83. dngos po so so|pratibhāvam — pratibhāvaṃ ca yadyekaḥ śabdātmā'bhinna iṣyate \n sarveṣāmekadeśatvamekākārā ca vidbhavet ta.sa.6kha/89. dngos po so sor rnam par rtog pa'i rnam par shes pa|pā. vastuprativikalpavijñānam, vijñānabhedaḥ — dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca la.a.69kha/18. dngos po'i rkyen|pā. bhāvapratyayaḥ — tasya ca dvayābhāvasya yo bhāva etacchūnyatāyā lakṣaṇam \n kārikānuguṇyāccātra bhāvapratyayaluptanirdeśo draṣṭavyaḥ ma.ṭī.212ka/37. dngos po'i skye ba|vastujātiḥ — {khams drug gi bdag nyid can skyes bu chen po'i gang zag ni dngos po'i skye ba'o} ṣaḍdhātvātmako mahāpuruṣapudgalo vastujātiḥ vi.pra.45kha/4.47. dngos po'i khyad par gzhan shes pa|pā. padārthāntaraviśeṣajñānam, abhāvabhedaḥ — kumārilena trividho'bhāvo varṇitaḥ \n ātmano'pariṇāma ekaḥ, padārthāntaraviśeṣajñānaṃ dvitīyaḥ… pramāṇanivṛttimātrātmakastṛtīyaḥ ta.pa.62kha/577. dngos po'i grong|bhāvagrāmaḥ — nāśotpādāsamālīḍhaṃ brahma śabdamayaṃ param \n yattasya pariṇāmo'yaṃ bhāvagrāmaḥ pratīyate ta.sa.6kha/85. dngos po'i sgra|bhāvaśabdaḥ — sarvaṃ pṛthak nānā, nāstyeko bhāva iti yāvat \n samūhe bhāvaśabdaprayogāt vā.ṭī.109kha/77. dngos po'i ngo bo|vasturūpam — arthakriyākṣamaṃ ca vasturūpaṃ sanniveśopādhivarṇātmakam nyā.ṭī.40kha/42; bhāvarūpam — tad bhāvarūpaṃ sādhanamaṅgaṃ dharmo viṣayitvena yasyārthasya prastutasya sa sādhanāṅgaḥ vā.ṭī.103kha/65. dngos po'i dngos|vastubhāvaḥ — utpādo vastubhāvastu so'satā na satā tathā \n sambadhyate kalpikayā kevalaṃ tvasatā dhiyā ta.sa.3ka/41. dngos po'i dngos po med pa mi rtag pa nyid|pā. bhāvābhāvānityatā, anityatābhedaḥ — aṣṭaprakārā hi mahāmate sarvatīrthakarairanityatā kalpyate… prārambhavinivṛttiranityatā… bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhirapravṛttirbhūtasvabhāvasya la.a.137ka/83. dngos po'i chos|1. vastudharmaḥ — tābhyāṃ yasmān nānyo rāśirasti \n kiṃbhūtaḥ? yatrāyaṃ vastudharmaḥ prāṇādirvartteta nyā.ṭī.81ka/216 2. vastudharmatā — vastudharmatayā tayordvayorekatra vā varttata ityavasitaḥ prāṇādiḥ nyā.ṭī.81kha/219; vastudharmatvam — {dngos po'i chos yin pa'i phyir} vastudharmatvāt nyā.ṭī.81ka/217. dngos po'i 'ching ba|bhāvabandhaḥ — {dngos po'i 'ching bas 'ching bar 'gyur/} {de yongs shes pas grol ba yin} badhyante bhāvabandhena mucyante tatparijñayā he.ta.2ka/2. dngos po'i stobs kyis zhugs pa|vi. vastubalapravṛttam — {dngos po'i stobs kyis zhugs pa'i rtags} vastubalapravṛttaṃ liṅgam ta.pa.28ka/503. dngos po'i stobs las 'ongs pa|vastubalāyātatvam — pakṣasapakṣāpekṣayāntarvyāptiḥ, bahirvyāptiśca pradarśyate ityeke vipratipannāḥ, tacca na yuktam; vastubalāyātatvād vyāpteḥ vā.ṭī.55ka/8. dngos po'i mtha'|pā. vastuparyantatā, vyāpyālambanabhedaḥ — tatra vyāpyālambanaṃ… caturvidham \n tadyathā savikalpaṃ pratibimbam, nirvikalpaṃ pratibimbam, vastuparyantatā, kāryapariniṣpattiśca śrā.bhū./193; yā cālambanasya yāvadbhāvikatā, yā ca yathāvadbhāvikatā tadekatyamabhisaṃkṣipya vastuparyantatetyucyate śrā.bhū./196. dngos po'i de nyid|vastutattvam — virodhena hyanena vastutattvaṃ vibhaktaṃ vyavasthāpyate nyā.ṭī.77kha/206. dngos po'i don|bhāvārthaḥ — atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ la.a.133ka/79. dngos po'i bdag nyid|= {dngos bdag nyid} \n\n• vi. vastvātmā — śruteḥ svatantrataiṣā hi puṃvyāpārānapekṣaṇāt \n sā ca vastugato dharmo vastvātmā vā tathāvidhaḥ ta.sa.88kha/805; \n\n• saṃ. bhāvātmatā — iṣṭakāryasamarthaṃ hi svarūpaṃ śaktirucyate \n tasya bhāvātmatābhāve bhāvo na syāt sa kārakaḥ ta.sa.102kha/905; bhāvātmakatvam — paryudāsātmakābhyāṃ cet nābhyāṃ nityatvamiṣyate \n tau yadbhāvātmakatvena vyapekṣete svasādhanam ta.sa.88kha/807. dngos po'i bden pa|vastusatyam — {dngos po'i bden pa la mkhas pa} vastusatyakuśalaḥ da.bhū.212kha/27. dngos po'i bden pa la mkhas pa|vi. vastusatyakuśalaḥ — sa saṃvṛtisatyakuśalaśca bhavati… vastusatyakuśalaśca bhavati da.bhū.212kha/27. dngos po'i gnas pa|vastusthitiḥ — vastusthityā pramāṇaṃ tu vyavasthāpyaṃ chalānna tu \n prakṛtāpratirūpo'to vyavahāra udāhṛtaḥ ta.sa.110ka/959. dngos po'i gnas lugs|vastuvṛttam — atha vastuvṛttametanna rāgādiyogitāmaiśvaryasambhavastatastatpratipakṣadeśaneti pra.a.30ka/34. dngos po'i rnam rtog|bhāvavikalpaḥ — karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate \n tathā bhāvavikalpo'pyākāraiḥ śodhyate khalu he.ta.16ka/50. dngos po'i dpe|pā. vastūpamā, upamābhedaḥ — rājīvamiva te vaktraṃ netre nīlotpale iva \n iti pratīyamānaikadharmā vastūpamaiva sā kā.ā.2.16. dngos po'i spyi|bhāvasāmānyaḥ — ‘mānasī ca bhrāntirvicārānnivartate’ ityatrāpyanaikāntikatvaṃ bhāvasāmānyabuddhibhiḥ ta.pa.17kha/481. dngos po'i phyogs|bhāvapakṣaḥ — bhāvapakṣaprasiddhyarthamityādi ta.pa.174ka/805. dngos po'i bag chags|bhāvavāsanā — śūnyatāvāsanādhānāddhīyate bhāvavāsanā bo.a.9.33; bhāvavāsanā anavarāgrasaṃsārābhyastavastusadgrāhādhyavasānavāsanā bo.pa./197. dngos po'i dbye ba|= {dngos dbye/} dngos po'i mi slu ba|vastusaṃvādaḥ — vastusaṃvādaḥ prāmāṇyamabhidhīyate ta.sa.108ka/942. dngos po'i mtshan nyid|bhāvalakṣaṇam — evaṃ jñānacakraṃ sādhyaṃ kṛtvā vrajati punaḥ svasthānaṃ cālayitvā samastaṃ bhāvalakṣaṇaṃ viśvacakramiti vi.pra.49kha/4.53. dngos po'i mtshan ma la mngon par zhen pa'i mtshan nyid|vastunimittābhiniveśalakṣaṇam — parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca vastunimittābhiniveśalakṣaṇena ca la.a.81kha/29. dngos po'i mtshan ma'i mtshan nyid la mngon par zhen pa|pā. vastunimittalakṣaṇābhiniveśaḥ — vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ \n parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca vastunimittābhiniveśalakṣaṇena ca la.a.81kha/29. dngos po'i rang bzhin|1. bhāvasvabhāvaḥ — bhāvasvabhāvānabhyupagame vā śakterbhāvasyākārakatvaprasaṅga ityuktam ta.pa.219kha/908; vastusvabhāvaḥ — āryavastusvabhāvānavabodhātsadasatorlakṣaṇasya vṛttidarśanāt la.a.121ka/67 ; \n\n• pā. bhāvasvabhāvaḥ — saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvaḥ, bhāvasvabhāvaḥ, lakṣaṇasvabhāvaḥ, mahābhūtasvabhāvaḥ, hetusvabhāvaḥ, pratyayasvabhāvaḥ, niṣpattisvabhāvaśca la.a.70ka/18. dngos po'i rang bzhin gyi dngos po|pā. bhāvasvabhāvaḥ, saptavidhabhāvasvabhāveṣu ekaḥ — saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvaḥ, bhāvasvabhāvaḥ, lakṣaṇasvabhāvaḥ, mahābhūtasvabhāvaḥ, hetusvabhāvaḥ, pratyayasvabhāvaḥ, niṣpattisvabhāvaśca la.a.70ka/18. dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa|vi. bhāvasvabhāvalakṣaṇābhiniviṣṭaḥ — mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67. dngos po'i rang bzhin stong pa nyid|pā. bhāvasvabhāvaśūnyatā, śūnyatābhedaḥ — saptavidhā śūnyatā \n yaduta lakṣaṇaśūnyatā, bhāvasvabhāvaśūnyatā, apracaritaśūnyatā, pracaritaśūnyatā, sarvadharmanirabhilāpyaśūnyatā, paramārthāryajñānamahāśūnyatā, itaretaraśūnyatā ca la.a.84kha/31. dngos po'i rang bzhin med pa'i mya ngan las 'das pa|pā. bhāvasvabhāvābhāvanirvāṇam, nirvāṇabhedaḥ — caturvidhaṃ nirvāṇam… bhāvasvabhāvābhāvanirvāṇam, lakṣaṇavicitrabhāvābhāvanirvāṇam, svalakṣaṇabhāvābhāvāvabodhanirvāṇam, skandhānāṃ svasāmānyalakṣaṇasantatiprabandhavyucchedanirvāṇam la.a.105kha/51. dngos po'i rang bzhin la mngon par chags pa|vastusvabhāvābhiniveśaḥ — uttrāsapadavivarjanārthaṃ… mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67; dra. {dngos po'i rang bzhin la mngon par zhen pa/} dngos po'i rang bzhin la mngon par zhen pa|vastusvabhāvābhiniveśaḥ — tatra vastusvabhāvābhiniveśaḥ punarmahāmate svacittadṛśyamātrānavabodhāt pravartate la.a.95ka/42; dra. {dngos po'i rang bzhin la mngon par chags pa/} dngos por gyur|= {dngos por gyur pa/} dngos por gyur pa|vi. vastubhūtaḥ — santu nāma vastubhūtā jātyādayaḥ, tathā'pi nāsiddhatā ta.pa.8ka/461; dravyabhūtaḥ — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti… dravyabhūtādravyabhūtavāsitatāṃ ca da.bhū.253kha/50. dngos por gyur pa dang dngos por ma gyur pas bsgos pa|dravyabhūtādravyabhūtavāsitatā — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti… dravyabhūtādravyabhūtavāsitatāṃ ca da.bhū.253kha/50. dngos por rtog pa|bhāvavikalpaḥ — keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ \n tathā bhāvavikalpo'yaṃ mithyā bālairvikalpyate la.a.162ka/112; dra. {dngos por rnam par rtog pa/} dngos por rnam rtog|= {dngos por rnam par rtog pa/} dngos por rnam par rtog pa|bhāvavikalpaḥ — keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ \n tathā bhāvavikalpo'yaṃ mithyā bālairvikalpyate la.a.122ka/68; {dngos por rnam par rtog pa'i rang bzhin la mngon par zhen pa'i mtshan nyid} bhāvavikalpasvabhāvābhiniveśalakṣaṇam la.a.77kha/25; dra. {dngos por rtog pa/} dngos por rnam par rtog pa'i rang bzhin la mngon par zhen pa'i mtshan nyid|pā. bhāvavikalpasvabhāvābhiniveśalakṣaṇam, śrāvakayānanayaprabhedalakṣaṇabhedaḥ — dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca la.a.77kha/25. dngos por snang ba|bhāvābhāsaḥ — vāsanairbhāvitaṃ cittaṃ bhāvābhāsaṃ pravartate la.a.167ka/121. dngos por byas pa|vi. vastukṛtaḥ ma.vyu.2419. dngos por ma gyur pa|vi. adravyabhūtaḥ — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti… dravyabhūtādravyabhūtavāsitatāṃ ca da.bhū.253kha/50. dngos por mi 'gyur ba|adravyabhūtatā — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti… pratipakṣālābhādravyabhūtatāṃ ca da.bhū.253ka/50. dngos por 'dzin pa|= {dngos 'dzin/} dngos por yod|= {dngos por yod pa/} dngos por yod pa|• vi. vastusat — bhavatu nāma pratibimbaṃ vastusat, tathāpi tasya samānabuddhigamyatvamasiddham ta.pa.191kha/847; vāstavaḥ — ye tvāhurna virodho vāstava iti ta idaṃ vaktavyāḥ nyā.ṭī.77ka/202; \n\n• saṃ. vastusattā — pramāṇapañcakaṃ yatra vasturūpe na jāyate \n vastusattāvabodhārthaṃ tatrābhāvapramāṇatā ta.sa.60ka/573; vastusattvam — netrādīnāṃ hi vaikalye vastusattve'pi na pramā ta.sa.120kha/1042; sadbhāvaḥ — {de las bzlog pa'i dngos yod pa} tadviparyayasadbhāvaḥ ta.sa.60kha/578. dngos dbye|vastubhedaḥ — tadrūpakāryavijñaptiḥ kiṃ vā tatrāpi no bhavet \n vilakṣaṇātmabhāve vā vastubhedo'stu tāttvikaḥ ta.sa.123ka/1072. dngos ma yin|= {dngos min/} dngos ma yin pa|= {dngos min/} dngos min|= {dngos po ma yin pa} vi. 1. avastu — tadavastvabhidheyatvāt sāphalyādakṣasaṃhateḥ pra.a.177kha/192; avastukam — grāhyaṃ grāho grahītā ca nāsti nāma hyavastukam \n nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ la.a.169ka/124; nirvastukaḥ — tadayaṃ nirvastuko niyamaḥ kriyamāṇaḥ svātantryamicchāyāḥ śabdaprayoge khyāpayati pra.vṛ.173-3/23; na bhāvaḥ — nānityo nāpi nityo yo naiko nānekalakṣaṇaḥ \n na bhāvo nāpyabhāvo'sau dharmakāyo nirāśrayaḥ vi.pra.29ka/4.1 2. amukhyam, gauṇam — caitanyādyanvitatve'pi naikapūrvatvamiṣyate \n puruṣāṇāmamukhyaṃ cet tadihāpi samaṃ na kim ta.sa.3kha/49; bhāktamiti amukhyam ta.pa.116kha/683. dngos min pa|= {dngos min} dngos med|= {dngos po med pa/} dngos med dngos rang bzhin|vi. bhāvābhāvasvarūpam — bhāvābhāvasvarūpaṃ vā jagat sarvaṃ yadocyate \n tat saṃkṣepeṇa sarvajñaḥ puruṣaḥ kena neṣyate ta.sa.114ka/990. dngos med nyid|= {dngos po med pa nyid} 1. abhāvatvam; niḥsvabhāvatvam — jātyādernisvabhāvatvamayuktaṃ prāk prakāśitam ta.sa. 21kha/231 2. abhāva eva — {dngos med nyid kyis} abhāvenaiva ta.sa.76kha/716. dngos med bdag nyid|abhāvātmakatvam — akṛtatvāvināśābhyāṃ nityatvaṃ hi vivakṣitam \n tau cābhāvātmakatvena nāpekṣete svasādhanam ta.sa.76kha/719. dngos med pa|= {dngos po med pa/} dngos med yul can|vi. avastuviṣayaḥ — ādye hyavastuviṣaye vastusaṃvādalakṣaṇam \n dvitīyaṃ na pravarteta ta.sa.108ka/943. dngos 'dzin|= {dngos por 'dzin pa} bhāvagrāhaḥ — anādiga(va)tisaṃsāre bhāvagrāhopagūhitam \n bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet la.a.93ka/40. dngos gzhan|= {dngos po gzhan/} dngos gzhi|• vi. maulam — {bsam gtan gyi dngos gzhi thob pa} mauladhyānalābhī śrā.bhū./190; {nyer bsdogs dang dngos gzhi'i ting nge 'dzin} samantakamaulasamādhiḥ sū.a.166kha/58; maulī — vṛddhidūraṅgamatvena maulīṃ sa labhate sthitim sū.a.191kha/90; \n\n• saṃ. mūlatvam — {dngos gzhi dang nye ba} upamūlatvam vi.sū.24ka/29. dngos gzhi dang nye ba|upamūlatvam — upamūlatvamayathārthatve saṃjñānād vimatiḥ vi.sū.24ka/29. dngos gzhi'i dus kyi dgag dbye|maulakālapravāraṇam — maulakālapravāraṇaparyantavarṣānimittakāstārakādiparyantasambandhī cīvaralābhasaṃkhyaṃ ca tricīvaram vi.sū.65kha/82. dngos gzhi'i tshad med pa|maulāpramāṇam — kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante abhi.bhā.78kha/1173. dngos yod|= {dngos por yod pa/} dngos yod pa|= {dngos por yod pa/} dngos su byas|= {dngos su byas pa/} dngos su byas pa|• bhū.kā.kṛ. sākṣātkṛtam; \n\n• saṃ. sākṣātkṛtiḥ, sākṣātkaraṇam — sākṣātkṛtiviśeṣācca doṣo nāsti savāsanaḥ \n sarvajñatvamataḥ siddhaṃ sarvāvaraṇamuktitaḥ ta.sa.121kha/1060. dngos su byed pa|pratyakṣīkaraṇam — tathā vedetihāsādijñānātiśayavānapi \n na svargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ ta.sa.115kha/1000. dngos su byed par nus pa|vi. pratyakṣīkaraṇakṣamaḥ — tathā vedetihāsādijñānātiśayavānapi \n na svargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ ta.sa.115kha/1000. dngos su ma yin pa|= {dngos su min pa/} dngos su min|= {dngos su min pa/} dngos su min pa|vi. na vāstavam — tāsāṃ hi bāhyarūpatvaṃ kalpitaṃ tanna vāstavam ta.sa.39ka/403. dngos su med|= {dngos su med pa/} dngos su med pa|abhāvaḥ — artharūpatayā tattvenābhāvācca na rūpiṇī pra.vā.2.32. mngag|= {mngag pa/} mngag pa|1. dūtaḥ — sampannatvaṃ jñaptiśrutāvasya nāvidhirbhavyarūpe pratinidhinā dūtena pravrājanam vi.sū.84ka/101; preṣyaḥ — {gzhan gyis mngag par 'gyur} parapreṣya so bhoti sa.pu.38ka/68 2. preṣaṇam — akālapreṣaṇamakālajñaptiṃ dadāti śi.sa.37ka/35; sampreṣaṇam — kathaṃ ca viniyoktavyam ? utpādanataḥ, āhosvit sampreṣaṇataḥ abhi.sphu.325ka/1218. mngag pa'i tshogs|preṣyavargaḥ — dāsī ca dāsā bahu preṣyavargaḥ sa.pu.44ka/76. mngag gzhug|= g.{yog po} kiṅkaraḥ — rājādīnāṃ prāk kiṅkarāḥ paścād guravo bhaviṣyanti vi.pra.153ka/1. 2; bhṛtye dāseyadāseradāsagopyakaceṭakāḥ \n niyojyakiṅkarapreṣyabhujiṣyaparicārakāḥ a.ko.2.10.17; preṣyaḥ — bodhisattvaḥ… dāsavatpreṣyavadvaśyaputravaccaṇḍāladārakavannihitacittaḥ… (sattvā)nāmarthamācarati bo.bhū.120ka/154; ceṭakaḥ mi.ko.8ka; dra. {mngag gzhug pa/} mngag gzhug pa|1. = g.{yog po} kiṅkaraḥ — vayam… bhṛtyā bhavāmaḥ, ceṭatvenopatiṣṭhāmaḥ, kiṅkaratvenopatiṣṭhāmaḥ sa.du.227/226; dra. mngag gzhug|2. preṣakaḥ — upadhivārikapreṣakau vi.sū.93ka/111; ma.vyu.9068 3. kiṅkaraḥ, bhūtayoniviśeṣaḥ — sarvakāmāvāptisaṃkulayakṣayakṣiṇīkiṅkarapiśācasarvabhūtākarṣaṇabālavṛddhataruṇayathāsthitisthāpakaḥ ma.mū.92ka/4. mngag gzhug ma|1. = g.{yog mo} preṣyā — {mngag gzhug ma bu mo} preṣyadārikā vi.va.316ka/1.129 2. kiṅkarī, kiṅkarastrī — kiṅkarakiṅkarī yakṣayakṣī rākṣasarākṣasī piśācapiśācī ma.mū.96kha/7. mngag gzhug ma bu mo|preṣyadārikā — yāvattasya gṛhapateḥ preṣyadārikā taṃ vihāramāgatyāgatya karma karoti vi.va.316ka/1.129; a.śa.194ka/179. mngags|= {mngags pa/} mngags pa|1. preṣaṇam — praiṣaḥ preṣaṇamardane a.ko. 3.3.219 2. dūtaḥ — haraṇahāraṇayoḥ \n dūtenāpi \n adattasya vi.sū.14ka/15. mngan|= {skyon/} mngan bdag|khambhīrapatiḥ ma.vyu.3702. mnga'|= {mnga' ba/} mnga' thob|= {mnga' thob pa/} mnga' thob pa|vi. vaśiprāptaḥ — sa vaśiprāptaḥ sarvabodhisattvavaśitāsu ga.vyū.305kha/393. mnga' bdag|1. prabhuḥ — atha tebhyaḥ prabhū rājā prayacched dūṣyam ra.vi.105ka/57; vibhuḥ — yathā yūyaṃ mahātmāno mamāpi kuru tad vibho he.ta.17ka/54; īśvaraḥ — jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam la.vi.3ka/2; rāṭ — {gsung gi mnga' bdag gi sgrub thabs} vādirāṭsādhanam ka.ta. 3171; adhipatiḥ — {dpal phyag rgya chen po'i thig le zhes bya ba rnal 'byor ma chen mo'i rgyud kyi rgyal po'i mnga' bdag} śrīmahāmudrātilakanāmamahāyoginītantrarājādhipatiḥ ka.ta.420 2. prabhuḥ, tathāgataparyāyaḥ ma.vyu.80 3. = {mnga' bdag nyid} prabhutvam — etaddhi sarvacittaprakāreṣu diṅmātram \n nirantarakāraṇajñāne tu buddhānāṃ prabhutvam abhi.bhā.92kha/1222. mnga' phun sum tshogs|= {mnga' phun sum tshogs pa/} mnga' phun sum tshogs pa|vaśitvasampat — caturvidhā prabhāvasampat \n bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasampat, āyurutsargādhiṣṭhānavaśitvasampat, āvṛtākāśasudūrakṣipragamanālpabahutvapraveśavaśitvasampat, vividhanijāścaryadharmasampacca abhi.bhā.58ka/1098. mnga' ba|= {mnga'} \n\n• kri. = {yod pa} asti — {sangs rgyas 'di la b+ha ga mnga'/} {bcom ldan 'das shes brjod par bya} bhago'syāstīti buddhasya bhagavāniti kathyate he.ta.6kha/16; \n\n• saṃ. 1. = {yod pa} bhāvaḥ — {mi mnga' ba} abhāvaḥ sū.a.258kha/178; svantaphalaṃ nirvāṇaphalatvāt \n tadbhāvāt \n anuttaraṃ puṇyakṣetramucyate tathāgataḥ abhi.sphu.274kha/1099 2. vaśaḥ — abhibhvāyatanaviśeṣaṃ sarvalokābhibhutvena svacittavaśavartanādyatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ sū.a.256kha/176; \n\n• pā. vaśitā — atra bhagavataścaturvidhayā vaśitayā sarvākāraścatasraḥ pariśuddhayaḥ paridīpitāḥ sū.a.257kha/177 4. = {mnga' ba nyid} vaśitvam — bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasampat abhi.sphu.274ka/1097; prabhutvam — prabhutvamapi te nātha sadā nātmani vidyate śa.bu.117; \n\n• vi. vaśī — dharmasvāmī kāśyapa tathāgataḥ, sarvadharmāṇāṃ rājā prabhurvaśī sa.pu.46kha/84 {IV}. u.pa. 1. = {ldan pa} mān — {'od 'phro mnga' ba} arciṣmān ga.vyū.278ka/347; dhārī — {shugs mnga' ba} vegadhārī ga.vyū.198ka/278 2. = {gtogs pa} patitam — yaduktam ‘saṃvṛtijñānaṃ tāvat’ iti vistareṇa, tadāryasantānapatitameva gṛhyate abhi.sphu.264ka/1081. mnga' ba ma yin|kri. nāsti — {'jig rten pa'i shes pa yang mnga' ba ma yin} laukikamapi jñānaṃ nāsti ta.pa.90ka/630; dra. {mi mnga' ba/} mnga' ba ma yin pa|= {mnga' ba ma yin pa/} mnga' dbang|vaśaḥ — {mnga' dbang mdzad} vaśī la.vi. 3ka/2. mnga' dbang mdzad|vi. vaśī, buddhasya — devātidevaṃ naradevapūjyaṃ dharme svayaṃbhuvaṃ vaśinaṃ śrayadhvam la.vi.3ka/2. mnga' mdzad|= {mnga' mdzad pa/} mnga' mdzad pa|vi. vaśavartī — yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakam la.a.59kha/5. mnga' ris|1. = {skye bo'i gnas} nīvṛt, janapadaḥ — nīvṛjjanapadaḥ a.ko.21.8; mi.ko.138kha 2. rāṣṭriyaḥ — rājaśyālastu rāṣṭriyaḥ a.ko.1.8.14. mngar|= {mngar ba/} {mngar po/} mngar chang|mādhvīkam, madhūkapuṣpakṛtamadyam mi.ko. 40ka \n mngar ldan|1. = {sbrang rtsi} kṣaudram, madhu — madhu kṣaudraṃ mākṣikādi a.ko.2.9.107 2. madhurikā; misiḥ — śāleyaḥ syācchītaśivaśchatrā madhurikā misiḥ \n miśreyo'pi a.ko.2.4.105. mngar po|madhu — yathā kṣīraṃ pratītya dadhi, madhu pratītya śuktam abhi.bhā.83ka/1194; madhuram — {mngar por gyur pa} madhurīkṛtam vi.va.201ka/1.75. mngar por gyur|= {mngar por gyur pa/} mngar por gyur pa|vi. madhurīkṛtam — vṛkṣasyopariṣṭānmadhubindyā nipataṃtyā tṛṇaśādvalāni madhurīkṛtāni tāni tvayā bhakṣitāni vi.va.201ka/1.75. mngar ba|• saṃ. 1. pā. madhuraḥ, rasabhedaḥ — rasaḥ ṣoḍhā \n madhurāmlalavaṇakaṭukatiktakaṣāyabhedāt abhi.bhā.129-2/35; ma.vyu.1898 2. = {mngar ba nyid} madhuratā — yathā madyakṣīrādīnāṃ tādṛśaḥ paścāt pariṇāmaviśeṣo bhavati yatpūrvaṃ madhuratāvasthāyāṃ mādhuryasyāvidyamānā śuktatā amlatā ante utpadyate abhi.sphu.158kha/886; mādhuryam — atha vā yathā madyādīnāṃ pariṇāmaviśeṣān mādhuryameṣāmādau bhavati abhi.sphu.158kha/886 3. *gorasaḥ — arthānarthakriyāśakto guḍagorasakārakaḥ \n sarvajño'pi na sevyatvaṃ prayātyanupakārataḥ pra.a.32kha/37; \n\n• vi. madhuraḥ — nanu cānyatra samavetādapyanyatra pratyayo dṛṣṭaḥ, tadyathā madhuro rasaḥ snigdhaḥ śīto guruśceti ta.pa.299kha/312; svāduḥ — śītaṃ svādu prasannaṃ mṛdu laghu ca payastatpayodādvimuktaṃ kṣārādisthānayogādatibahurasatāmeti yadvat pṛthivyām ra.vi.124kha/105. mngar ba nyid|madhuratā — kathamasato vṛkṣasya phalānāmamlatāṃ madhuratāṃ vā vyākaromi abhi.bhā.89ka/1210; mādhuryam — {bur sogs kyi mngar ba nyid} guḍādīnāṃ mādhuryam kā.ā.1.102. mngar gsum|trimadhuram — nāgāṃ vaśīkartukāmaḥ trimadhuraṃ juhuyāt ma.mū.205kha/224; trimadhu — {mngar gsum ste sbrang rtsi dang mar dang 'o ma} trimadhuni madhughṛtadugdha(sammiśre) vi.pra.100kha/3.22. mngal|1. = {bu snod} garbhaḥ, garbhāśayaḥ — atra mātṛgarbhe yāvat tiṣṭhati tāvat pañcābhijño saṃśuddhakāyo bhavati śarīriṇaḥ vi.pra.226ka/2.14; garbhāśayaḥ — tato garbhāśaye prasavanasamayaṃ karoti vi.pra.267ka/2. 82; jarāyuḥ — jarāyujā yoniḥ katamā ? ye sattvā jarāyorjāyante \n tadyathā hastyaśvagomahiṣakharavarāhādayaḥ abhi.bhā.169-3/401; kukṣiḥ — vijñānaṃ ced ānanda, mātuḥ kukṣiṃ nāvakramet, api tu tannāmarūpaṃ kalalatvāya saṃmūrchet abhi.sphu.288kha/1134; yoniḥ — {mngal gyi sgo} yonidvāram vi.sū.52kha/67; {mngal nas skye ba} yonijaḥ la.a.171ka/128 2. garbhaḥ, bhrūṇaḥ — rājaputrādatha prāptagarbhā devī yaśodharā \n babhāṣe śāradīva dyauḥ pratyāsannendupāṇḍurā a.ka.24. 124; bhrūṇaḥ — garbho bhrūṇa imau samau a.ko.2.6.39; sattvaḥ — {mngal chags ma} āpannasattvā a.ko.2.6. 22 3. = {mngal na gnas pa} garbhavāsaḥ — kiṃ ca karma kṛtaṃ yena daridrā dāsī ca saṃvṛttā bhagavāṃśca paścime(mena) garbhavāse(na) na dhāritaḥ vi.va.132kha/1.21. mngal skye|= {mngal nas skye ba/} mngal skyes|= {mngal nas skyes pa} \n\n• vi. garbhajaḥ — tato janmasthānāt saptamasthānaṃ pauṣṇaṃ garbhajānāmādhānamāso makaraḥ vi.pra.248kha/2.62; garbhajātaḥ — {mngal skyes lus la} garbhajātasya śarīre vi.pra.226ka/2.14; garbhotpādaḥ — {mngal skyes byis pa'i} garbhotpādasya bālakasya vi.pra.249ka/2.63; \n\n• pā. 1. jarāyujāḥ, yonibhedaḥ — catasro yonayastatra sattvānāmaṇḍajādayaḥ abhi.ko.3.8; aṇḍajā yonirjarāyujā saṃsvedajā upapādukā yoniḥ \n yonirnāma jātiḥ abhi.bhā.169-3/401; tejojātirjarāyujāḥ vi.pra.45kha/4.47; iha lokadhātau caturdhā bhūtayoniḥ \n iha pṛthivīyoniḥ sthāvarā bāhye, adhyātmani lomāni … bāhye jarāyujāḥ śukrasambhūtā, adhyātmani śukrameva vi.pra.234kha/2.34 2. jarāyujaḥ, utpattikramabhedaḥ — utpattikramo dvidhā \n eko jarāyujaḥ, dvitīyo'ṇḍajaḥ vi.pra.49ka/4.51. mngal gyi sgo|yonidvāram — na yonidvāre śukraṃ pratikṣipet vi.sū.52kha/67. mngal gyi dri ma|garbhamalaḥ — dārikā jātā… śuklairvastraiḥ prāvṛtā anupaliptaiva garbhamalena a.śa. 195kha/181. mngal gyi phru ma|jarāyuḥ, garbhaveṣṭanam — nagno jarāyucarmāmbaradharo bāla iti viśuddhyā devatāyāḥ samayamaṇḍalaniṣpattiḥ vi.pra.49ka/4.51. mngal gyi phru ma'i gos 'dzin pa|vi. jarāyucarmāmbaradharaḥ — nagno jarāyucarmāmbaradharo bāla iti viśuddhyā devatāyāḥ samayamaṇḍalaniṣpattiḥ vi.pra.49ka/4.51. mngal gi bu tsha|jarāyuḥ, garbhaveṣṭanam u.vṛ.36kha; dra. {mngal gyi phru ma/} mngal grol ba|garbhamocanam, prasavaḥ — prasavo garbhamocane a.ko.3.3.208. mngal bcas|= {mngal dang bcas pa/} mngal chags ma|= {sbrum ma} āpannasattvā, garbhiṇī — āpannasattvā syādgurviṇyantarvatnī ca garbhiṇī a.ko.2.6.22. mngal thob ma|praṣṭhauhī, bālagarbhiṇī — praṣṭhauhī bālagarbhiṇī a.ko.2.9.70. mngal dang bcas|= {mngal dang bcas pa/} mngal dang bcas pa|vi. sagarbhā — atrāntare samānītā sagarbhā hastinī vanāt a.ka.14.55. mngal dang ldan|= {mngal dang ldan pa/} mngal dang ldan pa|= {mngal ldan} garbhiṇī — punarbhūmibhujā pṛṣṭā dohadaṃ śubhagarbhiṇī \n sarasvatīva sā cakre svayaṃ saddharmadeśanām a.ka.3.18; antarvatī — anāthaśāleva bhavopapattirantarvatīstrīvadaśuddhasattvāḥ ra.vi.108ka/65; dra. {mngal ldan ma/} mngal du 'gro|kri. kukṣimeti — antarābhavasantatyā kukṣimeti pradīpavat abhi.ko.3.18. mngal du 'jug pa|garbhāvakramaṇam — ihādhānakāle garbhāvakramaṇe śukracyavanāvasthā turyā, sā ca saṃvṛtyā mahāsukhamityuktam vi.pra.61ka/4.107; garbhāvakrāntiḥ — garbhāvakrāntayastisraścakravarttisvayambhuvām abhi.ko.3.17. mngal du gnas pa|garbhaśayyā — {nams khyang mngal du gnas pa nyams su myong bar ma gyur cig} mā kadācid garbhaśayyāṃ pratyanubhaveyam a.śa.236ka/217; dra. {mngal na gnas pa/} mngal ldan|= {mngal dang ldan pa/} mngal ldan ma|garbhiṇī — utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaklamaḥ \n itīha garbhiṇīdharmā bahavo'nyatra darśitā kā.ā.1.99; dra. {mngal dang ldan pa/} mngal na sdug|= {nyi ma} mārtaṇḍaḥ, sūryaḥ a.ko.1.3. 29. mngal na gnas|= {mngal na gnas pa/} mngal na gnas pa|• saṃ. 1. garbhaḥ, garbhasthasattvaḥ — paripākena yo garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.a.233kha/145 2. garbhavāsaḥ — kiṃ bhadanta kacaṅgalayā karma kṛtaṃ yena vṛddhā pravrajitā, kiṃ karma kṛtaṃ yena bhagavān paścimagarbhavāse na dhāritaḥ a.śa.209kha/193; garbhāvāsaḥ — {mngal na gnas pa'i sdug bsngal} garbhāvāsaduḥkham kā.vyū.209kha/268; \n\n• vi. garbhasthaḥ — taṃ kadācidgṛhāyāte śāriputre pitābravīt \n tvamupasthāyakaḥ putro garbhastho'sya pratiśrutaḥ a.ka.67.5. mngal nas skye|= {mngal nas skye ba/} mngal nas skye ba|• pā. jarāyujāḥ, caturyoniṣu ekā — caturdhā naratiryañcaḥ nārakā upapādukāḥ \n antarābhavadevāśca pretā api jarāyujāḥ abhi.ko.3. 9; ma.vyu.2279; \n\n• vi. yonijaḥ — garbhaścakraṃ tathā jātirnaiṣkramyaṃ tuṣitālayam \n sarvakṣetragatāścāpi dṛśyante na ca yonijāḥ la.a.171ka/128; dra. {mngal skyes/} mngal nas skyes|= {mngal skyes/} mngal nas skyes pa|= {mngal skyes/} mngal gnas|1. garbhasthānam, garbhāśayaḥ — bījaṃ yeṣāmagrayānādhimuktirmātā prajñā buddhadharmaprasūtyai \n garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā dhātrī putrāste'nujātā munīnām ra.vi.1.34 2. = {mngal na gnas pa/} mngal gnas byis|bhrūṇārbhakaḥ, garbhaḥ — kukṣibhrūṇārbhakā garbhāḥ a.ko.3.3.135. mngal 'byung|= {mngal 'byung ba/} mngal 'byung ba|garbhotpattiḥ — catasṛbhiḥ sambodhibhiḥ garbhotpattisvabhāvatayā'vasthitaḥ vi.pra.115ka/22; garbhotpādaḥ — pratyekaikamāsena garbhotpādasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13. mngal sbyang ba|garbhaśodhanā — iti garbhaśodhanāvidhirbhagavato garbhāvakramaṇakāle vi.pra.34kha/4.9. mngal 'dzin pa|garbhādhānam — tato'dhyātmapaṭale prathamaṃ garbhādhānasaṃgrahasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13; garbhādhānamidaṃ karoti mahatāṃ yaḥ pācanārthaṃ nṛṇāṃ nirmukto bhavabandhanairapi vi.pra.222ka/2.1; ādhānam — ihādhānakāle rajastriṃśadvyañjanātmakam, śukraṃ triṃśatsvarātmakam vi.pra.275ka/2.103. mngal rdzogs pa|garbhaniṣpattiḥ — tataḥ śukrādigrahaṇāt tasmād bimbotpattirnāma saptamāsairgarbhaniṣpattiḥ, kāyaniṣpattirityarthaḥ vi.pra.65ka/4.114. mngal bzang mo|nā. sukukṣiḥ, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā… sukukṣirnāma gandharvakanyā kā.vyū.202ka/259. mngal rlug pa|garbhaśātanam — garbhaśātanaṃ dravyaṃ dattaṃ yena pītamātreṇaiva tasyāstapasvinyāḥ srasto garbhaḥ a.śa.133kha/123. mngal lhung ba|garbhapātaḥ — idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam \n smaraṇaṃ yasya daityastrīgarbhapātāya kalpate kā.ā.2.288. mngon|1. = {mdun} samakṣam — {mngon 'jug pa} samakṣavṛttiḥ sū.a.145kha/24; agram — {mngon 'dug pa} agravartī a.ka.29.2; dra. {mngon du} *2. = {sngon} pūrvam — tenādyahetau na dveṣo na doṣo'taḥ kṛpā matā \n nāmuktiḥ pūrvasaṃskārakṣaye'nyāpratisandhitaḥ pra.vā.1. 199; abhi.ko.7.42 3. = {mngon pa/} {mngon par/} mngon du|= {mngon sum du} sākṣāt — {mngon sum ni mngon du rtogs pa'o} sākṣād gatirhi pratyakṣam pra.a.21kha/25; pratyakṣam — {mngon du ngan pa'i spyod pa mtshon gyur pa} pratyakṣasaṃlakṣitaduṣkṛtānām a.ka.53.42; sammukham — yadi teṣāṃ sammukhaṃ darśanaṃ na dadāti śi.sa.42ka/40; abhimukham — bodhisattvānām… sarvajñajñānābhimukhānām ga.vyū.307kha/30; āmukham — {mngon du byed pa} āmukhīkaroti bo.bhū.75kha/87. mngon bkram|= {mngon par bkram pa/} mngon bkrus|= {mngon bkrus pa/} mngon bkrus pa|vi. abhiṣiktaḥ — g.{yul gyi khrag gis mngon bkrus pa'i} raṇaraktābhiṣiktānām a.ka. 3.99. mngon skyes|1. = {bram ze} agrajaḥ, brāhmaṇaḥ cho.ko. 214/rā.ko.1.11 2. = {mngon par skyes pa} abhijātaḥ — sa cakārāśayaṃ harṣapīyūṣocchalitaṃ pituḥ \n abhijātaḥ suto jātaḥ pārijāta ivodadheḥ a.ka.3.30. mngon khengs|= {mngon par khengs pa} \n\n• saṃ. abhimānaḥ, ahaṅkāraḥ — pravrajyayā mohamahānubandhī saṃtyajyate jātimayo'bhimānaḥ a.ka.22.77; \n\n• vi. abhimānī — śakrapraṇayamātreṇa te prabhāvābhimāninaḥ \n babhūvurañjalivyagrāstatpraṇāmanatānanāḥ a.ka.78.12. mngon khengs pa|= {mngon khengs/} mngon khyab|= {mngon par khyab pa} abhivyāptiḥ, sarvatovṛttiḥ mi.ko.146kha ; āṅīṣadarthe'bhivyāptau sīmārthe dhātuyogaje a.ko.3.3.239. mngon mkhyen|= {mngon mkhyen pa/} mngon mkhyen pa|= {mngon par shes pa} \n\n• vi. abhijñaḥ saṃ. 1. abhijñā; abhijñānam 2. abhijñatā — sarvābhijñatayā svastho viharatyakutobhayaḥ ra.vi.121kha/97. mngon 'khyud|abhiṣvaṅgaḥ — abhiṣvaṅge spṛhāyāṃ ca gabhastau ca ruciḥ striyām a.ko.3.3.29. mngon 'khrud|abhiṣutam, kāñjikam mi.ko.60ka \n mngon gyur|= {mngon gyur pa/} mngon gyur pa|• vi. abhimukhībhūtaḥ — na tadā'bhimukhībhūtabhāvānāmanuṣaṅgavān \n vikalpo vidyate ta.sa.46ka/459; vartamānaḥ — sa vartamānākṣepo'yaṃ kurvatyevāsitotpalam \n karṇe kācitpriyeṇaivaṃ cāṭukāreṇa rudhyate kā.ā.2.123; \n\n• saṃ. sammukhībhāvaḥ — eṣāṃ prāṇātipātavyāpādapāruṣyāṇāṃ dveṣeṇa samāptiḥ, parityāgaparuṣacittasammukhībhāvāt abhi.bhā.210kha/683 mngon dga'|= {mngon par dga' ba/} mngon dga' ba|= {mngon par dga' ba/} mngon dgongs|abhisandhiḥ, dra. {mngon dgongs nas} abhisandhāya kā.ā.1.9.{mngon dgongs nas} abhisandhāya — ataḥ prajānāṃ vyutpattimabhisandhāya sūrayaḥ \n vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim kā.ā.1.9. mngon dgyes|= {mngon par dgyes pa/} mngon bgrod|= {mngon par bgrod pa} \n\n• kri. abhigacchati — athavā putrasya bhāryāṃ svayamācāryo'bhigacchati vi.pra.159ka/3.120; \n\n• saṃ. 1. abhigamanam — ratnadvīpābhigamane a.ka.6.193 2. abhigamanam — kulagra(gṛ)havināśāyānnapānaṃ ca sarvadā \n akulābhigamanaṃ proktaṃ vajriṇā tattvadarśinā vi.pra.118kha/1, pṛ.16; \n\n• pā. abhisārikā, nāyikābhedaḥ — anyavaktrāvalokinyo jāyāścakṣuṣmatāmapi \n vadhūḥ kiṃ punarandhasya dine'pyanyābhisārikā a.ka.31.58; dra. {mngon 'gro/} {mngon 'gro ma/} mngon bgrod pa|= {mngon bgrod/} mngon 'gro|= {mngon par 'gro ba} \n\n• saṃ. 1. abhigamanam, avakramaṇam — tatra niyamo niyāma ekāntībhāvaḥ, tasyābhigamanamavakramaṇam abhi.bhā.16ka/923; abhiniryāṇam mi.ko.50ka 2. abhigamanam — sphuṭajalajakule padmakule sthitaḥ, varṇāvarṇābhigamane sphuṭaṃ padmasaṃparke saṃvaraṃ brahmacaryaṃ pālayāmi vi.pra.145ka/3.86; \n\n• pā. abhisārikā — vilokayantī bhayasaṃbhrameṇa muhurdigantānabhisārikeva a.ka.108.97; dra. {mngon bgrod/} {mngon 'gro ma/} \n\n• vi. abhigāmī — paradārābhigāmī syāt kṛṣṇābhaḥ śyāma eva vā \n varṇato jāyate dhūmro ugro vai maithunapriyaḥ ma.mū.196kha/209. mngon par 'gro 'os|abhigamyaḥ — sa cābhigamyo bhūpālastvāṃ yadi svayameṣyati a.ka.27.28. mngon 'gro ba|= {mngon 'gro/} mngon 'gro ma|pā. abhisārikā, nāyikābhedaḥ — mallikāmālabhāriṇyaḥ sarvāṅgīnārdracandanāḥ \n kṣomavatyo na lakṣyante jyotsnāyāmabhisārikāḥ kā.ā.2. 212; dra.{mngon 'gro/} {mngon bgrod/} mngon rgyug|= {mngon par rgyug pa/} mngon rgyug pa|= {mngon par rgyug pa/} mngon bsgrubs|= {mngon par bsgrubs pa/} mngon bcom|• saṃ. abhighātaḥ — nirghātaghorataraghoṣamukhābhighātanirdārite'pyacalasattvadṛḍhe'tha tasmin a.ka.108.141; \n\n• vi. abhihataḥ — saṃmohavegābhihatā papāta kṣaṇaṃ kṣitau bālalateva lūnā a.ka.3.169. mngon bcom pa|= {mngon bcom/} mngon chags|= {mngon par chags pa/} mngon chags pa|= {mngon par chags pa/} mngon mchod|= {mngon par mchod pa/} mngon mchod pa|= {mngon par mchod pa/} mngon 'jug|= {mngon par 'jug pa} \n\n• kri. abhipravartate — tasyaiva hi parijñānādyathābhūtārthadarśanāt \n āryagotrānukūlaṃ ca cittaṃ nābhipravartate la.a.184kha/153; abhisarati — gāhante gahanāni dikṣu vicarantyullaṅghayantyambudhim ārohanti girīśvarānabhisarantyākramya śakrālayam a.ka.50.32; \n\n• saṃ. 1. abhiniveśaḥ — maitreyaḥ praṇayātkariṣyati tathā bodhau viśuddhāṃ dhiyaṃ kalyāṇābhiniveśapuṇyataraṇirādyā hi satsaṃgamaḥ a.ka.16.29 2. samakṣavṛttiḥ — pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate sū.a.145kha/24. mngon 'jug pa|= {mngon 'jug/} mngon 'joms|= {mngon par 'joms pa} \n\n• saṃ. abhighātaḥ — tasya vyāghravadhūnipātaviṣamakrūrābhighātolbaṇaṃ sehe mūrtiracañcalaiva dayayā sā sattvabhūmirbharam a.ka.51.44; a.ka.105.11; pratighaḥ mi.ko. 127ka; \n\n• kṛ. abhividārayat — {nga rgyal ri bo mngon 'joms pas/} {brgya byin mtshon cha 'dra bar lags} śakrāyudhāyate mānagirīnabhividārayat śa.bu.74. mngon 'joms pa|= {mngon 'joms/} mngon rjod byed|= {mngon par rjod par byed pa/} mngon brjod|= {mngon par brjod pa} \n\n• kri. 1. abhidhīyate — dravyatvādi tu sāmānyaṃ sadviśeṣo'bhidhīyate \n svāśrayeṣvanuvṛttasya cetaso hetubhāvataḥ ta.sa. 27ka/292; ta.sa.8ka/102 2. abhivadati — {mngon par brjod pas mngon par brjod pa} abhivadamānā abhivadanti ma.vyu.1290; \n\n• saṃ. 1. abhidhānam — kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt \n tacca vārtābhidhāneṣu varṇanāsvapi vidyate kā.ā.1. 85; pramāṇabhūtatvena stotrābhidhānaṃ śāstrādau pra.a.1ka/3; abhilāpaḥ — sarvarutaravitaghoṣavākpadaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt ra.vi.80ka/11; abhivyāhāraḥ — udgṛhya caikarutābhivyāhāreṇa teṣāṃ sarvasattvānāṃ cittāśayān paritoṣayet da.bhū.257ka/53; abhilapanam — yathādṛṣṭasyābhilapanāditi \n yasmād yathādṛṣṭo'rthaḥ prajñayā tathaivābhilapyate \n smṛtyodgṛhyata ityarthaḥ abhi.sphu.165kha/90; abhidyotanam — mahāyānā'bhidyotanadṛśyatattvam ma.bhā.15kha/3.22; \n\n• pā. abhilāpaḥ — {mngon par brjod pa ni smra bar byed pa'i sgra'o} abhilāpaḥ vācakaḥ śabdaḥ ta.pa.2kha/449; \n\n• pā. abhijalpaḥ — so'yamityabhisambandhād rūpamekīkṛtaṃ yadā \n śabdasyārthena taṃ śabdamabhijalpaṃ pracakṣate ta.sa.33kha/351; abhijalpanā — paryeṣaṇākārā manaso'bhijalpanā vitarkaḥ, pratyavekṣaṇākārā manaso'bhijalpanā'nuvicāraḥ abhi.sa.bhā.8ka/9 4. = {ming} abhidhānam, nāma mi.ko.63ka 5. abhivādanam, pādagrahaṇam — same tu pādagrahaṇamabhivādanamityubhe a.ko.2.7.41 6. = {mngon brjod nyid} abhilapanatā ma.vyu.2795; \n\n• vi. 1. abhidhānakam — deśayatu bhagavān mahātantrarājaṃ sarvatantraniruttaram \n sarvabuddhānāṃ śrīsamājaṃ sarvabuddhābhidhānakam vi.pra.134kha/1.1 2. abhivadamānaḥ — {mngon par brjod pas mngon par brjod pa} abhivadamānā abhivadanti ma.vyu.1290. mngon par brjod pas mngon par brjod pa|abhivadamānā abhivadanti ma.vyu.1290. mngon brjod can|= {mngon par brjod pa can/} mngon brjod pa|= {mngon brjod/} mngon brjod bya|= {mngon par brjod par bya/} mngon brjod byed|= {mngon par brjod par byed/} mngon brjod min|kri. nābhidhīyate — sisādhayiṣito yo'rthaḥ so'nayā nābhidhīyate \n yat tūcyate na tatsiddhau kiñcidasti prayojanam ta.sa.117kha/1017. mngon nyed|= g.{yul} abhimardaḥ, saṃgrāmaḥ mi.ko. 44kha \n mngon gtor|= {mngon par gtor ba/} mngon btud|= {mngon par btud pa/} mngon rtags|anuvyañjanam — sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyañjanagrāhī śrā.bhū.5kha/9; śrā.bhū./67. mngon rtags su 'dzin pa|anuvyañjanagrāhaḥ — evaṃ tāvannimittagrāheṇānuvyañjanagrāheṇa ca ya utpadyate saṃkleśaścakṣurvijñeyeṣu rūpeṣu yāvanmanovijñeyeṣu dharmeṣu so'sya notpadyate śrā.bhū.30/70. mngon rtog|= {mngon par rtog pa/} mngon rtogs|= {mngon par rtogs pa/} mngon rtogs spyod pa|abhisamayacaryā — jinābhisamayacaryāṃ ca jinaputrāvināśataḥ la.a.153kha/152. mngon lta|abhimukham — darpaṇābhimukhaṃ bimbaṃ naivaṃ tu pratibimbakam \n jalādyantargataṃ cedaṃ bimbaṃ tvārādavasthitam ta.sa.92kha/846. mngon mtho|= {mngon par mtho ba} \n\n• pā. abhyudayaḥ, puruṣārthabhedaḥ — puruṣārthaḥ abhyudayaniḥśreyasalakṣaṇaḥ ta.pa.302ka/1062; abhyudayaṃ nityārogyaiśvaryādilakṣaṇam ta.pa.322ka/1110; tatra catasṛbhiḥ pāramitābhiścaturvidho'bhyudayaḥ sū.a.196ka/97 2. unnatiḥ — tasmādvittaṃ samanviṣya jñātvā tadvibhavonnatim \n dāsyāmaḥ satkule kanyā dhanādhīnā hi sadguṇāḥ a.ka.63.26 3. ābhijātyam, kaulinyam — lajjāvaśena sundaryāmābhijātyena bhūpatau \n ābaddhamaunayoḥ kṣipraṃ gopastāṃ sasmito'vadat a.ka.20.84. mngon mtho ba|= {mngon mtho/} mngon mtho'i 'grub pa|abhyudayaniṣpattiḥ — yato'bhyudayaniṣpattiryato niḥśreyasasya ca \n sa dharma ucyate tādṛksarvaireva vicakṣaṇaiḥ ta.sa.127ka/1093. mngon 'thor|= {mngon par 'thor ba} \n\n• kri. abhyavakirati — kusumaiḥ paramasugandhibhiḥ paramamanoramaiḥ tāṃstathāgatānabhyavakirati bo.bhū.125kha/162; kṣipati — ekaikena ca pāṇinā gaṅgānadīvālikāsamān puṣpapuṭāṃsteṣāṃ buddhānāṃ bhagavatāṃ kṣipati da.bhū.270kha/61; \n\n• saṃ. abhiṣekaḥ — lakṣmīrdānajalābhiṣekavimalā satyopayuktaṃ vacaḥ nityaṃ yasya sa eka eva hi bhavān jāto jagadbāndhavaḥ a.ka. 5.50. mngon 'thor ba|= {mngon 'thor/} mngon du gyur|= {mngon du gyur pa/} {mngon du gyur te} āmukhīkṛtya — tena vinopadeśena saptatriṃśadbodhipakṣān dharmānāmukhīkṛtya pratyekā bodhiḥ sākṣātkṛtā a.śa.71kha/62. mngon du gyur pa|= {mngon sum du gyur pa} \n\n• saṃ. 1. pā. abhimukhī, ṣaṣṭī bodhisattvabhūmiḥ — ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ \n uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt sū.a.255ka/174; ma.vyu.891 2. sammukhībhāvaḥ, samanvāgamaḥ — śubhāstrayastu sarvatra sammukhībhāvalābhataḥ abhi.ko.4.83; samudācāraḥ — puruṣastvarthāntarabhūtarāgasamudācārādrakta ucyate'viraktaśca samanvāgamamātreṇa, na tu dharmasya lakṣaṇasamudācāro lakṣaṇasamanvāgamo vā prāptilakṣaṇo'sti ta.pa.81kha/615 3. ābhimukhyam — ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ \n uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt sū.a.255ka/174; \n\n• vi. 1. sammukhībhūtam — sa na tadeva jñeyaṃ vastu samāhitaṃ sammukhībhūtaṃ paśyatyapi tu tatpratirūpakamasyotpadyate śrā.bhū./199; abhimukhībhūtam — tasyābhimukhībhūtasya nāma tannāma, tasya ghaṭanā yojanā, tasyā āptiḥ prāptiḥ ta.pa.6kha/458; sākṣibhūtam — vajradharajñānakāyasākṣibhūtayā nāmasaṅgītyāliṅgitam vi.pra.114ka/1, pṛ.12 2. vartamānaḥ — vartamāne sakhe tasmin niḥsaṃkhyavasuvarṣiṇi \n rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ a.ka.3.58. mngon du grub|= {mngon du grub pa/} mngon du grub pa|bhū.kā.kṛ. abhinirvṛttam — sā sarvāvatī bodhisattvaparṣat… tatra ca buddhakṣetramabhinirvṛttaṃ saṃjānīte sma da.bhū.271kha/62; dra. {mngon par grub pa/} mngon du 'gyur|= {mngon du 'gyur ba/} mngon du 'gyur ba|• kri. āmukhībhavati — vimalo nāma samādhirāmukhībhavati da.bhū.261kha/55; avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasyāpi daśakuśalāḥ karmapathā āmukhībhavanti a.sā.287ka/162 ; \n\n• saṃ. sammukhībhāvaḥ — pratinivārayato'pi niṣedhayato'pi pudgalasya punaḥ punaḥ sammukhībhāvādanubadhnantītyato'nuśayāḥ abhi.sphu.130ka/835. mngon du 'grub pa|abhinirvṛttiḥ — {mngon du 'grub par gtogs pa bstan pa} abhinirvṛttiparyāpannanirdeśaḥ su.pa.44kha/22. mngon du 'grub par gtogs pa bstan pa|abhinirvṛttiparyāpannanirdeśaḥ — na hi suvikrāntavikrāmin yo dhātvāyatanapratītyasamutpādābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā su.pa.44kha/22. mngon du 'gro|kri. abhikramati ma.vyu.5098; dra. {mngon 'gro/} mngon du 'gro ba|= {mngon 'gro/} mngon du 'gro bar 'gyur ba|abhigamanīyatā — kṣāntipāramitāyā mahāpakṣatā phalam, kṣāntyā sarvajanābhigamanīyatāpratilambhāt abhi.sa.bhā.73kha/102. mngon du rgol nus|= {dgra la rgol nus pa} abhyamitrīṇaḥ mi.ko.48kha \n mngon du mnyen par byed pa|kri. abhiṣyandayati ma.vyu.1646. mngon du rtogs pa|sākṣātkaraṇam — sākṣād gatirhi pratyakṣaṃ sākṣātkaraṇaṃ ca svarūpasya na pararūpasya prāptikālaviśeṣaṇasya pra.a.21kha/25; dra. {mngon par rtogs pa/} mngon du bltas|= {mngon du bltas pa/} mngon du bltas pa|vi. abhimukhaḥ — g.{yang sa la mngon du bltas pa} prapātābhimukhāḥ da.bhū.191kha/17. mngon du bstan|= {mngon du bstan pa/} mngon du bstan pa|1. pratyakṣīkaraṇam — {nyid kyi bsod nams kyi stobs mngon du bstan pa'i phyir} svapuṇyabalapratyakṣīkaraṇārtham a.śa.47kha/41 2. = {sbyin pa} prādeśanam, dānam a.ko.2.7.30. mngon du drangs pa|vi. pūrvaṃgamaḥ — yā punaratra śraddhā, tena pūrvaṃgamenādhipatyena sa āyatanagataḥ prasādaḥ śrā.bhū.4ka/6; dra. {mngon par drangs pa/} mngon du ldang ba|pratyutthānam, mānanāparyāyaḥ — gurūṇāṃ cābhivādanavandanapratyutthānāñjalisāmīcīkarma kṛtvā bo.bhū.194kha/261; ma.vyu.1767. mngon du spyod pa|pā. abhicāraḥ — {mngon du spyod par byed pa} ābhicārikaḥ ma.mū.92ka/4; dra. {mngon par spyod pa/} mngon du spyod par byed pa|vi. ābhicārikaḥ — svāgataṃ te mañjuśrīḥ \n… ākarṣaṇapātālapraveśana ābhicārikaḥ ma.mū.92ka/4. mngon du phyag 'tshal|= {mngon du phyag 'tshal ba/} {mngon du phyag 'tshal nas} abhivandya — mahāsattvasya pādau śirasābhivandya ekānte… prāñjalīn kṛtvātiṣṭhan a.sā.445kha/251. mngon du phyag 'tshal ba|abhivandanam, dra. {mngon du phyag 'tshal nas} abhivandya a.sā.445kha/251; dra. {mngon par phyag 'tshal ba/} mngon du phyogs|= {mngon du phyogs pa/} {mngon du phyogs te} sametya — trailokyaspṛśi sāścarye tasyā yaśasi viśrute \n viprarūpeṇa śakreṇa tataḥ pṛṣṭā sametya sā a.ka.51.13. mngon du phyogs pa|= {mngon par phyogs pa} \n\n• saṃ. 1. abhimukhībhāvaḥ — abhimukhībhāva mṛgadarśana iti niyogavacanametat \n abhimukhībhāvaśca yathā mama tathā tavāpi pra.a.216-3/467; samādhānam — manasa eva samādhānasaṅgatādakṣavijñānamapi sākṣātkāri pra.a.103kha/111 2. = {mngon du phyogs pa nyid} abhimukhatā — sarvabuddhakṣetraprasarānugatāṃ sarvasattvābhimukhatāṃ ca tathāgatakāyasyāvataran rā.pa.229ka/122; unmukhatā — viṣayasadṛśatā viṣayonmukhatā ca pra.a.19kha/22; ābhimukhyam — yāvad yāvad guṇogho'syāmābhimukhyena varttate \n prabhāsvaratarā tāvat sutarāmeva varttate ta.sa.125ka/1082; \n\n• vi. abhimukhaḥ — vaiṣṇavī saṃskārakulinī \n tasyā abhimukho rūpakulī upāyaḥ vi.pra.54ka/4.83; pratyabhimukhaḥ — pratyabhimukho dharma ityabhidharmaḥ abhi.bhā.127-4/12; unmukhaḥ — bhavatu vā pravarttakatvam \n tathāpi tadunmukhatvābhāvānna tatra pramāṇam pra.a.15-1/31; āmukhaḥ — ādarśajñānam… sarvajñeyeṣvasaṃmūḍhaṃ sadāvaraṇavigamāt, na ca teṣvāmukhamanākāratvāt sū.a.160ka/48; āmukhī — yā anāgatānāṃ kuśalamūlānāṃ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ bo.pa.39. mngon du phyogs par 'gyur|kri. abhimukhībhavati — tasya dhyānābhijñāparikarmakṛtacittasyāsravakṣayo'bhimukhībhavati ra.vi.101kha/50. mngon du phyogs par byas pa|bhū.kā.kṛ. abhimukhīkṛtaḥ — ityukte tena sā tasthau bhūpālanyastalocanā \n sahasaivābhilāṣeṇa navīnābhimukhīkṛtā a.ka.20.69. mngon du phyogs par byed pa|kri. abhimukhīkriyate — ābhujanamābhogaḥ \n ālambane yena cittamabhimukhīkriyate tri.bhā.151ka/40. mngon du phyogs byas|= {mngon du phyogs par byas pa/} mngon du phyogs byas pa|= {mngon du phyogs par byas pa/} mngon du ba|vi. abhimukhaḥ — nirvāṇābhimukho dharmo'bhidharmaḥ sū.a.164kha/56. mngon du bya|= {mngon du bya ba/} mngon du bya ba|• saṃ. 1. = {mngon sum du 'gyur ba} sākṣātkriyā, sammukhībhāvaḥ — ṛddhiḥ samādhiḥ, ṛddhiviṣayo nirmāṇaṃ gamanaṃ ca ṛddhiviṣaye jñānam, tasya sākṣātkriyā sammukhībhāvaḥ abhi.sphu.277kha/1107; sākṣīkriyā — ṛddhiśrotramanaḥpūrvajanmacyutyudayakṣaye \n jñānasākṣīkriyābhijñā ṣaḍvidhā abhi. ko.7.42; āmukhībhāvaḥ — karaṇaṃ nīlādikṛtsnanimittāmukhībhāvāya nīlādicaturvidhasya layanabhittīnām vi.sū.95ka/114 2. = {mngon du bya ba nyid} abhimukhatā — ekāntikaśca bhavati buddhajñānābhimukhatāyām da.bhū.224ka/34; \n\n• kṛ. sākṣātkartavyam — tataḥ sarvameva sākṣātkartavyam @pra.a.101ka/188; ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ ma.pra./225. mngon du bya bar|sākṣātkartum — kṛtsnaṃ hi duḥkhaṃ śakyate parijñātum, samudayaḥ prahātum, nirodhaḥ sākṣātkartum abhi.bhā.52kha/1070; pratyakṣīkartum ta.pa.\n mngon du byas|= {mngon du byas pa/} {mngon du byas te} sākṣātkṛtvā — cetaḥsamādhiṃ kāyena sākṣātkṛtvopasampadya viharati abhi.bhā.194-3/585; āmukhīkṛtya — bodhicittagrahaṇārthaṃ buddhabodhisattvānāmukhīkṛtya vandanapūjana… bodhipariṇāmanāṃ ca kurvannāha bo.pa.22. mngon du byas pa|bhū.kā.kṛ. sākṣātkṛtam — taiḥ… sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam vi.va.160ka/2.95. mngon du byas pa yin|kri. sākṣātkṛtaṃ bhavati — evamanena tasyāḥ śāntatvaṃ kāyena sākṣātkṛtaṃ bhavati abhi.bhā.25kha/962. mngon du byung|= {mngon du byung ba/} mngon du byung ba|vi. sammukhībhūtaḥ — iha bodhisattvastīvre nirantare citre dīrghakālike'pi parāpakāraje duḥkhe sammukhībhūte idaṃ pratisaṃśikṣate bo.bhū.102ka/130. mngon du byed|= {mngon du byed pa/} mngon du byed pa|• kri. sākṣātkaroti — kathaṃ punaḥ kāyena sākṣātkaroti abhi.sphu.186kha/962; sammukhīkaroti — tena so'vaśyaṃ phalaviśiṣṭaṃ mārgaṃ sammukhīkaroti abhi.sphu.182kha/936; praṇidhijñānaṃ sammukhīkurvanti sū.a.257ka/176; āmukhīkaroti — sa tadrūpaṃ śilpakarmasthānamāmukhīkaroti bo.bhū.75kha/87; sammukhībhavati — airyāpathikaṃ nairmāṇikaṃ ca cittamadharabhūmikaṃ sammukhībhavati abhi.sphu.164ka/902; \n\n• saṃ. sākṣātkaraṇam — sā punarviṣayasyāhlādakaparitāpakatadubhayākāraviviktasvarūpasākṣātkaraṇabhedāt tridhā bhavati tri.bhā.151ka/40; sākṣātkriyā — prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā abhi.bhā.25kha/962; sammukhībhāvaḥ — pratilambhaniṣevaṇabhāvanābhyāmiti \n alabdhapūrvasya prāptiḥ pratilambhaḥ, sammukhībhāvaḥ niṣevaṇam abhi.sphu.246kha/1049; \n\n• vi. sākṣī — {lus kyi mngon du byed pa} kāyasākṣī śrā.bhū./170. mngon du ma gyur pa|asammukhībhāvaḥ — vivakṣāsammukhībhāve na hi śabdaḥ prayujyate ta.sa.52ka/507. mngon du smra bar bya ba|kṛ. abhivādyaḥ — bhagavatā teṣāṃ dharmo deśitaḥ \n yāvanmānyāścābhivādyāśca saṃvṛttāḥ vi.va.129kha/1.19. mngon du 'ong|= {mngon du 'ong ba/} mngon du 'ong ba|kri. abhikramati ma.vyu.5098. mngon du gsal bar byed pa|abhivyañjanam, vyaktīkaraṇam — avadānaṃ sadṛṣṭāntakaṃ bhāṣitam, tenārthavyavadānād abhivyañjanādityarthaḥ abhi.sa.bhā.69ka/96. mngon 'du byed|= {mngon par 'du byed pa/} mngon 'dus byas|= {mngon par 'dus byas pa/} mngon 'ded pa|abhidrutam — yātastaṃ rathamāruhya ghaṇṭāśabdādabhidrutam a.ka.20.41. mngon 'dod|= {mngon par 'dod pa/} mngon 'dod pa|= {mngon par 'dod pa/} mngon 'dod pa min|= {mngon par 'dod pa ma yin pa} vi. anabhīṣṭam — anabhīṣṭavyudāso'taḥ sāmarthyenaiva siddhyati ta.sa.42kha/431. mngon pa|• kri. 1. khyāti — tathā dṛśyaṃ nṛṇāṃ khyāti citte ajñānavāsite la.a.163kha/115; pratibhāti — atyantābhyāsāttu nānumānaprapañcanam iti lokasyānyathā pratibhāti pra.a.216-4/468; ābhāsate — pakṣavadābhāsanta iti pakṣābhāsāḥ nyā.ṭī.72ka/187; avehi — brāhmaṃ lokaṃ ye'bhigatā bhūmipa teṣāṃ devarṣīṇāmanyatamaṃ māṃ tvamavehi jā.mā.346/201 2. lakṣyate — sa tu na sthāpanāpakṣo lakṣyate abhi.sphu.182kha/937; ālakṣyate — na hi kvacidanavayavamaṇurūpaṃ bhāsamānamālakṣyate jñāne ta.pa.123kha/697; jñāyate — kuta etajjñāyate pra.a.108ka/116; prajñāyate — rūpadhātau tu yadyapi kāyo'sti, na tu kāyanidānaṃ prajñāyate abhi.sphu.288ka/1133; khyāyate — pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite la.a.73kha/22; gamyate — sādṛśyāttadbuddhirna tadbhāvāditi \n kathaṃ gamyate ? nirodhataḥ sū.a.232kha/144; dṛśyate — jāte na dṛśyate yasminnajāte sādhu dṛśyate jā.mā.226/132 3. prajñāyate sma ma.vyu.6303; \n\n• saṃ. 1. āvirbhāvaḥ — sadasatośca tirobhāvāvirbhāvāvantareṇa na kasyacid pravṛttyuparamaḥ vā.nyā.161-5-2/126 2. lakṣam — loke hi dvividha evodāra ucyate, yaḥ sthūlalakṣaḥ pratyupakārāprārthanaśca ma.ṭī.289ka/152; lakṣaṇam — ahetuvādādivirūkṣavāśitaṃ śṛgālavattatra viśeṣalakṣaṇam jā.mā.275/160; prajñānam — kathaṃ punarekaṃ dravyamubhayathā vidyate ? astyubhayasya tatra prajñānāt abhi.bhā.129-1/33; vi.sū.13ka/14; darśanam — sarvaṃ bho gautama ekatvaṃ sarvamanyatvaṃ sarvamubhayatvaṃ sarvaṃ kāraṇādhīnaṃ vicitrahetūpapattidarśanāt la.a.126kha/72; avabhāsaḥ — {snang ba ni mngon pa'i bya ba byed do} āloko'vabhāsakṛtyaṃ karoti ma.pra./247; prakaṭam — bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām \n upāsikāśca varjeta prakaṭamanavasthitāḥ śi.sa.32ka/31; \n\n• pā. abhivyaktiḥ, sāṃkhyamate ma.vyu.4565; ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānāmutpādasthitiṃ cecchanti, bhūtvā ca vyayam, te mahāmate santatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti la.a.70kha/19 4. = {chos mngon pa} abhidharmaḥ, abhidharmapiṭakam — grathanaṃ sūtrabhedena vinaye vābhidharmataḥ ma.mū.302kha/471; \n\n• u.sa. abhi — {mngon pa'i nga rgyal} abhimānaḥ ta.sa.46ka/459; {mngon pa'i chos} abhidharmaḥ sū.a.164kha/55. mngon par|1. abhijñātum — {mngon par nus pa} abhijñātuṃ samarthaḥ abhi.bhā.211-3/688 2. = {mdun na} abhitaḥ, purataḥ — abhitaḥ purataḥ sākṣādiva sthitam ma.ṭī.191ka/5; \n\n• u.sa. abhi — {mngon par dga' ba} abhiratiḥ a.sā.321kha/181; {mngon par 'grub pa} abhinirvṛttiḥ tri.bhā.149kha/35. mngon pa'i nga rgyal|abhimānaḥ \n\n• pā. mānabhedaḥ — sapta mānāḥ \n mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca \n… aprāpte viśeṣādhigame prāpto mayetyabhimānaḥ abhi.bhā.232ka/782 2. bodhaḥ — sakṛdbhāvābhimānastu śīghravṛtteralātavat ta.sa.46ka/459. mngon pa'i nga rgyal can|vi. abhimānī — nābhimāninaḥ prajñāpariśuddhiṃ vadāmi rā.pa.242kha/141; ābhimānikaḥ — śūnyatādṛṣṭayaścābhimānikā yeṣāmiha tadvimokṣamukhe'pi śūnyatāyāṃ mādyamānānāṃ śūnyataiva dṛṣṭirbhavati ra.vi.89ka/28; yaḥ punarābhimānikaḥ śrutamātrakeṇa jānīyād ahaṃ vijñaptimātratāyāṃ śuddhāyāṃ sthita iti tri.bhā.170ka/97; abhimānikaḥ ma.vyu.2446; dra. {mngon pa'i nga rgyal dang ldan pa/} {mngon pa'i nga rgyal las byung ba/} mngon pa'i nga rgyal dang ldan|= {mngon pa'i nga rgyal dang ldan pa/} mngon pa'i nga rgyal dang ldan pa|vi. abhimānī — pāṇḍityenābhimānī jinapativacanājñānaśīlaḥ sadāndhaḥ vi.pra.109ka/1, pṛ.4; abhimāninī — nabhasā naradevo'yaṃ saha sainyaiḥ prasarpati \n yasya kīrtanadhanyeyaṃ vāṇī puṇyābhimāninī a.ka.4.57; dra. {mngon pa'i nga rgyal can/} {mngon pa'i nga rgyal las byung ba/} mngon pa'i nga rgyal ldan|= {mngon pa'i nga rgyal dang ldan pa/} mngon pa'i nga rgyal las byung ba|vi. ābhimānikaḥ — ābhimānikajñānapratiṣedhārthaṃ vidyeti abhi.sphu.211ka/985; dra. {mngon pa'i nga rgyal can/} {mngon pa'i nga rgyal dang ldan pa/} mngon pa'i chos|= {chos mngon pa} abhidharmaḥ, abhidharmapiṭakam — piṭakatrayaṃ sūtravinayābhidharmāḥ sū.a.164kha/55. mngon par bkram pa|bhū.kā.kṛ. abhikīrṇaḥ — {me tog mngon par bkram pa} puṣpābhikīrṇaḥ ma.vyu.6059. mngon par bkrus pa|= {mngon bkrus pa/} mngon par skabs|abhyavakāśaḥ — abhyavakāśaṃ pravrajya yannvahaṃ sarvaṃ kalatravargaṃ dhanadhānyahiraṇyaṃ cotsṛjya svākhyāte dharmavinaye samyagevāgārādanāgārikāṃ pravrajeyam śrā.bhū.5ka/8; dra. {mngon par skabs yod pa/} mngon par skabs yod pa|1. abhyavakāśaḥ — tatrābhyavakāśastadanyaprativārakaspraṣṭavyarahito yo deśaḥ abhi.sa.bhā.3kha/3; \n\n• pā. ābhyavakāśikam — ābhyavakāśikaṃ tadeva yathoktaṃ tadanyaprativārakaspraṣṭavyarahitam abhi.sa.bhā.4ka/4; mi.ko.15ka; abhyavakāśikam ma.vyu.7477. mngon par skyed par byed|kri. abhiṣpandayati — yatpunardharmā eva dharmānabhiṣpandayanti, dharmā eva dharmān pariṣpandayanti śrā.bhū.98ka/248. mngon par skyes|= {mngon skyes/} mngon par skyes pa|= {mngon skyes/} mngon par bskyed par byas pa|bhū.kā.kṛ. utpāditam, dra. {mngon par bskyed byas te} utpādayitvā sa.pu.27kha/49. mngon par bskyed byas|= {mngon par bskyed par byas pa/} {mngon par bskyed byas te} utpādayitvā — utpādayitvā ca daśo balāni spṛśiṣyase uttamamagrabodhim sa.pu.27kha/49. mngon par khengs pa|= {mngon khengs/} mngon par khyab|= {mngon khyab/} mngon par khyab pa|= {mngon khyab/} mngon par khrus pa|abhiṣavaḥ, yajñasnānam — sutvā tvabhiṣave kṛte a.ko.2.7.10. mngon par mkhyen pa|= {mngon mkhyen/} mngon par go ba|vi. abhijñaḥ — anyasaṃjñoditaṃ vākyamarthābhijñe mṛṣāvacaḥ abhi.ko.4.74. mngon par go bar byed|kri. abhivijñāpayati ma.vyu.2785; ājñāpayati — ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhirājñāpayati da.bhū.256kha/52. mngon par go bar byed pa|= {mngon par go bar byed/} mngon par gyur pa|= {mngon gyur pa/} mngon par grub pa|• kri. abhiniṣpattirbhavati — tadyathā mṛtpiṇḍadaṇḍacakrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati abhi.bhā.49ka/1058; dra. {mngon par grub pa yin/} {mngon par grub par 'gyur}; \n\n• saṃ. abhinirvṛttiḥ — tatra duḥkhamūlaṃ samāsato yā kācid bhaveṣu nāmarūpābhinirvṛttiḥ ra.vi.78ka/8; \n\n• bhū.kā.kṛ. abhinirvṛttaḥ — gṛham… vibhaktadvāramasaṃkhyeyāparimāṇaratnavyūhamacintyapuṇyavipākābhinirvṛttam ga.vyū.6ka/105; abhiniṣpannaḥ — abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti abhi.bhā.61ka/1110; dra. {mngon du grub pa/} mngon par grub pa yin|kri. abhiniṣpannā bhavati — tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati abhi.bhā.74kha/1157. mngon par grub pa'i rgyu|abhinirvṛttihetuḥ — tṛṣṇā abhinirvṛttiheturiti kātra yuktiḥ abhi.bhā.7ka/889. mngon par grub par 'gyur|kri. abhinirvartate — evamayaṃ kevalo duḥkhaskandho duḥkhavṛkṣo'bhinirvartate kārakavedakavirahitaḥ da.bhū.220kha/32. mngon par grol|= {mngon par grol ba/} mngon par grol ba|bhū.kā.kṛ. abhimuktaḥ — jayanti te janmabhayapramuktā bhavaprabhāvābhibhavābhiyu(mu)ktāḥ a.ka.25.1. mngon par dga'|= {mngon par dga' ba/} {mngon par dga' nas} abhinandya — abhinandya tamānandāt sāmātyaḥ sapurohitaḥ \n hemasiṃhāsanotsaṅge sa prasārya nyaveśayat a.ka.40.29. mngon par dga' ba|= {mngon dga'} \n\n• kri. 1. abhinandati — vijitānnabhavadveṣigurupādahato janaḥ \n himāpahāmitradharairvyāptaṃ vyomābhinandati kā.ā.3. 120; abhiramate — abhiramata eṣa etayā kathayā nā.nā.271kha/67 2. abhinandayati — spṛṣṭaṃ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ sū.a.217kha/123; abhiprīyate — saṃjñāmāndyamabhiprīyate abhi.sphu.291ka/1138; \n\n• saṃ. 1. = {dga' ba} abhiratiḥ — viṣayāsaktacittānāṃ kuśalābhiratiḥ kutaḥ a.ka. 80.7; śrāvakeṇa nirvāṇābhiratirāsevitavyā bo.bhū.91kha/116; abhirāmaḥ — saṃsāravāmaḥ sukṛtābhirāmo manomalairvairarajovirāmaḥ a.ka.16.1; ārāmaḥ — abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt sū.a.248kha/29; abhinandanam — abhinandamanasikāro'ho bata dānādipratipattyā samyak sampādayeyamityabhinandanāt sū.a.177ka/71; abhipramodanam — sarvasattvābhipramodano nāma samādhiḥ a.sā.430ka/242; abhipramodanā — yā ca sahadhārmikasya darśanenābhipramodanā bo.bhū.19ka/20; abhilāṣaḥ — abhibhavati sa sarvasattvapuṇyaprasavamacintyaguṇābhilāṣayogāt ra.vi.5.2; \n\n• pā. abhiratiḥ, māhātmyabhedaḥ — trividhaṃ māhātmyaṃ darśayati \n vaśitāmāhātmyam… abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt \n bhavanirbhayatāmāhātmyaṃ ca sū.a.248kha/29; \n\n• nā. abhiratiḥ, lokadhātuḥ — pūrvasyāṃ diśi bhikṣavo'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgataḥ sa.pu.70kha/119; gaṅgadevā… akṣobhyasya tathāgatasya… buddhakṣetre abhiratyāṃ lokadhātāvupapatsyate a.sā. 321kha/181; \n\n• nā. abhiratiḥ, nāgakanyā — atrāntare nāgarājaputrāḥ sāgaravāsinaḥ \n catvāraḥ sugatodīrṇaṃ saddharmaṃ paramāmṛtam \n abhiratyākhyayā svasrā preritāḥ śrotumāgatāḥ a.ka.45.6; \n\n• pā. abhinandaḥ, manasikārabhedaḥ — abhinandamanasikāro'ho bata dānādipratipattyā samyak sampādayeyamityabhinandanāt sū.a.177ka/71; abhinandanā — abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya sū.a.198kha/100; \n\n• pā. abhinandanā, tṛṣṇābhedaḥ — ekādaśavidhā tṛṣṇā \n apekṣātṛṣṇā, abhinandanātṛṣṇā, adhyavasānatṛṣṇā, āmatṛṣṇā, viṣayatṛṣṇā, kāmatṛṣṇā, samāpattitṛṣṇā, duścaritaduḥkhatṛṣṇā, sucaritasukhatṛṣṇā, viprakṛṣṭatṛṣṇā, sannikṛṣṭatṛṣṇā ca abhi.sa.bhā.14kha/19 7. = {mngon par dga' ba nyid} abhinandanatā — agre manorame ca vastuni gṛddhiḥ āyatyāñca bhogasampattiphaladarśanābhinandanatā bo.bhū.77kha/90; abhirāmatā — pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma sū.a.149ka/31; \n\n• vi. abhinandī — mārabhavanaparyāpanneṣvapi kāmeṣu bodhisattvo nābhinandī bhavati bo.bhū.76ka/98; abhinandinī — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī ayamucyate duḥkhasamudayaḥ la.vi.200ka/303; abhiniveśī — vighnairnākṛṣyate cetaḥ kalyāṇābhiniveśinām a.ka.10.64; abhiprasannaḥ — bodhisattvaḥ… ekāntiko vacasyabhiprasannastathāgatanītārthaṃ sūtraṃ pratisarati na neyārtham bo.bhū.136kha/175; abhirataḥ — pravrajyābhirataḥ sādho bhaviṣyati sutastava a.ka.62.41; pravivekābhirataśca bhavati bo.bhū.76kha/98. mngon par dga' ba can|vi. abhinandinī — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī pra.a.126ka/135; dra. {mngon par dga' ba/} mngon par dga' ba med pa|anabhinandanam — anabhinandanāyānupādānāya anadhyavasānāya saṃvartate a.śa.279kha/256. mngon par dga' ba med par 'gyur|anabhinandanāya saṃvartate — anabhinandanāyānupādānāya anadhyavasānāya saṃvartate a.śa.279kha/256. mngon par dga' ba med par mi 'gyur|kri. nābhyanandiṣyat — anāgataṃ cedrūpaṃ nābhaviṣyat, na śrutavānāryaśrāvako'nāgataṃ rūpaṃ nābhyanandiṣyat abhi.bhā.239ka/804. mngon par dga' ba'i che ba'i bdag nyid|pā. abhiratimāhātmyam, māhātmyabhedaḥ — trividhaṃ māhātmyaṃ darśayati \n vaśitāmāhātmyam… abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt \n bhavanirbhayatāmāhātmyaṃ ca sū.a.248kha/29. mngon par dga' ba'i sred pa|pā. abhinandanātṛṣṇā, tṛṣṇābhedaḥ — ekādaśavidhā tṛṣṇā \n apekṣātṛṣṇā, abhinandanātṛṣṇā, adhyavasānatṛṣṇā, āmatṛṣṇā, viṣayatṛṣṇā, kāmatṛṣṇā, samāpattitṛṣṇā, duścaritaduḥkhatṛṣṇā, sucaritasukhatṛṣṇā, viprakṛṣṭatṛṣṇā, sannikṛṣṭatṛṣṇā ca abhi.sa.bhā.14kha/19. mngon par dga' bar gyur|= {mngon par dga' bar gyur pa/} {mngon par dga' bar gyur nas} abhiprasādya — te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti a.śa. 3kha/2. mngon par dga' bar gyur pa|bhū.kā.kṛ. abhiprasādhitam, dra. {mngon par dga' bar gyur nas} abhiprasādya a.śa.3kha/2.{mngon par dga' bar 'gyur} kri. 1. abhinandayiṣyati ma.vyu.2945 2. abhinandanāya saṃvartate — anabhinandanāyānupādānāya anadhyavasānāya saṃvartate a.śa.279ka/256; mngon par dga' bar byas|= {mngon par dga' bar byas pa/} mngon par dga' bar byas pa|bhū.kā.kṛ. abhipramoditam — kliṣṭadaurmanasyavimukhībhāvena cābhipramoditaṃ bhavati śrā.bhū.161ka/410. mngon par dga' bar byed|= {mngon par dga' bar byed pa/} mngon par dga' bar byed pa|kri. abhipramodayati — yenāyaṃ prasadanīyena manaskāreṇa cittamabhipramodayatyayaṃ cittābhiṣyandano manaskāraḥ śrā.bhū.158kha/406. mngon par dgyes pa|= {mngon dgyes} \n\n• saṃ. 1. abhiratiḥ — {mngon par dgyes par mdzad pa} abhiratikaraḥ kā.vyū.205kha/263 2. = {mngon par zhen pa} abhiniveśaḥ — {khyod ni yon tan rgyu rnams la/} {mngon dgyes 'bras bu rnams la min} hetuṣvabhiniveśo'bhūd guṇānāṃ na phaleṣu te śa.bu.28 {II} vi. abhirataḥ — sarvalokānabhibhūtāḥ… nityatyāgābhiratāḥ…yāvadasekadarśanā buddhā bhagavantaḥ śi.sa.173kha/171. mngon par dgyes par mdzad pa|vi. abhiratikaraḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya, maheśvarāya… abhiratikarāya kā.vyū.205kha/263. mngon par bgrod|= {mngon bgrod/} mngon par bgrod pa|= {mngon bgrod/} mngon par 'grub|= {mngon par 'grub pa/} mngon par 'grub pa|• kri. 1. (varta.) \ni. abhinirvartate — kiṃ punaḥ kāraṇameṣāṃ karmapathānāmetat trividhaphalamabhinirvartate abhi.bhā.214-5/712; samudāgacchati — tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati ra.vi.105kha/58; dra. {mngon par 'grub par byed pa} \nii. abhinirvartayati — atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṃ ca bahuglānyatāṃ ca da.bhū.190ka/17; nābhinirvartayatyenaṃ karmakleśāmbusañcayaḥ ra.vi.1.64; dra. {mngon par 'grub par 'gyur/} {mngon par 'grub par byed pa} 2. (bhavi.) abhinirvartayiṣyati — asthānamanavakāśo yad dṛṣṭisampannaḥ pudgalo'ṣṭamaṃ bhavamabhinirvartayiṣyati abhi.bhā.20kha/940; \n\n• saṃ. 1. = {bskyed pa} abhinirvartanam, utpādanam — vinānuśayairbhavasya janmano'bhinirvartane utpādane na samarthāni bhavanti kuśalānyakuśalāni vā karmāṇi abhi.sphu.87kha/759 2. = {skye ba} abhinirvṛttiḥ, utpattiḥ — phalapariṇāmaḥ punarvipākavāsanāvṛttilābhād ālayavijñānasya pūrvakarmākṣepaparisamāptau yā nikāyasabhāgāntareṣvabhinirvṛttiḥ tri.bhā.149kha/35 3. = {rdzogs pa} abhiniṣpattiḥ, niṣpattiḥ — api tu khalu punaryeṣāṃ pratyayānāṃ satāṃ kāyābhiniṣpattirbhavati, teṣāṃ pratyayānāmasatāṃ kāyābhiniṣpattirna prajñāyate a.sā.450ka/254; nāsti… pūrvanivāsasmṛtirapyanupūrvāvasthāntarasmaraṇābhiniṣpatteḥ abhi.bhā.61ka/1109; \n\n• pā. abhinirvṛttiḥ, daśavidhahetuṣu ekaḥ — tadbījaṃ tasyāṅkurasyābhinirvṛttihetuḥ bo.bhū.59ka/70; nirvṛttiḥ — tadeva bījaṃ svaphalasya nirvṛttihetuḥ bo.bhū.58ka/69. mngon par 'grub pa'i rgyu|pā. abhinirvṛttihetuḥ, hetubhedaḥ — daśa hetavaḥ \n katame \n anuvyavahārahetuḥ, apekṣāhetuḥ, ākṣepahetuḥ, parigrahahetuḥ, abhinirvṛttihetuḥ, āvāhakahetuḥ, pratiniyamahetuḥ, sahakārihetuḥ, virodhahetuḥ, avirodhahetuśca bo.bhū.58ka/69; tadbījaṃ tasyāṅkurasyābhinirvṛttihetuḥ bo.bhū.59ka/70. mngon par 'grub pa'i byed rgyu|pā. ābhinirvṛttikāraṇam, kāraṇahetuprabhedaḥ — kāraṇahetuprabhede… utpattikāraṇam… ābhinirvṛttikāraṇamanantarabhāvino janakatvāt abhi.sa.bhā.26kha/36. mngon par 'grub par 'gyur|kri. 1. abhiniṣpannā bhavati — evaṃ pareṣāmapyābhujataścittajñānādabhiniṣpannā bhavati abhi.bhā.61ka/1110 2. abhinirvartayati — iha bodhisattvaḥ prakṛtyaivaupapadyamānaḥ sarvalokaprativiśiṣṭamāyurvarṇakulaiśvaryādivipākamabhinirvartayati bo.bhū.166kha/248; dra. {mngon par 'grub pa/} mngon par 'grub par byed|= {mngon par 'grub par byed pa/} mngon par 'grub par byed pa|• kri. \ni. abhinirharati — evaṃ hi bodhisattvo'lpakṛcchreṇa vipulānyaprameyaphalāni kuśalamūlānyabhinirharati samudānayati bo.bhū.140ka/179 \nii. abhinirvartayati — yo'yaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ śi.sa.124ka/120; dra. {mngon par 'grub pa}; \n\n• vi. abhinirvartakaḥ — tatra phalasya śubhāśubhasya yo bhūtapravṛttaḥ aviṣamo hetuḥ tadasya sthānaṃ pratiṣṭhā niśrayo'bhinirvartaka ityucyate bo.bhū.197kha/265. mngon par 'grub par mi byed|kri. nābhinirvartayati — na ca kadācidanāgāmī tatraivotpattyāyatane dvitīyaṃ janmābhinirvartayati abhi.bhā.23ka/952. mngon par 'gro|= {mngon 'gro/} mngon par 'gro ba|= {mngon 'gro/} mngon par 'grogs|= {mngon par 'grogs pa/} mngon par 'grogs pa|abhisaraṇam — vāgbhiḥ kṛtābhisaraṇo madirekṣaṇābhirdhanyo yuveva ramate labhate ca kīrttim kā.ā.3.187. mngon par rgyal|= {mngon par rgyal ba/} mngon par rgyal ba|vi. abhinirjitaḥ ma.vyu.5247. mngon par rgyug|= {mngon par rgyug pa/} mngon par rgyug pa|• kri. abhidhāvati — duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā \n sukhecchayaiva sammohāt svasukhaṃ ghnanti śatruvat bo.a.1.28; gṛhajālavimuktastvaṃ kiṃ tatraivābhidhāvasi a.ka.10.82; \n\n• kṛ. abhidhāvan — maṇipradīpaprabhayormaṇibuddhyābhidhāvato \n mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati pra.vā.2.57. mngon par rgyug par byed pa|abhidhāvanam — na ca sukhakāmasyābhidhāvanaṃ vinātmasnehena pra.a.130kha/140. mngon par sgrub|= {mngon par sgrub pa/} mngon par sgrub pa|• kri. 1. abhinirharati — bodhisattvo dhyānaṃ niśritya… bodhisattvasamādhīnabhinirharati bo.bhū.111kha/144 2. abhinirvartayati — tīrthakarāṇāṃ hi bhagavan kāraṇamapratītyasamutpannaṃ kāryamabhinirvartayati la.a.96kha/43 3. abhinirhriyate — vaiśeṣikaguṇā āryaśrāvakairbhāvanāmārge vā'bhinirhriyante'śaikṣamārge vetyata eṣāṃ pṛṣṭhaniṣṭhābhisamayābhyāṃ saṃgraho veditavyaḥ abhi.sa.bhā.91kha/124; \n\n• saṃ. 1. abhiniṣpādanam — abhiniṣpādanārthena pratyayaḥ \n tadyathā mṛtpiṇḍadaṇḍacakrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati, tadvat a.śa.252ka/1058; \n\n• pā. abhinirhāraḥ — abhinirhāraḥ ṣaḍvidhaḥ sū.a.227ka/137; evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaścaryābhūmau sthitaḥ la.a.61ka/7. mngon par sgrub pa po|vi. abhinirhārakaḥ — teṣāṃ punarabhinirhāro niśrayato'bhinirhārakapudgalato'bhinirhāropāyataśca paridīpitaḥ abhi.sa.bhā.99ka/133. mngon par sgrub par byed|= {mngon par sgrub par byed pa/} mngon par sgrub par byed pa|• kri. abhinirharati — karmabhavamabhinirharatīti \n karma eva bhavaḥ karmabhavaḥ, taṃ punarbhavābhinirvṛttaye janayatītyarthaḥ abhi.bhā.sa.88kha/760; \n\n• saṃ. abhinirvartanam — tāni ca karmāṇyanuśayavaśādupacayaṃ gacchanti, antareṇa cānuśayān bhavābhinirvarttane na samarthāni bhavanti abhi.bhā.226kha/759; abhiniṣpattiḥ — atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ bo.bhū.140ka/180. mngon par sgrogs pa|abhigarjitam — {seng ge mngon par sgrogs pa zhes bya ba'i ting nge 'dzin} siṃhābhigarjito nāma samādhiḥ a.sā.430kha/242. mngon par brgyugs|= {mngon par brgyugs pa/} mngon par brgyugs pa|bhū.kā.kṛ. abhidrutaḥ — mandaropadrave tasmin drumadrohiṇyabhidrute \n vidrute sahasā loke hāhākāro mahānabhūt a.ka.28.19. mngon par bsgrub|= {mngon par bsgrub pa/} mngon par bsgrub pa|• kri. abhinirharati — mahāpūjopasthānāya prathamaṃ mahāpraṇidhānamabhinirharati śi.sa.160kha/153 \n\n• saṃ. 1. abhinirhāraḥ — abhinirhāraḥ prayatnaḥ kṛtyaṃ vā ma.ṭī.238kha/77; abhinirharaṇam — uttarottaranirhāramukhaṃ yatrottarasyottarasyābhinirharaṇāśrayatvādete dharmā evaṃ deśitā iti pradarśyate abhi.sa.bhā.105kha/142; nirhāraḥ — uttarottaranirhāramukham abhi.sa.bhā.105kha/142 2. abhiniṣpīḍanam — tāni cāvasthāntarāṇi ātmanaḥ kāmāvacarāṇyabhiniṣpīḍanakāle tasyālambanamiti etasmāt kāraṇāt tadbhūmikā nāsti abhi.sphu.279ka/1109; \n\n• vi. abhinirhṛtaḥ — upāyakauśalaparigrahābhinirhārābhinirhṛte tamacintyaviṣayamanuprāpsyasi, bahurūpavikāratāṃ ca tathāgatabhūmim la.a.61ka/7; vi.sū.78kha/95; svabhinirhṛtaḥ — {mngon par bsgrub pa'i yid dang ldan pa} svabhinirhṛtamanasikārānugataḥ da.bhū.214ka/28; {mngon par bsgrub pa'i ye shes kyi snang ba dang ldan pa} svabhinirhṛtajñānālokaḥ da.bhū.243ka/44. mngon par bsgrub pa chen po|pā. mahābhinirhāraḥ — so'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ san imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārānabhinirharati da.bhū.176kha/9. mngon par bsgrub pa stong pa nyid|pā. abhinirhāraśūnyatā, samādhiviśeṣaḥ — abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate \n… abhinirhāraśūnyatā… vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate da.bhū.224ka/34. mngon par bsgrub pa'i yid dang ldan pa|vi. svabhinirhṛtamanasikārānugataḥ — svabhinirhṛtamanasikārānugataśca bhavati buddhakṣetraviṭhapanālaṃkārābhinirhṛtatayā da.bhū.214ka/28. mngon par bsgrub pa'i ye shes kyi snang ba dang ldan pa|vi. svabhinirhṛtajñānālokaḥ — traidhātukavicārajñānānugame svabhinirhṛtajñānālokaḥ sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaśca sattvopapattyāyatanābhinirhāre buddhiṃ cārayati da.bhū.243ka/44. mngon par bsgrub par gyur|= {mngon par bsgrub par gyur pa/} mngon par bsgrub par gyur pa|kri. abhinirhāro'bhūt — tathā hi bho jinaputra pūrvamekakāyābhinirhāratayā caryābhinirhāro'bhūt da.bhū.241kha/43. mngon par bsgrub par bgyi|kṛ. abhinirhartavyam — kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā a.sā.154ka/87; dra. {mngon par bsgrub par bya/} mngon par bsgrub par bgyi ba|= {mngon par bsgrub par bgyi/} mngon par bsgrub par bya|kṛ. abhinirhartavyam — tenaivaṃ cittamabhinirhartavyam, dīrgharātramamī sattvāḥ sattvasaṃjñayā upalambhe caranti a.sā.330ka/186; abhiniṣpādyam — kathaṃ paracittajñānaṃ rūpatīrthābhiniṣpādyam abhi.sphu.279ka/1109; dra. {mngon par bsgrub par bgyi/} mngon par bsgrub par bya ba|= {mngon par bsgrub par bya/} mngon par bsgrubs|= {mngon par bsgrubs pa/} mngon par bsgrubs pa|• bhū.kā.kṛ. abhinirvṛttam — pūrvajanmopacitena karmaṇā ya iha vipāko'bhinirvṛttastasmin kṣīṇe tri.bhā.165kha/83; abhinirhṛtam — ayaṃ sābhogo nirnimitto vihāraḥ upāyaprajñābhinirhṛtamārgāntarārambhaviśeṣaniṣpattipraveśataśca… upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ bo.bhū.181ka/238; nirhṛtam — asmin khalu dharmaparyāye bhāṣyamāṇe sarvaistaiḥ saha satyābhisamayād anāgāmiphalamanuprāptam ṛddhiścāpi nirhṛtā vi.va.157ka/2.94; abhinirvartitam — guṇābhinirvartitacārusaṃjñā kṣameti lokārthakarī kṛpājñā jā.mā. 330/193; \n\n• saṃ. abhinirhāraḥ — yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati sa.pu.33kha/56. mngon par nges par myong ba|abhinirbhogaḥ — abhinirbhogasukhapratyanubhāvopasaṃsparśataḥ vi.sū.18kha/22. mngon par bsngags|= {mngon par bsngags pa/} {mngon par bsngags te/} {o nas} abhimantrya — tataḥ OM āḥ hū˜ tryakṣaraiḥ puṣpamabhimantrya śirasi dātavyam vi.pra.147ka/3.92; aṣṭottaraśatenābhimantrya puṣpadhūpadīpānāṃ pañcopacāreṇa sampūjya nimantrayet he.ta.4kha/10. mngon par bsngags pa|• kri. abhimantrayet — tato'bhimantrayet toyaṃ candanena vimiśritam sa.du.233/232; \n\n• vi. abhimantritam — tato'bhiṣiñcet toyena kalaśādabhimantritam(? tāt) sa.du.211/210. mngon par bsngags pa byas te|abhimantritaṃ kṛtvā — ebhiḥ saptābhimantritaṃ kṛtvā vi.pra.145ka/3.87. mngon par bcom pa|= {mngon bcom/} mngon par cha ba|abhisāraḥ — {thams cad mngon par cha ba} sarvābhisāraḥ mi.ko.49kha \n mngon par chags|= {mngon par chags pa/} mngon par chags ldan|vi. sābhiṣaṅgaḥ — asti kācidavasthā sā sābhiṣaṅgasya cetasaḥ \n yasyāṃ bhavedabhimatā viruddhārthāpi bhāratī kā.ā.3.133. mngon par chags pa|= {mngon chags} \n\n• kri. abhiniviśate — bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭhamabhiniviśante la.a.123ka/70; \n\n• saṃ. abhiniveśaḥ — svacittābhiniveśena cittaṃ vai saṃpravartate \n bahirdhā nāsti vai dṛśyamato vai cittamātrakam la.a.162kha/114; kārakābhiniveśataḥ kriyāḥ prajñāyante da.bhū.220kha/32; abhiṣaṅgaḥ — yathā bhavadbhirdṛṣṭamātrasukhābhiṣaṅgādetāvatīndriyagocara evānyadeśādiḥ paralokāditvena kalpyate ta.pa.92ka/637; abhiṣvaṅgaḥ — nāsya bhavatyadhimātraḥ kāmeṣu kāmābhiṣvaṅgo vā abhiprāyo vā a.sā.293kha/166; abhikāmaḥ — avāptasammānavidhirnṛpādapi śriyā pariṣvakta ivābhikāmayā jā.mā.47/27; \n\n• bhū.kā.kṛ. abhiniviṣṭaḥ — ye kecittathāgatarūpeṇa vā ghoṣeṇa vā abhiniviṣṭāḥ, te tathāgatasyāgamanaṃ ca gamanaṃ ca kalpayanti a.sā. 448kha/253; la.a.59ka/5; abhigṛddhaḥ — te kṣudrajantavaḥ… gandharasābhigṛddhāḥ… krimiṣūpajāyante abhi.bhā.172-1/425; abhirataḥ — tacceṣṭābhiratānāṃ hi tādṛk sambhāvyate vacaḥ ta.sa.132ka/1121; \n\n• vi. abhilāṣī — abhilāṣi manastasyāṃ jātaṃ me saha cakṣuṣā \n tadguṇaśrutidhanyāya śrotrāya spṛhāmyaham a.ka.20.75. mngon par chags pa dang ldan pa|= {mngon par chags ldan/} mngon par chags par byed|kri. abhiniviśate — anusaranto vividhalakṣaṇopacāreṇa ātmātmīya\ndṛṣṭipatitāśayāvarṇapuṣkalatāmabhiniviśante la.a.145ka/92. mngon par chags par byed pa|= {mngon par chags par byed/} mngon par chas par byed pa|= {mngon par chas byed/} mngon par chas byed|abhiṣeṇanam, śatruṃ prati senāsahitagamanam mi.ko.49kha \n mngon par mchod|= {mngon par mchod pa/} {mngon par mchod de/} {o nas} abhyarcya — abhyarcyānekaśatasahasravāram sa.du.125/124; pūjayitvā — nānāpūjāmeghaiḥ pūjayitvā śatasahasraṃ pradakṣiṇīkṛtya sa.du.123/122. mngon par mchod pa|= {mngon mchod} bhū.kā.kṛ. abhyarcitaḥ, pūjitaḥ — abhyarcitastatra bahuprakāraiḥ pūrṇopacāraiḥ praṇipatya sarvaiḥ a.ka.93.79; abhyarhitaḥ ma.vyu.6132. mngon par 'chad|= {mngon par 'chad pa/} mngon par 'chad pa|kri. upadarśayati — upāyakauśalya prakāśayanti vividhāni yānānyupadarśayanti sa.pu.22kha/38; dra. {mngon par 'chad par 'gyur/} mngon par 'chad par 'gyur|kri. abhidhāsyate — pramāṇaṃ sādhakaṃ tvasya vistareṇābhidhāsyate ta.sa. 120kha/1044; dra. {mngon par 'chad pa/} mngon par 'char|= {mngon par 'char ba/} mngon par 'char ba|abhyudayaḥ — padmākarasya tasyābhūd devī kāntimatī priyā \n prabhātaśrīriva sadā nirdoṣābhyudayotsavā a.ka.3.12; udayaḥ — aho udayaḥ ślāghyaste tejasā tejasāṃ nidhe a.ka.4.91. mngon par 'jug|= {mngon 'jug/} mngon par 'jug pa|= {mngon 'jug/} mngon par 'joms pa|= {mngon 'joms/} mngon par rjes su mthong|kri. samanupaśyati — prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati ātmātmīyavigataṃ svacittavikalpodbhavam la.a.139kha/86. mngon par rjes su yi rang|kri. abhyanumodate — prasādasahagatenādhyāśayena spharitvā sarvāṃ triratnapūjāmabhyanumodate parāṃścābhyanumodayati bo.bhū.139kha/179. mngon par rjes su yi rang ba|= {mngon par rjes su yi rang /} mngon par rjod par byed|= {mngon par rjod par byed pa/} mngon par rjod par byed pa|= {mngon rjod byed} \n\n• kri. 1. abhidhatte — arthāntaravyavacchedaṃ kurvatī śrutirucyate \n abhidhatta iti svārthamityetadavirodhi tat ta.sa.38ka/394 2. abhilapyate — yathādṛṣṭasyābhilapanāditi \n yasmād yathādṛṣṭo'rthaḥ prajñayā tathaivābhilapyate \n smṛtyodgṛhyata ityarthaḥ abhi.sphu.165kha/905; \n\n• vi. abhidhānakam — samājaṃ mīlanaṃ proktaṃ sarvabuddhābhidhānakamiti vacanāt vi.pra.187kha/5.9. mngon par rjod byed pa|= {mngon par rjod par byed pa/} mngon par brjod|= {mngon brjod/} mngon par brjod can|= {mngon par brjod pa can/} mngon par brjod pa|= {mngon brjod/} mngon par brjod pa can|vi. abhilāpaḥ — tattvato'viṣayairiti āviṣṭābhilāpairjñānaiḥ, svalakṣaṇasyāviṣayīkaraṇāt ta.pa.89kha/632; abhilāpinī — abhilāpinī pratītiḥ kalpanā ta.pa.2ka/449; ta.pa.2kha/450. mngon par brjod pa 'jug pa|vi. āviṣṭābhilāpaḥ — tat punarāviṣṭābhilāpā pratītiḥ \n sā ca vastudvayānusandhānākārotpattitastathā yojaneti vyapadiśyate ta.pa.3kha/452. mngon par brjod pa dang 'drer rung ba|vi. abhilāpasaṃsargayogyaḥ — {mngon par brjod pa dang 'drer rung bar snang ba} abhilāpasaṃsargayogyapratibhāsam nyā.ṭī.41kha/52. mngon par brjod pa dang 'drer rung bar snang ba|vi. abhilāpasaṃsargayogyapratibhāsaḥ — na cendriyavijñānamarthena niyamitapratibhāsatvādabhilāpasaṃsargayogyapratibhāsaṃ bhavatīti nirvikalpakam nyā.ṭī.41kha/52; abhilāpasaṃsargayogyābhāsaḥ — kācittvabhilāpenāsaṃsṛṣṭāpi abhilāpasaṃsargayogyābhāsā bhavati, yathā bālakasyāvyutpannasaṅketasya kalpanā nyā.ṭī.41ka/48. mngon par brjod pa dang 'dres pa|vi. abhilāpasaṃsṛṣṭaḥ — {mngon par brjod pa dang 'dres pa'i don gyi rnam par shes pa} abhilāpasaṃsṛṣṭārthavijñānam nyā.ṭī.41kha/52. mngon par brjod pa dang 'dres pa'i don gyi rnam par shes pa|abhilāpasaṃsṛṣṭārthavijñānam — yadyapi hi svalakṣaṇameva vācyaṃ vācakaṃ ca bhavet tathāpi abhilāpasaṃsṛṣṭārthavijñānaṃ savikalpakam nyā.ṭī.41kha/52. mngon par brjod pa'i gnas ngan len|pā. abhilāpadauṣṭhulyam — sarvatragamabhilāpadauṣṭhulyaṃ yā cakṣurādisarvadharmanāmābhiniveśavāsanā''layavijñāne saṃniviṣṭā''nādikālānusṛtā abhi.sa.bhā.66kha/92. mngon par brjod par bya|kri. abhidhīyate — atrābhidhīyate sarvakāryakāraṇatāsthitau \n satyāmavyāhatā ete sidhyantyevaṃ nirātmasu ta.sa.20ka/214. mngon par brjod par bya ba|= {mngon par brjod par bya/} mngon par brjod par byed|kri. abhilapati — yathāsya suptasyāpi ta eva dharmā jāgrato vā abhilapanti śrā.bhū.44kha/107. mngon par brjod par byed pa|= {mngon par brjod par byed/} mngon par nye bar 'ong ba|= {mngon par nyer 'ong ba/} mngon par nyer 'ong ba|vi. abhyupetaḥ — {mngon par nyer 'ong mi 'di su yin} ka eṣa naro'bhyupetaḥ \n mngon par gtor|= {mngon par gtor ba/} mngon par gtor ba|= {mngon gtor} \n\n• kri. 1. abhiprakirati sma — sa vaihāyase sthitvā puṣpāṇyabhinirmāya taṃ tathāgatamabhyavakirati sma, abhiprakirati sma rā.pa.252ka/153; abhyavakirati sma — divyaiśca māndāravairmahāmāndāravaiśca puṣpairabhyavakiranti sma sa.pu.28kha/50; abhyavākirat — atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat a.sā.56kha/21 2. abhyavakireyam — yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyam a.sā.56kha/21 \n\n• bhū.kā.kṛ. 1. abhyavakīrṇaḥ — yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni \n nirmitānyetāni puṣpāṇi a.sā.37ka/21 2. abhiṣiktaḥ — khrag gi rgyun gyis mngon gtor lus can|raktapūrairabhiṣiktakāyaḥ a.ka.3.160. mngon par btud|= {mngon par btud pa/} mngon par btud de|abhisṛtya — abhisṛtya gajendro'pi jinasya caraṇābjayoḥ \n kṛtvā kareṇa saṃsparśaṃ vapustatyāja kauñjaram a.ka.28.35. mngon par btud pa|= {mngon btud} \n\n• bhū.kā.kṛ. abhinataḥ — {lus mngon par btud pa} abhinatakāyāḥ sa.pu.39ka/71; sa ca bhagavān… devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasampūjito yakṣendrakāyābhinataḥ ga.vyū.193ka/275; abhinamitaḥ kā.vyū.202ka/259 ; \n\n• nā. abhinamitā, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā… abhinamitā nāma gandharvakanyā kā.vyū.202ka/259. mngon par rtog|= {mngon par rtog pa/} mngon par rtog pa|abhinirūpaṇā ma.vyu.7457; abhyūhanā — praviveke dharmanidhyānābhiratasya arthābhyūhanāsaṃlakṣaṇāniścayaḥ bo.bhū.50ka/58; dra. {mngon par rtogs pa/} mngon par rtogs|= {mngon par rtogs pa/} mngon par rtogs pa|• kri. abhisameti — vyavasthānaṃ punarbhūmibhiḥ pramuditāyāṃ darśanamārgotpattitvād bodhisattvo dharmamabhisameti ma.ṭī.236kha/75 \n\n• saṃ. 1. adhigamaḥ — na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam la.a.59ka/5; prāptiviniścayo'dhigantṛpudgalavyavasthānato'dhigamavyavasthānataśca draṣṭavyaḥ abhi.sa.bhā.85kha/117; abhisaṃbodhaḥ — udayo'trābhisaṃbodho'bhipretotpādaḥ ra.vi.78ka/78; \n\n• pā. = {mngon par yang dag par rtogs pa} abhisamayaḥ, abhisaṃbodhaḥ — abhisamaya iti ko'rthaḥ ? abhisaṃbodhaḥ \n iṇo bodhanārthatvāt… sa hi nirvāṇābhimukhaḥ samyagbodhaḥ abhi.bhā.2kha/874; ṣoḍaśacitto'yaṃ satyābhisamaya iti abhi.sphu.175ka/925; adhimātrāyāṃ dharmābhisamayaḥ, hīnāyāṃ svārthaprāptiḥ, udārāyāṃ parārthaprāptiḥ paramā sū.a.163ka/53; dra. {mngon par rtog pa} 3. abhyūhaḥ — cetanāṃ vā niśritya prajñāṃ vetyanabhyūhābhyūhāvasthāyāṃ yathākramam abhi.sa.bhā.8ka/8; abhyūhanam — abhinirūpaṇāvikalpo yo'tītānāgatapratyutpanneṣu viparokṣeṣvabhyūhanākāro vikalpaḥ abhi. sa.bhā.13ka/16; \n\n• bhū.kā.kṛ. abhisamitaḥ — abhisamitadharmo vimalāyāṃ svarasavāhinamadhiśīlaṃ śikṣāviśeṣaṃ niṣpādayati ma.ṭī.236kha/75; tadanyabodhisattvasamatayā ca yathā tairabhisamitaṃ tathābhisamayāt sū.a.193ka/92; abhilakṣitaḥ ma.vyu.2887. mngon par rtogs pa rnam par gzhag pa rnam pa bcu|abhisamayavyavasthānaṃ daśavidham — 1 {chos mngon par rtogs pa} dharmābhisamayaḥ 2 {don mngon par rtogs pa} arthābhisamayaḥ 3 {de kho na mngon par rtogs pa} tattvābhisamayaḥ 4 {rjes la mngon par rtogs pa} pṛṣṭhābhisamayaḥ 5 {dkon mchog mngon par rtogs pa} ratnābhisamayaḥ 6 {kun tu mi 'byung ba mngon par rtogs pa} asamudācārābhisamayaḥ 7 {mthar thug pa mngon par rtogs pa} niṣṭhābhisamayaḥ 8 {nyan thos kyi mngon par rtogs pa} śrāvakābhisamayaḥ 9 {rang sangs rgyas kyi mngon par rtogs pa} pratyekabuddhābhisamayaḥ 10 {byang chub sems dpa'i mngon par rtogs pa} bodhisattvābhisamayaḥ abhi.sa.bhā.89kha/122. mngon par rtogs pa thugs su chud pa|abhisamayādhigamaḥ — {mngon par rtogs pa thugs su chud pa'i ye shes} abhisamayādhigamajñānam la.a.141kha/88. mngon par rtogs pa thugs su chud pa'i ye shes|pā. abhisamayādhigamajñānam — abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānāmarhatāṃ samyagsaṃbuddhānām la.a.141kha/88. mngon par rtogs pa mtha'|= {mngon par rtogs pa'i mtha'/} mngon par rtogs pa dang mthun pa|vi. abhisamayānukūlaḥ — satyānāṃ tvabhisamayānukūlā deśanā abhi.bhā.2kha/6.2. mngon par rtogs pa dang 'dres pa|vi. abhisamayaśliṣṭaḥ —{mngon par rtogs pa dang 'dres pa'i lam} abhisamayaśliṣṭo mārgaḥ abhi.sa.bhā.61ka/84. mngon par rtogs pa dang 'dres pa'i lam|pā. abhisamayaśliṣṭo mārgaḥ, mārgabhedaḥ — bodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate \n tadyathā vastuparīkṣāmārgaḥ… abhisamayaśliṣṭo mārgaḥ abhi.sa.bhā.61ka/84. mngon par rtogs pa dang ldan|= {mngon par rtogs pa dang ldan pa/} mngon par rtogs pa dang ldan pa|vi. abhisamitavān — na ca tathā duḥkhasatyamabhisamitavata āryaśrāvakasya niṣṭhāgatasya dūrībhūtā nirvitsahagatā cittasantatiḥ pravartate yathā bodhisattvasya bo.bhū.132ka/170; abhisamitāvī ma.vyu.2884; mi.ko. 118ka \n mngon par rtogs pa ma yin pa|anabhisamayaḥ — na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā … abhisamayāya vā anabhisamayāya vā su.pa.47kha/24. mngon par rtogs pa'i chos can|vi. abhisamitadharmaḥ — etāni mahāmate ādhyātmikāni pañcānantaryāṇi yānyadhyāpadya kulaputro vā kuladuhitā vā ānantaryakārī bhavatyabhisamitadharmaḥ la.a.110kha/57. mngon par rtogs pa min pa|= {mngon par rtogs pa ma yin pa/} mngon par rtogs pa'i mtha'|• saṃ. abhisamayāntaḥ — ata eva tadābhisamayāntikaṃ saṃvṛtijñānamākhyāyate, ekaikasatyābhisamayānte bhāvanāt abhi.bhā.52kha/1070; \n\n• vi. abhisamayāntikam — abhisamayāntikaṃ jñānaṃ nirupādigatistathā la.a.152ka/99; dra {mngon par rtogs pa'i mtha' las byung ba/} mngon par rtogs pa'i mtha' las byung ba|vi. abhisamayāntikam — ata eva tadābhisamayāntikaṃ saṃvṛtijñānamākhyāyate, ekaikasatyābhisamayānte bhāvanāt abhi.bhā.52kha/1070. mngon par rtogs pa'i gnas skabs|abhisamayāvasthā — yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ abhi.bhā.2kha/874. mngon par rtogs pa'i spyod pa|= {mngon rtogs spyod pa/} mngon par rtogs pa'i rim pa|abhisamayakramaḥ — abhisamayakramastu vaktumārabdhaḥ abhi.bhā.16ka/922. mngon par rtogs pa'i lam|pā. abhisamayamārgaḥ, mārgabhedaḥ — bodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate \n tadyathā vastuparīkṣāmārgaḥ… abhisamayamārgaḥ abhi.sa.bhā.61ka/84. mngon par rtogs par gyur|= {mngon par rtogs par gyur pa/} mngon par rtogs par gyur pa|bhū.kā.kṛ. abhisamāgatam — ityetāni catvāryāryasatyāni pravicinvato'bhisamāgacchato'bhisamāgateṣu ca tajjñānamutpadyate bo.bhū.23kha/26. mngon par rtogs par 'gyur ba'i rigs|pā. abhisamayagotram — pañcābhisamayagotrāṇi… yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotraṃ aniyataikataragotram agotraṃ ca la.a.79kha/27. mngon par rtogs par bya|kri. abhisameṣyāmi — ahaṃ duḥkhamāryasatyamanabhisametya samudayamāryasatyamabhisameṣyāmi abhi.sphu.177ka/927. mngon par rtogs par bya ba|= {mngon par rtogs par bya/} mngon par rtogs par bya ba'i sbyor ba'i lam|pā. abhisamayaprāyogiko mārgaḥ, mārgabhedaḥ — bodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate \n tadyathā vastuparīkṣāmārgaḥ… abhisamayaprāyogiko mārgaḥ abhi.sa.bhā.61ka/84. mngon par lta ba|= {mngon lta/} mngon par ston pa|abhidyotanam — sarvasattvapriyadarśanavividhadānādipāramitācaryābhidyotanameghānniścaramāṇān ga.vyū.97ka/188; abhisandarśanam — karmamahattvaṃ yāvat saṃsārastāvad bodhyabhisandarśanena buddhakāryānuṣṭhānāt ma.ṭī.288kha/150. mngon par brtags|= {mngon par brtags pa/} {mngon par brtags te} abhinirūpya — pṛthagbhāvarucimabhinirūpya karmaṇaḥ kṛtau sthūlātyayaḥ vi.sū.57kha/72. mngon par brtags pa|bhū.kā.kṛ. abhyūhitam — mataṃ yatsvayamabhyūhitam, evaṃ caivaṃ ca bhavitavyamiti abhi.sa.bhā.3ka/2. mngon par bstan|kri. upadarśayāmāsuḥ — daśasu dikṣu… daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā mukhānyupadarśayāmāsuḥ da.bhū.168ka/2; dra. {mngon du bstan pa/} mngon par bstan pa|= {mngon par bstan/} mngon par bstod|= {mngon par bstod pa/} mngon par bstod pa|• kri. abhyanandat — āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan a.śa.5ka/4; abhyaṣṭāvīt — utthāyāsanātkṛtakarapuṭo bhagavantamābhirgāthābhirabhyaṣṭāvīt rā.pa. 228ka/120; taṃ suvarṇaratnākaracchatrakūṭaṃ tathāgatamabhiṣṭavitsuḥ su.pra.60kha/123; abhyastāvīt — etena kamalākareṇa sarvatathāgatastavenātītānāgatapratyutpannān buddhān bhagavato'bhyastāvīt su.pra.11kha/24; \n\n• bhū.kā.kṛ. abhisaṃstutaḥ — pravartayiṣyasi tvaṃ… sarvajanābhisaṃstutaṃ paramagambhīraṃ dvādaśākāramanuttaradharmacakram su.pra.23kha/46; abhiṣṭutaḥ — yāsau vāgājñāpanī vijñāpanī vispaṣṭā… devendrāsurendrābhiṣṭutā la.vi.141ka/208; abhinanditaḥ — {mngon par bstod pa'i grags pa} abhinanditayaśāḥ ma.vyu.2620. mngon par mtho|= {mngon mtho/} mngon par mtho ba|= {mngon mtho/} mngon par mthong ba|prekṣaṇam — {gshin rje gshed nag po'i rgyud kyi rgyal po mngon par mthong ba lam gyi sgron ma zhes bya ba'i rgya cher bshad pa} kṛṣṇayamāritantrarājaprekṣaṇapathapradīpanāmaṭīkā ka.ta.1920. mngon par 'thon pa|vi. udvelam — mārgavikramavyūhāṃśca sarvadigmaṇḍalābhimukhān vartamānān puṇyasamyagvyūhāṃśca vāmadakṣiṇena mahānidhānānyudvelāni bhavanti ga.vyū.315ka/37. mngon par 'thor|= {mngon 'thor/} mngon par 'thor ba|= {mngon 'thor/} mngon par dad|= {mngon par dad pa/} mngon par dad pa|• kri. 1. abhiśraddadhāti — sarvabuddhadharmānabhiśraddadhāti bo.bhū.170kha/225 2. abhiśraddhayati — kecinmahāyānamabhiśraddhayanti kecit kleśayanti su.pra.51ka/101; \n\n• bhū.kā.kṛ. abhiprasannaḥ — satatakālaṃ buddhadharmasaṅghābhiprasannāḥ ekāgradharmamaitrīvihārikāḥ kā.vyū.228kha/291. mngon par dad pa med pa|vi. anabhiprasannaḥ — śrṛṇu mañjuśrīḥ tvadīyamudrātantraṃ sarahasyaṃ paramaguhyatamamaprakāśyamaśrāddhasattvaṃ tathāgataśāsane'nabhiprasannam ma.mū.243ka/272. mngon par dad par gyis|kri. abhiprasādayata — mamāntike cittamabhiprasādayata vi.va.151kha/1.40. mngon par dad par gyur|= {mngon par dad par gyur pa/} mngon par dad par gyur pa|bhū.kā.kṛ. abhiprasannaḥ — dṛṣṭvā ca yūnaḥ sarvajanakāyo'bhiprasannaḥ vi.va.316kha/1.130. mngon par dad par 'gyur|kri. abhiprasādayiṣyati — dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti vi.va.160kha/1.49. mngon par dad par 'gyur ba|= {mngon par dad par 'gyur/} mngon par dad par byas|= {mngon par dad par byas pa/} mngon par dad par byas pa|bhū.kā.kṛ. abhiprasāditam — {sems mngon par dad par byas pa} cittamabhiprasāditam vi.va.152kha/1.40; prasāditam — {sems mngon par dad par byas pa} cittaṃ prasāditam vi.va.152kha/1.40 mngon par drangs pa|abhinītam mi.ko.43kha; dra. {mngon du drangs pa/} mngon par gdungs|= {mngon par gdungs pa/} mngon par gdungs pa|bhū.kā.kṛ. abhitaptaḥ — {tsha bas mngon par gdungs pa} gharmābhitaptaḥ śrā.bhū./54; strīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ ra.vi.106kha/60. mngon par gdon pa|abhyuddharaṇam — evamamārge patitānāmabhyuddharaṇāya mṛṣāvākyaṃ vaktavyaṃ na svārthataḥ vi.pra.151kha/3.97. mngon par gdon par|abhyuddhartum — katamena khalu upāyamārgeṇa śakyā ime sattvā evaṃ bahuduḥkhopakleśaprapatitā abhyuddhartum da.bhū.196kha/19. mngon par 'du bya ba|abhisaṃskāraḥ — khakāraṃ parikīrtayato'bhisaṃskārahetubhūmijñānagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. mngon par 'du bya ba chen po|mahābhisaṃskāraḥ — pramādapadaṃ caināṃ paśyanti mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ cānityāṃ ca, yenānabhipretā bhavati abhi.bhā.4kha/881. mngon par 'du bya ba dang bcas|= {mngon par 'du bya ba dang bcas pa/} mngon par 'du bya ba dang bcas pa|vi. sābhisaṃskāraḥ — na prītisaṃprayuktam, sābhisaṃskāravāhitvāt abhi.bhā.75kha/1163. mngon par 'du bya ba dang bcas pas drang ba|vi. sābhisaṃskāravāhī — na prītisaṃprayuktam, sābhisaṃskāravāhitvāt abhi.bhā.75kha/1163. mngon par 'du bya ba med pa|anabhisaṃskāraḥ — anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati abhi.bhā.10kha/899. mngon par 'du bya ba mdzad|bhū.kā.kṛ. abhisaṃskāramabhisaṃskṛtavān — atha bhagavāṃstadrūpamṛddhyabhisaṃskāramabhisaṃskṛtavān a.śa.13kha/12. mngon par 'du bya ba mdzad pa|= {mngon par 'du bya ba mdzad/} mngon par 'du bya ba'i rgyu dang sa'i ye shes kyi snying po|pā. abhisaṃskārahetubhūmijñānagarbham, prajñāpāramitāmukhaviśeṣaḥ — khakāraṃ parikīrtayato'nabhisaṃskārahetubhūmijñānagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. mngon par 'du bya bar 'gyur|kṛ. abhisaṃskāreṇa bhavitavyam — avaśyamevātrābhisaṃskāreṇa bhavitavyam, na cātmānamaṅgulyagragrahaṇārthadarśanavat la.a.133kha/79. mngon par 'du byas|= {mngon par 'du byas pa/} mngon par 'du byas pa|• bhū.kā.kṛ. abhisaṃskṛtam — tacca karma abhisaṃskṛtamādita eva kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam śi.sa.140ka/135; \n\n• saṃ. abhisaṃskāraḥ — ityuktvā tamṛddhyābhisaṃskāraṃ pratisaṃhṛtya parayā ca mātrayābhiprasāditamānasaṃ rājānaṃ saparṣatkamavetyovāca jā.mā.273/159. mngon par 'du byed|= {mngon par 'du byed pa/} mngon par 'du byed pa|• kri. 1. abhisaṃskaroti — evaṃ cittamabhisaṃskaroti bo.bhū.9ka/8; yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ \n tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṃskaroti tat sū.a.144kha/23 2. abhisaṃskriyate — pratyayābhisaṃskaraṇāditi pratyayairabhisaṃskriyate yasmāt abhi.sphu.153ka/876; \n\n• saṃ. abhisaṃskāraḥ — vicitreṇa vā punaḥ ṛddhyabhisaṃskāreṇa tadyathā eko bhūtvā bahudhā bhavan bahudhā bhūtvā eko bhavan bo.bhū.82ka/104; abhisaṃskaraṇam — racanācchandamanaskāraḥ pāramitāpratisaṃyuktaśāstraracanābhisaṃskaraṇāt sū.a.177kha/72. mngon par 'du byed pa can|vi. ābhisaṃskārikī — teṣāṃ hi śrāvakapratyekabuddhānāmābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ la.a.139ka/86. mngon par 'du byed pa chen po|mahābhisaṃskāraḥ — idaṃ mahābhisaṃskāraṃ yatnasādhyaṃ mārgeṇa sahādharaṃ sthānam abhi.sphu.207ka/978. mngon par 'du byed pa dang bcas|= {mngon par 'du byed pa dang bcas pa/} mngon par 'du byed pa dang bcas pa|vi. sābhisaṃskāraḥ — {mngon par 'du byed pa dang bcas pas yongs su mya ngan las 'da' ba} sābhisaṃskāraparinirvāyī abhi.bhā.22ka/949. mngon par 'du byed pa dang bcas pas yongs su mya ngan las 'da' ba|pā. sābhisaṃskāraparinirvāyī 1. anāgāmībhedaḥ — anāgāmī punaḥ pañcadhā bhavati antarāparinirvāyī… upapadyaparinirvāyī… sābhisaṃskāraparinirvāyī… anabhisaṃskāraparinirvāyī … ūrdhvasrotā abhi.bhā.22ka/949 2. pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ… mṛdvindriyaḥ, tīkṣṇendriyaḥ, unmadarāgaḥ… sābhisaṃskāraparinirvāyī… ubhayatobhāgavimuktaśca śrā.bhū./170. mngon par 'du byed pa med|= {mngon par 'du byed pa med pa/} mngon par 'du byed pa med pa|anabhisaṃskāraḥ — {mngon par 'du byed pa med par yongs su mya ngan las 'da' ba} anabhisaṃskāraparinirvāyī abhi.bhā.22kha/949; dra. {mngon par 'du mi byed pa/} mngon par 'du byed pa med par spyod pa can|vi. anabhisaṃskāracārī — anabhisaṃskāracārī śeṣāsu bhūmiṣu, vaipākikanirvikalpajñānapratilambhāditi abhi. sa.bhā.89ka/121. mngon par 'du byed pa med par yongs su mya ngan las 'da' ba|pā. anabhisaṃskāraparinirvāyī 1. anāgāmībhedaḥ — anāgāmī punaḥ pañcadhā bhavati antarāparinirvāyī… upapadyaparinirvāyī… sābhisaṃskāraparinirvāyī… anabhisaṃskāraparinirvāyī… ūrdhvasrotā abhi.bhā.22ka/949 2. pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ… mṛdvindriyaḥ, tīkṣṇendriyaḥ, unmadarāgaḥ… anabhisaṃskāraparinirvāyī… ubhayatobhāgavimuktaśca śrā.bhū./170. mngon par 'du byed pa las byung ba|vi. ābhisaṃskārikam — na khalu satkāyadarśanaprahāṇamābhisaṃskārikasyaiva prahāṇāt pra.a.130ka/139. mngon par 'du byed pa shin tu che ba|vi. mahābhisaṃskārataraḥ — ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca \n aśāntatvādaudārikataḥ, mahābhisaṃskārataratvāt abhi.bhā.29ka/978. mngon par 'du mi byed pa|anabhisaṃskāraḥ — na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā … abhisaṃskārāya vā anabhisaṃskārāya vā su.pa.47ka/24; dra. {mngon par 'du byed pa med pa/} mngon par 'du mdzad pa mi mnga' ba|vi. anabhisaṃskāragocaraḥ (?), buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate… sarvaprasthānāliptatvādanabhisaṃskāragocara ityucyate la.vi.206kha/309. mngon par 'dud|= {mngon par 'dud pa/} mngon par 'dud pa|• kri. abhinamati — nirmānatā mahārāja viśeṣagāmitāyai saṃvartate, yayā nirmānatayā āryāṇāmabhinamati, praṇamati, namasyati śi.sa.170kha/168; \n\n• saṃ. 1. abhinamanam, mānanāparyāyaḥ ma.vyu.1770; \n\n• pā. abhinamitaḥ, samādhiviśeṣaḥ — ākārakaro nāma samādhiḥ… abhinamito nāma samādhiḥ… ebhiḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ samādhibhiḥ samanvāgataḥ kā.vyū.222ka/284. mngon par 'dus byas|= {mngon par 'dus byas pa/} mngon par 'dus byas pa|• bhū.kā.kṛ. 1. abhisaṃskṛtam — ṣaḍimāni sparśāyatanāni pūrvamabhisaṃskṛtāni abhisañcetitāni paurāṇaṃ karma veditavyam abhi.sphu.143ka/861 2. atisaṃskṛtam — yukte'tisaṃskṛte marṣiṇyabhinītaḥ a.ko.3.3.81; \n\n• saṃ. abhisaṃskāraḥ — {mngon par 'dus ma byas pa} anabhisaṃskāraḥ vi.pra.32ka/4.5. mngon par 'dus ma byas|= {mngon par 'dus ma byas pa/} mngon par 'dus ma byas pa|• bhū.kā.kṛ. anabhisaṃskṛtam — tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścidanabhisaṃskṛtaṃ paribhoktum la.a.133kha/79; \n\n• pā. anabhisaṃskāraḥ, vimokṣabhedaḥ — caturvimokṣaṃ vibhāvayet, śūnyatāmanimittamapraṇihitamanabhisaṃskāramiti vi.pra.32ka/4.5. mngon par 'dod|= {mngon par 'dod pa/} mngon par 'dod ldan|vi. abhilāṣī — cīvarodvignagātrasya varavastrābhilāṣiṇaḥ a.ka.40. 90; sābhilāṣaḥ — iti tasyāḥ vacaḥ śrutvā sābhilāṣo vaṇiksutaḥ \n sadā guptagṛhe bheje jananyā ratisaṃgamam a.ka.89.150. mngon par 'dod pa|= {mngon 'dod} \n\n• kri. abhirocate — prabhūtaṃ me dhanaṃ śakraśaktimacca mahadbalam \n andhabhāvāttvidānīṃ mṛtyurevābhirocate jā.mā. 24/12; \n\n• saṃ. 1. = {'dod pa} abhilāṣaḥ — svayameva phalābhilāṣāt pravarttiṣyate pra.a.5-3/9; icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ \n kāmo'bhilāṣastarṣaśca a.ko.1.8.28; abhiruciḥ — svasantānapūrvavijñānasyaivābhiruciviśeṣāttadabhāve'nyatrādṛṣṭerasāvapi svasantānādeva pāramparyādutpannaḥ pra.a.79ka/86; kāṅkṣā mi.ko.126kha; utkaṇṭhā — {mngon 'dod gsar pa la brten} navotkaṇṭhāśrayaḥ a.ka.38.44; ślāghā śrī.ko.174kha ; kautukam śrī.ko.166ka 2. = {bsam pa} abhiprāyaḥ — śābde'pyabhiprāyanivedanād \n avisaṃvādanam pra.a.3ka/4; \n\n• bhū.kā.kṛ. abhipretam — iha tu na kiñcid bhrāntikāraṇaṃ vidyate, yataḥ viśeṣaṇo heturasati bhrāntikāraṇe ityatrābhipretaḥ ta.pa.147kha/747; abhiprete niveśārthaṃ buddheḥ śabdaḥ prayujyate ta.sa.42kha/431; abhimatam — na cātra śabdaḥ parasparābhimate viṣaye prasiddhaḥ pra.a.41kha/47; ta.pa.211ka/892; abhivāñchitam — phalamabhivāñchitam ta.pa.236ka/942; na vyāvṛttastato dharmaḥ sādhyatvenābhivāñchitaḥ ta.sa.4kha/65; vāñchitam — dadau sarvārthisārthebhyo vāñchitābhyadhikaṃ vasu a.ka.3.17; abhirucitam — tato yathābhirucitakāle varṣāpayati vi.pra.73ka/4. 136; abhilaṣitam — āśīrnāmābhilaṣite vastunyāśaṃsanam kā.ā.2.354; abhīpsitam — dārān manobhilaṣitāṃstanayān prabhutvamarthānabhīpsitaviśālatarāṃśca labdhvā jā.mā.66/39; samīhitam — astu samīhitasampādanasamarthaḥ pra.a.44kha/51; abhiratam — viparyāsābhiratāḥ ra.vi.112kha/74 {IV}. vi. abhikāṅkṣī — kālakṣapaṇābhikāṅkṣī śanairagāyat kalayan vipañcīm a.ka.59.134; tārkṣyāgamanābhikāṅkṣī a.ka.108.136; abhinandī — so'putraḥ putrābhinandī śivavaruṇakuveraśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate vi.va.206kha/1.80; vi.va.21ka/2.86; abhikāṅkṣakaḥ — mahāmudrābhikāṅkṣakaḥ he.ta.10ka/30; abhilaṣamāṇaḥ — anāvaraṇaṃ ca buddhavimokṣamabhilaṣamāṇaḥ rā.pa.229ka/122; abhikāmaḥ — asaṃgamo nāma viśuddhidhāmo śreyāṃsi sūte kuśalābhikāmaḥ a.ka.16.1. mngon par 'dod pa dang ldan pa|= {mngon par 'dod ldan/} mngon par 'dod pa'i don|samīhitārthaḥ — anyathā sakalasamīhitārthasiddhernna kaścidanuṣṭhānārthī bhavet pra.a.6ka/8; abhimatārthaḥ — yatra pratyakṣānumānābhyāmabhimatasyārthasya tathābhāvo na virudhyate ta.pa.211ka/892; samīhitam — śāstraṃ tu naivamiti tata eva samīhitasiddhiḥ pra.a.5kha/7. mngon par sdud pa|abhisaṃkṣepaḥ — cittābhisaṃkṣepo middham abhi.sphu.135/844; cittābhisaṃkṣepavikṣepabhayānnālpabahutarā abhi.bhā.245-2/899; dra. {mngon par bsdus pa/} mngon par bsdu ba|abhinirhāraḥ; abhinirhāratā — atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copasaṃharanti sma… sarvatathāgatasuvibhaktakāyavākcittālaṅkārābhinirhāratāṃ copasaṃharanti sma da.bhū.169kha/2. mngon par bsdus|= {mngon par bsdus pa/} {mngon par bsdus te} abhisaṃkṣipya — tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣamanavaśeṣamaikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta a.sā. 122ka/70. mngon par bsdus pa|abhisaṃkṣepaḥ — tasya cittasyaivamādita upanibaddhasya calasyaudārikasya tasminnevālambane saṃtatiyogena sūkṣmīkaraṇena cābhisaṃkṣepaḥ saṃsthāpanā abhi.sa.bhā.65kha/90; cittābhisaṃkṣepaḥ śrā.bhū.104kha/269; dra. {mngon par sdud pa/} mngon par non|= {mngon par non pa/} mngon par non pa|vi. abhibhūtaḥ — tena adattādāyināṃ puruṣāṇāṃ… viṣamalobhābhibhūtānām ga.vyū.191ka/273. mngon par snang ba|abhilakṣitaḥ {a b+hi la k+Shi taHmngon par rig pa 'am mngon par snang ba'am ngo shes pa} ma.vyu.2887; mi.ko.118ka \n mngon par bsnun pa|vi. abhihanyamānaḥ — yathā komalāṅgulitalābhihanyamānā nātisphuṭaṃ kvaṇanti tantryaḥ nā.nā.266ka/23. mngon par dpyad|= {mngon par dpyad pa/} {mngon par dpyad nas} abhisamīkṣya — anyathā'nupapattisahitāṃ sajātīyasiddhatāṃ vijātīyavyāvṛttiṃ cābhisamīkṣya dvilakṣaṇaḥ ta.pa.24kha/496. mngon par dpyad pa|abhisamīkṣā — {mngon par dpyad nas} abhisamīkṣya ta.pa.24kha/496. mngon par spel|= {mngon par spel ba/} mngon par spel ba|• saṃ. abhivṛddhiḥ — puṇyābhivṛddhiciratāyai dātraḥ (tuḥ ?) vi.sū.96ka/115; \n\n• bhū.kā.kṛ. abhivardhitaḥ — svahetuparamparayādhyāpitā abhivardhitāḥ abhi.sphu.183ka/938. mngon par spyangs pa|bhū.kā.kṛ. abhipralambitam — mahācchatramaṇḍalaṃ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍaṃ… vividhamuktāhārābhipralambitam ga.vyū.170kha/253. mngon par spyod pa|= {mngon spyod} \n\n• pā. abhicāraḥ, karmabhedaḥ — mātṛgṛhe śmaśāne śūnyaveśmani catuṣpathe \n ekaliṅgaikavṛkṣe vā abhicāraṃ samārabhet gu.sa.124ka/73; ābhicārikam — {mngon spyod kyi las} ābhicārikakarma ma.mū.97kha/8; abhicārukam — abhicārukam \n ū˜ buṃ svāhā he.ta.3kha/6 2. abhinirūpaṇā — {mngon par spyod pa'i rnam par rtog pa} abhinirūpaṇāvikalpaḥ abhi.sa.bhā.12kha/16; dra. {mngon par rtog pa/} mngon par spyod pa'i rnam par rtog pa|pā. abhinirūpaṇāvikalpaḥ, vikalpaprabhedaḥ — trayo vikalpāḥ svabhāvavikalpo'nusmaraṇavikalpo'bhinirūpaṇāvikalpaśca… abhinirūpaṇāvikalpo yo'tītānāgatapratyutpanneṣu viparokṣeṣvabhyūhanākāro vikalpaḥ abhi.sa.bhā.12kha/16. mngon par sprul|= {mngon par sprul ba/} {mngon par sprul te/} {o nas} abhinirmāya — yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyam a.sā.36kha/21; brāhmaṃ vapurabhinirmāya jā.mā.182/104. mngon par sprul ba|• kri. abhinirmimīyāt — tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaramabhinirmimīyāt sa.pu.72ka/120; \n\n• bhū.kā.kṛ. abhinirmitaḥ — tatpratispardhinī laṅkā jinena abhinirmitā la.a.27-3/4. mngon par spro ba|abhyutsāhaḥ — yo bodhisattvasya cittābhyutsāho'prameyakuśaladharmasaṃgrahāya sattvārthakriyāyai bo.bhū.107ka/138. mngon par phab|kri. abhipravarṣayāmāsa — atha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ sa.pu.60ka/105. mngon par phab pa|= {mngon par phab/} mngon par phyag 'tshal|= {mngon par phyag 'tshal ba/} mngon par phyag 'tshal ba|• kri. abhivandayati — abhivandayati gurum he.ta.7kha/20; \n\n• saṃ. abhivandanam — kriyate kiṃ śaraṇyasya na buddhasyābhivandanam a.ka.33.14; abhivandanā — te'tha kṛtvā bhagavataḥ pādapadmābhivandanām a.ka.33.4. mngon par phyogs|= {mngon par phyogs pa/} mngon par phyogs pa|= {mngon phyogs/} {mngon du phyogs pa} \n\n• vi. abhimukhaḥ — {grong khyer mngon phyogs lam} nagarābhimukhaṃ mārgam a.ka.10.68; abhimukhī — {gnyid la mngon phyogs} nidrābhimukhī a.ka.24.144; {byang du mngon par phyogs pa} uttarābhimukhī vi.pra.182kha/3. 202; unmukhaḥ — tadvadhonmukhaḥ a.ka.66.66; {rab zhir mngon phyogs} praśamonmukhaḥ a.ka.62.59; unmukhī — timironmukhī a.ka.32.1; andhasaṃdarśanodvignā surūpālokanonmukhī a.ka.40.41; sammukhaḥ — {spyi rnams du ma mngon phyogs pa'i yul can} sammukhānekasāmānyaviṣayaḥ ta.sa.78ka/726; āmukhaḥ — sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā sū.a.160ka/48; mukhaḥ — {nub tu mngon par phyogs pa} paścimamukhaḥ vi.pra.201kha/2. saṃ. ābhimukhyam — nābhimukhyena taddṛṣṭeḥ svamukhādestathekṣaṇam ta.sa.76ka/709 3. abhyetya — {dge slong ma ni ri ma la mngon phyogs} abhyetya bhikṣukīṃ śailām a.ka.40.165. mngon par 'phags|= {mngon par 'phags pa/} {mngon par 'phags te} abhyudgamya — tataḥ suprabhā dārikā tairupakramyamāṇā vitatapakṣa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā a.śa.190kha/176. mngon par 'phags pa|vi. abhyudgataḥ — sarvadharmābhyudgato nāma samādhiḥ a.sā.430kha/243; tasya tāni kuśalamūlāni sarvalokābhyudgatāni bhavanti a.sā.288ka/162; atha khalu bhagavān śrīgarbhasiṃhāsane saṃniṣaṇṇo merurivābhyudgataḥ rā.pa. 228ka/120; udgataḥ — sarvalokadhātūdgatamukuṭena ga.vyū.275kha/2. mngon par 'phel|= {mngon par 'phel ba/} mngon par 'phel ba|• saṃ. abhivṛddhiḥ — bahvayo'marāṇāṃ divi tūryakoṭyo nadanti kāmajvalanābhivṛddhau ra.vi.124ka/103; \n\n• bhū.kā.kṛ. abhivivardhitam — sarvabuddhadharmādhyāśayaviśuddhibalamabhivivardhitam ga.vyū.172ka/254. mngon par 'phel bar 'gyur|kri. abhivardhate — tañca puṇyamasya nityakālaṃ tadbahulamanaskārasya sarvakālānugatamabhivardhate bo.bhū.77ka/89. mngon par bab|kri. abhiprāvarṣat — samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat sa.pu.9ka/13. mngon par bab pa|= {mngon par bab/} mngon par bya|kri. 1. abhivyajyate — yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam, tatkathaṃ kenābhivyajyate nityamacintyamiti la.a.78kha/26 2. vyaktīkariṣyāmi — sarvajñajñānadarśanaṃ vyaktīkariṣyāmi a.śa.114kha/114. mngon par byang chub|= {mngon par byang chub pa/} mngon par byang chub pa|1. abhibodhiḥ — {mngon par byang chub pa'i rim pa'i man ngag} abhibodhikramopadeśaḥ ka.ta.1806; abhibodhanam — {phag mo mngon par brjod pa bshad pa'i rgyud phyi ma las phag mo mngon par byang chub pa zhes bya ba} ākhyātatantrottaravajravārāhyabhidhānād vārāhyabhibodhananāma ka.ta.377 2. = {mngon par rdzogs par byang chub pa} abhisaṃbodhiḥ — buddhakṣetrakāyābhisaṃbodhyavatārajñānam da.bhū.267ka/59. mngon par byang chub pa phra ba la 'jug pa'i ye shes|pā. abhisaṃbodhisūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…abhisaṃbodhisūkṣmapraveśajñānaṃ vā da.bhū.266ka/58. mngon par byas|= {mngon par byas pa/} mngon par byas pa|bhū.kā.kṛ. abhisaṃskṛtam — iti hi bhikṣavo bodhisattvaiścema evaṃrūpā vyūhā bodhisattvasya pūjākarmaṇe bodhimaṇḍe'bhisaṃskṛtā abhūvan la.vi.147ka/218. mngon par byugs|bhū.kā.kṛ. abhyaktaḥ — bhittvā guhāṃ tadabhyaktaśiraḥpādakarodaraḥ \n vrajanmantrabalopetaḥ krūrasarpairna bādhyate a.ka.6.90. mngon par byugs pa|= {mngon par byugs/} mngon par byung|= {mngon byung /} mngon par byung ba|= {mngon byung /} mngon par byed|= {mngon par byed pa/} {mngon par byed cing} prakaṭayan — yo hi nāma bhavāṃstathāgatapravacanavyākhyānavyājena dūṣaṇamātrakauśalamevātmanaḥ prakaṭayan pra.pa./65. mngon par byed pa|• kri. prakāśayati — tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati la.a.76kha/25; \n\n• saṃ. abhimukhīkaraṇam — ābhimukhyād bhavena kṛtasya karmaṇaḥ punarbhave vipākadānāyābhimukhīkaraṇāt ma.bhā.3kha/1.11; dra. {mngon du byed pa/} mngon par dbab pa|abhipravarṣaṇam — mahādharmavṛṣṭyabhipravarṣaṇam sa.pu.7kha/11; dra. {mngon par 'bab pa/} mngon par dbang bskur|= {mngon par dbang bskur ba/} mngon par dbang bskur ba|• kri. 1. abhiṣiñcati — sauvarṇaṃ bhṛṅgāraṃ gṛhītvā tena vāriṇā taṃ kumāraṃ mūrdhanyabhiṣiñcati da.bhū.265ka/57 2. abhiṣicyate — jinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatairbuddhapāṇyabhiṣekaiścakravartiputravadabhiṣicyate la.a.82kha/30 3. abhiṣiñcet — mantrī parahite rataḥ kṛpayābhiṣiñcet du.pa.243/242; \n\n• saṃ. 1. pā. abhiṣekaḥ — laukikadaśalokottarekādaśābhiṣekaprakāśakam vi.pra.114ka/1, pṛ.12 2. abhiṣecanam — cakre śamavivekasya bhagavānabhiṣecanam a.ka.27.44; \n\n• bhū.kā.kṛ. abhiṣiktaḥ — iha saptābhiṣekairabhiṣiktaḥ san mahāmaṇḍale vrajati śubhavaśāt saptabhūmīśvaratvam vi.pra.153ka/3.100; {rgyal srid rgyas la mngon dbang bskur} sphītarājyābhiṣiktaḥ a.ka.93.93; dra. {mngon par dbang bskur bar gyur pa/} mngon par dbang bskur bar gyur|= {mngon par dbang bskur bar gyur pa/} mngon par dbang bskur bar gyur pa|bhū.kā.kṛ. abhiṣiktaḥ — puṇyasaṃbhāreṇa bhūyo'vaivartikādyāṃ praviśati niyataṃ kumbhaguhyābhiṣiktaḥ vi.pra.153ka/3.100. mngon par dbang bskur bar bya|kri. abhiṣecayet — gṛhasthaṃ tāsāṃ navānāṃ madhye ekayā svabhāryayā, ekena vijayaghaṭenābhiṣecayet vi.pra.159ka/3.119. mngon par 'bab|= {mngon par 'bab pa/} mngon par 'bab pa|• kri. abhipravarṣati — saptāhaṃ sūkṣmagandhodakadhārāvarṣamabhipravarṣati ga.vyū.47ka/141; \n\n• saṃ. abhipravarṣaṇam — sarvamālyadāmahāravyūhameghācchannadhārābhipravarṣaṇālaṃkārāḥ ga.vyū.281ka/6. mngon par 'byung|= {mngon par 'byung ba/} mngon par 'byung ba|• kri. saṃbhavati — tenaiva ca nāmarūpeṇa vivardhitena eṣāṃ ṣaḍāyatanagrāmaḥ saṃbhavati da.bhū.181ka/11; \n\n• saṃ. 1. abhyudayaḥ, utpattiḥ — hevajrābhyudayaḥ pañcamaḥ paṭalaḥ he.ta.26ka/86; \n\n• pā. abhiniṣkramaṇam, buddhakṛtyam — tuṣitabhavanavāsamādiṃ kṛtvā cyavanasaṃ(caṃ)kramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya da.bhū.177ka/10; abhiniryāṇam — atra ca tuṣitabhavanāvasthānaṃ yonipraveśo jātiḥ kāmabhogo'bhiniryāṇaṃ duṣkaracaraṇaṃ dharmacakrapravartanaṃ mahāparinirvāṇādayaśca pradarśyante ma.ṭī.317ka/190; \n\n• pā. āvirbhāvaḥ, sāṃkhyamate ma.vyu.4566; mi.ko.101ka 4. niṣkramaḥ — yatra na niṣkramaṇaṃ na ca dharmo jñāyati raṇyagato na ca mokṣaḥ \n tatra tu rājyasamṛddhisahāya niṣkrama śāntamanā aniketāḥ śi.sa.177kha/175; naiṣkramyam — sukhāpi naiṣkramyāśritā duḥkhāpyaduḥkhāsukhāpi naiṣkramyāśritā ma.vyu.7554. mngon par 'byung ba phra ba la 'jug pa'i ye shes|pā. abhiniṣkramaṇasūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā… abhiniṣkramaṇasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58. mngon par 'byung ba la brten pa|vi. naiṣkramyāśritam — sukhāpi naiṣkramyāśritā duḥkhāpyaduḥkhāsukhāpi naiṣkramyāśritā ma.vyu.7554. mngon par 'byor pa|abhyudayaḥ — {snga mar bsam pa'i bdag nyid che/} {'dir ni mngon par 'byor pas brling} pūrvatrāśayamāhātmyamatrābhyudayagauravam kā.ā.2.300. mngon par 'bras bu 'grub pa|kri. abhinirvartayati — yadiṣṭāniṣṭamādīnavānuśaṃsayuktaṃ phalamabhinirvartayanti tatteṣāṃ vipāka ityucyate bo.bhū.198kha/267. mngon par 'brel|= {mngon par 'brel ba/} mngon par 'brel pa|= {mngon par 'brel ba/} mngon par 'brel pa can|vi. abhisambadhyamānaḥ — {mngon par 'brel pa can nyid} abhisambadhyamānatvam nyā.ṭī.84ka/228. mngon par 'brel pa can nyid|abhisambadhyamānatvam — tena yugapadabhisambadhyamānatvaṃ sarvagatatve niyatam nyā.ṭī.84ka/228. mngon par 'brel ba|• kri. abhisambadhyate — yat sarvasmin deśe'vasthitaiḥ svasambandhibhiryugapadabhisambadhyate nyā.ṭī.84ka/228; \n\n• saṃ. abhisambandhaḥ — anekārthābhisambandhe viruddhavyaktisambhavaḥ ta.pa.44ka/536; bhāvanāniyogadhātvarthānāṃ parasparasambandhaḥ phalābhisambandho vā vidhirvākyārthaḥ pra.a.10-5/21; \n\n• vi. abhisambadhyamānaḥ — ākāśamapi hi sarvadeśāvasthitairvṛkṣādibhiḥ svasaṃyogibhiryugapadabhisambadhyamānaṃ sarvagataṃ ca nyā.ṭī.84ka/229. mngon par sbags|= {mngon par sbags pa/} mngon par sbags pa|bhū.kā.kṛ. abhiṣiktam — {khrag gis mngon par sbags pa'i bzhin ras} raktābhiṣiktaṃ vadanam a.ka.3.180. mngon par sbyar|= {mngon sbyar/} mngon par sbyar ba|= {mngon sbyar/} mngon par sbyor|= {mngon sbyor/} mngon par sbyor ba|= {mngon sbyor/} mngon par sbyor ba yin|kri. abhiyujyate — tataḥ svaduḥkhakṣayasākṣātkaraṇe sarvabhāvasākṣātkaraṇe cābhiyujyate pra.a.101ka/108. mngon par sbyor bar mdzad|= {mngon sbyor mdzad/} mngon par ma grub pa|• saṃ. anabhinirvṛttiḥ — evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā, sā anabhinirvṛttiḥ a.sā.22kha/13; \n\n• vi. anabhinirvṛttam — katamattadvijñānaṃ yadagrāhyamanabhinirvṛttam a.sā.22kha/13; ajātā anabhinirvṛttā hi bodhiḥ su.pa.27kha/7. mngon par ma bsgrubs|= {mngon par ma bsgrubs pa/} mngon par ma bsgrubs pa|vi. anabhinirhṛtam — na hi śakyam… anabhinirhṛtasarvajñatājñānaiḥ…tattathāgatasamādhivikurvitamavatartuṃ vā pratipattuṃ vā draṣṭumadhigantuṃ vā ga.vyū.292ka/14. mngon par ma chags par bya|kṛ. anabhiniviṣṭena bhavitavyam — ata etasmātkāraṇānmahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam la.a.133ka/79. mngon par ma rtogs pa|bhū.kā.kṛ. anabhisamitaḥ — mārgasya pūrvaṃ laukikena mārgeṇānabhisamitatvāt abhi.bhā.52kha/1070. mngon par ma dad pa|vi. anabhiprasannaḥ — {mngon par ma dad pa rnams mngon par dad par bya ba'i phyir} anabhiprasannānāmabhiprasādāya ma.vyu.8352. mngon par ma byung ba|vi. anabhiniṣkrāntaḥ — {khab na bzhugs pa las mngon par ma byung ba} anabhiniṣkrāntagṛhāvāsaḥ sa.pu.8kha/12. mngon par ma dmigs pa|pā. anabhilakṣitaḥ, samādhiviśeṣaḥ — {mngon par ma dmigs pa zhes bya ba'i ting nge 'dzin} anabhilakṣito nāma samādhiḥ ma.vyu.601. mngon par mi dga'|= {mngon par mi dga' ba/} mngon par mi dga' ba|• saṃ. anabhiratiḥ — bhogeṣu cānabhiratiḥ sū.a.196kha/98; {mngon par mi dga' ba'i 'du shes} anabhiratisaṃjñā ma.vyu.7007; \n\n• vi. anabhirataḥ — {dben pa la mngon par mi dga' ba} vivekānabhirataḥ śrā.bhū./189. mngon par mi dga' ba'i 'du shes|anabhiratisaṃjñā — {'jig rten thams cad la mngon par mi dga' ba'i 'du shes} sarvaloke'nabhiratisaṃjñā ma.vyu.7007. mngon par mi 'gyur|= {mngon par mi 'gyur ba/} mngon par mi 'gyur ba|adarśanam — mithyānurāgeṇa hi vidyamānasyāpi doṣasyādarśanāt ta.pa.176ka/811. mngon par mi 'grub|kri. nābhinirvartayati — kiṃ punaḥ kāraṇamaṣṭamaṃ bhavaṃ nābhinirvartayati abhi.bhā.20kha/942. mngon par mi rtogs pa|anabhisaṃbodhaḥ — svayaṃ ca sūkṣmadharmānabhisambodhāt abhi.bhā.10kha/899. mngon par mi 'dod|= {mngon par mi 'dod pa/} mngon par mi 'dod pa|vi. anabhilāṣī — bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca ra.vi.89ka/27; asammataḥ — paramaguhyatame maṇḍale adṛṣṭasamaye tathāgatakule asammate jane aprakāśya sarvabhūtānāṃ tvanmantrānuvartinām ma.mū.242kha/272. mngon par mi shes|= {mngon par mi shes pa/} mngon par mi shes pa|• saṃ. 1. anabhijñānam — satyeṣvanabhijñānaṃ paramārthato'vidyā da.bhū.220ka/31 2. anabhijñatā — kevalaṃ tadupanyāso bhavata utsargāpavādaviṣayānabhijñatāmeva prakaṭayati ta.pa.241kha/954; \n\n• vi. anabhijñaḥ — avijñāya saṃcetanīyatā yathā kaścidguṇadoṣānabhijño'nabhiniviṣṭaḥ yadṛcchayābhisandhāyakuśalamācarati abhi.sa.bhā.46kha/64; vi.sū.82kha/100. mngon par mi gsal|= {mngon par mi gsal ba/} mngon par mi gsal ba|• saṃ. anabhivyaktiḥ — na khalu sata evānabhivyaktiranityatā bauddhasya prasiddhā pra.a.40ka/46; \n\n• vi. anabhivyaktaḥ — yataḥ prāganabhivyakto'sau paścāttebhyaḥ sādhanebhyo'bhivyaktimāsādayati ta.pa.156kha/36; kadāciccānabhivyaktakṣīrādivelāyām vā.ṭī.86kha/43. mngon par mos|= {mngon par mos pa/} mngon par mos pa|• kri. abhilaṣate — anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayamabhilaṣate la.a.87kha/34; \n\n• saṃ. abhilāṣaḥ — tasyaivaṃ śūnyatānimittamavatīrṇasya na kaścidabhilāṣa utpadyate da.bhū.224ka/34; \n\n• vi. abhilāṣī — {gzugs rnam pa sna tshogs kyi yul la mngon par mos pa} vicitrarūpaviṣayābhilāṣiṇaḥ la.a.91ka/38; ga.vyū.315ka/37. mngon par mos par byed|= {mngon par mos par byed pa/} mngon par mos par byed pa|kri. abhilaṣate — īdṛśyā kāyajīvitanirapekṣatayā sarvajñatāmabhilaṣante ga.vyū.308kha/396. mngon par dmar ba|vi. abhitāmram — etan mukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayoḥ kāntyā \n tāpābhitāmramadhunā kamalaṃ dhruvamīhate jetum nā.nā. 279ka/120. mngon par smon pa|kṛ. abhigamanīyam — niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragirinirghoṣākṣarairnirdiśati da.bhū.255ka/51. mngon par smra ba|abhivādanam — pārivāsikamānāsyacāribhyāmabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇāṃ prakṛtisthād bhikṣorasvīkaraṇam vi.sū.87ka/104. mngon par gtses par gyur pa|vi. abhidrutaḥ — na abhidrutasya lubdhakairmṛgasyāśramaṃ praviṣṭasyādāne vi.sū.17ka/19. mngon par brtson|= {mngon par brtson pa/} mngon par brtson pa|• saṃ. = {brtson 'grus} abhiyogaḥ, vīryam — abhiyogasya vīryasyābhāvāt abhi.sphu.189kha/949; sūtrādīnāṃ dharmāṇāṃ śravaṇodgrahaṇadhāraṇasvādhyāyābhiyogaḥ bo.bhū.50ka/58; mantratantrābhiyogena ma.mū.326ka/511; \n\n• vi. = {brtson 'grus dang ldan pa} abhiyuktaḥ, vīryavān — abhiyukto vīryavānārabdhavīrya ityarthaḥ abhi.sphu.189kha/948; abhiyuktakaḥ — āśayena hi sadābhiyuktakā rā.pa.232ka/125; udyataḥ — suduṣkaraiḥ karmabhirudyatātmanām sū.a.195kha/96. mngon par mtshon pa|vi. abhilakṣitam — cāritraguṇaviśuddhyabhilakṣitaṃ kṣititalatilakabhūtamanyatamaṃ mahadbrāhmaṇakulam jā.mā.60/36. mngon par 'tshang rgya|= {mngon par 'tshang rgya ba/} mngon par 'tshang rgya ba|• kri. abhisaṃbudhyeta — ahaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran la.a.82kha/30; \n\n• pā. abhisaṃbodhiḥ, buddhakṛtyam — tuṣitavarabhavanavāsamupādāya cyavanacaṃkramaṇagarbhasthitijanmābhiniṣkramaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇabhūmiriti sarvatathāgatakāryamadhitiṣṭhati da.bhū.269kha/61; sarvabuddhakṣetrabhisaṃbodhyākāreṇābhinirhāreṇa bodhisattvasamādhinā ga.vyū.305ka/28. mngon par 'tshang rgya ba'i rnam par 'phrul pa rnam par sgrub pa|pā. abhisaṃbodhivikurvitaviṭhapanaḥ, bodhisattvasamādhiviśeṣaḥ — abhisaṃbodhivikurvitaviṭhapanena bodhisattvasamādhinā ga.vyū.306kha/29. mngon par 'tshang rgya ba'i lus|abhisaṃbodhikāyatā — tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti da.bhū.244ka/45. mngon par 'tshang rgya bar byed pa|kri. abhisaṃbudhyate — sarvadharmasamudranānārambaṇānekavicitranānāparamparānirdeśānantadharmaparamparāsroto'bhisaṃbudhyante ga.vyū.207ka/288. mngon par 'tshang rgya bar shog|= {mngon par 'tshang rgya shog} mngon par 'tshang rgya shog|kri. abhibudhyatām — puṇyamatra yadupārjitaṃ mayā tena bodhimabhibudhyatāṃ jagat rā.pa.230kha/123. mngon par mdzes pa|= {mngon mdzes/} mngon par 'dzin pa|abhigrahaṇam — vijñānānāmekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca la.a.62kha/8. mngon par 'dzeg pa|abhirohaṇam — plavanaṃ laṅghanaṃ caiva tarūṇāṃ cābhirohaṇam ma.mū.182ka/111. mngon par 'dzegs pa|= {mngon 'dzegs pa/} mngon par rdzogs par byang chub|= {mngon par rdzogs par byang chub pa/} mngon par rdzogs par byang chub pa|1. abhisaṃbodhiḥ — abhisaṃbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ sū.a.154kha/39; abhisaṃbodhaḥ — svayañcānācāryakamekākina eva ca trisāhasramahāsāhasre mahābodherabhisaṃbodhaḥ bo.bhū.45kha/52; abhisambodhanam — anupadiṣṭajñānamiti svayamabhisambodhanārthena abhi.sphu.273kha/1097; \n\n• pā. abhisaṃbodhiḥ, buddhakṛtyam — tuṣitabhavanavāsamādiṃ kṛtvā cyavanacaṃkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya śi. sa. 160ka/153. mngon par rdzogs par 'tshang rgya|= {mngon par rdzogs par 'tshang rgya ba/} mngon par rdzogs par 'tshang rgya ba|• kri. 1. abhisaṃbudhyati ma.vyu.6907; abhisaṃbudhyate — api tu khalu punastathā visarjayati yathā buddhajñānamabhisaṃbudhyate sa.pu.106ka/170 2. abhisaṃbhotsyate — ayaṃ ruciraketuḥ satpuruṣo'nāgate'dhvani… suvarṇaprabhāsitāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate su.pra.45ka/90; \n\n• saṃ. abhisaṃbodhanam — bodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanam la.vi.26kha/32. mngon par rdzogs par 'tshang rgya bar 'gyur|= {mngon par rdzogs par 'tshang rgya bar 'gyur ba/} mngon par rdzogs par 'tshang rgya bar 'gyur ba|kri. 1. abhisaṃbudhyate — āśurevānuttarasamyaksaṃbodhimabhisaṃbudhyante du.pa.215/214 2. abhisaṃbhotsyate — yathā buddhairbhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante'bhisaṃbudhyante ca tathā'hamadhimucye ityabhisaṃskaraṇāt sū.a.176kha/70. mngon par rdzogs par 'tshang rgya bar bya|• kri. abhisaṃbudhyate — tatkathamanutpādo'nutpādamabhisaṃbudhyate śi.sa.143ka/137 2. = {mngon par rdzogs par 'tshang rgya bar bya ba/} mngon par rdzogs par 'tshang rgya bar bya ba|• kṛ. abhisaṃboddhavyam — na santyapare dharmā abhisaṃboddhavyāḥ sa.pu.53ka/93; naitena kaścinniryāsyati \n yaścābhisaṃbudhyeta, yaccābhisaṃboddhavyam a.sā.292kha/165; \n\n• kri. abhisaṃbodhayeyam — tānahaṃ sarvān bodhimaṇḍe niṣīdya anuttarāṃ samyaksaṃbodhimabhisaṃbodhayeyam śi.sa.156ka/150. mngon par rdzogs par 'tshang rgya bar byed|= {mngon par rdzogs par 'tshang rgya bar byed pa/} mngon par rdzogs par 'tshang rgya bar byed pa|kri. abhisaṃbudhyate — bodhisattvo dhyānaṃ niśrityānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate bo.bhū.112ka/144. mngon par rdzogs par sangs rgyas|= {mngon par rdzogs par sangs rgyas pa/} {mngon par rdzogs par sangs rgyas nas} abhisaṃbudhya — yadā bhagavatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya śrāvakā niyuktāsteṣu teṣu janapadeṣu vineyajanānugrahārtham a.śa.251kha/231. mngon par rdzogs par sangs rgyas pa|• kri. abhisaṃbudhyate — yathā buddhairbhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante'bhisaṃbudhyante ca tathā'hamadhimucye ityabhisaṃskaraṇāt sū.a.176kha/70; \n\n• bhū.kā.kṛ. abhisaṃbuddhaḥ — yathā buddhairbhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante'bhisaṃbudhyante ca sū.a.176kha/70. mngon par rdzogs par sangs rgyas par|abhisaṃboddhum — na śakyaṃ sugatipanthānamapi viśodhayituṃ kutaḥ punaranuttarāṃ samyaksaṃbodhimabhisaṃboddhum rā.pa.250kha/152. mngon par zhu ba|abhyarthanā \n mngon par zhugs|= {mngon par zhugs pa/} mngon par zhugs pa|bhū.kā.kṛ. abhiniviṣṭaḥ — {yon tan la mngon par zhugs pa} guṇābhiniviṣṭaḥ śrā.bhū.14kha/31; dra. {mngon par zhen pa/} mngon par zhus|= {mngon par zhus pa/} mngon par zhus pa|bhū.kā.kṛ. abhicoditam — sa paryantopadeśāya nāradenābhicoditaḥ a.ka.24.48. mngon par zhen|= {mngon par zhen pa/} {mngon par zhen nas} abhiniviśya — yo hi kaścidīśvaraṃ prajāpatimanyaṃ vā kāraṇaṃ paśyati sa tannityamekaṃ cātmānaṃ kartāramabhiniviśya abhi.bhā.230ka/773. mngon par zhen pa|= {mngon zhen} \n\n• kri. abhiniviśate — tatra cāsadvikalpe bālā abhiniviśante gamanāgamanataḥ la.a.93ka/39; abhiniveśate — tasminnevābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate la.a.106kha/52; \n\n• saṃ. 1. abhiniveśaḥ — bhāvābhiniveśavyākulitam pra.pa.40-3/108; {rtag par mngon zhen gyis bslangs pa} sātatyābhiniveśottham bo.a.5.81 2. = {chags pa} abhiṣvaṅgaḥ, āsaktiḥ — nityasukhātmātmīyadarśanākṣiptaṃ sāśraya(srava)dharmaviṣayaṃ cetaso'bhiṣvaṅgaṃ rāgamāhuḥ pra.vṛ.166 -1/6; nāpi mametyagṛhṇata ātmasukhotpādānukūlatvena agṛhīte vastunyātmīyatvenābhiṣvaṅgaḥ samudbhavati ta.pa.295ka/1053; abhisaṃsaktiḥ — satpāpakopapātakahatyādrohendriyābhisaṃsaktiḥ vi.pra.110kha/1, pṛ. 7 3. = {'dod pa} abhilāṣaḥ, icchā — saṅgādaya iti \n saṅgaḥ abhilāṣaḥ ta.pa.162ka/45; a.ko.1.8.28 4. = {nges pa} adhyavasāyaḥ, niścayaḥ — abhedādhyavasāyācca santānagatamekatvaṃ draṣṭavyam nyā.ṭī.38kha/26; abhiniveśaḥ — ekaikenābhisambandhe pratisandhirna yujyate \n ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ pra.vā.2.377 5. = {'god pa} niveśanam — na hyasmābhiravācyaśabdaniveśanaṃ pudgale pratiṣidhyate, svatantrecchāmātrādhīnasya kenacit pratiṣeddhumaśakyatvāt ta.pa.223kha/163 0. nirbandhaḥ — atha nirbandhastadapyucyate pra.a.51kha/59; ākrośaḥ — na hyākrośamātreṇaiva vinā pramāṇaṃ prekṣāvatāmāśaṅkānivṛttiryuktā ta.pa.242kha/957; \n\n• bhū.kā.kṛ. abhiniviṣṭaḥ — abhiniviṣṭeneti āsaktena bo.pa.35; dharmapudgalābhiniviṣṭāścittamātraṃ yathābhūtaṃ na jānanti tri. bhā.146kha/27; {tshul min dag la mngon zhen pa'i} anyāyābhiniviṣṭānām a.ka.62.25; niviṣṭaḥ — {phrag dog la mngon par zhen pa'i blo} īrṣyāniviṣṭabuddhiḥ vi.va.117ka/1.130; abhiniveśitaḥ — traidhātuke pratiṣṭhānaṃ saktirālīnacittatā \n ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā abhi.a.1.61; viniveśitaḥ — kākaḥ padmavane prītiṃ prāpnoti nahi tādṛśīṃ \n yādṛśīmaśucisthānaviniveśitasaṅgamaḥ pra.a.144kha/154 {IV}. vi. abhiniveśī — aho bata mahāsattva sattattvābhiniveśinā \n parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā a.ka.6.151; abhiniveśinī — ayaṃ ghaṭa ityekābhiniveśinī matiḥ pra.a.172kha/187. mngon par zhen pa na|kṛ. abhiniviśamānaḥ — abhiniviśamānā'bhiniviśate abhi.bhā.9ka/894.{mngon par zhen pa can} vi. = {mngon zhen can} niveśī — vastuviparītākārābhiniveśiṣvapi tīrthāntarīyapratyayeṣu bhāvāt pra.vṛ.193-1/70; niviṣṭaḥ — nātmadṛṣṭiniviṣṭasya śamudvegakāraṇam pra.a.144kha/154. mngon par zhen par 'gyur|kri. abhiniviśate — bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā daurmanasyasthānīyānyabhiniviśate śi.sa.141ka/135. mngon par zhen par byas|= {mngon par zhen par byas pa/} mngon par zhen par byas pa|bhū.kā.kṛ. abhiniviṣṭaḥ — tathaiva ca dīrghakālamabhiniviṣṭo lokena bo.bhū.24ka/26. mngon par zhen par byed|= {mngon par zhen par byed pa/} mngon par zhen par byed pa|kri. abhiniveśyate — tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate la.a.85kha/33. mngon par zhen par mi bya|kṛ. nābhiniveṣṭavyam — kāśyapīyāḥ paṭhanti, ‘saptakṛtvo devān saptakṛtvo manuṣyān’ iti \n nātrābhiniveṣṭavyam abhi.bhā.20kha/941. mngon par zhon|= {mngon par zhon pa/} mngon par zhon pa|vi. abhirūḍhaḥ — athābhirūḍhaḥ sa nareṇa tena bhārābhiyogena vihanyamānaḥ jā.mā. 283/164. mngon par bzhed|= {mngon par bzhed pa/} mngon par bzhed pa|vi. abhilāṣī — bhogābhilāṣī a.ka.3.104; abhīpsitam — tathāpi yadi nirbandhaḥ kriyatāṃ yadabhīpsitam \n pratyahaṃ matpurodyāne nirjane sā nidhīyatām a.ka.14.76. mngon par gzigs|= {mngon par gzigs pa/} {mngon par gzigs nas} abhisaṃvīkṣya — etānyevābhidheyalakṣaṇānyabhisaṃvīkṣya vi.pra.117ka/1, pṛ.15. mngon par gzigs pa|abhisaṃvīkṣā {mngon par gzigs nas} abhisaṃvīkṣya vi.pra.117ka/1, pṛ.15. mngon par gzir ba|= {mngon gzir/} mngon par bzlas pa|= {mngon bzlas pa/} mngon par 'ongs pa|= {mngon 'ongs pa/} mngon par yang dag par rtogs pa|abhisaṃbodhaḥ — yā bodhisattvānāmanabhilāpyaṃ dharmanairātmyamārabhya satyāvabodhāya vā satyāvabodhakāle vā satyābhisaṃbodhādvā bo.bhū.113kha/146; dra. {mngon par 'tshang rgya ba/} {mngon par byang chub pa/} mngon par yid ches|= {mngon par yid ches pa/} mngon par yid ches pa|= {yid ches pa} \n\n• kri. pratyeti — tasyāpyayamakāraṇaṃ kāraṇataḥ pratyetīti duḥkhadarśanaprahātavyaḥ śīlavrataparāmarśa iti paṭhyate abhi.bhā.230kha/774; \n\n• saṃ. abhisaṃpratyayaḥ — tatra śraddhā karmaphalasatyaratneṣvabhisaṃpratyayaḥ prasādaścetaso'bhilāṣaḥ tri.bhā.155kha/55; pramāṇasiddha evārthe'bhisaṃpratyayasya yujyamānatvāt ta.pa.210kha/892. mngon par yid ma ches pa|= {yid mi ches pa} anabhisaṃpratyayaḥ — āśraddhyaṃ karmaphalasatyaratneṣvanabhisaṃpratyayaḥ śraddhāvipakṣaḥ tri.bhā.161ka/70. mngon par rab tu 'chang|=(?) abhipralambate ma.vyu.6130; dra. {mngon par rab tu 'phyang /} mngon par rab tu gtor|kri. abhiprakirati sma — yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇyabhiprakiranti sma a.sā.71ka/39. mngon par rab tu gtor ba|= {mngon par rab tu gtor/} mngon par rab tu 'thor|kri. abhiprakirati — divyairmāndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti sa.pu.89ka/149. mngon par rab tu 'thor ba|= {mngon par rab tu 'thor/} mngon par rab tu dang ba|bhū.kā.kṛ. abhiprasannaḥ — yāvajjīvaṃ prāṇāpetaṃ śaraṇāgatamabhiprasannam abhi.bhā.200-5/626. mngon par rab tu dang bar 'gyur|kri. abhiprapadyate — paṇḍitāstu punarmajjābhirapi taṃ bhagavantamabhiprapadyante abhi.bhā.58kha/1099. mngon par rab tu 'phyang|kri. abhipralambate ma.vyu.6130. mngon par rig pa|abhilakṣitaḥ — {ab+hi la k+Shi taHmngon par rig pa 'am mngon par snang ba'am ngo shes pa} ma.vyu.2887; mi.ko.118ka \n mngon par rengs byed|kṛ. abhyullasat — abhyullasadvimalamānasaharṣabandhustāpaṃ hariṣyati sa me vasudhāsudhāṃśuḥ a.ka.52.42. mngon par rlom|= {mngon par rlom pa/} mngon par rlom pa|= {mngon rlom} \n\n• kri. abhimanyate — yathā viśuddhamākāśaṃ timiropapluto janaḥ \n saṅkīrṇamiva mātrābhiścitrābhirabhimanyate ta.pa.187kha/92; \n\n• saṃ. abhimānaḥ — atyantanaṣṭo yo granthaḥ pratibhātyeva kasyacit \n mayā kṛta iti prāptābhimānasya kṣatasmṛteḥ pra.a.13kha/16; evaṃ bhāvibhūtayorapi tadekasantānapatitatvena samānārthakriyātaścaikatvābhimānaḥ pra.a.13-1/26; \n\n• vi. abhimānonnataḥ — tvaṃ rājā vayamapyupāsitaguruprajñābhimānonnatāḥ vā.ṭī.104ka/66. mngon par rlom pa can|vi. abhimānī — evaṃbhūtānādivāsanāsambhavādete pratyayā vyavahāriṇāmupajāyante kena viśeṣeṇa tadavyavahitena jāgradātmābhimāninopalambhābhāvena pra.a.83ka/91. mngon par rlom sems su byed pa|abhimanyanatā — jñānenābhimanyanatā rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ rā.pa.236ka/132. mngon par brlan|= {mngon par brlan pa/} mngon par brlan pa|• saṃ. abhiniṣyandanam — cittanagarābhiniṣyandanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatadharmameghasaṃpratīcchanatayā ga.vyū.257ka/339; \n\n• bhū.kā.kṛ. abhiṣyanditam — atha khalu sudhanaḥ śreṣṭhidārakaḥ… anantabodhisattvadharmanayābhiṣyanditaniścitacittaḥ ga.vyū.19kha/117. mngon par brlan par 'gyur ba|vi. abhiṣyandanaḥ — tatra katamaścittābhiṣyandano manaskāraḥ śrā.bhū.158kha/406. mngon par shar|= {mngon par shar ba/} mngon par shar ba|bhū.kā.kṛ. abhyuditaḥ — yaśca daśasu dikṣu bodhisattvānāṃ prathamacittotpādāvabhāsaḥ, sa idaṃ lumbinīvanamavabhāsya abhyuditaḥ ga.vyū.210ka/291. mngon par shes|= {mngon par shes pa/} mngon par shes thob|= {mngon par shes pa thob pa/} mngon par shes pa|= {mngon shes} \n\n• kri. jānāti — abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti abhi.bhā.61ka/1110; \n\n• saṃ. 1. abhijñānam — iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca da.bhū.231kha/37; \n\n• pā. abhijñā — ṛddhiśrotramanaḥpūrvajanmacyutyudayakṣaye \n jñānasākṣīkriyābhijñā ṣaḍvidhā abhi.ko.7.42; vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ la.a.66ka/14; abhijñānam — pañcasu cābhijñāsviti āsravakṣayābhijñānamapāsya abhi.sphu.259kha/1074 3. abhijñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dhyānavimokṣasamādhisamāpattitā nāpyabhijñatā nāpyanabhijñatā, iyaṃ prajñāpāramitā su.pa.43kha/21 4. pratyabhijñānam — evaṃ śiṃśapādayo'pi bhedāḥ parasparā'nanvaye'pi prakṛtyaivaikamekākāraṃ pratyabhijñānaṃ janayanti pra.vṛ.174-5/26; \n\n• vi. 1. abhijñaḥ — {lnga mngon shes pa} pañcābhijñaḥ śi.sa.175kha/173 2. abhijñātam — abhijñātaṃ ca tat kulaṃ bhavati la.vi.15ka/16. mngon par shes pa lnga|pañcābhijñā — 1 {lha'i mig} divyacakṣuḥ 2 {lha'i rna ba} divyaśrotram 3 {gzhan sems shes pa} paracittajñānam 4 {sngon gyi gnas rjes su dran pa} pūrvanivāsānusmṛtiḥ 5 {rdzu 'phrul} ṛddhiḥ dha.sa.20; dra. {mngon par shes pa drug} mngon par shes pa drug|ṣaḍabhijñā — 1 {lha'i mig} divyacakṣuḥ 2 {lha'i rna ba} divyaśrotram 3 {sngon gyi gnas rjes su dran pa} pūrvanivāsānusmṛtiḥ 4 {gzhan sems shes pa} paracittajñānam 5 {zag pa zad pa mkhyen pa} āsravakṣayajñānam 6 {rdzu 'phrul} ṛddhiḥ a.vi.1.1.14; dra. abhi.ko.7.42; ma.vyu.201. mngon par shes pa rgya chen|= {mngon par shes pa rgya chen po/} mngon par shes pa rgya chen po|abhijñāvaipulyam — abhijñāvaipulyaṃ cābhinirharan da.bhū.251ka/49. mngon par shes pa bsgrub ba|pā. abhijñānirhāraḥ — {mngon par shes pa bsgrub pa thob pa} abhijñānirhāraprāptaḥ da.bhū.214ka/28. mngon par shes pa bsgrub pa thob pa|vi. abhijñānirhāraprāptaḥ — sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ… abhijñānirhāraprāptaśca bhavati da.bhū.214ka/28. mngon par shes pa mngon par bsgrub pa|pā. abhijñābhinirhāraḥ {mngon par shes pa mngon par bsgrub pa'i stobs dang shugs tshad med pa} apramāṇābhijñābalādhānābhinirhāraḥ da.bhū.241kha/44.{mngon par shes pa mngon par bsgrub pa'i stobs dang shugs tshad med pa} apramāṇābhijñābalādhānābhinirhāraḥ — imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati… apramāṇābhijñābalādhānābhinirhārataḥ da.bhū.241kha/44. mngon par shes pa lnga|pañcābhijñāḥ, dra. {mngon par shes pa/} mngon par shes pa lnga can|vi. pañcābhijñaḥ — yāvanti ca nānāvidhaiḥ pañcābhijñaiḥ ṛṣibhirlaukikalokottarāṇi ca sattvānāmarthāya śāstrāṇyupadarśitāni su.pra.25kha/49. mngon par shes pa lnga thob pa|vi. pañcābhijñānalābhī — pañcābhijñānalābhī bhavati narapate dhyānayogena śuddhaḥ vi.pra.66kha/4.118. mngon par shes pa lnga dang ldan pa|vi. pañcābhijñaḥ — bhūtapūrvaṃ bhikṣavo'tīte'dhvanyanyatamasmin samudratīre pañcābhijña ṛṣiḥ prativasati a.śa.219kha/203. mngon par shes pa lnga pa|vi. pañcābhijñaḥ — tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti \n kecidekābhijñāḥ… kecitpañcābhijñāḥ kā.vyū. 225kha/288; a.ka.50.71. mngon par shes pa lnga yod pa|vi. pañcābhijñaḥ — tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimantaḥ la.vi.68ka/90. mngon par shes pa gcig pa|vi. ekābhijñaḥ — tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti \n kecidekābhijñāḥ… kecitṣaḍabhijñāḥ kā.vyū.225kha/288. mngon par shes pa chen po|pā. mahābhijñā — {mngon par shes pa chen po yongs su sbyangs pa las skyes pa} mahābhijñāparikarmanirjātāḥ sa.pu.27ka/48. mngon par shes pa chen po thob pa|vi. mahābhijñāprāptaḥ — sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām sa.pu.76kha/129. mngon par shes pa chen po dang yongs su sbyang ba bgyis pa|vi. mahābhijñākṛtaparikarmā — ime ca bodhisattvāḥ … mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ sa.pu.116kha/186. mngon par shes pa chen po rnam par smin pa yongs su rdzogs pa|vi. mahābhijñāvipākapariniṣpannaḥ — bodhisattvaḥ… mahābhijñāvipākapariniṣpannaḥ… bhavati da.bhū.246kha/47. mngon par shes pa chen po yongs su sbyangs pa las skyes pa|vi. mahābhijñāparikarmanirjātaḥ — anādikarmikāśca te bodhisattvā bhaviṣyanti… mahābhijñāparikarmanirjātāḥ sa.pu.27ka/48. mngon par shes pa chen pos rnam par brtse ba|vi. mahābhijñāvikrīḍitaḥ mi.ko.106ka; dra. {mngon par shes pa chen pos rnam par rol pa/} mngon par shes pa chen pos rnam par rol pa|vi. mahābhijñāvikrīḍitaḥ ma.vyu.813. mngon par shes pa nyid|abhijñātā — abhijñātāyām \n ākhyātuḥ \n śikṣāyām vi.sū.46ka/58. mngon par shes pa gnyis pa|vi. dvyabhijñaḥ — tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti \n kecidekābhijñāḥ, kecid dvyabhijñāḥ… kecitṣaḍabhijñāḥ kā.vyū.225kha/288. mngon par shes pa thob pa|vi. abhijñālābhī — tasmāt tantroktaniyamena nirapekṣakeṇācāryeṇa paropakārārthaṃ kartavyamabhijñālābhinā vi.pra.101kha/3.22; abhijñaprāptaḥ — nāmena so sāgarabuddhidhārī abhijñaprāpto iti tatra viśrutaḥ sa.pu.81kha/138. mngon par shes pa dang stobs dang mi 'jigs pa thob pa|pā. abhijñābalavaiśāradyaprāptaḥ, samādhiviśeṣaḥ — abhijñābalavaiśāradyaprāpto nāma samādhiḥ a.sā.430kha/243. mngon par shes pa dang ye shes chen po'i sgo|pā. mahābhijñājñānamukham — sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate da.bhū.233kha/39. mngon par shes pa drug|ṣaḍabhijñāḥ, dra. {mngon par shes pa/} mngon par shes pa drug dang ldan|= {mngon shes drug ldan/} mngon par shes pa drug pa|vi. ṣaḍabhijñaḥ — tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti \n kecidekābhijñāḥ… kecitṣaḍabhijñāḥ kā.vyū.225kha/288. mngon par shes pa bul ba|pā. dhandhābhijñā, pratipadbhedaḥ — sā punardvividhāpi pratipat… mṛdvindriyasya sukhā duḥkhā vā pratipaddhandhābhijñā, tīkṣṇendriyasya kṣiprābhijñā abhi.bhā.38ka/1015. mngon par shes pa bul ba dka' ba|pā. duḥkhā dhandhābhijñā, pratipadbhedaḥ — pudgalānāṃ catasṛbhiḥ pratipadbhirniryāṇaṃ bhavati… duḥkhā dhandhābhijñā… duḥkhā kṣiprābhijñā… sukhā dhandhābhijñā… sukhā kṣiprābhijñā śrā.bhū./190. mngon par shes pa bul ba la dka' ba|= {mngon par shes pa bul ba dka' ba/} mngon par shes pa bul ba la dka' ba'i lam|pā. duḥkhā pratipad dhandhābhijñā, pratipadbhedaḥ — catasraḥ pratipadaḥ \n duḥkhā pratipad dhandhābhijñā, sukhā pratipad dhandhābhijñā, duḥkhā pratipat kṣiprābhijñā, sukhā pratipat kṣiprābhijñā ma.vyu.1244. mngon par shes pa bul ba la sla ba|= {mngon par shes pa bul ba sla ba/} mngon par shes pa bul ba la sla ba'i lam|pā. sukhā pratipad dhandhābhijñā, pratipadbhedaḥ — catasraḥ pratipadaḥ \n duḥkhā pratipad dhandhābhijñā, sukhā pratipad dhandhābhijñā, duḥkhā pratipat kṣiprābhijñā, sukhā pratipat kṣiprābhijñā ma.vyu.1244. mngon par shes pa bul ba sla ba|pā. sukhā dhandhābhijñā, pratipadbhedaḥ — pudgalānāṃ catasṛbhiḥ pratipadbhirniryāṇaṃ bhavati… duḥkhā dhandhābhijñā… duḥkhā kṣiprābhijñā… sukhā dhandhābhijñā… sukhā kṣiprābhijñā śrā.bhū./190. mngon par shes pa ma nyams pa|vi. acyutābhijñaḥ, bodhisattvasya ma.vyu.841. mngon par shes pa med pa|anabhijñā — {mngon par shes pa med pa'i tshig} anabhijñāpadam la.a.68ka/17. mngon par shes pa med pa'i tshig|pā. anabhijñāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.68ka/17. mngon par shes pa myur ba|pā. kṣiprābhijñā, pratipadbhedaḥ — sā punardvividhāpi pratipat… mṛdvindriyasya sukhā duḥkhā vā pratipaddhandhābhijñā, tīkṣṇendriyasya kṣiprābhijñā abhi.bhā.38ka/1015. mngon par shes pa myur ba dka' ba|pā. duḥkhā kṣiprābhijñā, pratipadbhedaḥ — pudgalānāṃ catasṛbhiḥ pratipadbhirniryāṇaṃ bhavati… duḥkhā dhandhābhijñā… duḥkhā kṣiprābhijñā… sukhā dhandhābhijñā… sukhā kṣiprābhijñā śrā.bhū./190. mngon par shes pa myur ba la dka' ba|= {mngon par shes pa myur ba dka' ba/} mngon par shes pa myur ba la dka' ba'i lam|pā. duḥkhā pratipat kṣiprābhijñā, pratipadbhedaḥ — catasraḥ pratipadaḥ \n duḥkhā pratipad dhandhābhijñā, sukhā pratipad dhandhābhijñā, duḥkhā pratipat kṣiprābhijñā, sukhā pratipat kṣiprābhijñā ma.vyu.1244. mngon par shes pa myur ba la sla ba|= {mngon par shes pa myur ba sla ba/} mngon par shes pa myur ba la sla ba'i lam|pā. sukhā pratipat kṣiprābhijñā, pratipadbhedaḥ — catasraḥ pratipadaḥ \n duḥkhā pratipad dhandhābhijñā, sukhā pratipad dhandhābhijñā, duḥkhā pratipat kṣiprābhijñā, sukhā pratipat kṣiprābhijñā ma.vyu.1244. mngon par shes pa myur ba sla ba|pā. sukhā kṣiprābhijñā, pratipadbhedaḥ — pudgalānāṃ catasṛbhiḥ pratipadbhirniryāṇaṃ bhavati… duḥkhā dhandhābhijñā… duḥkhā kṣiprābhijñā… sukhā dhandhābhijñā… sukhā kṣiprābhijñā śrā.bhū./190. mngon par shes pa bzhi pa|vi. caturabhijñaḥ — tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti \n kecidekābhijñāḥ… keciccaturabhijñāḥ… kecit ṣaḍabhijñāḥ kā.vyū.225kha/288. mngon par shes pa shes pa|pā. abhijñājñānam, prajñābhedaḥ — iyaṃ tāvat ṣaḍvidhā prajñā \n saptavidhā punaḥ dharmajñānamanvayajñānaṃ saṃvṛtijñānamabhijñājñānaṃ lakṣaṇajñānaṃ daśabalapūrvaṃgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam bo.bhū.114ka/147. mngon par shes pa gsum pa|vi. tryabhijñaḥ — tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti \n kecidekābhijñāḥ… kecit tryabhijñāḥ… kecit ṣaḍabhijñāḥ kā.vyū.225kha/288. mngon par shes pa'i 'khor|abhijñāparivāraḥ — {mngon par shes pa'i 'khor du gyur pa'i shes pa} abhijñāparivārajñānam abhi.bhā.62ka/1112. mngon par shes pa'i 'khor du gyur pa'i shes pa|pā. abhijñāparivārajñānam — abhijñāparivārajñānaṃ tu tadanyadāryāṇāmutpadyate yenaivaṃ jānanti abhi.bhā.62ka/1112. mngon par shes pa'i tog|nā. abhijñāketuḥ, bodhisattvaḥ — bhagavān… sārdhaṃ pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca… abhijñāketunā ca… bodhisattvena mahāsattvena ga.vyū.276ka/2. mngon par shes pa'i stobs|pā. abhijñābalam — {mngon par shes pa'i stobs shin tu brtan pa} abhijñābalasupratiṣṭhitaḥ da.bhū.246ka/46. mngon par shes pa'i stobs shin tu brtan pa|vi. abhijñābalasupratiṣṭhitaḥ — abhijñābalasupratiṣṭhitaśca bhavati aparyantalokadhātucaryāvibhāgakuśalatvāt da.bhū.246ka/46. mngon par shes pa'i spyod pa|pā. abhijñācaryā, caryāviśeṣaḥ — abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārtham sū.a.256ka/175. mngon par shes pa'i blo gros thams cad kyi rgyal po|=. sarvābhijñāmatirājaḥ, tathāgataḥ — tatra sarvābhijñāmatirājaṃ nāma tathāgataṃ bodhimaṇḍavaragataṃ samapaśyat da.bhū.272ka/62. mngon par shes pa'i 'bras bu|pā. abhijñāphalam — kiṃ khalvabhijñayaiva nirmāṇaṃ nirmīyate ? netyucyate \n kiṃ tarhi ? abhijñāphalaiḥ abhi.bhā.63ka/1117. mngon par shes pa'i mig|pā. abhijñācakṣuḥ — abhijñācakṣuṣaiva hyantarābhavo dṛśyate, nopapattipratilabdhena abhi.bhā.65ka/1123. mngon par shes pa'i tshig|pā. abhijñāpadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ la.a.68ka/17. mngon par shes pa'i ye shes|pā. abhijñājñānam ma.vyu.7653. mngon par shes pa'i ye shes chen po|mahābhijñājñānam — mahābhijñājñānābhibhūrnāma tathāgato'rhan sa.pu.59ka/104. mngon par shes pa'i ye shes chen pos zil gyis gnon pa|nā. mahābhijñājñānābhibhūḥ, tathāgataḥ — tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgato'rhan samyaksaṃbuddho loka udapādi sa.pu.59ka/104. mngon par shes par bya ba|kṛ. abhijñeyam — sarvābhijñeyaṃ vo bhikṣavo dharmaparyāyaṃ deśayiṣyāmi abhi.bhā.85kha/1201; abhijñeyaṃ ṣaṇṇāmabhijñānāṃ viṣayaḥ abhi.sa.bhā.16kha/21. mngon par sangs rgyas|• kri. budhyate — kāmadhātau kathaṃ kena na vibuddho vadāhi me \n akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase la.a.65kha/13 2. = {mngon par rdzogs par sangs rgyas pa/} mngon par sangs rgyas nas|abhisaṃbudhya — anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran \n abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitāstava buddhanetrīṃ nāpavadiṣyante la.a.83ka/30. mngon par sems|= {mngon par sems pa/} mngon par sems pa|= {mngon sems} \n\n• kri. abhimamyate — avidyopaplavālloko vicitraṃ tvabhimanyate ta.sa.7ka/91; \n\n• saṃ. abhimānaḥ — ahīnasattvadṛṣṭīnāṃ kṣaṇabhedavikalpanā \n santānaikyābhimānena na kathañcit pravarttate ta.sa.21ka/228. mngon par sred pa|= {mngon sred/} mngon par slong ba|= {slong ba} abhiśastiḥ, yācñā — yācñā'bhiśastiryācanārthanā a.ko.2.7.32. mngon par gsar|= {mngon par gsar pa/} mngon par gsar pa|vi. abhinavaḥ — abhinavakṛtastūpotsaṅgakvaṇanmaṇikiṅkiṇīkulakalakalakrīḍālolā babhūva ca medinī a.ka.57.16; rājannabhinavaślokastavaiva bhuvanatraye \n gīyate a.ka.53.18. mngon par gsal|= {mngon par gsal ba/} mngon par gsal ba|= {mngon gsal} \n\n• saṃ. abhivyaktiḥ — kāryatvaṃ nāma kimabhivyaktigatamupādīyate kiṃ votpattigatam pra.a.20-3/44; ta.pa.69ka/590; āvirbhāvaḥ — yāvatāsya niranvayopajananavināśopagamaḥ, mama tu āvirbhāvatirorbhāvamātram vā.ṭī.87kha/44; \n\n• bhū.kā.kṛ. abhivyaktaḥ — saṅketābhivyakta evāsāvarthapratītiheturiṣṭaḥ, na sattāmātreṇa ta.pa.204ka/876. mngon par gsal ba yin|kri. abhivyajyate — anye abhivyajyata ityāhuḥ \n ataḥ pakṣadvayamāha, jāyate vyajyate'tha ceti ta.pa.90kha/634. mngon par gsal bar 'gyur|= {mngon gsal 'gyur/} mngon par gsal bar byas pa|= {mngon gsal byas/} mngon par gsal bar byed|= {mngon par gsal bar byed pa/} mngon par gsal bar byed pa|• kri. 1. abhivyañjati — yasyāpyabhivyañjanti tasyāpyeṣa na doṣaḥ ta.pa.141kha/735 2. vyajyate — samānaśaktikairvaṇairbhūyo'pi vyajyate paraiḥ ta.sa.99ka/878; abhivyaktiḥ kriyate — abhivyaktiḥ kriyata iti cet ? na, jñānaparyāyatvāt ta.pa.250kha/975; \n\n• saṃ. abhivyaktikaraṇam — aṣṭau guṇāḥ katame \n acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratipakṣatā virāgo virāgaheturiti ra.vi.80ka/11; \n\n• vi. abhivyañjakaḥ — yathā hi dīpādiścakṣuṣo'nugraheṇa ghaṭāderabhivyañjako bhavati, tathā dhvanirapi śrotrasaṃskṛteḥ… śabdasyābhivyañjako bhaviṣyati ta.pa.142ka/735. mngon par bsad|= {mngon par bsad pa/} mngon par bsad pa|bhū.kā.kṛ. abhighātitaḥ — atrāntare gṛhapatiḥ sudattasyātmajo yuvā \n mithyādoṣādṛddhibalo nāma rājñābhighātitaḥ a.ka.34.10; abhihataḥ — mṛgayābhihataṃ sāṃsamasmākaṃ jīvitāyate a.ka.55.31. mngon par bsams|= {mngon par bsams pa/} mngon par bsams pa|= {mngon bsams} bhū.kā.kṛ. abhipretam — yena na kadācid vyabhicāra upalabdhaḥ sa yathābhiprete visaṃvādād visaṃvādyata eva pra.a.3kha/5; abhimukhīkṛtam — {khyod kyi brtan pa mngon bsams na} tvatsthairye'bhimukhīkṛte śa.bu.36. mngon par lhag pa|= {mngon lhag} vi. abhyadhikaḥ — prayacchāmi mune tubhyamīpsitāṃ gurudakṣiṇām \n sahitāṃ yuvarājena jīvitābhyadhikāṃ priyām a.ka.3.89; dadau sarvārthisārthebhyo vāñchitābhyadhikaṃ vasu a.ka.3.17. mngon spyod|= {mngon par spyod pa/} mngon phyag 'tshal|= {mngon par phyag 'tshal ba/} mngon phyogs|= {mngon par phyogs pa/} {mngon phyogs te} abhyetya — lakṣaṇajñairathābhyetya pravarairvṛddhamantribhiḥ a.ka.51.18; upetya — svamāśramapadaṃ prāptaṃ bhagavantamupetya saḥ a.ka.28.37; samabhyetya — bhagavantaṃ samabhyetya sarvabhogairapūjayat a.ka.16.25. mngon phyogs mchi|= {mngon phyogs mchi ba/} mngon phyogs mchi ba|kri. abhidravati — cirasya labdhaprasarā sureṣvasāvabhidravatyeva tu no dviṣaccamūḥ jā.mā.135/78. mngon phyogs pa|= {mngon par phyogs pa/} mngon 'phags|= {mngon par 'phags pa/} mngon 'phel|= {mngon par 'phel ba/} mngon 'phel ba|= {mngon par 'phel ba/} mngon byang|= {mngon par byang chub pa/} mngon byung|bhū.kā.kṛ. abhyuditaḥ — āhārakāle'tikrānte vihāre'bhyudite punaḥ \n svasthāste bhikṣavastasthustathaiva praśamānvitāḥ a.ka.67.29. mngon byung ba|= {mngon byung /} mngon dbang bskur|= {mngon par dbang bskur ba/} mngon dbang bskur ba|= {mngon par dbang bskur ba/} mngon 'byung|= {mngon par 'byung ba/} mngon 'brel|= {mngon par 'brel ba/} mngon sbyar|= {mngon sbyar ba/} mngon sbyar ba|bhū.kā.kṛ. abhiyuktaḥ — māteti mohātkalahe'bhiyuktāṃ nānte'pi jantuḥ spṛśati svakāntām a.ka.59.57. mngon sbyor|= {mngon par sbyor ba} \n\n• saṃ. abhiyogaḥ, udyogaḥ — {yon tan mngon sbyor} guṇābhiyogaḥ a.ka. 53.43; {mngon par sbyor ba mi dman pa/} {snyan ngag phun sum tshogs pa'i rgyu} amandaścābhiyogo'syāḥ kāraṇaṃ kāvyasampadaḥ kā.ā.1.103; niyogaḥ — svecchayā racite vāsmin kalpiteṣviva vastuṣu \n na kāraṇaniyogo'yaṃ paraṃ pratyupapadyate ta.sa.31kha/328; \n\n• vi. abhiyogī — dhāraṇādhyayanavyākhyākarmanityābhiyogibhiḥ ta.sa.77ka/721; abhiyuktaḥ — durātmabhiḥ svārthalavābhiyuktaiḥ chāyātaruḥ kaṣṭamayaṃ nikṛttaḥ a.ka.3.172; vyabhiyuktaḥ — tatraiko vyabhiyuktānāmanyadeśagato bhavet ra.vi.105ka/57; abhyudyataḥ — {sems can don la mngon sbyor} sattvārthamabhyudyataḥ nā.nā. 272kha/73. mngon sbyor ldan|vi. abhiyogavān — taccābhiyogavān vaktuṃ yatastasmāt pramāṇatā pra.vā.1.285. mngon sbyor ldan pa|= {mngon sbyor ldan/} mngon sbyor ba|= {mngon sbyor/} mngon sbyor mdzad|kri. abhiyujyate — tataḥ svaduḥkhakṣayasākṣātkaraṇe sarvabhāvasākṣātkaraṇe cābhiyujyate pra.a.100kha/108. mngon sbyor mdzad pa|= {mngon sbyor mdzad/} mngon smra|= {mngon par smra ba/} mngon brtson|= {mngon par brtson pa/} mngon brtson pa|= {mngon par brtson pa/} mngon tshul|abhinayaḥ, {gra byed tshu lag pas mtshon cha sogs mtshon par byed pa'i ming} mi.ko.30ka \n mngon mtshan can gyi spyod pa'i spang ba|pā. rūpikavyavahāranaiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.26kha/33. mngon mdzes|kri. abhirarāja — brahmavihāragataḥ sa ca brahmā brahmapurastha ivābhirarāja rā.pa.228kha/121. mngon 'dzegs|= {mngon 'dzugs pa/} mngon 'dzegs pa|vi. abhirūḍhaḥ — sumate mā kṛthāḥ śokaṃ śarīrocchoṣaṇaṃ vṛthā \n satsaṃkalpābhirūḍhasya bhaviṣyati tavepsitam a.ka.6.58. mngon rdzogs rgyal po|nā. abhisaṃrājaḥ mi.ko.6kha \n mngon zhing gsal bar byed pa|abhivyaktitā — ākāśakāyānāmapramāṇatāṃ ca… sarvatrānugatatāṃ ca rūpakāyābhivyaktitāṃ ca prajānāti da.bhū.245ka/46. mngon zhen|= {mngon par zhen pa/} mngon zhen can|= {mngon par zhen pa can/} mngon zhen pa|= {mngon par zhen pa/} mngon gzir|bhū.kā.kṛ. abhibhūtaḥ — {skom pas mngon gzir} pipāsābhibhūtāḥ śi.sa.52kha/50. mngon gzir ba|= {mngon gzir/} mngon gzugs|vi. abhirūpam — {gser gyi mchod sdong ltar mngon gzugs} hemayūpābhirūpāṇi a.ka. 17.34. mngon bzlas|= {mngon bzlas pa/} mngon bzlas pa|bhū.kā.kṛ. abhijaptaḥ — {khro bo mngon bzlas pa'i chu yis} krodhābhijaptena vāriṇā du.pa.235/234. mngon 'ongs|= {mngon 'ongs pa/} mngon 'ongs pa|bhū.kā.kṛ. abhiyātaḥ — devi yācñābhiyāto'sau praviśatvanivāritaḥ a.ka.5.41. mngon rlom|= {mngon par rlom pa/} mngon rlom pa|= {mngon par rlom pa/} mngon shes|= {mngon par shes pa/} mngon shes lnga|pañcābhijñāḥ, dra. {mngon par shes pa/} mngon shes lnga pa|= {mngon par shes pa lnga pa/} mngon shes mchog la mkhas|vi. varābhijñakovidaḥ — ṛddhipādavara(rā)bhijñakovidam indriyairbalavimokṣaśikṣitam \n sarvasattvacarite gatiṃgataṃ vandamo asamajñānapāragam rā.pa.230ka/122. mngon shes tog|= {mngon par shes pa'i tog mngon shes drug ldan} = {sangs rgyas} ṣaḍabhijñaḥ, buddhaḥ a.ko.1.1.14; ma.vyu.46; mi.ko.2ka \n mngon shes bul ba|= {mngon par shes pa bul ba/} mngon shes myur ba|= {mngon par shes pa myur ba/} mngon sangs rgyas|= {mngon par sangs rgyas/} mngon sum|• saṃ. 1. pā. pratyakṣam, pramāṇabhedaḥ — pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati pra.vā.2.123; adhyakṣaḥ — atrāpyadhyakṣabādhāyāṃ nānārūpatayā dhvanau \n prasiddhasya śrutau pra.vā.4.131 2. = {mngon sum nyid} adhyakṣatā — adhyakṣatāyā abādhā adhyakṣatā'bādheti samāsaḥ ta.pa.263kha/243; \n\n• pā. pratyakṣaḥ, anyataro'rthaḥ — dvividha eva hyarthaḥ \n pratyakṣaḥ parokṣaśca ta.pa.69kha/591; na pratyakṣaparokṣābhyāṃ meyasyānyasya sambhavaḥ pra.vā.2.63; \n\n• vi. 1. pratyakṣaḥ — {chos thams cad bdag la mngon sum mo} sarvadharmeṣvahaṃ pratyakṣaḥ su.pra.36ka/68; samakṣaḥ — {mngon sum dang sngon tu gyur pa'i sangs rgyas rnams} samakṣaparokṣā buddhāḥ sū.a.211ka/115; sammukhaḥ — {mngon sum mngon sum min pa} saṃmukhaṃ vimukham sū.a.211ka/115; abhimukhaḥ — rājamārgaṃ praviśataḥ sa tasya vyālakuñjaraḥ \n utsṛjyatāmabhimukhaḥ a.ka.28. 10 2. sākṣī — {nga'i chos mdzod 'di la khyod mngon sum} tvaṃ hyatra sākṣī mama dharmakośe sa.pu.11kha/17 {III}. = {mngon sum du} sākṣāt — {gang zhig mngon sum don bstan yang} yā sākṣānnirdiṣṭārthāpi kā.ā.3. 103. mngon sum du|sākṣāt — arthakriyānirbhāsaṃ tu yadyapi sākṣāt prāptiḥ, tathāpi tanna parīkṣaṇīyam nyā.ṭī.39ka/29; samakṣam — putrābhidhāne hṛdaye samakṣaṃ praharanmama jā.mā.112/65; sammukham — sthaviranāmnā bhikṣuṇā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya a.śa.257ka/236; abhimukham — agrata ityabhimukham tri.bhā.170kha/97; prasahyam — tānamātyān prasahyābhibhūya jā.mā.273/159. mngon sum gyi rgyu|sākṣāddhetuḥ — samyagjñāne hi sati pūrvadṛṣṭasmaraṇam, smaraṇādabhilāṣaḥ, abhilāṣāt pravṛttiḥ, pravṛtteśca prāptiḥ \n tato na sākṣāddhetuḥ nyā.ṭī.39ka/28. mngon sum gyi rjes las byung|= {mngon sum gyi rjes las byung ba/} mngon sum gyi rjes las byung ba|vi. pratyakṣapṛṣṭhabhāvī — gṛhītagrāhī ca pratyakṣapṛṣṭhabhāvī vikalpaḥ ta.pa.14kha/475. mngon sum gyi stobs kyis bskyed pa|vi. pratyakṣabalotpannaḥ — adhyavaseyastu pratyakṣabalotpannena niścayena santāna eva nyā.ṭī.44kha/71; dra. {mngon sum gyi stobs kyis byung ba/} mngon sum gyi stobs kyis byung ba|vi. pratyakṣabalotpannaḥ — yasmāt pratyakṣabalotpannenādhyavasāyena dṛśyatvenārtho'vasīyate nyā.ṭī.46kha/85; dra. {mngon sum gyi stobs kyis bskyed pa/} mngon sum gyi byed pa|pratyakṣavyāpāraḥ — idaṃ pratyakṣavyāpārasaṅkīrtanam vā.ṭī.63kha/17. mngon sum gyi blo|adhyakṣabuddhiḥ — agnihotrādivacaso niṣkampyādhyakṣabuddhivat ta.sa.87ka/795. mngon sum gyi tshad ma|pā. pratyakṣapramāṇam, pramāṇabhedaḥ — {mngon sum gyi tshad ma'i byed pa} pratyakṣapramāṇavyāpāraḥ vā.ṭī.61kha/14. mngon sum gyi tshad ma'i byed pa|pratyakṣapramāṇavyāpāraḥ — anena ca pratyakṣapramāṇavyāpāra uktaḥ vā.ṭī.61ka/14. mngon sum gyi mtshan nyid|pratyakṣalakṣaṇam — kalpanāpoḍhatvābhrāntatve parasparasāpekṣe pratyakṣalakṣaṇam nyā.ṭī.42ka/54. mngon sum gyis grub pa|vi. pratyakṣasiddhaḥ — {mngon sum gyis grub pa nyid} pratyakṣasiddhatvam ta.sa.9kha/115. mngon sum gyis grub pa nyid|pratyakṣasiddhatvam — anyaiḥ pratyakṣasiddhatvamātmanaḥ parikalpitam ta.sa.9kha/115. mngon sum gyis mthong|= {mngon sum gyis mthong ba/} mngon sum gyis mthong ba|• vi. pratyakṣadarśī — sarvapratyakṣadarśitvapratijñā'pyaphalā ta.sa.114kha/992; pratyakṣadṛṣṭaḥ — pratyakṣadṛṣṭanīrādiḥ ta.sa.126ka/1088; \n\n• saṃ. = {mngon sum gyis mthong ba nyid} pratyakṣadarśitvam — sākṣāt pratyakṣadarśitvād yasyāśucirasādayaḥ ta.sa.114kha/994. mngon sum gyis mthong ba nyid|pratyakṣadarśitvam — yathā ca cakṣuṣā sarvān vettīti niṣphalam \n sarvapratyakṣadarśitvapratijñā'pyaphalā tathā ta.sa.114kha/992. mngon sum gyis 'dul ba|sammukhavinayaḥ — saṃmukhavinayo dvitīyasmāt vi.sū.91kha/109. mngon sum gyis gnod pa|pā. pratyakṣabādhā — tataḥ pratyakṣabādheyaṃ durvārā sarvahetuṣu ta.sa.18ka/197. mngon sum gyis gzung bar bya ba|= {mngon sum gyis gzung bya/} mngon sum gyis gzung bya|pratyakṣagrāhyatā — sāmānyasya ca vastutvaṃ pratyakṣagrāhyatā'pi ca ta.sa. 56kha/547. mngon sum gyis rang gi ngo bo log par rtogs pa|pā. pratyakṣasvarūpavipratipattiḥ, vipratipattibhedaḥ — tatra pramāṇe svarūpaphalagocarasaṅkhyāsu pareṣāṃ vipratipattiścaturvidhā… tatra savikalpakamajñānasvabhāvaṃ vā cakṣurādikaṃ pratyakṣaṃ pramāṇamiti pratyakṣasvarūpavipratipattiḥ ta.pa.1ka/449. mngon sum gyis shes gyur|vi. pratyakṣagamyaḥ — yadi pratyakṣagamyaśca satyataḥ puruṣo bhavet ta.sa.9kha/116. mngon sum gyis shes par gyur pa|= {mngon sum gyis shes gyur/} mngon sum gyis bsal ba|pā. pratyakṣanirākṛtaḥ, pakṣābhāsabhedaḥ — tatra pratyakṣanirākṛto yathā aśrāvaṇaḥ śabdaḥ nyā.ṭī.70kha/182. mngon sum gyur|= {mngon sum gyur pa/} mngon sum gyur pa|pratyakṣaḥ — {khyod thugs rtag tu dang ba dag mngon sum gyur pa bzhin du gda'} mano nityaprasannaṃ te pratyakṣamiva dṛśyate śa.bu.50; dra. {mngon sum du gyur pa/} mngon sum 'gyur|kri. adhyakṣatā bhavet — na caikadeśavijñānāt sarvajñānāstitocyate \n yena vedādivijñānāt svargādyadhyakṣatā bhavet ta.sa.124kha/1077; dra. {mngon sum du 'gyur ba/} mngon sum rgyu|= {mngon sum gyi rgyu/} mngon sum nges pa'i bdag nyid du smra ba|pā. niścayātmakapratyakṣavādī — viśeṣataśca niścayātmakapratyakṣavādino na gṛhītamityevaṃ na yuktaṃ vaktum ta.pa.49kha/549. mngon sum sngon du 'gro ba can|vi. pratyakṣapūrvikā — {mngon sum sngon du 'gro ba can gyi don gyis go ba} pratyakṣapūrvikā'rthāpattiḥ ta.pa.53kha/558. mngon sum sngon du 'gro ba can gyi don gyis go ba|pā. pratyakṣapūrvikā'rthāpattiḥ, arthāpattibhedaḥ — tatra pratyakṣapūrvikā'rthāpattiryathā pratyakṣeṇa dāhamanubhūya vahnerdāhaśaktikalpanā ta.pa.53kha/558. mngon sum rjes byung|= {mngon sum gyi rjes las byung ba/} mngon sum ltar snang|pā. pratyakṣābhāsaḥ — ‘bhrāntiḥ saṃvṛtiḥ sā jñānamanumānam’ ityādinā pratyakṣābhāsanirdeśāt ta.pa.18ka/483; pratyakṣābhaḥ — trividhaṃ kalpanājñānamāśrayopaplavodbhavam \n avikalpakamekaṃ ca pratyākṣābhaṃ caturvidham pra.vā.2.288. mngon sum dang 'gal|= {mngon sum dang 'gal ba/} mngon sum dang 'gal ba|pratyakṣavirodhaḥ — anena yathākramaṃ pratyakṣavirodham abhyupagamavirodhaṃ ca sakṛdvikalpadvayapratijñāyāmāha ta.pa.6kha/458; pratyakṣaviruddhatā — anena pratijñāyāḥ pratyakṣaviruddhatāmāha ta.pa.19ka/484. mngon sum dang ldan|= {mngon sum dang ldan pa/} mngon sum dang ldan pa|vi. pratyakṣavān — evaṃ svarūpataḥ pūrvaṃ jñātvā paścājjātyādidharmataḥ pratyakṣavān bhaviṣyatītyadoṣaḥ ta.pa.13ka/472. mngon sum du gyur|= {mngon sum du gyur pa/} mngon sum du gyur pa|= {mngon du gyur pa} \n\n• saṃ. pratyakṣīkāraḥ — prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā abhi.bhā.25kha/962; sammukhībhāvaḥ — vināpi cārthenāyoniśovikalpasammukhībhāve satyutpadyante ta.pa.295ka/1053; \n\n• vi. pratyakṣībhūtam — tajjñeyamvastu pratyakṣībhūtaṃ bhavati śrā.bhū./194; saṃmukhībhūtam — samavahitaṃ saṃmukhībhūtaṃ na punaranyattajjātīyaṃ dravyamapi tvadhimokṣānubhavaḥ śrā.bhū./194; sākṣādupagatam — tamahaṃ draṣṭumicchāmi sākṣādupagataṃ mṛgam a.ka.30.22. mngon sum du bgyid par 'gyur|kri. sākṣātkariṣyati — ye sattvā niyatāḥ śrāvakayāne bhaviṣyanti, te kṣipramanāsravāṃ bhūmiṃ sākṣātkariṣyanti su.pa.21ka/2. mngon sum du bgyis|= {mngon sum du bgyis pa/} mngon sum du bgyis pa|bhū.kā.kṛ. sākṣātkṛtam — {dgra bcom pa nyid mngon sum du bgyis} arhattvaṃ sākṣātkṛtam a.śa.282kha/259. mngon sum du 'gyur|= {mngon sum du 'gyur ba/} mngon sum du 'gyur ba|• kri. abhimukhībhavati — tathāgatādhiṣṭhānaṃ cābhimukhībhavati da.bhū.208ka/25; āmukhībhavati — dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati la.a.144kha/91; sammukhībhavati — pratiprasrabdhapūrvastvayatnena sammukhībhavati abhi.sphu.164ka/1081; \n\n• saṃ. sammukhībhāvaḥ — maulo hi dhyānasamādhiḥ samaye sammukhībhāvāt sāmayikī vimuktirityucyate abhi.bhā.33kha/997. mngon sum du 'gyur bar nus pa|vi. sammukhībhāvasamarthaḥ — eṣa eva ca tasya lābho yaḥ tatsaṃmukhībhāvasamarthāśrayalābhaḥ abhi.bhā.53ka/1071. mngon sum du 'jug pa|pratyakṣavṛttiḥ — pratyakṣā vṛttirasya jñānadvayasya tadiyaṃ pratyakṣavṛttiḥ abhi.sphu.241kha/1040. mngon sum du mthong ba|• vi. pratyakṣī — tatpratyakṣiṇāṃ devanāgayakṣavidyādharatapasvināṃ paraṃ vismayamupajahratuḥ jā.mā.230/135 2. sākṣāt — sākṣāddharmamiva maṅgalyaṃ puṇyadarśanaṃ vṛkṣamūle baddhāsanamāsīnam jā.mā.328/191. mngon sum du mthong ba nyid|pratyakṣadarśitvam — svayaṃ sarvārthapratyakṣadarśitvena tadvacanādapravṛtteḥ ta.pa.244kha/961. mngon sum du phyogs|= {mngon sum du phyogs pa/} mngon sum du phyogs pa|• saṃ. ābhimukhyam — na svamukhādestathekṣaṇam, ābhimukhyena tasya svamukhāderdarśanāt ta.pa.129kha/709; \n\n• vi. sammukhaḥ — yeyaṃ sammukhe'nekasminnekasyāmapi govyaktau sāmānyasthite sati gauśabdānniṣkṛṣṭasya gotvasyaiva pratipattiḥ, sā śabdamantareṇānupapannā ta.pa.137ka/725. mngon sum du bya|= {mngon sum du bya ba/} mngon sum du bya ba|• kṛ. sākṣātkartavyam — eko dharmaḥ sākṣātkartavyaḥ abhi.sphu.220kha/1000; parijñātavyaṃ prahātavyaṃ sākṣātkartavyaṃ bhāvayitavyamiti kartavyarūpāṃ parijñānakriyāṃ prati dvitīya ākaraṇaprakāraścaturākāraḥ abhi.sphu.212ka/986; \n\n• saṃ. sākṣātkriyā — parijayasyāyaṃ kālaḥ, nāyaṃ kālaḥ sākṣātkriyāyā iti pratyavekṣate a.sā.325ka/183; sākṣātkaraṇam — duḥkhasya parijñānam, samudayasya prahāṇam, nirodhasya sākṣātkaraṇam, mārgasya bhāvanam abhi.sphu.175ka/925. mngon sum du bya bar|pratyakṣīkartum — na ca yogyatāmarvāgdarśanaḥ pratyakṣīkartumīśaḥ ta.pa.131ka/713; sākṣātkartum — sāmānyaṃ punaraśeṣaviśeṣanirapekṣaṃ sākṣātkartuṃ śakyate ta.pa.11kha/468. mngon sum du bya ba ma yin pa|asākṣātkriyā — na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā … sākṣātkriyāyai vā asākṣātkriyāyai vā su.pa.47kha/24. mngon sum du bya ba min|= {mngon sum du bya ba ma yin pa/} mngon sum du bya ba min pa|= {mngon sum du bya ba ma yin pa/} mngon sum du byas|= {mngon sum du byas pa/} {mngon sum du byas te/} {o nas/} {o shing} sākṣātkṛtya — yasmin samaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtyopasampadya viharati abhi.bhā.70ka/1144; tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva deśayanti a.sā. 3kha/2; pratyakṣīkṛtya — atra sākṣātkṛtveti pratyakṣīkṛtyetyarthaḥ abhi.sphu.308ka/1179; sākṣātkṛtvā — śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharati abhi.sphu.306ka/1175. mngon sum du byas pa|• bhū.kā.kṛ. sākṣātkṛtam — parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitamiti pariniṣṭhitāṃ parijñānādikriyāṃ prati tṛtīya ākaraṇaprakāraścaturākāraḥ abhi.sphu.212ka/986; pratyakṣīkṛtaḥ — ṛṣipatananivāsibhiśca dvādaśabhirṛṣisahasraiḥ saptatriṃśadbodhipakṣyā dharmāḥ pratyakṣīkṛtāḥ a.śa.164ka/152; \n\n• saṃ. 1. pratyakṣīkaraṇam — samastanaradharmāṇāṃ pratyakṣīkaraṇe sati \n syādeva niścayo'yaṃ ca sarvajñasyopapadyate ta.sa.101kha/895; sākṣātkṛtiḥ — sākṣātkṛtiḥ sākṣātkaraṇam ta.pa.300kha/1060 2. sāmmukhyam — anāsravasya ākiñcanyāyatanasya sāmmukhyāt sammukhībhāvāt abhi.sphu.299ka/1158. mngon sum du byed|= {mngon sum du byed pa/} mngon sum du byed pa|• kri. 1. sākṣātkaroti — tadā tāṃ paramāṃ bhūtakoṭiṃ sākṣātkaroti a.sā. 328kha/185; abhimukhīkaroti — naiṣkramyapravivekajeṣu dharmeṣu sasnehaṃ cittamabhimukhīkaroti śrā.bhū. 160kha/409; sammukhīkaroti — tata ekamanātmākāraṃ dviḥ saṃmukhīkaroti abhi.sphu.169ka/911; sākṣīkaroti — yasmin samaye śrāmaṇyabhāvamadhigacchati spṛśati sākṣīkaroti śrā.bhū.176 2. sākṣātkriyate — sattādisāmānyasvabhāvānuviddha eva viśeṣaḥ sākṣātkriyate nānyathā ta.pa.11kha/468; sammukhīkriyate — kāmarūpadhātvośca tat paracittajñānaṃ sammukhīkriyate abhi.bhā.51ka/1063; \n\n• saṃ. sākṣātkaraṇam — sākṣātkṛtiḥ sākṣātkaraṇam ta.pa.300kha/1060; sākṣātkriyā — prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā abhi.bhā.25kha/962; sammukhībhāvaḥ — deveṣu sammukhībhāva iti kāmāvacareṣu abhi.sphu.171kha/916; \n\n• vi. pratyakṣakārī — bhikṣuḥ kṣīṇāsravo… dharmatāyāṃ pratyakṣakārī a.sā.290ka/164; sākṣātkārī — tataśca yatkiñcidarthasya sākṣātkāri jñānaṃ tat pratyakṣamucyate nyā.ṭī.40ka/38; sākṣī — {lus kyi mngon sum du byed pa} kāyasākṣī śrā.bhū./177. mngon sum du byed paRa|sākṣātkartum — sā ca tasya bhāvinyavasthā na svarūpeṇa sākṣātkartuṃ śakyā pra.a.8 -4/15. mngon sum du byed pa nyid|sākṣātkāritvam — anena tvakṣāśritatvenaikārthasamavetamarthasākṣātkāritvaṃ lakṣyate nyā.ṭī.40ka/38. mngon sum du byed pa'i shes pa|sākṣātkārijñānam — yasmādindriyānvayavyatirekānuvidhāyyartheṣu sākṣātkārijñānaṃ pratyakṣaśabdavācyaṃ sarveṣāṃ prasiddham nyā.ṭī.40kha/41. mngon sum du byed par 'gyur|kri. sammukhīkaroti — satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.53ka/1071. mngon sum du byed par 'gyur ba|= {mngon sum du byed par 'gyur/} mngon sum du ma gyur|= {mngon sum du ma gyur pa/} mngon sum du ma gyur pa|vi. asammukhībhūtam — asaṃmukhībhūtasya vihāro unmattakāvandanānālāpanāsaṃbhogasaṃvṛtayaḥ vi.sū.82kha/99. mngon sum du ma byas|= {mngon sum du ma byas pa/} mngon sum du ma byas pa|vi. asākṣātkṛtaḥ — asākṣātkṛtasya sākṣātkriyāyai śrā.bhū.17ka/41; na sākṣātkṛtam — yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt a.sā.49ka/28. mngon sum du mi 'gyur ba|asammukhībhāvaḥ — mārgasyājitatvādasammukhībhāvataḥ abhi.bhā.24kha/959. mngon sum du mi byed|= {mngon sum du mi byed pa/} mngon sum du mi byed pa|• kri. na sammukhīkaroti — upabhogaparihāṇiḥ, yadi prāptaguṇaṃ na sammukhīkaroti abhi.bhā.35kha/1003; \n\n• saṃ. asammukhībhāvaḥ — vivardhayataḥ pūrvapratilabdhānāmasammukhībhāvaḥ, abahumānāt abhi.bhā.13ka/908. mngon sum du bzhugs|= {mngon sum du bzhugs pa/} mngon sum du bzhugs pa|vi. sammukhāvasthitaḥ — pratyutpannasarvabuddhasaṃmukhāvasthitaśca nāma bodhisattvasamādhiḥ da.bhū.262ka/55; sannihitaḥ — kva bhinatti ? yatra bhagavān sannihitaḥ abhi.bhā.217-2/727; sammukhībhūtaḥ — {ston pa yang mngon sum du bzhugs pa} śāstā ca saṃmukhībhūtaḥ a.śa.242ka/222. mngon sum du gzigs|= {mngon sum du gzigs pa/} mngon sum du gzigs pa|vi. pratyakṣadarśī — tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī sa.pu.48ka/85. mngon sum du yod pa'i lha|vi. pratyakṣadevataḥ — {mngon sum du yod pa'i lha sangs rgyas bcom ldan 'das la} buddhaṃ bhagavantaṃ pratyakṣadevatam a.śa.218ka/202. mngon sum ldan|= {mngon sum dang ldan pa/} mngon sum ldan pa|= {mngon sum dang ldan pa/} mngon sum pa|• pā. abhimukhī, ṣaṣṭhī bodhisattvabhūmiḥ — daśa bodhisattvabhūmayaḥ… pramuditā ca nāma … abhimukhī ca nāma… dharmameghā ca nāma bodhisattvabhūmiḥ da.bhū.170ka/3; \n\n• pā. āmukhā, adhimuktibhedaḥ — āmukhā antike samavahitapratyayatvāt sū.a.162ka/52; \n\n• vi. pratyakṣaḥ — tataḥ pracyutānāṃ tatsamāpattilābhināṃ ca tadubhayaṃ pratyakṣam abhi.sphu.275kha/1101; dra. {mngon sum/} mngon sum par gsal ba|abhivyaktiḥ — {mngon sum par gsal ba'i dus su} abhivyaktivelāyām vā.ṭī.86kha/43; dra. {mngon par gsal ba/} mngon sum spyan|vi. pratyakṣacakṣuḥ — {sangs rgyas rnams ni mngon sum spyan} pratyakṣacakṣuṣo buddhāḥ sū.a.131ka/3. mngon sum spyod yul|adhyakṣagocaraḥ — svavyāpārabalenaiva pratyakṣaṃ janayed yadi \n na parāmarśavijñānaṃ kathaṃ te'dhyakṣagocarāḥ ta.sa.72ka/673. mngon sum byas|= {mngon sum du byas pa/} mngon sum byas pa|= {mngon sum du byas pa/} mngon sum byed|= {mngon sum du byed pa/} mngon sum byed pa|= {mngon sum du byed pa/} mngon sum ma yin|= {mngon sum ma yin pa/} mngon sum ma yin pa|• vi. apratyakṣaḥ — vāyavīyāḥ saṃyogavibhāgā apratyakṣasya vāyoḥ karṇaśaṣkulīpradeśāt prādurbhavanto nopalabhyante ta.pa.186kha/834; vimukhaḥ — śarīrapūjā caityapūjā sammukhapūjā vimukhapūjā bo.bhū.123ka/159; sammukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ sū.a.211ka/115; \n\n• pā. anāmukhā, adhimuktibhedaḥ — anāmukhā dūre viparyayāt sū.a.162ka/52 mngon sum mi byed|= {mngon sum du mi byed pa/} mngon sum min|= {mngon sum ma yin pa/} mngon sum min pa|= {mngon sum ma yin pa/} mngon sum tshad ma|= {mngon sum gyi tshad ma/} mngon sum mdzad|vi. akṣagaḥ — sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam \n lokasya śūnyatākārasūcakajñāpakākṣagam abhi.a.4.21. mngon sum log pa|pratyakṣanivṛttiḥ — ekajñānasaṃsargi dṛśyamānaṃ tajjñānaṃ ca pratyakṣanivṛttiniścayahetutvāt pratyakṣanivṛttiruktaṃ draṣṭavyam nyā.ṭī.54ka/119. mngon sems|= {mngon par sems pa/} mngon sems pa|= {mngon par sems pa/} mngon sred|abhilāṣaḥ — darpaḥ pramādaḥ paravittavāñchā pāpānubandhī viṣayābhilāṣaḥ \n etāni jantorvinipātakāle dvārāṇyapāyasya nirargalāni a.ka.59. 39. mngon sred pa|= {mngon sred/} mngon gsar|= {mngon par gsar pa/} mngon gsal|= {mngon par gsal ba/} mngon gsal 'gyur|kri. abhivyajyate — yadā vilakṣaṇo hetuḥ patet sadṛśasantatau \n vilakṣaṇena kāryeṇa sthūlo'bhivyajyate tadā ta.sa.85ka/779. mngon gsal ba|= {mngon par gsal ba/} mngon gsal byas|bhū.kā.kṛ. abhivyaktam — tadabhivyaktarūpatvāt tadīyaṃ ca taducyate ta.sa.101kha/897. mngon gsal byas pa|= {mngon gsal byas/} mngon gsal byed|= {mngon par gsal bar byed pa/} mngon gsal gzhan nyid|abhivyaktyanayathātvam — abhivyaktyanyathātvaṃ cennitye sā na tvapākṛtā \n ato rakṣāmapi prājñā niṣphalāmasya kurvate ta.sa. 113kha/981. mngon bsams|= {mngon par bsams pa/} mngon bsams pa|= {mngon par bsams pa/} mngon lhag|= {mngon par lhag pa/} rnga|1. vādyayantrabhedaḥ \ni. = {'jigs byed rnga} dundubhiḥ, bherī — śakradundubhivan meghabrahmārkamaṇiratnavat… tathāgataḥ ra.vi.4.13; bherī — vīṇāśa‘e'tha bheryāṃ ca mādhuryasvarasaṃpadā \n mṛgayeddhyakovidaḥ kaścittathā skandheṣu pudgalam la.a.186kha/157; ānakaḥ — bherīpaṭahamānakau a.ko.3.3.3 \nii. = {rdza rnga} mṛṅḥ — {rnga ba} mārdaṅgikāḥ a.ko.2.10.13; murajaḥ — {rnga brdung ba} maurajikāḥ a.ko.2.10.13 \niii. = {rnga pa Ta ha} ānakaḥ, paṭahaḥ — ānakaḥ paṭaho'strī syāt a.ko.1.8.6; śrī.ko.165ka \niv. = {sil snyan} tūryaḥ — payodatūryasvanalabdhaharṣā vidyullatā jā.mā.175/101; tūryatālāvacaraiḥ pravādyadbhiḥ la.a.56kha/1 \nv. = {'khar rnga} paṇavaḥ — vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ \n ādityacandravirajāḥ kathaṃ kena vadāhi me la.a.65kha/13 0. ḍhakkā — pītadīptāyāḥ savye prathamakare śaṅkhaḥ… vāme prathame vīṇā, dvitīye ḍhakkā vi.pra.37kha/4.18 2. paṭahādibodhakapūrvapadam — {rnga pa Ta ha} paṭahaḥ bo.bhū.41kha/48; {rnga mu kun da} mukundaḥ sa.du.121/120; {rnga b+he ri} bherī sa.du.121/120; \n\n• nā. dundubhiḥ, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā… dundubhirnāma gandharvakanyā kā.vyū. 202ka/259 4. = {rnga ma} 5. = {rnga mo/} rnga khang|=*māḍāḥ; *māṭā ma.vyu.5548; mi.ko. 140ka \n rnga sgra|1. = {rnga'i sgra} dundubhisvaraḥ — {rnga sgra'i rgyal po} dundubhisvararājaḥ sa.pu.141kha/226; dundubhiśabdaḥ — {rnga'i sgra 'byung bar 'gyur} dundubhiśabda uccalati he.ta.5kha/14; tūryaravaḥ — āḍambarastūryarave gajendrāṇāṃ ca garjite a.ko.3.3.168; \n\n• nā. dundubhisvaraḥ, tathāgataḥ — akṣobhyarājaḥ pūrvasmin dakṣiṇe ratnaketunā \n paścimāyāmamitābha uttare dundubhisvaraḥ su.pra. 2ka/2; dra. {rnga sgra'i rgyal po}; \n\n• nā. dundubhiḥ, śākyadārakaḥ — suvarṇābhaḥ sugandhiśca vapuṣmān balavān priyaḥ \n padmākṣo dundubhiḥ putrāḥ sūryo mallapatākayā a.śa.166kha/155; dundubhisvaraḥ a.śa.180kha/167. rnga sgra lta bu'i gdangs dang ldan pa|vi. dundubhisvaraḥ — yasmādayaṃ dārako dundubhisvaraḥ, tasmādasya bhavatu dundubhisvara iti nāma a.śa.180kha/167. rnga sgra lta bu'i gdangs ldan|= {rnga sgra lta bu'i gdangs dang ldan pa/} rnga sgra ltar gdangs snyan pa|vi. dundubhisvaranirghoṣaḥ — putro jāto'bhirūpo darśanīyaḥ… dundubhisvaranirghoṣaḥ a.śa.180kha/167. rnga sgra'i rgyal po|nā. dundubhisvararājaḥ, tathāgataḥ — so'nupūrveṇa… dundubhisvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ… ārāgitavān sa.pu.141kha/226; dra. {rnga sgra/} rnga rngog|= {ze rngog} keśaḥ — api ca daśasahasra jātā hayāḥ kaṇṭhakasya sakhā turagavarapradhāna hemaprabhā mañjukeśā varāḥ la.vi.51ka/68; dra. {rngog ma/} rnga chen|1. = {'jigs byed rnga} dundubhiḥ, vādyayantraviśeṣaḥ — tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ jā.mā.116/68; bherī ma.mū.253ka/289; ānakaḥ — bherīpaṭahamānakau a.ko.3.3.3; \n\n• pā. bherī, hastamudrāviśeṣaḥ — tadeva ucchritau hastau aṅgulyāgrau sukuñcitau \n sarvairaṅgulibhirmuktā viralā keśasaṃbhavā \n bherī taṃ viduḥ ma.mū.253ka/289 3. paṭahaḥ — ḍamarukaṃ paṭahaṃ ḍombyā vajradhātvīśvarīkulajāyāḥ vi.pra.169kha/3.159; dra. {rnga pa ha/} rnga brdung ba|= {rnga ba} maurajikaḥ, murajavādakaḥ — mārdaṅgikā maurajikāḥ a.ko.2.10.13. rnga pa Ta ha|= {pa Ta ha} paṭahaḥ, vādyayantraviśeṣaḥ — meghastanitaśabdā vā śaṅkhabherīpaṭahaśabdā vā bo.bhū.41kha/48. rnga ba|= {rnga brdung ba} mārdaṅgikaḥ, mṛdaṅgavādakaḥ — mārdaṅgikā maurajikāḥ a.ko.2.10.13. rnga bal gyi la ba|auṣṭrakambalaḥ — phalamuñjāsanavalkaladarbhabalbajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca la.vi.122kha/183. rnga bo che|1. = {'jigs byed rnga} dundubhiḥ, vādyayantraviśeṣaḥ — mahātyāgadundubhinirghoṣaṃ ca akārayat ga.vyū.168kha/251; bherī strī dundubhiḥ pumān a.ko. 1.8.6; bherī — meghastanitaśabdā vā śaṅkhabherīpaṭahaśabdā vā bo.bhū.41kha/48; bheriḥ — pañcāśad bherimityuktā dharmabheriṃ tu sādhikā ma.mū.246ka/277; \n\n• nā. dundubhiḥ, pratyekabuddhaḥ — pratyekabuddhāḥ… tadyathā gandhamādanaḥ… dundubhiḥ… vasuśceti ma.mū. 99ka/9. rnga bo che dang klu dbyangs kyi sgra skad lta bu|pā. dundubhisaṃgītirutasvaraḥ, tathāgataparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… dundubhisaṃgītirutasvara ityucyate la.vi.211kha/313. rnga bo che a na ka|nā. ānakadundubhiḥ, viṣṇupitā — vasudevo'sya janakaḥ sa evānakadundubhiḥ a.ko. 1.1.23. rnga bong|= {rnga mo} uṣṭraḥ, paśuviśeṣaḥ cho.ko.216/rā.ko.1.276. rnga byed|= {zor ba} lavitram, dātram — dātraṃ lavitram a.ko.2.9.13; mi.ko.35kha \n rnga byed pa|= {rnga byed/} rnga b+he ri|= {'jigs byed rnga} bherī, vādyayantraviśeṣaḥ — tūryamukundaveṇubherīprabhṛtipraṇadite sa.du.121/120. rnga ma|1. puccham, lāṅgulam — vātāyanena nirgacchan ruddhapuccho mayā gajaḥ \n tṛṣitasya tathā paścātkūpo dhāvan vilokitaḥ a.ka.93.90; lāṅgūlam — duṣṭamahiṣo bhagavantaṃ dūrata eva dṛṣṭvā lāṅgūlamunnāmya yena bhagavāṃstena pradhāvitaḥ a.śa.159kha/148; bālaḥ — {rnga ma'i bsil yab} bālavyajanam vi.sū.71kha/88 2. camaram, bālavyajanam — dakṣiṇahaste sitoddhūyamānacamaraḥ ma.mū.141kha/52; cāmaram — āryasamantabhadraṃ sitacāmaroddhūyamānam ma.mū.141kha/52. rnga ma brdungs pa'i sgra|aghaṭitatūryaśabdaḥ — ābhyāṃ ślokābhyāmanābhogena buddhakāryaṃ sādhayatyaghaṭitatūryaśabdamaṇiprabhāvasādharmyeṇa sū.a.155ka/40. rnga ma'i bsil yab|bālavyajanam — caitye maṇibālavyajanasyotpannasya dānam vi.sū.71kha/88. rnga mu kun da|mukundaḥ, vādyayantraviśeṣaḥ — tūryamukundaveṇubherīprabhṛtipraṇadite sa.du.121/120; ma.vyu.5020; dra. {mu kun da/} rnga mo|1. uṣṭraḥ, paśuviśeṣaḥ — śakaṭairbhārairbheḍairghoṭakairuṣṭaṃairgobhirgardabhaiḥ prabhūtaṃ paṇyamāropya vi.va.143ka/2.88; alabdhātmakā dharmāḥ katame \n yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ la.a.63ka/8; uṣṭaṃe kramelakamayamahāṅgāḥ a.ko.2. 9.75 2. kalabhī, uṣṭrī — devī paramaśokābhibhūtā marmahanteva kalabhī ārtasvaramuvāca su.pra.56kha/112. rnga mong|= {rnga mo} uṣṭraḥ, paśuviśeṣaḥ cho.ko.216/rā.ko.1.276. rnga mo'i khyu|= {rnga mo'i tshogs} auṣṭrakam, uṣṭravṛndaḥ — uṣṭrorabhrājavṛnde a.ko.2.9.77. rnga mo'i sgra|uṣṭraśabdaḥ — vividhāḥ śabdā niścaranti … tadyathā hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā sa.pu.132kha/210. rnga mo'i tshogs|= {rnga mo'i khyu/} rnga zlum|1. = {rdza rnga} murajaḥ, vādyayantraviśeṣaḥ — yadaiva narttakīrūpaṃ paśyati tadaiva murajādiśabdaṃ śṛṇoti ta.pa.197ka/110; me.dū.346ka/63; mṛdaṅgaḥ — {rnga zlum ma} mṛdaṅgī mi.ko.8kha; ānakaḥ śrī.ko.165ka 2. mukundaḥ ma.vyu.5020. rnga zlum can|= {khyab 'jug} mukundaḥ, viṣṇuḥ cho.ko.216/rā.ko.3.729. rnga zlum ma|mṛṅī mi.ko.8kha \n rnga yab|1. camaram, bālavyajanam — catasro'hicamaradharā aṣṭabhujairaṣṭacamaradharāḥ vi.pra.37ka/4.16; cāmaram — cāmaraṃ tu prakīrṇakam a.ko.2.8.31; bālavyajanam — bālavyajanena vījyamānaḥ sa.pu.40kha/72; prakīrṇakam śrī.ko.170kha ; \n\n• nā. cāmaraḥ, aṣṭāntaradvīpeṣvekam — dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ abhi.ko.3.56; ma.vyu.3052. rnga yab can|camarikaḥ, kovidāravṛkṣaḥ — kovidāre camarikaḥ kuddālo yugapatrakaḥ a.ko.2.4.22. rnga yab thogs|= {rnga yab thogs pa/} rnga yab thogs pa|cāmarikaḥ ma.vyu.3728. rnga yab 'dzin|= {rnga yab 'dzin pa/} rnga yab 'dzin pa|vi. camaradharaḥ — catasro'hicamaradharā aṣṭabhujairaṣṭacamaradharāḥ vi.pra.37ka/4.16. rnga yab gzhan|nā. aparacāmaraḥ, aṣṭāntaradvīpeṣu ekam ma.vyu.3053; mi.ko.135kha; avaraḥ — dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ abhi.ko.3.56. rnga ring|= {rnga rings/} rnga rings|1. huḍukkaḥ, vādyayantraviśeṣaḥ — ḍhakkahuḍukkādibhirghoṣairnānāvādyamanoharaiḥ sa.u.8.35 2. = {rnga pa Ta ha} ānakaḥ, paṭahaḥ — bherīpaṭahamānakau a.ko.3.3.3. rnga gsum|tauryatrikam — tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam a.ko.1.8.10. rngan|= {rngan pa/} rngan can byed par 'gyur|kri. uccagghayiṣyati — abhimānamutpādya mānābhibhūtaḥ… bodhisattvān mahāsattvānavamaṃsyate uccagghayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati abhi.sphu.341kha/192. rngan chen|avamatiḥ — {dma' la rngan chen mi mdzad la} hīnānanavamatya ca śa.bu.27. rngan 'then bgyid|= {rngan 'then bgyid pa/} rngan 'then bgyid pa|vi. sthāyī — {khyod ni rngan 'then bgyid la skul} sthāyināṃ tvaṃ parikṣeptā śa.bu.102. rngan bdag|khambhīrapatiḥ ma.vyu.3702. rngan pa|= {gla} bhṛtyā — karmaṇyā tu vidhābhṛtyābhṛtayau bharma vetanam \n bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi a.ko.2.10.38; paṇaḥ — tataḥ prabhūtakanakapradānapaṇaghoṣaṇām \n kṛtvā a.ka.64.38; toṣaṇam — devadattaḥ… prāha hastimahāmātraṃ hāraṃ dattvāsya toṣaṇam a.ka.28.12; abhisāraḥ — tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ vi.va.357ka/2.157; rngan 'phyar|= {smad pa} garhaṇam, nindā — avarṇākṣepanirvādaparivādāpavādavat \n upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.1.6.13. rngam|= {rngam pa/} rngam pa|• saṃ. 1. āścaryam — {ye shes rngam pa glog gi 'khor lo} jñānāścaryadyuticakram ka.ta.830; \n\n• pā. adbhutaḥ, rasabhedaḥ — śrṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ \n vībhatsaraudrau ca rasāḥ a.ko.1.8. 17; ma.vyu.5043 3. saṃrambhaḥ — {khros shing rngam pas yid rtsub par gyur pa} krodhasaṃrambhakarkaśahṛdayaḥ jā.mā. 335/195; ayatnasaṃrambhaparākrameṇa pāpmānamasya prasabhaṃ nihanmi jā.mā.374/219; \n\n• vi. sasaṃrambhaḥ — so'gniḥ sasaṃrambha ivābhipatya sphurat sphuliṅgaprakaro dadāha jā.mā.178/102; saṃrambhitā — taṃ mahāsattvamāsādyamānamapyavekṣya saṃrambhitaramenam uvāca jā.mā.336/195; āviṣṭaḥ — {khros te rngam pa} krodhāviṣṭaḥ; {snying rje chen pos rngam pa} mahākaruṇāviṣṭaḥ ga.vyū.319ka/403. rngam pa ro|= {'khrug rnga} āḍambaraḥ, paṭahaḥ — paṭahāḍambarau samau a.ko.2.8.108. rngam par gyur pa|bhū.kā.kṛ. saṃrabdhaḥ — {rngam par ma gyur pa} asaṃrabdhaḥ jā.mā.422/248. rngam par ma gyur|= {rngam par ma gyur pa/} rngam par ma gyur pa|bhū.kā.kṛ. asaṃrabdhaḥ — yasmin sādhūpacīrṇe'pi mitradharmo na lakṣyate \n aniṣṭhuramasaṃrabdhamapayāyācchanaistataḥ jā.mā.422/248. rngams|1. udvedhaḥ — apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ \n aṣṭalakṣocchrayaṃ paścāccheṣaṃ bhavati kāñcanam abhi.ko.3.46 2. = {rngams pa/} rngams su|= {'phang du} udvedhena — {rngams su dpag tshad brgyad khri bzhi stong} caturaśītiryojanasahasrāṇyudvedhena śi.sa.135kha/132; ucchrayam — apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ \n aṣṭalakṣocchrayaṃ paścāccheṣaṃ bhavati kāñcanam abhi.ko.3.46. rngams pa|= {'jigs rung} bhayānakam mi.ko.31ka; mi.ko.28kha \n rngams la gtug pa|mahāmaryādābandhaḥ — yadi tāvadanuprayacchatha ityevaṃ kuśalam \n no cedanuprayacchatha mahāmaryādābandhaṃ kariṣyāmi vi.va.191kha/1.66. rnga'i sgra|= {rnga sgra/} rnga'i sgra 'byung bar 'gyur|kri. dundubhiśabda uccalati — abhiṣicyamāne puṣpavṛṣṭirbhavati, dundubhiśabda uccalati he.ta.5kha/14. rnga'i dbyangs|dundubhisvaraḥ — {rnga'i dbyangs kyi rgyal po} dundubhisvararājaḥ kā.vyū.200kha/258. rnga'i dbyangs kyi rgyal po|nā. dundubhisvararājaḥ, gandharvarājaḥ — anekāni ca gandharvarājaśatasahasrāṇi sannipatitāni \n tadyathā dundubhisvara(rāja)śca gandharvarājaḥ kā.vyū.200kha/258. rngu ma|= {mig gi dri ma} gūtham, akṣimalam — santi asmin kāye keśā romāṇi nakhā yāvanmastakaṃ mastakaluṅgamakṣigūthaṃ karṇagūtham śi.sa.119ka/116. rngub|= {rngub pa/} rngub pa|1. = {dbugs rngub pa} prāṇaḥ, āśvāsaḥ — {'byung ba dang rngub pa} prāṇāpānau pra.a.31-5/70; \n\n• pā. kumbhakaḥ — pātanā recakenaiva kumbhakena vaśīkaret \n pūrakeṇaiva tvākṛṣṭiḥ he.ta.13ka/40. rngul|= {rngul chu} svedaḥ — iti tadvadanāmbhojanyastanetrasya bhūpateḥ \n udyayau vadanasvedasikto madanapādapaḥ a.ka.66.88; prasvedaḥ — śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram, madyasamudraḥ prasvedaḥ vi.pra.235ka/2.35; gharmaḥ — akasmādeva te caṇḍi sphuritādharapallavam \n mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ kā.ā.2.70; svajaḥ śrī.ko.176ka \n rngul cing dri ma chags chags su bsgrubs pa|vi. svedamalāvakṣiptaḥ ma.vyu.7055. rngul chu|= {rngul/} rngal nag|= {rngul/} rngul gzan|saṃkakṣikā ma.vyu.8936; {nang gos shig} cho.ko.218; {'tsho ba'i yo byad bcu gsum gyi nang gses} bo.ko.699. rngul gzan gyi gzan|pratisaṃkakṣikā ma.vyu.8937. rnge can|= {'dod can} 1. kamraḥ, kāmukaḥ — kāmuke kamitā'nukaḥ \n kamraḥ kāmayitā'bhīkaḥ kamanaḥ kāmano'bhikaḥ a.ko.3.1.22 2. gardhanaḥ, lubdhaḥ — gṛdhnustu gardhanaḥ \n lubdho'bhilāṣukastṛṣṇak a.ko. 3.1.20. rnge'u|1. = {rnga mong gi phrug gu} karabhaḥ, uṣṭraśiśuḥ ma.vyu.4818; cho.ko.218; śāvakaḥ — {rnga mo rnge'u stor ba bzhin} kalabhīva naṣṭaśāvakā su.pra.57ka/113 2. = {rnga chung /} rnge'u chung|1. = {rnge'u} 2. = {rnga chung/} rngo|= {rngo nad} pāma, carmarogaviśeṣaḥ — {rngo 'joms} pāmaghnaḥ mi.ko.60kha \n rngo 'joms|pāmaghnaḥ, = {mu zi} gandhakaḥ, {dri can rdo} gandhāśmā, {dri ngad can} saugandhikaḥ mi.ko.60kha \n rngo thog|= {rngo thog pa/} rngo thog pa|• kri. 1. śaknomi — ārya ahaṃ vṛddhā na śaknomi vi.va.137ka/1.26 2. śakyate — na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate śa.bu.132; \n\n• vi. śaktaḥ — na tava guṇamahārṇavasya pāraṃ jagati pumānadhigantumārya śaktaḥ vi.va.127kha/1.17. rngo thogs pa|= {rngo thog pa/} rngo nad|= {rngo/} rngo mi thog|= {rngo mi thog pa/} rngo mi thog pa|• kri. 1. na śaknomi — ārya ahaṃ vṛddhā na śaknomi vi.va.137ka/1.26 2. na śakṣyāmi — na śakṣyāmyahamāśīviṣadurāsadaṃ vipriyopāyanena rājānamabhigantum jā.mā.109/64; \n\n• kṛ. na śakyaḥ — deva naivamasau śakyaḥ sannāmayitum vi.va.210ka/1.85. rngog|= {rngog ma/} rngog pa|=*= {skyon} āvilam ma.vyu.7191. rngog ma|= {rta rngog} keśaḥ — aśvaratnam… sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśam la.vi.11ka/12; kesaraḥ — {rngog ma can} kesarī cho.ko.219/rā.ko.2.197; dra. {rnga rngog} rngog ma can|= {rta} kesarī, ghoṭakaḥ cho.ko.219/rā.ko.2.197. rngod|= {rngod pa/} rngod pa|kri. kāmyeta — {gang du bud med kyis rngod pa der 'gro bar mi bya'o} na yatra striyā kāmyeta tatropasaṃkrāmeta vi.sū.13ka/14. rngod pa'i gzhi|= {rngod gzhi/} rngod rdza|1. = {ther po} bhrāṣṭraḥ, ambarīṣam mi.ko.38ka 2. = {rngod gzhi} svedinī, kanduḥ — kandurnā svedanī striyām a.ko.2.9.30. rngod gzhi|= {rngod rdza} kanduḥ, svedinī — kandurnā svedanī striyām a.ko.2.9.30. rngod slang|= {ther po} ambarīṣam, bharjanapātram mi.ko. 38ka \n rngon|= {rngon pa/} rngon pa|1. kirātaḥ, nṛjātiviśeṣaḥ — muktakalāpojjhitāḥ… kirātāṅganāḥ a.ka.29.41; a.ka.84. 37; niṣādaḥ — bodhisattvaḥ… na niṣādadhīvaraurabhrikakuleṣūpapadyate a.sā.372kha/211; naiṣādaḥ — iti saṃjalpatostayoḥ \n pratyadṛśyata naiṣādaḥ sākṣāt mṛtyurivāpatan jā.mā.243/140; pulindaḥ — tyakte prāṇavadhe… pulindaiḥ a.ka.29.41 2. lubdhakaḥ — mumoca lubdhakaḥ prītyā hariṇaṃ hariṇīsakham a.ka. 28.67; a.śa.114kha/104; vyādhaḥ — vyādhābhikīrṇe sabhaye vane'smin jā.mā.296/172; lubdhaḥ — pālayan piturācāraṃ so'pi lubdhakumārakaḥ a.ka. 64.66; mṛgāriḥ — he tvaṃ kuraṅgi tṛṇavāripalāśabhakṣe svastyastu te cara sukhaṃ na mṛgārirasmi vi.va.215ka/1.91 3. mṛgayā, ākheṭaḥ — atrāntare śrāntataraḥ kṣitīśaḥ prāpto vanāntaṃ mṛgayārasena a.ka. 22.82; ākheṭaḥ — ācchodanaṃ mṛgavyaṃ syādākheṭo mṛgayā striyām a.ko.2.10.23 0. jālmaḥ — evaṃ hyamīṣāṃ jālmānāṃ pakṣiṇāṃ vyasanodaye \n praharṣākulitā buddhirāpatatyeva kalmaṣam jā.mā.250/144. rngon pa byed|lubdhakaḥ, nṛjātiviśeṣaḥ — vaiśiṣṭyamanyathā naiva lubdhakadvijajātivat ta.sa.130kha/1112. rngon pa mo|nā. śavarī, yoginī — aiśānyāṃ pukkasī khyātā agnau śavarī kīrtitā he.ta.11ka/32. rngon pa'i gnas|śabarālayaḥ mi.ko.139ka \n rngon pa'i 'phrin las|vyādhavratam — cikīrṣitaṃ te yadi matpriyaṃ tu vyādhavrataṃ vīra vimuñca tasmāt jā.mā.296/173. rngon pa'i bud med|kirātastrī — asaṃprāptopahārābhiḥ kirātastrībhiḥ a.ka.84.37. rngom brjid che ba|ūrjitam — upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca \n nibhṛtaṃ corjitaṃ cedaṃ rūpaṃ kamiva nākṣipet śa.bu.52. lnga|pañca, saṃkhyāviśeṣaḥ — {mngon par shes pa lnga yod pa} pañcābhijñaḥ la.vi.68ka/90; a.sā.68ka/37. lnga skyes|1. = {skyes bu} pañcajanaḥ, puruṣaḥ — syuḥ pumāṃsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ a.ko.2.6.1; \n\n• 2. nā. pāñcajanyaḥ, viṣṇuśaṅkhaḥ — śaṅkho lakṣmīpateḥ pāñcajanyaḥ a.ko.1.1.29. lnga skyes 'dzin|= {khyab 'jug} pāñcajanyadharaḥ, viṣṇuḥ cho.ko.219/rā.ko.3.98. lnga skyes 'dzin pa|= {lnga skyes 'dzin/} lnga skyes las byung|= {lnga skyes las byung ba/} lnga skyes las byung ba|pāñcajanyaḥ, viṣṇuśaṅkhaḥ cho.ko. 188/rā.ko.3.98; dra. {lnga skyes/} lnga brgya|pañcaśatam, saṃkhyāviśeṣaḥ — {tshong pa lnga brgya tsam} pañcamātrāṇi vaṇikśatāni a.śa.38ka/33; pañcaśatī \n lnga brgya'i|pāñcaśatikam — {lnga brgya'i tshogs la} pāñcaśatikaṃ gaṇam vi.va.145kha/1.33. lnga brgya pa|vi. pañcaśatam — {khang pa brtsegs pa lnga brgya pa} pañcaśataṃ kūṭāgāram vi.sū.72kha/89; pañcaśatī — {phyi ma lnga brgya pa tha ma la} paścimāyāṃ pañcaśatyām śi.sa.62kha/61; pañcaśatikā — {'phags pa shes rab kyi pha rol tu phyin pa lnga brgya pa} āryapañcaśatikā prajñāpāramitā ka.ta.15. lnga mngon shes pa|vi. pañcābhijñaḥ — pañcābhijñāśca te bhūtvā ṛṣayo brahmacāriṇaḥ \n śīle sattvān niyojenti śi.sa.175kha/173. lnga bcu|pañcāśat, saṃkhyāviśeṣaḥ — puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā… pañcāśadvā śataṃ vā a.sā.449ka/253. lnga bcu rtsa gcig|ekapañcāśat ma.vyu.8119. lnga bcu rtsa gnyis|dvāpañcāśat — śrīkālacakraṃ caturadhikaśataṃ tasya cārddhaṃ dvāpañcāśaddevatātmakam vi.pra.243kha/2.54. lnga bcu tham pa|pañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8118; = {lnga bcu/} lnga bcu pa|vi. pañcāśatikā — {lnga bcu pa'i bshad pa} pañcāśatikāṭippaṇī ka.ta.2134. lnga cha|pañcamaṃśaḥ ma.vyu.8178; pañcamabhāgaḥ ma.vyu.8177. lnga nyid|pañcatā — pañcatā skandhavighātavicikitsanāt abhi.ko.5.59. lnga ston|pāñcamikam ma.vyu.5757; mi.ko.40kha \n lnga sde|vi. pañcakaḥ — {lnga sde bzang po} pañcakā bhadravargīyāḥ la.vi.121ka/181; tadyathā maitrībalajātake pañcakānadhikṛtyoktam bo.pa.20; dra. {lnga sde po/} lnga sde po|vi. pañcakaḥ — tatra bhagavān pañcakān bhikṣūnāmantrayate sma abhi.sphu.09kha/983; dra. {lnga sde/} lnga sde bzang po|pañcakā bhadravargīyāḥ — tena khalu punaḥ samayena pañcakā bhadravargīyā rudrake rāmaputre brahmacaryaṃ caranti sma la.vi.121ka/181. lnga pa|• vi. pañcamaḥ — mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ \n bhūmibhārasahastasya diṅganāga iva pañcamaḥ a.ka.5.17; \n\n•2. pā. pañcamaḥ, svarabhedaḥ — ṣaḍajṛṣabhagāndhārapañcamādiprabhedataḥ ta.sa.90ka/817 3. = {'chi ba} pañcatā, mṛtyuḥ — syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām a.ko.2.8.117; = {lnga pa nyid}; \n\n•4. pā. = {'byung khungs} pañcamī, apādānam — tasmādeva pañcamī utpādāditi cocyate pra.a.59ka/67. lnga pa nyid|= {'chi ba} pañcatvam, mṛtyuḥ — nāgarājasya putraḥ kamalalocanaḥ \n jyeṣṭhaḥ sarvārthasiddhākhyaḥ priyaḥ pañcatvamāgataḥ a.ka.47.34; pañcatā — {de yi bu rnams skyes tsam na/} {lnga pa nyid ni thob pa'i tshe} jātamātreṣu putreṣu tasyā prāpteṣu pañcatām a.ka.92.11. lnga pa'i bu|pañcakaḥ — bhoḥ kautsā vātsāḥ śāṇḍilyā bhāradvājāḥ pañcakāḥ upapañcakāḥ \n ko vaḥ kasmāddeśāditi vi.va.10ka/2.78. lnga po|vi. pañca — anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva a.sā.72kha/40; pañcakaḥ — pañcakapañcabhirebhiścauraiḥ ratnaṃ sadā hriyate vi.pra.110kha/1, pṛ. 7; pañcamī — dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet \n tṛtīyā tu bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ la.a.166kha/121. lnga po rnyed|= {tshe 'das} prāptapañcatvaḥ, mṛtaḥ — parāsuprāptapañcatvaparetapretasaṃsthitāḥ \n mṛtapramītau triṣvete a.ko.2.8.117. lnga rtsen|= {lngas rtsen/} lnga tshigs|= {mel tshe'i dus gsum pa} tṛtīyapraharaḥ ma.vyu.8242; mi.ko.133ka \n lnga 'dzin gyi rgyal po|pāñcālarājā ma.vyu.3588. lnga ru 'gro bar 'gyur|kri. pañcatāṃ yāti — eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ he.ta.16ka/50. lnga len|nā. 1. pañcālāḥ, deśaḥ — pañcāleṣu mahīpālaḥ kāmpilye nagare purā \n abhūtsatyarato nāma a.ka.66.4 2. pañcālaḥ, nāgarājaḥ ma.vyu.3257 3. = {lngas rtsen} pāñcikaḥ, yakṣasenāpatiḥ — pāñcikena ca mahāyakṣasenāpatinā tadudapānaṃ plāvīkṛtam vi.va.133kha/1.22. lnga len pa|pañcālaḥ, pañcālarājaḥ — bhūtapūrvaṃ mahārāja pañcālaviṣaye dvau rājānau babhūvatuḥ \n uttarapañcālo dakṣiṇapañcālaśca vi.va.202kha/1.77. lnga len bu mo|nā. pāñcālakanyakā, draupadī — pañcānāṃ pāṇḍuputrāṇāṃ patnī pāñcālakanyakā \n satīnāmagraṇīścāsīddaivo hi vidhirīdṛśaḥ kā.ā. 3.185. lnga'i bdag nyid|vi. pañcātmakaḥ — kālacakro bhagavānekavīro vā prajñopāyātmako vā pañcātmako vā vaktrādibhedaiḥ vi.pra.70kha/4.130. lngas|= {lnga yis/} lngas rtsen|= {lnga rtsen} nā. 1. pāñcikaḥ, yakṣasenāpatiḥ — yakṣeṇa pāñcikākhyena a.ka.24.147; aṣṭāviṃśatimahāyakṣasenāpatayaḥ pāñcikayakṣasenāpatipūrvaṃgamāni la.vi.100kha/146 2. pañcikaḥ, śrāvakācāryaḥ — mahāśrāvakasaṅghena ca sārdhamanekaśrāvakaśatasahasrakoṭīparivāraiḥ \n tadyathā mahākāśyapaḥ … pañcika upapañcikaḥ ma.mū.99kha/9. snga|= {snga ma/} snga rgol|pūrvavādī śa.ko.371. snga chad|= {sngon chad/} snga ltas|pūrvanimittam, prathamanimittam — iti dvitīyaṃ pūrvanimittaṃ prādurabhūt la.vi.25ka/29; pūrvarūpam — pūrvarūpatvāditi prathamanimittatvāt, pūrvasvabhāvatvādvā abhi.sphu.167ka/907. snga thun|prāhṇaḥ mi.ko.133ka \n snga dus|= {snga ba'i dus} 1. pūrvam — abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā \n bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā bo.a.8.157 2. prabhātakālaḥ — prabhātakāle kalaśādikaṃ saṃsthāpya he.ta.4kha/10. snga de|vi. hyastanaḥ — hyastanoccāraṇo vā'pi gośabdo'dyāpi vidyate ta.sa.77kha/723; hyastanī — gośabdabuddhyā hyastanyā gośabdo'yaṃ prakāśitaḥ ta.sa. 77kha/723. snga de phyi de|hyastanādyatanam — hyastanādyatanādyāśca gavarṇapratyayā ime ta.sa.90kha/819. snga dro|1. prātaḥ — rūpyalakṣadvayaṃ tasya prātaḥ prātaḥ karadvaye prādurāsīt a.ka.43.4; prabhātaḥ — śilāṃ prabhāte cikṣepa a.ka.66.100; kālāstrayaḥ prabhāto madhyāhno vikāla iti vi.pra.184ka/1.61; pūrvāhnaḥ — pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā bo.bhū.106ka/135; prāhṇaḥ — prāhṇāparāhṇamadhyāhnāstrisandhyam a.ko.1.4.4 2. = {shar phyogs} prācī, pūrvadiśā — prācyapācīpratīcyastāḥ pūrvadakṣiṇapaścimāḥ a.ko.1.3.1 0. prāgbhaktam — tiṣṭhatu ānanda ekadivasaḥ, antaśaḥ prāgbhaktamapi śi.sa. 189kha/188; dra. {snga dro ba'i zas} pūrvabhaktam vi.sū.36ka/45. snga dro ba|vi. pūrvam — {snga dro ba'i zas} pūrvabhaktam vi.sū.36ka/45. snga dro sad|= {me} uṣarbudhaḥ, agniḥ a.ko.1.1.55; mi.ko.145kha \n snga dro'i nyi ma|taruṇataraṇiḥ — taruṇataraṇikaranikaraprasaṅgāvaruddhāśeṣadigvibhāge ta.pa.187ka/835. snga dro'i thun mtshams|pūrvasandhyā — atrārddharātre pūrvasandhyāyāṃ vāgjñānādhiṣṭhānaṃ bhavati bauddhānām vi.pra.273ka/2.98. snga na med|= {snga na med pa/} snga na med pa|• 1. vi. apūrvaḥ, anupalabdhapūrvaḥ — sattvaratnaviśeṣo'yamapūrvo jāyate katham bo.a. 1.25; apūrvo'rthaḥ ta.pa.43kha/535; prāgasat — tadyadi prāgasadeva kāraṇe kāryaṃ bhavet vā.nyā.1514-1/53; 2.\n\n• pā. prāgabhāvaḥ, abhāvabhedaḥ — {zho sogs 'o ma la med gang /} {de ni snga na med par brjod} kṣīre dadhyādi yannāsti prāgabhāvaḥ sa kathyate ta.pa.323ka/361. snga nas gnas|= {snga nas gnas pa/} snga nas gnas pa|pūrvopagatam — niṣkāsane bhikṣuṇīvarṣakāt \n yathā tathā bhikṣuṇyāḥ \n pūrvopagatāyāścāntargṛhāt vi.sū.53kha/69. snga nas sprul pa|vi. pūrvanirmitam — nirmāya tribhavaṃ kiñcitkiñcidvai pūrvanirmitam la.a.141ka/87. snga phyi|= {snga ma dang phyi ma/} snga phyi 'gal|= {snga phyi 'gal ba/} snga phyi 'gal ba|vi. pūrvāparavyāhatam — pūrvāparavyāhataṃ gavāśvādaya eva tasya kāraṇaṃ na dahana iti vā.ṭī.62ka/16. snga phyi 'gal bar 'gyur|kri. paurvāparyaṃ virudhyate — ekānugāmikāryatve paurvāparyaṃ virudhyate ta.sa.9ka/110. snga phyi 'gal bar 'gyur ba|= {snga phyi 'gal bar 'gyur/} snga phyi med|= {snga phyi med pa/} snga phyi med pa|= {snga ma dang phyi ma med pa} apūrvācaramaḥ — te sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran a.sā.61kha/34. snga ba|• saṃ. prabhātam — {snga ba'i dus su} prabhātakāle he.ta.4kha/10; dra. {snga ma'i dus} prabhātakālaḥ; \n\n• vi. = {thog ma/} {dang po} paurastyaḥ mi.ko.134kha \n snga ba'i dus|= {snga dus/} snga ma|• vi. pūrvam — pūrvasya ca hīnatvāt, uttarasyotkarṣasthānatvāt sū.a.198ka/99; pūrvakam — yadyarthakriyādhigame pūrvakaṃ pramāṇam pra.a.3.3/4; prāk — {skye ba snga ma} prāgjanma a.ka.16.18; paurvakam — tasya paurvakasya kāṇḍasya kāṇḍaparamparayā bhūmau patanaṃ na dadyāt a.sā.328kha/185; prācyam — ekasantatisambaddhaṃ prācyajñānaṃ prabandhavat ta.sa.70kha/663; prāktanam — prāktanasya pūrvoktasya svalakṣaṇasya ta.pa.14ka/474; purātanam — bhavedabhāvaśca navasya karmaṇastadaprasiddhau ca purātanaṃ kutaḥ jā.mā.271/157; \n\n• saṃ. prabhātam — {snga ma'i dus} prabhātakālaḥ sa.du.131/130. snga ma snga ma|pūrvaḥ pūrvaḥ — {rigs mthun pa'i skad cig snga ma snga ma} pūrvaḥ pūrvaḥ sajātīyaḥ kṣaṇaḥ ta.pa.235kha/941. snga ma na|= {snga na} prāk — prāgāsīdyadyasāvevaṃ na kiñcid dattamuttaram ta.sa.2kha/34. snga ma nas|= {snga nas} prāgeva — {snga nas gcig tu nyams pa yi} prāgevātyantanaṣṭānām śa.bu.134. snga ma bzhin|pūrvavat — tathāpi vimatirna syāt pūrvavat tatra vaktari ta.sa.111ka/964. snga ma la|pūrvatra — {snga ma la ni sgra ldan mtshungs} pūrvatra śabdavatsāmyam kā.ā.2.193. snga mar|pūrvatra — {snga mar bsam pa'i bdag nyid che/} {'dir ni mngon par 'byor pas brling} pūrvatrāśayamāhātmyamatrābhyudayagauravam kā.ā.2.300. snga ma dang phyi ma|= {snga phyi} pūrvāparam — pūrvāparāvyāhataṃ … vākyam ta.pa.312ka/1087; pūrvāparaparāmarśaśūnye taccākṣuṣe katham pra.vā.2.174; pūrvottaram — {snga ma dang phyi ma'i dngos po} pūrvottarabhāvaḥ pra.a.17kha/20; pūrvottarādyavasthā ta.sa.65ka/613; pūrvapaścimaḥ — {snga ma dang phyi ma'i skad cig ma} pūrvapaścimau kṣaṇau ta.pa.; prāgūrdhvam — anyatve varttamānānāṃ prāgūrdhvaṃ vā'svabhāvatā ta.sa.65kha/618; paurvāparyam — na cāsatā saha paurvāparyaṃ bhāvikaṃ yuktam ta.pa.114kha/679. snga ma dang phyi mar|= {snga phyir} kramaśaḥ — yāvattasyāḥ kramaśo daśa putrā jātāḥ a.śa.254kha/233. snga ma dang phyi ma 'gal ba|= {snga phyi 'gal ba/} snga ma dang phyi ma med pa|= {snga phyi med pa/} snga ma dang phyi ma'i ngo bo|pūrvāpararūpaḥ — apracyutānutpannapūrvāpararūpaḥ pumānanukrameṇa kartā karmaphalānāṃ ca bhoktā vede paṭhyate ta.pa.211ka/892. snga ma dang phyi ma'i dngos po|pūrvāparabhāvaḥ — nahi tadanvayavyatirekānuvidhānamātramatropadarśitam \n pūrvāparabhāvopadarśanasya parisphuṭatvāt pra.a.60ka/68; pūrvāparībhāvaḥ — yadi pūrvāparībhāvaḥ kena tasya pratīyatām pra.a.132kha/142. snga ma dang phyi ma'i mtha'|pūrvāparakoṭiḥ — pūrvāparavyavacchinnaṃ pūrvāparakoṭiśūnyam, madhyamātrakaṃ ca tatsattvaṃ ceti vigrahaḥ ta.pa.83kha/619. snga ma dang phyi mar gyur|= {snga ma dang phyi mar gyur pa/} snga ma dang phyi mar gyur pa|vi. pūrvāparībhūtam — dravyameva pūrvāparībhūtamanvayavyatirekeṇa kalpitavyatirekisvabhāvamabhede'pi bhedavadupacarya pra.a.17kha/20. snga ma dang phyi mar 'jug pa|vi. pūrvottarakālabhāvī — ‘pūrvottarakālabhāvitvād’ ityādi tatsādhanamapahastitaṃ veditavyam vā.ṭī.82kha/39. snga ma dang phyi mar 'jug pa nyid|pūrvottarakālabhāvitvam — ‘pūrvottarakālabhāvitvād’ ityādi tatsādhanam apahastitaṃ veditavyam vā.ṭī.82kha/39. snga ma phyi ma|= {snga ma dang phyi ma/} snga ma phyi ma'i dngos po|= {snga ma dang phyi ma'i dngos po/} snga ma med|= {snga ma med pa/} snga ma med pa|prāgabhāvaḥ — yathā'sti dīpasya prāgabhāvo'sti paścādabhāva iti vaktāro bhavanti abhi.bhā.241kha/811. snga ma'i dngos|= {snga ma'i dngos po/} snga ma'i dngos po|pūrvabhāvaḥ — na khalu saptamyā pūrvabhāvasyopadarśanaṃ pañcamyā vā pra.a.60ka/68; pūrvarūpam — {snga ma'i dngos ni ma spangs shing} atyaktapūrvarūpam ta.sa.94kha/837. snga ma'i cha|pūrvabhāgaḥ — tadetena ślokasya pūrvabhāgaṃ vivṛṇoti vā.ṭī.53ka/5. snga ma'i dus|prabhātakālaḥ — pratyahaṃ prabhātakāla utpattikrameṇa bhāvayamāno bhāvayet sa.du.131/130. snga ma'i phyogs|pūrvapakṣaḥ — svayaṃ bhavati tatsiddhiḥ pūrvapakṣadvaye hate ta.sa.76kha/718. snga ma'i shes pa|pūrvajñānam — anapekṣapramāṇatvaṃ bādhakapratyaye yataḥ \n na siddhaṃ tena naivāyaṃ pūrvajñānamapohate ta.sa.109kha/955; prācyaṃ jñānam — tathā hi deśakālādau bādhābhāvāt suniścitau \n pramāṇāntarataḥ prācye jñāne prāmāṇyaniścayaḥ ta.sa.110ka/958. snga med|= {snga ma med pa/} snga tshoms|1. nāsīraḥ — nāsīraḥ {snga tshoms/} {snga tshoms tshogs} ma.vyu.3745 2. *sātrakālaḥ (dra. {snga 'tshogs} sānukālaḥ) — kālaṃ jñātvā praviśeyuḥ, na sātrakālam vi.sū.34kha/43. snga tshoms tshogs|nāsīraḥ — nāsīraḥ {snga tshoms/} {snga tshoms tshogs} ma.vyu.3745. snga 'tshogs|sānukālaḥ — {de snga 'tshogs su song nas} sā sānukālaṃ gatvā vi.va.167ka/1.56; dra. {snga tshoms/} {snga tshoms tshogs/} snga rab|pūrvaḥ — pūrvaiḥ pātre gṛhīto'yaṃ na pāṇī pātravarjite a.ka.25.81. snga rol|pūrvam — {brda 'dzin pa las snga rol du} saṅketagrahaṇāt pūrvam ta.pa.197kha/860; prāk — {nom pa'i snga rol} prāgāmarśāt vi.sū.14ka/16; tasya ceśvaratā syāddharmataḥ parato vā \n dharmato yadi na prāgīśvaraḥ sa tato'bhūt jā.mā.270/156; prathamam — prathamebhyaśca tantubhyaḥ paṭasya yadi sādhyate ta.sa.22kha/241. snga rol gyi|vi. prāktanaḥ; prāktanī — {snga rol gyi gnas skabs} prāktanyavasthā nyā.ṭī.44ka/68. sngags|1. mantraḥ — atra me cetanā nāsti mantrairiva vimohitaḥ bo.a.4.27; {sngags dang rgyud} mantratantram pra.a.44ka/50; 2.\n\n• pā. mantram — mantramiti jñānam, manastrāṇabhūtatvāt vi.pra.89ka/3.1; {sngags kyi de kho na nyid} mantratattvam vi.pra.89ka/3.1; {sngags kyi theg pa} mantrayānam vi.pra.117kha/29; {sngags kyi rig pa} mantravidyā gu.si.113ka/71; vidyā — {sgyu ma'i sngags} māyāvidyā la.a.77ka/25 3. mandraḥ, gambhīradhvaniḥ — kākalī tu kale sūkṣme dhvanau tu madhurāsphuṭe \n kalo mandrastu gambhīre a.ko.1.8.2 0. *yantram — tena vajreṇa… sarve prāṇinaḥ stambhayati, mohayati, pātayati \n yantrāṇi cūrṇayati ma.mū.213ka/232. sngags kyi sku|vi. mantramūrttiḥ — paryaṅkasthaḥ praśāntastvacapalahṛdayo mantravinmantramūrtirācāryaḥ karmavajrī ca vi.pra.140ka/3.76. sngags kyi skye gnas|pā. mantrayoniḥ — evamuktaiḥ sadhyānairjāpahomairvrataniyamayutairmantrayoniśca sādhyā vi.pra.80kha/4.168. sngags kyi rgyud|tantram ma.vyu.4235; dra. {sngags rgyud/} sngags kyi theg pa|pā. mantrayānam, yānabhedaḥ — athāsmin mantrayāne buddhabhagavatoktam vi.pra.117kha/1, pṛ.15. sngags kyi mthu|mantraśaktiḥ — viśasyamānaḥ kila mantraśaktibhiḥ paśurdivaṃ gacchati tena tadvadhaḥ jā.mā. 123/71. sngags kyi de kho na|= {sngags kyi de kho na nyid/} sngags kyi de kho na nyid|pā. mantratattvam, tattvabhedaḥ — catvāri tattvāni \n ātmatattvam, mantratattvam, devatātattvam, jñānatattvaṃ ceti he.ta.3ka/4; mantramiti jñānam, manastrāṇabhūtatvāt \n tena mantratattvena yadi mahāmudrāsiddhyarthaṃ sūtrapātanādikaṃ karoti vajrācāryaḥ vi.pra.89ka/3.1. sngags kyi de nyid|= {sngags kyi de kho na nyid/} sngags kyi brda|pā. mantrasaṃketakam, saṃketakabhedaḥ — saṃketakaṃ dvidhā \n ekaṃ mantrasaṃketakam, dvitīyaṃ tathatāsaṃketakam \n tatra mantrasaṃketakaṃ pravyāhāro laukikam, tathatā pāramārthikaṃ vāgudāhāravarjitam vi.pra.154kha/1.3. sngags kyi rnal 'byor|pā. mantrayogaḥ — prajñopāyātmako mantrayogaḥ vi.pra.146kha/102. sngags kyi spyod pa|pā. mantracaryā, caryābhedaḥ — caṇḍālaveṇukārādyāḥ pañcānantaryakāriṇaḥ \n janmanīhaiva buddhāḥ syurmantracaryānucāriṇaḥ vi.pra.117kha/1, pṛ. 15. sngags kyi pha rol tu son pa|= {sngags kyi pha rol son pa/} sngags kyi pha rol son|= {sngags kyi pha rol son pa/} sngags kyi pha rol son pa|vi. mantrapāragaḥ — gaganasthān sarvabuddhān pratimāhṛdi veṣayet \n sveṣṭadevatāsaṃyogī pratyakṣamantrapāragaḥ he.ta.13kha/42. sngags kyi tshig|mantrapadam — tuṭṭe tuṭṭe vuṭṭe vuṭṭe… svāhā \n imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre la.a.158ka/106; atra devatāhaṅkārāya mantrapadam ū˜ suviśuddhadharmadhātvātmako'hamityuccārya vi.pra.47kha/4.49. sngags kyi tshul|pā. mantranayaḥ — vajramabhedyamacchedyam… tadeva yānaṃ mantranayaṃ pāramitānayaṃ phalahetvātmakam vi.pra.226ka/2-13. sngags kyi bzlas|= {sngags bzlas pa/} sngags kyi bzlas brjod|pā. japyamantraḥ — oṃkāravaṣaṭkārasvadhākārasvāhākārāśīrvacanastuticayanāvāhanajapyamantrādhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183. sngags kyi bzlas pa|= {sngags bzlas pa/} sngags kyi rig pa|pā. mantravidyā — anayā mantravidyayā sarve ākṛṣyanti(yante) pannagāḥ gu.si.113ka/71. sngags kyi rigs|pā. mantrajātiḥ — iha pratyekaṃ mantrajāteḥ kāyavajrasya koṭijāpo bhavati prasiddhaḥ vi.pra.80ka/4.168. sngags kyi lugs|mantranītiḥ \n sngags kyi sa bon|pā. mantrabījam — tatra mantrabījāni nānāvyañjanasaṃyuktāni svarasahitāni vi.pra.46kha/4.49. sngags kyi sa bon dgod pa|pā. mantrabījanyāsaḥ — sarvatra rajomaṇḍale trividho nyāsaḥ, candrasūryāsaneṣu sthūlasūkṣmaparabhedena \n tatra parabhedo mantrabījanyāsaḥ, sūkṣmabhedo mantrabījapariṇato vajrādicihnanyāsaḥ, sthūlabhedo vajrādicihnapariṇato devatārūpanyāsaḥ vi.pra.128kha/3.57. sngags kyi lha|pā. mantradevatā — prāṇo'pi mantradevatā… tathā''kuñcanaṃ dakṣiṇe yat pratyālīḍhaṃ padaṃ taducyate mantradevatāyāḥ vi.pra.61kha/4.109. sngags kyis gab pa'i tshig|pā. mantrārthavādaḥ — gauṇatvenaiva vaktavyaḥ so'pi mantrārthavādavit \n ityayaṃ niyamaḥ sidhyet sarvajñe tu nirākṛte ta.sa.128kha/1103; anyābhiprāyadeśanā hyarthavādaḥ ta.pa./1103. sngags kyis btab|= {sngags kyis btab pa/} {sngags kyis btab nas} abhimantrya — tadabhimantrya phūḥ svāhā, phūḥ svāhā iti abhi.sphu.328ka/1224. sngags kyis btab pa|bhū.kā.kṛ. abhimantritaḥ — mantrapratisaṃyuktaṃ tadabhimantritānāmadāhādi abhi.sa.bhā.52kha/73; pañcāṣṭau kalaśāḥ sthāpyāścakravartyabhimantritāḥ sa.du.217/216. sngags sku|= {sngags kyi sku/} sngags skud|sūtrakam — na brahmasūtraprāvṛtiṃ bhajeta \n na sūtrakasya vi.sū.43kha/55. sngags mkhan|= {sngags pa} mantrī — cintayetpurato mantrī ripuṃ buddhāpakāriṇam gu.sa.129ka/84; dra. {sngags rig sngags shes pa/} sngags dgod pa|pā. mantranyāsaḥ — sādhanavidhinā ṣaḍaṅgādimantranyāsaṃ kṛtvā vi.pra.114ka/3.35. sngags rgyud|= {sngags dang rgyud} mantratantram — {sngags rgyud shes pa} mantratantrajñaḥ ma.mū.236kha/261. sngags rgyud shes|= {sngags rgyud shes pa/} sngags rgyud shes pa|mantratantrajñaḥ — tasmin kāle prayogena vidhidṛṣṭena karmaṇā \n sādhayenmantratantrajñaḥ śāsane'smin ma.mū.236kha/261. sngags brgya phrag du ma dang ldan pa|vi. anekamantraśatāvakīrṇaḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya… anekamantraśatāvakīrṇāya kā.vyū. 205kha/263. sngags bsgrub pa|= {sngags pa} mantrasādhakaḥ — taṃ dṛṣṭvā mantrasādhakam \n kampamānaḥ phaṇipatirbandhatrāsād acintayat a.ka.64.44; dra. {sngags mkhan/} {sngags rig sngags shes pa/} sngags brjod pa|mantroktiḥ — pratiniḥsṛṣṭi…praṇidhikarmābarhaṇeṣu trirvācanā svārthātiriktamantroktiḥ vi.sū.83ka/100. sngags btu ba|mantroddhāraḥ — mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha he.ta.28ka/92. sngags thams cad kyi rkang pa|sarvamantrapadāḥ — sarvamantrapadāḥ ū˜kārādisvāhāntā hūṃphaṭkāravidarbhitāḥ he.ta.3ka/6. sngags dang rgyud|= {sngags rgyud/} sngags dang rgyud kyi sbyor ba|mantratantraprayogaḥ — {sngags dang rgyud kyi sbyor ba shes} mantratantraprayogajñaḥ vi.pra.91ka/3.3. sngags dang rgyud kyi sbyor ba shes|= {sngags dang rgyud kyi sbyor ba shes pa/} sngags dang rgyud kyi sbyor ba shes pa|vi. mantratantraprayogajñaḥ — dhīro vinīto matimān kṣamāvānārjavo'śaṭhaḥ \n mantratantraprayogajñaḥ kṛpāluḥ śāstrakovidaḥ… ācāryaḥ vi.pra.91ka/3.3. sngags dang slobs pa sna tshogs can|vi. vicitramantrapratibhānaḥ — lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyaḥ la.a.124ka/70. sngags dang bsam gtan rnam par spangs pa|vi. mantradhyānavivarjitaḥ — sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ \n homatyāgatapo'tīto mantradhyānavivarjitaḥ he.ta.7kha/20. sngags 'don|vi. dhvananamantraḥ — jāto bhikṣurdhvananamantro nagnaḥ śirastuṇḍamuṇḍitaḥ he.ta.21kha/70. sngags pa|mantrī — taṃ dṛṣṭvā bhītamantrī vrajati yamapuram vi.pra.79kha/4.163; cikitsāyāmasiddhāyāṃ vyādhau puṃsaḥ svakarmaṇā \n gṛhyante naiva gaṇakā na vaidyā na ca mantriṇaḥ a.ka.62.24; dra. {sngags rig sngags shes pa/} {sngags mkhan/} sngags pa dpa' bo|vi. mantradhīraḥ — sādhakasya vadhāyaiva nāgarājena so'rthitaḥ \n dhanvī taṃ deśamabhyetya mantradhīraṃ vyalokayat a.ka.64.50. sngags pa'i gtsug lag khang|mantrivihāraḥ — yadā bhikṣuścellako vā pārājikamāpadyate, tadā… vihārānniṣkāśyate \n vajrācāryo'pi mantrivihārād rājño niyamena vi.pra.92kha/3.3. sngags spyod|= {sngags spyod pa/} sngags spyod pa|mantravicārakaḥ — pañcakaṣāyakāle… nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca saṃmūḍhāḥ \n tadyathā mantravicārakairhastapralehakairnayācanakairanāmantraṇakaiḥ la.vi. 122kha/182; mantradharaḥ — saṃmūḍhāstu tato bālā patante kaṣṭatamāṃ gatim \n tataste mantradharāstasmād ujjahāra ma.mū.236ka/260. sngags tshig|= {sngags kyi tshig} sngags tshul|= {sngags kyi tshul/} sngags zlo ba|mantravādaḥ — vainateyādītyādi śabdena bauddhādimantravādaparigrahaḥ ta.pa.213kha/897. sngags bzlas|= {sngags bzlas pa/} sngags bzlas pa|• saṃ. 1. = {sngags kyi bzlas pa} mantrajāpaḥ — {'dir sngags kyi bzlas pa zhes pa ni srog sdom pa} iha mantrajāpo nāma prāṇasaṃyamaḥ vi.pra.64kha/4. 113; yadā vakṣyamāṇā mūlāpattirbhavati, tadā saptābhiṣeke sthitasya mantrajāpaiḥ ṣaṭtriṃśadbhiḥ sahasraiḥ śuddhirbhavati vi.pra.153ka/3.101; 2.\n\n• pā. mantraḥ, śaktibhedaḥ — śaktayastisraḥ prabhāvotsāhamantrajāḥ a.ko.2.8.19; \n\n• bhū.kā.kṛ. mantritaḥ — abhiṣiñcayet kalaśaiśca dikpālādimantritaiḥ sa.du.199/198. sngags rig|1. = {sngags pa} mantravit, mantrī — ekaliṅge tathā prānte sarve mantraṃ tu mantravit \n ātmarakṣāṃ sakhāyāṃ ca kṛtvā ma.mū.150ka/63; dra. {sngags shes pa/} {sngags mkhan} 2. = {sngags kyi rig pa/} sngags rigs|= {sngags kyi rigs/} sngags shes|= {sngags shes pa/} sngags shes pa|= {sngags pa} mantrajñaḥ, mantrī — rekhāṃ dadāti dhyātvā tu mantrajño yasya kasyacit \n śatroḥ pratikṛtiṃ kṛtvā mriyate nātra saṃśayaḥ gu.sa.126ka/78; dra. {sngags rig sngags mkhan/} sngags lha|= {sngags kyi lha/} sngangs sgra|= {sngangs pa'i sgra/} sngangs|= {sngangs pa/} sngangs pa|• kri. uttrasyati — uttrasyantyapi, kadācitsaṃtrasyantyapi, saṃtrāsamakasmāccāpadyante la.a.154kha/101; \n\n• saṃ. bhayam — ahaṃ kulaputra sarvasattvānāṃ vyādhīn prajānāmi vātasamutthānapi… vividhabhayasaṃtrāsasaṃbhavānapi ga.vyū.20ka/117; \n\n• vi. bhītaḥ — sa puruṣaḥ… bhītastrastaḥ udvignacitto bhavet sa.pu.29kha/51; sasādhvasaḥ — pretamiva… durdarśanamabhivīkṣya sasādhvasakautūhalaḥ papraccha jā.mā. 288/167. sngangs pa'i sgra|ārtasvaraḥ — atha khalu daridrapuruṣaḥ tasyāṃ velāyāṃ bhītastrastaḥ… dāruṇamārtasvaraṃ muñced āraved viravet sa.pu.41ka/72. sngangs par byas par 'gyur|kri. vitrāsiṣyase — vitrāsiṣyase tvamadya pāpīyaṃ bodhisattvena kesariṇeva śṛgālaḥ la.vi.162ka/243. sngangs byed|= {'jigs rung} bhīṣmam, bhayānakarasaḥ — bhairavam \n dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam \n bhayaṃkaraṃ pratibhayam a.ko.1.8.20; mi.ko.31ka \n sngan|= {sngon/} sngan chad|= {sngon chad/} sngar|pūrvam — samūhasyāpyavastutvādyathā pūrvaṃ vicāritam bo.a.9.97; prāk — ādye pakṣe śrotrasaṃskārāt prāgapyupalabdhiprasaṅgaḥ ta.pa.180ka/822; purā — śaktāḥ śabdāstadarthāścetyasakṛccarcitaṃ purā ta.sa.93kha/852; puraḥ — tacca mānaṃ puraḥ proktaṃ paścādanyacca vakṣyate ta.sa.120kha/1045; purastāt — bhede'pi śaktiniyamaḥ purastāt pratipāditaḥ ta.sa. 90ka/815; {sngar song} purastād gacchati vi.va.356kha/2.157; ādau — kasmādādau bhagavatā na vyākṛtamanāgatabhayavat sū.a.130kha/3; arvāk — asti cāsyārvāguparatiḥ śrā.bhū.34ka/81; samakṣam — {skye bo mang po sngar} mahājanasamakṣam bo.bhū.106ka/135; arvācīnaḥ — muṣitakārthatāyāmarvācīno'pi vi.sū.66kha/83; pūrvaṃgamaḥ — {sngar 'dzum pa} smitapūrvaṃgamaḥ a.śa.118ka/108. sngar gyi|prāktanam — vāsanāniyame rūpādīnāṃ rūpādyapekṣitā nāstīti na prāktanadoṣāvakāśaḥ pra.a. 116ka/124; pūrvakam pra.pa.98-88-4/250. sngar bzhin|pūrvavat — pūrvavaditi vedādhyayanavācyatvasādhanavat ta.pa.214kha/899. sngar skyes|vi. agrajaḥ — sabhāgahetuḥ sadṛśāḥ svanikāyabhuvo'grajāḥ abhi.ko.2.52; dra. {sngon skyes/} sngar gyur|vi. prāgbhūtam — tadanyasya tadābhāve hetutvaṃ nopapadyate \n prāgbhūtaṃ bhūtanirbhāsaṃ jñānaṃ tu janayet param ta.sa.69ka/650. sngar gyur pa|= {sngar gyur/} sngar 'jug 'gyur ba|vi. prākpravṛttam — sarvajñatvaṃ na cāpyetat kvacit sampūrṇakāraṇam \n sattvādisambhave paścāt prākpravṛttaṃ nivarttate ta.sa.122kha/1066. sngar gtong|= {sngar gtong ba/} sngar gtong ba|pūrvaṃgamaḥ — {'dzum pa sngar gtong ba} smitapūrvaṃgamaḥ śrā.bhū./185. sngar btang|= {sngar btang ba/} sngar btang ba|pūrvakam — {phyag bya ba sngar btang ba'i spyod lam brten par bya'o} sāmīcīkaraṇapūrvakaṃ… īryāpathabhajanam vi.sū.93ka/111. sngar thal|= {sngar thal ba/} sngar thal ba|vi. prakrāntaḥ — bahuṣu codyeṣu prakrānteṣu parihārasamuccayārthaścakāro hetvartho bhavati nyā.ṭī.59kha/145. sngar mthong|= {sngar mthong ba/} sngar mthong ba|vi. pūrvadṛṣṭaḥ — arthavān pūrvadṛṣṭaścet tasyaitāvān kṣaṇaḥ kutaḥ ta.sa.81kha/755. sngar drangs|= {sngar drangs pa/} sngar drangs pa|vi. pūrvakam — {shin tu gyur pas sngar drangs pa} parāvṛttipūrvakam la.a.135ka/81; pūrvikā ma.vyu.6549. sngar gnas|= {sngar gnas pa/} sngar gnas pa|vi. prāgavastham — prāgavasthamapi jñānaṃ pratikṣaṇavinaśvare \n dehavṛttaṃ karotyeva pratisandhiṃ nirantaram ta.sa.70ka/656. sngar bya ba|puraḥsaraḥ — tataḥ sa ṛṣiḥ sudhanaṃ kumāraṃ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisammodyovāca vi.va.215kha/1.92. sngar byas|= {sngar byas pa/} {sngar byas nas} puraskṛtya — gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇantu lakṣayet he.ta.20ka/64. sngar byas pa|vi. puraskṛtaḥ — {sngar byas nas} puraskṛtya he.ta.20ka/64; pūrvikā ma.vyu.6549. sngar byung|• saṃ. prāgbhāvaḥ — {sngar ma byung ba} prāgabhāvaḥ ma.vyu.4588; \n\n• vi. ādyaḥ mi.ko. 134kha \n sngar byung ba|= {sngar byung /} sngar dbang bskur ba|pā. pūrvābhiṣekaḥ — atra pūrvābhiṣeke tāvat ‘trastā vibhrāntacittā’ ādidoṣarahitā dvādaśābdādisukanyā pariyā(pā)citā śiṣyeṇa guroḥ samarpaṇīyā vi.pra.158kha/3.119. sngar ma mthong|= {sngar ma mthong ba/} sngar ma mthong ba|prāgadṛṣṭiḥ — na hyasādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ ta.sa.36ka/377. sngar ma byung|= {sngar ma byung ba/} sngar ma byung ba|prāgabhāvaḥ ma.vyu.4588. sngar med|= {sngar med pa/} sngar med pa|• 1. vi. apūrvaḥ — śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanāḥ \n apūrvāstāśca gamyante sambandhagrahaṇādṛte ta.sa.58ka/558 ; \n\n•2. pā. prāgabhāvaḥ, abhāvabhedaḥ ta.pa.; dra. {snga ma med pa/} sngar smos|= {sngar smos pa/} sngar smos pa|pā. pūrvanipātaḥ — asmāccābhyarhitatvād dhūmasya pūrvanipātaḥ, vāsudevārjunavat abhi.sphu.285kha/1129. sngar smras|bhū.kā.kṛ. uktam, pūrvoktam — uktaprayojanamidaṃ cāpalaṃ mama nirmama \n pitevācārya iva ca kṣantumarhati tadbhavān jā.mā.206/120; dra. {sngar bshad pa} sngar smras pa|= {sngar smras/} sngar 'dzin|= {sngar 'dzin pa/} sngar 'dzin pa|pūrvagrahaḥ — pūrvagrahānnivartyaitān prajñopāyaparigrahāt \n paripācyottame yāne vyākarotyagrabodhaye ra.vi.2.59. sngar 'dzum pa|vi. smitapūrvaṃgamaḥ — tato buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpinaḥ ehīti svāgatavādinaḥ smitapūrvaṃgamāśca a.śa.118ka/108. sngar yod|= {sngar yod pa/} sngar yod pa|• saṃ. prāgbhāvaḥ ta.pa. vi. pūrvabhāvī — nirhrāsātiśayau dṛṣṭau buddhīnāṃ pūrvabhāvinaḥ \n buddhyadhyāsaviśeṣasya samutkarṣāpakarṣataḥ ta.sa.69kha/654; paurastyam — yadyādyaḥ pakṣaḥ saṃśrīyate tadā \n akṣaratvaviyogaḥ syāt paurastyātmavināśataḥ ta.sa.6kha/87; sngar bshad|= {sngar bshad pa/} sngar bshad pa|vi. pūrvoktam — ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṃniśrito veditavyaḥ sū.a.165kha/57; uditam — {sngar bshad rim pa} uditakramaḥ ta.sa.112ka/970; prāguktam ta.pa.\n sngar bshad rim pa|uditakramaḥ — sakṛjjātavinaṣṭe ca syādevārthe pramāṇatā \n aniścite'pi sāstyeva niścayo'pyuditakramāt ta.sa.112ka/970. sngar gsol ba lags|bhū.kā.kṛ. vijñāpitam — dhanadhānyaratnāni devo dātumarhati na svacakṣuriti vijñāpitamasmābhiḥ jā.mā.21/11. sngas|upadhānam, śirodhānam — tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ… kāminaḥ bo.a.8.50; {lhun po mgo'i sngas su byas} merūpadhānaśirasā a.ka.24.142; śiropadhānam — kuśapiṇḍakaśiropadhānaḥ ma.mū. 180kha/108; upadhānīyam — pūrṇaḥ kumbhopadhānīyaḥ sthaviraḥ a.ka.93.48; vimbopadhānam — mañcapīṭhavṛśikocakavimbopadhānacaturasrakamiti śayyāsanam vi.sū.31ka/39. sngas nang tshangs can|upadhānakam, śirodhānam — duṣkṛtaṃ ciliminikāgṛhacoḍopadhānakavikalpitaniḥsṛṣṭasāṃdhikānām vi.sū.24kha/29; vimbopadhānam — dhārayed vṛṣivimbopadhānacaturasrakāni vi.sū.71kha/88; vimbopadhānakam — ciliminikavimbopadhānakamañcapīṭhavṛśipīṭhāntare vi.sū.19ka/22; gaṇḍopadhānikā — grīvāyāṃ cātra gaṇḍopadhānikām vi.sū.6kha/7. sngas 'bol chung du|gendukaḥ, kandukaḥ — gendukaḥ kandukaḥ a.ko.2.6.138. sngo|• vi. = {sngo ba/} {sngo bsangs} śyāmaḥ — virahavicintāśokaniśvāsamūrcchanmadanadahanadhūmaśyāmasaktaikaveṇī a.ka.64.250; nīlaḥ — nīlādirūpeṇa dhiyaṃ bhāsamānām pra.vā.2.386; kṛṣṇaḥ — kṛṣṇe niśāpakṣe caturdaśyāṣṭamau tithau ma.mū.275ka/431; haritaḥ — {sngo chung ngu} alpaharitatā vi.sū.9kha/10 2. śākapatram — yaḥ kaścidyena kenacicchākapatreṇa jīvati bo.bhū.78ka/90. sngo chung ngu|alpaharitatā — kalpikīkaraṇālpaharitatāpādanapuṣpaphaloccayadantakāṣṭhopasaṃhārādyapi bhramaṇoddeśe vi.sū.9kha/10; dra. {sngo bsrab pa/} sngo nyid|nīlatvam — indranīlotpalādīnāṃ nīlatvaṃ na tu kevalam \n pratyakṣeṇa tathādṛṣṭerdhvanairvṛttiḥ pra.a.89kha/97. sngo ba|vi. = {sngo /} {sngo bsangs} nīlam — tṛṇāni lūnāti sma nīlāni mṛdukāni sukumārāṇi la.vi.140kha/207; haritaḥ — marakataharitaprabhairjalairvahati navāmiva śādvalaśriyam jā.mā.165/96. sngo min|vi. anīlaḥ — nīlotpalādiśabdebhya eka evāvasīyate \n anīlānutpalādibhyo vyāvṛttaṃ pratibimbakam ta.sa.41ka/417. sngo tshod|= {tshod ma/} sngo zhing sngo ba|vi. nīlanīlam — adrākṣīd bhagavān dūrādeva nīlanīlāṃ vanarājim vi.va.120ka/1.8. sngo sangs|= {sngo bsangs/} sngo sangs ma|= {sngo bsangs ma/} sngo bsangs|• saṃ. 1. nā. śyāmakaḥ, nṛpaḥ — hirukaḥ śyāmakaṃ putraṃ tasyopasthāpakaṃ vyadhāt \n bhirukaśca sutāṃ śyāmāvatīmādāya pāṇinā… aputre mahīpatau \n sa kṛtaḥ śyāmako rājā a.ka.40.164; 2.\n\n• nā. śyāmakaḥ, muniḥ — vanakandari śyāmaku(kaḥ) nāma āsi munirbharato gurujīrṇaḥ \n dṛḍhabāṇahatena nṛpeṇa naiva manaḥ paridūṣitamāsīt rā.pa.237ka/133; 3.\n\n• nā. śyāmā, kācit strī — priyām uvāha satataṃ śyāmāṃ pravrajito'pi saḥ a.ka.10.35; a.ka.108.72 4. = {dur byid nag po} śyāmā, kṛṣṇatrivṛtā mi.ko.59kha; aruṇā śrī.ko.183ka; \n\n• vi. 1. śyāmaḥ — tathā ca sati sa śyāmaḥ tatputratvāt dṛśyamānaputravaditi tatputratvaṃ hetuḥ syāt nyā.ṭī.48kha/95; śyāmakaḥ — śyāmako bata bhoḥ śramaṇo gautamaḥ la.vi.126ka/186; śyāmalaḥ — hṛdyagandhavahāstuṅgāstamālaśyāmalatviṣaḥ kā.ā.2.112 2. = {sngo bsangs ma} śyāmā — śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasambhavām he.ta.20kha/66. sngo bsangs can|= {sngo bsangs can ma/} sngo bsangs can ma|nā. śyāmāvatī, ghoṣilasya kanyā — bhirukaśca sutāṃ śyāmāvatīmādāya pāṇinā \n abhyetya bhikṣukīṃ śailāṃ praṇayādidamabravīt… kanyā ghoṣilasya gṛhaprabhoḥ a.ka.40.165. sngo bsangs che|vi. mahāśyāmaḥ — yo hi yogī mahāśyāmo'moghastasya devatā he.ta.29kha/98. sngo bsangs che ba|= {sngo bsangs che/} sngo bsangs nyid|śyāmatā — na hyasati vandhyātanaye tacchyamatopapadyata iti pra.pa.98-39-4/105. sngo bsangs ma|• vi. śyāmā — kṛṣṇavarṇā bhaved gaurī… caṇḍālī ca nabhaḥśyāmā he.ta.24kha/80; \n\n• saṃ. = {mtshan mo} śyāmā, rātriḥ — pratyagracandratilakā tārānikaravāhinī \n kāmaṃ jagāma sā śyāmā munisaṃyamavāmatām a.ka.108.74. sngo bsrab pa|alpaharitatā — kalpakāro'lpaharitatāṃ kārayet vi.sū.98ka/118; dra. {sngo chung ngu /} sngogs|= {sngogs shig} sngogs shig|kri. samudānayatu — yo yuṣmākam utsahate… mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu vi.va.355ka/156. sngon|• 1. vi. pūrvam — tatra yadi pūrvaṃ kāraṇaṃ paścātkāryaṃ syāt pra.pa.36-4/98; prāk — prāg vijñānam la.a.83kha/30; purā — purā kaliṅganṛpatiḥ khaṇḍadvīpābhidhāvanīm \n dadāha mṛgasaṅghānāṃ saṃkṣepe sa samudyataḥ a.ka.8.27; puraḥ mi.ko.17kha; paraḥ — {sngon ni pha'o phyi ma ni bu'o} paraḥ pitā, aparaḥ putraḥ ta.pa.270ka/256; prāktanam — tattena satyena mamāstu tāvannetradvayaṃ prāktanameva sadyaḥ a.ka.59. 161; agraḥ — mañjuśrīlokeśvarapṛṣṭhāgrato deśakasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ. 13; 2.\n\n• avya. bhūtapūrvam — bhūtapūrvaṃ kulaputra… pralambabāhurnāma tathāgato loke udapādi ga.vyū.39ka/133 3. = {sngon po/} sngon gyi|vi. prāktanaḥ — {sngon gyi las} prāktanakarma a.ka.66.72; purātanaḥ — yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ bo.a.3.22; purāṇaḥ — {sngon gyi blon po gnyis} purāṇau sacivau a.ka.40.112; paurāṇaḥ — paurāṇā maharṣayaḥ ta.pa.145kha/18; paurāṇaṃ karma abhi.bhā.135-2/97; paurvakaḥ — paurvakāṇāṃ hi bhagavaṃstathāgatānām a.sā.30ka/17; paurvikaḥ — paurvikāṇāṃ ca bodhisattvānām la.vi.91ka/130. sngon du|pūrvam — saṅketagrahaṇāt pūrvam ta.sa.96kha/860; puraḥ — {sdod na sngon du sdod par byed} purastiṣṭhanti tiṣṭhataḥ a.ka.50.31; purā — yadi nāma gṛhītaṃ no nāmnā tenaiva tat purā ta.sa.57ka/549; purataḥ — rephena sūryaṃ purato vibhāvya he.ta.4kha/12; pratimukhī — {dran pa sngon du byas nas} kṛtvā pratimukhī smṛtim a.ka.41.58; ādiḥ — ādiprayogata eva kāruṇyaṃ sattveṣu sū.a.137kha/12. sngon la|agre — {bzang po sngon la khyed song} bhadra tvamagre vraja a.ka.108.133. sngon skyes|• vi. 1. = {phu bo} pūrvajaḥ, agrajaḥ — pūrvajastvagriyo'grajaḥ a.ko.2.6.43 2. = {snying pa/} {dang po pa} pratanam — purāṇe pratanapratnapurātanaciraṃtanāḥ a.ko.3.1.5; \n\n• saṃ. 1. = {bram ze} agrajanmā, brāhmaṇaḥ — dvijātyagrajanmabhūdevavāḍavāḥ \n vipraśca brāhmaṇaḥ a.ko.2.7.4 2. = {tshangs pa} agrajanmā, brahmā cho.ko.223/rā.ko.1.11. sngon skyes pa|= {sngon skyes/} sngon bskyed|= {sngon bskyed pa/} sngon bskyed pa|vi. utpāditapūrvaḥ — utpāditapūrvāṇāṃ tu deveṣu sammukhībhāvaḥ abhi.bhā.14kha/916. sngon goms|= {sngon goms pa/} sngon goms pa|vi. pūrvāhitam — {sngon goms pa'i 'du byed} pūrvāhitasaṃskāraḥ ta.pa.2kha/450. sngon goms pa'i 'du byed|pūrvāhitasaṃskāraḥ — itikarttavyatā loke sarvā śabdavyapāśrayā \n yāṃ pūrvāhitasaṃskāro bālo'pi pratipadyate ta.pa.2kha/450. sngon gyi skye ba|pūrvajanma — vaṇigutkariko nāma so'bhavat pūrvajanmani a.ka.4.114. sngon gyi skyes bu|= {khyab 'jug} purāṇapuruṣaḥ, viṣṇuḥ cho.ko.223/rā.ko.3.190. sngon gyi bskal pa|purākālaḥ — śrūyate hi purākāle piṣṭamayaḥ paśuryenāyajanta yajvāna iti ta.pa.249kha/973. sngon gyi mkhan po|pūrvopādhyāyaḥ ma.vyu.3473. sngon gyi gang gA|pūrvagaṅgā, narmadānadī cho.ko.223/rā.ko.3.222. sngon gyi rgyal ba|pūrvajinaḥ 1. pūrvabuddhaḥ — pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānāṃ… bodhisattvānām la.a.155ka/102 2. = {'jam pa'i dbyangs} mañjuśrīḥ cho.ko.223/rā.ko.3.222. sngon gyi rgyal bas zhugs pa|pūrvajinādhyuṣitam ma.vyu.5497. sngon gyi rgyu phun sum tshogs pa|pā. pūrvahetusampattiḥ, sampattibhedaḥ — bodhisattvastisṛbhiḥ sampattibhiḥ samanvāgataḥ sukhaṃ sparśaṃ viharati prayogasampattyā, āśayasampattyā, pūrvahetusampattyā ca bo.bhū.98kha/125; pūrvahetusampat — pūrvahetusampat katamā bo.bhū.98kha/126. sngon gyi chung ma|purāṇadvitīyā ma.vyu.9262. sngon gyi cho ga|purākalpaḥ — sarvasmin sannipatite saṅghe… pravrajyopasampadāvupanayeyuriti purākalpaḥ vi.sū.1ka/1. sngon gyi chos kyi lugs|pūrvadharmasthititā — pūrvadharmasthititāṃ sandhāya… tathāgato na vitarkya na vicārya dharmaṃ deśayati la.a.151kha/98. sngon gyi chos lugs|= {sngon gyi chos kyi lugs/} sngon gyi mtha'|pā. pūrvāntaḥ, = {skye ba gcig nas gcig tu brgyud pa'i cha snga ma} pūrvo hi janmaparamparāṃśaḥ pra.pa.88-1/249; etā hi pūrvāparāntamadhyasammohaṃ vyāvartayanti yathākramam abhi.sphu.280kha/1113; pūrvakoṭiḥ mi.ko.134ka \n sngon gyi mtha' kun nas ma byung ba|pūrvāntāsambhavatā — bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthitau'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate… pūrvāntāsambhavatāṃ ca da.bhū.195kha/19. sngon gyi mtha' dang phyi ma'i mtha'|pūrvāntāparāntam — pūrvāntāparāntasuvicitajñānaḥ da.bhū.247ka/47. sngon gyi mtha' dang phyi ma'i mtha' rnam par bsgom pa|pā. pūrvāntāparāntāśayatā, jñānaparipācakadharmabhedaḥ — daśabhirjñānaparipācakairdharmaiḥ… yaduta apratyudāvartyāśayatayā ca… pūrvāntāparāntāśayatayā ca da.bhū.204kha/24. sngon gyi mtha' dang phyi ma'i mtha' shin tu rtogs pa'i ye shes can|vi. pūrvāntāparāntasuvicitajñānaḥ — sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ… pūrvāntāparāntasuvicitajñānaḥ da.bhū.247ka/47. sngon gyi mtha' dang phyi ma'i mthar tha dad pa dang tha mi dad pa|pūrvāntāparāntasaṃbhedāsaṃbhedatā — sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca… pūrvāntāparāntasaṃbhedāsaṃbhedatāṃ ca… prajānāti da.bhū.252kha/50. sngon gyi mtha' pa|vi. paurvāntikaḥ — {rten 'brel yan lag bdun ni sngon gyi mtha' pa'o} saptāṅgāni paurvāntikaḥ abhi.bhā.174-1/436. sngon gyi mtha'i spyod pa|pūrvāntacaryā — so'bhiśraddadhāti tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ pūrvāntacaryābhinirhārapraveśam da.bhū.180ka/11. sngon gyi dus|= {sngon dus} pūrvakālaḥ — ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ abhi.ko.3.13; mi.ko. 134ka \n sngon gyi gnas|= {sngon gnas} pūrvanivāsaḥ — {sngon gyi gnas rjes su dran pa} pūrvanivāsānusmṛtiḥ abhi.bhā.56ka/1087; prāṅnivāsaḥ — prāṅnivāsacyutotpādabaladhyāneṣu abhi.ko.7.30. sngon gyi gnas mngon par shes pa|pā. pūrvanivāsābhijñā, pūrvanivāsānusmṛtijñānābhijñā — \npūrvaśubhāśubhādhānejñānaṃ pūrvanivāsābhijñā sū.a.147ka/27. sngon gyi gnas rjes su dran|= {sngon gyi gnas rjes su dran pa/} sngon gyi gnas rjes su dran pa|• 1. kri. pūrvanivāsam anusmarati — so'nekavidhaṃ pūrvanivāsamanusmarati da.bhū.199kha/21; 2.\n\n• pā. pūrvanivāsānusmṛtiḥ, abhijñābhedaḥ — ṛddhiviṣayā jñānasākṣātkriyā abhijñā \n divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyupapādāsravakṣayajñānasākṣātkriyābhijñāḥ abhi.bhā.61ka/1107. sngon gyi gnas rjes su dran pa rnam pa gsum|trividhā pūrvanivāsānusmṛtiḥ — 1 bhāvanāphalam 2 upapattipratilabdhā 3 karmajā abhi.bhā.65ka/1124. sngon gyi gnas rjes su dran pa mkhyen pa|pā. pūrvanivāsānusmṛtijñānam — {sngon gyi gnas rjes su dran pa mkhyen pa'i stobs} pūrvanivāsānusmṛtijñānabalam bo.bhū.197kha/265; = {sngon gyi gnas rjes su dran pa'i shes pa/} sngon gyi gnas rjes su dran pa mkhyen pa'i stobs|pā. pūrvanivāsānusmṛtijñānabalam, balabhedaḥ — daśa tathāgatabalāni… sthānāsthānajñānabalam, karmasvakajñānabalam, dhyānavimokṣasamādhisamāpattijñānabalam, indriyaparāparajñānabalam, nānādhātujñānabalam, nānādhimuktijñānabalam, sarvatragāminīpratipajjñānabalam, pūrvanivāsānusmṛtijñānabalam, cyutyupapattijñānabalam, āsravakṣayajñānabalaṃ ca bo.bhū.197kha/265; pūrvanivāsānusmṛtijñānabalaṃ cyutyupapattijñānabalaṃ ca saṃvṛtijñānam abhi.bhā.61ka/1107. sngon gyi gnas rjes su dran pa shes pa|= {sngon gyi gnas rjes su dran pa'i shes pa/} sngon gyi gnas rjes su dran pa shes pa'i stobs|= {sngon gyi gnas rjes su dran pa mkhyen pa'i stobs/} sngon gyi gnas rjes su dran pa'i shes pa|pā. pūrvanivāsānusmṛtijñānam, abhijñābhedaḥ — tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ sa.pu.51kha/92. sngon gyi gnas rnam pa du ma dran pa mkhyen pa chags pa mi mnga' ba'i stobs dang ldan pa|vi. anekavidhapūrvanivāsānusmṛtyasaṅgajñānabalopetaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… anekavidhapūrvanivāsānusmṛtyā(ya)saṅgajñānabalopetatvādanekavidhapūrvanivāsānusmṛtyā(ya)saṅgajñānabalopeta ityucyate la.vi.210kha/312. sngon gyi gnod sbyin|= {dzam byahUM la} pūrvayakṣaḥ, jambhalaḥ cho.ko.223/rā.ko.3.223. sngon gyi sbyor ba|pūrvaprayogaḥ — āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavidyā hetuvidyā ca pūrvaprayogo yathākramam abhi.bhā.60ka/1105; pūrvayogaḥ — {sngon gyi sbyor ba'i spyod pa} pūrvayogacaryā sa.pu.75kha/128; {sngon gyi sbyor ba'i le'u} pūrvayogaparivartaḥ sa.pu.75ka/127. sngon gyi sbyor ba'i spyod pa|pā. pūrvayogacaryā — tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca sa.pu.75kha/128. sngon gyi sbyor ba'i le'u|pūrvayogaparivartaḥ — ityāryasaddharmapuṇḍarīke dharmaparyāye pūrvayogaparivarto nāma saptamaḥ sa.pu.75ka/127. sngon gyi mu|pā. = {sngon gyi mtha'} pūrvakoṭiḥ, pūrvāntaḥ ma.vyu.8306; mi.ko.134ka; pūrvāntaḥ ma.vyu.8305; mi.ko.134ka\n sngon gyi smon lam|pā. pūrvapraṇidhānam — bodhisattvāḥ punarmahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti la.a.140ka/87; pūrvapraṇidhiḥ — tasyānantaraṃ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ ga.vyū.250kha/331. sngon gyi smon lam gyi 'phrul pa'i zla ba|nā. pūrvapraṇidhinirmāṇacandraḥ, tathāgataḥ — tasyānantaraṃ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ ga.vyū.250kha/331. sngon gyi smon lam mngon par bsgrubs par nye bar brten pa|pūrvapraṇidhānābhinirhāropastabdhatā — tacca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvaṃgamatayā ca da.bhū.209ka/24. sngon gyi smon lam yongs su bskul ba'i sgra|nā. pūrvapraṇidhānasaṃcodanasvaraḥ, bodhisattvaḥ — bhagavān … sārdhaṃ pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca… pūrvapraṇidhānasaṃcodanasvareṇa ca ga.vyū.276kha/3. sngon gyi tshe|= {sngon tshe/} sngon gyi tshe rabs|pūrvajanma — siṃhasaṃvāsānvayāt kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan la.a.155kha/102. sngon gyi mtshun|pūrvapretaḥ — idamasmākaṃ bhadanta na mātrā kṛtam, na pitrā, na rājñā, na devatābhiḥ, neṣṭena svajanabandhuvargeṇa, na pūrvapretaiḥ, na śramaṇabrāhmaṇaiḥ, yadbhagavatāsmākaṃ kṛtam a.śa.140ka/129. sngon gyi rabs|• 1.pā. purāṇam, aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4970; śāstre nītipurāṇaṃ ca vedavyākaraṇaṃ tathā \n chandaṃ ca jyotiṣaścaiva gaṇitaṃ kalpasammatam ma.mū.195ka/206; evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede… nigame purāṇe itihāse … gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108 2. = {sngon du byung ba} itihāsaḥ, purāvṛttam — itihāsaḥ purāvṛttam a.ko. 1.6.4. sngon gyi las|1. pūrvakarma, pūrvakṛtakarma — pūrvakleśā daśā'vidyā saṃskārāḥ pūrvakarmaṇaḥ abhi.ko. 3.21; {sngon gyi las kyi nongs pas chab kyang mi rnyed lags} pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ vi.va.153ka/1.41 2. = {skal ba} vidhiḥ, bhāgyam — daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ a.ko.1.4.28; daivam — daivaṃ vipadityanayāḥ a.ko.3.3.149. sngon gyi las kyis byas pa|pūrvakarmakṛtam — {sngon gyi las kyis byas par smra ba} pūrvakarmakṛtavādī jā.mā.270/157. sngon gyi las kyis byas par smra ba|pūrvakarmakṛtavādī — taṃ pūrvakarmakṛtavādinamāmantraṇāsauṣṭhavenābhimukhīkṛtyovāca jā.mā.270/157. sngon gyi lugs|paurāṇasthitiḥ — {sngon gyi lugs kyi chos nyid} paurāṇasthitidharmatā la.a.112ka/58. sngon gyi lugs kyi chos nyid|pā. paurāṇasthitidharmatā — paurāṇasthitidharmatā katamā ? yaduta paurāṇamidaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravanmahāmate dharmadhātusthititā utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitai(re)vaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā la.a.112ka/58. sngon gyi slob dpon|pūrvācāryaḥ — yathā'nyena tathā saṃvṛtisatyamiti pūrvācāryāḥ abhi.bhā.7kha/890. sngon gyi bsod nams|pūrvapuṇyam — pūrvapuṇyajñānasambhārasamudāgamataḥ abhi.bhā.57kha/1096. sngon gyi lha|= {lha ma yin} pūrvadevaḥ, asuraḥ — yasyā doṣātpūrvadevāḥ pramattā lakṣmīmoṣaṃ devarājādavāpya jā.mā.186/107. sngon gyur|nā. nīlabhūtiḥ, brāhmaṇaḥ — mathurāyāṃ nīlabhūtirnāma brāhmaṇo vedavedāṅgapāragaḥ svavādoddyotakaḥ paravādanigrahasamarthaḥ vi.va.125ka/1.13. sngon 'gro|= {sngon du 'gro ba} vi. 1. pūrvakaḥ — tatpūrvako hyasau ta.sa.36ka/379; pūrvikā — samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ nyā.ṭī.36kha/8; pūrvī — bhāvanāmārge'pi vītarāgapūrvī darśanamārgānte'varabhāgīyaprahāṇaparijñāmekāṃ labhate abhi.sphu.150ka/870; pūrvaṃgamaḥ — jñānapūrvaṃgamaṃ karma ra.vi.3.13 2. agragaḥ — senāgragāḥ a.ka.4.74; purogaḥ — purogāgresarapraṣṭāgrataḥsarapuraḥsarāḥ purogamaḥ purogāmī a.ko.2.8.72; agresaraḥ — karadaṇḍīti vikhyātaḥ saṃgrāmāgresaraḥ priyaḥ a.ka.28.59; agryaḥ — sa senāgryānacodayat a.ka.66.32; purojavaḥ — sarvajñānapurojavānuparivartyartheṣu karmatrayam ra.vi.3.15. sngon 'gro can|= {sngon du 'gro ba can} \n\n•1. vi. pūrvakaḥ — bhāvadharmatvahāniścet bhāvagrahaṇapūrvakam \n tajjñānamityadoṣo'yam pra.vā.2.53; ta.pa.305ka/1069; puraḥsaraḥ — paralokopayogī yo'rthaḥ sa eva śāstrābhyupagamapuraḥsaro nānyaḥ pra.a.233-1/505 2. = {sngon 'gro can nyid} pūrvakatvam — buddhimatpūrvakatvaṃ ca sāmānyena yadīṣyate ta.sa.4kha/65. sngon 'gro can nyid|pūrvakatvam — anekānityavijñānapūrvakatvaprasādhanāt ta.sa.4kha/63. sngon 'gro ba|= {sngon 'gro/} sngon ngang par gyur pa|vi. haṃsapūrvī — atha bhagavān haṃsapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā a.śa.164kha/153. sngon chad|= {sngan chad} vi. 1. pūrvam — {sngon chad ma mthong ba} adṛṣṭapūrvam vā.ṭī.84ka/40; purā — asatyāstimirajñānagamyāḥ keśādayaḥ purā \n evamevopalabdhatvāt pra.a.175kha/190 2. pūrvam, janmāntare — mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā bo.pa. 6.42; yattu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu su.pra. 8kha/15; purā — {sngon chad byung ba} purāvṛttam la.a.188kha/159. sngon chad byung ba|purāvṛttam — evaṃ mayā śrutādibhyaḥ śākyasiṃhasya deśanā \n itihāsaṃ purāvṛttaṃ vyāsasyaitad bhaviṣyati la.a.188kha/159. sngon chad ma mthong|= {sngon chad ma mthong ba/} sngon chad ma mthong ba|vi. adṛṣṭapūrvam — etat sāṅkhyapaśoḥ ko'nyaḥ salajjo vaktumīhate \n adṛṣṭapūrvamastīti tṛṇāgre kariṇāṃ śatam vā.ṭī.84ka/40; dra. {sngon chad ma byung ba/} sngon chad ma 'dris|= {sngon chad ma 'dris pa/} sngon chad ma 'dris pa|vi. asaṃstutaḥ — asmannistāraṇāpekṣī sa hyasaṃstutabāndhavaḥ jā.mā.367/215. sngon chad ma byung|= {sngon chad ma byung ba/} sngon chad ma byung ba|vi. adṛṣṭapūrvam — abhiprathante hyabhilakṣitātmanāmadṛṣṭapūrvāścariteṣvatikramāḥ jā.mā.337/196; dra. {sngon chad ma mthong ba/} sngon chad ma btsas|= {sngon chad ma btsas pa/} sngon chad ma btsas pa|vi. aprasūtā — dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati… yaduta abhijñātāyāḥ… aprasūtāyāḥ la.vi.16ka/17. sngon chos kyis rjes su 'brang ba|vi. dharmānusāripūrvī — yastīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ityucyate abhi.bhā.19ka/935. sngon rjes|= {rim pa} ānupūrvī, anukramaḥ — ānupūrvī striyāṃ vāvṛt paripāṭī anukramaḥ a.ko.2.7.36. sngon nyams su myong ba|vi. anubhūtapūrvam — anubhūtapūrvasyaiva smaraṇam abhi.bhā.61kha/1110. sngon rnyed zin|= {sngon rnyed zin pa/} sngon rnyed zin pa|vi. labdhapūrvam — labdhapūrvaṃ na bhāvyate abhi.ko.7.26; yadvihīnaṃ punarlabhyate na tad bhāvyate, bhāvitotsṛṣṭatvāt abhi.bhā./1080. sngon bsnyen|= {sngon du bsnyen pa} pā. pūrvasevā — pūrvasevāṃ svacakrasthaṃ prathamaṃ devatātmakam \n baliṃ ca dāpayet tatra pūrvasevādhikārakam sa.u.17.2; kṛtajāpī vivekajño pūrvasevānusevinaḥ ma.mū.154ka/67; evaṃ ṣaḍlakṣajāpena pūrvasevā nigadyate vi.pra.81kha/4.168. sngon gtong|= {sngon du gtong ba/} sngon btang|= {sngon du btang ba/} sngon mtha'|= {sngon gyi mtha'/} sngon mthong ba|pūrvadṛṣṭam lo.ko.648. sngon dang phyi ma|• vi. pūrvāparam — kāritrādavyatiriktatvād dharmo'pi pūrvāparakoṭiśūnyasattāyogī prāpnoti kāritravat ta.pa.83kha/619; pṛṣṭhāgram — {sngon dang phyi mar} pṛṣṭhāgrataḥ vi.pra.115ka/21; \n\n• saṃ. paurvāparyam — paurvāparye pratyakṣasyāvṛtteḥ pra.a.11ka/12. sngon dang phyi mar|pṛṣṭhāgrataḥ — mañjuśrīlokeśvarapṛṣṭhāgrato deśakasvabhāvatayā'vasthitaḥ vi.pra.115ka/21. sngon dad pas rjes su 'brang ba|vi. śraddhānusāripūrvī — tasmin kāle yo mṛdvindriyaḥ śraddhānusāripūrvī sa śraddhādhimukta ityucyate abhi.bhā.19ka/935. sngon du 'gro|= {sngon 'gro/} sngon du 'gro ba|= {sngon 'gro/} sngon du 'gro ba can|= {sngon 'gro can/} sngon du 'gro ba po|vi. agragāminī — yathāyaṃ kāśyapasyāgre sukṛtī parinirvṛtaḥ \n tathāhamapi bhūyāsaṃ guroragre'gragāminī a.ka.80.71. sngon du 'gro ba la sogs pa|pūrvaṃgamaḥ ma.vyu.6270. sngon du rgyu|= {sngon du rgyu ba/} sngon du rgyu ba|vi. puraḥsaraḥ — purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ purogamaḥ purogāmī a.ko. 2.8.72. sngon du bsnyen pa|= {sngon bsnyen/} sngon du gtong|= {sngon du gtong ba/} sngon du gtong ba|vi. pūrvakam — tathā laukikalokottareṣvartheṣu dharmadeśanāpūrvaka upāyopadeśapūrvakaśca nyāyopadeśaḥ bo.bhū.75kha/97; puraḥsaraḥ — anabhyupagate śāstre yadi tasya viniścayaḥ \n pramāṇatastadā śāstraṃ kvopayogi puraḥsaram pra.a.233.1/505. sngon du btang|= {sngon du btang ba/} {sngon du btang ste} puraskṛtya — sthūlaṃ dattato tāmasamādhānena \n dharmopādhiṃ puraskṛtya śabdena vi.sū.21ka/25. sngon du btang ba|puraḥsaram — bodhicittaṃ niśritya karuṇāpuraḥsareṇa cetasā sarvāstiparityāge abhi.sa.bhā.74ka/103; pūrvīkṛtya — tadupādāyeti pūrvīkṛtya \n tatpuraskṛtyetyarthaḥ abhi.sphu.241ka/1040. sngon du 'dren pa|puraḥsaraḥ ma.vyu.7501. sngon du ldang ba|vi. pūrvotthāyinī — daśa cāsya strīkoṭīparivāramadrākṣīt abhirūpāṇāṃ darśanīyānāṃ … pūrvotthāyinīnāṃ paścānnipātinīnām ga.vyū.26ka/122. sngon du bya ba byas|= {sngon du bya ba byas pa/} sngon du bya ba byas pa|vi. kṛtapuraścaraṇaḥ — ādau tāvad dṛṣṭasamayaḥ kṛtapuraścaraṇaḥ labdhābhiṣekaḥ… mantraṃ gṛhītvā… triṃśallakṣāṇi japet ma.mū.143kha/55. sngon du byas pa|= {sngon byas/} sngon du byung|= {sngon byung /} sngon du byung ba|= {sngon byung /} sngon du byed pa|āmukhīkaraṇam — cittaśuddhikālabhāvitānāṃ vyavasāyādīnāṃ prayogārambhe punarāmukhīkaraṇena dṛḍhatāpādanārthaḥ ślokaḥ śi.sa.152ka/147. sngon du sbyor ba|= {sngon sbyor/} sngon du ma thob pa|= {sngon ma thob pa/} sngon du ma thos pa|= {sngon ma thos pa/} sngon du ma mthong ba|= {sngon ma mthong ba/} sngon du ma byung ba|= {sngon ma byung ba/} sngon du ma song|= {sngon du ma song ba/} sngon du ma song ba|vi. apuraḥsaram — satiraskāraṃ namaskārāpuraḥsaram bo.pa.17; apūrvakam — {blo ni sngon du ma song ba} abuddhipūrvakaḥ ta.sa.84kha/779. sngon du med pa|= {sngon med/} sngon du langs par byas pa|= {sngon du langs byas/} sngon du langs byas|bhū.kā.kṛ. pratyudgataḥ — sa kadācinmahīpatim \n draṣṭuṃ yayau samādāya muktāhāramupāyanam \n pratyudgatena praṇayānmānitaḥ sa mahībhujā a.ka.107.6. sngon du song|= {sngon du song ba/} sngon du song ba|• vi. pūrvam — tacca pūrvamātram \n na tu sākṣātkāraṇam \n samyagjñāne hi sati pūrvadṛṣṭasmaraṇam nyā.ṭī.38kha/28; pūrvakam — tatpūrvakaśca sarvaḥ puruṣārthaḥ vā.ṭī.51kha/4; puraḥsaram — pūrvakamanaskārapuraḥsarameva yataḥ prabhṛti saṃvaragrahaṇapūrvakaṃ saṃbhāreṣu pravartate bo.pa.11; āmukham — yatprāpya na nivartante mṛtyormukhamivāmukham jā.mā.167/96; \n\n• saṃ. = {sngon du song ba nyid} pūrvatvam — ihatyābhyāsapūrvatve sādhye dṛṣṭeṣṭabādhanam ta.sa.71kha/669. sngon du song ba nyid|= {sngon song nyid} pūrvatvam — {shes pa sngon song nyid} jñānapūrvatvam ta.sa.117kha/1014. sngon du srid 'byung sha tshugs can|vi. pūrvakālabhavākṛtiḥ — ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ abhi.ko.3.13; yāṃ gatiṃ gantā bhavati, tasyāṃ gatau ya āgamiṣyatpūrvakālabhavastasyaivāsyākṛtirbhavati abhi.bhā./420. sngon du gsong por smra ba|pūrvābhilāpitā — sadā smitamukhatā, bhṛkuṭivigatatā, pūrvābhilāpitā, akuhanatā śi.sa.103ka/102. sngon dus|= {sngon gyi dus/} sngon ldang|= {sngon du ldang ba/} sngon ne tsor gyur pa|vi. śukapūrvī — atha śukaṃpūrvī devaputraścalavimalakuṇḍaladharaḥ… bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya a.śa.154ka/143; śukapūrvakaḥ — kāni bhadanta śukapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena śukeṣūpapannaḥ a.śa.155ka/144. sngon gnas|= {sngon gyi gnas/} sngon po|• saṃ. 1. pā. nīlaḥ, varṇarūpabhedaḥ — asti rūpāyatanam, varṇato vidyate na saṃsthānataḥ, nīlapītalohitāvadātacchāyātapālokāndhakārākhyam abhi.bhā.128-5/32; \n\n•2. nā. nīlaḥ, parvataḥ — gaṅgādvāre kuśāvartte bilvake nīlaparvate \n snātvā kaṇakhale tīrthe pra.a.242-2/527; 3.\n\n• nā. nīlaḥ, yakṣaḥ — nīlo nāma samabhyetya yakṣaḥ prāha… pūrveṇa yojanaṃ gatvā a.ka.6.131; \n\n•4. nā. nīlā, nadī — nīlanadyuttare ruhmaviṣayabhāṣayā vi.pra.142kha/1, pṛ. 41 5. nīlaḥ, nidhibhedaḥ a.ṭī.1.1.73 6. = {sngon po nyid} śyāmatā — śyāmatādi rūpaṃ hi varṇādikamavabhāsate pra.a.10-2/19; \n\n• vi. nīlaḥ — vārāṇaseyaṃ vā vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam abhi.sphu.308kha/1180; kālaḥ — kaṇṭhe kālaḥ karasthena kapālenenduśekharaḥ \n jaṭābhiḥ snigdhatāmrābhirāvirāsīd vṛṣadhvajaḥ kā.ā.2.12; śyāmaḥ — {sngon por byas pa} śyāmīkṛtam a.ka.24. 98; haritaḥ — {rtswa sngon po} haritatṛṇam jā.mā.78/46; harite tṛṇe vi.sū.54kha/70; nīlikā — nīlikā vātyā, maṇḍalikā vātyā abhi.bhā.129-5/43. sngon po chu skyes|= {ut+pal sngon po} nīlāmbujanma, nīlotpalam — nīlāmbujanma ca \n indīvaraṃ ca nīle'smin site kumudakairave a.ko.1.12.37. sngon po lta bur ston pa|vi. nīlanidarśanam — tāsu ca puṣkariṇīṣu santi padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni su.vyū.196kha/254. sngon po ltar ston pa|= {sngon po lta bur ston pa/} sngon po ma yin pa|vi. anīlaḥ lo.ko.649. sngon po'i mdog can|vi. nīlavarṇakaḥ — caturtho jñānaketuśca sarvāśāparipūrakaḥ \n nīlavarṇakasaṃkāśaścintāmaṇidhvajadharaḥ sa.du.169/168. sngon po'i ris|pā. nīlakāyikāḥ — imāni khalu punarmāṣāścatvāri śailapātrāṇi nīlakāyikairdevaputraiḥ asmabhyaṃ dattāni la.vi.183ka/277. sngon por 'gyur du mi btub pa|vi. abhavyo harittvāya ma.vyu.9135; dra. {sngon por 'gyur du mi rung ba/} sngon por 'gyur du mi rung ba|vi. abhavyo harittvāya ma.vyu.9135; dra. {sngon por 'gyur du mi btub pa/} sngon por rtogs|= {sngon por rtogs pa/} sngon por rtogs pa|nīlabodhaḥ — anīlabodhavyāvṛttyā ca nīlabodharūpatvaṃ vyavasthāpyam nyā.ṭī.46ka/83. sngon por byas|= {sngon por byas pa/} sngon por byas pa|bhū.kā.kṛ. śyāmīkṛtam — sa dadarśa viṣaśvāsairiva śyāmīkṛtodakam a.ka.56. 9; rathaghoṣonmukhaśikhiśyāmīkṛtadigantaraḥ svedavārikaṇākīrṇaḥ prabhāsnigdhavanasthalīm a.ka.24.98. sngon por ma rtogs pa|anīlabodhaḥ — anīlabodhavyāvṛttyā ca nīlabodharūpatvaṃ vyavasthāpyam nyā.ṭī.46ka/83. sngon pos khyab|= {sngon pos khyab pa/} sngon pos khyab pa|pā. nīlakṛtsnam, samādhiviśeṣaḥ — pṛthivīkṛtsnaṃ samādhiṃ samāpadyeta, apkṛtsnaṃ vā … nīlakṛtsnaṃ vā ga.vyū.295ka/16. sngon pho nyar gyur pa|vi. dūtapūrvī — atha dūtapūrvī devaputraścalavimalakuṇḍaladharo… bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya a.śa.157ka/146. sngon byas|• saṃ. = {skal ba} niyatiḥ, bhāgyam — daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ a.ko. 1.4.28; \n\n• vi. kṛtapūrvaḥ — na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā… mrakṣo vā kṛtapūrvaḥ, karoṣi vā sa.pu.42ka/74. sngon byas pa|= {sngon byas/} sngon byung|= {sngon du byung ba} \n\n• pā. itihāsaḥ, aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4971; nigame purāṇe itihāse vede vyākaraṇe nirukte … gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; {sngon byung gtam las gyur pa} itihāsakathodbhūtam kā.ā.1. 15 2. = {sngon gyi rabs} purāvṛttam, itihāsaḥ — itihāsaḥ purāvṛttam a.ko.1.6.4 3. prāgvṛttam — prāgvṛttasmaraṇasmeravadanaḥ smitakāraṇam \n sa tatra pṛṣṭaḥ śakreṇa a.ka.55.2; śāriputrasya prabhāvamatha bhikṣubhiḥ \n pṛṣṭo babhāṣe bhagavān prāgvṛttam a.ka.50.17 4. bhūtapūrvam — bhūtapūrvaṃ bhikṣavo'tīte'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi a.śa.35ka/31. sngon byung nyid|= {sngon byung ba nyid/} sngon byung mtha'|prāktanavṛttāntaḥ — kathite vṛttānte prāktane a.ka.50.23. sngon byung ba|= {sngon byung /} sngon byung ba nyid|bhūtapūrvatvam — kiṃ te tasya tasya karmaṇo bhūtapūrvatvaṃ necchanti sma abhi.bhā.241kha/812; bhūtapūrvatā — tasmāt bhūtapūrvasya ca hetorbhāvinaśca phalasya bhūtapūrvatāṃ bhāvitāṃ ca jñāpayitum abhi.bhā.241ka/811. sngon byung ma yin|= {sngon byung ma yin pa/} sngon byung ma yin pa|vi. apūrvaḥ, pūrvotpannādanyaḥ — apūrvaḥ saṃskṛtasyaiva saṃskṛto'dhipateḥ phalam abhi.ko.2.58. sngon byed|= {sngon du byed pa/} sngon bram zer gyur pa|vi. brāhmaṇapūrvakaḥ — atha brāhmaṇapūrvako devaputraścalavimalakuṇḍaladharaḥ… bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya a.śa.142ka/131. sngon 'byung ba|pā. itihāsaḥ, śāstraviśeṣaḥ — evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede… nigame purāṇe itihāse… gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; dra. {sngon byung /} sngon sbyor|abhiyogaḥ — vakrā paraṃ krūratarakriyāsu pravartanāyaiva dṛḍhābhiyogā a.ka.50.49. sngon sbrul gdug par gyur pa|vi. āśīviṣapūrvakaḥ — āśīviṣapūrvako devaputraścalavimalakuṇḍaladharaḥ … bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya a.śa. 140ka/129. sngon ma|praṣṭhaḥ mi.ko.50ka \n sngon ma thob|= {sngon ma thob pa/} sngon ma thob pa|vi. apratilabdhapūrvam — sa hi tasmād vyutthāyāpratilabdhapūrvāṃ savijñānakāṃ kāyaśāntiṃ pratilabhate abhi.bhā.25kha/962. sngon ma thos|= {sngon ma thos pa/} sngon ma thos pa|vi. aśrutapūrvam — {sngon ma thos pa'i ming thos nas} aśrutapūrvaṃ nāma śrutvā a.śa.167kha/155. sngon ma mthong|= {sngon ma mthong ba/} sngon ma mthong dang 'brel ba|adṛṣṭapūrvasambandhaḥ — adṛṣṭapūrvasambandhaḥ sampratyajñānahetukaḥ ta.sa.76ka/715; adṛṣṭapūrveṇa kartrā sambandho janyajanakabhāvalakṣaṇaḥ ta.pa./715. sngon ma mthong ba|vi. adṛṣṭapūrvam — yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhistaṃ prāpsyati la.a.61kha/7. sngon ma spyad|= {sngon ma spyad pa/} sngon ma spyad pa|vi. apracaritapūrvam — chinnabhinnakhaṇḍadagdhāpracaritapūrvānāhatilakṣaṇapratirūpakam etat vi.sū.26kha/33. sngon ma byung|= {sngon ma byung ba/} sngon ma byung ba|vi. apūrvam — apūrvaiṣā vācoyuktiḥ abhi.sphu.116ka/810; abhūtapūrvam — abhūtapūrvamudbhūtaṃ bhūtaṃ kimidamadbhutam \n uditaṃ mūrdhni caṇḍāṃśuyugalaṃ yatra dṛśyate a.ka.89.13. sngon ma yin pa|= {sngon min/} sngon ma song ba|= {sngon du ma song ba/} sngon ma her gyur pa|vi. mahiṣapūrvī — bhagavān mahiṣapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā a.śa.160ka/148; mahiṣapūrvakaḥ — kāni bhadanta mahiṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena mahiṣeṣūpapannaḥ a.śa.161ka/149. sngon ma'i ri|= {shar gyi ri} pūrvaparvataḥ, udayagiriḥ — udayaḥ pūrvaparvataḥ a.ko.2.3.2. sngon min|vi. apūrvaḥ — vyakteranyā'thavā'nanyā yeṣāṃ jātistu vidyate \n teṣāṃ vyaktiṣvapūrvāsu kathaṃ sāmānyabuddhayaḥ pra.vṛ.184-2/48. sngon min pa|= {sngon min/} sngon med|• saṃ. prāgabhāvaḥ — prāgabhāvādirūpasya hetutvamiha vastunaḥ \n bhāvābhāvasvarūpasya kāryasyotpādanamprati kā.ā.2.249; \n\n• vi. apūrvam — vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācitkṣamāḥ ta.pa.133kha/1; pratikṣaṇamapūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet pra.vā.1.46. sngon med skye ba|= {sngon med pa las skye ba/} sngon med ngo bo|vi. apūrvarūpam — sarvathāpūrvarūpasya rucakasya tadātmanaḥ \n janmanyutpadyate prītiḥ, nāvasthānaṃ tu kasyacit ta.sa.65ka/612. sngon med pa|= {sngon med/} sngon med pa las skye ba|apūrvotpattiḥ — kaṃ… dṛṣṭāntaṃ karoti? pudgalaṃ yadi \n so'siddhaḥ \n atha cittacaittāḥ ? na, teṣāṃ pratikṣaṇamapūrvotpattireva abhi.bhā.88kha/1208; tatsāmarthyasya tatsvabhāvatve'pūrvotpattireva sā he.bi.139-5/59. sngon med pa las skyes pa|apūrvotpādaḥ — yadi ca skandhānāmapūrvotpādo na pudgalasyeṣyate so'nyaśca tebhyo nityaśca sphuṭaṃ dīpito bhavati abhi.bhā.88kha/1209. sngon med pa las byung ba|apūrvaprādurbhāvaḥ — na sa evamutpadyate yathā skandhāḥ, apūrvaprādurbhāvāt abhi.bhā.88ka/1207. sngon med pa'i lam thob pa|pā. apūrvamārgāptiḥ, prahāṇamārgāvasthāyāṃ kāraṇabhedaḥ — prahāṇamārgāvasthāyāṃ pañca kāraṇāni sambhavanti… pūrvamārgatyāgaḥ, apūrvamārgāptiḥ… ṣoḍaśākārabhāvanā abhi.bhā.29kha/980; apūrvamārgalābhaḥ — anyatrāpūrvamārgalābhe saṃvṛtijñānamevānāgataṃ bhāvyate abhi.bhā.54kha/1078. sngon med byung ba|= {sngon med pa las byung ba/} sngon med lam thob pa|= {sngon med pa'i lam thob pa/} sngon mo|nīlā — {sngon mo'i shing rta} nīlārathaḥ vi.pra.44ka/4.41. sngon mo'i shing rta|nīlārathaḥ — vajrākṣyā aṣṭapādaḥ pātālarathagataḥ \n vyomni nīlārathasya vi.pra.44ka/4.41. sngon dmar can|= {lha chen} nīlalohitaḥ, śivaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ… nīlalohitaḥ a.ko.1.1.34. sngon tshe|1. pūrvam — adṛṣṭapūrvamastīti tṛṇāgre kariṇāṃ śatam pra.vā.1.168; purā — purā bahutaraṃ dattaṃ velamena dvijanmanā a.ka.34.16 2. pūrvajanma — ṛddhiśrotramanaḥpūrvajanmacyutyudayakṣaye \n jñānasākṣīkriyābhijñā ṣaḍvidhā abhi.ko.7.42. sngon yang bsod nams byas pa|pā. pūrvakṛtapuṇyatā, cakrabhedaḥ {lha dang mi'i 'khor lo bzhi'i ming la} catvāri devamanuṣyāṇāṃ cakrāṇi : {'thun pa'i yul na gnas pa} pratirūpadeśavāsaḥ, {skyes bu dam pa la brten pa} satpuruṣāpāśrayam, {bdag nyid kyis yang dag pa'i smon lam btab pa} ātmanaḥ samyakpraṇidhānam, {sngon yang bsod nams byas pa} pūrvakṛtapuṇyatā ma.vyu.1607. sngon yi dgas su gyur pa|vi. pretapūrvī — pretapūrviṇo devaputrāścalavimalakuṇḍaladharā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya a.śa.135ka/124. sngon rabs|= {sngon gyi rabs/} sngon rabs kyi chos|nā. purāṇadharmaḥ, granthaḥ — ādiśabdena vālmīka(ki)kāvyaṃ rāmāyaṇam, mārkaṇḍeyakāvyaṃ purāṇadharmādayaḥ saṃgṛhītāḥ vi.pra.272ka/2.96; pūrvakāle vedagītāsiddhāntapurāṇadharmā na pustake likhitāḥ santi vi.pra.141ka/1, pṛ.40. sngon rol|• 1. avya. pūrvam — laghuṃ kuryāttathātmānamapramādakathāṃ smaran \n karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate bo.a.7.74; prāk — yadā hi kāyaḥ kāraṇaṃ svabhāvo rāgādīnāṃ tadā dehavikārāt prāk tulyarūpameva mano bhavet pra.a.119ka/127; puraḥ — prāptikāle ca yo bādhaḥ tasyābhāvaḥ puraḥ kutaḥ pra.a. 21kha/24; 2.\n\n• vi. ādiḥ — ādiprayogata eva kāruṇyaṃ sattveṣu sū.a.137kha/12; ādyaḥ — ādyā hi yā garbhagatasya buddhiḥ jā.mā.346/201. sngon rol du|=(avya.) pūrvam — pramāṇaṃ grahaṇāt pūrvaṃ svarūpeṇa pratiṣṭhitam ta.sa.106ka/929; prāk — nanu ca prakaraṇaśravaṇāt prāg uktānyapi abhidheyādīni pramāṇābhāvāt prekṣāvadbhirna gṛhyante nyā.ṭī.37ka/13. sngon lam btang|= {sngon lam btang ba/} sngon lam btang ba|pā. = {lam snga ma btang ba} pūrvamārgatyāgaḥ, prahāṇamārgāvasthāyāṃ kāraṇabhedaḥ — prahāṇamārgāvasthāyāṃ pañca kāraṇāni sambhavanti…pūrvamārgatyāgaḥ, apūrvamārgāptiḥ… ṣoḍaśākārabhāvanā abhi.bhā.29kha/980. sngon las|= {sngon gyi las/} sngon logs kyi srid pa|pūrvakālabhavaḥ ma.vyu.7682. sngon song|= {sngon du song ba/} sngon song nyid|= {sngon du song ba nyid/} sngon song ba|= {sngon du song ba/} sngos shig|kri. pariṇāmaya — tataḥ sarvasattvānāṃ… anuttarāyāṃ samyaksaṃbodhau pariṇāmaya śi.sa.8ka/9. brnga|= {brnga ba/} brnga ba|lavaḥ — {la baHzhing sogs brnga ba} mi.ko. 36ka; chedaḥ — {brnga bar bya ba} chedyam ma.bhā./64. brnga bar bya ba|kṛ. chedyam — viśleṣakāraṇam, tadyathā dātrādayaḥ chedyādīnām ma.bhā./64. brngas|= {brngas pa/} brngas pa|bhū.kā.kṛ. 1. lūnaḥ — {bdag cag gis zhing brngas so} lūnamasmābhiḥ kedāram abhi.sphu.79kha/931; ma.vyu.6969; avalūnaḥ — {brngas par yang mi mngon} avalava(lūna)śca na prajñāyate ma.vyu.5314 2. muktam — nirdoṣaṃ bhājanatvopayoge patrāṇāmapratigrāhitatvam \n aviśeṣo'tra muktāmuktayoḥ vi.sū.37kha/47. brngub par bya|pānam — pānaṃ vicikitsāyai dhūpavartteḥ netrikayāsya sampattiḥ vi.sū.77ka/94. brngos|= {brngos pa/} brngos pa|bhū.kā.kṛ. bharjitaḥ — {nas brngos pas btab} prakṣiptabharjitayavasya vi.sū.77kha/94; bhṛṣṭaḥ — {nas brngos pa} bhṛṣṭayavaḥ a.ko.2.9.47. bsngags|= {bsngags pa/} bsngags ldan|nā. kaṇṭhakaḥ, aśvaḥ — dehi me chandakā kaṇṭhakālaṃkṛtaṃ aśvarājottamam la.vi. 106kha/154. bsngags pa|• kri. 1. śaṃsati — anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi \n śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam sū.a.241kha/156; praśaṃsati — santo dānaṃ praśaṃsanti vi.va.197kha/1.71; praśaṃsate — pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate sū.a.185kha/81; 2. śasyate — śasyate padmahastasya maṇḍalānāṃ kriyāvidhiḥ sa.du.231/230; praśasyate — seyamaprastutaivātra mṛgavṛttiḥ praśasyate kā.ā.2.339; varṇayati — atra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.a.186ka/81; saṃvarṇayati sa.pu.14kha/24; \n\n• saṃ. 1. varṇaḥ — ratnānāṃ varṇasya tīrthyānāmavarṇasya vi.sū.3kha/3; praśaṃsā — evaṃ kalyāṇī vāgubhayahitāvahā bhavatīti kalyāṇavacanapraśaṃsāyāmapyupaneyam jā.mā.255/148; ślāghā — yajñadānatapaḥślāghāṃ nātmanaḥ kartum utsahe a.ka.25.50; anuśaṃsā — {yon tan bsngags pa} guṇānuśaṃsā ka.ta.679; nutiḥ mi.ko.125ka; varṇanam — nagarārṇavaśailartucandrārkodayavarṇanaiḥ kā.ā. 1.16; varṇanā — tataḥ kumārasya saṃbhogasukhavarṇanām \n svairaṃ vidhāya a.ka.89.147; praśaṃsanam — śikṣāvipattisampattyoryathākramaṃ nindanātpraśaṃsanācca sū.a.241kha/156; apacitiḥ — {yon tan bsngags pa} guṇāpacitiḥ śa.bu.86; varṇavādaḥ — svayaṃ pāpānnivṛtasya dānādyeṣu sthitasya ca \n tayorniyojanānyeṣāṃ varṇavādānukūlate abhi.a.4.36; 2.\n\n• pā. praśaṃsā, upamābhedaḥ — brahmaṇopyudbhavaḥ padmaścandraḥ śambhuśirodhṛtaḥ \n tau tulyau tvanmukheneti sā praśaṃsopameṣyate kā.ā.2. 31 3. nāndī — {bsngags pa brjod pa} nāṃdīkaraḥ a.ko. 3.1.36; \n\n• bhū.kā.kṛ. praśastam — bhikṣusaṅghasya purastātstutaḥ praśastaśca a.śa.221ka/205; śastam — īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni \n api gīrṇavarṇitābhiṣṭuteḍitāni stutārthāni a.ko.3.1.107; praśaṃsitam — sadā praśaṃsito bhavati nāgaiḥ śi.sa.83ka/82; varṇitam — yāni punastathāgatavarṇitāni tāni sarvāṇyanuvartante bo.bhū.176ka/232; saṃvarṇitam — saṃvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ la.vi. 169ka/254; anuvarṇitam — {bde bar gshegs pas bsngags pa} sugatānuvarṇitaḥ sa.pu.13kha/22; abhimatam — lokābhimatānāṃ vidyāsthānānām jā.mā.256/149; sammatam — satsammatam vā.nyā.153-2-3/68; anubhāvitam — ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitāḥ da.bhū.233ka/38 {IV}. vi. śaṃsī — svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ kā.ā.1.14. bsngags pa brjod|= {bsngags pa brjod pa/} bsngags pa brjod pa|• kri. varṇaṃ bhāṣate — buddhasya varṇaṃ bhāṣate a.śa.247kha/227; \n\n• saṃ. 1. saṃvarṇanam — atra dānamātsaryayoḥ saṃvarṇanavivarṇanaṃ kuryāt vi.sū.30ka/38; varṇabhāṣaṇam — dvitīyā koṭiḥ, dānapāramitāṃ yāṃ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ abhi.sa.bhā.82ka/112 2. pralobhanam — āgārikatve bhikṣuṇyāḥ pralobhanaṃ sthūlam vi.sū.50kha/64 3. nāndīkaraḥ — nāndīvādī nāndīkaraḥ samau a.ko.3.1.36 4. varṇavāditā — tatra yo dīrghakālābhyāso nirantarakāritā… kuśale samādāpanāya varṇavāditā, samātte vā punaḥ saṃharṣaṇāya varṇavāditā bo.bhū.19ka/20 ; \n\n• vi. praśaṃsakaḥ — nāpi teṣāṃ purastātpriyavigarhako bhavati, nāpyapriyapraśaṃsakaḥ bo.bhū.81ka/103 {IV}. bhū.kā.kṛ. varṇo bhāṣitaḥ — tayā devatayā… buddhasya varṇo bhāṣito dharmasya ca saṅghasya ca a.śa.252ka/231; varṇaṃ bhāṣayituṃ pravṛttaḥ — buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṅghasya ca a.śa.2kha/1. bsngags pa dang ldan|= {bsngags pa dang ldan pa/} bsngags pa dang ldan pa|pā. praśaṃsāyogaḥ, yogabhedaḥ — trividhaṃ yogaṃ pradarśayati \n sattvaparipācanaśaktiyogam, praśaṃsāyogam, ādeyavākyayogaṃ ca sū.a.148ka/29. bsngags pa ma yin pa|avarṇaḥ — ratnānāṃ varṇasya tīrthyānāmavarṇasya bhūtasyoktāvakupyatvamārādhitacittatā vi.sū.4ka/3. bsngags pa ma yin pa brjod pa|vivarṇanam — atra dānamātsaryayoḥ saṃvarṇanavivarṇanaṃ kuryāt vi.sū.30ka/38. bsngags pa smra|= {bsngags pa smra ba/} bsngags pa smra ba|• saṃ. stutiḥ — stavaḥ stotraṃ stutirnutiḥ a.ko.1.6.11; varṇavādaḥ ; \n\n• vi. varṇavādī ma.vyu.2741; mi.ko.131ka; dra. {bsngags pa gsungs pa/} bsngags pa gsungs pa|vi. varṇavādī — {pha ma la sri zhu che ba'i bsngags pa gsungs pa} mātāpitṛguruśuśrūṣāvarṇavādī a.śa.98ka/88. bsngags pa'i dpe|pā. praśaṃsopamā, upamābhedaḥ — brahmaṇopyudbhavaḥ padmaścandraḥ śambhuśirodhṛtaḥ \n tau tulyau tvanmukheneti sā praśaṃsopameṣyate kā.ā.2.31. bsngags pa'i sa|mṛtsā, praśastamṛttikā mi.ko. 142ka \n bsngags par bya ba|kṛ. praśasyam — sa devādibhyo'pyasādhāraṇaguṇatvāt praśasyaḥ bo.pa.14. bsngags par byas pa|= {bsngags byas/} bsngags par byed|kri. 1. praśaṃsati — kuceṣṭitaṃ vigarhanti, suceṣṭitaṃ praśaṃsanti sū.a.241kha/156 2. praśaṃsayati — buddhamārgaṃ praśaṃsayati vi.pra.225kha/2.10; praśaṃsyate — tadā prāṇāyāmena śuddhaḥ san pūjyate bodhisattvaiḥ, praśaṃsyata ityarthaḥ vi.pra.67ka/4.118. bsngags par byed pa|= {bsngags par byed/} bsngags par 'os|= {bsngags par 'os pa/} bsngags par 'os pa|= {bsngags 'os} \n\n• vi. 1. dhanyaḥ — parikīrtanamātrameva yeṣāṃ bhavamohāpahatesta eva dhanyāḥ a.ka.7.1; nirvarṇanīyaḥ — tasmin samaye harṣaṇīyāstoṣaṇīyāḥ… nirvarṇanīyāḥ… anuttrāsakarāḥ śabdāḥ śrūyante sma la.vi.30kha/39; ślāghyaḥ — sadācārādapi ślāghyaṃ mahatāṃ kila darśanam a.ka.10.13 2. praśasyaḥ — vṛddhapraśasyorjyāyān a.ko. 3.3.235; \n\n• saṃ. = {dge ba} śvaḥśreyasam, kalyāṇam — śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham \n bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām a.ko. 1.4.26. bsngags bya|= {bsngags par bya ba/} bsngags byas|bhū.kā.kṛ. varṇitam — {bsngags byas nas} varṇayitvā kā.ā.1.22. bsngags byas nas|varṇayitvā —vaṃśavīryaśrutādīni varṇayitvā riporapi kā.ā.1.22. bsngags byed|1. vaṃdī, stutipāṭhakaḥ mi.ko.49ka 2. = {bsngags par byed/} bsngags min|= {bsngags pa ma yin pa/} bsngags 'os|= {bsngags par 'os pa/} bsngags 'os pa|= {bsngags par 'os pa/} bsngags 'os ye shes ldan pa|praśastajñānayogitvam — teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate \n praśastajñānayogitvādetāvat tasya lakṣaṇam ta.sa.121kha/1051. bsngags shing bstod pa|bhū.kā.kṛ. saṃvarṇitaḥ — saṃvarṇito mañjuśrīḥ kumārabhūtaḥ sarvatathāgataiḥ ga.vyū.343kha/418. bsngags su smra ba|varṇavādī ma.vyu.2741. bsngo|= {bsngo ba/} bsngo ba|• kri. 1. nāmati — sarvānnāmanti bodhaye śi.sa.175ka/172 2. nāmayet — sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet bo.a.5.101; \n\n• saṃ. 1. pariṇāmaḥ — kāritramadhimuktiśca stutastobhitaśaṃsitāḥ \n pariṇāme'numode ca manaskārāvanuttamau abhi.a.1.9; pariṇāmanam — svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam \n dānādīnāṃ ca saṃbodhāviti mārgajñatākṣaṇāḥ abhi.a.2.16; pariṇāmanā — {byang chub tu bsngo ba} bodhau pariṇāmanā sū.a.177ka/71 2. deśanā — {yon bsngo ba} dakṣiṇādeśanā vi.va.131ka/1.20. bsngo ba mdzad|= {bsngo ba mdzad pa/} bsngo ba mdzad du gsol|kri. ādiśatu — {yon bsngo ba mdzad du gsol} dakṣiṇāmādiśatu vi.va.165kha/1.54. bsngo ba mdzad pa|• 1. kri. ādiśati — {yon bsngo ba mdzad pa} dakṣiṇāmādiśati vi.va.166ka/1.55; \n\n• bhū.kā.kṛ. ādiṣṭaḥ — {yon bsngo ba mdzad} dakṣiṇā ādiṣṭā vi.va.166ka/1.54. bsngo bar bya|pariṇamanam — praṇītasya tasmai pariṇamanam vi.sū.9ka/10. bsngo bar byed par 'gyur|kri. ādekṣyati — asmākaṃ nāmnā dakṣiṇāmādekṣyati vi.va.353kha/2. 155. bsngo yas|abhyudgatam, saṃkhyāviśeṣaḥ — {bgrod yas bgrod yas na bsngo yas so} vyatyastaṃ vyatyastānām abhyudgatam ga.vyū.3ka/103. bsngogs|= {bsngogs pa/} {bsngogs nas} ākṣipya — kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ \n kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā bo.a.5.39. bsngogs pa|bhū.kā.kṛ. sajjīkṛtaḥ — {zas bsngogs pa na} sajjīkṛtāvā(?)hārasya vi.sū.74ka/91. bsngos|= {bsngos pa/} bsngos pa|• bhū.kā.kṛ. uddiṣṭam — sajjīkṛtāhārasyoddiṣṭebhyo'pareṣāmāgatau tadāvedanam vi.sū.74ka/91; pariṇāmitam — yathā gaganaṃ vistīrṇamanāvaraṇam, evaṃ bodhipariṇāmitaṃ taddānaṃ dadāti śi.sa. 149ka/144; saṃkalpitam — pudgale'nyatra saṅghe vā saṃkalpitasya… cīvarasya vi.sū.28kha/35; niryātitam — {bsngos pa nyid} niryātitatvam vi.sū.22ka/27; *vyākhyātam — anena sarvaṃ vyākhyātaṃ yatkiñcit sādhu laukikam śa.bu.39; \n\n• vi. uddeśikam — {skye bo mang po la bsngos pa'i byin gyis rlob pa} mahājanoddeśikādhiṣṭhānam vi.sū.51kha/66; \n\n• saṃ. vikalpaḥ — upādhyāyāya vā cīvaraṃ vikalpayet \n sa evaṃ vikalpahetoḥ… āryavaṃśavihārī bodhisattva ityucyate bo.bhū.77ka/89; saṃkalpaḥ — {bsngos pa mi sbyin na} saṃkalpyādāne vi.sū.28kha/35. bsngos pa nyid|niryātitatvam — apetatvamasya niryātitatve vi.sū.22ka/27. bsngos pa las bsgyur ba|pariṇamanam — jātarūparajatarūpikakrayavikrayaṃ nahanatantravāyadvayācheda(?)pariṇamanasannidhigataṃ ca vi.sū.51kha/65. bsngos pa las bsgyur ba'i spang ba|pā. pariṇāmananaiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.28kha/36. bsngos zin|bhū.kā.kṛ. vikalpitam — sarvapariṣkārāḥ… buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāḥ ca|1. vyañjanapañcamavarṇaḥ, asyoccāraṇasthānaṃ tālu 2. = {cha} uttarapadam — {brag ca} pratiśrut śi.sa.182ka/181; {lag ca} praharaṇam ga.vyū.320kha/404. ca cu|vi. kuṭilam —{sems ca cu can} kuṭilacittaḥ ma.vyu.2447; dra. {ca cus/} {cas cus kyog kyog la'ang} cho.ko.226. ca cus|= {ca cu/} ca co|• saṃ. 1. kalaḥ, madhurāsphuṭo ravaḥ — {ca co sgrog} kalaravaḥ cho.ko.226/rā.ko.2.56; kūjitam — kūjitaṃ rājahaṃsānāṃ varddhate madamañjulam kā.ā.2. 331; ālāpaḥ — kokilālāpavācālo māmeti malayānilaḥ kā.ā.1.48; kalakalaḥ — bodhisattvastumulaṃ tadrājabalamanilajavākalitamivārṇavajalamanibhṛtakalakalārāvamabhipatadālokya jā.mā.316/184 2. = {ku co} kolāhalaḥ — kolāhalaḥ kalakalaḥ a.ko.1.7.4; kilakilā — saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ a.sā.180ka/101; mahājanakāyena kilakilāprakṣveḍoccairnādo muktaḥ a.śa.27kha/23; kilakilāyitam ma.vyu.2787; \n\n• pā. = {bab col du smra ba} ravitam, sahasā kriyā — nāsti tathāgatasya skhalitam, nāsti ravitam…iti cārasaṃgṛhītāḥ ṣaḍāveṇikā buddhadharmāḥ sū.a.259ka/179; ravitaṃ nāma sahasā kriyā abhi.sphu.265ka/1083; {ca co med pa} nāsti ravitam ma.vyu.137. ca co sgrog|= {phug ron} kalaravaḥ, kapotaḥ cho.ko.226/rā.ko.2.56. ca co sgrogs|= {ca co sgrogs pa/} ca co sgrogs pa|1. kolāhalam — ete kolāhalaṃ cakruḥ khagāstaruvane sadā a.ka.4.32 2. kṣveḍā, yodhānāṃ siṃhanādaḥ — kṣveḍā tu siṃhanādaḥ a.ko.2.8. 107. ca co dar dir|yodhasaṃrāvaḥ, yodhānāṃ saṃrāvaḥ — krandanaṃ yodhasaṃrāvaḥ a.ko.2.8.107. ca co 'don|= {ca co 'don pa/} ca co 'don pa|kṛ. saṃkilikilāyamāna: — evaṃ mātṛgrāmeṇa sārdhaṃ saṃkrīḍataḥ saṃkilikilāyamānasya āsvādayataḥ apariśuddhaṃ brahmacaryamuktam śi.sa.48kha/46. ca co med|= {ca co med pa/} ca co med pa|pā. nāsti ravitam, āveṇikabuddhadharmabhedaḥ — aṣṭādaśāveṇikān buddhadharmān varṇayanti \n tadyathā nāsti tathāgatasya skhalitam, nāsti ravitam abhi.sphu.265ka/1083; ma.vyu.137. ca co'i sgra|kolāhalaḥ — tatra bhakte pūjāyāṃ ca mahākolāhalo jātaḥ vi.va.168ka/1.57. ca ri tra|pā. caritram, pīlavaviśeṣaḥ — pīlavaṃ ca grāmāntasthaṃ pīlavaṃ nagarasya ca \n caritraṃ kośalaṃ caiva vindhyākaumārapaurikā he.ta.8ka/24. cag|= {rnams} bahuvacanabodhakapratyayaḥ — {bdag cag} vayam kā.ā.3.107; {nged cag} vayam jā.mā.206/120; {kho bo cag gi} asmākam pra.a.141ka/650; {kho bo cag gis} asmābhiḥ ta.sa.76ka/711. cag ge|= {kun} sakalam, sarvam — atha samaṃ sarvam \n viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni niḥśeṣam \n samagraṃ sakalaṃ pūrṇamakhaṇḍaṃ syādanūnake a.ko.3. 1.63. cag cag|sukasunikā, śabdaviśeṣaḥ — mukhaṃ pūritaṃ kṛtvā mahatkavalagrahaṇāt \n saśabdaṃ sukasunikādiśabdena bo.pa.73. cang|= {ci yang} kiñcit — {cang mi smra} noce kiñcit a.ka.37.41; apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit bo.a.2.7. cang mkhyen|= {cang mkhyen pa/} cang mkhyen pa|vi. ājāneyaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…ājāneya ityucyate la.vi. 204kha/308; dra. {cang shes/} cang te'u|1. ḍamaruḥ, vādyabhedaḥ — pīṭhāṅkitapade nṛtyaṃ paṭahairḍamarunāditam sa.u.8.34; ḍamarukaḥ — {cang te'u sgra} ḍamarukaśabdaḥ he.ta.7ka/20 2. kṛpīṭam, hastacihnaviśeṣaḥ — kṛpīṭaṃ dakṣiṇe cauryā vāme pāṇau varāhakam he.ta.24kha/80. cang te'u sgra|ḍamarukaśabdaḥ — jāpo ḍamarukaśabdaḥ prajñākhaṭvāṅgo bhāvanā he.ta.7ka/20. cang te'u chen po|maḍaḍuḥ, vādyabhedaḥ — vādyaprabhedā ḍamarumaḍḍuḍiṇḍimajharjharāḥ a.ko.1.8.8. cang te'u'i sgra|= {cang te'u sgra/} cang mi smra|= {cang mi smra ba/} cang mi smra 'dug|= {cang mi smra bar 'dug pa/} cang mi smra ba|= {cang mi gsung ba/} {cang mi zer ba} \n\n• kri. kiñcinnoce — prāpya vatsān dvijaḥ kiṃcinnoce daurjanyalajjayā a.ka.105.23; \n\n• saṃ. tūṣṇīṃbhāvaḥ — indriyāṇi sudāntaguptarakṣitabhāvitānīti uktasya tūṣṇīmbhāvenādhivāsane vi.sū.18kha/21; \n\n• vi. tūṣṇīmbhūtaḥ — yadayamevaṃ tūṣṇīṃbhūtaḥ śokadainyānuvṛttyaivetyavadhārya jā.mā.115/67. cang mi smra bar|tūṣṇīm — {cang mi smra bar 'dug par gyur} tūṣṇīṃvyavasthito'bhūt rā.pa.229kha/122. cang mi smra bar 'dug pa|vi. tūṣṇīṃvyavasthitaḥ — {cang mi smra bar 'dug par gyur} tūṣṇīṃvyavasthito'bhūt rā.pa.229kha/122. cang mi smra bar 'dug par gyur|tūṣṇīṃvyavasthito'bhūt — prāmodyarājo bodhisattvo mahāsattvastūṣṇīṃvyavasthito'bhūt dharmadhātumeva vicārayamāṇaḥ rā.pa.229kha/122. cang mi smra bar 'dug par gyur pa|= {cang mi smra bar 'dug par gyur/} cang mi smra bar bya|kṛ. tūṣṇīṃ bhavitavyam — iti etamevārthamanucintayatā tūṣṇīṃ bhavitavyam bo.bhū.83ka/105. cang mi zer|= {cang mi zer ba/} cang mi zer gyur|= {cang mi zer bar gyur ba/} cang mi zer 'dug|= {cang mi zer bar 'dug pa/} cang mi zer 'dug pa|= {cang mi zer bar 'dug pa/} cang mi zer ba|tūṣṇīmbhāvaḥ, dra. {cang mi smra ba/} {cang mi gsung ba/} cang mi zer bar|tūṣṇīm — {cang mi zer bar 'dug pa} tūṣṇīmavasthitaḥ a.śa.255kha/234. cang mi zer bar gyur|= {cang mi zer bar gyur ba/} cang mi zer bar gyur ba|tūṣṇīmbhāvaḥ — sa ca mayaivaṃ visarjitastūṣṇībhāvena prakrāntaḥ la.a.126kha/72; dra. {cang mi gsung bar gyur ba/} cang mi zer bar 'dug|= {cang mi zer bar 'dug pa/} cang mi zer bar 'dug pa|vi. tūṣṇīmavasthitaḥ — mā haivaṃvidhāmavasthāmanubhaviṣyatha…ityuktvā tūṣṇīmavasthitaḥ a.śa.255kha/234; tūṣṇīṃbhūtaḥ — yam abhivīkṣya tīrthyopāsakastūṣṇīṃbhūto maṅkubhūtaḥ…kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.27kha/23; cang mi gsung|= {cang mi gsung ba/} cang mi gsung gyur|= {cang mi gsung bar gyur ba/} cang mi gsung ba|= {cang mi smra ba/} {cang mi zer ba} \n\n• saṃ. tūṣṇīṃbhāvaḥ — adhivāsayati bhagavānagnidattasya brāhmaṇarājasya tūṣṇīṃbhāvena vi.va.134kha/1.23; adhivāsayati brahmā samyaksaṃbuddho rājñastūṣṇībhāvena a.śa.37kha/33; \n\n• vi. dhṛtamaunaḥ — kiṃ vā surairme bhagavān yadevaṃ madbhāgadheyairdhṛtamauna eva jā.mā.224/131; \n\n• avya. tūṣṇīm — yasmāt tūṣṇīmityataḥ prāk vi.sū.82ka/99. cang mi gsung bar gyur pa|tūṣṇīṃbhāvaḥ ma.vyu.6451; dra. {cang mi zer bar gyur pa/} cang shes|• vi. 1. ājāneyaḥ, kulīnaḥ — suguptamasya kośabastiguhyamabhūnnimnagaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā ga.vyū. 232kha/310; yānayugyāni…ājāneyāśvagajagoyuktāni ga.vyū.169ka/251; satpuruṣaiḥ…puruṣājāneyaiḥ…puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166; ājanyaḥ — namaste puruṣājanya namaste puruṣottama bo.bhū.31ka/34; \n\n• pā. ājāneyaḥ, śrāvakaguṇaḥ — sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravaiḥ…suvimuktaprajñairājāneyairmahānāgaiḥ sa.pu.1ka/1; ma.vyu.1080; \n\n• saṃ. 1. = {rta khyad par can} ājāneyaḥ, kulīnāśvaḥ — ājāneyāḥ kulīnāḥ syuḥ a.ko.2.8.44 2. = {cang shes nyid} ājāneyatā — yā cittasya śāntirupaśāntiḥ…karmaṇyatā ājāneyatā śi.sa.68kha/67. cang shes kyi 'gros|pā. ājāneyagatiḥ — catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ…pratibhānapratilābhaḥ rā.pa.234ka/128. cang shes 'gros|= {cang shes kyi 'gros/} cang shes pa|= {cang shes/} can|pra. svāmitvabodhakapratyayaḥ 1. matup-pratyayaḥ — {yon tan can} guṇavān bo.a.8.145; {lus can} mūrttimān ta.pa.285ka/282; {longs spyod can/o} {ma} vibhūtimatī jā.mā.325/190; {rdo rje can/o} {ma} vajravatī a.ka.103.4 2. in-pratyayaḥ — {nor can} dhanī vi.va.206ka/1.80; {chos can} dharmī kā.ā.2.129; {chos can} dharmiṇī a.śa.280kha/257; {'bras bu can} phalī, phalinī jā.mā.280/162 3. ṭhan-pratyayaḥ — {nor can} dhanikaḥ a.ka.46.41 4. vin-pratyayaḥ — {dka' thub can} tapasvī bo.a.7.58; {dka' thub can/o} {ma} tapasvinī mi.ko.59ka; {gzi brjid can} ūrjasvī kā.ā.2.272 5. aṇ-pratyayaḥ — {dka' thub can} tāpasaḥ jā.mā.61/36; {dka' thub can/o} {ma} tāpasī a.ka.65.75 6. ṭhak-pratyayaḥ — {chos can} dhārmikaḥ a.śa.44ka/38; {brda can} sāṅketikaḥ ta.sa.42kha/430 7. ṭhañ-pratyayaḥ — {brda can} sāmayikaḥ ta.sa. 55kha/536; {brda can} sāmayikī ta.sa.42ka/427 8. ka-pratyayaḥ, kan-pratyayaśca — {skye ba can} jātakaḥ vi.pra.51ka/4.57; {skra can} romakaḥ vi.pra.174ka/1. 26 9. ac-pratyayaḥ — {mda' can} śaraḥ vi.va.129ka/1.18 10. ṇa-pratyayaḥ — {dad pa can} śrāddhaḥ bo.bhū.79kha/102; {shes rab can} prājñaḥ bo.bhū.78ka/91 11. valac-pratyayaḥ — {gtsug phud can} śikhāvalaḥ kā.ā.3.24 12. va-pratyayaḥ — {skra can} keśavaḥ mi.ko.82ka 13. yus-pratyayaḥ — {nga rgyal can} ahaṃyuḥ mi.ko.127kha 14. itac-pratyayaḥ — {nga rgyal can} garvitaḥ la.vi.78kha/106 15. cha-pratyayaḥ — {rigs can} jātīyaḥ ta.sa.123kha/1073; {byis pa'i rang bzhin can} bālajātīyāḥ la.a.133kha/79 16. ṭhaṇ-pratyayaḥ — {rtags can} laiṅgikam pra.vā.2.180 17. āluc-pratyayaḥ — {brtse ba can} kṛpāluḥ sū.a.186ka/82; {snying rje can} dayāluḥ jā.mā.311/181 18. ghinuṇ-pratyayaḥ — {skal ba can} bhāgī śi.sa.140ka/135; \n\n• u.pa. 1. = {ldan pa} śālī — {'bras bu can} phalaśālī a.ka.66.92; śālinī — {yon tan can} guṇaśālinī a.ka.37.24; anvitaḥ — {brtse ba can} dayānvitaḥ a.ka.51.6 2. = {bcas pa} saha — {yon tan can} saguṇaḥ a.ka.53.7; {ya mtshan can} savismayaḥ a.ka.67.30 3. = {'dzin pa} dharaḥ — {ri bong can} śaśadharaḥ nā.nā.272ka/70; bhṛt — {lus can} tanubhṛt a.ka.50.33 4. = {thob pa} prāptaḥ — {nga rgyal can} abhimānaprāptaḥ sa.pu.15kha/25; \n\n• sa.pa. : dhanam — {dka' thub can} tapodhanaḥ jā.mā.331/193; aṅkaḥ — {ri bong can} śaśāṅkaḥ gu.sa.130ka/86; ālayaḥ — {kha ba can} himālayaḥ ma.mū.181ka/109. caN Da la|({tsaN DA la}) = {gdol pa} caṇḍālaḥ — {ma 'doms na gnyis ka} (caṇḍālamātaṅgau) {gdol pa/} {'doms na caN Da la gtum byed du gdags} ma.vyu.3868. cam du 'debs pa|= {cham du 'debs pa/} car|sahārthe uttarapadam — {cig car} yugapat pra.vā.2.133; {drug car gyis kyang} ṣaḍbhirapi abhi.bhā.83kha/1195. cal|= {cal col/} cal col|= {cal chol} vi. asamañjasam — tathāgatā eva janakāḥ paśyakā nāhamiti \n dṛṣṭvā na ca svayaṃ dṛṣṭiparāmarśasthāyī bhavatyasamaṃjasagrāhī śrā.bhū.70ka/165; dra. {cal col du gyur pa/} ākulam — vākkaraṇasampat śabdavādino vakṣyamāṇakathādoṣaviparyayeṇānākulādivāditā abhi.sa.bhā.114ka/153. cal col du gyur|= {cal col du gyur pa/} cal col du gyur pa|vi. asamañjasaḥ ma.vyu.4520; mi.ko.96kha \n cal chol|= {cal col/} ci|***vi. kim, praśne — {'di dag ci} kim etat a.ka.10.61 2. = {ci phan/} {ci dgos} kim — {spyod tshul ngan la thos pas ci} durvṛttānāṃ śrutena kim a.ka.4.40 3. kim, kutsitārthe — {skyes bu'am ci} kiṃpuruṣaḥ vi.pra.105ka/3.23; {mi'am ci} kinnaraḥ a.sā.79ka/44 4. kiṃsvid, saṃśayārthe — {ci bram ze 'dis 'di bden par smras sam/} {'on te}…kiṃsvid idaṃ satyamevoktaṃ brāhmaṇena syād, uta…jā.mā.18/9 5. yatkiñcit — sa cottaro yatkiṃcidupārjayati tatsarvaṃ mātre'nuprayacchati a.śa.126ka/116 6. yathā — {ci dga' mgu} yathākāmam bo.bhū.6ka/4; {ci 'dod pa} yatheccham a.sā.453ka/256; {ci nus} yathāśakti bo.bhū.5ka/3; {ci bder} yathāsukham vi.va. 133kha/1.22 7. yad — {ci 'dod pa} yadiṣṭam jā.mā.109/64; {ci 'dra ba} yatprakāraḥ abhi.sphu.253kha/1060. ci|{sam} kiṃsvid…syāt — {ci bram ze 'dis 'di bden par smras sam/} {'on te}…kiṃsvididaṃ satyamevoktaṃ brāhmaṇena syād, uta…jā.mā.18/9. ci na|1. = {ci la} kva mi.ko.71kha 2. = {nam gyi tshe} kadā mi.ko.72ka \n ci la|kasmin — {'jig rten ci la rab tu gnas} kasmiṃllokaḥ pratiṣṭhitaḥ la.a.181kha/148; kutra mi.ko.72ka; kuha mi.ko.72ka \n ci skad|= {ji skad/} ci ga|• avya. kaccit — kaccit priyā mama manoharaṇaikadakṣā dṛṣṭā tvayā bhuvi manoharanāmadheyā vi.va.215ka/1.91; \n\n• vi. kim pra.a.181ka/195. ci ge|kiṃ nu — {ci ge de 'di yin nam 'on te ma yin} syātkiṃ nu so'yamuta na jā.mā.19/9. ci grub byed|= {ci grub byed pa/} ci grub byed pa|vi. asamīkṣyakārī — jālmo'samīkṣyakārī a.ko.3.1.15. ci dga'|/ {ci dgar} avya. yathāsukham — kriyatāṃ bhagavataḥ satkāro yathāsukham a.śa.48ka/41; yatheṣṭam — yatheṣṭamasya vastavyatā vi.sū.83kha/101; yadṛcchayā — yadṛcchādhigataiḥ phalaiḥ jā.mā.284/165; svairam — surāḥ surālaye svairaṃ bhramanti kā.ā.3.113; asamañjasam — {ci dga' 'jug pa} asamañjasavṛttiḥ pra.a.66ka/74; \n\n• dra. {ci dga' mgu/} {ci dgyes/} ci dga' mgur bgyid pa|vi. yathābhirucitam — {ci dga' mgur bgyid pa'i rgyal srid} yathābhirucitaṃ rājyam a.śa.31kha/27. ci dga' ba|= {ci dga'/} ci dga' ba'i bya dga'|varaḥ — yanmayā rājyaṃ pratilabdham, tadasya śreṣṭhinaḥ prasādāt…atha rājā prasenajitkauśalastaṃ śreṣṭhinaṃ vareṇa pravārayati a.śa. 31kha/27; = {ci 'dod pa'i bya dga'/} ci dgos|kim, kiṃ prayojanam — {des ci dgos} tena kim ta.sa.118kha/1021; dra. {ci bgyi/} ci bgyi|1. kim, kiṃ prayojanam — {'di dag ci bgyi/} {thong lags} kimebhiḥ, mucyantām vi.va.175kha/1.60; {ci dgos/} 2. = {mngag gzhug} kiṃkaraḥ, dāsaḥ mi.ko.8ka \n ci ci|= {ci dang ci/} ci lcogs|= {ci lcogs pa/} ci rnyed|= {ci rnyed pa/} ci rnyed pa|1. yatkiṃcidupārjayati — sa cottaro yatkiṃcidupārjayati tatsarvaṃ mātre'nuprayacchati a.śa. 126ka/116 2. yathopalabdhaḥ — atha śṛgālo'pyenaṃ yathopalabdhamannajātamupasaṃhṛtya jā.mā.56/33. ci snyed cig|= {ji snyed cig} kiyanti — {sbyin pa ni ci snyed cig stsal} kiyanti dānāni dattāni vi.va.169kha/1.58. ci rtol can|vi. pragalbhaḥ — aho pragalbhaiḥ paribhūya lokamunnīyate śāstrapathairadharmaḥ jā.mā.273/159. ci lta ci ltar|yathā yathā — {ci lta ci ltar}…{de lta de ltar} yathā yathā…tathā tathā pra.a.27kha/31. ci lta bu|= {ci lta} 1. kim — {ci lta bu'i khyad par can yin} kiṃviśiṣṭāḥ ? ta.pa.31ka/509; {ci lta bur gyur pa} kiṃ bhūtam bo.pa.8 2. yathā — {ci lta bur gyur pa} yathābhūtam pra.vā.2.81. ci lta bur|= {ci lta/} ci lta bur gyur pa|vi. 1. kiṃ bhūtam — {ci lta bur gyur pa zhig yin zhe na} kiṃ bhūtām? bo.pa.8 2. yathābhūtam — yo hi bhāvo yathābhūto sa tādṛgliṅgacetasaḥ \n hetuḥ pra.vā.2.81. ci ste|1. atha — {ci ste pha rol phyir zlog par byed de} atha paraḥ pratyavatiṣṭheta pra.a.140ka/149; {ci ste phyogs gnyis pa yin na} atha dvitīyaḥ pakṣaḥ ta.pa.; vi.pra. 68ka/4.121; athāpi ta.pa.; atha matam ta.pa. 2. = {gal te} yadi — {ci ste log pa'i shes pa yin na de la ji ltar shing dang phrad par 'gyur} yadi mithyājñānam, kathaṃ tato vṛkṣāvāptiḥ nyā.ṭī.40kha/46; yadi tu — yadi tvakṣāśritatvameva pravṛttinimittaṃ syād indriyavijñānameva pratyakṣamucyeta, na mānasādi nyā.ṭī.40ka/39; yadyapi — yadyapi ca samāse guṇībhūtaṃ samyagjñānaṃ tathāpīha prakaraṇe vyutpādayitavyatvāt pradhānam nyā.ṭī.39kha/34 3. = {ci'i phyir} kim, kimartham — {ci ste gzhan la ltos pa yin} kimanyadapekṣate ta.sa.86kha/790 4. = {ci ltar} katham — {ci ste sems khong du chud cing mi 'dug} kathaṃ na cintāparastiṣṭhāmi vi.va.166ka/1.55 5. = {gang mtshungs} yathā — {ci ste de ltar 'gyur} astu yathā tathā pra.vā.2.4. ci ste yang|athāpi syāt — athāpi syāt, yathā ripuhastādācchidya khaḍgaṃ tenaiva sa eva ripurnipātyate, evaṃ…ta.pa.40ka/528; atha punaḥ — atha punarutpattireva pauruṣeyatā, na samayākhyānam pra.vṛ.195-1/75. ci ste yang|…{snyam na} athāpi syāt — athāpi syāt, prāgapyulabhyasvabhāvā vedāḥ sthitā eva, tat kathaṃ tadvyāpāreṇa sambhavasteṣām ta.pa.173ka/804. ci dang ci|= {ci ci} yadyat — {ci dang ci 'dod pa} yadyadeva ākāṅkṣati a.śa.112kha/102. ci dang 'dra|= {ci 'dra ba/} ci bde ba|= {ci bde/} ci bdog pa thams cad|sarvasvāpateyam — mamātyayāt sarvasvāpateyamaputrakamiti kṛtvā rājño vidheyaṃ bhaviṣyati a.śa.98ka/88. ci 'dod|= {ci 'dod pa/} ci 'dod pa|• avya. yatheccham — vayaṃ tavātmānaṃ niryātayāmo yathecchakaraṇīyatāyai a.sā.453ka/256; yathepsitam — yathepsitaṃ labdhvā manorathaparipūraṇād yā tuṣṭirutpadyate sū.a.204kha/107; yathāruci — samayaḥ kriyate yeṣu yadvā'nyasyā yathāruci ta.sa.28ka/297; yadabhirucitam — mahābrāhmaṇa gṛhyatāṃ yadabhirucitam a.śa.94kha/85; nikāmam — {ci 'dod pa bzhin thob pa} nikāmalābhī ma.vyu.2431; \n\n• vi. yadiṣṭam — addhā dadyād yadiṣṭaṃ te dhanam jā.mā.109/64; samabhilaṣitam — samabhilaṣitena arthena taṃ brāhmaṇaṃ pratipūjayāmāsa jā.mā.379/222. ci 'dod pa bzhin thob pa|vi. nikāmalābhī ma.vyu.2431; mi.ko.125ka \n ci 'dod pa'i bya dga'|varaḥ — yanmayā rājyaṃ pratilabdham, tadasya śreṣṭhinaḥ prasādāt \n yannvahamenaṃ vareṇa pravārayeyam a.śa.31kha/27; = {ci dga' ba'i bya dga'/} ci 'dod pa'i bya dga' sbyin pa'i skabs dbye|vareṇa pravārayeyam — yannvahamenaṃ vareṇa pravārayeyam a.śa. 31kha/27. ci 'dra|= {ci 'dra ba/} ci 'dra ba|1. kiṃvat — tasmānnāśaṅkā karttavyā, kathaṃ paricchinatti, kiṃvat paricchinatti ta.pa.117ka/684; kīdṛśaḥ — kīdṛśo doṣaḥ pra.a.20-2/44; kīdṛśī — atha kīdṛśī sā dik ta.pa.146kha/744 2. yādṛśaḥ — {sangs rgyas bcom ldan 'das de ci 'dra ba} yādṛśaḥ saṃbuddho bhagavān rā.pa.250ka/151; ta.pa.197ka/859; yathā — bravītyāraṇyako vākyaṃ yathā gaurgavayastathā ta.sa.56ka/543; yatprakāraḥ — yatprakāraḥ punarbhavacchandaḥ tatprakārasya duḥkhasya pratyayaḥ sambhavati abhi.sphu.253kha/1060. ci 'dra ba zhig|kīdṛk — kīdṛgvā bhedakāraṇam kā.ā.1.25; dra. {ci 'dra ba/} ci 'dra zhig|= {ci 'dra ba zhig} ci ldan|kiyān mi.ko.82kha \n ci nas|yena — anyadvā tad dviguṇaṃ triguṇaṃ dānamānasatkāraṃ kṛtvānupreṣayati \n yenāsau jānīte nāyaṃ bodhisattvo lobhātmakatayā'smākaṃ na dātukāmaḥ bo.bhū. 77ka/89; yathā — kutra me vartata iti pratyavekṣyaṃ tathā manaḥ \n samādhānadhuraṃ naiva kṣaṇamapyutsṛjed yathā bo.a.5.41; api — {ci nas kyang} apyevam vi.va.151kha/1.40. ci nas kyang|api nāma — {ci nas kyang bdag gi dbang po dag rnon por 'gyur bar bya'o} api nāma mamendriyāṇi tīkṣṇāni syuḥ abhi.sphu.222ka/1003; api evam — {ci nas kyang dud 'gro'i skye gnas la 'dod chags dang bral bar gyis shig}apyevaṃ tiryagyoniṃ virāgayiṣyatha vi.va.151kha/1.40; yathā — tathādhunā mayā kāryaṃ…nirmalasya kulasyāsya kalaṅko na bhaved yathā bo.a.3.26. ci nus bzhin|avya. yathāśaktyā — pratigṛhṇāmi…pūjākarma yathāśaktyā sa.du.147/146. ci nus pa|= {ci nus/} ci phan|kim — yadyastyeva pratīkāro daurmanasyena tatra kim \n atha nāsti pratīkāro daurmanasyena tatra kim bo.a.6.10; kutaḥ — {gshin rje'i pho nyas zin pa la/} {gnyen gyis ci phan bshes ci phan} yamadūtaiḥ gṛhītasya kuto bandhuḥ kutaḥ suhṛt bo,a,2.42. ci phyir|= {ci'i phyir/} ci phyir byas|= {ci phyir byas pa/} ci phyir byas pa|kiṃkṛtaḥ — yuṣmābhirapi tadbhāṣye spṛṣṭyāptistasya kiṃkṛtā ta.sa.92kha/834. ci bya|= {ci zhig bya/} ci bya gtol med par gyur|= {ci bya gtol med par gyur pa/} ci bya gtol med par gyur pa|bhū.kā.kṛ. saṃbhrāntaḥ — nāgā bhītāstrastāḥ saṃvignā itaścāmutaśca saṃbhrāntāḥ a.śa.253ka/232. ci 'byung|kri. kiṃ bhaviṣyati — {ci 'byung yongs mi shes} na vidma kiṃ bhaviṣyati a.ka.40.148. ci ma rung|avya. api — {'di lta bur gyur kyang ci ma rung} apītthaṃ syām abhi.sphu.254ka/1061; {de lta ma yin par gyur kyang ci ma rung} apyanyathā syām abhi.bhā.49kha/1061. ci smos|prāgeva — {phan pa gsung zhing phan mdzad pa/} {khyod kyi bstan pa ci smos te/} {mgo la zhugs ni 'bar bas khyang /} {ci yi slad du bsgrub mi bgyid} prāgeva hitakartuśca hitavaktuśca śāsanam \n kathaṃ na nāma kāryaṃ syādādīptaśirasāpi te śa.bu.85; dra. {ci zhig smos/} ci smra|nā. kimiḥ, buddhaḥ — tadyathā subāhuḥ, suratnaḥ…imi kimi kaniṣṭha…śikhi viśvabhuk vipaści śākyamuniśceti ma.mū.94ka/5. ci tsam|yāvat — {ci tsam dgos pa blang bar bya'o} yāvadarthaṃ pratigṛhītavyāni bo.bhū.89ka/113. ci 'tshed|= {ser sna can} kimpacānaḥ, kṛpaṇaḥ mi.ko. 126ka \n ci zhig|1. kim — {'di ci zhig} kim idam jā.mā.16/8; {gtso bo zhes bya 'di ci zhig} prādhānyaṃ kimidaṃ nāma ta.sa.29ka/307; {'di la bdag gis ci zhig nongs} ko'tra mamāparādhaḥ vi.va.153ka/1.41; ko hi — ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ a.ka.39.87; kiṃ nāma — {ci zhig byed} kinnāma kurute ta.pa.167kha/791; kiṃ nu khalu — {'di ci zhig} kiṃ nu khalvidam jā.mā.356/209 2. katarat — katareṇa bhājanena oṣadhyaḥ pītāḥ vi.va.189ka/1.63 3. kva — {ci zhig dgos} kvopayujyate ta.sa.118ka/1018. ci zhig la|kva — tatkiṃ manyase āyuṣmān śāriputra kva tathāgato'rhan samyaksaṃbuddhaḥ sthitaḥ a.sā. 33kha/19. ci zhig gu|kim — kimeṣā bhūtadhātrī jalanidhivasanā kampati bhṛśam su.pra.56ka/111. ci zhig dgos|kvopayujyate — {de yi shes pas ci zhig dgos} tajjñānaṃ kvopayujyate ta.sa.118ka/1018. ci zhig bgyi|kri. kiṃ kuryāḥ — {de la khyod kyis ci zhig bgyi} tasya tvaṃ kiṃ kuryāḥ vi.va.217kha/1.94. ci zhig ltar|1. kathañcana — {de phyir snyan ngag dag la skyon/} {chung bar gyur kyang ci zhig ltar/} {btang snyoms mi bya} tadalpamapi nopekṣyaṃ kāvye duṣṭaṃ kathañcana kā.ā. 1.7; kathañcit — athavā sā kimaśabdaliṅgaṃ svayaṃ kathañcidanusmarato na bhavati buddhiryathā tathā kriyā parikalpyate pra.a.8kha/10 2. yathākathañcit — yathākathañcid vṛttiśced buddhimattā'sya kīdṛśī ta.sa.8ka/100. ci zhig 'dra|kīdṛśaḥ — saṃsāra eva svapno'yaṃ svapne svapno'pi kīdṛśaḥ a.ka.24.141; a.ka.55.17; dra. {ci 'dra ba/} {ci 'dra ba zhig} ci zhig bya|1. kim — {khyod gdong zla ba 'di yod bzhin/} {zla ba gzhan gyis ci zhig bya} mukhendau tava satyasminnapareṇa kimindunā kā.ā.2.160; kiṃ vā — kiṃ vā surairme bhagavān yadevaṃ madbhāgadheyairdhṛtamauna eva jā.mā.224/131 2. kiṃ karomi — kiṃ karomi kva gacchāmi paśyāmi jvalitā diśaḥ a.ka.19.18; kiṃ kriyate — {chu mang po 'dis ci zhig bya} kimanena bahunā pānīyena kriyate vi.va.217ka/1.94; kiṃ kariṣyati — tasmai namaskṛtya kiṃ kariṣyati ? ityāha, śāstraṃ pravakṣyāmi abhi.bhā.127-4/10 3. kiṃ kartavyam — {yon tan med pas ci zhig bya} kiṃ nirguṇena kartavyam bo.a.8. 143 4. kiṃkṛtaḥ — duḥkhatvādeva vāryāṇi niyamaḥ tatra kiṃkṛtaḥ bo.a.8.102; kena viśeṣeṇa kṛtaḥ bo.pa.159. ci zhig byed|kri. kiṃ karoti — sārathe kiṃ karotyeṣa kiṃ na yāti tapovanam a.ka.24.72; kiṃ nāma kurute — na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ \n kinnāma kurute? ityāha, andhāttetyādi ta.pa.167kha/791; kiṃ kriyate — saṅgharṣāmarṣaśūnyena dainyāt sarvapraṇāminā \n dharṣaṇānirvimarṣeṇa kriyate puruṣeṇa kim a.ka.39.86. ci zhig byed par 'gyur|kiṅkarī syāt — atha tadutpattirabhyupagamyate, tanmātrabhāvino viśeṣasya nityotpattiprasaṅgājjātiridānīṃ kiṅkarī syāt ta.pa.87ka/626. ci zhig smos|kā kathā — {'di snyed bgyi ba'i mtha' med na/} {'di ltar lags zhes ci zhig smos} iyanta iti nāstyanta īdṛśā iti kā kathā śa.kā.9; dra. {ci smos/} ci zhig 'tshal|kiṃ prayojanam — utpannabhāvanāhīno utpattyā kiṃ prayojanam he.ta.15kha/48. ci zhig yod|kim — {gzhan du rgyu mtshan ci zhig yod} anyathā kinnibandhanam ta.sa.126kha/1088; {che ba khyod la gnod pa ci zhig yod} kiṃ te vaḍika bādhate a.śa. 19ka/15; kaḥ tiṣṭhati — na jāne kena muhyāmi ko'trāntarmama tiṣṭhati bo.a.4.27. ci zhes|ko nāma — {ci zhes phul du byung ba smras} ko nāmātiśayaḥ proktaḥ ta.sa.65ka/611; dra. {ci zhes bstan pa/} ci zhes bstan pa|kāpadeśaḥ ma.vyu.7619. ci bzhed|kiṃ prayojanam — {'phags pa ci bzhed} kena āryasya prayojanam a.śa.118kha/108. ci bzhed pa bstabs|= {ci bzhed pa bstabs pa/} {ci bzhed pa bstabs te} saṃpravārya — anekaparyāyeṇa…saṃtarpya saṃpravārya bhagavantam a.śa.47kha/41. ci bzhed pa bstabs pa|kri. saṃpravārayati — śakro devendraḥ sukhopaviṣaṇṇaṃ buddhapramukhaṃ…saṃtarpayati saṃpravārayati a.śa.47kha/41. ci 'ang|= {ci yang /} ci yang|kiñcit — {ci yang mi smra} noce kiñcit a.ka.24.144; kācit — naivāsya pratibhāṃ kāṃcid bhavyāmupalabhāmahe a.ka.8.7; kiñcana — {gang tshe ci yang mi smra ba} yadā novāca kiñcana a.ka.19.21; kimapi — na śastraiḥ śakyaṃ yadvidalayati tatkelivacasā na śakyaṃ yadvaktuṃ kimapi kurute tacca sahasā a.ka.55.42. ci yang ma yin|na kiñcit — na kiṃciditi punareva pratinivartate sma la.vi.155ka/232; yatkiñcit — {'di ni ci yang ma yin no} yatkiñcidetat ta.pa./685. ci yang ma yin pa|= {ci yang ma yin/} ci yang mi bdog pa|vi. alpavibhavaḥ — kimuta ahamalpavibhavaḥ imamalaṅkāraṃ gṛhaṃ neṣyāmi a.śa. 244kha/224. ci yang mi nus|akiṃcitsamarthaḥ ma.vyu.6686. ci yang mi nus pa|= {ci yang mi nus/} ci yang min|= {ci yang ma yin/} ci yang med|***\n\n• saṃ. nāsti kiñcit — nāsti kiṃcid buddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam a.śa.38ka/33; kiṃcinnāsti — kiṃcinnāstīti cābhyāsātsāpi paścātprahīyate bo.a.9.33; na kiñcit — yato na kiṃcidapaneyamastyataḥ prakṛtipariśuddhāt ra.vi.1.154; na kiñcana — nādeyaṃ tasya kiṃcana a.ka.3.123; naiva kaścana — yadi bāhyo'nubhūyeta ko doṣaḥ ? naiva kaścana pra.vā.2.333; \n\n• pā. ākiñcanyam, ākiñcanyāyatanam — āryākiñcanyasāmmukhyāt bhavāgre tvāsravakṣayaḥ abhi.ko.8.20; āryamanāsravam, anāsravasya ākiñcanyāyatanasya sāmmukhyāt sammukhībhāvāt abhi.bhā.8.20; ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ abhi.ko.8.4. ci yang med pa|= {ci yang med/} ci yang med pa'i skye mched|pā. ākiñcanyāyatanam, ārūpyāyatanabhedaḥ — caturthadhyānavivekajaṃ hyākāśānantyāyatanam, tadvivekajaṃ vijñānānantyāyatanam, tadvivekajamākiñcanyāyatanam, tadvivekajaṃ naivasaṃjñānāsaṃjñāyatanam \n ityevaṃ catvāra ārūpyāḥ abhi.bhā.66kha/1130. ci yang med pa'i skye mched kyi sa|pā. ākiñcanyāyatanabhūmiḥ — {ci yang med pa'i skye mched kyi sa pa} ākiñcanyāyatanabhūmikaḥ abhi.bhā.79kha/1177. ci yang med pa'i skye mched kyi sa pa|vi. ākiñcanyāyatanabhūmikaḥ — bhavāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavatyākiñcanyāyatanabhūmikena vā sāsraveṇa abhi.bhā.79kha/1177. ci yang med pa'i skye mched du nye bar 'gro ba|vi. ākiñcanyāyatanopagaḥ — sarvaśo vijñānānantyāyatanaṃ samatikramya ‘nāsti kiñcid’ ityākiñcanyāyatanam upasampadya viharati, tadyathā devā ākiñcanyāyatanopagāḥ abhi.sphu.306ka/1175. ci yang yin par smra ba|= {ci yang yin smra ba/} ci yang yin smra ba|pā. syādvādaḥ, jainadarśanam — syādvādadūṣaṇātpaścād dvayapakṣanirākriyā pra.a.166kha/181. ci yang rig|= {mkhas pa} kovidaḥ, vidvān mi.ko.119kha \n ci yang rung|= {ci yang rung ba/} ci yang rung ba|yatastato vā — yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana \n ahameva na kiṃciccedbhayaṃ kasya bhaviṣyati bo.a.9.57; vā…vā — dattaṃ hi dānaṃ bahu vā alpakaṃ vā vistīryate kṣetraviśeṣayogāt a.śa.192ka/178; kiñcitkam — {ci yang rung ba bdag gir byed pa la'o} kiñcitkasvīkāre vi.sū.50kha/64. ci yang rung ba tsam gyis|yena kenacit — yaḥ kaścid yena kenacicchākapatreṇa jīvati bo.bhū.78ka/90. ci yang rung bas|yena tena — atitherabhyupetasya sammānaṃ yena tena vā \n vidhātuṃ śaktirastyeṣāmatra śocyo'hameva tu jā.mā.53/32. ci yang rung ba len|= {ci yang rung ba len pa/} ci yang rung ba len du 'jug pa'i dge 'dun lhag ma|pā. kiñcitkagrahasamādāpane saṅghāvaśeṣaḥ, saṅghāvaśeṣabhedaḥ vi.sū.50kha/64. ci yang rung ba len pa|kiñcitkagrahaḥ — {ci yang rung ba len pa'i dge 'dun lhag ma} kiñcitkagrahe saṅghāvaśeṣaḥ vi.sū.50kha/64. ci yang rung ba len pa'i dge 'dun lhag ma|pā. kiñcitkagrahe saṅghāvaśeṣaḥ, saṅghāvaśeṣabhedaḥ vi.sū. 50kha/64. ci yi phyir|= {ci'i phyir/} ci yin|kim — {khyod kyi ming ci yin} kiṃ tava nāma vi.va.190kha/1.64. ci yis|= {cis/} ci yod|1. kim — {'di la rgyu ci yod} kimatra kāraṇam vi.va.190kha/1.65; yadi bāhyo'nubhūyeta ko doṣaḥ pra.vā.2.333 2. kutaḥ — {snang med pa la rim ci yod} nirābhāse kramaḥ kutaḥ la.a.166kha/121. ci ran tsam|madhyaḥ — avaguṇṭhya bhūrjena mṛdānulipya pākasya madhyasya vi.sū.7kha/8. ci rigs|= {ci rigs pa/} {o par/} ci rigs pa|vi. yathārhā, vāksampattyāḥ — yathārhā śravaṇīyā vineyānurūpatvāt sū.a.182ka/77. ci rigs par|avya. yathāyogam — vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt sū.a.203kha/105; yathāyogyam — evaṃ ca kṛtakatvādau api yathāyogyaṃ vācyam vā.ṭī.59kha/12; yathārham — tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ kālenānupūrvamaviparītamarthopasaṃhitañca deśayati bo.bhū.140ka/180; yathānyāyam — cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam he.ta.8kha/24; yathāsambhavam — yasmād anāsrave'nuśayā anuśerate, yasmāt kvacideva kecid anuśerate; tasmād ‘yathāsambhavam’ ityucyate abhi.sphu.124kha/825; sambhavataḥ — vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/978; dra. {ci rigs su/} ci rigs su|yathāyogam — evaṃ śeṣāṇāmindriyāṇāṃ yathāyogaṃ karaṇīyam pra.pa./247; yathārham — yathārhasthānāntaraprabhāvanāmandapratibhānālokāya da.bhū.168kha/2; dra. {ci rigs par/} ci la ma reg par chas pa|vi. ābaddhaparikaraḥ ma.vyu.6428; dra. {ci la yang ma reg par chas pa/} ci la yang ma reg par chas pa|vi. ābaddhaparikaraḥ ma.vyu.6428; dra. {ci la ma reg par chas pa/} ci lags|kim — {skye mched ni ci lags} kimāyatanam he.ta.18ka/56; kiṃ nu — kiṃ nu bhadanta caturṇām āryasatyānāmanupūrvābhisamayaḥ, āhosvidekābhisamayaḥ abhi.sphu.177ka/927. ci la'ang|kvacit — tathāgato'rhan samyaksaṃbuddho na kvacit sthito nāsthitaḥ a.sā.33kha/19. ci las|avya. katham — kṣaṇikā iti bhāvāśca niścīyante pramāṇataḥ \n aṇavastviti gamyante kathaṃ pītasitādayaḥ ta.sa.72ka/673; kutaḥ — ghanānāṃ sambhavaḥ kutra ṛtūnāṃ ca kuto bhavet la.a.67ka/15. ci las gyur|kiṃkṛtam — {'di ltar bdag cag la mi byams pa ci las gyur} kiṃkṛteyamasmāsvevaṃ niṣpraṇayatā jā.mā.82/48. ci legs|= {ci legs pa/} ci legs pa|bhavyam — dhanyānāmaśivaṃ bibharti śubhatāṃ bhavyasvabhāvodbhavaṃ mūrkhāṇāṃ kuśalaṃ prayātyahitatāmiti eṣa lakṣyaḥ kramaḥ a.ka.9.1. ci legs su bgyid par 'gyur|kri. parikarmayati — ahaṃ vṛddhā…eṣā taruṇikā dārikā \n asyā anuprayaccha \n eṣā parikarmayati vi.va.137ka/1.26. ci slad|= {ci'i slad/} ci gsungs|= {ci gsungs pa/} ci gsungs pa|yathāproktam — homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalam he.ta.13kha/42. ci he rgod|= {khre rgyod} śyāmākam ma.vyu.5667. cig|1. ekabodhakapadāṃśaḥ — {lan cig} sakṛt a.sā.35kha/20; {cig car} yugapat ta.pa.176kha/811; {cig shos} ekāḥ pra.vṛ.174-1/24 2. vidhyarthe sahāyakapadam — {spyod cig} caratu a.śa.113kha/103; {sdod cig} tiṣṭhatu bo.bhū.37kha/43 3. sambodhanabodhakaḥ — {pha cig bdag la bram ze 'di/} {brtse ba med par lcag mas 'ju} ayaṃ māṃ brāhmaṇastāta latayā hanti nirdayaḥ jā.mā.111/65; {rje cig gzigs su gsol} paśyatu svāmī jā.mā.238/138. cig car|***\n\n• pā. yugapat — {rim gyis sam cig car} krameṇa yugapad vā pra.a.15-5/33; manaso yugapadvṛtteḥ savikalpāvikalpayoḥ \n vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati pra.vā.2.133; sakṛt — {cig car nges par 'byin pa} sakṛnnairyāṇikaḥ abhi.sa.bhā.89ka/121; pra.vā.2.136 ***2. samam — {cig car gdeg pa} samotkṣepaḥ vi.sū.17kha/19; sāhyam — {cig car brnyas na ni de'o} sāhye yācanasyaiṣām vi.sū.97ka/116; \n\n• 3. = {cig car nyid} yaugapadyam —yatra kramayaugapadyāyogo na tasya kvacit sāmarthyam vā.nyā.148-3-5/13 4. = {cig car du} yaugapadyena — yadā yaugapadyena sadasadrūpe vivakṣati sāmānyaviśeṣarūpaṃ vā ta.pa.75ka/602; akrameṇa — tadeva krameṇa bhagavatā vicāryate \n akrameṇa vicārayitumaśakyatvāt pra.a. 27kha/31. cig car du|sakṛt — yadā hi gādikaṃ varṇaṃ vaktāro bahavaḥ sakṛt \n prayuñjate tadā bhedo vispaṣṭamupalabhyate ta.sa.93ka/848; yaugapadyena — sarve prāṇabhṛto yasmādekameva divākaram \n paśyanti yaugapadyena na dvitīyaṃ kadācana ta.sa.93ka/848. cig car 'khrul pa|yaugapadyavibhramaḥ — bhavatu nāma kramabhāve'pi lāghavakṛto yaugapadyavibhramaḥ ta.pa.186kha/834. cig car gyis 'jug pa|pā. yugapadvṛttiḥ — yugapatkramavṛttibhyām ta.pa.75ka/603. cig car 'gyur|= {cig car bar 'gyur/} cig car nges par 'byin pa|pā. sakṛnnairyāṇikaḥ — sakṛnnairyāṇikaḥ sakṛttraidhātukāvacarān kleśān prajahāti abhi.sa.bhā.89ka/121. cig car 'jug|= {cig car gyis 'jug pa/} cig car 'jug pa|= {cig car gyis 'jug pa/} cig car nyid|= {cig car ba nyid} 1. yaugapadyam — yaugapadyaprasaṅgo'pi prathame yadi tadbhavet \n sahabhūhetuvattacca na yuktyā yujyate punaḥ ta.sa.20kha/218; {rim dang cig car ba nyid} kramayaugapadyam ta.pa.233kha/18 2. samatvam — sthāpane'pi samatve niyuñjīta vi.sū.17kha/19. cig car nyid du|yaugapadyena — jñānaṃ jñeyakramāt siddhaṃ kramavat sarvam, anyathā \n yaugapadyena tatkāryaṃ vijñānamanuṣajyate ta.sa.7ka/93. cig car thal 'gyur|= {cig car thal bar 'gyur ba/} cig car thal bar 'gyur ba|yaugapadyaprasaṅgaḥ — na yuktā kalpanā''dyasya nirvikāratayā tayoḥ \n na dvitīyasya kāryāṇāṃ yaugapadyaprasaṅgataḥ ta.sa.5ka/75. cig car du mi 'dzin pa|ayugapadgrahaṇam — na tayoḥ yugapadgrahaṇam, vastramalāyugapadgrahaṇavat abhi.bhā.45kha/1046. cig car du 'dzin pa|= {cig car 'dzin pa} yugapadgrahaṇam — na tayoryugapadgrahaṇam abhi.bhā.45kha/1046; sakṛdgrahaṇam — ataḥ sarvatra viṣaye na kramagrahaṇaṃ bhavet \n sakṛdgrahaṇabhāsastu bhavecchabdādibodhavat ta.sa.46ka/460. cig car ba|• saṃ. sakṛdbhāvaḥ — sakṛdbhāvābhimānastu śīghravṛtteralātavat ta.sa.46ka/459; \n\n• dra. {cig car/} cig car ba nyid|= {cig car nyid/} cig car bar 'gyur|kri. yugapad bhavet — tasmāt tadbhāvīni jñānāni yugapad bhaveyuḥ ta.pa.176kha/811. cig car 'byung|= {cig car 'byung ba/} cig car 'byung ba|• kri. yugapad bhavet — neśvaro janmināṃ heturutpattivikalatvataḥ \n gaganāmbhojavat sarvamanyathā yugapad bhavet ta.sa.5ka/69; \n\n• saṃ. 1. sakṛdbhāvaḥ — jñānānāṃ śīghrotpattitaḥ sakṛdbhāvābhimānaḥ ta.pa.7kha/459 2. yaugapadyam — {cig car 'byung ba thal bar 'gyur ba} yaugapadyaprasaṅgaḥ ta.sa. 67kha/639. cig car 'byung bar rlom pa|sakṛdbhāvābhimānaḥ — jñānānāṃ śīghrotpattitaḥ sakṛdbhāvābhimānaḥ ta.pa.7ka/459. cig car ma yin|= {cig car ma yin pa/} cig car ma yin pa|1. ayugapat — paryāyeṇa ayugapat \n strīcittāt tatkāyavidūṣaṇācittam, tataśca tatpaticittam, tataśca abhi.sphu.326ka/1220 2. ayaugapadyam — ayaugapadyāt ko doṣaḥ abhi.bhā.70kha/1146; abhi.sphu.294kha/1146. cig car min|= {cig car ma yin pa/} cig car min pa|= {cig car ma yin pa/} cig car 'dzin pa|= {cig car du 'dzin pa/} cig cig|= {cig la cig} cig cha|yugapat — {cig cha'i dus} yugapatkālaḥ la.a.173kha/133. cig cha'i dus|yugapatkālaḥ — udadheryathā taraṅgāṇi darpaṇe supine yathā \n dṛśyante yugapatkāle tathā cittaṃ svagocare la.a.173kha/133. cig char|= {cig car/} cig la cig|anyonyaḥ — te…anyonyapraṇayamānanāvirūḍhasauhārdā iva ca suhṛdaḥ sammodamānāstatra viharanti sma jā.mā.51/30; parasparam — vairaprasaṅgaparāṅmukhāḥ parasparapremagauravasumukhāḥ jā.mā.126/73. cig shos|***1. itaraḥ — tattvārope viparyāsastatsiddheḥ apramāṇatā \n pratyakṣetarayoraikyādekasiddhirdvayorapi pra.vā.2.121; itarat — yadyasmin sati bhavati bhavati, na bhavati na bhavati tattasya kāryam; itarat kāraṇam vā.nyā.158-4-8/106; itarā — bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate \n arūpiṇī ca vijñaptirabhāvātsyānna cetarā sū.a.169kha/61; dvitīyaḥ — tatraiko bahuśruto'rhan, dvitīyo'lpaśrutaḥ pṛthagjanaśca a.śa.262kha/240; ekadā me putraḥ praghātitaḥ, dvitīyo me hastacchedaḥ vi.va.201ka/1. 75; paraḥ — {cig shos ni 'khor mang po'o} amitaparṣadaḥ parasyām vi.sū.52ka/66; ekaḥ — uktaṃ yādṛśaṃ sāmānyam, ‘asaṃsṛṣṭānāmekā'saṃsargastadvyatirekiṇāṃ samānatā’ iti pra.vṛ.174-1/24; pratiyogī — {de ltar na cig shos med pa sgrub par byed do} evaṃ pratiyogino'bhāvaṃ sādhayati ta.pa.64ka/580 2. itaraḥ — itara āha, ‘evamapyūrdhvaṃsrotasaḥ’ iti vistaraḥ abhi.sphu.185ka/941 3. itarathā — anityatvaparatve hi śabdadharmigrahaḥ kathaṃ \n kālāntaravyāpitayetarathā ced asad dvayam pra.a.260-3/568. cig shos la|itaratra — niścitārthasyāpi smṛtyartho dṛṣṭānta iti cet \n taditaratra samānam pra.vṛ.192-5/70. cing|saṃyojakapratyayaḥ 1. ktvā-pratyayaḥ — {mkhyen cing} viditvā a.sā.43kha/25; {thob cing} labdhvā kā.ā.3.122 2. lyap-pratyayaḥ — {nye bar rten cing} upaniśritya vi.va.145kha/1.33 3. śatṛ-pratyayaḥ — {mngon par byed cing} prakaṭayan pra.pa./65 4. padasaṃyojakaḥ — {khu byug ca cor sgrog byed cing /} {ma la ya rlung bdag la 'ong} kokilālāpavācālo māmeti malayānilaḥ kā.ā.1.48; {gzi brjid che yang bzod cing des pa'i ngang} tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.92/55; {ci ste sems khong du chud cing mi 'dug} kathaṃ na cintāparastiṣṭhāmi vi.va.166ka/1.55; {sgrib pa thams cad dri ma med cing rnam par dag pa'i rdo rje} sarvāvaraṇavimalaviśuddhivajraḥ sa.du.189/188; {brgyan par gyur cing mdor bsdus min} alaṃkṛtamasaṃkṣiptam kā.ā.1.18; {rngul cing dri ma chags chags su bsgrubs pa} svedamalāvakṣiptaḥ ma.vyu.7055. ci'ang|= {ci yang /} ci'i rgyus|kutaḥ — tasmāt pratijñāvacanameva tāvanna nyāyyam, kutaḥ punastatrājijñāsitaviśeṣaprasaṅgopanyāsaḥ vā.nyā.152-4/66. ci'i don du|kimartham — sukhaduḥkhasādhanaprāptiparihārāya yo'yamāyāsaḥ kriyate sa kimarthaḥ bo.a. 9.98. ci'i phyir|1. kasmāt — tat kasmād bhātyasāvevaṃ bhrāntyā cedata eva tat ta.sa.95kha/844; kim — {'dir ni ci'i phyir ma mthong} kimatra na samīkṣyate ta.sa. 119kha/1038; kimartham — ācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam nyā.ṭī.37ka/11; kiṃ kāraṇam — ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca \n kiṃ kāraṇam ? sū.a.169kha/62; kiṃ punaḥ kāraṇam — kiṃ punaḥ kāraṇamiti vistaraḥ \n kasmāt sa eva srotāpanna ucyate, nāṣṭamakaḥ abhi.sphu.184ka/939; kasyārthe — tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ vi.va.354kha/2.156 2. yadartham — {ci'i phyir nga 'di ltar byed pa nyon cig} śrūyatāṃ yadartho'yaṃ mamābhyudyamaḥ jā.mā.87/52. ci'i phyir|…{ma yin} kiṃ nu — yadyevam, kinnu parājayaḥ; tattvasiddhibhraṃśāt vā.nyā.153-1/68. ci'i phyir zhe na|kasmāt — sarvajñāsattāviniścayaḥ \n kasmāt ? ta.pa.282kha/1031; kiṃ kāraṇam — kavaḍīkārāntareṇā'pi vinā rūpadhātau na vartitavyam \n kiṃ kāraṇam ? abhi.bhā.68ka/1137; kutaḥ — bhavadbhirayameva yatno dhanāharaṇaṃ prati yuktaḥ kartuṃ syāt \n kutaḥ ? jā.mā.138/80. cir|1. = {ci'i phyir} kasmāt — {phung po rnams kyis cir mi skye} kasmāt skandhairna jāyate la.a.182ka/149 2. kim — {cir 'gyur} kiṃ bhavati vi.sū.58ka/74; {cir 'gyur} kiṃ syāt vā.nyā.149-3-4/31. cir 'gyur|kri. kiṃ syāt — tatra ye'rthāḥ saha pṛthagvā ekaprayojanāḥ, teṣāṃ tadbhāvakhyāpanāya hi ekaśabdo niyujyeta yadi, kiṃ syāt vā.nyā.149-3 -4/31; kiṃ bhavati — {des cir 'gyur} kiṃ tasya bhavati vi.sū.58ka/74. cir 'ong|kiṃ nu — ({'di rnams}) {khyod kyi cir 'ong kyad khyang khong gi ci} ko nu tvameṣāṃ tava vā ka ete jā.mā.319/105; dra. {cir 'ong ge} cir 'ong ge|kiṃ nu —{bya 'di khyod kyi cir 'ong ge} ko nu ayaṃ bhavato dvijaḥ jā.mā.244/141; dra. {cir 'ong /} cir yang|1. kathañcidapi — tasyā hi bādhakaṃ proktaṃ kramākramavirodhataḥ \n vijñānādi na tatkāryaṃ kathañcidapi yujyate ta.sa.127kha/1097 2. ko'pi — na smarāmi mayā ko'pi ta.sa.75kha/706. cir yang ma yin|yatkiñcit — {'di ni cir yang ma yin} yatkiñcidetat ta.pa.6kha/457. cir yang ma yin pa|= {cir yang ma yin/} cir yang min|= {cir yang ma yin/} cis|= {ci yis} kim — {dka' thub nags su cis mi 'gro} kiṃ na yāti tapovanam a.ka.24.72; {khyed cis phongs} kiṃ bhavatāṃ bādhate a.śa.134kha/124. cis 'gyur|katham — saḥ pāṭhasyāpi tulyatvaṃ boddhuṃ śakto'nyathā punaḥ \n deśakālanarāvasthābhedena vimatiḥ katham ta.sa.113kha/980. cis byas|kiṃkṛtaḥ — {dbang po rnams kyi go rims cis byas she na} indriyāṇāṃ kiṃkṛto'nukramaḥ ? abhi.bhā.39ka/1020. cis ma yin|kiṃ na — svarūpabodhamātreṇa sarvaṃ jñānaṃ bhavet pramā \n athābādhitabodhatvāt svapnādāvapi kinna tat pra.a.3-4/4. cis mi 'gyur|kathaṃ na — vyāvṛttāvanya evāmī śrotravarṇāḥ kathaṃ na te \n prāpnuvanti tatasteṣu nityatāśā'nibandhanā ta.sa.95kha/843. cis mi 'dod|na kiṃ matam — udayānantaradhvaṃsi nairantaryeṇa lakṣyate \n cetodehasya tādrūpye kṣaṇikatvaṃ na kiṃ matam ta.sa.70ka/655. cis min|= {cis ma yin/} cu|ayaṃ śabdaḥ parākṣara ({rjes 'jug}) yuktasaṃkhyāśabdasya anantaraṃ ‘{bcu}’ ityasya sthāne prayujyate, yathā : {sum cu} triṃśat a.sā.448kha/253; {drug cu} ṣaṣṭiḥ sa.pu.111ka/179; {bdun cu rtsa gnyis} dvisaptatiḥ vi.sū.51kha/66; {brgyad cu} aśītiḥ abhi.sphu.107ka/791. cu gang|tugā yo.śa.31; = {smyug rkang ma} vaṃśarocanā, {smyeg 'o/} tvakkṣīrā, {smyug byung} vāṃśī, {smyug skyes} vaṃśajā, {smyug 'o} tugākṣīrī, {dkar po} śubhrā mi.ko.54ka \n cu ta|= {tsU ta} cūtaḥ, āmravṛkṣaḥ — pratyekabuddhaṃ rājarṣiṃ cūtapuṣpairapūjayat a.ka.20.100. cung|= {cung zad/} cung snyam nga rgyal|= {cung zad snyam pa'i nga rgyal/} cung dro|= {cung zad dro ba} koṣṇam, īṣaduṣṇam — koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati a.ko.1.3.35. cung byed|= {cung zad byed pa/} cung byed pa|= {cung zad byed pa/} cung mi byed|= {cung zad mi byed pa/} cung mi byed pa|= {cung zad mi byed pa/} cung dman|= {cung zad dman pa/} cung dman grung po|= {cung dman pa'i grung po/} cung dman pa|= {cung zad dman pa/} cung dman pa'i grung po|paṭukalpaḥ mi.ko.83ka; paṭudeśyaḥ mi.ko.83; paṭudeśīyaḥ mi.ko.83ka \n cung zhig|1. kiṃcit — atha saudāsaḥ kiṃcidvrīḍāvanatavadano bodhisattvamuvāca jā.mā.392/230; kiñcideva — astyasmākamanena sārddhaṃ kiñcideva karaṇīyam vi.sū.57kha/72; stokam — śrāmaṇeraka, dadasva me khalistokaṃ kuṭṭayitvā śi.sa.38ka/36 2. muhūrtam, kiñcitkālaḥ — {cung zhig gzhes shig} tiṣṭha tāvanmuhūrtam śi.sa.38ka/36; muhūrtamātram — svaptum icchāmi muhūrtamātram jā.mā.284/164. cung zad|1. = {bag tsam} īṣat, manāk — īṣatsammīlite'ṅgulyā yathā cakṣuṣi dṛśyate \n pṛthageko'pi ta.sa./748; īṣat manāk ta.pa.148ka/748; stokaḥ — dhātavo jinamūrttijāḥ \n stokastokāni dattāni pūjanārthāya sarvataḥ ma.mū.299ka/465; manāk — niravaśeṣo yogo niyogaḥ \n niravaśeṣatvaṃ ayogasya manāgapyabhāvāt pra.a.6kha/8; manāgapi — {khyad par cung zad yod ma yin} nāsti bhedo manāgapi he.ta.12kha/38; leśaḥ — parārthakāritvamapi leśataḥ saṃbhavati bo.pa.4; lavaḥ — na ghṛṇāpathameti mānasaṃ yadi vā dharmalavo'pi sidhyati jā.mā.210/122; pratanuḥ — atha śakraḥ…pratanujvālaṃ…aṅgārarāśimabhinirmame jā.mā.57/34; aṇukaḥ — saḥ…aṇukāmapyasatkathām…nādhivāsayati bo.bhū.76kha/98; mitaḥ — {cung zad 'tshed pa} mitampacaḥ mi.ko.126ka; alpaḥ — {cung zad mthong ba} alpadarśanaḥ ta.pa.324ka/1116; kṣullakaḥ a.ko.3.1.59; ṭuṇṭukaḥ śrī.ko.167ka; kiñcit — {cung zad shes pa} kiñcijjñaḥ ta.pa.270kha/1009; kiñcinmātram — na hi kiñcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati ta.pa.270kha/1009; kiñcitkaḥ — {zang zing cung zad kyi phyir} āmiṣakiñcitkahetoḥ bo.bhū.89kha/113 2. svalpīyān — svalpīyānapi…nopaghāto mahātmanām ta.sa.71ka/665; aṇīyān, o yasī — yasya bādhā pramāṇābhyāmaṇīyasyapi nekṣyate ta.sa. 131kha/1120 3. = {ci yang} kiñcit — {cung zad ma brjod} noktaṃ kiñcit a.ka.24.87; kiñcana — arthānāṃ yacca sāmānyamanyavyāvṛttilakṣaṇam \n yanniṣṭhāsta ime śabdā na rūpaṃ tasya kiñcana pra.vā.2.30; kañcana — paśyāmyahaṃ viśeṣaṃ tu tasyā nāsyāśca kañcana a.ka.10.102; kācana — {'di la ltos pa cung zad med} nāpekṣā'sya kācana ta.sa.98kha/876 4. = {'ga' zhig} kaścit — vedakārasadṛk kaścid yadi dṛśyeta samprati ta.sa.76kha/716; katipayaḥ — katipayapadavastuvyākhyayā yanmayāptaṃ kuśalam nyā.ṭī.91kha/256; ; 5\n\n• pā. dhandhaḥ — dhandhāḥ khalu bhikṣavaḥ śrutavata āryaśrāvakasya smṛtisampramoṣā utpadyante abhi.sphu.101ka/781 6. āṅ — {cung zad dmar} ātāmram kā.ā.2.15; {cung zad ser ba} āpiṅgalaḥ abhi.sphu.286kha/1131 7. ku — {cung zad mngar} kumadhuram mi.ko.65ka \n cung zad kyang|kiñcit — na kiñcit kāraṇam utpaśyāmaḥ ta.pa.269ka/1007; kaścit — tathā ca sati na kaścit samudayādidarśanaprahātavyaḥ syāt abhi.sphu.96ka/774. cung zad kho na|kaścideva — athānyo'pi svabhāvena kaścidevāvabodhakaḥ \n tatrānibandhane na syāt ko'sāviti viniścayaḥ ta.sa.81kha/754. cung zad cung zad|stokastokam — bodhisattvaḥ stokastokaṃ…prāṇibhūteṣu maitracittaṃ bhāvayati bo.bhū. 126ka/162. cung zad kyang ma yin|naiva kaścit — asataḥ kīdṛśo vyāpāra iti \n naiva kaścit, sarvasāmarthyaśūnyatvādasattvasyeti bhāvaḥ ta.pa.231ka/932. cung zad kyang mi nus|= {cung zad kyang mi nus pa/} cung zad kyang mi nus pa|vi. akiñcitsamarthaḥ ma.vyu.6686. cung zad kyang mi byed|= {cung zad kyang mi byed pa/} cung zad kyang mi byed pa|• vi. akiñcitkaraḥ — yadi cānyata utpanno tadā tata eva tadutpattiriti cittamakiñcitkarameva syāt pra.a.61kha/70; na hi akiñcitkaro vyañjako yuktaḥ ta.pa.173ka/804; \n\n• saṃ. akiñcitkaratvam — kathamakiñcitkaratvam? ta.pa.226kha/169. cung zad gang|= {gang cung zad} yatkiñcit — asmin sadasi yatkiñcitsūktaratnaṃ vicāryate a.ka.53.13; yatkiñcid arjitaṃ puṇyaṃ saṅkalpena mayāmunā a.ka.5.72. cung zad cig|1. = {cung zad} īṣat — yathā īṣat piṅgala āpiṅgalaḥ, evam īṣad rūpā ārūpyā iti abhi.sphu.286kha/1131 2. = {'ga' zhig} katipayaḥ — vastusthityā pramāṇacintā, nāyaṃ chalavyavahāraḥ prastuto yena katipayapratyayamātraṃ nirūpyate ta.pa.242kha/957; kiñcit — kiñcit samyagjñānakāraṇam, yathā anupahatendriyādikalāpaḥ ta.pa.171ka/799; ucitaṃ cintyatāṃ kiñcit preṣaṇīyamato'dhikam a.ka.40.14 3. = {ci zhig ltar} kathañcit — yo'nurakṣati kathañcid guṇaviśeṣam, so'nurakṣaṇādharmā abhi.sphu.220ka/999 4. = {yud tsam} kṣaṇam — bodhisattvaḥ…taṃ rājānaṃ…kṣaṇamabhivīkṣya…uvāca jā.mā.336/195. cung zad cig gis dman|= {cung zad cig gis dman pa/} cung zad cig gis dman pa|vi. alpāntarahīnaḥ — yuktastāvad bahvantaraviśiṣṭādalpāntarahīno'smīti ūnamānaḥ, unnatisthānatvāt abhi.bhā.232kha/783. cung zad cig dman|= {cung zad cig gis dman pa/} cung zad snyam pa'i nga rgyal|pā. ūnamānaḥ, mānabhedaḥ — sapta mānāḥ \n mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca abhi.bhā.232ka/782. cung zad lta|= {cung zad lta ba/} cung zad lta ba|ālokanam — pratyutthānāsanopanimantraṇāsaṃlapanālapanasaṃmodanavyavalokanālokanānām api akaraṇam vi.sū.89ka/107. cung zad lta bar byed|= {cung zad lta bar byed pa/} cung zad lta bar byed pa|kri. ālokayati — yadā ālokayitavyaṃ vyavalokayitavyam, tadā ālokayati vyavalokayati śrā.bhū.47kha/114. cung zad lta byed|= {cung zad lta bar byed pa/} cung zad lta byed pa|= {cung zad lta bar byed pa/} cung zad bltas|= {cung zad bltas pa/} cung zad bltas pa|bhū.kā.kṛ. ālokitam — sa tathā jāgarikānuyuktaḥ abhikramapratikrame saṃprajānadvihārī bhavati ālokitavyavalokite śrā.bhū.6ka/11; śrā.bhū.46kha/111. cung zad mthong|= {cung zad mthong ba/} cung zad mthong ba|vi. = {tshu rol mthong ba} alpadarśanaḥ, arvāgdarśanaḥ — {cung zad mthong ba zhes bya ba ni tshu rol mthong ba} alpadarśana iti arvāgdarśanaḥ ta.pa.324ka/1116. cung zad byed|= {cung zad byed pa/} cung zad byed pa|• vi. kiñcitkaraḥ — tathā ca sati yo yasya viruddhaḥ sa tasya kiñcitkara eva nyā.ṭī.76ka/199; \n\n• saṃ. kiñcitkaratvam — kiñcitkaratve janakatvamevāsyābhyupagataṃ syāt ta.pa.173ka/803. cung zad byed med|akiñcitkaratvam — sarvatraivānapekṣāśca vināśe janmino'khilāḥ \n sarvathā nāśahetūnāṃ tatrākiñcitkaratvataḥ ta.sa.15ka/168. cung zad byed med pa|= {cung zad byed med/} cung zad ma rdzogs pa|vi. īṣadasampūrṇaḥ — bhāvanāyāḥ prakarṣo bhāvyamānārthābhāsasya jñānasya sphuṭābhatvārambhaḥ \n prakarṣasya paryanto yadā sphuṭābhatvam īṣadasampūrṇaṃ bhavati nyā.ṭī.43kha/67. cung zad ma rdzogs pa'i thams cad mkhyen pa|vi. sarvajñakalpaḥ mi.ko.82kha \n cung zad ma yin|= {cung zad min/} cung zad mi byed|= {cung zad mi byed pa/} cung zad mi byed pa|vi. akiñcitkaraḥ — akiñcitkararūpasya sāmarthyaṃ ceṣyate katham \n sarvasāmarthyaśūnyatvāt tārāpathasarojavat ta.sa.16kha/188. cung zad min|na kiñcit — yanna kāye na cānyatra na miśraṃ na pṛthak kvacit \n tanna kiñcit bo.a. 9.104. cung zad med|na kiñcana — nāpaneyamataḥ kiñcid upaneyaṃ na kiñcana \n draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate ra.vi.1.154; niṣkiñcana — ākāśavad iti \n niṣkiñcane nirābhāse nirālambane nirāśraye ra.vi.126kha/110. cung zad dman|= {cung zad dman pa/} cung zad dman pa|= {cung dman pa} vi. o deśyaḥ — salakṣaṇasadṛkṣābhasapakṣopamitopamāḥ \n kalpadeśīyadeśyādiḥ prakhyapratinidhī api kā.ā.2.59; o deśīyaḥ — {cung dman pa'i grung po} paṭudeśīyaḥ mi.ko.83ka \n cung zad tsam|vi. kiñcinmātram — dūṣaṇam anyacca kiñcinmātraṃ prakāśyate ta.sa.4kha/66; alpamātram — prāptiralpamātradānādisaṃtuṣṭitaḥ sū.a.208kha/112; lavamātram — yathā bodhisattvānāṃ lavamātrāvaraṇataḥ, evaṃ krodhendrāṇāmapi siddhaṃ daśabhūmīśvaratvam vi.pra.61ka/4.106; svalpaḥ — tvadīyāḥ tadime prāṇāstvadarthe yadi nāma me \n svalpe'pi viniyujyeran sa me syādatyanugrahaḥ jā.mā.301/175; parīttaḥ — yo antataḥ parītto'pi na…śrā.bhū.151kha/389; kaścit — {cung zad tsam yang yod ma yin} na kaścidapi vidyate ta.sa.122ka/1065; kiñcit mi.ko.128ka \n cung zad tsam don rnam shes|kiñcinmātrārthavijñānam — samastavastuvijñānamasya kāraṇatāṃ gatam \n kiñcinmātrārthavijñānaṃ nimittaṃ tasya tu sthitam ta.sa.131ka/1116. cung zad tsam zhig|vi. = {cung zad tsam} kiñcinmātram — kiñcinmātraṃ dhanam a.ka.69.19. cung zad 'tshed pa|vi. mitampacaḥ, kṛpaṇaḥ mi.ko. 126ka \n cung zad 'dzum|= {cung zad 'dzum pa/} cung zad 'dzum pa|ardhavihasitam — kāścidardhavihasitairdantāvaliṃ darśayanti sma la.vi.156kha/233. cung zad lobs|= {cung zad lobs pa/} cung zad lobs pa|vi. kiyacchikṣitaḥ — tadyathā, ambhasi plotumaśikṣitaḥ plavanneva (plavaṃ naiva) muñcati \n kiyacchikṣitaḥ kadācit muñcet, kadācidālambate \n suśikṣitaḥ plava(n iti pāṭhaḥ)nirapekṣastarati abhi.bhā.8ka/891. cung zad shes|= {cung zad shes pa/} cung zad shes pa|vi. kiñcijjñaḥ — kiñcijjño'pītyādi \n na hi kiñcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati ta.pa.270kha/1009; = {cung zad shes pa po/} cung zad shes pa po|vi. kiñcijjñaḥ — kiñcijjño'pi hi śaknoti stokān bhramayituṃ narān ta.sa.116kha/1009; = {cung zad shes pa/} cung zad lhag|alpaśeṣīkṛtam — evaṃ sarvajñakalpeṣu nihateṣu parasparam \n alpaśeṣīkṛtān sarvān vedavādī haniṣyati ta.sa.115ka/997. cung shes|= {cung zad shes pa/} cung shes pa|= {cung zad shes pa/} cung lhag|= {cung zad lhag/} ce|(?) — {gtsug lag khang 'di re zhe'am ltos shig ce'am} eṣa vihāraḥ, paśya ca vi.sū.31kha/40. ce na|cet — na pācakādibuddhīnāmasti kiñcin nibandhanam \n karmāsti cet ? prativyakti na tu tad bhidyate tathā ta.sa.28kha/304. ce spyang|1. śṛgālaḥ, vanyapaśuviśeṣaḥ — śṛgālānāṃ kulavyādhiḥ sūkarāṇāṃ kṣayajvaraḥ a.ka.66.62; kroṣṭukaḥ ma.mū.130kha/39; bheruṇḍakaḥ sa.pu.34ka/56; jambukaḥ {ce spyang gdong ma} jambukāsyā vi.pra. 43kha/4.39; {ce spyang mo} jambukī vi.pra.167ka/3. 149; jambūkaḥ vi.pra.105kha/3.23; gomāyuḥ śivā bhūrimāyugomāyumṛgadhūrtakāḥ \n sṛgālavañcakakroṣṭupherupheravajambukāḥ a.ko.2.5.5; śālāvṛkaḥ — śālāvṛkāḥ kapikroṣṭuśvānaḥ a.ko.3.3.12; vañcakaḥ śrī.ko.169ka; bhrāmakaḥ śrī.ko.168kha; śivā nā.nā.285kha/167 2. = {ce spyang mo} jambukā, śṛgālastrī jambukācarma vi.pra.162kha/3.126; jambukī a.ka.24.111. ce spyang gi gdong can|vi. jambūkamukhaḥ — paścime vāyavye bhūmisthaḥ tḶtḶniṣpanno'pasmāro jambūkamukhaḥ vi.pra.105kha/3.23. ce spyang gdong can|= {ce spyang gi gdong can/} ce spyang gdong ma|nā. jambukāsyā, pracaṇḍā — śvānāsyā pūrve \n śūkarāsyā dakṣiṇe \n jambukāsyā paścime \n uttare vyāghrāsyā vi.pra.43kha/4.39. ce spyang mo|jambukī, śṛgālastrī — iha śvā tārā…jambukī bhṛkuṭī vi.pra.167ka/3.149; śṛgālikā śrī.ko.171ka; śivā — {ce spyang mo'i sgra} śivārutam ma.vyu.5325. ce spyang mo'i sgra|śivārūtam ma.vyu.5325. ce'o|iti — yadāha, ‘na hi svato'satī śaktiḥ kartumanyena pāryate’ iti ta.pa.217ka/904. cer zhes ltas pa|saṃpreṣaṇam — yāvatpaśyati bhagavān saṃbahulān vaṇijo vyasanasaṃkaṭasaṃbādhaprāptān \n tataḥ cakṣuḥsaṃpreṣaṇamātreṇa jetavane'ntarhito bhikṣugaṇaparivṛtaḥ taṃ pradeśamanuprāptaḥ a.śa.39ka/34. ces|= {ces pa/} ces pa|1. iti — dṛṣṭaḥ kanakasārāṅgaḥ sāraṅgaḥ sa mayā vane \n ityākarṇya kṣitipatiḥ a.ka.30.31; {ces 'di go Da ba mi 'dod} itīdaṃ nādṛtaṃ gauḍaiḥ kā.ā. 1.54 2. nāma — {grong khyer lta na sdug ces pa} puraṃ sudarśanaṃ nāma a.ka.4.71; abhidhaḥ — vārāṇasyāṃ gṛhapatiḥ suprabuddhābhidho'bhavat a.ka.62.2; āhvayaḥ — tvadapāṅgāhvayaṃ jaitramaṅgajāstram kā.ā.2.252.{ces pa la sogs} ityevamādiḥ — ityevamādirākṣepo hetvākṣepa iti smṛtaḥ kā.ā.2.165. ces sogs|ityādiḥ — ityādi bandhapāruṣyaṃ śaithilyañca niyacchati kā.ā.1.60. ces pa'o|= {ce'o/} ces bya|• kri. ucyati — {de'i phyir rnam par 'dren ces bya} tena ucyanti nāyakāḥ śi.sa.175kha/173; \n\n• dra. {ces bya ba/} ces bya ba|1. iti — atha vā'bhūtamākāraṃ vettīti vyapadiśyate ta.sa.74kha/698 2. nāmadheyam — atha vā prādhānyādanyathā'nupapattināmadheyenaivaikalakṣaṇavyapadeśaḥ ta.pa.25ka/496; ākhyam — tasyāścetyādinā śābdavyavahārākhyakāryaliṅgato'pi siddhimāha ta.pa.3ka/450; saṃjñakam — adhvanaḥ pratyutpannasya bhāvāccakṣuḥsaṃjñakādanarthāntaratvād abhi.sphu.117kha/813; saṃśabditam — yāvaccittadharmatāyāṃ vijñaptimātrasaṃśabditāyāṃ vijñānaṃ nāvatiṣṭhati tri.bhā.170ka/96. ces bya ba lta bu|iti — upekṣā santiṣṭhata iti vināśāvasthāyāṃ mandatvāt abhi.sphu.137ka/850. ces bya ba'i tha tshig go|ityarthaḥ — nirvacanaṃ tu, cittacaittānāmāyaṃ tanvantīti āyatanāni \n vistṛṇvantītyarthaḥ abhi.bhā.131-3/59. ces bya ba'i don to|ityarthaḥ — sa na pṛthak \n avyatirekeṇaiva bhavatītyarthaḥ pra.pa.36/92. ces zer ba|iti — {'jig rten pha rol yod ces zer ba de bden nam} kiṃ satyamevedamasti paraloka iti jā.mā.345/201. ces so|= {ce'o/} co|1. (= {co to}) = {skra} keśaḥ — {co nas 'dren bzhin} nigṛhya keśeṣviva sū.a.194kha/94 2. padāṃśaḥ — {ku co} kolāhalaḥ a.ka.28.21; {ca co} ravitam sū.a.259ka/179. co to|= {skra} keśaḥ — {co to/}({rnying}) {mi'i mgo spu'am skra} bo.ko.733; dra. {co/} co tho|= {co to/} co do|= {rtse mo} śikharam, vṛkṣādīnāṃ śiraḥ — śiro'graṃ śikharam a.ko.2.4.12. co dris|• bhū.kā.kṛ. viḍambitam — {de yis sems la co dris} cittaṃ tena viḍambitam vi.pra.109kha/1, pṛ. 5; \n\n• saṃ. uccagghanā — sa evamadhyāśayasampanna eva samānaḥ sarvasattvānāmantikāduccagghanāṃ sahate śi.sa.104ka/103; dra. {co 'dri ba/} co dris nas|viḍambayitvā — ācāryavyapadeśena ratnatrayaṃ viḍambayitvā vi.pra.155ka/1.4. co 'dri|= {co 'dri ba/} co 'dri ba|• kri. viḍambayati — viḍambayati saṃrundhe hasatīrṣyatyasūyati \n tasya muṣṇāti saubhāgyam kā.ā.2.62; \n\n• saṃ. viḍambanam — khalāste viṣamasthānāṃ ye viḍambanapaṇḍitāḥ a.ka.14.141; viḍambanā — kimetad bhagavān vakti keyaṃ śoke viḍambanā a.ka.10.104; ma.vyu.6961; uccagghanā — uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca \n sarvāṃstānmarṣayiṣyāmo dhārayanta imaṃ nayam śi.sa.31kha/29; heṭhanā — prārthayāmi na jinasya heṭhanāṃ sādhu uttamacariṃ prakāśaya rā.pa.231kha/124; \n\n• vi. viheṭhakaḥ ma.vyu.2961; mi.ko.127ka; dra. {co 'dri bar byed pa/} co 'dri bar byed|= {co 'dri bar byed pa/} co 'dri bar byed pa|= {co 'dri byed} 1. kri. viḍambayati — madhuraṃ madhurambhojavadane vada netrayoḥ \n vibhramambhramarabhrāntyā viḍambayati kinnvidam kā.ā. 3.8; avaskandayati — aśrāddhā avaskandayanti vi.va.185kha/2.109; \n\n•2. vi. viḍambakārī — utprāsakā iti upahāsakāḥ viḍambakāriṇo vā bo.pa.40. co 'dri byed|= {co 'dri bar byed pa/} co 'dri byed pa|= {co 'dri bar byed pa/} co 'dri ma|vi. viḍambinī — kubjāmāsevamānasya yathā te vardhate ratiḥ \n naivaṃ niviśato nārīmamarastrīviḍambinīḥ kā.ā.3.109. co bri ba|viḍambanā ma.vyu.6961; dra. {co 'dri ba/} cog|1. vīpsārthabodhakaḥ \n ayaṃ tu {rjogs tshig} ({go ngo}…) pūrvaka eva, yathā — {the tshom byung ngo cog bsal ba'i phyir} utpannotpannānāñca saṃśayānāmapanayāya bo.bhū.116kha/150; {bsags so cog} upacitopacitam bo.bhū.161ka/213; {mthong ngo cog ni phyi phyir zhing /} {dga' ba skyed par mdzad pa lags} darśane darśane prītiṃ vidadhāti navāṃ navām śa.bu.54; {chos ro dang ldan no cog nyan par byed do} madhuramadhuraṃ dharmaṃ śṛṇoti a.śa.118ka/107 2. ca…ca, saṃyojakapadam \n idaṃ tu {rjogs tshig} ({go ngo}…) pūrvakameva, yathā — {bu btsas so cog shi'o} putrāḥ prajāyante ca mriyante ca a.śa.220kha/204. {cog pu pa}= {cog pu ba/} cog pu ba|pā. naiṣadyikaḥ — kathaṃ naiṣadyiko bhavati ? mañce vā pīṭhe vā tṛṇasaṃstare vā niṣadyayā kālamatināmayati śrā.bhū.67kha/160; sacedāraṇyako bhaviṣyati…sacennaiṣadyiko bhaviṣyati a.sā.340ka/192; naiṣadikaḥ ma.vyu.1138; mi.ko.122kha \n cog bu pa|= {cog pu ba/} cog bur 'dug pa|vi. utkuṭukasthaḥ ma.vyu.9275. cong skad|kākuḥ, śokabhītyādikṛtadhvanivikāraḥ — kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ a.ko.1.6.12, cong cong bu|kekā, mayūravāṇī — {rma bya'i sgra cong cong bu 'byin pa} prasaktakekāninādaḥ jā.mā.236/137. cong zhi'i chu|= {gcong zhi'i chu} śailodakam ma.vyu.5784. cong rong|= {gcong rong /} cod pan|• saṃ. 1. = {dbu rgyan} mukuṭam, śirobhūṣaṇam — paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmam bo.a.10.14; kirīṭam — kirīṭaṃ mukuṭam, cāru ca tat kirīṭaṃ yasyāsti sa tathoktaḥ ta.pa.51kha/553; śekharam — sa tatra pitrā hṛṣṭena caraṇālīnaśekharaḥ \n janānurāgasubhage yauvarājye pade dhṛtaḥ a.ka.45.51; mauliḥ — tena tasya paṭṭamaulicchatraṃ tamanupreṣitam vi.va.9ka/2.78; uttaṃsaḥ — uttaṃsatāmupagataṃ sugatavratasya a.ka.87.17; paṭṭaḥ ma.vyu.7058; *mukuṭā — {rkun ma'i skra las cod pan byas} cauryakeśakṛtāṃ mukuṭām he.ta.7ka/20; *kirīṭiḥ ma.vyu.6016\n\n• pā. mukuṭaḥ, abhiṣekaviśeṣaḥ — laukikalokottarābhiṣekā iti \n laukikāstāvat udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñā jñānamiti vi.pra.123ka/1, pṛ.21. 2. makuṭaḥ, vyaktivācakasaṃjñāpade — {cod pan 'ching ba} makuṭabandhanam ma.mū.293ka/455; {cod pan so} makuṭadantī sa.pu.148kha/234; cod pan gyi dbang|pā. mukuṭābhiṣekaḥ, abhiṣekaviśeṣaḥ — tato mukuṭābhiṣeke pañcasu janmasthāneṣu abhiṣecayed anena mantreṇa OM a i ṛ u Ḷ pañcatathāgatapariśuddha svāhā \n tato ratnahemamukuṭaṃ vastramukuṭaṃ vābandhayet vi.pra.150ka/3.96; dra. {cod pan/} cod pan gyi zur bu|mukuṭaviṭapaḥ — śiraḥkampād ākampamānakuṇḍalamukuṭaviṭapaḥ jā.mā.333/194. cod pan can|• vi. 1. kirīṭī — na hi citrāṅgado yaḥ sa devadatta ityuktaḥ kaścit kālāntareṇa taṃ citrāṅgadaśabdaṃ cārukirīṭini yajñadatte pratipadyate ta.pa.51kha/553 2. śikhī — pañcaviṃśatitattvajño yatra kutrāśrame rataḥ \n jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ta.pa.147kha/21; \n\n• nā. kirīṭī, kinnararājaḥ — anekāni ca kinnararājaśatasahasrāṇi sannipatitāni \n tadyathā sumukhaśca kinnararājaḥ ratna(?)kirīṭī ca kinnararājaḥ kā.sū.201ka/258. cod pan bcings|= {cod pan bcings pa/} cod pan bcings pa|1. vi. paṭṭāvabaddhaḥ — {chos kyi cod pan bcings pa} dharmapaṭṭāvabaddhaḥ ma.vyu.7058; \n\n•2. nā. makuṭabandhanam, caityam — nadyāṃ hiraṇyavatyāṃ…yāvat saṃjñī tathā nagare caitye makuṭavardhane(bandhane) \n nadītīre sadā ramye nirvāṇaṃ me tadā bhuvi ma.mū. 291ka/452; = {cod pan 'ching ba/} cod pan 'ching|= {cod pan 'ching ba/} cod pan 'ching ba|nā. makuṭabandhanam, caityam — mamāgamya ca pūjārtham abhūt sālavane vane \n nadīhiraṇyāvatītīre caitye makuṭabandhane ma.mū.293ka/455; = {cod pan bcings pa/} cod pan thogs|= {cod pan thogs pa/} cod pan thogs pa|vi. kirīṭavān — śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭavān \n pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ vi.pra. 156kha/3.105. cod pan dar dpyangs|mauliḥ — śirasi mauliṃ baddhvā paṭṭamudrāsahitāmiti vi.pra.155ka/3.104. cod pan sna tshogs pa dpal gyi gtsug|nā. vicitramauliśrīcūḍaḥ, garuḍendraḥ ma.vyu.3410. cod pan dbang|= {cod pan gyi dbang /} cod pan rin po che|nā. ratnamukuṭaḥ, bodhisattvaḥ mi.ko.5kha \n cod pan so|nā. makuṭadantī, rākṣasī — atha khalu lambā ca nāma rākṣasī…makuṭadantī ca nāma rākṣasī…hārītī ca nāma rākṣasī saputraparivārā sa.pu. 148kha/234. col le ba|= {thor re ba} viralam — pelavaṃ viralaṃ tanu a.ko.3.1.64. gcags|= {gcags pa/} gcags pa|• saṃ. 1. = {'gyod pa} vipratisāraḥ, anutāpaḥ — {'gyod pa ni yid la gcags pa'o} kaukṛtyaṃ cetaso vipratisāraḥ tri.bhā.161kha/71; {yid la gcags pa med pa} avipratisāraḥ sū.a.163ka/53 2. sauhārdam — viṣayāsvādasauhārdasammohārditacetasām \n aho gṛhasukheṣveva nirvedavimukhā matiḥ a.ka.10.21 3. vyasanitā — {legs bshad la gcags pa} subhāṣitavyasanitā a.ka.91.4; bhū.kā.kṛ. ({'jags pa} ityasyāḥ bhavi. da.ko.209) (?) āsaktaḥ — ityāsaktanṛpāyāsakhinnasyārtimayaṃ vacaḥ \n duḥsahaṃ vaṇijaḥ śrutvā a.ka.40.80; avasannaḥ — tvadaṅgasaṅgaściraṃ me hṛdaye'vasannaḥ a.ka.59.30; saṃlīnaḥ — prāgjanmasnehasaṃlīnaṃ na muñcati mano manaḥ a.ka.14.109; \n\n• vi. utsukaḥ — {mdza' las shin tu gcags pa} snehādatiśayotsukaḥ a.ka.14.63; pravaṇaḥ — {gzhan don la gcags pa'i yid} parārthapravaṇaṃ manaḥ a.ka.6.109. gcad|= {gcad pa/} gcad dka'|= {gcad par dka' ba/} gcad dka' ba|= {gcad par dka' ba/} gcad du med|= {gcad du med pa/} gcad du med pa|vi. acchedyam — paramādibuddhavajradhātumahāmaṇḍale niranvaye jñānajñeyaikalolībhūte acchedye'bhedye vi.pra.118kha/1, pṛ. 16. gcad du gsol|kri. chinda — sasaṃśayebhyo vimatiṃ ca chinda rā.pa.251ka/152; nikṛnta — vimocya māṃ durgatisaṃkaṭāt tvaṃ bhavopalambhagrahaṇaṃ nikṛnta rā.pa.252ka/153. gcad pa|• kri. ({gcod pa} ityasyāḥ bhavi.) (?) (varta.) chinatti — {rtsa gcad do} tṛṇāni chinatti ta.pa.213ka/896; \n\n• saṃ. 1. chedaḥ — kāṣṭhastho'pi sadāgniḥ na dṛśyate chedabhedanopāyaiḥ vi.pra.110ka/1, pṛ. 6; chedanam — kṛpātmakastu saṃgrāmaratidevanabhuktiṣu \n chedanaṃ bhedanaṃ karma dāhapāke praśasyate sa.u.5.45 2. vyavacchedaḥ — mātraśabdastadadhikaviṣayavyavacchedārthaḥ tri.bhā.165ka/80 bandho mokṣo vā vi.sū.57ka/72.\n\n• 3. pā. chedyam, kalāviśeṣaḥ — evaṃ laṅghite…chedye bhedye dālane…gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. 3. bandhaḥ — sīmnorekena vacasā gcad par|chettum — tān stambhān kadalīcchedena khaṇḍakhaṇḍaṃ chettumārabdhaḥ vi.va.218ka/1.95. gcad par dka'|= {gcad par dka' ba/} gcad par dka' ba|vi. duśchedyaḥ — śakyaḥ kararuhaiśchettuṃ yāvad bālo hi pādapaḥ \n sa eva vṛddho duśchedyaḥ paraśūnāṃ śatairapi vi.va.7ka/2.76. gcad par bya|• kri. \ni. chidyate — chinatti cchidyate caiva bāhyaṃ dhātucatuṣṭayam abhi.ko.1.36 \nii. badhnīyuḥ — badhnīyuḥ sīmānamārddhatṛtīyayojanaparyantāt vi.sū.57ka/71 2. = {gcad par bya ba/} gcad par bya ba|• vi. 1. chedyam — paraśunā ca vṛkṣādeśchidā nirūpyamāṇā chedyadravyānupraveśalakṣaṇaivāvatiṣṭhate ta.pa.21ka/489 2. paricchedyam — paricchedyārthābhāve kasyāsau paricchedo bhavet ta.pa.117kha/685; \n\n• saṃ. chedanam — {'jug pa} (?) {gcad par bya'o} avalambanasya chedanam vi.sū.85kha/103. gcad par bya ba ma yin|= {gcad par bya ba ma yin pa/} gcad par bya ba ma yin pa|vi. aparicchedyam — {gcad par bya ba ma yin pa nyid} aparicchedyatvam ta.pa.144ka/203. gcad par bya ba ma yin pa nyid|aparicchedyatvam — tasya cāsattvādeva tenāparicchedyatvaṃ siddham ta.pa.144ka/203. gcad bya|1.= {a ga ru} loham, aguru mi.ko.55ka 2. = {gcad par bya} 3. = {gcad par bya ba/} gcad bya ma yin pa|= {gcad par bya ba ma yin pa/} gcad bya min|= {gcad par bya ba ma yin pa/} gcad bya min pa|= {gcad par bya ba ma yin pa/} gcad med|= {gcad du med pa/} gcad med pa|= {gcad du med pa/} gcan|stūpaḥ — yadahamapravrajitaḥ san rājakulamadhyagato'mātyanaigamajānapadasusaṃrakṣitaḥ prākāraparikhādvārastūpābhinigūḍhaḥ pariśaṅkitahṛdayaḥ…nidrāṃ nāsādayāmi a.śa.245kha/225. gcan pa|gulmakaḥ — nadīḥ samatikramya pañcayakṣaśatānāṃ gulmakasthānam \n tad dhairyamāsthāya vidrāvyam vi.va.213kha/1.89; dra. {gcan rim pa/} gcan gzan|kravyādaḥ, hiṃsrapaśuḥ — {sha ni gcan gzan rnams kyi zas} kravyādabhojanaṃ māṃsam la.a.157ka/104; śvāpadaḥ — saśvāpadagaṇāni vanagahanāni jā.mā.315/183; vyālaḥ — tasmin buddhakṣetre na vyālakāntārāṇi bhaviṣyanti a.sā.322kha/181; caṇḍamṛgaḥ — tadanyacaṇḍamṛgāṇāmapyebhirākṣepaḥ vi.sū. 74kha/91; caṇḍaśṛṅgaḥ — {ri dwags sam gcan gzan} śvāpadaścaṇḍaśṛṅgo vā a.śa.153ka/142; kṣudramṛgaḥ — kṣudramṛgabhayādapi sattvān rakṣati bo.bhū.79ka/101; mṛgaḥ jā.mā.50/30; daṃṣṭrī — {seng ge gcan gzan gyi tshogs kyis bskor ba lta bu} siṃha iva daṃṣṭrigaṇaparivṛtaḥ a.śa.57ka/49. gcan gzan khro bo|vyālamṛgaḥ — vaneṣu ca vyālamṛgākuleṣu \n niketahīnā yatayo vasanti jā.mā.220/128; caṇḍamṛgaḥ ma.vyu.2958; mi.ko.127ka; dra. {gcan gzan ma rungs pa/} gcan gzan gyi tshogs|daṃṣṭrigaṇaḥ — {seng ge gcan gzan gyi tshogs kyis bskor ba lta bu} siṃha iva daṃṣṭrigaṇaparivṛtaḥ a.śa.57ka/49. gcan gzan gyi tshogs kyis bskor ba|vi. daṃṣṭrigaṇaparivṛtaḥ — {seng ge gcan gzan gyi tshogs kyis bskor ba lta bu} siṃha iva daṃṣṭrigaṇaparivṛtaḥ a.śa.57ka/49. gcan gzan ma rungs pa|vyālamṛgaḥ — tadupaśrutya sā pravrajitā vyālamṛgābhidruteva vanamṛgī…vilalāpa jā.mā.224/130; dra. {gcan gzan khro bo/} gcan gzan mo|mṛgī, mṛgastrī — paśya saṃsāranairguṇyaṃ mṛgyeṣā svasutānapi \n laṅghitasnehamaryādā bhoktumanvicchati kṣudhā jā.mā.8/3. gcan rim pa|gulmakaḥ — {lha ma yin pa rnams kyis gcan rim pa lnga dral te nye bar mchis kyis} asurāḥ pañcagulmakān bhaṅktvā pratyupasthitāḥ vi.va.179ka/1. 60; dra. {gcan pa/} gcam|*virutam — ete hyaṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ a.śa.256ka/235; dra. {gcam bu/} gcam bu|atilolatā — {gang la spyi tsam bstun nas ni/} {cung zad brjod par bgyid pa de/} {smra ba po yi rang dga' dang /} {thabs dang gcam bu tsam du bas} ātmecchācchalamātraṃ tu sāmānyopāṃśu kiñcana \n yatropakṣipya kathyeta sā vakturatilolatā śa.bu.41. gcam tshul|sevā — {mgon khyod gtso bor gyur lags kyang /} {gdul bya rnams la byams slad du/} {sku ngas brdo dang gcam tshul dang /} {skad dang cha lugs bsgyur ba'ang mdzad} prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṃ kṛtam \n nātha vaineyavātsalyāt prabhuṇāpi satā tvayā śa.bu.116. gcal|1. śilā — deva rājyābhiṣeke prabhūtena prayojanam \n ratnaśilayā siṃhāsanena cchatreṇa paṭṭena mukuṭena vi.va.156kha/1.45; āstaraḥ — {der so phag gi gcal dgram mo} iṣṭakāstarasyāsyāṃ dānam vi.sū. 5kha/6 2. = {gcal ba/} gcal dgram|= {gcal dgram pa/} gcal dgram pa|āstaradānam — {so phag gi gcal dgram pa} iṣṭakāstaradānam vi.sū.39kha/49. gcal nyid|tolyatvam — āsūkṣmād dravyamālāyāḥ tolyatvādaṃśupātavat \n dravyāntaragurutvasya gatirneti aparo'bravīt pra.vā.4.156. gcal ba|vi. tolyaḥ — tathā sati dravyamālātolya iti na yuktaṃ syāt pra.a.255-3/556. gcal ba nyid|= {gcal nyid/} gcal bya|āstaradānam — {so phag gi gcal bya'o} iṣṭakāstaradānam vi.sū.6ka/6. gcal gzhug|āstaraṇam — {so phag gi gcal gzhug go} iṣṭakāstaraṇam vi.sū.94kha/113; āstaradānam — {so phag gi gcal bdun nam brgyad gzhug go} saptāṣṭeṣṭakāstaradānam vi.sū.94kha/113. gcal gzhug pa|= {gcal gzhug} gcal yas|dhamanam, saṃkhyāviśeṣaḥ — {gdab yas gdab yas na gcal yas so} caraṇaṃ caraṇānāṃ dhamanam ga.vyū.3kha/103. gci|= {gci ba/} gci skyabs|= {gci ba'i skyabs/} gci ba|1. = {gcin} mūtram — dvipaḥ…abhūt srutaśakṛnmūtraḥ sahasaiva parāṅmukhaḥ a.ka.28.25; prasrāvaḥ — pānabhojanam uccāraprasrāvakheṭaśiṃghāṇakavāntaviriktapūyarudhirasaṃsṛṣṭaṃ vā abhidūṣitaṃ vā bo.bhū.72kha/84 2. mūtritam — mīḍhaṃ tu mūtritam a.ko.3.1. 94. gci ba 'bab pa|mūtravāhinī — {gci ba 'bab pa'i rtsa} mūtravāhinī nāḍī vi.pra.33ka/4.8. gci ba'i skyabs|prasrāvakuṭiḥ — na varcaḥprasrāvakuṭyoḥ praviśet vi.sū.62ka/78. gci ba'i bskyab|prasrāvakuṭiḥ — {gci ba'i bskyab bya'o} karaṇaṃ prasrāvakuṭeḥ vi.sū.81ka/98; dra. {gci ba'i skyabs/} gci ba'i sgo|mūtradvāram — tathā vūkāraniṣpannam acalaṃ śuklaṃ mūtradvāreṇa niścārya īśānāre sūrye candre vā sthāpayet vi.pra.104ka/3.23. gci ba'i bug pa|pā. mūtrarandhram, randhrabhedaḥ — jyotiṣa ādityādayo grahāste randhrabhedā daśa bhavanti \n atra gudarandhraṃ candraḥ, mūtrarandhraṃ raviḥ…vāmakarṇarandhraṃ keturiti vi.pra.233kha/2.33. gci ba'i bya ba|mūtrakriyā — śabdaḥ prajñā śrotra upāyaḥ…mūtrakriyā prajñā bhaga upāyaḥ vi.pra.232kha/2.30. gci ba'i rtsa|pā. mūtranāḍī — {thur sel gyi gci ba'i rtsa ni ral gri'i rigs so} apāne mūtranāḍī khaḍgakulam vi.pra.231kha/2.28. gci ba'i lam|mūtramārgaḥ — etannāmnāpi bhavatyudvegaḥ \n yathā mūtramārga iti na tu varāṅgamiti pra.a.111ka/118. gci ba'i sa|prasrāvakuṭī — varcakuṭī prasrāvakuṭī ca sektavyā sammārjayitavyā sukumārī gomayakārṣī anupradātavyā vi.va.189kha/2.112; vi.sū.78ka/95. gci 'bab|= {gci ba 'bab pa/} gci lam|= {gci ba'i lam/} gcig|1. ekaḥ, saṃkhyāviśeṣaḥ — tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā a.sā.448kha/253 2. anyatamaḥ — {lha'i drang song nang nas gcig} devarṣīṇāmanyatamaḥ jā.mā.345/201 3. = {gcig pa nyid} ekatā — ghaṭādeḥ ekatāpattau jātyeṣṭaṃ siddhasādhanam \n vyaktīnāmekatāpattiṃ kuryācced ta.pa.137kha/727; aikyam — yugapadekasmin santāne rajjau sarpatajjñānayoriva sahāvasthānamaikyaṃ ca viruddham ta.pa.295kha/1053 4. = {gcig pa} tulyaḥ — {don gcig} tulyārthaḥ abhi.sphu.322kha/1212 5. = {gcig pu} ekākī — yasmānnaiva sa ekākī tasya rājabalaṃ balam bo.a.6.129 6. = {cig} sambodhanabodhakaḥ — {lha gcig gzhon nu mchog 'di ni} deva divyakumāro'yam a.ka.24.27; {yab gcig bdag la rjes gnang gsol} anujānīhi māṃ tāta a.ka.37.58. gcig na|1. ekatra, ekasmin deśe — sahaikatradvayābhāvāt abhi.ko.3.12; ekasmin — asāvagniḥ na kāṇḍe tiṣṭhati, na mathanīye, na puruṣahastavyāyāme \n sarvākārataḥ parigaveṣyamānaḥ ekasminnapi nāsti he.ta.18ka/56 2. ekadā, ekasmin kāle mi.ko. 72ka \n gcig la|ekatra — sarvabhūtasamāḥ santaḥ kṛpāṃ naikatra kurvate a.ka.55.19; ekasmin — tato na vyañjakaṃ kiñcid vyaṅgyaṃ vā bhavatāṃ bhavet \n ekasminnavibhakte hi vyāhatā bhedakalpanā ta.sa.89kha/812. gcig las|ekasmāt — ekasmād vākyataḥ sarvaṃ pratīyeta ta.sa.59kha/568. gcig gi ngo bo|ekarūpam — tatra yadanavacchinnamekarūpaṃ tadālocanamātrasya nirvikalpakapratyakṣasya gocaraḥ ta.pa.9ka/463; kūṭasthaḥ — {gcig gi ngo bo rtag pa nyid} kūṭasthanityatā ta.pa.157ka/767. gcig gi ngo bor gyur pa|vi. ekalolībhūtam — sammūrchitam ekalolībhūtam, ato vivekena dravyarūpaṃ na pratibhāsate vidyamānamapīti bhāvaḥ ta.pa.219ka/155. gcig gi dngos po|= {gcig dngos/} gcig gi gcig|mithaḥ — tayormithaḥsvabhāvatvaṃ tadanityādyasaṃsthitiḥ \n tāsāṃ tadbhāvaśūnyatvaṃ mithaḥ svābhāvyametayoḥ abhi.a.1.30; anyonyaḥ — {gcig gi rgyu gcig} anyonyahetukam la.a.69kha/18. gcig gi bdag nyid|= {gcig bdag nyid/} gcig gi ldog pa can|pā. ekavyatirekaḥ, vyatirekālaṅkārabhedaḥ — {gcig la gnas pa'i chos kyis ni/} {gnyi ga la gnas tha dad dag rtogs pa'i yul du gyur pa'i phyir/} {'di ni gcig gi ldog pa can} ityekavyatireko'yaṃ dharmeṇaikatra vartinā \n pratītiviṣayaprāpterbhedasyobhayavarttinaḥ kā.ā.2.179. gcig gi nang du gcig bsdus pa|itaretarāntarbhāvaḥ ma.vyu.6560. gcig gi tshig|pā. ekavacanam — nanu dhātvarthasya abhedād ekavacanaṃ devadattayajñadattābhyāmāsyate pra.a.14kha/17. gcig gi rang bzhin du gnas pa|vi. kūṭasthaḥ ta.pa. \n gcig gis gcig|itaretaram — {gcig gis gcig stong pa nyid} itaretaraśūnyatā la.a.84kha/31; parasparam — {gcig gis gcig spangs te gnas pa'i mtshan nyid} parasparaparihārasthitalakṣaṇatā nyā.ṭī.77ka/203; teṣāṃ paraspareṇa vi.sū.6kha/7. gcig gis gcig stong pa nyid|pā. itaretaraśūnyatā, śūnyatābhedaḥ — saptavidhā śūnyatā…lakṣaṇaśūnyatā, bhāvasvabhāvaśūnyatā, apracaritaśūnyatā, pracaritaśūnyatā, sarvadharmanirabhilāpyaśūnyatā, paramārthāryajñānamahāśūnyatā, itaretaraśūnyatā ca la.a.84kha/31. gcig gis gcig spangs te gnas pa|parasparaparihāreṇāvasthānam — vidhipratiṣedhayośca parasparaparihāreṇāvasthānāt tayorhetū bhinnau nyā.ṭī.51kha/109. gcig gis gcig spangs te gnas pa'i mtshan nyid|parasparaparihārasthitalakṣaṇatā — parasparasya parihāraḥ parityāgastena sthitaṃ lakṣaṇaṃ rūpaṃ yayoḥ, tadbhāvaḥ parasparaparihārasthitalakṣaṇatā nyā.ṭī.77ka/203. gcig gyur|= {gcig tu gyur pa/} gcig gyur pa|= {gcig tu gyur pa/} gcig 'gyur|= {gcig tu 'gyur ba/} gcig 'gyur ba|= {gcig tu 'gyur ba/} gcig bsgribs pa|pā. ekacchannā, prahelikābhedaḥ — {gang du rten ni spas byas te/} {brten pa gsal ba gcig bsgribs pa'o} ekacchannā āśritaṃ vyajya yasyām āśrayagopanam kā.ā.3.104. gcig dngos|ekasvabhāvaḥ — {gcig dngos nyid} ekasvabhāvatvam ta.sa.63ka/597. gcig dngos nyid|ekasvabhāvatvam — satyapyekasvabhāvatve dharmabhedo'tra siddhyati ta.sa.63ka/597. gcig car|= {cig car} yugapat — {gcig car 'dzin pa} yugapadgrahaṇam abhi.bhā.261-1/1046. gcig nyid|ekatvam, abhinnātmatā — nirantaratve'pyekatvaṃ kasya kenāstu saṅgatiḥ bo.a.9.94; citrāvabhāseṣvartheṣu yadyekatvaṃ na yujyate pra.vā.2.208; ekatā — sa evānyasvabhāvaścedapūrveyaṃ tadekatā bo.a. 9.66; aikyam — iha dhātuskandhānāmaikyaṃ siddham vi.pra.228kha/2.21. gcig nyid la|ekatraiva — ityatyakṣeṣu sarvo'pi śabdastulyabalābalaḥ \n ekatraivānurāgo'yaṃ tad vaḥ keneha hetunā ta.sa.89ka/810. gcig nyid gyur|= {gcig nyid du gyur pa/} gcig nyid gyur pa|= {gcig nyid du gyur pa/} gcig nyid nyams pa|ekatvahāniḥ — nāpi parasparaviruddhasvabhāvadvayasyaikatra sambhavaḥ, ekatvahāniprasaṅgāt ta.pa.212kha/895. gcig nyid du gyur|= {gcig nyid du gyur pa/} gcig nyid du gyur pa|ekībhūtam — ekībhūtabalaṃ yaddhi bhūtānāṃ bhuvanatraye \n sugatasya tadekasya loke naiva samaṃ balam a.ka.15.24. gcig nyid du 'dzin pa|pā. ekatvagrahaḥ, mithyā dṛṣṭibhedaḥ mi.ko.102kha \n gcig nyid 'dzin pa|= {gcig nyid du 'dzin pa/} gcig tu|• avya. 1. ekāntam — ityekāntākuśalatvavacanāt sūtre abhi.bhā.234-4/851; ataḥ parārthaṃ kṛtvāpi…na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā bo.a.8.109; ekāntena — jātimātragrahe tu syādekāntena vibhinnatā \n viśeṣaṇasya ta.sa.48ka/473; ekāntataḥ — yadi hyekāntato bhinnaṃ viśeṣyāt syādviśeṣaṇam ta.sa.48ka/473 2. ekataḥ — tāni sarvāṇyekato'bhisaṃkṣipya piṇḍayitvā a.sā.131kha/75; aikyam — nāpyabhrāntam, pūrvadṛṣṭapratyutpannayoḥ aikyānusandhānāt ta.pa.176ka/811; aikadhyam — tat sarvamaikadhyamabhisaṃkṣipya abhi.bhā.131-4/60 3. ekatra — na hi pratyakṣanivṛtteḥ yo bhavati niścayaḥ sa pratyakṣād bhavati, abhāvabhāvayorekatravirodhāt ta.pa.280ka/1027 4. = {cig car} yugapat — {dus gcig tu byung ba} yugapatkāloditaḥ la.a.146ka/92; \n\n• vi. ekāntikam — tamovṛtā aurabhrikādayo duścaritaikāntikāḥ sū.a.215ka/120; atyantam — atyantanaṣṭānām…sattvānām śa.bu.134. gcig tu dkar ba|vi. ekāntaśuklaḥ lo.ko.665. gcig tu gyur|= {gcig tu gyur pa/} gcig tu gyur nas mang por 'gyur|eko bhūtvā bahudhā bhavati ma.vyu.216. gcig tu gyur pa|= {gcig gyur} \n\n• vi. ekabhūtam — jñānajñeyaikabhūtaṃ jinavarasamayam vi.pra.107kha/1, pṛ. 1; \n\n• saṃ. ekāntībhāvaḥ — tatra niyamo niyāma iti \n tatra samyaktve niyama ekāntībhāvo niyāma iti ghañi rūpam abhi.sphu.174kha/923. gcig tu 'gyur|= {gcig tu 'gyur ba/} gcig tu 'gyur ba|• kri. eko bhavati — {mang por gyur nas gcig tu 'gyur} bahudhāpi bhūtvaiko bhavati da.bhū.199ka/21; \n\n• saṃ. ekatāpattiḥ — ghaṭādeḥ ekatāpattau jātyeṣṭaṃ siddhasādhanam…gādīnāmekatāpattau jātyeṣṭaṃ siddhasādhanam ta.pa.138ka/727. gcig tu nges|= {gcig tu nges pa/} gcig tu nges pa|vi. ekāntam — tatheśvarasya apītyekānta eṣaḥ pra.a.37kha/43; aikāntikam — {gcig tu nges pa'i lhur len pa'i 'dun pa bzlog pa'i phyir} aikāntikasya tatparasya vicchandanārtham bo.bhū.93kha/119; upapattau ca saṃcitya saṃkleśasyānurakṣaṇā \n ekāyanapathaśliṣṭā'nimittaikāntikaḥ pathaḥ sū.a.251ka/169; niyatam — tena ca kālena tena samayena amitāyuṣaḥ sattvā abhūvan na niyatāyuṣaḥ, nāsti antareṇa kālakriyā ga.vyū.20ka/208. gcig tu nges par|avya. ekāntam — adhimātraraudrāḥ sattveṣu nirdayā ekāntaparapīḍāpravṛttāḥ bo.bhū. 89kha/114. gcig tu nyes par spyod|= {gcig tu nyes par spyod pa/} gcig tu nyes par spyod pa|pā. duścaritaikāntikaḥ, tatkālāparinirvāṇadharmabhedaḥ — tatkālāparinirvāṇadharmā caturvidhaḥ \n duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ sū.a.138kha/13. gcig tu nyes spyod|= {gcig tu nyes par spyod pa/} gcig tu nyes spyod pa|= {gcig tu nyes par spyod pa/} gcig tu rtogs|= {gcig tu rtogs pa/} gcig tu rtogs pa|= {gcig rtogs} pā. ekapratyavamarśaḥ, jñānabhedaḥ — yathā guḍūcyādīnāmeva jvarādiśamane śaktiḥ…tathaikapratyavamarśe'pi keṣāñcideva śaktiniyamaḥ ta.pa.76kha/606; ekapratyavamarśākhye jñāne pra.vā.3.119. gcig tu rtogs pa'i shes pa|pā. ekapratyavamarśaḥ, jñānabhedaḥ — tenaivāsau svabhāvena samāna iti gamyate \n ekapratyavamarśasya hetutvena ta.sa.64ka/605; ekapratyavamarśapratyayaḥ — tenaiva svabhāvena samāna ityucyate, ekapratyavamarśapratyayakāraṇatvāt ta.pa.76kha/605. gcig tu rtogs pa'i don shes pa|= {gcig rtogs don shes/} gcig tu stug po|vi. ekaghanaḥ — catvāraḥ parvatāḥ…dṛḍhāḥ sāravanto'khaṇḍā acchidrā asuṣirāḥ susaṃvṛtā ekaghanāḥ śi.sa.115kha/114. gcig tu 'dus|= {gcig tu 'dus pa/} {gcig tu 'dus nas} ekībhūtvā ma.vyu.6552; ekībhūya — ekībhūya tataḥ sarve…kumārāḥ kapilākhyasya maharṣerāśramaṃ yayuḥ a.ka.26.15. gcig tu 'dus pa|ekasaṃkaram — tantre teṣāṃ bhikṣucellakagṛhasthānāmekasaṃkaraṃ sāmānyena jyeṣṭhakaniṣṭhatvaṃ vā'bhiṣekataḥ vi.pra.182ka/3.202. gcig tu 'dril|= {gcig tu 'dril ba/} gcig tu 'dril ba|ekasamūhaḥ — {de nas de dag gcig tu 'dril nas} tataste ekasamūhena a.śa.114ka/114. gcig tu 'dres par gyur pa|vi. ekalolībhūtam — prajñopāyātmakeneti jñeyajñānaikalolībhūtena vi.pra.66kha/4.117; paramādibuddhavajradhātumahāmaṇḍale niranvaye jñānajñeyaikalolībhūte vi.pra.118kha/1, pṛ. 16; gcig tu bsdu ba|samāhāraḥ — {gcig tu bsdu ba'i zlas dbye ba} samāhāradvandvaḥ ta.pa.298ka/309; dra. {gcig tu bsdus pa/} gcig tu bsdu ba'i zlas dbye ba|pā. samāharadvandvaḥ, dvandvasamāsabhedaḥ — vailakṣaṇyasahito'tadāśraya iti vigrahaḥ \n samāhāradvandvo vā vailakṣaṇyād atadāśrayācca ta.pa.298ka/309; dra. {gcig tu bsdus pa'i zlas dbye ba/} gcig tu bsdus|= {gcig tu bsdus pa/} {gcig tu bsdus te/o} {nas} aikadhyamabhisaṃkṣipya ma.vyu.6745; tat sarvamaikadhyamabhisaṃkṣipya abhi.bhā./60; ekataḥ piṇḍīkṛtya ma.vyu.6673. gcig tu bsdus pa|• saṃ. 1. samāveśaḥ — parasparavirodhinoryugapadekatra samāveśāyogāt pra.vṛ. 86-2/53 2. samāhāraḥ — {gcig tu bsdus pa'i zlas dbye ba} samāhāradvandvaḥ ta.pa.242ka/954; dra. {gcig tu bsdu ba}; \n\n• vi. ekaghanaḥ — mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṃvṛta iti abhi. sa.bhā.67kha/93; piṇḍamekīkṛtam vi.pra.189kha/. gcig tu bsdus pa'i zlas dbye ba|pā. samāhāradvandvaḥ, dvandvasamāsabhedaḥ — yathārthajñānaṃ ca…hetūtthaguṇajñānaṃ ca…iti samāhāradvandvaḥ ta.pa.242ka/954; dra. {gcig tu bsdu ba'i zlas dbye ba/} gcig tu bsdoms|= {gcig tu bsdoms pa/} {gcig tu bsdoms na} aikadhyamabhisaṃkṣipya — {rnam pa drug dang rnam pa bdun te gcig tu bsdoms na rnam pa bcu gsum} ṣaḍvidhaṃ saptavidhaṃ caikadhyamabhisaṃkṣipya trayodaśavidham bo.bhū.99kha/127. gcig tu bsdoms pa|aikadhyamabhisaṃkṣepaḥ — {gcig tu bsdoms na} aikadhyamabhisaṃkṣipya bo.bhū.99kha/127. gcig tu nag pa|vi. ekāntakṛṣṇaḥ lo.ko.666. gcig tu gnas pa|vi. advitīyavihārī — {gcig tu gnas pa nyid} advitīyavihāritvam abhi.sphu.161ka/892. gcig tu gnas pa nyid|advitīyavihāritvam — saṃsargākuśalavitarkadūrīkaraṇāditi \n saṃsargadūrīkaraṇaṃ yadadvitīyavihāritvam abhi.sphu.161ka/892. gcig tu 'phags|= {gcig tu 'phags pa/} gcig tu 'phags pa|nā. ekottaraḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya…ekottarasya…abhyuccadevasya bodhisattvasya ga.vyū. 268kha/347. gcig tu byas|= {gcig tu byas pa/} {gcig tu byas nas} ekīkṛtya — tato jñānacakraṃ samayacakreṇa saha ekīkṛtya arghādikaṃ dattvā pūrvamantrapadaiḥ vi.pra.143ka/3.84. gcig tu byas pa|= {gcig byas} bhū.kā.kṛ. ekīkṛtam — yāni imāni citāni duḥsahaviṣāṇi ekīkṛtāni sphuṭaṃ vākpāruṣyaviṣasya taikṣṇyatulayā nāyānti leśopamām a.ka.87.1; avyākṛtāntarmukhā hi te samāhitabhūmikāḥ \n ata ekīkṛtāḥ abhi.ko. 5.36. gcig tu byed|= {gcig tu byed pa/} gcig tu byed pa|ekīkaraṇam — acalasukhamiti bimbena saha cittasyaikīkaraṇam vi.pra.66ka/4.116. gcig tu mi dge|= {gcig tu mi dge ba/} gcig tu mi dge ba|ekāntākuśalam — ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ \n īrṣyāmātsaryam eṣūktaṃ pṛthak saṃyojanadvayam abhi.ko.5.42. gcig tu mdzes|= {gcig tu mdzes pa/} gcig tu mdzes pa|vi. ekakāntaḥ— {gcig tu mdzes pa'i rgyal po} ekakāntarājaḥ ma.vyu.730; mi.ko. 105kha; dra. {gcig tu yid du 'ong ba/} gcig tu mdzes pa'i rgyal po|nā. ekakāntarājaḥ, bodhisattvaḥ ma.vyu.730; mi.ko.105kha \n gcig tu 'dzin pa|1. ekatvādhyavasāyaḥ — dṛśyavikalpayorekatvādhyavasāyena pravṛtteranadhigatavasturūpādhigamābhāvāt ta.pa.15kha/477; ekaparāmarśaḥ — na khalu pūrvāparasvarūpaviviktāyāḥ kvāpyasti viśeṣaḥ \n na caiva deśastaṃ viśeṣī karoti \n tadekaparāmarśaviṣayatvāt pra.a.41ka/47 2. ekatvagrāhaḥ ma.vyu.4641. gcig tu gzhol ba|= {gcig gzhol ba/} gcig tu yid du 'ong|= {gcig tu yid du 'ong ba/} gcig tu yid du 'ong ba|vi. ekāntakāntaḥ — priyastvamupakāritvāt…ekāntakāntaḥ saumyatvāt śa.bu.100. gcig tu sre bar byed pa|ekapratyavamarśaḥ — ekapratyavamarśasya ya uktā hetavaḥ purā \n abhayādisamā arthāḥ prakṛtyaivānyabhedinaḥ ta.sa.37kha/390; dra {gcig tu bsre ba/} {gcig tu rtogs pa/} gcig tu bsre ba|ekapratyavamarśaḥ — ekapratyavamarśe hi kecidevopayoginaḥ \n prakṛtyā bhedavattve'pi nānya ityupapāditam ta.sa.39ka/404; dra. {gcig tu sre bar byed pa/} {gcig tu rtogs pa/} gcig rtogs|= {gcig tu rtogs pa/} gcig rtogs don shes|ekapratyavamarśārthajñānam — ekapratyavamarśārthajñānādyekārthasādhane \n bhede'pi niyatāḥ kecit svabhāvenendriyādivat pra.vṛ.174-5/26. gcig rtogs pa|= {gcig tu rtogs pa/} gcig rtogs shes pa|= {gcig tu rtogs pa'i shes pa/} gcig dang gcig ma yin pa|eko'nekaḥ — pakṣo nāma bhāvo'bhāvaḥ, sadasat, astināsti, eko'nekaḥ…moho'mohaḥ vi.pra.145ka/1, pṛ. 44. gcig dang du ma|ekānekaḥ — {gcig dang du ma bral ba} ekānekaviyogaḥ he.ta.10kha/30; {gcig dang du ma'i rang bzhin} ekānekasvabhāvaḥ ta.sa.73ka/681. gcig dang du ma bral ba|vi. ekānekaviyogaḥ — śukrākāro bhavedbhagavān tatsukhaṃ kāminī smṛtam \n ekānekaviyogo'sau kṣaṇād ekā parā ratiḥ he.ta. 10kha/30. gcig dang du ma'i mtshan nyid can|vi. ekānekanimittakaḥ — rūpādipratyayāḥ sarve'pyekānekanimittakāḥ ta.sa.8ka/104. gcig dang du ma'i rang bzhin|ekānekasvabhāvaḥ — asanniścayayogyo'taḥ paramāṇurvipaścitām ekānekasvabhāvena śūnyatvād viyadabjavat ta.sa.73ka/681. gcig dang du ma'i rang bzhin gyis stong pa|vi. ekānekasvabhāvaśūnyam — na tāvat pṛthivyādibāhyo'rtho'sya grāhyo vidyate, tasyaikānekasvabhāvaśūnyatvāt ta.pa.110ka/671. gcig dang du ma'i rang bzhin dang bral ba|vi. ekānekasvabhāvarahitam — ekānekasvabhāvarahitāśca parābhimatāḥ pṛthivyādaya iti vyāpakānupalabdhiḥ ta.pa.110ka/671. gcig bdag nyid|aikātmyam — asyāvittau hi nīlāderapi na syāt pravedanam \n aikātmyādbhinnadharmatve bhedo'tyantaṃ prasajyate ta.sa.6kha/88. gcig 'dres gyur|= {gcig tu 'dres par gyur pa/} gcig ldog can|= {gcig gi ldog pa can/} gcig bsdus|= {gcig tu bsdus pa/} gcig bsdoms|= {gcig tu bsdoms pa/} gcig nang gcig bsdus pa|= {gcig gi nang du gcig bsdus pa/} gcig nas gcig|paramparā — {skad cig ma gcig nas gcig} kṣaṇaparamparā la.a.82ka/29; anena ṣaṣṭhena paramparayā paripācanam sū.a.158kha/46. gcig nas gcig tu|paramparayā ma.vyu.6450; pāramparyeṇa ma.vyu.6726. gcig nas gcig tu rgyud de 'ongs pa|vi. paramparāgataḥ — sa tādṛśaḥ paramparāgato'nādikāliko dharmatāpratilabdhaḥ bo.bhū.3kha/2. gcig nas gcig tu brgyud pa|paramparā — atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt a.śa.3kha/2; pāramparyam — santatiduḥkhamuttaratra mṛtasya janmapāramparyeṇa yadutpadyate bo.bhū.129kha/167. gcig nas rtog pa|ekāvacārakaḥ ma.vyu.7615; dra. {gcig nas rtogs pa/} gcig nas rtogs pa|pā. ekāvacārakaḥ, prabhidyasāṃdarśikabhedaḥ — tatra prabhidyasāṃdarśika ekāvacārakādibhiḥ abhi.sa.bhā.81kha/111; ekāvacārako nāma praśno yenaikaṃ dharmaṃ pariśiṣṭaiḥ saha pratyekaṃ praśnayitvā tamapahāya dvitīyaṃ tenānyaiśca saha praśnayati, ityevamekaikasyaiva sarvān praśnayati abhi.sa.bhā.110ka/148; ma.vyu.7615. gcig gnas|= {gcig tu gnas pa/} gcig pa|1. = {mtshungs pa} ekaḥ — {don gcig pa} ekārthaḥ ta.sa.90ka/815; samānaḥ — {mkhan po gcig pa} samānopādhyāyaḥ vi.sū.9kha/10; tulyaḥ — {don gcig} tulyārthaḥ abhi.sphu.322kha/1212 2. = {dang po} prathamaḥ — catasra oṣadhayaḥ…prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma sa.pu.51kha/91 3. = {gcig pa nyid} ekatvam — ekatvavikalpo yasya pratipakṣeṇāha, ‘yā rūpasya śūnyatā na tadrūpam’ iti sū.a.180ka/75; ekatā — abhedyaṃ vajramityuktaṃ sattvaṃ tribhavasyaikatā \n anayā prajñayā yuktyā vajrasattva iti smṛtaḥ he.ta.2ka/2; aikyam — tādātmye sati hetuphalayoraikyaṃ prasaktam pra.a.150kha/161 4. = {gcig pu} ekākī — {nags 'dir bdag rang gcig pa} vane'sminnahamekākī a.ka.24.169 5. ekaḥ — hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ bo.a.8.91. gcig pa nyid|1. ekatvam — ekatvavikalpo yasya pratipakṣeṇāha, ‘yā rūpasya śūnyatā na tadrūpam’ iti sū.a.180ka/75 2. aikyam — hrībhāvanā pradhānā svacittato dharmato'dhimokṣācca \n āśayato'pi vibhutvādakalpanādaikyataścāpi sū.a.222ka/130. gcig pa nyid bkag pa|vi. niṣiddhaikatvaḥ — ye parasparaparihārasthitarūpāḥ sarve te'nena niṣiddhaikatvāḥ nyā.ṭī.78ka/207; aneneti virodhena niṣiddhamekatvaṃ yeṣāmiti vigrahaḥ dha.pra./207. gcig pa nyid du rnam par rtog pa|pā. ekatvavikalpaḥ, daśavidhavikalpeṣu ekaḥ — ekatvavikalpo yasya pratipakṣeṇāha, ‘yā rūpasya śūnyatā na tadrūpam’ iti sū.a.180ka/75. gcig pu|1. = {rkyang rkyang} ekaḥ — {skye bo gcig pur yang dag skye/} {gcig pu nyid du rnam par lhung} ekaḥ saṃjāyate jantureka eva vipadyate a.ka.24.169; ekakaḥ— ekākī tveka ekakaḥ a.ko.3.1.80; ekākī — āśramapadamabhigata eva mahānnāma vānara ekākinā tapaḥkṣāmaśarīreṇa praśamitaḥ jā.mā.267/154; ekākinī — dadarśa ekākinīṃ tatra bhaginīṃ kanakaprabhām a.ka.106.14; kevalaḥ — teṣāmapi vivakṣāyāḥ kevalāyā virudhyate ta.sa.56ka/541 2. ekāntam — {gcig pu phangs} ekāntakāntam śa.bu. 83. gcig pu 'greng ba'i ltung byed|pā. ekasthānaprāyaścittikam, prāyaścittikabhedaḥ vi.sū.34ka/43. gcig pu ngo bo nyid|ekarūpatvam — nanu satyekarūpatve dharmabhedo na siddhyati ta.sa.63ka/597. gcig pu nyid|ekatvam — tasmād bhinne'pi śabdādau ekatvaṃ so'dhyavasyati ta.sa.96ka/858; aikātmyam — sāmānyaviśeṣayoḥ \n aikātmye'pīkṣyate bhedalokayātrānuvarttanam ta.sa.63ka/597. gcig pu 'dug pa|• pā. ekaniṣadyā, prāyaścittikabhedaḥ — {gcig pu 'dug pa'i ltung byed} ekaniṣadyā prāyaścittikam vi.sū.34ka/43 2. ekatvam — {gcig pu 'dug pa ni dga' bar bya dka'o} durabhiramam ekatvam a.śa.248ka/227. gcig pu 'dug pa'i ltung byed|pā. ekaniṣadyā prāyaścittikam, prāyaścittikabhedaḥ vi.sū.34ka/43. gcig pur dga' ba|ekārāmatā — tatra katamā śamathākṣayatā ? yā cittasya śāntirupaśāntiḥ…ekārāmatā…alpecchatā śi.sa.68kha/67. gcig pur rgyu|= {gcig pur rgyu ba/} gcig pur rgyu ba|vi. ekacaraḥ — utkuṭasthāyina ekacarāṇāṃ kaṇṭakabhasmatṛṇaśayanānām śi.sa.178ka/176. gcig pur 'dzin pa|pā. ekatvagrāhaḥ, ātmadarśanabhedaḥ — daśavidha ātmā'sadgrāhaḥ skandhādiṣu pravartate…yaduta ekatvagrāhaḥ, hetutvagrāhaḥ, bhoktṛtvagrāhaḥ, kartṛtvagrāhaḥ, svatantragrāhaḥ, adhipatitvagrāhaḥ, nityatvagrāhaḥ, saṅkliṣṭavyavadānatvagrāhaḥ, yogitvagrāhaḥ, amuktamuktatvagrāhaśca ma.bhā.13ka/3.15. gcig phyi gcig|paramparā — vividhāśca sattveha ayaṃ ca agni mahantikā duḥkhaparamparā tu sa.pu.35ka/59. gcig 'phags|= {gcig tu 'phags pa/} gcig 'phros|= {gcig las 'phros pa/} gcig byas|= {gcig tu byas pa/} gcig byed|= {gcig tu byed pa/} gcig byed pa|= {gcig tu byed pa/} gcig ma yin pa|anekaḥ — {gcig dang gcig ma yin pa} eko'nekaḥ vi.pra.145ka/1, pṛ. 44. gcig min|= {gcig ma yin pa/} gcig tshig|= {gcig gi tshig} gcig gzhol|= {gcig gzhol ba/} gcig gzhol ba|vi. ekaniṣṭhaḥ — bodhau dhyānaikaniṣṭhaṃ paramasukhagataṃ sādhakaṃ tarjayanti vi.pra.112kha/1, pṛ. 10. gcig la gcig|anyo'nyam — anyonyabhakṣaṇabhayaṃ tiraścām apagacchatu bo.a.10.17; itaretaram — anumānenaiva sambandhagrahaṇe itaretarāśrayaṇadoṣaḥ pra.a. 5kha/7. gcig la gcig rgyu|anyonyakāraṇam — parasparāvinirbhāgāt santatyānyo'nyakāraṇam \n teṣāmastyeva sambandhaḥ ta.sa.112ka/971. gcig la gcig ltos|= {gcig la gcig ltos pa/} gcig la gcig ltos pa|anyonyāpekṣaḥ — ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyo'nyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101. gcig la gcig brten pa|anyonyāśrayaḥ — {gcig la gcig brten pa'i skyon} anyo'nyāśrayadoṣaḥ ta.sa.39kha/408; itaretarāśrayaṇam — {gcig la gcig brten pa'i nyes pa} itaretarāśrayaṇadoṣaḥ pra.a.5kha/7. gcig la gcig brten pa'i skyon|pā. anyonyāśrayadoṣaḥ, doṣaviśeṣaḥ — na hyanyagrahaṇaṃ vastu bhinnaṃ vittāvapekṣate \n anyo'nyāśrayadoṣo'yaṃ tasmādasminnirāspadaḥ ta.sa.39kha/408; dra. {gcig la gcig brten pa'i nyes pa/} gcig la gcig brten pa'i nyes pa|pā. itaretarāśrayaṇadoṣaḥ, doṣaviśeṣaḥ — anumānenaiva sambandhagrahaṇe itaretarāśrayaṇadoṣaḥ pra.a.5kha/7; dra. {gcig la gcig brten pa'i skyon/} gcig la gcig med|= {gcig la gcig med pa/} gcig la gcig med pa|pā. anyonyābhāvaḥ, abhāvabhedaḥ — {rta sogs ba lang la med pa gang /} {gcig la gcig med par brjod} gavi yo'śvādyabhāvaśca so'nyonyābhāva ucyate ta.pa.323ka/361; itaretarābhāvaḥ — sarvameva hi jagaditaretarābhāvādisvabhāvatvādabhāvasvabhāvam ta.pa.259kha/990. gcig la gcig za ba|anyonyabhakṣaṇam — anyonyabhakṣaṇabhayaṃ tiraścām apagacchatu bo.a.10.17. gcig la bsnyen pa|ekāśrayatvam, = {gzhi mthun pa} sāmānādhikaraṇyam — ekāśrayatvaṃ sāmānādhikaraṇyam ta.pa.244kha/204. gcig la ma grub pa|pā. anyatarāsiddhaḥ, asiddhahetvābhāsabhedaḥ ma.vyu.4494. gcig las gcig|anyonyaḥ — {gcig gi rgyu las gcig byung ba} anyonyahetukaḥ bo.bhū.31kha/36. gcig las 'phros pa|1. ekottarikaḥ — {gcig las 'phros pa'i bstod pa} ekottarikastavaḥ ka.ta.1141; 2.\n\n• pā. ekottarikā, āgamabhedaḥ — {gcig las 'phros pa'i lung} ekottarikāgamaḥ ma.vyu.1421; ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati vi.va.189kha/2.86. gcig las 'phros pa'i lung|pā. ekottarikāgamaḥ, āgamabhedaḥ ma.vyu.1421. gcig shos|= {cig shos/} gcig lhag|pā. ekaśeṣaḥ, samāsabhedaḥ — bhedākhyānāya na dvandvo naikaśeṣo na saṃkaraḥ a.ko.1.1.4. gcin|= {gci ba} mūtram — nāhaṃ vasā…gūthamūtramahaṃ na ca bo.a.9.59; prasrāvaḥ — pānabhojanam uccāraprasrāvakheṭaśiṃghāṇakavāntaviriktapūyarudhirasaṃsṛṣṭaṃ vā abhidūṣitaṃ vā bo.bhū.72kha/84. gcin kha snyi ba'i nad|pā. pramehaḥ, rogaviśeṣaḥ — phalatrikaṃ dāruniśāṃ viśālāṃ mustāṃ ca niṣkvāthya niśāṃ sakalkam \n pibet kaṣāyaṃ madhusaṃyutaṃ ca sarvaprameheṣu samutthiteṣu yo.śa.14; dra. {gcin nad/} {gcin snyi/} gcin snyi|pā. mehaḥ, rogaviśeṣaḥ — mustā parpaṭakaṃ jvare…meheṣu dhātrīniśe yo.śa.104; {'di la} ‘raktamehaḥ {khrag zag}’ ‘śukramehaḥ {khu zag}’ ‘madhumehaḥ {sbrang zag}’ {sogs kyi dbye ba yod} mi.ko.52kha; dra. {gcin kha snyi ba'i nad/} {gcin nad/} gcin nad|pā. pramehaḥ, rogaviśeṣaḥ ma.vyu.9539; mi.ko.52kha; dra. {gcin kha snyi ba'i nad/} {gcin snyi/} gcin sri|= {gcin sri ba/} gcin sri ba|pā. 1. mūtrakṛcchram, rogabhedaḥ — elāśmabhedakaśilājatupippalīnāṃ cūrṇāni taṇḍulajalaiḥ lulitāni pītvā \n yadvā guḍena sahitāni avalihya samyak āsannamṛtyurapi jīvati mūtrakṛcchrī yo.śa.20; kṛcchram — harītakīgokṣurarājavṛkṣapāṣāṇabhiddhanvayavāsakānām \n kvāthaṃ pibet mākṣikasaṃprayuktaṃ kṛcchre sadāhe saruje vibandhe yo.śa.21; {rde'u gseg ma dang bcas gcin sri} saśarkare sāśmani mūtrakṛcchre yo.śa.20 2. pradaraḥ, strīrogabhedaḥ — māsābhyantareṇa pūtikā vā bhavanti durgandhakuṇapasadṛśāḥ mahāpradararogādibhiḥ ma.mū.281ka/439. gcis|= {gcis shig gcis shig} kri. prasrāvaṃ kuru — putra atraiva mayā karparakaḥ praveśitaḥ \n tatra prasrāvaṃ kuru vi.va.169ka/2.100. gcu|1. = {gcu ba/} 2. = {gcu po/} gcu po|vi. = {yon po/} {kyog po} jihmam — arālaṃ vṛjinaṃ jihmamūrmimatkuñcitaṃ natam \n āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi a.ko.3.1.69; mi.ko. 18ka \n gcu ba|moṭanam — laghūtthānaḥ śīghramevottiṣṭhet \n na tu jṛmbhikāṃ gātramoṭanaṃ kurvannālasyopahitaścireṇa bo.pa.75. gcugs|= {gcugs pa/} gcugs pa|• saṃ. 1. = {mdza' gcugs} praṇayaḥ — kṣaṇayauvanaramyāṇi premāṇi praṇayavyayaiḥ \n na satyāni na nityāni na sukhāni śarīriṇām a.ka.10.125; a.ka.101.26; snehaḥ — aho me vismṛtasnehaḥ sa gataḥ kvāpi durjanaḥ a.ka.14.92; hārdam — jñātinā sarvatra hārdena prārthitaḥ vi.sū.80ka/97 2. = {yid ches pa} pratyayaḥ — dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ \n pratyayaṃ naiti hṛdaye vidāryāpi pradarśite a.ka.20.11; dra. {yid gcugs pa} 3. anunayaḥ — niṣedhavākyālaṅkārajijñāsānunaye khalu a.ko.3.4.255; \n\n• bhū.kā.kṛ. āptaḥ ma.vyu.2716; viśvastaḥ — {yid gcugs pa} viśvastamānasaḥ ma.vyu.2717. gcung|= {rjes skyes nu bo} anujaḥ, kaniṣṭhabhrātā — devadattasya buddhasyaiva mahātmane \n aniruddho nāmato bhikṣuḥ anujo'sau ma.mū.294ka/456. gcung po|= {gcung /} gcus|= {gcus pa/} gcus pa|bhū.kā.kṛ. moṭitam — dīrghā karmalatā naveva satataṃ vyāptā purāṇaiḥ phalaiḥ…yākṛṣṭā pariveṣṭitā vighaṭitā protpāṭitā moṭitā nirghṛṣṭā kaṇaśaḥ kṛtāpi kuśalaiḥ naiva prayāti kṣayam a.ka.50.33. gcen|= {gcen po/} gcen po|= {phu bo} agrajaḥ, jyeṣṭhabhrātā śa.ko.388; cho.ko.233. gce'u|pā. netrikā — pānaṃ vicikitsāyai dhūpavartteḥ netrikayāsya sampattiḥ vi.sū.77ka/94; dra. {sman gce'u/} gcer|1. = {gcer ba/} 2. = {gcer bu/} gcer skyob|= {gos} celam, vastram — vastramācchādanaṃ vāsaścelaṃ vasanamaṃśukam a.ko.2.6.115. gcer nyid|= {gcer bu nyid/} gcer ba|vi. = {gcer bu} nagnaḥ, vivastraḥ — bahūni pretaśatasahasrāṇi samāgatāni kṣutpipāsāprapīḍitāni nagnāni nirvasanāni ga.vyū.292kha/14. gcer bu|• vi. 1. nagnaḥ, vivastraḥ — nagnaḥ kāyaḥ bo.a.8.68; nagno'vāsā digambare a.ko.3. 1.37; acelaḥ — {gcer bu la sbyin pa'i ltung byed} aceladāne prāyaścittikam vi.sū.40ka/50; acelakaḥ — pravrajitasyācelakasya kāye kāyasambandhe vā vi.sū. 40ka/50 2. nagnā, vivastrastrī — nagnā muktakeśā śeṣā bhagavānivābharaṇabhūṣitā vi.pra.71kha/4.132; nagnikā — rātrau sā nagnikāgatya ma.mū.286kha/444; \n\n• pā. = {gcer bu pa} nagnaḥ, digambaraḥ — sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā \n asatsaddṛṣṭipatitāḥ la.a.181kha/148. gcer bu nyid|nāgnyam — paligodhatadatra(?) nāgnyamekacīvaratā cade(caitya?)vandane pañcamaṇḍalakena jaṅghaprapīḍanikayā ca vi.sū.93kha/112. gcer bu pa|1. nagnaḥ, digambarasannyāsī — bauddho vā bhavatu…śaivo vā, atha nagno bhavatu paramahaṃsaḥ vi.pra.173ka/3.169; nirgranthaḥ — nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ, ‘kimayaṃ caṭako jīvati na vā’ abhi.sphu.322ka/1212; ra.vi.89kha/28 2. yavanakaḥ — siddhāntaṃ brahma sauraṃ yama(va)nakaṃ romakamiti vi.pra.174ka/199 3. = {gcer bu nyid} nāgnyam — keśamayanāgnyaulūkapakṣitvasamādānam vi.sū.67kha/84. gcer bu pa gnyen gyi bu|nā. nirgrantho jñātaputraḥ, tīrthikaśāstā — tīrthyāyatanāni, tadyathā pūraṇaḥ kāśyapaḥ, māskarī gośālīputraḥ, sañjayī vairūṭīputraḥ, ajitaḥ keśakambalaḥ, kakudaḥ kātyāyanaḥ, nirgrantho jñātaputraḥ a.śa.113ka/102; nirgrantho jñātiputraḥ ma.vyu.3550. gcer bu pa'i nyan thos|nirgranthaśrāvakaḥ — {gcer bu pa'i nyan thos kyi bye'u bzung ba bzhin} nirgranthaśrāvakacāṭakavat abhi.sphu.322ka/1212. gcer bu pa'i nyan thos kyi bye'u bzung ba bzhin|nirgranthaśrāvakacāṭakavat — nirgranthaśrāvakacāṭakavaditi \n nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ, ‘kimayaṃ caṭako jīvati na vā’ iti abhi.sphu.322ka/1212. gcer bu byas|= {gcer bu byas pa/} {gcer bu byas nas} nagnīkṛtya — nagnīkṛtya mahāmudrāṃ pūjayed yogavit sadā he.ta.29kha/98. gcer bu byas pa|vi. nagnīkṛtaḥ — {gcer bu byas nas} nagnīkṛtya he.ta.29kha/98. gcer bu la sbyin pa'i ltung byed|pā. aceladāne prāyaścittikam, prāyaścittikabhedaḥ vi.sū.40ka/50. gcer byas|= {gcer bu byas pa/} gcer mo|vi. nagnam — {rnal 'byor ma'i 'khor lo gcer mo} yoginīcakraṃ nagnam vi.pra.158kha/3.119. gces|= {gces pa/} gces gtong|= {gces pa gtong ba/} gces pa|• vi. 1. = {phangs pa} priyaḥ — sudhano nāma putraḥ papraccha taṃ priyaḥ…kasmādasmāniyaṃ tāta bādhate taptavālukā a.ka.60.4; kāmyaḥ — {gces pa sbyin pa} kāmyadānam mi.ko.44ka 2. = {gtso bo/} {mchog} jyeṣṭhaḥ — {brim par bya ba gces pa dang bar ma dang tha ma dag so sor bya'o} pṛthak cārye jyeṣṭhamadhyamakanīyasāṃ karaṇam vi.sū.37kha/47; pradhānam ma.vyu.2523; dhuryaḥ — taiḥ satpuruṣaiḥ…puruṣapuṃgavaiḥ puruṣadhuryaiḥ a.sā.294ka/166; sāraḥ — sarvaṃ vibhavasāramantardhāpayāmāsānyatra rajjukuṇḍalāddātrāccaikasmāt jā.mā.43/25; {gces pa gtong ba} muktāsāraḥ ga.vyū.276kha/355; \n\n• saṃ. 1. dhur — {gces 'dzin pa} dhūrdharaḥ abhi.ko.8.42; dhuraḥ — tīvracchandena bodhisattvena bhavitavyam anikṣiptadhureṇa śi.sa.151kha/146; dra. {brtson pa} 2. bahumānaḥ — {sangs rgyas 'byung ba gces par bstan pa'i phyir} buddhotpādabahumānasaṃjananārtham a.śa.57ka/48; dhāma — kṛtsnasya tantrasya gṛhītadhāmnaḥ cikitsitād viprasṛtasya dūram \n vidagdhavaidyapratipūjitasya kariṣyate yogaśatasya bandhaḥ yo.śa.1 4. *sāmarthyam — {shin tu gces pa} mahāsāmarthyam śi.sa.152ka/147; pūrvāntakoṭyasatkarmalaukikakāryaprayuktaḥ niṣprayojanapariṣyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan ga.vyū.289ka/368. gces pa gtong|= {gces pa gtong ba/} gces pa gtong ba|nā. muktāsāraḥ, hairaṇyakaḥ — gaccha kulaputra dakṣiṇāpathe \n tatra bharukacchaṃ nāma nagaram \n tatra muktāsāro nāma hairaṇyakaḥ prativasati ga.vyū.276kha/355. gces pa sbyin pa|kāmyadānam mi.ko.44ka \n gces pa mi 'dor ba|vi. anikṣiptadhuraḥ — tīvracchandena bodhisattvena bhavitavyamanikṣiptadhureṇa śi.sa.151kha/146. gces par bstan pa|bahumānasaṃjananam — {sangs rgyas 'byung ba gces par bstan pa'i phyir} buddhotpādabahumānasaṃjananārtham a.śa.57ka/48. gces par bya ba|mānaḥ — udārān kāmānutsṛjya niṣkrāmati sattvānāṃ bahumānotpādanārtham bo.bhū.143kha/184. gces par byed pa|citrīkāraḥ, mānanāparyāyaḥ ma.vyu.1759. gces spras|ādaraḥ — tasmin dharme ādaramukhena śraddhādisaṃbhāraparipūraṇāt abhi.sa.bhā.68kha/95. gces spras byed pa|vi. bahukaraḥ ma.vyu.7062. gces sbyin|= {gces pa sbyin pa/} gces mi 'dor|= {gces pa mi 'dor ba/} gces 'dzin|= {gces 'dzin pa/} gces 'dzin pa|• kri. bahu manyate — evaṃvidhaṃ kāyamacaukṣarāśiṃ rūpābhimānī bahu manyate yaḥ śi.sa. 129kha/125; \n\n• vi. dhūrdharaḥ — gate hi śāntiṃ paramāṃ svayambhuvi svayambhuvaḥ śāsanadhūrdhareṣu ca \n jagatyanāthe guṇaghātibhirmalaiḥ niraṅkuśaṃ svairamihādya caryate abhi.ko.8.42. gces su byed|= {gces su byed pa/} gces su byed pa|vi. pradhānaḥ — adhimuktipradhāno hi svasiddhāntātparapravādibhirapahartuṃ na śakyate tri.bhā. 155ka/53. gcog|= {gcog pa/} {gcog tu} bhettum — ūruṃ nirmāsaṃ kṛtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāntam a.sā.436ka/246. gcog pa|• kri. (varta., bhavi.; bhū. {bcag pa/}vidhau {chogs}) pātayati — mahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati \n kuḍyānapi parvatāgrānapi pātayati śi.sa.137kha/133; bhidyate ma.vyu.5183; \n\n• saṃ. bhedaḥ — tadyathā kulaputra kiyatparītto'pi vajradhātuḥ sarvamaṇipāṣāṇabhedalakṣaṇaḥ ga.vyū.323kha/406; bhaṅgaḥ — ādiśabdena jalasandhāraṇajaṅghābhaṅgādiparigrahaḥ ta.pa.227kha/170. gcog pa po|vi. bhettā, bhedakartā cho.ko.234/rā.ko.3.542. gcong chen|= {gcong chen po} pā. yakṣmā, rogaviśeṣaḥ — pumān yakṣmā kṣayaḥ śoṣaḥ a.ko.2.6.51; rājayakṣmā ma.vyu.9502; mi.ko.52ka \n gcong chen po|= {gcong chen/} gcong zhi'i chu|= {cong zhi'i chu} śailodakam ma.vyu.5784; mi.ko.61kha \n gcong rong|= g.{yang sa} śvabhram — jalaṃ sthalaṃ sthalaṃ śvabhraṃ karoti kupitaḥ prabhuḥ a.ka.66.38; durgam — sa tayā sārdhaṃ mahati giridurge samantataḥ śailabhittiparikṣipte kūpa iva nyapatat jā.mā.280/162; palvalam — na śvabhre palvale prapāte prapateyam śrā.bhū.50kha/122. gcod|= {gcod pa/} gcod 'gyur|= {gcod par 'gyur/} gcod rtogs|kuruṭu, gaṇanāviśeṣaḥ — ato'pyuttari iṅgā nāma, ato'pyuttari kuruṭu nāma, ato'pyuttari kuruṭāvi nāma la.vi.76kha/103. gcod rtogs ldan|kuruṭāvi, gaṇanāviśeṣaḥ — ato'pyuttari iṅgā nāma, ato'pyuttari kuruṭu nāma, ato'pyuttari kuruṭāvi nāma la.vi.76kha/103. gcod pa|• kri. (varta.; bhavi. {gcad pa/}bhūta. {bcad pa/}vidhau {chod}) 1. chinatti — saṃsārakleśabandhanāni cchinatti sa.pu.53ka/93; sahajaṃ kaśchinattyaṅgaṃ bahiraṅgadhanāptaye a.ka.50.43; paricchinatti — samānakālabhāvitve rūpādyeva jñānaṃ paricchinatti, nendriyam ta.pa.254kha/225; nikṛntati ma.vyu.7176; kṛṣyate — asyāsatyavatī jihvā paśya kākena kṛṣyate a.ka.24.108; saṃcchidyate ma.vyu.4945; khaṇḍayati — khaṇḍayatyadharaṃ gṛdhraḥ kāmīva madanirbharaḥ a.ka.24. 109 2. pithati — pithanti sarvākṣaṇāpāyadurgativinipātadvārāṇi ga.vyū.328kha/51; pidhīyate — dvitīyena tadapraveśāya kapāṭaḥ pidhīyate abhi.sphu.178kha/929 3. praṇayati — doṣānurūpaṃ praṇayanti daṇḍaṃ…nṛpāḥ jā.mā.406/237; \n\n• saṃ. 1. chedanam — parabādhayā cātyarthaṃ bādhyate yaduta pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā bo.bhū.6ka/4; ucchittiḥ — yathā bījatvagucchittiraṅkurādikramodayāt ra.vi.110ka/69; pāṭanam — yatnena prāpa mūlyāṃśaṃ dārupāṭanakarmaṇā a.ka.40.78; utkartanam — yakṣāstaṃ rājānaṃ svamāṃsotkartanaparam…abhivīkṣya jā.mā.86/51 2. samucchedaḥ, nāśaḥ — kuśalamūlasamucchedaḥ abhi.sa.bhā.6ka/6; samucchedanam — kuśalamūlasamucchedanāt sū.a.195kha/96; ucchedanam — kāṅkṣocchedano nāma samādhiḥ a.sā.430kha/243; paricchedanam — {'dzag pa gcod pa'i man ngag ces bya ba} sravaparicchedana(nopadeśa)nāma ka.ta.2392; troṭanam — {de bzhin gshegs pa thams cad kyi sgrib pa gcod pa} sarvatathāgatāvaraṇatroṭanam du.pa.189/188 3. = {rnam par gcod pa} vicchedaḥ, vyāvṛttiḥ — tatraiva ca te śabdāḥ taistairbhrāntikāraṇaiḥ saṃsṛṣṭarūpa ivābhāti yathāsaṃketaṃ vicchedāya vyāpriyante pra.vṛ.181-2/41 4. pidhānam, kapāṭapidhānam — dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat abhi.sphu.178ka/929 5. lavanam, śasyādichedanam mi.ko.36ka 6. uttarapadam : \ni. saṃśayanivāraṇārthe : chedaḥ — {the tshom gcod pa} saṃśayacchedaḥ sū.a.247ka/164; chedanam — {the tshom gcod pa} saṃśayacchedanam sū.a.143kha/22; chittiḥ — {the tshom gcod pa} saṃśayacchittiḥ da.bhū.271kha/62 \nii. vadhārthe : vadhaḥ — {srog gcod pa} prāṇivadhaḥ ta.pa.292kha/1048; ghātaḥ — {srog gcod pa} jīvaghātaḥ vi.pra.274ka/2.100; atipātaḥ — {srog gcod pa} prāṇātipātaḥ ta.pa.314kha/1096; nipātanam — {srog gcod pa} prāṇanipātanam a.ka.3.98; dra. {srog gcod pa} \niii. daṇḍadānārthe : dānam — {chad pa gcod pa} daṇḍadānam tri.bhā.159ka/65 \niv. = {yongs su gcod pa} paricchedaḥ — {shes pa ni don gcod par byed pa yin pa'i phyir} arthaparicchedakatvājjñānasya ta.pa.217ka/904 \nv. viratyarthe : pratiṣedhaḥ — {sha za ba gcod pa} māṃsabhakṣaṇapratiṣedhaḥ la.a.156kha/103 \nvi. sīmānirdhāraṇārthe : bandhaḥ — {mtshams gcod pa} sīmābandhaḥ śi.sa.78kha/77 \nvii. santativicchedārthe : chedanam — {gdung rgyun gcod par byed pa} vaṃśānucchedanakaraḥ ma.mū. 243ka/272; {rgyun gcod par byed pa} samucchedakaḥ pra.pa. 40-2/108; dra. {rgyun gcod pa} \nviii. vyavadhānārthe : pratibandhaḥ — {bar du gcod pa} antarā pratibandhaḥ vā.ṭī. 54ka/6; {bar du gcod pa} vyavadhānam pra.vṛ.177-3/32; dra. {bar du gcod pa/} \n\n• vi. chettā — bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti vi.va.162kha/2.96; chedakaḥ — vandamo vimatichedakaṃ jinam rā.pa.229kha/122; chedikā — {rdo rje gcod pa} vajrachedikā ka.ta.3816; chit — vādidarpacchidā putra digdvīpajayinā tvayā a.ka.39.62; chedinī — {nyon mongs gcod pa} kileśachedanī la.vi.31ka/40; vicchedī — {the tshom thams cad gcod pa} sarvasaṃśayavicchedī sū.a.160kha/49; pātinī — saujanyataṭapātinī…śrītaraṅgiṇī a.ka.4.107. gcod pa na|kṛ. chidyamānaḥ — {lus gcod pa na} kāye chidyamāne śi.sa.105kha/104; vikartyamānaḥ — sa ca bodhisattvo vikartyamānaśarīraḥ a.śa.88kha/79. gcod par|chettum — kuṭhārikaśataistasmin pañcabhiśchettumudyate a.ka.36.52. gcod pa po|vi. chettā — chettā tvaṃ saṃśayānāṃ ca cchindayāsmākaṃ saṃśayam su.pra.37ka/70; chinne'grahaste'pi tu tasya nāsīdduḥkhaṃ tathā…chetturyathāgāmi samīkṣya duḥkham jā.mā.339/197. gcod pan|= {cod pan/} gcod par 'gyur|= {gcod 'gyur} kri. 1. (varta.) chindati — prajñāsāgaraṃ kathaṃ viśudhyate yena chindati jane'sya saṃśayam rā.pa.231kha/124 2. (bhavi.) \ni. chetsyati — tṛṣṇābandhanaṃ chetsyati ga.vyū.377kha/88; chetsyate — so'smākaṃ saṃśayaṃ chetsyate vi.va.199kha/1.73 \nii. pithapayiṣyati — sarvākṣaṇadvārakapāṭāni pithapayiṣyati ga.vyū.377kha/88. gcod par 'gyur ba|= {gcod par 'gyur/} gcod par byed|= {gcod par byed pa/} gcod par byed pa|• kri. 1. chinatti — aṣṭādaśānāṃ dhātūnāṃ kaśchinatti, kaśchidyate abhi.bhā.135 -1/95; chedayati — svakeśān chedayati svadantaiḥ vi.pra.178kha/3.191; chidyate — tasyāṃ sūkṣmāyāṃ prāṇe na praviṣṭe sati hyamaraṇaviṣayaḥ cchidyate yogibhiśca, api tu na cchidyate maraṇaviṣaya iti vi.pra. 246ka/2.60; chedyate — chedyate'neneti chedanam ta.pa.20kha/488 2. pidhīyate — vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate abhi.sphu.178kha/929; \n\n• saṃ. 1. chedanā — {the tshom gcod par byed pa} chedanā saṃśayasya sū.a.240kha/155; \n\n• pā. = {yongs su gcod pa} paricchedaḥ, bodhaḥ — yadi jñānaṃ pramāṇam, tadā tasya meyabodhe prameyaparicchede svābhāvikī śaktiḥ; arthaparicchedakatvājjñānasya ta.pa.217ka/904; \n\n• pā. chedakaḥ, viniścayamārgabhedaḥ — catvāro viniścayamārgā dūṣakādayaḥ…dūṣakaḥ…sādhakaḥ…chedakaḥ…bodhakaḥ abhi.sa.bhā.111kha/150 {III}. = {gcod byed} vi. chettā — tacchettṛtve tathāgatajñānakaruṇayoḥ śaktirasidṛṣṭāntenopamitā ra.vi.78kha/9; chedakaḥ — na hi mohāt khaḍga iti kṛtvā gṛhītena yena kenacicchedakena paraśchettuṃ śakyate ta.pa.40kha/529; paricchedakaḥ — {shes pa ni don gcod par byed pa yin pa'i phyir ro} arthaparicchedakatvājjñānasya ta.pa.217ka/904; vyavacchedakaḥ — bhedaśca vyavacchedyavyavacchedakabhāvenāvasthānam ta.pa.54ka/559; chedanakaraḥ — {gdung rgyun gcod par byed pa} vaṃśānucchedanakaraḥ ma.mū.243ka/272; ucchedī — śiroyācaka eṣa tvāṃ brahmabandhurupāgataḥ \n vadhyo'sau jīvitocchedī jagato jīvitasya te a.ka.5.38; chedikaḥ — {the tshom gcod par byed pa'i phyir} saṃśayacchedikatvāt sū.a.183ka/78; chedanī — mudreyaṃ dharmacakrasya sarvasaṃsārachedanī du.pa.163/162; chedinī — {srid pa'i mun pa gcod byed} bhavatamaśchedinī a.ka.17.53. gcod par byed par|paricchettum — vidhervividhavaicitryacitrakarmavidhāyinaḥ āścaryarekhāvinyāsaṃ kaḥ paricchettumīśvaraḥ a.ka.4.12. gcod byed|1. = {so} daśanaḥ, dantaḥ — radanā daśanā dantā radāḥ a.ko.2.6.91 2. = {ral gri} nistriṃśaḥ, khaḍgaḥ — khaḍge tu nistriṃśacandrahāsāsiriṣṭayaḥ \n kaukṣeyako maṇḍalāgraḥ karapālaḥ kṛpāṇavat a.ko. 2.8.89; ṛṣṭiḥ mi.ko.46kha 3. = {na kha} khuraḥ, gandhadravyaviśeṣaḥ mi.ko.59ka 4. = {sug smel} truṭiḥ, sūkṣmailā mi.ko.54ka 5. = {gcod par byed pa/} gcod byed pa|= {gcod byed/} {gcod par byed pa/} gcod sbyor|= {sdug bsngal} kṛcchram, duḥkham — pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam \n syāt kaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat a.ko.1.11.4. gcod ma|danuḥ mi.ko.72kha \n gcod mtshams|pā. = {ngal bso} yatiḥ, padacchedaḥ — {gcod mtshams nyams pa} yatibhraṣṭaḥ kā.ā.3.152. gcod mtshams nyams|= {gcod mtshams nyams pa/} gcod mtshams nyams pa|pā. yatibhraṣṭaḥ — ślokeṣu niyatasthānaṃ padacchedaṃ yatiṃ viduḥ \n tadapetaṃ yatibhraṣṭam kā.ā.3.152; yatibhaṅgaḥ — kvacid vṛtte yatibhaṅgaḥ vi.pra.131ka/1. pṛ.29. gcom bskyungs|• vi. laghusvanaḥ — maunī sa tāṃ prāha laghusvanaḥ a.ka.67.45; niḥśabdaḥ — saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet \n nāsphālayet kapāṭaṃ ca syānniḥśabdaruciḥ sadā bo.a.5.72; \n\n• kri.vi. śanakaiḥ — {gcom skyungs te smras pa} śanakaiḥ uvāca jā.mā.208/121. gcom bskyungs pa|= {gcom bskyungs/} gcom bskyungs shing smra ba|vi. mandabhāṇī — na bodhisattvo lābhahetorlābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati śi.sa.148ka/143. gcom chung|= {gcom chung ba/} gcom chung ngu|vi. vilambitam — pādayornipatya karuṇadīnavilambitairakṣarairetamarthaṃ nivedayāmāsa vi.va. 212ka/1.87; gcom chung ngus|kri.vi. śanaiḥ — bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṃ śanaiḥ ityuvāca jā.mā.99/58. gcom chung ba|vi. saṃkucitam — {tshig kyang ngo tsha zhing gcom chung ba} lajjāsaṃkucitākṣaram jā.mā.209/121; anojaskaḥ — tathā hyayamanojasko naṣṭaharṣoddhavadravaḥ \n kevalārtibalaḥ śabdaḥ śrūyate rudatāmiva jā.mā.357/209. gcor ba|vi. bahupralāpaḥ — bahubollakā iti bahupralāpāḥ abhi.sphu.321kha/1209; dhvāṃkṣaḥ — dhvāṃkṣo bhavati mukharaḥ śrā.bhū./186. gcol ba|paribhāṣā ma.vyu.7090. bcag|= {bcag pa/} {bcag ste/} {o nas} bhaṅktvā — rājaputrastamutkṣipya bhaṅktvā vikṣipya taṃ drumam a.ka.24.59. bcag khru|ratniḥ — hasto muṣṭyā tu baddhayā \n sa ratniḥ syādaratnistu niṣkaniṣṭhena muṣṭinā a.ko. 2.6.86. bcag pa|• kri. 1. ({'chag pa} ityasyāḥ bhavi.) 2. ({gcog pa} ityasyāḥ bhūta.) (?) (vidhau) bhañjayet — tāṃ sādhyakamaṇḍalugrīvāṃ veṣṭayet \n veṣṭayitvā bhañjayet he.ta.4ka/8; \n\n• saṃ. 1. chedaḥ — yathā śastrādibhiśchedājjarayā vā ghaṭādayaḥ \n naṅkṣyantītyavagamyante ta.sa.78ka/727 2. bhaṅgaḥ — {bka' bcag pa} ājñābhaṅgaḥ a.ka.63.37 3. caṃkramaḥ — na sasave'nyatra sāṅghike tiṣṭhedāprāsādapuṣkariṇīdvārakoṣṭhakapariṣaṇḍacaṃkramasthānavṛkṣāt vi.sū.62ka/78; \n\n• bhū.kā.kṛ. bhagnaḥ — {rked pa bcag pa} bhagnapṛṣṭhaḥ abhi.sphu.103ka/785; sa tena hatavidhvastabhagnasyandanakuñjaraḥ \n palāyanaparitrāṇaḥ prayayau hastināpuram a.ka.3.116; bhinnaḥ — {bcag pa nyid} bhinnatā vi.sū. 47kha/60. bcag pa nyid|bhinnatā — nāpṛṣṭābhinnatāṃ deśanāṃ pratigṛhṇīyāt vi.sū.47kha/60. bcag par bya|kri. 1. caṃkramet — vajrapadaiḥ maṇḍalamadhye bhūmyāṃ caṅkramet vi.pra.112kha/3.35; caṃkramyeta nānavacchinnamaparataḥ prāvṛtyaṃ caṃkramyeta vi.sū.42ka/53 2. = {bcag par bya ba/} bcag par bya ba|• kṛ. caṃkramitavyam — yathāpi tadyatra caṃkramitavyam, yathā caṃkramitavyam…yena na lokagarhito bhavati śrā.bhū.16ka/38; ākramitavyam — {rkang pas bcag par mi bya'o} na…pādenākramitavyam vi.va.144ka/1.33; \n\n• saṃ. 1. caṃkramaṇam — {bcag par mi bya} acaṃkramaṇam vi.sū.87ka/105 2. ākoṭanam ma.vyu.9257; {bcag byas nas} ākoṭitaṃ kṛtvā la.a.188ka/159 3. viheṭhanam — {bsgo ba bcag pa} ājñāviheṭhanam ma.vyu.8433. bcag par mi bya|acaṃkramaṇam — yadaparihāṇikāto'nyathā'nena sārddhamacaṃkramaṇam vi.sū.87ka/105. bcag byas|= {bcag byas nas} ākoṭitaṃ kṛtvā — suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet la.a.188ka/159. bcags|= {bcags pa/} = {bcags te} mardayitvā — gobhirgardabhādibhirmardayitvā mahāntaṃ rāśiṃ niṣpādayitvā kā.vyū.212kha/272. bcags pa|kri. ({'chag pa} ityasyāḥ bhūta.) (?) 1. (varta.) ākrāmati — {bcags na 'gal tshabs can du 'gyur ro} ākrāmati sātisāro bhavati vi.va.144ka/1.33 2. (bhavi.) ākramiṣyati — bhikṣavaḥ padbhyāmākramiṣyanti vi.va.143kha/32. bcang|= {bcang ba/} bcang ba|kri. ({'chang ba} ityasyāḥ bhavi.) (?) (vidhau) dhārayet — śailīkaṃ mṛnmayaṃ lohaṃ…pātrārthaṃ dhārayedyogī la.a.171ka/129; \n\n• saṃ. dhāraṇam — {lhung bzed bcang ba} pātradhāraṇam śrā.bhū.6ka/11. bcang ba byas|= {bcang ba byas te} dhārayitvā — prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā a.sā.77kha/43. bcang bar bya|• kri. dhārayet — na dvyaṅgulād ūrdhvamāraṇyakaḥ keśān dhārayet vi.sū.5kha/5 2. = {bcang bar bya ba/} bcang bar bya ba|kṛ. dhārayitavyam — yathā ca dhārayitavyam, tadapi samyageva prajānāti śrā.bhū.48kha/116; \n\n• saṃ. dhāraṇam — dhāraṇamasya vi.sū.7kha/8. bcangs|= {bcangs pa/} = {bcangs te} piṇḍīkṛtya — g.{yog rnams bcangs te sbyin no} kalpakārakānāṃ piṇḍīkṛtya dānam vi.sū.80ka/97. bcangs pa|• bhū.kā.kṛ. dhāritam — yaiśca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā a.sā.44ka/25; gṛhītam — asti maghī nāmauṣadhiḥ \n tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante ga.vyū.312kha/398; \n\n• saṃ. 1. muṣṭiḥ — {bye ma bcangs pa bzhin} sikatāmuṣṭivat śi.sa. 46ka/44 2. nipīḍanam — kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt he.ta.7kha/22. bcad|= {bcad pa/} = {bcad de/} {o nas} chittvā — gacchata, dharmapālasya galaṃ chittvā rudhiraṃ pāyayatainām a.śa.92kha/83; vastrāṇi cchittvā vi.va.129kha/1. 19; ācchidya — puṃsaḥ purāṇādācchidya śrīstvayā paribhujyate kā.ā.2.342; utkṛtya — dadau svadeham utkṛtya tasmai māṃsamasṛgvasām a.ka.3.70; niṣkṛṣya — cūḍāṃ niṣkṛṣya khaḍgena sa cikṣepa nabhaḥsthale a.ka.24.172; bhittvā — padatvena bhittvā paṭhet ta.pa.252kha/978; pidhāya —dvāraṃ mahatyā śilayā pidhāyāvasthitā vi.va.124ka/1.12. bcad skyes|= {sle tres} chinnaruhā, guḍūcī mi.ko. 58kha \n bcad du med|= {bcad du med pa/} bcad du med pa|vi. acchinnam — ubhayamanāsrave dhātāvadvayamiti draṣṭavyamabhinnamacchinnam ra.vi.104kha/56. bcad pa|• kri. ({gcod pa} ityasyāḥ bhūta.) 1. (bhūta.) ciccheda — ciccheda tasyāśu sa pāṇipādam a.ka.38.13; cakarta — cakarta caraṇau tasya a.ka.29. 64 *2. (varta.) chinatti — {rtsa bcad do} tṛṇāni cchinatti abhi.bhā.210-1/681; chidyati — kāyaśchidyati khaṇḍaśaḥ rā.pa.233kha/127; \n\n• saṃ. 1. chedaḥ — nanu dehacchedadāhādau ca kathaṃ maraṇādiduḥkhābhāvaḥ pra.a.102ka/110; chedanam — {sen mo bcad pa} nakhacchedanam vi.sū.5kha/5; yacca duḥkhaṃ vadhabandhanacchedanatāḍanapravāsanādyupaghātādutpadyate bo.bhū.131ka/168; ucchittiḥ vi.sū.30kha/39; vikartanam — vadhavikartanatāḍanapāṭanaiḥ jā.mā.352/206; pracchedaḥ — uttareṣvapyetat pañcapracchedopasaṃhitam vi.sū.47kha/60; vyavacchedaḥ ma.vyu.5168 2. upacchedaḥ, nāśaḥ — anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho bhavati la.a.110ka/57 3. uparodhaḥ — {srog bcad na'o} jīvitoparodhe vi.sū.17ka/19 4. bandhaḥ — {mtshams bcad pa la} sīmābandhe vi.sū.57ka/72 5. pratikṣepaṇam — {bcad pa'i kha na ma tho ba dang bcas pa} pratikṣepaṇasāvadyam abhi.ko.4.34 6. = {gcad pa} chedyam, kalābhedaḥ ma.vyu.4988 7. vidhūnam ma.vyu.6983; \n\n• bhū.kā.kṛ. 1. chinnam — {sdong po bcad pa} chinnapādapaḥ rā.pa.251ka/152; {'ching ba bcad pa} chinnabandhanaḥ a.ka.89.55; chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam a.ko.3.1.101; vicchinnam — asmaddantāgravicchinnāḥ…tṛṇāṅkurāḥ jā.mā.53/32; kṛttam — kṛttapādakaro naraḥ a.ka.32.14; utkṛttam — keśaḥ kleśa ivotkṛttaḥ a.ka.24.173; nikṛttam — nikṛttapāṇicaraṇaḥ a.ka.29. 67; niṣkṛttam — māṃsaṃ śarīraniṣkṛttaṃ rudhiraṃ ca yayācire a.ka.80.91; kṣatam — śastraistīkṣṇataraiḥ kṣatāni a.ka.51.1; lūnam — {mtshon gyis bcad pa} śastralūnaḥ vi.sū.16kha/19; saṃmohavegābhihatā papāta kṣaṇaṃ kṣitau bālalateva lūnā a.ka.3.169; truṭitam — dṛśyante truṭitojjhitāśca baṭubhirmauñjyaḥ kvacinmekhalāḥ nā.nā.265kha/19; praticchinnam mi.ko. 33ka 2. adhigataḥ, viṣayīkṛtaḥ — {bcad pa'i yul can} adhigataviṣayam nyā.ṭī.38ka/19; avacchinnaḥ — prathamamapi hi candrādijñānaṃ tatkālāvacchinnacandrādiviṣayaṃ na bhavati, hetubhūtasyaiva viṣayatvāt ta.pa.243kha/204; vijñātaḥ — {bcad pa'i don} vijñātārthaḥ ta.sa.48ka/474; avaruddhaḥ — {mngon sum gyis ni bcad pa la} pratyakṣeṇāvaruddhe tu ta.sa.18ka/200 3. pihitam — {ngan song gi sgo rnams bcad pa} pihitāni apāyadvārāṇi a.śa.140ka/129; ruddham — mahāhemakapāṭābhyāṃ ruddhadvāraṃ vilokya a.ka.6.143; saṃvṛtam — saṃvṛteṣvivāpāyadvāreṣu jā.mā.7/3; baddham — {sgo bcad} baddhadvāram vi.sū.12kha/14 4. ucchinnaḥ — anuttarāyāṃ samyaksaṃbodhau praṇidhānamaparigṛhya ucchinno'smi buddhayānāditi vadet sa.pu.19ka/29; samucchinnaḥ — yadā…ajātaśatruṇā…pitā…jīvitād vyavaropitaḥ…tadā bhagavacchāsane sarvadeyadharmāḥ samucchinnāḥ a.śa.147ka/136 5. nibaddhaḥ — {dpya thang bcad} karapratyayāśca nibaddhāḥ vi.va.211kha/1.86 6. pratikṣiptaḥ — pratikṣiptācca buddhena abhi.ko.4.122 7. kṣuṇṇaḥ — khurakṣuṇṇanāgāsṛglohitāt kā.ā.1.73. bcad pa yin|kri. avacchidyate — nīle ca paricchidyamāne tādrūpyapracyutiravacchidyate nyā.ṭī.77ka/203. bcad pa'i kha na ma tho ba dang bcas pa|pā. pratikṣepaṇasāvadyam — pratikṣepaṇasāvadyānmadyādevānyaguptaye abhi.ko.4.34 bcad pa'i don|vijñātārthaḥ — vijñātārthādhigantṛtvāt samārttajñānasamaṃ param ta.sa.48ka/474. bcad pa'i yul can|vi. adhigataviṣayam — ato'dhigataviṣayamapramāṇam nyā.ṭī.38ka/19. bcad par bya|kri. chedayet — {ljon pa bcad par bya'o} chedayet…vṛkṣam vi.sū.30ka/38. bcad par bya ba|kṛ. vyavacchedyam — {bcad par bya ba dang gcod par byed pa'i ngo bo} vyavacchedyavyavacchedakabhāvaḥ ta.pa.54ka/559. bcad par bya ba dang gcod par byed pa|vyavacchedyavyavacchedakaḥ — {bcad par bya ba dang gcod par byed pa'i ngo bo} vyavacchedyavyavacchedakabhāvaḥ ta.pa.54ka/559. bcad par bya ba dang gcod par byed pa'i ngo bo|pā. vyavacchedyavyavacchedakabhāvaḥ — bhedaśca vyavacchedyavyavacchedakabhāvenāvasthānam ta.pa.54ka/559. bcad 'phro|= {khye'u kha} *khāṇuḥ (sthāṇuḥ ?) mi.ko. 36ka; ma.vyu.6970. bcad bya|= {bcad par bya/} {bcad par bya ba/} bcad bya gcod byed|= {bcad par bya ba dang gcod par byed pa/} bcad med|= {bcad du med pa/} bcad shes|pā. chedajñā mi.ko.96ka \n bcab|= {bcab pa/} bcab pa|pracchādanam — śāṭhyaṃ svadoṣapracchādanopāyasaṃgṛhītaṃ cetasaḥ kauṭilyam tri.bhā.160ka/67; nigūhanam — guṇasaṃvarṇanaṃ nāma doṣāṇāṃ ca nigūhanam \n prasiddha iti lokasya paṇyānāṃ vikrayakramaḥ jā.mā.183/105. bcab par bya|kri. praticchādayet — {ltung ba bcab par mi bya'o} nāpattiṃ praticchādayet vi.sū.84kha/102. bcabs|= {bcabs pa/} bcabs pa|saṃ. praticchādaḥ — asati praticchādadoṣe tad rūḍhiḥ vi.sū.85ka/102; \n\n• bhū.kā.kṛ. praticchannam — {bcabs pa nyid} praticchannatā vi.sū.85ka/102.; nigūḍham — pariprakāśe'pyanigūḍhavistare mayātmaduḥkhe vacasā vidarśite jā.mā.140/82. bcabs pa nyid|praticchannatā — iyatkālapraticchannatayā vā saṅghāvaśeṣāyām vi.sū.85ka/102. bca'|= {bca' ba/} bca' sga|śuṇṭhī — śuṇṭhīṃ samustātiviṣāṃ guḍūcīṃ pibet jalena kvathitāṃ samāṃśām \n mandānalatve satatāmaye ca sāmānubandhe grahiṇīgade ca yo.śa.16; ma.vyu.5793; viśvam — chinnodbhavāmbudharadhanvayavāsaviśvaiḥ duḥsparśaparpaṭakameghakirātatiktaiḥ \n mustāṭarūṣakamahauṣadhadhanvayāsaiḥ kvāthaṃ pibedanilapittakaphajvareṣu yo.śa.6; nāgaram — harītakīnāgaramustacūrṇaiḥ guḍena miśraiḥ guṭikā vidheyā \n nivārayati āsyavidhāritā iyaṃ śvāsaṃ pravṛddhaṃ prabalaṃ ca kāsam yo.śa.37; mahauṣadham — cūrṇaṃ samaṃ rucakahiṅgumahauṣadhānāṃ uṣṇāmbunā kaphasamīraṇasaṃbhavāsu yo.śa.26. bca' bcu|paridaśa — tasya dadāti rājā grāmottamaṃ paridaśā rucirāḥ striyaśca jā.mā.304/177. bca' ba|• kri. prakalpayet — {gnas bca'o} vāsaṃ prakalpayet la.a.171kha/129; \n\n• saṃ. 1. = {kha zas} khādyam — khādyamiha dehi pānakaṃ bhojanaṃ bhūyaḥ ca vi.sū.48ka/61; bhakṣyam — {bca' ba byed pa} bhakṣyakāraḥ mi.ko.39ka; bhakṣaṇam — bhojanapānabhakṣaṇādīnām ma.mū.281kha/440; bhojyam — vicitre bhakṣyabhojyādividhau jā.mā.36/20 2. prajñaptiḥ — {bslab pa bca' ba'i thabs bde ba'i phyir} śikṣāprajñaptisukhopāyatvāt sū.a.182kha/78; {bslab pa'i gzhi bca' ba} śikṣāpadaprajñaptiḥ ma.vyu.9208; {mal bca' ba} śayyāprajñaptiḥ vi.sū.96ka/115; prajñāpanam ma.vyu.6495 3. rodhaḥ ma.vyu.5187; nibandhaḥ — {skyil mo krung bca' ba} paryaṅkanibandhā śrā.bhū.16kha/39; samāyojanam — {de'i don du gdang bu bca'o} vaṃśasya tadarthaṃ samāyojanam vi.sū. 70kha/87 {III}. āviddham — {rgya dang 'khrul 'khor 'di dag de lta de ltar bca' ste} idaṃ tathā tathā jālayantram āviddham la.a.156ka/103. bca' ba po|vi. lāvakaḥ — {dper na 'tshed pa yod pa bca' ba po bzhin no} yathā pācakaḥ lāvaka iti ta.pa.\n bca' ba byed pa|vi. bhakṣyakāraḥ mi.ko.39ka \n bca' bar bya|• kri. 1. khādayet — {rtse mo nyid nas bca' bar bya} agreṇaiva khādayet du.pa.233/232 2. gṛhṇīta — {gnas bca' bar bya} niḥśrayaṃ gṛhṇīta vi.sū. 8ka/9 3. prajñapayiṣyāmi — prahāṇapratijāgrakasyāhaṃ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi vi.va. 189kha/2.112 {II}. = {bca' bar bya ba/} bca' bar bya ba|kṛ. khādanīyam — niṣaṇṇasya \n viprakṛtamūlakhādanīyādyāmiṣasya vi.sū.35ka/44; khāditavyam — yathā cāśitavyaṃ pātavyaṃ khāditavyaṃ svāditavyam, tadapi samyageva prajānāti śrā.bhū.49ka/117. bcar|= {bcar ba/} bcar te gnas par gyur|kri. prativasati sma — sa…vedādhyayananimittaṃ śrutābhijanācārasampanne gurau prativasati sma jā.mā.137/80. bcar ba|= {nye ba} sannidhiḥ mi.ko.17kha \n bcas|= {bcas pa/} bcas pa|• kri. prajñāpyate — vyavasthāpyata iti prajñāpyate, ākhyāyata ityarthaḥ ma.ṭī.191kha/7; \n\n• saṃ. 1. prajñaptiḥ — utpattiprajñaptyanuprajñaptipratikṣepābhyanujñābhijñatvam vi.sū.3kha/3; {bcas pa las} prajñaptitaḥ sū.a.165ka/56 2. pratikṣepaṇam — {bcas pa'i kha na ma tho ba dang bcas pa} pratikṣepaṇasāvadyam bo.bhū.88kha/113 3. sāhyam — tasmād pūrvakalpena tatsāhye pravṛttiḥ vi.sū.76ka/93; \n\n• bhū.kā.kṛ. prajñaptam — parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārthamabhyupagatebhyo dvayaṃ prajñaptaṃ vṛttiśca karma ca abhi.bhā.9ka/894; vaidyaprajñaptairāhāraiḥ vi.va.353kha/2.155; kāritam — {khrims bcas} kriyākāraśca kāritaḥ a.śa.147ka/137; baddham — {skyil mo krung bcas} baddhaparyaṅkaḥ a.ka.41.58; avaruddham, = {yul du byas pa} viṣayīkṛtaḥ ta.pa.242kha/201 {IV}. vi. sahitam — mantrabījāni nānāvyañjanasaṃyuktāni svarasahitāni vi.pra.46kha/4.49; {bu dang bcas pa} putrasahitā a.ka.3.87; upetam — {gsang sngags stobs dang bcas pa} mantrabalopetaḥ a.ka.6.90; saṃyuktam — neminiryūhasaṃyuktam du.pa.191/190; puraḥsaram — {zhe sa dang bcas par smras pa} upacārapuraḥsaramuktaḥ jā.mā.23/12 V. avya. saha — ānantaryasamādhiśca saha vipratipattibhiḥ abhi.a.1.16; sārdham — {chos dang bcas} dharmeṇa sārdham jā.mā.223/130; sa, sahitārthe pūrvapadam — {snying rjer bcas} saghṛṇaḥ jā.mā.136/79. bcas pa dang ldan pa|pā. sahayogaḥ — {bcas pa dang ldan pa'i tshig bsdu ba} sahayogasamāsaḥ abhi.bhā.89ka/761. bcas pa'i kha na ma tho ba|pā. prajñaptisāvadyam — prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇāt abhi.sa.bhā.51kha/71; pratikṣepaṇasāvadyam — pratikṣepaṇasāvadyānmadyādevānyaguptaye abhi.ko.4. 34. bcas pa'i kha na ma tho ba dang bcas pa|pratikṣepaṇasāvadyaḥ ma.vyu.7248. bcas 'dzin ma|* mahīdharitrī — dharādharāmbhodhimahīdharitrī a.ka.3.157. bcing|= {bcing ba/} bcing ba|bandhaḥ — {khu tshur bcing ba} muṣṭibandhaḥ vi.pra.173kha/3.170; prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt la.a.113ka/59; {mtshams bcing ba} sīmābandhaḥ du.pa.201/200; bandhanam — {sems can bcing bas bcings pa rnams} bandhanabaddhān sattvān bo.bhū.14kha/16. bcing bar bya|1. kri. bandhayet — puṣpaṃ…bandhayenmūrdhajam he.ta.18kha/58; ābandhayet — {cod pan bcing bar bya} mukuṭaṃ cābandhayet vi.pra.150ka/3. 96 2. = {bcing bar bya ba/} bcing bar bya ba|= {bcing bya} bandhyaḥ — prakṛtivimuktāḥ te buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt la.a.113ka/59; {bcing bar bya ba dang bcing ba} bandhyabandham la.a.107ka/53; bandho bandhyaśca baddhaśca la.a.164ka/116. bcing bas bcings pa|vi. bandhanavaddhaḥ — eṣām…bandhanabaddhānām kā.vyū.212kha/271. bcing bya|= {bcing bar bya ba/} bcings|= {bcings pa/} = {bcings nas} baddhvā — śirasi mauliṃ baddhvā vi.pra.155ka/3.104; bandhayitvā — bandhayitvā…nāgapāśaiḥ vi.pra.49kha/4.53; veṣṭayitvā — sumeruṃ triguṇāvṛttyā veṣṭayitvā vyavasthitau a.ka.33.5. bcings gyur|= {bcings gyur pa/} bcings gyur pa|bhū.kā.kṛ. ruddhaḥ — {brtson ra dag tu bcings gyur pa} ruddhāḥ kārāgṛhe a.ka.52.23. bcings dang grol ba|bandhamokṣau — ekādhikaraṇāvetau bandhamokṣau tathā sthiteḥ ta.sa.20ka/214. bcings pa|• kri. badhyati — bālā badhyanti saṃjñayā la.a.172kha/131; badhyate — sāśrayāścittacaittāstu badhyante'tra sabījakāḥ sū.a.245kha/162; \n\n• saṃ. 1. bandhanam — vimucya bandhanāni a.ka.30.17; āyāto'haṃ hiraṇyārthī bandhubandhanamuktaye a.ka.52.39; nibandhanam — {mdza' bas bcings pa la} snehanibandhane a.ka.59.159; udbandhanam — pāśena udbandhanam a.ka.79.23; rodhaḥ — ye rodhabandhanagatāḥ la.vi.26ka/30; saṃrodhaḥ — bandhusaṃrodhadukhārtaḥ a.ka.52.38; vibandhaḥ — {bcings pa'i sdug bsngal las thar byed} vibandhā duḥkhamocitāḥ du.pa.163/162 2. = {'khor ba} bandhaḥ, saṃsāraḥ — anyathā na bandho na mokṣaḥ prasiddhyet ma.bhā.2kha/1.5; {bcings pa dang thar pa}bandhamokṣau ta.pa.246kha/207 3. bandhaḥ — {sargas bcings pa snyan ngag che} sargabandho mahākāvyam kā.ā.1. 14; \n\n• bhū.kā.kṛ. 1. baddhaḥ — rajjvā…baddhā abhi.sphu.263ka/1080; {rdo bas bcings pa'i phug chen} śilābaddhā mahāguhā a.ka.6.89; {sems can bcing bas bcings pa rnams} bandhanabaddhān sattvān bo.bhū.14kha/16; {mdza' bas bcings pa} snehabaddhaḥ a.ka.28.56; ābaddha — jantubhiḥ satatābaddhairbandhubandhanarajjubhiḥ a.ka.52.25; avabaddhaḥ — snehāvabaddhāni hi mānasāni prāṇātyayaṃ svaṃ na vicintayanti jā.mā.241/139; bandhanabaddhaḥ — bandhanabaddhā vimucyante a.śa.58ka/49; pratibaddhaḥ — premānubandhapratibaddhabuddhiḥ a.ka.59.88; nibaddhaḥ — bhavasūtranibaddhāḥ ma.mū.300ka/467; sannaddhaḥ — {chos don tshigs bcad kyis bcings pa} dharmārthagāthāsannaddham a.ka.7.51; niruddhaḥ — niruddhaḥ karmaṇā a.ka.20.44 2. = {dkris pa} veṣṭitam — veṣṭitaṃ syādvalayitaṃ saṃvītaṃ ruddhamāvṛtam a.ko.3.1.88; śāṭikāṃ kalaśagrīvāveṣṭitām vi.pra.182ka/3.202. bcings pa 'grol du 'jug pa'i spang ba|pā. baddhasya mocane naiḥsargikaḥ vi.sū.51kha/66. bcings pa nyid|bandhanatā — aho sneho'pyayaṃ tāta tava bandhanatāṃ gataḥ a.ka.14.87. bcings pa dang grol ba|= {bcings dang grol ba/} bcings pa dang thar pa|pā. bandhamokṣau ta.pa.246kha/207. bcings pa dang rnam par grol ba|bandhavimokṣatā — cittabandhavimokṣatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49. bcings pa dang ma bcings pa la rnam par rtog pa|pā. bandhābandhavikalpaḥ, parikalpitasvabhāvabhedanayalakṣaṇabhedaḥ — katamatparikalpitasvabhāvaprabhedanayalakṣaṇam \n yaduta abhilāpavikalpo'vidheyavikalpaḥ…sambandhavikalpo bandhābandhavikalpaḥ la.a.106kha/52. bcings pa med|= {bcings pa med pa/} bcings pa med pa|bhū.kā.kṛ. abaddhaḥ — ekastu tasya saujanyādabaddho'pi subaddhavat a.ka.28.55. bcings par gyur|= {bcings par gyur pa/} bcings par gyur pa|bhū.kā.kṛ. nibaddhaḥ — {rgya'i zhags pas bcings par gyur} kūṭapāśanibaddhasya a.ka.28.64. bcib pa|{'chib pa} ityasya bhavi. \n bcibs|= {bcibs pa/} {bcibs nas} udvāhya — kimayaṃ tapasvī śaṇḍhamudvāhya putraṃ mṛgayate he.bi.143 -4/69. bcibs pa|1. kri. ārohatu — {bdag gi rgyab tu bcibs la} ārohatu matpṛṣṭham jā.mā.295/172; 2.\n\n• bhū.kā.kṛ. abhirūḍhaḥ — {shing rta la bcibs} rathābhirūḍhaḥ a.śa.157ka/146. bcir|= {bcir ba/} bcir ba|bhū.kā.kṛ. avaṣṭabdhaḥ ta.pa.\n bcil|= {bcil ba/} = {bcil te} pratinudya — {khro ba'i stobs bcil te} pratinudya krodhabalam jā.mā.225/131. bcil ba|bhū.kā.kṛ. bādhitaḥ — sarvajñatāyāṃ pratibādhitāyāṃ saddharmaḥ pratibādhito bhavati a.pra.163kha/92. bcu|1. daśa, saṃkhyāviśeṣaḥ — daśa kuśalāḥ karmapathā a.sā.67ka/37 2. daśakaḥ — asammatādidaśakaniṣkarṣaṇaparamparapraṇītaniṣadyāsthānāt na pratyuddhṛtau vi.sū.51kha/66; ṣaṣṭhaṃ daśakam ma.vyu.8474 3. = {bcu ba/} bcu dgu|ekonaviṃśatiḥ, saṃkhyāviśeṣaḥ — tridaśa iti trayodaśa \n navadiśā ekonaviṃśatiḥ vi.pra.242ka/2.52; ūnaviṃśatiḥ mi.ko.19ka \n bcu 'gugs|= {sgron me} daśākarṣaḥ; daśākarṣī, pradīpaḥ cho.ko.238/rā.ko.2.696. bcu gcig|ekādaśa, saṃkhyāviśeṣaḥ — tatsamāsata ekādaśākāraṃ veditavyam bo.bhū.75kha/97. bcu gcig pa|vi. ekādaśamaḥ — {le'u bcu gcig pa} ekādaśamaḥ paricchedaḥ śa.bu.123; ekādaśī — tathā nāḍyo navamī daśamī…śukraṃ pañcadaśī ṣoḍaśī kalā vi.pra.234ka/2.34. bcu gnyis|dvādaśa, saṃkhyāviśeṣaḥ — evamahorātreṇa ṣaṣṭidaṇḍairdvādaśa saṃkrāntayaḥ vi.pra.247ka/2.61; vi.sū.52ka/66. bcu gnyis bdag|= {nyi ma} dvādaśātmā, sūryaḥ a.ko. 1.3.28. bcu gnyis bdag po|= {nyi ma} dvādaśātmā, sūryaḥ mi.ko. 31ka \n bcu gnyis pa|vi. dvādaśī — evamasthīni ekādaśī dvādaśī…evaṃ śukraṃ pañcadaśī ṣoḍaśī kalā vi.pra. 234ka/2.34. bcu gnyis mig|= {gdong drug} dvādaśākṣaḥ, kārtikeyaḥ cho.ko.238/rā.ko.2.765. bcu gnyis mig ldan|= {gdong drug} dvādaśalocana:, kārtikeyaḥ ṅa.ko.36/rā.ko.2.765. bcu gnyis 'od|= {bcu gnyis 'od 'phro/} bcu gnyis 'od 'phro|= {phur bu} dvādaśārciḥ, vṛhaspatiḥ cho.ko.238/rā.ko.2.765. bcu gnyis lo lon|vi. dvādaśābdā — dvādaśābdāṃ sukanyām vi.pra.159ka/3.120. bcu drug|ṣoḍaśa, saṃkhyāviśeṣaḥ — lalāṭakamale ṣoḍaśadale vi.pra.239ka/2.46. bcu drug gnyis kyi bdag nyid|vi. dviṣoḍaśātmikā — kulapaṭale yāḥ khyātā nāḍyo dviṣoḍaśātmikāḥ he.ta.19kha/62. bcu drug pa|vi. ṣoḍaśī — evaṃ śukraṃ pañcadaśī ṣoḍaśī kalā vi.pra.234ka/2.34. bcu drug phyed phyed thig le 'chang|ṣoḍaśārdhārdhabindudhṛk — binduyoga iti khyātaḥ ṣoḍaśārdhārdhabindudhṛk vi.pra.62ka/4.110. bcu drug 'od ldan|= {gza' pa sangs} ṣoḍaśārciḥ, śukragrahaḥ cho.ko.238/rā.ko.5.196. bcu drug lon pa|vi. ṣoḍaśābdā — divyā pañcakulodbhavā \n atha vā…ṣoḍaśābdā he.ta.11kha/34; ṣoḍaśābdikā — pāṇibhyāṃ tu samāliṅgya prajñāṃ vai ṣoḍaśābdikām he.ta.17ka/54. bcu pa|vi. 1. daśamaḥ — tathā nāḍyo navamī daśamī…evaṃ śukraṃ pañcadaśī ṣoḍaśī kalā vi.pra. 234ka/2.34 2. = {rgan ches pa} daśamī — varṣīyān daśamī jyāyān a.ko.2.643. bcu po pa|vi. daśamī — {bcu po pa ni dang po yin} daśamī tu bhavetprathamī la.a.166kha/121. bcu ba|kri. gṛhṇīyāt — {chu mi bcu bar ro} na…pānīyaṃ gṛhṇīyāt vi.sū.49kha/63. bcu bar|sektum — ārāmaṃ sektumārabdhaḥ vi.va.133kha/1.22. bcu tshan|vi. daśakam — kimarthaṃ tatraiva daśake'rhattvasya dvigrahaṇamakariṣyat abhi.bhā.34ka/1000. bcu bzhi|1. caturdaśa, saṃkhyāviśeṣaḥ — caturdaśadaleṣu caturdaśa padāni vi.pra.236ka/2.37 2. caturdaśī, tithibhedaḥ — {yi dwags zla phyed bcu bzhi dang} pretapakṣe caturdaśyām he.ta.8kha/24. bcu bzhi ston|cāturdaśikam mi.ko.40kha; ma.vyu.5759. bcu bzhi pa|caturdaśī, tithiviśeṣaḥ — caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya he.ta. 4kha/10; vi.pra.234ka/2.34. bcu las 'phros pa|nā. daśottaram, granthaḥ — daśottare coktam abhi.bhā.34ka/1000. bcu gsum|trayodaśa, saṃkhyāviśeṣaḥ — trayodaśadinam vi.pra.247ka/2.61. bcu gsum pa|vi. trayodaśī — tathā majjā trayodaśī caturdaśī, evaṃ śukraṃ pañcadaśī ṣoḍaśī kalā vi.pra.234ka/2.34. bcug|= {bcug pa/} {bcug ste/} {o nas} prakṣipya — pātre prakṣipya a.śa.139kha/129; {khar bcug nas} mukhe prakṣipya gu.sa.109ka/40; kṣiptvā — kakkole bolakaṃ kṣiptvā he.ta.20kha/66; praveśya — tathāgatān svahṛdaye praveśya vi.pra.46kha/4.49; kārayitvā — {rab tu 'byung bcug nas} pravrajyāṃ kārayitvā a.ka.18.20; āropya — {shing rtar bcug nas} śakaṭe āropya vi.va.128ka/1.17; dhṛtvā — ratnakumbhe tadasthīni dhṛtvā a.ka.21.85; {byed du bcug nas} kārayitvā jā.mā.234/137; {nang du bcug nas} praveśya jā.mā.309/180. bcug pa|• kri. ({'jug pa} ityasyāḥ bhūta.) 1. (bhūta.) kārayāmāsa — {sgra sgrog tu bcug} ghoṣaṇāṃ kārayāmāsa jā.mā.234/137 *2. kṣipati — te yamapuruṣā nītvā kālasūtre mahānarake kṣipanti kā.vyū.216kha/276; prakṣipati — tasya bhūya eva khādanīyārthena mukhe prakṣipanti śi.sa.46kha/44; prakṣipyate — suvarṇaṃ…yathā yathāgnau prakṣipyate bo.bhū.171kha/226; \n\n• saṃ. prakṣepaḥ — {rdzas bcug pa tsam gyis} dravyaprakṣepamātreṇa sa.pu.51ka/91; \n\n• bhū.kā.kṛ. kṣiptam — {khar bcug pa} kṣipte…āsye śrā.bhū.32ka/75; prakṣiptam — {btson rar bcug pa} bandhanāgāreṣvapi prakṣiptasya śi.sa.102ka/101; parikṣiptam — {'dam du bcug pa} kardamaparikṣiptam ra.vi.101ka/49; praviṣṭam — praviṣṭasparśasvīkṛtau vi.sū.12kha/14; praveśitam — sahapraveśito varṣasahasrasañcitamapi tamondhakāraṃ vidhamati ga.vyū.317kha/402; sthāpitam — {de ni rgyal pos mdun na 'don du bcug} sa rājñā purohitaḥ sthāpitaḥ vi.va.210ka/84; pravartitam — kuśale tena pravartitāḥ sū.a.210ka/113; nihitam — {sa'i nang du bcug na} bhūmau nihitasya vi.sū.77kha/94; abhihatam — tenābhihataḥ preritaḥ ta.pa.142kha/737; kāritam — {dril sgrogs su bcug pa} ghaṇṭāvaghoṣaṇaṃ kāritam vi.va.134kha/1.23; {byed du bcug} kāritam a.ka.9.25; āptaḥ ma.vyu.2716. bcug pa can|u.pa. o vartī — dṛṣṭibalādhānena vartituṃ śīlamasyeti dṛṣṭibalādhānavarti abhi.sphu.104kha/787. bcug pa nyid|prakṣiptatā — ākhyānaṃ prakṣiptatāyām vi.sū.15ka/16; praviṣṭatā — maṇerasya praviṣṭatā tadantaḥ vi.sū.13ka/14. bcug par gyur|= {gcug par gyur pa/} bcug par gyur pa|bhū.kā.kṛ. prakṣiptam — yathā caikaparamāṇurajasi tanmahāpustaṃ prakṣiptaṃ bhavet ra.vi. 85kha/23; pravartitam — adhigate cārthe pravartitaḥ puruṣaḥ prāpitaścārthaḥ nyā.ṭī.37kha/19. bcugs pa|kri. avasajjate — iha te bālā avasajjante kilbiṣakāriṇa iva śūlāgre la.vi.103ka/149. bcud|saṃ. 1. rasaḥ — nāpyaśitapītakhāditasvāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati la.a.154kha/101; yadā yadānandasudhārasendurviveśa śāstā nijarājadhānīm a.ka.64.2 2. bṛṃhaṇam — bṛṃhaṇaṃ snapanaṃ saṃvāsanaṃ saṃvardhanaṃ varṇapariśodhanaṃ balasaṃjananaṃ prajānāmi ga.vyū.20ka/117; saṃbṛṃhaṇam lo.ko.678; \n\n• vi. syandi — amandānandasaṃdohasyandi candanaśītalam a.ka.7.3 *4. garbhi — tailaṃ balākvathanakalkasugandhigarbhisiddham yo.śa. 101; snigdhaḥ yo.śa.115. bcud kyi ma|= {lce} rasamātṛkā, jihvā cho.ko.238/mo.ko.870. bcud kyi len|= {bcud len/} bcud kyis len|= {bcud len/} bcud kyis len pa|= {sman} rasāyanam mi.ko.53ka; dra. {bcud len/} bcud kyis len ma 'grub pa|vi. akṛtarasāyanaḥ — pīno devadatto'kṛtarasāyano divā na bhuṅkte ta.pa.54ka/559. bcud gang|= {gla sgang} daśapuram mi.ko.58kha \n bcud brtul zhugs|= {bung ba} madhuvrataḥ, bhramaraḥ cho.ko. 204/rā.ko.3.601. bcud ldan|1. = {lha} suraḥ, devaḥ a.ko.1.1.7 2. = {sa gzhi} rasā, pṛthivī a.ko.2.1.2. bcud mi ldan|= {lha min} daiteyaḥ, asuraḥ — asurā daityadaiteyadanujendrāridānavāḥ \n śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ a.ko.1.1.12. bcud 'og|= {sa 'og} rasātalam, pātālam — adhobhuvanapātālaṃ balisadma rasātalam a.ko.1.9.1. bcud rings|nā. = {mtho ris klung} suradīrghikā, devagaṅgā — mandākinī viyadgaṅgā svarṇadī suradīrghikā a.ko.1.1.50. bcud len|rasāyanam — rasarasāyanādiśarīrasiddhisādhanasvabhāvatayā'vasthitaḥ vi.pra.116kha/1, pṛ.14; yatra ca dehapuṣṭau rasāyanādeḥ prajñāderviśeṣaḥ pra.a.75kha/83. bcum|*srastam ma.vyu.7123; {smin ma bcum} bhrūbhaṅgaḥ jā.mā.332/194; {bag yod cing brtun la bcum nas gnas} apramatta ātāpī prahitātmā vyahārṣīt a.śa. 113kha/103. bcus|= {bcus pa/} bcus pa|• kri. ({'chu ba} ityasyāḥ bhūta.) (?) uddharati — {khron pa nas chu bcus} kūpāt pānīyamuddharati vi.va.133kha/22; \n\n• saṃ. avasekaḥ — na ca kṣetrakṣīrāvasekādisaṃskāraviśeṣavaśād āsāditātiśayaṃ sāmānyamevaitāmarthakriyāṃ vicitrāṃ sampādayati ta.pa.292ka/297; \n\n• bhū.kā.kṛ. gṛhītam — āsūryodayāt gṛhītodapānayoḥ pratyavekṣitānuvṛttiḥ vi.sū. 39kha/49; uddhṛtam ma.vyu.7141; mi.ko.38kha \n bcer|= {bcer ba/} = {bcer te} avaguṇṭhya — {sog mas bcer te me slabrar ro} palālena vāvaguṇṭhya ādīpanam vi.sū.8ka/8; citvā — {phung por bcer te} citāṃ citvā lo.ko.679. bcer ba|= {spungs pa} \n\n• saṃ. nidhānam {brungs sam thum po byas te bcer ro} bhārīkṛtya sūtaṃ vā nidhānam vi.sū.76kha/93; \n\n• bhū.kā.kṛ. samāropaṇaṃ kṛtam — anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam vi.va.161ka/1.49. bcer bar bya|kri. *sthalaṃ kuryāt — {rtsig drung du bcer bar bya'o} kuḍyasya vā sthalaṃ kuryuḥ vi.sū.32kha/41. bco brgyad|aṣṭādaśa, saṃkhyāviśeṣaḥ — {bco brgyad 'khyog} aṣṭādaśavakraḥ a.ka.6.87. bco brgyad 'khyog|nā. aṣṭādaśavakraḥ, parvataḥ — {bco brgyad 'khyog ces pa'i ri bo} aṣṭādaśavakrākhyaḥ parvataḥ a.ka.6.87. bco lnga|pañcadaśa, saṃkhyāviśeṣaḥ — {bco lnga'i cha'i bdag nyid} pañcadaśakalātmakam he.ta.20ka/64. bco lnga ston|pāṃcadaśikam ma.vyu.5760. bco lnga pa|1. vi. pañcadaśī — evaṃ śukraṃ pañcadaśī ṣoḍaśī kalā vi.pra.234ka/2.34 2. pañcadaśī, tithibhedaḥ — iha śubhakarmaṇi śuklapañcamyāṃ daśamyāṃ pañcadaśyāṃ viṣṭiṃ varjayitvā bhūmiṃ śodhayet vi.pra.107kha/3.29. bco lnga'i cha|pañcadaśakalā — {bco lnga'i cha'i bdag nyid} pañcadaśakalātmakam he.ta.20ka/64. bco lnga'i cha'i bdag nyid|vi. pañcadaśakalātmakam — bodhicittaṃ bhaveccandraṃ pañcadaśakalātmakam he.ta.20ka/64. bcom|= {bcom pa/} {bcom ste/} {o nas/} {o zhing} hatvā — tena pānthān hatvā bhāṇḍamāsāditam a.śa. 277kha/254; bhittvā — yathā suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati abhi.bhā.239kha/805; dhvaṃsayitvā vi.pra.117kha/; nihatya — mānaripuṃ nihatya bo.a.7.59; nirbhidya — mithaḥ śirāṃsi nirbhidya cakruḥ kṣmāṃ śoṇitokṣitām a.ka.67.28; upahatya — te svasantānānupahatya a.sā.159kha/90. bcom ldan|1.= {bcom ldan 'das} bhagavān, śākyamuniḥ — tat kiṃ bhagavato mūḍhaiḥ sarvajñatvaṃ na gamyate ta.sa. 128ka/1099; babhāṣe bhagavān prāgvṛttaṃ jñānalocanaḥ a.ka.50.17 2. = {bcom ldan ma/} {bcom ldan 'das ma} bhagavatī — asparśā bhagavatī yasmāt tasmād ḍombī prakathyate he.ta.6kha/18; {bcom ldan shes rab ma} bhagavatī prajñā he.ta.21ka/66. bcom ldan 'das|vi. 1. = {bcom ldan} bhagavān — {bcom ldan 'das sred med kyi bu'i phyir} bhagavato nārāyaṇasyārthe a.śa.22ka/18 2. bhagavān, buddhaḥ — sarvamārabalamahāsaṃgrāmāvabhaṅgād bhagavān bo.bhū.55ka/64; {bcom ldan 'das de bzhin gshegs pa dgra bcom pa yang dag par rjogs pa'i sangs rgyas} bhagavāṃstathāgato'rhan samyaksaṃbuddhaḥ ta.pa.268kha/1006. bcom ldan 'das kyi chos ni legs par gsungs pa|svākhyāto bhagavato dharmaḥ ma.vyu.1291. bcom ldan 'das kyi nyan thos kyi dge 'dun legs par zhugs pa|supratipanno bhagavataḥ śrāvakasaṃghaḥ ma.vyu.1119. bcom ldan 'das kyis legs par gsungs pa'i chos 'dul ba ni legs par bstan pa|svākhyāto bhagavato dharmavinayaḥ supraveditaḥ ma.vyu.1298. bcom ldan 'das kyi bstan pa|bhagavacchāsanam, buddhaśāsanam — {bcom ldan 'das kyi bstan pa la sdang ba} bhagavacchāsanavidveṣī a.śa.44ka/38. bcom ldan 'das kyi gzugs can|vi. bhagavadrūpiṇī — vajravārāhī prajñā bhagavadrūpiṇī he.ta.5kha/14. bcom ldan 'das kyi slob ma|bhagavacchrāvakaḥ — tato bhagavacśrāvakeṇa harṣotkaṇṭhajātena…satyopayācanaṃ kṛtam a.śa.27kha/23. bcom ldan 'das ma|vi. bhagavatī, prajñāpāramitā — bhagavatīṃ sevayet prājño yoginīṃ bhāvayed vratī he.ta. 14kha/46; mi.ko. 78kha \n bcom ldan ma|vi. bhagavatī — abhivāñchitaṃ prasidhyatu bhagavati yuṣmatprasādena nā.nā.266ka/24; \n\n• nā. bhagavatī, granthaḥ —bhagavatyāmapyuktam śi.sa. 105kha/104. bcom ldan shes rab ma|bhagavatī prajñā — saiva bhagavatī prajñā utpannakramayogataḥ he.ta.21ka/66. bcom pa|• kri. ({'joms pa} ityasyāḥ bhūta.) (?) muṣṇāti — yo hi grāmameva muṣṇāti sādhujanasamavāye tasya araṇye trāṇāsambhavini kā kṣamā pra.a.35ka/40; \n\n• saṃ. 1. upaghātaḥ bhinnānyonyalakṣaṇasya skandhasaṅghātasyātyantamūlopaghātāt saṅghabheda ityucyate la.a.110ka/57; nirghātaḥ utpitsudoṣanirghātād ye'pi doṣavirodhinaḥ pra.vā.1.280; samudghātaḥ anuśayānāmariprakhyāṇāṃ…atyantasamudghātādarhadvadho bhavati la.a.110ka/57; abhighātaḥ —prayatnābhighātaviśeṣāpekṣāt karmaṇo jāyate ta.pa.285ka/282; bhaṅgaḥ {bsam bcom} āśābhaṅgaḥ a.ka.92.22; hāniḥ — ātmīyabuddhihānyā tyāgo na tu viparyaye pra.vā.1. 229; apahāraḥ — {sdig pa bcom pa} pāpāpahāraḥ pra.a.148kha/159; pramāthaḥ —purapramāthavyathite jane kolāhalākule a.ka.28.21; pramathanam {bdud bcom} mārapramathanam ra.vi.4.57; vidrāvaṇam —{bdud bcom pa} māravidrāvaṇam a.ka.25.85; bhañjanam —kleśādimārāṇāṃ bhañjanād bhagavān he.ta.6kha/16; haraṇam — {sdig pa bcom pa} pāpaharaṇam pra.a.148kha/159; utpāṭanam — sūkṣmasyāvaraṇasya bhūmiṣu gatasya utpāṭanād buddhatā sū.a.152kha/37; mlecchadharmotpāṭanam vi.pra.115ka/1, pṛ.13; *upakramaḥ — upakramabhedinaśca ghaṭādayaḥ abhi.sphu.160kha/890; \n\n• pā. bhagaḥ mārakleśabhañjanād bhagaḥ, sarvajñaiśvaryādiguṇasamūhaḥ \n sa bhago'syāstīti bhagavān vi.pra. 119ka/1, pṛ.17; bhū.kā.kṛ. hatam —hatamasyāndhakāramanena veti hatāndhakāraḥ abhi.bhā.127-3/5; upahatam — upekṣopahatatvāt abhi.bhā.70ka/1143; āhatam — {rmongs pas bcom pa} vimohāhatam a.ka.53.43; nihatam ma.vyu.2608; abhihatam —vetālābhihataḥ a.ka.21.66; bhinnam — yatra bhinne na tadbuddhiḥ abhi.ko.6.4; nirbhinnam —jñānavajreṇa nirbhinnaḥ a.ka.27.46; nirghātitam ma.vyu.6608; vidāritam —vidyāvidāritāṇḍakoṣaḥ a.śa.51ka/44; vinaṣṭam —ālokairvinaṣṭatimirā iva a.ka.6.8; dhvastam —parāgatarurājīva vātairdhvastā bhaṭaiścamūḥ kā.ā.3.27; srastaṃ dhvastaṃ bhraṣṭaṃ skannaṃ pannaṃ cyutaṃ galitam a.ko.3.1.102; marditam — marditakaṇṭakānām a.sā.120ka/69; kṣatam — tena so'pyahaṃ manasi kṣataḥ kā.ā.2.252; kṣapitam — vyādhinā kṣapitaḥ a.sā.257ka/145; luptam adya tu jñānavaimalyaṃ mayāptaṃ luptasaṃvṛti a.ka.17.52 {IV}. u.pa. o ghnaḥ —āpañcamaprakāraghnaḥ abhi.bhā.21kha/946; o hā {gzugs kyi chags bcom} rūparāgahā abhi.a.1.25. bcom pa ma|vi. bhāgavatī — tatra vasumitrā nāma bhāgavatī prativasati ga.vyū.61kha/153. bcom par gyur pa|bhū.kā.kṛ. upadrutaḥ — na hi tāvat sukhamiti vedyate kiñcid yāvanna duḥkhāntareṇa upadruto bhavati a.sā.242.2/880 bcom par byas pa|= {bcom byas/} bcom byas|bhū.kā.kṛ. dhvaṃsitaḥ — puṇyajñānabalena tena mahatā mārādayo dhvaṃsitāḥ vi.pra.88kha/3.1. bcom byas te|bhaṅktvā — bhaṅktvā prasabhasaṃbhoge pradiśāmi pragalbhatām a.ka.89.154. bcom byas pa|= {bcom byas/} bcom zhing phyir phyogs pa|vi. bhagnapṛṣṭhī — cittaṃ nāvalīyate…na bhagnapṛṣṭhībhavati a.sā.6ka/4. bcom zin|bhū.kā.kṛ. bhinnaḥ — bhinnatvādasau na sarvān bhinatti abhi.sphu.200ka/966. bcom zin pa|= {bcom zin/} bcom brlag|nā. mathurā, nagaram — śāṇavāsī purā bhikṣurguṇavān guruśāsanāt \n jinaśāsanamādhātuṃ mathurāṃ prasthitaḥ purīm…avāpya mathurāpurīm \n urumuṇḍābhidhaṃ śailamāruroha a.ka.71.2; *mithilā — iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ la.vi.14kha/16. bcom brlag gi|māthuryaḥ — {bcom brlag gi bram ze rnams kyis} māthuryairbrāhmaṇaiḥ vi.va.127kha/1.17. bcol|= {bcol ba/} {bcol te} adhyeṣya — {bcol te sgrub pa'i snyan par smra ba} adhyeṣyopasaṃhṛtā priyavāditā bo.bhū.117ka/151. bcol te sgrub pa'i snyan par smra ba|pā. adhyeṣyopasaṃhṛtā priyavāditā, sarvākārāyāḥ priyavāditāyā bhedaḥ — sarvākārā priyavāditā \n sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā…paraṃ pratibalamadhyeṣyopasaṃhṛtā priyavāditā bo.bhū.117ka/151. bcol ba|• kri. ({'chol ba} ityasyāḥ bhūta., bhavi.) (?) adhyeṣate — kathaṃ paramadhyeṣate bo.bhū.50kha/59; \n\n• saṃ. 1. adhyeṣaṇam — aśaktāvadhyeṣaṇaṃ pratibalasya vi.sū.80kha/97 2. = {gtams pa} nyāsaḥ, upanidhiḥ — upanidhirnyāsaḥ a.ko.2.9.81; sthāpanam — {bcol ba las len pa} sthāpanādanveṣaṇam ta.pa.250ka/215; \n\n• bhū.kā.kṛ. 1. yācitam — {ma bcol bar grogs su 'gro la bcol na lta ci smos} ayācito'pi sahāyībhāvaṃ gacchati prāgeva yācitaḥ bo.bhū.79ka/101; āyācitam — teṣu ca teṣvarthakaraṇīyeṣu parairāyācitaḥ san sahāyībhāvaṃ gacchati bo.bhū.136ka/175; avalokitam — {bcol ba'i dge slong yod pa la yang de mi 'byung ngo} nāvalokitabhikṣau vi.sū.31ka/39 2. nihitam — svayaṃ nihitapratyanumārgaṇam ta.pa.246kha/207. bcol bar bya|• kri. niyuñjīta — {mnos pa bcol bar bya'o} niyuñjīta grahaṇe vi.sū.67kha/84; \n\n• saṃ. adhyeṣaṇam — anyasyāśaktāvadhyeṣaṇam vi.sū. 61ka/77. bcol bar bya ba ma yin pa nyid|anavalokyatvam — alajjisāntarajīrṇaglānānupasaṃpannānāmanavalokyatvamatra vi.sū.31kha/39. bcos|= {bcos pa/} {bcos nas} kārayitvā — sa tenāvataṃsakaṃ kārayitvā tatra stūpe āropitaḥ a.śa. 169ka/157; pratisaṃskārya — pratisaṃskārya citritaḥ ga.vyū.228kha/215. bcos dka'|= {bcos dka' ba/} bcos dka' ba|• vi. durāsadaḥ — taṃ munivaraṃ…durāsadamabhijvalantamiva tapaḥśriyā jā.mā.327/191; duṣpratisaṃskaraḥ — {bcos dka' ba nyid} duṣpratisaṃskaratvam vi.sū.25kha/31; \n\n• saṃ. duranuneyatā — tasya rājñaścaṇḍatāṃ duranuneyatāṃ ca jā.mā.335/195. bcos dka' ba nyid|duṣpratisaṃskaratvam — duṣpratisaṃskaratve dānam vi.sū.25kha/31. bcos thabs|= {bcos pa'i thabs} pratīkāraḥ — acintayatpratīkāraṃ bandhubandhanaduḥkhitaḥ a.ka.52.22; kuṇṭhasarvapratīkāraḥ a.ka.42.8; pratikriyā — {bcos thabs med pa} niṣpratikriyaḥ a.ka.42.9; niṣkṛtiḥ — mātṛvadhakrūrapātake nāsti niṣkṛtiḥ a.ka.82.30. bcos thabs med|= {bcos thabs med pa/} bcos thabs med pa|vi. niṣpratikriyaḥ — avarṣopanipāto'yaṃ prajānāṃ niṣpratikriyaḥ a.ka.42.9; niṣpratīkāraḥ — niṣpratīkārasaṃtāpaḥ a.ka.52.43. bcos pa|• saṃ. 1. pratisaṃskaraṇam — {de bcos so} pratisaṃskaraṇamasya vi.sū.96ka/115; ghaṭanam — {khri'u yan lag chag pa bcos pa yang ngo} ghaṭanaṃ ca bhagnaṃ mañcāṅgasya vi.sū.99ka/119 2. = {bcos thabs} pratīkāraḥ — yadyastyeva pratīkāro daurmanasyena tatra kim śi.sa. 101ka/100 3. prasādhanam — prasādhanārthaṃ niyuktāvuśīrasya vi.sū.53ka/68 4. anuśiṣṭiḥ — nāyamasyānuśiṣṭikālaḥ jā.mā.375/219; \n\n• vi. = {bcos ma} kṛtrimam — kṛtrimeṣu mṛgeṣu mṛgasaṃjñī syāt bo.bhū.148ka/191; pratirūpam — tatpratirūpamātrake tatpratibimbapratibhāsamātrake adhimokṣaḥ pravṛttaḥ bo.bhū. 148kha/191; pratirūpakam — asti tu tadasya pratirūpakam bo.bhū.149ka/191; \n\n• bhū.kā.kṛ. 1. pratisaṃskāritam — pralugnastathāgatavigrahaḥ…pratisaṃskāritaḥ ga.vyū.228kha/215; saṃskṛtam mi.ko. 88ka 2. vyastam — {tshig bcos te 'brel} vyastapadasambandhaḥ pra.a.14ka/16. bcos pa'i chang|maireyam; maireyamadyam, madyaviśeṣaḥ — ātmanā ca surāmaireyamadyapramādasthānāt prativirato bhavati a.pra.286kha/161. bcos pa'i thabs|= {bcos thabs/} bcos pa'i phug pa|darī mi.ko.148ka \n bcos pa'i tshwa|śuktam — tadvacchuktaśulukadadhimaṇḍodaśvinmaṇḍakāni vi.sū.75ka/92. bcos par dka' ba|= {bcos dka' ba/} bcos par bya|• kri. pratisaṃskurvīta — khaṇḍaphullamupagato vāsavastunaḥ pratisaṃskurvīta vi.sū.62ka/78; \n\n• saṃ. saṃskaraṇam — śayanāsanasyānayorevāhnoḥ pratyavekṣaṇaṃ saṃskaraṇaṃ niḥsṛtaiḥ vi.sū.96ka/115; abhisaṃskaraṇam — varṣakasya varṣoṣitabhikṣuṇībhirabhisaṃskaraṇam vi.sū.62ka/78. bcos phug|= {bcos pa'i phug pa/} bcos bu|vi. kṛtrimam — pratibimbasame tasmin kṛtrime satyatā katham bo.a.9.145; {bcos bu'i ras} dūṣyam śi.sa.182ka/182; dra. {bcos pa/} {bcos ma/} bcos bu'i ras|dūṣyam — dūṣya aneka mṛdū sukhasparśā saṃstari mārgi vrajanti jinānām śi.sa.182ka/182. bcos ma|• vi. kṛtrimam — abhūtaṃ sattvadoṣāste kṛtrimāgantukatvataḥ ra.vi.115ka/78; kṛtakam — kṛtakamadhuropacāravacanapracchannatīkṣṇadaurātmyāni ca prāyeṇa pelavaghṛṇāni śaṭhāni mānuṣahṛdayāni jā.mā.238/138; \n\n• saṃ. 1. pā. kṛtrimaḥ, uddhārabhedaḥ — dvividha uddhāraḥ svayamvivṛttiḥ kṛtrimaśca vi. sū.66ka/83 2. pratirūpam; pratirūpakam — pratirūpakabhūtaguṇavibhāge dvau ślokau sū.a.243ka/158 3. śāṭhyam — kapaṭo'strī vyājadambhopadhayaśchadma kaitave \n kusṛtirnikṛtiḥ śāṭhyam a.ko.1.8.30; nikṛtiḥ mi.ko.128ka 4. kṛtyā — kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam jā. mā.145/85 5. racanā — racanāguṇamātrasatkṛteṣu jvalayatyeva pareṣvamarṣavahnim jā.mā.150/258. bcos ma byed pa|kriyāvādī ma.vyu3752. bcos ma ma yin pa|vi. akṛtrimaḥ — sa khalu punarāśayo'kṛtrimaḥ akṛtakatvāt śi.sa.157ka/150; tasmādakṛtrimaḥ śabdo na kadācid vinaśyati ta.sa.77kha/726. bcos ma min|= {bcos ma ma yin pa/} bcos ma min pa|= {bcos ma ma yin pa/} bcos ma'i ngag|kṛtrimavākyam — kartṛkṛtrimavākyānāmucyate yā tvanāditā \n apramāṇadvayādhārā na sā prāmāṇyasādhanī ta.sa.115kha/1003. bcos ma'i gtam|utpādyakathā — vācamicchāmātravṛttitvādutpādyakathoparaciteṣu bāhulyasaundaryādidharmaparikalpanavaditi yatkiñcidetat ta.pa.262kha/241. bcos min|= {bcos ma ma yin pa/} bcos legs bya ba|pratisaṃskaraṇam — na pratisaṃskaraṇamupekṣeta vi.sū.7kha/8. bcos legs byas pa|bhū.kā.kṛ. abhisaṃskṛtam; \n\n• saṃ. abhisaṃskāraḥ — tadeva punarlohaṃ pātrīkṛtaṃ san mahajjātamudake plavate tarati, tadabhisaṃskāraguṇāt abhi.sphu.187ka/944. bcos su mi btub pa|vi. niraṅkuśaḥ — adṛṣṭatattvairniravagrahaiḥ niraṅkuśaiḥ kutarkāpannairbhavadbhirbhagavataḥ śāsanaṃ granthataścārthataścākulaṃ kṛtam abhi.sphu.311kha/1187. bcos su mi rung|= {bcos su mi rung ba/} bcos su mi rung ba|vi. asādhyam — anāpattirasādhyarūpamakathyaṃ durvacasamāghātabahulamadhyupekṣataḥ bo.bhū.97ka/123; pratikartumaśaktaḥ — pratikartumaśaktasya kṣamā kā hi balīyasi \n vinayācāradhīreṣu kṣantavyaṃ kiṃ ca sādhuṣu jā.mā.414/242. bcos su med|= {bcos su med pa/} bcos su med pa|vi. niṣpratīkāraḥ — upasthitaṃ sahe sarvaṃ maunamālambya kevalam \n ayaṃ me niṣpratīkāraḥ salilādagnirutthitaḥ a.ka.105.18. bcos su yod|= {bcos su yod pa/} bcos su yod pa|asti pratikāraḥ — yadyastyeva pratīkāro daurmanasyena tatra kim \n atha nāsti pratīkāro daurmanasyena tatra kim bo.a.6.10. bcos su yod min|vi. acikitsyaḥ — nityatvādacikitsyasya kastāṃ kṣapayituṃ kṣamaḥ pra.a.183kha/198. bcos su rung|= {bcos su rung ba/} bcos su rung ba|vi. sādhyam — {bcos su mi rung ba} asādhyam bo.bhū.97ka/123; pratīkāraḥ — atha te vāṇijakā astyatrāpi kila pratīkāravidhirityāśayā…tūṣṇīṃbabhūvuḥ jā.mā.168/97. bcwa|= {bco/} bcwa brgyad|= {bco brgyad} aṣṭādaśa, saṃkhyāviśeṣaḥ — iti aṣṭādaśacakraniyamaḥ vi.pra.230ka/2.25. bcwa brgyad pa|vi. aṣṭādaśam — aṣṭādaśaṃ bhadrapīṭham ma.mū.245kha/276. bcwa lnga|= {bco lnga} pañcadaśa, saṃkhyāviśeṣaḥ — pañcadaśadinam vi.pra.247ka/2.61. lcag|kaśā, aśvādestāḍanī — kaśābhirapi tāḍyamānasya sukhasaṃjñaiva pravartate śi.sa.102ka/101; {lcag gis bsnun pa} kaśāghātaḥ ta.pa.186ka/833; pratodaḥ — {rta bzang po lcag gis bskul ba bzhin} pratodasaṃcoditā iva sadaśvāḥ jā.mā.138/80. lcag gis bsnun|= {lcag gis bsnun pa/} lcag gis bsnun pa|kaśāghātaḥ — karṇavyomani samprāptaḥ śaktiṃ śrotre karoti cet \n tatkaśāghātavat kasmācchabdavittau na tadgatiḥ ta.sa.92ka/833. lcag lcag|śuścukāram — {lcag lcag mi bya} na śuścukāram ma.vyu.8578. lcag lcig|1. sīmam, saṃkhyāviśeṣaḥ — {phyar phyur phyar phyur na lcag lcig go} taparaṃ taparāṇāṃ sīmam ga.vyū.3ka/102 2. kakṣaḥ — sarvakleśakarmakakṣanirdahanāya pratyupasthitaḥ ga.vyū.381kha/91. lcag pod|= {lcag phod/} lcag phod|sūtram, veṣṭanaviśeṣaḥ — uragasāracandanapāde suvarṇasūtrajālaścyote divyacīvaraprajñapte bhadrāsane upaviṣṭā dharmaṃ deśayati ga.vyū.388kha/96; loṭhakam — kuryād vaiśāradyāya dharmaparipṛcchāyāṃ bhikṣuḥ bhikṣuṇyāmiṣopasaṃhāram \n aṣkuñcakaparaṭṭikiloṭhakamurūcikānāñca vi.sū.33kha/42; loṭhakā — karttane sūtrasya \n anāpattiḥ loṭhakāṣṭhañcakasyārthe pratigupte pradeśe vi.sū.53kha/68; ma.vyu.8995; loṭhikā — asaṃpattau paṭṭikayā loṭhikayā murucikayā vā rajjupāśena vā natuke veṣṭitena grīvāyāṃ baddhā vi.sū.39ka/49; *loḍhakam — nirdoṣaṃ kholāpūlālepyakāyaṣkuñcakaloḍhakavaprarucikārthaṃ tanmātrāṇām vi.sū.26ka/32; *lothakam ma.vyu.8995. lcag gzer bu can|pratodayaṣṭiḥ — te'pi valīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurvi(rniḥ)śvasanto vahanti vi.va.158ka/1.47. lcags|1. lohaḥ — patati sutaptalohadharaṇīṣvaśubhaiḥ bahuśaḥ bo.a.7.45; loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī \n aśmasāraḥ a.ko.2.9.98; ayaḥ — śastrāṇi kena narake ghaṭitāni prayatnataḥ \n taptāyaḥkuṭṭimaṃ kena kutaḥ bo.a.5.7; āyasam — āśīviṣaṃ prakupitaṃ jvaladāyasaṃ vā jā.mā.389/228 2. = {lcags sgrog} nigaḍaḥ — {lcags su bcug pa'i skyes bu} nigaḍabaddhapuruṣaḥ ta.pa.236ka/186. lcags kyi|ayomayam — {lcags kyi 'khor lo} ayomayaṃ cakram a.śa.101kha/91; āyasam — {lcags kyi phur pa} āyasa…kīlaḥ jā.mā.351/206; {lcags kyi skyes pa gnyis} āyasau puruṣau vi.va.213ka/1.88; lauhī — {lcags kyi rdza chen} lauhīṣu…kumbhīṣu jā.mā.351/206. lcags kyi khrab|ayaskañcukaḥ — ayaskañcukāntargate puruṣapratyayo na pratyakṣaḥ vā.ṭī.79ka/35. lcags kyi mkhar|ayomayaṃ nagaram — yāvatpunarapi dakṣiṇena pathā gacchan paśyatyayomayaṃ nagaram a.śa. 101kha/91. lcags kyi 'khor lo|ayomayaṃ cakram — mūrdhni cāsya ayomayaṃ cakraṃ bhramatyādīptaṃ pradīptaṃ saṃprajvalitamekajvālībhūtam a.śa.101kha/91; āyasaṃ cakram — ādīptamāyasaṃ cakraṃ tava mūrdhni bhramiṣyati a.śa.102ka/92. lcags kyi 'khor lo can|pā. ayaścakrī, cakravarttibhedaḥ — suvarṇarūpyatāmrāyaścakriṇaḥ abhi.ko.3.95. lcags kyi gar bu|ayaspiṇḍam — {chu bsro ba'i phyir lcags kyi gar bu'o} pānīyatāpanārthamayaspiṇḍam vi.sū. 77ka/94; ma.vyu.9031. lcags kyi gong bu|= {lcags gong} ayogolakaḥ — saṃsargādavibhāgaścedayogolakavahnivat pra.vā.2.277; ayogolakavahnyāderanārabdhadhūmādikāryasya apavarakakuharāntargatasya liṅgābhāvānnānumānamutpadyate ta.pa.289ka/1040; ayoguḍaḥ — sākṣādayoguḍāṅgāravahnivanna ca kāryakṛt ta.sa.120kha/1042; saṃhatam — {lcags kyi gong bu chung yang chu yi gting du 'bying 'gyur la} majjatyadho'lpamapi vāriṇi saṃhataṃ hi abhi.bhā.21ka/943. lcags kyi sgye|*paryaṅkikā — sthālīmāmasīñca \n asyāḥ paryaṅkikām vi.sū.97ka/117. lcags kyi sgrog|= {lcags sgrog} lcags kyi mchu|ayastuṇḍaḥ, nārakīyapakṣiviśeṣaḥ — {khwa lcags kyi mchu zhes bya ba} ayastuṇḍanāmāno vāyasāḥ ma.vyu.4949; dra. {lcags mchu/} lcags kyi thag pa|= {lcags thag/} lcags kyi thu lum|ayoguḍaḥ, ayogolakaḥ — tadyathā'yoguḍānāṃ vāyasphālānāṃ vā dīptāgnisaṃprataptānāṃ ayoghanena hanyamānānāṃ ayaḥprapāṭikotpatati abhi.sphu.192kha/954. lcags kyi thur ma|ayaḥśalākā — ayaḥśalākākalpā hi kramasaṅgamūrttayaḥ ta.sa.3ka/48. lcags kyi tho ba|= {lcags tho} mudgaraḥ — kecinmudgaravegapiṣṭaśirasaḥ kūjanti śokāturāḥ jā.mā.351/205; ayoghanaḥ — ayoghane śailaśṛṅge sīrāṅge kūṭamastriyām a.ko.3.3.37; praghaṇaḥ śrī.ko.184ka \n lcags kyi phur pa|ayaskīlaḥ — vānaraḥ samudānetavyaḥ…agado viṣaghātako'yaskīlāstrayo vīṇā ca vi.va.216ka/1.92. lcags kyi bum pa|lohakumbhī, narakagatapātraviśeṣaḥ — tāśca lohakumbhīḥ paśyet ga.vyū.337kha/415. lcags kyi tsha tsha|ayasprapāṭikā — tadyathā'yasprapāṭikā utpatantyeva nirvāyāt abhi.bhā.170-5/412; ma.vyu.7014. lcags kyi gzhong rings|ayodroṇikaḥ ma.vyu.9009. lcags kyi shing shal ma ri'i nags|ayaḥśalmalīvanam, narake pradeśaviśeṣaḥ ma.vyu.4941. lcags kyi sil khrol|jhallarī, vādyayantraviśeṣaḥ — vādāpitā jhallariyo'pi yehi jalamaṇḍakā carpaṭamaṇḍakā vā sa.pu.22ka/36; ma.vyu.5017. lcags kyi sil khrol byed pa|jhallaḥ — na ca taiḥ sārdhaṃ saṃstavaṃ karoti \n na caṇḍālān…na naṭanṛttakān na jhallān na mallān sa.pu.104ka/166. lcags kyu|1. aṅkuśaḥ — svavaśagāste aṅkuśamuktakā iva gajendrāḥ rā.pa.241ka/138; aṅkuśo'strī sṛṇiḥ striyām a.ko.2.8.41 2. baḍiśam, matsyavedhanam — baḍiśaṃ matsyavedhanam a.ko.1.12.17; \n\n•3. pā. aṅkuśaḥ, hastamudrāviśeṣaḥ — tadeva aṅkuśākāraṃ madhyamāṅgulitarjanī \n madhyamaṃ parvamāśliṣya tarjanī kārayedaṅkuśam \n mūlamantraprayukto'yamaṅkuśo'yaṃ pracoditaḥ ma.mū.249kha/283; dra. {lcags kyu'i phyag rgya/} lcags kyu btang ba|vi. aṅkuśamuktakaḥ — {lcags kyu btang ba'i glang po'i dbang po 'dra} aṅkuśamuktakā iva gajendrāḥ rā.pa.241ka/138. lcags kyu bsnams pa can|vi. aṅkuśadhārī — apāyajahasya ca \n śvetavarṇaprabhājvālo mudrā aṅkuśadhāriṇaḥ sa.du.168/167. lcags kyu ma|aṅkuśī ba.vi.169ka \n lcags kyu med|= {lcags kyu med pa/} lcags kyu med pa|vi. niraṅkuśaḥ — yauvanasthaḥ sa babhrāma niraṅkuśa iva dvipaḥ a.ka.82.5; svotprekṣayā niraṅkuśayā yājñikairājīvikārthameva…parikalpitaḥ ta.pa.164ka/782; atyaṅkuśaḥ — kuśamālī samudro'yamatyaṅkuśa iva dvipaḥ jā.mā.165/95. lcags kyu'i rnam pa'i gzugs|vi. aṅkuśākāraḥ — svabījād raśmiṃ niścārya kṛṣṇadīptayāṅkuśākārayā…buddhānākṛṣya he.ta.5kha/14. lcags kyu'i phyag rgya|pā. aṅkuśamudrā, hastamudrāviśeṣaḥ — aṅkuśe vajramuṣṭibandhastarjanī muṣṭyūrdhvamaṅkuśākārā vakrā'tyantamityaṅkuśamudrā vi.pra.175kha/3. 178; aṅkuśī — vajramudrā \n etasyā evāṅguladakṣiṇatarjanyākṛṣṭāṅkuśī sa.du.187/186. lcags kyus sgyur thabs|pā. aṅkuśagrahaḥ, kalāviśeṣaḥ — evaṃ laṅghite…bāhuvyāyāme aṅkuśagrahe…patrachede gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; aṅkuśagrāhaḥ — śilpasthānakarmasthānāni tadyathā hastigrīvāyāmaśvapṛṣṭhe…aṅkuśagrāhe pāśagrāhe vi.va.6ka/2.76. lcags kyus bsgyur thabs|= {lcags kyus sgyur thabs/} lcags skam|= {lcags gzugs} sūrmī, ayaḥpratimā — sūrmī sthūṇāyaḥpratimā a.ko.2.10.35. lcags mkhan|= {lcags mgar ba} lohakāraḥ — naptṛputrā lohakārādayaḥ vi.pra.163ka/3.128. lcags mkhan ma|pā. lohakārī, yoginī — caturthaparimaṇḍale kāyasthāne pūrve lohakārī…īśāne nāpitinītyaṣṭakam vi.pra.162ka/3.126. lcags mkhar|= {lcags kyi mkhar/} lcags 'khor|= {lcags kyi 'khor lo/} lcags 'khor lo|= {lcags kyi 'khor lo/} lcags gong|= {lcags kyi gong bu/} lcags mgar|= {lcags mgar ba/} lcags mgar ba|= {lcags bzo ba} ayaskāraḥ, lohakāraḥ — laukikāni śilpakarmasthānānyanekavidhāni…suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni bo.bhū.57ka/68; lohakāraḥ ma.vyu.3787; lohakārakaḥ — vyokāro lohakārakaḥ a.ko.2.10.7. lcags sgrog|= {lcags kyi sgrog} śṛṅkhalā — {'ching ba'i lcags kyi sgrog} bandhanaśṛṅkhalā a.ka.24.161; {mdza' ba'i lcags sgrog} prītiśṛṅkhalā a.ka.28.65; nigaḍaḥ — mohacchinno nibiḍanigaḍaḥ khaṇḍitā dṛṣṭiśailāḥ a.ka.84.41. lcags sgrog gi phyag rgya|pā. śṛṅkhalāmudrā, hastamudrāviśeṣaḥ — aṅgulīkamachidraṃ tathā tarjanyādikaṃ kṛtvā lcags sgrog ma|nā. śṛṅkhalā, devī — evaṃ krodhaprāsaṅgikena mārīcī nīladaṇḍo bāhyakāyamaṇḍale dvārapālaḥ pūrve samarasaḥ…paścime śṛṅkhalā'nantavīryo mahābala iti samarasaḥ vi.pra.51ka/4.59. lcags sgrogs|= {lcags sgrog} lcags mchu|lohatuṇḍaḥ — {'phags pa lcags mchu zhes bya ba'i gzungs} āryalohatuṇḍanāmadhāraṇī ka.ta.761; ayoṣṭhaḥ — {'phags pa lcags mchu nag po} āryakṛṣṇāyoṣṭhaḥ ka.ta.763; dra. {lcags kyi mchu/} lcags mchu nag po|nā. kṛṣṇāyoṣṭhaḥ — {'phags pa lcags mchu nag po} āryakṛṣṇāyoṣṭhaḥ ka.ta.763. lcags gtun|droṇī, pātraviśeṣaḥ — droṇīṣu kecit jvalanojjvalāsu lauhairmahadbhirmusalairjvaladbhiḥ jā.mā.349/204. lcags thag|1. śṛṅkhalā — tasyāmeva yakṣaguhāyāmupayamāni kīlakāni śṛṅkhalāsamāyuktāni kā.vyū.214ka/273; śṛṅkhalāyāstaptotkṣepārthaṃ tatra laganam vi.sū. 77ka/94; śṛṅkhalā anduko nigaḍo'strī a.ko.2. 8.41; śṛṅkhalikā — uttarasya ślakṣṇaśṛṅkhalikayā vi.sū.38kha/48; śṛṅkhalikam ma.vyu.9032; \n\n•2. pā. saṅkalā, mudrābhedaḥ — ādau pañcaśikhā bhavati mahāmudrā tu sā matā…catvāriṃśaṃ sa ekaṃ ca saṅkalā parikīrtitā ma.mū.246ka/277. lcags tho|= {lcags kyi tho ba/} lcags dreg|śiṃghāṇam, lohamalam — maṇḍūraṃ śiṃghāṇamapi tanmale a.ko.2.9.98. lcags mda'|1. nārācaḥ, āyasabāṇaḥ — kṛtāsmābhirnityaṃ sujanahṛdaye nirdayatayā vacobhirnārācairviṣaparicitaiḥ śalyakalanā a.ka.19.28; prakṣveḍanaḥ — prakṣveḍanāstu nārācāḥ a.ko.2.8.87; \n\n•2. pā. nārācam, hastamudrāviśeṣaḥ — dhanurmudrā sa lakṣyate \n tadevamaṅguliṃ kuryād dakṣiṇākaranisṛtā \n vāmaṃ tarjanīṃ muṣṭau niṣpīḍyante tu parvaṇi \n nārācaṃ mudramityuktaḥ ma.mū.251kha/286. lcags rdul|loharajaḥ, mānabhedaḥ ma.vyu.8192; mi.ko.21kha \n lcags rnon po|tīkṣṇam — tathā lohāni suvarṇarūpyatāmratīkṣṇāyaskāntāni vi.pra.149kha/3.96. lcags pa|karmāraḥ — {lcags pa'i brang} karmārapāṭakam he.ta.8ka/22. lcags pa'i brang|nā. karmārapāṭakam, kṣetram — devīkoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam he.ta.8ka/22. lcags phye|= {lcags kyi phye ma} rajaḥ — mustośīrarajaḥyavāsamaricāḥ sindhūdbhavaṃ…tulyaṃ cūrṇitamāyase vinihitaṃ kṣaudrānvitaṃ yo.śa.52. lcags dmar|= {zangs} lohitāyasam, tāmram cho.ko. 241/vā.ko.4836. lcags rtse can|= {gtun shing} ayo'gram, musalam mi.ko. 36kha \n lcags zho|nārācī, nārācākṛtilauhatulā mi.ko. 27kha \n lcags bzhu ba|ayoguḍaḥ — ayoguḍāṅgārādiṣvagnireva gṛhyate, na dhūmaḥ abhi.sphu.285kha/1129. lcags gzar|āyasadarvikā ma.vyu.9347. lcags gzugs|ayaḥpratimā — sūrmī sthūṇāyaḥpratimā a.ko.2.10.35. lcags bzang po|puṣpalohaḥ — dvādaśāraṃ puṣpalohamayaṃ cakraṃ kṛtvā ma.mū.206kha/226. lcags bzo ba|= {lcags mgar ba} vyokāraḥ, lohakārakaḥ — vyokāro lohakārakaḥ a.ko.2.10.7. lcags ri|sālaḥ — prākāro varaṇaḥ sālaḥ a.ko.2.1.3; mi.ko.140ka \n lcags las pa|= {lcags mgar} ayaskāraḥ, lohakāraḥ mi.ko.27ka \n lcags las byas|= {lcags las byas pa/} lcags las byas pa|vi. lohamayam — buddhasya lohamayaṃ stūpakaraṇam vi.sū.99ka/120; ayomayam, o yī — sphuṭanaṃ kledaśca kāṣṭhasya tasmādayomayīnām vi.sū.95ka/113; āyasam — dvayamadhiṣṭhānikamāyasaṃ mṛnmayañca vi.sū.26kha/33; loham — śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam \n pātrārthaṃ dhārayed yogī paripūrṇaṃ ca māgadham la.sū.171ka/129. lcags su bcug|= {lcags su bcug pa/} lcags su bcug pa|vi. nigaḍabaddhaḥ — {lcags su bcug pa'i skyes bu bkug na lcags bkug pa bzhin} nigaḍabaddhapuruṣākarṣaṇe nigaḍākarṣaṇavat ta.pa.246ka/206. lcags srang|eṣaṇikā, nārācākṛtilauhatulā; = {lcags zho} nārācī mi.ko.27kha \n lcags sreg|taptāyaḥ — {lcags sreg sa gzhi} taptāyaḥkuṭṭimam bo.a.5.7. lcang ma|vetasaḥ ma.vyu.4221. lcang lo|alakaḥ, bhaṅgiyutaḥ keśaḥ — {lcang lo can} alakavatī la.vi.100kha/147; kuṇḍalakaḥ — ekaikaromasya romakūpe jātaṃ nīlaṃ kuṇḍalakajātaṃ pradakṣiṇāvartam bo.bhū.193ka/259; rngog ma lcang lor 'dug pa|muñjakeśaḥ — sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśaṃ…bālāhako nāmāśvarājam la.vi.11ka/12. lcang lo can|1. vi. jaṭilaḥ — śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭavān \n pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ vi.pra.156ka/3.105; 2.\n\n• nā. alakā, kuverasya rājadhānī — vasatiralakā nāma yakṣeśvarāṇām me.dū.142ka/1.7; alakavatī — catvāraśca mahārājāno alakavatīṃ rājadhānīṃ praviśya la.vi.100kha/147; alakāvatī (‘aḍakāvatī’ iti pāṭho'pi) — ala(ḍa)kāvatyāṃ rājadhānyāṃ puṇyakusumaprabhodyānavare suvarṇavarṇadhvajanāmni saptaratnaprabhavane śrīrmahādevī prativasati sma su.pra.31kha/61; *aṭakāvatī ma.vyu.4237; *aṭakavatī mi.ko. 138kha \n lcang lo can gyi pho brang gi mdo|nā. āṭānāṭi(ṭī)yasūtram, granthaḥ ka.ta.33. lcang khris can|vi. valitakaḥ ma.vyu.6031. lcam|= {lcam pa/} lcam pa|suvarcalā — sasamprayogā hi kleśā suvarcalāvadanutpattidharmiṇo viṣayābhimukhā evāvatiṣṭhante abhi.sphu.113ka/803; yathā tripakṣā suvarcalā tribhiḥ pakṣaiḥ phalaṃ dadhāti abhi.bhā.206-1/658. lcam pa'i lo ma|sauvarcalā — rājñīṃ vaśīkartukāmaḥ sauvarcalāṃ śatapuṣpāṃ vārāhīṃ caikataḥ kṛtvā juhuyāt ma.mū.224kha/244. lci|= {lci ba/} lci skam|= {lci ba skam mo} karīṣaḥ, o ṣam, śuṣkagomayam — {lci skam gyi me} karṣūḥ śi.sa.46ka/43; mi.ko.11ka \n lci skam gyi me|karṣūḥ, karīṣāgniḥ — eṣa sa pāpakartā tasmācchastrasaṃkaṭānmuktaḥ kathamapyaṅgārakaṣūrlaṅghayitvā śi.sa.46ka/43. lci skam mo|= {lci skam/} lci nyid|= {lci ba nyid/} lci thun|vi. gomayahārikaḥ — paśupālakā vā tṛṇahārikā vā kāṣṭhahārikā vā gomayahārikā vā la.vi.127ka/187. lci ba|• saṃ. = {ba lang gi lci ba} gomayaḥ, o yam, goviṭ — liptasya gomayamṛdā vi.sū.7kha/8; atha gomayād utpadyate śālūkaḥ pra.a.30-2/66; gośakṛt — na savālukena gośakṛtā vi.sū.7ka/7; uccāraḥ — {be'u rnams kyi lci ba} uccāraṃ…vatsakānām vi.sū.76ka/93 {II}. = {yang ba ma yin pa} vi. guru — gurulāghavamūḍhatvaṃ tanme syādavicārataḥ bo.a.7.20; bhāraṃ…gurutaram a.ka.83.31; gurukaḥ — guruko vāsya kāyo bhavati śrā.bhū.37ka/89; garīyān — madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān śi.sa. 149kha/144; garīyasī — bodhisattvasya tenaivaṃ sarvāpattirgarīyasī bo.a.4.8; gurvī — pratanukāmapyāpattiṃ nāpadyate…kutaḥ punargurvīm bo.bhū.99ka/126; \n\n• saṃ. = {lci ba nyid} gurutā — pārāvate'tha gurutāṃ māṃse ca laghutāṃ gate a.ka.55.45; gurutvam ma.vyu.1906; gauravam — lāghavaṃ hi gauravavirodhi pra.a.148kha/159. lci ba skam mo|= {lci skam/} lci ba nyid|1. gauravam — {yon tan dam pa'i lci ba nyid} sadguṇagauravam a.ka.15.26; \n\n• pā. gurutvam, spraṣṭavyabhedaḥ — spraṣṭavyamekādaśadravyasvabhāvam \n catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ceti abhi.bhā.129-2/35. lci ba ma yin pa|= {lci min/} lci ba'i chos|gurudharmaḥ — {lci ba'i chos las 'das pa las gyur pa} gurudharmātikramaṇagatam vi.sū.54ka/70. lci ba'i chos las 'das pa las gyur pa|pā. gurudharmātikramaṇagatam, prāyaścittikabhedaḥ vi.sū.54ka/70. lci ba'i chos las 'das pa las gyur pa'i ltung byed|pā. gurudharmātikramaṇagate prāyaścittikam vi.sū.54ka/70. lci ma yin pa|= {lci min/} lci min|vi. laghu, aguru — gurutvātpatane nāsti vyomnaḥ sandhāraṇātmatā \n laghavo na patantyeva dhārakaḥ kiṅkariṣyati pra.a.231-4/502. lci med|= {a ga ru} aguruḥ, vṛkṣabhedaḥ mi.ko.55ka \n lci yang|= {sgang bshong} golaḥ mi.ko.33kha \n lcid|• saṃ. 1. bharaḥ, bhāraḥ — taṃ meghavṛndamiva toyabharāvasannam jā.mā.315/183 2. = {lcid nyid} gurutvam — nopalakṣyaṃ gurutvaṃ cet kutastasyādhikaṃ gatiḥ pra.a.255-2/556; gauravam — bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite pra.vā.4.158; \n\n• vi. gurvī — puruṣabhāragurvyā śilayā jā.mā.283/164 lcid kyis non|= {lcid kyis non pa/} lcid kyis non pa|vi. bharākrāntaḥ — evamidaṃ yānapātraṃ nirghātabharākrāntaṃ na ca pārśvāni dāsyati jā.mā.170/98. lcid kyis dbab|*samavadhārya — {lus thams cad kyis ljid} ({lcid} ){kyis mi dbab} na sarvakāyaṃ samavardhāya ma.vyu.8557. lcid nyid|gurutvam — gurutvāgativat sarvatadguṇānupalakṣaṇāt pra.vā.4.161. lcid gnon|= {ljid gnon} sādyam ma.vyu.7484. lcug|= {lcug ma/} lcug phran|latā mi.ko.148kha \n lcug ma|1. prarohaḥ — ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām \n prarohāṇāmiva plakṣaḥ sa hetuḥ sarvajanminām ta.pa.190ka/96 2. = {lcug ma'i khrod} gulmaḥ — sthiracalāśca ye bhāvāstṛṇagulmalatādayaḥ he.ta. 10ka/30; gulminī — pratāninī vīrud gulminyulapa ityapi a.ko.2.4.9 3. = {'khri shing} latā — latātālādibuddhīnāmatyarthaṃ laghu varttanam ta.sa.46ka/460; vallī — {lcug bzang} suvalliḥ jā.mā.101/60; mi.ko.56ka; latāvallī ma.vyu.4232. lcug ma'i khrod|gulmaḥ — krīḍantau vanagulmeṣu na rājyasya smariṣyasi jā.mā.101/60. lcug bzang|= {so ma rA dza} suvalliḥ, somarājī mi.ko. 55kha \n lce|1. jihvā \ni. rasanā — vidyullatodbhāsuralolajihvā nīlā bhujaṅgā iva jā.mā.161/93; rasanā — rasanādīndriyasambandhenānubhūyamānā rasādayaḥ ta.pa.292ka/1047; \n\n• pā. indriyabhedaḥ — cakṣuḥ śrotraṃ ca ghrāṇañca jihvā kāyo manastathā…ṣaḍetānīndriyāṇi he.ta.18ka/56; \n\n• pā. buddhīndriyabhedaḥ — pañca buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21 \niv. pā. āyatanabhedaḥ — {lce'i skye mched} jihvāyatanam śrā.bhū.97ka/245 \nv. pā. dhātubhedaḥ — {lce'i khams} jihvādhātuḥ śrā.bhū.97ka/245 \nvi. pā. vijñānabhedaḥ — {lce'i rnam par shes pa} jihvāvijñānam vi.pra.185ka/5.4 2. = {me lce} śikhā, agniśikhā — āliṅgati pataṅgo'yaṃ narakāgniśikhām a.ka.31.37 3. sarasvatī — {bdag gi lce 'di nyid kyis go/} {snying po ci phyir blang mi bya} āttasāraṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm śa.bu.6 4. = {thog} vidyut — vidyudvarṣān kṣipanto vajrāśaniṃ pramuñcantaḥ la.vi.150kha/222; aśaniḥ — tatra tīvrāśanisphoṭaniṣpiṣṭavṛṣakarṣakaḥ \n tena dhyānavilīnena ghanaśabdo'pi na śrutaḥ a.ka.77.3; dra. {lce dbab/} {lce 'bab/} lce brgya pa'i kha|jihvāśatamukham — sarvatra jihvāśatamukhena stotropahāramadhimucya sa.du.145/144. lce chung|= {lce'u chung} lambikā, tālūrdhvasūkṣmajihvā — {lce dang lce chung dag la} jihvālambikayoḥ vi.pra.102kha/3.23; ghaṇṭikā — tanmadhye OMkāram \n tasyordhve ghaṇṭikā sa.u.31.24. lce gnyis|= {lce gnyis pa/} lce gnyis pa|= {sbrul} dvirasanaḥ, sarpaḥ — krauryeṇa ye dvirasanāḥ…viṣamutsṛjanti a.ka.105.1; dvijihvaḥ — dvijihvānāṃ bhujaṅgānāṃ kauṭilyaṃ vā kimadbhutam a.ka.14.93. lce gnyis byed pa|vi. dvijihvikaḥ — ādikarmikā bodhisattvā dvijihvikā bhavanti, anyathā nidarśayanti śi.sa.40ka/38. lce rten|vyapadeśaḥ ma.vyu.2805. lce nad|jihvārogaḥ — nāpyasya jihvārogo bhavati, na mukharogo bhavati sa.pu.131ka/207. lce rnam par dag pa|jihvāviśuddhiḥ — imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ…jihvāviśuddhiṃ…manoviśuddhiṃ ca pratilabdhavān sa.pu.141ka/225. lce rnam par sbyong ba|= {lce rnam sbyong ba/} lce rnam sbyong|= {lce rnam sbyong ba/} lce rnam sbyong ba|pā. jihvaviśodhani, raśmiviśeṣaḥ — jihvaviśodhani muñcati raśmīn śi.sa.182ka/181. lce spyang|= {ce spyang} śṛgālaḥ — ahetuvādādivirūkṣavāśitaṃ śṛgālavattatra viśeṣalakṣaṇam jā.mā.275/160. lce spyang kha dmar|śivā, vanyapaśuviśeṣaḥ — aśivaiḥ śivārutaiḥ jā.mā.375/219. ce spyang mo|śivā, śṛgālastrī — {ce spyang mo'i sgra} śivārutam ma.vyu.5325. ce spyang mo'i sgra|śivārutam ma.vyu.5325. lce dbab|analajihvaḥ — {bcom ldan 'das phyag na rdo rje lce dbab kyi gsang ba'i yang bkol gyi sgrub pa'i thabs zhes bya ba} bhagavadvajrapāṇyanalajihvaguhyasaṃveśasādhananāma ka.ta.2186. lce 'bab|= {thog} aśaniḥ — trayastatra bhaviṣyanti durbhikṣamaśanibharam \n phalasasyarasaujaśca na bhavati su.pra.38kha/73; dra. {lce dbab/} lce sbyong|= {lce rnam sbyong ba/} lce med|= {lce med pa/} lce med pa|vi. ajihvakaḥ, mūkaḥ — akṣaṇaprāpto bhavati \n jātyandhaśca jaḍaścājihvakaśca caṇḍālaśca śi.sa.44kha/42; vijihvakaḥ — kāṇāśca khañjāśca vijihvakāśca virūpakāścaiva bhavanti rāgāt śi.sa.50kha/48. lce rtsa|= {lce'i rtsa ba} jihvāmūlam cho.ko.244/mo.ko. 422. lce bzhar|jihvānirlekhanikā — upasthāpayet jihvānirlekhanikām vi.sū.9ka/9; jihvānirlekhanikaḥ ma.vyu.8974. lcebs|= {lcebs pa/} lcebs pa|ātmavadhaḥ — {bdag ni mtshon gyis lcebs te btang} śastramārādhayiṣyāmi a.śa.256ka/235. lce'i skye mched|pā. jihvāyatanam, āyatanabhedaḥ — dvādaśāyatanāni \n cakṣurāyatanam…jihvāyatanam…dharmāyatanaṃ ca śrā.bhū.97ka/245. lce'i khams|pā. jihvādhātuḥ, dhātubhedaḥ — aṣṭādaśa dhātavaḥ \n cakṣurdhātuḥ…jihvādhātuḥ…vijñānadhātuḥ śrā.bhū.97ka/245. lce'i sgo|jihvāmukham — vukāraniṣpannaṃ padmāntakaṃ śuklaṃ jihvāmukhena niścārya uttare candre sthāpayet vi.pra.104ka/3.23. lce'i 'dus te reg pa las byung ba|vi. jihvāsaṃsparśajā — {lce'i 'dus te reg pa las byung ba'i tshor ba} jihvāsaṃsparśajā vedanā abhi.bhā.130-2/48. lce'i 'dus te reg pa las byung ba'i tshor ba|pā. jihvāsaṃsparśajā vedanā, vedanāskandhabhedaḥ — vedanāskandhaḥ…sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedanā abhi.bhā.130-2/48. lce'i rnam par shes pa|pā. jihvāvijñānam — cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ…ṣaḍvidham vi.pra.185ka/5.4; samaprāpte tu viṣaye jihvāvijñānaṃ pūrvamutpadyate, bhoktukāmatāvarjitatvāt santateḥ abhi.bhā.129-3/37. lce'i rnam par shes pa'i khams|pā. jihvāvijñānadhātuḥ, dhātubhedaḥ — aṣṭādaśa dhātavaḥ \n cakṣurdhātuḥ…jihvāvijñānadhātuḥ…manovijñānadhātuḥ śrā.bhū.97ka/245; cakṣurvijñānadhāturyāvanmanovijñānadhāturmanodhātuśca abhi.bhā.130-4/50. lce'i dbang po|pā. jihvendriyam, indriyabhedaḥ — cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam abhi.bhā.85ka/1199; rasanendriyam — yathā rasanendriyasambandhādanyeṣāṃ madyādisaṃvitto duḥkhādyanubhavaḥ ta.pa.292ka/1047. lce'i rtsa ba|= {lce rtsa/} lce'i sha za|jihvāmiṣabhuk, nārakīya pakṣijātiviśeṣaḥ — jihvāmiṣabhujo nāma pakṣiṇo ye jihvāṃ vidārya abhito'bhitaḥ prabhakṣayanti śi.sa.45ka/42. lce'u chung|= {lce chung /} lces|= {lce yis/} lces rnam par shes par bya ba|vi. jihvāvijñeyam — evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyam abhi.bhā.84ka/1196; dra. {lces shes par bya ba/} lces shes par bya ba|vi. jihvāvijñeyam — {lces shes par bya ba'i ro rnams} jihvāvijñeyāḥ rasāḥ a.śa.103kha/93; dra. {lces rnam par shes par bya ba/} lcog|1. śṛṅgam, parvataśikharam — sa sumeruṃ samāsādya śṛṅgairāliṅgitāmbaram a.ka.33.9; sānu — {lhun po gser gyi lcog la} meroḥ kanakasānuṣu a.ka.4.51 2. koḍakaḥ ma.vyu.5529; *khoṭakaḥ mi.ko.140ka 3. ṭiṭṭibhikā — pādordhvaśāyī ṭiṭṭibhikā vi.pra.167kha/3.151. lcog lcog|śīrṣṇī — sumeruśīrṣṇīva samānakāntau siṃhāsane ratnamaye nyaṣīdat a.ka.22.54. lcogs pa|• saṃ. = {nus pa} balam — {ci lcogs pa} yathābalam bo.bhū.18kha/20; *vispandaḥ — svabuddhivispandasamāhitena vā yaśonukūlena kulocitena vā \n samṛddhimākṛṣya śubhena karmaṇā jā.mā.47/27; \n\n• vi. pratibalaḥ — bodhisattvo vipākaphale vyavasthitaḥ svayañca śakto bhavati pratibalaḥ sattvānāṃ vicitraprabhūtārthakaraṇe bo.bhū.20ka/22. lcogs pa nyid|gamyatā — {lcogs pa nyid na de rdzogs so} gamyatāyāṃ tatpūriḥ vi.sū.26ka/32. cha|vyañjanaṣaṣṭhavarṇaḥ \n\n• saṃ. 1. = {cha shas} aṃśaḥ — ekāṃśā śamathavipaśyanā yadā śamathaṃ bhāvayati, vipaśyanāṃ vā \n ubhayāṃśā yadā yugapadubhayaṃ bhāvayati sū.a.229ka/140; bhāgaḥ — {gter gyi drug cha phul} dadau nidhānaṣaḍbhāgam a.ka.41.38; tatrordhvabhāgaprakāśitamādityamātmā puruṣo na gṛhṇāti ta.pa.148kha/750; avayavaḥ — {nam mkha' cha dang bcas pa yin na yang} api sāvayavasya nabhasaḥ ta.pa. 188ka/838; khaṇḍaḥ, oḍam — {cha lnga par bya'o} khaṇḍapañcakasya karaṇam vi.sū.95ka/114; kāṇḍaḥ, oḍam — {cha gsum pa} trikāṇḍaḥ abhi.bhā.174-4/441; pratyaṃśaḥ — piṇḍapātrādekaṃ pratyaṃśaṃ sabrahmacāriṇāṃ sthāpayati śi.sa.73ka/71 2. = {bag tsam} lavaḥ — {rdul dang dri ma'i chas ma reg} rajomalalavāspṛṣṭaḥ a.ka.24.32; mūḍhāḥ spṛśanti na vivekalavaṃ kadācit a.ka.54.15; leśaḥ — {cha las} leśataḥ kā.ā.2.265; manāk — yadi na vimalaṃ śīlaṃ puṃsāṃ manāgapi khaṇḍitam a.ka.59. 137; kaṇaḥ — {rdul gyi cha} rajaḥ kaṇaḥ a.ka.10.49; kalā — {de yis byang chub sems dpa'i 'byor pa'i char yang mi phod do} bodhisattvavibhutvasya tatkalāṃ nānugacchati sū.a.157ka/43 3. vibhāgaḥ — sphītaprabhābhāsitadigvibhāgāṃ nyagrodhinīṃ ratnabhuvaṃ viveśa a.ka.22.19; saṃvibhāgaḥ — anugrahālokanasaṃvibhāgaiḥ … vidadhe prasādam a.ka.93.80; vivāhaharṣadyutisaṃvibhāgairvibhūṣaṇānīva diśāṃ diśantī a.ka.108.90 4. kalā — {zla ba'i cha} indukalā kā.ā.3.15; {zla ba'i cha} śaśinaḥ kalā a.ka.64.247; lekhā — {zla ba'i cha} śaśāṅkalekhā a.ka.22.33 5. kalā — śira upari kalā, kalopari binduḥ, bindūpari nādo'nāhatākhyaḥ vi.pra.158kha/1.7 6. = {zung} cho.ko. 245; da.ko.224 0. koṭiḥ — sarvārambaṇāsaṅgakoṭipraveśena ga.vyū.305kha/29; kalanā — {cha las 'das pa} kalanātītaḥ vi.pra.62kha/4.110; {cha las 'das pa po} kalanātītaḥ vi.pra.160ka/3.121; pradeśaḥ — ta eva tarhyaṇīyāṃsaḥ pradeśāḥ santu paramāṇavaḥ ta.pa.114kha/680; \n\n• pā. 1. bhāgaḥ — tasmādvibhajya rāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175ka/1. 27 2. leśaḥ, alaṅkārabhedaḥ — {rgyu dang phra mo cha dag ni/} {tshig rnams dag gi rgyan gyi mchog} hetuśca sūkṣmaleśau ca vācāmuttamabhūṣaṇam kā.ā.2.232; \n\n• vi. = {cha 'dra ba} pratirūpam — {bdag gi cha ma yin no} na me pratirūpaṃ syāt bo.bhū. 94ka/119; tulyam — tasmāttvaṃ pratikārāpekṣayā na mattulyam sū.a.219ka/125; \n\n• u.pa. bhāgikam — {de'i gsum cha ni lte ba} tasya tribhāgikā karṇikā vi.pra.33ka/4.8. cha ga can|gaṇḍūṣakam — asambandhanimapaṭṭikagaṇḍūṣakapaṭṭikapariṣṇaṇḍana (?) vi.sū.65kha/82. cha sgeg|āṭopaḥ — {cha sgeg dang ldan pa nyid kyis mi bya'o} nāṭopavatā vi.sū.43ka/54. cha sgeg dang ldan pa|vi. āṭopavān — {cha sgeg dang ldan pa nyid kyis mi bya'o} nāṭopavatā vi.sū.43ka/54. cha can|vi. aṃśavān — na ca tatrāsīdasti paścāt, na cāṃśavat pra.vṛ184.5/50; dra. {cha shas can/} cha gcig pa|vi. ekakhaṇḍam — ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritam he.ta.27ka/88. cha bcu drug|ṣoḍaśakalā — {cha bcu drug gi rnam par dbye ba'i mtshan nyid can} ṣoḍaśakalāvibhāgalakṣaṇam vi.pra.93kha/3.5. cha bcu drug dang ldan pa|vi. ṣoḍaśavibhāgikam — pātālamaṇḍalaṃ ṣoḍaśavibhāgikaṃ kāyavākcittamaṇḍalātmakaṃ ṣoḍaśaśūnyatākaruṇāviśuddhyā vi.pra. 93kha/3.5. cha chung|(?) plavaḥ — pareṇāpi taducyamānaṃ plavata eva, upayogābhāvāt he.bi.138-2/55. cha nyams|kuhūḥ, naṣṭendukalāmāvasyā — amāvasyā…sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ a.ko.1.4.9. cha nyid|aṃśitvam — pudgalaśo'trāṃśitvaṃ na saṅghaśaḥ vi.sū.89kha/107; bhāgatvam — yāvāṃśca kaścana nyāyo nabhobhāgatvakalpane \n digbhāge'pi ta.sa.80ka/744. cha gnyis|dvibhāgaḥ — {cha gnyis bsres pa'i spang ba} dvibhāganaissargikaḥ vi.sū.25kha/31. cha gnyis ldan gyi dus|dvāparayugam, yugabhedaḥ ma.vyu.8295.{cha gnyis pa} = {nyis 'gyur gyi chad pa} dvipādyam, dviguṇadaṇḍaḥ mi.ko.44ka \n cha gnyis bsre ba|pā. dvibhāgaḥ ma.vyu.8398; dra. {cha gnyis bsres pa'i spang ba/} cha gnyis bsres pa'i spang ba|pā. dvibhāganaissargikaḥ, naissargikabhedaḥ vi.sū.25kha/31. cha mnyam|= {cha mnyam pa/} cha mnyam nyid|= {cha mnyam pa nyid/} cha mnyam pa|• vi. samāṃśam — {cha mnyam pa nyid} samāṃśatvam vi.sū.25kha/31; sabhāgam — {cha mnyam par spyad pa} sabhāgacaritaḥ śrā.bhū./184; samam — {cha mnyam par gyur pa} samaprāptaḥ śrā.bhū.169; samabhāgam — {cha mnyam par spyad pa} samabhāgacaritaḥ śrā.bhū./184; \n\n• saṃ. sāmyam — rāgī viṣamadoṣo'pi dṛṣṭaḥ sāmye'pi nāparaḥ pra.vā.1.155. cha mnyam pa nyid|samāṃśatvam — samāṃśatvamitaratrāvadātagocarakānām vi.sū.25kha/31. cha mnyam par gyur|= {cha mnyam par gyur pa/} cha mnyam par gyur pa|pā. samaprāptaḥ, pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ… tadyathā mṛdvindriyaḥ… samaprāptaḥ… ubhayatobhāgavimuktaśceti śrā.bhū./169. cha mnyam par spyad pa|pā. samabhāgacaritaḥ, caritaprabhedena pudgalabhedaḥ — caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam…rāgacaritaḥ…samabhāgacaritaḥ śrā.bhū./184. cha gter|= {zla ba} kalānidhiḥ, candraḥ — himāṃśuścandramāścandraḥ…kalānidhiḥ a.ko.1.3.14. cha stod|• vi. pūrvam — {nam gyi cha stod} pūrvarātram śrā.bhū./36; pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā.bhū.6ka/11; \n\n• dra. {cha smad/} cha mthun|= {cha mthun pa/} cha mthun pa|sabhāgaḥ — jñeyavastusabhāgaṃ savikalpaṃ pratibimbam śrā.bhū./193. cha dang bcas|= {cha dang bcas pa/} cha dang bcas pa|= {cha shas dang bcas pa} vi. sāṃśam — mā bhūdanaṃśasya vastuna uttarakālaṃ śaktyādhānam, sāṃśasya kasmānna ta.pa.219kha/908; sāvayavam — {nam mkha' cha dang bcas pa yin na yang} api sāvayavasya nabhasaḥ ta.pa.188ka/838. cha dang mthun|= {cha dang mthun pa/} cha dang mthun pa|u.pa. obhāgīyam — {nges par 'byed pa'i cha dang mthun pa} nirvedhabhāgīyam abhi.sphu.297ka/1152. cha dang 'dra ba|= {cha 'dra ba/} cha dang ldan pa|vi. kalāpinī — {rigs lnga'i cha dang ldan par bya zhing} pañcakulakalāpinīṃ kṛtvā vi.pra. 157kha/3.119. cha 'dra|= {cha 'dra ba/} cha 'dra ba|vi. pratirūpam — evaṃ ca tat sphuṭamuktaṃ bhavati yadi tacca, tatpratirūpaṃ cocyate nyā.ṭī.72kha/189; sabhāgam — {mtshams med pa dang cha 'dra ba} ānantaryasabhāgāni abhi.ko..4.107. cha ldan|vi. sakalam — {cha ldan yin yang cha ldan min} sakalo'pyasi niṣkalaḥ kā.ā.3.184. cha ldan pa|= {cha ldan/} cha ldan min|vi. niṣkalam — {cha ldan yin yang cha ldan min} sakalo'pyasi niṣkalaḥ kā.ā.3.184. cha spyad|= {cha byad} bhāṇḍam — {rol mo'i cha spyad} tūryabhāṇḍāḥ la.vi.25ka/29. cha phra ba|• vi. 1. sūkṣmam — {cha phra ba'i don la sems pa} sūkṣmārthacintakaḥ bo.bhū.195ka/262 2. = {ser sna can} kṛpaṇaḥ — kadarye kṛpaṇakṣudrakiṃpacānamitaṃpacāḥ a.ko.3.1.46; \n\n• pā. sūkṣmā, satpuruṣaprajñābhedaḥ — satpuruṣaprajñā \n sā pañcavidhā draṣṭavyā … aparaḥ paryāyaḥ \n sūkṣmā yathāvad bhāvikatayā jñeyapraveśāt bo.bhū.114ka/147. cha ba|• saṃ. 1. = {'gro ba} gamanam — {nyi ma nub tu cha ba'i tshe} ādityāstaṃgamanakāle ga.vyū.159kha/243; prasthānam ma.vyu.6652 2. = {brgyan po} maṇḍanam ma.vyu.6004 3. = {sgeg} vilāsaḥ — {cha bas dbang po bzhin du 'gro ba} vilāsendragāminī kā.vyū.202ka/259; \n\n• bhū.kā.kṛ. ārabdham — {chu khol du cha ba} pānīyamutkvathitumārabdham vi.va.205kha/1.79. cha bas dbang po bzhin du 'gro ba|nā. vilāsendragāminī, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā…vilāsendragāminī nāma gandharvakanyā kā.vyū.202ka/259. cha byad|1. = {cha lugs} veśaḥ — {mi'i cha byad du byas te} manuṣyaveśamāsthāya vi.va.204kha/1.79; bodhisattvāḥ…parahitahetoranekarūpaveśadhāriṇo bhavanti la.a.83kha/31; veṣaḥ — māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya a.sā.292kha/165 2. ākṛtiḥ — ekārākṛtirūpe tu buddharatnakaraṇḍake he.ta.15kha/48; upacitavāsanānāṃ sattvānāṃ devādisattvanikāye tadākṛtiprakṛtisādṛśyena samasyodayasya kāraṇam abhi.sa.bhā.53kha/74; ākāraḥ — vimānamaṇḍalaṃ… ratnopalasaṃchannaparvatākāramabhilikhet ma.mū.134ka/44 3. = {gzugs brnyan} praticchāyā — tadā sambhāvyate, anya evāyaṃ vedaḥ praticchāyatāṃ yāta iti ta.pa.252kha/979 4. = {cha spyad} bhāṇḍam — {rol mo'i cha byad} vādyabhāṇḍam la.vi.148ka/219. cha byad du byas|= {cha byad du byas pa/} {cha byad du byas te} veśamāsthāya — {mi'i cha byad du byas te} manuṣyaveśam āsthāya vi.va.204kha/1.79. cha byad du byas pa|1. vi. veṣadhāriṇī — {bde sogs kyang tha ga pa'i chung ma'i cha byad du byas} śacyapi…kuvindabhāvaveṣadhāriṇī vi.va.164kha/53; 2.\n\n• bhū.kā.kṛ. veṣaṃ kṛtam — {cha byad 'di bzhin byas} kṛtamidaṃ veṣam ma.vyu.9277. cha byad du 'dzin|= {cha byad du 'dzin pa/} cha byad du 'dzin pa|vi. veśadhārī — bodhisattvāḥ…parahitahetoranekarūpaveśadhāriṇo bhavanti la.a.83kha/31. cha byad byas|= {cha byad du byas pa/} cha bral|= {cha shas dang bral ba/} cha dbye|vibhāgaḥ — {dus gsum cha dbye} kālatrayavibhāgaḥ śa.bu.90; dra. {cha shas dbye ba/} cha 'bul ba|*kṣitimanupradāsyāmi — {chos bzhin du dpya'am cha 'bul ba} dhārmikīkṣita(kṣiti)manupradāsyāmaḥ ma.vyu.7307. cha mi mnyam|= {cha mi mnyam pa/} cha mi mnyam pa|• vi. viṣamam — rāgī viṣamadoṣo'pi dṛṣṭaḥ sāmye'pi nāparaḥ pra.vā.1.155; \n\n• saṃ. vaiṣamyam — vaiṣamyajena duḥkhena rāgasyānudbhavo yadi pra.vā.1.154; = {cha mi snyoms pa/} cha mi snyoms|= {cha mi snyoms pa/} cha mi snyoms pa|vaiṣamyam — tathāpi na tāvatā heturasau vaiṣamyajaduḥkhapratibaddhaśaktikatvāt pra.a.114kha/122; = {cha mi mnyam pa/} cha med|= {cha med pa/} cha med gcig|nā. ekādaśā, devakumārikā — paścime'smin diśo bhāge aṣṭau devakumārikāḥ alambuśā miśrakeśī puṇḍarīkā tathāruṇā ekādaśā navamikā śītā kṛṣṇā ca draupadī la.vi.186kha/284. cha med pa|= {cha shas med pa} \n\n• vi. anaṃśam — mā bhūdanaṃśasya vastuna uttarakālaṃ śaktyādhānam, sāṃśasya kasmānna bhavati ta.pa.219kha/908; niraṃśam — tatra na tāvad ādyaḥ, niraṃśānāmanekeṣāmaṇūnāṃ mūrttānāṃ grāhakasya pratyayasyāprativedanāt ta.pa.110kha/671; anavayavam — na hi kvacidanavayavamaṇurūpaṃ bhāsamānamālakṣyate jñāne ta.pa.123kha/697; niravayavam — niraṃśaka iti niravayave vastuni ta.pa.204kha/877; akalam — akalaḥ kalanātītaścaturthadhyānakoṭidhṛk vi.pra.62kha/4.110; buddhau śabdo'kalaḥ pratibhāsata eva ta.pa.204ka/876; niḥkalam — sahajakāyo niḥkalaḥ sarvago vyāpī vi.pra.267kha/2.83; avibhāgam — athāvibhāgamevedaṃ brahmatattvam ta.sa.7ka/91; nirbhāgam — yadi hi nirbhāgam, tadā dvirūpamityetad vyāhatam ta.pa.219ka/155; nirvibhāgam ta.pa.208ka/132; \n\n• saṃ. nirvibhāgatvam — kṣaṇikatve'pi nirvibhāgatvānna bibharttīti sambandhanīyam ta.pa.208ka/132. cha smad|vi. aparam — {nam gyi cha smad} apararātram śrā.bhū./36; pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā.bhū.6ka/11; dra. \n{cha stod/} cha tsam|lavamātram — skandhamāra iva ibhastasya kṣayāllavamātratā carma vi.pra.71ka/4.131; leśataḥ — \n{cha tsam yang} leśato'pi ta.pa.144ka/17; sa ca āyasya upacayasya leśato'pi na saṃvidyate bo.pa./31. cha tsam nyid|lavamātratā — skandhamāra iva ibhastasya kṣayāllavamātratā carma vi.pra.71ka/4.131. cha tshogs|kalāpaḥ, saṃkhyāviśeṣaḥ ma.vyu.7780; *kaṣacam ma.vyu.7908. cha mdzes|nā. supratīkaḥ, diggajaḥ — airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ \n puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ a.ko.1.3.4. cha lang|1. pā. tālaḥ, gītakālakriyāmānam — tālaḥ kālakriyāmānam a.ko.1.8.9 2. tālaḥ, vādyayantrabhedaḥ — vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam a.ko.1.8.4. cha lang gcig|ekatālaḥ, samanvitalayaḥ — samanvitalayastvekatālaḥ a.ko.1.8.3. cha las 'das|= {cha las 'das pa/} cha las 'das pa|vi. kalanātītaḥ — akalaḥ kalanātītaścaturthadhyānakoṭidhṛk \n sūkṣmayoga iti khyātaḥ vi.pra.62kha/4.110; = {cha las 'das pa po/} cha las 'das pa po|vi. kalanātītaḥ — akalaḥ kalanātītaścaturthadhyānakoṭidhṛk vi.pra.160ka/3. 121; = {cha las 'das pa/} cha lugs|1. veśaḥ — sarvasmin sannipatite saṅghe kṛtedaṃ veśaṃ nipatya pragṛhītāñjalim vi.sū.1ka/1; veṣaḥ — kāṣāyavivarṇavāsāḥ parityaktagṛhaveṣavibhramaḥ jā.mā.219/128; āsaktakaṇṭhacīvarakatvameṣāṃ veṣaḥ vi.sū.79ka/96 2. vibhūtiḥ — yayā vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gataḥ vi.va.172kha/2.103; āṭopaḥ — {'khor lo sgyur ba'i cha lugs mdzad} cakravartikṛtāṭopān sa.du.191/190. cha lugs ngan pa|vikṛtaḥ ma.vyu.6668. cha lugs can|vi. veṣadhārī — {dge spyong gi cha lugs can} śramaṇaveṣadhārī a.śa.226ka/208; = {cha lugs su bsgyur ba/} cha lugs mdzad|= {cha lugs mdzad pa/} cha lugs mdzad pa|vi. kṛtāṭopaḥ — {'khor lo sgyur ba'i cha lugs mdzad} cakravartikṛtāṭopān sa.du.191/190. cha lugs su bsgyur ba|vi. veṣadhārī — {bram ze'i cha lugs su bsgyur ba'i brgya byin} brāhmaṇaveṣadhārī śakraḥ jā.mā.10/9; = {cha lugs can/} cha shas|• saṃ. 1. = {cha} aṃśaḥ — aṃśena janyajanakabhāvaprasaṅga iti cet he.bi.141-3/63; aṃśakaḥ — svalpasya dānakusumasya phalāṃśakena a.ka.17.1; bhāgaḥ — yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ bo.a.9.75; avayavaḥ — nanu ca nāyaṃ pratyastamitāvayavārthaḥ saṃjñāśabdaḥ vā.ṭī.55ka/7; khaṇḍam mi.ko.143kha; aṅgam — sarvāṅgapratiṣedhaśca naiva tasmin vivakṣitaḥ ta.sa.44ka/442; pratīkaḥ śrī.ko.168ka 2. = {bag tsam} leśaḥ — {rig pa'i cha yi cha shas} vidyāṃśaleśaḥ a.ka.39.30; paropakāraleśena yāti saṃsārasāratām a.ka.51.25; kaṇaḥ — {nor gyi cha shas chung ngu'i lhag} tanudhanakaṇaśeṣaḥ a.ka.34.1 3. = {sha} piśitam, māṃsam — piśitaṃ tarasaṃ māṃsaṃ palalaṃ kravyamāmiṣam a.ko.2.6.63; \n\n• pā. 1. kalā \ni. = {gnas sum cu} triṃśat kāṣṭhāḥ — aṣṭādaśa nimeṣāstu kāṣṭhā triṃśattu tāḥ kalā a.ko.1.4.11 \nii. nimittabhedaḥ — sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedena vi.pra.65kha/4.115 2. avayavaḥ, vaiśeṣikāṇāṃ mate padārthabhedaḥ ma.vyu.4532 \n\n• nā. aṃśaḥ, pratyekabuddhaḥ — gandhamādanaḥ…aṃśa upāṃśaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta– ma.mū.99ka/9. cha shas su|avayavaśaḥ — yasminnavayavaśo bhinne na tadbuddhirbhavati tat saṃvṛtisat abhi.bhā.7kha/890. cha shas so so|pratyaṃśam ba.vi.165ka \n cha shas kyi yan lag|= {lag pa'i tshad} hastavālaḥ — {cha shas kyi yan lag ces bya ba'i rab tu byed pa} hastavālanāmaprakaraṇam ka.ta.3844. cha shas can|vi. aṅgī — aṅgānāṃ pratiṣiddhatvādaniṣṭeścāṅginaḥ pṛthak ta.sa.37ka/386; avayavī — na ca rūpādivyatirekeṇāparaḥ saṃyogo'vayavī ca dṛśyatveneṣṭaḥ ta.pa.169ka/57; dra. {cha shas can/} cha shas can gyi gzugs can|pā. avayavirūpakam, rūpakabhedaḥ — {'dir ni gdong pa'i cha shas dag /rnam} {'gyur ma byas gdong pa nyid/} {pad mar bkod byas des na 'di/} {cha shas can gyi gzugs can no} avikṛtya mukhāṅgāni mukhamevāravindatām \n āsīdgamitamatredamato'vayavirūpakam kā.ā.2.73. cha shas bcas|= {cha shas dang bcas pa/} cha shas bcas pa|= {cha shas dang bcas pa/} cha shas dang bcas|= {cha shas dang bcas pa/} cha shas dang bcas pa|= {cha dang bcas pa} vi. sāṃśam — sāṃśatve'pi yathā varṇāḥ krameṇa pratipādakāḥ ta.sa.99ka/877; sāvayavam — sāvayavaṃ ca vyaktam ta.pa.148kha/23. cha shas dang bcas pa nyid|sāṃśatvam — sāṃśatve'pi yathā varṇāḥ krameṇa pratipādakāḥ ta.sa.99ka/877. cha shas dang ldan pa|= {cha dang ldan pa/} cha shas dang cha shas can gyi mtshan nyid kyi 'brel ba|pā. avayavāvayavilakṣaṇasambandhaḥ ma.vyu.4584. cha shas dang bral|= {cha shas dang bral ba/} cha shas dang bral ba|= {cha shas med pa} niraṃśatvam — digvibhāgo niraṃśatvādākāśaṃ tena nāstyaṇuḥ bo.a.9.87. cha shas dbye ba|bhāgabhedaḥ — vyapetabhāgabhedā hi bhāseran paramāṇavaḥ ta.sa.72ka/672. cha shas dbye ba dang bral ba|vi. vyapetabhāgabhedaḥ — vyapetabhāgabhedā hi bhāseran paramāṇavaḥ ta.sa.72ka/672; = {cha shas dbye ba med pa/} cha shas dbye ba med pa|= {cha shas dbye ba dang bral ba} vi. apetabhāgabhedaḥ — apetabhāgabhedaśca yaḥ parairaṇuriṣyate ta.sa.72kha/680. cha shas med|= {cha shas med pa/} cha shas med pa|= {cha med pa} vi. anaṃśam — anaṃśasya vastunaḥ ta.sa.103ka/908; anaṃśakam — anaṃśake dravye ta.sa.23kha/248; niraṃśam — niraṃśa eva bhāvaḥ ta.pa.227ka/169; niraṃśakam — na hi krameṇa yujyate jātivyaktī niraṃśake ta.sa.99ka/877; niravayavam — niravayavo hi śabdaḥ, amūrttatvāt ta.pa.140ka/731; anavayavam — ākāśamanavayavam ta.pa.140ka/732; akhaṇḍam — akhaṇḍa eva hi śabdaḥ pratīyate ta.pa.140ka/732; nirbhāgam — nirbhāgasyeti \n niravayavo hi śabdaḥ, amūrttatvāt ta.pa.140ka/731; \n\n• saṃ. nairaṃśyam — nairaṃśyenāsya kiṃ vṛttiḥ ta.sa.24ka/254; abhāgavattvam — nabhaso'bhāgavattve'pi nityatāyāmidaṃ samam ta.sa.94kha/838. cha shas gzugs can|pā. avayavarūpakam, rūpakabhedaḥ — {'dir ni rngul chu dog par byas/} {mchu yang yal 'dab nyid byas kyi/} {gdong ni rnam pa gzhan ma byas/} {de phyir cha shas gzugs can no} mañjarīkṛtya gharmāmbu pallavīkṛtya cādharam \n nānyathā kṛtamatrāsyamato'vayavarūpakam kā.ā.2.71. cha gsum|vi. trikāṇḍakam — sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ abhi.ko.3.20. cha bsags|= {ka lA pa} kalāpaḥ — {cha bsags kyi mdo} kalāpasūtram ka.ta.4283. chag|= {chag pa/} chag gang|muṣṭiḥ — pātre tasya ca cikṣepa mudgamuṣṭiṃ prasannadhīḥ a.ka.4.116. chag grugs|vi. vikṣatam — vikṣataṃ… gātram jā.mā.293/171; chinnabhinnam — maṇimuktājālāni ca…chinnabhinnapatitānyapaśyat la.vi. 148ka/219. chag sgo chen po|pradvāram — pratīhārairadhiṣṭhitapradvārām … rājaparṣadam jā.mā.265/154. chag chag|sekaḥ — sāmantakasya prāṇakānāmanukampayā sammārjanaṃ sekaśca vi.sū.8ka/8. chag chag btab|= {chag chag btab pa/} chag chag btab pa|• kri. asiñcat — taṃ pṛthivīpradeśaṃ svarudhireṇa sarvamasiñcat a.sā.455kha/258; siṣice — {mya ngan mchi mas sa gzhi thams cad chag chag btab} śokāśrubhirvasumatī siṣice samantāt jā.mā.22/12; \n\n• bhū.kā.kṛ. siktam — {spyil bu de chag chag btab pa} sā kuṭikā siktā vi.va.151kha/2.93; pariṣiktam — {tsan dan gyi chus chag chag btab pa} candanavāripariṣiktam vi.va.207kha/1.81; saṃmṛṣṭam — siktasaṃmṛṣṭarathyāntarāpaṇam jā.mā.147/85. chag chag gdab|= {chag chag gdab pa/} chag chag gdab pa|• kri. siñceyam — imaṃ pṛthivīpradeśaṃ rudhireṇa siñceyam a.sā.455kha/257; \n\n• saṃ. sekaḥ — teṣu upayogastadyathā nirmādanaṃ bhāvanaṃ rañjanaṃ sekaḥ sammārga upalepaḥ vi.sū.38ka/48. chag chag gdab par bya|kṛ. sektavyam — bhikṣuṇā prahāṇaśālā sektavyā vi.va.189kha/2.112. chag chag legs par btab|= {chag chag legs par btab pa/} chag chag legs par btab pa|bhū.kā.kṛ. susiktam — taṃ ca pṛthivīpradeśaṃ susiktaṃ sumṛṣṭaṃ ca kariṣyāmaḥ a.sā.455kha/257; susaṃsiktam — nānāgandhodakasusaṃsiktam su.pra.24kha/47; dra. {chag chag legs par btab pa/} chag chag legs par byas pa|susiktam ma.vyu.5598. chag dum|khaṇḍaḥ oḍam — {rdza'i chag dum zhig} khaṇḍamallakena vi.va.168ka/1.57. chag pa|• saṃ. bhaṅgaḥ — varddhamānakabhaṅgena rucakaḥ kriyate yadā ta.sa.65ka/611; avabhaṅgaḥ — vaṅkavaṭavarttaparihṛtikarṇayaṣṭidaṇḍavaṃśāvabhaṅgakarṇadhāravaśācca tadarthārūḍhau prasthānāntarāt vi.sū.34ka/43; uparamaḥ — yathā ghaṭoparamo na ghaṭaḥ, evaṃ skandhoparamo na skandho bhavitumarhati abhi.ko./65; *poccanam — pocca(?proṃcha)namṛtakālānurūpapānīyopasthāpanam vi.sū.87kha/105; \n\n• bhū.kā.kṛ. bhagnam — {gdos pa chag pa} bhagnaplavaḥ a.ka.6.128; {yid kyi shing rta chag par gyur} abhūdbhagnamanorathā a.ka.31.39; bhinnam — yathodabhājane bhinne candrabimbaṃ na dṛśyate sū.a.154kha/40; bhittam — bhittamapi vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇālaṅkāramabhibhavati śi.sa.7kha/9; rugṇam — rugṇaṃ bhugne a.ko.3.1.89. chag par gyur|= {chag par gyur pa/} chag par gyur pa|bhū.kā.kṛ. bhagnam — {ril ba chag par gyur} kuṇḍikā bhagnā vi.va.284kha/1.101. chag po|bhagnabhāṇḍam — yasyaiva bhojanaṃ tasyaiva bhagnabhāṇḍabhāgitā pra.a.263.1/573. chags|= {chags pa/} chags skyed|= {zla ba} rāgaḥ, candraḥ cho.ko.248/rā.ko. 4.110. chags 'khri|rāgalatā, kāmadevapatnī śa.ko.406; rā.ko.5.113. chags gyur|= {chags par gyur pa/} chags gyur pa|= {chags par gyur pa/} chags can|= {chags pa can} \n\n• vi. rāgī — ekajñānānvito rāgī prathame'nāsravakṣaṇe abhi.sphu.257ka/1068; \n\n• saṃ. rāgitā — hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat pra.vā.3.12. chags can ma|kāminī — vandāyāmapi kāminī a.ko.3.3.112. chags bcas|= {chags pa dang bcas pa/} chags bcas kyi bsgom pa|pā. sarāgabhāvanā — sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā abhi.ko.7. 22. chags chags su bsgrubs pa|bhū.kā.kṛ. avakṣiptam — {rngul cing dri ma chags chags su bsgrubs pa} svedamalāvakṣiptaḥ ma.vyu.7055. chags chen|= {'dod chags chen po} mahārāgaḥ — mahārāgānurāgena sahajānandasvarūpataḥ he.ta.24ka/78; dra. {chags pa che/} {chags pa chen po/} chags nyen|ṛṇam — anṛ vṇaṃ karoti, yathā na paitṛkamṛṇaṃ dāpyate sū.a.241kha/156. chags nyen med par byed|kri. anṛṇaṃ karoti — anṛṇaṃ karoti yathā na paitṛkamṛṇaṃ dāpyate sū.a.241ka/155. chags dang bcas|= {chags pa dang bcas pa/} chags dang bcas pa|= {chags pa dang bcas pa/} chags dang chags bral|rāgārāgam — {chags dang chags bral rnam par 'dres pa} rāgārāgavimiśritam he.ta. 11kha/36; {chags dang chags bral rnam par spangs} rāgārāgavivarjitam he.ta.17ka/54. chags dang chags bral rnam par 'dres pa|vi. rāgārāgavimiśritam — jñānaṃ…prajñopāyavyatimiśraṃ rāgārāgavimiśritam he.ta.11kha/36. chags dang chags bral rnam par spangs|vi. rāgārāgavivarjitam — vilakṣaṇaṃ tribhyo'nyatra rāgārāgavivarjitam he.ta.17ka/54. chags dang bral|= {chags bral/} chags dang bral ba|= {chags bral/} chags dus|= {mtshan mo} tamī, rātriḥ mi.ko.132kha \n chags mdangs|rāgaḥ — {des kyang chags mdangs chags mdangs kyis/} {na chung dga' ba'i dga' ston dpal} sa ca rāgasya rāgo'pi yūnāṃ ratyutsavaśriyaḥ kā.ā. 2.106. chags ldan|= {chags pa dang ldan pa} \n\n• vi. 1. kāmī — sāntaḥpuraḥ kelisukhāya kāmī tadāśramopāntamahīmavāpa a.ka.38.8; rāgī — rāgī kalirnāma sa bhūmipālaḥ a.ka.38.9; sarāgaḥ — sarāgaṃ pādanalinīnyāsaiścakrustapovanam a.ka.25.53; snehavān — ātmasnehavato vṛttiḥ śi.sa.147ka/141; sarasaḥ — anālocitaparyantāḥ pratyagrasarasādarāḥ a.ka.68.63 2. = {chags ldan ma} rāgiṇī — dhanyeyaṃ nakhasaṃpātaiḥ kvaṇantī rāgiṇī muhuḥ \n yātāsya vallakī puṇyairaṅkārohaṇayogyatām a.ka.31.30; spṛhāvatī — yā'nurūpe spṛhāvatī sā tatsāpekṣā varttate ta.pa.97kha/646; \n\n• saṃ. rāgitā — samvedanād rāgitā cet, strīmān syāt pra.a.140kha/150. chags ldan pa|= {chags ldan/} chags ldan ma|vi.strī. raktā — {chags ldan mas mdza' bo'i bgrod pa 'gog byed cing} priyaprayāṇaṃ rundhatyā … raktayā kā.ā.2.139; rāgiṇī — taruṇaṃ prekṣya rāgiṇyāstasyāḥ kandarpaviplave a.ka.8.61. chags sdang|1. = {chags pa dang zhe sdang} lobhadveṣau — {chags sdang gti mug med las skyes} alobhadveṣamohajāḥ abhi.ko.4.69 2. = {'dod chags dang zhe sdang /} chags pa|• kri. 1. (aka.; avi.) \ni. rajyate — sukhena na rajyate \n duḥkhena na virajyate śi.sa.147ka/140 \nii. sajjati — bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ la.a.100kha/47; sajjate — adhikasaktisthānatvātpañcasvindriyeṣu sattvākhyā \n taisteṣu vā sajjata iti sattvaḥ ma.ṭī.198ka/15 2. = {'chags pa} ({'chag pa} ityasyāḥ bhūta.) lipyate — {dri ma rnams kyis mi chags pa} upakleśairna lipyate la.a.189kha/161; saṃsrakṣyati — {tshu rol gyi 'gram du ma chags} nāpārime tīre saṃsrakṣyati vi.va.146kha/1.35; \n\n• saṃ. 1. anurāgaḥ — sarvaṃ kāntānurāgeṇa kumāraḥ kartumudyayau a.ka.64.316; prema — {chags pas long ba rnams} premāndhānām a.ka.10.65; praṇayaḥ — munirmarīciḥ praṇayāduvāca a.ka.3.176; snehaḥ — {rang gi srog la chags pa} svajīvite snehaḥ sū.a.217ka/123; āsaktiḥ pra.a.94ka/102; saktiḥ — {longs spyod la chags pa} bhogasaktiḥ sū.a.203ka/105; saṅgaḥ — saṅgaḥ abhilāṣaḥ ta.pa.162ka/45; anunayaḥ — mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā bo.a.2.39; anunaya āsaṅgaḥ bo.pa./31; anurodhaḥ — {chags dang khro mi mnga'} anurodhavirodhau ca na staḥ śa.bu.47; ratiḥ — yatra yatra ratiṃ yāti manaḥ sukhavimohitam bo.a.8. 18; abhiṣvaṅgaḥ — rāgaḥ svadṛṣṭau mānaśca \n tasyāmabhiṣvaṅgāt, tayā connatigamanāt abhi.bhā.231-2/829 2. = {'dod chags} rāgaḥ — sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.1.9; saṃrāgaḥ — yayau tadrasasaṃrāgātparāṃ vismayavikriyām jā.mā.314/183 3. lobhaḥ — {gzhan nor chung ma dag la chags pa} lobhaḥ paradravyaparigraheṣu jā.mā.89/53; nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllobha utpannaḥ a.śa.13ka/12; bhavalābhalobhasatkāraparāṅmukhaḥ a.śa.51ka/44; lipsā — {nor la chags pa} dhanalipsā a.ka.61.10 4. = {'dod pa} icchā — tasmātprājño na tāmicchedicchāto jāyate bhayam bo.a.8.19; spṛhā — lokaḥ kiṃ paralokadhīḥ prakurute putrāya mithyāspṛhā a.ka.82.1; gardhaḥ — lābhasatkāragardham bo.bhū.86kha/110 5. prasaṅgaḥ, vyasanam — apāsya… madirāprasaṅgam jā.mā.188/109; rasaḥ — {rngon la chags pas} mṛgayārasena a.ka.22.82 6. madanaḥ — puṃsāṃ madanadagdhānām a.ka.87.24; smaraḥ — vinivedyāsyai nijaṃ smaraparābhavam a.ka.87.20 7. = {'khrig pa} ratiḥ, maithunam — andhīkaroti prārambhe ratistatkālakātaram a.ka.10.91; dra. {chags spyod} 8. = {zhen pa} adhyavasānam — kāyaprema kāyaniketaḥ kāyādhyavasānam śi.sa.105ka/103; āsthā ma.vyu.2220; mi.ko.126kha; vāsanā — kṣaṇapratiśraye kāye pānthānāṃ nijavāsanā a.ka.89.50 9. = {'chags pa} utpattiḥ — {chags dang 'jig pa dag gis} utpattipralayābhyām he.ta.15ka/48; bījāvaropaṇaśasyābhivṛddhiphalotpattikramavat abhi.bhā.15kha/921; {'bras bu chags pa} phalotpattiḥ abhi.sphu.174ka/921; utpādaḥ — {de nyid la ni chags pa med} utpādo naiva tattvataḥ he.ta.15ka/48; dra. {skyon chags pa/} {rgyun chags pa/} {bu lon chags pa} 10. lepaḥ — rūpaṃ na nityaṃ nānityam… vyomābhaṃ lepavarjitam abhi.a.3.12; upalepaḥ — {chags pa med pa} nirupalepaḥ su.pa.33kha/12; añjanam — {chags pa med pa} nirañjanaḥ la.a.64ka/10 11. avadhānam — {bsam gtan la chags phyed ni zum pa'i spyan} dhyānāvadhānārdhanimīlitākṣam a.ka.7.70 0. kalanā — te'pi prasaktanijakarmalatāvaśeṣe śeṣādhivāsakalanāṃ na parityajanti a.ka.81.16; paligodhaḥ ma.vyu.6524; āsvādaḥ — rūpālambanavijñānapratyayāsvādajanakatvādapi… sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya la.a.154kha/101; \n\n• pā. 1. rāgaṇam — grahaṇaṃ rāgaṇaṃ caiva ākāraniścalaṃ tathā \n hetutvañca phalatvañca ṣaḍbhiścittasamudbhavaḥ gu.sa.151ka/125 2. = {'chags pa} vivartaḥ — {'jig pa dang chags pa'i bskal pa} saṃvartavivartakalpām abhi.sphu.266ka/1084; \n\n• bhū.kā.kṛ. 1. raktam — puruṣa ekasyāṃ striyāṃ raktaḥ śeṣāsvaviraktaḥ ta.pa.80kha/614; mātāpitarau raktau bhavataḥ sannipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati vi.va.353ka/154; anuraktam — rājakanyānuraktaṃ mām kā.ā.2.263; abhilagnam — no bodhisattva bhavate viṣayābhilagnaḥ rā.pa.248ka/148; saṃraktam — gṛhasaṃraktam jā.mā.196/114; niratam — {zhing las la chags} kṣetrakarmanirataḥ a.ka.61.3; paropakāraniratāḥ a.ka.31.38; līnam — {mdza' la chags pa} snehalīnaḥ a.ka.10. 49; nilīnam — {bsam gtan la chags spyan ldan 'gyur} dhyānanilīnanayano'bhavat a.ka.80.98; {mnyes gshin gyis chags} vātsalyanilīnam a.ka.22.52; saktam — dhanasaktamatīnāṃ bo.a.8.79; āsaktam — {bsam gtan la chags} dhyānāsaktāḥ a.ka.66.27; saṃsārabhogāsaktānām vi.pra.141kha/1, pṛ.40; khalāsaktā svabhāvena lakṣmīḥ a.ka.24.3; saṃsaktam — cintāśalyaṃ ca saṃsaktamantaḥpuravadhūjanaḥ a.ka.68.56; akṣarasaṃsaktāstattvaṃ nāventi māmakam la.a.185ka/154; prasaktam — tatsaujanyaprasaktā me nānyatra ramate matiḥ a.ka.68.43; *niṣaktam — ete dṛṣṭaniṣaktavāyasaśakṛnniṣṭhīvinaḥ pādapāḥ a.ka.24.110; gṛddham — māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma la.a.152kha/100; lubdham — {nor la chags pa} dhanalubdhaḥ vi.pra.109kha/1,pṛ.4; bhaktam — tatra pradīptāḥ kāmarāgeṇa kāmasukhabhaktāḥ sū.a.215ka/120; lagnam — {thub pa'i mgrin par zas chags pa zhes brjod nas} kaṇṭhalagnaṃ munerbhakṣyamityuktvā a.ka.88.67; upāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum sa.pu.13ka/21; vilagnam — saṃśuṣkagātrāṃstribhave vilagnān sa.pu.49ka/87; niviṣṭam — hṛdayaṃ niviṣṭam jā.mā.150/87; abhiniviṣṭam — na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām la.a.149kha/95; nibaddham — vanarāmaṇīyakanibaddhahṛdayaiḥ jā.mā.356/209; adhyavasitam — viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ a.sā.346ka/195 2. vivṛttam — loko vivṛtto'yaṃ kalpāṃstiṣṭhati viṃśatim abhi.ko.3.92 3. upāttam — {gzhan gyi bu lon chags pa la} upāttasya parata ṛṇasya bo.bhū.136ka/175; \n\n• vi. 1. rāgī — maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam \n rāgiṇo hīnasaṅgatvāt pūrvavijñānavat tathā ta.sa.69kha/652; anurāgī — {lha yi rgyud mang la chags pas} divyavīṇānurāgiṇā a.ka.14.101; saṅgī — duḥśīlo pāpakarmastu strīṣu saṅgī ma.mū.157ka/72; vyasanī — {'tshe med la chags pa} ahiṃsāvyasaninaḥ a.ka.31.38; abhiṣvaṅgī — sutābhiṣvaṅgiṇaḥ putramaraṇe duḥkhasambhavaḥ pra.a.112kha/120; utsukaḥ — {mdzes ma lta la chags pa} sundarīdarśanotsukaḥ a.ka.10.67; samutsukaḥ — {btsun mo la chags pa} jāyāsamutsukaḥ a.ka.10.6; saktikā — na ca saktā saktikā na kṣāntiḥ sū.a.203kha/105; kṛpaṇaḥ — kṛpaṇairiti sukhalolairanudāracittaiḥ sū.a.213kha/118 2. kāmukaḥ — kāmuke kamitā'nukaḥ \n kamraḥ kāmayitā'bhīkaḥ kamanaḥ kāmano'bhikaḥ a.ko.3.1.21. chags pa byed du|lobhayitum — lobhayituṃ kumāraṃ narendrakanyā punarājagāma a.ka.65.64. chags pa can|= {chags can/} chags pa che|= {chags chen} \n\n• vi. mahārāgaḥ — virāgādi mahārāgo viśvavarṇojjvalaprabhaḥ vi.pra.160ka/3.121; \n\n• dra. {chags pa chen po/} chags pa chen po|= {chags chen} mahārāgaḥ — vaṃkāramahāsurata(sukha)mahārāgasahajaparamākṣarabindutattvajñānaviśuddhacittasaṃjñānāṃ madhye vi.pra.135kha/1, pṛ.34; dra. {chags pa che/} chags pa thams cad las rnam par grol ba|pā. sarvasaṅgavimuktaḥ, samādhiviśeṣaḥ — sarvasaṅgavimukto nāma samādhiḥ a.sā.431ka/243. chags pa dang bcas|= {chags pa dang bcas pa/} chags pa dang bcas pa|= {chags bcas/} {chags dang bcas} vi. 1. sarāgam — {bsam gtan chags pa dang bcas} dhyānaṃ sarāgam vi.pra.73kha/4.138; {chags bcas kyi bsgom pa} sarāgabhāvanā abhi.ko.7.22; sasaṅgam — {chags pa dang bcas pa nyid} sasaṅgatā a.sā.172ka/96 2. rāgī — āryo rāgī ekaliṅgadvyamalavarjitaiḥ abhi.ko.2.21. chags pa dang bcas pa nyid|sasaṅgatā — evaṃ bodhisattvānāṃ… sasaṅgatā ca asaṅgatā ca khyātāḥ a.sā.172ka/96. chags pa dang ldan|= {chags ldan/} chags pa dang ldan pa|= {chags ldan/} chags pa dang bral|= {chags bral/} chags pa dang bral ba|= {chags bral/} chags pa dang bral ba ma yin pa|= {chags bral min pa} \n\n• vi. aviraktam — yathā puruṣa ekasyāṃ striyāṃ raktaḥ śeṣāsvaviraktaḥ ta.pa.80kha/614; \n\n• saṃ. avirāgaḥ — paradārasya sevā'virāgāt vi.pra.69kha/4.124. chags pa spangs pa|= {chags spangs/} chags pa ma mchis pa|vi. asaṅgaḥ — {chags pa ma mchis pa nyid} asaṅgatā a.sā.172ka/96. chags pa ma mchis pa nyid|asaṅgatā — evaṃ bodhisattvānāṃ… sasaṅgatā ca asaṅgatā ca khyātāḥ a.sā.172ka/96. chags pa ma mchis pa'i ye shes|pā. asaṅgajñānam — ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayaṃbhūjñānamasamajñānamanuttarajñānaṃ prārthayante su.pa.22ka/2. chags pa mi mnga'|= {chags pa mi mnga' ba/} chags pa mi mnga' ba|= {chags mi mnga'} \n\n•1. vi. nirāsaṅgaḥ — anābhoga nirāsaṅga avyāghāta samāhita \n sadaiva sarvapraśnānāṃ visarjaka namo'stu te sū.a.257ka/176; \n\n•2. nā. anunayavigataḥ, bodhisattvaḥ — maitreyasya bodhisattvasya…anunayavigatasya ga.vyū.268kha/347. chags pa med|= {chags pa med pa/} chags pa med pa|= {chags med} \n\n• kri. virajyate — sukhena na rajyate, duḥkhena na virajyate śi.sa.147ka/140; \n\n• vi. aspṛham — aspṛhasyāpi te mūrtiḥ kurute kasya na spṛhām a.ka.19.127; niḥspṛham — saṃbhogāmṛtaniḥspṛhaḥ a.ka.87.14; aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ a.ka.48.37; vinisneham — svajīvite vinisnehaḥ a.ka.3.90; nirāsaṅgam — nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ bo.pa.39; asaṅgam — asaṅgajñānam bo.bhū.52kha/62; nirupalepam — teṣāmapyeṣu dharmeṣu nirupalepeṣu agatiraviṣayaḥ su.pa.33kha/12; nirañjanam — te bhonti nirupādānā ihāmutra nirañjanāḥ la.a.64ka/10; asaktam — asaktaṃ sarvatrāpratighaparuṣasparśavigatam ra.vi.117kha/84; anilayam — svacchandacāryanilayaḥ pratibaddho na kasyacit bo.a.8.88; \n\n• saṃ. niḥsaṅgatā — karuṇāniḥsaṅgatāyāṃ ślokaḥ sū.a.217ka/123; vairāgyam — tathā vairāgyaṃ rāgitāpi draṣṭavyā pra.a.100kha/108. chags pa med pa'i sgo'i gzungs|pā. asaṅgamukhadhāraṇī, dhāraṇīviśeṣaḥ — navamīṃ bodhisattvabhūmimanuprāptaḥ…arthavatīdhāraṇīpratilabdhaśca bhavati… asaṅgamukhadhāraṇī… da.bhū.256ka/52. chags pa med pa'i sgor 'jug pa|pā. asaṅgamukhapraveśā, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.754. chags pa med pa'i sgra|nā. asaṅgasvaraḥ, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…asaṅgasvareṇa ca ga.vyū.276kha/3. chags pa med pa'i stabs|pā. araktagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…araktagatiḥ la.vi.134ka/199. chags pa med pa'i dpal gyi rgyal po|nā. asaṅgaśrīrājaḥ, bodhisattvaḥ — uttarāyāṃ diśi…ratnavastrāvabhāsadhvajāyāṃ lokadhātau dharmadhātugaganaśrīvairocanasya tathāgatasya buddhakṣetrādasaṅgaśrīrājo nāma bodhisattvaḥ ga.vyū.283kha/8. chags pa med pa'i blo|nā. asaṅgabuddhiḥ, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…asaṅgabuddhinā ca ga.vyū.276kha/3. chags pa med pa'i mig|nā. asaṅganetraḥ, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…asaṅganetreṇa ca ga.vyū.275ka/2. chags pa med pa'i mdzod|asaṅgakośaḥ lo.ko. 694. chags pa med pa'i gzungs|pā. asaṅgadhāraṇī — {chags pa med pa'i gzungs dang ting nge 'dzin thob pa} asaṅgadhāraṇīsamādhipratilabdhaḥ mi.ko.106ka \n chags pa med pa'i gzungs dang ting nge 'dzin thob pa|vi. asaṅgadhāraṇīsamādhipratilabdhaḥ mi.ko.106ka \n chags pa med pa'i 'od|pā. asaṅgaprabham — asaṅgaprabhaṃ ca nāma cakṣuḥ pratilebhe, yenācintyāṃ tathāgatarūpakāyapariniṣpattibhaktiṃ vyavalokayati ga.vyū.258kha/341. chags pa med pa'i ye shes|asaṅgajñānam — {chags pa med pa'i ye shes mngon sum} asaṅgajñānābhimukhaḥ da.bhū.223kha/34. chags pa med pa'i ye shes mngon sum|pā. asaṅgajñānābhimukhaḥ, prajñāpāramitāvihāraviśeṣaḥ — asaṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavati da.bhū.223kha/34. chags pa med pa'i sems|nā. asaṅgacittaḥ, bodhisattvaḥ — paścimāyāṃ diśi sarvagandhaprabhāsavatyāṃ lokadhātau merupradīparājo nāma tathāgataḥ… sārdhamasaṅgacittabodhisattvapramukhena ga.vyū.346kha/65. chags pa med par yongs su gtong ba|vi. niḥsaṅgaparityāgī — sa ca rājā śrāddhaḥ…sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate a.śa. 87kha/78. chags pa med mdzod|= {chags pa med pa'i mdzod/} chags pa'i sku|rāgamūrtiḥ — sarvakarmaṇi harita itīṣadasitarāgamūrtiriti devatāniyamaḥ vi.pra.98kha/3.18; dra. {chags pa'i gzugs/} chags pa'i bskal pa|pā. vivartakalpaḥ — {'jig pa dang chags pa'i bskal pa} saṃvartavivartakalpām abhi.sphu.266ka/1084. chags pa'i rgyal po|rāgarājaḥ — {dpal chags pa'i rgyal po'i rgyud kyi rgyal po} śrīrāgarājatantrarājaḥ ka.ta. 405. chags pa'i dra ba|lobhapañjaram — mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṃ mama bo.a.4. 35. chags pa'i gnas|vi. lobhanīyam — lobhanīyāni manoharāṇyāmiṣabhūtāni rūpāṇi jā.mā.237/138. chags pa'i gzugs|vi. rāgamūrtiḥ — vaśye dhyānaṃ sarāgaṃ devatā raktavarṇā rāgamūrtiḥ vi.pra.73kha/4.138; dra. {chags pa'i sku/} chags pa'i sems|= {chags sems/} chags pa'i sems dang ldan|vi. raktacittaḥ — na raktacittasya hi mānuṣasya prajñāyate śobhanakaṃ śarīram śi.sa.50ka/47. chags par gyur|= {chags par gyur pa/} chags par gyur pa|I. bhū.kā.kṛ. 1. raktam — {skyes pa chags par gyur pa shes} raktaṃ puruṣaṃ jānāti vi.va.206kha/1.81; saṃraktam — ṛṣikumāraṃ dṛṣṭvā saṃraktā nṛtyati a.śa.202ka/186 2. āsaktam — karāsaktavisphārahāram a.ka.53.56; \n\n•{II}. vi. vyagram — vyagrau babhūvaturnityaṃ śāntisvastikakarmasu a.ka.5.23; ākalitam — rājño viṣayasukhākalitamateḥ jā.mā.344/200; prasaṅginī — kṣīṇabhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī a.ka.19.35; lobhanīyam — āmiṣabhūtamatilobhanīyamidaṃ hi me rūpam jā.mā.302/176. chags par bgyid|kri. rajyati — parasparaṃ na jānanti…na rajyanti, na virajyanti śi.sa.146ka/140. chags par 'gyur|I. kri. 1. rajyate — sukhena na rajyate \n duḥkhena na virajyate śi.sa.146kha/140 2. rajyeta — rajyeta dviṣyānmanyeta muhyedayogavihitato abhi.bhā.48kha/1057; \n\n• dra. = {chags par 'gyur ba/} chags par 'gyur ba|kṛ. 1. rañjanīyam — santi cakṣurvijñeyāni rūpāṇi…kāmopasaṃhitāni rañjanīyāni a.śa.103kha/93; rañjanīye vastuni tīvrarāgaḥ śrā.bhū./170; saṃrañjanīyam — saṃraja(ñja)nīyavastusaṃrāgaṃ ca karoti da.bhū.221ka/32; saṃmodanīyam ma.vyu.2942 2. vivartamānam — vivartamāne khalu punarloke samantād dvātriṃśatpaṭalā abhraghanāḥ saṃtiṣṭhante śi.sa.136ka/132. chags par bya ba|kṛ. rañjanīyam — rāgasya raktasya ca saṃsargo nāsti, rāgasya rañjanīyasya ca ma.pra.40-5/110. chags par byed|= {chags par byed pa/} chags par byed pa|• kri. spṛhayati — ānināya sa tāṃ svairaṃ sadanaṃ madanāturaḥ \n pariṇāmavirodhīni spṛhayanti mumūrṣavaḥ a.ka.66.91; rajyate — anyadīyena gandhena kasmādanyatra rajyate bo.a.8.67; \n\n• saṃ. 1. vilobhanam — bhojyādhivāse bhavataḥ karoti vilobhanaṃ modakapātrahastā a.ka.65.4; rañjanam — lobhaḥ svabhāvo veśyānāmaucityaṃ janarañjanam a.ka.50.96; lobhanam — babhāra… sā bhūṣaṇaṃ lobhanameva puṃsām a.ka.50.77 2. = {zla ba} somaḥ, candraḥ a.ko.1.3.14 3. = {khang khyim} sādanam, nivāsaḥ mi.ko.139kha \n chags par ma gyur pa|vi. araktam — raktādaraktācca \n araktayā sthūlam vi.sū.50kha/64. chags spangs|vi. anāsaṅgam — anābhogamanāsaṅgam…praṇidhijñānamiṣyate abhi.a.8.8. chags spangs pa|= {chags spangs/} chags spyod|= {'khrig pa} suratam, maithunam — vāsanābalamavalambyamānā hi suratādivyavahārāḥ pra.a.63ka/71; nidhuvanam — vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam a.ko.2.7.57. chags byed|= {chags par byed pa/} chags byed pa|= {chags par byed pa/} chags bral|= {chags dang bral ba/} {chags pa dang bral ba} \n\n• saṃ. 1. arāgaḥ — rāgaḥ śuklapakṣaḥ, tasyāntagā; arāgaḥ kṛṣṇapakṣaḥ, tasyādyā vi.pra.161kha/3.126; virāgaḥ — snehe duḥkhasamāśrayaḥ \n tathāpi na virāgo'tra pra.vā.1.227; viraktiḥ — prabhorviraktiliṅgāni vilokyāmātyapuṅgavaḥ a.ka.20.10; yadyapi kvacidaparādhakāriṇi jane viraktiḥ kṣaṇaṃ tathāpyasau na sarvathā viraktiḥ pra.a.144kha/154; aratiḥ — tīvrāratisamudvignaḥ svadeśagamanotsukaḥ a.ka.67.17; viṣādaḥ — sarvaṃ viṣādāspadatāmupaiti a.ka.68.98; udvegaḥ — kurvanti kasya nodvegaṃ śmaśānāgniśikhā iva a.ka.29.11 2. viraktaḥ, buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… virakta ityucyate la.vi.204kha/308 3. vairāgyam — jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ \n śaṅkaraḥ śrūyate ta.sa.116kha/1011; tīvravairāgyaparipakvāḥ…pravrajyāyogamāsajya a.ka.6.28; virāgitā — viśiṣṭasukhasaṅgāt syāt tadviruddhaṃ virāgitā pra.a.140ka/150; \n\n• vi. viraktam — {longs spyod las ni chags bral} bhogādviraktaḥ a.ka.41.46; viraktaḥ sarvakāmaviṣayebhyaḥ ra.vi.96kha/40; virasam — yadvastu… guṇojjhitaṃ vā virasakramaṃ vā a.ka.22.25; nirlobham — duḥkhitāḥ paraduḥkheṣu nirlobhā durlabheṣu ca a.ka.3.76; udvignam — {yid ni chags bral} udvignamānasaḥ a.ka.79.28; viṣaṇṇam — viṣaṇṇadhīḥ a.ka.67.20; vītarāgam — vītarāgāṇāṃ ca kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ abhi.bhā.223-3/771; \n\n• pā. virāgaḥ — virameṇa virāgaḥ syāt, sahajānandaṃ śeṣataḥ he.ta.9kha/28; na rāgo na virāgaśca madhyamaṃ nopalabhyate he.ta.12ka/36. chags bral can|vi. virāgī, ogiṇī — etad ākarṇya gaṇikā duḥkhodvegavirāgiṇī a.ka.72.37. chags bral nyid|virāgitā — nirodhamārgasatyābhyāṃ saṃgṛhītā virāgitā ra.vi.1.11. chags bral ba|= {chags bral/} chags bral min|= {chags pa dang bral ba ma yin pa/} chags bral min pa|= {chags pa dang bral ba ma yin pa/} chags ma|vi.strī. raktā — atra pratiṣidhyate \n priyaprayāṇaṃ sācivyaṃ kurvatyekāntaraktayā kā.ā.2. 145. chags ma gyur|= {chags par ma gyur pa/} chags ma mchis pa|= {chags pa ma mchis pa/} chags mi mnga'|= {chags pa mi mnga' ba/} chags mi mnga' ba|= {chags pa mi mnga' ba/} chags med|= {chags pa med pa/} chags med rgyal mtshan|nā. asaṅgadhvajaḥ, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena…asaṅgadhvajena ca ga.vyū.275ka/2. chags med dam pa'i ye shes|nā. asaṅgottarajñānī, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena…asaṅgottarajñāninā ca ga.vyū.275ka/1. chags med pa|= {chags pa med pa/} chags med mdzod|= {chags pa med pa'i mdzod/} chags med 'od zer|asaṅgaprabhaḥ lo.ko.695. chags zhen|*viśālaḥ — {re ba'i chags zhen tshogs kyi lam} āśāsyasya viśālajālasaraṇi a.ka.7.37; *vasanaḥ ma.vyu.7534. chags las skyes|vi. lobhajam — lobhajaṃ kāyavākkarma abhi.ko.4.86. chags shing|pā. yaṣṭiḥ — {gzhal ba'i phyir de'i tshad kyi chags shing bcang bar bya'o} mānārthaṃ tatpramāṇayaṣṭidhāraṇam vi.sū.69ka/86; śalākā — {de'i tshad kyi chags shing bcang bar bya'o} tatpramāṇaśalākādhāraṇam vi.sū.69ka/86. chags shing bcang bar bya|yaṣṭidhāraṇam — {gzhal ba'i phyir de'i tshad kyi chags shing bcang bar bya'o} mānārthaṃ tatpramāṇayaṣṭidhāraṇam vi.sū.69ka/86; śalākādhāraṇam — {de'i tshad kyi chags shing bcang bar bya'o} tatpramāṇaśalākādhāraṇam vi.sū.69ka/86. chags su rung|= {chags su rung ba/} chags su rung ba|vi. lobhanīyam — sa jānānaḥ svasya vapuṣo'tilobhanīyatām jā.mā.299/174. chags sems|pā. = {brnab sems} abhidhyā — saṃbhinnapralāpād vyāvartayati \n abhidhyāyā viśleṣayati ga.vyū.23ka/120. chags sems can|vi. abhidhyāluḥ ga.vyū.191ka/273; = {chags sems dang ldan pa/} chags sems dang ldan|= {chags sems dang ldan pa/} chags sems dang ldan pa|vi. abhidhyālambaḥ — prāṇātipātinaḥ…saṃbhinnapralāpino'bhidhyālambāḥ ga.vyū.26ka/123; abhidhyāluḥ ga.vyū.191ka/273; = {chags sems can/} chags sems med|= {chags sems med pa/} chags sems med pa|vi. anabhidhyāluḥ — anabhidhyāluḥ khalu punarbhavati parasveṣu da.bhū.188kha/16. chags bslang|vi. lobhottham — pariṣkāralobhotthaṃ cet abhi.ko..4.86. chang|1. madyam — madyādīnāmante mādhuryaśuktāvat abhi.sphu.158kha/886; surā — surāpūrṇaṃ… kumbham jā.mā.182/104; sasamayasurayā tarpaṇaṃ te karomi vi.pra.177kha/3.186; surā halipriyā hālā parisrud varuṇātmajā \n gandhottamāprasannerākādambaryaḥ parisrutā \n madirā kaśyam a.ko.2.10.39; madirā — apāsya … madirāprasaṅgam jā.mā.188/109; {chang 'dra'i mig ldan} madirākṣī kā.ā.3.79; kalyam, oyā — {chang 'tshong ma} kalyapālī vi.va.199kha/1.73; madhu — madhu vidhukaraśītaṃ yairnipītam a.ka.40.92; madaḥ — {chang gnas} madasthānam mi.ko.39kha; madanam — madanaṃ pāyayet… svayaṃ caiva pibet he.ta.20kha/66; pānam — {chang khang} pānāgāram vi.sū.53kha/68; āsavaḥ — na dhīrmadavighūrṇitā viṣayabhogarāgāsavaiḥ a.ka.104. 14; maṇḍaḥ, oḍam — {chang ma} maṇḍahārakaḥ a.ko.2. 10.10; śuṇḍā — {chang 'tshong ma} śauṇḍinī vi.pra. 162ka/3.126 2. madaḥ, dānam — {glang po'i chang} gajamadaḥ a.ka.40.92; mado dānam a.ko.2.8.37. chang gi|sauram — majjanta iva mattāste saure sarasi saṃprati kā.ā.3.113. chang skyogs|caṣakaḥ, madyapānapātram — caṣako'strī pānapātram a.ko.2.10.43; chang khang|pānāgāram — {chang khang byed du mi gzhug} na pānāgāraṃ vāhayet vi.sū.53kha/68; surālayaḥ — surāḥ surālaye svairaṃ bhramanti daśanārcciṣā kā.ā.3.113; pānagoṣṭhikā mi.ko.40ka \n chang khang byed du mi gzhug|na pānāgāraṃ vāhayet — na madyakarma kuryāt \n na pānāgāraṃ vāhayet vi.sū.53kha/68. chang mkhan|= {chang byed mkhan} maṇḍahāraḥ mi.ko.40ka; maṇḍahārakaḥ mi.ko.40ka \n chang gi rgya mtsho|nā. madyasamudraḥ, samudraḥ — śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram, madyasamudraḥ prasvedaḥ…madhusamudraḥ śukramiti vi.pra.235ka/2.35; madyasāgaraḥ — kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/180. chang gi nying khu|surāmaṇḍaḥ, surāyā agrabhāgaḥ mi.ko.40ka \n chang gi btung ba|madanapānam — madhyāhne krūracittena kiñcinmadanapānataḥ he.ta.26ka/86; dra. {chang 'thung ba/} {chang 'thungs pa/} chang gi snod|= {chang snod/} chang gi rim pa|= {chang gi lugs} madhukramāḥ, madhuvārāḥ mi.ko.40ka \n chang gi las|madyakarma — na madyakarma kuryāt \n na pānāgāraṃ vāhayet vi.sū.53kha/68. chang gi lugs|madhuvārāḥ, madhukramāḥ mi.ko.39kha; mi.ko.40ka \n chang gis ra ro|= {chang gis ra ro ba/} chang gis ra ro ba|• saṃ. madyamadaḥ — sahadarśanācca teṣāṃ yo'sau madyamadaḥ sa prativigataḥ a.śa.85ka/76; \n\n• vi. madyamadākṣiptaḥ — {chang gis ra ro ba rnams kyang sangs par gyur to} madyamadākṣiptā vimadībhavanti a.śa.58ka/49; madyamadamattaḥ lo.ko.696. chang chung tsam|īṣat — {chang chung tsam ser ba} īṣat piṅgalaḥ abhi.sphu.286kha/1131. chang snyigs|= {sbang ma} medakaḥ, jagalaḥ mi.ko.40ka \n chang snyol ba|sandhānaḥ, onam mi.ko.40ka; dra. {chang g}.{yos/} chang 'thung|= {chang 'thung ba/} chang 'thung ba|• saṃ. madyapānam; madhupānam — udyānasalilakrīḍāmadhupānaratotsavaiḥ kā.ā.1.16; madyaprasaṅgaḥ — madyaprasaṅgādapavṛttābhilāṣaḥ jā.mā.187/108; \n\n• pā. 1. madyapānam — pañcavidhasya pāpasya prāṇātipātādattādānakāmamithyācāramṛṣāvādamadyapānalakṣaṇasyākaraṇena abhi.sphu.195ka/957 2. madyapānam, vibhavanāśasthānam ma.vyu.2505; mi.ko.128ka \n chang 'thungs pa|madyapānam — {bag med ni chang 'thungs pas te} pramatto madyapānena vi.pra.90kha/3.3; dra. {chang 'thung ba/} chang dang phub ma dang chu yongs su spangs pa|vi. surātuṣodakavarjanaḥ — surātuṣodakavarjanairekatripañcasaptakulabhikṣāgrahaṇaiḥ la.vi.122kha/182. chang 'dra'i mig ldan|vi. madirākṣī, mattalocanā — {chang 'dra'i mig ldan zur mig gi/} {mtshon gyis 'dod pa 'di rgyal te} madano madirākṣīṇāmapāṅgāstro jayedayam kā.ā.3.79; dra. {chang mig ma/} chang nad|sāraṇaḥ śrī.ko.184kha \n chang gnas|madasthānam, madirālayaḥ mi.ko.39kha \n chang snod|= {chang gi snod} madyapātram — śvetadīptāyāḥ prathame haste dugdhapātram…caturthe madyapātram vi.pra.37kha/4.18; pānapātram — caṣako'strī pānapātram a.ko.2.10.43; caṣakaḥ śrī.ko.166kha \n chang pa|= {changs pa} muṣṭiḥ — tadeva hastau nisṛtya muṣṭiṃ badhvā ma.mū.251kha/286; {chang pa na gnas pa'i rdzas} muṣṭisthaṃ ca dravyam ta.pa.270kha/1009; {chang pa stong pa} riktamuṣṭiḥ lo.ko.696. chang pa lta bu|muṣṭikam — dhārayedasyāgṛhakaṃ nāḍikaṃ muṣṭikaṃ vā vi.sū.69kha/86. chang pa na gnas pa|vi. muṣṭistham — {chang pa na gnas pa'i rdzas} muṣṭisthaṃ ca dravyam ta.pa.270kha/1009. chang pag|= {chang spags/} chang spags|= {chang zas} avadaṃśaḥ, surāpānasamaye carvaṇadravyam — surā…avadaṃśastu bhakṣaṇam a.ko.2.10.40. chang phabs|= {chang rtsi/} chang phor|= {chang snod/} chang bu|1. = {changs bu} piṇḍikā — {phabs kyi chang bu} kiṇvapiṇḍikā vi.sū.46kha/59 2. vṛntam — {ta la'i chang bu} tālavṛntam vi.sū.71kha/88; *vaibhaṅgukam — {'dab ma'i chang bu dag} patravaibhaṅgukāni vi.sū.48kha/62; *vaituṅgakā — {lo ma'i chang bu} patravaituṅgakā vi.va. 189kha/2.112; *loṭhakam — svayaṃ sevye jatuloṭhakasyāntarā dhāraṇe vi.sū.52kha/67 3. = {rdog po} apūpaḥ — {rdog po chang bu changs pa} pūpo'pūpaḥ piṣṭakaḥ a.ko.2.9.48 4. *kācaḥ — {dge slong mas chang bu'i snod bcang bar mi bya'o} na bhikṣuṇī kācabhāṇḍaṃ dhārayet vi.sū.97ka/117. chang byed mkhan|= {chang mkhan/} chang sbyor|= {chang sbyor ba/} chang sbyor ba|= {chang snyol ba} abhiṣavaḥ, madyasandhānam mi.ko.40ka \n chang ma|= {chang tshong ma} maṇḍahārakaḥ, śauṇḍikaḥ — śauṇḍiko maṇḍahārakaḥ a.ko.2.10.10. chang ma'i khyim|madirāgṛham — gañjā tu madirāgṛham a.ko.2.2.8. chang mal|= {chang khang} pānam, surāgṛham — śuṇḍāpānaṃ madasthānam a.ko.2.10.41. chang mig ma|vi. madirekṣaṇā, mattalocanā — vāgbhiḥ kṛtābhisaraṇo madirekṣaṇābhiḥ kā.ā.3.187; dra. {chang 'dra'i mig ldan/} chang rtsi|= {phabs} nagnahūḥ, kiṇvam — kiṇvaṃ puṃsi tu nagnahūḥ a.ko.2.10.42. chang tshang|= {chang khang} śuṇḍā, surāgṛham — śuṇḍāpānaṃ madasthānam a.ko.2.10.41. chang tshang spyod|= {pi pi ling} śauṇḍī, pippalī mi.ko. 56ka \n chang tshong gi gnas|= {chang 'tshong gnas/} chang tshong ba|= {chang 'tshong /} {o ba/} chang tshong ma|= {chang ma} śauṇḍikaḥ, maṇḍahārakaḥ — śauṇḍiko maṇḍahārakaḥ a.ko.2.10.10; dra. {chang 'tshong ma/} chang 'tshong|1. śauṇḍikaḥ ma.vyu.3778; kalyapālaḥ (kallavālaḥ iti pāṭhaḥ) ma.vyu.3779; mi.ko.40ka; *śauṇḍaḥ — varjayet saṃstavaṃ…caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ śi.sa.32ka/30 2. = {chang 'tshong ma} kalyapālī — tena śrāntakāyaḥ kala(lya)pālyāpaṇaṃ daṇḍinamādāya praviṣṭāḥ vi.va.199kha/1.73. chang 'tshong khyim|pānāgāram, madirālayaḥ — pañca bhikṣoragocarāḥ \n ghoṣo veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam abhi.sa.bhā.51kha/71; kalyapālyāpaṇaḥ — tena śrāntakāyāḥ kala(lya)pālyāpaṇaṃ daṇḍinamādāya praviṣṭāḥ vi.va.199kha/1.73; = {chang 'tshong gnas/} {chang 'tshong ma'i gnas/} chang 'tshong gnas|pānāgāram, madirālayaḥ — pañca bhikṣoragocarāḥ… tadyathā ghoṣo veṣaṃ(śaṃ) pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam śrā.bhū.17ka/40; = {chang 'tshong khyim/} {chang 'tshong ma'i gnas/} chang 'tshong ba|madyavikrayaḥ ma.vyu.2502; mi.ko.128ka \n chang 'tshong ma|1. = {chang tshong ma} kalyapālī — tasyāḥ kala(lya)pālyāḥ putro jātaḥ vi.va.199kha/1.73; śauṇḍinī — dvitīyaparimaṇḍale cittacakrasthāne…pūrve kaṃśakārī… nairṛtyāṃ śauṇḍinī vi.pra.162ka/3.126 2. = {chang 'tshong} śauṇḍikaḥ — śauṇḍikenātmajavadhāddīkṣitaṃ tulyanigraham a.ka.17.48. chang 'tshong ma'i gnas|pānāgāram, madirālayaḥ — na ghoṣaveśapānāgārarājakulacaṇḍālakaṭhinasthatāṃ bhajeta vi.sū.97kha/117; = {chang 'tshong gnas/} {chang 'tshong khyim/} chang zung|(= {changs zung} ) = {ral gri'i yu ba} tsaruḥ — tsaruḥ, khaḍgamuṣṭiḥ — khaḍgādimuṣṭau a.ko.2.8. 90; dra. {changs zung /} chang rwa|āpānam, pānagoṣṭhikā — āpānaṃ pānagoṣṭhikā a.ko.2.10.42. chang lhas|pānagoṣṭhī mi.ko.40ka; = {chang rwa/} changs|= {changs pa/} changs gcig|piṇḍiḥ, oḍī — {zan dron changs gcig} kulmāṣapiṇḍiḥ jā.mā.30/16. changs stong pa|riktamuṣṭiḥ ma.vyu.2831. changs pa|1. muṣṭiḥ — {changs stong pa} riktamuṣṭiḥ ma.vyu.2831; dra. {chang pa} 2. = {rdog po} piṣṭakaḥ, pūpaḥ — {rdog po chang bu changs pa} pūpo'pūpaḥ piṣṭakaḥ a.ko. 2.9.48 changs zung|lastakaḥ, dhanuṣo madhyabhāgaḥ mi.ko.47ka; dra. {chang zung /} chad|= {chad pa/} chad gyur|= {chad par gyur pa/} chad gyur pa|= {chad par gyur pa/} chad gcod|= {chad pa gcod pa/} chad bcad|= {chad pa bcad pa/} chad mtha'|= {chad pa'i mtha'/} chad pa|• kri. ({'chad pa} ityasyāḥ bhūta.) (?) kṣīyate — evaṃbhūte'pi śabdārthe na kiñcit kṣīyate yadi pra.a.91kha/99; dra. {chad pa yin/} \n\n• saṃ. 1. chedaḥ \ni. virāmaḥ — kṣaṇe'sminnaśanacchedānmayi saṃtyaktajīvite a.ka.55.16; vicchedaḥ — {dbugs chad pa} śvāsavicchedaḥ vi.pra.247kha/2.61; vinivṛttiḥ — {re ba chad pa} ākāṃkṣā vinivṛttiḥ ta.pa.237kha/946; uparamaḥ — pravṛttyuparamaḥ vā.nyā.161-5-2/126 2. = {'jig pa} chedaḥ, vināśaḥ — {rigs brgyud chad pa} vaṃśacchedaḥ a.ka.63.7; ucchedaḥ — sajātīyakṣaṇasantānocchedalakṣaṇo vināśo yadi nirhetukaḥ syāt ta.pa.239ka/193; samucchedaḥ — na hyasmābhiratyantasamucchedo bhāvānām iṣṭaḥ ta.pa.163kha/781; ucchittiḥ — nāśaścaturvidho jñeyaḥ…pūtirvikṛtirucchittiracintyanamanacyutiḥ ra.vi.117ka/83; vyucchedaḥ — vyucchedaḥ vināśaḥ ta.pa.211ka/138; utsādaḥ — {rigs chad pa} kulotsādaḥ ta.pa.200ka/867; ucchedatā — na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā su.pa. 41ka/19 3. daṇḍaḥ — {nor gyi chad pa} dhanadaṇḍaḥ a.ka.52.20; rājā daṇḍaṃ vā praṇayet jā.mā.109/64; nigrahaḥ — veśyāyāstīvrapāpārhamādideśogranigraham a.ka.72.20 4. daṇḍanam — daṇḍanatāḍanaghātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77; kāraṇā — puruṣasya puruṣeṇa saha maithunavipratipatteḥ aprameyāḥ kāraṇāviśeṣāḥ paṭhyante śi.sa.48ka/45; yātanā — evamanyanāśitāsvapi bhikṣuṇīṣu vipratipannānāṃ mahānarakayātanāḥ paṭhyante śi.sa.48ka/45 5. avadhiḥ — varṣaśatādyavadhirūpamaryādāvyavasthaiva paralokaḥ, pūrvaḥ iheti vā vyavasthāpyate ta.pa.92ka/637 6. nyūnatā — {yi ge chad} varṇānāṃ nyūnatā kā.ā.3.156 0. paricchedaḥ — paricchedaphalatvena pravṛttasyāntarasya hi \n kāraṇatvaṃ mataṃ jñāne pramāṇe tu phalaṃ param ta.sa.49kha/490; \n\n• pā. 1. ucchedaḥ \ni. anyataro'ntaḥ — {chad pa'i mtha'} ucchedāntaḥ abhi.sphu.91ka/766 \nii. anyatarā dṛṣṭiḥ — {chad pa'i lta ba} ucchedadṛṣṭiḥ ta.sa.67kha/631 2. avasādanā — pañcāvasādanāḥ \n anālāpo'navavāda upasthānadharmāmiṣairasaṃbhogaḥ prārabdhakuśalapakṣasamucchedo niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9; \n\n• bhū.kā.kṛ. chinnam — {rtsa ba chad pas} chinnamūlatvāt śi.sa.133kha/130; ucchinnam — bhavapravṛttyucchinnahetutvāt la.a.148ka/94; vicchinnam — vicchinnamuktāhārābhaiḥ jā.mā.234/137; samucchinnam — samucchinnakuśalamūlaḥ śi.sa.44ka/42; vyavacchinnam — pūrvakuśalamūlasaṃcoditasya…trisaṃtativyavacchinnadarśanasya la.a.58kha/5; viluptam — {re ba chad pa} viluptāśā a.ka.55.16; bhagnam — {yid la re ba chad} bhagnamanorathaḥ a.ka.25.58; kṛttam — {skye bo'i 'dod pa mtha' dag chad par byas} janaḥ kṛtaḥ kṛttasamastakāmaḥ a.ka.3.151; truṭitam — kāmaśramatruṭitanirmalaśīlahāramuktāphalaiḥ a.ka.89.140; lūnam — {chad nas yang 'byung ba} lūnapunarjātam ta.pa. 0. saṃvṛtam — tasya samanantarapraviṣṭasya taddvāraṃ saṃvṛtamabhūt ga.vyū.325ka/407; praṇihitam — {bkol ba chad pa yan chad do} kṛtaprākpraṇihitāt vi.sū.4ka/4; \n\n• vi. 1. ucchedī — yo hyucchedī santānaḥ, tasya ciratarakālabhāviphalaprasavakāle sannidhānābhāvānna kāraṇatvamasti ta.pa.255kha/227 2. ūnam — pratimāse pañcaviṃśati ghaṭikā ūnī bhavanti vi.pra.181kha/1. 38; {chad pa dang lhag pa} ūnādhikā vi.pra.97kha/3.15. chad pa gcod|= {chad pa gcod pa/} chad pa gcod pa|daṇḍadānam — vartamānamapakāramāgamya yaścetasa āghātaḥ sattvāsattvaviṣayo daṇḍadānādisaṃniśrayadānakarmakaśca sa krodhaḥ tri.bhā.159ka/65. chad pa bcad|= {chad pa bcad pa/} chad pa bcad pa|bhū.kā.kṛ. daṇḍitaḥ — bhikṣavo daṇḍitā arthadaṇḍena bo.pa.78; dra. {chad pas bcad pa/} chad pa 'jal|kri. daṇḍaṃ dadyām — varamahaṃ daṇḍaṃ dadyām a.śa.214kha/197. chad pa 'jal ba|= {chad pa 'jal/} chad pa pa|sadaṇḍaḥ ma.vyu.5244. chad pa spang ba|= {chad pa yongs su spang ba/} chad pa ma yin pa|anucchedaḥ — {chad pa ma yin pa'i tshig} anucchedapadam la.a.67kha/16; anucchedatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanucchedatā aśāśvatatā, iyaṃ prajñāpāramitā su.pa.41ka/19. chad pa ma yin pa'i tshig|pā. anucchedapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — aṣṭottarapadaśatam…utpādapadam anutpādapadam…ucchedapadam anucchedapadam la.a.67kha/16. chad pa min pa|= {chad pa ma yin pa/} chad pa med|= {chad pa med pa/} chad pa med pa|vi. anucchedam — apramāṇam…anucchedamaśāśvatam…tattvam la.vi.203ka/307; anuparatam — tato'nuparatasantānataiva prāṇināmiti siddhaḥ paralokaḥ pra.a.65kha/73. chad pa yin|kri. vicchidyate — auṣṇyaṃ dharmaḥ sa ca tatra na vicchidyate tāratamye'pi pra.a.121ka/129. chad pa yongs su spang ba|daṇḍaparihāraḥ — ihāmutra paritrāṇaṃ…daṇḍaparihāraṃ…karomi sa.du.200/201. chad pa la thug par byed|kri. nigrahasthānaṃ prāpayati — yadā śāriputraḥ śārīkukṣimavakrāntaḥ, tadā bhrātrā saha dīrghanakhena vivādaṃ kurvantī nigrahasthānaṃ prāpayati a.śa.278ka/255. chad pa'i lta ba|pā. ucchedadṛṣṭiḥ, anyatarā dṛṣṭiḥ — ucchedadṛṣṭināśāya caivaṃ śāstrā prakāśitam ta.sa. 67kha/631. chad pa'i mtha'|pā. ucchedāntaḥ, anyataro'ntaḥ — evamantagrāhadṛṣṭiḥ teṣāmeva skandhānāṃ śāśvatocchedāntagrahaṇāt abhi.sphu.91ka/766. chad pa'i mthar 'dzin pa|ucchedāntagrahaṇam — vastuno dhruvadṛṣṭirucchedadṛṣṭirvā antagrāhadṛṣṭiḥ, śāśvatocchedāntagrahaṇāt abhi.bhā.229kha/772. chad pa'i bdag nyid|vi. ucchedātmakam — pralaye…sarvocchedātmake ta.sa.83ka/765. chad pa'i bdag po|daṇḍādhipatiḥ — daṇḍo deyo daṇḍādhipatinā vi.pra.182kha/3.202. chad pa'i 'du shes|paribhavasaṃjñā — {shas cher chad pa'i 'du shes skyes} mahatī paribhavasaṃjñā utpannā a.śa.278kha/256. chad pa'i gnas|nigrahasthānam mi.ko.100ka; = {tshar bcad pa'i gnas/} chad pa'i tshig|pā. ucchedapadam — aṣṭottaraśatapadāntargatapadaviśeṣaḥ — aṣṭottarapadaśatam…utpādapadam anutpādapadam…ucchedapadam anucchedapadam la.a.67kha/16. chad pa'i tshul|daṇḍanītiḥ — {chad pa'i tshul gyi bstan bcos} daṇḍanītiśāstram śi.sa.108ka/106; dra. {chad pa'i lugs/} chad pa'i tshul gyi bstan bcos|pā. daṇḍanītiśāstram, śāstrabhedaḥ — sārthakāni śāstrāṇi śikṣitavyāni \n apārthakāni parivarjayitavyāni , tadyathā lokāyataśāstrāṇi\ndaṇḍanītiśāstrāṇi…jambhakavidyāśāstrāṇi śi.sa.108ka/106. chad pa'i las|daṇḍakarma — aśayatāpattivyutthānena daṇḍakarmataḥ vi.sū.86ka/103. chad pa'i lugs|daṇḍanītiḥ, śāstraviśeṣaḥ a.ko. 1.6.5; dra. {chad pa'i tshul gyi bstan bcos} daṇḍanītiśāstram śi.sa.108ka/106. chad par gyur|= {chad par gyur pa/} chad par gyur pa|= {chad gyur} bhū.kā.kṛ. chinnam — iha chinne sūtre sati guroḥ kṣatirbhavati vi.pra.108kha/3.33; samucchinnam — asmākaṃ lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ vi.va.280kha/1.97; srastam — {'dren pa'i thag pa chad gyur cing} srastākarṣaṇarajjavaḥ a.ka.39.5. chad par 'gyur|kri. 1. ucchedaḥ prāpnuyāt — aśāśvate sarveṣāmucchedaḥ prāpnuyāt abhi.bhā.89kha/1212 2. ucchetsyati ma.vyu.2592. chad par lta ba|pā. 1. ucchedadṛṣṭiḥ, anyatarā dṛṣṭiḥ — kathamucchedadṛṣṭiḥ samāropikā abhi.sphu.95kha/773; ahetuvādaparigrahācchāśvatadṛṣṭirbhavati, kāraṇavināśahetvabhāvāducchedadṛṣṭirbhavati la.a.127ka/73 2. = {chad par smra ba} ucchedavādaḥ — apara ucchedavādakathābhirenaṃ kāmabhogaprasaṅga eva pratārayāmāsa jā.mā.264/153. chad par blta bar 'gyur ba|vi. ucchedadṛṣṭim āpannaḥ — ityucchedadṛṣṭimāpannāḥ syurvineyāḥ ta.pa.89kha/631. chad par smra|= {chad par smra ba/} chad par smra ba|pā. 1. ucchedavādaḥ — nityatve hi ātmanaḥ śāśvatavādaḥ syāt, anityatve ca ucchedavādaprasaṅgaḥ pra.pa.88-5/251; la.a.70ka/18 2. ucchedavādī — tamucchedavādinaṃ smitapūrvakamuvāca jā.mā.271/157; nāstikaḥ — nāstikānāṃ ca siddhāntaḥ ta.sa.102ka/898. chad pas gcad|= {chad pas gcad pa/} chad pas gcad cing tshar gcad par gsol|kri. kriyatāṃ daṇḍanigrahaḥ — deva ayaṃ śreṣṭhī aparādhikaḥ, kriyatāmasya daṇḍanigrahaḥ a.śa.271kha/249. chad pas gcad pa|kṛ. nigrahītavyam ma.vyu.5358. chad pas gcad par bya|kri. avasādayet — na niḥśritamavasādanārtānā(?)vasādayet vi.sū.8kha/9. chad pas gcod|= {chad pas gcod pa/} chad pas gcod du 'jug|kri. daṇḍāpayati — te kṣatriyānniśritya śramaṇān daṇḍāpayanti śi.sa.41ka/39. chad pas gcod pa|• kri. nigṛhṇāti — analo rājā… janapadān praśāsti \n nigrahītavyānnigṛhṇāti ga.vyū.22kha/120; \n\n• saṃ. daṇḍanam — vadhabandhanadaṇḍanacchedanatāḍanādisattvotpīḍā vivarjitāḥ bo.bhū. 187kha/249; daṇḍaprahāraḥ — kāye daṇḍaprahāraṃ vā dātum śi.sa.43kha/41. chad pas gcod par 'gyur|kri. nigraho bhavati — dhārmikānāṃ ca sattvānāṃ nigraho bhavati dhruvam su.pra.38kha/73. chad pas bcad pa|• bhū.kā.kṛ. nigṛhītam — vādanigraho yena vādī nigṛhīta ityucyate abhi.sa.bhā.114ka/153; avasāditam — avasāditasaṃgrahe'nyasya sthūlātyayaḥ vi.sū.8kha/9; \n\n• saṃ. 1. nigrahaḥ — vādanigraho yena vādī nigṛhīta ityucyate abhi.sa. bhā.114ka/153 2. daṇḍakarma — yathā cāvasādanikā tathā daṇḍakarma veditavyam bo.bhū.81kha/104; avasādanam — {chad pas bcad par 'os pa} avasādanārhaḥ vi.sū.8kha/9. chad pas bcad pa'i thabs|pā. daṇḍanītiḥ — mahāparādhe yadi mṛtyuśatrau na daṇḍanītipravaṇā bhavanti jā.mā.406/237; dra. {chad pa'i tshul/} {chad pa'i lugs/} chad pas bcad par bya|kri. avasādayet — nānatte(nārtta)mavasādayet vi.sū.8kha/9. chad pas bcad par 'os pa|vi. avasādanārhaḥ — na niḥśritamavasādanārtā(rhā)nāvasādayet vi.sū.8kha/9. chad pas cher gcod|kri. uttamena daṇḍena samanuśāsiṣyāmi — yadyutthitā bhavatha nopaveṣṭavyam, śīghramāgantavyam, anyathā va uttamena daṇḍena samanuśāsiṣyāmi a.śa.240ka/220. chad byed pa|pratibandhaḥ ma.vyu.6506. chad min|= {chad pa ma yin pa/} chad med|= {chad pa med pa/} chad smra|= {chad par smra ba/} chad tshul|= {chad pa'i tshul/} chan|= {'bras chan} odanam — odanāni nivedya yakṣākarṣaṇaṃ kariṣyāmīti manasi kṛtvā ma.mū.209kha/229. chan khu|= {'bras khu} visrāvaḥ mi.ko.37kha \n chan gri|1. kṛpāṇī, kartarī — kṛpāṇī kartarī a.ko.2.10.33; mi.ko.26kha 2. vraścanaḥ, patraparaśuḥ — vraścanaḥ patraparaśuḥ a.ko.2.10.32; {gser gtub byed lo ma lta bu'i gri'i ming} mi.ko.27kha \n chan pa|kartarī — yatheyaṃ kartarī tīkṣṇā yathā gambhīragāminī \n sūcī tathāparā prajñā a.ka.18.10; dra. {chan gri/} chab|= {chu} udakam, jalam — saritkuñjāśca sodakāḥ jā.mā.102/60; ambhaḥ śa.bu.152; salilam — salilaṃ ca mahodadhīnām la.vi.153ka/227; pānīyam — vayaṃ… pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ vi.va.153ka/1.41; chab khung sa|prasrāvakuṭiḥ, oṭī — pratigṛhya sāṅgikāyāṃ varcaskuṭyāṃ vā prasrāvakuṭyāṃ prakṣepayitavyā vi.va.380ka/2.174; aśucikuṭiḥ, oṭī — na kāṣṭhapādukāmārohedanyatrāntargṛhamaśucikuṭyāṃ ca vi.sū.74kha/91; *gūthakaṭhillam — uccārakṛtaṃ vā, prasrāvakṛtamvā…gūthakaṭhillamvā śrā.bhū./203. chab sgo|dvāram — vivṛṇu ārya asya kūṭāgārasya dvāram ga.vyū.325ka/407. chab sgo ba|pratīhāraḥ — pratīhārairadhiṣṭhitapradvārām jā.mā.265/154; dauvārikaḥ — niveditābhyāgamanaśca dauvārikaiḥ jā.mā.265/154. chab snod|= {chu snod} tipyakam — iyaṃ rajjuridaṃ tipyakam \n gṛhṇātu pānīyaṃ yathāsukham vi.va.133kha/1.22. chab brom|* himaguḍikā — bhruvo'ntare cāsya ūrṇā jātābhūnmṛdvī…śuddhā prabhāsvarā himaguḍikātuṣāravarṇā ga.vyū.234ka/311; dra. {chu la chab brom chags pa'i yul du} piṇḍībhavañjane ca janapade vi.sū.74kha/91. chab mig|= {chu mig} prasravaṇam — tasya nimnatvād alpakṛcchreṇa sarvanadyaśca sarvaprasravaṇāni ca prapatanti śi.sa.85kha/84. chab tshod|= {chu tshod} nālikā — kāryāntarakramanivedanadhṛṣṭaśabdā vidveṣamuttudati cetasi nālikā me jā.mā.150/87. chab 'og|viṣayaḥ — mayā khalu devasya viṣaye sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāṃ vyādhayaḥ praśamitāḥ su.pra.50ka/100; dra. {chab 'og gi rgyal phran/} chab 'og gi rgyal phran|rājamahāmātraḥ — tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇām la.vi.2kha/2; sāmantarājā ma.vyu.3675. chab srid|= {rgyal srid} rājyam — idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca la.vi.10ka/12. cham|= {cham pa/} cham du 'debs pa|saṃvāhanam ma.vyu.6783. cham pa|pā. pīnasaḥ, rogabhedaḥ — cavyāmlavetasakaṭutrayatintiḍīkatālīsajīrakatugādahanaiḥ samāṃśaiḥ \n cūrṇaṃ guḍapramuditaṃ trisugandhayuktaṃ vaisvaryapīnasakaphāruciṣu praśastam yo.śa.31; pratiśyā, oyaḥ, oyanam yo.śa. 104; *prasekaḥ yo.śa.17. char|1. = {cha ru} bhāgaśaḥ — bhāgaśo vyavakerasaṃsargaḥ vi.sū.44ka/55; kalām — {char yang} kalāmapi ma.vyu.5084; {khams gsum char na yang} dhātutraye'pi abhi.bhā.32ka/991; {dus gsum char du yang mi byed pa'i phyir} kālatraye'pyakaraṇāt ta.pa.223kha/916; {sde pa lnga char gyis kyang} pañcānāmapi nikāyānām vi.sū. 63kha/80 2. = {char pa/} char skya|= {kha ba} avaśyāyaḥ, himam — avaśyāyastu nīhārastuṣārastuhinaṃ himam \n prāleyaṃ mihikā ca a.ko.1.3.18; tuṣāraḥ mi.ko.144ka \n char khab|= {char gab/} char khebs|= {char gab/} char gab|varṣasthālakam — vivarṣasthālakasya pratyekabuddhānām vi.sū.99ka/120; varṣasthālī — maṇiratnaṃ vipaśyinaḥ stūpavarṣasthālyāmupari nibaddham a.śa.179kha/166. char gab med pa|vi. vivarṣasthālakam — vivarṣasthālakasya pratyekabuddhānām vi.sū.99ka/120. char gyi rgyun|= {char rgyun/} char gyis ma phog pa|vi. anavavṛṣṭam vi.sū.44ka/55. char dga'|= {khug rta} varṣapriyaḥ, cātakapakṣī cho.ko. 252/rā.ko.4.295. char 'gog|= {than chen} avagrahaḥ — avagrāhāvagrahau samau a.ko.1.3.11. char rgyun|(= {char gyi rgyun/} {char pa'i rgyun}) \n\n• saṃ. = {char chen} 1. varṣadhārā — {char gyi rgyun chen po 'bebs so} mahāvarṣadhārāḥ pramuñcati su.pa.34kha/13; dhārā — dhārāśarairācchuritormicakre mahodadhāvutpatatīva roṣāt jā.mā.161/93; dhārāsampātaḥ mi.ko.144ka; \n\n•2. nā. varṣadhāraḥ, nāgaḥ ma.vyu.3349. char mngon par 'bab pas khyab pa|pā. abhimukhapravarṣaṇapralambam, prajñāpāramitāmukhaviśeṣaḥ — ṣakāraṃ parikīrtayato abhimukhapravarṣaṇapralambaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. char bcug|udyojitaḥ ma.vyu.7174. char chu bskyabs pa|udakatrāṇam — chādanañcodakatrāṇena vi.sū.33ka/41. char chen|(= {char chen po}) = {drag char} mahāvṛṣṭiḥ — tato rātreḥ prathame yāme yadi kampaḥ prajāyate \n mahāvṛṣṭiḥ pradṛśyeta śilāpātanasaṃbhavā ma.mū.200ka/215; mahāvṛṣṭimutsṛjati su.pa.34ka/13; āsāraḥ mi.ko.144ka \n char chen po|= {char chen/} char gtogs pa|u.pa. aṃśikam — {'chi ba'i char gtogs pa} maraṇāṃśikam ma.vyu.5345; {skye ba'i char gtogs pa} upapattyaṃśikam ma.vyu.5346. char bdag|= {char pa'i bdag po/} char rdul|śīkaraḥ mi.ko.144ka \n char sdong bye'u|= {khug rta} stokaḥ, cātakapakṣī śrī.ko.165ka. char pa|1. varṣam, vṛṣṭiḥ — vṛṣṭau lokadhātvaṃśe vatsare varṣamastriyām a.ko.3.3.224; varṣā — sa hi śītavātavarṣābhiṣekairātmānaṃ bādhyamānaṃ paśyati abhi.bhā.172-4/429; vṛṣṭiḥ — śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ bo.a.6.16 2. vṛṣṭiḥ — {me tog gi char} puṣpavṛṣṭiḥ a.ka.40.161; {bdud rtsi'i char pa} sudhāvṛṣṭiḥ a.ka.28.41; varṣā — {mchi ma'i char} vāṣpavarṣā a.ka.42.10; {mtshon gyi char pa} śastravṛṣṭiḥ bo.a.10.9; varṣam — āryāṣṭāṅgāmbuvarṣaṃ suvipulakaruṇāmeghagarbhādvimuktam ra.vi.124kha/105. char pa mngon par 'bebs|kri. abhivarṣati — amṛtaṃ so'bhivarṣati a.ka.60.12; dra {char 'bebs pa/} char pa phab|= {char phab/} char pa bab|= {char bab/} char pa bab pa|= {char bab/} char pa 'bebs|= {char 'bebs/} char pa 'bebs pa|= {char 'bebs} char pa'i rgyun|= {char rgyun/} char pa'i bdag po|nā. varṣādhipatiḥ — citrasenaśca gandharvo jinarājo jinarṣabhaḥ \n maṇikaṇṭho nīlakaṇṭhaśca varṣādhipatireva ca su.pra.43kha/86. char sprin|1. ghanaḥ — prāvṛḍghanāntaraviniścaratīva vidyut vi.va.209kha/1.84; jīmūtaḥ — satoyajīmūtagabhīraghoṣam a.ka.93.63; toyadharaḥ — śilātalaṃ toyadharābhinīlam jā.mā.283/164; varṣukābdaḥ — śakro ghātukamattebho varṣukābdo ghanāghanaḥ a.ko.3.3. 110; abdaḥ mi.ko.88kha 2. varṣabalāhakāḥ — varṣabalāhakairdevaputrairgandhodakena siktamabhūt la.vi. 134kha/199; char sprin 'dra|kri. jaladāyate — {khyod kyi gsung ni 'dod chags kyi/} {rdul rab zhi mdzad char sprin 'dra} rāgareṇuṃ praśamayad vākyaṃ te jaladāyate śa.bu.73. char phab|= {char phab la} \n\n• kri. varṣamutsṛjatu — aho bata śakro devendro māhendraṃ varṣamutsṛjatu a.śa.39ka/34 2. bhū.kā.kṛ. vṛṣṭam — {lhas char phab} devo vṛṣṭaḥ vi.va.194ka/1.69; pravarṣitam — divyāni ca māndāravapuṣpāṇi pravarṣitāni su.pra.52kha/104; dra. {char bab/} \n\n•3. vi. varṣī — {zla bas dug gi char phab bzhin} viṣavarṣīva candramāḥ a.ka.19.9. char phab pa|= {char phab/} char bab|• bhū.kā.kṛ. vṛṣṭam — devaśced vṛṣṭo niṣpannāḥ śālayaḥ bo.pa.50; abhivṛṣṭam — {sprin las char pa bab pas} meghābhivṛṣṭena sa.pu.49ka/86; dra. {char phab/} \n\n• saṃ. abhisaṃpravarṣaṇam — stutimeghābhisaṃpravarṣaṇataḥ ra.vi.76ka/4. char bab pa|= {char bab/} char dbab par bgyi|kri. varṣiṣyāmi — kālena kālaṃ varṣiṣyāmaḥ sa.du.199/198; vṛṣṭimutsṛjāmi — sarvapararāṣṭrāṇi ca vikālavṛṣṭimutsṛjāmaḥ sa.du.207/206; varṣayiṣyāmi — kālena kālaṃ varṣayiṣyāmaḥ sa.du.207/206. char 'bab|• kri. varṣati — yadā devo varṣati a.śa.121ka/111; mantraṃ viparītaṃ japet \n varṣanti he.ta.4ka/8; pravarṣati — ratnavarṣāṇi ca pravarṣanti kā.vyū.208ka/266; varṣaṃ patati — aṅgāravarṣaṃ patati a.śa.121ka/111; *varṣati sma — kālena devā varṣanti sma la.vi.40kha/53; \n\n• saṃ. 1. varṣā — śītoṣṇavarṣādyupasargaduḥkhe jā.mā.298/172; antakālavarṣopasargādyabhidhāyinām ta.pa.198ka/862; vṛṣṭiḥ — na ced vṛṣṭirvarṣāśaṅkitā vā vi.sū.32ka/40 2. varṣāpanam — {sprin gyi char 'bab pa'i don du} meghavarṣāpanāya vi.pra.72kha/4.136; varṣāyanam — {char 'bab pa zhes bya ba'i cho ga} varṣāyanavidhiḥ he.ta.4ka/8 3. = {dbyar kha} varṣāḥ, varṣartu — striyāṃ prāvṛṭ striyāṃ bhūmni varṣāḥ a.ko.1.4.20. char 'bab mkhas pa|suvṛṣṭiḥ ma.vyu.5311. char 'bab gyur|= {char 'bab par gyur/} char 'bab 'gyur|= {char 'bab par 'gyur/} char 'bab pa|= {char 'bab/} char 'bab pa zhes bya ba'i cho ga|varṣāyanavidhiḥ he.ta. 4ka/8. char 'bab mi mkhas pa|durvṛṣṭiḥ ma.vyu.5312. char 'bab par gyur|kri. abhipravarṣati sma — divyāni ca puṣpāṇi abhipravarṣanti sma la.vi.40kha/53. char 'bab par 'gyur|kri. vṛṣṭirbhavati — puṣpavṛṣṭirbhavati he.ta.5kha/14. char 'babs|vi. varṣī — candro'gnivarṣī a.ka.40.79. char 'bebs|• kri. varṣati — varṣatīvāṃjanaṃ nabhaḥ kā.ā.2.223; {lhas char pa 'bebs} devo varṣati vi.va. 193kha/1.68; pravarṣati — saddharmasalilaṃ jinaḥ \n jagatkuśalasasyeṣu nirvikalpaṃ pravarṣati ra.vi.4.43; abhipravarṣati — guṇān vākyaṃ te'bhipravarṣati śa.bu. 79; varṣamabhivarṣati — saddharmavarṣamabhivarṣati buddhameghaḥ ra.vi.124kha/105; vāridhārā utsṛjati — svakāyādapi mahāvāridhārā utsṛjati da.bhū.199ka/21; utsṛjati — {me tog gi char 'bebs so} puṣpamutsṛjanti a.śa.58ka/49; \n\n• saṃ. 1. varṣaṇam — yatheṣṭaṃ ratnādivarṣaṇāt abhi.sa.bhā.80ka/109; jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā vi.va.123kha/1.12; pravarṣaṇam — {bdud rtsi'i char 'bebs pas} amṛtapravarṣaṇaiḥ sa.du.159/158; vṛṣṭipravarṣaṇam — dharmavṛṣṭipravarṣaṇam a.sā.121ka/69 2. varṣam, bhāratavarṣam mi.ko.138ka 3. = {nyi ma} mihiraḥ, sūryaḥ mi.ko. 31kha; \n\n• vi. = {char 'bebs pa} varṣī — {dus dus su char 'bebs pa} kālavarṣī vi.va.154ka/1.42; {bdud rtsi'i char 'bebs pas} amṛtavarṣiṇā a.ka.60. 21; pravarṣaṇaḥ — {chos kyi bdud rtsi'i char 'bebs pas} dharmāmṛtapravarṣaṇaiḥ sa.du.159/158; \n\n• nā. = {brgya byin} vṛṣā, indraḥ a.ko.1.1.37. char 'bebs pa|= {char 'bebs/} char 'bebs par byed|kri. varṣāpayati — tato yathābhirucitakāle varṣāpayati vi.pra.73ka/4.136. char ma|= {gnam sdod} devamātṛkaḥ mi.ko.34kha \n char ma ma yin pa|= {gnam sdod min pa} adevamātṛkaḥ mi.ko.34kha \n char mi 'bab|= {char mi 'bab pa/} char mi 'bab pa|• kri. na varṣati — yadi na varṣanti, tadā etanmantraṃ viparītaṃ japet he.ta.3kha/8; \n\n• saṃ. anāvṛṣṭiḥ — naimittikairdvādaśavārṣikī anāvṛṣṭirvyākṛtā vi.va.193kha/1.68; dra. {char med/} char med|avṛṣṭiḥ, varṣaṇābhāvaḥ — avṛṣṭihate kāle śuṣkamūlaphalodake a.ka.104.9; anāvṛṣṭiḥ — tatrāpyanāvṛṣṭiḥ…jātā a.ka.64.20; avarṣā — avarṣopanipāto'yam a.ka.42.9. char med mu ge|durbhikṣam — mayā…kṛtā vṛṣṭiḥ sudurbhikṣā a.ka.17.36. char zhod|= {char pa} varṣam mi.ko.144ka \n char legs par 'bab pa|suvṛṣṭiḥ — yajñavidhiṃ suvṛṣṭihetuṃ manyamānāḥ jā.mā.121/70. chal|upasnānam — {snum gyis ni chal gyis so} snehinopasnānena vi.sū.32ka/40. chal bar bkram pa|bhū.kā.kṛ. abhikīrṇam — {me tog chal bar bkram pa} puṣpābhikīrṇaḥ ma.vyu.6059; dra. {chal bar gang ba/} chal bar gang ba|bhū.kā.kṛ. abhikīrṇam — aparājitavajradharaṇītalavyūhaḥ… anekaratnapuṣpābhikīrṇaḥ ga.vyū.278kha/5; dra. {chal bar bkram pa/} chas|1. = {cha lugs} veṣaḥ — tuṣṭapuṣṭojjvalataraveṣapaurajānapadasaṃbādharājamārgam jā.mā.147/85; ākalpaḥ — munikalpasamākalpaścaritaṃ punarīdṛśam a.ka.29.60; vyapadeśaḥ — ācāryavyapadeśena ratnatrayaṃ viḍambayitvā vi.pra.155ka/129 2. = {yo byad} pariṣkāraḥ — {lus la lus kyi chas} kāye kāyapariṣkāraḥ a.ka.37.5 3. = {cha yis} 4. = {chas pa/} chas gyur|1. kri. pratasthe — {phyag 'tshal nas ni chas gyur te} pratasthe praṇipatya a.ka.23.27; pratasthe svagṛham a.ka.10.67 2. bhū.kā.kṛ. sannaddhaḥ — {sa ni bsrung bar chas gyur} bhuvanatrāṇasannaddhaḥ a.ka.4.23; {bsgrub par chas gyur pa} siddhisannaddhaḥ a.ka.52.62. chas gyur pa|= {chas gyur/} chas chus med pa|* vi. akuṭilam — {tshul shing}… {chas chus med pa} śalākā… akuṭilā vi.sū. 90kha/108. chas pa|• kri. upacakrame — {btung bar chas} pātumupacakramire jā.mā.84/50; iyeṣa — {mchongs par chas so} laṅghayitumiyeṣa jā.mā.316/184; \n\n• saṃ. sambhāraḥ — sutāpariṇayārambhasaṃbhāraḥ samavartata a.ka.108.83; \n\n• pā. 1. prasthānam, bodhicittabhedaḥ — bodhicittaṃ dvividham \n bodhipraṇidhicittaṃ ca bodhiprasthānacittaṃ ca śi.sa.7ka/8 2. yānam, ṣaḍguṇeṣvekaḥ — saṃdhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ \n ṣaḍguṇāḥ a.ko.2.8.18; \n\n• bhū.kā.kṛ. sannaddhaḥ — {de ni gdon par chas pa} taduddharaṇasannaddham a.ka.30.14; prasthitaḥ — kaścitpuruṣo mahāṭavīṃ prasthitaḥ śi.sa.41ka/59; saṃprasthitaḥ — {de chas pa na rgyal po gso sbyong 'phags shi'o} sa saṃprasthita upoṣadhaśca rājā kālagataḥ vi.va.156kha/1.45; abhisaṃprasthitaḥ — yuddhāyābhisaṃprasthitaḥ vi.va.211ka/1.85; nirgataḥ — {ri dwags 'chor du chas pa} mṛgayānirgataḥ vi.va.209ka/1.83; \n\n• vi. sajjaḥ — pūjāyāṃ mūlaghāte vā sajjo'ham a.ka.62.18; {bdag gis chas dang rgyan ma tshar} nāhaṃ sajjaprasādhanā a.ka.50.97; abhimukhaḥ — {nags tshal nang du 'gro bar chas par gyur} vanaprayāṇābhimukho babhūva jā.mā.172/295; baddhaparikaraḥ — {rnam par rgyal bar bya ba'i phyir chas} vijayāya baddhaparikaraḥ śi.sa.101kha/101; anubandhī — {khengs ldan ma'i khengs pa 'joms chas pas} manasvinīmānavadhānubandhī a.ka.59.18; dra. {chas zhugs/} chas par gyur|= {chas gyur/} chas par gyur pa|= {chas gyur/} chas byas|= {chas su byas pa/} chas ma|vi.strī. sannaddhā — {longs spyod la chas ma} sambhogasannaddhā a.ka.82.22. chas zhugs|= {chas su zhugs pa} vi. sannaddhaḥ — mantrānudhyānasannaddhaḥ a.ka.64.42; {chas zhugs g}.{yog po dam pa bzhin} sadbhṛtyā iva sannaddhāḥ a.ka.50.31; {gdug pa'i las la chas su zhugs par gyur} abhūt…sannaddhaḥ krūrakarmaṇi a.ka.55.40; kṛtaparikaraḥ — kṛtaparikaraṃ svedo'ṅgāraṃ pūrdhāvati dhāvati vā.nyā.158-4/106; dra. {chas pa/} chas su byas|= {chas su byas pa/} chas su byas pa|bhū.kā.kṛ. sajjīkṛtam — sajjīkṛto'yaṃ kaṭhinaḥ kuṭhāraḥ a.ka.108.111. chas su zhugs|= {chas zhugs/} chas su zhugs pa|= {chas zhugs/} chig|= {gcig} ekaḥ — {chig rim mo} ekapalāśike vi.sū.74ka/91. chigs|* rasaḥ — {nye bar bskyabs la chigs bcas pas} āpannatrāṇasarasam a.ka.51.42. chings|1. = {chings shig} 2. samastapade — {rked chings} carmapaṭṭaḥ vi.sū.52kha/67; {brang chings} vemapaṭṭaḥ vi.sū. 52kha/67. chings shig|kri. badhnātu — gṛhṇantu bhavantaḥ śramaṇān śākyaputrīyān hanantu badhnantu pravāsayantu vi.va.322ka/2.133; bandhata gṛhṇata chindata… nāśayatemaṃ śramaṇaṃ gautamam la.vi.150ka/222; badhnīyāt ma.vyu.5242. chibs|= {chibs rta} turagaḥ — daśasahasra jātā hayāḥ kaṇṭhakasya sakhā turagavarapradhāna hemaprabhā mañjukeśā varāḥ la.vi.51ka/68; aśvaḥ — {chibs kyi bla} aśvapatiḥ ma.vyu.3699; dra. {chibs rta/} chibs kyi bla|aśvapatiḥ ma.vyu.3699. chibs rta|hayaḥ — daśasahasra jātā hayāḥ kaṇṭhakasya sakhā la.vi.51ka/68; aśvakaḥ — ime nāvaśvakāstāta hastikā rathakāśca me jā.mā.111/65; dra. {chibs/} chu|• saṃ. 1. udakam, jalam — utpalapadmakumudapuṇḍarīkāṇi jātāni, yaistadudakaṃ saṃchāditam a.sā.426ka/240; ambhaḥ — hemakumbhasatsaurabhāmbhaḥpravarābhiṣiktaḥ a.ka.22.27; vāri — puṣkariṇīśatasahasrāṇi… aṣṭāṅgopetavāriṇā paripūrṇāni kā.vyū.203kha/261; jalam — {chu skyes} jalajam vi.pra.145ka/3.86; payaḥ — {chu ni 'o ma bzhin du gyur} payaḥ paya ivābhavat a.ka.26.5; salilam — nadyāṃ nirañjanākhyāyāṃ vigāhya salile sthitaḥ a.ka.25.12; toyam — marīcyāṃ toyakalpanā pra.a.37-4/82; pānīyam — bhagavāṃstṛṣitaḥ pānīyamanuprayaccha vi.va.131kha/1.20; ambu — sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmbarāmbuvat ra.vi.1.30; udan — {chu'i bum pa} udakumbhaḥ vi.sū. 6kha/7; puṣkaram mi.ko.88kha; kuśam — {chur nyal} kuśeśayam a.ko.1.12.40; dravaḥ — {chu la rtse ba} dravaharṣaṇam vi.sū.44kha/56; rasaḥ mi.ko.88ka; gauḥ śrī.ko.172kha; dharuṇaḥ śrī.ko.183kha; *dhārā — {zhing nas zhing la 'jug pa'i chu} dhārāṃ kṣetrātkṣetrapravartitām a.ka.41.49 2. = {chu klung} nadī — anupāttamahābhūtahetuko yathā vāyuvanaspatinadīśabdaḥ abhi.bhā. 129-1/34; śi.sa.48ka/45 3. vāruṇyam, digbhedaḥ — {chur phur bu'o} vāruṇye bṛhaspatiḥ vi.pra. 235kha/2.37 4. ārohaḥ — {chu zheng} ārohapariṇāhaḥ bo.bhū.37kha/43; āyāmaḥ — adhamakalpamānaṃ yojanamekamāyāmavyāyāmena vi.pra.169ka/1.15; \n\n• pā. 1. āpaḥ \ni. mahābhūtabhedaḥ — ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni bo.pa.41; pṛthivyāpastejovāyuriti tattvāni pra.a.24-3/54 \nii. vaiśeṣikadarśane dravyapadārthabhedaḥ — pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ iti sūtrāt ta.pa.257kha/231 2. udakam, laukikābhiṣekabhedaḥ — udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñā jñānamiti garbhajānāṃ lokasaṃvṛtyā daśābhiṣekāḥ vi.pra.123ka/43; \n\n• nā. varuṇaḥ, devatā — śakravāyuvaruṇādayaḥ surāḥ a.ka.63.1. chu chung bar gyur|alpasalilaṃ saṃvṛttam — yayā nadyudapānānyalpasalilāni saṃvṛttāni a.śa.104kha/94. chu la dbyug pa'i ri mo lta bu|jale daṇḍarekhāvat — mṛdurjale daṇḍarekhāvat maitrītyāgaḥ kṣaṇamātraṃ tato nivartayati vi.pra.154ka/3.102. chu klung|nadī — nadīsaṃtāraṇārtham vi.sū.37ka/46; sarit — sa dadarśāśramasarittīre a.ka.67.16; oghaḥ — {chu klung chen pos khyer ba} mahaughaprāptaḥ da.bhū.240ka/42; apagā — {chu klung bdun} saptāpagāḥ a.ka.6.68; taraṅgiṇī — sapta kṣārataraṅgiṇīḥ a.ka.6.84; taṭinī — taṭinītaṭe a.ka.76.4; sindhuḥ u.vṛ.37kha; *taṭam — so'yamitastaṭamito vyāghra iti nyāyaḥ pra.a.269-4/588. chu klung brgal ba|nadīlaṅghanam — {chu klung brgal ba'i dge 'dun lhag ma} nadīlaṅghane saṅghāvaśeṣaḥ vi.sū.51ka/64. chu klung brgal ba'i dge 'dun lhag ma|pā. nadīlaṅghane saṅghāvaśeṣaḥ, saṅghāvaśeṣabhedaḥ vi.sū.51ka/64. chu klung skyes|nādeyī śa.ko.414/rā.ko.2.859. chu klung chen po|mahānadī — pāvakastaṭāntasaṃsaktajalāṃ mahānadīm \n praśāntimāyāti jā.mā.330/192; mahaughaḥ — {chu klung chen pos khyer ba} mahaughaprāptaḥ da.bhū.240ka/42. chu klung chen pos khyer ba|vi. mahaughaprāptaḥ — puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptamātmānaṃ saṃjānīte da.bhū.240ka/42. chu klung bdag|= {rgya mtsho} saritpatiḥ, samudraḥ a.ko.1. 12.1. chu klung 'od srung|nā. nadīkāśyapaḥ, mahāśrāvakaḥ — āyuṣmatā ca ājñātakauṇḍinyena… āyuṣmatā ca nadīkāśyapena… ebhiścānyaiśca mahāśrāvakaiḥ sa.pu. 2ka/1; dra. {chu klung 'od srung gi bu/} chu klung 'od srung gi bu|nā. nadīkāśyapaḥ, mahāśrāvakaḥ — mahāśrāvakasaṅghena ca sārdham… tadyathā mahākāśyapaḥ nadīkāśyapaḥ ma.mū.99ka/9; dra. {chu klung 'od srung /} chu skyar|1. bakaḥ — aśnāti maunakṛt matsyānekapādavrato bakaḥ a.ka.8.9; bako biḍālaścauraśca niḥśabdo nibhṛtaścaran bo.a.5.73; balākaḥ ta.sa.22ka/234 2. kādambaḥ, kalahaṃsaḥ — kādambaḥ kalahaṃsaḥ a.ko.2.5.23. chu skyar gnas|kādambinī — kādambinī meghamālā a.ko.1.3.8. chu skyes|= {chu las skyes pa} \n\n• saṃ. 1. = {pad+ma} abjam, padmam — tadvaktrābjajitaḥ a.ka.48.24; ambujam — ambujāsīnaḥ śiśuḥ a.ka.9.28; ambhojam — ambhojadalasaṃstaraḥ kā.ā.2.174; jalajam — jalajakule padmakule sthitaḥ vi.pra.145ka/3.86; ambhoruham — nirālambanamevedamambarāmbhoruhādiṣu ta.sa.17ka/191; saroruham — mīlayanneva vaktrendukāntyā rāgasaroruham a.ka.10.63; padmam — vibudhasarasi padmaiḥ śobhite a.ka.36.1; rājīvam — {chu skyes spyan ldan} rājīvanayanā a.ka.3.137; sārasam a.ko.1.12.41 2. apsarasaḥ, devayonibhedaḥ — vidyādharāpsaroyakṣarakṣogandharvakinnarāḥ \n piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ a.ko.1.1.11 3. = {zla ba} abjanmā, candraḥ — yathānatyarjunābjanmasadṛkṣāṅko balakṣaguḥ kā.ā.1.46 4. = {glog} airāvatī, vidyut a.ko.1.3.9 5. jalajantuḥ, jalacaraḥ — yādāṃsi jalajantavaḥ a.ko.1.10.20 6. = {dung} jalajaḥ, ojam, śaṅkhaḥ śrī.ko.176kha 7. = {gla sgang} vāneyam, kaivartīmustakam mi.ko.58kha; \n\n• nā. udakaḥ, rājakumāraḥ — udakākhyaḥ sa bālo'bhūt… rājaputraḥ pravṛddho'pi a.ka.37.26; \n\n• vi. jalajam — sthalajā ratnaparvatāḥ, jalajā ratnaparvatāḥ śi.sa.159kha/153. chu skyes kyi skye gnas can|= {tshangs pa} ambhojayoniḥ, brahmā — sthitinirmāṇasaṃhārahetavo jagatāmajāḥ \n śambhunārāyaṇāmbhojayonayaḥ pālayantu vaḥ kā.ā.3.145. chu skyes dkar|= {pad+ma dkar po} sitāmbhojam, śuklapadmam — puṇḍarīkaṃ sitāmbhojam a.ko.1.12.42; puṇḍarīkam śrī.ko.170kha \n chu skyes dkar po|= {chu skyes dkar/} chu skyes mngal|= {tshangs pa} padmagarbhaḥ, brahmā cho.ko. 256/rā.ko.3.41. chu skyes sngon po|nīlotpalam, nīlavarṇotpalam cho.ko. 256/rā.ko.2.917. chu skyes can|= {glog} airāvatī, vidyut mi.ko.144kha \n chu skyes can ma|nā. jalajavatī, patradevī — tato brahmāṇyāḥ pūrvapatrādau sāvitrī padmanetrā jalajavatī…smṛtiḥ vi.pra.41kha/4.32; yoginī — bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…lī jalajavatyāḥ vi.pra.132kha/3.64. chu skyes bdag|= {chu lha} yādasāṃpatiḥ, varuṇaḥ — pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ a.ko.1.1.62. chu skyes bdag po|= {chu skyes bdag/} chu skyes ldan pa|vi. abjinī — vikasitakamalānanābjinī sā bhavati hi saṃkucitā dināvasāne a.ka.22.83. chu skyes mo|apsarāḥ, devayoniviśeṣaḥ — vidyādharāpsaroyakṣarakṣogandharvakinnarāḥ \n piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ a.ko.1.1.11. chu skyes dmar po|= {ut+pal dmar po} raktasaroruham, raktotpalam — raktasaroruhe raktotpalaṃ kokanadam a.ko.1.12.42. chu skyes rtsa|= {chu skyes rtsa ba/} chu skyes rtsa ba|karahāṭaḥ, padmamūlam śrī.ko.179ka \n chu skyes 'dzin|vi. abjadhārī — sādhanāpaṭale ṭīkā puṇḍarīkena likhyate \n mayā nirmitakāyena lokeśenābjadhāriṇā vi.pra.29ka/4.1. chu skyes shing|ambujaḥ — niculo hijjalo'mbujaḥ a.ko.2.4.61. chu skyob|1. = {sa gzhi} gotrā, pṛthivī a.ko.2.1.3; mi.ko.146ka 2. = {khang thog} chadiḥ — paṭalaṃ chadiḥ a.ko.2.2.14 \n3. = {khang khyim} udavasitam, gṛham mi.ko.139kha \n chu bskol ba|kvathitam mi.ko.61kha \n chu khang|= {chu'i khang pa} pānīyamaṇḍapaḥ — kalaśahastānāṃ nāgakanyakānāṃ codakaṃ dhārayantīnāṃ pānīyamaṇḍape vi.sū.95kha/114; prapā — prapā pānīyaśālikā a.ko.2.2.7. chu khams|= {chu'i khams/} chu khung|udakabhramaḥ — amuktatve codakabhramāṇām vi.sū.33ka/42. chu khung gdod pa|udakabhramamokṣaḥ — vātāyanamokṣeṣṭakāstaradānodakabhramamokṣadvārakaraṇakavāṭakaṭakadānam vi.sū.39kha/49. chu khur|= {sprin} vārivāhaḥ, meghaḥ a.ko.1.3.6. chu mkhris|= {me} appitram, agniḥ a.ko.1.1.57. chu 'khor|bhramaḥ — syād āvarto'mbhasāṃ bhramaḥ a.ko. 1.12.7. chu 'khrungs|= {pad+ma} ambhoruham, padmam a.ko.1.12. 41. chu gos|• saṃ. = {chu'i gos} 1. jalāṃśukam — haripādaḥ śirolagnajahnukanyājalāṃśukaḥ kā.ā.2.80 2. nā. jalāmbaraḥ, śreṣṭhiputraḥ — jalavāhanasya śreṣṭhidārakasya jalāmbujagarbhā nāma bhāryā'bhūt \n tasyāḥ…dvau dārakau…eko jalāmbaro nāma dvitīyo jalagarbho nāma su.pra.49ka/98. chu grang|pā. śītodakaḥ, narakabhedaḥ — kālasūtrarauravopapanneṣu sattveṣu, hāhe tapane pretāyane(pratapane) mahānarake…śītodake mahānarake kā.vyū.208kha/266. chu grang ba|= {chu grang /} chu gri|• saṃ. = {gri chung} kṛpāṇī — {brtse ba'i chu gris nges par bcad pa} kṛpākṛpāṇīnirlūnam a.ka.3.132; śastrī — syācchastrī cāsiputrī ca churikā cāsidhenukā a.ko.2.8.92; \n\n• pā. churikā, hastacihnabhedaḥ — atibalāyāḥ churikā vi.pra.159ka/3.157. chu gling|dvīpam — parvateṣu ca ramyeṣu dvīpeṣu vividheṣu ca gu.sa.135kha/95; pulinam ma.vyu.4190. chu dgur bco brgyad|nā. aṣṭādaśavakraḥ — aṣṭādaśavakro nāma ṛṣīṇāmagrapadaḥ vi.va.15ka/2.81. chu dgon|= {chu'i dgon pa/} chu 'gags|pā. = {chu nad} ānāhaḥ — ānāhastu nibandhaḥ a.ko.2.8.55; mūtrarodhaḥ mi.ko.52kha \n chu 'gags pa|= {chu 'gags/} chu 'gyed|= {sprin} jalamuk, meghaḥ a.ko.1.3.7. chu 'gram|= {chu'i 'gram} 1. taṭam — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.8; tīram — tatastīrasya samīpamanuprāptāḥ kā.vyū.222kha/285; vāriṇastaṭam — antarīpaṃ yadantarvāriṇastaṭam a.ko. 1.12.8; tīralekham — samantato'ntarhitatīralekhamagādhamambhonidhimadhyam jā.mā.160/93 2. udakāntaḥ — antarnidhirbahirnidhiḥ udakānte nidhiḥ vi.va.198kha/1.71; dra. {chu 'gram gyi gter/} chu 'gram gyi gter|pā. udakānte nidhiḥ — ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhirantarbahinidhiḥ vṛkṣāgre nidhiḥ parvatāgre nidhirudakānte nidhiḥ vi.va.198kha/1.71. chu rgal ba|nadīplavaḥ — {bzhon pa dang chu rgal bar zhugs pa rnams kyi} yānanadīplavārūḍhānām sū.a.234kha/146. chu rgyan|• saṃ. = {pad+ma} kamalam, padmam a.ko.1.12.40; \n\n• nā. = {dpal mo} kamalā, lakṣmī — lakṣmī padmālayā padmā kamalā śrīrharipriyā a.ko.1.1.12. chu rgyun|= {chu'i rgyun} 1. oghaḥ — ogho vṛnde'mbhasāṃ raye a.ko.3.3.27; ambudhārā — vyomāmbudhārādhautasya jagṛhustasya devatāḥ a.ka.24.18; dhārā — muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ jā.mā.175/100; udakadhārāḥ ma.vyu.4187; aughaḥ tri.bhā.172ka/75; *nadī — tāṃ lāvaṇyanadīṃ rājā nayanāñjalinā papau a.ka.20.83 2. nirjharaḥ — puṇyasalilāmalanirjhareṣu… tapovaneṣu a.ka.56. 27; svairanirjharajhaṅkārakīrṇasaṃtoṣaśīkarāḥ a.ka.3. 108 3. taraṅgaḥ — rājan jarārogahateva na syāt taraṅgalolā yadi jīvavṛttiḥ a.ka.22.34. chu rgyus|snāyuḥ — śuṣkāsthisnāyuśeṣāṅgān pretān dṛṣṭvā sa vivyathe a.ka.19.22. chu sgong|kāṇḍaḥ — {ston ka'i chu sgong mdog 'dra} śaratkāṇḍasamaprabhaḥ gu.sa.116ka/56. chu sgra can|1. nirjharaḥ— vāripravāho nirjharo jharaḥ a.ko.2.3.5; mi.ko.148ka 2. = {gla sgang} gonardam mi.ko.58kha \n chu sgrogs|1. balākaḥ, bakaḥ — śreṇībhūtāḥ parigaṇanayā nirdiśanto balākāḥ me.dū.343ka/1.22 2. karambaḥ mi.ko.37kha 3. = {nam mkha'/} chu ngan|kuñjalam, kāñjikam mi.ko.60ka \n chu ngogs|= {chu'i ngogs} tīram — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.7; kūlam — nauyānayātrārūḍhāśca… kūlamāsādya ramantāṃ saha bandhubhiḥ bo.a.10.24; gu.sa.11kha/46; tīrtham — tīrthopasparśanaṃ ca te ca vādivṛṣabhāḥ paryupāsitā bhaviṣyanti vi.va.11ka/2.79. chu sngon|nā. nīlodaḥ 1. samudraḥ — nīlodanāmābdhī raktākṣo yatra rākṣasaḥ a.ka.6.73 2. parvataḥ — nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ \n pradīptanetro yatra āste rakṣasāṃ pañcabhiḥ śataiḥ a.ka.6.74. chu can|utsaḥ, prasravaṇam — utsaḥ prasravaṇam a.ko. 2.3.5. chu chags|pariśrāvaṇam — {dge tshul la ni chu chags dang ril ba spyi blugs byin te} pariśrāvaṇakuṇḍike dattvā…śrāmaṇerasya vi.sū.8kha/9. chu chun|udahārakaḥ — saṃdhārayannimaṃ dehaṃ śobhate udahārakaḥ a.śa.221ka/204. chu chen|mahaughaḥ — saṃtāra māṃ śokamahaughapāram rā.pa. 252ka/153; mahāoghaḥ — yathā kṣīṇe mahāoghe taraṃgāṇāmasaṃbhavaḥ la.a.106ka/52; mahāmbu — cittaṃ bhramate alātavat… cittaṃ rohayate(harate) mahāmbuvat bo.pa.52; mahārṇavaḥ pra.ko.13. chu 'chu ba|udakāharaṇam — mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate \n udakāharaṇe tvasya tadapekṣā na vidyate ta.sa.104ka/917. chu nyal|= {khron pa} jalāśayaḥ, jalādhāraḥ \n sa tu puṣkariṇyādiḥ cho.ko.258/rā.ko.2.525. chu nyung|= {khug rta} stokaḥ, cātakapakṣī cho.ko.258/rā.ko.5.435. chu gter|= {chu'i gter} 1. = {rgya mtsho} ambhodhiḥ, samudraḥ — āvartābhidho'mbhodhiḥ a.ka.6.70; ambhonidhiḥ — ayamambhonidhiḥ kaṣṭaṅkālena pariśoṣyate kā.ā. 2.209; ambudhiḥ — anulomapratilomābhidho'mbudhiḥ a.ka.6.68; jaladhiḥ — jagāhe jaladhim a.ka.31.11; jalanidhiḥ — jalanidhikuliśaiḥ vi.pra.64kha/4.113; arṇavaḥ — gokarṇamarṇavataṭe… samāyayau a.ka.108.156; udadhiḥ — mahī mahāvarāheṇa lohitāduddhṛtodadheḥ kā.ā.1.74; sindhuḥ — sudhāsindhurivāparaḥ a.ka.24.2; ratnākaraḥ — ratnākaramekhalā bhūḥ a.ka.22.97 2. = {bzhi} jaladhiḥ, catasraḥ — sarasajaladhaya iti ṣaḍbhiḥ saha catasraḥ vi.pra.157ka/3.118. chu gter che|= {chu gter chen po/} chu gter chen po|mahodadhiḥ — tatrābhūd bhūpatirbhūriguṇaratnamahodadhiḥ a.ka.3.5; tasyopari vaṃkāreṇa mahodadhim sa.du.161/160. chu gtor|jalabaliḥ — {chu gtor gi cho ga} jalabalividhiḥ ka.ta.3775. chu rten|* tuvaraḥ, kaṣāyarasaḥ — tuvarastu kaṣāyo'strī a.ko.1.5.9. chu stod|• saṃ. 1. = {rgyu skar chu stod} pūrvāṣāḍhā, nakṣatrabhedaḥ — nakṣatrāṇi aśvinī… pūrvāṣāḍhā… revatīti saptaviṃśatiḥ vi.pra.179kha/1.36 2. āṣāḍhaḥ \ni. = {chu stod zla ba} āṣāḍhamāsaḥ — evamagnikoṇāt parārdhakhaṇḍe āṣāḍhaṃ karoti vi.pra.193kha/1.60 \nii. palāśadaṇḍanāma — pālāśo daṇḍa āṣāḍho vrate a.ko.2. 7.45; \n\n• nā. gṛhapatiḥ — tau brāhmaṇau āṣāḍhasya gṛhapateḥ sakāśādaṣṭāṅgasamanvāgatamupavāsamupalabhyopoṣitau a.śa.163ka/151. chu stod kyi zla ba|āṣāḍhaḥ, āṣāḍhamāsaḥ — evaṃ ṭavargaḥ jyeṣṭhāṣāḍhayoḥ vi.pra.54kha/4.85. chu stod skyes|= {mig dmar} āṣāḍhabhavaḥ, maṅgalagrahaḥ cho.ko.359/rā.ko.1.195. chu thigs|śīkaraḥ, jalabinduḥ — mārutodbhūtaśīkarāḥ kā.ā.2.108; pṛṣat — pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām a.ko.1.12.6. chu thogs|vi. gṛhītapānīyaḥ — prakṣālitapāṇipādo vā gṛhītapāṇīyaḥ proñchitaḥ…vihāraṃ praviśet vi.sū.71ka/88. chu thob|= {zho zan} karambhaḥ, dadhisaktuḥ mi.ko.37kha \n chu 'thung|1. = {rta} pītiḥ, aśvaḥ — ghoṭake pītituragaturaṃgāśvaturaṃgamāḥ a.ko.2.8.43 2. = {'od zer} ghṛṇiḥ, kiraṇaḥ a.ko.1.3.33. chu 'thor|binduḥ, jalabinduḥ — pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām a.ko.1.12.6. chu 'thor gtam|ambūkṛtam, śleṣmakaṇanirgamasahitavākyam — ambūkṛtaṃ saniṣṭhevam a.ko.1.6.20. chu 'thor snod|secanam, sekapātram — sekapātraṃ tu secanam a.ko.1.12.13. chu dang 'grogs pa|pā. udakasaṃvāsam, mahāmaṇiratnabhedaḥ — udakasaṃvāsamaṇiratnāvabaddhaḥ kaivartaḥ udake na mriyate ga.vyū.313kha/399. chu dang ldan pa|anūpam, jalabahuladeśaḥ — jalaprāyamanūpaṃ syāt a.ko.1.1.10. chu dang mtshungs pa|apsamaḥ, buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…apsama ityucyate la.vi. 204ka/307. chu dang zheng|= {chu zheng /} chu dang zheng du ldan pa|vi. ārohapariṇāhasampannaḥ ma.vyu.2684. chu dron|uṣṇodakam — tena nānāgandhaparibhāvitamuṣṇodakaṃ kṛtvā te bhikṣavaḥ snāpitāḥ a.śa.286kha/263; ma.vyu.4179. chu dron can gyi sgo|taptodadvāram — tato'haṃ… taptodadvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāvikṣat la.vi. 118ka/175. chu bdag|= {chu'i bdag po} \n\n• saṃ. 1. = {rgya mtsho} apāṃpatiḥ, samudraḥ a.ko.1.12.2; saritpatiḥ — saritpaterdhvanirayaṃ dūrādapi śrūyate jā.mā.166/96 2. varuṇaḥ, buddhasya nāmaparyāyaḥ — kecit mahāmate tathāgatamiti māṃ saṃjānanti… varuṇamiti caike saṃjānanti la.a.132ka/78 3. vāruṇam — {chu bdag phyogs su ro langs pa} vetālī vāruṇadiśi he.ta. 11ka/32; vāruṇī — {chu bdag chu yi rnal 'byor ma} vāruṇyāṃ vāriyoginī he.ta.9ka/26 ; \n\n• nā. 1. varuṇaḥ, nāgarājaḥ — {klu'i rgyal po chen po chu bdag gis 'di skad ces gsol to} varuṇo mahā(nāga)rājaivamāha sa.du.201/200 2. = {chu lha} appatiḥ, varuṇaḥ — pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ a.ko.1.1.62. chu bdag skyes|= {chang} varuṇātmajā, madirā a.ko. 2.10.39. chu mdo|= {chu bo'i mdo/} chu 'dang|udakaprasādakam, mahāmaṇiratnaviśeṣaḥ — asti udakaprasādakaṃ mahāmaṇiratnam \n tadvāriprakṣiptaṃ sarvakardamakāluṣyaṃ prasādayati ga.vyū.313kha/399. chu 'dod|= {skom pa} udanyā, pipāsā — udanyā tu pipāsā tṛṭ tarṣaḥ a.ko.2.9.55. chu 'dren|= {sprin} balāhakaḥ, meghaḥ śrī.ko.171ka \n chu rdul|pā. abrajaḥ, mānabhedaḥ ma.vyu.8193; mi.ko.21kha \n chu ldan|1. = {rgya mtsho} udanvān, samudraḥ a.ko.1.12.1 2. prasravaṇam, utsaḥ — utsaḥ prasravaṇam a.ko.2. 3.5. chu ldan ma|vāruṇī — astamastakaparyastasamastārkāṃśusaṃstarā \n pīnastanasthitātāmrakamravastreva vāruṇī kā.ā.1.82. chu na rgyu|= {chu na rgyu ba/} chu na rgyu ba|• vi. jalacārī — bodhicariṃ caramāṇahu pūrvaṃ matsya babhūva yadā jalacārī rā.pa.239ka/136; \n\n• saṃ. jalacaraḥ, śaṅkhaḥ — prathamakaratale jalacara iti śaṅkaḥ vi.pra.36kha/4.14. chu nang zhugs pa|vi. jalamagnaḥ — vṛkṣādirjalamagnaḥ pratīyate ta.sa.96ka/846. chu nad|nibandhaḥ, viṇmūtraviṣṭambhanāma — ānāhastu nibandhaḥ a.ko.2.6.55. chu gnas|= {chu'i gnas/} chu snod|1. jalapātram — ye hi jalapātre jalaṃ sūryaṃ ca paśyanti ta.pa.148kha/750; toyapātram — śūnyatāṃ toyapātrāṇi kūpā nirjalatāmapi a.ka.94. 10; udakasthālakam — udakasthālakapūraṇam vi.sū. 9ka/10; ma.vyu.8592; pānīyasthālakam — mṛdbhāṇḍebhyaḥ pātra…pānīyasthālakānām vi.sū.72kha/89; vivekaḥ śrī.ko.169ka 2. bhṛṅgāraḥ, svarṇaghaṭitajalapātram — hemabhṛṅgāravyagrapāṇiyugām a.ka.88.65 3. karakam, kamaṇḍaluḥ — karakavyagrahastaḥ a.śa.2kha/2 4. karkarī, galantikā — karkaryālurgalantikā a.ko.2.9.31 5. tipyakam — tato rajjuṃ tipyakaṃ ca gopāyitvā sthitaḥ vi.va.133kha/1.22. chu snod kyi gzhi|udakabhāṇḍaḥ ma.vyu.9053. chu phor|pānīyasthālakam — naite'rhanti pānīyasthālakamapi śi.sa.55kha/53. chu phran|kunadī ma.vyu.4169; dra. {chu bran/} chu 'phel|udaśvit, ardhajalayuktagholam mi.ko. 37kha \n chu 'phyag pa|*ahāraḥ — pañca pauruṣeyān gṛhītvā'hāraṃ nāvikaṃ kaivartaṃ karṇadhāraṃ ca a.śa.100kha/90. chu 'phyang|kaḍambaḥ, śākanālikā mi.ko.39kha; kalambaḥ mi.ko.39kha; dra. {chu ba/} chu ba|1. = {chu rgyus} vasnasā, snāyuḥ — vasnasā snāyuḥ striyāṃ a.ko.2.6.66 2. kalambaḥ, śākanālikā — śākaṃ… asya tu nālikā \n kaḍambaśca kalambaśca a.ko.2.9.35; dra. {chu 'phyang} 3. nālam, kamaladaṇḍaḥ ma.vyu.6222; daṇḍaḥ — sarvaratnapadmavicitraratnapatramaṇḍalordhvadaṇḍādhaḥkesaranibaddhatūryasaṃghaṭṭitamadhuranirghoṣālaṅkārāḥ ga.vyū.281ka/6 4. sekaḥ, secanam — etābhyāṃ ślokābhyāṃ vṛkṣamūlasekādisādharmyaṃ karuṇāvṛkṣasya darśayati sū.a.16kha/122 0. *naharūḥ ma.vyu.3989. chu ba gtsang ma|nā. nālayuḥ, janapadaḥ — dakṣiṇāpathe samudravetālyāṃ nālayurnāma janapadaḥ \n tatra bhīṣmottaranirghoṣo nāma ṛṣiḥ prativasati ga.vyū.375ka/85. chu bal|jalakuntalaḥ, śaivālam cho.ko.260/rā.ko. 2.522. chu bur|• saṃ. = {chu'i chu bur} budbudaḥ, jalavikāraḥ — {chu'i chu bur ltar} udakabudbudavat śi.sa.129ka/124; a.ka.24.86; budbudakaḥ — te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ la.a.92ka/38; \n\n• pā. arbudam, rogabhedaḥ — akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet a.sā.87ka/49; visphoṭaḥ — rājāpi tatkilbiṣakālakūṭavisphoṭasaṃghaṭṭavinaṣṭaceṣṭaḥ a.ka.38.19. chu bur gyi rang bzhin bstan pa|budbudasvabhāvanirdeśaḥ — budbudadarśī puruṣo budbudasvabhāvaṃ ca nirdiśati, na ca budbudasvabhāvaḥ saṃvidyate, kutaḥ punarbudbudasvabhāvanirdeśo bhaviṣyati su.pa.48kha/26. chu bur can|pā. arbudaḥ, śītanarakabhedaḥ — tāḥ saṃjīvaṃ kālasūtraṃ… arbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2. chu bur mthong ba|vi. budbudadarśī — budbudadarśī puruṣo budbudasvabhāvaṃ ca nirdiśati, na ca budbudasvabhāvaḥ saṃvidyate, kutaḥ punarbudbudasvabhāvanirdeśo bhaviṣyati su.pa.48kha/26. chu bur rdol|pā. nirarbudaḥ, śītanarakabhedaḥ — tāḥ saṃjīvaṃ kālasūtraṃ… arbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2. chu bur brdol ba|= {chu bur rdol/} chu bo|= {gtsang po} nadī, sarit — {chu bo sngon po} nīlanadī vi.pra.142kha/1, pṛ.41; visasarja… sudhānadīm a.ka.21.46; sarit — saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ a.ka.24.57; āpagā — bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ abhi.a.5.36; nimnagā — jagāmottīrya nimnagām a.ka.14.134; taṭinī — sudhātaṭinī a.ka.108.57; vāhinī — karuṇāmṛtavāhinī a.ka.96.17; pravāhinī — yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī sū.a.195ka/96; oghaḥ — harantītyoghāḥ abhi.bhā.232-2/835; {bdud rtsi'i chu bo} amṛtaughāḥ a.ka.7.76; kleśaughaḥ bo.a.9.163; kulyā — {ri gzar chu bo} śailakulyā a.ka.50.45; *vārā — {chu bo'i ngogs kyi 'gram du} vārāyāstaṭānte a.ka.62.83. chu bo sgyur ba|= {chu 'bab} jalocchvāsaḥ, pravṛddhajalanirgamāya kṛtamārgaḥ — jalocchavāsāḥ parīvāhāḥ a.ko. 1.12.10. chu bo sngon po|nā. nīlanadī, nadī — tathā nīlanadyuttare ruhya(ruhma)viṣayabhāṣayā vi.pra.142kha/1, pṛ. 41. chu bo che|= {chu bo chen po/} chu bo chen po|1. mahānadī — mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm bo.a.7.14; vi.pra.116ka/1, pṛ.14; mahaughaḥ — mahaughādātmānamuttārayet la.a.140kha/87 2. vaitaraṇī — avalokiteśvaraḥ…daśabhyo hastāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati kā.vyū.206ka/263. chu bo gnyis ldan|dvīpaḥ, antarīpam — dvīpo'striyāmantarīpam a.ko.1.12.8. chu bo dal 'bab|mandākinī, svargaṅgā — mandākinī viyadgaṅgā svarṇadī suradīrghikā a.ko.1.1.50. chu bo bzhi las rgal ba|caturoghottīrṇaḥ, buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate… caturoghottīrṇa ityucyate la.vi.205ka/308; la.vi.170ka/255. chu bo las brgal ba|oghāduttīrṇaḥ, tathāgatasya nāmaparyāyaḥ ma.vyu.403. chu bo'i rgyun|1. nadīsrotaḥ, nadīpravāhaḥ — nadīsrotaḥpravāhena he.ta.10kha/32 2. nirjharaḥ — jvālādeḥ… ādiśabdena lūnapunarjātānāṃ keśanakhatṛṇādīnāṃ nirjharādīnāṃ grahaṇam ta.pa.135kha/722; nirjharadhārā ta.pa.135kha/722. chu bo'i gter|= {rgya mtsho} vāridhiḥ, samudraḥ — pravahaṇārūḍhaḥ sa samuttīrya vāridhim a.ka.6.123. chu bo'i mdo|saṅgamaḥ, nadīmelakaḥ ba.vi.162ka \n chu bo'i lha|nā. varuṇadevaḥ, tathāgataḥ — tasya pareṇa varuṇadevo nāma tathāgato'bhūt ga.vyū.368kha/82. chu bor gyur pa|vi. nadībhūtaḥ — {skom gyis gdungs pa rnams kyi ni chu bor gyur pa} tṛṣopadrutānāṃ nadībhūtaḥ kā.vyū.220kha/282. chu bor 'jug pa|jalapraveśaḥ — agnijalapraveśādayaśca na hetuḥ svargasya abhi.bhā.230ka/773. chu bos byin|nā. nadīdattaḥ, bodhisattvaḥ ma.vyu.722. chu byung|= {gla sgang} *pānyam, mustakam mi.ko.58kha \n chu bran|kunadī — utsāḥ sarāṃsi kunadyaśca śuṣyanti śi.sa.136kha/132; dra. {chu phran/} chu brub pa|nadīpūraḥ — {chu brub par snang ba las gong du char 'bab par rjes su dpag pa}(nadīpūradarśanāduparivṛṣṭyanumānam) mi.ko.101kha \n chu blud par brtsams pa|santarpayitumārabdhaḥ — {yi dwags rnams la chu blud par brtsams pa} pretān santarpayitumārabdhaḥ vi.va.153ka/1.41. chu dbang|1. = {chu'i dbang po} jalendraḥ — candragupto bhaviṣyati jalendrayakṣasiddhastu kārayed rājyamakaṇṭakam ma.mū.307ka/479 2. = {chu'i dbang /} chu 'bab|• saṃ. 1. vāripravāhaḥ, nirjharaḥ — vāripravāho nirjharo jharaḥ a.ko.2.3.5; prasravaṇam — girikandare prasravaṇapuṣpaphalakandasampanne a.śa.104kha/94 2. srotaḥ, jalapravāhaḥ — srota indriye nimnagāraye a.ko.3.3.233 3. parīvāhaḥ, pravṛddhajalanirgamāya kṛtamārgaḥ — jalocchavāsāḥ parīvāhāḥ a.ko.1.12. 10; \n\n• nā. jalāgamā, mahānadī — jalāgamā nāma mahānadī su.pra.49kha/99. chu 'bab pa|= {chu 'bab/} chu 'bebs|• saṃ. = {sprin} meghaḥ, abhram a.ko.1.3.6; mi.ko.14kha; \n\n• nā. jalavāhanaḥ, śreṣṭhiputraḥ — jalavāhanasya śreṣṭhiputrasya su.pra.47ka/93. chu 'byin|= {sprin} payodaḥ, meghaḥ — payodānādasotkaṇṭhanīlakaṇṭhatulāṃ yayau a.ka.40.32; jīmūtaḥ mi.ko.143kha; dra. {chu sbyin/} chu sbyin|= {sprin} vāridaḥ, meghaḥ a.ko.1.3.6; dra. {chu 'byin/} chu sbyor|= {'byar rtsi} gopaḥ, gandharasaḥ mi.ko.61ka \n chu sbrul|jalavyālaḥ, alagardaḥ — alagardo jalavyālaḥ a.ko.1.10.2. chu ma|• saṃ. = {chang} vāruṇī, madirā — rāgamādarśayanneṣa vāruṇīyogavardhitaḥ kā.ā.2.315; \n\n• nā. vārī, devī — vajrā gaurī ca vārī ca… khecarīyogāt stambhanādi kared vratī he.ta.4kha/10. chu mang|jalaprāyam, jalabahuladeśaḥ — jalaprāyam anūpaṃ syāt puṃsi kacchastathāvidhaḥ a.ko.2.1.10. chu mangs|nā. toyikā, pradeśaḥ — atha bhagavāṃstoyikāmanuprāptaḥ vi.va.159kha/1.48; dra. {chu mangs dus ston can/} chu mangs dus ston can|nā. toyikāmahaḥ, parvaḥ — tasmin pradeśe mahaḥ sthāpitaḥ \n toyikāmahastoyikāmaha iti saṃjñā saṃvṛttā vi.va.162kha/151. chu mi|dāśaḥ, kaivartaḥ — kaivarte dāśadhīvarau a.ko. 1.12.16. chu mig|utsaḥ, prasravaṇam — utsasarastaḍāgādiṣu apāṃ krameṇa vṛddhiḥ śoṣaścopalabhyate sū.a.235ka/147; udbhidaḥ ma.vyu.4176. chu med|vi. ajalaḥ — {chu med la chu 'dzin pa} ajale ca jalagrāhaḥ la.a.122ka/68; nirjalaḥ — nirjalaṃ ghorakāntāram a.ka.32.13; nirudakaḥ — nirudakamapracchāyamanekayojanāyāmaṃ kāntāram jā.mā.360/211. chu med pa|= {chu med/} chu med pa'i tshig|pā. ajalapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — aṣṭottarapadaśatam… utpādapadam, anutpādapadam… jalapadam, ajalapadam la.a.68ka/17. chu mo|vāruṇī, oṣadhibhedaḥ — vāruṇīti rudantī vi.pra.149ka/3.96. chu smad|• saṃ. uttarāṣāḍhā, nakṣatrabhedaḥ — nakṣatrāṇi \n aśvinī…uttarāṣāḍhā… revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; uttarā — {rgyu skar chu smad la} uttare (?) nakṣatre a.śa.125ka/115; \n\n• nā. uttaraḥ, śreṣṭhiputraḥ — jñātayaḥ ūcuḥ yasmāduttare nakṣatre jātastasmādbhavatu uttara iti nāma a.śa.126ka/116. chu rtsal|plavaḥ, plavanam mi.ko.51ka \n chu tshags|pariśrā(srā)vaḥ — mukhapocapariśrā(srā)vapratyāstaraṇacilimilikādīnām vi.sū.23kha/29; pariśrā(srā)vaṇam — saprayojanaṃ pariśrā(srā)vaṇasya api vi.sū.9ka/10. chu tshags gru gsum|khallakaḥ — khallakaṃ dha(ca)rmakarakaṃ mocanapaṭṭakaṃ vā vi.sū.38kha/49. chu tshan|uṣṇodakam, taptavāri — spṛṣṭa uṣṇodakenāpi sukumāra pratapyate bo.a.7.12. chu tshim|kahlāram, śvetotpalam — saugandhikaṃ tu kahlāram a.ko.1.12.37. chu tshod|pā. = {chu srang drug cu} ghaṭī, ṣaṣṭiḥ pāṇipalāḥ — śvāsaṣaṭkena tanujādīnāṃ…ekaṃ pāṇipalam, ṣaṣṭibhiḥ pāṇipalaiḥ ghaṭī, ghaṭībhiḥ ṣaṣṭibhiḥ dinam vi.pra.172ka/1.24; ghaṭikā — {chu srang drug cus chu tshod gcig tu 'gyur} ṣaṣṭibhiḥ pāṇīpalairekaghaṭikā bhavati vi.pra.265kha/2.77; nāḍī — {chu tshod drug cu ni nyin zhag ste nyin mtshan du 'gyur ro} ṣaṣṭināḍyo dinamahorātraṃ syāt vi.pra.265kha/2.77; he.ta.3ka/6; nāḍikā vi.pra.179kha/. chu tshod kyi 'khor lo|pā. ghaṭikācakram — {chu tshod drug cu'i bdag nyid ni chu tshod kyi 'khor lo'o} ṣaṣṭighaṭikātmakaṃ ghaṭikācakram vi.pra.253kha/2.66; nāḍīcakram — ataḥ sārddhamāsonasaptanavativarṣāvadha(dhi)rnāḍīcakramārohate, tadeva dinamekaṃ bhavati vi.pra. 254kha/2.66. chu mdzer ba|māṃsakīlaḥ ma.vyu.4056. chu 'dzag pa|vi. syindanī — {chu 'dzag pa'i sa la} syandinyāṃ bhuvi pra.a.135ka/144. chu 'dzin|1. = {sprin} jaladharaḥ, meghaḥ — jalaṃ jaladharodgīrṇam kā.ā.2.104; jaladaḥ — {chu 'dzin bgrod pa} jaladāgamaḥ kā.ā.2.133; vārivāhaḥ — pakṣānilotsāritavārivāhaḥ a.ka.93.66; payodharaḥ — payodharataṭotsaṃgalagnasandhyātapāṃśukā kā.ā.1. 84; toyadaḥ kā.ā.2.158; ambhodaḥ — kimayaṃ śaradaṃbhodaḥ kiṃ vā haṃsakadambakam kā.ā.2.158; abhram a.ko.1.3.6; ghanaḥ — navaghanadyutiḥ kā.ā. 3.28; jībhūtaḥ — śyāmalāḥ prāvṛṣeṇyābhirdiśo jīmūtapaṃktibhiḥ kā.ā.2.99 2. = {rgya mtsho} abdhiḥ, samudraḥ a.ko.1.12.1; jaladhiḥ ma.vyu.4163 3. = {chu 'dzin pa} udakadhāraṇam — udakadhāraṇaviśeṣādikāryanirvarttanasamarthatvāt vā.ṭī.70kha/25; abdhāraṇam — nākṛtito yuktā śaktirabdhāraṇādiṣu ta.sa.96ka/859. chu 'dzin skyes|iraṃmadaḥ, meghajyotiḥ — meghajyotiriraṃmadaḥ a.ko.1.3.10. chu 'dzin glang|abhramuvallabhaḥ, indrahastī — airāvato'bhramātaṅgairāvaṇābhramuvallabhāḥ a.ko.1.1.47. chu 'dzin bgrod ldan|jaladāgamaḥ, varṣākālaḥ — dūre priyatamaḥ so'yamāgato jaladāgamaḥ kā.ā.2.132; dra. {chu 'dzin bgrod pa/} chu 'dzin bgrod pa|jaladāgamaḥ, varṣākālaḥ — kāryākṣepaḥ sa kāyasya maraṇasya nivarttanāt \n tatkāraṇamupanyasya dāruṇaṃ jaladāgamam kā.ā.2.133; dra. {chu 'dzin bgrod ldan/} chu 'dzin pa|= {chu 'dzin/} chu 'dzin ma|nā. abhramuḥ, airāvatastrī — kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt a.ko.1.3.4. chu 'dzer ba|= {chu mdzer ba/} chu rdza|āluḥ, galantikā — karkaryālurgalantikā a.ko.2.9.31. chu rdzogs|= {gu gula'i shing} kumbham, gugguluḥ mi.ko.55kha \n chu zheng|ārohapariṇāhaḥ — nānārohapariṇāhasaṃpannāḥ a.sā.90ka/51; bo.bhū.37kha/43; āyāmavistaraḥ — trisāhasramahāsāhasralokadhātvāyāmavistarapramāṇaṃ bhavet ra.vi.85kha/23. chu zheng gab|= {chu zheng gab pa/} chu zheng gab pa|vi. parimaṇḍalam — {n+ya gro d+ha ltar chu zheng gab pa} nyagrodhaparimaṇḍalaḥ a.ka.24.31. chu gzhan gyi grangs yongs su spangs pa|pā. anyavārisaṃkhyātyajanaḥ, mahāsamudrasyākārabhedaḥ — mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā… yaduta anupūrvanimnataśca mṛtakuṇapāsaṃvāsataśca anyavārisaṃkhyātyajanataśca da.bhū.277kha/66. chu gzhi|jalāśayaḥ, puṣkariṇyādiḥ — vividhasasyadharā ca vasuṃdharā sakamalāmalanīlajalāśayā jā.mā.128/75. chu gzhong|= {chu 'thor snod} sekapātram — sekapātraṃ tu secanam a.ko.1.12.13. chu zla|= {chu'i zla ba} udakacandraḥ — udakacandrabimbopamāḥ samādhisaṃniśritā dharmāḥ sū.a.170kha/63; aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaramapraveśānirgamatvādudakacandravajjale la.a.117kha/64; dakacandraḥ — vajrasiṃhāmbarasvacchadakacandranidarśanam ra.vi.121kha/96; jalacandraḥ — ime bhogāḥ jalacandrasvabhāvāḥ marīcisadṛśā anityā a.śa.73ka/63; vi.va.209kha/1.84. chu zla lta bu'i rang bzhin can|vi. jalacandrasvabhāvaḥ — ime bhogāḥ jalacandrasvabhāvāḥ marīcisadṛśā anityā a.śa.73ka/63. chu zla me tog|māghyam, kundapuṣpam — mādhyaṃ kundam a.ko.2.4.73. chu rlabs|jalataraṅgaḥ — {chu rlabs kyi tshul} jalataraṅganyāyaḥ pra.a.184kha/199; taraṅgaḥ — taraṅgāṅgulisaṃkṣiptaiḥ kamalotpalareṇubhirabhyalaṃkṛtatīrāntam jā.mā.233/136; kallolaḥ — yasyāmamalakallolavāhinī suravāhinī a.ka.6.32; ūrmiḥ ma.vyu.4182; vīciḥ — kṣaṇakṣayiṇi tāruṇye jīvite vīcicañcale a.ka.29.5. chu rlabs kyi tshul|jalataraṅganyāyaḥ — tatrāloko gatidharmā krameṇa jalataraṅganyāyena deśamākraman yadā'ndhakāranirantaramālokakṣaṇaṃ janayati tadā nyā.ṭī.76kha/199; jalataraṅganyāyenāgateravyavahita eveti cet pra.a.185kha/199. chu la gar rtse|= {mya ngan med shing} kaṅkelliḥ, aśokavṛkṣaḥ cho.ko.264/rā.ko.2.5. chu la rgyu|= {chu la rgyu ba/} chu la rgyu ba|1. jalacaraḥ — khecarabhūcarajalacarān prāṇinaḥ la.a.156ka/103 2. hiṇḍīraḥ, samudraphenaḥ — mārutavighaṭṭitapadmakhaṇḍahiṇḍīramaṇḍanajalāsu a.ka.55.20. chu la chab brom chags pa|piṇḍībhavañjanaḥ, janapadaḥ — {chu la chab brom chags pa'i yul du} piṇḍībhavañjane ca janapade vi.sū.74kha/91. chu la 'jug pa|= {chu'i bya rog} nīrāviṣṭaḥ, jalakākaḥ — {chu la 'jug pa zhes pa chu'i bya rog} nīrāviṣṭa iti jalakākaḥ vi.pra.167ka/3.151. chu la brdabs|jalamaṇḍakaḥ (okā ?), vādyayantrabhedaḥ — vādāpitā jhallariyo'pi yehi jalamaṇḍakā carpaṭamaṇḍakā vā sa.pu.22ka/36. chu la spyod|= {chu la spyod pa/} chu la spyod pa|jalacaraḥ, jalajantuḥ — aśvādīnāṃ bhūcarajalacarāṇām vi.pra.82kha/4.169. chu la rtse ba|dravaharṣaṇam — {chu la rtse ba'i ltung byed} jalaharṣaṇe prāyaścittikam vi.sū.44kha/56. chu la rtse ba'i ltung byed|pā. dravaharṣaṇe prāyaścittikam, prāyaścittikabhedaḥ vi.sū.44kha/56. chu la longs spyod pa|jalasambhogaḥ — {chu la longs spyod pa'i ltung byed} jalasaṃbhoge prāyaścittikam vi.sū.53ka/68. chu la longs spyod pa'i ltung byed|pā. jalasambhoge prāyaścittikam, prāyaścittikabhedaḥ vi.sū.53ka/68. chu la shing gi grib ma bzhin|vi. jalavṛkṣacchāyāsadṛśaḥ — jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ \n māyāsvapnopamaṃ dṛśyaṃ vijñaptyā na vikalpayet la.a.159ka/107. chu lag ma|vi.strī. vārihastā — vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī he.ta.5ka/12. chu lam|ambupathaḥ mi.ko.143ka \n chu las skyes|= {chu skyes/} chu las skyes pa|= {chu skyes/} chu las gyur pa|vi. audakam — audakopame sūtre abhi.sa.bhā.106kha/143. chu las chu bur 'byung ba|jalabudbudakaḥ — tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante la.a.92ka/38. chu las 'tsho|= {chu las 'tsho ba/} chu las 'tsho ba|vi. jalajīvī — kaivartādayo jalajīvinaḥ ga.vyū.313kha/399. chu lud cig|kri. saṃtarpaya — {yi dwags rnams la chu lud cig} saṃtarpaya pretān vi.va.153ka/1.41. chu lon|= {zam pa} setuḥ — setuśca sūtre viraktiruktā, dauḥśīlyavibandhatvāt abhi.bhā.194-1/583; {zam pa'ang zer snang} cho.ko.265. chu shing|• saṃ. 1. kadalī — kadalīva phalaṃ vihāya yāti kṣayamanyat kuśalaṃ hi sarvameva bo.a.1.12; kadalī vāraṇabusā rambhā mocāṃśumatphalā kāṣṭhīlā a.ko. 2.4.113; rambhā — {chu shing brla} rambhoruḥ kā.ā.2. 334 2. = {klu shing} varuṇaḥ, vṛkṣaviśeṣaḥ — varuṇo varaṇaḥ setustiktaśākaḥ kumārakaḥ a.ko.2.4.25; \n\n• nā. rambhā, apsaroviśeṣaḥ ṅa.ko.22/rā.ko.4.96; dra. {chu shing ma/} chu shing gi snying po|kadalīskandhaḥ — anityāḥ khalu ete kāmā… kadalīskandhavaddurbalāḥ la.vi.106ka/153; dra. {chu shing gi phung po/} chu shing gi phung po|kadalīskandhaḥ ma.vyu.2826. chu shing gi 'bras bu|mocam, kadalīphalam — mocakolāśvatthodumbaraparuṣakamṛdvīkakharjūrapānānām vi. sū.75ka/92. chu shing ma|rambhā nā. apsaroviśeṣaḥ cho.ko. 265/rā.ko.4.96; dra. {chu shing} 2. veśyā cho.ko.265/rā.ko.4.96. chu shing brla|vi. rambhoruḥ — mṛṇālabāhu rambhoru padmotpalamukhekṣaṇam \n api te rūpam kā.ā.2. 334. chu shel|candrakāntaḥ, maṇibhedaḥ — ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām \n prarohāṇāmiva plakṣaḥ sa hetuḥ sarvajanminām ta.pa.190ka/96. chu ser|lasīkā, braṇakledaḥ — keśā romāṇi… lasīkā majjā śrā.bhū./203; lasikā — dantakeśanakhā nāhaṃ… lasikāpi vā bo.a.9.58; visravaḥ — {rma zhig pa'i chu ser gyis ni lus gsher bar gyur} prabhidyamānavraṇavisravārdragātraḥ jā.mā.288/167. chu so|1. = {'doms} vastiḥ, nābheradhobhāgaḥ ma.vyu.3999 2. = {sta zur} śroṇiḥ, kaṭiḥ ma.vyu.4001 3. = {gcin lam} meḍhram — ūrṇāsthānād meḍhrāntaṃ pañcāśanmātrātmakaṃ kāyamaṇḍalaṃ kuryāt vi.pra.127kha/3. 54; {gcin lam gyi ming gzhan} da.ko.233. chu srang|pā. liptā, pāṇīpalam — {dbugs 'jug pa dang 'byung ba drug gis chu srang gcig tu 'gyur} śvāsapraśvāsaiḥ ṣaḍbhirekaliptā bhavati vi.pra.265kha/2.77; pāṇīpalam — {chu srang drug cus chu tshod gcig tu 'gyur} ṣaṣṭibhiḥ pāṇīpalairekaghaṭikā bhavati vi.pra.265kha/2.77. chu srang gi 'khor lo|pā. pāṇīpalacakram — {chu srang drug cu'i bdag nyid ni chu srang gi 'khor lo'o} ṣaṣṭipāṇīpalātmakaṃ pāṇīpalacakram vi.pra.253kha/2.66; liptācakram — iha śarīre śvāsacakraṃ liptācakraṃ ghaṭikācakraṃ dinacakraṃ yathā bāhye tathā dehe'pi vi.pra. 254ka/2.66. chu sri|pā. mehaḥ, rogabhedaḥ — vyādhibhedā vidradhiḥ strī jvaramehabhagaṃdarāḥ a.ko.1.6.56. chu srin|• saṃ. 1. makaraḥ — kadācid ghoramakaraḥ kṣiptvā jālaṃ samuddhṛtaḥ a.ka.39.3; kumbhīraḥ — matsyakumbhīranakrādisaṃbhāram a.ka.39.11; nakraḥ — rāgānantajale… nakrākule vi.pra.109ka/1, pṛ.4 2. makarabodhakapadāṃśaḥ — {chu srin ma ka ra} makaraḥ a.śa.100kha/90; {chu srin 'dzin khri} grāhaḥ śi.sa.158kha/152; \n\n• pā. makaraḥ, makararāśiḥ — dakṣiṇe vṛṣabhakarkaṭakanyāvṛścikamakaramīnarāśau vi.pra.237kha/2.40; \n\n• nā. makaraḥ, nāgarājā ma.vyu.3236. chu srin gyi rgyal mtshan|pā. makaradhvajaḥ, dhvajabhedaḥ — cāturvidhyamasya \n siṃhadhvajo makaradhvajo nāgarājadhvajo vṛṣabhadhvajaḥ vi.sū.99kha/120. chu srin gyi 'pho ba|pā. makarasaṃkrāntiḥ — atra māghe makarasaṃkrāntau tithibhedena candraḥ, saṃkrāntivārabhedena sūryārohaṇaṃ jñeyam vi.pra.257ka/2.68. chu srin gyi so lta bu|makaradantikā — sādhu paṭṭikākīlikāthiggalikāmakaradantikābhiḥ vi.sū.7kha/8. chu srin rgyal mtshan|= {'dod lha} makaradhvajaḥ, kāmadevaḥ a.ko.1.1.27; dra. {chu srin rgyal mtshan can/} chu srin rgyal mtshan can|= {'dod lha} makaradhvajaḥ, kāmadevaḥ — yūnāṃ cotkaṇṭhayatyadya mānasammakaradhvajaḥ kā.ā.2.117; dra. {chu srin rgyal mtshan/} chu srin can|pā. makaraḥ, nidhibhedaḥ — mahāpadmaśca padmaśca śaṅkho makarakacchapau \n mukundakundanīlāśca carcā(kharva)śca nidhayo nava a.ko.1.1. 74. chu srin chen po|udakarākṣasaḥ — saṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ…sva(sat)kāyadṛṣṭyudakarākṣasagṛhītāḥ śi.sa.158kha/152. chu srin bdag po|= {rgya mtsho} yādaḥpatiḥ, samudraḥ a.ko. 1.12.2. chu srin gnas|= {rgya mtsho} makarālayaḥ, samudraḥ — tava kakṣāṃ na yātyeva malino makarālayaḥ kā.ā.2.184; {rgya mtsho chu srin rnams kyi gnas} sāgaro makarālayaḥ a.śa.10kha/9; dra. {chu srin 'byung gnas/} chu srin bum pa'i mgo|kumbhīraḥ, jalajantuviśeṣaḥ — nakrastu kumbhīraḥ a.ko.1.12.22. chu srin byis pa gsod|śiśumāraḥ, jalajantuviśeṣaḥ — kukkurapakṣiśṛgālaśiśumārasarpamarkaṭāḥ ṣaṭ prāṇakāḥ abhi.sphu.318ka/1200; vi.sū.36kha/46. chu srin 'byung gnas|= {rgya mtsho} makarākaraḥ, samudraḥ — asminnadbhutasarge makarākarajāyamānamaṇivarge a.ka.3.1; dra. {chu srin gnas/} chu srin ma ka ra|= {chu srin} makaraḥ, jalajantuviśeṣaḥ — yāvadvahantaṃ makareṇa matsyajātenānayādvayasanamāpāditam a.śa.100kha/90. chu srin mtshan pa|= {'dod lha} makarāṅkaḥ, kāmadevaḥ cho.ko.266/rā.ko.3.562. chu srin 'dzin khri|= {'dzin khri} grāhaḥ, jalajantuviśeṣaḥ — saṃsārasāgare vividhākuśalavitarkagrāhākule śi.sa.158kha/152; bo.bhū.100kha/92. chu srin rings|= {'dzin khri} avahāraḥ, jalajantuviśeṣaḥ — grāho'vahāraḥ a.ko.1.12.22; dra. {chu srin 'dzin khri/} chu sri'i nad|pā. mūtrakṛcchram, rogabhedaḥ — aśmarī mūtrakṛcchram a.ko.2.6.56. chu srubs|* lekhā — {chu srubs 'dren pa dag} lekhākarṣakānām vi.sū.44kha/56. chu srol|srotaḥ — {chu srol mig sman} srotoñjanam a.ko.2.9.100. chu srol mig sman|srotoñjanam, yamunāsrotobhavāñjanam — srotoñjanaṃ tu sauvīraṃ kāpotāñjanayāmune a.ko.2.9.100; mi.ko.60kha \n chu gsal|kāñjikam mi.ko.60ka \n chu lha|nā. 1. varuṇaḥ \ni. devatā — yamaḥ kubero varuṇaḥ sahasrākṣo bhavānapi kā.ā.2.328 \nii. devaputraḥ — śakro devānāmindro brahmā ca sahāṃpatiścandrādityavāyuvaruṇādayo devaputrāḥ sannipatitāḥ kā.vyū. 200kha/258 \niii. tathāgataḥ — namaḥ śākyamunaye…namo varuṇāya śi.sa.94kha/94 \niv. nāgarājaḥ — varuṇaśca nāma nāgarājaḥ la.vi.101kha/198 2. toyadevatā — toyadevatā padmahastā utpalahastā vā vi.pra.75kha/4.143. chu lha ma|nā. vāruṇī, mahāmātṛviśeṣaḥ — ye'pi te mātarā mahāmātarā… tadyathā brahmāṇī māheśvarī…vāruṇī…skandā ceti ma.mū.106ka/14. chu lha mo|vāruṇī — {nyi ma'i 'od kyis dmar gyur pa'i/} {chu lha mo bzhin pA Ta la/} {dkar dmar gos can dri bzangs gnas/} {bdag gi dga' ma dga' bar bya} ramaṇī ramaṇīyā me pāṭalāpāṭalāṃśukā \n vāruṇīvāruṇībhūtasaurabhā saurabhāspadam kā.ā.3.18. chu lha'i phyogs|vāruṇī, paścimadik mi.ko.17ka \n chu lha'i blo gros gzhon nur gyur pa|nā. varuṇamatiḥ kumārabhūtaḥ, bodhisattvaḥ ma.vyu.694. chu lha'i lha|nā. varuṇadevaḥ, tathāgataḥ — namaḥ śākyamunaye… namo varuṇadevāya śi.sa.94kha/94. chug|= {chug cig/} chug cig|• kri. ({'jug pa} ityasyāḥ vidhyādau) praveśayasva — {dkyil 'khor 'di nyid du chug cig} ihaiva maṇḍale praveśayadhvam sa.du.223/222; prakṣipa — alātamasmin prakṣipta vi.sū.20kha/24; dīyatām — {lhung bzed 'dir chug cig} dīyatāmasminpātre vi.va.167kha/1.56; \n\n• ṇic-pratyayatvena prayogaḥ — {las gang yin pa'ang byed du chug} kārayantu ca karmāṇi bo.a. 3.14 3. vidhyarthe sahāyakakriyā — {de ltar yin chug dgag mi bya} tathāpyastu na vāryate ta.sa.114ka/990. chug mod|kri. bhavatu — {sgra la 'khrul pa med du chug mod/} {de lta na yang sgrub byed skyon dang ldan pa yin no} bhavatu avyabhicārī śabdastathāpi doṣavat sādhanam pra.a.41kha/47; {yin du chug mod/} {de lta na yang} bhavatu nāma…tathāpi ta.pa.156ka/765; {snang du chug mod} avabhāsatāṃ nāma ta.pa.205kha/879. chung|vi. alpam — {nyes pa chung} alpātyayaḥ jā.mā.192/111; alpakam — nālpakaṃ nāma dānamasti jā.mā.28/16; svalpam — {rtogs chung} svalpāvabodhāḥ sū.a.161kha/51; kṛśam — arthasiddhiryasmādbhavedākaluṣā kṛśā ca jā.mā.262/152; mṛduḥ — karmamṛdvadhimātratā abhi.ko.4.119; laghuḥ — alpe laghuḥ a.ko.3.3.28; parīttam — parīttaṃ prabhūtaṃ vā kuśalaparigrahaṃ kuśalopacayaṃ karoti bo.bhū. 15ka/16; pelavam — {blo chung} pelavamatiḥ jā.mā.122/71; dra. {chung ngu /} {chung ba/} chung grogs|vayasyaḥ — mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicāritaprativiramaṇatayā bo.bhū.104kha/134; {chung ngu nas 'grogs pa'i grogs po} cho.ko.266. chung ngu|• vi. alpam — {'bad pa chung ngu} alpayatnam abhi.sphu.99ka/777; {sbyin pa chung ngu} alpaṃ dānam śi.sa.151kha/146; alpakam — alpakamapyetat abhi.sphu.174ka/922; svalpam — ādideśa svadeśārhāṃ svalpavikrayajīvikām a.ka.92.14; pra.a.66kha/74; svalpikā — na sugataparicaryā vidyate svalpikāpi jā.mā.29/16; lavam — vraṇaduḥkhalavādbhītaḥ bo.a.5.20; tanuḥ — {du ba chung ngu} tanudhūmaḥ pra.a.81kha/89; laghuḥ — vyālokitena laghunā kā.ā.3.43; mṛduḥ — mṛdu duḥkham abhi.bhā.6ka/884; mṛdukam — mṛdukaṃ ca duḥkham sū.a.138ka/12; mṛdvī — hāryā mṛdvī sū.a.162kha/52; kṛśam — kṛśe kavitve'pi kā.ā.1.105; manāk vā.ṭī. 66kha/21; stokam — stokatamaḥ a.ka.108.70; parīttam — parīttaḥ śakalikāgniḥ abhi.sphu.192kha/954; aṇukam — aṇukāḥ śabdāḥ bo.bhū.41kha/48; itaram — netarārthaṃ tyajecchreṣṭhām bo.a.5.83; itvaram — {dus chung ngu zhig} itvarakālīnaḥ śrā.bhū./220; amahat — {bu chung ngu} amahataḥ putrasya vi.sū. 52ka/66; kanīyaḥ — madhyamvā kanīyo vā ādhiṣṭhānikamvā cīvaram śrā.bhū.48ka/115; kaniṣṭham — jyeṣṭhānyādhiṣṭhānikāni \n kaniṣṭhāni vi.sū.23kha/28; dhandham — dhandhā iti mandāḥ abhi.sphu.223kha/1005; khuḍḍakam — tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ sa.pu.170kha/259; bālaḥ — {byis pa chung ngu} bāladārakaḥ śi.sa.129kha/125; {byi la chung ngu} bālaviḍālaḥ a.ka.40.139; potaḥ — {byi la chung ngu} mārjārapotaḥ a.ka.40130; bālyam — {shes rab chung ngus} bālyaprajñaiḥ jā.mā.34/19; dra. {chung /} {chung ba/} \n\n• avya. ku, alpārthe — {rnyed pa chung ngu} kulābhakaḥ vi.sū.67kha/84; pā. 1. mṛduḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ abhi.bhā. 19kha/938; {chung ngu dang 'bring dang chen po} mṛdumadhyādhimātrāḥ abhi.bhā.201-1/627 2. khuddalikā, prahāṇaśālābhedaḥ — dve prahāṇaśāle \n khuddalikā mahantikā ca \n khuddalikā dvilayanikā madhye suruṅgā vi.va.186ka/2.109 3. parīttā, saṃjñāskandhabhedaḥ ma.vyu.1918. chung ngu dang 'bring dang chen po|mṛdumadhyādhimātrāḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ…trividhatvāt nava vyavasthāpyante \n tadyathā mṛdumṛduḥ… abhi.bhā.19kha/938. chung ngu dang 'bring dang chen po nyid|mṛdumadhyādhimātratvam abhi.bhā.19kha/938. chung ngu gyur|vi. *pratanūbhūtam — pratanūbhūtaśokaklamā jā.mā.116/67. chung ngu ba|vi. hīnaḥ — asti me hīnaḥ, nāsti me śreyān abhi.bhā.232ka/782. chung ngu yid la byed pa|pā. parīttamanaskāraḥ, manaskārabhedaḥ — aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…parīttamanaskāro vipulamanaskāraśca sū.a.166ka/57. chung ngu'i chung ngu|pā. mṛdumṛduḥ, mṛdubhedaḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ…trividhatvāt nava vyavasthāpyante \n tadyathā mṛdumṛduḥ abhi.bhā.19kha/938. chung ngu'i chen po|pā. mṛdvadhimātraḥ, mṛdubhedaḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ…trividhatvāt nava vyavasthāpyante \n tadyathā mṛdumṛduḥ…mṛdvadhimātraḥ abhi.bhā.19kha/938. chung ngu'i 'jig rten gyi khams|pā. kṣudrakalokadhātuḥ — kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvāḥ sa.pu.123ka/196. chung ngu'i 'bring|pā. mṛdumadhyaḥ, mṛdubhedaḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ…trividhatvāt nava vyavasthāpyante \n tadyathā mṛdumṛduḥ prakāraḥ, mṛdumadhyaḥ abhi.bhā.19kha/938. chung ngur gyur pa|= {chung ngu gyur/} chung ngur byas|= {chung ngur byas pa/} chu+ung ngur byas pa|vi. alpīkṛtam — saṃkalpālpīkṛtanatatanuḥ a.ka.52.50. chung ngur byed pa|vi. parīttakārī — bodhisattvabhāvanāyāṃ parīttakārī bhavati cchidrakārī bo.bhū.166kha/220. chung ngur mang po 'jug par mdzad pa|alpabahutvapraveśaḥ — āvṛtākāśasudūrakṣipragamanālpabahutvapraveśavaśitvasampat abhi.bhā.58ka/1098. chung nyid|alpatvam — buddhitīvratvamandatve mahattvālpatvakalpanā ta.sa.81kha/752. chung po grogs|= {chung grogs/} chung ba|• vi. 1. alpam — {bsod nams chung ba} alpapuṇyaḥ, {blo chung ba} alpabuddhikaḥ, {stobs chung ba} alpabalaḥ a.sā.59kha/90; tanuḥ — {snying rje chung ba} tanukāruṇyatā jā.mā.299/174; pratanuḥ — kalpavṛkṣādaraḥ puṃsāṃ paraṃ pratanutāṃ yayau a.ka.35.25; kṛśam — dānasyātikṛśasya a.ka.41.1; itvaram — te itvarakuśalamūlāḥ bo.pa.78; mandam — {zhe sdang chung ba} mandadveṣaḥ pra.a.114kha/122; {'gyod pa chung ba} mandakaukṛtyaḥ śrā.bhū./46; mṛdu — mṛduprayogatvāt abhi.sphu.240ka/1039; mṛdukā — mṛdukā cāsya āhārasaṃjñā a.sā.82kha/46; parīttam — vipulañca tadbodhisattvasya vātsalyaṃ bhavati sattveṣu na parīttam bo.bhū.162kha/214; nyūnam — {mnyam pa'am chung ba} samaṃ vā nyūnaṃ vā sū.a.212ka/116; dabhram ma.vyu.2706; mi.ko.18kha 2. sūkṣmam — {bug pa shin tu chung ba} susūkṣmavivarāṇi a.ka.44.14 3. = {dman pa} kṣullakaḥ, nīcaḥ a.ko.2.10.16; \n\n• saṃ. 1. kṣāmatā — ko vā svarasyodāttādeḥ kṣāmatāmanyathātvaṃ kurvīta ta.pa.252kha/978 2. nirhrāsaḥ — kāraṇasya nirhrāsātiśayābhyāṃ kāryasya nirhrāsātiśayayogadarśanāt ta.pa.94kha/642. chung ba ma yin pa|vi. analpaḥ — alpānalpapramāṇabhedāt abhi.bhā.57kha/1096. chung bar 'gyur ba|• vi. śithilaḥ; \n\n• saṃ. śithilatā — satatāpakārapravartamāneṣvapi na kṛpādayaḥ śithilatāṃ bhajante pra.a.89kha/107. chung byed|= {me} kṛśānuḥ, agniḥ a.ko.1.1.55; mi.ko.145kha \n chung ma|patnī — brāhmaṇaḥ patnyā paricārakānayanārthaṃ … upajagāma jā.mā.107/63; bhāryā — tasya bhāryā yauvanavatī a.śa.67ka/59; dārāḥ sū.a.204kha/107; jāyā — rājaputrastu jāyāyāmabhūdviralasaṅgamaḥ a.ka.32.18; sahadharmacāriṇī jā.mā.222/129; kalatram — dhanaputrakalatrādi loke kasya na vallabham a.ka.23.33; strī bo.a.8.76; vanitā — vanitopagūhanavat ta.pa.251kha/219; vallabhā — taṃ gṛhapatiṃ kālikā nāma vallabhā uvāca a.ka.50. 37; kāntā a.ka.59.57; parigrahaḥ — lobhaḥ paradravyaparigraheṣu jā.mā.89/53; gṛhāḥ — dāreṣu ca gṛhāḥ a.ko.3.3.238; vadhūḥ kā.ā.1.97; dvitīyā — pariṣvaṅgenāpīdānīṃ purāṇadvitīyayā vi.sū.19ka/22; yoṣit — svargastrī daityayoṣidvā na hyetanmānuṣaṃ vapuḥ jā.mā.148/86; yoṣitā a.ka.9.40; kṣetram mi.ko.88kha; prajāpatī — tasya prajāpatyāḥ kukṣimavakrāntaḥ a.śa.8kha/7. chung ma snga ma|prathamapatnī — tato'sau prathamapatnī jñātimadhye śapathaṃ kartuṃ pravṛttā a.śa.133kha/123. chung ma chen mo|agramahiṣī — bhūtirnāma brāhmaṇaḥ, tasyāgramahiṣyāḥ kukṣāvupapannaḥ a.śa.251kha/231. chung ma dang khyo bo|dampatī — dampatī jampatī jāyāpatī bhāryāpatī ca tau a.ko.2.6.38. chung ma phyi ma|dvitīyapatnī — tayā dvitīyapatnyā sarvajñātīn sannipātya a.śa.133kha/123. chung ma blang bar bgyi|kri. kariṣye dārasaṃgraham — divyasaṃpadamāsādya kariṣye dārasaṃgraham a.ka.31.10. chung ma blangs|kalatramānītam — tena sadṛśātkulāt kalatramānītam vi.va.166kha/1.55. chung ma gsum can|* nā. tryambakaḥ, śaṅkaraḥ — nityānāṃ tena no santi pareṣṭāstryambakādayaḥ ta.sa.129kha/1108; dra. {spyan gsum pa/} {mig gsum pa/} chung ma'i dam pa|agramahiṣī, pravararājapatnī — agramahiṣīṃ ca māriṇīṃ (mālinīṃ) śayanabhraṣṭāṃ…śīrṣamabhipīḍayantīmapaśyat la.vi.148ka/219. chung ma'i spun zla|śyālaḥ, patnībhrātā — śyālāḥ syurbhrātaraḥ patnyāḥ a.ko.2.6.32. chung mar gyur pa nyid|patnīcaritvam — patnīcaritatve'pi \n grahaṇaṃ ca tasyāḥ vi.sū.52ka/66. chung mar bcas|= {chung mar bcas pa/} chung mar bcas pa|vi. sapatnīkaḥ — tāruṇyamattāste pitrā sapatnīkāḥ pravāsitāḥ a.ka.32.5. chung mar byin|bhāryārthe dattā — sā dārikā sarvālaṅkāravibhūṣitā bhāryārthe dattā gaṅgāya a.śa.214ka/197. chung mar byin pa|= {chung mar byin/} chung tshad|apakarṣaḥ — {chung tshad ni sor gnyis} apakarṣe dve (aṅgule) vi.sū.69ka/86. chung zad|= {cung zad/} chung zad pa|nā. kiṃcanakaḥ, nāgarājaḥ — kiṃcanako nāgarājā ma.vyu.3259. chung zad ser ba|vi. āpiṅgalaḥ — īṣat piṅgala āpiṅgalaḥ abhi.sphu.286kha/1131. chung gsum yod|* nā. tryambakaḥ ma.vyu.3124; dra. {spyan gsum pa/} {mig gsum pa/} chud|= {chud pa/} chud pa|• saṃ. 1. praveśaḥ — tasyārthato'smin samanupraveśāt abhi.bhā.127-4/13 2. arpaṇam — {gnya' shing bu ga ru/} {rus sbal mgrin pa chud pa ltar} yugacchidrakūrmagrīvārpaṇopamam śa.bu.5; mahārṇavayugacchidrakūrmagrīvārpaṇopamā bo.pa.4 3. = {khong du chud pa} avabodhaḥ — {chud par dka' ba} duravabodhaḥ ma.vyu.2916; anubodhaḥ — {chud par dka' ba} duranubodhaḥ ma.vyu.2917; \n\n• bhū.kā.kṛ. gatam — {'khor ba'i dra bar chud pa} saṃsārapañjaragatam rā.pa.247kha/147; {dbus su chud pa} madhyagatam gu.sa.105kha/32; praviṣṭam — {byang chub sems dpa' sa chen por chud pa rnams kyi} mahābhūmipraviṣṭānāṃ bodhisattvānām bo.bhū.76kha/98; paryāpannam — {lhung bzed du chud pa} pātraparyāpannam śi.sa.168ka/166; vinayastam — {sna bug tu chud pa'i me tog la sogs pa'i dri} nāsikāpuṭavinyastakusumāmodam ta.pa. 7kha/460; parivartitam — siṃhānāṃ mukhe parivartitasyānto na prajñāyate śi.sa.49ka/46. chud par dka'|= {chud par dka' ba/} chud par dka' ba|vi. duravabodhaḥ ma.vyu.2916; duranubodhaḥ ma.vyu.2917. chud par 'gyur|kri. praviśati — sā kathaṃcit tasya nārakasya mukhe praviśati śi.sa.46kha/44. chud par bya ba|praveśanam — praveśanārthaṃ vraṇapīḍane vi.sū.13kha/15. chud par byed pa|āvāhanam — {chud par byed pa'i byed rgyu} āvāhanakāraṇam abhi.sa.bhā.26kha/36. chud par byed pa'i byed rgyu|pā. āvāhanakāraṇam, kāraṇahetuprabhedaḥ — āvāhanakāraṇaṃ tadānukūlyenākarṣaṇāt abhi.sa.bhā.26kha/36. chud ma za ba|= {chud mi za ba/} chud mi za|= {chud mi za ba/} chud mi za ba|• kri. na praṇaśyati — na praṇaśyanti karmāṇi api kalpaśatairapi \n sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām vi.va.192kha/1.67; a.śa.39kha/34; \n\n• saṃ. avipraṇāśaḥ — karmaṇāmavipraṇāśavyavasthānam sū.a.251kha/170; {rgyu dang 'bras bu chud mi za ba} karmaphalāvipraṇāśaḥ abhi.sa.bhā.25ka/34; trilakṣaṇa eva śīlaskandhaḥ…tadyathā avipraṇāśalakṣaṇaḥ, svabhāvalakṣaṇaḥ, svabhāvaguṇalakṣaṇaśca śrā.bhū.18ka/43. chud mi gzan pa|= {chud mi za ba} avipraṇāśaḥ — chandākāramāśayākāraṃ… avipraṇāśākāram śi.sa.107ka/106. chud mi gson|kri. na vipraṇāśayati — tān dharmān smṛtīndriyeṇa na vipraṇāśayati śi.sa.171ka/168. chud mi gson pa|= {chud mi gson/} chud 'dza'|= {'chi ba} nāśaḥ, mṛtyuḥ — syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām a.ko.2.8.116. chud 'dza' ba|= {chud 'dza'/} chud za ba|• saṃ. vipraṇāśaḥ — tat kāyajīvitavipraṇāśabhayabhīto'pi na tyajet bo.pa.77; nāśaḥ — nāśānāśamukham \n tatra praṇāśo'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate abhi.sa.bhā.106ka/143; saṃsīdanā — kā punaḥ subhūte bodhisattvasya antarā vyadhvani saṃsīdanā a.sā.255ka/144; \n\n• vi. nāśī, ośinī — dehasyaikasya nāmārthe rogabhūtasya nāśinaḥ jā.mā.360/211; vināśī, ośinī — dehe vināśinyasukhāspade ca jā.mā.84/50. chud za ba dang chud mi za ba'i sgo|pā. nāśānāśamukham, vyākhyāmukhabhedaḥ — caturdaśa mukhāni vyākhyāyāḥ \n vyākhyāsaṃgrahamukham… nāśānāśamukham \n tatra praṇāśo'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate abhi.sa.bhā.106ka/143. chud zar 'gyur|kri. praṇāśayati — na ca praṇāśayanti jātu bhūyu vardhate ratiḥ rā.pa.332kha/125. chud zos|= {chud zos pa/} chud zos pa|• saṃ. nāśaḥ — karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt ta.pa.246kha/208\n\n• bhū.kā.kṛ. 1. pranaṣṭam — nidhayaḥ pranaṣṭā bhavanti bo.bhū.79kha/101 2. cyutam, srastam a.ko.3.1.102. chud gzan|= {chud gzan pa/} chud gzan pa|• saṃ. nāśanam — asvīkṛtau ca gopananāśanavadho (?) saṅgādau viyojane vi.sū.14ka/16; \n\n• bhū.kā.kṛ. naṣṭam — naṣṭāni naiva ca yathā punarudbhavanti jā.mā.264/153. chud gzon|= {chud gzon pa/} chud gzon pa|vi. vaināśikaḥ — rūpādikeṣu dharmeṣu vastumātramapyapavadamānaḥ sarvavaināśikaḥ pranaṣṭo bhavati asmāddharmavinayāt bo.bhū.26kha/31. chud gsan|= {chud gsan pa/} chud gsan pa|1 kri. hanti — druramādyathāmaṃ pracinoti yaḥ phalaṃ sa hanti bījaṃ na rasaṃ ca vindati jā. mā.276/161; \n\n•2 bhū.kā.kṛ. naṣṭam — naṣṭāni naiva ca yathā punarudbhavanti jā.mā.272/158. chud gson|= {chud gson pa/} chud gson pa|• kri. vipratipādayati — ye ca vaiyāvṛtyakarāḥ… sāṃghikaṃ staupikañca prabhūtaṃ dravyaṃ vipratipādayantyanayena bo.bhū.90ka/114; \n\n• saṃ. vipraṇāśaḥ, nāśaḥ — {byas pa chud gson pa} kṛtavipraṇāśaḥ ta.pa.192kha/101; upamardaḥ — avetya ko nāma guṇāguṇāntaraṃ guṇopamardaṃ dhanamūlyatāṃ nayet jā.mā.142/82; nāśanam — svayamanyairvā bahūttamabhoganāśanopekṣā na kāryā śi.sa.81ka/80; \n\n• vi. vipralopī — {sems can} ({gzhan} ) {gyi longs spyod chud gson pa} parasattvabhogavipralopinām ga.vyū.24ka/121. chun|1. = {chun pa} 2. = {chun po/} chun pa|1. karṣakaḥ, kṛṣijīvī — karṣakasya mūtoḍī pūrṇā nānādhānyānāṃ śālīnāṃ vrīhīṇām śi.sa.119ka/116; kṛṣipradhānaḥ — kṛṣipradhānān paśupālanodyatān mahīruhān puṣpaphalānvitāniva \n apālayat jā.mā.275/160 2. hārakaḥ — {chu chun} udahārakaḥ a.śa.221ka/204. chun po|dāma — {dar gyi chun po} citrapaṭṭadāma a.sā. 443kha/250; {phreng ba'i chun po} mālyadāma a.sā. 444ka/250; {dar gyi chun 'phyang dpyangs} āmuktapaṭṭadāmakalāpa vi.va.218kha/1.96; piṇḍakaḥ — {rtsa'i chun po} kakṣapiṇḍakaḥ vi.sū.32kha/41; vaibhaṅgukaḥ — {lo ma'i chun po} patravaibhaṅgukānām vi.sū.94kha/113; {me tog chun po} stavakaḥ a.ka.14.104. chun ma|sapatnī — priyo'si me tulyavayāḥ kumāra mātuḥ sapatnī tava nāsmi mātā a.ka.59.29; a.ka.66.7; *yavīyasī — {ma yi chun ma de yis rab smras pa} yavīyasī sā jananī jagāda a.ka.59.23. chun mdzes can|= {glog} saudāmanī, vidyut mi.ko. 144kha; cho.ko.267. chun lag|= {ku ra ra} kuraraḥ, pakṣiviśeṣaḥ — mṛtam… kākaiḥ kuraraiḥ khādyamānam śrā.bhū.51kha/123; saptāhamṛtā vā kākaiḥ kuraraiḥ khādyamānā śrā.bhū./206. chub|= {chub pa/} chub pa|• saṃ. = {kun chub pa} paryavāptiḥ — {thos pa chub pa} śrutaparyavāptiḥ sū.a.201kha/103 \n\n• vi. 1. paripūrṇam — {chub par spyod pa} paripūrṇakārī ma.vyu.1613; {ma chub par spyod pa} aparipūrṇakārī ma.vyu.1612 2. sakhilā ma.vyu.495. chub brngas na nang skye ba|* sāyaṃ lūna(ne )kālyaṃ vivardhate ma.vyu.5313. chub par 'gyur|= {chub par 'gyur ba/} chub par 'gyur ba|kri. upanāmayiṣyati — itaśca suvarṇaprabhāsottamāt sūtrendrarājānnānāvidhāni padavyañjanānyupanāmayiṣyati su.pra.31ka/60. chub par spyod pa|vi. paripūrṇakārī ma.vyu.1613. chums|= {chums pa/} chums pa|• saṃ. niyantiḥ — ye anekaparyāyeṇa kāmarāgaṃ kāmacchandaṃ kāmālayaṃ kāmaniyantiṃ kāmādhyavasānaṃ vigarhanti śrā.bhū.42ka/102; \n\n• vi. gṛddhaḥ — raktaḥ paribhuṃkte saktaḥ gṛddho grathito mūrchito'dhyavasito'dhyavasāyamāpannaḥ śrā.bhū.37ka/89; saktaḥ ma.vyu.2192. chu'i klung|= {chu klung /} chu'i dkyil 'khor|pā. udakamaṇḍalam — dakṣiṇadaleṣu dvādaśadinairudakamaṇḍalaṃ tyajati vi.pra.252kha/2.65; jalamaṇḍalam — agnimaṇḍalam \n tadupari vakāro jalamaṇḍalam vi.pra.157ka/1.5; udakavalayaḥ — udakavalaye narakadvayam vi.pra.166ka/1. 10; toyavalayaḥ — vāyumaṇḍalābhyantare vahnimaṇḍalaṃ valayākāram \n evamagnivalayamadhye toyavalayam, toyavalayamadhye pṛthvīvalayam \n tadeva sthiraṃ dharaṇitalam vi.pra.166kha/1.11. chu'i skye gnas|• pā. udakayoniḥ — {phyi rol du chu'i skye gnas srin bu'i rigs la sogs pa drod gsher las skyes pa} bāhye udakayoniḥ kṛmikulādayaḥ saṃsvedajāḥ vi.pra.234kha/2.34; jalayoniḥ — saṃsvedajā kīṭapataṅgakṛmyādayo jalayoniḥ vi.pra.156ka/1.4; \n\n• saṃ. = {me} kṛpīṭayoniḥ, agniḥ a.ko.1.1.54. chu'i skye ba|pā. udakajātiḥ, vastujātibhedaḥ — pṛthivījātiḥ…udakajātiḥ svedajāḥ…tejojātiḥ…vāyujātiḥ…candrajātiḥ…sūryajātiḥ…rāhujātiḥ…kālāgnijātirnārakāḥ \n evamaṣṭadhā jātirvasturūpiṇī vastujātiḥ vi.pra.45kha/4.47. chu'i skye bo|udakajantuḥ, jalajantuḥ — udakajantukeṣvapi aṇutvādadṛśyārūpeṣu prasaṅgaḥ abhi.sphu.287ka/1132. chu'i khang pa|pānīyamaṇḍapaḥ — kalaśahastānāṃ nāgakanyakānāṃ codakaṃ dhārayantīnāṃ pānīyamaṇḍape vi.sū.95kha/114. chu'i khams|pā. 1. abdhātuḥ, dhātubhedaḥ — ṣaḍ dhātavaḥ \n pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū./211; bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.1.12; abdhātukaḥ he.ta.16ka/50 2. toyadhātuḥ — ṣaṭ kulānīti \n akṣarasukhaṃ jñānadhātuḥ, vijñānamākāśadhātuḥ, saṃskāro vāyudhātuḥ, vedanā tejodhātuḥ, saṃjñā toyadhātuḥ, rūpaṃ pṛthvīdhāturiti garbhajānāṃ sāvaraṇāni; buddhānāṃ nirāvaraṇāni vi.pra.121kha/1, pṛ.20. chu'i khor yug|udakavalayaḥ — udakavalayaṃ prasvedena vi.pra.185ka/5.3; dra. {chu'i dkyil 'khor/} chu'i 'khri shing|= {rba rlabs} jalalatā, taraṅgaḥ cho.ko. 263/rā.ko.2.524. chu'i gad mo|= {chu'i wu ba} jalahāsaḥ, samudraphenaḥ cho.ko. 263/rā.ko.2.525. chu'i gos|= {chu gos/} chu'i glang mo|śuṇḍā, ambuhastinī śrī.ko.180kha \n chu'i dgon pa|pānīyakāntāraḥ — pānīyakāntāramadhyagatena…bodhisattvena…nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam śi.sa.188kha/187. chu'i 'gram|= {chu 'gram/} chu'i rgya mtsho|nā. udakasamudraḥ, saptasamudreṣu ekaḥ — śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram, madyasamudraḥ prasvedaḥ, udakasamudraḥ stukaḥ, dugdhasamudraḥ strīṇāṃ dugdho narāṇāṃ śleṣmadhātuḥ, dadhisamudraḥ śiromastiṣkam, ghṛtasamudro vasāḥ, madhusamudraḥ śukram vi.pra.235ka/2. 35; ambusāgaraḥ — kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16 chu'i rgyud|jalapathaḥ — sudarśanaṃ bhikṣuṃ mārgayamāṇo janapadavyavacāreṣu nagaravyavacāreṣu… jalapathavyavacāreṣu ga.vyū.392kha/99. chu'i rgyun|= {chu rgyun/} chu'i ngogs|= {chu ngogs/} chu'i chu bur|= {chu bur/} chu'i snying ldan|sarasī, saraḥ — kāsāraḥ sarasī saraḥ a.ko.1.12.28. chu'i snying po|nā. jalagarbhaḥ, śreṣṭhiputraḥ — jalavāhanasya śreṣṭhidārakasya jalāmbujagarbhā nāma bhāryā'bhūt \n tasyāḥ… dvau dārakau… eko jalāmbaro nāma dvitīyo jalagarbho nāma su.pra.49ka/98. chu'i gter|= {chu gter/} chu'i thigs|= {chu thigs/} chu'i thigs pa|= {chu thigs/} chu'i bdag|= {chu bdag/} chu'i bdag po|= {chu bdag/} chu'i nang rtse ba|jalakrīḍā — viramya jalakrīḍāyāḥ samyak puravare sve rakṣāvidhānaṃ saṃdiśya jā.mā.315/183; {chu'i rol rtsed/} chu'i gnas|jalāśayaḥ, puṣkariṇyādiḥ — kutra nāma na vidyante tṛṇaparṇajalāśayāḥ jā.mā.63/37; a.ka.88.69. chu'i rnal 'byor ma|nā. vāriyoginī, yoginī — indre vajrā yame gaurī vāruṇyāṃ vāriyoginī he.ta.9ka/26. chu'i snod|= {chu snod/} chu'i pad+ma|pā. toyakamalam — śirasi toyakamale kamalakulaṃ bhavati vi.pra.231kha/2.28. chu'i pad+ma'i snying po|nā. jalāmbujagarbhā, jalavāhanasya bhāryā — jalavāhanasya śreṣṭhidārakasya jalāmbujagarbhā nāma bhāryā'bhūt \n tasyāḥ…dvau dārakau…eko jalāmbaro nāma dvitīyo jalagarbho nāma su.pra.49ka/98. chu'i dpal|nā. varuṇaśrīḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya…varuṇaśriyaḥ…abhyuccadevasya bodhisattvasya ga.vyū.268ka/347. chu'i spre'u|= {byis pa gsod} jalakapiḥ, śiśumāraḥ rā.ko. 2.522; = {sram} cho.ko.263. chu'i phag pa|jalaśūkaraḥ, kumbhīraḥ cho.ko.263/rā.ko.2.525. chu'i phung po|1. = {rgya mtsho} amburāśiḥ, samudraḥ — abhinnavelau gambhīrāvamburāśirbhavānapi kā.ā.2. 180 2. jalarāśiḥ — sāgaranāgarājameghavisṛṣṭo mahānapskandho na sukaro'nyena pṛthivīpradeśena soḍhum da.bhū.267kha/60. chu'i phung po chen po|mahānapskandhaḥ — sāgaranāgarājameghavisṛṣṭo mahānapskandho na sukaro'nyena pṛthivīpradeśena soḍhum da.bhū.267kha/60. chu'i bud shing|= {rta gdong me} jalendhanaḥ, vāḍavāgniḥ cho.ko.263/rā.ko.2.526. chu'i bya rog|jalakākaḥ, jalapakṣiviśeṣaḥ — nīrāviṣṭa iti jalakākaḥ vi.pra.167ka/3.151. chu'i byi ba|jalākhuḥ, jalanakulaḥ cho.ko.262/rā.ko. 2.525. chu'i dbang|pā. toyābhiṣekaḥ, abhiṣekabhedaḥ — iha toyābhiṣeko yaḥ sa vāyvādipañcadhātuviśuddhiḥ nirāvaraṇatā vi.pra.152kha/3.99; udakābhiṣekaḥ — vairocanena udakābhiṣekaḥ vi.pra.151ka/3.97. chu'i dbang po|= {chu dbang /} chu'i 'bab phyogs|anusrotaḥ — {chu'i 'bab phyogs su 'gro ba} anusrotogāmī ma.vyu.2650. chu'i 'bab phyogs su 'gro ba|vi. anusrotogāmī ma.vyu.2650; mi.ko.18kha \n chu'i tshig|pā. jalapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — aṣṭottarapadaśatam… utpādapadam, anutpādapadam… jalapadam, ajalapadam la.a.68ka/17. chu'i mdzod|= {rgya mtsho} jalanidhiḥ, samudraḥ cho.ko.264/rā.ko.2.523. chu'i zhags pa|varuṇapāśaḥ — bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām…varuṇapāśabhūtaṃ vineyākarṣaṇatayā ga.vyū.311kha/398. chu'i zhal ta pa|pānīyavārikaḥ — pānīyavārikaṃ prāsādakavārikamavalokya vi.sū.93ka/111. chu'i gzhi|jalāśayaḥ, sādhāraṇajalasthānanāma — jalāśayo jalādhāraḥ a.ko.1.12.26. chu'i bzhon pa|= {sprin} balāhakaḥ, meghaḥ a.ko.1.3.6; vārivāhakaḥ mi.ko.85ka \n chu'i zad par|toyakṛtsnam — iha devatāhṛdaye toyamaṇḍalāt toyabījajanitaṃ toyakṛtsnaṃ niścāryāgnimūrdhni bhāvayet vi.pra.77kha/4.157. chu'i zer ma|vipruṣaḥ, jalabinduḥ — pṛṣanti bindupṛṣatāḥ pumāṃsau vipruṣaḥ striyām a.ko.1.12.6. chu'i zla ba|= {chu zla/} chu'i zlog phyogs|= {chu'i bzlog phyogs/} chu'i bzlog phyogs|pratisrotaḥ — {chu'i bzlog phyogs su 'gro ba} pratisrotagāmī ma.vyu.2651; mi.ko.18kha \n chu'i bzlog phyogs su 'gro ba|vi. pratisrotogāmī ma.vyu.2651; mi.ko.18kha \n chu'i yi ge|pā. toyākṣaram — apare śatravaḥ sarve vāyvakṣarāstoyākṣarāṇām, svarāṇāṃ svarāḥ, vyañjanānāṃ vyañjanāni vi.pra.80ka/4.168. chu'i rim pa|vīciḥ, taraṅgaḥ — bhaṅgastaraṅga ūrmirvā striyāṃ vīciḥ a.ko.1.12.5. chu'i ro|= {tshwa} jalarasaḥ, lavaṇam cho.ko.264/rā.ko. 2.524. chu'i rol rtsed|salilakrīḍā, jalakeliḥ — udyānasalilakrīḍāmadhupānaratotsavaiḥ kā.ā.1.16; dra. {chu'i nang rtse ba/} chu'i lugs|pā. *āmbhiryam, kalāviśeṣaḥ — evaṃ laṅghite… bārhaspatye āmbhirye āsurye… gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. chu'i lo ma|vāriparṇī — vāriparṇī tu kumbhikā a.ko.1.12.38. chu'i shugs|nā. varuṇavegā, kinnarakanyā — anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \ntadyathā manasā nāma kinnarakanyā… varuṇavegā nāma kinnarakanyā kā.vyū.202kha/260. chu'i sa bon|pā. toyabījam — iha devatāhṛdaye toyamaṇḍalāt toyabījajanitaṃ toyakṛtsnaṃ niścāryāgnimūrdhni bhāvayet vi.pra.77kha/4.157. chu'i sems dpa'|nā. jalasattvaḥ, nṛpaḥ — mithilāyāṃ videheṣu jalasattvābhidho nṛpaḥ \n abhūd bhujabhujaṅgasya viśrāntapṛthivībharaḥ a.ka.20.2. chu'i lha|= {chu lha/} chur|1. = {chu la} 2. = {chur ba/} chur khu|kilāṭaḥ, kṣīravikṛtiḥ mi.ko.37kha \n chur 'gre|= {ma he} lulāpaḥ, mahiṣaḥ mi.ko.85kha; dra. {chur 'dres/} chur 'gro|= {mon lug bzang po} gundrā, bhadramustakaḥ mi.ko. 58kha \n chur nyal|saṃ. = {pad+ma} kuśeśayam, padyam a.ko.1.12.40; \n\n• nā. = {khyab 'jug} jalaśayaḥ, viṣṇuḥ cho.ko.267/rā.ko.2.525. chur 'dres|= {ma he} lulāpaḥ, mahiṣaḥ cho.ko.267/rā.ko.4.226; dra. {chur 'gre/} chur gnas|• vi. jalāśritaḥ — {chur gnas srog chags} jalāśritaprāṇiḥ sū.a.161kha/51; \n\n• saṃ. = {gla sgang} gopuram, kaivarttīmustakam mi.ko.58kha \n chur gnas srog chags|jalāśritaprāṇī, jalajantuḥ jalāśritaprāṇitanūpabhogyā bhavanti sū.a.161kha/51. chur spyod bdag po|= {chu lha} yādasāṃpatiḥ, varuṇaḥ cho.ko.267/rā.ko.4.38. chur ba|kilāṭaḥ, kṣīravikṛtiḥ ma.vyu.5691; mi.ko.37kha \n chur bying|= {chur bying ba/} chur bying ba|vi. jalamagnaḥ — adhogataśākhādiśca jalamagno vṛkṣādiḥ pratīyate ta.pa.191kha/846. chur mi lhung|= {ljon shing} taruḥ, vṛkṣaḥ mi.ko.148ka \n chur lhung|nā. patañjaliḥ, ācāryaḥ ma.vyu.3498; mi.ko.112kha \n chus|= {chu yis/} chus khyab pa|pā. apkṛtsnam, — samādhiviśeṣaḥ — pṛthivīkṛtsnaṃ samādhiṃ samāpadyeta, apkṛtsnaṃ vā tejaḥkṛtsnaṃ vā… sarvālambanakṛtsnaṃ vā samādhiṃ samāpadyeta ga.vyū.295ka/16. chus gang dag byed|kapardaḥ, śivajaṭā — kapardo'sya (śivasya) jaṭājūṭaḥ a.ko.1.1.36. chus bcus pa|sekaḥ — ātmano bahumāno'yaṃ stutinindādisekataḥ \n vardhate śi.sa.147ka/141. chus 'jig pa|pā. apsaṃvartanī, kalpabhedaḥ — daśadiśaṃ ca vātasaṃvartanīṃ tejaḥsaṃvartanīmapsaṃvartanīmadhitiṣṭhati da.bhū.271ka/62. chus btab pa|vi. dakabhinnam — tadvacchuktaśulukadadhimaṇḍodaśvinmaṇḍakāni dakabhinnāni paṭṭaparisrutāni svacchāni vi.sū.75ka/92 saṃ. pariṣekaḥ — ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet abhi.bhā.3kha/878; dra. {chus gdab pa/} chus dag par 'tshal ba|vi. udakaśuddhikaḥ — udakaśuddhikā manuṣyā snānasamudācārāḥ vi.va.369ka/2.167. chus gdab pa|pariṣekaḥ — pariṣekasukhāṇukeneti sukhaṃ ca tadaṇukaṃ ca sukhāṇukam, pariṣekeṇa sukhāṇukaṃ pariṣekasukhāṇukam, tena abhi.sphu.154ka/878; dra. {chus btab pa/} chus 'phel|= {bad kan} kaphaḥ, śleṣmā mi.ko.52ka \n chus byin|nā. varuṇadattaḥ, satpuruṣaḥ — bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā bhadrapālena ca…varuṇadattena ca sa.pu.2ka/2. che|= {che ba/} che ge mo|vi. amukam — {sbyin bdag che ge mo zhig gis}… {dngos po che ge mo zhig} amukena dānapatinā… amukaṃ vastu śi.sa.148ka/143; asau — {sems can che ge mo zhig las spong ngo zhes bya ba ni sems can nges pa'o} amuṣmāt sattvādviramāmīti sattvaniyamaḥ abhi.bhā. 202-4/638; amukī — gṛhītvā amukīṃ mudrām he.ta.14kha/46. che ge mo zhig na|amutra — amutrāhamāsaṃ evaṃnāmā da.bhū.200ka/22. che ge mo zhig|= {che ge mo/} che rgyas|vi. mahodayaḥ — {che rgyas yang dag rdzogs byang chub} saṃbodhiḥ mahodayā a.ka.17.51. che chung|= {che ba dang chung ba} vi. alpabahu — {stobs che chung gi yang phyir} balālpabahutvācca abhi.bhā.46ka/1048; sthūlasūkṣmam — sthūlasūkṣmādivad bhedādekatvaṃ naiva vidyate ta.sa.92kha/847; {chu che chung ji tsam} kiyatprabhūtaṃ pānīyam vi.va.199kha/1.73. che mchog|vi. mahattaram — miṣṭānnapānakhādyañca madanaṃ balaṃ mahattaram he.ta.17kha/54; mahāparamam — {che mchog he ru ka} mahāparamaherukaḥ mi.ko.6ka \n che mchog he ru ka|nā. mahāparamaherukaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n che thang|vi. mahān, atiprakarṣavān — mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate bo.a.7.61; adhimātram — adhimātravegatvādoghāḥ abhi.sphu.130ka/835. che phra|(?) madhukarī — bhramadbhramaramadhukarīgaṇopakūjitāni jā.mā.221/129. che ba|•I vi. mahān — mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā a.sā.40ka/23; {khyad par che} antaraṃ mahat kā.ā.1.102; bṛhat — siṃhapūrvārdhakāyaśca bṛhatspaṣṭāṅgavigrahaḥ a.ka.24.33; prājyam — {sku che} gātraṃ prājyam abhi.a.814; adhimātram — yadadhimātraṃ te laukikāgradharmāḥ abhi.sphu.167kha/908; analpam — {sku bong tshod che ba} analpapramāṇaḥ abhi.sphu.273ka/1096; samuddhatam — {nyon mongs pa'i nad tshogs shin tu che ba yin na} kleśagaṇo'tyantasamuddhato'pi ta.pa.298ka/1057; sthūlam vi.sū. 12ka/13; audārikam ma.vyu.2691; vipulam — {gzi mdangs che bas} vipulena caujasā jā.mā.50/30; {brtan pa'i yon tan che} vipuladhṛtiguṇaḥ jā.mā.148/86; bahulam — {gti mug che ba} saṃmohabahulā jā.mā.411/241; prabhūtam — parīttaṃ vā prabhūtaṃ vā kuśalaparigraham bo.bhū.15ka/16; adhikam — pāṇḍuśuklādhikānāṃ nyūnatā śyāmasya vi.sū.27ka/33; ati — {brtson 'grus che} ativīryaḥ vi.va.126ka/1. 15; pṛthu — {snying stobs che ba rnams la} pṛthusattvānām a.ka.62.6; pṛthuvṛddhivaipulyatāṃ gacchati bo.bhū.65kha/77; uruḥ — saṃsārorupariśramasya dadhataḥ kāmāsavakṣībatāroham a.ka.108.8; tāram — {cho nge'i sgra dag ni shin tu che} tārataraṃ ākrandanisvanam a.ka.30.12; śreyaḥ ma.vyu.2105; mi.ko.124ka \n\n• saṃ. 1. vistaraḥ — {skal ba che bas bde ba thob pa} saubhāgyavistarasukhopanataḥ jā.mā.132/77 2. = {che ba nyid} mahattvam — nālpakaṃ nāma dānamasti vipākamahattvāt jā.mā.28/16; māhātmyam — tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṃ veditavyam sū.a.138kha/14 *3. utsadaḥ — sāṃghikaśca lābha utsado bhavet śi.sa.36kha/35; \n\n• pā. 1. mahat, vaiśeṣikadarśane parimāṇabhedaḥ — mahaddīrghādibhedena parimāṇaṃ yaducyate ta.sa.25ka/266; parimāṇam \n taccaturvidham \n mahad, aṇu, dīrgham, hrasvamiti ta.pa./266 2. mahadgataḥ, vāyubhedaḥ — santi bahirdhā pūrve vāyavaḥ…sarajasaḥ arajasaḥ parīttā mahadgatā vāyavaḥ śi.sa.137kha/133; \n\n• nā. vaḍikaḥ, śreṣṭhiputraḥ — bhagavatā vaḍikasya gṛhapateḥ putrasya tāmavasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ a.śa.19ka/15. che ba nyid|māhātmyam, mahātmatā — buddhotpādasya māhātmyasaṃjananārtham a.śa.47ka/40; adhimātratā — eṣāṃ mṛdvadhimātratvāt karmamṛdvadhimātratā abhi.ko. 4.119. che ba po|vi. mahān — aparo mahācāryapadadānāya deśakakaraṇāya vi.pra.158kha/3.119. che ba'i nga rgyal|pā. atimānaḥ, mānabhedaḥ — kulavijñānavittādibhiḥ sadṛśāttyāgaśīlapauruṣādibhiḥ śreyānasmi śreyasā vā kulavidyādibhiḥ sadṛśo'smi vijñānavittādibhirityayamatimānaḥ tri.bhā.158ka/62. che ba'i bdag nyid|māhātmyam, mahātmatā — {sangs rgyas rnams kyi che ba'i bdag nyid} buddhānāṃ māhātmyam abhi.bhā.58ka/1098; dhairyamāhātmyalāvaṇyapramukhaistvamudanvataḥ \n guṇaistulyo'si kā.ā.2.178.{che ba'i bdag nyid can} vi. mahātmā — cauraṃ taskaraṃ prabhūtānāṃ prāṇiśatānāṃ mahātmanāṃ śrāvakapratyekabuddhabodhisattvānāṃ vadhāyodyatam bo.bhū.89ka/113. che bar grags|= {che bar grags pa/} che bar grags pa|vi. maheśākhyaḥ — putro jāto'bhirūpo darśanīyaḥ prāsādiko maheśākhyaḥ kalaviṅkamanojñabhāṇī dundubhisvaranirghoṣaḥ a.śa.180kha/167.{che bar grags par 'gyur ba'i las} pā. maheśākhyasaṃvartanīyaṃ karma — naivaṃvidhāni maheśākhyasaṃvartanīyāni karmāṇi kṛtāni, yathā mahāmāyā kṛtavatī a.śa.209kha/193. che bar bgyi|kri. vṛddhiṃ kariṣyāmi — prāptarājyasya rājavṛddhiṃ kariṣyāmaḥ sa.du.213/212. che bar mngon pa|pā. sthūlalakṣaḥ, udārabhedaḥ — loke hi dvividha evodāra ucyate, yaḥ sthūlalakṣaḥ pratyupakārāprārthanaśca ma.ṭī.289ka/152. che dbang|nā. bṛhaspatiḥ, surācāryaḥ — pāṇiniṃ śabdanetāramakṣapādo bṛhaspatiḥ \n lokāyatapraṇetāro brahmā garbho (gargo) bhaviṣyati la.a.189ka/160. che tshad|prakarṣaḥ, prakarṣamānaḥ — {de'i che tshad ni sor bzhi'o} asya prakarṣe catvāryaṅgulāni vi.sū.69ka/86. che zhing mtho ba|mahāśālaḥ — {bram ze che zhing mtho ba gang po zhes bya ba} saṃpūrṇo nāma brāhmaṇamahāśālaḥ a.śa. 2ka/1. che zhe|= {sring mo} bhaginī — bodhisattvastadbhojanaṃ pratigṛhya sujātāṃ grāmikaduhitarametadavocat, iyaṃ bhagini suvarṇapātrī \n kiṃ kriyatām la.vi.132kha/196. che bzhi|= {dpang po} sākṣī — ayaṃ cātra mahārāja amānuṣaḥ sākṣinirdeśo dṛśyatām jā.mā.260/151. che bzhi nyid|sākṣitvam — na yatra sākṣitvena karaṇamāpatet tatrāvasthānaṃ bhajeta vi.sū.31ka/39. che bzhi smras pa|vi. sākṣipṛṣṭamānam ma.vyu.6993. che long|vi. audārikam — audāriko himalaścelāt pūrvaṃ nirdhūyate, paścāt sūkṣmaḥ abhi.bhā. 19kha/938; sthūlam — yathāsthūlaṃ bheda iti (rūpopagā pañca, ārūpyagaścaturdhānyaḥ iha nirvāyako'paraḥ ityevamādi a.śa.188ka/963 saṃ. = {rtsing ba} sthūlatā — audārikateti sthūlatā vastumātraparyeṇākāratvāt tri.bhā.162ka/72. ched|• saṃ. adhikāraḥ — mahārthā ātmaparahitādhikārāt sū.a.139ka/15; *ādhipateyam — {de'i ched kyi chos bshad pa'i phyir} tadadhi(tadādhi ?)pateyadharmadeśanārtham sū.a.177ka/71; \n\n• pā. samuddeśaḥ — ālambanaṃ samuddeśaḥ sannāhaprasthitikriye \n sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ abhi.a.1.7. ched du|= {don du} 1. artham — {bzlog pa'i ched du} vinivṛttyartham pra.vā.2.107; hetoḥ — {ji skad bshad pa yi/} {bslab pa bsgrub pa'i ched du 'bad par bya} karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ bo.a.4.48; kṛte — kṛte yasya prayatno'yaṃ tajjīvitamaśāśvatam a.ka.52. 11; uddiśya — {de'i ched du gtsug lag khang lnga brgya brtsigs so} tānuddiśya pañca vihāraśatāni kāritāni vi.va.129ka/1.18 2. caturthīvibhaktyarthe — {bstan pa'i ched du} khyāpanāya pra.vā.175-3/27; {brdeg pa'i ched du} prahartum śi.sa.101kha/101. ched 'ga'|ekadā, ekasmin kāle — ekadā ca sattveṣu mithyāpi pratipadyate kāyena vācā manasā bo.bhū.167ka/221. ched che|vi. kiyat — {dgos pa lta zhig ched che ci zhig mchis} prayojanaṃ nāma kiyatkimeva vā jā.mā.253/146. ched cher byed|= {ched cher byed pa/} ched cher byed pa|vi. gurukaḥ — {byang chub sems dpa' sems dpa' chen po ni ming ched cher byed pa ma yin} bodhisattvo mahāsattvo na nāmaguruko bhavati a.sā. 293kha/165. ched cher mi 'dzin pa|agauravam — {dam chos ched cher mi 'dzin pa} saddharme'gauravam ma.bhā.2.8. ched cher 'dzin pa|• saṃ. gauravam, ādaraḥ — {dam chos ched cher mi 'dzin pa} saddharme'gauravam ma.bhā. 2.8; kautūhalam — sa kṛtasaṃskārakramaḥ… jñānakautūhalādakausīdyācca… kalāsvācāryakaṃ padamavāpa jā.mā.5/2; \n\n• vi. gurukaḥ — dharmasamādānagurukaśca bhavati saṃparāyagurukaḥ bo.bhū.6ka/4 3. asthīkṛtya ma.vyu.1809; mi.ko.123ka \n ched du bskyod cing 'gro ba|sābhogavāhanatā — sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate, tatsarvasābhogavāhanatayā na śakyaṃ varṣaśatenāpi tāvadaprameyamanuprāptum da.bhū.242ka/44. ched du bskyod cing 'gro bar bya ba|vi. sābhogavāhanaḥ — tadyathāpi nāma bho jinaputra mahāsamudragāmī poto'prāpto mahāsamudraṃ sābhogavāhano bhavati da.bhū.242ka/44; dra. {ched du bskyod mi dgos pa/} ched du bskyod mi dgos pa|vi. anābhogavāhanaḥ — tadyathāpi nāma bho jinaputra mahāsamudragāmī poto'prāpto mahāsamudraṃ sābhogavāhano bhavati \n sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate, tatsarvasābhogavāhanatayā na śakyaṃ varṣaśatenāpi tāvadaprameyamanuprāptum da.bhū.242ka/44. ched du brjod|= {ched du brjod pa/} ched du brjod pa|•I kri. 1. (varta.) udānayati — so'pi āttamanāttamanā udānamudānayati vi.va.353ka/2.154 2. (bhūta.) udānayāmāsa — {ched du brjod pa ched du brjod} udānamudānayāmāsa su.pra.51ka/101; udānayati sma — {ched du brjod pa ched du brjod do} udānamudānayati sma rā.pa.251ka/152; \n\n•{II} pā. udānam, dvādaśāṅgapravacaneṣu ekam — udānamudānayati sma la.a.56kha/1; dra. {ched du brjod pa'i sde/} ched du brjod pa mdzad|kri. udānayati sma — udānamudānayati sma la.a.56kha/1; dra. {ched du brjod pa/} ched du brjod pa'i sde|pā. udānam, dvādaśāṅgapravacaneṣu ekam — udānaṃ yadāttamanaskenodāhṛtam, tadyathā yadā ime prādurbhavanti dharmā ityevamādi abhi.sa. bhā.69ka/95; dra. {ched du brjod pa/} ched du brjod pa'i tshoms|udānavargaḥ ka.ta.4099, 326. ched du bya ba|• saṃ. 1. adhikāraḥ — tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu…svaparārthakriyā adhikāraḥ sū.a.223ka/131; {ched du bya ba dam pa} adhikāraparamatā ma.bhā.20ka/5.3 2. ābhogaḥ — {ched du bya ba thams cad dang bral} sarvābhogavigataḥ da.bhū.240ka/42 \n\n• vi. sābhogam — {ched du bya ba'i las} sābhogakarma da.bhū.242ka/44. ched du bya ba dam pa|pā. adhikāraparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — dvādaśavidhā paramā matā yaduta audāryaparamatā, āyatatvaparamatā, adhikāraparamatā… niṣpattiparamatā ca ma.bhā.20ka/5.3. ched du bya ba'i las|sābhogakarma — tanna śakyaṃ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi da.bhū.242ka/44. ched du byas pa|• vi. adhikṛtam — tat tarhyanumānamāgamasiddhaṃ trairūpyaṃ kvādhikṛtam nyā.ṭī. 83kha/227 \n\n• saṃ. adhikāraḥ ma.vyu.7633. ched du bstsags pa|bhū.kā.kṛ. abhisañcitam — ṣaḍimāni sparśāyatanāni pūrvamabhisaṃskṛtāni abhisañcetitāni(sañcitāni) paurāṇaṃ karma veditavyam abhi.sphu.143ka/861.{ched du bsam par bya ba} vi. sañcetanīyam — sañcetanīyaṃ karma kṛtvā kiṃ prativedayate ityayaṃ vibhajyavyākaraṇīyaḥ praśnaḥ abhi.bhā.238ka/801; abhi.sphu.111kha/801. chen chun|sapatnī ma.vyu.3902. chen po|•I vi. mahān — {gter chen po brgyad} aṣṭau mahānidhānāni la.vi.214ka/317; {rgyal po chen po} mahārājaḥ a.sā.44kha/25; mahatī — mahatī tattvadṛṣṭiḥ pra.a.39ka/44; viśālam — daurjanyaduḥsahaviśālakhalāpakārairnaivāśaye vikṛtirasti mahāśayānām a.ka.28.1; sthūlam — {tho ba chen po} sthūlamudgaraḥ a.ka.67.27; evaṃ pañcagajaprameho devo varṣati \n pañca acchinnadhāraḥ \n pañca sthūlabindukaḥ śi.sa.136kha/132; vipulam — {rdo ba chen po} vipulāṃ śilām a.ka.14.90; {dpung chen} vipulaṃ balam a.ka.25.59; {bdag gi rtsom pa chen po 'di} vipulo'yaṃ mamodyamaḥ a.ka.47.18; prājyam — {rgyal srid chen po rab btang ste} prājyaṃ sāmrājyamutsṛjya a.ka.108.11; pṛthu — {nyin gung tshad pa chen po'i tshe} madhyāhnapṛthusantāpe a.ka.24.97; {bsod nams chon por ldan} pṛthupuṇyavān a.ka.16.23; akṛśam — {dmag tshogs chen po} balam akṛśam jā.mā.30/16; udāram — {'od chen pos} udāreṇāvabhāsena a.śa.47ka/40; bṛhat — sukhasaṃpattilakṣaṇaṃ phalaṃ mahat, anyasmāt kuśalād bṛhat bo.pa.12; bahu — {dga' ba chen po} bahumānaḥ abhi.sphu.167kha/908; tīvram — {gus pa chen po} tīvraṃ gauravam bo.bhū.60kha/73; bhṛśam — śvabhirbhṛśabalaiḥ śabalairabhipatya jā.mā.351/205; dīrgham — aśṛṇoddīrghaduḥkhārtisūcakaṃ rodanadhvanim a.ka.47.31; ghanam — {sgra chen po rnams} ghanāḥ śabdāḥ bo.bhū.41ka/48; ghanasukhaduḥkhaśamopalabdhaye sū.a.139ka/14; jyeṣṭham — tripañcakāni svahastaiḥ jyeṣṭhānyādhiṣṭhānikāni vi.sū.23kha/28; mukhyam — {blon po chen po} amātyamukhyaḥ jā.mā.21/11; mahīyān — pūrṇenopārjitaṃ vittamakleśena mahīyasā a.ka.36.13; garīyān — na hi pratyakṣārthe paropadeśo garīyān pra.a.6.3/10 \n\n• saṃ. 1. pā. adhimātraḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante abhi.bhā. 19kha/938 2. atiśayaḥ — tanna me dānātiśayavyavasāye vighnāya vyāyantumarhanti bhavantaḥ jā.mā.20/11; \n\n• pā. 1. mahantikā, prahāṇaśālābhedaḥ — dve prahāṇaśāle \n khuddalikā mahantikā ca \n khuddalikā dvilayanikā madhye suruṅgā \n mahantikā daśalayanikā dvādaśalayanikā vā vi.va.186ka/2.109 2. mahān, sāṃkhyadarśane tattvabhedaḥ — prakṛtermahāṃstato'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ \n tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni \n tatra mahāniti buddherākhyā ta.pa.147ka/21 3. mahattvam — saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate… dharmamahattvam… cittotpādamahattvam… adhimuktimahattvam…adhyāśayamahattvam… sambhāramahattvam…kālamahattvam…samudāgamamahattvam bo.bhū.155kha/201; dra. {chen po nyid/} \n\n• nā. mahān, vaiśālikagaṇāgraṇīḥ — mahānnāma vaiśālikagaṇāgraṇīḥ \n kanyāmāmravanātprāpa kadalīskandhanirgatām a.ka.20.49. chen po can|vi. mahān — sarvāgamaprasiddhānāṃ śakteratiśayo mahān pra.a.7-1/11. chen po nyid|• saṃ. adhimātratvam — bhṛśamiti rucyādīnāmadhimātratvaṃ darśayati sū.a.248kha/30; mahimatvam — mahadāśrayayogādyasmai sarvaṃ mahimatvamāyāti a.ka.15.1; \n\n• pā. mahattvam — saptavidhamahattvayogānmahāyānamityucyate \n ālambanamahattvena…pratipattimahattvena…jñānamahattvato…vīryārambhamahattvena…upāyakauśalyamahattvena…samudāgamamahattvena…buddhakarmamahattvena sū.a.247ka/164; \n\n• dra. {chen po/} chen po stong pa nyid|pā. mahāśūnyatā 1. śūnyatābhedaḥ — ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā…mahāśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.1.17; ma.vyu.938 2. samādhiviśeṣaḥ — abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate…mahāśūnyatā…vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate \n tasyaivaṃpramukhāni daśa śūnyatāsamādhimukhaśatasahasrāṇyāmukhībhavanti da.bhū.224ka/34. chen po bstan pa|mahāpradeśaḥ — sūtravinayaśikṣā(m) anapekṣya kālopadeśamahāpradeśānapahāya śi.sa.41kha/39. chen po med pa|vi. alpam — alpaṃ hi kumāra jīvitaṃ manuṣyāṇām rā.pa.244ka/142. chen po la 'os pa|vi. mahārham — {chen po la 'os pa'i ras zung} mahārheṇa vastrayugena vi.va.316ka/1.129. chen po'i chung ngu|pā. adhimātramṛduḥ, adhimātrabhedaḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ…nava vyavasthāpyante \n tadyathā mṛdumṛduḥ…adhimātramṛduḥ, adhimātramadhyaḥ, adhimātrādhimātraśca abhi.bhā.19kha/938. chen po'i chen po|pā. adhimātrādhimātraḥ, adhimātrabhedaḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ…nava vyavasthāpyante \n tadyathā mṛdumṛduḥ …adhimātramṛduḥ, adhimātramadhyaḥ, adhimātrādhimātraśca abhi.bhā.19kha/938. chen po'i bdag|nā. bṛhaspatiḥ, kaścit puruṣaḥ — ayameva varārāmapradeśaḥ…dadau bṛhaspatirbhūtvā kanakākhyāya tāyine a.ka.21.81. chen po'i bdag nyid|mahimā, māhātmyam — aprameyamahimā ko'pi prabhāvaḥ satām a.ka.47.56. chen po'i spyi|pā. mahāsāmānyam, vaiśeṣikadarśane sāmānyabhedaḥ ma.vyu.4629. chen po'i 'bring|pā. adhimātramadhyaḥ, adhimātrabhedaḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ \n teṣāṃ punaḥ pratyekaṃ…nava vyavasthāpyante \n tadyathā mṛdumṛduḥ…adhimātramṛduḥ, adhimātramadhyaḥ, adhimātrādhimātraśca abhi.bhā.19kha/938. chen po'i shes rab|vi. mahāprajñaḥ, śrāvakasya ma.vyu.1107. chen por skye ba|pā. mahattvopapattiḥ, bodhisattvānām upapattibhedaḥ — samāsato bodhisattvānāṃ pañcavidhā upapattiḥ…ītisaṃśamanī tatsabhāgānuvartinī mahattvopapattirādhipatyopapattiścaramā copapattiḥ bo.bhū.186ka/247. chen por gyur|= {chen por gyur pa/} chen por gyur pa|= {cher gyur} \n\n•1 bhū.kā.kṛ. abhivṛddhaḥ — asminnevānanda pradeśe upoṣadho nāma rājā jātaḥ \n atraiva cābhivṛddhaḥ vi.va.155kha/1.44; \n\n•2 vi. mahadgatam — mahadgataṃ kuśalam abhi.bhā.46ka/1048; mahadbhūtam — jñātvā śiṣyaṃ mahadbhūtam he.ta.17ka/54; \n\n•3 pā. mahāṅgatā, saṃjñāskandhabhedaḥ ma.vyu.1919. chen ma|vi. jyeṣṭham — tasya pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṃ madhyaṃ kanīyasam vi.va.207kha/1.82; jyeṣṭhakam — (trīṇyantaḥpurāṇi pratyupasthāpi)tāni jyeṣṭhakaṃ madhyamaṃ kanīyasam vi.va. 354kha/2.155. chen mo|vi.strī. mahatī — {dbyangs can lha mo chen mo} sarasvatī mahādevī su.pra.2ka/2; {mthu chen mo} maharddhikā vi.va.364ka/2.163. chen mor gyur|= {chen mor gyur pa/} chen mor gyur pa|bhū.kā.kṛ. mahatī saṃvṛttā — yadā kāśisundarī dārikā krameṇa mahatī saṃvṛttā a.śa.204ka/188. chem chem|• pā. agarjat, bhūkampabhedaḥ — ṣaḍvikāramaṣṭādaśamahānimittamabhūt…agarjat prāgarjat saṃprāgarjat la.vi.30ka/39; araṇat — iyaṃ mahāpṛthivī…ṣaḍvikāramakampat prākampat saṃprākampat \n araṇat prāraṇat saṃprāraṇat la.vi.156ka/233; garjati — mahān bhūmicālo'bhūt…lokadhātuḥ ṣaḍvikāram…garjati pragarjati saṃpragarjati a.sā.451ka/255; garjitaḥ ma.vyu.3016; mi.ko. 34ka; \n\n• saṃ. nemam, saṃkhyāviśeṣaḥ — {byang bying byang bying na chem chem mo} yāmaṃ yāmānāṃ nemam ga.vyū.3ka/102. cher|= {chen por} \n\n• vi. mahat — {cher 'os} mahārham sū.a.141kha/18; ati — {bdag gi lus 'di cher ma snad} gātraṃ me nātivikṣatam jā.mā.294/171; uccam — atyuccavedhakāritvādatīva vedhanīyam bo.pa.8; \n\n• avya. su — {cher gsal} suvyaktam pra.vā.2.413. cher bkres|vi. bahubhuk — bahubhugviśrutaḥ so'tha vipulaiḥ saṃghabhojanaiḥ…na kvacittṛptimāyayau a.ka.89.35. cher bkres pa|= {cher bkres/} cher skye|kri. vardhate — tatra padmamatipramāṇaṃ jātam \n taddivase divase vardhate na tu phullati a.śa.63kha/55. cher skye ba|= {cher skye/} cher skyes|bhū.kā.kṛ. mahān saṃvṛttaḥ — {gang gi tshe cher skyes te lo lnga'am drug lon pa} yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā a.śa.9kha/8. cher skyes pa|= {cher skyes/} cher gyur|= {chen por gyur pa/} cher grags pa|vi. mahāyaśāḥ — dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ \n nāgāhvayaḥ sa nāmnā la.a.165kha/118. cher sgrogs|nā. mahānirnādī, nāgaḥ ma.vyu.3339. cher 'jigs|= {cher 'jigs pa/} cher 'jigs pa|vi. mahābhīmam — vāmaṃ raktaṃ mahābhīmaṃ mūrdhāsyaṃ vikarālinam he.ta.23kha/78. cher btab|vi. avagāḍham — kvāthaṃ pibet śarkarayā avagāḍham yo.śa.11.{cher 'phel ba} edhitam mi.ko.146kha \n cher byung|= {cher byung ba/} cher byung ba|nā. mahāsaṃbhavā, lokadhātuḥ — bhīṣmagarjitasvararājo nāma tathāgataḥ…loka udapādi…vinirbhoge kalpe mahāsaṃbhavāyāṃ lokadhātau sa.pu. 139kha/224. cher 'byung ba|= {cher byung ba/} cher bstsags pa|= {cher bsags pa} upacitataram ma.vyu.7447. cher bsags pa|upacitataram ma.vyu.7447; dra. {cher bstsags pa/} ches|• avya. = {shin tu} ati — {dgyes ches nas} atiharṣāt jā.mā.19/10; {ches gzu lums} atisāhasam ta.pa.257kha/987; sutarām — ata eva anityabhūtapakṣe'pyetadācāryīyaṃ dūṣaṇaṃ sutarāṃ śliṣyati ta.pa.98ka/646 2. vi. mahat — {ches rmongs pa nyid} mahāmaurkhyam ta.pa.322ka/1112; {ches phra ba} mahāsūkṣmam he.ta.29kha/100; \n\n• pra. 1. tarap-pratyayatvena prayogaḥ — {ches ring ba} dūrataram a.sā. 69kha/38; {ches che ba} adhimātrataram abhi.bhā.22kha/950; {ches phra ba} sūkṣmataram abhi.bhā.79kha/1177; {ches chung ba} mṛdutaram abhi.bhā.22kha/950; {ches sdug pa} priyataram sū.a.142ka/19; {ches khyad par du 'phags pa} viśiṣṭataram abhi.bhā.52kha/1071 2. īyasun-pratyayatvena prayogaḥ — {ches legs pa} sādhīyaḥ abhi.sphu.130ka/835; {ches nyung ba} alpīyaḥ abhi.sphu.187kha/945 3. iṣṭhan-pratyayatvena prayogaḥ — {ches gzhon} kaniṣṭhaḥ a.ko.3.3.41; {ches yang ba} laghiṣṭhaḥ mi.ko.84ka \n ches khyad par du 'phags pa|vi. 1. viśiṣṭataram — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; prativiśiṣṭataram — ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ a.śa.13ka/11 2. prativiśiṣṭaḥ — dharmatā khalu buddhānāṃ bhagavatāṃ… daśaśatavaśavartiprativiśiṣṭānām a.śa.10ka/9; bahvantaraviśiṣṭaḥ — yuktastāvad bahvantaraviśiṣṭādalpāntarahīno'smītyūnamānaḥ, unnatisthānatvāt abhi.bhā. 232kha/783; ches grung po|vi. paṭīyān mi.ko.84ka \n ches mgyogs pa|vi. kṣiprataram ma.vyu.6850. ches 'gyangs pa|= {ches thag ring ba} davīyān mi.ko. 17kha \n ches bgres|vi. mahallakaḥ — tatra mahallakamahallikāḥ śākyā evamāhuḥ la.vi.54ka/72. ches ngang gis 'byung|= {ches ngang gis 'byung ba/} ches ngang gis 'byung ba|vi. vāhitaram — upapadyaparinirvāyiṇastu vāhitaro'dhimātrataraśca mārgaḥ, mṛdutarāścānuśayāḥ abhi.bhā.22kha/950. ches bcar ba|= {shin tu nye ba} antamaḥ, antikatamaḥ mi.ko.17kha \n ches chung|= {ches chung ba/} ches chung ba|vi. mṛdutaram — upapadyaparinirvāyiṇastu vāhitaro'dhimātrataraśca mārgaḥ, mṛdutarāścānuśayāḥ abhi.bhā.22kha/950. ches che|= {ches che ba/} ches che ba|vi. adhimātrataram — upapadyaparinirvāyiṇastu vāhitaro'dhimātrataraśca mārgaḥ, mṛdutarāścānuśayāḥ abhi.bhā.22kha/950; bahutaram — tad dviguṇaṃ nārāyaṇamityapare \n yathā tu bahutaraṃ tathā yojyam abhi.bhā.56kha/1090. ches che ba nyid|adhimātratvam — kasmādiyaṃ mahākaruṇetyucyate… adhimātratvena tato'dhimātratarābhāvāt abhi.bhā.57ka/1094. ches cher|pra. tamap-pratyayatvena prayogaḥ — {ches cher tshos pa} pakvatamam abhi.bhā.195-5/572. ches mchog gyur|= {ches mchog tu gyur pa/} ches mchog tu gyur pa|vi. utkṛṣṭataram — utkṛṣṭataratvāttu nāmāntaram, calakuśalamūlamūrdhatvāt mūrdhānaḥ abhi.bhā.13ka/908. ches nyung|= {ches nyung ngu /} {ches nyung ba/} ches nyung ngu|vi. alpīyaḥ, alpataram — janma tu kadācidalpīyaḥ syāt abhi.bhā.21kha/945; dra. {ches nyung ba/} ches nyung ba|vi. alpīyaḥ, alpataram — janma tu kadācidalpīyaḥ syāt \n yadīhaiva parinirvāyādantarābhave upapadya vā abhi.sphu.187kha/945; dra. {ches nyung ngu /} ches nye|= {ches nye ba/} ches nye ba|vi. āsannataram — satyadarśanāsannataratvamasatyantarāye abhi.bhā.15ka/919. ches nye ba nyid|āsannataratvam — satyadarśanāsannataratvamasatyantarāye abhi.bhā.15ka/919. ches blta na sdug|= {ches blta na sdug pa/} ches blta na sdug pa|vi. darśanīyataram — tasmād apyaṣṭāvapsaraso nirgatāḥ abhirūpatarā darśanīyatarāḥ prāsādikatarāḥ a.śa.100kha/90. ches thag ring|= {ches thag ring ba/} ches thag ring ba|vi. = {ches 'gyangs pa} daviṣṭhaḥ mi.ko.17kha \n ches dang|= {ches dang ba/} ches dang po|prathamataram — prathamataraṃ cākṣabuddhiḥ utpadyamānā'nuguṇamanaskārasāpekṣaivotpadyate ta.pa.98kha/647. ches dang ba|vi. acchataram — yato nācchataraṃ cet, bhavāgramevārūpyaṃ syāt; samāpattivattadupapattiviśeṣāt abhi.bhā.67ka/1132. ches sdig pa|vi. pāpiṣṭhaḥ mi.ko.84ka; pāpīyān mi.ko.84ka \n ches sdig pa mo|vi.strī. pāpīyasī mi.ko.84ka \n ches sdug|= {ches sdug pa/} ches sdug pa|vi. priyataram — yasya para eva priyataro nātmā, parārthaṃ svaśarīrajīvite nirapekṣatvāt sū.a.142ka/19. ches pa|dra. {yid ches pa/} ches phan pa|vi. upakārakataram — vitarkavicārābhyāṃ smṛtiprajñayorupakārakataratvāt abhi.bhā. 70kha/1146. ches phra|= {ches phra ba/} ches phra ba|vi. 1. sūkṣmataram — tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante abhi.bhā.79kha/1177 2. mahāsūkṣmam — {ye shes 'di ni ches phra} idaṃ jñānaṃ mahāsūkṣmam he.ta.29kha/100. ches mang|= {ches mang ba/} ches mang po|= {ches mang ba/} ches mang ba|vi. bahutaram — atha punaḥ paryāyeṇa strīcittād bahuvidhaṃ cittamutpannaṃ bahutaramāsannataraṃ vā abhi.bhā.92kha/1221; sa praṇidhānamātreṇa bahutaraṃ samyaksaṃbuddhasakāśāddharmamukhālokaṃ saṃpratīcchati da.bhū.256kha/52. ches myur ba|vi. kṣiprataram ma.vyu.6850. ches rmongs pa|vi. mahāmūrkhaḥ — {ches rmongs pa nyid} mahāmaurkhyam ta.pa.322ka/1112. ches rmongs pa nyid|mahāmaurkhyam — uddhatena cetasā bruvatā sphuṭataramātmana eva prakaṭitamiha vidvajjanasadasi mahāmaurkhyam ta.pa.322ka/1112. ches mdzes pa|vi. prāsādikataram — tasmād apyaṣṭāvapsaraso nirgatāḥ abhirūpatarā darśanīyatarāḥ prāsādikatarāḥ a.śa.100kha/90. ches gzhon|vi. kaniṣṭhaḥ, atiyuvā — kaniṣṭho'tiyuvālpayoḥ a.ko.3.3.41. ches gzhon pa|= {ches gzhon pa/} ches gzu lums|atisāhasam — tadapyatisāhasam, indriyānapekṣasyāpi viparyayajñānasyotpattiprasaṅgāt ta.pa. 257kha/987. ches gzugs bzang|vi. abhirūpataram — tasmād apyaṣṭāvapsaraso nirgatāḥ abhirūpatarā darśanīyatarāḥ prāsādikatarāḥ a.śa.100kha/90. ches gzugs bzang po|= {ches gzugs bzang /} {ches yang ba} vi. laghiṣṭhaḥ, laghīyān mi.ko. 84ka \n{ches yang ba mo} vi.strī. laghīyasī mi.ko.84ka \n{ches yongs su smin pa} vi. paripakvataram — janmāntaraparivāsenendriyāṇāṃ paripakvataratvāt abhi.bhā.24kha/959. ches rab gsal ba|vi. sphuṭataram —{dka' 'grel ches rab gsal ba rab tu brtsam par bya} sphuṭatarā prārabhyate pañjikā ta.pa.133kha/1. ches ring|• vi. dūrataram — anyatīrthāḥ… dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya… niṣkrāntāḥ a.sā.69kha/38; \n\n• pā. plutaḥ, svarabhedaḥ — ānupūrvī ca varṇānāṃ hrasvadīrghaplutāśca ye \n kālasya pravibhāgāste jñāyante dhvanyupādhayaḥ ta.sa.83kha/771. ches ring ba|= {ches ring /} ches legs|= {ches legs pa/} ches legs pa|vi. sādhīyaḥ — evaṃ tu sādhīyaḥ syāditi \n evaṃ tu sādhutaraṃ syādityācāryaḥ abhi.sphu.130ka/835; sādhutaram — evaṃ tu sādhutaraṃ syādityācāryaḥ abhi.sphu.130ka/835. ches shin tu|avya. atitarām — yathā kecid upalabhyante'titarāmabhyastanairghṛṇyā akāraṇameva paravyasanābhirāmāḥ paraduḥkhasukhinaḥ ta.pa.297ka/1056; sutarām — na ca kvacidarhattvamutpādayitavyamuktam…athotpādanamarhatīti, anyat sutarāmarhati abhi.bhā. 34kha/1000. ches shin tu nye ba|pratyāsattiḥ — teṣāmeva ca pratyāsattitāratamyādibhedāt paurvāparyam pra.vṛ.172-2/21. ches lhag pa|vi. atikrāntataram — yasmādupāyādanya upāya uttari atikrāntataraśca praṇītataraśca nāsti bo.bhū.143kha/184. cho ga|1. vidhiḥ, śāstroktaṃ vidhānam — vajradhvajasthavidhinā mānaṃ tvārabhya bhāvayet bo.a.7.46; {mchod sbyin gyi cho ga} yajñavidhiḥ jā.mā.121/70; kalpe vidhikramau a.ko.2.7.39; vidhānam — yathoktatantrānusārānukrameṇa vidhānena pratyahaṃ…prabhātakāla utpattikrameṇa bhāvayamāno bhāvayet sa.du.131/130; saṃvarasamādānavidhānam bo.bhū.85ka/107; kalpaḥ — tvadīye mañjuśrīḥ kalparāje…mahāsūtravararatnapaṭalavisare ma.mū.237kha/262 2. = {spyod tshul} ācāraḥ — {'dul ba dang mi 'gal ba'i cho ga dang ldan pa} vinayānutkrāntena cācāreṇa samanvāgataḥ śrā.bhū./38; niravadyaṃ srā(śrā)ddhasya pradhānasya ca tuṣṭibhāvanāyāmācārānuśrāvaṇam vi.sū.61ka/77; {cho ga phun sum tshogs pa} ācārasampattiḥ bo.bhū.53kha/63; cāritram — {cho ga nyams pa} acāritraḥ rā.pa.256ka/159 3. upacāraḥ, upakramaḥ — {cho ga shin tu 'jam po yis/} {nad chen dpag med gso bar mdzad} madhureṇopacāreṇa cikitsati mahāturān bo.a.7.24 4. prayogaḥ — hradasya catasṛṣu dikṣu khadirakīlakānnikhanya nānāraṅgaiḥ sūtrairveṣṭayitvā mantrānāvartayiṣyati… yadā tenāyamevaṃrūpaḥ prayogaḥ kṛto bhavati tadā hradamadhyātkvathamānaṃ pānīyamutthāsyati vi.va.205ka/1.79 5. tantram, śāstram — lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi da.bhū.214kha/29 6. saṃvidhānam — kṛtavyāyāmā vayaṃ snātrasaṃvidhānaṃ kariṣyāmo, yaduta śucinā toyena gātrāṇi prakṣālayiṣyāmaḥ śrā.bhū.36ka/87 0. = {thabs} aupayikam ma.vyu.6339. cho ga ji bzhin|yathāvidhi — samidhāśca gandhāktāḥ tāvad yathāvidhi hotavyāḥ du.pa.245/244. cho ga mkhan|vi. vidhijñaḥ — kāvyakarāḥ kavirāja bhavantī te…vaidyaviśārada śāstravidhijñāḥ śi.sa. 177kha/176; dra. {cho ga mkhyen/} {cho ga shes pa/} cho ga mkhyen|vi. vidhijñaḥ — {rab zhi dul ba'i cho ga mkhyen} praśamadamavidhijñaḥ a.śa.211kha/195; dra. {cho ga shes pa/} {cho ga mkhan/} cho ga nyams pa|vi. vidhibhraṣṭaḥ — ayogavihitaṃ kliṣṭaṃ vidhibhraṣṭaṃ ca kecana abhi.ko..4.94; ācāravipannaḥ — evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā śi.sa.34kha/33; acāritraḥ — ahrīkā anapatrapā acāritrā asaddharmaprasṛtāḥ…bodhicittavirahitāḥ rā.pa.256ka/159. cho ga dang ldan pa'i khrus|jentākasnātram — tataḥ prasādajātena śvobhaktena jentākasnātreṇa copanimantritaḥ sārdhaṃ bhikṣusaṃghena a.śa.137kha/126. cho ga dang ldan pa'i khrus byas pa|jentākasnātreṇa snāpitaḥ — yattena bhikṣavo jentākasnātreṇa snāpitāḥ, tenāsyaivaṃvidho rūpaviśeṣaḥ saṃvṛttaḥ a.śa.286kha/263. cho ga dang ldan pa'i khrus la spyan drangs|jentākasnātreṇopanimantritaḥ — tena kāśyapapramukhāṇi pañca bhikṣuśatāni jentākasnātreṇopanimantritāni a.śa. 286kha/263. cho ga dang spyod yul la gnas pa|vi. ācāragocarapratiṣṭhitaḥ — kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati sa.pu.103kha/166. cho ga pa|= {cho ga mkhan/} {cho ga phun sum tshogs pa} \n\n• pā. ācārasampattiḥ, apratisamasaṃpatterbhedaḥ — tathāgato niruttarābhirapratisamābhiścatasṛbhiḥ saṃpattibhiḥ samanvāgataḥ śīlasaṃpattyā dṛṣṭisaṃpattyā ācārasaṃpattyā ājīvasaṃpattyā bo.bhū. 53kha/63; ācārasampat — ya ebhirākāraiḥ sampanna ācāra iyamucyate ācārasampat śrā.bhū.17ka/40; \n\n• vi. ācārasampannaḥ — sa tathā pravrajitaḥ śīlavān viharati, prātimokṣasaṃvarasaṃvṛtaḥ ācāragocarasampannaḥ śrā.bhū.5ka/9; cāritrasampannaḥ ma.vyu.1630; mi.ko.122kha \n cho ga ma byas|= {cho ga ma byas pa/} cho ga ma byas pa|vi. anupanītaḥ — {'di ni cho ga ma byas kyang /} {bla ma dag las rig byed bklags} asāvanupanīto'pi vedānadhijage guroḥ kā.ā.3.178. cho ga ma yin pa|1. anācāraḥ — akurvāṇasyāsyāgārikatīrthikadhvajadhāraṇatīrthyasevānācāracaraṇānyaśikṣaṇañca vi.sū.84kha/101 2. avidhiḥ — saṃpannatvaṃ jñaptiśrutāvasya nāvidhirbhavyarūpe pratinidhinā dūtena pravrājanam vi.sū.84ka/101. cho ga zhib mo|kalpaḥ ma.vyu.4249; vidhānam mi.ko. 11ka \n cho ga la gnas|= {cho ga la gnas pa/} cho ga la gnas pa|vi. ācārasthaḥ ma.vyu.2355; mi.ko.123kha \n cho ga shes pa|vi. vidhijñaḥ — {cho ga shes pas de bris nas/} {lha yi tshogs ni spyan drangs te} likhitavyaṃ vidhijño devagaṇamākarṣayet du.pa.245/244; dra. {cho ga mkhyen/} {cho ga mkhan/} cho ga'i ngang tshul can|vi. ācāraśīlaḥ ma.vyu.2354; mi.ko.123kha \n cho ga'i gtso bo|vidhimukhyaḥ — {thams cad gdug par gzhug pa ste/} {cho ga'i gtso bos dgag par bya} duṣṭāvatāraṇe sarvaṃ vidhimukhyāt prasi(pratiṣi)dhyati he.ta.8kha/24. cho ga'i zas za|vi. vicitāśī — dharmādharmanirāśaṅkaḥ sarvāśī sukhamedhate \n dharmyā tu vṛttimanvicchan vicitāśīha duḥkhitaḥ jā.mā.177/102. cho ga'i zas za ba|= {cho ga'i zas za/} cho nge|pralāpaḥ — duḥkhasaṃtaptaḥ pralāpamukharānanaḥ a.ka.40.111; ākrandaḥ — tasya tārataraṃ śrutvā dīrghamākrandanisvanam a.ka.30.12; ārtanādaḥ — tānārtanādinastīvramarmacchedavyathāturān a.ka.96.5; ārtasvaraḥ — {cho nges 'debs pa} ārtasvaraṃ krandati ma.vyu.4951; ākrandanam — {cho nge btab} ākrandanaṃ cakāra jā.mā.210/122; saṃkrandanam — sa tīvravaiśasakleśavyathitaḥ pārthivaḥ param \n namo buddhāya buddhāyetyārtasaṃkrandanaṃ vyadhāt a.ka.44.16; rodanam — aśṛṇod dīrghaduḥkhārtisūcakaṃ rodanadhvanim a.ka.47.31; ruditam — kranditaṃ ruditaṃ kruṣṭam a.ko. 1.8.35. cho nge can|vi. pralāpī, ārtanādī — cintāsaṃtatasaṃtāpatīvratṛṣṇāpralāpinām \n rājyajvarajuṣāṃ naiṣāṃ mohamūrcchā nivartate a.ka.29.14; dra. {cho nge ldan pa/} cho nge btab|= {cho nge btab pa/} cho nge btab pa|kri. ākrandanaṃ cakāra — tadupaśrutya gṛhajanaḥ parijanavargaśca śokaduḥkhāvegād ākrandanaṃ cakāra jā.mā.210/122. cho nge bton|kri. cukrośa — sā taṃ pidhāyāṃśukapallavena cukrośa tāraṃ karuṇasvareṇa a.ka.108. 115; dra. {cho nge byas/} cho nge 'don pa|saṃ. ākranditam — ākranditaśabdaḥ jā.mā.103/61 vi. pralāpī, opinī — śiśupradānavṛttāntaṃ śrutvaivābhūtpralāpinī a.ka.23. 35; dra. {cho nge smra ba/} cho nge 'don pa'i sgra|ākranditaśabdaḥ — mahato janakāyasyākranditaśabdena jā.mā.103/61. cho nge ldan|= {cho nge ldan pa/} cho nge ldan pa|vi. ārtanādī — tānārtanādinastīvramarmacchedavyathāturān a.ka.96.5; ākrandī — sa tairgrīvāmukhārabdhamāṃsagrāsāgrakarṣaṇaiḥ \n ākrandirudhirakṣīrairbhakṣyamāṇaḥ kṣayaṃ yayau a.ka.19.49; pralāpī — draṣṭuṃ śaknomi nṛpatiṃ kathaṃ putrapralāpinam a.ka.24. 175; dra. {cho nge can/} cho nge byas|kri. cukrośa — sa cukrośa bhṛśaṃ bāṣpavigaladgadgadasvaraḥ a.ka.108.158; dra. {cho nge bton/} cho nge smra|= {cho nge smra ba/} cho nge smra ba|vi. pralāpī — dehatyāgodyatasyātha tasya tṛṣṇāpralāpinaḥ \n upādhyāyena salilaṃ dattam a.ka.94.11; a.ka.59.150; vipralāpinī — śramaṇairme hṛtaḥ putra iti sā vipralāpinī a.ka.39.98; dra. {cho nge 'don pa/} cho nge'i sgra|ārtanādaḥ — vidāritāntaḥkaraṇaṃ prajānāṃ viyogaduḥkhodbhavamārtanādam a.ka.3.155. cho nges grags pa|ākrandaḥ — ākarṇya karuṇākrandaṃ kurarīkūjitopamam a.ka.3.128. cho nges sgrogs|kṛ. krandat — krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ… sevyo'yaṃ malayācalaḥ nā.nā.265ka/16. cho nges 'debs pa|kri. ārtasvaraṃ krandati ma.vyu.4951. cho nges 'debs par byed|= {cho nges 'debs par byed pa/} cho nges 'debs par byed pa|kri. krandati — sa taṃ nidānaṃ śocati klāmyati paridevate urastāḍayati krandati śrā.bhū.33ka/78. cho 'phrul|• pā. 1. pratihāryam, prātihāryam — trīṇi prātihāryāṇi yathākramam ṛddhyādeśanānuśāsanaprātihāryāṇi abhi.bhā.268-5/1114; ṛddhiviṣayābhijñā ṛddhipratihāryam \n cetaḥparyāyābhijñā ādeśanāpratihāryam \n īdṛśaṃ te cittamiti \n āsravakṣayābhijñā anuśāsanaprātihāryam abhi.sphu.281ka/1114; {'phags pa rab tu zhi ba rnam par nges pa'i cho 'phrul gyi ting nge 'dzin zhes bya ba theg pa chen po'i mdo} āryapraśāntaviniścayaprātihāryasamādhināma mahāyānasūtram ka.ta.129 2. vikurvitam — kāyavikurvitena daśadigaśeṣalokadhātuspharaṇamṛddhiprātihāryamiti sūcitam ra.vi.124ka/104; \n\n• vi. prātihārakaḥ — ādau tāvattaṃ paṭaṃ gṛhya prātihārakapakṣe anye vā śukle'hani ma.mū.141ka/52. cho 'phrul gsum|trīṇi prātihāryāṇi : 1 {rdzu 'phrul gyi cho 'phrul} ṛddhiprātihāryam, 2 {kun tu brjod pa'i cho 'phrul} ādeśanāprātihāryam, 3 {rjes su bstan pa'i cho 'phrul} anuśāsanaprātihāryam abhi.bhā.268-5/1114. cho 'phrul chen po|pā. mahāprātihāryam — nirdoṣamasampattau caityāntare tallābhasya pariṇamanamutsṛjya bodhidharmacakramahāprātihāryadevāvataraṇānām vi.sū.28kha/36. cho 'phrul ston|= {cho 'phrul ston pa/} cho 'phrul ston pa|pā. prātihāryasaṃdarśanaḥ, samādhiviśeṣaḥ — tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…prātihāryasaṃdarśano nāma samādhiḥ…ebhiḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ samādhibhiḥ samanvāgataḥ kā.vyū.222ka/284. cho 'phrul bstan pa|prātihāryadarśanam — tataḥ prātihāryadarśanātpūrṇaḥ prasādajāto mūlanikṛtta iva drumaḥ…bhagavataḥ pādayornipatya a.śa.3ka/2. cho 'phrul gsum dang ldan pa|triprātihāryasampannaḥ, tathāgatasya paryāyaḥ ma.vyu.72. cho 'phrul gsum ldan|= {cho 'phrul gsum dang ldan pa/} cho 'brang|1. gotram — gotrasaṃpannaṃ ca tatkulaṃ bhavati la.vi.15ka/16; {rigs dang rus pa dang cho 'brang} kulajātyośca gotrasya abhi.a.1.70 2. jananam, vaṃśaḥ — santatirgotrajananakulānyabhijanānvayau \n vaṃśo'nvavāyaḥ santānaḥ a.ko.2.7.1 0. upadhā — bhayadharmopadhāśuddhaḥ pratimuktaḥ sa bhūbhujā \n dānasatramavicchinnam akarodakhilārthinām a.ka.35.24. cho ma|visaram, saṃkhyāviśeṣaḥ — {ya gangs ya gangs na cho ma'o} saṃkramaṃ saṃkramāṇāṃ visaram ga.vyū.3ka/103; *saṃkramaḥ — na sattvasaṃkramasya, na sattvavisarasya ga.vyū.370ka/82. cho rigs|kulam — ime tāvacchākyāḥ kularūpayauvanavantaḥ a.śa.244kha/224; kulavaṃśaḥ — cāpalamiva khalvidamanuvartitaṃ bhadantenānapekṣya kulavaṃśam asmin vayasi pravrajatā jā.mā.191/110; anvayaḥ — adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi jā.mā.366/214; abhijanaḥ — bodhisattvabhūtaḥ kilāyaṃ bhagavān… udārābhijanavān… śreṣṭhī babhūva jā.mā.35/20. cho rigs can|vi. abhijanaśālī, olinī — tasya satyavatī nāma jāyābhijanaśālinī a.ka.9.4. cho lo|1. = {rgyan po} dyūtaḥ, dyūtakrīḍā — dyūtaṃ sāvadyabhojyaṃ… mlecchadharmaṃ na kuryādityupapāpakāni pañca vi.pra.148ka/3.94; paṇaḥ śrī.ko.182kha 2. devanaḥ, pāśakaḥ — akṣāstu devanāḥ pāśakāśca te a.ko. 2.10.45; akṣaḥ — nalo nāma rājā babhūva \n sa kilākṣahṛdayānabhijñatayā sakalameva rājyaṃ dyūtena hārayāmāsa ta.pa.265kha/1001. cho lo mkhan|dhūrtaḥ, dyūtakāraḥ mi.ko.42kha; dra. {cho lo rgyan po/} cho lo rgyan po|= {rgyan po pa} dhūrtaḥ, dyūtakāraḥ — dhūrto'kṣadevī kitavo'kṣadhūrto dyūtakṛtsamāḥ a.ko.2.10.43. cho lo 'gyed pa|= {cho los rtse ba/} cho lo pa|= {cho lo rgyan po/} cho lo rtse ba|= {cho los rtse ba/} cho lo'i skugs|durodaram, paṇaḥ — durodaro dyūtakāye paṇe dyūte durodaram a.ko.3.3.171. cho lo'i skugs la shor bar gyur|kri. dyūtena hārayāmāsa — nalo nāma rājā babhūva \n sa kilākṣahṛdayānabhijñatayā sakalameva rājyaṃ dyūtena hārayāmāsa ta.pa.266ka/1001. cho lo'i don|akṣahṛdayam — {cho lo'i don shes} akṣahṛdayajñaḥ ta.pa.266ka/1001; dra. {cho lo'i dor thabs/} cho lo'i don shes|vi. akṣahṛdayajñaḥ — ṛtuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001; akṣahṛdayābhijñaḥ — nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; dra. {cho lo'i dor shes/} cho lo'i dor thabs|vi. akṣahṛdayam — nalo nāma rājā babhūva \n sa kilākṣahṛdayānabhijñatayā sakalameva rājyaṃ dyūtena hārayāmāsa ta.pa.265kha/1001; dra. {cho lo'i don/} cho lo'i dor shes|vi. akṣahṛdayajñaḥ — nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ ta.sa.115kha/1001; dra. {cho lo'i don shes/} cho lo'i rtsed mo|akṣakrīḍā, kalāviśeṣaḥ — evaṃ laṅghite… akṣakrīḍāyāṃ kāvyakaraṇe… gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; dra. {cho los rtse ba/} cho lo'i sa bon|= {'gron bu} dyūtabījam, kapardakaḥ cho.ko.270/rā.ko.2.757. cho los rtse ba|• saṃ. akṣakrīḍā, dyūtakrīḍā mi.ko.42kha; dra. {cho lo'i rtsed mo/} \n\n• va. akṣakrīḍaḥ ma.vyu.7345. cho los rtses pa|kṛ. akṣaiḥ krīḍitavān — so'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān a.śa.110kha/100. chog|= {chog pa/} chog gam mi chog|balābalam — teṣāṃ ca sattvānāṃ balābalaṃ saṃlakṣya yāvadarthaṃ pratigṛhītavyāni bo.bhū. 89ka/113. chog pa|• saṃ. 1. = {tshim pa} toṣaḥ — yadyadvaitena toṣo'sti mukta evāsi sarvathā pra.a.50ka/57; saṃtoṣaḥ — {shing tog rnams kyis 'tsho ba chog par 'dzin} phalaiḥ saṃtoṣavṛttiṃ bibharāṃcakāra jā.mā.416/245; tuṣṭiḥ — na parīttayā pariṇāmanayā tuṣṭirmantavyā śi.sa.155kha/149; tṛptiḥ — prayatnalabhyā yadayatnanāśinī na tṛptisaukhyāya kutaḥ praśāntaye jā.mā.87/52 2. tuṣṭatā — pramādo'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā \n śamamātrābhimānaśca tathā'parijayo mataḥ sū.a.162kha/53; \n\n• vi. tuṣṭaḥ — sa na śīlasaṃvaramātrakeṇa tuṣṭo bhavati bo.bhū.76kha/98; santuṣṭaḥ — na śrutamātrasaṃtuṣṭairbhavitavyam la.a.144ka/91; \n\n• avya. paryāptam — askhaladgatipratyayaviṣayo hi mukhyastadaparastu gauṇa iti kiṃ na paryāptam pra.a.89ka/96; āptam — {ji tsam gyis chog pa bza' bar bya'o} bhuñjīta yāvadāptam vi.sū.35ka/44; alam — {shin tu spros pas chog go} alamatiprasaṅgena pra.a.18kha/21. chog par gyis|= {chog par gyis shig} chog par gyis shig|kri. tṛpya — tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ, tṛpyata sarvabhavopapattyupakaraṇebhyaḥ a.śa.255kha/234. chog par mi 'dzin|= {chog par mi 'dzin pa/} chog par mi 'dzin pa|vi. asantuṣṭaḥ — iha bodhisattvastenāpi vihāreṇa gambhīreṇāsaṃtuṣṭa uttarijñānaviśeṣatāmanugacchan bo.bhū.183ka/241. chog par 'dzin pa|• saṃ. 1. saṃtuṣṭiḥ — {thos pa tsam gyis chog par 'dzin pa spong bar byed de} śrutamātrasaṃtuṣṭiprahāṇāya sū.a.186kha/83 2. = {chog par 'dzin pa nyid} saṃtuṣṭatvam — eṣikāyāḥ śrutamātrasaṃtuṣṭatvam alpacintāsaṃtuṣṭatvaṃ ca sū.a.162kha/53; \n\n• vi. santuṣṭaḥ — ihadhārmikaḥ śrutacintāmātrasaṃtuṣṭaḥ abhi. sa.bhā.105kha/142. chog par 'dzin pa'i gnyen po yid la byed pa bsgom pa|pā. saṃtuṣṭiprātipakṣikamanaskārabhāvanaḥ, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ \n aśubhākārabhāvanaḥ… saṃtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṃ janayati sū.a.167ka/58. chog mi mkhyen pa|vi. atṛptaḥ — atṛpto'haṃ bhikṣavo puṇyaiḥ a.śa.93kha/84; dra. {chog mi shes pa/} chog mi 'dzin|= {chog par mi 'dzin pa/} chog mi shes|= {chog mi shes pa/} chog mi shes pa|• kri. na tṛptiṃ gacchati — na cāsau puṇyamayaiḥ saṃskāraistṛptiṃ gacchati a.śa.94ka/84; \n\n• saṃ. 1. asantoṣaḥ — nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ \n punarbhave bhavet ko vā sa eva praśamo yadi a.ka.9.76 2. = {chog mi shes pa nyid} asaṃtuṣṭitā — abhidhyā… asaṃtuṣṭitāṃ ca mahecchatāṃ ca da.bhū.190kha/17; \n\n• pā. atuṣṭiḥ — labdhe bhūyaḥspṛhā'tuṣṭiḥ abhi.ko.6.6; tadvyākhyā — labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmatā asantuṣṭiḥ abhi.bhā./892; asantuṣṭiḥ — bodhisattvo mahecchatāmasantuṣṭiṃ lābhasatkāragardhamutpannam adhivāsayati sāpattiko bhavati bo.bhū.86kha/110; \n\n• vi. 1. atṛptaḥ — {me ltar chog mi shes pa} anala ivātṛptaḥ la.a.82ka/29; avitṛptaḥ — yathā śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitakaḥ sū.a.163ka/53 2. asantuṣṭaḥ — tatra katamā asaṃtuṣṭaprayogatā \n asaṃtuṣṭo bhavati kuśalakuśalairdharmai śrā.bhū.153kha/394 3. atṛptijanakaḥ — sa mahātmā… karmāntānuṣṭhānaparigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyam avetya jā.mā.61/36. chog mi shes pa'i brtson 'grus|pā. asaṃtuṣṭivīryam, vīryabhedaḥ — asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ sū.a.208kha/112. chog 'dzin|= {chog par 'dzin pa/} chog shes|= {chog shes pa/} chog shes bdag nyid|vi. tuṣṭyātmakaḥ — teṣāṃ tuṣṭyātmakāstrayaḥ abhi.ko.6.7; tadvyākhyā — saṃtuṣṭisvabhāvāḥ \n cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā./893. chog shes pa|• saṃ. saṃtoṣaḥ — atha bodhisattvaḥ… sātmībhūtasaṃtoṣaḥ śakramuvāca jā.mā.66/39; \n\n• pā. tuṣṭiḥ — vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam abhi.a.1.54; santuṣṭiḥ — sā na santuṣṭisvabhāveti kathaṃ caturtho'pyayamāryavaṃśo bhavatyalobhasvabhāvaḥ abhi.sphu.161kha/893; \n\n• vi. saṃtuṣṭaḥ — alpamātrasaṃtuṣṭasya sū.a.185kha/81. chongs|kri. ({'chang ba} ityasyāḥ vidhau) = {chongs shig} dhārayatu — te itaḥ pustakātprajñāpāramitāṃ paśyantu…dhārayantu paryavāpnuvantu a.pra.79ka/44. chongs shig|= {chongs/} chod|• kri. ({gcod pa} ityasyāḥ vidhau) = {chod cig} 1. chinda — {lce chod cig} jihvāṃ chindata vi.va.200kha/1.74; kecidāhuḥ…chindata…nāśayatemaṃ śramaṇaṃ gautamam la.vi.150ka/222; pracchidyatām — vetralateyaṃ ca nyagrodhaśākhā śarābhyāṃ yugapatpracchidyetām jā.mā.318/185; ardhāpaya — {lag pa chod cig} hastāvardhāpayata vi.va.201ka/1.175; *truṭa ba.vi. 164kha 2. pithaya — {sgo rnams chod la} dvārāṇi pithayata la.vi.113ka/165; pidhīyatām — {sgo chod cig} pidhvī(?)tāṃ dvāram vi.sū.71ka/88; \n\n• = {chod pa/} chod cig|= {chod/} chod pa|• kri. kṣaṇyate — āsvādasaṃjñino bālāḥ kṣaṇyante madhudigdhābhiriva kṣuradhārābhirbālajātīyāḥ la.vi.103kha/150; \n\n• saṃ. 1. vyavadhānam — mūrcchādītyādiśabdena vyavadhānaparāṅmukhādyavasthā gṛhyante ta.pa.63kha/579; pra.vā.2.310 2. = {sgrib pa} āvaraṇam — cittamanovijñānabhayabhīto nīvaraṇāvaraṇaparyutthānabhayabhītaḥ śi.sa.111ka/109; nivaraṇam ma.vyu.6511 3. kartanam — {sha chod pa} māṃsakartanam bo.pa.65; upacchedaḥ — gambhīro batāyaṃ mayā dharmo'dhigataḥ… śamathadharmopacchedaḥ la.vi.187kha/286 4. pidhānam — dūrāsannādibhedena vyaktāvyaktaṃ na yujyate \n tat syādālokabhedāccet tatpidhānāpidhānayoḥ pra.vā. 2.408; \n\n• bhū.kā.kṛ. vyavahitam — codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭam ta.pa.131kha/713; evaṃ tarhyatītānāgatamanyonyaṃ varttamānavyavahitatvād dūram abhi.bhā.255-4/859; ta.pa.131kha/713; vicchinnam — sā matirnāmaparyantakṣaṇikajñānamiśraṇāt \n vicchinnābheti taccitram pra.vā.2.137; antaritam — nirvedhabhāgīyāvasthāyāṃ hi pelavavastrāntaritānīvopalakṣyante satyāni ma.ṭī. 277ka/135; tirogatam — {rtsig pas chod pa} tiraḥkuśrḍyagataḥ śi.sa.48kha/46; avanaddham — {mi shes pa'i mun pas chod pa} ajñānatamo'vanaddhe ga.vyū.163ka/245. chod pa nyid|antaritatvam — jalāntaritatvaṃ gantavyasya vi.sū.22kha/27. chod pa med|= {chod pa med pa/} chod pa med pa|• saṃ. avyavadhānam — avyavadhāne ca sādhakatamatvamiti pratipādayiṣyate pra.a.20ka/23; \n\n• vi. avyavahitam — athānupahatasya indriyasya viṣayasya cāvyavahitasya kathaṃ na vijñānajanakatvam pra.a.78ka/85; pañcabhirvyavadhāne'pi bhātyavyavahiteva yā \n sā matiḥ pra.vā.2.136. chod med|= {chod pa med pa/} chobs|kri. ({'chab pa} ityasyāḥ vidhau) = {chobs shig} gopaya — gopayata śrāvakayānakathām… iyamādikarmikasya bodhisattvasya caturthī mūlāpattiḥ śi.sa. 40ka/38. chobs shig|= {chobs/} chom|kri. ({'joms pa} ityasyāḥ vidhau) vidhvaṃsaya — {chom chom} vidhvaṃsayata vināśayata jā.mā.316/183; vināśaya — {chom chom} vidhvaṃsayata vināśayata jā.mā.316/183. chom rkun|1. = {rkun ma} cauraḥ — {sems kyi chom rkun} cittacauraḥ a.ka.10.46; caurekāgārikastenadasyutaskaramoṣakāḥ \n pratirodhiparāskandipāṭaccaramalimlucāḥ a.ko.2.10.24; taskaraḥ — {chom rkun tshogs} taskaragaṇaḥ a.ka.6.5; kleśataskarasaṃgho'yamavatāragaveṣakaḥ bo.a.5.28; ākhanikaḥ śrī.ko.170ka; hārakaḥ śrī.ko.169kha; dra. {chom rkun pa/} {chom po} 2. cauryam — āryakātyāyanaḥ pāpaṃ jñātvā māṃ cauryakāmukam a.ka.19.78; abhihāro'bhiyoge ca caurye sannahane'pi ca a.ko.3.3.168 3. nā. = {chom rkun ma} caurī, devī — gaurī caurī vetālī ca ghasmarī pukkasī tathā… aṣṭamī ḍombinī matā he.ta.9ka/26. chom rkun tshogs|taskaragaṇaḥ — taṃ dṛṣṭvā taskaragaṇaḥ sālāṭavyāmacintayat a.ka.6.5 chom rkun bgyid pa|vi. apahārī, apaharaṇakartā — {khyod ni rngan 'then bgyid la skul/} {chom rkun bgyid pa tshar yang gcod} sthāyināṃ tvaṃ parikṣeptā viniyantāpahāriṇām śa.bu.102. chom rkun pa|= {rkun ma} cauraḥ — cauro'yamityasamasāhasakampamānaḥ kṣmābhṛtsabhāṃ nagararakṣijanena nītaḥ a.ka.53.55; dasyuḥ — sārthārthaharaṇonmuktā dadṛśuḥ dasyavaḥ pathi a.ka.6.49; hartā — na harturdānapaticittena pratigrahe doṣaḥ vi.sū.16kha/19; dra. {chom rkun/} {chom po} chom rkun ma|• saṃ. corī — no jāne katamena sā mama pathā corī praviṣṭā manaḥ a.ka.108.46; corīva sā manmathapārthivena pramāthinā pravyathitā prasahya a.ka.59.43; \n\n• nā. caurī, devī — manthamanthānayogena caurikā niḥsṛtā punaḥ \n niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78; caurikā — manthamanthānayogena caurikā niḥsṛtā punaḥ \n niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78. chom po|= {rkun ma} coraḥ — ābhirbālā lupyante corasaṃgheneva sārthaḥ la.vi.103kha/150; cauraḥ — cauraṃ taskaraṃ… bodhisattvānāṃ vadhāyodyatam vo.bhū.89ka/113; taskaraḥ — bateme sattvāḥ… skandhavadhakataskarābhighātitāḥ da.bhū.192ka/18; dra. {chom rkun/} {chom rkun pa/} chom pos phrogs pa|muṣitaḥ, parimuṣitaḥ — labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi \n riktahastaśca nagnaśca yāsyāmi muṣito yathā bo.a.6.59. choms|kri. ({'joms pa} ityasyāḥ vidhau) matha ba.vi. 170kha; mruṭa ba.vi.164kha; (?) kṣīyate — {gang gis dgra bo mi choms} kṣīyate na yayā śatruḥ a.ka.28.8. chol|= {chol ba/} chol ba|= {'chol ba} saṃkaraḥ — tadayaṃ liṅgasaṃkarāt kathamaniścinvan pratipadyeta pra.vā.194-2/73. chol zangs|1. = {mchil ma'i snod} pratigrāhaḥ, patadgrahaḥ — pratigrāhaḥ patadgrahaḥ a.ko.2.6.139 2. piṭharaḥ — yathā ākāśasyānavayavasyāpi saṃyogipadārthabhedād ghaṭākāśam, piṭharākāśamiti bhedo bhavati ta.pa. 145ka/741 0. kaṭhillaḥ — upasthāpayet kaṭhillaṃ mṛṇmayam vi.sū.7ka/7; kaṭhillakaḥ — {khri'u dang chol zangs yan chad do} āpādakaṭhillakāt vi.sū. 61ka/77; bahuśleṣmaṇaḥ \n nāyuktatvaṃ vijanasya lapane kaṭhillakasyopari vi.sū.9ka/9. chos|• saṃ. dharmaḥ (nirvacanam — svalakṣaṇadhāraṇād dharmaḥ abhi.bhā./12) 1. = {yod pa thams cad} sattāmātre — sāsravā'nāsravā dharmāḥ abhi.ko.127-5/16; {'dus byas kyi chos} saṃskṛtadharmaḥ da.bhū.251kha/49; {'dus ma byas kyi chos} asaṃskṛtadharmaḥ da.bhū.251kha/49; {chos thams cad rang bzhin med pa} sarvadharmaniḥsvabhāvatā bo.pa. 1; sarvadharmā anātmānaḥ vi.va.151kha/1.40 2. = {gsung rab} buddhavacanam — {chos dkon mchog} dharmaratnam a.sā.437kha/247; dvividho dharmaḥ \n deśanādharmo'dhigamadharmaśca ra.vi.84ka/18; {chos kyi phung po brgyad khri bzhi stong} caturaśītidharmaskandhasahasrāṇi a.sā.67kha/37 3. = {myang 'das} nirvāṇam — {de yis thugs su chud pa'i chos/} {'khor ba'i 'jigs pa sel ba dang} taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam bo.a.2.49; tadvyākhyā — dharmaṃ nirvāṇam bo.pa./33 4. (pu., napu.) = {bsod nams} puṇyam — syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ a.ko.1.4.24; {rgyal po chos ni mdor bshad na/} {sems can rnams la snying rje bskyed} dayāṃ sattveṣu manye'haṃ dharmaṃ saṃkṣepato nṛpa jā.mā.310/180; vṛṣaḥ — {nyams med yin yang chos gcod min}…{bde byed yin yang lag 'gro med} acyuto'pyavṛṣocchedī…śaṃkaro'pyabhujaṅgavān kā.ā.2.319 5. kartavyam — {rgyal rigs kyi chos} kṣatradharmaḥ jā.mā.258/150; {mi'i chos} manuṣyadharmaḥ vi.sū.30ka/37 6. = {tshe} janma — {mthong ba'i chos la myong bar 'gyur ba'i las} dṛṣṭadharmavedanīyaṃ karma abhi.sa.bhā.49kha/69 \n\n• pā. dharmaḥ 1. vastuno dharmaḥ — {phyogs kyi chos bstan pa} pakṣadharmopadarśanam ta.pa. 233kha/937; pakṣadharmastadaṃśena vyāpto hetuḥ pra.vā. 3.1; {bsgrub par bya ba'i chos} sādhyadharmaḥ ta.sa.70ka/657; {sgrub par byed pa'i chos} sādhanadharmaḥ vā.ṭī.58ka/14 2. = {yid yul} manoviṣayaḥ — {chos kyi skye mched} dharmāyatanam śrā.bhū.97kha/246 3. āvaraṇabhedaḥ — {chos kyi sgrib pa} dharmāvaraṇam la.a.151kha/98 4. puruṣārthabhedaḥ — trivargo dharmakāmārthaiścaturvargaḥ samokṣakaiḥ a.ko.2.7.57 \n\n• nā. dharmaḥ 1. tathāgataḥ — evamadhastāyāṃ diśi siṃho nāma tathāgataḥ… dharmo nāma tathāgataḥ su.vyū.199ka/257 2. ācāryaḥ — somagupteti nāmnāsau somavaṃśasamudbhavaḥ… parinirvāsye abhiṣicya mahāmatim \n matirdāsyati dharmāya dharmo dāsyati mekhalāya \n mekhalaḥ śiṣyo daurbalyāt kalpānte nāśayiṣyati la.a.188kha/160. chos kyi|1. dharmasya — {chos kyi bgo skal 'dzin pa} dharmasya dāyādyadharaḥ sa.pu.82kha/139 2. samastapade — {chos kyi rgyal po} dharmarājaḥ vi.va.154ka/1.42 3. dhārmikaḥ — ye te lābhāḥ staupikasaṃsṛṣṭā vā dhārmikasaṃsṛṣṭā vā sāṅgikasaṃsṛṣṭā vā śi.sa.148kha/143. chos rnam pa gnyis|dvividho dharmaḥ : 1 {bstan pa'i chos} deśanādharmaḥ, 2 {rtogs pa'i chos} adhigamadharmaḥ ra.vi.84ka/18; chos shig|kri. ({'cha' ba} ityasyāḥ vidhau) kriyatām — {khrims chos shig} kriyatāṃ kriyākāraḥ a.śa.46kha/40; *sajjībhavatu — bhagavānāha, (tatrāsmābhirgantavyam, sajjībhavantu bhikṣavaḥ a.śa.2kha/2. chos so|* alam — (na vai pākenānya eva) kaścit pācako nāmābhidhīyate… tadeva pācakatvenāpīti alamapratiṣṭhitairmithyāvikalpaiḥ pra.vṛ.172-5/22. chos kun|sarvadharmāḥ — {chos kun sdom gcig pa} sarvadharmaikasaṃvaraḥ he.ta.29ka/96; {chos kun pha rol phyin} sarvadharmapāragaḥ rā.pa.232kha/125. chos kun gyi pha rol tu phyin pa|= {chos kun pha rol phyin/} chos kun dga'|= {chos kyi kun dga' ba/} chos kun sdom gcig|= {chos kun sdom gcig pa/} chos kun sdom gcig pa|vi. sarvadharmaikasaṃvaraḥ, vajrasattvasya — {de nas chos kun sdom cig pa'i/} {rdo rje sems dpa' zhes byas gsungs} athāto vajrasattvākhyaḥ sarvadharmaikasaṃvaraḥ he.ta.29ka/96. chos kun pha rol phyin|= {chos kun pha rol phyin pa/} chos kun pha rol phyin pa|vi. sarvadharmapāragaḥ, bodhisattvasya — lābhino bhavanti dhāraṇīṣu te sadā mahāyaśāḥ… asaṅgameva teṣu jñānaṃ sarvadharmapāragāḥ rā.pa.232kha/125; dra. {chos kun pha rol gshegs pa/} chos kun pha rol gshegs pa|vi. sarvadharmapāragaḥ — {chos kun dbang gi pha rol gshegs pa} sarvadharmavaśipāragaḥ rā.pa.230kha/123. chos kun dbang gi pha rol gshegs pa|vi. sarvadharmavaśipāragaḥ, tathāgatasya — stutya lokapravaraṃ mahāmuniṃ sarvadharmavaśipāragaṃ jinam rā.pa.230kha/123; dra. {chos kun pha rol phyin pa/} chos kun 'byung ba|pā. dharmasamudayaḥ — bodhisattvāḥ … imaṃ dharmasamudayamārabhya teṣāṃ tathāgatānāṃ purastāt mahādharmavṛṣṭimutsṛjanti su.pa.34ka/13. chos kyi kun dga' ba|pā. dharmārāmaḥ — {chos kyi kun dga' ba la mos pa} dharmārāmābhirataḥ sa.pu.115kha/185; dra. {chos kyi dga' ba/} chos kyi kun dga' ba la mos pa|vi. dharmārāmābhirataḥ, bodhisattvasya — ete kulaputrā dharmārāmābhiratā buddhajñāne'bhiyuktāḥ sa.pu.115kha/185. chos kyi dkyil 'khor|pā. dharmamaṇḍalam — {chos kyi dkyil 'khor rnam par dpyod pa rnam par 'byed pa} dharmamaṇḍalavicāravicayam ga.vyū.274kha/353. chos kyi dkyil 'khor gyi 'od rab tu snang ba'i gtsug phud|nā. dharmamaṇḍalāvabhāsaprabhacūḍaḥ, tathāgataḥ — tasyānantaraṃ (dharma bho.pā.)maṇḍalāvabhāsaprabhacūḍo nāma tathāgata ārāgitaḥ ga.vyū.153ka/236. chos kyi dkyil 'khor na bun sprin|nā. dharmamaṇḍalapaṭalameghaḥ, tathāgataḥ — tasyānantaraṃ dharmamaṇḍalapaṭalamegho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. chos kyi dkyil 'khor rnam par dpyod pa rnam par 'byed pa|pā. dharmamaṇḍalavicāravicayam, prajñāpāramitāmukhaviśeṣaḥ — dhakāraṃ parikīrtayato dharmamaṇḍalavicāravicayaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. chos kyi dkyil 'khor rnam par sangs rgyas pa'i dpal gyi zla ba|nā. dharmamaṇḍalavibuddhaśrīcandraḥ, tathāgataḥ — tasyānantaraṃ dharmamaṇḍalavibuddhaśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. chos kyi dkyil 'khor dpal gyi ri bo snang ba'i 'od|nā. dharmamaṇḍalaśrīśikharābhaprabhaḥ, tathāgataḥ — tasya anantaraṃ dharmamaṇḍalaśrīśikharābhaprabho nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. chos kyi sku|= {chos sku/} chos kyi sku mnga'|= {chos kyi sku mnga' ba/} chos kyi sku mnga' ba|vi. sadharmakāyaḥ, tathāgatasya — {bde gshegs chos kyi sku mnga' sras bcas dang} sugatān sasutān sadharmakāyān bo.a.1.1. chos kyi sku mnga' mdzad pa|= {chos kyi sku la mnga' mdzad pa/} chos kyi sku yongs su 'grub pa|pā. dharmakāyapariniṣpattiḥ — tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām \n pūrvapuṇyajñānasaṃbhārasamudāgamataḥ, dharmakāyapariniṣpattitaḥ, arthacaryayā ca lokasya abhi.bhā.57kha/1096. chos kyi sku la mnga' mdzad pa|vi. dharmakāyavaśavartī, tathāgatasya — buddhasutabhūmimatikramya pratyātmāryadharmagatigamanatvāttathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt la.a.82kha/30. chos kyi sku la dbang byed pa|• vi. dharmakāyavaśavartī, dra. {chos kyi sku la mnga' mdzad pa/} \n\n• saṃ. dharmakāyavaśavartitā — {chos kyi sku bsam gyis mi khyab pa la dbang byed pa} acintyadharmakāyavaśavartitā la.a.109ka/55. chos kyi sku bsam gyis mi khyab pa la dbang byed pa|pā. acintyadharmakāyavaśavartitā — punarapi lokottarānāsravadhātuparyāpannān saṃbhārān paripūrya acintyadharmakāyavaśavartitāṃ pratilapsyante la.a.109ka/55. chos kyi sku'i snying po|pā. dharmadhātugarbhaḥ — sa khalveṣa tathāgatagarbho yathā dharmadhātugarbhastathā satkāyadṛṣṭipatitānāmagocara ityuktam, dṛṣṭipratipakṣatvāddharmadhātoḥ ra.vi.114ka/76. chos kyi skye mched|pā. dharmāyatanam, āyatanabhedaḥ — dvādaśāyatanāni \n cakṣurāyatanam, rūpāyatanam… mana āyatanam, dharmāyatanaṃ ca śrā.bhū.97kha/246; vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyām, dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ \n ityetāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuścetyākhyāyante abhi.bhā.130-4/50. chos kyi skye mched pa|vi. dharmāyatanikam — {chos kyi skye mched pa'i gzugs} dharmāyatanikaṃ rūpam sū.a.235ka/147. chos kyi skye mched pa'i gzugs|pā. dharmāyatanikaṃ rūpam, arthabhedaḥ — ṣaḍvidhaścārthaḥ \n varṇagandharasasparśaśabdā dharmāyatanikaṃ ca rūpam sū.a.235ka/147. chos kyi khams|pā. dharmadhātuḥ 1. dhātubhedaḥ — aṣṭādaśa dhātavaḥ \n cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ… manodhāturdharmadhāturmanovijñānadhātuḥ śrā.bhū.97ka/245; vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyām, dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ \n ityetāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuścetyākhyāyante abhi.bhā.130-4/50 2. viṣayabhedaḥ — ṣaḍ viṣayāḥ \n rūpaṃ śabdastathā gandho rasaḥ sparśastathaiva ca \n dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ he.ta.18ka/56 3. = {byang chub kyi sems khams} bodhicittadhātuḥ — ambare pañcātmakarasadhātau… dharmadhātorbodhicittadhātorutpattirbhavati vi.pra.228ka/2. 20. chos kyi khams kyi mthar thug|= {chos kyi khams kyi mthar thug pa/} chos kyi khams kyi mthar thug pa|pā. dharmadhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati… yaduta sattvadhātuniṣṭhayā ca…dharmadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū.179kha/11. chos kyi khams kyi rdo rje ma|nā. dharmadhātuvajrā, viṣayadevī — evamākāśadhātujanyā dharmadhātuvajrā paścimadvārasya vāme vajrapāṇivat saṃsthānataḥ vi.pra.39ka/4.20. chos kyi khams kyi sprul pa|pā. dharmadhātunirmāṇam — sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…dharmadhātunirmāṇaṃ ca da.bhū.265kha/58. chos kyi khams rnam par dpyad pa snang ba la 'jug pa|pā. dharmadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — sa daśabhirdharmālokapraveśairākramati… yaduta sattvadhātuvicāraṇālokapraveśena ca…dharmadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena (ca) da.bhū.204ka/24. chos kyi khams ma|pā. dharmadhātuḥ, dūtīnāṃ kulabhedaḥ — idānīṃ dūtīnāṃ dharmadhātvādikulamucyate \n divyetyādinā \n iha divyā dharmadhātuḥ…nāginī sparśavajrā vi.pra.166ka/3.145. chos kyi khams yang dag par bsgrub pa|pā. dharmadhātusamudāgamaḥ — asyāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57. chos kyi khyad par|pā. 1. dharmaviśeṣāḥ, āveṇikabuddhadharmabhedaḥ — daśabalaiścaturvaiśāradyairaṣṭadaśairapi dharmaviśeṣaiḥ \n buddhamahātma tu sūcayamānāḥ buddhaguṇebhi karonti jagārtham śi.sa.177kha/176 2. dharmaviśeṣaḥ — {chos kyi khyad par phyin ci log tu sgrub par byed pa} dharmaviśeṣaviparītasādhanaḥ nyā.pra.5. chos kyi khyad par phyin ci log tu sgrub par byed pa|pā. dharmaviśeṣaviparītasādhanaḥ, viruddhahetvābhāsabhedaḥ nyā. pra.5. chos kyi khri|dharmāsanam lo.ko.724; dra. {chos kyi stan/} chos kyi 'khor lo|pā. dharmacakram 1. buddhopadiṣṭadharmaḥ — {lan gsum du bzlas te chos kyi 'khor lo rnam pa bcu gnyis su bskor ba} triparivartadvādaśākāradharmacakrapravartanam ma.vyu.1309 2. darśanamārgaḥ — dharmacakraṃ tu dṛṅmārgaḥ abhi.ko.6.54; kiṃ svamatametad vaibhāṣikāṇāṃ darśanamārgo dharmacakramiti, āhosvid āgamataḥ abhi.sphu.209kha/983 3. hṛccakram — iha kumbhairaṣṭabhiḥ dhūmādibhiḥ sārdhamaṣṭāraṃ hṛccakraṃ śuddhaṃ tadeva dharmacakram vi.pra.58ka/4.101; nirmāṇacakre padmaṃ catuḥṣaṣṭidalam \n dharmacakre aṣṭadalam he.ta.3ka/4 3. hastamudrāviśeṣaḥ — ubhau hastau samāyuktau madhyamāṅgulimucchritau \n saṃkocyānāmikāṅguṣṭhau kanyasau sūcimāśritau \n ubhau tarjanisaṃśliṣṭau madhyaparvāgrakuñcitau \n madhyamau sūcisamau nyastau cakrākārasamudbhavau \n etattu dharmacakram ma.mū.254ka/291. chos kyi 'khor lo skor ba|pā. dharmacakrapravartanam — tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati a.sā.81kha/45; \n\n• vi. dharmacakrapravartakaḥ — avaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitaiḥ sa.pu. 2ka/1; dra. {chos kyi 'khor lo bskor ba/} chos kyi 'khor lo bskor ba|• pā. dharmacakrapravartanam — bodhisattvaḥ… tathāgatadharmacakrapravartanavṛṣabhatāṃ cānukramamāṇaḥ… navamīṃ bodhisattvabhūmim ākramati da.bhū.251kha/49; {lan gsum du bzlas te chos kyi 'khor lo rnam pa bcu gnyis su bskor ba} triparivartadvādaśākāradharmacakrapravartanam ma.vyu.1309; dra. {chos kyi 'khor lo skor ba/} {chos kyi 'khor lo rab tu bskor ba/} {chos kyi 'khor lo chen po bskor ba/} \n\n• vi. dharmacakrapravartī, tathāgatasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…dharmacakrapravartītyucyate la.vi.203kha/307. chos kyi 'khor lo bskor ba phra ba la 'jug pa'i ye shes|pā. dharmacakrapravartanasūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — yānīmāni tathāgatānām…sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…dharmacakrapravartanasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58. chos kyi 'khor lo bskor mdzad pa|vi. dharmacakrapravartakaḥ, tathāgatasya — namaste śākyasiṃhāya dharmacakrapravartakaḥ \n traidhātukaṃ jagatsarvaṃ śodhayetsarvadurgatim sa.du.159/158. chos kyi 'khor lo chen po|mahādharmacakram — {chos kyi 'khor lo chen po bskor ba} mahādharmacakrapravartanam da.bhū.177ka/10; dra. {chos kyi 'khor lo/} chos kyi 'khor lo chen po bskor ba|pā. mahādharmacakrapravartanam, buddhakṛtyaviśeṣaḥ — tuṣitabhavanavāsam ādiṃ kṛtvā cyavanāsaṃkramaṇagarbhasthiti…mahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya da.bhū.177ka/10; dra. {chos kyi 'khor lo bskor ba/} chos kyi 'khor lo tha mi dad pa'i snying po|pā. dharmacakrāsaṃbhedagarbham, prajñāpāramitāmukhabhedaḥ — ḍhakāraṃ parikīrtayato dharmacakrasaṃbhedagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275kha/354. chos kyi 'khor lo sprul pa kun tu snang ba'i dbyangs|nā. dharmacakranirmāṇasamantapratibhāsanirghoṣaḥ, tathāgataḥ — tasyānantaraṃ tasminneva lokadhātau brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ ga.vyū.198ka/278. chos kyi 'khor lo zla bas 'phags pa'i dpal|nā. dharmacakracandrodgataśrīḥ, tathāgataḥ — tasyānantaraṃ dharmacakracandrodgataśrīrnāma tathāgata ārāgitaḥ ga.vyū.155ka/238. chos kyi 'khor lo rab tu bskor ba|pā. dharmacakrapravartanam — yacca dharmacakrapravartanam, dharmolkāpragrahaṇam, dharmabherīsaṃpratāḍanam a.sā.121ka/69; dra. {chos kyi 'khor lo bskor ba/} chos kyi 'khor lo rab tu bskor ba'i stobs|pā. dharmacakrapravartanabalam, daśabodhisattvabaleṣu ekam — āśayabalam…dharmacakrapravartanabalam ma.vyu.769. chos kyi 'khor lo rab tu 'bar ba'i gzi brjid rgyal po|nā. dharmacakrajvalanatejorājaḥ, tathāgataḥ — tasyānantaraṃ dharmacakrajvalanatejo(rājaḥ bho.pā.) nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. chos kyi 'khor lo la gnas pa|vi. dharmacakrasthaḥ, tathāgatasya — munibhiratītavartamānaiḥ proktamevātra loke dharmacakrasthaiḥ vi.pra.272kha/2.96. chos kyi 'khor lo legs par bskor ba|vi. supravartitadharmacakraḥ, tathāgatasya — bhagavān sarvadharmasamatābhisaṃbuddhaḥ supravartitadharmacakro'nantaśiṣyagaṇasuvinītaḥ ra.vi.75kha/3. chos kyi 'khor lo'i sgra nam mkha'i sprin gyi sgron ma rgyal po|nā. dharmacakranirghoṣagaganameghapradīparājaḥ, tathāgataḥ — teṣāṃ…daśānāṃ buddhasahasrāṇāṃ prathamakalpiko dharmacakranirghoṣagagana(megha bho.ko.)pradīparājo nāma tathāgataḥ …loka udapādi ga.vyū.190kha/272. chos kyi 'khor lo'i phyag rgya|dharmacakramudrā, tathāgatasya mudrāviśeṣaḥ — tarjanyaṅguṣṭhayogo vāme dakṣiṇakare'pi kaṭaka iha bhaved vāmavalayanakhamelāpake dakṣiṇanakhamelāpake deśanāyogena madhyamādeḥ prasāraḥ, anāmikāyāḥ kaniṣṭhāyāḥ kiñcidūrdhvamiti hṛdayapradeśe dharmacakramudrā vi.pra.174ka/3.172. chos kyi 'khor lo'i 'od kyi dbyangs|nā. dharmacakraprabhanirghoṣaḥ, tathāgataḥ — tasyānantaraṃ dharmacakraprabhanirghoṣo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. chos kyi 'khor lo'i 'od rab tu bsgrags pa'i rgyal po|nā. dharmacakraprabhanirghoṣarājaḥ, tathāgataḥ — saṃtuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal po|nā. dharmacakrasamantajñānāvabhāsarājaḥ, tathāgataḥ — dakṣiṇapaścimāyāṃ diśi… maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt ga.vyū.285kha/9. chos kyi 'khor los sprul pa'i 'od|nā. dharmacakranirmāṇaprabhā, bhikṣuṇī — {kho mo ni de'i tshe de'i dus na dge slong ma chos kyi 'khor los sprul ba'i 'od ces bya bar gyur te/} {de ltar kho mos de bzhin gshegs pa chos rgya mtsho thams cad kyi dbyangs 'od kyi rgyal po'i bstan pa yang yongs su bzung ngo} ahaṃ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam \n mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṃ saṃdhāritam ga.vyū.155kha/238 dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūt \n tasyaiva vimalacakrabhānuprabhasya cakravartino duhitā bhikṣuṇīśatasahasraparivārā ga.vyū.152kha/236. chos kyi gaN+Di|pā. dharmagaṇḍī — īśe dharmaśaṅkhaḥ śuklaḥ, nairṛtye dharmagaṇḍī raktā vi.pra.37ka/4.16. chos kyi gar gyi rgyud rgya chen po ston pa la zhugs pa|vi. vipuladharmanāṭakadarśanapraviṣṭaḥ, tathāgatasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… vipuladharmanāṭakadarśanapraviṣṭa ityucyate la.vi.205kha/309. chos kyi grags|= {chos kyi grags pa/} chos kyi grags pa|= {chos grags} nā. dharmakīrtiḥ, vārttikakāraḥ — nanu cācāryadharmakīrttinā ta.pa.121kha/693; {chos kyi grags dpal} śrīdharmakīrtiḥ pra.a.295-2/648. chos kyi gru|dharmanauḥ — āśayena hi sadābhiyuktakā bodhimārgāvivartyamānasāḥ…tāraṇārthaṃ bhavato…dharmanāvaṃ samudānayanti rā.pa.232ka/125. chos kyi gru chen po|mahādharmanauḥ — {dam pa'i chos kyi gru chen po mya ngan las 'das pa'i grong khrer du 'gro ba} mahādharmanāvaṃ nirvāṇapuragāminīm lo.ko.724. chos kyi grong khyer rab tu snang ba'i dpal|nā. dharmanagaraprabhaśrīḥ, tathāgataḥ — tasyānantaraṃ dharmanagaraprabhaśrīrnāma tathāgata ārāgitaḥ ga.vyū.154kha/238. chos kyi dga' ba|= {chos dga'/} chos kyi dga' ba la dga' zhing mos pa|• vi. dharmārāmaratirataḥ; \n\n• pā. dharmārāmaratiratatā — tatra katamo dharmasaṃbhārayogaḥ? yeyamalpārthatā alpakṛtyatā…dharmārāmaratiratatā…karmavipākānuddhuratā śi.sa.107kha/106. chos kyi dga' ba'i zas|pā. dharmaprītyāhāraḥ, āhārabhedaḥ — tasmin buddhakṣetre teṣāṃ sattvānāṃ dvau āhārau bhaviṣyataḥ…dharmaprītyāhāro dhyānaprītyāhāraśca sa.pu.76kha/129. chos kyi dga' bas dga' bar gnas pa|• vi. dharmārāmābhirataḥ; \n\n• saṃ. dharmārāmābhiratatā — sa śraddhādhipateyatayā prasādabahulatayā…dharmārāmābhiratatayā da.bhū.176kha/9. chos kyi bgo skal|dharmadāyaḥ — {chos kyi bgo skal la spyod pa} dharmadāyādaḥ sa.pu.25ka/44; dharmadāyādyam — {chos kyi bgo skal 'dzin pa} dharmasya dāyādyadharaḥ sa.pu.82kha/139. chos kyi bgo skal 'dzin|= {chos kyi bgo skal 'dzin pa/} chos kyi bgo skal 'dzin pa|vi. dharmadāyādyadharaḥ, dharmasya dāyādyadharaḥ — mamaiṣa putro dharmasya dāyādyadharo maharṣiḥ sa.pu.82kha/139; dra. {chos kyi bgo skal la spyod pa/} chos kyi bgo skal la spyod pa|vi. dharmadāyādaḥ — adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ sa.pu.25ka/44. chos kyi rgya|pā. dharmamudrā — iya śāriputrā mama dharmamudrā yā paścime kāli mayādya bhāṣitā sa.pu.37ka/64; dra. {chos kyi phyag rgya/} {chos kyi 'khor lo'i phyag rgya/} chos kyi rgya mtsho|= {chos rgya mtsho/} chos kyi rgyal po|• vi. dharmarājaḥ — rājā abhūt…dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ ga.vyū.119kha/207; dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati vi.va.154ka/1.42; \n\n• saṃ. dharmarājaḥ 1. = {sangs rgyas} buddhaḥ — dharmarājena śāntyarthaṃ mudreyaṃ saṃprabhāṣitam (? tā) ma.mū.254ka/291; adhyeṣako'haṃ tava dharmarāja la.vi.189ka/288 2. = {gshin rje} yamaḥ — brahmaviṣṇumaheśvaracandrādityavāyuvaruṇāgnayo yamaśca dharmarājo'nye ca catvāro mahārājānaḥ kā.vyū.236kha/299 3. dharmarājatvam — traidhātukaṃ jagatsarvaṃ dharmarājatvaṃ prāpyate sa.du.159/158; \n\n• pā. dharmarājaḥ, samādhiviśeṣaḥ — tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ… dharmadharo (dharmarājo) nāma samādhiḥ kā.vyū.221kha/284. chos kyi rgyal po chos dang ldan pa|dhārmiko dharmarājaḥ ma.vyu.3618. chos kyi rgyal po bla na med pa|vi. anuttaro dharmarājaḥ, buddhasya — bhagavānnāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā a.śa.24kha/20. chos kyi rgyal po'i thabs|({thang ka}){chags pa med pa'i rgyal mtshan} pā. asaṅgapaṭṭadharmarājadhvajaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti… asaṅgapaṭṭadharmarājadhvajena ca bodhisattvasamādhinā ga.vyū.305ka/28. chos kyi rgyal po'i pho brang rab tu snang ba|nā. dharmarājabhavanapratibhāsaḥ, bodhimaṇḍaḥ — dharmārcinagarameghāyāṃ lokadhātau madhyamā vicitradhvajā nāma cāturdvīpikā'bhūt \n tasyā madhye samantaratnakusumaprabhā nāma rājadhānyabhūt \n tasyā rājadhānyā nātidūre dharmarājabhavanapratibhāso nāma bodhimaṇḍo'bhūt ga.vyū.152ka/235. chos kyi rgyal po'i sras|vi. dharmarājaputraḥ, śrāvakasya ma.vyu.1090. chos kyi rgyal mtshan|• saṃ. dharmadhvajaḥ, saddharmasya dhvajarūpaṃ cīvarādivastu — dāne śramaṇacīvarasyāgārikāya avaguṃṭhanārtham \n (iti) dharmadhvajānādaragatam (ote prāyaścittikam) vi.sū.53kha/69; \n\n• nā. dharmadhvajaḥ, tathāgataḥ — evamadhastāyāṃ diśi siṃho nāma tathāgataḥ…dharmadhvajo nāma tathāgataḥ su.vyū.199ka/257. chos kyi rgyal mtshan la mi gus pa'i ltung byed|pā. dharmadhvajānādaragate prāyaścittikam, prāyaścittikabhedaḥ — dāne śramaṇacīvarasyāgārikāyāvaguṃṭhanārtham \n (iti) dharmadhvajānādaragatam (ote prāyaścittikam) vi.sū.53kha/69. chos kyi rgyus rnam par dbye ba ma 'dres pa mkhas pa|pā. dharmajñānavibhaktyasaṃbhedakauśalyam — punaraparaṃ dharmapratisaṃvidā dharmajñānavibhaktyasaṃbhedakauśalyaṃ prajānāti da.bhū.255ka/51. chos kyi sgo|= {chos sgo} \n\n• pā. dharmamukhaḥ (om ?) — {chos kyi sgo brgya rnam par 'byed pa} dharmamukhaśataṃ ca pravicinoti da.bhū.185kha/14; dharmāmukhā koṭisahasra neke prakāśayiṣyanti anāgate'dhve \n upadarśayanto imamekayānaṃ sa.pu.22kha/37; {chos kyi sgo snang ba} dharmamukhālokaḥ da.bhū.256kha/52; {chos kyi sgo'i rgyud} dharmamukhaparivartaḥ da.bhū.278kha/67; \n\n• saṃ. dharmadvāraḥ (om ?)— {chos kyi sgo'i dbyangs mang po'i mdzod} (dharma)dvārasvaraprabhūtakośaḥ ga.vyū.156ka/238. chos kyi sgo snang ba|pā. dharmamukhālokaḥ — sa praṇidhānamātreṇa bahutaraṃ samyaksaṃbuddhasakāśād dharmamukhālokaṃ saṃpratīcchati da.bhū.256kha/52. chos kyi sgo'i rgyud|pā. dharmamukhaparivartaḥ — ayaṃ khalu punarbho jinaputra bodhisattvacaryāsamudānayanaḥ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivarto nānavaropitakuśalamūlānāṃ sattvānāṃ śravaṇāvabhāsamāgamiṣyati da.bhū.278kha/67. chos kyi sgo'i dbyangs mang po'i mdzod|nā. dharmadvārasvaraprabhūtakośaḥ, tathāgataḥ — tasyānantaraṃ (dharma) dvārasvaraprabhūtakośo nāma tathāgata ārāgitaḥ ga.vyū.156ka/238. chos kyi sgra|dharmaśabdaḥ — vividhāḥ śabdā niścaranti … tadyathā hastiśabdā vā… dharmaśabdā vā adharmaśabdā vā sa.pu.133ka/211; dharmarutam — ākāṅkṣan sarvarutanirghoṣeṣu dharmarutamadhitiṣṭhati da.bhū.256kha/52; dharmadhvaniḥ — pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi \n dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ bo.a.10.37. chos kyi sgra chen po rab tu sgrog pa|mahādharmanirnādanam — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ … mahādharmanirnādanaṃ namuciparṣadvidrāvaṇam da.bhū.269ka/61. chos kyi sgrib pa|pā. dharmāvaraṇam, āvaraṇabhedaḥ — jñeyāvaraṇam… kleśāvaraṇam…dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtteḥ viśudhyati la.a.151kha/98. chos kyi sgron ma|dharmadīpaḥ — {chos kyi sgron ma mdzad pa} dharmadīpaṃkaraḥ kā.vyū.205kha/263; dharmapradīpaḥ — {chos kyi sgron ma ye shes kyi rnam par gnon pa'i seng ge} dharmapradīpavikramajñānasiṃhaḥ ga.vyū.142kha/227; dharmolkā — {chos kyi sgron ma rab tu 'bar ba'i dpal gyi zla ba} dharmolkājvalanaśrīcandraḥ ga.vyū.154ka/237. chos kyi sgron ma spyan|dharmapradīpākṣa (kṣaḥ ?) lo.ko. 725. chos kyi sgron ma mdzad pa|vi. dharmadīpaṃkaraḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya maheśvarāya … dharmadīpaṃkarāya kā.vyū.205kha/263. chos kyi sgron ma ye shes kyi rnam par gnon pa|({o'i seng ge}) nā. dharmapradīpavikramajñānasiṃhaḥ, tathāgataḥ — tasyānantaraṃ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṃho nāma tathāgata ārāgitaḥ ga.vyū.142kha/227. chos kyi sgron ma rab tu 'bar ba'i dpal gyi zla ba|nā. dharmolkājvalanaśrīcandraḥ, tathāgataḥ — tasyānantaraṃ dharmolkājvalanaśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. chos kyi sgron ma rin chen bla re'i dbyangs|nā. dharmolkāratnavitānaghoṣaḥ, tathāgataḥ — tasyānantaraṃ dharmolkāratnavitānaghoṣo nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. chos kyi sgron me|= {chos kyi sgron ma/} chos kyi sgron me'i gdugs|dharmapradīpacchatra (traḥ ?) lo.ko.725. chos kyi sgron me'i spyan|= {chos kyi sgron ma'i spyan/} chos kyi ngang tshul|nā. dharmaśīlaḥ, gṛhapatiḥ — kṣemaṃkarākhyaḥ sugataḥ kṣemavatyāmabhūtpuri \n tasya kāle gṛhapatirdharmaśīlābhidho'bhavat a.ka.89.63. chos kyi ngo bo nyid rtogs pa khong du chud pa'i yid kyi lus|dharmasvabhāvāvabodhamanomayaḥ kāyaḥ, manomayakāyabhedaḥ — triprakāro mahāmate kāyo manomayaḥ… yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaśca la.a.109kha/56. chos kyi dngos nyid phyag rgya|pā. dharmasvabhāvamudrā — śākyasiṃho bhāṣiṣyate dharmasvabhāvamudrām sa.pu.12kha/20. chos kyi mnga' bdag|vi. dharmeśvaraḥ, tathāgatasya — jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam… śrayadhvam la.vi.3ka/2. chos kyi rnga chen|pā. dharmabherī, hastamudrāviśeṣaḥ — tadeva ucchritau hastau aṅgulyagrau sukuñcitau \n sarvairaṅgulibhirmuktā viralā keśasaṃbhavā \n bherī taṃ vidurbuddhā dharmabherīti ucchritau ma.mū.253ka/289. chos kyi cod pan|dharmapaṭṭaḥ — {chos kyi cod pan bcings pa} dharmapaṭṭāvabaddhaḥ ma.vyu.7058. chos kyi cod pan bcings pa|vi. dharmapaṭṭāvabaddhaḥ ma.vyu.7058. chos kyi char chen po|mahādharmavṛṣṭiḥ — evameva ānanda tathāgatasyārhataḥ samyaksaṃbuddhasya mahādharmavṛṣṭimutsṛjataḥ su.pa.34ka/13. chos kyi mchog|= {chos mchog/} chos kyi rje|vi. dharmasvāmī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… dharmasvāmītyucyate la.vi.203kha/307; {chos kyi rje bcom ldan 'das kyis} dharmasvāminā hi bhagavatā abhi.bhā.8kha/894. chos kyi rjes 'brang ba|= {chos kyi rjes su 'brang ba/} chos kyi rjes su lta ba|vi. dharmānudarśī — {chos la chos kyi rjes su lta ba} dharmeṣu dharmānudarśī da.bhū.205ka/24. chos kyi rjes su mthun pa'i chos|dharmānudharmaḥ — {chos kyi rjes su mthun pa'i chos la zhugs pa} dharmānudharmapratipannaḥ la.vi.180kha/274. chos kyi rjes su mthun pa'i chos kyi nan tan|dharmānudharmapratipattiḥ ma.vyu.1801; mi.ko.123ka \n chos kyi rjes su mthun pa'i chos la zhugs pa|vi. dharmānudharmapratipannaḥ, śrāvakasya — sthavirā bhikṣavaḥ …dāntāḥ…dharmānudharmapratipannāḥ la.vi.180kha/274. chos kyi rjes su 'brang ba|pā. dharmānusārī, pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ… tadyathā mṛdvindriyaḥ … dharmānusārī…ubhayatobhāgavimuktaśca śrā.bhū./169; mṛdutīkṣṇendriyau teṣu śraddhādharmānusāriṇau abhi.ko.6.29; mṛdvindriyasteṣu vartamānaḥ śraddhānusārīti ucyate, tīkṣṇendriyo dharmānusārīti abhi.bhā./933. chos kyi nyi ma dpal gyi sprin|nā. dharmabhāskaraśrīmeghaḥ, tathāgataḥ — tasyānantaraṃ dharmabhāskaraśrīmegho nāma tathāgata ārāgitaḥ ga.vyū.153ka/236. chos kyi nyi ma'i dkyil 'khor ye shes kyi sgron ma|nā. dharmādityajñānamaṇḍalapradīpaḥ, tathāgataḥ — tasyānantaraṃ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. chos kyi nyi ma'i sprin rab tu snang ba|nā. dharmasūryameghapradīpaḥ, tathāgataḥ — tasyānantaraṃ dharmasūryameghapradīpo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. chos kyi nyi ma'i gzi brjid|nā. dharmasūryatejāḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena… dharmasūryatejasā ca ga.vyū.275ka/2. chos kyi rnyed pa|dharmalābhaḥ — {chos kyi rnyed pas chog par 'dzin pa} dharmalābhasantuṣṭaḥ ma.vyu.2372. chos kyi rnyed pas chog par 'dzin pa|vi. dharmalābhasantuṣṭaḥ ma.vyu.2372; mi.ko.123kha \n chos kyi tog|nā. dharmaketuḥ 1. tathāgataḥ — tadyathā bhagavatā padmottareṇa ca dharmaketunā… kanakamuninā ca kāśyapena ca tathāgatena la.vi.4ka/4 2. devaputraḥ — ṣoḍaśa ca bodhimaṇḍaparipālakā devaputrāḥ \n tadyathā utkhalī ca nāma devaputraḥ…dharmaketuśca la.vi.137ka/202. chos kyi gtam|dharmyā kathā — {chos kyi gtam gyis yang dag par bstan} dharmyayā kathayā saṃdarśayati a.śa.48ka/41. chos kyi gting slebs|vi. paryavagāḍhadharmā — atha dīrghanakhaḥ parivrājako dṛṣṭadharmā… paryavagāḍhadharmā… bhagavantamidamavocat a.śa.282ka/258. chos kyi gter|pā. dharmanidhiḥ, mahāpratibhānanidhibhedaḥ mi.ko.119ka \n chos kyi stan|pā. dharmāsanam — sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam sa.pu.87kha/147; dra. {chos kyi gdan/} chos kyi stobs|dharmabalam — {chos kyi stobs kyi dpa' ba'i rgyal mtshan} dharmabalaśūradhvajaḥ ga.vyū.155ka/238. chos kyi stobs kyi dpa' ba'i rgyal mtshan|nā. dharmabalaśūradhvajaḥ, tathāgataḥ — tasyānantaraṃ dharmabalaśūla(śūra)dhvajo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. chos kyi stobs kyi dpal brtsegs pa|nā. dharmabalaśrīkūṭaḥ, tathāgataḥ — tasyānantaraṃ dharmabalaśrīkūṭo nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. chos kyi bstan bcos|pā. dharmaśāstram, dharmasaṃhitā — tadyathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti nyā.ṭī.89kha/247. chos kyi thugs|pā. dharmacittam, tattvabhedaḥ — ṣoḍaśa tattvāni… nirmāṇakāyaḥ…dharmakāyo dharmavāk dharmacittaṃ dharmajñānam…sahajajñānam vi.pra.123ka/1, pṛ.20. chos kyi mtha'|pā. dharmakoṭiḥ — nirāmiṣaṃ tadā sthāpya śāntimāpnoti nirvṛtim \n dharmakoṭiṃ parityajya bhūtakoṭiṃ tu saṃviśet ma.mū.291kha/452. chos kyi mthu rtsal|dharmavikrāmī lo.ko.726. chos kyi dam pa|= {chos dam pa/} chos kyi dung|pā. 1. dharmaśaṅkhaḥ — evaṃ tāsāṃ pṛṣṭhata īśe dharmaśaṅkhaḥ śuklaḥ, nairṛtye dharmagaṇḍī raktā vi.pra. 37ka/4.16 2. dharmaśaṅkham, hastamudrāviśeṣaḥ — tadeva hastau vinyastau añjalī suprayojitau \n ubhau tarjanya(yau) saṃkocya kuṇḍalākāraśobhanau \n aṅguṣṭhaṃ te adhaḥ kṛtvā aṅguṣṭhau nāmitau ubhau \n praviṣṭau madhyapuṭāntasthau śaṅkhaṃ bhavati śobhanam \n etaddharmaśaṅkhaṃ vai varamudraṃ prakāśitam ma.mū.252ka/287. chos kyi de kho na nyid|pā. dharmatattvam — {chos kyi de kho na nyid shes pa} dharmatattvajñānam abhi.bhā.16kha/924; dra. {chos kyi de nyid/} chos kyi de kho na nyid shes pa|pā. dharmatattvajñānam — prathamato dharmatattvajñānāddharmajñānam abhi.bhā.16kha/924. chos kyi de nyid|pā. dharmatattvam — tadevaṃ dharmatattvasya deśake munisattame \n apaśyataḥ svayaṃ dharmamiti kaḥ svasthadhīrvadet ta.sa.127kha/1096; dra. {chos kyi de kho na nyid/} chos kyi dra ba rnam par sangs rgyas pa'i dpal gyi zla ba|nā. dharmajālavibuddhaśrīcandraḥ, tathāgataḥ — tasya anantaraṃ dharmajālavibuddhaśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. chos kyi gdan|= {chos gdan/} chos kyi gdan chen po|= {chos gdan chen po/} chos kyi gdugs|dharmacchatra (tram ?) lo.ko.726. chos kyi bdag nyid|vi. dharmātmā — dharmaśīlo'pi dharmātmā teṣāṃ dāsyati taṃ dhanam ma.mū.306kha/478. chos kyi bdag nyid can|vi. dharmātmakaḥ, dharmātmā — tathā hi dharmātmako nāma bhūtvā devamekāntena kāruṇyapravṛttau hrīdainye ca samanuśāsti jā.mā.258/150. chos kyi bdag po|vi. dharmasvāmī, buddhasya — buddhā bhagavantaḥ…dharmeśvarā dharmasvāminaḥ śi.sa.173kha/171. chos kyi bdag med|= {chos la bdag med pa/} chos kyi 'du shes|dharmasaṃjñā — sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva jā.mā.411/241. chos kyi rdo rje ma|dharmavajrī — tato vajroṣṇīṣāditathāgataiḥ sattvavajrīratnavajrīdharmavajrīkarmavajrīṃ sphārayitvā samāṇḍaleyadevatāśrīśākyarājapramukhavajrāveśaparyantam abhiṣekaṃ dadyāt sa.du.175/174. chos kyi sde|nā. dharmasenaḥ, nṛpaḥ ba.a.15. chos kyi sdong po ri bo gzi brjid|nā. dharmadrumaparvatatejāḥ, tathāgataḥ — tayā me tasya bhagavato dharmadrumaparvatatejasastathāgatasya dharmacakrapravartanavikurvitaṃ dṛṣṭvā sarvajagatsaṃdarśanasamatāvabhāsaviṣayo nāma samādhiḥ pratilabdhaḥ ga.vyū.142ka/226. chos kyi brda|pā. dharmasaṅketaḥ — dharmasaṅketa evāyaṃ tasmiṃstadidamucyate \n saṅketācca pṛthagbhūto na jāto na nirudhyate la.a.166ka/119. chos kyi nam mkha' sgrib pa med pa'i 'od|nā. anāvaraṇadharmagaganaprabhaḥ, tathāgataḥ — tasyānantaram anāvaraṇadharmagaganaprabho nāma tathāgata ārāgitaḥ ga.vyū.156ka/238. chos kyi nam mkha' mngon 'phags rgyal po|nā. dharmagaganābhyudgatarājaḥ, tathāgataḥ — mayā cānandena cānuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasya… saṃmukham sa.pu.81kha/138. chos kyi nam mkha' la dpal shin tu 'phags pa'i rgyal po|nā. dharmagaganābhyudgataśrīrājaḥ, tathāgataḥ — dharmacakranirghoṣagaganameghapradīparājasya tathāgatasya parinirvṛtasyānantaraṃ dharmagaganābhyudgataśrīrājo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. chos kyi nam mkha' la seng ge'i 'od shin tu mdzes pa|nā. dharmagaganakāntasiṃhaprabhaḥ, tathāgataḥ — tasya anantaraṃ dharmagaganakāntasiṃhaprabho nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. chos kyi nor can|vi. dharmadhanaḥ, buddhasya — dharmadharā(nā) dharmāhārāḥ…yāvadasecakadarśanā buddhā bhagavantaḥ śi.sa.173kha/171. chos kyi nor bu|maṇidharmā lo.ko.727\n. chos kyi gnas|= {chos gnas/} chos kyi gnas nyid|= {chos gnas pa nyid/} chos kyi rnam grangs|dharmaparyāyaḥ — deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyam la.a.72ka/20. chos kyi rnam 'phrul|= {chos rnam 'phrul/} chos kyi snang ba|= {chos snang ba/} chos kyi snang ba chen po|= {chos snang ba chen po/} chos kyi snang ba dang 'od dang sprin chen po|pā. mahādharmāvabhāsālokameghaḥ — aprameyāṇāṃ tathāgatānāṃ sakāśādekakṣaṇalavamuhūrtena dharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate da.bhū.268kha/60. chos kyi snod gyur pa|vi. dharmapātram, dharmabhājanam — {rgya chen chos kyi snod gyur pa/} {dman pa'i chos la sbyar mi bya} nodāradharmapātraṃ ca hīne dharme niyojayet bo.a. 5.90. chos kyi snod du gyur pa|= {chos kyi snod gyur pa/} chos kyi pad mo rnam par snang bas rnam par sangs rgyas pa'i dpal|nā. dharmapadmavairocanavibuddhaketuḥ, tathāgataḥ — tasyānantaraṃ dharmapadmavairocanavibuddhaketuḥ nāma tathāgata ārāgitaḥ ga.vyū.155ka/232. chos kyi pad mo dpal gyi dkyil 'khor|nā. dharmapadmaśrīmaṇḍalā, śarīrakāyikadevatā — tatra dharmapadmaśrīkuśalā (maṇḍalā) śarīrakāyikadevatā hrīśrīmañjariprabhāvā'parimāṇadevatāgaṇaparivṛtā māyāyā devyā varṇamudīrayamāṇā ga.vyū.258ka/340. chos kyi pad mo rab tu rgyas pa'i dpal gyi sprin|nā. dharmapadmapraphullitaśrīmeghaḥ, tathāgataḥ — tasyānantaraṃ dharmapadmapraphullitaśrīmegho nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. chos kyi dpal|nā. 1. dharmaśrīḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…dharmaśriyā ca ga.vyū.276ka/3 2. dharmaketuḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…dharmaketunā ca ga.vyū.276ka/2; dra. {chos kyi tog} chos kyi dpe|pā. dharmopamā, upamābhedaḥ — {mdzes ma khyod kyi lag mthil ni/} {chu skyes bzhin du cung zad dmar/} {zhes pa chos dpe dngos su ni/} {mtshungs pa'i chos dag bstan phyir ro} ambhoruhamivātāmraṃ mugdhe karatalantava \n iti dharmopamā sākṣāttulyadharmaprakāśanāt kā.ā.2.15. chos kyi spun|dharmabhrātā — idaṃ syādvacanīyaḥ \n śṛṇu evaṃnāman kulaputra dharmabhrātariti vā bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ bo.bhū.83ka/105. chos kyi spyan|pā. dharmacakṣuḥ, cakṣurbhedaḥ — tatra darśanaṃ cakṣuḥ pañcavidhaṃ māṃsacakṣuḥ, divyaṃ cakṣuḥ, āryaṃ prajñācakṣuḥ, dharmacakṣuḥ, buddhacakṣuśca sū.a.227ka/137. chos kyi sprin|pā. dharmameghā, daśamī bodhisattvabhūmiḥ — daśa bodhisattvabhūmayaḥ… pramuditā… dharmameghā ca nāma bodhisattvabhūmiḥ da.bhū.170ka/3. chos kyi sprin gyi rgyal mtshan sgron ma|nā. dharmameghadhvajapradīpaḥ, tathāgataḥ — tasyānantaraṃ dharmameghadhvajapradīpo nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. chos kyi sprin sgra'i rgyal po|nā. dharmameghanirghoṣarājaḥ, tathāgataḥ — tasyānantaraṃ tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ ga.vyū.142kha/226. chos kyi sprin chen po|pā. mahādharmameghaḥ — saḥ…buddhānāṃ bhagavatāṃ sakāśād…apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṃpratīcchati svīkaroti saṃdhārayati da.bhū.267kha/59. chos kyi sprin snyan pa rnam par grags pa'i|({rgyal po}) nā. dharmameghavighuṣṭakīrtirājaḥ, tathāgataḥ — tasya anantaraṃ dharmameghavighuṣṭakīrtirājo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. chos kyi sprin thams cad yongs su 'dzin pa|pā. sarvadharmameghasaṃpratīcchanam, dhāraṇīmaṇḍalaviśeṣaḥ — aham…daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi…yaduta sarvadharmasamudrasamavasaraṇena ca…sarvadharmameghasaṃpratīcchanena ca ga.vyū.150ka/234. chos kyi sprin la dmigs pas rim pas mi dmigs pa'i gnas|pā. dharmameghāvalambānupūrvānabhilambhanilayam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām \n yaduta śāntigarbhaṃ…dharmameghāvalambānupūrvā(na)bhilambhanilayaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114. chos kyi sprin shin tu sdug pa'i 'od|nā. dharmameghodgataprabhāsaḥ, bodhimaṇḍaḥ — tena ceha samayena sūryagātrapravaro nāma tathāgataḥ…tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyānantare dharmameghodgataprabhāso nāma bodhimaṇḍo'bhūt ga.vyū.236kha/313. chos kyi sprul pa|= {chos kyis sprul ba/} chos kyi phung po|pā. dharmaskandha: — {chos kyi phung po stong phrag brgyad cu rtsa bzhi} caturaśītisahasradharmaskandhaḥ vi.pra.116kha/1, pṛ.14. chos kyi phung po brgyad khri bzhi stong|caturaśītidharmaskandhasahasrāṇi — daśa kuśalāḥ karmapathā loke prabhāvyante, catvāri dhyānāni…saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante a.sā.67kha/37; caturaśītisahasradharmaskandhadeśanāsvabhāvatayā'vasthitaḥ vi.pra.116kha/1, pṛ.14. chos kyi phyag rgya|pā. dharmamudrā, mudrābhedaḥ — guhyamudrā…divyamudrā… karmamudrā…dvīndriyasaṃyoge samasukhairdharmamudrocyate vi.pra.165ka/3.139; dharmamudrāṃ bhāvayetkaṇṭhe padmendumaṇḍale sa.du.153/152; {'phags pa chos kyi phyag rgya zhes bya ba theg pa chen po'i mdo} āryadharmamudrā nāma mahāyānasūtram ka.ta.203; dra. {chos kyi rgya/} {chos kyi 'khor lo'i phyag rgya/} chos kyi 'phags pa|= {chos kyis 'phags pa/} chos kyi bar du gcod pa|dharmāntarāyaḥ ma.vyu.6526. chos kyi byang chub|nā. dharmabodhiḥ, upāsakaḥ — asti madveśmanikaṭe dharmabodhirupāsakaḥ \n hetūttamaṃ kleśakāle stauti śāstārameva a.ka.81.10. chos kyi byin gyi rlabs|pā. dharmādhiṣṭhānam — sarvabuddhādhiṣṭhānaṃ ca…dharmādhiṣṭhānaṃ ca…jñānādhiṣṭhānaṃ ca prajānāti da.bhū.266ka/58. chos kyi bye brag|dharmaprabhedaḥ — punaraparaṃ dharmapratisaṃvidā dharmaprabhedaṃ prajānāti da.bhū.255ka/51. chos kyi blo|= {chos blo/} chos kyi blo gros|nā. dharmamatiḥ 1. rājakumāraḥ — candrasūryapradīpasya tathāgatasya…anabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan \n tadyathā matiḥ…sumatiḥ…dharmamatiśca nāma rājakumāro'bhūt sa.pu. 8kha/12 2. bodhivṛkṣadevatā — dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāya(ma)śca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayoḥ nipatyaivamāhuḥ la.vi.192kha/293. chos kyi blo gros zla ba|nā. dharmamaticandrā, rājabhāryā — tasya sudharmatīrthasya rājño dharmamaticandrā nāma bhāryā'bhūt ga.vyū.87kha/178. chos kyi dbang bskur ba chen po thob pa|vi. mahādharmābhiṣekaprāptaḥ, bodhisattvasya — yatra sthito bodhisattvaḥ…mahādharmābhiṣekaprāpta ekajātipratibaddho vā bhavati caramabhaviko vā bo.bhū.166ka/220. chos kyi dbang po'i rgyal po|nā. dharmendrarājaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena…dharmendrarājena ca ga.vyū.276ka/3. chos kyi dbang phyug|• saṃ. dharmeśvaraḥ, buddhasya paryāyaḥ — dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāminaḥ…buddhā bhagavantaḥ śi.sa.173kha/171; \n\n• nā. dharmeśvaraḥ, devaputraḥ — ṣoḍaśa ca bodhimaṇḍaparipālakā devaputrāḥ \n tadyathā utkhalī ca nāma devaputraḥ…dharmeśvaraśca la.vi.137ka/202. chos kyi dbang phyug rgyal po|nā. dharmeśvararājaḥ, nṛpaḥ — jñānavairocanapramukhena śrāvakakoṭīśatena jñānasūryatejaḥpramukhena ca bodhisattvakoṭīśatasahasreṇa sārdhaṃ maṇidhvajavyūharājamahodyānadharaṇipraviṣṭo rājñā dharmeśvararājena abhinimantritaḥ ga.vyū.18ka/115. chos kyi dbyig ri bo snang ba'i phung po|nā. dharmadhanaśikharābhaskandhaḥ, tathāgataḥ — tasyānantaraṃ dharmadhanaśikharābhaskandho nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. chos kyi dbyings|= {stong pa nyid} dharmadhātuḥ, śūnyatā — tathatā bhūtakoṭiścānimittaṃ paramārthatā \n dharmadhātuśca paryāyāḥ śūnyatāyāḥ samāsataḥ ma.bhā.1.15; buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt sū.a.14kha/17. chos kyi dbyings kun tu rgyas pa'i dbyangs|nā. sarvadharmadhātuspharaṇaghoṣaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvadharmadhātuspharaṇaghoṣeṇa ca ga.vyū.276ka/3. chos kyi dbyings kun nas brgyan pa|pā. samantadharmadhātuvyūhaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti ga.vyū.304kha/28. chos kyi dbyings kyi snying po|pā. dharmadhātugarbhaḥ, bodhisattvavimokṣaviśeṣaḥ — imāṃ (dharmameghāṃ) bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate…dharmadhātugarbhaṃ ca nāma…aśeṣaviṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate da.bhū.267ka/59; {'phags pa chos kyi dbyings kyi snying po'i rnam par 'grel pa} āryadharmadhātugarbhavivaraṇam ka.ta.4101. chos kyi dbyings kyi bdag nyid|vi. dharmadhātvātmakam — {dang por ro ni rnam bsgoms pa/} {chos kyi dbyings kyi bdag nyid} prathamaṃ bhāvayenmṛtakaṃ dharmadhātvātmakam he.ta.5ka/12. chos kyi dbyings kyi dmigs pa|pā. dharmadhātvālambanam, ālambanabhedaḥ — dvādaśavidhamālambanam \n yaduta dharmaprajñaptivyavasthānālambanam, dharmadhātvālambanam…prakarṣālambanañca ma.bhā.26ka/ 5-28. chos kyi dbyings kyi smon lam gyi gzhi rab tu rtogs pa|nā. dharmadhātupraṇidhitalanirbhedaḥ, bodhisattvaḥ — akṣayabuddhavaṃśanirdeśāyā lokadhātoḥ samantajñānamaṇḍalapratibhāsanirghoṣasya tathāgatasya buddhakṣetrāddharmadhātupraṇidhitalanirbhedo nāma bodhisattvaḥ ga.vyū.288ka/11. chos kyi dbyings kyi tshul thams cad kyi klong gi snying po|pā. sarvadharmadhātunayāvartagarbhaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvadharmadhātunayāvartagarbheṇa bodhisattvasamādhinā ga.vyū.305ka/28. chos kyi dbyings kyi tshul yongs su 'khyil ba'i snying po|pā. dharmadhātunayāvartagarbhaḥ, vimokṣaviśeṣaḥ — tayā ca me raśmyā samanantaraspṛṣṭayā dharmadhātunayāvartagarbho nāma vimokṣaḥ pratilabdhaḥ ga.vyū.31ka/217. chos kyi dbyings kyi gzhi|dharmadhātutalam — {chos kyi dbyings kyi gzhi thams cad shes pa'i bye brag} sarvadharmadhātutalajñānabhedaḥ ga.vyū.130ka/216. chos kyi dbyings kyi gzhi tha mi dad pa'i ye shes snang ba|pā. dharmadhātutalāsaṃbhedajñānālokaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…dharmadhātutalāsaṃbhedajñānālokena bodhisattvasamādhinā ga.vyū.304kha/28. chos kyi dbyings kyi gzhi thams cad kyi sgor 'jug pa|pā. sarvadharmadhātutalapramukhapraveśaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvadharmadhātutalapramukha(mukha)praveśena bodhisattvasamādhinā ga.vyū.307ka/30. chos kyi dbyings kyi gzhi thams cad shes pa'i bye brag|nā. sarvadharmadhātutalajñānabhedaḥ, sūtrāntaḥ — sarvadharmasamudrābhyudgatavegarājo nāma tathāgataḥ…tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṃprakāśitaḥ pañcasūtrāntaśataparivāraḥ ga.vyū.130ka/216. chos kyi dbyings kyi gzhi yang dag par 'dres pa|pā. dharmadhātutalasaṃbhedam, prajñāpāramitāmukhaviśeṣaḥ — pakāraṃ parikīrtayato dharmadhātutalasaṃbhedaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. chos kyi dbyings kyi yul gyi blo gros zla ba|nā. dharmadhātuviṣayamaticandraḥ, tathāgataḥ — tasyānantaraṃ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. chos kyi dbyings kyi ye shes|pā. dharmadhātujñānam — {chos kyi dbyings kyi ye shes sgron ma} dharmadhātujñānapradīpaḥ ga.vyū.282kha/7. chos kyi dbyings kyi ye shes sgron ma|nā. dharmadhātujñānapradīpaḥ, tathāgataḥ — maṇisumeruvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ ga.vyū.282kha/7. chos kyi dbyings kyi rang bzhin dbyer med pa bstan pa|dharmadhātuprakṛtyasaṃbhedanirdeśaḥ — {'phags pa chos kyi dbyings kyi rang bzhin dbyer med pa bstan pa zhes bya ba theg pa chen po'i mdo} āryadharmadhātuprakṛtyasaṃbhedanirdeśanāmamahāyānasūtram ka.ta.52. chos kyi dbyings kyi seng ge'i 'od|nā. dharmadhātusiṃhaprabhaḥ, tathāgataḥ — tasyānantaraṃ dharmadhātusiṃhaprabho nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. chos kyi dbyings kyis klas pa|vi. dharmadhātuparamam — cittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvaṃgamaṃ…dharmadhātuparamam da.bhū.175ka/8.. chos kyi dbyings kyis klas par yangs pa|vi. dharmadhātuvipulam — suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānamasaṃbhinnamanavalokyaṃ dharmadhātuvipulaṃ…sarvasattvadhātuparitrāṇam da.bhū.169kha/3. chos kyi dbyings kyis gtugs pa|vi. dharmadhātuparyantaḥ mi.ko.4ka \n chos kyi dbyings rgya mtsho'i tshul|nā. (?) dharmadhātusāgaranayaprabhaḥ, sūtrāntaviśeṣaḥ — ratnaśikharārciḥparvatapradīpo nāma tathāgata utpannaḥ…tena ca me dharmadhātusāgaranayaprabho nāma sūtrāntaḥ saṃprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ ga.vyū.130kha/216. chos kyi dbyings gcig gi tshul gyi ngo bo nyid la 'jug pa|pā. dharmadhātvekanayasvabhāvāvatāratā — dharmadhātu(eka)nayasvabhāvāvatāratāṃ ca buddhānāṃ bhagavatām avakalpayamānaḥ rā.pa.229ka/121. chos kyi dbyings chags pa med pa|pā. asaṅgadharmadhātuḥ — {chos kyi dbyings chags pa med pa'i lam du zhugs pa} asaṅgadharmadhātupathāvatīrṇaḥ da.bhū.246kha/47. chos kyi dbyings chags pa med pa'i lam du zhugs pa|vi. asaṅgadharmadhātupathāvatīrṇaḥ, bodhisattvasya — sa evaṃ jñānabhūmyanugataḥ…asaṅgadharmadhātupathāvatīrṇaḥ …bodhisattvacaryāṃ carati da.bhū.246kha/47. chos kyi dbyings rtogs pa|pā. dharmadhātuprativedhaḥ, prativedhaprāyogikabhedaḥ — prativedhaprāyogikaḥ…ekādaśavidho veditavyaḥ \n āgantukatvaprativedhataḥ…dharmadhātuprativedhataḥ…vyavasthāpitadharmaprativedhataśca sū.a.167kha/59. chos kyi dbyings thams cad rgyan gcig tu khong du chud par 'jug pa|pā. sarvadharmadhātvekavyūhānugamapraveśaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvadharmadhātvekavyūhānugamapraveśena bodhisattvasamādhinā ga.vyū.307ka/30. chos kyi dbyings thams cad du thogs pa med par sgra sgrog pas rgyas par 'gengs pa'i zla ba|pā. sarvadharmadhātvasaṅganigarjanaspharaṇacandraḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvadharmadhātva(sa) ṅganigarjanaspharaṇacandreṇa bodhisattvasamādhinā ga.vyū.305ka/28. chos kyi dbyings thams cad du zhing 'byams klas pa bsgrub pa yongs su ston pa'i byin gyi rlabs|pā. sarvadharmadhātukṣetraprasaranirvṛtisaṃdarśanādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvadharmadhātukṣetraprasaranirvṛtisaṃdarśanādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29. chos kyi dbyings thams cad du song ba'i sku dang ldan pa|vi. sarvadharmadhātuprasṛtakāyaḥ, tathāgatasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…sarvadharmadhātuprasṛtakāya ityucyate la.vi.204ka/307. chos kyi dbyings dus gsum gyi mdzod|pā. dharmadhātutryadhvakośaḥ, mahādharmāvabhāsālokameghaviśeṣaḥ — bodhisattvaḥ…tathāgatasya sakāśāddharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate da.bhū.269ka/60. chos kyi dbyings 'dres pa med pa|pā. dharmadhātvasaṃbhedaḥ, paramārthaparyāyaḥ ma.vyu.1722. chos kyi dbyings nam mkha' kun nas snang ba'i cod pan|nā. samantadharmadhātugaganapratibhāsamukuṭaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…samantadharmadhātugaganapratibhāsamukuṭena ca ga.vyū.275kha/2. chos kyi dbyings nam mkha'i dpal rnam par snang ba|nā. dharmadhātugaganaśrīvairocanaḥ, tathāgataḥ — ratnavastrāvabhāsadhvajāyāṃ lokadhātau dharmadhātugaganaśrīvairocanasya tathāgatasya buddhakṣetrādasaṅgaśrīrājo nāma bodhisattvaḥ ga.vyū.283kha/8. chos kyi dbyings nam mkha'i gzugs brnyan gyi sprin|pā. dharmadhātugaganapratibhāsameghaḥ, lokadhātusamudraviśeṣaḥ — sāgaraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa dharmadhātugaganapratibhāsameghanāmni lokadhātusamudre ga.vyū.248ka/329. chos kyi dbyings gnas pa|pā. dharmadhātusthititā — hiraṇyarajatamuktākaravanmahāmate dharmadhātusthititā, utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaiva eṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā la.a.112ka/58. chos kyi dbyings rnam par dag pa|pā. dharmadhātuviśuddhiḥ, jñānabhedaḥ — pañca jñānāni \n dharmadhātuviśuddhiḥ, ādarśajñānam…kṛtyānuṣṭhānajñānam ma.vyu.110. chos kyi dbyings rnam par phye ba la 'jug pa|pā. dharmadhātuvibhaktipraveśaḥ, bodhisattvasamādhiviśeṣaḥ — evaṃjñānānugatasya bodhisattvasyābhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati \n dharmadhātuvibhaktipraveśaśca nāma…bodhisattvasamādhirāmukhībhavati da.bhū.261kha/55. chos kyi dbyings snang ba'i blo gros cod pan|nā. dharmadhātupratibhāsamatimukuṭaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…dharmadhātupratibhāsamaṇi(mati) mukuṭena ca ga.vyū.275kha/2. chos kyi dbyings sprul pas brgyan par byed pa'i snying po|pā. dharmadhātunirmāṇavyūhagarbham, bodhisattvajanmabhedaḥ — daśemāni kulaputra bodhisattvajanmāni yaiḥ samanvāgatā bodhisattvā jātā bhavanti tathāgatakuleṣu…dharmadhātunirmāṇavyūhagarbhaṃ nāma navamaṃ bodhisattvajanma ga.vyū.202kha/285. chos kyi dbyings dbyer med pa|pā. dharmadhātvasaṃbhedaḥ, paramārthaparyāyaḥ ma.vyu.1722. chos kyi dbyings ma lus pa thams cad kyi gnas kyi pad mo'i tshal rab tu rgyas pa|pā. niravaśeṣasarvadharmadhātupadanalinīpratibuddhaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…niravaśeṣasarvadharmadhātupadma(pada)nalinīpratibuddhena bodhisattvasamādhinā ga.vyū.307kha/29. chos kyi dbyings tshul gcig gis chos thams cad tshul gcig par rnam par dgod pa'i 'od|pā. ekanayadharmadhātusarvadharmaikanayavyūhaprabhaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā ga.vyū.307kha/30. chos kyi dbyings 'od 'phro zhing rnam par snang bar byung ba'i blo gros|nā. dharmadhātvarcirvairocanasaṃbhavamatiḥ, bodhisattvaḥ — ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnāma tathāgataḥ…sārdhaṃ dharmadhātvarcirvairocanasaṃbhavamatibodhisattvapūrvaṃgamena ga.vyū.347ka/66. chos kyi dbyings 'od zer mtha' yas pas yongs su brgyan pa'i chos kyi rgyal po|nā. anantaraśmidharmadhātusamalaṃkṛtadharmarājaḥ, tathāgataḥ — cakravicitre lokadhātāvanantaraśmidharmadhātusamalaṃkṛtadharmarājo nāma tathāgato loke udapādi ga.vyū.18ka/115. chos kyi dbyings yongs su sbyangs pa|pā. dharmadhātuparikarmaḥ, bodhisattvasamādhiviśeṣaḥ — so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate…dharmadhātuparikarmaṃ ca da.bhū.233kha/39. chos kyi dbyings yongs su srung ba|nā. dharmadhātuparirakṣiṇī, kinnarakanyā — anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā manasā nāma kinnarakanyā…dharmadhātuparirakṣiṇī nāma kinnarakanyā kā.vyū.203ka/260. chos kyi dbyings rab tu phye ba'i ye shes|pā. dharmadhātuprabhedajñānam — sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate \n dharmadhātuprabhedajñānaṃ ca da.bhū.274ka/64. chos kyi dbyings la mkhas pa|vi. dharmadhātukuśalaḥ, śrāvakasya ma.vyu.1089. chos kyi dbyings la shin tu gnas par snang ba|vi. dharmadhātusuvyavasthitāvabhāsam — mahāratnarājapadmaṃ prādurbhavati sarvākāraratnapratyarpitaṃ…dharmadhātusuvyavasthitāvabhāsam da.bhū.262ka/55. chos kyi dbyings las nges par 'byung ba|pā. dharmadhātunirgataḥ, samādhiviśeṣaḥ — {chos kyi dbyings las nges par 'byung ba zhes bya ba'i ting nge 'dzin} dharmadhātunirgato nāma samādhiḥ a.sā.430kha/242. chos kyi dbyings su nges pa|pā. dharmadhātuniyataḥ, samādhiviśeṣaḥ — {chos kyi dbyings su nges pa zhes bya ba'i ting nge 'dzin} dharmadhātuniyato nāma samādhiḥ a.sā. 430kha/242; ma.vyu.514. chos kyi dbyings su shin tu 'phrul ba'i smon lam zla ba|nā. dharmadhātusunirmitapraṇidhicandraḥ, bodhisattvaḥ — sarvamahāpṛthivīrājamaṇiraśmijālapramuktāyā lokadhātoranilambhacakṣuṣastathāgatasya buddhakṣetrād dharmadhātusunirmitapraṇidhicandro nāma bodhisattvaḥ ga.vyū.284ka/8. chos kyi dbyings gsung gi dbang phyug gi dkyil 'khor|pā. dharmadhātuvāgīśvaramaṇḍalam — caitrapūrṇimāyāṃ śrīdhānyakaṭake dharmadhātuvāgīśvaramaṇḍalaṃ ṣoḍaśakalāvibhāgalakṣaṇam vi.pra.93kha/3.5. chos kyi 'byung gnas|dharmākaraḥ — {dge ba'i chos kyi 'byung gnas} śubhadharmākaraḥ ma.vyu.66. chos kyi sbyin bdag|vi. dharmadānapatiḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…dharmadānapatirityucyate la.vi.203kha/307; dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāmino dharmadānapatayaḥ…buddhā bhagavantaḥ śi.sa.173kha/171. chos kyi sbyin pa|= {chos sbyin/} chos kyi mig|pā. dharmacakṣuḥ, cakṣurbhedaḥ — asmin khalu dharmaparyāye bhāṣyamāṇe subhadrasya parivrājakasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam a.śa. 113ka/103. chos kyi me tog dpal gyi rgyal mtshan gyi sprin|nā. dharmakusumaketudhvajameghaḥ, tathāgataḥ — tasyānantaraṃ dharmakusumaketudhvajamegho nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. chos kyi sman|= {chos sman/} chos kyi sman can|vi. dharmabhiṣak, buddhasya — dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāmino dharmadānapatayaḥ…buddhā bhagavantaḥ śi.sa. 173kha/171. chos kyi gtsug lag|dharmaśāstram — pradānaśīlādisukṛtapratipattivimukhaḥ saṃrūḍhaparibhavabuddhirdhārmikeṣu aśraddhārūkṣamatirdharmaśāstreṣu jā.mā.343/200. chos kyi tshig|= {chos tshig/} chos kyi tshul|= {chos tshul} \n\n• saṃ. 1. dharmamārgaḥ — rūḍhaḥ satāmeṣa hi dharmamārgaḥ prāgeva rucyaṃ ca hitaṃ ca yatsyāt jā.mā.215/125; vṛttam — anyonyahiṃsāpraṇayaṃ niyacchan parasparaprema vivardhayaṃśca…vismārayāmāsa sa matsyavṛttam jā.mā.172/99 2. dharmanetrī — prakāśitā me iya dharmanetrī ācakṣito dharmasvabhāva yādṛśaḥ sa.pu. 11kha/17; \n\n• pā. dharmanayaḥ — dviprakāro mahāmate atītānāgatapratyutpannānāṃ tathāgatānām…dharmanayo yaduta deśanānayaśca siddhāntapratyavasthānanayaśca la.a.123kha/70; cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam \n pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam la.a.56kha/1. chos kyi tshul khong du chud pa tshad med pa|pā. apramāṇadharmanayānubodhaḥ — imāṃ (acalāṃ) punarbhūmiṃ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati…apramāṇadharmakāyā (dharmanayā)nubodhataḥ da.bhū.241kha/44. chos kyi tshul gyi char chen po|pā. mahādharmanayavṛṣṭiḥ — ye ca tathāgatasya jyeṣṭhaputrā bodhisattvāḥ…gambhīradharmanayanirjātāḥ, te imāṃ mahādharmanayavṛṣṭiṃ tathāgatasya prasahante su.pa.34kha/13. chos kyi tshul thams cad la mkhas pa|vi. sarvadharmanayakuśalaḥ, bodhisattvasya — anādikarmikāśca te bodhisattvā bhaviṣyanti…sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ sa.pu.27ka/48. chos kyi tshul zab mo dpal gyi zla ba|nā. dharmanayagambhīraśrīcandraḥ, tathāgataḥ — tasyānantaraṃ dharmanayagambhīraśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. chos kyi tshul la nges par rtogs par gzhag pa'i sbyor ba'i tshul mngon du gyur pa 'byung ba'i snying po|pā. (?) dharmanayanidhyaptiprayogābhimukhasaṃbhavagarbham, bodhisattvajanmabhedaḥ — daśemāni kulaputra bodhisattvajanmāni yaiḥ samanvāgatā bodhisattvā jātā bhavanti tathāgatakuleṣu…dharmanayanidhyaptiprayogābhimukhasaṃbhavagarbhaṃ nāma tṛtīyaṃ bodhisattvajanma ga.vyū.202kha/285. chos kyi tshul shing|pā. dharmaśalākā, śalākābhedaḥ — ajihmāvaṅkākuṭilasuvarṇasugandhasparśavattve dharmaśalākāsviha vi.sū.90kha/108. chos kyi tshogs|• vi. dharmarāśiḥ, buddhasya — puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram \n ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ śa.bu.149; \n\n• saṃ. dharmasambhāraḥ — {chos kyi tshogs su sbyor ba} dharmasambhārayogaḥ śi.sa.107kha/106. chos kyi tshogs su sbyor ba|pā. dharmasambhārayogaḥ — yaśca dharmasaṃbhārayogaḥ, sa evāsya jñānasambhāro bhavati \n tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā alpakṛtyatā…dharmārāmaratiratatā…karmavipākānuddhuratā śi.sa.107kha/106. chos kyi mdzod|= {chos mdzod/} chos kyi zhing|vi. dharmakṣetram — saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṣetraṃ dharmadharaḥ…sadāśuklakārī śi.sa.174kha/172. chos kyi gzhal med khang gi dbyangs kyi rgyan|nā. dharmavimānanirghoṣarājaḥ, tathāgataḥ — tasyānantaraṃ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. chos kyi gzhung|dharmagranthaḥ — {las kyi rnam par 'gyur ba zhes bya ba'i chos kyi gzhung} karmavibhaṅganāmadharmagranthaḥ ka.ta.339. chos kyi zas|pā. dharmāhāraḥ, āhārabhedaḥ — dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāśca nāmiṣāhārāḥ la.a.156kha/104. chos kyi zas can|vi. dharmāhāraḥ, buddhasya — dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāminaḥ…buddhā bhagavantaḥ śi.sa.173kha/171. chos kyi zla ba|dharmacandraḥ lo.ko.729. chos kyi gzungs|pā. dharmadhāraṇī, bodhisattvānāṃ dhāraṇīviśeṣaḥ — katamā bodhisattvānāṃ dhāraṇī ? samāsataścaturvidhā draṣṭavyā \n dharmadhāraṇī, arthadhāraṇī, mantradhāraṇī, bodhisattvakṣāntilābhāya ca dhāraṇī bo.bhū.143kha/185. chos kyi bzod pa|= {chos bzod/} chos kyi 'od|• nā. dharmaprabhaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…dharmaprabheṇa ca ga.vyū.275kha/2; \n\n• saṃ. 1. dharmālokaḥ — {chos kyi 'od chen po} mahādharmālokaḥ da.bhū.267kha/59 2. dharmaprabhāsaḥ lo.ko.729. chos kyi 'od chen po|pā. mahādharmālokaḥ — saḥ…buddhānāṃ bhagavatāṃ sakāśād…apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṃpratīcchati svīkaroti saṃdhārayati da.bhū.267kha/59. chos kyi 'od 'phro ba dang ldan pa'i|({gzi brjid kyi} ) {rgyal po} nā. dharmārciṣmattejorājaḥ, bodhisattvaḥ — gandhameghavyūhadhvajāyā lokadhātornāgeśvararājasya tathāgatasya buddhakṣetrāddharmārciṣmattejorājo nāma bodhisattvaḥ ga.vyū.285ka/9. chos kyi 'od 'phro ri bo dpal gyi rgyal po|nā. dharmārciḥparvataketurājaḥ, tathāgataḥ — tasyānantaraṃ dharmārciḥparvataketurājo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. chos kyi yul gru|nā. dharmagrāmaḥ, grāmaḥ — dakṣiṇāpathe dharmagrāme śivarāgro nāma brāhmaṇaḥ prativasati ga.vyū.278ka/358. chos kyi ye shes|pā. dharmajñānam, tattvabhedaḥ — ṣoḍaśa tattvāni…nirmāṇakāyaḥ…sambhogakāyaḥ…dharmakāyo dharmavāk dharmacittaṃ dharmajñānam…sahajajñānam vi.pra.123ka/1, pṛ.20. chos kyi ye shes yang dag par 'byung ba kun tu snang ba'i snying po|nā. dharmajñānasaṃbhavasamantapratibhāsagarbhaḥ, tathāgataḥ — tasyānantaraṃ dharmajñānasaṃbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. chos kyi rang gi ngo bo phyin ci log tu bsgrub pa|= {chos kyi rang bzhin phyin ci log tu sgrub par byed pa/} chos kyi rang bzhin|dharmasvarūpam — {chos kyi rang bzhin phyin ci log tu sgrub par byed pa} dharmasvarūpaviparītasādhanaḥ nyā.pra./5; dharmasvabhāvaḥ — {chos kyi rang bzhin nges par rtogs pa} dharmasvabhāvanidhyaptiḥ ga.vyū.30kha/127. chos kyi rang bzhin nges par rtogs pa|pā. dharmasvabhāvanidhyaptiḥ — mahāmaitrīdhvajāyāṃ bodhisattvacaryāyāṃ sthitvā dharmeṇa rājyamanuśāsayāmi…dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi ga.vyū.30kha/127. chos kyi rang bzhin phyag rgya|pā. dharmasvabhāvamudrā — puraskṛtaḥ prāṇiśatairanekairdeśemimāṃ dharmasvabhāvamudrām sa.pu.20kha/32. chos kyi rang bzhin phyin ci log tu sgrub par byed pa|pā. dharmasvarūpaviparītasādhanaḥ, viruddhahetvābhāsaḥ — dharmasvarūpaviparītasādhano yathā nityaḥ śabdaḥ, kṛtakatvāt, prayatnānantarīyakatvāt nyā.pra./5. chos kyi ri bo rgyal mtshan sprin|nā. dharmaśikharadhvajameghaḥ, tathāgataḥ — tasyānantaraṃ dharmaśikharadhvajamegho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. chos kyi ro|dharmarasaḥ — bahavastṛṇaśayyāsu hitvā śayyāṃ hiraṇyamayīm \n aśerata sukhaṃ dhīrāstṛptā dharmarasasya te śa.bu.126; dharmaparitṛṣitasya dharmarasena saṃtarpaya me tvam kā.vyū.236kha/299. chos kyi lugs|= {chos lugs/} chos kyi lus|pā. 1. dharmakāyaḥ — sa sattvakāyaṃ ca prajānāti \n kṣetrakāyaṃ ca…dharmakāyaṃ ca…ākāśakāyaṃ ca prajānāti da.bhū.244ka/45 2. dharmakāyatā — sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…dharmakāyatāṃ ca prajānāti da.bhū.245ka/45. chos kyi longs spyod|pā. dharmasambhogaḥ — bhinnā devamanuṣyāṇāmupabhogeṣu vṛttayaḥ \n dharmasambhogasāmānyāt tvayyasaṃbhedamāgatāḥ śa.bu.109. chos kyi shing rta la 'jug pa|pā. dharmarathābhirūḍhaḥ, samādhiviśeṣaḥ — yaḥ…imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japet, sa imān samādhīn pratilabhate \n tadyathā maṇidharo nāma samādhiḥ…dharmarathābhirūḍho nāma samādhiḥ kā.vyū.235ka/297. chos kyi shugs thob|= {chos kyi shugs thob pa/} chos kyi shugs thob pa|vi. dharmavegaprāptaḥ — rājagṛhanivāsinaśca paurā dharmavegaprāptā rājānamupasaṃkramya evamūcuḥ a.śa.48ka/41. chos kyi bshes gnyen|dharmamitraḥ lo.ko.729. chos kyi gsung|pā. dharmavāk, tattvabhedaḥ — ṣoḍaśa tattvāni…nirmāṇakāyaḥ…sambhogakāyaḥ…dharmakāyo dharmavāk dharmacittaṃ dharmajñānam…sahajajñānam vi.pra.123ka/1, pṛ. 20. chos kyi lha|dharmadevaḥ ba.a.949. chos kyis skom pa|vi. dharmaparitṛṣitaḥ — dharmaparitṛṣitasya dharmarasena saṃtarpaya me tvam kā.vyū.236kha/299. chos kyis grub pa|vi. dharmanirvṛtaḥ — adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛtaḥ sa.pu.25ka/44. chos kyis rjes 'brang ba|= {chos kyi rjes su 'brang ba/} chos kyis rjes su 'brang ba|= {chos kyi rjes su 'brang ba/} chos kyis mtho ba|nā. dharmoccayaḥ, mahāprāsādaḥ — dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvaḥ tuṣitebhyo devebhyo dharmaṃ deśayati sma la.vi.9kha/11. chos kyis bsdu ba|pā. dharmasaṃgrahaḥ — yadapyanyat saṃgrahavastudvayamuktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaśca \n tābhyāmetānyeva catvāri saṃgrahavastūni saṃgṛhītāni sū.a.210/114. chos kyis sprul ba|vi. dharmanirmitaḥ — adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛtaḥ sa.pu.25ka/44. chos kyis phongs par gyur pa|vi. dharmavyasanasaṃvartanīyaḥ ma.vyu.6956. chos kyis 'phags pa|= {chos 'phags/} chos kyis 'phags pa'i nam mkha'i dbang phyug|nā. dharmodgatanabheśvaraḥ, tathāgataḥ — tasyānantaraṃ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ ga.vyū.250kha/331. chos kyis 'phyongs par 'gyur ba|= {chos kyis phongs par gyur pa/} chos kyis byin|nā. dharmadinnā, bhikṣuṇī mi.ko. 109ka; dra. {chos sbyin/} chos kyis dbang bsgyur ba rab tu thob pa|vi. dharmādhipatyapratilabdhaḥ — yasyāṃ (vimalāyāṃ) pratiṣṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhipatidharmādhipatyapratilabdhaḥ da.bhū.193ka/18. chos kyis sbyin|= {chos sbyin/} chos kyis yongs su bskyang ba|vi. dharmānurakṣī — yo'syāṃ (pramuditāyāṃ) pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati…dharmānurakṣī kṛtī prabhuḥ da.bhū.184kha/14. chos dkar|= {chos dkar po/} chos dkar po|śukladharmaḥ — tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṃ…suparipiṇḍitaśukladharmāṇāṃ…sattvānāṃ bodhāya cittamutpādyate da.bhū.174kha/ 8; śuddhadharmaḥ — laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamucyate'lobhādiśuddhadharmayogāt abhi.bhā.68kha/1139. chos dkar po yongs su rdzogs pa|vi. paripūrṇaśukladharmaḥ, śrāvakasya ma.vyu.1117. chos dkar po shin tu bsdus pa|vi. suparipiṇḍitaśukladharmaḥ — tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṃ…suparipiṇḍitaśukladharmāṇāṃ…sattvānāṃ bodhāya cittamutpādyate da.bhū.174kha/8. chos dkar po shin tu rdzogs pa|vi. suparipūrṇaśukladharmaḥ, bodhisattvasya — bodhisattvaḥ…suparipūrṇaśukladharmaḥ…sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate da.bhū.261kha/55. chos dkon mchog|pā. dharmaratnam, triṣu ratneṣvekam — tasmādidamapi dharmaratnamihābhipretaṃ bhavet, ratnatrayasya hyayaṃ svabhāva uktaḥ abhi.sphu.234kha/1025. chos sku|= {chos kyi sku} \n\n• pā. dharmakāyaḥ, buddhasya kāyabhedaḥ — nānityo nāpi nityo yo naiko nānekalakṣaṇaḥ \n na bhāvo nāpyabhāvo'sau dharmakāyo nirāśrayaḥ vi.pra.29ka/4.1; māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ \n bhāvānāṃ niḥsvabhāvānāṃ yo'nutpādaḥ sa saṃbhavaḥ la.a.64ka/10; \n\n• saṃ. dharmaśarīram — bodhisattvaḥ…rājānamābabhāṣe…api dharmaśarīramavraṇaṃ te vipulairucchvasitīva vākpradānaiḥ jā.mā.249/143. chos sku mnga' mdzad|= {chos kyi sku la mnga' mdzad pa/} chos sku dbang byed|= {chos kyi sku la dbang byed pa/} chos sku yongs grub|= {chos kyi sku yongs su grub pa/} chos skyes|= {chos las skyes pa/} chos skyong|• saṃ. dharmapālaḥ, dharmarakṣakaḥ — {chos skyong thams cad pa'i gtor ma'i cho ga} sarvadharmapālabalividhiḥ ka.ta. 3770; \n\n• nā. dharmapālaḥ 1. ācāryaḥ ma.vyu.2382; mi.ko.112kha 3. rājaputraḥ — vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati…tasya ca rājño durmatiḥ nāma devī…ekaputraśca dharmapālo nāmnā tasyā eva durmatyāḥ sakāśājjātaḥ a.śa.92ka/82. chos skyob|nā. dharmatrātaḥ, ācāryaḥ — yāvatā kaiścid dharmatrātaprabhṛtibhirbauddhairapi kālatrayāvasthito bhāva iṣṭaḥ ta.pa.80kha/614. chos khams|= {chos kyi khams/} chos khyad par|= {chos kyi khyad par/} chos khrims|dharmaśāstram ma.vyu.7095; mi.ko.43kha \n chos mkhyen|= {chos mkhyen pa/} chos mkhyen pa|• saṃ. dharmajñānam — {chos mkhyen pa la nem nur med pa} niṣkāṅkṣadharmajñānaḥ ma.vyu.364; \n\n• vi. dharmajñaḥ, buddhasya — dharmajña nayajña pudgalajña tvāṃ vande ṣaḍabhijña sarvadaiva vi.va.127ka/1.17. chos mkhyen pa la nem nur med pa|vi. niṣkāṅkṣadharmajñānaḥ, buddhasya ma.vyu.364. chos 'khor|= {chos kyi 'khor lo/} chos 'khor bskor ba|= {chos kyi 'khor lo bskor ba/} chos 'khor lo|= {chos kyi 'khor lo/} chos gus|= {chos la gus pa/} chos gos|cīvaram — bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet bo.a.5.85; santuṣṭisvabhāvāḥ \n cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā.224-2/893. chos gos kyi grwa nas zungs shig|gṛhāṇa cīvarakarṇikam lo.ko.730. chos gos kyi sgrog|cīvarakaraṇḍakam ma.vyu.9379. chos gos kyi sgrog ma|= {chos gos kyi sgrog} chos gos kyi gtur bu|cīvaravṛṣikā ma.vyu.9005. chos gos kyi snod|cīvarabhāṇḍikā ma.vyu.9378. chos gos kyi sprog|= {chos gos kyi sgrog} chos gos kyi tshal bu|*cīvaraśroṇī (ośreṇī ?) ma.vyu.9190. chos gos sprugs|{chos gos sprugs pa/} chos gos sprugs pa|vi. prasphoṭitacīvaraḥ — prasphoṭitacīvaro'dhvagaḥ vi.sū.71ka/88. chos gos byas|= {chos gos byas pa/} chos gos byas pa|vi. kṛtacīvaraḥ — traimāsyātyayena kṛtacīvaro niṣṭhitacīvaraḥ sa pātracīvaramādāya bhikṣusabhena sārdham rā.pa.229kha/122; dra. {chos gos mdzad pa/} chos gos mdzad|= {chos gos mdzad pa/} chos gos mdzad pa|vi. kṛtacīvaraḥ — tato bhagavān…kṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ janapadacārikāṃ prakrāntaḥ a.śa.153ka/142; dra. {chos gos byas pa/} chos gos zin|= {chos gos zin pa/} chos gos zin pa|vi. niṣṭhitacīvaraḥ — tato bhagavān…kṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ janapadacārikāṃ prakrāntaḥ a.śa.153ka/142. chos gos zlum por bgo ba|parimaṇḍalaṃ cīvaram ma.vyu.8534. chos gos sra brkyang|kaṭhinam — āstrīṇī(?)ran kaṭhinam vi.sū.66ka/82; {chos gos sra brkyang gi gzhi} kaṭhinavastu vi.sū.66kha/83. chos gos sra brkyang gi gzhi|pā. kaṭhinavastu — iti kaṭhinavastu vi.sū.66kha/83. chos gos sra brkyang gi gzhi zhu ba la sogs pa'i skabs|kaṭhinavastuni pṛcchāgatam vi.sū.67ka/83. chos gos gsum|pā. 1. tricīvaram : 1 {snam sbyar} saṃghāṭikā, 2 {bla gos} uttarāsaṃgaḥ, 3 {mthang gos} aṃtarvāsaḥ śrā.bhū.67ka/159; sa svayamenaṃ tricīvaramadhiṣṭhāpayet vi.sū.2kha/2 2. = {chos gos gsum pa/} chos gos gsum pa|pā. traicīvarikaḥ, dvādaśavidhadhūtaguṇeṣu ekaḥ — tribhiśca cīvarairyāpayati saṃghāṭikā vā, uttarāsaṃgena, aṃtarvāsena ca \n trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayatyevaṃ traicīvariko bhavati śrā.bhū.67ka/159; sa cet traicīvariko bhaviṣyati a.sā.340ka/192. chos gos ha cang 'jol ba ma yin pa|nātyapakṛṣṭam ((nātyupakṛṣṭam iti pāṭhaḥ) ma.vyu.8527. chos gos ha cang rtsengs pa ma yin pa|nātyutkṛṣṭam ma.vyu.8526. chos gos ha cang brdzes pa ma yin pa|= {chos gos ha cang rtsengs pa ma yin pa/} chos grags|= {chos kyi grags pa/} chos gru|= {chos kyi gru/} chos grogs byed|= {chung ma} sahadharmacāriṇī, patnī — aparādhavivarjitāṃ tyajannanukūlāṃ sahadharmacāriṇīm jā.mā.209/122. chos dga'|• vi. = {chos la dga' ba} dharmarataḥ — yena yenaiva cāṅgena sattvo dharmarato bhavet \n darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ śi.sa.175kha/174; dharmārāmaḥ — dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī da.bhū.197ka/20; \n\n• saṃ. = {chos kyi dga' ba} dharmārāmaḥ — {chos kyi dga' ba la dga' zhing mos pa} dharmārāmaratiratatā śi.sa.107kha/106; dra. {chos kyi kun dga' ba} dharmārāmaḥ sa.pu.115kha/185; dharmaprītiḥ — {chos kyi dga' ba'i zas} dharmaprītyāhāraḥ sa.pu.76kha/129; \n\n• nā. 1. dharmapriyaḥ, gandharvarājaḥ — anekāni ca gandharvarājaśatasahasrāṇi sannipatitāni \n tadyathā dundubhisvaraśca gandharvarājaḥ…dharmapriyaśca gandharvarājaḥ kā.vyū.201ka/258 2. dharmaratiḥ, māraputraḥ — mārasya pāpīyasaḥ putrasahasram…dakṣiṇe dharmaratirāha la.vi.153kha/228 3. dharmapriyā, nāgakanyā — anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā…dharmapīṭhā(priyā) nāma nāgakanyā kā.vyū.201kha/259. chos dga'i zas|= {chos kyi dga' ba'i zas/} chos dgyes|= {chos la dgyes pa/} chos 'gog pa|pā. dharmākṣepaḥ, ākṣepabhedaḥ — {gang phyir de ltar 'dod ldan gyis/} {de dang 'gal ba'i las kyis ni/} {bud med lus 'di 'jam pa dag 'gog pa 'di ni chos 'gog pa'o} dharmākṣepoyamākṣiptamaṅganāgātramārdavam \n kāmukena yadatraivaṃ karmaṇā tadvirodhinā kā.ā.2.127. chos rgya|= {chos kyi rgya/} chos rgya chen po la mos pa yang dag par 'byung ba'i gzi brjid|nā. vipuladharmādhimuktisaṃbhavatejaḥ, tathāgataḥ — teṣāṃ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṃ sarvapaścimo vipuladharmādhimuktisaṃbhavatejo nāma tathāgata utpanno'bhūt ga.vyū.250kha/332. chos rgya mtsho|= {chos kyi rgya mtsho} dharmasāgaraḥ — {chos rgya mtsho thams cad kyi gsung gi rgyal po} sarvadharmasāgaranirghoṣarājaḥ ga.vyū.142kha/226; {'phags pa chos kyi rgya mtsho zhes bya ba'i gzungs} āryadharmasāgaranāmadhāraṇī ka.ta.654; dharmasamudraḥ — {chos rgya mtsho'i snying po} dharmasamudragarbhaḥ ga.vyū.275ka/2. chos rgya mtsho thams cad kyi sgron ma|pā. sarvadharmasāgarapradīpaḥ, samādhiviśeṣaḥ — tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ \n tasya me sahadarśanena (sarva)dharmasāgarapradīpo nāma samādhiḥ pratilabdhaḥ ga.vyū.142kha/226. chos rgya mtsho thams cad kyi dbyangs 'od kyi rgyal po|nā. sarvadharmasāgaranirghoṣaprabharājaḥ, tathāgataḥ — dharmārcinagarameghāyāṃ lokadhātau madhyamā vicitradhvajā nāma cāturdvīpikābhūt \n tasya madhye samantaratnakusumaprabhā nāma rājadhānyabhūt \n tasyāḥ…nātidūre dharmarājabhavanapratibhāso nāma bodhimaṇḍo'bhūt \n tatra bodhimaṇḍe sarvadharmasāgaranirghoṣaprabharājo nāma tathāgata udapādi ga.vyū.152ka/235. chos rgya mtsho thams cad kyi gsung gi rgyal po|nā. sarvadharmasāgaranirghoṣarājaḥ, tathāgataḥ — tatraiva bodhimaṇḍe sarvadharmasāgaranirghoṣarājo nāma tathāgata ārāgitaḥ ga.vyū.142kha/226. chos rgya mtsho thams cad kyis mngon par 'phags pa'i shugs kyi rgyal po|nā. sarvadharmasamudrābhyudgatavegarājaḥ, tathāgataḥ — tasyānantaraṃ sarvadharmasamudrābhyudgatavegarājo nāma tathāgato loka udapādi ga.vyū.130ka/216. chos rgya mtsho thams cad yang dag par 'du ba|pā. sarvadharmasamudrasamavasaraṇam, dhāraṇīmaṇḍalaviśeṣaḥ — aham…daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi…yaduta sarvadharmasamudrasamavasaraṇena ca nāmnā dhāraṇīmaṇḍalena ga.vyū.150ka/234. chos rgya mtsho shin tu bstan pa'i dbyang|nā. dharmasāgaranirdeśaghoṣaḥ, tathāgataḥ — tasyānantaraṃ dharma153kha/236. chos rgya mtsho'i nga ro rab tu sgrog pa'i 'od|nā. dharmasāgaranirnādanirghoṣaprabhaḥ, tathāgataḥ — tasyānantaraṃ dharmasāgaranirnādanirghoṣo (oprabho) nāma tathāgata ārāgitaḥ ga.vyū.154kha/238. chos rgya mtsho'i snying po|nā. dharmasamudragarbhaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…dharmasamudragarbheṇa ca ga.vyū.275ka/2. chos rgya mtsho'i pad mo|nā. dharmasāgarapadmaḥ, tathāgataḥ — tasyānantaraṃ dharmasāgarapadmo nāma tathāgata ārāgitaḥ ga.vyū.250kha/331. chos rgya mtsho'i 'brug sgra sgrog pa'i dbyangs|nā. dharmasāgaranigarjitaghoṣaḥ, tathāgataḥ — tasyānantaraṃ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. chos rgya mtsho'i tshul thams cad la 'jug pa|pā. sarvadharmasāgaranayapraveśā, prajñāpāramitāviśeṣaḥ — sarvadharmasāgaranayapraveśāṃ ca nāma prajñāpāramitāṃ pratyalabhata ga.vyū.152kha/236. chos rgyal|= {chos kyi rgyal po/} chos rgyal mya ngan med|= {chos rgyal mya ngan med pa/} chos rgyal mya ngan med pa|nā. dharmāśokaḥ — iha kaścitpūrvaṃ pañcānantaryakārī paścāt puṇyakartā bhavati, caṇḍāśoko dharmāśokavat vi.pra.151kha/3.97. chos rgyal sras|= {chos kyi rgyal po'i sras/} chos sgo|= {chos kyi sgo/} chos sgra|= {chos kyi sgra/} chos sgrib|= {chos kyi sgrib pa/} chos sgrogs|= {chos sgrogs pa/} chos sgrogs pa|dharmakathikaḥ, dharmamāṇakaḥ — amī bhikṣavastripiṭā dharmakathikā yuktamuktapratibhānāḥ vi.va.139kha/2.86. chos sgron|= {chos kyi sgron ma/} chos sgron gdugs|dharmapradīpākṣa (okṣaḥ ?)) lo.ko. 733. chos sgron spyan|dharmapradīpākṣa (okṣaḥ ?) lo.ko.733. chos ngan|= {chos ngan pa/} chos ngan pa|kudharmaḥ, kutsitaḥ dharmaḥ — koṭigrāmanivāsināṃ rājānaḥ…mlecchādikudharmavidhvaṃsakāḥ vi.pra.124ka/1, pṛ.22. chos nges brtags|= {chos nges par brtags pa/} chos nges par brtags pa|pā. dharmanidhyaptiḥ — {chos nges par brtags pa la shin tu mos pa} dharmanidhyaptiparamaḥ ga.vyū.30ka/125. chos nges sems|= {chos la nges par sems pa/} chos mnga' bdag|= {chos kyi mnga' bdag/} chos mngon|= {chos mngon pa/} chos mngon rtogs|= {chos mngon par rtogs pa/} chos mngon pa|• pā. 1. abhidharmaḥ, piṭakatrayeṣu ekam — piṭakatrayaṃ sūtravinayābhidharmāḥ sū.a.164ka/55; ko'yamabhidharmo nāma ? prajñā'malā sānucarā'bhidharmaḥ tatprāptaye yāpi ca yacca śāstram abhi.bhā.127-5/11 2. = {chos la mngon pa} dharmābhimukhaḥ, samādhiviśeṣaḥ — {chos la mngon pa zhes bya ba'i ting nge 'dzin} dharmābhimukho nāma samādhiḥ kā.vyū.244ka/305; \n\n• nā. dharmābhimukhā, apsarasaḥ — anekāścāpsarasaḥśatasahasrāḥ sannipatitāḥ \n tadyathā tilottamā nāmāpsarasā…dharmābhimukhā nāmāpsarasā kā.vyū.201ka/259. chos mngon pa pa|1. ābhidharmikaḥ — yadyābhidharmikaḥ skandhaprajñaptimapekṣate, sa āha abhi.bhā.131-4/61 2. ābhidharmikāḥ, ṣaṭpādābhidharmamātrapāṭhīnāḥ — ābhidharmikā āhuriti ṣaṭpādābhidharmamātrapāṭhīnāḥ abhi.sphu.111ka/799; ābhidhārmikāḥ — {chos mngon pa pa nyi 'og pa} bāhyābhidhārmikāḥ abhi.bhā.55ka/1082. chos mngon pa pa nyi 'og pa|bāhyābhidhārmikāḥ — bāhyābhidhārmikāṇāṃ ṣaḍ bhāvanāḥ abhi.bhā.55ka/1082. chos mngon pa'i sde snod|pā. abhidharmapiṭakam, triṣu piṭakeṣvekam — nidānaṃ sotpattikaśikṣāprajñaptibhāṣitasaṃgṛhītaṃ vinayapiṭakam…upadeśa ubhayatra śrāvakayāne mahāyāne cābhidharmapiṭakam abhi.sa.bhā.69kha/96. chos mngon par rtogs pa|pā. dharmābhisamayaḥ, abhisamayavyavasthānabhedaḥ — abhisamayavyavasthānaṃ daśavidham \n dharmābhisamayaḥ…bodhisattvābhisamayaḥ sa.pu.123ka/196. chos rnga chen|= {chos kyi rnga chen/} chos lnga|dharmapañcakam — cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam \n nairātmyaṃ dvitīyaṃ śuddhaṃ prabhāṣante vināyakāḥ la.a.76ka/24; pañcadharmam — {chos lnga'i rang bzhin gyi mtshan nyid rab tu 'byed pa} pañcadharmasvabhāvalakṣaṇapravicayaḥ la.a.82ka/29. chos lnga'i rang bzhin gyi mtshan nyid rab tu 'byed pa|pā. pañcadharmasvabhāvalakṣaṇapravicayaḥ — eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ la.a.82ka/29. chos can|• vi. 1. dharmī — {chos can 'gog} dharmyākṣepaḥ kā.ā.2.129.; dharmiṇī — {'gog pa'i chos can} nirodhadharmiṇī a.śa.280kha/257; grāhyadharmiṇī prakṛtiḥ vi.pra.233kha/2.32; dharmakaḥ — {'jig pa'i chos can} nāśadharmakaḥ bo.bhū.104ka/133 2. dhārmikaḥ — yadā rājñā ajātaśatruṇā…pitā dhārmiko dharmarājo jīvitādvyaparopitaḥ a.śa.44ka/38; \n\n• pā. dharmī — pakṣo dharmī, avayave samudāyopacārāt he.bi.137/52. chos can gyi khyad par phyin ci log tu sgrub par byed pa|pā. dharmiviśeṣaviparītasādhanaḥ, viruddhahetvābhāsabhedaḥ nyā.pra./5. chos can gyi khyad par phyin ci log tu bsgrub pa|= {chos can gyi khyad par phyin ci log tu sgrub par byed pa/} chos can 'gog|pā. dharmyākṣepaḥ, ākṣepabhedaḥ — *{gang 'dir gzugs can ma ngo mtshar/} {brjod par 'dod pas 'od ces pa'i/} {chos 'di khas blangs chos can dag 'gog 'di khas blangs chos can dag} dharmyākṣepoyamākṣipto dharmīdharmaṃ prabhāhvayam \n anujñāyātra tadrūpamatyāścaryaṃ vivakṣatā kā.ā.2.129. chos can nyid|dharmitā — anyadharmasamāveśe prāptā tatra ca dharmitā ta.sa.22kha/240; dharmitvam — dravyāderapi dharmitvamasmādeva ca sammatam ta.sa.22kha/240; dharmakatvam — nānuktistadvattvasya tadvaddharmakatvokteḥ vi.sū.18ka/21. chos can du byed|kri. dharmiṇaṃ karoti — tadgṛhāṅgaṇadeśaṃ bhittiparikṣiptaṃ bhittiparyantaparikṣiptena cālokātmanā dhūmaviviktenākāśadeśena saha dharmiṇaṃ karoti nyā.ṭī.55kha/126. chos can rang gi ngo bo phyin ci log tu bsgrub pa|= {chos can rang bzhin phyin ci log tu sgrub par byed pa/} chos gcig gi tshig gi lam la nges pa'i ngag gi rab tu 'byed pa|pā. ekadharmavākpathaniruktipadaprabhedaḥ, bodhisattvasamādhiviśeṣaḥ — ekadharmavākpathaniruktipadaprabhedena bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.306ka/29. chos can rang bzhin phyin ci log tu sgrub par byed pa|pā. dharmisvarūpaviparītasādhanaḥ, viruddhahetvābhāsabhedaḥ — dharmisvarūpaviparītasādhano yathā \n na dravyaṃ na karma na guṇo bhāvaḥ, ekadravyavattvāt guṇakarmasu ca bhāvāt; sāmānyaviśeṣavat nyā.pra./5. chos gcig la chos thams cad yongs su 'du bar ston pa|pā. ekadharmasarvadharmasamavasaraṇanirdeśaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…ekadharmasarvadharmasamavasaraṇanirdeśena bodhisattvasamādhinā ga.vyū.306ka/29. chos chen|nā. mahādharmaḥ, kinnararājaḥ — caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ \n tadyathā drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena sa.pu.3ka/2. chos mchog|• saṃ. 1. agradharmaḥ, saddharmaḥ — prabhāṣate tajjina agradharmān paripūrṇa so antarakalpa ṣaṣṭim sa.pu.11kha/17 2. agradharmatā — adhyātmaśūnyatādyābhī rūpāderaparigrahāt \n kṣāntī rūpādyanutpādādyākārairagradharmatā abhi.a.2.10; \n\n• nā. dharmottaraḥ, ācāryaḥ — ācāryadharmottaraviracitāyāṃ nyāyabinduṭīkāyāṃ tṛtīyaḥ paricchedaḥ samāptaḥ nyā.ṭī.91kha/256. chos mchog tu gdags pa|pā. dharme agraprajñaptiḥ, agraprajñaptibhedaḥ — tisra imā…agraprajñaptayaḥ…buddhe agraprajñaptiḥ, dharme, saṅghe agraprajñaptiḥ a.śa.27kha/24. chos mchog dam pa|pravarāgradharmaḥ, saddharmaḥ — yaṃ caiva so bhāṣati lokanātho ekāsanasthaḥ pravarāgradharmam \n taṃ sarvamādhārayi yo jinātmajaḥ sa.pu.11kha/17. chos mchog pa|dharmottarīyāḥ, nikāyabhedaḥ ba.a.27. chos 'chad pa|adhyāpanam, vidyādānam — yāvad adhyāpanapariśramasyānṛṇyaṃ te gacchāmaḥ jā.mā.139/81. chos ji lta ba bzhin du rnam par 'byed pa|pā. yathārthavicayaḥ, bodhisattvasamādhiviśeṣaḥ — so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate…sarvā(yathā)rthavicayaṃ ca da.bhū.233ka/39. chos rje|= {chos kyi rje/} chos rjes lta|= {chos kyi rjes su lta ba/} chos rjes dran|= {chos rjes su dran pa/} chos rjes 'brang|= {chos kyi rjes su 'brang ba/} chos rjes su dran pa|pā. dharmānusmṛtiḥ, anusmṛtibhedaḥ — ṣaḍanusmṛtayaḥ \n buddhānusmṛtiḥ, dharmānusmṛtiḥ…devatānusmṛtiḥ ma.vyu.1150; punarbuddhānusmṛtiṃ satatasamitaṃ bhāvayati pareṣāñca samādāpayati dharmānusmṛtiṃ saṃghānusmṛtiṃ yāvaddevatānusmṛtim bo.bhū.139kha/179. chos brjod|= {chos brjod pa/} chos brjod pa|dharmakathikaḥ, pudgalabhedaḥ — ādigrahaṇādayaṃ prayuktaḥ, srotāpannaḥ…dharmakathikaḥ…bhogī parārthakṛditi ma.ṭī.283kha/144; {chos brjod pa'i mchog} ag rayo dharmakathikānām sa.pu.76ka/129. chos nyan pa|= {chos mnyan pa/} chos nyid|• saṃ. = {rang bzhin} dharmatā, prakṛtiḥ — dharmateti dharmāṇāṃ svabhāvaḥ abhi.sphu.120kha/818; dharmāṇāṃ…upadeśamantareṇa dhyānotpattāvānuguṇyaṃ dharmatā, prakṛtiḥ \n svabhāvatetyarthaḥ abhi.sphu.310kha/1185; sthitiḥ — {de yi chos nyid rang bzhin grub pa yin} nisargasiddhaiva hi tasya sā sthitiḥ jā.mā.302/175; vyavasthitiḥ — {snying stobs can gyi chos nyid yid du 'ong} vyavasthitiḥ sattvavatāṃ manojñā jā.mā.330/193; dharmatvam — santānārthañcāparinirvāṇadharmatvāt pra.a.1kha/3; \n\n• pā. = {stong pa nyid} dharmatā, śūnyatā — tathatā…dharmadhātuśca paryāyāḥ śūnyatāyāḥ…anye'pi paryāyā ihānuktāḥ pravacanādupadhāryāḥ \n tadyathā advayatā, avikalpadhātuḥ, dharmatā…asaṃskṛtaṃ, nirvāṇādi ma.ṭī. 213kha/39; chos nyid kyi gzugs|pā. dharmatārūpam, rūpabhedaḥ — trividhaṃ rūpam \n parikalpitaṃ rūpam…vikalpitaṃ rūpam…dharmatārūpam, yo rūpasya pariniṣpannaḥ svabhāvaḥ ma.bhā.13kha/3-16. chos nyid kyi rigs pa|pā. dharmatāyuktiḥ, yuktibhedaḥ — catasṛbhiryuktibhirupaparīkṣate…apekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā, dharmatāyuktyā śrā.bhū.60ka/141; yuktiprajñaptivyavasthānaṃ caturvidham \n apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; dharmatānyāyaḥ mi.ko.118ka \n chos nyid kyi sangs rgyas|pā. dharmatābuddhaḥ — dharmatābuddho yugapanniṣyandanirmāṇakiraṇairvirājate la.a.77ka/25; dra. {chos sangs rgyas/} chos nyid kyis rnyed pa|vi. dharmatāpratilābhikam ma.vyu.6982; dra. {chos nyid kyis 'thob pa/} chos nyid kyis thob pa|• saṃ. dharmatāpratilambhaḥ ma.vyu.6980; \n\n• pā. dharmatopagatā, pravrajyābhedaḥ — ādānalabdhā pravrajyā dharmatopagatā parā \n nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu…trividhā pravrajyā veditavyā \n samādānalabdhā, dharmatālabdhā, nidarśikā ca sū.a.250kha/168. chos nyid kyis 'thob pa|vi. dharmatāpratilambhikam — dharmatāpratilambhikaṃ tu bhikṣuliṃgaṃ pratilabhate abhi.bhā.21ka/942. chos nyid mkhyen|= {chos nyid mkhyen pa/} chos nyid mkhyen pa|dharmajñatvam — ye tvavicchinnamūlatvād dharmajñatve'hate sati \n sarvajñān puruṣānāhuḥ ta.sa.121ka/1046; dra. {chos nyid shes pa/} chos nyid gzugs|= {chos nyid kyi gzugs/} chos nyid bzang|= {chos nyid bzang ba/} chos nyid bzang ba|sudharmatā — amitāmiteṣu susamāptitāṃ gatā \n sugatiṃ gateṣvapi aho sudharmatā sa.du.175/174. chos nyid rigs pa|= {chos nyid kyi rigs pa/} chos nyid shes|= {chos nyid shes pa/} chos nyid shes pa|dharmajñatvam — ye'pi vicchinnamūlatvād dharmajñatve hate sati \n sarvajñān puruṣānāhuḥ ta.sa.114kha/994; = {chos nyid mkhyen pa/} chos nyid sangs rgyas|= {chos nyid kyi sangs rgyas/} chos nye bar 'dogs pa|= {chos su nye bar 'dogs pa/} chos mnyan pa|dharmaśravaṇam — nākṛte nirhārasatkaraṇadharmaśravaṇadakṣiṇādeśane'dhitiṣṭheyuḥ vi.sū.68ka/85. chos mnyan par don gnyer ba|= {chos mnyan par don du gnyer ba/} chos mnyan par don du gnyer ba|vi. dharmaśravaṇārthikaḥ — rātriṃdivaṃ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhadharmaparyeṣṭihetoḥ da.bhū.197ka/20. chos mnyam nyid|= {chos mnyam pa nyid/} chos mnyam pa nyid|pā. dharmasamatā — yo'yaṃ bhavanto jinaputro bodhisattvaḥ pañcamyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṃ bodhisattvabhūmimavatarati \n sa daśabhirdharmasamatābhiravatarati da.bhū.219ka/31; iha bodhisattvena pūrvameva satyapratisaṃyukte adhiprajñavihāre daśa dharmasamatāḥ pratilabdhā bhavanti bo.bhū.178ka/234. chos mnyam pa nyid bcu|daśa dharmasamatāḥ : 1 {chos thams cad mtshan ma med pa mnyam pa nyid} sarvadharmānimittasamatā, 2 {chos thams cad mtshan nyid med pa mnyam pa nyid} sarvadharmālakṣaṇasamatā, 3 {chos thams cad mi skye ba mnyam pa nyid} sarvadharmānutpādasamatā, 4 {chos thams cad ma byung ba mnyam pa nyid} sarvadharmājātasamatā, 5 {chos thams cad dben pa mnyam pa nyid} sarvadharmaviviktasamatā, 6 {chos thams cad snga nas rnam par dag pa mnyam pa nyid} sarvadharmādiviśuddhisamatā, 7 {chos thams cad spros pa med pa mnyam pa nyid} sarvadharmaniṣprapañcasamatā, 8 {chos thams cad blang ba med pa dang dor ba med pa mnyam pa nyid} sarvadharmānāvyūhānirvyūhasamatā, 9 {chos thams cad sgyu ma dang rmi lam dang mig yor dang sgra brnyan dang chu'i zla ba dang gzugs brnyan dang sprul ba dang mtshungs pa mnyam pa nyid} sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatā, 10 {chos thams cad dngos po yod pa dang dngos po med pa dang gnyis ka ma yin pa mnyam pa nyid} sarvadharmabhāvābhāvādvayasamatā da.bhū.219ka/31. chos rnyed|= {chos rnyed pa/} chos rnyed pa|vi. prāptadharmā — subhadraḥ parivrājako dṛṣṭadharmā prāptadharmā paryavagāḍhadharmā…yenāyuṣmānānandastenāñjaliṃ praṇamya a.śa.113ka/103; dra. {chos kyi rnyed pa/} chos gter|= {chos kyi gter/} chos rtogs|= {chos rtogs pa/} chos rtogs pa|vi. viditadharmā — dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā…yena bhagavāṃstenāñjaliṃ praṇamya a.śa.282ka/258. chos ston pa|vi. dharmadeśakaḥ — suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt sa.pu.76ka/128; dra. {chos ston par byed pa/} chos ston par byed pa|vi. dharmadeśakaḥ — dharmadeśakaḥ śiṣyakartā bhavati vi.pra.155kha/3.105; dra. {chos ston pa} chos ston byed|= {chos ston par byed pa/} chos stobs|= {chos kyi stobs/} chos brtags pa|dharmaprajñaptiḥ — {chos brtags pa rnam par gzhag pa'i dmigs pa} dharmaprajñaptivyavasthānālambanam ma.bhā.26ka/5.28. chos brtags pa rnam par gzhag pa'i dmigs pa|pā. dharmaprajñaptivyavasthānālambanam, ālambanabhedaḥ — dvādaśavidhamālambanam \n yaduta dharmaprajñaptivyavasthānālambanam…prakarṣālambanañca ma.bhā.26ka/5.28. chos bstan|= {chos bstan pa/} chos bstan pa|• kri. dharmaṃ vakṣyāmi — ahaṃ te dharmaṃ vakṣyāmi a.śa.96ka/86; \n\n• kṛ. 1. dharmo deśitaḥ — sthaviropaguptenāsya dharmo deśitaḥ a.śa.285kha/262; dharmadeśanā kṛtā — yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā a.śa.125ka/115 2. dharmadeśanāṃ kṛtavān — tato bhagavāṃstatprāsādamantardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān a.śa.36kha/32. chos tha dad pa yang dag par shes pa|pā. dharmapratisaṃvit, pratisaṃvidbhedaḥ — catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51. chos tha dad yang dag shes|= {chos tha dad pa yang dag par shes pa/} chos thams cad|sarvadharmāḥ — {chos thams cad mnyam pa nyid} sarvadharmasamatā sa.pu.51ka/91; {chos thams cad brjod du med pa stong pa nyid} sarvadharmanirabhilāpyaśūnyatā la.a.84kha/31. chos thams cad ni kun nas nyon mongs pa can ma yin pa|asaṃkliṣṭāḥ sarvadharmāḥ ma.vyu.167. chos thams cad ni gang zag med pa|niḥpudgalāḥ sarvadharmāḥ ma.vyu.158. chos thams cad ni 'gro ba med pa|agatikāḥ sarvadharmāḥ ma.vyu.172. chos thams cad ni nga yir byar med pa|amamāḥ sarvadharmāḥ ma.vyu.162. chos thams cad ni dngos po med pa|avastukāḥ sarvadharmāḥ ma.vyu.164. chos thams cad ni mngon par 'du byed pa med pa|anabhisaṃskārāḥ sarvadharmāḥ ma.vyu.173. chos thams cad ni 'chi 'pho ba med cing ma skyes pa|acyutānutpannāḥ sarvadharmāḥ ma.vyu.166. chos thams cad ni gti mug dang bral ba|vigatamohāḥ sarvadharmāḥ ma.vyu.170.{chos thams cad ni stong pa} śūnyāḥ sarvadharmāḥ ma.vyu.175. chos thams cad ni bdag po med pa|asvāmikāḥ sarvadharmāḥ ma.vyu.163. chos thams cad ni bdag med pa|nairātmyāḥ sarvadharmāḥ ma.vyu.155. chos thams cad ni 'dod chags dang bral ba|vigatarāgāḥ sarvadharmāḥ ma.vyu.168. chos thams cad ni gnas med pa|aniketāḥ sarvadharmāḥ ma.vyu.160. chos thams cad ni spros pa med pa|aprapañcāḥ sarvadharmāḥ ma.vyu.174. chos thams cad ni ma skyes pa|ajātāḥ sarvadharmāḥ ma.vyu.165. chos thams cad ni smon pa med pa|apraṇihitāḥ sarvadharmāḥ ma.vyu.177. chos thams cad ni mtshan ma med pa|animittāḥ sarvadharmāḥ ma.vyu.176. chos thams cad ni zhe sdang dang bral ba|vigatadveṣāḥ sarvadharmāḥ ma.vyu.169. chos thams cad ni gzhi med pa|anālayāḥ sarvadharmāḥ ma.vyu.161. {chos thams cad ni 'ong ba med pa} anāgatikāḥ sarvadharmāḥ ma.vyu.171. chos thams cad ni rang bzhin med pa|abhāvāḥ sarvadharmāḥ ma.vyu.159. chos thams cad ni sems can med pa|niḥsattvāḥ sarvadharmāḥ ma.vyu.156. chos thams cad ni srog med pa|nirjīvāḥ sarvadharmāḥ ma.vyu.157. chos thams cad kyi nga ro'i gdugs kyi dkyil 'khor rab tu sgrog pa|nā. sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ, nṛpaḥ — rājñaḥ khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya pañcāmātyaśatānyabhūvan ga.vyū.166kha/249. chos thams cad kyi ngo bo nyid mi dmigs pa|pā. sarvadharmasvabhāvānupalabdhiḥ, samādhiviśeṣaḥ — sarvadharmasvabhāvānupalabdhirnāma samādhiḥ a.sā.429kha/242. chos thams cad kyi ngo bo nyid la lta ba|pā. sarvadharmasvabhāvavyavalokanaḥ, samādhiviśeṣaḥ — sarvadharmasvabhāvavyavalokano nāma samādhiḥ a.sā.429kha/242. chos thams cad kyi ngo bo nyid shes pa las nges par 'byung ba|pā. sarvadharmasvabhāvajñānanirgamaḥ, samādhiviśeṣaḥ — sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ a.sā.429kha/242. chos thams cad kyi mnyam pa nyid|= {chos thams cad mnyam pa nyid/} chos thams cad kyi mnyam pa nyid la gnas pa|vi. sarvadharmasamatāvihārī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata iti ucyate…sarvadharmasamatāvihārītyucyate la.vi.204kha/308. chos thams cad kyi dam pa'i pha rol tu phyin pa|vi. sarvadharmaparamapāramiprāptaḥ, bodhisattvasya — bodhisattvānāṃ…sarvadharmaparamapāramiprāptānāṃ sarvasaṃśayacchedanakuśalānām su.pa.22ka/3; dra. {chos thams cad kyi dam pa'i pha rol tu byon pa/} chos thams cad kyi dam pa'i pha rol tu byon pa|vi. sarvadharmaparamapāramiprāptaḥ, buddhasya — atha khalu bhagavān…sarvadharmaparamapāramiprāptaḥ parṣadgato dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam rā.pa.228ka/120; dra. {chos thams cad kyi dam pa'i pha rol tu phyin pa/} chos thams cad kyi don gyi rig pa|pā. sarvadharmārthagatiḥ — sarvadharmārthagatiṃ ca tathāgato vyavalokayati sa.pu.46kha/84. chos thams cad kyi don dam par 'jug pa'i ye shes|pā. sarvadharmaparamārthāvatārajñānam — iha bodhisattvena prathame'nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati bo.bhū.181kha/239. chos thams cad kyi don rnam par 'byed pa'i sgron ma|pā. sarvadharmārthavivaraṇapradīpaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmārthavivaraṇapradīpena bodhisattvasamādhinā ga.vyū.306kha/29. chos thams cad kyi gnas la rten pa'i byin gyi rlabs|pā. (?) sarvadharmapadapratiṣṭhānādhiṣṭhānādhiṣṭhitaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrān avataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmapadapratiṣṭhānādhiṣṭhānādhiṣṭhitena bodhisattvasamādhinā ga.vyū.305ka/28. chos thams cad kyi sprin yongs su 'dzin pa'i rgya mtsho brtan pa'i snying po|pā. sarvadharmameghasaṃdhāraṇadṛḍhasāgaragarbham, prajñāpāramitāmukhaviśeṣaḥ — ghakāraṃ parikīrtayataḥ sarvadharmameghasaṃdhāraṇadṛḍhasāgaragarbhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. chos thams cad kyi phyag rgya|pā. sarvadharmamudrā, samādhiviśeṣaḥ — {chos thams cad kyi phyag rgya zhes bya ba'i ting nge 'dzin} sarvadharmamudrā nāma samādhiḥ ma.vyu.512. chos thams cad kyi dbang phyug|vi. sarvadharmeśvaraḥ, tathāgatasya ma.vyu.33. chos thams cad kyi 'byor pa rgya mtsho|pā. sarvadharmavibhavasamudraḥ, samādhiviśeṣaḥ — {chos thams cad kyi 'byor pa rgya mtsho zhes bya ba'i ting nge 'dzin} sarvadharmavibhavasamudro nāma samādhiḥ a.sā.430kha/243. chos thams cad kyi 'byor pa'i phyag rgya|pā. sarvadharmavibhavamudrā, samādhiviśeṣaḥ — {chos thams cad kyi 'byor pa'i phyag rgya zhes bya ba'i ting nge 'dzin} sarvadharmavibhavamudrā nāma samādhiḥ a.sā.430kha/243. chos thams cad kyi 'brug sgra bsgrags pa'i rgyal po|nā. sarvadharmanigarjitarājaḥ, tathāgataḥ — tasyānantaraṃ tasminneva lokadhātāvasurendrabhūtena sarvadharmanigarjitarājo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. chos thams cad kyi brtson 'grus drag po'i rgyal mtshan|nā. sarvadharmavīryavegadhvajaḥ, tathāgataḥ — tasyānantaraṃ sarvadharmavīryavegadhvajo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. chos thams cad kyi tshig rab tu phye ba'i sgra|pā. sarvadharmapadaprabhedarutam — ākāṅkṣan ekākṣararutāt sarvadharmapadaprabhedarutaṃ niścārayati da.bhū.256kha/53. chos thams cad kyi tshig rab tu 'byed pa|pā. sarvadharmapadaprabhedanaḥ, samādhiviśeṣaḥ — {chos thams cad kyi tshig rab tu 'byed pa zhes bya ba'i ting nge 'dzin} sarvadharmapadaprabhedano nāma samādhiḥ ma.vyu.570. chos thams cad kyi tshul rgya mtsho|pā. sarvadharmanayasāgaram, prajñāpāramitāmukhaviśeṣaḥ — sarvadharmanayasāgaraṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114. chos thams cad kyi yum|pā. sarvadharmamātṛkā, dhāraṇīviśeṣaḥ — {'phags ma chos thams cad kyi yum zhes bya ba'i gzungs} āryasarvadharmamātṛkā nāma dhāraṇī ka.ta.573. chos thams cad kyi yon tan gyi khyad par|pā. sarvadharmaguṇaviśeṣatā — katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sattva(sarva)dharmaguṇaviśeṣatāmanuprāpnoti rā.pa.231ka/124. chos thams cad kyi rang bzhin rnam par 'byed pa|pā. sarvadharmasvabhāvavicayaḥ, bodhisattvasamādhiviśeṣaḥ — abhiṣekabhūmisamāpannasya vimalo nāma samādhiḥ āmukhībhavati…sarvadharmasvabhāvavicayaśca nāma da.bhū.261kha/55. chos thams cad kyi rang bzhin mtshan nyid yongs su shes pas rab tu 'byed pa|pā. sarvadharmasvabhāvalakṣaṇaparijñāprabhedaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmasvabhāvalakṣaṇā(ṇa)parijñāprabhedena bodhisattvasamādhinā ga.vyū.306ka/29. chos thams cad kyi sa yang dag pa 'phel bar byed pa'i gnas|pā. sarvadharmabhūmisaṃvardhanasthānaḥ, samādhiviśeṣaḥ — tatraiva bodhimaṇḍe sarvadharmasāgaranirghoṣarājo nāma tathāgata ārāgitaḥ \n tasya me sahadarśanena sarvadharmabhūmisaṃvardhanasthāno nāma samādhiḥ pratilabdhaḥ ga.vyū.142kha/226. chos thams cad mkhyen pa|1. pā. sarvadharmābhisaṃbodhiḥ — {chos thams cad mkhyen pa la mi 'jigs pa} sarvadharmābhisaṃbodhivaiśāradyam ma.vyu.131; = {chos thams cad mngon par rdzogs par byang chub pa} 2. vi. sarvadharmajñaḥ — pradhānapuruṣārthajñaḥ sarvadharmajña eva vā \n tasyānupagame na syād vedaprāmāṇyam ta.sa.119ka/1026. chos thams cad mkhyen pa la mi 'jigs pa|pā. sarvadharmābhisaṃbodhivaiśāradyam, tathāgatasya vaiśāradyabhedaḥ — catvāri tathāgatasya vaiśāradyāni \n sarvadharmābhisaṃbodhivaiśāradyam…sarvasaṃpadadhigamāya nairyāṇikapratipattathātvavaiśāradyaṃ (ca) ma.vyu.131. chos thams cad 'gyur ba med par mthong ba|pā. sarvadharmanirvikāradarśī, samādhiviśeṣaḥ — {chos thams cad 'gyur ba med par mthong ba zhes bya ba'i ting nge 'dzin} sarvadharmanirvikāradarśī nāma samādhiḥ a.sā.429kha/242. chos thams cad sgyu ma dang rmi lam dang mig yor dang sgra brnyan dang chu'i zla ba dang gzugs brnyan dang sprul ba dang mtshungs pa mnyam pa nyid|pā. sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca da.bhū.219ka/31. chos thams cad dngos po yod pa dang dngos po med pa dang gnyis ka ma yin pa mnyam pa nyid|pā. sarvadharmabhāvābhāvādvayasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmabhāvābhāvādvayasamatayā ca da.bhū.219ka/31. chos thams cad mngon par rdzogs par byang chub pa|pā. sarvadharmābhisaṃbodhiḥ — {chos thams cad mngon par rdzogs par byang chub pa la mi 'jigs pa} sarvadharmābhisaṃbodhivaiśāradyam ma.vyu.131. chos thams cad mngon par rdzogs par byang chub pa la mi 'jigs pa|pā. sarvadharmābhisaṃbodhivaiśāradyam, tathāgatasya vaiśāradyabhedaḥ — catvāri tathāgatasya vaiśāradyāni \n sarvadharmābhisaṃbodhivaiśāradyam…sarvasaṃpadadhigamāya nairyāṇikapratipattathātvavaiśāradyaṃ (ca) ma.vyu.131. chos thams cad snga nas rnam par dag pa mnyam pa nyid|pā. sarvadharmādiviśuddhisamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmādiviśuddhisamatayā ca da.bhū.219ka/31. chos thams cad 'jug pa|pā. sarvadharmapraveśanaḥ, samādhiviśeṣaḥ — {chos thams cad 'jug pa zhes bya ba'i ting nge 'dzin} sarvadharmapraveśano nāma samādhiḥ kā.vyū. 235ka/297. chos thams cad brjod du med pa stong pa nyid|pā. sarvadharmanirabhilāpyaśūnyatā, śūnyatābhedaḥ — saṃkṣepeṇa saptavidhā śūnyatā \n yaduta lakṣaṇaśūnyatā…sarvadharmanirabhilāpyaśūnyatā…itaretaraśūnyatā ca la.a.84kha/31. chos thams cad mnyam pa nyid|• saṃ. sarvadharmasamatā — {chos thams cad mnyam pa nyid du khong du chud pa'i phyir} sarvadharmasamatāvabodhāt sa.pu.51ka/91; {chos thams cad kyi mnyam pa nyid la gnas pa} sarvadharmasamatāvihārī la.vi.204kha/308; \n\n• pā. sarvadharmasamatā, samādhiviśeṣaḥ — {chos thams cad mnyam pa nyid ces bya ba'i ting nge 'dzin} sarvadharmasamatā nāma samādhiḥ ma.vyu.566. chos thams cad mnyam pa nyid kyi ye shes kyi phyag rgya|pā. sarvadharmasamatājñānamudrā ma.vyu.4301. chos thams cad ting nge 'dzin gyi 'od kyi dbyangs|nā. sarvadharmasamādhiprabhaghoṣaḥ, tathāgataḥ — tasyānantaraṃ sarvadharmasamādhiprabhaghoṣo nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. chos thams cad stong pa|= {chos thams cad stong pa nyid/} chos thams cad stong pa nyid|pā. sarvadharmaśūnyatā, śūnyatābhedaḥ — ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā…sarvadharmaśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.1.17; aṣṭādaśa śūnyatā \n adhyātmaśūnyatā…sarvadharmaśūnyatā…abhāvasvabhāvaśūnyatā ma.vyu.946. chos thams cad tha dad pa med pa|pā. sarvadharmanirnānātvaḥ, samādhiviśeṣaḥ — {chos thams cad tha dad pa med pa zhes bya ba'i ting nge 'dzin} sarvadharmanirnānātvo nāma samādhiḥ a.sā.429kha/242. chos thams cad bdag gi dngos po mi bsgrub pa|pā. sarvadharmātmabhāvānabhinirhāraḥ, samādhiviśeṣaḥ — {chos thams cad bdag gi dngos po mi bsgrub pa zhes bya ba'i ting nge 'dzin} sarvadharmātmabhāvā(na)bhinirhāro nāma samādhiḥ a.sā.429kha/242. chos thams cad bdag med pa nyid|sarvadharmānātmatvam lo.ko.738. chos thams cad bde bas non pa|({mnan pa} ?) pā. sarvadharmasukhākrāntaḥ, samādhiviśeṣaḥ — asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhād bodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṃ vedayate, nāduḥkhāsukhām śi.sa.101kha/101. chos thams cad rnam par phye ba la 'jug cing shin tu brtag pa yang dag par bsgrub pa|pā. (?) sarvadharmapraveśavibhaktinistīrṇasamudāgamaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…samāsataḥ sarvadharmapraveśavibhaktinistīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. chos thams cad rnam par bsal ba|pā. sarvadharmavidhūnanaḥ, samādhiviśeṣaḥ — {chos thams cad rnam par bsal ba zhes bya ba'i ting nge 'dzin} sarvadharmavidhūnano nāma samādhiḥ a.sā.429kha/242. chos thams cad snang bar byed pa|pā. sarvadharmāvabhāsakaraḥ, samādhiviśeṣaḥ — {chos thams cad snang bar byed pa zhes bya ba'i ting nge 'dzin} sarvadharmāvabhāsakaro nāma samādhiḥ a.sā.429kha/242. chos thams cad spros pa med pa mnyam pa nyid|pā. sarvadharmaniṣprapañcasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmaniṣprapañcasamatayā ca da.bhū.219ka/31. chos thams cad byin gyis rlob pa|pā. sarvadharmādhiṣṭhānam, dhāraṇīmaṇḍalaviśeṣaḥ — aham…daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi…yaduta sarvadharmasamudrasamavasaraṇena ca…sarvadharmādhiṣṭhānena ca ga.vyū.150ka/234. chos thams cad bye brag med par lta ba|pā. sarvadharmanirviśeṣadarśī, samādhiviśeṣaḥ — {chos thams cad bye brag med par lta ba zhes bya ba'i ting nge 'dzin} sarvadharmanirviśeṣadarśī nāma samādhiḥ a.sā.430kha/243. chos thams cad blang ba med pa dang dor ba med pa mnyam pa nyid|pā. sarvadharmānāvyūhānirvyūhasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmānāvyūhānirvyūhasamatayā ca da.bhū.219ka/31. chos thams cad dben pa mnyam pa nyid|pā. sarvadharmaviviktasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmaviviktasamatayā ca da.bhū.219ka/31. chos thams cad ma byung ba mnyam pa nyid|pā. sarvadharmājātasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmājātasamatayā ca da.bhū.219ka/31. chos thams cad mi skye ba mnyam pa nyid|pā. sarvadharmānutpādasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmānutpādasamatayā ca da.bhū.219ka/31 chos thams cad mi dmigs pa|pā. sarvadharmānupalabdhiḥ, samādhiviśeṣaḥ — {chos thams cad mi dmigs pa zhes bya ba'i ting nge 'dzin} sarvadharmānupalabdhirnāma samādhiḥ a.sā.429kha/242. chos thams cad mi shes pa sel ba|pā. sarvadharmājñānavidhvaṃsanaḥ, samādhiviśeṣaḥ — {chos thams cad mi shes pa sel ba zhes bya ba'i ting nge 'dzin} sarvadharma(rmā) jñānavidhvaṃsano nāma samādhiḥ a.sā.429kha/242. chos thams cad mun pa dang bral ba|pā. sarvadharmatamopagataḥ, samādhiviśeṣaḥ — {chos thams cad mun pa dang bral ba zhes bya ba'i ting nge 'dzin} sarvadharmatamopagato nāma samādhiḥ a.sā.429kha/242. chos thams cad mtshan nyid med pa mnyam pa nyid|pā. sarvadharmālakṣaṇasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmālakṣaṇasamatayā ca da.bhū.219ka/31. chos thams cad mtshan ma dang bral ba|pā. sarvadharmanimittāpagataḥ, samādhiviśeṣaḥ — {chos thams cad mtshan ma dang bral ba zhes bya ba'i ting nge 'dzin} sarvadharmanimittāpagato nāma samādhiḥ a.sā.431ka/243. chos thams cad mtshan ma med pa mnyam pa nyid|pā. sarvadharmānimittasamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmabhāvābhāvādvayasamatayā ca da.bhū.219ka/31. chos thams cad 'dzin pa|pā. sarvadharmadhāraṇatā — katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sattvadharmaguṇaviśeṣatāmanuprāpnoti…sarvadharmadhāraṇatāṃ ca kṣipraṃ ca sarvajñatāmanuprāpnoti rā.pa.231ka/124. chos thams cad rdzogs pa chen po byang chub kyi sems kun byed rgyal po|sarvadharmamahāśāntibodhicittakulaya“kalya) rājaḥ ka.ta.828. chos thams cad yang dag pa ji lta ba bzhin du khong du chud pa|sarvadharmayathāvadavabodhaḥ — tacca anāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvadavabodhāt da.bhū.197ka/19. chos thams cad yang dag par 'du ba rgya mtsho'i phyag rgya|pā. sarvadharmasamavasaraṇasāgaramudrā, samādhiviśeṣaḥ — {chos thams cad yang dag par 'du ba rgya mtsho'i phyag rgya zhes bya ba'i ting nge 'dzin} sarvadharmasamavasaraṇasāgaramudrā nāma samādhiḥ ma.vyu.527. chos thams cad yul dang bral ba|pā. sarvadharmaviṣayāpagataḥ, samādhiviśeṣaḥ — {chos thams cad yul dang bral ba zhes bya ba'i ting nge 'dzin} sarvadharmaviṣayāpagato nāma samādhiḥ a.sā.430ka/242. chos thams cad rang bzhin med pa|pā. sarvadharmaniḥsvabhāvatā — praśastaṃ sarvadharmaniḥsvabhāvatātattvaṃ gatā adhigatāḥ sugatāḥ bo.pa.1. chos thams cad rab tu sgrog pa'i rgyal po|nā. sarvadharmanigarjitarājaḥ, tathāgataḥ — tasyāḥ padmaprabhāyā rājadhānyāḥ pūrveṇa śamathaśrīsaṃbhave mahāvanaṣaṇḍe sarvadharmanigarjitarājo nāma tathāgataḥ sarvavyūhaprabhāmaṇirājaśarīre sarvabuddhavikurvitaprabhave mahābodhivṛkṣe'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ ga.vyū.87kha/178. chos thams cad rab tu 'thad pa|pā. sarvadharmopapannaḥ, samādhiviśeṣaḥ — jñānālokamukhamāyūhatyā niryūhatyāḥ sarvadharmopapanno nāma samādhirājāyate ga.vyū.60kha/152. chos thams cad la sgrib pa mi mnga' ba|({'i ye shes la} ) {ra gzigs pa} vi. sarvadharmānāvaraṇajñānadarśī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…sarvadharmānāvaraṇajñānadarśītyucyate la.vi.205kha/309. chos thams cad la sgrib pa med pa'i mtha'|pā. sarvadharmānāvaraṇakoṭiḥ, samādhiviśeṣaḥ — {chos thams cad la sgrib pa med pa'i mtha' zhes bya ba'i ting nge 'dzin} sarvadharmānāvaraṇakoṭirnāma samādhiḥ a.sā.430ka/242. chos thams cad la sgrib pa med pa'i ye shes can|vi. sarvadharmānāvaraṇajñānī mi.ko.106ka \n chos thams cad la nges par 'bigs pa|pā. sarvadharmanirvedhakaḥ, samādhiviśeṣaḥ — {chos thams cad la nges par 'bigs pa zhes bya ba'i ting nge 'dzin} sarvadharmanirvedhako nāma samādhiḥ a.sā.430kha/243. chos thams cad la mnga' mdzad pa|vi. sarvadharmavaśavartī — ko nu khalvatra hetuḥ, kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati la.a.60kha/6. chos thams cad la mngon par 'khyil ba'i shugs drag po|pā. (?) sarvadharmābhimukhāvartavegam, dhāraṇīmaṇḍalaviśeṣaḥ — aham…daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi…yaduta sarvadharmasamudrasamavasaraṇena ca nāmnā dhāraṇīmaṇḍalena…sarvadharmābhimukhāvartavegena ca dhāraṇīmaṇḍalena ga.vyū.150kha/234. chos thams cad la 'jug pa'i phyag rgya|pā. sarvadharmapraveśamudrā, samādhiviśeṣaḥ — {chos thams cad la 'jug pa'i phyag rgya zhes bya ba'i ting nge 'dzin} sarvadharmapraveśamudrā nāma samādhiḥ ma.vyu.517. chos thams cad la 'jug par byed pa'i tshig|pā. sarvadharmapraviśanapadam — durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam…sarvadharmapraviśanapadam kā.vyū. 237ka/299. chos thams cad la mnyam pa nyid kyi rjes su song ba|vi. sarvadharmeṣu samatānugatā — yā bodhisattvānāṃ…prajñā paramapraśamapratyupasthānā nirvikalpā sarvaprapañcāpagatā…sarvadharmeṣu samatānugatā bo.bhū.113kha/146. chos thams cad la bde bas non pa|({mnan pa} ?) pā. sarvadharmasukhākrāntaḥ, samādhiviśeṣaḥ — sa tasya karmaṇo vipākena sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate śi.sa.102kha/102. chos thams cad la rdo rje'i seng ge ltar rab tu gnas pa|pā. sarvadharmavajrasiṃhapratiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmavajrasiṃhapratiṣṭhānena bodhisattvasamādhinā ga.vyū.307ka/29. chos thams cad la rnam par blta ba|pā. sarvadharmavipaśyanaḥ, samādhiviśeṣaḥ — {chos thams cad la rnam par blta ba zhes bya ba'i ting nge 'dzin} sarvadharmavipaśyano nāma samādhiḥ a.sā.430ka/242. chos thams cad la dbang sgyur ba|vi. sarvadharmavaśavartī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…sarvadharmavaśavartītyucyate la.vi.203kha/307. chos thams cad la dbang po'i rgyan rab tu snang ba|pā. sarvadharmenidrayavyūhaprabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmendriyavyūhaprabhāsena bodhisattvasamādhinā ga.vyū.306kha/29. chos thams cad la dbang phyug gi pha rol tu phyin pa|pā. sarvadharmaiśvaryapāramitā — yā ca sarvadharmaiśvaryapāramitā a.sā.120kha/69. chos thams cad la rab rib med pa'i don gyi sgron ma|pā. sarvadharmavitimirārthapradīpā, dhāraṇīviśeṣaḥ — tasyāṃ ca parṣadi jambudvīpaparamāṇurajaḥsamānāṃ bodhisattvānāṃ sarvadharmavitimirārthapradīpāyā dhāraṇyāḥ pratilambho'bhūt ga.vyū.245ka/328. chos thams cad la lhag pa'i bsam pa thob pa|vi. sarvadharmādhyāśayaprāptaḥ, buddhasya — sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ…tathāgataḥ sa.pu.47ka/84. chos thams cad la lhun gyis grub pas dbang byed pa|pā. sarvadharmānābhogavaśavartitā — sarvabuddhajñānābhiṣekagatiḥ anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ityucyate la.a.127ka/73. chos thams cad las mngon par 'phags pa|pā. sarvadharmābhyudgataḥ, samādhiviśeṣaḥ — {chos thams cad las mngon par 'phags pa zhes bya ba'i ting nge 'dzin} sarvadharmābhyudgato nāma samādhiḥ a.sā.430kha/243. chos thams cad las 'das pa|pā. sarvadharmātikramaṇaḥ, samādhiviśeṣaḥ — {chos thams cad las 'das pa zhes bya ba'i ting nge 'dzin} sarvadharmātikramaṇo nāma samādhiḥ ma.vyu.588. chos thams cad las shin tu 'phags pa|pā. sarvadharmodgataḥ, samādhiviśeṣaḥ — {chos thams cad las shin tu 'phags pa zhes bya ba'i ting nge 'dzin} sarvadharmodgato nāma samādhiḥ ma.vyu.511. chos thams cad len pa med pa|pā. sarvadharmānupādānaḥ, bodhisattvasamādhiviśeṣaḥ — sarvadharmā hyanupagatā anupāttāḥ \n ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya a.sā.11kha/7. chos thams cad shes par bya ba'i bzo mngon par shes pa dang ldan pa|pā. sarvadharmajñānaśilpābhijñāvān, bodhisattvajñānālokaviśeṣaḥ — ahaṃ kulaputra sarvadharmajñānaśilpābhijñāvantaṃ bodhisattvajñānālokaṃ jānāmi ga.vyū.5ka/104. chos thos|= {chos thos pa/} chos thos pa|vi. prāptadharmā — atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā…bhagavantam idamavocat a.śa.282ka/258. chos mthu bo che'i dpal|nā. dharmanārāyaṇaketuḥ, tathāgataḥ — tasyānantaraṃ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ ga.vyū.250kha/331. chos mthun|= {chos mthun pa/} chos mthun nyid|= {chos mthun pa nyid/} chos mthun pa|• vi. 1. sadharmā — samāno dharmo'sya so'yaṃ sadharmā nyā.ṭī.61kha/152 2. sahadhārmikaḥ — yathā caṃkramyate yena na lokagarhito bhavati, na satāṃ…sahadhārmikāṇāṃ…avaṃdyo bhavati śrā.bhū.16kha/38; sahadharmikā — saḥ…sahadharmikā nityānubaddhā api devatā āyācate vi.va.206kha/1.80 3. dhārmikaḥ — dhārmikaiśca dharmalabdhaiḥ svaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sādhāraṇaparibhogī ca bhavati apratiguptabhojī bo.bhū.80ka/102; dharmyam — iha bodhisattvo manāpāṃ satyāṃ dharmyāñcārthopasaṃhitāñca sattveṣu vācamudāharati bo.bhū.115kha/149; \n\n• saṃ. = {chos mthun pa nyid} sādharmyam — dṛṣṭāntadharmiṇā saha sādhyadharmiṇaḥ sādṛśyaṃ hetukṛtaṃ sādharmyamucyate nyā.ṭī.61kha/152; tatrāpyetad dvayaṃ vācyaṃ na tu sādharmyamātrakam ta.sa.106kha/931. chos mthun pa can|• vi. sādharmyavān — {chos mthun pa can gyi sbyor ba} sādharmyavān prayogaḥ nyā.ṭī.63ka/156; dra. {chos mthun pa nyid can/} \n\n• saṃ. sādharmyam — tasya dvidhā prayogaḥ \n sādharmyeṇa ekaḥ, vairdhyeṇāparaḥ he.bi.138-2/55; dra. {chos mthun pa/} {chos mthun pa nyid/} chos mthun pa nyid|sādharmyam — samāno dharmo'sya so'yaṃ sadharmā \n tasya bhāvaḥ sādharmyam nyā.ṭī.61kha/152; anantopāyajanyāśca samākhyāyogasaṃvidaḥ \n sādharmyamanapekṣyāpi jāyante narapādiṣu ta.sa.58ka/556; dra. {chos mthun pa/} {chos mthun pa can/} chos mthun pa nyid can|vi. sādharmyavān — {chos mthun pa nyid can gyi sbyor ba} sādharmyavatprayogaḥ nyā.ṭī.68ka/175; sādharmyavadvaidharmyavacceti nyā.ṭī.61kha/152; dra. {chos mthun pa can/} chos mthun pa nyid can gyi sbyor ba|pā. sādharmyavatprayogaḥ, prayogabhedaḥ — yathā sādharmyavatprayoge tathā vaidharmyavatprayoge'pi nyā.ṭī.68ka/175. chos mthun pa pa|vi. sahadhārmikaḥ — sahadhārmikasya bodhisattvasya vo.bhū.82ka/105. chos mthun pa'i dpe|= {chos dang mthun pa'i dpe} pā. sādharmyadṛṣṭāntaḥ, dṛṣṭāntabhedaḥ — vyāpteśca sādhakaṃ pramāṇaṃ sādharmyadṛṣṭānte darśanīyam nyā.ṭī.86kha/237; abhāvaśca sādharmyadṛṣṭāntatvenopanyastaḥ ta.pa.26ka/498. chos mthun dpe|= {chos mthun pa'i dpe/} chos mthong|= {chos mthong ba/} chos mthong ba|vi. dṛṣṭadharmā, śrāvakasya — atha subhadraḥ parivrājako dṛṣṭadharmā prāptadharmā…ānandam idamavocat a.śa.113ka/103; ma.vyu.1118. chos dang gang zag bdag med pa|pā. dharmapudgalanairātmyam — dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā \n viśuddhamanimittena prajñayā kṛpayā ca te la.a.159ka/107. chos dang bcas pa|dharmasaṃhitā, manvādipraṇītadharmaśāstram — smṛtistu dharmasaṃhitā a.ko.1.6.6. chos dang chos can gyi dngos po|pā. dharmadharmibhāvaḥ — vinaiva sambandhaṃ dharmadharmibhāvo bhaviṣyatīti cet ta.pa.262ka/240. chos dang chos can gyi spyi|dharmadharmisamudāyaḥ; dharmidharmasamudāyaḥ — sādhyaśabdo'trānityatvādidharmamātrasya vācakaḥ, avayavasamudāyopacārāt \n na tu sādhyadharmidharmasamudāyasya vā.ṭī.55ka/7. chos dang chos min|dharmādharmam, ormau — tasyānavayavatvācca na dharmādharmasaṃskṛtaḥ ta.sa.79ka/732; {chos dang chos min dbang byas} ({min}) dharmādharmāvaśīkṛtam ta.sa.80ka/741. chos dang rjes su mthun pa|anudharmaḥ — {chos dang rjes su mthun par spyod pa} anudharmacārī ma.vyu.1123; mi.ko.112ka \n chos dang rjes su mthun pa'i chos la zhugs pa|vi. dharmānudharmapratipannaḥ, śrāvakasya ma.vyu.1124. chos dang rjes su mthun par spyod pa|vi. anudharmacārī, śrāvakasya ma.vyu.1123; mi.ko.112ka \n chos dang gnyer ba'i chos la nan tan du bya ba|pā. dharmānudharmapratipattiḥ — evaṃ mīmāṃsate, dharmānudharmapratipattyā ime buddhadharmā anugantavyā na kevalaṃ vākkarmapariśuddhyā da.bhū.198ka/20; dra. {chos dang gnyer ba'i chos la nan tan byed pa/} chos dang gnyer ba'i chos la nan tan byed pa|pā. dharmānudharmapratipattiḥ — durlabho buddhotpādaḥ, durlabhā avikalendriyatā…durlabhā dharmānudharmapratipattiḥ ga.vyū.381kha/90; dra. {chos dang gnyer ba'i chos la nan tan du bya ba/} chos dang gnyer ba'i chos la mngon par brtson pa|vi. dharmānudharmacārī — dharmārāmo dharmarato dharmapratiśaraṇaḥ…dharmānudharmacārī da.bhū.197ka/20. chos dang mthun|= {chos mthun pa/} chos dang mthun pa|= {chos mthun pa/} chos dang mthun pa nyid|= {chos mthun pa nyid/} chos dang mthun pa'i dpe|= {chos mthun pa'i dpe/} chos dang ldan|= {chos ldan/} chos dang ldan pa|= {chos ldan/} chos dang ldan pa ma yin|= {chos dang ldan pa ma yin pa/} chos dang ldan pa ma yin pa|vi. adhārmikaḥ — adhārmikā bhaviṣyanti dakṣiṇīyāḥ su.pra.38kha/73. chos dang ldan pa'i rgyal po|dharmarājaḥ — yadā rājñā ajātaśatruṇā…pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ a.śa.44ka/38. chos dang ldan pa'i gzungs|pā. dharmavatīdhāraṇī, dhāraṇīviśeṣaḥ — arthavatīdhāraṇīpratilabdhaśca bhavati \n dharmavatī(dhāraṇīpratilabdhaśca bhavati) da.bhū.256ka/52. chos dang ldan pa'i gzungs rab tu thob pa|vi. dharmavatīdhāraṇīpratilabdhaḥ — bodhisattvo navamīṃ bodhisattvabhūmimanuprāptaḥ…arthavatīdhāraṇīpratilabdhaśca bhavati \n dharmavatī…jñānābhinirhāravatī…vicitrārthakośa(dhāraṇīpratilabdhaśca bhavati) da.bhū.256ka/52. chos dang mi mthun pa|= {chos mi mthun pa/} chos dang mi mthun pa nyid|= {chos mi mthun pa nyid/} chos dang mi mthun pa'i dpe|= {chos mi mthun pa'i dpe/} chos dang mi ldan|= {chos mi ldan pa/} chos dang mi ldan pa|= {chos mi ldan pa/} chos dam pa|• saṃ. varadharmaḥ — {chos dam pa'i phyag rgya} varadharmamudrā ma.vyu.565; \n\n• vi. = {chos kyi dam pa} dharmottamaḥ — {chos kyi dam pa skye dgu rnams la zhi byed pa} dharmottamaḥ śāntikaraḥ prajānām ma.vyu.9566. chos dam pa'i phyag rgya|pā. varadharmamudrā, samādhiviśeṣaḥ — {chos dam pa'i phyag rgya zhes bya ba'i ting nge 'dzin} varadharmamudrā nāma samādhiḥ ma.vyu.565. chos dung|= {chos kyi dung/} chos don du gnyer|= {chos don du gnyer ba/} chos don du gnyer ba|1. vi. dharmārthikaḥ ma.vyu.2350; mi.ko.123kha 2. pā. dharmārthikatā, dharmālokamukhaviśeṣaḥ — dharmārthikatā dharmālokamukham arthapratiśaraṇatāyai saṃvartate la.vi.20kha/24. chos dran nyer gzhag|= {chos dran pa nye bar gzhag pa/} chos dran pa nye bar gzhag pa|pā. 1. dharmasmṛtyupasthānam, smṛtyupasthānabhedaḥ — sambhinnālambane dharmasmṛtyupasthāne sthitastān kāyādīn sarvānabhisamasya caturbhirākāraiḥ paśyati, anityataḥ, duḥkhataḥ, śūnyataḥ, anātmataśca abhi.bhā.12kha/907 2. dharmānusmṛtyupasthānam — kāyānusmṛtyupasthānaṃ locanā, vedanānusmṛtyupasthānaṃ pāṇḍarā…cittānusmṛtyupasthānaṃ māmakī, dharmānusmṛtyupasthānaṃ tārā vi.pra.172ka/3. 167. chos dri ma med pa'i ri bo ye shes kyi rtse mo'i 'od|nā. vimaladharmaparvatajñānaśikharābhaḥ, tathāgataḥ — tasya ca mayā tathāgatasyānantaraṃ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ ga.vyū.153ka/236. chos gdags pa|pā. dharmaprajñaptiḥ — {chos gdags pa rnam par gzhag pa} dharmaprajñaptivyavasthānam bo.bhū.153ka/198. chos gdags pa rnam par gzhag pa|pā. dharmaprajñaptivyavasthānam, bodhisattvānāṃ prajñaptivyavasthānabhedaḥ — catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni…dharmaprajñaptivyavasthānam, satyaprajñaptivyavasthānam, yuktiprajñaptivyavasthānam, yānaprajñaptivyavasthānañca bo.bhū.153ka/198. chos gdan|= {chos kyi gdan} dharmāsanam — {chos gdan bzhugs} dharmāsanasthaḥ sa.pu.10kha/15; {chos kyi gdan chen po} mahādharmāsanam sa.pu.9ka/13; dra. {chos kyi stan/} chos gdan chen po|mahādharmāsanam — tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno'bhūt sa.pu.9ka/13. chos gdan bzhugs|vi. dharmāsanasthaḥ — anantanirdeśavaraṃ samādhiṃ dharmāsanastho muniśreṣṭha dhyāyī sa.pu.10kha/15. chos bdag|= {chos kyi bdag po/} chos bdag nyid|= {chos kyi bdag nyid/} chos bdag med pa|= {chos la bdag med pa/} chos bdag med par shes pa|= {chos la bdag med par shes pa/} chos bdud rtsi'i khu ba|dharmāmṛtarasaḥ lo.ko.741. chos 'di|pā. ihadharmaḥ — {chos 'di pa} ihadhārmikaḥ abhi.sa.bhā.14kha/18; idandharmaḥ — {chos 'di pa} idandharmā abhi.bhā.10kha/899. chos 'di pa|= {sangs rgyas pa} ihadhārmikaḥ, bauddhaḥ — bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti \n ihadhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādūrdhvabhūmikānapyālaṃbate tadutpādanārtham abhi.sa.bhā.14kha/18; idandharmā — tattvamanaskāraścaiṣā idandharmāṇāmeva abhi.bhā.10kha/899; tadvyākhyā — ayaṃ dharmo buddha eṣāmiti idandharmāṇaḥ, teṣāmeva \n bauddhānāmityarthaḥ abhi.sphu./899; idandharmakaḥ — {chos 'di pa ma yin pa} anedandharmakaḥ vi.sū.35ka/44. chos 'di pa ma yin pa|= {phyi rol pa} anedandharmakaḥ, bāhyakaḥ — anedandharmakaḥ sagṛhisvāmikaḥ sarvapāṣaṇḍika āvasathaḥ vi.sū.35ka/44. chos 'di min pa|= {chos 'di pa ma yin pa/} chos 'dun|= {chos la 'dun pa/} chos 'dul|= {chos 'dul ba/} chos 'dul ba|pā. dharmavinayaḥ — ayaṃ bhadanta subhadraparivrājaka ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam a.śa.113kha/103; yo hyasmin dharmavinaye apramattaścariṣyati a.śa.4ka /3. chos 'dod|• vi. dharmakāmaḥ — rākṣasasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya apagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ la.a.153kha/100; dharmābhilāṣī — nanu dharmābhilāṣī bhavān, ahaṃ te dharmaṃ vakṣyāmi a.śa.96ka/86; dharmābhilāṣiṇī — vārāṇasyāmanyatamā śreṣṭhiduhitā \n sā dharmābhilāṣiṇī a.śa.129ka/119; dharmārthikaḥ ma.vyu.2350; \n\n• nā. 1. dharmakāmaḥ \ni. bodhivṛkṣadevatā — atha khalu bhikṣavo dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāya(ma)śca dharmamatiśca dharmacārī ca la.vi.192kha/293 \nii. māraputraḥ — mārasya pāpīyasaḥ putrasahasram…dakṣiṇe dharmakāma āha la.vi. 153ka/227 2. dharmakāṅkṣiṇī, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā…dharmakāṅkṣiṇī nāma gandharvakanyā kā.vyū.202ka/259; \n\n• pā. dharmakāmatā, dharmālokamukhaviśeṣaḥ — dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate la.vi.20kha/24. chos 'dod pa|= {chos 'dod/} chos rdo rje ma|= {chos kyi rdo rje ma/} chos ldan|= {chos dang ldan pa} vi. 1. dharmavān — tebhyaḥ samānakālastu paṭo naiva prasiddhyati \n vibhinnakartṛsāmarthyaparimāṇādidharmavān ta.sa.22kha/242; dharmavatī — {chos dang ldan pa'i gzungs} dharmavatīdhāraṇī da.bhū.256ka/52; dharmā — yathā'bhihitadharmāṇa ime matidayādayaḥ ta.sa.124kha/1079; {'grib pa'i chos dang ldan pa} apacayadharmāṇaḥ ta.sa.124kha/1078; dharmayogī — {shes bya nyid la sogs pa'i chos dang ldan pa} jñeyatvādidharmayoginaḥ ta.pa.311ka/1084 2. dhārmikaḥ — dhārmikaḥ…manasvī bahuśukraśca jāyate dveṣalakṣitaḥ ma.mū.182kha/112; dharmātmakaḥ — jambūdvīpe tathāsmākaṃ putro dharmātmako nṛpaḥ \n dharmeṇa śāsyate rāṣṭram su.pra.39kha/75; dharmiṣṭhaḥ — dharmiṣṭhā nityaśūrāśca bahumānābhiratāḥ sadā ma.mū.182kha/111; dharmadhanaḥ — sa rājyaṃ rājamānaśrīḥ kṛtvā dharmadhanaściram \n tanuṃ tatyāja kālena a.ka.51.19 3. dhārmikaḥ, bodhisattvasya — bodhisattvaḥ…kṛpāluśca mahāpuṇya īśvaro dhārmikastathā sū.a.249ka/166 4. dharmyam — {chos dang ldan pa'i gtam gyis} dharmyayā kathayā vi.va.134kha/1.23; priyāṇi dharmyāṇi subhāṣitāni jā.mā.370/217; dharmyaṃ bodhisattvapratimākaraṇam vi.sū.99kha/121; dhārmikaḥ — utpannaṃ dhārmikaṃ lābhaṃ pratigṛhṇīta vi.sū.10kha/11. chos ldan chos kyi rgyal po|dhārmiko dharmarājā (ojaḥ) ma.vyu.3618. chos ldan pa|= {chos ldan/} chos ldan rab 'byor dbyangs|nā. dhārmikasubhūtighoṣaḥ, ācāryaḥ \n chos sdang|= {chos la sdang ba/} chos sdud|= {chos sdud pa/} chos sdud pa|dharmasaṃgrahaḥ — kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ la.a.127ka/73. chos brda|= {chos kyi brda/} chos gnas|• pā. = {chos kyi gnas} dharmasthitiḥ — {chos gnas pa nyid} dharmasthititā la.a.142ka/88; chos kyi gnas nyid|dharmasthititā la.a.112ka/58; \n\n• vi. = {chos la gnas pa} dharmavihārī — sūtre bhagavatā samastena śrutacintābhāvanāvihāreṇa dharmavihārī bhavati, nānyataraprayogamātreṇeti saṃdarśitam abhi.sa.bhā.72kha/101. chos gnas pa|= {chos gnas/} {chos gnas pa nyid} pā. dharmasthititā, paramārthaparyāyaḥ — utpādādvā tathāgatānāmanutpādādvā sthitaiṣā dharmatā dharmaniyāmatā dharmasthititā la.a.142ka/88; ma.vyu.1719; utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā la.a.112ka/58. chos gnas med pa'i sgron ma|pā. anālayadharmapradīpaḥ, sūtrāntaviśeṣaḥ — tena ca me anālayadharmapradīpo nāma sūtrāntaḥ saṃprakāśitaḥ ṣaṣṭisūtrāntasahasraparivāraḥ ga.vyū.130kha/216. chos rnam par phye ba|dharmavibhaktiḥ, otā — {chos rnam par phye ba tshad med pa} apramāṇadharmavibhaktitā da.bhū.241ka/43. chos rnam par phye ba tshad med pa|pā. apramāṇadharmavibhaktitā — api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṃ ca apramāṇasattvatāṃ ca apramāṇadharmavibhaktitāṃ ca da.bhū.241ka/43. chos rnam par 'phrul ba|= {chos rnam 'phrul/} chos rnam par 'phrul ba'i shugs kyi rgyal mtshan dpal|nā. dharmavikurvitavegadhvajaśrīḥ, tathāgataḥ — tatraiva bodhimaṇḍe dharmavikurvitavegadhvajaśrīrnāma tathāgata ārāgitaḥ \n tasya me sahadarśanena tryadhvatathāgatasaṃprasthānāvabhāsagarbho nāma samādhiḥ pratilabdhaḥ ga.vyū.142kha/227. chos rnam par 'byed pa|pā. dharmapravicayaḥ — {chos rnam par 'byed pa yang dag byang chub kyi yan lag} dharmapravicayasambodhyaṅgam abhi.bhā.38kha/1017. chos rnam par 'byed pa yang dag byang chub kyi yan lag|pā. dharmapravicayasambodhyaṅgam, bodhyaṅgabhedaḥ — smṛtyupasthānāni dharmapravicayasambodhyaṅgaṃ samyagdṛṣṭiśca prajñaiva abhi.bhā.38kha/1017. chos rnam par gzhag pa rtogs pa|pā. vyavasthāpitadharmaprativedhaḥ, prativedhaprāyogikabhedaḥ — prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ \n āgantukatvaprativedhataḥ…vyavasthāpitadharmaprativedhataśca sū.a.168ka/59. chos rnam 'phrul|pā. 1. = {chos rnam par 'phrul ba} dharmavikurvitam — {chos rnam par 'phrul ba'i shugs kyi rgyal mtshan dpal} dharmavikurvitavegadhvajaśrīḥ ga.vyū.142kha/227 2. = {chos kyi rnam 'phrul} dharmavikurvaṇī, raśmiviśeṣaḥ — {chos kyi rnam 'phrul 'od zer grub par gyur} dharmavikurvaṇi(ṇī) raśmi nivṛttā śi.sa.179kha/178. chos rnam 'byed|= {chos rnam par 'byed pa/} chos rnam sbyong ba|pā. dharmaviśodhanī, raśmiviśeṣaḥ — dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān śi.sa.182kha/182. chos snang ba|• pā. dharmālokaḥ — api tu khalu punaḥ kulaputra ekastveṣa āloko yo'yaṃ sarvadharmanirvikalpālokaḥ \n īdṛśāstu kulaputra dharmālokāstathāgatānāmaparyantagatā aparyantakṛtā aparyantabaddhā da.bhū.241ka/43; {chos snang ba la 'jug pa} dharmālokapraveśaḥ da.bhū.204ka/24; \n\n• saṃ. dharmāvabhāsaḥ — tathā hi tasyāṃ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṃ dharmāvabhāsaṃ pareṣāṃ karoti sū.a.255ka/174; dharmābhāsaḥ — cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṃ grāhakapratibhāsaṃ ca \n tathā rāgādikleśābhāsaṃ tadeva iṣyate \n śraddhādikuśaladharmābhāsaṃ vā sū.a.172ka/64; dra. {chos snang ba chen po/} chos snang ba chen po|pā. mahādharmāvabhāsaḥ — saḥ…buddhānāṃ bhagavatāṃ sakāśād…apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṃpratīcchati svīkaroti saṃdhārayati da.bhū.267kha/59. chos snang ba la 'jug pa|pā. dharmālokapraveśaḥ — yo'yaṃ bhavanto jinaputro bodhisattvastṛtīyāyāṃ bodhisattvabhūmau supariśuddhalokaścaturthīṃ bodhisattvabhūmim ākramati, sa daśabhirdharmālokapraveśairākramati da.bhū.204ka/24. chos snang ba la 'jug pa bcu|daśa dharmālokapraveśāḥ : 1 {sems can gyi khams rnam par dpyad pa snang ba la 'jug pa} sattvadhātuvicāraṇālokapraveśaḥ, 2 {'jig rten gyi khams rnam par dpyad pa snang ba la 'jug pa} lokadhātuvicāraṇālokapraveśaḥ, 3 {chos kyi khams rnam par dpyad pa snang ba la 'jug pa} dharmadhātuvicāraṇālokapraveśaḥ, 4 {nam mkha'i khams rnam par dpyad pa snang ba la 'jug pa} ākāśadhātuvicāraṇālokapraveśaḥ, 5 {rnam par shes pa'i khams rnam par dpyad pa snang ba la 'jug pa} vijñānadhātuvicāraṇālokapraveśaḥ, 6 {'dod pa'i khams rnam par dpyad pa snang ba la 'jug pa} kāmadhātuvicāraṇālokapraveśaḥ, 7 {gzugs kyi khams rnam par dpyad pa snang ba la 'jug pa} rūpadhātuvicāraṇālokapraveśaḥ, 8 {gzugs med pa'i khams rnam par dpyad pa snang ba la 'jug pa} ārūpyadhātuvicāraṇālokapraveśaḥ, 9 {bsam pa dang mos pa yangs pa'i khams rnam par dpyad pa snang ba la 'jug pa} udārāśayādhimuktidhātuvicāraṇālokapraveśaḥ, 10 {bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa} māhātmyāśayādhimuktidhātuvicāraṇālokapraveśaḥ da.bhū.204ka/24. chos snang ba'i sgo|pā. dharmālokamukham — aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam …yaduta śraddhā mārṣā dharmālokamukham…prasādaḥ…prāmodyaṃ…prītiḥ…kāyasaṃvaraḥ…vāksaṃvaraḥ…manaḥsaṃvaraḥ…buddhānusmṛti…dharmānusmṛti…saṃghānusmṛti…tyāgānusmṛti…śīlānusmṛti…maitrī…karuṇā…muditā…upekṣā…anityapratyavekṣā…duḥkhapratyavekṣā…anātmapratyavekṣā…śāntapratyavekṣā…hrī…apatrāpyaṃ…satyaṃ… bhūtaṃ…dharmacaraṇaṃ…triśaraṇagamanaṃ…kṛtajñatā…kṛtaveditā…ātmajñatā…sattvajñatā…dharmajñatā…kālajñatā…nihatamānatā…apratihatacittatā…anupanāhaḥ…adhimukti…aśubhapratyavekṣā…avyāpādaḥ…amohaḥ…dharmārthikatā…dharmakāmatā…śrutaparyeṣṭi…samyakprayoga…nāmarūpaparijñā…hetudṛṣṭisamudghāti…anunayapratighaprahāṇaṃ…skandhakauśalyaṃ…dhātusamatā…āyatanāpakarṣaṇaṃ…anutpādakṣānti…kāyagatānusmṛti…vedanāgatānusmṛti…cittagatānusmṛti…dharmagatānusmṛti…catvāri samyakprahāṇāni…catvāra ṛddhipādāḥ…śraddhendriyaṃ…vīryendriyaṃ…smṛtīndriyaṃ…samādhīndriyaṃ…prajñendriyaṃ…śraddhābalaṃ…vīryabalaṃ…smṛtibalaṃ…samādhibalaṃ…prajñābalaṃ…smṛtisaṃbodhyaṅgaṃ…dharmapravicayasaṃbodhyaṅgaṃ…vīryasaṃbodhyaṅgaṃ…prītisaṃbodhyaṅgaṃ…prasrabdhisaṃbodhyaṅgaṃ…samādhisaṃbodhyaṅgaṃ…upekṣāsaṃbodhyaṅgaṃ…samyagdṛṣṭi…samyaksaṅkalpaḥ…samyagvāk…samyakkarmāntaḥ…samyagājīvaḥ…samyagvyāyāmaḥ…samyaksmṛti…samyaksamādhi…bodhicittaṃ…āśayaḥ…adhyāśayaḥ…prayogaḥ…dānapāramitā…śīlapāramitā…kṣāntipāramitā…vīryapāramitā…dhyānapāramitā…prajñāpāramitā…upāyakauśalaṃ…catvāri saṃgrahavastūni…sattvaparipākaḥ…saddharmaparigrahaḥ…puṇyasaṃbhāraḥ…jñānasaṃbhāraḥ…śamathasaṃbhāraḥ…vidarśanāsaṃbhāraḥ…pratisaṃvidavatāraḥ…pratiśaraṇāvatāraḥ…dhāraṇīpratilambhaḥ …pratibhānapratilambhaḥ…ānulomikadharmakṣānti…anutpattikadharmakṣānti…avaivartikabhūmi…bhūmerbhūmisaṃkrāntijñānaṃ…abhiṣekabhūmi dharmālokamukham la.vi.19kha/23. chos snang ba'i sgra|nā. dharmāvabhāsasvaraḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…dharmāvabhāsasvareṇa ca ga.vyū.276kha/3. chos snub|= {dmangs rigs} vṛṣalaḥ, śūdraḥ — śūdrāścāvaravarṇāśca vṛṣalāśca jaghanyajāḥ a.ko.2.10.1. chos snod gyur|= {chos kyi snod gyur pa/} chos spyod yod|= {chos spyod yod pa/} chos spyod pa|• vi. dharmacārī — dharmacārī sukhaṃ śete asmiṃlloke paratra ca a.śa.108kha/98; tasyāpyanantare rājā śūrasenaḥ prakathyate \n vighuṣṭo dharmacārī ca śāsane'smin sadā hitaḥ ma.mū.306ka/477; dharmacaraṇaḥ — saṃgho hi dharmavādī dharmacaraṇo dharmacintakaḥ…sadāśuklakārī śi.sa.174kha/172; dhārmikaḥ — dhārmikeṣvaśraddhā jā.mā.343/200; \n\n• saṃ. 1. pā. dharmacaryā — dharmacaryāṃ daśātmikām abhi.a.1.3; ma.vyu.902; dharmacaritam — sā punarmanasikārapratipattirdaśabhirdharmacaritaiḥ parigṛhītā veditavyā ma.bhā.21ka/157; \n\n• nā. dharmacārī 1. bodhivṛkṣadevatā — dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāya(ma)śca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayoḥ nipatya evamāhuḥ la.vi.192kha/293 2. devaputraḥ — dharmacārī devaputra āha, ahaṃ vikṛtamantaḥpuramupadarśayiṣyāmi la.vi.101kha/147. chos spyod pa rnam pa bcu|daśadhā dharmacaritam : 1 {yi ge 'bri ba} lekhanā, 2 {mchod pa} pūjanā, 3 {sbyin pa} dānam, 4 {nyan pa} śravaṇam, 5 {klog pa} vācanam, 6 {'dzin pa} udgrahaṇam, 7 {rab tu ston pa} prakāśanā, 8 {kha 'don byed pa} svādhyāyanam, 9 {sems pa} cintanā, 10 {sgom pa} bhāvanā ma.bhā.21ka/157; ma.vyu.902. chos 'phags|= {chos kyis 'phags pa} \n\n• pā. dharmodgataḥ, samādhiviśeṣaḥ — {chos kyis 'phags pa zhes bya ba'i ting nge 'dzin} dharmodgato nāma samādhiḥ ma.vyu.568; \n\n• nā. dharmodgataḥ 1. tathāgataḥ — tadyathā subāhuḥ suratnaḥ…dharmodgataḥ…viśvabhuk vipaści śākyamuniśceti ma.mū. 93ka/5 2. bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…dharmodgatena ca ga.vyū.276ka/3; tatra ca dharmodgato bodhisattvo mahāsattvaḥ saparivāro'ṣṭaṣaṣṭyā strīsahasraiḥ sārdhaṃ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati a.sā.427ka/241; su.pra.32kha/63. chos 'phags kyi snying po|nā. dharmodgatagarbhaḥ, tathāgataḥ — tadyathā subāhuḥ suratnaḥ…dharmodgatagarbhaḥ…viśvabhuk vipaści śākyamuniśceti ma.mū.93kha/5. chos bab|= {chos la bab pa/} chos byin|= {chos kyis byin/} chos byung|= {chos las basbung ba/} chos byed|vi. dhārmikaḥ — yo hi yāgamanutiṣṭhati taṃ janāḥ dhārmika iti samācakṣate ta.pa.130kha/712; dra. {chos can/} {chos ldan/} chos blo|pā. = {chos shes pa} dharmadhīḥ, dharmajñānam — dharmadhīgocaro nava abhi.ko.7.16; tadvyākhyā — dharmajñānasya nava jñānānyālambanam, anyatrānvayajñānāt abhi.bhā./1065. chos dbyings|= {chos kyi dbyings/} chos dbyings shin tu rnam dag ma|pā. suviśuddhadharmadhātuḥ — {chos dbyings shin tu rnam dag ma/} {de nyid dkyil 'khor bdag po nga}*/ {de nyid rnal 'byor bdag med ma} suviśuddhadharmadhātuḥ saivāhaṃ maṇḍalādhipaḥ \n saiva nairātmyayoginī he.ta.21ka/68. chos 'bab|= {chos la 'bab pa/} chos 'bar ba'i 'od 'phro rgya mtsho'i dbyangs|nā. dharmajvalanārciḥsāgaraghoṣaḥ, tathāgataḥ — tasyānantaraṃ dharmajvalanārciḥsāgaraghoṣo nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. chos 'byung|• pā. = {rnam pa thams cad kyi stong pa nyid} dharmodayaḥ, sarvākāraśūnyatā — tathā ekārarahasyapadmadharmodayakhadhātumahāsukhāvāsasiṃhāsanabhagaguhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34; {chos 'byung las skyes} dharmodayodbhavam he.ta.8kha/24; \n\n• saṃ. dharmato nirgataḥ, bodhisattvaparyāyaḥ ma.vyu.642. chos 'byung zhi ba|= {chos kyi 'byung gnas zhi ba} nā. dharmākaraśāntiḥ, ācāryaḥ ba.a.764. chos 'byung las skyes|vi. dharmodayodbhavam — {chos 'byung las skyes 'khor lo nyid/} {'phar ma gnyis dag skyon med pa} dharmodayodbhavaṃ cakraṃ dvipuṭaṃ (hi) nirāmayam he.ta.8kha/24. chos sbas|nā. dharmaguptaḥ, ācāryaḥ ba.a.801. chos sbas pa|dharmaguptikāḥ, nikāyabhedaḥ ba.a.28. chos sbyin|• pā. = {chos kyi sbyin pa} 1. dharmadānam — kathaṃ dharmadānaṃ dātavyam śi.sa.190ka/188; dharmadānaṃ yathābhūtaṃ sūtrādyakliṣṭadeśanā abhi.ko.4.125; tadvyākhyā — sūtrādīnāṃ yathābhūtamakliṣṭadeśanā dharmadānam abhi.bhā./752; viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne, yo lābhasatkāramapratikāṅkṣan dharmadānaṃ dadāti śi.sa.189ka/187 2. dharmadakṣiṇā — tena tasya dharmadakṣiṇā upanāmitā kā.vyū.216ka/275; \n\n• nā. 1. dharmaṃdadā, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā…dharmaṃdadā nāma gandharvakanyā kā.vyū.202ka/259 2. = {chos kyis sbyin} dharmadinnā, śrāvikā ma.vyu.1073; dra. {chos kyis byin/} 0. dharmadaḥ; dharmadattaḥ lo.ko.743. chos sbyin ma|dharmadattā, śrāvikā ba.a.33. chos ma mchis pa|adharmaḥ, dharmapratipakṣaḥ — dharmā eva prahātavyāḥ prāgevādharmāḥ \n tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati? ke cādharmā dharmāḥ la.a.62ka/7. chos ma 'dres pa|pā. āveṇikadharmaḥ — {byang chub sems dpa'i chos ma 'dres pa bco brgyad} aṣṭādaśa āveṇikabodhisattvadharmāḥ ma.vyu.786. chos ma 'dres pa bco brgyad|aṣṭādaśa āveṇikadharmāḥ : 1 {nye bar ma bstan pa'i sbyin pa can rnams} anupadiṣṭadānāḥ, 2 {nye bar ma bstan pa'i tshul khrims can rnams} anupadiṣṭaśīlāḥ, 3 {nye bar ma bstan pa'i bzod pa can rnams} anupadiṣṭakṣāntayaḥ, 4 {nye bar ma bstan pa'i brtson 'grus can rnams} anupadiṣṭavīryāḥ, 5 {nye bar ma bstan pa'i bsam gtan can rnams} anupadiṣṭadhyānāḥ, 6 {nye bar ma bstan pa'i shes rab can rnams} anupadiṣṭaprajñāḥ, 7 {bsdu ba'i dngos pos sems can thams cad sdud pa rnams} saṃgrahavastusarvasattvasaṃgrāhakāḥ, 8 {yongs su bsngo ba'i cho ga shes pa rnams} pariṇāmanavidhijñāḥ, 9 {thabs mkhas pas sems can thams cad kyi spyod pa'i dbang gis theg pa'i mchog gis 'byung ba bstan pa rnams} upāyakauśalyasarvasattvacaritādhipatyaparamayānaniryāṇasaṃdarśakāḥ, 10 {theg chen las ma nyams pa rnams} mahāyānācyutāḥ, 11 {'khor ba dang mya ngan las 'das pa'i sgo ston pa rnams} saṃsāranirvāṇamukhasaṃdarśakāḥ, 12 {zung dang snrel zhi'i rgyud la mkhas pa rnams} yamakavyatyastāhārakuśalāḥ, 13 {ye shes kyi sngon du 'gro bas mngon par 'du mi byed cing kha na ma tho ba med par tshe rabs thams cad du mngon du zhugs pa rnams} jñānapūrvaṃgamānabhisaṃskāraniravadyasarvajanmābhimukhapravṛttāḥ, 14 {lus dang ngag dang yid kyi las kyi mtha' dge ba bcu dang ldan pa rnams} daśakuśalopetakāyavākmanaskarmāntāḥ, 15 {sdug bsngal gyi phung po thams cad bzod pa'i lus len pas sems can gyi khams thams cad yongs su mi gtong ba rnams} sarvaduḥkhaskandhasahānātmo(sahādeho)pādānasarvasattvadhātvaparityāginaḥ, 16 {'gro ba thams cad mngon par dga' bar ston pa rnams} sarvajagadabhirucisaṃdarśakāḥ, 17 {byis pa dang nyan thos mi bzad pa ji snyed cig gi nang na yang dge ba mang po'i rin po che'i shing dpag bsam ltar brtan pa'i thams cad mkhyen pa nyid kyi sems yongs su ma nyams pa rnams} kiyatkṛcchrabālaśrāvakamadhyaśubhavyūha(śubhabahu)ratnakalpavṛkṣadṛḍhasarvajñatācittāsaṃpramuṣitāḥ, 18 {chos thams cad kyi thabs sbyin pas dbang bskur ba thob par bya ba'i phyir sangs rgyas kyi chos btsal ba bstan pa las phyir mi ldog pa rnams} sarvadharmapaṭṭāvabaddhābhiṣekaprāptibuddhadharmaparyeṣṭisaṃdarśanānivṛttāḥ ma.vyu.786. chos ma yin pa|= {chos min/} chos ma yin pa'i sgra|adharmaśabdaḥ — ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti…tadyathā hastiśabdā vā…dharmaśabdā vā adharmaśabdā vā…tathāgataśabdā vā sa.pu.133ka/211. chos ma yin pa 'dod pa|vi. adharmakāmaḥ ma.vyu.2463; mi.ko.127kha \n chos ma yin pa'i phyogs dang mthun pa|vi. adharmapakṣyam — bhūmyantarasthadhvastabhikṣuṇīdūṣakādharmapakṣya nānāsaṃvāsikānantaryacchayitasamāpannavyagrānyacittapṛṣṭhābhimukhāntargatagṛhabhaktāgrasthavarjam vi.sū.92ka/110. chos ma yin pa'i tshul shing|pā. adharmaśalākā, śalākābhedaḥ — tathā cedadharmaśalākādhikyasaṃpattiṃ manyeta, na chandānupradānena sāmagrye(yaṃ) cārayet vi.sū. 91ka/109. chos ma yin par smra ba|vi. adharmavādī — karmaṇaḥ kṛtāvadharmavādibhirantaḥsīmni pṛthak tadbhedo'tadda(?)cittena vi.sū.89kha/107. chos ma lags pa|adharmaḥ — svāmyarthaṃ bhaktivaśena carato mama tāvadatra ka evādharmāvakāśaḥ syād jā.mā.155/90. chos mi 'gyur ba|pā. dharmaniyāmatā, paramārthaparyāyaḥ — utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā la.a.112ka/58; dra. {chos mi 'gyur ba nyid/} chos mi 'gyur ba nyid|pā. dharmaniyāmatā, paramārthaparyāyaḥ — evameva mahāmate yanmayā taiśca tathāgatairadhigatam, sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā la.a.1122kha/59; ma.vyu.1714; dra. {chos mi 'gyur ba/} chos mi brjed pa'i rnam pa bsgom pa|pā. dharmāsaṃpramoṣākārabhāvanaḥ, onā, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ \n aśubhākārabhāvanaḥ…dharmāsaṃpramoṣākārabhāvanaḥ…animittasthityāśrayaparivṛttyākārabhāvanaśca sū.a.167ka/58. chos mi mthun pa|• vi. vidharmā — visadṛśo dharmo'sya vidharmā nyā.ṭī.61kha/152; \n\n• pā. = {chos mi mthun pa nyid} vaidharmyam, vaidharmyadṛṣṭāntaḥ — yasya yadrūpaṃ vyavasthitau nimittaṃ nāsti, na tat tathā prekṣāvadbhirvyavahartṛbhirvyavasthāpyate, tadyathā avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena…vaidharmyeṇa śābaleyabāhuleyādayaḥ ta.pa.8ka/461; yasya tu vaidharmyamabhidheyaṃ tad vaidharmyavat nyā.ṭī.61kha/152. chos mi mthun pa can|pā. 1. vaidharmyavat, dṛṣṭāntabhedaḥ ma.vyu.4431 2. vaidharmyam, prayogabhedaḥ — sarvopasaṃhāreṇa vyāptipradarśanalakṣaṇau sādharmyavaidharmyaprayogau uktau he.bi.138-2/55. chos mi mthun pa nyid|pā. vaidharmyam, prayogabhedaḥ — visadṛśo dharmo'sya vidharmā \n vidharmaṇo bhāvo vaidharmyam…asādṛśyaṃ ca hetukṛtaṃ vaidharmyamucyate nyā.ṭī.61kha/152. chos mi mthun pa nyid can|pā. vaidharmyavat, prayogabhedaḥ — yasya tu vaidharmyamabhidheyaṃ tad vaidharmyavat \n yathā yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśam \n śabdastu kṛtaka iti nyā.ṭī.61kha/152. chos mi mthun pa nyid can gyi sbyor ba|pā. vaidharmyavatprayogaḥ — yathā sādharmyavatprayoge tathā vaidharmyavatprayoge'pi sāmarthyādeva neha sadvyavahāraviṣayo'sti ghaṭa iti bhavati nyā.ṭī.68kha/175. chos mi mthun pa'i dpe|pā. vaidharmyadṛṣṭāntaḥ, dṛṣṭāntabhedaḥ — vaidharmyadṛṣṭāntastu prasiddhe tatkāryatve kāraṇābhāve kāryābhāvapratipattyartham nyā.ṭī.86kha/238; ta.pa.25kha/498. chos mi mthun pa'i dpe ltar snang ba|pā. vaidharmyeṇa dṛṣṭāntābhāsaḥ — vaidharmyeṇāpi dṛṣṭāntābhāsaḥ pañcaprakāraḥ \n tadyathā sādhyāvyāvṛttaḥ, sādhanāvyāvṛttaḥ, ubhayāvyāvṛttaḥ, avyatirekaḥ, viparītavyatirekaśca nyā.pra./6. chos mi ldan|= {chos mi ldan pa/} chos mi ldan pa|vi. adhārmikaḥ — adhārmiko hyayaṃ rājā su.pra.38ka/72; adhārmikān pāparatān…hanet kṛpayā mantrī sa.du.219/218. chos mig|= {chos kyi mig/} chos min|= {chos ma yin pa} \n\n• saṃ. adharmaḥ 1. pāpam — ātmanīva dayā syāccetsvajane vā yathā jane \n kasya nāma bhaveccittamadharmapraṇayāśivam jā.mā.310/180; adharmarāgaraktānām ga.vyū.191ka/273; anācāraḥ — atha te tāpasāḥ parasparamīdṛśamanācāramasaṃbhāvayantastatpīḍayā ca samupajātasaṃvegāḥ kaṣṭaṃ kaṣṭamityuktvā vrīḍāvanatavadanāḥ samatiṣṭhanta jā.mā.201/116 2. dharmapratipakṣaḥ — nityatvād anapekṣatvād dharmādharmāvaśīkṛtam \n sadaiva ca nabhaḥśrotraṃ sarvābhogyaṃ prasajyate ta.sa.94kha/837; \n\n• pā. adharmaḥ, vaiśeṣikadarśane guṇapadārthabhedaḥ ma.vyu.4617; \n\n• vi. adharmyam— adharmyamevaṃ balimuddharannṛpaḥ kṣiṇoti deśaṃ na ca tena nandati jā.mā.276/161. chos min skyes|= {chos min las skyes pa/} chos min 'dod pa|vi. adharmakāmaḥ — adharmakāmasya kuto'sti bodhiḥ yathaiva cāndhasya pathi prakāśanam rā.pa.243kha/142. chos min las skyes|= {chos min las skyes pa/} chos min las skyes pa|vi. adharmajaḥ — tasmād ālokavad vede sarvalaukikacakṣuṣi \n ulūkavat pratīghātaḥ kilānyeṣāmadharmajaḥ ta.sa.85kha/786. chos med pa|adharmaḥ — asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt la.a.62kha/8. chos dmigs|= {chos la dmigs pa/} chos sman|= {pho ba ris} dharmapattanam, maricam — vellajam \n marīcaṃ kolakaṃ kṛṣṇamūṣaṇaṃ dharmapattanam a.ko.2.9.36. chos smra|= {chos smra ba/} chos smra ba|vi. 1. dharmabhāṇakaḥ — dharme gauravamupasthāpya dharmabhāṇake pudgale gauravamupasthāpya…avamanyanāsaṃkleśavigataḥ śṛṇoti bo.bhū.62kha/74; dharmadeśakaḥ — na ca kaściddharmadeśaka upalabhyate \n tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati a.śa. 95kha/86; dhārmakathikaḥ — ye dhārmakathikā bhikṣavo bhaviṣyanti, teṣāṃ pratīhāradharmatā kartavyā śi.sa.36kha/35 2. dharmavādī — saṃgho hi dharmavādī dharmacaraṇo dharmacintakaḥ…sadāśuklakārī śi.sa.174kha/172; saṃbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī da.bhū.188kha/16. chos smra ba po|vi. dharmabhāṇakaḥ — evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā a.sā.88ka/50; dra. {chos smra ba/} chos smra ba'i tshul dang ldan pa|vi. dharmabhāṇakagatimupagataḥ — sa dharmabhāṇakagatimupagato'pramāṇajñānānugatena kauśalyena catuḥpratisaṃvidabhinirhṛtayā bodhisattvavācā dharmaṃ deśayati da.bhū.254ka/51. chos btsal ba|dharmaparyeṣṭiḥ — rātriṃdivaṃ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhadharmaparyeṣṭihetoḥ da.bhū.197ka/20. chos tshig|= {chos kyi tshig/} chos tshul|= {chos kyi tshul/} chos tshogs|= {chos kyi tshogs/} chos tshol ba|• vi. dharmagaveṣī — dharmadurbhikṣaya dyotitu dharmo dharmagaveṣiṇa pūrita āśā śi.sa.181ka/180; \n\n• saṃ. 1. dharmaparyeṣaṇā — {chos tshol ba la mngon par brtson pa} dharmaparyeṣaṇābhiyuktaḥ da.bhū.197ka/20 2. dharmaparyeṣṭitā — katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā alpakṛtyatā…lokottaradharmaparyeṣṭitā śi.sa.108ka/106. chos tshol ba la mngon par brtson pa|vi. vi. dharmaparyeṣaṇābhiyuktaḥ — sa evaṃ buddhadharmaparyeṣaṇābhiyukto nāsti tatkiṃcid dravyavittajātaṃ vā…yāvatsarvāṅgapratyaṅgaparityāgo vā yanna parityajati da.bhū.197ka/20. chos mtshungs|= {chos mtshungs pa/} chos mtshungs pa|• vi. sadharmā — anye tvīśasadharmāṇaṃ puruṣaṃ lokakāraṇam \n kalpayanti ta.sa.7kha/96; \n\n• saṃ. 1. sādharmyam — ratnasādharmyamasya darśayannāha ta.pa.302kha/1063; tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmyaṃ paridīpitam ra.vi.106ka/58; \n\n• pā. dharmasamatā, samatābhedaḥ — katamāṃ caturvidhāṃ samatāṃ saṃdhāya ? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca la.a.111kha/58. chos mtshungs ma|= {chung ma} sadharmiṇī, patnī — agastyaḥ…maitrāvaruṇirasyaiva lopāmudrā sadharmiṇī a.ko.1.3.20. chos 'tshong ba|dharmapaṇaḥ — {chos 'tshong ba'i ltung byed} dharmapaṇe prāyaścittikam vi.sū.52ka/67; dharmapaṇanam ma.vyu.9430.{chos 'tshong ba'i ltung byed} pā. dharmapaṇe prāyaścittikam, prāyaścittikabhedaḥ vi.sū.52ka/67. chos mdzod|= {chos kyi mdzod} pā. dharmakośaḥ — tvaṃ hyatra sākṣī mama dharmakośe yathāhu bhāṣiṣyi hitāya prāṇinām sa.pu.11kha/17; dharmagañjaḥ — amitābhamūrte śirasā namāmi…dharmagañjaparipālanakarāya kā.vyū.215kha/275. chos mdzod 'dzin pa|vi. dharmakośadharaḥ — nirvṛtau ca sthiti dharma yādṛśī yādṛśī ca jinadhātupūjanā \n dharmakośadhara tatra yādṛśā tān prajānasi narottamākhilān rā.pa.230ka/123. chos 'dzin|= {chos 'dzin pa/} {chos 'dzin pa} \n\n• vi. dharmadharaḥ — saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṣetraṃ dharmadharaḥ…sadāśuklakārī śi.sa.174kha/172; namo'stvavalokiteśvarāya…dharmadharāya kā.vyū.242kha/304; dharmadhārakaḥ — ārocayāmi ahu bhikṣusaṃghe ānandabhadro mama dharmadhārakaḥ sa.pu.81kha/137; dharmacaraḥ — te tu ajīvika dharmacarāṇāṃ uttarikāṇa anuttarikāṇām śi.sa.178ka/176; \n\n• pā. 1. dharmagrāhaḥ — svabījagrāhyasambandhādātmagrāhaḥ prahīyate \n cittakalpāvatāreṇa dharmagrāhaḥ prahīyate la.a.174ka/134 2. dharmadharaḥ, samādhiviśeṣaḥ — {chos 'dzin pa zhes bya ba'i ting nge 'dzin} dharmadharo nāma samādhiḥ kā.vyū.238kha/300; \n\n• nā. dharmadharaḥ 1. tathāgataḥ — evam adhastāyāṃ diśi siṃho nāma tathāgataḥ…dharmadharo nāma tathāgataḥ su.vyū.199ka/257 2. bodhisattvaḥ — dharmadhareṇa ca bodhisattvena mahāsattvena kā. vyū.200kha/258 3. kinnararājaḥ — caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ \n tadyathā drumeṇa ca kinnararājena…dharmadhareṇa ca kinnararājena sa.pu.3ka/2. chos gzhol|= {chos la gzhol ba/} chos bzhin gcod pa|dharmādhikaraṇam ma.vyu.3696; dharmādhikāraḥ ma.vyu.3696; dra. {chos bzhin spyod pa/} chos bzhin du|dharmeṇa — {chos bzhin du rgyal po byed do} dharmeṇa rājyaṃ kārayati a.śa.63kha/55. chos bzhin spyod pa|dharmādhikaraṇam ma.vyu.3696; dharmādhikāraḥ ma.vyu.3696; dra. {chos bzhin gcod pa/} chos bzhin byed|= {chos bzhin byed pa/} chos bzhin byed pa|vi. dhārmikaḥ, dharmaśīlaḥ — devo varṣatu kālena sasyasaṃpattirastu ca \n sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ bo.a.10.39; dra. {chos can/} {chos ldan/} chos zab mo|gambhīradharmaḥ — {chos zab mo la bzod pa thob pa} gambhīradharmakṣāntipratilābhaḥ rā.pa.232kha/125; sūkṣmadharmaḥ — na bāhyānām, upadeśābhāvāt \n svayaṃ ca sūkṣmadharmānabhisambodhāt abhi.bhā.10kha/899. chos zab mo la mos pa|vi. gambhīradharmādhimuktaḥ — sthāpayitvā āyuṣmannānanda dṛṣṭasatyaṃ śrāvakayānīyaṃ (bodhisattvayānīyaṃ) ca kalyāṇamitropastabdhaṃ gambhīradharmādhimuktam su.pa.33kha/12. chos zab mo la bzod pa thob pa|pā. gambhīradharmakṣāntipratilābhaḥ, bodhisattvānāmāśvāsapratilābhadharmabhedaḥ — catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ…dhāraṇīpratilābhaḥ kalyāṇamitrapratilābhaḥ gambhīradharmakṣāntipratilābhaḥ pariśuddhaśīlasamācāratā rā.pa.232kha/125. chos zab mo la bzod pa'i pha rol tu son pa|vi. gambhīradharmakṣāntipāramigataḥ mi.ko.106kha \n chos zab mo'i dpal rgya mtshos yang dag par 'byung ba'i 'od|nā. gambhīradharmaśrīsamudrasaṃbhavaprabhaḥ, tathāgataḥ — tasyānantaraṃ gambhīradharmaśrīsamudra(saṃbhava)prabho nāma tathāgata utpannaḥ ga.vyū.130ka/216. chos zab mo'i tshul las nges par skyes pa|vi. gambhīradharmanayanirjātaḥ — ye ca tathāgatasya jyeṣṭhaputrā bodhisattvā mahāsattvāḥ kṛtakuśalamūlā udārāśayā gambhīradharmanayanirjātāḥ, te imāṃ mahādharmanayavṛṣṭiṃ tathāgatasya prasahante su.pa.34kha/13. chos zab mo'i 'od byed pa|pā. gambhīradharmaprabhākaraḥ, samādhiviśeṣaḥ — {chos zab mo'i 'od byed pa zhes bya ba'i ting nge 'dzin} gambhīradharmaprabhākaro nāma samādhiḥ a.sā.431ka/243. chos zla|dharmacandraḥ lo.ko.745. chos bzang|nā. 1. sudharmā, devasabhā — tasmiṃśca kāle śakro devendraḥ sudharmāyāṃ devasabhāyāṃ devagaṇasya madhye buddhasya varṇaṃ bhāṣate a.śa.144kha/134; tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi, tadā mama devaputrā upasthānāyāgacchanti a.sā.85/48 2. sudharmaḥ \ni. tathāgataḥ — tadyathā subāhuḥ, suratnaḥ, suvrataḥ, sunetraḥ, surataḥ, sudharmaḥ…viśvabhuk, vipaściḥ, śākyamuniśceti ma.mū.93ka/5 \nii. kinnararājaḥ — caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ \n tadyathā drumeṇa ca kinnararājena…sudharmeṇa ca kinnararājena sa.pu.3ka/2 3. sudharmā, kācit strī — daivāttasyām aputrāyāṃ putrārthī pṛthivīpatiḥ \n sudharmāṃ nāma vaidehīm upayeme tayārthitaḥ a.ka.66.6; \n\n• nā. saudharmaḥ, arūpabhavaḥ — saudharmaśabdena arūpabhavamucyate vi.pra.167kha/1.14. chos bzang bskal pa|= {mtho ris kyi sa} saudharmakalpaḥ, svargabhūmiḥ — saudharmaśabdena arūpabhavamucyate \n kalpamiti yasmin kalpāyurdevā vasanti, tat sthānaṃ saudharmakalpamiti svargabhūmiḥ vi.pra.167kha/1.14. chos bzang po|sudharmam — dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma, taṃ bodhisattvo'bhirohati sma, abhiruhya ca sudharme siṃhāsane niṣīdati sma la.vi.9ka/11. chos bzangs|sudharmatā — ahāryatā paripākamārabhya ślokaḥ \n sudharmatāyuktivicāraṇāśayo viśeṣalābhaḥ parapakṣadūṣaṇam \n punaḥ sadā māranirantarāyatā ahāryatāyāḥ paripākalakṣaṇam sū.a.150ka/32; dra. {chos bzang /} chos bzod|= {chos shes pa'i bzod pa} pā. dharmakṣāntiḥ, dharmajñānakṣāntiḥ — dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake \n yā cetanā abhi.ko..4.61; tadvyākhyā — darśanamārge catasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā abhi.bhā./671; laukikebhyo'gradharmebhyo dharmakṣāntiranāsravā abhi.ko.6.25; laukikāgradharmānantaram anāsravadharmajñānakṣāntirutpadyate abhi.bhā.16ka/922; evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante sa.pu.52kha/92. chos 'od|dharmaprabhāsaḥ lo.ko.745. chos yang dag par sdud pa|dharmasaṅgītiḥ — {'phags pa chos yang dag par sdud pa zhes bya ba theg pa chen po'i mdo} āryadharmasaṅgītināmamahāyānasūtram ka.ta.238; ma.vyu.1346; dra. {chos yang dag par bsdu ba/} chos yang dag par bsdu ba|dharmasaṅgītiḥ — yadā bhagavān parinirvṛtaḥ, tadā āyuṣmān mahākāśyapaḥ pañcaśataparivāro magadheṣu janapadacārikāṃ caran dharmasaṃgītiṃ kartukāmaḥ a.śa.286ka/263; dra. {chos yang dag par sdud pa/} chos yang dag par bsdu bar 'dod pa|dharmasaṅgītiṃ kartukāmaḥ a.śa.286ka/263. chos yang dag par len pa|dharmasamādānam — {chos yang dag par len pa bzhi} catvāri dharmasamādānāni ma.vyu.1560. chos yang dag par len pa bzhi|catvāri dharmasamādānāni : 1 {da ltar byung ba la bde ba la phyi ma la rnam par smin pa sdug bsngal ba} pratyutpannasukhamāyatyāṃ duḥkhavipākam, 2 {da ltar byung ba la sdug bsngal ba la phyi ma la rnam par smin pa bde ba} pratyutpannaduḥkhamāyatyāṃ sukhavipākam, 3 {da ltar byung ba la bde ba la phyi ma la rnam par smin pa bde ba} pratyutpannasukhamāyatyāṃ sukhavipākam, 4 {da ltar byung ba la sdug bsngal ba la phyi ma la rnam par smin pa sdug bsngal ba}pratyutpannaduḥkhamāyatyāṃ duḥkhavipākam ma.vyu.1560. chos yongs su tshol ba|dharmaparyeṣṭiḥ — dharmaparyeṣṭibhede dvau ślokau sū.a.179kha/74; dra. mahāyānasūtrālaṃkāre (dharmaparyeṣṭyadhikāraḥ\n chos yongs su 'dzin pa|pā. dharmaparigrahaḥ — saptavidho dharmaparigrahaḥ \n ratnatrayapūjopasthānaṃ gurupūjopasthānaṃ dharmāṇāmudgrahaṇamudgṛhītānāṃ pareṣāṃ vistareṇa deśanā vistareṇa svareṇa svādhyāyakriyā ekākino rahogatasya samyak cintanā tulanā upaparīkṣaṇā yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā ca bo.bhū.104ka/133. chos rab brjod pa|pā. dharmaprabhāvanī, raśmiviśeṣaḥ — dharmaprabhāvani(nī) raśmi pramuñcī tāya prabhāya saṃcodita sattvā \n dharma paṭhanti śṛṇvanti likhantī dharmaratī rata te sada bhonti śi.sa.180kha/180. chos rab tu brjod pa|= {chos rab brjod pa/} chos rab tu rnam par 'byed pa|pā. dharmapravicayaḥ, bodhyaṅgabhedaḥ ma.vyu.990; dharmavicayaḥ — akālastasmin samaye dharmavicayavīryaprītisambodhyaṅgānāṃ bhāvanāyāḥ abhi.bhā.47ka/1051; dra. {chos rab tu rnam par 'byed pa yang dag byang chub kyi yan lag/} chos rab tu rnam par 'byed pa yang dag byang chub kyi yan lag|pā. dharmapravicayasaṃbodhyaṅgam, saṃbodhyaṅgabhedaḥ — saptabodhyaṅgānāṃ madhye…smṛtisaṃbodhyaṅgaṃ śabdavajrā \n dharmapravicayasaṃbodhyaṅgaṃ sparśavajrā vi.pra.172ka/3.167. chos rab tu rnam par 'byed pas rnam par dbye ba bstan pa la mkhas pa|vi. dharmapravicayavibhaktinirdeśakuśalaḥ, bodhisattvasya ma.vyu.846. chos rab tu snang ba|nā. dharmaprabhāsaḥ, tathāgataḥ — dharmaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.76kha/129. chos rab mu stegs|nā. sudharmatīrthaḥ, nṛpaḥ — ratnaśrīsaṃbhavā nāma lokadhātuḥ…tasyāṃ…ratnacandrapradīpaprabhā nāma madhyamā cāturdvīpikā \n tasyāṃ padmaprabhā nāma rājadhānī \n tatra rājadhānyāṃ sudharmatīrtho nāma rājā'bhūt dhārmikaḥ…saptaratnasamanvāgataḥ ga.vyū.87kha/178. chos rin po che|pā. dharmaratnam — pūrvakairapi tathāgataiḥ…samyaksaṃbodhirabhisaṃbuddhā, dharmaratnaṃ ca pratilabdham a.sā.437kha/247. chos rin po che chen po bsags pa|vi. mahādharmaratnasaṃnicayā — tadyathāpi nāma śāradvatīputra samudro mahāsāgaraḥ sarvaratnasaṃnicayo'prameyaratnabharito mahāratnaparipūrṇaḥ, evameva prajñāpāramitā sarvadharmaratnasaṃnicayā mahādharmaratnasaṃnicayā aprameyadharmaratnasaṃnicayā su.pa.54ka/30. chos rin po che thams cad bsags pa|vi. sarvadharmaratnasaṃnicayā — tadyathāpi nāma śāradvatīputra samudro mahāsāgaraḥ sarvaratnasaṃnicayo'prameyaratnabharito mahāratnaparipūrṇaḥ, evameva prajñāpāramitā sarvadharmaratnasaṃnicayā mahādharmaratnasaṃnicayā aprameyadharmaratnasaṃnicayā su.pa.54ka/30. chos rin po che dpag tu med pa bsags pa|vi. aprameyadharmaratnasaṃnicayā — tadyathāpi nāma śāradvatīputra samudro mahāsāgaraḥ sarvaratnasaṃnicayo'prameyaratnabharito mahāratnaparipūrṇaḥ, evameva prajñāpāramitā sarvadharmaratnasaṃnicayā mahādharmaratnasaṃnicayā aprameyadharmaratnasaṃnicayā su.pa.54ka/30. chos rin po che'i 'byung gnas|vi. dharmaratnākaraḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharma cakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…dharmaratnākara ityucyate la.vi.204ka/307. chos rin po che'i me tog dpal gyi sprin|nā. dharmaratnakusumaśrīmeghaḥ, tathāgataḥ — tasyānantaraṃ dharmaratnakusumaśrīmegho nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. chos la gus|= {chos la gus pa/} chos la gus pa|vi. dharmakāmaḥ — ayaṃ buddho bhagavān…kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ a.śa.13ka/11; saddharmagauravaḥ — {sangs rgyas bcom ldan 'das rnams ni chos la gus pa} saddharmagauravā hi buddhā bhagavantaḥ a.śa.107ka/97. chos la dga'|= {chos dga'/} chos la dga' ba|= {chos dga'/} chos la dgyes pa|vi. dharmapriyaḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya maheśvarāya…dharmapriyāya kā.vyū.205ka/262. chos la nges par sems pa|pā. dharmanidhyānam — {chos la nges par sems pa'i bzod pa} dharmanidhyānakṣāntiḥ śi.sa.100kha/100; {chos la nges par sems pa la mos pa'i bzod pa} dharmanidhyānādhimokṣakṣāntiḥ bo.bhū. 102ka/130. chos la nges par sems pa la mos pa'i bzod pa|pā. dharmanidhyānādhimokṣakṣāntiḥ, kṣāntyā avāntarabhedaḥ — katamā bodhisattvasya sarvā kṣāntiḥ? sā dvividhā draṣṭavyā, gṛhipakṣāśritā, pravrajitapakṣāśritā ca \n sā punarubhayapakṣāśritāpi trividhā veditavyā; parāpakāramarṣaṇākṣāntiḥ, duḥkhādhivāsanākṣāntiḥ, dharmanidhyānādhimokṣakṣāntiśca bo.bhū.102ka/130; dra. {chos la nges par sems pa'i bzod pa/} chos la nges par sems pa'i bzod pa|pā. dharmanidhyānakṣāntiḥ, kṣāntibhedaḥ — tatra kṣāntistrividhā dharmasaṃgītisūtre'bhihitā; duḥkhādhivāsanakṣāntiḥ, dharmanidhyānakṣāntiḥ, parāpakāramarṣaṇakṣāntiśca śi.sa. 100kha/100; dra. {chos la nges par sems pa la mos pa'i bzod pa/} chos la mngon pa|= {chos mngon pa/} chos la brtan zhing mi phyed par shin tu rten pa|nā. dharmadṛḍhābhedyasunilambhaḥ, garuḍendraḥ ma.vyu.3409. chos la bdag med|= {chos la bdag med pa/} chos la bdag med pa|pā. dharmanairātmyam, nairātmyabhedaḥ — dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā \n viśuddhamanimittena prajñayā kṛpayā ca te la.a.159ka/107; {chos la bdag med pa la dmigs pa} dharmanairātmyālambanaḥ sū.a.166kha/58. chos la bdag med pa rtogs pa|pā. dharmanairātmyaprativedhaḥ, prativedhaprāyogikabhedaḥ — prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ \n āgantukatvaprativedhataḥ…dharmanairātmyaprativedhataḥ…vyavasthāpitadharmaprativedhataśca sū.a.167kha/59. chos la bdag med pa la mkhas pa|vi. dharmanairātmyakuśalaḥ — cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati la.a.82kha/30. chos la bdag med pa la dmigs pa|pā. dharmanairātmyālambanaḥ, vibhinnālambanabhedaḥ — vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharmanairātmyālambano rūpidharmālambano'rūpidharmālambanaśca sū.a.166kha/58. chos la bdag med pa'i rnam pa bsgom pa|pā. dharmanairātmyākārabhāvanaḥ, onā, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra caturākārabhāvanaḥ; pudgalanairātmyākārabhāvanaḥ, dharmanairātmyākārabhāvanaḥ, darśanākārabhāvanaḥ, jñānākārabhāvanaśca sū.a.167ka/58. chos la bdag med par shes pa|pā. dharmanairātmyajñānam — tatra mahāmate dharmanairātmyajñānaṃ katamat ? yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ la.a.82ka/29. chos la bdag med legs bsgoms pa|vi. svabhyastadharmanairātmyaḥ, oyā — svabhyastadharmanairātmyā yasyeyaṃ deśanā'malā \n sādhitā sarvaśāstreṇa sarvamānairabādhitā ta.sa.132kha/1129. chos la 'dun pa|pā. dharmacchandaḥ — yastvihasthastāṃ bhūmiṃ prārthayate \n (a)kuśalo'sau dharmacchandaḥ vipakṣabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānāmūrdhvā ca bhūmiradharāṇām abhi.bhā.235kha/793. chos la sdang|= {chos la sdang ba/} chos la sdang ba|vi. dharmadviṭ — dharmadviṣaḥ sada anāryāḥ śāsanadūṣakā guṇavihīnāḥ \n śrutvā ca dharmamimaṃ śāntaṃ naiṣa jinokta ityabhivadanti rā.pa.240ka/137. chos la gnas pa|= {chos gnas/} chos la spyod|= {chos spyod pa/} chos la spyod pa|= {chos spyod pa/} chos la spro ba|vi. dharmarataḥ — dharmārāmo dharmarato dharmapratiśaraṇo dharmanimnaḥ…dharmānudharmacārī da.bhū.197ka/20. chos la bab pa|pā. dharmaprāgbhāratā, dharmasaṃbhārayogabhedaḥ — katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā alpakṛtyatā…dharmaprāgbhāratā śi.sa.107kha/106; dra. {chos la 'bab pa/} chos la dbang ba|pā. dharmavaśitā, vaśitābhedaḥ — bodhisattvānāṃ vaśitābhiḥ…tadyathā āyurvaśitayā…dharmavaśitayā yathārhaṃ yāvat sarvasattvānāmanyānyairnāmapadavyañjanakāyaiḥ sūtrādīn dharmān vyavasthāpya yugapaccittaparitoṣaṇe samarthā bhavanti abhi.sa.bhā.53ka/73. chos la 'bab pa|• vi. dharmapravaṇaḥ, oṇā — sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā a.śa.35ka/30; \n\n• pā. dharmapravaṇatā, dharmasaṃbhārayogabhedaḥ — katamo dharmasaṃbhārayogaḥ ? yeyam alpārthatā alpakṛtyatā…dharmapravaṇatā śi.sa.107kha/106; dra. {chos la bab pa/} chos la dmigs pa|pā. dharmāvalambinī, karuṇābhedaḥ — karuṇā tridhā \n sattvāvalambinī, dharmāvalambinī, anavalambinī ca vi.pra.123ka/1, pṛ.21. chos la gzhol|= {chos la gzhol ba/} chos la gzhol ba|• vi. dharmanimnaḥ — dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇaḥ da.bhū.197ka/20; dharmaparāyaṇaḥ — saṃgho hi dharmavādī dharmacaraṇaḥ…sadā dharmaparāyaṇaḥ śi.sa.174kha/172; dharmapriyaḥ — dharmapriyā dharmadharāḥ…buddhā bhagavantaḥ śi.sa.173kha/171; \n\n• pā. dharmanimnatā, dharmasaṃbhārayogabhedaḥ — katamo dharmasaṃbhārayogaḥ ? yeyam alpārthatā alpakṛtyatā…dharmanimnatā śi.sa.107kha/106. chos la bzod pa|= {chos bzod/} chos la sems pa|dharmacintā — {sems kyi glang chen myos pa ni/} {chos la sems pa'i ka chen la/} {ji ltar btags pa mi 'chor bar/} {de ltar 'bad pa kun gyis brtag} nirūpyaḥ sarvayatnena cittamattadvipastathā \n dharmacintāmahāstambhe yathā baddho na mucyate bo.a.5.40. chos la song ba'i dran pa|pā. dharmagatānusmṛtiḥ, dharmālokamukhaviśeṣaḥ — dharmagatānusmṛti dharmālokamukhaṃ vitimirajñānatāyai saṃvartate la.vi.21ka/24. chos las skyes pa|vi. dharmajaḥ, bodhisattvasya — adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ sa.pu.25ka/44. chos las nyams pa|vi. naṣṭadharmaḥ — yasyeme śāriputra catvāro dharmāḥ saṃvidyante, sa paṇḍitairjñātavyaḥ, (kuhako batāyam, lapako batāyam, naṣṭadharmo batāyam śi.sa.15ka/16. chos las byung|= {chos las byung ba/} chos las byung ba|• vi. dharmānvayaḥ — {chos las byung ba'i dad pa} dharmānvayaḥ prasādaḥ vi.va.124kha/1.13; \n\n• pā. 1. dharmasaṃbhavaḥ, śrāvakabhedaḥ — śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ \n rāgadveṣavisaṃyuktaḥ śrāvako dharmasaṃbhavaḥ la.a.170ka/127 2. dharmatonirgataḥ, bodhisattvasya paryāyaḥ ma.vyu.642. chos las 'byung ba|= {chos 'byung /} chos lugs|1. ācaritam — mātṛvivāha ityādi \n mātṛvivāha ucita ācarito yasmin deśe sa tathā vā.ṭī.63ka/17; maryādā — abdhyambuvikṛtau velā kālamaryādayorapi a.ko.3.3.198 2. nītiḥ, aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4960; mi.ko.28kha 3. vyavahāraḥ — akṣamindriye \n nā dyūtaṅge karṣacakre vyavahāre kalidrume a.ko.3.3.222. chos len|nā. dharmilaḥ, kaściccaramabhavikasattvaḥ — tadyathā nārakāṇāmuttarakauravāṇāṃ darśanamārgamaitrīnirodhāsaṃjñisamāpattisamāpannānāṃ rājarṣijinadūtajinādiṣṭadharmilottaragaṅgilaśreṣṭhiputrayaśaḥkumārajīvakādīnāṃ sarveṣāṃ caramabhavikānām abhi.bhā./252; dharmilādayaḥ pūrvayogavidbhayaḥ āgamitavyāḥ abhi.sphu./252. chos log pa|mithyādharmaḥ — {chos log pas dkris pa} mithyādharmaparītaḥ ma.vyu.2443; mi.ko.127kha \n chos log pas dkris pa|vi. mithyādharmaparītaḥ ma.vyu.2443; mi.ko.127kha \n chos shes|= {chos shes pa/} chos shes nyid|dharmajñatvam — dharmajñatvaniṣedhaścet kevalo'tropayujyate \n sarvamanyad vijānānaḥ puruṣaḥ kena vāryate ta.sa.114ka/988. chos shes pa|• pā. 1. dharmajñānam, jñānabhedaḥ — daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam…anutpādajñānaṃ ca abhi.bhā.44kha/1040 2. dharmajñānam, anāsravajñānabhedaḥ — anāsravaṃ jñānaṃ dvidhā bhidyate; dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035 3. dharmajñatā, dharmālokamukhaviśeṣaḥ — dharmajñatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate la.vi. 20kha/23; \n\n• vi. dharmajñaḥ — arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatām \n śrutatuṣṭiprahāṇāya dharmajñastena kathyate sū.a.186kha/83. chos shes pa'i phyogs dang mthun pa|vi. dharmajñānapakṣaḥ — mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam abhi.bhā.234kha/790; dharmajñānapakṣyam — dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti abhi.bhā.44ka/1038. chos shes pa'i bzod pa|pā. dharmajñānakṣāntiḥ — laukikāgradharmānantaramanāsravadharmajñānakṣāntirutpadyate \n kasminnālambane? kāmaduḥkhe, kāmāvacaraduḥkhamasyā ālambanam \n seyaṃ duḥkhe dharmajñānakṣāntirityucyate abhi.bhā.16ka/922; {sdug bsngal la chos shes pa'i bzod pa} duḥkhe dharmajñānakṣāntiḥ abhi.sa.bhā.56ka/77. chos shes bzod pa|= {chos shes pa'i bzod pa/} chos bshad pa|dharmadeśanā — tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī…dharmadeśanā kṛtā vi.va.132ka/1.20. chos sangs rgyas|pā. dharmabuddhaḥ — dharmabuddho bhaved buddhaḥ śeṣā vai tasya nirmitāḥ la.a.173ka/132; dra. {chos nyid kyi sangs rgyas/} chos su nye bar 'dogs pa|pā. dharmopacāraḥ, upacārabhedaḥ — ātmā dharmāścopacaryanta ityātmadharmopacāraḥ \n sa punarātmaprajñaptirdharmaprajñaptiśca tri.bhā. 147ka/28. chos su nyer 'dogs|= {chos su nye bar 'dogs pa/} chos su brdar btags pa|pā. dharmasaṅketaḥ — na hi paramārthataḥ kaścit karttā karma vāsti, anyatra dharmasaṅketāditi samudāyārthaḥ ta.pa.251kha/219; dra. {chos su brdar brtags pa/} chos su brdar brtags pa|* pā. dharmasaṅketaḥ — tatrāyaṃ dharmasaṅketaḥ yaduta asmin satīdaṃ bhavati, asya utpādādidamutpadyate ta.pa.250ka/215; dra. {chos su brdar btags pa/} chos su snang ba|= {chos snang ba/} chos su smra ba|= {chos smra ba/} chos su 'dzin pa|= {chos 'dzin pa/} chos sems|dharmacintā — {chos sems pa} dharmacintakaḥ śi.sa.174kha/172; upādhiḥ — upādhirnā dharmacintā a.ko.1.8.28. chos sems pa|vi. dharmacintakaḥ — saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṣetraṃ…sadā śuklakārī śi.sa.174kha/172. chos so so yang dag par rig pa|pā. dharmapratisaṃvit, pratisaṃvidbhedaḥ — dharmāṇāṃ paryāyajñānamārabhya bodhisattvasya dharmapratisaṃvit…arthapratisaṃvit…niruktipratisaṃvit…pratibhānapratisaṃvit bo.bhū.114kha/147. chos so sor yang dag par rig pa|= {chos so so yang dag par rig pa/} chos srung sde|dharmaguptāḥ, nikāyabhedaḥ ma.vyu.9081. chos sred|nā. dharmaruciḥ 1. bhikṣuḥ — bhagavānapi taṃ prāha nāsau yakṣo na rākṣasaḥ \n eṣa dharmarucirnāma bhikṣurarhattvameṣyati a.ka.89.44 2. bodhivṛkṣadevatā — dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāya(ma)śca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayoḥ nipatyaivamāhuḥ la.vi. 192kha/293. mchad ka|= {mchad pa/} mchad pa|mṛtagṛham ma.vyu.7104; mi.ko.142ka; {bang so lta bu} cho.ko.275; {dur khrod dam dur sa'i ming} da.ko.239. mchan|= {mchan khung /} mchan khug|1. kacchapuṭaḥ, oṭam — {sman gzhug pa'i phyir mchan khug bcang bar bya'o} dhārayet kacchapuṭaṃ bhaiṣajyanidhānāya vi.sū.76kha/93 2. = {mchan khung} kakṣaḥ, bāhumūlam cho.ko.275/rā.ko.2.3; {mchan khung dang 'dra} bo.ko.844. mchan khung|kakṣaḥ, bhujamūlam — kāyo na pādau na jaṅghā…na kakṣau bo.a.9.80; tadvyākhyā — na kakṣau, bhujamūle api na kāyaḥ bo.pa./232; dve pārśve dve kakṣe dvau stanau abhisamasya ṣaḍanuvyañjanāni bhavanti bo.bhū.193kha/260; {mchan khung gi sbyor ba} kakṣapuṭaḥ (oṭam ?) ka.ta.1609; bāhumūle ubhe kakṣau a.ko.2.6.79. mchan khung gi dri ma|kakṣamalam — karṇamalaṃ nāsikāmalam akṣimalaṃ jihvāmalaṃ gudamalaṃ bhagamalaṃ liṅgamalaṃ kakṣamalaṃ sarvāṅgamalam…iti samayāṣṭakam āsurīṇām vi.pra.170ka/3.161. mchan khung du skyes|= {mchan khung du skyes pa/} mchan khung du skyes pa|vi. kakṣasambhūtaḥ — teṣu khecarāḥ śiroruhāḥ, bhūcarāḥ kakṣasambhūtāḥ, pātālavāsino bhagaliṅgasambhūtāḥ vi.pra.235kha/2.35. mchan khung dri ma|= {mchan khung gi dri ma/} mchan bu|= {slob ma} antevāsī, śiṣyaḥ — tadyathā kulaputra yaḥ śikṣitasyeṣvastrāntevāsina iṣvastrajñāne kṛtābhyāsasya śilpasthānayogabalaviśeṣaḥ, sa sarvaśikṣitasya iṣvastrācāryasya na saṃvidyate ga.vyū.319ka/403. mchi|= {mchi ba/} mchi gu|śilāputrakaḥ, śilāputraḥ — śilāputrakasya śarīramiti na bhedavyavahārā bhedamantareṇāpi dṛśyante pra.a.9-3/17; vā.ṭī.73kha/29. {rang 'thag gi yas rdo} bo.ko.845. mchi gu'i lus|śilāputrakasya śarīram — śilāputrakasya śarīraṃ rūpasya svabhāva ityatrāpi śilāputrakarūpayoḥ śarīrasvabhāvavyavacchedakatvamastīti bhedaḥ tayorapi tataḥ prasajjate, na ca bhavati vā.ṭī.73kha/29; śilāsutaḥ pra.a.105ka/113. mchi ba|• kri. (varta., bhavi.) 1. gacchati — {bdag nyid mchi'o} ahameva gacchāmi vi.va.179ka/1.60; tenārthena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati a.sā.17ka/10; yāti — pūja kṛtva sugatānurūpato dharma śrutva virajaṃ mahāmuneḥ \n yānti kṣetra svaka hṛṣṭamānasā rā.pa.229kha/122; {skyabs su mchi} śaraṇaṃ yāmi bo.a.2.48; prayāti — prayāti tatra tu svairī yatra mṛtyoragocaraḥ śa.bu.89; vrajati — anyaṃ ca deśaṃ vraji so sudūram sa.pu.44ka/76; upaiti — ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke bo.a.6.125 2. āgacchati — kadā bhagavannāgacchati avalokiteśvaro bodhisattvo mahāsattvaḥ kā.vyū.206ka/263; upasaṃkrāmati — anye cānekabodhisattvakoṭīniyutaśatasahasrāṇi tava pūjākarmaṇa upasaṃkrāmanti kā.vyū.236kha/299; \n\n• saṃ. = {'gro ba} gamanam — trāṇārthaṃ śaraṇārtham \n gamanaṃ tadājñāparipālanam bo.pa.29; kramaḥ — prāptakramo'yaṃ vidhiratra tena yāsyāmi nāprītyabhitaptacittaḥ jā.mā.261/151; upasaṃkramaṇam lo.ko.747. mchi bar bgyi|kri. (bhavi.) 1. gamiṣyāmi — sa kathayati, (deva gamiṣyāmi vi.va.210kha/1.85 2. upasaṃkramiṣyati — ayaṃ…grāme vā nagare vā…girikandare vā rājakule vopasaṃkramiṣyati su.pra.33ka/64 3. (?) upaimi — parigrahaṃ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā bo.a.2.8. mchi bar 'gyur|kri. 1. yāti — yena yānti sugatiṃ ca karmaṇā jānase sukṛtaduṣkṛtaṃ jage rā.pa. 230ka/122 2. upasaṃkramet — dharmāsanagatānāmantikamupasaṃkrameyuḥ su.pra.33kha/65; mchi ma|= {mig chu} aśru, netrāmbu — śokāśrubhirvasumatī siṣice samantāt jā.mā.22/12; aśru netrāmbu rodanaṃ cāsramasru ca a.ko.2.6.93; asram — sā roditi…sthūlāsrabindubhiḥ a.ka.89.140; ūce sārthapatiḥ sāsraḥ a.ka.81.11; bāṣpam — atha kumārau viyogaduḥkhātibhāravyathitahṛdayau pitaramabhipraṇamya bāṣpoparudhyamānanayanāvūcatuḥ jā.mā.110/64. mchi ma blags te|aśrūṇi varṣayan — evamukto rājā prasenajit kosalaḥ prārodīd aśrūṇi varṣayan vi.va.169kha/1.58. mchi ma dang bcas pa|vi. sāśru — śrīguptaṃ sāśrunetraṃ…dṛṣṭvā babhāṣe bhagavān…viṣādaṃ mā kṛthāḥ sādho na vayaṃ vimukhāstvayi a.ka.8.42. mchi ma dang ldan|= {mchi ma ldan pa/} mchi ma ldan pa|vi. sāśru — sa yuvā vāryamāṇo'pi pitrā…jananī sāśrunayanā…dūradvīpāntaraṃ yayau a.ka.19.8. mchi ma 'byung ba|aśrupātaḥ — tatra prasannacittaḥ saṃpraharṣayati manasā, kāyena romaharṣāśrupātagātrakampādikamanubhavan bo.pa.37. mchi ma 'dzag pa|pā. aśru, sāttvikabhāvabhedaḥ — {sAt+t+wi kaH yid byed can/} {de'i dbye ba/} {stam b+haH rengs pa} …{ashruHmchi ma 'dzag pa/} {pra la yaH nyams pa brgyad do} mi.ko.30kha \n mchi ma'i chu|bāṣpāmbu — {zla ba chu shel rdo dag ni/} {mchi ma'i chu yis dran pa 'di} etad bāṣpāmbunā siktaṃ candrakāntaśilātalam nā.nā.272ka/67. mchi mar bcas|= {mchi mar bcas pa/} mchi mar bcas pa|vi. sabāṣpam — bhūpālam abhyetya sabāṣpacakṣurmunirmarīciḥ praṇayāduvāca a.ka.3.176. mchi mas brnang|= {mchi mas brnang ba/} mchi mas brnang ba|vi. sāśrukaṇṭhaḥ — tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukha udānamudānayati a.śa.276kha/254; dra. {mchi mas brnangs pa/} mchi mas brnangs|= {mchi mas brnangs pa/} mchi mas brnangs pa|vi. bāṣpagadgadakaṇṭhaḥ, oṭhā — sā paśyati sma bodhisattvaṃ śuṣkagātram \n kālagatamiva dṛṣṭvā bāṣpagadgadakaṇṭhā roditumārabdhā la.vi.125ka/185; sāśrukaṇṭhaḥ, oṭhā — mātā pitā ca tava saṃsthitasāśrukaṇṭhāḥ kiṃ duḥkha nāsti karuṇā ca jane tavāsmin rā.pa.247kha/147. mchi lags|kri. gacchāmi — {skyabs su mchi lags kyis} śaraṇaṃ gacchāmaḥ vi.va.152ka/1.40; dra. {mchi ba/} mchig|niśādāśilā ma.vyu.7515; {rang 'thag gi rdo gtun gyi gzhi'am 'og rdo} cho.ko.233. mchig gu|1. niśādāputraḥ ma.vyu.7516; mi.ko.38 *2. = {mchig dang mchig gu} niśādāputrakam — dhārayet saṃgho niṣadāṃ (niśādā)putrakam vi.sū.97ka/116. mching|= {dbus} madhyam — {rgya mtsho mching rnam mngal} sāgarakukṣiḥ kā.vyū.201kha/259; {rgya mtsho mching rnam ltar zab pa} sāgaragambhīrā kā.vyū.201kha/259. mching bu|kācaḥ, maṇiviśeṣaḥ — {nor bu mching bu} kācamaṇiḥ vi.sū.43ka/54; kācaḥ kṣāraḥ a.ko. 2.9.99. mchid|1. = {bka' lung} ājñā — anāthapiṇḍadena gṛhapatinā ājñā dattā, (mā tāvattīrthyānāṃ praveśaṃ dāsyasi yāvad buddhapramukhena bhikṣusaṃghena paribhuktam vi.va.163kha/1.52 2. = {bka' mchid} udantaḥ, kathā mi.ko.62kha 3. avadhāraṇā, niścayaḥ — bodhisattva uvāca, (bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasaṃniveśa iti na śakyametadavadhāraṇayā pratijñātumāgamiṣyāmīti jā.mā.262/152. mchid thabs su bgyis pa|chandaḥ — yatkhalu devo jānīyāt, vijitāvinaḥ kumārasya cchandenāyaṃ rājakośo vilupyate \n asmākamapi sarveṣāṃ jīvite saṃśayaḥ ga.vyū.192kha/274. mchin|= {mchin pa/} mchin ka|= {mchin kha/} mchin kha|ghūmalaḥ, kṛṣṇalohitavarṇaḥ mi.ko.14ka; {mchin pa'i kha dog gam/} {dmar smug} bo.ko.846. mchin dgra|plīhaśatruḥ, rohitakaḥ — rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ a.ko.2.4.49. mchin mdog|= {mchin kha/} mchin pa|plīhā, gulmaḥ — santi asmin kāye keśā romāṇi…hṛdayaṃ plīhā klomakaḥ vi.va. 184kha/109; plīhakam — tadyathā keśā romāṇi…hṛdayaṃ plīhakaṃ klomaṃ…prasrāvaḥ śrā.bhū./203; gulmaḥ — gulmastu plīhā a.ko.2.6.66; *kālajam — evaṃ naivedyaṃ śāntau dugdhabhaktam, puṣṭau dadhibhaktam, māraṇe kālajam, uccāṭane māṃsam vi.pra.100ka/3.20. mchin pa bzlog pa|plīhasaṃvartakaḥ, nārakīyapakṣibhedaḥ — tadyathā agniśikhācarā nāma pakṣiṇo ye…nārakeyāṇāṃ kapālaṃ bhittvā rudhiraṃ pibanti…āmāśayādāḥ, plīhasaṃvartakāḥ, antravivarakhādinaḥ śi.sa.45ka/43. mchil|1. = {mchil ba} 2. = {mchil ma/} mchil gtam|saniṣṭhīvam, niṣṭhīvasahitavacanam — ambūkṛtaṃ saniṣṭhīvam a.ko.1.6.20. mchil pa|= {mchil ba/} mchil ba|1. = {bye'u} caṭakaḥ, kalaviṅkapakṣī — caṭakaḥ kalaviṅkaḥ syāttasya strī caṭakā a.ko.2.5. 18 2. prā. = {lcags khyu} baḍiśam — rogo bhikṣavaḥ kāmā gaṇḍaḥ śalyamaghamaghamūlamāmiṣabaḍiśaṃ mṛtyuḥ śi.sa.48kha/46; {nyon mongs nya pas btab pa yi/} {mchil ba 'di ni mi bzad gze}* etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam bo.a.6.89. mchil ba'i mgo can|= {pi pi ling rtsa} caṭakāśiraḥ, pippalīmūlam mi.ko.61kha \n mchil ma|= {kha chu'am bad kan} kheṭaḥ — pānabhojanamuccāraprasrāvakheṭaśiṃghāṇakavāntaviriktapūyarudhirasaṃsṛṣṭaṃ vābhidūṣitam bo.bhū.72kha/84; dantakāṣṭhasya kheṭasya visarjanamapāvṛtam bo.a.5.91; śleṣmā — {mchil ma'i snod} śleṣmakaṭāhakam vi.sū.81ka/98; lālā — tasya kabaḍaṃkāra āhāraḥ…lālāvisaraviklinnaśca bhavati śrā.bhū.32ka/75; syandinī — sṛṇikā syandinī lālā a.ko.2.6.67; kaphaḥ — siṅghāṇakakaphā lālāḥ śleṣmaṇi(māṇaḥ) klinnamastakāḥ śi.sa.51ka/48. mchil ma 'dor ba|kaphotsarjanam — vadanagatakaphotsarjanecchā vaiṣṇavījanyā vi.pra.45ka/4.44. mchil ma'i thal ba|kheṭapiṇḍaḥ ma.vyu.2834; kheṭapiṇḍanam bhā.kra.1.188. mchil ma'i snod|kheṭakaṭāhakam — sthāpayet kheṭakaṭa(ā)hakam vi.sū.59kha/75; śleṣmakaṭāhakam — caturṇāmapi śleṣmakaṭa(āha)ka(ānāṃ) sthāpanam vi.sū. 81ka/98; patadgrahaḥ — pratigrāhaḥ patadgrahaḥ a.ko.2.6.139. mchil lham|upānat — sopānatkāścaṃkramante, śabdaṃ kurvanti \n bhagavānāha, (na sopānatkena caṃkramitavyam vi.va.188ka/2.111; pādukā — tyaktvā sa saritastīre mahārhe ratnapāduke \n dattāvagāhāmuttīrya tāṃ paraṃ pāramāptavān a.ka.62.78. mchil lham phyis|= {mchil lham phyis pa/} mchil lham phyis pa|vi. proñchitopānatkaḥ — prakṣālitapāṇipādo vā…poccitopānake (proñchitopānatkaḥ) stricīvaraṃ prāvṛtya śānteryāpatho vihāraṃ praviśet vi.sū.71ka/88. mchis|= {mchis pa/} {mchis na}= {yod na} 1. kri. bhavet — yadi kaścitsaṃsārapratipanno bhavet, sa nirvāṇaṃ paryeṣate śi.sa.143kha/137 2. sati — tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṃ pravṛttirbhavati śi.sa.158ka/151; satyām — evameva bhagavan mahākaruṇāyāṃ satyāmanyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ pravṛttirbhavati śi.sa.158ka/151. mchis nas|upasaṃkramya — upasaṃkramya cemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ su.pra.34ka/65; upasaṃkramitvā — upasaṃkramitvā tāni prasannacittāni …tān dharmabhāṇakānadhyeṣayeyuḥ su.pra.33kha/65. mchis pa|• kri. 1. ({mchi ba} ityasyāḥ bhūta.) samāgacchati sma — kuta ime raśmayaḥ samāgacchanti sma kā.vyū.204ka/261 2. asti — {'jig rten pha rol mchis so} asti paralokaḥ jā.mā.345/201; {mchod pa'i nor gzhan bdag la cang ma mchis} pūjārtham anyanmama nāsti kiṃcit bo.a.2.7; ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ la.a.84ka/31; vartate — tatra sandeho me vartate kiṃ gītaṃ nāṭyaṃ ca kim he.ta.19kha/62 3. = {'dug pa} prativasati — yasmin bhadanta āvāse eko bhikṣuḥ prativasati tena tadeva poṣadhe pañcadaśyāṃ kathaṃ pratipattavyam vi.va.213ka/2.124; a.śa.139ka/128; amuṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati a.śa.139ka/128; tiṣṭhati lo.ko. 749; avatiṣṭhate — yatkhalvāryaputra jānīyāḥ mamātra prathamagarbho'vatiṣṭhate a.śa.254kha/234; \n\n• saṃ. = {'ong ba} āgamanam — sati tvāgamanakāraṇasākalye'pi nāma punarbhavantaṃ paśyema jā.mā.262/152; \n\n• bhū.kā.kṛ. 1. = {song ba} gataḥ — tasya sarvabuddhadharmāḥ karatalagatā bhavanti śi.sa.157kha/151; prayātaḥ — utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152ka/86; prakrāntaḥ — {stan las langs te mchis so} utthāyāsanebhyaḥ prakrāntāni lo.ko.749 2. = {'ongs pa} āgataḥ — {khyod la spyan slong slad du 'dir mchis so} tvāṃ yācituṃ cakṣuḥ ihāgato'smi jā.mā.18/9; abhyupetaḥ — {rgan po ring nas mi mthong bzhin du mchis} dūrādapaśyan sthaviro'bhyupetaḥ jā.mā.17/9; anuprāptaḥ — tau haṃsavaryau…devasya saraḥ śobhayitumivānuprāptau jā.mā.240/139 3. = {gnas pa} sthitaḥ — {'di na mchis pa 'gum par nges ma mchis} naikāntiko mṛtyuriha sthitasya jā.mā.241/139; avasthitaḥ — na khalvahaṃ…guruduḥkhaiḥ evamavasthitaḥ, kiṃ tvasaṃbhavādupādhyāyapradarśitasya kramasya jā.mā.141/82; sanniṣaṇṇaḥ — so cāpi āḍhyaḥ puruṣaḥ…siṃhāsane saṃniṣaṇṇaḥ sa.pu.44ka/77; \n\n• vi. 1. = {yod pa} sat — {mchis pa dang ma mchis par lta ba'i rnam par rtog pa dang bral ba} sadasaddṛṣṭivikalparahitaḥ la.a.87kha/35 2. u.pa. sthaḥ — {chab na mchis pa} jalastham la.vi.172ka/259. mchis pa dang ma mchis par lta ba'i rnam par rtog pa dang bral ba|vi. sadasaddṛṣṭivikalparahitaḥ — deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām, yena hetupratyayalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ la.a.87kha/35. mchis par 'gyur|kri. bhaviṣyati — devatārādhanaṃ kuru, putraste bhaviṣyati vi.va.206kha/1.80. mchis brang|= {chung ma} patnī — tena sa gṛhapatiḥ sapatnīkaḥ śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitaḥ vi.va.141ka/2.87; bhāryā — tasyaiva ca sā bhāryā, kirīṭavatsasya duhitā, unmādayantī nāma jā.mā.149/86. mchis 'brang|= {mchis brang /} mchis 'brang ma|= {mchis brang /} mchis ma lags|kri. na vidyate — naivaṃvidhaṃ kṣetraṃ triṣu lokeṣu vidyate śa.bu.133. mchis mal|= {mal cha} śayanam, śayyā — sakhibhiḥ sadā parivṛtā sukha modayeyaṃ puṣpābhikīrṇaśayane mṛduke sugandhe la.vi.25kha/30. mchu|• saṃ. 1. = {kha'i mchu} oṣṭhaḥ — ajñātvā darpamukharairayathā bahuvādibhiḥ \n bhavadbhiḥ sthūladantoṣṭhairvyākhyā mama visūditā a.ka.39.94; adharaḥ — dṛṣṭirlolādharo rāgī bhrūrvakrā kaṭhinau stanau \n dṛśyate naiva nirdoṣaḥ strīṇāmavayaveṣvapi a.ka.14.73 2. = {bya'i mchu} cañcuḥ — cañcunā kākena spṛṣṭatāyāṃ sāmantakasya vi.sū.36kha/46; cañcuḥ…khagādhipasya nā.nā.284ka/156; tuṇḍam — uccairgativihaṃgo'sya dakṣiṇaṃ nayanaṃ śanaiḥ \n utpāṭyotpāṭya tuṇḍena protsasarja punaḥ punaḥ a.ka.51.23; vadanāgram — praviśya cāsya galamūlaṃ tattiryagavasthitamasthiśakalaṃ vadanāgreṇābhihṛtya jā.mā.418/246; mukhatuṇḍakam — gṛdhraveśamātmānamabhinirmāya rājñaḥ śibeḥ sakāśamupasaṃkramya mukhatuṇḍakena akṣyutpāṭayituṃ pravṛttaḥ a.śa.94kha/85 3. = {thab khung gi mchu} oṣṭhaḥ — kuṇḍārddhamānā khāniḥ…kuṇḍadvādaśabhāgikamoṣṭham vi.pra.96ka/3.11 4. = {mchu'i zla ba} māghaḥ, māghamāsaḥ — caitrādayo māsāḥ…meroḥ paścime daśame khaṇḍe māghaṃ karoti vi.pra.193kha/1.60 5. maghī, auṣadhiviśeṣaḥ — asti maghī nāmauṣadhiḥ \n tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante ga.vyū.312ka/398 6. ārohaḥ — tulyārohaparīṇāhau samānau vayasā ca nau \n viddhi niṣkraya ityasya na te'haṃ lābhahānaye jā.mā.245/141; {mchu dang zheng du ldan pa} ārohapariṇāhasaṃpannaḥ ma.vyu.2684; dra. {mchur/} \n\n• nā. 1. = {rgyu skar mchu} maghā \ni. nakṣatram — aṣṭāviṃśat ṛkṣāṇi bhavanti…prathamaśalākāyāṃ rohiṇī…saptamyāṃ maghā vi.pra.236ka/2.37 \nii. yakṣiṇī — evaṃ śaro yakṣo vano yakṣaḥ ālikāvendā maghā yakṣiṇī vinītā vi.va.129ka/1.18. mchu gnyis dang rkan tshogs|tālvoṣṭhapuṭasaṃyogaḥ — tālvoṣṭhapuṭasaṃyogādvikalpenāvadhāryate \n vācā pravartate nṛṇṇāṃ śukasyeva vikalpanā la.a.165kha/118. mchu skyes|1. auṣṭhyaḥ, oṣṭhasthānīyaḥ varṇaḥ vi.pra. 81ka; dra. {mchu las byung ba} 2. = {gza' pa sangs} maghābhavaḥ, śukragrahaḥ cho.ko.277/rā.ko.3.564. mchu sgros|= {mchu} adharaḥ, oṣṭhaḥ — tasyāḥ pallavapeśaladyutimuṣā śoṇādhareṇārditaṃ nūnaṃ prāpya parājayaṃ vanamahīṃ bimbaṃ samālambate a.ka.48.24. mchu chad pa|vi. chinnoṣṭhaḥ — chinnakarṇā vā, chinnanāsā vā, chinnauṣṭhā vā…aṅgavikalāḥ vi.pra.164kha/3.138. mchu mthug po|vi. sthūloṣṭhaḥ — stambhane kharvā vṛttocchrayeṇa tulyāḥ ṣoḍaśāṅgulāścaturaṅgulagrīvāḥ ṣaḍaṅgulāsyāḥ sthūloṣṭhā aṅguṣṭhadvayeneti kalaśaniyamaḥ vi.pra.96kha/3.13. mchu dag sbyor|kri. cumbati — kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ \n pārāvataḥ parikṣipya riraṃsuścumbati priyām kā.ā.2.10. mchu dang zheng du ldan pa|vi. ārohapariṇāhasampannaḥ ma.vyu.2684; mi.ko.18kha \n mchu nang du song ba|vi. abhyantaroṣṭhaḥ — na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati sa.pu.131ka/207. mchu gnag pa|vi. kṛṣṇoṣṭhaḥ — na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati sa.pu. 131ka/207. mchu 'phyang|• vi. lamboṣṭhaḥ — na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati sa.pu. 131ka/207; \n\n• saṃ. = {rnga mong} lamboṣṭhaḥ, uṣṭraḥ cho.ko.277/rā.ko.4.207. mchu bim ba ltar dmar ba|vi. bimboṣṭhī ma.vyu.5210. mchu sbrang|kīṭaḥ, pataṅgaḥ — patatkīṭakṛteyaṃ me vedanā ta.sa.50kha/497; kīṭakaḥ — patatkīṭakṛteyaṃ me vedanetyavasīyate \n patatkīṭakasaṃsparśapratilabdhodayatvataḥ ta.sa.50kha/497. mchu mi sdug pa|vi. bībhatsoṣṭhaḥ — na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati sa.pu. 131ka/207. mchu med|vi. anoṣṭhakaḥ — anoṣṭhakāśca citrāṅgā ativṛddhā atibālakāḥ…mārgacchinnāśca ye narāḥ vi.sū.4kha/4. mchu dmar|vi. raktauṣṭham — tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam kā.ā.2.333. mchu zla|= {mchu'i zla ba/} mchu yo ba|vi. vaṅkoṣṭhaḥ — na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati sa.pu. 131ka/207. mchu ring|= {mchu ring ba/} mchu ring ba|dīrghatuṇḍakaḥ — ulūkaiḥ kākagṛdhraiśca śṛgālairdīrghatuṇḍakaiḥ \n bhakṣitam gu.sa.129ka/84. mchu las skyes pa|= {mchu skyes/} mchu las byung|= {mchu las byung ba/} mchu las byung ba|vi. auṣṭhyaḥ, oṣṭhasthānīyaḥ varṇaḥ — iha dehamadhye pṛthivyādikaṃ samastaṃ jñātavyaṃ svasvavarṇairiti \n dantyavarṇaiḥ pṛthvī jñātavyā, auṣṭhyaiḥ stotram vi.pra.222kha/2.2. mchu log pa|* vi. prasāritoṣṭhaḥ — na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati sa.pu. 131ka/207. mchu sho re|vi. khaṇḍoṣṭhaḥ — na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati sa.pu. 131ka/207. mchu'i zla ba|= {mchu zla} māghaḥ, māghamāsaḥ — evaṃ ṭavargaḥ jyeṣṭhāṣāḍhayoḥ…kavargaḥ māghaphālgunayoḥ vi.pra.54kha/4.85. mchur|āyāmaḥ — {mchur} ({ram} ) {zheng du'am srid} ( {du} ) ma.vyu.2680; mi.ko.18kha; dra. {mchu/} mche dug|= {sbrul} āśīviṣaḥ, sarpaḥ — sarpaḥ…āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ a.ko. 1.10.4. mche ba|• saṃ. 1. daṃṣṭrā, dantaviśeṣaḥ — sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…tadyathā tuṅganakhaḥ…tīkṣṇadaṃṣṭraḥ la.vi.58ka/75 2. daṃṣṭrā — dṛṣṭidaṃṣṭrāvabhedaṃ ca bhraṃśaṃ cāpekṣya karmaṇām \n deśayanti jinā dharmaṃ vyāghrīpotāpahāravat \n ātmāstitvaṃ hyupagato bhinnaḥ syād dṛṣṭidaṃṣṭrayā \n bhraṃśaṃ kuśalapotasya kuryādaprāpya saṃvṛtim abhi.bhā./1211; tadvyākhyā — dṛṣṭireva daṃṣṭrā…dṛṣṭidaṃṣṭrayā satkāyadṛṣṭilakṣaṇayā abhi.sphu.321kha/1211 3. viṣāṇam, hastidantaḥ — viṣāṇayugmaṃ tadidaṃ madhuprabhaṃ sadarpacihnaṃ taṭareṇunāruṇam jā.mā.366/214; radaḥ — {mche ba gnyis pa} dviradaḥ a.ko.2.8.34; dantaḥ — {phyogs kyi glang chen mche ba} diṅnāgadantaḥ jā.mā.132/77 4. = {so} daśanaḥ, dantaḥ — apare śvabhirbhṛśabalaiḥ śabalairabhipatya tīkṣṇadaśanaiḥ jā.mā.351/205; \n\n• pā. daṃṣṭram, hastamudrāviśeṣaḥ — utpalaṃ tu tato badhvā anāmikāṅgulibhistadā \n adhastādaṅguṣṭhayormadhye vinyastaṃ cāpradarśitam \n etaddaṃṣṭramiti proktam ma.mū.151kha/286. mche ba dkar ba|pā. śukladaṃṣṭraḥ, otā, anuvyañjanaviśeṣaḥ ma.vyu.323. mche ba can|= {glang po che} dantī, hastī cho.ko.278/rā.ko.2.684. mche ba gcig|= {mche ba gcig pa/} mche ba gcig pa|= {tshogs bdag} ekadantaḥ, gaṇeśaḥ — vināyako vighnarājadvaimāturagaṇādhipāḥ \n apyekadantaherambalambodaragajānanāḥ a.ko.1,1,39. mche ba 'jigs su rung ba|vi. vikarāladaṃṣṭraḥ — {mche ba 'jigs su rung zhing mi sdug pa} vikarālavikṛtadaṃṣṭraḥ ma.vyu.4385. mche ba 'jigs su rung zhing mi sdug pa|vikarālavikṛtadaṃṣṭraḥ ma.vyu.4385. mche ba gnyis pa|= {glang po che} dviradaḥ, gajaḥ — dantī dantāvalo hastī dvirado'nekapo dvipaḥ a.ko.2.8.34. mche ba mnyam pa|pā. samadaṃṣṭraḥ, otā, anuvyañjanaviśeṣaḥ ma.vyu.324. mche ba stong ldan|sahasradaṃṣṭraḥ, matsyabhedaḥ — sahasradaṃṣṭraḥ pāṭhīnaḥ a.ko.1.12.18. mche ba stobs dang ldan pa|= {glang po che} dantāvalaḥ, gajaḥ — dantī dantāvalo hastī dvirado'nekapo dvipaḥ a.ko.2.8.34. mche ba stobs ldan|= {mche ba stobs dang ldan pa/} mche ba dug can|= {mche dug/} mche ba dug pa|vi. daṃṣṭraviṣaḥ — ayaṃ pṛṣṭiviṣaḥ …eṣo'pi śvāsaviṣaḥ…eṣo'pi sparśaviṣaḥ \n ahameko daṃṣṭraviṣaḥ vi.va.145ka/2.89; dra. {mche dug/} mche ba drug pa|vi. ṣaḍdantaḥ — yo'sau ṣaḍdantamātmānamavadātadvipātmakam \n svapne pradarśya sañjātaḥ ta.sa.128ka/1099. mche ba rno ba|pā. tīkṣṇadaṃṣṭraḥ, otā, anuvyañjanaviśeṣaḥ — saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…tīkṣṇadaṃṣṭraśca la.vi.58ka/75; dra. {mche ba rnon po/} mche ba rnon po|vi. tīkṣṇadaṃṣṭraḥ — laladasirasanaḥ tīkṣṇadaṃṣṭrastrinetraḥ…asurendraḥ vi.pra.79kha/4.163; dra. {mche ba rno ba/} mche ba rnon po gtsigs pa|vi. tīkṣṇadaṃṣṭrākarālaḥ, krodhendrasya — krodhendraṃ…tīkṣṇadaṃṣṭrākarālam vi.pra.172kha/4.134. mche ba phyed gtsigs pa|vi. ardhadaṃṣṭrākarālaḥ — bhīmakāyaṃ prahasitavadanaṃ cārdhadaṃṣṭrākarālaṃ…vajravegam vi.pra.49kha/4.52. mche ba byin gyis phra ba|pā. anupūrvadaṃṣṭraḥ, otā, anuvyañjanaviśeṣaḥ — saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…anupūrvadaṃṣṭraśca la.vi.58ka/75. mche ba gtsigs pa|= {mche gtsigs/} mche ba gtsigs ma|nā. karālī, yoginī — iha dakṣiṇe vārāhyā agrato hṛ kaṅkālyāḥ, pṛṣṭhe hṛ karālyāḥ vi.pra.132ka/3.64. mche ba zlum pa|pā. vṛttadaṃṣṭraḥ, otā, anuvyañjanaviśeṣaḥ — saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…vṛttadaṃṣṭraśca la.vi.58ka/75; ma.vyu.321. mche ba bzang|nā. sudaṃṣṭraḥ, rājakumāraḥ — caratā ca purā jagadarthe madri pativrata tyakta saputrā \n duhitāpyanapekṣyadasaṃgha āsi nṛpātmajo yada sudaṃṣṭraḥ rā.pa. 237kha/134. mche ba bzang po|= {mche ba bzang/} mche ba bzang mo|nā. sudaṃṣṭrā, kinnarakanyā — anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā manasā nāma kinnarakanyā…sudaṃṣṭrā nāma kinnarakanyā kā.vyū.202kha/260. mche ba'i sde|nā. daṃṣṭrasenaḥ, ācāryaḥ ma.vyu.3507; mi.ko.113ka \n mche ba'i phyag rgya|daṃṣṭrāmudrā, hastacihnamudrā — tathā daṃṣṭrāyāṃ muṣṭibandho hyubhayakaratale'rdhacandrākāre kaniṣṭhe savyāvasavyamukhe darśayet \n evaṃ daṃṣṭrāmudreti dakṣiṇahastacihnamudrā vi.pra.175kha/3.179. mche bar ldan pa|viṣāṇavān — ativākyamatho titikṣase paruṣaṃ pāpajanairudīritam \n samarāgragato viṣāṇavān bhṛśamuktāniva kuñjaraḥ śarān vi.va. 126kha/1.15. mche gtsigs|vi. karālaḥ — {mche ba gtsigs ma} karālī vi.pra.132ka/3.64; danturaḥ — karālo danture tuṅge a.ko.3.3.205. mched|1. = {spun zla} bhrātā — tacchrutvā sumatistūrṇaṃ svapnavyākaraṇotsukaḥ \n sahaiva matinā bhrātrā yayau dvīpavatīṃ purīm a.ka.89.93; = {pha ma gcig pa'i spun zla} bo.ko.850 2. = {mched pa/} mched pa|• saṃ. = {rgyas pa'am 'phel ba} vipulatā — evaṃ tāni bījāni vṛddhiṃ virūṭhiṃ vipulatāmāpadyante abhi.sphu.158kha/887; vṛddhiḥ — {snang ba mched pa} ālokavṛddhiḥ ma.vyu.899; \n\n• bhū.kā.kṛ. prasāritam ma.vyu.6840. mched par byed|= {mched par byed pa/} mched par byed pa|= {rgyas par byed pa} kri. tanoti — bandhanārthaṃ ca spharati (iti) bandhanakāryaṃ vyāpnoti, tanotītyarthaḥ abhi.sphu.88kha/760; vistṛṇoti ma.vyu.5177; sphurate — cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt la.a.165kha/118. mched par byed pa|= {mched par byed/} mched zla|= {spun zla/} mcher pa|yakṛt — santi asmin kāye keśā romāṇi…pakvāśaya audaryakaṃ yakṛt vi.va.184kha/2.109; kālakhaṇḍam — kālakhaṇḍayakṛtī tu same ime a.ko.2.6.66. mcher ba|= {mcher pa/} mchog|• vi. 1. = {rab} uttamam — {tha dang 'bring dang mchog chos nyid} nikṛṣṭamadhyottamadharmatā sū.a.143kha/21; {skyes bu mchog} uttamapuruṣaḥ ma.vyu.4736 2. = {khyad 'phags} uttamam — {skyes bu mchog} puruṣottamaḥ a.ka.48.73; param — {'jig rten rnams la bsod nams rten gyi mchog} lokasya puṇyāni parā pratiṣṭhā jā.mā.52/31; paramam — {nyer zhi mchog la gnas} paramopaśamasthaḥ śa.bu.62; {mchog tu mi sdug pa} paramabībhatsaḥ a.śa.134kha/124; agram — tasmādagre yāne ihāgraśaraṇārthaḥ sū.a.134kha/9; {mchog tu lta ba} agradṛṣṭiḥ abhi.sphu.104ka/786; {mchog tu gdags pa} agraprajñaptiḥ a.śa.27kha/24; agryam — bhagavān sarvasattvānāmagryaḥ a.śa.27kha/23; agraṇīḥ — {shes rab ldan pa rnams kyi mchog} prajñāvatāmagraṇīḥ a.ka.18.25; varam — {rgyan mchog} alaṅkāravaraḥ bo.a.2.13; varyam — {mi mchog} manuṣyavaryaḥ jā.mā.296/172; śreṣṭham — {byang chub mchog} bodhiḥ śreṣṭhā sū.a.267kha/164; pravaram — pravaro'hamitaḥ vi.va.126kha/1. 16; utkṛṣṭam — hīnotkṛṣṭeṣu dharmeṣu bo.a.5.89; variṣṭham — buddhayānam…variṣṭham sa.pu.36kha/63; viśiṣṭam — viśiṣṭaṃ prāmodyam sū.a.130ka/2; udagram — udagrā sāmagrī a.ka.53.16; samudagram — {rigs mchog} samudagragotram sū.a.139ka/14; praṣṭham ma.vyu.2534; preṣṭham — {rab gnas yongs su gnas pa rnams kyi mchog} preṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ a.ka.93.70; śreyaḥ — {mchog gi lam ni thob par gyur} śreyaḥ panthānamāptavān a.ka.21.36; vidagdham — {mchog gi blo} vidagdhadhīḥ a.ka.8.68; sāram — sarvaṃ vibhavasāramantardhāpayāmāsa jā.mā.43/25; tāram — {do shal mchog} tārahāraḥ a.ka.50.76; uru — guṇairuruṃ taṃ sa ruruṃ dadarśa jā.mā.306/178; bhavyam — bhavyamūrttiḥ a.ka.59.10; ātyantikam — nātyantike'pyātmasukhe jā.mā.10/5; ādyam — {sman gyi mchog} ādyamauṣadham a.ka.50.40 3. = {dam pa} sat — {skye bo mchog} sajjanaḥ jā.mā.353/207; {yon tan mchog} sadguṇaḥ a.ka.59.40; {'bras bu}…{mchog gam mchog min} phalaṃ sadasadvā kā.ā.2.345; śiṣṭaḥ — {mchog rnams kyis rjes su bstan} śiṣṭānuśiṣṭānām kā.ā.1.3; sattamam — {mchog ste ches bzang ba} sattamaḥ śobhanatamaḥ ta.pa.315ka/1096; 4. = {lha'i} divyam — {mchog gi phyag rgya} divyamudrā vi.pra.165ka/3.139; {mchog gi dbang po} divyendriyam vi.pra.229kha/2.23; {mchog gi dri} divyagandhaḥ vi.pra.163ka/3.129; {skye tshal mchog} divyodyānam a.ka.14.105; {sman mchog} divyauṣadhiḥ a.ka.32.19 5. = {skal bzang} dhanyaḥ — mukhapadmād bhagavato dhanyaḥ prāpnoti vāṅmadhu a.ka.7.33; \n\n• saṃ. 1. prakarṣaḥ, kāṣṭhā — vṛddhiprakarṣo hi vṛddhikāṣṭhā abhi.bhā.60kha/1106; {mchog tu gyur pa} prakarṣagatam abhi.sphu.184ka/940; utkarṣaḥ — pūrvottaraviśrayataḥ…hīnotkarṣasthānāt sū.a.198ka/99 2. varaḥ, abhīpsite — vṛṇīṣva kulaputra varam \n kiyadrūpaṃ te varaṃ dāsyāmi a.sā.438ka/247; {mchog sbyin pa} varapradānam jā.mā.66/38; {mchog ster ba} varadaḥ vi.pra.64kha/4.113; {mchog sbyin gyi phyag rgya} varadamudrā vi.pra.173kha/3.171 3. agratvam — śubhasya tannimittatvātgotrāgratvaṃ vidhīyate sū.a.137ka/11; \n\n• pā. param, vaiśeṣikadarśane sāmānyabhedaḥ — sāmānyaṃ dvividham, paramaparaṃ ca \n paraṃ sattākhyam ta.pa.290ka/292; \n\n• avya. 1. su — {mchog gi yum} sumātā vi.pra.162kha/3.127; {slob ma mchog} suśiṣyaḥ jā.mā.353/207; sam — {mchog tu bzhed pa} samīhitam a.ka.35.19; parā — {mchog tu 'dzin pa} parāmarśaḥ abhi.bhā.228ka/765; pra — {mchog sems} pracetāḥ a.ko.1.1.62; {mchog dga'} prāmodyam bo.bhū.169ka/223; pari — {mchog tu bskul ba} paripreraṇam a.ka.40.27; adhi — {mchog gi rgyal po} adhirājaḥ vi.pra. 129kha/1, pṛ.28; ati — {mchog byams} ativatsalā sū.a.189ka/86 2. varam — {slong ba nyid bas shi ba mchog} arthitvānmaraṇaṃ varam a.ka.48.51; \n\n• u.pa. ṛṣabhaḥ — {mi mchog} nararṣabhaḥ jā.mā.306/178; \n\n• tamap-pratyayatvena prayogaḥ — {'dod pa'i mchog} samīhitatamam a.ka.48.43; \n\n• dra. {mchog tu/} mchog tu|• avya. paramam — {mchog tu zhim pa} paramasvāduḥ jā.mā.312/182; {mchog tu mi bzad pa} paramadāruṇā a.ka.42.6; atiśayam — {mchog tu reg par gyur} spṛśatyatiśayam a.ka.53.22; atīva — atyuccavedhakāritvādatīva vedhanīyam bo.pa.8; atyantam — {mchog tu mdzes pa rab tu ster} atyantakāntipradam a.ka.9.1; nitāntam — cintayā tāmyati dhīrnitāntam a.ka.65.54; uttaram — karoti sahakārasya kalikotkalikottaram \n manmanaḥ kā.ā.3. 11; prabhūtam — {mchog tu ni sred ldan byed do} prabhūtotkaṃ karoti kā.ā.3.118; praguṇam — praguṇamavadhānaṃ vidadhati a.ka.53.16; gāḍham — {mchog tu 'khyud par gyur} gāḍhamāliṅgyate a.ka.23.21; bhṛśam — {mchog tu dga' bar gyur} bhṛśaṃ nananduḥ a.ka.21.86; prauḍham — {de dag mchog tu mdza' bar gyur} prītiḥ prauḍhā tayorabhūt a.ka.14.108; agrataḥ — daśeme dharmā bodhisattvānāṃ pradhānasammatā yān bodhisattvā agrato dhārayanti bo.bhū.152kha/197; uccaiḥ — {mchog tu mdzes shing} uccairbhrājamānaḥ a.ka.42.23; \n\n• vi. param — {khro bas mchog tu khro ba'i dug ni 'phel bar 'gyur} krudhā parakrodhaviṣaṃ vivardhate a.ka.68.88; paramam — {nor rnams la ni skyes bu mchog tu 'bad} artheṣu puṃsāṃ paramaḥ prayatnaḥ a.ka.59.53 3. (pratya.) tamap-pratyayatvena prayogaḥ — {mchog tu 'dod pa} abhipretatamam vi.sū.27ka/34; {mchog tu mdzes pa} dṛśyatamam ra.vi.1.111; {mchog tu khyad par can} viśiṣṭatamam śrā.bhū.6kha/15. mchog slongs shig|varaṃ vṛṇīṣu — vṛṇīṣva kulaputra varam \n kiyadrūpaṃ te varaṃ dāsyāmi ?…anyaṃ varaṃ vṛṇīṣu a.sā.438ka/247. mchog gi dga'|= {mchog dga'/} mchog gi dga' ba|= {mchog dga'/} mchog gi dga' ba'i bde bas gang ba|vi. paramānandasukhāpūrṇaḥ — tatastān bodhicittaraśmibhiḥ spṛṣṭān sarvasattvān…devatāsvarūpān prajñopāyātmakān paramānandasukhapūrṇān bhāvayet vi.pra.46kha/4.49. mchog gi rgyal po|adhirājaḥ — he mahārājādhirāja…śrīśākyakulatilaka, paramakāruṇika, karuṇāṃ kuruṣva vi.pra.129kha/1, pṛ.28. mchog gi rgyal ba|paramajinaḥ — {mchog gi rgyal ba'i bdag po} paramajinapatiḥ vi.pra.52kha/4.75. mchog gi rgyal ba'i bdag po|nā. paramajinapatiḥ, kālacakraḥ — evamanyonyaṃ kāyabhāvau \n paramajinapatirjñānaskandhaḥ \n viśvamātā jñānadhātuḥ vi.pra.52kha/4.75. mchog gi sgrol ma|nā. agratārā, devī — {mchog gi sgrol ma ral pa gcig pa'i man ngag gi sgrub thabs} agratāraikajaṭyupadeśasādhanam ka.ta.1735. mchog gi dngos grub|paramasiddhiḥ mi.ko.13ka \n mchog gi cha|pā. = {srog gi nus pa} parakalā, prāṇaśaktiḥ — nābhyabje sūryapatre bhramati parakalā prāṇaśaktiḥ vi.pra.236kha/2.38. mchog gi chos|utkṛṣṭadharmaḥ — {mchog gi chos brgyad} aṣṭau utkṛṣṭadharmāḥ la.vi.213kha/316; dra.—{mchog gi chos brgyad} aṣṭau utkṛṣṭadharmāḥ : 1. {gzugs mchog} utkṛṣṭarūpam, 2. {stobs mchog} utkṛṣṭabalam, 3. g.{yog 'khor mchog} utkṛṣṭaparivāraḥ, 4. {spobs pa mchog} utkṛṣṭapratibhānam, 5. {'byung ba mchog} utkṛṣṭanaiṣkramyam, 6. {sems yongs su dag pa mchog} utkṛṣṭacittapariśuddhiḥ, 7. {ting nge 'dzin phun sum tshogs pa mchog} utkṛṣṭasamādhisaṃpadam, 8. {shes rab kyi snang ba mchog} utkṛṣṭaprajñāvabhāsaḥ la.vi.213kha/316. mchog gi dang po'i sangs rgyas|pā. = {dang po'i sangs rgyas} paramādibuddhaḥ, ādibuddhaḥ — namaḥ śrīkālacakrāya…buddhānāṃ janakastrikāyasahitastraikālyasaṃvedakaḥ sarvajñaḥ paramādibuddhabhagavān vande tamevādvayam vi.pra.107kha/1, pṛ.1; vi.pra.29ka/4.1. mchog gi dri|1. divyagandhaḥ — {mchog gi dri yis rjes su byugs pa} divyagandhānuliptā vi.pra.163ka/3.129 2. divyagandhā — {mchog gi dri ni bram ze'i rigs} divyagandhā brāhmaṇī jātiḥ vi.pra.95ka/3.7. mchog gi bde ba|pā. paramasukham — {mchog gi bde ba'i go 'phang} paramasukhapadam vi.pra.68ka/4.121; {mchog gi bde ba'i gnas} paramasukhapadam vi.pra.90kha/3.3 mchog gi bde ba'i go 'phang|paramasukhapadam 1. pā. = {thar pa'am/} {myang 'das} mokṣaḥ — janturālayavijñānadharmī bhramati…ṣaḍgatau karmapāśairnibaddhaḥ…na yāti mokṣaṃ paramasukhapadam vi.pra.271kha/2.94 2. śūnyatābimbaḥ — atha yogabalenoṣṇīṣaṃ bhedayitvā prāṇo vrajan yoginā paramasukhapade śūnyatābimbe yojanīyo vai ekāntam vi.pra.68ka/4.121; dra. {mchog gi bde ba'i gnas/} mchog gi bde ba'i gnas|pā. paramasukhapadam — paramasukhapade naṣṭacitto na sikta iti abhiṣekaṃ vinā tantradeśaka iti varjanīyaḥ vi.pra.90kha/3.3; dra. {mchog gi bde ba'i go 'phang /} mchog gi bde byed|vi. paramasukhakaram — evam avidyādīnāṃ janakaṃ paramasukhakaraṃ jñānavajraṃ caturtham vi.pra.128kha/3.56. mchog gi gnas skabs|pā. adhimātrā, mātrābhedaḥ — trimātrā iti…iha bodhicittasya akṣaragatirmṛdumātrā, spandagatirmadhyamātrā, niḥspandagatiradhimātrā vi.pra.66kha/4.117. mchog gi pad 'dab|varakamaladalam — varakamaladale dakṣiṇe raktadīptā, uttare śvetadīptā, paścime pītadīptā bhavati kulavaśāt vi.pra.50ka/4.54. mchog gi dpal|nā. pravaraśrīḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…pravaraśriyā ca ga.vyū.276ka/3. mchog gi spyod pa|agracaryā — {mchog gi spyod pa'i smon lam} agracaryāpraṇidhānam ka.ta.1097; 4396. mchog gi phyag rgya|pā. divyamudrā — iha samayamelāpake caturdhā saṃjñā \n ādau yā prajñā strī, sā guhyamudrocyate \n śrīnaro yogī, upāyo divyamudrā bhavati samaye…karmamudrā…dharmamudrā vi.pra.165ka/3.139; vi.pra.31ka/4.4. mchog gi bu lon|uttamarṇaḥ mi.ko.42ka \n mchog gi dbang po|pā. divyendriyam, karmendriyabhedaḥ — vāgindriyam…pāṇīndriyam…pādendriyam …pāyvindriyam…guhyendriyam…ṣoḍaśavarṣānte jñānadhātau divyendriyaṃ bhavatīti ṣaṭkarmendriyaniyamaḥ vi.pra.229kha/2.23. mchog gi dbang po'i rgyal po|nā. pravarendrarājaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…pravarendrarājena ca ga.vyū.276kha/3. mchog gi dbang po'i tog|nā. varendraketuḥ, nṛpaḥ lo.ko.754. mchog gi dbang phyug|parameśvaraḥ — {mchog gi dbang phyug ma} parameśvarī vi.pra.149ka/3.96. mchog gi dbang phyug ma|parameśvarī, auṣadhiviśeṣaḥ — {mchog gi dbang phyug ma ni de ba dA li} parameśvarī devadālī vi.pra.149ka/3.96. mchog gi rma byas 'gro ma|nā. varaśikhigamanā, maṇḍalanāyikā — tathā kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī, mṛgapatigamanā…\n abjapatre varaśikhigamanā nāyikā yatra rājan vi.pra.41kha/4.31. mchog gi sman|pā. divyauṣadhī, hastacihnaviśeṣaḥ — śvetadīptāyāḥ prathame haste dugdhapātram, dvitīye'mbupātram, tṛtīye divyauṣadhī, caturthe madyapātram vi.pra. 37kha/4.18. mchog gi zung|nā. agrayugaḥ, mahāśrāvakaḥ — tena te mahāśrāvakāḥ agrayugabhadrayugapramukhāstaṃ tathāgatavikurvitaṃ na paśyanti ga.vyū.291kha/13. mchog gi yum|sumātā — tataḥ saṃcāre prajñāmātā madhye gaṇanāyikā sā sumāteti ḍombī caṇḍālī ceti vi.pra.162kha/3.127. mchog gi rin chen ma|nā. ratnottamā ma.vyu.4293; mi.ko.7ka \n mchog gi gser ldan ma|nā. varakanakavatī, yoginī — idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…varakanakavatyā li vi.pra.132kha/3.64. mchog gi bsam pa|pā. agryāśayaḥ, adhyāśayabhedaḥ — adhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayo vṛttāśaya pāramitāśayaḥ…sahajaścāśayaḥ \n tatra yo buddhadharmasaṃgharatneṣu bodhisattvasyādhyāśayaḥ so'gryāśaya ityucyate bo.bhū.162kha/215. mchog gyur|= {mchog tu gyur pa/} mchog gyur pa|= {mchog tu gyur pa/} mchog dga'|= {mchog tu dga' ba} \n\n• saṃ. prāmodyam — sa ca tathābhūto'vetya prasādaprāptaḥ prāmodyabahulo bhavati bo.bhū.169ka/223; \n\n• pā. 1. paramānandaḥ, ānandabhedaḥ — catvāra ānandāḥ, ānandaḥ paramānando viramānandaḥ sahajānandaśca he.ta.3ka/4; prajñāliṅganādinā dvitīyaḥ paramānanda iti vi.pra.160ka/3.121 2. paramaratiḥ, paramā prajñā — paramaratau na ca bhāva na bhāvaka \n na ca vigraha na ca grāhya na grāhaka…mitra na śatru \n nistaraṅga sahajākhyavicitram he.ta.12kha/38; tadvyākhyā — paramaratiḥ paramā prajñā yo.ra.134; parā ratiḥ — ekānekaviyogo'sau kṣaṇādekā parā ratiḥ \n svasaṃvedyamidaṃ jñānam he.ta.10kha/30; \n\n• vi. paramaramyam — idaṃ śāsanaṃ guṇanidhānaṃ sarvaguṇākaraṃ paramaramyam rā.pa. 241kha/139. mchog dga' skyes|= {mchog tu dga' ba skyes pa/} mchog dga' grags pa|prāmodyakīrtiḥ lo.ko.754. mchog dga' sngon 'gro|= {mchog tu dga' ba sngon du 'gro ba/} mchog dga' ba|= {mchog dga'/} mchog dga'i rgyal po|prāmodyarājaḥ lo.ko.754. mchog can|pā. varīyān, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān…varīyān…aindraḥ vaidhṛtiriti saptaviṃśatiḥ yogāḥ vi.pra.179kha/221. mchog chen|vi. mahottamaḥ — tadbāhye'pi likhet sattvān maitreyādīn mahottamān du.pa.31/230. mchog nyal|nikharvam, saṃkhyāviśeṣaḥ ma.vyu.8062. mchog nyid|agratā — sarvasattvāgratācittaprahāṇādhigamatraye abhi.a.1.43; agratvam — anena gotrasya astitvamagratvaṃ svabhāvaḥ…dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ sū.a.137kha/11; śreṣṭhatvam — sarvalaukikaśreṣṭhatvamagradharmāṇāṃ gamyate abhi.sphu.169kha/912. mchog tu bkrabs pa|vi. śreyān ma.vyu.2753. mchog tu bskul|= {mchog tu bskul ba/} mchog tu bskul ba|paripreraṇam, sarvatobhāvena preraṇam — sanmārge viniyojanam…sthirasukhaprāptau paripreraṇam a.ka.40.27. mchog tu gyur|= {mchog tu gyur pa/} mchog tu gyur pa|= {mchog gyur} \n\n• vi. prakarṣagatam — tasmādebhiḥ kāraṇaiḥ sarvaphalaprāpyeva srotāpanna ityucyate nāṣṭamakaḥ \n prakarṣagate tathā vacanam abhi.sphu.184ka/940; utkṛṣṭam — udbhūtā utkṛṣṭā vṛttireṣāmiti udbhūtavṛtayaḥ abhi.sphu.311ka/1185; prakṛṣṭam — ata eva tathāgatā anuttaraṃ puṇyakṣetram ucyante, abandhyeṣṭaprakṛṣṭāśusvantaphalatvāt abhi.bhā. 58kha/1099; paramam — īdṛk ca paramaṃ tattvaṃ jānanti kavayo yadi ta.sa.121ka/1049; atiśāyi — yasmādanarghamidaṃ sarvātiśāyi laukikalokottarasaṃpattinidānabhūtatvāt bo.pa.9; agraṇīḥ — pañcānāṃ pāṇḍuputrāṇāṃ patnī pāñcālakanyakā \n satīnāmagraṇīścāsīt kā.ā.3.185; \n\n• saṃ. utkarṣaḥ — {legs byas mchog tu gyur pa} sukṛtotkarṣaḥ a.ka.46.33; agrabhāvaḥ — na māno na parāmarśo śāntaśuddhyagrabhāvataḥ abhi.ko.5.16. mchog tu dga'|= {mchog dga'/} mchog tu dga' ba|= {mchog dga'/} mchog tu dga' ba skyes|= {mchog tu dga' ba skyes pa/} mchog tu dga' ba skyes pa|vi. prāmodyajātaḥ — dharmaśravaṇāt prītiprāmodyajāto rājā yakṣametaduvāca a.śa.96ka/86. mchog tu dga' ba sngon du 'gro ba|prāmodyapūrvakaḥ — {mchog tu dga' ba sngon du 'gro ba'i chos} prāmodyapūrvakā dharmāḥ ma.vyu.1585; mi.ko.120ka \n mchog tu dga' ba sngon du 'gro ba'i chos|pā. prāmodyapūrvakā dharmāḥ — {mchog tu dga' ba sngon du 'gro ba'i chos dgu} nava prāmodyapūrvakā dharmāḥ ma.vyu.1585; mi.ko.120ka \n mchog tu dga' ba sngon du 'gro ba'i chos dgu|nava prāmodyapūrvakā dharmāḥ : 1 {rab tu dga' ba las dga' ba skye'o} pramuditasya prītirjāyate, 2 {yid dga' ba'i lus shin tu sbyangs par gyur to} prītimanasaḥ kāyaḥ prasrabhyate, 3 {lus shin tu sbyangs pas bde ba myong bar byed do} prasrabdhakāyaḥ sukhaṃ vedayati, 4 {bde bar gyur pa'i sems mnyam par 'jog go} sukhitasya cittaṃ samādhīyate, 5 {sems mnyam par bzhag na yang dag pa ji lta ba bzhin du rab tu shes so/} /{yang dag pa ji lta ba bzhin du mthong ngo} samāhitacitto yathābhūtaṃ prajānāti, yathābhūtaṃ paśyati, 6 {yang dag pa ji lta ba bzhin du mthong ba skyo bar 'gyur ro} yathābhūtadarśī nirvidyate, 7 {skyo na 'dod chags dang bral bar 'gyur ro} nirviṇṇo virajyate, 8 {'dod chags dang bral nas rnam par grol bar 'gyur ro} virakto vimucyate, 9 {rnam par grol na bdag rnam par grol lo snyam pa'i ye shes mthong ba 'byung ngo} vimuktasya vimukto'smīti jñānadarśanaṃ bhavati ma.vyu.1585; mi.ko.120ka \n mchog tu dga' ba'i rgyal po|nā. prāmodyarājaḥ, bodhisattvaḥ — prāmodyarājo nāma bodhisattvo mahāsattvastasyāmeva parṣadi sannipatito'bhūt rā.pa.228ka/120. mchog tu dga' ba'i dngos po|pā. prāmodyavastu — nirodhamārgakṣāntijñānaiḥ kleśān prajahat, prāmodyavastvālambanatvāt abhi.bhā.42kha/1032. mchog tu dga' ba'i rang gzhin can|vi. paramānandasvabhāvakaḥ — candrālikālimārtaṇḍaṃ bījaṃ madhyagataṃ bhavet \n sa eva sattva ityāhuḥ paramānandasvabhāvakaḥ he.ta.5ka/12. mchog tu dga' ba'i rigs|pā. paramānandakulam — {mchog tu dga' ba'i rigs las byung ba} paramānandakulodbhavam he.ta.16kha/52. mchog tu dga' ba'i rigs las byung ba|vi. paramānandakulodbhavam — daśagaṅgānadīvālukātulyā ekakuleṣu tathāgatasaṃghāḥ \n saṃghakuleṣu (hi) anekakulāni…tatra kuleṣu cāsaṃkhyakulāni paramānandakulodbhavāni he.ta.16kha/52. mchog tu dga' bar mdzad pa|= {mchog tu dga' mdzad/} mchog tu dga' mdzad|vi. paramaprītikaraḥ — tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara rā.pa.252ka/154. mchog tu dge ba|paramakalyāṇam — {mchog tu dge ba'i bsam pa can} paramakalyāṇāśayaḥ bo.bhū.162ka/214. mchog tu dge ba'i bsam pa can|vi. paramakalyāṇāśayaḥ, bodhisattvasya — saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate, yena vātsalyenopetā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante bo.bhū.162ka/214. mchog tu bgyid|= {mchog tu bgyid pa/} mchog tu bgyid pa|vi. agrakarī — agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām a.sā. 152ka/86. mchog tu mgyogs ma|nā. paramatvaritā, yoginī — idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…paramatvaritāyā vṛ vi.pra.132ka/3.64. mchog tu 'gyur ba med pa|pā. paramākṣaraḥ — śrīvajrī sahajānandaḥ paramākṣaraḥ \n viśvamātā sarvākāraśūnyatājñānaṃ tryadhvadarśanam vi.pra.60kha/4.106. mchog tu 'gro ba|= g.{yo ba'am/} {rgyu ba} jaṅgamaḥ, caraḥ mi.ko.137kha \n mchog tu ngo mtshar gyur|= {mchog tu ngo mtshar bar gyur pa/} mchog tu ngo mtshar bar gyur pa|vi. paramavismayamāpannā — locanā…ahomukhā ca \n evaṃ pramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayamāpannāḥ \n etāṃ bhāratīṃ śrutvā mūrcchitāḥ he.ta.21kha/70. mchog tu chen po nyid|pā. paramamahattvam, vaiśeṣikadarśane parimāṇaviśeṣaḥ — mahad dvividham, nityamanityaṃ ca \n nityamākāśakāladigātmasu paramamahattvam ta.pa.276ka/266; mahattvaṃ dvividham avāntaramahattvaṃ paramamahattvaṃ ca nyā.ko.649. mchog tu mchod 'os|vi. varārhaḥ, tathāgatasya ma.vyu.51. mchog tu 'jigs byed|vi. paramabhayakaraḥ — {mchog tu 'jigs byed ma} paramabhayakarā vi.pra.157ka/3.118. mchog tu 'jigs byed ma|vi.strī. paramabhayakarā — tato viṃśativarṣādūrdhvaṃ mudrā paramabhayakarā krodhabhūtā'surāṃśā vi.pra.157ka/3.118. mchog tu lta ba|= {mchog lta} pā. = {lta ba mchog tu 'dzin pa} agradṛṣṭiḥ, dṛṣṭiparāmarśaḥ — yatra vastuni pañcopādānaskandhalakṣaṇe'gradṛṣṭirdṛṣṭiparāmarśaḥ, śuddhidṛṣṭiśca śīlavrataparāmarśaḥ; tatra prārthanā tṛṣṇālakṣaṇā abhi.sphu.104ka/786. mchog tu thogs|= {mchog tu thogs pa/} mchog tu thogs na lan bdun pa|pā. saptakṛtvaḥ paramaḥ — saptakasāmānyāttu saptakṛtvaḥ parama uktaḥ \n saptasthānakauśalasaptaparṇavaditi vaibhāṣikāḥ abhi.bhā. 20kha/940. mchog tu thogs na lan bdun pa nyid|saptakṛtvaḥ paramatvam — akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād, yathā saptakṛtvaḥ paramatvaṃ srotāpannasya abhi.bhā.23ka/953. mchog tu thogs pa|= {rab tu thogs pa} paramam — saptakṛtvaḥ paramaṃ janmāsyeti saptakṛtvo janmaprakarṣaṇā asya abhi.sphu.183kha/939. mchog tu gdags pa|pā. agraprajñaptiḥ — tisra imā brāhmaṇagṛhapatayo'graprajñaptayaḥ…buddhe'graprajñaptiḥ, dharme, saṃghe'graprajñaptiḥ a.śa.27kha/24. mchog tu gdags pa gsum|tisro'graprajñaptayaḥ : 1 {sangs rgyas mchog tu gdags pa} buddhe'graprajñaptiḥ, 2. {chos mchog tu gdags pa} dharme'graprajñaptiḥ, 3 {dge 'dun mchog tu gdags pa} saṃghe'graprajñaptiḥ a.śa.27kha/24. mchog tu bde|= {mchog tu bde ba/} mchog tu bde ba|= {mchog bde} 1. paramakṣemam — nirvāṇaṃ hi sarvaduḥkhavyupaśamaḥ \n tataḥ paramakṣematvāt paramārthena kuśalam, ārogyavat abhi.bhā.196-1/597; paramasaukhyam — tasmād buddho na bhāvaḥ syādabhāvarūpo'pi naiva saḥ \n bhujamukhākārarūpī cārūpī paramasaukhyataḥ he.ta.15kha/50 2. = {mchog bde} śambaraḥ, mṛgabhedaḥ — kṛṣṇasārarurunyaṅkuraṅkuśambararauhiṣāḥ \n gokarṇapṛṣataiṇarśyarohitāścamaro mṛgāḥ a.ko.2.5.10 3. = {nad med pa} paramasukham, ārogyam mi.ko.62kha \n mchog tu bsdu ba|* jyāyān ma.vyu.2754. mchog tu rnam par rgyal ma|nā. paramavijayā, yoginī — bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyate…tatra vaiṣṇavyā agrata kṣi śriyaḥ \n pṛṣṭhe kṣī paramavijayāyāḥ vi.pra.132ka/3.63. mchog tu dpa' ba'i lag pa|nā. agravīrabāhuḥ, yakṣaḥ ma.vyu.3373. mchog tu byung ba|vi. utkṛṣṭaḥ ma.vyu.2525; prakṛṣṭaḥ ma.vyu.2526. mchog tu mi 'gyur ba|pā. paramākṣaraḥ — tathā vaṃkāramahāsurata(sukha)mahārāgasahajaparamākṣarabindutattvajñānaviśuddhacittasaṃjñānāṃ madhye naikā vaṃkārasaṃjñā pradhānā, sarvāsāṃ mahāmudrāsahajānandākṣarasukhapratipādakatvāt vi.pra.135kha/1, pṛ.34. mchog tu mi sdug|= {mchog tu mi sdug pa/} mchog tu mi sdug pa|vi. paramabībhatsaḥ — tathāpyasau snehapāśānubaddhābhyāṃ paramabībhatso'pi mātṛpitṛbhyāṃ saṃvardhitaḥ a.śa.134kha/124. mchog tu mdzes par gshegs pa|= {mchog tu mdzes gshegs/} mchog tu mdzes gshegs|laḍitāgragāmī lo.ko. 755. mchog tu 'dzin|= {mchog tu 'dzin pa/} mchog tu 'dzin pa|= {mchog 'dzin} parāmarśaḥ, agragrāhaḥ — {lta ba mchog tu 'dzin pa} dṛṣṭiparāmarśaḥ abhi.bhā.228ka/765; hīne cāgragrāho dṛṣṭiparāmarśaḥ abhi.bhā. 235ka/792; āmarśaḥ — (āmarśaḥ iti vartate \n śīlavrataparāmarśād dṛṣṭiparāmarśaḥ pravartate abhi.bhā. 231-2/829; āmarśanam — dravyāmarśanasāmānyād dṛṣṭiḥ saṃyojanāntaram abhi.ko.5.41; agragrāhaḥ — hīne cāgragrāho dṛṣṭiparāmarśaḥ abhi.bhā.235ka/792; agrato grahaṇam — kiṃ hīnam ? sarvaṃ sāsravam…tasyāgrato grahaṇaṃ dṛṣṭiparāmarśaḥ abhi.bhā.230ka/773. mchog tu 'dzin pa med pa|vi. aparāmṛṣṭam — aparāmṛṣṭaṃ dānaṃ katamat ? na hi bodhisattvo dṛṣṭyā evaṃ dānaṃ parāmṛśati, (nāsti vā'sya dānasya phalam \n hiṃsādānena vā punardharmo bhavati iti bo.bhū.100kha/93. mchog tu 'dzin pa'i lta ba|agradṛṣṭiḥ — hīne agradṛṣṭirdṛṣṭiparāmarśaḥ abhi.bhā.230ka/773. mchog tu 'dzin par byed|kri. parāmṛśati — yathāpīhaikatyaḥ śīlaṃ vā vratamvā dṛṣṭyā parāmṛśati śrā.bhū.21ka/50. mchog tu bzhed pa|samīhitam — ityuktapratiṣedho'pi sa rājñā sacivaḥ kṛtaḥ \n atikrāmati ko nāma prabhaviṣṇoḥ samīhitam a.ka.35.19. mchog tu yid du 'thad pa|vi. vi. paramamanojñaḥ ma.vyu.2722. mchog tu rab tu zhi ba|paramapraśamaḥ — {mchog tu rab tu zhi bar nye bar gnas pa} paramapraśamapratyupasthānā bo.bhū.113kha/146. mchog tu rab tu zhi bar nye bar gnas pa|vi. paramapraśamapratyupasthānā — yā bodhisattvānāṃ…prajñā, paramapraśamapratyupasthānā nirvikalpā sarvaprapañcagatā bo.bhū.113kha/146. mchog tu le lo che ba|vi. paramakusīdaḥ — yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā, tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ a.śa.9kha/8. mchog tu shin tu gsang ba|vi. paramaguhyatamam — śṛṇu mañjuśrīḥ tvadīyamudrātantraṃ sarahasyaṃ paramaguhyatamamaprakāśyamaśrāddhasattvatathāgataśāsane'nabhiprasannam ma.mū.243ka/272. mchog tu gsung ba|jyeṣṭhavādī lo.ko.755. mchog lta|= {mchog tu lta ba/} mchog ster|= {mchog ster ba/} mchog ster ba|vi. varadaḥ odā — {lha rnams mchog ster bar 'gyur} devatā varadā bhavanti vi.pra.64kha/4. 113. mchog thob|= {mchog thob pa/} mchog thob pa|vi. varalabdhaḥ, odhā — {mchog thob pa yi bud med gang /} {rtog pa thams cad yang dag spangs} varalabdhā yato (yā hi) nārī sarvasaṅkalpavarjitā he.ta. 15ka/46. mchog thob pa'i rig sngags|nā. agravidyāmantram, granthaḥ ka.ta.742. mchog dang mchog min mkhyen|vi. parāparajñaḥ, buddhasya — dharmajña nayajña pudgalajña tvāṃ vande ṣaḍabhijña sarvadaiva \n kṣetrajña mune parāparajña tvāṃ vande śirasā nayānayajña vi.va.127ka/1.17. mchog dang ldan pa|= {mchog ldan/} mchog dam pa|vi. varāgram — pūrve ca sa bhagavān…bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt sa.pu.60ka/105; agrottamam — {'phags pa ting nge 'dzin mchog dam pa} āryasamādhyagrottamaḥ ka.ta. 137. mchog don 'os|vi. varārhaḥ, tathāgatasya ma.vyu.51. mchog bdag|paramātmā — pradhānaṃ paramātmā dhīḥ prajñānaṃ buddhicihnayoḥ a.ko.3.3.122. mchog bde|= {mchog tu bde ba/} mchog ldan|• saṃ. 1. = {gur gum} varam, kuṅkumam — kāśmīrajanmāgniśikhaṃ varaṃ bāhlīkapītane \n raktasaṃkocapiśunaṃ dhīraṃ lohitacandanam a.ko.2.6.124; mi.ko.54ka 2. savaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7785 3. agratā — {ro bro ba ni mchog dang ldan pa} rasarasāgratā ma.vyu.245; \n\n• vi. 1. vareṇyam — {mchog ldan mchog sbyin gtso bo ste/} {skyabs kyi dam pa skyabs su 'os} vareṇyo varadaśśreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ nā.sa.92 2. = {mchog dang ldan pa} varopetam — {rnam pa thams cad kyi mchog dang ldan pa} sarvākāravaropetā ma.vyu.504. mchog ldan pa|= {mchog ldan/} mchog gnas|1. = {zangs} variṣṭham, tāmrakam — tāmrakam \n śulbaṃ mlecchamukhaṃ dvyaṣṭavariṣṭhodumbarāṇi ca a.ko.2.9.97 2. = {tshangs pa} parameṣṭhī, brahmā — brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ a.ko. 1.1.16 3. nāgam, sīsakam śrī.ko.172kha 4. nā. vasiṣṭhaḥ, ṛṣiḥ mi.ko.33ka \n mchog spyod|= {mchog gi spyod pa/} mchog phyin|vi. paraṃgataḥ — āryadarśanasaṃpannā yathābhūtagatiṃgatāḥ \n saṃjñāvivartakuśalā vijñāne ca paraṃgatāḥ la.a.178ka/141. mchog sbyin|• saṃ. 1. = {sangs rgyas} varadaḥ, buddhasya paryāyaḥ ma.vyu.52 2. varadānam — {mchog sbyin nyid} varadānatā sa.du.177/176; {mchog sbyin pa la sogs pa sbyin par 'gyur ro} varadānādikaṃ dadāti vi.pra. 66kha/4.118 3. = {dngul chu} pāradaḥ, sūtaḥ — capalo rasaḥ sūtaśca pārade a.ko. 2.9.99; aśokam śrī.ko.165ka; \n\n• pā. varadam, hastamudrāviśeṣaḥ — tadeva hastaṃ nikṣipya tyajya muṣṭyāyatāṅgulim \n prasāritā karākāraṃ varadaṃ mudramucyate ma.mū.254kha/291; \n\n• nā. = {chu lha} varuṇaḥ, devatā — pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ a.ko.1.1.62; \n\n• vi. varadaḥ — {lag pa mchog sbyin gyi mthe bong gis} kareṇa varadenāṅguṣṭhena vi.pra.139ka/3.75; dveṣaḥ strīṇāṃ sadā syādaśubhaphalavaśāt yeṣu teṣāṃ samastaṃ saubhāgyaṃ varṇarūpasukhavaradapadaṃ dhyāyatāṃ yoginīnām vi.pra.112kha/1, pṛ.10. mchog sbyin gyi phyag rgya|pā. varadamudrā, tathāgatasya mudrāviśeṣaḥ — idānīṃ jinapatermudrocyate…pūrvaṃ paryaṅkaṃ kṛtvā tatra paryaṅke vāmahasto bhavatyuttānako dakṣiṇo bhuvigato dakṣiṇajānudeśād bhūsparśaṃ yāvat \n evaṃ bhūsparśā'kṣobhyamudreti \n api ca tenaiva krameṇa kintu uttānako dakṣiṇakaro ratnapāṇervaradamudreti vi.pra.173kha/3.171. mchog sbyin sgrol ma|nā. varadatārā, devī — {mchog sbyin sgrol ma'i sgrub thabs} varadatārāsādhanam ka.ta.3484. mchog sbyin nyid|varadānatā — samayāgrasiddhivaradā dadatu me \n varadānatā sugatitāṃgatā sadā sa.du.177/176. mchog sbyin pa|= {mchog sbyin/} mchog sbyin ma|vi.strī. varadā ba.vi.167kha \n mchog ma|1. aṭani, onī, dhanuragrabhāgaḥ mi.ko.47ka 2. uttamaḥ lo.ko.755. mchog ma yin pa|• vi. avaram — {dbang po mchog dang mchog ma yin pa mkhyen pa'i stobs} indriyavarāvarajñānabalam ma.vyu.124; asat — {mchog min las} asatkarma vi.pra.92ka/3.3; \n\n• pā. aparam, vaiśeṣikadarśane sāmānyabhedaḥ — sāmānyaṃ dvividham, paramaparaṃ ca \n paraṃ sattākhyam…aparaṃ tu dravyatvaguṇatvakarmatvādilakṣaṇam ta.pa.290kha/292. mchog min|= {mchog ma yin pa/} mchog min las|asatkarma — āsanadānasamutthānamarthakriyādigauravam \n sarvametad vratī kuryāt tyaktvā'satkarmavandanām vi.pra.92ka/3.3. mchog stsol|vi. varadaḥ — prajñaptamāsanaṃ bhagavan niṣīda jyeṣṭha śreṣṭha nṛṇāṃ varada variṣṭha su.pra.53kha/106. mchog tshogs|agragaṇaḥ — samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasya madhye sū.a.147kha/28. mchog 'dzin|= {mchog tu 'dzin pa/} mchog gzugs can|vi. vararūpiṇī — svamātuḥ bhaginī caiva svabhāryā vararūpiṇī vi.pra.158ka/3. 119. mchog yal|padmam, saṃkhyāviśeṣaḥ — {zhung zung zhung zung na mchog yal lo} utpalamutpalānāṃ padmam ga.vyū.3kha/103; dra. {mchog yas/} mchog yas|1. padmaḥ, saṃkhyāviśeṣaḥ ma.vyu.7798; padmam ma.vyu.7927; dra. {mchog yal} *2. pravaraḥ ma.vyu.7706; pravaram ma.vyu.7832. mchog rab|vi. pravaram — śukladharmapravaraguṇayutā sū.a.154ka/39. mchog la gnas|= {mchog gnas/} mchog la gnas pa|= {mchog gnas/} mchog lam|vi. prādhvam mi.ko.68ka \n mchog sems|nā. = {chu lha} pracetāḥ, varuṇaḥ — pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ a.ko.1.1. 62. mchog sred|nā. vararuciḥ, ācāryaḥ ma.vyu.3496; strīkṛtena doṣeṇa mṛtyuṃ prāpsyanti mānavāḥ \n vararucirnāma vikhyāta atirāgī abhūt tadā ma.mū.306kha/478. mchong|= {mchong ba/} mchong 'gro|= {sbal pa} plavaṅgamaḥ, bhekaḥ ( maṇḍūkaḥ) cho.ko.279/rā.ko.3.376. mchong rgal|upamardaḥ — tayā amoghapāśapāśitayā hrade mahānupamardaḥ kṛto vibhīṣaṇaśca śabdo niścāritaḥ vi.va.208kha/1.83. mchong spyod|kri. utsrakṣyati — saptāhorātrāṇi khadirakāṣṭhairagnikhadāṃ tāpayitvā tatra yadyātmānam utsrakṣyasi, tataste'haṃ punargāthāṃ vakṣyāmi a.śa.108kha/98. mchong ba|• kri. (varta., bhavi.; aka.; {mchongs pa} bhūta., {mchongs} vidhau) (?) prapateyam — yannvahamita eva prāsādāt prāṅmukhaḥ prapateyam, mā me dvāreṇa niṣkramato jñāti saṃgho'ntarāyaṃ kuryāt rā.pa.250kha/152; \n\n• saṃ. 1. laṅghanam — plavanaṃ laṅghanaṃ caiva tarūṇāṃ ca abhirohaṇam ma.mū.182ka/111; bale yatne ca sati laṅghanaṃ bhavati, na tu laṅghane sati ta.pa.309ka/1080; plavanam — na javanaplavane kuryāt vi.sū.44ka/55; utplavanam — yadi nāma kecit…hastamātravyomotplavanāsamarthāḥ paścādabhyāsakrameṇa…daśahastāntaragaganavilaṅghino jātāḥ ta.pa.265kha/1000 2. prapātaḥ — tathā svargakāmānāṃ (sattvānāṃ) mithyāprayuktānāmagnipraveśataṭaprapātānaśanasthānādibhiḥ samyagdhyānaṃ…vyapadiśati bo.bhū.139ka/179; utsargaḥ — prapātotsargodbandhādau maraṇārthe'nuṣṭhāne vi.sū.18ka/20 3. ullaṅghikā — {mi mchong} nollaṅghikayā ma.vyu.8547; \n\n• vi. = {mchong ba po} vilaṅghī — hastamātravyomotplavanāsamarthāḥ paścādabhyāsakrameṇa…daśahastāntaragaganavilaṅghino jātāḥ ta.pa.265kha/1000. mchong bar|utpatitum — tathāpi na te yojanam ekamapi khagapathamutpatituṃ samarthāḥ prayatnaśatenāpi bhavanti ta.pa.265kha/1000; prakṣeptum — sa pātracīvaraṃ gṛhītvā ātmānaṃ mahāsamudre prakṣeptumārabdhaḥ vi.va.144ka/88. mchong bar bya|kri. plaveta — naitān gṛhītvā dhāvet, na javeta, na plaveta, na vāṭṭāṃ (vāṭaṃ) laṃghayeta vi.sū.57kha/72; laṃghayeta — naitān gṛhītvā dhāvet…na vāṭṭāṃ (vāṭaṃ) laṃghayeta vi.sū.57kha/72. mchong bar byed|= {mchong bar byed pa/} mchong bar byed pa|kri. utpatati — yathā ca rājahaṃsaśāvaḥ…paścāt…samupajātapakṣo jaladherapi pāramutpatati ta.pa.309kha/1081. mchongs|• kri. ({mchong ba} ityasyāḥ vidhau) = {mchongs shig} prapata — g.{yang sar mchongs shig} prapāte prapata vi.va.169kha/2.101; \n\n• = {mchongs pa/} mchongs pa|• kri. ({mchong ba} ityasyāḥ bhūta.) prāpatat — sudhanaḥ śreṣṭhidārakastaṃ kṣuradhārācitaṃ parvataprapātamārgamabhiruhya tatra mahāgniskandhe prāpatat ga.vyū.387ka/94; \n\n• saṃ. 1. laṅghanam — yadi balayatnābhyāmeva laṅghanaṃ bhavati, na laṅghanāt ta.pa. 309ka/1080; praskandanam — anekapraskandanakramaprāpyamapi taṃ giritaṭaṃ sa mahāsattvaḥ svavīryātiśayāt khaga ivādhiruroha jā.mā.316/184; \n\n• pā. laṅghitam, kalābhedaḥ — tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma la.vi. 78ka/105; \n\n• kṛ. 1. patitam — ityuktvā bodhisattvastasyāmagnikhadāyāṃ patitaḥ a.śa.109ka/99; nipatitam — ahaṃ samāsanne vahnau nipatitaḥ svayam a.ka.104.18 2. utsṛṣṭavān — tataḥ prāsādādātmānamutsṛṣṭavān rā.pa.250kha/152 3. (?) vilaṃghyam — śilāvartastathā kūpo vilaṃghyaste ṣaṣṭihastakaḥ vi.va.213ka/1.88. mchongs pa dang chu bskol ba bzhin|laṃghanodakatāpavat — abhyāsena viśeṣe'pi laṃghanodakatāpavat \n svabhāvātikramo mā bhūditi cet (pra.vā.) pra.a.89ka/106. mchongs shig|= {mchongs/} mchod|1. kri. (vidhau) arcayet — {me tog nag pos ni mchod} kṛṣṇapuṣpeṇārcayet he.ta.3kha/6 2. = {mchod pa/} mchod nas|abhyarcya — saṃghaṃ yathāvadabhyarcya praṇidhānamakāri taiḥ a.ka.41.35; pūjayitvā — {brtul zhugs can gyis mchod nas btung} pūjayitvā pibed vratī he.ta.19ka/60. mchod gyur|= {mchod gyur pa/} mchod gyur pa|bhū.kā.kṛ. mahitam, pūjitam — {ngag gi dbang pos mchod gyur pa/} {phul byung zhes bya brjod pa 'di} vāgīśamahitāmuktimimāmatiśayāhvayām kā.ā. 2.217. mchod chab|= {yon chab} arghyam, arghārthajalam — arghyamarghārthe a.ko.2.7.33. mchod chen|= {dga' ston} mahaḥ, utsavaḥ — kṣaṇa uddharṣo maha uddhava utsavaḥ a.ko.1.8.38. mchod rten|1. stūpaḥ — asmin ratnamayodyāne puṇyarāśisamunnatam \n stūpamastu praśāstustu sattvasaṃtāraṇocitam a.ka.5.71; caityaḥ, om — vārāṇasyāṃ purā samyaksaṃbuddhe kāśyapābhidhe \n nirvāṇadhātau…parinirvṛte \n kṛkināmanṛpaścaityaṃ tasya ratnairakārayat a.ka.19.133 2. caityam, āyatanam — caityamāyatanaṃ tulye a.ko.2.2.7. mchod rten rnam gnyis|dvividhaḥ stūpaḥ : 1 {gtsang khang can nyid} sahagatatvam, 2 {ka ba lta bu nyid} stambhabhūtatā vi.sū.99ka/119. mchod rten gyi|vi. staupikam — anāpattiḥ sāṃghikaṃ staupikaṃ saṃbhāvayataḥ bo.bhū.88ka/111. mchod rten gyi sgrub pa'i cho ga|caityasādhanavidhiḥ — {mchod rten gyi sgrub pa'i cho ga mdor bsdus pa} caityasādhanavidhipiṇḍitam ka.ta.2605. mchod rten gyi cho ga|stūpavidhiḥ — {mchod rten gyi cho ga zhes bya ba} stūpavidhināma ka.ta.1259. mchod rten sgrub pa'i cho ga|caityasādhanavidhiḥ ka.ta. 2652. mchod rten sgrub pa'i cho ga'i rim pa|caityasādhanavidhikramaḥ — {mchod rten sgrub pa'i cho ga'i rim pa zhes bya ba} caityasādhanavidhikramanāma ka.ta.3104. mchod rten bsgrub pa'i cho ga|caityasiddhividhiḥ — {mchod rten bsgrub pa'i cho ga mdor bsdus pa} caityasiddhividhipiṇḍīkṛtam ka.ta.1927. mchod rten gyi 'khor sa|stūpāṅgaṇam — anyatamo daridrapuruṣaḥ stūpāṅgaṇaṃ praviṣṭaḥ…stūpaḥ saṃmṛṣṭo nirmālyaṃ cāpanītam a.śa.173kha/160; caityāṅganam — utthāyaivāsau kālyamavalokayed vihāraṃ caityāṅganaṃ ca vi.sū.92kha/111. mchod rten gyi char khab|stūpavarṣasthālī — tanmaṇiratnaṃ vipaśyinaḥ stūpavarṣasthālyāmupari nibaddham a.śa.179kha/166. mchod rten gyi 'jig pa|= {mchod rten 'jig pa/} mchod rten gyi nyid|staupikatvam — sāṃghikatā staupikatve cāsya vi.sū.34kha/44. mchod rten gyi dus ston|stūpamahaḥ — rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṃ kṛtvā samantayojanaḥ stūpaścatūratnamayaḥ pratiṣṭhāpitaḥ krośamuccayatvena \n stūpamahaśca prajñaptaḥ a.śa.169ka/157; tatra stūpamahe vartamāne mahājanakāyena nṛtyatā gāyatā ca stūpaṃ pāṃsunā malinīkṛtam a.śa.175kha/162. mchod rten gyi nang gi dkyil 'khor|caityagarbhamaṇḍalam — tena caityabāhye nakṣatravibhaktena caityagarbhamaṇḍalaṃ śrīmā (ma) nnakṣatramaṇḍalamiti vi.pra.93kha/3.5. mchod rten gyi gzugs|stūpabimbam — na ca tvayā kvacit pradeśe stūpabimbāni pradakṣiṇīkṛtāni kā.vyū. 216kha/276. mchod rten 'jig pa|pā. stūpabhedanam, upānantaryaviśeṣaḥ — dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam \n bodhisattvasya śaikṣasya saṅghāyadvārahārikā \n ānantaryasabhāgāni pañcamaṃ stūpabhedanam abhi.ko.4.107; ma.vyu.2334. mchod rten nor|= {mchod rten gyi nor} staupikaṃ vittam — staupikaṃ sāṃghikaṃ hyapi ca vittaṃ paudgalikaṃ ca rā.pa.240kha/138. mchod rten pa|caityakāḥ, nikāyabhedaḥ ba.a.27, 28. mchod rten ri|nā. caityagiriḥ, sthānam ba.a.22. mchod rten la phyag bya ba|caityābhivandanam — na piṇḍapātacaryābhojanacaityābhivandanasāmīcīkaraṇaṃ saṃghasannipātāvavādadharmaśravaṇānubhavanānyasyāṃ vyāpṛtau sāṃghāṭyāḥ vi.sū.70kha/87. mchod rten las ltung ba byung ba|pā. stūpāpattiḥ, āpatitibhedaḥ — pañcānantaryasamanvāgatāpattiḥ…stryāpattiḥ, dārikāpattiḥ, hastāpattiḥ, stūpāpattiḥ, saṃghāpattiḥ śi.sa.94kha/94. mchod rten shing|= {byang chub shing} caityavṛkṣaḥ; caityadruḥ, aśvatthavṛkṣaḥ ( bodhivṛkṣaḥ) cho.ko.280/rā.ko.2. 462. mchod ston|1. bhojanam — {dge 'dun gyi mchod ston} saṅghasya bhojanam a.ka.89.40; {dge 'dun mchod ston} saṅghabhojanam a.ka.89.38; {mchod ston gyi zhal ta byed pa la zhugs so} udyukto bhojanaṃ pratijāgaritum a.śa.114kha/114; bhojyam — {gsal rgyal gyis ni bcom ldan gyi/} {mchod ston lhag par gnas par byas} prasenajit bhagavataścakre bhojyādhivāsanām a.ka.17.12; bhogaḥ — gatvā cakāra bhagavān gṛhe bhogaparigraham a.ka.84.16 2. = {mchod pa'i dga' ston/} mchod ston byed pa|bhojanam — jñātīnāmapyārocitam, bhavadbhirāgantavyaṃ tatra jñātibhojane a.śa.114kha/114. mchod ldan|= {mchod pa dang ldan pa} 1. kṛ. pūjyam lo.ko.758; pūjyamānam — ityevaṃ pūjyamānasya tasya nityādaraiḥ suraiḥ \n ṣaḍindraḥ praṇayau kālastridive vasataḥ sataḥ a.ka.4.37 2. vi. abhipūjī — mahopadhibhiḥ dhruvaṃ satkriyā (yayā) cātyarthaṃ pūjanāt mahadupadhidhruvasatkriyābhipūjī veditavyaḥ sū.a.220ka/127. mchod sdong|1. yaṣṭiḥ, dhvajādyartham — tadyathā nāma niryātanavihārapratiṣṭhāpanaśayanāsanadāna …caityapratiṣṭhāpanayaṣṭidhvajāropaṇa…glānapraśvasaneṣu bhikṣoḥ vi.sū.63ka/79 2. stambhaḥ — yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati bo.a.9.37; tadvyākhyā — stambhaṃ kāṣṭhamayaṃ vā'nyadvā bo.pa.200 3. yūpaḥ, yajñastambhaḥ — sa svaireva viṣahya yajñapaśutāmāpāditaḥ karmabhiryūpābaddhatanurviṣādakṛpaṇaḥ śuṣyañjanairdrakṣyate jā.mā.126/73; makheṣu yūpakhaṇḍe'pi svaruḥ a.ko. 3.3.167; sthūṇā — bhavati hi tadarthe tacchabdaḥ \n tadyathā indrārthā sthūṇendraśabdavācyā pra.a.108ka/116. mchod gnas|• saṃ. caityam, devālayaḥ — bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca \n ārāmān caityavṛkṣāṃśca manuṣyā bhayatarjitāḥ abhi.bhā.201-3/630; \n\n• vi. = {mchod 'os} pūjyam lo.ko.758. mchod pa|• kri. (saka.; avi.) 1. (varta.) pūjyate — sthitimātramidaṃ pūjyaḥ pūjyate yatphalārthibhiḥ a.ka.62.23; saṃpūjyate — loke saṃpūjyate dātā, dātā deveṣu pūjyate vi.va.194kha/1.70; mahīyate — tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate la.vi. 79kha/107; upāsate — gataspṛhān \n upāsate prāñjalayaḥ śrāvakānapi te surāḥ śa.bu.111 2. (bhavi.) pūjayiṣyati — evaṃ pratyekabuddhakathāṃ śroṣyati pūjayiṣyati mahāyānakathāṃ ca śi.sa.54ka/52; arcayiṣyate — bhaktyā svakāvyakusumāñjalinārcayiṣye jā.mā.7/3 3. (bhūta.) apūjayat — bhojyaratnāmbarairgehe bhikṣusaṃghamapūjayat a.ka.82.23; \n\n• saṃ. 1. pūjā — tatra bodhisattvasya tathāgateṣu tathāgatapūjā katamā bo.bhū.123ka/159; pūjanam — pūjyasya pūjanaṃ kāryam a.ka.88.51; arcanam — āścaryacaryāruciraḥ prabhāvaḥ phalāṃśaleśaḥ sugatārcanasya a.ka.73.1; arcanā — ratnatrayārcanāsaktaḥ a.ka.69.30; arcā — kālena tasya dehānte rucirārcāvidhāyinā mayā a.ka.71.11; apacitiḥ — na kālena kālaṃ yathārūpāmapacitiṃ kartā bhavati śrā.bhū./188; saparyā — {gsar 'ongs mchod pa} atithīnāṃ saparyā a.ko.2.7.14; upacāraḥ — {me tog} ({dang bdug spos dang mar me} ) {la sogs pa'i mchod pa rnam pa lngas} puṣpadhūpadīpānāṃ pañcopacāreṇa he.ta.4kha/10; upahāraḥ — {glu yi mchod pa las} gītopahārataḥ he.ta. 24ka/78 2. mānaḥ — na snehena na dānena na mānena guṇena vā \n ayaṃ niṣkāraṇaripuḥ nijatāmeti durjanaḥ a.ka.66.69; iyaṃ durjīvikāsmākaṃ…kriyate guṇamānyānāṃ mānamlāniḥ a.ka.39.65; \n\n• pā. 1. pūjanā, pūjāviśeṣaḥ — vandanā pūjanā pāpadeśanā …puṇyapariṇāmanetyevaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra. 31kha/4-5 2. pūjanā, dharmacaryābhedaḥ — katamad daśadhā dharmacaritam ? lekhanā pūjanā dānaṃ śravaṇaṃ…cintanā bhāvanā ca tat ma.bhā.21ka/5.9; ma.vyu.904; \n\n• bhū.kā.kṛ. pūjitam — kasmāt…apūjiteṣu pūjyeṣu busārhaḥ pūjitaḥ tvayā a.ka.19.100; saṃpūjitam — puṣpaiśca gandhaiśca tathaiva vādyaiḥ saṃpūjitā naramaruyakṣarākṣasaiḥ sa.pu.7ka/10; arcitam — chatradhvajādisaṃbhāraiḥ stūpaṃ cakre sadā'rcitam a.ka.40.189; abhyarcitam — devendravat prāñjalibhirjanaughairabhyarcitaḥ jā.mā.292/170; mahitam — tribhuvanamahitaḥ vi.pra.108kha/1, pṛ.3; mānitam — pratyudgatena praṇayānmānitaḥ sa mahībhūjā a.ka.107.6; \n\n• vi. pūjakaḥ — {chos la mchod pa} dharmapūjakaḥ śi.sa.174kha/172. mchod pa rnam pa gnyis|dvidhā pūjā : 1 {zang zing gi mchod pa} āmiṣapūjā, 2 {sgrub pa'i mchod pa} pratipattipūjā \n mchod pa rnam pa bdun|saptavidhā pūjā : 1 {phyag 'tshal ba} vandanā, 2 {mchod pa} pūjanā, 3 {sdig pa bshags pa} pāpadeśanā, 4 {bsod nams la rjes su yi rang ba} puṇyānumodanā, 5 {de bzhin gshegs pa rnams la bskul ba} tathāgatānāmadhyeṣaṇā, 6 {gsol ba gdab pa} yācanā, 7 {bsod nams yongs su bsngo ba} puṇyapariṇāmanā vi.pra.31kha/4.5; mchod pa rnam pa brgyad|aṣṭavidhā pūjā : 1 {mchod yon} arghyam, 2 {zhabs bsil} pādyam, 3 {me tog} puṣpam, 4 {bdug spos}, 5 {mar me} dīpaḥ, 6 {dri chab} gandhodakam, 7 {zhal zas} naivedyam, 8 {rol mo} vādyam \n{mchod pa rnam pa nyi shu} viṃśatiprakārā pūjā sa.du.145/144. mchod pa bgyid|= {mchod pa bgyid pa/} mchod pa bgyid pa|• kri. pūjayati — devāḥ…bhagavantaṃ pūjayanti a.śa.48ka/41; \n\n• vi. pūjayitā, pūjakaḥ — asya suvarṇaprabhāsottamasya sūtrendrarājasya śrotṛṇāṃ mātāpitṛṇāṃ pūjayitṛṇāṃ cārakṣāṃ kariṣyāmaḥ su.pra.17kha/39. mchod pa mngon par bsgrub pa|pūjābhinirhāraḥ — anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurūkaroti mānayati pūjayati sarvākārapūjābhinirhāraṃ copasaṃharati da.bhū.247ka/47. mchod pa mngon par bsgrub pa'i rnam pa thams cad|sarvākārapūjābhinirhāraḥ — anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurūkaroti mānayati pūjayati sarvākārapūjābhinirhāraṃ copasaṃharati da.bhū.247ka/47. mchod pa chen po|mahāpūjā — pramuditāyāṃ bodhisattvabhūmau sthitaḥ san…mahāpūjopasthānāya prathamaṃ mahāpraṇidhānamabhinirharati da.bhū.177ka/10. mchod pa dang ldan pa|= {mchod ldan/} mchod pa bya|= {mchod pa bya ba/} mchod pa bya ba|• saṃ. pūjanam lo.ko.759; \n\n• kṛ. saṃpūjanīyam — saṃpūjanīyastu hitasya vaktā vākpragraheṇa pratipanmayena jā.mā.188/108; pūjā kartavyā lo.ko.759. mchod pa byas|= {mchod byas/} {mchod pa byas nas} arcayitvā — tato vajragandhādibhirmantrapadairgandhādidravyaiḥ maṇḍalabhūmimarcayitvā vajrabhūmimāvāhayet vi.pra.112kha/3.35; pūjayitvā — prajñāpāramitāṃ pūrvaṃ pūjayitvā yena dharmodgataḥ…tenopasaṃkramya a.sā.444kha/250; mānayitvā — ācāryo'yaṃ mama śamaguṇavyaktasūktopadeṣṭā pūjārho'sāviti kṛtanatirmānayitvātyajattam a.ka.53.56. mchod pa byas pa|= {mchod byas/} mchod pa byed|= {mchod byed/} mchod pa byed pa|= {mchod byed/} mchod pa byed par 'gyur|kri. pūjati — te…nityaṃ pūjanti dharmastūpamacintiyam su.pra.42kha/85. mchod pa byed par shog|karotu pūjām lo.ko.759. mchod pa'i gnas|= {mchod gnas/} mchod pa'i sprin|• saṃ. pūjāmeghaḥ — pūjāmeghaiḥ anantaiśca pūjayantu jagadgurum bo.a.10.38; nānāpūjāmeghaiḥ pūjayitvā śatasahasraṃ pradakṣiṇīkṛtya śirasā vanditvā sa.du.121/122; dra. {mchod pa'i sprin chen po/} \n\n• pā. pūjāmeghā, dhāraṇīviśeṣaḥ — {mchod pa'i sprin zhes bya ba'i gzungs} pūjāmeghanāmadhāraṇī ka.ta.538. mchod pa'i sprin chen po|mahāpūjāmeghaḥ — sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya la.a.61kha/7; dra. {mchod pa'i sprin/} mchod pa'i byin gyi rlabs|pā. pūjādhiṣṭhānam — sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…praṇidhānādhiṣṭhānaṃ ca…pūjādhiṣṭhānaṃ ca…caryādhiṣṭhānaṃ ca da.bhū.266ka/58. mchod pa'i tshangs pa|nā. arcitabrahmā, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya…arcitabrahmaṇaḥ ga.vyū.269ka/348. mchod pa'i gzhal med khang|pūjāvimānam — bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ bo.a. 10.8. mchod pa'i 'os|vi. pūjārhaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…pūjārha ityucyate la.vi.204ka/308. mchod pa'i yo byad|pūjopakaraṇam — ato gṛhṇantu nāthā idamuktaṃ pūjopakaraṇaṃ mayā niryātitam bo.pa. 24; pūjopahāraḥ — sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya bo.pa.24; pūjāpariṣkāraḥ ma.vyu.6107. mchod pa'i lha mo|pā. pūjādevī — tataścandramaṇḍale dvādaśapūjādevīnāṃ bījākṣarāṇi dhyāyāt vi.pra.31ka/4.4. mchod par bgyi|kṛ. pūjayitavyam — avaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ satkartavyo gurūkartavyo mānayitavyaḥ pūjayitavyaḥ su.pra.34ka/65. mchod par 'gyur|kri. pūjayiṣyati — anabhiyuktā anabhiyuktān pūjayiṣyanti, śaṭhāḥ śaṭhān pūjayiṣyanti rā.pa.242ka/140. mchod par bya|• kri. 1. pūjayet — pañcopahārādinā pūjayet sa.du.147/146; arcayet — tataḥ…bāhye kṛtamaṇḍale nāyakādīnarcayet vi.pra.143ka/3.84; yajet — sarvanāmni phkāramādau yajet kāyavajreṇa vi.pra.80ka/4.167 2. pūjyate — pūjyante tatra mātaraḥ he.ta.26kha/88; saṃpūjyate — rūpavajrādibhiḥ saṃpūjyate he.ta.5kha/14 3. pūjayiṣyāmi — śāstāraṃ satkariṣyāmo gurūkariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ a.śa.5ka/4; \n\n• dra. {mchod par bya ba/} mchod par bya ba|= {mchod bya} \n\n• kṛ. 1. pūjyam — {mchod par byed pa dang mchod par bya ba dang mchod pa} pūjakapūjyapūjā(nupalambhataḥ) sū.a.211ka/115; saḥ…pūjyo'bhūt a.ka.36.30; pūjanīyam — so'pyasmākaṃ vandanīyaḥ pūjanīyo mānanīyaḥ vi.pra.142kha/1, pṛ,41; pūjayitavyam — satkartavyaṃ ca satkuryāt…pūjayitavyaṃ ca pūjayet a.sā.325ka/184 2. yājyam — cittabhedena bhāvyaḥ, vāgbhedena yājyaḥ (jāpyaḥ ?), kāyabhedena jāpya (yājyaḥ ?) iti niyamaḥ vi.pra.80ka/4.167; \n\n• pā. mahimā, sāṃkhyadarśane ma.vyu.4559; mi.ko.100kha \n mchod par byas|= {mchod byas/} mchod par byas pa|= {mchod byas/} mchod par byed|= {mchod byed/} mchod par byed pa|= {mchod byed/} mchod par 'os|= {mchod 'os/} mchod par 'os pa|= {mchod 'os/} mchod par 'os pas mchod pa|pūjyapūjitam mi.ko.9ka \n mchod phyir thogs|= {mchod phyir thogs pa/} mchod phyir thogs pa|yajñopavītam — āryāvalokiteśvaraḥ…śvetayajñopavītaḥ ma.mū.134ka/43; ṣaṇmudrā vajriṇo bhavanti, cakrī kuṇḍalaṃ kaṇṭhikā rucakaṃ mekhalā bhasmayajñopavītamiti vi.pra.243ka/2.53; pavitram — bhasmakeśapavitrañca yogī bibharti caryayā he.ta.7ka/20. mchod bya|= {mchod par bya ba/} mchod byas|= {mchod pa} ({ora} ){byas pa} \n\n• kṛ. 1. pūjitam — sarvalokasya cātyarthaṃ satkṛto gurūkṛto mānitaḥ pūjito'rhatsaṃmataḥ vi.va.145kha/1.33; śṛṇuta devagaṇasya…vanditasya pūjitasya phalavipākañca sa.du.221/220; pratipūjitam — prāptaṃ subhāṣitadhanaṃ pratipūjito'rthī prītiṃ manaśca gamitaṃ bhavataḥ prabhāvāt jā.mā.385/225; mahitam ma.vyu.6136 2. abhyarcitavān — rājñaḥ prasenajitaḥ nivedya bhagavantaṃ…śatasāhasreṇa vastreṇācchādya sarvapuṣpamālyairabhyarcitavān a.śa.19kha/16; \n\n• nā. mahitaḥ, śuddhāvāsakāyiko devaputraḥ — praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputraḥ…mahitaśca praśāntaśca la.vi.3kha/3. mchod byed|• kri. 1. (varta.) pūjayati — atha ca satkurvanti…pūjayanti ca mām la.a.132kha/78; tatra yadbodhisattvaḥ sākṣāt tathāgatarūpakāyameva pūjayati bo.bhū.123kha/159; pūjyate — sabrahmakāṇi bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete, samyak pūjyete a.śa.97ka/87; bhūmilābhaṃ vinā''cāryo gṛhasthaḥ pūjyate yadā va.pra.91ka/3.3; pūjāṃ prakaroti — anena balinā yadi sarvabhūtān pūjāṃ prakurvanti śubhāya yoginaḥ he.ta.23ka/74; pūjāṃ prayojayati — yatpunarbodhisattvaḥ asammukhībhūte tathāgate tathāgatacaitye vā tathāgatacittamabhisaṃskṛtya pūjāṃ prayojayati bo.bhū.123kha/160; abhyarcayati — dīpadhūpagandhamālyavilepanairabhyarcayati a.śa.21kha/18; abhyarcanaṃ karoti — tatra cāntaḥpure'ntaḥpurikā dīpadhūpapuṣpagandhamālyavilepanairabhyarcanaṃ kurvanti a.śa.147ka/136 2. (bhavi.) pūjayiṣyati — yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ pustakalikhitaṃ kṛtvā dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati la.vi.214ka/317; \n\n• saṃ. 1. = {sa gzhi} mahī, pṛthivī mi.ko.146ka; dra. {mchod byed ma} 2. = {rtsa ku sha} darbhaḥ, kuśaḥ mi.ko.59 3. arghaḥ śrī.ko.174kha; \n\n• vi. pūjakaḥ — {mchod par byed pa dang mchod par bya ba dang mchod pa} pūjakapūjyapūjā (nupalambhataḥ) sū.a.211ka/115; triratnapūjakāḥ ma.mū. 243ka/272; pūjayitā lo.ko.759; \n\n• nā. = {brgya byin} maghavā, indraḥ — indro marutvānmaghavā biḍaujāḥ pākaśāsanaḥ a.ko.1.1.42. mchod byed pa|= {mchod byed/} mchod byed ma|= {sa gzhi} mahī, pṛthivī — bhūrbhūmiracalānantā rasā viśvaṃbharā sthirā…gotrā kuḥ pṛthivī pṛthvī kṣmā'vanirmedinī mahī a.ko.2.1.3. mchod sbyin|• saṃ. 1. yajñaḥ — yacca dharmacakrapravartanam…dharmayajñayajanam a.sā.121ka/69; yāgaḥ —apāyaduḥkhasambhūtiryāgāt prāṇivadhānvitāt ta.sa.87/796; kratuḥ — vedaprasiddhaiḥ kratubhiḥ jā.mā.122/71; makhaḥ — makhaśataiḥ kīrtiṃ divaṃ cāpnuyāt jā.mā.21/11; medhaḥ —icchāmi puruṣamedhasahasreṇa yaṣṭum jā.mā.124/72; sattram — amarāsavasaṃpūrṇamahiṃsāsatradīkṣitaḥ a.ka.3.8; adhvaraḥ —saṃstarau prastarādhvarau a.ko.3.3.161; ājñā''hvānā'dhvarā havāḥ a.ko. 3.3.207; ijyā — japavratejyāvidhinā tapaḥśramairjano'yamanvicchati darśanaṃ mama jā.mā.70/42; iṣṭiḥ — vaiśvānarīmiṣṭim kā.ā.3. 177; iṣṭam — nāsti dattam, nāstīṣṭam, nāsti hutam…ityevamādi yāvanna santi loke'rhantaḥ abhi.bhā.212-3/694; yajiḥ — yajate pacatītyatra bhāvanā na pratīyate \n yajyarthādatirekena tasyā vākyārthatā kutaḥ pra.a.15kha/17; yajanam — babhūva lakṣaṇā nāma patnī tasya sulakṣaṇā \n prajāsaṃrakṣaṇārhasya yajanasyeva dakṣiṇā a.ka.66.5 2. yajuḥ, yajurvedaḥ — vedāḥ ṛgyajuḥsāmasaṃjñakāḥ ta.pa.262ka/994; \n\n• nā. 1. yajñadattaḥ, kaścitpuruṣaḥ — kriyate kaṭo devadattayajñadattābhyāmiti mahadasamaṃjasatvaṃ syāt pra.a.9-1/16 2. = {lus ngan} yakṣaḥ, kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ…yakṣaikapiṅgailavilaśrīdapuṇyajaneśvarāḥ a.ko.1.1.71. mchod sbyin skyes bu|= {khyab 'jug} yajñapuruṣaḥ, viṣṇuḥ cho.ko.280/rā.ko.4.8. mchod sbyin 'khor lor byed pa|yāyajūkaḥ, punaḥpunaḥ yāgakartā ma.vyu.2847. mchod sbyin gyi cho ga|yajñakalpaḥ — evaṃ laṅghite…yajñakalpe jyotiṣe sāṃkhye yoge…gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; yajñavidhiḥ — iti prajānāṃ hitamātmanaśca yaśaskaraṃ yajñavidhiṃ juṣasva jā.mā.122/71. mchod sbyin gyi stegs bu|vedī — vivāhakāle saṃprāpte pratyupasthite rājakumāre anekajanaśatasahāye vedīmadhyagatāyāṃ brāhmaṇena purohitena lājāghṛtasarpiṣānupradattāḥ a.śa.212ka/195. mchod sbyin gyi bdag po|• vi. yajñasvāmī, buddhasya — durlabhāste yajñasvāmino ye mahāyajñaṃ pratijñāya uttārayanti śi.sa.10ka/10; dra. {mchod sbyin rje/} \n\n• saṃ. = {zla ba} yajvanāmpatiḥ, candraḥ cho.ko.281/rā.ko.4.10. mchod sbyin gyi 'dun khang|yajñavāṭaḥ, yajñasthānam — sa kalyamevotthāya yajñavāṭaṃ praviśya annamannārthibhyaḥ prayacchati a.śa.94ka/84; dra. {mchod sbyin gyi 'dun sa/} {mchod sbyin gyi gnas/} mchod sbyin gyi 'dun sa|yajñavāṭaḥ, yajñasthānam — āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam a.śa.2kha/1; dra. {mchod sbyin gyi 'dun khang /} {mchod sbyin gyi gnas/} mchod sbyin gyi gnas|yajñavāṭaḥ, yajñasthānam — tasyā rativyūhāyā rājadhānyā uttareṇa pūrvayajñavāṭaprakṛtaṃ sūryaprabhaṃ nāma mahodyānam ga.vyū.193ka/274; yajñavāṭāni māpayitvā dānāni dattāni puṇyāni kṛtāni vi.va.192ka/1.67; āyatanam — caityamāyatanaṃ tulye a.ko.2.2.7; dra. {mchod sbyin gyi 'dun sa/} {mchod sbyin gyi 'dun khang /} mchod sbyin gyi bya ba|yajikriyā — yajikriyāpi dravyasya viśeṣādaparā na hi \n sāmānādhikaraṇyena devadattatayā gatiḥ pra.a.15kha/17. mchod sbyin gyi me|pā. āhavanīyaḥ, agnibhedaḥ — vaiśvānarastrividhaḥ; dakṣiṇāgniḥ, gārhapatyaḥ, āhavanīyaḥ \n dakṣiṇāgniratra vidyut, gārhapatyaḥ sūryaḥ, āhavanīyaḥ kravyādaḥ vi.pra.139ka/3.75. mchod sbyin gyi zhing|yajñakṣetram, yajñabhūmiḥ — yajñakṣetraṃ kṣitipatestau samājagmaturdvijau a.ka.89.81; kratukṣetram — śvaśrvā dattaṃ samādāya baddhvā mūrdhni śikhāmaṇim \n nṛpāhṛtā kratukṣetraṃ gatvā vyoma vyagāhata a.ka.64.193; mchod sbyin gyi yal ga|pā. yajuḥśākhā, brāhmaṇībhedaḥ — saptadhā brāhmaṇī dvijadharmataḥ, ṛkśākhā yajuḥśākhā sāmaśākhā atharvaṇaśākhā vānaprasthapatnī yatipatnī muktapatnīti vi.pra.163kha/3.131. mchod sbyin gyi rig byed|pā. yajurvedaḥ, vedaviśeṣaḥ — ṛgvede yajurvede atharvavede sāmavede…ṣaṭkarmanirato brāhmaṇaḥ saṃvṛttaḥ vi.va.13kha/2.81. mchod sbyin dgra bo|= {lha ma yin} yajñāriḥ, rākṣasaḥ cho.ko.280/rā.ko.4.8. mchod sbyin brgya pa|nā. = {brgya byin} śatakratuḥ, indraḥ — śatakratusamādiṣṭairyakṣaiḥ sūkararūpibhiḥ \n utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam a.ka.64.320; a.ka.4.88; śatamanyuḥ a.ko.1.1.43; maghavā — jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ me.dū.141kha/1.6; ākhaṇḍalaḥ — dhanuḥkhaṇḍamākhaṇḍalasya me.dū.142kha/1.15. mchod sbyin nga ro|yajñasvaraḥ lo.ko.760. mchod sbyin can|1. *yajñaṭaḥ — etāvat kumārilena uktaṃ pūrvapakṣīkṛtam \n sāmprataṃ sāmaṭayajñaṭayoḥ matena punarapi sarvajñadūṣaṇamāha ta.pa.276ka/1020 2. kratuḥ, ṛṣiḥ mi.ko.33ka \n mchod sbyin chen po|mahāyajñaḥ — pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ \n ete pañca mahāyajñā brahmayajñādināmakāḥ a.ko.2.7.14; tadvyākhyā — ete pañca mahāphalayajñatvāt mahāyajñāḥ, krameṇa brahmayajñadevayajñamanuṣyayajñapitṛyajñabhūtayajñāḥ bhavanti a.pā. 458. mchod sbyin cho ga|= {mchod sbyin gyi cho ga/} mchod sbyin mchod pa|yajñaṃ yajitam — mayā'jñānena yajñaṃ yajitam \n yadā mayā ca bhagavan tairthikadṛṣṭiparyāpannena…yajñaṃ yajatā mahādānasamucchrayaṃ kartum ārabdham kā.vyū.213ka/272. mchod sbyin 'joms|= {mchod sbyin 'joms pa/} mchod sbyin 'joms pa|= {lha chen} kratudhvaṃsī, mahādevaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ…gaṅgādharo'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ a.ko.1.1.35. mchod sbyin rje|vi. yajñasvāmī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…yajñasvāmītyucyate la.vi.203kha/307; dra. {mchod sbyin gyi bdag po/} mchod sbyin nyams su len pa|yāgamanutiṣṭhati — yo hi yāgamanutiṣṭhati taṃ janāḥ dhārmika iti samācakṣate ta.pa.130kha/712. mchod sbyin rta|yayuḥ, aśvamedhīyāśvaḥ — yayuḥ aśvo'śvamedhīyaḥ a.ko.2.8.45. mchod sbyin bdag|= {mchod sbyin gyi bdag po/} mchod sbyin bdag po|= {mchod sbyin gyi bdag po/} mchod sbyin ldan|= {mchod sbyin ldan pa/} mchod sbyin ldan pa|yajamānaḥ, yaṣṭā — yaṣṭā ca yajamānaḥ a.ko.2.7.8; dra. {mchod sbyin pa/} {mchod sbyin byed pa/} {mchod sbyin byed po/} mchod sbyin gnas|= {mchod sbyin gyi gnas/} mchod sbyin pa|yājñikaḥ, yajñakartā — samayāt puruṣāṇāṃ hi guṇavṛddhyādivanmatiḥ \n niṣkāraṇo'pi sannartho yājñikaiḥ parikalpitaḥ ta.sa.85ka/782; yathā hi yājñiko jātaḥ, vaiyākaraṇo jāta ityucyate abhi.bhā.180-3/1208; dra. {mchod sbyin ldan/} {mchod sbyin byed pa/} {mchod sbyin byed po/} mchod sbyin spos|= {spos dkar} yakṣadhūpaḥ, arālaḥ — yakṣadhūpaḥ sarjaraso'rālasarvarasāvapi a.ko.2.6. 127. mchod sbyin phyugs|= {rta} yajñapaśuḥ, ghoṭakaḥ cho.ko. 281/rā.ko.4.8. mchod sbyin bal ka|nā. yajñavalkaḥ, ācāryaḥ — kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca \n bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge la.a.189ka/160. mchod sbyin byas|= {mchod sbyin byas pa/} mchod sbyin byas pa|1. vi. yaṣṭayajñaḥ (iṣṭayajñaḥ) — bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ…tyāgaśūro yaṣṭa(iṣṭa)yajñaḥ la.vi.92ka/131 2. bhū.kā.kṛ. yaṣṭaḥ ḍiṣṭaḥ) ma.vyu.2851; {mchod sbyin legs par byas} suyaṣṭaḥ (sviṣṭaḥ) ma.vyu.2852; yajño yaṣṭaḥ (yajña iṣṭaḥ) — asminnānanda suvarṇaprasthe bodhisattvena bahusuvarṇako yajño yaṣṭaḥ (yajña iṣṭaḥ) vi.va.156ka/1.44. mchod sbyin byung|= {mchod sbyin las byung ba/} mchod sbyin byed|= {mchod sbyin byed pa/} mchod sbyin byed du 'jug pa|yājanam, ṣaṭkarmabhedaḥ — saḥ…yājane yajane adhyayane adhyāpane dāne pratigrahe ṣaṭkarmanirato brāhmaṇaḥ saṃvṛttaḥ vi.va.13kha/2.81; ma.vyu.5067. mchod sbyin byed pa|• kri. yajati — nanu ca kiṃ karoti devadattaḥ ? pacati yajatīti praśnottaradarśanāt pra.a.15kha/17; yāgaṃ karoti — karoti yāgaṃ svavyāpāraṃ niṣpādayati yāganiṣpattiṃ nirvarttayati pra.a.15ka/17; āyajate — śrūyate hi purākāle piṣṭamayaḥ paśuryenāyajanta yajvāna iti ta.pa.249kha/973; \n\n• saṃ. yajanam, ṣaṭkarmabhedaḥ yājane yajane adhyayane adhyāpane dāne pratigrahe ṣaṭkarmanirato brāhmaṇaḥ saṃvṛttaḥ vi.va.13kha/2.81; \n\n• vi. yājñikaḥ, yajñakartā — vyavahārastu yājñikānāmamūlaka eva tato'ndhaparamparaiva param pra.a.107ka/115; yajvā — ṣaṣṭiḥ purasahasrāṇi tasya yajñeṣu yajvanaḥ…prāpuḥ a.ka.17.34; upahā — upahā udakaṃ cūṣati tṛṇāni chinatti upaiti mātaramuta svagotrām ityādi \n upaheti yajamānaḥ ta.pa.213ka/896; yajamānaḥ — upaheti yajamānaḥ ta.pa.213ka/896; dra. {mchod sbyin pa/} {mchod sbyin byed po/} {mchod sbyin ldan/} mchod sbyin byed pa'i ngang tshul can|yāyajūkaḥ, ijyāśīlaḥ — muktatyāgaḥ pratatapāṇirvyavasargarato yāyajūkastyāgasaṃpanno dānasaṃvibhāgarata ityebhiḥ padaiḥ yathākramamaniśritadānatādayo veditavyāḥ abhi.sa.bhā.51ka/71; dra. {mchod sbyin mang byas/} mchod sbyin byed po|= {mchod sbyin byed pa} yajvā, yajñakartā — yajvānaḥ kīrtitilakāstasya puṇyavibhūṣaṇāḥ \n yajñadhūmalatābhaṅgairbabhurlolālakāḥ śriyaḥ a.ka.5.14; dra. {mchod sbyin pa/} {mchod sbyin byed pa/} {mchod sbyin ldan/} mchod sbyin sbyin pa|yajñayajanam — yacca dharmacakrapravartanam…dharmayajñayajanam, dharmadānena sarvasattvasaṃtarpaṇam a.sā.121ka/69. mchod sbyin mang byas|ijyāśīlaḥ, punaḥpunaryajñakartā — ijyāśīlo yāyajūkaḥ a.ko.2.7.8; dra. {mchod sbyin 'khor lor byed pa/} {mchod sbyin byed pa'i ngang tshul can/} mchod sbyin me|= {mchod sbyin gyi me/} mchod sbyin zhing|= {mchod sbyin gyi zhing/} mchod sbyin za|= {lha} kratubhuk, devatā cho.ko.281/rā.ko.2.213; dra. {mchod sbyin zas/} mchod sbyin zas|= {lha} kratubhuk, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ…barhirmukhāḥ kratubhujo gīrvāṇā dānavārayaḥ a.ko.1.1.9; dra. {mchod sbyin za/} mchod sbyin bzang po|bhadrayajñaḥ lo.ko.761; suyajñaḥ lo.ko.761. mchod sbyin 'os|= {mchod sbyin la 'os pa/} mchod sbyin yan lag|yajñāṅgaḥ, udumbaravṛkṣaḥ — udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ a.ko.2.4. 22. mchod sbyin la 'os pa|vi. yājñikam — padmākārāṃ vediṃ kṛtvā yājñikaiḥ samidbhiragniṃ prajvālya sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt ma.mū.211kha/230. mchod sbyin las byung ba|vi. yāgamayam ma.vyu.2855. mchod sbyin legs par byas|suyaṣṭaḥ (sviṣṭaḥ) ma.vyu.2852. mchod sbyin legs par mdzad pa|vi. suyaṣṭayajñaḥ (sviṣṭayajñaḥ), buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…suyaṣṭayajña (sviṣṭayajña) ityucyate la.vi.203kha/307. mchod sbyin sa|yajñabhūmiḥ, yajñasthānam — yajñabhūmiṃ tvayā gatvā gantavyaṃ vyomavartmanā \n anyathā tvāmasau vetti gūḍhanyastāṃ mayā kvacit a.ka.64.191. mchod sbyin srad bu|= {tshangs skud} yajñasūtram, yajñopavītam cho.ko.281/rā.ko.4.8. mchod me|= {mar me/} mchod tshul|= {nyi ma} mahiraḥ, sūryaḥ mi.ko.31kha; {nyi ma la} cho.ko.281. mchod mdzad|= {mchod mdzad pa/} mchod mdzad pa|kri. pūjayati — mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān \n tathā tathāgatān nāthān saputrān pūjayāmyaham bo.a.2.22. mchod 'os|= {mchod par 'os pa} \n\n• vi. 1. pūjyam — sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā bo.a. 6.111; priyo'sau manāpo gururbhāvanīyaḥ pūjyaḥ praśasyaḥ vi.sū.15ka/17; mānyam — kanyāvihīnāni kulāni puṇyairbhavanti mānyānyabhimānabhājām a.ka.106.9; pūjārham — sarvasarāgapūjārhatvāccārhanniti siddhaṃ bhavati abhi.bhā.17ka/971; varārham — satataṃ ca varārha pūjyase naradevāsurayakṣarākṣasaiḥ vi.va.126kha/1.16; bahumatam — priyastvamupakāritvāt…bahumato guṇaiḥ śa.bu.100; pūjitam — viśuddhānyaviruddhāni pūjitānyarcitāni ca śa.bu.131; abhyarhitam — satye sādhau vidyamāne praśaste'bhyarhite ca sat a.ko.3.3.83 2. ārhataḥ ma.vyu.3531; ta.pa.; \n\n• saṃ. = {nyi ma} arkaḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ…vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ a.ko.1.3.29. mchod 'os pa|= {mchod 'os/} mchod 'os lha|arhaddevaḥ lo.ko.761. mchod yon|arghyam — vinyastaratnāsanamarghyabhājau rājāṅgaṇaṃ jagmaturutsavārham a.ka.108.94; arghaḥ — yathā pratiṣṭhākāle vidhiḥ, tathā'rghadānakāle'pi yathāśaktitaḥ kāryaḥ vi.pra.87kha/4.233. mchod yon gyi sngags|arghamantraḥ — ū˜ jaḥ hū˜ vaṃ hāḥ khaṃ raṃ \n arghamantraḥ he.ta.14ka/44. mchod yon gyi gdan|arghāsanam — vāme cārghāsanaṃ hastamekaṃ syāt \n tathā savye homapātrasyāsanaṃ hastam ekam vi.pra.136kha/3.73. mchod yon gyi snod|arghapātram — śāntau sphaṭikapātramarghadānārthaṃ…evaṃ sphaṭikādyarghapātre vasudalakamalaṃ dvādaśāṅguṣṭhakaṃ ca vi.pra.98ka/3.17; arghabhājanam — arghabhājane sthitagandhavāriṇā samprokṣya ācamanaṃ dadyāt sa.du.173/172. mchod yon gyi phyag rgya|arghamudrā — tato'rghamudrayārghaṃ dadyāt \n tataḥ pādyamudrayā pādyaṃ dadyāt sa.du.173/172. mchod yon du bya ba|ārgheyam — {mchod yon du bya ba ni rgan po dag gis gzung ngo} ārgheyasya vṛddhergrahaṇam vi.sū.99kha/120. mchod yon dbul|arghaṃ dadyāt — tato'rghamudrayārghaṃ dadyāt \n tataḥ pādyamudrayā pādyaṃ dadyāt sa.du.173/172, mchod yon 'bul ba|arghadānam — saṃghabhojyaṃ gaṇacakraṃ ca dātavyamarghadānakāle vi.pra.87kha/4.233. 'chag|= {'chag pa/} 'chag cing 'dug pa|kri. caṃkramyate — tena khalu samayena āyuṣmānānando bahirvihārasyābhyavakāśe caṃkrame caṃkramyate a.śa.111kha/101. 'chag cing bzhugs|kri. caṃkramyate — bhagavāṃśca asya nātidūre caṃkrame caṃkramyate a.śa.93ka/84. 'chag tu bcug pa|ākoṭanam — adhiṣṭhitasvapurāṇadhāvanārhacīvaraniṣadanāṃkasya nirdhāvanarañjanākoṭaneṣu vijñaptyā vi.sū.24ka/29. 'chag pa|• kri. (varta.; saka.; {bcag pa} bhavi., {bcags pa} bhūta., {chogs} vidhau) 1. caṃkramati — evaṃ ṣaṭpāramitāsāṃkathyaṃ kṛtvā svakasvakāni caṃkramaṇāni caṃkramanti kā.vyū.229ka/291; caṃkramyate — {sa la 'gro ba bzhin du mkha' la'ang 'chag} caṃkramyase vyomni yathaiva bhūmau jā.mā.345/201 2. (?) caṃkramyate sma — dvitīye saptāhe tathāgato dīrghacaṃkramaṃ caṃkramyate sma trisāhasramahāsāhasralokadhātumupagṛhya la.vi.180ka/274; \n\n• saṃ. 2. kramaḥ — sa brāhmaṇastasmin bhūyasyā mātrayādhyavasito nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; caṃkramaṇam — taptapūṣādikoraṇacaṃkramaṇaśākhādyākarṣaṇamaṇḍalakāmā jñānatadabhiprāyatāyāmanāpattiḥ vi.sū.30kha/38 2. pā. caṃkramaḥ, īryāpathabhedaḥ — catvāra īryāpathāḥ, caṃkramaḥ sthānaṃ niṣadyā śayyā ca bo.bhū.104ka/133 3. bhaṅgaḥ — {rus pa 'chag pa} asthibhaṅgaḥ bo.pa.35; bhedanam — dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ la.a.62ka/7; sphuṭanam — sphuṭanaṃ kledaśca kāṣṭhasya tasmād ayomayīnām vi.sū.95ka/113; ākoṭanam — {'chag par rmel ba'o} vicaṭanamākoṭanasya vi.sū.26ka/32 4. mardanam — yathā dhānyamardane yo balīvardaḥ stambhād dūre bhramati, sa śīghragāmī bahubhiḥ padaiḥ pradakṣiṇāṃ karoti vi.pra.189ka/1.53; \n\n• kṛ. caṅkramyamāṇaḥ — lakṣaṇavyañjanopetaṃ vicitreryāpathakriyam \n caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam ra.vi.123ka/100. 'chag pa la zhugs|caṃkramābhirūḍho'bhūt — sa dvādaśavarṣasahasrāṇi caṃkramābhirūḍho'bhūt sa.pu.150ka/236. 'chag par byed|= {'chag byed/} 'chag byed|= {'chag par byed} \n\n• kri. caṃkramyate — {gzhan la phan don sems shing 'chag par byed} caṃkramyate parahitāya vicintyate ca bo.a.8.86; \n\n• saṃ. = {rnga mong} kramelaḥ, uṣṭraḥ cho.ko.282/rā.ko.2.214. 'chag sa|caṃkramaḥ, caṃkramasthānam — avabadhya rajjvā vṛkṣe'valambya caṃkrameṣu kakṣapiṇḍakānāṃ sthāpanam vi.sū.32kha/41; caṅkramasthānam — na sasave'nyatra sāṃghike tiṣṭhedāprāsādapuṣkariṇīdvārakoṣṭhakapariṣaṇḍacaṃkramasthānavṛkṣāt vi.sū.62ka/78. 'chag sa'i khang|= {'chag sa'i khang pa/} {'chag sa'i khang pa} caṃkramaṇaśālā — karaṇaṃ bhaktāgnyupasthāpanacaṃkramaṇaśālānām vi.sū.95ka/114. 'chag sar 'chag|caṃkrame caṃkramati — teṣu caṃkrameṣu rātrau bodhisattvāścaṃkramanti kā.vyū.229ka/291. 'chag sar 'chags pa|caṃkramaṇam — ekāsananiṣadanaikacaṃkramaṇālāpasaṃlāpāśca vi.sū.90kha/108. 'chag sar byas pa|kṛtacaṅkramaṇaḥ ma.vyu.5557; kṛtacaṅkramaṇā mi.ko.140kha \n 'chags|= {'chags pa/} 'chags pa|• kri. 1. (varta.; saka.; {bshag pa} bhavi., {bshags pa} bhūta., {shog} vidhau) deśayati — yattadbuddheṣu dharmeṣu śrāvakeṣu tathaiva ca \n agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham su.pra.8ka/14; {mi 'chags} na deśayati ma.vyu.7045; pratideśayati — tena khalu samayena…bodhisattvaniyutaśatasahasrāṇi bhagavato'ntike evaṃrūpaṃ pūrvakṛtaṃ karmāvaraṇaṃ pratideśayanti śi.sa.44ka/42 2. ({'chag pa} ityasyāḥ bhūta.) rohati — {gzhan med na kha ma bsgyur ba la yang byin gyis brlabs pa 'chags so} rohatyanyāsaṃpattāvaraktakasyādhiṣṭhānam vi.sū.67ka/84; vivartate — iti loko vivṛtto'yaṃ kalpāṃstiṣṭhati viṃśatim \n vivartate'tha saṃvṛtta āste saṃvartate samam abhi.ko.3.93; \n\n• saṃ. 1. deśanā — nāpṛṣṭābhinnatāṃ deśanāṃ pratigṛhṇīyāt vi.sū.47kha/60 2. parisaṅgaḥ — aviralā aviṣamā asya dantāḥ…yairasyāhāraṃ paribhuñjānasya nābhūtsaṅgo vā parisaṅgo…vā upakledo vā ga.vyū.233ka/310 3. rūḍhiḥ — nāvidyamānadharmārthapratyayādanyatra rūḍhiḥ vi.sū.26ka/32 4. vivṛtiḥ, anāvṛtiḥ; dra. {'chags pa} vivṛtam bo.bhū.98kha/125; āviṣkaraṇam ma.vyu.2803 0. (?) caṅkramaṇam — asti cittavaśena yathā caṃkramaṇādyavasthāsu sū.a.234kha/146; \n\n• pā. vivartaḥ, kalpabhedaḥ — karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ \n utpadyante nirudhyante tatsaṃvartavivartavat ra.vi.97kha/43; svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt sū.a.147kha/28; vivartakalpaḥ — kalpo bahuvidhaḥ smṛtaḥ \n vivartakalpaḥ prāgvāyoryāvannarakasambhavaḥ abhi.ko.3.90; \n\n• bhū.kā.kṛ. vivṛtam — bodhisattvaḥ śīleṣvakhaṇḍacārī bhavati, pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati bo.bhū.98kha/125. 'chags par|saṃsthātum — yaddhi vastu ātmadṛṣṭitṛṣṇābhyāṃ svīkṛtam, tatrānye'pyanuśayā anuśayitum utsahante; ārdra iva paṭe rajāṃsi saṃsthātum abhi.sphu.89ka/761. 'chags pa'i bskal pa|pā. vivartakalpaḥ, kalpabhedaḥ — yathāsamāhite citte viṃśatiṃ saṃvartavivartakalpān samanusmarati abhi.sphu.93kha/770; ma.vyu.8280. 'chags par byed|= {'chags par byed pa/} 'chags par byed pa|kri. deśayati — yatastvaṃ mahārāja atyayaṃ jānāsi, atyayaṃ paśyasi, taṃ ca dṛṣṭvā deśayasi vi.va.143ka/1.32; deśako bhavati — skhalitaśca buddhabodhisattvānāṃ sahadhārmikāṇāṃ cāntike'tyayadeśako bhavati bo.bhū.75kha/97. 'chags su 'jug|= {'chags su 'jug pa/} 'chags su 'jug pa|kri. deśayati — tasyādikarmikasya bodhisattvasya svapnāntare purataḥ sthitvā tāṃ mūlāpattiṃ deśayati mahāyānopāyena śi.sa.42ka/40; pratideśayati — tasyādikarmikasya bodhisattvasya yathāsamutthitāstā āpattīḥ pratideśayati śi.sa.42ka/40. 'chags su gzhug|kri. deśayet — svāmāpattiṃ yathādharmaṃ pratikuru kiṃ te kariṣyati sarvasaṃgha iti prakrameṇa darśanapathe śiṣṭānāmicchāyāṃ deśayet vi.sū. 58ka/74. 'chang|= {'chang ba/} 'chang ba|= {'dzin pa} \n\n• kri. (varta.; saka.; {bcang ba}bhavi., {bcangs pa} bhūta., {chongs} vidhau) dhārayati — ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati…uddiśati svādhyāyati a.sā.46ka/26; vahati — ye mānaśatruvijayāya vahanti mānam bo.a.7.59; \n\n• saṃ. dhāraṇam — {snam sbyar 'chang ba}…{chos gos 'chang ba}…{lhung bzed 'chang ba} saṃghāṭīdhāraṇam…cīvaradhāraṇam …pātradhāraṇam śrā.bhū.47kha/115; śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ sū.a.140ka/16; \n\n• u.pa. dharaḥ — dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ vi.pra.156ka/3.105; 0dhārī — {gzugs sna tshogs 'chang ba} viśvarūpadhāriṇaḥ la.a.56kha/5; ma.vyu.6778; 0dhṛk — vijñānadharmatātīto jñānamadvayarūpadhṛk vi.pra.139kha/1, pṛ.39; 0bhṛt — {sa gzhi 'chang} kṣmābhṛt a.ko.2.3.1; {thod pa 'chang ba} kapālabhṛt a.ko.1.1.33; \n\n• kṛ. dhārayan — āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan…sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate a.sā.46ka/26. 'chang ba po|vi. odharaḥ — {nam mkha'i nor kun 'chang ba po} sarvākāśadhanadharaḥ sa.du.169/168; dra. {'chang ba/} 'chang ba yin|kri. udvahati — kadācid brāhmaṇatvākhyaṃ sāmānyaṃ nāma vastvantaramastītyevamupakalpayantastatrabhavanto viprā garvārbudamudvahanti ta.pa.322kha/1112. 'chang bar byed|= {'chang byed/} 'chang bar byed pa|= {'chang byed/} 'chang bar byed par 'gyur|kri. dhārayiṣyati — yaḥ kaścinmahāmate…imāni mantrapadānyudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, na tasya kaścidavatāraṃ lapsyate la.a.158ka/106. 'chang byed|= {'chang bar byed pa} \n\n• kri. dhārayati — sa tān deyadharmān buddhabodhisattvanikṣiptāniva dhārayati bo.bhū.77ka/89; śrā.bhū.48kha/116; saṃ. 1. dhāraṇam lo.ko.762 2. = {sa gzhi} dharaṇiḥ, pṛthivī — bhūrbhūmiracalānantā rasā viśvaṃbharā sthirā \n dharā dharitrī dharaṇiḥ kṣoṇirjyā kāśyapī kṣitiḥ a.ko. 2.1.2. 'chang byed pa|= {'chang byed/} 'chang byed ma|= {sa gzhi} dharaṇiḥ, oṇī mi.ko.146ka; dra. {'chang byed/} 'chang bzung|muṣṭiḥ, tsaruḥ cho.ko.282/rā.ko. 3.753; dra. {chang zung /} {changs zung /} 'chad|= {'chad pa/} {'chad na} vyākhyāyamānaḥ — ākhyāyamāna iti vyākhyāyamānaḥ ta.pa.170ka/797. 'chad 'gyur|= {'chad par 'gyur/} 'chad 'dod|= {'chad par 'dod pa/} 'chad pa|• kri. 1. (varta.; saka.; {bshad pa} bhavi., bhūta., {shod} vidhau) \ni. vadati — sarvadharmāvabodhena cittaṃ buddhaṃ vadāmyaham la.a.168ka/123; bhāṣate — etad hi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca a.sā.3kha/2; la.a.141ka/87; kathyate — prākpaścādyugapaccāpi hetuṃ varṇenti tārkikāḥ \n prakāśaghaṭaśiṣyādyairbhāvānāṃ janma kathyate la.a.187kha/158; deśayati — atha kiṃ bhagavānapi lokāyatameva deśayati la.a.124kha/71; deśyate — yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca a.sā.131ka/75; uddeśayati — imaṃ ca kāraṇḍavyūhamahāyānasūtraratnarājamuddeśayati kā.vyū.211ka/269; nirdiśati — kimayaṃ sarvatathāgatamahāvajrātmā sarvatathāgatadharmavajratattvamanabhijñāya guhyākṣaraṃ nirdiśati gu.sa.141ka/108; udāharati — na ca nārthopasaṃhitamudāharanti la.a.132kha/79; āha — {nye bar 'jal ba med par 'chad pa ni} upamānābhāvamāha ta.pa.133ka/716; prāha — tadatra sudhiyaḥ prāhustulyā sattve'pi codanā ta.sa.2kha/28; ācaṣṭe — etadācaṣṭe, na hyarthasattaivopalambhakāraṇam ta.pa. 155ka/763; vyācaṣṭe — apare punaretad vyākhyādvayamevaṃ vyācakṣate abhi.bhā.88ka/759 \nii. (?) vakṣyati — anukramamiti paścād vakṣyati abhi.bhā.215-3/716; nirdekṣyate — vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante abhi.sa.bhā.20kha/27 2. (varta., bhavi.; aka.; {chad pa} bhūta.) prasīdati — abhūtaparikalpo hi saṃdhilakṣaṇamucyate \n tasya bhūtaparijñānātsaṃdhijālaṃ prasīdati la.a.120ka/66; \n\n• saṃ. 1. deśanam — mahāyānasya lekhanam…parebhyo deśanaṃ granthasya ardhasya vā ma.bhā.21kha/5.10; vacanam mi.ko.62kha; ākhyānam — tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvaviddharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim ra.vi.108kha/66; vyākhyānam — {chos 'chad pa} dharmavyākhyānam vi.pra.92ka/3.3; vyākhyā — yaduktaṃ (dhāraṇādhyayanavyākhyā ityādi ta.pa.176ka/810; tadvyākhyāprasaṅgavitathapralāpaśca vā.nyā.152-4-4/66 2. ākhyātatvam — niścitaṃ ca tannirdoṣakṛtākhyātatvaṃ ceti vigrahaḥ ta.pa.252kha/978 3. chedaḥ — {rtsa 'chad pa} nāḍīcchedaḥ vi.pra.254kha/2.67; saṃvṛtiḥ paramārthaśca tṛtīya nāsti hetukam \n kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaram la.a.107kha/53; vicchedaḥ — bhujaṃgībhogavicchedaṃ na cedicchasi tatsvayam \n ahitaṃ rājarājasya rājaputraṃ parityaja a.ka.66.39; upacchedaḥ — saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79; uparamaḥ — yadyatītadehavartinaścetasaḥ prathamajanmacittaṃ prati kāraṇabhāvaḥ syāt…tadā cittapratibandhānuparamāt paralokakalpanā syāt ta.pa.90kha/634; \n\n• vi. deśakaḥ — {thar pa 'chad pa'i ston pa} mokṣasya deśakaḥ śāstā la.a.189ka/161; deśikaḥ — ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ sa.pu.47kha/84; vaktā — madhyāntavibhāgasūtrabhāṣyaṃ cikīrṣustatpraṇeturvaktuśca pūjāṃ kṛtvā ma.bhā.1ka/3; vyākhyātā — pravibhāgajñaḥ vyākhyātā ta.pa.253kha/981; \n\n• kṛ. bhāṣyamāṇam — sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānām uddiśyamānāṃ śṛṇuyāt a.sā.157kha/89. 'chad par|vaktum — kena cāyaṃ prathamata upadiṣṭo yata ācāryo'bhidharmakośaṃ vaktumādriyate abhi.bhā. 127-5/14. 'chad pa po|• vi. 1. deśakaḥ — {rgyud 'chad pa po} tantradeśakaḥ vi.pra.90kha/3.3; praṇetā — puruṣā eva pramāṇabhūtāḥ praṇetāro yathārthajñānakāraṇaṃ santu, kim idānīmapauruṣeyatayā siddhopasthāyinyā ta.pa.167ka/790; vaktā — vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate \n prāmāṇyantatra śabdasya nārthatattvanibandhanam pra.a.13kha/15; nāmādivacane vaktṛśrotṛvācyānubandhini pra.vā.2.11; pravaktā — ekaikenābhisambandhe pratisandhirna yujyate \n ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ pra.vā.2.377; vyākhyātā — yadā tu vyākhyātustadā vaktṛvyāpāraviṣayo vyākhyātaiva vaktā pra.a.6ka/8 2. deśikaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…deśika ityucyate la.vi.203kha/307; \n\n• saṃ. vyākhyātṛtvam — nirdoṣakartṛkatvādau ityādiśabdena vyākhyātṛtvaṃ gṛhyate ta.pa.170ka/797. 'chad pa yin|kri. ucyate nyā.bi. \n 'chad par 'gyur|• kri. 1. (varta.) abhidhīyate — śabdādarthamatistena laukikairabhidhīyate ta.sa.99kha/880; pratyāharati — uktaṃ deśanāpāre mayā…yathā ekamapyakṣaraṃ tathāgatā nodāharanti na pratyāharanti la.a.132kha/78; bhāṣayati — etaddhi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca la.a.141ka/87 2. (bhavi.) vakṣyati — trividhaṃ liṅgamityādinā trirūpameva liṅgamanantaraṃ vakṣyati vā.ṭī.51ka/3; vakṣyate — tathā pramāṇāpramāṇabheda iti hi vakṣyate pra.a.3kha/5; deśayiṣyati — viṣṇurmaheśvaraścāpi sṛṣṭitvaṃ deśayiṣyati la.a.188kha/159; deśayiṣyate — yaiśca tairbuddhairbhagavadbhiḥ dharmo deśito deśayiṣyate deśyate ca a.sā.131ka/75; kathayiṣyati — kathayiṣyatyavaśyaṃ me vṛttameṣa mahīpateḥ \n nindyaṃ karma kṛtaṃ tāvadadhunā kiṃ karomyaham a.ka.8.67; pratipādayiṣyati — yathā ca nityānāṃ vyakterasaṃbhavaḥ, tathā paścāt pratipādayiṣyati ta.pa. 173ka/803; abhidhāsyate — abhidhāsyata iti samanantarameva bahirarthaparīkṣāyām ta.pa.100kha/650; bhāṣiṣyate — buddhairbhagavadbhirbhāṣitāni bhāṣante bhāṣiṣyante ca la.a.158ka/106 3. apakṣīyate — aṣṭāvapakṣālā apakṣīyante abhi.sphu.291kha/1141; viśīryate — tvaritaṃ tvaritaṃ kṣuradhāropacite mahāpathe pādā viśīryante kā.vyū.216ka/276; \n\n• dra. = {'chad par 'gyur ba/} 'chad par 'gyur ba|• kṛ. vakṣyamāṇam — (tanna sāmarthyaniyamo vāyvāderupapadyate iti vakṣyamāṇena sambandhaḥ ta.pa.188ka/838; vakṣyamāṇakrameṇa vi.pra.89kha/3.2 2. = {'chad par 'gyur/} 'chad par 'dod|= {'chad par 'dod pa/} 'chad par 'dod pa|vi. vaktukāmaḥ — hetvābhāsān vaktukāmasteṣāṃ prastāvaṃ racayati trirūpetyādinā nyā.ṭī.72kha/188; vyācikhyāsuḥ — tatra kumārila etatpratyakṣatodṛṣṭasambandhamanumānaṃ vyācikhyāsurāha ta.pa.34kha/517. 'chad par byed|= {'chad par byed pa/} 'chad par byed pa|= {'chad byed} \n\n• kri. 1. (varta.) ākhyāyate — trirūpaṃ ca talli˜gaṃ ca tasyākhyānam \n ākhyāyate prakāśyate'neneti nyā.ṭī.61ka/150; vyākhyāyate — atrāpi karoti smaraṇārthaḥ kiṃ na vyākhyāyate ta.pa. 213kha/897; deśayati — samyag dharmaṃ deśayati sū.a.202kha/104; deśyate — atra samāsato yacca deśyate yena ca deśyate tatra nityam avyāhatamatitvena bhagavataścatasraḥ pratisaṃvido deśitāḥ sū.a.257ka/177; dīpayati — so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati dīpayati prajñapayati…uttānīkaroti deśayati vi.va.124kha/1.13 2. (bhavi.) ākhyāsyati — na vedārthasyātīndriyārthasya kaścit svātantryeṇa vijñātā naro'bhyupagato yo vedārthamākhyāsyati ta.pa. 167kha/791; \n\n• vi. 1. deśikaḥ — āśraye'thāśrite deśye vākye jñāne ca deśike \n avyāhatamate nityaṃ sudeśika namo'stu te sū.a.257ka/176; vyākhyākṛt — daśatattvaparijñātā maṇḍalālekhyakarmavit \n mantravyākhyākṛdācāryaḥ prasannātmā jitendriyaḥ vi.pra.91ka/3.3 2. śastrakaḥ — tadyathā ūrdhvaṃgamā vāyavo'dhogamāḥ…śastrakāḥ kṣurakāḥ sūcakāḥ…aṅgānusāriṇo vāyava ityādi śi.sa.137kha/133. 'chad par mdzad|= {'chad par mdzad pa/} 'chad par mdzad pa|kri. nirdiśati — tava dharmaśravaṇakāle mahāvajrasamaye dharmaparyāyaṃ nirdiśasi parimokṣayasi kā.vyū.236kha/298. 'chad po|= {'chad pa po/} 'chad byed|= {'chad par byed pa/} 'chab|= {'chab pa/} 'chab pa|• kri. (varta.; saka.; {bcab pa} bhavi., {bcabs pa} bhūta., {chobs} vidhau) praticchādayati — adhimānaṃ cotpādyājānannabudhyamāno varṇārhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati śi.sa.86ka/84; dra. {'chab par byed pa/} \n\n• saṃ. 1. = {sbed pa} praticchādaḥ — nābhāve'ṅgasyodbhāvanāyātmacittānāṃ praticchādaḥ vi.sū.86kha/104; praticchādanam — avadyapraticchādanam vi.sū. 40kha/51; {'chab pa'i pham par 'gyur ba} praticchādanapārājayikam vi.sū.50kha/64 2. mrakṣaḥ — na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā sa.pu.42ka/74 0. (?) samarthanam — {sbed pa ni 'chab pa'o} saṃpradhāraṇā tu samarthanam a.ko.2.8.25; \n\n• pā. mrakṣaḥ 1. parīttakleśabhūmikaḥ dharmaḥ — krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.2.27; {'chab pa ni bdag gi kha na ma tho ba mkhyud pa} mrakṣa ātmano'vadyapracchādanā tri.bhā.159kha/65 2. daśasu paryavasthāneṣu ekam — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ \n kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā \n\n krodhamrakṣau ca abhi.ko. 5.48; \n\n• vi. praticchannam — {sdig pa 'chab pa la 'dzem pa gang yin pa} praticchannapāpatāyāṃ yā lajjā bo.bhū.133ka/171; pihitam ma.vyu.5180. 'chab pa yin|kri. chādayati — {rab tu 'chab pa yin} praticchādayati lo.ko.763. 'chab pa'i pham par 'gyur ba|pā. praticchādanapārājayikam, pārājayikabhedaḥ vi.sū. 50kha/64. 'chab par byed|= {'chab par byed pa/} 'chab par byed pa|kri. chādayati — tasyāpi bhāvamājñāya tadduścaritamanyeṣāmapi tāvacchādayati prāgeva tasyaiva bo.bhū.75kha/87; praticchādayati — bhūtañca doṣaṃ praticchādayati bo.bhū.135ka/174. 'chab byed|= {'chab par byed pa/} 'cham|= {'cham pa/} 'cham pa|= {mthun pa} sahitam — bodhisattvaḥ pariśuddhāṃ kathāṃ kathayati…yuktā sahitā'vyavakīrṇānudhārmikī bo.bhū.64ka/75. 'cha'|= {'cha' ba/} 'cha' ba|• kri. 1. (varta., bhavi.; saka.; {'chos pa} bhūta., {'cho} vidhau) grasyate — ābhirbālā grasyante mahāmakareṇeva potaḥ la.vi.103kha/150; dra. {'cha' bar byed pa} 2. (varta.; saka.; {bca' ba} bhavi., {bcas pa} bhūta., {chos} vidhau) \ni. prajñapyate — pudgalato yamāgamya śikṣā prajñapyate sū.a.165ka/56 \nii. kalpayati — {gnas 'cha' ba} vāsaṃ kalpayati ma.vyu.6873; \n\n• saṃ. 1. khāditam — ālokite vilokite…khādite nidrāklamaprativinodane…pratisaṃlayane saṃprajānacārī bhavati bo.pa.56 2. adhivāsaḥ — {pad ma dag la gnas 'cha' ba} amburuhamadhyakṛtādhivāsaḥ vi.va.215ka/1.91; grahaṇam — {gnas 'cha' ba} niḥśrayagrahaṇam vi.sū.71kha/88; \n\n• kṛ. nivasan — {bdag gi snying la nges par gnas 'cha' na} hṛdaye nivasatsu…mama bo.a.4.34. 'cha' bar byed|= {'cha' bar byed pa/} 'cha' bar byed pa|kri. khādati — āharatīti bhuṃkte \n pratiniṣevati, abhyavaharati, khādati, bhakṣayati, svādayati, pibati, cūṣatīti payāryāḥ śrā.bhū. 35kha/85. 'cha' bar mdzad|= {'cha' bar mdzad pa/} 'cha' bar mdzad pa|kri. prajñapayati — {bslab pa'i gzhi dag kyang 'cha' bar mdzad} śikṣāpadāni ca prajñapayati vo.bhū.143kha/184; prajñāpayati — {bslab pa 'cha' bar mdzad} śikṣāṃ prajñāpayati sū.a.165ka/56. 'char|= {'char ba/} 'char ka|• saṃ. udayaḥ — ayamālohitacchāyo madena mukhacandramāḥ \n sannaddhodayarāgasya candrasya pratigarjati kā.ā.2.88; abhyudgamanam — {nyi ma 'char ka'i dus} sūryasyābhyudgamanasamayam śrā.bhū.41ka/99; {nyi ma 'char ka'i mig can} bālāruṇākṣaḥ vi.pra.111kha/1, pṛ. 8; \n\n• nā. 1. udāyī, śrāvakācāryaḥ — saivādyotpalavarṇo'yamudāyī śīghrago'pyasau \n prāgjanmāntarapuṇyena bhikṣuvratamupāgatau a.ka.14.144 2. udayanaḥ, gṛhapatiḥ — hastipālagrāmake udayano nāma gṛhapatiḥ prativasati vi.va.336kha/2.142. 'char ka nag po|nā. kālodāyī, mahāśrāvakaḥ — pañca mahāśrāvakaśatāni…tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī…svāgata ityevaṃpramukhāni pañca vaśībhūtaśatāni sa.pu. 78ka/132; dra. {'char byed nag po/} 'char 'gyur|= {'char 'gyur ba/} 'char 'gyur ba|kri. udeti —udeti bhāskaro yadvatsamahīnottame jane \n tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān la.a.73kha/22. 'char 'gro|nā. udāyī, brāhmaṇaḥ — udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā, sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha la.vi.64ka/85. 'char rgyal|nā. udayaḥ, nṛpaḥ ba.a.45. 'char po|nā. udayanaḥ, brāhmaṇaḥ — udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā, sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha la.vi.64ka/85. 'char ba|• kri. (varta., bhavi.; aka.; {shar ba} bhūta.) udāgacchati — asmiṃścāturmahādvīpake lokadhātau yāvantaḥ sattvāstāvanta eva sūryā udāgacchanti śi.sa. 155ka/149; udayati — anāvaraṇamaṇḍalametad udayati yaduta sarvajagadviśuddhivinayāya śi.sa.153kha/148; \n\n• saṃ. udayaḥ — {nyi zla 'char ba} candrārkodayaḥ kā. ā.1.16; {khyim 'char ba} rāśyudayaḥ vi.pra.249ka/2. 62; abhyudgamanam — sūryasyābhyudgamanasamaye vi.va. 146kha/2,90; udgatiḥ — śvamadhyāhnaparyantāruṇodgatyantaramakālaḥ vi.sū.35kha/45; \n\n• nā. udayanaḥ 1. kṣatriyaśreṣṭhaḥ — udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ \n subāhuḥ sudhanaḥ khyāto mahendracandrasamastathā ma.mū.303kha/473; dra. {'char byed/} 2. nā. udayanaḥ, nāgaḥ ma.vyu.3324. 'char ba na|kṛ. udayamānam — tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa śi.sa.153ka/148. 'char bar 'gyur|kri. udayiṣyati lo.ko.764. 'char byed|nā. 1. udayanaḥ, vatsarājaḥ — kauśāmbyāṃ vatsanṛpatirbabhūvodayanābhidhaḥ \n gāyatyadyāpi yatkīrtirvidyādharavadhūjanaḥ a.ka.35.3; udyāne kelirasikaḥ śrīmānudayanaḥ purā \n avantiviṣaye rājā vijahāra vadhūsakhaḥ a.ka.96.2; dra. {'char ba} 2. udāyī — {'char byed mdo} udāyisūtram abhi.sphu.289kha/1135. 'char byed nag po|nā. kālodāyī, mahāśrāvakaḥ — tadyathā sthavireṇa ca śāriputreṇa mahāmaudgalyāyanena…kāloda(ā)yinā ca vakkulena ca aniruddhena ca \n etaiścānyaiśca saṃbahulairmahāśrāvakaiḥ su.vyū.195kha/254; dra. {'char ka nag po/} 'chal|= {'chal ba/} 'chal khrims|= {'chal ba'i tshul khrims/} 'chal gyur|bhū.kā.kṛ. asaṃgatam — pūrvottarābaddhapadaṃ nirarthakamasaṃgatam \n abaddhaṃ yattvayā proktam śi.sa.47ka/44. 'chal pa|= {'chal ba/} 'chal ba|• vi. prakīrṇam — {tshig 'chal ba med pa} aprakīrṇavacanam a.sā.47ka/27; skhalitam — punaḥ skhalitaśaṅkāmapākartuṃ punarakaraṇasaṃvaraṃ kurvannāha bo.pa.36; asamañjasam ma.vyu.4520; mi.ko.96kha; \n\n• saṃ. viklavam — tadayamīrṣyāśalyavitudyamānamarmā viklavaṃ vikrośatītyupekṣāmevārhati he.bi.140-2/60; \n\n• avya. dus — {tshul khrims 'chal ba}…{shes rab 'chal ba} duḥśīlāḥ…duṣprajñāḥ sū.a.219kha/126. 'chal ba'i tshul khrims|= {'chal khrims} dauḥśīlyam, duḥśīlatvam — eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramam sū.a.197kha/99; dauḥśīlyataddhetvahataṃ tadvipakṣasamāśritam abhi.ko. 4.123. 'chal ba'i tshul khrims ma yin pa|adauḥśīlyatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmaśīlatā adauḥśīlyatā, iyaṃ prajñāpāramitā su.pa.42ka/20. 'chal ba'i shes rab|• vi. dauṣprajñāḥ ma.vyu.7070; \n\n• saṃ. dauṣprajñyam, duṣprajñatvam — eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramam sū.a.197kha/99; dauṣprajñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā su.pa.42kha/20. 'chal bar gyur ba|= {'chal gyur/} 'chi|= {'chi ba/} 'chi ka|maraṇāvasthā — sa yāvanmaraṇāvasthāyāṃ bhūmitalaṃ padbhyāmanākramya kālaṃ kuryāt a.sā.322ka/181. 'chi dka'|= {rtsa dur ba} durmarā, dūrvā mi.ko.59ka \n 'chi 'gyur|= {'chi bar 'gyur/} 'chi ltas|= {dus min 'chi ba} ariṣṭam, akālamaraṇam — {'chi ltas zhes bya ba ni dus ma yin par 'chi ba ste/} {'chi ltas min pa ni lo brgya'i mtshams su 'chi ba'o} ariṣṭaṃ nāma akālamaraṇam, riṣṭaṃ varṣaśatāvadhermaraṇam vi.pra. 246kha/2.61; {'chi ltas kyi nyin zhag 'phel ba} ariṣṭadinavṛddhiḥ vi.pra.246kha/2.61; iti sūryāriṣṭe ekavyākhyānaniyamaḥ vi.pra.280ka/2.62; {zla ba'i 'chi ltas kyi nges pa} candrāriṣṭaniyamaḥ vi.pra.248ka/2.61. 'chi ltas kyi 'khor lo|pā. = {'chi ba'i 'khor lo} ariṣṭacakram, maraṇacakram — ato'riṣṭacakraṃ maraṇacakraṃ rāśicakranāḍībhyaḥ prāṇasya pañcamaṇḍalapravāhaparityāgo'nukrameṇeti \n tataḥ karṇikāyāṃ praveśaḥ taddine maraṇamiti nyāyaḥ vi.pra.251kha/2.64; {nyin zhag stong brgyad cu'i bdag nyid 'chi ltas kyi 'khor lo'o} aśītyuttarasahasradinātmakamariṣṭacakram vi.pra.253kha/2.66. 'chi ltas kyi rlung|pā. ariṣṭavāyuḥ — candrodayo nāma śukradhātau mṛtyupraveśa iti \n mṛtyurudayo na śukradhātoriti, ariṣṭavāyupraveśāditi vi.pra.249ka/2. 62. 'chi ltas 'khor lo|= {'chi ltas kyi 'khor lo/} 'chi ltas ma yin pa|= {'chi ltas min pa/} 'chi ltas min|= {'chi ltas min pa/} 'chi ltas min pa|• saṃ. riṣṭam — {'chi ltas zhes bya ba ni dus ma yin par 'chi ba ste/} {'chi ltas min pa ni lo brgya'i mtshams su 'chi ba'o} ariṣṭaṃ nāma akālamaraṇam, riṣṭaṃ varṣaśatāvadhermaraṇam vi.pra.246kha/2.61; \n\n• nā. mārṣṭiḥ, mahāgrahaḥ — ye'pi te grahā mahāgrahā lokārthakarā antarikṣacarāḥ, tadyathā āditya somaḥ…mārṣṭi skanda sanat…virūpaśceti ma.mū.104kha/13. 'chi dus|= {'chi ba'i dus/} 'chi bdag|= {gshin rje} mṛtyuḥ, yamarājaḥ — ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane \n dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ a.śa.4ka/3; paralokādivānīto mṛtyorvaktrāntarādiva \n prapātāduddhṛto'nyasmād anyatra patito hyasi jā.mā.286/166; yamaḥ — yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ \n kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ bo.a.7.6; antakaḥ — {'chi bdag bstan pa khams gsum gyi/} {sa chen dag la spyod bgyid pa/} {mi thogs zlog pa ma mchis pa'ang /} {khyod kyi bstan pas zil gyis gnan} traidhātukamahābhaumamasaṅgamanavagraham \n śāsanena tavākrāntamantakasyāpi śāsanam śa.bu.88. 'chi bdag gi bdud|= {'chi bdud} pā. mṛtyumāraḥ, mārabhedaḥ — kuto bhayabhītaḥ ? saṃgaṇikābhayabhītaḥ…skandhamārabhayabhītaḥ, kleśamārabhayabhītaḥ, mṛtyumārabhayabhītaḥ, devaputramārabhayabhītaḥ śi.sa.110kha/109; loke vicarato lokadharmairanupalepataḥ \n śamāmṛtapadaprāptau mṛtyumārāpracārataḥ ra.vi.2.66. 'chi bdag gi pho nya|= {'chi bdag pho nya/} 'chi bdag pho nya|mṛtyudūtaḥ, yamadūtaḥ — iti vicarati pāpe mṛtyudūtogravṛttau tvamiva hi ka ivā(hā)nyaḥ sānukampo mayi syāt jā.mā.395/232. 'chi bdag zhi bar byed pa|vi. mṛtyunāśanaḥ, onī — {sangs rgyas thams cad kyis bshad pa 'chi bdag zhi bar byed pa'i rig pa dang /} {dus ma yin par 'chi ba 'joms par byed pa'i rig pa dang} sarvabuddhaiśca bhāṣitā mṛtyunāśanī vidyā vidyā…akālamṛtyunāśanī sa.du.215/214. 'chi bdag zhi byed|= {'chi bdag zhi bar byed pa/} 'chi bdud|= {'chi bdag gi bdud/} 'chi 'dod|= {'chi bar 'dod pa/} 'chi 'pho|• kri. cyavati — tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ la.vi.23ka/26; cyavate — yatraiva hi deśe tatsamāpattilābhinaḥ cyavante tatraivopapadyante abhi.bhā.166-5/383; \n\n• pā. = {rnam par shes pa tha ma 'gag pa} cyutiḥ, caramavijñānasya nirodhaḥ — tatra yaścaramavijñānasya nirodhaḥ tatra cyutiriti saṃkhyāṃ gacchati śi.sa.140kha/135; yathākāmādānasthānacyutivaśavartitā bo.bhū.197ka/265; cyavanam — yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam la.vi.19kha/23; cyutam — cyutireva cyutam abhi.bhā.56ka/1087; \n\n• kṛ. cyavamānam — aupapādukānāṃ sattvānāṃ ghaṭīyantravaccyavamānānāmupapadyamānānāṃ ca rāgadveṣamohānāṃ pārāvatabhujaṅgasūkarākāreṇa vi.sū. 95ka/114. 'chi 'pho dang skye ba mkhyen pa|pā. cyutyutpattijñānam — {'chi 'pho ba dang skye ba mkhyen pa'i stobs} cyutyutpattijñānabalam ma.vyu.128; dra. {'chi 'pho dang skye ba shes pa/} 'chi 'pho dang skye ba mngon par shes pa|pā. cyutopapādābhijñā, abhijñābhedaḥ — pareṣāmupapattau jñānaṃ cyutopapādābhijñā sū.a.147ka/27; abhi.bhā.61kha/1111. 'chi 'pho dang skye ba shes pa|pā. cyutyupapādajñānam — kathaṃ tarhi (cyutyupapādajñānenaiva amī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ ityevamādi abhi.bhā.62ka/1111; dra. {'chi 'pho dang skye ba mkhyen pa/} 'chi 'pho ba|= {'chi 'pho/} 'chi 'pho ba dang skye ba mkhyen pa'i stobs|pā. cyutyutpattijñānabalam, tathāgatabalabhedaḥ — daśa tathāgatabalāni \n sthānāsthānajñānabalam…cyutyutpattijñānabalam, āsravakṣayabalam ma.vyu.128. 'chi 'pho ba dang skye ba mngon par shes pa|= {'chi 'pho dang skye ba mngon par shes pa/} 'chi 'pho ba ma yin|= {'chi 'pho ba ma yin pa/} 'chi 'pho ba ma yin pa|• kṛ. na cyavate — na hi suvikrāntavikrāmin rūpaṃ cyavate vā upapadyate vā su.pa.39ka/18; \n\n• saṃ. acyutiḥ — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmacyutiranupapattiḥ, iyaṃ prajñāpāramitā su.pa.39ka/18. 'chi 'pho bar 'gyur|= {'chi 'phor 'gyur/} 'chi 'pho min|= {'chi 'pho ba ma yin pa/} 'chi 'pho med|= {'chi 'pho med pa/} 'chi 'pho med pa|vi. acyutam — acyutamajātatvena bhraṃśāsaṃbhavāt abhi.sa.bhā.54ka/75. 'chi 'phor 'gyur|kri. cyavati — ajāḥ prasūtajanmā vai acyutāśca cyavanti ca \n yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu la.a.172kha/131. 'chi ba|• kri. (varta., bhavi.; aka.; {shi ba} bhūta.) mriyate — tadvadāryaḥ phalāt parihīṇo'pi tatphalam alabdhvā na mriyate abhi.sphu.223kha/1005; bo.pa.34; kālaṃ karoti — naiva hi kaścit phalāt parihīṇaḥ kālaṃ karoti abhi.bhā.35kha/1005; \n\n• saṃ. 1. mṛtyuḥ — kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ \n svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ bo.a.2.34; syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām a.ko.2.8.116; maraṇam — ahaṃ punaḥ punaḥ \n durgativyādhimaraṇacchedabhedādyavāpnuyām bo.a.4.14; nidhanaḥ, onam — divi bhuvi phaṇiloke śaiśave yauvane vā jarasi nidhanakāle garbhaśayyāśraye vā a.ka.83.34; kālakriyā — amitāyuṣaḥ sattvā abhūvan na niyatāyuṣaḥ, nāsti antareṇa kālakriyā ga.vyū.20ka/208; vipattiḥ — vipattibhītyā tasyāpi kanyānāmākarotpitā a.ka.92.12; uparatiḥ — ayaṃ kāyaḥ suciramapi tiṣṭhan varṣaśatamvā tiṣṭhati…asti cāsyārvāguparatiḥ śrā.bhū.34ka/81; uparamaḥ, dra. {'chi ba} uparaman abhi.ko.2.15; vyuparamaḥ — nirvṛttirvyuparamarugjarāvimuktā ra.vi.1.66; niḥsaraṇam śrī.ko.185ka 2. = {'chi ltas} ariṣṭam — āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ \n ṣaṇmāsaśeṣameva āyurjñātvā cintāntaro'bhavat a.ka.6.102 3. = {'chi 'pho} cyutiḥ — {'chi ba'i sems} cyuticittam abhi.bhā.133-1/78; {'chi ba dang 'pho ba} cyutisaṃkramaḥ ma.vyu.2986; cyāvanam ma.vyu.2985; \n\n• kṛ. mriyamāṇam — mriyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti abhi.bhā.11kha/901; uparaman — nirodhayatyuparamannārūpye jīvitaṃ manaḥ \n upekṣāṃ caiva abhi.ko.2.15. 'chi ba dang 'pho ba|cyutisaṃkramaḥ ma.vyu.2986; dra. {'chi 'pho/} 'chi ba 'dod|= {'chi bar 'dod pa/} 'chi ba 'dod pa|= {'chi bar 'dod pa/} 'chi ba ma yin|= {'chi ba ma yin pa/} 'chi ba ma yin pa|kri. na mriyate — na vijñānaṃ jāyate vā mriyate vā su.pa.39ka/18. 'chi ba mang po|mahāmārī, upadravaviśeṣaḥ — mahāmāryupadrave śamīsamidhānāṃ dadhimadhughṛtāktānāṃ juhuyāt ma.mū.211kha/230. 'chi ba min pa|= {'chi ba ma yin pa/} 'chi ba med|= {'chi med/} 'chi ba med ldan|= {'chi med ldan/} 'chi ba med pa|= {'chi med/} 'chi ba las rgyal|nā. = {lha chen} mṛtyuñjayaḥ, mahādevaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ …mṛtyuñjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ a.ko.1.1.32. 'chi ba bslu ba|vi. mṛtyuvañcanaḥ, onī — {'chi ba bslu ba'i sgrol ma} mṛtyuvañcanī tārā ba.vi.172ka \n 'chi ba bslu ba'i sgrol ma|nā. mṛtyuvañcanī tārā, bhagavatī tārā ba.vi.172ka \n 'chi ba'i char gtogs pa|vi. maraṇāṃśikam ma.vyu.5345. 'chi ba'i chu tshod|pā. mṛtyunāḍī — ataḥ saptaṣaṣṭivarṣāvadhernāḍī ārohate, mṛtyunāḍīsvabhāveneti vi.pra.254kha/2.66. 'chi ba'i chos can|• vi. maraṇadharmā — ye kecit sattvā jātā bhūtāḥ sarve te anityā maraṇadharmāṇaḥ bo.bhū.103ka/131; maraṇadharmakaḥ — evañca prakṛtyā maraṇadharmakeṣvanityeṣu sattveṣu na pratirūpaṃ syāt bo.bhū.103ka/131; \n\n• saṃ. maraṇadharmatvam — sādhyaṃ tu niścitaṃ maraṇadharmatvamiti nyā.ṭī.87kha/241. 'chi ba'i 'jigs pa|= {'chi bas 'jigs pa/} 'chi ba'i 'jigs byed|vi. maraṇabhayakaram — tasmācchodhanīyaṃ śalyaṃ manuṣyāsthi sāṅgāraṃ vā śṛṅgasādhāraṇaṃ maraṇabhayakaraṃ śubhakarmaṇi vi.pra.107ka/3.28. 'chi ba'i dus|maraṇakālaḥ, mṛtyoḥ samayaḥ — maraṇakālasamaye pratyupasthite sa.pu.141ka/225; mṛtyukālaḥ — saivopamā mṛtyukāle cirajīvyalpajīvinoḥ bo.a.6.58; kālaḥ — nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati a.sā. 44ka/25; 'chi ba'i dus bgyis|= {'chi ba'i dus bgyis pa/} 'chi ba'i dus bgyis pa|kālagatam, mṛtam — jānāmi deva niyataṃ daśamatsyasahasrāṇi kālagatāni su.pra.52ka/104. 'chi ba'i dus byed|= {'chi ba'i dus byed pa/} 'chi ba'i dus byed pa|• kri. kālaṃ karoti — avipratisārī kālaṃ karoti sū.a.201kha/103; \n\n• saṃ. kālakriyā — evamāsaṃjñikādiṣu manovijñāne niruddhe tadapagame punaḥ kuta utpadyate, yattasya kālakriyā na bhavati tri.bhā.164ka/78. 'chi ba'i dus byed par 'gyur|kri. kālaṃ kariṣyati — bhojanamalabhamānā svasutāni bhakṣayiṣyati jighatsayā vā kālaṃ kariṣyati su.pra.84kha/108. 'chi ba'i dus byed par 'gyur ba|= {'chi ba'i dus byed par 'gyur/} 'chi ba'i dus su gyur|= {'chi ba'i dus su gyur pa/} 'chi ba'i dus su gyur pa|kālagatam, mṛtam — kiṃ tāni daśa matsyasahasrāṇi jīvanti atha kālagatāni su.pra.52kha/104. 'chi ba'i bdud|pā. mṛtyumāraḥ, mārabhedaḥ — dharmaiśvaryānmṛtyumārāvabhaṅgānnaiḥsvābhāvyācchāśvato lokanāthaḥ ra.vi.2.62; maraṇamāraḥ — catvāro mārāḥ \n tadyathā skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ, devaputramāraśca śrā.bhū.133ka/344. 'chi ba'i sdug bsngal|maraṇaduḥkham ma.vyu.2236. 'chi ba'i mtshan nyid|pā. mṛtyulakṣaṇam — idānīṃ yathā garbhe vyañjanasvarotpādo'bhūt, tathā mṛtyulakṣaṇamucyate kādyānityādinā vi.pra.275ka/2.103. 'chi ba'i rlung|pā. mṛtyuvāyuḥ — taiḥ ṣaṭtriṃśadbhiḥ sahasrai dhruśatadinagaṇai rohate kālanāḍī, mṛtyuḥ nāḍīṣu varddhate dvāsaptatisahasreṣu mṛtyuvāyuḥ praviśati vi.pra. 261kha/2.70. 'chi ba'i sems|maraṇacittam, mṛtyukṣaṇabhāvicittam — arhanmaraṇacittasya pratisandhirna vidyate pra.a.28-3/63; sarāgaṃ ca maraṇacittamiti svabhāvahetuḥ ta.pa. 101kha/652; cyuticittam — ete hi janmanaḥ pratisandhicittād yāvat cyuticittasādhāraṇabhūtāḥ abhi.bhā. 133-1/78. 'chi ba'i srid pa|pā. maraṇabhavaḥ — maraṇabhavāvasthito hi tāni tyajati abhi.sphu.173ka/918; bhinnadehavṛttaṃ cāntarābhavamaraṇabhavayościttamiti vyāpakaviruddhopalambhaprasaṅgaḥ ta.pa.91kha/636. 'chi bar 'gyur|kri. 1. (varta.) mriyate — nānāpraharaṇadharairākrānto mriyate ripuḥ gu.sa.116ka/56; jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ nā.nā. 285ka/164; kālaṃ karoti — nodakena kālaṃ karoti a.śa.277ka/254 2. (bhavi.) mariṣyati — (kiṃ sarvasattvāḥ mariṣyanti ityekāṃśena vyākartavyam abhi.sphu.110ka/798. 'chi bar 'dod pa|• vi. mumūrṣuḥ — ānināya sa tāṃ svairaṃ sadanaṃ madanāturaḥ \n pariṇāmavirodhīni spṛhayanti mumūrṣavaḥ a.ka.66.91; \n\n• saṃ. mumūrṣutā — rogayogādupagataḥ sa kadācinmumūrṣutām \n pāruṣyād bhṛśamudvignaiḥ patnīputrairupekṣitaḥ a.ka.36.5. 'chi bar bya|kṛ. martavyam — adhunā kva nu gantavyaṃ kiṃ kartavyaṃ bhayodbhave \n hitaṃ kimanuvartavyaṃ tulyaṃ martavyameva vā a.ka.30.36. 'chi bar byed|= {'chi byed/} 'chi bar byed pa|= {'chi byed/} 'chi bar sems|= {'chi bar sems pa/} 'chi bar sems pa|• kri. cetayate — yaḥ samādhibhraṃśabhayādātmānaṃ cetayate, sa cetanādharmā abhi.sphu.220ka/999; \n\n• saṃ. cetanā — {'chi bar sems pa'i chos can} cetanādharmā abhi.bhā.31kha/988. 'chi bar sems pa'i chos can|• pā. cetanādharmā \ni. arhadbhedaḥ — ṣaḍarhantaḥ; parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ceti abhi.bhā.31kha/988 \nii. aśaikṣabhedaḥ — navāśaikṣāḥ…parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedanābhavyaḥ, akopyadharmā, cetovimuktaḥ, prajñāvimuktaḥ, ubhayatobhāgavimukta iti abhi.sphu.187kha/963; \n\n• saṃ. cetanādharmatā — {'chi bar sems pa'i chos can du gyur pa} cetanādharmatāṃ gataḥ abhi.bhā.32ka/990. 'chi bar sems pa'i chos can gyi rigs can|vi. cetanādharmagotrakaḥ — kaścit prathamata eva cetanādharmagotrako bhavati \n kaścit punaḥ parihāṇadharmā bhūtvendriyāṇāmuttāpanayā cetanādharmatāṃ gataḥ abhi.bhā. 31kha/990. 'chi bar sems pa'i chos can du gyur pa|vi. cetanādharmatāṃgataḥ — kaścit prathamata eva cetanādharmagotrako bhavati \n kaścit punaḥ parihāṇadharmā bhūtvā indriyāṇāmuttāpanayā cetanādharmatāṃgataḥ abhi.bhā.32ka/990. 'chi bar sems par 'gyur ba'i skal ba can|vi. cetayituṃ bhavyaḥ — cetanādharmā yaścetayituṃ bhavyaḥ abhi.bhā.32ka/990. 'chi bas 'jigs|= {'chi bas 'jigs pa/} 'chi bas 'jigs pa|pā. maraṇabhayam, bhayabhedaḥ — pañca ca bhayānyasamatikrānto bhavati, ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣatśāradyabhayaṃ ca bo.bhū.167ka/221; imāni bhayāni bhavanti…ajīvikābhayaṃ vā aślokabhayaṃ vā maraṇabhayaṃ vā…parṣacchāradyabhayaṃ vā da.sū.176ka/9. 'chi bas bzung|= {'chi bas bzung ba/} 'chi bas bzung ba|vi. mṛtyugrastaḥ, mṛtyunā vaśīkṛtaḥ — mṛtyugrasto'marākāra hā duḥkhita vihanyase bo.a.7.13. 'chi byed|= {'chi bar byed pa} \n\n• kri. mriyate — ekenāpi vyādhinā kupitena yasmātsarve jambudvīpagatā narāḥ prāṇino naśyanti mriyante bo.pa.34; vyāpādayati — eṣā ātmānamudvadhya vyāpādayati nā.nā.273kha/81; \n\n• saṃ. 1. = {'chi ba} maraṇam, mṛtyuḥ — syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām a.ko. 2.8.116 2. = {gsod pa} māraṇam — tasya māraṇaṃ pāramārthikam gu.sa.130ka/87; ujjāsanam mi.ko.50kha 3. = {rlung} mārutaḥ, vāyuḥ mi.ko.145ka 4. = g.{yul} mṛdham, yuddham mi.ko.44kha \n 'chi 'bras can|= {chu shing} mṛtyuphalā, kadalī cho.ko. 284/rā.ko.3.773. 'chi mang|= {'chi ba mang po/} 'chi min|= {'chi ba ma yin pa/} 'chi med|= {'chi ba med pa} \n\n• kri. na mriyate — mriyate na phalabhraṣṭaḥ abhi.ko.6.60; na kālaṃ karoti — naiva hi kaścit phalāt parihīṇaḥ kālaṃ karoti abhi.bhā.35kha/1005; \n\n• saṃ. 1. maraṇābhāvaḥ — svapnamūrcchādyavasthāsu cittaṃ ca yadi neṣyate \n smṛtiḥ syāt tatra cotpattau maraṇābhāva eva vā ta.sa.70kha/660 2. = {thar pa} amṛtam, mokṣaḥ — prāptaṃ tvayā padavaraṃ amṛtaṃ viśokaṃ saddharmavṛṣṭi tribhave abhivarṣa śīghram la.vi.170ka/255; {'chi med go 'phang} amṛtapadam ta.sa.128ka/1099 3. = {lha} amaraḥ, devaḥ — {'chi med bdag po} amarādhipatiḥ a.ka.55.56; {'chi med ldan} amarāvatī a.ka.42.4; amartyaḥ — athāmartyapatirgatvā supriyaṃ punarabravīt a.ka.80.12 4. = {sman} amṛtam, auṣadham mi.ko.53ka 5. = {sle tres} amṛtā, guḍūcī mi.ko. 58kha; \n\n• nā. = {brgya byin gyi grong} amarā, indrasya nagarī cho.ko.284/mo.ko.80 'chi med go 'phang|amṛtapadam, nirvāṇapadam — {'chi med go 'phang brnyes pa} prāptāmṛtapadaḥ ta.sa.128ka/1099. 'chi med go 'phang brnyes|= {'chi med go 'phang brnyes pa/} 'chi med go 'phang brnyes pa|vi. prāptāmṛtapadaḥ — vighuṣṭaśabdaḥ sarvajñaḥ kṛpātmā sa bhaviṣyati \n prāptāmṛtapadaḥ śuddhaḥ sarvalokapiteti ca ta.sa.128ka/1099. 'chi med grong|= {mtho ris} amarapuram, svargaḥ — atha…amarapurapurastrīkīrṇapuṣpaprabhāvānnayanapathamayāsītpuṇyabhājāṃ jinendraḥ a.ka.93.77. 'chi med grong khyer|= {'chi med grong /} 'chi med dga' ba|amarapriyaḥ lo.ko.767. 'chi med bdag|= {'chi med bdag po/} 'chi med bdag po|= {brgya byin} amarapatiḥ, indraḥ — ityākarṇyāmarapatiryayau mlānamanorathaḥ a.ka.80.15; amarādhipatiḥ — śrutveti śāsturamarādhipatirnananda a.ka.55.56; amarttyapatiḥ — athāmartyapatirgatvā supriyaṃ punarabravīt a.ka.80.12. 'chi med ldan|nā. amarāvatī, indrasya nagarī — kanakākhyā purī tasya śakrasyevāmarāvatī a.ka.42. 4; tasya tu priyā \n pulomajā śacīndrāṇī nagarī tvamarāvatī a.ko.1.1.40. 'chi med pa|= {'chi med/} 'chi med bu mo|= {lha mo} amarastrī, devakanyā — kubjāmāsevamānasya yathā te vardhate ratiḥ \n naivaṃ niviśato nārīmamarastrīviḍambinīḥ kā.ā.3.109. 'chi med sbyin|= {'chi med sbyin pa/} 'chi med sbyin pa|pā. amṛtaṃdadā, raśmiviśeṣaḥ — te'mṛtaṃdada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ śi.sa.181ka/180. 'chi med mdzod|nā. amarakoṣaḥ, śabdakośaḥ — {rgya gra skad du/} {ma ra ko Sha nA ma/} {bod skad du/} {'chi med mdzod ces bya ba} a.ko. \n 'chi med ri|= {'chi med ri bo/} 'chi med ri bo|nā. = {ri rab} amaragiriḥ, sumeruparvataḥ — baddhvā vajrāsanaṃ vai amaragiririvākampa evārdharātraṃ yāvat praharamekaṃ homayet vi.pra.79ka/4. 162; dra. {'chi med ri bo mchog} 'chi med ri bo mchog|nā. = {ri rab} amaragirivaraḥ, sumeruparvataḥ — amaragirivaro meruḥ vi.pra.233kha/2.33; dra. {'chi med ri bo/} 'chi med seng ge|nā. amarasiṃhaḥ, ācāryaḥ — iti śrīmadamarasiṃhakṛte nāmaliṅgānuśāsane prathamakāṇḍaḥ a.ko.1.12.46. 'chi rlung|= {'chi ba'i rlung/} 'chi las rgyal|= {'chi ba las rgyal/} 'chi sems|1. = {'chi ba'i sems} 2. = {'chi bar sems pa/} 'ching|= {'ching ba/} 'ching khang|= {'ching ba'i khang pa/} 'ching khyim|= {'ching ba'i khang pa/} 'ching grol|= {'ching dang grol ba} bandhamokṣau — viparyastāviparyastajñānabhedo na vidyate \n ekajñānātmake puṃsi bandhamokṣau tataḥ katham ta.sa.14ka/158. 'ching 'gyur|= {'ching bar 'gyur/} 'ching 'gyur ba|= {'ching bar 'gyur/} 'ching thag|bandhanarajju — kathamutsraṣṭuṃ deśaḥ kṛcche'pi śakyate \n jantubhiḥ satatābaddhairbandhubandhanarajjubhiḥ a.ka.52.25; nibandhanam — syānmekhalā tannibandhanam a.ko.2.8.90. 'ching dang bral ba|vi. viśṛṅkhalam — sārtho'pi tamanāsādya vinivṛttaḥ śucā śanaiḥ \n svadeśamarjitakleśaḥ praviveśa viśṛṅkhalaḥ a.ka.19.11. 'ching 'dod ma|nā. bandhanecchā, icchādevī — bandhanecchā cundājanyā vi.pra.45ka/4.45. 'ching gnas|= {btson khang} bandhanālayaḥ, kārāgāram mi.ko.139kha; dra. {'ching byed gnas/} 'ching ba|• kri. (varta.; saka.; {bcing ba} bhavi., {bcings pa} bhūta., {chings} vidhau) badhnāti — viṣayasnigdhān badhnāti a.ka.104.16; {de yi rjes 'gro rjes su 'ching} tamanvetyanubadhnāti kā.ā.2.64; badhyate — badhyante svavikalpena bālāḥ la.a.120ka/66; \n\n• saṃ. 1. bandhaḥ — {'ching ba'i lcags sgrog} bandhaśṛṅkhalā a.ka.37.5; {las kyi 'ching ba} karmabandhaḥ a.ka.50.31; bandhanam — {'ching ba'i lcags kyi sgrog} bandhanaśṛṅkhalā a.ka.24.161; {srid pa'i 'ching ba} bhavabandhanam a.ka.41.68; {yul la chags pa'i 'ching ba} viṣayasnehabandhanam a.ka.41.47; nibandhaḥ — nibandhasaṃgraho yathā rajjvādinā kāṣṭhabhārādikasya abhi.sa.bhā.34ka/47; nibandhanam — nedānīmasti me kṛtyametairmāyānibandhanaiḥ a.ka.24.168; veṣṭanam vi.va.336kha/2.142 2. = {'ching thag} nigaḍaḥ — {'ching bas bcings pa} nigaḍairbaddhaḥ ta.sa.19kha/213; bandhanī — taruṇaśapharotphālālolāḥ parapriyasaṃgamā vidadhati nṛṇāmāsthāṃ mithyāsthirasthitibandhanīm a.ka.67.22; \n\n• nā. bandhiḥ, asuraḥ ma.vyu.3395. 'ching ba mtha' dag dang ldan pa|vi. sakalabandhanaḥ — sakalabandhanau tau srotāpattiphalapratipannakāvucyete abhi.bhā.18kha/933. 'ching ba dang bral ba|= {'ching dang bral ba/} 'ching ba dam po|gāḍhabandhanam lo.ko.768. 'ching ba rnam grol|bandhavimuktam — {dpal 'ching ba rnam grol gyi bstan bcos} śrībandhavimuktaśāstram ka.ta.2463; {'ching ba rnam grol gyi man ngag ces bya ba} bandhavimuktopadeśanāma ka.ta.2466. 'ching ba'i khang|= {'ching ba'i khang pa/} 'ching ba'i khang pa|= {btson khang} bandhanāgāram, kārāgāram — sarvajñastasya vijñāya kāyakleśamayīṃ daśām \n bandhanāgāravivarālokairāpyāyanaṃ vyadhāt a.ka.44.13. 'ching bar 'gyur|kri. badhyate — badhyante bhāvabandhena mucyante tatparijñayā he.ta.2ka/2; yena tu yena badhyate lokastena tu tena tu bandhanaṃ muñcet he.ta.11ka/34; bandhayate — sarvāṃ bandhayate bhūtāṃ grahamātarakaśmalām ma.mū.252kha/288. 'ching bar 'gyur ba|= {'ching bar 'gyur/} 'ching bar byed|= {'ching byed/} 'ching bar byed pa|= {'ching byed/} 'ching bu|kācaḥ, maṇiviśeṣaḥ — tadyathā kulaputra mahāsamudre potāropitamanarghyeyamaṇiratnaṃ…kācamaṇiśatasahasrāṇyabhibhavati ga.vyū.315ka/400; kṣāraḥ kācaḥ a.ko.2.9.99; kācakaḥ — {'ching bu'am do zan} ma.vyu.5971. 'ching byed|= {'ching bar byed pa} \n\n• kri. badhnāti — svayameva badhnāti yāvadevātmanaḥ kṛtyaniṣpattaye bo.bhū.14kha/16; \n\n• saṃ. 1. bandhanam — puṇyena pāpena ca veṣṭiteyaṃ saṃsāriṇāṃ karmaphalapravṛttiḥ \n sitāsitā bandhanarajjureṣā tatsaṃkṣaye mokṣapathaṃ vadanti a.ka.46. 47; ajayyaṃ samarodyoge surāṇāmapi bandhanam \n taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ a.ka.64. 63 2. = {gdon} bandī, kārāgṛhasthaḥ — {gdon dang 'byung po 'ching byed do} pragrahopagrahau bandyām a.ko.2. 8.119 3. = {'ching bu} kācaḥ, kṣāramṛttikā mi.ko. 142ka 4. nalvaḥ, kiṣkucatuḥśatam mi.ko.21kha 5. pāśakaḥ mi.ko.42kha 6. = {sbrel thag} yotram, yoktram mi.ko.35kha \n 'ching byed gnas|= {btson khang} bandhanālayaḥ, kārāgāram — kārā syād bandhanālaye a.ko.2.8.119; dra. {'ching gnas/} 'ching byed pa|= {'ching byed/} 'ching bral|= {'ching dang bral ba/} 'chings|= {'chings pa/} 'chings pa|bandhaḥ — rājñāmajñānamūḍhānāṃ vadhabandhaśatārjitām \n kālaḥ kavalayatyeva a.ka.52.14. 'chir|= {'chi bar/} 'chir nye ba|na cireṇa kālaṃ kariṣyati — yadā cāsyā maraṇāntikī vedanā prādurbhūtā na cireṇa kālaṃ kariṣyati a.śa.254kha/234. 'chu|= {'chu ba/} 'chu ba|• kri. (varta.; saka.; {bcu ba} bhavi., {bcus pa} bhūta., {chus} vidhau) parivahet — tadyathāpi nāma subhūte strī vā puruṣo vā aparipakvena ghaṭenodakaṃ parivahet; veditavyametatsubhūte, (nāyaṃ ghaṭaściramanuvartsyate a.sā. 254ka/143; \n\n• saṃ. āharaṇam — mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate \n udakāharaṇe tvasya tadapekṣā na vidyate ta.sa.104ka/917 3. utsecanam — ākāśamapi nityaṃ sad yadā bhūmijalāvṛtam \n vyajyate tadapohena khananotsecanādibhiḥ ta.sa.85ka/780 0. {'di ni rkang pa gnyis mi 'chu bar bya ba'i phyir ro} pādayorālambanamatrārthaḥ vi.sū.94kha/113. 'chug|= {'chug pa/} 'chums|= {'chums pa/} 'chums pa|• saṃ. niyantiḥ — kathaṃ bhāvitakāyo bhavati ? kāyād vigatarāgo vigataspṛhaḥ vigatapipāso vigatapremā vigataniyantiḥ abhi.sphu.264kha/1081; kāmayogaḥ katamaḥ ? vistareṇa yāvad yo'sya bhavati kāmeṣu kāmarāgaḥ kāmacchandaḥ kāmasnehaḥ…kāmaniyantiḥ kāmādhyavasānam abhi.bhā. 232-1/834; dra. {'chums par byed pa/} \n\n• vi. 1. = {ser sna can} kadaryaḥ, kṛpaṇaḥ — kadarye kṛpaṇakṣudrakiṃpacānamitaṃpacāḥ a.ko.3.1.46 2. = {zhen pa} gṛddhaḥ mi.ko.126ka \n 'chums par byed pa|niyantiḥ — satkāyaparyāpanneṣu saṃskāreṣu niyantirālasyaṃ kausīdyam śrā.bhū.104kha/268; dra. {'chums pa/} 'chus|= {'chus pa/} 'chus pa|= {kyog po} kuñcitam, kuṭilam — arālaṃ vṛjinaṃ jihmamūrmimatkuñcitaṃ natam \n āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi a.ko.3.1.69; mi.ko. 18ka; vakram — {rked pa 'chus} vakranitambaḥ ma.vyu.8884. 'cheg|= {'cheg pa/} 'cheg pa|pāṭaḥ — dārupāṭakīlasandhāraṇavat \n yathā dārupāṭena tīkṣṇakīlena dārupāṭasya sandhāraṇam, evamasyāḥ prajñāyāḥ smṛtibalādhānenālambane vṛttiriti abhi.sphu.165ka/904. 'chel|= {'chel ba/} 'chel te 'dug pa|vi. oniṣṭhaḥ — yathā hi kolamāśritya nadīmuttaran na kolaniṣṭho bhavati, tasyāvaśyatyājyatvāt abhi.sphu.301kha/1164. 'chel ba|• saṃ. = {bsten pa} ālambanam, avalambanam — ālokastimire vipadviṣamaṇiḥ pāte karālambanam a.ka.3.21; \n\n• bhū.kā.kṛ. = {zhen chags pa} ālambitam — yadyanyānanyatvenāvaktavyā kathaṃ nirgranthavādo nālambito bhavati ? yo hi bhāvasya satastattvānyatvena vyākaroti ma.ṭī.213ka/38. 'chel bar 'gyur|kri. ālambyate — yo hi bhāvasya satastattvānyatvena vyākaroti tena nirgranthavāda ālambyate ma.ṭī.213ka/38. 'ches|= {'ches pa/} 'ches pa|avalambaḥ — puṇyahastāvalambena mohāndhaṃ karuṇānidhe \n pāpāvasāne patitaṃ māṃ tvamuddhartumarhasi a.ka.29.80. 'cho shig|kri. ({'cha' ba} ityasyāḥ vidhau) khādatu ba.vi.164kha \n 'chom|= {'chom pa/} 'chom pa|śāsanam — {slob ma 'chom pas na bstan bcos so} śiṣyaśāsanācchāstram abhi.bhā.127-4/10. 'chor|= {'chor ba/} 'chor ba|• kri. (varta., bhavi.; aka.; {shor ba} bhūta.) parihānirbhaviṣyati — yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi karmaparihānirme bhaviṣyati vi.va.159kha/1.48; \n\n• saṃ. apahāraḥ — anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā \n mamātyayāt svakulavaṃśacchede rāṣṭrāpahāraḥ vi.va.206ka/1.80 3. vi. lubdhakaḥ — {ri dwags 'chor ba} mṛgalubdhakaḥ abhi.bhā. 203-1/640. 'chor bar gyur|bhū.kā.kṛ. muktam — mātṛgrāmasya nṛttagītasyābharaṇānāṃ vā śabdaṃ śrutvā ayoniśena manaskāreṇākṣiptabuddhinā…aśuci śukraṃ muktam śi.sa.47kha/45. 'chol|= {'chol ba/} 'chol ba|• kri. saṅkīryate — yathā kāryaṃ kāraṇamiti vyapekṣābhedānna saṅkīryate ta.pa.239kha/950; \n\n• saṃ. 1. saṅkaraḥ — {mtshan nyid 'chol ba} lakṣaṇasaṅkaraḥ abhi.sphu.115kha/808; {'chol bar bgrang ba} saṅkaragaṇanā abhi.bhā.11ka/899; bhadantaghoṣakasyāpi adhvasaṅkaraḥ prāpnoti abhi.sphu.114kha/807 2. = {'chal ba} pralāpaḥ — mūrcchāsvedapralāpāditatphalotpattiniścaye ta.sa.103kha/910 3. = {'chol ba nyid} sāṅkaryam — {mtshan nyid 'chol ba} lakṣaṇasāṅkaryam ta.pa.144ka/17; saṅkīrṇatā — tatsāmānyaviśeṣayoḥ parasparasvabhāvavirahānabhyupagame saṅkīrṇatā prāpnoti ta.pa.72kha/597; vyākulatā — yathā kṣudupaghāte na vyākhyā'vyākulatodayaḥ \n tannivṛttau yathābhyastavyākhyaivāsya pravartate pra.a.75kha/83; \n\n• vi. 1. = {'dres pa} vyastam — {rigs 'chol sgom pa'i sbyor ba las/} {dngos grub med cing sgrub pa'ang med} vyastakulaṃ bhāvanāyogānna siddhiḥ nāpi sādhakaḥ he.ta.20ka/64; vikalam — {'chol ba min pa'i rigs} kulamavikalam a.ka.9.69; saṅkīrṇam — miśrībhūtaḥ saṅkīrṇaḥ aparātmā yatreti vigrahaḥ ta.pa. 144ka/17; vyākulam, dra. {'chol ba} vyākulatā pra.a.75kha/83 2. visamvādinī — janmakṣetraśatoptānāṃ bījānāmiva karmaṇām \n bhujyate phalasaṃpattiravisaṃvādinī janaiḥ a.ka.9.85; \n\n• nā. = {sme ba brtsugs pa} ucchuṣmaḥ, krodhaḥ mi.ko.7kha; ma.vyu.4332; {'chol ba yi sgrub thabs} ucchuṣmasādhanam ka.ta. 3742. 'chol ba nyid|saṅkīrṇatā ta.pa. \n 'chol ba min pa|vi. avikalam — {'chol ba min pa'i rigs} kulamavikalam a.ka.9.69. 'chol ba med|= {'chol ba med pa/} 'chol ba med pa|• saṃ. asaṅkaraḥ — yathāsvaṃ svabhāvabhedena tadviśeṣopayogatastadupayogaiḥ kāryasvabhāvaviśeṣāsaṅkarāt 139-1/57; \n\n• vi. avyākulam — yathā kṣudupaghāte na vyākhyā'vyākulatodayaḥ \n tannivṛttau yathābhyastavyākhyaivāsya pravartate pra.a.75kha/83; avisamvādinī — janmakṣetraśatoptānāṃ bījānāmiva karmaṇām \n bhujyate phalasaṃpattiravisaṃvādinī janaiḥ a.ka.9.85. 'chol ba'i nyes pa|pā. sāṅkaryadoṣaḥ — tena jñānena yad grāhyaṃ vastu tadapekṣayā tat pramāṇameva, na prameyam; vyavasthāpakapramāṇāntarāpekṣayā tu prameyameva na pramāṇamiti na sāṅkaryadoṣaḥ ta.pa.239kha/950. 'chol bar bgrang ba|pā. saṃkaragaṇanā, gaṇanādoṣaḥ — tasyāṃ ( gaṇanāyāṃ) tu trayo doṣāḥ; ūnagaṇanā…adhikagaṇanā…saṅkaraḥ (saṅkaragaṇanā), yadyāśvāsaṃ praśvāsato gṛhṇāti viparyayādvā abhi.bhā.11ka/899. 'chol bar 'gyur|kri. 1. saṅkīryate — yathā puruṣaiḥ svayaṃ prayuktāḥ śabdāḥ saṅkīryante tathā tairupakalpitārthā apīti ko'tra viśeṣaḥ ta.pa.169ka/794 2. saṅkīryeran — {ci'i phyir 'chol bar mi 'gyur} kiṃ na saṅkīryeran ta.pa.198kha/863. 'chol bar 'gyur ba|= {'chol bar 'gyur/} 'chol bar 'gro ba|vyatihāraḥ — ata evauttarādharye'pi sthānāntarāṇāṃ trayāṇāṃ trayāṇām, aṣṭānāṃ caikabhūmitā siddhyati, tṛṣṇāvyatihārayogāt abhi.sphu.299ka/1159. 'chol bar byed pa|vi. asamañjasatākaraḥ, orī — evaṃ satyanavasthā syādasamañjasatākarī pra.a.15ka/17. 'chol min|= {'chol ba min pa/} 'chos|= {'chos pa/} 'chos pa|• kri. 1. ({'cha' ba} ityasyāḥ bhūta.) (?) bhakṣyate — ābhirbālā bhakṣyante garuḍeneva pannagāḥ la.vi.103kha/150 2. abhisaṃskaroti — tathaiva śayyāṃ kalpayati; no tu punarvikopayati, abhisaṃskaroti caivaṃ ya(yā)thāsaṃstariko bhavati śrā.bhū. 67kha/160 3. āracayati — na bodhisattvo dāyakaṃ dānapatiṃ dṛṣṭvā īryāpathamāracayati śi.sa.148ka/143 4. samanuśāsti — avasādayati vā na ca daṇḍakarmaṇā samanuśāsti bo.bhū.97ka/123; \n\n• saṃ. 1. abhisaṃskaraṇam — purāṇābhisaṃskaraṇe ca vi.sū.21kha/25; saṃskaraṇam, otā — {mchod rten zhig pa 'chos pa} jīrṇacaityasaṃskaraṇatayā śi.sa.168kha/166 2. saṃpādanam — {khab ral 'chos pa} sūcīgṛhakasaṃpādanam vi.sū.47kha/60; {khri rkang 'chos pa} pādakasaṃpādanam vi.sū.47kha/60 3. prasādhanam — {'chos pa las gyur pa'i ltung byed} prasādhanagataṃ prāyaścittikam vi.sū.53ka/68 4. upakalpanam — {bsten par bya ba 'chos pa} sevyopakalpanam vi.sū.52kha/67 0. = {sgeg 'chos} helā mi.ko.42ka; \n\n• kṛ. 1. = {zos pa} carvitam — bhakṣitacarvitaliptapratyavasitagilitakhāditapsātam \n abhyavahṛtānnajagdhagrastaglastāśitaṃ bhukte a.ko.3.1.108; bhakṣitam — yaḥ kāyasya aśitapītabhakṣitaṃ paripācayati, ayamucyate tejodhātuḥ śi.sa.124ka/120; khāditam — āhāre ca mātrāṃ na jānāti nāpyaśitapītakhāditasvāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati la.a.154kha/101; śrā.bhū.46kha/11 2. āracayat — evaṃ kūrccaśobhāmāracayatā daśāvayavaṃ vākyaṃ prayoktavyam pra.a.225.3/488 0. salīlam ma.vyu.7342. 'chos pa las gyur pa|prasādhanagatam — {'chos pa las gyur pa'i ltung byed} prasādhanagataṃ prāyaścittikam vi.sū.53ka/68. 'chos pa las gyur pa'i ltung byed|pā. prasādhanagataṃ prāyaścittikam, prāyaścittikabhedaḥ vi.sū.53ka/68. 'chos byed|samādhātā — durlabhatvāt samādhāturasādhyaṃ kiñcidīritam \n āyuḥkṣayād vā doṣe tu kevale nāstyasādhyatā pra.vā.1.60; tadvyākhyā — yatkiñcidasādhyaṃ vyādhijātamuktaṃ tat samādhātuḥ sadyo doṣaśamanauṣadharasāyanāderdurlabhatvāt ma.vṛ.28. ja|vyañjanasaptamavarṇaḥ \n asyoccāraṇasthānaṃ tālu \n {'di'i nga ro 'don tshul la skye gnas rkan dang /} {byed pa lce dbus/} {nang gi rtsol ba rkan lce gnyis phrad dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.869. ja kha|= {ser nag} saṃ., vi. śyāvaḥ, kṛṣṇapītamiśritavarṇaḥ tadyuktaśca mi.ko.14ka; {ser nag mdog gam ja'i mdog can} cho.ko.286. ja hong|saṃ., vi. māñjiṣṭham, varṇaviśeṣaḥ tadyuktaśca — bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma \n tadyathā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇanānāvidharaśmayo niścaranti sma kā.vyū.207kha/265; {ser smug gam dmar ser mdog} cho.ko.286. jag|= {jag pa/} jag pa|= {chom rkun} taskaraḥ, coraḥ — coraikāgārikastenadasyutaskaramoṣakāḥ \n pratirodhiparāskandipāṭaccaramalimlucāḥ a.ko.2.10.24. ji|vi. kim {ji 'di bden nam/} {'on te brdzun} kimidaṃ satyamuta mithyā la.a.140kha/87; dra— {ji skad} yathā bo.bhū.56kha/67; {ji snyed} kiyat a.ka.6. 127; {ji ltar} katham ta.pa.226ka/920; {ji 'dra ba} kīdṛśam vi.va.145kha/1.34. ji nas|yena yenainaṃ pare naivamāha bo.bhū.50kha/59; yathā ma.vyu.5403, mi.ko.64ka \n ji skad|= {ji skad du}\n\n•avya. 1. yathā— {ji skad bshad pa} yathoktam vā.ṭī.85kha/43; {ji skad du smras pa} yathoditam ta.sa.48ka/473; {ji skad bstan pa} yathānirdiṣṭam bo.bhū.56kha/67 2. katham — anyatroktamiti sūtre \n katham ? kati bhadantārhato bhikṣoḥ kṣīṇāsravasya balāni…abhi.sphu.221kha/1002 \n\n•vi. kim — {khye'u 'di'i ming ji skad gdags} kiṃ bhavatu dārakasya nāma a.śa.251kha/231. ji skad bstan pa|= {ji skad du bstan pa} vi. yathānirdiṣṭam — yathānirdiṣṭe tattvārthe ca…prāptavye cārthe samartho'haṃ prāptum bo.bhū.56kha/67;yathoditam — icchāracitarūpeṣu naṣṭājāteṣu vā tataḥ \n anaikāntikatā hetoḥ sarvairebhiryathoditaiḥ ta.sa.28kha/304. ji skad thos pa|= {ji skad du thos pa} vi. yathāśrutam — {ji skad du thos pa'i chos la nan tan du byed pa'i sems dang ldan pa} yathāśrutadharmapratipatticittaḥ da.bhū.207kha/25; {ji skad du thos pa'i chos la tshul bzhin du rtogs pa} yathāśrutadharmayoniśaḥpratyavekṣaṇatā da.bhū.176kha/9. ji skad du bstan pa|= {ji skad bstan pa/} ji skad du thos pa|= {ji skad thos pa/} ji skad du smras pa|= {ji skad smras pa/} ji skad du bshad pa|= {ji skad bshad pa/} ji skad du gsungs pa|= {ji skad gsungs pa/} ji skad smos pa|vi. yathoktam lo.ko.771. ji skad smras|= {ji skad smras pa/} ji skad smras pa|= {ji skad du smras pa} vi. yathoditam — viśeṣaṇasya naitacca parairiṣṭaṃ yathoditam ta.sa.48ka/473; yathāvādī — {ji skad du smras pa de bzhin du byed pa} yathāvādī tathākārī da.bhū.188ka/15; {ji skad du smras pa de ltar byed pa} yathāvāditathākāritā da.bhū. 176kha/9. ji skad smras pa de bzhin du bgyid pa|•vi. yathāvāditathākārī; \n\n•pā. yathāvāditathākāritā— katamaiḥ bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sattvadharmaguṇaviśeṣatāmanuprāpnoti…yathāvāditathākāritāṃ ca rā.pa.231ka/124; dra. {ji skad smras pa de bzhin byed pa/} ji skad smras pa de bzhin byed pa|•vi. yathāvādī tathākārī — {ji skad du smras pa de bzhin du byed pa yang yin} yathāvādī ca bhavati tathākārī bo.bhū.50kha/59; ma.vyu.2408; \n\n•pā. yathāvāditathākāritā 1. vākpariśuddhibhedaḥ — so'ṣṭau vākpariśuddhīḥ pratilapsyate…tadyathā yathāvāditathākāritāṃ satyānuparivartivākkarmapariśuddhyā la.vi.214ka/316 2. dharmabhedaḥ — caturbhī rāṣṭrapāla dharmaiḥ samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate…yaduta arāgādhyāśayapratipattyā sarvasattvasamacittatayā śūnyatābhāvanatayā yathāvāditathākāritayā rā.pa.232ka/125. ji skad bshad|= {ji skad bshad pa/} ji skad bshad pa|= {ji skad du bshad pa} vi. yathoktam — {ji skad du bshad pa'i skyon} yathoktadoṣaḥ ta.pa.224ka/916; yathoditam — kalpanāmātraṃ sarvametadyathoditam sū.a.161kha/50; yathopadiṣṭam — yathopadiṣṭadharmāṇaḥ ta.sa.124kha/1078; yathābhihitam — yathābhihitadharmāṇaḥ ta.sa.124kha/1078; yathānirdiṣṭam — yathānirdiṣṭadharmeṇa ta.sa.8kha/105. ji skad gsungs pa|= {ji skad du gsungs pa} vi. yathoktam — yathoktam, ‘eṣā kulaputra dharmāṇāṃ dharmatā’ ra.vi.112ka/73; dra. {ji skad bshad pa/} ji ga|avya. 1. kaccit, iṣṭaparipraśne — vande āryānanda buddhaṃ bhagavantam \n kaccidāryānanda bhagavān vairaṃbhyeṣu janapadeṣu sukhaṃ varṣoṣitaḥ \n na ca piṇḍakena klāntaḥ vi.va.142kha/1.31 2. kimuta, vitarke — manasā cintayitvāpi yo na dadyāt…sa preto bhavatītyuktam…kimutānuttaraṃ saukhyamuccairudghuṣya bhāvataḥ \n jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati bo.a.4.6. ji gar|yathāruci — vyākhyāṃ yathāruci \n kurvāṇāḥ ta.sa.86kha/790. ji 'jigs|nā. kumbhīraḥ, yakṣendraḥ — maṇibhadraśca yakṣendraḥ…kumbhīraḥ…ekaikaścaiva yakṣendraḥ pañcayakṣaśatairvṛtaḥ su.pra.43ka/86. ji snyam|= {ji snyam du} vi. kim — {ji snyam du sems} kiṃ manyadhve vi.va.124kha/1.13; {de ji snyam du sems} tat kiṃ manyase ma.vyu.6326. ji snyed|= {ji snyed cig} \n\n•vi. 1. kiyat (pu. kiyān, strī. kiyatī), kiyat parimāṇam — {bsod nams ji snyed cig tu 'gyur} kiyatpuṇyaṃ bhaviṣyati vi.va.161kha/1.49; {ji snyed dus ni rab tu 'das} kiyān kālaḥ prayātaḥ a.ka.6.127; {nyon mongs spyod mtshams ji snyed dus} kleśabhogāvadhau kālaḥ kiyān a.ka.92. 52; kiyatī laṅghitā kṣitiḥ a.ka.64.103 2. yāvat (puṃ. yāvān, strī. yāvatī) — {'jig rten rin chen ji snyed yod pa dang} ratnāni yāvanti ca santi loke bo.a.2.2; \n\n•avya. kaṃcit — {dus ni ji snyed cig} kaṃcit kālam a.ka.41.71. ji snyed thams cad|ye kecit — {nyes pa ji snyed thams cad dang /} {sdig pa rnam pa sna tshogs pa} ye kecidaparādhāśca pāpāni vividhāni ca bo.a.6.25. ji snyed cig|= {ji snyed/} ji snyed pa|vi. yāvat (puṃ. yāvān, strī. yāvatī) — {chos thams cad ji snyed pa} yāvantaśca sarvadharmāḥ; yāvadeva cakṣuḥ, yāvantyeva rūpāṇi abhi.sphu.294kha/1145; ye kecit— {'jig rten sdug bsngal ji snyed pa} ye kecid duḥkhitā loke bo.a.8.129; yāḥ kāścana — {'jig rten bud med ji snyed pa/} {de dag skyes pa nyid gyur cig} yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ bo.a. 10.30. ji snyed pa yod pa|= {ji snyed yod pa} \n\n•vi. yāvadbhāvikam — {ji snyed pa yod pa nyid} yāvadbhāvikatā śrā.bhū./195 \n\n•pā. yāvadbhāvikatā, vastuparyantatābhedaḥ — tattvārthaḥ katamaḥ \n samāsato dvividhaḥ \n yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā yāvadbhāvikatāñcā ārabhya yā dharmāṇāṃ sarvatā bo.bhū.23ka/25; dra. {ji snyed pa yod pa nyid/} {ji snyed pa yod pa nyid} pā. yāvadbhāvikatā vastuparyantatābhedaḥ — vastuparyantatā katamā \n yadālambanasya ya(āva)dbhāvikatā yathāvadbhāvikatā ( ca ) śrā.bhū./195; dra. {ji snyed pa yod pa/} {ji lta ba bzhin du yod pa nyid/} ji snyed yod pa|= {ji snyed pa yod pa/} ji lta|• avya. 1. = {ji lta bu} katham, kiṃ prakāram — katham ? ityāha…abhi.sphu.88kha/760; kathaṃ kṛtvā abhi.sphu.105kha/789 2. = {ji lta ba} yathā — {de nyid ji lta} yathātattvam a.ka.40.168; yathāvat — {ji lta ji snyed} yathāvadyāvat ra.vi.1.14; \n\n•vi. yat — {ji lta'i rigs can tshad ma yin} yajjātīyaiḥ pramāṇaiḥ ta.sa.115ka/998. ji lta ji snyed|yathāvadyāvat — yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ ra.vi.1.14. ji lta ji ltar|yathā yathā — {ji lta ji ltar}…{de lta de ltar} yathā yathā…tathā tathā a.sā.9kha/6; {ji lta ji ltar lus 'di ni/} {yongs su skyong bar byed gyur pa/} {de lta de ltar shin tu ni/} {bze re can gyur nyid du lhung} yathā yathāsya kāyasya kriyate paripālanam \n sukumārataro bhūtvā patatyeva tathā tathā bo.a.8.174. ji lta nyid|yathāvat — yathāvattajjagacchāntadharmatāvagamāt ra.vi.1.15; yathā ca — yāvatkālaṃ yathā ca tat ra.vi.2.1; dra. {ji lta ba nyid/} {ji ltas kyang} kathaṃcit — {ji ltas kyang /} {'di na bdag dang mtshungs pa med} iha samo mama nāsti kathaṃcit rā.pa.235ka/130. ji lta ba|•avya. yathā — {sngon ji lta ba} yathāpūrvam abhi.sphu.254ka/1061; {chos thams cad ji lta ba} yathā ca sarvadharmāḥ su.pra.36ka/68; {snod ji lta ba de ltar sems can gyi don mdzad pa} yathā bhājanaṃ tathā sattvārthakaraṇam sa.du.123/122; \n\n•vi. yādṛśam — uktaṃ yādṛśasya kriyā he.bi.140-1/60. ji lta ba nyid|yathāvat — imaṃ pratītyasamutpādaṃ…yathāvadaviparītam…paśyati śi.sa.127kha/123; dra. {ji lta nyid/} ji lta ba'i rim gyis|yathākramam — asādhanāṅgavacanam, adoṣodbhāvanaṃ ca dvayorvādiprativādinoryathākramaṃ nigrahasthānam vā.ṭī.52kha/4. ji lta ba bzhin gyi de bzhin nyid|pā. yāvattathatā — yā punaḥ pañcaskandhānāmabhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā su.pa.44kha/22. ji lta ba bzhin du yod pa|vi. yathāvadbhāvikam — {ji lta ba bzhin du yod pa nyid} yathāvadbhāvikatā śrā.bhū./196. ji lta ba bzhin du yod pa nyid|pā. yathāvadbhāvikatā, vastuparyantatābhedaḥ — yā cālambanasya yāvadbhāvikatā, yā ca yathāvadbhāvikatā tadekatyamabhisaṃkṣipya vastuparyantatetyucyate śrā.bhū./196. ji lta bar gyur|= {ji lta bar gyur pa/} ji lta bar gyur pa|vi. yathābhūtam — tribhavasya yathābhūtadarśanaṃ parijñānam vi.pra.61ka/4.106. ji lta bu|= {ji lta bu zhig} \n\n•avya. katham — {ji lta bu yang 'byung ba lags} kathaṃ vā saṃpravartate la.a.64kha/11; \n\n•vi. kīdṛśam, o śī — atha kīdṛśaṃ bhojanaṃ yuṣmākamupaśete jā.mā.78/46; {sa de ji lta bu zhig} kīdṛśī sā bhūmiḥ kā.vyū.219ka/280; kiṃbhūtam — tābhyāṃ yasmānnānyo rāśirasti \n kiṃbhūtaḥ ? nyā.ṭī. 81ka/216; katamam — {ji lta bu'i ngag la ni} katamasya ca vākyasya ta.sa.100kha/889; yathābhūtam — uktamidaṃ yathābhūtasya bhāvanā sampadyate abhi.bhā.9ka/894; yādṛśam, o śī— {ji lta bu}…{de lta bu} yādṛśam…tādṛśam lo.ko.773. ji lta bu zhig|= {ji lta bu/} ji lta bur|katham —{ji lta bur na nor ba gda'} kathaṃ hi dṛśyate bhrāntiḥ la.a.64kha/11. ji lta bur gyur|= {ji lta bur gyur pa/} ji lta bur gyur pa|vi. kiṃbhūtam — {ji lta bur gyur pa zhig ce na} kiṃbhūtān bo.pa.2. ji lta bzhin|= {ji lta ba bzhin} avya. yathā — {ji lta bzhin mi gnas} ayathāsthitiḥ kā.ā.3.156; yathāvat — yathāvadaviparyastā niṣprapañcāstathāgatāḥ ra.vi.1.46. ji ltar|•avya. 1. katham — {ji ltar ldog} kathaṃ nivarttate ta.pa.226ka/920; kathaṃ nāma — ekarūpe ca caitanye…nānāvidhārthabhoktṛtvaṃ kathaṃ nāmopapadyate ta.sa.12ka/143; kathaṃ kṛtvā — kathaṃ kṛtvā śobhanaḥ abhi.sphu.115ka/808 2. yathā — {ji ltar re ba} yathecchā bo.a.9.36; {ji ltar 'byor ba} yathā vibhavataḥ vi.pra.94kha/3.5; yathā hi — {ji ltar rtag par smra bas} yathā hi nityavādinā ta.pa.174ka/806; yathaiva — {gang zhig ji ltar dmigs 'gyur ba} yad yathaivopalabhyate ta.sa.72kha/676; yadvat — taraṃgā hyudadheryadvatpavanapratyayoditāḥ la.a.161ka/111; \n\n•vi. kim — {ji ltar bya} kiṃ kariṣyāmi bo.a.2.47. ji ltar khong du chud pa|yathāparyāptam lo.ko.773. ji ltar grags pa|yathāprasiddham — {ji ltar grags pa la brten nas/} {rnam par dpyad pa thams cad brjod} yathāprasiddhamāśritya vicāraḥ sarva ucyate bo.a.9.109. ji ltar ci zhig ltar|yathākathaṃcit — {ji ltar ci zhig ltar mtshungs pa} yathākathaṃcitsādṛśyam kā.ā. 9.14. ji ltar rnyed pa|yathāprāptam — bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet he.ta.7kha/20. ji ltar mthun mthun du|yathāyogam — evamanyeṣvapi yathāyogaṃ yojayitavyam abhi.sa.bhā.8ka/9; yathāsambhavam — teṣu yathāsambhavaṃ vikṣepaḥ prajñapyate tri.bhā. 161kha/71. ji ltar mthun pa bzhin|= {ji ltar mthun mthun du/} ji ltar mthong ba bzhin|yathādarśanam — bhāvanāmārga evamiti cet ? na, yathādarśanaṃ bhāvanāt abhi.bhā. 17kha/926. ji ltar don shes|yathārthajñānam — {ji ltar don shes rgyu las byung} yathārthajñānahetūttham ta.sa.109kha/954. ji ltar drang|kathaṃ nīyate — {ji ltar drang ngam ji ltar bshad} kathaṃ nīyate ma.vyu.6582. ji ltar bde|yathāsukham — {ji ltar bde zhing phan pa ni/} {sbyin} hitaṃ dāsyāmo yathāsukham sa.du.213/212. ji ltar rnam pa 'ga' zhig ltar|= {ji ltar ci zhig ltar} yathākathaṃcit — yathākathaṃcit tasyārtharūpaṃ muktvāvabhāsinaḥ pra.vā.2.352. ji ltar byas pas she na|kathaṃ kṛtvā — guṇā bhūmau bhūmau navaprakārā eva \n kathaṃ kṛtvā ? abhi.bhā.19kha/938. ji ltar med|kathaṃ nāsti — kathaṃ nāstīti pratipādayannāha ta.pa.41kha/532. ji ltar 'os par|yathārhat — sadā sarvatra visṛte dharmadhātunabhastale \n buddhasūrye vineyādritannipāto yathārhataḥ ra.vi.126ka/108. ji ltar 'os 'os su|yathāyatham, yathāyogyam — tatra sarve'pyanuśayā yathāyathaṃ vedanendriyeṇa samprayuktāḥ abhi.sphu.137kha/850. ji ltar yang|kathaṃcana — sambadhyate kalpanayā kimakāryaṃ kathaṃcana pra.vā.2.26; yadi ca mahāmate māṃsaṃ na kathaṃcana kecana bhakṣayeyuḥ la.a.155kha/103; kathaṃcit — ātmaghaṭādayaḥ kathaṃcidasadātmānaḥ; kathaṃcidanupalabhyamānatvāt, kharaviṣāṇavat ta.pa.25kha/498; kathaṃcidapi — na śakyamanumānena kathaṃcidapi bādhitum ta.sa.77ka/720; kathamapi — tasya kathamapi gamakatvāt he.bi.138-3/56; api nāma — api nāmāto'nuṣṭheyaṃ jñātvā pravṛtto'rthavān syāmiti pra.vṛ.194.1/73; yathāpi nāma mi.ko. 64kha \n ji ltar yang med|= {ji ltar yang med pa/} {ji ltar yang med pa} kathaṃcidasat — ātmaghaṭādayaḥ kathaṃcidasadātmānaḥ ta.pa.25kha/498. ji ltar yin|katham — ekajñānātmake puṃsi bandhamokṣau tataḥ katham ta.sa.14ka/158. ji ltar bshad|kathaṃ nīyate — {ji ltar drang ngam ji ltar bshad} kathaṃ nīyate ma.vyu.6582. ji ltar gyur|= {ji ltar gyur pa/} ji ltar gyur pa|yathāvṛttam — {ji ltar gyur pa rgyas par smras pa} yathāvṛttaṃ vistareṇārocitam vi.va.155ka/1.43; vṛttāntaḥ — atha tau kumārau vistareṇa taṃ vṛttāntaṃ nivedayāmāsa su.pra.57ka/112. ji ltar dgyes pa'i gzugs kyi gzugs mchog|vi. kāmarūpaḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya…kāmarūpāya kā.vyū.205kha/263. ji ltar 'gyur|katham — athobhāvapi sarvajñau matabhedastayoḥ katham ta.sa.114kha/995; kathaṃ bhavet — satyavādī kathaṃ bhavet ta.sa.76ka/716; kathaṃ syāt — prāṅmukho darpaṇaṃ paśyan syācca pratyaṅmukhaḥ katham ta.sa.81ka/749. ji ltar rtogs pa|•avya. yathādhigamam — {ji ltar rtogs pa'i chos rnam par gzhag pa} yathādhigamadharmavyavasthānam sū.a.168ka/59; \n\n•vi. yathāgatam — {ji ltar rtogs pa'i lam gyis} yathāgatena mārgeṇa abhi.bhā. 40ka/1023. ji ltar rtogs pa'i chos rnam par gzhag pa|pā. yathādhigamadharmavyavasthānam — {ji ltar rtogs pa'i chos rnam par gzhag pa rtogs pa} yathādhigamadharmavyavasthānaprativedhaḥ sū.a.168ka/59. ji ltar rtogs pa'i chos rnam par gzhag pa rtogs pa|pā. yathādhigamadharmavyavasthānaprativedhaḥ, prativedhaprāyogikabhedaḥ — sa (prativedhaprāyogikaḥ) punarekādaśavidho veditavyaḥ \n āgantukatvaprativedhataḥ…yathādhigamadharmavyavasthānaprativedhataḥ…vyavasthāpitadharmaprativedhataśca sū.a.168ka/59. ji ltar 'dod|= {ji ltar 'dod pa/} ji ltar 'dod pa bzhin|= {ji ltar 'dod pa/} ji ltar 'dod pa'i gzugs can|vi. kāmarūpī — {skyes bu ji ltar 'dod pa'i gzugs can} kāmarūpī puruṣaḥ kā.vyū.204kha/262. ji ltar 'dod bzhin|= {ji ltar 'dod pa/} ji ltar 'dod bzhin 'gro ba|= {ji 'dod 'gro} vi. kāmaṅgāmī, anukāmīnaḥ mi.ko.48kha \n ji ltar nus bzhin|avya. yathāsāmarthyam — {ji ltar nus bzhin bdag gis ni/} {snyan ngag dag gi mtshan nyid bya} yathāsāmarthyamasmābhiḥ kriyate kāvyalakṣaṇam kā.ā.1.2. ji ltar gnas|= {ji ltar gnas pa/} ji ltar gnas bzhin|= {ji ltar gnas pa/} ji ltar 'phangs bzhin|= {ji ltar 'phangs pa/} ji ltar byang chub bzhin mos pa|pā. yathābodhādhimucyanā — svaparārtha prayujyamāno'saṃkleśopāyaṃ tattvārthaṃ pratividhyatītyato'nantaraṃ yathābodhādhimucyanāmanasikāraḥ sū.a.176ka/70. ji ltar 'byung ba|avya. yathodayam— {lha rnams ji ltar 'byung ba} devatānāṃ yathodayam he.ta.8kha/24; yathāyogam ma.vyu.6564; mi.ko.11kha \n ji ltar 'byor ba|= {ji ltar rigs pa} yathāyogam ma.vyu.6564; mi.ko.11kha \n ji ltar bzhed pa bzhin|= {ji ltar bzhed pa/} ji ltar yod|= {ji ltar yod pa/} ji ltar yod pa|pā. yathāvadbhāvikatā — tattvārthaḥ…dvividhaḥ \n yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā, yāvadbhāvikatāñcārabhya yā dharmāṇāṃ sarvatā bo.bhū.23ka/25. ji ltar rigs|= {ji ltar rigs pa/} ji ltar rigs pa|avya. yathāyogam, yathocitam — tacca yathāyogaṃ yatra kalpayitavyaṃ…tatra tathā kalpayati śrā.bhū.16kha/38; yathārham — dharmaṃ parebhyaḥ pravadan yathārham jā.mā.416/245; yathānyāyam — yoginīnāṃ yathānyāyamutpattisthitikāraṇam he.ta.2ka/2; yathāyuktam — {ji ltar rigs pa de ltar bshad} yathāyuktaṃ tathoditam ta.sa.110kha/962; yathābhavyam — hitāni ca yathābhavyaṃ kṣipramāsādayanti te ta.sa.118ka/1019. ji ltar re ba|vi. yathecchā — {yid bzhin nor bu dpag bsam shing /} {ji ltar re ba yongs skong ba} cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ bo.a.9.36. ji ltar longs spyod pa|vi. yathāparibhuktam — {ji ltar longs spyod pa'i gnas mal} yathāparibhuktaṃ śayanāsanam lo.ko.774. ji ltar shes pa|vi. yathājñātam — {phyag rgya chen por dbang bskur bar/} {ji ltar shes pa'i bde chen po} mahāmudrābhiṣekeṣu yathājñātaṃ mahatsukham he.ta.15kha/48. ji ltar bsams bzhin|avya. yathākāmam — niścaranti yathākāmaṃ kuṭyādibhyo'pi deśanāḥ ta.sa. 118ka/1019. ji ste|•avya. atha — athāpi syāt \n samvid rūpatā na vinaśyatyeva pra.a.141ka/151; yadi — sarve bhūtamayā bhūtā yadi rūpaṃ hi bhautikam la.a. 170kha/128; yadapi — yadapi kadācitkarhicid bhojanaṃ labdhaṃ bhavati, taduccāraṃ bhavati śi.sa.37kha/36; \n\n•vi. kim — {bdag gi yab ni nongs na bdag der ji ste 'gro} yadi mama pitā kālagataḥ kiṃ tatra gacchāmi vi.va.156kha/1.45; yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu \n kimanartharucirlokastaṃ gandhenānulimpati bo.a.8.66. ji ste na|kathaṃcit — sā kathaṃcittasya nārakasya mukhe praviśati śi.sa.46kha/44; sa cet — sa ced vastuṃ sthāpayenna pudgalam vi.va.326ka/2.135. ji ste yang|atha punaḥ — atha punarubhayadharmaṃ brūyāt pra.vṛ.89-5/63; athāpi syāt — athāpi syāt \n samvidrūpatā na vinaśyatyeva pra.a.141ka/151. ji 'dod 'gro|vi. = {ji ltar 'dod bzhin 'gro ba} anukāmīnaḥ, kāmaṅgāmī mi.ko. 48kha \n ji 'dra|= {ji 'dra ba/} ji 'dra ba|vi. yādṛśam, o śī — {ji 'dra}…{de 'dra} yādṛśī…tādṛśī pra.vā.2.39; kīdṛśam, o śī— {ji 'dra ba'i bsod snyoms zhig rnyed blta'o} paśyāmi kīdṛśaḥ piṇḍapāto labdhaḥ vi.va.145kha/1.34. ji mi snyam pa|•kri. marṣayati — {ji ltar na byang chub sems dpa' gzhan gnod pa byed pa la ji mi snyam par bzod par byed} kathaṃ bodhisattvaḥ parāpakāraṃ marṣayati kṣamate bo.bhū.102ka/130; \n\n•saṃ. marṣaṇā — {gzhan gnod pa byed pa la ji mi snyam pa'i bzod pa} parāpakāramarṣaṇākṣāntiḥ bo.bhū.102ka/130; adhivāsaḥ — {sdug bsngal la ji mi snyam pa'i bzod pa} duḥkhādhivāsakṣāntiḥ sū.a.201kha/103; \n\n•vi. sahiṣṇuḥ — {sdug bsngal la ji mi snyam pa} duḥkhasahiṣṇuḥ bo.bhū.77kha/99. ji mi snyam par byed|kri. marṣayati — {gnod pa ji mi snyam par byed} apakārān marṣayati bo.bhū.102kha/131. ji tsam|vi. 1. kiyat (puṃ. kiyān, strī. kiyatī), kiyat parimāṇam — {chu che chung ji tsam} kiyatprabhūtaṃ pānīyam abhi.sphu.133kha/841; vi.va.199kha/1. 73 2. yāvat (puṃ. yāvān, strī. yāvatī) — {ji tsam dus gzhan zhig na} yāvadapareṇa samayena vi.va.123kha/1.12; {ji tsam 'dod pa sbyin par bya'i} yāvadarthamanupradāsyāmi bo.bhū.141kha/181 3. kācit — {gang ji tsam} yā kācit nyā.ṭī.39ka/31. ji zhig ltar|avya. kathaṃcit — kathaṃcitkṣutparikṣāmaḥ sa gatvā śreṣṭhimandiram \n yatnena prāpa mūlyāṃśaṃ dārupāṭanakarmaṇā a.ka.41.78; katham — {dpa' mdzangs min yang ji zhig ltar/} {de dag gis bdag bran bzhin byas} na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ bo.a.4.28. ji zhig ltar stes|kathaṃcit — siktau tataḥ śītajalena rājñā tau labdhasaṃjñāvayavau kathaṃcit a.ka.101.32; kathaṃcidapi — {shin tu rnyed dka' phan pa'i sa/} /{ji zhig ltar stes rnyed gyur nas} kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhām bo.a.4.26; daivātkiṃcit — susūkṣmamapi yaḥ kṛtvā daivātkiṃcidasāṃpratam \n paścāttāpaṃ vahatyantastasya saiva viśuddhatā a.ka.83.21. ji zhig ltar yang|yathākathaṃcit — kṣīṇārthenāpi bhavatā janmāntaraśubhāptaye \n yathākathaṃcideko'pi bhikṣuḥ kiṃ na nimantritaḥ a.ka.41.76. ji bzhin|avya. yathā {ji bzhin don shes} yathārthajñānam ta.pa.242ka/954; māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam \n dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate sū.a.169kha/61; yathāvat — {rigs lnga yi ni phyag rgya rnams/} {ji bzhin rang gi phyogs su bri} yathāvat pañcakulamudrāḥ svadikṣu likhet sa.du.245/244. ji bzhin mngon zhen|yathābhiniveśaḥ — {ji bzhin mngon zhen min pa} ayathābhiniveśaḥ pra.vā.2.55. ji bzhin mngon zhen min pa|ayathābhiniveśaḥ — ayathābhiniveśena dvitīyā bhrāntiriṣyate pra.vā.2.55. ji bzhin nyid|ananyathā asyaiva prakṛtimananyathāvagamya ra.vi.1.66. ji bzhin don|yathārthaḥ {ji bzhin don shes} yathārthajñānam ta.pa.242ka/954; yathārthabodhahetutvātprāmāṇyaṃ hyavakalpate ta.sa.86kha/792. ji bzhin don min|ayathārthaḥ — bhāvane'bhāvane caiva tadviparyaya eva ca \n ayathārthaśca vijñeyo vikalpo bhāvanāpathe abhi.a.5.29; dra. {ji bzhin don med/} ji bzhin don med|ayathārthaḥ — mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati \n yathā tathā'yathārthatve'pyanumānatadābhayoḥ pra.vā.2.58; dra. {ji bzhin don min/} ji bzhin don shes|yathārthajñānam, arthasaṃvādajñānam — yathārthajñānaṃ ca arthasaṃvādajñānam ta.pa.242ka/954. ji bzhin yang dag|yathābhūtam— janmamṛtyujarāvyādhīn darśayanti kṛpātmakāḥ \n jātyādivinivṛttāśca yathābhūtasya darśanāt ra.vi.1.68. ji srid cig|kiyat (puṃ. kiyān, strī. kiyatī) — {thag ji srid cig} kiyad dūram abhi.bhā.64kha/1122. ji srid du|= {ji srid/} ji srid de srid|= {ji srid}…{de'i srid/} ji srid 'dod|kvacidiṣṭakālam — {gang du ji srid 'dod gnas shing} vihṛtya yatra kvacidiṣṭakālam bo.a.8.87. ji srid par|yathāsambhavam, yathāyogam — yathāyogamiti yathāsambhavam abhi.sphu.275ka/1099. ji srid bar|yāvat (puṃ. yāvān, strī. yāvatī) — hṛdayād bāhūpabāhunakhāntaṃ yāvat vi.pra.33kha/4.9. ji srid 'tsho ba|= {ji srid 'tsho/} ji srid 'tsho'i bar|= {ji srid 'tsho/} ji srid 'tsho'i bar du|= {ji srid 'tsho/} je|•saṃ. = {thog ma} ādiḥ — {thog ma zhes bya ba ni/} {je dang sngon dang dang po la zhes bya'o} agramiti ādiḥ, pūrvam, prathamamucyate pra.pa.76ka/96; \n\n•pratya. o taram (tarap ) — {sngar je} pūrvataram śi.sa.105kha/104; {je bas je che} taratamam sū.a.233ka/145. sngar je|pūrvataram — {byang chub kyi snying por sngar je 'dug par byas la} pūrvataraṃ bodhimaṇḍe niṣādayitavyaḥ śi.sa.105kha/104. je che|pratya. o tamam (tamap ) — {je bas je che} taratamam sū.a.233ka/145. je snyed pa|= {ji snyed pa/} je mtho|vi. saṃpravṛddham — {je thur} ({mthor} ) {khros nas} saṃpravṛddhakrodhena a.śa.92kha/83. je mtho je mthor gyur pa|vi. uditoditam — yatra prasaktāni kulāni…lakṣmīniketānyuditoditāni jā.mā.185/106; svadharmābhiratyupanataśucivṛttinyuditodite mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.5/1. je mtho je mthor 'gyur ba|= {je mtho je mthor gyur pa/} je mthor song|= {je mtho je mthor gyur pa/} je dang por|avya. prathamam — āgamaḥ prathamaṃ prabodhako bhavati \n tato yuktirarthapratyāyanaphalā pravartate pra.a.101/109; pūrvam — pūrva tāvadāvāsikanaivāsikairbhikṣubhirmahatyāḥ sīmāyāścaturdiśaṃ sthāvaranimittāni saṃlakṣayitavyāni vi.va.194ka/2.115. je bas je|bhūyasyā mātrayā — {je bas je 'phel du byed} bhūyasyā mātrayā vivardhayanti śi.sa.158ka/152. je bas je che|= {je bas je che ba/} je bas je che ba|1. taratamam — ādyastaratamenāpi cayenāśrayabhāvataḥ \n vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ sū.a.233ka/145 2. tāratamyam, taratamayorbhāvaḥ — tasyāpi kṣaṇikatvaṃ veditavyaṃ tāratamyopalabdheḥ sū.a.235kha/147. je mang|vi. bhūyas (strī. bhūyasī) — {bde ba'i blo je mang skye bar 'gyur} bhūyasī sukhabuddhiḥ syāt abhi.bhā. 6kha/886. jo|= {jo bo/} {jo jo} āryaputraḥ — {jo jo'i nges pa ci 'dra ba zhig lags} kīdṛśa āryaputrasya niścayaḥ la.vi.107kha/156; {jo jo phun sum tshogs pa de ni khyod kyis brnyes lags} sā ca saṃpattvayāryaputra pratilabdhā la.vi.105ka/152; tātaḥ ma.vyu.3924. jo bo|1. āryaḥ, svāmī — utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila \n iti śrutvā jā.mā.211/122; svāmī — tadarhasi naḥ svāminnistārayitum jā.mā.362/212; prabhuḥ — prabhorviraktiliṅgāni vilokyāmātyapuṃgavaḥ a.ka.20.10; tatra prajānāṃ vitatopatāpaḥ ko'pi pravṛttaḥ prabhuśāsanena a.ka.40.78; vibhuḥ — paryaṅkābharaṇāṅgāni svapne bhagnāni me vibho a.ka.24.140; prabhaviṣṇuḥ — ityuktapratiṣedho'pi sa rājñā sacivaḥ kṛtaḥ \n atikrāmati ko nāma prabhaviṣṇoḥ samīhitam a.ka.35.19; bhagavān — {jo bo bzhugs bzhin lha yis ci zhig bya} kiṃ vā surairme bhagavān yadevam jā.mā.224/131; vallabhaḥ — satyaṃ bravīmi na tvammāndraṣṭuṃ vallabha lapsyase kā.ā.2.124 2. = {jo bo rje} jo bo'i lugs|āryakramaḥ lo.ko.777. jo bo rje|nā. = {a ti sha} āryaḥ, dīpaṃkaraśrījñānanāmācāryaḥ; atīśaḥ ba.a.1.68; {a ti sha'i zhe ming} bo.ko.879. jo mo|1. ārye, sambodhane — na khalu ārye anyaḥ kaścid dṛśyate la.vi.132ka/195; sādhvārya iti pratiśrutya uttarā pūrvāṃ diśamagamat la.vi.132ka/195; devi — devi kumāraparicārakāḥ kumāramanveṣante su.pra.56kha/111 2. svāminī — tataḥ sā āgatvā svāminīmevamāha la.vi.132ka/195. jo a ti sha|nā. āryātīśaḥ, dīpaṃkaraśrījñānanāmācāryaḥ lo.ko.778. jo'u|āryaḥ ma.vyu.3750. mjal|= {mjal ba/} mjal 'gro|= {'od zer} mayūkhaḥ, kiraṇaḥ mi.ko. 144ka \n mjal ba|samāgamaḥ — {yab dang sras mjal ba'i mdo} pitāputrasamāgamaḥ ma.vyu.1333; samāgamanam — {yab dang sras mjal ba} pitāputrasamāgamanam ka.ta.60. mjal bar bya|ārocanam — {tshogs pa'i dus su dge 'dun la mjal bar bya'o} ārocanaṃ saṅghe sāmagrivelāyām vi.sū.27kha/34. mjing|= {mjing pa/} mjing nub|vi. agrīvaḥ— atigrīvā agrīvāśca skandhākṣā api kubjakāḥ vi.sū.5ka/5; ma.vyu.8867. mjing pa|= {ske} grīvā, śirodhiḥ — ayaṃ kāyaḥ pāda…grīvāhanulalāṭaśiraḥkapālamātrasamūhaḥ śi.sa. 128ka/124; śirodharaḥ — bṛhacchirodharaḥ jā.mā.365/214. mjing tshigs|= {mjing pa'i tshigs} grīvāsthi — asthīni digvidikṣu kṣiptāni \n yadutānyena pādāsthīni…anyena grīvāsthīni śi.sa.119kha/117. mjug|1. = {mtha'} antaḥ — {mchod sbyin mjug tu} yajñānte a.ka.3.80; paryantaḥ — śaṅkho nāma mahīpālaścakravartī bhaviṣyasi \n paryante bodhiyuktaśca kuśalaṃ samavāpsyasi a.ka.16.28; avasānam — {nyin mo'i mjug tu} dināvasāne a.ka.22.83 2. = {rjes} pṛṣṭham — {mjug nas 'ong} pṛṣṭhataḥ āgacchati vi.va.356kha/2.157; viparyayeṇa pṛṣṭhāni abhi.ko. 4.68; sāmantakebhyo viparyayeṇa karmapathānāṃ pṛṣṭhāni veditavyāni abhi.bhā.209-2/677 3. = {lhag ma} śeṣaḥ, o ṣam — {nags sreg mjug gi mer} dāvaśeṣāgnau a.ka.8.33 4. = {mjug ma/} mjug tu|paścāt — etacca paścāt pravedayiṣyāmaḥ abhi.bhā.89ka/761; anantaram — sa ca nāstītyasyānantaraṃ draṣṭavyaḥ ta.pa.174kha/806; antare — {gtam gyi mjug tu} kathāntare a.ka.53.8; ante — so'nte punaḥ sthātuṃ na samarthaḥ sū.a.232kha/144. mjug tu smos pa ste|paścimaṃ kṛtvā — {bdug pa dang rgyal po mjug tu smos pa ste} dhūpa eva ca \n rājānaṃ paścimaṃ kṛtvā a.śa.1ka/1. mjug nas|pṛṣṭhataḥ — {mjug nas 'ong} pṛṣṭhataḥ āgacchati vi.va.356kha/2.157. mjug sgro|= {mjug ma} 1. piccham — {bya rog gi mjug sgro} kākapiccham vi.pra.95kha/3.8 2. kalāpaḥ, mayūrapiccham — {mjug ma rab bslang ba'i mjug sgro ldan pa} kalāpollasanayā kalāpinyā kā.ā.3.22. mjug sgro can|= {rma bya} kalāpī, mayūraḥ cho.ko.244/rā.ko.2.59; = {mjug sgro ldan pa/} mjug sgro ldan pa|= {rma bya} kalāpī, kalāpinī {mjug ma rab bslang ba'i mjug sgro ldan pa} kalāpollasanayā kalāpinyā kā.ā.3.22. mjug thogs|vi., avya. anantaram — tadanantarasaṃbhūterabhidhyādyāstrimūlajāḥ abhi.ko.4.69; nirantaram {mjug thogs kyi rgyu} nirantarakāraṇam abhi.bhā.92kha/1222. mjug thogs nyid|anantaratā — phalānantaratābhāvāt ta.pa.220ka/910. mjug thogs su|anantaram — yato grāhakavikṣepo hīyate tadanantaram sū.a.192kha/91; samanantaram — evaṃ samanantarotpattikrameṇa abhi.sphu.175ka/924; antare — {gtam gyi mjug thogs su} kathāntare a.ka.23.2. mjug thogs kyi rgyu|nirantarakāraṇam— nirantarakāraṇajñāne tu buddhānāṃ prabhutvam abhi.bhā.92kha/1222. mjug thogs rgyu|= {mjug thogs kyi rgyu/} mjug do|śroṇī — tatra dehaśaṅkalikā śroṇīkaṭāhamupādāya śrā.bhū.144ka/372; trikam ma.vyu.4003. mjug sdud|= {mjug sdud pa/} mjug sdud pa|•kri. upasaṃharati — mandābhyāsāstu sphuṭataramavadhārayantyeva tadityupasaṃharati ta.pa. 292kha/298; nigamayati — uddiṣṭo nirdiṣṭaśceti nigamayati tri.bhā.154ka/50; nigamyate — nigamyate'nena pratijñāhetūdāharaṇopanayā ekārthatayā samarthyante sambadhyanta iti nigamanam ta.pa.33kha/515 \n\n•saṃ. 1. upasaṃhāraḥ — sāhasametadbhavatāṃ pramāṇabādhitamabhyupagacchatāmityupasaṃhāraḥ ta.pa.10ka/465; nigamanam — {mjug sdud pa'i tshigs su bcad pa} nigamanaślokaḥ sū.a.173kha/74 2. pā. nigamanam, nyāyāvayavaḥ — ‘hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam’’ iti nigamanalakṣaṇam…nigamyate'nena pratijñāhetūdāharaṇopanayā ekārthatayā samarthyante sambadhyanta iti nigamanam \n…ācāryadiṅnāgapādairuktam—‘nigamanaṃ punaruktātvādeva na sādhanam’ta.pa.33kha/515 3. naigamanaḥ — naigamana ucyate abhi.sphu.225kha/1009; ye vedasyāptapraṇītatvena prāmāṇyamicchanti pāśupatādayaste nyā.ko.445. mjug sdud par byed|= {mjug sdud par byed pa/} mjug sdud par byed pa|•kri. upasaṃharati — tasmādityādinā kalpanāsiddhimupasaṃharati ta.pa.5kha/456; nigamayati — iti saptaratnopamatvaṃ bodhyaṅgānāṃ nigamayati sū.a.228ka/139 \n\n•saṃ. upasaṃhāraḥ — anyathetyādinā prakṛtārthopasaṃhāraḥ ta.pa.29kha/507; nigamanam — deśakālādibhinnānāmiti nigamanam ta.pa.152ka/757. mjug bsdu|= {mjug bsdu ba/} mjug bsdu ba|•kri. upasaṃharati — prakṛtamupasaṃharati vā.ṭī.81kha/37; nigamayati — mūlaprakaraṇamapi nigamayati vā.ṭī.81kha/37 \n\n•saṃ. 1. upasaṃhāraḥ — tasmādakṣāṇi buddhito na tvakṣebhyo buddhirityupasaṃhāraḥ pra.a.52ka/59 2. pā. nigamanam, nyāyāvayavaḥ — hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam vā.ṭī. 100kha/61. mjug bsdus|({mjug sdud pa} ityasya bhūta.) \n {mjug bsdus nas} upasaṃhṛtya — tasmādityupasaṃhṛtya pramāṇaṃ darśayati ta.pa.42ka/532. mjug phod|pā. viṣṭiḥ, karaṇaviśeṣaḥ — {tshes dang sbyor ba dang khyim dang dus sbyor dang mjug phod la sogs pa'i dkyil 'khor gyi lha rnams} tithiyogarāśilagnaviṣṭimaṇḍalādidevatāḥ sa.du.205/204; ma.vyu.4397. mjug ma|1. = {rnga ma} lāṅgūlam — sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma la.vi.74kha/101; puccham — lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu a.ko.3.3.143; picchaḥ śrī.ko.175kha 2. = {mjug sgro} piccham \ni. mayūrapiccham — śikhaṇḍaśca picchabarhe napuṃsake a.ko.2.5.31; kalāpaḥ — {mjug ma rab bslang ba'i mjug sgro ldan pa} kalāpollasanayā kalāpinyā kā.ā.3.22 \nii. kākapiccham — vidveṣoccāṭane kākapicchāni vi.pra.97kha/3.14. mjug ma nyid|lāṅgūlatā — sāsnālāṅgūlatādi ca ta.sa.78ka/726; lāṅgagūlatvam — pārthivadravyasattvādilāṅgūlatvādisaṅkarāt ta.sa.77kha/725. mjug ma sgyur|= {mjug ma sgyur ba/} mjug ma sgyur ba|nā. golāṅgulaparivartanaḥ parvataḥ — rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma la.vi.12kha/13. mjug rtse|= {mjug ma'i rtse mo} kalāpaśikhā — sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilaiḥ a.ka.25.36. mjug ring|= {skar ma mjug ring} ketuḥ, grahaviśeṣaḥ — vāmakarṇarandhraṃ ketuḥ vi.pra.233kha/2.33. mjug rings|= {mjug ring /} mje|= {pho mtshan} liṅgam, śephaḥ cho.ko.289/rā.ko. 4.217. mje nad|= {chu sri'i nad} aśmarī, rogabhedaḥ — aśmarī mūtrakṛcchraṃ syāt a.ko.2.6.56. 'jag|= {'jag ma/} 'jag skya|= {'jag ma'i rtsa} vīraṇamūlam śa.ko.452; {rtswa 'jag ma dkar po} bo.ko.883. 'jag ma|1. = {rtswa 'jag ma} vīraṇam, tṛṇabhedaḥ pra.pa. 2. prabālaḥ, o lam; pravālaḥ, o lam {rtswa d+'ur ba'i 'jag ma} dūrvāpravālaḥ ma.mū.211kha/230 3. prājanaḥ, o nam — {bsal bya 'jag ma'i ming /} prājanam {'jag ma/}todanam {gzir byed/} totram {snun byed} mi.ko.35ka \n 'jan pho|= {khyo bo/} 'jan mo|= {chung ma/} 'jab|vi., avya. nibhṛtam — {chu skyar byi la chom rkun dag sgra med 'jab cing 'gro ba yis} bako biḍālaścauraśca niḥśabdo nibhṛtaścaran bo.a.5.73. 'jab pa|= {'jab/} 'jab bu|1. = {rku ba} cauryam — adattādānamanyasvasvīkriyā balacauryataḥ abhi.ko.4.73; steyam — {'jab bu ba} stenaḥ a.ko.2.10.24 2. = {rkun ma} cauraḥ bo.ko.885. 'jab bu ba|= {rkun ma} stenaḥ, cauraḥ — cauraikāgārikastenadasyutaskaramoṣakāḥ a.ko.2.10.24. 'jam|= {'jam pa/} {'jam po/} 'jam mgon|nā. = {'jam pa'i dbyangs} mañjunāthaḥ, mañjughoṣaḥ — punaśca mañjughoṣāya mañjunāthāya bo.pa.33. 'jam snyan|nā. madhuraḥ, gandharvaḥ — caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ \n tadyathā manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa sa.pu.3ka/2. 'jam rdor|= {'jam pa'i rdo rje/} 'jam ldan|vi. snigdhaḥ, snehayuktaḥ — snigdhaśyāmāmbudatviṣā sunīlamaṇiveśmasu a.ka.8.58. 'jam pa|•vi. 1. = {'jam po} mṛdu — {tshig 'jam pa} mṛduvacanaḥ a.sā.47ka/27; {reg bya 'jam pa} mṛdusparśam a.ka.41.45; mṛdukam — tṛṇāni…mṛdukāni la.vi.140kha/207; mañju — {gsung 'jam} mañjusvaraḥ bo.a.8.28; snigdham — {tshig 'jam pa} snigdhavacanam a.sā.287ka/162; madhuram — madhurā…vāk sū.a.181kha/77; peśalam — vākyena supeśalena jā.mā.248/143; komalam — {lus 'jam} komalāṅgī kā.ā.2.283; komalanālaśākhā…vanaspatayaḥ sa.pu.47ka/84; sukumāram — {reg bya 'jam pa} sukumārasparśaḥ bo.pa.25; mandam — {'jam pa ma la ya yi rlung} mando malayamārutaḥ kā.ā.1.49; aparuṣam — maṇimayairivāparuṣaprabhaiḥ jā.mā.299/174; akharam — {dbang po 'jam pa} akharendriyaḥ śrā.bhū./185; ślakṣṇam — vṛttaślakṣṇānunnāmabāhutā ra.vi.3.19 2. pā. mṛdukā — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca sū.a.182kha/78; \n\n•saṃ. 1. sāma, maduvacanam — āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa jā.mā.293/170 2. = {'jam pa nyid}mārdavam — {bud med lus 'di 'jam pa dag} aṅganāgātramārdavam kā.ā.2.127; sumārdavam — niśitānyapi śastrāṇi śrayante yatsumārdavam a.ka.97.5; ślakṣṇatvam ma. vyu. 1904. 'jam zhing shin tu 'jam pa|mṛduḥ sumṛduḥ — tasya apareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ vi.va.156ka/1.44. 'jam pa nyid|1. mārdavam — {lus phra khyod kyi yan lag rnams/} {'jam pa nyid du gnas pa brdzun} tava tanvaṅgi mithyaiva rūḍhamaṅgeṣu mārdavam kā.ā.2.126 2. pā. ślakṣṇatvam spraṣṭavyabhedaḥ — spraṣṭavyamekādaśadravyasvabhāvam \n catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ceti abhi.bhā.129-2/35, {'jam pa nyid ni mnyen pa'o} ślakṣṇatvaṃ mṛdutā abhi.bhā.129-2/35. 'jam pa'i mgon po|= {'jam mgon/} 'jam pa'i rgyal mtshan|nā. mañjudhvajaḥ, anāgatabuddhaḥ — mañjudhvajo'tha nāmo vai buddho loke bhaviṣyasi ma.mū.297ka/461. 'jam pa'i stan|mṛdvāsanam, sukhāsanam — pūrvābhimukho bhūtvā mṛdvāsanopaviṣṭaḥ śrīvajrairaṅganyāsaṃ karoti vi.pra.101kha/3.23. 'jam pa'i rdo rje|nā. = {'jam pa'i dbyangs} mañjuvajraḥ, mañjughoṣaḥ — {dpal ldan 'jam pa'i rdo rje} śrīmān mañjuvajraḥ vi.pra.244ka/2.56; = {ngag gi dbang phyug} vāgīśvaraḥ ba.vi.167kha \n 'jam pa'i dpal|nā. mañjuśrīḥ — mañjuśrīrbhagavān nirmitakāyo yaśonarendraḥ sūryarathādhyeṣitaḥ san vi.pra.29ka/4.1. 'jam pa'i dbyangs|nā. mañjughoṣaḥ, bodhisattvaḥ — samantabhadrājitamañjughoṣalokeśvarādīn bo.a.2. 13; sa.pu.5kha/5; mañjuśrīḥ — yathā carati mañjuśrīḥ saiva caryā bhavenmama bo.a.10.54; mañjusvaraḥ — vadasva mañjusvara etamarthaṃ kautūhalaṃ hyapanaya buddhaputra sa.pu.7ka/10; mañjunāthaḥ bo.a.10.53; = {'jam dpal/} {'jam dpal dbyangs/} {'jam dbyangs/} {'jam mgon/} {'jam pa'i rdo rje/} {'jam pa'i dbyangs kyi sgrub thabs} nā. mañjughoṣasādhanam, granthaḥ ka.ta.3444. 'jam pa'i sems dang ldan|= {'jam pa'i sems dang ldan pa/} 'jam pa'i sems dang ldan pa|vi. mṛducittaḥ sa evaṃ svabhinirhṛtapraṇidhānaḥ karmaṇyacitto mṛducittaḥ da.bhū.180ka/11; snigdhacittaḥ — yathā yathā…mārgāṅgāni bhāvayati, tathā tathā snigdhacittaśca bhavati da.bhū.207kha/25. 'jam pa'i bsam pa|pā. mṛdvāśayatā, cittāśayabhedaḥ — yaḥ…prathamāyāṃ bodhisattvabhūmau suparikarmakṛto dvitīyāṃ bodhisattvabhūmimabhilaṣati, tasya daśa cittāśayāḥ pravartante…yaduta ṛjvāśayatā ca mṛdvāśayatā ca da.bhū.187kha/15. 'jam par smra ba|mṛduvacanam — {'jam par smra ba 'dod ma} mṛduvacanecchā vi.pra.45ka/4.45. 'jam par smra ba 'dod ma|nā. mṛduvacanecchā, icchādevī — mṛduvacanecchā māninījanyā vi.pra.45ka/4.45. 'jam par smra ba'i tshig|prāgalbhyam, pragalbhasya bhāvaḥ — tāsāṃ praṇayaprāgalbhyamavabhartsya saroṣamavekṣamāṇaḥ jā.mā.334/194. 'jam par smra byed pa|vi. mṛduvādī, mṛduvādinī — aho guṇocitākārā praṇayānmṛduvādinī \n vidveṣakaluṣaṃ karma kṛtvā tvaṃ na vilajjase a.ka.47.46. 'jam par gsung ba|vi. = {'jam por smra ba} mañjuvāṇī, mṛdubhāṣī ba.vi.168ka \n 'jam po|•vi. mṛdu ( strī. o du, o dvī) — {'jam por smra ba} mṛdunoditena kā.ā.3.43; mṛdvī ca vaiḍūryamayī bhūmiḥ bo.a.10.35; snigdham— {tshig 'jam pos} snigdhena vacasā jā.mā.283/163; priyam — {tshig 'jam po} priyavacanam jā.mā.172/99; madhuram lo.ko.781; ślakṣṇam — sūtreṇa pūrvasya \n uttarasya ślakṣṇaśṛṅkhalikayā vi.sū.38kha/48; sūnṛtam — {'di yi tshig ni 'jam po yis} sūnṛtairasya vacanaiḥ jā.mā.250/145; \n\n•saṃ. mārdavam — te yakṣāḥ…tadguṇakathayā naiva mārdavamupajagmuḥ jā.mā.77/46. 'jam pos bzhabs te|samanuneṣyan — kṣaṇamabhivīkṣya karuṇāyamānaḥ samanuneṣyanniyatamīdṛśaṃ kiṃcid uvāca jā.mā.336/195. 'jam por smra|= {'jam por smra ba/} 'jam por smra ba|vi. mṛdubhāṣī — sacenmṛdubhāṣī alpavāg bhaviṣyati a.sā.340kha/192; mṛdubhāṇī — na bodhisattvo lābhahetorlābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati śi.sa.148ka/143. 'jam dpal|nā. = {'jam pa'i dbyangs} mañjuśrīḥ, mañjughoṣaḥ — na mañjuśrīstathāgataḥ kalpayati na vikalpayati ra.vi.75ka/3; {'phags pa 'jam dpal gyi rtsa ba'i rgyud} āryamañjuśrīmūlatantram ka.ta.543; {'phags pa 'jam dpal la bstod pa} āryamañjuśrīstotram ka.ta.2707. 'jam dpal grags pa|nā. mañjuśrīkīrtiḥ, ācāryaḥ śa.ko.453. 'jam dpal snying po|nā. mañjuśrīgarbhaḥ, bodhisattvaḥ ba.a.1079. 'jam dpal rdo rje|nā. mañjuśrīvajraḥ— {'jam dpal rdo rje'i sgrub thabs} mañjuśrīvajrasādhanam ka.ta.3313. 'jam dpal gzhon nur gyur pa|nā. mañjuśrīḥ kumārabhūtaḥ, bodhisattvaḥ — saṃbahulaiśca bodhisattvaiḥ mahāsattvaiḥ \n tadyathā mañjuśriyā ca kumārabhūtena su.vyū. 195kha/254. 'jam dpal dbyangs|nā. = {'jam pa'i dbyangs} mañjughoṣaḥ, bodhisattvaḥ — samantabhadrāya…mañjughoṣāya dadāmyātmānamātmanā bo.a.2.50. 'jam dpal ye shes sems dpa'|nā. jñānasattvamañjuśrīḥ — {'jam dpal ye shes sems dpa'i snying po grub pa zhes bya ba} jñānasattvamañjuśrīsārasiddhināma ka.ta.2105; mañjuśrījñānasattvaḥ— {'jam dpal ye shes sems dpa'i don dam pa'i mtshan yang dag par brjod pa} mañjuśrījñānasattvasya paramārthā nāmasaṅgītiḥ ka.ta.360. 'jam dpal bshes gnyen|nā. mañjuśrīmitraḥ mi.ko. 6kha \n 'jam dbyangs|= {'jam pa'i dbyangs/} 'jam dbyangs dkar po|nā. sitamañjughoṣaḥ lo.ko. 788. 'jam dbyangs nag po|nā. kṛṣṇamañjughoṣaḥ lo.ko. 789. 'jam 'bras|karañjaḥ, karañjavṛkṣaḥ yo.śa., kā.49; karañjakaḥ — cirabilvo naktamālaḥ karajaśca karañjake a.ko.2.4.47; jalākhyā yo.śa., kā.85; pūtīkaḥ yo.śa., kā.27. 'jam rtsi|pā. vastiḥ yo.śa., kā.120; vastikarmabhedaḥ : anuvāsaḥ, o nam yo.śa., kā.104; nirūhaḥ yo.śa., kā.115. 'jams|= {'jam thug} peyā — {'jams gsol cig} piba…peyām vi.va.157kha/1.45; {rtsam pa'i thug pa'i ming} mi.ko.39ka \n 'ja'|indradhanuḥ — tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ la.a.60ka/6; indrāyudham — indrāyudhaṃ nānāraṅgavicitraṃ ca saṃdṛśyate su.pa.53ka/28; indracāpam ma.vyu.4391. 'ja' tshon|= {'ja'} indradhanuḥ, indrāyudham vi.pra.233kha/2.33. 'ja'i gtsug phud can|nā. indrāyudhaśikhī, nāgaḥ ma.vyu.3356. 'jar ba|vi. saṅgatam — {smin ma 'jar ba} saṅgatabhruḥ vi.va.170ka/1.59. 'jal|= {'jal ba/} 'jal dum|1. anunayaḥ — mṛtyuḥ punarnānunayādisādhyaḥ jā.mā.406/237 2. pā. sāma, upāyaviśeṣaḥ — nṛpāśca sāmādibhirabhyupāyaiḥ kṛtāparādhaṃ vaśamānayanti jā.mā.406/237. 'jal sdum|= {'jal dum/} 'jal ba|•kri. (va.; saka.; {gzhal ba} bhavi., {bcal ba} bhūta., {'jol} vidhau) tulayati — eteṣāṃ mantrapadānāmarthaṃ cintayati tulayatyupaparīkṣate bo.bhū.144ka/185; tulyate — yadyapi tatra vastrāṇyekaśo na tulyante, sañcitāni punastulyante abhi.bhā.129-2/36 \n\n•saṃ. 1. tulanam — cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ abhi.a.4.53; tulanā — tatrārthaṃ caturbhirākāraiḥ vicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca sū.a.190kha/88 2. mānam — samatā mānameyayoḥ abhi.a.2.31 3. = {nye bar 'jal ba} upamā ma. vyu.2842 4. = {mjal ba} samādānam — pitāputrasamādānam a.ka.22.101. 'jal ba na|krīṇat — {rin chen snying po mkhyen khyod kyis/} {legs bshad srog gis 'jal ba na} krīṇatā ratnasārajña prāṇairapi subhāṣitam…tvayā śa.bu., kā.25. 'jal bar byed|= {'jal byed/} 'jal bar byed pa|= {'jal byed/} 'jal bar byed po|= {'jal byed} pramātā — sarvapramātṛsambaddhapratyakṣādyanivāraṇāt ta.sa.114kha/993.{'jal byed} \n\n•kri. = {'jal bar byed/} {o pa yin} tulayati — arthaṃ cintayati tulayatyupaparīkṣate śrā.bhū.49kha/119; tulyate — gurutvaṃ yena bhāvāstulyante abhi.bhā. 129-2/35; mīyate — yathā vā kevalo'bhāvo vinā bhāvena mīyate pra.a.5ka/7; pramīyate — {tshad ma rnams kyis 'jal bar byed pa yin} pramāṇaiḥ pramīyate ta.pa. 230ka/930; \n\n•saṃ. 1. mānam — yathānudarśanaṃ ceyaṃ meyamānaphalasthitiḥ pra.vā.2.357 2. = {'jal bar byed pa/} {'jal bar byed po} pramātā — buddhijanmani puṃsaśca vikṛtiryadyanityatā \n athāvikṛtirātmākhyaḥ pramāteti na yujyate ta.pa.210kha/137 3. yautavam — yautavaṃ druvayaṃ pāthyamiti mānārthakaṃ trayam a.ko. 2.9.85 4. = {spang spos} misī mi.ko.59ka \n 'jal byed pa|= {'jal byed/} 'jal byed rdzogs|= {zla ba nya pa} pūrṇimā, paurṇamāsī — paurṇamāsī tu pūrṇimā a.ko.1.4.8. 'jal zhing dgod pa|kri. māpayati — {zhing 'jal zhing dgod pa} kṣetrāṇi māpayanti ma.vyu.5315; mi.ko. 142kha. 'jas|= {'jas pa/} {'jas te} — {lag pa 'jas te} ({ba}){ltebs pa}) *sāmudrakalekhakaḥ ma.vyu.8898. 'jas pa|= {nyams pa} hatam— {gshogs phyed 'jas pa} pakṣahataḥ ma.vyu.8899; {lag sor zlum por 'jas pa} aṅgulīphaṇahastakaḥ vi.sū.4kha/4. 'ji ba|1. = {'jim pa} mṛd — atadrūpaparāvṛttamṛdrūpatvopalabdhitaḥ \n kumbhakośādibhedeṣu mṛdātmaiko'tra kalpate ta.sa.7ka/91 2. = {'ji ba'i gong bu} mṛtpiṇḍaḥ — mṛtpiṇḍadaṇḍacakrasalilasūtrādikāraṇakalāpaḥ ta.pa.211kha/893 3. = {lji ba} dravaḥ — {gser gyi 'ji ba} suvarṇadravaḥ ma.vyu.5930. 'ji ba'i|mṛnmayam — {'ji ba'i ri dwags sna tshogs kyis} vicitrairmṛnmayairmṛgaiḥ la.a.90ka/37. 'ji ba'i gong bu|1. = {'jim pa'i gong bu} mṛtpiṇḍaḥ — yathā mṛtpiṇḍakulālasūtrādibhyo bhavato ghaṭasya he.bi. 139-2/57 2. mṛdguḍikā, mṛdguṭikā — yathā mṛdguḍikā ekāṅke prakṣiptā ekamityucyate, śatāṅke śatam ta.pa.81ka/614. 'ji ba'i dum bu|kapālam —yathā kapālairupajanyamāne ghaṭe rūpādayaḥ svaguṇadvāreṇaiva prārabhyante ta.pa. 220kha/912. 'jig|= {'jig pa/} 'jig bskal|= {'jig pa'i bskal pa/} 'jig 'gyur|= {'jig par 'gyur ba/} 'jig 'gyur ba|= {'jig par 'gyur ba/} 'jig ngang tshul bdag|vi. vinaśvarātmā — svayaṃ vinaśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ pra.vā. 1.74. 'jig can|= {'jig pa can/} 'jig nyid|= {'jig pa nyid/} 'jig rten|1. lokaḥ — tatra dvau vā dhātū lokadhātuḥ sattvadhātuśca bo.bhū.53ka/62; triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat a.ko.2.1.6 2. = {'jig rten pa} lokaḥ, janaḥ — buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt bo.a.1.5; bhuvanam — vahantī bodhisattvaṃ sā garbhe bhuvananandanam a.ka.24.9 3. pā. lokaḥ — ye sāsravā upādānaskandhāste saraṇā api \n duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te abhi.ko.1.8; lujyata iti lokaḥ…ityete sāsravāṇāṃ dharmāṇāmanvarthaparyāyāḥ abhi.bhā.128-4/29 4. = {'jig rten gyi dbyibs} varṣam, lokaviśeṣaḥ — varṣaṃ lokaviśeṣaḥ, yathā bhāratalokaḥ ‘bhāratavarṣam’ ityucyate ta.pa.265kha/1000. 'jig rten kun gyi yab tu gyur|vi. sarvalokapitā, buddhasya — prāptāmṛtapadaḥ śuddhaḥ sarvalokapiteti ca ta.sa.128ka/1099; sarvalokapiteti \n pitā śāstā, sarvasya jagato jñānatrayasugatipratiṣṭhāpanāt ta.pa. 316ka/1099. 'jig rten kun rdzob|pā. lokasaṃvṛtiḥ, satyabhedaḥ — satyadvayaṃ samāśritya buddhānāṃ dharmadeśanā \n lokasaṃvṛtisatyena satyena paramārthataḥ vi.pra.68ka/4.120; iha prathamaṃ lokasaṃvṛtyā viśuddhakāyādikaṃ garbhajātasya śarīre saṃdṛśyate vi.pra.226ka/2.14. 'jig rten skyong|= {'jig rten skyong ba/} 'jig rten skyong ba|lokapālaḥ, dikpālaḥ — śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ la.a.60ka/6; bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṃ gatā vā jā.mā.224/130. 'jig rten khams|= {'jig rten gyi khams/} 'jig rten khams bzhugs|vi. lokadhātusthaḥ — abhiṣekāgralabdho hi vajrācāryastathāgataiḥ \n daśadiglokadhātusthaistraikālyametya vandyate vi.pra.92ka/3.3. 'jig rten mkhyen pa|vi. lokavit, buddhasya — tathāgato'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyānāṃ buddho bhagavān bo.bhū.54kha/64. 'jig rten mkhyen pa'i mchog|= {'jig rten mkhyen pa'i phul/} 'jig rten mkhyen pa'i phul|vi. lokavidāṃ varaḥ, buddhasya — idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ la.a.66ka/14. 'jig rten gyi kun rdzob|= {'jig rten kun rdzob/} 'jig rten gyi khams|pā. lokadhātuḥ, dhātubhedaḥ — tatra dvau vā dhātū lokadhātuḥ sattvadhātuśca bo.bhū.53ka/62; trisāhasramahāsāhasro lokadhātuḥ ma.mū.172kha/95. 'jig rten gyi khams kyi rgyud|pā. lokadhātuvaṃśaḥ — ekaikasmiṃśca lokadhātuvaṃśe lokadhātuparamāṇurajaḥsamāḥ kalpasaṃkhyānirdeśāḥ ga.vyū.166ka/249. 'jig rten gyi khams kyi mthar thug pa|pā. lokadhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū.179kha/11. 'jig rten gyi khams kyi sprul pa|pā. lokadhātunirmāṇam, nirmāṇabhedaḥ — sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…lokadhātunirmāṇaṃ ca da.bhū.265kha/58. 'jig rten gyi khams kyi lam|lokadhātupathaḥ — {'jig rten gyi khams kyi lam rnam par dbye ba la mkhas pa} lokadhātupathavibhaktikovidaḥ da.bhū.246kha/47. 'jig rten gyi khams kyi lam rnam par dbye ba la mkhas pa|vi. lokadhātupathavibhaktikovidaḥ, bodhisattvasya — sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ…lokadhātupathavibhaktikovidaḥ da.bhū.246kha/47. 'jig rten gyi khams rgya mtsho|pā. lokadhātusamudraḥ — tasmin lokadhātusamudre pṛthivīparvataparamāṇurajaḥsamalokadhātuprasaranirdeśaḥ ga.vyū.165kha/249. 'jig rten gyi khams brgya stong mang por rnam par grags pa|vi. bahulokadhātuśatasahasraviśrutaḥ, bodhisattvasya bodhisattvasahasraiḥ sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ…bahulokadhātuśatasahasraviśrutaiḥ sa.pu. 2kha/1. 'jig rten gyi khams 'jug pa dang ldog pa yang dag par bsgrub pa|pā. lokadhātupravṛttinivṛttisamudāgamaḥ, samudāgamaviśeṣaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca…lokadhātupravṛttinivṛttisamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. 'jig rten gyi khams thams cad kyi gnod pa dang skyo ba las rab tu rgal ba|nā. sarvalokadhātūpadravodvegapratyuttīrṇaḥ, tathāgataḥ — sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sa.pu. 71ka/119. 'jig rten gyi khams thams cad rgyas par dgang ba|pā. sarvalokadhātuspharaṇam, jñānaviśeṣaḥ — bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate…sarvalokadhātuspharaṇaṃ ca da.bhū.274ka/64. 'jig rten gyi khams thams cad du rnam par phye ba yang dag par rgyu|vi. aparyantalokadhātuvibhaktigataḥ, bodhisattvasya — sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati…aparyantalokadhātuvibhaktigataḥ da.bhū.245kha/46. 'jig rten gyi khams thams cad du snang bar byin gyis brlab pa|sarvalokadhātvavabhāsādhiṣṭhānam, jñānabhedaḥ — bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate…sarvalokadhātvavabhāsādhiṣṭhānaṃ ca da.bhū.274ka/64. 'jig rten gyi khams thams cad na yod pa|vi. sarvalokadhātuparyāpannaḥ — ākāṅkṣan sarvalokadhātuparyāpannebhyo gītavādyatūryaśabdebhyo dharmarutaṃ niścārayati da.bhū.256kha/53. 'jig rten gyi khams thams cad sangs rgyas kyi zhing gcig tu byin gyis rlob pa|pā. sarvalokadhātvekabuddhakṣetrādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvalokadhātvekabuddhakṣetrādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29. 'jig rten gyi khams rnam par dpyad pa snang ba la 'jug pa|pā. lokadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — caturthīṃ bodhisattvabhūmiṃ…sa daśabhirdharmālokapraveśairākramati…yaduta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicāraṇālokapraveśena ca da.bhū.204ka/24. 'jig rten gyi khams rnam par phye ba rnam pa tha dad pa la mkhas pa|vi. lokadhātuvibhaktivaimātryakovidaḥ, bodhisattvasya — bodhisattvaḥ…lokadhātuvibhaktivaimātryakovidaḥ…ityucyate da.bhū.261kha/55. 'jig rten gyi khams rnam par dbye ba|lokadhātuvibhaktiḥ — lokadhātuvibhaktiṃ cānugacchan…navamīṃ bodhisattvabhūmimākramati da.bhū.251ka/49. 'jig rten gyi khams 'byams klas pa|pā. lokadhātuprasaraḥ — sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekān buddhān…satkaroti da.bhū. 247ka/47. 'jig rten gyi khams yang dag par bsgrub pa|pā. lokadhātusamudāgamaḥ, samudāgamaviśeṣaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…lokadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57. 'jig rten gyi khams rab 'byams|= {'jig rten gyi khams 'byams klas pa/} 'jig rten gyi mgon po|= {'jig rten mgon po/} 'jig rten gyi rgyud thams cad du tha mi dad pa'i lus snang ba'i rgyal mtshan|pā. sarvalokagatyasaṃbhedakāyapratibhāsadhvajaḥ, bodhisattvasamādhiviśeṣaḥ — buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvalokagatyasaṃbhedakāyapratibhāsadhvajena bodhisattvasamādhinā ga.vyū.305ka/28. 'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug pa|pā. lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū. 179kha/11. 'jig rten gyi sgron ma|vi. lokapradīpaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokapradīpa ityucyate la.vi.204ka/308. 'jig rten gyi chos|pā. lokadharmaḥ — {'jig rten gyi chos brgyad} aṣṭau lokadharmāḥ ma.vyu.2341; nava lokadharmāḥ \n alābhaḥ ayaśo nindā duḥkhaṃ nāśadharmakasya nāśaḥ kṣayadharmakasya kṣayaḥ jarādharmakasya jarā vyādhidharmakasya vyādhiḥ maraṇadharmakasya maraṇam bo.bhū.104ka/133. 'jig rten gyi chos brgyad|aṣṭau lokadharmāḥ 1 {rnyed pa} lābhaḥ, 2 {ma rnyed pa} alābhaḥ, 3 {snyan pa} yaśaḥ, 4 {mi snyan pa} ayaśaḥ, 5 {smad pa} nindā, 6 {bstod pa} praśaṃsā, 7 {bde ba} sukham, 8 {sdug bsngal} ({mi bde ba}) duḥkham ma.vyu.2341. 'jig rten gyi chos kyis mi gos pa|vi. lokadharmānupaliptaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokadharmānupalipta ityucyate la.vi.204ka/307. 'jig rten gyi chos lugs|lokavyavahāraḥ pra.pa.; dra. {'jig rten gyi tha snyad/} 'jig rten gyi mchod rten|vi. lokacaityaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokacaitya ityucyate la.vi.204ka/307. 'jig rten gyi rjes su mthun par 'jug pa|lokānuvartanam — {'phags pa 'jig rten gyi rjes su mthun par 'jug pa zhes bya ba theg pa chen po'i mdo} āryalokānuvartananāmamahāyānasūtram ka.ta.200; dra. {'jig rten gyi rjes su 'brang ba/} 'jig rten gyi rjes su 'brang ba|lokānuvartanatā — upāyakuśalaśca bhavati lokānuvartanatayā da.bhū.214ka/28; dra. {'jig rten gyi rjes su mthun par 'jug pa/} 'jig rten gyi tha snyad|lokavyavahāraḥ — sarvārthaparijñānantu lokavyavahāreṇa sāṃvṛtameva pra.a.15-3/32; ra.vi.99ka/45; lokasaṃjñā — pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā abhi.ko.1.13. 'jig rten gyi tha snyad dang ldan pa|vi. lokavyavahārikaḥ, o kā — sā ca bodhicittasthirīkṛtānām, nānyeṣām \n anyeṣāṃ lokavyavahārikā strī vi.pra. 161ka/3.125. 'jig rten gyi tha snyad du btags pa|lokasaṃjñā ma.vyu.6558. 'jig rten gyi don spyod pa|lokārthacaryā — lokārthacaryāpravaṇamatirevaṃ pūrvajanmasvapi bhagavāniti tathāgatavarṇe'pi vācyam jā.mā.131/76. 'jig rten gyi don mdzad pa|vi. lokārthakaraḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokārthakara ityucyate la.vi.204ka/308. 'jig rten gyi dri ma'i rnyog pa|lokamalakaṣāyatā — tasya…bodhisattvasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya…lokamalakaṣāyatā cāpagacchati da.bhū.208ka/25. 'jig rten gyi bdag po brnyes pa|vi. lokādhipateyaprāptaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokādhipateyaprāpta ityucyate la.vi.204ka/308. 'jig rten gyi dpung gnyen|vi. lokaparāyaṇaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokaparāyaṇa iti ucyate la.vi.204ka/307. 'jig rten gyi spyod pa|lokasaṃvyavahāraḥ — atha bhūtānāmanityatā syāt, lokasaṃvyavahārābhāvaḥ syāt la.a. 138ka/84; lokayātrā ma.vyu.6486. 'jig rten gyi pha rol tu byon pa|vi. lokapāraṃgataḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokapāraṃgata iti ucyate la.vi.204ka/308. 'jig rten gyi phul|vi. lokaśreṣṭhaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokaśreṣṭha ityucyate la.vi.204ka/307. 'jig rten gyi phul las 'das pa|vi. lokātiśayātikrāntaḥ — na ca mahāmate tathāgatāḥ…lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti la.a.147ka/93. 'jig rten gyi bar|lokāntarikaḥ, o kā — lokadhātuṣu yā lokāntarikāḥ sa.pu.62ka/108; yā'pi tā lokāntarikā aghā aghasphuṭā andhakārā iti pūrvavat la.vi.169kha/254. 'jig rten gyi bya ba|lokakriyā — sarvalokakriyānabhilakṣaṇatayā utsargalokottarapathopetatayā da.bhū. 176kha/9. 'jig rten gyi bla ma|vi. lokaguruḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokaguru ityucyate la.vi.204ka/308. 'jig rten gyi dbang po dam pa'i 'od kyi dbyangs|nā. lokendrapravaraprabhaghoṣaḥ, tathāgataḥ — tasyānantaraṃ lokendrapravaraprabhaghoṣo nāma tathāgata ārāgitaḥ ga.vyū. 156ka/239. 'jig rten gyi dbang po'i klong|pā. lokendriyāvartaḥ, bodhisattvasamādhiviśeṣaḥ — teṣāmanugrahāya mahāmaitrīpūrvagamaṃ lokendriyāvarta nāma bodhisattvasamādhiṃ samāpadye ga.vyū.32kha/128. 'jig rten gyi dbang po'i rgyal po|nā. lokendrarājaḥ, tathāgataḥ — lokendrarājo nāma tathāgataḥ ma.mū.92kha/5. 'jig rten gyi dbang phyug|vi. lokeśvaraḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokeśvara ityucyate la.vi.204ka/307. 'jig rten gyi dbyibs|varṣam {b+ha ra ta'i 'jig rten gyi dbyibs} bhāratavarṣam ta.pa.265kha/1001. 'jig rten gyi ming du btags pa|lokasaṃjñā ma.vyu.6558. 'jig rten gyi gtso bo|vi. lokajyeṣṭhaḥ, tathāgatasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokajyeṣṭha ityucyate la.vi.204ka/307. 'jig rten gyi tshul|lokayātrā ma.vyu.6486. 'jig rten gyi zang zing|lokāmiṣam — {'jig rten gyi zang zing lhur byed pa} lokāmiṣagurukaḥ śi.sa.15kha/16; {'jig rten gyi zang zing kun bsdud} lokāmiṣasaṃgrahaḥ lo.ko.795. 'jig rten gyi zang zing lhur byed pa|vi. lokāmiṣagurukaḥ — kuhako batāyam, lapako batāyam…lokāmiṣaguruko batāyam śi.sa.15kha/16. 'jig rten gyi yul thams cad las yang dag par 'das pa|vi. sarvalokaviṣayasamatikrāntaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…ārūpyadhātusamatikrāntatvātsarvalokaviṣayasamatikrānta ityucyate la.vi.206kha/310. 'jig rten gyi slob dpon|vi. lokācāryaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokācārya ityucyate la.vi.204ka/307. 'jig rten gyis mchod pa|vi. lokamahitaḥ 1. buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…lokamahita ityucyate la.vi.204ka/307 2. bodhisattvasya — lokamahitaḥ…bodhisattvastuṣitavarabhavanāccyutvā la.vi.31kha/43. 'jig rten gyis gnod pa|pā. lokaviruddhaḥ, pakṣābhāsabhedaḥ — sādhayitumiṣṭo'pi pratyakṣādiviruddhaḥ pakṣābhāsaḥ \n tadyathā pratyakṣaviruddhaḥ…lokaviruddhaḥ nyā.pra./2; lokabādhā — anyathā lokabādhā syādaśucistrīnirūpaṇe bo.a.9.8. 'jig rten dga' ba|lokapriyaḥ lo.ko.795. 'jig rten bgyi ba|lokayātrā — ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā jā.mā.18/9; dra. {'jig rten bgrod pa/} 'jig rten bgrod pa|lokayātrā — śuśrūṣayā dvijasyāsya dharme te ramatāṃ matiḥ \n vilolalokayātrāyāṃ dharmaḥ sthirasuhṛt satām a.ka.23.41; dra. {'jig rten bgyi ba/} 'jig rten mgon|= {'jig rten mgon po/} 'jig rten mgon mchog|vi. uttamalokanāthaḥ, buddhasya — te pī jinā uttamalokanāthāḥ prakāśayiṣyanti upāyametam sa.pu.22kha/37. 'jig rten mgon po|lokanāthaḥ 1. = {sangs rgyas} buddhaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokanātha ityucyate la.vi.204ka/307; dhātuṃ pūjayitvā tu lokanāthasya ma.mū.301ka/468 2. = {spyan ras gzigs} avalokiteśvaraḥ — {'jig rten mgon po}…{myal ba'i sems can ma lus 'don par dgongs pa lhur mdzad pa} lokanāthaḥ…aśeṣanārakasattvoddharaṇacintātatparaḥ ba.vi.171kha 3. = {rgyal po} nṛpaḥ — āyāto'haṃ hiraṇyārthī…nṛpatiṃ draṣṭum…lokanāthaḥ sa me…saṃkalpaṃ pūrayiṣyati a.ka.52.40. 'jig rten mgon po mkha' spyod pa|nā. khasarpaṇalokanāthaḥ — {dpal 'jig rten mgon po mkha' spyod pa'i sgrub thabs zhes bya ba} śrīkhasarpaṇalokanāthasādhananāma ka.ta.2727. 'jig rten rgyang phan|= {'jig rten rgyang 'phen/} 'jig rten rgyang phan pa|= {'jig rten rgyang 'phen pa/} 'jig rten rgyang 'phen|lokāyatam — idamapi brāhmaṇa lokāyatameva bhavati \n yāvadbrāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāvallokāyatam la.a. 125ka/72. 'jig rten rgyang 'phen pa|lokāyataḥ, cārvākaḥ — tathābhūtamevedaṃ lokāyatamatam pra.a.25-1/55; ta.pa. 103kha/657; bodhisattvaḥ…na ca lokāyatamantradhārakān…sevate sa.pu.104ka/166; lokāyatikaḥ — etasmātkāraṇānmahāmate lokāyatiko vicitramantrapratibhāno'parimukta eva la.a.124ka/70. 'jig rten rgyu zhing ldog pa rnam par bsgom pa|pā. lokapravṛttinivṛttyāśayatā, jñānaparipācakadharmabhedaḥ — bodhisattvaḥ saṃvṛtto bhavati…daśabhirjñānaparipācakairdhamaiḥ…yaduta apratyudāvartyāśayatayā ca…lokapravṛttinivṛttyāśayatayā ca da.bhū.204kha/24. 'jig rten sgron|= {'jig rten sgron ma/} 'jig rten sgron ma|vi. lokapradyotaḥ, tathāgatasya — udeti bhāskaro yadvatsamahīnottame jine \n tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān la.a.73kha/22; {'jig rten sgron ma mnyes byas nas} ārāgya lokapradyotam śi.sa.163ka/156; lokapradīpaḥ — stutya mayā…lokapradīpam \n puṇyamupārjitamatra tena sarvajagatspṛśatāṃ varabodhim rā.pa.229ka/121. 'jig rten sgron ma mdzad pa|vi. lokapradīpakaraḥ, tathāgatasya — {'jig rten sgron ma mdzad pa'i rgyal bar 'gyur} lokapradīpakarā jina bhonti śi.sa.178kha/177. 'jig rten mngon par smon|nā. lokābhilāṣitaḥ, tathāgataḥ — bhagavatā padmottareṇa ca…lokābhilāṣitena ca la.vi.4ka/4. 'jig rten chos|= {'jig rten gyi chos/} 'jig rten mchog|vi. lokapravaraḥ, buddhasya — stutya lokapravaraṃ mahāmuniṃ sarvadharmavaśipāragaṃ jinam rā.pa. 230kha/123; lokottamaḥ — {'jig rten mchog gi spyod pa} lokottamasya caritam jā.mā.3/1. 'jig rten 'jig rten 'das pa'i rigs|pā. lokalokottarakulam, padmakulam — lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa., kā.24. 'jig rten 'jig pa|pā. lokavibhavaḥ, kalpaviśeṣaḥ ma.vyu.6845; mi.ko.133kha \n 'jig rten rtag|= {'jig rten rtag pa/} 'jig rten rtag kyang rtag la mi rtag kyang mi rtag pa|pā. śāśvataścāśāśvataśca lokaḥ, caturdaśāvyākṛtamūleṣvekam ma.vyu.4653; sthāpanīyaḥ praśnaḥ — śāśvato loko'śāśvataḥ, śāśvataścāśāśvataśca…yāvadanyo jīvo'nyaccharīramityayaṃ bhikṣavaḥ sthāpanīyaḥ praśnaḥ abhi.bhā.238ka/801. 'jig rten rtag pa|pā. śāśvato lokaḥ, caturdaśāvyākṛtamūleṣvekam ma.vyu.4653; sthāpanīyaḥ praśnaḥ — śāśvato loko'śāśvataḥ…yāvadanyo jīvo'nyaccharīramityayaṃ bhikṣavaḥ sthāpanīyaḥ praśnaḥ abhi.bhā.238ka/801. 'jig rten rtag pa yang ma yin mi rtag pa yang ma yin|pā. naiva śāśvato nāśāśvataśca lokaḥ, caturdaśāvyākṛtamūleṣvekam ma.vyu.4657; sthāpanīyaḥ praśnaḥ — śāśvato loko'śāśvataḥ…naiva śāśvato nāśāśvataḥ…yāvadanyo jīvo'nyaccharīramityayaṃ bhikṣavaḥ sthāpanīyaḥ praśnaḥ abhi.bhā.238ka/801. 'jig rten bstan pa|lokanirdeśaḥ — abhidharmakośabhāṣye lokanirdeśo nāma tṛtīyaṃ kośasthānaṃ samāptam abhi.bhā./566. 'jig rten tha snyad|lokayātrā, lokavyavahāraḥ — sāmānyaviśeṣayorekavastusvabhāvatve'pyasaṅkīrṇatāyā bhedena lokayātrānuvartanamupalabhyata eva ta.pa.72kha/597. 'jig rten tha snyad rjes 'jug|lokayātrānuvartanam — na dṛṣṭe'nupapannaṃ ca tatsāmānyaviśeṣayoḥ \n aikātmye'pīkṣyate bhedalokayātrānuvartanam ta.sa.63ka/597. 'jig rten thams cad|sarvalokaḥ — {'jig rten thams cad du grags pas yongs su gang ngo} yaśasā ca sarvaloka āpūrṇaḥ a.śa.2ka/1. 'jig rten thams cad kyi rgyud kyi rjes su 'jug pa snying rje'i snying po can|pā. sarvalokāvartyanupravartanakaruṇāgarbhaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvalokāvartyanupravartanakaruṇāgarbheṇa ca bodhisattvasamādhinā ga.vyū.305ka/28. 'jig rten thams cad kyi 'jigs pa dang pham pa dang bag tsha ba rnam par 'joms pa|nā. sarvalokabhayacchambhitatvavidhvaṃsanakaraḥ, tathāgataḥ — uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanakaraśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.71ka/119. 'jig rten thams cad kyi dpal|vi. sarvalokaśrīḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…sarvalokaśrī ityucyate la.vi.203kha/307. 'jig rten thams cad kyi spyod yul las 'das pa|vi. sarvalokaviṣayasamatikrāntam — daśatrisāhasraśatasahasrāparyantapramāṇaṃ mahāratnarājapadmaṃ prādurbhavati…sarvalokaviṣayasamatikrāntam da.bhū.262ka/55. 'jig rten thams cad kyis mthong na dga' ba|nā. sarvalokapriyadarśanaḥ, licchavikumāraḥ — atha buddhānubhāvena tasyāṃ parṣadi sarvasattva(sarvaloka)priyadarśano nāma litsa(ccha)vikumāraḥ su.pra.5ka/6. 'jig rten thams cad dang mi 'thun pa|vi. sarvalokavipratyanīkaḥ — sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ sa.pu.86ka/145. 'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs pa|pā. sarvalokasamudayajñānāvabhāsapratipannam, samādhimukhaviśeṣaḥ — sa taṃ śrutvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata \n yaduta…sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327. 'jig rten thams cad yid ches par mi 'gyur ba|vi. sarvalokāśraddadhanīyaḥ — sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ sa.pu.86ka/145. 'jig rten thams cad la mngon par mi dga' ba'i 'du shes|sarvaloke'nabhiratisaṃjñā ma.vyu.7007. 'jig rten thams cad la phan pa dang bde bas rjes su skyong ba|vi. sarvalokahitasukhānupālakaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…sarvalokahitasukhānupālaka ityucyate la.vi.205kha/309. 'jig rten thams cad la phan par mdzad pa|nā. sarvalokahitaiṣī, tathāgataḥ — tasyāmeva lokadhātau…caturthaḥ sarvalokahitaiṣī nāma tathāgata utpatsyate ga.vyū.196ka/277. 'jig rten thams cad las mngon par 'phags pa'i cod pan|nā. sarvalokadhātūdgatamukuṭaḥ, bodhisattvaḥ — samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvalokadhātūdgatamukuṭena ca ga.vyū.275kha/2. 'jig rten mtha' dag gi gtsug gi nor bu|vi. sakalalokacūḍāmaṇiḥ, buddhasya — yata iṣyata evāsmābhirbhagavatā saṃbuddhena sakalalokacūḍāmaṇinā sarvameva jagat kāruṇyavaśādadhiṣṭhitam ta.pa.178ka/72. 'jig rten mtha' yod|= {'jig rten mtha' yod pa/} 'jig rten mtha' yod kyang yod la mtha' med kyang med|pā. antavāṃścānantavāṃśca lokaḥ, ekādaśāvyākṛtamūleṣvekam ma.vyu.4659. 'jig rten mtha' yod pa|pā. antavān lokaḥ, ekādaśāvyākṛtamūleṣvekam ma.vyu.4656; sthāpanīyaḥ praśnaḥ — sthāpanīyastu yathā antavān loko'nantavānityevamādi abhi.bhā.238ka/800. 'jig rten mtha' yod pa ma yin|pā. anantavān lokaḥ, ekādaśāvyākṛtamūleṣvekam ma.vyu.4658. 'jig rten mtha' yod pa yang ma yin med pa yang ma yin|pā. naivāntavān nānantavān lokaḥ, ekādaśāvyākṛtamūleṣvekam ma.vyu.4660. 'jig rten mthun pa'i dbyangs|lokakalpasvaraḥ lo.ko.798. 'jig rten dag la dga' ba|lokapriyaḥ lo.ko. 798. 'jig rten dang 'jig rten las 'das pa'i chos mngon par 'du bya ba|pā. laukikalokottaradharmābhisaṃskāraḥ, dharmābhisaṃskārabhedaḥ — so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti…laukikalokottaradharmābhisaṃkāraṃ ca da.bhū.251kha/49. 'jig rten dang mthun par mdzad pa|vi. lokānuvartakaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokānuvartaka ityucyate la.vi.204ka/308. 'jig rten du byung|= {'jig rten du byung ba/} 'jig rten du byung ba|loka udapādi — bhūtapūrva bhikṣavo'tīte'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi a.śa.48kha/42. 'jig rten bdag po|lokapatiḥ — brahmāpi śakra api lokapatiḥ bhavate ca saṃtuṣita devapatiḥ…tvat pūjayā bhavati cāpi jinaḥ śi.sa.172kha/170; lokādhipaḥ — ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā jā.mā.18/9. 'jig rten 'das|= {'jig rten las 'das pa/} 'jig rten 'das pa|= {'jig rten las 'das pa/} 'jig rten 'di|iha lokaḥ — {'jig rten 'di dang pha rol tu'ang /} {'dod pa rnams ni phung khrol bskyed} kāmā kṣanarthajanakā iha loke paratra ca bo.a.8.40; na ca tena vinā siddhiriha loke paratra ca he.ta.10kha/30; ayaṃ lokaḥ — nāyaṃ loko'sti kaunteya na paraḥ saṃśayātmanaḥ ta.sa.104kha/921. 'jig rten 'di'i|aihilaukikam — {'jig rten 'di'i goms pa} aihilaukikābhyāsaḥ ta.pa.106kha/664. 'jig rten 'dul|= {sangs rgyas} lokajit, buddhaḥ — sarvajñaḥ sugato buddho dharmarājastathāgataḥ \n samantabhadro bhagavān mārajillokajijjinaḥ a.ko.1.1.13. 'jig rten 'dren|= {'jig rten 'dren pa/} 'jig rten 'dren pa|vi. lokanāyakaḥ, buddhasya — siddhiśca sarvamantrāṇāṃ nirdiṣṭā lokanāyakaiḥ ma.mū. 237ka/262; lokavināyakaḥ — anuttaraṃ jñānamihādhigamya \n upāyakauśalyu vicintayanto anuśikṣase lokavināyakānām sa.pu.23kha/40; dra. {'jig rten rnam par 'dren pa/} 'jig rten 'dren dbang|= {'jig rten 'dren dbang po/} 'jig rten 'dren dbang po|vi. lokavināyakendraḥ, buddhasya — dharmeśvaraḥ…lokavināyakendraḥ \n pratipatti darśeti bahuprakāraṃ sattvāna sa.pu.46kha/83; viditva te pūrvanimittamīdṛśamupasaṃkramī lokavināyakendram sa.pu. 73ka/122. 'jig rten na mngon par 'phags pa|vi. lokābhyudgataḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokābhyudgata ityucyate la.vi.204ka/307. 'jig rten na grags pa|lokaprasiddhiḥ — vedanādayo'pi kasmānnoktāḥ ? lokaprasiddhyā abhi.bhā.231kha/779. 'jig rten gnas pa|lokasanniveśaḥ — nirmitapratimo hi laṅkādhipate lokasanniveśaḥ la.a.63kha/9. 'jig rten rnam par 'dren pa|vi. lokavināyakaḥ, buddhasya— {'jig rten rnam par 'dren pa'i mchog} lokavināyakāgraḥ sa.pu.23kha/40; dra. {'jig rten 'dren pa/} 'jig rten rnam par 'dren pa'i mchog|vi. lokavināyakāgraḥ, buddhasya — sādhū mune lokavināyakāgra anuttaraṃ jñānamihādhigamya…lokavināyakānām sa.pu.23kha/40. 'jig rten sna tshogs|lokavaicitryam — {las las 'jig rten sna tshogs skyes} karmajaṃ lokavaicitryam abhi.ko.4.1. 'jig rten snang ba|nā. lokālokaḥ, cakravālaḥ — lokālokaścakravālaḥ a.ko.2.3.2. 'jig rten snang byed rigs|pā. lokālokulam, cakrakulam — lokalokottarakulaṃ lokālokakulaṃ mahat \n mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa., kā.24. 'jig rten pa|•vi. laukikam, o kī — tato bhagavatā laukikaṃ cittamutpāditam a.śa.39ka/34; {'jig rten pa'i thabs kyis} laukikenopāyena rā.pa.236kha/132; saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti śi.sa. 170kha/168; \n\n•pā. 1. laukikam, jñānabhedaḥ triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca…tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca la.a.117ka/64 2. laukikaḥ, bhāvanāmārgabhedaḥ — dvividho hi bhāvanāmārga uktaḥ \n laukikaḥ, lokottaraśceti abhi.bhā. 27kha/974; \n\n•saṃ. = {skye bo} lokaḥ, janaḥ — na ca niṣprayojanā lokasyārtheṣu śabdayojanā vā.nyā.149-3-3/31. 'jig rten pa'i|laukikam, o kī — {'jig rten pa'i tshig} laukikaṃ vacanam ta.pa.170ka/798; eṣā ṣaḍvidhā laukikī prajñā dṛṣṭiḥ, anyā na dṛṣṭiḥ abhi.sphu.239ka/1035. 'jig rten pa ma yin pa|vi. alaukikam — alaukikamapi vyākhyātamanenaiva pra.a.181kha/196. 'jig rten pa las 'das pa|= {'jig rten las 'das pa/} 'jig rten pa'i dngos grub|pā. laukikasiddhiḥ, siddhibhedaḥ — {'jig rten pa'i dngos grub sgrub pa} laukikasiddhisādhanam vi.pra.92kha/3.4; siddhāntā laukikasiddhisādhakā maṇḍalacakrādivikalpabhāvanādharmāḥ vi.pra.272ka/2. 96. 'jig rten pa'i dngos grub sgrub pa don du gnyer ba|vi. laukikasiddhisādhanārthī — iha mantranaye śiṣyo dvidhā \n eko mahāmudrāsiddhisādhanārthī, dvitīyo laukikasiddhisādhanārthī vi.pra.92kha/3.4. 'jig rten pa'i chos kyi mchog|pā. laukikāgradharmaḥ, laukiko'gradharmaḥ — te'pi hi kāmāvacaraduḥkhālambanāḥ kṣaṇikāśca laukikāścaite'grāśca dharmāḥ sarvalaukikaśreṣṭhatvāditi laukikāgradharmāḥ abhi.bhā.13kha/912; laukiko'gradharmo yadantaramādito lokottaro mārgaḥ abhi.sa.bhā.55ka/76. 'jig rten pa'i rtogs pa|pā. laukikādhigamaḥ, adhigamabhedaḥ — ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ \n laukikādhigamākhyāśca ye ca lokottarā matāḥ abhi.a.1.41. 'jig rten pa'i tha snyad|laukikavyavahāraḥ — rājanītilaukikavyavahāranītiṣu ca bodhisattvasya yā niścitā prajñā bo.bhū.114kha/147; laukikaḥ vyavahāraḥ — sa ca antopadeśo laukika eva vyavahāre sthitvā pra.pa.98-36-5/95. 'jig rten pa'i thugs|laukikaṃ cittam — bhagavatā laukikaṃ cittamutpāditam vi.va.160kha/1.49. 'jig rten pa'i don ma yin pa|alaukikārthaḥ — {'jig rten pa'i don ma yin pa byung ba} alaukikārthotpattiḥ ma.vyu.4511; mi.ko.96kha \n 'jig rten pa'i don ma yin pa byung ba|alaukikārthotpattiḥ ma.vyu.4511; mi.ko.96kha \n 'jig rten pa'i bden pa|laukikasatyam — evaṃ sarvadevatānāṃ caturvidhamaṅgaṃ yoginā bhāvanīyamiti laukikasatyaniyamaḥ vi.pra.65kha/114. 'jig rten pa'i spyod pa|lokācāraḥ — lokācāravinirmuktaṃ yaduktaṃ samayasamvaram \n pālanaṃ sarvavajraistu mantracaryeti kathyate gu.sa.151kha/126; dra. {'jig rten pa'i spyod tshul/} {'jig rten pa'i tshul/} 'jig rten pa'i spyod tshul|lokavṛttiḥ — evaṃvidhānāṃ svacchānāmaindavīnāmiva tviṣām \n ākṛtīnāṃ samucitā rucirā lokavṛttayaḥ a.ka.6.169; dra. {'jig rten pa'i spyod pa/} {'jig rten pa'i tshul/} 'jig rten pa'i spyod tshul la mkhas pa|vi. lokajñaḥ — saḥ…lokajñatayā…yatra yatra gacchati sma tatra tatraiva viduṣāṃ…abhigamanīyo bhāvanīyaśca babhūva jā.mā.256/149. 'jig rten pa'i tshul|lokayātrā — ityevamādibhirākāraiḥ sattvān pratisammodayati lokayātrāṃ nāgarakabhāvamanuvartamānaḥ bo.bhū.115ka/149; {'jig rten pa'i spyod tshul/} {'jig rten pa'i spyod pa/} 'jig rten pa'i lam|laukikamārgaḥ — na hi tatra laukikamārgaphalameva prahāṇaṃ sakṛdāgāmiphalaṃ vā bhavati, anāgāmiphalaṃ vā abhi.bhā.30ka/981. 'jig rten pa'i shes pa|pā. laukikaṃ jñānam, jñānabhedaḥ — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; laukikajñānam — sa ca…deśito laukikajñānāpekṣayā pra.pa.98-36-5/95. 'jig rten pa'i shes rab|pā. laukikī prajñā — laukikī prajñā sarvaiva jñānam abhi.bhā.43ka/1034. 'jig rten pas smad pa|lokāpavādaḥ, lokanindā — naiva khalu lokāpavādaniḥśaṅkena bhavitavyam jā.mā.154/89. 'jig rten spyod|= {'jig rten pa'i spyod pa/} 'jig rten spyod tshul|= {'jig rten pa'i spyod tshul/} 'jig rten pha rol|•saṃ. paralokaḥ — antarābhavasantatyā punarasmāllokāt paraloka upapattiḥ gatiḥ abhi.sphu.289ka/1134; punaruktadeśāntaraṃ kālāntaramavasthāntaraṃ vā paralokaḥ ta.pa.92ka/637; \n\n•avya. pretya — ‘ahaṃ pretya sukhī bhaviṣyāmi’ iti dānaṃ dadāti abhi.bhā.226-4/794; \n\n•vi. sāṃparāyikam — alpakaṃ jīvitaṃ jñātvā sukṛcchraṃ sāṃparāyikam vi.va.180kha/1.61; lokottaram — lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi \n vāsaro'pi parityajya lokaṃ tadanugo'bhavat a.ka.62.61. 'jig rten pha rol du smra ba|paralokavādī — nāpi ceṣṭaṃ paralokavādineti dṛṣṭeṣṭayorbādhanam ta.pa.109kha/669. 'jig rten pha rol gnas|lokottarapadam — lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi \n vāsaro'pi parityajya lokaṃ tadanugo'bhavat a.ka.62.61. 'jig rten pha rol pa|•vi. paralokī — yadi nānugato bhāvaḥ kaścidapyatra vidyate \n paralokastadā na syādabhāvāt paralokinaḥ ta.sa.68ka/633; na ca dehādayaḥ paralokino bhaviṣyanti ta.pa.90ka/633; \n\n•saṃ. = {'jig rten pha rol pa nyid} paralokitvam — dehabuddhīndriyādīnāṃ pratikṣaṇavināśane \n na yuktaṃ paralokitvaṃ nānyaścābhyupagamyate ta.sa.68ka/633. 'jig rten pha rol po|= {'jig rten pha rol pa/} 'jig rten pha rol smra ba|= {'jig rten pha rol du smra ba/} 'jig rten pha rol yod par smra ba|pā. paralokāstitvavādaḥ, vādaviśeṣaḥ — nānyathopalabhyante paralokādāgatatvena \n tat kathaṃ paralokāstitvavādaḥ sādhīyān pra.a.24.4/54. 'jig rten phal pa|prākṛtako lokaḥ— tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā \n tatra prākṛtako loko yogilokena bādhyate bo.a.9.3; prajālokaḥ — lakṣeṇaikena rājānaḥ prajāloko'yutena ca he.ta. 13kha/42. 'jig rten bla ma|lokottaraḥ lo.ko.799. 'jig rten dbang|nā. 1. = {tshangs pa} lokeśaḥ, brahmā — brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n hiraṇyagarbho lokeśaḥ…vidhiḥ a.ko.1.1.16 2. {'jig rten dbang po} 3. {'jig rten dbang phyug} 'jig rten dbang po|nā. lokeśaḥ — sādhanāpaṭale ṭīkā puṇḍarīkeṇa likhyate \n mayā nirmitakāyena lokeśenābjadhāriṇaḥ vi.pra.29ka/4.1. 'jig rten dbang po'i dbyangs|nā. lokendraghoṣaḥ, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…lokendraghoṣeṇa ca ga.vyū.276ka/3. 'jig rten dbang phyug|nā. lokeśvaraḥ, bodhisattvaḥ — vastrairalaṃkāravaraiśca taistaiḥ \n samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi bo.a.2.13; bodhisattvā vajrapāṇiḥ, khagarbhaḥ, kṣitigarbhaḥ, lokeśvaraḥ…samantabhadraḥ vi.pra.55kha/4.95. 'jig rten 'byung ba|1. lokasambhavaḥ — {'jig rten 'byung ba rnam par dmigs pa}({'i sgo}) lokasambhavavijñaptimukham ga.vyū.274kha/353; ma.vyu.6846; mi.ko.133kha 2. lokapravṛttiḥ — anye kālakartṛdarśanātkālāyattā lokapravṛttiriti tadavabodhānnirvāṇaṃ kalpayanti la.a.128kha/75. 'jig rten 'byung ba rnam par dmigs pa|({'i sgo}) pā. lokasaṃbhavavijñaptimukham, prajñāpāramitāmukhabhedaḥ — ñakāraṃ parikīrtayato lokasambhavavijñaptimukhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. 'jig rten mi rtag|aśāśvato lokaḥ, caturdaśāvyākṛtamūleṣvekam ma.vyu.4654. 'jig rten mig|1. = {nyi ma} jagaccakṣuḥ, sūryaḥ ṅa. ko.59/rā.ko.2.497 2. = {sangs rgyas} lokacakṣuḥ, buddhaḥ — ‘nimīlite śāstari lokacakṣuṣi’ iti \n parinirvṛte bhagavati lokasya cakṣurbhūte mārgāmārgasandarśake abhi.sphu.311kha/1187. 'jig rten mos pa|nā. lokābhilāṣī, tathāgataḥ ma.vyu.101. 'jig rten gtso|vi. lokaguruḥ — dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca la.a. 160ka/109; dra. {'jig rten gtso bo/} 'jig rten gtso bo|vi. lokajyeṣṭhaḥ, buddhasya — śākyarājātmajaḥ…lokajyeṣṭho viduḥ la.vi.68kha/90; dra. {'jig rten gtso/} 'jig rten mdzes|nā. lokasundaraḥ, tathāgataḥ — tadyathā bhagavatā padmottareṇa ca…lokasundareṇa ca la.vi.4ka/4. 'jig rten 'dzin|nā. lokadharaḥ — {'phags pa 'jig rten 'dzin gyis yongs su dris pa zhes bya ba'i mdo} āryalokadharaparipṛcchānāmasūtram ka.ta.174. 'jig rten 'dzin pa|= {'jig rten 'dzin/} 'jig rten gzhug pa|lokāvatāraṇam — {'jig rten gzhug pa'i don du ni/} {mgon pos dngos bstan} lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ bo.a.9.7. 'jig rten gzhan|paralokaḥ — ‘na paraloko nehaloko na paralokabādhanaṃ na saṃdeho na mahābhūtapariṇatirityādi’ vijñaptimātrakameva pra.a.49kha/57; kā.vyū.216kha/276; pretyabhāvaḥ — uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat pra.vā.2.92. 'jig rten gzhan ldan|paralokī — paralokaṃ vinā na syāt saṃskārānuvartanam \n pitṛsvabhāvānugamo'virodhī paralokinaḥ pra.a.79ka/86. 'jig rten gzhan pa|vi. pāralaukikaḥ — tata eva nāpāralaukikābhyāsapūrvakatvamapi sādhayatīti kāraṇena saha kāryasya pratibandhāt pra.a.48ka/55. 'jig rten zang zing|= {'jig rten gyi zang zing /} 'jig rten zla ba|lokacandraḥ lo.ko.801. 'jig rten bzang po|lokasundaraḥ lo.ko.801. 'jig rten 'od|1. nā. lokābhaḥ, tathāgataḥ — tadyathā subāhuḥ…lokābhaḥ…śākyamuniśceti ma.mū. 93kha/5 2. lokaprabhaḥ lo.ko.801. 'jig rten rig|= {'jig rten rig pa/} 'jig rten rig pa|vi. lokavit, buddhasya — śākyamunirnāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavān a.sā. 43ka/24. 'jig rten la phan 'dogs pa|lokānugrahaḥ — {'jig rten la phan 'dogs pa la zhugs pa} lokānugrahapravṛttaḥ a.śa.38kha/33. 'jig rten la phan 'dogs pa la zhugs pa|vi. lokānugrahapravṛttaḥ — dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām a.śa.38kha/33; lokānugrahapravṛttakaḥ — dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām a.śa.10ka/8. 'jig rten las 'das|= {'jig rten las 'das pa/} 'jig rten las 'das pa|•vi. 1. lokottaram— ityeṣā lokottarā sthitiḥ pra.a.233-2/506; lokātītam — {'jig rten 'das bzhin brjod 'dod kyis/} {don gang shin tu bkod gyur pa} lokātīta ivātyarthamadhyāropya vivakṣitaḥ \n yo'rthaḥ kā.ā.1.89; lokātikrāntam — evañca sādhanaṃ bhavatīti lokātikrānto'yaṃ mārgaḥ pra.a.233-2/506; alaukikam — punaḥ sa eva teṣāmeva pratipattṛṇāṃ pratītaśabdāntarāṇāmarthapratyāyaka ityalaukikam ta.pa.151kha/756 2. lokottaraḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokottara ityucyate la.vi.204ka/308; \n\n•pā. 1. lokottaraḥ, bhāvanāmārgabhedaḥ — dvividho hi bhāvanāmārga uktaḥ laukikaḥ, lokottaraśceti abhi.bhā. 27kha/974 2. lokottaram, jñānabhedaḥ — triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca…tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām la.a.117ka/64. 'jig rten las 'das pa chen po|vi. mahālokottaraḥ — prājñeṣu vartanāt trividhena ca prabhedena \n laukiko hīnalokottaro mahālokottaraśca sū.a.202kha/104. 'jig rten las 'das pa dman pa|vi. hīnalokottaraḥ — prājñeṣu vartanāt trividhena ca prabhedena \n laukiko hīnalokottaro mahālokottaraśca sū.a. 202kha/104. 'jig rten las 'das pa'i dge ba'i rtsa bas byung ba|vi. lokottarakuśalamūlasaṃbhūtam — daśatrisāhasraśatasahasrāparyantapramāṇaṃ mahāratnarājapadmaṃ prādurbhavati …lokottarakuśalamūlasaṃbhūtam da.bhū.262ka/55. 'jig rten las 'das pa'i dngos grub|pā. lokottarasiddhiḥ, siddhibhedaḥ — idānīṃ lokottaralaukikasiddhaye devatālambanamucyate vi.pra.87ka/4. 232. 'jig rten las 'das pa'i chos|lokottaradharmaḥ — {'jig rten las 'das pa'i chos rnam par dgod pa} lokottaradharmavyavasthānatā da.bhū.252kha/49. 'jig rten las 'das pa'i chos ston pa|vi. lokottaradharmadeśikaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokottaradharmadeśika ityucyate la.vi.204ka/307. 'jig rten las 'das pa'i chos rnam par dgod pa|lokottaradharmavyavasthānatā — sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca…lokottaradharmavyavasthānatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252kha/49. 'jig rten las 'das pa'i mchog|pā. lokottaratamam, jñānabhedaḥ — triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca…tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayādanirodhānutpādadarśanātsadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamātpravartate la.a.117ka/64. 'jig rten las 'das pa'i snyoms par 'jug pa'i rdzas|pā. lokottaraṃ samāpattidravyam — yallokottaraṃ samāpattidravyaṃ tadanāsravam \n eṣāṃ ca samāpattidravyāṇāṃ dhyānānyeva bhavanti, nārūpyāḥ abhi.bhā.69ka/1140. 'jig rten las 'das pa'i phung po|pā. lokottaraskandhaḥ — idānīṃ lokottaraskandhagrahaṇāya sāṃsārikaskandhaparityāgāya samādhirucyate vi.pra.32kha/4.7. 'jig rten las 'das pa'i dbang|pā. lokottarābhiṣekaḥ, abhiṣekabhedaḥ — laukikābhiṣekāḥ udaka…anujñā iti sapta, tathottarāḥ kalaśaḥ guhyaḥ prajñājñānamiti, lokottarābhiṣeka ekādaśamaḥ vi.pra.152kha/1.2. 'jig rten las 'das pa'i yang dag pa'i lta ba|pā. lokottarā samyagdṛṣṭiḥ — yoniśo manaskārāt tattvārthaviṣayaṃ jñānaṃ prabhavati lokottarā samyagdṛṣṭiḥ, tatastatphalasya dharmasya prāptiḥ sū.a.133ka/6. 'jig rten las 'das pa'i lam|pā. lokottaramārgaḥ — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; teṣāṃ tu lokottaramārgajñānāgninā dagdhāśeṣakleśavāsanāmūlaniḥśeṣapādapānāṃ bhavatyeva anta iti vijñeyam pra.pa. 36-4/95; lokottarā gatiḥ — yena cittotpādena sahotpannena bodhisattvo'tikrānto bhavati…lokottarāṃ gatiṃ sthito bhavati da.bhū.175ka/8. 'jig rten las 'das pa'i shes rab|pā. lokottaraprajñā — lokottaraprajñotpādanayogyatā karma sū.a.149kha/32; lokottarā prajñā — loka eva nopalabhyate, kutaḥ punarlokottarā prajñā su.pa.24ka/4. 'jig rten lugs|lokayātrā, lokācāraḥ — {tshig rnams nyid kyi drin gyis ni/} {'jig rten lugs la 'jug par byed} vācāmeva prasādena lokayātrā pravartate kā.ā. 1.3; lokasīmā — {'jig rten lugs kyi rjes 'brangs nas} lokasīmānurodhinā kā.ā.1.93. 'jig rten shes|= {'jig rten shes pa/} 'jig rten shes pa|•vi. lokajñaḥ — evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati bo.bhū.134kha/173; \n\n•saṃ. = {'jig rten shes pa nyid} lokajñatā — ato'sya lokajñatā saṃbhavati \n lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyā ātmārthaparārtheṣu prayujyate da.bhū.182ka/12. 'jig rten shes pa nyid|pā. lokajñatā — kāyena vacasā caiva satyajñānena cāsamā \n lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate sū.a.223kha/132; tatra katamā bodhisattvasya lokajñatā bo.bhū.134ka/172. 'jig rten gsal bar mdzad pa|vi. lokapradyotaḥ, buddhasya — utpanno lokapradyoto lokanāthaḥ prabhaṃkaraḥ \n andhabhūtasya lokasya cakṣurdātā raṇaṃjahaḥ la.vi.171kha/259. 'jig rten gsal mdzad|= {'jig rten gsal bar mdzad pa/} 'jig rten gsum|1. trilokaḥ — {'jig rten gsum na grags shing mi dang lhas mchod pa} khyātastriloke naradevapūjyaḥ ma.vyu.9566; {'jig rten gsum rnam par rgyal ba} trilokavijayaḥ sa.du.209/208 2. = {'jig rten gsum po} trailokyam — {'jig rten gsum mchod 'tshang rgya bar} trailokyapūjyaṃ buddhatvam bo.a.6.81; trayo lokā eva kāmarūpārūpyadhātulakṣaṇāḥ lokaprasiddhyā vā svargādisvabhāvāḥ trailokyam, tatsamudāyo vā bo.pa.6.81; tribhuvanam — {'jig rten gsum gyi gtso bo} tribhuvanajyeṣṭhaḥ la.vi.31kha/43; trilokī — parotsāhaḥ priyo yasya tasya sattvamahodadheḥ \n karpūradhavalaṃ dhatte trilokītilakaṃ yaśaḥ a.ka.47.48. 'jig rten gsum kun mchog|vi. sarvatrilokasāraḥ, tathāgatasya — vandāmi buddhān…sarvatrilokasārān su.pra.9kha/17. 'jig rten gsum gyi mgon|= {'jig rten gsum mgon/} 'jig rten gsum gyi mgon po|= {'jig rten gsum mgon/} 'jig rten gsum gyi mchog|vi. trailokyatilakaḥ, āryamañjuśriyaḥ — trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ nā.sa., kā.104. 'jig rten gsum gyi bram zer gyur pa|vi. trailokyabrāhmaṇaḥ, buddhasya — bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ prāptābhijñaṃ…trailokyabrāhmaṇam la.vi.170ka/255. 'jig rten gsum gyi me long|vi. trailokyadarpaṇaḥ, śrīkhasarpaṇasya ba.vi.172ka \n 'jig rten gsum gyi gtso|= {'jig rten gsum gyi gtso bo/} 'jig rten gsum gyi gtso bo|vi. tribhuvanajyeṣṭhaḥ, bodhisattvasya — tribhuvanajyeṣṭho lokamahitaḥ…bodhisattvastuṣitavarabhavanāccyutvā la.vi.31kha/43. 'jig rten gsum mgon|vi. trailokyanāthaḥ, buddhasya — trailokyanāthaṃ jagataḥ pradīpaṃ nirīkṣya buddhaṃ varalakṣaṇāḍhyam a.śa.147kha/137. 'jig rten gsum rgyal|trailokyarājaḥ lo.ko.802. 'jig rten gsum gcig gzhon nu'i sku|vi. trailokyaikakumārāṅgaḥ — trailokyaikakumārāṅgassthaviro vṛddhaḥ prajāpatiḥ \n dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ vi.pra.155kha/3.105. 'jig rten gsum gnas pa|vi. trilokasthaḥ — na ca sarvanarajñānajñeyasaṃvādasambhavaḥ \n kālatrayatrilokasthaiḥ narairna ca samāgamaḥ ta.sa.116kha/1008. 'jig rten gsum gnon|nā. trailokyavikrāmī, bodhisattvaḥ — tadyathā mañjuśriyā ca kumārabhūtena bodhisattvena…trailokyavikrāmiṇā ca sa.pu.2kha/2. 'jig rten gsum rnam rgyal|= {'jig rten gsum rnam par rgyal ba/} 'jig rten gsum rnam par rgyal ba|vi. trilokavijayaḥ — madhye niveśayet \n vajrapāṇiṃ mahākrodhaṃ trilokavijayāvaham sa.du.209/208; trailokyavijayī— kṛṣṇāmbaradharaḥ kruddhastrailokyavijayī sa.du.225/224; dra. {'jig rten gsum las rnam par rgyal ba/} 'jig rten gsum po|trailokyam — {de ltar 'jig rten gsum po na/} {sems las 'jigs pa gzhan 'ga' med} tasmānna kaścit trailokye cittādanyo bhayānakaḥ bo.a.5.8; bhuvanatrayam — {'jig rten gsum po mtha' dag 'di/} {smag rum mun pa nyid du 'gyur} idamandhantamaḥ kṛtsnaṃ jāyate bhuvanatrayam kā.ā.1.4; trilokam — {'jig rten gsum po skrag par mdzad pa} trilokabhayaṃkaraḥ kā.vyū.205kha/263; trilokī — adyaiva buddhatvamavāpya śuddhaṃ tvaṃ bodhimeṣyatyakhilāṃ trilokīm a.ka.25.37; dra. {'jig rten gsum/} 'jig rten gsum po skrag par mdzad pa|vi. trilokabhayaṃkaraḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya…trilokabhayaṃkarāya kā.vyū.205kha/263. 'jig rten gsum po skrag mdzad|= {'jig rten gsum po skrag par mdzad pa/} 'jig rten gsum po dbang du byed pa|vi. trailokyavaśaṃkaraḥ — {dpal 'jig rten gsum po dbang du byed pa 'phags pa b+hu g+ma'i sgrub thabs} śrītrailokyavaśaṃkarāryabhugmasādhanam ka.ta.3436; {'jig rten gsum po dbang du byed pa'i 'jig rten dbang phyug gi sgrub thabs} trailokyavaśaṃkaralokeśvarasādhanam ka.ta.3427. 'jig rten gsum dbang byed|= {'jig rten gsum po dbang du byed pa/} 'jig rten gsum mdzes|= {'jig rten gsum mdzes pa/} 'jig rten gsum mdzes pa|vi. trailokyasundaraḥ — trailokyaikakumārāṅgassthaviro vṛddhaḥ prajāpatiḥ \n dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ vi.pra.156ka/3.105. 'jig rten gsum la mngon par ma chags pa|pā. trailokyānabhiniviṣṭaḥ, samādhiviśeṣaḥ — trailokyānabhiniviṣṭo nāma samādhiḥ a.sā.431ka/243. 'jig rten gsum las rgyal|= {'jig rten gsum las rgyal ba/} 'jig rten gsum las rgyal ba|vi. trilokavijayī, vajradharasya — atha vajradharaḥ śrīmān…trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ nā.sa., kā.1. 'jig rten gsum las rnam par rgyal ba|nā. trailokyavijayaḥ — {'jig rten gsum las rnam par rgyal ba'i phyag rgya} trailokyavijayamudrā vi.pra.111kha/3. 35; {'jig rten gsum ni rnam rgyal gyis/} {bdag bsrung la sogs byas nas} trailokyavijayenātmarakṣādikaṃ kṛtvā sa.du.241/240; {'jig rten gsum las rnam par rgyal ba rtog pa'i rgyal po chen po} trailokyavijayamahākalparājaḥ ka.ta.482; dra. {'jig rten gsum rnam par rgyal ba/} 'jig rten gsum las rnam par rgyal ba'i phyag rgya|pā. trailokyavijayamudrā — vajragaruḍamudrayā vajrāmṛtaṃ kṛtvā trailokyavijayamudrayā deśādhipasyāvāhanaṃ kuryāt vi.pra.111kha/3.35. 'jig dus|pralayaḥ, kalpāntaḥ — tasmin paryaṅkabandhena sthito merurivācalaḥ \n pralayottālavegasya gatiṃ vāyorjahāra saḥ a.ka.36.62; {'jig dus spru+in dang mtshungs pa} pralayaghananibham vi.pra.75ka/4.141; dra. {'jig pa'i dus/} 'jig dus sprin dang mtshungs pa|vi. pralayaghananibham, kṛṣṇavarṇam — vajraṃ hū˜kārapariṇataṃ pañcaśūkaṃ pralayaghananibhaṃ kṛṣṇavarṇam vi.pra.75ka/4.141. 'jig bdag nyid|vi. nāśātmakaḥ — na ca nāśātmakāviṣṭau nirodhau sāśravairyataḥ ta.sa.100ka/886. 'jig pa|•kri. 1. (avi.) sīdati — sīdatīti sat…saccāyaṃ kāyaśceti satkāyaḥ abhi.bhā.229kha/772; vibhavati — saṃbhavati ca asaṃbhavayogena, vibhavati ca avibhavayogena da.bhū.222kha/33; naśyati — dhruvaṃ buddho'pi naśyati gu.sa.123kha/72; vinaśyati — samuditā eva utpadyante vinaśyanti ca ta.pa.110kha/672; saṃvartate — yathā bhājanalokaḥ saṃvartate vivartate ca bo.bhū.134kha/173; pradhvaṃsate — yo hi janitvā pradhvaṃsate naitadevamiti sa mithyāpratyayaḥ ta.pa.165ka/785; pralīyate— tadā'nyānanyabhedādi codyaṃ pralīyate, nāvataratītyarthaḥ ta.pa.74kha/602; vyayate — kleśopakleśagaṇā viditarūpā evodayante vyayante ca ta.pa. 297ka/1056; lujyate — lujyate pralujyate tasmāllokaḥ abhi.sa.bhā.95ka/128; naśyate — buddho'pi naśyate dhruvam he.ta.27kha/90; śīryate— dhruvaṃ buddho'pi śīryate gu.sa.123kha/72; viśīryate — saṃvyavahāraśca vicāryamāṇo viśīryata eva pra.a.22ka/25 2. (varta.; saka.; {gzhig pa} bhavi., {bshig pa} bhūta., {shigs} vidhau) bhraśyati — sahodbhūtairbhūtaiḥ bhuvanasaraṇirbhraśyatitarām a.ka.80.59; bhidyate — ābhirbālā bhidyante māruteneva śālāḥ la.vi.103kha/150; \n\n•saṃ. 1. = {nyams pa} nāśaḥ — nāśahetoḥ sa nāśa iti cet pra.a. 72kha/80; vināśaḥ — {rgyun 'jig pa} prabandhavināśaḥ abhi.sa.bhā.8kha/10; vibhavaḥ — {'jig pa'i sred pa} vibhavatṛṣṇā abhi.bhā.225.2/784; saṃbhavaṃ vibhavaṃ caiva mohātpaśyanti bāliśāḥ la.a.160ka/109; pralayaḥ — {chags dang 'jig pa dag gis} utpattipralayābhyām he.ta.15ka/48; vipralayaḥ — praśamābhirāmasukhavipralayam \n ka ivāśrayedabhimukhaṃ vilayam jā.mā.194/113; vyayaḥ — udayavyayaprasaṅgāt pra.pa. 89-1/252; kṣayaḥ — anyathodayānantaramevāsya kṣayaḥ syāt vā.ṭī.56kha/9; abhavaḥ — {'byung ba dang 'jig pa la sred pa dang bral ba} vītatṛṣṇo bhavābhave ma.vyu.2417; nivṛttiḥ — {skye ba dang gnas pa dang 'jig pa rnams} janmasthitinivṛttayaḥ ta.pa.211ka/892; dhvaṃsaḥ — ato'smin dvividhe'pi pralaye vedasya dhvaṃsaḥ sambhāvyate ta.pa.200kha/867; pradhvaṃsaḥ — {dngos po rnams kyi 'jig pa} pradhvaṃso bhāvānām la.a.183kha/151; pralopaḥ — {'jig pa'i chos can} pralopadharmī śi.sa.132kha/128; tirobhāvaḥ — tathā saṃstyāne sthitiprasavayorabhāvāt kathaṃ tirobhāvaḥ, vināśaḥ, tirobhavanamityādibhiḥ śabdairvyapadiśyate ta.pa.353kha/426; bhedaḥ abhi.sphu.160kha/890; lopaḥ — {bstan pa 'jig pa} śāsanalopaḥ la.a.132kha/79; bhraṃśaḥ — dṛṣṭidaṃṣṭrāvabhedaṃ ca bhraṃśaṃ cāpekṣya karmaṇām \n deśayanti jinā dharmaṃ vyāghrīpotāpahāravat abhi.bhā. 89ka/1211; uparamaḥ — {'du byed dag gi 'jig pa} saṃskārāṇāmuparamaḥ abhi.sa.bhā.53kha/74; utsādaḥ — {yul 'jig pa} deśotsādaḥ ta.pa.200ka/867; nidānam — na cārūpyadhātau kāyo'sti, kuta eva kāyanidānam abhi.sphu.288ka/1133; saṃstyānam — prasava utpāda ucyate, saṃstyānaṃ vināśaḥ ta.pa. 353kha/425; nāśanam — mahāmāṃsena sarveṣāṃ nāśanaṃ vajrajaṃ smṛtam gu.sa.128kha/82; vināśanam — dehabuddhīndrayādīnāṃ pratikṣaṇavināśane \n na yuktaṃ paralokitvam ta.sa.68ka/633; vinaśanam — bhāvasvabhāvapracyutilakṣaṇapradhvaṃsāparanāmā vinaśanaṃ vināśa iti ta.pa.229ka/173; vighaṭanam — tasmājjhaṭiti vighaṭanādasatyatābhimānaḥ svapneṣu pra.a.83ka/91; vidhvaṃsanam — saṃskāravidhvaṃsanaṃ ca karoti da.bhū. 221kha/32 2. bhedanam — {grong la sogs pa 'jig pa} grāmādibhedanam bo.pa.5.104; śātanam — kīlotpāṭana…loṇikāśātanātmikānām vi.sū.46ka/58; upaghātaḥ — vrīhyādīnāmupādānamagnyāderupaghātavat pra.a.70ka/78; vidāraṇam — bhūtānāṃ ca vidāraṇam la.a.161kha/112; śatanam — {'jig pa'i chos can} śatanadharmī bo.a.8.30; prakiraṇam — drumabhedanaprakiraṇacchedādbalaṃ vajravat ra.vi.3.7 3. pralayaḥ — tadevaṃ pralayakāle trayo lokā avibhāgaṃ gacchati ta.pa.151ka/27; yugāntakāle pralayasamaye bo.pa.1.14 4. = {'jig pa nyid} nāśitvam, o tā — arthapratītisāmarthyaiḥ sarvalokāvadhāritaiḥ \n lokaprasiddhyā nāśitvaṃ bādhyate sarvavādinām ta.pa.160kha/774; vināśitvam, o tā — anityadhvanikāryatvāt kramasyāto vināśitā ta.sa.83ka/765; bhaṅgitvam, o tā — {skad cig ma 'jig pa} kṣaṇabhaṅgitā ta.pa.211ka/138; \n\n•pā. 1. saṃvartaḥ, kalpabhedaḥ — {'du ba dang 'jig pa'i bskal pa} saṃvartavivartakalpāḥ ga.vyū.126ka/213; ekāmapi jātim…anekāmapi saṃvartavivartakalpāmanusmarati abhi.sphu.266ka/1084 2. saṃvartanī — saṃvartanyaḥ punastisro bhavantyagnyambuvāyubhiḥ abhi.ko.3.100; {'jig pa'i dus} saṃvartanīkālaḥ abhi.sphu.311ka/1185; \n\n•vi. = {'jig pa can} nāśī — nāśī ca nityaśceti vyāhatam pra.a.132ka/141; nāśinī — prayatnalabhyā yadayatnanāśinī jā.mā.87/52; vināśī — {rig byed 'jig pa} vedavināśinaḥ ta.pa.252kha/979; vināśinī — na tu asau svato vināśinī ta.pa.206ka/128; dhvaṃsī — {skad cig re rer 'jig pa} pratikṣaṇadhvaṃsī ta.pa.207kha/132; pradhvaṃsī — uccaritapradhvaṃsitvāt tu śabdasya etadayuktam ta.pa.150kha/753; kṣayī — {skad cig 'jig pa'i lus 'di na} kṣaṇakṣayiṇi kāye'smin a. ka.108.174; kṣayiṇī — kṣayiṇī vegitvasampadyasya vāyoriti bahuvrīhiḥ ta.pa.143kha/739; bhaṅginī — kathamasau dhīrbhaṅginī prasiddhā ta.pa.206ka/128; bhedī abhi.sphu.160kha/890; apavargī — sarvameva hi vastūdayānantarāpavargīti prasādhitam ta.pa.256kha/230; naśvaram — svabhāvata eva bhāvā naśvarāḥ he.bi.138-4/56; vinaśvaram — bhūtasya…vinaśvaraḥ svabhāvaḥ nyā.ṭī.56kha/132; prabhaṅguram — prabhaṅguraḥ prasravan bodhisattvena kāyaḥ pratyavekṣitavyaḥ śi.sa.129kha/125; naṣṭam — {'on te sems dang ldan pa'i phyir/} {shes na mi shes 'jig par thal} atha jñaścetanāyogādajño naṣṭaḥ prasajyate bo.a.9.69; vinaṣṭam — na hi teṣāṃ matena varṇā vinaṣṭāḥ ta.pa. 206ka/881; bhagnam — cittaṃ hi kāśyapa nadīsrotaḥsadṛśamanavasthitamutpannabhagnavilīnam śi.sa. 131ka/126; luptam — {rnam shes dran pa 'jig pa} luptavijñānasmṛtayaḥ ta.sa.4kha/67; nāśakaḥ — gurubuddhasya nāśakaḥ he.ta.27kha/90; dārakaḥ — {yod dang med pa'i phyogs 'jig pa} sadasatpakṣadārakaḥ la.a. 165kha/118; saṃvartanīyaḥ — {'jig pa'i rang bzhin} saṃvartanīyasvabhāvaḥ ta.pa.200kha/867; sat — sīdatīti sat…saccāyaṃ kāyaśceti satkāyaḥ abhi.bhā. 229kha/772. 'jig pa rgyu dang ldan pa|= {'jig pa rgyu ldan/} 'jig pa rgyu dang ldan par smra ba|= {'jig pa rgyu ldan smra ba/} 'jig pa rgyu ldan|hetumannāśaḥ, sahetukavināśaḥ — {'jig pa rgyu ldan smra ba} hetumannāśavādī pra.vṛ.190-4-1/65. 'jig pa rgyu ldan smra ba|hetumannāśavādī, sahetukavināśavādī — etena vyabhicāritvamuktaṃ kāryāvyavasthiteḥ \n sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām pra.vṛ. 190-4-1/65. 'jig pa can|vi. nāśī — sarvajanmināṃ vināśasiddheḥ janmisvabhāvo nāśīti cet pra.vṛ.190-5/66; vināśī — tataḥ svotpattisthānavināśinaḥ kriyā kuto yadapekṣaṃ vyañjakaṃ syāt pra.vṛ.186-1/53; bhaṅginī — tenopanetṛsaṃrambhabhaṅgitvād bhaṅginī matiḥ ta.sa.10kha/127; dra. {'jig pa/} 'jig pa chen po|mahāpralayaḥ, caramadhvaṃsarūpaḥ pralayaḥ — na mahāpralaye nāma jā(jñā)yate pāramārthikaḥ ta.sa./764; na mahāpralaya ityādi \n jñāyata iti lokena ta.pa.155kha/764. 'jig pa nyid|nāśitvam — āgamenāpi nāśitvaṃ bādhyate ta.sa.84ka/774; vināśitvam — acetanatvakāryatvavināśitvādihetutaḥ ta.sa.3kha/55; vaktavyaṃ caiṣa kaḥ śabdo vināśitvena sādhyate ta.sa.84ka/775; bhaṅginītvam — tenetyādinā…buddherbhaṅginītvaṃ samarthayate ta.pa.206ka/128; apavargitvam — bhāvasya vināśasambhavād udayānantarāpavargitvamabhīṣṭam ta.pa.226kha/168. 'jig pa dang mi 'jig pa|bhaṅkhābhaṅgatā — cittavicitratāṃ ca cittakṣaṇalaghuparivartabhaṅgābhaṅgatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49. 'jig pa rnam par 'brel ba|vyayavinibandhaḥ — avidyānirodhātsaṃskāranirodha iti vyayavinibandha eṣaḥ da.bhū.223ka/33. 'jig pa po|vi. vināśakaḥ, nāśakartā — hetuḥ syācca vināśakaḥ abhi.ko.4.3; hetureva vināśakaḥ syāt abhi.bhā.4.3. 'jig pa ma mchis|= {'jig pa ma mchis pa/} 'jig pa ma mchis pa|avyayaḥ, vyayābhāvaḥ — tathā hi yo rūpasyānutpādo na tadrūpam \n yo rūpasyāvyayo na tadrūpam a.sā.24ka/14. 'jig pa med|= {'jig pa med pa/} 'jig pa med pa|= {'jig med} \n\n•vi. avināśī — punaścoktam, ‘avināśī vā are'yamātmānucchittidharmā’ iti ta.pa.175ka/808; anāśaḥ — ye paśyanti vināyakān \n anāśagatiniṣṭhān la.a.148kha/95; avināśaḥ — avināśadharmāpyakṛtasvabhāvataḥ ra.vi.1.79; anaṣṭam — yadayamajātānaṣṭarūpātiśayo'vyavadhānadūrasthānaḥ vā.ṭī.86ka/43; avinaṣṭam — avinaṣṭā hi te tathāgatāḥ, dharmaprakṛtyavināśadharmatayā ga.vyū.93ka/184; akṣayam — {zhi ba myang 'das 'jig pa med pa} śāntinirvāṇamakṣayam a.ka.39.20; abhedyam — yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ \n ābhāsvaravimānāśca abhedyā lokakāraṇāt la.a.150kha/97; \n\n•saṃ. 1. avināśaḥ — sa cāyamavagamo'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṃ kāraṇābhyāmutpadyate ra.vi.82ka/14 2. = {'jig pa med pa nyid} avināśitā — sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati da.bhū. 201ka/22. 'jig pa'i bskal pa|pā. saṃvartakalpaḥ, kalpabhedaḥ — yathāsamāhite citte viṃśati saṃvartavivartakalpān samanusmarati abhi.sphu.93kha/770. 'jig pa'i rgyu|pā. nāśahetuḥ, vināśahetuḥ — kiṃ bhāvādarthāntarabhūtaṃ vināśaṃ nāśahetuḥ karoti, āhosvidbhāvameva ta.pa.223ka/915; vināśahetuḥ — bhāvasya vināśābhāvādakiñcitkaro vināśaheturiti carcitam ta.pa.223ka/915. 'jig pa'i ngang can|vi. bhaṅguram — sarvasaṃskārāḥ kṣaṇabhaṅgurāḥ phalopabhogaparikṣayabhaṅgurā viprayogabhaṅgurāśca bo.bhū.78kha/91; vinaśvaram — atha pratikṣaṇaṃ vinaśvaraḥ sthāpakādanyathā bhavati pra.a. 73ka/81; viśarāru — {skad cig re re la 'jig pa'i ngang can} pratikṣaṇaviśarāravaḥ ta.pa.209ka/887; dra. {'jig pa'i ngang tshul can/} 'jig pa'i ngang tshul can|vi. naśvaram — svakāraṇādeva kṛtakaḥ tathābhūto jāto yo naśvaraḥ kṣaṇasthitidharmā, anyatastasya tadbhāvaniṣedhāt pra.vṛ.168-2/11; dra. {'jig pa'i ngang can/} 'jig pa'i dngos|= {'jig pa'i dngos po/} 'jig pa'i dngos po|tirobhāvaḥ, nāśaḥ — saṃstyāne na dvayaṃ cānyat tat kathaṃ vyapadiśyate \n tirobhāvaśca nāśaśca tirobhavanamityapi ta.sa.42ka/426. 'jig pa'i chos can|vi. vināśadharmī — dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ la.a.62ka/7; śatanadharmī — svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam bo.a.8. 30; vyayadharmi — na hi suvikrāntavikrāmin rūpamutpādadharmi vā vyayadharmi vā su.pa.39kha/18; pralopadharma — rūpamāyuṣmantaḥ pralopadharma \n tasya nirodhānnirvāṇamapralopadharma a.śa.270ka/248; vidhvaṃsanadharmā ma.vyu.7393. 'jig pa'i chos can ma yin pa|vi. apralopadharma — rūpamāyuṣmantaḥ pralopadharma \n tasya nirodhānnirvāṇamapralopadharma a.śa.270kha/248. 'jig pa'i chos nyid|vyayadharmatā — {'jig pa'i chos nyid ma yin pa} avyayadharmatā su.pa.39kha/18. 'jig pa'i chos nyid ma yin pa|avyayadharmatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanutpādadharmatā avyayadharmatā, iyaṃ prajñāpāramitā su.pa.39kha/18. 'jig pa'i dus|saṃvartanīkālaḥ, pralayasamayaḥ — tatra saṃvartanīkāle kuśalānāṃ karmapathānāmityarthaḥ abhi.sphu.311ka/1185; pralayasamayaḥ — yugāntakāle pralayasamaye analo vahniḥ saptasūryodayasamudbhūtaḥ bo.pa.1.14; dra. {'jig dus/} 'jig pa'i spri|saṃvartakābhraḥ — {'jig pa'i sprin dang mtshungs pa gshog rtsa'i phreng ba dag gis nam mkha' rab tu sgrib byed} tulyāḥ saṃvartakābhraiḥ pidadhati gaganaṃ paṃktyaḥ pakṣatīnām nā.nā.286kha/173. 'jig pa'i tshul can|vi. prabhaṅguram — kathaṃ nirvidhyati ? anityato duḥkhato gaṇḍataḥ…prabhaṅgurataḥ su.pa.25ka/5. 'jig pa'i sred pa|pā. vibhavatṛṣṇā, tṛṣṇābhedaḥ — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī \n yaduta kāyatṛṣṇā, bhavatṛṣṇā, vibhavatṛṣṇā ceti pra.a.126ka/135; vibhavatṛṣṇā'pi bhāvanāheyā \n vibhavaḥ…traidhātukī anityatā \n tatra prārthanā vibhavatṛṣṇā abhi.bhā.225-2/784; vibhavecchā — vibhavecchā na cāryasya sambhavanti abhi.ko.5.11. 'jig par bgyid|= {'jig par bgyid pa/} 'jig par bgyid pa|kri. visaṃbhavati — advitīyāśca bhagavan sarvadharmāḥ \n parasparaṃ na jānanti na vijānanti…na saṃbhavanti na visaṃbhavanti śi.sa.146ka/140. 'jig par 'gyur|= {'jig par 'gyur ba/} 'jig par 'gyur ba|•kri. = {'jig par 'gyur} 1. (varta.) naśyati — naśyati śāsanaṃ carimakāle rā.pa. 241kha/139; vinaśyati — rūpavijñānasaṃbaddhaṃ na ca karma vinaśyati la.a.178ka/141; yasmādabhūtvā bhavantyavasthāḥ, bhūtvā ca vinaśyanti ta.pa.85kha/623; naṃkṣyati — śastrādibhiśchedājjarayā vā ghaṭādayaḥ \n naṃkṣyanti ta.sa.78ka/727; vigacchati — tadabhūtvā jāyate, bhūtvā ca vigacchati ta.pa.86ka/624; prativigacchati — iti hi bhikṣavaścakṣurabhūtvā bhavati, bhūtvā ca prativigacchati ta.pa.144kha/17; bhraśyati — {rtag pa med pa'i mdza' bshes kyis/} g.{yung drung chos kyang 'jig par 'gyur} aśāśvatena dharmeṇa dharmo bhraśyati śāśvataḥ bo.a.8.8; kṣayaṃ yāti — {lus 'di 'jig par 'gyur} ayaṃ kāyaḥ kṣayaṃ yāti a.ka.24.162; duṣyati — vaktṛśrotṛdhiyorbhedād vyavahāraśca duṣyati ta.pa.196kha/857; naśyate — yadāpi naśyate kāryaṃ śāṭhyairapi sudāruṇaiḥ su.pra.39ka/74; ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā la.a. 166ka/120; dhvasyate — atha taiḥ saha saṃbaddhaṃ karma vai dhvasyate nṛṇām la.a.178ka/141; nirudhyate — karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ \n utpadyante nirudhyante tatsaṃvartavivartavat ra.vi.1.61; saṃkṣīyate — rāgadveṣādayo doṣāḥ saṃkṣīyante'prayatnataḥ ta.sa.129ka/1105; śīryate — śatāṣṭavārānuccārya vajrasattvo'pi śīryate gu.sa.123kha/72; viśīryate — dṛṣṭamadvaitamevātra vyavahāro viśīryate pra.a.122kha/131; dhvasyate — yatraiva jātaṃ tatraiva dhvasyate abhi.bhā. 192-3/569; bhajyate — rūpādrūpāntaraṃ yadvaccittaṃ saṃbhūya bhajyate la.a.183ka/151; pralupyate — pralupyate ca yadrāṣṭraṃ sa nṛpaḥ śokamṛcchati su.pra.38ka/72; saṃvartate — bhavati mahārāja sa samayo yadā ayaṃ lokaḥ saṃvartate śi.sa.135kha/132; *vivartate — yena ca karmakṣayeṇa loko vivartate da.bhū.242ka/44 2. (bhavi.) nāśayiṣyati — mekhalaḥ śiṣyo daurbalyāt kalpānte nāśayiṣyati la.a.188kha/160; vināśo bhaviṣyati — nāpi vināśahetuvaśāt satyāmapi sthitau vināśo bhaviṣyatīti śakyaṃ vaktum ta.pa. 223ka/915; \n\n•vi. saṃvartamānaḥ — saṃvartamāne khalu punarloke dvitīyasya sūryasya prādurbhāvo bhavati śi.sa. 136kha/132; naśvaram — kāryaṃ cet tadanekaṃ syān naśvaraṃ ca na tanmatam pra.vā.2.43; vinaṣṭam — ākāravati vijñāne sarvametacca yujyate \n anyathā hi vinaṣṭāste bhāseran smaraṇe katham ta.sa.99kha/880. 'jig par rjes su lta ba|vi. vyayānudarśī— vedanāsu anityatānudarśī viharati, vyayānudarśī virāgānudarśī a.śa.281ka/258. 'jig par lta|= {'jig par lta ba/} 'jig par lta ba|pā. vibhavadṛṣṭiḥ, dṛṣṭibhedaḥ — śrāvakāṇāṃ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānām sa.pu.29ka/51; vināśadṛṣṭiḥ — \natasteṣāṃ tatra nirvāṇabuddhirbhavati \n na ca mahāmate vināśadṛṣṭyā nirvāyate la.a.128ka/74. 'jig par byed|= {'jig par byed pa/} 'jig par byed pa|•kri. = {'jig par byed} 1. (varta.) nāśayati — yadvā pradhvaṃsalakṣaṇaṃ nāśaṃ kurvāṇo nāśayati mudgarādivadityatrāpi tulyā eva vikalpāḥ punarāvartante ta.pa.227kha/170; vināśayati — {mi rtag pas 'jig par byed} anityatā vināśayati ta.pa.86kha/625; vinaśyati — yena tatsiddhyupāyo'pi svoktyaivāsya vinaśyati ta.sa.102kha/905; nihanti — yo hi nāma bhavāṃstathāgatapravacanavyākhyānavyājena…paramārthasatyaṃ tathāgatānāṃ nihanti ma.pra./65; avahīyate — {skyo ba'i sems kyang 'jig par byed} saṃvegādavahīyate bo.a.8.7 2. (bhavi.) nāśayiṣyati — tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścān nāśayiṣyati ta.pa.150kha/753; \n\n•vi. = {'jig byed} nāśakaḥ — nāśakaḥ sarvaduṣṭānāṃ vajrapāṇikulaḥ smṛtaḥ gu.sa.126ka/78; vināśakaḥ — atha prakṛtyā sthirātmā bhāvaḥ, tathāpi tasya svabhāvānyathātvāsambhavānna kaścid vināśakaḥ ta.pa.223kha/915; nāśanam — ayomayakṛtaṃ kīlaṃ trivajrakāyanāśanam gu.sa.124ka/74; bhettā — tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntena upamitā veditavyā ra.vi.78kha/9; vigamayitā — svabhāvānābhogābhyāṃ ca vigacchanti \n na caiṣāṃ kaścid vigamayitā da.bhū.220ka/31; dra. {'jig pa/} {'jig par byed pa can/} {'jig byed/} 'jig par byed pa can|vi. nāśī — sātmībhāvācca mārgasya sarvāpakṣālanāśinaḥ ta.sa.125kha/1083; bhaṅgavidhāyinī — samastaduritārātivargabhaṅgavidhāyinī ta.pa.330kha/1129; dra. {'jig par byed pa/} {'jig byed/} 'jig par byed pa ma yin pa|vi. avināśakam — svacittadṛśyasaṃbodhād dvayagrāhaḥ prahīyate \n prahāṇaṃ hi parijñānaṃ vikalpyasyāvināśakam la.a.172ka/131. 'jig par byed pa yin|kri. vighaṭayati — anena ca anityatvapratijñābādhāṃ vistareṇoktāṃ vighaṭayati ta.pa.153ka/758. 'jig par byed par 'gyur|kri. nāśayiṣyati — bāhyabhāvāparijñānānnāśayiṣyanti madhyamam la.a.172ka/130. 'jig par byed ma yin pa|= {'jig par byed pa ma yin pa/} 'jig par mi 'gyur|kri. na śīryate — na hi śīryata ityuktaḥ puruṣaśca śrutāvalam ta.sa.102ka/900; naiva vinaśyati — yannādau kriyate vedaḥ paścānnaiva vinaśyati ta.sa.76kha/718. 'jig par med|= {'jig par med pa/} 'jig par med pa|vi. abhedyam — yogināṃ hi samāpattiḥ suvarṇajinadhātavaḥ \n ābhāsvaravimānāni abhedyā lokakāraṇāt la.a.189kha/161; dra. {'jig pa med pa/} 'jig par mdzad pa|= {'jig mdzad/} 'jig byed|= {'jig par byed pa} \n\n•kri. nāśeti— somabhāskarayorbhāvā ye nāśenti na te sutāḥ la.a.178ka/141; \n\n•vi. nāśakaḥ — sthāpakamantareṇa nāśo nāśakamantareṇāpi syāt \n sthāpake tu nāśake sati naśyati pra.a.72kha/80; vināśakaḥ — namaste'stu mahāvīra sarvadurgavināśaka ma.mū.90kha/3; vināśanaḥ — taṃ pravakṣyāmyadhiṣṭhānaṃ…sarvasaukhyapradātāraṃ sarvaduḥkhavināśanam su.pra.2ka/2; pramocanaḥ — {mdud pa thams cad 'jig byed pa} sarvagranthipramocanam abhi.bhā. 86kha/1202; nāśinī — {lus ni 'jig byed pa} aṅganāśinī kā.ā.3.12; vaināśikaḥ — vaināśiko yadā gatvā brūyādyadyasti deśyatām la.a.187ka/157; \n\n•saṃ. saṃvartaḥ — {'jig byed smin pa'i dmyal bar song bar gyur} saṃvartapākaṃ narakaṃ jagāma a.ka.38.19. 'jig byed pa|= {'jig byed/} 'jig byed min|= {'jig par byed pa ma yin pa/} 'jig byed smin pa|nā. saṃvartapākaḥ, narakaḥ — {'jig byed smin pa'i dmyal bar song bar gyur} saṃvartapākaṃ narakaṃ jagāma a.ka.38.19. 'jig mi 'gyur|kri. na vinaśyati — tasmādakṛtrimaḥ śabdo na kadācid vinaśyati ta.sa.77kha/726. 'jig med|= {'jig pa med pa/} 'jig med pa|= {'jig pa med pa/} 'jig med tshul|anāśagatiḥ — ye paśyanti vināyakān \n anāśagatiniṣṭhān la.a.148kha/95. 'jig med tshul gyi mthar thug pa|vi. anāśagatiniṣṭhaḥ — gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān \n anāśagatiniṣṭhān vai te paśyanti tathāgatān la.a.148kha/95. 'jig rtsa|vi. dhvastamūlam, o lā — {'jig rtsa'i blo} dhvastamūlā matiḥ ta.sa.97kha/867. 'jig tshogs|pā. satkāyaḥ — sīdatīti sat…saccāyaṃ kāyaśceti satkāyaḥ abhi.bhā.229kha/772; tatra satkāyaḥ pañcopādānaskandhāḥ abhi.sphu.268ka/1087; {'jig tshogs lta ba} satkāyadṛṣṭiḥ abhi.sa.bhā. 40ka/55. 'jig tshogs kyi lta ba|= {'jig tshogs lta ba/} 'jig tshogs kyi 'dod chags|pā. satkāyarāgaḥ, rāgabhedaḥ — kāmarāgaḥ…maithunarāgaḥ…viṣayarāgaḥ…rūparāgaḥ…satkāyarāgaśceti \n ayaṃ pañcavidho rāgaḥ śrā.bhū./205. 'jig tshogs lta|= {'jig tshogs la lta ba/} 'jig tshogs lta ba|= {'jig tshogs la lta ba/} 'jig tshogs 'dzin pa|vi. sakopaḥ — {'jig tshogs 'dzin pa'i dka' thub ci} kiṃ tapobhiḥ sakopānām a.ka.4.40. 'jig tshogs la lta ba|pā. satkāyadṛṣṭiḥ, dṛṣṭibhedaḥ — dṛṣṭeḥ pañcākāro bhedaḥ \n satkāyadṛṣṭirantagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti abhi.sa.bhā.40ka/55; abhi.bhā.228ka/765; jñānavajreṇa satkāyadṛṣṭiśaile vidārite \n srotaḥprāptiphalaṃ sākṣātsa cakāra a.ka.80.28; satkāyadarśanam — sa ca (mohaḥ) satkāyadarśanam \n vidyāyāḥ pratipakṣatvāt pra.vā.1.215; satkāyadṛk— mohākāṅkṣā, tato mithyādṛṣṭiḥ, satkāyadṛk tataḥ abhi.ko.5.32; sattvadṛṣṭiḥ — utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ āgamasya tathābhāvanibandhanamapaśyatām pra.vā. 1.259. 'jig tshogs la lta ba'i ri'i rtse mo nyi shu mtho ba|viṃśatiśikharasamudgataḥ satkāyadṛṣṭiśailaḥ — kacaṃgalayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam vi.va. 132ka/1.21. 'jig tshogs la lta ba'i ri'i rtse mo mthon po nyi shu|viṃśatiśikharasamudgataḥ satkāyadṛṣṭiśailaḥ— tena nāvikena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ prāptam a.śa.78ka/68. 'jig tshogs la lta ba rgyas pa|vi. satkāyadṛṣṭiyuktaḥ — kāṣāyadhvajadhāriṇo mohapuruṣāḥ…satkāyadṛṣṭiyuktāḥ la.a.156ka/103. 'jig tshogs la lta ba las byung ba|vi. satkāyadarśanodbhūtaḥ — samastadharmanairātmyadarśanāt tatprakāśitāt \n satkāyadarśanodbhūtakleśaughasya nivartanam ta.sa.127ka/1093. 'jig tshogs la lta ba'i chu'i srin pos khrid pa|vi. satkāyadṛṣṭyudakarākṣasagṛhītaḥ — bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ…satkāyadṛṣṭyudakarākṣasagṛhītāḥ da.bhū.191kha/17. 'jig tshogs la lta ba'i rtsa ba can|vi. satkāyadṛṣṭimūlakaḥ — ātmādhiṣṭhānapravṛttā hyete, satkāyadṛṣṭimūlakatvāt abhi.bhā.32kha/995. 'jig tshogs su lta ba|= {'jig tshogs la lta ba/} 'jig mdzad|vi. bhettā — nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ ra.vi.77kha/7. 'jig bzhin pa|vi. naśyamānaḥ — naṣṭādvā pūrvakṣaṇāduttarasya kṣaṇasyodayaḥ syādanaṣṭānnaśyamānādvā pra.pa./123. 'jig la rten pa|vi. dhvaṃsabhāk — utpādānantaraṃ dhvaṃsabhājo naiva bhavanti te \n prameyatvābhidheyatvahetutaḥ khāravindavat ta.sa.18kha/203. 'jig sred|= {'jig pa'i sred pa/} 'jigs|= {'jigs pa/} 'jigs skyob|vi. bhayatrāṇaḥ — {klu'i 'jigs skyob} nāgabhayatrāṇaḥ, {seng ge'i 'jigs skyob} siṃhabhayatrāṇaḥ lo. ko.806. 'jigs skrag|= {'jigs pas skrag pa} vi. bhayabhītaḥ — etebhyo bhayabhīto yena vā tena vā niḥpalāyate śi.sa.47kha/45; saṃsārabhayabhītena kiṃ pratisartavyam ? āha, ‘saṃsārabhayabhītena…buddhamāhātmyaṃ pratisartavyam’ śi.sa.82ka/80; bhayārditaḥ — bhayārditānāṃ sattvānāṃ saṃtiṣṭhante'grataḥ sadā śi.sa.175kha/173; dra. {'jigs shing skrag pa/} 'jigs skrag pa|= {'jigs skrag/} 'jigs gyur|= {'jigs par gyur pa/} 'jigs gyur pa|= {'jigs par gyur pa/} 'jigs 'gyur|= {'jigs par 'gyur/} 'jigs sgra|= {'jigs pa'i sgra/} 'jigs bsgrags dbyangs kyi rgyal po|nā. bhīṣmagarjitasvararājaḥ, tathāgataḥ — bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi…vinirbhoge kalpe mahāsaṃbhavāyāṃ lokadhātau sa.pu.140ka/224. 'jigs sngangs|vi. bhayānakam — atha bhairavam \n dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam \n bhayaṃkaraṃ pratibhayam a.ko.1.8.20. 'jigs can|= {'jigs pa can} \n\n•vi. bhīruḥ — traste bhīrubhīrukabhīlukāḥ a.ko.3.1.24; bhayaṃkaram — atha bhairavam \n dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam \n bhayaṃkaraṃ pratibhayam a.ko.1.8.20; \n\n•saṃ. bhīruḥ, bhayaśīlā strī — viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā \n pramadā māninī kāntā lalanā ca nitambinī \n\n sundarī ramaṇī rāmā a.ko.2.6.3. 'jigs bcas|= {'jigs pa dang bcas pa/} 'jigs bcas pa|= {'jigs pa dang bcas pa/} 'jigs chen|= {'jigs pa chen po} \n\n•vi. mahātrāsaḥ — mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ bo.a.2.45; mahātrāsanaḥ — mahātrāsanajvarastena grasto gṛhītaḥ bo.pa.2.45; mahāghoraḥ — kṛṣṇavarṇaṃ mahāghoraṃ hū˜kāraṃ vajrasaṃbhavam he.ta.5ka/12; \n\n•saṃ. mahābhayam — ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati bo.a.2.46. 'jigs chen po|= {'jigs chen/} 'jigs mchog dbyangs|nā. bhīṣmottaranirghoṣaḥ, ṛṣiḥ — dakṣiṇāpathe samudravetālyāṃ nālayurnāma janapadaḥ \n tatra bhīṣmottaranirghoṣo nāma ṛṣiḥ prativasati ga.vyū. 375ka/85. 'jigs 'jigs|vi. atibhīṣaṇaḥ, o ṇā — tāṃ ca ghoṣaṇāmatibhīṣaṇāṃ pratyahamupaśṛṇvantaḥ jā.mā.126/73. 'jigs 'jigs lta|vi. bhairavam — {gshin rje'i pho nya 'jigs 'jigs lta'i/} {sha tshugs can gyis bzung gyur} bhairavākārairyamadūtairadhiṣṭhitaḥ bo.a.2.45. 'jigs nyid|= {'jigs pa nyid/} 'jigs nyen|= {'jigs pas nyen pa/} 'jigs lta|vi. bhairavam ma.vyu.7177; dra. {'jigs par lta ba/} {'jigs 'jigs lta/} 'jigs lta ba|= {'jigs par lta ba/} 'jigs ster|vi. bhayadaḥ — vṛddhatve'pi jarāmaraṇaduḥkham, punarapi maraṇānte ṣaḍgatau bhayadaṃ rauravādyam…duḥkhād gṛhṇāti duḥkham vi.pra.225kha/2.12. 'jigs ster ba|= {'jigs ster/} 'jigs dang bcas|= {'jigs pa dang bcas pa/} 'jigs sde|nā. bhīmaḥ, pāṇḍuputraḥ — krodho raudrātmatāṃ gataḥ \n bhīmasya paśyataḥ śatrum kā.ā.2.280; bhīmasenaḥ — yudhiṣṭhiro dharmasya putra iti kathayati, bhīmaseno vāyoḥ, arjuna indrasya, nakulasahadevāvaśvinoriti la.vi.14kha/16. 'jigs sde'i ma|= {chu bo gang+gA} bhīṣmajananī, gaṅgānadī cho.ko.293/rā.ko.3.516; bhīṣmasūḥ cho.ko.293/rā.ko.3.517; dra. {'jigs pa'i ma/} {'jigs byed bu mo/} 'jigs gnon|= {seng ge} bhīmavikrāntaḥ, siṃhaḥ cho.ko. 293/rā.ko.3.514. 'jigs snang|= {'jigs par snang ba/} 'jigs pa|= {skrag pa} \n\n•kri.; avi. uttrasati — yadā…acintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate la.a.80kha/28; bibheti — kiṃ nu vai hetuḥ bādhopalabdheḥ bibheti he.bi.143-4/69; \n\n•saṃ. 1. bhayam — {dpa' la brten nas 'jigs pa chen po ltar} śūrāśrayeṇeva mahābhayāni bo.a.1.13; narakādibhayāt pra.a.18-4/40; bhīḥ — nirapekṣaṃ samacitto nirbhīḥ sarvapradaḥ…āryaḥ sū.a.205ka/107; bhītiḥ — upādhyāyānuśāsanyā bhītyāpyādarakāriṇām bo.a. 5.30; trāsaḥ — yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ bo.a.8.119; saṃtrāsaḥ — āśaṅkamānāḥ paralokaduḥkhaṃ martavyasaṃtrāsajaḍā bhavanti jā.mā.388/227; trāsanam — {'jigs chen} mahātrāsanaḥ bo.pa.2. 45; sādhvasam — aho parākrāntamapetasādhvasaṃ guṇāśrayaṃ prema paraṃ pradarśitam jā.mā.11/6; ātaṅkaḥ — paṅkātaṅkaṃ gaṇayati bisāsvādane naiva haṃsaḥ a.ka.62. 32; duritam — cūḍāratnasya kiraṇairduritakṣayakāribhiḥ a.ka.3.40; vyathā — {'jigs med} nirvyathā jā.mā.8/3; vibhīṣikā — adharāsvāde dattvā dantavibhīṣikām…tasyā maunamudrāmavārayat a.ka.64.130 2. = {'jigs pa nyid} bhīrutā — mṛdvindriyāḥ kleśabhīrutayā ca vyavakiranti abhi.sphu.186kha/961; pratibhayatā — {'jigs pa dang bcas pa} sapratibhayatā jā.mā.240/139; \n\n•vi. 1. bhīruḥ — dadāti dānaṃ paralokabhīruḥ vi.va.202ka/1.76; kātaraḥ — andhīkaroti prārambhe ratistatkālakātaram a.ka.10. 91; cakitaḥ — cauraścauro'yamityuccaiścukrośa cakiteva sā a.ka.82.26 2. = {'jigs su rung ba} bhayānakaḥ — na kaścit trailokye cittādanyo bhayānakaḥ bo.a.5.8; vibhīṣaṇaḥ — {'jigs pa'i sgra yang phyung ba} vibhīṣaṇaśca śabdo niścāritaḥ vi.va.208kha/1.83; bhīmaḥ — {'jigs pa'i lus} bhīmakāyaḥ vi.pra. 79kha/4.163; bhīṣmaḥ — {'jigs bsgrags dbyangs kyi rgyal po} bhīṣmagarjitasvararājaḥ sa.pu.140ka/224; bhairavaḥ — {'jigs pa'i sgra} bhairavaśabdaḥ sa.pu.132kha/210; ghoraḥ — {'jigs par snang ba} ghoradarśanaḥ vi.va. 290ka/1.112; pratibhayaḥ — bahupratibhayād gahanāditastvāṃ grāmāntapaddhatimanupratipādayāmi jā.mā.287/167; \n\n•( bhū.kā.kṛ.) = {'jigs par gyur pa} bhītaḥ — bhītaḥ trastaḥ pāpakarmaphalāt bo.pa.2.51; bhīteva nauramyadhikaṃ cakampe jā.mā.161/93; saṃtrastaḥ — tato'sau janakāyaḥ saṃtrastaḥ saṃvegamāpannaḥ vi.va. 203ka/1.77. 'jigs pa brgyad|aṣṭa bhayāni 1 {seng ge'i 'jigs pa} siṃhabhayam, 2 {glang chen gyi 'jigs pa} hastibhayam, 3 {me'i 'jigs pa} agnibhayam, 4 {sbrul gyi 'jigs pa} sarpabhayam, 5 {chu'i 'jigs pa} jalabhayam, 6 {lcags sgrog gi 'jigs pa} śṛṅkhalābhayam, 7 {rkun po'i 'jigs pa} caurabhayam, 8 {sha za'i 'jigs pa} piśācabhayaṃ ca (dra. bo.ko.899). 'jigs pa lnga|pañca bhayāni : 1 {'tsho ba med pa'i 'jigs pa} ajīvikābhayam, 2 {tshigs su bcad pa med pa'i 'jigs pa} aślokabhayam, 3 {'chi ba'i 'jigs pa} maraṇabhayam, 4 {ngan 'gro'i 'jigs pa} durgatibhayam, 5 {'khor gyi nang du bag tsha ba'i 'jigs pa} pariṣadśāradyabhayaṃ ca bo.bhū.167ka/221. 'jigs pa kun sel|vi. sarvatrāsaharaḥ — adyaiva śaraṇaṃ yāmi jagannāthān…sarvatrāsaharān jinān bo.a.2.48. 'jigs pa skyob pa|= {'jigs skyob/} 'jigs pa brgyad skyob|= {'jigs pa brgyad las skyob pa/} 'jigs pa brgyad las skyob pa|vi. aṣṭabhayatrāṇaḥ — {'jigs pa brgyad las skyob pa'i sgrol ma'i sgrub thabs} aṣṭabhayatrāṇatārāsādhanam ka.ta.3681. 'jigs pa can|= {'jigs can/} 'jigs pa che|= {'jigs chen/} 'jigs pa che skyed|= {'jigs pa che skyed pa/} 'jigs pa che skyed pa|vi. mahābhayaḥ — {'jigs pa che skyed mtshon thogs pa'i/} {lcags kyi skyes pa gnyis} āyasau puruṣau…śastrapāṇī mahābhayau vi.va.213ka/1.88. 'jigs pa chen po|= {'jigs chen/} 'jigs pa chen po skyed pa|= {'jigs pa che skyed/} 'jigs pa chen po brgyad|aṣṭa mahābhayāni {'phags pa 'jigs pa chen po brgyad las skyob pa zhes bya ba'i gzungs} āryāṣṭamahābhayatāraṇīnāmadhāraṇī ka.ta.541, 931; {'phags pa 'jigs pa chen po brgyad las skyob pa'i sgrol ma'i sgrub thabs} āryāṣṭamahābhayatāraṇītārāsādhanam ka.ta.3492. 'jigs pa chen po brgyad 'phrog ma|vi., strī. aṣṭamahābhayaharā ba.vi.172ka \n 'jigs pa nyid|stambhitatvam — apratibhātra pūrvādhigatārthavismaraṇam, stambhitatvaṃ ca gṛhyate vā.ṭī.53ka/5; dra. {'jigs pa/} 'jigs pa ster ba|= {'jigs ster/} 'jigs pa dang bcas|= {'jigs pa dang bcas pa/} 'jigs pa dang bcas pa|•vi. sabhayaḥ — anityāḥ khalvete kāmāḥ…sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣā iti jñātvā la.vi.106ka/153; suniścitaṃ…sabhayaṃ śāntaṃ…dhārayāmyeṣa mānasam bo.a.5.55; \n\n•sa. = {'jigs pa dang bcas pa nyid} sapratibhayatā — mā bhūdanyasyāpi kasyacittatraivaṃvidho vyasanopanipāta iti rutaviśeṣeṇa sapratibhayatāṃ sarasaḥ prakāśayāmāsa jā.mā.240/139. 'jigs pa dang bcas pa nyid|sabhayatā — svasthānavat sabhayatāyāmāraṇyakasyaikatra cīvare kramaḥ vi.sū.28ka/35; dra. {'jigs pa dang bcas pa/} 'jigs pa dang spu zing zhes byed pa mi mnga' ba|vi. vigatabhayalomaharṣaṇaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…vigatabhayalomaharṣaṇa ityucyate la.vi.205ka/308. 'jigs pa dang bral ba|vi. gatabhayaḥ lo.ko.806. 'jigs pa po|vi. bhayānakaḥ — ṣoḍaśabhujamaṣṭāsyaṃ catuścaraṇaṃ bhayānakam \n kapālamālinaṃ vīram he.ta. 23kha/76; {'jigs pa yang ni 'jigs pa po} bhayasyāpi bhayānakam he.ta.23kha/78. 'jigs pa byed pa|= {'jigs byed/} 'jigs pa med|= {'jigs med/} 'jigs pa med pa|= {'jigs med/} 'jigs pa med par gyur pa|vi. abhayaprāptaḥ — atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā sa.pu.30ka/52. 'jigs pa med par byed pa|vi. abhayakaraḥ — saṃprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ bo.a.10.13. 'jigs pa med par mdzad|= {'jigs pa med par mdzad pa/} 'jigs pa med par mdzad pa|vi. nirbhayakaraḥ — {khyod la bsu bas dpal du byed}…{bsten na 'jigs pa med par mdzad} śrīkaraṃ te'bhigamanam…bhajanaṃ nirbhayakaram śa.bu., kā.95. 'jigs pa len|ābhīlam kaṣṭam — pīḍā bādhā…syāt kaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat a.ko.1.11.3. 'jigs pa'i sku|vi. bhīmakāyaḥ — bhīmakāyaṃ prahasitavadanaṃ…vajravegaṃ preṣayet vi.pra.49kha/4.52; dra. {'jigs pa'i lus/} 'jigs pa'i sgra|bhairavaśabdaḥ — lokadhātau vividhāḥ śabdā niścaranti…tadyathā hastiśabdā vā…bhairavaśabdā vā śaṅkhaśabdā vā sa.pu.132kha/210; vibhīṣaṇaśabdaḥ — {'jigs pa'i sgra yang phyung ba} vibhīṣaṇaśca śabdo niścāritaḥ vi.va.208kha/1.83. 'jigs pa'i lta stangs|pā. bhayadṛṣṭiḥ — idānīṃ bhayadṛṣṭaya ucyante \n iha yadā bhṛkuṭīṃ kṛtvā krodhadṛṣṭiṃ darśayati tadā tayā krodhadṛṣṭyā bhṛkuṭyā yogino bhayaṃ prakaṭayati vi.pra.180ka/3.195. 'jigs pa'i dbang du gyur pa ma yin pa|abhayavaśavartitā ma.vyu.6447. 'jigs pa'i ma|= {chu bo gang gA} bhīṣmajananī, gaṅgānadī cho.ko.293/rā.ko.3.516; bhīṣmasūḥ cho.ko.293/rā.ko.3.517; dra. {'jigs sde'i ma/} {'jigs byed bu mo/} 'jigs pa'i gzugs can|vi. bhīmarūpiṇī — {gang bshad 'jigs pa'i gzugs can gyi/} {spyod pa longs spyod phyir ma gsungs} na caryā bhogataḥ proktā yākhyātā bhīmarūpiṇī he.ta.15ka/46; dra. {'jigs pa'i gzugs can ma/} 'jigs pa'i gzugs can ma|vi., strī. ghorarūpiṇī — ghasmarī punaḥ \n niḥsṛtya uttare dvāre niṣaṇṇā ghorarūpiṇī he.ta.24ka/78; dra. {'jigs pa'i gzugs can/} 'jigs pa'i lus|vi. bhīmakāyaḥ — saḥ pretakāye praviṣṭo'surendraḥ…hasati kahakahaṃ nṛtyate bhīmakāyaḥ vi.pra.79kha/4.163; dra. {'jigs pa'i sku/} 'jigs par gyur pa|vi. bhītaḥ, bhayabhītaḥ — so'cintayadaho bhītāḥ kṣmāpateḥ krūraśāsanāt…jālajīvinaḥ a.ka.8.55. 'jigs par grags pa|nā. bhīṣmayaśaḥ, bodhisattvaḥ — teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā siṃhasya…bhīṣmayaśasaḥ ga.vyū.268ka/347. 'jigs par 'gyur|kri. trāsamāpatsyate — yasya…avīcirapi ramyaḥ sa kathaṃ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate sū.a.142kha/20; bibheti — māyāsamatā cittasyotpādayitavyā \n ko'tra bibheti ? ko'sminnuttrasyati śi.sa.112ka/110. 'jigs par lta ba|vi. bhayadarśī ma.vyu.2410; mi.ko. 124kha; dra. {'jigs lta/} 'jigs par snang|= {'jigs par snang ba/} 'jigs par snang ba|vi. ghoradarśanaḥ — ayaṃ pravrajitaḥ…durvarṇo ghoradarśanaḥ vi.va.290ka/1.112. 'jigs par bya ba|vi. saṃtrāsakaraḥ — {'jigs par bya ba'i chos rnams la} saṃtrāsakareṣu dharmeṣu a.śa.94kha/85; dra. {'jigs byed/} 'jigs par byas|vi. bhīṣitaḥ \n {'jigs par byas te} bhīṣayitvā — bandhayitvā sakuliśanāgapāśairbhīṣayitvā svaśastraiḥ vi.pra.49kha/4.53. 'jigs par byed|= {'jigs byed/} 'jigs par byed pa|= {'jigs byed/} 'jigs pas skrag|= {'jigs skrag/} 'jigs pas skrag pa|= {'jigs skrag/} 'jigs pas nyen|= {'jigs pas nyen pa/} 'jigs pas nyen pa|vi. bhayāturaḥ, bhayabhītaḥ — atha te vānarā bhayāturatvādapayānamārgamāsādya…tayā svastyapacakramuḥ jā.mā.317/184; bhīruḥ — {srid pa'i 'jigs pas nyen pa'i skyabs} śaraṇaṃ bhavabhīrūṇām śa.bu., kā.98. 'jigs byed|•kri. = {'jigs par byed/} {o pa yin} bhīṣayati — mahākāyaṃ yakṣamabhinirmimīya bhīṣayati uttrāsayati bo.bhū.82ka/104; vighaṭayati ta.pa.; \n\n•vi. = {'jigs par byed pa} bhayaṃkaraḥ — dambhārambhabhayaṃkare ca vadane krodhaḥ svayaṃ lakṣyate a.ka.93. 21; bhayakaraḥ — {'chi ba'i 'jigs pa byed pa} maraṇabhayakaraḥ vi.pra.68ka/4.121; bhīkaraḥ — vajrabhairavabhīkaraḥ vi.pra.138ka/1, pṛ.37; bhayānakaḥ — {hi hi rnam par 'jigs byed dag} hīhīkārabhayānakaḥ he.ta. 12kha/38; bhayapradaḥ — khaṭikāṅgāreṇa likhetsarpaṃ vikṛtaṃ tu bhayapradam gu.sa.129kha/85; bhairavaḥ mi.ko. 30kha; \n\n•saṃ. 1. pratibhayam — maitrī yataḥ pratighacittamato viruddhaṃ…hlādo yataḥ pratibhayamato viruddham sū.a.189ka/86 2. = {srin po} bhīṣmaḥ, rākṣasaḥ cho.ko.293/rā.ko.3.515; \n\n•nā. 1. bhayaṃkaraḥ, māraputraḥ — mārasya pāpīyasaḥ putrasahasram…vāme bhayaṃkara āha, ‘bhayaṃ hi te tāta bhṛśaṃ… la.vi.152kha/226 2. bhīmaḥ, cakravartī nṛpaḥ ma.vyu.3584 3. bhīṣmaḥ, gāṅgeyaḥ śrī.ko.172kha 4. = {lha chen} bhīmaḥ, śivaḥ bo.ko.900/rā.ko.3.513 5. bhairavaḥ, devaḥ — {'jigs byed chen po} mahābhairavaḥ sa.du.207/206; {lha rdo rje 'jigs byed la} cho.ko.293. 'jigs byed rnga|= {rnga bo che} bherī, dundubhiḥ — bherī strī dundubhiḥ pumān a.ko.1.8.6. 'jigs byed chen po|mahābhairavaḥ 1. bhairavāṇāṃ mahādhipaḥ — atha mahābhairavo mahādevādhipatiraṣṭabhirmahāmātṛkābhiḥ parivṛto bhagavantaṃ praṇipatyaivamāha sa.du. 207/206 2. aṣṭau mahābhairavāḥ — {bcom ldan 'das 'jigs byed chen po ni brgyad po de dag} ityete bhagavan aṣṭau (mahā)bhairavāḥ sa.du.209/208. 'jigs byed 'jigs su rung ba|vi. bhairavabhīṣaṇam — {'jigs byed 'jigs su rung ba'i gzugs} rūpaṃ bhairavabhīṣaṇam vi.pra.29ka/4.1. 'jigs byed pa|= {'jigs byed/} 'jigs byed bu mo|= {chu bo gang ga} bhīṣmasūḥ, gaṅgānadī — gaṅgā viṣṇupadī jahnutanayā suranimnagā \n bhāgīrathī tripathagā trisrotā bhīṣmasūrapi a.ko.1.12.32; dra. {'jigs sde'i ma/} {'jigs pa'i ma/} 'jigs byed ma|•vi., strī. bhayakarā — tato viṃśativarṣādūrdhvaṃ mudrā paramabhayakarā krodhabhūtā'surāṃśā iti vi.pra.157ka/3.118; \n\n•saṃ. bhairavī, bhairavasya mudrā — bhairavāṇāṃ mahādhipam \n likhitvā bhairavīyuktam sa.du.209/208. 'jigs byed shing rta|nā. bhīmarathaḥ, cakravartī nṛpaḥ ma.vyu.3485. 'jigs bral|= {'jigs pa dang bral ba/} 'jigs ma|1. pā. bhīmā, nāḍīviśeṣaḥ — nābhicakre catuḥṣaṣṭināḍyo bhīmādisaṃjñābhiḥ, hṛdaye aṣṭa iḍādisaṃjñābhiḥ vi.pra.239ka/2.46 2. nā. bhīmā, yoginī — evaṃ yoginyo'ṣṭāṣṭakā yāḥ kamalavasudale śastrahastāśca…tatra prathamapatre bhīmā vi.pra. 41ka/4.29; idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante vi.pra.131kha/3.63 3. nā. bheruṇḍā śrī.ko.181ka \n 'jigs mi mnga'|= {'jigs mi mnga' ba/} 'jigs mi mnga' ba|aśāradyam — nirbhayatvānnirāsthatvātsthairyādvikramasaṃpadaḥ \n parṣadgaṇeṣvaśāradyaṃ munisiṃhasya siṃhavat ra.vi.121kha/96. 'jigs med|= {'jigs pa med pa} \n\n•vi. 1. abhayaḥ — yaḥ…svayaṃ buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam ra.vi.77kha/7; śi.sa.127kha/123; nirbhayaḥ — mṛtpātramātravibhavaścaurāsaṃbhogacīvaraḥ \n nirbhayo vihariṣyāmi bo.a.8.29; bhītāśca nirbhayāḥ santu bo.a.10.21; abhīruḥ — sarvadharmābhīrutvāt prajñāpāramitā abhīru kau.pra.142kha/95; nirbhīḥ — nityaṃ vanānteṣu yathā mṛgendro nirbhīḥ ra.vi.120ka/92; abhīkaḥ śrī.ko.165ka; niḥsādhvasaḥ — dharmārthe prapatāmi niścitamanā niḥsādhvaso jīvite a.śa. 109ka/99; nirvyathaḥ — stanyatarṣādupasṛtān mātṛvisrambhanirvyathān jā.mā.8/3; akutobhayaḥ — sarvābhijñatayā svastho viharatyakutobhayaḥ ra.vi.121kha/97; anudvignaḥ — {ri dwags kyi tshogs 'jigs pa med cing lam du bag phab te gnas pa} anudvignamārgasukhaniṣaṇṇaśvāpadagaṇam nā.nā.265ka/17; nirbhītaḥ — pratiṣṭhāśāntanirbhītaṃ…śīlam sū.a.00kha/102; 2. viśāradaḥ — kaścideva puruṣaḥ…sarvaśāstraviśāradaśca bhavet a.sā.326ka/183; tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ la.a.57kha/3; \n\n•saṃ. 1. = {a ru ra} abhayā, harītakī — abhayādisamā iti harītakyāditulyāḥ ta.pa.337kha/390; {a ru ra'i shing} mi.ko.53ka 2. abhayā, auṣadhiviśeṣaḥ — astyabhayā nāmauṣadhiḥ \n tayā pañca bhayāni na bhavanti \n tadyathā, agninā na dahyate, viṣasya na ākramati, śastreṇa na kṣaṇyate, udakena nohyate, dhūmena na mriyate ga.vyū.312ka/398 3. = {nye shing} abhīruḥ, śatamūlī mi.ko.58ka 4. pā. abhayam, vātsalyākāraprabhedaḥ — saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate…abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇaṃ samañceti bo.bhū.162ka/214 5. = {'jigs pa med pa nyid} nirbhayatā — pūjā nṛpānnirbhayatā ca mṛtyoḥ kṛtajñabhāvād grahaṇaṃ ca satsu jā.mā.321/187. 'jigs med gyur|= {'jigs pa med par gyur pa/} 'jigs med gyur pa|= {'jigs pa med par gyur pa/} 'jigs med thob|= {'jigs med thob pa/} 'jigs med thob pa|vi. abhayaprāptaḥ — arhan kṣīṇāsravo bhikṣurvītarāgo jitendriyaḥ \n kṣemaprāpto'bhayaprāptaḥ śītībhūto hyanāvilaḥ vi.pra.156ka/3. 105. 'jigs med pa|= {'jigs med/} 'jigs med 'byung gnas sbas pa|nā. abhayākaraguptaḥ, ācāryaḥ lo.ko.809. 'jigs med mdzad|= {'jigs pa med par mdzad pa/} 'jigs med ri la gnas pa|= {'jigs med rir gnas sde/} {'jigs med rir gnas sde} abhayagirivāsinaḥ, nikāyaviśeṣaḥ ma.vyu.9098. 'jigs med lo ma|= {nye shing} abhīruparṇī, śatamūlī mi.ko.58ka \n 'jigs mdzad|= {'jigs rung} bhayaṃkaram mi.ko.31; bhīṣaṇaḥ lo.ko.809; dra. {'jigs byed/} 'jigs gzugs|bhīṣmarūpaḥ lo.ko.809. 'jigs rung|= {'jigs su rung ba/} 'jigs rung bla ma|nā. bhīmottaraḥ, kumbhāṇḍādhipatiḥ ma.vyu.3441. 'jigs rung ma|nā. ghorā, yoginī — tato vārāhyāḥ prathamapatrādau kaṅkālī, kālarātrī, prakupitavadanā, kālajihvā, karālī, kālī, ghorā, virūpā iti kamalavasudale śūkarī patradevī dakṣiṇe vi.pra.41kha/4.30; idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…ghorāyā rḶ \n virūpāyā raṃ vi.pra.132ka/3.63. 'jigs shing skrag pa|vi. bhayabhītaḥ — nimittabhayabhītā nimittadarśanātsukhābhilāṣanimitte nirvāṇabuddhayo bhavanti la.a.128ka/74; upacakitaḥ— yathā bhṛtyo nityamupacakitamūrttirvicarati sū.a.163ka/53; dra. {'jigs skrag} 'jigs shing skrag par gyur pa|vi. bhayabhītaḥ — avalokiteśvaro bodhisattvo mahāsattvaḥ…bhayabhītānāmabhayaṃdadaḥ kā.vyū.220kha/282; dra. {'jigs shing skrag pa/} {'jigs skrag} 'jigs su rung|= {'jigs su rung ba/} 'jigs su rung ba|= {'jigs rung} vi. bhayaṃkaraḥ — ayaṃ bhayaṃkaraḥ kāyaḥ śuṣkaḥ sthūlāsthipañjaraḥ a.ka.89.47; bhīṣaṇaḥ — {'jigs rung lus can} bhīṣaṇatanuḥ a.ka.66.77; bhīmaḥ — {'jigs rung sgra sgrogs} bhīmanādaḥ vi.pra.112ka/1, pṛ.9; bhīmavadanāḥ a.ka.97.3; bhairavaḥ — udbhūtabhairavaghanānilanirmitormisaṃpūritākhiladigantaraghoraghoṣaḥ a.ka.89.1; bībhatsaḥ — jātaviratirbhavabībhatsakutsayā a.ka.24.112; śārdūlaśoṇitādibībhatsaviṣayadarśanādibalena ta.pa. 96ka/644; vikarālaḥ — vikarālaṃ kalevaram a. ka.89.45; karālaḥ — {'jigs su rung ba'i ral pa can} karālakeśarasaṭāḥ a.ka.28.24; {'jigs rung ral gri yis} karālakaravālena a.ka.64.56; ghoraḥ — ghoraṃ dvāri sthitaṃ…dadarśa puruṣaṃ kālakarālaṃ a.ka.19.20; vikaṭaḥ — prakaṭadaśanaśreṇivikaṭaḥ pranaṣṭaḥ kāyo'yaṃ a.ka.89.51; dāruṇaḥ — dhanavikalatvamatīva dāruṇam jā.mā.138/80; ugraḥ — rakṣorūpaṃ vidhāyogram a.ka.91.8; krūraḥ — saṃkalpo'yaṃ dvijasyāsya krūraḥ a.ka.5.61; pratibhayaḥ — mahān vanadāvaḥ pratibhayaprasaktaninadaḥ…saṃtrāsano vanacarāṇām jā.mā.178/102; sapratibhayaḥ — bhayānakadarśanaṃ sapratibhayanirghoṣam jā.mā.37/20; \n\n•pā. bhayānakaḥ, rasaviśeṣaḥ — iti kāruṇyamudriktamalaṃkāratayā smṛtam \n tathā parepi bībhatsahāsyādbhutabhayānakāḥ kā.ā.2.284; śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ \n bībhatsaraudrau ca rasāḥ a.ko.1.8.17. 'jigs su rung bar sgyur ba|vi. vikṛtam — {bzhin 'jigs su rung bar sgyur ba} vikṛtavadanaḥ ma.vyu.4386. 'jigs su rung bla ma|= {'jigs rung bla ma/} 'jigs su rung ma|vi., strī. bhayānakā ba.vi.170kha \n 'jing|1. *valayaḥ — {chu gter 'jing ni mchog tu bskam} jaladhivalayaḥ śuṣyati param a.ka.80.59 2. dvitīyapraharaḥ ma.vyu.8241; {mel tshe gnyis pa} mi.ko. 133ka 3. = {mjing} grīvā — {'jing nub} agrīvaḥ ma.vyu.8867. 'jib|= {'jib pa/} 'jib pa|kri. ( varta.; {gzhib pa} bhavi., {bzhibs pa} bhūta., {'jibs} vidhau) cūṣati, dra. {'jib par byed pa} cūṣati śrā.bhū.35kha/85. 'jib par byed|= {'jib par byed pa/} 'jib par byed pa|kri. cūṣati — āharatīti bhuṃkte \n pratiniṣevatyabhyavaharati khādati bhakṣayati \n svādayati pibati cūṣayatīti paryāyāḥ śrā.bhū.35kha/85. 'jibs|kri. ({'jib pa} ityasyāḥ vidhau) \n 'jim|= {'jim pa/} 'jim gong|= {'jim pa'i gong bu} mṛtpiṇḍaḥ — mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate ta.sa.104ka/917; deśināmeva samudāyināmanyonyaṃ samavadhānam, tadyathā bhittau mṛtpiṇḍena mṛtpiṇḍāntarasya abhi.sa.bhā.33kha/47; tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ la.a.69kha/18; mṛttikāpiṇḍaḥ — anyatamenāpyupāsakena tasminpradeśe mṛttikāpiṇḍo dattaḥ vi.pra.161ka/1.49; mṛdguḍikā ta.pa.; kapālaḥ, o lam — yadyekaḥ samavāyaḥ syāt sarveṣveva ca vastuṣu \n kapālādiṣvapi jñānaṃ paṭādīti prasajyate ta.sa.31kha/330; 'jim ngan gyis yongs su gang ba|( vi.) gūthoḍillaparipūrṇaḥ — sā…lokadhāturutkūlanikūlā mṛnmayī kālaparvatākīrṇā gūthoḍillaparipūrṇā sa.pu. 159ka/245. 'jim dum|= {'jim pa'i dum bu} mṛcchakalaḥ, mṛtpiṇḍaḥ — mantrādyupaplutākṣāṇāṃ yathā mṛcchakalādayaḥ \n anyathaivāvabhāsante pra.vā.2.355. 'jim pa|1. mṛd {'jim pa'i 'gyur ba} mṛdvikāraḥ ta.sa.3kha/48; anyathā kumbhakāreṇa mṛdvikārasya kasyacit \n ghaṭādeḥ karaṇāt sidhyed valmīkasyāpi tatkṛtiḥ pra.vā.1.15; mṛttikā — kānicid hīnānyaśucibhājanāni bhavanti, na ca mṛttikāyā nānātvam sa.pu.50kha/91 2. kardamaḥ, paṅkaḥ — sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya la.vi.12kha/13; niṣadvarastu jambālaḥ paṅko'strī śādakardamau a.ko. 1.12.9. 'jim pa bsgongs|mṛtpiṇḍaḥ — yadyabhūtvā bhaveccakṣū rūpaṃ vijñānameva ca \n kaṭamukuṭapaṭādīnāṃ mṛtpiṇḍāt saṃbhavo bhavet la.a.179ka/143; dra. {'jim gong /} 'jim pa med pa|vi. niṣkardamaḥ — anyatrāpi niṣkardamāt vi.sū.33ka/42. 'jim pa'i gong bu|= {'jim gong /} 'jim pa'i 'gyur ba|mṛdvikāraḥ — mṛdvikārādayo bhedā naikajātyanvitāstathā \n siddhā naikanimittāśca mṛtpiṇḍādervibhedataḥ ta.sa.3kha/48. 'jim pa'i dum bu|= {'jim dum/} 'jim pa'i bdag nyid|vi. mṛnmayaḥ — {rdo shing 'jim pa'i bdag nyid kyi/} {lha 'di rnams la phyag mi bya} na vandayedimān devān kāṣṭhapāṣāṇamṛnmayān he.ta.18kha/58; dra. {'jim pa'i rang bzhin/} 'jim pa'i rang bzhin|vi. mṛnmayaḥ, o yī — yadā mṛnmayī bhavati tadā madhyaśūkasyauṣṭhārdhamucchrayam vi.pra. 136ka/3.72; dra. {'jim pa'i bdag nyid/} 'jim pa'i las byed pa|mṛttikākarmakaraḥ — tatra śūdrī caturvidhā \n bhūmicasakaḥ, gopālaḥ, mṛttikākarmakaraḥ, gṛhādīnāṃ sthapatika iti vi.pra.163kha/3.131. 'jil|= {'jil ba/} 'jil ba|•sa. saṃkṣayaḥ — marutpatiḥ \n kṣitimabhyetya papraccha śramaṇān kleśasaṃkṣayam a.ka.78.11; \n\n•vi. o ghnaḥ — {dug 'jil ba} viṣaghnaḥ lo.ko.810. 'jil bar 'gyur|kri. bādhiṣyate — sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate a.sā.164ka/92. 'ju|= {'ju ba/} 'ju ba|•kri. 1. (varta., bhavi. ca; {zhu ba} bhūta.) \ni. avasīdati — sarpimaṇḍo vā navanītamaṇḍo vā taptāyāṃ vālukāyāmupanikṣipto'vasīdati śi.sa.142ka/136 \nii. paripākaṃ gacchati — {zos pa dang 'thungs pa dang 'chos pa dang myangs pa rnams legs par bde bar 'ju} aśitapītakhāditāsvāditāni samyaksukhena paripākaṃ gacchanti ma.vyu.7040; dra. {'ju bar 'gyur} 2. *hanti — {lcag mas 'ju} latayā hanti jā.mā.111/65; \n\n•saṃ. pariṇāmaḥ — {bcud legs par 'ju ba'i 'tshag tu mi 'gyur ba} na samyagrasapariṇāmapuṣṭyādi samāsādayati la.a.154kha/101; pariṇatiḥ — pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt abhi.sa.bhā.32kha/45; \n\n•vi. vilīnaḥ — {chu'i chu bur ltar byung nas 'jig cing 'ju ba} udakabudbudavadutpannabhagnavilīnaḥ śi.sa.129ka/124. 'ju ba las gyur|= {'ju ba las gyur pa/} 'ju ba las gyur pa|vi. pāriṇāmikaḥ — pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt abhi.sa.bhā.32kha/45. 'ju bar 'gyur|kri. paripākaṃ gacchati — yena cāśitapītakhāditasvāditaṃ samyaksukhena paripākaṃ gacchati śrā.bhū./214; jīryate — annaṃ ca pānaṃ ca tathā ca jīryate su.pra.48ka/95. 'ju bar 'gyur ba|= {'ju bar 'gyur/} 'ju bar byed|kri. 1. paripācayati — yaḥ kāyasyāśitapītabhakṣitaṃ paripācayati, ayamucyate tejodhātuḥ śi.sa.124ka/120 2. ālambate — kiyacchikṣitaḥ kadācit muñcet, kadācidālambate \n suśikṣitaḥ plavan nirapekṣastarati abhi.bhā.8ka/891. 'ju bar byed pa|= {'ju bar byed/} 'ju sa|ālambaḥ — durgatiprapātabhayabhītānāṃ hastālambaṃ dātukāmaḥ ga.vyū.307kha/395. 'jug|= {'jug pa/} 'jug dka'|•vi. duṣpraveśaḥ; \n\n•sa. = {'jug par dka' ba nyid} duṣpraveśatvam — audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca \n sūkṣmaṃ śīlaṃ tato duṣpraveśatvād duṣkaratvācca sū.a.198ka/99. 'jug dka' ba|= {'jug dka'/} 'jug 'gyur|= {'jug par 'gyur/} 'jug 'gyur ba|= {'jug par 'gyur/} 'jug sgrub|= {'jug pa'i sgrub pa/} 'jug ngogs|1. tīram — tīropānte vasatyasmin maharṣirvalkalāyanaḥ a.ka.64.47; kūlam — kulakūladvayābaddhā bandhubandhanayantraṇām \n na sahante taraṃgiṇyo ratiśīlā hi yoṣitaḥ a.ka.89.130; taṭaḥ, o ṭam — rajakenāpi…parityaktastaṭāntare a.ka.66.42; pratīram — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.7; pulinaḥ, o nam — jalānveṣī yūthanāthaḥ…taṭinyā veṇumālinyāḥ pulinaṃ samupāyayau a.ka.30.11 2. tīrtham, puṇyasthānam — ātmaivatīrthaṃ śucimānasānām a.ka.6.177; {ka na kha la yi 'jug ngogs su} kanakhale tīrthe pra.a.242-2/527 3. srotaḥ — śūnyatāṃ toyapātrāṇi kūpā nirjalatāmapi \n srotāṃsi sahasā śoṣaṃ tasyāpuṇyaiḥ samāyayuḥ a.ka.104.10. 'jug rnyed|= {'jug pa rnyed pa/} 'jug rnyed pa|= {'jug pa rnyed pa/} 'jug tu 'dzud pa|pravarttanam — svopabhogārthatve pravṛttipravarttanayoḥ vi.sū.38ka/48. 'jug do|trikam ma.vyu.4003. 'jug ldan|= {'jug pa dang ldan pa/} 'jug ldog|= {'jug pa dang ldog pa/} 'jug gnas|= {smad 'tshong ma'i khyim} veśaḥ, veśyāgṛham mi.ko.140ka \n 'jug pa|•kri. 1. (varta., {gzhug pa} bhavi., {bcug pa} bhūta., {chug} vidhau) \ni. prakṣipati — {bum pa gcig gi nang du gzhug} ekasmin ghaṭe prakṣipāmi vi.va.217ka/1.94; sthāpayati — {mdun na 'don du gzhug} purohitaṃ sthāpayiṣyati vi.va.210ka/1.84 \nii. preraṇārthe : {byed du 'jug} kārayati pra.a.32ka/37; {'phrog tu 'jug pa} hārayati bo.pa.5.104; {'dzin du 'jug pa} grāhayati bo.bhū.67ka/79 2. (varta., bhavi. ca; {zhugs pa} bhūta., {zhugs} vidhau) viśati — na hi nirgatya sāraṅgaḥ punarviśati vāgurām a.ka.10.82; praviśati — praviśatyebhiriti kṛtvā praveśaḥ abhi.sphu.232kha/1021; anupraviśati — kalpaśataṃ ca pūrvāntāparānto'nupraviśanti la.a.104ka/50; praviśate — grahaḥ praviśate rāṣṭre vyādhirbhavati dāruṇaḥ su.pra.38kha/73; krāmati — yathā tadanyaṃ deśaṃ tyajatyanyaṃ deśaṃ krāmati abhi.sphu.209ka/982; avakrāmati — yo hyātmadṛṣṭicarito bhavati, so'nātmākāreṇa niyāmamavakrāmati abhi.sphu.169ka/911; avakramati ma.vyu.6915; vicarati — g.{yul ngor 'jug} vicaratyanīke vi.va.202kha/1.77; gāhate — {glang po dag ni mtshor 'jug pa} sarasīṃ gāhate gajaḥ kā.ā.2.219; {nags rnams dag tu 'jug} gāhante gahanāni a.ka.50.32; avagāhate — sa tāṃ nadīmavagāhate śi.sa.48ka/45; avatarati — {gang mdo sde la yang 'jug} yatsūtre'vatarati sū.a.131kha/4; avatāro bhavati — {ji ltar na bsgom pa de la 'jug} kathaṃ tasyāṃ bhāvanāyāmavatāro bhavati abhi.bhā.244-3/894; praskandati — lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati, na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye la.a.80ka/27; varttate — yathā ca pradhānapuruṣau divi bhuvi cāntarikṣe ca sarvatra vyāpitayā varttete, na tathā vyaktaṃ varttate ta.pa.148ka/22; pravarttate — yadi viparyāsāt niyogaparādapi vacanānna pravarttate pra.a.6ka/8; saṃvartate — evameva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate la.a.148kha/94; saṃpravartate — svavikalpakalpite hyarthe vikalpaḥ saṃpravartate la.a.177ka/140; abhipravartate — sarvaprapañcopaśamād bhrānto nābhipravartate la.a.167kha/122; anuvarttate — vyatītāhaṃkṛtirgrāhyo jñātā'dyāpyanuvarttate ta.sa.10kha/125; parivarttate — tatra āpaḥ, dārāḥ, sikatā, varṣā ityādāvasatyapi vastuto bhede bahutvasaṅkhyā parivarttate ta.pa.354kha/428; vivarttate — buddherviśiṣṭasaṃskāravaśādviśiṣyamāṇāḥ prajñādayo bodhaviśeṣā vivarttante pra.a.75ka/83; ālīyate — atha vālīyante upanibadhyante'smin sarvadharmāḥ kāryabhāvena \n yadvālīyate upanibadhyate kāraṇabhāvena sarvadharmeṣvityālayaḥ tri.bhā.149kha/36; niveśyate — sanniveśaviśeṣe ca kṣityādīnāṃ niveśyate ta.sa.68ka/634; abhisaṃyujyate — ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante sa.pu. 48ka/85; \n\n•sa. 1. praveśaḥ — {grong du 'jug pa} grāmapraveśaḥ śrā.bhū./38; {lha'i gnas su 'jug pa'i sgo yang yin} dvāraṃ praveśāya surālayasya jā.mā.387/227; agnijalapraveśādayaśca na hetuḥ svargasya abhi.bhā. 5.7; prapatanam — {chu dang mer 'jug pa} jalāgniprapatanam abhi.sphu.129kha/833; prakṣepaḥ — {dong du 'jug pa} gartaprakṣepaḥ vi.sū.17kha/20; gāhanam — {chur 'jug pa} jalagāhanam kā.ā.2.220; avagāhanam — asnānadivasādarvāksnāne \n abhiṣekeṇa cāvagāhanena vā vi.sū.44ka/55; vigāhanam — jakāraṃ parikīrtayato jagatsaṃsāraviśuddhivigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353; ūḍhiḥ — {grur 'jug pa} jalayānauḍhiḥ vi.sū.34ka/43 2. vṛttiḥ — {'jug pa ni 'jug pa'o} vartanaṃ vṛttiḥ ra.vi.115kha/79; parivṛttiḥ — vipakṣapratipakṣalaghuparivṛttivijñaptiḥ abhi.sa.bhā.16kha/21; vartanam — acintyena prakāreṇa vartanaṃ vṛttiriti ra.vi.115kha/79; caritalābho daśasu dharmacariteṣu vartanāttasyāmeva sū.a. 256ka/175; avatāraḥ — pratyakṣādyavatāraśca bhāvāṃśo gṛhyate yadā \n vyāpārastadanutpatterabhāvāṃśe jighṛkṣite ta.sa.61ka/581; {de bzhin gshegs pa'i yon tan dang ye shes bsam gyis mi khyab pa'i yul la 'jug pa bstan pa} tathāgataguṇajñānācintyaviṣayāvatāranirdeśaḥ ka.ta.185; {rnal 'byor la 'jug pa} yogāvatāraḥ ka.ta. 4074; avataraṇam — sarvajñatāvihāragocarāvataraṇapratipatticittaḥ ga.vyū.380kha/90; niveśaḥ — abhiprete niveśārthaṃ buddheḥ śabdaḥ prayujyate \n anabhīṣṭavyudāso'taḥ sāmarthyenaiva siddhyati ta.sa.42kha/431; āveśaḥ — aho dhanārjanāveśaḥ saṃtoṣavirahānnṛṇām \n sarvāpavādasaṃvādo nindyānāṃ vipadāṃ padam a.ka.19. 14; samāveśaḥ — uṣṇasparśa iva śītamiti kutastena viṣayīkṛte viṣaye samāveśo viparyāsasya ta.pa.232ka/935; anupraveśaḥ — yathā yathā vineyānāṃ tattvamārgānupraveśaḥ sambhavī tathā tathā bhagavato deśanā pra.a.27kha/31; tatrānupraveśastadavabodhaḥ ma.bhā.3ka/1.7; pratipattiḥ— {spyod pa la 'jug pa'i sa} caryāpratipattibhūmiḥ bo.bhū.51ka/60; gatiḥ — {shes pa 'jug pa'i yul yang brgya byin gyi mthus bsgribs pas} śakraprabhāvācca samāvṛtajñānagativiṣayāḥ jā.mā.202/116; pracāraḥ — bālabuddhipracāreṇa ajñānāvṛtacetasā…yattu pāpaṃ kṛtaṃ mayā śi.sa.90ka/90; samantataḥ sarvathā asatpakṣe pracāranirodhāt bo.pa.5.3; prasthānam — {zhes pa yul dang 'gal ba yi/} {tshig gi 'jug pa} iti deśavirodhinyā vācaḥ prasthānam kā.ā. 3.166; avakrāntiḥ — gotraṃ dharmādhimuktiśca cittasyotpādanā tathā \n dānādipratipattiśca nyāmāvakrāntireva ca sū.a.267kha/164; praṇayaḥ — {chos min la 'jug pa'i mi dge ba} adharmapraṇayāśivam jā.mā.310/180; praṇayanam — nāsatpathapraṇayane ramate mano me jā.mā.48/28 3. pravṛttiḥ — anyātmā'vyavacchede pravṛttinivṛttyorabhāvaprasaṅgaḥ he.bi.142-5/67; saptasu mahāmate bhūmiṣu…pravṛttinivṛttisvasāmānyalakṣaṇaparicaya…bodhipākṣikadharmavibhāgaḥ kriyate mayā la.a. 140ka/86; anuvṛttiḥ — pratisaṃkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca pratisaṃkhyānabalasaṃgṛhītā prajñā bo.bhū.114ka/147 4. = {'gro ba} kramaṇam — tyajanakramaṇāt \n yathā tadanyaṃ deśaṃ tyajatyanyaṃ deśaṃ krāmati, evamayamānantaryamārgaṃ tyajati vimuktimārgaṃ krāmati abhi.sphu.209ka/982; prakramaṇam — yathāgatena mārgeṇa prakramaṇam abhi.bhā. 40ka/1023; prayāṇam ma.vyu.5117; praskandaḥ ma.vyu.6815 5. avakrāntiḥ — {mngal du 'jug pa} garbhāvakrāntiḥ abhi.a.1.69; avakramaṇam — {mngal du 'jug pa} garbhāvakramaṇam vi.pra.61ka/4.107; ākrāntiḥ — {lhums 'jug pa} garbhākrāntiḥ ra.vi.125kha/107 6. avatāraḥ — vāmanye bhāve bālabhāvo bhavati…kālkye bhāve pūrvoktavidhinā maraṇaṃ yātīti daśāvatāraḥ vi.pra.224kha/2.8 7. avatāraṇam — samatikrāmaṇaṃ saṃsāraviṣayādavatāraṇaṃ buddhaviṣaye la.vi.203ka/307; avatāraṇā — nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā… avatāraṇā śāsanābhyupagamanāt sū.a.143kha/21 8. pravartanam — dānādiṣu sadā pravartanaṃ karma ma.ṭī.292kha/156; sambandhānubhavāpekṣajñeyajñānapravartanāditi hetuḥ ta.pa. 136kha/724; pravartanā — kathaṃ tarhi pravartanākāle tajjñānam pra.a.2kha/4; preraṇam — dhāraṇapreraṇakṣobhanirodhāścetanāvaśāḥ pra.vā.1.265; dhāraṇaṃ svecchāvṛttirviṣayeṣu nivarttanaṃ preraṇamabhimate pra.a.149kha/160; indriyāṇāṃ svaviṣaye…āyojanaṃ preraṇam ma.vṛ./90 9. = {kun tu spyod pa} vṛttiḥ, caritam — anyavṛttyupalambhenetyādi \n anyeṣāṃ vṛttiḥ caritamiti yāvat ta.pa.108kha/668 10. vartmaniḥ, o nī — samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ a.sā. 120ka/69; \n\n•pā. 1. vṛttiḥ — pañca vṛttayaḥ \n lakṣaṇavṛttiḥ, avasthānavṛttiḥ, viparyāsavṛttiḥ, aviparyāsavṛttiḥ, prabhedavṛttiḥ (ca) abhi.sa.bhā.105ka/141; sū.a.200kha/102 2. pā. prasthānam, bodhicittabhedaḥ — bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ \n bodhipraṇidhicittaṃ ca bodhiprasthānameva ca bo.a.1.15 3. ābhogaḥ — manaskārāścetasa ābhogaḥ \n ābhujanamābhogaḥ \n ālambane yena cittamabhimukhīkriyate tri.bhā.151ka/40 4. (mī.da.) codanā — codanālakṣaṇo dharmaḥ \n codaneti kriyāyāḥ pravartakaṃ vacanamāhuḥ vā.ṭī.104kha/66; \n\n•( vi.) avatārakaḥ — sa te kulaputra kalyāṇamitrajanakaḥ…sarvaguṇeṣu avatārakaḥ ga.vyū.344ka/418; pravarttakaḥ — codaneti kriyāyāḥ pravarttakaṃ vacanamāhuḥ ta.pa.215ka/900; o varttī — yadvā, varṇā eva viśiṣṭāḥ kramavarttino vākyam ta.pa.209kha/889; \n\n•kṛ. 1. ( bhū.kā.kṛ.) vṛttaḥ — sarvaśabda iha dravyakārtsnye vṛtto, na tu prakārakārtsnye nyā.ṭī.39ka/31; pravṛttaḥ — na ca svaviṣaye pravṛttamanyaviṣayāpahāraṃ racayitumalam pra.a. 3ka/5; sampravṛttaḥ — tatraiva hi vivādo'yaṃ sampravṛttaḥ ta.sa.100ka/884; pravartitaḥ — śāśvataṃ hi sakartṛtvaṃ vādamātrapravartitam la.a.169ka/125; {zhing nas zhing la 'jug pa'i chu} dhārāṃ kṣetrāt kṣetrapravarttitām a.ka.41.49; gataḥ — anyatragatacitto'pi cakṣuṣā rūpamīkṣate pra.vā.2.175; prasthitaḥ — anyaḥ punastatprāptaye prasthito gacchatyeva bo.pa.1.16 2. ( va.kā.kṛ.) pravarttamānaḥ — sa pravarttamāno nivarttamānaśca dharmo dharmiṇo'rthāntarabhūto vā syāt, anarthāntarabhūto vā ta.pa.153ka/30; niyojayamānaḥ — mitrasamamātmānaṃ sarvasattveṣu niyojayamānaḥ śi.sa.17ka/17; praviśantī — tasya mārge sūcīṃ dhyāyāt praviśantīṃ vahnirūpiṇīm he.ta.27kha/92. 'jug pa na|pravarttamānaḥ — evaṃ hyekādivyudāsena pravarttamānaḥ sarvaśabdaḥ ta.pa.336ka/386; dharmo'dhvasu pravartamānaḥ abhi.bhā.239kha/806. 'jug par|praveśitum — kuśaḥ kumāro'ntaḥpuraṃ praveśitumārabdhaḥ vi.va.192ka/1.66; pravarttayitum — na hi śabdaḥ kvāpi na pravarttayituṃ śakyaḥ pra.a.245-5/535. 'jug pa can|vi. vṛttikaḥ — svābhāvikasāṃbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ sū.a.159ka/47; vāhinī — pūrvasaṃskāravāhinī…dayotpattiḥ pra.a. 129ka/138. 'jug pa bcu|daśāvatārāḥ — vāmanye bhāve bālabhāvo bhavati…kālkye bhāve pūrvoktavidhinā maraṇaṃ yātīti daśāvatārāḥ vi.pra.224kha/2.8. 'jug pa bcu pa|= {khyab 'jug} daśāvatāraḥ, viṣṇuḥ cho. ko.294/rā.ko.2.696. 'jug pa rnyed|= {'jug pa rnyed pa/} 'jug pa rnyed pa|•sa. vṛttilābhaḥ — tenāhitā yā vāsanā tasyāḥ paripākaḥ svānurūpaḥ kāryotpādane vṛttilābhaḥ ta.pa.107ka/664; karma tadbhāvanāṃ tasyā vṛttilābhaṃ tataḥ phalam \n niyamena prajānāti buddhādanyo na sarvathā abhi.bhā.95ka/1232; \n\n•vi. labdhavṛttiḥ — rūpasya cittādevotpattistadvipākahetuparibhāvitāt labdhavṛttitaḥ abhi.bhā.68ka/1137. 'jug pa stong pa|pā. avatāraśūnyatā, samādhiviśeṣaḥ — abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate da.bhū.224ka/34. 'jug pa dang ldan|= {'jug pa dang ldan pa/} 'jug pa dang ldan pa|vi. vṛttibhāk — vṛttau vānekametanna hi bhavati sakṛt sarvathā vṛttibhājām, tālādīnāṃ phalānāṃ bahuṣu bahuvidheṣvāśrayeṣvekabhāvaḥ vā.ṭī. 71kha/27. 'jug pa dang ldog pa|= {'jug ldog} pravṛttinivṛttī — saptasu mahāmate bhūmiṣu…pravṛttinivṛttisvasāmānyalakṣaṇaparicaya…bodhipākṣikadharmavibhāgaḥ kriyate mayā la.a.140ka/86; {'khor ba'i lam la 'jug pa dang de las ldog pa lta bu} cho.ko.248. 'jug pa dang bral ba|vivṛttiḥ — {rang 'jug pa dang bral ba} svayaṃ vivṛttiḥ vi.sū.66ka/83. 'jug pa po|vi. pravarttakaḥ — sthitvā ca pravarttanama(bhimataṃ) prekṣāvatā kenacit pravarttakena bhavitavyam pra.a.31ka/35. 'jug pa med|= {'jug pa med pa/} 'jug pa med pa|avṛttiḥ — sarvasāmarthyarahitasya tu sāmarthyanibandhanasya kasyacidapi śabdasyāvṛtteḥ vā.ṭī.57ka/10; pravṛttyuparamaḥ — {'jug pa med pa'i phyir 'gog pa'o} pravṛttyuparamatvānnirodhaḥ abhi.bhā.50ka/1061. 'jug pa yin|kri. vartate — tathāgatasya vartante'nābhogenaiva deśanāḥ ta.sa.67kha/632; pravarttate — vidhirūpāvasāyena matiḥ śābdī pravarttate ta.sa.34kha/359; anuvartate —yathāsaṃketamevātaḥ śabdā buddhaya eva ca \n vibhāgenānuvartante vinaikenānugāminā ta.sa.29ka/308; niveśyate — aneko'pi yadyekakāryakārī ya īkṣyate \n tatraikadharmāropeṇa śrutirekā niveśyate ta.sa. 38kha/399. 'jug pa las byung ba can|vi. prāveśikam — vimokṣaprāveśikānīti \n ‘praveśā eva prāveśikāni’ iti svārthavṛddhividhānāt \n praveśe bhavāni vā abhi. sphu.309kha/1183. 'jug pa shas che|= {'jug pa shas che ba/} 'jug pa shas che ba|udbhūtavṛttiḥ — na cecchaknoti kleśasyodbhūtavṛttitvāt abhi.bhā.78kha/1174. 'jug pa'i grub pa|= {'jug pa'i sgrub pa/} 'jug pa'i sgo|pā. avatāramukham — ukte dve avatāramukhe \n tābhyāṃ tu samādhirlabdhā abhi.bhā.11kha/902. 'jug pa'i sgrub pa|pā. prasthānapratipat, prasthānapratipattiḥ — uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye prasthānapratipajjñeyā mahāyānādhirohiṇī abhi.a.1. 46; yasmāt saṃnāhaprasthānapratipattibhyāṃ yuktaḥ tasmāt mahāsattvavyapadeśa iti ha.ṭī./310; dra. {'jug pa'i bya ba/} 'jug pa'i rten|pā. pravṛtterāśrayaḥ, ṣaḍindriyāṇi — pravṛtterāśrayotpattisthitipratyupabhogataḥ \n caturdaśa tathānyāni nivṛtterindriyāṇi vā abhi.ko.2.6; pravṛtterāśrayaḥ ṣaḍindriyāṇi abhi.bhā.2.6. 'jug pa'i de kho na|pā. pravṛttitattvam, tattvaprabhedaḥ — kathaṃ trividhe mūlatattve saṅgrahatattvaṃ veditavyam ? nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ \n…samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ ma.bhā.13ka/3.13. 'jug pa'i de kho na nyid|= {'jug pa'i de kho na/} 'jug pa'i de bzhin nyid|pā. pravṛttitathatā, tathatābhedaḥ — satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ lakṣaṇatathatāṃ vijñaptitathatāṃ saṃniveśatathatāṃ mithyāpratipattitathatāṃ (viśuddhitathatāṃ) samyakpratipattitathatāṃ ca sū.a.244kha/161. 'jug pa'i rnam par shes pa|pā. pravṛttivijñānam, cakṣurādiṣaḍvijñānasamūhaḥ — tatra pravṛttivijñānaṃ kuśalākuśalam ālayavijñāne vipākavāsanāṃ niḥṣyandavāsanāṃ cādhatte tri.bhā.149ka/35. 'jug pa'i bya ba|pā. prasthitikriyā, prasthānapratipattiḥ — cittotpādo'vavādaśca nirvedhāṅgaṃ caturvidham \n ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ \n\n ālambanaṃ samuddeśaḥ saṃnāhaprasthitikriye \n saṃbhārāśca saniryāṇāḥ sarvākārajñatā muneḥ abhi.a,1.7; dra. {'jug pa'i sgrub pa/} 'jug pa'i tshul khrims|pā. pravṛttiśīlam, śīlabhedaḥ — katamad bodhisattvasya sarvākāraṃ śīlam ? tat ṣaḍvidhaṃ saptavidhaṃ caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam…kuśalasaṃgrahāt sattvārthakaraṇācca pravṛttiśīlam bo.bhū.100ka/127. 'jug pa'i mtshan nyid|pā. pravṛttilakṣaṇam, vijñānabhedaḥ — trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca la.a.69kha/18. 'jug pa'i yan lag|pravṛttyaṅgam — arthasaṃśayo'pi hi pravṛttyaṅgaṃ prekṣāvatām \n anarthasaṃśayo nivṛttyaṅgam nyā.ṭī.37ka/13. 'jug pa'i yul|pravṛttiviṣayaḥ — pravarttakatvamapi pravṛttiviṣayapradarśakatvameva \n na hi puruṣaṃ haṭhāt pravarttayituṃ śaknoti vijñānam nyā.ṭī.37kha/18. 'jug pa'i yul du byas|= {'jug pa'i yul du byas pa/} 'jug pa'i yul du byas pa|vi. pravṛttiviṣayīkṛtaḥ — tatra yo'rtho dṛṣṭatvena jñātaḥ sa pratyakṣeṇa pravṛttiviṣayīkṛtaḥ nyā.ṭī.38ka/20. 'jug pa'i sa|pā. avatārabhūmiḥ — tatra yaścāyamavatārasya svabhāvaḥ, yacca vyavasthānam, yāni cemānyavatīrṇānāṃ liṅgāni \n ye ceme avatīrṇāḥ pudgalāḥ tatsarvamabhisaṃkṣipyāvatārabhūmirityucyate śrā.bhū.14kha/32. 'jug pa'i sems|pā. prasthānacittam, bodhicittabhedaḥ — bodhicittaṃ sukhadamiti praṇidhānacittaṃ prasthānacittaṃ ca vi.pra.241ka/2.50; prasthānacetaḥ — bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat \n na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ bo.a.1.17. 'jug par dka' ba|= {'jug dka'/} 'jug par bgyi|kṛ. avataritavyam — tato devena snānaprayatena tāṃ puṣkariṇīmekena sopānenāvataritavyam vi.va.211kha/1.86. 'jug par bgyid|= {'jug par bgyid pa/} 'jug par bgyid pa|•kri. praviśati — tatkathaṃ bhagavan avīcau mahānarake'valokiteśvaro bodhisattvo mahāsattvaḥ praviśati kā.vyū.204kha/262 \n\n•vi. praveśanaḥ — mokṣasya praveśanam…sarvajñajñānasya akṣayaṃ nirdeśaṃ śrotumicchāmi kā.vyū.230kha/293. 'jug par 'gyur|= {'jug 'gyur} \n\n•kri. 1. \ni. (varta.) vartate — kathaṃ bhūmiṣu vartate ta.sa.104ka/916; so'nyaviṣaye yadi varttate pra.a.21ka/24; pravarttate — tadā tayoḥ prāptiparihārāya pravarttate ta.pa.15kha/477; buddhayo'rthe pravarttante'bhinne bhinnāśrayā iva pra.vā.2. 108; saṃpravarttate — ayoniśo vikalpena vijñānaṃ saṃpravartate la.a.159kha/107; ālayaṃ hi samāśritya mano vai saṃpravarttate la.a.169ka/125; anuvarttate — anyathā hyanuvṛttānnājñānaṃ sa tvanuvarttate ta.sa.91ka/823; pravṛttiḥ prāpnoti — tadā…pratipattuḥ sarvadā jñānapravṛttiḥ prāpnoti ta.pa.197kha/860; avatarati — dhīmanto'vatarantyāśu sakalaṃ buddhagocaram ra.vi.126kha/111; uttarati — ye cedaṃ jñānaṃ gambhīraṃ śṛṇvanti tava nāyaka \n śrutvā ca adhimucyante uttaranti ca sa.pu.113ka/181; viśati — mārakleśādināśaṃ viśati daśabalamiti śūnyatābimbam vi.pra.67ka/4. 118; niviśate — atītānāgate'pyarthe sāmānyavinibandhanāḥ \n śrutayo niviśante pra.vā.2.34; āviśati — tejaśca śriyaṃ ca lakṣmīṃ cāsmākaṃ kāyeṣvāviśanti su.pra.15kha/36; prapadyate — {mngal du 'jug par 'gyur} garbhe prapadyate su.pra.37kha/71 \nii. vartteta — tadā tatra dṛśyeran, vartteran vā ta.pa.304ka/322; pravartteta — svātantryeṇa pravartteta sarvatra jñeyamaṇḍale ta.sa.124kha/1079; yadi yathālambanameva pravartteran, evamālambanavaśāt pravṛttaḥ syuryathā nīlādijñānam ta.pa.108ka/667; tenecchātaḥ pravartteran nekṣeran bāhyamakṣajāḥ pra.vā. 2.176; niviśeta — anyathā'pavādasamākrānte viṣaye kathamutsargo niviśeta ta.pa.246ka/964; pravṛttiḥ syāt — tatkathaṃ prekṣāvatastathābhūtenāgamena pravṛttiḥ syāt ta.pa.211kha/893 2. (bhavi.) vartiṣyate — nanvātmagrahamevāyaṃ parityajya doṣaparihārāya varttiṣyate pra.a.143ka/152; pravartiṣyate — svayameva phalābhilāṣāt pravarttiṣyate pra.a.7ka/9; saṃpravartsyati — kathaṃ sa duṣkṛte karmaṇi saṃpravartsyati sū.a.142ka/19; āvekṣyati — tejaśca śrīśca lakṣmīścāsmākaṃ kāyamāvekṣyanti su.pra.34ka/65; pravekṣyati — {ma'i rum du 'jug 'gyur} mātuḥ kukṣau pravekṣyati su.pra. 37kha/71; pravṛttirbhaviṣyati — yadyevam, vede'pyanena eva nyāyena pravṛttirbhaviṣyati ta.pa.211ka/892. 'jug par 'gyur ba|= {'jug par 'gyur/} 'jug par 'dod|= {'jug par 'dod pa/} 'jug par 'dod pa|pravṛttikāmaḥ — sarvevāyamāgamamanāgamaṃ vā pravṛttikāmo'nveṣate prekṣāpūrvakārī na vyasanena pra.vṛ.194.1/73. 'jug par bya|1. kri. \ni. pravarteta — vṛddhāpravṛttāvatra navakaḥ pravarteta vi.sū.48kha/61; pravarttatām — tiṣṭhatu prasaṅgaḥ \n śāstraṃ pravarttatām abhi.bhā.227kha/764; avagāheta — sagauravaḥ sapratīśo nīcacitto'vagāheta vi.sū.59kha/76; praviśet — {gtsug lag khang du 'jug par bya} vihāraṃ praviśet vi.sū.71ka/88 \nii. (bhavi.) avatārayiṣyāmi — taṃ tasminneva ṛddhibalenāvarjayiṣyāmi…avatārayiṣyāmi paripācayiṣyāmi sa.pu.108ka/173 2. = {'jug par bya ba/} 'jug par bya ba|•kṛ. pravarttitavyam — tataḥ svayaṃ vā nirūpya pravarttitavyaṃ nirūpakapreraṇayā gatyantarābhāvāt pra.a.16-5/36; avaśyaṃ ca pravarttitavyaṃ tvāgamāt ta.pa.135kha/5; \n\n•sa. avatāraṇam — acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya da.bhū.168kha/2; avataraṇam — tasya avataraṇam \n avatīryate tasmin vā anenetyavatāro mārgaḥ bo.pa.1.1. 'jug par byed|= {'jug par byed pa/} 'jug par byed pa|= {'jug byed} \n\n•kri. = {'jug par byed} krāmati — udāreṣvasya sarvabhogaparibhogeṣu cittaṃ krāmati bo.bhū.5ka/3; avakrāmati — samyaktvañca nyāmamavakrāmati śrā.bhū.13ka/27; praskandati — {sems 'jug par byed} cittaṃ praskandati śrā.bhū.134ka/34@346; viśati — rāgodagraviṣā viśanti viṣamadhvāntāṃ bhuvaṃ bhoginaḥ a.ka.88.38; gāhate — dīptāṅgāraprakaragahanaṃ gāhate durgamārgam a.ka.24.163; pravarttate — {tshig rnams nyid kyi drin gyis ni/} {'jig rten lugs la 'jug par byed} vācāmeva prasādena lokayātrā pravarttate kā.ā.1.3; pratipadyate — yathāturaḥ subhaiṣajye saṃsāre pratipadyate \n āture ca yathā vaidyaḥ sattveṣu pratipadyate sū.a.189ka/87; pravarttayati — na hi codanā'narthe pravarttayati ta.pa.215ka/901; avatīryate — avatīryate tasmin vā anenetyavatāro mārgaḥ bo.pa.1.1; avatārayati — āvarjayitvā vā ṛddhiprātihāryeṇa sattvān buddhaśāsane'vatārayati bo.bhū.40ka/46; praveśayati — rūpakāyamātmakāye praveśayati bo.bhū. 37ka/43; \n\n•saṃ. 1. praveśanam — tadyathā kampanaṃ…sarvarūpakāyapraveśanaṃ…ityevaṃbhāgīyā ṛddhiḥ pāriṇāmikītyucyate bo.bhū.35kha/40 2. pravartanam — arthacaryā pravartakaḥ \n kuśale pravartanāt sū.a. 210ka/113; pravarttananivarttane pra.a.23ka/26 3. avatāraṇam — tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.17kha/27 4. ābhujanam — manaskārāścetasaḥ ābhogaḥ \n ābhujanamābhogaḥ tri.bhā.151ka/40 5. = {'jug par byed pa nyid} pravarttakatvam — pradarśite cārthe pravarttakatvameva prāpakatvam, nānyat nyā.ṭī.37kha/17; \n\n•vi. pravarttakaḥ — ‘codanā’ iti ca kriyāyāḥ pravarttakaṃ nivarttakaṃ ca vākyamāhuḥ ta.pa.131kha/713; arthacaryā pravartakaḥ \n kuśale pravartanāt sū.a.210ka/113; avatārakaḥ — tadyathā'nugrāhako grāhakaḥ avatārako'nuvartakaśca bo.bhū.67ka/79; prerakaḥ — vijñānaṃ mārgaḥ prerako janmināṃ tasya dharmaḥ svarūpaṃ viṣayagrahaṇam pra.a.133kha/143; pravarttayitā — {sngags rnams 'jug par byed pa} mantrāṇāṃ pravarttayitāraḥ ta.pa.145kha/18; āveśikā — prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā a.sā. 180ka/101; pravarttanī — trividhasyāpyabhāvavyavahārasya dṛśyānupalabdhiḥ pravarttanī sādhanī pravarttikā nyā.ṭī.54kha/122; pravartinī — evaṃ ṣaḍ rūpapravartinyaḥ, ṣaṭ vedanāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57; \n\n•kṛ. pravartayat — na cārthadeśaṃ puruṣamupasarpayadarthaṃ vā puruṣadeśamānayat tatprāpakaṃ bhavati, api tu puruṣaṃ pravartayat ta.pa.238ka/946; avatārayantī — {lam du 'jug par byed pa} adhvanyavatārayantīm vi.sū.45ka/57. 'jug par byed pa ma yin pa|vi. apravarttakaḥ — tasmānnāparīkṣitād vedānniyogamātrādeva pravarttanaṃ yuktam \n tato'pravarttakatvādapramāṇam pra.a.10kha/12. 'jug par mi 'gyur|kri. 1. na pravarttate — iha bāhyānurūpeṇa na tu jñānaṃ pravarttate ta.sa.91ka/821 2. na pravarteta — ādye hyavastuviṣaye vastusaṃvādalakṣaṇam \n dvitīyaṃ na pravarteta yasya hetorasambhavāt ta.sa.108ka/943; naiva varteta — ato'saṃvādino naiva kaścid varteta tadgateḥ ta.sa.107kha/941. 'jug par mdzad|= {'jug par mdzad pa/} 'jug par mdzad pa|•kri. avatārayati — ārye ca dharmavinaye'vatārayati ra.vi.77ka/6; \n\n•sa. praveśaḥ — alpe bahūnāṃ praveśaḥ, paramāṇau bahūnāṃ hastyādīnāṃ praveśaḥ abhi.sphu.274ka/1097; \n\n•vi. vartakaḥ — mokṣamārgapraṇetā ca triyānapathavartaka \n buddha gu.sa. 101kha/25. 'jug par mdzod|kri. praviśasva — surāḥ sarve praviśadhvaṃ purottame sa.du.211/210. 'jug par sla ba|= {'jug sla ba/} 'jug bya|1. = {lam} panthāḥ, mārgaḥ — ayanaṃ vartma mārgādhvapanthānaḥ padavī sṛtiḥ \n saraṇiḥ paddhatiḥ padyā vartanyekapadīti ca a.ko.2.1.15; pathaḥ mi.ko. 143ka 2. = {khyim} veśma, gṛham — gṛhaṃ gehodavasite veśma sadma niketanam \n niśāntavastyasadanaṃ bhavanāgāramandiram a.ko.2.1.4 3. = {'jug par bya/o} {ba/} 'jug byed|= {'jug par byed pa/} 'jug byed pa|= {'jug par byed pa/} 'jug ma|pā. viṣṭā, nāḍiviśeṣaḥ — lalanā…sekā doṣā viṣṭā…etā dvātriṃśan nāḍyaḥ he.ta.2kha/4. 'jug ma yin|kri. na vartate — ataśca śakyate vaktuṃ svata eva na vartate ta.sa.106kha/934. 'jug mdzad|= {'jug par mdzad pa/} 'jug mdzad pa|= {'jug par mdzad pa/} 'jug sel|nā. viṣṇuḥ 1. muniviśeṣaḥ — siddhārthaḥ śākyatanayo viṣṇurvyāso maheśvaraḥ \n evamādyāni tīrthyāni nirvṛte me bhaviṣyati la.a.188ka/159 2. = {khyab 'jug} devaviśeṣaḥ — kecinmahāmate tathāgatamiti māṃ saṃprajānanti…brahmāṇaṃ viṣṇumīśvaraṃ pradhānaṃ…varuṇamiti caike saṃjānanti la.a.132ka/78; dra. {'jug sred/} 'jug sred|1. = {khyab 'jug} nā. viṣṇuḥ, devaḥ — brahmāviṣṇumaheśvaracandrādityavāyuvaruṇāgnayo yamaśca kā.vyū.236kha/299; dra. {'jug sel/} 2. vailmavegarudrāḥ — maheśvareṣu dīkṣante \n vailmavegarudreṣu nagnaśramaṇeṣu ca kā.vyū.237ka/299. 'jug sla|= {'jug sla ba/} 'jug sla ba|vi. supraveśaḥ — audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca \n sūkṣmaṃ śīlaṃ tato duṣpraveśatvād duṣkaratvācca sū.a.198ka/99. 'jungs|= {'jungs pa/} 'jungs pa|•saṃ. 1. = {ser sna} matsaraḥ — nūnaṃ vismayavaktavyacetaso'pi divaukasaḥ \n yadityalabdhaprasarastava cetasi matsaraḥ jā.mā.116/67 2. mātsaryam — sattvānāṃ mātsaryamalavinivṛttaye da.bhū. 185ka/14; kārpaṇyam — atha sa rājā pradānasamucitatvādanabhyastayācñākārpaṇyamārgaḥ…uvāca jā.mā.23/12; \n\n•vi. = {ser sna can} kṛpaṇaḥ — {'jungs pa'i nor yang yang dag blang /} {sems can sdug bsngal can la sbyin} kṛpaṇārthaṃ saṃgṛhya dadyāt sattve suduḥkhite sa.du.219/218; kṛpaṇasaṃghātān so'nviṣya karuṇāmbudhiḥ \n ratnarāśiṃ dadau a.ka.41.26; kadaryaḥ — {rtsub pa ngang 'jam bgyis pa dang /} {'jungs pa rnams ni gtong phod dang} sauratyaṃ gatāstīkṣṇāḥ kadaryāśca vadānyatām śa.bu., kā.124; kimpacānaḥ mi.ko. 126ka; kṣudraḥ — kṛtajñamakṣudrasvabhāvam jā.mā.279/162; kuṭukuñcakaḥ — te vayaṃ matsariṇaḥ kuṭukuñcakā āgṛhītapariṣkārāḥ a.śa.114ka/114; kuṭukuñcikā — vārāṇasyāmanyatamā gṛhapatipatnī matsariṇī kuṭukuñcikā…kākāyāpi baliṃ na pradātuṃ vyavasyati a.śa.120ka/110. 'jungs po|vi. kadaryaḥ, kṛpaṇaḥ ma.vyu.2485; dra. {'jungs pa/} 'jud|= {'jud pa/} 'jud pa|•saṃ. kṣepaḥ — pādasya sevārthamudyatenāṅgajokṣepe vi.sū.13kha/15; prakṣiptiḥ — {me dang chur 'jud pa'o} jalāgnyoḥ prakṣipteḥ vi.sū.17ka/19; dhāraṇam — {nang du rgya skyegs kyi chang bu 'jud pa la'o} jatuloṭhakasyāntarā dhāraṇe vi.sū.52kha/67; samavadhānam — {der bud shing 'jud pa dang 'byin pa ni} samavadhānaniṣkarṣaṇe tatrendhanasya vi.sū.41ka/51; \n\n•vi. avatāraṇī — utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152kha/86. 'jus|1. kri. ({'ju ba} ityasyāḥ vidhau) āśrayasva— āvṛtya mārgaṃ vapuṣātha tasya māmāśrayasveti tamabhyuvāca jā.mā.300/175 2. = {'jus pa/} 'jus te|saṃpariṣvajya — śokāśrupariplutanayanāḥ pādayoḥ saṃpariṣvajya nivārayitumīṣuḥ jā.mā.214/125. 'jus pa|•saṃ. āśleṣaḥ — saṃsaktagītadravahāsanādaṃ parasparāśleṣavivṛddhaharṣam jā.mā.399/233; saṃpariṣvaṃgaḥ — {'jus te} saṃpariṣvajya jā.mā.214/125; avalambanam — tasmāt smaraṇena pūrvakālāvalambanaṃ nādhyakṣataḥ pra.a.271-5/592; āśrayaṇam — {'jus} āśrayasva jā.mā.300/175; \n\n•bhū.kā.kṛ. lagnaḥ — ehi pṛṣṭhaṃ mamāruhya sulagno'stu bhavān mayi jā.mā.283/164; gṛhītaḥ — sarvairgṛhītakīrṇāśrurvājī jīvitamatyajat a.ka.24.178. 'jebs|= {'jebs pa/} 'jebs pa|prācuryam — tadyathā bhagavan sarveṣāmindriyāṇāṃ manasādhiṣṭhitānāṃ svasvaviṣaye grahaṇaprācuryaṃ bhavati śi.sa.157kha/151; {snyan pa ni snyan zhing 'jebs pa'o} madhurā valguḥ sū.a.182ka/77. 'jebs par 'gyur|prācuryaṃ bhavati — tadyathā bhagavan sarveṣāmindriyāṇāṃ manasādhiṣṭhitānāṃ svasvaviṣaye grahaṇaprācuryaṃ bhavati śi.sa.157kha/151. 'jo|= {'jo ba/} 'jo sgeg|1. līlā — līlāsyāḥ sahasā vilāsalaharīśoṣaṃ vidhatte rateḥ a.ka.48.13; vilāsaḥ — {dpal gyi 'jo sgeg 'dzum pa'i rtse dga' bskyed} lakṣmīvilāse smitakelikāraḥ a.ka.53.37; śṛṅgāraḥ — tasyābhinavasaundaryaṃ vicārya dharaṇīdharaḥ \n śṛṅgārāsvādanakṣībaḥ pradhānāmātyamabravīt a.ka.66.83; lāvaṇyam — divyakanyāṃ samādāya lāvaṇyalalitānanām a.ka.3.36 2. vilāsaḥ, hāvabhedaḥ — strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā \n helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ a.ko.1.8.31; dra. {'jo bag} 'jo sgeg mkhan|lāsakaḥ, lāsyakārī — adhyavasitāḥ kāmānupabhuñjate naṭanartakahāsakalāsakaprekṣaṇaparā viharanti bo.bhū.158ka/208. 'jo sgeg ldan|= {'jo sgeg ldan pa/} 'jo sgeg ldan pa|vi. līlāvatī — līlāvatī lobhayituṃ kumāraṃ narendrakanyā punarājagāma a.ka.65.64. 'jo bde|= {'jo bde ma/} 'jo bde ma|sukhasaṃdohyā, suvratā — suvratā sukhasaṃdohyā a.ko.2.9.71; sukhena saṃduhyate sukhasaṃdohyā a.vi.2.9.71. 'jo ba|1. dohaḥ — {glang 'jo ba} balīvardadohaḥ ta.pa. 317ka/1102; na tato'nyatra pravṛttirbalīvardadohacodanāvat pra.vṛ.176-3/30; dohanam a.ko.; duha mi.ko.37ka; duhanam — guṇasya duhanāt prajñā duhitā ca nigadyate he.ta.6kha/16 2. dugdham — na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṃ prāpnoti \n śṛṅgādiva dugdhaṃ na bhastrayā(bhastrāyāḥ) sū.a.131kha/4 3. lalitam — hasitalalitakrīḍitāni śi.sa.47kha/45; lāsyam — hāsyalāsyakrīḍitaramitasukhitamadhuropacāram la.vi.105kha/152; ma.vyu.7132. 'jo ba po|dogdhā, dohanakartā cho.ko.295/rā.ko. 2.751. 'jo bag|līlā ma.vyu.7342; helāḥ mi.ko.42ka; dra. {'jo sgeg} 'jo bag can|vi. salīlam ma.vyu.7342. 'jog|= {'jog pa/} {'jog cing} kalayan — {byang chub kyi bag chags nang du 'jog cing} antaḥ kalayan bodhivāsanām a.ka.23.39. 'jog mkhan|= {shing bzo ba} tvaṣṭā mi.ko.26ka \n 'jog 'deg|nikṣepaḥ — ye'dhvatraye vinīyante śrāvakāḥ paramarṣiṇā \n na kramotkṣepanikṣepaṃ saṃbuddhasya vidanti te ga.vyū.298kha/21. 'jog pa|•kri. (varta., {gzhag pa} bhavi., {bzhag pa} bhūta., {zhog} vidhau) nikṣipati — {rkang pa sa la 'jog pa bul bar mi byed} na vilambitaṃ pādaṃ bhūmau nikṣipati a.sā. 287kha/162; upanikṣipati — sarvadharmāṃśca kāśyapa tathāgato yuktyopanikṣipati \n tathāgatajñānenopanikṣipati sa.pu.46kha/84; datte — {de yi rjes su rkang 'jog} tatpadavyāṃ padaṃ datte kā.ā.2.63; vigāhate — {de yi nus pa la 'jog} tasya kakṣāṃ vigāhate kā.ā.2.63; sthāpyate — vidhīyata iti \n kriyata ityarthaḥ \n sthāpyata iti vā abhi.sphu.299ka/1158; avasthāpyate — nīlasadṛśamanubhūya tadvijñānaṃ yato nīlasya grāhakamavasthāpyate niścayapratyayena nyā.ṭī.46ka/83; vyavasthāpyate — sākārajñānapakṣe'pyarthasadṛśātmākārānubhavādarthānubhavo vyavasthāpyate ta.pa.180ka/821; vyavasthāpayati — parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatāḥ…nāmābhiniveśalakṣaṇena ca la.a.81kha/29; samarpyate — na caitadeva rūpaṃ buddhau samarpyate, anatīndriyatvaprasaṅgāt pra.vṛ.173-5/24; arpyeta — kadācidanyasantāne tathaivārpyeta vācakaiḥ pra.vā.2.298; \n\n•saṃ. 1. sthāpanam — kāyapradeśa evānugrāhakādiviśeṣasthāpanataḥ abhi.sphu.163kha/900; vātātape'pi sthāpanena vi.sū.30ka/38; avasthāpanam — asminneva ca dvaye sati svaparasamacittāvasthāpanāt sū.a.178kha/72; vyavasthāpanā — bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā bo.bhū.85kha/108; pratiṣṭhāpanam — ropaṇāt saṃskārairvijñāne karmavāsanāyāḥ pratiṣṭhāpanāt ma.bhā.3kha/1.11; pratiṣṭhāpanā — tatra dānādīnāṃ ropaṇā yā parasantāne pratiṣṭhāpanā abhi.sa.bhā.81kha/111; abhiniveśanam — tenaivākāreṇa tasya vastunaścetasyabhiniveśanam tri.bhā. 155ka/53 2. āsyā — āsyānukūlatā avasthānānukūlatā…āseti rūpe prāpte, āpiśaleṣṭyā ‘āsyā’ iti rūpaṃ bhavati abhi.sphu.128kha/832; āsanam — āsayanti saṃsāra iti āsravā iti \n nairukto vidhiḥ \n āsanārtho vā abhi.sphu.130ka/835; yasmādetā dṛṣṭayo'sahāyāḥ, nāsanānukūlāḥ abhi.sphu.128kha/832; avasthānam — asahāyānāṃ dṛṣṭīnām āsyānukūlatā avasthānānukūlatā calatvāt paṭutvācca na bhavati abhi.sphu.128kha/832 3. arpaṇam — bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ viduḥ \n hetutvameva yuktijñā jñānākārārpaṇakṣamam pra.vā.2.247; pratyarpaṇam — sati marīcikādarśane jalabhrāntiriti tadudbhavetyucyate, na yathāsvabhāvamajalavivekinārthena svabhāvānukārapratyarpaṇena jananāt pra.vi.33/178.1; ādhānam — nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam, na ca svayaṃkṛtenaiva ātmani viśeṣādhānam bo.pa./4; \n\n•pā. 1. sthāpanā — śamathaḥ navākāracittasthitiḥ \n tatra bāhyālambanebhyaḥ pratisaṃhṛtyādhyātmamavikṣepāpāditaścittasyopanibandhaḥ sthāpanā…saṃsthāpanā…avasthāpanā…upasthāpanā…damanam…śamanam…vyupaśamanam…ekotīkaraṇam…samādhānam abhi.sa.bhā.65kha/90; ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati—gaṇanayā, anugamena, sthāpanayā, upalakṣaṇayā vivarttena, pariśuddhyā ca abhi.bhā.10kha/899 2. (vai.da.) avakṣepaṇam, karmapadārthabhedaḥ — tadutkṣepaṇamucyate \n etadviparītaṃ saṃyogavibhāgakāraṇaṃ karmāvakṣepaṇam ta.pa.287kha/286; \n\n•vi. 1. upanikṣepakaḥ — sarvadharmārthavaśitāprāptaḥ…sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.47ka/84; āhārakaḥ — {bag chags 'jog pa'i byed rgyu} vāsanāyā āhārakaṃ kāraṇam abhi.sa.bhā.53kha/74 2. o taṭ — {shing 'jog pa} kāṣṭhataṭ a.ko.2.10.9; \n\n•avya. alam — tasmādvacanamanumānakāraṇatāmeva svīkartumalam pra.a.216-5/468. 'jog pa po|vi. pratiṣṭhāpakaḥ — iti hi bhikṣavaḥ tathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram…utpanno vaidyarājaḥ pramocakaḥ sarvaduḥkhebhyaḥ pratiṣṭhāpako nirvāṇasukhe la.vi.169ka/254; sthāpakaḥ — {'jog pa po nyid} sthāpakatvam ta.sa.50ka/491. 'jog pa po nyid|sthāpakatvam — sthāpakatvavivakṣāyā na virodho'sti kaścana \n tenānaikāntiko hetuḥ virodhāpratipādanāt ta.sa.50ka/491; sthāpakatā — svarūpāpracyutistāvat sthitirasya svabhāvataḥ \n nādhārastatkṛtau śakto yena sthāpakatā bhavet ta.sa.30kha/319. 'jog pa'i rjes su mthun|= {'jog pa'i rjes su mthun pa/} 'jog pa'i rjes su mthun pa|āsyānukūlatā, avasthānānukūlatā — nāsraveṣvasahāyānāṃ na kilāsyānukūlatā abhi.ko.5.37; asahāyānāṃ dṛṣṭīnām āsyānukūlatā avasthānānukūlatā calatvāt paṭutvācca na bhavati abhi.sphu.128kha/832. 'jog par 'gyur|kri. praveśayiṣyati — {bstan pa 'jog par 'gyur} śāsanaṃ praveśayiṣyati vi.va.120ka/1.8; vyavasthāpayiṣyati lo.ko.815. 'jog par 'gyur ba|= {'jog par 'gyur/} 'jog par byed|= {'jog par byed pa/} 'jog par byed pa|•kri. = {'jog par byed} 1. sthāpayati — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.a. 191ka/90; avasthāpayati — punarbhava utpattāvupayuṅkte utpattiṃ cāvasthāpayati ma.ṭī.208kha/31; āropayati — anutsuko vanānteṣu vasañchamaparāyaṇaḥ \n āropayati sādhūnāṃ guṇasaṃbhāvanāṃ hṛdi jā.mā.200/116; pratiṣṭhāpayati — bodhisattvaḥ…kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati bo.a.15ka/16; avacārayati — saḥ…tanmānasaṃ rakṣitvā kuśalāyāmvā upekṣāyāmavyākṛtāyāmvā avacārayati śrā.bhū./66; āsayati — āsayantyāsravantyete haranti śleṣyantyatha \n upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ abhi.ko.5.40; āsayanti saṃsāra iti āsravāḥ abhi.sphu.130ka/835 2. sthāpayet — pudgalaṃ sthāpayenna na vastviti vastu sthāpayet pudgalañca vi.sū.64kha/81; \n\n•saṃ. sthāpanā — yattatprathamopanibaddho vikṣepāya iyaṃ sthāpanā śrā.bhū.140ka/364; \n\n•vi. sthāpakaḥ — sthitasthāpakarūpastu na yuktaḥ kṣaṇabhaṅgataḥ ta.sa.26kha/284; ta.pa.22ka/491; pratiṣṭhāpakaḥ — {rang gi phyogs la 'jog par byed pa} svapakṣasya…pratiṣṭhāpakaḥ abhi.sa.bhā.111kha/150; niveśakaḥ — adhimuktiniveśakaḥ sū.a.166ka/57; niveśī — adhimuktiniveśī sū.a.166ka/57; ādhāyakaḥ — {bag chags 'jog par byed pa'i rnam par shes pa} vāsanādhāyakavijñānam ta.pa.330kha/376; avacārakaḥ — {gnas skabs mnyam pa la 'jog par byed pa} samāvasthāvacārakaḥ śrā.bhū.5kha/9; nikṣeptā — nāsannidhau nikṣepturādānaṃ nikṣiptasya tasmāt vi.sū.48ka/61. 'jog po|1. nā. takṣakaḥ, nāgarājaḥ — ye'pi te mahānāgarājānaḥ…tadyathā nanda upananda…ananta takṣaka…sāgara upasāgaraśceti ma.mū.103ka/12; {dug zhi bar bya ba'i phyir 'jog po'i gtsug gi rgyan gyi man ngag bzhin} viṣapraśamanāya takṣakacūḍāratnālaṅkāropadeśavat ta.pa.302ka/1062; {'jog po'i gtsug gi rin po che'i rgyan gyi man ngag lta bu} takṣakaphaṇāratnālaṅkāropadeśavat pra.vṛ.193-4/72 2. = {'jog pa po/} 'jog por gnas|= {'jog por gnas pa/} 'jog por gnas pa|takṣavāsī — goyugārthe gṛhasthena mṛtena vaḍavāhateḥ \n kuṭhārapātataḥ patnyā takṣavāsī vivāditaḥ a.ka.17.47. 'jog byed|= {'jog par byed pa/} 'jog byed pa|= {'jog par byed pa/} 'jobs|kri. ({'jab} ityasyāḥ vidhau) \n 'joms|= {'joms pa/} 'joms 'gyur|kri. hanyate — yadā hyupekṣate rājā duṣkṛtaṃ viṣaye sthitam \n hanyate viṣayo ghoraiḥ śāṭhyairapi sudāruṇaiḥ su.pra.38ka/72. 'joms pa|•kri. (varta., {gzhom pa} bhavi., {bcom pa} bhūta., {choms} vidhau) hanti — {gang zhig bsgrims te khro 'joms pa/} {de ni 'di dang gzhan du bde} yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca bo.a.6.6; nāḍīyugmaṃ ghnanti vi.pra.262ka/2.71; upahanti— kleśairhanti ātmānaṃ sattvānupahanti śīlamupahanti sū.a.214kha/119; nihanti — {yid mi bde ba'i zas rnyed nas/} {zhe sdang brtas te bdag 'joms so} daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām bo.a.6.7; pratihanti — pratighaḥ pratigha iti kalpaśatopacitaṃ kuśalamūlaṃ pratihanti śi.sa.84ka/83; bhinatti — yathā vajraḥ sarvaṃ bhinatti, evamayaṃ samādhiḥ sarvamanuśayaṃ bhinatti abhi.sphu.200ka/966; vidhamati ma.vyu.2583; mardayati — prāṇātipātavairamaṇacakreṇa sarvānarthaṃ mardayati śi.sa.99ka/98; hanyate — {de yis dregs ldan lha min dang /} {khyod kyis mi yi bdag po 'joms} asurāḥ tena hanyante sāvalepā nṛpāstvayā kā.ā.2.49; lupyate — ābhirbālā lupyante corasaṃgheneva sārthaḥ la.vi.103kha/150; \n\n•saṃ. ghātaḥ — yathā ca kṣaṇikenālpena pradīpena mahatastamaso ghātaḥ, tadvat kleśānām abhi.sphu.183kha/938; āghātaḥ — {bsdus 'joms ris 'joms skrag pa} saṃghātaparvatāghātādbhītaḥ bo.a.5.20; upaghātaḥ — kṣaṇikālpapradīpamahātamopaghātavat abhi.bhā.20ka/938; vighātaḥ — sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt sū.a.182kha/78; vyāghātaḥ — sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.1.9; samudghātaḥ — tatsamudghātapratyayaḥ ra.vi.122ka/99; vidhvaṃsaḥ — {'joms pa ni 'jig pa} vidhvaṃsaḥ vināśaḥ ta.pa.302kha/1063; prahāraḥ — {mun pa'i tshogs rnams 'joms pa'i do shal 'di} ayaṃ ca…hāraḥ prahārastimirotkarāṇām a.ka.53.37; parihāraḥ — {sems nyid kyi rtog pa 'joms pa'i lta ba zhes bya ba} cittakalpaparihāradṛṣṭināma ka.ta. 2433; bhaṅgaḥ — {bdud 'joms pa} mārabhaṅgaḥ vi.pra. 125ka/1, pṛ.23; bhedaḥ — {rdzong 'joms pa} durgabhedaḥ, {grong 'joms pa} grāmabhedaḥ vi.pra.115ka/1, pṛ.13; kṣayaḥ — {nyon mongs 'joms bzod pa} kleśakṣaye kṣamā a.ka.19.26; parighaḥ śrī.ko.174kha; saṃkṣepaḥ — {ri dwags tshogs rnams 'joms pa la} mṛgasaṅghānāṃ saṃkṣepe a.ka.8.27; āpātaḥ — prāṇāpātaiḥ a.ka.53.56; upakramaḥ abhi.sphu.160kha/890; vadhaḥ — {khengs ldan ma'i khengs pa 'joms pa} manasvinīmānavadhānubandhī a.ka.59.18; ghātanam — kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ ra.vi.107ka/61; nirghātanam — saṃkleśamūlanirghātanatattvaṃ daśamam ma.ṭī. 243ka/84; samudghātanam — sarvasattvakleśavāsanānusandhisamudghātanakuśalaḥ ra.vi.75kha/4; dhvaṃsanam — utpannakuśalamūlasya dhvaṃsanāt sū.a.195kha/96; nāśanam — mārakleśasamūhanāśanapaṭuḥ vi.pra.109kha/1, pṛ.5; pranāśanam — sarvavighnapranāśanam ma.mū. 184kha/115; dāraṇam — siṃhairvāraṇadāraṇavyuparame sarvāṅgasaṅgīkṛte a.ka.29.41; damanam — {ma rung ba 'joms pa la brtson pa} duṣṭadamanatatparaḥ sa.du.241/240; pramardanam — mārasainyapramardanam ra.vi.118kha/88; hānam — sarvānuśayahānam abhi.a.4.42; marṣaṇam — {sdig pa 'joms pa} aghamarṣaṇam a.ko. 2.7.47; \n\n•vi. ghātakaḥ — {grong 'joms pa} grāmaghātakāḥ śi.sa.49ka/46; dārakaḥ — asūta dārakaṃ devī jagattimiradārakam a.ka.3.23; hantā — {sdig 'joms} aghahantā ma.vyu.48; ghātī — {yid gcugs 'joms} svacchandaghātī a.ka.5.36; abhighātī — {rtsa ba 'joms pa} mūlābhighātī a.ka.108.111; avamardī — balaṃ mahaddoṣabalāvamardi jā.mā.380/223; pramardī — {lhun po'i stobs 'joms pa} merubalapramardī ma.vyu.3375; drohiṇī — {shing rnams ni 'joms pa} drumadrohiṇī a.ka.28.19; bhedī — sarvānuśayabhedī abhi.sphu.200ka/966; mardanaḥ — {dgra 'joms} śatrumardanaḥ a.ka.23.11; nisūdanaḥ — varaṃ dainyanisūdanam jā.mā.70/41; apahaḥ — {sred pa 'joms pa} tṛṣṇāpahaḥ a.ka.7.60; mathanaḥ — {srid pa'i 'jigs pa 'joms pa} bhavabhayamathanaḥ vi.pra.29kha/4.1; vidhūtaḥ — {nang gi mun pa'i tshogs 'joms pa} vidhūtāntastamaścayaḥ ta.sa.113kha/981; avalīḍhaḥ — kālabalāvalīḍham a.ka.54.15; o ghnaḥ — {mi shes rab rib dag 'joms pa'i} ajñānatimiraghnasya śa.bu., kā.37; \n\n•kṛ. nudat — {mi shes pa'i/} {rab rib 'joms pas gdugs dang 'dra} divākarāyate…ajñānatimiraṃ nudat śa.bu., kā.74; vidārayat — {nga rgyal ri bo mngon 'joms pas/} {brgya byin mtshon cha 'dra ba lags} śakrāyudhāyate mānagirīnabhividārayat śa.bu., kā.74. 'joms par|prahartum — {bdag gi ral gri phyir phyogs rnams/} {nam yang 'joms par 'dod ma yin} vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati kā.ā.2.290; bhettum — sarvāṃstu bhettuṃ samarthaḥ, sarvānantaryamārgāṇāmadhimātratamatvāt abhi.bhā.16kha/966. 'joms pa ma yin|kri. na bhinatti — bhinnatvādasau na sarvān bhinatti abhi.bhā.16kha/966. 'joms pa ma yin pa|= {'joms pa ma yin/} 'joms pa'i mchog|damajyeṣṭhaḥ lo.ko.816. 'joms pa'i nus pa med pa|vi. nihantumaśaktaḥ — evaṃ yasya prameyatvavastusattādilakṣaṇāḥ \n nihantuṃ hetavo'śaktāḥ ko na taṃ kalpayiṣyati ta.sa.123ka/1071. 'joms pa'i nus med|= {'joms pa'i nus pa med pa/} 'joms par bgyid|= {'joms par bgyid pa/} 'joms par bgyid pa|vi. samudghātanaḥ — samudghātanamuttāraṇaṃ ca tiryagyonigatānām…sarvajñajñānasya akṣayaṃ nirdeśaṃ śrotumicchāmi kā.vyū.230kha/293; samākrāntaḥ — deva aṅgarājena caturaṅgabalakāyasamanvitena magadhadeśaḥ samākrāntaḥ vi.va.3kha/2.74. 'joms par 'gyur|= {'joms 'gyur/} 'joms par byed|{'joms par 'byed pa/} 'joms par byed pa|= {'joms byed} \n\n•kri. = {'joms par byed} 1. (varta.) hanti — svakarmaparatantre'smin loke niyatiniścale \n sthitiṃ karoti puṣṇāti harate hanti kasya kaḥ a.ka.62.11; hanti sānucarāṃ tṛṣṇām pra.vā.1.273; chinatti — {bde ba 'joms byed} chinatti śarmāṇi a.ka.59.133; muṣṇāti — yo magadhaviṣayāt sārthavāha āgacchati tamapi muṣṇanti vi.va.178kha/2.104; samudghātayati — anuśayaṃ prajahāti samudghātayati śrā.bhū.31ka/73; vidalayati — na śastraiḥ śakyaṃ yadvidalayati tatkelivacasā a.ka.55.42; vidārayati — {bdag gi snying ni shin tu 'joms par byed pa ci} gāḍhaṃ vidārayati me hṛdayaṃ kathaṃ nu nā.nā.290ka/198 2. (bhavi.) haniṣyati — evaṃ sarvajñakalpeṣu nihateṣu parasparam \n alpaśeṣīkṛtān sarvān vedavādī haniṣyati ta.sa.115ka/997; \n\n•saṃ. paribhedaḥ — atra hi vijñānaparibhedāḥ santi, ata eva na vijñānasthitiḥ abhi.bhā.3.6; paribhidyate'neneti paribhedaḥ, tasya vijñānasya paribhedastatparibhedaḥ, so'smin vidyata iti tatparibhedavat abhi.sphu.3.6; \n\n•vi. ghātakaḥ — {grong 'joms par byed pa} grāmaghātakaḥ vi.sū.45kha/57; dhvaṃsakaḥ — nanu yo jñānakāyaḥ sa eva dinakaravapurajñānāndhakāradhvaṃsakatvāt vi.pra. 139kha/1, pṛ.39; nāśakaḥ — mahābalaṃ…nāśakaṃ sarvaduṣṭānāṃ trimukhaṃ bhāvayetsadā gu.sa.116kha/57; bhedakaḥ — amalamaṇiryathā sparśamātreṇa pāṣāṇādikaṃ dhātukaṃ ratnaṃ karoti na bhedako vedhaka iti vi.pra.72kha/4.133; ghātukaḥ mi.ko.127ka; ghātanaḥ — vighnaghātanamantram ma.mū.184ka/114; dalanaḥ — {dman pa 'joms byed} kṛpaṇadalanaḥ a.ka.64.21; apahaḥ — {skyon rnams ma lus 'joms byed} niḥśeṣadoṣāpahaḥ a. ka.108.8; ghātī — {yon tan 'joms par byed pas} guṇaghātibhiḥ abhi.ko.8.42; pratighātī — ātmātmīyānuparodhini, uparodhapratighātini ca pra.vṛ.194-4/74; bhedī — sa cānantaryamārgaḥ ‘vajropamaḥ samādhiḥ’ ityucyeta, sarvānuśayabheditvāt abhi.bhā.16kha/966; nāśanī — {'chi ba 'joms par byed pa'i rig pa} mṛtyunāśanī vidyā sa.du.215/214; drohiṇī — {gnyid dang bde ba 'joms par byed pa} nidrāsukhadrohiṇī a.ka.7.37; vidhvaṃsanakarī — sarvamāramaṇḍalavidhvaṃsanakarīṃ nāmaikāṃ raśmimudasṛjat la.vi.147kha/218; mathanī — teṣāmeva kubuddhidoṣamathanī ṭīkā mayā likhyate vi.pra.109ka/1, pṛ.4; nihataḥ — {phan tshun 'joms par byed pa na} nihateṣu parasparam ta.sa. 115ka/997. 'joms par mdzad|= {'joms par mdzad pa/} 'joms par mdzad pa|= {'joms mdzad} \n\n•kri. nirhanti kāruṇyādavalokya tannivaraṇaṃ nirhanti ra.vi.106kha/61; \n\n•vi. bhañjakaḥ — māro yastadbhañjakatvena bhagavato daśānāṃ balānāṃ karma saṃdarśitam sū.a.258ka/177; vidhvaṃsakaḥ — rājānaḥ…mlecchādikudharmavidhvaṃsakāḥ vi.pra.124ka/45; prahārakaḥ — kleśaprahāraka kliṣṭasānukrośa namostu te sū.a. 256kha/176; vyāghātakartā — sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.1.9; mardanaḥ — {srid pa 'joms mdzad} bhavamardanaḥ sa.pu.48kha/85. 'joms byed|1. = {nyi ma} haṃsaḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ…bhānurhaṃsaḥ a.ko.1.3.31 2. = {tho ba} ghanaḥ, mudgaraḥ — drughaṇo mudgaraghanau syāt a.ko.2.8.91 3. dāradaḥ \ni. viṣabhedaḥ — puṃsi klībe ca kākolakālakūṭahalāhalāḥ \n saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ \n dārado vatsanābhaśca viṣabhedā amī nava a.ko.1.11.8 \nii. = {dngul chu} pāradaḥ mi.ko.60ka 4. = {lha chen} bhargaḥ, śivaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ…haraḥ smaraharo bhargaḥ a.ko.1.1.34 5. = {ri rtse} kūṭaḥ, parvataśṛṅgam mi.ko.147kha 6. = {'joms par byed pa/} 'joms byed ldan|vi. paribhedavat — śeṣaṃ tatparibhedavat abhi.ko.3.6; paribhidyate'neneti paribhedaḥ, tasya vijñānasya paribhedastatparibhedaḥ, so'smin vidyata iti tatparibhedavat abhi.sphu.3.6. 'joms byed pa|= {'joms par byed pa/} {'joms byed/} 'joms ma|vi., strī. vidhvaṃsanī ba.vi.165kha \n 'joms mdzad|= {'joms par mdzad pa/} 'joms mdzad pa|= {'joms par mdzad pa/} 'jor|= {tog tse} kuddālaḥ — halakuddālaviṣamollekhapakṣavraṇārditān \n vilokya kleśavivaśān babhūva karuṇākulaḥ a.ka.24.95. 'jol|= {'jol ba/} 'jol ba|vi. apakṛṣṭam — tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt \n na cātyutkṛṣṭam, nātyapakṛṣṭam vi.sū.49ka/62; parimaṇḍalaṃ cīvaraṃ prāvṛtya, nātyutkṛṣṭam, nātyapakṛṣṭam śrā.bhū.52ka/124. rje|•saṃ. 1. = {bdag po} svāmī — saputradāro dāso'haṃ svāmī tvaṃ daivataṃ ca me jā.mā.152/89; prabhuḥ — klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī…strī satīti kathaiva kā a.ka.14.71; bhartā — tathā prasanno'smi yathāsya bhartā mayā samaṃ krūratayaiva muktaḥ jā.mā.248/143; devaḥ — {mi rje} naradevaḥ jā.mā.125/73 2. = {gdong drug} svāmī, kārttikeyaḥ cho.ko.296/rā.ko.5.492 3. padāṃśaḥ — {snying rje} karuṇā tri.bhā.157ka/59; {gshin rje} yamaḥ ga.vyū.104ka/193; \n\n•avya. = {je} puraḥ — *{rje bkur sti chen po byas nas} mahatā satkāreṇa puraskṛtya vi.va. 218kha/1.96. rje khol gyi mtshan nyid kyi 'brel ba|svasvāmilakṣaṇasambandhaḥ ma.vyu.4581; mi.ko.101ka \n rje nyid|prabhutvam — kṣamāśīlaḥ prabhutve'pi yauvane'pi jitendriyaḥ a.ka.3.9. rje thog mar|ādau — ādau deśakena śi(śa)lākā grahītavyāḥ \n tataḥ paścāt saṃghasthavireṇaiva vi.va. 334ka/2.140. rje ngar|jaṅghā — pratyaṃgaśaṃkalikāsambaddhāni bāhvasthīni \n ūrujaṃghāsthīni ca śrā.bhū.144ka/373; ma.mū.282ka/440; jaṅghā tu prasṛtā a.ko.2.6.72. rje po|āryaḥ ma.vyu.3750. rje dpon|svāmī — pūjayatyarthamānairyān ye'pi cainaṃ samāśritāḥ \n te'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam bo.a.6.4; prabhuḥ — bodhisattvaḥ…prabhurbhūtvā svayaṃ kṣamate \n iyaṃ dvitīyā duṣkarakṣāntiḥ bo.bhū. 105kha/134. rje dpon nyid|svāmitvam — ātmārthaṃ paramājñapya dāsatvādyanubhūyate \n parārthaṃ tvenamājñapya svāmitvādyanubhūyate bo.a.8.128. rje ba|parivartaḥ — {tshe rabs rje ba} jātiparivartaḥ ma.vyu.2983; parivartanam — pratigṛhṇīyād bhikṣuṇī mahārhaṃ vāsaḥ parivarhaṇā (rtanā)ya \n kuryād bhikṣuṇyā sārddhaṃ parivarttakam vi.sū.24kha/29; parivarttakaḥ — {dge slong ma dang lhan cig rje bar bya'o} kuryād bhikṣuṇyā sārddhaṃ parivarttakam vi.sū.24kha/29. rje bo|= {bdag po} svāmī — svāmyaprasādabhīteneva tatprasādārthineva tadājñāsaṃpādanā manasikartavyā śi.sa.87kha/86; prabhuḥ — anālocitaparyantāḥ pratyagrasarasādarāḥ \n svabhāvarabhasā eva bhavanti prabhubuddhayaḥ a.ka.48.63; prabhaviṣṇuḥ — te praviśyāśramaṃ rājñastāṃ tasya prabhaviṣṇutām \n muhuḥ śaṅkāspadaṃ kṛtvā śaśaṃsurbhedakovidāḥ a.ka.20.7; adhipaḥ — svāmī tvīśvaraḥ patirīśitā a.ko.3.1.8. rje bo'i dngos po|svāmibhāvaḥ — tasmāt tatrāpi na hetubhāvaṃ vyatītyāsti svāmibhāvaḥ abhi.bhā.91kha/1218. rje blon|prakṛtiḥ — rājā babhūva \n sa bālyātprabhṛtyeva vṛddhopāsanaratirvinayānurakto'nuraktaprakṛtiḥ…prajāḥ pālayati sma jā.mā.13/7. rje med|= {rje med pa/} rje med pa|vi. asvāmikaḥ — {rje med pa yi 'du shes} asvāmikasaṃjñā ga.vyū.93kha/184. rje med pa'i 'du shes|asvāmikasaṃjñā — duḥkhasaṃjñāmanātmasaṃjñāmasvāmikasaṃjñāmaparādhīnasaṃjñāṃ jarāmaraṇasaṃjñām…saṃjanayāmi ga.vyū.93kha/184. rje mo|1. vaiśyā — vāyvādyāstu kramāt śūdrī kṣatriṇī brāhmaṇī tathā \n vaiśyā ḍombī ca kaivartī naṭikā rajakī tathā vi.pra.158ka/3.119 2. svāminī ba.vi.170kha \n rje btsun|bhaṭṭārakaḥ — {de bzhin gshegs pa thams cad kyi sku dang gsung dang thugs kyi snying po rje btsun gsang ba las shin tu ches gsang ba} sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataram he.ta.1ka/2; {rje btsun 'jam dpal} bhaṭṭārakamañjuśrīḥ ka.ta.1131; ma.vyu.7057. rje btsun ma|1. bhaṭṭārikā {rje btsun ma 'phags ma sgrol ma} bhaṭṭārikāryatārā ka.ta.2327 2. nā. bhaṭṭā, yakṣiṇī — bhaṭṭāyā mantraḥ OM bhaṭṭe bhaṭṭe ālokini kiṃ cirāyasi ? ehyehi āgacchāgaccha \n mama kāryaṃ kuru svāhā ma.mū.283ka/441. rje rigs|vaiśyaḥ — bhaviṣyate ca tadā kāle madhyadeśe nṛpo varaḥ \n rakārādyotayuktātmā vaiśyavṛttimacañcalaḥ ma.mū.317kha/496; ūravyā ūrujā aryā vaiśyā bhūmispṛśo viśaḥ a.ko.2.9.1; dra. {rje'u/} {rje'u rigs/} {rje'u'i rigs/} rje rigs chung ma|aryā, aryāṇī — aryāṇī svayamaryā syāt a.ko.2.6.14. rje rigs mo|vaiśyā — brāhmaṇīti bṛhatī bhāga ?…vaiśyā yaṣṭīmadhu bhāga…iti pañcamanyāsaḥ vi.pra. 149ka/3.96. rje sa|gauravam — sarvāṇi na gaṇayati svacchandā bhavitavyatā \n na dhairyaṃ na guṇaṃ nārthaṃ na tapo nāpi gauravam a.ka.29.74; pratīśaḥ — {rje sa dang bcas pa} sapratīśaḥ vi.va.145ka/2.89; vi.sū.9kha/10; sāmīcī — {rje sa bya ba} sāmīcīkaraṇam vi.sū.70kha/87. rje sa bskyed|= {rje sa bskyed pa/} rje sa bskyed pa|vi. gauravajātaḥ — api nāma ayaṃ dārakasteṣāṃ darśanādgauravajātaḥ śayanāsanādapi tāvad uttiṣṭhet a.śa.9kha/8. rje sa dang bcas|= {rje sa dang bcas pa/} rje sa dang bcas pa|vi. sapratīśaḥ — sa eva teṣām ekaḥ sagauravaḥ sapratīśa itikaraṇīyaśca sarvatra pūrvaṃgamaḥ vi.va.145ka/2.89; hrīmān sagauravaḥ sapratīśaḥ vi.sū.9kha/10. rje sa bya ba|sāmīcīkaraṇam — piṇḍapātacaryābhojanacaityābhivandanasāmīcīkaraṇam vi.sū.70kha/87. rje seng ge|nā. bhartṛhariḥ, ācāryaḥ — tathā bhartṛharirāha ta.pa.36kha/521. rjed|= {rjed pa/} rjed ngas pa|= {brjed ngas pa/} rjed pa|•saṃ. arcanam, o nā, mānanāparyāyaḥ ma.vyu.1757; {rjed pa byed} arcanāṃ kariṣyati sa.pu.56ka/99; mānanam, o nā — {rjed par bya ba} mānyaḥ vi.va. 129kha/1.19; \n\n•vi. pūjakaḥ — catuṣṣaṣṭyākāraiḥ mārṣāḥ saṃpannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate…abhijñātaṃ ca tatkulaṃ bhavati…devatāpūjakaṃ ca tatkulaṃ bhavati la.vi.15kha/17; \n\n•bhū.kā.kṛ. apacāyitaḥ — sadāpacāyitaśca bhavati nāgendrāsurendraiḥ śi.sa.83kha/82. rjed pa byed|kri. arcanāṃ kariṣyati — satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati sa.pu.56ka/99; dra. {rjed par byed/} rjed par bya ba|vi. mānyaḥ — bhagavatā teṣāṃ dharmo deśitaḥ \n yāvanmānyāścābhivādyāśca saṃvṛttāḥ vi.va. 129kha/1.19; traidhātukavītarāgā pūrvavanmānyā ca saṃvṛttā vi.va.132kha/1.21. rjed par byas|= {rjed par byas pa/} {rjed par byas nas} arcayitvā — {rjed par byas nas gtad par bya} arcayitvā samarpayet he.ta.17ka/54. rjed par byas pa|bhū.kā.kṛ. mānitaḥ — śramaṇo gautamaḥ sarvasāmantarājānāṃ satkṛto gurukṛto mānitaḥ pūjito'rhatsaṃmataḥ vi.va.134ka/1.23. rjed par byed|(?) arcanaṃ kṛtavān — tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ a.śa.21kha/18; dra. {rjed pa byed/} rjed byed|1. apasmāraḥ, rogaviśeṣaḥ mi.ko.53ka 2. = {brjed byed} apasmāraḥ, pretayonigatasattvajātiviśeṣaḥ — dvipastadgandhamāghrāya darpāpasmāravāraṇam \n abhūt srutaśakṛnmūtraḥ sahasaiva parāṅmukhaḥ a.ka.38.25. rjen|= {rjen pa/} rjen pa|vi. āmam, pākarahitam — āmapakvādyavasthāsu ta.pa.218kha/154; bhikṣupakvañca \n so'tra pāko ya āmasya vi.sū.36ka/45; {rjen pa 'tshod pa la'o} paktāvāmasya vi.sū.53kha/68. rjen sha za|= {rjen sha za ba/} rjen sha za ba|vi. piśitāśī — parabhojano bodhisattvena kāyaḥ pratyavekṣitavyaḥ, vṛkaśṛgālaśvapiśitāśinām śi.sa.129kha/125. rje'i sras|āryaputraḥ, bharttā — sā āttamanāttamanāḥ svāminamārocayati \n diṣṭyā āryaputra vardhase vi.va. 206kha/1.81; āryaputra evaṃ kuru vi.va.168kha/2.100; dra. {rje'i sras po/} rje'i sras po|āryaputraḥ — āryaputra tvayā gehe saralena pramādinā \n mohādasodaro bhrātā viṣavṛkṣo vivardhitaḥ \na.ka.50.38; dra. {rje'i sras/} rje'i sras mo|bhartṛdārikā — {rje'i sras mo nges par yun ring du glu ngag blangs nas khyod kyi lag rtsa dag yongs su mi ngal lam} bhartṛdārike ciraṃ khalu vāditam \n na khalu te pariśramo'grahastānām nā.nā.266ka/26. rje'u|= {rje rigs} viṭ— ūravyā ūrujā aryā vaiśyā bhūmispṛśo viśaḥ a.ko.2.9.1; {rje'u rigs} viḍjātiḥ vi.pra.95ka/3.7; āryaḥ ma.vyu.3750; dra. {rje'u rigs/} {rje'u'i rigs/} rje'u rigs|1. = {rje rigs} vaiśyaḥ — syādekavidho vineyaḥ…caturvidhaḥ \n kṣatriyo brāhmaṇo vaiśyaḥ śūdraśca bo.bhū.154kha/200; viṭ — mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ sa.pu.40ka/72 2. vaiśyā — atra lokasaṃvṛtyā kṛṣṇavarṇā bhūmiḥ śūdrī, pītā vaiśyā…śvetā brāhmaṇī jātiḥ vi.pra.95ka/3.7; viḍjātiḥ — tathā rasataḥ amlakṣārāsvādena śūdrī, samamadhurakaṭuketi madhurāsvādena viḍjātiḥ vi.pra. 95ka/3.7. rje'u'i rigs|= {rje'u rigs} vaiśyaḥ — kṣatriyasya brāhmaṇasya vaiśyasya śūdrasyānyasya vā…maṇḍalarājapraviṣṭasya vipākaṃ bhavati sa.du.221/220. rjes|•saṃ. 1. padam, cihnam — javena vrajatastasya vijane padapaṅktibhiḥ \n gatiṃ matvā mahāmātyastūrṇaṃ paścāt samāyayau a.ka.66.46; {sen rjes} nakhapadam kā.ā.2.286; dra. {rkang rjes/} {sen rjes/} 2. = {rjes su 'gro ba} anvayaḥ — {rjes su shes pa} anvayajñānam abhi.bhā.44kha/1040; \n\n•avya. = {rjes la/} {rjes las/} {rjes su} anantaram — pratyakṣānantarodbhūtasamāropanivāraṇāt ta.sa.48ka/475; itiśabdo'dhyāhāryaḥ, sa ca nāstītyasyānantaraṃ draṣṭavyaḥ ta.pa.174kha/806; paścāt — liṅgagrahaṇasambandhasmaraṇasya paścāt mānam anumānam nyā.ṭī.40ka/39; ante — {dus ston gyi rjes la} mahasyānte vi.sū.72ka/89; {kla klo'i rjes la mtshon gyis 'khrug} mlecchānte śastrasaṃkṣomaḥ la.a.188ka/158; pṛṣṭhataḥ — {'jig rten las 'das pa'i rjes las thob pa 'jig rten pa'i ye shes} lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānam sū.a.170kha/63; ūrdhvam — svīkārādūrdhvaṃ yad gārdhyaṃ mātsaryaṃ sa āgrahaḥ nyā.ṭī.89kha/248; anu — {de'i rjes la} tadanu vi.sū.83kha/101; {lo'i rjes su} anuvarṣam vi.sū.52ka/67; \n\n•vi. param — {de rjes la} tataḥ param ta.sa.100kha/887. rjes kyi rtog pa|anukalpaḥ, gauṇaśāstrārthaḥ — mukhyaḥ syāt prathamaḥ kalpo'nukalpastu tato'dhamaḥ a.ko. 2.7.40.{rjes skor}= {rjes su skor ba/} rjes skor ba|= {rjes su skor ba/} rjes skyes|1. = {nu bo} anujaḥ, kaniṣṭhaḥ — śuklodanaḥ…droṇodanastadanujaḥ kanīyānamṛtodanaḥ a.ka.26.22; jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ a.ko.2.6.43; anujātaḥ — garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā dhātrī putrāste'nujātā munīnām ra.vi.90kha/30; ma.vyu.7407 2. = {rigs} anvayaḥ, vaṃśaḥ — santatirgotrajananakulānyabhijanānvayau \n vaṃśo'nvavāyaḥ saṃtānaḥ a.ko.2.7.1. rjes skyes pa|= {rjes skyes/} rjes bskor ba|= {rjes su bskor ba/} rjes khrid|= {rjes su khrid pa} 1. anunayaḥ — praśnāvadhāraṇā'nujñānunayāmantraṇe nanu a.ko.3.3.248 2. pā. anuprāsaḥ, śabdālaṅkāraviśeṣaḥ — {rkang pa rnams dang tshig rnams la/} {yi ge bskor ba rjes su khrid/} {snga ma'i nyams myong 'du byed ni/} {rtogs byed gal te mi ring nyid} varṇāvṛttiranuprāsaḥ pādeṣu ca padeṣu ca \n pūrvānubhavasaṃskārabodhinī yadyadūratā kā.ā.1.55. rjes khrid bcas|vi. sānuprāsā — {de yi gzugs sogs tshig nye ba/} {rjes su khrid bcas nyams dang ldan} tadrūpādipadāsattiḥ sānuprāsā rasāvahā kā.ā.1.52. rjes dgongs|= {rjes su dgongs pa/} rjes 'grel|anuvṛttiḥ — {rjes 'grel can} anuvṛttimān pra.a.103ka/110. rjes 'grel can|vi. anuvṛttimān — yathā grāmāntarāyātastatsaṃskārānuvṛttimān \n jñāyate tadvidhā tadvadāgato janmanonyataḥ pra.a.103ka/110. rjes 'gro|= {rjes su 'gro ba/} rjes 'gro ba|= {rjes su 'gro ba/} rjes bsngags|= {rjes su bsngags pa/} rjes chags|= {rjes su chags pa/} rjes chags 'gro|anukāmīnaḥ, kāmaṃgāmī — kāmaṃgāmyanukāmīnaḥ a.ko.2.8.76. rjes chags pa|= {rjes su chags pa/} rjes 'jug|= {rjes su 'jug pa/} rjes 'jug pa|= {rjes su 'jug pa/} rjes brjod|= {rjes su brjod pa/} rjes bsnyegs|= {rjes su bsnyegs pa/} rjes rtogs|= {rjes su rtogs pa/} rjes ston|= {rjes su ston pa/} rjes ston pa|= {rjes su ston pa/} rjes bstan|= {rjes su bstan pa/} rjes bstan pa|= {rjes su bstan pa/} rjes thogs|•avya. = {rjes thogs la/} {rjes thogs su} anantaram, paścāt — na varṇabhinnaśabdābhajñānānantarabhāvinī \n arthadhīrvidyate ta.sa.99kha/882; tataḥ sūtranidānaparivartānantaraṃ buddhadhātuḥ ra.vi.76kha/5; \n\n•saṃ. anantaratā — {rjes thogs la ni 'bras med phyir} phalānantaratābhāvāt ta.sa.103kha/910. rjes thob|= {rjes su thob pa/} rjes thob pa|= {rjes su thob pa/} rjes thos|= {rjes su thos pa/} rjes mthun|= {rjes su mthun pa/} rjes mthun pa|= {rjes su mthun pa/} rjes 'thob|= {rjes su 'thob pa/} rjes dran|= {rjes su dran pa/} rjes dran pa|= {rjes su dran pa/} rjes gdung|= {rjes su gdung ba/} rjes gdung ba|= {rjes su gdung ba/} rjes gnang|= {rjes su gnang ba/} rjes dpag|= {rjes su dpag pa/} rjes dpag pa|= {rjes su dpag pa/} rjes dpog|= {rjes su dpog pa/} rjes dpog pa|= {rjes su dpog pa/} rjes spyod|= {rjes su spyod pa/} rjes spyod pa|= {rjes su spyod pa/} rjes byugs|= {rjes su byugs pa/} rjes byung|= {rjes su byung ba/} rjes byed|= {rjes su byed pa/} rjes byed pa|= {rjes su byed pa/} rjes brid|ullāpanam — anityaduḥkha tathāśūnyariktastucchamaśāśvatam \n bālamullāpanaṃ cāpi saṃkalpajanitodbhavet ma.mū.288ka/446. rjes blo|= {rjes su 'gro ba'i ye shes} pā. anvayadhīḥ, anvayajñānam — na dharmānvayadhīpakṣyamanayo'nyam abhi.ko.7.6; dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti, anvayajñānapakṣyaṃ ca dharmajñānapakṣyaṃ na jānāti abhi.bhā.7.6. rjes 'brang|= {rjes su 'brang ba/} rjes 'brang ba|= {rjes su 'brang ba/} rjes 'brangs|= {rjes su 'brangs pa/} rjes 'brangs pa|= {rjes su 'brangs pa/} rjes 'brel|= {rjes su 'brel ba/} rjes 'brel ba|= {rjes su 'brel ba/} rjes sbyor|= {rjes su sbyor ba/} rjes ma|= {mtha' ma}antyaḥ — anto jaghanyaṃ caramamantyapāścātyapaścimāḥ a.ko.3.1.79. rjes mi mthun pa|= {rjes su mi mthun pa/} rjes brtse|= {rjes su brtse ba/} rjes brtse ba|= {rjes su brtse ba/} rjes tshol|= {rjes su tshol ba/} rjes 'dzin|= {rjes su 'dzin pa/} rjes zhugs|= {rjes su zhugs pa/} rjes zhugs pa|= {rjes su zhugs pa/} rjes bzung|= {rjes su bzung ba/} rjes bzod|pā. anvayakṣāntiḥ — śeṣe duḥkhe'nvayakṣāntijñāne abhi.ko.6.26; duḥkhe dharmajñānānantaraṃ rūpārūpyāvacare duḥkhe samastālambanānvayajñānakṣāntiḥ utpadyate \n sā duḥkhe anvayajñānakṣāntirityucyate abhi.bhā.16kha/924. rjes yi rang|= {rjes su yi rang ba/} rjes la mngon par rtogs pa|pā. pṛṣṭhābhisamayaḥ, abhisamayabhedaḥ — abhisamayavyavasthānaṃ daśavidham \n tatra dharmābhisamayaḥ…pṛṣṭhābhisamayo darśanamārgādūrdhvaṃ sarvabhāvanāmārgo laukiko lokottaro vā abhi.sa.bhā.90ka/122. rjes la thob pa|vi. pṛṣṭhalabdhaḥ — {de'i rjes la thob pa'i rnam par rtog pas} tatpṛṣṭhalabdhena vikalpena ta.pa.21ka/489; pṛṣṭhabhāvī — śuddhalaukiko vimarśapratyayaḥ pṛṣṭhabhāvī notpadyate…syād vaktum ta.pa.328ka/1124; dra. {rjes las byung ba/} rjes las skyes|= {rjes las skyes pa/} rjes las skyes pa|anantarodbhavaḥ — varṇotthā cārthadhīreṣā tajjñānānantarodbhavāt ta.sa.99kha/882. rjes las byung ba|vi. pṛṣṭhabhāvī — gṛhītagrāhī ca pratyakṣapṛṣṭhabhāvī vikalpaḥ ta.pa.14kha/475; dra. {rjes la thob pa/} rjes shes|= {rjes su shes pa/} rjes su skor ba|vi. anuvartakaḥ — {chos kyi 'khor lo rjes su skor ba} dharmacakrānuvartakam vi.va.286kha/1. 105. rjes su skyes|= {rjes skyes/} rjes su skyes pa|= {rjes skyes/} rjes su skyong|= {rjes su skyong ba/} rjes su skyong ba|•vi. anupālakaḥ — sarvalokahitasukhānupālakaḥ la.vi.205kha/309; \n\n•kṛ. anupālayamānaḥ — pūrvanimantritaṃ cittamanupālayamānaḥ śi.sa.17ka/17. rjes su skyong byed|vi. parāyaṇaḥ — {bsam gtan rjes su skyong byed} dhyānaparāyaṇaḥ a.ka.36.2. rjes su skyongs|anupālyam — jagadidamanupālyaṃ caivamabhyudyamaste vinayaruciramārgaṃ dharmamasmādbhajasva jā.mā.275/160. rjes su bskor ba|anuvartanam — {chos 'khor rjes su bskor ba} dharmacakrānuvartanam ma.mū.293kha/456. rjes su khas len|kri. anumanyate — tadetadeva paro bruvāṇaḥ kimiti nānumanyate vā.ṭī.87kha/44. rjes su khrid|= {rjes khrid/} rjes su khrid pa|= {rjes khrid/} rjes su khro ba|anukrośaḥ, karuṇarasaḥ — kāruṇyaṃ karuṇā ghṛṇā \n kṛpā dayānukampā syādanukrośaḥ a.ko.1.8.18. rjes su 'khrid pa|anuyātā — sudhāmanthasamudbhūtāḥ kāntāstridaśayoṣitaḥ aruṇaiḥ kāntisaṃtānaiḥ pādapadmavanoditaiḥ \n anuyātā ivāmbhodhikūlavidrumakānanaiḥ a.ka.10.112. rjes su dga' ba|•saṃ. anurāgaḥ — {chos la rjes su dga' ba} dharmānurāgaḥ jā.mā.267/154; \n\n•vi. anuraktaḥ — {dul ba la rjes su dga' ba} vinayānuraktaḥ jā.mā.13/7. rjes su dga' bar byed|kri. abhyanumodate — sarvañca tacchalakṛtamadattādānamasmai bhāvenābhyanumodate bo.bhū.75kha/87. rjes su dgongs|= {rjes su dgongs pa/} {rjes su dgongs te} anusmṛtya — kṛtajñatāmanusmṛtya vi.va. 132ka/1.20. rjes su dgongs pa|•kri. anusmarati — pūrvanivāsamanusmarati abhi.sphu.266ka/1084; bo.bhū. 40ka/46; \n\n•saṃ. anusmṛtiḥ; anusmaraṇam — {rjes su dgongs te} anusmṛtya vi.va.132ka/1.20; \n\n•kṛ. anuvicintayamānaḥ — rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ la.a.60kha/6. rjes su bgyid|kri. anukaromi mi.ko.122ka \n rjes su bgrod pa|anuyātatā — trayaśceha mārgaguṇāḥ varṇayante \n tadyathā ekāyanatā…sālokatā…yātānuyātatā ca abhi.sphu.332kha/1233. rjes su 'gog|= {rjes su 'gog pa/} rjes su 'gog pa|anurodhaḥ, anuvartanam — anurodho'nuvartanam a.ko.2.8.12. rjes su 'gyur ba|anuvidhānam — anuvidhānam {rjes su byed pa'am rjes su 'jug pa'am rjes su 'gyur ba} ma.vyu.7500. rjes su 'gyod pa|= {'gyod pa} paścāttāpaḥ — paścāttāpāgnipātena sādhunā saṃgamena ca \n saṃkīrtanena dānena pāpaṃ naśyati dehinām a.ka.44.43; anuśayaḥ — pratiniśaṃ bhṛśaṃ kleśāveśairdiśati viṣatulyairanuśayaḥ a.ka.39.18; paścādanuśayaḥ — dadāmīti pratiśrutya paścādanuśayākulaḥ \n kathaṃ sāradhano bhūtvā bhaviṣyāmyarthiniṣphalaḥ a.ka.48.59; anutāpaḥ mi.ko. 129ka \n rjes su 'gro|= {rjes su 'gro ba/} rjes su 'gro ldog|= {rjes su 'gro ba dang ldog pa/} rjes su 'gro ba|= {rjes 'gro} \n\n•kri. = {rjes su 'gro} anugacchati — anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati abhi.bhā.11ka/899; anveti — {re zhig khyod gdong pad+ma yi/} {rjes 'gro} padmaṃ tāvattavānveti mukham kā.ā.2.20; anuvartate — yadbhāve'pi yannānuvartate, tat tasmādatyantaṃ bhinnam vā.ṭī.94ka/54; \n\n•sa. anugamaḥ — {rtogs pa'i rjes su 'gro ba} bodhānugamaḥ ta.pa.89ka/631; anugatiḥ — {rtogs pa'i rjes su 'gro ba} bodhānugatiḥ ta.pa.89ka/631; ekasyāpi hi rūpasyānugame sarvātmanānugatiḥ syāditi bhāvaḥ ta.pa.144kha/17; anvayaḥ — tasyā anvayaḥ anugamo yato bālasyāpyasti ta.pa.2kha/450; anuvṛttiḥ — tasya traiguṇyasya bhāve'pi viśeṣasyānanuvṛtteḥ kāraṇāt vā.ṭī.94ka/54; anugamanam — apetavyaktīnāmapi jātīnāṃ tacchrutibhyo nityamanugamanaprasaṅgāt pra.vṛ.176-4/30; anuyānam — dharmamukhasroto hi dharmamukhānuyānam sū.a.212kha/117; \n\n•pā. anvayaḥ 1. liṅgasya rūpabhedaḥ — trirūpaliṅgākhyānamiti \n trīṇi rūpāṇi—anvayavyatirekapakṣadharmatvasaṃjñakāni yasya tat trirūpam nyā.ṭī.61ka/150; {rjes su 'gro ba ni mthun pa'i phyogs la yod pa'o ldog pa ni mi mthun pa'i phyogs la med pa'o} anvayaḥ sapakṣe satvam,vyatirekaḥ vipakṣāsattvam ta.pa.26kha/500 2. vyāptibhedaḥ — {rjes su 'gro ba dang ldog pa} anvayavyatirekau pra.a.10.4/20; \n\n•vi. anugaḥ — gamakānugasāmānyarūpeṇaiva tadā gatiḥ pra.vā.2.61; dharmānugā te sahacāriṇīyaṃ patnī a.ka.65.76; anulomaḥ — saptāpagāścānulomapratilomābhidho'mbudhiḥ a.ka.6.68; anugataḥ — kāraṇānugataṃ kāryam pra.a.34kha/39; sattvādyanugataṃ vyaktaṃ na siddhaṃ naḥ kathañcana ta.sa.3ka/44; anuyātaḥ — iti nyāyānuyātamidaṃ pratyakṣalakṣaṇamācakṣate kuśalāḥ ta.pa.241kha/197; anugatikaḥ — {song ba'i rjes su 'gro ba} gatānugatikaḥ a.ka.8.8; gatānugatikatvena prasiddhiśaraṇo janaḥ a.ka.62.30; anugāmī — na hi padārthatvaṃ nāma ṣaṭsu padārtheṣvaparamasti, yena ‘padārthaḥ padārthaḥ’ ityanugāmī pratyayo bhavet ta.pa.295kha/302; ta.sa.94ka/853; anuyāyī — vyaktayo nānuyāntyanyadanuyāyi na bhāsate pra.vṛ.174-3/25; anugāminī — mṛtsuvarṇatvādijātiścaiṣāmekānugāminī dṛṣṭā ta.pa.164kha/49; anusāriṇī — nanu buddhiḥ karmānusāriṇīti pra.a.127kha/136; \n\n•kṛ. anugacchan — kuśalamūlapratyayabhūtamātmānaṃ sarvajagatyanugacchan śi.sa. 16kha/17. rjes su 'gro ba nyid|anugāmitvam — yadi tasyānugāmitvaṃ sarvaṃ syāt sarvakāryakṛt ta.sa.63kha/600; anvetṛtvam — tataścāparāparasvabhāvānāmutpatteḥ kuto'nvetṛtvam ta.pa.250kha/217. rjes su 'gro ba can|vi. anvayī, o yinī — capalatādayaścātmābhyāsānvayino na mātāpitrabhyāsānvayinaḥ pra.a.47kha/54; saṃketānvayinī rūḍhirvakturicchānvayī ca saḥ pra.vā.2.160; samanvayī — cāpalyādisamanvayinaścakṣurāderabhyāsabhāvanātaḥ pra.a.87ka/104; dra. {rjes su 'gro ba dang ldan pa/} rjes su 'gro ba dang bcas pa|•vi. sānvayaḥ — atha kimayaṃ pratītyasamutpādaḥ kenacirūstutvādinā rūpeṇa sānvayaḥ…āhosvidasaṃkīrṇasvabhāvaḥ ta.pa. 144ka/16; \n\n•saṃ. sānvayatvam — sānvayatve cātiśayasya vā.ṭī.87ka/44. rjes su 'gro ba dang ldan pa|vi. anvayī, o yinī — saṃketānvayinī yadvannirvitte'pīśvaraśrutiḥ ta.sa.23kha/250; dra. {rjes su 'gro ba can/} rjes su 'gro ba dang ldog pa|anvayavyatirekau — anvayavyatirekābhyāṃ niścitaśca svasantatau ta.sa.69ka/651; anvayavyatirekasamadhigamyaḥ kāryakāraṇabhāvaḥ ta.sa.29kha/310. rjes su 'gro ba dang ldog pa dang ldan pa|vi. anvayavyatirekavān — sarojakesarādīnāmanvayavyatirekavat \n avasthātiśayākrāntaṃ bījapaṅkajalādikam ta.sa.6ka/80. rjes su 'gro ba phyin ci log pa|pā. viparītānvayaḥ, dṛṣṭāntābhāsabhedaḥ — tathā viparītānvayaḥ yadanityaṃ tat kṛtakamiti nyā.bi./243; tasmād viparītānvayo'pi vakturaparādhāt, na vastutaḥ nyā.ṭī.88kha/244. rjes su 'gro ba med|= {rjes su 'gro ba med pa/} rjes su 'gro ba med pa|= {rjes 'gro med} \n\n•sa. ananvayaḥ — {rjes su 'gro ba med pa'i bdag nyid} ananvayātmatā ta.sa.66kha/624; asamanvayaḥ — ekarūpāsamanvayāt \n ekasvabhāvānugamābhāvādityarthaḥ ta.pa.219ka/908; ananuvṛttiḥ — tasya traiguṇyasya bhāve'pi viśeṣasya ananuvṛtteḥ vā.ṭī.94ka/54; \n\n•pā. ananvayaḥ 1. dṛṣṭāntābhāsabhedaḥ — ananvayaḥ…yathā yo vaktā sa rāgādimān, iṣṭapuruṣavat nyā.bi.87kha/241 2. alaṅkāraviśeṣaḥ — {rjes 'gro med dang the tshom can/} {dag ni dpe rnams nyid la bstan} ananvayasasaṃdehāvupamāsveva darśitau kā.ā.2.355; \n\n•vi. niranvayaḥ — {rjes su 'gro ba med pa'i 'jig pa smra ba} niranvayavināśavādī ta.pa.203kha/122; pra.a.40ka/46. rjes su 'gro ba med pa'i 'jig pa|niranvayavināśaḥ — {rjes su 'gro ba med pa'i 'jig pa smra ba} niranvayavināśavādī ta.pa.203kha/122; yadi hi niranvayo vināśaḥ syāt, tadā kṛtasya karmaṇo nāśaḥ syāt; kartuḥ phalānabhisambandhāt ta.pa.203kha/122; dra. {rjes su 'gro ba med par 'jig pa/} rjes su 'gro ba med pa'i bdag nyid|ananvayātmatā — tadidānīmabhūtvaiva kāryayogyaṃ prajāyate \n na ca tiṣṭhati bhūtveti siddhā'syānanvayātmatā ta.sa.66kha/624. rjes su 'gro ba med par 'jig pa|vi. niranvayavināśī — {rjes su 'gro ba med par 'jig pa nyid} niranvayavināśitvam ta.pa.161kha/776; dra. {rjes su 'gro ba med pa'i 'jig pa/} rjes su 'gro ba med par 'jig pa nyid|niranvayavināśitvam — tathā hi, mīmāṃsakānāṃ kāpilānāmiva niranvayavināśitvaviśeṣaṇamasiddham ta.pa.161kha/776. rjes su 'gro ba med par 'jig pa smra ba|vi. niranvayavināśavādī — yathā bauddhairniranvayavināśavādibhiriṣyate ta.pa.203kha/122. rjes su 'gro ba yin|kri. anveti — pratyāsattirvinā jātyā yatheṣṭā cakṣurādiṣu \n jñānakāryeṣu jātirvā yathānveti vibhāgataḥ pra.vā.2.47. rjes su 'gro ba rab tu ma bstan pa|pā. apradarśitānvayaḥ — ananvayo'pradarśitānvayaśca \n yathā yo vaktā sa rāgādimān, iṣṭapuruṣavat \n anityaḥ śabdaḥ kṛtakatvād ghaṭavaditi nyā.ṭī.87kha/241. rjes su 'gro ba la the tshom za ba|pā. sandigdhānvayaḥ — niścitavacanena sandigdhānvayo'naikāntiko nirastaḥ nyā.ṭī.48ka/94. rjes su 'gro ba'i sgo can|vi. anvayamukham — anvayo mukhamupāyo'bhidheyatvād yasya tad anvayamukhaṃ vākyam nyā.ṭī.67kha/171. rjes su 'gro ba'i bdag nyid|vi. anugatātmā — na copalabhyarūpasya paryāyānugatātmanaḥ \n dravyasya pratibhāso'sti ta.sa.13kha/153. anugatātmakaḥ — yadi vā te'pi paryāyāḥ sarve'pyanugatātmakāḥ \n dravyavat prāpnuvanti ta.sa.13ka/153; dra. {rjes su 'gro ba'i bdag nyid can/} rjes su 'gro ba'i bdag nyid can|vi. anugatātmakaḥ — nanu bījāṃkurādīnāṃ kāryakāraṇatekṣyate \n niyatā tatra sūkṣmo'pi nāṃśo'styanugamātmakaḥ ta.sa.20ka/216. rjes su 'gro ba'i ye shes|pā. anvayajñānam — {rjes su 'gro ba'i ye shes de bzhin nyid du rnam par dgod pa} anvayajñānatathātvavyavasthānam da.bhū.255ka/51. rjes su 'gro ba'i ye shes de bzhin nyid du rnam par dgod pa|anvayajñānatathātvavyavasthānam — arthapratisaṃvidā anvayajñānatathātvavyavasthānaṃ prajānāti da.bhū.255ka/51. rjes su 'gro ba'i rang bzhin|vi. anugatirūpam — sāmānyamavācyaṃ yat prakīrttitam \n nityānugatirūpaṃ tannīrūpaṃ pratipāditam ta.sa.132kha/1128. rjes su 'gro bar 'gyur ba yin|kri. anugamo bhavet — upādānamabhīṣṭaṃ cet tanayajñānasantatau \n pitroḥ śrutādisaṃskāraviśeṣānugamo bhavet ta.sa.69ka/651. rjes su 'gro bar byed pa|•vi. anvetā — yatra dhūmastatrāvaśyaṃ tato vahnirityato'sau vahniranvetā bhavati dhūmasya ta.pa.41kha/532; \n\n•saṃ. anvetṛtvam — tadarthastu bhūto bhaviṣyaṃśceti kuto'rthaiḥ śabdasya anvetṛtvam ta.pa.41kha/532. rjes su rgyu byed pa|vi. anusārī — sarasamapi vihāya vyāyataṃ puṣpasārthaṃ paricitaparihārī dūradūrānusārī \n bhramati…ṣaṭpadaḥ kānaneṣu a.ka.53.12. rjes su sgrub|= {rjes su sgrub pa/} rjes su sgrub pa|•kri. anuvidhīyate — {rtogs par gyur pa mtshungs pa yang /} {yod pa de ni rjes su sgrub} pratīyamānasādṛśyopyasti sonuvidhīyate kā.ā.2.186; \n\n•saṃ. anuṣṭhānam {dgos pa rjes su sgrub pa la} prayojanānuṣṭhāne vi.sū.3ka/2; anuṣṭhitiḥ — tato heyopādeyayorhānopādānalakṣaṇānuṣṭhitiḥ siddhirityucyate nyā.ṭī.39ka/30; anuvidhānam — {rjes su sgrub byed} anuvidhāyī ta.sa.20kha/219. rjes su sgrub par|anuṣṭhātum — na ca parasparaviruddho'rtho'nuṣṭhātuṃ śakyaḥ pra.a.6ka/7; vidhātum — upadeśaṃ vinādhyakṣaṃ yadyarthasya prasādhakam \n tadopadeśasatyatvaṃ vidhātuṃ nānyathā kṣamam pra.a.8kha/10. rjes su sgrub par byed pa|= {rjes su sgrub byed/} rjes su sgrub byed|vi. anusādhakaḥ — samudyatasya tasyātha bhikṣubhojanasiddhaye \n śuddhaye śuddhasattvasya śakro'bhūdanusādhakaḥ a.ka.41.80; anuvidhāyī — vivakṣāmātrasambhūtasaṃketānuvidhāyinaḥ ta.sa.20kha/219. rjes su sgrogs pa|kri. anukīrtayati — yāvacca taṃ paśuṃ kuṣṇāti, śodhayati…khādayati, anukīrtayati vā abhi.bhā.678/209.3. rjes su bsgrag pa|anuśrāvaṇam — niravadyaṃ srā(śrā)ddhasya pradhānasya ca tuṣṭibhāvanāyāmācārānuśrāvaṇam vi.sū.61ka/77. rjes su bsgrags pa|anuravaḥ — niruktipratisaṃvidā sarvasattvacaryāsaṃbhedatastathāgataghoṣānuraveṇa nirdiśati da.bhū.256ka/52. rjes su bsgrub pa|anuṣṭhānam — {las rjes su bsgrub pa} karmānuṣṭhānam vi.sū.16ka/18; na hi kiṃcidanuṣṭhānaṃ niṣphalaṃ kasyacit kvacit pra.a.6ka/7. rjes su bsgrub par|anuṣṭhātum — pratikṛtimanuṣṭhātumanutsṛjantaṃ ca pāpikāṃ dṛṣṭimutkṣipeyuḥ vi.sū.84kha/102; dra. {rjes su sgrub par/} rjes su bsgrub par bya|•kṛ. anuṣṭheyam — tasyaivātra sannipātagatamanuṣṭheyaṃ saṃghasthavireṇa mūlyasya karaṇam vi.sū.72ka/89; \n\n•saṃ. 1. anuṣṭhānam — {'du ba'i skabs rjes su bsgrub par bya'o} sannipātagatānuṣṭhānam vi.sū.66ka/82 2. anuṣṭheyatā — niyojyadharmibhāvo hi tasyānuṣṭheyatā kutaḥ \n siddho'pi yadyanuṣṭheyo nānuṣṭhāviratirbhavet pra.a.7ka/9. rjes su bsgrub bya|= {rjes su bsgrub par bya/} rjes su bsgrubs pa|anuṣṭhānam — sa eva ca pramāṇaphalam, yadanuṣṭhānāt prāpakaṃ bhavati jñānam nyā.ṭī.45kha/79. rjes su nga ro|anusvāraḥ — ākāśadhātuścandro'nusvāraḥ śukraṃ vā tathā rajo vā bindudvayaṃ sūryo vākāśadhātuḥ vi.pra.45kha/4.47. rjes su bsngags pa|•saṃ. ānuśaṃsā — nāvarṇaṃ niścārayantyanyathā śīlasampannasyācāragocarasampannasyāyaṃ parādhipateyo guṇa ānuśaṃsā ca bhavet śrā.bhū. 18ka/43; \n\n•bhū.kā.kṛ. saṃvarṇitaḥ — tato drumaḥ kinnararājaḥ kinnaragaṇena saṃvarṇitaḥ vi.va.218ka/1.96. rjes su bcas pa|anuprajñaptiḥ — utpattiprajñaptyanuprajñaptipratikṣepābhyanujñābhijñatvam vi.sū.3kha/3. rjes su chags|= {rjes su chags pa/} rjes su chags pa|= {rjes chags} \n\n•saṃ. anurāgaḥ sa tatra pitrā hṛṣṭena caraṇālīnaśekharaḥ \n janānurāgasubhage yauvarājye pade dhṛtaḥ a.ka.45.51; vaśīkṛto na vettyeva…anurāgāhataḥ strībhirakarmāṇyapi kāryate a.ka.8.51; anunayaḥ — bodhisattvaḥ sattvānunayaṃ sattvapremādhipatiṃ kṛtvā yatkiṃcicceṣṭate sarvaṃ tad bodhisattvakṛtyam bo.bhū.98ka/125; āsaṅgaḥ — anunaya āsaṅgaḥ ātmani ātmīye ca bo.pa.2.39; anurāgaṇam — atha bhagavān sarvatathāgatānurāgaṇavajraṃ nāma samādhiṃ samāpadya gu.sa.83ka/5; jñānamudrānurāgaṇe vi.pra.159kha/3.120; \n\n•vi. anuraktaḥ — sthāne pravrajitān kīrtiranurakteva sevate jā.mā.67/39; bahu dhanamanuraktā śrīrudārāśca dārāḥ jā.mā.30/16; avabaddhaḥ — guṇāvabaddhāni hi mānasāni kasyāpi viśleṣayituṃ prabhutvam jā.mā.217/126; anurāgitaḥ — {'dod chags chen po'i rjes chags pas/} g.{yung mos sku} ({ske} ) {la 'khyud pa nyid} ḍombyāliṅgitakandharo mahārāgānurāgitaḥ he.ta.5ka/12. rjes su chags pa dang bcas pa|vi. anurāgī — śiṣyānurāgī sa brāhmaṇo'lpaparicchadaśca vi.va.11kha/2.79. rjes su chags pa bdo bar ma byas pa|anunayāsaṃdhukṣaṇatā (anunayāsamunnatatā ?) ma.vyu.2594. rjes su chags pa ma yin pa|ananunayatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmananunayatā apratighatā, iyaṃ prajñāpāramitā su.pa.42ka/20. rjes su chags pa med pa|•saṃ. ananunayaḥ — ananunayaścakravartītyādisaṃpattiṣu sū.a.254ka/172; \n\n•vi. ananunītaḥ — ayaṃ kāyaḥ…vadhyaghātakavadananunītaḥ, amitravadahitaiṣī śi.sa.129ka/125. rjes su chags pa'i kun tu sbyor ba|pā. anunayasaṃyojanam saṃyojanabhedaḥ — anunayasaṃyojanaṃ tāvattraidhātukarāgasvabhāvaṃ saṃyojayati abhi.sa.bhā.41ka/57; dra. {kun tu sbyor ba dgu} rjes su chags par gyur|= {rjes su chags par gyur pa/} rjes su chags par gyur pa|bhū.kā.kṛ. anunītaḥ — so'bhiniviṣṭaḥ sannanunīyate \n anunītaḥ saṃrajyate \n saṃrakto rāgajaṃ karmābhisaṃskaroti śi.sa.140ka/135. rjes su chags par 'gyur|kri. anunīyate — sa sukhāyāṃ vedanāyāṃ nānunīyate śi.sa.130ka/125; anurajyate— upalambhāntaraṅgeṣu prakṛtyaivānurajyate pra.vā.1.251. rjes su chags par bya|= {rjes chags bya} kri. anurāgayet — {rang gzhan don ni rab sgrub phyir/} {phyi nas phyag rgya rjes chags bya} paścādanurāgayenmudrāṃ svaparārthaprasiddhaye he.ta. 20kha/66. rjes su chags par byed|kri. anurāgayati — {kun du ru'i sbyor bas rjes su chags par byed} kunduruyogenānurāgayanti he.ta.18ka/58. rjes su chags ma|vi., strī, anuraktā — nārī kāmānuraktā nararudhiraratā rākṣasī vi.pra.166ka/3.146. rjes su 'chad pa|anuśāsanam — śabdādarthamapratipadyamānā apaśabdaireva jñānaṃ vyutpadyamānā loke dṛśyante iti vyarthaṃ śabdānuśāsanam vā.nyā.158-1/101. rjes su 'cha' ba|vi. anuyātrikaḥ — tatkiṃ manyase kulaputra, anyaḥ sa tena kālena tena samayena rājaparivāro'bhūdantaḥpurastryāgāradauvārikapārṣadyā vā anuyātrikā vā ga.vyū.196kha/277. rjes su 'ching|= {rjes su 'ching ba/} rjes su 'ching ldan pa|vi. anubandhinī — veśyā iva vikāriṇyaḥ kuṭilā dhanasaṃpadaḥ \n virasā jīrṇavallīva dīrghaśoṣānubandhinī a.ka.52.28. rjes su 'ching ba|•kri. anubadhnāti — {de yi rjes 'gro rjes su 'ching} tamanvetyanubadhnāti kā.ā.2.64; \n\n•saṃ. anubandhaḥ {rjes su 'ching ba las gyur pa'i ldan pa} ānubandhiko yogaḥ abhi.sa.bhā.104kha/141. rjes su 'ching ba las gyur pa|vi. ānubandhikaḥ — {rjes su 'ching ba las gyur pa'i ldan pa} ānubandhiko yogaḥ abhi.sa.bhā.104kha/141. rjes su 'ching ba las gyur pa'i ldan pa|pā. ānubandhiko yogaḥ, yogaviśeṣaḥ — yogārthaḥ pañca yogāḥ \n sāmūhiko yogaḥ…ānubandhiko yogaḥ…sāmbandhiko yogaḥ…āvasthiko yogaḥ…vaikāriko yogaḥ abhi.sa.bhā.104kha/141. rjes su 'jug|= {rjes su 'jug pa/} rjes su 'jug 'gyur|= {rjes su 'jug par 'gyur/} rjes su 'jug pa|•kri. anuvartate — astīti pratyayo yaśca sattādiṣvanuvartate ta.sa.28kha/302; anupravartate — manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate la.a.106ka/52; āvartate — yadvā pradhvaṃsalakṣaṇaṃ nāśaṃ kurvāṇo nāśayati mudgarādivadityatrāpi tulyā eva vikalpāḥ punarāvartante ta.pa.227kha/170; anupraviśati — evameva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatimanupraviśanti la.a. 116kha/63; anvāviśati — na caivaṃ vyaktayaḥ parasparamanvāviśanti ta.pa.15ka/476; anusarati — yanna vivadati tacchramaṇadharmamanusarati śi.sa.146ka/140; *anuprayacchati — yatpunarekatyaṃ pratisaṃharati…ekatyamanuprayacchati śrā.bhū./58; anuvarttyate — bhedena lokayātrā bhedalokayātrā, sā'nuvarttyate yenaikātmyena tattathoktam ta.pa.72kha/597; anupraviśyate — sa cārtho rutenānupraviśyate pradīpeneva dhanam la.a. 116kha/63; \n\n•saṃ. 1. = {rjes su 'brel ba} anuvṛttiḥ — sāmānyameva sattākhyaṃ samasteṣvanuvṛttitaḥ ta.sa.27ka/292; tatrānuvṛttibuddhiḥ caturṣvapi ‘abhāvo'bhāvaḥ’ ityekākāraḥ pratyayaḥ ta.pa.62kha/577; sacivau…cittānuvṛttikuśalau a.ka.40.70; kathamanuvṛttitaḥ ? laukikānāṃ śrāvakapratyekabuddhānāṃ cānuvṛttyā tadupasaṃhitasmṛtyupasthānabhāvanāttebhyastadupadeśārtham sū.a. 225ka/135; anubandhaḥ — anubandho'nuvartanam, sadānuvarttanādupakāriṇī yasya sattā pra.a.58ka/66; anurodhaḥ — etena samayābhogādyantaraṅgānurodhataḥ \n ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ pra.vā.2.6; anuvartanam — asmin satīdaṃ bhavati iti sadānuvartanamāha pra.a.59ka/67; apramādo yatsvacittasya damanam, paracittasyārakṣā, kleśarateraparikarmaṇā, dharmarateranuvartanam śi.sa.191kha/191; ‘ardharātre…mayā praboddhavyam’ iti svaped sa pūrvābhiprāyānuvartanāt santateḥ, tasminneva kāle prabuddhyate abhi.sphu.298ka/1155; śaktāśaktasvabhāvasya sarvadā hyanuvarttanāt \n tadā tadbhāvivijñānaṃ bhavenno vā kadācana ta.sa.55ka/534 2. = {rjes su 'gro ba} anugamaḥ — tasyā anvayaḥ anugamo yato bālasyāpyasti ta.pa.2kha/450; ta.sa. 29ka/308; anvayaḥ — {rjes su 'jug pa can} anvayinī ta.sa.28kha/305; samanvayaḥ — {rjes su 'jug pa ma yin pa} asamanvayaḥ ta.sa.29ka/307; anubandhaḥ — tasyānubandho'nugamanam, sādhanamātrasya bhāve bhāvaḥ sādhyasya nyā.ṭī.85kha/236; anusāraḥ — śrutānusārapratipattisārāstarantyakṛcchreṇa ca janmadurgam jā. mā.381/224; anusaraṇam — nāstyeṣāmaniśaṃ janānusaraṇe mārgāvarodhaḥ kvacit a.ka.50.32; dharmavṛttānusaraṇasmaraṇāya mahītale \n ucitaṃ lakṣaṇaṃ kiṃcit sa yayāce śatakratum a.ka.16.8 3. anupraveśaḥ — parasparasvabhāvānupraveśalakṣaṇatvādabhedasya ta.pa.183ka/827; anvāveśaḥ — anvāveśe vā viśvamekameva rūpaṃ jātamiti sāmānyasyaivābhāvaprasaṅgaḥ ta.pa.15ka/476 4. anupravarttanam — buddhānāmutpādaḥ, saddharmadeśanā, deśitānāṃ dharmāṇāmavasthānam, avasthitānāṃ cānupravarttanam śrā.bhū.4ka/7 5. anvetṛtvam — vyāpāreṇa hi sarveṣāmanvetṛtvaṃ pratīyate ta.sa.55ka/531; anuvartanatā — saṃrañjanīyadharmeṣvanuvartanatā śi.sa. 103ka/102; \n\n•vi. anugaḥ — asmadgatācārapathānugānāṃ bhavedavasthā mama kā prajānām jā.mā.82/48; durākhyātasiddhāntānugabuddhayaḥ ta.sa.7kha/96; anugataḥ — tathā cābhāvavijñānaṃ nābhāveṣu virudhyate \n dhvanirvā'nugato'narthasaṃketānugamāt tayoḥ ta.sa.29ka/308; anusṛtaḥ — lokacitreṣu chandarāgānusṛtaḥ śrā. bhū./189; anucaraḥ — so'nena…pūrvakālakaraṇīyena sahānucareṇa pramādena samanvāgato nidrāsukhaṃ…ca svīkaroti śrā.bhū./47; anuvartakaḥ — sa nityamanuvartako na bhavatīti na tannivṛtyāpi tannivṛttiḥ pra.a.58ka/66; anugāmī — na sāmānyaṃ prasiddhyati \n anugāmyekamadhrauvyaviviktaṃ ca kramodayāt ta.sa.28kha/302; anuyāyī — na cānuyāyi teṣviṣṭamanyat ta.sa. 30ka/314; anuvarttī — kāmānuvarttī loko'yam a.ka.29.37; anuparivartī — sarvajñānapurojavānuparivartyartheṣu ra.vi.3.15; {sems kyi rjes su 'jug pa} cittānuparivartī ma.vyu.2168; anugāminī — ghaṭa ityādikā buddhistebhyo yuktā'nugāminī ta.sa.29kha/309; anusāriṇī — icchāracitasaṃketabhedābhogānusāriṇī ta.sa.29kha/310; anubandhinī — tatsambandhisvabhāvamātrānubandhinī taddeśasannihitasvabhāvatā nyā.ṭī.84kha/229; anukāriṇī — mithyābuddhiśca sarvaiva pradhānārthānukāriṇī ta.sa.25kha/272. rjes su 'jug pa can|vi. anvayī, o yinī — bhinneṣvanvayino'sattve na yuktānvayinī matiḥ ta.sa.28kha/305. rjes su 'jug pa dang ldog pa|anuvṛttivyāvṛttī — vastvekātmakamevedamanekākāramiṣyate \n te cānuvṛttivyāvṛttibuddhigrāhyatayā sthitāḥ ta.sa.63ka/596. rjes su 'jug pa ma yin|= {rjes su 'jug pa ma yin pa/} rjes su 'jug pa ma yin pa|asamanvayaḥ — prādhānyaṃ kimidaṃ nāma na śaktirasamanvayāt ta.sa.29ka/307. rjes su 'jug pa med|= {rjes su 'jug pa med pa/} rjes su 'jug pa med pa|•saṃ. anugamābhāvaḥ — ekarūpāsamanvayāt \n ekasvabhāvānugamābhāvādityarthaḥ ta.pa.219ka/908; \n\n•vi. niranugamaḥ — na khalu niranugamakalpanāvatārānugatau tadaparo vyāghātaḥ pra.a. 43ka/49. rjes su 'jug pa yin|kri. anuvartate — yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante sū.a.210ka/113. rjes su 'jug pa'i blo|anuvṛttibuddhiḥ — tatrānuvṛttibuddhiḥ caturṣvapi ‘abhāvo'bhāvaḥ’ ityekākāraḥ pratyayaḥ ta.pa.62kha/577. rjes su 'jug par 'gyur|kri. 1. anuvarttate — yathā'heḥ kuṇḍalāvasthā vyapaiti tadanantaram \n sambhavatyārjavāvasthā sarpatvaṃ tvanuvarttate ta.sa.10ka/121; ta.sa.10ka/122 2. anuvṛttiḥ syāt — śabda ityanuvṛttiḥ syād vijñānasyāpi tasya te \n anyathā hyanuvṛttānnājñānaṃ sa tvanuvarttate ta.sa.91ka/823. rjes su 'jug par byed|= {rjes su 'jug par byed pa/} rjes su 'jug par byed pa|•kri. anupraviśati — kiṃcicca bodhisattvaścintāprayukto yuktyā vicārayatyanupraviśati bo.bhū.64kha/76; anuvicarati — teṣveva ca dharmeṣu taccittaṃ bahulamanuvicarati śrā.bhū.44kha/107; anupravartayati — uttānāmavavādānuśāsanīmanupravartayati bo.bhū.120ka/154; \n\n•vi. anuvartakaḥ — upāyo'nugrahakaro grāhako'tha pravartakaḥ \n tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ…arthacaryā pravartakaḥ \n kuśale pravartanāt \n samānārthatā'nuvartakaḥ sū.a. 210ka/113; pravartake śubhādau hi syāt tridhāpyanuvartakam abhi.ko.4.12. rjes su 'jug pas phongs pa|vi. anvayadaridram — karmānvayadaridraṃ ca yadi hetuḥ prakalpyate \n tadā vyaktaya evāsyāḥ kimitīṣṭā na hetavaḥ ta.sa.28kha/305. rjes su 'jug byed|= {rjes su 'jug par byed pa/} rjes su 'jug byed pa|= {rjes su 'jug par byed pa/} rjes su brjod|= {rjes su brjod pa/} {rjes su brjod nas} anūdya — tatra jñānasya kalpanāpoḍhatvamabhrāntatvaṃ cānūdya pratyakṣatvaṃ vidhīyate ta.pa.1ka/449. rjes su brjod pa|•kri. anubhāṣate — paroktamanubhāṣate a.ka.8.8; anūdyate — ‘yadupalabdhilakṣaṇaprāptaṃ…sannopalabhyate’ ityanena dṛśyānupalambho'nūdyate nyā.ṭī.62kha/154; anubrūyāt — {yon tan brjod na rjes su brjod} guṇān brūyādanubrūyāt bo.a. 5.76; \n\n•saṃ. anuvādaḥ — tatra pratijñāprayoga eva tāvannāsti, kutastadanuvādātmakasya nigamanasya ta.pa. 33kha/515; anubhāṣaṇam — vyājādibhiḥ prakṣepo moṣaṇaṃ ca paravyāmohanānubhāṣaṇaśaktivighātādihetoḥ vā.ṭī.104ka/65; anuvyāharaṇam — atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt a.sā.36kha/21. rjes su nyin zhag|anudinam — tathā anudinaṃ ṣaṣṭyuttaratriśatadinaṃ ghaṭikālagnapāṇī(ṇi)palāni vi.pra.172kha/1.25. rjes su gnyer ba|samanubandhaḥ ma.vyu.2167. rjes su snying brtse ba|= {brtse ba} anukampā — {rjes su snying brtse ba dang ldan pa} anukampakaḥ śrā.bhū.55kha/129; dra. {snying brtse ba/} {rjes su thugs brtse ba/} rjes su snying brtse ba dang ldan pa|vi. anukampakaḥ — kathamanukampako bhavati ? pareṣāmantike kāruṇiko bhavati \n dayāpannaḥ, arthakāmo bhavati; hitakāmaḥ, sukhakāmaḥ, sparśakāmaḥ, yogakṣemakāmaḥ śrā.bhū.55kha/129. rjes su bsnyegs|kri. anudhāvāmi — {zla ba yi yang rjes su bsnyegs/} {zhes 'di rmongs pa'i dpe ru bshad} indumapyanudhāvāmītyeṣā mohopamā smṛtā kā.ā.2.25. rjes su gtad|bhū.kā.kṛ. anupradattaḥ — bimbisāraḥ kumāro'ṣṭābhyo dhātrībhyo'nupradattaḥ \n dvābhyāmaṃkadhātrībhyāṃ…dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām vi.va.5kha/2.76. rjes su rtog pa|(?) anuvitarkitam — yadapi dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasā'nuvitarkitamanuvicāritamiti vā bo.bhū.24kha/26; dra. {rjes su brtags pa/} rjes su rtogs|= {rjes su rtogs pa/} rjes su rtogs pa|•kri. anugamyate — yasmin rūpe pratyakṣasya sākṣātkāritvavyāpāro vikalpenānugamyate tat pratyakṣam nyā.ṭī.43kha/65; \n\n•saṃ. anugamaḥ — anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyam a.sā.169ka/95; avabodhaḥ — tato bhāvyarthaviṣayaṃ viṣayāntaragocaram \n pramāṇamadhyāropeṇa vyavahārāvabodhakṛt pra.a.4ka/5; anubodhaḥ — ātmānubodhāt sū.a.249ka/167; tadanubodho bodhiriti dvitīyaṃ bodhipadam ra.vi.87kha/25; anubodhanā — yaivaṃ suvikrāntavikrāmin prajānanā anubodhanā ajānanā, iyamucyate prajñā su.pa.24ka/4; anvayaḥ — {rjes su rtogs pa'i shes pa} anvayajñānam abhi.sa.bhā.56ka/77; \n\n•vi. anugāmī — pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇāt ra.vi.78ka/8. rjes su rtogs pa shes pa|pā. anvayajñānam — katamā bodhisattvasya sarvākārā prajñā \n sā ṣaḍvidhā saptavidhā…saptavidhā punaḥ dharmajñānamanvayajñānaṃ saṃvṛtijñānamabhijñājñānaṃ lakṣaṇajñānaṃ daśabalapūrvagamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam bo.bhū.114ka/147; dra. {rjes su rtogs pa'i shes pa/} {rjes su rtogs par shes pa/} rjes su rtogs pa shes pa'i bzod pa|pā. anvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇabhedaḥ{sdug bsngal la chos shes pa'i bzod pa} duḥkhe dharmajñānakṣāntiḥ…{sdug bsngal la rjes su rtogs pa shes pa'i bzod pa} duḥkhe'nvayajñānakṣāntiḥ…{lam la rjes su rtogs pa'i shes pa'o} mārge'nvayajñānaṃ (ca) ma.vyu.1219. rjes su rtogs pa'i shes pa|pā. anvayajñānam — tāmanvayajñānakṣāntiṃ yena jñānena pratyanubhavati tadanvayajñānamityucyate \n lokottarasya hi mārgasya dvayaṃ viṣayaḥ —tathatā samyagjñānaṃ ca \n tatra dharmajñānapakṣasya mārgasya tathatā viṣayaḥ \n anvayajñānapakṣasya samyagjñānam abhi.sa.bhā.56ka/77; dra. {rjes su rtogs pa shes pa/} {rjes su rtogs par shes pa/} rjes su rtogs par dka'|= {rjes su rtogs par dka' ba/} rjes su rtogs par dka' ba|vi. duranubodhaḥ — subhūtirāha, duranubodhā bhagavan prajñāpāramitā a.sā. 171kha/96. rjes su rtogs par 'gyur|kri. anuvidhyati — lokottarāṃ ca prajñāmanuvidhyati śi.sa.189ka/187. rjes su rtogs par bya|= {rjes rtogs bya} \n\n•kṛ. anugantavyam ma.vyu.7463; \n\n•kri. anugamyatām — {mngon sum byas pa'i lha la ni/} {rgyal po dga' ba'i go cha yis/} {dga' ba rab tu gsal byas gang /} {de yang dga' bar rjes rtogs bya} iti sākṣātkṛte deve rājño yadrājavarmaṇaḥ \n prītiprakāśanaṃ tacca preya ityanugamyatām kā.ā.2.276. rjes su rtogs par bya ba|anugamaḥ — evaṃ cainaṃ bruvanti, sādhu sādhu kulaputra \n eṣā paramārthakṣāntiḥ buddhadharmānugamāya da.sū.240kha/43. rjes su rtogs par shes pa|pā. anvayajñānam, daśasu jñāneṣvekam — {chos shes pa} dharmajñānam, {gzhan gyi sems shes pa} paracittajñānam, {rjes su rtogs par shes pa} anvayajñānam…{mi skye ba shes pa} anutpādajñānaṃ (ca) ma.vyu.1236; dra. {rjes su rtogs pa shes pa/} {rjes su rtogs pa'i shes pa/} rjes su lta|= {rjes su lta ba/} rjes su lta ba|•saṃ. anupaśyanā, prajñā — kā punaḥ anupaśyanā ? prajñā \n tayā hi tadvānanupaśyaḥ kriyate \n yataścoktam, ‘adhyātmaṃ kāye kāyānupaśyī viharati’ iti abhi.bhā.12ka/904; bodhisattvo vedanāsu vedanānupaśyanāsmṛtyupasthānaṃ bhāvayan śi.sa.129kha/125; \n\n•vi. anupaśyaḥ — {rjes su lta bar byed pa ni rjes su lta ba yin no} anupaśyatītyanupaśyaḥ abhi.sphu.165ka/904; anupaśyī — kāye kāyānupaśyī…viharati abhi.sphu.165ka/904; anudarśī — {'dod chags dang bral bar rjes su lta ba} virāgānudarśī a.śa. 280kha/257; dra. {rjes su lta ba pa/} rjes su lta ba can|vi. anupaśyī, anudarśī lo.ko. 828. rjes su lta ba pa|vi. anupaśyī, anudarśī — ato'nupaśyī pudgalaḥ, daṇḍivat abhi.sphu.165ka/904; dra. {rjes su lta ba/} rjes su lta bar byed|kri. anupaśyati — anupaśyatītyanupaśyaḥ abhi.sphu.165ka/904; anupaśyaḥ kriyate — kā punaranupaśyanā ? prajñā \n tayā hi tadvānanupaśyaḥ kriyate abhi.bhā.12ka/904. rjes su lta bar byed pa|= {rjes su lta bar byed/} rjes su ston|= {rjes su ston pa/} rjes su ston pa|= {rjes ston pa} \n\n•kri. anuśāsti — bodhisattvaḥ karuṇayā dānamanuśāsti sū.a.218kha/125; \n\n•saṃ. anuśāsanam — {rjes su ston par byed pa} anuśāsakaḥ bo.bhū.127kha/164; anuśāsanī — eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ sū.a.177ka/71; anudeśaḥ — {dngos po rab tu bstan pa rnams/} {rim pa bzhin du rjes ston pa} uddiṣṭānāṃ padārthānāmanudeśo yathākramam kā.ā.2.270. rjes su ston par byed|= {rjes su ston par byed pa/} rjes su ston par byed pa|•kri. anuśāsti — {nyes pa yongs su spangs pa la rjes su ston par byed} anuśāsti doṣaparivarjane sū.a.242ka/157; samanuśāsti — {sbyin pa la rjes su ston par byed} dānaṃ samanuśāsti sū.a. 219ka/125; \n\n•vi. anuśāsakaḥ — tatra pañcabhirākārairayaṃ kalyāṇamitrabhūto bodhisattvaḥ pareṣāṃ vineyānāṃ kalyāṇamitrakāryaṃ karoti \n codako bhavati \n smārako bhavati \n avavādako bhavati \n anuśāsako bhavati \n dharmadeśako bhavati bo.bhū.127kha/164; sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati, smārakaḥ, avavādakaḥ, anuśāsakaḥ, dharmadeśakaḥ śrā.bhū.56kha/191; dra. {rjes su ston mdzad/} rjes su ston par mdzad pa|= {rjes su ston mdzad/} rjes su ston mdzad|vi. anuśāsakaḥ — {sa bon 'od zer gyis rdzogs pa'i/} {pad+ma gtsug tor de bzhin gshegs/} {thugs kha las ni phyung gyur nas/} {rjes su ston mdzad bzhugs pa ni} raśmibījena niṣpannaḥ padmoṣṇīṣastathāgataḥ \n hṛdayānnirgato bhūtvā niṣīdedanuśāsakaḥ sa.du. 165/164; dra. {rjes su ston par byed pa/} rjes su brtags|= {rjes su brtags pa/} rjes su brtags pa|bhū.kā.kṛ. anuvitarkitam — yadeva tena cittenānuvartitamanuvitarkitamanuvicāritaṃ bhavati a.sā.342ka/193. rjes su bstan|= {rjes su bstan pa/} rjes su bstan pa|= {rjes bstan} \n\n•kri. samanuśaśāsa — atha sa rājā…parṣadaṃ vismayaikāgrāmavetya niyatamīdṛśaṃ kiṃcitsamanuśaśāsa jā.mā.33/18; \n\n•saṃ. anuśāsanam — {rjes su bstan pa'i cho 'phrul} anuśāsanaprātihāryam abhi.sphu.281ka/1114; dānavīryopadeśena bhikṣūṇāmanuśāsanam a.ka.6.194; anuśāstiḥ — {rjes su bstan pa'i cho 'phrul} anuśāstiprātihāryam ra.vi.124kha/104; {rjes su bstan pa'i tshig mngon par bsgrub pa} anuśāstipadanirhārāḥ ga.vyū.317ka/38; anuśāsanī — avavādānuśāsanīvibhāge ślokā ekapañcāśat sū.a.190ka/88; anudeśaḥ — {mdor bstan rjes su mthun par ni/} {gal te rjes bstan ma byas na} uddeśānuguṇo'rthānāmanudeśo na cetkṛtaḥ kā.ā. 3.144; ājñā — {yab kyi rjes su bstan pa ji ltar bsgrub par bya'o} varaṃ tātājñaiva anuṣṭheyā nā.nā.264kha/13; \n\n•bhū.kā.kṛ. anuśiṣṭaḥ — {kun tu mchog rnams kyis rjes su bstan pa} śiṣṭānuśiṣṭānām kā.ā.1.3. rjes su bstan pa'i cho 'phrul|pā. anuśāsanaprātihāryam, prātihāryaviśeṣaḥ — trīṇi prātihāryāṇi…ṛddhiprātihāryam…ādeśanāprātihāryam…āsravakṣayābhijñā anuśāsanaprātihāryam \n yathābhūtopadeśa ityarthaḥ abhi.sphu.281ka/1114; anuśāsanīprātihāryam ma.vyu.234; anuśāstiprātihāryam — vāgghoṣodāharaṇena nairyāṇikīṃ pratipadamārabhya tadavavādānuśāsanamanuśāstiprātihāryam ra.vi.124kha/104. rjes su bstan pa'i tshig mngon par bsgrub pa|pā. anuśāstipadanirhārāḥ, tathāgatānāṃ daśānuśāstipadanirhārāḥ — daśarddhivikurvitavihārān daśādeśanānayanirhārān daśānuśāstipadanirhārānavataranti sma ga.vyū. 317ka/38. rjes su bstan par bya|kri. anuśiṣyāt — śṛṇu tvamaho rahasamanuśiṣyāt vi.sū.2kha/2; samanuśiṣyāt — saṃratyamānāmadhiṣṭhātrī samanuśiṣyāt vi.sū.5kha/5. rjes su tha snyad gdags|= {rjes su tha snyad gdags pa/} rjes su tha snyad gdags pa|vyavahāraḥ — {phyed shi ba nyid du rjes su tha snyad gdags so} ardhamṛtatayā vyavahāraḥ vi.sū.30kha/38; dra. {rjes su tha snyad 'dogs pa/} rjes su tha snyad 'dogs pa|anuvyavahāraḥ — {rjes su tha snyad 'dogs pa'i rgyu} anuvyavahārahetuḥ bo.bhū.58ka/69; anuvyavaharaṇam — vyavahārakāraṇaṃ yathānāmadheyaṃ nimittodgrahaṇenābhiniviśyānuvyavaharaṇāt abhi.sa.bhā.26kha/36; rjes su tha snyad 'dogs pa'i rgyu|pā. anuvyavahārahetuḥ, hetubhedaḥ — daśa hetavaḥ…anuvyavahārahetuḥ, apekṣāhetuḥ, ākṣepahetuḥ, parigrahahetuḥ, abhinivṛttihetuḥ, āvāhakahetuḥ, pratiniyamahetuḥ, sahakārihetuḥ, virodhahetuḥ, avirodhahetuśca bo.bhū.58ka/69. rjes su thugs brtse|= {rjes su thugs brtse ba/} rjes su thugs brtse ba|= {brtse ba} anukampā — anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha la.a.57kha/3; dra. {snying brtse ba/} {rjes su snying brtse ba/} rjes su thob|= {rjes su thob pa/} rjes su thob pa|= {rjes thob} \n\n•kri. anuprāpnoti — prajñāvimuktaḥ pudgala katamaḥ ? yaḥ pudgalaḥ sarveṇa sarvamāsravakṣayamanuprāpnoti śrā.bhū./183; \n\n•vi. anuprāptaḥ — premaṇīyā'nuprāptasvakārthānāṃ premakaratvāt sū.a. 183ka/78; ra.vi.102kha/52; pṛṣṭhalabdhaḥ — tatpṛṣṭhalabdhaśuddhalaukikajñānagamyatvāt tri.bhā.168kha/92; ma.vyu.6572. rjes su thob par 'gyur|kri. anuprāpsyati — upāyakauśalaparigrahābhinirhārābhinirhṛte tamacintyaviṣayamanuprāpsyasi la.a.61ka/7. rjes su thos|= {rjes su thos pa/} rjes su thos pa|= {rjes thos pa} \n\n•kri. anuśrūyate — tadyathānuśrūyate ratnatrayagurubhiḥ…parikīrtyamānamidaṃ bhagavataḥ pūrvajanmāvadānam jā.mā.5/1; \n\n•bhū.kā.kṛ. pratiśrutam — athāsya rājñā hṛṣṭena varadāne pratiśrute \n sa padbhyāṃ svayamabhyetya spaṣṭaṃ pitaramabravīt a.ka.37.43. rjes su mthun|= {rjes su mthun pa/} rjes su mthun pa|= {rjes mthun} \n\n•saṃ. 1. anukāraḥ — kāntaṃ te vasudhāsudhākarakalākośānukāraṃ vapuḥ a.ka.68.37; anukṛtiḥ — ityātmavṛttānukṛtipravṛttaṃ gāyatyudāraṃ sarasena tasmin a.ka.59.139; anulomanam — tallokāyatapakṣānulomanameva ta.pa.90ka/633 2. ānurūpyam — ityevaṃ yathāsvamupapattyā ānurūpyeṇa jñānaṃ bhavat ta.pa.307kha/1076; ānukūlyam — ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ a.ka.24.119; anakūlatā — asahāyānāṃ dṛṣṭīnām āsyānukūlatā avasthānānukūlatā abhi.sphu.128kha/832; ānuguṇyam — na tadbhūmikāḥ pratyayāstadupapattaye ānuguṇyena vartante abhi.sphu.107kha/793; anuguṇyam ma.vyu.2673; ānulomyam — pavanasyānulomyena jagmatuḥ a.ka.6.115; \n\n•vi. anurūpaḥ — asya manoduścaritasya vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi bhavanti a.sā.161kha/91; ityuktamākarṇya guṇānurūpam a.ka.6.179; anukūlaḥ — abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ sū.a.170kha/63; anukūlānile kāle a.ka.89.9; anuguṇaḥ — {mdor bstan rjes su mthun par ni/} {gal te rjes bstan ma byas na} uddeśānuguṇo'rthānāmanudeśo na cetkṛtaḥ kā.ā.3. 144; anukalyaḥ — vyavadānānukalyaparigraheṇa prāptihetumiti abhi.sa.bhā.20kha/27; anusahitaḥ — kālena satkṛtyānupūrvamanusandhyanusahitam bo.bhū.64ka/75; anuvarttī — {'dul ba dang rjes su mthun pa} vinayānuvarttinā śrā.bhū./38; dakṣiṇaḥ — bāhurmama vibhātyeṣa dakṣiṇaḥ so'rthidakṣiṇaḥ a.ka.35.34; anugaḥ — dharmānugā tasya hi daṇḍanītiḥ jā.mā.144/84; anugataḥ ma.vyu.2181; anulomaḥ — {rjes su mthun pa'i yi ge} anulomalipiḥ la.vi.66kha/88; {rjes su mthun par bgrang ba} anulomagaṇanā śrā.bhū./223; ānulomikaḥ, o kī — dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikaiḥ…nipakasyāṅgasaṃbhāraiḥ bo.bhū.78kha/101; yathādhigatāmevānulomikīmavavādānuśāsanīmanupravarttayanti śrā.bhū.4kha/8; anukāriṇī — lajjamāneva vinayādābhijātyānukāriṇī a.ka.79.11; \n\n•avya. anu — {rjes su mthun pa'i chos sgrub pa} anudharmapratipattiḥ ma.bhā.20ka/5.1. rjes su mthun pa ba|pā. ānulomikam, nirvedhabhāgīyabhedaḥ — nirvedhabhāgīyaṃ ṣaḍvidham—ānulomikaṃ prākarṣikaṃ prātivedhikamanyapāriṇāmikamaikajanmikamekāsanikaṃ ca abhi.sa.bhā.86kha/118. rjes su mthun pa ma yin pa|pratilomam — anulomapratilomamaṣṭau vimokṣānsamāpadyate śrā.bhū./177. rjes su mthun pa las 'byung ba can|vi. anuguṇodayam — samastakumatadhvāntavidhvaṃsānuguṇodayam \n tathāgatavacoratnam ta.sa.122ka/1063. rjes su mthun pa'i chos|anudharmaḥ — {chos dang rjes su mthun pa'i chos la zhugs pa} dharmānudharmapratipannaḥ śrā. bhū.68kha/162; anulomadharmaḥ — {rjes su mthun pa'i chos thos pa} anulomadharmaśravaṇam rā.pa.232kha/126; ānulomikadharmaḥ — {rjes su mthun pa'i chos kyi bzod pa} ānulomikadharmakṣānti la.vi.22kha/25. rjes su mthun pa'i chos kyi bzod pa|pā. ānulomikadharmakṣānti, dharmālokamukhaviśeṣaḥ — ānulomikadharmakṣānti dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate la.vi.22kha/25. rjes su mthun pa'i chos sgrub pa|pā. anudharmapratipattiḥ, pratipattibhedaḥ — ṣaḍvidhā pratipattiryaduta paramā pratipattiḥ, manaskārapratipattiḥ, anudharmapratipattiḥ, antadvayavarjitā pratipattiḥ, viśiṣṭā pratipattiḥ, aviśiṣṭā ca pratipattiḥ ma.bhā.20ka/5.1. rjes su mthun pa'i chos thos pa|pā. anulomadharmaśravaṇam — catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ…buddhadarśanam…anulomadharmaśravaṇam…sarvasvaparityāgaḥ…anupalambhadharmakṣāntiḥ rā.pa.232kha/126. rjes su mthun pa'i thabs|anuguṇopāyaḥ — sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam ta.sa.122ka/1062; anuguṇaḥ śakyānuṣṭhānatayā nairātmyabhāvanādilakṣaṇa upāyo yasminnupadiṣṭastat tathoktam ta.pa./1062. rjes su mthun pa'i don|ānuguṇyārthaḥ — ānuguṇyārtho'trānuśayārthaḥ abhi.bhā.235kha/793. rjes su mthun pa'i bzod pa|ānulomikī kṣāntiḥ ma.vyu.6571. rjes su mthun pa'i yi ge|anulomalipiḥ, lipiviśeṣaḥ — katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi ? brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ…anulomalipiṃ…sarvabhūtarutagrahaṇīm la.vi.66kha/88. rjes su mthun par bgrang ba|pā. anulomagaṇanā, gaṇanāparicayabhedaḥ — samāsataścaturvidho gaṇanāparicayaḥ \n tadyathā ekaikagaṇanā, dvayaikagaṇanā, anulomagaṇanā, pratilomagaṇanā ca śrā.bhū./223. rjes su mthun par 'jug|= {rjes su mthun par 'jug pa/} rjes su mthun par 'jug pa|•kri. anuvartayate — ya imaṃ nānādhātukaṃ lokamanuvartayante sa.pu.75kha/128; \n\n•sa. anuvartanam — {'phags pa 'jig rten gyi rjes su mthun par 'jug pa zhes bya ba theg pa chen po'i mdo} āryalokānuvartananāmamahāyānasūtram ka.ta.200. rjes su mthun par byed|kri. anulomayati — ye kruddhāḥ sattvāstānāśvāsayati, kṣamāpayati, anulomayati, dharmeṇa toṣayati śi.sa.106ka/104; anuveṣṭate — yathā yathā ca tenābhisamitaṃ bhavati…tathā tathā vyutthito'pi tasmāt samādheranuveṣṭate abhi.sphu.275ka/1100. rjes su mthong|= {rjes su mthong ba/} rjes su mthong ba|•kri. samanupaśyati — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca…bahujanaparitrāṇatāṃ ca samanupaśyati da.bhū.196ka/19; \n\n•saṃ. anudarśanam — punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye la.a.70kha/19. rjes su 'thun pa|= {rjes su mthun pa/} rjes su 'thob pa|anulābhaḥ — vīrya paraṃ śuklagaṇasya madhye tanniśritastasya yato'nulābhaḥ sū.a. 207kha/111. rjes su 'thob par 'gyur|kri. anuprāpnoti — yo'pi hi ‘gośīlādinā śuddhyati, yāvat sukhaduḥkhavyatikramaṃ cānuprāpnoti’ iti paśyati abhi.sphu.96kha/774. rjes su dong ba|bhū.kā.kṛ. anuyātaḥ — deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātam la.a.72ka/20. rjes su dran|= {rjes su dran pa/} {rjes su dran nas} anusmṛtya — buddhaguṇāṃścānusmṛtya keśanakhastūpaṃ saṃmṛjya dīpamālāmakārṣīt a.śa.147kha/137; samanusmṛtya — tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ pravrajitāmapi prārthayituṃ pravṛttāḥ a.śa.204kha/189. rjes su dran pa|= {rjes dran} \n\n•kri. anusmarati — evaṃ tānanusmarati śi.sa.173kha/171; anusmarāmi purimāsu jātiṣu mahāratho nāma babhūva rājā su.pra.57kha/114; samanusmarati — ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ, samanusmaranti, samanusmariṣyanti vā abhi.bhā.87ka/1204; \n\n•sa. anusmṛtiḥ — {sngon gyi gnas rjes su dran pa} pūrvanivāsānusmṛtiḥ abhi.bhā.61ka/1107; {sangs rgyas rjes dran pa} buddhānusmṛtiḥ bo.a.5.32; hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ sū.a.176ka/70; anusmaraṇam — cayānusmaraṇaprītirmāhārthyasya ca darśanam sū.a.178ka/72; anudhyānam — tvatkathā tvadanudhyānaṃ tvatprāptiḥ tvanniṣevaṇam \n etāḥ kuśalamūlānāṃ sphītāḥ phalasamṛddhayaḥ a.ka.19.128; pratismṛtiḥ — tatpratibhāsaṃ vā, jñānamātramvā, darśanamātramvā, pratismṛta(ti)mātramvā yadālambanamayaṃ bhikṣuryogī yogācāraḥ samyagevālambane cittamupanibadhnāti śrā.bhū./199; \n\n•pā. anusmṛtiḥ, yogāṅgaviśeṣaḥ — pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate vi.pra.64ka/4.112. rjes su dran pa drug|ṣaḍanusmṛtayaḥ 1 {sangs rgyas rjes su dran pa} buddhānusmṛtiḥ, 2 {chos rjes su dran pa} dharmānusmṛtiḥ, 3 {dge 'dun rjes su dran pa} saṅghānusmṛtiḥ, 4 {tshul khrims rjes su dran pa} śīlānusmṛtiḥ, 5 {gtong ba rjes su dran pa} tyāgānusmṛtiḥ, 6 {lha rjes su dran pa} devatānusmṛtiḥ ma.vyu.1148. rjes su dran par byas nas|anusmṛtya — {de nas 'khor ba'i sdug bsngal thams cad rjes su dran par byas nas/} {bcom ldan 'das rdo rje sems dpa' las kyi phyag rgya bcings la} tataḥ sarvasattvasaṃsāraduḥkhamanusmṛtya bhagavato vajrasattvasya karmamudrāṃ baddhvā sa.du.143/142. sa.du.179/178. rjes su dran pa bla na med pa|pā. anusmṛtyanuttaryam, anuttaryabhedaḥ — {bla na med pa drug} ṣaḍanuttaryāṇi : 1 {mthong ba bla na med pa} darśanānuttaryam…6. {rjes su dran pa bla na med pa} anusmṛtyanuttaryam ma.vyu.1573-1579. rjes su dran pa'i rnam par rtog pa|pā. anusmaraṇavikalpaḥ, vikalpabhedaḥ — trayo vikalpāḥ svabhāvavikalpo'nusmaraṇavikalpo'bhinirūpaṇāvikalpaśca…anusmaraṇavikalpo yo'nubhūtapūrvasaṃskārākāraḥ abhi.sa.bhā.12kha/16. rjes su dran par gyis|kri. anusmara ba.vi.165ka \n rjes su dran par 'gyur|= {rjes su dran par 'gyur ba/} rjes su dran par 'gyur ba|•kri. samanusmariṣyati — ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ, samanusmaranti, samanusmariṣyanti vā abhi.bhā. 87ka/1204; \n\n•vi. anusmaraṇīyam — anusmaraṇīyaṃ cāsya taddharmadānaṃ bhavati \n ime maitreya viṃśatiranuśaṃsā iti śi.sa.189kha/188. rjes su dran par 'dod pa|vi. samanusmartukāmaḥ — pūrvanivāsaṃ samanusmartukāmaḥ samanantaraniruddhamanovijñāno nimittamudgṛhya prātilomyena avasthāntarāṇi manasikaroti abhi.bhā.61ka/1110. rjes su dran par bya|= {rjes dran bya} kri. smārayet — {ma skyes pa ni bskyed bya zhing /} {bskyed pa slar yang rjes dran bya} utpādayedanutpannam, utpannaṃ smārayet punaḥ sa.du. 235/234. rjes su dran par byed|= {rjes su dran par byed pa/} rjes su dran par byed pa|kri. anusmaret — sa prativibuddhaḥ saṃstadeva janapadamantaḥpuraṃ samanusmaret…yastadabhūtaṃ svapnavaicitryamanusmaret la.a.91kha/38. rjes su gdams|= {rjes su gdams pa/} {rjes su gdams nas} anuśiṣya — sa mahākapistaṃ puruṣaṃ anukampayā śiṣyamivānuśiṣya tameva vanapradeśaṃ pratijagāma jā.mā.288/167. rjes su gdams pa|anunayaḥ — apātrībhūto'nunayasyeti vaidyapratyākhyātamāturamivainaṃ samanuśocaṃstūṣṇīṃ babhūva jā.mā.339/197. rjes su gdung|= {rjes su gdung ba/} rjes su gdung ba|anutāpaḥ, paścāttāpaḥ — paścāttāpo'nutāpaśca vipratīsāra ityapi a.ko.1.8.25; athānuśayo dīrghadveṣā'nutāpayoḥ a.ko.3.3.148; anuśokaḥ; anuśocanam — {rjes su gdung bar byed} anuśocati a.ka.88.11. rjes su gdung bar byed|kri. anuśocati — gṛhe bhogagaṇaistṛptaḥ sarvaḥ kānanamīhate \n vijane tu sukhabhraṣṭamātmānamanuśocati a.ka.88.11. rjes su 'dug pa|anuvṛttiḥ — tadādhipatyenā'maraṇāditi \n amaraṇaṃ pūrvakarmākṣiptanikāyasabhāgānuvṛttiḥ ma.ṭī.265kha/116; dra. {rjes su 'jug pa/} rjes su 'dong ba|kri. samanugacchati lo.ko.830. rjes su 'dren|= {rjes su 'dren pa/} rjes su 'dren pa|= {rjes 'dren} anukarṣaḥ — cakraṃ rathāṅgaṃ…anukarṣo dārvadhaḥstham a.ko.2.8.57; akṣādhaḥkṣiptadārunāma a.vi.2.8.57. rjes su gnang|= {rjes su gnang ba/} rjes su gnang ba|= {rjes gnang} \n\n•kri. abhyanujānāti — yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau a.sā.137ka/78; \n\n•saṃ. anujñā — {sangs rgyas kyis rjes su gnang ba} buddhānujñā vi.pra. 134kha/3.70; matānujñā nāmedaṃ nigrahasthānam pra.a. 258-1/562; abhyanujñānam — pratiṣedhādigatyaṅgamiti \n ādiśabdena vidhānābhyanujñānābhyarthanādīnāṃ grahaṇam ta.pa.194kha/853; \n\n•pā. anujñā 1. abhiṣekabhedaḥ — laukikāstāvat udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñājñānam \n garbhajānāṃ lokasaṃvṛtyā daśābhiṣekāḥ vi.pra. 123kha/1, pṛ.21; ājñā — {rjes gnang gi dbang} ājñābhiṣekaḥ vi.pra.152kha/3.99 2. ākṣepabhedaḥ — {zhes pa 'chi ba gsal byed pas/} {rjes gnang nyid kyi sgo nas ni/} {mdza' ba'i bgrod pa 'gog byed pa/} {'di ni rjes gnang 'gog par brjod} ityanujñāmukhenaiva kāntasyākṣipyate gatiḥ \n maraṇaṃ sūcayantyeva so'nujñākṣepa ucyate kā.ā.2.135; \n\n•vi. anumatam — brāhmaṇānumataṃ dharmaṃ vaktuṃ samupacakrame a.ka.67.47; anujñātam — buddhānujñāte mañce vā pīṭhe vā…saṃstaraṇe vā niṣīdati śrā.bhū.138kha/360. rjes su gnang ba byas pa|vi. abhyanujñātam — evaṃ sati yatpratiṣeddhavyaṃ tadabhyanujñātaṃ bhavati ta.pa.201kha/118. rjes su gnang ba sbyin pa po|vi. anujñāpakaḥ — sarvatantrāṇāṃ deśakaḥ, sarvamantrāṇāmanujñāpakaḥ, sarvasiddhīnāṃ sādhakaḥ vi.pra.183ka/3.203. rjes su gnang ba'i 'gog pa|= {rjes gnang 'gog pa} pā. anujñākṣepaḥ, ākṣepabhedaḥ — {zhes pa 'chi ba gsal byed pas/} {rjes gnang nyid kyi sgo nas ni/} {mdza' ba'i bgrod pa 'gog byed pa/} {'di ni rjes gnang 'gog par brjod} ityanujñāmukhenaiva kāntasyākṣipyate gatiḥ \n maraṇaṃ sūcayantyeva so'nujñākṣepa ucyate kā.ā.2.135. rjes su gnang ba'i dbang|pā. anujñābhiṣekaḥ, abhiṣekabhedaḥ — śiṣyamānayitvā paścimavaktre pañcasu janmasthāneṣvanujñā'bhiṣeke'bhiṣicya vi.pra.150kha/3.97; ājñābhiṣekaḥ — toyābhiṣekaḥ…ājñābhiṣekaḥ vi.pra.152kha/3.99; dra. {rjes su gnang ba/} {rjes su gnang bar bya} kri. anujānīyāt — anujānīyuranyeṣāṃ sāṃghike vastuni saṃghāya pudgalāya vā bhikṣave vāsavastukaraṇam vi.sū.92kha/110. rjes su gnas pa|vi. anurūḍhaḥ — {byang chub spyod la rjes su gnas pa} bodhicaryānurūḍhaḥ vi.pra.31kha/4.5. rjes su rnam par dpyod|kṛ. anuvicārayamāṇaḥ — tathāgatakāyamavalokayan…acintyaṃ buddhagocaramanuvicārayamāṇaḥ rā.pa.229ka/121. rjes su rnam par sems|= {rjes su rnam par sems pa/} rjes su rnam par sems pa|kṛ. anucintayamānaḥ — tathāgatakāyamavalokayan…sarvadharmadhātuprasṛtaṃ tathāgatajñānamanucintayamānaḥ rā.pa.229ka/121. rjes su rnal 'byor|pā. anuyogaḥ — yogaḥ {rnal 'byor/} mahāyogaḥ {rnal 'byor chen po/} anuyogaḥ {rjes su rnal 'byor/} atiyogaḥ {shin tu rnal 'byor} mi.ko. 10kha \n rjes su dpag|= {rjes su dpag pa/} rjes su dpag pa|= {rjes dpag} \n\n•saṃ. 1. \n\n•pā. anumānam, pramāṇabhedaḥ — pratyakṣamanumānaṃ ca ta.sa.45ka/448; anumānaṃ dvidhā…parārthānumānaṃ śabdātmakam, svārthānumānaṃ tu jñānātmakam nyā.ṭī.47ka/89 2. anumitiḥ — vivakṣā ca vaktṛsantānavarttinī, tasyā eva vivakṣāyā anumitiśca śrotṛsantānagateti vivakṣānumitī ta.pa.321kha/358; anumā — {rjes su dpag pas rjes su dpag pa'i rjes dpag} anumānānumitānumā pra.a.48kha/56 3. anumeyatvam — sā hi kāryānumeyatvāt tadbhedamanuvartate ta.sa.82kha/761 4. nā. anumaineyaḥ, nigamaḥ — abhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvai (mai) neye nigame ṣaṭsu yojaneṣu la.vi.109kha/163; \n\n•vi. ānumānikam — tajjñānaṃ tvānumānikam ta.sa.22ka/237; (?) anumitam — {rjes su dpag pas rjes su dpag pa'i rjes dpag} anumānānumitānumā pra.a.48kha/56. rjes su dpag pa rnam pa gnyis|anumānaṃ dvidhā 1 {rang gi don gyi rjes su dpag pa} svārthānumānam, 2 {gzhan gyi don gyi rjes su dpag pa} parārthānumānam nyā.ṭī. 47ka/89.{rjes su dpag par} anumātum — na cānyathānupattyā śaktibhedo'numātuṃ śakyaḥ ta.pa.154ka/761. rjes su dpag pa sngon du 'gro ba|vi. anumānapūrvikā — pratyakṣapūrvikā'rthāpattiryathā…anumānapūrvikā yathā ta.pa.53kha/558. rjes su dpag pa ltar snang ba|pā. anumānābhāsaḥ — athānumānābhāsasya kiṃ lakṣaṇaṃ noktam ? ityāha—ekaiketyādi ta.pa.24ka/495; trirūpaliṅgavadanaṃ parārthaṃ punarucyate \n ekaikadvidvirūpo'rtho liṅgābhāsaḥ tato mataḥ ta.sa./495. rjes su dpag pa dang 'gal ba|pā. anumānavirodhaḥ, pakṣābhāsabhedaḥ — anumānavirodhaśca vyāpteḥ sarvatra sādhane \n na viruddhena dharmeṇa vyāptirhetoḥ prakalpate ta.sa.5ka/68; sarvatra sādhane'numānavirodhaḥ sambhavati ta.pa.36ka/520; rjes su dpag pa dang bral ba|vi. anumānavihīnaḥ — karttā tāvadadṛṣṭaḥ…anumānavihīno'pi so'stīti parikalpyate ta.sa.76ka/715. rjes su dpag pa ma yin pa|= {rjes dpag min} \n\n•vi. niranumānam — {rjes su dpag pa ma yin par bsgrubs pa} niranumānīkṛtam ta.pa.36ka/520; \n\n•saṃ. ananumānatvam — ananumānatvaṃ śābda iti sādhyanirdeśaḥ ta.pa. 42ka/532. rjes su dpag pa ma yin par bsgrubs pa|niranumānīkṛtam — anena hi sarvamanumānaṃ niranumānīkṛtam ta.pa.36ka/520. rjes su dpag pa yin|kri. anumimīte — yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati, tadā viśiṣṭād vahneranumitāt śītasparśanivṛttimanumimīte nyā.ṭī.56kha/131. rjes su dpag pa las byung ba|vi. ānumānikaḥ — {rjes su dpag pa las byung ba'i shes pa} ānumānikaḥ pratyayaḥ ta.pa.134kha/719; na hyetajjñānadvaye ānumānikavad āgamikavad vā parokṣavṛttiḥ abhi.sphu.241kha/1040. rjes su dpag pa'i shes pa|anumānajñānam — yathānumānajñānasya vastupratibaddhaliṅgadarśanabalenotpatteḥ pāramparyeṇa vastukāryatāvasāyādeva svataḥprāmāṇyam, na sārūpyabalāt ta.pa.237ka/945. rjes su dpag par gyur pa|vi. anumeyabhūtaḥ — kasya siddheḥ ? ityāha—apratyakṣasya parokṣasya, anumeyabhūtasya vastuna iti yāvat vā.ṭī.53kha/6. rjes su dpag par bya|1. kri. anumīyate — yāvatā kāryasyānityatvānekatvadharmānvayadarśanāt tatkāraṇamapi tathaivānumīyate ta.pa.164ka/48; anumīyatām — {blo ldan rnams kyi phyogs tsam bstan/} {ma brjod rjes su dpag par bya} diṅmātraṃ darśitaṃ dhīrairanuktamanumīyatām kā.ā. 2.95 2. = {rjes su dpag par bya ba/} rjes su dpag par bya ba|•vi. anumeyam — atra hetulakṣaṇe niścitavye dharmī anumeyaḥ nyā.ṭī.48kha/97; {rjes su dpag par bya ba bstan pa} anumeyanirdeśaḥ vā.ṭī.103kha/64; ānumānikam — api punaretāni gotrasthānāmavatīrṇānāñca pudgalānāṃ ānumānikāni liṅgāni veditavyāni śrā.bhū.14kha/31; \n\n•saṃ. anumeyatā — {rjes su dpag par bya ba las ma 'das so} anumeyatāṃ nātipatati ta.pa.237kha/945. rjes su dpag par bya ba nyid|anumeyatvam — pratyakṣatve sthite cāsyāmanumeyatvavāraṇam \n kṣataye naiva yenāsmin viṣaye nānumeṣyate ta.sa.59ka/565. rjes su dpag par bya ba la yod pa nyid|anumeye sattvam — trairūpyaṃ punarliṅgasyānumeye sattvameva, sapakṣa eva sattvam, asapakṣe cāsattvameva niścitam nyā.bi. 231ka/91. rjes su dpag par bya ba yin|kri. anumīyate — tathā sambandhakaraṇasyopāyābhāvena sambandhākaraṇamanumīyate ta.pa.211kha/893. rjes su dpag par bya ba'i don gyi yul can|vi. anumeyārthaviṣayam — ityevaṃlakṣaṇādanumeyārthaviṣayaṃ jñānaṃ tadātmakaṃ boddhavyam ta.pa.24ka/495. rjes su dpag par byed|= {rjes su dpag par byed pa/} rjes su dpag par byed pa|•kri. anumīyate — sa eva liṅgī tenaiva liṅgena kālāntare saṃśayavyavacchedāya yadānumīyate, tadā viśeṣato dṛṣṭamanumānamucyate ta.pa. 273kha/1014; \n\n•vi. anumāpakam — gavaye gṛhyamāṇaṃ ca na gavāmanumāpakamiti; vyadhikaraṇatvāt, kākasya kārṣṇyādivat ta.pa.48ka/546. rjes su dpag par ma byas pa|vi. ananumitam — {ma thos rjes dpag ma byas pa} aśrutānumitam ta.sa.126ka/1087. rjes su dpag pas gnod pa|pā. anumānabādhā, pakṣābhāsabhedaḥ — viśeṣeṇa tu nityaikamanassādhane'nanvayaḥ pratijñāyāḥ, anumānabādhā, viruddhatā ca hetoriti darśayati—nitye tvityādi ta.pa.272kha/260; dra. {rjes su dpag pas bsal ba/} rjes su dpag pas bsal ba|pā. anumānanirākṛtaḥ, pakṣābhāsabhedaḥ — anumānanirākṛto yathā nityaḥ śabda iti \n śabdasya pratijñātaṃ nityatvamanityatvenānumānasiddhena nirākriyate nyā.ṭī.70kha/183; dra. {rjes su dpag pas gnod pa/} rjes su dpag bya|= {rjes su dpag par bya/o} {ba/} rjes su dpag las byung|= {rjes su dpag pa las byung ba/} rjes su dpag las byung ba|= {rjes su dpag pa las byung ba/} rjes su dpog|= {rjes su dpog pa/} rjes su dpog pa|= {rjes dpog} \n\n•kri. anuminoti — dhānyaṃ vā dṛṣṭvā kṣetramanuminoti—īdṛśamasya kṣetramiti abhi.sphu.275kha/1102; anumīyate — phalavaicitryadṛṣṭaiśca śaktibhedo'numīyate pra.vā.1.277; vivakṣā vā'numīyate ta.sa.59kha/569; (?) anumāpayet — sarvajñaḥ…dṛṣṭo na caikadeśo'sti liṅgaṃ vā yo'numāpayet ta.sa.116ka/1004; \n\n•saṃ. anumānam — yathā candrodayāt kumudavikāsasamudravṛddhyoranumānam ta.pa.30kha/509; anvayāccānumānaṃ yadabhidhānavikalpayoḥ \n dṛśye gavādau jātyādestadapyetena dūṣitam pra.vā.2.237; anumitiḥ — ātapasadbhāvāt parvatādiṣu parabhāge cchāyānumitiḥ ta.pa.30kha/509; na yuktānumitiḥ pāṇḍudravyādiva hutāśane pra.vā.1.14; \n\n•vi. anumāpakam — prāk prameyasya sādṛśyaṃ na dharmatvena gṛhyate \n gavaye gṛhyamāṇaṃ ca na gavāmanumāpakam ta.sa.56kha/546; ānumānikam — {rjes su dpog pa'i shes pa} ānumānikajñānam abhi.sphu.211ka/985; anumitam — yattat kāraṇāntaraṃ vyatirekato'numitam, tatkṛto'yaṃ bhedaḥ ta.pa.182ka/825. rjes su dpog pa po|vi. anumātā, anumānakartā — yathā yogino'numātuśca parakīyaṃ sukhādi saṃvedayataḥ ta.pa.161kha/44. rjes su dpog pa yin|kri. anumīyate — pūrvāparādibuddhibhyo digevamanumīyate ta.sa.24ka/256. rjes su dpog pa'i shes pa|ānumānikajñānam, anumānajanitajñānam — punarananuśruteṣu dharmeṣvānumānikajñānapratiṣedhārthaṃ cakṣurityāha abhi.sphu.211ka/985. rjes su dpog par 'gyur|kri. anumīyate — tadīyajñānapūrvatvaṃ tasmādasyānumīyate ta.sa.117kha/1014. rjes su dpog par bya ba|kri. anumīyate — tadanyapratipattivadavisaṃvādo'numīyate pra.vṛ.72/193-5. rjes su dpog par byed|= {rjes su dpog par byed pa/} rjes su dpog par byed pa|•kri. anumimīte — yadā punaḥpunastameva dhūmaviśeṣaṃ dṛṣṭvā tameva ca vahniṃ pūrvaṃ parigṛhītamanumimīte ta.pa.34ka/516; anumīyate — yataḥ pūrvakā eva hetupratyayā bhāvānāṃ tathā tathotpadyamānānāṃ tathāvidhātmabhūtakriyāprabandhato'numīyante ta.pa. 285kha/283; anumitiḥ kriyate — tasmāt krameṇa jñānajātyā jñānotpattyā, manaso'numitiḥ kriyate ta.pa. 271ka/257; \n\n•vi. anumāpakaḥ — tasmāt triprakāro'pyekadeśo liṅgabhūto nāstyanumāpaka iti nānumānataḥ sarvajñasya siddhiḥ ta.pa.268kha/1005. rjes su dpog par byed pa yin|kri. 1. anumāpayati — te candrodayādayastathābhūtaṃ svakāraṇamanumāpayanto'rthān samānakālabhāvīnyapi kumudabodhādīnyanumāpayanti ta.pa.31ka/509 2. anumāsyate — evaṃ buddhāderapi bhagavato dharmādyupadeśāt tajjñānamanumāsyate ta.pa.273kha/1014. rjes su dpogs|kri. anumīyatām — atha tatrāpyasti sarūpaṃ kimapi kāraṇaṃ tathābhūtakāryatvādevānumīyatām pra.a.34kha/39. rjes su dpyad pa|bhū.kā.kṛ. anuvicāritam — yathā mayā nāmadheyamanuvartitamanuvitarkitamanuvicāritam a.sā.342ka/193. rjes su dpyod pa|vi. anucaraḥ — {rjes su dpyod pa'i sems} anucaracittam sū.a.190ka/88; (?) anuvicāritam — yadapi dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasā'nuvitarkitamanuvicāritamiti vā bo.bhū. 24kha/26; dra. {rjes su dpyad pa/} rjes su dpyod pa'i sems|pā. anucaracittam, cittabhedaḥ — ṣaṭ cittānyupadiṣṭāni \n mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca sū.a.190ka/88. rjes su spyad pa|= {rjes spyad} vi. anucārī — caṇḍālavaiṇukārādyāḥ pañcānantaryakāriṇaḥ \n janmanīhaiva buddhāḥ syurmantracaryānucāriṇaḥ vi.pra.117kha/1, pṛ.15. rjes su spyod|= {rjes su spyod pa/} rjes su spyod pa|•kri. anubhuṅkte — atha maraṇaṃ gacchati, tathāpi yad dattaṃ tasya phalamanubhuṅkte vi.pra. 266kha/2.81; \n\n•vi. anucaraḥ — saṃvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati…pūrvakālakaraṇīyena sahānucareṇa ca bo.bhū.77ka/99; anucarī — {'phags ma sgrol ma'i rjes su spyod pa'i gnod sbyin mo'i sgrub thabs} āryatārānucarīyakṣiṇīsādhanam ka.ta.3691; anucārī — na ca…yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭairbhūtaguṇadravyānucāribhiḥ la. a.59ka/5; anubhoktā — samantāt vasudhāṃ kṛtsnāṃ anubhoktā bhaviṣyati ma.mū.196ka/208; anucaritaḥ — atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ da.bhū.191kha/17; māyāśāṭhyagahanānucaritaiḥ da.bhū.180kha/11; rjes su phyogs pa|•sa. anuvṛttiḥ — {spangs pa'i rjes su phyogs pa} utkṣiptānuvṛttiḥ ma.vyu.8480; anupravṛttiḥ — utkṣiptānupravṛttiḥ vi.sū.42ka/53; anuvarttanam — {rjes su phyogs pa'i dge 'dun lhag ma} anuvarttanasaṃghāvaśeṣaḥ vi.sū.22ka/26; \n\n•vi. anuvartakaḥ {de'i rjes su phyogs pa} tadanuvartakaḥ ma.vyu.8379. rjes su phyogs pa'i dge 'dun lhag ma|pā. anuvarttanasaṃghāvaśeṣaḥ, saṃghāvaśeṣabhedaḥ vi.sū.22ka/26. rjes su 'phrod pa|anucchaviḥ — {rjes su 'phrod pa nyid} anucchavitvam vi.sū.28ka/35; ānucchavikam — dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasaṃbhāraiḥ bo.bhū.78kha/101; dra. {rjes su 'byor ba/} rjes su 'phrod pa nyid|anucchavitvam — asammatikṛtasyānucchavitvam vi.sū.28ka/35. rjes su byugs|= {rjes su byugs pa/} rjes su byugs pa|= {rjes byugs} vi. anuliptaḥ — vanitā…divyagandhānuliptā vi.pra.163ka/3.129; {dri yis rjes byugs} gandhānuliptaḥ vi.pra.145ka/3.87. rjes su byung ba|= {rjes byung} vi. anantarabhāvī — akṣavyāpārasadbhāvānna hyanantarabhāvinaḥ \n sadādipratyayāḥ siddhāḥ saṃketābhogatastu te ta.sa.27kha/296. rjes su byed|= {rjes su byed pa/} rjes su byed pa|= {rjes byed} \n\n•kri. anukaroti — {rgyal po}…{gzi byin gyis ni nyi ma dang /} {brtan pas rgya mtsho'i rjes su byed} dhāmnā sūryandheryeṇa cārṇavam \n rājannanukaroṣi kā.ā.2.50; anuvidhatte — kintu niyamena sākṣācca yasyaiva yo vikāramanuvidhatte sa tadupādāno yuktaḥ ta.pa.96ka/644; anuvidhīyate — na hyanupakāriṇo vyatirekaḥ kenacidanuvidhīyate ta.pa.93kha/640; anurudhyate — sa saṃyogavibhāgau ca tālvāderanurudhyate ta.sa.79kha/737; \n\n•saṃ. 1. anukṛtiḥ — saṃskārānukṛteścāpi mahattvādyavabudhyate ta.sa.78kha/730; tadujjvalaguṇānukṛtau a.ka.97.1; anukāraḥ — bhinnadehāśritatve'pi tadviśeṣānukārataḥ \n ekasantatisaṃbaddhaṃ prācyajñānaṃ prabandhavat ta.sa.70kha/663; vegasarasya kalalādyavasthāvyavadhāne'pi gardabharūpānukāreṇa tadvikāritvasya paścād darśanāt ta.pa.17kha/481; anurodhaḥ — yadā sarva evāyaṃ śābdo vyavahāraḥ svapratibhāsānurodhenaiveṣyate bhrāntatvāt ta.pa.195ka/854; anuvidhānam — tadanuvidhānāditi \n rāgādyanuvidhānāt abhi.sphu.130ka/835 2. = {rjes su byed pa nyid} anuvidhāyitvam — eṣa hyāśritadharmo yadāśrayānuvidhāyitvam ta.pa.227kha/924; \n\n•vi. anuvidhāyī, o yinī — na hi vastūnāṃ śabdaprayogamātrānuvidhāyinī sadasattve, tasyecchāmātrapratibaddhapravṛttitvāt ta.pa. 230ka/175; anurodhī — {rjes su byed pa nyid} anurodhitvam ta.pa.43kha/535; anurūpaḥ — tasmādākārānurūpasyārthasyābhāvānnirviṣayatvamevāsya ta.pa.179kha 820; anusyūtaḥ — vikalpaḥ pravarttamānaḥ sarva eva bodhakaśabdākārānusyūta eva varttate ta.pa.98kha/647. rjes su byed pa nyid|anuvidhāyitvam — eṣa hyāśritadharmo yadāśrayānuvidhāyitvam ta.pa.132kha/715; anurodhitvam — na ca svābhāvikasyārthasya puruṣecchānurodhitvaṃ yuktam ta.pa.43kha/535.{rjes su byed par} anuroddhum — yasyāsau śrutistameva śabdaṃ tasyā anuroddhuṃ yuktam ta.pa.193ka/850. rjes su byed pa can|vi. anukārī, o riṇī — buddhiṃ janayan svarūpānukāriṇīm pra.vṛ.184-3/48; dra. {rjes su byed pa/} rjes su byed par 'gyur|= {rjes byed 'gyur} kri. anuvartate — śaktireva hi sambandho bhedaścāsyā na dṛśyate \n sā hi kāryānumeyatvāt tadbhedamanuvartate ta.sa.82kha/761. rjes su 'bab pa|vi. anuvāhī — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati…saṃsārasroto'nuvāhipratiśaraṇacittāśayatāṃ ca da.bhū.196kha/19. rjes su 'byor ba|* anucchavikaḥ — anucchavikakāyavāksamudācāraḥ svadoṣaguṇāviṣkambhaṇachādanārtham abhi.sa.bhā.51kha/72; dra. {rjes su 'phrod pa/} rjes su 'brang|= {rjes su 'brang ba/} rjes su 'brang ba|= {rjes 'brang} \n\n•kri. 1. anusarati — nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāścittamanusaranti la.a.145ka/92; anuvartate — ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitāḥ, tān satatasamitamanuvartate da.bhū.233ka/38; anudhāvati — tato'sau kāryabhedamanuvartate anudhāvati, ātmagatabhedapratyāyane ta.pa.154ka/761; anubadhnāti — {'khor ba'i rjes su yang 'brang} saṃsārameva cānubadhnāti śi.sa. 105ka/103 2. anuvabrāja — bhrātā tamanuvabrāja saujanyavyañjano'nujaḥ a.ka.31.12; \n\n•sa. anugamaḥ — bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatana…prapañcarahitairbhavitavyam la.a.71kha/20; anugatiḥ ta.pa.; anusāraḥ — tatsambandhānusāreṇeti tasyākṣasya sambandhānusāreṇa ta.pa. 13ka/471; dharmairanusāro dharmānusāraḥ, so'syāstīti dharmānusārī abhi.sphu.181ka/933; anuvṛttiḥ — lokānuvṛttyedamuktam ta.sa.45kha/454; anubandhaḥ — duḥkhānubandho hi sukhocitānāṃ bhavatyadīrgho'pyaviṣahyatīkṣṇaḥ jā.mā.341/199; samanubandhaḥ ma.vyu.2167; samavasaraḥ — ākāśadhātusamavasareṣu sarvadharmeṣu gu.sa.132ka/90; anuparivartaḥ — tribhiśca skandhaiḥ sānuparivartam \n vedanāsaṃjñāsaṃskāraskandhaiḥ abhi.sphu.246ka/1048; anugamanam — tadalamasmadanugamanaṃ pratyanena vyavasāyena te jā.mā.219/128; anusaraṇam — pūrvarūpānusaraṇamantareṇa pra.a.175kha/190; tadeva nyāyānusaraṇaṃ satāṃ vādaḥ vā.nyā.153-2/69; samavasaraṇam — āścaryaṃ bhagavan yatra hi nāma ākāśadhātusamavasareṣu sarvadharmeṣu buddhadharmāḥ samavasaraṇaṃ gacchanti gu.sa.132ka/90; anuvartanam — nānuvartanavacanāni niścārayati śi.sa.148ka/143; anuparivartanam — indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṃ ca da.bhū.252kha/50; \n\n•pā. anugatam — {de kho na'i tshogs kyi rjes su 'brang ba'i cho ga rol mo'i dag yang dag pa gsum bstan to} sa(ta)ttvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ nā.nā.266ka/25; \n\n•vi. anugaḥ — brahmadattasya bhūpateḥ anugaḥ suprabho nāma a.ka.62.96; lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi \n vāsaro'pi parityajya lokaṃ tadanugo'bhavat a.ka.62.61; anucaraḥ — dauvārikānucarasādharmyād abhi.sphu.133ka/840; tasyaivānucaro bhūtvā vicacāra yatavrataḥ a.ka.41.48; anugataḥ — sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ ga.vyū.227kha/214; mahārthasārthānugataṃ vrajantaṃ vanavartmanā a.ka.6.5; anuyātaḥ — saḥ…vidyādharaśreṇiśatānuyātaḥ sajjīkṛtāṃ maṅgalabhūmimāpa a.ka.108.89; anuvṛttaḥ — kiṃ vittairdurnimittaiḥ kalikalahamohalobhānuvṛttaiḥ a.ka.9.77; anubaddhaḥ — {rtag tu rjes su 'brang bar 'gyur} sadānubaddho bhavati ma.vyu.2163; anusyūtaḥ — nṛsiṃhabhāgānusyūtapratyabhijñānahetavaḥ ta.sa.63kha/600; anuvartitaḥ — yadeva tena cittenānuvartitamanuvitarkitamanuvicāritaṃ bhavati a.sā.342ka/193; anucārī — vipathaprayātā mithyānucāriṇaḥ da.bhū.219kha/31; anujīvī — ityudyatamatiḥ sarvairvāryamāṇo'nujīvibhiḥ a.ka.85.14; anuyāyī, o yinī — nijasarvasvadānena saṃrarakṣānuyāyinam a.ka.6.50; saṃvit…syād vastvanuyāyinī ta.sa.3ka/45; anusārī, o riṇī — dharmairanusāro dharmānusāraḥ, so'syāstīti dharmānusārī abhi.sphu.181ka/933; {chos tsam gyi rjes su 'brang ba'i 'du shes} dharmamātrānusāriṇī saṃjñā bo.bhū.102kha/131; anuvartī, o rtinī — antyau cittānuvartinau abhi.ko.4.17; anuparivartī, o rtinī — jñānapūrvaṃgamo jñānānuparivartī da.bhū.245kha/46; tasya vāk satyānuparivartinī vi.va.125ka/1.13; anuparivartakaḥ — anuparivartakarūpābhāvāditi \n dhyānānāsravasaṃvarābhāvādityarthaḥ abhi.sphu.286ka/1130; anuyātraḥ — bhikṣusaṃghaiḥ parivṛtaḥ sa kadācidvaṇigjanaiḥ \n kṛtānuyātro magadhāt svayaṃ cārikayā yayau a.ka.6.4; ye te tavānuyātrāḥ śakro lokapālāśca kinnaragaṇāśca la.vi.154ka/230; anuvidhāyī, o yinī — kopaprasādānuvidhāyinī śrīḥ jā.mā.29/16. rjes su 'brang ba can|vi. anusārī, o riṇī — viruddhaṃ tacca sopāyamavidhāyāpidhāya ca \n pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī pra.vā.2.91. rjes su 'brang ba dang bcas pa|= {rjes 'brang bcas} vi. sānugaḥ — pañcaskandhāstu sānugam abhi.ko.8.1; saparivāraṃ tu pañcaskandhasvabhāvaṃ veditavyam abhi.bhā. 65kha/1126; sānucaraḥ — prajñā'malā sānucarā'bhidharmaḥ abhi.ko.1.2; sānuparivartaḥ — kliṣṭaṃ…na mahāparivāraṃ tribhiśca skandhaiḥ sānuparivartam abhi.bhā.46ka/1048; rjes su 'brang ba yin|kri. anusarati — ‘iha ghaṭo nāsti’ ityevaṃ ca pratyakṣavyāpāramanusaratyabhāvaniścayaḥ nyā.ṭī.54kha/122. rjes su 'brang bar bgyi|kri. anugacchāmi — {de'i phyi bzhin du rjes su 'brang bar bgyi'o} tasya pṛṣṭhataścānugacchāmaḥ sa.du.229/228. rjes su 'brang bar bya ba|•kṛ. anusartavyam — evamanye'pyanusartavyāstantradeśakopadeśakeneti vi.pra.131ka/1, pṛ.29; \n\n•saṃ. anugamanam — yathāśayavibhaktitaḥ…sarvagocarajñānānugamanataḥ…dharmaṃ deśayati da.bhū.254ka/51. rjes su 'brang bar byed|kri. anusaret — tatra dṛṣṭāntadharmiṇi vyāptimanusaret pratipattā ta.pa.237ka/945. rjes su 'brangs|= {rjes su 'brangs pa/} {rjes su 'brangs nas} anusṛtya — kiṃ tarhi ? mūlaṃ pradhānaṃ sādhugośabdamanusṛtya ta.pa.200ka/866. rjes su 'brangs pa|= {rjes 'brangs} \n\n•kri. anugacchati — {snyan ngag mkhan po don mthun gyi/} {tshogs kyang 'di yi rjes su 'brangs} kavisārthaḥ samagro'pi tamenamanugacchati kā.ā.1.100; anuvartate — pūrvābhiprāyaṃ ca santatiranuvartate sattvānām abhi.bhā.73kha/1155; \n\n•saṃ. anusāraḥ — tatsambandhānusāreṇeti tasyākṣasya sambandhānusāreṇa ta.pa.13ka/471; anusaraṇam — iha dṛśyamānadvārapradeśasahitaḥ sarvo'pavarakābhyantaradeśo dharmī sādhyapratipattyanusaraṇāt nyā.ṭī.56kha/131; anuvartanam — {rgyal po'i rjes 'brangs nyon mongs pa/} {shin tu skyo ba'i yid can gyis} rājānuvarttanakleśanirviṇṇena manasvinā kā.ā.2.339; \n\n•vi. anucaraḥ — antarbāṣpaściramanucaro rājarājasya dadhyau me.dū.141kha/1.3; anugataḥ — vaśyendriyānanugatāniva bhikṣulakṣmyā jā. mā.31/17; anusyūtaḥ — {gzhan gyi rnam pa rjes su 'brangs pa} anyākārānusyūtaḥ vā.ṭī.79ka/35; anusārī, o riṇī — lokastu prāyaśastatsaṃskārānusārī tato na bhavati pra.a.91ka/98; gāvyāderapi gobuddhirmūlaśabdānusāriṇī ta.sa. 97ka/866; anupātinī — {rigs pa'i rjes 'brangs} yuktyanupātinī ta.sa.15ka/173. rjes su 'brangs par gyur|= {rjes su 'brangs par gyur pa/} rjes su 'brangs par gyur pa|vi. anuvṛttaḥ — ato'nuvṛttaṃ dhruvamityanena tvatprītihetoranujīvivṛttam jā.mā.261/151. rjes su 'breng ba|•sa. pratisaraṇam — tattvaparīkṣāyāṃ phalādipratisaraṇadaṇḍaprayogādīnāmayuktatvāt vā.nyā.152.5.1/66; \n\n•vi. anusārī — āgamaikaśaraṇatvāt pratipatteritaretarāśrayadoṣaprasaṅgaḥ \n na cānyathā saṃketastadāgamānusāriṇo yuktaḥ pra.a.244-2/532. rjes su 'brel|= {rjes su 'brel ba/} rjes su 'brel ba|•kri. anubadhnāti — tadanubadhnātīti tadanubandhinī nyā.ṭī.84kha/229; anubadhyate — sāmānyabuddhiścāvaśyaṃ vikalpenānubadhyate pra.vā.2. 194; \n\n•saṃ. anubandhaḥ — janmāntarānubandhena dveṣo'sya na nivartate a.ka.45.54; anubandhaḥ punaḥ kleśāntarasyotpādānukūlyenāvasthānam abhi.sphu.89ka/762; sumāgadhāyāḥ kuśalānubandhaṃ…vilokya a.ka.93.82; anuṣaṅgaḥ — sa ca nāmānuṣaṅgo vikalpasya saṅketābhyāsamantareṇa na sambhavati ta.pa.106kha/664; sattvadṛṣṭyupagūḍhāstu viparyāsānuṣaṅgataḥ ta.sa.127kha/1096; anusyūtiḥ — abhāve cīvarakaraṇābhiprāyeṇānusyūtestadeva vi.sū.66kha/83; samāgamaḥ — yataḥ parigraha āgrahāparavyapadeśaḥ tatprāptitṛṣṇākṛtaḥ parigrahaścāyaṃ janmasamāgamaḥ pra.a.126ka/134; saṅgamaḥ — kākaḥ padmavane prītiṃ prāpnoti na hi tādṛśīm \n yādṛśīmaśucisthānaviniveśitasaṅgamaḥ pra.a.144kha/154; anuvartanam — anubandho'nuvartanam \n sadānuvartanādupakāriṇī yasya sattā pra.a.58ka/66; anusandhānam — rasāyanasya sāmyātta tṛpteśca na bhavedapi \n yathābhyastānusandhānaṃ sarvavyākhyādayostvataḥ pra.a. 75kha/83; \n\n•vi. anubaddhaḥ — kathaṃ nāmāyaṃ lokaḥ…satatānubaddhaṃ duḥkhasvabhāvaṃ saṃskārāṇāṃ na paśyati sū.a.145kha/24; nibaddhaḥ — tasyā vastunibaddhāyāḥ ko bādhāṃ maṃsyate jaḍaḥ ta.sa.89ka/809; pratibaddhaḥ— icchāmātrapratibaddhatvād vākyasya ta.pa.134ka/2; sannibaddhaḥ — janmāntaropacitapātakasannibaddhaṃ śrutvā a.ka.45.55; anusambaddhaḥ — sahacāriṇetyanusambaddhacāriṇā anyonyanairantaryeṇa sū.a.187ka/84; anuprabaddhaḥ — imāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti śi.sa.171ka/168; anuṣaktaḥ — {ming dang rjes su 'brel ba} nāmānuṣaktaḥ ta.pa.106kha/664; anugataḥ — aṇavo'nugatāścaite dvidhā cāpyanuśerate abhi.ko.5.39; āryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni ra.vi.75kha/3; samanvitaḥ — na śabdaghaṭayorasti viśeṣaṇasamanvitā pra.a.41ka/47; anusahitaḥ ma.vyu.2169; anusaṃhitaḥ — krośamanu gacchato'syāmanusroto'nusaṃhitaṃ pratyavekṣaṇāt tena pravṛttiḥ vi.sū.39ka/49; ma.vyu.2169; vyanusṛtaḥ — {mi rtag nyid dang rjes 'brel zhing} anityatāvyanusṛtām śa.bu., kā.6; anubandhī, o dhinī — {gdug pas rjes su 'brel ba} krauryānubandhī a.ka.38.118; {yon tan gyis rjes 'brel spobs pa} guṇānubandhi pratibhānam kā. ā.1.104; anurodhinī — yogyatā cecchāmātrānurodhinī pra.a.243.5/531; anuparivartī — {rtag tu rjes su 'brel bar 'gyur} sadānuparivartī bhavati ma.vyu.2162; kṛ. anurundhan — tacca sāmānyavijñānamanurundhan vibhāvyate pra.vā.2.23. rjes su 'brel ba can|vi. anuṣaṅgavān — nāmānuṣaṅgavān ta.pa.106kha/664; sambandhī — nanu ca gavāṃ sambandhī svāmī nyā.ṭī.84kha/230; anubandhī — nāmādivacane vaktṛśrotṛvācyānubandhini pra.vā.2.11; anurodhinī — na sā sattvānurodhinī pra.a.129ka/138; anuṣaṅgiṇī — abhijalpānuṣaṅgiṇī ta.pa. 9ka/463; dra. {rjes su 'brel ba dang ldan pa/} rjes su 'brel ba dang bcas pa|vi. sānubandhaḥ — nāsti virodhaḥ \n sānuśayaṃ sānubandhamirtthāt abhi.bhā.227ka/762. rjes su 'brel ba dang ldan pa|vi. anuṣaṅgavān — na tadā'bhimukhībhūtabhāvānāmanuṣaṅgavān \n vikalpo vidyate ta.sa.46ka/459; dra. {rjes su 'brel ba can/} rjes su 'brel ba las byung ba|vi. ānuṣaṅgikam — {rjes su 'brel ba las byung ba'i sdug bsngal} ānuṣaṅgikaṃ duḥkham bo.bhū.130kha/167. rjes su 'brel ba las byung ba'i sdug bsngal|pā. ānuṣaṅgikaṃ duḥkham, duḥkhabhedaḥ — punaranyaṃ navavidhaṃ duḥkhaṃ veditavyam \n sarvaduḥkhaṃ mahāduḥkhaṃ sarvatomukhaṃ duḥkhaṃ vipratipattiduḥkhaṃ pravṛttiduḥkhamakāmakāraduḥkhaṃ vighātaduḥkhamānuṣaṅgikaṃ duḥkhaṃ sarvākārañca duḥkham bo.bhū. 130kha/167. rjes su sbyar bar bya ba|kṛ. anuyojyam — aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt la.a.80kha/28. rjes su sbyin|= {rjes su sbyin pa/} rjes su sbyin pa|anupradānam — lūhaśayanāsanānupradānaṃ hastasaṃvyavahārakeṇa vi.sū.89ka/107. rjes su sbyin par byed pa|kri. anupradāsyati ma.vyu.2868. rjes su sbyor ba|•saṃ. 1. anuyogaḥ — antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya sū.a.164ka/55; anusandhānam — na ca dvayoḥ samavadhānamiti kutaḥ samudāyaḥ \n anusaṃdhānaśca(ñca) na pratyakṣāt pra.a.10-4/20; upayogaḥ — tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca abhi.sa.bhā.81kha/111 2. = {'dri ba} anuyogaḥ, praśnaḥ — praśno'nuyogaḥ pṛcchā ca a.ko.1.6.10; \n\n•vi. anuyuktaḥ — chandādigāmitānuyukte bhikṣuṇīnām vi.sū.51ka/65. rjes su ma gos pa|vi. anupaliptaḥ — {'jig rten gyi chos rnams kyis rjes su ma gos pa} anupalipto lokadharmaiḥ ma.vyu.873. rjes su ma brjod pa|pā. (nyā.da.) ananubhāṣaṇam, nigrahasthānabhedaḥ — yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—‘pratijñāhāniḥ, pratijñāntaram…ananubhāṣaṇam…apasiddhāntaḥ, hetvābhāsāśca nigrahasthānāni’ vā.ṭī.107ka/73. rjes su ma thob|= {rjes su ma thob pa/} rjes su ma thob pa|vi. ananuprāptam — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca…abhinandanīyā'nanuprāptasvakārthānāṃ spṛhaṇīyatvāt sū.a.183ka/78. rjes su ma sbyor ba la sbyor ba|pā. (nyā.da.) niranuyojyānuyogaḥ, nigrahasthānabhedaḥ — yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—‘pratijñāhāniḥ, pratijñāntaram…niranuyojyānuyogaḥ, apasiddhāntaḥ, hetvābhāsāśca nigrahasthānāni’ vā.ṭī.107ka/73. rjes su ma zhugs|= {rjes su ma zhugs pa/} rjes su ma zhugs pa|vi. ananupraviṣṭaḥ — {rjes su ma zhugs pa nyid} ananupraviṣṭatvam vi.sū.82kha/100; ananvitaḥ — anvitānanvitatvena bheda iti na sāmpratam \n pratyakṣeṇānvayasyāpratīteḥ pra.a.72ka/80. rjes su ma zhugs pa nyid|ananupraviṣṭatvam — tatsīmāntargatasyārhasya pūraṇe kāyataḥ chandato vā saṃniṣāde'nanupraviṣṭatvam vi.sū.82kha/100. rjes su mi 'gro ba|ananvayaḥ, anvayābhāvaḥ — na hi svalakṣaṇe saṅketaḥ, nāpi śabdasvalakṣaṇe; tayorvyavahārakāle'nanvayāt ta.pa.8kha/462. rjes su mi mthun|= {rjes su mi mthun pa/} rjes su mi mthun pa|vi. pratikūlaḥ — pratikūle mahīpāle tatra durbhikṣaviplavaḥ \n babhūva a.ka.64.16; pratilomaḥ — {rjes su mi mthun par bgrang ba} pratilomagaṇanā śrā.bhū./223; ma.vyu.2648. rjes su mi mthun par bgrang ba|pā. pratilomagaṇanā, gaṇanāparicayabhedaḥ — samāsataścaturvidho gaṇanāparicayaḥ \n tadyathā ekaikagaṇanā, dvayaikagaṇanā, anulomagaṇanā, pratilomagaṇanā ca śrā.bhū./223. rjes su mi mthong ba|kri. na samanupaśyati ma.vyu.2677. rjes su mi dpags pa|vi. ananumitam — sākṣād viditasakalārthatattvaḥ sugataḥ, aśrutānanumitāviparītārthopadeṣṭṛtvāt ta.pa.263kha/996. rjes su mi srung ba|vi. niranurakṣam — puṣparaśme rājakumārasyaitadabhavat—yādṛśaḥ saṃbuddho bhagavān…yathā vilopakārakaśca vyādhiḥ, yathā niranuraktaṃ (kṣaṃ) ca maraṇam rā.pa.250kha/152. rjes su myong|kri. anubhūyate lo.ko.832. rjes su dmar ba|vi. anuraktaḥ — {snyan par sgrogs ma khyod kyi mig nag dkar rjes su dmar ba yang} kṛṣṇārjunānuraktāpi dṛṣṭiḥ…te kalabhāṣiṇi kā.ā.2. 336. rjes su smra ba|•saṃ. anubhāṣaṇam — prativādino'pyananubhāṣaṇasyaivamprakārasya prasaṅgasya vistareṇānubhāṣaṇavyājena sambhavāt vā.nyā.66/152.4.3; anuvādaḥ — anuvāde tvapunaruktam, śabdābhyāsādarthaviśeṣopapatteḥ vā.nyā.159-1-5/109; anulāpaḥ — anulāpo muhurbhāṣā a.ko.1.6.16; punaruktam — śabdapunaruktam—anityaḥ śabdo'nityaḥ śabda iti vā.nyā.158-4-4/105; \n\n•vi. anuvādī — {rigs mthun rjes su smra ba} sajātīyānuvādinaḥ kā.ā.2.58. rjes su btsal|= {rjes su btsal ba/} rjes su btsal ba|vi. anugaveṣitam — eṣā ca me kulaputra mahāmaitrīdhvajā bodhisattvacaryā…buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā…anugaveṣitā…vipulīkṛtā ga.vyū.31ka/127. rjes su rtsod pa|paryanuyogaḥ — kāritrāntarasāpekṣā tatrāpyadhvasthitiryadi \n tulyaḥ paryanuyogo'yam ta.sa.66ka/619. rjes su brtse|= {rjes su brtse ba/} rjes su brtse ba|•sa. = {snying rje} anukampā — {slob ma dang bcas bdag la ni/} {rjes su brtse bar nyer bzung nas} anukampāmupādāya saśiṣyasya tu tanmama sa.du.237/236; anukrośaḥ — {rjes su brtse ba med pa} niranukrośaḥ ra.vi.83ka/17; \n\n•vi. = {snying rje can} anukampī — {sems can kun la rjes brtse bas/} {dngos grub myur du 'gyur ba 'thob} sarvasattvānukampī siddhiṃ prāpnoti śigra (śīghra)jām sa.du.239/240. rjes su brtse ba dang bcas pa|vi. sānukrośaḥ lo.ko. 832. rjes su brtse ba dang ldan pa|vi. anukampakaḥ — kathamanukampako bhavati ? pareṣāmantike kāruṇiko bhavati \n dayāpannaḥ, arthakāmo bhavati \n hitakāmaḥ, sukhakāmaḥ, sparśakāmaḥ, yogakṣemakāmaḥ śrā.bhū./55kha/129; ye upāyakauśalyasamanvāgatā bhavanti, te'pi kauśika sattvānāmanukampakāḥ a.sā.67kha/37. rjes su brtse ba med pa|vi. niranukrośaḥ — prathamacittotpādako'pi bodhisattvo niranukrośam…āryaśrāvakamabhibhavati ra.vi.83ka/17. rjes su brtse bar bya|kri. anukampet vi.sū.98kha/118. rjes su brtse bar byed pa|•vi. anukampakaḥ; \n\n•saṃ. anukampakatvam — hitamanukampakatvena veditavyam sū.a.220ka/127. rjes su brtson|= {rjes su brtson pa/} rjes su brtson pa|= {rjes brtson} bhū.kā.kṛ. anuyuktaḥ — {rang gi don sbyor ba la rjes su brtson pa} svakārthayogamanuyuktaḥ ma.vyu.2438. rjes su brtson par byed pa|anuyogaḥ — iti yo vā punarapyevaṃbhāgīya ātmaklamathānuyogaḥ ayamucyate dvitīyo'ntaḥ śrā.bhū./50. rjes su tshim byed|= {chang phor} anutarṣaṇam, surāpānapātram mi.ko.40ka \n rjes su tshol|= {rjes su tshol ba/} rjes su tshol ba|•saṃ. anveṣaṇā — paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā a.ko.2.7.32; ma.vyu.7277; \n\n•vi. anveṣitam — anveṣitaṃ gaveṣitamanviṣṭaṃ mārgitaṃ mṛgitam a.ko.3.1.103. rjes su 'tsham pa|vi. anurūpaḥ — {gal te phan tshun rjes su 'tsham pa 'di dag 'brel bar byed na} yadi anyonyānurūpau etau ghaṭayet nā.nā.268ka/38. rjes su 'tsho|= {rjes su 'tsho ba/} rjes su 'tsho ba|anujīvī, sevakaḥ śa.ko.467/rā. ko.1.49. rjes su 'dzin|= {rjes su 'dzin pa/} rjes su 'dzin pa|= {rjes 'dzin} anugrahaḥ — parānugrahapravṛttāstu santaḥ vā.nyā.153-2-6/68; pratipādanamarthasya cetanā mūlaniścitā \n bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ…dānam sū.a.200kha/102; {rdo rje dkar mo rjes su 'dzin pa'i sgrub thabs zhes bya ba} vajragauryanugrahasādhananāma ka.ta.1992. rjes su 'dzin par|anugrahītum — atha nāstyeva sā śaktistasyānyāpi kathaṃ bhavet \n anugrahītuṃ śakteti prāptā tatrāpramāṇatā pra.a.30ka/34. rjes su 'dzin pa'i zla ba|nā. anugrahacandraḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā pradyotasya…anugrahacandrasya ga.vyū.269ka/348. rjes su zhugs|= {rjes su zhugs pa/} rjes su zhugs pa|= {rjes zhugs} \n\n•kri. anuvartate — mṛgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā \n ityeṣa prītisambandhaḥ prāgvṛttamanuvartate a.ka.28.68; \n\n•saṃ. 1. anugamanam — tasyānubandho'nugamanamanvayaḥ nyā. ṭī.64ka/161 2. anupraveśaḥ — {de kho na'i don gyi phyogs gcig la rjes su zhugs pa} tattvārthaikadeśānupraveśaḥ ma.vyu.900 3. = {rjes su zhugs pa nyid} anvitatvam — kaṭakāvyatirekeṇa suvarṇamaparaṃ kutaḥ \n anvitatvaṃ suvarṇañcedanvitatvamparaṃ kutaḥ pra.a.193kha/207; \n\n•bhū.kā.kṛ. anupraviṣṭaḥ — svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ la.a.119ka/65; sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt sū.a.183kha/78; anugataḥ — sarvatrānugatāmanāvṛttadhiyaḥ paśyanti saṃbuddhatām ra.vi.1.13; anuvṛttaḥ — rājyārdhadānābhimukhaḥ sa tasthau cittānuvṛttasya kimasya deyam a.ka.22.88; anupratipannaḥ — bhūya uttarakālamārgaviśeṣamabhiprārthayamānastathātvānupratipannaśca da.bhū.212ka/27; anusṛtaḥ — ayamātmā eṣvanusṛtaḥ abhi.sa.bhā.6kha/7; anucaritaḥ — kāmavyāpādavicikitsāvihiṃsāvitarkaprapātānucaritāḥ śi.sa.158kha/152; \n\n•vi. anvitaḥ — anvitānanvitatvena bheda iti na sāmpratam pra.a.72ka/80; anuvartī — cintā dahati gātrāṇi khalamantrānuvartinām a.ka.44.28. rjes su zhugs pa nyid|anuvṛttatvam — dhvaṃso'trānuvṛttatvasya vi.sū.22ka/27. rjes su bzhud|= {rjes su bzhud pa/} rjes su bzhud pa|bhū.kā.kṛ. anugataḥ — yaścaikajātipratibaddho'nuttarāyāṃ samyaksaṃbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni…so'nugataḥ sarvabuddhaviṣayam ga.vyū.306ka/394. rjes su za|kri. anubhujyate — rāśirya eṣa dhānyasya sa hi bhukto'nubhujyate a.ka.37.41. rjes su za ba|= {rjes su za/} rjes su zag par 'gyur|kri. anusravati — kathamete cittamanusravanti \n yadālambanaṃ cittamanovijñānamutpadyate…tenocyante (te) cittamanusravanti śrā.bhū.30ka/70. rjes su zlos|= {rjes su zlos pa/} rjes su zlos pa|anuvādaḥ — {rjes su zlos pa nyid} anuvādatvam ta.sa.105kha/927. rjes su zlos pa nyid|anuvādatvam — vedārthe'nyapramāṇairyā sarvakālamasaṅgatiḥ \n tayaivāsya pramāṇatvamanuvādatvamanyathā ta.sa.105kha/927. rjes su gzung bar bya|1. kri. anugṛhṇīta — aṃjalīpūraṇikayā pāyanena mātṛgrāmamanugṛhṇīta nācchinnadhāradānena vi.sū.92kha/110 2. = {rjes su gzung bar bya ba/} rjes su gzung bar bya ba|kṛ. anugrāhyam — evameva samayavimuktasyārhato'nurakṣya eṣa dharmo'nukampyo'nugrāhyaḥ abhi.sphu.213ka/989; tamābabhāṣe bhagavānekasyaivādhivāsanā \n anugrāhyeṣu sarveṣu yāvajjīvaṃ na yujyate a.ka.60.25. rjes su gzung bar 'os pa|= {rjes gzung 'os} vi. anugrāhyaḥ — anugrāhyā bhagavataḥ puruṣāḥ puṇyabhāginaḥ \n nindyāstadupadeśānāmanarhā yoṣito vayam a.ka.7.8. rjes su gzung bya|= {rjes su gzung bar bya/} {o ba/} rjes su bzung ba|anugrahaḥ — {kho bo cag la rjes su bzung ba'i blos}…{khyod kyis zlos gar dag byos shig} asmāsu cānugrahabuddhyā…tvayā nāṭayitavyam nā.nā.263kha/4. rjes su bzung ba yin|kri. anugṛhyate — atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhairanugṛhyante la.a.96ka/43. rjes su yi rang|= {rjes su yi rang ba/} {rjes su yi rang nas} anumodya — yena maitreya cittenānumodya yatpariṇāmayati, taccittaṃ kṣīṇaṃ…vipariṇatam a.sā. 123kha/71. rjes su yi rang ba|•kri. anumodate — śṛṇavanti ya idaṃ sūtraṃ…ye kecidanumodante su.pra.2kha/3; {lus can 'khor ba'i sdug bsngal las/} {nges par thar la yi rang ngo} saṃsāraduḥkhanirmokṣamanumode śarīriṇām bo.a.3.2; buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode a.sā.170ka/95; sādhu sādhu mahāvīra anumodāmahe vayam sa.pu.113ka/181; \n\n•saṃ. anumodaḥ — pariṇāme'numode ca manaskārāvanuttamau abhi.a.1.9; anumodanam — tadvadvarṇitānumodanārthaṃ vacanam vi.sū. 20kha/24; anumodanā — {sbyin pa la sogs pa la rjes su yi rang ba} dānādīnāmanumodanā sū.a.177ka/71; a.sā.170ka/95; \n\n•vi. anumoditam — pañcabhiḥ māṇavakaśatairanumoditaṃ dvābhyāṃ tu nānumoditam vi.va. 146ka/1.34; vāṅmanobhyāmanumoditam bo.pa.2.29. rjes su yi rang ba byos shig|kri. anumodasva — piṇḍapātaṃ me gṛhāṇa…bhuṃkṣvānumodasva niṣkāmeti vi.sū.18kha/21. rjes su yi rang bar gyis shig|kri. anumodasva — agrayānumodanayā yāvadākāśasamatayā nirvāṇasamatayā anumodasva śi.sa.8ka/9; vi.sū.34kha/44. rjes su yi rang bar bgyi|kri. anumodayāmi — {bsod nams thams cad la}…{rjes su yi rang bar bgyi'o} sarvapuṇyamanumodayāmi sa.du.141/140. rjes su yi rang bar bgyi ba|= {rjes su yi rang bar bgyi/} rjes su yi rang bar bgyid|kri. anumodate — bodhisattvānāṃ mahāsattvānāṃ tāṃścittotpādānanumodate śi.sa.169ka/166. rjes su yi rang bar bgyid pa|= {rjes su yi rang bar bgyid/} rjes su yi rang bar 'gyur|kri. abhyanumodayiṣyati — ye'pi kecid…imaṃ dharmaparyāyaṃ śroṣyanti…antaśa ekenāpi cittotpādena abhyanumodayiṣyanti sa.pu.84ka/142. rjes su yi rang bar 'gyur ba|= {rjes su yi rang bar 'gyur/} rjes su yi rang bar bya|kri. anumodeta — adharmaṃ bhāṣamāṇaṃ prativadet \n dharmamanumodeta vi.sū.10kha/11; anumodayet — idānīṃ pāpadeśanāvasāne puṇyamanumodayet vi.pra.31kha/4.5. rjes su yi rang bar byed|kri. 1. anumodate — sarvasattvānāṃ sarvapuṇyamanumodate anumodayati ca bo.bhū. 139kha/179; abhyanumodate — tāṃ sarvāṃ śrāddho bodhisattvaḥ…abhyanumodate bo.bhū.126ka/162 2. anumodayati — bodhisattvāḥ sattvānāṃ dānādikuśalamūlāni samuditena manasā'numodayanti ma.ṭī.290ka/153; dra. {rjes su yi rang bar byed du 'jug} rjes su yi rang bar byed du 'jug|kri. abhyanumodayati — sarvāṃ triratnapūjāmabhyanumodate parāṃścābhyanumodayati bo.bhū.139kha/179; dra. {rjes su yi rang bar byed/} rjes su yi rang bar byed pa|= {rjes su yi rang bar byed/} rjes su yi rangs|bhū.kā.kṛ. anumoditam — {gti mug 'khrul pas}…{rjes su yi rangs gang bgyis pa/nongs} {pa de ni}…{bshags} yaccānumoditaṃ…mohataḥ \n tadatyayaṃ deśayāmi bo.a.2.29; anusaṃvarṇitam — {de rnams kyis kyang rjes su yi rangs} tairapyanusaṃvarṇitam vi.va.145kha/1.34. rjes su yongs su skyong|kri. anuparipālayati ma.vyu.7386. rjes su yongs su bskor ba|bhū.kā.kṛ. anuparivāritam — asmābhirapi hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca a.sā.30kha/17. rjes su yongs su bskor bar bgyi|kṛ. anuparivārayitavyam evaṃ bhagavan asmābhirapi bodhisattvā mahāsattvā anuparigrahītavyā anuparivārayitavyāśca a.sā.30kha/17. rjes su yongs su 'dzin par byed pa|vi. anuparigrāhikā — iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñatāyā āhārikā anuparigrāhikā ca a.sā.43kha/24. rjes su yongs su bzung ba|bhū.kā.kṛ. anuparigṛhītam — asmābhirapi hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca a.sā.30kha/17. rjes su yongs su bzung bar bgyi|kṛ. anuparigrahītavyam — evaṃ bhagavan asmābhirapi bodhisattvā mahāsattvā anuparigrahītavyā anuparivārayitavyāśca a.sā.30kha/17. rjes su rab tu rtog pa|*anvodahanam ma.vyu.7474. rjes su rig pa|•sa. anugamaḥ — āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmanugamaparivarto nāmaikonatriṃśatatamaḥ a.sā.421kha/237; \n\n•vi. anuvidbham — kālacakrānuviddhā acyutasukhānuviddhā śūnyatādeśaneti niyamaḥ vi.pra.152kha/3.99. rjes su rig par bya|= {rjes su rig par bya ba/} rjes su rig par bya ba|kṛ. anugantavyam — bodhisattvena mahāsattvena evaṃ prajñāpāramitā anugantavyā \n sarvadharmāsaṅgataḥ prajñāpāramitā anugantavyā a.sā. 416ka/235. rjes su rig par byed|= {rjes su rig par byed pa/} rjes su rig par byed pa|kri. anugamiṣyati — yadāyaṃ subhūte bodhisattvo mahāsattva evamenāṃ prajñāpāramitāmanugamiṣyati, vyavacārayiṣyati…tadā nāsya durlabhā bhaviṣyati sarvaguṇānāṃ paripūriḥ a.sā.421ka/237. rjes su lo ma|nā. anuśākhaḥ, rājakumāraḥ — purā kaliṅgaviṣaye nṛpatiḥ…abhūdaśokākhyaḥ…tasya śākhaḥ praśākhaśca catvāraḥ sadṛśāḥ sutāḥ \n anuśākho viśākhaścetyabhavan bhuvi viśrutāḥ a.ka.32.4. rjes su log pa|bhū.kā.kṛ. pratyāvṛttaḥ — ratnadvīpamathāsādya yāte sārthe kṛtārthatām \n anukūlānile kāle pratyāvṛtte śanaiḥ śanaiḥ a.ka.89.9. rjes su shes|= {rjes su shes pa/} rjes su shes pa|= {rjes shes} \n\n•kri. anugacchati — praticittakṣaṇamanantamadhyān sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma…anugacchati ga.vyū.106kha/195; \n\n•saṃ. anujñā — praśnāvadhāraṇā'nujñānunayāmantraṇe nanu abhi.ko.3.3.248; \n\n•pā. anvayajñānam 1. jñānabhedaḥ — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānaṃ ca abhi.bhā.44kha/1040 2. anāsravajñānabhedaḥ — anāsravaṃ jñānaṃ dvidhā bhidyate; dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035. rjes su shes pa yin|kri. anugacchati — anugacchanti paścācca vikalpānugatātmabhiḥ \n śuddhalaukikavijñānaistattvato'viṣayairapi ta.sa.67kha/632; dra. {rjes su shes pa/} rjes su shes pa'i rnam pa|anvayajñānākāraḥ — vajropamānāṃ tu bahubhedaṃ varṇayanti—anāgamyasaṃgṛhītā bhāvāgrikaduḥkhasamudayālambanairduḥkhasamudayānvayajñānākāraiḥ samprayuktā aṣṭau abhi.bhā.16kha/966. rjes su shes pa'i phyogs dang mthun pa|vi. anvayajñānapakṣam — na kāmāvacarā mārgālambanā anvayajñānapakṣānālambate abhi.bhā.234kha/790; anvayajñānapakṣyam — dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti abhi.bhā.44ka/1038. rjes su shes pa'i bzod pa|pā. anvayajñānakṣāntiḥ— {sdug bsngal la rjes su shes pa'i bzod pa} duḥkhe anvayajñānakṣāntiḥ abhi.bhā.16kha/924. rjes su shes pa'i bzod pas gzhom par bya ba|vi. anvayajñānakṣāntiheyam — ye bhavāgrabhūmijā anvayajñānakṣāntiheyā anuśayāste darśanaheyā eva, na bhāvanāheyāḥ abhi.bhā.229ka/769. rjes su gshegs|= {rjes su gshegs pa/} rjes su gshegs pa|anuyātatvam — bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.a. 141kha/18. rjes su bshad pa|anvākhyānam ma.vyu.4709. rjes su sems|= {rjes su sems pa/} rjes su sems pa|= {rjes sems} \n\n•kri. anucintayati — iha bodhisattvaḥ svayamevaivamanucintayati bo.bhū. 100ka/127; anuvicintayati — sa vividhāni pūjopasthānāni anuvicintayati śi.sa.159kha/153; \n\n•vi. anucintakaḥ — mahānubhāvo lokajño gatitattvānucintakaḥ ma.mū.154ka/67. rjes su sems pa yin|kri. anumanyate — na ca nirviṣayaṃ jñānaṃ yuṣmābhiranumanyate ta.sa.53ka/519; dra. {rjes su sems pa/} rjes su sems par byed|= {rjes su sems byed/} rjes su sems byed|kri. anucintayati lo.ko.833; dra. {rjes su sems pa/} rjes su song|= {rjes su song ba/} rjes su song ba|= {rjes song} \n\n•vi. anugataḥ — saṃsārasaṃsṛteḥ saṃsārānugataṃ jātijarāvyādhimaraṇādikaṃ duḥkhaṃ pravartate bo.bhū.34ka/37; sarvasārānugato nāma samādhiḥ a.sā.430kha/243; anusṛtaḥ — kṣāntirekadeśapraviṣṭānusṛtaḥ samādhiḥ abhi.sa.bhā.55ka/76; anuyāyī — tatrānuyāyinā pṛṣṭaḥ a.ka.54.3; \n\n•sa. anugatatā — ākāśakāyānāmapramāṇatāṃ ca sarvatrānugatatāṃ ca aśarīratāṃ ca avitathānantatāṃ ca rūpakāyābhivyaktitāṃ ca prajānāti da.bhū.245ka/46. rjes su song ba can|vi. anuṣaṅgī, o ṅgiṇī — na hyanyāpoho nāma kiṃcit \n tasya ca svabhāvānuṣaṅgiṇyaḥ svabhāvasthitipracyutikalpanā na kalpante pra.vṛ.187-2/56. rjes su son pa|vi. anugataḥ — yeṣāmupadeśārthameva buddhā bhagavanto'śeṣatīrthyavādamahāmohāndhakārānugatajagati jagadekapradīpā nairātmyopadeśāvicchinnaśikhā utpadyante ma.pra./108. rjes su srung ba|anurakṣaṇā — {rjes su srung ba'i chos can} anurakṣaṇādharmā abhi.sphu.187kha/963. rjes su srung ba'i chos can|pā. anurakṣaṇādharmā 1. aśaikṣabhedaḥ — parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā, cetovimuktaḥ, prajñāvimuktaḥ, ubhayatobhāgavimukta itīme…navāśaikṣāḥ abhi.sphu.187kha/963 2. arhadbhedaḥ — sūtre uktam, ‘ṣaḍarhantaḥ; parihāṇadharmā, cetanādharmā, anurakṣaṇādharmā, sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ca’ abhi.bhā.31kha/988. rjes su srung bar 'gyur ba'i skal ba can|vi. anurakṣituṃ bhavyaḥ — anurakṣaṇādharmā yo'nurakṣituṃ bhavyaḥ abhi.bhā.32ka/990. rjes su slob|= {rjes su slob pa/} rjes su slob pa|= {rjes slob} \n\n•kri. anuśikṣate — upāyakauśalyaṃ vicintayanto anuśikṣase lokavināyakānām sa.pu.23kha/40; \n\n•saṃ. anuśikṣaṇam — svabhāvaśīlaṃ bodhisattvānāṃ kalyāṇaṃ veditavyamātmahitāya parahitāya…samādānato'nuśikṣaṇataśca bo.bhū. 74kha/96; dharmatāṃ pratividhyeha adhiśīle'nuśikṣaṇe \n adhicitte'pyadhiprajñe sū.a.252kha/171; \n\n•vi. anuśikṣī — tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṃ viharati śrā.bhū./58. rjes su gsungs pa|bhū.kā.kṛ. anugītam — sarvabuddhapravacanahṛdayaṃ…udadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva la.a.72ka/20. rjes su bsams|= {rjes su bsams pa/} {rjes su bsams na} anucintayan — {bdag gis chos nyid rjes bsams na/} {chen po ltar gang ma mthong ngo} pratanviva hi paśyāmi dharmatāmanucintayan śa.bu., kā.42. rjes su bsams pa|bhū.kā.kṛ. anuvicintitam — sa evaṃ yacca nāmadheyaṃ svayamanuvicintitam, yacca māreṇa…nāmadheyamudīritam a.sā.342kha/193; vicintitavān — tatsādhu laṅkādhipate etamevārthamanuvicintayeḥ \n yathā vicintitavāṃstathāgatadarśanāt la.a.28-1/5. rjes su bsrung|= {rjes su bsrung ba/} rjes su bsrung ba|•kri. anurakṣati — yo'nurakṣati kathañcid guṇaviśeṣam, so'nurakṣaṇādharmā abhi.sphu.220ka/999; \n\n•saṃ. anurakṣā — kṣamā hi śaktasya paraṃ vibhūṣaṇaṃ guṇānurakṣānipuṇatvasūcanāt jā.mā.337/196; anurakṣaṇam — tatra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt sū.a.248kha/166; anurakṣaṇā — upapattau ca saṃcitya saṃkleśasyānurakṣaṇā sū.a. 251ka/169; \n\n•vi. anurakṣī — {tshul khrims rjes su bsrung ba} śīlānurakṣī abhi.sa.bhā.74kha/103. rjes su bsrung ba'i sbyor ba|pā. anurakṣaṇāprayogaḥ, bodhisattvasya prayogabhedaḥ — pañcabhiḥ prayogairbodhisattvasya sarvasamyaksaṃprayogasaṃgraho veditavyaḥ…anurakṣaṇāprayogeṇa, anavadyaprayogeṇa, pratisaṃkhyānabalaprayogeṇa, adhyāśayaśuddhiprayogeṇa, niyatipatitaprayogeṇa ca…tatra bodhisattvo'nurakṣaṇāprayogeṇa medhāṃ rakṣati…smṛtiṃ rakṣati…jñānamārakṣati…svacittamārakṣati…paracittamārakṣati bo.bhū.151ka/195. rjes su bsrung bar bya|= {rjes su bsrung bar bya ba/} rjes su bsrung bar bya ba|kṛ. anurakṣyam — kāntaṃ hi nityamanurakṣyamiti loke dṛśyate abhi.sphu.213ka/989. rjes sems|= {rjes su sems pa/} rjes bsams|= {rjes su bsams pa/} rjod|= {rjod pa/} rjod pa|abhidhānam — na punastadiha sādhyatvenaiveṣṭam, sādhanatvenābhidhānāt nyā.bi./177; ākhyānam— trirūpaliṅgākhyānaṃ parārthānumānam nyā.bi./150; udbhāvanam — abhūtadoṣodbhāvanāni jātyuttarāṇīti nyā.bi./256; bhāṣaṇam vā.nyā.153-3/65; dra. {brjod pa/} rjod par 'dod|= {rjod par 'dod pa/} rjod par 'dod pa|vi. vaktukāmaḥ — etaduktaṃ bhavati, trirūpaliṅgaṃ vaktukāmena sphuṭaṃ tadvaktavyam nyā.ṭī./188; dra. {brjod par 'dod pa/} rjod par byed|= {rjod par byed pa/} rjod par byed 'gyur|= {rjod par byed par 'gyur/} rjod par byed pa|= {rjod byed} \n\n•kri. 1. (varta.) bhāṣate — gāthādvayaṃ ca bhāṣante a.śa.4ka/3; prabhāṣate — {yon tan rjod byed} guṇān prabhāṣate śi.sa.64kha/63; ācaṣṭe — iti nyāyānuyātamidaṃ pratyakṣalakṣaṇamācakṣate kuśalāḥ ta.pa.241kha/197; vyācaṣṭe — ityatra evopapattirūpeṇa vyāvartayanto vyācakṣate ta.pa.155ka/763; pracaṣṭe — kecit pracakṣate ta.pa.139ka/729; saṅgirate — saṅgirante'pare punaḥ ta.sa.13kha/156; pravakti — cetasyāropya tān paścāt pravaktyanubhavāśrayān ta.sa.131ka/1116; varṇayati — te hi…iti varṇayanti ta.pa.34ka/516; kathayati — tayā dṛṣṭyā kathayati…āgato'si kutaḥ sthānāt tvam vi.pra.179kha/3.194; udbhāvayati — athocyata ityādinā…hetorasiddhatāmudbhāvayati ta.pa. 179kha/75; ucyate — vandhyāsutādiśabdasya tena kvā'poha ucyate ta.sa.44kha/445; abhidhīyate — tadā bhavatā kimitthamabhidhīyate ta.pa.27ka/502; vyapadiśyate — athānāśrita evāyaṃ yadyarthastasya ko bhavet \n yenāgoḥ pratiṣedhāya gauriti vyapadiśyate ta.sa. 37ka/388; abhilapyate — abhilapyate'neneti abhilāpaḥ vācakaḥ śabdaḥ nyā.ṭī.41ka/47; gīyate — yo hi bhāvaḥ kṣaṇasthāyī vināśa iti gīyate ta.sa.15kha/174; varṇyate — tatkathaṃ varṇānāṃ kūṭasthanityatā varṇyate ta.pa.157kha/768 2. (bhavi.) āvartayiṣyati — {gsang sngags rjod par byed} mantrānāvartayiṣyati vi.va. 205ka/1.79; \n\n•saṃ. abhidhā — {sgra'i rjod byed kyi byed pa} śabdasyābhidhāvyāpāraḥ nyā.ṭī.55ka/124; abhidhānam — etenābhidhānarūpeṇa vivartto darśitaḥ ta.pa.184kha/85; saṃvarāvatāraḥ abhidheyamasya, ayamabhidhānaṃ saṃvarāvatārasya bo.pa.1.1; upavarṇanam — skandhādivyatiriktasya kāritrasyopavarṇanam \n svasiddhāntavirodhaśca ta.sa.65kha/618; skandhāyatanavyatiriktasya kāritrasyopavarṇane siddhāntavirodhaḥ ta.pa. 83kha/618; \n\n•vi. vācakaḥ — na hyasādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ ta.sa.36ka/377; ta.pa.29kha/507; bodhakaḥ — {rjod par byed pa'i sgra} bodhakaśabdaḥ ta.pa.98kha/647; abhidhāyakaḥ — sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam \n parīkṣā'dhikṛtaṃ vākyamato'nadhikṛtaṃ param ta.pa.134ka/2; ta.sa.122ka/1062; abhidhāyī, o yinī — yadṛcchāśabdā api jātyabhidhāyinaḥ santu ta.pa.4kha/454; svayamabhyetya girijā…ayaṃ jīvati te putri patirityabhidhāyinī a.ka.108.184; udbhāvikā — dharmāṇāṃ dharmaparyāyodbhāvikā priyavāditā bo.bhū.117ka/150; vaktā — yadā hi gādikaṃ varṇaṃ vaktāro bahavaḥ sakṛt \n prayuñjate tadā bhedo vispaṣṭamupalabhyate ta.sa.93ka/848; o bhāṣī — tasmād dvijātinā proktaṃ bahvasambaddhabhāṣiṇā ta.sa.93kha/853. rjod par byed pa nyid|vācakatvam — yad yathā vācakatvena vaktṛbhirviniyamyate \n anapekṣitabāhyārthaṃ tat tathā vācakaṃ vacaḥ vā.ṭī.74ka/29; abhidhāyitā — buddhicittādiśabdānāṃ vyatiriktābhidhāyitā \n naivaikapadabhāve'pi paryāyāṇāṃ samasti naḥ ta.sa.9ka/112. rjod par byed pa ma yin pa|= {rjod byed min} vi. avācakaḥ — sadṛśatvāpratīteśca taddvāreṇāpyavācakaḥ ta.sa.81kha/755; vāyurūpamavācakaṃ śikṣākāraiḥ ta.pa. 160kha/775. rjod par byed par 'gyur|= {rjod byed 'gyur} kri. bodhako bhavet — anyasmin jñānasambandhe na cānyo bodhako bhavet ta.sa.81kha/754. rjod byed|= {rjod par byed pa/} {rjod byed na} vadet — na tāvadarthavantaṃ sa bravīti sadṛśaṃ vadet \n nārthavatsadṛśaḥ śabdaḥ śrotustatropapadyate ta.sa.82ka/757. rjod byed kyi byed pa|abhidhāvyāpāraḥ — {sgra'i rjod byed kyi byed pa} śabdasyābhidhāvyāpāraḥ nyā.ṭī.55ka/124. rjod byed nyid|= {rjod par byed pa nyid/} rjod byed pa|= {rjod par byed pa/} rjod byed min|= {rjod par byed pa ma yin pa/} ljags|(āda.) = {lce} jihvā, rasanā — prabhūtajihvatānantācintyarasarasāgratā ra.vi.121ka/95; {ljags kyi dbang po} jihvendriyam su.vyū.198ka/256. ljags kyi dbang po|jihvendviyam — evaṃpramukhāḥ śāriputra pūrvasyāṃ diśi…buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti su.vyū.198ka/256. ljags mnyen pa|pā. mṛdujihvaḥ, o tā; anuvyañjanabhedaḥ ma.vyu.316. ljags dmar ba|pā. raktajihvaḥ, o tā; anuvyañjanabhedaḥ ma.vyu.318. ljags shin tu ring zhing srab pa|pā. prabhūtatanujihvaḥ, o tā; mahāpuruṣalakṣaṇaviśeṣaḥ — sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…tadyathā \n uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ…prabhūtatanujihvaḥ la.vi.57ka/74; ma.vyu.247. ljags srab pa|pā. tanujihvaḥ, o tā; anuvyañjanabhedaḥ ma.vyu.317; dra. {ljags shin tu ring zhing srab pa/} ljang|= {ljang gu} \n\n•sa., \n\n•vi. śyāmaḥ — alabdhvā niṣpatrāṃ maruparicitāṃ kaṇṭakalatāṃ vane snigdhaśyāme kimapi karabhaḥ śuṣyati śucā a.ka.55.27; śyāmalaḥ — tatra kānanaparyante snigdhaśyāmalapādape a.ka.64.40; dra. {ljang khu/} ljang kha|hārītaḥ, pakṣiviśeṣaḥ — khage vihaṃgavihagavihaṃgamavihāyasaḥ…teṣāṃ viśeṣā hārīto madguḥ kāraṇḍavaḥ plavaḥ a.ko.2.5.34. ljang khu|= {ljang gu} \n\n•sa., \n\n•vi. śyāmaḥ — tasyānāhatasyordhve śyāmaraśmiḥ vi.pra.158ka/1, pṛ.57; haritaḥ — {kha dog ljang khu ltar snang ba/} {lha ni don yod mchog yin no} haritavarṇasadṛśamamoghaḥ paradevatā sa.u.5.53; dra. {ljang /} {ljang khu ba} vi. haritaḥ — {skra ljang khu ba} haritakeśaḥ ma.vyu.8801. ljang gu|•sa., \n\n•vi. haritaḥ — pālāśo harito harit a.ko.1.5.14; hariṇaḥ — etā bālānilollāsalolapippalapallavāḥ \n haranti haritacchāyāṃ hariṇābharaṇā bhuvaḥ a.ka.64.104; hariḥ mi.ko.87kha; śyāmaḥ — śyāmalohitādivarṇavailakṣaṇyena jāyamānā atulyapratyayahetavaḥ ta.pa.218kha/154; dra. {ljang /} {ljang khu/} ljang gu ba|= {ljang khu ba/} ljang gu lo ma|śākam śrī.ko.164kha \n ljang sngon|nā. haritaḥ, śrāvakācāryaḥ — mahāśrāvakasaṃghena ca sārdhamanekaśrāvakaśatasahasrakoṭīparivāraiḥ \n tadyathā—mahākāśyapa nadīkāśyapa…harita upaharita…samāgama mitaśceti ma.mū.99kha/9. ljang sngo'i bu|nā. hārītaḥ, maharṣiḥ ma.vyu.3449. ljang pa|1. tokmaḥ — tokmastu tatra harite a.ko.2. 9.16; āmayavastokmaḥ syāt a.pā.2.9.16; haritavarṇayavanāma a.vi.2.9.16; stambakaḥ — {'phags pa sA lu ljang pa'i tshig le'ur byas pa} āryaśālistambakakārikā ka.ta.4552 2. śādaḥ, bālatṛṇam — śādvalaḥ śādaharite a.ko.2.1.10; haritaḥ — etā bālānilollāsalolapippalapallavāḥ \n haranti haritacchāyāṃ hariṇābharaṇā bhuvaḥ a.ka.64.104. ljang pa can|śādvalaḥ — śādvalaḥ śādaharite a.ko. 2.1.10; śādaharitadeśanāma a.vi.2.1.10; bālatṛṇaharitadeśanāma a.pā.2.1.10. ljang phung|= {ljang pa'i phung po} gucchaḥ mi.ko.36ka; stambaḥ — {ljang phung byed pa} stambakariḥ mi.ko.36ka; dra. {ljang phon/} ljang phung byed pa|= {'bru} stambakariḥ, dhānyam mi.ko. 36ka \n ljang phun|= {ljang phon/} ljang phon|= {ljang pa'i phon po} stambaḥ, gucchaḥ mi.ko.36ka; {rtswa'i tshogs pa'am phon po} cho.ko.299; dra. {ljang phung /} ljang 'phreng|= {rtswa dur ba} haritālī, dūrvā mi.ko.59ka \n ljang ba|vi. śyāmaḥ — imā marakataśyāmaśaṣpasaṃcayakañcukāḥ \n rājante kausumarajorañjitā vanarājayaḥ a.ka.64.106. ljang bu|nālam — ekabījaprasūtānāṃ yatsantānānāmapi laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ \n evaṃ la.a.62kha/8. ljang ser|•sa., \n\n•vi. harit — pālāśo harito harit a.ko.1.5.14; dra. {ljang gu} ljad ljod|mṛgavaḥ (o vam ?), saṃkhyāviśeṣaḥ — na sattvaśatasyārthāya…na sattvamṛgavasya…na sattvānabhilāpyānabhilāpyasya arthāya ga.vyū.370ka/83; ljan ljin|syandanikā — syandanikāyāḥ śodhanam vi.sū.5kha/6; bahirdhā copādāya aśubhā…tadyathā vinīlakamvā…syandanikā vā śrā.bhū./203; parikledaḥ mi.ko.142ka; saṃkaraḥ — yadvat saṃkarapūtidhānapatitaṃ cāmīkaraṃ…tadvat kleśamahāśuciprapatitaṃ saṃbuddharatnaṃ ra.vi.107ka/62; {'du 'dzi nyung zhing ljan ljin nyung ba'i phyir} alpākīrṇābhilāpakatvāt sū.a. 187kha/84; ljab ljib|havalam, saṃkhyāviśeṣaḥ ma.vyu.7910. lji|= {lci/} lji ba|1. utpātaḥ ma.vyu.4859; upāduḥ pra.ko.16; dra. {lji bu}; {khyi shig gi ming du snang} cho.ko.300 2. dravaḥ — {gser gyi lji ba} suvarṇadravaḥ ma.vyu.5930. lji bu|upāduḥ ma.vyu.4858; dra. {lji ba/} ljid|•saṃ. 1. bharaḥ — kusumabharāvanatarucirataruvaranicite jā.mā.23/12; dhuraḥ — {ljid khyer ba} dhaureyaḥ la.vi.169kha/253 2. gurutvam — nopalakṣyaṃ gurutvaṃ cet kutastasyādhikaṃ gatiḥ pra.a.255-3/556; gauravam — antyasya tu gauravānumāpalakṣaṇaṃ na yuktam pra.a.255-3/556; \n\n•vi. guruḥ — {mgon po thugs rje chu yi ljid kyis brlan par gyur pa'i thugs kyi chus}…{brtser mdzad du gsol} gurutarakaruṇāmbhaḥsphītacittāmbunāthāḥ \n kuruta…anukampām sa.u.8.28. ljid kyis phab ste 'gro ba|balena anupraskandya ma.vyu.9447. ljid kyis mi dbab par|na samavadhāya— {lus thams cad kyi ljid kyis mi dbab par ro} na sarvakāyaṃ samavadhāya vi.sū.49ka/62; ma.vyu.8557. ljid khyer ba|vi. dhaureyaḥ — yatkiṃcitpuruṣeṇa satpuruṣeṇa…puruṣadhaureyeṇānuttareṇa puruṣadamyasārathinā la.vi.169kha/253. ljid gnon|sādyam — sādyam {ljid gnon/} {lcid gnon} ma.vyu.7484. ljongs|1. = {yul 'khor} janapadaḥ , deśaḥ — {ko sa la yi ljongs 'di ru} kośale'smin janapade a.ka.46. 29; {ljongs rgyu ba} janapadacārikā vi.sū.39ka/49; viṣayaḥ — nagare vā'pyathavā grāme viṣaye vā prayojayet gu.sa.115ka/54 2. nigamaḥ — sa mahātmā lokānugrahārthamanuvicaran grāmanagaranigamajanapadarāṣṭrarājadhānīranyatamasya rājño viṣayāntaramupajagāma jā.mā.257/149 3. = {ljongs kyi mi} jānapadaḥ, janaḥ — yugyaṃ balaṃ jānapadānamātyān paurānanāthāñchramaṇān dvijātīn sarvān sukhena prayateta yoktuṃ hitānukūlena piteva rājā jā.mā.321/188. ljongs kyi nges pa'i tshig|janapadaniruktiḥ — anāpattirarthāntarābhiprāyeṇa janapadaniruktivaśāt vi.sū. 20ka/23. ljongs kyi dbang phyug|janapadaiśvaryam — sa yāni tāni bhavanti mūrdhābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ…pūrvavadyāvat pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ vi.va.207kha/1.82. ljongs kyi mi|janapadaḥ, janaḥ — kaścinmā pare rājāno vā rājamahāmātyā vā naigamajanapadā brāhmaṇagṛhapatayaḥ…dānapatiṃ viditvā satkuryuḥ bo.bhū.73ka/85; jānapadaḥ — cakṣuṣā rūpadarśanam, tadyathā rājñāṃ…naigamānāṃ, jānapadānāmvā, brāhmaṇānāmvā śrā.bhū.47ka/113. ljongs rgyu|janapadacārikā — naitajjanapadacārikāyāṃ viyuktau dānāpratijñāne saṃśrayeta vi.sū.39ka/49; {ljongs rgyur 'gro bar bya'o} caret…janapadacārika(kā)m vi.sū.3kha/3; janacārikā — {ljongs ni rgyu zhing gshegs} janacārikayā yayau a.ka.25.3; janapadacaryā — {ljongs rgyu zhing 'gro ba} janapadacaryācaraṇam vi.sū.54kha/70. ljongs rgyu ba|= {ljongs rgyu/} ljongs 'joms pa|vi. janapadaghātakaḥ ma.vyu.3849. ljongs mi|= {ljongs kyi mi/} ljon|= {ljon pa/} ljon pa|saṃ. 1. = {ljon shing} vṛkṣaḥ — {grib ma snum pa'i ljon pa che} sāndracchāyo mahāvṛkṣaḥ kā.ā.2.206; drumaḥ — saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ a.ka.24. 57; taruḥ — {yal 'dab gasra pas mdzes pa yi/} {ljon pas} bālapallavaśobhinā taruṇā kā.ā.3.13; śākhī — {lha rnams kyi ljon pa yal 'dab gos snum dang ldan pa} ārdrāṃśukaprabālānām…suraśākhinām kā. ā.3.180; viṭapī — vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ \n anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ a.ko.2.4.5; druḥ — {ljon pa ser po} pītadruḥ a.ko.2.4.60 2. nā. drumaḥ, kinnararājaḥ — ye'pi te kinnararājñaḥ anekakinnaraśatasahasraparivārāḥ…tadyathā druma upadruma…karuṇa aruṇaśceti ma.mū. 104ka/13; manoharā nāma drumakinnararājasya duhitā vi.va.208ka/1.82. ljon pa ser po|= {thang shing} pītadruḥ, saralavṛkṣaḥ — pītadruḥ saralaḥ pūtikāṣṭhaṃ ca a.ko.2.4.60. ljon pa'i mchog|vi. drumottamaḥ — samanantaraparinirvṛte buddhe bhagavati ubhau yamakaśālavanasya drumottamau tathāgatasya siṃhaśayyāṃ śālapuṣpairavākiratām a.śa. 284ka/260. ljon pa'i 'og|= {shing drung} vṛkṣatalam, vṛkṣamūlam ma.vyu.6879. ljon pa'i rin chen yan lag 'od|nā. dvumaratnaśākhāprabhaḥ, kinnaraḥ ma.vyu.3419. ljon pa'i shing|= {ljon shing /} ljon phung|= {dkri byed} stambaḥ, gulmaḥ — {sdong po che ba med pa'i yal ga mang po spungs skyes la/} {stam+baH ljon phung /} {gul+maH dkri byed zer} mi.ko.148kha \n ljon shing|1. = {ljon pa} vṛkṣaḥ — {ljon shing 'gro bar snang ba} gacchadvṛkṣadarśanam nyā.ṭī.40kha/45; śūnyadevakule sthitvā vṛkṣamūle guhāsu vā bo.a.8.27; taruḥ — taroḥ sphītāṃ phalaśriyam a.ka.19.43; pādapaḥ — bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ bo.a. 3.29; drumaḥ — nānādrumapuṣpajam jā.mā.54/33; drumāḥ…phalairānamitāgraśākhāḥ jā.mā.105/62; mahīruhaḥ — mahīruhān puṣpaphalānvitān jā.mā.275/160; śākhā sā tasya mahīruhasya bhārātiyogāt namitā jā.mā.280/162 2. dāru — sārdreṣu dāruṣu jā.mā.349/204. ljon shing gi rgyal po|drumarājaḥ, tālavṛkṣaḥ — uptaḥ pṛthivyāṃ salilādiyogāt \n kramādupaiti drumarājabhāvam ra.vi.64. ljon shing dgra|vṛkṣāriḥ — *yājī vṛkṣāriranyāḥ prabhavati daśakaṃ krodhajaṃ krodhajātiḥ la.kā.3.151; yājī vṛkṣārīti krodhajaṃ krodhajātirjambhyādikaṃ yathākrameṇa vi.pra.167kha/3.151. ljon shing la gnas pa|vi. vṛkṣavāsī — bhoḥ kokilottama vanāntaravṛkṣavāsin vi.va.215kha/1.91. ljon shing ser po|= {ljon pa ser po/} brjid|= {brjid pa/} brjid can|•vi. 1. kāntam, manoramam — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam a.ko.3.1.50 2. jetā jiṣṇuḥ — jetā jiṣṇuśca jitvaraḥ a.ko. 2.8.77; \n\n•sa. = {gzi brjid} tejaḥ, pratāpaḥ — sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam a.ko.2. 8.20. brjid chags pa|= {brjid dang ldan pa/} brjid dang ldan pa|vi. ojasvī, o svinī — {brjid dang ldan pa'i tshig} ojasvinīrgiraḥ kā.ā.1.83. brjid pa|•saṃ. 1. \n\n•pā. ojaḥ, kāvyaguṇaḥ — śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojaḥkāntisamādhayaḥ \n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.1.41; ojaḥ samāsabhūyastvametadgadyasya jīvitam \n padyepyadākṣiṇātyānāmidamekamparāyaṇam kā.ā.1.80 2. gambhīratvam — {'brug gi sgra dbyangs ni brjid pa'i phyir ro} meghasvaraghoṣā gambhīratvāt sū.a.183ka/78; dīptatā — {e ma'o sangs rgyas 'khor ba yi/} {nying khur gyur pa byung ba brjid} aho saṃsāramaṇḍasya buddhotpādasya dīptatā śa.bu., kā.112; \n\n•vi. ūrjitam — svabhāvasaujaskanirīkṣitorjitaṃ durāsadaṃ kesariṇo'pi te bhavet jā.mā.413/242. brjid bag|āṭopaḥ — dāṇḍājinikatānena prakarṣaṃ gamitā yathā \n udvahan kapaṭāṭopaṃ munivanmāmapīkṣate jā.mā.336/195. brje|= {brje ba/} brje gnas|= {tshong khang} āpaṇaḥ, paṇyavikrayaśālā — {A pa naH brje gnas sam tshong khang} mi.ko.140ka \n brje ba|•saṃ. 1. parivartaḥ — na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham \n svasukhasyānyaduḥkhena parivartamakurvataḥ bo.a.8.131; vi.sū.37ka/47; parivartanam — bhikṣuṇā sārddhaṃ saṃghāṭyāḥ parivartane vi.sū.53kha/69 2. = {sgyur ba} naimeyaḥ, arthavinimayaḥ — paridānaṃ parīvarto naimeyanimayāvapi a.ko.2.9. 80 3. āpamityakam — yācñayāptaṃ yācitakaṃ nimayādāpamityakam a.ko.2.9.4; nimayāt arthavinimayāt prāpyadravyanāma a.vi.2.9.4; \n\n•vi. parivartī — {gos lan sum brje ba} tṛcelaparivartī ma.mū.222ka/242; vyativṛttaḥ — {tshe 'phos pa'am tshe brje ba} jātivyativṛttaḥ ma.vyu.2980. brje bar bgyi|= {brje bar bgyi ba/} brje bar bgyi ba|parivartanam — aviṣādabalavyūhatātparyātmavidheyatā \n parātmasamatā caiva parātmaparivartanam bo.a.7.16; dra. {brje bar bya ba/} brje bar bya|= {brje bar bya ba/} brje bar bya ba|parivṛttiḥ — svayamaśakto gurutayā vṛddhānāṃ navakaiḥ saha parivṛttiḥ vi.sū.32ka/40; parivartanam — sa caretparamaṃ guhyaṃ parātmaparivartanam bo.a. 8.120; dra. {brje bar bgyi ba/} brje bya ba|= {brje bar bya ba/} brjed|= {brjed pa/} brjed gyur|= {brjed par gyur pa/} brjed 'gyur|= {brjed par 'gyur ba/} brjed ngas|= {brjed ngas pa/} brjed ngas pa|•saṃ. 1. vismaraṇam — vismaraṇaśīlo devānāmpriyaḥ prakaraṇaṃ na lakṣayati vā.ṭī.88ka/46; smṛtisaṃpramoṣaḥ — kadācit karhicit smṛtisaṃpramoṣādadhyāpannaḥ laghu laghveva yathādharmaṃ pratikaroti vyuttiṣṭhate śrā.bhū.17kha/41; saṃpramoṣaḥ — tadapi ca asyaikadā saṃpramuṣyate \n saṃpramoṣadharmo ca bhavati bo.bhū. 167ka/221 2. muṣitasmṛtitā ma.vyu.1976; \n\n•vi. vismṛtaḥ — nūnaṃ bhavataḥ svapakṣarakṣaṇākulabuddherātmāpi vismṛta ityākūtavānāha vā.ṭī.88ka/46; muṣitasmṛtiḥ — triṣu ca sthāneṣu muṣitasmṛtirbhavati bo.bhū.167ka/221; dra. {brjed pa/} brjed ngas pa'i ngang tshul can|vi. vismaraṇaśīlaḥ — vismaraṇaśīlo devānāmpriyaḥ prakaraṇaṃ na lakṣayati vā.ṭī.88ka/46. brjed pa|•kri. vismarati — tatra pariveṣakajano vismarati a.śa.264kha/242; tathāpi mṛgaśāvākṣīṃ na vismarati me manaḥ a.ka.10.41; \n\n•saṃ. 1. pramoṣaḥ — smṛteḥ pramoṣamabhāvamanusṛtya muṣitā viluptakuśaladhanāḥ santaḥ bo.pa.5.27; sammoṣaḥ — {brjed pa med pa} asammoṣaḥ abhi.sphu.151ka/873; vismaraṇam — udgṛhītānāṃ dharmāṇāṃ cirakṛtacirabhāṣitasya caikadā vismaraṇāt bo.bhū.167kha/221; smṛtipramoṣaḥ — na bhrāntyā smṛtipramoṣeṇa vā vi.sū.36kha/46 2. = {mchod pa} mānanam, o nā — {brjed par bya ba} mānanīyaḥ a.sā.50ka/28; arcanā ma.vyu.1757; \n\n•bhū.kā.kṛ. vismṛtam — saṃdeśavākyaṃ prahitaṃ mayā yat tadvismṛtam a.ka.22.6; kṛpāvaśādvismṛtaśatrusaṃjñaḥ jā.mā.293/170; a.ka.67.19; pramuṣitam — asattvaṃ pramuṣitasya pra(a)kāraṇamṛṣāvāditve vi.sū.21kha/26; dra. {brjed ngas pa/} brjed pa med pa|•saṃ. 1. asammoṣaḥ — utpannānāṃ sthitaye asammoṣatāyai chandaṃ janayati abhi.sphu.151ka/873; asampramoṣaḥ śa.ko.468 2. \n\n•pā. asampramoṣaḥ, samādhiviśeṣaḥ — {brjed pa med pa zhes bya ba'i ting nge 'dzin} asampramoṣo nāma samādhiḥ ma.vyu.526. brjed par gyur|= {brjed par gyur pa/} {brjed par gyur te} vismṛtya — vismṛtya cātmakṣamasiddhipakṣaṃ roṣātprayātyeva tadutpathena jā.mā.228/133. brjed par gyur pa|bhū.kā.kṛ. vismṛtam — taṃ rājānaṃ…vismṛtātmahitāhitapathaṃ…kṣaṇamabhivīkṣya jā.mā.336/195; punarapi taddarśanātsarvaṃ vismṛtam vi.va. 210kha/1.85. brjed par 'gyur|= {brjed par 'gyur ba/} brjed par 'gyur ba|•kri. = {brjed par 'gyur} muhyati lo.ko.836; saṃpramuṣyate — tadapi ca asyaikadā saṃpramuṣyate \n saṃpramoṣadharmo ca bhavati bo.bhū.167ka/221; \n\n•vi. vismṛtam — abhāvaḥ pratipatteḥ kiṃ kiṃ vā sadapi vismṛtam pra.a.58kha/66. brjed par bya|= {brjed par bya ba/} brjed par bya ba|kṛ. mānanīyam — anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ…gurukaraṇīyaḥ a.sā.50ka/28. brjed par byed|kri. vismārayati lo.ko.836. brjed byang|ṭippaṇī — {dbang mdor bstan pa'i brjed byang} sekoddeśaṭippaṇī ka.ta.1389; abhismaraṇam — {so sor thar pa'i tshig gi brjed byang} pratimokṣābhismaraṇapadam ka.ta.4109 brjed byed|apasmāraḥ, pretayonigatasattvajātiviśeṣaḥ — śoṣāpasmārabhūtapretagrahapratiṣedhakāni ga.vyū.2kha/102; dra. {brjed byed mo/} brjed byed mo|apasmārī, apasmārastrī — devo vā devī vā…apasmāro vā apasmārī vā…amanuṣyo vā amanuṣyī vā, sarve te'vatāraṃ na lapsyate la.a. 158kha/106; dra. {brjed byed/} brjed mi 'gyur|kri. na muhyati lo.ko.836. brjes|= {brjes pa/} brjes pa|•sa. parivartaḥ — janmāntaraparivartaiḥ kalpaparivartairvā bhavyo bhavati viśuddhaye bo.bhū.49ka/57; \n\n•vi. parivṛttaḥ — na ca parivṛttajanmāpi bodhisattvaḥ bodhisattvaśīlasaṃvarasamādānaṃ vijahāti bo.bhū.86ka/109; vyativṛttaḥ — {tshe brjes pa} jātivyativṛttaḥ ma. vyu.2980. brjes pa'i nor|āpamityakam, arthavinimayātprāpyadravyam mi.ko.41kha; dra. {brje ba/} brjod|= {brjod pa/} {brjod nas} uktvā — ityuktvā bhagavān pūrvavṛttaṃ vaktuṃ pracakrame a.ka.51. 5; abhidhāya — kṣamasvetyabhidhāya saḥ \n paścāttāpaviṣādena niścetana ivābhavat a.ka.29.72; udbhāvya — {skyon brjod nas} dūṣaṇamudbhāvya pra.pa./76. brjod kyis mi lang ba|vi. anirvarṇyam — tenātyadbhutarūpaśobhamanirvarṇyaguṇasaundaryaṃ mahatsaraḥ pakṣibhyaḥ svacchandasukhopabhogyaṃ dattam jā.mā.237/137. brjod dka'|= {brjod par dka' ba/} brjod dka' nyid|durbhaṇatvam — durbhaṇatvānudāttatvakliṣṭatvāśravyatādayaḥ \n vedadharmā hi dṛśyante ta.sa.101kha/896. brjod dka' ba|= {brjod par dka' ba/} brjod dgos|kṛ. vaktavyam — vaktavyaṃ caiṣa kaḥ śabdo vināśitvena sādhyate ta.sa.84ka/775. brjod dgos par 'gyur|vaktavyaṃ jāyate — kasmāttu taistadevaṃ gṛhyata ityavaśyamidaṃ vaktavyaṃ jāyate abhi.bhā.68kha/1138. brjod nyid|= {brjod pa nyid/} brjod rtog bcas|vi. āviṣṭābhilāpam — vikalpe sati vaktṛtvaṃ sarvajñaścāvikalpataḥ \n na hyāviṣṭābhilāpena vastu jñānena gamyate ta.sa.122kha/1067. brjod du ma mchis pa|= {brjod du med pa/} brjod du med|= {brjod du med pa/} brjod du med pa|•vi. anabhilāpyam — satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt…anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ sū.a.168ka/59; tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ ra.vi.74ka/1; nirabhilāpyam — sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya bo.bhū.24ka/26; avācyam — tattvānyatvaprakārābhyāmavācyamatha varṇyate ta.sa.66ka/621; nirupākhyam — sarvasāmarthyavirahalakṣaṇaṃ nirupākhyam vā.ṭī.56kha/10; avaktavyam — adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ \n jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate la.a.191ka/163; nirālāpam — hānivṛddhī na yujyete nirālāpasya vastunaḥ abhi.a.4.56; dra. {brjod pa med pa}; \n\n•sa. anupākhyatvam — vinaṣṭāccet kāraṇāt kāryasambhavaḥ \n pradhvastasyānupākhyatvānniṣkāraṇamidaṃ bhavet ta.sa.19kha/211. brjod du med pa nyid|•sa. 1. \n\n•pā. anabhilāpyatā, śūnyatāparyāyaḥ — tathatā, bhūtakoṭiḥ…paryāyāḥ śūnyatāyāḥ…anye'pi paryāyāḥ…advayatā, avikalpadhātuḥ, dharmatā, anabhilāpyatā, anirodhaḥ, asaṃskṛtaṃ, nirvāṇādi ma.ṭī.213kha/39 2. avācyatā lo.ko. 837. brjod du med pa'i yang brjod du med pa|vi. anabhilāpyānabhilāpyam — evaṃpramukhairaparimāṇāprameyāsaṃkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyānabhilāpyairbodhisattvaiḥ da.bhū.168ka/2; saṃkhyāviśeṣaḥ ma.vyu.7952. brjod du med par 'phags|= {brjod du med par 'phags pa/} brjod du med par 'phags pa|nā. anabhilāpyodgataḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā pradyotasya…anabhilāpyodgatasya ga.vyū.268kha/347. brjod du med pas kyang brjod du med pa|= {brjod du med pa'i yang brjod du med pa/} brjod 'dod|= {brjod par 'dod pa/} brjod 'dod pa|= {brjod par 'dod pa/} brjod 'dod dpe|pā. ācikhyāsopamā, upamābhedaḥ — {yon tan ldan nam skyon 'gyur yang /} {khyod gdong zla ba mtshungs zhes pa/} {brjod 'dod bdag gi yid la yod/} {ces pa brjod 'dod dpe zhes rig} candreṇa tvanmukhaṃ tulyamityācikhyāsu me manaḥ \n saguṇo vāstu doṣo vetyācikhyāsopamāṃ viduḥ kā.ā.2.32. brjod 'dod min pa|vi. avivakṣitam — avivakṣitabhedaṃ ca tadeva parikīrttitam ta.sa.39kha/405. brjod 'dod la gnas|vi. vivakṣāvartī — vivakṣāvartinā'rthena kāryakāraṇatātmakaḥ \n śabdānāmeṣa sambandhaḥ samaye sati jāyate ta.sa.84ka/855. brjod pa|•kri. 1. (varta.) vadati — vedavākyārthamithyātvaṃ yo vadatyanumānataḥ ta.pa.174kha/808; abhivadati — yānyakṣarāṇi tamarthamabhivadanti tat…padamityucyante ra.vi.74ka/1; vakti — idaṃ tu te hitaṃ vacmi snehamohavaśīkṛtaḥ a.ka.39.52; lapati ma.vyu. 2769; abhilapati — taiścābhilapanti mām, na ca prajānanti tathāgatasyaite nāmaparyāyā iti la.a.132ka/78; vyapadiśati — brahmaṇo'pattyaṃ brāhmaṇa iti hi vyapadiśanti pra.a.6.5/11; paṭhati ma.vyu.7084; ākhyāti — ‘vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ’…ākhyāti vācā \n prajñāpayati padaiḥ suyuktaiḥ sū.a.183kha/79; jalpati — sarvajñavacanadvāreṇa ceti na kaścid viśeṣa iti ya evaṃ jalpanti ta.pa.267kha/1004; jalpate ma.vyu.2768; pracaṣṭe — vinaṣṭāt tu bhavet kāryaṃ tṛtīyādikṣaṇe yadi \n vipākahetoḥ pradhvastād yathā kāryaṃ pracakṣate ta.sa.20kha/218; ācaṣṭe ma.vyu.1480; samācaṣṭe — yo hi yāgamanutiṣṭhati taṃ janāḥ ‘dhārmikaḥ’ iti samācakṣate ta.pa. 130kha/712; sañcaṣṭe — kaṇabhakṣākṣapādamatānusāriṇastu…sañcakṣate vā.ṭī.70kha/26; bhāṣate — śīlasya ca varṇaṃ bhāṣate bo.bhū.99kha/127; prabhāṣate — ambāmbeti yathā bālaḥ śikṣyamāṇaḥ prabhāṣate ta.pa. 200ka/866; brūte — vedo naraṃ nirāśaṃso brūte'rthaṃ na sadā svataḥ ta.sa.86kha/791; prāhuḥ — kāryasaṅgatapreraṇāvādinaḥ prāhuḥ pra.a.7.5/13; kathayati — na jātyupalambhaṃ kathayati pra.a.6.5/11; varṇayati — sarvajaghanyo'pi anāgāmyavaśyameva tribhūmikenānāgāmiphalena samanvāgata iti varṇayati abhi.sphu.183ka/937; udīrayati ma.vyu.2779; samudīrayati — tatra vikalpaḥ punarmahāmate yena nāma samudīrayati la.a. 145ka/92; udbhāvayati — parapakṣa ityatra pareṇa pramāṇe kṛte kaṇādo'naikāntikamudbhāvayati vā.ṭī. 110kha/78; niścārayati ma.vyu.2621; abhidhīyate — {dge 'dun zhes ni su la brjod} kaśca saṅgho'bhidhīyate a.ka.21.27; sā yadi lakāreṇābhidhīyate na kartrā tadā karttari tṛtīyā bhavati pra.a.14kha/17; gīyate — ekamityucyate taddhi yat tadeveti gīyate \n nānātmakaṃ tu tannāma na tad bhavati ta.sa.63ka/598; āmnāyate ma.vyu.6706; ākhyāyate — atra mātraṃ nāma sāmānyamucyate, yattat sattetyākhyāyate ta.pa.9kha/465; prakhyāyate — te cākuśalādikarmānurūpeṇa viparyastacetasāṃ keṣāñcideva tathā duḥkhādihetutvena prakhyāyante, na sarveṣām ta.pa.292ka/1047; ucyate — kalpanā kalpitaṃ ceti dvayamanyonyaniśritam \n yathāprasiddhamāśritya vicāraḥ sarva ucyate bo.a.9. 109; nirucyate — yathā māyā tathā'bhūtaparikalpo nirucyate sū.a.168ka/59; procyate — vipākaphaladarśārthaṃ karttā rājā hi procyate su.pra.39ka/75; varṇyate — kiñca, tasyaivānyathābhāvalakṣaṇaḥ pariṇāmo varṇyate; taccānyathātvamekadeśena vā bhavet, sarvātmanā vā ta.pa.152kha/30; upavarṇyate — ye ca dharmivyatirekiṇo dharmāḥ…upavarṇyante ta.pa.142kha/14; kathyate — prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate sū.a.193ka/92; vyapadiśyate — atha vā'bhūtamākāraṃ vettīti vyapadiśyate ta.sa.74kha/698; tatprasādhyena rūpeṇa bhogyaṃ svaṃ vyapadiśyate pra.a.8-1/14; abhilapyate — yena yena hi nāmnā vai yo yo dharmo'bhilapyate \n na sa saṃvidyate tatra dharmāṇāṃ sā hi dharmatā bo.bhū.30ka/33; kīrtyate — {tshig tsam du ni brjod pa yin} vāṅmātraṃ kīrtyate la.a.189kha/161; pra.a.76ka/83; bhaṇyate — ṛgyajuḥsāmākhyāstrayo vedāḥ trayī bhaṇyate ta.pa.274ka/1016; udbhāvyate — iti vastubalaprakṛtyā viruddha udbhāvyate ta.pa.38ka/524; khyāpyate — sa śuddho'pi svato yadi pareṇāśuddhaḥ khyāpyate nyā.ṭī.90kha/250 2. (bhūta.) uvāca — puruṣaniyogavādinaḥ ūcuḥ pra.a.12ka/14; asūcayat — vilokya rājaputrārhapādamudrāvatīṃ bhuvam \n sthitaṃ nāgasya bhavane padakastamasūcayat a.ka.66. 36; \n\n•saṃ. 1. abhidhānam — {'dir ni sgrub pa kho nar brjod pa'i phyir bsgrub par bya ba nyid kho nar ni mi 'dod do} na punastadiha sādhyatvenaiveṣṭam, sādhanatvenābhidhānāt nyā.bi.234ka/177; ślokabandhānurodhād varṇādīnāṃ pūrvamabhidhānaṃ paścāttejasaḥ sū.a.235kha/147; vyāhṛtiḥ — viphalā vyāhṛtiriti ‘nānumānaṃ pramāṇam’ ityeṣā ta.pa.39kha/527; vyāhāraḥ — {tshig brjod pa} vāgvyāhāraḥ bo.bhū.39kha/45; abhivyāhāraḥ — stotrābhivyāhāraiḥ…pūjāṃ karoti bo.bhū.125ka/161; pravyāhāraḥ — parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ \n pravyāhāreṇa nāsyārthaḥ pareṣu prāpyate yataḥ abhi.a.3.13; udāhāraḥ — mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ vi.pra.138ka/1, pṛ.37; uktiḥ — {'di ni ha cang brjod pa} idamatyuktiḥ kā.ā.1.92; vyapadeśaḥ — pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā la.a.97ka/43; vādaḥ — {ming dang rus brjod pas} nāmagotravādena vi.sū.93kha/112; ālāpaḥ — ālāpaḥ prajñā, vāgindriyamupāyaḥ vi.pra.232kha/2.30; pralāpaḥ — ālikhya sundarīmukhaṃ nandaḥ svairaṃ śilātale \n tatpralāpajapāsakto dhyānālambanatāṃ gataḥ a.ka.10.60; kathā — sūkṣmekṣikedṛśī jātā pramāṇād dṛṣṭadarśyapi \n śaṃkyate yena tīrthyeṣu kathā kaiva bhaviṣyati pra.a.45ka/52; carcā — kva sūktacarcā kva ca niṣkṛpatvamaho vimohāhatamasya vṛttam a.ka.53. 43; bhāṣyam — sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ…dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva la.a.72ka/20; ākhyānam — {'brel ba brjod pa} sambandhākhyānam ta.pa.197ka/859; samākhyānam — tadupādhisamākhyāne te'pyasya ca na sidhyataḥ pra.vā.2.114; samākhyānaṃ vyapadeśaḥ ma.vṛ.2.114; khyāpanam — uttarakhyāpanacchandena sanāmārthābhidhāne sthūlam vi.sū.18kha/21; tadanyakāraṇebhyo viśiṣṭakāryakāriṇaḥ svabhāvakhyāpanam ta.pa.3kha/452; kathanam — {khyad 'phags brjod pa} utkarṣakathanam kā.ā.1.22; bhāṣaṇam — tatra bhāṣaṇaṃ dyotanam, jñāpanamiti yāvat ta.pa.45kha/540; upavarṇanam — ityādi parihāropavarṇanam ta.pa. 201ka/868; saṃkīrtanam — ityalaṃ paradoṣasaṃkīrttanena vā.ṭī.58ka/13; anukīrtanam — {yon tan brjod pa} guṇānukīrtanam a.śa.150kha/140; utkīrtanam — tadyathā parotkīrttanakāle śrāmaṇeratvasya vi.sū.2kha/1; udāharaṇam — vāgghoṣodāharaṇena nairyāṇikīṃ pratipadamārabhya ra.vi.124kha/104; vyāharaṇam — {'phags pa bdud rtsi brjod pa zhes bya ba theg pa chen po'i mdo} āryāmṛtavyāharaṇanāmamahāyānasūtram ka.ta.197; udīraṇam — {der yang gzhan gyis brjod pa'i phyir} tatrāpyanyairudīraṇāt kā.ā.1.25; vi.sū.99kha/120; udbhāvanam — {skyon brjod pa} doṣodbhāvanam ta.pa.235ka/941; ārocanam — uttaramanuṣyadharmārocanam vi.sū. 29kha/37; upayācanam — satyopayācaneneti sahasaivāsya locanaṃ…vaimalyamavāpa a.ka.31.67; sūcanā — skandhebhyaḥ pudgalo nānya ityeṣā'nanyasūcanā ta.sa. 14ka/161; ghoṣaṇā — buddheraskhalitā vṛttirmukhyāropitayoḥ sadā \n siṃhe māṇavake tadvad ghoṣaṇāpyasti laukikī pra.vā.2.36; codanā — te'pi śabdāḥ sarvabhedānākṣepe'pyekabhedacodanāt tatsvalakṣaṇaniṣṭhā eva bhavanti pra.vṛ.170-3/16 2. = {mngon brjod} abhidhā — abhidhā nānyathā siddhyediti vācakaśaktatām ta. sa.58kha/561; abhidhānam abhidhā, arthapratipādanamiti yāvat ta.pa./561; abhidhānam — yathā payasi viniścitābhidhānaśaktiḥ kṣīraśabdo na dadhni pravarttate ta.pa.4kha/453; anyathā vinā nāmnā katham ‘ucyate’ iti syāt, abhidhānakriyāyāḥ śabdadharmatvāt ta.pa.5kha/455 3. = {mngon brjod} abhilāpaḥ — {rtog pa ni shes pa la brjod pa dang 'drer rung bar snang ba} abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā nyā.bi. 41kha/48; {brjod pa'i rang bzhin la mngon par zhen pa} abhilāpasvabhāvābhiniveśaḥ la.a.95ka/42; {brjod pa la rnam par rtog pa} abhilāpavikalpaḥ la.a.106kha/52; tatra sarvadharmāṇāṃ yannāma nāmapūrvikā ca saṃjñā saṃjñāpūrvakaścābhilāpaḥ bo.bhū.58ka/69 4. = {ming} ākhyā, nāma — sāmānyameva hi sattākhyaṃ samasteṣvanuvṛttitaḥ ta.sa.27ka/292; samākhyā — {brjod pa ni ming ste sgra zhes bya ba'i tha tshig go} samākhyā saṃjñā, śabda iti yāvat ta.pa.50kha/552 5. udbhāvanā — {brjod pa yid la byed pa} udbhāvanāmanaskāraḥ sū.a.178ka/72; {brjod pa yang dag pa'i kun rdzob} udbhāvanāsaṃvṛtiḥ ma.bhā.12ka/3.10 6. = {'don pa} vācanā — jñaptivācanāpratimokṣoddeśapravāraṇāstat vi.sū.81kha/99 7. ākhyāyikā, gadyabhedaḥ — {lhug pa brjod pa dag dang gtam/} {zhes pa de yi rab dbye gnyis} gadyamākhyāyikā kathā \n iti tasya prabhedau dvau kā.ā.1.23; {gtam dang brjod pa zhes/} {ming gnyis dag gis rigs gcig mtshon} kathākhyāyiketyekā jātiḥ saṃjñādvayāṅkitā kā. ā.1.28 8. pā. (nyā.da.) jalpaḥ, padārthabhedaḥ ma.vyu.4536; pramāṇaṃ prameyaṃ saṃśayaḥ prayojanaṃ dṛṣṭāntaḥ siddhāntaḥ avayavaḥ tarkaḥ nirṇayaḥ vādaḥ jalpaḥ vitaṇḍā hetvābhāsaḥ chalam jātiḥ nigrahasthānam ityete ṣoḍaśa padārthāḥ nyā.ko.465 9. jalpaḥ — {yid kyi brjod pa} manojalpaḥ sū.a.146ka/25; abhijalpaḥ — {brjod pa nyid} abhijalpatvam ta.sa.33kha/351; jalpanam — evaṃ vāgvajraṃ dharmakāyo bālasya yugalamapi jalpanārthaṃ yathā tathā dharmadeśanārthaṃ maṇḍale'pi vi.pra.56kha/4.99; abhilapanam — vāṅmanobhyāṃ yadabhilapanaṃ sa jalpa ityucyate ma.ṭī.297kha/164 10. uccāraḥ — kaṇṭhatālumūrdhauṣṭhadantasthāneṣūccāraḥ svaravyañjanānām vi.pra.154kha/1.3; uccāraṇam — hyastanoccāraṇo vāpi gośabdo'dyāpi vidyate ta.sa./723; hyastanamuccāraṇamasyeti hyastanoccāraṇaḥ ta.pa.136ka/723 11. = {sgra'am tshig} vacanam, śabdaḥ — nāmādivacane vaktṛśrotṛvācyānubandhini pra.vā.2.11; rutam — api tu ye akṣararutadeśanā vaineyikāste tathāgatasya mukhāduṣṇīṣādūrṇāyāḥ śabdaṃ niścarantaṃ śṛṇvanti ta.pa.275kha/1019; ghoṣaḥ — sarvarutaravitaghoṣavākpadaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt ra. vi.80ka/11; kīrtiḥ ma.vyu.2610 12. = {'don pa} pāṭhaḥ — vākpāṭhena tu kiṃ bhavet \n cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati bo.a.5.109; tathākāśādivyañjanadharmeṇa sṛṣṭikrameṇa pratyāhārapāṭhena ṅādinā vi.pra.257ka/2.68 13. = {brjod bya} vācyam — vedādhyayanavācyatve na tvevaṃ vyāptiniścayaḥ ta.sa. 101kha/895 14. = {dbyangs can ma} vāṇī, sarasvatī — brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī a.ko. 1.6.1 15. = {yang dag par brjod pa} saṅgītiḥ — buddhasaṅgītidharmadhṛk vi.pra.137kha/1, pṛ.36 16. = {nges brjod} niruktiḥ — nanu kleśakṛtasya kleśābhāve kutaḥ sambhavaḥ \n nākleśanirjharamapi vāsanāmātrasaṅgamāt vṛṣalīvādavat \n mārggasyānekaprakāraniruktyapāṭavam pra.a.109ka/117 17. saṃvādaḥ — prāptavyaṃ prāpya yadi vā ghuṇākṣarapadopamam \n kākatālīyasaṃvādāttaddattaṃ manyate janaḥ a.ka.62.15 18. varṇaḥ — vyañjanam {gsal byed}, akṣaram {yi ge}, varṇaḥ {brjod pa} ma.vyu.2015 19. = {brjod pa nyid} vācyatā — {brjod pa med pa} avācyatā ta.sa.14ka/159; upākhyatvam — {brjod du med pa} anupākhyatvam ta.sa.19kha/211; \n\n•vi. vācakaḥ — kadācidanyasantāne tathaivārpyeta vācakaiḥ pra.vā.2.298; vācakaiḥ śabdairarpyeta ma.vṛ.2. 298; udbhāvakaḥ — ye pūrvaṃ nyūnatādayo'siddhaviruddhānaikāntikā uktāsteṣāmudbhāvakaṃ yadvacanaṃ tad dūṣaṇam nyā.ṭī.91kha/254; abhidhāyī — lokānukampī…śamābhidhāyī a.ka.38.3; vācī — {brjod pa nyid} vācitvam ta.sa.90ka/817; kīrttyamānaḥ — ityādi kīrttyamānaṃ tu śraddadhāneṣu śobhate \n vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe ta.sa.118ka/1019; vyācakṣāṇaḥ — vedārthaṃ mīmāṃsakādiḥ svecchayā vyācakṣāṇo dṛṣṭaḥ ta.pa.43kha/535; vacanīyam {brjod pa dang bcas pa nyid} savacanīyatā vi.sū.87ka/105; abhilāpyam — {brjod du med pa} anabhilāpyam sū.a.168ka/59; vaktavyam — {brjod pa med pa} avaktavyam la.a.190kha/163; nirdeśyam — {brjod pa med pa} anirdeśyam ta. sa.132kha/1128; o bhāṣī — durbhāṣitabhāṣī śrā.bhū. 68kha/163; dauṣṭhulyabhāṣiṇaḥ vi.sū.20kha/24; \n\n•bhū. kā.kṛ. uktam — ityuktaṃ naranāthena a.ka.53.17; proktam — aśuddho'śuddhaśuddho'tha suviśuddho yathākramam \n sattvadhāturiti prokto bodhisattvastathāgataḥ ra.vi.1.47; varṇitam — ityādinā kumārilena sphoṭavādinaṃ prati samuccayajñānaṃ varṇitam ta.pa.206ka/881; upavarṇitam — kiṃ tadupavarṇitam ? ityāha ta.pa.211kha/893; bhāṣitam — na jīvāmyavamānograviṣaiḥ paruṣabhāṣitaiḥ a.ka.79.22; lapitam — yatkiñcidanena bhāṣitaṃ lapitamudāhṛtaṃ sarvaṃ tattathā avitatheti tasmāttathāgata ityucyate bo.bhū.197kha/265; jalpitam — na prāṇenāyantritena vāgjalpiteneti nītārthaḥ vi.pra.64kha/4.113; uditam — paśupālakaviprastrīsaṃdeśādi yathoditam a.ka.19.119; udīritam — bhikṣuṇā nāmadheyamudīritam a.sā.342kha/193; udbhāvitam — mānasapratyakṣalakṣaṇe ca doṣa udbhāvitaḥ nyā.ṭī.42kha/56; uddiṣṭam ma.vyu.2782; udāhṛtam — navadhodāhṛtā tasmintatpiṇḍārtho'vadhāryate ra.vi.4.80; vyāhṛtam — tathā subhāṣite sulapite supravyāhṛte'dhimuktistadyathā sūtraṃ jñeyaṃ vyākaraṇādiṣu dharmeṣu bo.bhū.57ka/67; pravyāhṛtam — evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṃktirivākāśe jetavanābhimukhaṃ saṃprasthitāni a.śa.27ka/23; gaditam — yad vastu kiṃcidgaditaṃ mayā tat śrotavyameva praṇayoparodhāt a.ka.22.25; uccaritam — śabdāduccaritādātmā niyukto gamyate naraiḥ \n bhāvanātaḥ paraḥ ko vā niyogaḥ parikalpyatām pra.a.13ka/15; uccāritam — nitye tu khalu vai śabde bahukṛtva uccāritaḥ śrutapūrvastvanyānyāsu goṣu…ākṛtivacanatvamavagamayiṣyati ta.pa.137kha/726; prakāśitam — yathā prakāśitaḥ tathā na yuktaḥ, yathā yuktastathā na prakāśitaḥ nyā.ṭī. 90kha/250; īritam — niyogo bhāvanā dhātorartho vidhiritīritāḥ pra.a.6kha/8; āvartitam — nānāraṅgaiḥ sūtrakairveṣṭayitvā mantrairāvartitaḥ vi.va.205kha/1.79. brjod pa nyid|abhijalpatvam — śabdo vā'pyabhijalpatvamāgato yāti vācyatām ta.sa.33kha/351; vācyatvam — vedādhyayanavācyatve na tvevaṃ vyāptiniścayaḥ ta.sa.101kha/895; vācakatvam — varṇānāṃ kramaśūnyānāṃ vācakatvaṃ na vidyate ta.sa.100kha/889; vācitvam — niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyatām ta.sa.90ka/817. brjod pa nyung bar 'gyur|mandamantra evābhūt ma.vyu.6771. brjod par|vaktum — sarvānarthān samīkṛtya vaktuṃ śakyaṃ na sādhanam pra.vā.4.64; ākhyātum — na tadākhyātuṃ sarasvatyāpi śakyate kā.ā.1.102; abhidhātum — śakyametanmayāpyabhidhātum vā.ṭī.71ka/26. brjod pa can|vi. abhidhāyī — rūpābhāvādabhāvasya śabdā rūpābhidhāyinaḥ \n nāśaṅkyā eva siddhāste vyavacchedasya vācakāḥ pra.vṛ.188-5/61. brjod pa dang bcas pa|vi. savacanīyam — {brjod pa dang bcas pa nyid} savacanīyatā vi.sū.87ka/105. brjod pa dang bcas pa nyid|savacanīyatā — akaraṇaṃ savacanīyatāsakīlatvayoḥ vi.sū.87ka/105. brjod pa dang 'drer rung ba|vi. abhilāpasaṃsargayogyam — {rtog pa ni shes pa la brjod pa dang 'drer rung bar snang ba} abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā nyā.bi. 41kha/48; yadyapi abhilāpasaṃsṛṣṭābhāsā na bhavati tadaharjātasya bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā tu bhavatyeva nyā.ṭī. 41kha/48; tādṛśaṃ cābhilāpasaṃsargayogyam nyā.ṭī. 41kha/51. brjod pa dang 'drer rung bar snang ba|vi. abhilāpasaṃsargayogyapratibhāsā — abhilāpena saṃsargaḥ abhilāpasaṃsargaḥ… abhilāpasaṃsargāya yogyo'bhidheyākārābhāso yasyāṃ pratītau sā tathoktā…yadyapi abhilāpasaṃsṛṣṭābhāsā na bhavati tadaharjātasya bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā tu bhavatyeva nyā.ṭī.41kha/48. brjod pa dang 'dres pa|•saṃ. abhilāpasaṃsargaḥ — asatyabhilāpasaṃsarge kuto yogyatāvasitiriti cet nyā.ṭī.41kha/49; \n\n•vi. abhilāpasaṃsṛṣṭam — yā cābhilāpasaṃsṛṣṭā sāpi yogyā nyā.ṭī.41kha/48. brjod pa dang 'dres par snang ba|vi. abhilāpasaṃsṛṣṭābhāsā — tatra abhilāpasaṃsṛṣṭābhāsā kalpanā ityuktāvavyutpannasaṅketasya kalpanā na saṃgṛhyeta nyā.ṭī. 41ka/48. brjod pa dang ldan|= {brjod pa dang ldan pa/} brjod pa dang ldan pa|= {brjod ldan} vi. abhilāpī, o pinī abhilāpinī pratītiḥ kalpanā ta.sa.45ka/449. brjod pa po|vi. vaktā — yataḥ pratyayaḥ ityeva vyavahāre prakalpite \n śrotṛṇāṃ syādapītthaṃ tu vaktṛṇāṃ nāvakalpyate ta.sa.81kha/754; abhidhāyī — {brjod pa por byed pa} abhidhāyitvam ta.pa.3kha/451. brjod pa por byed pa|abhidhāyitvam — ‘tataścāprastutābhidhāyitvaṃ lakṣaṇakārasya’ iti codyamāśaṅkyāha ta.pa.3kha/451. brjod pa ma yin|= {brjod min/} brjod pa med|= {brjod pa med pa/} brjod pa med pa|= {brjod med} \n\n•vi. nirjalpaḥ — ‘nirjalpabuddhiḥ’…pratideśako nirjalpabuddhirityaudārikasūkṣmam sū.a.250ka/167; ajalpaḥ — sajalpo'jalpaḥ…manaskāraḥ sū.a.166ka/57; avyāhāraḥ — rūpaṃ na nityaṃ…parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ abhi.a.3.13; avaktavyam — adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ la.a.190kha/163; anirdeśyam — tattvānyatvādyanirdeśyaṃ yatparaiśca prakalpitam ta.sa.132kha/1128; alāpyam — acintyo'nabhilāpyatvādalāpyaḥ paramārthataḥ ra.vi.2.70; \n\n•saṃ. avācyatā — skandhebhyo pudgalo nānyastīrthadṛṣṭiprasaṅgataḥ \n nānanyo'nekatādyāpteḥ sādhvī tasmād avācyatā ta.sa.14ka/159; dra. {brjod du med pa/} brjod pa yang dag pa'i kun rdzob|pā. udbhāvanāsaṃvṛtiḥ, saṃvṛtibhedaḥ — trividhā hi saṃvṛtiḥ; prajñaptisaṃvṛtiḥ, pratipattisaṃvṛtiḥ, udbhāvanāsaṃvṛtiśca…vikalpābhilāpātikrāntasyāpi pariniṣpannasya śūnyatā tathatā samalā nirmaletyevamādibhiḥ paryāyaiḥ sandarśanamudbhāvanāsaṃvṛtiḥ ma.bhā.12ka/3.10. brjod pa yin|= {brjod yin} \n\n•kri. vadati — etāvat tu vadantyatra sudhiyaḥ saugatā ime ta.sa.103ka/909; ucyate — arthāntaravyavacchedaṃ kurvatī śrutirucyate ta. sa.38ka/394; yat tūcyate na tatsiddhau kiñcidasti prayojanam ta.sa.117kha/1017; varṇyate — saṃskṛtaśravaṇādibhyastasyotpādastu varṇyate ta.sa.91ka/822; upavarṇyate — aikye tu kinnimitto'yaṃ vibhāga upavarṇyate ta.sa.96kha/860; abhidhīyate — dvitīye punarasmābhirvispaṣṭamabhidhīyate ta.sa.4kha/63; ataḥ praṇetā so'bhidhīyate ta.sa.131kha/1119; ākhyāyate — vacanena hi trirūpaṃ liṅgamākhyāyate nyā.ṭī.61ka/150; uccāryate — pratijñoccāryate sarvā sādhyārthapratipattaye ta.sa.84ka/773; gīyate— yathā dvijasya vyāpāro yāga ityapi gīyate pra.a.15kha/17; \n\n•bhū. kā.kṛ. uktavān — tataḥ pratipādakaṃ śabdamavaśyaṃ vaktavyaṃ darśayan anumānaśabdenoktavānācārya iti paramārthaḥ nyā.ṭī.61kha/151. brjod pa la rnam par rtog pa|pā. abhilāpavikalpaḥ, parikalpitasvabhāvaprabhedaḥ — katamat parikalpitasvabhāvaprabhedanayalakṣaṇam ? yaduta abhilāpavikalpo'bhidheyavikalpaḥ…bandhābandhavikalpaḥ…tatra mahāmate abhilāpavikalpaḥ katamaḥ ? yaduta vicitrasvaragītamādhuryābhiniveśaḥ la.a.106kha/52. brjod pa las rnam par grol ba|= {brjod rnam grol} vi. abhilāpavinirmuktaḥ — katamā ca suvikrāntavikrāmin ajānanā sarvadharmāṇām ? anyathaite sarvadharmā anyathābhilapyante, na cābhilāpavinirmuktāḥ sarvadharmāḥ su.pa.23kha/3. brjod pa'i sgra dang smra ba lhur byed pa|vi. vyāhārarutavākparamaḥ — {brjod pa'i sgra dang smra ba lhur byed pa ma yin} na vyāhārarutavākparamaḥ ma.vyu.1811. brjod pa'i nus pa|abhidhānaśaktiḥ — yathā payasi viniścitābhidhānaśaktiḥ kṣīraśabdo na dadhni pravarttate ta.pa.4kha/453. brjod pa'i spyi|abhilāpasāmānyam ma.vyu.4466; mi. ko.85kha \n brjod pa'i spyod yul|vāggocaraḥ lo.ko.840. brjod pa'i bya ba|abhidhānakriyā — anyathā vinā nāmnā katham ‘ucyate’ iti syāt, abhidhānakriyāyāḥ śabdadharmatvāt ta.pa.5kha/455. brjod pa'i yul|abhidhānaviṣayaḥ — abhidhānaviṣayaṃ yānaṃ mahāyānamanuttaram \n arthaṃ sunītaṃ hi mayā na ca budhyanti bāliśāḥ la.a.177kha/141. brjod pa'i rang bzhin la mngon par zhen pa|pā. abhilāpasvabhāvābhiniveśaḥ — punaraparaṃ mahāmate dviprakāraṃ svabhāvadva (na) yalakṣaṇaṃ bhavati…yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca \n tatra mahāmate abhilāpasvabhāvābhiniveśo'nādikālavākprapañcavāsanābhiniveśāt pravartate la.a. 95ka/42. brjod par dka'|= {brjod par dka' ba/} brjod par dka' ba|= {brjod dka'} \n\n•vi. sudurvacam — śāntaṃ praśāntaṃ sugatapraveditaṃ sarvairudāhārapadaiḥ sudurvacam da.bhū.174ka/7; durabhidhānam — durbhaṇatvaṃ durabhidhānam ta.pa.213ka/896; \n\n• saṃ. durnivedyatvam — atha bodhisattvo jānānaḥ snehadurbalatāṃ mātṛhṛdayasya durnivedyatvācca vipriyasya naināṃ kiṃcidvaktuṃ śaśāka jā.mā.114/67. brjod par bgyi ba|kri. abhilapyate — kiṃ punaḥ bhagavan vacanameva paramārthaḥ, uta yadvacanenābhilapyate sa paramārthaḥ la.a.89kha/37. brjod par 'gyur|= {brjod 'gyur} kri. abhidhāsyate — na ca vyañjakavarṇānāmityetadabhidhāsyate ta.sa. 90ka/815; bhāṣiṣyate — naitad buddhavacanamiti vācaṃ bhāṣiṣyante a.sā.160ka/90. brjod par 'dod|= {brjod par 'dod pa/} brjod par 'dod pa|= {brjod 'dod} \n\n•kri. vivakṣati — yathaivāsya parairuktastathaivainaṃ vivakṣati ta.sa.97kha/868; na hi ye yathā vivakṣanti te tathaivānuṣṭhānakāle kurvanti ta.pa.134ka/3; \n\n•saṃ. 1. vivakṣā, vaktumicchā — vivakṣāyāṃ ca yadyapi prāmāṇyaṃ vākyasya, tathāpi na tatprekṣāvataḥ pravṛttyaṅgam ta.pa.134ka/3; ‘vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate \n prāmāṇyaṃ tatra śabdasya’…tatra ca vakturvyāpāro vivakṣā pra.a.5-1/7 2. vaktukāmatā — sā ca vaktukāmatā vītarāgasya karuṇayāpi sambhavati ta.pa.305ka/1069; \n\n•vi. = {brjod par 'dod pa po} vaktukāmaḥ, vivakṣitā — evaṃ hetudoṣānabhidhāya dṛṣṭāntadoṣān vaktukāma āha ta.pa.163ka/780; ācikhyāsu — {khyod gdong zla ba mtshungs zhes pa/} {brjod 'dod bdag gi yid la yod} candreṇa tvanmukhaṃ tulyamityācikhyāsu me manaḥ kā.ā.2.32; vivakṣitaḥ — {brjod par 'dod pa'i don} vivakṣitārthaḥ ta.pa.135kha/5; {brjod 'dod tshad ma'i shes pa} vivakṣitapramājñānam ta.sa.111kha/967; abhidhitsitaḥ — vyudāsyaṃ tasya cārtho'yamanyāpoho'bhidhitsitaḥ ta.sa.44ka/441; abhidhitsita iti abhidhātumiṣṭaḥ ta.pa./441. brjod par 'dod pa po|vi. = {smra ba po} vivakṣitā, vaktā — tatra ca vakturvyāpāro vivakṣā \n vaktā vivakṣitā pra.a.5-1/7. brjod par 'dod pa yin|kri. vivakṣyate — kriyā hi karttuḥ karmaṇaśca bhedena vivakṣyate pra.a.14kha/17. brjod par nus|kri. vaktuṃ śakyate — anayaivopapattyā syādaprāmāṇyamapi svataḥ \n tatrāpi śakyate vaktuṃ yasmānnyāyo'yamīdṛśaḥ ta.sa.109ka/954. brjod par bya|= {brjod bya/} brjod par bya dgos|kṛ. vaktavyam — tasmād vaktavyametaditi pratipattavyametadityarthaḥ abhi.sphu.140kha/857; vyākhyeyam — anumānaṃ vyākhyātukāmenānumānasvarūpasya vyākhyeyatvānnimittaṃ vyākhyeyam nyā.ṭī.61ka/151. brjod par bya ba|= {brjod bya/} brjod par bya ba dang rjod par byed pa'i dngos po|= {brjod bya rjod byed kyi dngos po/} brjod par bya ba ma yin pa|= {brjod bya min} \n\n•kṛ. avācyam — yato'vācyamevedaṃ svalakṣaṇamiti prāganyāpohe prasādhitam ta.pa.13kha/473; avaktavyam — pañcavidhaṃ jñeyamatītānāgataṃ pratyutpannamasaṃskṛtamavaktavyam abhi.bhā.83kha/1195; avacanīyam — ākāśaṃ na nityaṃ nānityaṃ…nityānityatvadoṣairavacanīyaḥ la.a. 141kha/88; anabhilāpanīyam — sarvadharmā vimokṣābhimukhāḥ…anabhilāpanīyāḥ śi.sa.139kha/134; \n\n•saṃ. anabhidheyatvam ta.pa.244ka/203. brjod par bya ba ma yin pa nyid|avācyatvam — tataḥ svabhāvahetusiddhaṃ candraśabdavācyatvamavācyatvasya bādhakaṃ draṣṭavyam nyā.ṭī.71ka/184. brjod par byas|= {brjod par byas pa/} {brjod par byas nas} nivedya — nijaṃ janma nivedyāsmai praṇataḥ tamabhāṣata a.ka.21.48. brjod par byas pa|kri. ucyate — bhāvābhāvasvarūpaṃ vā jagat sarvaṃ yadocyate ta.sa.114ka/990. brjod par byed|= {brjod par byed pa/} brjod par byed pa|= {brjod byed} \n\n•kri. abhidhīyate — ato'nāditvasāmānyaṃ buddhānāmabhidhīyate ta.sa.116ka/1003; udīrayati — tāṃ dharmatāṃ sākṣātkṛtya…yadyadevodīrayanti, yadyadeva prakāśayanti, yadyadeva saṃprakāśayanti, sarvaṃ taddharmatayā aviruddham a.sā.3ka/2; khyāpayati — tadrūpa hya(tadapya)nupalambhameva khyāpayati pra.vṛ.166-5/7; niścārayati — nāvarṇaṃ niścārayanti śrā.bhū.18ka/43; \n\n•saṃ. abhidhā ta.pa.; abhidhānam — abhidhānābhidheyalakṣaṇaḥ sambandhaḥ bo.pa.1. 1; jalpanam — bhāṣaṇaṃ jalpanaṃ cāpi prabhūtaṃ cāpi vātike ma.mū.182ka/111; \n\n•vi. vaktā — ātmano vā guṇān…samāropya svayameva vaktā bhavati śrā.bhū.20ka/48; vācinī — {de yi rjod byed sgra dag thob} labdhā tadvācinī śrutiḥ kā.ā.1.94; śaṃsanī — {zhes pa phan tshun khyad 'phags ni/} {brjod par byed 'di phan tshun dpe} ityanyonyopamā seyamanyonyotkarṣaśaṃsanī kā. ā.2.18. brjod par mi 'dod|= {brjod par mi 'dod pa/} brjod par mi 'dod pa|vi. avivakṣitaḥ {brjod par mi 'dod pa las tha dad pa} avivakṣitabhedāḥ ta.pa. 4kha/454. brjod par mi bya|= {brjod mi bya} \n\n•kri. na kathyate — {gzhan gyis brjod mi bya} anyairna kathyate he.ta.8ka/22; na upadiśyate — ataḥ pramāṇatā tasmin vidyamānāpyaniścitā \n avidyamānakalpeti naivāstītyupadiśyate ta.sa.112ka/970; \n\n•kṛ. avaktavyam — atha rūpapudgalavat tadupalabdhyorapyanyānanyatvamavaktavyam abhi.bhā.84kha/1198; na vaktavyam — {brjod par mi bya bar 'gyur} na vaktavyaṃ prāpnoti abhi.bhā.83kha/1195. brjod par mi bya ba|= {brjod par mi bya/} brjod par mi bya bar 'gyur|na vaktavyaṃ prāpnoti — ‘pañcavidhaṃ jñeyamatītānāgataṃ pratyutpannamasaṃskṛtamavaktavyam’ iti na vaktavyaṃ prāpnoti abhi.bhā.83kha/1195. brjod bya|= {brjod par bya/} {o ba} \n\n•kri. 1. (varta.) ucyate — tatrānyāpoha ucyate pra.vā.2.167; {de yi mtshan nyid brjod par bya} ucyate tasya lakṣaṇam kā.ā.1. 14; abhidhīyate — tadatrābhidhīyate ta.pa.134kha/3; kathyate — mudrāḥ pañcakulānīti kathyate mokṣahetunā he.ta.6ka/16; prakathyate — rajakīti duhitā ca nartakī ca prakathyate he.ta.6kha/16; nigadyate — mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate he.ta.2ka/2; abhilapyate — kiṃ punarbhagavan vacanameva paramārthaḥ, uta yadvacanenābhilapyate la.a.90ka/37; saṃvarṇyate — yaḥ phalasya prasūtau ca bhoktā saṃvarṇyate kṣaṇaḥ ta.sa.19ka/208; bhaṇyate — hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate he.ta.1ka/2; pragīyate — aśeṣāṇāṃ tu sattvānāṃ yatrotpattiḥ pragīyate he.ta.21kha/68 2. (vi.li., loṭ) vadet — bhadramukhādarśanapathe tiṣṭheti vadet vi.sū.39ka/49; bhāṣeta — iti cittamutpādayed vācaṃ ca bhāṣeta vi.sū.31kha/40; brūyāt — antaramārge ced bhikṣuṃ paśyet taṃ pradeśamasmai brūyāt vi.sū. 32ka/40; udīrayet — candramaṇḍale kāyavajraṃ praveśyedamudīrayet vi.pra.57ka/4.100; rocayet — {spyod yul du brjod par bya'o} gocarā rocayeyuḥ vi.sū.64ka/80; ārocayet — vai(?)tarikatvenāsyanayoḥ garhatvaṃ bhikṣorārocayet vi.sū.57kha/72; uccārayet — tatra mantrapadāni astrabījenoccārayet vi.pra.109kha/3. 35; varṇyatām — alaṃ prasaṅgena \n siddhānto varṇyatām abhi.bhā.47kha/1054 3. (bhavi.) kathayiṣyati — sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt bo.a.1.1; pravakṣyati — yathābhipretaṃ pravakṣyāmaḥ abhi.bhā.49ka/1059; \n\n•sa. 1. ārocanam — {dge 'dun la brjod par bya'o} ārocanaṃ saṃghe vi.sū.60ka/76 2. abhidheyam — {bstan bcos 'di'i brjod par bya ba dang dgos pa bstan to} asya śāstrasya abhidheyaprayojane prāha ta.pa.133kha/2; pratyāyyam — astyarthaḥ sarvaśabdānāmiti pratyāyyalakṣaṇam ta.sa.33kha/349; astyartha iti yadetat pratīyate, tat sarvaśabdānāṃ pratyāyyasyābhidheyasya lakṣaṇam ta.pa./349; vācyam — tena vikalpajñānena pratītirūpeṇa śaśinaścandraśabdavācyatvaṃ siddhameva nyā.ṭī.71ka/184; anyeṣāṃ ca svalakṣaṇādīnāṃ bāhyānāṃ vācyatvenāyogasya pratipāditatvāt ta.pa.3ka/450; vācyāntarapratiṣṭhena vākyena mṛṣā vi.sū.21kha/26; \n\n•kṛ. vaktavyam — kathaṃ nirākāratā vijñānasyeti vaktavyam ta.pa.180ka/820; cakāro vaktavyāntarasamuccayārthaḥ nyā.ṭī.49kha/100; kathanīyam — kathaṃ vede kathanīyam ? ityāha ta.pa.229kha/928; mahākṣarasukhakṣaṇo vācā kathanīyaḥ vi.pra.181kha/3.200; vacanīyam — sa maivaṃ vocaditi syād vacanīyaḥ a.sā.133kha/76; maivaṃ voca iti syād vacanīyaḥ abhi.sphu.177ka/927; varṇanīyam — iti śrotṛjanapravṛttiphalameva varṇanīyam ta.pa.138ka/8; abhidhānīyam — ādau prayojanamabhidhānīyam ta.pa.133kha/2; ākhyeyam — na ced duḥkhamākhyeyam vi.sū.31ka/39; vācyam — iti pūrvavadeva vācyam abhi.sphu.122kha/821; kathayitavyam — yathā mama atraivaṃ pratipattyabhāva iti sopapattikaṃ prativādinā \nkathayitavyam pra.a.218.2/471. brjod bya nyid|vācyatvam — tena vikalpajñānena pratītirūpeṇa śaśinaścandraśabdavācyatvaṃ siddhameva nyā. ṭī.71ka/184; anyeṣāṃ ca svalakṣaṇādīnāṃ bāhyānāṃ vācyatvenāyogasya pratipāditatvāt ta.pa.3ka/450; vācyatā — śabdo vā'pyabhijalpatvamāgato yāti vācyatām ta.sa.33kha/351; vijñapyatvam — asaṃsṛtau saṃghaikadvayoḥ pudgalasya vijñapyatvaṃ bhikṣoḥ vi.sū.83ka/100; abhidhāyitvam — nityavedābhidhāyitvasambhavānna virodhinaḥ ta.sa.117ka/1012; ārocakatvam — yasya kasyacidatastadārocakatvena bhavanīyatvam vi.sū.60kha/77. brjod bya nyid min pa|anirvacanīyatvam — athānirvacanīyatvaṃ samūhāderniṣidhyate ta.sa.26ka/279. brjod bya rjod byed|1. vācyavācakam — adhyāropitamevāto vācyavācakamiṣyate ta.sa.46kha/462 2. vācyavācakatā — mithyāvabhāsino hyete pratyayāḥ śabdanirmitāḥ \n jātisvalakṣaṇādīnāṃ vācyavācakatāsthiteḥ ta.sa.93kha/852. brjod bya rjod byed kyi dngos po|pā. vācyavācakabhāvaḥ — akṛtrimaśca sambandhaḥ śabdasya jātisaṃjñakenārthena vācyavācakabhāvalakṣaṇa iti svabhāvahetuḥ ta.pa.137ka/725; tasmādadhyāropita eva vācyavācakabhāvaḥ, na pāramārthikaḥ ta.pa.8kha/462; vācyavācakabhāvo'yaṃ jāto hetuphalātmakaḥ ta.sa.38ka/392; pra.a.243-1/529. brjod bya rjod byed kyi 'brel ba|vācyavācakasambandhaḥ ta.pa. \n brjod bya rjod byed dngos|= {brjod bya rjod byed kyi dngos po/} brjod bya rjod byed dngos po|= {brjod bya rjod byed kyi dngos po/} brjod bya ba|= {brjod bya/} brjod bya bral|vi. avācyam, avacanīyam — anakṣaramavācyaṃ syāt a.ko.1.6.21. brjod bya ma yin|= {brjod par bya ba ma yin pa/} brjod bya min|= {brjod par bya ba ma yin pa/} brjod bya min pa|= {brjod par bya ba ma yin pa/} brjod byas|= {brjod par byas pa/} brjod byed|= {brjod par byed pa/} brjod byed po|vi. vaktā — yadā copadiśedekaṃ kiñcit sāmānyavaktṛvat \n ekadeśajñagītaṃ tanna syāt sarvajñabhāṣitam ta.sa.118ka/1019. brjod ma thag tu 'jig pa|vi. uccaritapradhvaṃsī — uccaritapradhvaṃsitvāt tu śabdasyaitadayuktam ta.pa. 150kha/753; tasya…kuto'vasthānam, uccaritapradhvaṃsitvāttasya ta.pa.151kha/755; uccāritapradhvaṃsī — ityayaṃ krameṇa vyavahāra uccāritapradhvaṃsino'kramasya kathaṃ syāt ta.pa./756; uccāritanaṣṭaḥ — na coccāritanaṣṭasya sambandhena prayojanam ta.sa.82ka/756. brjod mi 'gyur|kri. na ucyate — na hyapratighatāmātrāt sarvagocaratocyate ta.sa.116kha/1010. brjod mi bya|= {brjod par mi bya/} brjod min|•kri. na kathyate — {gzhan gyis brjod min lhan cig skyes} nānyena kathyate sahajam he.ta.10ka/28; \n\n•vi. avācakam — varṇādanyo'tha nādātmā vāyurūpamavācakam ta.sa.84ka/775; alāpyam — atarkyatvādalāpyatvādāryajñānādacintyatā ra.vi.80ka/11. brjod med|= {brjod pa med pa/} brjod mdzad|vi. sūcakaḥ — sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam \n lokasya śūnyatākārasūcakajñāpakākṣagam abhi.a.4.21. brjod zin|bhū.kā.kṛ. varṇitam — darśanānyeva bhinnānyapyekāṃ kurvanti kalpanām \n pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam pra.vā.2.238; vihitam — nanu ca pakṣadvaye'pi vihita eva doṣaḥ, tatra kiṃ punaruktābhidhāneneti pra.pa./60. brjod zin|= {brjod zin/} brjod yas|saralam, saṃkhyāviśeṣaḥ ma.vyu.7898; saraṭaḥ (‘saravaḥ, sarataḥ’ iti pā.ṭi.) ma.vyu.7769. brjod yin|= {brjod pa yin/} brjod le'u|adhyāyaḥ ma.vyu.1472; mi.ko.104kha \n nya|1. vyañjanāṣṭamavarṇaḥ \n asyoccāraṇasthānaṃ tālu \n {'di'i nga ro 'don tshul la skye gnas rkyen sna dang bcas pa dang /} {byed pa lce dbus/} {nang gi rtsol ba rkyen lce gnyis phrad dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.927; ña (nāgarīvarṇaḥ) — yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma…ñakāre jñāpanaśabdaḥ la.vi.67kha/89 2. matsyaḥ — yaḥ…pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati bo.a.8. 122; mīnaḥ — punaraparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syādanutpādanityatvāt la.a.141kha/88; jhaṣaḥ — jagajjayāyeva jhaṣadhvajena vāyavyamastraṃ sahasā prayuktam a.ka.108. 15; jalajaḥ — iha te bālāḥ paridahyante jālotkṣitā iva jalajāḥ la.vi.103ka/149; śapharaḥ — tasmādasyāḥ kumudaviśadānyarhasi tvaṃ na dhairyānmoghīkartuṃ caṭulaśapharodvartanaprekṣitāni me.dū.345ka/1.44 3. = {nya gang} pūrṇimā, pañcadaśī tithiḥ — caitrādīnāṃ tithīnām…ṣaṣṭyuttaratriśatasaṃkhyā varṣatithayaḥ…jivajreti caturdaśadevyo nairṛtyasya kamaladaleṣu \n jṛvajrā saṃmukhasya prajñā, pūrṇimādharmitvāt vi.pra.54kha/4.85; ekādaśyādyāḥ pañca tithayaḥ, pūrṇimāparyantam vi.pra. 123ka/1, pṛ.21; pūrṇā vi.pra.202ka/1.95; dra. {zla nya} pūrṇenduḥ a.ka.48.25, pūrṇacandraḥ vi.va.215ka/1.91 4. = {nya khyim} mīnaḥ, mīnarāśiḥ — evaṃ ṣaṇmāsaṃ candra īśo bhavati, meṣamithunasiṃhatulādhanuḥkumbharāśau vāmanāḍyāṃ candraḥ śukradhāturīśa uttare, dakṣiṇe vṛṣabhakarkaṭakanyāvṛścikamakaramīnarāśau arko rajodhāturīśo bhavati vi.pra.237kha/2.40; dra. {khyim bcu gnyis/} 5. matsyaḥ, garbhajānāmavasthābhedaḥ (avatāraviśeṣaśca) — teṣu garbhamadhye matsyakūrmavarāhāvasthāḥ…prasavanakāle narasiṃhāvasthā, bālakāle'pi ca dve…vāmanāvasthā…paraśurāmāvasthā \n kaumāre yauvane…rāmāvasthā…kṛṣṇāvasthā…maraṇadivasaṃ yāvad buddhāvasthā \n maraṇadine…kalkyavasthā… iti daśāvasthāniyamaḥ vi.pra.224ka/4.6 6. śakulaḥ, matsyaviśeṣaḥ —{nya mig can} śakulākṣakaḥ mi.ko.59ka 7. ñaḥ \ni. = {glu len pa} gāyanaḥ śrī.ko.177ka \nii. ghargharadhvaniḥ śrī.ko.177ka \n nya'i|mātsyam — iha mātsye bhāve matsyākāro bhavati vi.pra.224kha/2.7. nya kyu|= {lcags kyu} baḍiśam : {nya 'dzin byed lcags kyu} bo.ko.261/matsyadharaṇārthaṃ vakralauhakaṇṭakaviśeṣaḥ rā.ko.3.390; dra. {nya 'bigs/} nya skyogs|= {nya phyis/} nya skyob|= {nya lcibs/} nya khar ba|madguraḥ, matsyaviśeṣaḥ —{nya khar ba ltar pags pa 'jam pa} madguracchaviḥ vi.va.139kha/1.28; dra. {nya mang ku ra'i mdog 'dra} madguracchaviḥ la.vi.126ka/186. nya khar ba ltar pags pa 'jam pa|madguracchaviḥ — cakravartinaḥ strī…nātigaurī nātiśyāmā madguru(ra)cchaviḥ vi.va.139kha/1.28; dra. {nya mang ku ra'i mdog 'dra/} nya khyi ba|=*vullakaḥ, jantuviśeṣaḥ —niḥsnehatāyai snigdhasya ca ghaṭādergambhīra udake hrade nidhānam? āmatsyakacchapamaṇḍūkaśiśumāravullakairnirlehādhāraṇam vi.sū.36kha/46. nya khyim|= {nya'i khyim} mīnarāśiḥ, rāśiviśeṣaḥ cho.ko.303/rā.ko.3.726; dra. {khyim bcu gnyis/} nya gang|= {tshes pa bco lnga} pūrṇamāsī, pañcadaśī tithiḥ — {lnga pa de rjes bdun pa dang /} {nya gang ba ni khyad par du/} {bsngags te phyag na pad ma yi/} {dkyil 'khor bya ba'i cho ga la'o} pañcamyāmatha saptamyāṃ pūrṇamāsyāṃ viśeṣataḥ \n śasyate padmahastasya maṇḍalānāṃ kriyāvidhiḥ sa.du.231/230; pakṣiṇī śrī.ko.184ka; dra. {nya/} nya gang ba|= {nya gang /} nya rgya|1. ānāyaḥ, matsyajālam ? jālaṃ samūha ānāyagavākṣakṣārakeṣvapi a.ko.3.3.200 2. matsyajālam, hastacihnaviśeṣaḥ —idānīṃ tārādikulotpannānāṃ ṣaṭtriṃśat cihnānyucyante…khaḍgaḥ tārāyāḥ…sūcī vā mudgaro vā aindryāḥ \n matsyajālaṃ brāhmaṇyāḥ vi.pra.169ka/3.157; dra. {nya dol/} nya sgong ma|matsyaṇḍī, khaṇḍavikāraḥ mi.ko.61kha; ikṣuviśeṣasya rasapāke khaṇḍayogye sārabhūte yā guḍikākārā jāyate sā matsyaṇḍī rā.ko.3.583. nya lcibs|1. = {nya phyis} śuktiḥ — {nya lcibs ni mes sbyong ngo} agninā śukteḥ śodhanam vi.sū.5kha/6 2. = {chu bal} śaivālam — {nya lcibs 'khri shing} śaivālavallī a.ka.64.238; {nyon mongs nya lcibs dra ba can} kleśaśaivālajālam a.ka.63.56; śaivālakam — mantravicārakaiḥ…mūlaphalaśaivālakakuśapatragomayagomūtrapāyasadadhisarpiḥphāṇitāmapiṣṭakabhakṣaṇapānaiḥ la.vi.122kha/182; śevālam — {nya lcibs dang nya tshang dag chu nas bton pa} ( {la}) uddhāre jalāt śevālakaṭabhyoḥ vi.sū.30kha/38. nya lcibs skyes|= {mu tig} śuktijam, muktā cho.ko. 302/rā.ko.5.114. nya lcibs can|= {'bab chu} śaivalinī, nadī — atha nadī sarit ? taraṅgiṇī śaivalinī taṭinī hrādinī dhunī \n srotasvinī dvīpavatī sravantī nimnagāpagā a.ko.1.12.30. nya 'ching|= {nya 'ching ba/} nya 'ching ba|= {nya pa} matsyabandhī, dhīvaraḥ cho.ko.302/rā.ko.3.584. nya lto ba|nā. lūhipaḥ, siddhācāryaḥ — {l+'u hi paH nya lto ba} mi.ko.6kha \n nya ston|pāñcadaśikam ma.vyu.5760; {zhang byung zas ston la/} {pAnya tsa mi kaM lnga ston}…{pAnya tsa da shi ka}~{M nya ston} mi.ko.40kha; {tshes bco lnga la bshams pa'i ston mo} bo. ko.929. nya dol|= {nya rgya} jālam, matsyajālam mi.ko.89ka; {nya 'dzin byed kyi rgya} bo.ko.829. nya dol ba|= {nya pa} jālikaḥ, kaivartaḥ bo.ko.929/rā.ko.2.533; dra. {nya shor ba/} nya pa|• saṃ. 1. = {nya shor ba} kaivartaḥ — yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino'naparādhino'nekaprakāraṃ mūlyahetorviśasanti la.a. 156ka/103; dhīvaraḥ — bodhisattvo mahāsattvo na nirayeṣūpapadyate…na niṣādadhīvaraurabhrikakuleṣūpapadyate a.sā.372kha/211; mātsikaḥ — bodhisattvo mahāsattvo na rājānaṃ saṃsevate…na mṛgalubdhakān na mātsikān sa.pu.104ka/166; tatreme asaṃvarikāḥ; tadyathā aurabhrikāḥ, mātsikāḥ…vāgurikāśca abhi.bhā.203-1/640; mīnāriḥ — mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ jā.mā.56/33; śanakaḥ — śanakaḥ kaivartaḥ ta.pa.191ka/100; jālikaḥ śrī.ko.167ka; dāserakaḥ śrī.ko.170kha; bāḍiśikaḥ — etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam bo.a.6.89; kleśā eva baḍiśena carantīti bāḍiśikāḥ bo.pa.6.89; dra. {nya pa mchil pa thogs pa} 2. = {nya/} {nya gang /} \n\n• vi. pūrṇaḥ — {zla ba nya pa} pūrṇacandraḥ sū.a.155kha/41; sakalaḥ — {zla ba nya pa lta bu} sakala iva śaśāṅkaḥ ra.vi.2.8. nya pa skyong|= {gla sgang} dāśapuram, kaivartīmustakam ? {mon lug gla sgang gi ming /} {musta ka}~{M gla sgang}…{dA sha pu ra}~{M nya pa skyong} mi.ko.58kha \n nya pa skyong|= {nya pa skyong /} nya pa mchil thogs|= {nya pa mchil pa thogs pa/} nya pa mchil pa thogs|= {nya pa mchil pa thogs pa/} nya pa mchil pa thogs pa|bāḍiśikaḥ, baḍiśena matsyākarṣaṇakartā dhīvaraḥ — tadyathā bāḍiśikena mahatyudakasarasi matsyākarṣaṇārthaṃ sāmiṣaṃ baḍiśaṃ prakṣiptaṃ bhavet śi.sa.57ka/55; dra. {nya pa/} nya pa ma|kaivartī, kaivartapatnī — idānīṃ tārādikulāni śūdrādivarṇānāmucyante…tārā śūdrī…brahmāṇī kaivartī vi.pra.164ka/3.132; dra. {nya pa mo/} nya pa mo|kaivartī, kaivartapatnī — vāyvādyāstu kramāt śūdrī kṣatriṇī brāhmaṇī tathā \n vaiśyā ḍombī ca kaivartī naṭikā rajakī tathā vi.pra.158ka/3.119; dra. {nya pa ma/} nya pa'i gla sgang|= {gla sgang} kaivartīmustakam, dāśapuram {mon lug gla sgang gi ming /} {musta ka}~{M gla sgang}…{kai brtI musta ka}~{M sa'i gla sgang ngam nya pa'i gla sgang} mi.ko.58kha \n nya phyis|1. śuktiḥ; śuktikā — śuktikāyāṃ rajatādhyāse kathaṃ śuktikāyāṃ vṛttiriti cet ? śukterapi tatra sadbhāvāt taddeśasya ca pratyakṣeṇa grahaṇāt pra.a. 178kha/193; dra. {nya lcibs} 2. śuktiḥ, gandhadravyaviśeṣaḥ —śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakham a.ko. 2.4.130; dra. {nya phyis 'dra ba/} nya phyis kyi snod|śuktipuṭikā — tathā karoṭakāni pūrve śuktipuṭikā, agnau tathā; dakṣiṇe nairṛtye nārikelakaroṭakam vi.pra.162kha/3.126; muktāśuktikā — OM āḥ hū˜ ho haṃ kṣaḥ iti pañcāmṛtaṃ saptābhimantritaṃ kṛtvā muktāśuktikāyāṃ sthāpayet vi.pra.140kha/3.77. nya phyis 'dra|= {nya phyis 'dra ba/} nya phyis 'dra ba|= {na kha} śuktiḥ, gandhadravyaviśeṣaḥ —{na kha'i ming /} {na kha}~{M sen 'dra/} {shuk+tiH nya phyis 'dra ba/} {sha}~{M khaH dung 'dra ba/} {khu raH gcod byed/} {ko la da la}~{M rgya shug 'dab ces so} mi.ko.59ka \n nya phyis snod|= {nya phyis kyi snod/} nya phyis sa bon|= {mu tig} śuktibījam, muktā cho.ko. 255/rā.ko.5.118. nya 'phar|= {nya 'phar ba/} nya 'phar ba|matsyavikāraḥ ma.vyu.4486; {chu nas 'phar mchongs pa lta bu} cho.ko.303. nya ba|= {nya pa/} nya dbang|= {nya'i rgyal po} matsyendraḥ, matsyādhipaḥ — tava eva khalveṣa mahānubhāva matsyendra satyātiśayaprabhāvaḥ jā.mā.176/101. nya 'bigs|= {lcags kyu} matsyavedhanam, baḍiśam ? baḍiśaṃ matsyavedhanam a.ko.1.12.17; dra. {nya kyu/} {mchil ba/} nya 'bigs byed|matsyavedhanī, madgupakṣī bo.ko.929/rā.ko.3.584. nya mang ku ra|= {mad gu ra} madguraḥ, matsyaviśeṣaḥ —{nya mang ku ra'i mdog 'dra} madguracchaviḥ la.vi.126ka/186; dra. {nya khar ba ltar pags pa 'jam pa} madguracchaviḥ vi.va.139kha/1.28. nya mang ku ra'i mdog 'dra|madguracchaviḥ — madguracchavirbata bhoḥ śramaṇo gautamaḥ la.vi.126ka/186; dra. {nya khar ba ltar pags pa 'jam pa/} nya mig can|= {dur ba dkar po} śakulākṣakaḥ, śvetadūrvā mi.ko.59ka; dra. rā.ko.5.8. nya mid|timiḥ, mahāmatsyaviśeṣaḥ —antarjalapraṇayinastimayaḥ a.ka.67.49; buddhābhidhānaṃ śrutvaiva tamaḥpraśamanaṃ timiḥ \n śanairnimīlayan vaktraṃ sattvopaplavaśāntaye a.ka.89.23; dra. {nya mid mid pa/} {nya mid mid par byed pa/} nya mid mid pa|timiṅgilagilaḥ, mahāmatsyaviśeṣaḥ —timiṅgilagili(la)stvabdhau virataḥ sattvasaṃhṛteḥ \n prāpa kṣaṇena tīkṣṇāgnikṣutkṣataḥ prāṇasaṃśayam a.ka.89. 29; dra. {nya mid/} {nya mid mid par byed pa/} nya mid mid par byed pa|timiṅgilagilaḥ, mahāmatsyaviśeṣaḥ —timiṅgilagili(la)rmatsyaḥ sattvasaṃhārakṛnmahān \n saṃmoha iva saṃsāre nivasatyeṣa sāgare a.ka.89.16; dra. {nya mid/} {nya mid mid pa/} nya mo|1. = {nya} jhaṣaḥ, matsyaḥ — iha śvā tārā…kulīro vārāhī, jhaṣaḥ kaumārī vi.pra.167ka/3.149 2. rohitamatsyam, matsyajātiviśeṣaḥ —sapta rohitamatsyān samupānīyāvocadenam jā.mā.56/33. nya tshang|kaṭabhī — {nya lcibs dang nya tshang dag chu nas bton pa} ( {la}) uddhāre jalācchevālakaṭabhyoḥ vi.sū. 30kha/38. nya zan|1. nā. timiṅgiraḥ, nāgarājaḥ — anekāni ca nāgarājaśatasahasrāṇi sannipatitāni \n tadyathā upalālaśca nāgarājaḥ…timiṅgiraśca nāgarājaḥ kā.vyū.200kha/258 2. matsyāśanaḥ, matsyaraṅgapakṣī śa.ko.473/rā.ko.3.584. nya ra|karṣūḥ — teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi yaduta snehanaṃ prajānāmi…nāsākarma, karṣupariṇāham, pariṣvedanam, anulepanam ga.vyū.20ka/117. nya sha|matsyamāṃsam — matsyamāṃsakhādyavastukapiṇḍapāda(ta)parigraheṇa vi.sū.16kha/18; matsyā — kabaḍaṃkāra āhāraḥ…tadyathā manthā vā…phāṇitaṃ māṃsaṃ matsyā* śrā.bhū.35kha/84. nya shor ba|= {nya pa} kaivartaḥ, dhīvaraḥ — śanakaḥ kaivartaḥ ta.pa.192ka/100; kaivartakaḥ — śanakādīnāmiti kaivartakādīnām ta.pa.200ka/867; dra. {nya 'ching ba/} {nya dol ba/} nyag|pakṣma — ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ \n akṣigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍāṃ ca abhi.bhā.3kha/877. nyag cig|= {nyag gcig/} nyag gcig|vi. = {rkyang pa} ekaḥ, ekākī — atha bhagavāṃstaṃ bhikṣusahasramantardhāpya ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ a.śa.2kha/2; dra. {nyag gcig pu/} nyag gcig pu|vi. ekakaḥ — {rgyal po chen po nyag gcig pu/} {nags su gshegs pa chos ma mchis} naiṣa dharmo mahārāja yadyāyā vanamekakaḥ jā.mā.100/60; dra. {nyag gcig} nyag phran|= {mda'} kalambaḥ, śaraḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ a.ko.2.8.87. nyag ma|1. śalākā — {'bru'i nyag ma gcig} sasyaśalākā abhi.sphu.179kha/931; kāṇḍaḥ, oḍam — {'dam bu'i nyag ma'i mdog lta bu} śarakāṇḍavarṇam vi.sū.75ka/92 2. = {lcug ma} gulmakaḥ — {rtswa nyag ma} tṛṇagulmakaḥ la.vi.40kha/53. nyan|= {nyan pa/} nyan rgyud|= {nyan pa po'i rgyud/} nyan thos|śrāvakaḥ, śrāvakayānīyaḥ pudgalaḥ — {nyan thos kyi theg pa} śrāvakayānam abhi.sa.bhā.69kha/96; {nyan thos kyi sde snod} śrāvakapiṭakam sū.a.164ka/55; pratyekabuddhaśrāvakā api kāmaṃ sarvatra hatāndhakārāḥ, kliṣṭasammohātyantavigamāt; na tu sarvathā abhi.bhā. 137-3/6; śrāvikā — eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ sūtrāntavibhāgakartrīṇāṃ yaduta kacaṃgalā bhikṣuṇī vi.va.132kha/1.21; dra. {nyan thos ma/} {nyan thos chen mo/} nyan thos kyi|śrāvakīyam — devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca \n tāthāgataṃ ca pratyekaṃ yānānetān vadāmyaham la.a.109ka/55. nyan thos bcas|saśrāvakaḥ — saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ \n tatkarma kuśalaṃ kṛtvā rājate abhyadhikaṃ mama a.śa.144kha/134. nyan thos kyi dge 'dun|śrāvakasaṅghaḥ — {de bzhin gshegs pa'i nyan thos kyi dge 'dun} tathāgataśrāvakasaṅghaḥ a.śa.28ka/24; tasya khalu punarānanda suvarṇapuṣpasya tathāgatasyārhataḥ samyaksaṃbuddhasya na pramāṇabaddhaḥ śrāvakasaṃgho bhaviṣyati a.sā.322kha/181. nyan thos kyi dge 'dun dang bcas pa|saśrāvakasaṅghaḥ — buddho bhagavān…saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām a.śa.5ka/4. nyan thos kyi dgra bcom pa|arhacchrāvakaḥ — asamanvāhṛtya arhacchrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate a.śa.118kha/108. nyan thos kyi mngon par rtogs pa|pā. śrāvakābhisamayaḥ, abhisamayabhedaḥ — abhisamayavyavasthānaṃ daśavidham…dharmābhisamayaḥ…arthābhisamayaḥ…tattvābhisamayaḥ…pṛṣṭhābhisamayaḥ…ratnābhisamayaḥ…asamudācārābhisamayaḥ…niṣṭhābhisamayaḥ…śrāvakābhisamayaḥ…pratyekabuddhābhisamayaḥ…bodhisattvābhisamayaḥ abhi.sa.bhā.90ka/122. nyan thos kyi theg pa|pā. śrāvakayānam, yānabhedaḥ — asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ, asti pratyekabuddhayāne, asti mahāyāne śrā.bhū./189; upadeśa ubhayatra śrāvakayāne mahāyāne cābhidharmapiṭakam abhi.sa.bhā.69kha/96. nyan thos kyi theg pa mngon par rtogs pa|pā. śrāvakayānābhisamayaḥ— yaḥ śrāvakayānābhisamayaṃ dṛttvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśaprahīṇo'cintyācyutigataḥ samyaksiṃhanādaṃ nadati; kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam ityevamādi la.a. 80ka/27. nyan thos kyi theg pa mngon par rtogs pa'i rigs|• pā. śrāvakayānābhisamayagotram, abhisamayagotrabhedaḥ — pañcābhisamayagotrāṇi…yaduta śrāvakayānābhisamayagotram, pratyekabuddhayānābhisamayagotram, tathāgatayānābhisamayagotram, aniyataikataragotram, agotraṃ ca la.a.80ka/27; ma.vyu.1261; \n\n• vi. śrāvakayānābhisamayagotrakaḥ — eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ \n atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ la.a.80kha/27. nyan thos kyi theg pa mngon par rtogs par 'gyur ba'i rigs|= {nyan thos kyi theg pa mngon par rtogs pa'i rigs/} nyan thos kyi theg pa can|vi. śrāvakayānīyaḥ, śrāvakayānānuyāyī — buddhānāṃ bhagavatāṃ śrāvakayānīyān pudgalān jugupsitavantaḥ śi.sa.44ka/42; śrāvakayānikaḥ — tadyathāpi nāma subhūte bhikṣoḥ śrāvakayānikasya śrāvakabhūmau catasro mūlāpattayo gurvyo bhavanti a.sā.343kha/193; dra. {nyan thos kyi theg pa pa/} nyan thos kyi theg pa bstan pa|śrāvakayānadeśanā — so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthita evaṃ caryāvimātratāṃ sattvānāmājñāya tathaiva mokṣopasaṃhāramupasaṃharati \n sa sattvaparipākaṃ prajānāti… śrāvakayānadeśanāṃ ca…tathāgatabhūmideśanāṃ ca prajānāti da.bhū.254ka/50. nyan thos kyi theg pa pa|vi. śrāvakayānīyaḥ — {nyan thos kyi theg pa pa'i gnas} śrāvakayānīyāśrayaḥ da.bhū.263ka/56; śrāvakayānikaḥ — śrāvakayānikān pudgalān saṅghe ca paramakārakriyādhimuktānadhikṛtya deśitam ra.vi.83kha/18; dra. {nyan thos kyi theg pa can/} nyan thos kyi theg pa pa'i gnas|śrāvakayānīyāśrayaḥ — tasmin mahāratnarājapadme adhastāccaraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti…śrāvakayānīyāśrayānavabhāsayanti, dharmālokamukhaṃ copasaṃharanti da.bhū.263ka/56. nyan thos kyi theg pa'i rigs|pā. śrāvakayānagotram, āryagotrabhedaḥ — āryagotraṃ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ…evaṃ sā bhrāntiḥ śrāvakayānagotrāvahā bhavati la.a.98ka/44. nyan thos kyi theg pa'i rigs 'thob par byed pa|= {nyan thos kyi theg pa'i rigs 'thob par byed pa/} nyan thos kyi theg pa'i rigs 'thob par byed pa|vi. śrāvakayānagotrāvahaḥ, ohā — {nor ba de nyan thos kyi theg pa'i rigs 'thob par byed pa yin no} sā bhrāntiḥ śrāvakayānagotrāvahā bhavati la.a.98ka/44. nyan thos kyi theg pas nges par 'byung ba snang ba'i de kho na|pā. śrāvakayānaniryāṇadṛśyatattvam, tattvabhedaḥ — dvividhaṃ tattvam; ādarśatattvam, dṛśyatattvañca…dṛśyatattvaṃ navavidham; nirabhimānadṛśyatattvam, aviparyāsadṛśyatattvam, śrāvakayānaniryāṇadṛśyatattvam, mahāyānaniryāṇadṛśyatattvam,… paravādinigrahadṛśyatattvam,… mahāyānābhidyotanadṛśyatattvam, sarvākārajñeyapraveśadṛśyatattvam, avitathatathatābhidyotanadṛśyatattvam, ātmagrāhavastusarvā'bhisandhipraveśadṛśyatattvaṃ ca ma.bhā.15kha/3.22. nyan thos kyi sde snod|pā. śrāvakapiṭakam, piṭakabhedaḥ — piṭakatrayaṃ sūtravinayābhidharmāḥ \n tadeva trayaṃ hīnayānāgrayānabhedena dvayaṃ bhavati, śrāvakapiṭakaṃ bodhisattvapiṭakaṃ ca sū.a.164ka/55. nyan thos kyi spyod pa|pā. śrāvakacaryā — {nyan thos kyi spyod pa yang dag par bsgrub pa} śrāvakacaryāsamudāgamaḥ da. bhū.265kha/58. nyan thos kyi spyod pa yang dag par bsgrub pa|pā. śrāvakacaryāsamudāgamaḥ — so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti… śrāvakacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. nyan thos kyi sprul pa|pā. śrāvakanirmāṇam — so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…śrāvakanirmāṇaṃ ca… pratyekabuddhanirmāṇaṃ ca…jñānādhiṣṭhānaṃ ca prajānāti da.bhū.265kha/58. nyan thos kyi byang chub|pā. śrāvakabodhiḥ — atha tā arciṣaḥ…bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti \n tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante…śrāvakabodhiṃ vyākartukāmo bhavati, āsye'ntardhīyante a.śa.4kha/3. nyan thos kyi lus|pā. śrāvakakāyaḥ — sa sarvakāyavikalpāpagataḥ kāyasamatāprāptaḥ… sa sattvakāyaṃ ca prajānāti… śrāvakakāyaṃ ca…ākāśakāyaṃ ca prajānāti da.bhū.244ka/45. nyan thos kyi ye shes|pā. śrāvakajñānam — iha svadehe manuṣyadehe; yo bāhye cakrī prathamapaṭale uktaḥ, sa dehe vajrī…yo bāhye hanūmān, sa svadehe śrāvakajñānam vi.pra.240kha/2.48. nyan thos kyi rigs|pā. śrāvakagotram, gotrabhedaḥ — nirvedhabhāgīyāni trigotrāṇi śrāvakādigotrabhedāt abhi.bhā.15kha/919. nyan thos kyi rigs can|vi. śrāvakagotraḥ — {gang zag nyan thos kyi rigs can} śrāvakagotraḥ pudgalaḥ śrā.bhū./189. nyan thos kyi sa|śrāvakabhūmiḥ — mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca sa.pu.72kha/121; ma.vyu.1140; a.pra.5ka/3. nyan thos kyis 'dul ba|vi. śrāvakavaineyikaḥ — śrāvakavaineyikānāṃ sattvānāṃ śrāvakakāyavarṇarūpamādarśayati da.bhū.244ka/45. nyan thos chen po|mahāśrāvakaḥ — ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṅghena sārdhamardhatrayodaśabhirbhikṣuśatairabhijñātābhijñātaiḥ sthavirairmahāśrāvakaiḥ sarvairarhadbhiḥ \n tadyathā sthavireṇa ca śāriputreṇa… aniruddhena ca su.vyū.195kha/254; mahāśrāvakāṇāṃ buddhatve vyākaraṇadeśanā ekayānadeśanā ca sū.a.186ka/81. nyan thos chen mo|mahāśrāvikā— anekaiśca mahāśrāvikāsamavasaraṇanirvāṇadhātusamanupraviṣṭābhiḥ… tadyathā yaśodharā yaśodā mahāprajāpatī prajāpatī sujātā ma.mū.100ka/10. nyan thos mchog|agraśrāvakaḥ— sarvatra caiṣo amu agraśrāvako bahuśrutaścitrakathī viśāradaḥ…sada buddhakṛtyena ca pratyupasthitaḥ sa.pu.77kha/130. nyan thos theg pa|= {nyan thos kyi theg pa/} nyan thos dang rang sangs rgyas kyi chos mngon par 'du bya ba|pā. śrāvakapratyekabuddhadharmābhisaṃskāraḥ — so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti… śrāvakapratyekabuddhadharmābhisaṃskāraṃ ca… asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū. 251kha/49. nyan thos ma|śrāvikā, śrāvakayānīyā strī śa.ko. 475; dra. {nyan thos/} {nyan thos chen mo/} nyan thos la yongs su rgyu ba|śrāvakasamudācāraḥ — bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati \n sarvabuddhasamudācāramapi…śrāvakasamudācāramapi…srotāpannasamudācāramapi na samudācarati da.bhū.240kha/42. nyan du rung|= {nyan du rung ba/} nyan du rung ba|vi. śrāvaṇaḥ — śravaṇena grāhyaḥ śrāvaṇaḥ nyā.ṭī.70kha/182; dra. {mnyan du rung ba/} nyan 'dod|= {nyan par 'dod pa/} nyan 'dod pa|= {nyan par 'dod pa/} nyan rna|1. cāraḥ, gūḍhapuruṣaḥ — tamanveṣṭuṃ prayatnavān \n padakākhyaṃ mahāmātyaḥ paścāccāraṃ visṛṣṭavān a.ka.66.34; rājñā cārairvijñāya tatkriyām a.ka.95.8; caraḥ ma.vyu.3806; heriḥ (okaḥ) ma.vyu.3805 2. upaśravaḥ — {nyan rna las gyur pa} upaśravagatam vi.sū.46kha/58. nyan rna ba|mūtrakaḥ* — mūtrakā ye parān paiśunyenopahatya jīvanti abhi.sa.bhā.79kha/69; dra. {nyan rna/} nyan rna las gyur pa|upaśravagatam — {nyan rna las gyur pa'i ltung byed} upaśravagate (prāyaścittikam) vi.sū. 46kha/58; ma.vyu.8501. nyan rna las gyur pa'i ltung byed|pā. upaśravagate(prāyaścittikam), prāyaścittikabhedaḥ vi.sū.46kha/58. nyan pa|• kri. (varta.; {mnyan pa} bhavi., bhūta. ca, {nyon} vidhau) śṛṇoti — ye'sya bhāṣamāṇasya dharma śṛṇvanti bo.bhū. 38ka/44; śrūyate — ācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam, śrotṛbhiśca kimarthaṃ śrūyata iti saṃśaye nyā.ṭī.37ka/11; (?) śroṣyati — bhagavacchāsane pātrabhūtamapātrabhūtaṃ vā yāvanmuṇḍaṃ kāṣāyakhaṇḍaprāvṛtaṃ parirakṣati śroṣyati pūjayiṣyati śi.sa.54ka/52; \n\n• saṃ. 1. śravaṇam — bodhisattvapiṭakadeśanā… tasya ca yad yoniśaḥ śravaṇam bo.bhū.156ka/202; devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti a.sā.75ka/42; saṃśravaḥ — sā tayā tatra pravṛtte dharmasaṃśrave a.ka.7.31 2. = {rna ba} śrotram — {nyan pa'i blo} śrotradhīḥ ta.pa.229ka/928; {nyan pa'i shes pa} śrotrajñānam ta.pa. 229ka/928; {nyan pa'i rnam par shes pa} śrotravijñānam pra.a.245-3/534 3. śrotriyaḥ — bhagavaccaraṇākrāntā bhrāturdṛṣṭvā jaṭāḥ kṣitau \n śrotriyatvābhimānena matiḥ kopākulo'bhavat a.ka.89.116; \n\n• vi. śrotā — ācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam, śrotṛbhiśca kimarthaṃ śrūyata iti saṃśaye nyā.ṭī.37ka/11; śrāvakaḥ — {chos nyan pa} dharmaśrāvakaḥ ka.ta.4172; śravaṇikā — {chos nyan pa dag} dharmaśravaṇikāṇām su.pra.35kha/68. nyan pa nyid|śrotriyatvam — bhagavaccaraṇākrāntā bhrāturdṛṣṭvā jaṭāḥ kṣitau \n śrotriyatvābhimānena matiḥ kopākulo'bhavat a.ka.89.116. nyan pa'i rgyud|śrotṛsantānaḥ — na parārthānumānatvaṃ vacasaḥ śrotrapekṣayā \n śrotṛsantānavijñānahetutvajñāpakatvataḥ ta.sa.54ka/522; dra. {nyan pa po'i rgyud/} nyan par|śrotum — icchatha bhikṣavo nadyā gaṅgāyā utpattiṃ śrotum vi.va.154ka/1.42. nyan pa po|vi. śrotā, śravaṇakartā — vivakṣāyā viṣayo yo'rthaḥ śrotṛbuddhau prakāśate \n prāmāṇyantatraiva śabdasya pra.a.6ka/7; prāśnikaḥ — yadi nāma prativādino pratītiḥ prāśnikāḥ pratyeṣyanti \n prāśnikaiḥ pratipannaṃ tena yadi na pratīyate pra.a.218-3/472. nyan pa po'i skye bo|śrotṛjanaḥ — na śrotṛjanapravṛttyarthaṃ prayojanādikathanam ta.pa.137ka/7. nyan pa po'i rgyu|śrotṛsantānaḥ — {nyan pa po'i rgyud la 'jug pa'i shes pa} śrotṛsantānavartijñānam ta.pa.36kha/522; dra. {nyan pa'i rgyud/} nyan pa por gyur|= {nyan pa por gyur pa/} nyan pa por gyur pa|vi. śrotṛbhūtaḥ — sarvatathāgataśrotṛbhūtaḥ vi.pra.119kha/1, pṛ.17; karṇabhūtaḥ — sarvasattvabhāṣāntareṇa tathāgatoktadharmāṇāṃ saṃgrāhakatvāt sarvatathāgatakarṇabhūtaḥ vi.pra.119kha/1, pṛ.17. nyan pa yin|kri. śṛṇoti — ‘śṛṇvanti cakṣuṣā sarpāḥ’ ityeṣāpi śrutistataḥ \n sambhāvyārthā vicitrā hi sattvānāṃ karmaśaktayaḥ ta.sa.123kha/1074; dra. {nyan pa/} {nyan par byed pa/} nyan pa'i rnam par shes pa|pā. = {rna ba'i rnam par shes pa} śrotravijñānam — sambandhaśca na pratyakṣagocaraḥ \n śabdasya śrotravijñāne pratibhāsaḥ pra.a.245-3/534. nyan pa'i rnam shes|= {nyan pa'i rnam par shes pa/} nyan pa'i blo|pā. = {rna ba'i blo} śrotradhīḥ, śrotrajñānam-tathā hi, ekasminnapi śabde bahubhiḥ śrūyamāṇe śrotrajñānāntarapravṛtterasyāḥ śrotradhiyaḥ pramāṇāntarasaṅgatyapekṣayā samyaktvamavasīyate ta.pa.229ka/928; dra. {nyan pa'i shes pa/} nyan pa'i shes pa|pā. = {rna ba'i shes pa} śrotrajñānam — yat pramāṇāntarasaṅgatinirapekṣaṃ tat svata eva pramāṇam, yathā śrotrajñānaṃ sakṛjjātaṃ vinaṣṭaviṣayaṃ ca vijñānam ta.pa.229ka/928; dra. {nyan pa'i blo/} nyan par 'gyur|kri. śroṣyati — etasya bhagavankāla etasya sugata samayo yadbhagavānnadyā gaṅgāyā utpattiṃ deśayed bhikṣavaḥ śroṣyanti vi.va.154ka/1.42. nyan par 'gyur ba|= {nyan par 'gyur/} nyan par 'dod|= {nyan par 'dod pa/} nyan par 'dod pa|= {nyan 'dod} \n\n• kri. śrotumicchati — {rgyal po} ({yi} )…{las kyi rgyu ba khyod nyan par 'dod dam} icchasi tvaṃ…rājñaḥ karmaplotiṃ śrotum vi.va. 166kha/1.55; \n\n• saṃ. śuśrūṣā, śrotumicchā — yadi rūpādiṣu didṛkṣāśuśrūṣādayastasya parasparato bhinnāḥ ta.pa.213ka/143; śuśrūṣā yasya yasyārthe yatra yatra yathā yathā \n sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā abhi.a.2.7; \n\n• vi. śrotukāmaḥ — śrotukāmā ime sarve jinaputrā viśāradāḥ \n vibhajyārthagatiṃ samyagbhūmīnāṃ samudāhara da.bhū.170kha/4; śuśrūṣamāṇaḥ ma.vyu.2424. nyan par bya|kṛ. śrotavyam — atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā… paripraśnīkartavyā a.sā.133kha/76. nyan par byed|= {nyan par byed pa/} nyan par byed pa|• kri. śṛṇoti — tataḥ satyadarśanasyānulomaṃ śrutamudgṛhṇāti, arthaṃ vā śṛṇoti abhi.sphu.161ka/891; ākarṇayati — {glu ni}…{nyan par byed} gītamākarṇayanti nā.nā.266ka/22; śuśrūṣate — tasya me śrāvakāḥ śuśrūṣante, śrotramavadadhati abhi.sphu.270kha/1092; \n\n• vi. = {nyan pa po} prāśnikaḥ — vidyamānamapi na samarthanaṃ tathā prāśnikaprapañcasyāpīti na kaścitsamyag vādī bhavet pra.a.218-2/472. nyan byed|1. = {rna ba} śrutiḥ, karṇaḥ — karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ a.ko.2.6.94 2. = {nyan par byed pa/} nyan rang|= {nyan thos dang rang sangs rgyas/} nyam|= {stobs} balam, sāmarthyam ? {nyam chung ba} durbalaḥ bo.bhū.105kha/134; vikramaḥ — {nyam chung ba} avasannavikramaḥ jā.mā.159/92; sthāma — kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ…ālambya daṇḍa vrajate la.vi.95kha/136. nyam nga|= {nyam nga ba/} nyam nga ba|• vi., \n\n• saṃ. kṛcchram — {'brog dgon nyam nga ba} kṛcchrakāntāraḥ a.ka.35.26; mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate \n evaṃ kṛcchramapi prāpya na kleśavaśago bhavet bo.a.7.61; kaṣṭam — kaṣṭāṃ daśām a.ka.45.1; ślākṣṇyādanucchavikairakaṣṭaśabdatayā sū.a.182ka/77; utkaṭam — {nyam nga ba srin po'i gling du phyin} prāpa rākṣasadvīpamutkaṭam a.ka.47.29; viṣamam — {lta ba ngan pa'i dra ba nyam nga bar zhugs pa} kudṛṣṭiviṣamajālānuprāptāḥ śi.sa.158kha/151; {nyam nga'i gnas} viṣamasthānam ra.vi.4.27; {nyam nga'i shul} panthāno viṣamāḥ śa.bu., kā.115; bhraṣṭaḥ — nṛpaṃ tyaktvāgatā hyandhaṃ tyaktvāndhaṃ cauramāśritā \n tavāhamubhayabhraṣṭaḥ tribhraṣṭāyāḥ smitāspadam a.ka.14.140; āpannaḥ — āpanna āpatprāptaḥ a.ko.3.1.40; durgamaḥ — āloko bhavati yataḥ samaśca mārgo loko'yaṃ vrajati tato na durgameṇa jā.mā.107/63; durgaḥ — avaśyagamye paralokadurge harṣāvakāśo'tra sacetasaḥ kaḥ jā.mā.402/234; saṅkaṭam — eṣa sa pāpakartā tasmācchastrasaṅkaṭānmuktaḥ śi.sa.46ka/43; rājanna cintitaḥ pāpaḥ khaleneva svakarmaṇā \n preritastvaṃ pitṛvadhe patitaḥ pāpasaṃkaṭe a.ka.44.37; sattvān cyutyupapattisaṅkaṭasthān abhi.sphu.304ka/1169; aniṣṭam — kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt sū.a. 141ka/18; \n\n• saṃ. 1. vyasanam — {nyam nga ba'i gnas dag las zlog par byed} vyasanasthānebhyaśca nivārayanti sū.a.241kha/156; saṃbādhaḥ ma.vyu.6468; vyavadānam — maitryādi śūnyatā prāptirbuddhatvasya parigrahaḥ \n sarvasya vyavadānasya sarvādhivyādhiśātanam abhi.a.2.14 2. = {'jigs pa} bhītiḥ, bhayam-darastrāsobhītirbhīḥ sādhvasaṃ bhayam a.ko.1.8.21 3. apatrapā — evaṃvidhāṃ so'rhattvaprāpto'pyapatrapāmanubhavati a.śa.253ka/232. nyam nga ba chung|= {nyam nga ba chung ba/} nyam nga ba chung ba|alpātaṅkatā ma.vyu.6285; dra. {nyam nga ba nyung ba/} nyam nga ba nyung|= {nyam nga ba nyung ba/} nyam nga ba nyung ba|alpātaṅkatā — prasenajitkauśalaḥ śrāvastīnivāsinaśca paurā bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ pṛcchanti, alpātaṅkatāṃ ca… sparśavihāratāṃ ca a.śa.156kha/145. nyam nga ba med|= {nyam nga ba med pa/} nyam nga ba med pa|vi. akaṣṭaḥ — ‘uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt’… ślākṣṇyādanucchavikairakaṣṭaśabdatayā sū.a.182ka/77. nyam nga ba'i yid|daurmanasyam — sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati da.bhū.198kha/20. nyam nga bar gyur|= {nyam nga bar gyur pa/} nyam nga bar gyur pa|vi. saṃkaṭaprāptaḥ — {su ni nyam nga bar gyur} kaḥ saṃkaṭaprāptaḥ a.śa.10ka/9. nyam nga bar byed|kri. duḥkhāyate — duḥkhāyata iti karuṇāyate sū.a.215kha/121. nyam nga bar byed pa|= {nyam nga bar byed/} nyam chung|= {nyam chung ba/} nyam chung ba|vi. alpasthāmaḥ — kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ…ālambya daṇḍa vrajate la.vi.95kha/136; avasannavikramaḥ — svadehakṛtye'pyavasannavikrame sahāyatā kā pariśaṅkyate mayi jā.mā.159/92; durbalaḥ — iha bodhisattvo durbalānāṃ sattvānāmantikādapakāraṃ kṣamate bo.bhū.105kha/134; paridurbalaḥ — paridurbalatvādasaṃjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra jā.mā.179/103; kṛśaḥ — tasmācchubhaṃ puṇyaṃ durbalaṃ sāmarthyavikalameva, vidyudunmeṣaprāyatvāt atikṛśam bo.pa.1.6; kṣāmaḥ — tejodhātuṃ prabhāvato vardhayanti, yasya prabhāvādapāṃ saṅghātaḥ kṣāmakṣāmo jāyate abhi.bhā.193.1/572; tanu — {nyam chung ba nyid} tānavam a.ka.20.92; \n\n• saṃ. durbalatā — mṛtād varaṃ durbalatā pra.a.141kha/151; daurbalyam — {dge ba'i rtsa ba nyam chung ba} kuśalamūladaurbalyam sū.a.162kha/52; yadrūpamāhārato jighatsā daurbalyaṃ vā bhavati śrā.bhū.36kha/89. nyam chung ba nyid|tānavam, tanutā — kapolaṃ pāṇipadmena saṃkalpena mahīpatim ? navaṃ tānavamaṅgena vahantī nimimīla sā a.ka.20.92. nyam chung bar gyur|= {nyam chung bar gyur pa/} nyam chung bar gyur pa|vi. daurbalyaparītaḥ — tvaṃ jighatsādaurbalyaparīta āśayānnirgacchasi \n mukhena prabhūtamāhāraṃ bhuktvā duḥkhenāśayaṃ praviśasi vi.va.201kha/1.75. nyam nyes|vyasanam, āpat-tatsuhṛdvandhuhīnasya prāptasya vyasanaṃ mahat ? nātha vānarayūthānāṃ mamāpi śaraṇaṃ bhava jā.mā.282/163; āpat — mānuṣo'smi mahābhāga pranaṣṭo vicaran vane \n phalārthī pādapādasmādimāmāpadamāgamam jā.mā.282/163; viṣamam — {nyam nyes gyur pa} viṣamasthitaḥ jā.mā.244/141. nyam nyes gyur|= {nyam nyes gyur pa/} nyam nyes gyur pa|vi. āpadgataḥ — āpadgato bandhusuhṛdvihīnaḥ kṛtāñjalirdīnamudīkṣamāṇaḥ jā.mā.282/163; viṣamasthitaḥ — rājā mama prāṇasamaḥ sakhā ca sukhasya dātā viṣamasthitaśca jā.mā.244/141. nyam nyes pa|vi. āpannaḥ, āpadgrastaḥ — atha sa rājā taṃ…uvāca, satyamare re purā tvamanenaivamāpanno'bhyuddhṛta iti jā.mā.308/179. nyam nyes med|= {nyam nyes med pa/} nyam nyes med pa|vi. akṣuṇṇam — akṣuṇṇasarvajñatāpuraprāpaṇatayā(tāya) kalyāṇamitrapradīpāṃ sarvajñatāṃ saṃpaśyan ga.vyū.376kha/87. nyam stobs|sthāma, sāmarthyam ? {nyam stobs chung ngu} alpasthāmaḥ a.śa.255ka/234; dra. {nyams stobs/} nyam stobs chung ngu|vi. alpasthāmaḥ — tataḥ svayameva nirgato valipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo'lpasthāmaḥ a.śa.255ka/234. nyam thag|= {nyam thag pa/} nyam thag skad|kri.vi. ārtasvaram — bubhukṣayā pipāsayā klānto vyasanapīḍitaḥ \n ārtasvaraṃ krandamāno duḥkhāṃ vedati vedanām a.śa.118ka/108; dra. {nyam thag nga ro/} nyam thag nga ro|= {nyam thag pa'i nga ro/} nyam thag pa|• vi. ārtaḥ — {grang bas nyam thag dro thob shog} śītārtāḥ prāpnuvantūṣṇam bo.a.10.5; {'jigs pas nyam thag pa} bhayārtaḥ śrā.bhū./45; {bu lon gyis nyam thag pa} ṛṇārtaḥ śrā.bhū.8ka/18; āpannaḥ — {khyod ni nyam thag rnams la brtse} āpanneṣvanukampā te śa.bu., kā.104; bhītaḥ — viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam bo.a.2.51; varākaḥ, bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena bo.a.1.9; {nyam thag pa ni nyon mongs pa} varākastapasvī bo.pa.1.9; nirākrandaḥ — {'gro ba 'di ni nyam thag pa} nirākrandamidaṃ jagat śa.bu., kā.10; \n\n• saṃ. pīḍā — te tāpasāḥ parasparamīdṛśamanācāramasaṃbhāvayantaḥ tatpīḍayā ca samupajātasaṃvegāḥ jā.mā.201/116; āyāsaḥ — asthāna evāyamāyāsaḥ kriyate ta.sa.62ka/591. nyam thag pa'i skad|kri.vi. ārtasvaram — ārtasvaraṃ krandamānānāṃ vikrośatāṃ vā bo.bhū.41kha/48; dra. {nyam thag pa'i nga ro/} {nyam thag pa'i sgra/} {nyam thag pa'i skad 'byin} ārtasvaraṃ krandati — sā marmavedanābhyāhatā ārtasvaraṃ krandati duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayantī a.śa.128kha/118. nyam thag pa'i skad 'byin cing ngu ba|ārtasvarā krandati — tasya bhāryā prasavakāle duḥkhavedanābhibhūtā ārtasvarā krandati a.śa.236ka/217. nyam thag pa'i nga ro|= {nyam thag nga ro} kri.vi. ārtaravam— ārtaravamiti kriyāviśeṣaṇam \n duḥkhadīnakātarasvaram bo.pa.2.51; ārtasvaram — {nyam thag pa'i nga ros 'byin pa} ārtasvaraṃ krandanti ma.vyu.4951; dra. {nyam thag pa'i skad/} {nyam thag pa'i sgra/} nyam thag pa'i sgra|kri.vi. ārtasvaram — sucirāt saṃjñāmupalabhyotthāyocceyabāhū ārtasvaraṃ mumucatuḥ su.pra.56ka/111; dra. {nyam thag pa'i skad/} {nyam thag pa'i nga ro/} nyam thag par gyur|= {nyam thag par gyur pa/} nyam thag par gyur pa|bhū.kā.kṛ. pīḍitam — kṣuttarṣaśramapīḍitāḥ… kāntāramapathyādanāḥ kathaṃ vyatiyāsyanti jā.mā.360/211; dra. {nyam smad/} nyam smad|vi. vihvalaḥ — {bkres skom ngal bas nyam smad} kṣuttarṣaśramavihvalāḥ jā.mā.358/209; parikarṣitaḥ — {bkres skom pas nyam smad} kṣuttarṣaparikarṣitā su.pra. 54kha/108; dra. {nyam thag par gyur pa/} nyam rtsal|balam — {nyam rtsal chung ba} daurbalyam a.ka.33.4; dra. {nyams rtsal/} nyam rtsal chung|= {nyam rtsal chung ba/} nyam rtsal chung ba|daurbalyam — {lus ni nyam rtsal chung ba'i rgyu} dehadaurbalyakāraṇam a.ka.33.4. nyam yod pa|balam — {ba la}~{M/} {nyam yod pa/} {nyams yod pa} ma.vyu.7580. nyam rangs|vi. ayantritam — {nyam rangs su bzhag} ayantritāṃ dhārayati a.śa.9ka/8; dra. {nyams rangs/} nyam rangs su bzhag|ayantritāṃ dhārayati — āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayantritāṃ dhārayati \n śīte śītopakaraṇaiḥ… anavatarantīmadhariṃmāṃ bhūmim a.śa.9ka/8. nyams|1. rasaḥ — mahotsavotsāharasākulena saṃpūjyamānaḥ praṇayena rājñā a.ka.65.72; {nyams ldan} rasavat kā.ā.2.5; {nyams ldan} sarasaḥ a.ka.53.6 2. pā. rasaḥ, śṛṅgārarasaḥ — {snyan pa grong pa nyid min skyes/} {brjod bya yi ni nyams dag bstan/} {'dir ni nyams brgyad dbang byas te/} {tshig rnams nyams dang ldan par bshad} vācyasyāgrāmyatā yonirmādhurye darśito rasaḥ \n iha tvaṣṭarasāyattā rasavattā smṛtā girām kā.ā.2.289 3. = {stobs} balam, sāmarthyam ? {nyams chung} durbalaḥ bo.a. 6.129 4. = {nyams pa/} nyams dka'|= {nyams par dka' ba} vi. dūṇāśaḥ (duḥkhena nāśyate'sau) mi.ko.85kha; ‘duḥkhena naṣṭaḥ’ iti siddhāntakaumudī rā.ko.2.735. nyams dka' ba|= {nyams dka'/} nyams gyur|= {nyams par gyur pa/} nyams gyur pa|= {nyams par gyur pa/} nyams dga'|• saṃ. 1. = {bde ba} ānandathuḥ, sukham-mut prītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ \n syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.4.25 2. rasaḥ — uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ a.ka.22.84; \n\n• vi. ramyam — {grong khyer nyams dgar} pure ramye he.ta.23kha/78; {yangs pa'i rdo leb khang bzang nyams dga' bar} ramyeṣu harmyavipuleṣu śilātaleṣu bo.a.8.86; ramaṇīyam — iyaṃ mithilā nagarī atīva ramaṇīyā la.vi.14kha/16; ramaṇīye… udyānavanapradeśe jā.mā.257/149; rāmaṇīyakam — vanarāmaṇīyakanibaddhahṛdayaiḥ jā.mā.356/209; kāntam — prāpto janāntamasi kānta vanāntametatkāntāradurgabhayamutsṛja gaccha sādhu jā.mā.287/167; abhilaṣaṇīyam — prahasitakamalakuvalayālaṃkṛtābhilaṣaṇīyajalāśayāni jā.mā.221/129; śrīmat — śrīmati nānātarugahanopaśobhite… vanoddeśe jā.mā.221/129. nyams dga' dpal|lakṣmīḥ, śobhā — dṛṣṭvaiva lakṣmīṃ sarasastu tasya teṣāṃ praharṣākulavismayānām \n citraprakārā rucisaṃniveśāstatsaṃśraye tulyaguṇā babhūvuḥ jā.mā.239/138. nyams dga' ba|= {nyams dga'/} nyams 'gyur|= {nyams par 'gyur ba/} nyams 'gyur ba|= {nyams par 'gyur ba/} nyams can|= {mtshan ma can} aṅkaḥ — kalaṅko'ṅkāpavādayoḥ a.ko.3.3.4. nyams bcas|sacchidratvam — bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā \n āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ sū.a.243ka/158. nyams cha mthun|= {nyams pa'i cha dang mthun pa/} nyams cha mthun pa|= {nyams pa'i cha dang mthun pa/} nyams chung|vi. durbalaḥ — {de bzhin gnod byed nyams chung ba/} {'ga' yang khyad du bsad mi bya} tathā na durbalaṃ kaṃcidaparādhaṃ vimānayet bo.a.6.129; paridurbalaḥ — paridurbalo'pyakāryātirāgānmahatīṃ śilāmudyamya tasya mahākapeḥ śirasi mumoca jā.mā.285/165; kṣāmaḥ — {dka' thub spyod pas lus nyams chung} tapaḥkṣāmaśarīraḥ jā.mā.267/154; dra. {nyam chung ba/} nyams chung ba|= {nyams chung /} nyams nyes|vyasanam, vipat ? svajane'pi nirākrandamutsave'pi hatānandam… vyasanamiva sadaiva śocanaṃ dhanavikalatvamatīva dāruṇam jā.mā.138/80. nyams rtas pa|āpyāyanam, tarpaṇam-ghṛtahomena sarveṣāṃ śāntirāpyāyanaṃ kṛtaṃ bhavati ma.mū.205ka/224. nyams stobs|balam, sāmarthyam-tulye'pi mānuṣye kaścit sakalendriyāṅgapratyaṅgo bhavati varṇākṛtipramāṇabalasampadā vibhrājamānaḥ, kaścideṣāṃ kenacit vikalaḥ abhi.bhā.216-3/721; dra. {nyam stobs/} nyams dang ldan|= {nyams ldan/} nyams dang ldan pa|= {nyams ldan/} nyams drod|madaḥ — {dar ba'i nyams drod kyis myos pa} yauvanamadamattaḥ ga.vyū.159kha/243. nyams bde|= {nyams bde ba/} nyams bde ba|= {nyams su bde ba} \n\n• vi. kalyāṇam — {sems nyams bde bas} kalyāṇacittena bo.bhū.126ka/162; peśalam — amṛtamadhurodārā dṛṣṭiḥ dyutiḥ śaśipeśalā a.ka.21.43; kalyam, dra. {nyams bde ba dang ldan pa}; \n\n• saṃ. kalyatā, ārogyam-yā kleśajñeyāvaraṇaprahāṇaviśuddhyanukūlā kāyacittakarmaṇyatā kalyatā bo.bhū.47ka/55. nyams bde ba dang ldan|= {nyams bde ba dang ldan pa/} nyams bde ba dang ldan pa|vi. kalyam — vigatanivaraṇasya kalyacittasya sāmutkarṣikī caturāryasatyapratisaṃyuktā dharmadeśanā bo.bhū.116kha/150. nyams ldan|vi. 1. rasavat — {dga' dang nyams ldan gzi brjid can/} {rnam grangs brjod} preyo rasavadūrjjasvi paryāyoktam kā.ā.2.5; kā.ā.2.272; sarasaḥ — {snyan ngag mkhan nyams ldan mchog gis rtag bskor} sarasaiḥ vṛtaḥ kavivaraiḥ sadā a.ka.53.6 2. = {nyams pa dang ldan pa/} nyams ldan pa|= {nyams ldan/} nyams pa|= {nyams} \n\n• kri. (avi.) sīdati — tvad ānanendudyutiviprayuktā sīdatyalaṃ sā hi kumudvatīva a.ka.65.5; hīyati — lokasya mantreṣu ramanti bālā hīyanti cehāgrakathāsu bālāḥ śi.sa.64ka/62; hīyate — bhagavān… lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi sū.a.259ka/179; parihīyate — tato jñānotpādanaśakteḥ parihīyate vedaḥ ta.pa.166kha/789; avahīyate — jñātā'jñātā ca bhinnā cennityatvamavahīyate ta.sa.96kha/860; kṣīyate — {rma bya rnams kyi sgra dag ni/} {yid 'ong nyid dang bral bas nyams} kṣīyate ca mayūrāṇāṃ rutamutkrāntasauṣṭhavam kā.ā.2.331; pratihanyate — tatsāmarthya pratihanyate ta.pa.36kha/522; hāpyate — amātyaiḥ rājā vijñaptaḥ \n deva kimarthaṃ svabalaṃ hāpyate parabalaṃ vardhyate vi.va.210ka/1.84; \n\n• saṃ. 1. = {'jig pa'am rgud pa} nāśaḥ — {nor nyams pa} arthanāśaḥ vi.pra.111kha/1, pṛ.8; {stobs nyams pa} balanāśaḥ bo.a.7.66; praṇāśaḥ — adhimuktervicārācca yathāvatparataḥ śravāt ? nirjalpādapi ca jñānādapraṇāśo hi dhīmatām sū.a.224ka/133; kṣayaḥ — {lus nyams pa} śarīrakṣayaḥ a.ka.79.7; pra.a.218-3/472; parikṣayaḥ — {grags pa nyams pas} yaśaḥparikṣayāt jā.mā.308/179; saṃkṣayaḥ — {chos nyams pas} dharmasaṃkṣayāt jā.mā.308/179; bhraṃśaḥ — {nor nyams} vittabhraṃśaḥ a.ka.50.46; {spyod tshul nyams pa} vṛttabhraṃśaḥ a.ka.50.46; {de kho na nyid las nyams pa'i phyir ro} tattvabhraṃśāt ta.pa.226ka/921; vipattiḥ — {'tsho ba nyams pa} ājīvavipattiḥ vi.sū.88kha/106; {tshul khrims nyams pa} śīlavipattiḥ śrā.bhū.21kha/51; {cho ga nyams pa} ācāravipattiḥ śrā.bhū.19/45; glāniḥ — {yon tan nyams pa} guṇaglāniḥ a.ka.7.36; jyāniḥ — āsaṃsāraṃ sukhajyānirmā bhūtteṣāṃ kadācana bo.a. 10.3; dhvaṃsaḥ — dhvaṃso'trānuvṛttatvasya vi.sū.22ka/27; dhvastiḥ — na dūratve svāmino dhvastiḥ vi.sū. 26ka/32; viplavaḥ — {bde ba nyams pa} sukhaviplavaḥ jā.mā.154/89; vyayaḥ — kṣaṇayauvanaramyāṇi premāṇi praṇayavyayaiḥ \n na satyāni na nityāni na sukhāni śarīriṇām a.ka.10.125; hāniḥ — hānivṛddhī na yujyete nirālāpasya vastunaḥ abhi.a.4.56; parābhavaḥ — varaṃ paribhavastasmānna guṇānāṃ parābhavaḥ jā.mā.414/243; hānam — viśeṣe vā sāmānyasya svabhāvabhedāt svarūpahānam pra.vṛ.175-1/26; {nyams pa'i cha dang mthun pa} hānabhāgīyam abhi.bhā.73kha/1156; vaiśasam — samudāyāt parastveko naiva kenacidīkṣyate \n anādivāsanādārḍhyāt parasyāgrahavaiśasam pra.a.19ka/22; vināśanam — upāyo'yaṃ… rājaputravināśane a.ka.64.167; tirobhavanam — tathā saṃstyāne sthitiprasavayorabhāvāt kathaṃ tirobhāvaḥ, vināśaḥ, tirobhavanamityādibhiḥ śabdairvyapadiśyate ta.pa. 353kha/426; unmūlanam — kuśalamūlonmūlanāyaiva kilbiṣākulitā matiḥ a.ka.4.108; cyutiḥ — {rgyal srid las nyams pa} rājyāccyutiḥ vi.va.135ka/1.24; pracyutiḥ — pramādapadamiti kuśalapracyutikāraṇamityarthaḥ abhi.sphu.155ka/880 2. = {gnod pa} upahatiḥ — indriyabhāve sati bhāvādindriyavikāre copaghātalakṣaṇe vikārasyopahatilakṣaṇasyopalambhāt ta.pa.17ka/480; upāhatiḥ — arthakriyā'prasiddheścedasatyatvādupāhatiḥ \n samānametat sāmānye tadgrāhiṇyapyupāhatiḥ pra.a.172kha/187; kṣatiḥ — tasya ca dūṣaṇe sati neṣṭakṣatiḥ kācit ta.pa.196ka/857; iti vyavahārasya parisamāpterdṛṣṭasya na kācit kṣatiḥ pra.a.9ka/11; hāniḥ — viśeṣe vā kathaṃcidekatvahāniḥ pra.vṛ.187-5/58 3. khaṇḍaḥ, oḍam — {gso sbyong nyams pa} khaṇḍapoṣadhaḥ a.ka.35.43; {rab tu byung ba kun/} {tshul khrims nyams pa med gyur cig} bhavantu akhaṇḍaśīlāśca sarve pravrajitāḥ bo.a.10.44; khaṇḍanam — na hi svabhāvamakhaṇḍayannanutpādayan vā virodhī sahakārī vā yuktaḥ, atiprasaṅgāt ? khaṇḍanotpādanābhyupagame nityatvahāniprasaṅgaḥ ta.pa.189ka/841; khaṇḍanā — adatvā priyamarthibhyo brajāmi yadi nistrapaḥ \n kathaṃ karomi dānasya tāṃ svayaṃ vratakhaṇḍanām a.ka.41.12 4. = {brjed pa} moṣaḥ — {dran pa nyams pa} smṛtimoṣaḥ bo.a.5.27; sampramoṣaḥ — {dran pa nyams pa} smṛtisampramoṣaḥ pra.a.181kha/196; {nyams par mi 'gyur ba'i chos nyid} asaṃpramoṣadharmatā da.bhū.214ka/28; lopaḥ — {dran pa nyams pa} luptasmṛtiḥ a.ka.40.75; vilopaḥ, dra. {'du shes nyams par gyur pa} viluptasaṃjñā jā.mā.145/85 5. = {nongs pa} chidram — chidradoṣānna niyamo na vā cittaṃ pravartate \n pravṛttidvayagrāheṇa advayā tathatā bhavet la.a. 183kha/151; bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā \n āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ sū.a.243ka/158; aparādhaḥ — {nyams pa'i mda' can} aparādhapṛṣatkaḥ mi.ko.45ka; vilekhaḥ — kleśairhantyātmānaṃ sattvānupahanti śīlamupahanti \n savilekhalābhahīno rakṣāhīnaḥ…ayaśasvī paratra saṃjāyate'kṣaṇeṣu sū.a.214kha/119 6. = {zil gyis gnon pa} abhibhavaḥ — na ca pratyakṣasyānabhibhave rūpānupalakṣaṇam, yena tatsādhanāya liṅgamucyate vā.nyā.149-5/37; na ca pratyakṣasyārthasya rūpānupalakṣaṇaṃ yuktam ? dravyāntareṇānabhibhave sati \n abhibhave tu yuktameva, yathā khaṇḍādirasasya vā.ṭī.149-5-4/37 7. bhreṣaḥ — bhreṣo bhraṃśo yathocitāt a.ko.2.8.23; yathocitadharmabhraṃśanāma a.vi.2.8.23 8. abhāvaḥ — {ma la ya yi chu rgyun la/} {reg cing tsan+dan nags bskyod nas/} {rlung 'di 'gron po rnams dag ni/} {nyams par bya phyir nye bar gnas} candanāraṇyamādhūya spṛṣṭvā malayanirjjharān \n pathikānāmabhāvāya pavanoyamupasthitaḥ kā.ā.2.235; {de ltar byung ba'i rlung gis ni/} {'bral ba'i rims las byung gyur pa/} {skye bo yid 'ong la sred pa/} {nyams pa sgrub pa byed par nus} abhāvasādhanāyālamevambhūto hi mārutaḥ \n virahajvarasaṃbhūtamanojñārocake jane kā.ā.2.236; vyatikramaḥ — {bslab pa'i gzhi nyams pa} śikṣāpadānāṃ vyatikramaḥ bo.bhū.74ka/95 9. bhaṅkhaḥ — {bsam pa nyams pa} āśābhaṅgaḥ bo.a.8.176 10. mlāniḥ, kāntikṣayaḥ — {mthu yi dpal/} {'phreng ba bzhin du nyams par gyur} prabhāvaśrīrmāleva mlānatāṃ yayau a.ka.4. 106; {me tog nyams pa} mlānapuṣpam a.ka.80.30 11. hāpanam — akṛtatvaṃ hāpane vi.sū.82kha/100; hāpanā — {nyams na 'og mas so} antarohāpanāyām vi.sū.77kha/94 12. \n\n• nā. āpannakaḥ — bhraṣṭālāyām ṛṣirvinītaḥ āpannakaśca yakṣaḥ saparivāraḥ vi.va.120ka/1.9 13. = {nyams pa nyid} vināśitā — rāgādiyoga eva sarvajñatāvināśitā'tulaśaktiyogaśca pra.a.30ka/34; kṣaiṇyam — tadvaktrābjajitaḥ prasahya bhajate kṣaiṇyaṃ kṣapāvallabhaḥ a.ka.48.24; vaikalyam — {mig sogs rnams nyams pa ni} netrādīnāṃ hi vaikalye ta.sa.120kha/1042; vaiguṇyam — {las nyams pa} karmavaiguṇyam pra.a.9-1/16; mlānatā — {mthu yi dpal/} {'phreng ba bzhin du nyams par gyur} prabhāvaśrīrmāleva mlānatāṃ yayau a.ka.4.106; upahatatvam — {nyams pa med pa} anupahatatvam ta.pa.25kha/497; vikopitatvam — {nyams pa ni gnyis te nang dang phyi rol lo} dvayaṃ vikopitatvamantaḥ bahiśca vi.sū.13ka/15; \n\n• bhū.kā.kṛ. naṣṭam — {tshul khrims nyams pa} naṣṭaśīlaḥ a.ka.31.36; {brtag pa nyams pa} naṣṭasaṅkalpaḥ a.ka.25.63; {grags pa nyams pa} naṣṭakīrtiḥ a.ka.61.7; {drus ma'i be'u nyams pa}…{'tshol du 'ongs} dhenuvatsān naṣṭānanveṣṭumāyayau a.ka.105.4; vinaṣṭam — {re ba nyams pa} vinaṣṭāśaḥ a.ka.67.41; hatam — {char med kyis nyams pa'i dus su} anāvṛṣṭihate kāle a. ka.35.59; upahatam — {dbang po nyams pa} upahatendriyaḥ pra.vā.2.404; {blo nyams pa} upahatamatiḥ jā.mā.337/196; {rab rib kyis nyams pa} timiropahatam pra.a.29-2/65; bījajātīyamevopahataṃ yad bhavati abhi.sphu.285ka/1128; nihatam — nihatameṣāṃ śrāmaṇyam, dhvastameṣāṃ brāhmaṇyam la.a.154ka/101; vyāhṛtam — ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥ pra.vṛ.189-1/62; sahatam— {nyams pa'i gnas skabs bzhin} saṃhatāvasthāvat ta.pa.209ka/888; dhvastam — niraṃśo'haṃ bhaviṣyāmi dhvastaḥ sarvajanojjhitaḥ a.ka.85.29; pārājayikādhyācaraṇasya bhikṣordhvastasyāpyanaṅgamatra pakṣataḥ svatvaṃ mṛṣāvādena kasyacid vijñaptau vi.sū.21kha/26; vidhvastam — {de'i pha rol gnon pas nyams pa} tatparākramavidhvastaḥ a.ka.4.98; paridhvastam — bhramatīva cedaṃ paridhvastalakṣmīkaṃ vanam jā.mā.114/67; dīrṇam — {lus nyams pa} dīrṇatanuḥ a.ka.108.164; vipannam — {tshul khrims nyams pa} śīlavipannaḥ kā.vyū.235kha/298; bhagnam — {re ba nyams pa} bhagnamanorathaḥ a.ka.5.43; {spro ba nyams pa} bhagnotsāhaḥ a.ka.46.23; bhraṣṭam — {khyu nyams ri dwags mo bzhin du} yūthabhraṣṭeva hariṇī a.ka.64.253; {ngang tshul nyams pa'i bud med bzhin} śīlabhraṣṭeva vanitā a.ka.24.58; paribhraṣṭam — nirvāṇapuragāmyaviparītamārgagamanaparibhraṣṭeṣu pra.pa./191; prabhraṣṭam — satyapi trairūpye prabhraṣṭasambandhasmṛtisaṃskārasya… pratipatturnopajāyate'numānam ta.pa.257kha/986; utsannam — yadaikāpi strī dārāḥ… iti vyavahāraḥ, tatra kiṃ bāhulyaṃ yenaivaṃ bhavati ? śaktibheda iti cet ? sarvatrotsannamidānīmekavacanam, ekaśakterabhāvāt pra.vṛ.173-3/23; skannam — srastaṃ dhvastaṃ bhraṣṭaṃ skannaṃ pannaṃ cyutaṃ galitam a.ko.3.1.102; ucchinnam — bhedābhedavyavasthaivamucchinnā sarvavastuṣu pra.vā.2.277; khaṇḍitam — satyaṃ brūhi tanutyāge cittaṃ yadi na khaṇḍitam a.ka.55.51; kuṇṭhitam — {brtan pa'i spyod tshul nyams pa} kuṇṭhitadhairyavṛttiḥ a.ka.22.10; grastam — {dga' ba nyams pa} grastaratiḥ a.ka.65.10; hīnam — śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena sū.a.197kha/99; vihīnam ma.vyu.2580; vicalitam — {brtan pa ni nyams} vicalitadhṛtiḥ jā.mā.150/87; galitam — {lang tsho yi ni rims dag nyams pa} galito yauvanajvaraḥ kā.ā.2. 245; gatam — {gzi byin nyams pa} gatadyutiḥ a.ka.31. 21; hāritam — {brtan nyams} hāritadhṛtiḥ a.ka.92. 24; cyutam — {chos las nyams pa} cyutaśca dharmāt jā.mā.215/125; muṣitam — {dran pa nyams pa} muṣitā smṛtiḥ ra.vi.3.11; luptam — {dran pa nyams pa} luptasmṛtiḥ a.ka.40.75; kṣuṇṇam — {nyams pa med pa} akṣuṇṇam a.ka.67.25; kṣatam — {dran pa nyams pa} kṣatasmṛtiḥ pra.a.13kha/16; śīlabhaktiṣu kṣateṣu jā.mā.366/214; parikṣatam — {nyams pa med pa} aparikṣatam a.ka.55.48; mlānam — {me tog nyams pa} mlānapuṣpam a.ka.80.30; \n\n• vi. vināśī — rājan kiṃ kriyate ratnairyatnarakṣairvināśibhiḥ a.ka.107.24; kadarthitam — {nor nyams pa} kadarthitārthā a.ka.59.78; vikopitam — vikopiteṣu sthūlam vi.sū.12kha/14; kuṇṭham — {bcos thabs thams cad nyams pa} kuṇṭhasarvapratīkāraḥ a.ka.42.8; vikalam — {nyams par byas pa} vikalīkṛtam abhi.sphu.146kha/865; nyūnam— {nyams pa med pa} anyūnam bo.bhū. 109ka/140; malinam— malīmasaṃ tu malinaṃ kaccaraṃ maladūṣitam a.ko.3.1.53; \n\n• avya. apa — {don nyams} apārthaḥ kā.ā.3.125; {rim pa nyams} apakramaḥ kā.ā.3.125. nyams pa nyid|vikopitatā — pradeśasyāsyādaṣṭatvaṃ daṣṭatā śūnyatvaṃ klinnatā śaṭitvaṃ khāditatā prāṇakaiḥ iti vikopitatā vi.sū.13ka/14. nyams par|hātum — sthātuṃ bhavyaḥ, na hātuṃ nāpi vardhayituṃ vinābhiyogena abhi.bhā./991. nyams pa dang bcas pa|= {nyams bcas/} nyams pa dang brten pa|= {nyams pa'i cha dang mthun pa} hānabhāk, hānabhāgīyam-hānabhāgīyaṃ hānabhāk abhi.bhā.74ka/1157. nyams pa dang ldan|= {nyams pa dang ldan pa/} nyams pa dang ldan pa|vi. pracyutimat — tataḥ svapracyutivat pracyutimanto'pi vyavacchinnā iti ye parasparaparihārasthitarūpāḥ sarve te'nena niṣiddhaikatvā iti nyā.ṭī.78ka/207. nyams pa rnam par spangs pa|vi. upaghātavivarjitam — bhujau pīnāyatau samau karṇāvupaghātavivarjitau abhi.a.8.30. nyams pa ma yin pa|= {nyams pa min pa/} nyams pa min|= {nyams pa min pa/} nyams pa min pa|vi. ahatam — ye tvavicchinnamūlatvād dharmajñatve'hate sati \n sarvajñān puruṣānāhurdhīmattā taiḥ prakāśitā ta.sa.121ka/1046. nyams pa med|= {nyams pa med pa/} nyams pa med pa|= {nyams med} \n\n• vi. akṣuṇṇam — dadarśa saṃghaṃ bhikṣūṇāmakṣuṇṇaśamalakṣaṇam a.ka.67.25; akṣatam — sanmārgeṇa śanairvrajannipatitaḥ prāpto'tibhaṅgaṃ tanoryaḥ śvabhreṣu paribhramotpathagaterdhāvan viśatyakṣataḥ a.ka.101.24; {nyams med lus} akṣatadehaḥ a.ka.38.17; aparikṣatam — tasmin kṣaṇe kṣitipateraparikṣatena dhairyeṇa a.ka.55.48; anuparahatam — athānupahatasyendriyasya viṣayasya cāvyavahitasya kathaṃ na vijñānajanakatvam pra.a.78ka/85; abhraṣṭam — amūḍho'bhraṣṭo darśanāhitaḥ smṛtijananarūpaḥ saṃskāro yasmin ghaṭādau sa tathoktaḥ nyā.ṭī.54ka/121; akhaṇḍam — {rab tu byung ba kun/} {tshul khrims nyams pa med gyur cig} bhavantvakhaṇḍaśīlāśca sarve pravrajitāḥ bo.a.10.44; akhaṇḍitam — {nyams pa med pa'i grags pa} akhaṇḍitayaśaḥ a.ka.41.3; akhaṇḍitamidaṃ cittaṃ yadi satyena tena me a.ka.55.53; acyutam — {nyams med yin yang chos gcod min}…{bde byed yin yang lag 'gro med} acyuto'pyavṛṣocchedī…śaṃkaro'pyabhujaṃgavān kā.ā.2.319; amlānam — {grags pa'i me tog nyams med} amlānakīrtikusumaḥ a.ka.26.11; \n\n• pā. anyūnam, satpuruṣavīryabhedaḥ — satpuruṣavīryam \n tatpañcavidhaṃ draṣṭavyam \n anirākṛtam…anyūnaṃ yathopāttatulyādhikavīryānubṛṃhaṇatayā… alīnam…aviparītam…uttaptaprayogañca bo.bhū. 109ka/140; \n\n• saṃ. 1. anabhibhavaḥ — na ca pratyakṣasyānabhibhave rūpānupalakṣaṇam, yena tatsādhanāya liṅgamucyate vā.nyā.149-5/37; acyutiḥ — samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṃ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca sū.a.244ka/160 2. anupahatatvam — vidyamānarūpagrahaṇasādhakatamaśaktikaṃ cakṣuḥ, anupahatatve sati rūpadidṛkṣāyāṃ prekṣāpūrvakāriṇā karaṇatvena vyāpāryamāṇatvāt ta.pa.25kha/497. nyams pa'i skal ba can|vi. hānabhāgīyaḥ — ṣaṇṇāṃ pāramitānāṃ vipakṣā hānabhāgīyāḥ \n tatpratipakṣā viśeṣabhāgīyā veditavyāḥ sū.a.243ka/158; dra. {nyams pa'i cha dang mthun pa/} nyams pa'i cha mthun|= {nyams pa'i cha dang mthun pa/} nyams pa'i cha dang mthun pa|= {nyams cha mthun} pā. hānabhāgīyam, śuddhakabhedaḥ — hānabhāgīyam, viśeṣabhāgīyam, sthitibhāgīyam, nirvedhabhāgīyamiti caturvidhaṃ śuddhakam abhi.bhā.73kha/1156; hānabhāk — dve trīṇi trīṇi caikaṃ ca hānabhāgādyanantaram abhi.ko. 8.18; hānabhāgīyaṃ hānabhāk abhi.bhā.73kha/1157. nyams pa'i mda' can|= {nongs pa'i mda' can} aparādhapṛṣatkaḥ mi.ko.45ka \n nyams pa'i ma ning|āpatpaṇḍakaḥ ma.vyu.8773. nyams par dka' ba|= {nyams dka'/} nyams par gyis|kri. (vidhau) nāśaya ba.vi.171ka \n nyams par gyur|= {nyams par gyur pa/} nyams par gyur pa|= {nyams gyur} \n\n• bhū.kā.kṛ. vinaṣṭam — vinaṣṭo mūlīnāṃ vinaṣṭaparimāṇānām vi.sū.30kha/38; upahatam — mithyāvitarkopahatacetasaḥ la.a. 156ka/103; vidhvastam — krodhavidhvastasaṃyamāḥ a.ka.97.3; viluptam — {'du shes nyams par gyur pa} viluptasaṃjñā jā.mā.145/85; kṣapitam — saṃbhogalakṣmīkṣapitapramodaḥ karotyakasmāt praṇayāvabhaṅgam a. ka.22.31; avasannam — patitasyāvasannasya pāpapaṅke pramādinaḥ \n anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama a.ka.44.29; bhraṣṭam — sārthabhraṣṭaścirāyātaḥ kṛśo'pi a.ka.19.117; sandigdham — {skrag pas mig ni nyams gyur} trāsasandigdhalocanaḥ a.ka.64.55; paribhramitam — {dran pa nyams par gyur pa} paribhramitasmṛtiḥ jā.mā.332/193; patitam — {nyams par gyur la phan 'dogs mdzad} pravṛttiḥ patiteṣvapi śa.bu., kā.105; vināśitam — ācakṣīran parairevaṃ na te vedaṃ vināśitam ta.sa.113ka/979; śamīkṛtam — mṛte śamīkṛte doṣe punarujjīvanaṃ bhavet pra.vā.1.56; dra. {nyams par 'gyur ba/} {nyams par byas pa}; \n\n• vi. ślathaḥ — tataḥ kṣapāyāṃ ślathayauvanāyāṃ śanaiḥ śaśāṅke divi lambamāne a.ka.59.129; \n\n• saṃ. = {yongs su gtong ba} jyāniḥ — {mnyel dang zhi bde nyams gyur dang /} {skye bo ngan dang 'grogs pa}…{skyon yang yon tan bzhin dgongs shing} khedaḥ śamasukhajyānirasajjanasamāgamaḥ…doṣān guṇavadudvahan śa.bu., kā.113. nyams par gyur pa med|= {nyams par gyur pa med pa/} nyams par gyur pa med pa|vi. anupahatam — sarvaromavivaravisṛtāśca māyādevyāḥ prabhāvabhāsāstadanyābhiḥ prabhābhiranupahatā anāvṛtāḥ ga.vyū.210kha/292. nyams par 'gyur|= {nyams par 'gyur ba/} nyams par 'gyur ba|• kri. = {nyams par 'gyur} 1. (varta.) nimīlayati — {tshul khrims nyams par 'gyur} śīlaṃ nimīlayati jā.mā.187/108; vitiṣṭhate — yo hyataścalati, sa vitiṣṭhate \n kṛto vitiṣṭhate ? buddhadharmebhyo vitiṣṭhate a.sā.422kha/238; hīyate — akṣaṇikatve'rthakriyāvirodhāt tallakṣaṇavastutvaṃ hīyate he.bi.137-5/54; tasya sāmānyarūpataiva hīyate ta.pa.161kha/776; avahīyate — tatraikasyāpyabhāvena dvayamapyavahīyate pra.vā.2.213; prahīyate — anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate la.a.122ka/68; vihīyate — viśeṣakalpanāyāntu hetureva vihīyate pra.a.41ka/47; kṣaṇyate ma.vyu.7030; kṣīyate — {grags pa nyams par 'gyur} kṣīyate yaśaḥ a.ka.39.63; viśīryate — sarvatra tarhi pratiniyatakāryakāraṇabhāvo viśīryate pra.a.114ka/121; dhvasyate — {dge slong gi dngos po las nyams par 'gyur} dhvasyate bhikṣubhāvāt ma.vyu.9127 2. (vidhau) hīyeta — vyomno diśo vā nityatvaṃ tato hīyeta janmataḥ ta.sa.91kha/826; kṣayaṃ vrajet — sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet ta.sa.104kha/921; \n\n• vi. = {nyams par gyur pa} hatam — ye'pi vicchinnamūlatvād dharmajñatve hate sati \n sarvajñān puruṣānāhuḥ ta.sa.114kha/994; upahatam — {blo nyams 'gyur} upahatamatiḥ jā.mā.185/107; cyutam — puṇyāccyutaḥ syāmamaro na cāsmi jā.mā.151/87; avasannam — kleśaśaivālajāleṣu pāpapaṅkeṣu veśminaḥ \n avasannā gṛheṣveva paṅkeṣviva jaradgavāḥ a.ka.63.56; vipannam — katamairdaśabhiḥ kāraṇairvipanno bhavati śrā.bhū.19/45. nyams par bya ba|= {nyams bya/} nyams par byas|= {nyams par byas pa/} nyams par byas pa|= {nyams byas} bhū.kā.kṛ. upahatam — atha vyākulatayā tadupahatam \n samvedanasyāpi kāraṇaṃ kimevaṃ neṣyate pra.a.78ka/85; dhvastam — {dgra yi rigs ni nyams par byas} dhvastañcadviṣatāṃ kulam kā.ā.2.323; kṣaṇṇam — {rdo ba'i gzhi ni nyams byas shing} kṣaṇṇaśilātalam a.ka.66.52; kṣapitam — {rgyal rigs rnams kyi phyogs mtha' dag skad cig gis ni nyams par byas} nyakṣeṇa pakṣaḥ kṣapitaḥ kṣatriyāṇāṃ kṣaṇāt kā.ā.1.72; a.ka.19.28; khaṇḍitam — {bsnyen gnas nyams par byas} upavāsaḥ khaṇḍitaḥ a.śa.163ka/151; {re ba nyams byas} khaṇḍitāśā a.ka.87.25; dūṣitam — evaṃ hi dūṣitā bālāścittacaittaiḥ anādikaiḥ la.a.162ka/112; vināśitam — ācākṣīran parairevaṃ na te vedaṃ vināśitam ta.sa.113ka/979; vikalīkṛtam — ‘bhavāgravikalīkṛteḥ’ iti bhavāgrapradeśaprahāṇādityarthaḥ abhi.sphu.146kha/865; dra. {nyams par gyur pa/} nyams par byed|= {nyams par byed pa/} nyams par byed pa|= {nyams byed} \n\n• kri. = {nyams par byed} avabhaṅgaṃ karoti — saṃbhogalakṣmīkṣapitapramodaḥ karotyakasmāt praṇayāvabhaṅgam a.ka.22.31; naśyati — {sdig pa nyams byed} pāpaṃ naśyati a.ka.44.43; karṣati — kāmaḥ karṣati saṃyamaṃ kṣapayati krodhaḥ kṣaṇena kṣamām a.ka.88.32; nāśayati — vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati, parārthāṃśca nāvabodhayati la.a.133ka/79; bhraṃśayati — anyena vā kenacit pareṣāṃ smṛtiṃ bhraṃśayanti abhi.bhā.207-3/665; khaṇḍayati — yo hi yacchikṣāpadaṃ na khaṇḍayati sa tatkārī bhavati abhi.bhā.200-5/627; nāśayate mi.ko.85kha; kṣīyate — praharagativaśād rohate kṣīyate'rkaḥ saṃhārasṛṣṭibhedena vi.pra.264kha/2.75; pratihanyate — yadapi tasya bodhisattvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ, tadapi tasya dandhīkriyate pratihanyate śi.sa.6ka/7; \n\n• saṃ. kṣayaḥ — aṅgabhaṅgaḥ kuraṅgāṇāṃ camarāṇāṃ galagrahaḥ \n śṛgālānāṃ kulavyādhiḥ sūkarāṇāṃ kṣayajvaraḥ a.ka.66.62; bhraṃśaḥ — {nyams byed 'gyur} bhraṃśaṃ kuryāt abhi.bhā.89kha/1211; vyatikramaḥ— {bslab pa las nyams par byed pa} śikṣāvyatikramaḥ bo.bhū.74ka/95; nāśanam — na sāṃghikamavanaddhaṃ nāśanadharmeṇa śucinā śrāmaṇerāya śayanāsanaṃ kaścid dadyāt vi.sū.62kha/79; praṇāśanam — jetavanaṃ gatvā tatra bhikṣugaṇoditam \n śuśrāva dharmādhyayanaṃ sarvapāpapraṇāśanam a.ka.82.31; avasānam — prāṇāvasānam a.ka.95.9; \n\n• vi. hatakaḥ — bho vayasya atyantasāhasiko mataṅgadevahatakaste pratipakṣaḥ nā.nā.264kha/12; vināśī — vṛścikakulīrasattvā yasyāḥ syuste vināśinastasyāḥ vi.pra.111ka/1, pṛ.8; dhvaṃsī — {lha min dag gi rigs nyams byed} dānavakuladhvaṃsī kā.ā.3.28; apaham— {chags sdang dug nyams par byed pa} rāgadveṣaviṣāpaham a.ka.40.26; vairāgyaṃ… mahāmohaprarohāpaham a.ka.40.61. nyams par byed par 'gyur|= {nyams byed 'gyur/} nyams par ma gyur|= {nyams par ma gyur pa/} nyams par ma gyur pa|vi. anupahatam — śiṣyā ūcuḥ, vayamupādhyāya jarayānupahataparākramāḥ jā.mā.139/81; ajaryam — {ya rabs phrad par nyams ma gyur} ajaryaṃ hyāryasaṃgatam jā.mā.252/146. nyams par mi 'gyur ba|• kri. = {nyams mi 'gyur} na hīyate — tasyāpi vacane vāco nityatā kiṃ na hīyate ta.sa.128kha/1102; na vihanyate — tannityatvācca vedānāṃ nityatvaṃ na vihanyate ta.sa.117ka/1012; \n\n• vi. asaṃpramoṣaḥ — {nyams par mi 'gyur ba'i chos nyid} asaṃpramoṣadharmatā da.bhū.214ka/28. nyams par mi 'gyur ba'i chos nyid|asaṃpramoṣadharmatā — sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃśca bhavati, asaṃpramoṣadharmatayā da.bhū. 214ka/28. nyams bya|kṛ. cyāvanīyam — {'di ni bde las nyams bya} sukhācca cyāvanīyo'yam bo.a.8.154. nyams byas|= {nyams par byas pa/} nyams byas pa|= {nyams par byas pa/} nyams byed|1. prasuptikā, rogaviśeṣaḥ —tathā hi, prasuptikādirogādinā kāryendriyādīnāmupaghāte'pi manodhīravikṛtaivāvikalāṃ svasattāmanubhavati ta.pa.95ka/642 2. = {rdul} pāṃśuḥ, reṇuḥ — {rdul gyi ming /} {re NuH rdul/}…{pa}~{M shuH dang /} {pA}~{M shuH nyams byed} mi.ko.146kha 3. = {nyams par byed pa/} nyams byed 'gyur|kri. bhraṃśaṃ kuryāt — ātmāstitvaṃ hyupagato bhinnaḥ syād dṛṣṭidaṃṣṭrayā \n bhraṃśaṃ kuśalapotasya kuryādaprāpya saṃvṛtim abhi.bhā.89kha/1211. nyams byed pa|= {nyams par byed pa/} nyams ma gyur|= {nyams par ma gyur pa/} nyams ma gyur pa|= {nyams par ma gyur pa/} nyams ma myong|= {nyams su ma myong ba/} nyams mi 'gyur|= {nyams par mi 'gyur ba/} nyams min|= {nyams pa min pa/} nyams min pa|= {nyams pa min pa/} nyams med|= {nyams pa med pa/} nyams med pa|= {nyams pa med pa/} nyams myong|= {nyams su myong ba/} {nyams myong nas} anubhūya — anubhūya yathā kaścidauṣṇyaṃ paścāt prabhāṣate ta.sa.122kha/1068. nyams myong bdag nyid|= {nyams su myong ba'i bdag nyid/} nyams myong ba|= {nyams su myong ba/} nyams myong bya|= {nyams su myong bar bya/} nyams myong byas|= {nyams su myong bar byas pa/} nyams myong byas pa|= {nyams su myong bar byas pa/} nyams myong byed|= {nyams su myong bar byed pa/} nyams myong byed pa|= {nyams su myong bar byed pa/} nyams myong min|= {nyams su myong ba ma yin/} nyams myong min pa|= {nyams su myong ba ma yin/} nyams dmas|= {nyams dmas pa/} nyams dmas pa|• vi. parikṣīṇam — dadṛśuścainaṃ kṛśataraśarīraṃ…parikṣīṇamapyaparikṣīṇadhairyapraśamaguṇam jā.mā.201/116; durbalam — {nyams dmas par byed} durbalaṃ karoti sma la.vi.161kha/242; śithilam; \n\n• saṃ. śaithilyam — janmādau prabodhe ca vijñānaṃ pūrvasaṃskārānugatamevopalabdhamiti na pūrvāparayoḥ koṭyorvicchedopalabdhiḥ…na ca vītarāgatayā śaithilyasambhave vicchedaḥ pra.a.71ka/79. nyams dmas par byed|kri. durbalaṃ karoti sma — tatra bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṃ pāpīyāṃsaṃ durbalaṃ kurvanti sma la.vi.161kha/242. nyams rtsal|pauruṣam — kulavijñānavittādibhiḥ sadṛśāttyāgaśīlapauruṣādibhiḥ ‘śreyānasmi’… ityayam atimānaḥ tri.bhā.158ka/62; dra. {nyam rtsal/} nyams 'og tu chud par byed pa|kri. uttārayati — yena vīryeṇa kāyalaghutāṃ cittalaghutāṃ ca pratilabhate, sarvakāryāṇi cottārayati śi.sa.170kha/168. nyams yod pa|balam — {ba la}~{M/} {nyam yod pa/} {nyams yod pa} ma.vyu.7580. nyams rangs|anaibhṛtyam — sa tatra yuvatijanānaibhṛtyaviracitāṃ vividhakusumastabakapallavanikarapaddhatiṃ tāmbūlarasarāgavicitrāmanusaraṃstadāśramapadam abhijagāma jā. mā.332/193; dra. {nyam rangs/} nyams len|= {nyams su len pa/} nyams su bstar bar 'gyur|kri. anubhaviṣyati — {lha'i bde ba yang nyams su bstar bar 'gyur} divyaṃ sukhamanubhaviṣyati vi.va.155kha/1.43. nyams su bde|= {nyams bde ba/} nyams su bde ba|= {nyams bde ba/} nyams su bab pa|nipātaḥ — {dbang po lnga'i nyams su bab pa ni sdug bsngal lo} pañcendriyanipāto duḥkham da.bhū.220kha/32. nyams su blang|= {nyams su blang ba/} nyams su blang ba|anuṣṭhānam — {ji skad du gsungs pa nyams su blang ba las} yathāvihitānuṣṭhānāt ta.pa.322ka/1110; upagamanam — yoniśaśca cintāpūrvakamadhyāśayopagamanam \n adhyāśayopagamanapūrvakaśca bhāvanākārapraveśaḥ bo.bhū.156kha/202; abhyupagamanam — {nyams su blangs pa} abhyupagatam bo.bhū. 103kha/132. nyams su blangs|= {nyams su blangs pa/} nyams su blangs pa|bhū.kā.kṛ. anuṣṭhitam — {blon po rnams kyis kyang thams cad nyams su blangs so} amātyaiśca sarvamanuṣṭhitam a.śa.57ka/49; upagatam — {nyams su blang ba} upagamanam bo.bhū.156kha/202; abhyupagatam — mayā khalu pūrvaṃ kāmacaryāsu… prabhūtāni tīvrāṇi duḥkhāni abhyupagatāni bo.bhū.103kha/132. nyams su ma myong|= {nyams su ma myong ba/} nyams su ma myong ba|vi. ananubhūtam — {nyams su ma myong ba dang ldan pa} ananubhūtavat vi.sū.66kha/83; anāsvāditam — yeṣāmanāsvāditacintitānāmevaṃvidhā dhīḥ a.ka.22.93. nyams su ma myong ba dang ldan pa|vi. ananubhūtavat — āśruterasminnananubhūtavantaṃ pratyanuvṛttiranuśaṃse vi.sū.66kha/83. nyams su myong|= {nyams su myong ba/} nyams su myong ba|= {nyams myong} \n\n• kri. anubhavati — nāpi tata upakāramanubhavanti pra.vṛ.171-4/19; pratyanubhavati — yenāhaṃ svayaṃkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṃ phalaṃ pratyanubhavāmi bo.bhū.102ka/130; vindati — ārtasvaraṃ krandamānā duḥkhāṃ vindanti vedanām a.śa.120ka/110; vedati — ārtasvaraṃ krandamāno duḥkhāṃ vedati vedanām a.śa.118ka/108; pravedayate — dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā pratipadya pravedayate—kṣīṇā me jātiḥa.śa.282ka/259; \n\n• saṃ. 1. anubhavaḥ — asti cānubhavastasyāḥ so'vikalpaḥ kathaṃ bhavet pra.vā.2.177; anekaśobhānubhavaṃ na vittaṃ cittaṃ nimittaṃ śubhasaṃbhavānām a.ka.90.30; pratyanubhavaḥ — yuddhāṅgapratyanubhavaḥ vi.sū.40kha/51; anubhūtiḥ — svasāntānikasukhādyanubhūtisāmarthyāt tathā niyamaḥ abhi.sphu.134kha/843; samādhisaṃsparśasukhānubhūtiṣu ra.vi.2.20; vi.sū.19ka/22; anubhavanam — na piṇḍapāta…saṃghasannipātāvavādadharmaśravaṇānubhavanānyasyāṃ vyāpṛtau sāṃghāṭyāḥ vi.sū. 70kha/87; pratyanubhavanam — āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṃ karma sū.a. 149ka/31; saṃstavaḥ — yannāmasaṃstavābhyāsavāsanāparipākajaḥ vikalpaḥ ta.sa.71ka/664; saṃstavaḥ paricayaḥ, anubhava iti yāvat ta.pa./664 2. upabhogaḥ — mātṛvivāhādītyādiśabdena svapitroḥ suratopabhogādiparigrahaḥ ta.pa.287kha/1037; āsvādaḥ — viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ \n duḥsahavyasanāvarte pātyate narake naraḥ a.ka.10.92; bhagavāṃstaṃ tataḥ prāpya sa tṛṣṇārta ivāmṛtam \n babhūvānupamāsvādaṃ pramodāmodanirvṛtaḥ a.ka.21.37; āsvādanam — imāstāḥ sāpāyāḥ pralayabhayamāyāpraṇayiṇāṃ nṛṇāṃ rohatsnehāḥ sarasaviṣayāsvādanabhuvaḥ a.ka.89.51; śamāmṛtāsvādanasusthirāṇāmapātanaṃ śūnyavanāntabhūmeḥ a.ka.22.35 3. adhigamaḥ — ‘pramāṇamavisaṃvādi jñānam’ ityanenārthakriyādhigamalakṣaṇaphalaprāpakahetorjñānasyedaṃ lakṣaṇamucyate ta.pa.239kha/950; saṃvid — jñānaprayatnacikīrṣāṇāṃ tatrātmani samavāyaḥ kartṛtvam, sukhādisaṃvitsamavāyaḥ bhoktṛtvam ta.pa.192kha/102 4. siddhatvam — {srog chags thams cad kyis nyams su myong bas} sarvaprāṇabhṛtāmanusiddhatvāt ta.pa.2kha/450; \n\n• vi. anubhavitā — na hi kaścit paramārthataḥ smarttā'nubhavitā vā'sti ta.pa.256ka/229; anubhūyamānaḥ — {nyams su myong ba'i dngos po'i} anubhūyamānasya vastunaḥ ta.pa.281kha/1029; anubhūtam — {rmi lam nyams su myong ba bzhin}… {'das pa thams cad mthong mi 'gyur} svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate bo.a.2.37; tathānubhūtasmaraṇamantareṇa ghaṭādiṣu \n na pratyayaḥ pra.vā.2.292; āsvāditam — {nyams su ma myong ba} anāsvāditam a.ka.22.93. nyams su myong ba ma yin|kri. na pratyanubhavati — nānyadanyasya gocaraviṣayaṃ pratyanubhavati abhi.bhā.85ka/1199. nyams su myong ba min|= {nyams su myong ba ma yin/} nyams su myong ba yin|kri. anubhavati — {so sor nyams su myong ba yin} pratyanubhavati abhi.bhā.85ka/1199; anubhūyate — vacoduścaritasyāyaṃ paripāko'nubhūyate a.ka.39.13; dra. {nyams su myong ba/} nyams su myong ba'i bdag nyid|= {nyams myong bdag nyid} anubhavātmatvam — arthasyānubhavo rūpaṃ tacca jñānātmakaṃ yadi \n tadarthānubhavātmatvaṃ jñāne yuktaṃ na cāsti tat ta.sa.73kha/687. nyams su myong ba'i bdag nyid can|vi. anubhavātmakam — siddhaṃ ca mānasaṃ jñānaṃ rūpādyanubhavātmakam ta.sa.123ka/1072. nyams su myong ba'i shes pa|anubhavajñānam — ko'yaṃ bījabhāvo nāma ? ātmabhāvasya kleśajā kleśotpādanaśaktiḥ \n yathānubhavajñānajā smṛtyutpādanaśaktiḥ, yathā cāṅkurādīnāṃ śāliphalajā śāliphalotpādanaśaktiriti abhi.bhā.227kha/764. nyams su myong ba'i shes pa las skyes pa|vi. anubhavajñānajā — yathānubhavajñānajā smṛtyutpādanaśaktiḥ abhi.bhā.227kha/764. nyams su myong bar gyis shig|kri. (loṭ) pratyanubhavatu — {rgyal srid kyi dbang bskur ba nyams su myong bar gyis shig} rājyābhiṣekaṃ pratyanubhavatu vi.va.156kha/1.45. nyams su myong bar gyur|= {nyams su myong bar gyur pa/} nyams su myong bar gyur pa|• kri. anubhūyate — vacoduścaritasyāyaṃ paripāko'nubhūyate a.ka.39.15; \n\n• vi. anubhūtam — dṛṣṭāḥ sarve svajanasujanā bāndhavāścānubhūtāḥ nyastā kaṇṭhe kṣaṇaparimalamlāyinī mitramālā a.ka.23.42; āsvādatāṃ gatam — yadyadeva smarādiṣṭaṃ tattadāsvādatāṃ gatam a.ka.20.87. nyams su myong bar 'gyur|kri. 1. (varta.) anubhavati — murajādiśabdaṃ śṛṇoti…vyajanānilādisparśaṃ cānubhavati ta.pa.197ka/110; pratyanubhavati — ayoniśomanaskāratadvahulavihāritayā vā kleśopakleśaparyavasthānaduḥkhaṃ pratyanubhavati bo.bhū.130kha/168; anubhūyate — nirākārajñānavādināṃ hi nīlādyākāro'rthagata evānubhūyate ta.pa.180ka/820; na sāmānyaṃ tadānīmanubhūyate ta.sa.47kha/471 2. (bhavi.) anubhaviṣyati — anenaiva kṛtaṃ karma ko'nyaḥ pratyanubhaviṣyati ta.pa.246kha/208; pratyanubhaviṣyati— mayaitāni karmāṇi kṛtānyupacitāni \n ko'nyaḥ pratyanubhaviṣyati a.śa.39kha/34; yadanena vāṅmanoduścaritena… iyacciraduḥkhaṃ pratyanubhaviṣyati a.sā.161ka/91. nyams su myong bar 'gyur ba|= {nyams su myong bar 'gyur/} nyams su myong bar bya|• kri. pratyanubhavet — nāpratikṛtājñapanajaṣka(jaṃ ka)rma pratyanubhavet vi.sū.83kha/101; \n\n• vi. anubhāvyam — nānyo'nubhāvyastenāsti tasya nānubhavo'paraḥ \n tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate pra.vā.2.327; āsvādyam — āsvādyasya rasasya a.ka.66.86; \n\n• saṃ. anubhavanam — tatra sukhānubhavanacchande cet saṃrāgasaṃprayukteneti vi.sū.19kha/23. nyams su myong bar bya ba|= {nyams su myong bar bya/} nyams su myong bar byas|= {nyams myong byas} bhū.kā.kṛ. svīkṛtam — {bcug reg nyams su myong bar byas na'o} praviṣṭasparśasvīkṛtau vi.sū.12kha/14. nyams su myong bar byas pa|= {nyams su myong bar byas/} nyams su myong bar byed|= {nyams su myong bar byed pa/} nyams su myong bar byed pa|• kri. pratyanubhavati — iha bhikṣuranekavidham ṛddhiviṣayaṃ pratyanubhavati abhi. sphu.277ka/1106; anubhūyate — niḥsandehaviparyāsapratyayotpādanādataḥ \n tenaiva taiḥ prayuktena sāphalyamanubhūyate ta.sa.43ka/437; \n\n• saṃ. pratyanubhavanam — anāpattiḥ varṣake śayanāsanaguptyartham \n āsandīparicaryayoḥ pratyanubhavane vi.sū.53kha/68. nyams su myong bar byed par 'gyur|kri. pratyanubhaviṣyati — tvaṃ na pratyanubhaviṣyasi saṃghena sārdhaṃ poṣadhaṃ ko'nyaḥ pratyanubhaviṣyati vi.va.193kha/2.115. nyams su myong bar byos|= {nyams su myong bar byos shig/} nyams su myong bar byos shig|kri. anubhūyatām — {rgyal srid kyi bde ba nyams su myong bar byos shig} rājyasukhamanubhūyatām nā.nā.264ka/9. nyams su myong bar mi byed pa|apratyanubhavanam — anvarddhamāsamapratyanubhavane bhikṣubhyo'vavādānuśāsanyāḥ vi.sū.54ka/70. nyams su myong bya|= {nyams su myong bar bya/} nyams su myong bya ba|= {nyams su myong bar bya/} nyams su len|= {nyams su len pa/} nyams su len pa|= {nyams len} \n\n• kri. abhyupagacchati — yad bodhisattvaḥ parahitahetukena duḥkhena sukhātmaka eva san kṛtsnaṃ parahitahetukaṃ duḥkhamabhyupagacchati bo.bhū.150ka/193; pratipadyati — {brtson pa nyams su len} pratipadyati yogam śi.sa.181ka/180; anutiṣṭhati — {gang mchod sbyin nyams su len} yo hi yāgamanutiṣṭhati ta.pa.130kha/712; \n\n• saṃ. 1. anuṣṭhānam — {bsgrub pa nyams su len pa} sādhanānuṣṭhānam ta.pa. 134ka/2; ma.vyu.1797; udvahanam — sattveṣu cātyarthaṃ snigdhacittāśca bhavanti… duḥkhodvahanacittāḥ bo.bhū.132ka/169 2. bhāvanā — {thig le bcu drug gi nyams len zhes bya ba} ṣoḍaśabindubhāvanānāma ka.ta. 2375; {gzhi lam 'bras bu bsgom pa'i phyag rgya chen po'i nyams len zhes bya ba} sthānamārgaphalamahāmudrābhāvanānāma ka.ta.2388; upadeśaḥ — {rang rig ye shes kyi lta ba'i nyams len zhes bya ba} ātmaparijñānadṛṣṭyupadeśanāma ka. ta.2412 3. āsthitikriyā ma.vyu.1797; mi.ko. 123ka \n nyams su len par gyur|= {nyams su len par gyur pa/} nyams su len par gyur pa|vi. parāyaṇaḥ — atha sa rājā samabhinandya tattasya vacanaṃ sapaurajānapado dharmaparāyaṇo babhūva jā.mā.311/181. nya'i rgyal po|matsyādhipatiḥ, matsyānāmadhipaḥ — bodhisattvaḥ kila kasmiṃścinnātimahati…tīrāntaruhatarukusumāvakīrṇe sarasi matsyādhipatirbabhūva jā.mā.171/99. nya'i rgyal mtshan|nā. = {'dod lha} jhaṣadhvajaḥ, kāmadevaḥ — adakṣiṇaḥ proṣitakāminīnāṃ vavau muhurdakṣiṇamātariśvā \n jagajjayāyeva jhaṣadhvajena vāyavyamastraṃ sahasā prayuktam a.ka.108.15; dra. {nya'i tog nya'i tog can/} nya'i tog|= {'dod lha} mīnaketanaḥ, kandarpaḥ ṅa.ko.28/rā.ko.3.726; dra. {nya'i tog can/} {nya'i rgyal mtshan/} nya'i tog can|= {'dod lha} mīnaketanaḥ, kāmadevaḥ — madano manmatho māraḥ pradyumno mīnaketanaḥ \n kaṃdarpo darpako'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ \n śambarārirmanasijaḥ kusumeṣurananyajaḥ \n puṣpadhanvā ratipatirmakaradhvaja ātmabhūḥ a.ko.1.1.25; dra. {nya'i tog nya'i rgyal mtshan/} nya'i mtha'|pūrṇimāntaḥ — pūrṇimāntakṛṣṇapratipatpraveśādyau(praveśayo)rmadhye ṣoḍaśī karuṇā vi.pra.123ka/1, pṛ.21. nya'i mtshan mo|pūrṇarajanī — paraṃ rājatyekā jagati jayinī pūrṇarajanī varaṃ śyāmāvarge vahati vibhavaṃ saiva subhagā a.ka.108.62. nya'i rigs|matsyajātam — {nya'i rigs chu srin ma ka ras} makareṇa matsyajātena a.śa.100kha/90. nyar nyer|kheluḥ, saṃkhyāviśeṣaḥ —{'phyo 'gyur 'phyo 'gyur na nyar nyer ro} geluḥ gelūnāṃ kheluḥ ga.vyū.3kha/103; bheluḥ ma.vyu.7893; telaḥ ma.vyu.7761. nyar ma|= {chu'i zegs ma} śīkaraḥ, vātādipreritajalakaṇā — {khu byug ca cor sgrog byed cing /} {ma la ya rlung bdag la 'ong /} {nyar ma rab 'thor dang zhing dang /} {chu rgyun chu thigs kyis bran pa} kokilālāpavācālo māmeti malayānilaḥ \n ucchalacchīkarācchācchanirjharāṃbhaḥkaṇokṣitaḥ kā.ā.1.48. nyal|= {nyal ba/} nyal khri|palyaṅkaḥ — nāgāḥ prakupitā gocare'pi tiṣṭhanti gocaramārge'pi caṃkrame'pi… palyaṅkānapi saṃparivartayanti vi.va.323kha/2.134; mañcaḥ — mañcaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ a.ko.2.6.138. nyal nyil|vi. = {gad snyigs} āvilam — {rtswa dang lo ma la sogs pa'i nyal nyil bsal bas} tṛṇaparṇādyāvilāpakarṣaṇāt bo.bhū.195ka/262; {me tog gi nyal nyil} nirmālyam śi.sa.97kha/96. nyal stangs|śayyā — atastasya siṃhopamaiva śayyā pratirūpā bhavati, no tu pretaśayyā, devaśayyā śrā.bhū. 44ka/106. nyal ldan|= {me lce} śikhā — jvālakīlāvacirhetiḥ śikhā striyām a.ko.1.1.58. nyal gnas|= {khang khyim} mandiram, gṛham mi.ko.139kha; dra. {nyal ba'i khang pa/} nyal po bya ba|kāminī — yathā rūpadarśanāviśeṣe'pi kuṇapakāminībhakṣyavikalpāḥ pra.vṛ.172-2/20. nyal po byed|= {nyal po byed pa/} nyal po byed pa|• kri. vipratipadyeta — parakīyaṃ kṛtvā dāreṣu cāsya vipratipadyeta taireva tadghātanārtham abhi.bhā.209-4/679; \n\n• saṃ. vipratipattiḥ — tatrāsya pitrostāṃ vipratipattiṃ dṛṣṭvā puṃsaḥ sataḥ pauṃsno rāga utpadyate mātari abhi.bhā.172-2/427; tāṃ vipratipattiṃ dvīndriyasamāpattilakṣaṇām abhi.sphu./427. nyal po byed par shom pa|sabhojanam — {nyal po byed par shom pa nyid} sabhojanatā vi.sū.23ka/28; {nyal po byed par shom pa'i khyim na 'greng ba} sabhojane sthānam vi.sū.40ka/50; sabhojanakulasthānam ma.vyu.8466. nyal po byed par shom pa nyid|sabhojanatā — striyā kartṛtvam \n iha rahasi niṣadyāsthānayoḥ sabhojanatāyāṃ ca vi.sū.19kha/22; sabhojanatvam vi.sū.23ka/28. nyal po byed par shom pa'i khyim|sabhojanam — {nyal po byed par shom pa'i khyim na 'greng ba} sabhojane sthānam vi.sū.40ka/50; bhojanakulam — {nyal po byed par shom pa'i khyim na gnas pa} sabhojanakulaniṣadyā ma.vyu.8465. nyal po byed par shom pa'i khyim na 'greng ba|pā. sabhojane sthānam, prāyaścittikabhedaḥ {nyal po byed par shom pa'i khyim na 'greng ba'i ltung byed} sabhojane sthāna(prāyaścittikam) vi.sū.40ka/50; sabhojanakulasthānam ma.vyu.8466. nyal po byed par shom pa'i khyim na 'dug pa|pā. sabhojane niṣadanam, prāyaścittikabhedaḥ {nyal po byed par shom pa'i khyim na 'dug pa'i ltung byed} sabhojane niṣadana (prāyaścittikam) vi.sū.40ka/50; dra. {nyal po byed par shom pa'i khyim na gnas pa/} nyal po byed par shom pa'i khyim na gnas pa|pā. sabhojanakulaniṣadyā ma.vyu.8465; dra. {nyal po byed par shom pa'i khyim na 'dug pa/} nyal ba|• kri. (varta., bhavi., bhūta.; {nyol} vidhau) svapiti — pañcame rātryāmalpaṃ svapanti bahu jāgrati vi.va. 214kha/1.90; duḥkhaṃ svapiti, duḥkhaṃ pratibudhyate la.a. 154kha/101; śayyāṃ kalpayati — sā āgacchati gacchati tiṣṭhati niṣīdati śayyāṃ ca kalpayati śi.sa.89kha/89; śete — mṛduśayanasukhārhā ye kathaṃ śerate te hariṇakharakhurodyatkaṇṭakāsu sthalīṣu a.ka.40. 92; śete kācidadhomukhī a.ka.62.70; \n\n• saṃ. 1. śayanam — {grogs mo'i phang par nyal ba} utsaṃgaśayanaṃ sakhyāḥ kā.ā.1.99; svāpaḥ — pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ nyā.ṭī. 48ka/92; prasuptiḥ — prasupto hi kleśo'nuśaya ucyate, prabuddhaḥ paryavasthānam \n kā ca tasya prasuptiḥ abhi.bhā.227kha/763; śayyā — yathā caṃkrama evaṃ sthānam, niṣadyā, śayyā veditavyā śrā.bhū.16ka/38; svapnaḥ — cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena sū.a.233kha/145 2. śayyā — śayyāyāṃ śayanīyavat \n śayanam a.ko.2.6.137; {nyal ba'i khang pa} śayyābhavanam a.ka.62.64 3. gamanam, strīgamanam-mohajo yathā, pārasīkānāṃ mātrādigamanam abhi.bhā.210-1/681; śayyā — {bud med dang lhan cig nyal ba} strīsahaśayyā vi.sū.45ka/56; \n\n• bhū.kā.kṛ. suptaḥ — yāvat paśyati sārthaṃ suptam \n so'pi tatraiva suptaḥ vi.va.356kha/2.157; prasuptaḥ — yadā prasupto bhavati \n yadoparato bhavatītyarthaḥ abhi. sphu.90kha/764; śayitaḥ — sa evaṃ ghaṇṭāvaghoṣaṇaṃ kṛtvā rātrau śayitaḥ svapnamadrākṣīt vi.va.134kha/1.23; nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite… samprajānadvihārī bhavati śrā.bhū.6ka/12; adhiśayitaḥ — anekapīṭhādhiśayitasya caitrādeḥ ta.pa.269kha/255; \n\n• vi. śāyī, oyinī — athāntargṛhasuptasya putrasya dvāraśāyinī \n mātā niśi prabuddhaiva saṃrakṣaṇaparābhavat a.ka.82.13; grāhakābhāve gaṇikā śūnyaśāyinī a.ka.50.93; śayānaḥ — śayānaḥ śayito'smīti prajānāti bo.pa.5.23; śayitakaḥ — sa teṣāṃ śayitakānāṃ taṃ vihāramantarhāpayitvā mahāsamudraṃ praviṣṭaḥ vi.va.140ka/2.86; nidrāṇaḥ — nidrāṇaśayitau samau a.ko.3.1.31; nipannaḥ — notthito niṣaṇṇāya dharmaṃ deśayet \n na niṣaṇṇo nipannāya vi.sū.49kha/63; patitaḥ — jāgradabhimāno'pi vāsanābalādeva patitaśarīratyāgataḥ pra.a.83ka/91. nyal bar|svaptum — dṛḍhaṃ śrameṇāsmi parītamūrtistatsvaptumicchāmi muhūrtamātram jā.mā.284/164. nyal ba'i khang pa|śayyābhavanam, śayyāgṛham - yaśodo'pi dināpāyatulayā kalayan muhuḥ \n saṃsārāsāratāmeva śayyābhavanamāviśat a.ka.62.64. nyal bar gyur|= {nyal bar gyur pa/} nyal bar gyur pa|• kri. śayanīcakāra — śilātalaṃ toyadharābhinīlaṃ viśrāmahetoḥ śayanīcakāra jā.mā.283/164; \n\n• bhū.kā.kṛ. śayitaḥ — {'dod ldan dag ni mal stan la/} {khro bas phyir bzlog nyal bar gyur} śayanīye parāvṛttya śayitau kāminau ruṣā kā.ā.3.119. nyal bar bgyid|kri. aśeta — {brtan rnams bsod nyams nyal bar bgyid} aśerata sukhaṃ dhīrāḥ śa.bu., kā. 126. nyal bar bgyid pa|= {nyal bar bgyid/} nyal bar 'gyur|kri. śete — yadā kāyaṃ jahatyamī \n apaviddhastadā śete yathā kāṣṭhamacetanam śrā.bhū. 145kha/376. nyal bar 'gyur ba|= {nyal bar 'gyur/} nyal bar bya|kri. nipadyeta — {der nyal bar mi bya'o} na asminnipadyeta vi.sū.70kha/87. nyal bar byed|= {nyal byed} \n\n• kri. śete sma — {khyim du 'ongs nas}…{ro dang 'dra bar nyal bar byed} gṛhamāgatya…śerate sma mṛtā iva bo.a.8.73; śayyāṃ kalpayati — dakṣiṇena pārśveṇa śayyāṃ kalpayati śrā.bhū.138kha/360; dra. {nyal ba/} nyal bar byed pa|= {nyal bar byed/} nyal byed|1. = {sbrul chen} śayuḥ, ajagaraḥ — ajagare śayurvāhasa iti a.ko.1.10.2 2. = {nyal bar byed/} nyal byed pa|= {nyal bar byed/} nyal slong|= {blo} śemuṣī, buddhiḥ — buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ \n prekṣopalabdhiścit saṃvit pratipajjñapticetanāḥ a.ko.1.5.1. nyi|1. = {nyi ma/} 2. = {gnyis/} nyi dkyil|= {nyi ma'i dkyil 'khor/} nyi dkyil 'khor|= {nyi ma'i dkyil 'khor/} nyi skyes|= {gza' spen pa} ravijaḥ, śanaiścaraḥ — ravijaḥ śanirapi śodhyo bhavati vi.pra.184kha/1.43; sauriḥ — samau sauriśanaiścarau a.ko.1.3.26; dra. {nyi ma'i bu/} {spen pa/} nyi skyes rgyal po|= {zla ba} dvijarājaḥ, candraḥ cho.ko. 307/rā.ko.2.768; dra. {gnyis skyes rgyal po/} nyi khri|viṃśatisahasram — {skye dgu'i tshe lo nyi khri thub pa na} viṃśativarṣasahasrāyuṣi prajāyām vi.va.150ka/1.38; {nyi khri lnga stong} pañcaviṃśatisāhasrikā ma.vyu.1327. nyi 'khor|dinābhivṛddhiḥ — {nyi 'khor las byung nad} dinābhivṛddhiprabhave ca roge yo.śa., kā.53; dra. {nyi ma 'khor ba/} {nyi ma'i 'khor ba/} nyi 'khyims|bhrāmakaḥ, sūryāvarttaḥ śrī.ko.168kha; dra. {nyi ma 'khyims/} nyi gung|= {nyi ma'i gung /} nyi lcibs|nā.. śabalaḥ, nāgarājā ma.vyu.3286. nyi ston|= {phyogs} kakubh, dik — diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ a.ko.1.3.1. nyi gdugs|1. = {gdugs} chatram śa.ko.660 2. ādityaḥ — {nyi gdugs snying po} ādityagarbhaḥ mi.ko. 105kha; divākaraḥ lo.ko.853. nyi gdugs snying po|nā. ādityagarbhaḥ, bodhisattvaḥ mi. ko.105kha; dra. {nyi ma'i snying po/} nyi ma|• nā. 1. = {nyin byed} sūryaḥ, grahaḥ — {nyi ma 'od zer stong gi tshogs kyis bskor ba lta bu} sūrya iva raśmisahasraparivṛtaḥ a.śa.57kha/49; tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa śi.sa.153ka/148; āditya — {nyi ma shar ba na sgron ma mi dgos kyis} āditye hi samudgate na dīpena prayojanam a.śa.132ka/121; {lus la nyi ma zhes pa ni g}.{yon gyi rtsa} śarīre āditya iti dakṣiṇanāḍī vi.pra.63kha/4. 112; yathādityaḥ kamalāni svaraśmibhiḥ bodhayati ra.vi.4.59; raviḥ — sthānāni veditavyāni ṣaḍetāni yathākramam \n mahodadhiravivyomanidhānāmbudavāyuvat ra.vi.4.8; bhānuḥ — {nyi ma bzhin du me khyer gsal} khadyoto bhāti bhānuvat kā.ā.2.55; arkaḥ — ekarātrāvaśeṣe'tha nagaradvārarakṣaṇe \n śamapravṛttārkamabhūt pravrajyābhimukhaṃ dinam a.ka.24.125; mārtaṇḍaḥ — {nyi ma'i phyogs gyur pad+ma rnams} mārtaṇḍagṛhyāṇi padmāni kā.ā.2.219; savitā — {nyi ma 'char ba nyid kyis ni/} {pad+ma rnams la dpal ster byed} udayanneva savitā padmeṣvarpayati śriyam kā.ā.2.346; bhāskaraḥ — loke yaḥ prakarṣeṇa bhāsaṃ karoti sa bhāskara ucyate abhi.sphu.184ka/940; la.a.66ka/14; dinakaraḥ — cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ sū. a.140kha/17; divākaraḥ — tasmai dharmadivākarāya… namaḥ ra.vi.1.9; avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva a.śa.4kha/3; dinakṛt — jagatspharati sarvajñadinakṛjjñānaraśmibhiḥ ra.vi.4.61; mitraḥ — tasyāmajījanatputraṃ sa mitrasadṛśaprabham a.ka.103.6; pūṣā — {nyi ma yis nyin bzhin} ahnīva pūṣā kā.ā.2.42; taraṇiḥ — taraṇikarākrāntahemācalābhaḥ a.ka.108.138; aṃśumān — aṃśumāniva…divyadyutirajāyata a.ka.4.13; divaspatiḥ — ciraṃ vicarya saṃsāraṃ śāntiṃ yāte divaspatau a.ka.24.126; bradhnaḥ — sitātapatreṇāpihitā bradhnapādāḥ ādityaraśmayaḥ ta.pa.52kha/556; bhāsvat — kṣapayatastīvraṃ tamo bhāsvataḥ a.ka.59.49; vivasvat — bhāti loko'yaṃ devena ca vivasvatā a.ka.3.45; tigmāṃśuḥ — jagāma gaganodyāne tigmāṃśurgādharāgatām a.ka.108.67; pataṃgaḥ — pataṃgatejaḥ jā.mā.118/69; timiranudaḥ — timiranudasya maṇḍale la.vi.70ka/92; aruṇaḥ śrī.ko.183kha; agaḥ śrī.ko.172kha; adriḥ mi.ko.88kha; khagaḥ śrī.ko.172kha; nagaḥ śrī.ko.172kha; kaḥ śrī. ko.164; haṃsaḥ mi.ko.88ka; hariḥ mi.ko.87kha; śūraḥ, sūraḥ mi.ko.31ka; dra {nyin byed/} {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i nor bu/} {nyin mo'i mgon/} {nyin mo'i bdag nyin mo'i dbang po/} {nyin mo'i dbang phyug} 2. raviḥ, kṣetrī — aṅgārakaśukabudhaśaśiravibudhaśukrabhaumaguruśanisaurisuragurava ete yathāsaṃkhyaṃ meṣādiṣu kṣetriṇa iti vi.pra.180ka/1.36 3. bhāskaraḥ — tatra kecinmahāmate tathāgatamiti māṃ saṃprajānanti…bhāskaraṃ rāmaṃ vyāsaṃ śukamindraṃ baliṃ varuṇamiti caike saṃjānanti la.a.132ka/78 4. sūryaḥ, śākyadārakaḥ — jñātaya ūcuḥ yasmādasya dārakasya śirasi maṇiratnaṃ prādurbhūtam, tasya maṇiratnasya prabhayā sarvaṃ gṛhamavabhāsitaṃ sūryasyeva, tasmādasya sūryo nāma bhavatu iti a.śa.184kha/171; \n\n• saṃ. 1. = {nyin zhag} divasam — ahorātraṃ tu divasaṃ vai saṃjñā eṣā prakīrtitā ma.mū. 201kha/218; dinam — śūnye ekāgramanaḥ kṛtvā dinamekaṃ parīkṣayet vi.pra.121kha/1, pṛ.19; vāsaraḥ, oram a.ka.36.12; ahan — yathā cāturthako jvaraścaturtha evāhani bhavati abhi.sphu.186ka/942; dyu — athāparedyurbhagavān a.ka.22.54 2. = {gza' nyi ma} ādityaḥ, vāraviśeṣaḥ —vārāḥ ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ vi.pra.179kha/1.36; saptavārāḥ…ādityaḥ…śaniḥ vi.pra.235kha/2.37 3. ādityāḥ, gaṇadevatāḥ — ādityaviśvavasavastuṣitābhāsvarānilāḥ \n mahārājikasādhyāśca rudrāśca gaṇadevatāḥ a.ko.1.1.10; ādityāḥ ādityasaṃghena vṛttāḥ gaṇadevatāḥ, te dvādaśa a.vi.1.10 4. = {bcu gnyis} arkaḥ, dvādaśasaṃkhyā — arko dvādaśa vi.pra.167kha/1.13; arkanetrā dvādaśanetrā vi.pra.37ka/4.15; raviḥ — {nyi ma zhes pa bcu gnyis pa} raviriti dvādaśī vi.pra. 154kha/3.103 5. ādityaḥ, nimittabhedaḥ — sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115 6. tejaḥ — {rnam par shes pa nyi ma'i rang bzhin} tejaḥprakṛtivijñānam ta.pa.146ka/744; ātapaḥ — {sar pa ni nyi ma la bskams na'o} śoṣaṇaṃ navānāmātape vi.sū.70ka/87; vātātape'pi sthāpanena vi.sū.30ka/38; dra. {nyi ma'i 'od/} {nyi tshan}; \n\n• pā. ātapaḥ, varṇarūpabhedaḥ — {nyi ma ni nyi ma'i 'od do} ātapaḥ sūryaprabhā abhi.bhā.128-5/32. nyi ma brjod pa|divasārocanam — ādau triḥpragṛhītāṃjalitvaṃ tādarthye divasārocanaṃ ca vi.sū.83kha/100. nyi ma re|pratyaham, pratidinam - paṇaḥ kārṣāpaṇaśataiḥ pañcabhiḥ pratyahaṃ mama \n saptāhenaiva vicayaḥ kāryo veśmani nānyadā a.ka.20.54; dra. {nyi ma so sor/} nyi ma so sor|pratyaham, pratidinam - sā pituḥ śāsanānmartyasaṅgasaurabhaśāntaye \n hemakumbhaśataiḥ snānaṃ pañcabhiḥ pratyahaṃ vyadhāt a.ka.64.199; dra. {nyi ma re/} nyi ma'i|sauryam — yaśonidhiḥ sauryakulāvataṃsaḥ śrīmānaśokaḥ kṣitipo babhūva a.ka.59.2; sauram — {nyi ma'i 'od zer gyis} saureṇa tejasā ta.pa.148kha/750; dra. {nyi ma pa/} nyi ma khrag mdog 'dra ba|vi. arkaraktopamam — eṣāṅgārakhadā mahābhayakarī jvālārkaraktopamā a.śa.109ka/99. nyi ma 'khor ba|nā. sūryāvartā, lokadhātuḥ — atha khalūttarasyāṃ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrādvyūharājo nāma bodhisattvaḥ la.vi.144ka/212; dra {nyi ma'i 'khor ba/} nyi ma 'khyims|upasūryakam — paridhiryajñiyataroḥ śākhāyāmupasūryake a.ko.3.3.97; {nyi ma'i mtha' 'od zlum pos 'khor ba nyi gur zhes 'bod pa} mi.ko.144kha; sūryapariveśaḥ ma.vyu.4392; sūryapariveśam mi.ko. 33kha \n nyi ma 'khyims pa|= {nyi ma 'khyims/} nyi ma gung|= {nyi ma'i gung /} nyi ma gung ba|= {nyi ma'i gung /} nyi ma grags pa|nā. arkakīrtiḥ — kalkigotre bhaviṣyanti trayodaśā'nye krameṇa te \n yaśaḥ kalkī… viṣṇuguptaśca saptamaḥ \n arkakīrtiḥ subhadraśca vi.pra. 127kha/1, pṛ.25. nyi ma dga'|nā. arkanandanaḥ, karṇaḥ śa.ko.479/arkatanayaḥ rā.ko.1.102; dra. {nyi ma dgyes/} nyi ma dgung|madhyāhṇakālaḥ, tridhāvibhaktadinamadhyabhāgaḥ — grīṣmāṇāṃ paścime māse'bhigate madhyāhnakālasamaye marīcikāṃ paśyet syandamānām a.sā.448ka/253; dra. {nyi ma'i gung /} nyi ma dgyes|sūryapriyaḥ lo.ko.854; dra. {nyi ma dga'/} nyi ma dgyes pa|= {nyi ma dgyes/} nyi ma mgo|nā. = {nyi ma'i 'od} sūryaprabhaḥ, nāgaḥ ma.vyu. 3323. nyi ma snga dro|pūrvāhnaḥ, tridhāvibhaktadinaprathamabhāgaḥ śa.ko. 479/rā.ko.3.224; dra. {nyi ma snga ma/} {nyi ma'i gung /} {nyi ma phyi dro/} nyi ma snga ma|pūrvāhnaḥ — pūrvāhne śayanāsanasya pātanam vi.sū.61ka/77; dra. {nyi ma snga dro/} {nyi ma'i gung /} {nyi ma phyi dro/} nyi ma chen po|mahāraviḥ — {'gro ba'i mi shes rab rib dag /dbyis} {'byin nyi ma chen po yin} jagadajñānatimiraprotsāraṇamahāraviḥ bo.a.3.31. nyi ma 'char ka|bālārkaḥ — bālārkalakṣmyeva kṛtāṅgarāgaiḥ samunnamadbhiḥ salilairanīlaiḥ \n jvalan mahānagnirivāvabhāti ko nāma tasmācca mahārṇavo'yam jā.mā.164/95; dra. {nyi gzhon/} {nyi ma 'char ba/} nyi ma 'char ba|1. aruṇodgatiḥ vi.sū.35kha/45; arkodayaḥ — {nyi zla 'char ba} candrārkodayaḥ kā.ā.1. 16; sūryodayaḥ ma.vyu.8245 2. bālārkaḥ, prātaḥkālīnasūryaḥ — sa bodhisattvaṃ bālārkamiva kalpaprakāśanam \n dṛṣṭvā vikāsivaktraśrīrlebhe kamalatulyatām a.ka.24.41; dra. {nyi gzhon/} {nyi ma 'char ka} nyi ma ltar bzhin mdog dri ma med pa|nā. vimalavaktrabhānuprabhaḥ, nṛpaḥ — vimalaprabho nāma kalpaḥ…dharmārcinagarameghāyāṃ lokadhātau…sarvadharmasāgaranirghoṣaprabharājo nāma tathāgata udapādi… tena ca samayena vimalavaktrabhānuprabho nāma rājā abhūt cakravartī ga.vyū.152ka/235. nyi ma stong gi 'od bas lhag pa|vi. sūryasahasrātirekaprabhaḥ — upasaṃkramya bhagavatā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭāḥ a.śa.139ka/128; dra. {nyi ma stong bas lhag pa'i 'od mnga' ba/} nyi ma stong bas lhag pa'i 'od mnga' ba|vi. sūryasahasrātirekaprabhaḥ — dadarśa kusīdo buddhaṃ bhagavantaṃ… sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam a.śa.10kha/9; dra. {nyi ma stong gi 'od bas lhag pa/} nyi ma dam pa'i mig|pā. sūryavaralocanaḥ, samādhiviśeṣaḥ —tadāvalokiteśvaraḥ sūryavaralocanaṃ nāma samādhiṃ samāpede kā.vyū.244kha/306. nyi ma dam pa'i ye shes|nā. sūryottarajñānī, bodhisattvaḥ — ekasmin samaye bhagavān śrāvastyāṃ viharati sma…samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sūryottarajñāninā ca ga.vyū.275ka/1. nyi ma 'dra|= {nyi ma 'dra ba/} nyi ma 'dra ba|pratisūryaḥ — ulkāpātā bhaviṣyanti pratisūryāstathaiva ca \n paracakrabhayaṃ vāpi durbhikṣaṃ vardhati bhṛśam su.pra.38kha/73. nyi ma nub kyi bar du ston pa|pā. astamitāvavādaḥ, prāyaścittikabhedaḥ — {nyi ma nub kyi bar du ston pa'i ltung byed} astamitāvavāde (prāyaścittikam) vi.sū. 33kha/42. nyi ma nub pa|astaṃgamaḥ, sūryasyāstaṃgamanam - astaṃgamānto divasāntaḥ vi.sū.50kha/64; astaṃgamanam — ardharātro'staṅgamanaṃ madhyāhna udayaḥ sakṛt abhi.ko. 3.60; yadottarakurāvardharātraḥ, tadā pūrvavidehe sūryasyāstaṅgamanam abhi.bhā./518. nyi ma nub pa nyid|astamitā — astamitāyāṃ muktvā sarvarātrikaṃ dharmaśravaṇaṃ bhikṣuṇyavavāde vi.sū.33kha/42. nyi ma pa|sauraḥ — {nyi ma pa'i grub mtha'} saurasiddhāntaḥ vi.pra.174ka/1.26; dra. {nyi ma'i/} nyi ma pa'i grub mtha'|saurasiddhāntaḥ — mlecchakāle dharaṇyāṃ sphuṭaṃ laghukaraṇaṃ mānavairveditavyam \n siddhāntānāṃ vināśa iti \n siddhāntaṃ brahma sauraṃ yamanakaṃ romakamiti vi.pra.174ka/1.26. nyi ma phyi dro|parāhnaḥ, aparāhnaḥ śa.ko.479/rā.ko.3. 56; dra. {nyi ma snga dro/} {nyi ma'i gung /} nyi ma phyed|= {nyin gung} madhyāhnaḥ — ardharātro'staṅgamanaṃ madhyāhna udayaḥ sakṛt abhi.ko.3.60; yadottarakurāvardharātraḥ, tadā pūrvavidehe sūryasyāstaṅgamanam, jambūdvīpe madhyāhnaḥ, godānīye udayaḥ abhi.bhā./518; dra. {nyi ma phyed dus/} {nyi ma'i gung}; *sāyāhnaḥ — pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā bo.bhū.106ka/135. nyi ma phyed dus|madhyāhnaḥ — tasmātkarmāvasāne'pi nimajjettatra karmaṇi \n yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī bo.a.7.65; dra. {nyi ma phyed/} {nyi ma'i gung /} nyi ma 'byung|nā. ādityasaṃbhavaḥ, tathāgataḥ — uttarāyāṃ diśi mahārciḥskandho nāma tathāgataḥ…ādityasaṃbhavo nāma tathāgataḥ su.vyū.198kha/256. nyi ma sbas|= {nyi ma sbas pa/} nyi ma sbas pa|nā. raviguptaḥ, ācāryaḥ mi.ko.113ka; dra. ka.ta.1685 1688, 4224, 4225, 4331; {nyi mas sbas pa}; sūryaguptaḥ ka.ta.1689. nyi ma me shel|sūryakāntaḥ, maṇiviśeṣaḥ —saṃtaptaṃ paramālokya sadyaḥ saṃkrāntidarpaṇāḥ \n santaḥ saṃtāpamāyānti sūryakāntamaṇyā iva a.ka.58.7; dra. {nyi mas mdzes pa/} nyi ma mtshungs pa'i mdog|vi. aruṇābhavarṇaḥ — {sngo dang nyi ma mtshungs pa'i mdog ban du dmar po'i spyan dang ldan} nīlāruṇābhavarṇena raktabandhūkanetravān he.ta. 5ka/12. nyi ma zla ba lhan cig gnas|= {gnam stong} sūryendusaṅgamaḥ, amāvasyā — amāvāsyā tvamāvasyā darśaḥ sūryendusaṃgamaḥ a.ko.1.4.9. nyi ma gzas zin pa|sūryagrāsaḥ — brahmabījaṃ puṣyasādhitaṃ kuṭhārachinnāmiśritaṃ sūryagrāse akṣobhyena piśyet he.ta.4ka/8. nyi ma 'od|savitā — jalādiṣu na caiko'yaṃ nānātmā savitekṣyate \n pratibimbadhiyaḥ sarvā yannirālambanāḥ sthitāḥ ta.sa.95kha/843. nyi ma la gus|ravibhaktaḥ, sūryopāsakaḥ — {nyi ma la gus rigs yin kyang} ravibhaktasya jātyāpi a.ka.27.12. nyi ma la gus pa|= {nyi ma la gus/} nyi ma la lta ba|ādityanirīkṣaṇam, tapaviśeṣaḥ —dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṃcinvanti la.vi.123ka/183. nyi ma shar ba|sauryodayikā ma.vyu.7663; mi.ko. 133ka \n nyi ma'i dkyil 'khor|sūryamaṇḍalam — śraddhayaivānugantavyaṃ paramārthe svayaṃbhuvām \n na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam ra.vi.1.153; ādityamaṇḍalam — {nyi ma'i dkyil 'khor dang mtshungs pa} ādityamaṇḍalasamaḥ la.vi.205kha/309; arkamaṇḍalam — na dṛśyate sadapi hi kāraṇāntarāddinātyaye vimalamivārkamaṇḍalam jā.mā.260/155; bhānumaṇḍalam — ameyā raśmayo yadvadvyāmiśrā bhānumaṇḍale sū.a.156kha/42. nyi ma'i dkyil 'khor dang mtshungs|= {nyi ma'i dkyil 'khor dang mtshungs pa/} nyi ma'i dkyil 'khor dang mtshungs pa|vi. ādityamaṇḍalasamaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…ādityamaṇḍalasama ityucyate la.vi.205kha/309. nyi ma'i rkang pa|ravikā — iha krodhānāṃ pañcavidho nyāso ravikābhedena \n iha ravikā ekādaśa rasayugaśaśina iti niyamāt vi.pra.103kha/3.23. nyi ma'i skye ba|sūryajātiḥ — {nyi ma'i skye ba ni 'byung po dang lha rnams} sūryajātirbhūtadevatāḥ vi.pra.45kha/4.47. nyi ma'i kha lo|= {skya rengs} sūrasūtaḥ, sūryasārathiḥ — sūrasūto'ruṇo'nūruḥ kāśyapirgaruḍāgrajaḥ a.ko.1. 3.32. nyi ma'i kha lo pa|= {nyi ma'i kha lo/} nyi ma'i khyim|= {nyi ma 'khyims/} nyi ma'i khyim pa|= {nyi ma 'khyims/} nyi ma'i 'khor ba|pā. sūryāvartaḥ, samādhiviśeṣaḥ —bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ \n tadyathā dhvajāgrakeyūrasamādhipratilabdhaḥ… sūryāvartasamādhipratilabdhaḥ sa.pu.158kha/244; dra. {nyi ma 'khor ba/} nyi ma'i 'khor lo'i rgyud kyi rgyal po|sūryacakratantrarājaḥ — {dpal nyi ma'i 'khor lo'i rgyud kyi rgyal po zhes bya ba} śrīsūryacakratantrarājanāma ka.ta.397. nyi ma'i gung|• saṃ. = {nyi ma gung} madhyāhnaḥ, tridhāvibhaktadinamadhyabhāgaḥ — pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā bo.bhū.106ka/135; sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati a.śa.250ka/229; madhyāhnakālaḥ — yathārddharātre madhyāhnakālavastugrāhi svapnajñānaṃ nārdharātrakāle vastuni pramāṇam nyā.ṭī.38kha/25; madhyāhnakālasamayaḥ — madhyāhnakālasamaye suviśuddhasattvaḥ pañcāśataiḥ parivṛtaiḥ saha ceṭakebhiḥ… niṣkramiti gacchi kṛṣāṇagrāmam la.vi.70ka/93; madhyāhnasamayaḥ — te gharmaśramaparipīḍitāḥ kṣīṇapathyādanāśca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ a.śa.38ka/33; dra. {nyi ma phyed/} {nyi ma phyed dus/} {nyi ma dgung /} {nyin gung}; \n\n• nā. mādhyandinaḥ, bhikṣuḥ — mama varṣaśataparinirvṛtasya mādhyandino nāma bhikṣurbhaviṣyatyānandasya bhikṣoḥ sārdhaṃ vihārī vi.va.120ka/1.8. nyi ma'i rgyal po|nā. ādityarājaḥ, tathāgataḥ — tadyathā subāhuḥ suratnaḥ…ādityarājaḥ…viśvabhuk vipaści śākyamuniśceti ma.mū.93kha/5. nyi ma'i rgyal mtshan|nā. sūryadhvajaḥ, bodhisattvaḥ — ekasmin samaye bhagavān śrāvastyāṃ viharati sma…samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sūryadhvajena ca ga.vyū.275ka/2. nyi ma'i rgyu ba|sūryacāraḥ — sa ca candraḥ sūryacārād dvādaśādhikyamekaṃ cāraṃ yāvaccarati māsaṃ pratitrayodaśarāśīṃścarati vi.pra.71kha/4.132. nyi ma'i rgyud|= {de bzhin gshegs pa} āṅgirasaḥ, tathāgatanāmaparyāyaḥ ma.vyu.77. nyi ma'i sgron ma|pā. sūryapradīpaḥ, samādhiviśeṣaḥ —sūryapradīpa samādhi labhitvā prajñaprabhāsakarā jina bhonti śi.sa.180kha/179. nyi ma'i 'chi ltas|sūryāriṣṭam — tena triguṇabhedena vāme candrāriṣṭam, dakṣiṇe pañcaguṇabhedena sūryāriṣṭam, adhordhvanāḍyoriti candrasūryāriṣṭaniyamaḥ vi.pra.252ka/2.64. nyi ma'i rjes lta|sūryanuvartakaḥ — sūryanuvartaka pañcatapānāṃ kukkuragovratikā mṛgacaryā \n cārika tīrthya daśa tritapānāṃ teṣvapi ācariyā hi bhavanti śi.sa.178ka/176. nyi ma'i gnyen|nā. arkabandhuḥ, buddhaḥ — sa śākyasiṃhaḥ sarvārthasiddhaḥ śauddhodaniśca saḥ \n gautamaścārkabandhuśca māyādevīsutaśca saḥ a.ko.1.1.15. nyi ma'i snying po|nā. 1. sūryagarbhaḥ, bodhisattvaḥ — ekasmin samaye bhagavān śrāvastyāṃ viharati sma…samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sūryagarbheṇa ca ga.vyū.275ka/2; tadyathā vajrapāṇinā ca bodhisattvena mahāsattvena… sūryagarbheṇa ca bodhisattvena mahāsattvena kā.vyū.200ka/258 2. ādityagarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena…sūryagarbheṇa ca…ādityagarbheṇa ca da.bhū.167ka/1; {s+'ur+ya dang 'dom na nyi gdugs snying po} mi.ko.105kha 3. sūryagarbhaḥ, satpuruṣaḥ — bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā bhadrapālena ca…sūryagarbheṇa ca sa.pu.3ka/2. nyi ma'i rta|sūryāśvaḥ, sūryaghoṭakaḥ śa.ko.480/rā.ko. 5.406. nyi ma'i mtha'|= {dgongs mo} dināntaḥ, sāyaḥ — dinānte tu sāyaḥ a.ko.1.4.3. nyi ma'i dus sbyor|sūryalagnaḥ — evaṃ sūryalagnabhedena dvādaśadvārāṇi, candrakalābhedena pañcadaśa, sarvasattvānāṃ kāyavākcittadharmeṇeti niyamaḥ vi.pra.51ka/4.68. nyi ma'i gdan|sūryāsanam — OM raḥ vajrasūrya vajrasūryāsanaṃ kuru kuru svāhā iti sūryāsanamantraḥ vi.pra. 110kha/3.35. nyi ma'i bdag nyid|tejomayatvam — tejaḥprakṛtivijñānaṃ tejomayatvamityarthaḥ ta.pa.146kha/744. nyi ma'i mdo|nā. sūryasūtram, granthaḥ ka.ta.41. nyi ma'i mdog|nā. sūryaprabham, udyānam - eṣā kulaputra siṃhavijṛmbhitā bhikṣuṇī ihaiva kaliṅgavane nagare jayaprabhānupradatte sūryaprabhe mahodyāne prativasati ga.vyū. 54kha/148; dra. {nyi ma'i 'od/} nyi ma'i rnam par gnon pas kun tu snang ba|nā. sūryavikramasamantapratibhāsaḥ, tathāgataḥ — tasyānantaraṃ sūryavikramasamantapratibhāso nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. nyi ma'i bu|nā. 1. = {gza' spen pa} sūryasūnuḥ, śanaiścaraḥ — ṣaṭṣaṣṭyadhikaṃ saptaśatāyutamekaṃ bhavati dinagaṇaṃ maṇḍalaṃ sūryasūnoḥ vi.pra.201ka/1.81; sauriḥ mi.ko. 32ka; śauriḥ mi.ko.32ka; dra. {nyi skyes} 2. sauriḥ, kṣetrī — aṅgārakaśukabudhaśaśiravibudhaśukrabhaumaguruśanisaurisuragurava ete yathāsaṃkhyaṃ meṣādiṣu kṣetriṇaḥ vi.pra.180ka/1.36 3. vaivasvataḥ, vidyārājaḥ — tadyathā vidyottamaḥ…vaivasvataḥ…ucchuṣyaśceti \n etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. nyi ma'i bu mo|nā. 1. sūryatanayā, yamunānadī — kālindī sūryatanayā yamunā śamanasvasā a.ko.3.10.32 2. vaivasvatī, mahāmātā — ye'pi te mātarā mahāmātarā lokamanucaranti, sattvaviheṭhikā balimālyopahāriṇyaśca, tadyathā brahmāṇī…vaivasvatī…skandā ceti ma.mū.106ka/14. nyi ma'i mig|nā. sūryalocanā, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi ca sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā…sūryalocanā nāma gandharvakanyā kā.vyū.202kha/260. nyi ma'i me|pā. sūryāgniḥ — idānīmagnitrayamucyate hṛdityādinā…kaṇṭhakamale vṛtte sūryāgnirgārhāpatyam vi.pra.235kha/2.36. nyi ma'i rtsa|pā. sūryanāḍī — {srog gi nyi ma'i rtsa ni rin chen gyi rigs so} sūryanāḍī ratnakulaṃ prāṇe vi.pra. 231kha/2.28. nyi ma'i gza'|sūryagrahaḥ — candragrahāśca bhaviṣyanti, sūryagrahāśca su.pra.25ka/48. nyi ma'i gzugs brnyan|sṛdākuḥ śrī.ko.169kha \n nyi ma'i 'od|• saṃ. sūryaprabhā — ātapaḥ sūryaprabhā abhi.bhā.128-5/32; sūryaraśmiḥ — sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam sa.pu.48kha/86; ādityagabhastiḥ — ambvādityagabhastivāyupṛthivīkālāmbarapratyayairyadvat tālaphalāmrakośavivarādutpadyate pādapaḥ ra.vi.1.117; dra. {nyi 'od/} {nyi ma'i 'od zer/} {nyi zer}; \n\n• pā. sūryaprabhaḥ, samādhiviśeṣaḥ —tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…sūryaprabho nāma samādhiḥ kā.vyū.221kha/284; \n\n• nā. 1. sūryaprabhaḥ \ni. bodhisattvaḥ -ekasmin samaye bhagavān śrāvastyāṃ viharati sma…samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sūryaprabheṇa ca ga.vyū.275kha/2 \nii. sucandrapitā — sambhalaviṣayakalāpagrāmādhipateḥ sūryaprabhasya vijayādevīgarbhasambhūtaḥ sucandraḥ vi.pra.124kha/1, pṛ.22 \niii. nāgaḥ ma.vyu.3323 \niv. romavivaraḥ — sūryaprabho nāma romavivaraḥ \n tatrānekāni bodhisattvakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.239ka/301 2. sūryaprabham, udyānam - rativyūhāyā rājadhānyā uttareṇa pūrvayajñavāṭaprakṛtaṃ sūryaprabhaṃ nāma mahodyānam ga.vyū. 193ka/274; dra. {nyi ma'i mdog} nyi ma'i 'od kyi gzi brjid|pā. sūryaprabhatejaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.742. nyi ma'i 'od byed pa|pā. sūryapradīpaḥ, samādhiviśeṣaḥ —{nyi ma'i 'od byed pa zhes bya ba'i ting nge 'dzin} sūryaprabho nāma samādhiḥ ma.vyu.552. nyi ma'i 'od zer|= {nyi ma'i 'od} sūryaraśmiḥ — {nyi ma'i 'od zer tsha bas gdungs pa} tīkṣṇasūryaraśmiparitāpitaḥ a.śa.150ka/229; arkaraśmiḥ — tānyarkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti a.śa.64ka/56; bradhnapādaḥ — bradhnapādāḥ ādityaraśmayaḥ ta.pa.52kha/556; raverarciḥ — raverarciśca śastraṃ ca vahnijvālā ca hetayaḥ a.ko.3.3.71; dra. {nyi 'od/} {nyi zer/} nyi ma'i 'od zer tsha ba|tīkṣṇasūryaraśmiḥ — {nyi ma'i 'od zer tsha bas gdungs pa} tīkṣṇasūryaraśmiparitāpitaḥ a.śa.250ka/229. nyi ma'i 'od zer tsha bas gdungs|= {nyi ma'i 'od zer tsha bas gdungs pa/} nyi ma'i 'od zer tsha bas gdungs pa|vi. tīkṣṇasūryaraśmiparitāpitaḥ — sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati a.śa.250ka/229. nyi ma'i rigs|• saṃ. 1. sauryakulam — yaśonidhiḥ sauryakulāvataṃsaḥ śrīmānaśokaḥ kṣitipo babhūva a.ka.59.2 2. sūryavaṃśaḥ, tathāgatanāmaparyāyaḥ ma.vyu.76; \n\n• nā. mārkaṇḍaḥ, ṛṣiḥ — ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā ātreya vasiṣṭhaḥ gautama bhagīrathaḥ…mārkaṇḍaśceti ma.mū.103kha/12. nyi ma'i lam|sūryamārgaḥ — evaṃ trivarṣāntamekadinamārabhya bālasya yanmaraṇaṃ candramārge vā sūryamārge vā tadaśītyuttarasahasrabhedabhinnaṃ pratyekadinamaraṇabhedena vi.pra. 251kha/2.64; arkapathaḥ — iha śarīre prāṇaḥ prāṇaṃ balaṃ karoti arkaśaśipathagataḥ san; arkapathaḥ piṅgalā, rasanā vā vi.pra.238ka/2.43; ādityapathaḥ — āvavrurādityapathaṃ payodāḥ prasaktabhīmastanitānunādāḥ jā.mā.161/93. nyi ma'i shing rta|nā. sūryarathaḥ — mañjuśrīrbhagavān nirmitakāyo yaśonarendraḥ sūryarathādhyeṣitaḥ san paramādibuddhāt sādhanāpaṭale sucandrādhyeṣaṇaṃ buddhabhagavataḥ prativacanaṃ prathamavṛttena mahāparṣadaḥ prakāśayati sma vi.pra.29ka/4.1. nyi ma'i lha|nā. bhāskaradevaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā pradyotasya…bhāskaradevasya ga.vyū.268kha/347. nyi mar bzhugs|vi. sūryasthaḥ — {mgo bo'i phreng ba'i do shal mdzad/} {nyi mar bzhugs shing rol mor bcas} muṇḍamālākṛtahāraṃ sūryasthaṃ tāṇḍavānvitam he.ta.23kha/78. nyi mar bzhugs pa|= {nyi mar bzhugs/} nyi mas sbas pa|nā. raviguptaḥ, ācāryaḥ ma.vyu.3510; dra. {nyi ma sbas pa/} nyi mas mdzes pa|sūryakāntaḥ, maṇiviśeṣaḥ —tadyathā kulaputra sūryakāntamaṇiratnaṃ sūryadarśitamagniṃ pramuñcati, evameva sarvajñatācittotpādasūryakāntamaṇiratnaṃ prajñāratnaraśmisaṃsṛṣṭaṃ jñānāgniṃ pramuñcati ga.vyū.314ka/399; dra. {nyi ma me shel/} nyi tshan|ātapaḥ, sūryaprabhā — viśoṣiṣyase tvamadya pāpīyaṃ bodhisattvena goṣpadavārīva mahātapena la.vi.162ka/243; tīkṣṇakararaśmiḥ— {nyi tshan gyis gdungs} tīkṣṇakararaśmisaṃtāpitaḥ a.śa.38ka/33; dra. {nyi 'od/} {nyi ma'i 'od/} {nyi ma'i 'od zer/} {nyi zer/} nyi tshan gyis gdungs|= {nyi tshan gyis gdungs pa/} nyi tshan gyis gdungs pa|vi. tīkṣṇakararaśmisaṃtāpitaḥ — te gharmaśramaparipīḍitāḥ kṣīṇapathyādanāśca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ a.śa.38ka/33. nyi tshe|= {nyi tshe ba/} nyi tshe spyod|= {nyi tshe spyod pa/} nyi tshe spyod pa|= {nyi tshe ba spyod pa} pradeśakārī ma.vyu.1610. nyi tshe ba|= {nyi tshe} 1. eva — {dug dang bcas pa'i zas ni sdug bsngal nyi tshe ma yin te} na hi saviṣamannaṃ duḥkhameva pra.a.140ka/149; {de nyi tshe bsal ba nyid yin no} tasya evāpaneyatvam vi.sū.36kha/46; mātram — mṛtpātramātravibhavaḥ bo.a.8.29; mṛtpātraṃ mṛṇmayaṃ bhikṣābhājanam, tadeva kevalaṃ tanmātraṃ vibhavo dhanaṃ yasyeti bo.pa.8.29; kevalam — yadyevamadhyavasāyasahitameva pratyakṣaṃ pramāṇaṃ syāt na kevalamiti cet nyā.ṭī.46kha/85; pra.vṛ. 141-5/19 2. pratyekam — {nyan thos zhes bya nyi tshe bcas/} {yang dag rdzogs sangs rgyas nyid gyur} saśrāvakākhyāṃ pratyekasamyaksaṃbuddhatāṃ yayuḥ a.ka.15.28; iha śūnyamityādibhiḥ saṃjñābhiradṛṣṭadṛṣṭabhāvāḥ prakāśitāḥ pratyekendriyāṇāmagocarāḥ pratyekendriyāṇāṃ gocarā iti vi.pra.148ka/1.2 3. pradeśaḥ — {thogs pa med pa yang ma yin te/} {nyi tshe shes pa'i phyir} na cāvyāhatam, pradeśajñānāt sū.a.257ka/176; \n\n• vi. prādeśikam, okī — tatra vyāpi kleśajñeyā''varaṇaṃ bodhisattvagotrakāṇām, sākalyāt - prādeśikaṃ kleśā''varaṇaṃ śrāvakādigotrakāṇām ma.bhā.2.1; adhimuktiprādeśikamanasikāratvāditi…adhimuktipradhāno'yaṃ manasikāraḥ \n prādeśikaścāyamavyāpītyarthaḥ abhi.sphu.162ka/895; sarvajñasya na bhāṣā yā sā prādeśikī jagati vi.pra.109kha/1, pṛ.5; pradeśi — {'jig rten pa yi dpe dngos kun}… {re zhig pa dang nyi tshe ba} mitakālaṃ pradeśi ca…sarvamupamāvastu laukikam śa.bu., kā.33; avāntaram — {nyi tshe ba'i spyi} avāntarasāmānyam ta.pa. 12kha/471. nyi tshe ba spyod pa|= {nyi tshe spyod pa/} nyi tshe ba yid la byed pa|prādeśikamanasikāraḥ — asthiśaṃkalāyāṃ hi sarvametaccaturvidhaṃ rāgantu nāstīti adhimuktiprādeśikamanasikāratvādaśubhayā na kleśaprahāṇaṃ viṣkambhaṇaṃ tu abhi.bhā.9kha/895. nyi tshe ba'i theg pa|prādeśikayānam — sthānāsthānajñānakuśalahīnaprādeśikayānavivarjanamahāyānaguṇasamudānayanabalopetātṛptabalaprayogatvāt sthānajñānabalopeta ityucyate la.vi.210ka/312. nyi tshe ba'i spyi|= {nyi tshe'i spyi} (vai.da.) avāntarasāmānyam — viśeṣa iti avāntarasāmānyaṃ gotvādi \n sāmānyamiti mahāsāmānyaṃ vastutvādi ta.pa.12kha/471; ma.vyu.4628. nyi tshe ba'i byang chub|= {nyi tshe'i byang chub/} nyi tshe ba'i sems can dmyal ba|= {nyi tshe'i sems can dmyal ba} pratyekanarakaḥ, narakapradeśaviśeṣaḥ —sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyekanarakastatrāsyopapattirbhavati śi.sa.37ka/35. nyi tshe'i spyi|= {nyi tshe ba'i spyi/} nyi tshe'i byang chub|pā. pratyekabodhiḥ — kecidyayuḥ śrāvakabodhiyuktapratyekabodhau niratāśca kecit - samyak tathānuttarabodhisaktāḥ pare babhūvurgaganaprasannāḥ a.ka.22.49. nyi tshe'i sems can dmyal ba|= {nyi tshe ba'i sems can dmyal ba/} nyi tshod|velā — {nyi tshod yod dam med kyang rung} satyāṃ velāyāmasatyāṃ vā śi.sa.76kha/75; {nyi tshod kyi 'khor lo} velācakram ma.vyu.9157. nyi tshod kyi 'khor lo|velācakram ma.vyu.9157. nyi gzhon|bālātapaḥ — {lha cig khyod kyi zhabs gnyis po/} {dmar ba nyi gzhon la reg pas} deva tvaccaraṇadvandvarāgabālātapaḥ spṛśan kā.ā.2.255; dra. {nyi ma 'char ba/} {nyi ma 'char ka} nyi zer|= {nyi ma'i 'od zer} arkāṃśuḥ, sūryaraśmiḥ — {sprin bral nyi zer gyis phye ba'i/} {pad+ma gzhon nu spangs nas ni} vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam bo.a.8.57; {pad+mas nyi zer skyugs pa rnams} padmānyarkāṃśuniṣṭhūtāḥ kā.ā.1.96; dra. {nyi zer gyi rdul/} nyi zer gyi rdul|pā. vātāyanacchidrarajaḥ, parimāṇaviśeṣaḥ —paramāṇvaṇvablohaśaśāvivātāyanacchidrarajaḥ vi.sū.26ka/32; ma.vyu.8197; vātāyanarajaḥ — saptatruterekaṃ vātāyanarajaḥ \n saptavātāyanarajāṃsyekaṃ śaśarajaḥ la.vi.77ka/104; chidrarajaḥ — paramāṇuraṇustathā \n lohāpśaśāvigocchidrarajolikṣāstadudbhavāḥ \n yavastathāṅgulīparva jñeyaṃ saptaguṇottaram abhi.ko.3. 86. nyi zla|= {nyi ma dang zla ba/} nyi zla sgron ma|nā. candrasūryapradīpaḥ, tathāgataḥ — atīte'dhvani…candrasūryapradīpo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi sa.pu.8ka/11; dra. {nyi zla'i sgron ma/} nyi zla dang skar ma med pa'i tshig|asomabhāskaranakṣatrapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ —katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha, utpādapadam anutpādapadam…somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam la.a.68kha/17. nyi zla dang skar ma'i tshig|somabhāskaranakṣatrapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ —katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha, utpādapadam anutpādapadam…somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam la.a.68kha/17. nyi zla dri ma med pa'i 'od dpal|nā. candrasūryavimalaprabhāsaśrīḥ, tathāgataḥ — atīte'dhvani…candrasūryavimalaprabhāsaśrīrnāma tathāgato'rhan samyaksaṃbuddho loka udapādi sa.pu.150ka/236. nyi zla zil du rlag par byed pa'i 'od dang ldan pa|nā. candrasūryajihmīkaraprabhaḥ, tathāgataḥ — uttarasyāṃ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrādvyūharājo nāma bodhisattvaḥ la.vi.144ka/212. nyi zla gsang ba|nā. raviguhyacandraḥ mi.ko.6kha \n nyi zla'i sgron ma|nā. candrasūryapradīpaḥ, tathāgataḥ — dakṣiṇasyāṃ diśi candrasūryapradīpo nāma tathāgataḥ… anantavīryo nāma tathāgataḥ su.vyū.198ka/256; dra. {nyi zla sgron ma/} nyi zla'i 'od|candrārkaprabhaḥ lo.ko.856. nyi 'og|bhūmyanantaraḥ — anyatamo bhūmyanantarastasya rājā…dviradavarāpaharaṇārthaṃ brāhmaṇāṃstatra praṇidadhe jā.mā.93/56; pratyarthī — {nyi 'og gi rgyal po} pratyarthino rājñaḥ jā.mā.258/150. nyi 'og pa|bahirdeśakāḥ — {nyi 'og pa'i bye brag tu smra ba} bahirdeśakā vaibhāṣikāḥ abhi.sphu.311kha/1186; trīṇi avyākṛtamūlānīti \n trigrahaṇaṃ bahirdeśakamatād viśeṣaṇārthaḥ abhi.sphu.109ka/795; bāhmakāḥ — catvāryeveti bāhyakāḥ abhi.ko.5.21; bāhyakāścatvāryavyākṛtamūlānīcchanti abhi.bhā.5.21. nyi 'og pa'i bye brag tu smra ba|bahirdeśakā vaibhāṣikāḥ — santi vaibhāṣikā na kāśmīrāḥ, ye bahirdeśakā vaibhāṣikāḥ abhi.sphu.311kha/1186. nyi 'od|= {nyi ma'i 'od zer} arkāṃśuḥ, sūryaprabhā — {nub kyi ri mgor lhung ba yi/} {mtha' dag nyi 'od mal stan can} astamastakaparyastasamastārkāṃśusaṃstarā kā.ā.1.82; ātapaḥ — {chu 'dzin ngos kyi phang na gnas/} {mtshams kyi nyi 'od gos dang ldan} payodharataṭotsaṃgalagnasandhyātapāṃśukā kā.ā.1.84; bālātapaḥ a.ka.108.101; dra. {nyi ma'i 'od/} {nyi zer/} {nyi tshan/} nyi shu|vi. viṃśatiḥ — puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā…viṃśatiṃ vā a.sā. 448kha/253. nyi shu tham pa|viṃśatiḥ mi.ko.84ka; viṃśatitamam, omī mi.ko.84kha \n nyi shu pa|viṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las thabs mkhas pa la spyod} ({dpyod} ) {pa'i le'u zhes bya ste nyi shu pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmupāyakauśalyamīmāṃsāparivarto nāma ekaviṃśatitamaḥ a.sā.210kha/190; viṃśatikā — {nyi shu pa'i tshig le'ur byas pa} viṃśatikākārikā ka.ta.4056. nyi shu rtsa dgu|= {nyer dgu} vi. ekonatriṃśat — ekonatriṃśaddinam vi.pra.247kha/2.61; navaviṃśatiḥ \n nyi shu rtsa dgu pa|ekonatriṃśattamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las rjes su rig pa'i le'u zhes bya ste nyi shu rtsa dgu pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmanugamaparivarto nāmaikonatriṃśattamaḥ a.sā.261ka/237; navaviṃśatitamam, omī \n nyi shu rtsa brgyad|= {nyer brgyad} vi. aṣṭaviṃśatiḥ; aṣṭāviṃśatiḥ ma.vyu.8096. nyi shu rtsa brgyad pa|aṣṭāviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las me tog bkram pa'i le'u zhes bya ste nyi shu rtsa brgyad pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ 257ka/234. nyi shu rtsa lnga|= {nyer lnga} vi. pañcaviṃśatiḥ — tattvākhyamiti pañcaviṃśatyātmakam…aparamataḥ pañcaviṃśatiḥ…devatā vi.pra.242ka/2.52; ma.vyu.8093. nyi shu rtsa lnga pa|pañcaviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las bslab pa'i le'u zhes bya ste nyi shu rtsa lnga pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śikṣāparivarto nāma pañcaviṃśatitamaḥ a.sā.234ka/196. nyi shu rtsa gcig|= {nyer gcig} vi. ekaviṃśatiḥ — ekaviṃśatimāsebhyo māsatrayamūnaṃ bhavati vi.pra.247ka/2.61. nyi shu rtsa gcig pa|ekaviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las bdud kyi las kyi le'u zhes bya ste nyi shu rtsa gcig pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivarto nāma ekaviṃśatitamaḥ a.sā.219ka/196. nyi shu rtsa gnyis|= {nyer gnyis} vi. dvāviṃśatiḥ — dvāviṃśatidinam vi.pra.247kha/2.61; ma.vyu.8090. nyi shu rtsa gnyis pa|dvāviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las dge ba'i bshes gnyen gyi le'u zhes bya ste nyi shu rtsa gnyis pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ 223ka/202. nyi shu rtsa drug|= {nyer drug} ṣaḍviṃśatiḥ ma.vyu.8094. nyi shu rtsa drug pa|ṣaḍviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las sgyu ma lta bu'i le'u zhes bya ste nyi shu rtsa drug pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ māyopamaparivarto nāma ṣaḍviṃśatitamaḥ 240ka/219. nyi shu rtsa bdun|= {nyer bdun} vi. saptaviṃśatiḥ ma.vyu.8095. nyi shu rtsa bdun pa|saptaviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las snying po'i le'u zhes bya ste nyi shu rtsa bdun pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sāraparivarto nāma saptaviṃśatitamaḥ 246ka/225. nyi shu rtsa bzhi|= {nyer bzhi} vi. caturviṃśatiḥ — caturviṃśatidinam vi.pra.247kha/2.61; ma.vyu.8092. nyi shu rtsa bzhi pa|caturviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las mngon pa 'i nga rgyal gyi le'u zhes bya ste nyi shu rtsa bzhi pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmabhimānaparivarto nāma caturviṃśatitamaḥ 229ka/209. nyi shu rtsa gsum|= {nyer gsum} vi. trayoviṃśatiḥ — trayoviṃśatidinam vi.pra.247kha/2.61; ma.vyu.8091. nyi shu rtsa gsum pa|trayoviṃśatitamam, omī — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las brgya byin gyi le'u zhes bya ste nyi shu rtsa gsum pa'o} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ 226ka/ nying khu|maṇḍaḥ, oṇḍam — kiṃ tarhi ? tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyamanāsravatvamanarthāntarabhūtaṃ ghṛtamaṇḍasvacchatāvaditi abhi.sphu.236kha/1028. nying khu 'phrog byed|= {chang mkhan} maṇḍahāraḥ, śauṇḍikaḥ mi.ko.40ka; maṇḍahārakaḥ mi.ko.40ka \n nying khur gyur pa|maṇḍaḥ, oṇḍam — {e ma'o sangs rgyas 'khor ba yi/} {nying khur gyur pa byung ba brjid} aho saṃsāramaṇḍasya buddhotpādasya dīptatā śa.bu., kā.112. nying gi mtshams sbyor|= {nying mtshams sbyor ba/} nying tsha|= {bu'i bu} pautraḥ, putrasya putraḥ cho.ko.309/rā. ko.3.238; praputraḥ cho.ko.309/mo.ko.682. nying mtshams|pratisandhānam — vipākātmakasya rūpasya cakṣurāderetat punaḥ pratisandhānaṃ nāsti \n arūpasya tu cittacaittasya punaḥ pratisandhānaṃ na vāryate abhi.sphu.164ka/902; dra. {nying mtshams sbyor ba/} nying mtshams sbyor|= {nying mtshams sbyor ba/} nying mtshams sbyor ba|• kri. pratisandhiṃ karoti — vijñānamapi dvividhakāryapratyupasthānaṃ bhavati \n bhavapratisandhiṃ ca karoti, hetuṃ ca dadāti nāmarūpābhinirvṛttaye da.bhū.221ka/32; pratisandadhāti ma.vyu.2171; dra. {nying mtshams sbyor bar byed} \n\n• saṃ. 1. pratisandhiḥ — mātuḥ kukṣau pratisandhikṣaṇe pañca skandhā vijñānam abhi.bhā.3.21; abhi.ko.3.24; pratisandhānam — dhātugatiyonyādiprakārabhedenātmabhāvasyopapadanamupapattiḥ \n abhedena punarbhavapratisandhānamabhinirvṛttiḥ abhi.bhā. 7ka/888 2. = {nying mtshams sbyor ba'i 'ching ba} pratisandhibandhaḥ — kliṣṭacittasya ca punarbhavapratisandhibandhājjanma saṃkleśenaiva hetunā \n tato'rhataḥ pratisandhibandhābhāvaḥ, kliṣṭacittābhāvāt ma.ṭī.209ka/32; sandhibandhaḥ — yadyapi sāmantakacittena sandhibandhaḥ kliṣṭo bhavatīti \n aṣṭāsvapi dhyānārūpyeṣu yasya yat sāmantake, tasya tena sāmantakacittena kliṣṭenāsamāhitena sandhibandha ityeṣa siddhāntaḥ abhi.sphu.300kha/1161; \n\n• vi. pratisandhikam — sapratisandhikaṃ tu tad duḥkham \n ata āha—apratisandhikaṃ duḥkhaṃ karotītyartha iti abhi.sphu.187ka/944. nying mtshams sbyor ba'i|prātisandhi, okam — {nying mtshams sbyor ba'i rnam par shes pa} prātisandhivijñānam tri.bhā.166kha/85; {nying mtshams sbyor ba'i rnam par shes pa} prātisandhikavijñānam tri.bhā.166ka/85. nying mtshams sbyor ba med|= {nying mtshams sbyor ba med pa/} nying mtshams sbyor ba med pa|apratisandhiḥ — asyāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ, anyasyāśca dṛṣṭerapratisandhiranupādānamaprādurbhāvaḥ a.śa.279ka/256; asandhānam — kṣīṇāsravasya vijñānamasandhānaṃ kuto gatam ta.sa.70ka/656; na vidyate cittāntarasandhānaṃ yasya tadasandhānam ta.pa./656. nying mtshams sbyor ba'i 'ching ba|pratisandhibandhaḥ — {nying mtshams sbyor ba'i 'ching ba la 'dun pa} pratisandhibandhacchandaḥ abhi.bhā.49kha/1059; pratisandhireva bandhaḥ, pratisandhervā bandhaḥ pratisandhibandhaḥ abhi. sphu./1060. nying mtshams sbyor ba'i 'ching ba la 'dun pa|pā. pratisandhibandhacchandaḥ, chandabhedaḥ — caturvidho hi cchandaḥ \n asmītyabhedenātmabhāvacchandaḥ \n syāmityabhedena punarbhavacchandaḥ \n itthaṃ syāmiti bhedena punarbhavacchandaḥ \n pratisandhibandhacchandaścaturthaḥ \n karmābhisaṃskāracchando vā abhi.bhā.49kha/1059. nying mtshams sbyor ba'i rnam shes|= {nying mtshams sbyor ba'i rnam par shes pa/} nying mtshams sbyor ba'i rnam par shes pa|pā. 1. pratisandhivijñānam — ālayavijñānānabhyupagame pratisaṃdhivijñānaṃ vā saṃskārapratyayaṃ parikalpyeta saṃskārabhāvitā vā ṣaḍvijñānakāyāḥ tri.bhā.166ka/84; prātisandhivijñānam — ataśca saṃskārapratyayaṃ nāmarūpamevāstu kiṃ prātisaṃdhivijñānenāṅgāntareṇa parikalpitena tri.bhā.166ka/85; prātisandhikavijñānam — tatra ye saṃskārāḥ prātisaṃdhikavijñānapratyayatveneṣyante, teṣāṃ ciraniruddhatvāt… na saṃskārapratyayaṃ pratisaṃdhivijñānaṃ yujyate tri.bhā.166ka/85 2. (nyā.da.) pratisandhānajñānam — yadi tarhi naikaviṣayatānayoḥ; tat kathamidaṃ pratisandhānajñānaṃ bhavati, ‘yaḥ prakāśe mayā dṛṣṭo ghaṭaḥ sa evāndhakāre spṛśyate’ iti ta.pa.170ka/58; dra. {nying mtshams sbyor ba'i shes pa/} nying mtshams sbyor ba'i shes pa|pā. (nyā.da.) pratisandhānavijñānam, pratisandhānajñānam - tatsāmarthyasamudbhūtakalpanānugatātmakam \n pratisandhānavijñānaṃ samudāyaṃ vyavasyati ta.sa.4ka/58; yadi tarhi naikaviṣayatānayoḥ; tat kathamidaṃ pratisandhānajñānaṃ bhavati, ‘yaḥ prakāśe mayā dṛṣṭo ghaṭaḥ sa evāndhakāre spṛśyate’ iti ta.pa. 170ka/58; pratisandhānapratyayaḥ — tadanena pratisaṃdhānapratyayasyāpratyakṣatvaṃ pratipāditaṃ bhavati ta.pa.170ka/58; dra. {nying mtshams sbyor ba'i rnam par shes pa/} nying mtshams sbyor bar bya|= {nying mtshams sbyor bar bya ba/} nying mtshams sbyor bar bya ba|kṛ. anusandhātavyam — tataḥ punaranusandhīyamānaṃ yathābhūtaṃ gṛhītaṃ tathābhūtameva vānusandhātavyam pra.a.19ka/22. nying mtshams sbyor bar byed|kri. pratisandadhāti — sa eva tasmādanyān saptopapattibhavān manuṣyeṣu pratisandadhāti saptāntarābhavān abhi.bhā.20ka/940; pratisandhiṃ karoti — prāgavasthamapi jñānaṃ pratikṣaṇavinaśvare \n dehavṛttaṃ karotyeva pratisandhiṃ nirantaram ta.sa.70ka/656; dra. {nying mtshams sbyor ba/} nying mtshams sbyor bar byed pa|= {nying mtshams sbyor bar byed/} nying mtshams sbyor med pa|= {nying mtshams sbyor ba med pa/} nying mtshams sbyor zhing sbrel ba|pratisandhibandhaḥ ma.vyu.7695; dra. {nying mtshams sbyor ba'i 'ching ba/} nying mtshams mi sbyor ba|vi. apratisandhikam — sapratisandhikaṃ tu tad duḥkham \n ata āha—apratisandhikaṃ duḥkhaṃ karotītyartha iti abhi.sphu.187ka/944. nying mtshams mi sbyor bar byed|kri. apratisandhikaṃ karoti — duḥkhasyāntaṃ karotīti…apratisandhikaṃ duḥkhaṃ karotītyarthaḥ abhi.bhā.21ka/944. nying mtshams 'dzin par 'gyur|kri. pratisandhiṃ gṛhṇāti — te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti a.śa.3kha/2. nying lag|pratyaṅgam — {yan lag dang nying lag} aṅgapratyaṅgam jā.mā.177/102; aṅgāni vedānāṃ ṣaṭ śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti, pratyaṅgāni tadavayavā dhātvādayaḥ ta.pa.262ka/994. nying slob|= {slob ma'i slob ma} praśiṣyaḥ, śiṣyasya śiṣyaḥ śa.ko.482/mo.ko.695. nyid|1. (āda.) = {rang ngam bdag nyid} ātmā — {de slad nyid la'ang ma gzigs par/} {khyod kyis brtson 'grus legs par spel} ityātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā śa.bu., kā.20; {nyid kyi sku} ātmabhāvaḥ la.a.38ka/4; sva — {nyid gzigs lam gsung ba} svadṛṣṭamārgoktiḥ pra.a.110kha/118; {nyid kyi gnas su slar dong ngo} svamāvāsaṃ pratijagāma jā.mā.90/54; svayam — {rgyal po chen po nyid kyis ji ltar spyad} svayaṃ mahīnātha kathaṃ vyavasyasi jā.mā.337/196 2. = {kho na} eva, avadhāraṇe — {nyid kyi sgra ni nges par bzung ba ste} evetyavadhāraṇam abhi.sa.bhā.19kha/26; {de nyid 'di yin no} sa evāyam ta.pa.176ka/811; {las nyid srid pa yin pas las kyi srid pa'o} karma eva bhavaḥ karmabhavaḥ abhi.sphu.88kha/760; tu — {nyid kyi sgra ni nges par gzung ba'i don to} avadhāraṇārthastuśabdaḥ pra.vṛ.184-2/48; ca — gaganamiva śarīraṃ vyāpyarūpi dhruvaṃ ca ra.vi.4.88; hi he.bi.137-4/53 3. vai — {nyid ces bya ba ni tshig gi phrad do} vai iti nipātaḥ abhi.sphu.247ka/1051; {nyid ces pa ni mtha' gcig tu nges pa'o} vai ityekāntaniścitam vi.pra.227ka/2.17; {la yig 'di la thim pa nyid} lakārācca layo'tra vai vi.pra.113kha/1, pṛ.11 4. bhāvārthe uttarapadam \ni. = {ngo bo} bhāvaḥ — {mi nyid} manuṣyabhāvaḥ bo.pa.1.4; {grong khyer ba nyid} nāgarakabhāvaḥ bo.bhū.115ka/149; {thams cad mkhyen pa nyid} sarvajñabhāvaḥ sa.pu.39ka/70; {bzhi pas nyung ba nyid la} catuṣkato'rvāg bhāve vi.sū.58ka/74 \nii. otva — {bde gshegs nyid} sugatatvam ta.sa.121kha/1051; {thams cad mkhyen pa nyid} sarvajñatvam a.sā.151kha/86; {nyung ba nyid} alpatvam kā.ā.1.81; {tha dad pa nyid} nānātvam abhi.sphu.135ka/844; {yang dag pa nyid} samyaktvam abhi.sa.bhā.29kha/41; {log pa nyid} mithyātvam abhi.sa.bhā.29kha/41; {'jig pa nyid} vināśitvam ta.pa.161kha/776 \niii. otal (tā) — {thams cad mkhyen pa nyid} sarvajñatā a.sā.7kha/5; {chos nyid} dharmatā da.bhū.214ka/28; {stong pa nyid} śūnyatā a.sā.180kha/101; {brtan pa nyid} sthiratā a.ka.24.86 \niv. oṣyañ (ādi) — {brtan pa nyid} dārḍhyam ta.sa.112kha/973; {dri ma med pa nyid} vaimalyam abhi.sphu.236ka/1028; {dro ba nyid} auṣṇyam abhi.bhā.83ka/1194; {che ba nyid} māhātmyam da.bhū.214kha/29; {'jam pa nyid} mārdavam kā.ā.2.126; {de'i ngo bo nyid} tādrūpyam ta.pa.148kha/23. nyid kyi|svakam — {nyid kyi lhung bzed kyi nang nas} svakātpātrāt a.śa.3ka/2. nyid kho na|eva — {rnam pa 'di nyid kho na yis} etenaiva prakāreṇa ta.sa.120ka/1041; {de nyid kho na'i nyi ma la} tasminneva dine a.ka.40.193. nyid du|otayā — {bstan bcos rnams las legs sbyar las/} {gzhan pa zur chag nyid du brjod} śāstre tu saṃskṛtādanyadapabhraṃśatayoditam kā.ā.1.36; {shi ba nyid du} mṛtatayā vi.sū.30kha/38; otvam — {rgyu nyid du ni mi 'thad do} hetutvaṃ nopapadyate ta.sa.69ka/650; otvena — {mi 'khrul ba nyid du nges pa} avyabhicāritvena niścitam nyā.ṭī.52ka/111; {cig car nyid du} yaugapadyena ta.sa.7ka/93. nyid du zad|kevalam — {khyod kyi mngal gyi khur gyis bdag ngal dub bskyed pa nyid du zad} āyāsitāhaṃ bhavatā garbhabhāreṇa kevalam a.ka.39.85. nyid kyi sku|ātmabhāvaḥ — ekaikasmin girivare ātmabhāvaṃ vidarśayan \n tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ la.a.38ka/4. nyin|= {nyin mo/} nyin gung|= {nyi ma'i gung} madhyāhnaḥ — kruddhaśaṅkhamukhotkṛttakaṇṭhānāṃ sārthagāminām \n madhyāhnataptaścaṇḍālaḥ sadā pibati śoṇitam a.ka.46.58; madhyandinam — {nyin gung nyi mas gdungs pa yi/} {glang po dag ni mtshor 'jug pa} madhyandinārkasantaptaḥ sarasīṃ gāhate gajaḥ kā.ā. 2.219; dra. {nyi ma dgung /} {nyi ma phyed/} {nyi ma phyed dus/} nyin dgung|= {nyin gung /} nyin sgo|= {tho rangs} aharmukham, pratyūṣaḥ cho.ko.309/rā.ko.1.159; divasamukham cho.ko.309/rā.ko. 2.711; dra. {nyin mo rab sad/} nyin gcig pa|vi. ekāhikaḥ — ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā sa.pu.148kha/235. nyin gcig bzhin|aharahaḥ, pratidinam - aharaharvā udyānanagareṣu ratikrīḍāparibhogamanubhaveyuḥ śi.sa.155ka/149; divasānudivasam — sa divasānudivasaṃ rtriṛṣisamīpamupasaṃkrāmati a.śa.104kha/94; dra. {nyin re/} {nyin re bzhin/} nyin gcig bzhin du|divase divase — {de nyin gcig bzhin du cher skye la} taddivase divase vardhate a.śa.71ka/62; dra. {nyin re bzhin du/} nyin gnyis pa|vi. dvaitīyakaḥ — ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā sa.pu. 148kha/235. nyin ltar|pratyaham, pratidinam cho.ko.309/rā.ko. 3.272. nyin star|= {nyin ltar/} nyin mtha'|= {nyin mo'i mtha'/} nyin mthar byed|= {nyin mthar byed pa/} nyin mthar byed pa|= {mun pa} dināntakaḥ, andhakāraḥ cho.ko.309/rā.ko.2.710. nyin dang mtshan|= {nyin dang mtshan mo/} nyin dang mtshan mo|= {nyin dang mtshan} aharniśam — aharniśaṃ dinamekaṃ parīkṣayet vi.pra.121kha/1, pṛ.19; ahorātram — {rtag tu de nyid rnal 'byor gyis/} {nyin dang mtshan du mnyam par gzhag} satataṃ tattvayogena sthātavyamahorātrataḥ he.ta.10kha/32; divāniśam — āsīt sarvaṃdadastasyāṃ rājenduramaladyutiḥ \n yasya tribhuvanajyotsnā babhau kīrtirdivāniśam a.ka.55.5; dra. {nyin mtshan/} nyin pa|1. = {nyin mo} dinam — śamapravṛttārkamabhūt pravrajyābhimukhaṃ dinam a.ka.24.125; divasaḥ, osam — tasmiṃśca divase vadate sa nāyakaḥ purato hi lokasya sadevakasya sa.pu.11kha/17; vāsaraḥ, oram — teṣveva deśeṣu manohareṣu teṣveva puṣpākaravāsareṣu a. ka.68.98; ahaḥ — {pad+ma can ni mtshan mo rgyas/} {nyin par ku mud ldan pa gsal} padminī naktamunnidrā sphuṭatyahni kumudvatī kā.ā.3.167 2. divasaḥ, osam — ahorātraṃ tu divasaṃ…divasāni pañcadaśaścaiva pakṣamekaṃ…dvipakṣaṃ māsamityāhurgaṇitajñā viśāradāḥ ma.mū. 201ka/218. nyin par|divase — tasmiṃśca divase vadate sa nāyakaḥ purato hi lokasya sadevakasya sa.pu.11kha/17; divā — ramamāṇā divā tena niśāyāṃ ca mahībhujā a.ka.14.110. nyin par gyi bya ba|āhnikam, nityakriyā — atha kṛtāhnikamāhārakāle śaśa upasaṃkramya tamṛṣiṃ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ a.śa.104kha/94. nyin par gnas pa|divāvihāraḥ — {nyin par gnas pa la zhugs pa} divāvihāropagataḥ a.śa.152ka/142. nyin par gnas pa la zhugs pa|vi. divāvihāropagataḥ — aśrauṣīdbhagavān divāvihāropagato divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa rājā bimbisāra utkaṇṭhita iti a.śa.152ka/142. nyin byed|1. = {nyi ma} divākaraḥ, sūryaḥ — kāle kalyāṇanilayaṃ bhartuḥ sā garbhamādadhe \n bhūtyai bhuvanapadmasya divākaramivāditiḥ a.ka.3.15; dinakaraḥ ma.vyu.6990; {nyin byed sku} dinakaravapuḥ vi.pra.107kha/1, pṛ.1; dra. {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i nor bu/} {nyin mo'i mgon/} {nyin mo'i bdag nyin mo'i dbang po/} {nyin mo'i dbang phyug} 2. nā. dinakaraḥ, pratyekabuddhaḥ — tadyathā gandhamādanaḥ…dinakaraḥ…upendra vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9. nyin byed sku|dinakaravapuḥ — sarvajño jñānakāyaḥ… nirmāṇakāyo'pi dinakaravapuḥ padmapatrāyatākṣaḥ vi.pra. 107kha/1, pṛ.1; dra. {nyin mor byed pa'i sku/} nyin byed dam pa'i mig|divākaravaralocanaḥ, samādhiviśeṣaḥ —avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā prabhaṃjano nāma samādhiḥ…divākaravaralocano nāma samādhiḥ kā.vyū.244ka/305. nyin mo|= {nyin} dinam — chandako'pyaśvamādāya prayātaḥ saptabhirdinaiḥ a.ka.24.174; ghasro dināhanī vā tu klībe divasavāsarau a.ko.1.4.2; divasaḥ, osam — nijapadaṃ prayayau kalayan dhiyā divasaśeṣamanekayugopamam a.ka.38.66; divam — tasmāt kilākāśadhāturālokatamaḥsvabhāvo rātrindivasvabhāvo veditavyaḥ abhi.bhā.133-1/77; vāsaraḥ, oram — apaśyadvāsarārambhe puruṣaṃ ratnabhūṣitam a.ka.19.65; divā — {nyin mo'i bza' ba} divābhojanam ta.sa.38ka/395; ahaḥ — vāreṇa pratyahaṃ gehaṃ yayau a.ka.27.55; dyu — tadbhuktaṃ sukhamādhatte yadanyedyurna durlabham a.ka.55. 28; vyuṣṭam śrī.ko.178ka; ratarddhikam śrī.ko.171ka; dra. {nyin pa/} {nyin byed/} {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i nor bya/} {nyin mo'i mgon/} {nyin mo'i bdag nyin mo'i dbang po/} {nyin mo'i dbang phyug} nyin mo dang mtshan mo|= {nyin mtshan/} nyin mo 'dren|= {nyin mo 'dren pa/} nyin mo 'dren pa|= {nyi ma} dinanāyakaḥ, sūryaḥ — āloka eṣa nipatatyaviśeṣavṛttyā tulyopakāramahimā dinanāyakasya a.ka.102.1; dra. {nyin byed/} {nyin mor byed pa/} {nyin mo'i nor bu/} {nyin mo'i mgon/} {nyin mo'i bdag/} {nyin mo'i dbang po/} {nyin mo'i dbang phyug} nyin mo spyod|dinacaryā — vijñāya māmavirataṃ tataḥ kātyāyano dadau \n mahyaṃ śīlasamādānaṃ dinacaryāhitodyataḥ a.ka.19.84. nyin mo 'bral ba|pā. divāvipravāsaḥ, saṃghāvaśeṣabhedaḥ — {nyin mo 'bral ba'i dge 'dun lhag ma} divāvipravāse (saṃghāvaśeṣaḥ) vi.sū.50kha/64. nyin mo bzlog|= {nyin mo bzlog pa/} nyin mo bzlog pa|aharviparyayaḥ — hemantānāṃ caturthe tu hīyate aharviparyayāt abhi.ko.3.61; yadā rātrirvardhate tadā divaso hīyate \n yadā rātrirhīyate tadā divaso vardhate abhi.bhā.3.61. nyin mo rab sad|= {tho rangs} aharmukham, prabhātam - pratyūṣo'harmukhaṃ kalyamuṣaḥpratyuṣasī api \n prabhātaṃ ca a.ko.1.4.2; dra. {nyin sgo/} nyin mo'i mgon|= {nyi ma} dinanāthaḥ, sūryaḥ — anyonyaṃ dinanāthadīptamahasaḥ sadyastavālokanāllokānāṃ kamalaprabodhakalayā divyaprakāśaspṛśām a.ka.25.38; dra. {nyin byed/} {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i nor bu/} {nyin mo'i bdag nyin mo'i dbang po/} {nyin mo'i dbang phyug} nyin mo'i mgon po|= {nyin mo'i mgon/} nyin mo'i sgo|= {nyin sgo/} nyin mo'i mtha'|= {dgong mo} dināntaḥ, sāyam - dinānte padminīkānte viśrānte'stataṭāntare a.ka.38. 68. nyin mo'i bdag|= {nyi ma} dinapatiḥ, sūryaḥ — avikalaphalaprasavaḥ śubhacaritaiḥ sahavāsaḥ \n dinapatiparicayanicitaruceḥ śrīrasamā himabhāsaḥ a.ka.104.28; dra. {nyin byed/} {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i nor bu/} {nyin mo'i mgon/} {nyin mo'i dbang po/} {nyin mo'i dbang phyug/} nyin mo'i bdag po|= {nyin mo'i bdag/} nyin mo'i nor bu|= {nyi ma} dinamaṇiḥ, sūryaḥ mi.ko. 31kha; dra. {nyin byed/} {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i mgon/} {nyin mo'i bdag/} {nyin mo'i dbang po/} {nyin mo'i dbang phyug/} nyin mo'i rnal 'byor|divāyogaḥ — sevāyāmādiyogo dhūmādinimittagrahaṇaṃ cittasyeti \n sa ca daśavidhaḥ…rātriyogena caturvidham, divāyogena ṣaḍvidham vi.pra. 67kha/4.120. nyin mo'i dbang|= {nyin mo'i dbang phyug/} nyin mo'i dbang po|= {nyi ma} dinapraṇīḥ, sūryaḥ mi.ko. 31kha; dra. {nyin byed/} {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i nor bu/} {nyin mo'i mgon/} {nyin mo'i bdag nyin mo'i dbang phyug/} nyin mo'i dbang phyug|= {nyi ma} vāsareśvaraḥ, sūryaḥ — tataśca paścimāmbhodhiṃ praviṣṭe vāsareśvare a.ka.108.69; dra. {nyin byed/} {nyin mor byed pa/} {nyin mo 'dren pa/} {nyin mo'i nor bu/} {nyin mo'i mgon/} {nyin mo'i bdag nyin mo'i dbang po/} nyin mo'i tshad|dinamānam — prathamaṃ tāvallokadhātupaṭalaḥ sarvajñetyādideśakasvabhāvatayā'vasthitaḥ…sūkṣmatarādiśvāsadinamānādisvabhāvatayā'vasthitaḥ vi.pra. 114kha/1, pṛ.13. nyin mo'i bza' ba|divābhojanam — kṣapābhojanasambandhī pumāniṣṭaḥ pratīyate \n divābhojanavaikalyapīnatvena tadanyavat ta.sa.59kha/567. nyin mo'i las can|= {skra mkhan} divākīrtiḥ, nāpitaḥ mi.ko.26kha \n nyin mor byed|= {nyin mor byed pa/} nyin mor byed pa|1. = {nyi ma} dinakaraḥ, sūryaḥ — dinakarāriṣṭayogena mṛtyurnarāṇām vi.pra.249kha/2.63; divākaraḥ — sā divyaratnarucirasphītā lokopakāriṇī \n jyotiṣkamevānuyayau śrīḥ prabheva divākaram a.ka.9.58; dra. {nyin byed/} {nyin mo 'dren pa/} {nyin mo'i nor bu/} {nyin mo'i mgon/} {nyin mo'i bdag nyin mo'i dbang po/} {nyin mo'i dbang phyug} 2. = {bcu gnyis} dinakaraḥ, dvādaśasaṃkhyā — dinakarakamalamiti dvādaśakamalam vi.pra.33kha/4.9. nyin mor byed pa'i sku|= {ye shes sku} dinakaravapuḥ, jñānakāyaḥ — iha satyamidaṃ vacanaṃ yo jñānakāyaḥ sa eva dinakaravapuḥ, ajñānāndhakāradhvaṃsakatvāt vi.pra.139kha/1, pṛ.39; dra. {nyin byed sku/} nyin mtshan|1. = {nyin dang mtshan mo} ahorātram — saptāhorātrāṇi a.śa.108kha/98; rātrindivam — {nyin mtshan dus drug la sogs dus} kālo rātrindivartavaḥ kā.ā.3.162; aharniśam — aharniśam āyuṣo vardhate vyayaḥ bo.pa.2.40; divāniśam — itaḥ kiṃciditaḥ kiṃciccinvantīnāṃ divāniśam a.ka.50.88 2. = {thun brgyad} ahorātram, aṣṭapraharāḥ — acchaṭāśatasaṃghātaṃ nāḍikāśca prakīrtitā \n caturnāḍikayā ghaṭītyuktā caturghaṭayā praharaḥ smṛtaḥ \n catuḥpraharo divasastu rātrya ebhiḥ prakīrtitā \n ebhiraṣṭaistathāyuktaḥ ahorātraṃ prakalpitam ma.mū.201ka/218; dra. {nyin zhag} 3. aniśam — rāgo'yaṃ mama vardhate'sya yadi vānyasyeva vṛddhiḥ paraṃ yadvodhivyavadhānabhūtamaniśaṃ dhyānaṃ tadālambanam a.ka.10.42. nyin mtshan du mi ngoms par dge ba'i rtsa ba stso+ogs pa|rātriṃdivātṛptakuśalamūlopacayatā — sa śraddhādhipateyatayā prasādabahulatayā…rātriṃdivātṛptakuśalamūlopacayatayā… evaṃrūpaiḥ… bhūmipariśodhakairdharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṃ bodhisattvabhūmau da.bhū.176kha/9. nyin mtshan mnyam|= {nyin mtshan mnyam pa/} nyin mtshan mnyam pa|= {nyin mtshan mtshungs} viṣuvam, viṣuvat - {nyin mtshan mnyam pa'i ri mo} viṣuvarekhā vi.pra.190ka/1.54; samarātrindive kāle viṣuvad viṣuvañca tat a.ko.1.4.14. nyin mtshan mnyam pa'i ri mo|pā. viṣuvarekhā — madhye cakrārddharekhā iti madhye rāśicakrasya viṣavarekhā pañcasaptatisahasraṃ yojanānāṃ madhye sārddhasaptatriṃśatsahasrānte bhavati vi.pra.190ka/1.54. nyin mtshan mtshungs|= {nyin mtshan mnyam pa} viṣuvat, viṣavam - samarātrindive kāle viṣuvad viṣuvañca tat a.ko.1.4.14. nyin mtshan mtshungs pa|= {nyin mtshan mtshungs/} nyin zhag|1. = {chu tshod drug cu} dinam — ṣaṣṭibhiḥ pāṇipalaiḥ ghaṭī ghaṭībhiḥ ṣaṣṭibhirdinam vi.pra.172ka/1. 24; divasam — triṃśatiścaiva divasāni ato māsaḥ prakīrtitaḥ ma.mū.198kha/213; ahaḥ — atha te sāṃyātrikāḥ… bahubhirapyahobhirnaiva kutaścittīraṃ dadṛśuḥ jā.mā.161/94; {nyin zhag bdun} saptāhaḥ a.ka.25. 73; ahorātram — nāsaṃvaro'styahorātram abhi.ko. 4.27; yāvajjīvaṃ pāpakarmābhyupagamādasaṃvara upajāyate nāhorātram, yathopavāsaḥ abhi.bhā.4.27; rātriṃdivam — evaṃrūpai rātriṃdivaiḥ pañcadaśadaivasikena pakṣeṇa triṃśaddaivasikena māsena dvādaśamāsikena saṃvatsareṇa anayā varṣagaṇanayā śi.sa.155kha/150; rātriṃdivasam — tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi vi.va.164ka/1.52; dra. {nyin mtshan} 2. = {nyin dang zhag} divasaḥ vāraḥ — praśaste divase vāre śuklapakṣe śubhe'hani ma.mū.233kha/255. nyin zhag so so|pratidinam, pratyaham - idānīṃ pratidinarātriṃdivānāḍya ucyante vi.pra.163ka/1.8; dra. {nyin re/} {nyin re bzhin/} {nyin gcig bzhin/} nyin zhag gi 'khor lo|dinacakram — iha śarīre śvāsacakraṃ liptācakraṃ ghaṭikācakraṃ dinacakraṃ yathā bāhye tathā dehe'pi…ṣaṭpañcāśadadhikaikādaśaśatadinātmakaṃ kālamṛtyudinacakram vi.pra.253kha/2.66. nyin zhag gi|=({sa}) {rung ba} pā. ahorātrakalpaḥ — {chu rung ba rnam pa lnga'i ming la/} {dge 'dun gyi}({sa}) {rung ba} saṃghakalpaḥ, {gang zag gi}({sa}) {rung ba} pudgalakalpaḥ, {chu tshags kyi}({sa}) {rung ba} parisrāvakalpaḥ, {nyin zhag gi}({sa}) {rung ba} ahorātrakalpaḥ, {khron pa}({sa}) {rung ba} udapānakalpaḥ ma.vyu.9121. nyin zhag tu bya ba|vi. sāptāhikam — tatra dvividhaṃ bhaiṣajyaṃ satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca…glānabhaiṣajyaṃ tu yāmikaṃ sāptāhikaṃ yāvajjīvikamiti trividham bo.pa.5.85. nyin zhag bdun|saptāhaḥ — bhagavānapi saptāhaṃ sthito niścalavigrahaḥ \n vajraparyaṅkabandhena devānāṃ vismayaṃ vyadhāt a.ka.25.74. nyin bzhi pa|vi. caturthakaḥ — ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā sa.pu.148kha/235; dra. {nyin bzhi pa'i rims/} nyin bzhi pa'i rims|caturthakaḥ — anena mantreṇa sarvaśatrūn mahāśūlarogeṇa caturthakena vā gṛhṇāpayati ma.mū.112ka/19; dra {nyin bzhi pa/} nyin bzhin|= {nyin re bzhin/} nyin rangs|dināntam, dinaparyantam - {kha cig ni/} {nyin rangs las kyis yongs dub} keciddināntavyāpāraiḥ pariśrāntāḥ bo.a.8.73. nyin re|pratidinam — sa śuklapakṣacandramā iva pratidinamabhivardhamānakāntilāvaṇyaḥ jā.mā.370/217; pratyaham — vidhānena pratyahaṃ prabhātakāla utpattikrameṇa bhāvayamāno bhāvayet sa.du.131/130; aharahaḥ — vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācit kṣamāḥ kṣuṇṇo vā bahudhā budhairaharahaḥ ko'sau na panthāḥ kvacit ta.pa.133kha/1; dra. {nyin re bzhin/} {nyin gcig bzhin/} {nyin zhag so so/} nyin re bzhin|pratyaham, pratidinam - atha sa mahātmā…pratyahaṃ tṛṇavikrayopalabdhayā vibhavamātrayārthijanapraṇayasaṃmānatāṃ cakāra jā.mā.45/25; anudinam — anudinahavane cābdhikoṇe ca kuṇḍe iti niyamaḥ vi.pra.235kha/2.36; dra. {nyin re/} {nyin gcig bzhin/} {nyin zhag so so/} nyin re bzhin du|dine dine — {nyin re bzhin du lan drug tu/} {sbyin pa rnam bzhi rab tu sbyin} caturdānaṃ pradāsyāmi ṣaṭkṛtvā tu dine dine sa.du.147/146; dra. {nyin gcig bzhin du/} nyin gsum pa|vi. traitīyakaḥ — ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā sa.pu.148kha/235. nyil|= {nyil ba/} nyil ba|= {nyil} \n\n• saṃ. patanam — {mthon po rnams ni tha mar nyil} patanāntāḥ samucchrayāḥ a.śa.254kha/234; \n\n• bhū.kā.kṛ. cyutam — gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ a.ko.2.3.6. nyis|vi. = {gnyis} dvi — {nyis 'gyur} dviguṇyam vi.pra. 245ka/2.58; {nyis sgyur} dviguṇam a.śa.22ka/18. nyis 'gyur|dviguṇam — māṃsam…svadehasamutkṛttaṃ khagadviguṇamarpyatām a.ka.55.31; dviguṇyam — tāḥ punaḥ dviguṇyāḥ śleṣmāṃśāḥ viṃśatiḥ bhūyo dviguṇyā pittāṃśāḥ catvāriṃśadbhavanti vi.pra.245ka/2.58; dra. {nyis sgyur/} nyis sgyur|= {nyis 'gyur} dviguṇam — {rin nyis sgyur du bskyed} dviguṇena mūlyena vardhitam a.śa.22ka/18. nyug|= {nyug pa/} nyug pa|• kri. (avi.) = {reg pa'am nom pa} parāmṛśati — imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvadbrahmalokamapi kāyena vaśaṃ vartayati da.bhū.199ka/21; parimārjati — so'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa ga.vyū. 233ka/310; dra. {nyug par byed/} {nyug mdzad}; \n\n• saṃ. nirmṛṣam — āmiṣaṃ mahāmate katamat ? yaduta āmiṣamāmṛśamākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo'ntadvayapraveśaḥ la.a.127ka/73. nyug par byed|kri. āmārṣṭi — imau vā punaḥ bhūyo candramasā(candrasūryā)vevaṃmaharddhikau evaṃmahānubhāvau pāṇinā āmārṣṭi, parimārṣṭi yāvadbrahmalokaṃ kāyena vaśe vartayata iti iyamucyate ṛddhiḥ abhi.sphu.232ka/1019; dra. {nyug pa/} {nyug mdzad/} nyug par byed pa|= {nyug par byed/} nyug par mi bya|kri. na picchilet — {rdzab la phyil mo nyug par mi bya'o} na dakapicchilikāṃ picchilet vi.sū.44ka/55. nyug par mdzad|= {nyug mdzad/} nyug ma|vi. strī. avalambikā — {grong nyug ma} nagarāvalambikā vi.va.168ka/1.57. nyug mdzad|kri. mārjati — {de yi mgo la nyug mdzad} śiro hi tasya mārjanti la.a.84kha/41; dra. {nyug pa/} {nyug par byed/} nyug rum|varṣavaraḥ — tacchrutvā varṣavarāḥ sasaṃbhramāvegā rājānamūcuḥ—deva mā maivam jā.mā.333/194; varṣavaryaḥ — sa varṣavaryaḥ praṇipatya tasmai datvātha tanmaṅgalapaṭṭayugmam a.ka.108.132; kañcukī — kañcukī…prāha siddhādhipātmajām a.ka.108.40; kāñcukīyaḥ — śuddhodanastvaritu pṛcchati kāñcukīyaṃ dauvārikaṃ tathapi cāntajanaṃ samantāt la.vi.70kha/94; antapuraḥ ma.vyu.3821; antaḥpurikaḥ — vrajan dadarśāruṇapaṭṭapāṇimāyāntamantaḥpurikaṃ purastāt a.ka.108.131; strījanādhikṛtaḥ jā.mā.335/195; mahallaḥ ma.vyu.3822. bud med bsrung ba'i nyug rum pa|strījanādhikṛtaḥ — strījanādhikṛtā rājño vāllabhyāddurāsadatvācca tāsāṃ na…vārayituṃ prasehire jā.mā.327/191. btsun mo'i 'khor gyi nyug rum|antaḥpurāvacaraḥ— vetradaṇḍapāṇibhirantaḥpurāvacaraiḥ jā.mā.332/193; dra. {nyug rum nang pa/} nyug rum nang pa|antaḥpurāvacaraḥ — kolāhalamupaśrutya jñāyatāṃ kimetaditi sādaramantaḥpurāvacārān samādideśa jā.mā.372/218; dra. {btsun mo'i 'khor gyi nyug rum/} nyug rum pa|= {nyug rum/} nyug rum po|= {nyug rum/} nyung|= {nyung ngu /} {nyung ba/} nyung ngu|= {nyung} vi. alpaḥ — {thos pa nyung ngu} alpaśrutaḥ sū.a.212ka/116; {thos pa nyung} alpaśrutatvam sū.a. 162kha/53; svalpaḥ — {shes rab kyi pha rol tu phyin pa ye ge nyung ngu} svalpākṣaraprajñāpāramitā ka.ta.530; grahītāraḥ subahavaḥ svalpaṃ cedamanena kim \n na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ śi.sa.151ka/146; stokaḥ — sa mandagāmī stokapadaiḥ pradakṣiṇāṃ karoti vi.pra. 189kha/1.53; alpīyaḥ — ata eva ca pañcaskandhāḥ; nālpīyāṃsaḥ, na bhūyāṃsaḥ abhi.bhā.132.2/67; katipayaḥ — {tshig nyung ngu} katipayākṣaram ka.ta.1421; mandaḥ — {nyung ngu smra ba} mandabhāṣyaḥ ma.vyu.2378; laghu — {'grel pa nyung ngu} laghuvṛttiḥ ka.ta.4284; aṇukaḥ śrī.ko.165ka; mitaḥ — na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṃvidyamāneṣu mitaṃ dānaṃ dadāti bo.bhū.73kha/85; parīttaḥ — {sems can nyung don} parīttasattvārthaḥ sū.a.161kha/51; saṃkṣiptaḥ — eṣā hi gaṇanā saṃkhyā nātisaṃkṣiptā nātivistarā iyamucyate ekaikagaṇanā śrā.bhū./223; dra. {nyung ba/} nyung ngu smra|= {nyung ngu smra ba/} nyung ngu smra ba|vi. mandabhāṣyaḥ — {nyung ngu smra ba yin} mandabhāṣyo bhavati ma.vyu.2378; mi.ko.124ka \n nyung ngu za ba|vi. alpabhojī — jāyate hyalpabhojī syāt kaṭvamlarasasevinaḥ ma.mū.183ka/113. nyung ngu'i rgyud|laghutantram — {mngon par brjod pa 'bum pa las phyung ba nyung ngu'i rgyud kyi bsdus pa'i don rnam par bshad pa zhes bya ba} lakṣābhidhānāduddhṛtalaghutantrapiṇḍārthavivaraṇanāma ka.ta.1402. nyung ngu'i byed pa|laghukaraṇam — idānīṃ laghukaraṇaṃ tāvaducyate…vahnau khe'bdhau vimiśramiti vi.pra.173kha/1.27. nyung ngur byed|kri. ūnīkaroti — evaṃ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati na ca kiñcit pratikṣipati nonīkaroti nādhikaṃ karoti na vināśayati bo.bhū.141ka/181. nyung ngur byed pa|= {nyung ngur byed/} nyung ldan|= {nyung ldan pa/} nyung ldan pa|vi. alpaḥ — {dge med nang na nyung ldan pa} sarvālpairniśubhaḥ abhi.ko.2.20; samucchinnakuśalamūlo niḥśubhaḥ \n sa sarvālpairaṣṭābhirindriyaiḥ samanvāgataḥ—pañcabhirvedanādibhiḥ, kāyamanojīvitaiśca abhi.bhā.2.20. nyung ba|= {nyung} \n\n• vi. alpaḥ — {tshig nyung ba} alpavāk a.sā.340kha/192; {skyon nyung ba} alpādīnavaḥ a.sā.287kha/162; stokā'lpakṣullakāḥ ślakṣṇaṃ sūkṣmaṃ dabhraṃ kṛśaṃ tanu \n striyāṃ mātrā truṭiḥ puṃsi lavaleśakaṇāṇavaḥ a.ko.3.1.59; stokaḥ — tairbodhisattvo lūhaiḥ stokairasatkṛtya dhandhañca labdhairnotkaṇṭhyate bo.bhū.104ka/133; dabhram ma.vyu.2706; mandaḥ mi.ko.88ka; viralaḥ — {chung ma la yang dag 'grogs pa nyung bar gyur} jāyāyāmabhūd viralasaṅgamaḥ a.ka.32. 18; praviralaḥ — {slong ba'i skye bo 'du ba nyung bar mthong nas} praviralaṃ yācakajanasaṃpātamabhisamīkṣya jā.mā.15/8; praviralacchāyadrumaḥ jā.mā.103/61; ūnam — sa cetpunastasya ūnaṃ tricīvaraṃ bhavet yanniśritya brahmacaryāvāsaḥ, tanna parityaktavyam bo.pa.5.85; nyūnam — {yi ge nyung ba nyid} nyūnavarṇatā kā.ā.3.157; arvāk — {bzhi pas nyung ba nyid la} catuṣkato'rvāg bhāve vi.sū.58ka/74; dra. {nyung ngu}; \n\n• saṃ. 1. lavaḥ — {bde nyung} sukhalavaḥ a.ka.52.12; dhanalavaparikrītaṃ yantraṃ pranṛtyati nṛtyati vā.nyā.158-4/106 2. = {nyung ba nyid} lāghavam — sākalyenābhidhānena vyavahārasya lāghavam ta.sa.22kha/242. nyung ba nyid|alpatvam — {de la lci dang yang ba rnams/} {mang dang nyung ba nyid spel ba/} {mtho dman gyi ni rnam pa de/} {brjod pa la sogs rnams la mthong} tadgurūṇāṃ laghūnāñca bāhulyālpatvamiśraṇaiḥ uccāvacaprakāraṃ saddṛśyamākhyāyikādiṣu kā.ā.1.81. nyung zad|vi. katipayaḥ — {nyin zhag nyung zad rnams kyis} katipayadivasaiḥ vi.pra.73ka/4.136; {skyes bu nyung zad} katipayapuruṣāḥ ta.pa.197ka/860; {skye bo nyung zad} katipayajanāḥ bo.pa.1.21; stokam — tayā khaṇḍamallakena tailasya stokaṃ yācitvā pradīpaḥ prajvālya vi.va.168ka/1.57; mandaḥ — {nyung zad nyung zad snang ba na} mandamandaprakāśāyām ta.pa.259ka/234; dra. {nyung ngu /} {nyung ba/} nyung zad cig|katicit — dadarśa paripākavaśād vicyutāni paripiñjarāṇi katicittindukīphalāni jā.mā.279/162. nyung rum|= {nyug rum pa/} nyung rum pa|= {nyug rum pa/} nyung shas|vi. kṛśam — stokā'lpakṣullakāḥ ślakṣṇaṃ sūkṣmaṃ dabhraṃ kṛśaṃ tanu \n striyāṃ mātrā truṭiḥ puṃsi lavaleśakaṇāṇavaḥ a.ko.3.1.59; manāk mi.ko.68kha; dra. {nyung ngu /} {nyung ba/} nyungs kar|= {nyungs dkar} 1. sarṣapaḥ, śasyaviśeṣaḥ —niravadyairgokulādibhiḥ pañcabhivairocanādibhiḥ pañcabhiḥ sarṣapaprāṇagulikāḥ pratyahaṃ samayasevārthaṃ kartavyāḥ vi.pra.118ka/1, pṛ.16 2. śuklasarṣapaḥ — caturtham —masūrikāḥ, śuklasarṣapāḥ, kaṅguḥ, tuvarikā, varvaṭikā vi.pra.149kha/3.96; dra. {nyungs dkar dkar po/} nyungs dkar|= {nyungs kar} sarṣapaḥ, śasyaviśeṣaḥ —{mar dang 'o ma sbrang rtsi bcas/} {'bras yos nyungs dkar bsres pa dang} ghṛtakṣīrasamākṣikairlājasarṣapamiśritaiḥ sa.du.223/222. nyungs dkar dkar po|śvetasarṣapaḥ, śasyaviśeṣaḥ —{de'i ming gis nyungs dkar dkar po rnams brgya phrag stong du bsregs te ngan song kun las thar bar 'gyur ro} tannāmnā śvetasarṣapānāṃ śatasahasraṃ juhuyāt \n sarvāpāyād vimucyate sa.du.223/222; dra. {nyungs dkar/} {nyungs kar/} nyul|= {nyul ba/} nyul ba|• vi. pratisaṃvedakaḥ — {nags nyul ba} vanapratisaṃvedakaḥ vi.sū.48kha/62; \n\n• kṛ. vicaran — kimiti ca samutthitavitarkaḥ samanuvicaraṃstadrajjukuṇḍalakaṃ dātraṃ ca kevalamatra dadarśa jā.mā.44/25. nye|= {nye ba/} {nye bar/} {nyer/} nye kor|= {nyen kor/} {nye 'khor/} nye skor|= {nyen kor/} {nye 'khor/} nye mkhon|pakṣaḥ — {nye mkhon bya bar mi bya'o} mā pakṣapatito bhavet lo.ko.861. nye 'khor|1. upāntaḥ — {grong gi nye 'khor na gnas pa} puropāntanivāsinyaḥ a.ka.36.68; sā…tāṃ nāgabhavanopāntavanāntavasudhāṃ yayau a.ka.64.202; upavicāraḥ — {mchod rten gyi nye 'khor du} upavicāre caityasya vi.sū.78ka/95; {thos pa'i nye 'khor las 'das pa nyid} śravaṇopavicārādapetatvam vi.sū.61ka/77; {lta ba'i nye 'khor du gyur pa} darśanopavicāragatatā vi.sū. 24kha/30; sāmantakam — {grong gi nye 'khor} grāmasāmantakam abhi.bhā.198-1/611; bhagavatsāmantakena nadīṃ gaṅgāmavabhāsya vi.va.151kha/1.40; dra. {nyen kor/} {nye ba/} {nye ba'i mtha'/} 2. = {nye logs} antikam — vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu \n ānanda eka evābhūd bhikṣurbhagavato'ntike a.ka.28.23; nikaṭaḥ, oṭam — samīpe nikaṭāsannasannikṛṣṭasanīḍavat \n sadeśābhyāśasavidhasamaryādasaveśavat \n upakaṇṭhāntikābhyarṇābhyagrā apyabhito'vyayam a.ko.3.1.64; āsannam mi.ko.17kha 3. upavartanam — yamakaśālakavane tatra mallānāmupavartane \n gaṅgāyāmuttare tīre mahānadyāstathā pare \n himādrerdakṣiṇe bhāge abhūt sālavane vane \n apaścime me tathā śayyā ma.mū.291ka/452. nye 'khor gyi gtsug lag khang|sāmantakavihāraḥ — sāmantakavihāreṣu pramīlane vastūnāṃ nikṣepaḥ vi.sū. 28kha/36. nye 'khor nyid|upavicāratvam — nopavicāratvaṃ grāme'syābhavato vihārasya vi.sū.23ka/28. nye 'khor du gyur|= {nye 'khor du gyur pa/} nye 'khor du gyur pa|upavicāragatatā — {lta ba'i nye 'khor du gyur pa} darśanopavicāragatatā vi.sū.24kha/30. nye 'khor du 'gro ba|antarasañcāraḥ — nāvighātakṛdantarasañcāraścārikā vi.sū.39ka/49. nye gyur|= {nye bar gyur pa/} nye gyur pa|= {nye bar gyur pa/} nye dga'|nā. 1. upanandaḥ, mahāśrāvakaḥ — ekasmin samaye bhagavān rājagṛhe viharati sma…sārdhaṃ dvādaśabhirbhikṣuśataiḥ…mahāśrāvakaiḥ \n tadyathā āyuṣmatā ca ājñātakauṇḍinyena…āyuṣmatā ca upanandena sa.pu. 2ka/1; vi.va.182ka/2.107 2. upanandakaḥ, nāgarājaḥ — anavatapto hi nāgendraḥ sāgaro'pi tathaiva ca…ubhau nandopanandakau \n nāgaśatasahasrebhiḥ su.pra. 43kha/87; = {nye dga' bo/} dra. {nyer dga'/} nye dga' bo|nā. upanandaḥ, nāgarājaḥ evaṃ dakṣiṇapaścimāyāṃ diśi nandopanandau nāgamukhyau avaśyamabhilikhitavyau ma.mū.122kha/31; dra. {nye dga'/} {nyer dga'/} nye 'gro|= {nye bar 'gro ba/} nye rgyal|nā. = {shA ri'i bu} upatiṣyaḥ, śāriputraḥ — ayaṃ māṇavastiṣyasya brāhmaṇasya putraḥ \n bhavatu māṇavasya upatiṣya iti nāma…ayaṃ māṇavaḥ śārikāyāḥ putraḥ \n bhavatu māṇavasya śāriputra iti nāma iti \n tataḥ kecicchāriputro māṇava iti saṃjānate vi.va.19kha/2.85; bhagavān viharan buddhaḥ pure rājagṛhe purā \n kolitaṃ copatiṣyaṃ ca dvau parivrājakau purā \n prapannau bhikṣubhāvena cakāra śamasaṃvṛtau a.ka.18.3. nye lnga pa'i bu|upapaṃcakaḥ — bhoḥ kautsā vātsāḥ śāṇḍilyā bhāradvājāḥ paṃcakāḥ upapaṃcakāḥ \n ko vaḥ kasmāddeśāditi vi.va.10ka/2.78. nye du|jñātiḥ, svajanaḥ — {pha ma dag gi bdun pa tshun chad las gang yang rung ba snga ma gcig las skyes pa yang nye du yin no} jñātirāsaptamābhyāṃ pitṛbhyāmanyatareṇāpyekapūrvajaḥ vi.sū.24ka/29; bandhuḥ— {nye du re thag chad pa dang /} {gshin rje'i pho nya'i bzhin la lta} bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca bo.a.7.9; bāndhavaḥ — atha sa puruṣaḥ snigdhabāndhavasuhṛjjanadurlabhena… praṇamyainaṃ tattatpriyamuvāca jā.mā.301/175; sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ a.ko.2.6.34. nye du'i nang na 'dug|jñātimadhyagataḥ — {nye du'i nang na 'dug kyang rung} jñātimadhyagato vā ma.vyu.6437.{nye du'i tshogs} jñātisaṃghaḥ — tasya mātāpitṛbhyāṃ koṭiḥ kanyānāṃ dattā, jñātisaṃghena koṭiḥ, naigamajānapadaiḥ koṭiḥ rā.pa.246kha/145. nye du'i nang na 'dug pa|= {nye du'i nang na 'dug} nye du ma yin|= {nye du ma yin pa/} nye du ma yin pa|• saṃ. ajñātiḥ — {nye du ma yin pa nyid} ajñātitvam vi.sū.24ka/29; dra. {nye dur mi 'ong ba}; \n\n• vi. ajñātikaḥ, okā — {nye du ma yin pa nyid} ajñātikatā vi.sū.33kha/42; ajñātikāyāṃ bhikṣuṇyāḥ svapratipāditasyāpariveṣeṇa svayaṃ grāmasthena pratigṛhya khādanīyabhojanīyasyābhyavahāre vi.sū.48ka/61. nye du ma yin pa nyid|ajñātikatā — ajñātikatāyāṃ bhikṣuṇyāḥ syutau cīvarasya vi.sū.33kha/42; ajñātitvam — bhikṣuṇītvatadajñātitvayoḥ vi.sū.24ka/29. nye dug|= {bong nga dkar po} upaviṣā, ativiṣā — viśvā viṣā prativiṣātiviṣopaviṣāruṇā \n śṛṅgī mahauṣadham a.ko.2.4.99. nye dur mi 'ong|= {nye dur mi 'ong ba/} nye dur mi 'ong ba|ajñātiḥ — evaṃ svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāyayitavyāni bo.bhū.89ka/113; dra. {nye du ma yin pa/} nye 'du|= {nye 'du ba/} nye 'du ba|pā. upamelāpakaḥ — {gnas dang nye ba'i gnas dang ni}…{de bzhin 'du ba nye 'du ba} pīṭhañcopapīṭhañca…melāpakopamelāpakastathā he.ta.8ka/22. nye sde|nā. upasenaḥ, bhikṣuḥ — upasenābhidhānasya sa bhikṣoḥ kṣānticetasaḥ \n śāsane praśamaślāghyāṃ pravrajyāṃ samupādade a.ka.87.5; = {nye ba'i sde/} nye na gnas|= {nye bar gnas pa/} nye na gnas pa|= {nye bar gnas pa/} nye nag|nā. upakālaḥ, nāgarājā ma.vyu.3252. nye gnas|• vi. antevāsī — yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte a.sā.18ka/10; antevāsikaḥ — mārgaśrame prativinodite sārdhaṃ vihāryantevāsikān pṛcchati vi.va.150kha/1.39; bhagavatā ānando mahācāryeṇa mahācāryāntevāsikābhiṣekeṇābhiṣiktaḥ a.śa.113kha/103; \n\n• sa. 1. upasthāyakaḥ — sarvopasthāyako bhūtvā bhikṣusaṃghaṃ yathepsitaiḥ \n sarvopakaraṇaistāvat bhaikṣyaṃ paricarāmyaham a.ka.10.5; kāśyapasya purā samyaksaṃbuddhasyānyajanmani \n vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako'bhavat a.ka.36.78; upasthāyikaḥ — yathā cāsya…ānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā vi.va.168ka/1.57 2. pā. = {nye ba'i gnas} upapīṭham — {nye gnas go dA ba ri ste}…{mA la ba yang nye ba'i gnas} godāvaryupapīṭhaṃ syāt tathā…mālavañcopapīṭhakam sa.u.9.15; {gnas dang nye ba'i gnas} pīṭhopapīṭham vi.pra.166ka/3.146; upapīṭhakam — {mA la ba yang nye ba'i gnas} mālavañcopapīṭhakam sa.u.9.15. nye phan|= {mdun na 'don} purohitaḥ — tataḥ purohitaḥ suciraṃ tāmavasthāṃ dṛṣṭvā salilamalayacandanapaṅkai rājño devyāśca śarīraṃ prahlādayāmāsa su.pra.57ka/113. nye ba|= {nye} \n\n• kri. * sannidadhāti — tathā hi, doṣā mithyātvahetavaḥ yatraiva sannidadhati tatraiva svakāryamithyātvamupasthāpayanti, nānyatra ta.pa.132ka/714; \n\n• saṃ. 1. sannidhānam — saṃnidhānaṃ nikaṭadeśāvasthānam \n asaṃnidhānaṃ dūradeśāvasthānam nyā.ṭī.44kha/74; sannidhiḥ — sannidhiḥ sannihitatvam ta.pa.46kha/544; tayośca dhātusāmyāderantararthasya sannidheḥ pra.vā. 1.77; upanidhiḥ — viṣayasya jñānahetutayopanidhiḥ prāgupalambhaḥ paścāt saṃvedanasyeti cet ta.pa.121kha/693; nipātaḥ — yasyārthasya nipātena te jātā dhīsukhādayaḥ pra.vā.2.255; yasyārthasya stryādernipātena sannidhānena te dhīsukhādayo jātāḥ ma.vṛ.2.255; sannipātaḥ — yā'nekavastusannipāte satyupajāyate ta.pa.281kha/276; upanipātaḥ — sambhavatsahakārivaikalyapratibandhakopanipātasya kasyacidupalabdhatathāvidhaphalasyāpi śālyāderanāgataphalaṃ pratyasādhanatvadarśanena sarvatrā''śaṅkāyā avyāvṛtteḥ ta.pa.135ka/4 2. āsattiḥ — kṛttikodayataścāpi rohiṇyāsattikalpanā ta.sa.52ka/509; {de yi gzugs sogs tshig nye ba/} {rjes su khrid bcas nyams dang ldan} tadrūpādipadāsattiḥ sānuprāsā rasāvahā kā.ā.1.52; pratyāsattiḥ — dharmavacanenāpi parāśrayatvāt dharmasya dharmyāśrayasiddhau pratyāsatteḥ sādhyadharmiṇa eva siddhiriti cet he.bi.137/52; śleṣaḥ — agradharmaśleṣāt abhi. sphu.167kha/908 3. = {nye ba'i mtha'} upāntaḥ — tatsarvaṃ svagṛhopāntakūpamadhyātsamudgatam a.ka.81. 22; āśramopāntamahīmavāpa a.ka.38.8; tīram — {'bab chu dang nye ba zhig tu} nadyāstīre vi.va.191kha/1. 66; upakaṇṭhaḥ, oṭham — jahnusutāpravāhapuṇyāvadāte pulinopakaṇṭhe a.ka.65.16; samīpaḥ, opam — nṛpatisamīpamupetya jā.mā.17/9; nikaṭaḥ, oṭam — asti madveśmanikaṭe dharmabodhirupāsakaḥ a.ka.81. 10; dra. {nye 'khor/} 4. = {nye ba nyid} sānnidhyam — sānnidhyamātratastasya puṃsaścintāmaṇeriva \n nissaranti yathākāmaṃ kuḍyādibhyo'pi deśanāḥ ta.pa.46kha/541; sānnihityam — nāsyāśucikuṭyoḥ sānnihityambhajeta vi.sū.96kha/116; sāmīpyam — atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṃ jñeyam la.a.122kha/69 5. prāyaḥ — {dkyil 'khor yongs su rdzogs su nye ba} paripūrṇaprāyamaṇḍalam jā.mā.52/31; \n\n• pā. āsannaḥ, bodhisambhārabhedaḥ — sa punarbodhisambhāro dvividhaḥ \n bodheḥ dūraścāsannaśca…āsannaḥ \n yaḥ pratilabdheṣu tatprathamato vipākato lakṣaṇānuvyañjaneṣu \n tato vā uttarottaraviśuddhiviṣayagateṣu bo.bhū.194ka/260; \n\n• vi. 1. antikam — sarvaparṣadanuravitā dūrāntikaparṣattulyaśravaṇatvāt sū.a.183kha/79; samīpavarti — ālokasamīpavartinamandhakāram nyā.ṭī.76kha/199; adūram — dūrādūrādibhedena yathā vṛkṣādivedanam pra.a.118ka/126; sannikṛṣṭam — sannikṛṣṭamapyanāgataṃ janakaṃ na yujyate abhi.sphu.118ka/813; sannihitam — yadyapi sthiraḥ padārthaḥ sarvadā sannihitaḥ ta.pa.234ka/183; samavahitam — āmukhā antike samavahitapratyayatvāt sū.a.162ka/52; āsannam — paśyatāṃ bodhimāsannām sū.a.255ka/174; {btsa' la nye ba} āsannaprasavā a.ka.51.32; pratyāsannam — pratyāsannavivāho'tha nṛpaṃ rājasuto'bhyadhāt a.ka.31.7; samāsannam — iyaṃ mama samāsannavivāhāntaravartinī a.ka.108.76; saṅgatam — yo'grahaḥ saṅgate'pyarthe kvacidāsaktacetasaḥ pra.vā.2.139; āpannam — kālenāpannaparyantaḥ sa bhūpatiracintayat a.ka.17.40; dra. {nye ba na 'dug pa/} {nye ba na gnas pa/} {nye ba na yod pa/} 2. = {bsnyen pa} upanītam, ḍhaukitam — vahnirnityaṃ dahanātmako'pi sanna sarvadā sarvaṃ dahati, kiṃ tarhi ? upanītaṃ ḍhaukitameva dahati ta.pa.205kha/127; \n\n• u.sa.upa — {phyed du nye ba} upārddham vi.sū.15ka/17; {nye ba'i nags tshal} upavanam jā.mā.221/129; {nye ba'i sgrub pa} upasādhanam vi.pra.64kha/4.113; {nye bar bkod pa} upanyāsaḥ ta.pa.134ka/3; {nye bar skye} upajāyate ta.pa. 254kha/225; abhi — {nye bar bsgrub pa mdzad} abhiniṣpādayati da.bhū.241ka/43. nye ba nyid|sannihitatvam — sannidhiḥ sannihitatvam \n gavayasthatvāditi sannihitatve hetuḥ ta.pa.47kha/544; āsannatā — anupāyena dūraṃ sā sanimittopalambhataḥ \n upāyakauśalenāsyaḥ samyagāsannatoditā abhi.a.3.2; sāmīpyam — avyāpinopi nityasya bhavetsarvatra hetutā \n sāmīpyādeva no heturheturdūrepi dṛśyate pra.a.124kha/133. nye ba na 'dug|= {nye ba na 'dug pa/} nye ba na 'dug pa|vi. samāsannam — abhiruhya tasya vanaspateḥ śikharaṃ tatsamāsannaṃ giritaṭaṃ laṅghayitumiyeṣa jā.mā.316/184; dra. {nye ba/} {nye ba na gnas pa/} {nye ba na yod pa/} nye ba na gnas|= {nye ba na gnas pa/} nye ba na gnas pa|vi. samīpavarti — nanu yadi prasarpaṇadharmāṇaste tatsamīpavarti tṛṇatūlādi kiṃ na dahanti ta.pa.209ka/888; samīpastham ta.pa.; dra. {nye ba/} {nye ba na 'dug pa/} {nye ba na yod pa/} nye ba na yod|= {nye ba na yod pa/} nye ba na yod pa|vi. antikam — yat kiñcidrūpamatītānāgatapratyutpannamādhyātmikabāhyam… yadvā dūre yadvā antike abhi.bhā.1.19; dra. {nye ba/} {nye ba na gnas pa/} {nye ba na 'dug pa/} nye ba ma yin|= {nye ba ma yin pa/} nye ba ma yin pa|vi. asaṃnihitam — yo hi jñānaviṣayaḥ saṃnihitaḥ san sphuṭābhāsaṃ jñānasya karoti, asaṃnihitastu yogyadeśastha evāsphuṭaṃ karoti, tat svalakṣaṇam nyā.ṭī.44kha/74. nye ba'i ka ba|nā. upasthūṇaḥ, grāmaḥ — maryādā madhyadeśasya \n pūrveṇa puṇḍrakaccho(kakṣo) nāma dāvaḥ…paścimena sthūṇopasthūṇau brāhmaṇagrāmakau vi.sū.74ka/91; {ka ba dang nye ba'i ka ba'i grong} sthūṇopasthūṇau grāmau ma.vyu.4117; upasthūṇakaḥ — tatra katamo'ntaḥ katamaḥ pratyantaḥ ? pūrveṇodālin puṇḍravardhanaṃ nāma nagaraṃ tasya pūrveṇa puṇḍrakakṣo nāma dāvaḥ, so'ntaḥ; tataḥ pareṇa pratyantaḥ…paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau \n so'ntaḥ \n tataḥ pareṇa pratyantaḥ vi.va.371kha/2.169. nye ba'i ku sha|nā. upakuśaḥ, cakravartī nṛpaḥ ma.vyu.3567. nye ba'i 'khor|= {nye 'khor} sāmantakam — sa eva cāghasāmantakaṃ rūpamityucyate \n aghaṃ kila cittasthaṃ rūpam, atyarthaṃ ghātāt tasya tat sāmantakamiti abhi.bhā.1.28. nye ba'i grong|= {grong mtha'} upaśalyam, grāmasamīpapradeśaḥ — grāmāntamupaśalyaṃ syāt a.ko.2.2.20. nye ba'i sgrub pa|pā. upasādhanam — evaṃ pañcākārābhisaṃbodhau sevāṅgaṃ kāyaniṣpattau, viṃśatyākārasaṃbodhau upasādhanaṃ vāṅniṣpattau vi.pra.49ka/4.51; idānīmupasādhanamucyate vi.pra.64kha/4.113. nye ba'i rnga bo che|nā. upadundubhiḥ, pratyekabuddhaḥ — tadyathā gandhamādanaḥ… dundubhi upadundubhiḥ…upendra vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9. nye ba'i cha|= {nye ba'i cha shas/} nye ba'i cha shas|nā. upāṃśaḥ, pratyekabuddhaḥ — tadyathā gandhamādanaḥ…aṃśa upāṃśaḥ…upendra vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9. nye ba'i ljon pa|nā. upadrumaḥ, kinnararājaḥ — ye'pi te kinnararājñaḥ anekakinnaraśatasahasraparivārāḥ, te'pi taṃ parṣanmaṇḍalaṃ saṃnipateyuḥ \n tadyathā, druma upadrumaḥ…karuṇa aruṇaśceti ma.mū.104ka/13. nye ba'i nyi ma|upasūryakam, pariveṣaḥ — pariveṣastu paridhirupasūryakamaṇḍale a.ko.1.3.32. nye ba'i nyon mongs|= {nye ba'i nyon mongs pa/} nye ba'i nyon mongs pa|pā. upakleśaḥ — upakleśāḥ vaktavyāḥ \n tatra ye yāvat kleśā upakleśā api te, cittopakleśanāt abhi.bhā.5.46; rāgadveṣamohamānamaderṣyāmātsaryādayaḥ kleśopakleśagaṇā viditasvarūpā evodayante vyayante ca ta.pa.297ka/1056; kleśopakleśavāsanāḥ ra.vi.4.7; upasaṃkleśaḥ — malāḥ \n padmakośādidṛṣṭāntairnavadhā saṃprakāśitāḥ \n aparyantopasaṃkleśakośakoṭyastu bhedataḥ ra.vi.108kha/67. nye ba'i snying po|pā. upahṛdayam — hrā˜kārādyaṃ ṣaḍaṅgamupahṛdayaṃ bhagavataḥ vi.pra.143ka/3.83; {de bzhin gshegs pa thams cad kyi snying po'i nye ba'i snying po} sarvatathāgatahṛdayopahṛdayam sa.du.127/126. nye ba'i snying po'i rig pa|upahṛdayavidyā — o~{M d+h+wi swA hA/} {nye ba'i snying po'i rig pa'o} OM hrīḥ svāhā \n upahṛdayavidyā sa.du.215/214; dra. {nye ba'i snying po/} nye ba'i thang|upataṭam, taṭasamīpabhūbhāgaḥ — prāleyādrerupataṭamatikramya me.dū.346ka/1.61. nye ba'i mtha'|upāntaḥ — tīropānte vasatyasmin maharṣirvalkalāyanaḥ a.ka.64.47; dra. {nye 'khor/} {nye ba/} nye ba'i 'thung gcod|pā. upapīlavam — {gnas dang nye ba'i gnas dang ni}…{'thung gcod nye ba'i 'thung gcod} pīṭhañcopapīṭhañca…pīlavaṃ copapīlavam he.ta.8ka/22. nye ba'i dug|= {nye dug/} nye ba'i dur khrod|pā. upaśmaśānam — śrīmeroḥ sarvadikṣu kṣitivalayagataṃ sarvapīṭhopapīṭhamiti…śmaśānopaśmaśānaṃ vāyuvalayārddhe vi.pra.171ka/1.20; upaśmaśānakam — {gnas dang nye ba'i gnas dang ni}…{dur khrod nye ba'i dur khrod} pīṭhañcopapīṭhañca…śmaśānopaśmaśānakam he.ta.8ka/22. nye ba'i dus|nā. upakālaḥ, pratyekabuddhaḥ — tadyathā gandhamādanaḥ…kāla upakālaḥ…upendra vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9. nye ba'i don|sannikṛṣṭārthaḥ — {nye ba'i don gyi yul can} sannikṛṣṭārthaviṣayam ta.pa.240ka/951. nye ba'i don gyi yul can|vi. sannikṛṣṭārthaviṣayam — yadviśuddhakāraṇajanitaṃ tat pramāṇam, yathā sannikṛṣṭārthaviṣayaṃ śuklaśaṅkhagrāhivijñānam ta.pa.240ka/951. nye ba'i 'dun pa|pā. upachandoham — śrīmeroḥ sarvadikṣu kṣitivalayagataṃ sarvapīṭhopapīṭhamiti…chandohopachandohaṃ samudrasyāparārddhe vi.pra.171ka/1.20. nye ba'i 'dus pa|pā. upamelāpakam — {rkang pa'i tshigs gnyis la nye ba'i 'dus pa'o} upamelāpakaṃ pādasandhidvaye vi.pra.240kha/2.47; dra. {nye ba'i 'dus pa can/} nye ba'i 'dus pa can|pā. upamelāpakam — śrīmeroḥ sarvadikṣu kṣitivalayagataṃ sarvapīṭhopapīṭhamiti…melāpakopamelāpakamagnivalayārddhe vi.pra.171ka/1.20; dra. {nye ba'i 'dus pa/} nye ba'i rdul|nā. upareṇuḥ, pratyekabuddhaḥ — tadyathā gandhamādanaḥ… reṇu upareṇuḥ…upendra vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9. nye ba'i sdig pa|pā. upapāpakam — dyūtaṃ sāvadyabhojanaṃ…kuvacanapaṭhanaṃ bhūtadharmaṃ…daityadharmaṃ na kuryāditi upapāpakāni pañca vi.pra.148ka/3.94. nye ba'i sde|nā. upasenaḥ, bhikṣuḥ — pravṛtte niyame tasmin bhikṣurāraṇyakavrataḥ \n āyayāvupasenākhyaḥ kāryārthaṃ tanucīvaraḥ a.ka.37.8; = {nye sde/} nye ba'i nags|upavanam, kṛtrimavanam - ratervilāsopavanam a.ka.22.32; = {nye ba'i nags tshal/} nye ba'i nags tshal|upavanam, kṛtrimavanam - vividhakusumasaṃmodagandhādhivāsitasukhapavanānyupavanāni jā.mā.221/129; = {nye ba'i nags/} nye ba'i gnas|= {nye gnas/} nye ba'i dpung pa|upabāhuḥ — {dpung pa dang nye ba'i dpung pa} bāhūpabāhu vi.pra.33kha/4.9. nye ba'i dbang po|nā. upendraḥ, viṣṇuḥ — yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhistaṃ prāpsyasi la.a.61kha/7. nye ba'i ma ma|upamātā, dhātrī — dhātrī syādupamātā'pi kṣitirapyāmalakyapi a.ko.3.3.176. nye ba'i mu khyud|nā. upanemiḥ, pratyekabuddhaḥ — tadyathā gandhamādanaḥ…nemi upanemiḥ…upendra vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9. nye ba'i tsai la|= {nye ba'i tsai lA/} nye ba'i tsai lA|nā. upacailā, kanyā — atha kālena siṃhasya mantrisūnoḥ kanīyasaḥ \n ajāyata sutā kāntā cailā nāma guṇocitā \n dvitīyā copacailākhyā sutā jātāsya sundarī a.ka.20.24. nye ba'i ts+tshan do|= {nye ba'i tshan do ha/} nye ba'i gtso bo|pā. upanāyakaḥ — evaṃ sarvatra prajñopāyāṅgabhāvairbhavati kulavaśāt saṃmukho yo'tra madhye nāyakopanāyakabhedenāvagantavyo yogineti tantraniyamaḥ vi.pra.55ka/4.85. nye ba'i rtsa|pā. upanāḍī — {rtsa rnams dang ni nye ba'i rtsa/} {de dag gnas la brten pa ste/} {brgya las nyi shu lhag pa'i rtsa/} {gtso bo zhes ni bya bar brjod} nāḍikā upanāḍīnāṃ tāsāṃ sthānasamāśritāḥ \n viṃśottaraśataṃ nāma nāḍīprādhānyamucyate sa.u.7.2. nye ba'i tshan do ha|pā. upacchandoham — kaliṅgamupacchandohaṅgaṃ dvīpaṃ cāmīkarānvitam \n kokaṇaṃ copachandoham he.ta.8ka/24; {pus mo'i tshigs gnyis la nye ba'i tshan do ha'o} upachandohaṃ jānusandhidvaye vi.pra.240ka/2.47. nye ba'i tshal|= {nye ba'i nags tshal/} nye ba'i tshig|upapadam — {nye ba'i tshig nyid} upapadatvam vi.sū.93kha/112; {nye ba'i tshig dang bral ba} nirupapadam vi.sū.93kha/112. nye ba'i tshig nyid|upapadatvam — nāyuṣman nāmagotravādena tathāgataṃ samudācaret \n nāsya nirupapadaṃ nāma gotraṃ vā gṛhṇīyāt \n na vṛddhasya \n pratirūpamatra sthavirāyuṣmatorupapadatvam vi.sū.93kha/112. nye ba'i tshig dang bral ba|nirupapadam — {nye ba'i tshig dang bral bar de'i mtshan nam gdung smos par mi bya'o} na asya nirupapadaṃ nāma gotraṃ vā gṛhṇīyāt vi.sū.93kha/112. nye ba'i mtshan ma|pā. upacihnam — dvātriṃśaccihnānāṃ svaraniyamaḥ \n śeṣāṇyatropacihnāni…devatādevatīnām vi.pra.52ka/4.72. nye ba'i zhing|pā. upakṣetram — {gnas dang nye ba'i gnas dang ni}…{zhing dang nye ba'i zhing} pīṭhañcopapīṭhañca…kṣetropakṣetram he.ta.8ka/22; {brla'i tshigs gnyis la nye ba'i zhing ngo} upakṣetramurusandhidvaye vi.pra.240ka/2.47. nye ba'i 'od can|avya. upāṃśu, vijanam - {dben pa'i sa phyogs kyi ming /} {bi bi k+taH dben pa/} {bi dza na}~{MH skye bos dben pa/} {upA shu nye ba'i 'od can} mi.ko.142kha \n nye ba'i yan lag|upāṅgam — aṅgopāṅgamukhaṃ yatra ekena padenoddeśaḥ śeṣairnirdeśa iti pradarśyate abhi.sa.bhā.105kha/142. nye ba'i yul can|pā. sannikṛṣṭaviṣayam, jñānabhedaḥ — dvividhaṃ hi jñānam—sannikṛṣṭaviṣayam, viprakṛṣṭaviṣayaṃ ca ta.pa.240ka/951. nye ba'i rig byed|= {nye rig byed} upavedaḥ, āyurvedādayaḥ — vedopavedāṅgapratyaṅgādi ta.sa.114kha/994; vedāḥ ṛgyujuḥsāmasaṃjñakāḥ, upavedāḥ āyurvedadhanurvedādayaḥ ta.pa.262ka/994. nye bar dkris|= {nye bar dkris pa/} nye bar dkris pa|vi. upaguṇṭhitam — caturthe āryavajrapāṇiḥ vāmahastavinyastavajraṃ kanakavarṇaṃ…hārārdhahāropaguṇṭhitadeham ma.mū.134ka/44. nye bar bkod|= {nye bar bkod pa/} nye bar bkod nas|upanyasya — {'tsho ba'i thabs ni dka' ba dag nye bar bkod nas} duṣkaraṃ jīvanopāyamupanyasya kā.ā. 2.151; upakṣipya — tatredaṃ prathamaṃ ślokārthamupakṣipyaikena ślokena dvitīyādiślokairdūṣyannāha ta.pa. 180ka/821. nye bar bkod pa|• saṃ. upanyāsaḥ — sa ca saṃśayaḥ prāgapi vākyopanyāsādastīti vyarthaḥ prayojanādivākyopanyāsaḥ ta.pa.134ka/3; upakṣepaḥ — kīdṛśo doṣaḥ ? bhedoktidoṣaḥ \n bhedasyoktirupakṣepaḥ pra.a.38kha/44; dra. {nye bar 'god pa/} {nye bar dgod pa}; \n\n• bhū.kā.kṛ. upanyastam — etat sarvaṃ kumāriloktamupanyastam ta.pa.335kha/386; racitam — tadarthatvābhāvācchabdamātrasāmyaracitameva pra.a.40ka/46; upanyastavān — tadāśaṅkāparijihīrṣayā prayojanapradarśanāya nyāyavādinamityādi vākyamupanyastavān vā.ṭī.51ka/3. nye bar skye|kri. upajāyate — pūrvakebhya svahetubhyaḥ tathā tajjñānamupajāyate ta.pa.254kha/225; dra. {nye bar skye bar 'gyur/} nye bar skye ba|= {nye bar skye/} nye bar skye bar 'gyur|kri. upajanitam — {'khor ba'i sdug bsngal mi skyo las/} {le lo nye bar skye bar 'gyur} saṃsāraduḥkhānudvegādālasyamupajāyate bo.a.7.3; dra. {nye bar skye/} nye bar skyed|= {nye bar skyed pa/} nye bar skyed pa|vi. upajanitam — saiva ca vartamānalaukikamārgopajanitānāsravā prāptiḥ… saṃskṛtaṃ śrāmaṇyaphalaṃ vyavasthāpyamānaṃ na virudhyate abhi.sphu. 208kha/982. nye bar bskor|= {nye bar bskor ba/} nye bar bskor ba|bhū.kā.kṛ. upagūḍham — sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarairhemavapuścakāśe \n saṃdhyānuraktairjalabhāranamraiḥ payodharairmerurivopagūḍhaḥ jā.mā.85/50. nye bar bskyed|= {nye bar bskyed pa/} nye bar bskyed pa|= {nyer bskyed} upapattiḥ, utpattiḥ — {nye bar bskyed pa'i cha shas can} upapattyaṃśikaḥ vi.pra. 58ka/4.100; jātyaiva cakṣuścapalaṃ kimanyadasminnanāsthaiva sukhopapattiḥ a.ka.59.14. nye bar bskyed pa'i cha shas can|vi. upapattyaṃśikaḥ — yathopapattyaṃśikapañcaskandhairgarbhabālasya kāyaniṣpattiḥ, tathā maṇḍale…devatāyāḥ kāyaniṣpattiḥ vi.pra. 58ka/4.100. nye bar bskrun|= {nyer bskrun/} nye bar bskrun pa|= {nyer bskrun/} nye bar khrid pa|upanayaḥ — {nye bar khrid pa'i rgyu} upanayahetuḥ ma.bhā.4ka/1.12; dra. {nye bar gtod pa/} nye bar khrid pa'i rgyu|pā. upanayahetuḥ, hetubhedaḥ — saptavidho hetuḥ—viparyāsahetuḥ, ākṣepahetuḥ, upanayahetuḥ, parigrahahetuḥ, upabhogahetuḥ, ākarṣaṇahetuḥ, udvegahetuśca ma.bhā.4ka/1.12. nye bar mkho|= {nye bar mkho ba/} nye bar mkho ba|= {nyer mkho} \n\n• kri. upayujyate — pradhānārthaparijñānāt sarvajña iti gamyate \n samudrasikatāsaṅkhyāvijñānaṃ kvopayujyate ta.sa.128kha/1103; dra. {nye bar mkho ba yin}; \n\n• saṃ. 1. upayogaḥ — jñānajanane'pi na nityānāmupayogo'stīti bahudhā niveditam ta.pa. 207kha/883; atha pṛthivīdhāraṇamātrakaraṇe parvatāderupayogaḥ pra.a.20-1/43; {pha rol kun tu rmongs byed la/} {gab tshig dag ni nyer mkho ldan} paravyāmohane cāpi sopayogāḥ prahelikāḥ kā.ā.3.97 2. = {yo byad} upakaraṇam — sa nyavedayanme daridrasya na pātraṃ na ca cīvaram \n dhanopakaraṇānyeva śamopakaraṇānyapi a.ka.18.19; paricchadopakaraṇatyāganirmuktabandhanāḥ…vṛkṣamūlikāḥ pāṃśukūlikāḥ a.ka.37.14; \n\n• vi. upayogi — tadiṣṭe heyāditattve sopāye puruṣārthopayogini ta.pa.210kha/891; svabhāvato hi niyojakatve na saṅketagrahaṇamupayogi pra.a.8-3/15; anvayavyatirekābhyāmupayogītarasthitiḥ \n na ca kevalamadhyakṣantadabhāve pravartakam pra.a.158ka/171; dra. {nye bar mkho ba can}; upakārakam — {nye bar mkho ba ma yin pa} anupakārakam ta.pa.84ka/620; upayogyam — naivopayogyaṃ tanmameti brāhmaṇo'bravīt a.ka.5.63; upādeyam — anupādeyaṃ na prājñāḥ karma kurvate a.ka.15.11; upayuktam — upayuktamūlaphalakandanīvāraprāyamidaṃ sthānaṃ vartate nā.nā.264kha/14; upāyikā — {chos mngon pa'i mdzod kyi 'grel bshad nye bar mkho ba zhes bya ba} abhidharmakośaṭīkopāyikānāma ka.ta. 4094. nye bar mkho ba can|vi. upayogi — asya puruṣārthopayogino'bhiyogārhasya'visaṃvādāt pra.vṛ.194-1/73; dra. {nye bar mkho ba/} nye bar mkho ba dang ldan pa|= {nyer mkho ldan/} nye bar mkho ba ma yin|= {nye bar mkho ba ma yin pa/} nye bar mkho ba ma yin pa|= {nyer mkho min} \n\n• kri. nopayujyate — yo yatra jñāne nopayogaṃ pratipadyate na sa tajjñānajñeyaḥ, yathā rasādiḥ śrotrajñāne \n nopayujyate ca śabdaḥ śrotrajñāna iti vyāpakaviruddhopalabdhiḥ ta.pa.180kha/823; \n\n• saṃ. anupayogaḥ — śabdasyājñeyataivaṃ syāt tasminnanupayogataḥ \n tasya naivaṃ rasādibhyo viśeṣaḥ kaścanāsti hi ta.sa.91ka/822; \n\n• vi. anupayogi— tataśca vedasya prāmāṇye sādhye yat padapadārthatatsambandhānāṃ trayāṇāmapi nityatvapratipādanam, tat prakṛtānupayogi ta.pa.163kha/782; anupakārakam — tadetat prakṛtānupakārakam ta.pa.84ka/620; nirupayogaḥ — ato'nvayārtho dṛṣṭāntastadarthaścānena nopāttaḥ \n sādharmyārthaścopātto nirupayoga iti vaktṛdoṣādayaṃ dṛṣṭāntadoṣaḥ nyā.ṭī.88ka/242. nye bar mkho ba min|= {nye bar mkho ba ma yin pa/} nye bar mkho ba min pa|= {nye bar mkho ba ma yin pa/} nye bar mkho ba med|= {nye bar mkho ba med pa/} nye bar mkho ba med pa|vi. anupayogi — pratyātmaniyatāḥ kācit puruṣāṇāṃ cetovṛttayaḥ aniyatanimittabhāvinyaḥ kāladeśavyavahitā vā prakaraṇānupayogino dravyaviśeṣāḥ pra.vṛ.191-4/67; anupādeyam — anupādeyaṃ na prājñāḥ karma kurvate a.ka.15.11. nye bar mkho ba yin|kri. upayujyate — na khalu kaścitsaṃsārī preryate īśvareṇa kaścinnetyabhyupagama īśvaravādināmatha tadārādhanamapi gatiprāptāvupayujyate pra.a.81kha/89; dharmajñatvaniṣedhaścet kevalo'tropayujyate ta.sa.114ka/989; dra. {nye bar mkho ba/} nye bar mkho bar gyur|= {nye bar mkho bar gyur pa/} nye bar mkho bar gyur pa|vi. upakaraṇībhūtam — dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ puṇyārāmavihāracaityabhagavajñimbapratiṣṭhādibhiḥ a.ka.21.1. nye bar mkho min|= {nye bar mkho ba ma yin pa/} nye bar 'khod|= {nye bar 'khod pa/} nye bar 'khod pa|= {nyer 'khod} \n\n• kri. samupāviśat — iti bruvāṇau nāgendrau nītvā bhagavato'ntikam \n sa tadvṛttāntamāvedya praṇamya samupāviśat a.ka.33.16; \n\n• vi. upaviṣṭaḥ — cakre tasyopaviṣṭasya bhagavān dharmadeśanām a.ka.39.106; upaviṣṭaḥ svapuṇyāṅke yaḥ a.ka.84.3; āsannaḥ — āsannakāntākaramandamandavispandinā cāmarapallavena a.ka.59.66. nye bar 'khor|nā. upālī, bhikṣuḥ — vilolavallīvalayābhirāmaṃ viśālamāruhya suvarṇatālam \n yaḥ puṇyapūrṇadyutirabhyupaiti sa eṣa bhikṣurmatimānupālī a.ka.93.68; so'yaṃ rājā vihitavinatirbhadrako brahmadatto paśyopālī sa kila kuśalī kalpako gaṅgapālaḥ a.ka.22.100. nye bar 'khor ba|= {nye bar 'khor/} nye bar 'khrugs|= {nye bar 'khrugs pa/} nye bar 'khrugs pa|samutpiñjaḥ, piñjalaḥ — samutpiñjapiñjalau a.ko.2.8.99; bhṛśamākulasya senādernāmanī a.vi.2.8.99. nye bar 'khrungs|= {nye bar 'khrungs pa/} nye bar 'khrungs pa|bhū.kā.kṛ. upapannaḥ, utpannaḥ — cāturmahārājikeṣu deveṣu viśadadyutiḥ \n upapannaḥ sa sahasā sugataṃ draṣṭumāyayau a.ka.28.36. nye bar gos|= {nye bar gos pa/} nye bar gos pa|• kri. upalipyate — {nye bar gos pa med} nopalipyate ra.vi.97ka/42; avalipyate — bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ \n mūlānveṣī sarojinyāḥ paṅkenaivāvalipyate a.ka.14.74; \n\n• saṃ. upalepaḥ — sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā a.sā.178kha/100; \n\n• bhū.kā.kṛ. upaliptam — {nye bar gos pa med pa} anupaliptam a.sā.151kha/86. nye bar gos pa med|= {nye bar gos pa med pa/} nye bar gos pa med pa|• kri. nopalipyate — yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate \n sarvatrāvasthitaḥ sattve(vaḥ) tathāyaṃ nopalipyate ra.vi.97ka/42; \n\n• vi. anupaliptam — anupaliptā bhagavan prajñāpāramitā a.sā.151kha/86. nye bar gyur|= {nye bar gyur pa/} nye bar gyur pa|= {nye gyur} \n\n• kri. upaiti — sa ko'pi puṇyātiśayodayasya varaḥ prabhāvaḥ paramākṣayo yaḥ \n pratyakṣalakṣyaḥ śubhapakṣasākṣī janmāntare lakṣaṇatāmupaiti a.ka.19.1; \n\n• bhū.kā.kṛ. āsannam — tasmādevaṃ sukṛtakarmāntasya bodhisattvasya… duṣprāpā duradhigamā ca bodhirāsannā samāsannā veditavyā bo.bhū.161kha/213; āsannībhūtam — vayamapyanena kuśalamūlena eteṣāmeva dharmāṇāṃ lābhinyo bhavema…āsannībhūtāśca tavaiva bhavema a.sā.453ka/256; pratyāsannam — pratyāsanne sudharmāyāḥ…prasavāvadhau a.ka.66.12; upagatam — tatkālopagatāntarāyajanitaḥ kopaḥ samutsṛjyatām a.ka.10.57; klāntaḥ śāntyāśritimupagataścandanacchāyayeva a.ka.25.78; upāgatam — viyogaśokāt pitarau… āndhyamupāgatau a.ka.19. 109; samāhitam — samāhitabhūmikena manaskāreṇa manasikaroti śrā.bhū./199; upanītam — svarūpeṇa yathā vahnirnityaṃ dahanadharmakaḥ \n upanītaṃ dahatyarthaṃ dāhyaṃ nānyanna cānyathā ta.sa.10kha/127; \n\n• saṃ. upakaṇṭhaḥ, oṇṭham— sugatacaraṇapadmanyāsapuṇyopakaṇṭhāt tridaśapuraviśeṣāt māgadhodāradeśāt…bimbisāraḥ a.ka.40.25. nye bar dgod|= {nye bar dgod pa/} nye bar dgod pa|= {nyer dgod} \n\n• kri. upanyasyati — idānīṃ vārttikakāramataṃ svayamevopanyasyati—pratidṛṣṭāntasyetyādinā vā.ṭī.107kha/73; \n\n• saṃ. 1. upanyāsaḥ — āgamasyopamāyāśca sārthāpatteḥ pramāṇatā \n niṣiddhya(ddhā) prākṛ tatastāsāmupanyāso na yujyate ta.sa.88kha/805; upakṣepaḥ — arthāntaropakṣepeṇa pra. vṛ.188-2/59; tatrārthopakṣepārtham abhi.sphu.237kha/1032; dra. {nye bar bkod pa/} {nye bar 'god pa/} 2. upahāsaḥ — iyaṃ ca sāsya pravrajyā yat kukṣau nidhanaṃ gataḥ \n iti teṣāṃ pravādena sopahāsena sarvataḥ a.ka.9.22; dra. {nye bar rgod pa/} nye bar bgrod|= {nyer bgrod/} nye bar bgrod pa|= {nyer bgrod/} nye bar mgron du gnyer|= {nye bar mgron du gnyer ba/} nye bar mgron du gnyer ba|vi. upanimantritaḥ— vipaśyī…purīṃ bandhumatīṃ nāma janacārikayā yayau \n tatra bhaktyā sukṛtibhirbhaktāyopanimantritaḥ a.ka.27. 55. nye bar 'ged|= {nye bar 'ged pa/} nye bar 'ged pa|= {sbyin pa} utsarjanam, dānam - tyāgo vihāyi(pi)taṃ dānamutsarjanavisarjane \n viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam \n prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ a.ko.2.7.29. nye bar 'gog|kri. uparodhayati — sa caturthadhyānamādita eva samāpadyamāna āśvāsapraśvāsānuparodhayati saṃnirodhayati la.vi.124ka/183. nye bar 'gog pa|= {nye bar 'gog} nye bar 'god|= {nye bar 'god pa/} nye bar 'god pa|• kri. upanyasyati — dṛṣṭāntāntaramupanyasyati—yathā cāṅkurādīnāmiti abhi.sphu.90kha/764; upanyasyate — iti śāstrasambandhena vāyamupanyasyate—śāstre hi abhi.sphu.238ka/1033; upakṣipati — idānīṃ vijñānavādamupakṣipati ta.pa. 110ka/670; \n\n• saṃ. upanyāsaḥ, vākyārambhaḥ — upanyāsastu vāṅmukham a.ko.1.6.9; upasthāpanam — {yul nye bar 'god pa} viṣayopasthāpanam he.bi. 138-3/55; upādānam — tairapi dṛṣṭāntābhāsasya sādhanāṅgasya vacanamapi vādino nigrahasthānam, asamarthopādānādeva vā.nyā.152-2-4/64; upakṣepaḥ — idānīṃ…ṣaṭpadārthaparīkṣopakṣepaṃ kurvannāha—jātyāderityādi ta.pa.257ka/231; prakṣepaḥ vā.nyā.152-3-1/65; prakṣepaḥ nāmamātreṇa ghoṣaṇam vā.ṭī./65; dra. {nye bar bkod pa/} {nye bar dgod pa/} nye bar 'gyur|= {nye bar 'gyur ba/} nye bar 'gyur ba|• kri. āsannībhavati — evaṃ carata āyuṣman śāriputra bodhisattvasya mahāsattvasya sarvajñatā āsannībhavati a.sā.9kha/6; sannidhīyate — yadyapi sthiraḥ padārthaḥ sarvadā sannihitaḥ, tathāpi krameṇa sahakārīṇi tasya sannidhīyante ta.pa.234kha/183; \n\n• vi. āsannam — {'thab pa'i dus nye bar 'gyur ba'i tshe} āsannayuddhakālānām śi.sa.152ka/147; samāsannam — tadyathā etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante bo.bhū. 134kha/173; sannihitam — yairhi pratyayaiḥ sa draṣṭā paśyati te sannihitāḥ \n ataśca sannihitā yad draṣṭuṃ pravṛttaḥ saḥ nyā.ṭī.50kha/104; \n\n• saṃ. sannidhiḥ — {sU} ({sau} ){ra se nA gau Da dang /} {lA TA gzhan yang de 'dra yi/} {skad ni rang bzhin nyid ces bya'i/} {tha snyad rnams la nye bar 'gyur} saurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī \n yāti prākṛtamityeva vyavahāreṣu sannidhiḥ kā.ā.1.35. nye bar 'gro|= {nye bar 'gro ba/} nye bar 'gro ba|= {nyer 'gro} \n\n• kri. 1. upayāti — upasthānagurūn sattvān paśyantīha viśāradāḥ \n ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca śi.sa.175kha/173; ma.vyu.6754; upaiti — naivañjātīyakeṣvartheṣu puruṣavacanaṃ prāmāṇyamupaiti ta.pa.199kha/865; upasarpati ma.vyu.5104; samīpamupasaṃkrāmati — yadā avīcimahānarakasamīpamupasaṃkrāmati, tadā avīcirmahānarakaḥ śītībhāvamanugacchati kā.vyū.204kha/262 2. upasarpet — {gang gi dri yis wa dag kyang /} {drung du nyer 'gro mi 'gyur ba} śṛgālā api yadgandhānnopasarpeyuḥ antikam bo.a.8.31; \n\n• saṃ. 1. upagamaḥ — athopagamarūpeṇa tatrārthagatiriṣyate ta.sa.59kha/567; upagamanam — tasya punaryadupādānam upagamanam ekayogakṣematvena tadupādiḥ tri.bhā.150ka/38; upasaṃkramaṇam — ahaṃ kulaputra sarvabodhisattvajanmasaṃdarśanopasaṃkramaṇapraṇidhānapariniṣpannā ga.vyū.208kha/290; upasarpaḥ — pipāsākulacittasya vāhinīmupasarpataḥ ta.sa.126ka/1087; upasarpaṇam — tatra yo'vyavadhānādideśo rūpendriyādikalāpaḥ… yasteṣāṃ parasparopasarpaṇādyāśrayaḥ pratyayaviśeṣaḥ sa taddhetujanane samartho hetuḥ he.bi.139-4/59 2. = {she sbyor ba} upasaraḥ, prajanaḥ — {mi mo dang ba mo sogs mngal 'dzin phyir 'khrig sbyor ming /} {pra dza na}~{MH she sbyor ba/} {u pa sa raH nyer 'gro zhes so} mi.ko.37ka; strīgavyādiṣu puṅgavādīnāṃ prathamagarbhādhānāya maithunābhiyogaḥ rā.ko.1.261; \n\n• vi. upagaḥ — sattvān paśyati cyavamānānapyutpadyamānānapi… yathākarmopagān abhi.sphu.266kha/1084; cittamāryopagaṃ śivam la.a.181kha/148; upagataḥ — sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitam…tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante la.a.71kha/19; dra. {nye bar phyin pa/} {nye bar song ba/} {nye bar bzhud pa/} nye bar 'gro bar mi 'gyur|= {nyer 'gro mi 'gyur/} nye bar rgod|= {nye bar rgod pa/} nye bar rgod pa|upahāsaḥ — mānonmāthaiḥ prathitavibhavabhraṃśahelopahāsairnirmaryādaiḥ…hā saṃsāraḥ khalakalanayā narmalīlāḥ karoti a.ka.59.135; dra. {nye bar dgod pa/} nye bar rgyu ba|upavicāraḥ — punaścāṣṭādaśavidhā sā manopavicārataḥ abhi.ko.3.32. nye bar sgyur ba|pā. upasargaḥ, prādayaḥ — {nye bar sgyur ba nyi shu pa'i 'grel pa zhes bya ba} viṃśatyupasargavṛttināma ka.ta.4270; ma.vyu.4710; dra. {nye bar bsgyur ba/} nye bar sgrub|= {nye bar sgrub pa/} nye bar sgrub pa|• kri. upasaṃharati — taddhi mitraṃ yanmitrasya hite ca sukhe cāviparyastaṃ sukhaṃ copasaṃharati hitaṃ cābhedyaṃ ca bhavati sū.a.241kha/156; dra. {nye bar sgrub par byed pa}; \n\n• saṃ. 1. upasaṃhāraḥ — {zas dang skom pa la sogs pa nye bar sgrub pa} bhojanapānādyupasaṃhāraḥ bo.bhū.49ka/58; upasaṃharaṇam — sukhatvamasatkāmaratisukhavivecanatayā ca dharmārāmaratisukhopasaṃharaṇatayā ca ra.vi.124ka/103 2. upanayaḥ — {dge tshul nyid du nye bar sgrub pa'i cho ga} śrāmaṇeratvopanayavidhiḥ vi.sū.2kha/2 3. upasādhanam — upasādhanasiddhyagre vajrāyatanavicāraṇam \n sādhane codanam gu.sa.111ka/46; {nye bar sgrub pa'i yan lag} upasādhanāṅgam vi.pra.65ka/4.114; \n\n• vi. upasaṃhārakaḥ — {phan pa dang bde ba nye bar sgrub pa} hitasukhopasaṃhārakāḥ śrā.bhū. 64ka/151; upakalpitam — yatrārthakriyāsthitiraparopakalpitā tad yāvat pramāṇam pra.a.2kha/4; dra. {nye bar bsgrubs pa/} nye bar sgrub pa'i cho ga|upanayavidhiḥ — {dge tshul nyid du nye bar sgrub pa'i cho ga} śrāmaṇeratvopanayavidhiḥ vi.sū. 2kha/2. nye bar sgrub pa'i yan lag|upasādhanāṅgam — atra upāyaścaturdhā bhavatīti sevāṅge \n upasādhanāṅge mṛdurdṛḍhaḥ \n sādhanāṅge tathaiva ṣoḍaśavarṣāvadheriti niyamaḥ vi.pra.65ka/4.114. nye bar sgrub par byed|= {nye bar sgrub par byed pa/} nye bar sgrub par byed pa|• kri. upasaṃharati — pratibhānadāne paryādatte pratibhānamupasaṃharati bo.bhū.38ka/44; \n\n• vi. upanāyī — {dge tshul nyid du nye bar sgrub par byed pa'i dge slong la} śrāmaṇeratvopanāyine bhikṣave vi.sū.2ka/1. nye bar brgyan|= {nye bar brgyan pa/} nye bar brgyan pa|bhū.kā.kṛ. upaśobhitam — {dkyil 'khor}…{ka ba brgyad kyis nye bar brgyan} maṇḍalam…aṣṭastambhopaśobhitam he.ta.12ka/36. nye bar bsgyur|= {nye bar bsgyur ba/} nye bar bsgyur ba|= {nyer bsgyur} \n\n• saṃ. 1. upasargaḥ — kṛdantaṃ padam \n padaṃ ca nāmākhyātopasarganipātā iti prastutya nāmādīni vyācaṣṭe vā.nyā.157-2-2/94; dra. {nye bar sgyur ba/} 2. = {ltas byung} upasargaḥ, utpātaḥ — ajanyaṃ klība utpāta upasargaḥ samaṃ trayam a.ko. 2.8.109; prāṇināṃ śubhāśubhasūcakabhūtavikāranāmāni a.vi.2.8.109 3. upadhānam — sphaṭikadarpaṇādiḥ pratikṣaṇadhvaṃsī san nīlotpalādisamparkād viparyastajñānotpattāvādhipatyaṃ pratipadyate \n anyathā—yadyakṣaṇikaḥ san chāyāṃ pratipadyeta, tadā ya eva sopadhānāvasthaḥ sa evānupadhānāvasthitiriti kṛtvā nīlādyupadhānaviyukto'pi nīlādicchāyaḥ samupalabhyeta; aparityaktapūrvarūpatvāt ta.pa.208ka/132; dra. {nye bar bsgrub pa/} {nye bar 'jog pa/} {nye bar bzhag pa}; \n\n• vi. 1. uparaktam — tadākāroparaktena yadanyena pravedyate \n tasyodāharaṇatve'pi bhavedanyena saṃśayaḥ ta.sa.8kha/107 2. sopaplavaḥ — rāhugraste tvindau ca pūṣṇi ca \n sopaplavoparaktau a.ko.1.4.10. nye bar bsgrub|= {nye bar bsgrub pa/} nye bar bsgrub pa|• saṃ. 1. upasaṃhāraḥ — duḥkhāpanayanākāratvācca karuṇā duḥkhopasaṃhārākārāyā vihiṃsāyā pratipakṣo bhavati abhi.sphu.305ka/1172; mṛdumadhyādhimātrasya sukhasyopasaṃhāraḥ śrā.bhū./209; upasaṃharaṇam — kalpikaṃ bhikṣorāmiṣamo(ṣo?)pasaṃharaṇaṃ pravrajitāyai vi.sū.52ka/66; dra. {nye bar sgrub pa/} {nye bar bsgrubs pa/} 2. upadhānam — {nye bar bsgrub par byas pa nyid} upadhānakṛtatvam ta.pa.99ka/648; dra. {nye bar bsgyur ba/} {nye bar 'jog pa/} {nye bar bzhag pa}; \n\n• vi. upasaṃhārī — nimittasyāpi kalerupasaṃhāriṇotkṣepyatā vi.sū.85kha/103; dra. {nye bar sgrub pa/} nye bar bsgrub pa mdzad|kri. abhiniṣpādayati — yairjñānābhinirhāramukhairbodhisattvo'pramāṇajñānavibhaktito'bhinirhārakarmābhiniṣpādayati da.bhū.241ka/43; upasaṃhāraṃ karoti — buddhā bhagavantastasmin dharmamukhasrotasi tathāgatajñānopasaṃhāraṃ kurvanti da.bhū.240kha/43. nye bar bsgrub pa mdzad pa|= {nye bar bsgrub pa mdzad/} nye bar bsgrub par bgyi|kri. upasaṃhariṣyāmi — ahamapi bhadanta bhagavan sarasvatī mahādevī tasya dharmabhāṇakasya bhikṣorvākparibhūṣaṇārthāya pratibhāṇakamupasaṃhariṣyāmi su.pra.28kha/55. nye bar bsgrub par bya|kri. upanayet — {rab tu 'byung ba nye bar bsgrub par bya'o} pravrajyāmupanayet vi.sū.2ka/1. nye bar bsgrub par byas|= {nye bar bsgrub par byas pa/} nye bar bsgrub par byas pa|upadhānakṛtam — nanu sākārajñānapakṣe nīlādiprakāro jñānasyātmagata eva dharmo bahīrūpeṇa bhāsate, tatkimucyate—bahīrūpeṇa bhāsanājjñānātmadharmo na bhavatīti ? satyametat; kintu bāhyārthoparāgitayā jñānasya tathā pratibhāsanānnātmagato'sau jñānasyeti vyavasthāpyate \n kiṃ tarhi ? bāhyasyaiveti, tatraiva tasya nijatvāt \n jñāne tu tasyārthopadhānakṛtatvenāgantukatvāt ta.pa.99ka/648. nye bar bsgrub par byas pa nyid|upadhānakṛtatvam — jñāne tu tasyārthopadhānakṛtatvenāgantukatvāt ta.pa.99ka/648. nye bar bsgrub par 'tshal|= {nye bar bsgrub par 'tshal ba/} nye bar bsgrub par 'tshal ba|vi. upasaṃhartukāmaḥ — sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmā anuttarasukhaṃ niruttarasukhaṃ nirvāṇasukhaṃ buddhasukhamasaṃskṛtasukham su.pa.22kha/3. nye bar bsgrub par mdzad|= {nye bar bsgrub pa mdzad/} nye bar bsgrubs|= {nye bar bsgrubs pa/} {nye bar bsgrubs nas/} {ote} upasaṃpadya — sa sarvaśo rūpasaṃjñānāṃ samatikramāt… ākāśānantyāyatanamupasaṃpadya viharati da.bhū.198kha/21; upanīya — {dge bsnyen nyid du nye bar bsgrubs nas} upāsakatāmupanīya vi.sū.2ka/1. nye bar bsgrubs te gnas|upasaṃpadya viharati — sa sarvaśo rūpasaṃjñānāṃ samatikramāt…ākāśānantyāyatanamupasaṃpadya viharati da.bhū.198kha/21. nye bar bsgrubs pa|= {nyer bsgrubs} \n\n• saṃ. 1. upasaṃhāraḥ — lokāyatiko vicitramantrapratibhānaḥ…vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṃhārairbālān vyāmohayati la.a. 124ka/71; dra. {nye bar sgrub pa/} 2. upārjanam — {nor ni nye bar bsgrubs pa phan} draviṇopārjanaṃ hitam a.ka.52.26; \n\n• bhū.kā.kṛ. upārjitam — {mgon po bag med bdag gis ni}… {sdig pa mang po nye bar bsgrubs} pramattena mayā nāthā bahu pāpamupārjitam bo.a.2.43; {nor ni nyer bsgrubs pa} upārjitaṃ vittam a.ka.36.13; samupārjitam a.ka.108.7*; upakalpitam — gṛhyatāmaśanaṃ yadyanmadarthamupakalpitam a.ka.55.24; vibhavairatha rājārhaiḥ pathi tenopakalpitaiḥ a.ka.21.74. nye bar bsngags|= {nye bar bsngags pa/} nye bar bsngags pa|bhū.kā.kṛ. upavarṇitam, praśaṃsitam - {gnyi ga la yang skyes bu 'ga'/} {ljon pa nyid kyis nye bar bsngags} ubhayatra pumānkaścidvṛkṣatvenopavarṇitaḥ kā.ā.2.208. nye bar bcom|= {nye bar bcom pa/} nye bar bcom pa|= {nyer bcom} bhū.kā.kṛ. upahatam — bodhisattvāpakāre tu buddhatvameva samūlopaghātamupahataṃ bhavet \n tathā ca sadevakasya lokasya arthaḥ upahato bhavet bo.pa.1.34; patnī kalahasaṃsaktā…vyasanopahataḥ sūnuḥ a.ka.63.24. nye bar mchis|= {nye bar mchis pa/} nye bar mchis pa|bhū.kā.kṛ. pratyupasthitam — yat khalu mārṣā jānīdhvaṃ mahāsainyaṃ pratyupasthitam \n sannahyatāṃ caturaṃgo balakāyaḥ vi.va.179ka/1.60. nye bar 'jal|= {nye bar 'jal ba/} nye bar 'jal ba|= {nyer 'jal} 1. pā. (bauddhetaramate) upamānam, pramāṇabhedaḥ — upamānaṃ hi sādṛśyatadupādhiviṣayatvāt sadṛśapadārthagrahaṇānantarīyakamasannikṛṣṭārthagocaram, yathā—gavayagrahaṇadvāreṇa goḥ smaraṇam ta.pa.272kha/1013; upamā — pratyakṣamanumānaṃ ca śābdaṃ copamayā saha \n arthāpattirabhāvaśca ṣaḍete sādhyasādhakāḥ ta.pa.49kha/550 2. = {dpe} upamā, upamānam - upamopamānaṃ syāt a.ko.2.10.26; anyasya vastuno guṇān anyasmin vastuni āropasya nāmanī a.vi.2.10.26; ma.vyu.2842 3. upodghātaḥ — upodghāta udāhāraḥ a.ko.1.6.9; prakṛtārthacintāgranthasya nāmanī \n udāharaṇanāmanī iti kecit \n vicāraviṣayavākyasyetyanye a.vi.1.6.9; {dper brjod kyi ming} mi.ko.63ka 4. aupamyam — na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya \n na sattvaśatasyārthāya…na sattvānaupamyasya ga.vyū.369kha/82. nye bar 'jal ba'i tshad ma|upamānaṃ pramāṇam — anena paridṛśyamānena paśunā sadṛśo gauḥ—ityevamākāraṃ parokṣagoviṣayaṃ yajjñānamupajāyate, tadupamānaṃ pramāṇam ta.pa.47kha/545. nye bar 'jal ba sngon du 'gro ba can|pā. (bauddhetaramate) upamānapūrvikā, arthāpattibhedaḥ — upamānapūrvikāmāha—gavayetyādi \n gavayenopamitasya gopiṇḍasya yeyamupamānajñānena grāhyaśaktatā sā upamānabalena yat sambhūtaṃ sāmarthyamarthāpattistena mīyate ta.pa.54kha/560. nye bar 'jal ba smra ba|upamānavādī, upamānapramāṇavādī — gosādṛśyādayaṃ sa gavaya iti viśeṣasambandhasādhanaṃ śabdasyopamānaviṣa(yaḥ sa cānumānaviṣa)yādaparo na bhavatītyanumānameva tatra pramāṇam \n nānumānamaparamupamānavādibhirapīṣyate pra.a.226-1/489. nye bar 'jal bar 'gyur|= {nyer 'jal 'gyur/} nye bar 'jog|= {nye bar 'jog pa/} nye bar 'jog pa|• kri. upatiṣṭhate — yadi hi smṛtirālambanaṃ dhārayatyevaṃ prajñā prajānātīti, tadevaṃ smṛtyopatiṣṭhata iti smṛtyupasthānaṃ prajñeti vaibhāṣikīyo'rthaḥ abhi.sphu.165kha/904; upasthāpayati — yatsvabhāvāśca kleśāstatsvabhāvā bodhirityevaṃ smṛtimupasthāpayati śi.sa.132ka/127; dra. {nye bar 'jog par byed}; \n\n• saṃ. 1. upasthāpanam — ūnopasthā(pa)nam \n dadyuḥ parṣadanala(lpa)parṣadupasthāpanasaṃvṛtī \n pratibalāyai tadupasthāpane vi.sū.52ka/66; upasaṃhāraḥ — śikṣopasaṃhārapratikṣepaḥ vi.sū.46ka/58 2. pā. upasthāpanā, cittasthitiviśeṣaḥ —śamathaḥ navākāracittasthitiḥ…sthāpanā…saṃsthāpanā…avasthāpanā \n ādita eva tasya cittasya bahiravisārāyopasthitasmṛtitā upasthāpanā…damanam…śamanam…vyupaśamanam…ekotīkaraṇam…samādhānamiti abhi.sa.bhā.65kha/90 3. upaghātaḥ — na hi duṣṭasādhanābhidhāne'pi vādinaḥ prativādino'pratipādite doṣe parājayavyavasthāpanā yuktā, tayoreva parasparasāmarthyopaghātāpekṣayā jayaparājayavyavasthāpanāt vā.nyā.153-1/68 4. upadhānam — idameva hi kāraṇasya kāraṇatvam—yadarthāntarabhāve svabhāvopadhānam \n kāryasyāpi—tadbhāva eva bhāvaḥ pra.vṛ.168-4/12; dra. {nye bar bsgyur ba/} {nye bar bzhag pa}; \n\n• vi. upasthāyī — tataśca samayasyāpyarthapratītihetutve'ṅgīkriyamāṇe sa kimakāraṇaṃ siddhopasthāyī nityasambandho'paraḥ poṣyate ta.pa.199ka/864; dra. {nye bar gnas pa can/} nye bar 'jog par byed|kri. upasthāpayati — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.a.191ka/90; śrā.bhū./195; dra. {nye bar 'jog pa/} nye bar 'jog par byed pa|= {nye bar 'jog par byed/} nye bar 'joms|= {nye bar 'joms pa/} nye bar 'joms pa|upaghātaḥ — aho sa rājā sahate kathaṃ nu devopaghātena nipīḍitānām \n vidāritāntaḥkaraṇaṃ prajānāṃ viyogaduḥkhodbhavamārtanādam a.ka.3. 155; dra. {nye bar nyams pa/} nye bar 'joms par byed pa|= {nyer 'joms byed/} nye bar brjod|= {nye bar brjod pa/} nye bar brjod pa|= {nyer brjod} \n\n• kri. upavarṇyate — evaṃ pratītarūpā ca yadevaṃ kalpanā matā \n tādātmyapratiṣedhaśca pratyakṣasyopavarṇyate ta.sa.46ka/457; vyapadiśyate — sādhyarūpatayā yena mamedamiti gamyate \n tatprasādhyena rūpeṇa bhogyaṃ svaṃ vyapadiśyate pra.a.12kha/14; \n\n• sa. upākhyā — nāpyasataḥ, tasya sarvopākhyāvirahalakṣaṇatayā kvacidapyāśritatvānupapatteḥ \n na hi śaśaviṣāṇādiḥ kvacidāśrito yuktaḥ ta.pa.153ka/30. nye bar brjod pa med|= {nye bar brjod pa med pa/} nye bar brjod pa med pa|vi. nirupākhyam — yadi apoho bhavatā nirupākhyasvabhāvatayā gṛhītaḥ, tatkathamidamucyate—niṣpannatvāditi ta.pa.356kha/432; anupākhyam — na hi parasparaparihārasthitalakṣaṇayoḥ prāmāṇyetarayorabhāve rūpāntaramasya śakyamavadhārayitumityasaṃśayamasyānupākhyatvamāpadyate ta.pa.216kha/903. nye bar brjod pa med pa nyid|anupākhyatvam — na hi parasparaparihārasthitalakṣaṇayoḥ prāmāṇyetarayorabhāve rūpāntaramasya śakyamavadhārayitumityasaṃśayamasyānupākhyatvamāpadyate ta.pa.216kha/903. nye bar nyams pa|upaghātaḥ — paṭīyasopaghātena paripākākulatvataḥ \n na syādāsāmiyaṃ vṛttiḥ sannipātadaśāsviva ta.sa.71ka/665; dra. {nye bar 'joms pa/} nye bar nyon mongs|= {nye bar nyon mongs pa/} nye bar nyon mongs pa|kri. upakliśyate — cittaṃ hi kāśyapa ākāśasadṛśamāgantukaiḥ kleśairupakliśyate śi.sa.131ka/126; dra. {nye ba'i nyon mongs pa/} nye bar nyon mongs par byed pa|vi. upakleśakaraḥ — sa pañcanivaraṇāni prahāya cetaso(sa u)pakleśakarāṇi saṃkleśakarāṇi śrā.bhū.6kha/14. nye bar bsnyen pa|upasevā śa.ko.486; mi.ko.89kha; dra. {nye bar bsten pa/} nye bar gtod|= {nye bar gtod pa/} nye bar gtod pa|= {nyer gtod} \n\n• saṃ. 1. pā. (nyā.da.) upanayaḥ, nyāyāvayavaḥ — etenopanayanigamanādikamapi pratyuktam he.bi.138-3/56; yato'pi trairūpyavacanamātreṇa tatsādhanapramāṇākṣepataḥ tenaivāvagatatvāt na jñānaṃ pṛthagataḥ rūpāntaraṃ bhavati; upanayārthavat pakṣadharmatvāt he.bi.144-5/72; dra. {nye bar sbyor ba/} {nye bar sbyar ba/} 2. nipātaḥ — saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ sū.a.166kha/58; \n\n• vi. upanāyikaḥ, okā — ātmopanāyikā kilaiṣā bhagavato dharmopadeśaneti \n ātmana upanāyikā, ātmano deśiketyarthaḥ abhi.sphu.304ka/1169; deśikaḥ, okā — ātmana upanāyikā, ātmano deśiketyarthaḥ abhi.sphu.304ka/1169; aupanāyikaḥ ma.vyu.1295. nye bar gtod par byed|= {nye bar gtod par byed pa/} nye bar gtod par byed pa|• kri. upanibaddhnāti — kiyatā bhadanta bhikṣuryogācāra ālambane cittamupanibaddhaḥ, katamasminnālambane cittamupanibadhnāti śrā.bhū./198; \n\n• pā. aupanibandhakaḥ, upāyabhedaḥ — caturvidha upāyaḥ katamaḥ ? vyāvasāyika ekaśca dvitīyo'nugrahātmakaḥ \n naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ…praśrabdhiranugrāhakaḥ \n smṛtiḥ saṃprajanyaṃ caupanibandhakaḥ sū.a.227ka/137. nye bar btags|= {nye bar btags pa/} {nye bar btags nas} upacārataḥ — {nye bar btags nas 'jug par byed pa'i bya ba nyid 'jug byed du smra ba} kāryasyaivopacārataḥ pravarttakatvavādī pra.a.7-5/13. nye bar btags nas 'jug par byed pa'i bya ba nyid 'jug byed du smra ba|kāryasyaivopacārataḥ pravarttakatvavādī, niyogavādiviśeṣaḥ —kāryasyaivopacārataḥ pravarttakatvavādinaḥ prāhuḥ \n preraṇāviṣayaḥ kāryaṃ na tu tat prerakaṃ svataḥ \n vyāpārastu pramāṇasya prameya upacaryate pra.a.7-5/13. nye bar btags pa|• saṃ. upacāraḥ — aupacārikaṃ vacanamanumānam, na mukhyamityarthaḥ \n na yāvat kiṃcidupacārādanumānaśabdena vaktuṃ śakyaṃ tāvat vyākhyeyam nyā.ṭī.61ka/151; bhaktiḥ — vijātīnāmanārambhādālekhyādau na citradhīḥ \n arūpatvānna saṃyogaścitro bhakteśca nāśrayaḥ pra.vā.2.205; bhakterupacārasya ma.vṛ. 2.205; \n\n• vi. upakalpitam — tādrūpyāditi arthasārūpyāt \n bhāktamiti amukhyam \n ayamapīti amukhyaḥ, tādrūpyādupakalpitaḥ ta.pa.116kha/683; samupakalpitam — tena jātidvāreṇa yadetat samupakalpitaṃ tatsarvamasaṅgatamiti darśayati ta.pa.201kha/870; upacaritam — mamāpyadoṣa eva, yasmādbhāktamupacaritametattantvādiṣu avayaveṣu tatkāraṇatayā paṭādyabhidhānam ta.pa.265kha/247; utprekṣitam — tadyathā pauruṣeyasya śaṅkyate viparītatā \n narairutprekṣitasyāpi sā śaṅkyaiva na kiṃ bhavet ta.sa.87ka/794; aupacārikam — aupacāriko vā sūtre'nuśayaśabdaḥ prāptau abhi.bhā. 89kha/762; upacāre bhava aupacārikaḥ abhi.sphu.89ka/762; yadi hi…ityartho gṛhyate, mukhyavṛttirayaṃ śabdo bhavati; atha tu… iti, aupacārikaḥ abhi. sphu.282kha/1121; = {nye bar btags pa pa/} nye bar btags pa pa|vi. aupacārikam — upacāre bhava aupacārikaḥ abhi.sphu.89ka/762; dra. {nye bar btags pa/} nye bar btud|= {nyer btud/} nye bar btud pa|= {nyer btud/} nye bar rtog|= {nye bar rtog pa/} nye bar rtog pa|• kri. upaniddhyāyati — yāvadayamakṛtakṛtyaḥ, tāvad duḥkhādīni satyānyupanidhyāyati, parimārgayati cāśayato yathoktairanityādibhirākāraiḥ abhi. sphu.239ka/1034; upaparīkṣate — ityeteṣāṃ mantrapadānāmarthaṃ cintayati tulyatyupaparīkṣate bo.bhū.144ka/185; utprekṣate — utprekṣeta(kṣate) hi yo mohādajātamapi bādhakam \n sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet ta.sa.104kha/921; \n\n• saṃ. 1. upaniddhyānam, nirūpaṇam - tadviṣayopanidhyānāditi \n cakṣurviṣayanirūpaṇādityarthaḥ abhi.sphu.162ka/895; nirūpaṇam — tadviṣayopanidhyānāditi \n cakṣurviṣayanirūpaṇād ityarthaḥ abhi.sphu.162ka/895 2. upaparīkṣaṇam ma.vyu.7456; upaparīkṣaṇā — ekākino rahogatasya samyak cintanā tulanā upaparīkṣaṇā yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā ca bo.bhū.104ka/133; dra. {nye bar rtog par byed/} 3. upalakṣaṇam — saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate sū.a.167kha/58; upalakṣaṇā — ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati, gaṇanayā anugamena sthāpanayā upalakṣaṇayā vivarttena pariśuddhyā ca abhi.bhā.10kha/899; \n\n• vi. upaparīkṣī — saptasthānakuśalo bhikṣuḥ trividhārthopaparīkṣī kṣipramevāsmin dharmavinaye duḥkhasyāntaṃ prajānāti abhi.sphu. 211kha/985. nye bar rtog par byed|kri. upaparīkṣate — ekākī rahogato arthaṃ cintayati tulayatyupaparīkṣate śrā.bhū. 49kha/119; śrā.bhū.142ka/368; upalakṣayati — tadāśritāścittacaittā iti pañcaskandhānupalakṣayati abhi.bhā.11ka/900; upalakṣayate — saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate sū.a.167kha/58. nye bar rtog par byed pa|= {nye bar rtog par byed/} nye bar rtogs|= {nye bar rtogs pa/} nye bar rtogs pa|= {nyer rtogs} \n\n• kri. = {nye bar rtogs} upagamyate — sāmānyantatsamānānāmbhāva ityupagamyate \n jñānākāraśca tadvyaktirūpeṇādhyavasīyate pra.a.177ka/191; \n\n• saṃ. utprekṣā — sātmakākṣaṇikādibhyo yadvyāvṛttaṃ svalakṣaṇam \n śamotprekṣānimittatvāt sāmānyaṃ tadihocyate ta.sa.132kha/1127. nye bar rtogs pa yin|= {nye bar rtogs/} nye bar rton|= {nye bar rton pa/} nye bar rton pa|upastambhaḥ — śrāvakābhisamayād bodhisattvābhisamayasya kaḥ prativiśeṣaḥ ? ālambanaviśeṣato vaipulyālambanatvāt \n upastambhaviśeṣataḥ paripūrṇamahākalpāsaṃkhyeyamahāpuṇyajñānasaṃbhāraparipūrṇāt abhi. sa.bhā.90ka/123; upacayotpāde cayāpārthyāt \n upastambho hi cayaḥ sū.a.234ka/146; upastambhanam — nāmarūpamapi dvividhakāryapratyupasthānaṃ bhavati \n anyonyopastambhanaṃ ca karoti, hetuṃ ca dadāti ṣaḍāyatanābhinirvṛttaye da.bhū.221ka/32; dra. {nye bar brtan pa/} nye bar rton par byed par 'gyur|kri. upastambhayiṣyati — sa tena tāvanmātrakeṇa bhūyo mānaṃ janayiṣyati…mānamupastambhayiṣyati a.sā.339ka/191. nye bar ston|1. kri. (vidhau) upadiśa — upadiśa tvaṃ kauśika prajñāpāramitām a.sā.65kha/36 2. {nye bar ston pa/} nye bar ston pa|= {nyer ston} \n\n• kri. 1. (varta.) upadiśati — puruṣo paryanuyuktaḥ kathambhavatedamajñāyīti gotrasaṃskārādikameva parijñānaviṣayatayopadiśati pra.a.65/11; upadarśayati — tasyādikarmikasya bodhisattvasya yathāsamutthitāstā āpattīḥ pratideśayati gambhīraṃ cāsyopāyakauśalyaṃ mahāyāne caryāmupadarśayati śi.sa.42ka/40; āsannaṃ nivedayati — {kye grogs po la dga' ba 'ga' zhig nye bar ston to} bho vayasya priyaṃ kimapi āsannaṃ nivedayati nā.nā.265ka/17 2. (bhavi.) upadekṣyati — ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati a.sā.46ka/26; \n\n• saṃ. 1. upadarśanam — kiṃ tarhi ? pravṛttiviṣayamupadarśayat \n taccopadarśanaṃ pratibhāsamānārthāvasāyānnānyat ta.pa.238ka/946; darśanam — vyatirekaniścayo'nupalabdhau upalabdhilakṣaṇaprāptāt satonupalambhābhāvadarśanam he.bi.138-1/54 2. upadeśaḥ — upaviṣṭeṣu sarveṣu nirdiṣṭakuśalastataḥ \n anityataivaṃ bhagavānupadeśaṃ pracakrame a.ka.7.19; dra. {nye bar bstan pa/} {nye bar gdams pa}; \n\n• vi. = {nye bar ston pa po} upadeṣṭā — sevāṃ vyadhāt sundarakastadāsyai rāgo hi sarvavyasanopadeṣṭā a.ka.22.80; upadeśī — saptabodhyaṅgayuktānāmāryāṣṭāṅgopadeśinām a.ka.6.23; \n\n• kṛ. upadiśyamānam — sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ śṛṇuyāt a.sā.157kha/89. nye bar ston pa po|vi. upadeṣṭā — na khalvanyadanuṣṭhātumīhitamanyatra jñānamupadeṣṭuranviṣyate pra.a.44kha/51; dra. {nye bar ston pa/} nye bar ston par 'gyur|kri. upadekṣyati — kimayamāyuṣmān subhūtiḥ…svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāvena a.sā.3ka/2. nye bar ston par 'gyur ba|= {nye bar ston par 'gyur/} nye bar ston par byed|= {nye bar ston par byed pa/} nye bar ston par byed pa|• kri. upadarśayati — balamupadarśayati…kṣāntibalaṃ copadarśayati śi.sa.104ka/103; \n\n• saṃ. upadarśanam — abhyanujñādivākyena nanvatra vyabhicāritā \n niṣphalaṃ ca tadāpyatra viṣayasyopadarśanam ta.sa.52kha/512; \n\n• vi. upadeśakaḥ — ālokakarā lokasya mārgopadeśakāḥ śi.sa.42ka/39; upadarśayitā — svayaṃ pratipattau prameyasya ka upadarśayitā he.bi.138-2/55; dra. {nye bar ston pa/} {nye bar ston pa po/} nye bar ston byed|= {nye bar ston par byed pa/} nye bar brtag pa|1. upalakṣaṇam — ādikarmikāvasthāyāṃ kāyādyupalakṣaṇārthaṃ smṛtyusthānāni abhi.bhā. 39kha/1020; dra. {nye bar rtog pa/} 2. upaparīkṣaṇam — {nye bar brtag par bya} upaparīkṣitavyam a.sā.5ka/3; parīkṣaṇam— sā punaḥ cintā dvividhā \n gaṇanākārā…tulanākārā, yuktyā guṇadoṣaparīkṣaṇākārā śrā.bhū.58kha/140. nye bar brtag par dgos|kṛ. upaparīkṣitavyam — yo vo'ntarvarṣe saṃghe raṇamutpādayiṣyate tasya saṃgha uttara upaparīkṣitavyam vi.sū.61kha/78; dra. {nye bar brtag par bya/} nye bar brtag par bya|kṛ. upaparīkṣitavyam — ataḥ ca bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherupaparīkṣitavyaḥ a.sā.5ka/3; dra. {nye bar brtag par dgos/} nye bar brtags|= {nye bar brtags pa/} nye bar brtags pa|= {nyer brtags} \n\n• saṃ. 1. upacāraḥ — yadi vastuni vastūnāmavācyatvaṃ kathañcana \n naiva vācyamupādānabhedād bhedopacārataḥ pra.vā.2.33 2. upalakṣaṇam, oṇā — upalakṣaṇa(ā)prayogatā śrā.bhū. 153kha/394; \n\n• vi. aupacārikam — mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ \n mukhyaviśiṣṭavijñānagrāhyatvānnaupacārikaḥ ta.pa.277kha/269; bhāktam— ekasāmagryadhīnatvaṃ kāryakāraṇatādi vā \n samāśritya bhavennāma bhāktaṃ bhūtasya vedanam ta.sa.74kha/698; \n\n• bhū.kā.kṛ. upakalpitam — tairupakalpitārthāḥ ta.pa.169ka/794; āropitam — vastutastu na sambandhaḥ śabdasyārthena vidyate \n bhedāt tasmādanutpatteḥ bhrāntairāropitastataḥ ta.sa.90ka/816; upaparīkṣitam — yatpudgalo yathāśruteṣu dharmeṣu paryavāpteṣu…upaparīkṣiteṣu svayameva śakto bhavati śrā.bhū./175. nye bar brtan|= {nye bar brtan pa/} nye bar brtan pa|• saṃ. upastambhanam— cittanagaropastambhanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatapuṇyasamudrasvacittāśayasaṃpratīcchanatayā ga.vyū.256kha/339; dra. {nye bar rton pa}; \n\n• bhū.kā.kṛ. upastabdhaḥ — {sdig pa'i grogs pos nye bar brtan pa} pāpamitropastabdhaḥ *a.sā.164kha/94. nye bar brtan par bya|kṛ. upastambhayitavyam — tasya mama kulaputra evaṃ bhavati—svacittamevopastambhayitavyaṃ sarvakuśalamūlaiḥ bo.pa.5.17. nye bar brten|= {nye bar brten pa/} {nye bar brten nas} upādāya — yastānupādāya prajñapyate pra.pa.35-4/91. nye bar brten pa|upasevanam śa.ko.486; upasevā lo.ko.864; dra. {nye bar bsten pa/} nye bar bstad|= {nye bar bstad pa/} nye bar bstad pa|bhū.kā.kṛ. upanibadbham — tatprathamopanibaddhaṃ yadeva cittaṃ tat…abhisaṃkṣipan saṃsthāpayati śrā.bhū.140ka/364. nye bar bstan|= {nye bar bstan pa/} nye bar bstan pa|= {nyer bstan} \n\n• kri. upadiśyate — iha hi paśyatīti darśanaṃ cakṣuḥ, tasya ca rūpaṃ viṣayatvenopadiśyate pra.pa./43; upadarśyate — kathaṃ punaḥ anena vākyenāsya prayojanamupadarśyate vā.ṭī.51ka/3; \n\n• saṃ. 1. upadarśanam — kiṃ punarbādhakaṃ pramāṇaṃ yasya upadarśanena maulasya hetorvyāptipratītirbhavati vā.ṭī. 58ka/13; upapradarśanam — dṛṣṭāntadvayopanyāso bhedadvayopapradarśanārthaḥ abhi.sphu.160kha/890; yatheti upapradarśanārtham nyā.ṭī.49kha/101; upakṣepaḥ — {grub pa'i mtha' nye bar bstan pa} siddhāntopakṣepaḥ ta.pa.81kha/615 2. upadeśaḥ — dharmaśravaṇasaṃgame \n puṇyopadeśasalilairlebhe vaimalyanirvṛtim a.ka.7.4; upadeśo hi buddhāderdharmādharmādigocaraḥ ta.sa.117kha/1014; {chos la sogs pa'i nye bar bstan pa} dharmādyupadeśaḥ ta.pa. 212kha/896; upadeśanam — vedamūlaṃ ca naivedaṃ buddhānāmupadeśanam ta.pa.322ka/1111; deśanā — punaḥ punaścakārāsya bhagavān vratadeśanām a.ka.10.31; dra. {nye bar ston pa/} {nye bar gdams pa/} 3. = {dpe} nidarśanam — vittabhraṃśe'sti me vṛttirvṛttabhraṃśe tu kā gatiḥ \n iti tasya bruvāṇasya nānāyuktinidarśanaiḥ a.ka.50.47; \n\n• bhū.kā.kṛ. uddiṣṭam — tadanantaramuddiṣṭamanenaiva nirākṛtam ta.sa.28kha/304; upadiṣṭam — prāgjanmavihitaṃ karma kasyacinna nivartate \n karmopadiṣṭasambandhabhaktibhogaiḥ sacetasaḥ a.ka.28. 47; upadarśitam — evaṃ bodhisattvānāṃ svarasena tattvameva khyāti nātattvamityupadarśitam sū.a.246kha/163. nye bar bstan pa las byung|= {nye bar bstan pa las byung ba/} nye bar bstan pa las byung ba|vi. aupadeśikam — taddhyātmadarśanamaupadeśikaṃ darśanamātreṇaiva viparyayasya prahīyate pra.a.130kha/139. nye bar bstan par bya|= {nye bar bstan par bya ba/} nye bar bstan par bya ba|kṛ. upadeṣṭavyam — kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena iyameva prajñāpāramitā sukhamabhīkṣṇaṃ śrotavyā…upadeṣṭavyā a.sā.65ka/36; a.sā.123kha/71; upadarśanīyam — phalameva tarhi tasyopadarśanīyaṃ kinniyogena pra.a. 5.3/9. nye bar bstan par byas|= {nyer bstan byas/} nye bar bstan zin|bhū.kā.kṛ. upavarṇitam pra.pa. \n nye bar bsten|= {nye bar bsten pa/} nye bar bsten pa|• saṃ. upasevanam ma.vyu.1783; upasevā — yaścāgre janakasya caṇḍamahasaḥ pādopasevādhṛtiḥ a.ka.101.1; \n\n• vi. upajīvī — {dpal ldan dga' ba'i lha'i zhabs kyi pad+ma nye bar bsten pa'i rgyal po'i tshogs rnams kyis} śrīharṣadevasya pādapadmopajīvinā rājasamūhena nā.nā.263kha/4; dra. {nye bar 'tsho ba/} nye bar thob|= {nye bar thob pa/} nye bar thob pa|bhū.kā.kṛ. upāgatam — saivādyotpalavarṇeyamudāyī śīghrago'pyasau \n prāgjanmāntarapuṇyena bhikṣuvratamupāgatau a.ka.14.144. nye bar mthong bar 'gyur|kri. upadarśayati — {de nas de ni nges par yang /} {lha rigs rnams su skyes pa yi/} {mtshan ma nye bar mthong bar 'gyur} tataste niyataṃ devanikāyeṣūtpannā nimittamupadarśayanti sa.du.245/244. nye bar 'thob par byed pa|= {nye bar 'thob byed pa/} nye bar 'thob byed pa|vi. upanetā — tenopanetṛsaṃrambhabhaṅgitvād bhaṅginī matiḥ ta.sa.10kha/127; upanetāraḥ rūpādīnāṃ viṣayāṇāṃ prāpayitāraścakṣurādayaḥ ta.pa./128. nye bar gdags|= {nye bar gdags pa/} nye bar gdags pa|upacāraḥ — atha keyaṃ śaktiḥ ? sa eva bhāvaḥ, utānyadeva kiṃcit ?…anyaccet \n katham anyabhāve tadasti ? upacāramātraṃ tu syādityayameṣāṃ parasparavyāghātaḥ pra.vṛ.168-1/10; upacāre bhava aupacārikaḥ abhi.sphu.89kha/762; dra. {nye bar 'dogs pa/} nye bar gdags su rung ba|vi. upacāraprāptam — upacāraprāptaṃ cet \n sāvacanasya maulyāḥ \n na cet duṣkṛtasya vi.sū.48ka/61. nye bar gdams|= {nye bar gdams pa/} nye bar gdams pa|upadeśaḥ — mamākalyāṇamitreṇa yo'yaṃ pāpapathe kṛtaḥ \n upadeśaḥ pramoheṇa tatra trāṇaṃ bhavatsmṛtiḥ a.ka.8.40; dra. {nye bar ston pa/} {nye bar bstan pa/} nye bar gdung|= {nye bar gdung ba/} nye bar gdung ba|upatāpaḥ — tatra prajānāṃ vitatopatāpaḥ ko'pi pravṛttaḥ prabhuśāsanena \n yenādya tatkutsitadeśajanma divāniśaṃ śocati pauralokaḥ a.ka.40.78; upatāpanam — atha paropatāpanārthā vā.nyā. 159-5/113; dra. {nye bar gdung bar byed pa/} nye bar gdung bar byed|= {nye bar gdung bar byed pa/} nye bar gdung bar byed pa|upatāpanam — nāpi tathāpravṛttebhyaḥ svahastadānena prāṇināmupatāpanaṃ satsammatānāṃ śāstrakārasabhāsadāṃ yuktam vā.nyā.153-2-4/68; dra. {nye bar gdung ba/} nye bar gdungs|= {nye bar gdungs pa/} nye bar gdungs pa|bhū.kā.kṛ. upahatam — athārthatāpopahataḥ pradadhyau bhogānurāgāditi devadattaḥ \n mayā kimetadavipātamuktaṃ bhajeta vā pravrajito'pi rājyam a.ka.22.68. nye bar 'dug|= {nye bar 'dug pa/} nye bar 'dug pa|vi. upaviṣṭaḥ — teṣu praṇamya śāstāraṃ caraṇālīnamauliṣu \n vidhāya mānuṣaṃ rūpamupaviṣṭeṣu parṣadi a.ka.46.8; samīpavartī — ālokasamīpavarttinamandhakāram nyā.ṭī.76kha/199. nye bar 'dus|= {nye bar 'dus pa/} nye bar 'dus pa|upasaṃhāraḥ — na hi sanidarśanādiśabdā nānāvastuviṣayāḥ, ekatropasaṃhārāt vā.nyā. 149-2-6/25; dra. {nye bar sdud pa/} {nye bar bsdu ba/} {nye bar bsdus pa/} nye bar 'dus byas|= {nye bar 'dus byas pa/} nye bar 'dus byas pa|vi. upaskṛtam — pāpakarmopaskṛtaṃ cittameva teṣāṃ kāraṇam bo.pa.5.8. nye bar 'dogs|= {nye bar 'dogs pa/} nye bar 'dogs pa|= {nyer 'dogs} \n\n• kri. upacaryate — ātmā dharmāścopacaryanta ityātmadharmopacāraḥ tri.bhā.146kha/28; dra. {nye bar 'dogs par byed}; upanibadhnāti — bodhisattvaḥ kāye kāyānudarśanasmṛtyupasthānaṃ bhāvayan sarvasattvakāyāṃstatra svakāya upanibadhnāti śi.sa.129ka/124; \n\n• saṃ. 1. upacāraḥ — bodhisattvaḥ…idaṃ nāma ityarthaṃ vastuni vyavasthāpyate yāvadeva saṃjñārthaṃ dṛṣṭyarthamupacārārtham bo.bhū.33ka/36; {bdag dang chos su nyer 'dogs pa} ātmadharmopacāraḥ tri. bhā.146kha/28; dra. {nye bar gdags pa/} 2. = {'jog pa} upanibandhaḥ — bāhyālambanebhyaḥ pratisaṃhṛtyādhyātmamavikṣepāpāditaścittasyopanibandhaḥ sthāpanā abhi.sa.bhā.65kha/90 3. pā. aupanibandhikaḥ, prahāṇasaṃskāraprabhedaḥ — te punaraṣṭau prahāṇasaṃskārāḥ caturdhā kriyante \n tadyathā vyāvasāyikaḥ…anugrāhikaḥ…aupanibandhikaḥ smṛtisaṃprajanye; ālambanāsaṃpramoṣeṇa cittasyaikāgrāvasthānāt, tatpramāde ca sati paricchedāt yathākramam…prātipakṣikaḥ abhi.sa.bhā.64ka/87. nye bar 'dogs pa yin|kri. upanibaddhaṃ bhavati — darśanamārge upanibaddhāni bhavanti, yāvadeva gardhāśritānāṃ smarasaṃkalpānāṃ prativinodanāya abhi.bhā.39kha/1022. nye bar 'dogs par byed|kri. upacaryate — evaṃ vijñānamapi cittānāṃ santāna upacaryate abhi.bhā.92ka/1219; dra. {nye bar 'dogs pa/} nye bar 'dogs par byed pa|= {nye bar 'dogs par byed/} nye bar 'dong ba|upasaṃkramaṇam — vijñaptiṣvapramāṇagataiḥ sarvatathāgatābhisaṃbodhimukhopasaṃkramaṇāpratiprasrabdhatayā ga.vyū.276kha/3. nye bar 'dom|= {nye bar 'dom pa/} nye bar 'dom pa|kri. upadiśati — guṇasaṃyamasiktāni mukharābharaṇānyaho \n nehāsmadgrahaṇaṃ yuktamitīvopadiśanti te a.ka.7.17. nye bar 'dren|kri. upakarṣati — {lta ba dag las dgar mdzad cing /} {mya ngan 'das par nye bar 'dren} apakarṣati dṛṣṭibhyo nirvāṇamupakarṣati śa.bu., kā.79. nye bar 'dren pa|= {nye bar 'dren/} nye bar 'dres|= {nye bar 'dres pa/} nye bar 'dres pa|upamiśratvam — prathamāyāṃ bhūmau…saptamyāṃ miśropamiśratvenaikāyanapathasyāṣṭamasya vihārasya śliṣṭa ānimittikaikāntiko mārgaḥ sū.a. 251kha/170. nye bar sdud|= {nye bar sdud pa/} nye bar sdud pa|upasaṃhāraḥ — yadi sādhyadharmivyatirekeṇānyatraiva dṛṣṭāntadharmiṇi hetoravinābhāvitvamiṣyate, na tu sarvopasaṃhāreṇa saha sādhyadharmiṇā ta.pa. 27ka/501; dra. {nye bar bsdu ba/} {nye bar bsdus pa/} {nye bar 'dus pa/} nye bar bsdu|= {nye bar bsdu ba/} nye bar bsdu ba|upasaṃgrahaḥ — sarvagrahaṇaṃ tridhātukopasaṃgrahārtham abhi.sphu.123ka/822; upasaṃhāraḥ — nānāviṣayatve'pyekatropasaṃhārastannimittānāṃ tattatsamavāyāditi cet vā.nyā.149-2/26; kasmādevātra vastuni rūpādāvupasaṃhārāt sanidarśanaṃ sapratighaṃ rūpamityeva samānādhikaraṇatvāditi yāvat vā.ṭī.70kha/25; dra. {nye bar sdud pa/} {nye bar bsdus pa/} {nye bar 'dus pa/} nye bar bsdus|= {nye bar bsdus pa/} nye bar bsdus pa|• saṃ. upasaṃhāraḥ — siddhā sarvopasaṃhāravyāptiryasya tat tathoktam ta.pa.212kha/894; pratipāditārthopadarśanenopasaṃhāravacanametasmāt vā.nyā. 155-3/80; dra. {nye bar sdud pa/} {nye bar bsdu ba/} {nye bar 'dus pa}; \n\n• bhū.kā.kṛ. upasaṃhṛtam — anyathānupapattyā tatra saṃskāraviśeṣe tu buddhirupasaṃhṛtā bhāṣyakāreṇa ta.pa.147ka/746. nye bar bsdogs|= {nyer bsdogs/} nye bar bsdogs pa|= {nyer bsdogs/} nye bar gnas|= {nye bar gnas pa/} nye bar gnas pa|= {nyer gnas} \n\n• kri. = {nye bar gnas} upatiṣṭhate — bhogavimukhasya dāturbhogā bahutarāścopatiṣṭhante sū.a.218kha/125; upavasati — {bsnyen gnas la nye bar gnas} upavāsamupavasanti ma.vyu. 1629; samupāśrayati — dṛṣṭīvilagnāṃśca viditva sattvāṃsteṣāmapi dṛṣṭiṃ samupāśrayanti sa.pu.77ka/130; dra. {nye bar gnas par 'gyur/} {nye bar gnas par byed}; \n\n• saṃ. 1. sannidhiḥ— anyathā sarvabuddhīnāmekālambanatā bhavet \n kramabhāvavirodhaśca śaktakāraṇasannidheḥ ta.sa.90ka/815; sannidhānam — bāhyasannidhānepi sukhādibhāvāt pra.a.77ka/84; samavadhānam — rūpasāmagrīsamavadhāne cakṣuśca cakṣurvijñānaṃ janayati pra.a. 56kha/65; upanipātaḥ — viṣayopanipāte tu sukhaduḥkhādisambhavāḥ ta.sa.71kha/667; pratyupasthānam — lalitā vicitrākārapratyupasthānatvāt sū.a.183kha/79; pratyāsattiḥ — sa satatapratyāsattyā parāmṛtanirbharaṃ bhagavaduditaṃ śāntiṃ bheje a.ka.34.28; sākāre nanu vijñāne vaicitryaṃ cetaso bhavet \n nākārānaṅkitve'sti pratyāsattinibandhanam ta.sa.21ka/225; upaniṣad — {nor gyi nye bar gnas pa mchog} dhanasyopaniṣatparā a. ka.36.17; sarvākārasaṃgrahaśca yaduta dānopaniṣadā śīlopaniṣadā kṣāntyupaniṣadā vīryopaniṣadā dhyānopaniṣadā pañcākārayā ca prajñayā bo.bhū.78ka/100; dra. {nye ba/} 2. upasthāpanam — buddhau vivekeṣūpasthāpanāt pra.vṛ.188-5/61; pratyupasthāpanam — {bar chad nye bar gnas pa la} antarāyapratyupasthāpane vi.sū.54kha/70 3. upasthānam — māsatrayamupasthānaṃ kartavyaṃ yena kenacit \n adarśanāya bhikṣūṇāmakaroditi saṃvidam a.ka.37.7 4. = {nye bar gnas pa nyid} sānnidhyam — na hyālambanasānnidhyāt teṣāṃ janmopapadyate ta.sa.71ka/666; sāmīpyam — sāmīpye'pi hi saṃskāraḥ kāraṇaṃ parikalpyate \n saṃskāraḥ sa samānaśca teṣu dūrasthiteṣvapi ta.sa.95ka/841; pratyupasthānatā — cittayathāgatipratyupasthānatāṃ ca…yathābhūtaṃ prajānāti da.bhū. 252ka/49 5. upasthāyakaḥ, sevakaḥ — hirukaḥ śyāmakaṃ putraṃ tasyopasthāpa(ya)kaṃ vyadhāt a.ka.40. 164; a.ka.81.24; dra. {nye gnas/} 6. = {slob ma} antevāsī, śiṣyaḥ — chātrāntevāsinau śiṣye a.ko. 2.7.11; \n\n• bhū.kā.kṛ. upasthitam — upasthitaṃ sahe sarvaṃ maunamālambya kevalam a.ka.105.18; {'di ni bde ba'i mchog tu nyer gnas te} sukhasattramidaṃ hyupasthitam bo.a.3.32; pratyupasthitam — avikalā vineyakṛtyasarvakālapratyupasthitatvāt sū.a.183kha/78; samupasthitam — parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā sū.a.142kha/20; āsannam — śaśa uvāca—upapannarūpamidamāsannānukrośe brāhmaṇe jā.mā.57/34; sannihitam — tasmāt paryantād yajjātaṃ bhāvyamānasyārthasya sannihitasyeva sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam nyā.ṭī.44ka/68; sannikṛṣṭam — sannikṛṣṭe hi viṣaye \n…sannikṛṣṭārthagocarā ta.sa.109ka/951; upanatam — tatteṣāṃ kuśalaṃ dṛṣṭvā sahasopanataṃ puraḥ a.ka.6.29; {las ngan smin pa nyer gnas} duṣkarmapākopanataḥ a.ka.108. 110; upaviṣṭam — brahmendramukhyeṣu tataḥ sureṣu tatropaviṣṭeṣu pṛthuprabheṣu a.ka.22.55; saṃsaktam — dūrasthāpi paraṃ prītiḥ satāṃ kīrtirivākṣayā \n saṃsaktāpi khalaprītistṛṇajvāleva na sthirā a.ka.40.9; samāhitam — rogodvegasamāhitāḥ pṛthutarakleśāvalīvihvalāḥ a.ka.42.13; āpannam — pradhvastavaktradyuterdainyāpannavihīnadānamadhupaprārabdhakolāhalaḥ a.ka.28.28; \n\n• vi. antikavāsī — saucikena mayā pūrvaṃ tadgṛhāntikavāsinā a.ka.35.33; nikaṭasthaḥ — āropācca dūrastho nikaṭasthaśca nyā.ṭī.45ka/77; samīpastha— — tatra dūrasamīpasthagrahaṇāgrahaṇe same \n syātāṃ na ca kramaḥ ta.pa.184ka/829. nye bar gnas pa can|vi. upasthāyī — sa tarhi siddhopasthāyī kimakāraṇaṃ poṣyate pra.vṛ.75/195.2; dra. {nye bar 'jog pa/} nye bar gnas pa med|= {nyer gnas pa med pa/} nye bar gnas pa med pa|= {nyer gnas pa med pa/} nye bar gnas par bgyi|kri. pratyupasthāpayāmi — {dgos pa thams cad la nye bar gnas par bgyi'o} sarvakāryeṣu pratyupasthāpayāmi sa.du.201/200. nye bar gnas par 'gyur|kri. upatiṣṭhate — tathā ca sati mokṣasaṃjñopatiṣṭhate abhi.bhā.910ka/765; pratyupatiṣṭhate — tathā sarvaduḥkhotpādeṣu sukhasaṃjñāpratyupasthānābhyāsāt sukhasaṃjñaiva pratyupatiṣṭhate śi.sa.101kha/101; dra. {nye bar gnas pa/} {nye bar gnas par byed/} nye bar gnas par 'gyur ba|= {nye bar gnas par 'gyur/} nye bar gnas par byed|upasthāpayati — tathā hi, doṣā mithyātvahetavaḥ yatraiva sannidadhati tatraiva svakāryamithyātvamupasthāpayanti, nānyatra ta.pa.132ka/714; dra. {nye bar gnas pa/} {nye bar gnas par 'gyur/} nye bar gnas par byed pa|= {nye bar gnas par byed/} nye bar gnas byed|= {nye bar gnas par byed/} nye bar gnas med|= {nyer gnas pa med pa/} nye bar gnas med pa|= {nyer gnas pa med pa/} nye bar gnod|= {nye bar gnod pa/} nye bar gnod pa|= {nyer gnod} upaghātaḥ — api ca stanapānādāvabhilāṣaḥ pravarttate \n udvega upaghāte ca sadyojanmabhṛtāmapi ta.sa.71ka/663; apavādaścaturtho'tra tenoktamupaghātajam \n kevalaṃ tatra timiramupaghātopalakṣaṇam pra.vā.2.293; uparodhaḥ — ātmātmīyānuparodhini, uparodhapratighātini ca tadabhāvāt pra.vṛ.194-4/74. nye bar spel|= {nye bar spel ba/} nye bar spel ba|upabṛṃhitatvam — na tvevamāryapudgalaḥ, tatkuśalamūlasantaterdarśanamārgopabṛṃhitatvāt abhi.sphu.172kha/917; dra. {nye bar sbyar ba/} nye bar spyad|= {nye bar spyad pa/} nye bar spyad bgyi ba|vi. upabhogyam — eṣā hi śītalajalā susamṛddhatoyā bhāgīrathī vahati sarvajanopabhogyā vi.va.153ka/1.41. nye bar spyad pa|= {nyer spyad} \n\n• kri. = {nye bar spyad} upabhujyate — vedanā hi tṛṣṇayopabhujyate āsvādyata ityarthaḥ ma.ṭī.208ka/31; \n\n• saṃ. 1. upabhogaḥ — {nye bar spyod pa las yongs su nyams pa} upabhogaparihāṇiḥ abhi.bhā.35kha/1003; abhi.sphu.222kha/1004; upayogaḥ — pratiprāṇi upabhogaḥ śarīra upayogaḥ vi.sū.38ka/48; upajīvanam — ṛṇabhūtaṃ kusīta(da)sya pratigrahopajīvanam vi.sū.72kha/89; dra. {nye bar spyod pa/} 2. upacāraḥ — anuvavrāja taṃ nandaḥ svacche kanakabhājane varopacāramādāya madhuraṃ svamivāśaya(na)m a.ka.10.15; {nye bar spyod pa}; \n\n• vi. upabhogyam — jalāśritaprāṇitanūpabhogyā bhavanti sū.a.161kha/51; tanūpabhogyā ityalpānāmupabhogyāḥ sū.a.162ka/51. nye bar spyad pa la 'os pa|= {nyer spyad 'os/} nye bar spyad pa las yongs su nyams pa|pā. upabhogaparihāṇiḥ, parihāṇibhedaḥ — parihāṇistridhā jñeyā…prāptaparihāṇiḥ…aprāptaparihāṇiḥ…upabhogaparihāṇiḥ, yadi prāptaguṇaṃ na sammukhīkaroti \n…buddhasyopabhogaparihāṇireva, nānyā abhi.bhā.35kha/1003. nye bar spyad par bgyi ba|= {nye bar spyad bgyi ba/} nye bar spyad par bya|= {nye bar spyad par bya ba/} nye bar spyad par bya ba|= {nyer spyad bya} kṛ. upabhogyam — bhogāniti upabhogyavastūni hayagajarathaprāsādādyāśrayasrakṛcandanavastrābharaṇakanyādīni bo.pa.3.10; gaṇopabhogyā kanyā a.ka.20.52; a.ka.20.38. nye bar spyad par 'os pa|= {nyer spyad 'os/} nye bar spyod|= {nye bar spyod pa/} nye bar spyod pa|= {nyer spyod} \n\n• kri. = {nye bar spyod} upabhuṃkte — vineyakāryavyāpṛtatvād dṛṣṭadharmasukhavihārān nopabhuṃkte abhi.sphu.222kha/1004; upavicarati — iha puruṣaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyānyupavicarati śi.sa.134kha/131; \n\n• saṃ. 1. upabhogaḥ — phalasyāpi ca ka upabhogo yamayamātmā kurvannupabhoktā kalpyate abhi.bhā.94ka/1229; {longs spyod nyer spyod} bhogopabhogaḥ a.ka.22.43; upaniveśanam — viṣayopaniveśane'pi mohādbraṇakaṇḍūyanavatsukhābhimānaḥ jā.mā.194/112 2. upacāraḥ — svacittamātramidaṃ…traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca la.a.87ka/34 3. upacāraḥ — sa tvaṃ mahāsattva kathaṃ kathārhaḥ prauḍhopacārakriyayaiva sakhyāḥ \n bhavanti lajjāvijitasvabhāvā viśeṣato'gre mahatāṃ hi kanyakāḥ a.ka.108.37 4. upavicāraḥ — aṣṭādaśeme mahārāja manupavicārāḥ…iha puruṣaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyānyupavicarati śi.sa.134ka/131 5. upahāraḥ — {bstod pa'i nyer spyod kyang byas nas/} {de dag gshegs su gsol bar bya} stotropahāraṃ kṛtvā ca tataḥ kuryād visarjanam sa.du.237/236 6. upakaraṇam — deśāntarād vāgataḥ pūrvābhirativiṣayasajātīya evopakaraṇādau ramamāṇa upalabdhaḥ…evamupakaraṇādiviśeṣābhirasādeva lokādāgatirapyanumīyatām pra.a.64ka/72; \n\n• vi. upabhogī, oginī — ahaṃ tvāryaprasādena divyabhogopabhoginī a.ka.19.104; upacārikam — arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam \n tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham la.a.84ka/41. nye bar spyod pa can|pā. = {'jug pa'i rnam par shes pa} aupabhogikam, pravṛttivijñānam - ekaṃ pratyayavijñānaṃ dvitīyamaupabhogikam…ālayavijñānamanyeṣāṃ vijñānānāṃ pratyayatvāt pratyayavijñānam \n tatpratyayaṃ pravṛttivijñānamaupabhogikam ma.bhā.3ka/1.10. nye bar spyod pa la skyon med pa|vi. acchidropacāraḥ ma.vyu.2406; mi.ko.124kha \n nye bar spyod pa las yongs su nyams pa|pā. upabhogaparihāṇiḥ, parihāṇibhedaḥ — parihāṇistridhā jñeyā…prāptaparihāṇiḥ…aprāptaparihāṇiḥ…upabhogaparihāṇiḥ, yadi prāptaguṇaṃ na sammukhīkaroti \n…buddhasyopabhogaparihāṇireva, nānyā abhi.bhā.35kha/1003. nye bar spyod pa'i rgyu|pā. upabhogahetuḥ, hetubhedaḥ — saptavidho hetuḥ—viparyāsahetuḥ, ākṣepahetuḥ, upanayahetuḥ, parigrahahetuḥ, upabhogahetuḥ, ākarṣaṇahetuḥ, udvegahetuśca ma.bhā.4ka/1.12. nye bar spyod pa'i 'dod chags|pā. upacārarāgaḥ, rāgabhedaḥ — varṇarāgasaṃsthānarāgasparśarāgopacārarāgapratisaṃyuktāccittaṃ viśodhayati śrā.bhū./205. nye bar phyin|= {nye bar phyin pa/} {nye bar phyin nas} upasaṃkramya — yannvahametamarthaṃ dharmodgataṃ bodhisattvaṃ mahāsattvamabhigamyopasaṃkramya paripṛccheyam a.sā. 433ka/244. nye bar phyin pa|bhū.kā.kṛ. upagatam — trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām a.sā.50ka/28; dra. {nye bar song ba/} {nye bar son pa/} nye bar 'phar 'gro|= {sgra gcan} upaplavaḥ, rāhugrahaḥ cho. ko.312/rā.ko.1.258. nye bar bod pa|upanimantraṇam — atha ketanaṃ kṛtye ketāvupanimantraṇe a.ko.3.3.114. nye bar byas|= {nye bar byas pa/} nye bar byas pa|bhū.kā.kṛ. pratyupasthāpitam — tadayaṃ gavādiśabdapratyupasthāpitamarthaṃ bhinnamabhinnaṃ vā pṛcchan pra.vṛ.188-2/59. nye bar byugs|bhū.kā.kṛ. upaliptam — {phyogs nyid shin tu yang /} {nye bar byugs shing legs par mnyes} sūpalipte susaṃmṛṣṭe pradeśe sa.du.233/232. nye bar byugs pa|= {nye bar byugs/} nye bar byed|= {nye bar byed pa/} nye bar byed pa|• kri. = {nye bar byed} upakaroti — sa yaiḥ śaktibhedairanekaṃ sambandhinamupakaroti, tairevānekaṃ śabdaṃ kiṃ notthāpayati vā.nyā.149-2-7/26; \n\n• saṃ. upākaraṇam — saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ a.ko.2.7.40. nye bar blang|= {nye bar blang ba/} nye bar blang ba|= {nyer blang} \n\n• saṃ. upādānam — {nye bar blang bar bya ba yin pas na nye bar blang ba ste las yin la} upādīyate ityupādānaṃ karma *pra.pa.89.1/151; dra. {nye bar len pa}; \n\n• vi. upādeyam — maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam \n rāgiṇo hīnasaṅgatvāt pūrvavijñānavat tathā ta.sa.69kha/652; {nye bar blang ba dang nye bar len pa} upādānopādeyam ta.pa.; dra. {nye bar len pa can/} {nye bar len pa las byung ba/} {nye bar len pa las 'byung ba/} nye bar blangs|= {nye bar blangs pa/} nye bar blangs pa|= {nyer blangs} \n\n• kri. = {nye bar blangs} upādīyate — yasya hi vastuno niścayāya yat sādhanamupādīyate ta.pa.174ka/806; \n\n• saṃ. upādānam — {bya ba gcig nyid gsal byed 'dir/} {du ma'i sgra yis nyer blangs pa} anekaśabdopādānāt kriyaivaikātra dīpyate kā.ā.2.111. nye bar 'bul|kri. upanāmayati ma.vyu.7434. nye bar 'brel|= {nyer 'brel/} nye bar 'brel ba|= {nyer 'brel/} nye bar sbyar|= {nye bar sbyar ba/} nye bar sbyar ba|• saṃ. 1. upayogaḥ — na hi kṣaṇakṣayiṇāṃ bhāvānāmekarūpaiva pravṛttiḥ sambhavati, aparāparapratyayopayogena pratikṣaṇaṃ bhinnaśaktitvāt ta.pa.240kha/952; upasaṃhāraḥ — {rang gi rigs kyi dpe nye bar sbyar ba'i mtshan nyid} svajātīyadṛṣṭāntopasaṃhāralakṣaṇam ma. vyu.4407, 4414; upasandhānam — na ca tāvat śabdopasandhāne paryāptamityapi vi.sū.35ka/44; upanayanam — atha vā pratibimbanārthamupanayanam ta.pa. 33kha/514 2. pā. (nyā.da.) upanayaḥ, nyāyāvayavaḥ — tasyaiva sādhanasya yannāṅgaṃ pratijñopanayanigamanādi tasyāsādhanāṅgasya sādhanavākye upādānaṃ vādino nigrahasthānam, vyathābhidhānāt vā.nyā.152-1/59; upanayanigamanavacanaṃ tu yathā na sādhanāṅgam, tathocyate —tatra yāvad ‘udāharaṇāpekṣastathetyupasaṃhāro na tatheti vā sādhanasyopanayaḥ’ vā.ṭī.100kha/61; dra. {nye bar sbyor ba/} {nye bar gtod pa/} 3. upavṛṃhaṇam — {dga' ba skyed par 'os pa yi/} {rang bzhin nye bar sbyar ba 'di/} {rgyan nyid kyis ni rab bstan te} prītyutpādanayogyasya rūpasyātropavṛṃhaṇam \n alaṃkāratayoddiṣṭam kā.ā.2.234; dra. {nye bar spel ba}; \n\n• bhū.kā.kṛ. uparacitam — vācāmicchāmātravṛttitvādutpādyakathoparaciteṣu bāhulyasaundaryādidharmaparikalpanavat ta.pa.262kha/241. nye bar sbyar ba yin|kri. upanīyate — bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā \n taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate la.a.73kha/21. nye bar sbyar bar bya|= {nye bar sbyar bar bya ba/} nye bar sbyar bar bya ba|kṛ. upayojyam — udakasarpistailamadhuphāṇita…maṇḍakāṃjikaphalakhādyakādeḥ upayojyasya vi.sū.38ka/48. nye bar sbyor|= {nye bar sbyor ba/} nye bar sbyor ba|• kri. = {nye bar sbyor} upayujyate — tatra tṛtīyāvasthābhāvini kārye ye dvitīyakṣaṇabhāvino viśeṣā upayujyante kāraṇabhāvena ta.pa.240ka/194; upasaṃharati — atha tathāgato'pi teṣāṃ sattvānāmindriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati sa.pu.47kha/85; viniveśyate — tatraikārthakriyopayoginastantūn viśiṣṭān pratipādayituṃ ‘paṭaḥ’ ityekā śrutirviniveśyate vyavahartṛbhiḥ ta.pa.263ka/242; \n\n• saṃ. 1. upayogaḥ — atha vyatiriktā śaktiḥ abhyupagamyate \n tadā kāryeṣu śakterevopayogād bhāvasyākārakatvaṃ prāpnoti, tataścāvastutvaprasaṅgaḥ…atha mā bhūdavastutvaprasaṅga ityupayogo'ṅgīkriyate ta.pa.56ka/564; na khalu nityamavyatirekaṃ kvacidupayogīti śakyaṃ vijñātum \n atha tena darśanādupayogaḥ pra.a.28kha/33; niyogaḥ — vyavasthāvāṃśca sādhyeṣu sādhananiyogo na syāt he.bi.141-4/64; upasaṃhāraḥ — na ca sarvopasaṃhārād vyāptirasya prasādhitā ta.sa.28kha/303; sarvasmin dharmiṇi hetoḥ sādhyena vyāptipradarśanaṃ sarvopasaṃhāraḥ ta.pa./303; upanayanam — tadā prathamatastenaiva hetuvacanena pakṣadharmitve pratipādite tatpratipādanāyopanayanamupādīyamānaṃ sphuṭatarameva punaruktatāṃ prakāśayatīti kuto'siddhatā hetoḥ ta.pa.83ka/514; upasandhānam — parāvadeśatvamastyasāvityupasandhāne svasya vi.sū.18ka/21 2. pā. (nyā.da.) upanayaḥ, nyāyāvayavaḥ — ‘udāharaṇāpekṣastathetyupasaṃhāro na tatheti vā sādhyasyopanayaḥ’ ityupanayalakṣaṇam \n tatra upanayavacanaṃ na sādhanam; uktahetvarthaprakāśakatvāt, dvitīyahetuvacanavat ta.pa.32kha/514; upanayaḥ śiṣṭatajjātīyataddharmopagamāya nayatvasamākhyānam abhi.sa.bhā.113ka/151; dra. {nye bar sbyar ba/} {nye bar gtod pa/} 3. yogakṣemaḥ — {nye bar sbyor ba tha mi dad pa} abhinnayogakṣemaḥ he.bi.137-4/54 4. upahāraḥ — nakṣatrayogapūjāyāṃ purā sajjīkṛte mayā \n bhaikṣyopahāre me gehamāryakātyāyano'viśat a.ka.19.97; \n\n• vi. upayogī — na khalu nityamavyatirekaṃ kvacidupayogīti śakyaṃ vijñātum pra.a.28kha/33; tadapratīyamānaṃ kathamupayogīti kintena karttavyam pra.a.10kha/12; upayoginī — sā vidyā bandhakī tasya lobhādanyopayoginī \n abhūt siddhāpi mugdhasya svavināśāya kevalam a.ka.64.57; \n\n• kṛ. niyojayamānaḥ — iti hi bodhisattvaḥ…mitrasamamātmānaṃ sarvasattveṣu niyojayamānaḥ śi.sa.16kha/17. nye bar sbyor ba brjod pa|upanayavacanam — upanayavacanaṃ na sādhanam ta.pa.32kha/514. nye bar sbyor ba tha mi dad|= {nye bar sbyor ba tha mi dad pa/} nye bar sbyor ba tha mi dad pa|abhinnayogakṣemaḥ — tato'pi vikalpāt vastunyeva tadadhyavasāyena puruṣasya pravṛtteḥ \n pravṛttau pratyakṣeṇābhinnayogakṣematvāt he.bi. 137-4/54. nye bar sbyor ba ma yin|= {nye bar sbyor ba ma yin pa/} nye bar sbyor ba ma yin pa|vi. anupayogī, oginī — pratijñetyādi… tasmādasādhanāṅgabhūtatvādanupayoginī na prayoktavyetyarthaḥ ta.pa.31kha/511. nye bar sbyor bar byed|kri. upaśleṣayati — viśleṣayatyabhipramodanīyeṣu dharmeṣu… sasnehaṃ cittamabhimukhīkarotyupaśleṣayati śrā.bhū.160kha/409. nye bar sbyor bar byed pa|= {nye bar sbyor bar byed/} nye bar ma gos|= {nye bar ma gos pa/} nye bar ma gos pa|vi. anupaliptam — anupaliptacaryācaraṇād vimalāṃ bhūmimupādāya yāvaddūraṃgamāyāṃ bhūmau caryāpratipannabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam ra.vi.102kha/52. nye bar ma gyur|= {nye bar ma gyur pa/} nye bar ma gyur pa|vi. asannihitam — darśanopavicāragatatāsyādiḥ prayogatvamasannihitapratiṣṭhe vi.sū. 24kha/30. nye bar ma bstan|= {nye bar ma bstan pa/} nye bar ma bstan pa|vi. anupadiṣṭam ma.vyu.787 792. nye bar ma bstan pa'i sbyin pa can|pā. anupadiṣṭadānaḥ, onatā, bodhisattvasyāveṇikadharmaviśeṣaḥ —{nye bar ma bstan pa'i sbyin pa can rnams} anupadiṣṭadānāḥ ma.vyu.787. nye bar ma bstan pa'i brtson 'grus can|pā. anupadiṣṭavīryaḥ, oyatā, bodhisattvasyāveṇikadharmaviśeṣaḥ —{nye bar ma bstan pa'i brtson 'grus can rnams} anupadiṣṭavīryāḥ ma.vyu.790. nye bar ma bstan pa'i tshul khrims can|pā. anupadiṣṭaśīlaḥ, olatā, bodhisattvasyāveṇikadharmaviśeṣaḥ —{nye bar ma bstan pa'i tshul khrims can rnams} anupadiṣṭaśīlāḥ ma.vyu.788. nye bar ma bstan pa'i bzod pa can|pā. anupadiṣṭakṣāntiḥ, ontitā, bodhisattvasyāveṇikadharmaviśeṣaḥ — {nye bar ma bstan pa'i bzod pa can rnams} anupadiṣṭakṣāntayaḥ ma.vyu.789. nye bar ma bstan pa'i shes rab can|pā. anupadiṣṭaprajñaḥ, ojñatā, bodhisattvasyāveṇikadharmaviśeṣaḥ —{nye bar ma bstan pa'i shes rab can rnams} anupadiṣṭaprajñāḥ ma.vyu.792. nye bar ma bstan pa'i bsam gtan can|pā. anupadiṣṭadhyānaḥ, onatā, bodhisattvasyāveṇikadharmaviśeṣaḥ — {nye bar ma bstan pa'i bsam gtan can rnams} anupadiṣṭadhyānāḥ ma.vyu.791. nye bar ma zhi|= {nye bar ma zhi ba/} nye bar ma zhi ba|• saṃ. anupaśāntiḥ — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyupaśāntirnāpyanupaśāntiḥ, iyaṃ prajñāpāramitā su.pa.44ka/22; anupaśamanam — anupaśamane taiḥ \n saṃghe nikṣepaḥ vi.sū.90ka/108; \n\n• nā. anupaśāntaḥ, māraputraḥ — iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…vāme'nupaśānta āha —dṛṣṭīviṣeṇa mahatā pradahāmi meruṃ bhasmīkaromi salilaṃ ca mahodadhīnām la.vi.153ka/227; \n\n• vi. anupaśāntam — īdṛśānāmasmābhiḥ sattvānāmadāntānāmaguptānāmanupaśāntānāmarthāya saṃnāhāḥ saṃnaddhavyāḥ śi.sa.105kha/104; avyupaśāntam — yathā sarāgaṃ vigatarāgam, evaṃ sadveṣaṃ vigatadveṣam…avyupaśāntaṃ…vimuktamiti yathābhūtaṃ jānāti abhi.sphu.244ka/1045; anaupaśamīkam — anekadoṣavyasanopasṛṣṭamarthakāmapradhānatvādanaupaśamikam jā.mā.323/189. nye bar ma bzung ba|anupagṛhītiḥ — uddeśya tadiyantakāloddeṣṭṛṇāṃ tattvānupagṛhītiratrādharmaḥ vi.sū.61ka/77. nye bar mi mkho|= {nye bar mi mkho ba/} nye bar mi mkho ba|• sa. anupayogaḥ — evaṃ hi rasādivacchabdasyānupayogāt tajjñānajñeyatā na prāpnoti ta.pa.180kha/822; \n\n• vi. anupayogi — atha yogācāraṃ prati codyate, tatrāpīdaṃ prakṛtānupayogi ta.pa. 239ka/949. nye bar mi gos|= {nye bar mi gos pa/} nye bar mi gos pa|vi. nirupalepam — anupaliptā bhagavan prajñāpāramitā \n sarvalokanirupalepā bhagavan prajñāpāramitā a.sā.151kha/86. nye bar mi 'gyur|= {nye bar mi 'gyur ba/} nye bar mi 'gyur ba|= {nyer mi 'gyur} \n\n• kri. = {nye bar mi 'gyur} na nikaṭībhavati — {de dag la sdig pa gang cung zad kyang nye bar mi 'gyur} teṣāṃ yāni kānicit pāpāni na nikaṭībhavanti sa.du.133/132; \n\n• saṃ. asānnidhyam — asāṃnidhyaṃ kalpayenmudrāṃ mantrāścaivamanyathā \n siddhiṃ na labhate kṣipraṃ śarīreṇāpi hīyate ma.mū.242kha/272; dra. {nye bar mi gnas pa/} nye bar mi 'gro|= {nyer mi 'gro} kri. nopagacchati ma.vyu. 6483; nopaiti ma.vyu.5088. nye bar mi 'gro ba|= {nye bar mi 'gro/} nye bar mi gnas|= {nye bar mi gnas pa/} nye bar mi gnas pa|asannidhānam — {de dag nye bar mi gnas kyang /} {rang nyid nyams pa med la ltos} teṣāmasannidhānepi na svayampaśya naśyati kā.ā.1.5; asānnidhyam — {gnas pa nye bar mi gnas na} asānnidhye niḥśritasya vi.sū.8ka/9. nye bar mi sbyor|= {nye bar mi sbyor ba/} nye bar mi sbyor ba|anupayogaḥ — asataḥ prāgasāmarthyāt paścāccānupayogataḥ \n prāgbhāvaḥ sarvahetūnāṃ nāto'rthaḥ svadhiyā saha pra.vā.2.246; dra. {nye bar mi mkho ba/} nye bar mi mtshon|= {nye bar mi mtshon pa/} nye bar mi mtshon pa|anupalakṣaṇam — na hyadhiṣṭhānādhiṣṭhāninorādhārādheyayoḥ kuṇḍabadarayorvivekenānupalakṣaṇe satyevaṃ bhavati—‘idamiha prādurbhūtam’ iti vā. ṭī.91kha/48. nye bar mi rig|kri. nopagacchati ma.vyu.6483. nye bar med pa|= {nye med/} nye bar dmigs|= {nye bar dmigs pa/} nye bar dmigs pa|• kri. = {nye bar dmigs} upalabhyate — grāhyaṃ grāhakaṃ ca tatra yathā nāsti dvayaṃ caivopalabhyate sū.a.169kha/61; upalakṣyate — jvaritaḥ sarvato janturvikāraiścopalakṣyate \n evaṃ dehe samāśritya karma dṛśyati dehinām ma.mū.192kha/129; \n\n• saṃ. 1. = {dmigs pa} upalabdhiḥ — kriyā bhāveṣu praveśaṃ karoti, jñānaśaktiḥ bhāvasamarasakaraṇe'rthopalabdhiṃ karoti vi.pra.270ka/2.90; upalambhaḥ — śabdopalambhavelāyāmityādi ta.pa.179ka/819 2. = {nyer dmigs} upālambhaḥ — yaḥ saninda upālambhastatra syāt paribhāṣaṇam a.ko.1.6.14; paribhāṣaṇam śrī.ko.185kha \n nye bar stsogs|= {nye bar stsogs pa/} nye bar stsogs pa|• kri. = {nye bar stsogs} upacinoti lo.ko.866; dra. {nye bar sogs par byed}; \n\n• saṃ. 1. upacayaḥ — kāmānkhalu pratiṣevamāṇasya saṃyojanānyupacayaṃ gacchanti śrā.bhū.177ka/441; dra. {nye bar sogs pa/} 2. upacayatā — pañcamyāṃ sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃśca bhavati…atṛptaśca bhavati puṇyasaṃbhāropacayatayā da.bhū. 214ka/28. nye bar tshim pa|santoṣaḥ, santuṣṭiḥ — khedānukampāsantoṣavismayāmantraṇe bata a.ko.3.3.244. nye bar mtshon|= {nye bar mtshon pa/} {nye bar mtshon nas/} {o te} upalakṣya — tāsāmapi na gardabhādijātibhyo viśeṣaḥ \n upalakṣya pravartanañcet pra.a.243-2 /530; {sbyor ba rnams kyang nyer mtshon te} prayogānupalakṣya ca kā.ā.1.2. nye bar mtshon pa|= {nyer mtshon} \n\n• kri. upalakṣyate — lakṣaṇajñāstataḥ sarve nṛpamūcuḥ savismayāḥ \n deva divyakumāro'yaṃ lakṣaṇairupalakṣyate a.ka.24.27; \n\n• saṃ. upalakṣaṇam — satyapi sattve vyaktyā ghaṭādilakṣaṇayā saha tasyā jāteranupakāryāyā ayogato'sambandhādayuktaṃ tayā vyavahāropalakṣaṇam ta.pa.201kha/869; anatiḥ sopalakṣaṇam pra.vā.4.162; anatirācāryeṇa yā nirdiṣṭā, sopalakṣaṇamātram, na tu niyamaḥ ma.vṛ.4.162; upasarjanam — apohavati vastuni vācyatvenāṅgīkriyamāṇe'nīlādibhedānāmutpalādīnāṃ nīlādiśabdairvyāptiḥ ākṣepo durlabhaḥ, kiṃ kāraṇam ? paratantratvānnīlādiśabdasya, sa hi vyāvṛttyupasarjanaṃ tadvantamarthamāha, na sākṣāt ta.pa.333kha/381; *upārjanam — na ca nyāyaśāstrāṇi sadbhiḥ lābhādyupārjanāya praṇīyante vā.nyā.153-2-3/68; \n\n• bhū.kā.kṛ. upalakṣitam — kathaṃ punarjātyā kramasyānityasyāpi sato nityatvaṃ lakṣayituṃ śakyam, yena tathopalakṣito vyavahārāṅgatāṃ yāsyati ta.pa.158kha/770; pra.a.43ka/49; guṇavattvādato vakturna doṣāstannirākṛtāḥ \n svato vākyaṃ pramāṇaṃ ca doṣābhāvopalakṣitam ta.sa.105kha/925. nye bar mtshon pa ma yin pa|= {nye bar mtshon ma yin pa/} nye bar mtshon par byed|kri. upalakṣayati — prativibhāvayatīti upalakṣayati; tadupādānatvāt abhi.sphu.315kha/1195. nye bar mtshon par mi 'gyur|kri. nopalakṣyate — sāmānyaṃ na ca tatraikamanugāmyupalakṣyate \n saṅketāt pratiṣedhādigatyaṅgaṃ ca bhavatyasau ta.sa.94ka/853. nye bar mtshon ma yin|= {nye bar mtshon ma yin pa/} nye bar mtshon ma yin pa|= {nyer mtshon min} \n\n• saṃ. alakṣaṇam — svato vākyaṃ pramāṇaṃ tad doṣābhāvopalakṣitam \n na yuktamaparijñānād doṣābhāvo hyalakṣaṇam ta.sa.110kha/962; doṣābhāvo hyalakṣaṇamiti \n lakṣyate aneneti lakṣaṇam, na lakṣaṇamalakṣaṇam; upalakṣaṇaṃ na bhavatītyarthaḥ ta.pa./962; \n\n• bhū.kā.kṛ. na lakṣitam — tathā hi vedabhūmyādeḥ kṣaṇikatvādisādhanam \n puraḥ proktaṃ suvispaṣṭamapi na lakṣitaṃ jaḍaiḥ ta.sa.120ka/1040. nye bar mtshon min|= {nye bar mtshon ma yin pa/} nye bar 'tshe|= {nye bar 'tshe ba/} nye bar 'tshe ba|= {nyer 'tshe} 1. upasargaḥ — adāntadamanasyāsminnaśāntaśamanasya te \n upasarge kṛpāsmākaṃ śaraṇaṃ śaraṇaiṣiṇām a.ka.56.7; sa tena sadyaḥ śamitopasargaḥ svargocitāsāditabhogavargaḥ a.ka.3.167; {rgyal po drag po'i nyer 'tshes} rājñaḥ krūropasargaiḥ a.ka.3.151; upaplavaḥ — rājño duṣprasahasyātha kālena kaluṣātmanaḥ \n babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure a.ka.3.118; upadravaḥ — sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā a.sā.152ka/86; upanipātaḥ — cūḍāmaṇirdeva bhavadvitīrṇaḥ karoti tasyopanipātaśāntim a.ka.3.152; pariplavaḥ — na tasya nāśo'sti yugakṣaye'pi jalānalollāsapariplavena a.ka.108.13; viplavaḥ — {yams dang char med nyer 'tshe byas} cakre durbhikṣamarakāvṛṣṭiviplavam a.ka.29.70; {me'i nyer 'tshe} agniviplavaḥ a.ka.34.8 2. uparāgaḥ — uparāgo graho rāhugraste tvindau ca pūṣṇi ca a.ko.1.4.10. nye bar 'tshe ba med|= {nye bar 'tshe ba med pa/} nye bar 'tshe ba med pa|= {nyer 'tshe med} nirupadravaḥ — tacca vipakṣasātmānaḥ puruṣasya doṣeṣu na saṃbhavati \n tasya nirupadravatvāt pra.vṛ.194-3/74; na mamāṅgaṃ spṛśatyagniḥ prabhavatyapi vā viṣam \n paradveṣadaridrāṇāṃ doṣo'pi nirupadravaḥ a.ka.8.23. nye bar 'tshe bar bya|kṛ. upadrotavyam — sākṣiṇāṃ karṇe nivedya prativādī kaṣṭāpratītadrutasaṃkṣiptādibhiḥ upadrotavyaḥ vā.nyā.159-5-6/113. nye bar 'tshe bar bya ba|= {nye bar 'tshe bar bya/} nye bar 'tshe bar byed|= {nye bar 'tshe bar byed pa/} nye bar 'tshe bar byed pa|vi. upadravakārī — nanu bahavaśca mṛgavyālādayo'pyupadravakāriṇaḥ santi, tebhyaḥ kathaṃ cittasya vaśīkaraṇād bhayaṃ na bhaviṣyati bo.pa.51. nye bar 'tsho|= {nye bar 'tsho ba/} nye bar 'tsho ba|= {nyer 'tsho} \n\n• saṃ. 1. upajīvanam — dattopajīvanam vi.sū.45ka/57 2. upajīvyatā — bodhisattvagaṇena sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ…sarvabodhisattvapuṇyajñānarddhisaṃbhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ da.bhū.166kha/1; \n\n• vi. upajīvī — parapiṇḍopajīvinaḥ a.ka.47.11; dra. {nye bar bsten pa}; upajīvyam — {skye bo kun gyi nyer 'tsho} sarvajanopajīvyam a.ka.65.11; sarvalokopajīvyatvād bhūmyambavagnyanilopamāḥ ra.vi.121kha/97; dra. {nye bar 'tsho ba'i rgyu/} {nye bar 'tsho bar bya ba/} {nye bar 'tsho byed pa/} nye bar 'tsho ba'i rgyu|= {nyer 'tsho'i rgyu} vi. upajīvyam — {thams cad mya ngan 'das bar du/} {bdag ni nyer 'tsho'i rgyur yang shog} bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ bo.a.3.21. nye bar 'tsho bar bya|= {nye bar 'tsho bar bya ba/} nye bar 'tsho bar bya ba|= {nye bar 'tsho bya} vi. upajīvyam — grahaṇaṃ punarlabdhau staupikasya vṛttermūlaphalekṣubhyo'nyasya bhaktārthasyoddeśopajīvyasya vā bhājyatvaṃ svīkārāya vi.sū.73kha/90; saṃkalpo'yaṃ dvijasyāsya krūraḥ kaluṣacetasaḥ \n mūlacchedopajīvyo hi na kalpatarurarthinām a.ka.5.61; dra. {nye bar 'tsho ba/} {nye bar 'tsho ba'i rgyu/} {nye bar 'tsho byed pa/} nye bar 'tsho bar byed pa|= {nye bar 'tsho byed pa/} nye bar 'tsho bya|= {nye bar 'tsho bar bya ba/} nye bar 'tsho byed pa|vi. upajīvyam — yaḥ śīlamādāya paropajīvyaṃ karoti tejo'nilavāribhūvat ra.vi.83kha/17; dra. {nye bar 'tsho ba/} {nye bar 'tsho ba'i rgyu/} {nye bar 'tsho bar bya ba/} nye bar mdzes|= {nye bar mdzes pa/} nye bar mdzes pa|= {nyer mdzes} vi. upaśobhitam — tatastasyāpare pārśve kalpavṛkṣopaśobhitam \n puraṃ rohitakaṃ nāma dṛśyate svargasaṃnibham a.ka.6.93; pītavastropaśobhitaḥ…pītākāraṃ cātmānaṃ svapne yo'bhipaśyati ma.mū.181kha/110. nye bar 'dzin|= {nye bar 'dzin pa/} nye bar 'dzin pa|• kri. upagṛhṛṇāti — upādadati upagṛhṇanti punarbhave kāmādiṣu vā vijñānasantatimiti upādānānīti abhi.sphu.130ka/835; \n\n• saṃ. upagrahaḥ — samādhirnemisthānīyaḥ \n tenetareṣāmupagrahāt abhi. sphu.209kha/983; \n\n• vi. upasannam — iti saṃcintya bhagavān naikāntavihitasthitiḥ \n kāruṇyādupasannānāṃ kuśalāya samudyataḥ a.ka.37.6; dra. {nye bar rdzogs pa/} nye bar rdzogs|= {nye bar rdzogs pa/} nye bar rdzogs pa|vi. upasannam — sa ko'pi sattvasya vivekabandhoḥ puṇyopasannasya mahān prabhāvaḥ \n nāpaiti yaḥ kāyaśateṣu puṃsaḥ kastūrikāmoda ivāṃśukasya a.ka.27.1; dra. {nye bar 'dzin pa/} nye bar zhi|= {nye bar zhi ba/} nye bar zhi ba|= {nyer zhi} \n\n• saṃ. 1. upaśamaḥ — {nye bar zhi ba mnga' ba} upaśamavān ga.vyū.268ka/347; anyaḥ śāstā jagati bhavato nāsti nairātmyavādī \n nānyastasmādupaśamavidhestvanmatādasti mārgaḥ ta.pa.314kha/1095; vyupaśamaḥ — nirvāṇaṃ hi sarvaduḥkhavyupaśamaḥ abhi.bhā.196-1/597; upaśāntiḥ — {nye bar zhi bar byed pa} upaśāntikaraṇam ra.vi.124ka/103 2. upaśamanam — bhikṣoradhikaraṇasaṃpradhāraṇasya bhikṣubhiḥ upaśrutyarthamutsṛjyopaśamanacchandenāvadhāne vi.sū.46ka/58; vyupaśamanam — prathamanimittasyaikotīkaraṇena vyupaśamanam vi.sū.90ka/108; dra. {nye bar zhi bar byed pa} 3. uparamaḥ — saṃsāroparamāya cetasi satāṃ janmāntaropārjitaṃ vairāgyaṃ kurute padaṃ yadi mahāmohaprarohāpaham a.ka.40.61 4. = {me} damunāḥ, agniḥ a.ko. 1.1.57; \n\n• vi. upaśāntam — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśānta upaśāntaḥ…avitarkāvacaraḥ la.vi.187kha/286; śūnyatā…upaśāntā ca svabhāvena śi.sa.150kha/145; sū.a.212ka/116. nye bar zhi ba mnga'|= {nye bar zhi ba mnga' ba/} nye bar zhi ba mnga' ba|nā. upaśamavān, bodhisattvasya — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā pradyotasya… upaśamavataḥ ga.vyū. 268ka/347. nye bar zhi ba ma yin|= {nyer zhi min/} nye bar zhi ba ma yin pa|= {nyer zhi min/} nye bar zhi ba'i byin gyis brlabs pa|pā. upaśamādhiṣṭhānam, adhiṣṭhānabhedaḥ — {byin gyis brlabs pa bzhi} catvāryadhiṣṭhānāni : {bden pa'i byin gyis brlabs pa} satyādhiṣṭhānam, {gtong ba'i byin gyis brlabs pa} tyāgādhiṣṭhānam, {nye bar zhi ba'i byin gyis brlabs pa} upaśamādhiṣṭhānam, {shes rab kyi byin gyis brlabs pa} prajñādhiṣṭhānam ma.vyu.1580. nye bar zhi bar 'gyur|kri. 1. (varta.) upaśāmyati — kasmādasmāniyaṃ tāta bādhate taptavālukā \n mantramūlaprayogeṇa keneyamupaśāmyati a.ka.60.5; vyupaśāmyati — tasya sparśasya nirodhāttāstā vedanā nirudhyante vyupaśāmyanti śītībhavanti astaṃ gacchanti a.śa.281ka/258 2. (bhavi.) upaśamaṃ gamiṣyati — {'di 'dra ba'i gdung ba dag ni de lta bus nye bar zhi bar mi 'gyur ro} nedṛśaḥ santāpaḥ evamupaśamaṃ gamiṣyati nā.nā.269ka/46. nye bar zhi bar 'gyur ba|= {nye bar zhi bar 'gyur/} nye bar zhi bar byed|= {nye bar zhi bar byed pa/} nye bar zhi bar byed pa|• kri. = {nye bar zhi bar byed} vyupaśamayati — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.a. 191ka/90; śrā.bhū.49kha/119; \n\n• saṃ. upaśamanam — {bgegs nye bar zhi bar byed pa} vighnopaśamanam vi.pra. 114ka/3.35; upaśāntikaraṇam — sarvopadravopāyāsopaśāntikaraṇatayā ca paridīpitam ra.vi.124ka/103; \n\n• vi. aupaśamikam — dharmaśca deśyata aupaśamikaḥ pārinirvāṇikaḥ saṃbodhigāmī sugatapraveditaḥ a.śa.242ka/222; upaśamayitrī — prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī, na vivardhiketi a.sā.46kha/26; dra. {nye bar zhi byed ma/} nye bar zhi bar mi byed pa|anupaśamanam — anupaśamane sati sāmarthye bhikṣuṇīkaleḥ vi.sū.54ka/69. nye bar zhi byed ma|vi.strī. vyupaśamanī — {'jigs pa nye bar zhi byed ma} bhayavyupaśamanī ba.vi.171kha; dra. {nye bar zhi bar byed pa/} nye bar zhugs|= {nye bar zhugs pa/} nye bar zhugs pa|• bhū.kā.kṛ. prapannaḥ — sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām bo.pa.3.17; \n\n• vi. upagamakaḥ, omikā — atha kaścideva puruṣa utpadyate paṇḍito nipuṇo vyakto medhāvī tatropagamikayā mīmāṃsayā samanvāgataḥ ra.vi.85kha/23. nye bar zhog|= {nye bar zhog cig/} nye bar zhog cig|kri. (vidhau) upasthāpaya — {dran pa nye bar zhog cig} smṛtimupasthāpaya vi.sū.5kha/5. nye bar gzhag|= {nye bar gzhag pa/} nye bar gzhag pa|= {nyer gzhag} \n\n• kri. ādhīyate — ādhīyata iti \n ḍhaukyata ityarthaḥ ta.pa.205kha/127; \n\n• saṃ. 1. upasthānam — {dran pa nye bar gzhag pa} smṛtyupasthānam sū.a.225ka/135; upatiṣṭhate'nenetyupasthānam, smṛterupasthānaṃ smṛtyupasthānam abhi.sphu.165kha/904 2. upasthāpanam — alabdhasaṃvṛtyupasthāpanam vi.sū.52ka/66; pratyupasthāpanam — tadadarśanamasya hetorbādhakaṃ pramāṇamucyate \n kasmād ? viruddhapratyupasthāpanāt vā.ṭī.59ka/12; upakṣepaḥ — yogibhāvamupakṣipya ({nyer gzhag nas}) vastūnāṃ yadi nirṇayaḥ pra.a.141ka/150; \n\n• vi. upasthāyī — siddhopasthāyinastasya na hi kaścit samīkṣyate ta.sa.97ka/864; *upasthāpitam — {de la dge slong gi 'du shes nye bar ga}({ba}){zhag pa la'o} upasthāpitatadbhikṣusaṃjñasya vi.sū.57ka/72; dra. {nye bar bzhag pa/} nye bar gzhag par bya|• kri. upasthāpayet — upasthāpayejjihvānirlekhanikām vi.sū.9ka/9; \n\n• saṃ. upasthāpanam — upasthāpanaṃ pānīyasya \n na yatra kvacana sthāpanam \n maṇḍapasya tadarthaṃ karaṇam vi.sū. 39kha/49. nye bar gzhag par bya ba|= {nye bar gzhag par bya/} nye bar gzhog|kri. upasthāpayati — imān daśa cittāśayānupasthāpayati da.bhū.196kha/19. nye bar gzhol|= {nye bar gzhol ba/} nye bar gzhol ba|vi. upanāmitam — {lus nye bar gzhol ba nyid} upanāmitakāyatvam vi.sū.33ka/42. nye bar bzhag|= {nye bar bzhag pa/} nye bar bzhag pa|• saṃ. upanikṣepaḥ — gṛhṇīyāt niḥsṛjyamānamatirekaṃ pātracīvaraśikyasaritakāyabandhanaṃ saṃgha upanikṣepāya \n tathopanikṣepaḥ tasya yatheṣṭaṃ tadvikalpairādānam vi.sū.24ka/29; upadhānam — {nye bar bzhag pas kha bsgyur ba} upadhānoparāgaḥ ma.vyu. 7632; dra. {nye bar 'jog pa/} {nye bar bsgyur ba/} {nye bar sgrub pa/} {nye bar bsgrub pa}; \n\n• bhū.kā.kṛ. upasthāpitam — te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena…bahūni varṣaśatāni…mahānirayeṣūpapatsyante a.sā.160ka/90; upasthitam — {dran pa nye bar bzhag pa} upasthitasmṛtiḥ śi.sa.69ka/68. nye bar bzhag pas kha bsgyur ba|upadhānoparāgaḥ ma. vyu.7632. nye bar bzhugs pa|= {nyer bzhugs/} nye bar bzhud|= {nye bar bzhud pa/} nye bar bzhud pa|vi. upagaḥ — {'og min gyi gnas su nye bar bzhud pa} akaniṣṭhālayopagaḥ la.a.75ka/23; dra. {nye bar 'gro ba/} nye bar zad|= {nye bar zad pa/} nye bar zad pa|vi. upakṣīṇaḥ — divādibhojanapratiṣedha evopakṣīṇatvānna śaknotyaparaṃ tadaiva rātryādibhojanapratipādanaṃ kartumiti na dvitīyārthakalpanā ta.pa. 54kha/560. nye bar 'ong|= {nye bar 'ong ba/} nye bar 'ong ba|vi. upasaṃkrāntaḥ — yā tasminnāśramapade devatā prativasati sā rātryāḥ prathame yāme yenāyuṣmān saṃgharakṣitastenopasaṃkrāntā vi.va.152ka/2.93; dra. {nye bar 'ongs pa/} nye bar 'ong bar 'gyur|kri. upasaṃkramiṣyati — bahūni devaputrasahasrāṇi bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti a.sā.75ka/42. nye bar 'ongs|= {nye bar 'ongs pa/} {nye bar 'ongs nas}upasaṃkramya — māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya a.sā.292kha/165; abhisṛtya — sahasābhisṛtya bhakṣayitumupacakrame jā.mā.11/5. nye bar 'ongs pa|• kri. upanayati — ratnāni yatnanihitānyapi yānti dūraṃ puṇyakṣayādupanayanti ca bhāgyayogāt a.ka.41.32; \n\n• saṃ. upāgamaḥ — puraḥ satkārāṃśaḥ prathamasamayopāgamarasāt tato mānamlānirdraviṇakaṇayācñāparicayāt a.ka.52.30; upasaṃkramaṇam — sarve ca te bodhisattvāḥ saparivārāḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātāḥ… sarvatathāgatopasaṃkramaṇakṣaṇakṣaṇasaṃdarśanavikurvitaniryātāḥ ga.vyū.290kha/12; \n\n• bhū.kā.kṛ. upāgataḥ — śiroyācaka eṣa tvāṃ brahmabandhurupāgataḥ vadhyo'sau jīvitocchedī jagato jīvitasya te a.ka.5.38; upagataḥ — varṣopagato'nusaṃjñāya vihāramapratisaṃskurvataḥ saṃskārayet vi.sū.10kha/11; kālāntaropagato'pi datvā cānyaddhanaṃ mahat \n praṇidhānaṃ sa kṛtavān bhūyāsaṃ puṇyavāniti a.ka.19. 136; upasaṃkrāntaḥ — māsi glāna ityupasaṃkrāntaṃ pṛcchet vi.sū.4kha/4; pratyāsannaḥ — iti kākena kathite pratyāsanne ca pārthive \n acintayat prāptakālaṃ hitaṃ yūthasya yūthapaḥ a.ka.30.40; dra. {nye bar 'ong ba/} {nye bar lhags pa/} nye bar rab tu sbyin|= {nye bar rab tu sbyin pa/} nye bar rab tu sbyin pa|upapradānam — bodhisattvaḥ… ślakṣṇairmadhuraiḥ kāyavāksamudācārairupapradānānuvṛttisamudācāraiścātmagataṃ teṣāṃ pratighātamapanayati bo.bhū.140ka/180. nye bar rigs|= {nye bar rigs pa/} nye bar rigs pa|upayogaḥ — yasminnapāyaḥ satatānuśāyī sa kasya bhogaḥ subhagopayogaḥ a.ka.22.42; tato vaidyāpadeśena sa praveśamavāptavān \n upayogakathāprajñā na kasyādarabhūmayaḥ a.ka.6.101. nye bar reg|= {nye reg/} nye bar reg pa|= {nye reg/} nye bar len|= {nye bar len pa/} nye bar len pa|= {nyer len} 1. upādānam \ni. grahaṇam - kathaṃ hi nāmopādānamupādātā bhaviṣyati \n iha upādīyate ityupādānaṃ karma \n tasya cāvaśyamupādātrā upārjakena bhavitavyam pra.pa.89-1/251 \nii. kleśaḥ — tatra upādānāni kleśāḥ, tatsambhūtatvādupādānaskandhāḥ abhi.bhā.128-3/28; upādānaṃ chando rāgaśca \n tatra chando'bhilāṣaḥ, rāgo'dhyavasānam…tasmādetadeva dvayamupādānamityucyate abhi.sa.bhā.2kha/2; dra. {nye bar len pa'i phung po/} \niii. kāraṇam - {re zhig nyer len sred pa ni/} {med ces nges pa nyid ce na} tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate bo.a.9.47; avidyāprahāṇāt tṛṣṇā punarbhavopādānaṃ kāraṇaṃ tāvat nāsti, na vidyate cedyadi saṃpradhāryate niścīyate; tadā naitadvaktavyam bo.pa.9.47; dra. {nye bar len pa'i rgyu}; {nye bar len pa dang nye bar blang ba'i dngos po/} 2. upādānatā — kāmaśokādivitarkeṇa ca manasyupahate dehavikāradarśanāddehasyāpi tadupādānatā prasaṅgāt ta.pa. 96ka/644. nye bar len pa dang nye bar blang ba|upādānopādeyam — {nye bar len pa dang nye bar blang ba'i dngos po} upādānopādeyabhāvaḥ ta.pa.96kha/645; upādānopeyam — {nye bar len pa dang nye bar blang ba'i chos} upādānopeyadharmaḥ ta.pa.; dra. {nye bar len pa dang nye bar len pa can/} {nye bar len pa dang nye bar blang bar bya ba/} {nye bar len pa dang nye bar len pa las 'byung ba/} nye bar len pa dang nye bar blang ba'i dngos po|upādānopādeyabhāvaḥ — evamihāpi dehasyopādānaṃ kalalādi manovijñānasahakāri dehamuttaramārabhate, ityatastayoḥ saha sthānaṃ nopādānopādeyabhāvādityato'nekānta eva ta.pa.96kha/645; dra. {nye bar len pa dang nye bar len pa can gyi dngos po/} {nye bar len pa dang nye bar len pa las 'byung ba'i dngos po/} nye bar len pa dang nye bar blang bar bya ba|upādānopādeyam — {nye bar len pa dang nye bar blang bar bya bar 'gyur ba dag} upādānopādeyabhūtau ta.pa.27.; dra. {nye bar len pa dang nye bar blang ba/} {nye bar len pa dang nye bar len pa can/} {nye bar len pa dang nye bar len pa las 'byung ba/} {nye bar len pa dang nye bar len pa can} upādānopādeyam — {nye bar len pa dang nye bar len pa can gyi dngos po} upādānopādeyabhāvaḥ pra.a.69kha/77; dra. {nye bar len pa dang nye bar blang ba/} {nye bar len pa dang nye bar blang bar bya ba/} {nye bar len pa dang nye bar len pa las 'byung ba/} nye bar len pa dang nye bar len pa can gyi dngos po|upādānopādeyabhāvaḥ — bhavatu gogavayoranupādānopādeyabhāvenānivartyanivartakatvaṃ kāyacetaso kimāyātam pra.a.69kha/77; dra. {nye bar len pa dang nye bar blang ba'i dngos po/} {nye bar len pa dang nye bar len pa las 'byung ba'i dngos po/} nye bar len pa dang nye bar len pa las 'byung ba|upādānopādeyam — {nye bar len pa dang nye bar len pa las 'byung ba'i dngos po} upādānopādeyabhāvaḥ pra.a. 244-4/533; dra. {nye bar len pa dang nye bar len pa can/} {nye bar len pa dang nye bar blang ba/} {nye bar len pa dang nye bar blang bar bya ba/} nye bar len pa dang nye bar len pa las 'byung ba'i dngos po|upādānopādeyabhāvaḥ — sa ca sambandha upādānopādeyabhāvo'rthaśabdayoḥ pra.a.244-4/533; dra. {nye bar len pa dang nye bar blang ba'i dngos po/} {nye bar len pa dang nye bar len pa can gyi dngos po/} nye bar len pa can|= {nyer len can} vi. upādeyam — {nye bar len pa dang nye bar len pa can gyi dngos po} upādānopādeyabhāvaḥ pra.a.69kha/77; upādānāvikāreṇa nopādeyasya vikriyā pra.vā.1.62; dra. {nye bar blang ba/} {nye bar len pa las byung ba/} {nye bar len pa las 'byung ba/} nye bar len pa dang bcas|= {nye bar len pa dang bcas pa/} nye bar len pa dang bcas pa|vi. sopādānam — teṣāṃ taiḥ saṃskārairavaropitaṃ cittabījaṃ sāsravaṃ sopādānamāyatyāṃ jātijarāmaraṇapunarbhavābhinirvṛttisaṃbhavopagataṃ bhavati da.bhū.219kha/31; bālā gṛhṇanti nāmena āryā vai arthakovidāḥ \n ṣaṣṭhaṃ hi nirupādānaḥ sopādāno na gṛhyate la.a.186ka/155. nye bar len pa dang bcas pa dang nye bar len pa med pa|sopādānānupādānatā — sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…sopādānānupādānatāṃ ca da.bhū.252kha/49. nye bar len pa dang bral|= {nye bar len pa dang bral ba/} nye bar len pa dang bral ba|vi. nirupādānam — tatra vidyamānopādānaḥ sopādānaḥ… yaścāpi anupādānaḥ bandhanarahitaḥ…yaścaivaṃ nirūpyamāṇaḥ sopādāno nirupādāno vā na badhyate pra.pa./127. nye bar len pa po|vi. upādātā — kathaṃ hi nāmopādānamupādātā bhaviṣyati \n iha upādīyate ityupādānaṃ karma \n tasya cāvaśyamupādātrā upārjakena bhavitavyam pra.pa.89-1/251; upādātṛkaḥ — {nye bar len pa po med pa} nirupādātṛkam pra.pa./125; dra. {nye bar len par byed pa/} nye bar len pa po med|= {nye bar len pa po med pa/} nye bar len pa po med pa|vi. nirupādātṛkam — kaḥ saḥ ? na kaścit saḥ \n nāstyeva sa ityarthaḥ \n tasmiṃścāsati tadabhāvādeva upādānamapi nirupādātṛkaṃ nāstīti kiṃ saṃsariṣyati pra.pa./125. nye bar len pa ma mchis|= {nye bar len pa ma mchis pa/} nye bar len pa ma mchis pa|vi. nirupādānam — ye paśyanti muniṃ śāntamevamutpattivarjitam \n te bhonti nirupādānā ihāmutra nirañjanāḥ la.a.64ka/10; dra. {nye bar len pa med pa/} nye bar len pa med|= {nye bar len pa med pa/} nye bar len pa med pa|= {nyer len med} \n\n• vi. anupādānam — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśāntaḥ…śītībhāvo'nādāno'nupādānaḥ…ṣaḍviṣayasamatikrāntaḥ la.vi.187kha/286; ye paśyanti muniṃ śāntamevamutpattivarjitam \n te bhavantyanupādānā ihāmutra nirañjanāḥ la.a.159ka/107; nirupādānam — karma yacca bhavedrūpaṃ skandhaviṣayahetukāḥ \n sattvāśca nirupādānā ārūpye nāvatiṣṭhati la.a.185kha/155; dra. {nye bar len pa ma mchis pa}; \n\n• saṃ. anupādānatā — sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…sopādānānupādānatāṃ ca da.bhū. 252kha/49. nye bar len pa med par 'gyur|kri. anupādānāya saṃvartate — iyaṃ dṛṣṭiḥ…anabhinandanāyānupādānāya anadhyavasānāya saṃvartate a.śa.279kha/256. nye bar len pa med par 'gyur ba|= {nye bar len pa med par 'gyur/} nye bar len pa las byung|= {nye bar len pa las byung ba/} nye bar len pa las byung ba|vi. upādeyam — {nye bar len pa dang nye bar len pa las byung ba'i dngos po} upādānopādeyabhāvaḥ pra.a.69ka/77; dra. {nye bar blang ba/} {nye bar len pa can/} {nye bar len pa las 'byung ba}; upādeyabhūtam — {nye bar len pa las byung ba skad cig ma} upādeyabhūtaḥ kṣaṇaḥ nyā.ṭī.43ka/61. nye bar len pa las 'byung|= {nye bar len pa las 'byung ba/} nye bar len pa las 'byung ba|vi. upādeyam — {nye bar len pa dang nye bar len pa las 'byung ba'i dngos po} upādānopādeyabhāvaḥ pra.a.244-4/533; dra. {nye bar blang ba/} {nye bar len pa can/} {nye bar len pa las byung ba/} nye bar len pa'i rgyu|= {nyer len rgyu} pā. upādānakāraṇam, kāraṇaviśeṣaḥ —pravṛttaśaktirūpopādānakāraṇasahakāripratyayo hi rasahetū rasaṃ janayati \n indhanavikāraviśeṣopādānahetusahakāripratyayāgnidhūmajananavat pra.vṛ.165-51/5; vijñānasya nopādānakāraṇamasya dehaḥ pra.a.69ka/77; tadajñānasya vijñānaṃ kenopādānakāraṇam pra.vā.2.264. nye bar len pa'i phung po|= {nyer len phung po} pā. upādānaskandham — tatra upādānāni kleśāḥ, tatsaṃbhūtatvādupādānaskandhāḥ abhi.bhā.128-3/28; ye sāsravā upādānaskandhāste abhi.ko.1.8; tatra skandhaiḥ sarvasaṃskṛtasaṃgrahaḥ, upādānaskandhaiḥ sarvasāsravāṇām, āyatanadhātubhiḥ sarvadharmāṇām abhi.bhā.130-5/53; vijñānasahajāścatvāro'rūpiṇa upādānaskandhāḥ, tatnāma(rūpam śi.sa.124kha/121; {nye bar len pa'i phung po lnga} pañcopādānaskandhāḥ ma.vyu.1831. nye bar len pa'i phung po lnga|pañcopādānaskandhāḥ 1 {gzugs kyi phung po} rūpaskandhaḥ 2 {tshor ba'i phung po} vedanāskandhaḥ 3 {'du shes kyi phung po} saṃjñāskandhaḥ 4 {'du byed kyi phung po} saṃskāraskandhaḥ 5 {rnam par shes pa'i phung po} vijñānaskandhaḥ ma.vyu.1831. nye bar len par gyur|= {nye bar len par gyur pa/} nye bar len par gyur pa|vi. upādānabhūtam — kathaṃ tarhi svabhāvahetuḥ ? yo'rtha upādānabhūtaḥ saṃketena prakāśyate kriyate cecchayā tathābhūtaḥ sa paramārthataḥ kāraṇabhūtaḥ pra.a.244-5/533. nye bar len par 'gyur|kri. upādānāya saṃvartate — iyaṃ dṛṣṭiḥ… abhinandanāyopādānāya adhyavasānāya saṃvartate a.śa.279ka/256. nye bar len par 'gyur ba|= {nye bar len par 'gyur/} nye bar len par byed|= {nye bar len par byed pa/} nye bar len par byed pa|• kri. = {nye bar len par byed} upādadāti — na kevalamavidyā bhavamupādadāti abhi. sphu.129kha/834; \n\n• vi. upādātā — upādānupādātrorvibhāgaskandhayostathā \n lakṣaṇaṃ yadi jānāti jñānaṃ saṃjāyate nayam la.a.186ka/156; dra. {nye bar len pa po/} nye bar len pas sdug bsngal nyid|pā. upādānaduḥkhatā, duḥkhatābhedaḥ — trividhā duḥkhatā—upādānaduḥkhatā, lakṣaṇaduḥkhatā, sambandhaduḥkhatā ca ma.bhā.11kha/3.8. nye bar len pas sdug bsngal ba nyid|= {nye bar len pas sdug bsngal nyid/} nye bar len po|= {nye bar len pa po/} nye bar len byed|= {nye bar len par byed pa/} nye bar len byed pa|= {nye bar len par byed pa/} nye bar longs spyod|= {nye bar longs spyod pa/} nye bar longs spyod pa|• saṃ. upabhogaḥ — yadvismayāvahamaho vibhavaprabhāvadivyopabhogasubhagaṃ bhuvanādhipatyam a.ka.103.24; tena tasyopabhogāya vivāhapāṇigrahaṇādikaṃ kāryam vi.pra.62ka/4.110; \n\n• vi. upabhoktā — sāṃghikastaupikādigurudravyopabhoktā dravyalubdhaḥ vi.pra.90kha/3.3; upabhogī — tathā tapasvino'pyekapudgalena maṭhavihāropabhoginaste duṣṭāḥ vi.pra.93ka/3.4. nye bar longs spyod pa ma yin pa|= {nye bar longs spyod min/} nye bar longs spyod par bya|= {nye bar longs spyod bya/} nye bar longs spyod par bya ba|= {nye bar longs spyod bya/} nye bar longs spyod bya|kṛ. upabhogyam — naiva kācidagamyāsti ratyarthaṃ paramārthataḥ \n ekapātropabhogyā hi pituḥ putrasya ca striyaḥ a.ka.89.164. nye bar longs spyod min|nirupabhogaḥ — bhāraṃ draviṇasaṃbhāraṃ vetti granthiguṇāguṇaḥ \n bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ a.ka.14.90. nye bar longs spyod min pa|= {nye bar longs spyod min/} nye bar shes pa|= {nyer shes/} nye bar bshad pa|= {nyer bshad/} nye bar so sbyong byed|= {nye bar so sbyong byed pa/} nye bar so sbyong byed pa|upoṣadham— {u po Sha d+haM/} {bsnyung bar 'dug pa'am gso sbyong byed pa/} {smyung bar 'dug pa/} {nye bar gso sbyong byed} ma.vyu.7137. nye bar sogs|= {nye bar sogs pa/} nye bar sogs pa|samupārjanam — kṣaṇena ekasminneva kṣaṇe mahataḥ puṇyarāśeḥ samupārjanāt bo.pa.1.13; dra. {nye bar stsogs pa/} nye bar sogs par 'gyur|kri. upaceṣyati — te sattvānāṃ hitasukhopacchedakriyayā mahānirayavipākasaṃvartanīyaṃ karma upaceṣyanti a.sā.160ka/90. nye bar sogs par 'gyur ba|= {nye bar sogs par 'gyur/} nye bar sogs par byed|kri. upacinoti — abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti a.sā.159ka/90. nye bar sogs par byed pa|= {nye bar sogs par byed/} nye bar song|= {nye bar song ba/} nye bar song ba|= {nye bar song} \n\n• kri. upajagāma — sarājaputrāḥ saha mantrimukhyaiḥ prajāḥ prajānāthamathopajagmuḥ a.ka.3.170; samupāyayau — tataḥ paṇīkṛtaḥ kāmī yo yastāṃ samupāyayau \n tasya tasyābhavat tasyāḥ prabhāveṇaujasaḥ kṣayaḥ a.ka.20.58; \n\n• bhū.kā.kṛ. upagatam — {mngon du nye bar song} abhimukhamupagatam ma.vyu. 6616; upāgatam — {gzhan gyi lag tu nye bar song} parahastamupāgatam a.ka.40.88; dra. {nye bar phyin pa/} nye bar son|= {nye bar son pa/} nye bar son pa|bhū.kā.kṛ. upagatam — bodhipariniṣpattyupagatāste ānanda bodhisattvā mahāsattvā veditavyāḥ a.sā.322kha/181; dra. {nye bar phyin pa/} {nye bar song ba/} nye bar srung|nā. upaguptaḥ, sthaviraḥ — tato rājā aśokaḥ sthaviropaguptasya vismayajananārthaṃ sundaraṃ ca kumāramādāya kukkuṭāgāraṃ gataḥ a.śa.285kha/262; dra. {nye bsrungs/} {nye sbas/} {nyer sbas/} nye bar srung ba|= {mel tse ba} uparakṣaṇam, sajjanam - sajjanaṃ tūparakṣaṇam a.ko.2.8.33; śivirarakṣaṇārthaṃ paritaḥ kṛtasya vṛtiprabhṛtikasya nāmanī a.vi.2.8.33. nye bar sreg par byed pa|upadāhaḥ śa.ko.486. nye bar gsog|= {nye bar gsog pa/} nye bar gsog pa|upacayaḥ — {nye bar bsags pa} upacitam a.sā.159ka/89; dra. {nye bar gsog par byed}; upasaṃhāraḥ lo.ko.867. nye bar gsog par byed|kri. upacīyate — mahatā pariśrameṇa vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṃhriyante nirvartyante upacīyante śrā.bhū.177kha/442. nye bar gsog par byed pa|= {nye bar gsog par byed/} nye bar gsol ba|upayācñā — maithunoktau…aviśiṣṭatvaṃ varṇāvarṇayācñopayācñāpṛcchāparipṛcchākhyānāśaṃsākrośapratyanubhāṣaṇapratipadām vi.sū.20ka/23. nye bar bsags|= {nye bar bsags pa/} nye bar bsags pa|= {nyer bsags} \n\n• bhū.kā.kṛ. upacitam — te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhyapi gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmapakrāmanti a.sā.159ka/89; mahāmātyānathāhūya harṣahīno mahīpatiḥ \n uvācopacitodvegacintākrāntamanorathaḥ a.ka.23.10; \n\n• vi. upacitakaraḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya maheśvarāya padmaśriye varadāya…upacitakarāya kā.vyū.205kha/263. nye bar bsam par bya|kṛ. upanidhyātavyam — tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evameteṣāṃ dharmāṇāṃ gambhīradharmatā pratyavekṣitavyā upanidhyātavyā, na ca sākṣātkartavyā a.sā.328kha/185. nye bar bsres|= {nyer bsres/} nye bar bsres pa|= {nyer bsres/} nye bar bslad|= {nye bar bslad pa/} nye bar bslad pa|= {nyer bslad} 1. upaplavaḥ — dṛṣṭvā prakāśaviśadānyanupaplavāni…vanāni tatra a.ka.56. 19 2. upaplavaḥ — tad bhāvanājaṃ pratyakṣamiṣṭaṃ śeṣā upaplavāḥ pra.vā.2.286; śeṣā ayathārthā upaplavā bhramāḥ, yathā—aśubhāḥ pṛthvīkṛtsnādipratyayāḥ ma.vṛ. 2.286; loke ca dṛśyate vākyapadārthopaplavaḥ kvacit \n vede tadanusāreṇopaplavaḥ kimasambhavī pra.a. 8ka/10; viplavaḥ — loke vākyapadārthānāṃ viplavasyopalabdhitaḥ \n vede ta eva cecchabdāḥ kinna viplavasambhavaḥ pra.a.8ka/10. nye bar lhags|= {nye bar lhags pa/} {nye bar lhags te} samabhigamya — mārgapranaṣṭādhvagadīnadarśanaṃ cainamabhisamīkṣya samabhigamyopacārapuraḥsaraṃ samāśvāsayanta ūcuḥ jā.mā.56/33. nye bar lhags pa|bhū.kā.kṛ. upasaṃkrāntaḥ — tatastān ādāya punarapi tasya ṛṣeḥ sakāśamupasaṃkrāntaḥ vi.va. 152ka/1.93; dra. {nye bar 'ongs pa/} nye bar lhung|= {nye bar lhung ba/} nye bar lhung ba|upanipātaḥ — avarṣopanipāto'yaṃ prajānāṃ niṣpratikriyaḥ \n karoti me yatnakṛtaṃ niṣphalaṃ paripālanam a.ka.42.9. nye brag|nā. upaśailaḥ, sthaviraḥ — manuṣyāścaturvidhā —aṇḍajāḥ tāvad yathā krauñcīniryātau śailopaśailau sthavirau…jarāyujāḥ…saṃsvedajāḥ…upapādukāḥ abhi.bhā.169-4/402. nye dbang|nā. upendraḥ 1. viṣṇuḥ — svayaṃ moktumaśakto'sau mārastatkṛṇapatrayam \n prayayau śaraṇaṃ devān sendropendracaturmukhān a.ka.72.49; a.ka.61.22 2. nāgarājaḥ ma.vyu.3265. nye dbang shing rta|= {khyung} upendrarathaḥ ( viṣṇurathaḥ), garuḍaḥ cho.ko.313/rā.ko.4.460. nye sbas|nā. upaguptaḥ, gāndhikaputraḥ — mathurāyāṃ gupto nāma gāndhikadārako bhaviṣyati \n tasya putraḥ upagupto nāma bhaviṣyati…mādhyandino nāmnā ānandasya bhikṣoḥ sārdhaṃ vihārī \n sa upaguptaṃ pravrājayiṣyati vi.va. 123ka/1.11; = {nyer sbas}; dra. {nye bsrungs/} {nye bar srung /} nye sbyor|= {nye bar sbyor ba/} nye sbyor ba|= {nye bar sbyor ba/} nye med|asannidhiḥ — tenopanetṛsaṃrambhabhaṅgitvād bhaṅginī matiḥ \n na nityaṃ dāhako vahnirdāhyāsannidhinā yathā ta.sa.10kha/127. nye med pa|= {nye med/} nye ts+tsha do|= {nye ba'i tshan do ha/} nye tshal|= {nye ba'i nags tshal/} nye tshig|= {nye ba'i tshig/} nye 'tsho|= {nye bar 'tsho ba/} nye 'tsho ba|= {nye bar 'tsho ba/} nye mdzes|nā. upacāruḥ, nṛpaḥ — manuṣyāścaturvidhā —aṇḍajāḥ…jarāyujāḥ…saṃsvedajāḥ, tadyathā māndhātṛcārūpacārukapotamālinyāmrapālyādayaḥ…upapādukāḥ abhi.bhā.169-4/402; upoṣadhasya kila rājño mūrdhni piṭako jātaḥ, tasya vṛddheranvayāt paripākānvayāt paribhedānvayād dārako jātaḥ, so'yaṃ māndhāteti saṃsvedajo bhavati \n rājñaḥ khalvapi māndhātuḥ jānūpari piṭakau jātau, tayorvṛddheranvayāt pūrvavad yāvaddārakau jātau, tāvimau cārūpacārau abhi.sphu./402; ma.vyu.3560. nye zho|vipat — {nye zhor gyur} vipannaḥ ga.vyū.50kha/144; {bar chad dam skyon} cho.ko.313; dra. {nye zho med pa/} {nye zhor 'gyur ba/} nye zho med|= {nye zho med pa/} nye zho med pa|svasti — {nye zho med par bdag gi khyim du phyin to} svastinā svagṛhamanuprāptaḥ a.śa.13ka/12; {nye zho med par bde bar 'ongs so} svastikṣemābhyāṃ… āgataḥ a.śa.67kha/59. nye zhor gyur|bhū.kā.kṛ. vipannam — na ca mama kulaputra kadācit kiṃcid yānapātraṃ vipannapūrvam ga.vyū. 50kha/144. nye zhor gyur pa|= {nye zhor gyur/} nye zhor 'gyur ba|saṃsīdanam —ye ca sattvā mama dharmadeśanāṃ śṛṇavanti, teṣāṃ sarvasaṃsārasāgarasaṃsīdanabhayāni vigacchanti ga.vyū.50kha/144. nye zung|upayamaḥ, vivāhaḥ — vivāhopayamau samau \n tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam a.ko.2. 7.56. nye rig byed|= {nye ba'i rig byed/} nye reg|• saṃ. 1. upasparśaḥ\ni. = {reg pa} sparśamātram cho.ko.313/rā.ko.1.262; ‘upasparśaḥ sparśamātre snānācamanayorapi’ iti medinī \nii. ācamanam - upasparśastvācamanam a.ko.2.7.36; dra. {kha bshal/'thor} {'thung /} {bsang gtor}; upaspṛśyaḥ ma.vyu.4355 2. upasparśanam, snānam - tīrthopasparśanam vi.va. 11ka/2.79; \n\n• bhū.kā.kṛ. = {nye bar reg pa} upaspṛṣṭam — {slob ma nye bar reg pa ni/} {snga ma bzhin du bzung byas la} śiṣyāṇāmupaspṛṣṭānāmāsīnānāṃ tu pūrvavat sa.du. 237/236. nye reg pa|= {nye reg/} nye logs|= {nye ba} samīpaḥ, nikaṭaḥ — samīpe nikaṭāsannasannikṛṣṭasanīḍavat \n sadeśābhyāśasavidhasamaryādasaveśavat \n upakaṇṭhāntikābhyarṇābhyagrā apyabhito'vyayam a.ko.3.1.64; nikaṭaḥ mi.ko.17kha; dra. {nye 'khor/} nye shing|= {rtsa ba brgya pa} śatāvarī, śatamūlī — {nye shing gi ming la/} {sha ta ba rI nye shing ngam brgya sgrib/} {sha ta mU lI rtsa ba brgya pa/} {ba hu pu tA bu mang /} {a b+hi ruH'jigs med/} {in dI ba rI ut+pal me tog can} mi.ko.58ka \n nye bsrungs|nā. upaguptaḥ, sthaviraḥ — atha kasmādevaṃ neṣyate, evaṃ ca sthaviropaguptasyāpīdaṃ netrīpadaṃ prāmāṇikaṃ bhaviṣyati—nirodhasamāpattimutpādya kṣayajñānamutpādayatīti vaktavyaṃ tathāgata iti abhi.bhā./239; dra. {nye bar srung /} {nye sbas/} {nyer sbas/} nyed|= {nyed pa/} nyed pa|mardaḥ — na pīḍamardaparimardanañcāṅgajātasya vi.sū.19ka/22; sammardaḥ — {lus nyed pa} aṅgasammardaḥ pra.a.138ka/147; mardanam — upasthānaṃ pādadhāvanamardanādi bo.pa.5.51; saṃvāhaḥ — {yab kyi zhabs dag nyed pa las byung bde ba de ni rgyal srid dag la yod dam ci} yat saṃvāhayataḥ sukhaṃ hi caraṇau tātasya kiṃ rājyake nā.nā.264ka/9; malanam — {rkang pa'i rjes ni dkyil 'khor nyid/} {nyed phyir dkyil 'khor brjod par bya} maṇḍalaṃ pādalekhaḥ syānmalanād maṇḍalamucyate he.ta. 6kha/18; āmoṭanam — {sor mo nyed pa'ang de bzhin no} aṅgulyāmoṭanaṃ tathā he.ta.6kha/18; pīḍanam — {rma nyed na} braṇapīḍane vi.sū.13kha/15. nyed byed|= {zhu mkhan} mārjanaḥ, lodhravṛkṣaḥ — gālavaḥ śābaro lodhrastirīṭastilvamārjanau a.ko.2.4.33; mārjayati udvartayatyaṅgamaneneti mārjanaḥ a.vi.2.4.33. nyed byed pa|= {nyed byed/} nyen|= {nyen pa/} nyen kor|= {nye 'khor} \n\n• saṃ. 1. upacāraḥ — parimārgan samantadigvidikṣu deśapradeśopacāreṣu…adrākṣītsamantamukhaṃ nagaram ga.vyū.19kha/117; upavicāraḥ — yena suprabhasya mahānagarasyopavicārastenopasaṃkramya paryapṛcchat—kva sa mahāprabho rājeti ga.vyū.27kha/124; pradeśaḥ — grāmamapi dahati grāmapradeśamapi, nagaramvā nagarapradeśamvā, janapadamvā janapadapradeśamvā śrā.bhū./215 2. sāmantakam — sāmantakasya prāṇakānāmanukampayā sammārjanaṃ sekaśca vi.sū.8ka/8; samīpam — sarve bhūtagaṇāstasthuḥ caityānte'pi samīpataḥ ma.mū. 293kha/455 3. upavartanam — buddho bhagavān…saśrāvakasaṃghaḥ kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane a.śa.111ka/101; \n\n• avya. pari — {mtshan gyi nyen kor du} parivyañjanam vi.sū. 8ka/8. nyen kor ba|sāmantaḥ — sāmantāśca me gocaragrāmavāsina evaṃ saṃjānante sma—kālako bata bhoḥ śramaṇo gautamaḥ la.vi.126ka/186. nyen gyur|bhū.kā.kṛ. kṣayitaḥ — {mu ges nyen gyur} durbhikṣakṣayitāḥ a.ka.42.13. nyen gyur pa|= {nyen gyur/} nyen pa|• saṃ. 1. pīḍā — {bkres pas nyen pa} kṣutpīḍā ta.pa.; vyathā lo.ko.868; klāntiḥ — sā tasya śītalacchāyā tāpaklāntimavārayat a.ka.24.102; upaghātaḥ — yathā kṣudupaghāte na vyādhyā vyākulatodayaḥ pra.a.75kha/83; utpīḍanam — {gnod pas nyen pa mi bzod pa} upadravotpīḍanāsahanam abhi.sa.bhā.62kha/85 2. parikṣāmatā— {bkres pas nyen pas} kṣutparikṣāmatayā jā.mā.279/162; \n\n• bhū.kā.kṛ. pīḍitaḥ — {grang bas nyen pa} śītapīḍitaḥ pra.a.274-2/598; vyasanapīḍitaḥ a.śa.118ka/108; prapīḍitaḥ — {skom pas nyen pa} tarṣaprapīḍitaḥ śi.sa.41ka/39; ārtaḥ — {sdug bsngal gyis nyen pa} duḥkhārtaḥ jā.mā.115/67; arditaḥ — {rlung nad kyis nyen pa} vātagadārditaḥ a.ka.46.30; {rma yis nyen pa} vraṇārditaḥ a.ka.24.95; śoṣitaḥ — {yongs su gdung ba}…{sa nyen} santāpaśoṣitam a.ka.14.129; abhyāhataḥ — {sdug bsngal gyis nyen pa} duḥkhena…abhyāhataḥ śi.sa.136ka/132; yāvanna duḥkhavedanābhyāhatā bhavanti abhi.bhā.65ka/1123; parītaḥ — {bkres pas nyen pa} kṣutparītaḥ a.ka.52.44; {gang zhig skye shis nyen pa'i 'jig rten skyong 'dod pa} trātuṃ lokān yastu jarāmṛtyuparītān… ditsati jā.mā.48/28; kṣataḥ — {tsha bas nyen pa} ātapakṣataḥ a.ka.61. 3; kṣapitaḥ — {mu ges nyen pa'i dus su} durbhikṣakṣapite kāle a.ka.90.20; karṣitaḥ — {mya ngan gyis nyen pa} śokakarṣitam vi.va.126ka/1.15; abhibhūtaḥ — {sdug bsngal gyi tshor bas nyen} duḥkhavedanābhibhūtaḥ a.śa.102ka/92; klāntaḥ — {gdung bas nyen pa'i lus can} santāpaklāntavigrahaḥ a.ka.94.9; kṣāmaḥ — {bkres pas nyen pa} kṣutkṣāmaḥ a.ka.51.27; khinnaḥ — {mu ges nyen pa} durbhikṣakhinnāḥ a.ka.64.27; mlānaḥ — {kha bas nyen pa'i pad ldan bzhin} himamlāneva padminī a.ka.32.25; drutaḥ — {nags tshal rtswa rnams 'jigs pas nyen pa 'dra} bhayadrutānīva vane tṛṇāni jā.mā.170/102; viṣaṇṇaḥ — {nyon mongs drag pos nyen pa rnams kyis} tīvrakleśaviṣaṇṇānām a.ka.79.24; \n\n• vi. āturaḥ — {'jigs pas nyen pa} bhayāturaḥ jā. mā.317/184; vivaśaḥ — dadarśa grīṣmatāpe'pi vivaśaṃ dārubhārakam a.ka.36.28; mandaḥ — {ngal bas nyen pa dag} pariśramamandāni jā.mā.358/209. nyen par gyur|= {nyen gyur/} nyen par gyur pa|= {nyen gyur/} nyer|1. = {nye/} {nye ba/} {nye bar} (u.sa.) upa — {nyer 'jal} (= {nye bar 'jal ba}) upamānam ta.sa.54kha/530; {nyer bcom} (= {nye bar bcom pa}) upahatam a.ka.63.24 2. = {nyi shu} viṃśatibodhakapadāṃśaḥ — {nyer gcig} (= {nyi shu rtsa gcig}) ekaviṃśati ma.vyu.8089; {nyer brgyad} (= {nyi shu rtsa brgyad}) aṣṭāviṃśati ma.vyu.8096. nyer bskyed|= {nye bar bskyed pa/} nyer bskyed pa|= {nye bar bskyed pa/} nyer bskrun|= {nyer bskrun pa/} nyer bskrun pa|• saṃ. = {skye ba} utpattiḥ, janma — janurjananajanmāni janirutpattirudbhavaḥ a.ko.1.5.30; \n\n• bhū.kā.kṛ. upanatam — bhavanmayakathākramopanatasaṃvidāsvādabhūḥ sa eṣa bhagavan mahānamṛtasaṃvibhāgo mama a.ka.7.60; tadbhaktyupanataṃ divyaratnasaṃcayamadbhutam \n pradadau bhikṣusaṃghebhyaḥ puṇyaratnārjanodyataḥ a.ka.9.46. nyer mkho|= {nye bar mkho ba/} nyer mkho ldan|vi. sopayogaḥ — {pha rol kun tu rmongs byed la/} {gab tshig dag ni nyer mkho ldan} paravyāmohane cāpi sopayogāḥ prahelikāḥ kā.ā.3.97. nyer mkho ba|= {nye bar mkho ba/} nyer mkho min|= {nye bar mkho ba ma yin pa/} nyer mkho med|= {nye bar mkho ba med pa/} nyer mkho med pa|= {nye bar mkho ba med pa/} nyer mkho yin|= {nye bar mkho ba yin/} nyer 'khum|upakuñcikā 1. = {zi ra nag po} kṛṣṇajīrakaḥ {dzi ra nag po'i ming /} {kA lI nag po/} {su Sha bI legs skul/} {kA ra bI rlung sgrogs/} {pr}-{I thi b+'i grags ldan/} {pr}-{i thuHgrags pa/} {u pa kuny+tsi kA nyer 'khum mam zi ra nag po zhes so} mi.ko.57ka 2. = {sug smel} sūkṣmailā {sug smel gyi ming la/} {zur chag tu sug smel zhes pa ste/} {e lA phra mo zhes so/} {de'i ming gzhan/} {tut+thaH gzir byed/} {u pa kuny+tsi ka nyer 'khum/} {ko rang g+'i dmar 'gro/} {tri puDA gsum sbyar/} {tru DiH gcod byed ces so} mi.ko.54ka \n nyer 'khum pa|= {nyer 'khum/} nyer 'khod|= {nye bar 'khod pa/} nyer 'khod pa|= {nye bar 'khod pa/} nyer 'khor|= {nye bar 'khor/} nyer gyur|= {nye bar gyur pa/} nyer gyur pa|= {nye bar gyur pa/} nyer dga'|1. nā. upanandaḥ, amātyaḥ — kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ \n kāśyapākhyād bhagavataḥ prāptavān dharmaśāsanam \n amātyayoḥ sa vinyasya rājyaṃ nandopanandayoḥ \n babhūva bodhisaṃsaktaḥ a.ka.33.23; dra. {nye dga'/} 2. = {dga' ston} uddharṣaḥ, utsavaḥ — atha kṣaṇa uddharṣo maha uddhava utsavaḥ a.ko.1.8.38. nyer dgu|= {nyi shu rtsa dgu/} nyer dgod|= {nye bar dgod pa/} nyer dgod pa|= {nye bar dgod pa/} nyer bgrod|kri. upasarpati — upasarpatyakāle yaḥ praviśatyaniveditaḥ \n anāśayajñaḥ sa satāmavamānasya bhājanam a.ka.78.18. nyer 'god|= {nye bar 'god pa/} nyer 'god pa|= {nye bar 'god pa/} nyer 'gro|= {nye bar 'gro ba/} nyer 'gro ba|= {nye bar 'gro ba/} nyer 'gro mi 'gyur|= {nyer 'gro mi 'gyur ba/} nyer 'gro mi 'gyur ba|kri. nopasarpet — {gang gi dri yis wa dag kyang /} {drung du nyer 'gro mi 'gyur ba} śṛgālā api yadgandhānnopasarpeyurantikam bo.a.8.31. nyer sgrub|= {nye bar sgrub pa/} nyer brgyad|= {nyi shu rtsa brgyad/} nyer bsgyur|= {nye bar bsgyur ba/} nyer bsgyu+ur ba|= {nye bar bsgyur ba/} nyer bsgrubs|= {nye bar bsgrubs pa/} nyer bsgru+ubs pa|= {nye bar bsgrubs pa/} nyer lnga|= {nyi shu rtsa lnga /} nyer gcig|= {nyi shu rtsa gcig} nyer bcom|= {nye bar bcom pa/} nyer bcom pa|= {nye bar bcom pa/} nyer 'jal|= {nye bar 'jal ba/} nyer 'jal 'gyur|kri. upamā bhavet — vedakārasadṛk kaścid yadi dṛśyeta samprati \n tatastenopamānena karturapyupamā bhavet ta.sa.76kha/716. nyer 'jal ba|= {nye bar 'jal ba/} nyer 'joms|= {nye bar 'joms pa/} nyer 'joms pa|= {nye bar 'joms pa/} nyer 'joms byed|vi. upaghātī — kravyādāṃ mātarāṃścaiva raudrasattvopaghātinām \n duṣṭasattvāṃ tathā vakṣye caritaṃ piśitāśinām ma.mū.187kha/120. nyer brjod|= {nye bar brjod pa/} nyer brjod pa|= {nye bar brjod pa/} nyer nyams|= {nye bar nyams pa/} nyer nyams pa|= {nye bar nyams pa/} nyer gnyis|= {nyi shu rtsa gnyis/} nyer gtod|= {nye bar gtod pa/} nyer gtod pa|= {nye bar gtod pa/} nyer btags|= {nye bar btags pa/} nyer btags pa|= {nye bar btags pa/} nyer btud|= {nyer btud pa/} nyer btud pa|kṛ. upasarat — {lho yi ri las nyer btud pa'i/} {rlung gis} dakṣiṇādrerupasaran mārutaḥ kā. ā.3.150. nyer rtogs|= {nye bar rtogs pa/} nyer rtogs pa|= {nye bar rtogs pa/} nyer ston|= {nye bar ston pa/} nyer ston pa|= {nye bar ston pa/} nyer brtag|= {nye bar brtag pa/} nyer brtag pa|= {nye bar brtag pa/} nyer brtags|= {nye bar brtags pa/} nyer brtags pa|= {nye bar brtags pa/} nyer bstan|= {nye bar bstan pa/} nyer bstan pa|= {nye bar bstan pa/} nyer bstan byas|upadeśanaṃ kṝtam — yatastu mūrkhaśūdrebhyaḥ kṛtaṃ tairupadeśanam ta.sa.117kha/1015. nyer bstan byas pa|= {nyer bstan byas/} nyer drug|= {nyi shu rtsa drug} nyer gdams|= {nye bar gdams pa/} nyer gdams pa|= {nye bar gdams pa/} nyer bdun|= {nyi shu rtsa bdun/} nyer 'dogs|= {nye bar 'dogs pa/} nyer 'dogs pa|= {nye bar 'dogs pa/} nyer 'dre|= {'dre ldog} upāvṛttaḥ, luṭhitaḥ — triṣūpāvṛttaluṭhitau apāvṛtte a.ko.2.8.50; bhuvi muhuḥ parāvṛttāśvanāmāni a.vi.2.8.50. nyer bsdogs|= {nye bsdogs/} {nye bar bsdogs pa} sāmantakam — sāmantakasyaikā abhi.ko.5.66; ākāśānantyāyatanasāmantakasyaikā rūparāgakṣayaparijñā phalam abhi.bhā.5.66; sāmantakāstu vijñaptiḥ abhi.ko.4.68; abhi.bhā.77ka/1168; sāmantam — catvāro'rūpisāmante abhi.ko.3.35; ākāśānantyāyatanasāmantakamatrārūpisāmantakam \n tatra catvāro rūpaśabdaspraṣṭavyadharmopavicārāḥ abhi.bhā.5.66; samantakam — {nyer bsdogs dang dngos gzhi'i ting nge 'dzin} samantakamaulasamādhiḥ sū.a.166kha/58. nyer bsdogs kyi rnam par grol ba'i lam|pā. sāmantakavimuktimārgaḥ — sāmantakavimuktimārgā api vimokṣākhyāṃ labhante, nānantaryamārgaḥ; avarālambanatvāt abhi.bhā.79kha/1177. nyer bsdogs kyi sems|sāmantakacittam — yadyapi sāmantakacittena sandhilabdhaḥ kliṣṭo bhavati \n samāhitasya tu kliṣṭatvaṃ pratiṣidhyate abhi.bhā.75kha/1161. nyer bsdogs las skye|sāmantakād bhavati — atha yaḥ sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti, kimasyānantaryamārgavat sarve vimuktimārgāḥ sāmantakād bhavanti ? netyāha abhi.bhā.28kha/976. nyer gnas|= {nye bar gnas pa/} nyer gnas pa|= {nye bar gnas pa/} nyer gnas pa med|= {nyer gnas pa med pa/} nyer gnas pa med pa|• saṃ. asānnidhyam — sukhaduḥkhādibhede tu yat sakṛnnāsti vedanam \n hetvabhāvādasānnidhyāt tajjñeyaṃ na virudhyate ta.sa.132ka/1122; \n\n• vi. asannihitam — {des na shes bya nyer gnas pa/} {med par shes pa med ces nges} tenāsannihitajñeyaṃ jñānaṃ nāstīti niścayaḥ bo.a.9.62. nyer gnas spyod yul can|vi. sannikṛṣṭārthagocaram — viprakṛṣṭe hi viṣaye tadudbhatā matiḥ pramā \n tatjanyatvād yathaiveyaṃ sannikṛṣṭārthagocarā ta.sa.109ka/951. nyer gnod|= {nye bar gnod pa/} nyer gnod pa|= {nye bar gnod pa/} nyer spyad|= {nye bar spyad pa/} nyer spyad pa|= {nye bar spyad pa/} nyer spyad bya|= {nye bar spyad par bya ba/} nyer spyad 'os|vi. upabhogārham — {grogs mo khyod kyi gdong pad 'di/} {rA dza ha}~{M sas nyer spyad 'os} rājahaṃsopabhogārhaṃ…sakhi vaktrāmbujamidantava kā.ā.2.86. nyer spyod|= {nye bar spyod pa/} nyer spyod pa|= {nye bar spyod pa/} nyer bye|utphullaḥ, vikasitaḥ — praphullotphullasaṃphullavyākośavikacasphuṭāḥ \n phullaścaite vikasite a.ko.2.4.7; vikasitavṛkṣādināmāni a.vi.2.4.7. nyer blang|= {nye bar blang ba/} nyer blang ba|= {nye bar blang ba/} nyer blangs|= {nye bar blangs pa/} nyer blangs pa|= {nye bar blangs pa/} nyer 'brel|• saṃ. upaśleṣaḥ — grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe \n manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca abhi.a.5.13; \n\n• bhū.kā.kṛ. upasaṃhitam — yadarthavaddharmapadopasaṃhitaṃ tridhātusaṃkleśanibarhaṇaṃ vacaḥ ra.vi.5.18. nyer 'brel ba|= {nyer 'brel/} nyer sbas|nā. upaguptaḥ, gāndhikaputraḥ — abhūd guptābhidhānasya gāndhikasya sutaḥ purā \n mathurāvāsinaḥ śrīmānupagupta iti śrutaḥ a.ka.72.2; = {nye sbas}; dra. {nye bar srung /} {nye bsrungs/} nyer mi 'gyur|= {nye bar mi 'gyur ba/} nyer mi 'gro|= {nye bar mi 'gro/} nyer mi 'gro ba|= {nye bar mi 'gro/} nyer mi gnas|= {nye bar mi gnas pa/} nyer mi gnas pa|= {nye bar mi gnas pa/} nyer dmigs|= {nye bar dmigs pa/} nyer dmigs pa|= {nye bar dmigs pa/} nyer gtses|= {'tshe ba'am gsod pa} nihiṃsanam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n pravāsanaṃ parāsanaṃ niṣūdanaṃ nihiṃsanam \n nirvāsanaṃ saṃjñapanaṃ nirgranthanamapāsanam \n nistarhaṇaṃ nihananaṃ kṣaṇanaṃ parivarjanam \n nirvāpaṇaṃ viśasanaṃ māraṇaṃ pratighātanam \n udvāsanapramathanakrathanojjāsanāni ca \n ālambhapiñjaviśaraghātonmāthavadhā api a.ko.2.8.113. nyer tshogs|= {pi pi ling} upakulyā, pippalī {pi pi ling gi ming la/} {pi p+pa l+'i pi pi ling ste srung byed dam grog sked kyang zer/} {ming gzhan/} {kriShaNA nag po/} /{a+'u Sha Na tshan de/} {mA g+ha d+hI dbus spyod/} {ko lA phag 'dra/} {u pa ku l+yA nyer tshogs/} {bai di hI lus 'phags skyes shauN DI tshang tshang spyod} mi.ko.56ka \n nyer tshogs pa|= {nyer tshogs/} nyer mtshon|= {nye bar mtshon pa/} nyer mtshon pa|= {nye bar mtshon pa/} nyer mtshon min|= {nye bar mtshon ma yin pa/} nyer 'tshe|= {nye bar 'tshe ba/} nyer 'tshe ba|= {nye bar 'tshe ba/} nyer 'tshe med|= {nye bar 'tshe ba med pa/} nyer 'tshe med pa|= {nye bar 'tshe ba med pa/} nyer 'tsho|= {nye bar 'tsho ba/} nyer 'tsho ba|= {nye bar 'tsho ba/} nyer 'tsho'i rgyu|= {nye bar 'tsho ba'i rgyu/} nyer mdzes|= {nye bar mdzes pa/} nyer mdzes pa|= {nye bar mdzes pa/} nyer 'dzin|= {nye bar 'dzin pa/} nyer 'dzin pa|= {nye bar 'dzin pa/} nyer zhi|= {nye bar zhi ba/} nyer zhi mchog la gnas|vi. paramopaśamasthaḥ — {nyer zhi mchog la gnas bzhin du/} {thugs rje gtso dang ldan pas na/} {rol mo mkhan gyi sgyu rtsal yang /} {khyod kyi zhabs kyis 'dor bar mdzad} paramopaśamastho'pi karuṇāparavattayā \n kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi śa.bu., kā.62. nyer zhi ba|= {nye bar zhi ba/} nyer zhi min|vi. anupaśāntaḥ — kāmā ime khalu na sevyāḥ pātana tiryakpretanirayeṣu \n vakṣyanti te sada gṛhīṇāṃ te ca svayamadānta anupaśāntāḥ rā.pa.240kha/138. nyer zhi min pa|= {nyer zhi min/} nyer gzhag|= {nye bar gzhag pa/} nyer gzhag pa|= {nye bar gzhag pa/} nyer bzhag|= {nye bar bzhag pa/} nyer bzhag pa|= {nye bar bzhag pa/} nyer bzhi|= {nyi shu rtsa bzhi/} nyer bzhugs|bhū.kā.kṛ. upaviṣṭaḥ — tridaśeṣūpaviṣṭeṣu ratnaparyaṅkapaṃktiṣu \n upāviśannṛpaḥ śrīmānāsanārdhe śatakratoḥ a.ka.4.88. nyer bzhugs pa|= {nyer bzhugs/} nyer len|= {nye bar len pa/} nyer len pa|= {nye bar len pa/} nyer len rgyu|= {nye bar len pa'i rgyu/} nyer len can|= {nye bar len pa can/} nyer len bcas|= {nye bar len pa dang bcas pa/} nyer len bcas pa|= {nye bar len pa dang bcas pa/} nyer len stobs byung|= {nyer len stobs las byung ba/} nyer len stobs las byung ba|vi. upādānabalodbhūtam — {rang gi nyer len stobs las byung} svopādānabalodbhūtāḥ ta.sa.17ka/194; svopādānabalodbhate sahakāritvakalpane santānāntaracittasya na kācid vyāhatiḥ bhavet ta.sa.69ka/651; upādānabalodbhavam — tasmāt tatrādivijñānaṃ svopādānabalodbhavam ta.sa.69ka/652. nyer len pa'i phung po|= {nye bar len pa'i phung po/} nyer len phung po|= {nye bar len pa'i phung po/} nyer len ma mchis|= {nye bar len pa ma mchis pa/} nyer len ma mchis pa|= {nye bar len pa ma mchis pa/} nyer len med|= {nye bar len pa med pa/} nyer len med pa|= {nye bar len pa med pa/} nyer shes|upajñā, ādyajñānam - upajñā jñānamādyaṃ syāt a.ko.2.7.13; vinopadeśaṃ svayameva prathamaṃ jñānamupajñā yathā vālmīkeḥ ślokanirmāṇajñānamiti subhūtiṭīkā a.pā.2.7.13. nyer bshad|bhū.kā.kṛ. upavarṇitam — narasiṃhādayo ye hi dvairūpyeṇopavarṇitāḥ \n teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate ta.sa.63kha/599. nyer bshad pa|= {nyer bshad/} nyer sogs|= {nye bar sogs pa/} nyer sogs pa|= {nye bar sogs pa/} nyer song|= {nye bar song ba/} nyer song ba|= {nye bar song ba/} nyer gsum|= {nyi shu rtsa gsum/} nyer bsags|= {nye bar bsags pa/} nyer bsags pa|= {nye bar bsags pa/} nyer bsres|upaśleṣaḥ — nādena saṃskṛtācchrotrād yadā śabdaḥ pratīyate \n tadupaśleṣatastasya bodhaṃ kecit pracakṣate ta.sa.78ka/729. nyer bsres pa|= {nyer bsres/} nyer bslad|= {nye bar bslad pa/} nyer bslad pa|= {nye bar bslad pa/} nyel|= {nyel ba/} nyel ba|=(?) kīrṇaḥ — udbhūtārtasvaraiḥ kaṇṭhaiḥ sotkaṇṭhaiḥ sa viṣādavān \n sarvairgṛhītakīrṇāśruḥ ({mchi ma nyel}) vājī jīvitamatyajat a.ka.24.178. nyes|= {nyes pa/} nyes skabs|= {nyes pa'i skabs/} nyes skyon|doṣamalaḥ — {dug gi nyes skyon bsal ba'i phyir/} {phung ces bya bas dbang bskur ro} abhiṣiñcet phuṃkāraiḥ viṣadoṣamalāpahaiḥ sa.du.205/204. nyes can|• vi. duṣṭaḥ — na ca duṣṭaḥ svayaṃ svasya doṣavyāvartanakṣamaḥ \n duṣṭo'duṣṭaḥ kathaṃ bhāvī na so'nyo bhavati kvacit pra.a.140kha/150; \n\n• nā. = {tshangs pa} druhiṇaḥ, brahmā — brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ \n dhātābjayonirdruhiṇo viriñciḥ kamalāsanaḥ \n sraṣṭā prajāpatirvedhā vidhātā viśvasṛḍ vidhiḥ a.ko. 1.1.17. nyes bcas|= {nyes pa dang bcas pa/} nyes bcas pa|= {nyes pa dang bcas pa/} nyes chung|= {nyes pa chung ba/} nyes chung ngo tsha|= {nyes pa chung ngus ngo tsha ba} vi. tanudoṣalajjaḥ, bodhisattvasya — vimānalajjastanudoṣalajjaḥ…khalu bodhisattvaḥ \n…{nyes pa chung ngus ngo tsha ba ni kha na ma tho ba phra rab tsam dag la yang 'jigs par lta bas so} tanudoṣalajjo'ṇumātreṣvavadyeṣu bhayadarśī sū.a. 248kha/166. nyes chung ba|= {nyes pa chung ba/} nyes dang bcas|= {nyes pa dang bcas pa/} nyes dang bcas pa|= {nyes pa dang bcas pa/} nyes pa|= {nyes} 1. doṣaḥ — aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam a.śa.145ka/134; {'khor ba la nyes par lta ba} saṃsāre doṣadarśī a.śa.103kha/93; {dug gi nyes skyon bsal ba'i phyir/} {phung ces bya bas dbang bskur ro} abhiṣiñcet phuṃkāraiḥ viṣadoṣamalāpahaiḥ sa.du.205/204; pradoṣaḥ — manaḥ pradoṣaḥ prakṛtipraduṣṭo('yathārute cāpi) hyayuktarūpaḥ \n prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā sū.a.134ka/8; saṃdoṣaḥ — sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ sū.a.144kha/23; ādīnavaḥ — {nyes pa dang bcas pa} sādīnavaḥ la.vi.106ka/153; atyayaḥ — pṛthagbhāvarucimabhinirūpya karmaṇaḥ kṛtau sthūlātyayaḥ vi.sū.57kha/72; jā.mā.192/111; malaḥ — tato vicāraśūnyatvādāgantavo malāḥ…nātyantaṃ praroḍhuṃ samartho malaḥ \n yathā syandinyāṃ bhuvi agnirutpanno na prarohati pra.a.135ka/144; kalaṅkaḥ — yathoktaviṃśatiprakāradharmakalaṅkāpagamāt saptamī samyaganābhogamārgopaśleṣāt suṣṭhu dūraṃgatatvāt dūraṃgamā bhūmiḥ samīyate \n tathā ca heyamadhikṛtyoktam— ātmasattvagrahaḥ…kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam abhi.a.1.62; aparādhaḥ — atha śakro devānāmindraḥ…svamaparādhamāviścakāra jā.mā.206/119; agaḥ — yeṣāntu punarapratisandhikaraṇāya saṃskārakṣayecchā nāsti te'kṣīṇasaṃskārā anaghā evāvatiṣṭhante pra.a. 130ka/139; kilviṣam — {khyod kyi zhabs rdul lhung ba yis/} {nyes pa dag ni ma lus bkrus} yuṣmatpādarajaḥdhautaniḥśeṣakilviṣam kā.ā.1.90; avarṇaḥ — tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ, vīryārambhasya cānuśaṃsaḥ a.śa.11ka/9 2. = {skyon} doṣaḥ — {gcig la gcig brten pa'i nyes pa} itaretarāśrayaṇadoṣaḥ pra.a.5kha/7; aparādhaḥ — tasmād viparītānvayo'pi vakturaparādhāt, na vastunaḥ nyā.ṭī.88kha/244; āgaḥ — tadiha vacane asmadāgaḥ asmadaparādhaḥ…saddharmanītau munayaḥ pramāṇam abhi.sphu.311kha/1187; kṣatiḥ — pramāṇena prasiddhe dharmiṇi vicārasyāpratibandhācchāstraṃ parityajato'pi na kācit kṣatiḥ pra.a.242-1/527 3. = {ltung ba} āpattiḥ — sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṃgṛhītā veditavyā…evamasau vyutthito vaktavyastasyāḥ āpatteḥ bo.bhū. 97kha/124; vyatikramaḥ — nigrahaḥ katamaḥ ? ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame \n madhye vyatikrame'vasādanā \n adhimātre vyatikrame pravāsanā bo.bhū.50ka/59; bo.bhū.92ka/117; riṅgaṇam — riṅga(ṅkha)ṇaṃ skhalanaṃ same a.ko. 1.8.36; svadharmāccalananāmanī a.vi.1.8.36 4. upaplavaḥ — yo'yaṃ dhātubhāvena vipakṣapratipakṣabhedād āryapudgalādibhedaḥ sa na prāpnotīti mahān śāsanopaplavaḥ prasajyate ma.ṭī.203kha/24; viplavaḥ — mithaḥ kathā samabhavannagaradvārarakṣiṇām \n bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ a.ka.24. 135 5. pā. doṣaḥ — {rlung dang mkhris pa la sogs pa'i nyes pa} vātapitādidoṣaḥ pra.a.65kha/74 6. duṣṭatā — yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena, tathā buddhajñānānāmāvaraṇaṃ sattvānāmā(ma)bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā sū.a.156ka/42; vaiguṇyam — {las kyi nyes pa} karmavaiguṇyam jā.mā.120/70; \n\n• vi. duṣkṛtam — {nyes pa'i las bgyid pa} duṣkṛtakarmakārī vi.va.155kha/1.43; duṣṭam — tato yadi nāma na duṣṭaṃ vastu tathāpi vaktrā duṣṭaṃ darśitamiti duṣṭameva nyā.ṭī.88ka/243; asādhu — ayuktavat sādhvapi kiṃcidīkṣyate prakāśate'sādhvapi kiṃcidanyathā \n na kāryatattvaṃ sahasaiva lakṣyate vimarśamaprāpya viśeṣahetubhiḥ jā.mā.336/196; \n\n• u.sa. dus — {nyes par spyod pa} duścaritam abhi.sphu.266kha/1084; {nyes par byas pa} duṣkṛtam sū.a.241ka/155; dur — {nyes par smras pa} duruktam sū.a.149kha/32; {nyes par bshad pa} durākhyātam sū.a.223ka/132; {nyes par zin pa} durgṛhītam abhi.bhā.81kha/1187; apa — {nyes par byas pa} apakṛtam jā.mā.265/153; {nyes pa dang mthun pa nyid} aparādhyatā vi.sū.87kha/105; {nyes pa byed} aparādhyati bo.a.6.67; \n\n• avya. ku — {nyes pa'i lta ba} kudṛṣṭiḥ la.a.71ka/19; {nyes par byas pa} kukṛtam a.ka.51.44. nyes par|atyayataḥ— {nyes pa la nyes par mthol cig} atyayamatyayato deśaya śi.sa.38ka/36. nyes pa ngor brjod pa|vi. anvakṣaḥ — yeyaṃ vāgadeśā karkaśā parakaṭukā parābhisaṃjananī anvakṣānvakṣaprāgbhārā grāmyā da.bhū.188kha/15. nyes pa ngor brjod pa la gzhol ba|vi. anvakṣaprāgbhāraḥ — yeyaṃ vāgadeśā karkaśā parakaṭukā parābhisaṃjananī anvakṣānvakṣaprāgbhārā grāmyā da.bhū.188kha/15. nyes pa can|= {nyes can/} nyes pa chung|= {nyes pa chung ba/} nyes pa chung ngu|= {nyes pa chung ba/} nyes pa chung ngus ngo tsha ba|= {nyes chung ngo tsha/} nyes pa chung ldan|vi. alpāparādhaḥ — teṣāmalpāparādhaṃ tu darśanaṃ nityatoktitaḥ \n rūpaśabdādicittānāṃ vyaktaṃ bhedopalakṣaṇāt ta.sa.13kha/156. nyes pa chung ba|= {nyes pa chung ngu} tanudoṣaḥ, svalpāparādhaḥ — {nyes pa chung ngus ngo tsha ba} tanudoṣalajjaḥ sū.a. 248kha/166; alpāparādhaḥ — teṣāmalpāparādhaṃ tu darśanaṃ nityatoktitaḥ ta.sa.13kha/156. nyes pa chung ba dang ldan pa|= {nyes pa chung ldan/} nyes pa che|mahāparādhaḥ — doṣānurūpaṃ praṇayanti daṇḍaṃ kṛtāparādheṣu nṛpāḥ pareṣu \n mahāparādhe yadi mṛtyuśatrau na daṇḍanītipravaṇā bhavanti jā.mā.406/237. nyes pa chen po|= {nyes pa che/} nyes pa thams cad rnam spangs pa|vi. sarvadoṣavivarjitam — aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam ? yatra nyastaṃ tvayā bījamiṣṭaṃ svargopapattaye a.śa.145ka/134. nyes pa dang bcas|= {nyes pa dang bcas pa/} nyes pa dang bcas pa|vi. sadoṣaḥ — sā hyadoṣā \n pratighātastu sadoṣaḥ sū.a.134ka/8; sāparādhaḥ — tenādikarmikeṇa bodhisattvena sāparādhena paścime yāme utthāyāsanāt prāṅmukhena sthitvā dhūpaṃ dhūpayitavyam śi.sa.42ka/40; sādīnavaḥ — anityāḥ khalvete kāmāḥ…sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣā iti jñātvā vivarjitāḥ prājñaiḥ la.vi.106ka/153; sāpattikaḥ — atha tadduḥkhena me bādhā nāstītyupekṣate…sāpattiko bhavati śi.sa.82ka/81; sāparādhikaḥ — tatpratyayāt sarvatryadhvagatānāmarhatāṃ samyaksaṃbuddhānāṃ bodhisattvānāmāryapudgalānāṃ ca purataḥ sāparādhiko bhavati śi.sa.40kha/39. nyes pa dang mthun pa nyid|aparādhyatā — {tshangs pa mtshungs par spyod pa rnams la nyes pa dang mthun pa nyid mi bya'o} nāparādhyatā sabrahmacāriṣu vi.sū.87kha/105. nyes pa dang bral|= {nyes pa dang bral ba/} nyes pa dang bral ba|vi. nirdoṣaḥ — svārthe nispṛhatā nāma virāgasyeti saṃmatam \n parārthaniḥspṛhastvasti nirdoṣo'pi na saṅgataḥ pra.a.71ka/79. nyes pa dang bral ba nyid|nirdoṣatā — na khalu parārthanispṛhatayā nirdoṣatā labhyate \n sa eva hi tasya doṣo yadakṛpatvaṃ nāma pra.a.71ka/79. nyes pa du ma dang ldan|= {nyes pa du ma dang ldan pa/} nyes pa du ma dang ldan pa|vi. anekadoṣaduṣṭaḥ — yāvadbhagavāṃstaṃ trirapi gṛhisaṃsargānnivārayati—vatsa anekadoṣaduṣṭo'yaṃ gṛhisaṃsargaḥ a.śa.103kha/93. nyes pa du mas gang|= {nyes pa du mas gang ba/} nyes pa du mas gang ba|vi. anekadoṣasaṃkulaḥ — {khyim gyi gnas ni nyes pa du mas gang} anekadoṣasaṃkulo gṛhāvāsaḥ a.śa.104kha/94. nyes pa spangs|= {nyes pa spangs pa/} nyes pa spangs pa|vi. apetadoṣaḥ — tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddhacakṣuḥ a.śa.78ka/69; vāntadoṣaḥ — niṣkalaḥ sarvago vyāpī sūkṣmo bījamanāsravaḥ \n arajo virajo vimalo vāntadoṣo nirāmayaḥ vi.pra.159ka/1.7; dra. {nyes pa bsal ba/} nyes pa spyad|= {nyes spyad/} nyes pa spyad pa|= {nyes spyad/} nyes pa spyod|= {nyes spyod/} nyes pa spyod pa|= {nyes spyod/} nyes pa byas|= {nyes par byas pa/} nyes pa byas pa|= {nyes par byas pa/} nyes pa byed|= {nyes par byed pa/} nyes pa byed pa|= {nyes par byed pa/} nyes pa sbom po|sthūlātyayaḥ — saṃjñāya saṃghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanaṃ sthūlātyayaḥ vi.sū.29ka/36. nyes pa ma zad|= {nyes pa ma zad pa/} nyes pa ma zad pa|vi. akṣīṇadoṣaḥ — athāpi syāt, yasya puruṣasyākṣīṇadoṣasyāpi sato vākyādbāhulyena sampratyayo dṛṣṭaḥ ta.pa.44kha/537. nyes pa mang po|bahudoṣaḥ — {nyes pa mang po'i skyon can} bahudoṣaduṣṭaḥ da.bhū.223kha/34; {nyes pa mang por ldan pa} bahudoṣayuktaḥ a.śa.78ka/69; dra. {nyes pa mang ba/} nyes pa mang po'i skyon can|vi. bahudoṣaduṣṭam — hanta vayamevaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvā asya saṃyogasya asyāḥ sāmagryā vyavacchedaṃ kariṣyāmaḥ da.bhū.223kha/34. nyes pa mang por ldan|= {nyes pa mang por ldan pa/} nyes pa mang por ldan pa|vi. bahudoṣayuktaḥ — tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ a.śa.78ka/69. nyes pa mang ba|vi. bahudoṣaḥ — {'dod pa dag nyes pa mang ba} bahudoṣāśca kāmāḥ rā.pa.250ka/152; dra. {nyes pa mang po/} nyes pa med|= {nyes pa med pa/} nyes pa med pa|= {nyes med} \n\n• kri. = {nyes pa med} na doṣaḥ syāt — evamapi na doṣaḥ syāt, ekasya darśane śeṣāṇāṃ kāryābhisamayavacanāt abhi.bhā.17kha/927; \n\n• saṃ. anāpattiḥ — anāpattiḥ kṣiptacetasaḥ \n anāpattiḥ śuddhāśayabhūmipraviṣṭasya bo.bhū.86kha/110; \n\n• vi. nirdoṣaḥ — niravagraha nirdoṣa niṣkāluṣyānavasthita \n āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te sū.a.259kha/179; adoṣaḥ — tasmādupekṣaiva varaṃ \n kasmāt ? sā hyadoṣā \n pratighātastu sadoṣaḥ sū.a. 134ka/8; niraparādhaḥ — janairabhidrute tasmin sahasā cauramaṇḍale \n niraparādha evāndhaścaurabhrāntyā nipātitaḥ a.ka.14.132; anāgaḥ — parimuṣitamatiryayā nihanyādapi pitaraṃ jananīmanāgasaṃ vā jā.mā.186/107; anaghaḥ — yeṣāntu punarapratisandhikaraṇāya saṃskārakṣayecchā nāsti te'kṣīṇasaṃskārā anaghā evāvatiṣṭhante pra.a.130ka/139; niratyayaḥ — {bgrod pa gcig dang thabs bde dang /} {legs par 'brel dang nyes pa med/}… {khyod kyi bstan 'dra gzhan la med} ekāyanaṃ sukhopāyaṃ svanubandhi niratyayaṃ…tava nānyasya śāsanam śa.bu., kā.82; anaparādhī — yasmādrājā anaparādhibhūtānukampakaḥ la.a.155ka/102; niraparādhī — mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante la.a.155kha/103; aduṣṭaḥ — na ca mayārhaḥ kaścidakāmaḥ puruṣaḥ paśutve niyoktumaduṣṭaḥ jā.mā.124/72; pra.a.140kha/150. nyes pa zad|= {nyes pa zad pa/} nyes pa zad pa|vi. kṣīṇadoṣaḥ — mīmāṃsakaiḥ kṣīṇadoṣapuruṣānabhyupagamādāpto nāṅgīkṛta eveti kutastadvacanasya prāmāṇyaṃ syāt ta.pa.44ka/537; āptaḥ — yathārthadarśanādiguṇayuktapuruṣa āptaḥ pra.vṛ.194-1/73; dra. {nyes pa zad pa can/} nyes pa zad pa can|vi. kṣīṇadoṣaḥ — sa tu kṣīṇadoṣo duranvayo yadupadeśādayaṃ pratipadyeta pra.vṛ.194-5/74; dra. {nyes pa zad pa/} nyes pa bzlog pa|pratyāpattiḥ — {nyes pa bzlog pa'i stobs} pratyāpattibalam bo.pa.75; dra. {nyes pa las zlog pa/} nyes pa bzlog pa'i stobs|pā. pratyāpattibalam — caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati…yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca bo.pa.5.98; = {nyes pa las zlog pa'i stobs/} nyes pa las zlog pa|pratyāpattiḥ — {nyes pa las zlog pa'i stobs} pratyāpattibalam śi.sa.90ka/89; dra. {nyes pa bzlog pa/} nyes pa las zlog pa'i stobs|pā. pratyāpattibalam — caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati…yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca śi.sa.90ka/89; = {nyes pa bzlog pa'i stobs/} nyes pa shes|= {nyes pa shes pa/} nyes pa shes pa|= {mkhas pa} doṣajñaḥ, vidvān - vidvān vipaścid doṣajñaḥ san sudhīḥ kovido budhaḥ \n dhīro manīṣī jñaḥ prājñaḥ saṃkhyāvān paṇḍitaḥ kaviḥ \n dhīmān sūriḥ kṛtī kṛṣṭirlabdhavarṇo vicakṣaṇaḥ \n dūradarśī dīrghadarśī a.ko.2.7.5. nyes pa bshags|= {nyes pa bshags pa/} {nyes pa bshags te} kṣamayitvā — tato rājā…amātyān naigamajānapadāṃśca kṣamayitvā janakāyaṃ cāśvāsya… imāṃ gāthāṃ bhāṣate a.śa.109ka/98. nyes pa bshags pa|1. atyayadeśanā — teṣāmatyayadeśanāpi na bhaviṣyati kiṃ punarjñānābhisamayaḥ rā.pa. 242kha/140 2. = {nyes pa bshags} atyayo deśitaḥ — tena bhagavataḥ pādayornipatya atyayo deśitaḥ, bhagavāṃśca saśrāvakasaṃghaḥ piṇḍakena pratipāditaḥ a.śa.78kha/69. nyes pa gsum 'joms|= {nyes gsum 'joms} tridoṣāpahaḥ, tathāgatasya paryāyaḥ ma.vyu.71. nyes pa gsum 'joms pa|= {nyes pa gsum 'joms/} nyes pa bsal|= {nyes pa bsal ba/} nyes pa bsal ba|vi. vāntadoṣaḥ — kṣīṇāsravo vāntadoṣaḥ (prāpto'hamacalaṃ padam vi.va.286ka/1.104; dra. {nyes pa spangs pa/} nyes pa'i skabs|doṣāntaram — {nyes pa'i skabs dang 'khrul pa tshol ba} doṣāntaraskhalitagaveṣī śrā.bhū.69kha/165. nyes pa'i skabs dang 'khrul pa tshol|= {nyes pa'i skabs dang 'khrul pa tshol ba/} nyes pa'i skabs dang 'khrul pa tshol ba|vi. doṣāntaraskhalitagaveṣī — sa ebhirdharmaiḥ samanvāgato dharmakāmo bhavati… ātmadoṣāntaraskhalitagaveṣī vā bhavati śrā.bhū.69kha/165. nyes pa'i skyon|= {nyes skyon/} nyes pa'i glags|randhram, doṣaḥ — {nyes pa'i glags tshol ba} randhrānveṣī vi.va.316ka/1.129; nyes pa'i glags tshol|= {nyes pa'i glags tshol ba/} nyes pa'i glags tshol ba|• vi. randhrānveṣī — aham asya sarvatra pūrvaṃgamo nāhamanena kadācidvastreṇācchāditaḥ \n eṣa tvacirābhyāgata eva vastreṇācchādita iti sa bhrāturvasiṣṭhasya randhrānveṣī saṃvṛttaḥ vi.va.316ka/1.129; \n\n• saṃ. randhrānveṣaṇam — tena tasmai dattam \n tathāpyasau randhrānveṣaṇaparastiṣṭhatyeva vi.va.316ka/1.129. nyes pa'i lta ba|kudṛṣṭiḥ — {nyes pa'i lta bas zin pa} kudṛṣṭidaṣṭaḥ la.a.71ka/19; dra. {nyes par lta ba/} nyes pa'i lta bas zin pa|vi. kudṛṣṭidaṣṭaḥ — evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti la.a.71ka/19. nyes pa'i dmigs|= {nyes dmigs/} nyes pa'i dmigs pa|= {nyes dmigs/} nyes pa'i las|duṣkarma; duṣkṛtakarma — {nyes pa'i las bgyid pa} duṣkṛtakarmakārī vi.va.155kha/1.43. nyes pa'i las bgyid|= {nyes pa'i las bgyid pa/} nyes pa'i las bgyid pa|vi. duṣkṛtakarmakārī — amātyāḥ kathayanti—deva sādhāraṇa eṣa eva dharmo duṣkṛtakarmakāriṇāṃ pūrvakarmāparādhādbhavatīti vi.va. 155kha/1.43. nyes par bgyis|= {nyes par bgyis pa/} nyes par bgyis pa|vi. duṣkṛtam — duścintitaṃ duruktaṃ ca duṣkṛtenāpi karmaṇā \n anādīnavadṛṣṭena yattu pāpaṃ kṛtaṃ mayā su.pra.7kha/13; dra. {nyes par byas pa/} nyes par rtogs|= {nyes par rtogs pa/} nyes par rtogs pa|duṣpratītiḥ — {nyes par rtogs byed} duṣpratītikaraḥ kā.ā.1.66. nyes par rtogs par byed pa|= {nyes par rtogs byed/} nyes par rtogs byed|vi. duṣpratītikaraḥ — {nyes par rtogs byed grong pa ste/} {yA b+ha ba taH pri yA bzhin} duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā kā.ā.1.66. nyes par rtogs byed pa|= {nyes par rtogs byed/} nyes par lta|= {nyes par lta ba/} nyes par lta ba|vi. doṣadarśī — {'khor ba la nyes par lta ba} saṃsāre doṣadarśī a.śa.103kha/93; doṣadarśinī — {'khor ba la nyes par lta ba} saṃsāre doṣadarśinī a.śa.129ka/119; dra. {nyes pa'i lta ba/} nyes par spyad|= {nyes spyad/} nyes par spyad pa|= {nyes spyad/} nyes par spyad pa spyod pa|vi. duścaritacārī — kṣetraṃ pañcavidham ? arthī dukhito niḥpratisaraṇo duścaritacārī guṇavāṃśca sū.a.206kha/109. nyes par spyod|= {nyes par spyod pa/} nyes par spyod pa|= {nyes spyod} \n\n• saṃ. 1. = {spyod pa ngan pa} duścaritam — sā roditi prasṛtaduścaritāpavādā sthūlāsrabindubhiramandaviṣādakrandaiḥ a.ka.89.140; amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ, vāṅmanoduścaritena samanvāgatāḥ abhi.sphu.266kha/1084 2. = {sdig pa} duritam, pāpam - astrī paṅkaṃ pumān pāpmā pāpaṃ kilviṣakalmaṣam \n kaluṣaṃ vṛjinaino'ghamaṃho duritaduṣkṛtam a.ko.1.4.24; \n\n• vi. duścaritaḥ — dharmaṃ caretsucaritaṃ nainaṃ duścaritaṃ caret \n dharmacārī sukhaṃ śete asmiṃlloke paratra ca a.śa.108kha/98; {gcig tu nyes par spyod pa} duścaritaikāntikaḥ sū.a.138kha/13. nyes par byas|= {nyes par byas pa/} nyes par byas pa|= {nyes byas} duṣkṛtam api tvaṃ kapilaḥ putra kiṃ na smarasi duṣkṛtam ? vacoduścaritasyāyaṃ paripāko'nubhūyate a.ka.39.13; duṣkṛtāt parirakṣanti śrutaṃ vyutpādayanti ca sū.a.241ka/155; karmapāśasamākarṣavivaśaiḥ samavāpyate \n anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ a.ka.83.15; kukṛtam — maitrīva skhalitaṃ kṣameva kukṛtaṃ…tasya vyāghravadhūnipātaviṣamakrūrābhighātolbaṇaṃ sehe a.ka.51.44; apakṛtam — guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi \n bhraśyatyapakṛtaṃ tasmājjalaṃ padmadalādiva jā.mā.265/153; duścaritam — vacoduścaritasyāyaṃ paripāko'nubhūyate a.ka.39.15; dra. {nyes par bgyis pa/} nyes par byed|= {nyes par byed pa/} nyes par byed pa|= {nyes byed/} {nyes pa byed pa} \n\n• kri. = {nyes pa byed} aparādhyati — {la la rmongs pas nyes pa byed} mohādeke'parādhyanti bo.a.6.67; \n\n• saṃ. duṣkṛtam — bodhisattvasya susaṃvṛtaṃ cittaṃ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato'sya durgatito bhayaṃ na bhavati sū.a.142ka/19; yadā hyupekṣate rājā duṣkṛtaṃ viṣaye sthitam \n hanyate viṣayo ghoraiḥ śāṭhyairapi sudāruṇaiḥ su.pra.38ka/72; \n\n• vi. aparādhikaḥ — tato rājñā aparādhika iti kṛtvā vadhya utsṛṣṭaḥ a.śa.54ka/47; duṣkṛtī — akālayantropaladuḥsahāni duḥkhānyalaṃ duṣkṛtinaḥ patanti a.ka.38.122. nyes par blangs|= {nyes par blangs pa/} nyes par blangs pa|vi. durgṛhītaḥ — katamairdaśabhiḥ kāraṇairvipanno bhavati ? ādita eva durgṛhīto bhavati atilīno bhavati śrā.bhū.19/45. nyes par sbyar|bhū.kā.kṛ. duṣprayuktam — {mkhas pas yang dag rab sbyar ba'i/} {ngag ni 'dod 'jo'i ba ru bshad/} {de nyid nyes par sbyar na slar/} {sbyor po ba lang nyid brjod byed} gaurgauḥ kāmadudhā samyak prayuktā smaryate budhaiḥ \n duṣprayuktā punargotvaṃ prayoktuḥ saiva śaṃsati kā.ā.1.6. nyes par sbyar ba|= {nyes par sbyar/} nyes par dmigs|= {nyes dmigs/} nyes par dmigs pa|= {nyes dmigs/} nyes par smras|= {nyes par smras pa/} nyes par smras pa|duruktam — vipākaśuddhiḥ śravaṇādyamoṣatā praviṣṭatā sūktaduruktayostathā sū.a.149kha/32; duścintitaṃ duruktaṃ ca duṣkṛtenāpi karmaṇā \n anādīnavadṛṣṭena yattu pāpaṃ kṛtaṃ mayā su.pra.7kha/13; durbhāṣitam — śrutacintitabhāvitacirakṛtacirabhāṣitānāmasaṃmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛtermedhāparipākasvabhāvaḥ sū.a.149kha/32; dra. {nyes par bshad pa/} nyes par zin|= {nyes par zin pa/} nyes par zin pa|durgṛhītam — prāyeṇa hi kāśmīravaibhāṣikāṇāṃ nītyā siddha eṣo'smābhirabhidharma ākhyātaḥ \n yadatrāsmābhirdurgṛhītaṃ so'smākamaparādhaḥ abhi.bhā.81kha/1187. nyes par bshad|= {nyes par bshad pa/} nyes par bshad pa|= {nyes bshad} duruktam — {khyod kyis}…{nyes bshad dug bzhin yongs su spangs} tvayā…duruktaṃ tu viṣavat parivarjitam śa.bu., kā.24; durākhyātam — prasannena manasārthacintanato yathāyogaṃ taddoṣaguṇāvagamāt svākhyātadurākhyātāvadhāraṇataśca sū.a.223ka/132; dra. {nyes par smras pa/} nyes par bshad pa'i chos kyi tshul gyi bdag nyid|pā. durākhyātadharmavinayātmakaḥ, paropanītavikalpabhedaḥ — paropanīto vikalpo deśanāsaṃgṛhītanāmapadavyañjanakāyalakṣaṇaḥ \n sa punardvividhaḥ—durākhyātadharmavinayātmakaḥ, svākhyātadharmavinayātmakaśca abhi.sa.bhā. 102ka/137. nyes par bsam pa|duścintitam — {nyes par bsam pa sems pa} duścintitacintī la.vi.154ka/229; dra. {nyes bsams/} nyes par bsam pa sems pa|nā. duścintitacintī, māraputraḥ — iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…vāmātpārśvādduścintitacintyāha—yaccintayāmi tadihāśu bhoti kathaṃ na eṣo ima vīkṣate ca la.vi.154ka/229. nyes pas byas|= {nyes pas byas pa/} nyes pas byas pa|vi. doṣakṛtam — parihāṇistu doṣakṛtā, nāvaśyaṃ vihāniḥ abhi.bhā.15ka/918; doṣakṛtā \n kleśakṛtetyarthaḥ abhi.sphu.6.22. nyes spyad|= {nyes pa spyad pa} 1. duścaritam, asaṃvarasya paryāyaḥ — asaṃvaro duścaritaṃ dauḥśīlyaṃ karma tatpathaḥ abhi.ko.4.24; asaṃvarasyeme paryāyaśabdāḥ…sadbhiḥ kutsitatvādaniṣṭaphalatvād duścaritam abhi.bhā. 4.24; aśubhaṃ kāyakarmādi mataṃ duścaritatrayam \n akarmāpi tvabhidhyādi manoduścaritaṃ tridhā abhi.ko. 4.65 2. duścaritam — svaṃ duścaritamāviṣkṛtya uvāca jā.mā.289/167; duścaritacāriṇāṃ sattvānāṃ duścaritaprahāṇāya bo.bhū.78kha/101. nyes spyod|= {nyes par spyod pa/} nyes spyod pa|= {nyes par spyod pa/} nyes byas|= {nyes par byas pa/} nyes byas pa|= {nyes par byas pa/} nyes byas su 'gyur ba nyid|duṣkṛtakṛttvam — duṣkṛtakṛttvaṃ nyūnavatva(?)ntare \n apratyāśatvamacchādane'rddhamaṇḍalasya vi.sū.23kha/29. nyes byed|= {nyes par byed pa/} nyes byed pa|= {nyes par byed pa/} nyes med|= {nyes pa med pa/} nyes med pa|= {nyes pa med pa/} nyes dmigs|1. pā. ādīnavaḥ — ādīnavavibhāge ślokaḥ \n kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā \n gotrāsyādīnavo jñeyaḥ samāsena caturvidhaḥ sū.a.138ka/12; paripantha ādīnavaḥ sū.a.139kha/16; {'dod ldan rnams la de la sogs/} {nyes dmigs mang la mnog chung ste} evamādīnavo bhūyānalpāsvādastu kāminām bo.a.8.80; ādīnavo'narthaḥ bo.pa.8.80 2. doṣaḥ — na labdhadoṣo hi punastathācaredataśca muktiḥ mama sā bhaviṣyati jā.mā.415/244; atyayaḥ — svasaukhyasaṅgādanavekṣitātyayaḥ pratāryamāṇaścapalena cetasā jā.mā.49/28 3. doṣatā — iyamaparā ca doṣasya mahādoṣatā jā.mā.227/133. nyes dmigs lnga|pañcādīnavāḥ — pañcādīnavā ātmopalambhe — 1 ātmadṛṣṭirbhavati yāvajjīvadṛṣṭiḥ, 2 nirviśeṣo bhavati tīrthikaiḥ sārdham, 3 unmārgapratipanno bhavati, 4 śūnyatāyāmasya cittaṃ na praskandati na prasīdati na santiṣṭhate nādhimucyate, 5 āryadharmā asya na vyavadāyante iti abhi.bhā.86kha/1203. nyes dmigs mang|= {nyes dmigs mang ba/} nyes dmigs mang ba|vi. bahvādīnavaḥ — {khyim gyi gnas nyes dmigs mang ba} bahvādīnavaśca gṛhāvāsaḥ rā.pa.250ka/152. nyes dmigs med|= {nyes dmigs med pa/} nyes dmigs med pa|niratyayaḥ; niratyayatā — iti uktvā bodhisattvaḥ svabhāgyabalāvaṣṭambhājjānānaśca niratyayatāṃ dānasya…narakamadhyena prayātaḥ jā.mā.41/23; anādīnavaḥ \n nyes stsol|saṃrambhaḥ — yadutābhidhyā, vyāpādaḥ, saṃrambho vā, ye vā punarāntarāyikā bhavantyāryaśrāvakasya śrā.bhū.177ka/441. nyes zad|= {nyes pa zad pa/} nyes zad pa|= {nyes pa zad pa/} nyes zin|= {nyes par zin pa/} nyes zin pa|= {nyes par zin pa/} nyes 'ongs|= {nyes 'ongs pa/} nyes 'ongs pa|vi. durāgamaḥ — {sems can kun gyis bdag gi ming nyes 'ongs pa zhes smad pa byas} durāgamañca me nāma sarvalokajugupsitam vi.va.290kha/1.112. nyes shes|= {nyes pa shes pa/} nyes shes pa|= {nyes pa shes pa/} nyes bshad|= {nyes par bshad pa/} nyes bshad pa|= {nyes par bshad pa/} nyes gsum 'joms|= {nyes pa gsum 'joms/} nyes bsam|= {nyes par bsam pa/} nyes bsam pa|= {nyes par bsam pa/} nyes bsams|duścintitam — duścintitaṃ duruktaṃ ca duṣkṛtenāpi karmaṇā \n anādīnavadṛṣṭena yattu pāpaṃ kṛtaṃ mayā su.pra.7kha/13. nyes bsams pa|= {nyes bsams/} nyo|= {nyo ba/} nyo mkhan|= {nyo ba po} krayikaḥ, kretā —{krA ya kaH nyo byed/} {kra yi kaH nyo mkhan/} {kre tA nyo ba po} mi.ko.41kha; dra. {nyo ba/} nyo dang btsong ba|krayavikrayaḥ, vāṇijyam ? krayavikrayo na kartavyo yoginā yogivāhinā ārāmikaiḥ ca kartavyametaddharma vadāmyaham la.a.171ka/129. dra. {nyo tshong /} {nyo 'tshong /} nyo dang tshong ba|= {nyo tshong /} nyo 'dod|= {nyo 'dod pa/} nyo 'dod pa|vi. kretukāmaḥ — sa kretukāmo yāvadanāthapiṇḍado gṛhapatistaṃ pradeśamanuprāptaḥ a.śa.21kha/18. nyo ba|1. krayaḥ, mūlyena dravyagrahaṇam ? krayastadupayojyasya tailādeḥ mātrayā vi.sū.93kha/112; yatpūjāpuṣpasaṃbhāre saṃbhṛte tatra bhūbhujā \n krayavikrayavīthīṣu naivādṛśyata puṣpakam a.ka.89.95; sadyaḥkrayaparityāgā dūravartipratīkṣayā \n mālā ivāśu śuṣyanti veśyāḥ paṇyaprasārake a.ka.50.94; a.ka.89.95 2. paṇyam, vikrayadravyam ? gāndhiko'haṃ purābhūvaṃ gandhapaṇyeṣu kovidaḥ \n kumāryaśca striyastatra tadā paṇyārthamāgatāḥ vi.va.295ka/1.119 3. krāyakaḥ, kretā — bodhisattvo mahāsattvo yadā ātmanaḥ krāyakaṃ na labhate, tadā ekāntaṃ gatvā prārodīt a.sā.343kha/245; krayikaḥ — nākrayiko vardhayet vi.sū.72ka/89; dra. {nyo mkhan/} {nyo ba po/} {nyo byed/} nyo bar|kretum — kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṃ kretumicchati a.sā.434ka/244. nyo ba dang 'tshong ba|= {nyo 'tshong /} nyo ba dang tshong ba|= {nyo tshong /} nyo ba po|= {nyo mkhan} kretā, krayakarttā {krA ya kaH nyo byed/} {kra yi kaH nyo mkhan/} {kre tA nyo ba po} mi.ko.41kha; dra. {nyo ba/} nyo bar 'dod pa|= {nyo 'dod pa/} nyo bar bya|• kri. krīṇīyāt — krīṇīyāt kṣaye saṃghaḥ \n navañca vi.sū.27ka/33; \n\n• saṃ. krayaṇam — ayogyatve krayaṇaṃ yogyasya tena sthāvarasya vi.sū.42kha/54. nyo bar byed pa|= {nyo byed/} nyo byed|= {nyo ba po} krāyakaḥ, krayakarttā {krA ya kaH nyo byed/} {kra yi kaH nyo mkhan/} {kre tA nyo ba po} mi.ko.41kha; dra. {nyo ba/} nyo byed pa|= {nyo byed/} nyo tshong|1. krayavikrayaḥ, vāṇijyam ? vicitrapaṇyakrayavikrayāśrayaṃ vaṇigjanaṃ paurajanaṃ tathā nṛpaḥ \n na pāti yaḥ śulkapathopakāriṇaṃ virodhamāyāti sa kośasaṃpadā jā.mā.276/160; vyavahāraḥ — paṇena ratnena vā vyavahārāt vi.sū.27ka/33; dra. {nyo 'tshong /} {nyo dang btsong ba/} {nyo tshong byed pa/} 2. paṇyam, vikrayadravyam ? vikreyaṃ paṇitavyaṃ ca paṇyam a.ko.2.9. 82; dra. {nyo ba/} nyo tshong byed pa|krayavikrayaḥ, vāṇijyam ? jātarūparajatarūpikakrayavikrayam vi.sū.51kha/65; {nyo tshong byed pa'i spang ba} krayavikrayanaiḥsargikaḥ vi.sū.27ka/33; dra. {nyo tshong /} {nyo 'tshong /} nyo tshong byed pa'i spang ba|pā. krayavikrayanaiḥsargikaḥ, naiḥsargikabhedaḥ vi.sū.27ka/33. nyo 'tshong|krayavikrayaḥ, vāṇijyam ? {nyo 'tshong gyis 'tsho bar byed pa} krayavikrayeṇa jīvikāṃ kalpayati a.śa.126ka/116; dra. {nyo tshong /} {nyo tshong byed pa/} nyo 'tshong ba|= {tshong pa} krayavikrayikaḥ, vaṇik mi.ko. 41kha \n nyo 'tshong byed|kri. krīṇāti vikrīṇīte — krīṇāti vikrīṇīte, krayavikrayeṇa jīvikāṃ kalpayati a.śa.126ka/116. nyog|= {rnyog/} nyog can|= {rnyog pa can/} nyog pa|= {rnyog/} nyog ma|= {rnyog ma/} nyon|1. kri. ({nyan pa} ityasyāḥ vidhau) = {nyon cig} śṛṇotu — śṛṇu vatsa hitaṃ cedaṃ vicārya kuru cetasi a.ka.39.20; śrūyatām — śrūyatāmeṣa tatprāptyai diṅmātrānukramakramaḥ a.ka.6.66; sa vilokya tathātattvamatītaṃ jñānacakṣuṣā \n tānavocata saṃsmṛtya śrūyatāṃ śākyasaṃbhavaḥ a.ka.26.4; śṛṇvatām — {de ni nga yis smra yis nyon} tadahaṃ vacmi śṛṇvatām he.ta.27kha/92 2. = {nyon mongs pa/} nyon sgrib|= {nyon mongs pa'i sgrib pa/} nyon cig|= {nyon/} nyon ma mongs|= {nyon ma mongs pa/} nyon ma mongs pa|vi. akliṣṭam — śiṣṭopacāravibhūṣaṇairvipulairarthavisargairyācanakajanaṃ samantataḥ saṃtarpayataḥ jā.mā.43/24; aparikleśam — tāṃ dhanasamṛddhimaparikleśādhigatām jā.mā.61/36; alpakṛcchram — tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate sa.pu.40kha/72. nyon mi mongs|kri. naiva kliśyate — {'dod chags zhe sdang gti mug che/} {sgrub pa po ni nyon mi mongs} rāgadveṣamahāmohaiḥ sādhako naiva kliśyate he.ta.14kha/46. nyon mongs|= {nyon mongs pa/} nyon mongs kyi sgrib pa|= {nyon mongs pa'i sgrib pa/} nyon mongs 'gyur|= {nyon mongs par 'gyur/} nyon mongs sgrib pa|= {nyon mongs pa'i sgrib pa/} nyon mongs can|= {nyon mongs pa can/} nyon mongs can min|= {nyon mongs pa can ma yin pa/} nyon mongs bcas|= {nyon mongs pa dang bcas pa/} nyon mongs bcas pa|= {nyon mongs pa dang bcas pa/} nyon mongs bcom pa|• saṃ. kleśahānam, kleśasya prahāṇam ? asaṃskṛtā kleśahānamadhimuktistu saṃskṛtā \n kleśaprahāṇamasaṃskṛtā vimuktiḥ \n adhimokṣaḥ saṃskṛtā vimuktiḥ abhi.bhā.41kha/1028; \n\n• vi. bhinnakleśaḥ, tathāgatasya ma.vyu.419. nyon mongs chung ngu|parīttakleśaḥ — {nyon mongs chung ngu'i sa pa} parīttakleśabhūmikāḥ abhi.ko.2.27; parīttaḥ alpakaḥ abhi.sphu.2.27; dra. {nyon mongs pa chung ngu /} nyon mongs chung ngu'i sa pa|pā. parīttakleśabhūmikāḥ, krodhādidaśadharmāḥ — krodhopanāhaśāṭhyerṣyāpradāśamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.2.27; parīttakleśā bhūmireṣāṃ ta ime parīttakleśabhūmikā avidyāmātreṇa bhāvanāheyena manobhūmikenaiva ca samprayogāt abhi.bhā.2.27. nyon mongs che ba|= {nyon mongs pa che ba/} nyon mongs dri ma|pā. kleśamalāḥ, māyādayaḥ ṣaṭkleśamalāḥ — anye ca ṣaṭkleśamalāḥ māyā śāṭhyaṃ madastathā \n pradāśa upanāhaśca vihiṃsā ceti abhi. ko.5.49. nyon mongs pa|= {nyon mongs} \n\n• kri. saṃkliśyate — āgantukairanādyaiśca kleśairātmā prabhāsvaraḥ \n saṃkliśyate upetaśca vastravatpariśudhyate la.a.186kha/157; \n\n• saṃ. 1. pā. kleśaḥ — samāsata ime dvividhāḥ kleśāḥ—svalakṣaṇakleśāśca rāgapratighamānāḥ \n sāmānyakleśāśca dṛṣṭivicikitsā'vidyāḥ abhi.bhā. 238kha/801; prasupto hi kleśo'nuśaya ucyate, prabuddhaḥ paryavasthānam abhi.bhā.227kha/763; {nyon mongs pa'i sgrib pa} kleśāvaraṇam ta.pa.125ka/699; {nyon mongs pa'i snyigs ma} kleṣakaṣāyaḥ bo.bhū.134ka/173; {nyon mongs pa'i bdud} kleśamāraḥ śrā.bhū.133ka/344; {nyon mongs pa'i mi sdug pa nyid} kleśāśubhatā śrā.bhū./202 2. saṃkleśaḥ — evamanena tasmāt saṃkleśānmana(indriyaṃ) rakṣitaṃ bhavati śrā.bhū.30kha/71; kileśaḥ — pūrvi tubhya bahukalpakoṭiyo dhyāna dhyāyita kileśadhyeṣaṇāt…prajña bhāvita kileśachedanī la.vi.31ka/40; kilbi(lvi)ṣam — {bsam gtan nyon mongs 'jig byed pa} dhyānaṃ kilbiṣanāśanam he.ta. 14kha/46; raṇaḥ — araṇo mahāraṇaśca sahajaḥ śrībodhicittabindudharaḥ \n śrīkālacakravajraḥ vi.pra.111ka/1, pṛ.8; ma.vyu.7528; rajaḥ — {khyim na gnas pa ni gnod pa dang nyon mongs pa'i gnas yin gyi} saṃbādho gṛhāvāso rajasāmāvāsaḥ śrā.bhū.5ka/8; upadhiḥ ma.vyu.6499 3. = {ngal dub} kleśaḥ, śramaḥ — {kha cig byes bgrod nyon mongs dang /} {ring du song ba'i sdug bsngal can} daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ bo.a.8.74; pravāso deśāntaragamanam, tena kleśaḥ pariśramaḥ, tena duḥkhitāḥ pīḍitāḥ bo.pa.8.74; parikleśaḥ — sukumāraprajño devānāmpriyo na sahate pramāṇacintāvyavahāraparikleśam vā.nyā.150-3-1/42; śramaḥ — vividhaśramāśrayaḥ śarīrasaṃjño'yam jā.mā.361/211; īdṛśena śrameṇa kalyāṇamitrāṇi paryupāsate ga.vyū. 308kha/395; āyāsaḥ — g.{yog gi nyon mongs ngal dub kyis} sevāyāsaprayāsena a.ka.35.16; kukarmaṇāmeṣa vicitrarūpaviparyayāyāsamayo vilāsaḥ a.ka.59.73; prayāsaḥ — alpaśeṣe prayāse'smin nodvegaṃ kartumarhasi a.ka.6.152 3. = {sdug bsngal} kleśaḥ, duḥkham - {drang ba'i nyon mongs} śītakleśaḥ a.ka.59.49; {rang yul bral ba'i nyon mongs} svadeśavirahakleśaḥ a.ka.14.88; {yongs su ngal ba nyon mongs pa tsam 'ba' zhig go} kevalaṃ kleśamātrapariśramaḥ vi.pra. 101kha/3.22; parikleśaḥ — tannāyamāścaryasattvaściramimaṃ parikleśamanubhavitumarhati jā.mā.23/12; khedaḥ — aśeṣanāśapiśunaiḥ… khalaiḥ khedaḥ kasya na dīyate a.ka.5.34; vyasanam — te'nena mahatāgniskandhenānayavyasanamāpadyeran sa.pu.29kha/52; pūrva bhayasaṃkaṭavyasaneṣu upakṛtamanena ityupakṛte sati pratyupakāraṃ karoti yaḥ bo.pa.1.31; \n\n• vi. = {nyam thag pa} tapasvī, varākaḥ — tādṛśo varākaḥ tapasvī san bo.pa.1.9; mā haivāyaṃ tapasvī gāḍhatarasya karmaṇo bhāgī bhaviṣyati a.śa.137kha/127; sa cintayati, bahvanena tapasvinā pāpaṃ kṛtamiti a.śa.119ka/108; varākaḥ — yatra hi sattvamaśeṣavastuvyāpakamasādhāraṇīkriyate tatrānyatrāvyāpake varāke kā vārtā pra.a.245 -4/535; la.a.126kha/73; kṛpaṇaḥ — {'khor ba mi bzad gting nas ni/} {'gro ba nyon mongs drang slad du} ghorāt saṃsārapātālāduddhartu kṛpaṇaṃ jagat śa.bu., kā. 129; rodiṣyati ciraṃ nūnamambā śūnye tapovane \n putraśokena kṛpaṇā hataśāveva cātakī jā.mā.111/65; śocyaḥ — kṛpaiva śocyeṣu mṛgeṣu yuktā jā.mā.296/173; kliṣṭaḥ — {'byor pa nyid kyis bdag nyon mongs} kliṣṭā mama vibhūtayaḥ a.ka.41.43; {nyon mongs pa dang nyon mongs pa can ma yin pa} kliṣṭākliṣṭam ta.pa.216ka/902; duritaḥ — samastaduritārātivargabhaṅgavidhāyinī ta.pa.330kha/1129. nyon mongs pa dang nye ba'i nyon mongs pa|kleśopakleśam — tadāvṛtiparyantakleśopakleśavāsanāḥ \n karuṇā tatsamudghātapratyayaḥ sārvakālikaḥ ra.vi.4.7. nyon mongs pa skye ba|kleśotpattiḥ — {nyon mongs pa skye ba dang rjes su mthun pa} kleśotpattyanuguṇam abhi.bhā. 73kha/1156; kleśotpādaḥ — pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati yena pareṣāṃ sarvathāpi raṇaṃ notpādayati abhi.bhā.58kha/1100. nyon mongs pa skye ba dang rjes su mthun pa|kleśotpattyanuguṇam — kleśotpattyanuguṇaṃ hānabhāgīyam, svabhūmyanuguṇaṃ sthitibhāgīyam abhi.bhā.73kha/1156. nyon mongs pa skye bar byed|kri. raṇamutpādayati — {nyon mongs pa skye bar mi byed} raṇaṃ notpādayati abhi.bhā.59ka/1100; dra. {nyon mongs pa skyed bar byed/} nyon mongs pa skye bar mi byed|kri. raṇaṃ notpādayati — pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati yena pareṣāṃ sarvathāpi raṇaṃ notpādayati abhi.bhā.59ka/1100; dra. {nyon mongs pa skyed bar mi byed/} nyon mongs pa skyed bar byed|kri. raṇayati — {nyon mongs pa skyed bar mi byed} na raṇayati abhi.bhā.59ka/1100; dra. {nyon mongs pa skye bar byed/} nyon mongs pa skyed bar mi byed|kri. na raṇayati — naiṣā pratipat kañcideva raṇayatītyaraṇā abhi.bhā. 59ka/1100; dra. {nyon mongs pa skye bar mi byed/} nyon mongs pa bskyed pa|kleśotpādanam — {nyon mongs pa bskyed pa'i mthu} kleśotpādanaśaktiḥ abhi.bhā.227kha/763. nyon mongs pa bskyed pa'i mthu|kleśotpādanaśaktiḥ — ko'yaṃ bījabhāvo nāma ? ātmabhāvasya kleśajā kleśotpādanaśaktiḥ abhi.bhā.227kha/763. nyon mongs pa can|= {nyon mongs can} vi. kliṣṭaḥ — {nyon mongs par bya bas na nyon mongs pa can no} kliśyate iti kliṣṭam pra.pa./198; ātmano vā parasya vā kliṣṭavarjitaṃ sukhamupasaṃharati bo.bhū.15kha/17; {sems can nyon mongs pa can} kliṣṭasattvaḥ jā.mā.67/39; {skye bo nyon mongs can} janaḥ kliṣṭaḥ śa.bu., kā. 16; {nyon mongs pa can gyi yid} kliṣṭaṃ manaḥ pra.a.29-4/66; klāntaḥ — saṃtapto'haṃ viṣayaviṣamakleśasaṃsārapānthaḥ klāntaḥ śāntyāśritimupagataḥ a.ka.25.78. nyon mongs pa can gyi yid|pā. kliṣṭamanaḥ, vijñānabhedaḥ — tena trividhena vikalpenālayavijñānakliṣṭamanaḥpravṛttivijñānasvabhāvena sasaṃprayogeṇa yadvikalpyate bhājanamātmāskandhadhātvāyatanarūpaśabdādikaṃ vastu tri. bhā.164kha/79. nyon mongs pa can gyi sems|kliṣṭacittam — paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane abhi.ko.4. 76; yat kliṣṭacittasya pareṣāṃ bhedāya vacanamaprītaye tat paiśunyam abhi.bhā.4.76. nyon mongs pa can du 'gyur|kri. kliṣṭaṃ bhavati — yasmādanuśayaiḥ kliṣṭaṃ cittaṃ bhavatyapūrva kuśalaṃ notpadyate, utpannācca parihīyate, tasmānna viprayuktāḥ abhi.bhā.227ka/762. nyon mongs pa can du byed pa|kliṣṭakaraṇam — cittopakleśanāditi \n cittakliṣṭakaraṇāt abhi.sphu.135ka/843. nyon mongs pa can ma yin|= {nyon mongs pa can ma yin pa/} nyon mongs pa can ma yin pa|vi. akliṣṭaḥ — sa evaṃ prakṛtiśīlī prajñayā kliṣṭākliṣṭānāṃ karmapathānāṃ durgatisugatiyāneṣu karmasamudācāre hetuphalasamudāgamavyavasthānaṃ yathābhūtaṃ prajānāti bo.bhū.172kha/228; dharmadānaṃ yathābhūtaṃ sūtrādyakliṣṭadeśanā abhi. ko.4.125; ta.pa.216ka/902. nyon mongs pa can ma yin pa'i yid|akliṣṭamanaḥ ma.vyu.2020. nyon mongs pa can min pa|= {nyon mongs pa can ma yin pa/} nyon mongs pa bcom pa|= {nyon mongs bcom pa/} nyon mongs pa chung|= {nyon mongs pa chung ngu /} nyon mongs pa chung ngu|pā. mandarajaskaḥ, pudgalabhedaḥ — pudgalavyavasthānaṃ punaścaritādiprabhedena saptavidham ? tatra rāgādicaritaḥ…samabhāgacaritaḥ…mandarajaskaḥ prakṛtisthaḥ tanutarakleśaḥ abhi.sa.bhā.86ka/117; dra. {nyon mongs chung ngu /} nyon mongs pa chung ba|= {nyon mongs pa chung ngu /} nyon mongs pa chung ba'i rang bzhin can|pā. mandarajaskajātīyaḥ, pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ…tadyathā mṛdvindriyaḥ, tīkṣṇendriyaḥ…samaprāpto mandarajaskajātīyaḥ…ubhayatobhāgavimuktaśceti śrā. bhū./169. nyon mongs pa che ba|vi. kleśabahulaḥ ma.vyu.7263. nyon mongs pa thams cad rnam par 'thor bas rnam par dag pa'i snying po|pā. sarvakleśavikiraṇaviśuddhigarbham, prajñāpāramitāmukhaviśeṣaḥ —stakāraṃ (trakāraṃ) parikīrtayataḥ sarvakleśavikiraṇaviśuddhiprabhaṃ(garbhaṃ) nāma prajñāpāramitāmavakrāntam ga.vyū. 274kha/353. nyon mongs pa thams cad spangs pa|pā. sarvakleśaprahāṇam, prahāṇasampadbhedaḥ — caturvidhā prahāṇasampat —sarvakleśaprahāṇam, atyantaprahāṇam, savāsanaprahāṇam, sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca abhi.bhā. 58ka/1097. nyon mongs pa thams cad las rnam par grol bar mdzad pa|vi. sarvakleśavimokṣakaraḥ, avalokiteśvarasya — namo'stvavalokiteśvarāya maheśvarāya padmaśriye varadāya…sarvakleśavimokṣaṇakarāya kā.vyū. 205kha/263. nyon mongs pa dang bcas|= {nyon mongs pa dang bcas pa/} nyon mongs pa dang bcas pa|= {nyon mongs bcas} vi. sakleśaḥ — sa ca na saṃ(sa)kleśo na niḥkleśo veditavyaḥ, asamudācārād buddhajñānābhilāṣācca bo.bhū. 180ka/237; saraṇaḥ ma.vyu.2158; kliṣṭaḥ — naivam, kliṣṭo hi saṅkalpastasya nāstyāvṛtikṣayāt ta.sa.131ka/1117. nyon mongs pa dang bcas pa dang nyon mongs pa med pa|sakleśaniḥkleśatā — sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittasaṃ(sa)kleśaniḥkleśatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49. nyon mongs pa dang bral|= {nyon mongs pa dang bral ba/} nyon mongs pa dang bral ba|vi. 1. niḥkleśaḥ — sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti…sakleśaṃ…niḥkleśaṃ…audārikaṃ cittaṃ audārikacittamiti yathābhūtaṃ prajānāti da.bhū.199kha/21; vītakleśaḥ — sarāgamaraṇaṃ cittaṃ na cittāntarasandhikṛt \n maraṇajñānabhāvena vītakleśasya tad yathā ta.sa.68ka/635; anaṅgaṇaḥ — bodhisattvānāṃ…susaṃbhṛtasaṃbhārāṇāmaparimitaguṇajñānasamanvāgatānāmapagatavimatisaṃdehānāmanaṅgaṇānām da.bhū.171ka/5; dra. {nyon mongs pa mi mnga' ba/} {nyon mongs pa med pa/} 2. vigatakleśaḥ, tathāgatasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…vigatakleśa ityucyate la.vi.204kha/308. nyon mongs pa dang shes bya'i sgrib pa|kleśajñeyāvaraṇam — kleśajñeyāvaraṇaprahāṇato hi sarvajñatvam \n tatra kleśā eva rāgādayo bhūtadarśanapratibandhā(dha)bhāvāt kleśāvaraṇamucyate ta.pa. 294kha/1052. nyon mongs pa dang shes bya'i sgrib pa'i bag chags|kleśajñeyāvaraṇavāsanā — sarvakleśajñeyāvaraṇavāsanānusandhiprahīṇatāmupāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā a.sā.152kha/86. nyon mongs pa dang lhan cig tu skyes shing tha mi dad pa|kleśasahajāvinirbhāgatā — samāsato yāvaccaturaśītikarmanānātvasahasrapravibhaktivicayakauśalyaṃ ca yathābhūtaṃ prajānāti…kleśasahajāvinirbhāgatāṃ ca da.bhū.252kha/50. nyon mongs pa rnam par spong ba|pā. kleśavijahanā, satpuruṣaprajñābhedaḥ — katamā bodhisattvasya satpuruṣasya satpuruṣaprajñā \n sā pañcavidhā…suviniścitā prajñā kleśavijahanā ca prajñā bo.bhū.114ka/147. nyon mongs pa rnam par sbyong ba|pā. kleśaviśodhanam, ālambanabhedaḥ — catvāryāryālambanavastūni… vyāpyālambanam, caritaviśodhamālambanam, kauśalyālambanam, kleśaviśodhanaṃ cālambanam śrā.bhū./193. nyon mongs pa spong ba|1. kleśaprahāṇam — asthiśaṃkalāyāṃ hi sarvametaccaturvidhaṃ rāgantu nāstīti adhimuktiprādeśikamanasikāratvādaśubhayā na kleśaprahāṇaṃ viṣkambhaṇaṃ tu abhi.bhā.9kha/895 2. raṇaṃjahaḥ, tathāgatasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…raṇaṃjaha ityucyate la.vi.203kha/307 3. raṇaṃjahaḥ, samādhiviśeṣaḥ —{nyon mongs pa spong ba zhes bya ba'i ting nge 'dzin} raṇajaho nāma samādhiḥ ma.vyu.535. nyon mongs pa spyi pa|pā. sāmānyakleśaḥ, kleśabhedaḥ — samāsata ime dvividhāḥ kleśāḥ—svalakṣaṇakleśāśca rāgapratighamānāḥ \n sāmānyakleśāśca dṛṣṭivicikitsā'vidyāḥ abhi.bhā.238kha/801. nyon mongs pa ma yin|= {nyon mongs min/} nyon mongs pa mang ba|• vi. kleśabahulam ma.vyu.7263; \n\n• pā. kleśabāhulyam, ādīnavabhedaḥ — bodhisattvagotre samāsena caturvidha ādīnavo yena gotrastho'guṇeṣu pravartate \n kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṃ ca sū.a.138ka/12. nyon mongs pa mi mnga'|= {nyon mongs pa mi mnga' ba/} nyon mongs pa mi mnga' ba|niḥkleśaḥ, tathāgatasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…niḥkleśa ityucyate la.vi.204kha/308; dra. {nyon mongs pa dang bral ba/} nyon mongs pa med|= {nyon mongs pa med pa/} nyon mongs pa med pa|• vi. niḥkleśaḥ — sa ca na saṃ(sa)kleśo na niḥkleśo veditavyaḥ, asamudācārād buddhajñānābhilāṣācca bo.bhū.180ka/237; sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ a.sā.2/1; akleśaḥ — ātmadarśanabījasya hānādapunarāgamaḥ \n tadbhūtabhinnātmatayā'śeṣamakleśanirjaram pra.vā.1.143; araṇaḥ — araṇo mahāraṇaśca sahajaḥ śrībodhicittabindudharaḥ \n śrīkālacakravajraḥ vi.pra.111ka/1, pṛ.8; anaṅgaṇaḥ mi.ko.130ka; anaṅganam ma.vyu.2607; asaṃkliṣṭaḥ — sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmbarāmbuvat ra.vi.1.30; tattve'bhiramate buddhiryadi sā na vikāriṇī \n tataḥ sukhamasaṃkliṣṭaṃ nityameva pravartate pra.a.111kha/119; dra. {nyon mongs pa dang bral ba/} {nyon mongs pa mi mnga' ba}; \n\n• sa. 1. araṇā — kecid guṇāḥ śrāvakasādhāraṇāḥ buddhānāṃ bhagavatāṃ araṇāpraṇidhijñānādayaḥ abhi.sphu.275ka/1099; {nyon mongs pa med par gnas pa} araṇāvihārī sū.a.256kha/176 2. niḥkleśatā — sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittasaṃ(sa)kleśaniḥkleśatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49. nyon mongs pa med pa dang nyon mongs pa dang bcas pa thams cad yang dag par 'du ba|pā. araṇasaraṇasarvasamavasaraṇaḥ, samādhiviśeṣaḥ —{nyon mongs pa med pa dang nyon mongs pa dang bcas pa thams cad yang dag par 'du ba} araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ ma.vyu.618. nyon mongs pa med pa'i ting nge 'dzin|araṇa(ṇā)samādhiḥ, śrāvakaguṇaḥ ma.vyu.1125. nyon mongs pa med pa'i tshig|akleśapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ —katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…kleśapadam, akleśapadam la.a.67kha/17. nyon mongs pa med par gnas pa|vi. araṇāvihārī — anye hyaraṇāvihāriṇaḥ sattvānāṃ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṃ pratiharanti sū.a.256kha/176. nyon mongs pa med par gnas pa'i mchog|vi. araṇāvihāriṇāmagraḥ — tasyāhaṃ śāsane pravrajya araṇāvihāriṇāmagraḥ syām a.śa.254ka/233. nyon mongs pa med par gnas pa rnams kyi mchog|agro'raṇāvihāriṇām ma.vyu.6366. nyon mongs pa med par yang dag par 'du ba|pā. araṇasamavasaraṇaḥ, samādhiviśeṣaḥ —{nyon mongs pa med par yang dag par 'du ba zhes bya ba'i ting nge 'dzin} araṇasamavasaraṇo nāma samādhiḥ ma.vyu.617. nyon mongs pa las skyes|= {nyon mongs pa las skyes pa/} nyon mongs pa las skyes pa|vi. kleśajaḥ — ko'yaṃ bījabhāvo nāma ? ātmabhāvasya kleśajā kleśotpādanaśaktiḥ abhi.bhā.227kha/763. nyon mongs pa las rab tu skye ba|vi. kleśaprabhavam — tatrāraṇā nāma kaścidevārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditvā…pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati yena pareṣāṃ sarvathāpi raṇaṃ notpādayati abhi.bhā.58kha/1100. nyon mongs pa'i kun nas nyon mongs pa|pā. kleśasaṃkleśaḥ, saṃkleśabhedaḥ — tredhā dvedhā ca saṅkleśaḥ saptadhā'bhūtakalpanāt \n tredhā saṃkleśaḥ—kleśasaṃkleśaḥ, karmasaṃkleśaḥ, janmasaṃkleśaśca \n tatra kleśasaṃkleśo'vidyātṛṣṇopādānāni ma.bhā.3kha/1.12. nyon mongs pa'i dgra|vi. kleśavairī — {bdag ni bsregs te bsad gyur tam/} {bdag gi mgo bo bcad kyang bla'i/} {rnam pa kun tu nyon mongs pa'i/} {dgra la 'dud par mi bya 'o} galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me \n na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām bo.a.4.44. nyon mongs pa'i rgyu ba|pā. kleśasamudācāraḥ — sa evamimāmacalāṃ bodhisattvabhūmimanuprāptaḥ supratiṣṭhitāśayabalaśca bhavati sarvakleśasamudācārāpagatatvāt da.bhū.246ka/46. nyon mongs pa'i sgrib pa|= {nyon sgrib} pā. kleśāvaraṇam, āvaraṇabhedaḥ — tīvrakleśatā kleśāvaraṇam \n dvividho hi kleśaḥ—tīvraśca ya ābhīkṣṇikaḥ, tīkṣṇaśca yo'dhimātraḥ \n tatra yastīvraḥ sa āvaraṇam, yathā ṣaṇḍhādīnām abhi.bhā.216-3/722; kleśajñeyāvaraṇaprahāṇato hi sarvajñatvam ? tatra kleśā eva rāgādayo bhūtadarśanapratibandhā(dha)bhāvāt kleśāvaraṇamucyate ta.pa.294kha/1052; trimaṇḍalavikalpo yastajjñeyāvaraṇaṃ matam ? mātsaryādivipakṣo yastat kleśāvaraṇaṃ matam ra.vi.5.14; kleśāvṛtiḥ — svabhāvāpariniṣpattivyāpitvāgantukatvataḥ \n kleśajñeyāvṛtistasmānmeghavat samudāhṛtā ra.vi.2.6. nyon mongs pa'i sgrib pa dang bral ba|pā. kleśāvaraṇavisaṃyogaḥ, visaṃyogabhedaḥ — dvividho visaṃyogaḥ kleśāvaraṇavisaṃyogaḥ jñeyāvaraṇavisaṃyogaśca ra.vi.115kha/79. nyon mongs pa'i sgrib pa shin tu rnam par dag pa|pā. kleśāvaraṇasuviśuddhaḥ, vaśavartimanaskāraprabhedaḥ — vaśavartimanaskārastrividhaḥ \n kleśāvaraṇasuviśuddhaḥ, kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca sū.a.168ka/59. nyon mongs pa'i 'ching ba|kleśabandhanam — {kun tu snang bar byas pa des sems can thams cad kyi sems nyon mongs pa'i 'ching ba las bkrol te} tenāvabhāsena sarvasattvāścittakleśabandhanān mocayitvā sa.du.121/120. nyon mongs pa'i snyigs ma|pā. kleśakaṣāyaḥ, kaṣāyabhedaḥ — niṣkaṣāyānutsadakaṣāyakālatāñca yaduta pañcakaṣāyānārabhya āyuṣkaṣāyaṃ (sattvakaṣāyaṃ) kleśakaṣāyaṃ dṛṣṭikaṣāyaṃ kalpakaṣāyam bo.bhū.134ka/173. nyon mongs pa'i thibs po rab tu rgyu ba|kleśagahanopacāraḥ — sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti \n kleśagahanopacāraṃ ca…karmagahanopacāraṃ ca… da.bhū.251kha/491. nyon mongs pa'i thob pa|kleśaprāptiḥ — kiṃ punaḥ tasyāvaraṇam ? kleśaprāptiḥ, tadutpattivibandhatvāt abhi.bhā.42ka/1029. nyon mongs pa'i dri ma|= {nyon mongs dri ma/} nyon mongs pa'i bdud|pā. kleśamāraḥ, mārabhedaḥ — catvāro mārāḥ \n tadyathā—skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ, devaputramāraśca śrā.bhū.133ka/344; kuto bhayabhītaḥ ? saṃgaṇikābhayabhītaḥ…skandhamārabhayabhītaḥ, kleśamārabhayabhītaḥ, mṛtyumārabhayabhītaḥ, devaputramārabhayabhītaḥ śi.sa.110kha/109. nyon mongs pa'i rdul gyi me lce|kleśarajojvālā — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ… sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati da.bhū.269kha/61. nyon mongs pa'i sprul pa|pā. kleśakāyanirmāṇam — so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…kleśakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. nyon mongs pa'i bag chags|pā. kleśavāsanā, kleśāvaraṇavāsanā — pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanātsamādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate la.a.80kha/28; dra. {nyon mongs bag chags/} nyon mongs pa'i bag chags kyi sgrib pa thams cad legs par spangs pa|sarvakleśavāsanāvaraṇasuprahīṇaḥ, tathāgatasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…sarvakleśavāsanāvaraṇasuprahīṇa ityucyate la.vi.206ka/309. nyon mongs pa'i bag la nyal|= {nyon mongs pa'i bag la nyal ba/} nyon mongs pa'i bag la nyal ba|kleśānuśayaḥ — {nyon mongs pa'i bag la nyal ba dang ldan pa} kleśānuśayitaḥ bo.bhū.158ka/208. nyon mongs pa'i bag la nyal ba dang ldan pa|vi. kleśānuśayitaḥ — ye punaḥ sattvāḥ…sakalabandhanāśca vikalabandhanāśca kleśaiḥ ime sattvāḥ kleśānuśayitā ityucyante bo.bhū.158ka/208. nyon mongs pa'i bud shing|kleśendhanam — ūṣmagatamivoṣmagatam, kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt abhi.bhā.13ka/907. nyon mongs pa'i byin gyi rlabs|kleśādhiṣṭhānam — sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti \n kleśakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…kleśādhiṣṭhānaṃ ca… da.bhū.266ka/58. nyon mongs pa'i mi sdug pa nyid|pā. kleśāśubhatā, aśubhatābhedaḥ — ṣaḍvidhā aśubhā \n tadyathā—pratyaśubhatā, duḥkhāśubhatā, avarāśubhatā, āpekṣikī aśubhatā, kleśāśubhatā, prabhaṃgurāśubhatā ca śrā.bhū./202. nyon mongs pa'i tshig|pā. kleśapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ —katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…kleśapadam, akleśapadam la.a.67kha/17. nyon mongs pa'i tsher ma dkrugs pa|marditakleśakaṇṭakaḥ, tathāgatasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…marditakleśakaṇṭaka ityucyate la.vi.205ka/308. nyon mongs pa'i tshogs|= {nyon mongs tshogs/} nyon mongs pa'i lus|pā. kleśakāyatā — sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti \n vipākakāyatāṃ ca…kleśakāyatāṃ ca da.bhū.244kha/45. nyon mongs pa'i sa mang po pa|pā. kleśamahābhūmikāḥ — mahatī bhūmirmahābhūmiḥ \n kleśā mahābhūmireṣāṃ ta ime kleśamahābhūmikāḥ, ye dharmāḥ sadaiva kliṣṭe cetasi bhavanti… mohaḥ pramādaḥ kauśīdyamāśraddhyam styānamuddhavaḥ \n kliṣṭe sadaiva abhi.bhā.2.26. nyon mongs par 'gyur|= {nyon mongs 'gyur} kri. 1. kliśyati — pustakāt paṭhitairmantraiḥ saṃpradāyavivarjitaiḥ \n sādhanaṃ ye prakurvanti te kliśyanti narā bhuvi vi.pra. 82ka/4.168; la.a.186kha/156; kliśyate — paiśunyakṣīritāhārāḥ kāmagandhaparāśca tāḥ \n sādhayet samayairebhiranyathā kliśyate dhruvam gu.sa.139kha/105; khedamāpadyate — ayaṃ bhadrakalpiko bodhisattvaḥ khedamāpadyate yuddhāyābhisaṃprasthitaḥ vi.va.211ka/1.85 2. vyasanamāpadyeta — mā haiva paribhrameyuḥ \n te'nena mahatāgniskandhenānayavyasanamāpadyeran sa.pu.29kha/52 3. khedamāpatsyate — ko'yaṃ kuśaḥ kumāro bhadrakalpīyo bodhisattvaḥ khedamāpatsyate \n sāhāyamasya kalpayitavyam vi.va.189kha/1.63; dra. {nyon mongs par 'gyur du 'ong gis/} nyon mongs par 'gyur du 'ong gis|vyasanamāpatsyate — mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe sa.pu.30ka/52; vyasanamāpatsyatha — mā haivātraiva sarve'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha sa.pu.29kha/52. nyon mongs par 'gyur ba|= {nyon mongs par 'gyur/} nyon mongs par bya|= {nyon mongs par bya ba/} nyon mongs par bya ba|kri. kliśyate — tatra kliśyantīti kleśāḥ, kliśyate iti kliṣṭam ({nyon mongs par bya bas na nyon mongs pa can no}) pra.pa.198; dra. {nyon mongs par byed pa/} {nyon mongs par 'gyur/} nyon mongs par byed|= {nyon mongs par byed pa/} nyon mongs par byed pa|• kri. = {nyon mongs par byed} kliśyate — evaṃ saṃskārairvijñāne punarbhavabījādhānāt jagat kliśyate \n nayanājjagat kliśyata iti ma.ṭī. 207ka/29; kleśayati — raṇayatīti \n kleśayati ityarthaḥ abhi.sphu.275ka/1100; raṇayati — raṇayatīti \n kleśayatītyarthaḥ abhi.sphu.275ka/1100; \n\n• saṃ. kleśanam — cittopakleśanāditi \n cittakliṣṭakaraṇāt abhi.sphu.135ka/843; pātanam — gartaprakṣepakavāṭapīḍanādau pātane vi.sū.18ka/20; \n\n• vi. kleśakaraḥ — kathamidaṃ gamyate anuśayānāṃ cittakleśakaratvādāvaraṇatvācchubhairviruddhatvāt abhi.bhā.227ka/762. nyon mongs pas 'jigs|= {nyon mongs pas 'jigs pa/} nyon mongs pas 'jigs pa|vi. kleśabhīruḥ — tribhiḥ kāraṇairdhyānaṃ vyavakiranti…mṛdvindriyāḥ kleśabhīrutayā cāsvādanāsamprayuktasamādhidūrīkaraṇādaparihāṇyartham abhi.bhā.25ka/961. nyon mongs pas byas|= {nyon mongs pas byas pa/} nyon mongs pas byas pa|vi. kleśakṛtam — tadidamajñāpakam, yasmādyo hi viprayuktamanuśayamicchati sa etat sarvamanuśayakṛtaṃ necchati, kleśakṛtamevecchati abhi.bhā.227kha/763. nyon mongs pas gzir|= {nyon mongs pas gzir ba/} nyon mongs pas gzir ba|vi. kleśotpīḍitaḥ — kleśotpīḍito hyadharamapi samāpattiṃ śuddhakaṃ bahu manyate abhi.bhā.73kha/1155. nyon mongs spangs pa|1. kleśaprahāṇam, kleśasya prahāṇam - {nyon mongs spangs pa zhes bshad pa} kleśaprahāṇamākhyātam abhi.ko.6.1 2. raṇaṃjahaḥ, tathāgatasya paryāyaḥ — utpanno lokapradyoto lokanāthaḥ prabhaṃkaraḥ \n andhabhūtasya lokasya cakṣurdātā raṇaṃjahaḥ la.vi.171kha/259; dra. {nyon mongs pa spong ba/} nyon mongs pham byas|vi. jitakleśaḥ, buddhasya — kiṃ te na śrutapūrvaṃ kāye dīptā sulakṣaṇā yasya \n niṣkrāmati cāgārātsa bhavati buddho jitakleśaḥ la.vi.154kha/231. nyon mongs bag chags|vāsanākleśaḥ — vāsanākleśasaṃbaddhāḥ paryutthānairvisaṃyutāḥ \n samādhimadamattāste dhātau tiṣṭhantyanāsrave la.a.109ka/55; dra. {nyon mongs pa'i bag chags/} nyon mongs byed|= {nyon mongs par byed pa/} nyon mongs byed pa|= {nyon mongs par byed pa/} nyon mongs bral|= {nyon mongs pa dang bral ba/} nyon mongs bral ba|= {nyon mongs pa dang bral ba/} nyon mongs ma|vi.strī. tapasvinī — bho kaṣṭamiyaṃ tapasvinī ṣaḍahaprasuptā vā saptāhaprasuptā vā bhaviṣyati su.pra.54kha/108. nyon mongs ma lus dgra bo'i tshogs 'jig par byed pa can|vi. samastaduritārātivargabhaṅgavidhāyinī — samastaduritārātivargabhaṅgavidhāyinī \n citrābhyudayaniṣpattinirvāṇaprāptikāraṇam ta.sa.133ka/1129; samastaduritārātivargabhaṅgavidhāyinīti \n duritānyevārātayasteṣāṃ vargaḥ samūhaḥ, tasya bhaṅgaṃ vidhātuṃ śīlamasyā iti vigrahaḥ ta.pa./1129. nyon mongs mang ba|= {nyon mongs pa mang ba/} nyon mongs mi mnga'|= {nyon mongs pa mi mnga' ba/} nyon mongs min|kri. na kliśyate — nāsthāne kliśyate lokaḥ ta.sa.121ka/1045. nyon mongs mun pa sel ba|kleśatamonudaḥ, buddhasya paryāyaḥ — trailokyanāthaṃ jagataḥ pradīpaṃ nirīkṣya buddhaṃ varalakṣaṇāḍhyam ? cakāra dīpaṃ vadatāṃ varasya tamonudaṃ kleśatamonudasya a.śa.147kha/137. nyon mongs mun sel|= {nyon mongs mun pa sel ba/} nyon mongs med|= {nyon mongs pa med pa/} nyon mongs med pa|= {nyon mongs pa med pa/} nyon mongs tshogs|kleśaughaḥ — samastadharmanairātmyadarśanāt tatprakāśitāt \n satkāyadarśanodbhūtakleśaughasya nivarttanam ta.sa.127ka/1093. nyon mongs zil non|vi. kleśābhibhūtaḥ — kleśābhibhūtāḥ sakhilāḥ sakiṃcanāḥ sudūra te tādṛśa agrabodhaye rā.pa.243ka/141. nyon yid|= {nyon mongs pa can gyi yid/} nyon sems|= {nyon mongs pa can gyi sems/} nyor|= {nyo bar/} nyor gzhug|= {nyo bar gzhug pa} krāyaṇam — {khyim pa nyor gzhug go} gṛhiṇā krāyaṇam vi.sū.27ka/33. nyol|= {nyol cig} nyol cig|= {nyol} ({nyal ba} ityasyāḥ vidhau) svapitu — {kho bo dang lhan cig nyol cig} mayā sārddha svapihi vi.sū. 20ka/24; svapitu bhavān yathākāmaṃ sukhaprabodhāya \n sthito'haṃ tvatsaṃrakṣaṇāya jā.mā.284/165. nyos|1. kri. \ni. ({nyo ba} ityasyāḥ vidhau) = {nyos shig} krīṇātu — mā''ryāmamukā(kāṃ) striyaṃ krīṇīhītyuktau vi.sū.21ka/25 \nii. ({nyo ba} ityasyāḥ bhūta.) akrīṇīt 2. = {nyos pa/} nyos nas|vikrīya — tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām a.śa.13kha/12; bhṛtvā — sa pañcabhiḥ purāṇaśatairvahanaṃ bhṛtvā pañca pauruṣeyān gṛhītvā… mahāsamudramavatīrṇaḥ a.śa.100kha/90. nyos pa|• bhū.kā.kṛ. krītam — sā mūlyakrītakusumaiḥ sadā cakre surārcanam a.ka.89.87; parikrītam — mā tāvadbhoḥ \n kiṃ parikrīto'syanena duṣṭakapinā jā.mā.413/242; \n\n• saṃ. krayaḥ — {rin gyis nyos pa tsam du zad} mūlyena krayamātrakam pra.a.48kha/55. nyos shig|= {nyos/} gnyan|= {gnyan pa/} gnyan pa|vi. caṇḍaḥ śa.ko.491; = {gnyan po/} gnyan po|= {btsan po'am drag po} vi. dīptaḥ — vibhavasamudayaṃ vā dīptamājñāguṇaṃ ({bka' lung gnyan po'i yon tan}) vā tridaśapuranivāsaṃ rūpaśobhāguṇaṃ vā \n yadabhilaṣati sarva tatsamāpnoti dānāt jā.mā.34/19; dra. {gnyan pa/} gnya'|1. = {mjing pa'am ltag pa} grīvā — {glang po che'i gnyar} hastigrīvāyām vi.va.6ka/2.76; skandhaḥ — svayameva rathayugaṃ skandhapradeśaiḥ pratyapadyata jā.mā.104/61; manyā — {gnya' rengs pa} manyāstambhaḥ ma.vyu.9550 2. = {gnya' bo} pratibhūḥ — so'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān \n tato'mātyaputrastena puruṣeṇa pañca purāṇaśatāni nirjitaḥ \n rājaputraścāsya pratibhūravasthitaḥ a.śa.110kha/100 3. prātibhāvyam — sarvasattvanidānamahaṃ ca sarvasattvānāṃ prātibhāvyamutsahe satyavādī pratyayito'visaṃvādakaḥ \n na ca mayā sarvasattvāḥ parityaktāḥ śi.sa.154kha/149. gnya' gong du mi bsnol bar|na vitastikayā — supraticchanno'lpaśabdo'nutkṣiptacakṣuḥ yugamātradarśī \n nodguṇṭhikayākṛtikayā, notkṛṣṭikayā, na vitastikayā, na paryastikayā…na pratipuṭakamāsanamutsarpayet vi.sū.49ka/62; nodvyastikayā ma.vyu.8543. gnya' byas pa|pratibhūravasthitaḥ — so'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān \n tato'mātyaputrastena puruṣeṇa pañca purāṇaśatāni nirjitaḥ \n rājaputraścāsya pratibhūravasthitaḥ a.śa.110kha/100. gnya' drag|vi. mukharaḥ — {'di ni gnya' drag 'gyur tshul dang /} {shed bskyed par ni mi bya ste} naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet bo.a.8.166. gnya' po|= {gnya' bo/} gnya' ba|1. = {ltag ma} grīvā, śirodhiḥ — grīvāyāṃ cātra gaṇḍopadhānikām vi.sū.6kha/7; kaṇṭhaḥ lo.ko. 877; {mjing pa'am ske'i rgyab} bo.ko.977 2. = {gnya' shing} yugaḥ — {gnya' ba'i phur pa} yugakīlakaḥ a.ko.2.9.14. gnya' ba'i phur pa|yugakīlakaḥ, yugasya kīlakaḥ — atha śamyā strī yugakīlakaḥ a.ko.2.9.14; yugamadhyasthaḥ svalpakīlaḥ śamyā syāt a.pā.2.9. 14. gnya' bo|= {khas len} pratibhūḥ, lagnakaḥ — syurlagnakāḥ pratibhuvaḥ a.ko.2.10.44; dyūtapratibhūnāmanī a.vi.2.10.44. gnya' sbrel ba|yuganaddhaḥ — sa hyaṅgasamāyuktaḥ samādhiḥ śamathavipaśyanābhyāṃ yuganaddhābhyāmivāśvābhyāṃ ratho vahatīti ({rta gnya' sbrel bas shing rta 'dren pa dang 'dra bas}) yuganaddhavāhī abhi.sphu.285ka/1128. gnya' rengs pa|manyāstambhaḥ — manyāstambhaḥ {gnye'u rengs/} {gnya' rengs pa} ma.vyu.9550; mi.ko.52kha \n gnya' shing|1. yugaḥ, rathahalādyaṅgam ? {shing rta'i gnya' shing} rathayugaḥ jā.mā.104/61; yānādyaṅge yugaḥ puṃsi a.ko.3.3.24; īṣā — {shing rta'i gnya' shing} ratheṣā jā.mā.134/78 2. = {khur shing} bhārayaṣṭiḥ, bhāravahanārtha yaṣṭiḥ — atha vihaṅgikā bhārayaṣṭiḥ a.ko.2.10.30. gnya' shing gi bu ga|yugacchidram — {rgya mtshor gnya' shing bu ga ru/} {rus sbal mgrin pa chud pa ltar/} {dam chos dga' ston cher bcas pa'i/} {mi nyid bdag gis thob nas ni} so'haṃ prāpya manuṣyatvaṃ sasaddharmamahotsavam \n mahārṇavayugacchidrakūrmagrīvārpaṇopamam śa.bu., kā.5. gnya' shing gi gzer|yugakīlakaḥ, yugakāṣṭhasya kīlakaḥ — {gnya' shing la sbrel thag bcing ba'i gzer gyi ming /} {sha myA 'dul byed/} {yu ga k+'i la kaH gnya' shing gi gzer zhes so} mi.ko.35kha \n gnya' shing gang du blta ba|vi. yugamātrānusārī — yugamātrānusārī syātpiṇḍabhakṣaparāyaṇaḥ \n kusumebhyo yathā bhramarāstathā piṇḍaṃ samācaret la.a.171kha/129; dra. {gnya' shing gang tsam du blta ba/} gnya' shing gang tsam du blta ba|vi. yugamātraprekṣī — adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇamavikṣiptacakṣuṣaṃ yugamātraprekṣiṇam la.vi.96kha/138; indriyasusaṃvṛtenānutkṣiptacakṣuṣā yugamātraprekṣiṇā…piṇḍāya cartavyam śi.sa.73kha/72; yugamātradarśī — susaṃvṛto'ntargṛhaṃ gacchet \n supraticchanno'lpaśabdo'nutkṣiptacakṣuḥ yugamātradarśī vi.sū.49ka/62; dra. {gnya' shing gang du blta ba/} gnya' shing 'dzin|yugandharaḥ 1. kūbaraḥ — kūbarastu yugandharaḥ a.ko.2.8.57; yugaṃ dhārayatīti yugandharaḥ \n yugamadhyapradeśadhārakasya rathāvayavasya nāmanī a.vi.2.8.57; cakrarandhrapraviṣṭadīrghadārunāmanī a.pā.2.8. 57 2. parvataviśeṣaḥ —tatra meruryugandharaḥ \n īśādhāraḥ khadirakaḥ sudarśanagiristathā \n\n aśvakarṇo vinitako nimindharagiriḥ abhi.ko.3.48; itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ \n madhye sumeruḥ \n śeṣāḥ sumeruṃ parivāryāvasthitāḥ abhi.bhā. 3.48; sumeravaḥ parvatarājāno yugandharā nimiṃdharā īśādhārā yāvatkālaparvatāḥ saṃtiṣṭhante śi.sa.135ka/131. gnyi|1. = {gnyis/} 2. = {nyi'am nyi ma/} gnyi ga|= {gnyis ka} gnyi gdugs snying po|nā. ādityagarbhaḥ, bodhisattvaḥ — {su r+ya dang ma 'dom na nyi ma'i snying po/} {'dom na gnyi gdugs snying po} ma.vyu.708; dra. {nyi ma'i snying po/} gnyi ma|=(prā.) = {nyi ma} ādityaḥ, sūryaḥ — {gnyi gdugs snying po} ādityagarbhaḥ ma.vyu.708; cho.ko.317. gnyi bshes|nā. sūryamitraḥ, yakṣaḥ lo.ko.878. gnyig|=(prā.) = {gcig} vi. ekam cho.ko.317/rā.ko. 1.290; bo.ko.978. gnyid|1. nidrā, śayanam ? yatprāptiparyutsukamānasānāṃ sukhārthināṃ naiti manāṃsi nidrā \n yatprāptumicchanti tapaḥśramaiśca tān kena kāmāniti kutsayadhve jā.mā.205/119; svāpaḥ — svāpādyabhyāsato hi mantharatā cakṣurādīnāṃ tataścapalacakṣurādikaḥ suptaprabuddhaścapalacakṣurādinā yujyate'nyonyeneti pra.a. 49ka/56 2. pā. middham \ni. paryavasthānabhedaḥ — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ \n kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā abhi.ko.5.47; {gnyid ni lus yang dag par 'dzin mi nus pa sems mngon par sdud pa'o} kāyasandhāraṇāsamarthaścittābhisaṃkṣepo middham abhi.bhā.5.47; {bag yod gtam ni dran byas nas/} {gnyid dang rmugs pa bzlog par bya} apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan bo.a.8.185 \nii. āvaraṇabhedaḥ — evaṃ kaukṛtyastyānamiddhauddhatyavicikitseti pañcāvaraṇāni parityajedevaṃ rāgadveṣamohamānakleśān parityajati vi.pra.32ka/4.5. gnyid spangs nas|nidrāmutsṛjya — {bdag nyid kyi ni gnyid spangs nas/} {the tshom med par spyod par bya} nidrāmātmānamutsṛjya caryā kuryānna saṃśayaḥ he.ta.7kha/20. gnyid kyi log pa|= {gnyid kyis log pa/} gnyid kyis non par byas|kri. nidrāti — gatvā ca mārga nirīkṣasva, tadā me śraddhāsyasi \n tadā tasyāstena mohajālā nāma nidrāti sā kā.vyū.223ka/285. gnyid kyis gnon|= {gnyid kyis gnon pa/} gnyid kyis gnon pa|vi. middhākrāntaḥ, middhenākrāntaḥ — suptasya middhākrāntacittasya pramattasya vikṣiptacittasyāpi \n ubhayatrāpi saṃbadhyate bo.pa.13. gnyid kyis log|= {gnyid log pa/} gnyid kyis log pa|= {gnyid log pa/} gnyid 'grogs|nā. bhraṣṭālā, deśaḥ — bhraṣṭālāyām ({yul gnyid 'grogs su}) ṛṣirvinītaḥ āpannakaśca yakṣaḥ saparivāraḥ vi.va.120ka/1.9. gnyid can|vi. nidrāluḥ, nidrāśīlaḥ mi.ko.82kha; dra. {gnyid log 'dod pa/} {gnyid du song ba/} gnyid chag|= {gnyid chag pa/} gnyid chag pa|• saṃ. jāgaraṇam — saṃdhāraṇādhyayana(saṃdhāraṇānaśana)jāgaraṇoccabhāṣāvyāyāmayānakaṭutiktakaṣāyarukṣaiḥ yo.śa., kā.106; \n\n• vi. = {gnyid med} jāgaritā, jāgarukaḥ — jāgaruko jāgaritā a.ko. 3.1.30. gnyid stug|suṣuptam — āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam \n apravarttyamavijñeyaṃ suṣuptamiva sarvataḥ ta.pa.253ka/980; jāgratsvapnasuṣuptaṃ na turyaṃ dvīndriyajaṃ sukham \n na jñānacittavākkāyaḥ catuḥsthāneṣu saṃsthitam vi.pra.108ka/1, pṛ.2. gnyid stug log|= {gnyid stug log pa/} gnyid stug log pa|vi. gāḍhasuptaḥ — gāḍhasuptasya vijñānaṃ prabodhe pūrvavedanāt \n jāyate vyavadhānena kāleneti viniścitam pra.a.59kha/68. gnyid dang bral|= {gnyid dang bral ba/} gnyid dang bral ba|= {gnyid bral} \n\n• vi. jāgrat — ṣaṇmāsān svapato yasya lālā vyāpnoti yojanam \n kṣutsaṃtaptasya ṣaṇmāsānalpībhavati jāgrataḥ a.ka.6. 80; \n\n• saṃ. prajāgaraḥ, jāgaraṇam — antaḥpure tāṃ parivardhamānāṃ citte ca cintāṃ nṛpatirvicintya \n āhūya vidvatpramukhānamātyān prajāgaragrastaratirjagāda a.ka.65.10. gnyid dang mtshungs par ldan pa|• vi. middhasaṃprayuktam — saṃkṣiptaṃ middhasaṃprayuktaṃ vikṣiptamanyat kliṣṭamiti pāścātyāḥ abhi.bhā.46ka/1047; \n\n• saṃ. middhasamprayogaḥ — tadetanna varṇayanti \n tadeva hi cittaṃ saṃkṣiptavikṣiptaṃ syāt, kliṣṭamiddhasamprayogāt abhi.bhā.46ka/1047. gnyid du 'gyur|kri. nidrāṃ yāti — dharmakāye suṣuptāvasthāyāṃ nidrāṃ ca yāti nirindriyaṃ mano bhavatītyarthaḥ vi.pra.61kha/4.108. gnyid du song|= {gnyid du song ba/} gnyid du song ba|vi. nidrānilīnaḥ — tasya nidrānilīnasya śastreṇotpāṭya locanam \n gṛhītvā ratnanicayaṃ kṛtaghnaḥ sa yayau javāt a.ka.45.27; nidrāluḥ — svagṛhotkaṇṭhayā teṣāṃ vrajatāmatisatvaram \n nidrālurvālukākūle vismṛtaḥ saṃgharakṣitaḥ a.ka.67.19; svapnak — svapnakśayālurnidrāluḥ a.ko. 3.1.31; dra. {gnyid can/} {gnyid log 'dod pa/} gnyid par byed|kri. svapiti — jāgarti saṃsāragṛhe manīṣī mohāndhakāre svapiti pramattaḥ a.ka.24.136. gnyid bral|= {gnyid dang bral ba/} gnyid bral ba|= {gnyid dang bral ba/} gnyid ma log|= {gnyid ma log pa/} gnyid ma log pa|• kri. = {gnyid ma log} jāgarti — adharmo bata jāgarti dharmaḥ supto'tha vā mṛtaḥ \n yatra viśvaṃtaro rājā svasmādrājyānnirasyate jā.mā.103/61; \n\n• vi. prabuddhaḥ — tathāhi jāgarmi prabuddho'hamiti svapne'pi vidyate pratyayaḥ \n gamanādayaśca \n tataḥ kathaṃ so'pi svapnaḥ pra.a.82kha/90. gnyid med|• vi. nirnidraḥ — tasyāṃ niśāyāṃ sotkaṇṭhā harmye malayavatyatha \n jīmūtavāhanadhyānanirnidrā samacintayat a.ka.108.75; jāgarūkaḥ — jāgarūko jāgaritā a.ko.3.1.30; dra. {gnyid chag pa/} {gnyid dang bral ba}; \n\n• saṃ. = {lha} asvapnaḥ, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ… ādityā ṛbhavo'svapnā amartyā amṛtāndhasaḥ a.ko.1.1.8. gnyid med pa|= {gnyid med/} gnyid mo|śyālaḥ, patnībhrātā — śvaśuryau devaraśyālau a.ko.3.3.146. gnyid yur|ghūrmā* — jvālā iti kāyaviramānandaḥ, viramānanda iti vāgviramānandaḥ, ghūrmeti (ghūrṇeti ?) cittaviramānandaḥ, binduriti jñānaviramānandaḥ vi.pra. 160kha/3.124. gnyid las sad|= {gnyid sad pa/} gnyid las sad pa|= {gnyid sad pa/} gnyid log|= {gnyid log pa/} gnyid log 'dod|= {gnyid log 'dod pa/} gnyid log 'dod pa|vi. nidrāluḥ — svapnakśayālurnidrāluḥ a.ko.3.1.31; dra. {gnyid du song ba/} {gnyid can/} gnyid log pa|= {gnyid kyis log pa} \n\n• kri. = {gnyid kyis log} svapiti — śīlavān puruṣapudgalaḥ sukhaṃ svapiti, sukhaṃ pratiyujyate śrā.bhū./61; \n\n• saṃ. 1. nidrā — {lam ni kun nas bkag nas su/} {'chi bdag gis ni bltas bzhin du/} {ji ltar khyod ni za dga' zhing /} {ji ltar gnyid log ji ltar dga'} yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ \n kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ bo.a.7.6; svāpaḥ — bodhātmakaḥ sa cediṣṭaḥ svāpāvasthāgamādiṣu \n svasaṃvedanabhāvo'sya kadācinnāpagacchati pra.a.20kha/24; svapnaḥ — āhārasaṃskārasvapnasamādhiviśeṣairupacitā aupacayikāḥ abhi.bhā.135.2/98 2. middham — pūrvasaṃskārasāpekṣaṃ jñānaṃ vyavahitādapi \n vijñānājjāyate tasya na vicchedo'sti middhataḥ pra.a.35-5/78 3. middhāvakrāntiḥ — mātṛgrāmeṇa sārddhamekasminnagāre middhāvakrāntau niśayām (?) vi.sū.44kha/56; \n\n• vi. suptaḥ — tadyathāpi nāma bho jinaputrāḥ puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptamātmānaṃ saṃjānīte da.bhū.240ka/42; pra.a.24ka/27; prasuptaḥ — nātrāpi niyamo dṛṣṭaḥ pratyāsattiprabodhane \n tātparyeṇa yadākṣipya prasuptastatra bodhataḥ pra.a.66kha/76; saṃprasuptaḥ — suptayormātāpitroḥ, saṃprasupteṣu naranārīgaṇeṣu ga.vyū.39ka/134; śayitaḥ — so'paścime yāme gāḍhanidrāvaṣṭabdhaḥ śayitaḥ vi.va.145ka/2.90; śayitikā — tasya rājñaḥ agramahiṣī śayitikā \n tābhistāmanutthāpyauṣadhiḥ pītā vi.va.189ka/1.63. gnyid log pa 'dod pa'i dus su sad pa bzhin|suptasyābhipretakālaprabodhavat — pūrvābhiprāyaṃ ca santatiranuvartate sattvānāṃ praṇidhāya, suptasyābhipretakālaprabodhavat abhi.bhā.73kha/1155. gnyid log pa 'dod pa|= {gnyid log 'dod pa/} gnyid log pa sad pa|suptaprabodhaḥ — tato janmādāvapi suptaprabodhavadevābhimukhībhūtavāsanāprabodhasya cakṣurādiyogaḥ pra.a.49ka/56. gnyid log par bya|kṛ. nidrāpayitavyam — tena tatkālaṃ śayyāyāṃ nidrāpayitavyam śi.sa.42kha/40. gnyid log par byed|= {gnyid par byed/} gnyid sad|= {gnyid sad pa/} gnyid sad pa|= {gnyid las sad pa} vi. prativibuddhaḥ — sa prativibuddho yāvat paśyati ghaṇṭācchatrāṇi vyajanānyakṣarāṇi likhitāni vi.va.364kha/2.164; prabuddhaḥ ta.pa.; pratibuddhaḥ ta.pa.; suptaprabuddhaḥ — svāpādyabhyāsato hi mantharatā cakṣurādīnāṃ tataścapalacakṣurādikaḥ suptaprabuddhaścapalacakṣurādinā yujyate'nyonyeneti pra.a.49ka/56; suptaprabuddha iva jātimanusmarāmi yasyāmihaiva nagare bhṛtako'hamāsam jā.mā.31/17; gnyid sad par byas te|prabodhya — suptaṃ sārathimādāya chandakākhyaṃ prabodhya saḥ \n utsāhamiva jagrāha kaṇṭhakākhyaṃ turaṅgamam a.ka.24.148. gnyis|• vi. 1. dvau (dve—klī., strī.) — tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā trīn vā a.sā.448kha/253; dvayaḥ, oyī — {'dir rnam par rtog pa gnyis te} atra dvayī kalpanā ta.pa.174kha/807 2. dvivacanabodhakavibhaktipratyayatvena prayogaḥ — droṇodanasyāpi sutau yuvānau ({bu gzhon gnyis}) a.ka.22.63; dhārayiṣyāmi pāṇibhyām ({lag pa gnyis kyis}) ahamālambanaṃ tava a.ka.32.28; \n\n• saṃ. yugam — vyāghravanitāṃ dadarśa girigahvare…parikṣāmekṣaṇayugāṃ kṣudhā chātatarodarīm jā.mā.7/3; yugmam — yaśonarendrasya pādamūle ratnapuṣpāñjaliṃ prakṣipya jānuyugmena bhūgatena hastayugmena śirasi gatena brahmarṣibhiḥ sārddha yaśaḥ pādau praṇamya vi.pra.130ka/62; yugalam — īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ bo.pa.5.35. gnyis su|dvidhā — tadartha ca pratyakṣābhaṃ dvidhoditam pra.vā.2.300; dvayam — {gnyis su rig} dvayaṃ viduḥ abhi.ko.4.63. gnyis su na|api ca jā.mā.9/4. gnyis ka|= {gnyi ga} \n\n• vi. ubhayaḥ — sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ \n dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ sū.a.203ka/104; anyathā hi satkāyadṛṣṭyādivadevaitadubhayaṃ darśanaprahātavyameva syād abhi.sphu.104kha/787; ubhau — ubhe vā'pyekaviṣaye bhavetāmekabuddhivat \n deśakālādibhinnā vā samastā gotvabuddhayaḥ ta.sa.77kha/723; dvayaḥ — {gnyis ka legs par byas pa na} dvayorapi saṃskṛtau ta.sa.79ka/735; \n\n• saṃ. yugam — yāvadāsaptamaṃ mātāmahapitāmahayugasya nāmadheyamudīrayiṣyati a.sā.340ka/191. gnyis ka ltar|= {gnyi ga ltar} ubhayathā — sambandhavacane'pi nārthabhedo'pi kaścit \n ubhayathā dharmabhede'pi tadbhāvasyaiva khyāpanāt he.bi.138-3/56; ubhayathātvam — ubhayathātve niyamata ekeṣāṃ parinirvāṇaṃ prāpnuyāt, ekeṣāṃ na abhi.bhā.89kha/1212; dra. {gnyis kar/} gnyis ka la|= {gnyi ga la} ubhayatra — {snga ma la ni sgra ldan mtshungs/} {gnyi ga la yang tha dad dbye/} {bung ba mig la sogs pa mtshungs/} {de phyir mtshungs pa'i ldog pa can} pūrvatra śabdavatsāmyamubhayatrāpi bhedakam \n bhṛṅganetrādi tulyantatsādṛśyavyatirekatā kā.ā.2.193. gnyis kar|= {gnyi gar} ubhayathā — suptasya jāgrato vāpi yaiva dhīḥ sphuṭabhāsinī \n sā nirvikalpobhayathāpyanyathaiva vikalpikā pra.vā.2.299; ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt la.a.141ka/88; dra. {gnyis ka ltar/} gnyis ka bskor|= {gnyis ka bskor ba/} gnyis ka bskor ba|pā. ubhayāvṛttiḥ, āvṛttibhedaḥ — {gsal byed kyi ni gnas nyid du/} {don bskor dang ni tshig bskor dang /} {gnyis ka bskor ba zhes pa yi/} {rgyan gsum po dag 'dod de dper} arthāvṛttiḥ padāvṛttirubhayāvṛttirityapi \n dīpakasthāna eveṣṭamalaṃkāratrayaṃ yathā kā.ā.2.115. gnyis ka bsgribs|= {gnyis ka bsgribs pa/} gnyis ka bsgribs pa|= {gnyi ga bsgribs pa} ubhayacchannā, prahelikābhedaḥ — {gang du gnyi ga sbas gyur pa/} {de ni gnyi ga bsgribs pa 'o} sā bhavedubhayacchannā yasyāmubhayagopanam kā.ā.3.105. gnyis ka gnyis ka min bdag nyid|vi. ubhayānubhayātmā — ubhayānubhayātmā hi naivārtho yujyate paraḥ \n ekasyaikatra vijñāne vyāhate hi kriyākriye ta.sa.62ka/591. gnyis ka ltar ma yin|= {gnyis ka ltar ma yin pa/} gnyis ka ltar ma yin pa|= {gnyi ga ltar ma yin pa} anubhayatātvam — ubhayathātve niyamata ekeṣāṃ parinirvāṇaṃ prāpnuyāt, ekeṣāṃ na \n anubhayathātve naiva parinirvāṇaṃ nāparinirvāṇaṃ prāpnuyāt abhi.bhā.89kha/1212. gnyis ka dang ldan|= {gnyis ka dang ldan pa/} gnyis ka dang ldan pa|= {gnyi ga dang ldan pa} vi. ubhayavān — tathā ca sati draṣṭuṃ pravṛttasyaikasya draṣṭurdṛśyamāna ubhayavān bhāvaḥ nyā.ṭī.50kha/104. gnyis ka ldan|= {gnyis ka dang ldan pa/} gnyis ka ma yin|= {gnyis ka ma yin pa/} gnyis ka ma yin pa|= {gnyi ga ma yin pa} vi. anubhayaḥ — {gnyis ka dang gnyis ka ma yin pa'i smra ba} ubhayānubhayavādaḥ la.a.91kha/38; ubhayānubhayasvabhāvalakṣaṇe pūrvavaddoṣaprasaṅgāt ta.pa.197ka/859; ubhayapakṣastu virodhād yathoktapakṣadvayabhāvidoṣaprasaṅgānna yuktaḥ nāpyanubhayapakṣaḥ ta.pa.218kha/907; advayaḥ — sa daśabhirdharmasamatābhiravatarati…sarvadharmabhāvābhāvādvayasamatayā ca da.bhū.219ka/31; dra. {gnyis ka med pa/} gnyis ka ma yin pa'i bdag nyid|vi. anubhayātmakaḥ — ubhayātmakagrahaṇamupalakṣaṇam \n anubhayātmakapakṣāṅgīkāro'pi draṣṭavyaḥ ta.pa.219ka/907. gnyis ka ma yin pa'i tshig|anubhayapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ —katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…ubhayapadam, anubhayapadam la.a.68ka/17. gnyis ka min|= {gnyis ka ma yin pa/} gnyis ka min pa|= {gnyis ka ma yin pa/} gnyis ka med|= {gnyis ka med pa/} gnyis ka med pa|vi. advayaḥ — savitarkavicāro'dhaḥsamādhiḥ parato'dvayaḥ abhi.ko.8.23; nātra dvayamastītyadvayaḥ \n pareṇa tu dhyānāntarāt samādhiravitarko'vicāraḥ abhi.bhā.8.23; dra. {gnyis ka ma yin pa/} gnyis ka la grub pa|ubhayasiddhaḥ, ubhayapakṣasiddhaḥ — na cākartṛkatvamubhayasiddhamityasiddhaśca hetuḥ syāt ta.pa.43ka/535. gnyis ka la the tshom za ba|saṃdigdhobhayaḥ — saṃdigdhasādhyadharmaḥ, saṃdigdhasādhanadharmaḥ, saṃdigdhobhayaḥ nyā.ṭī. 87ka/240. gnyis ka la ma grub pa|pā. ubhayāsiddhaḥ, asiddhahetvābhāsabhedaḥ ma.vyu.4497. gnyis ka las rnam grol|vi. ubhayatovimuktaḥ, ubhayatobhāgavimuktaḥ — nirodhalābhyubhayatovimuktaḥ abhi. ko.6.64; yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ, prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt abhi.bhā.37ka/1011; = {gnyis ka'i cha las rnam par grol ba/} gnyis ka las rnam par grol ba|= {gnyis ka las rnam grol/} gnyis ka'i bgrod pa bcom pa|vi. ubhayagatihataḥ, gamanāgamanarahitaḥ — ubhayagatihata iti gamanāgamanarahitaḥ vi.pra.66kha/4.116. gnyis ka'i rgyud|ubhayatantram —{u b+ha ya tan traH gnyis ka'i rgyud de/} {bya rgyud dang rnal 'byor rgyud gnyis char gtogs pa} mi.ko.10kha \n gnyis ka'i ngo bo|vi. ubhayarūpam — sa hi sāmānyaviśeṣātmakatvenobhayarūpaṃ sarva vastu varṇayati ta.pa.9ka/463. gnyis ka'i cha las rnam par grol ba|pā. ubhayatobhāgavimuktaḥ, pudgalabhedaḥ — pudgalāḥ aṣṭāviṃśatiḥ…tadyathā mṛdvindriyaḥ…ubhayatobhāgavimuktaśca śrā.bhū./170; yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ, prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt abhi.bhā.37ka/1011; ubhayatobhāgavimuktaḥ sarvakleśasamāpattyāvaraṇābhyāṃ yo vimuktaḥ abhi.sa.bhā.87ka/119; ubhayatovimuktaḥ — sarva eva tvāryapudgalāḥ sapta bhavanti—śraddhānusārī, dharmānusārī, śraddhādhimuktaḥ, dṛṣṭiprāptaḥ, kāyasākṣī, prajñāvimuktaḥ, ubhayatovimuktaśca abhi.bhā.36kha/1007; = {gnyis ka las rnam grol/} gnyis ka'i char brten|= {gnyis ka'i char brten pa/} gnyis ka'i char brten pa|vi. ubhayāṃśāvalambakaḥ — kadācidupalabdhe'rthe sandeho nanu yujyate \n yathā sthāṇau tathā hyeṣa ubhayāṃśāvalambakaḥ ta.sa.120ka/1041. gnyis ka'i don ldan|vi. ubhayārtham — {zab gsal gnyis ka'i don ldan}…{gsung} gūḍhottānobhayārthāni…vākyāni śa.bu., kā.67. gnyis ka'i bdag nyid|• vi. ubhayātmakaḥ, otmikā— ubhayātmakagrahaṇamupalakṣaṇam ? anubhayātmakapakṣāṅgīkāro'pi draṣṭavyaḥ ta.pa.219ka/907; dra. {gnyis ka'i bdag nyid can}; \n\n• sa. ubhayātmakatvam — yadvā, tasyāpyubhayarūpapratiṣedhasvabhāvatayā ubhayātmakatvamastyeva ta.pa.219ka/907. gnyis ka'i bdag nyid can|vi. ubhayātmakaḥ, otmikā — naikāntena vibhinnā cecchaktiḥ sā'pyubhayātmikā \n na virodhādbhavet sā ca pratyakṣā'nanyatāpi yat ta.sa.59ka/565; dra. {gnyis ka'i bdag nyid/} gnyis ka'i phyogs|ubhayapakṣaḥ — ubhayapakṣastu virodhād yathoktapakṣadvayabhāvidoṣaprasaṅgānna yuktaḥ nāpyanubhayapakṣaḥ ta.pa.218kha/907. gnyis ka'i tshig|ubhayapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ —katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam… ubhayapadam, anubhayapadam la.a.68ka/17. gnyis ka'i rang bzhin las nges par grol ba|vi. ubhayasvabhāvanirmuktaḥ — apare punarāhuḥ \n ubhayasvabhāvanirmukto vākyārthaḥ pra.a.7.5/14. gnyis kar sbyor ba|vi. ubhayathāprayogī — caturthaḥ satkṛtyaprayogī \n pañcama ubhayathāprayogī mṛdvindriyastu \n ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaśca abhi.bhā.32ka/991; = {gnyis kar sbyor ba pa/} gnyis kar sbyor ba pa|vi. ubhayathāprayogī — caturthaḥ satkṛtyaprayogī \n pañcama ubhayathāprayogī mṛdvindriyastu \n ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaśca abhi.bhā.32ka/991; = {gnyis kar sbyor ba/} gnyis kar ma nges pa|ubhayatvāniyatatā — sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti, mithyātvaniyatatāṃ ca , ubhayatvāniyatatāṃ ca… da.bhū.253kha/50. gnyis kar smra|= {gnyis kar smra ba/} gnyis kar smra ba|syādvādaḥ, jainadarśanam - pratikṣiptaśca syādvādaḥ pra.a.147ka/157. gnyis kyi tshig|dvivacanam — na ca kramapratītirupalabhyate \n dvivacanabahuvacane ca na prāpnutaḥ ekatvād vyāpārasya pra.a.14kha/16. gnyis kyis gnyis sprad pa|= {'khrig pa} dvayadvayasamāpattiḥ, maithunam - vastvagamyā strī gamyā vānaṅgādeśākāleṣvamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca \n niṣṭhāgamanaṃ dvayadvayasamāpattiḥ abhi.sa.bhā.46ka/63; dra. {gnyis kyis gnyis phrad pa/} gnyis kyis gnyis phrad pa|dvīndriyasamāpattiḥ, maithunam - sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsu abhidhyāmapi notpādayati, kaḥ punarvādo dvīndriyasamāpattyā vā anaṅgavijñaptyā vā da.bhū.188ka/15; dra. {gnyis kyis gnyis sprad pa/} gnyis kyis spang bya|vi. dviheyam, dvābhyāṃ praheyam - dviheyā durmanaskatā abhi.ko.2.13; daurmanasyaṃ dvābhyāṃ praheyaṃ darśanabhāvanābhyām abhi.bhā.2.13. gnyis skyes|dvijaḥ 1. = {bram ze} brāhmaṇaḥ — dvijapotaḥ brāhmaṇaśiśuḥ ta.pa.253kha/981; dvijātiḥ — sarvametad dvijātīnāṃ mithyāmānavijṛmbhitam \n ghuṇākṣaravadapyatra sūktaṃ naiṣāṃ hi kiñcana ta.sa.85kha/786; dvijanmā — atha vārāṇasīvāsī kadācinmānavābhidhaḥ \n prayayau samidhāhārī dvijanmā kānanaṃ yuvā a.ka.14.80; agnimukhaḥ śrī.ko.172kha; sūtrakaṇṭhaḥ śrī.ko.180ka 2. = {bya} pakṣī — dantaviprā'ṇḍajā dvijāḥ a.ko.3.3.30; {so dang /} {bram ze dang /} {'dab chags dang /} {rgyal rigs dang /} {rje'u rigs rnams la /} {dwi dzaH gnyis skyes} mi.ko.87ka 3. = {so} dantaḥ — {so dang /} {bram ze dang /} {'dab chags dang /} {rgyal rigs dang /} {rje'u rigs rnams la /} {dwi dzaH gnyis skyes} mi.ko. 87ka; dantaviprā'ṇḍajā dvijāḥ a.ko.3.3.30 4. = {rgyal rigs} kṣatriyaḥ — {so dang /} {bram ze dang /} {'dab chags dang /} {rgyal rigs dang /} {rje'u rigs rnams la /} {dwi dza}~{M gnyis skyes} mi.ko.87ka; rā.ko.2.768 5. = {rje'u rigs} vaiśyaḥ — {so dang /} {bram ze dang /} {'dab chags dang /} {rgyal rigs dang /} {rje'u rigs rnams la /} {dwi dzaH gnyis skyes} mi.ko.87ka; rā.ko.2.768. gnyis skyes rgyal po|dvijarājaḥ 1. = {zla ba} candraḥ — himāṃśuścandramāścandra induḥ kumudabāndhavaḥ… dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ a.ko.1.3.15; dra. {gnyis skyes dbang po/} 2. = {mkha' lding} garuḍaḥ cho. ko.317/rā.ko.2.768. gnyis skyes dbang po|= {zla ba} dvijeśvaraḥ, candraḥ — {gnyis skyes dbang po skyon ldan yang /} {gzhan dag rjes su 'dzin par nus} anugṛhṇāti hi parān sadoṣo'pi dvijeśvaraḥ kā.ā.2.172; dra. {gnyis skyes rgyal po/} gnyis skyes ma|= {bram ze mo} dvijātī, brāhmaṇī — tāmrapātraṃ dvijātyā māmakīkulajāyāḥ vi.pra.169kha/3. 159; brāhmaṇī śrī.ko.184ka \n gnyis skyes tshogs|brāhmaṇyam, brāhmaṇasamūhaḥ śrī.ko.184ka \n gnyis dngos nyid|dvirūpatā — anyadevāsamartha tu yadyanyasyāmitīṣyate \n dve tadā vastunī prāpte tannaikasya dvirūpatā ta.sa.61ka/583; dvirūpatvam — svasādhyāyāṃ samartha cedanyasyāmakṣamaṃ nanu \n tadetaddhi dvirūpatvaṃ naivaikatrāsti vastuni ta.sa.61ka/582. gnyis gnyis|dvandvam 1. = {'khrig pa} maithunam - tato mudrā sā śiṣyāya deyā pāṇivyāptidvandvakaraṇāya ca guruṇā vi.pra.157kha/3.119; he.ta.21kha/68 2. = {zung} yugmam — {'thab mo dang /} {'khrig pa dang /} {zung dang /} {gnyis las gzhan pas gsang ba'am dben pa la/} {dwa}~{M dwa}~{M gnyis gnyis} mi.ko.87kha 3. = {gsang ba} rahasyam - {'thab mo dang /} {'khrig pa dang /} {zung dang /} {gnyis las gzhan pas gsang ba'am dben pa la/} {dwa}~{M dwa}~{M gnyis gnyis} mi.ko.87kha \n gnyis gnyis 'khyud pa|dvandvatantraṇam, dvandvasamāpattiḥ — {dgod pa dag pa slob dpon nyid/} {lta ba gsang ba de bzhin no/} {lag bcangs las ni shes rab nyid/} {gnyis gnyis 'khyud la de yang nyid} hasitaśuddhyā tvācārya īkṣaṇe guhyakastathā \n prajñā (hi) pāṇyāvāptau ca tat punardvandvatantraṇe (ke) he.ta.17ka/54; dra. {gnyis gnyis 'khyud pa byed pa/} gnyis gnyis 'khyud pa byed pa|dvandvakaraṇam — tato mudrā sā śiṣyāya deyā pāṇivyāptidvandvakaraṇāya ca guruṇā vi.pra.157kha/3.119; dra. {gnyis gnyis 'khyud pa/} gnyis gnyis snyoms 'jug pa|• saṃ. dvandvasamāpattiḥ; \n\n• vi. dvandvasamāpannaḥ — {bdag med lhan cig mnyam sbyor zhing /} {dga' ba gnyis gnyis snyoms 'jug pas} ratidvandvasamāpannaṃ nairātmyā saha saṃyutam he.ta.23kha/78. gnyis gnyis spyod|= {ngur pa} dvandvacaraḥ; dvandvacārī, cakravākaḥ cho.ko.317/rā.ko.2.764. gnyis gnyis spyod pa|= {gnyis gnyis spyod/} gnyis 'thung|= {glang po che} dvipaḥ, gajaḥ — ityarthitastaiḥ sotsāhaḥ sa tebhyastu dadau dvipam \n sajīvamiva sāmrājyaṃ saśaṅkhadhvajacāmaram a.ka.23.24; dviradaḥ — aṣṭādaśaśirāḥ siṃhadviradaprakharānanaḥ \n nṛṇāṃ sahasrairākṛṣṭaḥ parvatākāravigrahaḥ a.ka.39.4. gnyis 'thung gi bdag po|dvipādhipaḥ, hastimahāmātraḥ — devadattavacaḥ śrutvā tathetyūce dvipādhipaḥ \n śreṇī hi meṣamūrkhāṇāmekayātānupātinī a.ka.28.14. gnyis 'thung dgra|= {seng ge} dvipāriḥ, siṃhaḥ — dṛpyaddvipārinakharāghātabhinnebhamauktikaiḥ \n satataṃ kavisārthebhyaḥ sa gṛhṇāti subhāṣitam a.ka.53.28. gnyis 'thung dbang po|dvipendraḥ — gambhīrāyavyayārambhasaṃsārocitajanmanām \n vipannipāto mahatāṃ dvipendrapatanopamaḥ a.ka.50.41; = {spos kyi glang po} (gandhahastī) cho.ko.318. gnyis dag|yugam — vaktre candraśatāni locanayuge ({mig gnyis dag la}) nīlotpalānāṃ vanam…varatanoḥ a.ka.38.56. gnyis bdag can|vi. dvyātmakaḥ — narasiṃho'pi naiveko dvyātmakaścopapadyate \n anekāṇusamūhātmā sa tathā hi pratīyate ta.sa.13kha/155; dra. {gnyis ka'i bdag nyid can/} gnyis bdag nyid|ubhayātmatvam — pṛthaktvamubhayātmatvaṃ vā'stu śaktestathāpi tat \n jñānaṃ nityaṃ bhavedeva nityaśaktyā hi saṅgatam ta.sa.103ka/907; dra. {gnyis ka'i bdag nyid/} gnyis ldan|1. dvāparaḥ, yugaviśeṣaḥ —tadevādharmātmakaṃ kaliyugam… tān mlecchādīn kṛttretādvāparaṃ vai kaliyugamaparaṃ vartate kālayogāt vi.pra.171kha/1. 22 2. udvāhaḥ, vivāhaḥ — vivāhopayamau samau \n tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam a.ko.2. 7.56. gnyis ldan dus|dvāparayugam, yugaviśeṣaḥ mi.ko. 134ka \n gnyis gnas|vi. dviṣṭhaḥ — dviṣṭhasambandhasamvittirnaikarūpapravedanāt \n dvayasvarūpagrahaṇe sati sambandhavedanam pra.a.3-3/4. gnyis pa|vi. dvitīyam— sa ākāṅkṣan prathamaṃ dhyānaṃ samāpadyate \n tathā dvitīyaṃ tathā tṛtīyaṃ tathā caturtha dhyānaṃ samāpadyate sa.pu.51kha/91; atha dvitīyaḥ, tadā yuktatarametat; evaṃrūpatvādeva sarvasyāḥ pramāṇapūrvikāyāḥ pravṛtteḥ ta.pa.135ka/4. gnyis pa med|= {gnyis med/} gnyis pa med pa|= {gnyis med/} gnyis po|1. dvayam — niṣpatteḥ prathamaṃ bhāvāddheturuktamidaṃ dvayam pra.vā.1.141; dvandvam — {khyod kyi mig ni gnyis po 'di/} {yon tan de dag nyid kyis brgyan} idantu nayanadvaṃdvaṃ tava tadguṇabhūṣitam kā.ā.2.188; yugmam vi.pra.111kha/ 2. dvitīyaḥ — anyathā dvitīyasya vaiyarthyāt 155-2-6/80. gnyis po rgyu ba|dvayasamudācāraḥ — tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati da.bhū.240ka/42. gnyis po pa|vi. dvitīyam — {gnyis po pa ni gsum pa yin} dvitīyā tu tṛtīyā syāt la.a.166kha/121. gnyis ma|vi.strī. dvitīyā mi.ko.84ka \n gnyis ma yin pa|advayam — prajñāpāramitā na dvayena draṣṭavyā na advayena \n na nimittato na animittataḥ kau.pa.242ka/95. gnyis min|= {gnyis ma yin pa/} gnyis min pa|= {gnyis ma yin pa/} gnyis med|= {gnyis su med pa} vi. advayam — {de bzhin nyid ni gnyis med yin} advayā tathatā la.a.183kha/151; sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇena… sarvāvantaṃ lokaṃ spharitvā da.bhū. 198kha/21; śūnyatājñānasaṃśuddhaṃ viśuddhajñānamakṣaram \n animittajñānasaṃśuddhaṃ dharmātmā(tma)cittamadvayam vi.pra. 107kha/1, pṛ.1; advitīyam — tadatyantavinirmukterapavargaśca kīrtyate \n advitīyaśivadvāramato nairātmyadarśanam ta.sa.127ka/1094; ta.pa.292kha/1048; advaitam — iti svalakṣaṇaviṣayameva pramāṇam \n yadā tu punaradvaitaṃ tadā na sāmānyam pra.a.15-2/31; tathā vijñaptimātrakamadvaitamiti na bhedābhedau pra.a.285-5/626. gnyis med kyi rtsa|advayanāḍikā — {gnyis med kyi rtsa bsgom pa zhes bya ba} advayanāḍikābhāvanākrama(nāma) ka.ta.2422. gnyis med grub pa|= {gnyis su med par grub pa/} gnyis med bdag nyid can|vi. anubhayātmakaḥ — pudgalādiparīkṣāsu dvairāśyapratiṣedhanāt \n dvirūpo'tiśayo nāsti na vāpyanubhayātmakaḥ ta.sa.16kha/186. gnyis med rdo rje|= {gnyis su med pa'i rdo rje/} gnyis med pa|= {gnyis med/} gnyis med pa'i lam|advayapathaḥ; = {mya ngan las 'das pa'i grong khyer du 'gro ba'i lam} nirvāṇapuragāmipathaḥ \n gnyis med par lta ba|pā. advaitadarśanam, brahmādvaitavādaḥ — apare'dvaitadarśanāvalambināścaupaniṣadikāḥ kṣityādipariṇāmarūpanityaikajñānasvabhāvamātmānaṃ kalpayanti ta.pa.219kha/156. gnyis med smra ba|= {gnyis su med par smra ba/} gnyis med zhabs|nā. advayapādaḥ, ācāryaḥ *ba.vi.pa.168ka \n gnyis med ye shes|pā. advayajñānam — {gnyis med ye shes sems kyis ni/} {mi bza' cung zad yod ma yin} nābhaktaṃ vidyate kiṃcidadvayajñānacetasā he.ta.18kha/58; advayaṃ jñānam — {shrI ni gnyis med ye shes te/} {he ni rgyu sogs stong pa nyid} śrīkāramadvayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā he.ta.8kha/24. gnyis med gsung ba|= {gnyis su med par gsung ba/} gnyis gzhan|dvāparaḥ, yugaviśeṣaḥ —kṛte yuge… bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ \n na dvāpare na tretāyāṃ paścācca kalau yuge la.a.188kha/160. gnyis gzung|vi. dvigrāhyam — dvigrāhyaṃ syāt abhi.ko.4.3; cakṣuṣā hi dṛṣṭvā dīrghamityavasīyate kāyendriyeṇāpi spṛṣṭveti dvābhyāmasya grahaṇaṃ prāpnuyāt abhi.bhā.4.3. gnyis la gnas|= {gnyis la gnas pa/} gnyis la gnas pa|vi. dviṣṭham — yadyapi sādṛśyaṃ dviṣṭhaṃ, tathā'pi sāmānyavat pratyekaṃ samāptamiti kṛtvā pratiyogini gavādāvadṛṣṭe'pi sannihitatvādekatrāpyupalabhyata eva ta.pa.47kha/544. gnyis su bgyir ma mchis|= {gnyis su bgyir ma mchis pa/} gnyis su bgyir ma mchis pa|advaidhīkāram — yo rūpasyānutpādo na tadrūpam \n yo rūpasyāvyayo na tadrūpam \n ityanutpādaśca rūpaṃ ca advayametadadvaidhīkāram a.sā.24kha/14; dra. {gnyis su byar med pa/} {gnyis su dbyer med pa/} gnyis su spyod pa med pa|advayasamudācāraḥ, tathāgatamāhātmyam ma.vyu.352. gnyis su byar med|= {gnyis su byar med pa/} gnyis su byar med pa|advaidhīkāram — māyopamāste devaputrāḥ sattvāḥ \n svapnopamāste devaputrāḥ sattvāḥ \n iti hi māyā ca sattvāśca advayametadadvaidhīkāram a.sā.35kha/20; ma.vyu.1718; dra. {gnyis su bgyir ma mchis pa/} {gnyis su dbyer med pa/} gnyis su dbyer med|= {gnyis su dbyer med pa/} gnyis su dbyer med pa|advaidhīkāram — bodhicittaścācāryaścādvayametadadvaidhīkāram gu.sa.143ka/111; dra. {gnyis su bgyir ma mchis pa/} {gnyis su byar med pa/} gnyis su ma mchis|= {gnyis su ma mchis pa/} gnyis su ma mchis pa|vi. advayam — yo rūpasyānutpādo na tadrūpam \n yo rūpasyāvyayo na tadrūpam \n ityanutpādaśca rūpaṃ ca advayametadadvaidhīkāram a.sā. 24ka/13. gnyis su med|= {gnyis med/} gnyis su med pa|= {gnyis med/} gnyis su med pa'i rdo rje|nā. advayavajraḥ, ācāryaḥ ka.ta. gnyis su med pa'i spyod pa|advayasamudācāraḥ, tathāgatamāhātmyam ma.vyu.352. gnyis su med par grub pa|advayasiddhiḥ — {gnyis su med par grub pa'i sgrub thabs zhes bya ba} advayasiddhisādhananāma ka.ta.2220. gnyis su med par lta ba|= {gnyis med par lta ba/} gnyis su med par smra ba|advaitavādī— asmākaṃ tvadvaitavādināṃ na paramārthataḥ kāryakāraṇabhāvo nāma pra.a.277-4/606. gnyis su med par gsung ba|= {sangs rgyas} advayavādī, tathāgataḥ — sarvajñaḥ… ṣaḍabhijño daśabalo'dvayavādī vināyakaḥ a.ko.1.1.14; ma.vyu.23. gnyis su myong 'gyur|= {gnyis su myong 'gyur ba/} gnyis su myong 'gyur ba|vi. dvivedyam — dvivedyā'nityatā ca abhi.ko.2.43; dvayoḥ kālayorvedyā upapadyavedanīyā ca, aparaparyāyavedanīyā ca abhi.bhā. 2.43. gnyis su smra ba|dvayavādī — svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti la.a.70kha/19. gnyis lhag rgyal ba'i phyag|vi. dvyadhikajinakaraḥ — bhīmakāyaṃ… dvādaśanetraṃ dvyadhikajinakaraṃ ṣaḍviṃśatibhujam vi.pra.49kha/4.52. gnyug ma|1. = {bcos ma min pa} nityam — {mi zad pa'i gter mdzod yongs su gang ba'i glu zhes bya ba gnyug ma'i de nyid rab tu ston pa'i rgya cher bshad pa} dohanidhikoṣaparipūrṇagītināmanityatattvaprakāśaṭīkā ka.ta. 2257 2. = {gdod ma} ādyam— {aAd+ya/} {gnyug ma'am gdod ma'am thog ma dang po'o} mi.ko.88ka \n gnyug mar gnas pa|āvāsikaḥ — āgantukaṃ pratyavekṣyāvāsikānāmārocayecchayanāsanārtham vi.sū. 10kha/11; naivāsikaḥ — yasminnārakṣe sadā pratyupasthite na śaknuvanti suptamattapramattasyāpi vyāḍā vā yakṣā vā amanuṣyā vā naivāsikā vā viheṭhāṃ kartum bo.bhū.13ka/13. gnye ma|antraguṇaḥ — santyasmin kāye keśā romāṇi… plīhakaḥ klomakaḥ antrāṇi antraguṇaḥ śi.sa.118kha/116; vi.va.118kha/2.116. gnyen|• saṃ. 1. bandhuḥ — ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt bo.a.9.154; bāndhavaḥ — dayāvān viśvāsyo bhavati jagatāṃ bāndhava iva jā.mā.311/181; jñātiḥ — bhogajñātivyasaneṣu śokavinodanā bo.bhū.75kha/97; sālohitaḥ — gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu \n pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet bo.a.6.65; svaḥ mi.ko.75kha; mitram — kalyāṇakarmaṇi abhyudayaniḥśreyasaprāptilakṣaṇe mitramasādhāraṇo bandhuḥ bo.pa. 5.102; kuṭumbaḥ — puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ \n kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi bo.a.6.82; kuṭumbī ta.pa.168kha/55; sambandhī — tathā hyasau śramaṇabrāhmaṇanaimittikasuhṛtsambandhibāndhavavipralabdho'putraḥ a.śa.8kha/7 2. jñāteyam — {lhan cig gnas pas gnyen dang 'dra bar gyur} jñāteyajātā sahavāsayogāt jā.mā.319/185. gnyen skyes|yutakam, yautakam mi.ko.44ka; dra. {gnyen byed pa'i skyes/} gnyen gyi skye bo|bandhujanaḥ — {de bzhin gnyen gyi skye bo bdag mtshungs nyid byas rgyal srid dag kyang bsrung bar byas} nīto bandhujanastathātmasamatāṃ rājye'pi rakṣā kṛtā nā.nā.264kha/11; bāndhavajanaḥ — na tvaṃ pitā na sahajā mama nāpi bhāryāḥ trātā na bāndhavajanā nṛpate hyapāyāt rā.pa.248ka/148; svajanaḥ — sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ a.ko.2. 6.34. gnyen gyi bu|nā. jñātiputraḥ, tīrthikaśāstā — yānīmāni bho gautama pṛthagloke tīrthyāyatanāni tadyathā pūraṇaḥ kāśyapaḥ, māskarī gośālīputraḥ, sañjayī vairūṭīputraḥ, ajitaḥ keśakambalaḥ, kakudaḥ kātyāyanaḥ, nirgrantho jñātiputraḥ pratyajñāsiṣurme svāṃ svāṃ pratijñām a.śa.113ka/102. gnyen gyi tshogs|bandhuvargaḥ — na putraḥ… na ca vo'sti bhāryā na cāsya mitraṃ na ca bandhuvargaḥ śi.sa.66kha/65. gnyen gyis 'tsho|= {gnyen gyis 'tsho ba/} gnyen gyis 'tsho ba|kuṭumbajīvī — puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ \n kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi bo.a.6.82. gnyen mchog|agrabandhuḥ — dvividhaṃ tanmāhātmyam \n paraparipāke pratiśaraṇatvam, satataṃ dharmakāyavṛddhiśca \n tata eva jagato'grabandhubhūtaḥ sū.a.150/33. gnyen nye ba|prakṛtiḥ, amātyaḥ — anuraktābhiḥ prakṛtibhiḥ prakāśyamānadaṇḍanītiśobhaḥ jā.mā.91/55. gnyen du 'gyur|sāmbandhikaṃ bhaviṣyati — dīyatāṃ muktā dārikā mama putrāya \n evaṃ kṛtaṃ sāṃbandhikaṃ yāvajjīvasukhyaṃ kṛtaṃ ca bhaviṣyati a.śa.206kha/190. gnyen du 'gyur ba|= {gnyen du 'gyur/} gnyen 'dab|bandhuḥ — {gnyen 'dab kyi skye bo'i tshogs} bandhuvargaḥ la.a.155ka/102; bāndhavaḥ — sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ a.ko.2. 6.34; svajanaḥ ma.vyu.3913. gnyen 'dab kyi skye bo'i tshogs|bandhuvargaḥ — tannidānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ la.a. 155ka/102. gnyen 'dun|bandhuḥ — gantā cedgaccha tūrṇante karṇa yānti purā ravāḥ \n ārttabandhumukhodgīrṇāḥ prayāṇapratibandhinaḥ kā.ā.2.144; bāndhavaḥ — avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ \n asaṃstutasakhāśca tvamanavaskṛtabāndhavaḥ śa.bu., kā.11; jñātiḥ — athābhinnendhanasyāgnernaśyante sadṛśāstviṣaḥ \n tathā vipulavaṃśasya bhinnajñātervibhūtayaḥ a.ka.36.19; svaḥ mi.ko.87kha; kuṭumbaḥ — vicikitsākaukṛtyanidrālasyauddhatyacauraiśca \n āhriyate sumārgaratnaṃ kuṭumbagahanaṃ praviṣṭasya vi.pra.110kha/1, pṛ.7. gnyen 'dun kyi skye bo|bandhujanaḥ — athānyasmin kṣaṇe mālyavastrācchāditavigraham \n dadarśa dehasatkāravyagrabandhujanaṃ śavam a.ka.24.82. gnyen ldan|nā. bandhumatī, rājadhānī — atha vipaśyī samyaksaṃbuddhaḥ… bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto bandhumatīṃ rājadhānīṃ piṇḍāya prāvikṣat a.śa.72ka/63; vipaśyī nāma samyaksaṃbuddho loke udapādi \n… saḥ aśītibhikṣusahasraparivāro bandhumatīṃ rājadhānīmupaniśritya viharati vi.va.145kha/1.33. gnyen sdug|= {gnyen sdug pa/} gnyen sdug pa|iṣṭabandhuḥ — {gnyen sdug pa yongs su gtong ba} iṣṭabandhuparityāgaḥ a.śa.96kha/87. gnyen pa|bandhuḥ — bandhūn priyānaśrumukhān vihāya… tapaḥparikleśamimaṃ śrito'si jā.mā.65/38; jñātiḥ — dānadame niyame'pi ca nityaṃ susthita āsi tyajitva ca jñātīn rā.pa.237ka/133. gnyen pa 'dod ma|nā. bāndhavecchā, icchādevī — cāmuṇḍādyaṣṭakṛtyānyapi ca bhuvitale krodhajānāṃ tathecchā… bandhane(bāndhave)cchā cundājanyā vi.pra. 45ka/4.45. gnyen pas bsrungs|vi. jñātirakṣitā ma.vyu.9461. gnyen po|• saṃ. 1. pratipakṣaḥ — yathoktadharmāṇāmeṣāṃ sambhāvyo yadi vā malaḥ \n atyantonmūlane dakṣaḥ pratipakṣastathaiva hi ta.sa.124kha/1078; {gnyen po bsgom pa} pratipakṣabhāvanā abhi.sa.bhā.61kha/83; vipakṣaḥ — tasmānnāntarīyakameva kārya kāraṇamanumāpayati, tatpratibandhāt; nānyadvipakṣe'darśane'pi pra.vṛ.166-4/6; pratyanīkam — {gnyen po ni gnyen po'i phyogs so} pratyanīkaṃ pratipakṣaḥ ta.pa.314ka/1094 2. pratikāraḥ — icchanti yācñāmaraṇena gantuṃ duḥkhasya yasya pratikāramārgam \n tenāturān kaḥ kulaputramānī nāstīti śuṣkāśaninābhyahanyāt jā.mā.46/26; tasmāt pratīkāra evāviduṣāṃ sukhabuddhiḥ abhi.bhā.4kha/880; pratighātaḥ — {gnyen po can} pratighātī ta.pa.295kha/1053; \n\n• pā. prātipakṣikaḥ, prahāṇasaṃskārabhedaḥ — te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante \n tadyathā vyāvasāyikaḥ… anugrāhikaḥ… aupanibandhikaḥ… prātipakṣikaḥ abhi.sa.bhā.64ka/87; dra. {gnyen po pa/} \n\n• vi. dveṣī — nākṣepakāṇi nikāyasabhāgasya, bhavadveṣitvāt abhi.sphu.171kha/915; prātipakṣikaḥ — tathā'bhāvāttathā'bhāvāttathā'bhāvādalakṣaṇāḥ \n māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ sū.a.169kha/62; sū.a.201kha/103. gnyen po nyid|pratipakṣatvam — tridhātupratipakṣatvaṃ samatā mānameyayoḥ \n mārgasya ceṣyate tasya codyasya parihārataḥ abhi.a.2.31. gnyen po kun tu spyod pa|pā. pratipakṣasamudācāraḥ — caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati… yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca śi.sa.90ka/89. gnyen po skyes|= {gnyen po skyes pa/} gnyen po skyes pa|pratipakṣodayaḥ — pratipakṣodayāt kṣayaḥ abhi.ko.5.60; yasya hi kleśaprakārasya pratipakṣo mārga utpadyate sa prahīyate abhi.bhā.5.60. gnyen po bsgom pa|pā. pratipakṣabhāvana3, bhāvanābhedaḥ — caturvidhā mārgabhāvanā…pratilambhabhāvanā…abhiniṣevaṇabhāvanā… nirdhāvanabhāvanā… pratipakṣasya bhāvanā pratipakṣabhāvanā, anāgatākuśaladharmānutpattidharmatāpādanāt abhi.sa.bhā.61kha/83; dra. {gnyen po 'thob pa/} gnyen po can|vi. pratighātī — ātmīyānuparodhini taduparodhapratighātini ca tasyāsambhavāt ta.pa.295kha/1053. gnyen po thob pa|= {gnyen po 'thob pa/} gnyen po 'thob pa|pā. pratipakṣabhāvanā, bhāvanābhedaḥ — caturvidhā hi bhāvanā; pratilambhabhāvanā, niṣevaṇabhāvanā, pratipakṣabhāvanā, vinirdhāvanabhāvanā ca abhi.bhā.55ka/1081; dra. {gnyen po bsgom pa/} gnyen po ldem por dgongs pa|pā. pratipakṣābhisandhiḥ, abhisandhibhedaḥ — caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ \n avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū.a.184kha/80. gnyen po pa|pā. prātipakṣikaḥ, upāyabhedaḥ — caturvidha upāyaḥ katamaḥ \n vyāvasāyikaḥ ekaśca dvitīyo'nugrāhakaḥ \n naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ sū.a.227ka/137; dra. {gnyen po/} gnyen po ma yin pa|apratipakṣaḥ, na pratipakṣaḥ — tata ūrdhva laukikābhāvāt, svabhūmikasya vāpratipakṣatvāt abhi.bhā.27kha/974. gnyen po la ldem por dgongs pa|= {gnyen po ldem por dgongs pa/} gnyen po'i rnam pa bsgom pa|pā. pratipakṣākārabhāvanaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ aśubhākārabhāvano duḥkhākārabhāvanaḥ…pratipakṣākārabhāvanaḥ sū.a.167ka/58. gnyen po'i phyogs|• saṃ. pratipakṣaḥ — tasyāḥ pratyanīkaṃ pratipakṣaḥ ta.pa.314ka/1094; vipakṣaḥ — acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ \n yo yena ca virāgo'sau dharmaḥ satyadvilakṣaṇaḥ ra.vi.1.10; \n\n• vi. prātipakṣikaḥ — vipakṣaprātipakṣikaśca virodhaḥ \n tadyathā'śubhabhāvanā-kāmarāgayoḥ bo.bhū. 58kha/69. gnyen po'i phyogs nyid|pratipakṣatā— aṣṭau guṇāḥ \n katame acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratipakṣatā virāgo virāgaheturiti ra.vi.80ka/11. gnyen por gyur|= {gnyen por gyur pa/} gnyen por gyur pa|vi. vipakṣabhūtam — kuśalo'sau dharmacchandaḥ vipakṣabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānāmūrdhvā ca bhūmiradharāṇām abhi.bhā.235kha/793; pratīkārabhūtam — bhogāśca ramyāstatpratīkārabhūtāḥ abhi.bhā.192.2/567. gnyen byed pa'i skyes|yautakam mi.ko.44ka; dra. {gnyen skyes/} gnyen ma|bandhū mi.ko.78kha \n gnyen tshan|bandhuḥ, svajanaḥ — acintayatpratīkāraṃ bandhubandhanaduḥkhitaḥ \n saṃsaktapāśasacivaḥ sāraṅga iva niścalaḥ a.ka.52.22. gnyen tshan gyi khur|kuṭumbabhāraḥ — {da ni khyod kyis gnyen tshan gyi khur dag 'dzin par mdzad do zhes thugs la bzhag nas} kuṭumbabhāravahanayogya idānīṃ tvamiti hṛdaya āropya nā.nā.263kha/6. gnyen mtshan|= {gnyen tshan/} gnyen bzang|nā. subandhuḥ, gandharvakumāraḥ — śrutveti vidyādhararājasūnorvākyaṃ navodbhūtamanobhavasya \n uvāca gandharvakumārakastaṃ viśrambhabhūmiḥ praṇayī subandhuḥ a.ka.38.59. gnyen yod|nā. bandhumān, nṛpaḥ — vipaśyī samyaksaṃbuddhaḥ… parinirvṛtaḥ \n tato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṃ kṛtvā samantayojanaḥ stūpaścatūratnamayaḥ pratiṣṭhāpitaḥ a.śa.168kha/156. gnyen bshes|1. svajanaḥ — nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā… svajanabandhubandhūbhūto vā la.a.153ka/100; bandhuḥ — saṃtyakto bandhuvargairmṛtakatanuriva klinnagandhaprabhāvāt vi.pra. 112kha/1, pṛ.9; jñātiḥ — paśyasyevaṃ kamartha vā tvaṃ mamātmana eva vā \n jñātīnāṃ vāvaśeṣāṇāmubhayorjīvitakṣaye jā.mā.242/140; kuṭumbaḥ — svasthānaṃ parityajya svakuṭumbādi gṛhītvā āryaviṣayaṃ gatāḥ vi.pra.130ka/1, pṛ.28 2. svājanyam — svājanyādvyabhicārācca śukraśoṇitasaṃbhavāt \n udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet la.a.157ka/104. gnye'u rengs|manyāstambhaḥ ma.vyu.9550. gnyer|1. = {gnyer ba/} 2. = {gnyer ma/} gnyer dgum|niryātayeyam — {sngon dam bcas pa gnyer dgum} pūrvikāṃ pratijñāṃ niryātayeyam a.śa.227kha/210. gnyer can|vi. valinaḥ, jarayā ślathacarmayuktaḥ \n gnyer gdong|valinaḥ, valibhaḥ — valino valibhaḥ samau a.ko.2.6.45; dra. {gnyer ma'i gdong /} gnyer pa|= {lde mig pa} prāḍvivākaḥ, akṣadarśakaḥ — draṣṭari vyavahārāṇāṃ prāḍvivākākṣadarśakau a.ko. 2.8.5; śeṣapatiḥ ma.vyu.3739. gnyer ba|• kri. (saka.; avi.) arthayate — na cintayatyavasaraṃ sarvathaiva yathā tathā \n paravyathānabhijño'yaṃ svārthamarthayate janaḥ a.ka.80.44; prārthayate — śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante la.a.102kha/49; \n\n• vi. arthī — nandopanandanāmānau tasya putrau babhūvatuḥ \n jyeṣṭhaḥ kīrtiviśeṣārthī rājyakāmastathāparaḥ a.ka.85.26; dra. {don du gnyer ba/} \n\n• bhū.kā.kṛ. abhyarcitam — tanme bodhiranāmayā yā jinasutairabhyarcitā su.pra.55kha/109. gnyer ba'i chos kyi blo gros|=(? {nye ba'i chos kyi blo gros}) nā. anudharmamatiḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… anudharmamateḥ ga.vyū. 269ka/348. gnyer bar bya|kri. parīcchet — vastukarmalābhopasthāyakaparihāreṇoddeśakaṃ parīccheyuḥ āgacchantaṃ sūtradharaṃ pratyudgaccheyuḥ chatradhvajapatākābhiḥ vi.sū.58kha/75. gnyer ma|1. = {gdong gi gnyer ma} valī — daśa cāsya kāraṇāpuruṣasahasrāṇi saṃnipatitāni… saṃdaṣṭauṣṭhatrivalībhṛkuṭīkṛtavadanāni ga.vyū.24ka/121; valikā ma.vyu.6946 2. = {chu'i gnyer ma} taraṅgaḥ, ūrmiḥ — bhaṅgastaraṅga ūrmirvā striyāṃ vīcirathormiṣu a.ko. 1.12.5. gnyer ma mang|= {gnyer ma mang ba/} gnyer ma mang ba|valipracuratā — kāyasya jīrṇatā bhagnatā kubjatā \n khālityaṃ pālityaṃ valipracuratā śi.sa.49ka/46; ma.vyu.4087; dra. {gnyer mas gang ba/} gnyer ma rangs pa|vitatavalikā ma.vyu.6946. gnyer ma'i gdong|= {spru+e'u} valīmukhaḥ, kapiḥ — kapiplavaṅgaplavagaśākhāmṛgavalīmukhāḥ \n markaṭo vānaraḥ kīśo vanaukāḥ a.ko.2.5.3; dra. {gnyer gdong /} gnyer mas gang|= {gnyer mas gang ba/} gnyer mas gang ba|vi. valī* — ime ca te bhavantaḥ sattvāḥ valinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā sa.pu.129kha/205; dra {gnyer ma mang ba/} gnyel ba|= {mnyel ba/} gnyod|kulaśulkam ma.vyu.6797; {bud med kyi rin} bo.ko.986. mnyan|1. = {mnyan pa/} {mnyan te/} {onas} pratiśrutya — sa tathetyasmai pratiśrutya prakrāntastadāhārānveṣaṇaparo babhūva jā.mā.9/3; śrutvā lo.ko. 885 2. (prā.) = {gru/} mnyan gyis|= {mnyan par gyis/} mnyan nyes|= {mnyan nyes pa/} mnyan nyes pa|duḥśrutam ma.vyu.2376. mnyan du mi rung|= {mnyan du mi rung ba/} mnyan du mi rung ba|vi. aśrāvaṇaḥ — śravaṇena grāhyaḥ śrāvaṇaḥ \n na śrāvaṇo'śrāvaṇaḥ \n śrotreṇa na grāhya iti pratijñārthaḥ nyā.ṭī.70kha/182. mnyan du gzhug|kri. śrāvayet — mantrasādhayitukāmasya śiṣyasyājñāṃ śrāvayet sa.du.239/238. mnyan du yod pa|= {mnyan yod/} mnyan du rung|= {mnyan du rung ba/} mnyan du rung ba|vi. śrāvaṇaḥ — śravaṇena grāhyaḥ śrāvaṇaḥ \n na śrāvaṇo'śrāvaṇaḥ \n śrotreṇa na grāhya iti pratijñārthaḥ nyā.ṭī.70kha/182. mnyan pa|• kri. ({nyan pa} ityasyāḥ bhavi. bhū. ca) 1. (bhū.) pratyaśrauṣīt — evamārya iti dauvārikaḥ (puruṣaḥ anāthapiṇḍa)dasya gṛhapateḥ pratyaśrauṣīt vi.va.163ka/1.51 2. (?) śṛṇoti — {gzhan rnams kyis kyang mnyan no} anye'pi śṛṇvanti vi.pra.94kha/3.5; \n\n• saṃ. 1. = {sgra'am thos pa} śravaṇam — {mnyan pa ni sgra} śravaṇaṃ hi śrutiḥ ta.pa.342kha/401; śrutiḥ — tato'nyāpohaniṣṭhatvāduktānyāpohakṛt śrutiḥ pra.vā.2.164; upaśrutiḥ — bhikṣoradhikaraṇasaṃpradhāraṇasya bhikṣubhirupaśrutyarthamutsṛjyopaśamanacchandenāvadhāne vi.sū.46ka/58; śravaḥ — vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave \n tathāgatānāṃ śuciśīlajighraṇe mahāryasaddharmarasāgravindane ra.vi.2.19 2. = {thos pa po} śrotā — suvarṇaprabhāsottamasya sūtrendrarājasya śrotṛṇāṃ…rakṣāṃ kariṣyāmaḥ su.pra.17kha/39 3. = {rna ba} śrotram — tadarthaṃ śrotradvāreṇa vijānāti abhi.sphu.161ka/891 4. = {gru pa} nāvikaḥ — tathāgato nāvikasamīpamupāgamatpārasaṃtaraṇāya la.vi.195ka/297; dāśaḥ — dāśabhūtā bodhisattvāḥ dharmasāgaratīrthapradarśanatayā ga.vyū.339kha/60; karṇadharaḥ — ṭīkā karṇadharā bhavadravanidhau śrīvajrayāne vi.pra.109kha/1, pṛ.4; \n\n• bhū.kā.kṛ. śrutam — evaṃ mayā śrutā'nena ṛṣiṇāṃ dharmadeśanā \n paraśrutānna sarvajña iti vādo bhaviṣyati vi.pra.127kha/53. mnyan par|śrotum — anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā a.sā.158ka/89. mnyan pa'i grong|nā. nāvikagrāmaḥ, grāmaḥ — buddho bhagavān… saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastānnāvikagrāme a.śa.34ka/30. mnyan pa'i gla|= {gru btsas} tarapaṇyam, ātaraḥ — ātarastarapaṇyaṃ syāt a.ko.1.10.11. mnyan par gyis|kri. 1. śṛṇotu — sattvārtha bodhisattvendrāḥ śṛṇvantu praśnavistarān gu.sa.149kha/122; śrūyatām — sa tena pṛṣṭaḥ provāca vimalajñānalocanaḥ \n asyākuśalaśīlasya vṛttāntaḥ śrūyatāmayam a.ka.39.23 2. (?) śroṣyāmi — yadi svaśarīraṃ te pradāsyāmi, kathaṃ punardharma śroṣyāmi a.śa.96kha/86. mnyan par bgyi|kṛ. śrotavyam — avaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ su.sū.34ka/65. mnyan par bya|1. kri. śṛṇuyām — dohadaścāsyāḥ samutpannaḥ subhāṣitaṃ śṛṇuyāmiti a.śa.107kha/97; śrūyate — cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena śrūyate he.ta.11ka/32; na cātra kaścicchṛṇoti śrūyate vā la.a.63kha/9; śroṣyāmi — rājā yakṣametaduvāca brūhi guhyaka dharmān śroṣyāmīti a.śa.96ka/86 2. = {mnyan par bya ba/} mnyan par bya ba|• vi. śrāvaṇaḥ — śravaṇaṃ hi śrutiḥ, śrotrajñānamiti yāvat \n tatpratibhāsitayā tatra bhavaḥ śrāvaṇaḥ \n yadvā śravaṇena gṛhyata iti śrāvaṇaḥ ta.pa. 342kha/401; \n\n• kṛ. śrotavyam — tadevaṃ duṣkaraśatasamudānīto'yamasmadartha tena bhagavatā saddharma iti satkṛtya śrotavyaḥ jā.mā.28/15; \n\n• saṃ. = {mnyan par bya ba nyid} śrāvaṇatvam — yadi hi ‘anumeya eva sattvam’ iti kuryāt śrāvaṇatvameva hetuḥ syāt nyā.ṭī.48ka/93. mnyan par bya ba nyid|śrāvaṇatvam — tatra pratyakṣaprasiddhe viparīto dharmo'bhyupagamyamānaḥ pratyakṣeṇa bādhyate, yathā śabde dharmiṇi aśrāvaṇatvaṃ śrāvaṇatvena ta.pa.280ka/1027. mnyan par bya ba yin pa'i phyir|śrāvaṇatvāt — dhvaniranityaścākṣuṣatvācchāvaṇatvādamūrtatvāt ta.pa. 24ka/495. mnyan par bya ba ma yin pa|= {mnyan bya min pa} vi. aśrāvaṇam — aśrāvaṇaṃ yathā rūpam ta.sa.39ka/402; śrotrajñānaphalaśabdavyavacchedenāśrāvaṇaṃ rūpamityucyate ta.pa.343ka/402. mnyan par bya ba ma yin pa nyid|aśrāvaṇatvam — tatra pratyakṣaprasiddhe viparīto dharmo'bhyupagamyamānaḥ pratyakṣeṇa bādhyate, yathā śabde dharmiṇi aśrāvaṇatvaṃ śrāvaṇatvena ta.pa.280ka/1027. mnyan par byed|kri. śṛṇoti — śṛṇvanti ya idaṃ sūtraṃ gambhīraṃ buddhagocaram \n prasannacittāḥ sumanasaḥ śucivastrairalaṅkṛtāḥ su.pra.2ka/2. mnyan par byed pa|= {mnyan par byed/} mnyan par byos|kri. śṛṇudhvam — hṛṣṭacittā bhavitveha sarve nṛpatayaḥ pṛthak \n sarvadevendrasamayaṃ śṛṇudhvaṃ prāñjalikṛtāḥ su.pra.37ka/70. mnyan par 'os|= {mnyan 'os/} mnyan par 'os pa|= {mnyan 'os/} mnyan bya|1. āśravaḥ, aṅgīkāraḥ — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ \n aṅgīkārābhyupagamapratiśravasamādhayaḥ a.ko.3.5.5 2. = {mnyan par bya ba/} mnyan bya min|= {mnyan par bya ba ma yin pa/} mnyan bya min pa|= {mnyan par bya ba ma yin pa/} mnyan 'os|= {mnyan par 'os pa} \n\n• vi. śravyam — {legs gsungs mnyan 'os rin chen lags} śravyaratnaṃ subhāṣitam śa.bu., kā.97; {ngang pa'i sgra ni dbyar mnyan 'os} śravyahaṃsagiro varṣāḥ kā.ā.3.168; \n\n• pā. śravaṇīyā — buddhasya ṣaṣṭyākārā vāg… snigdhā ca mṛdukā ca manojñā ca… śravaṇīyā sū.a.182kha/78. mnyan 'os rin chen|vi. śravyaratnam — {legs gsungs mnyan 'os rin chen lags} śravyaratnaṃ subhāṣitam śa.bu., kā.97. mnyan yod|= {mnyan du yod pa} nā. śrāvastī, nagaram - buddho bhagavān…saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme a.śa.34ka/30; {mnyan yod kyi grong khyer pa} śrāvastīpuravāsinaḥ a.ka.7.50. mnyam|= {mnyam pa/} {mnyam du} samam — samaṃ prāk ca mṛtasyāsti na maulaḥ abhi.ko.4.72; {mnyam du 'jig cing 'byung ba} samasaṃvartasambhavaḥ abhi.ko.3.74. mnyam bgrod|samagatiḥ — yoginyo'rkendurāhutrividhapathagatāḥ piṅgaleḍāvadhūtyo bhāvābhāvapraṇaṣṭau samagaticaraṇau tau tayorjñānakāyaḥ \n ekaḥ vi.pra.113ka/1, pṛ.10. mnyam 'gyur|samīkṛtam— na doṣairviguṇo deho heturvartyādivad yadi \n mṛte samīkṛte doṣe punarujjīvanaṃ bhavet pra.a.65kha/74; dra. {mnyam par 'gyur/} mnyam 'jog|= {mnyam par 'jog pa/} mnyam 'jog gzugs can|pā. samādhānarūpakam, rūpakabhedaḥ — {gtum mo khyod gdong zla bas kyang /} {brtse ba med par bdag sreg pa/} {bdag nyid skal ba nyid kyi skyon/} {zhes 'di mnyam 'jog gzugs can no} mukhendurapi te caṇḍi māṃ nidahati nirdayam \n bhāgyadoṣānmamaiveti tatsamādhānarūpakam kā.ā.2.91. mnyam rjes|= {mnyam bzhag dang rjes thob/} mnyam nyid|= {mnyam pa nyid} 1. samatā — sattveṣu samacittatā ātmaparasamatopagamāt sū.a.140kha/17; kā.ā.1.41; samatvam — {khams mnyam pa nyid} dhātusamatvam vi.pra.246kha/2.61; samatvena sarvasattveṣu samavṛttitvāt abhi.bhā.57ka/1094; samānatā — bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt sū.a.172ka/65; sāmyam — tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām abhi.bhā.57kha/1096 2. pā. samatā, samatājñānam - {zla ba me long ye shes ldan/} {bdun gyi bdun pa mnyam nyid ldan} ādarśajñānavāṃścandraḥ samatāvān saptasaptikaḥ he.ta.9ka/26. mnyam nyid de nyid|pā. samatātattvam — {mnyam nyid de nyid bsgoms pa yis/} {khams gsum la gnas thams cad la/} {dbang bskur rab tu gsol mdzad pa/} {rin chen gtsug tor khyod phyag 'tshal} namaste ratnoṣṇīṣāya samatātattvabhāvanaiḥ \n traidhātukaṃ sthitaṃ sarvamabhiṣekapradāyakaḥ sa.du.159/158. mnyam nyid de nyid bsgoms pa|vi. samatātattvabhāvanaḥ — {mnyam nyid de nyid bsgoms pa yis/} {khams gsum la gnas thams cad la/} {dbang bskur rab tu gsol mdzad pa/} {rin chen gtsug tor khyod phyag 'tshal} namaste ratnoṣṇīṣāya samatātattvabhāvanaiḥ \n traidhātukaṃ sthitaṃ sarvamabhiṣekapradāyakaḥ sa.du.159/158. mnyam nyid ldan|vi. samatāvān, samatājñānavān - {zla ba me long ye shes ldan/} {bdun gyi bdun pa mnyam nyid ldan} ādarśajñānavāṃścandraḥ samatāvān saptasaptikaḥ he.ta.9ka/26. mnyam nyid dpe|pā. samānopamā, upamābhedaḥ — {mtshungs pa'i sgra yis brjod bya'i phyir/} {mnyam nyid dpe ste ji ltar na/} {skyed tshal phreng 'di bu mo bzhin/} {mdzes ldan sA la kA na na} sarūpaśabdavācyatvāt sā samānopamā yathā \n bālevodyānamāleyaṃ sālakānanaśobhinī kā.ā.2.29. mnyam nyid gzhi'i sgron ma|nā. samatāvastupradīpaḥ, granthaḥ — {mnyam nyid gzhi'i sgron ma zhes bya ba} samatāvastupradīpanāma ka.ta.2319. mnyam nyid ye shes|= {mnyam pa nyid kyi ye shes/} mnyam nyid ye shes dngos po can|vi. samatājñānabhāvinī — {de ni me long ye shes gzugs/} {mnyam nyid ye shes dngos po can} ādarśajñānarūpā sā samatājñānabhāvinī he.ta.21ka/68. mnyam snyoms can|audāsīnyam, vairāgyam - audāsīnyaṃ tu sarvatra tyāgopādānahānitaḥ \n vāsīcandanakalpānāṃ vairāgyaṃ nāma kathyate pra.vā.1.253. mnyam lta|= {mnyam pa lta ba/} mnyam ldan|= {mnyam par ldan pa/} mnyam ldan pa|= {mnyam par ldan pa/} mnyam gnas|• pā. samānaḥ, śarīrasthavāyuviśeṣaḥ —{mnyam gnas rlung} samāno vāyuḥ vi.pra.158ka/139; {mnyam gnas ni shar gyi 'dab ma'i rtsa snar ma la lhag pa'i lha'o} samānaḥ pūrvadale'dhidevo rohiṇīnāḍyām vi.pra.238ka/2.42; nayati sakalaṃ samarasaṃ tulyarasaṃ yāvat kāye samāno nāma vāyuḥ vi.pra.238ka/2.43; \n\n• vi. aviṣamasthitaḥ — sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ bo.a.9.128. mnyam pa|• vi. = {mtshungs pa} samaḥ — nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ bo.a.9.95; vācyaliṅgāḥ samastulyaḥ sadṛkṣaḥ sadṛśaḥ sadṛk \n sādhāraṇaḥ samānaśca syuḥ a.ko.2.10.36; samānaḥ — yadi punarmama samānaprakṛtireva kaścidanyaḥ paśyedīkṣeta, enaṃ granthamartha vā bo.pa.1.3; sadṛśaḥ — tena sadṛśātkulāt kalatramānītam a.śa.8ka/7; \n\n• (u.pa.) nibhaḥ — uttarapade tvamī \n nibhasaṃkāśanīkāśapratīkāśopamādayaḥ a.ko.2.10.37; pratimaḥ — sa prītataro bhavatyekacatuṣpadagāthāśravaṇena na tvevaṃ trisāhasrapūrṇapratimena mahāratnarāśinā bo.bhū.174kha/230; \n\n• saṃ. 1. = {mnyam pa nyid} samatvam — teṣāṃ samatvamārogyaṃ kṣayavṛddhī viparyaya’ iti vacanāt pra.a. 65kha/74; sāmānyam — kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti abhi.bhā.266-4/1096; aviṣamam — sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ \n pradhānamiti kathyante viṣamairjagaducyate bo.a.9.128 2. = {tshad mnyam} mātram — {skyes bu dang mnyam pa'i shing} puruṣamātraṃ vṛkṣaḥ mi.ko.84ka; \n\n• pā. \ni. viṣuvam — jyotiṣoktavidhinā viṣuvaṃ pratisaṃkrāntidinaṃ sapādaṣaṭpañcāśaddaṇḍātmakamiti bāhye vi.pra.236kha/2.38 \nii. samam, vātsalyākāraprabhedaḥ — saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate…abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇa samañceti bo.bhū.162ka/214; \n\n• avya. yugapat ma.vyu.6557. mnyam par|samam — {char mnyam par phab} samaṃ vāri pramuñcati sa.pu.47kha/85. mnyam pa nyid|= {mnyam nyid/} mnyam pa nyid kyi rjes song|= {mnyam pa nyid kyi rjes su song ba/} mnyam pa nyid kyi rjes su song ba|vi. samatānugataḥ — yena cittotpādena sahotpannena bodhisattvo'tikrānto bhavati… bodhisattvāvasthānena samatānugato bhavati da.bhū.175ka/8. mnyam pa nyid kyi don 'byung ba|nā. samatārthasaṃbhavā, pṛthivīdevatā — tasyānantaraṃ vairocanaśrīgarbho nāma tathāgata utpannaḥ \n ahaṃ ca samatārthasaṃbhavā nāma pṛthivīdevatā abhūvam ga.vyū.130kha/216. mnyam pa nyid kyi ye shes|pā. samatājñānam, tathāgatajñānaviśeṣaḥ —caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.a. 160ka/48. mnyam pa nyid kyi ye shes kyis rnam par grol ba|vi. samatājñānavimuktaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… samatājñānavimukta ityucyate la.vi.204kha/308. mnyam pa nyid du lta ba yid la byed pa|pā. samatekṣaṇāmanaskāraḥ, manaskāraprabhedaḥ — dānādīnāṃ samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham sū.a.179ka/73. mnyam pa nyid la dgongs pa|pā. samatābhiprāyaḥ, abhiprāyaprabhedaḥ — caturvidho'bhiprāyaḥ \n samatābhiprāyaḥ… arthāntarābhiprāyaḥ… kālāntarābhiprāyaḥ… pudgalāśayābhiprāyaḥ sū.a.185ka/80. mnyam pa lta ba|vi. samadarśī — vidyācaraṇasampanne brāhmaṇe gavi hastini \n śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ta.sa.130ka/1112. mnyam pa med|= {mnyam pa med pa/} mnyam pa med pa|= {mnyam med} vi. asamaḥ — asamaiśca buddhairbuddhāḥ samāḥ bo.bhū.166kha/233; mūrdhnā name tamasamaṃ sahadharmasaṃgham jā.mā.4/1; atulaḥ — saṃprāptā jñānamatulaṃ vajramantraprabhāvanaiḥ gu.sa.112ka/48; atulyaḥ — atulyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati a.sā.64ka/35; apratisamaḥ — atulyairapratisamaiḥ \n vastraiḥ dukūlaiḥ bo.pa.2.12. mnyam pa med pa'i shes rab|vi. asamaprajñaḥ, śrāvakasya ma.vyu.1110. mnyam pa yin|sāmānyo bhavati — kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti abhi.bhā.57kha/1096. mnyam pa'i rkang pa|samapadam — ihācāryasya vāme paryaṅkaṃ dakṣiṇapādatalaṃ bhūminiṣaṇṇaṃ samapadena vi.pra. 108kha/3.33; dra. {mnyam pa'i stabs/} mnyam pa'i btung ba|tulyapānam, sapītiḥ mi.ko. 41ka \n mnyam pa'i stabs|samapadam — samapadamaparamālīḍhapadaṃ yathāsaṃkhyamagnicārāditi madhyamācārāt \n yaugapadyena nāḍīdvaye samapadaṃ bhavet vi.pra.62ka/4.109; {mnyam pa'i stabs ste rkang pa gnyis gshibs nas rkyong ba'o} mi.ko.11kha; dra. {mnyam pa'i rkang pa/} mnyam pa'i gzhi|samatalam — samatale padmaṃ padmapatrāgramayam vi.pra.98ka/3.17. mnyam pa'i gzi brjid|samatejas lo.ko.887. mnyam pa'i ro|samarasaḥ — {de nyid du ni mnyam pa'i ro/} /{slob ma'i spyod yul dag tu bya} kāritavyaṃ tu tatraiva samarasaṃ śiṣyagocaram he.ta.17ka/54. mnyam pa'i sems|samacittatā — sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatāmutpādayati \n sukhacittatāṃ…samacittatāmācāryacittatāṃ śāstṛcittatāmutpādayati da.bhū.190kha/17; dra. {mnyam pa'i sems nyid/} mnyam pa'i sems nyid|samānacittatā — paratrātmasamānacittatāṃ labdhvā sū.a.143ka/21; dra. {mnyam pa'i sems/} mnyam par 'gyur|kri. 1. samībhavati — yadyevaṃ syāt \n mṛtasya sataḥ samībhavanti doṣāstata ārogyalābhād dehasya punarujjīvanaṃ bhavet pra.a.65kha/74 2. samo bhavet - {dngos grub rgyas pa thob pa ste/} {sangs rgyas kun dang mnyam par 'gyur} prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet he.ta.29kha/98. mnyam par bcer ba|samāvartanam — samāvartanārthañcāyomayaṃ daṇḍatapakam vi.sū.95kha/115. mnyam par 'jog|= {mnyam par 'jog pa/} mnyam par 'jog pa|= {mnyam 'jog} \n\n• kri. samādhatte — tatra prathamaḥ śamathasya lābhitvādabhiniṣīdanneva cittaṃ sthāpayati yāvatsamādhatte abhi.sa.bhā.66ka/91; samādhīyate — yathābhūtaparijñānāccittaṃ samādhīyate la.a.78ka/26; samādhyate — abhijñā labhate kena vaśitāśca samādhayaḥ \n samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava la.a.64kha/11; samāpadyate — sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca da.bhū. 262ka/55; \n\n• saṃ. samādhānam — svabhyastatvādanabhisaṃskāreṇānābhogena cittasamādhipravāhasyāvikṣepeṇa pravṛttiḥ samādhānam abhi.sa.bhā.66ka/90; tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt sū.a. 248ka/165; samavadhānam — vīrya niśritya yathākramaṃ dhyānaprajñābhyāmasamāhitasya cittasya samavadhānāt samāhitasya mocanāt sū.a.196ka/97; samādhiḥ — apaśyannaratiṃ yāti samādhau na ca tiṣṭhati \n na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā bo.a.8.6; \n\n• pā. samādhānam, rūpakabhedaḥ — {gtum mo khyod gdong zla bas kyang /} {brtse ba med par bdag sreg pa/} {bdag nyid skal ba nyid kyi skyon/} {zhes 'di mnyam 'jog gzugs can no} mukhendurapi te caṇḍi māṃ nirdahati nirdayam \n bhāgyadoṣānmamaiveti tatsamādhānarūpakam kā.ā.2.91. mnyam par 'jog par byed|kri. samādadhāti — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.a.191ka/90. mnyam par lta ba|= {mnyam pa lta ba/} mnyam par ldan|= {mnyam par ldan pa/} mnyam par ldan pa|vi. samāyuktam — {rdo rje srad bu mnyam par ldan} vajrasūtraiḥ samāyuktam he.ta.12ka/36; {rigs lnga dag dang mnyam ldan pa} pañcavarṇasamāyuktam he.ta.7ka/18. mnyam par brdabs pa|samatālaḥ — g.{yon pa se gol brdabs pa yis/} {mnyam par brdabs par grub par 'gyur} vāme chaṭakatālena samatālena siddhyati sa.du. 173/172. mnyam par gnas pa|= {mnyam gnas/} mnyam par mnan|= {mnyam par mnan pa/} mnyam par mnan pa|bhū.kā.kṛ. samākrāntam — {bdud bzhi mnyam par mnan pa nyid/} {'jigs pa yang ni 'jigs pa po} caturmārasamākrāntaṃ bhayasyāpi bhayānakam he.ta.23kha/78. mnyam par spyad|kri. samācaret — {ba la thams cad bza' bar bya/} {kha dog lnga la mnyam par spyad} bhakṣaṇīyaṃ balaṃ sarva pañcavarṇa samācaret he.ta.18kha/58. mnyam par bya|samaṃ kuryāt — nakharikābhilikhitaṃ cet samaṃ kuryāt vi.sū.93ka/111. mnyam par byas pa|= {mnyam byas} \n\n• bhū.kā.kṛ. tulitam — {rigs mthun mnyam byas sgra dag dang} savarṇatulitau śabdau kā.ā.2.60; samīkṛtam; \n\n• saṃ. samīkaraṇam — atha samīkaraṇaṃ doṣāṇāṃ kuto jāyate pra.a. 65kha/74. mnyam par sbyor|= {mnyam par sbyor ba/} mnyam par sbyor ba|vi. samāśleṣiṇī — {brtse ba snying la dam du mnyam par sbyor} hṛdi dayā gāḍhaṃ samāśleṣiṇī a.ka.107.28. mnyam par ma bzhag|= {mnyam par ma bzhag pa/} mnyam par ma bzhag pa|vi. asamāhitam — sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti… samāhitaṃ…asamāhitaṃ… da.bhū.199kha/21; kā.ā.3.65. mnyam par gzhag pa|= {mnyam gzhag} \n\n• saṃ. samāpattiḥ — svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigatam la.a.78ka/26; samādhānam — vajrāsanasamādhānadhyānaniścalalocanam a.ka.25.56; *samādānam — sa catasro'grāḥ praṇidhānaviśuddhīranuprāpnoti… agrāṃ dṛḍhasamādā(dhā)napraṇidhānaviśuddhim śi.sa.167kha/165; \n\n• vi. samāhitaḥ — samāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataśca paśyataḥ kāyasmṛtyupasthānaṃ niṣpannaṃ bhavati abhi.bhā.12ka/902; {mnyam gzhag yang dag ji bzhin du shes par 'gyur} samāhito yathābhūtaṃ prajānāti śi.sa.2ka/1; bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān sa.pu.6kha/ 8; līnaḥ — {dgongs pa mnyam gzhag} bhāvanālīnam a.ka.7.67. mnyam par gzhag pa brtan pa|dṛḍhasamādhānam — sa catasro'grāḥ praṇidhānaviśuddhīranuprāpnoti… agrāṃ rūpapraṇidhānaviśuddhim, agrāṃ dṛḍhasamādā(dhā)napraṇidhānaviśuddhim śi.sa.167kha/165. mnyam par gzhag pa'i bde ba|samāpattisukham — etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā… na sākṣātkaraṇīyam la.a.78ka/26. mnyam par gzhag pa'i lam|= {mnyam gzhag lam/} mnyam par gzhag pa'i sa|samāhitabhūmiḥ — tasya hi dvitīyadhyānalābhāt samāhitabhūminiḥsaraṇe sampratyaya utpadyate abhi.bhā.70kha/1148. mnyam par gzhag pa'i sa pa|= {mnyam gzhag sa pa} vi. samāhitabhūmikaḥ — avyākṛtāntarmukhā hi te samāhitabhūmikāḥ abhi.ko.5.36; tasyāsya jñeyavastunaḥ avavādānuśāsanīmvā āgamya saddharmaśravaṇaṃ vā tanniśrayeṇa samāhitabhūmikaṃ manaskāraṃ saṃmukhīkṛtya tāneva dharmānadhimucyate śrā.bhū./194. mnyam par bzhag|= {mnyam par bzhag pa/} mnyam par bzhag gyur|= {mnyam par bzhag gyur pa/} mnyam par bzhag gyur pa|bhū.kā.kṛ. samāhitam — bhāṣamāṇaṃ śivaṃ dharmaṃ tūṣṇīṃbhūtaṃ samāhitam \n citrāṇi prātihāryāṇi darśayantaṃ mahādyutim ra.vi.4.22. mnyam par bzhag pa|= {mnyam bzhag} \n\n• saṃ. samādhānam — tapaḥsamādhānapare munāviva svabhāvavṛttyā hi guṇāstvayi sthitāḥ jā.mā.253/147; jitvā dṛptau śātravamukhyāviva saṃkhye rāgadveṣau cittasamādā(dhā)nabalena jā.mā.344/200; \n\n• bhū.kā.kṛ. samāpannaḥ — rātridevatāṃ… samantabhadraprītivipulavimalavegadhvajaṃ bodhisattvasamādhiṃ samāpannām ga.vyū.97ka/188; anupūrveṇa navamaṃ nirodhaṃ samāpannaḥ da.bhū.240ka/42; samāhitaḥ — satatasamāhitaḥ la.vi.204kha/308; asamāhitaṃ kliṣṭaṃ vikṣepasaṃprayogāt \n samāhitaṃ kuśalaṃ tatpratipakṣatvāt abhi.bhā.46kha/1049. mnyam par bzhag pa ma yin pa|= {mnyam bzhag min pa/} mnyam par bzhag pa'i bdag nyid|= {mnyam bzhag bdag nyid/} mnyam par bzhag pa'i bde ba|samāpattisukham lo. ko.888. mnyam par bzhag par gyur pa|= {mnyam par bzhag gyur pa/} mnyam par bzhag par bya|kri. samādhīyate kha.ṭī.143-3. mnyam par zung du 'jug pa|kri. samādhīyate lo.ko.888. mnyam por|kri.vi. samam mi.ko.68ka \n mnyam byas|= {mnyam par byas pa/} mnyam byas pa|= {mnyam par byas pa/} mnyam byed|= {srang brgya} tulā, palaśatam — tulā striyāṃ palaśataṃ bhāraḥ syāt a.ko.2.9.87. mnyam sbyar|samāyogaḥ — {rdo rje pad+ma mnyam sbyar nas} vajrapadmasamāyogāt he.ta.25ka/82; he.ta.26kha/88; dra. {mnyam sbyor ba/} mnyam sbyor|= {mnyam sbyor ba/} mnyam sbyor ba|sampuṭaḥ — {mnyam sbyor bde ba myong mdzad nas} sampuṭaṃ saukhyamāsādya he.ta.26ka/86; samāyogaḥ — /{aA li kA li mnyam sbyor ba} ālikālisamāyogaḥ he.ta.9ka/26; {dpa' bo kun dang mnyam sbyor ba/} {mkha' 'gro dra ba'i bde ba mchog} sarvavīrasamāyogaḍākinījālasatsukham sa.u.3.6; dra. {mnyam sbyar/} mnyam med|= {mnyam pa med pa/} mnyam med mkhyen can|vi. asamajñānaparaḥ — vandāmi (te) asamajñānaparā sadṛśo na te'sti tribhave virajā śi.sa.171kha/169. mnyam med pa|= {mnyam pa med pa/} mnyam med ye shes|asamajñānam — ṛddhipādavarābhijñakovidamindriyairbalavimokṣaśikṣitam \n sarvasattvacarite gatiṃ gataṃ vandamo asamajñānapāragam rā.pa. 230ka/122. mnyam gzhag|= {mnyam par gzhag pa/} mnyam gzhag pa|= {mnyam par gzhag pa/} mnyam gzhag lam|samāhitamārgaḥ — {mnyam gzhag lam gnas} samāhitamārgasthaḥ abhi.ko.4.21. mnyam gzhag lam gnas|vi. samāhitamārgasthaḥ — samāhitamārgasthau tau yuktau vartamānayā abhi.ko. 4.21. mnyam gzhag sa pa|= {mnyam par gzhag pa'i sa pa/} mnyam bzhag|= {mnyam par bzhag pa/} mnyam bzhag bdag nyid|samāhitātmā lo.ko. 888. mnyam bzhag min pa|vi. asamāhitam — kāmāptamavadhīkṛtya vijñānamasamāhitam abhi.a.5.24. mnyam bzhag ye shes|samāhitajñānam lo.ko.888. mnyam bzhag lus|samāhitāṅgaḥ lo.ko.888. mnyam zas can|vi. samāhārī — {btsun mo'i khu ba mnyam zas can/} {skye zhing skye bar 'gyur bar shog} yoṣicchukrasamāhārī bhaveyaṃ janmajanmani he.ta.27ka/90. mnye|= {mnye ba/} mnye ba|• kri. ({nyed pa} ityasyāḥ bhavi.) mardayet — {lag pa mnyam par mi mnye'o} na bāhū mardayetsamam bo.a. 5.92; \n\n• saṃ. mardanam — dvāvapi bāhū samamekasmin kāle na mardayet \n kramamardane na doṣaḥ bo.pa.5.92; parimardanam ma.vyu.6779; prapīḍanam — {lus mnye bas} aṅgaprapīḍanena bo.bhū.78kha/101; saṃvāhanam ma.vyu.6779. mnye bar bya|kri. mardayet — {lag pas lag pa mnye bar bya} kareṇa karaṃ mardayet vi.pra.109kha/3.35. mnye shing|= {nye shing /} mnyed|= {mnyed pa/} mnyed pa|= {nyed pa} saṃvāhanam — mantrabalena parairnidropasaṃhārastathā saṃvāhanādibhirveti abhi.sa.bhā.7kha/8. mnyen|= {mnyen pa/} mnyen pa|• vi. 1. = {'jam po} mṛdu — puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu abhi.ko.3.66; mṛdulam — sukumāraṃ tu komalaṃ mṛdulaṃ mṛdu a.ko.3.1.76; taruṇam — mṛdutaruṇahastapādaḥ śi.sa.85ka/84; komalam — {mnyen pa'i gsung gis} komala vacasā a.ka.3.158; madhuram — {mnyen pa'i tshig gis} madhuraiḥ vacanapathaiḥ bo.bhū.135ka/174; saumyam — yāsau vāgājñāpanī vijñāpanī vispaṣṭā… saumyā asaktā la.vi.141ka/208; cāru — {gsung mnyen pa} cārusvaraḥ abhi.a.8.28; snigdham — {mnyen pa'i sems} snigdhacittaḥ bo.pa.39; ārdram — ārdracittaśca bhavati bo.bhū.6kha/4; peśalaḥ — {mnyen gshin mnyen pa'i blo ldan} vātsalyapeśaladhiyām a.ka.93.38; {snying rjes mnyen pa} kāruṇyapeśalaḥ a.ka.21.17; vatsalaḥ — {gnyen la mnyen} bandhuvatsalaḥ a.ka.62.5; mārdavaḥ — te bodhisattvāḥ… sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ sa.pu.27ka/48 2. = {dul ba} praśritaḥ- nibhṛtavinītapraśritāḥ samāḥ a.ko.3.1.23; \n\n• saṃ. mādhuryam — mādhuryasaṃskāramanoharatvādakliṣṭamālyaprakaropamasya jā.mā.381/223; mṛdutā — ślakṣṇatvaṃ mṛdutā abhi.bhā.129.2/35. mnyen pa'i sems|pā. snigdhacittatā — prathamacittotpādiko bodhisattva ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati… hitacittatāṃ sukhacittatāṃ dayācittatāṃ snigdhacittatāṃ… śāstṛcittatām śi.sa.86kha/85. mnyen pa'i sems dang ldan pa|vi. mṛducittaḥ — saḥ… snigdhacittaśca bhavati, mṛducittaśca karmaṇyacittaśca da.bhū.207kha/25. mnyen par byed|kri. abhiṣyandayati mi.ko.120ka; {mngon du mnyen par byed pa} abhiṣyandayati ma.vyu.1646. mnyen po|vi. mṛdu — {pags pa de nyid khengs pa dang bral bas mnyen por 'gyur ba} kharatvāpagamāttadeva carma mṛdu bhavati sū.a.172ka/63. mnyen gshin|1. vatsaḥ — imāṃ vatsa na vetsi tvaṃ kiṃ tu nityāmanityatām \n kṣaṇikāḥ sarvasaṃskārāḥ ko'yaṃ dehagrahāgrahaḥ a.ka.80.57 2. vātsalyam — vātsalyapeśaladhiyāṃ mahatāṃ pravāsadūrīkṛteṣu karuṇā na tanutvameti a.ka.93.38. mnyel|= {mnyel ba/} {mnyel bso nas} mārgaśramaṃ prativinodya — mārgaśramaṃ prativinodya bhagavato niveditavantaḥ a.śa.240kha/221. mnyel ba|• vi. = {ngal ba} śrāntaḥ — ānanda āha \n alaṃ subhadra \n mā bhagavantaṃ viheṭhaya \n śrāntakāyo bhagavān, klāntakāyaḥ sugataḥ a.śa.112ka/102; \n\n• saṃ. khedaḥ — {mnyel dang zhi bde nyams gyur dang /} {skye bo ngan dang 'grogs pa dang} khedaḥ śamasukhajyānirasajjanasamāgamaḥ śa.bu., kā.113. mnyel ba mi mnga'|= {mnyel ba mi mnga' ba/} mnyel ba mi mnga' ba|vi. akilāntakaḥ — śubhavimalaprajña prabhatejadharā dvātriṃśallakṣaṇavarāgradharā smṛtimaṃ matimaṃ guṇajñānadharā akilāntakā śirasi vandami te la.vi.172kha/260. mnyes|= {mnyes pa/} {mnyes mdzad de} mardayitvā — {nu mo mnyes mdzad de} mardayitvā stanau he.ta.23kha/76. mnyes dka'|= {mnyes par dka' ba/} mnyes gyur|vi. tuṣṭaḥ — ekena yadi tuṣṭo'si tattyajainaṃ gṛhāṇa mām jā.mā.245/141. mnyes gyur pa|= {mnyes gyur/} mnyes 'gyur|= {mnyes par 'gyur ba/} mnyes 'gyur ba|= {mnyes par 'gyur ba/} mnyes pa|• kri. (avi.) tuṣyati — viṇmūtraśukraraktādīn devatānāṃ nivedayet \n evaṃ tuṣyanti sambuddhāḥ bodhisattvā mahāśayāḥ gu.sa.87ka/14; \n\n• saṃ. 1. = {tshim pa} tuṣṭiḥ — mukuṭe'kṣobhyasamayaṃ dhyātvā tuṣṭipravardhanam \n eṣo hi sarvakrodhānāṃ samayo duratikramaḥ gu.sa.118kha/61; toṣaḥ — sādhyaṃ kṛtvā samastaṃ vrajati punarasau cālayitvā sucakraṃ veśaṃ bandhaṃ ca toṣaṃ samarasakaraṇaṃ jambhakādiḥ karoti vi.pra.50ka/4.53; toṣaṇam — ādiśabdena gokvādikam, tairbhakṣitaiḥ sevā devatātoṣaṇārtham vi.pra.64ka/4.113; santoṣaṇam — śrīgurusarvadānaiḥ santoṣaṇasvabhāvatayā'vasthitaḥ vi.pra. 116ka/24 2. ārādhanam — pāṇau pātrapavitrite kucayugaṃ puṣpāyudhārādhane tasyāḥ saṃyamadīkṣayaiva navatāṃ sarva jagāma vratam a.ka.88.59; samārādhanam — gauryāḥ samārādhanasaṃvidhānabaddhasthitiṃ manmathajīvanāya \n vilokya tāṃ kāmavadhūmivānyāṃ jīmūtavāhaḥ pṛthuvismayo'bhūt a.ka.108.24 3. = {bde ba} sammodaḥ — mut prītiḥ pramado harṣaḥ pramodāmodasaṃmadāḥ \n syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.4.25 4. = {bkur ba} mānanā— svadharmamupaniśritya vihāre tasya satkṛtau \n gurutve mānanāyāṃ ca tatpūjākṛtakatvayoḥ abhi.a.4.20 5. mardaḥ — sthūlamabhisaṃhitasya mātṛgarbhayoḥ kukṣimarde vi.sū.17ka/19; \n\n• vi. priyaḥ — svacchaṃ tasya prayacchantaṃ piṇḍapātaṃ mahāmuneḥ \n sattvaśuddhodayāvāptaṃ bhogyaṃ bhagavataḥ priyam a.ka.27.11; snigdhaḥ — sarvatrācapalo mandamitasnigdhābhibhāṣaṇāt \n āvarjayejjanaṃ bhavyādeyaścāpi jāyate bo.pa.68; \n\n• bhū.kā.kṛ. abhituṣṭaḥ — sviṣṭyābhituṣṭāni hi daivatāni bhūtāni vṛṣṭyā pratimānayanti jā.mā.122/71; prītaḥ — hṛṣṭe mattastṛptaḥ prahlannaḥ pramuditaḥ prītaḥ a.ko.3.1.101; toṣitam — jaḥkāreṇākṛṣṭam, hū˜kāreṇa praviṣṭam, vaṃkāreṇa baddham, hoḥkāreṇa toṣitam, hīḥkāreṇa samarasīkṛtam vi.pra.50ka/4.53. mnyes par dka'|= {mnyes par dka' ba/} mnyes par dka' ba|vi. durārādhaḥ — rājeva durārādho dharmo'yaṃ vipulagāḍhagambhīraḥ sū.a.130ka/2. mnyes par gyur|= {mnyes gyur/} mnyes par gyur pa|= {mnyes gyur/} mnyes par 'gyur|= {mnyes par 'gyur ba/} mnyes par 'gyur ba|= {mnyes 'gyur} \n\n• kri. tuṣyati — skandhavajreṇa yāvantaḥ sattvāstiṣṭhanti maṇḍale \n dyotanātmagatāṃ cintedevaṃ tuṣyanti nānyathā gu.sa.129ka/84; \n\n• saṃ. prīṇanam — ko hi nāmābhisambandho dharmasya paśuhiṃsayā \n suralokādhivāsasya daivataprīṇanasya vā jā.mā.123/71; \n\n• vi. priyaḥ — āryāṇāṃ kāntāni priyāṇītyāryakāntānīti abhi.sphu.235kha/1027. mnyes par bya|1. kri. toṣayet — ghaṇṭāmudrayā vakṣyamāṇayā toṣayet vi.pra.138kha/3.75 2. = {mnyes par bya ba/} mnyes par bya dgos|vi. ārādhanīyaḥ — ārādhanīyā me ācāryagurudakṣiṇīyā iti nihatamāno bhavati śi.sa.85ka/83. mnyes par bya ba|• saṃ. ārādhanam ma.vyu.2943; \n\n• vi. ārādhanīyaḥ — dhanavṛddho rājā ihalokabhogārthibhirārādhanīyaḥ vi.pra.155kha/1.4; putrakalatrādibhirārādhanīya ityarthaḥ vi.pra.89kha/3.2; ārādhyaḥ — gauravam ārādhyeṣu cittasya namratā bo.pa.5.55. mnyes par byar|ārādhayitum — yadapi ceṣṭaṃ gṛhasthenāpi śakyamayamārādhayituṃ dharma iti kāmamevametat jā.mā.192/111. mnyes par byas|= {mnyes par byas pa/} {mnyes par byas te/onas} santoṣya — athāṣṭau mahānāgāḥ phu˜kāradhvaninā bhagavantaṃ santoṣyaivamāhuḥ sa.du.205/204; ārāgayitvā — ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni sa.pu.10ka/14; harṣayitvā — sādhukāreṇa harṣayitvā sadevakasya lokasya hitasukhakaraṇāya sa.du.125/124; ārāgya — ārāgya lokapradyotaṃ satkaroti punaḥ punaḥ śi.sa.163ka/156. mnyes par byas pa|= {mnyes byas} \n\n• bhū.kā.kṛ. ārādhitaḥ — rājeva durārādho dharmo'yaṃ vipulagāḍhagambhīraḥ \n ārādhitaśca tadvadvaraguṇadhanadāyako bhavati sū.a.130ka/2; ārādhitau bhaktisaparyayaiva nirvyājabhāvāṃ gurudaivatena a.ka.101.35; toṣitaḥ — bhaktyā mayā bhagavatī toṣitā bhavavallabhā a.ka.108.180; \n\n• saṃ. ārādhanā — {lha dag mnyes par byas kyang} devatārādhanayāpi jā.mā.84/49. mnyes par byed|= {mnyes par byed pa/} mnyes par byed pa|= {mnyes byed} \n\n• kri. ārāgayati — ārāgayanti sugatān bahavo'prameyān rā.pa.234ka/128; ma.vyu.2394; \n\n• saṃ. ārāgaṇam — tasya janmani janmani buddhotpādārāgaṇato dānādiṣu sadā pravartanaṃ karma ma.ṭī.292kha/156; ārādhanam — tathāgatārādhanametadeva svārthasya saṃsādhanametadeva bo.a. 6.127; śi.sa.88ka/87; \n\n• vi. ārādhayantī — tarkayāmi asminnāyatane devatāmārādhayantī kācid divyayoṣid upavīṇayati nā.nā.266ka/23. mnyes par byed par gyur cig|kri. ārāgayeyam — evaṃvidhameva śāstāramārāgayeyam, mā virāgayeyam a.śa.171ka/158. mnyes par byed par 'gyur|kri. ārāgayiṣyati — te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhānārāgayiṣyanti śi.sa.169kha/167. mnyes par ma byas pa|vi. anārādhitaḥ — abhyarcayāvaḥ sugataṃ tasmātkṛpaṇavatsalam \n anārādhitabuddhānāṃ mugdhānāṃ kuśalaṃ kutaḥ a.ka.61.11. mnyes byas|= {mnyes par byas pa/} mnyes byas pa|= {mnyes par byas pa/} mnyes byed|= {mnyes par byed pa/} mnyes byed pa|= {mnyes par byed pa/} mnyes byed ma|nā. anurāgaṇī mi.ko.7ka \n mnyes gshin|1. vatsaḥ — {mnyes gshin phan pa 'di yang nyon} śṛṇu vatsa hitañcedam a.ka.39.20 2. = {mnyes gshin pa/} mnyes gshin pa|• vi. vatsalaḥ — {skye dgu la mnyes gshin pa} prajāvatsalaḥ a.śa.13ka/11; bodhisattvo vatsalo bhavati sattveṣu bo.bhū.162kha/214; peśalaḥ — saṃkīrṇavāsasantāpātprāyaḥ peśalacetasām \n karotyāliṅganaṃ prauḍhā gāḍhapraṇayinī vipat a.ka.44.7; snigdhaḥ — prajñāvānatisnigdhaḥ sānukrośo dhīro mahāsaṃbhārasamanvāgataḥ a.sā.326kha/184; \n\n• saṃ. 1. praṇayaḥ — cittaprasādavimalapraṇayojjvalasya svalpasya dānakusumasya phalāṃśakena a.ka.17.1; peśalatā — keyaṃ peśalatā parārtiśamane prāṇapradānonmukhī a.ka.108.159; vātsalyam — aucityacārucaritaṃ prasādaviśadaṃ manaḥ \n vātsalyapeśalā vāṇī na kasyādarabhūmayaḥ a.ka.6.170; \n\n• pā. vātsalyam — saptākāraṃ vātsalyaṃ katamat ? abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇa samañceti bo.bhū. 162ka/214. mnyes gshin ma|praṇayinī, patnī — rājan rājīvanayanāṃ priyāṃ praṇayiṇīmimām \n na tyaktumarhasyajane vane a.ka.3.137. mnyes gshin bzang|vi. suvatsalaḥ — saṃgrāmaṃ devadaityānāṃ yudhyante ca maharddhikāḥ \n dharmiṣṭhāḥ karuṇāviṣṭāḥ sattvakāmāḥ suvatsalāḥ ma.mū.284ka/442. rnyang rnying|vilīnaḥ — {rnyang rnying la ni na smad pa nyid do} nyūnatvaṃ vilīne vi.sū.28ka/35; {brnyis pa'am rnyis hrul} cho.ko.320. rnyang bag|klaivyam — dayāklaivyaṃ na yo veda khādan visphurato mṛgān \n praviśya tasya me vaktraṃ yajjīvasi na tadbahu jā.mā.420/247. rnyi|pāśaḥ — na bālapāśena sarpaṃ badhnīyāt vi.sū. 39ka/49; la.vi.3ka/3; vītaṃsaḥ — vītaṃsastūpakaraṇaṃ bandhane mṛgapakṣiṇām a.ko.2.10.26. rnyi btsugs pa|avapātaḥ — vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni jā.mā.299/174. rnying|= {rnying pa/} rnying pa|• vi. 1. = {rnying ma} purāṇaḥ — {mchod rten rnying pa} purāṇacaityam abhi.bhā.123kha/159; {ri mo rnying pa} purāṇacitram a.ka.29.53; purāṇe pratanapratnapurātanaciraṃtanāḥ a.ko.3.1.5; paurāṇaḥ — paurāṇāṃ vedanāṃ prahāsyāmi, navāṃ ca notpādayiṣyāmi śrā.bhū.5kha/10 2. = {rnyis pa} jīrṇaḥ — {'dab ma rnying pa} parṇaṃ jīrṇaṃ kā.ā.2.97; veśyā iva vikāriṇyaḥ kuṭilā dhanasaṃpadaḥ \n virasā jīrṇavallīva dīrghaśoṣānubandhinī a.ka.52.28; jarjaraḥ — yānāni…jarjarāṇi śrā.bhū.197ka/484; jarat — jaratkamaṇḍalu nā.nā.265kha/19; nirmālyam — {yid kyi chags pa me tog ni/} {snying pa bzhin du dor bar gyur} mumoca rāgakusumaṃ nirmālyamiva cetasaḥ a.ka.14.128; paryuṣitaḥ — {rnying pa ma yin pa} aparyuṣitaḥ a.ka.52.41; \n\n• saṃ. mlāniḥ — janyavṛkṣadāhe janayitṛvṛkṣāmlānivadasamvedanamiti cet pra.a.79kha/87. rnying pa ma yin pa|vi. aparyuṣitaḥ — amlānaṃ kleśasaṃtāpairavamānairadūṣitam \n aparyuṣitakālaṃ ca phalaṃ sūte mahājanaḥ a.ka.52.41. rnying pa med pa|vi. aparyuṣitaḥ— tasmin puṣkariṇīramye deśe phullalatākule \n aparyuṣitamevāsīttasya puṇyopamaṃ vapuḥ a.ka.54.18. rnying ma|= {snying pa} purātanaḥ — purāṇe pratanapratnapurātanaciraṃtanāḥ a.ko.3.1.5; rnyings|= {rnyings pa/} rnyings rgan po|jīrṇaḥ ma.vyu.4095. rnyings pa|• vi. purāṇaḥ — {rnyings par gyur pa} purāṇībhāvaḥ śi.sa.49ka/46; jīrṇaḥ — pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi a.ko.2.6.42; vṛddhaḥ — kathaṃ rūpāṇi punā rūpāṇi draṣṭavyāni ? tadyathā jīrṇamvā vṛddhamvā mahallakamvā śrā.bhū.50/123; śīrṇaḥ — {rnyings pa nyid} śīrṇatā vi.sū.94ka/112; lūhaḥ — {rnyings pa nyid} lūhatvam vi.sū.23kha/28; glānaḥ — alajjisāntarajīrṇaglānānupasaṃpannānāmavalokyatvamatra vi.sū.30kha/39; \n\n• saṃ. jarā — śastrādibhiśchedād vināśaṃ pratipadyante ghaṭādayo jarayā vā ta.pa.137kha/727. rnyings pa nyid|śīrṇatā — śīrṇatānimittaṃ tulyayorapi niṣṭhitayośca vi.sū.94ka/112; lūhatvam — dadyāllūhatve parittatāyāṃ vādhikāni yāvadartham vi.sū. 23kha/28. rnyings par gyur pa|purāṇībhāvaḥ — {'du byed rnams rnyings par gyur pa} saṃskārāṇāṃ purāṇībhāvaḥ śi.sa.49ka/46. rnyings ma|vi. mlānaḥ — {me tog ma rnyings ma} amlānamālā kā.ā.2.286. rnyil|dantamāṃsam ma.vyu.4035; {so'i sha'am so rnyil} cho.ko.221. rnyis|= {rnyis pa/} rnyis pa|• kri. mlāyati — tānyarkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti a.śa.64ka/56; mlāyate — iha te bālā mlāyante grīṣmakāla iva tṛṇavanaspatayaḥ la.vi.103kha/150; \n\n• vi. jīrṇaḥ — tatasteṣāṃ puruṣāṇāṃ madhye jīrṇo vṛddho mahallakaḥ… anekavarṣaśatasahasrāyuṣikaḥ kā.vyū.220ka/282; parijīrṇaḥ — {lus kyi yan lag rnyis pa} parijīrṇaśarīrāvayavaḥ vi.va.154kha/1.42; śīrṇaḥ — śīrṇapatrapuṣpaphalāni codyānānyapaśyat la.vi.148ka/219; mlānaḥ — {pad+ma rnyis pa lta bur} mlānaṃ saroruhamiva rā.pa.247kha/146; svaguṇodīraṇamlānaṃ puṇyapuṣpaṃ hi śīryate a.ka.25.50; āmlānaḥ — tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṃmlānaḥ samutpuṭakajātaḥ la.vi.126ka/186. rnyis par byas par 'gyur|kri. āmlāyiṣyate — āmlāyiṣyase tvamadya pāpīyaṃ bodhisattvena kalpadāha iva tṛṇavanaspatayaḥ la.vi.162kha/243. rnyed|= {rnyed pa/} {rnyed nas} prāpya — {yid mi bde ba'i zas rnyed nas/} {zhe sdang brtas te bdag 'joms so} daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām bo.a.6.7; labdhvā — tena hyasau samṛddhiṃ labdhvā jātismaraḥ punaranyat puṇyaṃ kṛtavān abhi.bhā.216-2/721. rnyed dka'|= {rnyed par dka' ba/} rnyed dka' ba|= {rnyed par dka' ba/} rnyed gyur|= {rnyed par gyur/} {rnyed gyur nas} prāpya — {'di 'dra'i dal ba rnyed nas/} {bdag gis dge goms ma byas na} yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā bo.a.4.23. rnyed gyur pa|= {rnyed par gyur/} rnyed 'gyur|= {rnyed par 'gyur/} rnyed pa|• kri. (saka., avi.) 1. (varta.) labhati — yaccāpi te tatra labhanti auṣadhaṃ suyuktarūpaṃ kuśale hi dattam sa.pu.38ka/67; ṛcchati — sa nṛpaḥ śokamṛcchati su.pra.38ka/72; āsādayati — sa ca tān parimārgamāṇaḥ khedamāpanno na ca tānāsādayati a.śa.135kha/125; upārjayati — sa cottaro yatkiṃcidupārjayati tatsarva mātre'nuprayacchati a.śa.126ka/116; labhyate — svapne ca labhyate yacca yacca buddhaprasādataḥ la.a.167ka/121 2. (bhūta.) pratilabdhavān — rājā ca prasenajit…bhagavacchāsane śraddhāṃ pratilabdhavān a.śa.21kha/18; \n\n• saṃ. 1. = {thob pa} prāptiḥ — pratilambha eva bhāvanā pratilambhabhāvanā \n anāgataprāptireva bhāvanetyarthaḥ abhi.sphu.264ka/1081; saṃprāptiḥ — pipāsākulacittasya vāhinīmupasarpataḥ \n tathā vidrumasamprāpteryuktā yādṛcchikī sthitiḥ ta.sa.126ka/1087; pratilambhaḥ — caturvidhā hi bhāvanā \n pratilambhabhāvanā, niṣevaṇabhāvanā, pratipakṣabhāvanā, vinirdhāvanabhāvanā ca abhi.bhā.55ka/1081; lābhaḥ— utpannaṃ dhārmikaṃ lābhaṃ pratigṛhṇīta vi.sū.10kha/11; jā.mā.375/219; pratilābhaḥ — {bu rnyed pa} putrapratilābhaḥ vi.va.157ka/1.45; adhigamaḥ — ratnamṛgādhigamalobhāt jā.mā.303/176; upalambhaḥ — samacittopā(ttopa)lambhāt prāmodyaviśiṣṭatā tasya sū.a.140ka/16; labdhiḥ — samaṃ paścād vānupetacīvaralābhadvitīyanimantraṇalabdhiḥ vi.sū.34kha/43; yogaḥ śrī.ko.173ka; lambhanam — pūrvakṛtaṃ karma paunarbhavikaṃ vāsanāvasthaṃ vipākaphalaṃ prati vṛttilambhanāt ma.ṭī.208kha/31; pralambhanam — muñca dambhavrataṃ cedaṃ khalabuddhipralambhanam jā.mā.339/197 2. pā. lābhaḥ, lokadharmabhedaḥ — {'jig rten gyi chos brgyad} aṣṭau lokadharmāḥ \n {rnyed pa} lābhaḥ, {ma rnyed pa} alābhaḥ, {snyan pa} yaśaḥ, {mi snyan pa} ayaśaḥ, {smad pa} nindā, {bstod pa} praśaṃsā, {bde ba} sukham, {sdug bsngal} duḥkham ma.vyu.2342 3. lābhaḥ, vasnam - {brje 'phrul gyis rnyed pa thob pa'i ming} mi.ko.42ka; \n\n• bhū.kā. kṛ. prāptam — pratilabdhā prāptā bo.pa.1.4; labdham — yasmāllabdhānyavyapadeśa eva padārthe'nyasmin anyatvaṃ kalpyate pra.pa.41-4/112; upalabdham — kṛcchropalabdhamapi tacchrapaṇaṃ samastaṃ tasmai dadau jā.mā.64/37; pratilabdham — yat pratilabdhavihīnaṃ punarlabhyate, na tad bhāvyam abhi.sphu.264ka/1081; avāptam — mayā cirādadya hi vaidyarājaḥ kṛcchrādavāptaḥ rā.pa.251ka/152; a.ka.52.60; adhigatam — dhanasamṛddhimaparikleśādhigatām jā.mā.61/36; samadhigatam — samadhigatamidaṃ mayātitheyam jā.mā.54/32; arjitam — pathyamastu mṛgendrāya vikramārjitavṛttaye \n arthisaṃmānamicchāmi tvadyaśaḥpuṇyasādhanam jā.mā.420/247; upārjitam — tapovanopārjitasatprabhāvaḥ jā.mā.217/127; āsāditam — vijanāsāditaṃ pītvā sa mantrakalaśāt payaḥ a.ka.4.10; abhiprapannam — {sdug bsngal rnyed pa} vyasanamabhiprapannaḥ śi.sa.45kha/43; bhāvitam — labdhaṃ prāptaṃ vinnaṃ bhāvitamāsāditaṃ bhūtaṃ ca a.ko.3.1. 102; \n\n• kṛ. labhyamānaḥ — utsṛjyāntye'tyayavaśād daśāhe labhyamānasya vi.sū.28ka/35. rnyed pa sgrub pa|vi. lābhacikīrṣukaḥ — {rnyed pa las rnyed pa sgrub pa rnams kyi} lābhena lābhacikīrṣukāṇām su.pa.21kha/2. rnyed pa can|vi. lābhī — nindantyalābhinaṃ sattvamavadhyāyanti lābhinam \n prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ bo.a.8.23. rnyed pa chung ngu|kulābhakaḥ, alpalābhaḥ — paṇapañcakāt prabhṛti kulābhake vi.sū.67kha/84. rnyed pa thob pa|= {rnyed pa 'thob pa/} rnyed pa 'thob pa|pā. pratilambhabhāvanā, bhāvanābhedaḥ — caturvidhā hi bhāvanā \n pratilambhabhāvanā, niṣevaṇabhāvanā, pratipakṣabhāvanā, vinirdhāvanabhāvanā ca abhi.bhā.55ka/1081; pratilambha eva bhāvanā pratilambhabhāvanā \n anāgataprāptireva bhāvanetyarthaḥ abhi.sphu. 264ka/1081. rnyed pa dang bkur sti|lābhasatkāraḥ — pravrajitvā rāṣṭrapāla bodhisattvena lābhasatkārādanapekṣeṇa bhavitavyam rā.pa.233ka/126. rnyed pa dang bkur sti la chags pa|lābhasatkārādhyavasānam — lābhasatkārādhyavasānaṃ rāṣṭrapāla bodhisattvānāṃ prapātaḥ rā.pa.235ka/130. rnyed pa dang bkur sti la gdu ba|vi. lābhasatkāragurukaḥ — na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… na lābhasatkāragurukāṇām su.pa.21kha/2. rnyed pa dang bkur sti la gnas pa|vi. lābhasatkārasaṃniśritaḥ — kiṃ cāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti, parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritāḥ sa.pu.101ka/162. rnyed pa don du gnyer|= {rnyed pa don du gnyer ba/} rnyed pa don du gnyer ba|vi. lābhārthikaḥ — lābhārthiko'raṇyamupaiti vastuṃ gaveṣate tatra rā.pa.243ka/141. rnyed pa bla na med|= {rnyed pa bla na med pa/} rnyed pa bla na med pa|pā. lābhānurttyam, anurttyabhedaḥ — {bla na med pa drug} ṣaḍanurttyāṇi \n {mthong ba bla na med pa} darśanānurttyam, {thos pa bla na med pa} śravaṇānurttyam, {rnyed pa bla na med pa} lābhānurttyam, {bslab pa bla na med pa} śikṣānurttyam, {rim gro bya ba bla na med pa} paricaryānurttyam, {rjes su dran pa bla na med pa} anusmṛtyanurttyam ma. vyu.1576. rnyed pa med|= {rnyed pa med pa/} rnyed pa med pa|vi. alābhī — nindantyalābhinaṃ sattvamavadhyāyanti lābhinam \n prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ bo.a.8.23. rnyed pa legs pa|vi. sulabdhaḥ — sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṛṇāṃ ca a.sā.178kha/100. rnyed par dka'|= {rnyed par dka' ba/} rnyed par dka' ba|= {rnyed dka'} \n\n• vi. durlabhaḥ — durlabhaśca tathāgataprādurbhāvaḥ a.śa.276ka/253; tena durlabhabhāvo'sau pramāṇābhāvabādhanāt ta.sa.76kha/716; sudurlabhaḥ — deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti deśitam la.a.147ka/94; duṣprāpaḥ — taṃ lubdhakaḥ svapnamanoratheṣu duṣprāpamālokya śanaiḥ pradadhyau a.ka.53.38; duṣprāpyaḥ — amṛtādapi duṣprāpyaḥ saujanyasaralo janaḥ a.ka.9.63; durāpaḥ — nityaṃ kṣamāyāśca nanu kṣamāyāḥ kālaḥ parāyattatayā durāpaḥ jā.mā.414/243; prayatnalabhyaḥ — prayatnalabhyā yadayatnanāśinī na tṛptisaukhyāya kutaḥ praśāntaye jā.mā.87/52; \n\n• saṃ. daurlabhyam — punaśca kṣaṇadaurlabhyaṃ buddhotpādo'tidurlabhaḥ bo.a.9.163; durāsadatā — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca aprameyatāṃ ca durāsadatāṃ ca da.bhū.196ka/19. rnyed par gyur|• bhū.kā.kṛ. paryāptaḥ — {go skabs rnyed par 'gyur} ({gyur} ){ma yin} avakāśo na paryāptaḥ kā. ā.1.87; \n\n• kri. pratilabhate — {nor med pa rnams kyang nor rnyed par gyur to} adhanā dhanāni pratilabhante a.śa.58ka/49; dra. {rnyed par 'gyur/} rnyed par gyur pa|= {rnyed par gyur/} rnyed par 'gyur|= {rnyed 'gyur} kri. 1. (varta.) pratilabhate — smṛtiṃ ca pratilabhante, jñātayo asmadarthe buddhapramukhaṃ bhikṣusaṃghaṃ bhojayantīti a.śa.114kha/114; labhyate — {nor ni mang po rnyed 'gyur zhing} dhanaśca bahu labhyante kā.ā.2.136; arthaśca mahāmate bahuśrutānāṃ sakāśāllabhyate la.a.134ka/80 2. (bhavi.) lapsyate — {gang zhig yul rnams rnam sbyong ba/} {de ni bla med rnyed par 'gyur} viśodhayanti viṣayān lapsyante te hyanuttaram he.ta.22kha/72; pratilapsyate — {lam ni rnyed par 'gyur lags so} mārga pratilapsyase vi.va.213ka/1.88. rnyed par 'gyur ba|= {rnyed par 'gyur/} rnyed par bya ba|= {rnyed bya/} rnyed par byed 'dod pa|lābhaniścikīrṣā ma.vyu. 3456. rnyed par shin tu dka'|vi. sudurlabhaḥ — {dal 'byor 'di ni rnyed par shin tu dka'} kṣaṇasampadiyaṃ sudurlabhā bo.a.1.4; atidurlabhaḥ — {sangs rgyas 'byung rnyed shin tu dka'} buddhotpādo'tidurlabhaḥ bo.a.9.163. rnyed par shin tu dka' ba|= {rnyed par shin tu dka'/} rnyed par shog|kri. prāpnotu — samṛddhicihnābharaṇaṃ sa gehaṃ prāpnotu bhāryāṃ ca manobhirāmām jā.mā.202/116; {bsod snyoms dag kyang rnyed par shog} lābhinaḥ paiṇḍapātikāḥ bhavantu bo.a.10.46. rnyed par sla|= {rnyed par sla ba/} rnyed par sla ba|= {rnyed sla} vi. sulabhaḥ — samartusulabhapuṣpaphalam jā.mā.325/189; idamauṣadhaṃ sulabham abhi.sphu.328ka/1224. rnyed pas rnyed pa sgrub pa|lābhena lābhaniṣpādanā ma. vyu.2497. rnyed pas rnyed par byed 'dod pa|lābhena lābhaniścikīrṣā ma.vyu.3456. rnyed bya|labhyam mi.ko.43kha \n rnyed ma yin|= {rnyed min/} rnyed mi 'gyur|kri. na labhate — pratyakṣīkṛtanairātmye na doṣo labhate sthitim \n tadviruddhatayā dīpre pradīpe timiraṃ yathā ta.sa.121kha/1052; na labhyate — {phyag rgya'i dngos grub rnyed mi 'gyur} mudrāsiddhirna labhyate he.ta. 13kha/40; nopalabhyate — tatra tatraivamicchāyāṃ vyavasthā nopalabhyate ta.sa.109kha/955. rnyed min|kri. na labhyate — labhyate nārthasaṃvādaḥ sarvasmin saṃśayodayāt ta.sa.112kha/972. rnyed za|= {me} vahniḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanaṃjayaḥ a.ko.1.1.54. rnyed zin|= {rnyed zin pa/} rnyed zin pa|bhū.kā.kṛ. labdhaḥ — labdhapūrva na bhāvyate \n yat pratilabdhavihīnaṃ punarlabhyate, na tad bhāvyam abhi.sphu.263kha/1080. rnyed shin tu dka'|= {rnyed par shin tu dka'/} rnyed sla|= {rnyed par sla ba/} rnyed sla ba|= {rnyed par sla ba/} rnyog|= {rnyog pa/} rnyog bcas|= {rnyog pa dang bcas pa/} rnyog dang bcas|= {rnyog pa dang bcas pa/} rnyog dang bcas pa|= {rnyog pa dang bcas pa/} rnyog pa|• vi. āvilam — bimbodayavyayamanāvilatāvilasvacittapravartanavaśājjagati pravṛttam ra.vi.123kha/102; kaluṣam — {rnyog pa'i sems} kaluṣaṃ…cittam bo.bhū.103ka/131; malinīkṛtam — lobhādidoṣamalinīkṛtamānasānām jā.mā.289/168; luti(ṭi)tam — {chu rnyog pa las dwangs pa dang 'dra bar} luti(ṭi)taprasāditatoyasādṛśyena sū.a.188kha/86; \n\n• saṃ. kaluṣam — {'thab pa'i rnyog pa rnams kyis} kalikaluṣaiḥ śi.sa.153kha/148; kalaṅkaḥ — tathādhunā mayā kāryaṃ svakulocitakāriṇām \n nirmalasya kulasyāsya kalaṅko na bhavedyathā bo.a.3.26; kaṣāyaḥ, oyam — kaṣāyāḥ tīrthikadṛṣṭisaṃniśritaṃ kāyādi karma, budśāsanaprasādavipakṣeṇāśraddhyakāluṣyaparigṛhītatvāt abhi.sa.bhā.50kha/70; kāluṣyam — {glo bur gyi rnyog pas rnyogs pa} āgantukena tu kāluṣyena luti(ṭi)taṃ sū.a.188kha/86; kaṣāyatā — tasya… lokamalakaṣāyatā cāpagacchati da.bhū.208ka/25. rnyog pa can|• vi. āvilam — prasādo dharmālokamukhamāvilacittaprasādanatāyai saṃvartate la.vi.19kha/23; ma.vyu.6719; kaluṣam — {rnyog pa can gyi sems nyid kyis} kaluṣacittatayā vi.sū.40kha/151; ākaluṣam — prayatnasādhyāpi tato'rthasiddhiryasmādbhavedākaluṣā kṛśā ca jā.mā.262/152; \n\n• saṃ. kāluṣyam — arūḍhisthānāntarasaṃcāre kāluṣyopasaṃpattau ca codanasya vi.sū.91kha/109. rnyog pa dang bcas|= {rnyog pa dang bcas pa/} rnyog pa dang bcas pa|vi. kaśmalaḥ — aneke śrutavanto'pi śrāddhā yatnaparā api \n asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ bo.a.5.26; kaluṣitaḥ — asaṃprajanyadoṣeṇa āpattikaluṣitā bhavanti bo.pa.5. 26; sakalaṅkaḥ — niṣkalaṅkaṃ hi tat proktaṃ sakalaṅkaṃ śrutau punaḥ ta.sa.130ka/1111; rnyog pa dang bral|= {rnyog pa dang bral ba/} rnyog pa dang bral ba|vi. anāvilaḥ ma.vyu.434. rnyog pa med|= {rnyog pa med pa/} rnyog pa med pa|= {rnyog med} \n\n• vi. acchaḥ — yeṣu pānīyāni bhavantyacchāni śucīni nirmalāni śi.sa.110ka/109; anāvilaḥ — arhan kṣīṇāsravaḥ… śītībhūto hyanāvilaḥ vi.pra.156ka/3.105; arajāḥ — niṣkampatve pratyavekṣaṇamarajasaḥ vi.sū.39ka/49; niṣkalaṅkaḥ — niṣkalaṅkaṃ hi tat proktaṃ sakalaṅkaṃ śrutau punaḥ ta.sa.130ka/1111; niṣkāluṣyaḥ — niravagraha nirdoṣa niṣkāluṣyānavasthita \n āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te sū.a.259kha/179; \n\n• saṃ. anāvilatā — {sems la rnyog pa med pa} cittasyānāvilatā śi.sa.107kha/106; bimbodayavyayamanāvilatāvilasvacittapravartanavaśājjagati pravṛttam ra.vi.123kha/102. rnyog pa med pa'i bcas pa|=(?) alubhitāśayatā — tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati… alubhitāśayatā ca da.bhū.201kha/23. rnyog pa'i bskal pa bar ma|antarakalpakaṣāyaḥ — śāsanāntardhānakāle ca sahasradhā bhinne śāsane daśanayaśatabhinnāyāṃ dharmadeśanāyamantarakalpakaṣāye pratyupasthite ga.vyū.152ka/236. rnyog par gyur pa|kāluṣyam — satkarmaphalabhogasya lāñchanaṃ vimalaṃ manaḥ \n kāluṣyājjāyate tasya pratyāsannaḥ parikṣayaḥ a.ka.4.101. rnyog par byed pa|vi. kaluṣakārakaḥ — svacchaṃ cittaṃ svabhāvena manaḥkaluṣakārakam \n manaśca saha vijñānairvāsanāṃ kṣipate sadā la.a.167ka/121. rnyog ma can|vi. kaluṣam — {chu rnyog ma can} kaluṣe pānīye abhi.sa.bhā.34kha/47. rnyog med|= {rnyog pa med pa/} rnyog sems med|vi. akaluṣacittaḥ — sumadhuravacanaḥ smitābhilā(bhā)ṣī akaluṣacitta priyāpriyeṣu nityam rā.pa.234kha/129. rnyogs pa|= {rnyog pa/} rnyogs pa can|= {rnyog pa can/} rnyong|lepaḥ — {spre'u bshor ba'i rnyong} markaṭānāṃ bandhanāya lepaḥ śi.sa.49ka/46. rnyongs|= {rnyongs pa/} rnyongs pa|• vi. kṣataḥ — vṛttamṛṣṭākṣatākṣāmakukṣitāḥ abhi.a.8.25; bhugnaḥ — {sku ma rnyongs pa} abhugnakukṣiḥ ma.vyu.303; \n\n• saṃ. lepaḥ ma.vyu.6671; dra. {rnyong /} snyad|vyapadeśaḥ — {snyad btags te btang nas} savyapadeśamativāhya jā.mā.9/3. snyad btags te btang nas|savyapadeśamativāhya — atha bodhisattvastaṃ śiṣyaṃ savyapadeśamativāhya cintāmāpede jā.mā.9/3. snyad ka|= {'khyog tshig} vyājaḥ, apadeśaḥ — vyājo'padeśo lakṣyaṃ ca a.ko.1.8.33. snyad gdags su mi rung ba|=(?) ayācikam — {snyad gdags sa mi rung ba la ni na smad pa nyid do} nyūnatvamayācike vi.sū.26kha/33. snyad gdags su rung ba|=(?) pātrikam — {snyad gdags su rung ba'i zangs ma la ni nyes byas so} pātrikatāmrasya duṣkṛtam vi.sū.26ka/32. snyan|1. = {rna ba} karṇaḥ — pralambanirbhūṣaṇakarṇapāśam a.ka.7.71; {snyan gyi zhags pa} karṇapāśaḥ 72.65; śrotram — aśrauṣīdbhagavān divāvihāropagato divyena śrotreṇa a.śa.152ka/142; śravaḥ — karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ a.ko.2.6.94 2. = {snyan pa/} snyan kor|= {snyan cha gdub kor/} snyan gyi gong rgyan|= {rna ba'i gong rgyan/} snyan gyi dbang po|karṇendriyam — {snyan gyi dbang po ma nyams pa} anupahatakarṇendriyaḥ ma.vyu.338; dra. {rna ba'i dbang po/} snyan gyi dbang po ma nyams pa|anupahatakarṇendriyaḥoyatā, anuvyañjanabhedaḥ ma.vyu.338. snyan gyi zhags pa|karṇapāśaḥ — nirbhūṣāyatakarṇapāśalalitaṃ vyālambibāhudrumaṃ bauddhaṃ rūpamavekṣya nirvṛtirabhūnniścetanānāmapi a.ka.72.65. snyan grags|1. = {snyan pa}yaśaḥ ma.vyu.2344 2. nā. viditayaśāḥ, śākyadārakaḥ — putro jātaḥ… sarvaṃ ca kapilavastu nagaraṃ yaśasā āpūritam… tasmādbhavatu dārakasya viditayaśā iti nāmeti a.śa.187ka/173 3. yaśaḥkīrtiḥ lo.ko.893; dra. {snyan par grags pa/} snyan rgyan|= {rna rgyan} karṇālaṅkāraḥ — karṇālaṅkārahārārddhahārādyanekālaṅkāraviśeṣairabhyarcya sa.du.125/124. snyan sgrogs|1. kalakvaṇitam — {mgrin pa'i nang nas snyan sgrogs shing} kalakvaṇitagarbheṇa kaṇṭhena kā.ā. 2.10 2. = {khu byug} pikaḥ, kokilaḥ — pikaśabdaḥ kokilaparyāyaḥ ta.pa.350ka/418. snyan sgrogs ma|vi.strī. kalabhāṣiṇī — {snyan sgrogs ma dag ci yi phyir/} {rna ba la ni ut+pal 'jug las 'di la ni zur mig dag yongs rdzogs min par sems sam ci} kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi \n kimapāṅgamaparyāptamasminkarmaṇi manyase kā.ā.2.122; kā.ā.2.336. snyan brgyud|karṇatantram — {snyan brgyud rdo rje'i tshig rkang zhes bya ba} karṇatantravajrapadanāma ka.ta.2338; dra. {snyan nas snyan du brgyud pa/} snyan ngag|1. kāvyam — {snyan ngag dag gi mtshan nyid bya} kriyate kāvyalakṣaṇam kā.ā.1.2; dra. {snyan dngags/} 2. sāma, sāmavedaḥ — vedāḥ ṛgyajuḥsāmasaṃjñakāḥ ta.pa.262ka/994 3. kavitvam — {snyan ngag chung ngu la yang ngal byas mi} kṛśe kavitvepi janāḥ kṛtaśramāḥ kā.ā.1.105; pāṇḍityaṃ śukapāṭhaṣaṇḍhamasamollāsaṃ kavitvaṃ vinā a.ka.53.14; a.ka.108.15. snyan ngag mkhan|1. kaviḥ — {snyan ngag mkhan gyi bsam byas rtags/} {gzhan du dang ni skyon mi 'gyur} kavibhāvakṛtaṃ cihnamanyatrāpi na duṣyati kā.ā.1.30; tenātīndriyārthaparijñātṛtve satīti saviśeṣaṇatvāddhetorna kavibhirvyabhicāraḥ ta.pa.262kha/995 2. = {gza' pa sangs} kaviḥ, śukrācāryaḥ mi.ko.32ka; rā.ko.2. 68; dra. {snyan dngags/} {snyan dngags bu/} snyan ngag mkhan gyi bu|= {gza' pa sangs} kavisutaḥ, śukrācāryaḥ mi.ko.32ka; kāvyaḥ mi.ko.32ka; dra. {snyan ngag mkhan/} {snyan dngags/} {snyan dngags bu/} snyan ngag mkhan po|= {snyan ngag mkhan} kaviḥ, kāvyakartā — {snyan ngag mkhan po don mthun gyi/} {tshogs kyang 'di yi rjes su 'brangs} kavisārthaḥ samagropi tamenamanugacchati kā.ā.1.100; kavibhirvyāsavaiśvānarādyairiti vyāsakāvyaṃ bhāratam vi.pra.272ka/2.96. snyan ngag mkhas|kaviḥ — svagrantheṣvanibaddho'pi vijñāto'rtho yadīṣyate \n sarvajñāḥ kavayaḥ sarve syuḥ svakāvyanibandhanāt ta.sa.114kha/994. snyan ngag gi las|kāvyam mi.ko.81kha \n snyan ngag gi yal ga|sāmaśākhā — dvijajanakulajā māmakī saptadhā brāhmaṇī dvijadharmataḥ ṛkśākhā, yajuḥśākhā, sāmaśākhā, atharvaṇaśākhā, vānaprasthapatnī, yatipatnī, muktapatnīti saptadhā vi.pra.163kha/3.131. snyan ngag che|mahākāvyam — {sargas bcings pa snyan ngag che} sargabandho mahākāvyam kā.ā.1.14. snyan dngags|= {snyan ngag} 1. kāvyam — yatra sattvāḥ kalāsu kovidāḥ, kāvyeṣu kovidāḥ, mantreṣu kovidāḥ a.sā.296kha/167 2. = {gza' pa sangs} kāvyaḥ, śukrācāryaḥ — śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ a.ko.1.3.25 3. kavitvam — kavayopi janmāntarānubhūtameva granthaṃ kavitvenotprekṣyanta iti pra.a.13kha/16 snyan dngags kyi bstan bcos|kāvyaśāstram — yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate, na rājaputrān… na kāvyaśāstraprasṛtān sattvān saṃsevate sa.pu.104ka/166. snyan dngags mkhan|= {snyan ngag mkhan} kaviḥ 1. kāvyasya kartā — kavayopi janmāntarānubhūtameva granthaṃ kavitvenotprekṣyanta iti pra.a.13kha/16 2. = {gza' pa sangs} śukrācāryaḥ ṅa.ko.66/rā.ko.2.68. snyan dngags mkhan rgyal|kavirājaḥ — kāvyakarāḥ kavirāja bhavantī te naṭanartakajhallakamallāḥ \n utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthurūpanidarśī śi.sa.177kha/176. snyan dngags chen po|= {snyan ngag che/} snyan dngags brjod pa|ākhyāyikā — na te skandhāyatanadhātupratītyasamutpādayogānuyogamanuyuktā viharanti…na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167. snyan dngags bu|kaviḥ, śukrācāryaḥ — śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ a.ko.1.3.25. snyan dngags byed pa|kaviḥ, kāvyasya kartā — naitad buddhavacanam \n kavikṛtaṃ kāvyametat a.sā.289kha/163. snyan dngags sbyor|kāvyakaraḥ, kaviḥ — kāvyakarāḥ kavirāja bhavantī te naṭanartakajhallakamallāḥ \n utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthurūpanidarśī śi.sa.177kha/176. snyan cing phra ba|kākalī, sūkṣmamadhurāsphuṭadhvaniḥ — {rgyud mangs shin tu gsal ba ma yin par sgrogs shing glu yang snyan cing phra ba gtso bor len pa} nātisphuṭaṃ kvaṇanti tantryaḥ kākalīpradhānaṃ ca gīyate nā.nā.266ka/23. snyan cha gdub kor|= {rna cha gdub kor} kuṇḍalam, karṇābhūṣaṇam - maṇikuṇḍalakeyūrādyalaṅkārapradānaiḥ… pūjayati bo.bhū.125ka/161. snyan 'jebs|= {snyan zhing 'jebs pa/} snyan brjod|= {snyan par brjod pa/} snyan mnyam pa|pā. samakarṇaḥotā, anuvyañjanabhedaḥ ma.vyu.337. snyan gtod pa|= {rna gtod pa/} snyan ldan|nā. valguḥ, bodhivṛkṣadevatā — catvāraśca bodhivṛkṣadevatāḥ \n tadyathā veṇuśca valguśca sumanaśca ojāpatiśca la.vi.137kha/202. snyan nas snyan du brgyud pa|śrotraparamparā — {mkha' 'gro ma'i man ngag snyan nas snyan du brgyud pa gdung ba bcad pa'i gdams pa zhes bya ba} ḍākinyupadeśaśrotraparamparapīḍācchedanāvavādanāma ka.ta.2286. snyan pa|• vi. 1. = {yid du 'ong ba} madhuram — {snyan pa nyams ldan tshig} madhuraṃ rasavadvāci kā.ā.1.51; bo.bhū.75kha/88; manojñam — {snyan pa'i tshig rnams kyis} manojñayā girā jā.mā.90/53; manojñaśabdaśravaṇam a.śa.11ka/9; manoharam — carātmano'rthapratisaṃhitaṃ hitaṃ jagadvyathāṃ kīrtimanoharaṃ haran jā.mā.354/208; priyam — {tshig snyan pa} priyavacanam jā.mā.254/148; {gtam snyan} priyākhyānam jā.mā.15/8; valgu — {sgra snyan} valguravam kā.ā. 3.110; snigdham — {snyan pa'i sgra} snigdhālāpaṃ a.ka.25.36; ramyam — anvartharamyākṣarasaukumāryamaho kṛtaṃ nāma yathedamasyāḥ jā.mā.149/86; kalyāṇam — {tshig snyan pa} kalyāṇavacanam jā.mā.255/148; kalyāṇī — kalyāṇī vāk jā.mā.255/148; kalaṅkam — {snyan par smra} kalaṅkamuktam kā.ā.3.59 2. īlitam — īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni \n api gīrṇavarṇitābhiṣṭuteḍitāni stutārthāni a.ko.3.1.10 3. kalā, vāgākārabhedaḥ — {snyan pa ni dga' bar byed pa'i phyir ro} kalā rañjikatvāt sū.a.182kha/78; \n\n• saṃ. 1. = {grags pa} yaśaḥ — aṣṭau lokadharmāḥ \n lābhaḥ, alābhaḥ, yaśaḥ, ayaśaḥ, nindā, praśaṃsā, sukham, duḥkhamiti abhi.bhā. 195-1/589; kīrtiḥ — {snyan pa kun tu rnam par grags pa'i rgyal mtshan} samantavighuṣṭakīrtidhvajaḥ ga.vyū. 154kha/237; ślokaḥ — udāraśca bhagavataḥ kīrtiśabdaśloko loke'bhyudgato'rhan samyaksaṃbuddhaḥ la.vi.2kha/2; varṇaḥ — {mi snyan pa} avarṇaḥ sū.a. 214kha/120; 2. mādhuryam, kāvyaguṇaḥ — śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojaḥkāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.1.41 3. sauṣṭhavam — {yi ge sna tshogs snyan pas} akṣaravaicitryasauṣṭhavena la.a. 124ka/70. snyan pa kun tu rnam par grags pa'i rgyal mtshan|nā. samantavighuṣṭakīrtidhvajaḥ, tathāgataḥ — tasyānantaraṃ samantavighuṣṭakīrtidhvajo nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. snyan pa rnam grags|= {snyan pa rnam par grags pa/} snyan pa rnam par grags pa|nā. vighuṣṭakīrtiḥ, śreṣṭhī — ahaṃ ca prajñāvabhāsaśrīrnāma śreṣṭhidārikā abhūvam \n vighuṣṭakīrteḥ śreṣṭhino duhitā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā ga.vyū.88kha/179. snyan par grags|= {snyan par grags pa/} snyan par grags pa|prakhyātakīrtiḥ — vighuṣṭaśabda iti sakalajagatprakhyātakīrtiḥ ta.pa.316ka/1099; dra. {snyan grags/} snyan par sgrogs ma|= {snyan sgrogs ma/} snyan par brjod pa|varṇaḥ, stutiḥ ma.vyu.2619. snyan par byed pa|nā. ratikaraḥ, vaṇikputraḥ — pañcabhirvaṇikputraśataiḥ sārdha… prabhūtaṃ paṇyamāropya siṃhaladvīpaṃ saṃprasthitaḥ… atha ratikaro māmetadavocat—dṛṣṭaste sārthavāha madvacanam kā.vyū.223kha/286. snyan par smra|= {snyan par smra ba/} snyan par smra ba|• vi. priyavādī — tataḥ priyavādibhiramātyairabhihitam a.śa.239kha/220; priyaṃvadaḥ — nirmado yaḥ prabhāve'pi vibhave'pi priyaṃvadaḥ \n kṣamāśīlaḥ prabhutve'pi yauvane'pi jitendriyaḥ a.ka.3.9; \n\n• saṃ. 1. priyavacanam — paramapremagauravasatkārapriyavacanapuraḥsaraṃ pramuditamanasā anuprayacchataḥ bo.pa.1. 33; priyākhyānam — anukampā priyākhyānaṃ dhīratā muktahastatā \n gambhīrasandhinirmokṣo liṅgānyetāni dhīmatām sū.a.250ka/168; cāṭuḥ — {gnod pa rab gzhil nyid kyi phyir/} {gang gis snyan par smra ba bslabs} āgaḥpramārjanāyaiva cāṭavo yena śikṣitāḥ kā.ā.2. 268 2. pā. priyavāditā, saṃgrahavastubhedaḥ — tatra katamā bodhisattvānāṃ samāsataḥ sarvā priyavāditā \n sā dvividhā draṣṭavyā \n lokayātrānugatā samyagdharmadeśanānugatā ca bo.bhū.115kha/149; priyavākyam — tataścatvāri saṃgrahavastūni cintayet, dānaṃ priyavākyamarthacaryā samānārthatāmiti vi.pra.32ka/4.5. snyan par smra ba nyid|1. cāṭukāritā — {skyon ltar snang yang yon tan gang /} {snyan par smra ba nyid kyang bstan} doṣābhāso guṇaḥ kopi darśitaścāṭukāritā kā.ā. 2.269 2. pā. priyavāditā, saṃgrahavastubhedaḥ — dānamanugrāhaka upāyaḥ… priyavāditā grāhakaḥ, avyutpannasaṃdigdhārthagrahaṇāt sū.a.209kha/113. snyan par smra ba thams cad|=( pā.) sarvā priyavāditā — tatra katamā bodhisattvasya sarvā priyavāditā \n sā trividhā draṣṭavyā bo.bhū.115kha/149. snyan par smra ba'i ngo bo nyid|pā. priyavāditāsvabhāvaḥ — tatra katamo bodhisattvānāṃ priyavāditāsvabhāvaḥ \n iha bodhisattvo manāpāṃ satyāṃ dharmyāñcārthopasaṃhitāñca sattveṣu vācamudāharati \n ayaṃ bodhisattvānāṃ samāsataḥ priyavāditāsvabhāvaḥ bo.bhū.115kha/149. snyan par gsung ba|vi. priyālāpī — tato buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpinaḥ ehīti svāgatavādinaḥ smitapūrvaṃgamāśca a.śa.118ka/107. snyan min|vi. apriyaḥ — ityapriyamapi śrutvā rājā tadvacanaṃ rahaḥ \n pitṛvaiśasapāpograduḥkhasantāpamatyajat a.ka.40.127. snyan min pa|= {snyan min/} snyan tshig|sāma — {snyan tshig gi rig byed} sāmavedaḥ vi.va.13kha/2.81. snyan tshig gi rig byed|sāmavedaḥ, vedaviśeṣaḥ — sa saṃkhyāyāṃ mudrāyāṃ… ṛgvede yajurvede atharvavede sāmavede yājane yajane… ṣaṭkarmanirato brāhmaṇaḥ saṃvṛttaḥ vi.va.13kha/2.81. snyan tshig byung|• vi. sāmajaḥ, sāmotthaḥ śrī.ko.176kha; \n\n• saṃ. = {glang po} sāmajaḥ, hastī śrī.ko.176kha \n snyan zhing 'jebs pa|= {snyan 'jebs} pā. valguḥ, vāgākārabhedaḥ — {snyan zhing 'jebs pa ni mu stegs can blo gros ngan pa thams cad kyi lta ba 'joms pa'i stobs kyi yon tan dang ldan pa'i phyir ro} valguḥ sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt sū.a.182kha/78; {snyan pa ni snyan zhing 'jebs pa'o} madhurā valguḥ sū.a.182ka/77. snyan shal|karṇaḥ — {snyan shal stug cing ring ba} pīnāyatakarṇaḥ ma.vyu.336. snyan shal stug cing ring ba|pā. pīnāyatakarṇaḥ, otā, anuvyañjanabhedaḥ ma.vyu.336. snyan gsan dbab|kri. nimantrayet — {mchod pa lngas yang dag par mchod cing snyan gsan dbab bo} pañcopacāreṇa saṃpūjya nimantrayet he.ta.4kha/10. snyan gsan 'bebs pa|āmantraṇam — khedānukampāsantoṣavismayāmantraṇe bata a.ko.3.3.244. snyam|1. kri. (saka., avi.) manye — śarīre saṃtatasnāyupāśaprotāsthipañjare \n vṛddhaḥ puṣṇāti manye'hamaho mohavihaṅgamam a.ka.24.71; a.ka.25.35 2. = {snyam pa/} snyam du|iti — {de nyid 'di yin no snyam du} sa evāyamiti ta.pa.176ka/811; {snyam du bsams pa yin no} iti bhāvaḥ ta.pa.210ka/890; {de 'di snyam du sems te} tasyā etadabhavat vi.va.124ka/1.12. snyam nas|abhisamīkṣya — lokārthamityabhisamīkṣya kariṣyate'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ jā.mā.4/1; viniścitya — atha bodhisattva idamatra prāptakālamiti viniścatya svasminnāśramapade mahāntaṃ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya śeṣamantardhāpayāmāsa jā.mā.265/153. snyam du rlom|kri. manyate — yaśca manyate, ‘lābhī ahamasya dhyānasya, nānye tathā’ iti; sa mānottaradhyāyī abhi.sphu.109kha/796. snyam du shes pa|pā. pratibhā, tīrthikamate pramāṇaviśeṣaḥ —aniyatadeśakālamākasmikaṃ sadasatsūcakaṃ jñānaṃ pratibhā \n yathā kumāryā evaṃ bhavati, ‘adya me bhrātā āgamiṣyati’ iti ta.pa.69kha/590. snyam du sems|= {snyam sems/} snyam du bsams pa yin|iti bhāvaḥ — tena kāraṇāntarasannidhānāsannidhānābhyāṃ kāryasya kādācitkatā bhavatīti bhāvaḥ ta.pa.218kha/907. snyam pa|iti — {bdag go snyam pa'i rnam par rtog pa} ahamiti vikalpaḥ bo.bhū.31ka/34; {bdag gis de ni myong snyam pa'i/} {rnam par rtog de log pa ste} ahameva tadāpīti mithyeyaṃ parikalpanā bo.a.8.98; {'byung bar mi 'gyur ro snyam pa zhes bya ba ni chad pa'i ngo bor ro} na bhaviṣyāmītyucchedarūpeṇa abhi.sphu.254ka/1061. snyam sems|= {snyam du sems} 1. (varta.) manyate — lokaḥ prayogabhūyastvaṃ śabdasyaikasya manyate ta.sa.90ka/816; abhimanyate — tadatrādipadākṣipte vaktṛtve yo'bhimanyate \n niścayaṃ vyatirekasya parasparavirodhataḥ ta.sa.122kha/1067 2. (bhavi.) maṃsyate — tasyā vastunibaddhāyāḥ ko bādhāṃ maṃsyate jaḍaḥ \n śabdamātreṇa tucchena tadbhāvinyā'tha vā dhiyā ta.sa.89ka/809. snyams pa|=(?) garvitaḥ ma.vyu.7338. snyi|1. = {snyi ba/} 2. ({rnyi} ityasyāśuddhapāṭhaḥ) pāśaḥ — tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt jā.mā.240/139. snyi po|= {snyi ba/} snyi ba|vi. mṛduḥ — tattvamamṛdūnāṃ prāk tribhāgāt svinnatvāt vi.sū.36ka/45; mṛdukaḥ — ślakṣṇoṣṇamṛdukābhiprāyatve sthūlam vi.sū.20ka/23; sukumāraḥ — {snyi ba'i sems} sukumāracittam śi.sa.101ka/101. snyi bar gyur|= {snyi bar gyur pa/} snyi bar gyur pa|vi. śithilaḥ — tatkrameṇābhivardhamānaṃ varṇagandharasamārdavopannaṃ paripākavaśācchithilabandhanaṃ tasyāṃ nadyāṃ nipapāta jā.mā.312/182. snyi bar bya|mṛdukaraṇam — mṛdukaraṇaṃ śabdakṛtāmudakādinā vi.sū.80kha/97. snyi bar bya ba|= {snyi bar bya/} snyi bo|= {snyi ba/} snyi ma|= {snye ma} mañjarī ma.vyu.5745. snyigs|= {snyigs ma/} snyigs dus|= {snyigs ma'i dus/} snyigs ma|1. kāluṣyam — tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa… sattvadṛṣṭikāluṣyadoṣairna vivartate śi.sa.153kha/148; kaṣaṭṭaḥ* ma.vyu.7638 2. pā. kaṣāyam — pañcakaṣāyānārabhya āyuṣkaṣāyaṃ sattvakaṣāyaṃ kleśakaṣāyaṃ dṛṣṭikaṣāyaṃ kalpakaṣāyam bo.bhū.134ka/173. snyigs ma lnga|pañcakaṣāyāni — {tshe'i snyigs ma} āyuṣkaṣāyam, {sems can gyi snyigs ma} sattvakaṣāyam, {nyon mongs pa'i snyigs ma} kleśakaṣāyam, {lta ba'i snyigs ma} dṛṣṭikaṣāyam, {dus kyi snyigs ma} kalpakaṣāyam ma.vyu.2335; bo.bhū.134ka/173. snyigs ma lnga'i dus|pañcakaṣāyakālaḥ — pañcakaṣāyakāle'hamiha jambudvīpe'vatīrṇo hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu la.vi.122kha/182; iha pūrvakāle vedagītāsiddhāntapurāṇadharmā na pustake likhitāḥ santi, yatīnāṃ mukhe tiṣṭhanti; tataḥ pañcakaṣāyakālavaśāt pustake likhitāḥ, prajñāhīnatvāt yatibhiriti vi.pra.141kha/1, pṛ.40. snyigs ma med|= {snyigs ma med pa/} snyigs ma med pa|vi. niṣkaṣāyam — niṣkaṣāyānutsadakaṣāyakālatāñca yaduta pañcakaṣāyānārabhya āyuṣkaṣāyaṃ sattvakaṣāyaṃ kleśakaṣāyaṃ dṛṣṭikaṣāyaṃ kalpakaṣāyam bo.bhū.134ka/172. snyigs ma'i dus|kaṣāyakālaḥ — {snyigs ma lnga'i dus} pañcakaṣāyakālaḥ vi.pra.141kha/90; {tshe lo brgya nas bcu pa'i bar gyi dus} cho.ko.273. snying|1. hṛdayam, śarīrāṅgaviśeṣaḥ —ayaṃ kāyaḥ pādapādāṅgulijaṅghorutrikodaranābhipṛṣṭhavaṃśahṛdayapārśva…śiraḥkapālamātrasamūhaḥ śi.sa.128ka/124; hṛd — bhramarāḥ prāṇino yadvaddaśanti kupitā bhṛśam \n duḥkhaṃ janayati dveṣo jāyamānastathā hṛdi ra.vi.1.135; bukkam — tathā dvīpāḥ… māṃsaṃ raudram, kālajaṃ krauñcam, kinnarajaṃ bukkam, kuśaṃ medam vi.pra.235ka/2.35 2. = {yid dam sems} manaḥ — {snying du sdug pa} manoharaḥ śa.bu., kā.100; āśayaḥ — {snying nas brtags shing} āśayato vicārayitvā bo.bhū.85ka/108 3. = {snying po} hṛdayam — yo'bhijñārahitaḥ karoti mahatīṃ śrīvajrayāne sthitaḥ śāstrānekavikalpadharmahṛdayaḥ pāṇḍityadarpānvitaḥ \n ṭīkām vi.pra.108kha/1, pṛ.3; sāraḥ oram — bhedādvikaraṇācchedādvarmaprākāravṛkṣavat \n gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam ra.ma.121kha/96. snying bskyod|vi. ākampitahṛdayaḥ — {snying rjes snying bskyod} kāruṇyādākampitahṛdayaḥ a.śa.88ka/79. snying kha|= {snying ga} hṛdayam — vaimalyopacitāṃ ruciṃ racayataḥ sanmārgadīpopamāṃ bhavyānāṃ hṛdaye subhāṣitamaṇergāḍhaṃ guṇālambinaḥ a.ka.107.25; ratnodāreṇa hāreṇa hṛdayagrahakāriṇā \n pātālavipadāṃ śāntyai śeṣeṇeva niṣevitam a.ka.3.42; hṛdayapradeśaḥ ma.vyu.3995; hṛd — svahṛccandrabījaraśmibhistathāgataspharaṇasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; {nam mkhar bzhugs pa'i sangs rgyas kun/} {sku gzugs snying khar rab tu gzhug} gaganasthān sarvabuddhān pratimāhṛdi veṣayet he.ta.13kha/42; vakṣaḥ — vakṣaḥkaṭīpāṇigalāvasaktavicitrasūtrāṇi vibhānti tasya a.ka.65.49; uraḥ — sa babhārorasi vyaktāṃ svedāmbukaṇasaṃtatim \n vapurāśleṣalalitāṃ hārasyeva kuṭumbinīm a.ka.24.100. snying kha'i 'khor lo|pā. hṛccakram, śarīrasthacakraviśeṣaḥ —uktakrameṇa hṛccakraṃ kaṇṭhacakraṃ śirasi ca kamalaṃ dharmasambhogaśuddhamiti vi.pra.231ka/2.27; viśve viśvavarṇe, harite uṣṇīṣacakre, kṛṣṇe hṛccakre, rakte kaṇṭhacakre, śaśivarṇe lalāṭacakre, kanakanibhe nābhicakre vi.pra.164ka/1, pṛ.65. snying kha'i chu skyes|pā. hṛdabjam, hṛdayakamalam - asminnaṣṭāre hṛdabje praharasaṃkrāntināḍyo veditavyāḥ vi.pra.238ka/2.41; dra. {snying kha'i pad+ma/} snying kha'i pad+ma|pā. hṛtkamalam — hṛtkamale praharavāhinī sārddhanāḍī vi.pra.261kha/2.69; hṛdayapadmam vi.pra.261ka/2.68; hṛdayakamalam — iha hṛdayakamale samānādivāyūnāmādhārabhūtā aṣṭanāḍyastābhiḥ dhūmādidivyāḥ kṛṣṇadīptāntāḥ śuddhāḥ vi.pra.59ka/4.103; snying khu|= {nying khu} 1. maṇḍaḥ — {mar gyi snying khu} sarpirmaṇḍaḥ vi.va.5kha/2.76 2. kārottamaḥ, surāmaṇḍaḥ — kārottamaḥ surāmaṇḍaḥ a.ko.2.10.42. snying ga|= {snying kha/} snying gas|vi. bhinnahṛdayaḥ — taṃ śrutva mediniravaṃ sa śaṭhaḥ sasainyaḥ uttrasta bhinnahṛdayo prapalāna sarve la.vi.156kha/233. snying gi pad+ma|pā. hṛtpadmam — hṛtpadmaṃ vāyudhātorbhavati vi.pra.230ka/2.25; dra. {snying kha'i pad+ma/} snying gi bu|aurasaḥ — ye duḥkhalabdhā mama te tapasvinaḥ putrāḥ priyā o(au)rasa viṃśa bālāḥ sa.pu.35kha/60. snying gis stong pa|śūnyahṛdayatvam — {e ma 'di ni snying gis stong pa zhig ste} aho asyāḥ śūnyahṛdayatvam nā.nā.269kha/48. snying grogs|vallabhaḥ — triṣvadhyakṣe'pi vallabhaḥ a.ko.3.3.137. snying dga'|= {snying dga' ba/} snying dga' ba|pramodaḥ — {snying dga' bar gyur} pramuditaḥ jā.mā.15/7. snying dga' bar gyur|vi. pramuditaḥ — atha tasya rājñaḥ pradānaudāryaśravaṇād vismitapramuditahṛdayāḥ… puruṣāstaṃ deśamupajagmuḥ jā.mā.15/7. snying dga' bar gyur pa|= {snying dga' bar gyur/} snying dga' bar byed pa|hṛdayasantuṣṭikarī ma.vyu. 463. snying sngangs|vi. uttrastahṛdayaḥ lo.ko.898. snying chags|vi. nibaddhahṛdayaḥ— vanarāmaṇīyakanibaddhahṛdayaiḥ jā.mā.356/209. snying chags pa|= {snying chags/} snying rje|• vi. karuṇaḥ — {snying rje'i cho nge} karuṇaḥ svaraḥ a.ka.24.165; {snying rje'i sgra} karuṇasvanaḥ a.ka.102.12; \n\n• saṃ. 1. karuṇā — kaṃ ruṇaddhīti karuṇā \n kamiti sukhasyākhyā sukhaṃ ruṇaddhītyarthaḥ tri.bhā.157ka/59; dayā — kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane \n na kevalaṃ dayā nāsti krodha utpadyate katham bo.a.6.38; kṛpā — ātmātmīyagrahaśca mohaḥ, na caiva kṛpā ta.pa.305ka/1069; bījaṃ yeṣāmagrayānādhimuktirmātā prajñā buddhadharmaprasūtyai \n garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā dhātrī putrāste'nujātā munīnām ra.vi.1.34; anukampā — mithyādṛṣṭiparamāṇyavadyānīti viśeṣānukamapyāḥ satāṃ dṛṣṭivyasanagatāḥ jā.mā.344/200; anukrośaḥ — evaṃ tiryaggatānāmapi mahātmanāṃ vadhakeṣvapi sānukrośā pravṛttirdṛṣṭā jā.mā.298/173; ghṛṇā — pāpaṃ samācarati vītaghṛṇo jaghanyaḥ jā.mā.136/79; na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānāmiva gataghṛṇānāṃ kadācidapi prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate la.a.156ka/103 2. kāruṇyam — tena kāruṇyamutpādya tasya videharājasya mārgo vyapadiṣṭaḥ, pānīyahradaśca darśitaḥ a.śa.250ka/229; kāruṇyatā — sa jānānaḥ svasya vapuṣo'tilobhanīyatāṃ tanukāruṇyatāṃ ca janasya nirjanasampāteṣu vanagahaneṣvabhireme jā.mā.299/174; \n\n• pā. 1. karuṇā \ni. brahmavihāraḥ — tato brahmavihārān smaret maitrīkaruṇāmuditopekṣām vi.pra.31kha/4.5; \nii. apramāṇabhedaḥ — apramāṇāni catvāri maitrī, karuṇā, muditā, upekṣā ca abhi.bhā.77kha/1170 2. karuṇaḥ, rasaviśeṣaḥ —śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ \n vībhatsaraudrau ca rasāḥ a.ko.1.8.17. snying rje bskyed|kṛpāmutpādayet — {snying rje med na mi 'grub pas/} {de phyir snying rje bskyed pa nyid} kṛpāhīnā na sidhyanti tasmātkṛpāmutpādayet he.ta.8kha/24. snying rje khros pa|nā. hālāhalaḥ, devatā — {snying rje khros pa'i sgrub thabs} hālāhalasādhanam ka.ta.3158. snying rje rgyas pa|vi. kṛpākulaḥ — bhajante praṇayaprītiṃ kṛpaṇeṣu kṛpākulāḥ \n santaḥ saṃpatsamādhmātavadane mīlitādarāḥ a.ka.17.11. snying rje bsgom pa|karuṇābhāvanā {snying rje bsgom pa'i byin rlabs zhes bya ba} karuṇābhāvanādhiṣṭhānanāma ka.ta. 2385. snying rje can|vi. kāruṇikaḥ — kāruṇiko hi paraduḥkhaduḥkhī bhavati tri.bhā.157ka/59; mahākāruṇikaḥ — sādhu prasādyatāṃ cittaṃ mahākāruṇike jine \n tiryagyoniṃ virāgyeha tataḥ svargaṃ gamiṣyasi a.śa.139kha/129; kṛpāluḥ — puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi \n tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate bo.a.7.28; bodhisattvo mahāsattvo dhīmāṃścaivottamadyutiḥ… kṛpāluśca mahāpuṇya īśvaro dhārmikastathā sū.a.249ka/166; dayāluḥ — dayālurnodvegaṃ janayati pareṣāmupaśamāddayāvān viśvāsyo bhavati jagatāṃ bāndhava iva jā.mā.311/181; sānukampaḥ — karoti śatrūnapi sānukampānākampayatyeva tu sānukampān jā.mā.282/163; saghṛṇaḥ — sādhupratijñaḥ saghṛṇaḥ prāṇinaṃ ko haniṣyati jā.mā.274/159; kṛpāvatī — nīlotpalaśyāmāṅgīṃ ca svābhiṣiktāṃ kṛpāvatīm \n vajrakanyāmimām he.ta.7ka/18; dra. {snying rje dang ldan pa/} snying rje che|= {snying rje che ba/} snying rje che ba|vi. mahākṛpaḥ — {rdo rje snying po snying rje che/} {dngos po nyid kyis rnam grol zhing} bhāvenaiva vimucyante vajragarbha mahākṛpa he.ta.2ka/2; kāruṇikaḥ — sa ca śrāddho bhadraḥ… kāruṇiko mahātmā dharmakāmaḥ… mahati tyāge vartate a.śa.2ka/1; dra. {snying rje chen po/} snying rje chen|= {snying rje chen po/} snying rje chen po|• saṃ. mahākaruṇā — mahāmaitrīṃ ca mahākaruṇāṃ ca mahāmuditāṃ ca mahopekṣāṃ ca \n catvāri vaiśāradyāni pratilapsyāmahe a.sā.436kha/246; mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati a.śa.5ka/4; \n\n• vi. mahākṛpaḥ — {e ma'o byang chub sems dpa' sems dpa' chen po rdo rje snying po snying rje chen po legs so legs so} aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva he.ta.1ka/2; dra. {snying rje che ba/} snying rje chen po sngon du 'gro ba|vi. mahākaruṇāpūrvaṅgamaḥ — cittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvaṃgamaṃ prajñājñānādhipateyam da.bhū.174kha/8; mahākaruṇāpūrvakaḥ — sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati… mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ da.bhū.245kha/46; snying rje chen po sngon du btang ba|mahākaruṇāpūrvaṅgamatā — tacca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvagamatayā ca da.bhū.207ka/24. snying rje chen po dang ldan pa|vi. mahākāruṇikaḥ — śīghramākāśagarbha mahākāruṇikaṃ mama vacanena bodhaya śi.sa.42ka/40; jighāṃsumapyāpadgatamanukampanta eva mahākāruṇikā nopekṣante jā.mā.290/169. snying rje chen po pad dkar|= {snying rje chen po pad ma dkar po/} snying rje chen po pad ma dkar po|nā. mahākaruṇāpuṇḍarīkam, granthaḥ ma.vyu.1348; {'phags pa snying rje chen po'i pad ma dkar po zhes bya ba theg pa chen po'i mdo} āryamahākaruṇāpuṇḍarīkanāmamahāyānasūtram ka.ta. 111. snying rje chen po la gnas pa|vi. mahākaruṇāvihārī, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… mahākaruṇāvihārītyucyate la.vi.205ka/308. snying rje chen po la dbang sgyur ba|mahākaruṇādhipateyatā — sa evaṃsvabhāvān sarvadharmānanugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṃgamatvena mahākaruṇādhipateyatayā mahākaruṇāparipūraṇārthaṃ lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayate da.bhū.219kha/31. snying rje chen po shin tu yangs pa thob pa|vi. mahākaruṇāvaipulyādhigataḥ — suvicitavicayaḥ… mahākaruṇāvaipulyādhigataḥ… sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate da.bhū.261kha/55. snying rje chen po sems|nā. mahākaruṇācintī, rājakumāraḥ lo.ko.899. snying rje chen po'i rgyal mtshan|pā. mahākaruṇādhvajā, bodhisattvacaryāviśeṣaḥ —ahaṃ kulaputra iha mahāsāgaratīrakūṭāgāre mahānagare prativasāmi mahākaruṇādhvajāṃ bodhisattvacaryāṃ pariśodhayan ga.vyū.49kha/143. snying rje chen po'i stobs shin tu brtan pa|vi. mahākaruṇābalasupratiṣṭhitaḥ — mahākaruṇābalasupratiṣṭhitaśca bhavati sattvārthānutsargatvāt da.bhū.246ka/46. snying rje chen po'i bdag nyid du gyur pa|vi. sātmībhūtamahākṛpaḥ, bodhisattvasya — paralokasya prasādhitatvād bodhittvānāṃ ca sātmībhūtamahākṛpāṇām ta.pa.310ka/1082. snying rje chen po'i tshul|mahākaruṇānetrī — mahākaruṇānetrī prajñāpāramitāśikṣopāyakauśalyaśikṣāḥ śi.sa.41kha/39; mahākaruṇānayaḥ — mahākaruṇānayameghanigarjitaghoṣeṇa ca ga.vyū.276ka/3. snying rje chen po'i tshul gyi spru+in rab tu sgrog pa'i dbyangs|nā. mahākaruṇānayameghanigarjitaghoṣaḥ, bodhisattvaḥ — sārdha pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena… mahākaruṇānayameghanigarjitaghoṣeṇa ca ga.vyū.276ka/3. snying rje chen po'i tshogs|mahākaruṇāsaṃbhāraḥ, saṃbhārabhedaḥ — so'ṣṭau saṃbhārān paripūrayiṣyati… dānasaṃbhāraṃ… śīlasaṃbhāraṃ… śrutasaṃbhāraṃ… śamathasaṃbhāraṃ…vidarśanāsaṃbhāraṃ… puṇyasaṃbhāraṃ… jñānasaṃbhāraṃ… mahākaruṇāsaṃbhāraṃ paripūrayiṣyati la.vi.214kha/317. snying rje chen po'i mdzod tha mi dad pa'i snying po|pā. mahākaruṇākośāsaṃbhedagarbhaḥ, bodhisattvasamādhiviśeṣaḥ —tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti… mahākaruṇākośāsaṃbhedagarbheṇa bodhisattvasamādhinā ga.vyū.307kha/30. snying rje cher sems|nā. mahākaruṇācintī, bodhisattvaḥ — sārdha dvātriṃśatā ca bodhisattvasahasraiḥ… tadyathā maitreyeṇa ca bodhisattvena mahāsattvena… mahākaruṇācandriṇā(‘cintinā’ iti bhoṭapāṭhaḥ) la.vi.2kha/2. snying rje rje skad|kri.vi. karuṇam — atha tau rājakumārau bahuvividhakaruṇaṃ vilāpya pracakramatuḥ su.pra. 56ka/111; karuṇakaruṇam — {snying rje rje skad du ngus so} karuṇakaruṇaṃ rodituṃ pravṛttaḥ a.śa.115kha/105; {snying rje rje skad du ngu'o} karuṇakaruṇaṃ roditi su.pra.57ka/113; karuṇasvaram — śabarairmṛgayāyātairdṛṣṭāṃ kaṣṭadaśāṃ śritā \n jighṛkṣubhiḥ kampamānā cukrośa karuṇa-\nsvaram a.ka.3.127; karuṇārtasvaram — {snying rje rje skad du ngu zhing} karuṇārtasvaraṃ rodamānāḥ su.pra.57ka/112. snying rje dang ldan|= {snying rje dang ldan pa/} snying rje dang ldan pa|vi. anukampakaḥ — anukampakaśca bhavati kāruṇikaḥ so'dhyupekṣya svaṃ dṛṣṭadharmasukhavihāraṃ pareṣāmarthāya prayujyate bo.bhū.127ka/163; kāruṇikaḥ — mithyākāruṇiko'si nirghṛṇatarastvattaḥ kuto'nyaḥ pumān nā.nā.263ka/2; kṛpānvitaḥ — {'grub 'gyur nyes par mi 'gyur na/} {snying rje ldan pas mos ci dgos} sidhyate naiva duṣyeta kiṃ punaḥ kṛpayānvitaḥ sa.du.219/218; karuṇāsahagatam — tatra bodhisattvo duḥkhitān sattvānārabhya duḥkhāpanayanādhyāśayo daśasu dikṣu karuṇāsahagataṃ cittaṃ bhāvayati bo.bhū.129ka/166; kṛpāvatī — {bzhin bzang snying rje ldan pa dang /} {rang gi phyag rgya g}.{yon du bzhag} nijamudrāṃ sthāpya vāmena cāruvaktrīṃ kṛpāvatīm he.ta. 26kha/86; kāruṇyam — {snying rje dang ldan pa'i sems kyis} kāruṇyacittena vi.sū.14ka/16; dra. {snying rje can/} {snying rje ba can/} snying rje bdag nyid|= {snying rje'i bdag nyid/} snying rje ldan|= {snying rje dang ldan pa/} snying rje ldan pa|= {snying rje dang ldan pa/} snying rje pad dkar|= {snying rje pad ma dkar po/} snying rje pad ma dkar po|nā. karuṇāpuṇḍarīkam, granthaḥ — {'phags pa snying rje pad ma dkar po zhes bya ba theg pa chen po'i mdo} āryakaruṇāpuṇḍarīkanāmamahāyānasūtram ka.ta.112. snying rje spyod pa|karuṇācaryā — {snying rje spyod pa thod pa'i lta ba zhes bya ba} karuṇācaryākapāladṛṣṭināma ka.ta. 2436. snying rje ba|• vi. anukampī — tadāpyasau bahujanahitāya pratipannaḥ etarhyapyasau mayā bahujanahitānukampī vyākṛta iti vi.va.124kha/1.13; karuṇāyataḥ — mātsaryādisamavadhānena sattveṣu karuṇāyataḥ sū.a. 177kha/71; \n\n• saṃ. 1. kāruṇyam — tadevaṃ vyavasāyāśayau dṛḍhīkṛtya kāruṇyaṃ puraskṛtya yateta śubhavṛddhaye śi.sa.157ka/151 2. karuṇāyanam — sā punarāśayato'pi cittena karuṇāyanāt sū.a.220ka/127 3. karuṇaḥ, rasaviśeṣaḥ ma.vyu.5042; {gar 'chams pa'i tshe nyams kyi 'gyur ba zhig} mi.ko.28kha \n snying rje ba can|vi. kāruṇikaḥ — anukampakaśca bhavati kāruṇikaḥ so'dhyupekṣya svaṃ dṛṣṭadharmasukhavihāraṃ pareṣāmarthāya prayujyate bo.bhū.127ka/163; dra. {snying rje can/} {snying rje dang ldan pa/} snying rje ba'i rang bzhin|kāruṇyabhāvaḥ — bhoḥ śaśa, tena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṃ prārthayase a.śa.105ka/95. snying rje bar byed pa|• saṃ. karuṇāyanam — trividhāṃ vedanāmālambya tisṛbhirduḥkhatābhiḥ karuṇāyanāt sū.a. 219kha/126; \n\n• vi. anukampakaḥ — asti yuṣmākaṃ siṃhaladvīpe bālāho nāma aśvarājaḥ \n sa ca hīnadīnānukampakaḥ kā.vyū.224ka/287; dra. {snying rje dang ldan pa/} snying rje ma mchis pa|vi. niṣkaruṇaḥ lo.ko.899. snying rje med|= {snying rje med pa/} snying rje med pa|• vi. nirdayaḥ — nirdayasyāpyaśaktasya vighātaikarasaḥ śramaḥ \n śaktasyāpyahitābhyāsātkiṃsvit kaṣṭataraṃ tataḥ jā.mā.79/46; niṣkṛpaḥ — niṣkṛpaṃ krodhanaṃ krūraṃ stabdhaṃ lubdhamasaṃyatam \n svotkarṣaṇaṃ ca no kuryād guruṃ śiṣyaḥ subuddhimān vi.pra.91ka/3.3; niṣkaruṇaḥ — dhṛtvā tau vastrapihite mañjūṣe gūḍhamudrite \n gaṅgājale niṣkaruṇāḥ kumārau cikṣipuḥ striyaḥ a.ka.68.61; nirghṛṇaḥ — vinigṛhya rākṣasiśatāni nirghṛṇadāruṇaprabalacaṇḍā \n kṛta mānuṣā badaradvīpe siṃhala sārthavāha yada āsīt rā.pa.238ka/134; nikṛtiḥ — kalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādāḥ sambhavanti śrā.bhū.182ka/450; aghṛṇaḥ — yenāyamaghṛṇacittaścāsaṃkucitacittaśca prahṛṣṭacittaśca sarvasyāmadhyācarati śrā.bhū. 7kha/17; kṛpāhīnaḥ — {snying rje med na mi 'grub pas/} {de phyir snying rje bskyed pa nyid} kṛpāhīnā na sidhyanti tasmātkṛpāmutpādayet he.ta.8kha/24; dayāvihīnaḥ — eṣāṃ vipakṣāṃstu samabhyupaiti dayāvihīno nṛpatiḥ śriteṣu jā.mā.321/187; vītaghṛṇaḥ — pāpaṃ samācarati vītaghṛṇo jaghanyaḥ jā.mā.136/79; gataghṛṇaḥ — na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānāmiva gataghṛṇānāṃ kadācidapi prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate la.a.156ka/103; \n\n• saṃ. akāruṇyam — amātsaryasya trīṇi; saddharme'gauravam, lābhasatkārapūjāyāṃ gauravam, sattveṣvakāruṇyañca ma.bhā.2.8; nairghṛṇyam — apara enaṃ kṣatravidyāparidṛṣṭeṣu nītikauṭilyaprasaṅgeṣu nairghṛṇyamalineṣu dharmavirodhiṣvapi rājadharmo'yamiti samanuśaśāsa jā.mā.264/153; akṛpatā — saddharme'gauravaṃ lābhe gurutā'kṛpatā tathā ma.vi.2.8; nirghṛṇatā — sā punaḥ pratighāṃśikī nirghṛṇatā sattveṣu cittarūkṣatā sattvaviheṭhanakarmikā vihiṃsetyucyate tri.bhā.160kha/68. snying rje med pa'i sems dang ldan pa|vi. nirghṛṇahṛdayaḥ lo.ko.899. snying rje bzang po|sukaruṇā — sālambā'naṇuśūnyatā sukaruṇā'nālambinī yasya vai tasmai devanarāsurāhigurave viśvaikaśāstre namaḥ vi.pra.183kha/5.1. snying rje la bstod pa|nā. karuṇāstotram, granthaḥ ka.ta. 2734. snying rje la gnas|= {snying rje la gnas pa/} snying rje la gnas pa|vi. karuṇāvihārī — bodhisattvo mahāsattvaḥ sarvasattvahitānukampī maitrīvihārī karuṇāvihārī muditāvihārī upekṣāvihārī a.sā. 327ka/184. snying rje sems|= {snying rje'i sems/} snying rje'i skad|= {snying rje rje skad/} snying rje'i sgra|karuṇasvanaḥ teṣāmaśeṣatridaśastavaiḥ śaraṇarāviṇām \n ākrandaḥ sarvadigvyāpī praudyayau karuṇasvanaḥ a.ka.102.12. snying rje'i cho nge|karuṇasvaraḥ — mahatā śākyamukhyena bodhitasyātha bhūpateḥ \n antaḥpure ca kāntānāmudbhūtaḥ karuṇaḥ svaraḥ a.ka.24.165. snying rje'i chos can|vi. dharmānukāruṇikaḥ — saṃgho hi dharmavādī dharmacaraṇo dharmacintakaḥ… dharmānukāruṇikaḥ sadā vivekagocaraḥ sadā dharmaparāyaṇaḥ sadā śuklakārītyādi śi.sa.174kha/172. snying rje'i mchog|karuṇāgraḥ — {snying rje'i mchog ces bya ba'i gzungs} karuṇāgranāmadhāraṇī ka.ta.913. snying rje'i gter|karuṇānidhiḥ — dhyātveti nyapatad vyāghryāḥ sa puraḥ karuṇānidhiḥ \n a.ka.51.41; āryo mahākāśyapākhyastacchiṣyaḥ karuṇānidhiḥ \n nagaropavanasyāntaṃ janacārikayā yayau a.ka.17.3; kṛpānidhiḥ — iti bruvāṇaṃ śrīguptaṃ sāśrunetraṃ kṛpānidhiḥ \n dṛṣṭvā babhāṣe bhagavān bhikṣusaṃghasya śṛṇvataḥ a.ka.8.42. snying rje'i bdag nyid|vi. kṛpātmā — parārthamudyogavataḥ kṛpātmano hyavīcirapyeti sū.a.142kha/19; kṛpātmakaḥ — paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇā ripau \n yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate sū.a.143kha/21; karuṇātmakaḥ — evamajñānasaṃmūḍhe loke sarvaviduttamaḥ \n tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ sa.pu.54ka/94; dra. {snying rje'i bdag nyid can/} snying rje'i bdag nyid can|vi. karuṇātmakaḥ, bodhisattvasya — tasmājjagaddhitādhānadīkṣitāḥ karuṇātmakāḥ \n anibandhanabandhutvādāhuḥ sarveṣu tat padam ta.sa.130ka/1111; ma.vyu.877; dra. {snying rje'i bdag nyid/} snying rje'i dbang bskur ba|pā. karuṇābhiṣekaḥ — iti karuṇābhiṣekaniyamaḥ vi.pra.181ka/3.199. snying rje'i sems|1. dayācittam — {de bzhin gzhan la bsrung sems dang /} {snying rje'i sems ni de ltar bya} rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi bo.a.8.110; karuṇācittam lo.ko.100 2. kṛpācittatā — sukhacittatāṃ maitracittatāṃ kṛpācittatāṃ… śāstṛcittatāmutpādayati da.bhū.190kha/17. snying rje'i bsam pa|= {snying rje'i sems} karuṇāśayaḥ, kṛpācittam - {snying rje'i bsam pa ma dag par/} {lus 'di gtang bar mi bya ste} tyajenna jīvitaṃ tasmādaśuddhe karuṇāśaye bo.a.5.87. snying rjer bcas|= {snying rjer bcas pa/} snying rjer bcas pa|sānukrośaḥ — {snying rjer bcas bzhin ut+pal la/} {de 'os las ni bzlog byas nas/} {mya ngan 'os pa'i skabs ston phyir/} {'di ni snying rjes 'gog pa 'o} asāvanukrośākṣepaḥ sānukrośamivotpale \n vyāvarttya karma tadyogyaṃ śocyāvasthopadarśanāt kā.ā. 2.155. snying rjer ldan|= {snying rjer ldan pa/} snying rjer ldan pa|vi. dayāvān — dayālurnodvegaṃ janayati pareṣāmupaśamāddayāvān viśvāsyo bhavati jagatāṃ bāndhava iva jā.mā.311/181; kṛpāvān — {bla ma la gus snying rjer ldan/} {skye zhing skye bar 'gyur bar shog} kṛpāvān gurubhaktaśca bhaveyaṃ janmajanmani he.ta. 27ka/90; kṛpāsamanvāgataḥ — akrodhanā ye sada ārjavāśca kṛpāsamanvāgata sarvaprāṇiṣu… teṣāmagrataḥ sūtramidaṃ vadesi sa.pu.38kha/69; kāruṇikaḥ — siṃha babhūva yadā mṛgarājā sthāmabalānvita kāruṇikaśca rā.pa.239ka/136; dra. {snying rje dang ldan pa/} snying rjer rung|= {snying rjer rung ba/} snying rjer rung ba|vi. karuṇaḥ — nirdahyamānavapuṣaṃ karuṇaṃ rudantaṃ yācedṛṇaṃ ka iva nāma tadā bhavantam jā.mā.351/206. snying rjes 'gog pa|pā. anukrośākṣepaḥ, ākṣepabhedaḥ — {snying rjer bcas bzhin ut+pal la/} {de 'os las ni bzlog byas nas/} {mya ngan 'os pa'i skabs ston phyir/} {'di ni snying rjes 'gog pa 'o} asāvanukrośākṣepaḥ sānukrośamivotpale vyāvarttya karma tadyogyaṃ śocyāvasthopadarśanāt kā.ā.2.155. snying rjes mi bshol ba|karuṇānāvṛttaḥ — {'phags pa snying rjes mi bshol ba zhes bya ba'i gzungs} āryakaruṇānāvṛttanāmadhāraṇī ka.ta.698. snying nye|= {snying nye ba/} snying nye ba|• saṃ. anurāgaḥ — tasya… svāmyanurāgasumukhaḥ sumukho nāma senāpatirbabhūva jā.mā.230/135; bhaktiḥ — bhaktiṃ prajānāmanucintya tasmāt kīrtikṣame satpatha eva raṃsye jā.mā.156/90; snehaḥ — amātyastaṃ rājño vṛttāntaṃ sakāraṇamupalabhya snehāttadatyayāśaṅko jānānaścātibalatāṃ madanasya jā.mā.150/87; \n\n• vi. anuraktaḥ — evamapādaṃ tvadvimokṣaṇārtha samudyuktaṃ… anuraktam jā.mā.383/224. snying stobs|1. pā. (sāṃ.da.) sattvam, prakṛterguṇaviśeṣaḥ —{'di ltar snying stobs rdul dang ni/} {mun pa bu min pha yang min} sattvaṃ rajastamo vāpi na putro na pitā yataḥ bo.a.9.65; sāṃkhyamate hi triguṇamekaṃ jagat, tataḥ sattvaṃ rajastamo vāpīti samudāyaḥ samuccayārthaḥ bo.pa. 9.65; {bde ba zhes bya bas kyang snying stobs nyid brjod do} sukhamiti ca sattvamevocyate ta.pa.150kha/27; aṣṭāṅghrisyandanasthamiti śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52 2. = {snying stobs can} sāttvikaḥ, sattvaguṇayuktaḥ — bhūtalaṃ(tvaṃ) triprakāraṃ rajasi tamasi vai sāttvike'nyonyamiśre vi.pra.271ka/2.93. snying stobs kyi khams|pā. sattvadhātuḥ — evaṃ śleṣmanāḍīkṣayaḥ sattvadhātuḥ, pittanāḍīkṣayo rajodhātuḥ, vātanāḍīkṣayastamodhāturityucyate vi.pra.253ka/2.65. snying stobs can|vi. sattvavān — paroparodheṣu sadānabhijñā vyavasthitiḥ sattvavatāṃ manojñā jā.mā.330/193; sattvaśālī — manaḥśuddhividhānena dānenātilaghīyasā \n bhavantyalaṅghyāḥ saṅkalpaiḥ saṃpadaḥ sattvaśālinām a.ka.110.1; dra. {snying stobs che/} {snying stobs ldan pa/} snying stobs che|vi. sāttvikaḥ — iṅgitākāratattvajñaiḥ ātmasamasādṛśaiḥ \n śūrairvijitasaṃgrāmaiḥ sāttvikaiśca sahiṣṇubhiḥ ma.mū.155ka/69; dra. {snying stobs can/} {snying stobs chen po/} snying stobs chen po|vi. mahāsattvaḥ — paricārakahīnāya caturau bālakāvimau \n dehi mahyaṃ mahāsattva sarvado hyasi viśrutaḥ a.ka.23.31. snying stobs mchog|nā. sattvavaraḥ, śreṣṭhīputraḥ — tatraiva śreṣṭhinaḥ sūnuḥ so'bhūtsattvavarābhidhaḥ\n nirvyājorjitadāneṣu janmābhyasteṣu sādaraḥ a.ka.51.20. snying stobs ldan|= {snying stobs ldan pa/} snying stobs ldan pa|vi. sattvavān — ityuktvā tān samāmantrya pratasthe sthiraniścayaḥ \n mahatīṃ dhṛtimālambya sattvavān pārthivātmajaḥ a.ka.47.22; sattvavatī ma.vyu.4327; dra. {snying stobs can/} {snying stobs che/} {snying stobs ldan ma/} snying stobs ldan ma|vi. sattvaśālinī — ityukte sattvaśālinyā tayā tasyāśu locanam \n utphullakamalākāramekaṃ vimalatāṃ yayau a.ka.45.45; dra. {snying stobs ldan pa/} snying stobs spyod pa|sattvavṛttiḥ — parārtho'yaṃ tavārambhaḥ phalatyeva na saṃśayam \n na bhavanti visaṃvādasandigdhāḥ sattvavṛttayaḥ a.ka.6.62. snying stobs sa gzhi|sattvabhūmiḥ — tasya vyāghravadhūnipātaviṣamakrūrābhighātolbaṇaṃ sehe mūrtiracañcalaiva dayayā sā sattvabhūmirbharam a.ka.51.44. snying thag pa nas|sarvātmanā — punarbodhisattvaḥ satkṛtya sarvātmanā teṣveva guṇadarśī sāradarśī śāntadarśī… tān kuśalān dharmān dānādīn samādāya vartate bo.bhū. 121kha/156; āśayataḥ — sa yānīmāni sūtrānteṣu udārodārāṇi tathāgatapūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhyaḥ pariṇāmayati śi.sa.159kha/153; ghanarasena — iha bodhisattvo yatkiṃcidebhistribhirmukhairupacitopacitaṃ kuśalamūlaṃ sukṛtakarmāntatayā kauśalyena parānugraheṇa ca tatsarvamatītānāgatapratyutpannamanuttarāyāṃ samyaksaṃbodhau ghanarasena prasādena pariṇāmayati bo.bhū.161ka/213; majjāgatam — evameva mahākaruṇāpratilabdhasya bodhisattvasya sarvasattveṣu majjāgataṃ premeti śi.sa.158ka/151. snying du 'thad ma|vi. hṛdayaṃgamaḥ, manoramaḥ — buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ kalaviṅkamanojñasvarasadṛśo hṛdayaṅgamaḥ premaṇīyaḥ bo.bhū.39kha/45. snying du sdug|= {snying du sdug pa/} snying du sdug pa|= {snying sdug} \n\n• vi. priyaḥ — {rab dud su yis snying sdug min} praṇataḥ kasya na priyaḥ a.ka.27.27; varṇasaṃpanno bodhisattvaḥ priyo bhavati mahājanakāyasya bo.bhū.19ka/21; dayitaḥ — tato rājā tasmai dayitāṃ bhāryāṃ dattavān a.śa.96ka/86; vallabhaḥ — dhanyeva lokatrayalakṣyabhūtā sā vaijayantī rativallabhasya a.ka.48.61; manoharaḥ — {phan 'dogs mdzad pas mdza' bshes te/} {'grogs na bde phyir snying du sdug} priyastvamupakāritvāt suratatvānmanoharaḥ śa.bu., kā.100; hṛdayaṃgamaḥ — yeyaṃ vāk snigdhā mṛdvī manojñā… hṛdayaṃgamā premaṇīyā da.bhū.188kha/15; rucyam — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam a.ko.3.1. 50; hṛdyam ma.vyu.2725; \n\n• saṃ. 1. praṇayaḥ — tatprabhāvavinaṣṭāśaistejasvipraṇayocitā \n sā tairna dūṣitādyāpi mātaṅgairiva padminī a.ka.20.73; spṛhā — tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate a.sā.87kha/50; sauhārdam — smarasauhārdamitreṣu padmanetreṣu rājasu a.ka.31.57 2. suhṛt — {snying du sdug pa'i 'du shes} suhṛtsaṃjñā bo.bhū.102kha/131; nūnaṃ satāmatītānāṃ niṣkāraṇasuhṛt khalaḥ \n yadvṛttaparabhāgeṇa yaśasteṣāṃ prakāśate a.ka.9.67. snying du sdug pa'i grogs po|suhṛdvayasyakaḥ — śakrasya devendrasya suhṛdvayasyakaḥ vi.va.188kha/1.62. snying du sdug pa'i 'du shes|suhṛtsaṃjñā — pañcasaṃjñā katamāḥ \n pūrvajanmasuhṛtsaṃjñā, dharmamātrānusāriṇīsaṃjñā, anityasaṃjñā, duḥkhasaṃjñā, parigrahasaṃjñā ceti bo.bhū. 102kha/131; snying gdang|= {snying gdeng /} snying gdeng|=(?) pratibhūḥ ma.vyu.7654. snying 'dod|vi. abhīṣṭam — abhīṣṭe'bhīpsitaṃ hṛdyaṃ dayitaṃ vallabhaṃ priyam a.ko.3.1.51. snying ldan|vi. sahṛdayaḥ — kāvyaṃ cārutaraṃ vinā sahṛdayaistattvāntarālocanāśūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate a.ka.53.14. snying sdug|= {snying du sdug pa/} snying sdug pa|= {snying du sdug pa/} snying na bar byed pa|vi. hṛdayaparidahanī — yeyaṃ vāgadeśā karkaśā parakaṭukā…hṛdayaparidahanī manaḥsaṃtāpakarī apriyā da.bhū.188kha/15. snying po|1. sāraḥ — {snying po dang ldan pa} sāravat śi.sa.115kha/114; {snying po med pa} niḥsāraḥ a.ka.6.108; maṇḍaḥ, oḍam — {byang chub kyi snying po} bodhimaṇḍaḥ ra.vi.75kha/4; buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ bo.a.2.26; maṇḍaśabdo'yaṃ sāravacanaḥ, ghṛtamaṇḍa iti yathā bo.pa.2.26; {bde ba'i snying po} sukhamaṇḍaḥ abhi.sphu.307kha/1178; hṛdayam — {sku dang gsung dang thugs kyi snying po} kāyavākcittahṛdayam he.ta.1ka/2; susāraḥ — buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛtidvīpāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ ra.vi.1.98 2. sāraḥ — {gzhung gi snying po} granthasāraḥ a.ka.39.64; hṛdayam — {snying po nges par bsdus pa zhes bya ba} hṛdayanikṣepanāma ka.ta.4470; {gsung rab kyi snying po} pravacanahṛdayam la.a.72ka/20 3. garbhaḥ — {dkyil 'khor gyi snying po} maṇḍalagarbhaḥ vi.pra.56ka/4. 97; {snying po'i pad+ma} garbhapadmam vi.pra.78kha/4.161; {snying po'i khyim} garbhagṛham a.ko.2.2.8 4. = {pad+ma'i lte ba} karṇikā, padmabījakośaḥ — {pad+ma de'i snying po la} tasya ca padmasya karṇikāyām a.śa.64ka/55; garbhaḥ — {pad ma'i snying po} padmagarbhaḥ ga.vyū.119ka/207; vipulasugandhiśītalasaroruhagarbhagatāḥ bo.a.7.44; karkaṭikā ma.vyu.6239 5. = {mar me'i snying po} vartiḥ — yadyevaṃ vadet nanu ca dṛṣṭaṃ vartisaṃniśrite pradīpe prabandhena gacchati vartyā avasthānamiti sū.a.236ka/148; vartikā — aśakyapratisaṃskaraṇatāyāṃ dīpeṣu viniyogo vartikātvena ratnopayogeṣu pudgaladātṛkeṣvapi vi.sū.96kha/116 6. = {rkang mar} sāraḥ, majjā — sāro majjā a.ko.2.4.12; kālāntare'pi saratīti sāraḥ \n sṛ gatau \n majjati dāruṇo'ntariti majjā \n ṭumasjo śuddhau \n nakārāntaḥ \n vṛkṣāntaḥsāranāmanī a.vi.2.4.12 7. = {snying} hṛdayam, hṛd— hṛdayaṃ hṛd a.ko.2.6.64 8. = {snying po nyid} sāratā — anekamatibhinnatvācchāsane nāsti sāratā \n sārābhāvānna mokṣo'sti na ca lokavicitratā la.a. 181kha/148. snying po nyid|sāratā — niḥsāravirasaḥ kāyaḥ sāpāyo'yaṃ kṣaṇakṣayī \n paropakāraleśena yāti saṃsārasāratām a.ka.51.25. snying po kun las btus pa|nā. sarvasārasamuccayaḥ, granthaḥ — {snying po kun las btus pa'i rab tu byed pa} sarvasārasamuccayaprakaraṇam ka.ta.2298. snying po mkhyen|vi. sārajñaḥ — {rin chen snying po mkhyen khyod kyis/} {legs bshad srog gis 'jal ba na} krīṇatā ratnasārajña prāṇairapi subhāṣitam śa.bu., kā.25. snying po mkhregs pa|= {ga bur} ghanasāraḥ, karpūram mi.ko. 53kha \n snying po nges par bsdu ba|hṛdayanikṣepaḥ — {snying po nges par bsdu ba zhes bya ba} hṛdayanikṣepanāma ka.ta.3950. snying po can|vi. garbhitaḥ — {ba'i mar gyi dri'i snying po can gyi du ba drag tu 'phyar la} surabhihavirgandhagarbhitoddāmadhūmanirgamam nā.nā.265ka/17; sāravān śa.ko. 503. snying po can du byas|= {snying po can du byas pa/} snying po can du byas pa|garbholikam — te'pi…dharmodgatasya bodhisattvasya mahāsattvasya āsanaṃ prajñapayanti, suvarṇapādakaṃ vā rūpyapādakaṃ vā… goṇikāstīrṇa vā, upari garbholikaṃ vā, kāśikavastrapratyāstaraṇaṃ vā a.sā.428ka/241. snying po mchog|agrasārā, gaṇanāviśeṣaḥ —śataṃ koṭīnāmayutaṃ nāmocyate \n śatamayutānāṃ niyuto nāmocyate… ato'pyuttari dhvajāgravatī nāma gaṇanā… ato'pyuttari agrasārā nāma gaṇanā la.vi.76kha/103. snying po thams cad kun tu sdud pa'i yi ge|sarvasārasaṃgrahaṇī, lipiviśeṣaḥ —brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ baṅgalipiṃ… sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.67ka/88. snying po thams cad kyi rjes su song ba|pā. sarvasārānugataḥ, samādhiviśeṣaḥ —tasyānekāni samādhimukhānyāmukhībhūtānyabhūvan \n tadyathā sarvadharmasvabhāvavyavalokano nāma samādhiḥ… sarvasārānugato nāma samādhiḥ a.sā.430kha/243. snying po dang ldan|= {snying po dang ldan pa/} snying po dang ldan pa|• vi. sāravān — tadyathā mahārāja catasṛbhyo digbhyaścatvāraḥ parvatā āgaccheyurdṛḍhāḥ sāravanto'khaṇḍā acchidrā asuṣirāḥ susaṃvṛtāḥ śi.sa.115kha/114; \n\n• pā. sāravatī, samādhiviśeṣaḥ —{snying po dang ldan pa zhes bya ba'i ting nge 'dzin} sāravatī nāma samādhiḥ ma.vyu.610. snying po dam pa|1. paramahṛdayam — kulaputra sā ṣaḍakṣarī mahāvidyā tvavalokiteśvarasya paramahṛdayam kā.vyū.230ka/292 2. hṛdayottarā — sarvatathāgatahṛdayavidyāṃ svakāyavākcittavajrebhyo niścacāra… OM trā˜ svāhā \n hṛdayottarā \n OM ha˜ svāhā \n guhyahṛdayā sa.du.215/214. snying po rdo rje'i tshig|hṛdayavajrapadam — {snying po rdo rje'i tshig ces bya ba} hṛdayavajrapadanāma ka.ta.1378. snying po bsdus pa|garbhasaṃgrahaḥ — {snying po bsdus pa zhes bya ba} garbhasaṃgrahanāma ka.ta.3949. snying po 'phags|= {snying po 'phags pa/} snying po 'phags pa|sārodgataḥ lo.ko.902. snying po byang chub|bodhimaṇḍaḥ — ihaiva magadhaviṣaye bodhimaṇḍe samantagambhīraśrīvimalaprabhā nāma rātridevatā prativasati ga.vyū.90kha/180; {snying po byang chub kyi shing} bodhimaṇḍavṛkṣaḥ ga.vyū.20ka/208. snying po byang chub kyi rgyan rnam par phye ba|pā. bodhimaṇḍālaṅkāravyūhaḥ, bodhisattvasamādhiviśeṣaḥ —evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati \n dharmadhātuvibhaktipraveśaśca nāma \n bodhimaṇḍālaṅkāravyūhaśca nāma da.bhū.261kha/55. snying po byang chub kyi shing|bodhimaṇḍavṛkṣaḥ — tasyāṃ khalu ratnakusumapradīpāyāṃ rājadhānyāmuttareṇa samantāvabhāsanadharmameghanirghoṣadhvajo nāma bodhimaṇḍavṛkṣo'bhūt sarvatathāgatabodhimaṇḍavyūhapratikṣaṇadarśanaḥ ga.vyū.20ka/208. snying po byang chub tu gshegs pa|pā. bodhimaṇḍopasaṃkramaṇam, buddhakṛtyam - tuṣitabhavanavāsamādiṃ kṛtvā cyavanāsaṃkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya da.bhū.177ka/10. snying po byang chub rnam par sangs rgyas pa'i dpal gyi zla ba|nā. bodhimaṇḍavibuddhaśrīcandraḥ, tathāgataḥ — tasyānantaraṃ bodhimaṇḍavibuddhaśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. snying po blang|āttasāraṃ kariṣyāmi — {bdag gi lce 'di nyid kyis go/} {snying po ci phyir blang mi bya} āttasāraṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm śa.bu., kā.6. snying po ma yin pa|phalgu, asāram - prāyaḥ prastutavastuvistarabhṛto nekṣyanta evoccakairvaktāraḥ paramārthasaṃgrahadhiyā vyādhūtaphalgukramāḥ pra.a.1ka/3. snying po ma yin pa med par gyur pa|vi. apagataphalguḥ — niṣpalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā sa.pu.16kha/26. snying po med|= {snying po med pa/} snying po med pa|• vi. niḥsāraḥ — aho batāsmin saṃsāre niḥsāre sārarūpiṇaḥ \n jāyante maṇayaḥ kecit paracintāparāyaṇāḥ a.ka.6.108; asāraḥ — {des ni bcud len snying po med par rig} sā rasāyanamasāramavaiti kā.ā.3.45; ma.vyu.7319; asārakaḥ — asārako'yaṃ kāyaḥ…nityaṃ śatanapatanabhedanavikiraṇavidhvaṃsanadharmā śi.sa.129ka/124; sārahīnaḥ — nirātmake bhedini sārahīne…dehe jā.mā.9/4; phalgu — sarvasaṃskāreṣu phalgudarśī paramabodhāvanuśaṃsadarśī bo.bhū.102ka/94; tucchaḥ — tasyā vastunibaddhāyāḥ ko bādhāṃ maṃsyate jaḍaḥ \n śabdamātreṇa tucchena tadbhāvinyā'tha vā dhiyā ta.sa.89ka/809; laghu śrī.ko.174kha; \n\n• saṃ. = {sbun stong} kaḍaṅgaraḥ, vuṣam mi.ko. 36ka \n snying po med pa nyid|asāratā, sārahīnatā — paśya sāgaramate dharmāṇāmasāratāmakārakatāṃ nirātmatāṃ niḥsattvatāṃ nirjīvatāṃ niḥpudgalatāmasvāmikatām ra.vi.100kha/48. snying po bzang po|nā. śobhanasāraḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbotsyate… śobhanasāgarasya (‘śobhanasārasya’ iti bhoṭapāṭhaḥ) ga. vyū.269ka/347. snying po yang dag par bskul ba'i rig pa|hṛdayasaṃcodanīvidyā — sarvatathāgatahṛdayavidyāṃ svakāyavākcittavajrebhyo niścacāra… OM kru˜ svāhā \n hṛdayasaṃcodanīvidyā \n OM trā˜ svāhā \n hṛdayottarā \n OM ha˜ svāhā \n guhyahṛdayā sa.du.215/214. snying po la yod pa lta bu|pā. sāragatam, dauṣṭhulyabhedaḥ — jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam ? tvaggataṃ phalgugataṃ sāragatañca bo.bhū.185ka/243. snying po'i dkyil 'khor|garbhamaṇḍalam — bhāvanāyāṃ punaradha ūrdhve'pi syandana iti garbhamaṇḍale mukhendriyagudoṣṇīṣadvārāṇi vi.pra.51ka/4.59. snying po'i khyim|= {nang gi khyim} garbhāgāram, vāsagṛham - garbhāgāraṃ vāsagṛham a.ko.2.2.8. snying po'i 'khor lo|pā. garbhacakram — evaṃ garbhacakranyāsaḥ vi.pra.104ka/3.23. snying po'i mchog|sārottamā lo.ko.902. snying po'i nye ba'i snying po'i rig pa|hṛdayopahṛdayavidyā — sarvatathāgatahṛdayavidyāṃ svakāyavākcittavajrebhyo niścacāra… OM bhrū˜ svāhā \n hṛdayopahṛdayavidyā \n OM kru˜ svāhā \n hṛdayasaṃcodanīvidyā \n OM trā˜ svāhā \n hṛdayottarā \n OM ha˜ svāhā \n guhyahṛdayā sa.du. 215/214. snying po'i pad+ma|pā. 1. garbhapadmam — garbhapadmaṃ raktaṃ tat sacihnamiti bāṇacihnaṃ karṇikāyām vi.pra.78kha/4.161; {snying po'i pad+ma'i lha mo} garbhapadmadevī vi.pra. 37ka/4.16; garbhakamalam — iti garbhakamalanyāsaḥ vi.pra.129kha/3.57 2. hṛtkamalam — śrīmati OMkārajāte jinapatikamale hṛtkamale vi.pra.35kha/4.11. snying po'i pad+ma'i lha mo|garbhapadmadevī, garbhapadmasthā devī — garbhapadmadevīnāṃ yathā bhagavatyā alaṅkārāḥ pañcamudrāstathā jñātavyā iti niyamaḥ vi.pra.37ka/4.16. snying po'i gzungs|hṛdayadhāraṇī — sarvatathāgatāyurvajraṃ nāma hṛdayadhāraṇīmabhāṣata sa.du.189/188. snying po'i rig pa|hṛdayavidyā — sarvatathāgatahṛdayavidyāṃ svakāyavākcittavajrebhyo niścacāra \n OM puṇye puṇye mahāpuṇye'parimitāyuḥpuṇye jñānasambhāropacite svāhā \n hṛdayavidyā \n…OM trā˜ svāhā \n hṛdayottarā \n OM ha˜ svāhā \n guhyahṛdayā sa.du.215/214. snying por mkhyen|= {snying po mkhyen/} snying por mkhyen pa|= {snying po mkhyen/} snying por 'du shes|= {snying por 'du shes pa/} snying por 'du shes pa|vi. sārasaṃjñī — {snying po med pa la snying por 'du shes pa} asāre sārasaṃjñinaḥ ma.vyu.181. snying ma chung shig|alpotsuko bhavatu — {khyod snying ma chung shig} alpotsukastvaṃ… bhava a.śa.47ka/40; rājāha—alpotsukā bhavantu bhavantaḥ, vayamatra kālajñā bhaviṣyāma iti a.śa.49kha/42. snying mi dga'|= {snying mi dga' ba/} snying mi dga' ba|nirvedaḥ — prayātayostatastūrṇaṃ samabhyetyātha kinnarī \n śūnyaṃ dṛṣṭvā guhāgehaṃ nirvedādityacintayat \n aho me vismṛtasnehaḥ sa gataḥ kvāpi durjanaḥ a.ka.14.92. snying mi brtse|= {snying mi brtse ba/} snying mi brtse ba|aghṛṇā — mātsaryerṣyāghṛṇopacārāvinivṛttyā mithyāniyatatāṃ ca… prajānāti \n iti hi bho jinaputra evaṃjñānānugato bodhisattvaḥ sādhumatyāṃ bodhisattvabhūmau pratiṣṭhita ityucyate da.bhū.253kha/50; nairghṛṇyam — dehasyaikasya nāmārthe rogabhūtasya nāśinaḥ \n idaṃ sattveṣu nairghṛṇyaṃ dhikaho bata mūḍhatām jā.mā.360/211. snying brtse|= {snying brtse ba/} snying brtse can|= {snying brtse ba can/} snying brtse ba|• saṃ. anukampā — rucirmahāyānadeśanādharme, prasādastaddeśike, praśamaḥ kleśānām, anukampā sattveṣu sū.a.248kha/30; dayā — {snying brtse ba'i sems} dayācittatā śi.sa.86kha/85; kṛpā — {snying brtse ba dang ldan pa} kṛpāluḥ sū.a.142ka/19; bodhisattvāḥ punarmahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti la.a.140ka/87; karuṇā — sattvasnehena karuṇayā ca deśanāsambhavāt pramāṇantad bhavati lokasya pra.a.16.1/34; \n\n• vi. anukampī — bhadanta bhagavatā āyuṣmānupagupto'nāgata eva bahujanānukampī vyākṛta iti vi.va.123ka/1.11; anukampānusāriṇī — tasya samāsvāditapraśamasukharasasya smṛtiranukampānusāriṇī taṃ rājānaṃ prati prādurabhūt jā.mā.263/152. snying brtse ba can|vi. anukampakaḥ — sarvāṇi caitānyapramāṇāni bodhisattvasyānukampetyucyate \n tasmāttaiḥ samanvāgatā bodhisattvā anukampakā ityucyate bo.bhū. 129kha/166; kṛpātmakaḥ — yaccaitaddṛśyate rūpaṃ śrāvakasya jinasya ca \n nirmāṇaṃ deśayantyete bodhisattvāḥ kṛpātmakāḥ la.a.161kha/112. snying brtse ba dang snying rje chen po'i sprin|mahākṛpākaruṇāmeghaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ svapraṇidhānabalādhānato mahākṛpākaruṇāmeghaṃ samutthāpya da.bhū.269ka/61. snying brtse ba dang ldan pa|vi. kṛpāluḥ — sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt \n sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana(yan) dvayam sū.a.142ka/19; dra. {snying brtser ldan/} snying brtse ba med pa|vi. niṣkāruṇikaḥ — tato rājñā māndhātrā śrutam \n śrutvā niṣkāruṇiko'yamṛṣiriti kṛtvā uktaḥ vi.va.171ka/1.59; niṣkṛpaḥ — bhavato gṛhītvā niṣkṛpo mṛtyustava kāyaṃ gṛdhrebhyo dāsyati bo.pa.5.67. snying brtse ba'i bdag nyid can|vi. kṛpātmā — aparimitairmahāmate kāraṇairmāṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya la.a.153ka/100. snying brtse ba'i blo gros|kṛpāmatiḥ lo.ko.903. snying brtse ba'i sems|pā. dayācittatā — prathamacittotpādiko bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati… hitacittatāṃ sukhacittatāṃ dayācittatāṃ snigdhacittatāṃ priyacittatām anugrahacittatāṃ ārakṣācittatāṃ samacittatāṃ ācāryacittatāṃ śāstṛcittatām śi.sa.86kha/85. snying brtse bar bya|kri. anukampeta — upāsthāyakadānenainamanukampīran vi.sū.62ka/78. snying brtser ldan|vi. kṛpāluḥ — dhīro vinīto matimān kṣamāvānārjavo'śaṭhaḥ \n mantratantraprayogajñaḥ kṛpāluḥ śāstrakovidaḥ vi.pra.91ka/3.3; dra. {snying brtse ba dang ldan pa/} snying brtser ldan pa|= {snying brtser ldan/} snying zho sha|= {bse yab} phalam, tintiḍīkam mi.ko. 55kha \n snying gzhan la dogs|vi. pariśaṅkitahṛdayaḥ — yadahamapravrajitaḥ san rājakulamadhyagataḥ…pariśaṅkitahṛdayaḥ saṃvignaḥ samantataḥśaṅkī nidrāṃ nāsādayāmi a.śa.245kha/225. snying yer|vi. hṛṣṭaḥ — {mchi ma dang snying yer zhes lus kyi spu ldang bar 'gyur} aśruhṛṣṭaromāñcitatanurbhavati la.a.80kha/28. snying ring|= {snying ring ba/} snying ring ba|• saṃ. drohaḥ — mitradrohasya tasyedaṃ puṣpaṃ tāvadupasthitam \n ataḥ kaṣṭataraṃ vyaktaṃ phalamanyadbhaviṣyati jā.mā.289/167; abhidrohaḥ — tasmānmitreṣvabhidrohaṃ śatruvaddraṣṭumarhasi jā.mā.289/168; \n\n• vi. druhaḥ — lobhādidoṣamalinīkṛtamānasānāṃ mitradruhāṃ gatirataḥ parato'numeyā jā.mā.289/168. snying re rje|vi. śocyaḥ — {mi gang bag med byed pa de/} {skyes bu tha shal snying re rje} ye pramādyanti manujāḥ śocyāste puruṣādhamāḥ vi.va.197ka/1.70. snying la gcags|= {snying la gcags pa/} snying la gcags pa|hṛllekhaḥ — sa mahātmā… teṣāṃ vānaravadhahṛllekhavinayanārthaṃ rājānamābabhāṣe jā.mā 273/159. snying la snying rje med pa|vi. nirghṛṇahṛdayaḥ — tato'sau durācāro nirghṛṇahṛdayastadgṛhītvā pratiguptaṃ pradeśaṃ gatvā… tasmai pratyekabuddhāyānupradadau a.śa.118kha/108. snying la 'dod|= {snying la 'dod pa/} snying la 'dod pa|vi. hṛdayeṣṭaḥ — {'di ni khyed kyi snying la 'dod pa'i mchog} eṣa te hṛdayeṣṭo varaḥ nā.nā.270ka/52. snying la bab|= {snying la bab pa/} snying la bab pa|vi. hṛdayasaṃvādī — rājā hṛdayasaṃvādi śrutvā tasya subhāṣitam \n acintayadaho satyamidamuktaṃ manīṣiṇā a.ka.69.21; hṛdayagrāhakaḥ — atha sa rājā tena tasyādbhutena praśamaguṇena hṛdayagrāhakeṇa ca vacasābhiprasāditamatiruvāca jā.mā.228/133. snying la 'bab pa|vi. hṛdayasaṃvādaḥ — {glu snying la 'bab pa de thos nas} śrutvā hṛdayasaṃvādagītaṃ tat a.ka.14.125. snying la brtse med|vi. akaruṇahṛdayaḥ — {snying la brtse med lag 'gro yi/} {dgra yang brtse ba byed dam snyam} akaruṇahṛdayaḥ karuṇāṃ kurvīta bhujaṅgaśatrurapi nā.nā.284kha/159. snying las chung ngu|vi. alpotsukaḥ — na tu bodhisattvaḥ parārthaparamaḥ śobhate parārthamārabhyālpārtho'lpakṛtyaścālpotsukavihārī ca bo.bhū.88kha/113. snying las su gyur pa|autsukyam — yaḥ sābhogābhisaṃskāraḥ sa prahīṇo bhavati \n uttari ca viśuddhavihāre autsukyaṃ prahīṇaṃ bhavati bo.bhū.182ka/239. snyings pa|=(? {rnyings pa}) śīrṇam ma.vyu.7235. snyim bkang|añjaliḥ — {me tog snyim bkang} kusumāñjaliḥ jā.mā.69/40; dra. {snyim gang /} {snyim pa/} snyim gang|añjaliḥ, hastasampuṭaḥ : {lag pa'i snyim gang ngam lag khyor kha sbyar ba'o} cho.ko.325/rā.ko.1. 23; dra. {snyim bkang /} {snyim pa/} snyim pa|añjaliḥ — {me tog snyim pa} kusumāñjaliḥ jā.mā.7/3; añjalipūraṇikayā pāyanena mātṛgrāmamanugṛhṇīta nācchinnadhāradānena vi.sū.92kha/110; tasya vāgamṛtaṃ dhanyāḥ kṛtāñjalipuṭāḥ papuḥ a.ka.7.3; dra. {snyim bkang /} {snyim gang /} snyim pa bzed|añjalipuṭaḥ — te tathetyuktvāñjalipuṭaireva rājño raktacandanarasābhitāmraṃ rudhiraṃ pātumupacakramire jā.mā.84/50. snyim par lhung|nā. patañjaliḥ, muniḥ — {snyim par lhung gi bshad pa las} pātañjale bhāṣye ta.pa.160kha/775. snyim par lhung gi|pātañjalam — {snyim par lhung gi bshad pa las} pātañjale bhāṣye ta.pa.160kha/775. snyims pa|= {snyim pa/} snyil|= {snyil ba/} snyil 'gyur|kri. dalati — dalantyete śailā jaladhivalayaḥ śuṣyati paraṃ sahodbhūtairbhūtairbhuvanasaraṇirbhraśyatitarām a.ka.80.59; dra. {snyil ba/} snyil ba|• kri. viśīryate ma.vyu.4947; dra. {snyil 'gyur/} \n\n• saṃ. śatanam — {snyil ba dang lhung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can yin par rtsad chod de} śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya a.śa.50kha/43; a.śa.168ka/156. snyil bar 'gyur|= {snyil 'gyur/} snyil bar byas|= {snyil bar byas pa/} snyil bar byas pa|śithilam — kāścicchithilāmbarāṃ samekhalāṃ śroṇīṃ darśayanti sma la.vi.156kha/233. snyug|= {snyug ma/} snyug gu|= {smyu gu/} snyug cu gang|vaṃśarocanā, vaṃśaparvasthitaśvetavarṇauṣadhaviśeṣaḥ mi.ko.54ka \n snyug ma|= {smyug ma} veṇuḥ, vaṃśaḥ — {snyug ma mkhan} veṇukāraḥ ma.vyu.3798; {shing smyug ma zhes phal cher bris} cho.ko.325. snyug ma mkhan|= {smyug ma mkhan} veṇukāraḥ ma.vyu.3798. snyung bu|= {ko ba 'bigs byed} arā — {a rA/} {gsor ram snyung bu} mi.ko.26ka; carmāvedanī mi.ko.26ka \n snyun|1. = {nad} rogaḥ — {snyun gyis btab pa med pa} arogaḥ a.śa.87ka/78 2. = {nad pa} glānaḥ — {snyun gyi rkyen sman} glānapratyayabhaiṣajyam ga.vyū.250kha/332; {snyun gyi gsos sman} glānapratyayabhaiṣajyam a.sā. 291ka/164. snyun gyi rkyen sman|glānapratyayabhaiṣajyam — yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ ga.vyū.250kha/332; dra. {snyun gyi gsos sman/} {snyun dpyad kyi rkyen sman/} snyun gyi gsos sman|glānapratyayabhaiṣajyam — icchasi tvaṃ draṣṭuṃ tān bodhisattvān mahāsattvān yairgaṅgānadīvālukopamān kalpān buddhā bhagavantaḥ pratyupasthitāścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ a.sā.291ka/164; dra. {snyun gyi rkyen sman/} {snyun dpyad kyi rkyen sman/} snyun gyis btab pa med|= {snyun gyis btab pa med pa/} snyun gyis btab pa med pa|vi. arogaḥ — bhagavāṃstvalpābādho'lpātaṅko'rogo balavān a.śa.87ka/78. snyun pa|= {nad pa/} snyun dpyad kyi rkyen sman|glānapratyayabhaiṣajyam — adhivāsayatu me bhagavān gautamastraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdha bhikṣusaṃghena vi.va.134kha/1.23; dra. {snyun gyi rkyen sman/} {snyun gyi gsos sman/} snyun bral|= {nad dang bral ba/} snyun mi mnga'|= {snyun mi mnga' ba/} snyun mi mnga' ba|vi. alpābādhaḥ — bhagavāṃstvalpābādho'lpātaṅko'rogo balavān a.śa.87ka/78; dra. {nad mi mnga' ba/} snyun med|= {nad med/} snyun med pa|= {nad med/} snyun gsos|glānapratyayabhaiṣajyam — buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.2ka/1; dra. {snyun gyi gsos sman/} {snyun gyi rkyen sman/} {snyun dpyad kyi rkyen sman/} snye|= {snye ma/} snye nag|sarjikā, sarjikākṣāraḥ mi.ko.56kha \n snye nag 'gyur byed|sarjikākṣāraḥ, sauvarcalam mi.ko. 61ka \n snye ma|1. = {lo thog dog pa} kaṇiśam, śasyamañjarī — kaṇiśaṃ śasyamañjarī a.ko.2.9.21 2. kiṃśāruḥ, śasyaśūkam - kiṃśāruḥ śasyaśūkam a.ko.2.9.21 3. mañjarī, vallarī — tataścatasraḥ kinnaryo niryayustaralekṣaṇāḥ \n āścaryatarumañjarya iva līlānilākulāḥ a.ka.6.157; vallarī mañjarī striyau a.ko. 2.4.13; sakuḍmalanavāvirbhūtavṛkṣaśākhānāmanī a. vi.2.4.13. snye rtse|= {gra ma} śuṅgaḥ, śūkaḥ mi.ko.36ka \n snye lo|= {snye nag} sarjikā, sarjikākṣāraḥ mi.ko.56kha \n snyeg|= {snyeg pa/} snyeg pa|kri. (varta., saka.; {bsnyeg pa} bhavi., {bsnyegs pa} bhūta., {snyogs/} {snyegs} vidhau) abhidhāvati — kimekāvayavasamavetenaiva svabhāvenāvayavāntareṣu varttate, athānyena iti vicāraḥ kumatiracitadoṣajālamasahamānakopādivābhidhāvati ta.pa.268ka/252. snyegs|= {snyegs pa/} snyegs pa|=(?) \n\n• kri. anudhāvati lo.ko.904; anuvartate — dvitīyamaupabhogikam iti \n vijñānamityanuvartate \n tatphalamiti vākyaśeṣaḥ ma.ṭī.205ka/26; \n\n• kṛ. anupatan — atha turagavarastenaiva mārgeṇa taṃ śarabhamanupatannuttamena javapramāṇena jā.mā.291/169; javena anupatan — mṛgeṣvastrakauśalamātmano jijñāsamānaḥ saṃrāgavaśājjavena mṛgānanupatannuttamajavena vājinā jā.mā.291/169; anugamyamānaḥ — so'nugamyamānastena turaṅgameṇānumārgāgataṃ mahacchvabhraṃ goṣpadamiva javena laṅghayitvā pradudrāva jā.mā.291/169; \n\n• saṃ. anujavanam — {khyi rdo la snyegs pa dang mtshungs pa} śvaloṣṭvanujavanasadṛśaḥ lo.ko.904. snyed|iyattā — jambudvīpajaneyattābuddhapūjāśubhādikām \n upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā abhi.a.5.2; upamaḥ — {gang+gA'i klung gi bye ma snyed} gaṅgānadīvālukopamaḥ a.sā.138ka/79; samaḥ —{gang+gA'i klung gi bye ma snyed} gaṅgānadīvālukāsamaḥ la.a.146kha/93; tulyaḥ — {gang+gA'i klung bcu'i bye ma snyed} daśagaṅgānadīvālukātulyaḥ he.ta.16kha/52; {bcom ldan 'das kyi bstan pa la gnod pa stong snyed byas} bhagavacchāsane'narthasahasrāṇi kṛtāni a.śa.46kha/40; dra. {ji snyed/} {'di snyed/} {de snyed/} snyed pa|1. = {snyed/} 2. {rnyed pa/} snyen|kri. (saka.; varta., vidhau ca; {bsnyen} bhavi., bhūta. ca) (vidhau) upanāmyatām — {bum pa gang ba rnams snyen/} upanāmyantāṃ pūrṇakumbhāḥ la.vi.63ka/83. snyen cig|= {snyen/} snyen pa|= {snyen/} snyen par byed pa po|sevādhikārī — dhanārthino na tu vayaṃ na ca sevādhikāriṇaḥ \n dhanaṃ dhanaṃ dhanadhiyāṃ māna eva manasvinām a.ka.48.49. snyems|= {snyems pa/} snyems pa|=(?) \n\n• kri. (saka.; {snyem pa} ? varta., {bsnyem pa} bhavi., {bsnyems pa} bhūta., {snyems} vidhau) parāmṛśati — śīlaṃ punarmahāmate kathaṃ na parāmṛśati srotāpannaḥ ? yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvānna parāmṛśati la.a.102kha/49; manyate — asārakā ime dharmā manyanāyāḥ samutthitāḥ \n sāpyatra manyanā śūnyā yayā śūnyeti manyate la.a.159ka/107; \n\n• saṃ. 1. = {nga rgyal lam dregs pa} garvaḥ — {rdo rje sems dpa'i snyems pa 'dzin cing} garvaṃ vajradharaṃ vahan vi.pra.62kha/4.110; darpaḥ — {snyems byed} darpakaḥ a.ko.1.1.26; manyanā — asārakā ime dharmā manyanāyāḥ samutthitāḥ \n sāpyatra manyanā śūnyā yayā śūnyeti manyate la.a. 159ka/107; āṭopaḥ — {rdo rje sems dpa'i snyems byas nas} vajrasattvakṛtāṭopaḥ he.ta.12kha/38 2. = {mchog tu 'dzin pa} parāmarśaḥ — {tshul khrims dang brtul zhugs snyems pa} śīlavrataparāmarśaḥ la.a.102ka/48; parāmṛṣṭiḥ — parāmṛṣṭiḥ punarmahāmate yaduta śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante la.a.102kha/49; udayatā — {rigs snyems pa dang ldan pa'i rnam par rtog pa} kulodayatāpratisaṃyukto vitarkaḥ abhi.sphu.135ka/844; *pratyayaḥ — svapratyaya iti svayaṃdṛṣṭiparāmarśakaḥ sū.a.134ka/8 3. vikatthanam — {de yi bzhin dpal nga nyid la/} {yod ces zla ba snyems mi dgos} mayyevāsyā mukhaśrīrityalamindorvikatthanaiḥ kā.ā.2.23. snyems pa byas|= {snyems byas/} snyems pa byas pa|= {snyems byas/} snyems pa mi mnga' ba|=(?) nirbhayaḥ, tathāgatasya paryāyaḥ ma.vyu.62. snyems par byed|kri. manyate — vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate \n vijñānena vijānāti manasā manyate punaḥ la.a.73kha/22. snyems byas|kṛtāṭopaḥ — {rdo rje sems dpa'i snyems byas} vajrasattvakṛtāṭopaḥ he.ta.12kha/38. snyems byas pa|= {snyems byas/} snyems byed|nā. = {'dod lha} darpakaḥ, kāmadevaḥ — madano manmatho māraḥ pradyumno mīnaketanaḥ \n kaṃdarpo darpako'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ a.ko.1.1.26. snyes|= {snyes pa/} snyes 'dod ma|= {snyes par 'dod ma/} snyes pa|apāśrayaḥ — {gtun bu la snyes pa} musalāpāśrayaḥ śrā.bhū.50/21; majjanam {mal stan la snyes par 'dod ma} śayane majjanecchā vi.pra.45ka/4.44; pārśvaḥ, ovam — na ca nidrāsukhamāsvādayet, na ca pārśvasukham anyatra yāvadevaiṣāṃ mahābhūtānāṃ sthitaye yāpanāyai iti bo.pa.5.96. snyes par 'dod ma|nā. majjanecchā, icchādevī — evaṃ bāhye kāyamaṇḍale phaṇikulasahitā vedikāyāṃ pratīcchāḥ \n ato vāṅmaṇḍale vedikāyāmicchāḥ \n tatra pūrve vidveṣecchā tārājanyā…śayane majjanecchā aindrījanyā vi.pra.45ka/4.44. snyog|= {snyog pa/} snyog pa|avagāhanam — {mtho ris snyog nus bsod nams} svargāvagāhanaprauḍhaṃ… puṇyam a.ka.43.17. snyogs pa|• vi. adeśā — sa yeyaṃ vāgadeśā karkaśā parakaṭukā…svasantānaparasantānavināśinī \n tathārūpāṃ vācaṃ prahāya yeyaṃ vāk snigdhā mṛdvī… tathārūpāṃ vācaṃ niścārayati da.bhū.188ka/15; \n\n• saṃ. ākarṣaṇam — sattvākarṣaṇasantrāsanatarjanādikarmapravṛttā vihiṃsā abhi.sphu.135kha/845. snyod|= {snyod pa/} snyod cing stobs pa|āhārakaḥ ma.vyu.3851; {snyod cing stob pa} āhārakaḥ mi.ko.51ka \n snyod pa|ākhyātā — {pha bi las thos nas tshu bir snyod pa ma yin} na amutaḥ śrutvā ihākhyātā bhavati da.bhū. 188ka/15. snyon|= {snyon pa/} snyon pa|pratikṣepaḥ — nanu candrasyaikatvādasādhāraṇatā tatkathametallabhyaṃ sakalapratītipratikṣepavādinaṃ pratyetadanumānamasādhāraṇamabhipretam pra.a.248-3/540; apalāpaḥ ma.vyu.7648. snyom|= {snyom pa/} snyom pa|klamaḥ — {gnyid kyi snyom pa bsad pa la} nidrāklamavinodane śrā.bhū.46kha/111; nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite… tūṣṇīmbhāve samprajānadvihārī bhavati śrā.bhū.6ka/12; klamathaḥ ma.vyu.7336; ālasyam — {de bas pang du sbrul 'ongs na/} {ji ltar rengs pas ldang ba ltar/} {de bzhin gnyid dang snyom 'ongs na/} {myur du de dag bzlog par bya} tasmādutsaṅgage sarpe yathottiṣṭhati satvaram ? nidrālasyāgame tadvat pratikurvīta satvaram bo.a.7.71; tandrī — dṛśyante vividhāḥ svapnā jāpināṃ mantrasiddhaye \n asiddhyartha tu mantrāṇāṃ nidrā tandrī prakalpyate ma.mū.184ka/114; dra. {snyom las/} {snyoms las/} snyom las|ālasyam — udyogadveṣiṇastīvramālasyaṃ yasya vallabham \n bahuvyayapravāhārhaṃ vivāhaṃ sa karoti kim a.ka.79.13; kausīdyam — yathaiva capalādayastadabhyāsatastathā mandatā(dya)pi kausīdyābhyāsāditi siddhamanāditvaṃ saṃsārasya pra.a.49ka/56; śikṣāprayuktasya kulaputrasyādhimātramantarāyakaraḥ paripanthakaḥ, satkāyaparyāpanneṣu saṃskāreṣu niyantirālasyaṃ, kausīdyam śrā.bhū.104kha/268; avyāpāraḥ — {snyom las bde ba'i ro myang dang /} {gnyid la brten pa'i sred pa yis/} {'khor ba'i sdug bsngal mi skyo las/} {le lo nye bar skye bar 'gyur} avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā \n saṃsāraduḥkhānudvegādālasyamupajāyate bo.a.7.3; dra. {snyom pa/} {snyoms las/} snyom las med|= {snyom las med pa/} snyom las med pa|vi. aśithilaḥ — aśithilaparyeṣaṇābhiyuktaśca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā da.bhū.214ka/28; akilāsi — {snyom las med pa nyid} akilāsitvam sū.a.187kha/84. snyom las med pa nyid|akilāsitvam — āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt sū.a.187kha/84. snyom las med par yongs su tshol ba la brtson pa|vi. aśithilaparyeṣaṇābhiyuktaḥ — aśithilaparyeṣaṇābhiyuktaśca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā da.bhū.214ka/28. snyoms|= {snyoms pa/} snyoms 'jug|= {snyoms par 'jug pa/} snyoms 'jug dngos gzhi'i rdzas|maulaṃ samāpattidravyam — iti maulaṃ samāpattidravyamaṣṭavidham abhi. ko.8.5; ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni, catvāra ārūpyā iti abhi.bhā.8.5. snyoms 'jug pa|= {snyoms par 'jug pa/} snyoms pa|1. = {cha mnyam pa} samaḥ — dānañca dadad bodhisattvaḥ sarvasattveṣu samacitto dadāti bo.bhū.71kha/84; samatā — {sems can rnams la snyoms pa} samatā sarvasattveṣu sū.a.178kha/73; sāmyam — {khams snyoms pa} dhātusāmyam pra.vā.1.77; abhi.sa.bhā.4ka/3 2. = {snyom las} klamaḥ — nidrāklamaduḥkhapratīghātāya ca śayanāsanam śrā.bhū.177kha/442; ma.vyu.7337; dra. {snyom pa/} snyoms pa yid la byed pa|pā. samatāmanaskāraḥ, manaskāraprabhedaḥ — samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṃskaraṇāt sū.a.178kha/73. snyoms pa'i sems|pā. samacittatā — prathamacittotpādiko bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati…hitacittatāṃ sukhacittatāṃ dayācittatāṃ snigdhacittatāṃ priyacittatām anugrahacittatāṃ ārakṣācittatāṃ samacittatāṃ ācāryacittatāṃ śāstṛcittatām śi.sa.86kha/85. snyoms par 'jug|= {snyoms par 'jug pa/} snyoms par 'jug pa|= {snyoms 'jug} \n\n• kri. 1. (varta.) samāpadyate — tejodhātumapi samāpadyate bo.bhū.36ka/41 2. (bhavi.) samāpatsyate — {bdag ting nge 'dzin la snyoms par 'jug go} ahaṃ samādhiṃ samāpatsye a.sā. 12ka/7; yogināṃ caivaṃ bhavati—nirodhya vijñānāni samāpatsyāmahe iti la.a.72kha/20; \n\n• saṃ. samāpattiḥ — {thabs dang shes rab snyoms 'jug pa} prajñopāyasamāpattiḥ vi.pra.187kha/5.9; iti maulaṃ samāpattidravyamaṣṭavidham abhi.ko..8.5; ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni, catvāra ārūpyā iti abhi.bhā.8.5; iti abhidharmakośabhāṣye samāpattinirdeśo nāmāṣṭamakośasthānam abhi.bhā.81kha/1188; teṣāṃ hi tat kliṣṭaṃ samāpattisukham sū.a.215ka/120; \n\n• vi. samāpattā — {bsam gtan dang po la snyoms par 'jug pa} prathamadhyānasamāpattuḥ śrā.bhū./197; samāpadyamānaḥ — mriyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti abhi.bhā.11kha/901. snyoms par 'jug pa mkhas pa|samāpattikauśalyam — ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran la.a.139kha/86. snyoms par 'jug pa mkhyen pa'i stobs|pā. samāpattijñānabalam — dhyānavimokṣasamādhisamāpattijñānabalaṃ nava jñānāni, nirodhajñānaṃ hitvā \n evamindriyaparāparajñānabalaṃ veditavyam abhi.bhā.55kha/1086. snyoms par 'jug pa bstan pa|samāpattinirdeśaḥ — iti abhidharmakośabhāṣye samāpattinirdeśo nāmāṣṭamakośasthānam abhi.bhā.81kha/1188. snyoms par 'jug pa'i sgrib pa|pā. samāpattyāvaraṇam — samāpattyāvaraṇavimokṣaṇādvimokṣa ityapare abhi.bhā.79kha/1177. snyoms par 'jug pa'i dngos gzhi'i rdzas|pā. maulaṃ samāpattidravyam — ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni, catvāra ārūpyā iti abhi.bhā.68kha/1139. snyoms par 'jug pa'i bde ba|pā. samāpattisukham — {snyoms par 'jug pa'i bde ba la chags pa} samāpattisukhasaṅgāḥ abhi.bhā.31ka/988. snyoms par 'jug pa'i bde ba la chags pa|vi. samāpattisukhasaṅgaḥ — rūpāvacarā hi pṛthagjanāḥ samāpattisukhasaṅgā duḥkhavedanābhāvācca na saṃvijante abhi.bhā.31ka/988. snyoms par 'jug pa'i 'dod chags|samāpattirāgaḥ — samāpattirāgo hi teṣāṃ prāyeṇa abhi.bhā.228ka/765; samāpattirāgo hi teṣāṃ prāyeṇeti āsvādanasamprayukte dhyāne prāyeṇa teṣāṃ rāgaḥ abhi.sphu./765. snyoms par 'jug pa'i phung po|samāpattiskandhaḥ ma. vyu.1499. snyoms par 'jug pa'i rdzas|pā. samāpattidravyam — laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamucyate'lobhādiśuddhadharmayogāt abhi.bhā.68kha/1139. snyoms par 'jug pa'i sems|samāpatticittam — tadevaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati, sāsravānāntaryaṃ tu vyutthānacittamiti abhi.bhā.79kha/1177. snyoms par 'jug pa'i bsam gtan|pā. samāpattidhyānam, dhyānabhedaḥ — samāsato dvividhāni dhyānāni upapattisamāpattidhyānabhedāt abhi.bhā.65kha/1125. snyoms par 'jug par bgyi|kṛ. samāpattavyam — bodhisattvena mahāsattvena kathaṃ śūnyatāyāṃ parijayaḥ kartavyaḥ, kathaṃ vā śūnyatāsamādhiḥ samāpattavyaḥ a.sā. 324kha/183. snyoms par 'jug par 'gyur|kri. samāpadyate — naivasaṃjñānāsaṃjñāyatanaṃ ca samāpadyate śrā.bhū./35; ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran la.a.139kha/86. snyoms par 'jug par 'gyur ba|= {snyoms par 'jug par 'gyur/} snyoms par 'jug par byed pa|vi. samāpattā — vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante abhi.bhā.73ka/1154. snyoms par 'jug pas gnas pa|pā. samāpattivihāraḥ — adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt la.a.60ka/6. snyoms par byed pa|samatāsthāpanam — evaṃ pānadānaṃ rasadānamapi bodhisattvo dadāno vividhān kalyāṇān…dhātukṣobhaṇasamatāsthāpanān śi.sa.20ka/19. snyoms par zhugs|= {snyoms par zhugs pa/} {snyoms par zhugs nas} samāpadya — gatveti anulomaṃ samāpadya \n āgamyeti pratilomaṃ samāpadya abhi.bhā. 74ka/1157. snyoms par zhugs pa|• kri. (bhūta.) samāpadyate sma — atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tathāgatamahāmudrākośasaṃcodanīṃ nāma samādhiṃ samāpadyate sma ma.mū.245ka/276; \n\n• bhū.kā.kṛ. samāpannaḥ — ye tu mauleṣvapi dhyāneṣu samāpannasyopekṣāmicchanti abhi.bhā.10kha/899; {ting nge 'dzin la snyoms par zhugs pa} samādhisamāpannaḥ a.sā.12ka/7; {me'i khams la snyoms par zhugs pa} tejodhātuṃ samāpannaḥ a.śa.273kha/251; pratipannaḥ — nityojjvalitabuddhiśca kṛtyasaṃpādane'gnivat \n śāntadhyānasamāpattipratipannaśca sarvadā ra.vi.102ka/52. snyoms par zhugs pas gnas pa|vi. samāpattisthaḥ — evamālīḍho bhagavān pratyālīḍhā viśvamātā… mudritā pañcamudrābhiḥ samāpattisthā vi.pra.37ka/4.15. snyoms par bzhag|samāpadyate — ahaṃ samāhitaḥ, ahaṃ samādhiṃ samāpatsye, ahaṃ samādhiṃ samāpadye, ahaṃ samādhisamāpanna iti a.sā.12ka/7. snyoms zhugs|= {snyoms par zhugs pa/} snyoms las|• saṃ. 1. tandrā — {snyoms las med par rim pas dbyangs can brten} astatandrairaniśaṃ sarasvatī kramādupāsyā kā.ā.1.105; tandrī ma.vyu.6651; dra. {snyom pa/} {snyom las/} 2. kausīdyam — dakṣaśca bodhisattvo bhavatyanalasaśca… na svayaṃ kausīdyaṃ prāviṣkṛtya parānājñāpayati dānāya bo.bhū.73ka/85 3. (?) kilāsaḥ ma.vyu.6650; \n\n• vi. kusīdaḥ — alasaṃ kriyāsu akarmaṇyam \n kusīdamityarthaḥ bo.pa. 5.53. snyoms las can|vi. tandrāluḥ śa.ko.509. snyoms las med|= {snyoms las med pa/} snyoms las med pa|vi. atandritaḥ ma.vyu.1792; mi.ko.123ka; astatandraḥ — {snyoms las med par rim pas dbyangs can brten} astatandrairaniśaṃ sarasvatī kramādupāsyā kā.ā.1.105. snyol bar byed pa|pātayataḥ — {dge 'dun la spu snyol bar byed pa} saṃghe roma pātayataḥ vi.sū.84kha/102. brnya|= {brnya ba/} brnya ba|=(?) alikam — {rang dang brnya ba dang yid gcugs pa'i sems dag gis} svabhāvako'likaviśvāsacittaiḥ vi.sū.14ka/15. brnya bar|yācitum — upasaṃkramya pratiśrayaṃ yācitumārabdhaḥ vi.va.151ka/2.92. brnyan|dra. {gzugs brnyan/} {sgra brnyan/} brnyan po|1. yācitakam — tatsambandhini sāmarthyāt sāmarthyaṃ kalpyate yadi \n mukhyasāmarthyavirahād bhūṣāyācitakena sā pra.a.162ka/176; {brnyan po'i rgyan lta bu} yācitakālaṃkāropamāḥ śrā.bhū.176kha/440; yācitam — bhavati sa tattvaṃ yācitena vi.sū.7ka/7 2. yācñā — matasambhave yācñāyā(?)pi vi.sū. 67ka/84; dra. {brnyan po byas pa/} {brnyan ma/} brnyan po byas|= {bsnyan po byas pa/} brnyan po byas pa|yācitam — saṃskāra anitya adhruvā āmakumbhopama bhedanātmakāḥ \n parakerika yācitopamāḥ pāṃśunagaropamatā ca kālikā śi.sa.132kha/127; dra. {brnyan po/} {brnyan ma/} brnyan ma|1. yācitam — jīvitaṃ capalamadhruvaṃ sadā mṛttikāghaṭaka eva bhedi ca \n yācitopamamaśāśvataṃ sadā nātra nityamaśubhaṃ kumāraka rā.pa.244kha/143 2. prativarṇikā — ratnaprativarṇikāgryasādharmyeṇa lokottaratvāt ra.vi.85ka/20; dra. {brnyan po/} {brnyan po byas pa/} brnyan bzo ba|= {lha bzo ba} devakāraḥ mi.ko.25kha \n brnyas|= {brnyas pa/} {brnyas te} yācitvā — tena gṛhapatisakāśādbalīvardān yācitvā divā vāhayitvā vi.va.199ka/1.72. brnyas bcas|kri.vi. saparibhavam — {skad cig zas tsam sbyin par byed pa dang /} {brnyas bcas nyin phyed 'grang bar byed pa yang} kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt bo.a.1.32. brnyas stabs|= {brnyas thabs/} brnyas thabs|avajñā — śrutaprabhāvaḥ sa tapodhanānāṃ śāpārciṣaḥ krodhahutāśanasya \n saṃkṣiptadhairyo'pi manobhavena nāsminnavajñā rabhaso babhūva jā.mā.222/129; asatkriyā — asatkriyā hīnabalācca nāma nirdeśakālaḥ paramo guṇānām \n guṇapriyastatra kimityapekṣya svadhairyabhedāya parākrameta jā.mā.414/243. brnyas thabs bya|kri. avaspaṇḍayet — {brnyas thabs mi bya'o} na…avaspaṇḍayet (? avaskandayet) vi.sū. 88ka/105. brnyas thabs byed pa|khalīkaraṇam — gurubhūtakhalīkaraṇagatam vi.sū.54ka/69; avaspaṇḍanam — sthūlaṃ jñātamahāpuṇyasūtravinayamātṛkādharabahuśrutapakṣamanivārāṇāṃ nirdoṣanāgārikabhikṣvādipañcakāvaspaṇḍane(? -skandane)'pi pratisaṃharaṇam \n nākrośyenāvaspaṇḍanam (? -skandanam) vi.sū.85kha/103; avasyaṇḍanam — avasyaṇḍane (? avaskandane) bhikṣuṇīgaṇasya vi.sū. 54ka/69. brnyas pa|• kri. (saka.; avi.) garhati — āryāṃścāpavadanti tannigaditaṃ dharma ca garhanti yat sarvaḥ so'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām ra.vi.5. 21; \n\n• saṃ. 1. avajñā — {sangs rgyas chos la brnyas pa} buddhe dharme'vajñā sū.a.185kha/81; ātmabahumānaparāvajñātyāge'nayormūlamātmasattvadṛṣṭiḥ śi.sa.147ka/141; avajñānam — tathā hyaśravaṇādasya bodhau cittaṃ na jāyate \n keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ ra.vi.115ka/78; avamanyanā — {bdag nyid brnyas pa} ātmāvamanyanā bo.a.7.2; tena ātmano'vamanyanā avajñā bo.pa.7.2; avamānanā — kṣamaśca bhavati parato'vamānanāvahasanāvaspandanaduruktadurāgatādīnāṃ… sattvavipratipattīnām bo.bhū.127ka/163; avamānanam ma.vyu.6958; vimānanam mi.ko.128kha; avahelanam — anādaraḥ paribhavaḥ parībhāvastiraskriyā \n rīḍhāvamānanāvajñāvahelanamasūrkṣaṇam a.ko.1.8.23; parābhavaḥ — yeṣu paramakalyāṇahṛdayeṣu bodhisattveṣu apakāro'pi parābhavo'pi kṛtaḥ bo.pa.1.36; paribhavaḥ — yadayaṃ sugatāvapyupapannaḥ pragāḍhaṃ paribhavamudvahati, tannerṣyāmātsarye kāraṇam abhi.sphu.131kha/839; prativimānanā — samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṃgrahā bodhisattvasya skhalitam śi.sa.36ka/34; nyakkāraḥ — duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam bo.a. 6.11; nyakkāro dhikkāraḥ bo.pa.6.11; avamanyanatā — parāvamanyanatā bodhisattvānāṃ bandhanam rā.pa.236kha/132 2. yācanam — {cig car brnyas na ni de'o} sāhye yācanasyaiṣām vi.sū.97ka/116 \n\n• bhū.kā.kṛ. avamānitam — avagaṇitamavamatāvajñāte'vamānitaṃ ca paribhūte a.ko.3.1.104; paribhūtam — paribhūtamātmānaṃ karoti yadasmākaṃ vyākarotyanuttarāyāṃ samyaksaṃbodhau asantamanākāṅkṣitaṃ ca sa.pu.140kha/225; apaviddham — na ca bodhisattvo nihīnapuruṣasyāpi dānaṃ dadadapaviddhamasatkṛtyānuprayacchati prāgeva guṇavataḥ bo.bhū.72ka/84; \n\n• vi. yācitam — {gos brnyas pa} yācitaprāvaraṇam vi.sū.42ka/53; yācitakam — {snod brnyas pa} yācitakaṃ bhāṇḍam vi.va.197kha/1.70. brnyas par gyur te|avajñāya — atha sa rājā tīvrāpekṣo'yamasyāṃ tapaḥprabhāvahīna ityavajñāya jā.mā.224/130. brnyas pa byed pa|= {brnyas par byed pa/} brnyas par 'gyur|• kri. avamaṃsyate — abhimānamutpādya… tadanyān bodhisattvān mahāsattvānavamaṃsyate uccagdhayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati a.sā.341kha/192; \n\n• vi. paribhūtaḥ — {thams cad du ni brnyas par 'gyur/} {nga rgyal gyis khengs dka' thub can} sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ bo.a.7.58. brnyas par 'gyur ba|= {brnyas par 'gyur/} brnyas par byas|= {brnyas byas/} brnyas par byas pa|= {brnyas byas/} brnyas par byed|= {brnyas par byed pa/} brnyas par byed pa|• kri. paribhavati — nāhamāyuṣmanto yuṣmākaṃ paribhavāmi sa.pu.140kha/225; avasādayati — bodhisattvaḥ… nāpavadati nāvasādayati sa.pu.106kha/171; avamanyati — dharmadharā bhuvi ye tu bhavanti pūjita sarvajageṣu bhavanti \n avamanyati tāni ājñaḥ (?) tena sa vindati duḥkhamanantam rā.pa.236kha/132; avamanyate — {'on te bdag 'di'i gso bya min/} {ci phyir bdag la brnyas pa byed} athāhamacikitsyo'sya kasmānmāmavamanyase bo.a.8.145; \n\n• saṃ. avamanyanā — so avamanyana manyana tyaktvā yujyati bodhipathe satataṃ ca rā.pa.237ka/132; \n\n• kṛ. avamanyamānaḥ — bodhisattvān mahāsattvān dṛṣṭvā abhimānamutpādya avamanyamānastathārūpāṇi kalyāṇamitrāṇi na seviṣyate a.sā.339ka/191. brnyas byas|bhū.kā.kṛ. paribhūtaḥ — {brnyas byas nas} paribhūya jā.mā.223/130. brnyas byas nas|paribhūya — evaṃ vivikteṣu tapaḥkṛśaṃ tvāṃ dharmeṇa sārdha paribhūya kaścit jā.mā.223/130. brnyas byas pa|= {brnyas byas/} brnyas byed|= {brnyas par byed pa/} brnyas byed pa|= {brnyas par byed pa/} brnyings|= {brnyings pa/} brnyings pa|= {rnyings pa} vi. jīrṇaḥ — so'pareṇa samayena jīrṇān paśyati jarjarānalūnavilūnān śrā.bhū. 195kha/482. brnyes|= {brnyes pa/} brnyes pa|• saṃ. pratilambhaḥ — ityevaṃ sarvajñajñānahetuko'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvātsarvasattvānāṃ caityabhūto vandanīyaḥ a.sā.51kha/29; prathamacittotpādapratilambhavikurvitamavatarāmi ga.vyū.77ka/157; prāptiḥ — cyutiṃ garbhākrāntiṃ… mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ ra.vi.125kha/107; lābhaḥ — lābhāgryayaśogryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena la.vi.2kha/2; \n\n• bhū.kā.kṛ. prāptaḥ — sarvaprāptyārthaprāptatvāt anuttarapuṇyakṣetratvāt pūjārhatvāccārhat bo.bhū.54kha/64; {go 'phang bla na med pa brnyes} prāptaṃ padamanuttaram śa.bu., kā.26; anuprāptaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… anuprāptasvakārtha ityucyate la.vi.205ka/308; labdhaḥ — {ji bzhin brnyes pa nam mkha' dang mnyam pa zhes bya ba'i rgyud} yathālabdhakhasamatantranāma ka.ta.441; āpitaḥ — sa tatrānuttarajñānasamyaksambodhimāpitaḥ \n dadarśa sarvabhūtāni gatiṃ karmorminirmitām a.ka.25. 66; upāgataḥ — tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata \n sarvatra sarvasattvānāṃ kāṅkṣāchida namo'stu te sū.a.259kha/179; ābaddhaḥ — sarva ābaddho vimuktipakṣaḥ la.vi.169ka/254; pralabdhavān — tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān la.a.57kha/3; \n\n• vi. lābhī — buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.2ka/1; lābhikaḥ abhi.bhā. \n brnyes par 'gyur|kri. 1. prāpsyate — ajñānatimire loke prādurbhūtaḥ pradīpakaḥ \n ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati la.vi.69ka/91 2. bhāvanāṃ gacchati — aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ \n ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti, nānyasya abhi.bhā.55kha/1083. brnyes par 'gyur ba|= {brnyes par 'gyur/} bsnyags|= {bsnyags pa/} bsnyags pa|=(?) kṛ. pradhāvitaḥ — {de'i phyi bzhin du mi rgod dag gis bsnyags pa} tasya pṛṣṭhatastaskarāḥ pradhāvitāḥ a.śa.277kha/254; abhibhūtaḥ — tatastena koṭṭamallakena sā dārikā pūpalikānāmarthe abhibhūtā a.śa.246ka/226; upakramyamāṇaḥ — tataḥ suprabhā dārikā tairupakramyamāṇā vitatapakṣa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā a.śa.190kha/176. bsnyad|= {bsnyad pa/} {bsnyad de/onas} ākhyāya — putrasya vistareṇa yad gṛhapatnyābhihitaṃ tatsarvamākhyāya kathayati vi.va.167ka/1.56; nivedya — prasannacittaśca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasāhasreṇa vastreṇācchādya sarvapuṣpamālyairabhyarcitavān a.śa.19kha/16. bsnyad dka'|= {bsnyad dka' ba/} bsnyad dka' ba|vi. durāsadaḥ — sa durdharṣo bhavati, anatikramaṇīyaśca bhavati manuṣyairvā amanuṣyairvā, durāsadaḥ sarvasattvānām a.sā.294kha/166. bsnyad pa|prā. = {bshad pa} \n\n• bhū.kā.kṛ. varṇitam — prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati; tadupayogasya varṇitatvāt nāprastutābhidhānam bo.pa.1.1; ākhyātam śa.ko.510; samākhyātam — tena paricārikā pṛṣṭā—kimidamiti \n tayā samākhyātam a.śa.72ka/63; lapitam — {legs par bsnyad pa} sulapitam bo.bhū.57ka/67; āveditam — preṣyairvistareṇa sa vṛtānta āveditaḥ a.śa.211ka/194; niveditam — {bsnyad par bya} nivedayāmi a.śa.182kha/168; udbhāvitam — nirādhṛṣyatvādanyatīrthyaiḥ bhagavato yathākramaṃ caturvidhaṃ vaiśāradyamudbhāvitam sū.a. 258ka/178; sūcitam — kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ abhi.sa.bhā.106ka/143; \n\n• saṃ. samākhyānam — hetustasminneva sādhye'pratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalambhānupalambhasamākhyānam abhi.sa.bhā.112kha/151; nivedanam — {su la bsnyad par bya} kasya nivedayeyam a.śa.182kha/168; kathā — anena kathāsāṃkathyaviniścayena prajñāyāṃ sambhāvanā bhavati pareṣāṃ niyogādanena tattvamadhigataṃ tathā hyupaśamasaṃsaktaṃ suviniścitā'viruddhārthaṃ sphuṭārthaṃ vacanamidamiti ma.ṭī.278kha/138. bsnyad par bya|kri. 1. nivedayāmi — buddho bhagavān sarvajñaḥ sarvadarśī \n buddhasya bhagavato nivedayāmi, sa jñāsyatīti a.śa.182kha/168 2. nivedayeyam — {su la bsnyad par bya} kasya nivedayeyam a.śa.182kha/168; vyapadiśyatām — tasmāt pañcāśrayagrāhyaṃ pañcadhā vyapadiśyatām pra.a.47kha/54. bsnyad par bya ba|= {bsnyad par bya/} bsnyad yas|=(?) asaṃkhyeyam, saṃkhyāviśeṣaḥ —{lam lom lam lom na bsnyad yas so} aupamyamaupamyānāmasaṃkhyeyam ga.vyū.4ka/103; vivaram ma.vyu.7911; vivaraḥ ma.vyu.7782. bsnyad gsan dbab|kri. āmantrayet — {dang por sngags ni bsnyan} (?){gsan dbab/} {de yi dkyil 'khor gang yin pa} pūrvamāmantrayenmantraṃ yasya tanmaṇḍalaṃ bhavet sa.du.237/236. bsnyams|=({snyom} ityasyāḥ bhūta.) : {skad bsnyams} ekaravaḥ a.śa.218ka/202. bsnyal|= {bsnyal ba/} {bsnyal te/} {onas} 1. nipadya vi.sū.99ka/119 2. nirmādya — rakṣyo'pratigrāhitasannihitasamparkastasmānnirmādya hastau vi.sū.76kha/93. bsnyal na|prakṣālayan — {lag pa bsnyal na} hastau prakṣālayan śi.sa.187kha/186. bsnyal ba|• bhū.kā.kṛ. 1. pātitaḥ — kāmadhātusamatikrāntatvātpātitamānadhvaja ityucyate la.vi.206kha/310; prapātitaḥ — {nga rgyal gyi rgyal mtshan ni bsnyal ba} prapātito mānadhvajaḥ la.vi.169ka/253; avanataḥ {glor bsnyal te} pārśvāvanatena vi.sū.97kha/117 2. śāyayitaḥ — asyāḥ kalapālyā hastāvardhāpayata yadanayā dārakaḥ sarveṇa sarve pracchādya śāyayitaḥ vi.va. 201ka/1.75; \n\n• kri. śāyāpitako'bhūt — {khye'u de gos kyis bkab ste bsnyal ba} dārako vastreṇa pracchādya śāyāpitako'bhūt vi.va.199kha/1.73; \n\n• saṃ. = {'khrud pa} nirmādanam — {lag bsnyal ba} hastanirmādanam vi.sū. 37ka/47. bsnyal yas|nirdeśam, saṃkhyāviśeṣaḥ —{yam me yam me na bsnyal yas so} upavartamupavartānāṃ nirdeśam ga.vyū. 3kha/103; malaraḥ ma.vyu.7784. bsnyigs par bya|niṣkarṣaḥ — {brims pas bsnyigs par bya} cāraṇena niṣkarṣaḥ vi.sū.27kha/34. bsnyigs par bya ba|= {bsnyigs par bya/} bsnyil|= {bsnyil ba/} {bsnyil nas} pātayitvā — kuḍyānapi parvatāgrānapi pātayati \n pātayitvā nirupādāno vigacchati śi.sa.137kha/133. bsnyil ba|• kri. pātayati — bhavati mahārāja sa samayo yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati śi.sa.137kha/133; \n\n• kṛ. 1. nāśitam — {bsnyil ba sdud pa'i ltung byed} nāśitasaṃgrahaḥ (-he prāyaścittikam) vi.sū.42ka/53; patitaḥ — parvatānyekadā samṛddhapāṣāṇāni paśyatyekadā nirluṭhitapāṣāṇāni patitaśṛṅgāṇi, patitakūṭāni śrā.bhū.196kha/483 2. nāśanīyam — jñapticaturthasya te karmaṇa iti pūrvatrottaranāśanīyasya te ityupakramaṃ jñaptiḥ kṛtā vi.sū.42ka/53; \n\n• saṃ. nāśanam — antyasyātra doṣabhaktau nāśanam vi.sū.4ka/4. bsnyil ba nyid|nāśitatā — nāśitatāyāṃ śramaṇoddeśasya vi.sū.42ka/53. bsnyil ba sdud|= {bsnyil ba sdud pa/} bsnyil ba sdud pa|pā. nāśitasaṃgrahaḥ, prāyaścittikabhedaḥ — {bsnyil ba sdud pa'i ltung byed} nāśitasaṃgrahe (prāyaścittikam) vi.sū.42ka/53. bsnyil bar 'gyur|kri. vikiriṣyate — vikiriṣyase tvamadya pāpīyaṃ bodhisattvena mahāvajreṇeva girikūṭam la.vi.162kha/243. bsnyil bar bya|• kri. nāśayet — pravṛttatadvacanānutsarge śrāmaṇeraṃ nāśayeyuḥ vi.sū.42ka/53; \n\n• saṃ. nāśanam — {de lta bu'i rtags can ni bsnyil bar bya} nāśanamevaṃ rtta(rūpa)sya liṅginaḥ vi.sū.4ka/4. bsnyil bar bya ba|= {bsnyil bar bya/} bsnyung|= {bsnyung ba/} bsnyung gnas|= {bsnyung bar gnas pa/} bsnyung ba|1. arttiḥ — {khyod kyi dbu ni bsnyung gyur ci} śiro'rttirabhavat kiṃ te a.ka.50.29; khedaḥ — śiro'rtirabhavatkiṃ te tasmin śākyakulakṣaye \n vāyunā spṛṣṭaḥ khedo'bhūtkasmāddivyatanostava a.ka.50.29 2. upavāsaḥ ma.vyu.7005; bsnyung bar 'dug pa|upoṣadham ma.vyu.7137. bsnyung bar gnas pa|= {smyung gnas} upavāsaḥ — skandhakleśādirupavāsaḥ saṃnyastādi śarīrachedanādikamucyate vi.pra.154kha/3.103. bsnyungs|= {bsnyungs pa/} bsnyungs pa|vi. alpaḥ — saṃlikhitaśca bhavatyalpabhāṇḍo'lpapariṣkāraḥ utpannotpannaparityaktasarvopakaraṇaḥ bo.bhū.127kha/164; nyūnaḥ — na ca bodhisattvo yathoktādyathāpratijñātādyācanakāya nyūnaṃ dānaṃ dadāti bo.bhū.72ka/84; dra. {yo byad bsnyungs pa/} bsnyun gyi phyag rgya|kṣemamudrā — g.{yon pa'i mthe bong bcangs pa las/} {bsnyun gyi phyag rgyar rnam par shes} kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt he.ta.7kha/22. bsnyegs|= {bsnyegs pa/} bsnyegs pa|• kri. vartate — saṅkleśo viśuddhiḥ ceti vartate ma.ṭī.300ka/168; sambadhyate — tatretyālayavijñānameva prakṛtatvātsaṃbadhyate tri.bhā.151kha/42; \n\n• saṃ. prakṛtam — ālayavijñānamiti prakṛtam tri.bhā. 151kha/42. bsnyengs|= {bsnyengs pa/} bsnyengs dang bral|= {bsnyengs dang bral ba/} bsnyengs dang bral ba|vigatabhayaḥ lo.ko.908. bsnyengs pa|= {'jigs pa} bhayam — puruṣarṣabha nāsti te vyathā na viṣādo na bhayaṃ na ca klamaḥ vi.va.125kha/1.14; santrāsaḥ — {bsnyengs par byed pa} santrāsanam gu.sa.83kha/6; sāvadyam — adīnā sāvadyāpagatatvāt sū.a.183kha/78. bsnyengs pa mi mnga'|= {bsnyengs pa mi mnga' ba/} bsnyengs pa mi mnga' ba|1. nirbhayaḥ, tathāgatasya nāmaparyāyaḥ pra.ko.10 2. na bhayam — puruṣarṣabha nāsti te vyathā na viṣādo na bhayaṃ na ca klamaḥ vi.va. 125kha/1.14. bsnyengs pa med|= {bsnyengs pa med pa/} bsnyengs pa med pa|vi. viśāradaḥ — madhurapratibhānavānasi smitavākyaḥ smṛtimān viśāradaḥ vi.va.125kha/1.14; abhayaḥ lo.ko.908. bsnyengs par byed pa|santrāsanam — athāsmin viniḥsṛtamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ sarvatathāgatasantrāsanākāreṇa pūrvadvāre niṣīdayāmāsa gu.sa.83kha/6. bsnyengs bral|= {bsnyengs dang bral ba/} bsnyengs med|= {bsnyengs pa med pa/} bsnyengs med pa|= {bsnyengs pa med pa/} bsnyen|1. = {bsnyen pa/} 2. = {nyer} upa — {bsnyen dga' bo} upanandaḥ ga.vyū.384ka/92; {bsnyen bkur} upasevā jā.mā.155/90. bsnyen cing|upanīya — bodhisattvaḥ ṛddhibalena… apāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati bo.bhū.81kha/104. bsnyen dka' ba|vi. durāsadaḥ — yāvata bāhirakāḥ pṛthutīrthyā āśaya teṣvadhimukti samīkṣya \n tīkṣṇa durāsada ugratapebhī tīrthika duḥkhaprahāṇa vinenti śi.sa.178ka/176; lauhīṣu durjanakalevarasaṃkulāsu kumbhīṣvabhijvalitavahnidurāsadāsu jā.mā.351/206. bsnyen bkur|• saṃ. upāsanā — varivasyā tu śuśrūṣā paricaryāpyupāsanā a.ko.2.7.35; upāsanam — vṛddhopāsananiyamāttrayyānvīkṣikyorupalabdhārthatattvaḥ jā.mā.91/55; upasevā — vṛddhopasevāsu kṛtaśramatvācchrutādhikārānmatipāṭavācca \n trivargavidyātiśayārthatattvaṃ tvayi sthitaṃ deva vṛhaspatau ca jā.mā.155/90; upacāraḥ — caturvidhaṃ rāgavastu nāstīti varṇasaṃsthānasparśopacārātmakam abhi.sphu.162ka/895; paricaryā — anāpattiḥ varṣake śayanāsanaguptyartham \n āsandīparicaryayoḥ pratyanubhavane vi.sū.53kha/68; saparyā — {yal ga ldan pa yis kyang mgron gyi bsnyen bkur ji ltar bslabs so} kathamatithisaparyāṃ śikṣitāḥ śākhino'pi nā.nā.265kha/20; satkāraḥ — {bsnyen bkur ngan ngon tsam mthong nas/} {ci phyir de la gdung bar byed} satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase bo.a. 6.81; gauravam — āsanadānasamutthānamarthakriyādigauravam \n sarvametad vratī kuryāt tyaktvā'satkarmavandanām vi.pra.92ka/3.3; satkṛtiḥ — avilambitasaṃprāptadarśanāsanasatkṛtiḥ \n sa dattāśīrnarapatiṃ śiṣyaśreṇivṛto'bhyadhāt a.ka.39.27; upasthāpanam — upasthāpanasvīkṛtau vi.sū.42ka/53; vi.sū.98kha/118; ārādhanam — {bla ma'i bsnyen bkur} gurvārādhanam ka.ta.3722; ārāgaṇam — sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇamitrārāgaṇasamarthātmabhāvaparigrahaṇatayā śi.sa.152kha/147; arcā mi.ko.9ka; \n\n• bhū.kā.kṛ. ārāgitaḥ — atra ca mayā… tathāgatā arhantaḥ samyaksaṃbuddhā ārāgitāḥ ga.vyū.79ka/170. bsnyen bkur gyi 'dod chags|pā. upacārarāgaḥ, rāgabhedaḥ — caturvidho rāgaḥ \n varṇarāgaḥ, saṃsthānarāgaḥ, sparśarāgaḥ, upacārarāgaśca abhi.bhā.9kha/895. bsnyen bkur gyis shig|kri. paryupāstām — māmakaṃ ca bhojanaṃ bhuñjānāstathāgataṃ paryupāsadhvamiti a.śa.32ka/28. bsnyen bkur bgyi bar 'tshal|kri. upasthāsyāmi — ahaṃ bhagavantaṃ saśrāvakasaṃghamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti a.śa.37kha/33. bsnyen bkur bgyid|= {bsnyen bkur bgyid pa/} bsnyen bkur bgyid pa|paryupāsanam, upāsanam lo.ko. 909; dra. {bsnyen bkur bgyis pa/} bsnyen bkur bgyis pa|paryupāsanam — {khyod la bsu bas dpal du byed/} {brten pas blo gros mchog tu 'gyur/} {bsten na 'jigs pa med par mdzad/} {bsnyen bkur bgyis pas bde bar 'gyur} śrīkaraṃ te'bhigamanaṃ sevanaṃ dhīkaraṃ param \n bhajanaṃ nirbhayakaraṃ śaṃkaraṃ paryupāsanam śa.bu., kā.95; dra. {bsnyen bkur bgyid pa/} bsnyen bkur bsngags pa|pā. paricaryāsaṃvarṇanam ma. vyu.8372. bsnyen bkur dang chos dang zang zing dag gi longs spyod du mi gzhug pa|pā. upasthānadharmāmiṣairasaṃbhogaḥ, avasādanābhedaḥ — pañcāvasādanāḥ \n anālāpo'navavādaḥ upasthānadharmāmiṣairasaṃbhogaḥ prārabdhakuśalapakṣasamucchedo niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9. bsnyen bkur dang sri zhu chen po'i ngang tshul can|vi. mahāgauravopasthānaśīlaḥ — pañcamyāṃ sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃśca bhavati…mahāgauravopasthānaśīlaśca bhavati sarvabodhisattvadharmabhāṇakaśuśrūṣaṇatayā da.bhū.214ka/28. bsnyen bkur du bya|= {bsnyen bkur du bya ba/} bsnyen bkur du bya ba|kṛ. apacāyanīyaḥ — anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo'rcanīyo'pacāyanīyaḥ satkaraṇīyo gurūkaraṇīyaḥ a.sā. 50ka/28. bsnyen bkur ba|1. upasthāyakaḥ — vastukarmalābhopasthāyakaparihāreṇoddeśakaṃ parīccheyuḥ āgacchantaṃ sūtradharaṃ pratyudgaccheyuḥ chatradhvajapatākābhiḥ vi.sū.58kha/75 2. = {bsnyen bkur/} bsnyen bkur bya|• kri. 1. upasthāsyāmi — eṣo'hamadyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāsyāmi a.śa.47ka/40 2. upatiṣṭhet — paramo duḥśīlāsyā(?)ryopādhyāyānupatiṣṭhet vi.sū.6kha/7; \n\n• kṛ. upasthātavyaḥ — nāhaṃ pāramitābhirupasthātavyaḥ, mayā punaḥ pāramitā upasthātavyāḥ śi.sa.153ka/148; paryupāsitavyaḥ — mahārāja tvayā anuttarāṃ samyaksaṃbodhimabhiprārthayitā… dātavyānyeva dānāni kartavyānyeva puṇyāni sevitavyāni kalyāṇamitrāṇi bhajitavyāni paryupāsitavyāni vi.va.169kha/1.58. bsnyen bkur bya ba|1. pratyupāsanam — sarvacūrṇakośameghānadhiṣṭhāya daśasu dikṣu sarvadharmadhātunayasāgarān spharitvā darśanavaineyānāṃ sattvānāṃ… pratyupāsanavaineyānāṃ… sattvānāmāśayavaśena… pravartayāmi ga.vyū.187kha/270 2. paryupāsanam, mānanāparyāyaḥ ma.vyu.1763 3. = {bsnyen bkur bya/} bsnyen bkur byas|= {bsnyen bkur byas pa/} {bsnyen bkur byas te} satkṛtya — ityuktaḥ pakṣiṇā bhrātā nṛpatirvisasarja tām \n kāntāṃ kaśerukadvīpe taṃ ca satkṛtya sādaraḥ a.ka.14.77. bsnyen bkur byas shing|paryupāsya — sa śāriputra bodhisattvo mahāsattvo'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ a.sā.157kha/88. bsnyen bkur byas pa|• kri. upasthānaṃ cakāra — tato vigatamadyamadāḥ prasādāvarjitamanaso nṛtyagītavādyairbhagavata upasthānaṃ cakruḥ a.śa.85ka/76; \n\n• bhū.kā.kṛ. upāsitaḥ — kva śikṣito'sāvatibhadratāmimāmupāsitaḥ ko nvamunā gururvane jā.mā.366/215; paryupāsitaḥ — bahubuddhaparyupāsitaḥ sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ a.sā. 157kha/89. bsnyen bkur byed|= {bsnyen bkur byed pa/} bsnyen bkur byed pa|• kri. upasthānaṃ kareti — sukhitāste jāmbudvīpakā manuṣyā ye mātāpitarau satataṃ parigrahamupasthānaṃ kurvanti kā.vyū.206ka/264; paricarati — tathā hi śuddhāśayo bodhisattvaḥ tadyathā avetyaprasādalābhī bhikṣurnityakālameva dharmatayā śāstāraṃ paricarati paramayā ca pūjayā pūjayati dharmasaṃghañca bo..bhū.86kha/110; paryupāste — acalāṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ… tāṃśca tathāgatān paryupāste da.bhū.247ka/47; īdṛśena śrameṇa kalyāṇamitrāṇi paryupāsate ga.vyū.308kha/395; \n\n• saṃ. 1. upāsanam — sa bālyātprabhṛtyeva vṛddhopāsanaratirvinayānurakto'nuraktaprakṛtiḥ… prajāḥ pālayati sma jā.mā.13/7; paryupāsanam — evaṃ te avirahitā bhavanti tathāgatadarśanena tathāgataparyupāsanena tathāgataparyupasthānena ca a.sā.296ka/167; paricaryā — pṛthagvidhā ca paricaryā tadyathā glānopasthānaparicaryā dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā śokakaukṛtyaprativinodanaparicaryā kleśaprativinodanaparicaryā bo.bhū.50ka/59 2. upasthāyakaḥ — tataḥ sa brahmacāribhiḥ sthavirasyopasthāyako dattaḥ a.śa.230ka/212; \n\n• vi. upasthāpanakārī — pṛthak pravṛttyāpi pāṭhako bahutaropasthāpanakāriṇāmaśakta(?) sānukampet vi.sū.98kha/118. bsnyen bkur ma yin pas 'jigs pa|asatkārabhīruḥ lo.ko.909. bsnyen bkur ma lags pa|asatkāraḥ lo.ko.909. bsnyen bkur mi rnyed pa|vi. alabdhasammānaḥ — evamayamalabdhalābho'labdhasammāno niyatamanyadeśaṃ saṃkrāntiṃ kariṣyati a.śa.46kha/40. bsnyen bkur mi bya|kri. na paryupāsitavyaḥ — ata etasmātkāraṇānmahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyo na paryupāsitavyaḥ la.a.124kha/71. bsnyen bkur mi byed pa|aparicaraṇam — yadvā pareṣāmaparitrāṇamadānamaparicaraṇamasatyamapriyavacanamahitamasvādhyāyaḥ aśraddhā adayāspṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096. bsnyen bkur mdzad mdzad pa|vi. paryupāsitāvī — bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ… durvijñeyadharmānujñātāvinaḥ sa.pu.12kha/21. bsnyen bkur len par byed|= {bsnyen bkur len par byed pa/} bsnyen bkur len par byed pa|upasthānaṃ svīkaroti — sa upasthāyakamātmānaṃ matvā vṛddhatarāṇāṃ bhikṣūṇāṃ sakāśādupasthānaṃ svīkaroti a.śa.229kha/212. bsnyen dga' bo|nā. upanandaḥ, nāgarājaḥ — anekāni ca nāgarājaśatasahasrāṇi sannipatitāni \n tadyathā upalālaśca nāgarājaḥ… nandopanandau ca nāgarājau kā.vyū.200kha/258. bsnyen sgrub|sevāsādhanam ba.a.546. bsnyen te gnas pa|= {bsnyen gnas/} bsnyen gnas|= {bsnyen te gnas pa} \n\n• saṃ. 1. upavāsaḥ — tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ ra.vi.123ka/101; iha bodhisattvo mithyāmāsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati bo.bhū.139ka/178; {bsnyen gnas yan lag brgyad dang ldan pa bsrung bar bya'o} aṣṭāṅgasamanvāgatamupavāsamupavaseyam a.śa.163kha/152; {yan lag brgyad srung ba'i so thar sdom pa'o} cho.ko.329; aupavastaṃ tūpavāsaḥ a.ko.2.7.38; yajamānasya agnisamīpasthitirūpopavāsanāmanī a.vi.2.7.38 2. nā. upoṣadhaḥ, devaputraḥ — tena khalu punaḥ samayena devānāṃ trāyastriṃśānāmupoṣadho nāma devaputro'sakṛdasakṛdbhagavatsakāśamupasaṃkrāmati dharmaśravaṇāya a.śa.162ka/150; \n\n• vi. = {bsnyen gnas la gnas pa} upavāsasthaḥ — pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt \n upāsakopavāsasthaśramaṇoddeśabhikṣutā abhi.ko.4.15. bsnyen gnas pa'i sdom pa|pā. upavāsasaṃvaraḥ, prātimokṣasaṃvarabhedaḥ aṣṭadhā prātimokṣākhyaḥ \n bhikṣusaṃvaraḥ, bhikṣuṇīsaṃvaraḥ, śikṣamāṇāsaṃvaraḥ, śrāmaṇerasaṃvaraḥ, śrāmaṇerīsaṃvaraḥ, upāsakasaṃvaraḥ, upāsikāsaṃvaraḥ, upavāsasaṃvaraśca abhi.bhā.197-3/606. bsnyen gnas yan lag brgyad dang ldan pa|pā. aṣṭāṅgasamanvāgata upavāsaḥ — tasyādhastātsuvarṇapatrābhilikhito'ṣṭāṅgasamanvāgata upavāso labdhaḥ a.śa.164ka/152; {bsnyen gnas yan lag brgyad dang ldan pa bsrung bar bya'o} aṣṭāṅgasamanvāgatamupavāsamupavaseyam a.śa.163kha/152; {bsnyen gnas yan lag brgyad dang ldan pa bsrungs nas} aṣṭāṅgasamanvāgatamupavāsamupoṣya a.śa.164ka/152. bsnyen gnas yan lag brgyad ldan|= {bsnyen gnas yan lag brgyad dang ldan pa/} bsnyen gnas yan lag brgyad pa|aṣṭāṅgasamanvāgata upavāsaḥ— yaḥ pariśuddhamaṣṭāṅgasamanvāgatamupavāsamupavasati, yaccintayati yatprārthayate tadasya sarva samṛddhyati a.śa.163ka/151. bsnyen gnas la nye bar gnas pa|upavāsamupavasati ma.vyu.1629. bsnyen gnas la gnas|= {bsnyen gnas la gnas pa/} bsnyen gnas la gnas pa|vi. upavāsasthaḥ — viratisamādānādupavāsasthaḥ prāṇātipātād adattādānābrahmacaryamṛṣāvādamadyapānebhyaḥ gandhamālyavilepananṛtyagītavāditrād uccaśayanamahāśayanād akālabhojanācca abhi.bhā.197-5/608; upavāsasthā — evamupavāsasthāsu, evaṃ gurūṇāṃ patnīṣu jñātiśabdamānitāsu ca vipratipatteḥ tīvrāścāparimāṇāśca mahānarakayātanāḥ paṭhyante śi.sa.48ka/46. bsnyen pa|• saṃ. 1. sevā — {bdud rtsi lnga la sogs pas bsnyen pa} sevā pañcāmṛtādyaiḥ vi.pra.64ka/4.113; na ca punarbodhisattvo yācanakaṃ punaḥ punaryācanatayā gatapratyāgatikatayā sevāvṛttasaṃvidhānena parikliśya dānaṃ dadāti bo.bhū.72kha/85; sevanam — teṣāmapi dharmabhāṇakānāṃ yatsevanaṃ bhajanaṃ paryupāsanamutthānamupasthānaṃ gauravaṃ citrīkāraḥ… ayamapi saddharmaparigrahaḥ śi.sa.29kha/26; upāsanam — {dge 'dun bsnyen pa} saṃghopāsanam a.ka.36.82; ārādhanam — tadārādhanena gatiprāpteḥ sa preraka iti cet… īśvaravādināmatha tadārādhanamapi gatiprāptādupayujyate \n tathā sati dāyakārādhanamapi pra.a.81kha/89; bhajanam ma.vyu.1779 2. saṃnikarrṣaḥ — {dka' thub can la bud med bsnyen ci dgos} strīsaṃnikarṣeṇa ca kiṃ yatīnām jā.mā.223/130; \n\n• kṛ. 1. bhū.kā.kṛ. \ni. sevitam — ahaṃ mahāmate kathamiva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo'nujñāpyāmi la.a.154kha/102; āsevitam ma.vyu.2320; nisevitam — {ri las thal ba'i nyi ma bzhin du bsnyen pa} śailamuktamiva kāñcanaṃ nisevitaḥ ma. vyu.6445; juṣṭam — udvejanakaratvānmahāmaitrīvihāriṇo yogino māṃsamabhakṣyaṃ bodhisattvasya anāryajanajuṣṭaṃ durgandham la.a.153kha/101 \nii. ḍhaukitam, upanītam - vahnirnityaṃ dahanātmako'pi sanna sarvadā sarvaṃ dahati \n kiṃ tarhi ? upanītaṃ ḍhaukitameva dahati ta.pa.205kha/127 2. bhū.kā.kṛ. pratisevitavyam — na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṃ kalpyamiti la.a.156ka/103. bsnyen par|pratisevitum — yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt la.a.156ka/103. bsnyen pa'i yan lag|sevāṅgam — sevāṅga prathamam \n atra devatāhaṅkārāya mantrapadam \n suviśuddhadharmadhātvātmako'hamityuccārya tato vāgutpādāya dvitīyaṃ sevāṅga bhāvayed yogī vi.pra.47kha/4.49. bsnyen par dka'|vi. durāsadaḥ — {brgya byin ltar sku ni bsnyen par dka'} śakra iva durāsadakāyaḥ rā.pa.228ka/120; aniketabuddhistvaṃ agrasattva māruta iva sarvaloke sadāprasaktaḥ \n durāsadastvaṃ agrasattva tejorāja iva sarvamanyunā prahīnaḥ la.vi.161kha/242. bsnyen par dka' ba|= {bsnyen par dka'/} bsnyen par bya|kṛ. sevitavyam — kalyāṇamitrāṇi ca tvayā sevitavyāni bhaktavyāni paryupāsitavyāni, yāni ca śūnyatānimittāpraṇihitānutpādājātāniruddhābhāvāḥ sarvadharmā iti dharmaṃ deśayanti a.sā.423ka/238; bhajitavyam — mahārāja tvayā anuttarāṃ samyaksaṃbodhimabhiprārthayitā… dātavyānyeva dānāni kartavyānyeva puṇyāni sevitavyāni kalyāṇamitrāṇi bhajitavyāni paryupāsitavyāni vi.va.169kha/1.58. bsnyen par bya ba|= {bsnyen par bya/} bsnyen par ma rdzogs|= {bsnyen par ma rdzogs pa/} bsnyen par ma rdzogs pa|vi. anupasampannaḥ — niṣkarṣavadanupasampanne vi.sū.28ka/35; {bsnyen par ma rdzogs pa dang lhan cig nyal ba} anupasampannasahasvapnaḥ ma.vyu.8478; duṣkṛtamāpattiyoge dhvastāprarūḍhayoḥ \n anupasampatka(? anupasampannaḥ)pravrajitasya ca samānātikrame vi.sū.54kha/70. bsnyen par ma rdzogs pa dang lhan cig nyal ba|pā. anupasampannasahasvapnaḥ, prāyaścittikabhedaḥ ma.vyu.8478; {bsnyen par ma rdzogs pa dang lhan cig nyal ba'i ltung byed} anupasampannaiḥ saha svapne (prāyaścittikam) vi.sū.41kha/52. bsnyen par rdzogs|= {bsnyen par rdzogs pa/} bsnyen par rdzogs pa|• saṃ. 1. upasaṃpādanam — pravrājanopasaṃpādananiḥśrayadānaśramaṇoddeśopasthāpanānāmakaraṇam vi.sū.87ka/105 2. upasampat — {bsnyen par rdzogs pa'i cho ga} upasampadvidhiḥ vi.sū.3ka/2; \n\n• vi. upasaṃpannaḥ — upasaṃpatprekṣaścet pañca pariṣkārān \n upasaṃpannasya ca \n na siddhaniṣṭhuro bhavet vi.sū.9ka/9; {legs par bsnyen par rjogs pa} sūpasampannaḥ ma.vyu.1093. bsnyen par rdzogs par bya|1. kri. \ni. upasaṃpādayāmi — na cenme cīvaraṃ dadāsi tataḥ svopa(tvāmu)pasaṃpādayāmītyupasaṃpatprekṣayācane vi.sū.52ka/67 \nii. upasaṃpādayet — upasaṃpādayedaprayacchato balādādāya kṛ(ta)dāsaḥ (?) vi.sū.4ka/3 2. = {bsnyen par rdzogs par bya ba/} bsnyen par rdzogs par bya ba|• saṃ. upasaṃpādanam — āvāsikānāṃ stryupasaṃpādane'ṅgatvam vi.sū.12kha/13; \n\n• kṛ. upasaṃpādyaḥ — ūnaviṃśativarṣatāyāmupasaṃpādyasya vi.sū.45kha/57. bsnyen par rdzogs par byas pa|bhū.kā.kṛ. upasaṃpāditaḥ — tatastayā pravrājitā upasaṃpāditā avavādo dattaḥ vi.va.132kha/1.21; sa āyuṣmatā śāriputreṇa pravrājita upasaṃpādita āgamacatuṣṭayaṃ ca grāhitaḥ vi.va.141kha/87. bsnyen par rdzogs par byed pa|upasaṃpādanam — ūnaviṃśativarṣatāyāmupasaṃpādyasya \n upādhyāyatvenopasaṃpādane vi.sū.45kha/57; {lo nyi shu ma lon par bsnyen par rjogs par byed pa} ūnaviṃśavarṣopasaṃpādanam ma.vyu.8498. bsnyen par rdzogs par mi byed pa|anupasaṃpādanam — caritaśikṣānupasaṃpādanam vi.sū.52ka/67. bsnyen par rdzogs par mdzad|= {bsnyen par rdzogs par mdzad pa/} bsnyen par rdzogs par mdzad pa|• kri. upasaṃpādayati — na hi vatsa tathāgatā vā tathāgataśrāvakā vā ananujñātaṃ mātāpitṛbhyāṃ pravrājayanti upasaṃpādayanti ca a.śa.247kha/227; \n\n• bhū.kā.kṛ. upasaṃpāditaḥ — sa bhagavatā pravrājita upasaṃpāditaśca a.śa.55ka/47. bsnyen rdzogs|= {bsnyen par rdzogs pa/} bsnyen rdzogs pa|= {bsnyen par rdzogs pa/} bsnyen rdzogs mdzad pa|= {bsnyen par rdzogs par mdzad pa/} bsnyen bsring dang bral ba|anurodhavirodhavipramuktaḥ ma.vyu.425. bsnyems|= {bsnyems pa/} {bsnyems shing} uccakaiḥ — {khyod kyis bsnyems shing gsang bstod smras zin na} taduccakairgarjitamūrjitaṃ tvayā jā.mā.225/131. bsnyems dregs|= {bsnyems dregs pa/} bsnyems dregs pa|= {nga rgyal} avalepaḥ, ahaṅkāraḥ — daṃṣṭrāntarasthamapi cāmiṣasya hartuṃ tanmṛṣyate kimayamasya balāvalepaḥ jā.mā.421/247. bsnyems pa|• saṃ. 1. = {nga rgyal} garvaḥ — vasudhāvadhūdattabhogasaubhāgyagarvakharvīkṛtavipularipupratāpaḥ śāpa iva a.ka.59.90/91; darpaḥ — tatsamāhvānaśabdākalitadarpastu saudāsa siṃha iva tato nyavartata jā.mā.374/219; prāyaḥ samṛddhyā madameti gehe mānaṃ kulenāpi balena darpam \n duḥkhena roṣaṃ vyasanena dainyaṃ tasmin kadā syātpraśamāvakāśaḥ jā.mā.194/112; vismayaḥ — {mang du thos pas bsnyems pa med} avismayaḥ śrutavatām jā.mā.63/37 2. parāmarśaḥ — marīcikādiṣvapi jalādibhrāntestāvevābhinnākāraparāmarśapratyayanimittānubhavajananau bhāvau kāraṇaṃ bhinnāvapi pra.vṛ.177-4/32; \n\n• vi. avaskandī — tadapi pratidravyaṃ bhidyamānamapi prakṛtyaikapratyavamarśasyābhedāvaskaṃdino heturbhavadabhinnaṃ khyāti pra.vṛ.179-2/36. bsnyems pa med|= {bsnyems pa med pa/} bsnyems pa med pa|vi. avismayaḥ — avismayaḥ śrutavatāṃ samṛddhānāmamatsaraḥ \n saṃtoṣaśca vanasthānāṃ guṇaśobhāvidhiḥ paraḥ jā.mā.63/37; anunnataḥ — paśyāmi kāṃścit sugatasya śāsane saṃpūjitānnaramaruyakṣarākṣasaiḥ \n avismayantān sugatasya putrān anunnatān śāntapraśāntacārīn sa.pu.6ka/7. bsnyems pa'i tshul|= {nga rgyal} garvaḥ ma.vyu.4363. bsnyems med|= {bsnyems pa med pa/} bsnyems med pa|= {bsnyems pa med pa/} bsnyel|= {bsnyel ba/} bsnyel ba|āda. = {brjed pa} smṛtisaṃpramoṣaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā… apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt sū.a.183kha/78; muṣitā smṛtiḥ — tatra nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti muṣitā smṛtiḥ sū.a.259ka/179; muṣitatā — nāsti praskhalitaṃ ravo muṣitatā citte na saṃbhedataḥ \n saṃjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ ra.vi.3.14. bsnyel ba mi mnga'|= {bsnyel ba mi mnga' ba/} bsnyel ba mi mnga' ba|1. asaṃmoṣaḥ — vi(ni)gṛhyavaktā parṣatsu dvyasaṃkleśavarjitaḥ nirārakṣa asaṃmoṣa gaṇakarṣa namo'stu te sū.a.258kha/178; {bsnyel ba mi mnga' ba'i chos nyid} asaṃmoṣadharmatā abhi.a.8.5 2. amuṣitasmṛtiḥ, buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… amuṣitasmṛtitvādamuṣitasmṛtirityucyate la.vi.211ka/313. bsnyel ba mi mnga' ba nyid|asaṃmoṣatā — asaṃmoṣatāvibhāge ślokaḥ \n sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase \n avandhyakṛtya satatamasaṃmoṣa namo'stu te sū.a.258kha/178. bsnyel ba mi mnga' ba'i chos nyid|pā. asammoṣadharmatā — bhagavatāṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati \n dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa tathāgatabalāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni trīṇyarakṣāṇi mahākaruṇā'sammoṣadharmatā vāsanāsamudghātaḥ sarvākāravarajñānañca bo.bhū.193ka/259; trividhaṃ smṛtyupasthānaṃ tridhāsaṃmoṣadharmatā abhi. a.8.5. bsnyel ba mi mnga'i chos nyid|= {bsnyel ba mi mnga' ba'i chos nyid/} bsnyel ba med|= {bsnyel ba med pa/} bsnyel ba med pa|pā. nāsti muṣitasmṛtitā, āveṇikabuddhadharmabhedaḥ ma.vyu.138. bsnyes byas|bhū.kā.kṛ. upāsitaḥ — sūpāsitasaṃbuddhe susaṃbhṛtajñānapuṇyasaṃbhāre \n dharmeṣu nirvikalpajñānaprasavāt paramatāsya sū.a.140ka/16. bsnyel med|= {bsnyel ba med pa/} bsnyod|= {bsnyod pa/} bsnyod pa|bhū.kā.kṛ. upasthāpitam — {rtsa ba dang 'bras bus bsnyod pa} mūlaphalairupasthāpitā vi.va.123kha/1.12. bsnyon|= {bsnyon pa/} {bsnyon byas nas} apahnutya — {bsnyon dor dag ni bsnyon byas nas/} {don gzhan cung zad brjod pa ste/} {'dod pa dag ni mda' lnga pa/} {ma yin sgro ldan stong phrag yod} apahnutirapahnutya kiñcidanyārthadarśanam \n na pañceṣuḥ smarastasya sahasraṃ patriṇāmiti kā.ā.2.301. bsnyon par|apahnotum — tadā tasyāstāvat svarūpaniṣedhadvāreṇa paralokaniṣedho na śakyate kartum, dṛṣṭasyāpahnotumaśakyatvāt ta.pa.92kha/638. bsnyon thabs ma|nā. varvarī, pracaṇḍā — tataḥ paścime parimaṇḍale śmaśānasthāne pūrve mlecchā, dakṣiṇe haḍḍī, paścime mātaṅgī, uttare tāpinī, āgneyyāṃ varvarī… īśāne śabarī ityaṣṭau pracaṇḍāḥ vi.pra.162kha/3.126. bsnyon dor|1. apahnavaḥ, nihnavaḥ — aviśvāse'pahnave'pi nikṛtāvapi nihnavaḥ a.ko.3.3.208 2. pā. apahnavaḥ — {gdong la sogs pa nyid bzlog ste/} {pad+ma la sogs gzugs byas pas/} {yon tan khyad 'phags gsal byed pa/} {de nyid bsnyon dor gzugs can no} sukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt \n udbhāvitaguṇotkarṣantattvāpahnavarūpakam kā.ā.2.94 3. pā. apahnutiḥ, alaṅkāraviśeṣaḥ —{bsnyon dor dag ni bsnyon byas nas/} {don gzhan cung zad brjod pa ste/} {'dod pa dag ni mda' lnga pa/} {ma yin sgro ldan stong phrag yod} apahnutirapahnutya kiñcidanyārthadarśanam \n na pañceṣuḥ smarastasya sahasraṃ patriṇāmiti kā.ā.2.301. bsnyon pa|• saṃ. 1. apalāpaḥ —evaṃ hyadṛṣṭāropo dṛṣṭārthāpalāpaśca na kṛtaḥ syāditi bhāvaḥ ta.pa.335kha/385; prayogo'palāpo vañcitakāyamityakaniṣṭhakṣepāṇām vi.sū.16ka/18; vyapalāpaḥ — vyapalāpaśca paurvasyetareṣu dvaitarasya vā pūrveṣu vi.sū.15kha/17; apahnavaḥ — svapne ca rūpādipratibhāsamatipratītameveti nāsyāpahnavaḥ śakyakriyaḥ ta.pa.306kha/1073 2. = {smayon pa} madaḥ — ataḥ pratipadaṃ bhinnā varṇā iti parisphuṭam \n damo mado latā tāla ityādikramabhedataḥ ta.sa.98kha/874; \n\n• vi. apalāpī — {grags pa thams cad la bsnyon pa} sarvapratītyapalāpī ta. pa.28ka/503; {phyi rol gyi don la bsnyon pa} bāhyārthāpalāpī ta.pa.125kha/701; apavādī — sadasatpakṣabhedena śabdārthānapavādibhiḥ \n vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ pra.vṛ.193-2/71. bsnyon pa'i gzugs can|vi. unmattarūpaḥ — tena yogī labdhatattvābhiṣeko bauddho vā bhavatu sādhanāya jñānasya laukikasya vā karmaprasarasya… maunī vā unmattarūpo vā vi.pra.173ka/3.169. ta|1. vyañjananavamavarṇaḥ \n {'di'i nga ro 'don tshul la skye gnas so dang /} {byed pa lce rtse/} {nang gi rtsol ba so dang lce rtse phrad pa dang /} {phyi'i rtsol ba srog chung sgra med/} {ming gzhi'i pho yig cig}bo.ko.1021 2. ta (devanāgarīvarṇaḥ) — {ta ra k+Sha} tarakṣaḥ la.a.155kha/102; {ta ma la} tamālaḥ jā.mā.150kha/74; {ta zhes brjod pa dang de bzhin nyid ni 'dres pa med ces bya ba'i sgra byung ngo //} takāre tathatāsaṃbhedaśabdaḥ…niścarati sma la.vi.67kha/89. ta kra|= {dar ba} takram — daṇḍāhataṃ kālaśeyamariṣṭamapi gorasaḥ \n takraṃ hyudaśvinmathitaṃ pādāmbvardhāmbu nirjalam \n\n a.ko.2.9.53; tasyate te udaśvidapekṣayā saṃkucyata iti takram a.vi.2.9.53; ariṣṭam śrī.ko.178ka \n ta k+Sha shi la|= {rdo 'jog} nā. takṣaśilā, nagaram śa.ko.514. ta ga ra|tagaram, puṣpaviśeṣaḥ ma.vyu.6178; {me tog ta ga ra} cho.ko.331. ta gar|= {ta ga ra/} ta thA ga ta|= {de bzhin gshegs pa} tathāgataḥ, buddhaḥ cho.ko.331/rā.ko.2.582. ta sde|tavargaḥ — {de bzhin du g}.{yas pa'i byin pa dang brla'i tshigs la ye shes la sogs pa'i dbyangs drug gis phye ba'i ta sde'o/} /g.{yon pa la nam mkha' la sogs pa'i dbyangs thung ngus phye ba'o//} evaṃ jānūrusandhau dakṣiṇe jñānādiṣaṇmātrābhinnaḥ tavargaḥ, vāme hrasvākāśādimātrābhinnaḥ vi.pra.256ka/2.67. ta ma la|= {ta mA la} tamālaḥ, vṛkṣaviśeṣaḥ — kālaskandhastamālaḥ syāt tāpiccho'pi a.ko.2.4.68; tamyate tāpibhiriti tamālaḥ a.vi.2.4.68; {dgon pa'i nags tshal chen po shing sA la dang ba ku la dang}…{ta ma la dang na ga ta ma la dang bi du la dang ni tsu la mang po dang} sālabakula…tamālanaktamālavidulaniculakṣupabahule…mahatyaraṇyavanapradeśe jā.mā.150kha/174. ta ma la'i bcud|tamālarasaḥ śa.ko.911. ta ma la'i 'dab ma|tamālapatram — {ta ma la'i 'dab ma dang tsan dan gyi dri rab tu byung bas} tamālapatracandanagandhaṃ pramuñcamānaḥ sa.pu.89ka/149; ma.vyu.6254; = {ta ma la'i lo ma/} ta ma la'i gnas|tamālavīthikā — {'di ni nges par shing ta ma la'i gnas so//} eṣā khalu tamālavīthikā nā.nā.238kha/119. ta ma la'i lo ma|tamālapatram — {a ga ru dang tsan dan dang gur gum dang ta ma la'i lo ma'i dri lta bu} agurucandanakuṅkumatamālapatragandhānām vi.sū.45ka/56; = {ta ma la'i 'dab ma/} ta ma la'i lo ma dang tsan dan gyi dri|nā. tamālapatracandanagandhaḥ, tathāgataḥ — {nga yi nyan thos gnas brtan mod gal gyi bu chen po 'di/}…{lus tha ma la de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas}…{ta ma la'i lo ma dang tsan dan gyi dri zhes bya bar 'jig rten du 'byung ste} ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyanaḥ…paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.58ka/102. ta ma sa'i tshal|nā. tamasāvanam, pradeśaḥ — {kun dga' bo nga gnod sbyin lag na rdo rje dang thabs cig tu byang phyogs su gshegs nas ta ma sa'i tshal rnams lung bstan to//} gato'hamānanda vajrapāṇisahīya uttarāpatham \n vyākṝtaṃ tamasāvanaṃ yāvad vi.va.122ka/1.10. ta ma'i bcud|= {ta ma la'i bcud/} ta mA la|= {ta ma la/} ta zig|tājikāḥ, nṛjātiviśeṣaḥ; {rgya gar nub phyogs kyi mi rigs shig} cho.ko.331; mo.ko.441; dra. {stag gzig} ta zung|= {btang bzung /} ta yas|= {gtang yas/} ta yig|takāraḥ, tavarṇaḥ śa.ko.512; {tA yig can} tāvarṇakam mi.ko.61ka \n ta ra k+Sha|tarakṣaḥ; tarakṣuḥ, vyāghraviśeṣaḥ — {seng ge dang stag dang gzig dang spyang ki dang ta rak+Sha dang byi la dang wa dang 'ug pa sha mang po za ba'i skye gnas} siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu la.a.155kha/102. ta ra k+Sha'i ri skyes|= {khu ba'i mig sman} tārkṣyaśailam, rasāñjanam mi.ko.60kha \n ta ra nA tha|nā. tārānāthaḥ, bhoṭadeśīya itihāsakāraḥ śa.ko.512; = {kun dga' snying po/} ta ra ni|= {ta ra Ni/} ta ra Ni|taraṇiḥ, puṣpavṛkṣaviśeṣaḥ; puṣpaviśeṣaḥ ma.vyu.6207. ta ra li ka|nā. taralikā, rājamātā — {ta ra li ka zhes pa yi/} /{rgyal po'i ma des dal bus smras//} rājajananī śanaiḥ \n ūce taralikā nāma a.ka.317kha/40.120. ta rak+Sha|= {ta ra k+Sha/} ta rang ga|= {chu'i rlabs} taraṅgaḥ cho.ko.331/rā.ko.2.592. ta ru ka|= {tu ru ska/} ta re|avya. mā, vāraṇe — {gzhon nu bag med par ni gyur ta re/} /{bag med dbang du song bar gyur ta re//} mā kumāra bhava su (sa)pramattako mā pramādavaśamabhyupeṣyase rā.pa.244ka/142; {tshul ma yin pas sdug bsngal bar gyur ta re} mā anayena vyasanamāpatsyase vi.va.201ka/1.75. ta la|= {tA la} tālaḥ, vṛkṣaviśeṣaḥ — {grong khyer}…{'obs rim pa bdun dang shing ta la'i 'phreng ba rim pa bdun gyis yongs su bskor ba} nagarī…saptabhiḥ parikhābhiḥ saptabhistālapaṃktibhiranuparikṣiptā a.sā.425kha/240; {rtswa'i rgyal po zhes tA la} tṛṇarājāhvayaḥ tālaḥ a.ko.2.4.168; talati pratiṣṭhate dṛḍhamūlatvāt tālaḥ a.vi.2.4.168; {de'i tshe lcug ma dang ta la dang mtsho dang ro zhes bya ba de lta bu la sogs pa la shes pa re res bar du chod pa'i phyir yi ge thos pa rnams shin tu myur bar 'jug pa yod pa'i phyir yi ge cig car snang bar 'gyur la} tadā latā tālaḥ, saro rasaḥ—ityevamādāvekaikajñānavyavadhānād varṇaśrutīnāmatyarthaṃ laghuvartanamastīti sakṝdvarṇapratibhāsaḥ prāpnoti ta.pa.7kha/460. ta la bdun|saptatālaḥ — {ta la bdun dang sa yi gzhi/} /{mda' gcig gis ni nges par phug /gcod} {'bigs mtshon dang bstan bcos la/} /{de nyid phul du phyin par gyur//} ekanārācanirbhinnasaptatālamahītalaḥ \n chedyabhedyāstraśa(śā)streṣu sa evātiśayaṃ yayau \n\n a.ka.212kha/24.55. ta la la|ulkā — {'phags pa dkon mchog ta la la'i gzungs} āryaratnolkānāmadhāraṇī śi.sa.167ka/174; {'phags pa dkon mchog ta la la'i gzungs zhes bya ba theg pa chen po'i mdo} āryaratnolkānāmadhāraṇīmahāyānasūtram ka.ta.145; {ye shes ta la la'i ting nge 'dzin thob} jñānolkāsamādhipratilabdhaḥ sa.pu.158kha/244. ta la'i rgyal mtshan|nā. tāladhvajam, nagaram — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na grong khyer ta la'i rgyal mtshan zhes bya ba yod de/} {de na rgyal po me zhes bya ba 'dug gis} gaccha kulaputra, idamihaiva dakṣiṇāpathe tāladhvajaṃ nāma nagaram \n tatra analo nāma rājā prativasati ga.vyū.22ka/119. ta la'i 'dab|= {ta la'i 'dab ma/} ta la'i 'dab ma|tālaparṇī, murā — tālaparṇī tu daityā gandhakuṭī murā \n gandhinī a.ko.2.4.123; tālasyeva parṇānyasyā iti tālaparṇī a.vi.2.4.123. ta la'i lo ma|1. tālapatram \ni. tālavṛkṣasya patram — {ta la'i lo ma'am gzhan dag la khro bo'i sngags ni kun bris la} tālapatre'thavā'nyatra krodhamantraṃ samālikhet gu.sa.124ka/73 \nii. = {rna rgyangs} karṇikā — karṇikā tālapatraṃ syāt a.ko.2.6.103 2. = {ta la'i 'dab ma/} ta la'i lo ma ltar ma yin pa|na tālavṛndakam ma.vyu.8529. ta la'i sa bon|tālabījam — {sa dang chu la sogs pa'i tshogs pa yod du 'dzin kyang ta la'i sa bon gyis rang gi 'bras bu bskyed pa na dus yun ring por na 'byung ba yin la} satyāmapi pṛthivībījajalādisāmagryāmatibahunaiva kālena tālabījasya svakāryodayānukūlā pariṇatirbhavati vā.ṭī.66ka/20. ta las mtshan|= {stobs lha} tālāṅkaḥ, baladevaḥ — revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ \n nīlāmbaro rauhiṇeyastālāṅko musalī halī \n\n saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ a.ko.1.1.24; tālo'ṅko yasya saḥ tālāṅkaḥ a.vi.1.1.24.. ta ler gyur pa|= {mdzes pa} kri. bhrājate ma.vyu.5212. ta si|tasiḥ — {khyab} ({khyad} ){par med pa'i phyir zhes bya ba dang po la sogs pa yin pa'i phyir gsum pa'i mtha' can yin pas ta si yin no//} aviśeṣata iti \n ādyāditvāt tṛtīyāntāt tasiḥ ta.pa.141ka/733. taka sha shi la|= {ta k+Sha shi la/} tan|padāṃśaḥ ({ming cha}) — {nan tan} prayatnaḥ la.vi.79kha/107; {yon tan} guṇaḥ ta.pa.4ka/452. tab tab por|= {rtab rtab por/} tam|=({'byed sdud}) pratyayaviśeṣaḥ ( {gam ngam dam nam bam mam 'am/} /{ram lam sam tam 'byed sdud de/} /{sbyor tshul slar bsdu'i skabs dang mtshungs//}) — {rgyal po chen po snad par ma gyur tam} kaccinmahārāja na pīḍito'si jā.mā.147ka/171; {khyod kyis mthong gyur tam} dṛṣṭā tvayā vi.va.215kha/1.91. tam bu la|= {tAm bu la/} ta rak+Sha|= {ta ra k+Sha/} tal phran|gaṇḍūpadī, kiñculukapatnī — śilī gaṇḍūpadī a.ko.1.12.25; gaṇḍūpadasya strī gaṇḍūpadī a.vi.1.12.25. tA ma li ti'i rgyal po|nā. tāmaliptakarājā, cakravartī nṛpaḥ ma.vyu.3595; tāmraliptakarājā \n tA mra li ti'i rgyal po|= {tA ma li ti'i rgyal po/} tA yig can|= {ba bla} tāvarṇakam, haritālam mi.ko.61ka \n tA ra|=(= {tA rA}) nā. = {sgrol ma} tārā, devī lo.ko.911. tA la|= {ta la/} tA la'i rkang|tālajaṅghaḥ ba.a.4; dra. mo.ko.445. tA la'i phreng|tālamālaḥ ba.a.5. tAN Da ba|tāṇḍavam, nṛtyam — {tAN Da ba'i stabs kyis bcag par bya'o//} tāṇḍavapadaiścaṅkramet vi.pra.112kha/3.35. tAN Da ba'i stabs|tāṇḍavapadam — {byang du waM waH bkod cing pad+ma'i 'dug stangs kyis byin gyis brlab pa'am tAN Da ba'i stabs kyis bcag par bya'o//} uttare vaṃ vāḥ dattvā padmamudrayā spṛṣṭvā padmāsanenādhiṣṭhāya tāṇḍavapadaiścaṅkramet vi.pra.112kha/3.35. tAm bU la|= {so rtsi} tāmbūlam — {de nas tAm bU la dang dri dang spos dang me tog dang} …{byin nas} tatastāmbūlaṃ gandhadhūpaṃ kusumaṃ ca…dattvā vi.pra.182ka/3.202. tAm bU la'i khri shing|tāmbūlavallī, tāmbūlalatā — tāmbūlavallī tāmbūlī nāgavallyapi a.ko.2.4.120; tāmbūlārthaṃ vallī tāmbūlavallī a.vi.2.4.120. ti ka|=(= {TI kA}) = {'grel pa} ṭīkā śa.ko.514. ti skag|=* sārikā, pakṣiviśeṣaḥ śa.ko.514. ti ngan ta|pā. tiṅantaḥ, ākhyātam — {kun bshad dag ste ti ngan nye} ({ta} ) {'tshed do/} /{'gro'o zhes bya ba la sogs pa bya ba gtso bo'i sgra dag la gzhan sel ba yod pa ma yin no//} ākhyāteṣu tiṅanteṣu pacati gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu nānyavyavacchedo gamyate ta.pa.334ka/382; dra. {ti nga'i mtha'/} ti nga'i mtha'|= {ti nga'i mtha' can} tiṅantaḥ, ākhyātam — {'dir ni bzhin gyi sgra yis 'ga'/} /{ti nga'i mtha' yis dpe ma yin/} /{zhes pa yid ches gsungs 'das nas/} /{dpe nyid du ni 'khrul pa bskyed//} keṣāṃcidupamābhrāntiriva śrutyeha janyate \n nopamānaṃ tiṅantenetyatikramyāptabhāṣitam \n\n kā.ā.2.224; = {ti ngan ta/} ti ti b+ha|titibhaḥ, kīṭaviśeṣaḥ śa.ko.514; dra. mo.ko.446. ti ti ri|tittiriḥ, pakṣiviśeṣaḥ — {nags tsal rab tu 'bar ba der/} /{byi 'u ti ti ri gcig pu/} /{byams pa'i byang chub la dmigs pas/} /{sreg byed rab tu zhi bar bsgrubs//} kānane jvalite tasminnekastittiriśāvakaḥ \n maitryā bodhiṃ samālambya dahanapraśamaṃ vyadhāt \n\n a.ka.81kha/8.28. ti trig|= {ti ti ri/} ti pu ri|= {tri pu ri/} ti mi|timiḥ, matsyaviśeṣaḥ; timirmahākāyo matsyaḥ rā.ko.2.618; {nya'i rgyal po} cho.ko.332. ti la|= {til/} ti la ka|tilakam, puṣpaviśeṣaḥ — {me tog ka ma la dang}…{me tog ti la ka dang}…{me tog man dA ra ba chen po la sogs pa me tog rnam pa sna tshogs pas nye bar mdzes pa} kamala…tilaka…mahāmāndāravādibhiḥ nānāvidhaiḥ puṣpairupaśobhite sa.du.121/120. ti la ka nA tha|= {tri lo ka nA tha} nā. trilokanāthaḥ śa.ko.515. ti la mchog|nā. tilottamā, apsarā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo zla ba can} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā tilottamā nāmāpsarasā…śaśī nāmāpsarasā kā.vyū.201ka/259. ti lo pa|= {til brdung} nā. tilopā, siddhācāryaḥ śa.ko.515. ti se|nā. kailāśaḥ, kailāsaparvataḥ — {lhun po man dar mo na dang /} /{ti se u ral la} ({u shi ra} ){la sogs//} merumandaramainākakailāśośīrakādayaḥ \n pra.a.187ka/541; dra. {te se/} {ti se'i gangs/} ti se'i gangs|nā. kailāsaḥ, parvataḥ — {ji srid skyes bu na chung tshal/} /{a ru ra dang skyu ru tshal/} /{ti se'i gangs dang khor yug ri/} /{rdo rje sra ba'ang ji lta bu//} naranārīvanaṃ kena harītakyāmalīvanam \n kailāsaścakravālaśca vajrasaṃhananā katham \n\n la.a.66ka/14; dra. {ti se/} {te se/} tika ta|= {tig ta/} tig ta|= {tika ta} 1. tiktaḥ \ni. = {kha ba} rasaviśeṣaḥ — {khyod kyis thog mar char pa bskyug bya de yi chu ni 'thungs nas bgrod par bya ste phyin nas ni/} {nags kyi glang po myos pa'i tig ta'i ro dang 'dzam bu'i shing gi chu de'ang myur du 'gengs/} tasyāstiktairvanagajamadairvāsitaṃ vāntavṛṣṭirjambūkuñjapratihatarayaṃ toyamādāya gaccheḥ me.dū.343ka/1.20 \nii. = {dri zhim po} sugandhiḥ me.dū.343ka/1.20 2. tiktam, parpaṭikauṣadhiḥ cho.ko.332/rā.ko.2.615 3. bhūtikam, bhūnimbaḥ syād bhūtikaṃ tu bhūnimbe kattṛṇe bhūstṛṇe'pi ca a.ko.3.3.8. tig tig po|candrakaḥ — {nags tshal}…{la la dag na nyi ma'i 'od zer tig tig po de dag gis me tog sil ma bkram pa ltar 'dug pa/} {me tog sna tshogs kyi phye mas khebs pa'i sa gzhi gtsang ma zhig tu bsam gtan gyi cho ga byas nas} kvacitkvaciddinakarakiraṇacandrakaiḥ nānākusumarajovakīrṇadharaṇītale śucau vanoddeśe dhyānavidhimanuṣṭhāya jā.mā.111ka/129. ting nga|tip, pratyayaviśeṣaḥ — {gang gi tshe byed pa po'i bya ba yin pa de'i tshe/} {ting ngas rtogs par bya ba yin la de nyid kyang bsgom pa yin no//} yadā tu karttṛvyāpāraḥ (tadā) tipā pratipādyate sa eva ca bhāvanā pra.a.15ka/17. ting nge 'dzin|pā. samādhiḥ 1. samādhānam — {nam mkha' mdzod la sogs pa'i ting nge 'dzin} gaganagañjādisamādhiḥ sū.a.212ka/116; samādhānam — {rdo rje lta bu'i ting nge 'dzin} vajropamaṃ samādhānam sū.a.194ka/94 2. caittasikaviśeṣaḥ \ni. sarvatragacaittasikaḥ — {tshor dang} …/{ting nge 'dzin sems thams cad la//} vedanā…samādhiḥ sarvacetasi \n\n abhi.ko.2.24; {ting nge 'dzin ni sems rtse gcig pa nyid do//} samādhiścattasyaikāgratā abhi.bhā.64kha/187 \nii. viniyatacaitasikaḥ — {ting nge 'dzin ni brtag pa'i dngos po la sems rtse gcig pa nyid do//} samādhirupaparīkṣye vastuni cittasyaikāgratā tri.bhā.155ka/53 3. dhyānāṅgabhedaḥ — {bsam gtan gsum pa la yang yan lag lnga ste/} {btang snyoms dang}…{ting nge 'dzin to//} tṛtīye tu dhyāne pañcāṅgāni—upekṣā…samādhiśca abhi.bhā.69ka/1141 4. yogāṅgaviśeṣaḥ — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi.pra.64ka/4.112 5. kāvyaguṇaḥ — {sbyar ba rab dwangs mnyam nyid dang /} /{snyan dang shin tu gzhon pa dang /} /{don gsal ba dang rgya che nyid/} /{brjid dang mdzes dang ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojaḥkāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.1.41. ting nge 'dzin gyi dkyil 'khor|samādhimaṇḍalam ma.vyu.6877. ting nge 'dzin gyi 'khor lo|samādhicakram — {'phags pa ting nge 'dzin gyi 'khor lo zhes bya ba theg pa chen po'i mdo} āryasamādhicakranāmamahāyānasūtram ka.ta.241. ting nge 'dzin gyi rgyal po|samādhirājaḥ — {ting nge 'dzin gyi rgyal po ltar rab tu gnas pa zhes bya ba'i ting nge 'dzin} samādhirājasupratiṣṭhito nāma samādhiḥ ma.vyu.518. ting nge 'dzin gyi rgyal po ltar rab tu gnas pa|pā. samādhirājasupratiṣṭhitaḥ, samādhiviśeṣaḥ — {ting nge 'dzin gyi rgyal po ltar rab tu gnas pa zhes bya ba'i ting nge 'dzin} samādhirājasupratiṣṭhito nāma samādhiḥ ma.vyu.518. ting nge 'dzin gyi rgyal ba|pā. samādhijinaḥ — {chos la bdag med pa'i yang dag pa ji lta ba bzhin la ni rab tu mkhas pas rin po che'i pad mo chen po bting ba la ting nge 'dzin gyi rgyal bas dbang bskur ba thob par 'gyur} dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase la.a.61ka/7. ting nge 'dzin gyi sgo|pā. samādhimukham — {de bzhin gshegs pa re re'i spyan sngar 'gro ba'i tshe'ang ting nge 'dzin gyi sgo sna tshogs rab tu thob par gyur to//} ekaikaṃ ca tathāgatamupasaṃkrāmantyā nānāsamādhimukhāni pratilabdhāni ga.vyū.198kha/279. ting nge 'dzin gyi snying po|nā. samādhigarbhaḥ, bodhisattvaḥ ma.vyu.672. ting nge 'dzin gyi stobs|pā. samādhibalam, pañcasu baleṣu ekaḥ — {stobs rnams kyis zhes pa dad pa'i stobs dang brtson 'grus kyi stobs dang dran pa'i stobs dang ting nge 'dzin gyi stobs dang shes rab kyi stobs te} balairiti śraddhābalam, vīryabalam, smṛtibalam, samādhibalam, prajñābalam vi.pra.60ka/4.104; dra. {stobs lnga/} ting nge 'dzin gyi stobs yongs su ma btang ba|vi. samādhibalānutsṛṣṭaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing /} {sangs rgyas kyi rigs kyi rjes su song ba}…{ting nge 'dzin gyi stobs yongs su ma btang ba yin} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato…samādhibalānutsṛṣṭaśca da.bhū.246kha/47. ting nge 'dzin gyi bde ba|pā. samādhisukham — {so so rang gi kun gzhi la rang gi nyon mongs pa'i bag chags dag nas chos la bdag med pa mthong ba'i phyir ting nge 'dzin gyi bde ba la gnas pa thob nas nyan thos rnams kyang rgyal ba'i sku'i sku nyid rab tu 'thob par 'gyur ro//} pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate la.a.80kha/28. ting nge 'dzin gyi bde ba la snyoms par 'jug pa'i yid kyi lus|pā. samādhisukhasamāpattimanomayaḥ kāyaḥ \n manomayakāyabhedaḥ — {blo gros chen po yid kyi lus rnam pa gsum ste/} … {ting nge 'dzin gyi bde ba la snyoms par 'jug pa'i yid kyi lus dang chos kyi ngo bo nyid rtogs pa khong du chud pa'i yid kyi lus dang ris su lhan cig skyes pa'i 'du byed kyi bya ba'i yid kyi lus te} triprakāro mahāmate kāyo manomayaḥ…samādhisukhasamāpattimanomayaḥ, dharmasvabhāvāvabodhamanomayaḥ, nikāyasahajasaṃskārakriyāmanomayaśca la.a.109kha/56. ting nge 'dzin gyi bde ba la gnas pa|pā. samādhisukhavihāraḥ — {so so rang gi kun gzhi la rang gi nyon mongs pa'i bag chags dag nas chos la bdag med pa mthong ba'i phyir ting nge 'dzin gyi bde ba la gnas pa thob nas nyan thos rnams kyang rgyal ba'i sku'i sku nyid rab tu 'thob par 'gyur ro//} pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanātsamādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate la.a.80kha/28. ting nge 'dzin gyi rnam par rol pa brgya stong sgrub pa la mkhas pa|vi. samādhivikrīḍitaśatasahasranirhārakuśalaḥ, bodhisattvasya ma.vyu.863. ting nge 'dzin gyi spyod pa tshad med pas byin gyis brlabs pa|vi. apramāṇasamādhicaryādhiṣṭhitaḥ, bodhisattvasya ma.vyu.870. ting nge 'dzin gyi spyod yul la 'jug pa|pā. samādhigocarānupraveśaḥ — {byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpas ni}…{ting nge 'dzin gyi spyod yul la 'jug pa shes par sla ba ma yin no//} bodhisattvaiḥ **sādhumatībodhisattvabhūmau pratiṣṭhitaiḥ…na sukaraḥ samādhigocarānupraveśo jñātum da.bhū.272kha/63. ting nge 'dzin gyi phung po|pā. samādhiskandhaḥ, anāsravaskandhabhedaḥ — {sangs rgyas bcom ldan 'das de rnams kyi tshul khrims kyi phung po dang ting nge 'dzin gyi phung po dang}…{rnam par grol ba'i ye shes gzigs pa'i phung po dang} yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ…vimuktijñānadarśanaskandhaśca a.sā.120kha/69; dra. {zag pa med pa'i phung po lnga/} ting nge 'dzin gyi phyag rgya|pā. samādhimudrā — {lag pa g}.{yon gan rkyal du pang bar bzhag la de'i steng du g}.{yas pa bzlog ste bzhag la/} {mthe bong gnyis sbyar te zhi ba'i lta bas blta'o/} /{'di ni de bzhin gshegs pa'i rigs kyi dam tshig ting nge 'dzin gyi phyag rgya'o//} vāmahastamuttānamutsaṅge sthāpayitvā tasyopari dakṣiṇaṃ vyavasthāpyāṅguṣṭhadvayaṃ yojayitvā śāntaṃ dṛṣṭvā nirīkṣayet \n iyaṃ tathāgatakule samādhimudrā samayaḥ sa.du.185/184; {de bzhin du skyil krung la lag pa g}.{yon pa'i steng du lag pa g}.{yas pa gan rkyal mnyam par gnas pa ni phyag na pad+ma ste/} {snang ba mtha' yas kyi ting nge 'dzin gyi phyag rgya'o//} evaṃ paryaṅke vāmahastordhvena savyahastaḥ samagatottānakaḥ padmapāṇeramitābhasya samādhimudrā vi.pra.173kha/3\n 171. ting nge 'dzin gyi phyag rgya shin tu yangs pa'i cod pan shes rab kyi 'od|nā. samādhimudrāvipulamakuṭaprajñāprabhaḥ, tathāgataḥ — {kho mo ni de'i tshe de'i dus na dge slong ma chos kyi 'khor los sprul ba'i 'od ces bya bar gyur te/} {de ltar kho mos de bzhin gshegs pa chos rgya mtsho thams cad kyi dbyangs 'od kyi rgyal po'i bstan pa yang yongs su bzung ngo //}…{de'i 'og tu de bzhin gshegs pa ting nge 'dzin gyi phyag rgya shin tu yangs pa'i cod pan shes rab kyi 'od ces bya ba bsnyen bkur to//} ahaṃ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam \n mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṃ saṃdhāritam…tasyānantaraṃ samādhimudrāvipulamakuṭaprajñāprabho nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. ting nge 'dzin gyi dbang bskur ba|nā. samādhyabhiṣekaḥ, granthaḥ ka.ta.2470. ting nge 'dzin gyi dbang po|pā. samādhīndriyam, indriyaviśeṣaḥ — {mdo las/} {mig gi dbang po dang}…{ting nge 'dzin gyi dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa la} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…samādhīndriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; {ting nge 'dzin gyi dbang po ni khro gnyer can dang shes rab kyi dbang po ni drag spyan ma'o//} samādhīndriyaṃ bhṛkuṭī \n prajñendriyaṃ raudrākṣī vi.pra.172kha/3.167. ting nge 'dzin gyi 'bras bu la gnas pa|vi. samādhiphalasthitaḥ — {ting nge 'dzin gyi 'bras bu la gnas pa ni yang ting nge 'dzin la ma zhugs par ting nge 'dzin de las ldang ba med do//} na hi samādhiphalasthitasyāpraviśya punaḥ samādhiṃ tasmād vyutthānamasti abhi.bhā.63kha/1118. ting nge 'dzin gyi tshogs|samādhisaṃbhāraḥ — {ting nge 'dzin gyi tshogs kyi le'u zhes bya ba} samādhisaṃbhāraparivartanāma ka.ta.3925. ting nge 'dzin gyi ri rab mngon par 'phags pa'i ye shes|nā. samādhimervabhyudgatajñānaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ting nge 'dzin gyi ri rab mngon par 'phags pa'i ye shes zhes bya ba bsnyen bkur to//} tasyānantaraṃ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. ting nge 'dzin gyi lus|samādhikāyaḥ — {mtha' mar phyin pa de la med/} /{phyir yang de las mi ldog ste/} /{ting nge 'dzin gyi lus thob nas/} /{bskal pa'i bar du de mi sad//} niṣṭhāgatirna tasyāsti na ca bhūyo nivartate \n samādhikāyaṃ saṃprāpya ākalpānna prabudhyate la.a.109ka/55; la.a.175kha/136, ting nge 'dzin gyi sangs rgyas|pā. samādhibuddhaḥ — {ting nge 'dzin gyi sangs rgyas rnams kyis yang dag par bzung ba de'i phyir sangs rgyas kyi chos bsam gyis mi khyab pa dang rang gi smon lam la rnam par lta bas} samādhibuddhaiḥ saṃdhāryamāṇo'cintyabuddhadharmasvapraṇidhānavyavalokanatayā la.a.143ka/90; la.a.61ka/6. ting nge 'dzin rgya mtsho thams cad snang bar mdzad pa'i seng ge|nā. sarvasamādhisāgarāvabhāsasiṃhaḥ, tathāgataḥ— {kho mo ni de'i tshe de'i dus na dge slong ma chos kyi 'khor los sprul ba'i 'od ces bya bar gyur te/} {de ltar kho mos de bzhin gshegs pa chos rgya mtsho thams cad kyi dbyangs 'od kyi rgyal po'i bstan pa yang yongs su bzung ngo //}…{de'i 'og tu de bzhin gshegs pa ting nge 'dzin rgya mtsho thams cad snang bar mdzad pa'i seng ge zhes bya ba bsnyen bkur to//} ahaṃ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam \n mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṃ saṃdhāritam …tasyānantaraṃ sarvasamādhisāgarāvabhāsasiṃho nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. ting nge 'dzin brgya stong du ma dang ldan pa|vi. anekasamādhiśatasahasrāvakīrṇaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{ting nge 'dzin brgya stong du ma dang ldan pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…anekasamādhiśatasahasrāvakīrṇāya kā.vyū.205kha/263. ting nge 'dzin bsgom pa|pā. samādhibhāvanā — {dge ba'i bsam gtan dang po ni/} /{bde 'gyur ting 'dzin bsgom pa yin//} samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi abhi.ko.8.27; {ting nge 'dzin bsgom pa bzhi ste/} {ting nge 'dzin bsgom pa kun tu brten bsgoms par byas lan mang du byas na mthong ba'i chos la bde bar gnas par 'gyur ba yang yod} catasraḥ samādhibhāvanā ucyante \n ‘asti samādhibhāvanā āsevitā bhāvitā bahulīkṝtā dṛṣṭadharmasukhavihārāya saṃvartate’ iti abhi.bhā.77ka/1168. ting nge 'dzin mngon sum du gyur pa|samādhisammukhībhāvaḥ — {de ni 'dod dgur ting nge 'dzin mngon sum du gyur pa'i phyir dus la mi ltos par rnam par grol ba yin no//} sa hyasamayāpekṣāvimuktaśca, icchātaḥ samādhisammukhībhāvāt abhi.bhā.31kha/989; dra. {ting nge 'dzin mngon sum du 'gyur ba/} ting nge 'dzin mngon sum du 'gyur ba|samādhisammukhībhāvaḥ — {'o na dus kyis rnam par grol ba'i dgra bcom pa zhes ji skad ces bya zhe na/} {gang zhig dbang po rtul po'i phyir ting nge 'dzin mngon sum du 'gyur ba dus la ltos pa yin no//} kathaṃ tarhi samayavimukto'rhannucyate ? yasya mṛdvindriyatvāt samayāpekṣaḥ samādhisammukhībhāvaḥ abhi.bhā.34kha/1000. ting nge 'dzin mchog dam pa|samādhyagrottamaḥ — {'phags pa ting nge 'dzin mchog dam pa} āryasamādhyagrottamaḥ ka.ta.137. ting nge 'dzin nyams pa med pa|pā. nāsti samādhihāniḥ, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.145. ting nge 'dzin mnyam pa nyid|pā. samādhisamatā, samādhiviśeṣaḥ — {ting nge 'dzin mnyam pa nyid ces bya ba'i ting nge 'dzin} samādhisamatā nāma samādhiḥ ma.vyu.615. ting nge 'dzin snyoms par 'jug pa tshad med pa dang ldan pa|vi. apramāṇasamādhisamāpattisamanvāgataḥ, bodhisattvasya ma.vyu.688. ting nge 'dzin thams cad la dbang ba'i pha rol tu son pa|vi. sarvasamādhivaśitāpāramiṃgataḥ, bodhisattvasya ma.vyu.872. ting nge 'dzin thob|= {ting nge 'dzin thob pa/} ting nge 'dzin thob pa|vi. samādhipratilabdhaḥ — {byang chub sems dpa' lnga stong thams cad kyang spobs pa thogs pa med pa}…{ting nge 'dzin thob pa} pañcabhiśca bodhisattvasahasraiḥ sarvairasaṅgapratibhānaiḥ…samādhipratilabdhaiḥ rā.pa.227kha/120. ting nge 'dzin mtha' yas pa la dbang bsgyur ba|vi. anantasamādhivaśavartī — {kye rgyal ba'i sras dag de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing /} {sangs rgyas kyi rigs kyi rjes su song ba}…{ting nge 'dzin mtha' yas pa la dbang bsgyur ba yin} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato…anantasamādhivaśavartī ca da.bhū.246kha/47. ting nge 'dzin dang snyoms par 'jug pa'i sgrib pa thams cad spangs pa|pā. sarvasamādhisamāpattyāvaraṇaprahāṇam, prahāṇasampadbhedaḥ — {spangs pa phun sum tshogs pa yang rnam pa bzhi ste/} {nyon mongs pa thams cad spangs pa dang}…{ting nge 'dzin dang snyoms par 'jug pa'i sgrib pa thams cad spangs pa'o//} caturvidhā prahāṇasampat \n sarvakleśaprahāṇam…sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca abhi.bhā.58ka/1097. ting nge 'dzin dang mthun pa|vi. samādhyanukūlam — {ting nge 'dzin las skyes pa lus kyi bde ba nang du 'byung ba'i lus kyi bde ba ni ting nge 'dzin dang mthun pa'i phyir ro//} samādhijasyāntaḥkāyasambhūtasya kāyasukhasya samādhyanukūlatvāt abhi.bhā.70ka/1144. ting nge 'dzin du gnas pa|vi. samādhisthaḥ — {ting nge 'dzin du gnas pas dpral bar thal mo sbyar te phyag 'tshal lo//} samādhistho lalāṭe'ñjaliṃ kṝtvā praṇamet sa.du.185/184. ting nge 'dzin du byed|kri. samādhatte — {sems gnas par byed pa rnam pa dgus sems nang kho nar 'jog par byed}…{ting nge 'dzin du byed do//} navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati…samādhattedhatte śrā.bhū.75kha/195. ting nge 'dzin du byed pa|= {ting nge 'dzin du byed/} ting nge 'dzin rdul phra rab lta bu brgya stong dang ldan pa|vi. paramāṇurajopamasamādhiśatasahasrākīrṇaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{ting nge 'dzin rdul phra rab lta bu brgya stong dang ldan pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…paramāṇurajopamasamādhiśatasahasrākīrṇāya kā.vyū.205kha/263. ting nge 'dzin phun sum tshogs pa mchog|pā. utkṛṣṭasamādhisaṃpadam, utkṝṣṭadharmabhedaḥ — {de mchog gi chos brgyad thob par 'gyur te/} {brgyad gang zhe na/} {'di lta ste/} {gzugs mchog thob par 'gyur ba dang}…{ting nge 'dzin phun sum tshogs pa mchog thob par 'gyur ba dang} so'ṣṭāvutkṝṣṭān dharmān pratilapsyate \n katamānaṣṭau ? tadyathā utkṝṣṭarūpaṃ pratilapsyate…utkṝṣṭasamādhi(saṃ)padaṃ pratilapsyate la.vi.213kha/316. ting nge 'dzin ma tshang ba med pa|na samādhivikalaḥ — {gzugs ma tshang ba med pa dang}…{ting nge 'dzin ma tshang ba med pa dang}…{smon lam ma tshang ba med pa} na rūpavikalo bhavati…na samādhivikalaḥ…na praṇidhānavikalaḥ śi.sa.167kha/165; dra. {ma tshang ba med pa brgyad/} ting nge 'dzin med|= {ting nge 'dzin med pa/} ting nge 'dzin med pa|asamādhiḥ — {dad pa med pa dang brtson 'grus med pa dang dran pa med pa dang ting nge 'dzin med pa dang shes rab med pa'i sgrib pa zad pas dad pa la sogs pa'i stobs rnams su 'gyur ro//} aśraddhāvīryāsmṛtyasamādhyaprajñānāmāvaraṇakṣayeṇa śraddhādīni balāni bhavanti vi.pra.60ka/4.104. ting nge 'dzin yang dag byang chub kyi yan lag|pā. samādhisaṃbodhyaṅgam, bodhyaṅgabhedaḥ — {rdzu 'phrul gyi rkang pa rnams dang ting nge 'dzin yang dag byang chub kyi yan lag dang yang dag pa'i ting nge 'dzin ni ting nge 'dzin kho na yin no//} ṛddhipādāḥ samādhisambodhyaṅgaṃ samyaksamādhiśca samādhireva abhi.bhā.38kha/1018; {ting nge 'dzin yang dag byang chub kyi yan lag ni chos kyi khams kyi rdo rje ma ste} samādhisambodhyaṅgaṃ dharmadhātuvajrā vi.pra.172ka/3.167; dra. {byang chub kyi yan lag bdun/} ting nge 'dzin yongs su sbyong bar byed pa'i lam|pā. samādhiparikarmamārgaḥ, mārgaviśeṣaḥ — {yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste/} {'di lta ste/} {dngos po la yongs su rtog pa'i lam ni dran pa nye bar gzhag pa rnams te/}…{ting nge 'dzin yongs su sbyong bar byed pa'i lam ni rdzu 'phrul gyi rkang pa rnams te} punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate \n tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni…samādhiparikarmamārga ṛddhipādāḥ abhi.sa.bhā.61ka/84. ting nge 'dzin la mkhas pa dang ldan pa|vi. samādhikauśalyānugataḥ — {de ting nge 'dzin de dag thams cad la mnyam par gzhog cing rnam par ldang ngo //} {de ting nge 'dzin la mkhas pa dang ldan pa yin te} sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca, samādhikauśalyānugataśca da.bhū.262ka/55. ting nge 'dzin la nges par gzhag pa'i sgo|pā. samādhinidhyaptimukham — {ting nge 'dzin la nges par gzhag pa'i sgo bcus rnam par lta ba'i byang chub sems dpa' ni dge ba'i bshes gnyen thams cad dang mngon du gyur pa thob pa yin te/} daśabhiśca samādhinidhyaptimukhairvyavalokayan bodhisattvaḥ sammukhībhāvaṃ pratilabhate sarvakalyāṇamitrāṇām ga.vyū.259ka/341. ting nge 'dzin la nges par gzhag pa'i sgo bcu|daśa samādhinidhyaptimukhāni : 1. {ting nge 'dzin la nges par gzhag pa'i sgo chos thams cad nam mkha' ltar rdul dang bral bar rnam par dpyod pa'i dkyil 'khor dang /} (sarva)dharmagaganavirajovicāramaṇḍalena ca samādhinidhyaptimukhena, 2. {ting nge 'dzin la nges par gzhag pa'i sgo phyogs rgya mtsho thams cad mngon du gyur pa'i mig dang /} sarvadiksamudrābhimukhacakṣuṣā ca samādhinidhyaptimukhena, 3. {ting nge 'dzin la nges par gzhag pa'i sgo dmigs pa thams cad la rnam par mi rtog rnam par mi dpyod pa dang /} sarvārambaṇāvikalpāvicāreṇa ca samādhinidhyaptimukhena, 4. {ting nge 'dzin la nges par gzhag pa'i sgo phyogs thams cad du de bzhin gshegs pa'i sprin yongs su 'byung ba dang /} sarvadiktathāgatameghasaṃbhavena ca samādhinidhyaptimukhena, 5. {ting nge 'dzin la nges par gzhag pa'i sgo thams cad mkhyen pa'i ye shes dang bsod nams rgya mtsho stsogs pa'i snying po dang /} sarvajñajñānapuṇyasamudropacayagarbheṇa ca samādhinidhyaptimukhena, 6. {ting nge 'dzin la nges par gzhag pa'i sgo sems bskyed pa thams cad la dge ba'i bshes gnyen 'byung ba dang 'bral ba med cing nye bar gyur pa dang /} sarvacittotpādāvirahitakalyāṇamitrasaṃbhavāsannena ca samādhinidhyaptimukhena, 7. {ting nge 'dzin la nges par gzhag pa'i sgo de bzhin gshegs pa thams cad kyi yon tan dge ba'i bshes gnyen gyi khar las yongs su grub pa dang /} sarvatathāgataguṇakalyāṇamitrasukha(mukha)saṃbhavena ca samādhinidhyaptimukhena, 8. {ting nge 'dzin la nges par gzhag pa'i sgo dge ba'i bshes gnyen thams cad dang yongs su mi 'bral ba dang /} sarvakalyāṇamitrātnantāvipravāsena ca samādhinidhyaptimukhena, 9. {ting nge 'dzin la nges par gzhag pa'i sgo dge ba'i bshes gnyen thams cad mnyam pa nyid kyis rtag par kun tu nye bar 'gro ba'i sbyor ba dang /} sarvakalyāṇamitrasamatāsadāsamantopasaṃkramaṇaprayogena ca samādhinidhyaptimukhena, 10. {ting nge 'dzin la nges par gzhag pa'i sgo dge ba'i bshes gnyen gyi thabs kyi spyod pa thams cad kyis dub pa med pa'i sbyor ba} sarvakalyāṇamitropāyacariteṣvaklāntaprayogena ca samādhinidhyaptimukhena ga.vyū.259ka/341. ting nge 'dzin la snyoms par 'jug pa'i byin gyi rlabs|pā. samādhisamāpattyadhiṣṭhānam — {byin gyis brlabs gnyis po gang gis byin du brlabs she na/} {'di lta ste/} {ting nge 'dzin la snyoms par 'jug pa'i byin gyi rlabs kyis byin du brlabs dang /} {sku dang zhal dang phyag thams cad kyis dbang bskur ba'i byin gyi rlabs so//} katamenādhiṣṭhānadvayenādhiṣṭhitāḥ ? yaduta samādhisamāpattyādhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca la.a.95ka/42. ting nge 'dzin la snyoms par bzhugs pa|vi. samādhisamāpannaḥ — {de nas ting nge 'dzin la snyoms par bzhugs pa'i sangs rgyas bcom ldan 'das de'i phyag rgya dang sngags bshad par bya ste} tatassamādhisamāpanno buddho bhagavān tasya mudrāmantramudāharet sa.du.163/162. ting nge 'dzin la brten pa|pā. samādhisanniśritaḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa}…{ting nge 'dzin la brten pa}…{rgya chen po yid la byed pa'o//}…{ting nge 'dzin la brten pa ni nyer bsdogs dang dngos gzhi'i ting nge 'dzin dang ldan pa gang yin pa ste} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…samādhisanniśritaḥ…vipulamanaskāraśca…samādhisanniśrito yaḥ samantakamaulasamādhisahagataḥ sū.a.166kha/58. ting nge 'dzin la gnas pa|vi. samādhisthaḥ — {sngar gsungs pa'i sbyin sreg gi rdzas rnams kyis las kyi rjes su mthun pas ting nge 'dzin la gnas pa'i rdo rje slob dpon gyis sbyin sreg bya'o//} pūrvoktahomadravyaiḥ karmānusāreṇa samādhistho vajrācāryo homaṃ kārayet vi.pra.139ka/3.75. ting nge 'dzin la dpa' ba|vi. samādhiśūraḥ — {de ni}…{sbyin pa la dpa' ba}…{ting nge 'dzin la dpa' ba zhes bya'o//} ayaṃ…dānaśūraḥ…samādhiśūra iti vaktavyaḥ śi.sa.12kha/13. ting nge 'dzin la dbang ba|vi. samādhivaśī — {de yang gling gsum du dus dang mi sbyor bar rnam par grol ba'i dgra bcom pa kho nas skyed par byed de/} {nyon mongs pa med pa'i phyir dang ting nge 'dzin la dbang ba'i phyir ro//} tāṃ ca triṣu dvīpeṣu asamayavimukta evārhannutpādayati; niḥkleśatvāt, samādhivaśitvācca abhi.bhā.74kha/1158. ting nge 'dzin la dbang byed|= {ting nge 'dzin la dbang byed pa/} ting nge 'dzin la dbang byed pa|samādhivaśavartī, ortitā — {'on kyang theg chen theg pa ste/} {ting nge 'dzin la dbang byed cing /} /{yid kyi lus ni sna tshogs la/} /{dbang gi me tog dag gis brgyan//} kiṃ nu yānaṃ mahāyānaṃ samādhivaśavartitā \n kāyo manomayaścitro vaśitāpuṣpamaṇḍitaḥ \n\n la.a.110ka/56. ting nge 'dzin la dbang gsal bar bya ba|samādhivaśisamprakhyānam — {rigs pa dang thags thogs med par mngon par brjod pa nyid dang ting nge 'dzin la dbang gsal bar bya ba la} yuktamuktābhilāpitāyāṃ samādhivaśisamprakhyāne (ca) abhi.bhā.59kha/1103; {ting nge 'dzin la dbang ba ni ting nge 'dzin la dbang ba'o//} {ting nge 'dzin la dbang ba gsal bar bya zhing mi brjed par bya ba ni ting nge 'dzin la dbang ba gsal bar bya'o//} samādhau vaśī samādhivaśī, samādhivaśinaḥ samprakhyānamasammoṣaḥ samādhivaśisamprakhyānam abhi.sphu.276ka/1103. ting nge 'dzin las skyes pa|= {ting 'dzin skyes} vi. samādhijam — {de}…{rnam par rtog pa dang rnam par dpyod pa med pa/} {ting nge 'dzin las skyes pa'i dga' ba dang bde ba bsam gtan gnyis pa nye bar bsgrubs te gnas so//} saḥ…avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; {ting nge 'dzin las skyes rnam rig min//} avijñaptiḥ samādhijā abhi.ko.4.67; dra. {ting nge 'dzin las byung ba/} ting nge 'dzin las nyams pa|samādhibhraṃśaḥ — {gal te phyi rol du rnam par g}.{yengs pa'i phyir ting nge 'dzin las nyams par 'gyur ro zhe na} bahirvikṣepāt samādhibhraṃśa iti cet abhi.bhā.70ka/1144. ting nge 'dzin las byung|= {ting nge 'dzin las byung ba/} ting nge 'dzin las byung ba|vi. samādhijam — {ting nge 'dzin las byung ba yi/} /{ye shes 'jig rten las 'das pa/} /{rgyu bcas 'bras bu las mkhyen pa/} /{de ni bdag gis kun mkhyen 'dod//} sahetu saka (pha) laṃ karma jñānenālaukikena yaḥ \n samādhijena jānāti sa sarvajño'padiśyate \n\n ta.sa.132kha/1129; dra. {ting nge 'dzin las skyes pa/} ting nge'i 'dzin|= {ting nge 'dzin/} ting 'dzin|= {ting nge 'dzin/} ting 'dzin skyes|= {ting nge 'dzin las skyes pa/} ting 'dzin bsgom pa|= {ting nge 'dzin bsgom pa/} ting 'dzin las skyes|= {ting nge 'dzin las skyes pa/} ting 'dzin las byung|= {ting nge 'dzin las byung ba/} ting yi mtha'|= {ti nga'i mtha'/} tin du|tindukī, tindukavṛkṣaḥ — {shing tin du'i 'bras bu smin nas lhags pa} paripākavaśādvicyutāni…tindukīphalāni jā.mā.140ka/162; = {tin du ka/} tin du ka|tindukaḥ 1. = {shing tin du ka} vṛkṣaviśeṣaḥ — {mi de}…{shing tin du ka'i 'bras bu des de 'tsho zhing re zhig de na 'dug 'dug pa las} sa puruṣaḥ…tindukaphalairvartayamānaḥ katiciddināni tatrāvasat jā.mā.141ka/163 2. = {tin du ka'i me tog} puṣpaviśeṣaḥ ma.vyu.6210. til|= {til 'bru} tilaḥ, śasyaviśeṣaḥ — {skyed tshal sa ha kA ra rnams/} /{snye ma ma 'khrungs pa min na/} /{'gron po rnams kyi bud med ni/} /{til bcas khyor chu sbyin byar 'gyur//} udyānasahakārāṇāmanudbhinnā na mañjarī \n deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ \n\n kā.ā.2.248. til dkar po|śuklatilaḥ, tilabhedaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te so ba dang}…{dang po lnga'o/} /{gnyis pa ni ko Ta pA dang mud ga dang sran ma dang til dkar po dang gro'o//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham \n dhānyaṃ…prathamapañcakam \n dvitīyam kodravāḥ, mudgāḥ, kalāḥ, śuklatilāḥ, godhūmāḥ vi.pra.149kha/3.96. til 'khrul 'khor|parañjaḥ, tailayantram śrī.ko.176kha; rā.ko.2.48. til gyi 'ba' cha|tilakalkaḥ — atha sihlake \n tilakalke ca piṇyākaḥ a.ko.3.3.9; piṇyākaḥ, okam mi.ko.73ka; dra. {til gyi tshigs ma/} til gyi tshigs ma|piṇyākaḥ, tilakalkaḥ — {sems kyis dran par bya ba ni til gyi tshigs ma dang gu gul gyi tshigs ma dang til las byas pa'i bza' ba dang rgya sran dang}…{khar ba'i snod rnams kyang yongs su spang bar bya'o//} avismṛtya piṇyākapiṣṭakatilakṛtakulattha …kāṃsyabhājanāni ca varjayet ma.mū.222kha/242; dra. {til gyi 'ba' cha/} til gyi zhing|tilavanam, tilakṣetram — {bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam til gyi zhing} ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā da.bhū.273ka/63; tailīnam mi.ko.34kha \n til 'dab|= {tsan dan dmar po} tilaparṇī, raktacandanam mi.ko.55ka \n til 'dab can|tailaparṇikam, candanaviśeṣaḥ mi.ko.54kha \n til 'dra|tilakam, lavaṇabhedaḥ mi.ko.57ka \n til brdung|nā. tillipaḥ, siddhācāryaḥ mi.ko.6kha; dra. {ti lo pa/} til nag po|kṛṣṇatilaḥ, tilabhedaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te so ba dang so ba chen po dang mon sran dang tsa na ka dkar po dang til nag po ni dang po lnga'o//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham \n dhānyaṃ, mahādhānyaṃ, māṣāḥ, śvetacaṇakāḥ, kṛṣṇatilā iti prathamapañcakam vi.pra.149kha/3.96. til 'bru|= {til} tilaḥ, śasyaviśeṣaḥ — {til 'bru ltar} tilaśaḥ śa.bu.146; {til 'bru bzhin} tilaśaḥ śa.bu. 144. til 'bru ltar|tilaśaḥ — {gzugs sku til 'bru ltar bshig nas/} /{khyod ni yongs su mya ngan 'das//} tilaśo rūpakāyaṃ ca bhittvāsi parinirvṛtaḥ śa.bu.115kha/146; dra. {til 'bru bzhin/} til 'bru bzhin|tilaśaḥ — {'di ltar rdo rje'i ting 'dzin gyis/} /{sku gdung til 'bru bzhin rlags nas//} yastvaṃ samādhivajreṇa tilaśo'sthīni cūrṇayan śa.bu.115kha/144; dra. {til 'bru ltar/} til sbyang|vāhaḥ — {til sbyang nas ni lo brgya zhing /} /{til gcig phyung bas zad gyur pa/} /{chu bur can gyi tshe yin te/} /{gzhan gyi tshe ni nyi shur 'gyur//} vāhād varṣaśatenaikatiloddhārakṣayāyuṣaḥ \n arvudād viṃśatiguṇaprativṛddhyāyuṣaḥ pare \n\n abhi.ko.3.84; {yul ma ga d+ha'i til gyi sbyang khal brgyad cu pa} viṃśatikhārīko māgadhastilavāhaḥ abhi.bhā.154kha/535; dra. {sbyang /} til mar|= {'bru mar} tailam, tilādijātasnehaḥ — {med pa nam mkha'i me tog la sogs pa'am/} {bye ma rnams la til mar ni gang du yang bya bar nus pa ma yin te} na hyasanto vyomakusumādayaḥ kvacidapi śakyante kartum, sikatāsu vā tailam ta.pa.221ka/913. til mar gyis bskus|tailābhiṣeko dattaḥ — {yongs su mya ngan las 'das pa'i 'og tu yang de'i sku gdung gi mchod rten brtsigs nas blon po'i tshogs dang bcas pas til mar gyis bskus} parinirvṛtasya ca śarīrastūpaṃ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ a.śa.243kha/223. til mar mkhan|tailī, tailakāraḥ — {til mar mkhan ma} tailinī vi.pra.162ka/3.126. til mar mkhan ma|tailinī, tailakārapatnī — {zlum skor bzhi pa sku'i 'khor lo'i gnas la shar du lcags mkhan ma dang}…{byang du til mar mkhan ma dang} caturthaparimaṇḍale kāyasthāne pūrve lohakārī…uttare tailinī vi.pra.162ka/3.126. til mar snod|kūpakaḥ, tailapātram śrī.ko.166ka \n til mar tshigs ma|kiṭṭam, telakalkaḥ śrī.ko.164ka \n til mar lhag ma|kuśikaḥ, tailaśeṣaḥ śrī.ko.166ka \n til zhing|= {til gyi zhing /} til li pa|= {ti lo pa/} til sa|tilyam, tilakṣetram mi.ko.34kha; dra. {til gyi zhing /} tiSh+ya'i 'bras bu|= {skyu ru ra} tiṣyaphalā, āmalakī ṅa.ko.145/rā.ko.2.624. tu|=(v (9)) vibhaktīpratyayaḥ ({su ru ra du na la tu/} /{la don rnam pa bdun yin te/} /{rnam dbye gnyis bzhi bdun pa dang /} /{de nyid tshe skabs rnams la 'jug}…{ga ba drag mthar tu//}) — {mchog tu reg par gyur} spṛśatyatiśayam a.ka.29ka/53.22; {tshig tu smras pa} vācaṃ bhāṣate a.śa.261ka/239; {mchog tu dga' bar gyur} bhṛśaṃ nananduḥ a.ka.191kha/21.86; {sdig pa'i grogs po'i lag tu song ba} pāpamitrahastagatāḥ su.pa.33ka/12; {nyi ma nub tu cha ba'i tshe} ādityasyāstaṃgamanakāle ga.vyū.159kha/243; {kun tu bzang po} samantabhadraḥ la.a.97ka/44; {shin tu brtse ba med pa} atinirdayaḥ sū.a.143kha/21; \n\n•tasil–pratyayatvena prayogaḥ — {kun tu bzang po} sarvatobhadraḥ a.ko.2.1. 10; {gcig tu bsdus te} ekato'bhisaṃkṣipya a.sā.131kha/75; {mchog tu} agrataḥ bo.bhū.152kha/197; \n\n•tral–pratyayatvena prayogaḥ — {gcig tu} ekatra ta.pa.280ka/1027; {kun tu} sarvatra sū.a.227ka/138. tu ba ri ka|tuvarikā, śasyabhedaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te/} {so ba dang}…{bzhi pa ni sran chung dang nyungs kar dang kaM gu dang tu ba ri ka dang bar wa Ti kA'o//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham \n dhānyaṃ…caturtham masūrikāḥ, śuklasarṣapāḥ, kaṅguḥ, tuvarikāḥ, varvaṭikāḥ vi.pra.149kha/3.96. tu ru ka|= {tu ru ska/} tu ru ska|turuṣkaḥ, gandhadravyabhedaḥ — {a ga ru'i yam shing la tu ru ska'i 'bru mar gyis btags pas ni dri za la sbyin sreg bya'o//} agurusamidhānāṃ turuṣkatailāktānāṃ gandharvāṇāṃ…juhuyāt ma.mū.212ka/231. tu rus ka|= {tu ru ska/} tu ruska|= {tu ru ska/} tu lA|= {pa la brgya} tulā, palaśatam mi.ko.22ka \n tug tug zer ba|vi. khiṇikhiṇāyantī — {mtha' 'khob tu mchil lham dag bcang bar bya'o//}…{khra bo bkra ba dag mi bcang ngo //}…{tug tug zer ba dag mi bcang ngo //} dhārayet pratyanta upānahau…na citropacitrām…na khiṇikhiṇāyantīm vi.sū.74kha/91. tub tud po|paruṣam ma.vyu.7492. tum bu ru|nā. tumburuḥ, yakṣaḥ — {de bzhin du gang gzhan yang gzhon nu ma bzhi gnod sbyin ma chen po'i ming po tum bu ru zhes bya ba yang dag par rten pa/} {gru'i theg pa la yang dag par zhon pa/} {'jig rten thams cad kyis rab tu mchod pa/} {sems can rnams rjes su 'dzin par byed pa de dag kyang cho ga 'di bzhin du bya'o//} evaṃ yāpi tāḥ catuḥkumāryaḥ mahāyakṣiṇyā bhrātuḥ tumburusametā…nauyānasamārūḍhāḥ sarvalokasupūjitāḥ sattvānugrahakārikāḥ teṣāmapyeṣa eva vidhiḥ ma.mū.289kha/448. tur tur|tvarā śa.ko.517. tul pa|=(prā.) = {gad mo dgod pa/} te|=({Me dtn}) nipātaśabdaḥ ({te de ste gsum lhag bcas te/} /{na ra la sa drag mthar te//}) — {nyan thos ma nges rnam gnyis te/} /{theg don mthong dang ma mthong ba//} śrāvako'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ \n sū.a.175ka/69; {shin tu mdzes te gzhan du ni/} /{grong pa nyid kyi nus pa brten//} atisundaramanyatra grāmyakakṣāṃ vigāhate \n\n kā.ā.1.95; {gtor te gtang} kṣipeyam vi.va.217kha/1.94; {brtun te sbyor ba} uttaptaprayogaḥ bo.bhū. 109ka/140; \n\n•ktvā–pratyayatvena prayogaḥ — {ting nge 'dzin du gnas pas dpral bar thal mo sbyar te phyag 'tshal lo//} samādhistho lalāṭe'ñjaliṃ kṛtvā praṇamet sa.du.185/184; {thob gyur te} labdhvā bo.a.6.59; {dris te spang bar bya} pṛṣṭvā ca varjayet bo.a.5.93; \n\n•lyap–pratyayatvena prayogaḥ — {tog brdungs pa'i sgras dus bstan te slar song ngo //} kāṣṭhasaṃghaṭṭanaśabdena kālaṃ nivedyāpakrāmati sma jā.mā.100ka/115; {brten te} niśritya abhi.sphu.224ka/1006; {sbyor ba rnams kyang nyer mtshon te//} prayogānupalakṣya ca kā.ā.1.2; {zhabs gnyis la gtugs te} pādayośca nipatya vi.va.168ka/1.57. te por|prā. 1. = {shin tu} ati — {te por ngo tsha ba} atilajjanā sū.a.142kha/20; atyartham ma.vyu.6774; bhṛśam ma.vyu.6775; vāḍham ma.vyu.6776 2. su — {te por grang nas dbyung ngo //} suśītalasyāpanayanam vi.sū.8ka/8. te por mchongs pa|atyantīnaḥ, ūrjjasvalaḥ — {shin tu phul byung ba'i stobs rtsal ldan pa la/} ūrjjasvalaḥ {shin tu stobs ldan/}…atyantīnaḥ {te por mchongs pa} mi.ko.48kha \n te bor|= {te por/} te lo pa|nā. tailikapādaḥ, siddhācāryaḥ lo.ko.915; dra. {ti lo pa/} {til brdung /} te se|= {ti se} nā. kailāsaḥ, parvataḥ — {te se'i gangs dang 'dra ba yi/} /{glang chen 'di ni btsal ba yis/} /{'jig rten 'di dag ya mtshan gyis/} /{yid ni rab tu dang bar mdzod//} kailāsaśikharābhasya pradānādasya dantinaḥ \n kuruṣva tāvallokānāṃ vismayaikarasaṃ manaḥ \n\n jā.mā.47kha/56; dra. {ti se'i gangs/} te ser gnas pa|= {u ma'i bdag po} kailāsaniketanaḥ, śivaḥ cho.ko.334/rā.ko.1.199. te'u lo|chuchundaraḥ, jantuviśeṣaḥ — {te'u lo pa'i cho ga} chuchundarakalpaḥ ka.ta.472. to|=({rdzogs tshig}) vākyasya pūrṇatābodhakaḥ nipātaśabdaḥ ({go ngo do no bo mo 'o//} {ro lo so to slar bsdu ste/} /{rdzogs tshig zla sdud ces kyang bya//} {drag yod to}) — {'di ltar rjes su bstan to//} iti samanuśaśāsa jā.mā.178ka/207; {bshad zin to//} niveditam ta.pa.194kha/853; {thogs pa med pa'i spobs pa thob par gyur to//} asaṅgapratibhānatāpratilambho'bhūt sa.pu.122kha/196; {dbang po tshang ba thob par gyur to//} indriyāṇi paripūrṇāni pratilabhante a.śa.57kha/49; {mthon por gnas par gyur to//} uccaistvena sthito'bhūt la.vi.181kha/276; {nor med pa rnams kyang nor rnyed par gyur to//} adhanā dhanāni pratilabhante a.śa.58ka/49; {shing shun rnams kyang brtul to//} valkalānyabhisaṃkṣeptumārabdhaḥ a.śa.104kha/94. to ta lA|nā. totalā, patradevī — {de nas drag mo'i mdun gyi 'dab ma la go+o rI dang gaM gA dang rtag ma dang myur ma dang to ta lA dang mtshon byed ma dang dmar ser ma dang nag mo ste/} {de bzhin gang na drag mo gtso mo'i pad+ma nor gyi 'dab ma la'o zhes pa byang du'o//} tato raudryāḥ pūrvapatrādau gaurī, gaṅgā, nityā, turitā, totalā, lakṣmaṇā, piṅgalā, kṝṣṇā tathāṣṭau kamalavasudale nāyikā yatra raudrītyuttare vi.pra.41kha/4.32; vi.pra.132ka/3.64. to Ta ka|pā. toṭakam, vṛttaviśeṣaḥ — {to Ta ka'i rgyud du glu blangs nas} toṭakavṛttenānugāyya la.a.56kha/2. to ma ra|tomaraḥ, astraviśeṣaḥ — {gshin rje'i skyes bu de dag ral gri dang}…{to ma ra dang}…{rtse gsum pa la sogs pa thogs nas} te yamayamapālapuruṣā asi…tomara…triśūlādīnupasaṃgṛhya kā.vyū.204kha/262. to la|tolam, mānaviśeṣaḥ cho.ko.335/rā.ko.2. 651; tolakam \n tog|1. ketuḥ \ni. = {rgyal mtshan} dhvajaḥ — grahabhede dhvaje ketuḥ a.ko.3.3.60; lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu a.ko.3.3.143 \nii. nā. pratyekabuddhaḥ — {'di lta ste spos kyi ngad ldan dang}…{tog dang nye ba'i tog dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong}…{bzhugs par gyur to//} tadyathā gandhamādanaḥ…ketuḥ upaketuḥ…vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra…pratiṣṭhataiḥ ma.mū.99ka/9 \niii. nāmapade — {tog bzang} suketuḥ ma.mū.93kha/5; {rin po che'i tog} ratnaketuḥ a.sā.393ka/222; {tog dkar po} sitaketuḥ ma.mū.99ka/9 2. prahāraḥ — {dge 'dun bsdu ba'i phyir ni rgyud gsum dang de snyed kyi tog dag go//} saṃghasannipātārthaṃ tisro ghumāḥ tāvantaḥ prahārāḥ vi.sū.56kha/71; dra. {tog brdungs pa/} tog dkar|= {tog dkar po/} tog dkar po|nā. sitaketuḥ, pratyekabuddhaḥ — {'di lta ste spos kyi ngad ldan dang}…{tog dkar po dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong}…{bzhugs par gyur to//} tadyathā gandhamādanaḥ…sitaketuḥ…vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyuta…pratiṣṭhitaiḥ ma.mū.99ka/9. tog gi rgyal mtshan|ketudhvajaḥ lo.ko.916. tog gi 'od|ketuprabhaḥ lo.ko.916. tog can|stambhaḥ śa.ko.519. tog chen po dang ldan pa'i rgyal po|vi. mahāketurājaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{tog chen po dang ldan pa'i rgyal po zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…mahāketurāja ityucyate la.vi.205kha/309. tog dang ldan pa|= {tog ldan/} tog ldan|ketumat lo.ko.916. tog brdungs pa|kāṣṭhasaṃghaṭṭanam — {tog brdungs pa'i sgras dus bstan te slar song ngo //} kāṣṭhasaṃghaṭṭanaśabdena kālaṃ nivedyāpakrāmati sma jā.mā.100ka/115. tog tse|1. = {rko byed} khanitram, avadāraṇam — khanitramavadāraṇam a.ko.2.9.12; khanyate bhūmiraneneti khanitram a.vi.2.9.12 2. kuddālaḥ, hastacihnaviśeṣaḥ— {da ni sgrol ma la sogs pa'i rigs las skyes pa rnams kyi mtshan ma sum cu rtsa drug gsungs te/}…{sgrol ma'i ral gri dang}…{drag spyan ma'i tog tse dang} idānīṃ tārādikulotpannānāṃ ṣaṭtriṃśaccihnānyucyante…khaḍgaḥ tārāyāḥ…kuddālaṃ raudrākṣyāḥ vi.pra.169ka/3.158. rtog tse zhabs|nā. kuddālapādaḥ, siddhācāryaḥ — {bsam gyis mi khyab pa zhes bya ba phyag rgya chen po thob pa'i slob dpon tog tse zhabs kyis mdzad pa rdzogs so//} ityacintyādvayakramopadeśaḥ samāptaḥ \n kṝtiriyaṃ mahāmudrāsiddhaśrīkuddālapādānām a.kra.306/208. tog bzang|nā. suketuḥ, tathāgataḥ — {'di lta ste/} {lag bzang dang rin chen bzang po dang}…{tog bzang dang}…{shAkya thub pa dang /} tadyathā subāhuḥ, suratnaḥ…suketuḥ…śākyamuniśceti ma.mū.93kha/5. tog 'od|ketuprabhaḥ lo.ko.916. tra yam bu ka|tryambukaḥ, kīṭaviśeṣaḥ — {sbrang bu tre ma} ({tra yam} ) {bu ka dang tre la ta dag 'jug nas/} {bcom ldan 'das kyis bka' stsal pa/} {sgo glegs gzhug par bya'o//} tryambukatrailāṭāḥ praviśanti \n bhagavānāha—kavāṭikā dātavyā vi.va.186kha/2.110. tram bu ka|= {tra yam bu ka/} tri pu Ta|tripuṭaḥ, śasyabhedaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te/} {so ba dang}…{dang po lnga'o//}…{gsum pa ni mau Tha dang tri pu Ta dang yungs nag dang nas dang mon sran no//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham \n dhānyaṃ…prathamapañcakam \n…tṛtīyam mauṭham, tripuṭaḥ, kṝṣṇasarṣapāḥ, yavāḥ, māṣāḥ vi.pra.149kha/3.96. tri pu ri|= {grong gsum pa} nā. tripurī, pradeśaḥ śa.ko.514. tri p+ti ka|vi. tṛptikaram — {bza' ba tri p+ti ka zhes bya/} /{tshod ma mA la tin d+ha nam//} bhakṣaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanam \n\n he.ta.19ka/60. tri sha ku ni|nā. triśakunī, upakṣetram — {nye zhing tri sha ku ni ste/} /{ko sa la 'ang nye ba'i zhing //} triśakunyupakṣetraṃ syāt kosalaścopakṣetrakam \n\n sa.u.9.16. tri shu la|= {rtse gsum pa} triśūlam, astraviśeṣaḥ śa.ko.520. tre ma bu ka|= {tra yam bu ka} tre la ta|trailāṭaḥ, kīṭaviśeṣaḥ — {sbrang bu tre ma} ({tra yam}) {bu ka dang tre la ta dag 'jug nas/} {bcom ldan 'das kyis bka' stsal pa/} {sgo glegs gzhug par bya'o//} tryambukatrailāṭāḥ praviśanti \n bhagavānāha, kavāṭikā dātavyā vi.va.186kha/2.110. tre la Ta|= {tre la ta/} tron bya|= {tron bya ba/} tron bya ba|kṛ. pratijāgartavyam — {de lta bas na dge slong rnams kyis deng phyin chad 'dug pa dang bya ba dang gso sbyong la tron bya bar rjes su gnang ngo //} tasmādanujānāmi bhikṣubhiradyāgreṇa niṣadyākriyā poṣadhaśca pratijāgartavyaḥ vi.va.184kha/2.108. tron byas|= {tron byas pa/} tron byas pa|bhū.kā.kṛ. jāgṛtam — {spong ba la tron byas pa dang ma byas pa mi shes pa} jāgṛtāṃ (tāma) jāgṛtāṃ prahāṇaṃ na jānāti vi.va.188kha/2.111. tron byed|kri. pratijāgrati — {shes ldan dag chom rkun pa dag ma lhags te/} {'di ltar spong ba la tron byed do//} bhavanto na cauraḥ patitaḥ \n api tu prahāṇaṃ pratijāgrati vi.va.190ka/2.112. tron mdzad|kri. pratijāgṛtha — {'phags pa dag rnam par 'tshe ba la tron mdzad kyi/} {'di na spong ba ga la mchis} āryā viheṭhaṃ pratijāgṛtha, kuto'tra prahāṇam vi.va.190ka/2.112. gtag bzangs|kuvindaḥ, tantuvāyaḥ — {gtag bzangs la sogs pa 'ga' zhig la ltos nas 'bras bu skyed pa yin no zhe na} kuvindādivat kiñcidapekṣya kāryajanaka iti cet vā.ṭī.56ka/9. gtang|= {gtang ba/} gtang ba|mokṣaṇam — {snying rje bas ri dwags la sogs pa gtang bas} kāruṇyānmṛgādimokṣaṇe śi.sa.94ka/93; utsarjanam mi.ko.130ka \n gtang bar|tyaktum — {de mthong gtang bar yongs ma nus//} tāṃ dṛṣṭvā tyaktuṃ naiva śaśāka saḥ a.ka.179ka/20.44. gtang bar dka'|= {gtang bar dka' ba/} gtang bar dka' ba|vi. dustyajam — {rang bzhin nges par gtang bar dka'//} svabhāvaḥ kila dustyajaḥ a.ka.212kha/87.33; {gtang bar dka' ba rnam pa du ma gtang //} saṃtyakta dustyajamanekaṃ rā.pa.238kha/135. gtang bar bya|= {gtang bya} \n\n•kṛ. preṣaṇīyam — {de nas rdo rje slob dpon gyis}…{de rnams thams cad rang gi gnas su gtang bar bya'o//} tataste svasthāne preṣaṇīyā vajrācāryeṇa sarve vi.pra.181ka/3.199; tyaktavyam — {gtang bya zhes bya ba ni gal te mya ngan las 'das pa'i tshe lus la sogs pa thams cad bdag gis nges par btang la 'gro bar bya ba yin pa} tyaktavyaṃ cediti \n nirvāṇasamaye yadi sarvamātmabhāvādi avaśyaṃ parityajya yātavyaṃ mayā bo.pa.71kha/40; \n\n•kri. prasthāpayet — {dge slong 'ga' zhig rang gi phyir bcos pa'i don du gnas gzhan du gtang bar bya} svapratikriyārthamavāsāntare kaścit prasthāpayeyuḥ pratigṛhītasaṃvaram vi.sū.58ka/74. gtang bar bya ba|= {gtang bar bya/} gtang bar byos shig|kri. tyajyatām — {ji srid bdag ni dbang ba'i sa/} /{de srid gtang bar byos shig ces//} yāvatī madvaśā bhūmistāvatī tyajyatāmiti \n\n a.ka.40ka/4.42. gtang bar mdzod|kri. tyajyatām — {'khor ba snying po med pa'i khyim/} /{gdon ngan 'di ni gtang bar mdzod//} tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ \n\n a.ka.102ka/10.27. gtang bar 'os|kṝ. tyājyam — {gang gi mthu las chags pa bral rnams kyis/} /{chu gter ske rags ldan pa btang} ({gtang} ) {bar 'os//} yasya prabhāvādvirataspṛhāṇāṃ tyājyeva ratnākaramekhalā bhūḥ \n\n a.ka.202kha/22.97. gtang bar 'os pa|= {gtang bar 'os/} gtang bya|= {gtang bar bya/} gtang bya ba|= {gtang bar bya/} gtang mi bya|kṝ. na vimocyam — {byang chub sems nyid rtag tu gtang mi bya//} na vimocyaṃ hi sadaiva bodhicittam bo.a.1.8. gtang yas|neluḥ, saṃkhyāviśeṣaḥ ma.vyu.7892; nelaḥ ma.vyu.7764. gtang rag|svaraguptiḥ — {gnyug mar gnas pa'i mtshan ma 'di lta ste/} {dge slong gnyug mar gnas pa dag gi 'khar ba'i sgra dang rting sgra dang skad sel ba'i sgra dang lde mig gi sgra dang lde mig kyog po'i sgra dang gtang rag dag thos na} gṛhṇanti…naivāsikanimittāni \n (tadyathā) yaṣṭiśabdaṃ padaśabdamutkāsanaśabdaṃ bhāṇḍakaśabdaṃ kuṇḍikāśabdaṃ naivāsikānāṃ bhikṣūṇāṃ svaraguptim vi.va.308kha/2.131. gtad|= {gtad pa/} {gtad de/} {o nas/} {o la} nibadhya — {dmigs pa la ni sems gtad nas} nibadhyālambane cittam sū.a.191ka/89; upanibadhya — {rkang pa'i mthe bo gcig la sems gtad nas rkang pa'i mthe bo myugs par lta ba nas} ekasmin pādāṅguṣṭhe mana upanibadhya pādāṅguṣṭhaṃ klidyamānaṃ paśyati abhi.sphu.162ka/896; uddiśya — {bdag cag lnga brgya khyod la ni/} /{bsam pa gtad la yang dag 'ongs//} śatāni pañca saṃprāptāstvāmuddiśyāśayā vayam \n\n a.ka.325ka/41.8; nikṣipya — {de nas blon po dag la de/} /{skye rgu bskyab pa'i phyir gtad nas//} prajātrāṇāya nikṣipya taṃ mahāmātyayostataḥ \n a.ka.311ka/40.49; arpayitvā — {bdag po rnams la gnag gtad de 'ong bar 'gyur} svāmināṃ gāṃ arpayitvā āgamiṣyati vi.va.148kha/1.37; dattvā — {lag pa la 'gram pa gtad nas} kare kapolaṃ dattvā vi.va.166ka/1.55. gtad du gsol|kri. samarpayiṣyasi lo.ko.918. gtad pa|•saṃ. 1. arpaṇam — {mtshungs par lag pa gtad pas} tulyahastārpaṇena a.ka.83kha/63.9; {e ma'o gzhan la phan pa'i blo re res/} /{sa 'di khyod la gtad pa mgon dang bcas//} aho parānugrahapeśalā matistvadarpaṇānnāthavatī bata kṣitiḥ \n\n jā.mā.45kha/54; pumānupanidhirnyāsaḥ pratidānaṃ tadarpaṇam a.ko.2.9.81; samarpaṇam; dra. {gtad par bya} samarpayet vi.pra.159ka/120; samarpaṇā — {dge ba mi 'phel na de byed pa gzhan la gtad par gsol bar bya'o//} avṛddhau kuśalenānyatra tatkārakerasamarpaṇāṃ (oke samarpaṇāṃ) yāceta vi.sū.9kha/10; avadhānam — {dbugs rngub pa dang dbugs 'byung ba de yang gtad pas bsgrub par bya ba yin pa'i phyir de dag dang mtshungs par mi ldan no//} tasyāścānāpānasmṛteravadhānasādhyatvāt tābhyāmasamprayogaḥ abhi.sphu.163ka/898; dānam — {sems gtad pa} avadhānadānam vi.sū.32ka/40; vi.sū.27ka/33; \n\n•bhū.kā.kṛ. arpitam — {mig gtad pa} arpitadṛśaḥ kā.ā.2.260; samarpitam — {sa yi spyod pas mchod sbyin 'bras/} /{b+h+r}-{i gu'i bu la gtad pa'i tshe//} samarpite yajñaphale bhārgavāya mahībhujā \n\n a.ka.26kha/3.83; dattam — {lam der mig ni gtad pa yi//} tatpathe dattanayanaḥ a.ka.297kha/108.44; niviṣṭam — {chu grang ldan pa'i bum par mig gtad cing//} śītāmbubhṛṅgāraniviṣṭadṛṣṭiḥ a.ka.56kha/59.67; nibaddham — {re ba khyod la gtad pa'i yab//} nibaddhāśaḥ pitā tvayi a.ka.222ka/24.160; saṃnyastam — {de nas bcom ldan 'das kyis de skye dgu'i bdag mo chen mo la gtad de des de rab tu byung ste} tato bhagavatā mahāprajāpatyāḥ saṃnyastāḥ \n tatastayā pravrājitā a.śa.190kha/176; upanītam — {de yis gtad pa'i mtshon rnon gyis//} tayopanītena śitaśastreṇa a.ka.15ka/51.12. gtad pa nyid du bya|deyatvam — {de dge skos la gtad pa nyid du bya'o//} upadhivārikasya deyatvam vi.sū.15ka/17. gtad par bya|= {gtad bya} \n\n•kṛ. arpaṇīyam — {gtams pa'i nor bzhin gzhan la gtad bya ba/} /{rigs kyi bu mo bsam pa'i 'bras bu nyid//} nyāsārthatulyā hi parārpaṇīyāścintāphalā eva kulasya kanyāḥ \n\n a.ka118kha/65.13; ābhogaḥ karaṇīyaḥ — {las gcig tu nges par dkar ba rnams 'ba' zhig la gtad par bya'o//} ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ a.śa.111ka/101; \n\n•kri. arpayet — {dge tshul nyid du nye bar sgrub par byed pa'i dge slong la gtad par bya'o//} śrāmaṇeratvopanāyine'rpayet bhikṣave vi.sū.2ka/1; samarpayet — {de nas phyag rgya gtad bya ste//} tato mudrāṃ samarpayet vi.pra.159ka/3.119; vi.pra.159ka/3.120; dadīta — {de la gtad par bya'o//} tasmai dadīta vi.sū.65kha/82. gtad par bya ba|= {gtad par bya/} gtad par byas pa|= {gtad byas/} gtad bya|= {gtad par bya/} gtad bya ba|= {gtad par bya/} gtad byas pa|= {gtad byas/} gtad len byed pa|= {brje ba} paridānam, vinimayaḥ mi.ko.42ka \n gtan|= {gtan du} avya. nityam — {nus pa 'bras bus gtan rjes dpog/} nityaṃ kāryānumeyā ca śaktiḥ ta.sa.79ka/736; atyantam — {sdig pa thams cad gtan mi byed pa} sarvasya pāpasyātyantamakaraṇam abhi.sphu.195ka/957; {sdug bsngal gtan 'byung ba med pa} duḥkhasyātyantamanutpādaḥ ra.vi.80kha/11. gtan du|= {rtag par} avya. sadā — {de ni gtan du 'byung bar 'gyur} sā sadābhāvinī bhavet ta.sa.91kha/825; {rtag pa gtan du gnas pa'i tshad ma ni yod pa ma yin te} na khalu sadā sthāyi nityaṃ pramāṇamasti pra.a.28ka/32; sadaiva {rtag nyid phyir dang ltos med phyir/} /{chos dang chos min dbang byas pa/} /{gtan du nam mkha' rna ba ni/} /{thams cad longs spyod min par thal//} nityatvādanapekṣatvād dharmādharmāvaśīkṝtam \n sadaiva ca nabhaḥśrotraṃ sarvābhogyaṃ prasajyate \n\n ta.sa.94kha/837; sarvadā — {rig byed ni gtan du yod pa'i phyir ro//} vedasya ca sarvadā bhāvāt pra.a.10ka/12; satatam — {gtan du gnod par byed par gnas pa dag la yang} satatāpakārapravartamāneṣvapi pra.a.99kha/107; atyantam — {'jig rten yod pa ji srid pa de mnyam par 'jug pas te/} {gtan du zhes bya ba'i tha tshig go/} yāvallokasya bhāvastatsamānayā gatyā, atyantamityarthaḥ sū.a.152kha/36; sākṣāt — {de ni bdag med pa'i ngo bos gtan du bzlog pa nyid do//} sa nairātmyabhāvāt sākṣādeva nivartate pra.a.109ka/116. gtan nas|sarvadā — {gang zhig la ni nyes pa kun/} /{gtan nas yong ye mi mnga' zhing /} /{gang la'ang rnam pa thams cad du/} /{yon tan thams cad gnas gyur pa//} sarvadā sarvathā sarve yasya doṣā na santi ha \n sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ \n\n śa.bu.110ka/1. gtan khrims|= {sdom pa} yamaḥ — {ya maH sdom pa ste gtan khrims} mi.ko.12ka \n gtan du 'gyur|sarvadā bhavet — {don ni gsal bar byed nus pa/} /{rtag pa kho nar gnas pa'i phyir/} /{de rgyu don la rtogs pa yang /} {thams cad la ni gtan du 'gyur//} arthadyotanaśakteśca sarvadaiva vyavasthiteḥ \n taddheturarthabodho'pi sarveṣāṃ sarvadā bhavet \n\n ta.sa.97ka/862. gtan du spangs pa|pā. atyantaprahāṇam, prahāṇasampadbhedaḥ — {spangs pa phun sum tshogs pa yang rnam pa bzhi ste/} {nyon mongs pa thams cad spangs pa dang gtan du spangs pa dang}…{ting nge 'dzin dang snyoms par 'jug pa'i sgrib pa thams cad spangs pa'o//} caturvidhā prahāṇasampat \n sarvakleśaprahāṇam, atyantaprahāṇam…sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca abhi.bhā.58ka/1097. gtan du ba|vi. ātyantikam, o tikī — {mdor bsdu na bdag dang gzhan gyi don ni rnam pa bcur rig par bya'o//} {'ba' zhig dang}…{gtan du ba dang gtan du ba ma yin pa'o//} samāsato daśavidhaḥ svaparārtho veditavyaḥ \n kevalaḥ …ātyantikaḥ, anātyantikaśca bo.bhū.12kha/15; {sangs rgyas thams cad dang thun mong ba dang gtan du ba'i phyir zad mi shes pa yang yin no//} sādhāraṇaṃ sarvabuddhaiḥ akṣayamātyantikatvāt sū.a.181ka/76; {sems bskyed pa de'i ldog pa la yang rnam pa gnyis te/} {gtan du ba dang gtan du ba ma yin pa'o//} {de la gtan du ba ni 'di ltar sems lan cig log nas phyis byang chub kyi phyir mi skyed pa'o//} tasya ca cittotpādasya vyāvṛttirapi dvividhā \n ātyantikī cānātyantikī ca \n tatrātyantikī yatsakṛdvyāvṛttaṃ cittaṃ na punarutpadyate bodhāya bo.bhū.8ka/9. gtan du ba ma yin pa|vi. anātyantikam, o tikī — {mdor bsdu na bdag dang gzhan gyi don ni rnam pa bcur rig par bya'o//} {'ba' zhig dang}…{gtan du ba dang gtan du ba ma yin pa'o//} samāsato daśavidhaḥ svaparārtho veditavyaḥ \n kevalaḥ…ātyantikaḥ, anātyantikaśca bo.bhū.12kha/15; {de la rab tu 'gyur ba ni 'jig rten pa'i dngos grub gtan du ba ma yin pa'i phyir ro//} tatra prabalā laukikī siddhiranātyantikatvāt sū.a.208ka/111; {de ni gtan du ba min te/} /{rgyu la gags sogs srid phyir ro//} tadanātyantikaṃ hetoḥ pratibandhādisambhavāt \n pra.a.127kha/136; {sems bskyed pa de'i ldog pa la yang rnam pa gnyis te/} {gtan du ba dang gtan du ba ma yin pa'o//}…{gtan du ba ma yin pa ni 'di ltar sems log kyang byang chub kyi phyir yang dang yang skye bar 'gyur ba'o//} tasya ca cittotpādasya vyāvṛttirapi dvividhā \n ātyantikī cānātyantikī ca \n…anātyantikī punaḥ yadvyāvṛttaṃ cittaṃ punaḥ punarutpadyate bodhāya bo.bhū.8ka/9. gtan du ba min|= {gtan du ba ma yin pa/} gtan du ba'i sman|pā. satatabhaiṣajyam, bhaiṣajyabhedaḥ — {sman ni rnam pa gnyis te/} {gtan du ba'i sman dang na ba'i rkyen sman no//} tatra dvividhaṃ bhaiṣajyam \n satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca śi.sa.73ka/71. gtan du mi skye ba'i chos nyid du gyur pa|vi. atyantamanutpattidharmatāmāpannam — {re zhig gal te dgra bcom pa la gang gis na nyon mongs pa rnams gtan du mi skye ba'i chos nyid du gyur pa de lta bu'i gnyen po zhig skyes na ni ji ltar na yang yongs su nyams par 'gyur} yadi tāvadarhanstadrūpaḥ pratipakṣa utpanno yena kleśā atyantamanutpattidharmatāmāpannāḥ, kathaṃ punaḥ parihīyate abhi.bhā. 34kha/1001. gtan du mi srid|= {gtan du mi srid pa/} gtan du mi srid pa|vi. atyantāsambhavī — {shes bya nyid la sogs pa'i gtan tshigs ni mthun pa'i phyogs dang mi mthun pa'i phyogs thun mong ba nyid du shin tu grags pa yin zhing gnod byed du 'gyur ba de ni gtan du mi srid pa'i phyir rtog pa dang ldan pas khas blang bar mi bya ste} yasya hi jñeyatvādayaḥ sapakṣavipakṣasādhāraṇatvenā(tvenāti) pratītā api santo bādhakā bhavanti, so'tyantāsambhavīti na prekṣāvatā'bhyupeyaḥ ta.pa.264ka/997. gtan du zhi bar mi byed pa|anatyantaśamanam — {so so'i skye bo ni gtan du zhi bar mi byed pa'i phyir don dam pa'i dge sbyong ma yin no//} anatyantaśamanānna pṛthagjanaḥ paramārthaśramaṇaḥ abhi.bhā.29kha/979. gtan du bzhugs pa|nivāsaḥ — {de na yun ring du bzhugs pa'ang mi rigs la/} {gtan du bzhugs par yang dgongs par mi rigs so//} na nastatra ciraṃ vicarituṃ kṣamaṃ nivāsāya vā cittamabhināmayitum jā.mā.119kha/138. gtan nas 'jig|= {gtan nas 'jig pa/} gtan nas 'jig pa|niranvayo vināśaḥ — {gzhan la yang med pa las skye ba'i skye ba can nyid dang yod pa gtan nas 'jig pa'i mi rtag par grub pa yin no//} parasya cāsata utpāda utpattimattvam, sataśca niranvayo vināśo'nityatvaṃ siddham nyā.ṭī.73kha/192. gtan nas med|= {gtan nas med pa/} gtan nas med pa|1. atyantāsattvam — {'o na de lta na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam} nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameva ta.pa.206ka/880 2. pā. atyantābhāvaḥ, abhāvabhedaḥ — {mgo yi yan lag dma' ba dang /} /{ri bong rwa sogs ngo bo yis/} /{'phel dang mkhrang ba spangs pa ste/} /{gtan nas med pa brjod pa yin//} śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ \n śaśaśṛṅgādirūpeṇa so'tyantābhāva ucyate \n\n ta.pa.323ka/361; dra. {gtan med pa/} gtan nas zad par 'gyur|paryādānaṃ gacchati ma.vyu.2579. gtan pa|1. argalaḥ (olam, olā), kapāṭabandhakakāṣṭhaviśeṣaḥ — {khyod kyi sgo bkum gtan pa dam stsal su yang chab sgo 'byed mi 'gyur//} dvārāste pithitā dṛḍhārgalakṛtā ko dāsyate tāṃ tava \n la.vi.109kha/159; {khyim gyi nang na}…{gtan pa ni bcug} gṛheṣu…susthāpitārgaleṣu śi.sa.117kha/115; argaḍaḥ ma.vyu.5581 2. phalakam, paṭṭam — {de'i thal gong rgyas shing lus shin tu rgyas pa}…{lus rin po che'i gtan pa shin tu phyis pa bas kyang lhag par gsal bar gyur to//} citāntarāṃsaḥ khalu punarabhavat sūpacitaśarīraḥ…maṇiphalakavisṛṣṭātirekadyutigātraḥ ga.vyū.233ka/310. gtan pa dbye ba'i lcags sbu gu|kuñcikā ma.vyu.9441. gtan pa med|= {gtan pa med pa/} gtan pa med pa|vi. (avya. ca) nirargalam — {rgyal po gtan pa med pa'i mchod sbyin byed kyis} rājā nirargalaṃ yajñaṃ yajati vi.va.155kha/1.43. gtan pa sri ba med pa'i mchod sbyin|nirargaḍayajñāḥ ma.vyu.2867; dra. {gtan pa med pa/} gtan phabs|= {nges pa} nirṇayaḥ, niścayaḥ — atha samau nirṇayaniścayau a.ko.1.5.3; puruṣasaṃdehābhāvaṃ nitarāṃ nayatīti nirṇayaḥ a.vi.1.5.3. gtan mi byed pa'i sdom pa|pā. atyantamakaraṇasaṃvaraḥ, akaraṇasaṃvaraḥ — {gzhan dag la yang sdig pa rnam pa lnga gtan mi byed pa'i sdom pa thob pa'i phyir dang nyon mongs pa mi dge ba phal cher spangs pa'i phyir rnam grangs pa'i skyes bu dam pa nyid yod mod kyi} anyeṣāmapyasti pāryāyikaṃ satpuruṣatvam \n pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt, prāyeṇākuśalaprahāṇācca abhi.bhā.24ka/957. gtan med|= {gtan med pa/} gtan med pa|•vi. \ni. atyantāsat — {gtan tshigs} (? {gtan du} ) {med pa'i bong bu'i rwa la sogs pa la shar la sogs pa'i phyogs cha'i dbye ba dang ldan par 'gyur ba yang ma yin la} na hi kharaviṣāṇādayo'tyantāsantaḥ pūrvādidigbhāgabhedavanto bhavanti ta.pa.115ka/680 \nii. asamañjasam — {gal te bdag nyid chen po zhes/} /{bya ba gzhan don byed na ni/} /{rtogs pa sngon byed mi 'gyur te/} /{de lta yin na gtan med nyid//} mahānubhāvatā nāma paropakaraṇaṃ yadi \n aprekṣāpūrvakāritve tathā satyasamaṃjasam \n\n pra.a.137kha/147 \niii. = {gtan pa med pa/} \n\n•pā. atyantābhāvaḥ, abhāvabhedaḥ — {'dir med pa zhes bya ba gang las dgongs pa mi shes pas/} {gtan med par rab tu bstan pa'i phyir}…{brjod do//} na vijñāyate katamo'trābhāvo'bhipreta ityatyantā'bhāvapradarśanārthamucyate ma.ṭī.212kha/37; dra. {gtan nas med pa/} gtan tshig|= {gtan tshigs/} gtan tshigs|1. pā. hetuḥ \ni. sādhanāṅgam — {phyogs chos de chas khyab pa yi/} /{gtan tshigs de ni rnam gsum nyid//} pakṣadharmastadaṃśena vyāpto hetuḥ tridhaiva saḥ \n pra.vā.3.1; {gzung bya'i chos la de yi chas/} /{khyab pa'i gtan tshigs 'di ltar na'o//} grāhyadharmastadaṃśena vyāpto heturitīdṛśam \n ta.sa.51ka/500 \nii. aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4963; 2. = {gtan tshigs nyid} hetutā — {gzhan du mi 'thad pa nyid ni/} /{gang yin de nyid gtan tshigs te//} anyathā'nupapannatvaṃ yasya tasyaiva hetutā \n ta.sa.50kha/496 3. kāraṇam — {de ltar bdag nyid chen po des ming tsam zhig bstan nas/} {rgyang ring du bltas pas chu'i kha dog gyur pa'i gtan tshigs ni ma bstan to//} iti sa mahātmā nāmamātramakathayat…na toyavaivarṇyakāraṇam, dīrghadarśitvāt jā.mā.82kha/95 0. upapattiḥ — upapattiḥ {'thad pa'am gtan tshigs} ma.vyu.4422. gtan tshigs kyi skyon|hetudoṣaḥ, hetvābhāsaḥ — {rigs pa smra ba rnams la yang yang dag pa ma yin pa ma grub pa la sogs pa gtan tshigs kyi skyon gyis ji ltar sun 'byin pa yin zhe na} kathaṃ punarnyāyavādinamasatsvasiddhyādiṣu hetudoṣeṣu nigṛhṇanti vā.ṭī.51kha/3. gtan tshigs kyi 'khor lo|hetucakram — {gtan tshigs kyi 'khor lo gtan la dbab pa} hetucakraḍamaruḥ ka.ta.4209. gtan tshigs kyi bstan bcos|hetuśāstram -{phyi rol gyi bstan bcos rnams ni mdor bsdu na rnam pa gsum ste/} {gtan tshigs kyi bstan bcos dang sgra'i bstan bcos dang gso ba'i bstan bcos so//} bāhyakāni punaḥ śāstrāṇi samāsatastrīṇi \n hetuśāstraṃ śabdaśāstraṃ cikitsāśāstrañca bo.bhū.52ka/68; dra. {gtan tshigs kyi rig pa/} gtan tshigs kyi rig pa|pā. hetuvidyā, vidyāsthānabhedaḥ — {rig pa'i gnas kyis yongs su bsdus pa de dag thams cad ni rig pa'i gnas lnga po dag yin te/} {nang gi rig pa dang gtan tshigs kyi rig pa dang sgra'i rig pa dang nad gso ba'i rig pa dang bzo dang las kyi gnas kyi rig pa'o//} tānyetāni sarvavidyāsthānaparigṛhītāni pañca vidyāsthānāni bhavanti \n adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca bo.bhū.52ka/68; {rig pa'i gnas ni rnam pa lnga ste/} {nang rig pa dang gso ba rig pa dang gtan tshigs rig pa dang sgra rig pa dang bzo'i las kyi gnas rig pa'o//} pañcavidhaṃ vidyāsthānam \n adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca sū.a.176ka/70. gtan tshigs ltar snang|= {gtan tshigs ltar snang ba/} gtan tshigs ltar snang ba|pā. hetvābhāsaḥ 1. hetudoṣaḥ — {tshul gsum las gcig ma smras na yang sgrub pa ltar snang ba yin no//} {smras kyang go bar bya ba dang go bar byed pa gnyis las ma grub pa'am the tshom za na yang ngo //} {chos can dang 'brel ba'i tshul gcig ma grub pa'am the tshom za na ma grub pa'i gtan tshigs ltar snang ba yin te} tatra trayāṇāṃ rūpāṇāmekasyāpi rūpasyānuktau sādhanābhāsaḥ \n uktāvapyasiddhau sandehe vā pratipādyapratipādakayoḥ \n ekasya rūpasya dharmisambandhasyāsiddhau sandehe vā'siddho hetvābhāsaḥ nyā.bi.235ka/188; {de las ldog pa la the tshom za ba'i phyir ma nges par 'gyur te/} {gtan tshigs ltar snang ba'o//} tato vyatirekasya sandehādanaikāntikaḥ syāddhetvābhāsaḥ vā.nyā.327ka/13 2. nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam \n pratijñāhāniḥ…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. gtan tshigs gzhan|pā. hetvantaram, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{gtan tshigs gzhan dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam \n pratijñāhāniḥ…hetvantaram…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. gtan tshigs bzang po|suhetutā, samyaghetutvam — {'di ltar gzhan du mi 'thad pa nyid med na de'i bu nyid la sogs pa yan lag gsum pa can gtan tshigs bzang por ma mthong ste} tathā hi asatyanyathānupapannatve tryaṃśakasyāpi tatputratvāderna dṛṣṭā suhetutā ta.pa.24kha/495. gtan tshigs rig pa|= {gtan tshigs kyi rig pa/} gtan zhi|atyantaśāntiḥ — {de la 'phags pa'i rigs gsum ni bdag gir 'dzin pa'i dngos po 'dod pa de dus su zhi bar byed pa yin no/} /{bzhi pa ni gnyi ga 'dod pa gtan du zhi bar byed pa yin no//} tatra mamakāravastvicchāyāḥ tatkālaśāntaye traya āryavaṃśā bhavanti \n ubhayecchātyantaśāntaye caturtha iti abhi.bhā.9ka/894. gtan zhi ba|= {gtan zhi/} gtan yongs su mya ngan las mi 'da' ba'i chos can|pā. atyantāparinirvāṇadharmā, agotrasthapudgalabhedaḥ — {don 'di la ni rigs med pa la gnas pa yongs su mya ngan las mi 'da' ba'i chos can yin par bzhed do/} /{de yang mdor bsdu na rnam pa gnyis te/} {de'i dus dang gtan yongs su mya ngan las mi 'da' ba'i chos can no//}…{gtan yongs su mya ngan las mi 'da' ba'i chos can ni rgyu dang bral ba ste/} {gang la yongs su mya ngan las 'da' ba'i rigs nyid med pa'o//} aparinirvāṇadharmaka etasminnagotrastho'bhipretaḥ \n sa ca samāsato dvividhaḥ \n tatkālāparinirvāṇadharmā atyantaṃ ca…atyantāparinirvāṇadharmā tu hetuhīno yasya parinirvāṇagotrameva nāsti sū.a.138kha/13. gtan la phab|= {gtan la phab pa/} gtan la phab pa|•kri. niścīyate — {nges par rtogs pa ni gtan la phab pa'o//} nirūpyata iti niścīyate ta.pa.41kha/531; \n\n•saṃ. nirṇayaḥ — {the tshom za ba'i dngos po yod pa na gtan la phab pa'i rgyu mtshan gyi ngo shes pa tshad ma nyid yin no//} sandigdhavastunirṇayanibandhanaṃ pratyabhijñāne prāmāṇyam ta.pa.243ka/201; viniścayaḥ — {thabs dang shes rab gtan la phab pa'i bsdus pa zhes bya ba} prajñopāyaviniścayasamudayanāma ka.ta.2381 \n\n•pā. upadeśaḥ, dvādaśāṅgapravacaneṣvekam ma.vyu.1278; dra. {gtan la phab par bstan pa'i sde/} {gtan la dbab pa'i sde/} \n\n•bhū.kā.kṝ. niścitam — {gsal ba'i mtshan nyid dang ldan pa'i tshad ma gnyis kyis gtan la phab ces bya ba de bsgrub par bya ba'i phyir} spaṣṭalakṣaṇasaṃyuktapramādvitayaniścitam ityetat samarthanārtham ta.pa.1ka/448; nirṇītam — {'dis ni tshad mar rab tu grub pa yang gtan la phab pa yin te} anena prāmāṇyaprasādhanamapi nirṇītam pra.a.160kha/174; dra. {gtan la phab zin/} gtan la phab par bstan pa'i sde|pā. upadeśaḥ, dvādaśāṅgadharmapravacaneṣu ekam — {gtan la phab par bstan pa'i sde ni gang du phyin ci ma log pa'i mtshan nyid du mdo sde la sogs pa'i don bshad pa'o//} upadeśo yatrāviparītena dharmalakṣaṇena sūtrādīnāmarthanirdeśaḥ abhi.sa.bhā. 69ka/96; dra. {gtan la dbab pa'i sde/} {gtan la phab pa/} gtan la phab zin|bhū.kā.kṛ. nirṇītam — {'di ni rang gi don gyi rjes su dpag par gtan la phab zin te} svārthānumānaparicchede nirṇītametat pra.a.130kha/475; nirloḍitam — {yul med pa'i shes pa ni 'ga' yang yod pa ma yin no zhes bya ba 'di ni rnam par shes pa smra ba dpyad par gtan la phab zin to//} ‘nirviṣayo na kaścit pratyayo'sti’ iti nirloḍitametad vijñānavādavicāre ta.pa.330kha/376; carcitam — {zhes rgyas par brtan pa'i dngos po brtag par gtan la phab zin to//} iti carcitametat sthirabhāvaparīkṣāyāṃ vistareṇa ta.pa.223kha/915. gtan la phab zin pa|= {gtan la phab zin/} gtan la phebs pa|nirṇayaḥ, viniścayaḥ — {rtsod pa'i don ni dngos po la gtan la phebs pa yin no//} vastunirṇayo hi vādasyārthaḥ pra.a.173kha/525. gtan la bab|= {gtan la phab/} gtan la dbab|= {gtan la dbab pa/} gtan la dbab pa|•saṃ. niścayaḥ — {dgyes pa'i rdo rje'i dbang gtan la dbab pa zhes bya ba} hevajrābhiṣekaniścayanāma ka.ta.1272; nirṇayaḥ — {gnas la sogs pa gtan la dbab pa} pratiṣṭhādinirṇayaḥ ka.ta.1215; ḍamaruḥ — {gtan tshigs kyi 'khor lo gtan la dbab pa} hetucakraḍamaruḥ ka.ta.4209; \n\n•pā. (nyā., vai.) nirṇayaḥ, padārthabhedaḥ ma.vyu.4534; \n\n•{gtan la phab pa} ityasya sthāne \n gtan la dbab pa'i sde|pā. upadeśaḥ, dvādaśāṅgadharmapravacaneṣvanyatamam mi.ko.103ka; dra. {gtan la phab par bstan pa'i sde/} gtan la dbab par bya|kṝ. niścetavyam lo.ko.920. gtan la 'bebs|= {gtan la 'bebs pa/} gtan la 'bebs pa|1. niścayaḥ — {de la sems pa gang zhe na/} {rab tu dben par chos nges par sems pa la mngon par dga' bas don la mngon par rtog pa dang kun tu dpyod pa dang gtan la 'bebs pa gang yin pa'o//} cintā katamā ? praviveke dharmanidhyānābhiratasya yā'rthābhyūhanā saṃlakṣaṇā niścayaśca bo.bhū.45ka/58; {mi rnams chos la blta pa'i phyir/} /{blo ni rnam pa mang du skyes/} /{khyod ni chos rnams gtan la 'bebs/} /{ji ltar lhags pa bshad du gsol//} dharmaṃ prati manuṣyāṇāṃ bahudhā buddhayo gatāḥ \n niścayastava dharme tu yathā taṃ vaktumarhasi \n\n jā.mā.156kha/180; viniścayaḥ — {de bzhin du kun nas nyon mongs pa can ma yin pa'i sems kyis lung nod pa dang kha ton byed pa dang gtan la 'bebs pa dang} tathā'saṃkliṣṭacittānāmuddeśaḥ svādhyāyo viniścayaḥ bo.bhū.37ka/48; niścayanam —{de dag gi rtogs pa dang ldan pa'i lta ba la sogs pa rnam par dag pa'i go rims bzhin du gzhan dag gis gtan la 'bebs pa'i phyir ro//} tairyathākramamadhigantuḥ parairdṛṣṭyādiviśudghiniścayanāt abhi.sa.bhā.65ka/89; samarthanam — {'di la byang chub sems dpa' ni sems can rnams kyi bya ba de dang de dag la grogs su 'gro ba na/} {bya ba sems pa dang bya ba gtan la 'bebs pa dang}…{la grogs su 'gro ba'o//} iha bodhisattvaḥ sattvānāṃ teṣu teṣu kṛtyeṣu sahāyībhāvaṃ gacchan kṛtyacintāyāṃ kṛtyasamarthane sahāyībhāvaṃ gacchati bo.bhū.78ka/100 2. iṅgā, gaṇanāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//}…{rnam 'byung phrag brgya na de'i mtshan nyid ces bya ste/}…{de'i yang gong na gtan la 'bebs pa zhes bya ba'i grangs yod do//} śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ vibhūtaṃgamānāṃ tallakṣaṇaṃ nāmocyate \n…ato'pyuttari iṅgā nāma la.vi.76kha/103. gtan la 'bebs par byed|kri. 1. (varta.) viniścayaṃ karoti — {mu stegs can dag kyang nyin gcig bzhin du de la blta ba'i phyir 'ongs te/} {de dang lhan cig tu gtan la 'bebs par byed do//} tīrthyāścāsyā ahanyahani darśanāyopasaṃkrāmanti, tayā ca saha viniścayaṃ kurvanti a.śa.198ka/183 2. (?) niścīyatām — {thams cad mkhyen pa nyid du nges par 'dzin te gtan la 'bebs par byed de} sarvajñatvenāvadhāryatām niścīyatām ta.pa.263ka/995. gtan la ma bab pa|vi. anirṇītam — {gal te de lta na sbyar kyang mi nus par 'gyur du 'ong bas/} {gnod pa mi srid par gtan la ma bab par sbyor bar 'os pa ma yin no//} yadyevam anirṇītabādhā'saṃbhavo hetuḥ, mā bhūt bādhāyāḥ saṃbhavapakṣe prayuktasyāpi asāmarthyamiti na prayogamarhati he.bi.252kha/69. gtan shing|= {gtan pa/} gtam|1. ākhyānam, kalāviśeṣaḥ — {mchongs pa dang}…{gtam dang}…{spos sbyar ba la sogs pa'i rgyu rtsal}…{thams cad la} laṅghite…ākhyāne…patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; {rang bzo dang gar gyi cho ga dang gtam dang rol mo dang sgrung gtam dga' ba bskyed pa} kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni da.bhū.214kha/29; ākhyāyikā — {gtam dang sgrung la dga' bar ma yin} nākhyāyiketihāsaratena bhavitavyam la.a.59ka/5; upākhyānam — {de'i phyir 'dir glen pa'i gtam 'ongs pa yin te} tadatra tautopākhyānamāyātam pra.a.48kha/55; ākhyānakam — {gtam snyan skyel ba bya dgas mgu ba'i mis/} /{rgyal po'i mngon par mtho ba'i shis pa brjod//} naraiḥ priyākhyānakadānatuṣṭairāśāsyamānābhyudayaṃ nṛpasya jā.mā.201ka/233; kathā — {'du 'dzi la dga' ba'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas so//} na saṅgaṇikārāmakathāyogānuyogamanuyuktā viharanti a.sā.295kha/166; {bdag gi gtam} ātmakathā a.sā.295kha/167; {chos kyi gtam} dharmakathā a.ka.198kha/22.59; parikathā — {tshul khrims kyi gtam} śīlaparikathā ka.ta.4508; saṃkathā — {khyod kyi yon tan chags pa'i gtam dag gis/} /{khyod kyi grags pa phyogs su sgrags par nges//} asaṃśayaṃ tvadguṇaraktasaṃkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te jā.mā.59kha/69 2. vārttā — {gang dag gi spyod pa 'di lta bu dang gtam 'di lta bu} yeṣāṃ cedaṃ vṛttamiyaṃ vārtā vi.sū.89kha/107; {de yang gtam gyi mngon brjod dang /} / {bsngags pa la sogs rnams la'ang sbyar//} tacca vārtābhidhāneṣu varṇanāsvapi vidyate \n\n kā.ā.1.85; saṃlāpaḥ — {rgod cing smra ba'i spyod yul can/} /{dge slong ma rnams rtag tu spang //} bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām \n sa.pu.104kha/167; kathā — {khyim bsam gtam} gṛhacintākathā a.ka.4kha/50.37; jalpaḥ — {de dang lhan cig gtam bya bar brtsams pa} tena sārdhaṃ jalpaṃ kartumārabdhaḥ vi.va.120kha/1.9; prakṛtiḥ — {de'i tshe shAkya'i bu mo sa 'tsho mas gtam de thos nas nang mi rnams kyi mdun du 'dug ste/} {tshig su bcad pa 'di dag smras so//} tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata la.vi.81ka/108; mantraḥ — {rtag tu bla ma dag la gus pa med/} /{sbags pa'i gtam dag la ni dga' ba skyed//} agauravo bhoti sadā gurūṇāṃ paligodhamantreṣu ratiṃ janitvā śi.sa.64kha/63 3. vṛttāntaḥ — {bram zes gtam de thos pa yis/} /{mya ngan gyis nyen de la smras//} taṃ vipraḥ śrutavṛttāntaḥ śokaklāntamabhāṣata \n\n a.ka.84ka/63.15; pravṛttiḥ — {bu gnyis gson pa'i gtam thos pas} putrayorjīvitapravṛttiśravaṇāt jā.mā.58kha/67; {de nas re zhig na gtam de gnas brtan kun dga' bos thos so//} yāvadiyaṃ pravṛttiḥ sthavirānandena śrutā a.śa.264kha/242 4. pravādaḥ — {'jig rten na yang gsol ba btab pa'i rgyus bu dang bu mo skye bar 'gyur ro zhes bya ba'i gtam de yod mod kyi} asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti a.śa.98kha/88; {gtam sgrogs} pravādakarttā a.ka.323kha/40.198 5. = {brjod pa} bhāṣitam, vacanam — vyavahāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ a.ko.1. 6.1; bhāṣyate bhāṣitam a.vi.1.6.1; ākhyānam — {slong ba'i tshig ni gtam snyan thos bzhin dga'/} /{byin nas dga' ba slong ba bas kyang lhag/} yācñāṃ priyākhyānamivābhyanandaddattvā ca tuṣṭyārthijanaṃ jigāya \n\n jā.mā.8ka/8. gtam gyi skyes bu|kathāpuruṣaḥ — {rang gi rnam par rtog pa khong du ma chud pa'i phyir/} {lta ba ngan pa mtha' gnyis su lhung ba'i bsam pas mu stegs byed gtam gyi skyes bu sngon ma grub pa thams cad mi rtag pa nyid du rtog go/} kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpānavabodhātkathāpuruṣairasiddhapūrvairanityatā kalpyate la.a.138kha/85; dra. {gtam gyi skyes bur gyur pa/} gtam gyi skyes bur gyur|= {gtam gyi skyes bur gyur pa/} gtam gyi skyes bur gyur pa|vi. kathāpuruṣaḥ — {'jam dpal gzhon nur gyur pa ni de bzhin gshegs pa'i 'khor gyi dkyil 'khor thams cad du gtam gyi skyes bur gyur pa'o//} kathāpuruṣo mañjuśrīḥ kumārabhūto'nabhilāpyeṣu tathāgataparṣanmaṇḍaleṣu ga.vyū.343kha/418; dra. {gtam gyi skyes bu/} gtam gyi rgyud|= {gtam rgyud/} gtam gyi gnas|kathādhiṣṭhānam lo.ko.920. gtam gyi bar chad|antarakathā — {smras na smra bar bya zhing bsgrub par bya'o//} {gtam gyi bar chad mi bya'o//} ukto brūyāt saṃpādayed vā \n nāntarakathāmavapātayet vi.sū.10kha/11. gtam gyi gzhi|= {gtam gzhi/} gtam gleng ba|kathālāpaḥ lo.ko.920. gtam rgyud|ākhyāyikā — {rang nyid kyis byas gtam ngo bo'i/} /{zlos gar gtam rgyud la sogs pa/} /{rtag pa'i sgra dang don 'brel ba/} /{brjod 'dod yang dag par yod min//} na cotpādyakathārūpanāṭakākhyāyikādiṣu \n nityaḥ śabdārthasambandho vāstavo'sti vivakṣitaḥ \n\n ta.sa.101ka/890; ākhyānam — {rgyal po'i gtam mam}…{ljongs kyi mi dang chags 'og gi rgyal phran gyi gtam rgyud kyi gtam mam}…{rgya mtsho'i gtam rgyud kyi gtam zer ba'am} rājakathāṃ vā karoti…janapadamahāmātrākhyānakathāṃ vā, samudrākhyānakathāṃ vā śrā.bhū.59kha/146; itihāsaḥ — {bram ze}…{rig byed gsum gyi mthar phyin te/} {ming gi rnam grangs dang /} {shes gsal dang bcas pa dang yi ge'i rab tu dbye ba dang lnga pa ste gtam rgyud dang bcas pa rnams tshig re re nas brda sprod nus pa zhig go//} brāhmaṇaḥ…trayāṇāṃ vedānāṃ pāragaḥ sanighaṇṭukaiṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padaśo vyākaraṇaḥ a.śa.197kha/182; kathā — {de la 'khor los sgyur ba'i rgyal po grags pa mtha' yas kyi gtam rgyud las} atra anantayaśaścakravartinaḥ kathā śi.sa.142ka/136; dra. {gtam rgyud byed pa/} {gtam/} gtam rgyud byed pa|vi. kathāprabandhakārī — {de'i tshe rang gis brtags pa'i gtam rgyud byed pa'i snyan ngag mkhan rnams kyang yongs su shes pa'i nus pa mthong ba'i phyir thams cad mkhyen par brtag par bya bar 'gyur te} tadā svotprekṣitakathāprabandhakāriṇopi kavayaḥ parijñānaśaktidarśanāt sarvajñāḥ kalpyāḥ syuḥ ta.pa.262kha/995. gtam sgrogs|vi. pravādakarttā — {bu mo de nyid gtsug phud can/} /{mi bdag sdig pa ldan par gyur/} /{de yi ming po gtam sgrogs kyang /} /{dge slong kA t+yA ya na 'di//} saiva kanyā narapatiḥ śikhaṇḍī pāpabhāgabhūt \n pravādakartā tadbhrātā bhikṣuḥ kātyāyano'pyayam \n\n a.ka.323kha/40.198. gtam ngan|= {gtam ngan pa/} gtam ngan pa|•saṃ. ayaśaḥ — {mtshungs pa'i nang na gtam ngan rgyal mtshan thogs/} /{mi ngan de 'dra gson te ci zhig rung //} tulyākṛtīnāmayaśodhvajena kiṃ jīvatānena narādhamena \n\n jā.mā.155kha/179; dhigvādaḥ — {bdag gi srog bzung tsam gyi phyir/} /{bya yi rgyal po khyod bor na/} /{gtam ngan char bzhin 'bab pa yi/} /{skyabs ni bdag la ci zhig mchis//} svaprāṇatantumātrārthaṃ tyajatastvāṃ khagādhipa \n dhigvādavṛṣṭyāvaraṇaṃ katamanme bhaviṣyati \n\n jā.mā.121ka/139; \n\n•vi. ayaśasyaḥ — {de ste gzhung lugs kyi chos dang 'gal bas gtam ngan pa dang /} {dam bcas pa dang 'gal bas mi rigs so snyam nas khyod kyi yid la mi 'thad na'ang} athāpyayaśasyaṃ mārṣa dharmavirodhi ceti pratijñāvisaṃvādanamanucitatvānna vyavasyati te matiḥ jā.mā.193ka/224; avagītaḥ — {chad pa yang bdag gis gcal la bdag la gtam ngan par yang gyur to snyam mo//} daṇḍaḥ svayaṃ mayā dattaḥ, ahaṃ cāvagīto jāta iti a.śa.215kha/199. gtam can|vi. (uttarapade)kathikaḥ — {de nas de ni sde snod gsum/} /{brjod cing chos kyi gtam can gyur//} tatastripiṭakādhyāyī sa dharmakathiko'bhavat \n\n a.ka.195ka/82.32. gtam rjes bcad pa|kathātyāgaḥ — {smra ba chad pas bcad pa ni gang gis smra ba chad pas bcad ces bya ba ste/} {de yang gtam rjes bcad pa la sogs pa'o//} vādanigraho yena vādī nigṛhīta ityucyate \n sa punaḥ kathātyāgādibhiḥ abhi.sa.bhā.114ka/153. gtam du grags pa|pravādaḥ — {khrel med mi dag phyung ba bas/} /{chu yi shugs kyis khyer ba yi/} /{shing dag phyung yang bla 'o zhes/} /{gtam du grags pa de re bden//} sa satya eva pravādo'yamudakaughagataṃ kila \n dārveva varamuddhartuṃ nākṛtajñamatiṃ janam \n\n jā.mā.155ka/178; vārttā — {de nas rgyal po rkang gis cho lo'i dor thabs dus 'dab la bslabs nas slar yang rgyal srid de las rgyal te slar khugs so zhes gtam du grags so//} tato nalena rājñā'kṣahṛdayamṛtuparṇato viditvā punarapi tadrājyaṃ jitvā pratyānītamiti vārttā ta.pa.266ka/1001. gtam du byas|= {gtam du byas pa/} gtam du byas pa|mantritam — {gnod sbyin rnams kyi gnod sbyin gyi skad dang gnod sbyin gyi sgra dang gnod sbyin gyi tshig dang gnod sbyin gyi gtam du byas pa dang gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣavyāhatāni, tāni vijñāyante jalpyamānāni a.sā.34ka/19. gtam 'dre|= {gtam 'dre ba/} gtam 'dre ba|•kri. = {gtam 'dre} ālapāmi — {lhan cig gtam 'dre'o//} sārddhamālapāmi vi.sū.18ka/20; \n\n•saṃ. ālāpaḥ, sambhāṣaṇam — {gtam 'dre bar mi bya ba} anālāpaḥ vi.sū.8kha/9; ālapanam — {de la gtam 'dre ba la sogs pa yang bzlog par bya'o//} ālapanāderasya tu vinivartanam vi.sū.88kha/106. gtam 'dre bar mi bya ba|pā. anālāpaḥ, avasādanābhedaḥ — {chad pa ni lnga'o//} {gtam 'dre bar mi bya ba dang /}…{gnas dgag par bya ba'o//} pañcāvasādanāḥ \n anālāpaḥ…niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9; dra. {chad pa lnga /} gtam 'dres pa|vi. ālaptakaḥ — {dge slong de dang ni bdag tu gtam 'dres pa/} {phebs par smra ba/} {smos 'drin ba/} {'grogs bshes pa yin gyis} sa bhikṣurmama ālaptakaḥ saṃlaptakaḥ saṃstutakaḥ sapremakaḥ vi.va.350kha/2.152; {mkhan po'am slob dpon nam gtam 'dres pa'am phebs par smra ba dang smos 'drin nam grogs bshes po dag las thos nas} ācāryopādhyāyānāmantikācchrutvā ālaptakasaṃlaptakasaṃstutakama(sa)priyakāṇām śrā.bhū.17kha/42; vi.sū.62kha/79. gtam 'phro lus pa|pā. kathāsādaḥ — {gtam 'phro lus pa ni gzhan nas gzhan du brgyud pa la sogs pas bskal ba'o//} kathāsādo'nyenānyapratisaraṇādibhiḥ vikṣepa ityarthaḥ abhi.sa.bhā.114ka/153. gtam bya|kri. kathāṃ kuryāt — {khyim pa rnams la chos dang ldan pa'i gtam bya'o//} dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt vi.sū.11ka/11; kathassyāt {gtam sna tshogs dang 'gal ba med par bya'o//} anānātiryakkathassyāt vi.sū.10kha/11. gtam bya bar brtsams pa|sāṃkathyaṃ kartumārabdhaḥ — {'dus pa chen po gzigs nas 'khor de'i nang du chos kyi gtam bya bar brtsams pa} mahāsannipātaṃ dṛṣṭvā tāsāṃ parṣadāṃ madhye dharmasāṃkathyaṃ kartumārabdhaḥ kā.vyū.207kha/265. gtam byar mi rung|= {gtam byar mi rung ba/} gtam byar mi rung ba|vi. akathyam — {bcos su mi rung ba'i rang bzhin can zhig ste/} {gtam byar mi rung ba dang bka' blo mi bde zhing kun nas mnar sems kyi shas che ba la yal bar bor na nyes pa med do//} anāpattirasādhyarūpamakathyaṃ durvacasamāghātabahulamadhyupekṣataḥ bo.bhū.97ka/123; dra. {gtam byar rung ba ma yin/} gtam byar rung ba ma yin|vi. asaṃkathyam — {blo gros chen po de dag ni 'phags pa so so rang gi ye shes kyis khong du chud pa'i spyod yul las phyi rol du gyur pa ste/} {gtam byar rung ba ma yin no//} pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ la.a.79ka/27; dra. {gtam byar mi rung ba/} gtam byas|= {gtam byas pa/} {gtam byas nas} sāṃkathyaṃ kṛtvā — {de ltar pha rol tu phyin pa drug gi gtam byas nas bdag bdag gi 'chag sar 'chag} evaṃ ṣaṭpāramitāsāṃkathyaṃ kṛtvā svakasvakāni caṃkramaṇāni caṃkramanti kā.vyū.229ka/291; kathāṃ vyatisārya — {gtam rnam pa sna tshogs byas nas} vividhāṃ kathāṃ vyatisārya vi.va.134kha/1.23. gtam byas pa|sāṃkathyaṃ kartumārabdhaḥ — {ngal bsos nas bdag cag la thabs ci yod ces gtam byas pa} viśramitvā parasparaṃ sāṃkathyaṃ kartumārabdhāḥ—ko'smākamupāyaḥ saṃvidyate kā.vyū.223ka/285. gtam byed|•kri. sāṃkathyaṃ karoti — {ngal bsos nas chos kyi gtam byed de} viśramitvā dharmasāṃkathyaṃ kurvanti kā.vyū.228kha/291; dra. {gtam byed par 'gyur/} \n\n•saṃ. = {sgog skya} gṛñjanam mi.ko.59kha \n gtam byed par 'gyur|kri. sāṃkathyaṃ karoti — {so so'i skye bo'i nang du gtam byed par 'gyur} pṛthagjaneṣu sattveṣu sāṃkathyaṃ kurvanti kā.vyū.207ka/265; dra. {gtam byed/} gtam mi gsal|asphuṭavāk, lohalaḥ — lohalaḥ syādasphuṭavāk a.ko.3.1.35. gtam gzhi|kathāvastu, saṃskṛtadharmaparyāyaḥ — {de dag nyid dus gtam gzhi dang //} ta evādhvā kathāvastu abhi.ko.1.7; {gtam ni ngag go//} {de'i gzhi ni ming ste/} {don dang bcas pa'i gzhi smos pa'i phyir na 'dus byas ni gtam gyi gzhi zhes bya'o//} kathā vākyam, tasyā vastu nāma \n sārthakavastugrahaṇāt tu saṃskṛtaṃ kathāvastūcyate abhi.bhā.29ka/26; ma.vyu.7674. gtam zer ba|kathāvapātanam, saṃbhāṣaṇam — {chos dang ldan pa nyid ma yin pa'i bsgo ba las kyang ngo /} /{gtam zer ba ni de nyid do//} adharmyatve jñapteḥ \n tattvaṃ kathāvapātanasya vi.sū.46kha/59. gtam bzang|sukathā, sadvārttā — {dbang 'byor gzugs don lta dang gtam bzang ni/} /{gtsang ma nyan dang bde gshegs tshul khrims kyi/} /{dri gtsang snom dang}…{rgyur gyur} vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave \n tathāgatānāṃ śuciśīlajighraṇe ra.vi.117ka/82. gtam rlung bskur|kri. kṣepamakārṣīt — {tshangs pa chen po 'byung ba chen po 'di dag ma lus par gang du'ang 'gag par 'gyur zhes dris pa dang ma shes nas gtam rlung bskur te/} {bdag ni tshangs pa'o//}…{dngos po rnams kyi phar gyur pa yin no//} ‘kutremāni brahman ! mahābhūtāni apariśeṣaṃ nirudhyante’ iti pṛṣṭo'prajānan kṣepamakārṣīt ‘ahamasmi brahmā…pitṛbhūto bhāvānām’ iti abhi.sphu.136kha/847. gtam rlung bskur ba|= {gtam rlung bskur/} gtam bshad|vṛttam, vṛttāntaḥ — {bdag nyid che la phyag 'tshal te/} /{de yi gtam bshad spring yig phul//} praṇamyāvedya tadvṛttaṃ dadurlekhaṃ mahātmane \n\n a.ka.76ka/7.58. gtams|= {gtams pa/} gtams gyur pa|vi. saṅkaṭam — {de nas ri ni che ba bdun/} /{'od ma'i tsher mas gtams gyur pa//} tataḥ saptamahāśailā veṇukaṇṭakasaṅkaṭāḥ \n a.ka.60ka/6. 83. gtams chen po|mahākaṅkaraḥ, saṃkhyāviśeṣaḥ ma.vyu.8005; mi.ko.20kha \n gtams te gzhag pa|vi. nikṣiptam — {des sbyin par bya ba'i chos de dag kyang sangs rgyas dang byang chub sems dpa' rnams kyis gtams te gzhag pa dang 'dra bar 'chang bar byed do//} sa tān deyadharmān buddhabodhisattvanikṣiptāniva dhārayati bo.bhū.69kha/89. gtams pa|•saṃ. 1. = {bcol ba} nyāsaḥ — {gtams pa'i nor bzhin gzhan la gtad bya ba/} /{rigs kyi bu mo} nyāsārthatulyā hi parārpaṇīyāḥ…kulasya kanyāḥ \n\n a.ka.118kha/65.13; upanidhiḥ — pumānupanidhirnyāsaḥ a.ko.2.9.81; ādhārakahastasya upa samīpe nidhīyata iti upanidhiḥ a.vi.2.9.81 2. saṃjñaptiḥ — {'tshig pa ni kha na ma tho ba dang bcas pa'i dngos po dam du 'dzin pa ste/} {gang gis rig par gtams pa mi 'dzin pa'o//} sāvadyavastudṛḍhagrāhitā pradāśaḥ, yena nyāyasaṃjñaptiṃ na gṛhṇāti abhi.bhā.250kha/846 3. kaṅkaraḥ, oram, saṃkhyāviśeṣaḥ — {khrag khrig phrag brgya na gtams pa zhes bya'o//} śataṃ niyutānāṃ kaṅkaraṃ nāmocyate la.vi.76ka/103; ma.vyu.8004 4. saṃghaṭṭaḥ — {rgyal po'ang de sdig nag po brtsegs lta bus/} /{chu bur gyis gtams spyod tshul rnam par nyams//} rājāpi tatkilbiṣakālakūṭavisphoṭasaṃghaṭṭavinaṣṭaceṣṭaḥ \n a.ka.295ka/38. 19; \n\n•bhū.kā.kṛ. 1. = {bcol ba} nikṣiptam — {gzhan gyi rdzas yid brtan te gtams pa la g}.{yo mi byed pa yin} nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175; nihitam — {rang gis gtams pa len pa} svayaṃnihitapratyanumārgaṇam ta.pa.142ka/14; vi.sū.16ka/18 2. = {'gengs pa} kīrṇam — {sol tshan bdud rtsi'i char dag gis/} /{nyin dang mtshan ni gtams pa bzhin//} taptāṅgārasudhāvarṣairiva kīrṇo divāniśam \n\n a.ka.168kha/19.59; ākīrṇam — {tsher pas gtams shing}…{nags tshal mchog tu} kaṇṭakākīrṇe…varaṃ vane a.ka.178ka/20.32; {ba spu langs pa gtams pa'i gos//} romāñcakañcukākīrṇaḥ a.ka.25kha/3.74; ācitam — {ri'i lam spu gris gtams pa 'di yang} eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ ga.vyū.387ka/94; ālīnam — {der ni rab gsal byed ces pa/} /{phug na gtams pa'i sman chen po//} tatrāste prasarā nāma guhālīnā mahauṣadhiḥ \n a.ka.65ka/6.138; pūritam — {lag pa dag ni zhags pas bcings shing rkang pa'i pad+ma zung ni lcags sgrog dag gis gtams} bāhvāpāśairnibaddho'ṅghrikamalayugale pūritaḥ śṛṅkhalābhiḥ vi.pra.112ka/1, pṛ.9 3. = {gdams pa} anuśiṣṭam — {de nas tshong dpon gyi bu nor bzangs kyis srin po'i dbang po mig bzangs kyis ji skad du gtams pa de ltar nan tan du byas pa dang} atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamānaḥ ga.vyū.260ka/342; avavāditam — {gdams ngag gis gtams} avavādenāvavāditaḥ vi.va.147kha/1.35; \n\n•vi. nirantaram — {sargas bcings pa snyan ngag che/}…{brgyan par gyur cing mdor bsdus min/} /{nyams dang 'gyur ba dag gis gtams//} sargabandho mahākāvyaṃ…alaṃkṝtamasaṃkṣiptaṃ rasabhāvanirantaram kā.ā.1.18. gtams par byas|= {gtams par byas pa/} gtams par byas pa|bhū.kā.kṛ. nyāsīkṛtam — {yid ni bdag la gtams par byas//} mayi nyāsīkṛtaṃ manaḥ a.ka.297kha/108.45; nyāsībhūtam — {da ni khyo 'di nyid la khyod/} /{bdag gis gtams par byas te gtad//} adhunā saiva patyustvaṃ nyāsībhūtā mayārpitā \n a.ka.207ka/23.46. gta'|= {gta' ma} bandhakam, ṛṇāya sthāpitaṃ vastu — {yang byang chub sems dpa' ni}…{spu gta' dang gta' dang btsong ba'i phyir zin pa rnams la} punarbodhisattvaḥ…ādhamanabandhana(ka)vikrayāya copātteṣu bo.bhū.141kha/182; vi.sū.26kha/33. gta' gam|vi. kandalicchinnaḥ — {lag rdum dag dang rkang rdum dang /}…*{ya za ma lug gta' gam dang /} /{de lta bu yi mi rnams ni/} /{drang srong chen pos dgag pa mdzad//} hastacchinnā pādacchinnāḥ…tālamuktā kandalicchinnā* evaṃ rūpā hi puruṣāḥ \n\n pratikṣiptā maharṣiṇā vi.sū.4kha/4; kandalīcchinnaḥ ma.vyu.8797. gta' gams pa|= {gta' gam/} gta' ma|= {gta'/} gtar|1. = {gtar ba/} 2. = {gta' ru/} gtar bcug|bandhako dātavyaḥ — {bdag gis 'dir bdag nyid gtar bcug la}…{'gro ba thams cad blu bar bya'o//} mayā tatrātmā bandhako dātavyaḥ \n sarvajagacca niṣkretavyam śi.sa.154kha/148. gtar ba|pā. raktāvasecanam — {nad de dag thams cad zhi bar bya ba yang shes te/} {'di ltar snum par bya ba yang rab tu shes so//} {skyug par bya ba dang bkru ba dang brta ba dang gtar ba dang} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi \n yaduta vamanaṃ virecanamāsthāpanaṃ raktāvasecanaṃ ga.vyū.20ka/117. gti mug|•saṃ. 1. mohaḥ — {gti mug chags dang zhe sdang gis/} /{sdig pa rnam pa du ma byas//} mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā bo.a.2.39; saṃmohaḥ — {de dud 'gro'i skye gnas la chos kyi 'du shes dkon pa/} {gti mug che ba'i gnas su skyes kyang} sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ jā.mā.207ka/241; mūḍhiḥ — {'dod chags dang khong khro ba dang gti mug ni 'dod chags khong khro gti mug go//} rāgaśca pratighaśca mūḍhiśca rāgapratighamūḍhayaḥ tri.bhā.157kha/60; mohatamaḥ — {gti mug gis bsgribs pa} mohatamovṛtāḥ a.śa.89kha/81 2. = {gti mug nyid} mūḍhatā — {nad kyi gzhir gyur chud za ba'i/} /{'di ltar lus 'di gcig pu'i phyir/} /{sems can rnams la snying mi brtse/} /{kyi hud gti mug 'di ci rung //} dehasyaikasya nāmārthe rogabhūtasya nāśinaḥ \n idaṃ sattveṣu nairghṛṇyaṃ dhigaho bata mūḍhatām \n\n jā.mā.181kha/211; \n\n•vi. = {gti mug pa} mohitaḥ — {byis pa gti mug rtog par byed//} bālāḥ kalpenti mohitāḥ la.a.175ka/136. gti mug 'khrul pa|mohaḥ — {gti mug 'khrul pas bdag non te/} /{rjes su yi rang gang bgyis pa//} yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ bo.a.2.29. gti mug gi rgya mtshor lhung ba|vi. mohārṇavapatitaḥ — {ngas dga' bo ni 'dod chags kyi chu klung du lhung ba las bsgral}…{steng rgyas 'od srung ni gti mug gi rgya mtshor lhung ba las bsgral} mayā hi rāganadīpatito nandastāritaḥ…mohārṇavapatita urubilvakāśyapastāritaḥ a.śa.78ka/68. gti mug gis bsgribs|= {gti mug gis bsgribs pa/} gti mug gis bsgribs pa|vi. mohatamovṛtaḥ — {gang phyir byis pa gti mug gis/} /{bsgribs pa rnams kyis ma shes pa/} /{de phyir kun tu 'dzin sems kyis/} /{rtag tu ma byin za bar byed//} yasmāttu na prajānanti bālā mohatamovṛtāḥ \n tasmāttu bhuñjate sattvā āgṛhītena cetasā \n\n a.śa.89kha/81. gti mug gis ldongs pa|vi. mohāndhaḥ — {dmus long ji lta ba bzhin du gti mug gis ldongs pa'i sems can du blta'o//} yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ sa.pu.52kha/93. gti mug bcas|= {gti mug dang bcas pa/} gti mug bcas pa|= {gti mug dang bcas pa/} gti mug chung ba|= {gti mug chung ba/} gti mug chung ba|vi. alpamohaḥ — {chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/}…{'dod chags chung ba yin/} {zhe sdang chung ba yin/} {gti mug chung ba yin/} viṃśatirime…ānuśaṃsā nirāmiṣadāne…alparāgo bhavati, alpadveṣo'lpamohaḥ śi.sa.189ka/187. gti mug thibs pos kun nas yog|=(g.{yogs}) {pa} vi. mohagahanasaṃchannaḥ — {kye ma sems can 'di dag ni}…{gti mug thibs pos kun nas yog pa} bateme sattvāḥ…mohagahanasaṃchannāḥ da.bhū.191kha/17. gti mug dang bcas|= {gti mug dang bcas pa/} gti mug dang bcas pa|= {gti mug bcas} vi. samoham — {'dod chags dang bcas pa'i sems la 'dod chags dang bcas pa'i sems so zhes bya bar yang dag pa ji lta ba bzhin rab tu shes so//}…{ji lta ba bzhin du}…{gti mug dang bcas pa dang gti mug dang bral ba dang} sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti…evaṃ …samohaṃ vigatamoham abhi.sphu.244ka/1045; \n\n•saṃ. samohatā — {bdag nyid 'dod chags bcas shing zhe sdang bcas/} /{gti mug bcas par yang ni rab tu ston//} sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca \n sa.pu.77ka/130. gti mug dang bral|= {gti mug dang bral ba/} gti mug dang bral ba|•vi. vigatamoham — {'dod chags dang bcas pa'i sems la 'dod chags dang bcas pa'i sems so zhes bya bar yang dag pa ji lta ba bzhin rab tu shes so//}…{ji lta ba bzhin du}…{gti mug dang bcas pa dang gti mug dang bral ba dang} sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti…evaṃ…samohaṃ vigatamoham abhi.sphu.244ka/1045; {'dod chags bral bas chags bcas dang /} /{zhe sdang bral bas zhe sdang can/} /{gti mug bral bas rmongs pa ste/} /{gsum pos rtag tu gsum dag btul//} sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ \n mūḍho vigatamohena tribhirnityaṃ jitāstrayaḥ \n\n śa.bu.111kha/46; \n\n•saṃ. = {de bzhin gshegs pa} vigatamohaḥ, tathāgataḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{gti mug dang bral ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…vigatamoha ityucyate la.vi.204kha/308. gti mug bdo ba|tīvramohaḥ ma.vyu.7266. gti mug rdo rje|mohavajraḥ — {'di rnams dbang po drug po ni/} /{gti mug rdo rje la sogs ldan//} mohavajrādibhiryuktāḥ ṣaḍetānīndriyāṇi ca he.ta.18ka/56. gti mug rdo rje ma|mohavajrā — {mig la gti mug rdo rje ma/} /{rna bar zhe sdang rdo rje ma//} cakṣuṣo mohavajrā śrotrayordveṣavajrikā he.ta.18kha/60. gti mug pa|vi. mūḍhaḥ, mohāndhaḥ — {bdag ni mi shes gti mug pas/} /{rang bzhin kha na ma tho ba'am/} /{bcas pa'i sdig pa gang yin las/} /{gang yang rung ba bgyis pa rnams//} mayā bālena mūḍhena yatkiṃcitpāpamācitam \n prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca \n\n bo.a.2.64; {gti mug pas zhes pa ni gti mug gi mun pas so//} mūḍheneti mohāndhena bo.pa.68kha/36; {skyes bu gti mug pa} mohapuruṣaḥ la.a.100kha/47. gti mug par 'gyur|kri. mukṣati — {de 'di ltar sems yongs su tshor} ({tshol}) {te/} {'dod chags par 'gyur ba'am zhe sdang bar 'gyur ba'am gti mug par 'gyur ba'i sems de dag gang yin} sa evaṃ cittaṃ parigaveṣate, katarattu cittaṃ rajyati vā duṣyati vā muhyati vā śi.sa.130kha/126. gti mug par 'gyur ba|= {gti mug par 'gyur/} gti mug spyad pa|pā. mohacaritaḥ, pudgalabhedaḥ — {gang zag gti mug spyad pa gang zhe na/} {shes bya'i dngos po la gti mug drag po dang gti mug yun ring po 'byung bar 'gyur ba gang yin pa ste/} {de ni gang zag gti mug spyad pa zhes bya'o//} mohacaritaḥ pudgalaḥ katamaḥ ? yo jñeye vastuni tīvramohaśca bhavatyāyatamohaścāyamucyate mohacaritaḥ pudgalaḥ śrā.bhū.9kha/21; dra. {gti mug spyod pa/} gti mug spyod|= {gti mug spyod pa/} gti mug spyod pa|pā. mohacaritaḥ, pudgalabhedaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa lnga ni 'dod chags spyod pa dang zhe sdang spyod pa dang gti mug spyod pa dang nga rgyal spyod pa dang rnam par rtog pa spyod pa'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā …pañcavidhaḥ \n rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca bo.bhū.155ka/200; dra. {gti mug spyad pa/} gti mug phyag rgya|mohamudrā — {zhe sdang phyag rgyas bdag med ma/} /{gti mug phyag rgyas rdo rje ma//}…{phyag rgya gdab} nairātmyaṃ dveṣamudreṇa vajrāṃ ca mohamudrayā \n…mudrayet \n\n he.ta.20ka/64. gti mug bral|= {gti mug dang bral ba/} gti mug bral ba|= {gti mug dang bral ba/} gti mug bral ba'i rgyal po|vimoharājaḥ lo.ko.921. gti mug mun pa|mohatamaḥ — {gti mug mun pa ma lus bcom nas ni/} /{drang srong chen po'i ye shes 'od kyang gsal//} mohatamo nikhilaṃ vinihatya bhāsati jñānaprabhāsu maharṣiḥ \n\n rā.pa.228kha/121. gti mug med|= {gti mug med pa/} gti mug med rgyal|= {gti mug bral ba'i rgyal po/} gti mug med gnas|amohavihārī lo.ko.921. gti mug med pa|•pā. amohaḥ, caitasikabhedaḥ — {gti mug med pa ni gti mug gi gnyen po ste/} {yang dag pa ji lta ba bzhin du yang dag par rtogs pa'o//} {gti mug ni las dang 'bras bu dang bden pa dang dkon bachog rnams mi shes pa'o//} amoho mohapratipakṣaḥ, ayathābhūtasaṃpratipattirmohaḥ (? yathābhūtasaṃpratipattiḥ \n mohaḥ) karmaphalasatyaratneṣvajñānam tri.bhā.156kha/57; \n\n•vi. amūḍhaḥ — {des chos de yang dag par rjes su ma mthong zhing ma dmigs pas/} {'dod chags med pa zhe sdang med pa gti mug med pa sems phyin ci ma log pa/} {mnyam par gzhag pa zhes bya'o//} sa taṃ dharmamasamanupaśyannanupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate pra.pa.48ka/57. gti mug med pa las skyes pa|vi. amohajaḥ, ojā — {gal te srog gcod pa las spong ba smros shig zer na/} {de la yang ma chags pa dang zhe sdang med pa dang gti mug med pa las skyes pa dang rnam pa gsum yod la} yadyāha, prāṇātipātādviratimiti; sā'pi triprakārā \n alobhajā, adveṣajā, amohajā abhi.bhā.237kha/799. gti mug med pa'i stabs|pā. amohagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{gti mug med pa'i stabs dang} yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ …amohagatiḥ la.vi.134ka/199. gti mug med par gnas pa|= {gti mug med gnas/} gti mug smra|= {gti mug smra ba/} gti mug smra ba|vi. mohavādī — {ma 'ongs pa yi dus na ni/} /{sha za gti mug smra ba dag /sha} {ni sdig med rung ba'o zhes/} /{sangs rgyas kyis ni bshad ces zer//} vakṣyantyanāgate kāle māṃsādā mohavādinaḥ \n kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam \n\n la.a.157kha/105. gti mug rab zad|vi. supranaṣṭamohaḥ lo.ko.922. gti mug rigs|pā. mohakulam — {gti mug rigs ni dang por sbyin/} /{g+hu ni yang dag rab tu sbyar/} /{mthar ni sA hA yang byas na/} /{lha dang mi rnams gsod par byed//} ādau mohakulaṃ dattvā ghukāraṃ samprayojayet \n svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣām he.ta.28ka/94. gti mug las yongs su grol|nā. mohaparimuktā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo gti mug las yongs su grol zhes bya ba} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā priyamukhā nāma gandharvakanyā…mohaparimuktā nāma gandharvakanyā kā.vyū.202kha/260. gti mug shas che ba|pā. unmadamohaḥ, pudgalabhedaḥ — {de la gang zag ni nyi shu rtsa brgyad yod de/}…{'di lta ste/} {dbang po rtul po dang}…{gti mug shas che ba dang}…{gnyi ga'i cha las rnam par grol ba'o//} tatra pudgalāḥ aṣṭāviṃśatiḥ…tadyathā mṛdvindriyaḥ…unmadamohaḥ…ubhayatobhāgavimuktaśca śrā.bhū.67ka/169; mohonmadaḥ — {gang zag gti mug shas che ba gang zhe na/} {gang zag gang gis sngon tshe rabs gzhan dag tu gti mug kun du bsten cing goms par byas lan mang du byas pas/} {de rgyu de dang rkyen des da ltar rmongs par 'gyur ba'i dngos po la gti mug shas chen po dang /} {gti mug yun ring por skye bar 'gyur ba ste/} {de ni gang zag gti mug shas che ba zhes bya'o//} mohonmadaḥ pudgalaḥ katamaḥ ? yena pudgalena pūrvamanyāsu jātiṣu moha āsevito bhāvito bahulīkṛtaḥ \n tena ca hetunā tena pratyayena etarhi mohanīye vastuni tīvramohaśca bhavatyāyatamohaścāyamucyate mohonmadaḥ pudgalaḥ śrā.bhū.68ka/171; tīvramohaḥ ma.vyu.7266. gting|1. = {mthil} gādhaḥ, talaṃ pratiṣṭhā vā — {gting rnyed ma gyur} alabdhagādhaḥ śi.sa.64kha/63 2. = {zab mo} agādhaḥ, gambhīram — {gting med mtsho} agādhasindhuḥ a.ka.306kha/108.122; {chu'i gting du 'jug par mi bya'o//} na agādhamambho'vagāheta vi.sū.75ka/92; gahvaram {ji ltar bdag nyid dmyal ba ni/} /{'jigs rung gting du lhung ba yis//} yathā patitamātmānaṃ ghore narakagahvare \n\n a.ka.316ka/40.104; pātālam — {'khor ba mi bzad gting nas ni/} /{'gro ba nyon mongs drang slad du//} ghorāt saṃsārapātālāduddhartuṃ kṛpaṇaṃ jagat \n\n śa.bu.115ka/129; saṃkaṭam — {'jigs rung dmyal ba'i gting du ni//} ghore narakasaṃkaṭe a.ka.316kha/40.106 3. = {gting du/} gting du|= {'og tu} adhastāt {khron pa la sogs gting du ni/} /{gzugs brnyan med na ji ltar snang //} kūpādiṣu kuto'dhastāt pratibimbād vinekṣaṇam \n ta.sa.81ka/749; dūram — {chu la sogs pa'i gting du zhugs pa} jalādiṣu dūrapraviṣṭam ta.pa.191kha/846 4. = {nang du} antar {gting du chud pa'i sa bon} (khala) antargataṃ bījam pra.a.61ka/69. gting thug pa med pa|agādhatā — {thugs bskyed pa skad cig re re la byung ba yang mtha' yas shing gting thug pa med pas rgya mtsho dang 'dra bas na rgya mtsho'o//} cittotpādāḥ pratikṣaṇabhāvino'paryantāgādhatayā samudrā iva samudrāḥ bo.pa.69kha/37. gting du chud pa|vi. antargatam — {gang gi dang por dmigs 'gyur ba/} /{gal te de de'i rgyu yin na/} /{gting du chud pa'i sa bon ni/} /{myu gu sogs kyi rgyur mi 'gyur//} yasyopalabdhiḥ prathamaṃ tat tasya yadi kāraṇam \n na khalāntargataṃ bījaṃ hetuḥ syādaṃkurodaye \n\n pra.a.61ka/69; dra. {gting du zhugs pa/} {gting du song ba/} gting du zhugs pa|vi. dūrapraviṣṭam — {byad phyir log pa dang chu la sogs pa'i gting du zhugs pa dmigs te} pratyaṅmukhaṃ mukhamupalabhyate jalādiṣu dūrapraviṣṭaṃ ca ta.pa.191kha/846; dra. {gting du song ba/} {gting du chud pa/} gting du song|= {gting du song ba/} gting du song ba|vi. nimagnam — {nya ni 'phral la gting du song /} /{sha ni bya yis 'phrogs pa'i tshe/} /{gnyis ka nyams pas de yis ni/} /{bsams pa mig ni g}.{yo med gyur//} matsye nimagne sahasā khagena piśite hate \n sa babhūvobhayabhraṃśāccintāniścalalocanaḥ \n\n a.ka.151ka/14.137; dra. {gting du zhugs pa/} {gting du chud pa/} gting dpag dka'|= {gting dpag dka' ba/} gting dpag dka' ba|vi. agādham — {kho ra khor yug chu 'gram ltar mi snang /} /{gting dpag dka' ba'i mtsho 'jing} ({chu mdzod} ) {nang du zhugs//} samantato'ntarhitatīralekhamagādhamambhonidhimadhyamīyuḥ jā.mā.80kha/93; duravagāham — {sems can dam pa khyod ni rgya mtsho ltar rin po ches bltams} ({gtams} ) {shing gting dpag dka' ba'o//} duravagāhastvam agrasattva jaladhara iva ratnasaṃpūrṇaḥ \n la.vi.161ka/242; durāpapātālam — {mthar gyis rgya mtsho chen po}… {lha ma yin dang klu mchog rnams kyi gnas su gyur pa/} {gting dpag dka' ba chu tshad med pa'i nang du zhugs so//} krameṇa cāvajagāhire…asurabalabhujagabhavanaṃ durāpapātālamaprameyatoyaṃ mahāsamudram jā.mā.80kha/92; dra. {gting ring ba/} gting dpogs|nā. gādhiḥ, viśvāmitrasya pitā \n gting dpogs gyur pa|kri. avagāhyate — {ngag gang 'od srung chen po la/} /{sogs pas gting dpogs ma gyur pa//} mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate \n\n bo.a.9.52. gting ma tshugs pa|•kri. pariplavate — {de lta bas na sel ba sgra'i don du smra ba'i sangs rgyas pa rnams la brjod pa 'di thams cad shin tu gsog yin pas gting ma tshugs pa 'ba' zhig tu zad} tasmādapohaśabdārthavādino bauddhān prati sarvamidamucyamānamatyantaparilaghutayā pariplavata eva kevalam ta.pa.194ka/852; \n\n•vi. apratiṣṭhitam — {de nyid 'tshed pas kyang brjod do//} {gting ma tshugs pa log pa'i rnam par rtog pa dag gis chog go//} tadeva pācakatvenāpīti alamapratiṣṭhitairmithyāvikalpaiḥ pra.vṛ.280ka/22. gting mi rtogs pa|agādham \n gting med|vi. agādham — {gting med mtsho} agādhasindhuḥ a.ka.306kha/108.122; agādhamatalasparśe a.ko.1.12.15; na gādham agādham \n nāsti gādhaḥ pratiṣṭhā asyeti vā a.vi.1.12.15. gting med pa|= {gting med/} gting zab|= {gting zab mo/} gting zab mo|= {gting zab} \n\n•vi. gambhīram — {chu bo gting zab mo} nadī gambhīrā vi.va.199kha/1.73; {chu gting zab} gambhīramudakam vi.va.199kha/1.73; \n\n•saṃ. gāmbhīryam — {shing lo stug po dang de na chu gting zab mo zhig kyang yod pas lus kyi yan lag la chag grugs su ni cung zad kyang ma gyur to//} parṇasañcayaguṇāttvasya gāmbhīryācca salilasya na kiṃcidaṅgamabhajyata jā.mā.140kha/162. gting ring|= {gting ring ba/} gting ring ba|vi. duravagāham — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste/}…{zab cing gting ring ba dang} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…gambhīraduravagāhataśca da.bhū.277kha/66; agādham — {de lta min na su ta dang /} /{gting ring gtum por ji ltar 'gyur//} (?) sūtamāgadhacaṇḍālāḥ kathaṃ sambhavino'nyathā \n\n pra.a.10ka/11; gambhīram — nimnaṃ gabhīraṃ gambhīram a.ko.1.12.15; gamanena bhiyaṃ rātīti gabhīraṃ gambhīraṃ ca \n rā dāne \n gāṃ bhuvaṃ bhiyamīrayatīti vā a.vi.1.12.15; dra. {gting dpag dka' ba/} gting rings|= {gting ring ba/} gting slebs|vi. paryavagāḍham — {de nas kun du rgyu sen rings kyis chos mthong /} {chos thos/} {chos rtogs/} {chos kyi gting slebs te} atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā a.śa.282ka 258. gtibs|= {gtibs pa/} gtibs pa|•vi. ākulam — {bung ba'i 'phreng ba sgra sgrogs gtibs pa yi//} ākulabhṛṅgamālāvirāviṇībhiḥ a.ka.11ka/50.109; avaguṇṭhitam — {'jig rten ring nas gnyid log 'di/} /{mun pa'i phung pos gtibs pa la//} ciraprasuptamimaṃ lokaṃ tamaḥskandhāvaguṇṭhitam \n la.vi.172ka/259; upahitam — {mun pa'i tshogs kyis gtibs shing rab rmongs pas//} tamaḥsamūhopahitapramohaḥ a.ka.197kha/22.51; milat — {bung ba'i tshogs gtibs rnam par 'phrul pa kun rmongs gyur} bhramaramiladvibhramaḥ saṃbhramo'bhūt a.ka.242ka/28.20; \n\n•saṃ. durdinam — {sos ka dag ni sprin gyis gtibs pa} nidāgho meghadurdinaḥ kā.ā.3.167. gtu lum|= {gtu lum pa/} gtu lum pa|= {myos pa'am bzi ba} kṣīvaḥ, surāmattaḥ — {de nas de dag gis de chang gar po sna mi mthun pas gtu lum par byas nas} tatastaistaṃ ghanaghanena viruddhamadyena pānena kṣīvaṃ kṛtvā a.śa.215kha/198. gtugs|= {gtugs pa/} {gtugs te} nipatya — {zhabs gnyis la gtugs te} pādayośca nipatya vi.va.168ka/1.57; {des rkang pa gnyis la gtugs te smon lam gdab par brtsams pa} sā pādayornipatya praṇidhānaṃ kartumārabdhā vi.va.139kha/1.29. gtugs pa|•kri. nipapāta — {zhabs gnyis dag la de yis gtugs//} pādayornipapāta saḥ a.ka.323ka/40.187; \n\n•bhū.kā.kṛ. = {reg pa'am thug par byas pa} ālīnam — {zhabs la mgo yis gtugs pa de//} tena caraṇālīnamaulinā a.ka.44ka/56.23; patitam — {gus pa skyes shing dga' ba rnam par 'phel/} /{rgyal ba'i zhabs kyi mthil la bdag gis gtugs//} gauravajātavivardhitaprītiḥ pādatale patito'smi jināya rā.pa.229ka/121; pratihatam — {me long la sogs pa'i ngos la gtugs nas log pa na} darpaṇāditalapratihatā nivartamānā ta.pa.129kha/709; niṣaktam — {de yi myu gu tsam zhig byung 'dra 'di yin te/} /{rgyal po gzhan gyi gtsug gi} ({gtsug 'od} ) {nga yi zhabs la gtugs//} tasyāṅkurodaya ivaiṣa yadanyarājacūḍāprabhāścaraṇareṇuṣu me niṣaktāḥ jā.mā.16ka/17; śliṣṭam — {mthong nas kyang gzung ba'i phyir drung du gtugs pa dang} dṛṣṭvā ca punarupaśliṣṭo grahīṣyāmīti vi.va.208kha/1.83; paryāpannam — {'dod pa'i khams su gtugs pa} kāmadhātuparyāpannaḥ ma.vyu.2153; paryāttam — {yangs pa ni gtugs pa med pa'o//} viṣadā aparyāttā sū.a.182ka/77; saṃghṛṣṭam — {lha klu mi dang lha min dbang po'i cod pan dag gis zhabs pad la gtugs gang //} yo devāhinarāsurendramukuṭaiḥ saṃghṛṣṭapādāmbujaḥ vi.pra.113ka/1, pṛ.11; pūritam — {lag pa dag ni zhags pas bcings shing rkang pa'i pad+ma zung ni lcags sgrog dag gis gtams} bāhvāpāśairnibaddho'ṅghrikamalayugale pūritaḥ śṛṅkhalābhiḥ vi.pra.112ka/1, pṛ.9 cumbitam — {lha rnams mgo yi gtsug gi nor bu'i 'od zer tshogs kyis zhabs kyi pad+ma la gtugs} devānāṃ maulicūḍāmaṇikaranikaraiścumbitaḥ pādapadmaḥ vi.pra.113ka/1, pṛ.11; \n\n•saṃ. paryavadānam — {nam mkha' dang skye bo ni nam mkha'i skye bo ste/} {de rnams zad pa ni gtugs pa'o//} gaganaṃ ca janāśca te gaganajanāḥ \n teṣāṃ parikṣayaḥ paryavadānam bo.pa.56ka/18; kṣayaḥ — {yun ring zhes pa ni gang du bar gyi bskal pa la sogs pas tshe gtugs pa'o//} dīrghakālika iti yatrāntarakalpādibhirāyuṣaḥ kṣayaḥ bo.pa. 68ka/35; paryādānam — {brtson 'grus ha cang zhan pas khyad par mi 'thob cing dge ba'i phyogs gtugs pa} atilīnavīryasya viśeṣāsaṃprāptiḥ kuśalapakṣaparyādānam śrā.bhū.99kha/269; niṣṭhānam — {gzhan du gtugs pa la} anyato niṣṭhāne vi.sū.13kha/15; \n\n•vi. mahallakaḥ — {bdag gi pha}…{'di ni rgas 'khogs gtugs lam du zhugs/} {na tshod rjes su thob pa} ayaṃ ca mama pitā…vṛddho jīrṇo mahallako'dhvagato vayo'nuprāptaḥ su.pra.47ka/94. gtugs pa med pa|vi. aparyāttā — {tshig phun sum tshogs pa'i tshigs su bcad pa/}…{mi zhan pa ni grong khyer pa ste/} {'khor la khyab pa'i phyir ro//}…{yangs pa ni gtugs pa med pa'o//} vāksampattau ślokaḥ \n…adīnā paurī parṣatpūraṇāt…viṣadā aparyāttā sū.a.182ka/77. gtugs par 'gyur|kri. paryādānaṃ gacchati — {de'i tshor ba thams cad ma lus par 'di nyid du 'gag par 'gyur/} {ma lus par med pa dang yongs su zad pa dang gtugs par 'gyur ro//} asya sarvāṇi vedanāni apariśeṣaṃ nirudhyante apariśeṣamastaṃ parikṣayaṃ paryādānaṃ gacchanti a.śa.281ka/258. gtugs par 'gyur ba|= {gtugs par 'gyur/} gtugs byas|bhū.kā.kṛ. patitam — {de ni zhabs la gtugs byas te/} /{shA ri'i bu la skyabs su song //} śaraṇaṃ pādapatitaḥ śāriputraṃ jagāma saḥ \n\n a.ka.190ka/21.66. gtugs byas pa|= {gtugs byas/} gtun|1. = {gtun khung} udūkhalam — {gtun gyi nang du bcug ste brdungs na} udūkhale prakṣipya kuṭṭayeyam śi.sa.38ka/36; {des kyang nyes pa la nyes par} ({ma} ) {gshags so/} /{las des na gtun lta bur gyur to//} tena atyayamatyayato na deśitam \n tena karmaṇodūkhalākāraḥ saṃvṛttaḥ śi.sa.38ka/36; ulūkhalam — {khri sogs gtun ni drag pa dang /} /{snal ma'i lhag dang rnam gnyis gyur/} /{sems can} khaṭvādyulūkhalasthūlāṃstantuśeṣān dvidhāgatān \n sattvān a.ka.137kha/67.37 2. = {gtun shing} musalaḥ, olam \ni. kaṇḍanīdaṇḍaḥ — {de dag} …{gzhong khong du lcags kyi gtun rnams kyis brdung ngo //} te droṇiṣvayomayairmusalairhanyante śi.sa.48ka/45 \nii. āyudhaviśeṣaḥ — {gshin rje'i skyes bu de dag ral gri dang gtun dang}…{rtse gsum pa la sogs pa thogs nas} te yamapālapuruṣā asimusala…triśūlādīnupasaṃgṛhya kā.vyū.204kha/262. gtun khung|udūkhalam mi.ko.36kha; dra. {gtun/} niśādāśilā mi.ko.38kha; dra. {gtun gyi gzhi/} {mchig gu/} gtun gyi gzhi|niśādāśilā ma.vyu.7515; mi.ko.38kha; dra. {gtun khung /} {mchig gu/} gtun lta bu|vi. udūkhalākāraḥ — {khyod kyis sems can gtun lta bu gang mthong ba de yang sngon dge slong yin te} yaṃ tvaṃ sattvamadrākṣīrudūkhalākāraṃ so'pi bhikṣurāsīt śi.sa.38ka/36. gtun bu|musalaḥ, olam, kaṇḍanīdaṇḍaḥ — {dka' thub drag po dag kyang yang dag par len par byed de/} {'di lta ste tsher ma'i nang na nyal ba'am}…{gtun bu la snyes pa'am} kaṣṭavratasamādāyī ca bhavati \n tadyathā kaṇṭakāpāśrayī vā bhavati \n…musalāpāśrayaḥ śrā.bhū.21ka/50; śilāputraḥ mi.ko.38kha; niśādāputraḥ mi.ko.38kha; dra. {mchig gu/} gtun ma|nā. musalā, mahādūtī — {gang bcom ldan 'das phyag na rdo rje gang yang pho nya mo'i rig pa'i rgyal mo de dag kyang 'khor brgya stong du mas bskor ba yang} …{'di lta ste/} {'og pag ma dang 'og pag bzang mo dang}…{gtum} ({gtun} ) {ma dang 'byung po thams cad dbang du byed ma dang /} bhagavato vajrapāṇeḥ yā api tā mahādūtyo vidyārājñīniyutasahasraparivārāśca…tadyathā mekhalā sumekhalā…musalā sarvabhūtavaśaṃkarī ca ma.mū.98ka/8. gtun shing|musalaḥ, olam 1. kaṇḍanīdaṇḍaḥ mi.ko.36kha; muṣalaḥ mi.ko.36kha 2. āyudhaviśeṣaḥ — {dmyal ba'i srung ma rnams kyis mdung dang ral gri dang gtun shing la sogs pa'am lo ma ral gri lta bu'i nags byung ba dag su yis byas te} narakapālānāṃ kuntāsimusalādīni asipatravanasamudbhūtāni vā kena kṛtāni bo.pa.89ka/51 3. hastamudrāviśeṣaḥ — {mdzub mo dang ni srin lag gnyis/} /{bsgreng bar yang ni bya ba ste/} /{de dag gi ni rtse bzhi gang /} /{gtun shing 'dra bar yang dag 'gyur/} /{sngags shes yang dag ldan pa yis/} /{gtun shing gi ni phyag rgyar bshad//} ucchritaṃ tu punaḥ kṛtvā tarjanyā nābhi(tarjanyanāmi)saṃbhavam \n caturbhiraṅgulibhiḥ kuryāt musalākārasaṃbhavam \n\n mudraṃ musalamityāhuḥ mantrajñānasamanvitā \n ma.mū.252ka/287; mausalam — {dang po gtsug phud lnga pa ni/} /{de ni phyag rgya chen por 'dod/}… /{sum cu drug pa bya ma bum/} /{sum cu bdun pa gtun shing ste//} ādau pañcaśikhā bhavati mahāmudrā tu sā matā…kalaśaṃ ṣaṭtriṃśatiḥ prokto saptatriṃśe tu mausalam ma.mū.246ka/277. gtun shing gi rtsed mo|mauṣalikā mi.ko.43ka \n gtun shing can|nā. = {stobs bzang} musalī, baladevaḥ — revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ \n nīlāmbaro rauhiṇeyastālāṅko musalī halī \n\n saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ \n a.ko.1.1.24; musalam asyāstīti musalī a.vi.1.1.24. gtun shing mal can|vi. musaleśayaḥ — {tsher ma rtswa dang thal bar nyal ba dang /} /{gang dag gtun shing mal can gnas pa dang /} /{de dag tu yang de dag slob dpon 'gyur//} kaṇṭakabhasmatṛṇaśayanānām \n ye musaleśaya yuktivihārī teṣvapi ācariyā hi bhavanti śi.sa.178ka/176. gtub|= {gtub pa/} gtub pa|= {dum bur gcod pa} chedanam — {bsad pa dang bcing ba dang chad pas gcod pa dang gtub pa dang brdeg pa la sogs pa sems can la gnod pa rnams rnam par spangs pa yin no//} vadhabandhanadaṇḍanacchedanatāḍanādisattvotpīḍā vivarjitāḥ bo.bhū.187kha/249; dālanam — {rigs kyi bu 'phags pa 'di ni}…{lta ba'i rnam pa dang dra ba thams cad gtub pa la brtson pa'o//} eṣa kulaputra āryaḥ…sarvadṛṣṭigatajāladālanāya prayuktaḥ ga.vyū.381kha/91; kuṭṭanam — {rdo rje can gyis sta re sogs/} /{gsheg cing gtub par bsams na ni/} /{sku gsum gyi ni mchog sbyin pa/} /{rdo rje sems dpa' drag po'ang 'chi//} sphālanaṃ kuṭṭanaṃ cintet kuṭhārādyadghi vajriṇaḥ \n mriyate trikāyavarado vajrasattvo'pi dāruṇaḥ \n\n gu.sa.129ka/84. gtub byed|= {mon lug} mustā, mustakaḥ mi.ko.58kha \n gtubs|1. = {gtubs pa/} 2. = {gtubs shig/} {gtubs te} chittvā — {de'i tshe gsang sngags dang rig sngags kyi stobs bskyed pa gcig gis bcings pa thams cad gtubs te 'gro'o//} tadaikamantravidyābalena sarvabandhanāni chittvā prakramet śi.sa.92kha/92. gtubs pa|•kri. viśasyate — {gshin rje'i mi las kyis byas pa rnams kyis}…{yan lag dang nying lag thams cad gshegs gtubs nas bsregs te} karmakṛtairyamapuruṣaiḥ gṛhyate …sarvāṅgapratyaṅgaśaḥ pāṭyate viśasyate dahyate śi.sa.46ka/43; \n\n•bhū.kā.kṛ. dīrṇam — {sprin gyi bzhon pa mkha' lding gis/} /{bsnun cing gtubs pa mthong gyur nas//} sa dṛṣṭvā garuḍāghātadīrṇaṃ jīmūtavāhanam \n a.ka.310kha/108.157; dalitam {drag bsnun gtubs pa'i dbyibs can dag/} ugraprahāradalitākṛtim a.ka.311kha/108.165; chātam — chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam a.ko.3.1.101. gtubs par gyur|bhū.kā.kṛ. dalitam — {'phral la mkha' lding dag gis bsnun zhing lus ni gtubs par gyur mod kyang //} tārkṣyeṇa kṣatadalitagātro'pi sahasā a.ka.308kha/108.140. gtubs shig|kri. bhindata — {kha cig ni}…{dge sbyong gau tam 'di}…{zungs shig ces zer ba dang chod cig ces zer ba dang gtubs shig ces zer ba dang} kecidāhuḥ, gṛhṇata chindata bhindata…imaṃ śramaṇaṃ gautamam la.vi.150ka/222. gtum|= {gtum po/} gtum can|= {gtum pa can/} gtum chen drag po|nā. caṇḍamahāroṣaṇaḥ, buddhaḥ — {gtum chen drag po'i mngon par rtogs pa} caṇḍamahāroṣaṇābhisamayaḥ ka.ta.1782. gtum pa|= {gtum po/} gtum pa can|vi. rūkṣam — {sems gtum pa can srin po ltar snying rje med pa rnams} rūkṣacetasāṃ rākṣasānāmiva gataghṛṇānām la.a.156ka/103. gtum pa'i mchu dang ldan|vi. caṇḍacañcuḥ — {klu chen mgo bo bskum zhing khrag gzags pa'i/} /{zer mas byugs pa gtum pa'i mchu dang ldan//} mahāhimastiṣkavibhedamuktaraktacchaṭācarcitacaṇḍacañcuḥ nā.nā.242kha/160. gtum po|= {gtum/} {gtum pa} vi. = {shin tu khro ba} caṇḍaḥ — {gtum po gtum po'i spyod tshul can//} caṇḍālaścaṇḍaceṣṭitaḥ a.ka.129kha/66.55; {res 'ga' glang po che gtum po dang lhan cig 'gro ba} ekadā caṇḍena hastinā sārdhaṃ samāgacchati abhi.sa.bhā.98ka/131; {rgyal gtum} caṇḍanṛpaḥ bo.a.6.130; pracaṇḍaḥ — {mnga' bdag gtum pos nges par sbyar na ni} pracaṇḍaprabhuniyoge pra.a.7ka/8; roṣaṇaḥ — {phyag na rdo rje gos sngon po can gtum po zhes bya ba'i sgrub thabs} nīlāmbaradharavajrapāṇiroṣaṇasādhanam ka.ta.2934; raudraḥ — {dpa' bar sems shing gtum por spyod grags pa//} vikhyātaraudracaritaṃ nanu vīramānī jā.mā.190kha/222; {gtum po rnams la thugs rtse bas//} raudreṣvapi kṝpālutvam śa.bu.114ka/105; nṛśaṃsaḥ — {gtum po'i spyod pas skrag gyur pa//} nṛśaṃsavṛttasaṃtrastaḥ a.ka.102kha/64.175; {gtum spyod} nṛśaṃsavṛttiḥ a.ka.33kha/3.161; {gtum pa'i spyod tshul} nṛśaṃsavṛttam a.ka.67ka/59.155; vyālaḥ — {glang chen}…{gtum pa} vyālakuñjaraḥ a.ka.241ka/28.10; krūraḥ — {gtum po des par bgyis pa gang /} /{de ni khyod kyi thabs mkhas lags//} krūrāḥ peśalatāṃ yātāstattavopāyakauśalam śa.bu.115ka/124; mātaṅgaḥ — {yon tan can rnams rab bcom pas/} /{gtum po dag ni yongs su tshim//} unmūlanena guṇināṃ mātaṅgaḥ parituṣyati \n\n a.ka.242ka/28.22; nāgaḥ — gaje'pi nāgamātaṅgau a.ko.3.3.21; \n\n•saṃ. 1. caṇḍālaḥ, varṇasaṅkarajātiviśeṣaḥ — caṇḍālaplavamātaṅgadivākīrtijanaṃgamāḥ \n niṣādaśvapacāvantevāsicāṇḍālapukkasāḥ \n\n a.ko.2.10.19; caṇḍate kupyatīti caṇḍālaḥ a.vi.2. 10.19; {de bzhin du dpal ldan rdo rje can ni slob dpon te g}.{yung po'o//} {dpal ldan yab de nyid ni gtum po ste/} {gtso bo nyid kyi phyir} evaṃ śrīvajrī ācāryo ḍomba iti śrījanetā, sa eva caṇḍālaḥ, nāyakatvāt vi.pra.163ka/3.128; śvapākaḥ — {gtum po la bzhin de la ni/} /{reg la shin tu phyir phyogs gyur//} śvapākasyeva saṃsparśe vimukhī sābhavat param \n\n a.ka.194ka/82.24 2. = {ka ra bi ra} caṇḍātaḥ, karavīraḥ — pratihāsaśataprāsacaṇḍātahayamārakāḥ \n karavīre a.ko.2.4.76; caṇḍaṃ tīkṣṇamatatīti caṇḍātaḥ a.vi.2. 4.76. gtum po zhal gsum phrag drug pa|trimukhaṣaḍbhujacaṇḍaḥ lo.ko.923. gtum po dkar po chen po|nā. śuklacaṇḍamahāroṣaṇaḥ, buddhaḥ — {gtum po dkar po} ({khro bo} ) {chen po'i sgrub thabs} śuklacaṇḍamahāroṣaṇasādhanam ka.ta.3064. gtum po khro bo chen po|nā. caṇḍamahāroṣaṇaḥ, buddhaḥ — {dpal gtum po khro bo chen po'i rgyud kyi rgyal po dpa' bo gcig pa zhes bya ba} ekavīrākhyaśrīcaṇḍamahāroṣaṇatantrarājanāma ka.ta.431; dra. {gtum po chen po/} {gtum po cher khros pa/} {gtum po 'jigs rung chen po/} gtum po chen po|nā. caṇḍamahāroṣaṇaḥ, buddhaḥ — {gtum po chen po'i sgrub thabs} caṇḍamahāroṣaṇasādhanam ka.ta.3263; {gtum po chen po'i sgrub thabs cho ga dang bcas pa} caṇḍamahāroṣaṇasādhanaṃ sakalpaḥ ka.ta.3478; dra. {gtum po cher khros pa/} {gtum po 'jigs rung chen po/} {gtum po khro bo chen po/} gtum po cher khros pa|nā. caṇḍamahāroṣaṇaḥ, buddhaḥ — {gtum po cher khros pa'i sgrub thabs} caṇḍamahāroṣaṇasādhanam ka.ta.3262; dra. {gtum po 'jigs rung chen po/} {gtum po chen po/} {gtum po khro bo chen po/} gtum po 'jigs rung chen po|nā. caṇḍamahāroṣaṇaḥ, buddhaḥ — {bcom ldan 'das dpal gtum po 'jigs rung chen po} bhagavān śrīcaṇḍamahāroṣaṇaḥ ba.vi.164kha; dra. {gtum po cher khros pa/} {gtum po chen po/} {gtum po khro bo chen po/} gtum po mya ngan med|= {gtum po mya ngan med pa/} gtum po mya ngan med pa|nā. caṇḍāśokaḥ, nṛpaḥ — {'dir 'ga' zhig sngar mtshams med pa lnga byed pa po phyis bsod nams byed pa por 'gyur te/} {gtum po mya ngan med pa dang chos rgyal mya ngan med pa bzhin no//} iha kaścit pūrvaṃ pañcānantaryakārī paścāt puṇyakartā bhavati, caṇḍāśoko dharmāśokavat vi.pra.151kha/3.97. gtum po'i grong|caṇḍālagrāmaḥ — {gtum po'i grong du mngon phyogs te/} /{gtum mo ma li ka zhes pa/} /{bu bdun dag dang lhan cig nyid/} /{'dul ba yis ni mtho bar mdzad//} caṇḍālagrāmamabhyetya caṇḍālīṃ mallikābhidhām \n sahitāṃ saptabhiḥ putrairvinayopanatāṃ vyadhāt \n\n a.ka.46ka/57.10. gtum po'i 'od|= {nyi ma} caṇḍāṃśuḥ, ādityaḥ mi.ko.31kha \n gtum po'i rigs|mātaṅgakulam — {las kyi lhag mas gtum po'i rigs/} /{thub pas sun phyung de dag rnams/} /{rgyal ba mthong bas pad ma yi/} /{'byung gnas bzhin du dri med gyur//} te karmaśeṣasaṃprāptamātaṅgakuladūṣitāḥ \n padmākara iva prāpurvaimalyaṃ jinadarśanāt a.ka.46ka/57.11. gtum byed|caṇḍālaḥ, {ma 'doms na gnyis ka gdol pa/} {'dom na tsaN Da la gtum byed du gdags} ma.vyu.3868. gtum ma|1. caṇḍālī, caṇḍālakanyā — {gtum po'i grong du mngon phyogs te/} /{gtum mo ma li ka zhes pa/} /{bu bdun dag dang lhan cig nyid/} /{'dul ba yis ni mtho bar mdzad//} caṇḍālagrāmamabhyetya caṇḍālīṃ mallikābhidhām \n sahitāṃ saptabhiḥ putrairvinayopanatāṃ vyadhāt \n\n a.ka.46ka/57.10 2. = {gtun ma/} gtum mo|•vi. strī. caṇḍī — {gtum mo glo bur nyid du ni/} /{khyod gdong mchu yi yal 'dab g}.{yo//} akasmādeva te caṇḍi sphuritādharapallavam \n kā.ā.2.70; \n\n•saṃ. 1. caṇḍālī \ni. caṇḍālastrī \nii. mahāvidyā — {dmangs rigs mo}…{gtum mo}…{mthar skyes chos khams ma ste bcu/} /{rig ma chen mor yang dag brjod/} /{longs spyod grol 'bras rab tu ster//} śūdrī…caṇḍālī dharmadhātvantyajā daśa \n mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ \n\n vi.pra.158ka/3.119 2. caṇḍā, corākhyagandhadravyam — atha rākṣasī \n caṇḍā dhanaharī kṣemaduṣpatragaṇahāsakāḥ \n\n a.ko.2.4.128; tīkṣṇatvāt caṇḍā \n rākṣasīnāmasāmyāt caṇḍata iti vā a.vi.2.4.128; \n\n•pā. 1. caṇḍālī — {lte bar gtum mo 'bar ba yis/} /{de bzhin gshegs pa lnga bsregs shing /} /{spyan la sogs pa yang bsregs te/} /{bsregs pas ri bong can 'ang 'dzag//} caṇḍālī jvalitā nābhau dahati pañcatathāgatān \n locanācakṣurādīṃśca dagdhe haṃ sravate śaśī \n\n vi.pra.62kha/4.110; he.ta.3ka/6; yo.ra.110; {dung can ma 'di phyag rgya che/} /{de ni gtum mor rab tu brjod//} śaṅkhinīyaṃ mahāmudrā caṇḍālī sā pragīyate vi.pra.62kha/4.110; caṇḍālikā — {gtum mo thig le bkram pa zhes bya ba} caṇḍālikābindupraspharaṇanāma ka.ta.2409 2. caṇḍikā, nāḍīviśeṣaḥ— {kye bcom ldan 'das rdo rje'i lus la rtsa du lags/} {bcom ldan 'das kyis bka' stsal pa/} {rtsa rnams ni sum cu rtsa gnyis te/}…{brkyang ma}…{khyim ma dang gtum mo dang bdud dral ma'o//} he bhagavan vajradehe katamā nāḍyaḥ ? bhagavānāha dvātriṃśannāḍyaḥ…lalanā…gehā caṇḍikā māradārikā \n\n he.ta.2kha/4 3. = {rab gtum ma} caṇḍā, pracaṇḍā — {gtum mo khyi gdong ma la sogs pa} caṇḍā śvānāsyādayaḥ vi.pra.56ka/4.98; dra. {khyi gdong ma la sogs pa rab gtum ma rnams} śvānāsyādipracaṇḍānām vi.pra.29kha/4.1; \n\n•nā. 1. caṇḍikā \ni. = {u mA} umā — umā kātyāyanī gaurī kālī haimavatīśvarī \n…aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā \n\n a.ko.1.1.38; caṇḍata iti caṇḍikā \n caṇḍa kope \n caṇḍāsuramardanādvā a.vi.1.1.38 \nii. yakṣiṇī — {gdol pa mo dang gtum mo dang /} /{de bzhin gnod sbyin gtum mo dang /} /{mdung can dang ni so brtsegs dang /} /{sems can kun gyi mdangs 'phrog ma//} caṇḍā caṇḍālikā caiva yakṣiṇī caṇḍikā tathā \n dantī (kuntī) ca kūṭadantī ca sarvasattvaujahāriṇī \n\n su.pra.43kha/87 2. mātaṅgī, pracaṇḍā — {de nas zlum skor lnga pa dur khrod kyi gnas la shar du kla klo ma dang}… {nub tu gtum mo dang}…{dbang ldan du ri khrod ma ste rab gtum ma brgyad do//} tataḥ pañcame parimaṇḍale śmaśānasthāne pūrve mlecchā…paścime mātaṅgī…īśāne śabarī iti aṣṭau pracaṇḍāḥ vi.pra.162kha/3.126 3. kauśikī, devī śrī.ko.166ka \n gtums|= {gtums pa/} gtums gyur pa|bhū.kā.kṛ. saṃniruddham — {ji ltar rin chen las byas rgyal ba'i gzugs/} /{gos hrul dri ngan gyis ni gtums gyur pa//} bimbaṃ yathā ratnamayaṃ jinasya durgandhapūtyambarasaṃniruddham \n ra.vi.108ka/64; dra. {gtums pa/} gtums pa|bhū.kā.kṛ. āvṛtam — {ji ltar rin chen rang bzhin de bzhin gshegs sku dri ngan gos gtums pa//} yadvadratnamayaṃ tathāgatavapurdurgandhavastrāvṛtam ra.vi.108ka/64; nivṛtam — {nyon mongs gos hrul gyis gtums} kleśavipūtivastranivṛtam ra.vi.108ka/65; gūḍham — {nyon mongs pa'i sbubs bye ba mtha' yas pas gtums pa} aparyantakleśakośakoṭigūḍhaḥ ra.vi.96ka/40; upagūḍham — {rnam pa sna tshogs kyi/} /{nyon mongs kyis gtums bde gshegs dngos po nyid//} nānāvidhakleśamalopagūḍham…sugatātmabhāvam ra.vi.108ka/64. gtur bu|vṛṣikā — vṛṣikayā sādhu vastrāṇāṃ nayanam vi.sū.70kha/87; ma.vyu.9005. gte'u|nīpakaḥ — {lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung /} {sna bo bskos lags te} deva tava prasādāt karvaṭakaḥ saṃnāmitaḥ \n nīpakā gṛhītāḥ citrakaḥ sthāpitaḥ vi.va.213kha/1.89; nipakaḥ — {sna bo bskos te dpya thang bcad/} {gte'u yang bzung ngo //} rājabhaṭāḥ sthāpitāḥ, nipakāśca gṛhītāḥ, karapratyayāśca nibaddhāḥ vi.va.211kha/1.86. gter|1. nidhiḥ — {de bas ngal bas ma bsgrubs pa'i/} /{khyim du gter ni byung ba ltar//} aśramopārjitastasmād gṛhe nidhirivotthitaḥ \n bo.a.6.107; {rin chen gter} ratnanidhiḥ śa.bu.149; {snying rje'i gter} karuṇānidhiḥ a.ka.17kha/51.41; {chos kyi gter} dharmanidhiḥ la.vi.214ka/317; {yon tan gter} guṇanidhiḥ vi.pra.94ka/3.5; nidhānam — {mi zad gter yang 'di yin no//} nidhānamidamakṣayam bo.a.3.28; {yon tan gter} guṇanidhānam rā.pa.241kha/139 2. āśrayaḥ — {ngo bo nyid sku mdzes pa ni/} /{rin chen sku 'drar shes bya ste/} /{rang bzhin gyis ni byas min dang /} /{yon tan rin chen gter yin phyir//} ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ \n akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ \n\n ra.vi.111kha/72 3. dhiḥ (uttarapade) — {chu'i gter} jaladhiḥ a.ka.260kha/31.11; {chu'i gter} ābudhiḥ a.ka.59ka/6.68; {chu gter} udadhiḥ kā.ā.1.74; {chu gter} āmbodhiḥ a.ka.33ka/3.157; {chu gter} āmbhodhiḥ a.ka.59kha/6.70. gter gyi bdag|= {lus ngan} dhanādhipaḥ, kuberaḥ — kuberastryambakasakho yakṣarāḍ gahyakeśvaraḥ \n…rājarājo dhanādhipaḥ a.ko.1.1.70; dhanānām adhipaḥ dhanādhipaḥ a.vi.1.1.70; nidhipatiḥ mi.ko.8ka \n gter chen|= {gter chen po/} gter chen po|mahānidhānam — {de gter chen po brgyad 'thob par 'gyur te} so aṣṭau mahānidhānāni pratilapsyate la.vi.214ka/317; {gter chen bzhin} mahānidhānavat sū.a.140kha/17. gter chen po brgyad|aṣṭau mahānidhānāni 1. {dran pa'i gter} smṛtinidhānam, 2. {blo gros kyi gter} matinidhānam, 3. {rtogs pa'i gter} gatinidhānam, 4. {gzungs kyi gter} dhāraṇīnidhānam, 5. {spobs pa'i gter} pratibhānanidhānam, 6. {chos kyi gter} dharmanidhānam, 7. {byang chub kyi sems kyi gter} bodhicittanidhānam, 8. {sgrub pa'i gter} pratipattinidhānam la.vi.214ka/317; {rgya che rol pa la/} {gter chen po brgyad ces gsungs shing spobs pa'i khyad par ma sbyar yang /} {'di brgyad nang sems kyi yon tan yin pas spobs pa'i gter brgyad yin la chos kyi sdom chen po'ang yin} mi.ko.119ka \n gter lta shes pa|khanyavādī ma.vyu.3753. gter blta shes pa|= {gter lta shes pa/} gter dang ldan|= {gter dang ldan pa/} gter dang ldan pa|vi. nidhānavatī — {bu ram shing skyes rgyal po'i brgyud/} /{de ni lhum na gnas pa'i tshe/} /{gter dang ldan pa'i sa gzhi bzhin/} /{dge ba'i mtshan nyid kyis mtshon gyur//} ikṣvākurājavaṃśyena tena garbhasthitena sā \n bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā \n\n a.ka.209ka/24.10. gter bdag|= {gter gyi bdag} gter med|vi. niṣkāṃcanaḥ — {phyogs de na gter med kyi} sa pradeśo niṣkāṃcanaḥ vi.va.201ka/1.75. gter mdzod|koṣaḥ, oṣam — {mi zad pa'i gter mdzod man ngag gi klu zhes bya ba} dohakoṣopadeśagītināma ka.ta.226. gter gzhug par bya|kṝ. nidhāpanīyam — {de bzhin du sa'i nang du gter gzhug par bya} tathā bhūmigarbhe nidhāpanīyam vi.pra.95kha/3.8. gter srung ba po|nidhirakṣakaḥ — {phyi rol du yang sems can la phan pa'i slad du gter la sogs pa dbyung bar bya ste/} {ster srung ba po rnams ngan 'gro las grol bar bya ba'i don du'o//} bāhye punaḥ sattvopakārato nidhānādikamutpāṭanīyaṃ nidhirakṣakāṇāṃ durgatimocanārtham vi.pra. 69kha/4.124. gtogs|= {gtogs pa/} gtogs pa|•bhū.kā.kṛ. = {bsdus pa} āptam, saṃgṛhītam— {dang por gtogs zhes bya ba ni bsam gtan dang pos bsdus pa yin no//} ādyāptamiti ādyadhyānasaṃgṛhītam abhi.sphu.296kha/1151; {gtogs pa ni ma bral ba ste/} {'dod pa'i khams dang ldan zhes bya ba'i tha tshig go//} āptā aviyuktā \n kāmadhātupratisaṃyuktā ityarthaḥ abhi.bhā.41ka/83; {'dod par gtogs pa'i sdug bsngal gyi yul} kāmāptaduḥkhaviṣayā abhi.sphu.167kha/908; āpannam — {skabs su gtogs pa} prakaraṇāpannaḥ pra.a.155ka/502; prapannam — {khams gsum gtogs pa ma yin dang //} traidhātukāprapannaśca abhi.a.6.23; paryāpannam — {khams gsum du gtogs pa'i sems can thams cad la} sarvasattveṣu traidhātukaparyāpanneṣu abhi.sphu.272kha/1095; patitam — {rang gi rgyud du gtogs pa} svasantatipatitaḥ abhi.sphu.108ka/794; {bsgoms pa'i stobs kyis zin pa'i dbang po sdom pa gang yin pa de ni 'dod chags dang bral ba'i sar gtogs pa yin par rig par bya'o//} yaḥ punarbhāvanābalasaṃgṛhīta indriyasaṃvaraḥ, sa vairāgyabhūmipatito veditavyaḥ śrā.bhū.29kha/73; nikṣiptam — {chos gzhan yang bsgrub bya'i phyogs su gtogs pa yin te} dharmāntaramapi sādhyapakṣanikṣiptameva pra.a.155ka/503; gatam — {'khor bar gtogs pa yi/} /{sdug bsngal bdag nyid kun dang bdag med pa'ang /} /{rnam par shes nas} vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca \n sū.a.215kha/121; {bskal pa mang por te bskal pa grangs med pa dang po'i khongs su gtogs pa rnams so//} kalpān bahūn prathamāsaṃkhyeyāntargatān bo.pa.46kha/6; antarbhūtam — {rgyud gcig tu gtogs pa} ekasantānāntarbhūtaḥ nyā.ṭī.42kha/58; saṃgṛhītam — {gzugs dang sgra dang dri dang ro dang reg byar gtogs pa'i phyi rol gyi yo byad gang ci yang rung ba} yatkiñcidrūpagandharasaspraṣṭavyasaṃgṛhītaṃ bāhyamupakaraṇam bo.bhū.35ka/45; \n\n•vi. (uttarapade) upagaḥ— {phung po dang khams dang skye mched du gtogs pa}…{'i chos thams cad la} skandhadhātvāyatanopagānāṃ sarvadharmāṇām la.a.62kha/8; gaḥ — {dus gsum gtogs pa} tryadhvagaḥ abhi.a.3.3; \n\n• {rtogs pa} ityasya sthāne \n gtogs na|madhye — {de yang nga rgyal can gtogs na/} /{dman pa ci 'dra yin pa smros//} te'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ \n\n bo.a.7.58. gtogs pa ma yin|= {gtogs pa ma yin pa/} gtogs pa ma yin pa|vi. aprapannam — {khams gsum gtogs pa ma yin dang /} /{chung dang 'bring dang chen po yi/} /{bsngo ba gzhan ni rnam gsum po/} /{bsod nams che 'byung bdag nyid do//} traidhātukāprapannaśca pariṇāmo'parastridhā \n mṛdurmadhyo'dhimātraśca mahāpuṇyodayātmakaḥ \n\n abhi.a.6.23; aparyāpannam lo.ko.925. gtogs pa yin|kri. adhikriyate — {nyon mongs pa spang bar bya ba la ni bar chad med pa'i lam kho na khyad par du gtogs pa yin no//} kleśaprahāṇe hyānantaryamārga eva viśeṣeṇādhikriyate abhi.sphu.179ka/930. gtong|= {gtong ba/} gtong dang ldan pa|tyāgavatī, raśmiviśeṣaḥ — {gtong dang ldan pa'i 'od zer rab gtong zhing /} /{sems can 'jungs pa gang dag des bskul ba/} /{longs spyod mi rtag mi brtan shes gyur nas/} /{de dag rtag tu gtong la dga' mos 'gyur//} tyāgavatī yada raśmi vimuñcī tāya ya matsaracodita sattvā \n jñātva anitya aśāśvata bhogān tyāgaratīrata te sada bhonti śi.sa.179kha/178. gtong du 'jug par byed|kri. samarpayati — {des na rnal 'byor ma rnams kyi lag pa gzung ba'i slad du bud med dang skyes pa'i mtshan nyid bslab par bya'o/} /{gang gis gzhan gyi bud med kyis rang gi lag pa yang mtshan nyid kyi don du gtong du 'jug par byed} tena yoginīnāṃ karagrahaṇāya nārīpuruṣalakṣaṇaṃ śikṣitavyam \n yena parastriyo'pi hastaṃ svakīyaṃ lakṣaṇārthaṃ samarpayanti vi.pra.168kha/3.156. gtong ldan|= {gtong dang ldan pa/} gtong ldan ma|nā. tyāgagatā, nāgakanyā — {klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo gtong ldan ma zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā …tyāgagatā nāma nāgakanyā kā.vyū.201kha/259. gtong phod|•vi. = {gtong phod can} vadānyaḥ — {gtong phod mchog} vadānyavaraḥ a.ka.29ka/53.19; tyāgaviśāradaḥ — {gtong phod rnams ni dga' ba bskyed pa dang /} /{skye bo dam pa'i yid ni drang ba dang //} saṃharṣaṇaṃ tyāgaviśāradānāmākarṣaṇaṃ sajjanamānasānām \n\n jā.mā.5kha/4; dānaśauṇḍaḥ — syurvadānyasthūlalakṣyadānaśauṇḍā bahuprade a.ko.3.1.4; dātā — {khyod ni mi skyo drang po dang /} /{gtong phod zol med legs byas ldan//} akhedasaralo dātā nirvyājasukṛto bhavān \n a.ka.23kha/3.48; \n\n•saṃ. 1. tyāgaḥ — {dka' thub kyi nags tshal na gnas pa rnams la'ang /} {gtong phod pa dang dpa' ba rgyan du 'gyur na/} {khyim na gnas pa rnams lta smos kyang ci dgos} tapovanasthānāmapyalaṅkārastyāgaśauryaṃ prāgeva gṛhasthānām jā.mā.16kha/42 2. = {sbyin par byed pa nyid} vadānyatā — {'jungs pa rnams ni gtong phod dang /} …/{de ni khyod kyi thabs mkhas lags//} kadaryāśca vadānyatām \n…tat tavopāyakauśalam śa.bu.115ka/124. gtong phod can|•vi. vadānyaḥ — {de yi bu ni gtong phod can/} /{thams cad sgrol zhes bya bar gyur//} tasya viśvaṃtaro nāma vadānyastanayo'bhavat \n a.ka.203kha/23. 5; tyāgī — {rab mang nor ldan gtong phod can/} /{brel bas yun ring mi sdod pa//} prabhūtadraviṇatyāgī vyagratvādacirasthitiḥ \n a.ka.8kha/50.81; \n\n•nā. vadānyaḥ, gṛhapatiputraḥ — {khyim bdag dpal gyis bskor ba ni/} /{nor can zhes pa byung bar gyur/} /{de yi chung ma chos kyi grogs/} /{ngang tshul can zhes bya bar gyur/} /{bu ni gtong phod can zhes dang /} /{de bzhin mna' ma bden ldan ma'o//} babhūva dhaniko nāma śriyā gṛhapatirvṛtaḥ \n… patnī dharmasakhī tasya śīlavatyabhidhābhavat \n vadānyākhyaśca tanayaḥ snuṣā satyavatī tathā \n\n a.ka.237ka/90.4. gtong ba|•kri. (varta.; saka.; bhūta {dor d}, bhavi. {eor d}, vidhau p9{rn},) tyajati — {gang zhig pha yis bu gtong zhing /} /{snying du sdug pas grogs gsod gang //} pitā tyajati yatputraṃ suhanmitraṃ nihanti yat \n a.ka.263ka/31.46; saṃtyajati — {grong dang yul 'khor sa dang srog dang bu dang chung ma dang /} /{thams cad gtong zhing de yi sems ni gang du'ang g}.{yo ba med//} grāmarāṣṭramedinīṃ ca putradārajīvitaṃ saṃtyajanti sarvaṃ nāsya jāyate ca cittiñjanā \n\n rā.pa.233ka/126; jahāti — {zhes pa de lta bu la sogs/} /{skal bzang nam yang gtong min nyid//} ityevamādi saubhāgyaṃ na jahātyeva jātucit \n kā.ā.2.54; avasṛjati {sems can sdug bsngal rnams la sbyin rnams rgya chen rtag gtong} sattvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ sū.a.181ka/76; utsṛjati — {sems can sdug bsngal bar 'gyur ba rnams la sbyin pa rgya chen po rtag tu gtong} duḥkhitebhyaḥ …satatamudārairvisargairutsṛjanti sū.a.181ka/76; muñcati — {ser skya la sogs pa thob pa rnams bdag gir byed pa la/} {bdag gir byas pa rnams mi gtong bas de 'dod chags la sogs pa dang ldan par mngon no//} kapilādayo labhyamānaṃ svīkurvanti svīkṝtaṃ na muñcanti—iti te rāgādimanto gamyante nyā.ṭī.89kha/248; prayacchati — {gang dag 'jigs pa med par sbyin gtong ba//} dānaṃ prayacchanti viśāradā ye vi.va.202kha/1.77; preṣayati — {bu de dus dus su nye du rnams kyi thad du gtong ngo //} taṃ putraṃ kālānukālaṃ jñātisakāśaṃ preṣayati a.śa.103ka/93; ānayati ma.vyu.7652; tyajyate; saṃtyajyate — {gang gis nor mchog srog las phangs pa'i nor ldan ma ni bde blag nyid du gtong //} yena prāṇamanaḥpriyā vasumatī saṃtyajyate līlayā a.ka.312kha/40.62; utsṛjyate ma.vyu.2558; prasarpyate — {de bzhin du blo gros chen po de bzhin gshegs pa rnams kyi 'od zer snang ba tshad med pa yang sems can yongs su smin par bskul ba'i phyir de bzhin gshegs pa rnams kyis sangs rgyas thams cad kyi 'khor gyi dkyil 'khor du gtong ngo //} evameva mahāmate tathāgatānāṃ raśmyāloko'pramāṇaḥ sattvaparipākasaṃcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ la.a.148ka/94; \n\n•saṃ. 1. tyāgaḥ — {ces pa nyid kyi ngag 'di la/} /{gtong ba khyad 'phags legs par mtshon//} iti tyāgasya vākye'sminnutkarṣaḥ sādhu lakṣyate \n kā.ā.1.78; parityāgaḥ — {gtong ba'i blo dang ldan pa gang lags pa dang gtong ba'i blo dang mi ldan pa gang lags pa} yo vā parityāgabudghiryo vā na parityāgabudghiḥ a.sā.91kha/52; saṃtyāgaḥ — {len dang gnas dang gtong ba dang /} /{sprul dang yongs su bsgyur ba dang /} /{ting nge 'dzin dang ye shes la/} /{mnga' brnyes khyod la phyag 'tshal lo//} ādānasthānasaṃtyāganirmāṇapariṇāmane \n samādhijñānavaśitāmanuprāpta namo'stu te \n\n sū.a.257kha/177; utsargaḥ — {sku tshe gtong ba} āyurutsargaḥ abhi.sphu.274ka/1097; visargaḥ — {longs spyod rnams sgrub pa dang bsrung ba dang bsdu ba dang phyir 'gyed pa dang gtong ba dang}…{grogs byed du 'gro bar byed kyi} bhogānāmarjane rakṣaṇe sannidhau prayoge visarge…sahāyībhāvaṃ gacchati bo.bhū.4kha/4; vyavasargaḥ — {lhug par gtong ba dang lag brkyang ba dang gtong ba la dga' ba dang} muktatyāgaḥ pratatapāṇirvyavasargarataḥ abhi.sa.bhā.51ka/71; parityajanam — {de'i sgrib pa ni nyon mongs pas non bzhin du 'khor ba nye bar len pa dang /} {nyes pa yang dag pa ji lta ba bzhin du mthong nas snying rje med par 'khor ba yongs su gtong ba'o//} tadāvaraṇantu kleśābhibhūtena yathāsaṃsāramupādāya yathābhūtadoṣādarśanāccā'kṛpayā parityajanam ma.ṭī. 221ka/53; apakarṣaṇā — {'dod pa'i dga' ba thams cad gtong ba} sarvakāmaratīnāmapakarṣaṇā śi.sa.103ka/102; visarjanam ma.vyu.6591; pratyākhyānam — {dkon mchog gtong ngo //} ratnapratyākhyānam vi.sū.51ka/65; pratipādanam — {sbyin pa'i ngo bo nyid ni len pa po rnams la don gtong ba'o//} arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ sū.a.200kha/102; 2. preṣaṇam — {pho nyar gtong ba} dautyapreṣaṇam vi.sū.17ka/19 3. mocanam — {gsang sngags dag gis gtong ba la} mantrairmocane vi.sū.17ka/19 4. dānam — {nags mes gtong na'o} dāve'gnidāne vi.sū.17kha/20; \n\n•vi. 1. tyāgī — {di yi bu ni gtong phod can/} /{thams cad sgrol zhes bya bar gyur/} /{gang gis sngon med gtong ba yis/} /{dpag bsam shing gi grags pa phrogs//} tasya viśvaṃtaro nāma vadānyastanayo'bhavat \n apūrvatyāginā yena hataṃ kalpataroryaśaḥ \n\n a.ka.203kha/23.5; dātā — {snying rjer ngu zhing 'dre ldog byed pa yi/} /{gtong ba 'di dang lhan cig khyod ma 'grogs//} viceṣṭamānaiḥ karuṇaṃ rudadbhirmā dātṛbhirgāḥ samatāmamībhiḥ \n\n jā.mā.20ka/21 2. (uttarapade) pradaḥ — {thams cad gtong ba} sarvapradaḥ sū.a.205ka/108 3. (?) pramuktam — {rtag tu rgyun mi chad par shes rab snang ba'i 'od gzer gtong ba} satatasamitaṃ pramuktaprajñālokaraśmiḥ da.bhū.246kha/47; prahitam — {bdag gis}…{bdag nyid gtong bar gnas so//} ahaṃ…prahitātmā vihareyam vi.va.146kha/1. 34; ujjhitam — {srog gtong} ujjhitajīvitaḥ a.ka.34kha/3.173; \n\n•kṛ. niryātayan — {de ltar byang chub sems dpa' bdag nyid sems can thams cad la gtong ba na} iti hi bodhisattva ātmānaṃ sarvasattveṣu niryātayan śi.sa.16kha/16; niryātamānaḥ — {bdag nyid dga' ba mtha' yas pa bskyed par 'gro ba thams cad la gtong zhing} anantaprītisaṃjananamātmānaṃ sarvajagato niryātamānaḥ śi.sa.17ka/17. gtong bar|dātum — {mar me'i phreng ba gtong bar rtsom pa yin no//} dīpamālāmabhyudyato dātum vi.va.168ka/1.57; parityaktum — {'di rab tu dbyung ba'i phyir srog phangs pa gtong bar 'bad pa} ayaṃ pravrajyāhetoridamiṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ a.śa.276kha/254. gtong ba che ldan pa|vi. mahātyāgavān lo.ko.926. gtong ba rjes dran|= {gtong ba rjes su dran pa/} gtong ba rjes su dran pa|pā. tyāgānusmṛtiḥ, anusmṛtibhedaḥ — {rjes su dran pa drug} ṣaḍanusmṛtayaḥ \n {sangs rgyas rjes su dran pa} buddhānusmṛtiḥ,…{gtong ba rjes su dran pa} tyāgānusmṛtiḥ, {lha rjes su dran pa} devatānusmṛtiḥ ma. vyu.1153. gtong ba nyid|pratiniḥsṛṣṭatvam — {cho ga gtong ba nyid} ācārapratiniḥsṛṣṭatvam vi.sū.21ka/24. gtong ba po|sraṣṭā — {dbang phyug chen po khyod dus ngan pa'i tshe}…{thog mar byed pa po dang gtong ba po'i lhar grags par 'gyur ro//} bhaviṣyasi tvaṃ maheśvaraḥ kaliyuge…ādideva ākhyāyase sraṣṭāraṃ kartāram kā.vyū.207ka/265. gtong ba phun sum tshogs pa|pā. tyāgasampat — {ser sna can las gtong ba phun sum tshogs pa dang}…{la 'dzud pa} matsariṇaṃ tyāgasaṃpadi…samādāpayati a.śa.102kha/92. gtong ba la sred pa|vi. tyāgaruciḥ — {de yang dad pa dang ldan la}…{gtong ba la sred pa}…{gtong ba chen po la gnas pa zhig ste} sa ca śrāddhaḥ …tyāgaruciḥ… mahati tyāge vartate a.śa.2ka/1. gtong ba'i ngang can|= {gtong ba'i ngang tshul can/} gtong ba'i ngang tshul can|vi. tyāgaśīlaḥ — {da ni rnal 'byor pa rnams kyi mtshan nyid gsungs te/} {seng ge dag kyang 'brog na gnas shing yul dang rnam bral 'jigs pa med la gtong ba'i ngang tshul can zhes pa ni mi bskyod pa'o//} idānīṃ yogināṃ lakṣaṇamucyate \n siṃhaścaikāntavāsī viṣayavirahito nirbhayastyāgaśīlaḥ, akṣobhyaḥ vi.pra.165kha/3.142; dra. {gtong ba'i ngang tshul dang ldan pa/} {gtong ba'i rang bzhin can/} gtong ba'i ngang tshul dang ldan pa|vi. tyāgaśīlaḥ — {gtong ba'i ngang tshul dang ldan pa zhes pa ni 'du 'dzi thams cad rnam par spangs shing /} {rdzas la sogs pa la ltos pa med pa'o//} tyāgaśīla iti sarvasaṅgavivarjito dravyādinirapekṣaka iti vi.pra.93ka/3.4; dra. {gtong ba'i ngang tshul can/} {gtong ba'i rang bzhin can/} gtong ba'i nor|pā. tyāgadhanam, āryadhanabhedaḥ — {nor bdun} saptadhanāni : {dad pa'i nor} śraddhādhanam… {gtong ba'i nor} tyāgadhanam, {shes rab kyi nor} prajñādhanam ma.vyu.1571. gtong ba'i byin gyis brlabs pa|pā. tyāgādhiṣṭhānam, adhiṣṭhānabhedaḥ — {byin gyis brlabs pa bzhi} catvāryadhiṣṭhānāni \n {bden pa'i byin gyis brlabs pa} satyādhiṣṭhānam, {gtong ba'i byin gyis brlabs pa} tyāgādhiṣṭhānam…{shes rab kyi byin gyis brlabs pa} prajñādhiṣṭhānam ma.vyu.1582. gtong ba'i rang bzhin can|vi. tyāgaśīlaḥ — {sems can dbul po rnams kyang sbyin par byed 'dod par gyur na/} {phyug po rnams lta smos kyang ci 'tshal ba dang /} {ser sna can rnams kyang sbyin pa byed par 'dod par gyur na/} {stong} ({gtong} ) {ba'i rang bzhin can rnams lta smos kyang ci dgos pa/} {de lta bur gzhan dag la chos ston par byed do//} tathā dharmadeśanāṃ pravartayati yathā daridrāṇāmapi sattvānāṃ dātukāmatā santiṣṭhate prāgevāḍhyānām \n matsariṇāmapi prāgeva tyāgaśīlānām bo.bhū.68ka/88; dra. {gtong ba'i ngang tshul can/} {gtong ba'i ngang tshul dang ldan pa/} gtong bar 'gyur|kri. 1. (varta.) jahāti — {gang gis zil gnon dge ba gtong bar 'gyur//} yenābhibhūtaḥ kuśalaṃ jahāti jā.mā.114ka/132; tyajati — {'phral la 'tsho ba gtong bar 'gyur//} sadyastyajati jīvitam a.ka.15ka/51.10 2. (bhavi.) tyakṣyati — {de las dge sbyong la gus 'dis/} /{zad byed la dad gtong bar 'gyur//} tadeṣa kṣapaṇaśraddhāṃ tyakṣyati śramaṇādarāt \n\n a.ka.87kha/9.12. gtong bar 'gyur ba|= {gtong bar 'gyur/} gtong bar byed|= {gtong bar byed pa/} gtong bar byed pa|= {gtong byed} \n\n•kri. tyajati — {lhan skyes chu yi tshogs kyis mi bzad sred pa gtong bar byed//} sahajasalilasāraistīvratṛṣṇāṃ tyajanti a.ka.259ka/94.1; tyajyate — {'tsho ba'i don du rang yul dang /} / {gces pa'i bu yang gtong bar byed//} tyajyante jīvitasyārthe nijadeśapriyātmajāḥ \n a.ka.102kha/64.180; pratisaṃharati — {gzhan gyi sems bsrung ba'i phyir byang chub sems dpas lus dang ngag gi kun tu spyod pa de gtong bar byed do//} pratisaṃharati bodhisattvastaṃ kāyavāksamudācāraṃ paracittānurakṣayā bo.bhū.80kha/103; sraṃsayati — {gzhi des brtson 'grus kyang gtong bar mi byed pa ste} nāpi tato nidānaṃ vīryaṃ sraṃsayati bo.bhū.104ka/133; muñcati — {skyed pa'i rgyur ni ste slar yang gzhan skyed pa'i rgyu ru gtong bar byed do//} sṛṣṭihetoḥ punaraparotpādahetoḥ muñcati vi.pra.267kha/2.82; mucyate — {gang gis rnal 'byor ma rnams zhabs dag 'jigs 'phrog dran pa de yi lus ni gtong bar byed//} yaḥ pādau yoginīnāṃ smarati bhayaharau mucyate tasya kāyam \n\n vi.pra.111kha/1, pṛ.8; preṣayati — {zhes de la tshig 'jam pos go bar byas te gtong bar byed do//} iti ślakṣṇena vacasā saṃjñapyainaṃ preṣayati bo.bhū.69kha/89; anupreṣayati — {thabs mkhas pas de brda sprad de gtong bar byed do//} upāyakauśalyenainaṃ saṃjñapyānupreṣayati bo.bhū. 69ka/89; \n\n•saṃ. pratipādanam — {don rnams gtong bar byed pa} pratipādanamarthasya sū.a.200kha/102; \n\n•vi. pratisaṃhartā — {shes shing nyes par mthong nas kyang gtong bar byed pa yin no//} parijñāya ca doṣaṃ dṛṣṭvā pratisaṃhartā bhavati bo.bhū.75kha/97; \n\n•kṛ. upasarpayat — {don gyi yul du skyes bu gtong bar byed pa'am skyes bu'i yul du don 'gugs par byed pa ni de thob par byed pa ma yin te} na cārthadeśaṃ puruṣamupasarpayadarthaṃ vā puruṣadeśamānayat tatprāpakaṃ bhavati ta.pa.237kha/946. gtong bar mdzod cig|kri. visṛjyatām — {'di la gang cung zad smros la gtong bar mdzod cig} yatkiñcid bhaṇitvā visṛjyatāmeṣaḥ nā.nā.233kha/76. gtong byed|= {khyab 'jug} jahnuḥ, viṣṇuḥ cho.ko.339/rāko.2.528. gtod|= {gtod pa/} {gtod nas} ābhujya — {smon pa sngar btang ba zhes bya ba ni gtod pa sngar btang ba ste/} {smon cing gtod nas zhes bya ba'i tha tshig go//} praṇidhipūrvakamiti ābhogapūrvakam \n praṇidhāya ābhujya ityarthaḥ abhi.sphu.275kha/1102. gtod pa|•saṃ. 1. = {gtong ba} arpaṇam — {rang gi rnam pa gtod pa} svākārārpaṇam pra.a.197ka/211; {thugs rje'i bdag nyid de bzhin gshegs pa'i gsung /} /{ting 'dzin sems gtod bsam pa skul byed nyid//} tathāgatānāṃ tu rutaṃ mahātmanāṃ samādhicittārpaṇabhāvavācakam ra.vi. 124ka/104; arpaṇā ma.vyu.7428; samarpaṇam — {gtod par byed} samarpaṇaṃ karoti vi.pra. 62kha/4.110; upanayanam, dra. {gtod bar byed} upanayati ta.pa.213kha/144 2. = {sems gtod pa'am 'jog pa} avadhānam — {bde ba dang yid bde ba dag kyang gtod pa la bar chad byed pa'i phyir te} sukhasaumanasyayoścāvadhānapratipanthitvāt abhi.sphu.163ka/898; āvarjanam — {dmigs pa la sems yang dang yang du gtod pa} ālambane punaḥ punaścittasyāvarjanam tri.bhā.151ka/40; nibandhaḥ — {gtod par byed pa} naibandhikaḥ sū.a.227ka/137; upanibandhaḥ — {sems gnas par bya ba'i phyir dmigs pa la sems legs par gtod pa} cittasthitaye samyagālambanopanibandhaḥ bo.bhū.60ka/78 3. ābhogaḥ — {de ni phyin ci ma log pa'i phyir gzhi la gtod pa yin no//} sa hyaviparyayastatvād vastvābhogaḥ sū.a.211kha/115; {gtod ces bya ba ni gtod par byed pa'o//} ābhujata iti ābhogaṃ kurvataḥ abhi.sphu.279ka/1110; dra. {yid la byed pa ni sems kyi 'jug pa'o/} /{'jug par byed pas 'jug pa ste/} {dmigs pa la gang gis sems mngon du phyogs par byed pa'o//} manaskārāścetasa ābhogaḥ \n ābhujanamābhogaḥ \n ālambane yena cittamabhimukhīkriyate tri.bhā.151ka/40 4. dhāraṇam — {rgyun dang rdzi phyogs su gtod pa yang ngo //} dhāraṇe cānusrotovātam vi.sū.19ka/22; {rgyun las bzlog pa'i phyogs su gtod pa'o//} pratisroto dhāraṇakasya (? dhāraṇe) vi.sū.18kha/22; \n\n• (?) arpitam — {brgyud nas gtod pa} pāramparyārpitam ta.pa.191ka/845. gtod par bgyid|kri. arpayati — {shA ri'i bu shes rab kyi pha rol tu phyin pa de ltar mngon par bsgrubs pas ni chos gang yang gtod par mi byed do//} evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati a.sā.154kha/87; dra. {gtod par byed pa/} gtod par byed|= {gtod par byed pa/} gtod par byed pa|•kri. arpayati — {'di ni de lta bur shes par bya'o snyam nas sgras nyan pa po la rnam par rtog pa'i gzugs brnyan de'i rang gi ngo bo dang ma 'brel pa gtod par byed pa 'ba' zhig tu zad de} kevalamayaṃ tathābhūtaṃ pratyāyayiṣyāmīti śabdena śrotaryasaṃsṛṣṭatatsvabhāvaṃ vikalpapratibimbamarpayati pra.vṛ.282ka/24; avadadhāti — {nyan thos de dag de la nyan par byed/} {rna ba gtod par byed} tasya me śrāvakāḥ śuśrūṣante, śrotramavadadhati abhi.sphu.270kha/1092; nibadhnāti — {rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed} ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; upanibadhnāti — {rang gi lus kyi yan lag la sems gtod par byed} svāṅgāvayave cittamupanibadhnāti abhi.sphu.162ka/896; upanayati — {ji ltar mngon par 'dod pa'i don gtod par byed pa} yathābhilaṣitamarthamupanayati ta.pa.213kha/144; samarpaṇaṃ karoti — {slob ma la slob dpon gyis shes rab ma gtod par byed do//} śiṣyāya prajñāsamarpaṇaṃ karotyācāryaḥ vi.pra.62kha/4.110; prerayati — {gzugs gang dag la mig gtad par bya ba} …{ci nas kyang kun nas nyon mongs par mi 'gyur ba de ltar gtod par byed} yeṣu rūpeṣu cakṣuḥ prerayitavyaṃ bhavati…teṣu tathā prerayati, yathā na saṃkliśyate śrā.bhū.28kha/70; \n\n•saṃ. 1. ābhogaḥ, ābhujanam — {bde ba dang yid bde ba dag kyang gtod pa la bar chad byed pa'i phyir te/} {gtod par byed pa'i dgrar gyur la} sukhasaumanasyayoścāvadhānapratipanthitvāt \n ābhogapratyanīkatvāt abhi.sphu.163ka/898 2. upanipātanam, vinyasanam — {dang po nyid du bden pa rnams la rnam pa dag 'god pa'o zhes bya ba ni thog mar bden pa rnams la mi rtag pa la sogs pa'i rnam pa dag gtod par byed pa ste} satyeṣvākārāṇāṃ prathamato vinyasanamiti satyeṣvanityādyākārāṇāmādita upanipātanam abhi.sphu.167ka/908; preraṇam — {bskor ba ni gzhan gyi rgyud la go bar byed pa ste/} {gdul ba'i skye bo'i rgyud la gtod par byed pa yin no//} pravartanaṃ parasantāne gamanaṃ vineyajanasantāne preraṇam abhi.sphu.212ka/987; \n\n•pā. naibandhikaḥ, upāyabhedaḥ — {thabs rnam pa bzhi gang zhe na/} {gcig ni 'bad par byed pa ste/} {gnyis pa phan 'dogs bdag nyid yin/} {gsum pa gtong bar} ({gtod par} ) {byed pa ste/} {bzhi pa gnyen po pa yin no//} caturvidha upāyaḥ katamaḥ ? vyāvasāyika ekaśca dvitīyo'nugrahātmakaḥ \n naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ sū.a.227ka/137; \n\n•vi. arpakam — {gcig ni shes pa'i gzugs brnyan la/} {gzhan ni de gtod par byed pa sngon po gnyis ni nam yang rig pa med do//} na hi dve nīle kadācit saṃvedyete, ekaṃ jñānapratibimbakam, aparaṃ tadarpakamiti ta.pa.125kha/700. gtor|•kri. (saka.; avi.) 1. (varta.) kṣipati — {lha tshogs dag gis me tog rnams kyang gtor//} devagaṇāḥ kusumāni kṣipanti rā.pa.239ka/136; sicyate — {gtor dang blugs pa zhes bya 'dis/} /{des na dbang zhes brjod par bya//} sicyate snāpyate'neneti sekastenābhidhīyate he.ta.17ka/54 2. (bhūta) abhyavakirati sma — {de nam mkha' la gnas nas me tog rnams mngon par sprul te de bzhin gshegs pa de la gtor/} sa vaihāyase sthitvā puṣpāṇyabhinirmāya taṃ tathāgatamabhyavakirati sma rā.pa.251kha/153 3. (vidhau) utsṛjet — {mthun pa'i rlung dang sbyar te thal ba gtor te/}…{thal ba gtor na} anuvāte ca bhasmamutsṛjet…bhasmamutsṛjet ma.mū.281ka/439; siñcet — {chus gtor ro//} udakena siñcet vi.sū.49kha/63; sasarja — {bzhin ngan zhes bya thub pa yis/} /{dmod pa'i chu ni mkha' la gtor//} sasarja durmukho nāma muniḥ śāpajalaṃ divi \n\n a.ka.42ka/4.62; nicikṣepa — {ud pa la sngon po rnams kyang bcom ldan 'das kyi steng du gtor} nīlapadmāni copari bhagavato nicikṣipuḥ a.śa.85ka/76; \n\n•kṛ. kṣipan — {me tog kyang gtor/} {bdug pa dang chu yang phul nas bcom ldan 'das la gsol ba btab pa} puṣpāṇi kṣipan dhūpamudakaṃ ca bhagavantamāyācituṃ pravṛttaḥ a.śa.2kha/1; \n\n•saṃ. = {gtor ma} baliḥ — {phyag na rdo rje gos sngon po can gyi klu gtor gyi cho ga} vajrapāṇinīlāmbaradharanāgabalividhiḥ ka.ta.2892; {chu gtor gyi cho ga zhes bya ba} jalabalividhināma ka.ta.3775; {gtor zan} balibhuk ta.sa.107ka/937; \n\n• = {gtor ba/} gtor te gtang|kṛ. kṣipeyam — {ngas de dum bu brgyar byas la phyogs bzhir gtor te gtang ngo //} tamahaṃ khaṇḍaśataṃ kṝtvā catasṛṣu dikṣu kṣipeyam vi.va.217kha/1.94. gtor ba|•saṃ. kṣepaḥ — {kAr ShA pa Na gtor ba} kārṣāpaṇakṣepaḥ bo.bhū.125ka/161; kṣiptiḥ — {glo bur khyab dang ma grub phyir/} /{de yi nyon mongs sprin tshogs bzhin/} {de gtor ba yi nyer gnas phyir/} {thugs rje mi bzang rlung dang 'dra//} āgantuvyāptyaniṣpattestatsaṃkleśo'bhrarāśivat \n tatkṣiptipratyupasthānāt karuṇodvṛttavāyuvat \n\n ra.vi.122kha/99; nipātanam — {rang sangs rgyas kyi spyi bor ni/} /{phyag dar rdul spar gtor ba las/} /{bdag ni bag mar gyur pa la/} /{nye zhes ming po la des smras//} mūrdhni pratyekabuddhasya pāṃśumuṣṭinipātanāt \n pratyāsannavivāhāhamiti bhrātaramāha sā \n\n a.ka.323kha/40.194; abhiṣekaḥ — {dri'i chus gtor ba} gandhābhiṣekaḥ vi.va.162ka/1.50; pariṣekaḥ — {chu gtor nas} jalapariṣekeṇa vi.va.142kha/1.31; \n\n•bhū.kā.kṛ. kṣiptam — {nga la'ang mya ngan me yis gtor//} kṣiptaḥ śokānalo mayi jā.mā.144ka/166; vikṣiptam — {sdig can khyod ni rnam par 'thor rlung gis gtor ba'i bya bzhin du deng 'dar bar 'gyur ba'o//} vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī \n\n la.vi.162ka/243; upakṣiptam — {thams cad mkhyen pa'i zhing la ni thal ba spar ba gang gtor kyang bdud rtsi 'grub par 'gyur na} sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṃ pariniṣpadyate kā.vyū.213ka/272; avakīrṇam — {de nas zhal zas bzang pos tshim par byas nas rin po che chen po dag gis gtor to//} tataḥ praṇītenāhāreṇa saṃtarpya mahāratnairavakīrṇaḥ a.śa.13kha/12; abhyavakīrṇam — {me tog gtor ba} puṣpābhyavakīrṇam ma.vyu.6069; muktam — {mtho ris mdzes ma'i lag pad kyis gtor ba/} /{man da ra ba'i 'phreng rgyas mdzes pa de//} dyusundarīpāṇisarojamuktamandāramālākalitaścakāśe a.ka.193ka/22.13; vimuktam — {de yis char phab mu tig gtor ba bzhin/} /{chu rgyun bab pa'i rdul rnams rab tu zhi//} muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ \n jā.mā.88ka/100; abhinunnam — {char sprin nag po rlung gis gtor ba bzhin//} vātābhinunnā iva kālameghāḥ jā.mā.68ka/79. gtor bar 'gyur|= {gtor bar 'gyur ba/} gtor bar 'gyur ba|kri. vikīryate — {rgyal po chen po 'jig rten 'di 'jig par 'gyur ba'i tshe sa chen po 'di mes tshig pa'am chus bshig pa'am rlung gis gtor bar 'gyur ba'i dus de yod do//} bhavati mahārāja sa samayo yadā ayaṃ lokaḥ saṃvartate \n tadeyaṃ mahāpṛthivī agninā vā dahyate, adbhirvā bhidyate, vāyunā vā vikīryate śi.sa.135kha/132. gtor ma|baliḥ 1. pūjāsāmagrī — {gtor ma la ni bstar byas pa'i/} {ma he sre bo rags pa yi//} balisajjīkṝtaiḥ sthūlaśaka(śava)lairmāhiṣaiśca tat \n a.ka.202ka/84. 33; upahāraḥ — karopahārayoḥ puṃsi baliḥ a.ko.3.3.195 2. = {'byung po'i mchod sbyin} pañcasu mahāyajñeṣu ekaḥ mi.ko.29kha 3. nā. = {stobs ldan} asurendraḥ — {de nas lha ma yin gyi rgyal po gtor mas byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po rgyang ma nas 'ong ba mthong} atha sa rājā balirasurendro'valokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ dūrata evāgacchantaṃ paśyati sma kā.vyū.212ka/270. gtor ma che|mahābaliḥ — {kye yi rdo rje rdo rje 'dzin/} /{snyoms 'jug gnas pa'i lha nyid la/} /{sems can don phyir gtor ma che/} /{de la bdag med mas zhus pas//} samāpattau sthite deve hevajre vajradhāriṇi \n tatra pṛcchati nairātmyā sattvārthāya mahābalim \n\n he.ta.22kha/74. gtor ma byin pa|= {gtor ma sbyin pa/} gtor ma sbyin|= {gtor ma sbyin pa/} gtor ma sbyin pa|balidānam — {dkyil 'khor dang dri dang me tog dang bdug pa dang mar me dang gtor ma sbyin pa dang rgyun chags gsum pa gdon pa dang sbyin pa bshad pa byas nas lha gang dag shing ljon pa 'di la gnas pa de dag gnas gzhan tshol cig} maṇḍalakagandhapuṣpadīpadhūpabalidānatridaṇḍakaṃ bhāṣaṇadakṣiṇadeśanāṃ kṝtvā yā devatā'smin vṛkṣe'dhyuṣitā sā'nyad bhavanaṃ samanveṣatu vi.sū.30ka/38; ba.vi.161kha/1. gtor ma len pa|= {gtor len pa} vi. balipratigrāhakaḥ, ohikā — {gtor ma len pa'i lha} balipratigrāhikā devatāḥ a.śa.8kha/7; {gtor len pa'i lha} balipratigrāhikā devatāḥ vi.va.206kha/1.80. gtor ma'i sngags|balimantraḥ — {de'i gtor ma'i sngags ni/} {oM A h+'u}~{M dzaHh+'u}~{M ba}~{M hoH} tasya balimantraḥ ū˜ āḥ hū˜…jaḥ hū˜ va˜ hoḥ vi.pra.103ka/3.23. gtor ma'i mchod pa|balyupahāraḥ ba.vi.161kha/2. gtor ma'i phyag rgya|pā. balimudrā, hastamudrāviśeṣaḥ — {de nyid rab tu brkyang ste 'dzin pa ni gtor ma'i phyag rgya'o//} etāmeva prasāritāṃ dhārayed balimudrā sa.du.185/184. gtor zan|= {bya rog} balibhuk, kākaḥ — {ji ltar gtor zan du ba dang /} /{rgyu las byung skyon sogs shes pas/} /{yul} ({yor} ) {dang me dang tshad min sogs/} /{gzhan las nges par 'gyur ba yin//} balibhugdhūmahetūtthadoṣādipratyayairyathā \n sthāṇutejo'pramāṇādi parebhyo vyavasīyate \n\n ta.sa.107ka/937; = {gtor zas/} gtor zas|= {bya rog} balibhuk, kākaḥ — {rnam pa gzhan du blo de ni/} /{gtor zas so brtag la 'jug min//} anyathā hi na sā budghirbalibhugdaśanādiṣu \n varttate ta.sa.62kha/594; = {gtor zan/} gtor len pa|= {gtor ma len pa/} gtol med|= {nges med/} {cha med/} {thabs med} na jñātaḥ — {gang du 'dong ba'i gtol med do//} na jñātāḥ kva gatā iti bo.a.8.20; vyākulatā — {rgya mtsho'i mtshan ma sngon ma mthong ba sha stag mthong bas/} {phyi phyir zhing sems mi dga' la 'jigs shing bag tsha bas ci bya gtol med par gyur to//} apūrvaireva tu samudracihnairabhivardhamānavaimanasyā bhayaviṣādavyākulatāmupajagmuḥ jā.mā.81ka/94; dra. {bde ba'i don du las byas kyang /} /{bde 'gyur mi 'gyur gtol med kyi//} sukhārthaṃ kriyate karma tathāpi syānna vā sukham \n bo.a.7.63. btag|= {btag pa/} btag pa|kri. ({zpe a} ityasyāḥ bhavi.) piṣayet — {tshangs pa'i sa bon rgyal la bsgrubs nas ku thA ratsa tshin da} ({tshin na} ) {dang bsres la nyi ma gzas zin pa na mi bskyod pa dang btag cing btags nas dgra sta byas te} brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena piṣayet \n piṣṭvā paraśuṃ saṃskaret he.ta.4ka/8. btags|= {btags pa/} {btags te/} {o nas} piṣṭvā — {tshangs pa'i sa bon rgyal la bsgrubs nas ku thA ratsa tshin da} ({tshin na} ) {dang bsres la nyi ma gzas zin pa na mi bskyod pa dang btag cing btags nas dgra sta byas te} brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena piṣayet \n piṣṭvā paraśuṃ saṃskaret he.ta.4ka/8; vi.sū.68kha/85; upanibadhya — {mi nus pa nyid na ras mar byas te shing bu'i rtse mo la btags nas sprug go//} aśakyatāyāṃ cīrīkṝtya yaṣṭyāmunibadhya prasphoṭanam vi.sū.96ka/115. btags te phye mar byas|cūrṇīkuryāt — {mi la la zhig gis stong gsum gyi stong chen po'i 'jig rten gyi khams 'di'i sa'i khams thams cad btabs te phye mar byas la} yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātuḥ, taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryāt sa.pu.59ka/104. btags te gzhag|upanibandhanam — {gzar thag la btags te gzhag go//} pratisaṃstarikāyāmupanibandhanam vi.sū.15ka/17. btags pa|•kri. 1. ({'dogs pa} ityasyāḥ bhūta) \ni. (bhūta) babandha — {shA ri'i bu yis lhun po la/} /{ri ni lhung bar 'jigs nas btags//} giripātabhayānmerau śāriputro babandha tat \n a.ka.2kha/50.13 \nii. (?) prakalpyate — {kun mkhyen la ni ma lus pa'i/} /{dngos po dang 'brel de nyid kyi/} /{goms pa'i stobs las byung ba can/} /{yid shes tshad ma gcig tu btags//} samastavastusambaddhatattvābhyāsabalodgatam \n sārvajñaṃ mānasaṃ jñānaṃ mānamekaṃ prakalpyate \n\n ta.sa.123ka/1072 2. (ityasyāḥ bhūta) (?)vayeti — {ras yug chen btags so//} śāṭakaṃ vayeti pra.a.205ka/562; \n\n•saṃ. 1. prajñaptiḥ — {bdag dang chos su nye bar 'dogs pa ste/} {de yang bdag tu btags pa dang chos su btags pa'o//} ātmadharmopacāraḥ \n sa punarātmaprajñaptiḥ dharmaprajñaptiśca tri.bhā.146kha/28; {gang zag ni btags pa'i yod pa yin} prajñaptisat pudgalaḥ abhi.bhā.87ka/1205; {btags pa'i mtshan nyid} prajñaptilakṣaṇam su.pa. 24kha/4 2. = {sgro btags pa} upacāraḥ, samāropaḥ — {rgyu tshig la 'bras bu rjes su dpag pa btags pa sgro btags pa byas te} tasmin kāraṇe vacane kāryasya anumānasyopacāraḥ samāropaḥ kriyate nyā.ṭī.61ka/150; {shes pa gang zhig ming la sogs pa dang tha mi dad pa dang btags pa'i sgo nas rtog pa med pa de ni mngon sum yin la} yajjñānaṃ nāmādyabhedopacāreṇāvikalpakam, tat pratyakṣam ta.pa.6ka/456; {rgyu la 'bras bu btags pas} kāraṇe kāryopacārād pra.a.20ka/23 3. = {tha snyad du byas pa} kḶptiḥ, vyapadeśaḥ — {btags pa ni tha snyad du byas pa'o//} {de'i rgyu nyid ni rigs la sogs pa rnams yin no//} kḶptiḥ vyapadeśaḥ, taddhetutvaṃ jātyādīnām ta.pa.2kha/449; kalpanā — {'on te btags pa'i rgyu mtshan yang gang yin zhe na} atha kalpanāyāḥ kiṃ nibandhanam ? ta.pa.197kha/111; udbhāvanā — {gal te yang thun mong ma yin pa'i dngos po thams cad bstan par mi nus pa de lta na yang btags pa'i kun rdzob tu smras pa nyid yin no//} yadyapyasādhāraṇaṃ vastu sarvameva nirdeṣṭuṃ na śakyate, tathāpyudbhāvanāsaṃvṛttyā kathyata eva ta.pa.117ka/685 4. = {phal pa} gauṇaḥ — {ngo bo tha dad dag tu mi dmigs pa dag la ni dngos dang btags pa nyid yod pa ma yin no//} na cānupalabdhabhinnarūpayorgauṇamukhyabhāvaḥ sambhavati ta.pa.266ka/248; {btags pa'i 'jug brten pa} gauṇavṛttivyapāśrayam kā.ā.1.95; {btags pa'i don bkod tshig dag gis/} /{bsdebs pa dag ni mthun pa'i gzugs//} samānarūpā gauṇārthāropitairgrathitā padaiḥ \n kā.ā.3.100 5. = {'ching ba} bandhanam — {ban glang mo btags thar ba ltar} nāgīva bandhanānmuktā vi.va.212kha/1.87; ābandhaḥ — {bdag la ro dag btags pa thong /} /{khyod kyi bka' la bdag gnas so//} muñca me kuṇapābandhaṃ sthito'haṃ tava śāsane \n a.ka.161kha/72.57 6. sanniveśaḥ — {zhes ming du btags pa'o//} iti saṃjñāsanniveśaḥ abhi.sphu.285ka/1128 7. = {'thag pa} vāyanam, ūtiḥ — {de nas tha ga par song nas/}…/{dngos grub 'dod pas de la ni/} /{ras bzang btags pa'i ched du bskul//} tantuvāyaṃ tato gatvā… siddhikāmo'tra taṃ yāceduttame paṭavāyane \n\n ma.mū.131ka/40; \n\n•bhū.kā.kṛ. 1. = {bcings pa} baddham — {chos la sems pa'i ka chen la/} /{ji ltar btags pa mi 'chor bar//} dharmacintāmahāstambhe yathā baddho na mucyate \n\n bo.a.5.40; {de la btags pa yang yang dang yang du brtag par bya ba yin pas} tasmin baddho'pi punaḥ punarnirūpaṇīyaḥ bo.pa.95ka/60; {mu tig gi phreng ba}… {des de'i mgo bo la btags so//} muktāhāraḥ…tena tasyāḥ śirasi baddhaḥ a.śa.207kha/191; nibaddham— {grags pa yon tan la btags kyang /} /{ring bas shin tu ring bar 'gro//} kīrtirguṇanibaddhāpi dūrāddūrataraṃ gatā \n\n a.ka.27kha/53.5; upanibaddham — {glang ma btags pa} balīvardā nopanibaddhāḥ vi.va.200kha/1.74; ābaddham — {sangs rgyas blta ba la btags pa'i/} /{yid kyi shing rta dag la 'dzegs//} sarvajñadarśanābaddhamāruroha manoratham \n\n a.ka.364kha/48.79; avabaddham — {bram ze}…{ril ba spyi blugs dbyig pa la btags pa phrag pa la thogs pa} daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ jā.mā.54ka/63; āsaktam — {mgul par chos gos btags pa nyid} āsaktakaṇṭhacīvarakatvam vi.sū.79ka/96; avasaktam — {de yi snying ga rkang lag mgrin pa la/} /{btags pa'i skud pa rnam par bkra gyur pa//} vakṣaḥkaṭīpāṇigalāvasaktavicitrasūtrāṇi a.ka.122ka/65.49; saṃsaktam — {gnyis pa'i rkang pa la btags pa/} /{bu ni gos med ces pa yin//} dvitīyapādasaṃsaktaḥ putro me niṣṭhurābhidhaḥ a.ka.171kha/19.96 2. = {tha snyad btags pa} prajñaptam — {nga dang de bzhin gshegs pa gzhan dag gis kyang thugs su chud de/} {ji lta ba bzhin du bshad do/} /{btags so/} /{bkrol to/} /{gsal bar byas so//} mayā anyaiśca tathāgatairanugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṝtam la.a.146kha/93; {gnas skabs kyi bye brag ni sems pas bskyod pa'i 'du byed kyi gnas skabs rnams la btags pa'i sems dang ldan pa ma yin pa'i 'du byed rnams so//} avasthābhedataḥ cetanāpreritasaṃskārāvasthāsu prajñaptāḥ cittaviprayuktāḥ saṃskārāḥ abhi.sa.bhā.4kha/4; kḶptam — {'di ji ltar mngon sum la rgyu btags pa yin zhe na} kathamasau pratyakṣe kāraṇaṃ kḶptā ta.pa.249ka/972 3. = {nye bar btags pa} upakalpitam — {bdag don gnyer bar btags pa yi/} /{rgyan rnams chags las gzhan dag ni/} /{nye bar spyad pas nyams par byas//} madarthamupakalpitam \n kṛtamanyopabhogena lobhaluptaṃ prasādhanam \n\n a.ka.10kha/50. 104; kalpitam — {gtso bo zhes byar gang 'dod dang /} /{bdag ces btags pa gang yin pa//} yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam \n bo.a.6.27 4. = {bzhag pa} sthāpitam — {'bod 'grogs kyis kyang sangs rgyas kyi/} /{rin chen brgyan pa'i se mo do/} /{rgyal ba'i sras dang rgyal ba yi/} /{stod kyi yan lag rnams la btags//} rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ \n jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ \n\n la.a.58ka/3; āropitam — {des de'i rna ba'i gong rgyan du bcos nas mchod rten de la btags te} sa tenāvataṃsakaṃ kārayitvā tatra stūpe āropitaḥ a.śa.169ka/157; āropaṇaṃ kṛtam — {'phan btags} patākāropaṇaṃ kṝtam vi.va.162ka/1.50 5. = {ming btags pa} prakṣiptam — {ming du btags pa 'di ni glo bur du byung ba'o//} āgantukametannāmadheyaṃ prakṣiptam a.sā.42ka/24; vyavasthāpitam — {de'i ming nor bzangs zhes bya bar btags so//} tasya sudhana iti nāmadheyaṃ vyavasthāpitam vi.va.207kha/1.82 6. = {phye mar btags pa} piṣṭam — {mon sran gre 'u za ba dang /} /{til btags bu ram 'bras can dang /} /{mon sran rnam mang za ba ni/} /{bad kan rmi lam dag tu 'dod//} māṣādhmātakāścaiva tilapiṣṭāḥ guḍodanāḥ \n\n vividhā māṣabhakṣāstu kaphine svapnamiṣyate \n ma.mū.181ka/109; \n\n•vi. = {nye bar btags pa} bhāktam, upacaritam — {gal te bstan pa 'di brtags} ({btags} ) {pa yin na de'i tshe dngos dang btags pa'i yul la blo tha dad pa'i blo ste/} {mi 'dra ba 'khrul pa'i rtogs pa dang ma 'khrul pa'i rtogs pa nyid du 'gyur na tha dad pa yang yod pa ma yin te} yadi hi bhākto'yaṃ vyapadeśaḥ syāt, tadā gauṇamukhyārthaviṣayāyā buddhervibhedo vailakṣaṇyaṃ skhaladgatitvena prāpnoti, na ca bhedo'sti ta.pa.265kha/247; aupacārikam — {ngag ni rjes su dpag par btags pa yin gyi/} {dngos ni ma yin no zhes bya ba'i tha tshig go//} aupacārikaṃ vacanamanumānam, na mukhyamityarthaḥ nyā.ṭī.61ka/151; prājñaptikam — {btags pa la yod pa ni btags pa ste} prajñaptau bhavaḥ prājñaptikaḥ abhi.sphu.322ka/1211; kālpanikam — {'di ni btags pa'i tha snyad yin no//} kālpaniko'yaṃ vyavahāraḥ ta.pa.160ka/42. btags pa tsam|prajñaptimātram — {btags pa tsam yang ji lta bu/} /{smra ba'i mchog gis bdag la gsungs//} prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃvara \n\n la.a.65ka/12. btags pa yin|kri. upacaryate — {sems nyid nga rgyal gyi rten yin pa'i phyir bdag ces btags pa yin no//} cittamevāhaṅkārasaṃśrayatvādātmetyupacaryate ta.pa.198ka/112; kalpyate — {des na/} {don gzhan las ldog pa'i ngo bo sems med pa can gyi rigs de'i rjes su 'gro bar btags pa yin gyi} tena arthāntaravyāvṛttirūpa (rūpā) caitanyaṃ jātistadanugāminī kalpyate ta.pa.164kha/49. btags pa'i kun rdzob|pā. udbhāvanāsaṃvṛttiḥ — {gal te yang thun mong ma yin pa'i dngos po thams cad bstan par mi nus pa de lta na yang btags pa'i kun rdzob tu smras pa nyid yin no//} yadyapyasādhāraṇaṃ vastu sarvameva nirdeṣṭuṃ na śakyate, tathāpyudbhāvanāsaṃvṛttyā kathyata eva ta.pa.117ka/685; dra. {brtags pa'i kun rdzob/} btags pa'i 'jug|= {btags pa'i 'jug pa/} btags pa'i 'jug pa|pā. gauṇavṛttiḥ, amukhyavṛttiḥ— {ud gI r+Na/} /{skyugs sogs btags pa'i 'jug brten pa/} /{shin tu mdzes te gzhan du ni/} /{grong pa nyid kyi nus pa brten//} udgīrṇavāntādi gauṇavṛttivyapāśrayam \n atisundaramanyatra grāmyakakṣāṃ vigāhate \n\n kā.ā.1.95. btags pa'i nye bar len pa|prajñaptyupādānam, prajñapteḥ upādānam — {brtags} ({btags} ) {pa'i nye bar len pa gang yin pa de nyid rdul phra rab tu 'gyur ro//} yattatprajñaptyupādānaṃ tasyaiva paramāṇutvaṃ bhaviṣyati ta.pa.115ka/680. btags pa'i phye ma|= {phye ma} cūrṇaḥ mi.ko.38kha \n btags pa'i mtshan nyid|pā. prajñaptilakṣaṇam — {gang btags pa'i mtshan nyid de thams cad mtshan nyid med pa dang /} {mtshan nyid med pa yang btags pa'i mtshan nyid do//} yatkiṃcitprajñaptilakṣaṇam, tatsarvamalakṣaṇamiti \n alakṣaṇaṃ prajñaptilakṣaṇamiti su.pa.24kha/4. btags pa'i yod pa|pā. prajñaptisat — {gang zag ni btags pa'i yod pa yin te} prajñaptisat pudgalaḥ abhi.bhā.87ka/1205; {gal de spungs pa'i don phung po'i don yin na phung po rnams btags pa'i yod par 'gyur te} yadi rāśyarthaḥ skandhārthaḥ, prajñaptisantaḥ skandhāḥ prāpnuvanti abhi.bhā.35kha/60; dra. {btags par yod pa/} btag par bya ba|kṛ. vātavyam — {gal te btag par bya ba yin na ras yug chen ma yin te} yadi vātavyo na śāṭakaḥ pra.a.205ka/562. btags par smra ba'i sde|prajñaptivādinaḥ, aṣṭādaśanikāyāntargatanikāyaviśeṣaḥ ma.vyu.9094. btags par yod pa|pā. prajñaptisat — {de'i sde'i gang zag btags par yod pa yin pas nyes pa med do snyam du bsams pa'o//} tannikāye prajñaptisat pudgala ityadoṣa eṣa ityabhiprāyaḥ abhi.sphu.313kha/1191; dra. {btags pa'i yod pa/} btags pa la skur ba 'debs pa'i lta ba|pā. prajñaptyapavādadṛṣṭiḥ, asaddṛṣṭibhedaḥ — {de bzhin nyid do//} {de la skur ba 'debs pa'i rnam pa 'dis lta ba gsum du 'gyur te/} {btags pa la skur ba 'debs pa'i lta ba dang kun tu rtog pa la skur ba 'debs pa'i lta ba dang de kho na la skur ba 'debs pa'i lta ba'o//} tathatā \n tadapavādākārāstisro dṛṣṭayo bhavanti, prajñaptyapavādadṛṣṭiḥ, parikalpāpavādadṛṣṭiḥ, tattvāpavādadṛṣṭiśca abhi.sa.bhā.82kha/113. btags ma|= {thag bzang} vāyadaṇḍaḥ mi.ko.27ka \n btags yod|= {btags su yod pa/} btags shing 'khor ba|kri. viparivartate — {'di na byis pa de dag ni btags shing 'khor ba ste/} {khyi ltong gis btags pa dang mtshungs so//} iha te bālā viparivartante kurkurā iva śardūlabaddhāḥ la.vi.103ka/150. btags su yod pa|1. prajñaptisat — {bya ba brtags} ({btags} ) {su yod pa yin pa'i phyir} kāritrasya prajñaptisattvāt ta.pa.85ka/622 2. gauṇasattā, amukhyasattā mi.ko.85kha; dra. {btags par yod pa/} {btags pa'i yod pa/} btags so ma|niṣpravāṇī, anāhataṃ vastram mi.ko.27ka \n btang|= {btang ba/} {btang ste/} {o nas} tyaktvā — {rta btang ste/} /{de yi gnas de nyid du bsdad//} hayaṃ tyaktvā sa tatraiva vyalambata a.ka.223kha/24.176; {de yis bud med gzugs btang nas/}…/{skyes pa nyid du yang dag gyur//} strīrūpaṃ sā tyaktvā…puruṣatvaṃ samāyayau a.ka.15kha/51.16; dattvā — {bu dang chung ma la sogs mchog tu ni/} /{phangs pa'ang btang nas} priyamapi paraṃ putradārādi dattvā a.ka.203ka/23.1; kṛtvā — {mdun du btang ste} purataḥ kṝtvā vi.sū.41kha/52; utsṛjya — {'dodapa btang nas} kāmamutsṛjya a.ka.224ka/24.181; samutsṛjya — {rgyal srid btang nas} rājyaṃ samutsṛjya a.ka.199kha/22.69; vihāya — {gser gyi khang bzang 'di dag ci yi slad/} /{btang nas khyod ni nags na stong par 'khyam//} tvaṃ hemaharmyāṇi vihāya kasmāt vigāhase śūnyavanāntarāṇi \n\n a.ka.194kha/22.26; nirasya — {byed pa po'i khyad par gyi rjes su 'gro ba btang nas} karttṛviśeṣānugamaṃ nirasya pra.a.37kha/42; tiraskṛtya — {rang gi byed pa btang ste mngon sum gyi byed pa ston par byed pa las} svavyāpāraṃ tiraskṛtya pratyakṣavyāpāramādarśayati nyā.ṭī.46kha/86; visṛjya — {tshig gi pho nya btang nas} dūtaṃ visṛjya lekhena a.ka.260ka/31.6; viramya — {chu'i nang na rtse ba btang ste} viramya jalakrīḍāyāḥ jā.mā.159ka/183; uddiśya — {de'i don du 'di yin pa de'i phyir te/} {dgos pa de la btang nas zhes bya ba'i don to//} tebhya idaṃ tadartham \n tat prayojanamuddiśyetyarthaḥ bo.pa.53ka/14. btang dka'|= {btang bar dka' ba/} btang dka' ba|= {btang bar dka' ba/} btang gyur|= {btang bar gyur pa/} btang gyur pa|= {btang bar gyur pa/} btang dga' longs spyod can|vi. pravisṛtiratibhogī, bodhisattvasya — {'di la btang ba la dga' ba'i longs spyod yod pas na btang dga' longs spyod can} pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sū.a.207kha/110. btang dgos|kṛ. dātavyam — {'on te rkang lag la sogs pa/} /{btang dgos bdag ni 'jigs she na//} athāpi hastapādādi dātavyamiti me bhayam \n bo.a.7.20; tyaktavyam — {dbang med par ni gang zhig btang dgos} tyaktavyaṃ vivaśena yat jā.mā.17kha/19. btang rgyus byung|= {btang rgyus byung ba/} btang rgyus byung ba|vi. tyāgānvayam — {btang rgyus byung ba'i bsod nams} tyāgānvayaṃ puṇyam abhi.ko.4.121. btang brjod|nā. muktakaḥ, śreṣṭhī — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na yul nags tshal na gnas pa zhes bya ba yod de/} {de na tshong dpon btang brjod ces bya ba 'dug gi} gaccha kulaputra, ayamihaiva dakṣiṇāpathe vanavāsī nāma janapadaḥ \n tatra muktako nāma śreṣṭhī prativasati ga.vyū.341kha/61. btang snyoms|•saṃ. upekṣaṇam — {'di dang pha rol dang ni btang snyoms dang /}…{byang chub sems dpa' phan 'dogs byed la 'jug/} ihāpi cāmutra upekṣaṇena… anugrahe vartate bodhisattvaḥ \n\n sū.a.249ka/166; varaṇam — {skyes bu gcig la rnal 'byor pas/} /{bde dang skyo dang btang snyoms skye'i/} /{pha rol rnams kyis skyes bu ni/} /{de yi ngo bor 'dod ma yin//} prasādodvegavaraṇānyekasmin puṃsi yoginām \n jāyante na ca tadrūpaḥ pumānabhimataḥ paraiḥ \n\n ta.sa.3ka/46; audāsīnyam — {shin tu btang snyoms goms pa la ni lus dang longs spyod la gnod pa byas kyang gdung bar mi 'gyur te} atyantamaudāsīnyasya sambhave dehabhogyayoḥ \n na pīḍāstyapakāro'pi sattvadṛṣṭinivarttane \n\n pra.a.102kha/110; mādhyasthyam — {gser gyi phor bu chag pa yis/} /{gang tshe gser gyi gdu bur byas/} /{de tshe snga 'dod mya ngan skyed/} /{phyi ma 'dod pas dga' ba'ang skyed/} /{gser 'dod pa ni btang snyoms so//} varddhamānakabhaṅgena rucakaḥ kriyate yadā \n tadā pūrvārthinaḥ śokaḥ prītiścāpyuttarārthinaḥ \n\n hemārthinastu mādhyasthyam ta.sa.65ka/611; \n\n•pā. upekṣā \ni. apramāṇabhedaḥ — {tshangs pa'i gnas pa ni tshad med pa bzhi ste/} {byams pa dang snying rje dang dga' ba dang btang snyoms so//} brāhmyā vihārāścatvāryapramāṇāni \n maitrī karuṇā muditā upekṣā ca sū.a.213ka/118; brahmavihārabhedaḥ — {de nas tshangs pa'i gnas rnams dran par bya ste/} {byams pa dang snying rje dang dga' ba dang btang snyoms so//} tato brahmavihārān smaret maitrīkaruṇāmuditopekṣām vi.pra.31kha/4.5 \nii. kuśalamahābhūmikadharmabhedaḥ — {dad dang bag yod shin tu sbyang /} /{btang snyoms ngo tsha shes khrel yod/} /{rtsa ba gnyis rnam mi 'tshe dang /} /{brtson 'grus rtag tu dge las 'byung //} śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā \n mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā \n\n abhi.ko.2.25; {btang snyoms ni sems mnyam pa nyid dang sems lhun gyis grub pa nyid do} upekṣā cittasamatā cittānābhogatā abhi.bhā.65ka/190 \niii. bodhyaṅgabhedaḥ — {btang snyoms zhes bya ba ni rnam par mi rtog pa'i ye shes te/} {des byang chub sems dpa' thams cad du ji ltar 'dod pa bzhin du gnas te} upekṣocyate nirvikalpaṃ jñānam, tayā bodhisattvaḥ sarvatra yathākāmaṃ viharati sū.a.228ka/139 \niv. dhyānāṅgabhedaḥ — {bsam gtan gsum pa la yang yan lag lnga ste/} {btang snyoms dang dran pa dang shes bzhin dang bde ba dang ting nge 'dzin to//} tṛtīye tu dhyāne pañcāṅgāni upekṣā, smṛtiḥ, samyagjñānam, sukham, samādhiśca abhi.bhā.69ka/1140 \nv. indriyabhedaḥ — {btang snyoms kyi dbang po} upekṣendriyam abhi.bhā.52kha/132; dra. {btang snyoms kyi dbang po/} \n\n•vi. = {btang snyoms can} upekṣakaḥ — {smra ba'i nyi ma de ring ci slad btang snyoms bzhugs//} tadañja…upekṣakastiṣṭhasi vādibhāskaraḥ la.vi.188kha/288; \n\n•bhū.kā.kṛ. upekṣitam — {de tshe dus mang btang snyoms kyis/} /{rig byed nyams par gyur nas ni/} /{gzugs brnyan dang ni 'dra gyur nas/} /{rig byed gzhan nyid du ni 'gyur//} tataḥ kālena mahatā tūpekṣitavināśitaḥ \n anya eva bhaved vedaḥ pratikañcukatāṃ gataḥ \n\n ta.sa.113ka/979. btang snyoms kyi dbang po|pā. upekṣendriyam, indriyaviśeṣaḥ — {mdo las/} {mig gi dbang po dang}…{btang snyoms kyi dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa la} dvāviṃśatirindriyāṇyuktāni sūtre cakṣurindriyam… upekṣendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; abhi.bhā.28kha/977. btang snyoms can|vi. upekṣakaḥ — {de la de bzhin gshegs pa dgyes par mi 'gyur/}…{btang snyoms can du de bzhin gshegs pa de la gnas te} tatra tathāgatasya na nāndī bhavati…upekṣakastatra tathāgato viharati abhi.sa.bhā.97ka/130; samupekṣakaḥ — {so sor ma brtags pa'i btang snyoms can zhes bya'o//} apratisaṃkhyāsamupekṣaka ityucyate la.vi.211kha/313. btang snyoms chen po la gnas pa|vi. mahopekṣāvihārī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{btang snyoms chen po la gnas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate …mahopekṣāvihārītyucyate la.vi.205ka/308. btang snyoms dag pa|upekṣāśuddhiḥ — {nyon mongs can la dga' bde dang /}…/{btang snyoms dran pa dag pa med//} kliṣṭeṣvasatprītisukhaṃ…upekṣāsmṛtiśudghiśca abhi.ko.8.10; {bzhi pa la ni btang snyoms dang dran pa yongs su dag pa med de} caturthe upekṣāsmṛtipariśudghirnāsti abhi.bhā.71kha/1149; dra. {btang snyoms yongs su dag pa/} btang snyoms dang ldan pa|= {btang snyoms ldan pa/} btang snyoms ldan pa|vi. upekṣāsahagatam — {de byams pa dang ldan pa'i sems}…{btang snyoms dang ldan pa'i sems} sa maitrīsahagatena cittena…upekṣāsahagatena cittena da.bhū.198kha/21; upekṣakaḥ — {dgyes pa mchog brnyes btang snyoms mchog ldan pa/} /{bde gshegs tshangs gyur khyod la phyag 'tshal lo//} modiprāpta paramā upekṣakā brahmabhūta sugatā namo'stu te \n\n la.vi.31ka/40. btang snyoms pa|vi. upekṣakaḥ — {sa bcu po dag la byang chub sems dpa' bcu rnam par gzhag ste/}…{brgyad pa la ni}…{btang snyoms pa} daśasu bhūmiṣu daśa bodhisattvā vyavasthāpyante … aṣṭamyāmupekṣakaḥ sū.a.252ka/170; upekṣikā — {rnam pa thams can kyi mchog dang ldan pa'i stong pa nyid gang zhe na/} {sbyin pa ma tshang ba med pa}…{chos nyid kyis} ({chos thams cad la} ) {btang snyoms pa} katamā sarvākāravaropetā śūnyatā ? yā na dānavikalā…upekṣikā ca sarvadharmāṇām śi.sa.150kha/145. btang snyoms byas|bhū.kā.kṛ. upekṣitaḥ — {kye ma bdag gi the tshom la/} /{rna ba 'dzin pa rab g}.{yel ba/} /{khyod kyi rgyal srid chu gter la/} /{gru bzhin dpal la btang snyoms byas//} aho batāvalepena bhavatā mama saṃśaye \n rājyābdhikarṇadhāreṇa nauriva śrīrupekṣitā a.ka.127ka/66.22. btang snyoms byas pa|= {btang snyoms byas/} btang snyoms byed|kri. upekṣyate — {lha mo bsam pas ring ba'i} ({rid pa'i} ) {bu/} /{khyod kyis ci slad btang snyoms byed//} upekṣyate tvayā devi kasmāccintākṛśaḥ sutaḥ \n\n a.ka.317kha/40.119. btang snyoms mdzad|= {btang snyoms mdzad pa/} btang snyoms mdzad pa|vi. upekṣakaḥ, upekṣākartā — {dul ba rnams ni lam la sbyor/} /{dmu rgod rnams la btang snyoms mdzad/} /{de slad skyes bu 'dul ba yi/} /{kha lo sgyur ba bla med mchog/} niyoktā dhuri dāntānāṃ khaṭuṅkānāmupekṣakaḥ \n ato'si naradamyānāṃ satsārathiranuttaraḥ śa.bu.114ka/103. btang snyoms yang dag byang chub kyi yan lag|pā. upekṣāsambodhyaṅgam, bodhyaṅgabhedaḥ — {rigs kyi gnas btang snyoms yang dag byang chub kyi yan lag go//} kulapīṭhamupekṣāsambodhyaṅgam vi.pra.172ka/3.167; {dga' ba dang shin tu sbyangs pa dang btang snyoms yang dag byang chub kyi yan lag} prītiprasrabdhyupekṣāsambodhyaṅgāni abhi.bhā.38kha/1018. btang snyoms yongs su dag pa|pā. upekṣāpariśuddhiḥ, dhyānāṅgabhedaḥ — {mtha' ma ni bsam gtan bzhi pa'o/} /{de la yan lag bzhi ste/} {bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba dang btang snyoms yongs su dag pa dang dran pa yongs su dag pa dang ting 'dzin yongs su dag pa'o//} caturthaṃ dhyānamantyam \n tatra catvāryaṅgāni—aduḥkhāsukhā vedanā, upekṣāpariśudghiḥ, smṛtipariśudghiḥ, samādhiśca abhi.bhā.69ka/1141. btang snyoms su bya ba|kṛ. upekṣaṇīyam — {btang snyoms su bya ba yang blang bar mi bya ba yin pa'i phyir dor bar bya ba nyid do//} upekṣaṇīyo hyanupādeyatvāt heya eva nyā.ṭī.39ka/30. btang snyoms su byed pa|kri. upekṣate — {phan tshun 'gal ba tshogs pa'i gzugs snang ba mngon sum du mthong na ci ste btang snyoms su byed} kimidaṃ parasparaviviktarūpapratibhāsādhyakṣadarśanamenāmupekṣate vā.nyā.330ka/34. btang snyoms su gzhag|•kri. upekṣeta — {mi smra ba nyid la dga' ba dag btang snyoms su bzhag} ({gzhag} ) {go//} (?) tūṣṇītve'ratānupekṣeta vi.sū.10kha/11; \n\n•saṃ. upekṣā, upekṣaṇam — {rgyu gsum gyis ma 'ongs pa na bstan pa la gnod pa chen po la btang snyoms su gzhag tu mi rung} tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate sū.a.131ka/3. btang ba|•kri. ({gtong ba} ityasyāḥ bhūta.) atyajat — {de ltar bsams nas de yis ni/} /{gnod las khyo la dga' ba btang //} iti saṃcintya sā patyurnikārātprītimatyajat \n a.ka.147ka/14.95; tatyāja — {lha mo rab tu phyung ba'i lus/} /{nyi ma bdun pa nyid la btang //} devī pravrajitā dehaṃ dine tatyāja saptame \n\n a.ka.310kha/40.43; {bsam pa'i gdung ba btang} cintātāpaṃ tatyajuḥ a.ka.37kha/55.9; \n\n•saṃ. 1. tyāgaḥ — {thams cad btang bas mya ngan 'da'/} sarvatyāgaśca nirvāṇam bo.a.3.11; {dam bcas pa khas blangs pa btang ba'i phyir} upagatapratijñātyāgāt vā.nyā.338ka/74; parityāgaḥ — {gnyen po'i phyogs sgrub par byed pa brjod pas kyang rang gi phyogs btang ba dang /} {gzhan gyi phyogs khas blangs par 'gyur ro//} pratipakṣasādhanābhidhānena ca svapakṣaparityāgaḥ parapakṣopagamaśca vā.nyā.338kha/74; utsargaḥ — {gnas btang ba} sthānotsargaḥ vi.sū.35ka/44; utsarjanam ma.vyu.2604; utsṛṣṭiḥ — {de brtsams pa 'gro ba'i sems kyis btang ba ni spyod lam las nyams pa yin no//} cyutirīryāpathād viprakramaṇacittena pravṛttasyāsyotsṛṣṭiḥ vi.sū.82kha/100; pratikṣepaḥ — {longs spyod cing gnas pa btang pa'i ltung byed do//} saṃbhogasaṃvāsapratikṣepaḥ vi.sū.53ka/68; pratyākhyānam ma.vyu.2603 2. saṃpreṣaṇam — {gru'i 'khrul 'khor brtan par bya ba dang}…{gru brtod pa dang gru btang ba yang rab tu shes so//} yānapātrayantrakriyādṛḍhatāṃ…yānasaṃsthāpanaṃ yānasaṃpreṣaṇaṃ prajānāmi ga.vyū.50kha/144 3. nā. muciḥ, cakravartī nṛpaḥ ma.vyu.3562; \n\n•bhū.kā.kṛ. 1. = {bor ba'am dor ba} tyaktam — tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭe a.ko.3.1.105; {sdom pa btang ba} tyaktaḥ saṃvaraḥ bo.bhū.97kha/124; parityaktam — {gal te khyod kyis btang ba yin na lhung bzed 'dir chug shig} sacettava parityaktaṃ dīyatāmasminpātre vi.va.167kha/1. 56; saṃtyaktam — {nags na bya ba ngan pa mang po btang //} vane tu saṃtyaktakukāryavistaraḥ jā.mā.206ka/239; {rgyal po de ni bdag yin te/} /{rgyal srid btang nas nags tshal bsten//} ahaṃ sa rājā saṃtyaktarājyaḥ kānanamāśritaḥ \n a.ka.23kha/52.47; utsṛṣṭam — {de lta bas na thob pa btang ba yang phyis rnyed na thob par 'gyur ba kho na'o//} tasmāt bhāvitotsṛṣṭasyāpi punarlābhe bhavatyeva bhāvanā abhi.sphu.264ka/1081; samujjhitam — {rnam pa kun tu chags bral bas/} /{nyi mas btang ba'i rgyal srid ni//} rājyaṃ sūryeṇa vairāgyātsarvathaiva samujjhitam a.ka.196kha/83.11; choritam ma.vyu.2553; nirvṛtam — {bya ba btang ba} nirvṛtakriyaḥ vi.sū.35kha/45; viratam — {yon tan rnams la gus pa btang //} guṇeṣu viratādaraḥ a.ka.79kha/8.3; pratiprasrabdham — {sbyor btang ba'i phyir ro//} prayogasya pratiprasrabdhatvāt abhi.sphu.190ka/949 2. = {glod pa'am bkrol ba} muktam — {nga yis khyod btang ba} mukto mayā jā.mā.194kha/226; {rgyal pos btang ba} rājñā muktāḥ vi.va.175kha/1.60; nirmuktam — {lha min rgyal pos zla ba btang pa bzhin//} daityendranirmuktamivoḍurājam jā.mā.123ka/142 3. = {ster ba'am byin pa} muktam — {gang gi mdzod dpal slong rnams la/} /{rtag tu btang yang g}.{yo ba med//} nityamarthiṣu muktāpi koṣaśrīryasya niścalā \n a.ka.27kha/53.5 4. = {mngags pa} preṣitam — {lugs des yab kyis phyag 'tshal ba'i/} /{slad du gtang} ({btang} ) {tshe gsang ba pa//} tatsthityā preṣitaḥ pitrā praṇāmāya sa guhyakaḥ \n a.ka.210ka/24.25; saṃpreṣitam — {gang gi tshe khye'u rgya mtsho cher skyes pa de'i tshe phas} … {rgya mtsho chen por btang ste} yadā samudro dārako mahān saṃvṛttastadā pitrā …mahāsamudraṃ saṃpreṣitaḥ a.śa.217kha/201; anupreṣitam — {de la}…{bkur sti cher byas te btang ngo //} mahatā satkāreṇa sānupreṣitā vi.va.191kha/1.66; {de nas de'i phas} … {mnyan du yod par btang nas} tataḥ pitrā … śrāvastīmanupreṣitaḥ a.śa.269kha/247; visṛṣṭam — {ma yis gtsug gi nor byin nas/} /{btang ba} datvā cūḍāmaṇiṃ mātrā sa visṛṣṭaḥ a.ka.128ka/66.31; samutsṛṣṭam — {de dag la mi 'jigs pa byin te rgyal bu rgyal byed kyi tshal de nyid du btang nas} teṣāmabhayapradānaṃ datvā tatraiva jetavane samutsṛṣṭāni a.śa.164kha/152; prayuktam — {rgyal phran gzhan gyis btang ba yi//} pratisāmantaprayuktāḥ a.ka.205ka/23.20 5. = {bcug pa} praveśitam — {rgyal ba'i bka' yis de dag rnams kyis btang //} praveśitastairjinaśāsanena a.ka.198ka/22.58. btang bar dka'|= {btang bar dka' ba/} btang bar dka' ba|= {btang dka'} vi. dustyajam — {gzhan gyis btang bar dka' ba'i lus ni blo gros 'gyur ba med pa'i snying rjes sbyin} kāruṇyātpradadāmi niścalamatirdehaṃ parairdustyajam su.pra.55kha/109; {mig ni rab tu btang dka' zhes grags pa'i//} sudustyajaṃ cakṣuriti pravādaḥ jā.mā.9kha/9. btang bar gyur|= {btang bar gyur pa/} btang bar gyur pa|= {btang gyur} \n\n•kri. atyajat — {lus btang gyur} tanumatyajat a.ka.212ka/24.49; {srog btang gyur} jīvitamatyajat a.ka.224ka/24. 178; vyasṛjat — {brdzun gyis gsod pa'i sa ru ni/} /{'jigs pa bgyi slad bu btang gyur//} mithyaiva vadhyavasudhāṃ bhayāya vyasṛjatsutam \n\n a.ka.290kha/37.36; tatyāja — {dus kyis lus ni btang gyur te//} tanuṃ tatyāja kālena a.ka.15kha/51.19; ujjhito'bhavat — {mtha' dag 'jig rten rnams kyi mya ngan rmongs dang 'jigs pa btang bar gyur//} abhavadakhilo lokaḥ śokapramohabhayojjhitaḥ a.ka.46kha/57.16; \n\n•bhū.kā.kṛ. saṃtyaktam— {bdag gi 'tsho ba btang gyur na//} mayi saṃtyaktajīvite a.ka.38ka/55.16; tyājitam — {sbrul gyi dug bzhin btang bar gyur//} tyājitāḥ…viṣamivāhayaḥ \n\n a.ka.48kha/5.18. btang bar bya ba|= {btang bya/} btang bzung|1. mucilindaḥ \ni. vṛkṣaviśeṣaḥ — {me tog a ti muka ta ka dang tsam pa ka dang skya snar dang sa brtol dang btang bzung dang}…{sA la dang rin po che'i shing ljon pa chen pos brgyan pa} atimuktakacampakapāṭalakovidāramucilinda…sālaratnavṛkṣopaśobhite la.vi.8ka/8 \nii. nā. parvataḥ — {de'i tshe thams cad dang ldan pa'i 'jig rten gyi khams mi mjed 'di rin po che'i shing ljon pas rab tu brgyan par gyur to//} … {ri btang bzung dang btang bzung chen po yang med par gyur} tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd… apagatamucilindamahāmucilindaparvatā sa.pu.91kha/151; dra. {btang bzung /} \niii. nā. nāgarājaḥ — {dge slong dag zhag bdun pa lnga pa la zhag bdun yul ngan chen po byung ba'i tshe na/} {de bzhin gshegs pa klu'i rgyal po btang bzung gi gnas na bzhugs so//} pañcame saptāhe bhikṣavastathāgato mucilindanāgarājabhavane viharati sma saptāhe mahādurdine la.vi.181kha/276 \niv. cakravartī nṛpaḥ ma.vyu.3563 2. = {me tog btang bzung} mucilindam, puṣpaviśeṣaḥ ma.vyu.6167. btang bzung chen po|mahāmucilindaḥ 1. puṣpavṛkṣaviśeṣaḥ — {me tog a ti muka ta ka dang tsam pa ka dang skya snar dang sa brtol dang btang bzung dang btang bzung chen po dang}…{sA la dang rin po che'i shing ljon pa chen pos brgyan pa} atimuktakacampakapāṭalakovidāramucilindamahāmucilinda…sālaratnavṛkṣopaśobhite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśoka…vṛkṣopaśobhite la.vi.8ka/8 2. nā. parvataviśeṣaḥ {de'i tshe thams cad dang ldan pa'i 'jig rten gyi khams mi mjed 'di rin po che'i shing ljon pas rab tu brgyan par gyur to//}…{ri btang bzung dang btang bzung chen po yang med par gyur} tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd…apagatamucilindamahāmucilindaparvatāḥ sa.pu.91kha/151. btang yas|vibhaktam, saṃkhyāviśeṣaḥ — {brgyud yas brgyud yas na btang yas so//} vivāhaṃ vivāhānāṃ vibhaktam ga.vyū.3ka/103; {sems can brgya'i phyir ma yin} …{sems can btang yas kyi phyir ma yin} na sattvaśatasyārthāya…na sattvavibhakteḥ ga.vyū.370ka/82; neluḥ ma.vyu.7892; dra. {gtang yas/} btab|= {btab pa/} {btab ste/} {o nas} nidhāpayitvā — {phur pa btab ste} kīlakānnidhāpayitvā vi.pra.137kha/3.75; pariṣicya — {chu grang mo btab nas slar sad pa dang} śītābhiradbhiḥ pariṣicya pratyāgataprāṇām jā.mā.58ka/67. btab nas rmos pa|uptakṛṣṭam mi.ko.35kha \n btab pa|•kri. (z(8{dn a} ityasyāḥ bhūta.) 1. (bhūta.) cakāra {smon lam btab pa} praṇidhiṃ cakāra a.śa.19kha/16 2. (?) visarjayati ma.vyu.6590; \n\n•saṃ. 1. upanipātaḥ — {gal te ldan pa tsam la ltos pa dang bcas pa yin par gyur na/} {de'i tshe dang po btab pa nyid kyi zhing la sogs pa'i 'bras bu skye bar thal bar 'gyur te} yadi hi saṃyogamātrasāpekṣāḥ syuḥ, tadā prathamopanipāta eva kṣityādibhyo'ṅkurādikāryodayaprasaṅgaḥ ta.pa.280ka/273 2. prahāraḥ — {mtshon gyis btab pa de nyid kyis yongs su mya ngan las 'das par gyur to//} parinirvṛttaśca tenaiva śastraprahāreṇa abhi.sphu.220ka/999; ghātaḥ— {sen mo btab bskyod} nakhaghātalolām a.ka.64ka/59.130; sampātaḥ — {sen mos btab pa yis/} /{sgra byed} nakhasampātaiḥ kvaṇantī a.ka.262ka/31.30; saṃcodanā — {de lta bas na yon tan med pa la yod par grags pa ni skyes bu dge ba rnams la bskul ma btab pa dang 'dra bar 'gyur te} tadevamabhūtaguṇasambhāvanā pratodasaṃcodaneva bhavati sādhūnām jā.mā.109ka/127 3. abhiṣekaḥ — {dri'i chus chag chag btab pa} gandhābhiṣekaḥ vi.va.161kha/1.50; pariṣekaḥ — {chus btab pa} jalapariṣekaḥ lo.ko.932; \n\n•bhū.kā.kṛ. 1. = {sa bon btab pa} uptam — {bdag gis de ring sa bon btab} adyaivoptaṃ mayā bījam vi.va.158ka/1.46; {legs rmos zhing la rab nyung gang btab dang //} kṣetre sukṛṣṭe'lpataraṃ yaduptam a.ka.189ka/81.1; vyuptam — {sha ra'i nags ni rab byung} ({phyung} ) {ba/} /{mnyam par til ni bro gang btab//} utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam \n\n a.ka.115ka/64.320; avaropitam — {de ltar byang chub sems dpa' des de dag la phyi ma la ser sna'i dri ma bsal ba'i sa bon btab pa yin te} evaṃ hi tena bodhisattvena yeṣāmāyatyāṃ mātsaryamalavinayāya bījamavaropitaṃ bhavati bo.bhū.67kha/87; nyastam — {khyod kyis sa bon btab} nyastaṃ tvayā bījam a.śa.145ka/134; prakīrṇam— {sa chen po la sa bon btab pa tshogs pa dang phrad na skye bar 'gyur te} mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti a.sā.73kha/40; prakṣiptam — {nas brngos pas btab} prakṣiptabharjitayavasya vi.sū.77kha/94 2. = {nad kyis btab pa} paripīḍitaḥ — {nad kyis btab pa rnams la ni sman par gyur pa'o//} vyādhiparipīḍitānāṃ vaidyabhūtaḥ kā.vyū.220kha/282; ākrāntaḥ — {mtshan mo ma zhu'i nad kyis btab/} /{gdung ba chen po'i cho nge bton//} rātrau visūcikākrāntaścukrośa vipulavyathaḥ \n\n a.ka.185kha/21.14; grastaḥ — {nad kyis btab pa'i nad pas} vyādhigrastenaivātureṇa śrā.bhū.166ka/442; spṛṣṭaḥ — {nad kyis btab pa rnams ni nad dang bral bar gyur} rogaspṛṣṭā vigatarogā bhavanti sma ma.vyu.6308; parigataḥ — {nad sna tshogs kyis btab pa} nānāvyādhiparigataḥ ma.vyu.7155; patitaḥ {phyis re zhig na nad kyis btab pa dang} yāvadapareṇa samayena glānyaṃ patitaḥ a.śa.230ka/212 3. = {byas pa} kṛtam — {smon lam btab pa} praṇidhānaṃ kṛtam vi.va.168ka/1.157; {gang zag nyan thos kyi theg par smon lam btab pa yang yod} asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ śrā.bhū.73ka/189; kṛtavān — {de yis smon lam btab} praṇidhānaṃ sa kṛtavān a.ka.175ka/19.136 4. = {rlung gis btab pa} īritam — {dril bu g}.{yer ka'i dra ba de dag la rlung gis btab na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung la} tasya ca kiṅkiṇījālasya vāteneritasya valgurmanojño rañjanīyaḥ śabdo niścarati a.sā.426ka/240 5. = {mtshon sogs kyis btab pa} hatam — {btab ma thag tu sems dpa' che/} /{rdo rje sku gsum las byung ba/} /{dam tshig mchog gis ldang bar 'gyur//} hatamātre mahāsattve trikāyavajrasambhavaḥ \n uttiṣṭhet samayāgreṇa gu.sa.124kha/75; āhatam — {de nas rgyal po dang btsun mos}…{shing rlung gis btab pa bzhin du 'gyel to//} atha rājā devī ca…vāyunā…āhata iva drumo bhūmau nipatitau su.pra.57ka/113 6. = {sngags kyis btab pa} abhiśaptam — {mgo mangs sbrul ni sngags kyis btab ste bzlogs pa bzhin/} /{me lce g}.{yo ba dal zhing zhi bar gyur ces grag/} mantrābhiśapta iva naikaśirā bhujaṅgaḥ saṃkocamandalulitārcirupaiti śāntim \n\n jā.mā.90kha/103 7. = {zhags pa sogs btab pa} kṣiptam — {zhags pa btab pa} pāśaḥ kṣiptaḥ vi.va.208kha/1.83; arpitam — {nyon mongs nya pas btab pa yi/} /{mchil ba 'di ni mi bzad gze//} etadghi baṇḍaśaṃ ghoraṃ kleśabāḍiśikārpitam bo.a.6.89 8. = {las kyis btab pa} ākṣiptam — {sdud pa'i phyir ni las kyis btab pa'i srid pa sred pas so//} karṣaṇāt tṛṣṇayā karmākṣiptasya punarbhavasya ma.bhā.3kha/1.11 9. = {dus btab} pratigṛhītaḥ — {de nas re zhig na rgyal po tshangs pas byin gyis dus btab ste/} {da ste zhag bdun na 'ong gis} yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ, saptame'hani āgacchāmīti a.śa.211ka/194; \n\n•vi. vikalaḥ — {de'i tshe}…{mi thams cad la nad chen pos btab par gyur nas 'chi ba na} tasmin samaye sarve…manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca bo.pa.67kha/34; āturaḥ — {nad kyis btab pa} vyādhyāturaḥ rā.pa.238ka/134; \n\n• dra. {gsol ba btab pa/} {lan btab pa/} {nad kyis btab pa/} {rgyas btab pa/} {phur bus btab pa/} {sos btab pa/} {thig btab/} btab par gyur|vi. vikalībhūtam — {de'i tshe}…{mi thams cad la nad chen pos btab par gyur nas 'chi ba na} tasmin samaye sarve…manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca bo.pa.67kha/34. btam pa|nikṣepaḥ ma.vyu.7222. btams|= {btams pa/} btams gtad 'dzin pa|vi. nikṣepadhārakaḥ — {'dren pa bdag cag lus dang ni/} /{srog kyang don du gnyer ma lags/} /{bdag cag byang chub don gnyer bas/} /{khyod kyis btams gtad 'dzin pa lags//} anarthikā sma kāyena jīvitena ca nāyaka \n arthikāśca sma bodhīya tava nikṣepadhārakāḥ \n\n sa.pu.103ka/164. btams pa|nikṣepaḥ — {'dren pa 'di ni 'di tshol ba/} /{grong khyer grong du gang byung ba/} /{de dag gan du mchis nas su/} /{khyod kyis btams pa stsal bar bgyi//} nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ \n gatvā gatvāsya dāsyāmo nikṣepaṃ tava nāyaka \n\n sa.pu.103kha/165. bting|= {bting ba/} {bting ste/} {o nas} dattvā — {stan bting ste} dattvāsanam vi.sū.54kha/70; āstīrya — {bting nas bye ba dag la ni de tha dad par 'grub bo//} pṛthagasyāstīrya bhinneṣu sampattiḥ vi.sū.66kha/83; saṃstīrya — {de'i drung du rtswa'i gdan bting nas skyil mo krung bcas te bzhugs so//} tatra tṛṇasaṃstaraṃ saṃstīrya paryaṅkeṇa niṣaṇṇaḥ a.śa.153ka/142. bting ba|•saṃ. 1. saṃstaraḥ— {rtswa bting ba'i steng du} tṛṇasaṃstare śrā.bhū.39ka/99; saṃstaraṇam — {khri'am khri'u 'am rtswa bting ba'i steng du} mañce vā pīṭhe vā tṛṇasaṃstaraṇe vā śrā.bhū.50ka/118; saṃstarakaḥ — {rtswa bting ba} tṛṇasaṃstarakaḥ śrā.bhū.174kha/462 2. āstāraḥ — {mtshams phyung ba nyid yin na der gnas gzhan du gnas pa rnams kyang bting ba'i phyir gnas pa nyid yin no//} uṣitatvamekasīmatāyāṃ tatrāvāsāntaroṣitānāmāstāre vi.sū.66kha/83; prajñaptiḥ — {rtswa bting ba yang dor bar bya ba nyid do//} tṛṇaprajñapteśchoryatām vi.sū.32kha/41; dānam — {stan bting ba bya ba la sogs pa} āsanadānakriyādi vi.va.215kha/1.92 3. pratyāstaraṇam — {ka shi ka'i gos bting ba} kāśikavastrapratyāstaraṇam a.sā.428ka/241; \n\n•bhū.kā.kṛ. āstīrṇam — {rtswa tsam bting ba la} tṛṇamātrāstīrṇāyām jā.mā.133kha/154; vi.sū.65kha/82; {shing bal bting ba stan bar tshangs can bting ba} tūlikāstīrṇaṃ vā goṇikāstīrṇaṃ vā a.sā.428ka/241; prasāritam — {ras bting ba} paṭakaḥ prasāritaḥ a.śa.244kha/224; āstṛtam — {phub ma bting} āstṛtatuṣāyām vi.sū.8ka/8; saṃstṛtam — {de na de bzhin 'jam pa'i dar rnams dang /} /{shing rta de la shing bal mchog kyang bting //} mṛdukāna paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye'pi te rathāḥ sa.pu.36ka/61; prajñaptam — {gdan bting ba} āsanaṃ prajñaptam la.vi.196ka/298. bting bar gyur|= {bting bar gyur pa/} bting bar gyur pa|bhū.kā.kṛ. prajñaptam — {gzhal med khang chen po rgyal mtshan sna tshogs der stan grangs med cing tshad med pa bting bar gyur pa} tasmiṃśca vicitradhvaje mahāvimāne'parimitānyāsanāni prajñaptāni ga.vyū.365kha/79. btu|= {btu ba/} btu ba|uccayaḥ — {me tog btu ba'i slad} kusumoccayāya a.ka.200kha/22.81; uddharaṇam — {dpal dgyes pa'i rdo rje'i dka' 'grel rdo rje'i tshig btu ba zhes bya ba} śrīhevajrapadoddharaṇanāmapañjikā ka.ta.1192; uddhāraḥ— {sngags btu ba ni ji ltar 'gyur} mantroddhāraṃ bhavet kīdṛk he.ta.28ka/92; saṃgrahaḥ — {gshin rje gshed dmar po'i sngags btu ba zhes bya ba} raktayamārimantrasaṃgrahanāma ka.ta.2046. btu bar|vicetum — {gang gis me tog dag kyang btu bar nus min pa} kusumamapi vicetuṃ yo na manye samarthaḥ nā.nā.234ka/83. btung|= {btung ba/} btung chu|nipānam — {de bas thugs ngan ma mdzad par/} /{stsal bas thugs ni dgyes par mdzod/} /{'jig rten rnams la btung chu bzhin/} /{slan chad kyang ni sbyin bdag mdzod//} tadalaṃ śokadainyena dattvā cittaṃ prasādaya \n nipānabhūto lokānāṃ dātaiva ca punarbhava \n\n jā.mā.58kha/68. btung du rung|= {btung du rung ba/} btung du rung ba|vi. peyam — {khrag kyang btung du mi rung la} peyaṃ na śoṇitam bo.a.5.65. btung 'dod|= {btung bar 'dod pa} pipāsā, tarṣaḥ — udanyā tu pipāsā tṛṭ tarṣaḥ a.ko.2.9.55; pātumicchā pipāsā a.vi.2.9.55; pātukāmatā — {smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug} mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38. btung gnas|= {btung ba'i gnas/} btung phor|= {chang phor} pānapātram mi.ko.40ka \n btung ba|•kri. ({'thung ba} ityasyāḥ bhavi.) (?) 1. cūṣati — {chu btung ngo //} udakaṃ cūṣati abhi.bhā.202ka/681 2. pibet — {de yi chang yang btung bar bya/} /{de nas rang yang btung ba nyid//} madanaṃ pāyayet tāsāṃ svayaṃ caiva pibet tataḥ \n he.ta.20kha/66; {chang la sogs pa rtag tu btung //} madyādīṃśca pibet sadā gu.sa.139kha/106; \n\n•saṃ. pānam, peyam — {zas dang btung ba dang gos dang rgyan dang spos dang phreng ba dang byug pa'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; pānakam — {phung po dang rgyun la sogs pa bzhin no//}…{sogs pa zhes bya ba'i sgras ni btung ba la sogs pa bsdu'o//} rāśidhārādivacca… ādiśabdena pānakādigrahaṇam abhi.sphu.319kha/1205; āsavaḥ — {snyan ngag btung ba snying sdug grogs rnams mdza' bas rtse ba dang //} kāvyāsavaḥ priyasuhatpraṇayo vihāraḥ a.ka.261kha/31.26; peyam — {zhal zas bza' btung sna tshogs bcas pa yi/} /{lha bshos rnams kyang de la dbul bar bgyi//} bhojyaiśca khādyairvividhaiśca peyaistebhyo nivedyaṃ ca nivedayāmi \n\n bo.a.2.16; pānīyam — {btung ba yid la byed pa mi skyed pa} na pānīyamanasikāramutpādayati a.sā.422ka/238; \n\n•kṛ. = {btung bar bya ba} pātavyam — {chu ni rtag par btung ba nyid} pātavyaṃ vāri nityatām he.ta.7ka/20. btung ba zhim|= {btung ba zhim po/} btung ba zhim po|pānīyam — {gcer bu rnams kyis gos dag dang /} /{bkres pa rnams kyis zas dang ni/} /{skom pa rnams gis chu dag dang /} /{btung ba zhim po thob par shog/} (?) vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam \n manobhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam \n\n bo.a.10. 20. btung ba'i khang pa|pānāgāram — {gang du phyogs der rdzing dag gis/} /{kun nas yongs su khyab pa dang /} /{gru dang chu ni 'thung ba dang /} /{btung ba'i khang pa khang pa dang /} /{kun nas yongs su 'khor bar ni/} /{chu chen gyis ni khyer bar mthong //} tatra taṃ deśamākīrṇaṃ puṣkariṇyo samantataḥ \n plavaṃ codapānaṃ ca pānāgāraṃ ca veśmanam \n\n udakaughairuhyamānaṃ tu paśyeccaiva samantataḥ \n ma.mū.181ka/109; dra. {btung ba'i gnas/} btung ba'i gnas|= {btung gnas} 1. prapā, pānīyaśālikā — {grags pa'i gzhir gyur dpal dang ldan pa brgya dag brtsigs/} /{dka' thub gnas dang 'dun sa btung ba'i gnas rnams byas//} śrīmanti kīrtanaśatāni niveśitāni satrājirāśramapadāni sabhāḥ prapāśca jā.mā.196ka/228; dra. {btung ba'i khang pa/} 2. = {chang khang} madasthānam — śuṇḍā pānaṃ madasthānam a.ko.2. 10.40; madasya sthānaṃ madasthānam a.vi.2.10.40. btung bar 'dod|= {btung 'dod/} btung bar 'dod pa|= {btung 'dod/} btung bar bya|= {btung bya} \n\n•kri. 1. pāyayet — {de yi chang yang btung bar bya/} /{de nas rang yang btung ba nyid//} madanaṃ pāyayet tāsāṃ svayaṃ caiva pibet tataḥ \n he.ta.20kha/66; {de rnams rnal 'byor pas btung bya//} tāsāṃ pāyayet yogī he.ta.25kha/84 2. pīyate — {sems can kun gyi don gyi phyir/} /{rtag tu snying rje btung bar bya//} karuṇā pīyate nityaṃ sarvasattvārthahetunā \n he.ta.7kha/20; \n\n•kṛ. = {btung bar bya ba/} btung bar bya ba|= {btung bya} \n\n•kṛ. pātavyam — {shin tu 'o ma 'dzag ces bya ba'i sman yod de/} {de mar las btsos nas btung bar bya'o//} sudhā nāmauṣadhistayā ghṛtaṃ paktvā pātavyam vi.va.216ka/1.92; peyam — {thos pa'i skyogs kyis btung bya'i bdud rtsi} amṛtaṃ śrutipātrapeyam a.ka.293ka/108.15. btung bar mi bya|apānam — {nad pas chang ni rtswa mchog gis kyang btung bar mi bya'o//} apānaṃ glānena madyasya kuśāgreṇāpi vi.sū.77kha/95. btung bya|= {btung bar bya/} {o ba/} btung min|vi. apeyam — {bza' dang bza' min spyod} ({dpyod} ) {pa dang /} /{de bzhin btung dang btung min nyid//} bhakṣyābhakṣyavicāraṃ tu peyāpeyaṃ tathaiva ca he.ta.7kha/20. btung min pa|= {btung min/} btud|= {btud pa/} {btud nas} praṇamya — {de nas bcom ldan la btud nas/} /{mi bdag rang gi gnas song tshe//} bhagavantaṃ praṇamyātha prayāte svapadaṃ nṛpe \n a.ka.348kha/46.18; nipatya — {de yi zhabs gnyis la btud nas//} nipatya pādayostasya a.ka.253ka/29.72; praṇipatya — {phyag 'tshal nas zhes bya ba ni mgos btud nas so//} namaskṝtyeti śirasā praṇipatya abhi.bhā.127ka/9. btud pa|•kri. (z(‡( a ityasyāḥ bhūta, bhavi. ca) 1. (bhūta.) nāmayati sma — {kha zas rags pa bza' bar sems btud do//} audārikamāhāramāhartuṃ cittaṃ nāmayati sma la.vi.130ka/193 2. (?) nāmayet — {sems can thams cad thar ba'i phyir/} /{byang chub don du sems btud pa//} sarvasattvapramokṣāya cittaṃ bodhāya nāmayet \n śi.sa.5ka/6; \n\n•avya. namaḥ — {song nas bcom ldan la btud de//} gatvā bhagavate namaḥ a.ka.308kha/40.19; \n\n•saṃ. praṇāmaḥ — {zhing rdul kun gyi grangs snyed kyi/} /{lus btud pa yis bdag phyag 'tshal//} sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham \n bo.a.2.24; {gang la btud pas shA kya yi/} /{byis pa nyer 'tshe med par 'gyur//} yatpraṇāmena śākyānāṃ śiśavo nirupadravāḥ \n\n a.ka.210ka/24.24; \n\n•bhū.kā.kṛ. namitam — {lha yi dbang pos btud pa'i gtso la spyi bos phyag 'tshal te//} bharttuḥ surendranamitaṃ śirasā praṇamya \n\n vi.pra.108kha/1, pṛ. 3; ānatam — {zhabs la btud de rab tu smras//} provāca caraṇānataḥ a.ka.82kha/8.38; avanatam — {sku ma btud pa} anavanatakāyaḥ bo.bhū.193ka/259; avanāmitam — {lag pa'i pad mas btud de las//} tasmāt …pāṇipadmāvanāmitāt a.ka.277ka/35.30; āvarjitam — {cod pan mdzes ldan spyi bo btud pa yis/} /{de la phyag 'tshal mchod pa byed par 'gyur//} śirobhirāvarjitacārumaulibhirnamaskriyābhiśca tamabhyapūjayan \n\n jā.mā.183kha/213; samāvarjitam — {yid btud pa} samāvarjitamānasaḥ bo.bhū.62kha/74; \n\n•vi. prahvaḥ — {thal mo sbyar byas te/} /{lus btud nas ni spyan sngar 'dug/} kṝtāñjalipuṭo bhūtvā prahvakāyaḥ sthito'grataḥ \n\n nā.sa.16. btub|= {btub pa/} btub pa|•kri. (saka., avi. ) āsādayati — {sgras sems rtse gcig pa nyid ma btub nas} śabdena cittaikāgratāṃ nāsādayati vi.va.151ka/1.39; dra. {bran g}.{yog bkol du mi btub pa'ang /} /{gos la sogs pa mi sbyin na//} na sthāsyatīti bhṛtyāya na vastrādi pradīyate \n bo.a.5.68; \n\n•saṃ. sampādakaḥ — {btub pa nyid} sampādakatvam vi.sū.35ka/44. btub pa nyid|sampādakatvam — {kha gzar gyen du 'greng du mi btub pa nyid kyi thug pa dag ni thug pa} ({btung ba} ) {nyid do//} sthānasya kalācikayā ūrdhvamasaṃpādakatve yavāgvāḥ peyatvam vi.sū.35ka/44. btul|= {btul ba/} {btul nas} damayitvā — {byams pa bsgom pas sems btul nas} maitrībhāvanayā cittaṃ damayitvā a.śa.252kha/232; vinīya — {me tog can ma zhes pa yi/} /{mtshan rgyu btul nas bcom ldan 'das//} bhagavān puṣpilāṃ nāma vinīya kṣaṇadācarīm \n a.ka.34kha/54.2; nirjitya — {skyon gyi dgra btul nas} nirjitya ca doṣavidviṣaḥ jā.mā.44kha/52. btul ba|•saṃ. 1. damaḥ mi.ko.37ka; damanam — {sems 'di gcig pu btul ba na/} /{de dag thams cad thul bar 'gyur//} cittasyaikasya damanāt sarve dāntā bhavanti ca \n\n bo.a.5.5; dharṣaṇam — {bdud btul ba} māradharṣaṇam la.vi.164kha/249; vinayaḥ — {de btul bas} tasya ca vinayāt a.śa.2kha/1 2. dāraṇam — {dus ston gyi rjes la 'phang lo btul lo//} mahasyānte cakrasya dāraṇam vi.sū.72ka/89; \n\n•bhū.kā.kṛ. vinītaḥ — {sems can gang dag de bzhin gshegs pas btul ba} ye sattvāstathāgatena vinītāḥ ra.vi.77kha/7; {sbrul gdug pa de bcom ldan 'das kyis ji ltar btul ba thos so//} śrutaṃ yathāsāvāśīviṣo bhagavatā vinītaḥ a.śa.139kha/129; jitaḥ — {gsum pos rtag tu gsum dag btul} tribhirnityaṃ jitāstrayaḥ śa.bu.111kha/46; dra. {rnam par btul} vinītavān sa.pu.12ka/19. btus|= {btus pa/} {btus te/} {o nas} samāhṛtya — {lo ma lhags shing rnying pa cung zad rlon pa rnams btus te} pratyārdratarāṇi śīrṇaparṇāni samāhṛtya jā.mā.32ka/37; uccitya — {btus nas ni phung po na'o//} nikarasyoccitya vi.sū.14kha/16. btus pa|•bhū.kā.kṛ. uddhṛtam — {rgyud sna tshogs las btus pa'i gtor ma'i cho ga} nānātantroddhṛtabalividhiḥ ka.ta.3769; vicitam ma.vyu.6838; \n\n•saṃ. uccayaḥ — {bslab pa kun las btus par} śikṣāsamuccaye bo.pa.54ka/15; dra. {kun btus/} bteg|= {bteg pa/} {bteg ste/} {o nas} utkṣipya — {lag pas spos ni bteg nas su//} dhūpamutkṣipya pāṇinā sa.du.237/236; parigṛkṣa — {lag pa g}.{yas pas bteg ste} dakṣiṇena karatalena parigṛhya la.vi.66ka/87; udyamya — {rdo ba chen po zhig bteg ste} mahatīṃ śilāmudyamya jā.mā.143ka/165. bteg ste khyer bar byed|kri. vahati — {rkang lag med pa rnams la mgo bo'am bzhon pas bteg ste khyer bar byed do//} vyaṅgān śirasā vā yānena vā vahati bo.bhū.78kha/100. bteg pa|•bhū.kā.kṛ. utkṣiptam — {rkang pa bteg pa dang} utkṣipte pāde kā.vyū.216ka/276; {ltung nas rkang pa shin tu zhu'o//} {bteg na ni yang shin tu gzhon zhing shin tu 'jam par skye la} patite atīva pādaḥ pravilīyate \n utkṣiptaḥ punarapi saṃbhavati sukumārataraḥ ślakṣṇataraḥ śi.sa.45kha/43; {khyogs}…{mi bzhis bteg nas} śivikām…caturbhiḥ puruṣairutkṣiptām vi.va.155ka/1. 43; uddhṛtam — {gzhan gyis lag pa bteg na} uddhṛte'nyasya haste vi.sū.80ka/97; \n\n•saṃ. utkṣepaḥ — {gom pa bor zhing bteg pa'i tshe mtho dman med pa} caraṇanikṣepotkṣeponnāmāvanāmavigatam ga.vyū.55kha/149. bteg par|utkraṣṭum — {de rgyal po ka pi na chen pos bteg par yang ma nus na bdung bar lta ga la nus} tacca rājā mahākapphiṇa uṇakraṣṭumapi na śaknoti, kutaḥ punarāropayiṣyati a.śa.240kha/221. btegs|= {btegs pa/} btegs pa|kri. ({'degs pa} ityasyāḥ bhūta.) nirdhāryate — {ji srid skyes bu bzhi yis ni/} /{de lus de ni ma btegs pa/} /{de srid du ni nags su song //} caturbhiḥ puruṣairyāvat sa na nirdhāryate…tāvadeva vanaṃ vrajet bo.a.8.35. btog pa|uccayaḥ — {me tog dang 'bras bu btog pa} puṣpaphaloccayaḥ vi.sū.9kha/10; pātanam — {rang gis kyang btog pa nyid dang dbyung ba nyid dang} (?) svayaṃ ca pātanotpādyate sāhyatvaṃ ca vi.sū.37ka/47. btogs|= {btogs pa/} btogs pa|1. utpāṭaḥ — {spu gcig btogs pa} ekalomotpāṭaḥ pra.a.152ka/163; {sha rnams btogs pas kha cig rus pa tsam} vimāṃsīkṛtāḥ kecidapyasthiśeṣāḥ jā.mā.176ka/204 2. sphoṭakam — {rkan mi btogs} na jihvāsphoṭakam ma.vyu.8586. btod|= {btod pa/} {btod de} kṛtvā — {bu gu dag btod de} chidrāṇi kṝtvā vi.sū.39ka/49. btod pa|chidrādikaraṇam — {gru bzhi btod pa'i phyir tha gu gzhug pa'i bu ga btod pa ni} caturasrakaṃ kṛtabandhārthaṃ sūtrakāvakāśārthaṃ chidram vi.sū.69ka/86; dra. {lugs btod/} bton|= {bton pa/} {bton te/} {o nas} uddhṛtya — {dge ba'i rtsa ba'i stobs kyi shugs kyis bton te/} {thams cad mkhyen pa rin po che'i gling}…{la rab tu dgod par bya'o//} kuśalamūlabalenoddhṛtya…sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ da.bhū.191kha/18; samuddhṛtya — {sdug bsngal thams cad las bton te/} {bde ba phun sum tshogs pa thams cad la spyad par bya'o//} sarvaduḥkhāt samuddhṛtya sarvasukhasampannān kariṣyāmi bo.pa.50ka/11; mocayitvā — {btson ra nas bton te} bandhanāgārānmocayitvā śi.sa.54ka/52; utkīlya — {yid kyi chos rnams ni tsher ma la sogs pa bzhin du bton nas spang bar bya ba ma yin no//} manodharmā na kaṇṭakādivadutkīlyāpanetavyāḥ ta.pa.314kha/1095. bton gyur|= {bton par gyur/} bton gyur pa|= {bton par gyur/} bton pa|•saṃ. apakarṣaṇam — {yul der gnas par 'gyur yang ni/}…{dbang las ni/} /{bton par rigs pa ma yin no//} tatraiva bhavato'pyevaṃ svāmitvānapakarṣaṇam ta.sa.94kha/838; apanayanam — {lta ba bcu gnyis kyis bton pas} dvādaśadṛṣṭyapanayanāt abhi.sphu.128kha/832; uddhāraḥ — {nya lcibs dang nya tshang dag chu nas bton pa ni de nyid do//} tattvamuddhāre jalācchevālakaṭabhayoḥ vi.sū.30kha/38 2. uddeśaḥ — {smyon pas bton pa yang ngo //} unmattakena coddeśasya vi.sū.84ka/101; \n\n•bhū.kā.kṛ. 1. uddhṛtam — {sdig pa'i 'dam dag las/} /{bton cing} uddhṛtaḥ pāpapaṅkāt a.ka.306kha/39. 107; samuddhṛtam — {khrag dang zhag gis nges bran nor bu de/} /g.{yo med mtshog ma'i rtsa ba las bton pa'i//} samuddhṛte raktavasāvasikte tasminmaṇau niścalatālumūlāt \n a.ka.33kha/3.164; apakṛṣṭam — {gang gis dbang las bton pa ni/} /{des slar longs spyod thob 'gyur min//} svāmitvādapakṛṣṭo'sau na bhogaṃ punarāpnuyāt \n\n ta.sa.94kha/838; niṣkṛṣṭam — {'dzin pa'i cha las zhes bya ba la bton nas zhes khong nas 'byung ngo //} grāhakāṃśāditi \n niṣkṝṣṭamityadhyāhāryam ta.pa.128ka/707; udghāṭitam — {dge slong dag de ltar de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/} {mun pa mun nag dang ni bral/} {sred pa ni rnam par sbyangs}…{bag la nyal rnams ni bton} iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā…udghāṭitā anuśayāḥ la.vi.169ka/254; vimokṣitam — {rgyal po'i 'jigs las de dag ngas bton to//} rājabhayāt vimokṣitaḥ te me rā.pa.239kha/136; utkīrṇam — {zla ba'i dkyil 'khor las bton bzhin//} candrabimbādivotkīrṇam kā.ā.2.41 2. paṭhitam — {gdon par bya ba ni yin mod kyi/} {ting nge 'dzin dang mthun pa'i phyir ma bton te} paṭhitavyaṃ bhavet, samādhyanuguṇatvāt tu na paṭhitam abhi.bhā.66ka/193; svādhyāyitam — {de na 'dis gang dag bklags shing bton pas phung po la mkhas pa dang} yattatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalam vi.va.133ka/1.22; uddiṣṭam ma. vyu.2782 3. = {phyung ba} niṣkāsitaḥ — niṣkāsito'vakṛṣṭaḥ a.ko.3.1.37. bton par gyur|= {bton gyur} \n\n•kri. tatyāja — {grong khyer las ni phyir bton gyur//} tatyāja nagarādbahiḥ a.ka.150kha/14.131; \n\n•bhū.kā.kṛ. utpāṭitam — {gal te} …{sems can thams cad kyi mig bton par gyur la} sacet…sarvasattvā utpāṭitākṣā bhaveyuḥ bo.pa.68ka/35. bton par gyur pa|= {bton par gyur/} bton zin|= {bton zin pa/} bton zin pa|bhū.kā.kṝ. niṣkāsitam — {bton zin pa bsrung ba'i phyir dge slong chen po mi nus pa gzhag par bya'o//} niṣkāsitasya bhikṣumārakṣāyai sthāpayeyurasamarthataram vi.sū.32kha/41. rta|aśvaḥ 1. ghoṭakaḥ — {de lta min na gcig log pas/} /{ji ltar gzhan ni log par 'gyur/} /{mi la rta mi bdog ces te/} /{phyugs kyang bdog pa min nam ci//} anyathaikanivṛttyā'nyanivṛttiḥ kathaṃ bhavet \n nāśvavāniti marttyena na bhāvyaṃ gomatāpi kim \n\n pra.vṛ.270ka/11; ghoṭake vī(pī)tituragaturaṃgāśvaturaṃgamāḥ \n vājivāhārvā a.ko.2.8.43; hayaḥ — {glang po ri dwags rta blun rnams/} /{gzung du rung ba ci slad du//} hayā gajā mṛgā kena grahaṇaṃ yānti bāliśāḥ la.a.65kha/12; turagaḥ — {shing rta sna tshogs rta dang glang po 'gying ba dang /}…/ {dmag tshogs} rathaturagavicitraṃ mattanāgendranīlaṃ(līlaṃ) balam jā.mā.15kha/16; turaṅgamaḥ — {mgyogs shing mtho ba'i rta ldan pa'i/} /{shing rta dag la zhon te gshegs//} prayayau rathamāruhya valgutuṅgaturaṅgamam \n\n a.ka.213kha/24.67; vājī — {rin chen lcags zas ba lang rta/} /{glang chen bu mo nor 'dzin dang /} /{'dod pa'i chung ma rang gi sha/} /{sbyin pa rnam pa bcu ru 'dod//} loharatnānnagovājigajakanyāvasundharā \n iṣṭā bhāryā svamāṃsāni dānaṃ daśavidhaṃ matam \n\n vi.pra.145ka/3.86; hariḥ — {skabs gsum par 'os rta dag ni/} /{gser gyi 'phreng ldan bcas des byin//} sahitaṃ tridaśārheṇa hariṇā hemamālinā \n\n dadau a.ka.26ka/3.80; karkaḥ — {rta la sogs pa gcig gi rnam par shes pa'i rgyu mtshan ni glang po nyid la sogs pa ma yin no//} na hi gajatvādi karkādiṣvekākārapratyayanibandhanaṃ bhavati ta.pa.299kha/312; ghoṭaḥ — {dpal rta mchog rol pa'i gsang ba'i don rnam par dgod pa zhes bya ba} śrīsughoṭalalitaguhyārthadharavyūhanāma ka.ta.1669; prakīrṇakaḥ śrī.ko.170kha 2. senāṅgabhedaḥ — hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam a.ko.2.8.33 3. puṃjātiviśeṣaḥ — {de bzhin du rnal 'byor pa yang rnam pa lnga ste/} {seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so//} …{rin chen 'byung ldan ni rta dang}… {rnam par snang mdzad ni glang po che'o//} evaṃ yogyapi pañcadhā siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt \n …ratnasambhavo'śvaḥ… vairocano gaja iti vi.pra.165ka/3.140. rta kos 'dra|vi. aśvajoḍaḥ — {rab tu dbyung bar mi bya'o//} {lag rdum la sogs pa ni mtshon pa yin no//}…{glang chen kos 'dra rta kos 'dra} na…pravrājayet \n nidarśanaṃ hastacchinnādayaḥ…hastijoḍā aśvajoḍāḥ vi.sū.5ka/5. rta dkar|karkaḥ, śuklāśvaḥ śrī.ko.164ka; dra. {rta dkar po/} {rta ngang pa/} rta dkar po|= {zla ba} śvetavājī, candraḥ cho.ko.342/rāko.5.183. rta skad|1. = {rta'i skad} aśvaheṣitam, aśvānāṃ nisvanaḥ {glang po che'i skad dang rta'i skad dang khyu mchog gi skad dang rma bya'i skad dang khu byug gi skad mi dbyung ngo //} na hastikruñcitāśvaheṣitarṣabhagarjitamayūrakokilarutāni kuryāt vi.sū.44ka/55 2. = {rta dbyangs} nā. aśvaghoṣaḥ, ācāryaḥ ma.vyu.3480. rta skad 'byin|aśvaḥ heṣate — {glang po che rnams kyang skad 'byin to//} {rta rnams kyang skad 'byin to/} /{khyu mchog rnams kyang skad 'byin to//} hastinaḥ krośanti, aśvāśca heṣante, ṛṣabhā nardanti a.śa.57kha/49. rta khang|= {rta bres} mandurā, vājiśālā — vājiśālā tu mandurā a.ko.2.2.7; mandante'trāśvā iti mandurā a.vi.2.2.7; dra. {rta'i ra ba/} rta khyu|vāḍavam, vaḍavānāṃ samūhaḥ — vāmyaśvā va(ba)ḍavā vā(bā)ḍavaṃ gaṇe a.ko.2.8.46. rta mkhan|aśvadamakaḥ — {rta mkhan mkhas pas}…{rta rin po che de la bslab pa thams cad nyin zhag gcig la slob par byed de} saṃkhyāto'śvadamakaḥ… tadaśvaratnamekāhnā sarvacāraṇairupasaṃkrāmati vi.va.139ka/1.28. rta gad du dgod|= {rta gad du dgod pa/} rta gad du dgod pa|uccaiḥ saṃñcagdhati — {byang chub sems dpa'}…{rta gad du dgod pa dang kun tu rtse zhing} …{gzhan la la dag dgod du gzhug par 'dod cing dga' bar bya bar 'dod na} bodhisattvaḥ …uccaiḥ saṃñcagdhati saṃkrīḍate…pareṣāṃ hāsayitukāmo ramayitukāmaḥ bo.bhū.91ka/115. rta bgab|=* khārakaḥ — {'jig rten gyi khams rta bgab dang 'jig rten gyi ming du bya ba rnams kyi bskal pa rgya mtsho dag kyang rab tu shes so//} lokadhātukhārakeṣu lokadhātusaṃjñāgateṣvapi (kalpasamudrān) prajānāmi ga.vyū.229ka/307. rta mgrin|nā. hayagrīvaḥ, mahākrodhaḥ — {khro bo chen po rta mgrin ni/} /{bskal pa'i me bzhin rab tu 'bar/} /{zhal gsum gdug pa zhabs kyis mnan/} /{sbyor ba can gyis rtag tu bsgom//} hayagrīvaṃ mahākrodhaṃ kalpoddāhamivodbhavam \n trimukhaṃ duṣṭapadākrāntaṃ bhāvayedyogataḥ sadā \n\n gu.sa.116kha/57. rta rgod|ghoṭakamṛgaḥ ma.vyu.4798. rta rgod ma|= {rta mo} vaḍavā, ghoṭakī — {ba dang rta rgod ma dang ra mo dang lug mo la sogs pa la yang de bzhin te/} {'dod pa la log par g}.{yem pa ni rang bzhin gyis kha na ma tho ba dang bcas pa} evaṃ govaḍavājaiḍakādiṣu prakṛtisāvadyaḥ kāmamithyācāraḥ śi.sa.48ka/45; dra. {rgod ma/} rta rgod ma'i kha|vaḍavāmukhaḥ, vaḍavānalaḥ — {rgya mtsho mching rnam chen po zabs su dpag tshad brgyad khri bzhi stong yod la/} {zheng du dpag tu med la/} {rta rgod ma'i kha lta bu'i mthar thug pa} mahāsamudraścaturaśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena vaḍavāmukhaparyantam kā.vyū.209ka/267; dra. {rta gdong me/} rta rgyal|= {rta'i rgyal po} aśvarājaḥ, ojā — {rta'i rgyal po ba la ha zhes} bālāho nāmāśvarājaḥ kā.vyū.223kha/286; {rta'i rgyal po sprin gyi shugs can} balāhakāśvarājā ma.vyu.4774; hayarājaḥ, ojā — {dung dang ba mo lta bu'i rta rgyal du/} /{nga sngon rgya mtsho'i ngogs su gyur pa'i tshe//} śaṅkhatuṣāranibho hayarājā āsi purā ca samudrataṭe'ham \n rā.pa.239ka/136. rta ngang pa|= {rta dkar} karkaḥ, śuklo'śvaḥ — {dper na ba lang du tha snyad gdags pa'i rgyu mtshan du gyur pa'i lkog shal la sogs pa med pa rta ngang pa la ba lang nyid bzhin no//} tadyathā avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena ta.pa.8ka/461; dra. {ngang pa/} rta cang shes|aśvājāneyaḥ, śreṣṭhaghoṭakaḥ — {des rta cang shes la ni chas nas bre'u chung do}…{thang bcad do//} tenāśvājāneyasya dvau yavaprasthau prajñaptau vi.va.136ka/1.25; dra. {cang shes/} rta can|= {dmag tshogs} vāhinī mi.ko.44kha; mi.ko.48kha \n rta chung|= {gre skar ma} pūrvaphālgunī śa.ko.531; cho.ko.342. rta chen|= {mchu skar ma} maghā cho.ko.342; dra. {mchu/} rta mchog|1. aśvataraḥ, paśuviśeṣaḥ — {de phyir srog rtsol sogs byin rlabs/} /{lus nyid las ni shes pa ni/} /{skye bar 'gyur ba rigs so zhes/} /{la ba can dang rta mchog zer//} kāyādeva tato jñānaṃ prāṇāpānādyadhiṣṭhitāt \n yuktaṃ jāyata ityetat kambalāśvataroditam \n\n ta.sa.68ka/635 2. nā. paramāśvaḥ — {dang po rdo rje sems dpa' ste/}…/{drug pa de bzhin rta mchog ste/} /{go cha drug po rnams kyis bsrungs//} prathamaṃ vajrasattvena… ṣaṣṭhe paramāśvaśca \n ṣaḍbhiḥ kavacaistu rakṣitam \n\n sa.u.13.37; {rta mchog gi sgrub thabs} paramāśvasādhanam ka.ta.3280. rta mchog rin po che|aśvaratnam, saptaratnāntargataratnaviśeṣaḥ ma.vyu.3624; dra. {rta rin po che/} rta mjug|pucchaḥ, aśvalāṅgūlam — puccho'strī lūmalāṅgūle a.ko.2.8.50 rta ljang can|= {nyi ma} haridaśvaḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ…bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ \n a.ko.1.3.29; haritaḥ aśvā yasya saḥ haridaśvaḥ a.vi.1.3.29. rta ltar byed pa|vājīkaraṇam yo.śa.97. rta brtag pa|aśvahṛdayam— {dus 'dab kyis ni cho lo'i don shes kyi brda'} ({rta} ) {brtag pa ni mi shes so/} /{rkang gis ni brda} ({rta} ) {brtag pa shes kyi cho lo'i don ni mi shes so//}…{brda} ({rta} ) {brtag pa slobs shig} ṛtuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī \n nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ…bhoḥ kathaya me'śvahṛdayam ta.pa.266ka/1001. rta brtag pa shes|vi. aśvahṛdayajñaḥ — {rkang gis ni brda} ({rta} ) {brtag pa shes kyi cho lo'i don ni mi shes so//} nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; aśvahṛdayavedī — {dus 'dab kyis ni cho lo'i don shes kyi brda'} ({rta} ) {brtag pa ni mi shes so//} ṛtuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001. rta thul|nā. aśvajit, mahāśrāvakaḥ — {dus gcig na bcom ldan 'das rgyal po'i khab na/} {bya rgod kyi phung po'i ri la zhugs te/}…{tshe dang ldan pa rta thul dang} ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate …āyuṣmatā ca aśvajitā sa.pu.2ka/1. rta gdong|= {rta gdong me} vaḍavāsyaḥ, vaḍavānalaḥ — {'gyod sogs gsod pa la sogs las kyi rta gdong 'khor mo sgra drag srid pa yi/} /{chu gter la ni dpal ldan rdo rje theg pa'i 'grel bshad rtag tu mnyan pa ste//} kaukṛtyādivadhādikarmavaḍavāsyāvartaraudradhvanau ṭīkā karṇadharā bhavadravanidhau śrīvajrayāne sadā vi.pra.109ka/1, pṛ.4; vāḍavaḥ — {rta gdong slong ba gcig de yang /} /{gang gis da dung yongs ma rdzogs/} /{rin chen 'byung gnas byed po yis/} /{yangs par byas pa'ang 'bras bu med//} ratnākarasya vaipulyaṃ niṣphalaṃ vedhasā kṝtam \n adyāpi pūrito yena naiko'pyarthī sa vāḍavaḥ \n\n a.ka.57ka/6.43. rta gdong gi me|= {rta gdong me/} rta gdong can|turaṅgavadanaḥ, kinnaraḥ — syāt kinnaraḥ kiṃpuruṣasturaṃgavadano mayuḥ \n a.ko.1.1.73; turaṃgasyeva vadanamasya turaṃgavadanaḥ a.vi.1.1.73. rta gdong me|vāḍavāgniḥ — {lhag par 'bral ba'i rta gdong me ni rab 'bar rtag tu gnas pa la/} /{skyes bu rnams ni sgrol lam chags bral drag po kho na bsdams pa'i stegs//} nityāsannaprabalavirahaprajvaladvāḍavāgnau puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva \n\n a.ka.102ka/10.25; vāḍavānalaḥ — {byas pa mi gzo'i rta gdong me/} {rang gi lus kyi gnas dag kyang /} /{yongs su spyad pas mi ngoms te/} /{srog chags bcas pa'i rgya mtsho 'thungs//} svaśarīrapradasyāpi saṃhāreṇa na tṛpyate \n sasattvasāgaragrāsī kṝtaghno vāḍavānalaḥ \n\n a.ka.258ka/30.38; aurvānalaḥ — {chu gter da dung rta gdong me/} /{gdung ba nang du 'bar ba bzhin//} itīvādyāpi tapto'ntarjvaladaurvānalo'mbudhiḥ \n\n a.ka.57kha/6.46; dra. {rta rgod ma'i kha/} rta bdun pa|= {nyi ma} saptāśvaḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ…bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ a.ko.1.3.29; sapta aśvā yasya saḥ saptāśvaḥ a.vi.1.3.29. rta bdun pa'i shing rta can|= {nyi ma} saptaturagarathaḥ, sūryaḥ — {nyi ma de nyid gza' bdun gyi bdag po rta bdun pa'i shing rta can gza'i dbye bas lce bdun pa ste} sūryaḥ \n sa eva saptavārādhipatiḥ saptaturagarathaḥ saptajihvo vārabhedena vi.pra.139kha/3.75. rta ldan|= {tha skar} aśvayuk, aśvinīnakṣatram — aśvayugaśvinī a.ko.1.3.21; aśvā yujyante'syāmiti aśvayuk a.vi.1.3.21. rta ldan ma|= {tha skar} aśvayuk, aśvinīnakṣatram mi.ko.32kha; dra. {rta ldan/} rta gnas|= {byang chub shing} aśvatthaḥ, bodhivṛkṣaḥ mi.ko.86ka \n rta rna|nā. aśvakarṇaḥ, parvataḥ — {de la lhun po gnya' shing 'dzin/} /{gshol mda' 'dzin dang seng ldeng can/} /{de bzhin blta na sdug ri dang /} /{rta rna dang ni rnam 'dud dang /} /{mu khyud 'dzin ri'o//} tatra meruryugandharaḥ \n īśādhāraḥ khadirakaḥ sudarśanagiristathā \n\n aśvakarṇo vinitako nimindharagiriḥ abhi.ko.3.49; {ri chen po brgyad po 'di dag ni gser gyi dkyil 'khor la brten pa yin te} itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ abhi.bhā.144kha/507; vi.va.175ka/1.59; {ri'i rgyal po chen po bcu}…{'di lta ste/} {ri'i rgyal po ched po kha ba can dang}…{rta rna ri dang}…{ri rab bo//} daśa mahāratnaparvatarājāḥ… tadyathā himavān parvatarājaḥ…sumeruśca da.bhū.276ka/65; dra. {ri'i rgyal po bcu/} rta rna can|nā. aśvakarṇaḥ, parvataḥ ma.vyu.4141; dra. {rta rna/} rta rna 'dra|vi. aśvakarṇaḥ — {rab tu dbyung bar mi bya'o//} {lag rdum la sogs pa ni mtshon pa yin no//}…{glang chen rna 'dra rta rna 'dra//} na…pravrājayet \n nidarśanaṃ hastacchinnādayaḥ…hastikarṇā aśvakarṇāḥ vi.sū.5ka/5. rta sna 'dra|vi. aśvanāsaḥ — {rab tu dbyung bar mi bya'o//} {lag rdum la sogs pa ni mtshon pa yin no//}…{glang chen sna 'dra rta sna 'dra//} na…pravrājayet \n nidarśanaṃ hastacchinnādayaḥ…hastināsā aśvanāsāḥ vi.sū.5ka/5. rta pa|sādī, hayārohaḥ — atha sādinau dvau sārathihayārohau a.ko.3.3.107; aśvārohaḥ — aśvārohāstu sādinaḥ a.ko.2.8.60; dra. {rta rdzi/} {rta la zhon pa/} rta pa'i tshogs|aśvakāyaḥ, caturaṅgabalakāyasyāṅgam — {dpung gi tshogs yan lag bzhi pa/} {glang po che pa'i tshogs dang rta pa'i tshogs dang shing rta pa'i tshogs dang dpung bu chung gi tshogs go bskon te} balakāyaḥ…hastikāyo'śvakāyo rathakāyaḥ pattikāya iti caturaṅgasamanvitaḥ vi.va.3ka/2.74; a.śa.30kha/26. rta spre|= {rlung} pṛṣadaśvaḥ, vāyuḥ — śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n pṛṣadaśvo gandhavaho gandhavāhānilāśugāḥ \n\n a.ko.1.1.63; pṛṣadākhyo mṛgo'śvo yasya pṛṣadaśvaḥ a.vi.1.1.63; dra. {rta sre/} rta phrug|= {rte'u 'am tho ru} kiśoraḥ, aśvaśāvakaḥ — bālaḥ kiśoraḥ a.ko.2.8.46; kaśyate kaśayā kiśoraḥ a.vi.2.8.46. rta babs|toraṇam 1. bahirdvāram — {dkyil 'khor}…{rta babs bzhi dang yang dag ldan} maṇḍalam…catustoraṇasamāyuktam he.ta.25ka/82; gopuram — {glang chen myos pa'i mche bas mkhar gyi rta babs dang /} /g.{yul ngor mi dang shing rta glang po rnams kyang bcom//} saṃcūrṇya dantamusalaiḥ puragopurāṇi mattā dvipā yudhi rathāṃśca narān dvipāṃśca \n jā.mā.204ka/237 2. pā. hastamudrāviśeṣaḥ — {lag gnyis de bzhin bsdu byas nas/} /{mdzub mo gnyis ni bsgreng bar bya/} /{gung mo'i sor mo'i rtse mo gnyis/} /{cung zad smad pa rta babs yin//} tadevahastāvuddhṛtya kuryāt tarjanimucchritau \n madhyamāṅgulimagraṃ tu nāmitaṃ mīṣitoraṇam (nāmitamīṣattoraṇam) \n\n ma.mū.253ka/289; dra. {rta babs bzang po/} rta babs bzhi dang yang dag ldan|vi. catustoraṇasamāyuktam — {dkyil 'khor}…{rta babs bzhi dang yang dag ldan} maṇḍalam … catustoraṇasamāyuktam he.ta.25ka/82. rta babs bzang po|pā. sutoraṇam, hastamudrāviśeṣaḥ — {lag gnyis de bzhin bsdu byas nas/} /{mdzub mo gnyis ni bsgreng bar bya/} /{gung mo'i sor mo'i rtse mo gnyis/} /{cung zad smad pa rta babs yin//} {de nyid yang dag bsgreng byas na/} /{rta babs bzang por gsungs pa yin//} tadevahastāvuddhṛtya kuryāt tarjanimucchritau \n madhyamāṅgulimagraṃ tu nāmitaṃ mīṣitoraṇam (nāmitamīṣattoraṇam) \n\n tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam \n ma.mū.253ka/289. rta bres|aśvaśālā ma.vyu.5610; dra. {rta'i ra ba/} rta dbyangs|1. heṣā, aśvānāṃ nisvanaḥ — heṣā hreṣā ca nisvanaḥ a.ko.2.8.47 2. nā. aśvaghoṣaḥ, kaviḥ— {btsun pa rta dbyangs gang yin/} {gang yul 'khor skyong zhes bya ba'i zlos gar mkhan no//} kaḥ punarbhadantāśvaghoṣaḥ ? yasya rāṣṭrapālaṃ nāma nāṭakam vā.nyā.335kha/66. rta mo|aśvā 1. ghoṭakī 2. samayaviśeṣaḥ — {da ni} … {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te/} {'dir khyi mo ni sgrol ma dang rta mo ni gos dkar mo dang} idānīṃ ṣaṭtriṃśat samayā ucyante yoginīnāṃ rūpaparivartena…iha śvā tārā aśvā pāṇḍarā vi.pra.166kha/3.149. rta dmar|= {me} lohitāśvaḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ…lohitāśvo vāyusakhaḥ śikhāvānāśuśukṣaṇiḥ \n a.ko.1.1.56; lohitākhyo mṛgaḥ aśvo'syeti lohitāśvaḥ a.vi.1.1.56; śoṇaḥ śrī.ko.182kha \n rta dmar can|= {me} rohitāśvaḥ mi.ko.145kha; dra. {rta dmar/} rta rmig|śapham, khuraḥ — śaphaṃ klībe khuraḥ pumān a.ko.2.8.49; śāyate bhuvā tāḍanādinā śapham a.vi.2.8.49. rta gtsang gi mchod sbyin|aśvamedhayajñaḥ, yajñaviśeṣaḥ ma. vyu.5061; dra. {rta'i mchod sbyin/} rta gtsang ma'i mchod sbyin|aśvamedhayajñaḥ, yajñaviśeṣaḥ mi.ko.29ka; dra. {rta'i mchod sbyin/} rta rtsal|aśvapṛṣṭhaḥ, kalābhedaḥ — {mchongs pa dang}…{rta rtsal dang}…{spos sbyar ba la sogs pa'i rgyu rtsal}…{thams cad la} laṅghite…aśvapṛṣṭhe…gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108. rta 'dzin bu|nā. āśvalāyanaḥ, ṛṣiḥ — {grog ma'i mkhar dang sran chung mig /gya} {gyu can dang rta 'dzin bu/} /{khyu mchog dpal chen rnams dag kyang /} /{ma 'ongs dus na 'byung bar 'gyur//} vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ \n ṛṣaya(ṛṣabha)śca mahābhāgā bhaviṣyanti anāgate \n\n la.a.189ka/160. rta rdzi|= {rta pa} aśvārohaḥ — {rgyal po'i glang po che 'tsho ba dang rta rdzi dang} rājño hastyārohāḥ…aśvārohāḥ vi.va.322ka/2.133. rta zhon|= {rta la zhon pa/} rta bzangs|nā. bhadrāśvaḥ, pradeśaḥ — {kun dga' bo phyogs 'dir rgyal po mang pos bkur ba'i rta bzang po rin po che byung ste/} {de'i phyir 'di rta bzangs zhes bya bar grags so//} asminnānanda pradeśe rājño mahāsammatasya bhadramaśvaratnaṃ prādurbhūtaṃ yato'sya bhadrāśvo bhadrāśva iti saṃjñā saṃvṛttā vi.va.122kha/1.11. rta rin po che|aśvaratnam, ratnaviśeṣaḥ — {rin po che bdun yang 'byung ba 'di lta ste/} {'khor lo rin po che dang} …{rta rin po che dang}…{blon po rin po che} sapta ratnāni prādurbhūtāni \n yadyathā hastiratnaṃ…aśvaratnaṃ…pariṇāyakaratnam kā.vyū.208ka/266; dra. {rta mchog rin po che/} rta la gnas pa|aśvatthāmā — {phyi rol du rta la gnas pa gang yin pa de ni lus la ma rig pa 'jug pa'o//} yo bāhye aśvatthāmā sa dehe avidyāpravṛttiḥ vi.pra.240kha/2.49. rta la zhon|= {rta la zhon pa/} rta la zhon pa|1. = {rta pa} aśvārohaḥ — {gos dkar mo ni rgyal rigs rnam pa bzhi ste/} {rgyal rigs kyi chos kyis rkang thang dang rta la zhon pa dang glang po che la zhon pa dang shing rta la zhon pa'o//} pāṇḍarā kṣatriṇī caturdhā kṣatradharmeṇa padātiḥ, aśvārohaḥ, gajārohaḥ rathārohaśceti vi.pra.163kha/3.131; aśvavahaḥ mi.ko.45ka 2. aśvapṛṣṭhaḥ, kalāviśeṣaḥ ma.vyu.5003; dra. {rta rtsal/} rta so 'dra|vi. aśvadantaḥ — {rab tu dbyung bar mi bya'o//} {lag rdum la sogs pa ni mtshon pa yin no//}…{glang chen so 'dra rta so 'dra//} na…pravrājayet \n nidarśanaṃ hastacchinnādayaḥ…hastidantā aśvadantāḥ vi.sū.5ka/5. rta so'i me tog|= {ba sha ka} vājidantakaḥ, vāsakaḥ mi.ko.58ka \n rta srab|kavikā, aśvasya mukhaniyantrikā — kavikā tu khalīno'strī a.ko.2.8.49; kavate bhakṣaṇasamaye śabdāyata iti kavikā a.vi.2.8.49. rta sre|1. = {rlung} pṛṣadaśvaḥ, vāyuḥ mi.ko.145kha 2. gandharvaḥ, mṛgabhedaḥ — gandharvaḥ śarabhaḥ…gavādyāḥ paśujātayaḥ \n\n a.ko.2.5.11; gandhayatyardayatīti gandharvaḥ a.vi.2.5.11; {rlung dang ri dwags shig} cho.ko.344; dra. {rta spre/} rta gsod|= {ka ra bi ra} hayamārakaḥ, karavīraḥ — pratihāsaśataprāsacaṇḍātahayamārakāḥ \n karavīre a.ko.2.4. 76; hayān mārayatīti hayamārakaḥ a.vi.2.4.76. rtag|1. = {rtag pa} nityam — {gang gi rang bzhin 'jig med pa/} /{de la mkhas rnams rtag ces brjod//} nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati \n\n pra.vā.1.206; dhruvam — {rtag chad}…{lta} dhruvoccheda…dṛṣṭayaḥ abhi.ko.5.7 2. = {rtag tu} nityam — {rtag ces bya ba ni dus thams cad du} nityaṃ sarvakālam bo.pa.46ka/6; sadā — {bsam gtan shes rab rtag bsten zhing //} dhyānaprajñājuṣāṃ sadā a.ka.55ka/6.21; {rtag yod pa} sadābhāvi ta.sa.91kha/826. rtag tu|1. = {dus thams cad du} sadā — g.{yo sgyu med pa'i 'dul bas rtag tu brgyan/} /{de ltar phan pa dag kyang bstan} ({bsten} ) {par nus//} aśaṭhavinayabhūṣaṇaḥ sadā hitamiti lambhayituṃ sa śakyate \n jā.mā.35ka/41; sadaiva — {gang phyir rmongs pa'i blo mthong la/} /{rtag tu mkhyen kun snang mi 'gyur//} sarvārthajño yato'dṛśyaḥ sadaiva jaḍadhīdṛśām \n ta.sa.120kha/1043; sarvadā — {the tshom dang ni phyin ci log /rtag} {tu gnas phyir bzlog tu med//} na sandehaviparyāsau nivarttyau sarvadā sthiteḥ \n ta.sa.2kha/35; sarvakālam — {rtag tu 'ong zhing de'i drung du ci dga' bar 'khod pa dang} sarvakālamupasaṃkramaṇaṃ tasya cāntike yathākāmavihāritā bo.bhū.41ka/52; sarvathaiva — {ngo bo gcig las phyi med phyir/} /{de dag rtag tu 'gyur ba yin//} ekarūpābahirbhāvāt te syātāṃ sarvathaiva hi \n\n ta.sa.99ka/877; nirantaram — {bag yod pa'i phyir rtag tu 'khrul pa med pa'i tshul khrims kyis so//} nirantarāskhalitaśīlena cāpramattatayā sū.a.151kha/34; satatam — {de kho na nyid rtag tu gnyis dang bral ba} satataṃ dvayena rahitaṃ tattvam sū.a.168ka/59; satatasamitam — {gang rtag tu dge ba'i bshes gnyen dang sten cing skyong ba'i skyes bu de dag ni bde ba dang ldan pa yin no//} sukhitāste satpuruṣā ye kalyāṇamitraṃ satatasamitamanveṣayanti, parigrahaṃ paripālayanti kā.vyū.206ka/264; aniśam — {rtag tu ni}…{dbyangs can brten} aniśaṃ sarasvatī…upāsyā kā.ā.1.105; abhīkṣṇam — {tshigs su bcad pa 'di gnyis rtag tu gsung zhes} gāthādvayamidamabhīkṣṇaṃ bhāṣata iti jā.mā.15kha/16; ajasram — {rnam pa kun tu 'gro la phan pa ni/} /{bde dang ldan pa rtag tu byed gyur cig/} sarvaprakāraṃ jagato hitāni kuryāmajasraṃ sukhasaṃhitāni \n\n jā.mā.5kha/5; sātatyam — {rtag tu sbyor ba med pa} sātatyaprayogavivarjitaḥ bo.bhū.45ka/58; {sa rnams kun la brtan pa yi/} /{rtag tu bya ba dag yin no//} (?) sātatyakaraṇīyaṃ hi dhīmatāṃ sarvabhūmiṣu \n\n sū.a.244ka/160; nityam — {rtag par dus kun tu zhes bya ba ni/} {rtag tu dang rgyun mi chad par ro//} sadā sarvasamayamiti nityaṃ nirantaraṃ ca sū.a.158ka/45; dhruvam — {rdzas dang bkur sti chen pos shin tu rtag tu mchod pa} mahopadhibhirdhruvaṃ satkriyayā cātyarthaṃ pūjanāt sū.a.220ka/127; asakṛt — {sngon bdag gi pha rtag tu ka ba 'di la spos dang bdug pa dang me tog gis mchod pa bgyid} atra me stambhe pitā asakṛdgandhadhūpapuṣpārcanaṃ kṝtavān a.śa.163kha/152; asakṛdasakṛt — {lha'i bu bsnyen gnas zhes bya ba zhig yod de/} {de chos mnyan pa'i phyir rtag tu bcom ldan 'das kyi thad du 'gro'o//} upoṣadho nāma devaputro'sakṛdasakṛdbhagavatsakāśamupasaṃkrāmati dharmaśravaṇāya a.śa.162ka/150; śaśvat — {chung ngu god kyang rtag tu spyad na ni/} /{yun rings spyad na mig sman zad la ltos//} śaśvatkṛtenāpi parivyayena kālena dṛṣṭvā kṣayamarja(ñja)nānām \n jā.mā.23ka/26 2. ni — {rtag tu smin par byed pa ni rtag tu smin par byed pa'o//} nityā pācanā nipācanā sū.a.150kha/33. rtag khyab|vi. = g.{yo med gnas pa} kūṭasthaḥ, {nam mkha' dang chos dbyings sogs yul dus kun na bar mtshams med par khyab pa spyi'i ming} mi.ko.145ka \n rtag 'grus|= {rtag 'grus pa/} rtag 'grus che|nipakaḥ mi.ko.123ka; dra. {rtag 'grus byed pa/} rtag 'grus pa|vi. anirākṛtaḥ — {rtag 'grus pa'i bsam gtan pa} anirākṛtadhyāyī śrā.bhū.77ka/198; sātatikaḥ — {rtag 'grus gzugs brnyan bsam gtan pa//} bimbadhyāyī sātatikaḥ śrā.bhū.78kha/200. rtag 'grus byed pa|vi. nipakaḥ — {dran pa rtag 'grus byed pa} nipakasmṛtiḥ śrā.bhū.25kha/64; {de tshul khrims kyi sdom pa de nyid la brten nas dran pa kun tu bsrungs pa dang dran pa la rtag 'grus byed pa dang} sa tameva śīlasaṃvaraṃ niśrityārakṣitasmṛtirbhavati, nipakasmṛtiḥ śrā.bhū.5kha/9. rtag 'gro|= {rlung} sadāgatiḥ, vāyuḥ — śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n\n a.ko.1.1.62; sadā gatiḥ yasya sadāgatiḥ a.vi.1.1.62. rtag chad|= {rtag pa dang chad pa} dhruvocchedaḥ — {bdag dang bdag gi rtag chad dang /}…/{de dag lta ba lnga yin no//} ātmātmīyadhruvoccheda…tāḥ pañca dṛṣṭayaḥ \n\n abhi.ko.5.7. rtag nyid|nityatvam — {gtsang bdag bde dang rtag nyid kyi/} /{yon tan pha rol phyin pa 'bras//} śubhātmasukhanityatvaguṇapāramitā phalam \n ra.vi.90kha/30; nityatā — {'jig pa dngos po tsam dang ni/} /{rjes 'brel phyir na rtag nyid min//} vastumātrānubandhitvād vināśasya na nityatā \n pra.vā.2.44. rtag tu goms pa'i sbyor ba|sātatyābhyāsayogaḥ — {rtag tu goms pa'i sbyor ba las/} /{dkyil 'khor nyid ni de bzhin 'dod//} tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ \n\n he.ta.15ka/48. rtag tu 'grus che ba|nipakaḥ ma.vyu.1795; dra. {rtag 'grus byed pa/} rtag tu rgyun mi chad par|avya. satatasamitam, nirantaram — {de nas rigs kyi bu 'di ni rtag tu rgyun mi chad par mang du thos pa la brtson par gyur to//} tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto'bhūt sa.pu.82ka/138; dra. {rtag tu rgyun mi 'chad par/} rtag tu rgyun mi 'chad par|avya. satatasamitam — {rtag tu rgyun mi 'chad par nyon mongs pa'i thibs pos bsgribs pa'i sems kyi bsam pa} (?) satatasamitakleśagahanāvṛtaprasuptapratiśaraṇacittāśayatā da.bhū.196ka/19; dra. {rtag tu rgyun mi chad par/} rtag tu rgyun mi 'chad par nyon mongs pa'i thibs pos bsgribs pa'i sems kyi bsam pa|pā. satatasamitakleśagahanāvṛtacittāśayatā, cittāśayabhedaḥ — {sems kyi bsam pa bcu nye bar gzhog ste} … {rtag tu rgyun mi 'chad par nyon mongs pa'i thibs pos bsgribs pa'i sems kyi bsam pa dang} (?) daśa cittāśayān upasthāpayati…satatasamitakleśagahanāvṛtaprasuptapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19; dra. {sems kyi bsam pa bcu/} rtag tu sgom pa la nges par 'gyur ba|pā. bhāvanāsātatyaniyatipātaḥ, niyatipātabhedaḥ — {nges par 'gyur ba rnam pa 'di drug bstan te/} {phun sum tshogs pa la nges par 'gyur ba ni}…{rtag tu sgom pa la nges par 'gyur ba ni/} {rtag tu sgom pa rgyun mi gcod pa'i phyir ro//} ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ \n saṃpattiniyatipātaḥ…bhāvanāsātatyaniyatipāto nityaṃ bhāvanāsātatyāt sū.a.244ka/160. rtag tu ngu|nā. sadāpraruditaḥ, bodhisattvaḥ — {rab 'byor gzhan yang shes rab kyi pha rol tu phyin pa 'di ji ltar byang chub sems dpa' sems dpa' chen po rtag tu ngu gang da ltar de bzhin gshegs pa}…{sgra dbyangs mi zad par sgrogs pa'i drung du na tshangs par spyad pa spyod pa des yongs su btsal ba de bzhin du yongs su btsal bar bya'o//} subhūte tatheyaṃ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā, ya etarhi bhīṣmagarjitanirdhoṣasvarasya tathāgatasya…antike brahmacaryaṃ carati a.sā.422ka/238; su.pra.32kha/63. rtag tu ngu ba|= {rtag tu ngu /} rtag tu chos len par 'dod|nā. satataparigrahadharmakāṅkṣiṇī, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/}…{mi'am ci'i bu mo rtag tu chos len par 'dod ces bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā …satataparigrahadharmakāṅkṣiṇī nāma kinnarakanyā kā.vyū.203ka/260. rtag tu rjes su 'brang|= {rtag tu rjes su 'brang ba/} rtag tu rjes su 'brang ba|vi. nityānubaddhaḥ — {rtag tu rjes su 'brang ba'i lha dag} nityānubaddhāḥ … devatāḥ vi.va.206kha/1.80; sadānubaddhaḥ — {rtag tu rjes su 'brang bar 'gyur} sadānubaddho bhavati ma.vyu.2163. rtag tu rjes su 'brang bar 'gyur|sadānubaddho bhavati ma.vyu.2163. rtag tu rjes su 'brel ba|vi. nityānugataḥ — {dgra bcom pa nyid kyi rnam par grol ba ni rtag tu rjes su 'brel ba'i phyir dus dang sbyor ba yin par yang mi rung la} arhattvavimuktistu nityānugatatvānna yujyate sāmayikī abhi.bhā.33kha/998; sadānuparivartī — {rtag tu rjes su 'brel bar 'gyur} sadānuparivartī bhavati ma.vyu.2162. rtag tu rjes su 'brel bar 'gyur|sadānuparivartī bhavati ma.vyu.2162. rtag tu mnyam par bzhag pa|vi. satatasamāhitaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{rtag tu mnyam par bzhag pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…satatasamāhita ityucyate la.vi.204kha/308. rtag tu brnyas pa|nā. sadāparibhūtaḥ, bodhisattvaḥ — {de nas byang chub sems dpa' sems dpa' chen po rtag tu brnyas pa zhes bya ba'i dge slong zhig byung ngo //} sadāparibhūto nāma bodhisattvo (mahāsattvo) bhikṣurabhūt sa.pu. 140kha/225. rtag tu gtong ba la mngon par dgyes pa|vi. nityatyāgābhirataḥ, buddhasya — {rtag tu gtong ba la mngon par dgyes pa}…{mthong bas mi ngoms pa ste/} {sangs rgyas bcom ldan 'das} nityatyāgābhiratāḥ…yāvadasecanakadarśanā buddhā bhagavantaḥ śi.sa.173kha/171. rtag tu bsten par bya|niṣevitavyam lo.ko.940. rtag tu dam pa sbyin byed|pā. sadāvaradāyakaḥ, samādhiviśeṣaḥ — {'di lta ste rab tu 'joms zhes bya ba'i ting nge 'dzin dang}…{rtag tu dam pa sbyin byed ces bya ba'i ting nge 'dzin dang} tadyathā prabhaṃjano nāma samādhiḥ… sadāvaradāyako nāma samādhiḥ kā.vyū.244ka/305. rtag tu dus dus su ston ma|nā. sadānukāladarśinī, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/}…{mi'am ci'i bu mo rtag tu dus dus su ston ma zhes bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā…sadānukāladarśinī nāma kinnarakanyā kā.vyū.203ka/260. rtag tu gnas|= {rtag tu gnas pa/} rtag tu gnas pa|vi. sadāvasthitam — {'o na nam mkha' bzhin du rtag tu gnas pa'i phyir ji ltar 'das pa la sogs pa rnam par gzhag} ākāśavat sadāvasthitatvādatītādivyavasthā tarhi katham ta.pa.82kha/616; nityāvasthitam — {de lta bas na 'brel pa rtag tu gnas pa nyid yin no//} tasmānnityāvasthita eva sambandha iti ta.pa.154kha/762. rtag tu spyad pa|sadācāraḥ, satāmācaraṇam — {gang phyir rtag tu spyad pa ni/} /{de las rgya cher rab ston pas/} /{bslab pa kun las btus pa yang /} /{nges par yang dang yang du blta//} śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ \n vistareṇa sadācāro yasmāttatra pradarśitaḥ \n\n bo.a.5.105. rtag tu phyi bzhin 'brang ba|vi. nityānubaddhaḥ, oddhā — {rtag tu phyi bzhin 'brang ba'i lha} nityānubaddhā … devatā a.śa.8kha/7; dra. {rtag tu rjes su 'brang ba/} rtag tu 'phongs pa'i sems kyi bsam pa|pā. nityadaridracittāśayatā, cittāśayabhedaḥ — {sems kyi bsam pa bcu nye bar gzhog ste}…{rtag tu 'phongs pa'i sems kyi bsam pa dang} (?) daśa cittāśayānupasthāpayati …nityadaridrapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19; dra. {sems kyi bsam pa bcu/} rtag tu bag yod pa|vi. nityāpramattaḥ, buddhasya — {rtag tu bag yod pa}…{mthong bas mi ngoms pa ste/} {sangs rgyas bcom ldan 'das} nityāpramattāḥ…yāvadasecanakadarśanā buddhā bhagavantaḥ śi.sa.173kha/171. rtag tu bya ba|sātatyakaraṇam — {mnyam pa nyid du lta ba yid la byed pa ni de las gzhan pa'i byang chub sems dpa' rnams dang bdag lhan cig pha rol tu phyin pa rtag tu bya bar mos pa'i phyir ro//} samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham sū.a.179ka/73; dra. {rtag par bya ba/} rtag tu byed|= {rtag tu byed pa/} rtag tu byed pa|•vi. sātatyakārī — {byang chub sems dpa' zhi gnas dang rab tu 'dzin pa dang btang snyoms kyi mtshan ma rnams dang}…{rtag tu byed cing gus par byed pa} bodhisattvaḥ śamathapragrahopekṣānimittānāṃ…sātatyakārī bhavati satkṛtyakārī bo.bhū.110ka/142; \n\n•saṃ. nityakāritā — {byang chub sems dpa'i las kyi mtha' legs par byas pa gang zhe na/} {gang pha rol tu phyin pa rnams la nges par byed pa dang byang bar byed pa dang rtag tu byed pa dang kha na ma tho ba med par byed pa ste} katamā bodhisattvasya sukṛtakarmāntatā ? yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca bo.bhū.160ka/211. rtag tu dben pa la mngon par dgyes pa|vi. nityavivekābhirataḥ, buddhasya — {rtag tu dben pa la mngon par dgyes pa}…{mthong bas mi ngoms pa ste/} {sangs rgyas bcom ldan 'das} nityavivekābhiratāḥ…yāvadasecanakadarśanā buddhā bhagavantaḥ śi.sa.173kha/171. rtag tu 'bab|nā. sadānīrā, nadī — karatoyā sadānīrā a.ko.1.12.33; īśvarasya karatoyājjātā karatoyā a.vi.1.12.33. rtag tu sbyor ldan|= {khyab 'jug} sadāyogī, viṣṇuḥ cho.ko.344/rā.ko.5.235. rtag tu sbyor ba|1. nā. nitya(pra)yuktaḥ, bodhisattvaḥ ma. vyu.715 2. sātatyam— {rtag tu sbyor ba yid la byed pa} sātatyamanaskāraḥ sū.a.191ka/89. rtag tu sbyor ba yid la byed pa|pā. sātatyamanaskāraḥ, manaskārabhedaḥ — {yid la byed pa bcu gcig bstan te/} {rtog pa dang bcas shing dpyod pa dang bcas pa dang}…{rtag tu sbyor ba yid la byed pa dang /} {gus par bya ba yid la byed pa'o//} ekādaśa manaskārā upadiṣṭāḥ \n savitarkaḥ savicāraḥ,…sātatyamanaskāraḥ, satkṛtyamanaskāraśca sū.a.191ka/89. rtag tu mi 'chad pa|avirāmaḥ — {'jug par byed na yang 'dod pa dang sgrub par byed pa 'jug pa rtag tu mi 'chad par thal bar 'gyur ro//} pravarttane vā sadecchāsādhanapravṛttyoravirāmaprasaṅgaḥ pra.a.155ka/503. rtag tu myos|nā. 1. sadāmattam, nagaram — {lho yi phyogs kyi lam de nas/} /{song bas rtag tu myos zhes pa/} /{lha yi grong khyer gzhan pa thob//} dakṣiṇavartmanā \n vrajan prāpa sadāmattaṃ nāma divyaṃ puraṃ param \n\n a.ka.245ka/92. 31; a.śa.100kha/90 2. sadāmādaḥ, laukikadevatā ma.vyu.315. rtag tu smin par byed pa|pā. nipācanā, paripākaprabhedaḥ — {rtag tu smin par byed pa ni rtag tu smin par byed pa'o//} nityā pācanā nipācanā sū.a.150kha/33. rtag tu brtson|nā. nityodyuktaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po mang po 'di lta ste/} {'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' sems dpa' chen po rtag tu brtson dang} saṃbahulaiśca bodhisattvairmahāsattvaiḥ \n tadyathā mañjuśriyā ca kumārabhūtena…nityodyuktena ca bodhisattvena su.vyū.196ka/254. rtag tu brtson pa|= {rtag tu brtson/} rtag tu zhi ba|= {nyi ma} sadāśivaḥ, sūryaḥ — {nyi ma ste rdul ni rtag tu zhi ba'o//} rajaḥ sūryaḥ sadāśivaḥ vi.pra.267ka/2.82. rtag tu gzhon nu|nā. sanatkumāraḥ cho.ko.344/rā.ko.5.237. rtag tu zla mtshan zag pa|vi.strī. sadāprasravaṇī ma.vyu.8928. rtag tu 'od|nā. nityaprabhaḥ, bodhisattvaḥ ma.vyu.715. rtag tu yod|= {rtag tu yod pa/} rtag tu yod pa|•saṃ. sadābhāvaḥ — {rgyu med gzhan la mi ltos phyir/} /{rtag tu yod pa'am med par 'gyur//} sadābhāvo'tha vā'bhāvo'hetutve'pyanapekṣaṇāt \n ta.sa.103ka/906; sadā sadbhāvaḥ — {'bras bu rtag tu yod par thal bar 'gyur ba'ang ma yin no//} nāpi kāryasya sadā sadbhāvaprasaṅgaḥ ta.pa.218kha/907; \n\n•vi. nityasattvaḥ — {'di ltar 'di ni rtag yod pa/} /{'di la ltos pa cung zad med//} tathā hi nityasattvo'yaṃ na cāpekṣāsya kācana \n ta.sa.98kha/876; sadābhāvi — {shes pa de yang rtag yod pa'am/} /{yang na rtag tu med par 'gyur//} tacca jñānaṃ sadābhāvi yadi vābhāvi sarvadā \n\n ta.sa.91kha/826. rtag tu yod pa nyid|sadā'stitvam — {gal te yongs su ma dor nas yin pa de'i tshe dus 'chol bar 'gyur ro//} {ci ste yongs su dor nas yin na de'i tshe rtag tu yod pa nyid du 'gal lo//} yadyaparityāgena, tadā'dhvasaṅkaraprasaṅgaḥ \n atha parityāgena, tadā sadā'stitvavirodhaḥ ta.pa.81kha/615. rtag tu yod pa nyid du 'gal ba|pā. sadā'stitvavirodhaḥ, sadāsadbhāvaprasaṅgadoṣaḥ — {gal te yongs su ma dor nas yin pa de'i tshe dus 'chol bar 'gyur ro//} {ci ste yongs su dor nas yin na de'i tshe rtag tu yod pa nyid du 'gal lo//} yadyaparityāgena, tadā'dhvasaṅkaraprasaṅgaḥ \n atha parityāgena, tadā sadā'stitvavirodhaḥ ta.pa.81kha/615. rtag tu yod par thal bar 'gyur ba|pā. sadā sadbhāvaprasaṅgaḥ, kūṭasthasadbhāvatādoṣaḥ — {rtag tu yod par thal bar 'gyur ba'ang ma yin no//} {rgyu gzhan la ltos pa nyid 'bras bu rtsom pa nyid du khas len pa'i phyir 'ba' zhig pa ni ma yin te} nāpi kāryasya sadā sadbhāvaprasaṅgaḥ; kāraṇāntarāpekṣasya kāryārambhakatvābhyupagamāt, na kevalasya ta.pa.218kha/907. rtag tu lag brkyangs|nā. nityotkṣiptahastaḥ, bodhisattvaḥ ma.vyu.721. rtag tu sad|= {sangs rgyas} nityaprabuddhaḥ, buddhaḥ — {rtag tu sad la phyag 'tshal lo//} namo nityaprabuddhāya a.ka.337ka/44.11. rtag tu sad pa|= {rtag tu sad/} rtag dang chad pa spangs pa|vi. śāśvatocchedavarjitam — {sems tsam de ni snang ba med/} /{rtag dang chad pa spangs pa yi/} /{gzung dang 'dzin pa'i dngos po ru/} /{sems ni rnam pa gnyis su snang //} cittamātraṃ na dṛśyo'sti dvidhā cittaṃ hi dṛśyate \n grāhyagrāhakabhāvena śāśvatocchedavarjitam \n\n la.a.127kha/73; {rtag dang chad pa spangs pa yi/} /{rtag tu stong pa nyid bshad kyang //} deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām \n la.a.85kha/32. rtag dang chad par lta ba|pā. śāśvatocchedadṛṣṭiḥ — {rtag dang chad par lta ba dang /} /{gang gis sems kyang mnyam par 'jog/} śāśvatocchedadṛṣṭiśca kena cittaṃ samādhyate \n la.a.67ka/16. rtag dang chad spangs pa|= {rtag dang chad pa spangs pa/} rtag dang 'jig gtam|nityanāśakathā — {bdag dang sems can cis med brjod/} /{rtag dang 'jig gtam ji lta bur/} /{ci slad sems tsam yang dag nyid/} /{thams cad du na bshad mi mdzad//} asattvātmakathā kena nityanāśakathā katham \n kasmāttattvaṃ na sarvatra cittamātraṃ prabhāṣase \n\n la.a.66ka/14. rtag dang mi rtag spangs pa|vi. nityānityavivarjitam — {nyon mongs rnam byang dngos po rnams/} /{skra shad 'dzings pa lta bu ste/} /{gnas dang 'jig dang skye dang bral/} /{rtag dang mi rtag spangs pa'o//} sthitibhaṅgotpattirahitā nityānityavivarjitāḥ \n saṃkleśavyavadānākhyā bhāvā keśoṇḍukopamāḥ \n\n la.a.162ka/112. rtag bdag|nityātmā, nityaikātmā — {dbang phyug sogs rgyur mngon zhen pa/} /{rtag bdag phyin ci log pa yis/} /{rab tu 'jug pas de phyir de/} /{sdug bsngal mthong bas spang bya nyid//} īśvarādiṣu nityātmaviparyāsāt pravartate \n kāraṇābhiniveśo'to duḥkhadṛggheya eva saḥ \n\n abhi.ko.5.8. rtag bdag nyid|vi. nityātmā — {gal te de ltar dgang lugs dang /} /{'bru dang gser ral can sogs rnams/} /{rtag bdag nyid yod de yis ni/} /{mi rtag ngo bo ji ltar brjod//} yadyevam ājyanīvāracāmīkarajaṭādayaḥ \n anityāḥ kathamucyante tena nityātmanā satā \n\n ta.sa.128kha/1101. rtag 'das|vi. nityanirvṛtaḥ — {'di ltar ngas ni chos rnams 'di dag kun/} /{gdod nas rab zhi mya ngan rtag 'das bshad//} evaṃ ca bhāṣāmyahu nityanirvṛtā ādipraśāntā imi sarvadharmāḥ \n sa.pu.21ka/33. rtag gnas|= {tshod ma} niṣṭhānam, vyañjanam mi.ko.39kha\n rtag pa|•vi. nityam — {gang gi rang bzhin 'jig med pa/} /{de la mkhas rnams rtag ces brjod//} nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati \n\n pra.a.132ka/141; dhruvam — {gang zhig}…{ma rtogs rtogs phyir 'jigs med rtag pa'i lam ston pa} yaḥ…abuddhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam ra.vi.77kha/7; śāśvatam — {zag pa med}…/{brtan zhi rtag pa 'pho ba med pa'i gnas//} anāsravaṃ…dhruvaṃ śivaṃ śāśvatamacyutaṃ padam \n ra.vi.117ka/82; sthiram — {rgyu rtag par smra ba'i ltar na rkyen la ltos pa yin na ni/} {skyed par byed pa'i ngo bo nyid gzhan zhig 'byung ngo zhes bya bar gsal ba yin te} tat sthirahetuvādinaḥ hetoḥ pratyayāntarāpekṣakārakasya vyaktaṃ svabhāvāntarasyotpattiḥ he.bi.1246kha/62; \n\n•avya. = {yang dang yang du} satatam, abhīkṣṇam — {rgyal sras rnams kyi brtse bas sbyin pa ni/} /{mtha' dag rgya che gtso dang rtag pa dang //} sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ…jinātmajānāṃ kṛpādānam \n\n sū.a.219ka/126; sadā — {shing me tog dang 'bras bu rtag pa} sadā puṣpaphalavṛkṣāḥ vi.va.154ka/1.42; sū.a.216ka/121; \n\n•saṃ. = {rtag pa nyid} śāśvatatā — {rab kyi rtsal gyis rnam par gnon pa gzugs la ni chad pa'am rtag pa med do/} /{de bzhin du tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa la yang chad pa'am rtag pa med de} na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā \n evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām su.pa.41ka/19; \n\n• {rtog pa} ityasya sthāne \n rtag pa kho nar|sarvadaiva — {don ni gsal bar byed nus pa/} /{rtag pa kho nar gnas pa'i phyir/} /{de rgyu don la rtogs pa yang /} /{thams cad la ni gtan du 'gyur//} arthadyotanaśakteśca sarvadaiva vyavasthiteḥ \n taddheturarthabodho'pi sarveṣāṃ sarvadā bhavet \n\n ta.sa.97ka/862. rtag pa yang ma yin mi rtag pa yang ma yin|naiva śāśvato nāśāśvataśca ma.vyu.4657. rtag par|= {dus kun tu} sadā, sarvasamayam — {rtag par dus kun tu zhes bya ba ni/} {rtag tu dang rgyun mi 'chad par ro//} sadā sarvasamayamiti nityaṃ nirantaraṃ ca sū.a.158ka/45; satatam — {byang chub sems kyi ljon shing rtag par yang /} /{'bras bu 'byin pas} satataṃ phalati …bodhicittavṛkṣaḥ bo.a.1.12; nityam — {rtag par 'dod chags me zhi bya//} rāgāgniṃ śamayennityam la.a.188kha/160; śaśvat — {bshang gci} ({rnam dag} ) {chu la sogs pas byug pa yang /} /{rgyal ba mchod phyir rtag par rab tu bya//} viśuddhatoyādivilepanaṃ vā kurvīta śaśvajjinapūjā hetoḥ \n gu.sa.102ka/25; sātatyam— {me don gnyer ba gtsub shing ltar/} /{rtag par rab tu sgrub par byed//} agnyarthīvādharāraṇyāṃ sātatye pratipadyate \n sū.a.189kha/87. rtag par rgyun du|satatasamitam — {me tog uta pa la dang ku mu da dang pad ma dang pad ma dkar po rnams rtag par rgyun du rgyas so//} utpalapadmakumudapuṇḍarīkaiḥ satatasamitaṃ saṃpuṣpitā rā.pa.246ka/144. rtag pa nyid|nityatvam — {gang zhig khyod kyis rtag pa nyid du bsgrub par bya ba khyod kyi lugs kyis ngag ni srid pa ma yin no//} bhavanmatena vākyameva na sambhavati yasya tvayā nityatvaṃ prasādhyate ta.pa.209kha/888; nityatā — {de'i phyir 'dis ni rim pa'i tha snyad rtag pa nyid du bstan pa yin gyi} tadanena vyavahāranityatā kathitā bhavati kramasya ta.pa.157ka/767; śāśvatatvam — {de lta yin na ni rtag pa nyid du thal bar gyur ro//} evamapi hi śāśvatatvaprasaṅgaḥ abhi.bhā.90ka/1213. rtag pa nyid ma yin pa|anityatvam lo.ko.941. rtag pa dang chad pa|= {rtag chad/} rtag pa dang chad pa dang bral ba|vi. śāśvatocchedarahitam — {rmi lam dang sgyu ma dang mig yor dang gzugs brnyan dang chu'i zla ba'i tshul 'dra ba'i chos skye ba dang 'jig pa dang rtag pa dang chad pa dang bral ba thams cad} māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitān sarvadharmān la.a.84ka/31. rtag pa dang chad pa'i mthar 'dzin pa|śāśvatocchedāntagrahaṇam — {bdag tu mngon par 'dod pa'i dngos po de nyid la rtag par lta ba'am chad par lta ba ni mthar 'dzin par lta ba ste/} {rtag pa dang chad pa'i mthar 'dzin pa'i phyir ro//} tasyaivātmābhimatasya vastuno dhruvadṛṣṭirucchedadṛṣṭirvā antagrāhadṛṣṭiḥ, śāśvatocchedāntagrahaṇāt abhi.bhā.229kha/772. rtag pa dang mi rtag pa spangs pa|vi. nityānityavarjitam — {bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa rnam par phye ba'i mtshan nyid mchis pa dang ma mchis pa dang gcig pa dang tha dad pa dang gnyis ka dang gnyis ka ma lags pa dang mchis pa'ang ma lags ma mchis pa'ang ma lags pa dang rtag pa dang mi rtag pa spangs pa}…{bdag la bshad du gsol} deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ … svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37. rtag pa dang bsam gyis mi khyab pa|•vi. nityācintyam — {rtag pa dang bsam gyis mi khyab pa 'phags pa so so rang gi ye shes} nityācintyapratyātmāryajñānam la.a.78kha/26; \n\n•saṃ. nityācintyatā — {blo gros chen po rtag pa dang bsam gyis mi khyab pa 'di ni de bzhin gshegs pa rnams kyi 'phags pa so so rang gi ye shes kyis thugs su chud par bya ba'i de bzhin nyid de} nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā la.a.78kha/26. rtag pa dang bsam gyis mi khyab pa nyid|nityācintyatā — {blo gros chen po mu stegs byed pa rnams kyi rgyu ni rtag pa dang bsam gyis mi khyab pa nyid 'thob par mi 'gyur ro//} na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti la.a.78kha/26. rtag pa dang bsam gyis mi khyab pa 'phags pa so so rang gi ye shes|nityācintyapratyātmāryajñānam — {de bas na blo gros chen po byang chub sems dpa' sems dpa' chen pos rtag pa dang bsam gyis mi khyab pa 'phags pa so so rang gi ye shes kyis khong du chud par bya ba'i phyir brtson par bya'o//} tasmāttarhi mahāmate bodhisattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ la.a.78kha/26. rtag pa dang bsam gyis mi khyab par smra ba|•saṃ. nityācintyavādaḥ, vādaviśeṣaḥ — {de'i phyir blo gros chen po 'di ni mu stegs byed pa'i rtag pa dang bsam gyis mi khyab par smra ba dang 'thun pa ma yin no//} ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati la.a.78kha/26; \n\n•vi. nityācintyavādī — {bcom ldan 'das de bzhin du mu stegs byed pa dag kyang rgyu rnams rtag pa dang bsam gyis mi khyab par smra ba mchis so//} nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām la.a.78kha/26. rtag pa ma yin pa|= {rtag min} \n\n•vi. aśāśvatam — {gar mkhan lta bur tshul gzhan gyis/} /{de nyid mthong na de rtag min//} tadevānyena rūpeṇa naṭavatso'pyaśāśvataḥ \n bo.a.9.66; {gang gi ched du rab 'bad pa'i/} /{'tsho ba de yang rtag pa min//} kṝte yasya prayatno'yaṃ tajjīvitamaśāśvatam \n\n a.ka.20kha/52.11; \n\n•saṃ. aśāśvatatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa chad pa yang ma yin rtag pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanucchedatā aśāśvatatā, iyaṃ prajñāpāramitā su.pa.41ka/19. rtag pa min|= {rtag pa ma yin pa/} rtag pa min pa|= {rtag pa ma yin pa/} rtag pa med|= {rtag pa med pa/} rtag pa med pa|vi. aśāśvataḥ, dīrghakālānavasthāyī — {rtag pa med pa'i mdza' bshes kyis/} /g.{yung drung chos kyang 'jig par 'gyur//} aśāśvatena dharmeṇa dharmo bhraśyati śāśvataḥ \n\n bo.a.8.8. rtag pa'i sku|vi. nityakāyaḥ — {sangs rgyas bcom ldan bsam mi khyab/} /{de bzhin gshegs pa rtag pa'i sku//} acintyo bhagavān buddho nityakāyastathāgataḥ su.pra.6ka/9. rtag pa'i sgra las byung ba|pā. nityaśabdajanitam, śābdajñānabhedaḥ — {sgra las byung ba'o//} {de yang rnam pa gnyis te/} {rtag pa'i sgra las byung ba dang skyes bus byas pa'i sgra'i rgyu can no//} śābdam \n tacca dvividham; nityaśabdajanitam, pauruṣeyadhvanihetukaṃ ca ta.pa.268kha/1006; dra. {rtag pa'i ngag gis bskyed pa/} rtag pa'i ngag gis bskyed pa|pā. nityavākyajanitam, śābdajñānabhedaḥ — {sgra las byung ba'i shes pa'i tshad ma ni rnam pa gnyis te/} {rtag pa'i ngag gis bskyed pa dang yid la gnas pa'i ngag gi rgyu la yod pa'o//} dvividhaṃ hi śābdaṃ jñānaṃ pramāṇam; nityavākyajanitam, āptapraṇītavākyahetukaṃ ca ta.pa.227ka/924; dra. {rtag pa'i sgra las byung ba/} rtag pa'i dngos ldan|vi. śāśvatarūpavān — {de phyir bshad pa las gzhan pa'i/} /{spyod yul gang la nga 'di snyam/} /{'jug phyir rtag pa'i dngos ldan phyir/} /{bdag 'di 'grub par 'gyur ba yin//} tasmādayamahaṅkāro varttate yatra gocaro \n uktādanyatra siddho'sāvātmā śāśvatarūpavān \n\n ta.sa.10kha/124. rtag pa'i nyes pa|pā. śāśvatadoṣaḥ — {rtag pa'i nyes par thal bar 'gyur ba'i phyir ro//} śāśvatadoṣaprasaṅgaḥ abhi.bhā.90ka/1213. rtag pa'i mtha'|pā. śāśvatāntaḥ, anyataro'ntaḥ — {de bzhin du mthar 'dzin par lta ba yang phung po de dag nyid la rtag pa dang chad pa'i mthar 'dzin pa'i phyir la} evamantagrāhadṛṣṭiḥ teṣāmeva skandhānāṃ śāśvatocchedāntagrahaṇāt abhi.sphu.91ka/766. rtag pa'i bdag nyid|nityasattvaḥ — {de 'dir rtag pa'i bdag nyid kyi/} /{yongs su gyur ba bsal bas na//} tadatra nityasattvasya pariṇāmo nirākṝtaḥ \n ta.sa.60kha/578; {de la yod pa ni bdag go//} {'di ni rtag pa yang yin la sems can yang yin pas rtag pa'i sems can no//} tatra sattvaḥ ātmā, nityaścāsau sattvaśceti nityasattvaḥ ta.pa.63ka/578; dra. {rtag pa'i sems can/} rtag pa'i tshig|nityapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang rtag pa'i tshig dang mi rtag pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam, nityapadam anityapadam …akṣarapadam anakṣarapadam la.a.67kha/16. rtag pa'i rims|nityajvaraḥ, jvarabhedaḥ — {'di spyi bor bzhag nas chos smra ba rnams la su yang 'khu bar ma gyur cig/} {gnod sbyin nam}…{rtag pa'i rims sam} imaṃ śīrṣaṃ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānāṃ yakṣo vā…nityajvaro vā sa.pu.148kha/235. rtag pa'i sems can|nityasattvaḥ, nityātmā — {de la yod pa ni bdag go//} {'di ni rtag pa yang yin la sems can yang yin pas rtag pa'i sems can no//} tatra sattvaḥ ātmā, nityaścāsau sattvaśceti nityasattvaḥ ta.pa.63ka/578; dra. {rtag pa'i bdag nyid/} rtag par rgyun du brtson|nā. satatasamitābhiyuktaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}… {byang chub sems dpa' rtag par rgyun du brtson dang} tadyathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…satatasamitābhiyuktena ca sa.pu.2kha/2. rtag par rgyun du brtson pa|= {rtag par rgyun du brtson/} rtag par rgyun mi 'chad par sems mnyam par bzhag pa|satatasamitasamāhitacittaḥ ma.vyu.1490. rtag par lta ba|pā. śāśvatadṛṣṭiḥ, dṛṣṭibhedaḥ — {rgyu med par smra ba yongs su bzung bas rtag par lta bar 'gyur ro//} ahetuvādaparigrahācchāśvatadṛṣṭirbhavati la.a.127ka/73; dhruvadṛṣṭiḥ — {bdag tu mngon par 'dod pa'i dngos po de nyid la rtag par lta ba'am chad par lta ba ni mthar 'dzin par lta ba ste/} {rtag pa dang chad pa'i mthar 'dzin pa'i phyir ro//} tasyaivātmābhimatasya vastuno dhruvadṛṣṭirucchedadṛṣṭirvā antagrāhadṛṣṭiḥ, śāśvatocchedāntagrahaṇāt abhi.bhā.229kha/772. rtag par thams cad du kun nas mngon par rdzogs par 'tshang rgya ba'i byin gyi rlabs|pā. sadāsarvatrasamantābhisaṃbodhyadhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin rtag par thams cad du kun nas mngon par rdzogs par 'tshang rgya ba'i byin gyi rlabs dang} sadāsarvatrasamantābhisaṃbodhyadhiṣṭhānena bodhisattvasamādhinā ga.vyū.307ka/30. rtag par 'du shes pa|nityasaṃjñā — {'di ni 'jig pa yang yin la tshogs kyang yin pas 'jig tshogs te/} {nye bar len pa'i phung po lnga'o//} {rtag par 'du shes pa dang ril por 'du shes pa spang ba'i phyir de skad du bshad de} saccāyaṃ kāyaśceti satkāyaḥ pañcopādānaskandhāḥ \n nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitumevaṃ dyotitā abhi.bhā.229kha/772. rtag par phyin ci log|pā. nityaviparyāsaḥ, viparyāsabhedaḥ — {phyin ci log ni bzhi ste/} {mi rtag pa la rtag pa dang sdug bsngal ba la bde ba dang mi gtsang ba la gtsang ba dang bdag med pa la bdag tu phyin ci log pa'o//} catvāro viparyāsāḥ \n anitye nityamiti, duḥkhe sukhamiti, aśucau śucīti, anātmanyātmeti abhi.bhā.231ka/777. rtag par bya ba|vi. sātatyakaraṇīyam — {byang chub sems dpa'i rtag par bya ba'i gnas ni lnga po 'di dag yin te/} {lnga gang zhe na/} {byang chub sems dpa'i rtag par bya ba ni bag yod pa dang} pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni \n katamāni pañca ? apramādo bodhisattvasya sātatyakaraṇīyaḥ bo.bhū.152kha/197. rtag par smra|= {rtag par smra ba/} rtag par smra ba|•saṃ. nityavādaḥ — {thung sogs dbye ba rang bzhin gyis/} /{rtag par smra ba la 'gal yin/} /{gang zhig rtag tu yod pa yin/} /{rang nyid kyis de tshad gcig cis//} svato hrasvādibhedastu nityavādervirudhyate \n sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam \n\n ta.sa.78kha/731; śāśvatavādaḥ — {bdag rtag pa nyid yin pas ni rtag par smra bar 'gyur la/} {mi rtag pa nyid yin pas ni chad par smra bar thal bar 'gyur te} nityatve hi ātmanaḥ śāśvatavādaḥ syāt, anityatve ca ucchedavādaprasaṅgaḥ pra.pa.192ka/251; \n\n•vi. nityavādī — {ji ltar rtag par smra bas sgra dngos por gyur pa'i rtag pa nyid du bsgrub par 'dod pas} yathā hi nityavādinā śabdasya vastubhūtaṃ nityatvaṃ sisādhayiṣatā ta.pa.174ka/806; śāśvatavādī — {sngon gyi mthar rtogs} ({rtog} ) {pa'i rtag par smra ba rnams dang /} {kha cig rtag par 'dzin pa'i sems can rtag par lta ba rnams kyi rtag par lta ba yang sel bar mdzad do//} śāśvatadṛṣṭikānāṃ ca sattvānāṃ śāśvatadṛṣṭiṃ nāśayati tadyathā pūrvāntakalpakānāṃ śāśvatavādināmekatya śāśvatikānāṃ vā bo.bhū.37ka/47; nityatvavādī — {des na yi ge rtag smra la/} /{tshig rtag nyid du grub pa yin//} tena nityaṃ padaṃ siddhaṃ varṇanityatvavādinām \n\n ta.sa.84ka/772. rtag par 'dzin pa|pā. nityatvagrāhaḥ, ātmadarśanabhedaḥ — {bdag med pa la 'dzin pa rnam pa 'di bcu ni phung po la sogs pa la 'jug ste/} … {'di lta ste/} {gcig pur 'dzin pa dang}…{rtag par 'dzin pa dang}…{ma grol ba grol bar 'dzin pa'o//} eṣa daśavidha ātmā'sadgrāhaḥ skandhādiṣu pravartate…yaduta ekatvagrāhaḥ…nityatvagrāhaḥ…amuktamuktatvagrāhaśca ma.bhā.13ka/3.15. rtag par yongs su mya ngan las 'das pa|•vi. nityaparinirvṛtaḥ — {'od srung 'di lta ste/} {rnam par grol ba'i ro dang}…{rtag par yongs su mya ngan las 'das pa dang} …{ngas chos rnams ro gcig par rtogs kyang} so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ… nityaparinirvṛtam sa.pu.48ka/85; \n\n•nā. nityaparinirvṛtaḥ, tathāgataḥ — {lho phyogs na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas nam mkha' la gnas pa zhes bya ba dang /} {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rtag par yongs su mya ngan las 'das pa zhes bya ba'o//} dakṣiṇasyāṃ diśi bhikṣava ākāśapratiṣṭhitaśca nāma tathāgato'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.70kha/119. rtag ma|nā. nityā, patradevī — {de nas drag mo'i mdun gyi 'dab ma la sogs pa la gau rI dang gaM gA dang rtag ma dang} …{gang na drag mo gtso mo'i pad+ma nor gyi 'dab ma la'o zhes pa byang du'o//} tato raudryāḥ pūrvapatrādau gaurī, gaṅgā, nityā…aṣṭau kamalavasudale nāyikā yatra raudrītyuttare vi.pra.41kha/4.32; {da ni}…{rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te/}…{rtag ma'i wi'o//} catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…nityāyā vi vi.pra.132ka/3.64. rtag min|= {rtag pa ma yin pa/} rtag myos|= {rtag tu myos/} rtag smin byed|= {rtag tu smin par byed pa/} rtag smra|= {rtag par smra ba/} rtag yas|sadamaḥ, saṃkhyāviśeṣaḥ ma.vyu.7748; dra. {rtog yas/} {rtogs yas/} rtag yod|= {rtag tu yod pa/} rtag yod pa|= {rtag tu yod pa/} rtag res 'khor|nityakam — {'bras chan dang skyo ma dang thug pa btung ba dang rtag res 'khor dang}…{sbyin pa dang rab tu sbyin pa rnams kyang phul te/} {smon lam btab pa} bhaktaistarpaṇairyavāgūpānairnityakaiḥ…dānapradānāni dattvā praṇidhānaṃ kṝtam a.śa.194kha/180; mi.ko.40kha \n rtags|1. = {mtshan ma} cihnam — {klu dag gsod pa'i rtags gyur gos dmar zung //} pannagavadhyacihnaṃ…pāṭalapaṭṭayugmam \n a.ka.308ka/108.134; lāñchanam — {dam pa'i las 'bras spyod pa yi/} /{rtags ni dri ma med pa'i yid//} satkarmaphalabhogasya lāñchanaṃ vimalaṃ manaḥ \n a.ka.45ka/4.101; lakṣma — {'di nyid bdag nyid che rnams kyi/} /{snying stobs spro bas mtho ba'i rtags//} etadevonnataṃ lakṣma sattvotsāhamahātmanām \n a.ka.63kha/6.122; aṅkaḥ — utsaṅgacihnayoraṅkaḥ a.ko.3.3.4 2. pā. = {gtan tshigs} liṅgam — {de la rang gi don rjes su dpag par bya ba la tshul gsum pa'i rtags las shes pa gang yin pa'o//} tatra svārthaṃ trirūpālliṅgād yadanumeye jñānaṃ tadanumānam nyā.bi.231ka/89; {tshul gsum pa'i rtags} trirūpaliṅgam pra.a.123kha/467; {rtags bshad pa} liṅgākhyānam nyā.ṭī.72kha/188; hetuḥ — {rtags dang rtags can gyi ngo bo} hetuhetumadbhāvaḥ ta.pa.247kha/968 3. aṅgam — {des na bye brag spyi chos tha/} /{dad phyir rtags dang rtags can nyid//} bhedasāmānyayordharmabhedādaṅgāṅgitā tataḥ \n pra.vā.4.186; {de la khas blangs 'bras rtags te} tatrābhyupāyaḥ kāryāṅgam pra.a.173ka/524 4. liṅgam — {ming dang rtags kyi rjes bshad pa//} nāmaliṅgānuśāsanam a.ko.1.1.2; prāyaśo rūpabhedena sāhacaryācca kutracit \n strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit \n\n a.ko.1.1.3 5. = {pho mtshan} liṅgam — {gci ba'i bya ba ni shes rab bo/} /{b+ha ga'am rtags ni thabs so//} mūtrakriyā prajñā bhaga upāyaḥ liṅgaṃ vā vi.pra.232kha/2.30; {rtags kyi dri ma} liṅgamalam vi.pra.170ka/3.161 6. = {rtags nyid} liṅgatā — {yod gnyis ldan pa'i du ba'i dngos/} /{dus gcig tshe na gzhan gyur pas/} /{nges pa'i dus su'ang du ba ni/} /{me yi rtags su mi 'gyur ro//} sandihyamānavapuṣo dhūmasyāpyekadhā'nyathā \n bhāvānniścayakāle'pi na syāt tejasi liṅgatā \n\n ta.sa.56ka/541 7. liṅganam — {phyag rgya rtags dang mtshan ma ste/} /{'dis ni rigs ni mtshon par bya//} mudraṇaṃ liṅganāṅkaṃ cāṅkena lakṣate kulam \n he.ta.20ka/64. rtags blangs pa|liṅgopādānam — {rtags blangs pa'i phyir dge slong skyes so//} {kun tu rgyu skyes so zhes bya ba dang} bhikṣurjātaḥ, parivrājako jāta iti; liṅgopādānāt abhi.bhā.88ka/1208. rtags kyi 'jug pa|= {rtags 'jug} rtags kyi dri ma|liṅgamalam 1. liṅgasya malam 2. garuḍāsyāyāḥ samayaḥ — {rna ba'i dri ma dang}…{rtags kyi dri ma dang mchan khung gi dri ma ste lus thams cad kyi dri ma rnams so//} {dam tshig brgyad ni lha min mo rnams kyi grangs bzhin du ste/} {khyi gdong ma dang}…{mkha' lding gdong ma dang 'ug gdong ma ste} karṇamalaṃ…liṅgamalaṃ kakṣamalaṃ sarvāṅgamalamiti samayāṣṭakamāsurīṇāṃ yathāsaṃkhyam, śvānāsyā…garuḍāsyā ulūkāsyā vi.pra.170ka/3.161. rtags kyi bdag nyid|vi. liṅgātmakaḥ — {thams cad mkhyen pa dang yid ches pa de gnyis kyi rtags su gyur pa'i tshad ma phul du phyin pa ni rtags kyi bdag nyid tshad ma'i bye brag go/} sarvajñatā ca āptatā ca tayorliṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ nyā.ṭī.89ka/245. rtags kyi rtse|= {nor bu} maṇiḥ, liṅgāgram śrī.ko.182kha \n rtags ngan|kuhetuḥ, duṣṭahetuḥ — {de la rtags ngan de dag ni 'di dag tu brjod de} tatrāmī tena kuhetava uktāḥ ta.pa.302ka/317. rtags can|vi. liṅgī — {rtags dang rtags can gang kho na mngon sum gyis 'brel pa mthong ba'i rtags can de kho na rtags de nyid kyis dus gzhan du the tshom gcad par bya ba'i phyir rjes su dpag pa gang yin pa} yayoreva hi liṅgaliṅgino pratyakṣeṇa sambandho dṛṣṭaḥ, sa eva liṅgī tenaiva liṅgena kālāntare saṃśayavyavacchedāya yadānumīyate ta.pa.273ka/1014; {lha khang se+ogs kyi rab gnas sogs/} /{rtags can gyis ni rtag tu bya//} vihārādeḥ pratiṣṭhādyaṃ kartavyaṃ liṅginā sadā \n vi.pra.110ka/1, pṛ.5; laiṅgikam — {don rig 'das pa dpe dag dang /} /{bral zhing rtags ni yod min te/} /{cis grub gang phyir de la ni/} /{mngon sum ma yin rtags can min//} atītamapadṛṣṭāntamaliṅgaṃ cārthavedanam \n siddhaṃ tatkena tasmin hi na pratyakṣaṃ na laiṅgikam \n\n pra.vā.2.180; hetumat — {rtags dang rtags can gyi ngo bo} hetuhetumadbhāvaḥ ta.pa.247kha/968. rtags gcig|pā. ekaliṅgam — {phyag rgya'i le'u'i cho ga ngas bshad kyis 'jam dpal gzhon nu nyon cig/} {dang po gtsug phud lnga pa ni/} /{de ni phyag rgya chen por 'dod/}…{rtags gcig nyi shu gnyis pa ste/} /{rtags gnyis nyi shu gsum pa yin//} śṛṇu kumāra mañjuśrī vakṣye'haṃ paṭalamudritām \n ādau pañcaśikhā bhavati mahāmudrā tu sā matā \n\n…ekaliṅga dviviṃśaṃ tu dviliṅgo viṃśasatrikam \n ma.mū.245kha/277. rtags 'jug|= {rtags kyi 'jug pa} liṅgāvataraṇam — {lung du ston pa rtags kyi 'jug pa zhes bya ba} vyākaraṇaliṅgāvataraṇa (ṅgāvatāra) nāma ka.ta.4349. rtags nyid|liṅgatā — {dam bca'i don dang yul gcig phyir/} /{ba lang la yod rtags nyid min//} pratijñārthaikadeśatvād gomatasya na liṅgatā \n ta.sa.56kha/546. rtags nyid ma yin|= {rtags nyid ma yin pa/} rtags nyid ma yin pa|aliṅgatvam — {sgra phyi rol gyi don la ltos nas gzhan du mi 'thad pa nyid ma grub pa'i phyir de la rtags nyid ma yin te} śabdasya bāhyārthāpekṣayā'nyathānupapannatvamasiddhamiti taṃ pratyaliṅgatvam ta.pa.29kha/506. rtags ltar snang|= {rtags ltar snang ba/} rtags ltar snang ba|pā. liṅgābhāsaḥ — {tshul gsum pa yi rtags brjod pa/} /{gzhan gyi don du'ang bstan pa yin/} /{tshul re'am gnyis gnyis don ldan pa/} /{de phyir rtags ltar snang bar 'dod//} trirūpaliṅgavadanaṃ parārthaṃ punarucyate \n ekaikadvidvirūpo'rtho liṅgābhāsastato mataḥ \n\n ta.sa.50ka/495. rtags thogs|= {rtags thogs pa/} rtags thogs pa|cihnadharaḥ — cihnadharaḥ {mtshan ma thogs pa/} {rtags mtshan thogs pa/} {rtags thogs pa} ma.vyu.3727. rtags mthong ba|liṅgadarśanam — {de dang 'brel pa'i rtags mthong ba'i sgo nas byung ba'i rtags las byung ba'i shes pa 'di yang rjes su dpag par bya ba las byung ba yin no//} anumeyādutpannaṃ cedaṃ tatpratibaddhaliṅgadarśanadvārāyātaṃ liṅgijñānam ta.pa.234kha/939. rtags dang rtags can gyi ngo bo|pā. hetuhetumadbhāvaḥ — {de nyid tshad ma nyid du nges pa'i phyir de tshad ma nyid nges par byed do zhes rtags dang rtags can gyi ngo bo'i tshig gi don 'brel pa med par 'gyur te} tasyaiva pramāṇatvena niścitatvāt tasya pramāṇatvaṃ niścīyata iti hetuhetumadbhāvena vākyārtho duḥśliṣṭaḥ syāt ta.pa.247kha/968; dra. {rtags dang rtags can gyi dngos po/} rtags dang rtags can gyi dngos po|pā. liṅgaliṅgibhāvaḥ — {ji ltar de kho na rtags dang rtags can gyi dngos po yin} kathaṃ tasyaiva liṅgaliṅgibhāvaḥ he.bi.249kha/ 66; dra. {rtags dang rtags can gyi ngo bo/} rtags dang 'brel pa|vi. liṅgasambaddhaḥ — {rjes su dpag pa yang rtags dang 'brel pa'i nges par} ({nges pa'i don} ) {ston par byed pa yin te} anumānaṃ ca liṅgasambaddhaṃ niyatamarthaṃ darśayati nyā.ṭī.38ka/21. rtags dang lung la ma ltos pa|vi. liṅgāgamanirāśaṃsam — {yang na rnal 'byor nus byung ba'i/} /{'das dang ma 'ongs ltar gsal ba/} /{rtags dang lung la ma ltos pa'i/} /{yid ni rnal 'byor pa la yod//} yadi vā yogasāmarthyād bhūtājātanibhaṃ sphuṭam \n liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet \n\n ta.sa.126kha/1090. rtags med|= {rtags med pa/} rtags med pa|vi. aliṅgaḥ — {bstan bcos la brten zhes 'brel ba med pa'i don mang po dbang po las 'das pa dang rtags med pa de dag ji ltar mi dmigs pas med par 'gyur ba yin} śāstrādhikārāsambaddhā bahavo'rthākṛ (tī) tendriyāḥ \n aliṅgāśca kathaṃ teṣāmabhāvo'nupalambhatā \n\n vā.ṭī.69ka/24. rtags mtshan|abhijñā, cihnam — {de yi rtags mtshan sor gdub ni/} /{gser gyi bum par de yis 'phangs//} sa hemakumbhe cikṣepa tadabhijñāṅgulīyakam \n\n a.ka.112ka/64.287; cihnam — {rtags mtshan thogs pa} cihnadharaḥ ma.vyu.3727; mudrāṅkaḥ — {sgrom bu rgyal po'i rtags mtshan can} mañjūṣam… rājamudrāṅkam a.ka.147kha/68.77; kalaṅkaḥ śrī.ko.165kha \n rtags mtshan thogs pa|cihnadharaḥ — cihnadharaḥ {mtshan ma thogs pa/} {rtags mtshan thogs pa/} {rtags thogs pa} ma.vyu.3727. rtags yang dag|samyagliṅgam, supariniścitaṃ liṅgam — {mtshan nyid la ni goms rnams kyi/} /{rtags ni yang dag rnams nges pa'i/} /{rjes su dpag pa la 'jug gi/} /{gzhan ni rjes dpag yin} ({min} ) {par brjod//} abhyastalakṣaṇānāṃ ca samyagliṅgaviniścaye \n anumāvṛttiranyā tu nānumetyabhidhīyate \n\n ta.sa.54ka/525. rtags las skyes|= {rtags las skyes pa/} rtags las skyes pa|vi. liṅgajam, liṅgājjātam — {mngon sum gyi yul ma yin pa rtags 'ga' zhig las skyes pa las kyang yod pa'i tha snyad du 'gyur la} pratyakṣāviṣaye tu syālliṅgajāyā api kutaścit sadvyavahāraḥ vā. nyā.328kha/23; liṅgājjātam — {rtags las skyes pa ni rtags las skyes pa ste/} {rjes su dpag pa zhes bya ba'i don to//} liṅgājjātā liṅgajāḥ \n anumānamityarthaḥ vā.ṭī.68kha/23; dra. {rtags las byung ba/} rtags las byung|= {rtags las byung ba/} rtags las byung ba|vi. liṅgajam — {du ba la sogs pa'i rtags las byung ba'i rjes su dpag pa'i yul chos kyi khyad par du byas pa'i chos can ci 'dra ba de 'dra ba'i yul de spangs pa'i phyir ro//} yādṛśo dhūmādiliṅgajasyānumānasya viṣayo dharmaviśiṣṭo dharmī, tena tādṛśā viṣayeṇa varjanāt ta.pa.42ka/533; laiṅgikam — {rtags las byung ba'i shes pas} laiṅgikena jñānena ta.pa.329ka/373; liṅgi — {rtags las byung ba'i shes pa} liṅgijñānam ta.pa.234kha/939; dra. {rtags las skyes pa/} rtags las byung ba'i shes pa|liṅgijñānam — {de dang 'brel pa'i rtags mthong ba'i sgo nas byung ba'i rtags las byung ba'i shes pa 'di yang rjes su dpag par bya ba las byung ba yin no//} anumeyādutpannaṃ cedaṃ tatpratibaddhaliṅgadarśanadvārāyātaṃ liṅgijñānam ta.pa.234kha/939; laiṅgikaṃ jñānam — {rtags las byung ba'i shes pas} laiṅgikena jñānena ta.pa.329ka/373. rtags su gyur pa|vi. liṅgabhūtam — {thams cad mkhyen pa dang yid ches pa de gnyis kyi rtags su gyur pa'i tshad ma phul du phyin pa ni rtags kyi bdag nyid tshad ma'i bye brag go/} sarvajñatā ca āptatā ca tayorliṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ nyā.ṭī.89ka/245. rtab rtab po|vi. drutaḥ — {tshig}…{rtab rtab por ma yin pa} vāk…adrutā la.vi.141ka/208; capalaḥ — {rtab rtab po med pa'i stabs} acapalagatiḥ la.vi.134ka/199; dra. {rtabs pa/} rtab rtab po med pa|vi. acapalaḥ — {rtab rtab po med pa'i stabs} acapalagatiḥ la.vi.134ka/199. rtab rtab po med pa'i stabs|pā. acapalagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{rtab rtab po med pa'i stabs dang} yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…acapalagatiḥ la.vi.134ka/199. rtab rtab por|avya. = {bab col du} tvaritam — {bab col du rtab rtab por dgos pa med par lag pa dang dbyug pa la sogs pas sgo glegs kyang brdung bar mi bya'o//} sahasā tvaritameva niṣprayojanaṃ hastadaṇḍādinā kapāṭaṃ ca nākoṭayet bo.pa.99kha/67. rtab rtab por gyur|= {rtab rtab por gyur pa/} rtab rtab por gyur pa|vi. sasaṃbhramaḥ {de'i gzi byin gyis sems zil gyis non te/} {rtab rtab por gyur nas} …{ces smras so//} tattejasābhibhūtamatisasaṃbhramaḥ…ityuvāca jā.mā.173kha/200; saṃbhramaḥ — {dga' bas rtab rtab por gyur cing mgyogs par song ste} harṣasaṃbhramatvaritagatiḥ jā.mā.28kha/33; dra. {rtabs rtabs ltar/} rtab rtab por ma yin pa|vi. adrutā — {tshig de ni kun shes par byed pa dang rnam par shes par byed pa dang}… {rtab rtab por ma yin pa dang} yāsau vāgājñāpanī vijñāpanī…adrutā la.vi.141ka/208. rtab rtob|saṃvegaḥ mi.ko.129ka \n rtabs|= {rtabs pa/} rtabs rtabs ltar|vi. sasaṃbhramaḥ — {thams cad sgrol gyis rtabs rtabs ltar e ma'o rgyal po thugs bde 'am zhes dris pa} api kuśalaṃ rājakulasyeti ca sasaṃbhramaṃ viśvaṃtareṇānuyuktaḥ jā.mā.49kha/58; dra. {rtab rtab por gyur pa/} {rtab rtab po/} rtabs pa|vi. capalaḥ — {ma rtabs pa ni rtab rtab por mi gsung ba'i phyir ro//} acapalā atvaramāṇavihitatvāt sū.a.183kha/79; sasaṃbhramaḥ — {rtabs shing rings rings skad du smra ba'i tshig} sasaṃbhramāmreḍitapadam jā.mā.4kha/3; dra. {rtab rtab po/} {rtab rtab por gyur pa/} rta'i rked pa|kaśyam, aśvamadhyabhāgaḥ — kaśyaṃ tu madhyamaśvānām a.ko.2.8.47; kaśyamiti kaśāmarhatīti kaśyam \n aśvamadhyanāma a.vi.2.8.47. rta'i skad|= {rta skad/} rta'i dgra|= {ma he} aśvāriḥ, mahiṣaḥ cho.ko.343/rā.ko.1.147. rta'i 'gros|vārakaḥ, aśvagatiḥ śrī.ko.168ka \n rta'i rgyal po|= {rta rgyal/} rta'i sgra|aśvaśabdaḥ — {sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra 'am rta'i sgra'am rnga mo'i sgra'am} vividhāḥ śabdā niścaranti…tadyathā hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā sa.pu.132kha/210. rta'i mchod sbyin|aśvamedhaḥ, yajñaviśeṣaḥ — {rta'i mchod sbyin la sogs par yang srog chags gsod pa nye bar bstan te} aśvamedhādau prāṇivadhopadeśaḥ ta.pa.213ka/896; = {rta gtsang gi mchod sbyin/} rta'i gdong can|= {rta gdong can/} rta'i bu|= {tho ris sman pa} aśvinīsutau, svarvaidyau svarvaidyāvaśvinīsutau \n nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau a.ko.1.1.52; aśvinyāḥ sutau aśvinīsutau a.vi.1.1.52. rta'i bres|= {rta bres/} rta'i rmig pa|vartakaḥ, aśvasya kṣuraḥ śrī.ko.169ka \n rta'i tshe'i rig byed|aśvāyurvedaḥ — {rta'i tshe'i rig byed sha li ho tras bsdus pa zhes bya ba} śālihotrīyāśvāyurvedasaṃhitānāma ka.ta.4345. rta'i tshogs|aśvakāyaḥ, caturaṅgabalakāyasyāṅgam — {sgyu ma byed pas sprul ba'i glang po che'i tshogs sam rta'i tshogs sam} ({shing rta'i tshogs sam} ) {dpung bu chung gi tshogs la 'ong ba'am 'gro ba med do//} māyākāranirmitasya hastikāyasya vā aśvakāyasya vā rathakāyasya vā pattikāyasya vā nāstyāgamanaṃ vā gamanaṃ vā a.sā.448kha/263; dra. {rta'i tshogs pa/} rta'i tshogs pa|āśvīyam, aśvānāṃ vṛndam — vṛnde tvāśvīyamāśvavat a.ko.2.8.48; dra. {rta'i tshogs/} rta'i mtshan|pā. aśvalakṣaṇam, kalāviśeṣaḥ — {mchongs pa dang}…{rta'i mtshan dang}…{spos sbyar ba la sogs pa'i rgyu rtsal}…{thams cad la} laṅghite …aśvalakṣaṇe … gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. rta'i ra ba|= {rta bres} vājiśālā, mandurā — vājiśālā tu mandurā a.ko.2.2.7; vājināṃ śālā vājiśālā a.vi.2.2.7; dra. {rta khang /} rta'i rus pa|aśvahaḍḍam — {rta yi rus pas skrod pa nyid/} /{bram ze'i rus pas dgug pa nyid//} uccāṭanamaśvahaḍḍenākarṣaṇaṃ brahmāsthinā he.ta.29ka/96. rta'i rwa|vājiviṣāṇaḥ, alabdhātmakaḥ dharmaḥ — {bdag nyid du ma rnyed pa'i chos rnams gang zhe na/} {'di lta ste/} {ri bong dang rnga mo dang bong bu dang rta'i rwa dang /} {mo sham gyi bu la sogs pa'i chos rnams te} alabdhātmakā dharmāḥ katame ? yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ la.a.63ka/8. rta'i shing rta|aśvarathaḥ — {de nas rta yi shing rtar gnas/} /{dge slong kun shes kauN Di n+ya//} bhikṣurājñātakauṇḍinyaḥ tato'śvarathamāsthitaḥ \n a.ka.253kha/93.57; turagasyandanaḥ — {rta'i shing rta la wA ni tsun dA dang} vā turagasyandane cundā vi.pra.53ka/4.80. rta'i so|= {bA sa ka} vājidantakaḥ, vāsakaḥ — vaidyamātṛsiṃhyau tu vāśikā \n vṛṣo'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ \n\n a.ko.2.4.103; vaidyānāṃ māteva hitakāritvād vaidyamātā a.vi.2.4.103. rtas|1. = {rtas pa/} 2. = {rta yis/} rtas pa|•saṃ. puṣṭiḥ — {de kha zas rtsub cing chung ba des lus rtas par ma gyur} tasya tayā rūkṣālpāhāratayā na kāyaḥ puṣṭimupayayau jā.mā.89ka/102; dra. {brtas pa/} rtas par byas|kri. puṣṇāti sma — {de nas sems la rtas par byas te smon lam btab pa} tataścetanāṃ puṣṇāti sma, praṇidhiṃ ca cakāra a.śa.19kha/16. rtas par byed pa|āpyāyanam — {lus chad pa dang zhom pa dang dug gis reg pa dang phur bus btab pa rnams la rtas par byed par 'dod na} (?) chinnabhinnanaṣṭakīlitānāmāpyāyanaṃ kartukāmaḥ ma.mū.212kha/231. rtas byin|nā. aśvadattaḥ, vaṇikputraḥ — {de yi dus na 'phags rgyal du/} /{tshong pa tsan dan byin zhes pa/} /{nor chen nyo tshong dag gis ni/} /{rab tu grags pa byung bar gyur/} /{de yi chung ma 'dod pa'i stobs/} /{zhes la myos byed ltar mdzes bu/} /{rtas byin zhes ni bya ba dag /lus} {bzhin du ni dga' ba byung //} babhūva samaye tasminnujjayinyāṃ mahādhanaḥ \n vaṇikcandanadattākhyaḥ prakhyātakrayavikrayaḥ \n\n tasya kāmabalākhyāyāṃ jāyāyāṃ madanadyutiḥ \n aśvadattābhidhāno'bhūtputraḥ kāya iva priyaḥ \n\n a.ka.231ka/89.122. rtas byed|= {rtas par byed pa/} rtas bsang gi mchod sbyin|aśvamedhayajñaḥ, yajñaviśeṣaḥ ma.vyu.5061; dra. {rta'i mchod sbyin/} rting|= {rting pa/} rting skyes|= {nu bo} avarajaḥ, kaniṣṭhabhrātā — jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ a.ko.2.6.43; avarasmin kāle jāto'varajaḥ a.vi.2.6.43. rting sgra|padaśabdaḥ — {gnyug mar gnas pa'i mtshan ma 'di lta ste/} {dge slong gnyug mar gnas pa dag gi 'khar ba'i sgra dang rting sgra dang skad sel ba'i sgra dang lde mig gi sgra dang lde mig kyog po'i sgra dang gtang rag dag thos na} gṛhṇanti…naivāsikanimittāni \n (tadyathā) yaṣṭiśabdaṃ padaśabdamutkāsanaśabdaṃ bhāṇḍakaśabdaṃ kuṇḍikāśabdaṃ naivāsikānāṃ bhikṣūṇāṃ svaraguptim vi.va.308kha/2.131. rting du 'brang|= {rting du 'brang ba/} rting du 'brang ba|= {rjes su 'brang ba} abhicaraḥ, anucaraḥ— anuplavaḥ sahāyaścānucaro'bhicaraḥ samāḥ \n\n a.ko.2.8.71; mukhyamabhitaścaratīti abhicaraḥ a.vi.2.8.71; dra. {rting 'brang /} rting nas skyes|= {rting skyes/} rting pa|pārṣṇiḥ, śarīrasyāṅgaviśeṣaḥ — {zhabs kyi rting pa yangs pa} āyatapādapārṣṇiḥ bo.bhū.193ka/259; {sor mo ring dang rting yangs sku che drang //} dīrghāṅgulirvyāyatapārṣṇigātraṃ prājyam abhi.a.8.14. rting pa'i sbubs can|pārṣṇipuṭakaḥ — {sna dang rting pa'i sbubs can bcang bar bya'o//} dhārayet puraḥ pārṣṇipuṭake vi.sū.74kha/91. rting par ldan|nā. *pārṣṇiḥ, mahāgrahaḥ — {'di lta ste/} {nyi ma dang zla ba dang}…{rting par ldan dang}…{gzugs ngan te/} {gza' chen po de dag kyang} tadyathā—āditya soma …māṣṭi (pārṣṇiḥ)…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. rting 'brang|= {rjes 'gro'am phyi 'brang} anupadam, anugam — anvaganvakṣamanuge'nupadaṃ klīvamavyayam \n\n a.ko.3.1.76; dra. {rting du 'brang ba/} rting ma|= {mtha' ma} caramam, antyaḥ — anto jaghanyaṃ caramamantyapāścātyapaścimāḥ a.ko.3.1.79. rting las skyes|= {rting skyes/} rtib|=* kri. pātaya — {dper na smra ba po 'dun khang rtib la nam mkha' gyis zhes zer ba lta bu yin no//} yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ abhi.sphu.187ka/944. rtug|= {rtug pa/} rtug 'gags|= {rtug pa 'gags pa/} rtug pa|= {skyag pa} utsargaḥ — ({ngag dang} ) {lag pa dang rkang pa dang rkub dang mdoms rnams kyi tshig dang len pa dang 'gro ba dang rtug pa dang kun tu dga' ba'i bya ba dag la dbang byed pa'i phyir dbang po nyid du kha bskang bar bya'o zhe na} vākpāṇipādapāyūpasthānāmapi cendriyatvamupasaṃkhyātavyam, vacanādānaviharaṇotsargānandeṣvādhipatyāt abhi.bhā.54kha/142; viṭ— {rtug 'gags} viḍvibandhaḥ yo.śa.26; varcaḥ — {rtug pa 'gags pa} varcovibandhaḥ yo.śa.36. rtug pa 'gags pa|viḍvibandhaḥ — {btung ngo de bzhin nas khus rtug 'gags la'o//} peyaṃ tathā yavarasena ca viḍvibandhe \n\n yo.śa.26; varcovibandhaḥ — {bu ram ldan pa'i bca' sga'i}…{rtug pa 'gags pa rnams la'ang rtag tu bya//} guḍena śuṇṭhīm …varcovibandheṣu ca nityamiṣṭam \n\n yo.śa.36. rtun|= {rtun pa/} rtun pa|vi. ātāpī ma.vyu.1805; mi.ko.123ka; dra. {rtun pa dang ldan pa/} rtun pa dang ldan|= {rtun pa dang ldan pa/} rtun pa dang ldan pa|vi. ātāpī — {gcig pu dben pa bag yod pa/} {rtun pa dang ldan pa} eko vyapakṛṣṭo'pramattaḥ ātāpī vi.va.146kha/1.34. rtul|= {rtul po/} rtul po|= {rtul} \n\n•vi. mṛduḥ — {dbang po rtul po} mṛdvindriyaḥ śrā.bhū.8kha/19; mṛdukaḥ — {khyod sngon yang de bzhin du rtul por gyur to//} pūrvamapi tvamevaṃ mṛduko'bhūḥ a.sā.340ka/192; dhandhaḥ — {shes rab rtul} dhandhaprajñaḥ bo.bhū.94kha/120; \n\n•saṃ. parākramaḥ ma.vyu.7081; dra. {rtul phod/} rtul por 'gyur|kri. dhandhīkriyate — {byang chub sems dpa' 'di'i byang chub kyi sems bsgoms pa las byung ba'i shes rab kyi dbang po dang shes rab kyi mig gang yin pa de yang rtul por 'gyur} yadapi tasya bodhisattvasya bodhi(citta)bhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ, tadapi tasya dhandhīkriyate śi.sa.6ka/7. rtul phod|•saṃ. = {pha rol gnon pa} parākramaḥ — {nang ga la ni brtan par bya/} /{phye ma leb la rtul phod bya//} naṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākramaḥ \n vi.va.213kha/1.89; śauryam — {rtul phod gzugs ni srang gzhal ba/} /{mtho ris 'dren pa'i lha su yis//} śauryarūpatulārohe devāḥ ke nākanāyakāḥ \n a.ka.181ka/20.68; sahaḥ — draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca \n śaktiḥ parākramaprāṇau a.ko.2.8.102; sahate'nena śatrumiti sahaḥ a.vi.2.8.102; ūrjā — ūrjasvalaḥ syādūrjasvī ya ūrjātiśayānvitaḥ a.ko.2.8.75 \n\n•vi. = {dpa' bo} vīraḥ — śūro vīraśca vikrāntaḥ a.ko.2.8.77; vīrayatīti vīraḥ a.vi.2.8.77; śūraḥ — {mkhas shing rtul phod bsrung bar bzod//} dakṣā rakṣākṣamāḥ śūrāḥ a.ka.177ka/20.17. rtul phod che|vi. sāhasikaḥ — {rgyu skar lha mtshams las skyes pa/} /{bzo yi las ni sgrub pa dang /} /{byams pa'i bdag nyid grogs po mang /} /{rtag tu dpa' zhing rtul phod che//} anurādhadṛṣṭanakṣatre prakṝṣṭaḥ karmasādhanam \n maitrātmako bahumitraḥ śūraḥ sāhasikaḥ sadā \n\n ma.mū.196kha/210. rtul phod che ba|= {rtul phod che/} rtul phod pa|yodhaḥ — bhaṭā yodhāśca yoddhāraḥ a.ko.2.8.61; vīraḥ — {de bzhin gshegs pa thams cad kyi khro bo'i rgyal po 'phags pa mi g}.{yo ba de'i stobs dpag tu med pa rtul phod pa 'dul bar gsungs pa zhes bya ba'i rtog pa} āryācalamahākrodharājasya sarvatathāgatasya balāparimitavīravinayasvākhyātanāmakalpaḥ ka.ta.495; śūraḥ ma.vyu.6866. rtul ba|•saṃ. parākramaḥ — {de lta bas na de dag gi chos rtul ba dang bcas pa yin no//} tasmādeṣāṃ dharmaḥ saparākramo bhavati bo.bhū.117ka/150; sāhasam — {de nas rgyun gcig ri bo la/}…/{stobs ldan shin tu rtul bas 'dzegs//} balavān…\n ekadhāraṃ tataḥ śailamārurohātisāhasaḥ \n\n a.ka.110kha/64.266; \n\n•vi. = {rtul po} mṛdukaḥ — {gal te rang bzhin gyis rtul ba zhig yin na/} {de la 'di skad du khyod sngon yang de bzhin du rtul por gyur to zhes zer ro//} sacetprakṛtyā mṛduko bhaviṣyati, tamenamevaṃ vakṣyati, ‘pūrvamapi tvamevaṃ mṛduko'bhūḥ a.sā. 340ka/192; mandaḥ — {rmongs pa dang nyung ba dang mi gsal ba dang dal ba dang skal ngan rnams la/} {man da} mi.ko.88ka \n rtul bar byed pa nyid|parākrāntitvam vi.sū.22ka/26. rtul mo|nā. vikuṇṭhā — {rtul mo'i bu} vaikuṇṭhaḥ a.ko.1.1.18; vikuṇṭhāyā apatyaṃ pumān vaikuṇṭhaḥ a.vi.1.1.18. rtul mo'i bu|= {khyab 'jug} vaikuṇṭhaḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n a.ko.1.1. 18; vikuṇṭhāyā apatyaṃ pumān vaikuṇṭhaḥ a.vi.1. 1.18. rten|•kri. (varta., vidhau ca; aka.; dØ8) bhavi., bhūta ca) samāśrayate — {gcig pa dang tha dad pa dang yod pa dang med par lta ba la rten to//} ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante la.a.91kha/38; saṃśrīyate — {gang gi tshe/} /{dang po'i phyogs rten} yadyādyaḥ pakṣaḥ saṃśrīyate ta.sa.6kha/87; \n\n•saṃ. 1. = {gzhi} ādhāraḥ — {ci'i phyir bcom ldan 'das kyis tshul khrims rtsa ba'i don du gsungs she na/} {rtsa ba'i don ni gzhi'i don dang rten gyi don yin} kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam ? pratiṣṭhārthaṃ ādhārārtho mūlārthaḥ śrā.bhū.22ka/53; {byed pa po dang las kyi bya ba la gzhir 'gyur ba gang yin pa ni rten yin no//} ādhāro dhāraṇātkarttṛkarmaṇoḥ pra.a.73kha/81; {'dzin pa'i phyir rten yin no//} dhāraṇādādhāraḥ pra. a.73ka/81; pratiṣṭhā — {ji ltar nags tshal dang ni lus can ri bo dang /} /{chu bo rnams kyi rten ni kun nas sa yin pa//} yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ \n sū.a.195ka/96; {byang chub sems dpa'i tshul khrims kyi sdom pa ni rten no//} bodhisattvaśīlasavaṃrapratiṣṭhaḥ sū.a.139kha/16; āśrayaḥ — {mtshon pa ni rnal 'byor gyi sa rnam pa lnga ste/} {gzhi dang}…{rten to//} …{rten ni gnas gzhan du gyur pa'o//} lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ \n ādhāra…āśrayaśca \n… āśraya āśrayaparāvṛttiḥ sū.a.172kha/65; samāśrayaḥ — {de dag gi rten zhes tshig rnam par sbyar ro//} teṣāṃ samāśraya iti vigrahaḥ ta.pa.142kha/14; niśrayaḥ — {rgyu dmigs nas ni dga' ba dang /} /{rten la de rjes dran pa dang /} /{'bras bu thun mong 'dod pa dang /} /{ji ltar byang chub bzhin mos pa'o//} hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ \n sādhāraṇaphalecchā ca yathābodhādhimucyanā \n\n sū.a.176ka/70; saṃśrayaḥ — {dngos po kun gyi de kun kyang /} /{phan tshun med la brten pa ste/} /{des na gzhan sel yul can dang /} /{gang la dngos dang 'brel yod pa/} /{dngos po med} ({rnyed} ) {pa'i rten yin te//} sa ca sarvaḥ padārthānāmanyonyābhāvasaṃśrayaḥ \n tenānyāpohaviṣayo vastulābhasya saṃśrayaḥ \n\n yatrāsti vastusambandhaḥ pra.vṛ.286ka/28; sanniśrayaḥ — {'khrul pa'i rten} bhrānteśca saṃniśrayaḥ sū.a.168ka/59; {de lta bas na sems bskyed pa de ni byang chub sems dpa'i bslab pa rnams kyi rten yin te} tasmātsa citotpādo bodhisattvaśikṣāyāḥ sanniśrayaḥ bo.bhū.8ka/9; adhiṣṭhānam — {dbang po'i rten} indriyādhiṣṭhānam bo.bhū.35ka/44; pratiṣṭhānam — {de ltar chos thams cad ni rten med pa'i rtsa ba la gnas pa'o//} iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ śi.sa.146kha/140; avasthānam — {rten la 'jug pa ni rten la gnas par bya ba gnas pa ste} avasthānavṛttirādheyasyādhāre vyavasthānam abhi.sa.bhā.105ka/141 2. gatiḥ — {sems can rten med pa rnams kyi rten du 'gyur} agatikānāṃ sattvānāṃ gatirbhaviṣyasi a.sā.392kha/222; {phan dang bde dang skyob pa dang /}…/{tha ma rten gyi mdzad pa ste/} /{'di ni byed pa'i mtshan nyid yin//} hitaṃ sukhaṃ ca trāṇaṃ ca…paścimaṃ gatikāritramidaṃ kāritralakṣaṇam \n\n abhi.a.4.28; {dbang po las 'das khas blangs la/} /{de las gzhan pa'i rten yod min//} atīndriyatvopagame gatiranyā na vidyate \n\n pra.a.196kha/211; pratiśaraṇam — {mgon med pa sdug bsngal ba bkren pa rten med pa rnams la mgon yod par byed pa dang} anāthānāṃ ca duḥkhitānāṃ kṛpaṇānāmapratiśaraṇānāṃ sanāthakriyayā bo.bhū.150kha/194; {yid kyi dbang po ni dbang po lnga po 'di dag gi spyod yul dang yul nyams su myong ba yin zhing /} {yid kyi dbang po ni 'di dag gi rten yin no//} mana eṣāṃ pañcānāmindriyāṇāṃ gocaraviṣayaṃ pratyanubhavati, manaścaiṣāṃ pratiśaraṇam abhi.bhā.85ka/1200; pratisaraṇam — {rten yid la byed pa} pratisaraṇamanaskāraḥ sū.a.178ka/72; {rten med pa} niḥpratisaraṇaḥ sū.a.206kha/109; {rten yod} sapratisaraṇaḥ bo.bhū.94kha/121 3. avalambanam — {ltung ba dag la nye ba 'dir/} /{rten ni rab tu bsam par mdzod//} āsanne'sminnipatane cintyatāmavalambanam \n\n a.ka.173kha/78.6; ālambaḥ — {rton} ({rten} ) {med yid la re ba yis/} /{ngal gso thob par ma gyur to//} nāsādayati viśrāntiṃ nirālambo manorathaḥ \n\n a.ka.22kha/52.32; ālambanam — {rten ni rnam par chad pa'i tshe/} /{gang zhig bya la brtan pa'i yid//} vicchinnālambane kāle yatkartavyadṛḍhaṃ manaḥ \n\n a.ka.63kha/6.122 4. adhikaraṇam — {de dag mi brjod pa ste/} {mi ston cing gzhan rnams la go bar mi byed pa'i phyir rgol ba ni pham pa'i rten yin no//} teṣāmanudbhāvanamapratipādanaṃ prativādinaḥ parājayādhikaraṇam vā.nyā.336kha/67; āspadam — {de phyir med don sgro 'dogs pa/} /{brjod bya tha dad can blo ni/} /{tha dad med don mngon 'dod can/} /{sgra la'ang ldog pa'i rten yin no//} tasmādanarthāskandinyo'bhinnārthābhimateṣvapi \n śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ \n\n pra.vā.2.117 5. āsanam — {gru la ni ru skya'o//} {de 'dzin pa'i rten la yang ngo //} karṇasya nāvi \n āsanasya ca taddhāraṇārthasya vi.sū.37ka/46; pīṭham — {rkang rten} pādapīṭham jā.mā.124kha/143; dra. {rgyab rten/} 6. = {rten pa} āśritaḥ, āśrayaprāptaḥ — {gnyen dang mdza' bshes rten dang phongs rnams dang /} …/{'byor pa des ni rab tu tshim byas pa//} bandhumitrāśritadīnavargān…prahlādayāmāsa tathā(tayā) samṛddhyā jā.mā.30kha/36 7. tīrtham, puṇyasthānam — {dam pa yon tan mchog ldan pa/} /{gang na gnas pa de dag nyid/} /{bkra shis yid du 'ong ba dang /} /{de nyid rten dang dka' thub tshal//} nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ \n tanmaṅgalyaṃ manojñaṃ ca tattīrthaṃ tattapovanam \n\n jā.mā.164ka/189 8. = {gnas} kulam — {lha rten rnams su phyugs gsod pa sbyin par yang mi byed do//} na ca devakuleṣu paśuvadhamanuprayacchati bo.bhū.63kha/82 9. = {lus} āśrayaḥ, śarīram — {snyoms par 'jug pa rten dang bcas pa zhes bya ba ni snyoms par 'jug pa lus dang bcas pa'o//} samāpattiṃ sāśrayamiti samāpattiṃ sātmabhāvam abhi.sphu.91ka/765; \n\n•pā. āśrayaḥ — {brten pa rten med par byed par rigs pa ma yin te/} {rtsig pa med par ri mo bzhin te/}…{rten dang brten pa rtsig pa dang ri mo dag ni} na hyāśritasyāśrayābhāve karaṇaṃ yuktam, yathā—kuḍyābhāve citram…kuḍyālekhyayorāśrayāśritayoḥ ta.pa.222kha/914; rten cing|niśritya — {rten cing gnas} niśritya tiṣṭhati a.śa.9ka/7; upaniśritya — {rten cing bzhugs} upaniśritya viharati a.śa.2ka/1; pratītya — {rten cing 'brel bar 'byung ba} pratītyasamutpādaḥ abhi.ko.3.20. rten gyi rgyu|pā. pratiṣṭhāhetuḥ, hetubhedaḥ — {sa bon ni rgyu yin no//} {rgyu gang yin pa de ni kun 'byung ba yin no//} {rnam par shes pa gnas pa yang rten gyi rgyu yin no//} bījaṃ punarhetuḥ \n yaśca hetuḥ sa samudayaḥ \n vijñānasthito'pi pratiṣṭhāhetuḥ abhi.sphu.159ka/887. rten gyi ngo bo nyid|pā. āśrayasvabhāvam, gotrabhedaḥ — {'dis ni rigs rnam pa bzhi ston te/} {rang bzhin du gnas pa dang yang dag par bsgrubs pa dang rten gyi ngo bo nyid dang brten pa'i ngo bo nyid de} etena caturvidhaṃ gotraṃ darśayati \n prakṛtisthaṃ samudānītamāśrayasvabhāvamāśritasvabhāvaṃ ca sū.a.137kha/12. rten gyi stobs|pā. āśrayabalam, bodhisattvasya balaviśeṣaḥ — {byams pa byang chub sems dpa' sems dpa' chen po chos bzhi dang ldan na sdig pa byas shing bsags pa zil gyis non par 'gyur ro//}…{rnam par sun 'byin pa kun tu spyod pa dang}…{rten gyi stobs so//} caturbhiḥ maitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati…yaduta vidūṣaṇāsamudācāreṇa…āśrayabalena ca śi.sa.90ka/89. rten gyi don|āśrayārthaḥ — {me nyid de gdags pa'i rgyu yin no//} {gal te rgyur byas pa'i don rten gyi don nam lhan cig 'byung ba'i don yin no zhe na} agnireva hi tatprajñapteḥ kāraṇam \n yadyāśrayārthaḥ upādāyārthaḥ, sahabhāvo'rtho vā abhi.bhā.83ka/1194; {gal te rgyur byas pa'i don rten gyi don nam zhes bya ba ni bud shing rgyur byas nas zhes bya ba bud shing la brten nas zhes bya ba'i tha tshig go//} yadyāśrayārtha iti indhanamupādāya indhanamāśrityetyarthaḥ abhi.sphu.315ka/1194. rten gyis 'jug pa|ādhāravṛttiḥ — {de la de ni zhes bya ba ni rten gyis 'jug pa'o//} teṣu tadityādhāravṛttiḥ sū.a.201kha/103. rten gyur|= {rten du gyur pa/} rten gyur pa|= {rten du gyur pa/} rten 'gyur|kri. adhyāste — {dper na bu 'jo ba'i ma ma/} /{gzhan gyi dbang bya'i rten 'gyur min//} naiva dhātryantarakroḍamadhyāste hi yathā śiśuḥ \n ta.sa.23kha/251. rten can|vi. (uttarapade) āśrayaḥ — {tha dad med don de la ni/}…/{tha dad rten can bzhin 'jug 'gyur//} arthe pravarttante'bhinne bhinnāśrayā iva \n pra.vā.2.108; {'dod dang gzugs rten can} kāmarūpāśraye abhi.ko.2.44; saṃśrayaḥ — {kun gyi rnam rtog ming rten can//} sarveṣāṃ vikalpo nāmasaṃśrayaḥ pra.vā.2.123; rten cing gnas|kri. niśritya tiṣṭhati — {gal te khye'u yin na ni lto g}.{yas logs su rten cing gnas so//} {gal te bu mo yin na ni lto g}.{yon logs su rten cing gnas so//} saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati \n saceddārikā bhavati, vāmaṃ kukṣiṃ niśritya tiṣṭhati a.śa.9ka/7. rten cing 'brel|= {rten cing 'brel bar 'byung ba/} rten cing 'brel bar byung ba|vi. pratītyasamutpannaḥ {rten cing 'brel bar ma byung ba} apratītyasamutpannaḥ vā.ṭī.104kha/67. rten cing 'brel bar 'byung ba|= {rten 'brel} \n\n•pā. pratītyasamutpādaḥ 1. bauddhasiddhāntaḥ — {de ni rten cing 'brel 'byung ba'i/} /{yan lag bcu gnyis cha gsum mo//} sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ \n abhi.ko.3.20; {de la yan lag bcu gnyis ni/} {ma rig pa dang /} {'du byed dang /} {rnam par shes pa dang /} {ming dang gzugs dang /} {skye mched drug dang /} {reg pa dang /} {tshor ba dang /} {sred pa dang /} {len pa dang /} {srid pa dang /} {skye ba dang /} {rga shi dang /} {cha gsum ni/} {sngon gyi mtha' dang /} {phyi ma'i mtha' dang /} {bar dag ste/} {'das pa dang ma 'ongs pa dang da ltar byung ba'i skye ba dag yin no//} tatra dvādaśāṅgāni \n avidyā, saṃskārāḥ, vijñānam, nāmarūpam, ṣaḍāyatanam, sparśaḥ, vedanā, tṛṣṇā, upādānam, bhavaḥ, jātiḥ, jarāmaraṇaṃ ca \n trīṇi kāṇḍāni pūrvāparāntamadhyāni atītānāgatapratyutpannāni janmāni abhi.bhā.124ka/435 2. mādhyamikasiddhāntaḥ — {gang gis rten cing 'brel bar byung /} /{'gag pa med pa skye med pa/} /{chad pa med pa rtag med pa/} /{'ong ba med pa 'gro med pa/} /{tha dad don min don gcig min/} /{spros pa nyer zhi zhi bstan pa/} /{rjogs pa'i sangs rgyas smra rnams kyi/} /{dam pa de la phyag 'tshal lo//} anirodhamanutpādamanucchedamaśāśvatam \n anekārthamanānārthamanāgamamanirgamam \n\n yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam \n\n ma.kā.1.2; ta.pa.109kha/670; \n\n•vi. pratītyasamutpannam — {rnam par shes pa ni rten cing 'brel bar 'byung bas rdzas su yod par khas blang ngo //} vijñānaṃ punaḥ pratītyasamutpannatvād dravyato'stītyamyupeyam tri.bhā.147kha/30; pratītyotpannam — {'dir kun rdzob kyi bden pa la rten cing 'brel par 'byung ba'i chos skad cig ma rnams ni skye ba dang 'jig pa'i chos can te/} {srid pa yongs su mi shes pa'i phyir ro//} iha saṃvṛtisatye pratītyotpannadharmāḥ kṣaṇikā utpādavyayalakṣaṇāḥ, bhavasyāparijñānāt vi.pra.61ka/4.107; = {rten cing 'brel bar byung ba/} rten cing 'brel bar 'byung ba rab tu rtogs pa|pā. pratītyasamutpādaprativedhaḥ — {gang la brten nas chos gang skye ba de nyid la brten nas chos de med de/} {'di ni rten cing 'brel bar 'byung ba rab tu rtogs pa zhe bya'o//} yaṃ pratītya yo dharma utpadyate, tameva pratītya sa dharmo na saṃvidyate \n ayamucyate pratītyasamutpādaprativedhaḥ su.pa.26ka/6. rten cing 'brel bar 'byung ba la mkhas pa|pā. pratītyasamutpādakauśalyam, daśavidhakauśalyeṣu ekam — {phung po la mkhas pa dang}…{rten cing 'brel bar 'byung ba la mkhas pa dang}…{'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} skandhakauśalyam…pratītyasamutpādakauśalyam … saṃskṛtāsaṃskṛtakauśalyañca ma.bhā.10kha/3.2. rten cing 'brel bar 'byung ba la 'jug pas yongs su sbyang ba|pā. pratītyasamutpādāvatāraparicayaḥ — {dbugs rngub pa dang dbugs 'byung ba 'di la yongs su sbyang ba rnam pa lnga yod par rig par bya ste/}…{bgrang bas yongs su sbyang ba dang}… {rten cing 'brel bar 'byung ba la 'jug pas yongs su sbyang ba dang} asyā anāpānasmṛteḥ pañcavidhaḥ paricayo veditavyaḥ…gaṇanāparicayaḥ…pratītyasamutpādāvatāraparicayaḥ śrā.bhū.85ka/223. rten cing 'brel bar ma byung ba|vi. apratītyasamutpannaḥ — {'du byed kyi sdug bsngal ba nyid grub pa med par yang mi rtag pa nyid grub pa ma yin te/} {rten cing 'brel bar ma byung ba la skad cig ma rigs pa ma yin pa'i phyir ro//} saṃskāraduḥkhatāsiddhimantareṇa nānityatāsiddhiḥ, apratītyasamutpannasya kṣaṇikatvāyogāt vā.ṭī.104kha/67. rten cing 'brel 'byung|= {rten cing 'brel bar 'byung ba/} rten cing 'brel 'byung ba|= {rten cing 'brel bar 'byung ba/} rten cing bzhugs|kri. upaniśritya viharati — {sangs rgyas bcom ldan 'das}…{rgyal po'i khab na 'od ma'i tshal bya ka lan da ka gnas pa na rten cing bzhugs so//} buddho bhagavān … rājagṛhamupaniśritya viharati veṇuvane kalandakanivāse a.śa.2ka/1. rten gcig can nyid|ekāśrayatvam, sāmānādhikaraṇyam — {gnod med rten gcig can nyid na/} /{brjod pa mthun par sbyor ba'i phyir//} abādhaikāśrayatve hi samānoktiniveśanāt \n ta.sa.18kha/204. rten bcas|vi. sāśrayaḥ — {sems dang sems byung dang /} /{rten dang dmigs dang rnam bcas dang /} /{mtshungs par ldan pa'ang} cittacetasāḥ \n sāśrayālambanākārāḥ samprayuktāśca abhi.ko.2.34; {sems dang sems las byung ba de dag nyid dbang po la rten pa'i phyir rten dang bcas pa dag ces bya'o//} ta eva hi cittacaittāḥ sāśrayā ucyante, indriyāśritatvāt abhi.bhā.70ka/208. rten bcas pa|= {rten bcas/} rten mchog|vi. śaraṇottamaḥ — {rten mchog}…{gyur cig} bhaveyaṃ śaraṇottamaḥ lo.ko.946. rten nyid|pratiśaraṇatā — {nye du'i gang zag rten nyid dang} jñātipudgalapratiśaraṇatām vi.sū.84kha/101. rten dang bcas pa|= {rten bcas/} rten dang rten pa|= {rten dang brten pa/} rten dang brten pa|adhiṣṭhānādhiṣṭhāninau — {rten dang brten pa'i tha dad pa mi dmigs pa ni de ltar mi 'gyur te} na hyadhiṣṭhānādhiṣṭhāninorvivekenānupalakṣaṇe evaṃ bhavati vā.nyā.332kha/48; ādhārādheyau — {rten dang brten pa'i nges pa} ādhārādheyaniyamaḥ ta.pa.309ka/332; {rten dang brten pa'i dngos po} ādhārādheyabhāvaḥ pra.a.73kha/81; āśrayāśrayinau — {rten dang brten pa'i dngos po} āśrayāśrayibhāvaḥ pra.a.71kha/79. rten dang brten pa'i nges pa|pā. ādhārādheyaniyamaḥ — {de zhes bya ba ni rten dang brten pa'i nges pa'o//} sa iti ādhārādheyaniyamaḥ ta.pa.309ka/332; dra. {rten dang brten pa'i dngos po/} rten dang brten pa'i dngos po|pā. ādhārādheyabhāvaḥ — {gang gis dmigs pa'i phyir rten dang brten pa'i dngos po zhes brjod pa mngon sum gyis rim pa 'dzin pa ga la yod} kutaḥ pratyakṣatā kramasya \n yenopalambhāducyata ādhārādheyabhāvaḥ pra.a.73kha/81; {sprul pa'i sku'i rten gyi yon tan chu ste rten dang brten pa'i dngos po'o//} udakaguṇo nirmāṇakāyādhārasyeti ādhārādheyabhāvaḥ vi.pra.231ka/2.27; āśrayāśrayibhāvaḥ — {gal te tha dad pa med pa'i phyir rten dang brten pa'i dngos po ma yin mod/} {lus dang sems tha dad pa dag ni yin par 'gyur ro zhe na} mā bhūdavyatireke āśrayāśrayibhāvo vyatireke kāyacetasorbhaviṣyatīti cet pra.a.71kha/79; dra. {rten dang brten pa'i nges pa/} rten dang brten pa'i 'brel pa|ādhārādheyasambandhaḥ — {rten dang rten} ({brten} ) {pa'i 'brel pa gsungs pa sa zhes pa la sogs pa ste} ādhārādheyasambandhamāha pṛthvītyādi vi.pra.227kha/2.18; rten dang brten pa'i tshogs pa|ādhārādheyasamudāyaḥ — {da ni gsang ba zhes pa la sogs pas rten dang brten pa'i tshogs pa gsungs te} idānīmādhārādheyasamudāya ucyate guhyetyādinā vi.pra.231ka/2.27. rten dang brten par gyur pa|vi. ādhārādheyabhūtam — {rten dang brten par gyur pa dag /sna} {tshogs pa nyid mtshan nyid 'gyur/} /{kuN Di sogs gnas dpal 'bras bzhin/} /{'di la 'di zhes pa blo yi//} nānātvalakṣaṇe hi syādādhārādheyabhūtayoḥ \n idamatreti vijñānaṃ kuṇḍādau śrīphalādivat \n\n ta.sa.31kha/328. rten dang bral|= {rten dang bral ba/} rten dang bral ba|vi. nirāśrayaḥ — {dngos min dngos po med pa'ang min/} /{'di ni rten bral chos sku 'o//} na bhāvo nāpyabhāvo'sau dharmakāyo nirāśrayaḥ \n\n vi.pra.29ka/4.1; nirālambaḥ — {shin tu mtho zhing rten dang bral/} /{rang gi rtog bzhin g}.{yo med par//} abhyunnataṃ nirālambaṃ svasaṃkalpamivācalam \n a.ka.64kha/6.135. rten du gyur|= {rten du gyur pa/} rten du gyur pa|vi. āśrayabhūtam — {rten du gyur pa'i dngos po las phan 'dogs par byed pa'i rang bzhin gyi mngon par gsal ba skyed par byed pa'i phyir rtag tu mngon par gsal bar thal bar 'gyur ba'i phyir ro//} bhāvādevāśrayabhūtādupakārasvabhāvāyā abhivyakterutpādānnityābhivyaktiprasaṅgaḥ ta.pa.221kha/913; ādhārabhūtam — {'dir lus la 'khor lo drug ni rten du gyur pa ste/} {sku bzhi ni brten pa'o//} iha śarīre ṣaṭ cakrāṇyādhārabhūtāni, catvāraḥ kāyā ādheyāḥ vi.pra.231ka/2.27; pratiṣṭhābhūtam — {byang chub sems dpa' rnams kyi sems bskyed pa dang po ni sa dang mtshungs te/} {sangs rgyas kyi chos thams cad dang de'i tshogs 'phel ba'i rten du gyur pa'i phyir ro//} prathamacittotpādo bodhisattvānāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavasya pratiṣṭhābhūtatvāt sū.a.141ka/18; (samastapade) ādhāraḥ — {tshad min gnyis kyi rten gyur pa} apramāṇadvayādhārā ta.sa.105kha/1003. rten du byas|= {rten du byas pa/} rten du byas pa|vastukṛtaḥ — vastukṛtaḥ {dngos por byas pa'am rten du byas pa} ma.vyu.2419. rten rnam par dbye ba|pā. āśrayavibhaktaḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang bya ba byed pa dang rten rnam par dbye ba dang rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ kṛtyakara āśrayavibhaktaḥ…vipulamanaskāraśca \n sū.a.166ka/57. rten pa|•saṃ. 1. āśrayaṇam — {lam la rten pa} mārgāśrayaṇam vi.pra.109ka/3.35; niṣevaṇam; dra. {rten par} niṣevitum jā.mā.134kha/155; nisevanam — {rten pa'i rnam pa bsgom pa} nisevanākārabhāvanaḥ sū.a.167ka/58 2. āśrayaḥ — {don lkog tu gyur pa sgrub pa'i rten ni/} {rjes su dpag pa nyid yin pas} parokṣārthapratipatteranumānāśrayatvāt he.bi.238ka/52; niḥśrayaḥ ma.vyu.1849; sanniśrayaḥ — {'byung ba chen po bzhi dag rgyur byas pa ni skyed pa dang rten pa dang gnas pa dang rton pa dang 'phel bar byed pa'i rgyu yin pa'i phyir ro//} catvāri mahābhūtānyupādāya jananasaṃniśrayapratiṣṭhopastambhopabṛṃhaṇahetutvena abhi.sa.bhā.3ka/3 3. dhṛtiḥ — {rten pa'i byed rgyu ni ltung ba'i gegs byed pa'i phyir ro//} dhṛtikāraṇaṃ pātapratibandhāt abhi.sa.bhā.26kha/36; \n\n•vi. āśritaḥ — {gnas dang ni rten pa} āśrayāśritayoḥ abhi.ko.3.41; {gnas ni dbang po dang bcas pa'i lus so//}…{rten pa ni sems dang sems las byung ba'i chos rnams so//} āśrayo hi sendriyaḥ kāyaḥ…āśritāścittacaittāḥ abhi.bhā.141kha/496; {khyod sku rten pa'i yon tan la} te rūpaṃ…āśritān guṇān śa.bu.57; bhāk — {tha snyad rten pa} vyapadeśabhājaḥ ta.pa.224kha/165; ādheyaḥ — {'dir slar yang nam mkha' ni sa la sogs pa thams cad kyi rten te sa la sogs pa'i 'byung ba rnams ni rten} ({brten} ) {pa'o} atra punaḥ sarveṣāṃ pṛthvyādīnāmākāśamādhāraḥ, pṛthivyādayo bhūtā ādheyāḥ vi.pra.227kha/2.18; adhiṣṭhātā — {rten gyi yon tan dag dang ni/} /{rten pa'i yon tan phan tshun du/} /{'tsham pas khyod kyi sku dang ni/} /{yon tan phun tshogs mchog dag ldan//} adhiṣṭhānaguṇairgātramadhiṣṭhātṛguṇairguṇāḥ \n parayā sampadopetāstavānyonyānurūpayā \n\n śa.bu.112ka/55. rten par|niṣevitum — {de dang 'gal ba dag ni rten par yong mi 'dod} niṣevituṃ necchasi tadvirodhinaḥ jā.mā.134kha/155. rten pa'i rnam pa bsgom pa|pā. nisevanākārabhāvanaḥ — {rnam pa sum cu rtsa bdun bsgom pa ni/} {mi sdug pa'i rnam pa bsgom pa dang}…{rten pa'i rnam pa bsgom pa dang}… {mtshan ma med pa la sems gnas pas gnas yongs su gyur pa'i rnam pa bsgom pa}({'o//}) saptatriṃśadākārabhāvanaḥ \n aśubhākārabhāvanaḥ… nisevanākārabhāvanaḥ… animitta (citta) sthityāśrayaparivṛttyākārabhāvanaśca sū.a.167ka/58. rten pa'i byed rgyu|pā. dhṛtikāraṇam, kāraṇahetuprabhedaḥ— {'byung ba'i byed rgyu}…{rten pa'i byed rgyu}…{mi mthun pa ma yin pa'i byed rgyu} utpattikāraṇam… dhṛtikāraṇam…avirodhikāraṇam abhi.sa.bhā.26kha/36; {byed rgyu bcu la 'byung ba'i byed rgyu ni}…{rten pa'i byed rgyu ni gang gi gnas su gang gyur pa ste} daśa kāraṇāni—utpattikāraṇam…dhṛtikāraṇaṃ yad yasyā''dhārabhūtam ma.bhā. 7kha/2.9. rten par 'gyur|kri. śete — {chos spyod bde la rten par 'gyur//} dharmacārī sukhaṃ śete a.śa.108kha/98. rten par byed|= {rten par byed pa/} rten par byed pa|•kri. saṃśrayate — {gang gi tshe snying stobs shas cher 'phel ba la rten par byed pa}(/ {de}) {'i tshe 'jig rten gnas pa'i rgyur 'gyur te} yadā tu sattvaṃ samudbhūtavṛttiṃ saṃśrayate, tadā lokānāṃ sthitikāraṇaṃ bhavati ta.pa.179kha/75; pariṣvaṅgaḥ kriyate — {gal te rnam pa thams cad du/} /{mthong ba tsam la rten byed na//} dṛṣṭamātrapariṣvaṅgaḥ kriyate yadi sarvathā \n\n pra.a.122kha/131. rten po|varttanam — {bcom ldan bdag gi sha dag gis/} /{da ni srog gi rten po dag /mdzod} {cig chos ni sgrub bgyid pa/} /{khyod kyi lus ni bsrung bar 'os//} bhagavan mama māṃsānāṃ samprati prāṇavartanam \n kriyatāṃ rakṣaṇīyaṃ tat śarīraṃ dharmasādhanam \n\n a.ka.82ka/8.32. rten 'phye|= {rten 'phye ba/} rten 'phye ba|vi. pīṭhasarpi — {smad 'chal dang}…{'on pa dang rten 'phye dang rkang bam dang}…{kyang rab tu dbyung bar mi bya'o//} kāṇḍarika…badhirapīṭhasarpiślīpadān …api na pravrājayitavyaḥ vi.va.183ka/2.107; vi.sū.4kha/4; {sug bzhi gas 'phye ste 'gro ba} cho.ko.346. rten byed|= {rten par byed pa/} rten byed ma|= {sa gzhi} dharitrī, pṛthivī mi.ko.146ka \n rten byung|= {rten cing 'brel bar byung ba/} rten bral|= {rten dang bral ba/} rten 'brel|= {rten cing 'brel bar 'byung ba/} rten ma yin pa nyid|apratisartṛtā — {dge 'dun rten ma yin pa nyid du mi 'dzin pa} apratisartṛtāṃ saṅghasyābibhrataḥ (?) vi.sū.84kha/101. rten mi 'grub|= {rten mi 'grub pa/} rten mi 'grub pa|āśrayāsiddhatā — {gzhan sel bdag nyid can la yang /} /{ga nyid la ni rten yod min/} /{rnam pa 'di nyid kyis zhe na/} /{de min rten mi 'grub thob 'gyur//} anyāpohātmakasyāpi na gatvasya samāśrayaḥ \n itthameveti cennaivamāśrayāsiddhatāptitaḥ \n\n ta.sa.90kha/818. rten med|= {rten med pa/} rten med pa|•vi. apratiśaraṇaḥ — {mgon med pa sdug bsngal ba bkren pa rten med pa rnams la mgon yod par byed pa dang} anāthānāṃ ca duḥkhitānāṃ kṝpaṇānāmapratiśaraṇānāṃ sanāthakriyayā bo.bhū.150kha/194; niḥpratisaraṇaḥ — {zhing ni rnam pa lnga ste/} {slong ba dang sdug bsngal ba dang rten med pa dang nyes par spyad pa spyod pa dang yon tan dang ldan pa'o//} kṣetraṃ pañcavidham \n arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca sū.a.206kha/109; nirāśrayaḥ — {rten med pa'i chos tsam bzung bar mi nus pa nyid kyi phyir ro//} nirāśrayasya dharmamātrasya grahītumaśakyatvāt ta.pa.268kha/1005; anāśrayaḥ — {rten med par skye na ni thams cad la 'gyur ro//} anāśrayasya cotpattau sarvatra syāt pra.vṛ.283kha/25; nirādhāraḥ — {khyab pa'i phyir sgra ni rten med pa yin no//} vibhutvāt…nirādhāraḥ śabdaḥ ta.pa.140ka/732; nirālambaḥ — {rton} ({rten} ) {med yid la re ba yis/} /{ngal gso thob par ma gyur to//} nāsādayati viśrāntiṃ nirālambo manorathaḥ \n\n a.ka.22kha/52.32; nirāspadaḥ— {de phyir rtag la gsal ba ni/} /{thams cad du yang rten med yin//} tasmānnityeṣvabhivyaktiḥ sarvathāpi nirāspadā \n\n ta.sa.91kha/828; \n\n•saṃ. apratiṣṭhānam — {phyin ci log gi 'du shes kyi rtsa ba gang yin/} {smras pa phyin ci log gi 'du shes kyi rtsa ba ni rten med pa'o//} viparyastāyāḥ saṃjñāyāḥ kiṃ mūlam ? apratiṣṭhānaṃ mūlam śi.sa.146kha/140. rten mtshungs can|vi. samāśrayaḥ {mtshungs ldan rgyu ni sems dag dang /} /{sems byung rten mtshungs pa can rnams//} samprayuktakahetustu cittacaittāḥ samāśrayāḥ abhi.ko.2.53; {gang dag la rten mtshungs pa yod pa} samāna āśrayo yeṣām abhi.bhā.91ka/307. rten za|= {me} āśrayāśaḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako'nalaḥ \n\n a.ko.1.1.55; āśrayamaśnātīti āśrayāśaḥ a.vi.1.1.55. rten yongs su dag pa|pā. āśrayapariśuddhiḥ, pariśudghibhedaḥ — {yongs su dag pa bzhi}…{rten yongs su dag pa} …{dmigs pa yongs su dag pa}…{thugs yongs su dag pa}…{shes rab yongs su dag pa} catasraḥ pariśuddhayaḥ…āśrayapariśudghiḥ…ālambanapariśudghiḥ …cittapariśudghiḥ…prajñāpariśudghiḥ sū.a.257kha/177. rten yod|vi. sapratisaraṇaḥ — {rang byed nus pa dang rten yod de mi 'chol na nyes pa med do//} (?) anāpattiḥ svayaṃ kartumasamarthaḥ syāt sapratisaraṇaśca yācakaḥ bo.bhū.94kha/121. rten las byung|= {rten las byung ba/} rten las byung ba|vi. āśrayodbhūtam — {gsal bar snang phyir mngon sum dang /} /{dngos dang 'brel phyir tshad ma yin/} /{mig sogs rten las byung ba yi/} /{sngo sogs so sor snang ba bzhin//} pratyakṣaṃ vyaktabhāsitvāt pramāṇaṃ vastusammateḥ \n cakṣurādyāśrayodbhūtanīlādipratibhāsavat \n\n ta.sa.125kha/1084. rten sa|ālambanam — {srid pa'i 'jigs 'phrog rgyal ba dran pa ni/} /{shin tu 'jigs rung khron} ({mun} ) {par ltung gyur pa'i/} /{skye bo rnams kyi rten par} ({sar} ) {gyur pa yin//} (?) bhīṣaṇataratimirapatitānām \n ālambanajananaṃ bhavabhayaharaṇaṃ jinasmaraṇam \n\n a.ka.336kha/44.1; ālambaḥ — {rten sa med pa'i} anālambasya a.ka.338kha/44.29. rten sa med pa|vi. anālambaḥ — {rten sa med pa'i sdig pa yi/} /{'dam du lhung zhing nyams gyur pa/} /{bag med bdag la rgyal ba ni/} /{yang dag dran pa skyabs su 'gyur//} patitasyāvasannasya pāpapaṅke pramādinaḥ \n anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama \n\n a.ka.338kha/44.29. rte'u|= {tho ru} kiśoraḥ, aśvaśāvaḥ — bālaḥ kiśoraḥ a.ko.2.8.46; ma.vyu.4819; dra. {rte'u pho/} rte'u pho|= {rta phrug pho} kiśoraḥ, aśvaśāvakaḥ — {rte'u mo khri dang /} {bsngags ldan la sogs pa rte'u pho khri dang} daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni la.vi.51kha/69. rte'u mo|= {rta phrug mo} vaḍavā — {rte'u mo khri dang /} {bsngags ldan la sogs pa rte'u pho khri dang} daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni la.vi.51kha/69. rtog|= {rtog pa/} rtog khang|kutūhalaśālā ma.vyu.5559; mi.ko.140ka \n rtog ge|•saṃ. 1. tarkaḥ, vitarkaḥ — {rtog ge de kho na nyid ma mthong ba la brten pa ni lung cung zad la brten pa yin no//} adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati sū.a.132ka/5; {rtog ge ni 'jig rten pa'i dngos po rab tu 'jal ba'i bstan bcos rnams so//} tarko laukikavastupramāṇaśāstrāṇi vi.pra.272ka/2.96; vitarkaḥ — {skyes bu glen pa log pa'i rtog ges sems nyams par gyur pa} mohapuruṣā mithyāvitarkopahatacetasaḥ la.a.156ka/103 2. pā. (nyā. vai.) tarkaḥ, padārthabhedaḥ ma.vyu.4533; \n\n•vi. = {rtog ge pa} tārkikaḥ — {rtog ge rnams kyis gang smras zhes/} /{skyes bus byas pa nyid sgrub pa/} /{de ni spang bar byas pa min/} ({yin/}) /{rig byed skyes bus ma byas grub//} yannāma tārkiko brūyāt pauruṣeyatvasādhanam \n tannirākaraṇāt siddhā vedasyāpauruṣeyatā \n\n ta.sa.76kha/717. rtog ge ngan|kutarkaḥ — {rtog ge ngan 'khrul 'gro ba la brtse bas/} /{tshad ma grub pa tshul bzhin bshad par bya//} kutarkasambhrāntajanānukampayā pramāṇasiddhirvidhivad vidhīyate \n\n pra.a.1kha/1. rtog ge sde lnga|pañcatarkavargāḥ mi.ko.97kha; {phyi rol pa'i grub mtha' smra ba'i rtog ge sde lnga ste/} {grangs can pa dang rgyang 'phen pa bye brag pa rig pa can pa gcer bu pa rnams so//} bo.ko.1076. rtog ge pa|vi. tārkikaḥ — {de ltar zab cing rgya che ba'i chos 'di ni rtog ge pa rnams kyi spyod yul ma yin no//} nāyamevamudāro gambhīraśca dharmastārkikāṇāṃ gocaraḥ sū.a.130kha/3; bo.bhū.23kha/25. rtog ge ba|tarkaḥ — {rtog ge ba'i lta ba dang bral bar lta ba} tarkadṛṣṭivyapetadarśanasya la.a.58kha/5; dra. {rtog ge/} rtog ge ba'i lta ba|= {rtog ge'i lta ba/} rtog ge med pa'i tshig|atarkapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{rtog ge'i tshig dang rtog ge med pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam…tarkapadam atarkapadam…akṣarapadam anakṣarapadam la.a.69ka/17. rtog ge rig|= {rtog ge'i rig pa/} rtog ge'i lta ba|tarkadṛṣṭiḥ — {'phags pa so so rang gis rig pa'i ye shes/} {rtog ge'i lta ba mu stegs can dang /} {nyan thos dang rang sangs rgyas dang /} {'phags pa'i yul ma yin pa de dag gis bsgoms pa'i chos bstan te} (?) svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ la.a.56ka/1; {rtog ge ba'i lta ba dang bral bar lta ba} tarkadṛṣṭivyapetadarśanasya la.a.58kha/5. rtog ge'i bstan bcos|tarkaśāstram vā.ṭī.103kha/64; dra. {rtog ge'i rig pa/} rtog ge'i spyod pa ma yin pa|vi. avitarkāvacaraḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa zhi ba}…{rtog ge'i spyod pa ma yin pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ…avitarkāvacaraḥ la.vi.187kha/286; tarkāpagataḥ — {chos kyi dbyings nyid la ni rnam par dpyod/} {zab pa dang}…{rtog ge'i spyod pa ma yin pa dang} dharmadhātumeva vicārayamāṇo gambhīraṃ…tarkāpagatam rā.pa.229ka/121; atarkāvacaraḥ ma.vyu.2920; dra. {rtog ge'i spyod yul ma yin pa/} {rtog ge'i yul ma yin pa/} rtog ge'i spyod yul ma yin|= {rtog ge'i spyod yul ma yin pa/} rtog ge'i spyod yul ma yin pa|vi. atarkāvacaraḥ — {brtag tu med cing rtog ge'i spyod yul ma yin pa'i phyir te/} {shA ri'i bu chos de ni de bzhin gshegs pas mkhyen par bya ba'o//} atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ (taddharmaḥ) sa.pu.16kha/27; atarkyāvacaraḥ — {rgyal po chen po bla na med pa yang dag par rdzogs pa'i byang chub ni zab pa}…{rtog ge'i spyod yul ma yin pa} gambhīrā mahārāja anuttarā samyaksaṃbodhiḥ… atarkyāvacarā vi.va.169kha/1.58; dra. {rtog ge'i spyod pa ma yin pa/} {rtog ge'i yul ma yin pa/} rtog ge'i tshig|tarkapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{rtog ge'i tshig dang rtog ge med pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam…tarkapadam atarkapadam…akṣarapadam anakṣarapadam la.a.69ka/17. rtog ge'i yul ma yin pa|vi. atarkagamyam — {ci'i phyir zab mo rtog ge'i yul ma yin} gambhīraṃ kasmādatarkagamyam sū.a.133kha/7; dra. {rtog ge'i spyod pa ma yin pa/} {rtog ge'i spyod yul ma yin pa/} rtog ge'i rig pa|tarkavidyā, tarkaśāstram — ānvīkṣikī daṇḍanītistarkavidyārthaśāstrayoḥ a.ko.1.6.5; akṣapādādipraṇītatarkaśāstranāma a.vi.1.6.5. rtog can|= {rtog pa can/} rtog can mo|gaṇikā, veśyā śrī.ko.166kha \n rtog bcas|= {rtog pa dang bcas pa/} rtog bcas pa|= {rtog pa dang bcas pa/} rtog bcas shes pa|vikalpajñānam — {skyob pa kun mkhyen 'dod min te/} /{rtog bcas shes pa 'jug phyir ro//} sarvajña iṣyate nāpi vikalpajñānavṛttitaḥ \n ta.sa.122kha/1067. rtog chen|= {bya ra ba} caraḥ — {de nas ko sa la'i rgyal po gsal rgyal gyis bdag nyid kyi yul du rtog chen gyi mi kun tu bkye ste} atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ a.śa.31ka/27; {gzhan gyi rtog chen byas nas ni/} /{bdag gi lus la ci snang ba/} /{de dang de nyid phrogs byas nas/} /{khyod kyis gzhan la phan par spyod//} anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase \n tattadevāpahṛtyārthaṃ parebhyo hitamācara \n\n bo.a.8.159; cāraḥ — {nga'i rtog chen gyi mig bag med pa'i gnyid kyis ma log cing dri ma med pas brtag par bya'o//} vo drakṣyāmi vyavadhūtapramādanidreṇa vimalena cāracakṣuṣā jā.mā.63ka/72. rtog dang bcas|= {rtog pa dang bcas pa/} rtog dang bcas pa|= {rtog pa dang bcas pa/} rtog dang brtag pa spangs pa|vi. kalpyakalpavivarjitam — {dngos po rgyu las 'byung med pa/} /{rtog dang brtag pa spangs pa ste/} /{yod med phyogs las grol ba ni/} /{skye ba med par ngas bshad do//} ahetuvṛttiṃ bhāvānāṃ kalpyakalpavivarjitām \n sadasatpakṣanirmuktamanutpādaṃ vadāmyaham \n\n la.a.180kha/146; dra. {rtog dang brtag bya spangs pa/} rtog dang brtag bya spangs pa|vi. kalpyakalpanavarjitam — {so so rang rig yang dag nyid/} /{rtog dang brtag bya spangs pa ni/} /{rgyal sras rnams la bstan pa yin/} /{byis pa rnams la rnam gzhan bshad//} tattvaṃ pratyātmagatikaṃ kalpyakalpanavarjitam \n deśemi jinaputrāṇāṃ bālānāṃ deśanānyathā \n\n la.a.173kha/134; dra. {rtog dang brtag pa spangs pa/} rtog dang 'dres pa'i bdag nyid can|vi. kalpanāmiśritātmakaḥ, otmikā — {gsal ba thams cad lcags kyi ni/} /{thur ma dang 'dra rim pa dang /} /{'brel ba'i lus can dag tu snang /} /{rtog dang 'dres pa'i bdag nyid can//} ayaḥśalākākalpā hi kramasaṅgatamūrttayaḥ \n dṛśyante vyaktayaḥ sarvāḥ kalpanāmiśritātmikāḥ \n\n ta.sa.3kha/48. rtog dang 'brel ba'i bdag nyid can|vi. kalpanānugatātmakam {de dag gi ni mthus byung ba/} /{rtog dang 'brel ba'i bdag nyid can/} /{nying mtshams sbyor ba'i shes pa yis/} /{bsdus la zhen par byed pa yin//} tatsāmarthyasamudbhūtakalpanānugatātmakam \n pratisandhānavijñānaṃ samudāyaṃ vyavasyati \n\n ta.sa.4ka/58. rtog bdag nyid|= {rtog pa'i bdag nyid/} rtog ldan|1. nā. kalpaḥ, nṛpaḥ — {sangs rgyas bcom ldan 'das}…{mnyan yod na}…{bzhugs so//} {de'i tshe lho phyogs na rgyal po rtog ldan zhes bya ba rgyal po byed de} buddho bhagavān…śrāvastyāṃ viharati sma…tena khalu samayena dakṣiṇāpathe kalpo nāma rājā rājyaṃ kārayati a.śa.239ka/220 2. = {rtog pa dang ldan pa/} rtog ldan ngo bo|vaicakṣaṇyam — {smras pa rtog pa dang ldan de/} /{the tshom las ni 'jug pa yin/} /{de lta yin yang de la ni/} /{rtog ldan ngo bo nyams mi 'gyur//} ucyate saṃśayenaiva varttate'sau vicakṣaṇaḥ \n vaicakṣaṇyakṣatistasya na caivamanuṣajyate \n\n ta.sa.108kha/947. rtog ldan shes pa|= {rtog pa dang ldan pa'i shes pa} pā. parīkṣakajñānam — {de ltar rtog ldan shes pa ni/} /{gsum po spong bar mi byed do/} /{des kyang gnod pa ma skyes na/} /{gnod pa slar yang dogs mi bya//} evaṃ parīkṣakajñānatritayaṃ nātivarttate \n tataścājātabādhena nāśaṅkyaṃ bādhakaṃ punaḥ \n\n ta.sa.104kha/921; {gal te de lta na rtogs} ({rtog} ) {pa dang ldan pa'i shes pa gsum gyi nges pa dor bar bya ba yin te/} {shes pa dang po bzhin du gzhan la yang gnod par dogs par mi 'gyur ba'i phyir ro//} yadyevam, parīkṣakajñānatrayaniyamaṃ jahīhi, prathamajñānavadanyatrāpi bādhakasyā'śaṅkyamānatvāt ta.pa.242kha/957; dra. {rtog byed shes pa/} rtog pa|•kri. (varta.; saka.; {brtag pa} bhavi., {brtags pa} bhūta, {rtogs} vidhau) kalpati — {gzugs yin/}…/{byis pa nor ba rnams rtog go/} rūpaṃ kalpanti vai bālā bhrāntāḥ la.a.160kha/110; vikalpati — {byis pa rkyen gyis gang rtog pa/} /{de ni rnam par bzlog par bya//} yatra bālā vikalpanti pratyayaiḥ sa nivāryate \n\n la.a.89ka/36; samavasarati — {'di ltar de dag ni nges pa'i don la rtog pa ste} tathā hyete nītārthe samavasaranti śi.sa.132ka/127; kalpeti — {srid pa bar mar bsdu bar yang /} /{gang rtog de dag mi mkhas pa'o//} antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ \n\n la.a.118kha/65; vikalpeti — {byis pa 'jig rten sangs rgyas 'di zhes rtog/} bālā vikalpenti budha (buddha) śca lokaḥ la.a.159kha/108; prekṣate — {gang zhig gzhi 'dis sdug bsngal rtog pa} yaḥ prekṣate duḥkhamito nidānam vi.va.180ka/1.61; pratyavekṣate — {ji ltar de bzhin gshegs pa'i sku zag pa med pa ltar rang gi lus kyi chos nyid la yang de bzhin du rtog go//} yathā ca tathāgatakāye nāsravaḥ, sa tathā svakāyadharmatāṃ pratyavekṣate śi.sa.129ka/124; parīkṣate — {de la re zhig sdug bsngal gyi rgyu nyid dang por rtogs} ({rtog}) tatra tāvatprathamaṃ duḥkhahetumeva parīkṣate pra.a.101ka/109; mīmāṃsate — {des chos de dag thos nas kyang rjes la rang gi sems rtog par bzhag pas gcig pu dben pa na 'dug cing 'di ltar rtog go/} tāṃśca dharmān śrutvā svacittanidhyapatyā eko rahogata evaṃ mīmāṃsate da.bhū.198ka/20; paryanuyuṅkte— {de lta bu la gzhan dag gis/} /{ji lta bu zhig 'jig par rtog/} tadatra katamaṃ nāśaṃ pare paryanuyuñjate \n ta.sa.15ka/173; kalpayati — {kha cig ni}…{mya ngan las 'das par rtog go/} anye …mokṣaṃ kalpayanti la.a.128ka/74; vikalpayati — {ji ltar mu stegs byed rnams mya ngan las 'das par rtog la} yathā tīrthakarā nirvāṇaṃ vikalpayanti la.a.127kha/74; kalpyate — {'tshe ba ni lus dang mig la sogs pa la gnod pa'i phyir bdag 'di la 'tshe bar rtog ste} hiṃsā tu śarīracakṣurādīnāṃ vadhāt tasyātmanaḥ kalpyate ta.pa.193ka/103; {don rtogs pa gzhan du mi 'thad pas brjod par bya ba dang rjod par byed pa'i nus pa rtogs} ({rtog} ) {la} arthapratītyanupapattyā hi vācyavācakaśaktiḥ kalpyate ta.pa.154ka/761; parikalpyate — {ci ste mig gi rnam par shes pa'i rigs tha mi dad pa'i phyir gcig nyid du rtogs} ({rtog} ) {na} atha cakṣurvijñānajāterabhedādekatvaṃ parikalpyate ta.pa.45ka/539; prakalpyate — {rjes 'jug gis phongs las la ni/} /{gal te rgyur rtog} karmānvayadaridraṃ ca yadi hetuḥ prakalpyate \n ta.sa.28kha/305; \n\n•saṃ. 1. kalpaḥ — {dran rgyu rtog pa tsam rig brtan pa dag /myur} {du yon tan rgya mtsho'i pha rol 'gro/} smṛtigatimavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśu dhīraḥ \n\n sū.a.146kha/26; {smig rgyu la ni chur rtogs} ({rtog} ) {bzhin//} marīcyāntoyakalpavat pra.a.74ka/82; kalpanam — {rtog pa ni ngo bo nyid du rtog pa'o//} {rnam par rtog pa ni khyad par du rtog par rig par bya'o//} svabhāvakalpanaṃ kalpaḥ \n viśeṣakalpanaṃ vikalpo veditavyaḥ sū.a.254kha/173; {dbang phyug rtogs} ({rtog} ) {pa don med do//} vyarthamīśvarakalpanam pra.a.32kha/37; kalpanā — {rtog pa nyid du shes pa de nyid la yang rnam par mi rtog pa'i phyir ro//} tasyaiva ca kalpanājñānasyāvikalpanāt sū.a.140kha/17; {dbang phyug rtogs} ({rtog} ) {pa ni legs pa ma yin no//} neśvarakalpanā sādhvī pra.a.81ka/89; {smig rgyu la chur rtogs} ({rtog} )) {pa} marīcyāṃ toyakalpanā pra.a.74ka/82; parikalpanam — {mthong ba'i me rtogs} ({rtog} ) {pas gnod pa'i phyir ro//} dṛṣṭasya vahneḥ parikalpanena bādhanāt pra.a.114ka/121; {nus pa gcig nyid kyis brjod par 'dod pa'i don grub pa'i phyir nus pa du ma rtogs} ({rtog} ) {pa don med do//} ekayaiva ca śaktyā vivakṣitārthasya siddhatvādapārthakamanekaśaktiparikalpanam ta.pa.154ka/761; parikalpanā — {'on te der ni khyad par rtogs} ({rtog} ) {par byed pa ma yin te} atha tatra viśeṣaparikalpanā na kriyate pra.a.114ka/121; avakalpanā — {rtog pa mang ba} avakalpanābahulatā da.bhū.176ka/9; prakalpanā — {gal te 'bras bu sna tshogs ni/} /{mthong bas nus pa sna tshogs par/} /{rtogs} ({rtog} ) {na} kāryanānātvadṛṣṭeśca nānāśaktiprakalpanā \n yadi pra.a.117kha/125; kḶptiḥ — {de'i dngos po ni rgyu gzhan nyid do//} {de rtog pa ni rtog pa zhes tshig rnam par sbyar ro//} tadbhāvo'nyahetutā, tasyāḥ kḶptiḥ kalpaneti vigrahaḥ ta.pa.177kha/71; vikalpanam — {rang bzhin tsam la gnas pa la/} /{rten dang brten la sogs rtogs} ({rtog} ) {min//} svarūpe hi nimagnasya nādhārādivikalpanam \n\n pra.a.80kha/88; saṅkalpaḥ — {de yis rtog pas gsal byas pa'i/} / {gzugs brnyan lta bu la brten par//} sa saṅkalpasamudgīrṇaṃ pratibimbamivāśritām \n a.ka.104kha/10.55; vaikalpam — {'du shes rtog pa spangs pa} saṃjñāvaikalpavarjitāḥ la.a.118ka/64; saṅkalpanam — {gzugs la sogs par rtog pa dkyil 'khor gyi/} /{'khor lo bsgom pa goms par gyur pas ni/} /{grub pa 'jig rten pa dag 'grub 'gyur te//} rūpādisaṅkalpanairmaṇḍalacakrādibhāvanābhyāsaiḥ \n sidhyati laukikasiddhiḥ vi.pra.110kha/1, pṛ.6; prakalpanam — {ba lang min las log bdag de/} /{zhe na gcig la gcig brten 'gyur/} /{ba lang grub pas sel 'dod yin/} /{zhe na sel bar rtog pa brdzun//} sa cedagonivṛttyātmā bhavedanyo'nyasaṃśrayaḥ \n siddhaśced gaurapohārthaṃ vṛthā'pohaprakalpanam \n\n ta.sa.35kha/371 2. = {rnam par dpyod pa} vimarśaḥ — {'di ci zhig ces rtog pa skyes pa} kimidamiti samutpannavivimarśaḥ jā.mā.58kha/68; {'on te 'di lta bu'i rtogs} ({rtog} ) {pa la goms pas/} {bdag nyid kyis 'di ltar zin snyam du rtog pa skyes nas} uta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaḥ jā.mā.9kha/9; pratyavamarśaḥ — {bdag} ({cag} ) {gis de ma shes nas 'di lta bu mi brtan par byas so snyam ste/} {rtog pa skyes nas/} {byang chub sems dpa' la smras pa} tadaparijñāyāsmābhiścāpalakṛtamidamiti jātapratyavamarśo bodhisattvamuvāca jā.mā.113kha/132; {mtshungs par rtog pa'i shes pas gcig nyid du zhen pa'i phyir ro//} tulyapratyavamarśapratyayenaikatvādhyavasāyāt ta.pa.179ka/819; parāmarśaḥ — {yongs su bzung ba'i rnam pa'i cha gang kho na la rtog pa skyed par byed pa de nyid mngon sum du 'dod de} yatraivāṃśe yathā parigṛhītākāraparāmarśaṃ janayati, sa eva pratyakṣa iṣyate ta.pa.111ka/673; pratyavamarśanam — {gal te dran pa de khyad par ma bzung ba'i gzung ba'o zhes ma zhen pa de'i tshe ci zhig bzung zhes bya ba de lta bu yang spyi'i rnam pa gzung ba rtogs} ({rtog} ) {pas 'jug par mi 'gyur ro//} yadi hyanupalakṣitaviśeṣaṃ grāhyamapi sā smṛtirnādhyavasyet, tadā ‘ko'pi gṛhītaḥ’ ityevamapi sāmānyākāreṇa grāhyapratyavamarśane na pravartteta ta.pa.128kha/707; nirupaṇam — {de la 'dzin pa ni 'di sngon po nyid yin gyi ser po ni ma yin no zhes rtog pa'o//} tasyodgrahaṇaṃ nirūpaṇaṃ nīlametat, na pītamiti tri.bhā.151kha/41; prekṣā — {rtog pa sngon du gtong ba} prekṣāpūrvakārī vā.ṭī.52ka/4; {don byed pa don du gnyer ba rtogs} ({rtog} ) {pa dang ldan pa thams cad ni tshad ma'am tshad ma ma yin pa tshol na} arthakriyārthī hi sarvaḥ prekṣāvān pramāṇamapramāṇaṃ vā anveṣate he.bi.239ka/53; utprekṣā — {rtog pa'i bdag nyid rnam par rtog pa'i byed pa yin par ni myong ba nyid las nges pa yin no//} utprekṣātmakaṃ vikalpavyāpāramanubhavādadhyavasyanti nyā. ṭī.46kha/86 3. mīmāṃsā — {de la don ni rnam pa bzhis dpyod par byed de/} {bgrang ba dang 'jal ba dang rtog pa dang so sor rtog pas so//}…{rtog pa ni tshad mas rtog pa'o//} tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca…mīmāṃsā pramāṇaparīkṣā sū.a.190kha/88; parīkṣaṇam — {de la mngon du byed pa na rgyu rtogs} ({rtog} ) {pa yin pas de nyid bshad pa ni} tatra sākṣātkaraṇe hetuḥ parīkṣaṇam \n tadevāha pra.a.101ka/108; upaparīkṣā — {don sems pa dang rtogs} ({rtog} ) {par byed nus pa dang sangs rgyas kyi gsung rab la rigs pas rtogs pa dang ldan pas blo mi 'gyur ba dang ldan te} arthacintanāprativedhasamarthasya buddhavacane yuktyupaparīkṣāsahagatayā'vicalayā buddhyā bo.bhū.93kha/119; paritulanatā — {chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{thos pa'i don la rtogs} ({rtog} ) {pa dang}…{las yongs su dag pa'i ye shes} tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā…śrutārthaparitulanatā…karmapariśudghijñānamiti śi.sa.107kha/106 4. tarkaḥ — {tha dad shes pa sus mthong ba/} /{de dag rtog pa'i dbang mi 'gro/} ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ \n\n la.a.114ka/60; vitarkaḥ — {nyon mongs rtog pa spong} kliṣṭavitarkavarjanā sū.a.149ka/31; parivitarkaḥ — {tshe dang ldan pa shA ri'i bu'i de lta bu'i tshul gyis sems kyi rtog pa de sems kyis shes nas} āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya a.sā.3ka/2; vitarkaṇā — {rtog pa mang ba de 'ba' zhig ni thos pa dang sems pa la zhugs pa yin gyi/} {bsgom pa la zhugs pa ma yin te} vitarkaṇābahulāścetyanena kevalaṃ śrutacintāprayuktā na bhāvanāprayuktāḥ abhi.sa.bhā.73ka/101; ūhaḥ — {rtog ge pa dag ni rtog pa dang sel nus pa dag dang de bzhin gshegs pa'i gsung rab la brten nas bstan bcos phyin ci ma log par byed pa'o//} tārkikāstūhāpohasamarthāstathāgatapravacanasamāśrayeṇā'viparītaśāstrapraṇetāraḥ ma.ṭī.251kha/98 5. \n\n•pā. vitarkaḥ, dhyānāṅgabhedaḥ — {gang gi dbang du byas nas chos gzhan dag kyang yod bzhin du rtog pa la sogs pa kho na bsam gtan rnams la yan lag nyid du rnam par gzhag ce na} kiṃ punaradhikṛtya dhyāneṣu vitarkādaya evāṅgatvena vyavasthāpitāḥ satsvanyeṣu dharmeṣu abhi.sa.bhā.57kha/79; {rtog pa dang dpyod pa dang dga' ba dang bde ba dang sems rtse gcig pa nyid de/} {de lta na de dag ni yan lag lnga yin no//} vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā cetyetāni pañcāṅgāni abhi.bhā.69ka/1140 6. pratyavekṣaṇā — {'khrul pa byung ba la rtog pa la mkhas pa} skhalitapratyavekṣaṇākauśalyam bo.bhū.161ka/212; nirīkṣaṇā — {'khrul pa dag la rtog pa} skhaliteṣu nirīkṣaṇā sū.a.244ka/160 7. = {nye bar rtog pa} upalakṣaṇā — {bsgom pa gang zhe na/} {zhi gnas dang rab tu 'dzin pa dang btang snyoms kyi rgyu rnams yang dag par rtogs} ({rtog} ) {pa mngon du btang bas zhi gnas dang lhag mthong dang btang snyoms la goms par byed par dga' ba'o//} bhāvanā katamā ? śamathapragrahopekṣānimitteṣu samyagupalakṣaṇāpūrvikā śamathavipaśyanopekṣā'bhyāsaratiḥ bo.bhū.45ka/59; lakṣaṇā — {dbugs rngub dbugs 'byung dran pa ni/} /{bgrang dang rjes 'gro 'jog pa dang /} /{rtog pa dang} ({don} ) {ni bsgyur ba dang /} /{yang} ({yongs} ) {dag rnam pa drug tu 'dod//} gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttanā \n pariśudghiśca ṣaḍiyamānāpānasmṛtirmatā \n\n abhi.bhā.11kha/900 8. nitīraṇam — {gang chos thams cad la yang dag pa ji lta ba bzhin du rtog pa 'di ni de'i ye shes kyi pha rol tu phyin pa'o//} yadyathāvatsarvadharmajñānanitīraṇam, iyamasya jñānapāramitā da.bhū.231ka/37; nistīraṇam — {phung po dang khams dang skye mched rnam par dgod} ({pa khong du chud} ) {pas rtog pa'i bden pa yang rab tu shes so//} skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṃ prajānāti da.bhū.212kha/27; santīraṇā — {chos rnams la yang dag par rtog pa'i bzod pa la yang brten cing} dharmeṣu ca yā samyak santīraṇākṣāntimāgamya bo.bhū.44kha/57 9. jalpaḥ — {gzung ba dang 'dzin par rtog pas yongs su bsgoms}* {pa ni rtog pa'i yid la byed pa ste} grāhyagrāhakajalpaparibhāvito jalpamanaskāraḥ ma.bhā.22ka/5.16; {rtog med rnam par shes pa nyid/} /{dang po nyid du skye 'gyur zhing //} ajalpākāramevādau vijñānaṃ tu prajāyate \n ta.sa.28ka/298 10. = {cho ga} kalpaḥ, vidhiḥ — kalpe vidhikramau a.ko.2.7.39; vrīhibhiryajetetyevamādiviniyoganāmāni a.vi.2.7.39; {sngags la nyer mkho'i ming ci rigs/} {kal paH rtog pa/} {bi d+hiHcho ga} mi.ko.10kha 11. kalpaḥ, vedāṅgam — {rig byed kyi yan lag drug ste/} {bslab pa dang rtogs} ({rtog} ) {pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o//} aṅgāni vedānāṃ ṣaṭ śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994; \n\n•va.kā.kṛ. avakalpayamānaḥ — {sangs rgyas bcom ldan 'das rnams kyi chos kyi dbyings gcig gi tshul gyi ngo bo nyid la 'jug pa la ni rtog} dharmadhātunayasvabhāvāvatāratāṃ ca buddhānāṃ bhagavatāmavakalpayamānaḥ rā.pa.229ka/121; \n\n•vi. = {rtog pa can} kalpakaḥ — {sngon gyi mtha' la rtog pa rnams las rtag par smra ba rnams} pūrvāntakalpakānāṃ ca śāśvatavādinām abhi.sphu.93kha/770; \n\n• {rtogs pa} ityasya sthāne \n rtog pa sngon du gtang ba|vi. prekṣāpūrvakārī — {'di ltar rtog pa sngon du gtang ba rnams tshad ma nyid du nges pa la 'jug la} tathā hi, prekṣāpūrvakāriṇaḥ prāmāṇyaniścaye sati pravṛttyā bhavitavyam ta.pa.238kha/947; dra. {rtog pa sngon du gtong ba/} {rtog pa sngon du btang ba/} {rtog pa sngon du byed pa/} {rtog pa sngon du byed pa can/} rtog pa sngon du gtong ba|vi. prekṣāpūrvakārī — {rtog pa sngon du gtong ba 'jug par 'dod pa can thams cad ni lung ngam lung ma yin 'tshol bar byed kyi/} {phongs pas ni ma yin no//} sarva evāyamāgamamanāgamaṃ vā pravṛttikāmo'nveṣate prekṣāpūrvakārī, na vyasanena pra.vṛ.323ka/73; {de lta ma yin na byis pa dang smyon pa'i tshig bzhin du rtog pa sngon du gtong bas gzung bar mi bya bar 'gyur ro//} anyathā bālonmattapralāpavadagrāhyamidaṃ prekṣāpūrvakāriṇāṃ bhavet vā.ṭī.52ka/4; dra. {rtog pa sngon du btang ba/} {rtog pa sngon du gtang ba/} {rtog pa sngon du byed pa/} {rtog pa sngon du byed pa can/} rtog pa sngon du gtong ba nyid|prekṣāpūrvakāritā — {rtog pa sngon du gtong ba nyid ma yin pa} aprekṣāpūrvakāritā ta.pa.8ka/461. rtog pa sngon du gtong ba nyid ma yin pa|aprekṣāpūrvakāritā — {rtog pa sngon du gtong ba nyid ma yin par thal bar 'gyur ba ni gnod pa can gyi tshad ma'o//} aprekṣāpūrvakāritā prasaṅgo bādhakaṃ pramāṇamiti ta.pa.8ka/461. rtog pa sngon du btang ba|vi. prekṣāpūrvakārī — {des na rtog pa sngon du btang ba rnams rnam pa de lta bu'i lung nyid 'jug par rigs kyi gzhan las ni ma yin no snyam du bsams pa yin no//} ataḥ prekṣāpūrvakāriṇa evambhūtādevāgamāt pravṛttiryuktā, nānyata ityabhiprāyaḥ ta.pa.302kha/1063; dra. {rtog pa sngon du gtong ba/} {rtog pa sngon du gtang ba/} {rtog pa sngon du byed pa/} {rtog pa sngon du byed pa can/} rtog pa sngon du byed pa|vi. prekṣāpūrvakārī — {gang dgos pa dang bral ba de rtog pa sngon du byed pa rnams kyis brtsam par bya ba ma yin te} yat prayojanarahitaṃ tat prekṣāpūrvakāribhirnārabhyate vā.ṭī.51ka/3; dra. {rtog pa sngon du gtong ba/} {rtog pa sngon du byed pa can/} rtog pa sngon du byed pa can|vi. prekṣāpūrvakārī — {rig byed las ni rtog pa sngon du byed pa can su yang mi 'jug ste} na kaścit prekṣāpūrvakārī vedāt pravarttate pra.a.18kha/21; dra. {rtog pa sngon du gtong ba/} {rtog pa sngon du byed pa/} rtog pa can|= {rtog can} vi. 1. kalpakaḥ — {der rten shes pa'i snang ba gang /} /{don gyi gzugs brnyan rtog pa can/} /{don gyi bdag nyid min pa la/} /{don zhes bya bar nges pa yin//} tānupāśritya yajjñāne bhātyarthapratibimbakam \n kalpake'rthātmatā'bhāve'pyarthā ityeva niścitam \n\n ta.sa.37kha/391; {rtog can gyi zhes bya ba ni rtog pa dang bcas pa zhes bya ba'i tha tshig go/} (?) kalpaka iti vikalpake, savikalpa iti yāvat ta.pa.337kha/391 2. = {rtog ge pa} tārkikaḥ — {rtog pa can dang log pa mu stegs can dang bdud thams cad kyi dring la mi 'jog par 'gyur ba} aparapraṇeyāśca bhaviṣyanti sarvatārkikatīrthakarā (karamārā) ṇām la.a.113kha/60; {rtog can rtog ges nor ba'i phyir/} /{de srid yang dag mi mthong ngo //} tāvattattvaṃ na paśyanti tārkikāstarkavibhramāt la.a.161kha/112. rtog pa nyid|kalpanatā — {ji ltar rnam gzhag yid byed pas/} /{de rtog nyid du shes phyir dang /} /{de nyid la yang mi rtog phyir/} /{nges par 'byung bar shes par bya//} niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa \n tatkalpanatājñānādavikalpanayā ca tasyaiva \n\n sū.a.140ka/17. rtog pa thams cad yang dag spangs|vi. sarvasaṅkalpavarjitam — {lus la ye shes chen po gnas/} /{rtog pa thams cad yang dag spangs//} dehasthaṃ ca mahājñānaṃ sarvasaṅkalpavarjitam \n he.ta.2ka/2. rtog pa dang bcas|= {rtog pa dang bcas pa/} rtog pa dang bcas pa|= {rtog bcas} \n\n•vi. 1. savikalpaḥ — {rtog bcas rtog pa med pa'i yid/} /{cig car du ni 'jug phyir ram/} /{'jug pa myur phyir blun po dag /de} {dag la ni gcig tu zhen//} manaso yugapadvṛtteḥ savikalpāvikalpayoḥ \n vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati \n\n pra.vā.2.133; {rtog can gyi zhes bya ba ni rtog pa dang bcas pa zhes bya ba'i tha tshig go/} (?) kalpaka iti vikalpake, savikalpa iti yāvat ta.pa.337kha/391; savikalpakaḥ — {de lta bas na gang zhig khyad par dang 'brel pa 'dzin pa de ni rtog pa dang bcas pa zhes bya'o//} tasmād yadviśeṣaṇasambandhagrahaṇam, tat savikalpakamiti ta.pa.10ka/465; {shing ngo zhes bya sogs blo bzhin/} /{rtog dang bcas pa'i rnam shes 'gyur//} savikalpakavijñānaṃ bhaved vṛkṣādibodhavat \n\n ta.sa.47ka/464; {de la mngon sum gyis rang gi ngo bo log par rtogs pa ni rtog pa dang bcas pa'am mig la sogs pa shes pa med pa'i rang bzhin gyi mngon sum ni tshad ma'o zhes bya ba ste} tatra savikalpakamajñānasvabhāvaṃ vā cakṣurādikaṃ pratyakṣaṃ pramāṇamiti pratyakṣasvarūpavipratipattiḥ ta.pa.1ka/449; savikalpikā — {ci ste rtog pa dang bcas pa'am/} {'on te rtog pa med pa yin} kiṃ sā savikalpikā āhosvidavikalpikā ta.pa.98kha/647; savitarkaḥ — {rtog pa dang bcas shing dpyod pa dang bcas pa} savitarkaḥ savicāraḥ sū.a.191ka/89; vikalpākrāntaḥ — {rnal 'byor dbang phyug gi yid ni/} /{de ni rtog bral ma 'khrul yin/} /{de 'dzin na ni rtog bcas dang /} /{'khrul pa dang bcas thal bar 'gyur//} avikalpamavibhrāntaṃ tadyogīśvaramānasam \n vikalpavibhramākrāntaṃ tadgrahe ca prasajyate \n\n ta.sa.132kha/1128; \n\n•saṃ. = {rtog pa dang bcas pa nyid} sakalpanatvam — {'khrul pa'i phyir dang rtog bcas phyir/} /{de yis rtag nyid nges 'gyur min//} bhrānteḥ sakalpanatvācca nāto nityatvaniścayaḥ \n\n ta.sa.89ka/811. rtog pa dang bcas pa nyid|savikalpakatā — {gzhan du gzugs sgra} ({dri} ) {la sogs pa/} /{rtog pa dang bcas nyid du 'gyur//} kalpanāviraho'dhyakṣe na hi sā śabdavācyatā \n\n anyathā rūpagandhā (śabdā) deḥ savikalpakatā bhavet \n ta.sa.46ka/457. rtog pa dang bcas shing dpyod pa dang bcas pa|pā. savitarkaḥ savicāraḥ 1. manaskārabhedaḥ — {yid la byed pa bcu gcig}…{rtog pa dang bcas shing dpyod pa dang bcas pa}…{gus par bya ba yid la byed pa'o//} ekādaśa manaskārāḥ… savitarkaḥ savicāraḥ… satkṛtyamanaskāraśca sū.a.191ka/89 2. samādhibhedaḥ — {rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin} savitarkaḥ savicāraḥ samādhiḥ abhi.bhā.76ka/1163. rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin|pā. savitarkaḥ savicāraḥ samādhiḥ, samādhibhedaḥ — {yang ting nge 'dzin thams cad mdor bsdus te/} {mdo las rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin dang rtog pa med la dpyod pa tsam dang rtog pa yang med la dpyod pa yang med pa'i ting nge 'dzin dang ting nge 'dzin gsum du bka' stsal te/} punaḥ sarvasamādhīn saṅkalayya trayaḥ samādhayaḥ uktāḥ sūtre, ‘savitarkaḥ savicāraḥ samādhiḥ, avitarko vicāramātraḥ, avitarko'vicāraḥ’ iti abhi.bhā.76ka/1163. rtog pa dang ldan|= {rtog pa dang ldan pa/} rtog pa dang ldan pa|= {rtog ldan} \n\n•vi. 1. prekṣāvān — {de ni tha snyad 'dogs pa po rtog pa dang ldan pa rnams kyis de ltar rnam par gzhag par bya ba ma yin te} na tat tathā prekṣāvadbhirvyavahartṛbhirvyavasthāpyate ta.pa.8ka/461; {gal te 'di'i brjod par bya ba ma bstan na}…{rtogs} ({rtog} ) {pa dang ldan pa nyan pa la yang 'jug par mi 'gyur ba'i phyir} yadyabhidheyamasya na kathyeta…prekṣāvānna pravarttetāpi śrotum ta.pa.133kha/1; vicakṣaṇaḥ — {smras pa rtog pa dang ldan de/} /{the tshom las ni 'jug pa yin//} ucyate saṃśayenaiva varttate'sau vicakṣaṇaḥ \n ta.sa.108kha/947; prekṣāpūrvakārī — {rtog pa dang ldan pas dgos pa brjod par bya'o//} prayojanamevābhidhānīyaṃ prekṣāpūrvakāriṇā bhavet vā.ṭī.52ka/4 2. parīkṣakam — {de lta yin dang rtogs} ({rtog} ) {pa dang ldan pa shes pa gcig la yang ltos pa'i go skabs med na gsum lta smos kyang ci dgos} tatra caikasyāpi parīkṣakajñānasyāpekṣāvakāśo naiva sambhavatīti kiṃ punastrayāṇām ta.pa.242kha/956; \n\n•saṃ. = {rtog pa dang ldan pa nyid} prekṣāvattā — {blo ldan zhes bya ba ni rtog pa dang ldan pa'o//} budghimatteti prekṣāvattā ta.pa.192ka/100; vaicakṣaṇyam — {des na de lta na rtog pa dang ldan pa nyams par thal bar mi 'gyur te} tena vaicakṣaṇyakṣatirevaṃ sati nānuṣajyate ta.pa.238kha/947. rtog pa dang ldan pa'i shes pa|= {rtog ldan shes pa/} rtog pa dang bral|= {rtog pa dang bral ba/} rtog pa dang bral ba|= {rtog bral} \n\n•vi. kalpanāpoḍham — {mngon sum gyi mtshan nyid ni rtog pa dang bral zhing ma 'khrul ba yin la} ‘kalpanāpoḍhamabhrāntam’ iti hi pratyakṣalakṣaṇam ta.pa.176ka/811; kalpanārahitam — {rdzogs pa'i rim pa ni rtog pa dang bral ba ste} utpanna(niṣpanna)kramaḥ punaḥ kalpanārahitaḥ vi.pra.49ka/4.51; avikalpam — {rnal 'byor dbang phyug gi yid ni/} /{de ni rtog bral ma 'khrul yin//} avikalpamavibhrāntaṃ tadyogīśvaramānasam \n ta.sa.132kha/1128; \n\n•saṃ. = {rtog pa dang bral ba nyid} kalpanāpoḍhatvam — {de la mngon sum nyid rjes su brjod nas rtog pa dang bral zhing ma 'khrul pa nyid sgrub pa yin te} tatra pratyakṣamanūdya kalpanā'poḍhatvam, abhrāntatvaṃ ca vidhīyate nyā.ṭī.40ka/40. rtog pa dang mtshungs|= {rtog pa dang mtshungs pa/} rtog pa dang mtshungs pa|pā. (nyā.) vikalpasamaḥ — {rnam par rtog pa dang mtshungs pa ni chos mthun na yang khyad par brjod pa rtog pa dang mtshungs pa yin no//} vikalpasamaṃ tu ‘sādharmye'pi viśeṣoktirvikalpasamam’ pra.a.39kha/45. rtog pa dang mtshungs par mi ldan pa|vi. vitarkāsamprayuktam — {bsam gtan dang po kho na rtog pa dang mtshungs par mi ldan pa ni bsam gtan khyad par can yin te bsam gtan gyi khyad par yin pa'i phyir ro//} dhyānameva hi vitarkāsamprayuktaṃ dhyānāntaram, dhyānaviśeṣatvāt abhi.bhā.75kha/1162. rtog pa dang sel|ūhāpohaḥ, tarkavitarkaḥ — {rtog ge pa} rtog pa mdun du gtong bar byed pa can|vi. prekṣāpūrvakārī — {rtog pa mdun du gtong bar byed pa can 'bras bu med par nges par sbyor na ni rtogs} ({rtog} ) {pa dang ldan par mi 'gyur ro//} prekṣāpūrvakārī niṣphalaniyoge hi prekṣāvattā na syāt pra.a.7ka/8; dra. {rtog pa sngon du byed pa/} {rtog pa sngon du byed pa can/} {rtog pa sngon du gtong ba/} rtog pa rnam dag|vi. śuddhasaṅkalpaḥ — {ci phyir rtog pa rnam dag cing /} /{dran dang ye shes ldan pa yis/} /{sa yi mchog ni brjod byas te/} /{mkhas pas rnam par phye mi bshad//} kimarthaṃ śuddhasaṅkalpasmṛtijñānaguṇānvita \n samudīryottamā bhūmirna prakāśayase vibho \n\n da.bhū.170kha/3. rtog pa mang ba|avakalpanābahulatā — {byang chub sems dpa' ni}…{dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//}… {de dad pa la dbang bsgyur ba dang}…{rtog pa mang ba dang} bodhisattvaḥ …bhūyasyā mātrayā prayujyate sarvakuśalamūlasamudāgamāya \n sa śraddhādhipateyatayā…avakalpanābahulatayā da.bhū.176ka/9. rtog pa med|= {rtog pa med pa/} rtog pa med pa|= {rtog med} \n\n•vi. avikalpaḥ — {rtog bcas rtog pa med pa'i yid/} /{cig car du ni 'jug phyir ram/} /{'jug pa myur phyir blun po dag /de} {dag la ni gcig tu zhen//} manaso yugapadvṛtteḥ savikalpāvikalpayoḥ \n vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati \n\n pra.vā.2.133; nirvikalpaḥ — {rtog pa med pa'i ting nge 'dzin la gnas pa'i phyir} nirvikalpasamādhisthitatvāt ta.pa.275kha/1019; niṣkalpaḥ — {bsam med gnyis med rtog med pa/} /{dag gsal gnyen po'i phyogs nyid kyis//} acintyādvayaniṣkalpaśudghivyaktivipakṣataḥ \n ra.vi.79kha/11; akalpaḥ — {bsam gtan de ni rtog pa med rnam par rtog pa med g}.{yo ba med}…{thams cad du rjes su song ba} akalpaṃ tad dhyānamavikalpamaniñjanam …sarvatrānugataṃ ca la.vi.124ka/183; akalpanam — {de phyir dbang po'i shes pa 'di/} /{rtog pa med par gsal ba yin//} tasmādindriyavijñānamakalpanamidaṃ sphuṭam \n\n ta.sa.46ka/458; nirvikalpakaḥ — {de la dmigs pa'i shes pa yang /} /{rtog pa med pa nyid du nges//} tasmin vṛttaṃ ca vijñānaṃ niyataṃ nirvikalpakam \n\n ta.sa.47kha/473; avikalpikā — {ci ste rtog pa dang bcas pa'am/} {'on te rtog pa med pa yin} kiṃ sā savikalpikā ? āhosvidavikalpikā ta.pa.98kha/647; avitarkaḥ — {rtog pa med la dpyod pa tsam} avitarko vicāramātraḥ sū.a.191ka/89; atarkaḥ — {rtog med bsam gtan khyad par can zhes smos pa'i phyir ro//} atarkaṃ dhyānamantaramiti vacanāt abhi.sphu.301ka/1163; \n\n•saṃ. avikalpatvam — {yid dang dbang po'i shes pa ni/} /{rtog pa med par sgrub pa la/} /{bde sogs rigs pa gang yin pa/} /{rtog pa med par sgrub byed yin//} mānasendriyavijñānanirvikalpatvasādhane \n yo nyāyaḥ sa sukhādīnāmavikalpatvasādhakaḥ \n\n ta.sa.49ka/484; nirvikalpatvam — {yid dang dbang po'i shes pa ni/} /{rtog pa med par sgrub pa la/} /{bde sogs rigs pa gang yin pa/} /{rtog pa med par sgrub byed yin//} mānasendriyavijñānanirvikalpatvasādhane \n yo nyāyaḥ sa sukhādīnāmavikalpatvasādhakaḥ \n\n ta.sa.49ka/484. rtog pa med pa'i ting nge 'dzin|pā. nirvikalpasamādhiḥ — {rtog pa med pa'i ting nge 'dzin la gnas pa'i phyir 'di cung zad nye bar ston pa ni ma yin no//} naivāsāvupadiśati kiñcit, sarvadā nirvikalpasamādhisthitatvāt ta.pa.275kha/1019. rtog pa med la dpyod pa tsam|pā. avitarko vicāramātraḥ 1. samādhibhedaḥ — {yang ting nge 'dzin thams cad mdor bsdus te/} {mdo las rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin dang rtog pa med la dpyod pa tsam dang rtog pa yang med la dpyod pa yang med pa'i ting nge 'dzin dang ting nge 'dzin gsum du bka' stsal te/} punaḥ sarvasamādhīn saṅkalayya trayaḥ samādhayaḥ uktāḥ sūtre, ‘savitarkaḥ savicāraḥ samādhiḥ, avitarko vicāramātraḥ, avitarko'vicāraḥ’ iti abhi.bhā.76ka/1163 2. manaskārabhedaḥ — {yid la byed pa bcu gcig}…{rtog pa dang bcas shing dpyod pa dang bcas pa}… {gus par bya ba yid la byed pa'o//} ekādaśa manaskārāḥ…avitarko vicāramātraḥ … satkṛtyamanaskāraśca sū.a.191ka/89. rtog pa yang med la dpyod pa yang med pa|pā. avitarko'vicāraḥ, samādhibhedaḥ — {yang ting nge 'dzin thams cad mdor bsdus te/} {mdo las rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin dang rtog pa med la dpyod pa tsam dang rtog pa yang med la dpyod pa yang med pa'i ting nge 'dzin dang ting nge 'dzin gsum du bka' stsal te/} punaḥ sarvasamādhīn saṅkalayya trayaḥ samādhayaḥ uktāḥ sūtre, ‘savitarkaḥ savicāraḥ samādhiḥ, avitarko vicāramātraḥ, avitarko'vicāraḥ’ iti abhi.bhā.76ka/1163. rtog pa yid la byed pa|pā. jalpamanaskāraḥ — {gzung ba dang 'dzin par rtog pas yongs su bsgos pa ni rtog pa'i yid la byed pa ste/} {gzung ba dang 'dzin pa rnam par rtog pa de'i rten yin pas/} {'di ni yid la byed pa la phyin ci ma log pa'o//} grāhyagrāhakajalpaparibhāvito jalpamanaskārastasya grāhyagrāhakavikalpasyāśrayo bhavati, ityayaṃ manaskāre'viparyāsaḥ ma.bhā.22ka/5.16. rtog pa la spyod pa|vi. vikalpacaritaḥ — {dmigs pa la spyod cing rtog pa la spyod pa de dag la byang chub ga la yod} teṣāmārambaṇacaritānāṃ vikalpacaritānāṃ kuto bodhiḥ su.pa.29kha/9. rtog pa'i sgom pa|kalpabhāvanā — {de bzhin sems kyi 'od gsal rtog pa yi/} /{sgom pa'i thabs rnams dag gis mi mthong ste//} tadvaccittābhāso na dṛśyate kalpabhāvanopāyaiḥ \n\n vi.pra.110ka/1, pṛ.6. rtog pa'i rjes su byed pa|vitarkānuvidhānam — {'dir yang yang dag kun mkhyen la'ang /} /{smra ba nyid ni rtog pa yi/} /{rjes su byed pa yin snyam sems//} atrāpi ye pravaktṛtvaṃ vitarkānuvidhānataḥ \n sarvajñasyābhimanyante ta.sa.122kha/1067. rtog pa'i dra ba|kalpanājālam — {rtog pa'i dra ba ma lus pa/} /{spangs pa'i ye shes rgyun ldan pa'i/} /{de bzhin gshegs pa'i bstan pa ni/} /{lhun gyis grub par 'jug pa yin//} samastakalpanājālarahitajñānasantateḥ \n tathāgatasya vartante'nābhogenaiva deśanāḥ \n\n ta.sa.67kha/632. rtog pa'i bdag nyid|= {rtog bdag nyid} vi. vikalpātmā, vikalpasvabhāvaḥ — {ngu dang nu ma 'thungs sogs pa'i/} /{'bras bus de ni rtogs par 'gyur/} /{de yang thams cad rtog bdag nyid/} /{de dang ming ni rjes 'brel can//} ruditastanapānādikāryeṇāsau ca ganyate \n sa ca sarvo vikalpātmā sa ca nāmānuṣaṅgavān \n\n ta.sa.71ka/663; utprekṣātmakaḥ — {rtog pa'i bdag nyid rnam par rtog pa'i byed pa yin par ni myong ba nyid las nges pa yin no//} utprekṣātmakaṃ vikalpavyāpāramanubhavādadhyavasyanti nyā.ṭī.46kha/86; vyavasāyātmakam ma.vyu.4546. rtog pa'i bden pa|pā. nitīraṇasatyam — {de}…{phung po dang khams dang skye mched rnam par dgod} ({pa khong du chud} ) {pas rtog pa'i bden pa yang rab tu shes so//} saḥ… skandhadhātvāyatanavyavasthānānubodhānnistī (nnitī)raṇasatyaṃ prajānāti da.bhū.212kha/27. rtog pa'i yul ma yin pa|= {rtog yul ma yin pa/} rtog pa'i ye shes|pā. parāmarśacetaḥ — {de nyid rtog pa'i ye shes kyis rnam par gcod par byed pa'i phyir} tasyaiva ca parāmarśacetasā vyavacchedaḥ kriyate ta.pa.329ka/1126. rtog pa'i shes pa|pā. kalpanājñānam — {mngon sum ltar snang rnam pa bzhi/} /{rtog pa'i shes pa rnam gsum dang /} /{rten bslad pa las byung ba can/} /{rtog pa med pa gcig yin no//} trividhaṃ kalpanājñānamāśrayopaplavodbhavam \n avikalpakamekaṃ ca pratyakṣābhaṃ caturvidham \n\n pra.vā.2.288. rtog par 'gyur|kri. 1. vikalpyate — {kun tu brtags pa mi shes pas/} /{gzhan gyi dbang zhes rtog par 'gyur//} parikalpitaṃ hyajānānaiḥ paratantraṃ vikalpyate \n\n la.a.170ka/127; prakalpyate — {gang phyir byed pas rnam phye ba/} /{'dir ni dus rnams rtog par 'gyur//} kāritreṇa vibhāgo'yamadhvanāṃ yat prakalpyate \n\n ta.sa.65kha/617 2. kalpayiṣyati — {btags pa dngos po'i ngo bor ni/} /{rtog ge pa dag rtog par 'gyur//} prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ \n\n la.a.162ka/113 3. vyavasyet — {'jig rten yang ji ltar na sdug bsngal gyi tshor ba la rnam pa gsum du rtog par 'gyur} loko'pi ca kathaṃ duḥkhāṃ vedanāṃ trividhāṃ vyavasyet abhi.bhā.5kha/883. rtog par byed|= {rtog byed} \n\n•kri. kalpati — {rgyu dang rkyen rnams tshogs pa las/} /{byis pa 'byung bar rtog par byed//} hetupratyayasāmagryā bālāḥ kalpanti saṃbhavam \n la.a.160kha/110; kalpeti — {byis pa brtags la rtog par byed//} bālāḥ kalpenti kalpitam la.a.177kha/140; utprekṣate — {'di ltar don lkog tu gyur pa rnam par rtog pa na bdag nyid rtog par byed kyi/} {mthong ba ni ma yin no zhes} tathāhi parokṣamarthaṃ vikalpayanta utprekṣāmahe na tu paśyāma iti nyā.ṭī.46kha/86; kalpayati — {sems can rnams kyis grub pa tsam/} /{dge dang mi dge rtog par byed//} sattvānāṃ siddhiyā(mā)traṃ tu kalpayanti śubhāśubham \n\n ma.mū.195kha/208; {gang dag mthong ba'i don spangs nas/} /{ma mthong gzhan ni rtog byed pa//} dṛṣṭamarthaṃ vidhūyānyadadṛṣṭaṃ kalpayanti ye \n\n pra.a.122kha/131; parikalpayati — {ji ltar khyod rtog par byed pa de ltar ni 'jig rten du ma mthong ngo //} yathā hi bhavān parikalpayati na tathā loke dṛṣṭam pra.pa.52ka/63; prakalpayati — {spyi dang khyad par gyi tha snyad dag yul tha dad par rtogs} ({rtog} ) {par byed do//} sāmānyaviśeṣavyavahārayorviṣayabhedaṃ prakalpayanti ta.pa.11ka/467; paryālocayati — {'on te 'khor ba pa de nyid rtog par mi byed do zhe na} athaitadeva na paryālocayati saṃsārī pra.a.146kha/156; tīrayati — {gang gi tshe sems par byed/} {rtog par byed/} {'jal bar byed/} {nye bar rtog par byed pa de'i tshe na ni yongs su btsal ba'i rjes su zhugs pa yin no//} yadā punaścintayati tīrayati tulayatyupaparīkṣate, tadā paryeṣaṇānucaritā bhavati śrā. bhū.142ka/368; kalpyate — {de lta bas na rjes su dpag pa dang bral yang de ni byed pa por rtogs} ({rtog} ) {par byed do//} tasmādanumānavihīno'pi sa karttā kalpyate ta.pa.132kha/715; vikalpyate — {brtags pa sna tshogs snang ba yang /} /{gzhan gyi dbang gis rtog par byed//} kalpitaṃ hi vicitrābhaṃ paratantraṃ vikalpyate la.a.170ka/127; parikalpyate — {rjes brtse 'thad ma yin/} /{gang dang 'brel bar gyur pa las/} /{'di ni 'byin pa por rtog byed//} nopapadyate \n anukampāpi yadyogāddhātā'yaṃ parikalpyate \n\n ta.sa.7kha/97; ({ma} ) {mthong ba ji ltar rtogs} ({rtog} ) {par byed} adṛṣṭaṃ kathamiva parikalpyate pra.a.110ka/117; prakalpyate — {'di la 'brel pa gzhan yod par/} /{rtog par byed pa ma yin nam//} sambandhāntarasadbhāve nanu cāsau prakalpyate \n\n ta.sa.29kha/313. rtog par byed pa|= {rtog par byed/} rtog par byed pa nyid|utprekṣitatvam — {gang gi phyir mngon sum gyi stobs kyis byung ba'i zhen pas ni don mthong ba nyid du zhen par byed kyi/} {rtog par byed pa nyid du ma yin no//} yasmāt pratyakṣabalotpannenādhyavasāyena dṛśyatvenārtho'vasīyate notprekṣitatvena nyā.ṭī.46kha/85. rtog par byed par 'gyur|kri. utprekṣiṣyate — {'o na skyes pa rnams rang nyid rtogs} ({rtog}) {par byed par 'gyur ro zhe na} tarhi svayamevotprekṣiṣyante ta.pa.169ka/794. rtog par mdzad|kri. kalpayati — {yang dag par rdzogs pa'i sangs rgyas kyang}…{rtog par mi mdzad} samyaksaṃbuddhaḥ …na kalpayati ra.vi.78kha/9; parīkṣate — {lung dang rigs pas rnam dpyod pa/}…/{sdug bsngal rgyu}…{rtogs} ({rtog} ) {par mdzad//} yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate pra.a.101ka/108; dra. {brtag pa mdzad/} rtog par bzhag pa|nidhyaptiḥ — {des chos de dag thos nas kyang rjes la rang gi sems rtog par bzhag pas gcig pu dben pa na 'dug cing 'di ltar rtog go/} tāṃśca dharmān śrutvā svacittanidhyaptyā eko rahogata evaṃ mīmāṃsate da.bhū.198ka/20. rtog pas bkod|= {rtog pas bkod pa/} rtog pas bkod pa|vi. kalpanāracitam — {de yang mi 'thad de/} {rtogs} ({rtog} ) {pas bkod pa tsam ni sgrub par byed pa ma yin pa'i phyir ro//} tadapyayuktam \n kalpanāracitamātrasyāsādhanatvāt pra.a.35kha/41. rtog pas dpyad|= {rtog pas dpyad pa/} rtog pas dpyad pa|vi. kalpanāracitam — {bram ze gcer bu ser skya pas/} /{rtog pas dpyad pa nyid du ni/} /{sna tshogs su ni brjod pa na/} /{ci zhes phul du byung ba smras//} kalpanāracitasyaiva vaicitryasyopavarṇane \n ko nāmātiśayaḥ prokto vipranirgranthakāpilaiḥ \n\n ta.sa.65ka/611; dra. {rtog pas sbyar ba/} rtog pas sbyar|= {rtog pas sbyar ba/} rtog pas sbyar ba|vi. kalpanāracitam — {des na'ang bag chags dbye ba yis/} /{phye ba'am yod pa'i dngos nyid du'ang /} /{rtog par byed cing sel ba rnams/} /{rtog pas sbyar ba rnams bzhin no//} tataśca vāsanābhedād bhedaḥ sadrūpatāpi ca \n prakalpyate hyapohānāṃ kalpanāraciteṣviva \n\n ta.sa.40kha/414; dra. {rtog pas dpyad pa/} rtog dpyod|1. vicāraḥ — {rmongs pas nyer bcom rtog dpyod dang bral} mohopahatā vicārarahitāḥ a.ka.99ka/64.137; {rtog dpyod dag gis ma gzir la//} vicārairakadarthitam \n a.ka.360ka/48.31 2. kutūhalam — {skye bo rtog dpyod can rnams kyis kyang} kautūhalinā ca janena jā.mā.96ka/110 3. = {rtog pa dang dpyod pa} tarkacārau — {rtog dpyod dang /} /{dga' ba bde dang ting 'dzin rnams//} tarkacārau ca prītisaukhyasamādhayaḥ \n abhi.ko.8.7; {rtog dpyod bcas pa} savitarkavicāraḥ abhi.ko.8.23. rtog dpyod can|vi. kautūhalī — {skye bo rtog dpyod can rnams kyis kyang de cho rigs btsun pa las rab tu byung bar shes nas de na 'jig rten pa rnams kyis bkur sti cher byas par gyur to//} kautūhalinā ca janena samupalabdhakulapravrajyākramaḥ suṣṭhutaraṃ lokasammatastatrābhūt jā.mā.96ka/110. rtog dpyod bcas|= {rtog dpyod bcas pa/} rtog dpyod bcas pa|pā. savitarkavicāraḥ, samādhiviśeṣaḥ — {de man chad rtog dpyod bcas pa'i/} /{ting nge 'dzin} savitarkavicāro'dhaḥsamādhiḥ abhi.ko.8.23; {bsam gtan khyad par can de man chad kyi ting nge 'dzin} …{rtog pa dang bcas shing dpyod pa dang bcas pa yin no//} tasmād dhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ abhi.bhā.76ka/1163; = {rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin/} rtog dpyod pa|= {bya ra ba} apasarpaḥ, cāraḥ — yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ \n cāraśca gūḍhapuruṣaḥ a.ko.2.8.13; apacchannaḥ san sarpati caratīti apasarpaḥ a.vi.2.8.13; dra. {rtog chen/} {rtog mi ba/} rtog byed|•saṃ. 1. kalpanā — {gal te mthong ba'i rgyu spangs nas/} /{ma mthong ba ni rtog byed na//} kāraṇaṃ dṛṣṭamutsṛjya yadyadṛṣṭasya kalpanā \n pra.a.113ka/121 2. prekṣākriyā — {'on te 'di sdig la 'jug par byed pa ni de'i las kyis byin gyis brlabs pa nyid do zhe na/} {de lta yin na rtogs} ({rtog} )) {par byed pa nyams so//} atha pāpe pravarttayati tatkarmādhiṣṭhita evāsau tathā sati prekṣākriyāhāniḥ pra.a.32ka/37; \n\n•pā. īkṣaṇikā — {rtog byed ces bya ba'i rig sngags gang gis na pha rol gyi sems shes pa yang yod mod kyi} īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti abhi.bhā.62kha/1115; \n\n•vi. parīkṣakaḥ — {rtog byed shes pa gsum} parīkṣakajñānatrayam ta.sa.109kha/956; \n\n•kri. = {rtog par byed/} rtog byed pa|= {rtog par byed/} rtog byed shes pa|parīkṣakajñānam — {des na rtog byed shes pa gsum/} /{ci phyir 'dir ni brjod pa yin//} ataḥ parīkṣakajñānatrayamatra kimucyate \n ta.sa.109kha/956; dra. {rtog ldan shes pa/} rtog bral|= {rtog pa dang bral ba/} rtog bral ba|= {rtog pa dang bral ba/} rtog mi 'gyur|kri. na prakalpyate — {des na dus kyi rnam dbye 'di/} /{de yi dbang gis rtog mi 'gyur//} tataścādhvavibhāgo'yaṃ tadvaśānna prakalpyate \n ta.sa.65kha/619. rtog mi nus pa|vi. atarkyaḥ ma.vyu.2919. rtog mi ba|= {bya ra ba} praṇidhiḥ, cāraḥ — yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ \n cāraśca gūḍhapuruṣaḥ a.ko.2.8.13; pareṣu svāminā prakarṣeṇa nidhīyate praṇidhiḥ a.vi.2.8.13; dra. {rtog chen/} {rtog dpyod pa/} rtog med|= {rtog pa med pa/} rtog med rnam pa|vi. ajalpākāram — {rtog med rnam pa'i shes pa nyid/} /{dang po nyid du skye 'gyur zhing /} /{de nas brda rnams yid byed la/} {de las de dran} ajalpākāramevādau vijñānaṃ tu prajāyate \n tatastu samayābhogastasmāt smārttam ta.sa.28ka/298. rtog med pa|= {rtog pa med pa/} rtog yas|sadamaḥ, saṃkhyāviśeṣaḥ ma.vyu.7748; dra. {rtag yas/} {rtogs yas/} rtog yul ma yin|= {rtog yul ma yin pa/} rtog yul ma yin pa|vi. kalpāpagatam — {phra la shes dka' drang srong chen po'i lam/} /{mi rtog rtog yul ma yin lta bar dka'//} (?) sūkṣmaṃ durājñeyapadaṃ maharṣiṇāmakalpakalpāpagataṃ suduḥspṛśam \n da.bhū.174ka/7. rtog las byung|= {rtog las byung ba/} rtog las byung ba|vi. kalpajam — {gzhan rtog las byung chags pa bzhin/} /{de yi 'bras bu la ltos min//} tatkāryaṃ vā yadā'dṛśyamanyakalpajarāgavat \n ta.sa.120kha/1043; {yang dag min rtogs} ({rtog} ) {las byung} abhūtakalpajaiḥ ra.vi.97kha/43. rtogs|•kri. 1. (saka.; avi.) \ni. (varta.) vetti — {de'i 'og tu don gyis go bas gnyis la brten pa'i nus pa rtogs} tataśca paścādarthāpattyā dvayāśritāṃ…śaktiṃ vetti ta.pa.197kha/861; aveti — {ji ltar yi ger chags pa rnams/} /{nga yi de bzhin nyid mi rtogs//} akṣarasaṃsaktāstattvaṃ nāventi māmakam la.a.185ka/154; budhyati — {de dag rtog pa tsam yin par/} /{gang gis rtogs pa de 'grol lo//} kalpanāmātramevedaṃ yo budhyati sa mucyati la.a.159ka/107; vidhyati — {rab kyi rtsal gyis rnam par gnon pa gang 'di lta bu'i shes rab dang ldan pas nges par rtogs pa des ni khams gsum rtogs so//} yaḥ suvikrāntavikrāmin evaṃrūpayā prajñayā samanvāgato vidhyati, sa traidhātukaṃ vidhyati su.pa.25ka/4; pratividhyati — {rtogs zhes bya ba ni mngon du byed ces bya ba'i tha tshig ste} pratividhyatīti sākṣātkarotītyarthaḥ ma.ṭī.238ka/77; avagacchati — {gtan tshigs la sogs rtogs zhes bya ba dang 'brel to//} hetvādīnavagacchatīti sambandhaḥ ta.pa.40ka/528; ṛcchati — {bdag nyid rtogs pa de shes pa ni ma yin te} na tu svayamātmānamṛcchati pratipadyate ta.pa.117kha/686; pratyeti — {ji ltar rjes su dpag pas de 'das pa dang ma 'ongs pa la sogs pa nyid du rtogs pa} yathā tadanumānamatītānāgatāditvena pratyeti pra.a.106kha/114; {der ni slu ba'i phyir tshad ma ma yin pa nyid du rtogs pa yin no//} tatra visaṃvādādaprāmāṇyaṃ pratyeti ta.pa.249ka/972; avasyati — {de'i tshe glen pa de ni shing sha pa ring po nyid shing sha pa tha snyad kyi rgyu mtshan ma} (?) {yin par rtogs pa} (?) tadāsau jāḍyācchiṃśapāyā uccatvamapi vṛkṣavyavahārasya nimittamavasyati nyā.ṭī.51ka/106; budhyate — {de ni yul de na gnas pa'i du ba'i rtags de nyid kyis gang gi tshe me de nyid dus gzhan du rtogs} sa taddeśasthena tenaiva dhūmādinā liṅgena tamevāgniṃ kālāntareṇa yadā budhyate ta.pa.35ka/517; avabudhyate — {don gyis go bas rtogs so//} arthāpattyā'vabudhyante ta.pa.197kha/861; ta.pa.247ka/209; prapadyate — {rjes su brjod phyir des na 'di/} /{rang nyid kyis don rtogs ma yin//} anuvādānna tenāsau svayamarthaṃ prapadyate \n\n ta.sa.53kha/522; pratipadyate — {gang gi tshe rang nyid don rtogs pa} yadā svayamevārthaṃ pratipadyate pra.a.6ka/8; {zhing pas 'bras bus sa bon dang sa bon gyis 'bras bu rtogs pa lta bu} yathā kārṣakaḥ phalena bījaṃ pratipadyate, bījena vā phalam abhi.sphu.275kha/1101; pratīyate — {brjod par 'dod pa de yang de'i 'bras bu yin pa'i phyir tshig las rtogs kyi} sā ca vivakṣā tatkāryatvād vacanāt pratīyate ta.pa.45kha/540; gamayati — {don dang 'brel ba kho nas don rtogs kyi/} {sgras ni ma yin no//} {don dang 'brel ba med pa'i phyir ro//} tathā hi artha eva pratibandhārthaṃ gamayati, nābhidhānam; arthapratibandhavikalatvāt vā.ṭī.99ka/59; pratyāyayati — {nga ni gzhan la ma zhugs so zhes rtogs pa yin te} anyatrāhanna pravṛttamiti…pratyāyayati pra.a.159kha/173; vibhāvayati — {smra ba po 'di bdag nyid kyis rtogs pa yang ma yin te} nāpi svayaṃ vaktā vibhāvayati ta.pa.204ka/877; gamyate — {dbang po yis ma rtogs pa ni ma yin nam zhes bya ba la/} {'on kyang rtogs pa kho na'o//} gamyante nendriyairiti \n api tu gamyanta eveti ta.pa.13ka/472; avagamyate — {ji ltar ni ji bzhin du'o//} {de dag gi dbye ba'i khyad par shes pa ni rtogs pa'o//} yadvadyathā tayorbhedo viśeṣaḥ pratīyate avagamyate bo.pa.51kha/12; {mtho ris 'dod pas mchod sbyin bya'o zhes bya ba'i tshig 'di las mtho ris 'byung ngam mi 'byung snyam pa'i the tshom kyis rtogs pa ma yin te} na ca svargakāmo yajetetyato vacanāt sandigdhamavagamyate—bhavati vā svargaḥ, na vā bhavatīti ta.pa.42ka/533; adhigamyate — {gang gis dang gang rtogs pa} yena yadadhigamyate ra.vi.84ka/19; vedyate — {ji ltar de yi bdag nyid lus/} /{gzhan dag gis ni gsal bar rtogs//} tādātmye hi yathā kāyo vispaṣṭaṃ vedyate paraiḥ \n ta.sa.69kha/655; pravedyate — {sems kyis dpyod sogs dus su yang /} /{de ni rnam par gsal bar rtogs//} cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate \n ta.sa.45ka/450; prajñāyate — {gtan 'bar ba med par rtogs pa'o//} atyantamanujjvalanaṃ prajñāyate ra.vi.99kha/46; īkṣyate — {tshogs las gzhan pa'i gcig po ni/} /{'gas kyang rtogs pa yod ma yin//} samudāyāt parastveko naiva kenacidīkṣyate pra.a.19ka/22; ūhyate — {des na ci phyir der brten pa/} /{tshu rol mdzes min cis mi rtogs//} tatrāśritaṃ kutastena nehāśobhanamūhyate \n\n pra.a.51kha/59; avadhāryate — {rig sngags la sogs dpe rnams kyis/} /{sems ni rtogs par mi nus te//} vidyādibhiśca dṛṣṭāntaiścittaṃ naivāvadhāryate \n la.a.187ka/157; upalakṣyate — {byed pa gzhan dang gzhan mi 'dra ba gzhan ni 'ga' yang rtogs pa ma yin pa} na kadācidaparāparavilakṣaṇavyāpārarūpatā paropalakṣyate pra.a.28kha/33; vibhāvyate — {de yi brtul zhugs la sogs kyi/} /{nges pa tshul 'chos nyid du rtogs//} vratādiniyamastasya dambha eva vibhāvyate \n a.ka.80ka/8.9 \nii. (vidhau) = {rtogs shig} īkṣeta — {gzhan kha cig gis gzhung ngam don 'di mthong zhing rtogs na} kaścidanyaḥ paśyedīkṣeta enaṃ granthamarthaṃ vā bo.pa.45ka/4; avekṣatām — {so sor rtogs shig} pratyavekṣasva śrā.bhū.23kha/57; nirīkṣatām — {lam der bzhud nas rtogs shig} gatvā ca mārgaṃ nirīkṣasva kā.vyū.223ka/285; āgamitaṃ kuru — {legs par rtogs shig} svāgamitaṃ kuru vi.va.212kha/1.87 2. ({rtog pa} ityasyāḥ vidhau) = {rtogs shig} vikalpayet — {lus dang longs spyod gnas 'dra bar/} /{srid pa gsum la ma rtogs shig/} dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpyet la.a.171kha/130; prakalpayet — {cha shas med pa'i dngos po yi/} {nus pa phyi nas su zhig rtogs//} ko hyanaṃśasya vastunaḥ \n…śaktiṃ paścāt prakalpayet \n\n ta.sa.103ka/908; upaparīkṣeta — {sad nas ji 'di bden nam/} {'on te brdzun snyam du rtog//} pratibuddhaśca sannevamupaparīkṣeta, ‘kimidaṃ satyamuta mithyā’ iti la.a.140kha/87; \n\n• = {rtogs pa/} rtogs dka'|= {rtogs par dka' ba/} rtogs dka' ba|= {rtogs par dka' ba/} rtogs 'gyur|= {rtogs par 'gyur/} rtogs 'gyur ba|= {rtogs par 'gyur/} rtogs 'gyur min|kri. nāvagamyate — {yul yang legs par byed pa na/} /{des na gcig la legs byas yin/} /{mi yi nus pa tha dad phyir/} /{thams cad kyis ni rtogs 'gyur min//} viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ \n naraiḥ sāmarthyabhedācca na sarvairavagamyate \n\n ta.sa.80kha/745. rtogs 'gro|gatiḥ, saṃkhyāviśeṣaḥ ma.vyu.7800, 7930, 8026; mi.ko.21ka \n rtogs 'gro chen po|mahāgatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8027; mi.ko.21ka \n rtogs brjod|= {rtogs pa brjod pa/} rtogs ldan|= {rtogs pa dang ldan pa/} rtogs ldan pa|= {rtogs pa dang ldan pa/} rtogs pa|•saṃ. 1. = {shes pa'am rig pa} adhigamaḥ — {gzhal bya rtogs pa ni tshad ma la rag las pa yin la} pramāṇādhīno hi prameyādhigamaḥ pra.a.2ka/3; {phyi rol gyi don gyi gzhal bya la yul rtogs pa ni tshad ma'i 'bras bu yin la} bāhye'rthe prameye viṣayādhigamaḥ pramāṇaphalam ta.pa.20ka/487; avagamaḥ — {rtogs brten nas/} /{de nyams pa ni mi 'grub} taddhānirasiddhā'vagamaṃ prati ta.sa.101kha/894; {rtogs pa las zhes bya ba ni 'brel ba rtogs pa la'o//} avagamaṃ pratīti sambandhāvabodhaṃ prati ta.pa.212ka /894; anugamaḥ — {de bzhin du rtogs pa'i phyir ro zhes bya ba ni ji ltar chos shes pas sdug bsngal la sogs pa'i bden pa la sdug bsngal la sogs pa'i rnam par rtogs shing yongs su shes pa kho na bzhin du} tathaivānugamāditi yathaiva dharmajñānenānugataṃ parijñātaṃ duḥkhādisatyaṃ …tathaiva abhi.sphu.175kha/924; upagamaḥ — {sems can rnams la sems mnyam pa nyid ni bdag dang gzhan mnyam pa nyid du rtogs pa'i phyir ro//} sattveṣu samacittatā ātmaparasamatopagamāt sū.a.140kha/17; gatiḥ — {mngon sum ni mngon du rtogs pa'o//} sākṣād gatirhi pratyakṣam pra.a.21kha/25; adhigatiḥ — {yul rtogs pa} viṣayādhigatiḥ ta.sa.49kha/487; avagatiḥ — {yul rtogs pa} viṣayāvagatiḥ ta.pa.20kha/488; bodhaḥ — {de yi 'og tu ji lta bar/} /{rtogs pa'i rjes su 'jug pa ste//} yathābodhānuvṛttiśca tadūrdhvam sū.a.228kha/139; avabodhaḥ — {de ni yang dag pa ji lta ba bzhin du rtogs pa'i phyir gzhi rtogs pa yin no//} sa hi yathābhūtāvabodhād vastvavabodhaḥ sū.a.211kha/115; {rtogs pa rnam pa gsum gyi dbang du byas pa'i phyir te/} {smras pa'i don rtogs pa dang dngos po'i mtha' rtogs pa dang yang dag pa ji lta ba bzhin du rtogs pa'o//} trividhamavabodhamadhikṛtya bhāṣitārthāvabodhaṃ vastuparyeṣaṇatāvabodhaṃ yathābhūtāvabodhaṃ ca śrā.bhū.135ka/370; vibodhaḥ — {don rtogs pas} arthavibodhataḥ sū.a.142ka/19; saṃbodhaḥ— {nor ba rang gi sems rtogs na/} /{'jug pa med cing ldog pa med//} bhrāntiḥ svacittasaṃbodhānna pravartate na nivartate la.a.168ka/123; pratibodhaḥ — {de dag tshad ni med phyir dang /} /{tshegs chen yun ring rtogs pa'i phyir//} tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ abhi.a.4.9; {chos la bdag med pa rtogs pa'i phyir} dharmanairātmyapratibodhāt sū.a.140ka/17; anubodhaḥ — {de phyir 'gro ba rtogs pas nga sangs rgyas//} tenāsmi buddho jagato'nubodhāt sa.pu.20kha/32; pratipattiḥ — {rang gi don rtogs pa gang yin pa de 'di nyid nges pa rnams kyi nges pa yin no//} iyameva hi niścayānāṃ svārthapratipattiryattanniścayanaṃ nāma ta.pa.163ka/46; {'bad pa thams cad ni chos can rtogs par bya ba'i don du yin na} dharmipratipattyartho hi sarvaḥ prayāsaḥ ta.pa.41kha/531; pratītiḥ — {sgra las mjug thogs su don rtogs par 'gyur ba} śabdādanantaramarthapratītirbhavati ta.pa.206ka/880; pratyayaḥ— {nga sad do snyam du rtog} ({rtogs} ) {pa ni rmi lam du yang skye bas} prabuddho'hamiti pratyayaḥ svapne'pi bhavati pra.a.63kha/72; {don rtogs pa ste don shes pas/} {thob pa ste grub pa ni don rtogs thob pa'o//} arthapratyayāt arthapratīteḥ, āpannaṃ siddham arthapratyayāpannam ta.pa.160ka/773; jñānam — {'jig rten pa'i rtogs pa} laukikajñānam ra.vi.78kha/9; vittiḥ — {gal te don rtogs bya ba byed/} /{shes pa nyid du mi rtogs pas//} vyāpṛtaṃ hyarthavittau ca nātmānaṃ jñānamṛcchati \n ta.sa.73kha/685; buddhiḥ — {'jig rten rjes 'brang med par ni/} /{rig byed las rtogs med phyir min//} na lokānanusāreṇa vedād buddherasambhavāt \n\n pra.a.8ka/10; pratipat — {rnam pa las gzhan rtogs med pa//} prakārāt pratipatparā na pra.a.155kha/169; samvit — {bde sogs rtogs pa'i rang bzhin ni/} /{srog chags rnams la skye bar 'gyur//} prabodharūpā jāyante prāṇināṃ sukhasaṃvidaḥ pra.a.68ka/76; vyutpattiḥ — {dngos su ni brjod par bya ba'i rang gi ngo bo rtogs pa nyid de'i dgos pa'o//} paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam bo.pa.43kha/2; anvayaḥ — {nus pa yang ni rtogs par dka'//} sāmarthyañca duranvayaḥ pra.a.43ka/49; prativedhaḥ — {rtogs par dka' ba} duṣprativedhaḥ rā.pa.250kha/152; khyātiḥ — {sgra rnams ni ngo bo nyid kyi don dang ldan pa ma yin gyi brda las yin te/} {de las don rtogs pa'i phyir lus kyi brda la sogs pa lta bu'o//} na hi śabdāḥ prakṛtyā'rthavantaḥ, samayāttato'rthakhyāteḥ kāyasaṃjñādivat pra.vṛ. 325ka/75; bodhanam — {sangs rgyas pa sogs ngag gi ni/} /{rig byed nye rig byed yan lag /nying} {lag sogs don rtogs snang min/} /{de la kun mkhyen ji ltar yod//} na ca vedopavedāṅgapratyaṅgādyarthabodhanam \n buddhāderdṛśyate vākyaṃ sa sarvajñaḥ kathaṃ mudhā \n\n ta.sa.114kha/994; avabodhanam — {thams cad mkhyen pa shes par byed pa las rtag pa'i lung gi don rtogs pa mchog nyid du 'dod do//} nityasyāgamasya sarvajñajñāpanāt sakāśād varaṃ dharmāvabodhanameveṣṭam ta.pa.272kha/1013; vedanam — {lhag par zhen kyang logs shig tu/} /{'dra bar rtogs pa yod ma yin//} na khalvadhyavasāye'pi pṛthak sādṛśyavedanam \n pra.a.156ka/170; abhigamanam — {mngon du ba'i phyir dang yang dang yang gi phyir dang zil gyis gnon pa'i phyir dang rtogs pa'i phyir chos mngon pa yin par rig par bya ste} abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ sū.a.164kha/56; pratyāyanam — {don rtogs pa} arthapratyāyanam ta.sa.59kha/570; {sgra sbyar ba ni phyi'i 'bras bu} ({dngos po} ) {rtogs pa'i don du yin no//} bāhyavastupratyāyanāya ca śabdaḥ prayujyate nyā.ṭī.71kha/187; pratipādanam — {sgom pa nges par sbyar ba khyad par can yin pa'i phyir yang de ltar rtogs pa ni nges par 'jug pa yin no//} niyogaviśiṣṭatvācca bhāvanāyāstathā pratipādane niyamena pravarttate pra.a.15ka/17; avadhāraṇam — {thams cad la thams cad cig car don rtogs par thal bar 'gyur ro//} sarveṣāṃ yugapat sarvathā cārthāvadhāraṇaprasaṅgaḥ ta.pa.197ka/860; avagāhanam — {'dis bdag nyid kyis gsung rab kyi don rtogs par yang zur gyis bstan pa yin te} pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam bo.pa.43kha/3; paryālocanam — {dngos pos ma lus pa'i rang bzhin rtogs par nus pa la} nikhilapadārthasvabhāvaparyālocanasamarthasya pra.a.135ka/144; vibhāvanam — {de'i phyir sgom pa ni byed pa po'i rang bzhin ma yin te/} {de las tha dad par rtogs pa med pa'i phyir ro//} tato na bhāvanā karttṛvyāpārarūpā tadvyatirekeṇāvibhāvanāt pra.a.17kha/20; upalakṣaṇam — {de gnyis ni rang gi sa pa dang sa gong ma pa'i sems kyis rtogs kyi} svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam abhi.bhā.11kha/902 2. pā. adhigamaḥ, saddharmabhedaḥ — {ston pa'i dam chos rnam gnyis te/} /{lung dang rtogs pa'i bdag nyid do//} saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ \n abhi.ko.8.39; {de la lung ni mdo sde dang 'dul ba dang chos mngon pa rnams so//} {rtogs pa ni byang chub kyi phyogs dang mthun pa rnams te} tatrāgamaḥ sūtravinayābhidharmāḥ, adhigamo bodhipakṣyāḥ abhi.bhā. 81kha/1186; {rtogs pa'i chos} adhigamadharmāḥ ra.vi. 84ka/18 3. = {mngon par rtogs pa} samayaḥ, abhisamayaḥ — {sbyor dang dkon mchog gsum po dang /} /{thabs bcas thub pa'i rtogs pa dang //} prayoge triṣu ratneṣu sopāye samaye muneḥ abhi.a.5.41 4. = {byang chub} bodhiḥ — {rtogs bya rtogs pa de yi ni/} /{yan lag rtogs par byed phyir te//} bodhyaṃ bodhistadaṅgāni bodhaneti ra.vi. 87kha/25; avabodhiḥ — {bden pa dang ni zhing rtogs pa/} /{rkyen rnams kyis ni 'phangs pa yin//} satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet \n\n la.a.171ka/128 5. = {rab tu rtogs pa} prativedhaḥ — {rtogs pa ni sa dang po la 'jug pa'o//} prativedhaḥ prathamabhūmipraveśaḥ sū.a. 229kha/140; {rtogs pa sbyor ba pa} prativedhaprāyogikaḥ sū.a.167kha/59; prativedhanā — {gang zhig gang du rtogs par byed cing yon tan gyi khyad par skyed par byed pa zhes bya ba'i tha tshig ste/} {de ni rtogs pa'i skal ba can no//} yaḥ pareṇa pratividhyati, guṇaviśeṣamutpādayatītyarthaḥ, sa prativedhanābhavyaḥ abhi.sphu.220ka/999 6. = {nges pa} avasāyaḥ — {khyad par cha shas rnam spangs pa/} /{mngon sum gyis ni bzung ba 'am/} /{khyad par gang la rtogs pa yi/} /{rkyen yod de ni rtogs par 'gyur//} pratyakṣeṇa gṛhīte'pi viśeṣe'śavivarjite \n yadviśeṣāvasāye'sti pratyayaḥ sa pratīyate \n\n pra.vṛ.278kha/20; adhyavasāyaḥ — {tha dad pa rtogs pa mi srid pa'i phyir ro//} vivekādhyavasāyasyāsambhavāt pra.a.146kha/156 7. = {nges par rtogs pa} nirvedhaḥ — {rtogs par 'gro ba} nirvedhagāminī su.pa.25kha/5 8. = {sad pa} prabodhaḥ — {gang ci ltar goms pa dang de de lta bur 'gyur ba nyid rtogs par mthong ba yin no//} yaśca yathābhyāsavāṃstasya tathābhūta eva prabodho nānyatra pra.a.68ka/76 9. nā. rāghavaḥ, nāgarājā ma.vyu.3269; \n\n•bhū.kā.kṛ. 1. avagatam — {ci ste tshad ma gzhan kho na las rtogs na/} {'o na de nyid ci'i phyir sgrub par byed par mi brjod} athānyata eva pramāṇāntarāt tadavagatam, tadeva tarhi kiṃ na sādhanamuktam ta.pa.103kha/657; {thos pa ni sgra las byung ba'i tshad mas rtogs pa'o//} śrutaḥ śābdapramāṇāvagataḥ ta.pa.53kha/558; adhigatam — {mthong ba ni sgra las byung ba las ma gtogs pa'i tshad ma lngas rtogs pa'o//} dṛṣṭaḥ śābdavyatiriktapramāṇapañcakādhigataḥ ta.pa.53kha/558; śrā.bhū.102ka/260; samadhigatam — {de rnams kyang chos nyid rtogs par bde bar gshegs pa nyid du nges pa yin te} te'pi hi samadhigatadharmatayā sugatatvaniyatāḥ bo.pa.43ka/2; anugatam — {ji ltar chos shes pas sdug bsngal la sogs pa'i bden pa la sdug bsngal la sogs pa'i rnam par rtogs shing yongs su shes pa} yathaiva dharmajñānenānugataṃ parijñātaṃ duḥkhādisatyam abhi.sphu.175ka/924; upagatam — {rdul phran skyed pa por 'dod pa/} /{yod pa chos su rtogs min te/} saddharmopagataṃ na cedaṇūtpādakamiṣyate \n ta.sa.21kha/233; viditam {shes pa la ni snang gyur pas/} /{don rtogs zhes ni brjod pa yin//} jñāne nirbhāsasambhūtāvartho vidita ucyate \n ta.sa.91ka/821; jñātam — {rtogs pa'i don rnams} jñātānarthān ta.sa.116kha/1008; vijñātam — {rtogs pa'i don la rtogs byed phyir/} /{gal te 'di ni}…/{tshad ma yin} ({min} ) {na} vijñātārthādhigantṛtvānna pramāṇamidaṃ yadi \n ta.sa.53kha/519; pratītam — {de yang rang nyid rtogs pas rjes su dpag pa'i rgyu mtshan du yin pa'am} tacca svayaṃ vā pratītamanumānasya nimittaṃ bhavati nyā.ṭī.61kha/151; avabuddham — {mngon sum gyis ni rtogs pa dang //} pratyakṣeṇāvabuddhe ta.sa.56kha/545; prativibuddham — {rtogs pa'i yul med pa las} prativibuddhaviṣayābhāvāt la.a.89kha/36; pratividdham — {brid pa de yang des sngar ma rtogs te/} {phyis rtogs par 'gyur na yang} na cānena sā vañcanā pūrvaṃ pratividdhā bhavati paścācca pratividhyati bo.bhū.68ka/87; budhitam — buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate a.ko.3.1. 106; avadhṛtam — {don de brtan pa nyid du rtogs pa} sthiratayā'sāvavadhṛto'rthaḥ pra.a.23kha/27; uditam — {gzhan gyi rkyen gyis rtogs min} aparapratyayoditam ra.vi.77kha/7; pratipannam — {'bad pa thams cad ni chos can rtogs par bya ba'i don du yin na/} {de rtogs nas de phyogs kyi chos la sogs pa nges pa'i 'bad pas ci zhig bya} dharmipratipattyartho hi sarvaḥ prayāsaḥ \n sa cet pratipannaḥ, kimidānīṃ pakṣadharmatvādinirūpaṇaprayāsena ta.pa.41kha/531; pra.a.10.3/20; vyutpannam ma.vyu.7495; pratipāditam — {yul 'di nyid du rtogs so zhes yul la 'khrul par yang mi 'gyur ro//} deśabhrāntiśca na syādetaddeśa eva pratipādita iti pra.a.178kha/193; parikalitam — {skyon yon mi rtogs pa'i phyugs dang byis pa la sogs la} bālapaśvādīnāṃ cāparikalitaguṇadoṣāṇām pra.a.145kha/155; vibodhitam — {che rgyas yang dag rdzogs byang chub/} /{de ni nam yang ma rtogs so//} na tu sā samyaksaṃbodhirvibodhitā mahodayā \n\n a.ka.161ka/17.51 2. matam — {mig rna yid kyi rnam shes dang /} /{gsum gyis nyams su myong gang des/} /{mthong thos rnam par shes pa dang /} /{rtogs pa yin te go rims bshad//} cakṣuḥśrotramanaścittairanubhūtaṃ tribhiśca yat \n tad dṛṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam \n\n abhi.ko.4.75; {bdag nyid kyis bsams pa gang yin pa de ni rtogs pa'o//} mataṃ yat svayaṃ cintitam abhi.bhā.206ka/691; \n\n•vi. 1. = {rtogs pa po} pratipattā — {dbang po tha dad pa dang rtogs pa tha dad pas gzung bar bya ba yin yang} bhinnendriyabhinnapratipattṛgrāhyatve'pi pra.a.118ka/126; adhigantā — {sogs pa smos pas rgyu dang 'bras bu'i dngos po rtogs pa'i tshad ma dang} ādigrahaṇāddhetuphalādhigantṛ pramāṇam ta.pa.246kha/207; boddhā — {dper na da ltar ba'i rtogs pa bzhin no//} yathedānīntano boddhā ta.pa.204kha/125; avabodhakaḥ — {don rtogs pa} arthāvabodhakaḥ ta.pa.255ka/226; avabodhinī — {de bzhin du 'di la yang de yod na yod pa nyid ni sgra rnams kyi nus pa yod pa tsam rtogs pa yin gyi} evamihāpi dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavet tadbhāvabhāvitā ta.pa.147ka/746; īkṣikā — {khyed kyis 'di cher zhib tu rtogs pa yin te} mahatīyaṃ bhavataḥ sūkṣmekṣikā pra.a.38ka/43 2. = {mkhas pa} vicakṣaṇaḥ ma.vyu.2894; nipuṇaḥ ma.vyu.2906; buddhaḥ ma.vyu.2900; \n\n•u.sa. adhi — {rtogs pas smin par byed pa ni rtogs pa smin par byed pa'o//} adhigamena pācanā adhipācanā sū.a. 150kha/33; \n\n•kṛ. gamyam — {so so'i mi la gnas rna ba/} /{'bras bu'i don gos kho bos rtogs//} kāryārthāpattigamyaṃ tacchrotraṃ pratinaraṃ sthitam \n\n ta.sa.79kha/739; \n\n• {rtog pa} ityasya sthāne \n \n\n• {gtogs pa} ityasya sthāne \n rtogs par|gantum — {gzhan gyis kyang gzhan las rtogs par/} /{mi rigs} pareṇāpyanyato gantumayuktam pra.vā.4.12; pratyetum — {sgras ni sngar ma rtogs pa rtogs par nus pa'ang ma yin te} na ca śabdāt prāgapratipannaṃ pratyetuṃ śakyam pra.a.11ka/13; boddhum — {so so re rer rtogs par ni/} /{bskal pa'i bar du'ang nus ma yin//} pratyekaṃ śaknuyād boddhuṃ vastu kalpāntarairapi \n\n pra.a.44kha/51; {gzhan du 'thad pa kho na'i phyir/} /{nus pa rtogs par mi nus te//} anyathaivotpannatvācchaktirboddhuṃ na śakyate \n ta.sa.96kha/861; pratipattum — {'on kyang ma brjod na rtogs pa po rnams kyis ji lta ba bzhin du gnas pa'i rang bzhin rtogs par mi nus te} kiṃ tu anukte yathāvadavasthitaṃ svabhāvaṃ pratipattā pratipattuṃ na samarthaḥ pra.pa.145ka/192; prativeddhum — {rtogs pa'i skal ba can ni mi g}.{yo ba rtogs par 'gyur ba'i skal ba can gang yin pa'o//} prativedhanābhavyo yo'kopyaḥ prativeddhuṃ bhavyaḥ abhi.bhā.32ka/991; avagamayitum — {dbang po las 'das pa phyin ci ma log par don rtogs par nus pa ma yin no//} nālamatīndriyamarthamaviparītamavagamayitum ta.pa.130kha/712; pratyāyayitum — {brjod pa tsam nyid na 'jig pa na khyed la gzhan gyi sgras gzhan gyis don rtogs par mi nus te} uccaritamātre hi naṣṭe śabde na cānyo'nyānarthaṃ pratyāyayituṃ śaknuyāt ta.pa.160ka/773; vyutpādayitum — {'dir rang nyid ni rtogs par nus pa ma yin te} na hi svayaṃ vyutpādayitumidaṃ śakyam pra.a.8kha/10. rtogs pa can|vi. pratipattikaḥ — {rang gi rten dang dbang po'i ldan pa la rtogs pa can gyi spyi ni rten gyis stong pa'i sa phyogs la mthong ba ma yin no//} svāśrayendriyasaṃyogāpekṣapratipattikam \n sāmānyamāśrayaśūnyeṣu deśeṣu na dṛśyate \n\n pra.vṛ.305ka/51; pratītikaḥ — {ji ltar rab tu sbyor byed der/} /{gnod pa'i rtogs pa can yin pa//} yathā prayojakastatra bādhyamānapratītikaḥ \n pra.a.13kha/15. rtogs pa chung|= {rtogs pa chung ba/} rtogs pa chung ba|vi. alpapratisaṃvedī — {sngon bdag ni shes rab chung zhing rtogs pa chung ste/} {bdag ni dmus long du gyur pa'o//} pūrvaṃ cāhamalpaprajño'lpapratisaṃvedī andhabhūtaḥ sa.pu.52ka/92. rtogs pa brjod pa|= {rtogs brjod} 1. avadānam — {rtogs pa brjod pa brgya pa} avadānaśatakam a.śa.1ka/1; {zhes pa dge ba'i dbang pos byas pa'i byang chub sems dpa'i rtogs pa brjod pa dpag bsam gyi 'khri shing las rab gsal gyi rtogs pa brjod pa'i yal 'dab ste dang po'o//} iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ nāma prathamaḥ pallavaḥ samāptaḥ a.ka.7kha/11; {bcom ldan 'das kyi sku tshe snga ma'i rtogs pa brjod pa} bhagavataḥ pūrvajanmāvadānam jā.mā.3kha/1; {sangs rgyas rtogs brjod} buddhāvadānam a.ka.291ka/108.1 2. = {rtogs pa brjod pa'i sde/} rtogs pa brjod pa'i sde|pā. avadānam, dvādaśāṅgapravacaneṣu ekam — {chos rnam par nges pa la chos ni gsung rab tu gtogs pa yan lag bcu gnyis te}…{rtogs pa brjod pa'i sde ni dpe dang bcas par gsungs pa ste} dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam…avadānaṃ sadṛṣṭāntakaṃ bhāṣitam abhi.sa.bhā.69ka/96.ta rtogs pa nyid|pratipannatvam — {mngon sum gyis ni sgra dang ni/} /{rgan rabs brjod bya mthong ba yin/} /{nyan pa po la rtogs pa nyid/} /{bya bas rjes su dpag nas shes//} śabdavṛddhābhidheyāni pratyakṣeṇātra paśyati \n śrotuśca pratipannatvamanumānena ceṣṭayā \n\n ta.sa.96kha/861. rtogs pa dang ldan|= {rtogs pa dang ldan pa/} rtogs pa dang ldan pa|= {rtogs ldan} 1. = {mkhas pa} sudhī — vidvān vipaścid doṣajñaḥ san sudhīḥ kovido budhaḥ …dūradarśī dīrghadarśī a.ko.2.7.5; śobhanā dhīryasya sudhīḥ a.vi.2.7.5 2. adhigamopetā — {skyes bu dam pa'i shes rab}…{de ni rnam pa lngar blta bar bya ste/}… {rnam grangs gzhan yang}…{cha phra ba dang}…{rtogs pa dang ldan pa'o//} satpuruṣaprajñā \n sā pañcavidhā…aparaḥ paryāyaḥ \n sūkṣmā…adhigamopetā bo.bhū.114ka/147 3. adhigantā — {ji ltar na rtog} ({rtogs} ) {pa dang ldan pa yin zhe na} kathamadhigantā bhavati ? śrā.bhū.52kha/129. rtogs pa pa|= {rtogs pa po/} rtogs pa po|vi. pratipattā — {don tha dad pa'i rjes su 'brang bas zhes bya ba ni rtogs pa po rnams kyis so//} arthabhedānusāribhiriti pratipattṛbhiḥ ta.pa.206ka/128; jñātā — {khyad par gzhan ni spong ba dang /} /{mi spong ba dag de gnyis kyi/} /{brda yi bye brag rtogs pa po'i/} /{'dod pa'i rjes su byed pa'i gzhi//} bhedāntarapratikṣepāpratikṣepau tayordvayoḥ \n saṅketabhedasya padaṃ jñātṛvāñchā'nurodhinaḥ \n\n pra.vṛ.279ka/21; bodhakaḥ — {rtogs par bya ba dang rtogs pa po dang rtogs pa} bodhyabodhakabodhaḥ sū.a.249ka/167; adhigantā — {rtogs pa po nyid} adhigantṛtvam ta.pa.13ka/471; pramātā — {rtogs pa po gang gis de lta bur gyur pa'i mngon sum du blos byas pa ste} sā evambhūtā pratyakṣā matiryena pramātrā kṛtā utpāditā ta.pa.34kha/517. rtogs pa po nyid|adhigantṛtvam — {'dis ni ma rtogs pa'i don rtogs pa po nyid dang gtan tshigs kyang ma grub pa nyid du bstan pa yin no//} anena cānadhigatārthādhigantṛtvaṃ hetoścāsiddhatoktā bhavati ta.pa.13ka/471. rtogs pa phun sum tshogs pa|pā. adhigamasampat — {bsngags pas chos thams cad rang bzhin med pa'i de kho na nyid du gshegs pa ni rtogs pa ste/} {bde bar gshegs pa'o//} {'dis ni rtogs pa phun sum tshogs pa bstan to//} praśastaṃ sarvadharmaniḥsvabhāvatātattvaṃ gatā adhigatāḥ sugatāḥ \n anena adhigamasampadupadarśitā bo.pa.42ka/1. rtogs pa bul ba|vi. dhandhagatikaḥ — {mya ngan 'das la mngon dga'i phyir/} /{rtogs pa bul ba yin par 'dod//} nirvāṇābhiratatvācca tau dhandhagatikau matau \n sū.a.175kha/69. rtogs pa sbyor ba pa|pā. prativedhaprāyogikaḥ, prāyogikamanaskārabhedaḥ — {sbyor ba'i yid la byed pa ni rnam pa lnga ste}…{rtogs pa sbyor ba pa}({'o//} {de} ) {ni rnam pa bcu gcig tu rig par bya ste} prāyogikamanaskāraḥ pañcavidhaḥ… prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ sū.a.167kha/59; dra.—{rtogs pa sbyor ba pa rnam pa bcu gcig rtogs pa sbyor ba pa rnam pa bcu gcig} prativedhaprāyogika ekādaśavidhaḥ : 1. {glo bur ba nyid rtogs pa dang} āgantukatvaprativedhaḥ, 2. {snang ba'i rgyu mtshan rtogs pa dang} saṃprakhyānanimittaprativedhaḥ, 3. {don mi dmigs pa rtogs pa dang} arthānupalambhaprativedhaḥ, 4. {dmigs pa mi dmigs pa rtogs pa dang} upalambhānupalambhaprativedhaḥ, 5. {chos kyi dbyings rtogs pa dang} dharmadhātuprativedhaḥ, 6. {gang zag la bdag med pa rtogs pa dang} pudgalanairātmyaprativedhaḥ, 7. {chos la bdag med pa rtogs pa dang} dharmanairātmyaprativedhaḥ, 8. {bsam pa dman pa rtogs pa dang} hīnāśayaprativedhaḥ, 9. {yangs shing bdag nyid chen po'i bsam pa rtogs pa dang} udāramāhātmyāśayaprativedhaḥ, 10. {ji ltar rtogs pa'i chos rnam par gzhag pa rtogs pa dang} yathādhigamadharmavyavasthānaprativedhaḥ, 11. {chos rnam par bzhag pa rtogs pa'o//} vyavasthāpitadharmaprativedhaśca sū.a.167kha/59. rtogs pa ma yin|= {rtogs min/} rtogs pa ma yin pa|= {rtogs min/} rtogs pa min|= {rtogs min/} rtogs pa med pa|avibhāvanam — {de'i phyir sgom pa ni byed pa po'i bya ba'i rang bzhin ma yin te/} {de las tha dad par rtogs pa med pa'i phyir ro//} tato na bhāvanā karttṛvyāpārarūpā tadvyatirekeṇāvibhāvanāt \n pra.a.17kha/20. rtogs pa smin par byed pa|pā. adhipācanā, paripākabhedaḥ — {rtogs pas smin par byed pa ni rtogs pa smin par byed pa'o//} adhigamena pācanā adhipācanā sū.a. 150kha/33. rtogs pa smin byed|= {rtogs pa smin par byed pa/} rtogs pa yin|kri. 1. (varta.) pratītaṃ bhavati — {mngon sum gyi shes pa don rtogs pa'i ngo bo ni 'dra ba'i dbang gis 'grub pa yin te/} {rtogs pa yin no zhes bya ba'i tha tshig go/} arthasya pratītirūpaṃ pratyakṣaṃ vijñānaṃ sārūpyavaśāt siddhyati pratītaṃ bhavatītyarthaḥ nyā.ṭī.46ka/82; avabudhyate — {'brel pa sngon du 'gro ba can gyis don rtogs pa yin la} sambandhapurassaramevārthamavabudhyante ta.pa.154kha/761; avagamyate — {ji ltar bum sogs rnyings pa 'am/} /{mtshon sogs kyis ni bcag pa yis/} /{'jig par 'gyur ba rtogs pa yin/} /{de bzhin sgra la rgyu yod min//} yathā śastrādibhiśchedājjarayā vā ghaṭādayaḥ \n naṅkṣyantītyavagamyante naivaṃ śabde'sti kāraṇam \n\n ta.sa.78ka/727; pratīyate — {de bas na med pa'i dngos po mthun pa'i phyogs med pa'i ngo bor rtogs pa yin la} (?) tato'bhāvaḥ sākṣāt sapakṣābhāvarūpaḥ pratīyate nyā.ṭī.49kha/100; sampratīyate — {ga sogs yi ge gang gis ni/} /{de la ngo shes gsal bar yod/} /{myur ba la sogs dbye bas kyang /}…/{rdzogs par 'gyur ba rtogs pa yin} ({min}) // gādivarṇo yatastatra pratyabhijñā parisphuṭā \n na hi drutādibhede'pi niṣpannā sampratīyate \n\n ta.sa.78ka/727 2. (vidhau) avabodhinī bhavet — {de yod na yod pa nyid ni sgra rnams kyi nus pa yod pa tsam rtogs pa yin gyi/} {skyed par byed pa'i nus pa rtogs par byed pa ni ma yin no//} dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavet tadbhāvabhāvitā, na tūtpādakaśaktyavabodhinī ta.pa.147ka/746. rtogs pa'i skal ba can|pā. prativedhanābhavyaḥ, arhadbhedaḥ — {dgra bcom pa drug}…{yongs su nyams pa'i chos can dang}…{rtogs pa'i skal ba can dang mi g}.{yo ba'i chos can no//} ṣaḍarhantaḥ; parihāṇadharmā…prativedhanābhavyaḥ, akopyadharmā ca abhi.bhā.31kha/988. rtogs pa'i ngo bo|•vi. bodharūpam; avabodharūpam — {chos kun rtogs pa'i ngo bo ni/} /{shes rab} dharmāvabodharūpā hi prajñā ta.sa.124kha/1077; \n\n•saṃ. bodharūpatā — {ji ltar shes pa rnams kyi rtogs pa'i ngo bo ni mtshungs pa de ma thag pa'i rkyen dang 'brel pa na} yathā bodharūpatā jñānānāṃ samanantarapratyayapratibaddhā sati ta.pa.256kha/985. rtogs pa'i chos|pā. adhigamadharmaḥ, dharmabhedaḥ — {chos ni rnam pa gnyis te/} {bstan pa'i chos dang rtogs pa'i chos so//}…{rtogs pa'i chos ni rgyu dang 'bras bu'i dbye bas rnam pa gnyis te/} {'di lta ste/} {lam gyi bden pa dang 'gog pa'i bden pa ste} dvividho dharmaḥ \n deśanādharmo'dhigamadharmaśca… adhigamadharmo hetuphalabhedena dvividhaḥ \n yaduta mārgasatyaṃ nirodhasatyaṃ ca ra.vi.84ka/18. rtogs pa'i gter|pā. gatinidhānam, nidhānabhedaḥ — {gter chen po brgyad}…{'di lta ste/} {dran pa'i gter dang} …{rtogs pa'i gter dang}…{sgrub pa'i gter te} aṣṭau mahānidhānāni \n yaduta smṛtinidhānaṃ…gatinidhānaṃ… pratipattinidhānam la.vi.214ka/317. rtogs pa'i don|adhigatārthaḥ — {spobs pa med pa ni 'dir sngar rtogs pa'i don brjed pa dang 'jigs pa nyid gzung ngo //} apratibhātra pūrvādhigatārthavismaraṇam, stambhatatvaṃ ca gṛhyate vā.ṭī.53ka/5. rtogs pa'i gdams ngag|pā. adhigamāvavādaḥ, avavādabhedaḥ — {gdams ngag ni rnam pa bzhi ste/} {phyin ci ma log pa'i gdams ngag dang go rims kyi gdams ngag dang lung gi gdams ngag dang rtogs pa'i gdams ngag go/} caturvidho'vavādaḥ; aviparītāvavādaḥ, anupūrvāvavādaḥ, āgamāvavādaḥ, adhigamāvavādaśca…ayamucyate adhigamāvavādaḥ śrā.bhū.96ka/249. rtogs pa'i bdag nyid|•vi. adhigamātmakaḥ — {ston pa'i dam chos rnam gnyis te/} /{lung dang rtogs pa'i bdag nyid do//} saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ \n abhi.ko.8.39; \n\n•saṃ. bodhātmakatvam — {de ltar rtogs pa'i bdag nyid kyi/} /{blo ni tshad ma nyid} ({min}) {thob 'gyur//} tathā bodhātmakatvena buddheḥ prāptā'pramāṇatā \n ta.sa.109kha/954; ta.sa.10kha/128. rtogs pa'i tshul khrims|pā. adhigamaśīlam, śīlabhedaḥ — {tshul khrims rnam pa lnga ste/} {brtan pa'i tshul khrims dang rang bzhin gyi tshul khrims dang}…{yongs su rdzogs pa'i tshul khrims dang} … {rtogs pa'i tshul khrims dang} … {'khrul pa med pa'i tshul khrims kyis so//} pañcavidhena śīlena \n dhruvaśīlena prakṛtiśīlena paripūrṇaśīlena… adhigamaśīlena…askhalitaśīlena ca sū.a.151ka/34. rtogs par dka'|= {rtogs par dka' ba/} rtogs par dka' ba|= {rtogs dka'} \n\n•vi. durbodhaḥ — {sangs rgyas pa yi blo rab rgyas/} /{ye shes zab cing rtogs par dka'//} gambhīrajñānadurbodhaprabuddhā bauddhabuddhayaḥ \n\n a.ka.302ka/39.56; durvijñeyaḥ — {rab rgyas blo yis rtogs par dka'} durvijñeyāḥ pratatamatibhiḥ a.ka.268ka/32.33; duranvayaḥ — {rtag la ldog pa med pa'i phyir/} /{nus pa nyid kyang rtogs par dka'//} nityasyāvyatirekitvāt sāmarthyaṃ ca duranvayam pra.vā.1.25; duravabodhaḥ — {shes rab kyi pha rol tu phyin pa'i man ngag gi bstan bcos mngon par rtogs pa'i rgyan zhes bya ba'i 'grel pa rtogs par dka' ba'i snang ba zhes bya ba'i 'grel bshad} abhisamayālaṅkāranāmaprajñāpāramitopadeśaśāstravṛttiduravabodhālokanāmaṭīkā ka.ta.3794; duranubodhaḥ — {shA ri'i bu de bzhin gshegs pa}…{rnams kyis thugs su chud pa sangs rgyas kyi ye shes ni zab pa mthong bar dka' ba rtogs par dka' ba ste/} gambhīraṃ śāriputra durdṛśaṃ duranubodhaṃ buddhajñānaṃ tathāgataiḥ…pratibuddham sa.pu.12kha/21; duṣprativedhaḥ — {ji ltar 'du byed rnams rtogs par dka' ba dang} yathā duṣprativedhāśca saṃskārāḥ rā.pa.250kha/152; duṣprativedhyaḥ — {'di gnyis ni}…{mchog tu rtogs par dka' ba yin no//} ityetad dvayam…paramaduṣprativedhyam ra.vi.82ka/15; duravadhāraḥ — {rtogs par dka' zhes bya ba ni nges par gzung bar mi nus pa'o//} duravadhāreti avadhārayitumaśakyā ta.pa.205ka/878; durvijñānam — {mchog tu rtogs par dka' ba'i de kho na'i don la 'jug pa} paramadurvijñānatattvārthānupraveśaḥ bo.bhū.149kha/193; durlakṣitam — {yungs kar bar gyi lcid dag kyang /} /{chung ngu shin tu rtogs dka' bas//} āsarṣapād gauravaṃ tu durlakṣitamanalpakam \n pra.vā.4.160; durvigāhyam ma.vyu.2927; \n\n•saṃ. durbodhatā — {mthong ba la sogs bkag pa yis/} /{de ni rtogs par dka' bar bshad//} dṛṣṭādipratiṣedhena tasyā durbodhatoditā abhi.a.3.6. rtogs par khong du chud|= {rtogs par khong du chud pa/} rtogs par khong du chud pa|vi. gatiṃgataḥ — {bstan bcos thams cad rtogs par khong du chud pa} sarvaśāstragatiṃgataḥ su.pra.47ka/93. rtogs par gyis shig|= {rtogs par gyis/} rtogs par gyur|= {rtogs par gyur pa/} rtogs par gyur pa|bhū.kā.kṛ. pratividdham — {'di la byang chub sems dpa' thog ma nyid du lhag pa'i tshul khrims la gnas pa la bsam pa dag pa bcu po gang dag yid la byas shing brten te/} {rtogs par gyur pa} iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ bo.bhū.173kha/229; viditam — {'on te yi ge mi snang ba'i/} /{gsal ba can sngar rtogs 'gyur ba}({gyur pa})/ /{gnas pa kho na dran zhe na//} atha varṇāstirobhūtavyaktayo viditāḥ purā \n smaryante'vasthitā eva ta.sa.99kha/881; pratyavekṣitam — {de ltar bdag ni glo bur zhes/} /{bdag gis rtogs par ma gyur bas//} āgantuko'smīti na mayā pratyavekṣitam bo.a.2.39; {bdag gis rtogs par ma gyur te da dpyad pa ma yin no//} na mayā pratyavekṣitaṃ vicāritam bo.pa.65ka/31. rtogs par 'gyur|= {rtogs 'gyur} \n\n•kri. 1. (varta.) avagacchati — {skyes bus byas nyid rig byed la/} /{rjes su dpag pas kyang rtogs 'gyur//} vedānāṃ pauruṣeyatvamanumā'pyavagacchati \n\n ta.sa.88ka/804; adhigacchati— {bdag med pa yang rtogs par 'gyur//} nairātmyaṃ cādhigacchati \n\n la.a.116ka/62; pratyavagacchati — {skyes bus mig phye ba nyid ni/} /{rtogs par 'gyur ba nyid yin zhing //} cakṣurunmīlayanneva naraḥ pratyavagacchati \n pra.a.58kha/66; vetti — {chos rnams snang ba thams cad du/} /{yongs su chad pa med rtogs 'gyur//} aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ \n sū.a.191kha/90; pratītirbhavati — {sgra las mjug thogs su don rtogs par 'gyur ba} śabdādanantaramarthapratītirbhavati ta.pa.206ka/880; avagatirbhavati — {de'i tshe 'jig rten na ji ltar bsod nams dang bsod nams ma yin pa rtogs par 'gyur} tadā loke kathaṃ puṇyāpuṇyāvagatirbhavati ta.pa.261kha/993; pratyayo bhavati — {ji ltar ga las don rtogs par 'gyur ba de nyid rang bzhin gyis don rtogs par byed do//} yāvatā yato'rthapratyayo bhavati sa eva svabhāvato'rthasya bodhakaḥ ta.pa.150kha/754; avabuddho bhavati — {gal te ji ltar gnas pa 'dzin pa de lta na de nyid rtogs par 'gyur gyi} evaṃ hi sa evāvabuddho bhavati, yadi yathāsthito gṛhyeta ta.pa.191ka/845; pratipādito bhavati — {rtag pa de ji ltar 'brel pa shes pa 'dis rtogs par 'gyur zhe na} nityastu sa kathamanena jñātasambandhena pratipādito bhavati ta.pa.150kha/753; pratīyate — {de don nyid ni rtogs par 'gyur//} artho'yaṃ pratīyate \n\n pra.vā.4.191; {'di dag legs par sgrub byed pa/} /{rtag tu rig byed kyis rtogs 'gyur//} śreyaḥsādhanatā hyeṣāṃ nityaṃ vedāt pratīyate \n\n ta.pa.131ka/713; sampratīyate — {lan 'gar dmigs par ma grub na/} /{don dang ldan par rtogs mi 'gyur//} dvistrirvā'nupalabdho hi nārthavān sampratīyate \n\n ta.sa.81kha/755; ta.sa.47kha/469; saṃjānīte — {ji ltar na nor bu 'dzin pa'i phyag rgya rtogs par 'gyur} kathaṃ maṇidharāṃ mudrāṃ saṃjānīte ? kā.vyū.233kha/296; budhyate — {mi rtogs par mi 'gyur gyi/} {'on kyang rtogs pa kho na ste} na hi na budhyate, api tu budhyata eva ta.pa.140kha/733; avabudhyate — {don gyis go bas rtogs 'gyur te//} arthāpattyā'vabudhyante ta.sa.96kha/861; {bcom ldan 'das ji ltar na}… {bdud kyi las thams cad kyang rtogs par 'gyur lags} kathaṃ bhagavan…sarvamārakarmāṇi cāvabudhyate su.pa.20kha/1; pratipadyate — {de'i bdag nyid dang de las byung ba'i 'brel pa'i rtags gang kho na las 'jig rten don rtogs par 'gyur ba de nyid kho bo cag gis rtags su brjod de} yata eva liṅgāt tādātmyatadutpattipratibaddhāllokārthaṃ pratipadyate, tadevoktaṃ liṅgamasmābhiḥ ta.pa.40ka/528; prapadyate — {dbang po las 'das don 'brel pa'i/} /{nus pa su zhig gis rtogs 'gyur//} atīndriyārthasambandhāṃ ko vā śaktiṃ prapadyate \n ta.sa.101ka/891; lakṣyate — {blo bdag rnam par dbyer med kyang /} /{mthong ba phyin ci log rnams kyis/} /{gzung dang 'dzin pa myong ba dag /tha} {dad ldan bzhin rtogs par 'gyur//} avibhāgo'pi buddhyātmaviparyāsitadarśanaiḥ \n grāhyagrāhakasaṃvittibhedavāniva lakṣyate \n\n pra.vā.2.354; pramīyate — {rnam pa de lta'i skyes bu 'di/} /{ngo shes pa ni yod pa'i phyir/} /{rtogs par 'gyur te} pumānevaṃvidhaścāyaṃ pratyabhijñānabhāvataḥ \n pramīyate ta.sa.10ka/123; vivicyate — {gnyis pa de ni gsum pa yi/} /{shes pa yis ni rtogs par 'gyur//} dvitīyasya tṛtīyena jñānena hi vivicyate \n\n pra.vā.2.381; gamyate — {de ma thag tu gzugs mthong ba/} /{nyid du rtogs par 'gyur ba yin//} rūpadarśanamutpannaṃ ganyate tadanantaram \n\n pra.a.58kha/66; avagamyate — {de ni mnyan pas brjod pa na/} /{don gyi cha gang rtogs par 'gyur//} tasyābhidhāne śrutibhirarthe koṃ'śo'vagamyate \n pra.vā.2.166; ta.sa.38ka/395; jñāyate — {dngos po'i ngo bo cung zad ni/} /{res 'ga' 'ga' zhig gis rtogs 'gyur//} vastuni jñāyate kiñcid rūpaṃ kaiścit kadācana \n\n ta.sa.61ka/581; pratipādyate — {des na gang du'ang log nyid ni/} /{gzhan dag gis ni rtogs 'gyur na//} ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate \n ta.sa.106kha/931; vibhāvyate — {de la de ni brjod pas kyang /} /{gsal ba nyid du rtogs par} ({'a}) {gyur//} sa tasyodīraṇenāpi sphuṭa eva vibhāvyate \n\n a.ka.236ka/27.13; pratyāyati — {ji ltar gcig mthong bas gzhan med do zhes bya bar rtogs par 'gyur} kathamekaṃ darśanamanyābhāvaṃ pratyāyayati he.bi.250ka/67 2. (bhavi.) vijñāsyati — {sangs rgyas kyi chos ni zab pa lags pas bu mo 'dis rtogs par mi 'gyur ba gang lags pa'i gnas de mchis so//} gambhīrā buddhadharmāḥ sthānametadvidyate yadasau dārikā na vijñāsyati vi.va.139kha/1.29; prapatsyate — {tshu rol mthong ba 'ga' zhig kyang /} /{rjes su dpag pas rtogs par 'gyur//} kecidarvāgdṛśo vāpi prapatsyante'numānataḥ \n ta.sa.120ka/1040; gamayiṣyati — {srog chags thams cad kyi mngon sum log pa de lta na rtogs par 'gyur ro//} sarvaprāṇipratyakṣanivṛttistarhi gamayiṣyati vā.ṭī.85ka/42 3. (vidhau) gamyeta — {de tshe nye bar 'jal stobs kyis/} /{kun mkhyen yod par rtogs par 'gyur//} tadā gamyeta sarvajñasadbhāva upamābalāt \n\n ta.sa.117ka/1013; avagamyeta — {kun gyis sgra 'di}…{rtogs par 'gyur} sarvaiḥ…avagamyeta śabdo'yam ta.sa.95ka/840; pratīyeta — {de la gal te sgra legs byas/} /{thams cad kyis ni rtogs par 'gyur//} tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi \n ta.sa.78kha/731; jñāyeta — {gnas skabs gcig ni khas len na/} /{kun gyis rtogs 'gyur yang na min//} ekāvasthābhyupetau ca sarvairjñāyeta vā na vā \n\n ta.sa.79ka/734; prapadyeta — {de yis brjod 'dod sgra dag gis/} /{rtogs par 'gyur te lag bskyod bzhin//} sa vivakṣāṃ prapadyeta śabdebhyo hastakampavat \n\n ta.sa.94ka/855; prabodhayet — {lan cig ste phyogs gcig rna ba legs par byas na sgra thams cad rtogs par 'gyur te 'dzin par 'gyur ro//} sakṛdekavāraṃ saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet grāhayet ta.pa.140kha/733; avadhārayet — {don ni rtogs par 'gyur} arthamavadhārayet ta.sa.96kha/859; pratipadyatām — {nyan pa po la 'brel byed na/} /{smra ba po yis gang rtogs 'gyur//} śrotuḥ kartuśca sambandhaṃ vaktā kaṃ pratipadyatām \n ta.pa.164ka/783; ta.sa.90ka/817; \n\n• = {rtogs par 'gyur ba/} rtogs par 'gyur ba|•vi. saṃprativedhikī — {bden pa bzhi rtogs par 'gyur ba'i chos bshad pa} cāturāryasatyasaṃprativedhikī dharmadeśanā vi.va.152ka/1.40; a.śa.39ka/34; \n\n•va.kā.kṛ. pratīyamānaḥ — {rtogs par gyur pa} ({'gyur ba} ) {mtshungs pa yang /} /{yod pa de ni rjes su sgrub//} pratīyamānasādṛśyo'pyasti so'nuvidhīyate \n\n kā.ā.2.186; \n\n•saṃ. avabodhanam — {chos dang chos ma yin pa rtogs par 'gyur la don gyis go ba yang nus pa ma yin te} nāpyarthāpattiḥ kṣamā dharmādharmāvabodhane ta.pa.131kha/713; \n\n•kri. = {rtogs par 'gyur/} rtogs par 'gyur ba ma yin|kri. na pratividhyati — {rtogs pa'i skal ba can gyi bar du yang rtogs par 'gyur ba ma yin gyi} nāpi yāvat prativedhanābhavyaḥ pratividhyati abhi.bhā.32ka/991; nāvagamyate — {sgra ni dmigs pa'i dus su ni/} /{rna ba legs par byas pa dang /} /{sna bug mtha' la gnas gyur pa'i/} /{rlung rnams rtogs par 'gyur ba min//} śabdopalambhavelāyāṃ karṇaparyantavarttinaḥ \n na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ \n\n ta.sa.90kha/819. rtogs par 'gyur ba min|= {rtogs par 'gyur ba ma yin/} rtogs par 'gyur ba yin|kri. avagacchati — {khyad par can gyi yul nyid kyis/} /{'brel pa rtogs par 'gyur ba yin//} viśiṣṭaviṣayatvena sambandhamavagacchati \n\n ta.sa.57kha/553; pratīyate — {phyis don byed shes 'ga' zhig gis/} /{de ni rtogs par 'gyur ba yin//} uttarārthakriyājñānāt kevalaṃ tat pratīyate \n\n ta.sa.108ka/946; pratipadyate — {don gyis go bas kun mkhyen ni/} /{'di ltar rtogs par 'gyur ba yin//} arthāpattyaiva sarvajñamitthaṃ yaḥ pratipadyate \n\n ta.sa.117ka/1014; gamyate — {de yi tshad ma nyid/} /{ji ltar rtogs par 'gyur ba yin//} asyāpi ganyate kena pramāṇyam ta.sa.111ka/966; pratipattiḥ syāt — {gal te ji ltar gnas snang na/} /{de ni rtogs par 'gyur ba yin//}tasyaiva pratipattiḥ syād yadīkṣyeta tathāsthitam \n ta.sa.95kha/844. rtogs par 'gyur ba'i skal ba can|vi. prativeddhuṃ bhavyaḥ — {rtogs pa'i skal ba can ni mi g}.{yo ba rtogs par 'gyur ba'i skal ba can gang yin pa'o//} prativedhanābhavyo yo'kopyaḥ prativeddhuṃ bhavyaḥ abhi.bhā.32ka/991. rtogs par 'gro|= {rtogs par 'gro ba/} rtogs par 'gro ba|vi. = {nges par rtogs par 'gro ba} nirvedhagāminī — {srid par skye bar yongs zad par/} /{gang gis yang dag rab shes pa/} /{gang rnams rtogs par 'gro ba de/} /{'jig rten na ni shes rab mchog/} prajñā śreṣṭhā hi lokasya yeyaṃ nirvedhagāminī \n yayā samyak prajānāti bhavajātiparikṣayam \n\n su.pa.25kha/5. rtogs par brjod pa'i sde|= {rtogs pa brjod pa'i sde/} rtogs par nus pa|vi. samadhigamyaḥ — {de'i phyir tshig des chos la sogs pa rtogs par nus pa ma yin no//} {tshu rol mthong ba'i mngon sum gyis rtogs par nus pa yang ma yin te} atastadvacanasamadhigamyo na dharmādiḥ nāpyarvāgdarśinaḥ pratyakṣasamadhigamyaḥ ta.pa.130kha/712. rtogs par bya|•kri. pratīyate — {yod} ({byed} ) {pa yis ni thams cad kyi/} /{rjes su 'jug pa rtogs par bya//} vyāpāreṇa hi sarveṣāmanvetṛtvaṃ pratīyate \n\n ta.sa.55ka/531; vibudhyate — {spyod par bya bar rtogs par bya//} caryāṃ kartuṃ vibudhyate he.ta.7ka/18; avasīyate — {zhes ji ltar rtogs par bya zhe na} atha kathamidamavasīyate ta.pa.146kha/745; avagamyate — {ci ste 'di'i blo rtag pa nyid ji ltar rtogs par bya zhe na} atha nityatvamasyāḥ kathamavagamyate ta.pa.206ka/128; nīyatām — {'di ltar sgyu rtsal drug cu bzhir/} /{'gal ba legs par rtogs par bya//} itthaṃ kalācatuḥṣaṣṭau virodhaḥ sādhu nīyatām \n kā.ā.3.171; \n\n• = {rtogs par bya ba/} rtogs par bya ba|= {rtogs bya} \n\n•kṛ. gamyam — {gang zhig nga'i shes par rtogs par bya ba de ni da dung yang 'jug pa yin te} yo'tītāhampratyayagamyaḥ so'dyāpyanuvarttate ta.pa.204kha/125; pra.vā.4.163; adhigamyam {rang byung gi ye shes kyis rtogs par bya ba'i phyir/} {gzhan gyi rkyen gyis rtogs par bya ba ma yin no//} pratyātmamadhigamyatvādaparapratyayodayam \n ra.vi.78ka/8; ra.vi.78ka/8; bodhyam {rtogs par bya ba dang rtogs pa po dang rtogs pa} bodhyabodhakabodhaḥ sū.a.249kha/167; avagantavyam — {'dir dam tshig rnam pa gnyis ni phyi dang nang gi ste drang ba dang nges pa'i don gyis rtogs par bya ba 'chad par 'gyur ba'o//} iha samayo dvividho bāhya ādhyātmiko neyanītārthenāvagantavyo vakṣyamāṇe vi.pra. 89kha/3.2; anugantavyam — {rgyas par ni mdo ji lta ba bzhin du rtogs par bya ste} vistareṇa yathāsūtramanugantavyaḥ ra.vi.74ka/2; pratipattavyam — {mngon sum dang rjes su dpag pa'i dbye bas tshad ma ni rnam pa gnyis kho nar rtogs par bya ste} pratyakṣānumānabhedena dvividhameva pramāṇaṃ pratipattavyam pra.a.155kha/169; {'brel pa ston pa'i tshig ni med de/} {de ni shugs kyis rtogs par bya'o//} sambandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ bo.pa.42ka/1; jñātavyam — {rtags ngo bo ji lta bu zhig las don rtogs par bya zhes bsam par bya ba la} kiṃrūpād hetoranumeyo'rtho jñātavya iti cintāyām he.bi.254ka/71; boddhavyam — {mngon sum rnam pa bzhi po de'i yul de rtogs par bya ba ni rang gi mtshan nyid yin te} tasya caturvidhasya pratyakṣasya viṣayo boddhavyaḥ svalakṣaṇam nyā.ṭī.44ka/70; {nor gyi nye bar gnas pa mchog /dam} {pas 'bad de rtogs par bya//} yatnena boddhavyā sadbhiḥ dhanasyopaniṣatparā \n a.ka.281kha/36.17; avaboddhavyam — {de bzhin du ni de ltar ro//}…{'di dag gnyis kyi bye brag ni dbye ba yin la/} {shes par bya ba ni rtogs par bya ba'o//} tadvattathā bhedo nānātvamanayoḥ…jñeyaḥ avaboddhavyaḥ bo.pa.51kha/12; pratipādyam — {rtogs par bya ba'i dbye ba yis/} /{tha snyad du ni rnam rtog byed//} pratipādyena bhedena vyavahāro'vakalpyate \n\n ta.sa.33kha/353; vidhātavyam — {mkhas pa rnams kyis rtogs par bya} vidhātavyā vicakṣaṇaiḥ kā.ā.2.114; avaboddhayitavyam — {bstan par bya ba yang gdon mi za bar rtogs par bya ba yin no//} (?) avaśyaṃ hi prativādyavabodhayitavyaḥ pra.a.159ka/507; gamanīyam — {shA ri'i bu don dam par ni dad pas rtogs par bya ba yin no//} śraddhāgamanīyo hi śāriputra paramārthaḥ ra.vi.75ka/2; {shes rab kyi pha rol tu phyin pa ni sems kyis shes par bya ba ma yin sems kyis rtogs par bya ba ma yin no//} prajñāpāramitā na cittena jñātavyā na cittagamanīyā a.sā.171kha/96; mantavyam — {'o na ci ltar don nyid rtogs she na/} {nges par brtags pa las so zhes rtogs par bya'o//} kathantarhyarthatvagatiḥ \n parāmarśāditi mantavyam pra.a.26kha/30; \n\n•saṃ. 1. adhigamanam — {gong nas gong du sa thams cad kyi rang gi mtshan nyid rtogs par bya ba la mkhas pa} sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya la.a.58kha/5; pratyāyanam — {chos rtogs par bya ba la nye bar 'jal ba yang nus pa ma yin te} nāpyupamānaṃ samarthaṃ dharmapratyāyane ta.pa.131ka/713; pratipādanam — {de lta yin dang re zhig rgol ba rang nyid ma rtogs par ji ltar gzhan rtogs par bya ba'i don du sgrub par byed pa len par byed} tataśca vādī svayameva vā tadapratipannaḥ kathaṃ parapratipādanāya sādhanamupādāsyate ta.pa.217kha/905 2. gamyatvam — {drug po rnams yod pa nyid yin te/} {yod pa dmigs par byed pa'i tshad mas rtogs par bya ba yin pa'i phyir ro//} ṣaṇṇāmastitvaṃ hi sadupalambhakapramāṇagamyatvam ta.pa.262kha/241. rtogs par bya ba nyid|gamyatvam — {de ltar lung gis rtogs bya nyid/} /{kun mkhyen la ni yod pa min//} evamāgamagamyatvaṃ na sarvajñasya labhyate \n\n ta.sa.117ka/1013. rtogs par bya ba ma yin pa|kṛ. agamyam — {de khro bo babs pa na mi la sogs pa rnams kyis rtogs par bya ba ma yin pa'i sgras}…{glu byed do//} sa krodhāviṣṭo manuṣyādīnāmagamyadhvaninā gītaṃ karoti vi.pra.145kha/3.88. rtogs par bya ba yin|kri. avagamyate — {zhes sogs 'di yi blo 'byung bas/} /{'du ba rtogs par bya ba yin//} ityādīhamaterbhāvāt samavāyo'vagamyate \n\n ta.sa.31ka/326; budhyate — {de lta ma yin te gal te shes pa gzhan dang gzhan gyis rtogs par bya ba yin no zhes bya bar gyur na} anyathā yadi pareṇa jñānāntareṇa budhyata iti syāt ta.pa.310kha/1083. rtogs par byas|= {rtogs byas} bhū.kā.kṛ. jñātam — {rtogs par byas dang ma byas dang /} /{tha dad ce na rtag nyid nyams//} jñātā'jñātā ca bhinnā cennityatvamavahīyate \n ta.sa.96kha/860; vibodhitam — {de nas lo ni bcu gnyis na/} /{nam mkha'i skad kyis rtogs byas shing //} atha dvādaśabhirvarṣairvyomavāṇīvibodhitaḥ \n a.ka.283kha/105.24. rtogs par byas nas|avagamya — {rnam g}.{yeng myur du rtogs byas nas/} {de la slar ni glan par bya//} avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ \n\n sū.a.191ka/89; pratipadya — {nges par sbyor ba po ni 'bras bu la byed pa'i gnas skabs rtogs par byas nas nges par sbyor ba yin no//} kāryavyāpṛtāmavasthāṃ pratipadya niyojako niryukte pra.a.13ka/15. rtogs par byas shing|pratipādya — {shA kya'i rigs su 'khrungs pa'i mkhas pa ni/} /{khri khrag bdun gyis chos ni rtogs byas shing //} manīṣiṇāṃ śākyakulodgatānāṃ saptāyutāni pratipādya dharmam \n a.ka.197ka/22.47. rtogs par byas pa|= {rtogs par byas/} rtogs par byed|= {rtogs par byed pa/} rtogs par byed 'gyur|kri. pratipatsyate — {lung ni rtag nyid du grub na/} /{de brtags pa ni don med yin/} /{gang phyir mi rnams de las ni/} /{chos ni rtogs par byed nyid 'gyur//} āgamasya hi nityatve siddhe tatkalpanā vṛthā \n yatastaṃ pratipatsyante dharmameva tato narāḥ \n\n ta.sa.128ka/1100. rtogs par byed pa|= {rtogs byed} \n\n•kri. 1. (varta.) avagacchati — {mngon sum yang ni dngos po de/} /{de bzhin nyid du rtogs par byed//} pratyakṣamapi tadvastu tathaivetyavagacchati \n\n pra.a.106kha/114; āgacchati — {de rtogs par byed de} tamāgacchanti la.a.152ka/98; adhigacchati — {gang gi tshe}…{dge sbyong gi 'bras bu rtogs par byed} yasminsamaye śrāmaṇyabhāvamadhigacchati śrā.bhū.69ka/176; vetti — {de ltar min na don de nyid/} /{rtogs par byed pa de 'gal 'dod//} anyathā ca tamevārthaṃ vettīti vyāhataṃ vacaḥ \n ta.sa.90kha/820; īkṣate — {de nas seng ge rnam bsgyings pa'i/} /{ting nge 'dzin la snyoms 'jug nas/} /{rten cing 'brel 'byung lugs mthun dang /} /{lugs mi mthun la rtog} ({rtogs} ) {par byed//} sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam \n anulomaṃ vilomañca pratītyotpādamīkṣate \n\n abhi.a.5.23; pratīyate — {ci ltar dngos po'i dbye ba ni/} /{mngon sum gyis ni rtogs byed pa//} yathā ca vastuno bhedaḥ pratyakṣeṇa pratīyate \n pra.a.4kha/6; sampratīyate — {tshad ma med pas dngos po rnams/} /{dngos po med par rtogs par byed//} pramābhāvācca vastūnāmabhāvaḥ sampratīyate \n ta.sa.60kha/574; pratiyati — {da ltar ba rnams kyis ci lkog tu gyur pa'i ston pa po sangs rgyas la sogs pa'i don tshig rnams kyi don bsam pa ji lta ba bzhin du rtogs par byed dam} kimidānīntanāḥ parokṣadeśikānāṃ buddhādivacanānāmarthaṃ yathābhiprāyaṃ pratiyanti ta.pa.210kha/891; pratividhyati — {snyam du rtogs par byed de} evañca punaḥ pratividhyati bo.bhū.70ka/90; pratipadyate — {de lta na yang tshad ma ma yin pa gzhan gyis khas blangs pa de ci'i phyir gzhan rtogs par byed de} tathā'pi tenāpramāṇena parābhyupagatena kimiti paraḥ pratipadyate ta.pa.40ka/528; saṃpratipadyate — {gang gis dran pa'i rjes 'brangs pa/} /{nyid kyis de ni rtogs byed pa//} smaraṇānugamenaiva yena sampratipadyate \n pra.a.76ka/83; gamayati — {de ni don byed pa'i bdag nyid yin pa'i phyir don byed pa rtogs par byed de} tadarthakriyātmatvādarthakriyāṃ gamayati pra.a.23kha/27; pratyāyayati — {don de la brda'i dbang gis rtogs par byed kyi} tamarthaṃ saṅketavaśāt pratyāyayati ta.pa.232kha/180; pratipādayati — {sgra rnams phyi rol gyi don rtogs par byed pa ma yin te} na bāhyamarthaṃ śabdāḥ pratipādayanti ta.pa.194kha/853; vyutpādayati — {de dag gis ma rtogs pa'i don yang rtogs par byed la} avyutpannañcaiṣāmarthaṃ vyutpādayati bo.bhū.188ka/250; pratyāyate — {don 'di rtogs par byed yin gyi//} arthaḥ pratyāyyate tvatra ta.sa.15kha/175; āvedayate — {rig byed ni dbang} ({dang} ) {po thos pa na brda mi shes pa la rang nyid rang gi don rtogs par byed pa ma yin no//} na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ ta.pa.167kha/791; gamyate — {'brel pa bzung ba med par ni/} /{sngar med de yang rtogs par byed//} apūrvāstāśca gamyante sambandhagrahaṇādṛte \n\n ta.sa.58ka/558; avabudhyate — {bdag med smra yi phyogs la yang /}…/{sngar nyid du ni rtogs byed pa//} nairātmyavādapakṣe tu pūrvamevāvabudhyate \n ta.sa.19ka/208; jñāpyate — {de la brjod 'dod pa des ni/} /{rtogs byed gzhan ni sel ba yin//} tasmin vivakṣite tena jñāpyate'nyanivarttanam \n\n ta.sa.43ka/434; pratipādyate — {'on te tshad ma ma yin pas ci'i phyir gzhan rtogs par byed de} nanu vā (vā')pramāṇena kimiti paraḥ pratipādyate ta.pa.40kha/529 2. (bhavi.) āvedayiṣyate — {rig byed rang nyid skyes bu'i bya ba la ma ltos par skyes bu 'di la rang gi don rtogs par byed pa} veda eva svayaṃ puruṣavyāpāramanapekṣyāsmai puruṣāya svamarthamāvedayiṣyate ta.pa.167kha/791 3. (vidhau) bodhayet — {gal te dbang po phyi rol du song ba na nyi ma rtogs par byed na} yadi bahirnirgatamindriyamādityaṃ bodhayet ta.pa.148kha/749; \n\n•saṃ. 1. avabodhaḥ — {shes bya rtogs par byed pa blo yin zer//} jñeyāvabodhaṃ ca vadanti budghim jā.mā.174kha/201; pratipattiḥ — {gzhan yang nus pa rtogs par byed pa'i thabs yod na shes pa nyid du 'gyur na} kiñca, sati hi pratipattyupāye śakterjñātatvaṃ syāt ta.pa.197kha/861; prativedhaḥ — {don sems pa dang rtogs par byed nus pa dang} arthacintanāprativedhasamarthasya bo.bhū.93kha/119; bodhanam — {rnam par grol bar byed/} {thos pas ni sems la bag chags kyi sgo nas so//} {bsams pas ni rtogs par byed pa'i sgo nas so//} vimocayati \n śrutena cittavāsanataḥ \n cintayā bodhanataḥ sū.a.164kha/55; bodhanā — {rtogs bya rtogs pa de yi ni/} /{yan lag rtogs par byed phyir te/} /{go rims ji bzhin gnas gcig ste/} /{dag rgyu gsum ni rkyen yin no//} bodhyaṃ bodhistadaṅgāni bodhaneti yathākramam \n heturekaṃ padaṃ trīṇi pratyayastadviśuddhaye \n\n ra.vi.87kha/25; pratyāyanam — {ma mthong ba tsam gyis de dag /rtogs} {par byed par 'gyur ba min//} na cādarśanamātreṇa tābhyāṃ pratyāyanaṃ bhavet \n ta.sa.35ka/368; pratipattikaraṇam — {'jug par byed pas ni tshad ma ma yin gyi 'on kyang rtogs par byed pa'i phyir te} na pravarttanāt pramāṇam, api tu pratipattikaraṇāt pra.a.19kha/22; pratipādanam — {rnam par shes pa'i chos ni rang bzhin rtogs par byed pa yin la} svarūpapratipādanaṃ vijñānasya dharmaḥ pra.a.133kha/143; {de snyed pa'i dus ni tha dad pa'i rang gi don rtogs par byed pa'i dus so//} tāvat kālaṃ niṣkṛṣṭasvārthapratipādanakālam ta.pa.137kha/727; \n\n•vi. gamakaḥ — {des na mtshan nyid gcig pa yi/} /{gtan tshigs rtogs byed gtso bo yin//} tenaikalakṣaṇo hetuḥ prādhānyād gamako'stu naḥ \n ta.sa.50kha/498; gamikā — {'bras bu mi dmigs pa yang gang du rgyu mi snang ba der sbyar bar bya ba yin gyi/} {rgyu snang ba la ni snang ba mi dmigs pa kho na rtogs par byed pa yin no//} kāryānupalabdhiśca yatra kāraṇamadṛśyaṃ tatra prayujyate \n dṛśye tu kāraṇe dṛśyānupalabdhireva gamikā nyā.ṭī.55kha/126; bodhakaḥ — {gal te dbang pos de nyid dam/} /{yang na phyi rol tu don de/} /{rtogs byed des 'di lus la 'di/} /{rtogs byed de ltar 'gyur ba yin//} (?) tatraiva bodhayedarthaṃ bahiryātaṃ yadīndriyam \n tata etadbhavedevaṃ śarīre tattvabodhakam \n\n ta.pa.148kha/749; {ma rtogs pa rtogs par byed pa} abodhabodhakaḥ ka.ta.2297; avabodhakaḥ — {'brel pa'i shes pa la ltos pa/} /{mi brtan pa ni rtogs byed min//} asthirastu na sambandhajñānāpekṣo'vabodhakaḥ \n ta.sa.77kha/724; prabodhakaḥ — {dang po ni lung rtogs par byed pa yin la} āgamaḥ prathamaṃ prabodhako bhavati pra.a.101ka/109; pratyāyakaḥ — {'di ni don gyi rtogs par byed pa yin no zhes bya ba'i nges pa 'di nyan pa po rnams la 'gyur ba bden te} satyaṃ śrotṝṇāṃ sambhavedayaṃ niścayaḥ—ayamarthasya pratyāyaka iti ta.pa.151ka/754; pratipādakaḥ — {'di snyam du/} {spyi rtogs par byed pa'i tshad ma yod pa nyid yin te} syādetat, astyeva sāmānyapratipādakaṃ pramāṇam ta.pa.48kha/547; pratipādikā — {de yi ngo bo kun las log /de} {de bzhin du rtogs byed pa'i/} /{sgra yod ma yin rtog pa yang /} /{spyi nyid du ni 'jug phyir ro//} tadrūpaṃ sarvato bhinnaṃ tathā tatpratipādikā \n na śrutiḥ kalpanā cāsti sāmānyenaiva vṛttitaḥ \n\n pra.vṛ.286kha/29; bodhinī — {rkang pa rnams dang tshig rnams la/} /{yi ge bskor ba rjes su khrid/} /{snga ma'i nyams myong 'du byed ni/} /{rtogs byed gal te mi ring nyid//} varṇāvṛtiranuprāsaḥ pādeṣu ca padeṣu ca \n pūrvānubhavasaṃskārabodhinī yadyadūratā \n\n kā.ā.1.55; avabodhinī — {de yod na yod pa nyid ni sgra rnams kyi nus pa yod pa tsam rtogs pa yin gyi/} {skyed par byed pa'i nus pa rtogs par byed pa ni ma yin no//} dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavet tadbhāvabhāvitā, na tūtpādakaśaktyavabodhinī ta.pa.147ka/746; {'dir ni de yod de 'byung nyid/} /{nus pa yod nyid rtogs byed pa//} tadbhāvabhāvitā cātra śaktyastitvāvabodhinī \n ta.sa.80kha/745; avadhārakaḥ — {rang dang spyi'i mtshan nyid rtogs par byed pa dang} svasāmānyalakṣaṇāvadhārakaṃ ca la.a.117kha/64; pratītikaraḥ — {nyes par rtogs byed grong pa ste} duṣpratītikaraṃ grāmyam kā.ā.1.66; adhigantā — {sogs pa'i sgras ni}…{de rtogs par byed pa'i tshad ma dang bcings pa dang thar pa la sogs pa'i rnam par gzhag pa gzung ngo //} ādiśabdena… tadadhigantṛpramāṇabandhamokṣādivyavasthāparigrahaḥ ta.pa.142ka/14; pratipattā — {rtogs par byed pa'i mngon sum gyi phyogs 'ga' zhig na zhes bya ba ni chos can no//} pratipattṛpratyakṣe kvacideva pradeśa iti dharmī nyā.ṭī.49kha/101; boddhā — {de tshe rtogs byed rnams kyis kyang /}…/{shes par nus pa ma yin no//} tatkālairapi boddhṛbhiḥ \n…jñātuṃ na śakyate \n\n ta.sa.116ka/1007; pratipādayitā — {'on te 'di'i rtogs par byed pa'i tshad ma cung zad cig yod ce na} āhosvidasti kiñcidasya pratipādayitṛ pramāṇam ta.pa.143ka/15; vivekavān — {de bzhin tshad ma drug gis gang /} /{gzhal bya drug ni rtogs par byed//} tathā ṣaḍbhiḥ pramāṇairyaḥ ṣaṭprameyavivekavān \n ta.sa.114ka/991 2. cūrṇikā (? cūrṇakaḥ, okam) — {gtam dang srung la sogs pa dang /} /{rkyang pa rtogs byed 'grel pa dang //} ākhyāyiketihāsādyairgadyacūrṇikavārtikaiḥ \n la.a.188ka/159 3. adhigantṛtvam — {rtogs pa'i don la rtogs byed phyir/} /{gal te 'di ni dran pa bzhin/} /{tshad ma yin} ({min} ) {na} vijñātārthādhigantṛtvānna pramāṇamidaṃ yadi \n smārttavat ta.sa.53kha/519. rtogs par byed pa'i tshul gyis|gamakatvena — {de la gtan tshigs gnas pa na rtogs par byed pa'i tshul gyis gnas pa'o//} tatra hi heturvarttamāno gamakatvenāśrīyate nyā.ṭī.74ka/193. rtogs par byed pa gcig la ltos pa|vi. ekapratipattrapekṣam — {mngon sum gyi mtshan nyid 'di ni rtogs par byed pa gcig la ltos pa yin no//} ekapratipattrapekṣamidaṃ pratyakṣalakṣaṇam nyā.ṭī.50kha/104. rtogs par byed pa nyid|jñāpakatā — {phyogs kyi chos dngos med na yang /} /{rtogs par byed pa nyid du'ang mthong //} apakṣadharmabhāve'pi dṛṣṭā jñāpakatā'pi ca \n\n ta.sa.50kha/498. rtogs par byed pa yin|kri. pratipadyate — {rnam par rtog pa 'di nyid ni/} /{don de rtogs par byed pa yin} ({min}) // nāsāveva vikalpo hi tamarthaṃ pratipadyate \n ta.sa.46ka/458. rtogs par ma gyur pa|vi. nāvabuddhaḥ — {gang gis thams cad mkhyen pa ni/} /{rtogs par ma gyur pa de la/} /{de'i ngag tshad ma nyid ma yin//} sarvajño nāvabuddhaśca yenaiva syānna taṃ prati \n tadvākyānāṃ pramāṇatvam ta.sa.116ka/1007. rtogs par ma byas|= {rtogs par ma byas pa/} rtogs par ma byas pa|vi. ajñātam — {rtogs par byas dang ma byas dang /} /{tha dad ce na rtag nyid nyams//} jñātā'jñātā ca bhinnā cennityatvamavahīyate \n ta.sa.96kha/860; aviditam — {ji ltar rtogs par ma byas nyid/} /{mig sogs dbang po rnams kyis ni/} /{yul kun 'dzin par byed pa yin/} /{de bzhin tshad ma rnams kyis kyang //} yathā cāviditaireva cakṣurādibhirindriyaiḥ \n gṛhyante viṣayāḥ sarve pramāṇairapi te tathā \n\n ta.sa.106ka/930; apratītam — {sgra gzhan rtogs par ma byas la} apratītānyaśabdānām ta.sa.81kha/755. rtogs par mi 'gyur|= {rtogs mi 'gyur} kri. na pratipadyate — {thabs med na ni 'ga' zhig gis/} /{thabs las byung ba rtogs mi 'gyur//} na hyupāyād vinā kaścidupeyaṃ pratipadyate \n ta.sa.108kha/948; na prapadyate — {spyi rnams du ma mngon phyogs pa'i/} /{yul can lan cig thos pas na/} /{rang don brjod nyid dmigs dgar bas} ({ba'i}) / /{sgra yis rtogs par mi 'gyur ro//} sammukhānekasāmānyaviṣayaśca sakṛcśrutaḥ \n niṣkṛṣṭaṃ svārthavācitvaṃ gośabdo na prapadyate \n\n ta.sa.78ka/726; na budhyate — {rnam dbye ma byas pa'i ngo bos/} /{dngos po kun ni gang gis rtogs/} /{dngos po kun gyi rang mtshan nyid/} /{de yis rtogs par mi 'gyur ro//} svabhāvenāvibhaktena yaḥ sarvamavabudhyate \n svalakṣaṇāni bhāvānāṃ sarveṣāṃ na sa budhyate \n\n ta.sa.118kha/1021; na gamyate — {gang gis gang rung ma tshang na/} /{thams cad kyis kun} (? {sgra} ) {rtogs mi 'gyur//} yenānyataravaikalyāt sarvaiḥ śabdo na gamyate \n\n ta.sa.80kha/746; na hi gamyate — {dngos po rtogs par mi 'gyur ro//} na hi…vastu…gamyate \n\n ta.sa.122kha/1067; nādhigamyate — {dang po tshad nyid du/} /{rtogs par mi 'gyur} nādhigamyate \n mānatā''dyasya ta.sa.109ka/953; naivāvagamyate — {rnam pa gzhan ni rtogs pa yis/} /{dngos po rtogs par mi 'gyur te//} anyākāreṇa bodhena naiva vastvavagamyate \n\n ta.sa.118kha/1021; na parāmṛśyate — {nges par rdzogs} ({rtogs} ) {par mi 'gyur te//} na parāmṛśyate'vaśyam ta.sa.75ka/704 2. na gamyeta — {shes pa skyed rung nyid min ni/} …/{nam yang rtogs par mi 'gyur te//} jñānotpattāvayogyatve gamyeta na kadācana \n ta.sa.95ka/840. rtogs par 'tshal ba|vi. bubhutsuḥ — {gnod sbyin mo dang gnod sbyin bu/} /{theg chen rtogs par 'tshal ba mchis//} yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ \n la.a.57kha/3. rtogs par mdzad|= {rtogs mdzad/} rtogs par mdzad pa|= {rtogs mdzad/} rtogs par rung|= {rtogs par rung ba/} rtogs par rung ba|vi. pratipattiyogyaḥ — {med pa'i tha snyad du bya ba rtogs par rung bar 'gyur ro zhes bya ba'i don to//} asadvayavahārapratipattiyogyo bhavatītyarthaḥ vā.ṭī.66ka/20. rtogs par sla|= {rtogs sla/} rtogs par sla ba|= {rtogs sla/} rtogs pas grub|= {rtogs pas grub pa/} rtogs pas grub pa|vi. pratyayāpannaḥ — {des na don rtogs pas grub phyir/} /{rtag nyid ces byas gnod par 'gyur//} (?) tenārthapratyayāpannān nityatvānnāśabādhanam \n\n ta.sa.84ka/773. rtogs pas srid pa'i gzhi thams cad khongs su chud pa|pā. nairvedhikasarvabhavatalopagataḥ, samādhiviśeṣaḥ — {rtogs pas srid pa'i gzhi thams cad khongs su chud pa zhes bya ba'i ting nge 'dzin} nairvedhikasarvabhavatalopagato nāma samādhiḥ ma.vyu.596. rtogs po|= {rtogs pa po/} rtogs bya|= {rtogs par bya ba/} rtogs bya min|kri. nāvagamyate — {thams cad kyis ni rtogs bya min//} na sarvairavagamyate ta.sa.80kha/745. rtogs byas|= {rtogs par byas/} rtogs byas pa|= {rtogs par byas/} rtogs byed|= {rtogs par byed pa/} rtogs byed pa|= {rtogs par byed pa/} rtogs byed po|vi. boddhā — {spyi yi ngo bo rtogs byed po/} /{kun mkhyen yin pa des ci dgos//} boddhā sāmānyarūpasya sarvajñenāpi tena kim \n ta.sa.118kha/1021. rtogs byed yin|kri. gamyate — {ba lang min sgra brjod bya nyid/} /{de ni gsal bar rtogs byed yin//} agośabdābhidheyatvaṃ vispaṣṭaṃ tatra gamyate \n\n ta.sa.39kha/407. rtogs ma mchis|vi. agamyam — {khyod kyi yon tan bla med la/} /{gegs bgyid ma mchis rtogs ma mchis/} /{brtan pa dang ni rgyun chags pas/} /{dpe lta mchis par ga la gyur//} advandvināmagamyānāṃ dhruvāṇāmanivartinām \n anuttarāṇāṃ kā tarhi guṇānāmupamāstu te \n\n śa.bu.111kha/34. rtogs ma yin|= {rtogs min/} rtogs mi 'gyur|= {rtogs par mi 'gyur/} rtogs min|= {rtogs pa ma yin pa} \n\n•kri. nāvagacchati — {de las don rtogs ma yin no//} tato'rthaṃ nāvagacchati ta.sa.110kha/961; na gamyate — {'khrul par rtogs pa ma yin no//} vyabhicāro na gamyate ta.sa.100ka/885; ta.sa.119kha/1037; nāvagamyate — {dbang po las 'das 'brel pa ni/} /{mi rnams kyis ni rtogs ma yin//} atīndriyaśca yogo'to na narairavagamyate \n\n ta.sa.97ka/865; na pratīyate — {'di la rjes 'gro rtogs ma yin//} nānvayo'sya pratīyate ta.sa.120kha/1043; \n\n•vi. agatam — {gzhan gyis rtogs pa ma yin} agataṃ paraiḥ ta.sa.1ka/2; \n\n•saṃ. agatiḥ — {tshe dang ldan pa kun dga' bo 'di ni nga rgyal can rnams kyi yul ma yin rtogs pa ma yin pas} agatiratrāyuṣman ānanda adhimānikānām, aviṣayaḥ su.pa.33ka/12. rtogs mdzad|•kri. = {rtogs par mdzad} avabodhayati — {de'i 'og tu stong pa nyid dang mtshan ma med pa dang smon pa med pa'i gtam gyis de bzhin gshegs pa'i tshul rtogs par mdzad do//} tataḥ paścācchūnyānimittāpraṇihitakathayā tathāgatanetrīmavabodhayati ra.vi.77ka/6; \n\n•nā. prabodhanaḥ, buddhaḥ — {de nas rgyal po de skyed mos tshal de na 'khyam zhing 'gro bas/} {bcom ldan 'das yang dag par rdzogs pa'i sangs rgyas rtogs mdzad}…{mthong ngo //} atha sa rājā tadudyānamanuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddham a.śa.53kha/46. rtogs mdzad pa|= {rtogs mdzad/} rtogs bzhin|va.kā.kṛ. pratīyamānam — {rtogs bzhin nyid} pratīyamānatā pra.a.7kha/9; gamyamānam — {tshig 'di rtogs bzhin pa na 'ang /} /{tshad ma can du 'gyur ma yin//} gamyamānamidaṃ vākyaṃ prasajyetāpramāṇakam \n\n ta.sa.59kha/568; pratipadyamānam lo.ko.954. rtogs bzhin nyid|pratīyamānatā — {de yi rtogs bzhin nyid sgrub cing /} /{bsgrub bya nyid ni min zhe na//} pratīyamānatā tasya siddhānuṣṭheyatā na cet \n pra.a.7kha/9. rtogs bzhin pa|= {rtogs bzhin/} rtogs zin|bhū.kā.kṛ. avagatam — {don rtogs par byed pa'i phyir sgra sbyor bar byed pa yin la/} {don kyang rtogs zin na sbyor bas ci zhig bya} arthagatyartho hi śabdaprayogaḥ \n arthaścedavagataḥ, kiṃ śabdaprayogeṇa nyā.ṭī.67kha/171. rtogs zin pa|= {rtogs zin/} rtogs yas|samatā, saṃkhyāviśeṣaḥ ma.vyu.7877; sadamaḥ ma.vyu.7748; dra. {rtag yas/} {rtog yas/} rtogs yin|kri. gamyate — {de la ji srid gyen song ba/} /{de srid 'bar ba zhes rtogs yin//} tatra yāvad vrajatyūrdhvaṃ tāvajjvāleti gamyate \n\n ta.sa.100kha/887. rtogs shig|= {rtogs} kri. 1. āgamitaṃ kuru — {gal te de lta na legs par rtogs shig} yadyevaṃ svāgamitaṃ kuru vi.va.212kha/1.87; vyavacārayatām — {dge slong dag khyed de bzhin gshegs pa'i ye shes la nye bar gyur gyis ltos shig rtogs shig} itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam sa.pu.72kha/121 2. vikalpayet — {lus dang longs spyod gnas 'dra bar/} /{srid pa gsum la ma rtogs shig/} dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet \n\n la.a.171kha/130. rtogs su chud|kri. avabuddhyatām — {brgyud nas bkod par gyur pas na/} /{'og na gnas pa rtogs su chud//} pāramparyārpitaṃ santamavāgvṛttyāvabuddhyatām \n ta.sa.96ka/845. rtogs sla|= {rtogs par sla ba} vi. sugamaḥ — {byis pa'i blo can rnams kyis rtogs sla bar 'gyur ro//} sugamo bhavati bālamatīnām vi.pra.148kha/1.2; subodhaḥ — tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā \n\n abhi.a.4.34; sukhāvabodhaḥ — {dkar po dang nag po'i phyogs dag la so sor skyes pa dang ma skyes pa'i bye brag gi sgo nas bstan pa lta bu ste/} {skyes pa ni}…{rtogs par sla'i ma skyes pa ni ma yin} kṛṣṇaśuklapakṣayoḥ pratyekamutpannānutpannabhedataḥ \n utpannaṃ hi sukhāvabodham, nānutpannam abhi.sphu.151ka/873. rtogs sla ba|= {rtogs sla/} rtod|vāgurā, mṛgabandhanārthajālaviśeṣaḥ — {de sems rno bas phyogs gang dang gang na rngon pa rnams rgyu ba dang 'khrul 'khor dang rtod dang rgya mo dang rnyi btsugs pa dang rnyong dang shing gi wa 'dzol rnams legs par spangs nas} …{'dug go/} paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharan jā.mā.151ka/174. rtod phur|medhiḥ, khale paśubandhanārthanyastadāru — puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane a.ko.2.9. 15; khalamadhyabalīvardabandhanaviṣayasya dāruṇo nāma a.vi.2.9.15. rton|= {rton pa/} rton pa|•kri. (varta., vidhau; saka.) 1. (varta.) pratisarati — {de bzhin gshegs pa'i nges pa'i don gyi mdo sde la rton gyi/} {drang ba'i don la ma yin te} tathāgatanītārthaṃ sūtraṃ pratisarati na neyārtham bo.bhū.136kha/175; upastambhayati — {rdzogs pa'i byang chub kyi lam la pha rol tu phyin pa drug ston} ({rton} ) {pa dang} sambodhimārge ṣaṭpāramitāścopastambhayati śi.sa.54kha/52 2. (vidhau) śrayatām — {ye shes rgya mtsho mthu chen dag pa ste/}…/{chos la rang byung mnga' dbang mdzad la rton//} jñānodadhiṃ śuddhamahānubhāvaṃ …dharme svayaṃbhuṃ vaśinaṃ śrayadhvam la.vi.3ka/2; \n\n•saṃ. 1. pā. upastambhaḥ — {bsod nams dang ye shes kyi tshogs kyis bsdus pa'i rton pa} puṇyajñānasaṃbhārasaṃgṛhīta upastambhaḥ sū.a.131kha/4; {rigs de ni gzhi zhes kyang bya/} {rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro+o ba dang gnas zhes kyang bya'o//} tatpunaretadgotramādhāra ityucyate \n upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.3kha/2; dra. {rton pa bco brgyad/} 2. pā. pratiśaraṇam — {rton pa dang ldan pa ni rgyal po lta bu ste/} {chud mi za ba'i rgyu yin pa'i phyir ro//} pratiśaraṇasahagato mahārājopamo'vipraṇāśahetutvāt sū.a. 141kha/18; pratisaraṇam — {don la rton par bya'i tshig 'bru la rton par mi bya'o//} arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena bo.bhū.128kha/165; {ston} ({rton} ) {pa rnam par dbye ba'i tshigs su bcad pa rnam pa gsum} …{'di ni ston} ({rton} ) {pa rnams kyi mtshan nyid do//} pratisaraṇavibhāge trayaḥ ślokāḥ…idaṃ pratisaraṇānāṃ lakṣaṇam sū.a.223kha/133; {rton pa bzhi} catvāri pratisaraṇāni ma.vyu.1545; \n\n•vi. parāyaṇaḥ —{theg pa che la rton pa rnams} mahāyānaparāyaṇāḥ la.a.57kha/3; upastambhikaḥ — {dge ba'i rtsa ba rton pa'i phyir} kuśalamūlopastambhikatvāt sū.a.182kha/78. rton pa bco brgyad|aṣṭādaśopastambhāḥ : 1. {lus rton pa dang} kāyopastambhaḥ, 2. {sems rton pa dang} cittopastambhaḥ, 3. {dge ba rton pa dang} kuśalopastambhaḥ, 4. {bde 'gro rton pa dang} sugatyupastambhaḥ, 5. {byang chub rton pa dang} bodhyupastambhaḥ, 6. {snying rje rton pa dang} karuṇopastambhaḥ, 7. {sems can yongs su mi gtong ba rton pa dang} sattvāparityāgopastambhaḥ, 8. {dman pa'i sems yongs su dor ba rton pa dang} hīnacittaparityāgopastambhaḥ, 9. {mi skye ba'i chos la bzod pa rton pa dang} anutpattikadharmakṣāntyupastambhaḥ, 10 {dge ba'i rtsa ba la sbyor ba rton pa dang} kuśalamūlaprayogopastambhaḥ, 11. {dge ba'i rtsa ba yang dag par sgrub pa rton pa dang} kuśalamūlasamudāgamopastambhaḥ, 12. {dge ba'i rtsa ba mi zad pa rton pa dang} kuśalamūlākṣayatopastambhaḥ, 13. {dge ba'i rtsa ba la yongs su mi skyo ba rton pa dang} (kuśalamūla)aparikhedopastambhaḥ, 14. {bsam pa'i don thams cad 'byor ba rton pa dang} sarvacintitārthasamṛddhyupastambhaḥ, 15. {tshogs sdud pa rton pa dang} gaṇaparikarṣaṇopastambhaḥ, 16. {sa la 'jug pa rton pa dang} bhūmipraveśopastambhaḥ, 17. {sangs rgyas kyi chos yang dag par sgrub pa rton pa dang} buddhadharmasamudānayanopastambhaḥ, 18. {sangs rgyas kyi mdzad pa sgrub pa rton pa}({'o//}) buddhakṛtyānuṣṭhānopastambhaśca abhi.sa.bhā.79ka/108. rton pa bzhi|catvāri pratisaraṇāni : 1. {don la rton par bya'i tshig 'bru la rton par mi bya} arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena, 2. {chos la rton par bya'i gang zag la rton par mi bya} dharmapratisaraṇena bhavitavyaṃ na pudgalapratisaraṇena, 3. {ye shes la rton par bya'i rnam shes la rton par mi bya} jñānapratisaraṇena bhavitavyaṃ na vijñānapratisaraṇena, 4. {nges pa'i don gyi mdo sde la rton par bya'i drang ba'i don gyi mdo sde la rton par mi bya} nītārthasūtrapratisaraṇena bhavitavyaṃ na neyārthasūtrapratisaraṇena ma.vyu.1545. rton pa nyid|śaraṇatā — {don la rton pa nyid la brten te} arthaśaraṇatāmāśritya vi.pra.131ka/1, pṛ.29. rton pa la 'jug pa|pā. pratiśaraṇāvatāraḥ, dharmālokamukhaviśeṣaḥ — {grogs po dag chos snang ba'i sgo brgya rtsa brgyad po 'di dag ni byang chub sems dpas 'chi 'pho'i dus la bab pa'i tshe lha'i 'khor la gdon mi za bar yang dag par bstan par bya ba ste}…{rton pa la 'jug pa'i chos snang ba'i sgo ste} aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam … pratiśaraṇāvatāro dharmālokamukham la.vi.22kha/25. rton par gyur|= {rton par gyur pa/} rton par gyur pa|vi. pratiśaraṇabhūtaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{rton par gyur pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate … pratiśaraṇabhūta ityucyate la.vi.205ka/308. rton par 'gyur|pratiśaraṇaṃ bhavati — {de phyir rtag tu skye dgu rnams kyi ston} ({rton} ) {par 'gyur//} pratiśaraṇamataḥ sadā prajānāṃ bhavati sū.a.180kha/75; rton par bya|pratisaraṇena bhavitavyam — {don la rton par bya'i tshig 'bru la rton par mi bya} arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena bo.bhū.128kha/165. rton par mi bya|na pratisaraṇena (bhavitavyam) — {don la rton par bya'i tshig 'bru la rton par mi bya} arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena bo.bhū.128kha/165. rton par byed pa|vi. upastambhanakaraḥ — {sems can mang po dag gi dge ba'i rtsa ba sna tshogs ston} ({rton} ) {par byed pa} bahūnāṃ sattvānāṃ vividhakuśalamūlopastambhanakaraḥ śi.sa.43kha/41 rton par byed par 'gyur|kri. stambhayiṣyati — {de de tsam gyis phyi phyir nga rgyal bskyed par 'gyur}…{nga rgyal rton par byed par 'gyur} sa tena tāvanmātrakeṇa bhūyo mānaṃ janayiṣyati…mānaṃ stambhayiṣyati a.sā.339ka/191. rtol|kri. (varta., vidhau ca; saka.; bhavi. bhūta ca) nirbhinatti — {rigs kyi bu 'di lta ste dper na/} {skyes bu chen po'i lag nas spyad pa'i mde'u thung gis ni go cha ji lta bu sra yang rtol to//} {de bzhin du byang chub sems dpa' brtson 'grus brtan po dang ldan pa'i lag nas spyad pa'i thams cad mkhyen pa nyid du sems bskyed pa'i mde'u thung gis kyang lta ba dang bag la nyal ba'i go cha thams cad mi rtol ba med do//} tadyathā kulaputra mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti, evameva dṛḍhavīryabodhisattvahastagataḥ sarvajñatācittotpādanārācaḥ sarvadṛṣṭyanuśayavarmāṇi nirbhinatti ga.vyū.319ka/403; dra. {spyi rtol/} rtol ba|= {rtol/} lta|1. kri. (varta.; saka.; bhavi., bhūta, vidhau) paśyati — {'jig rten rnams kyi rgyu ma yin}…{de la yang rgyur lta ba} na heturlokānāṃ, taṃ ca hetuṃ paśyati abhi.bhā.230ka/773; vipaśyati — {de dag la ni mi rtag dang /} /{sdug bsngal stong bdag med par lta//} anityaduḥkhataḥ śūnyānātmatastān vipaśyati \n\n abhi.ko.6. 16; avalokayati — {byin gyi rlabs gnyis po des byin du brlabs pas byang chub sems dpa' sems dpa' chen po rnams sangs rgyas thams cad kyi zhal du lta'i} yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti la.a.95kha/42; prekṣate lo. ko.956; apekṣate — {byang chub nyid la lta ba} bodhimevāpekṣate śi.sa.105ka/104; apekṣyate — {gang gi tshe 'das pa'i gzugs la lta ba de'i tshe de la chags pa yin no//} yadātītarūpamapekṣyate tadā tatrāsaktiḥ abhi.sphu.113kha/804 2. = {lta bu} iva — {sdig pa'i grogs lta'i dbang po yis//} pāpamitrairivendriyaiḥ a.ka.108ka/10.92; upamā (uttarapade) — {spu gri'i sor chags sbrang rtsi lta'i//} kṣuradhārāmadhūpamaiḥ bo.a.7.64 3. = {lta ba/} lta snyam du bsams nas|iti — {de dag gis dus yol zin pa lta snyam du bsams nas re ba chad de} te vṛttā veleti nairāśyamāpannāḥ śi.sa.38ka/36. lta dka'|= {lta bar dka' ba/} lta ga la zhig yod|kutaḥ — {gzugs med pa'i khams na ni lus kyang med na lus 'jig pa lta ga la zhig yod} na cārūpyadhātau kāyo'sti, kuta eva kāyanidānam abhi.sphu.288ka/1133; dra. {lta ga la yod/} lta ga la yod|kutaḥ — {'jig rten pha rol med pas/} {dge ba dang mi dge ba'i las kyi rnam par smin pa lta ga la yod} nāsti paralokaḥ, kutaḥ śubhāśubhānāṃ karmaṇāṃ vipākaḥ jā.mā.173ka/200; dra. {lta ga la zhig yod/} lta gyur|= {lta bar gyur pa/} lta 'gyur|= {lta bar 'gyur ba/} lta ngan|= {lta ba ngan pa/} lta ngan pa|= {lta ba ngan pa/} lta ngan sbyong ba po|vi. kudṛṣṭiśodhanaḥ — {bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa rnam grol reg mdzad pas/} /{chos kyi tshul yang bskyud par mi 'gyur bar/} /{sems can rin chen spyod mchog bstan du gsol//} mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā \n dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim \n\n rā.pa.231kha/124. lta ngan med|vi. akudṛṣṭiḥ, kudṛṣṭirahitaḥ — {rang gis yongs su bzung ba'i nyes dmigs shes/} /{longs spyod ma chags zhe la khon mi 'dzin/} /{rnal 'byor rgyu mtshan la mkhas lta ngan med/} /{nang du rab gnas byang chub sems dpa' yin//} ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ \n yogī nimitte kuśalo'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ \n\n sū.a.248ka/165. lta ngan med pa|= {lta ngan med/} lta ci smos|= {lta smos kyang ci dgos} kaḥ punarvādaḥ — {gzugs 'das pa dang ma 'ongs pa yang mi rtag na da ltar byung ba lta ci smos} rūpamanityamatītamanāgatam, kaḥ punarvādaḥ pratyutpannasya abhi.sphu.113ka/804; kiṃ punaḥ — {mya ngan las 'das pa'ang sgyu ma lta bu rmi lam lta bur smra na chos gzhan lta ci smos} nirvāṇamapi māyopamaṃ svapnopamamiti vadāmi, kiṃ punaranyaṃ dharmam a.sā.36ka/20; kimaṅga punaḥ — {lha dang lha ma yin gyi 'jig rten gyi tshig dang yi ge sna tshogs kyis rnam par rmongs par byed do//}…{mi rnams lta ci smos} devāsuralokaṃ vicitrapadavyañjanairvyāmohayati…kimaṅga punarmānuṣān la.a.124kha/71; kimuta — {blo gros chen po srin po rnams kyang de bzhin gshegs pa rnams kyi chos kyi chos nyid bzang po 'di thos nas sha za ba las rnam par ldog cing srin po'i rang bzhin dang bral nas snying rje can du 'gyur na/} {chos 'dod pa'i skye bo rnams lta ci smos} rākṣasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmāḥ janāḥ la.a.153kha/100; prāgeva — {ma bcol bar grogs su 'gro la bcol na lta ci smos} ayācito'pi sahāyībhāvaṃ gacchati prāgeva yācitaḥ bo.bhū.79ka/101; kutaḥ — {shA ri'i bu gang zag de lta bu'i rang bzhin can ni blta bar yang ngas mi gnang na de dag dang 'grogs pa lta ci smos/} {rnyed pa dang bkur sti lta ci smos/} {gnas pa lta ci smos} nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi, kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam a.sā.162ka/91. lta ci zhig dgos|kim — {mang du bshad lta ci zhig dgos} bahunā vā kimuktena bo.a.8.130. lta chung ngo tsha|= {lta ba chung ngus ngo tsha ba/} lta stangs|1. avalokitam — {de nas 'jam dpal gzhon nur gyur pas glang po'i lta stangs kyis bltas te/} {tshong dpon gyi bu nor bzangs la 'di skad ces smras so//} atha khalu mañjuśrīḥ kumārabhūto nāgāvalokitenāvalokya sudhanaṃ śreṣṭhidārakametadavocat ga.vyū.322kha/46; vilokitam — {glang po che'i lta stangs} nāgavilokitam ma. vyu.6371 2. pā. dṛṣṭiḥ — {rigs sum cu rtsa drug gi lha mo'i phyag rgya dang lta stangs dang mtshan ma dang dam tshig gi brda dang rigs la sogs pa'i ngo bo nyid kyis gnas pa} ṣaṭtriṃśatkuladevīmudrādṛṣṭicihnasamayasaṅketajātyādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; {lta stangs kyi brda} dṛṣṭisaṅketaḥ vi.pra.179kha/3.194. lta stangs kyi brda|pā. dṛṣṭisaṅketaḥ — {da ni}…{lta stangs kyi brda gsungs te} idānīṃ dṛṣṭisaṅketa ucyate vi.pra.179kha/3.194. lta dang ldan|= {lta dang ldan pa/} lta dang ldan pa|vi. dṛṣṭiyuktam {mi dge ba ni ma 'dres dang /} /{lta dang ldan la'ang nyi shu 'byung //} āveṇike tvakuśale dṛṣṭiyukte ca viṃśatiḥ abhi.ko.2. 29; {de la mi dge ba lta ba dang ldan pa ni} tatrākuśalaṃ dṛṣṭiyuktam abhi.bhā.67ka/197. lta dang bral ba|= {lta ba dang bral ba} vi. nirvyapekṣaḥ — {khyod kyi lan la lta dang bral bas na/} /{'bras bu shin tu gzhan la gtong ba yin//} pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṃ te \n\n sū.a.219ka/125. lta 'dod|= {lta 'dod pa/} lta 'dod pa|= {lta bar 'dod pa} \n\n•vi. draṣṭukāmaḥ, draṣṭumicchukaḥ — {su rmad du byung blta 'dod pa de dag sheg} ({gshegs}) {shig} ye cādbhutāni draṣṭukāmāste āgacchantu a.śa.27ka/23; \n\n•saṃ. didṛkṣā, draṣṭumicchā — {ci ltar ltad mo pa rnams thog ma med pa can gyi nye bar bstan pa mthong ba las lta 'dod pa tshim pa'i phyir gar byed pa gar la rab tu sbyor ba de bzhin du 'khor ba pa'i skyes bu rnams kyang yin no//} yathā sāmājikānāmanādyupadeśadarśanād didṛkṣā vinivṛtyarthaṃ naṭasya nāṭakaprayogaḥ tathā saṃsāripuruṣāṇāmapi pra.a.33kha/38. lta 'dres|dṛṣṭisaṅkaraḥ — {lhun gyis grub la bya ba med/} /{gal te bya yod lta 'dres 'gyur//} anābhogakriyā nāsti kriyā ced dṛṣṭisaṅkaraḥ \n la.a.184ka/153. lta na sdug|= {lta na sdug pa} \n\n•vi. darśanīyaḥ; sudarśanaḥ lo. ko.957; \n\n•saṃ. darśanīyatā — {lte ba ni/} /{zab dang g}.{yas phyogs 'khyil ba dang /} /{kun nas lta na sdug pa dang //} gabhīratā dakṣiṇāvartatā nābheḥ samantāddarśanīyatā abhi.a.8.26; \n\n•nā. 1. sudarśanam, nagaram — {de nas mi bdag lhun po'i rtser/} /{phyin nas lha rnams gnas pa ni/} /{grong khyer lta na sdug ces pa/} /{blta na mdzes pa mthong bar gyur//} atha meruśiraḥ prāpya nṛpaḥ suraniketanam \n puraṃ sudarśanaṃ nāma dadarśa priyadarśanam \n\n a.ka.42kha/4.71 2. sudarśanaḥ, parvataḥ ma.vyu.4142. lta na sdug pa|= {lta na sdug} lta na mi sdug|vi. durdarśanaḥ — {gos dri ma can gon pa/} {pa car gyis mdoms dkris te/} {lta na rab tu mi sdug pa zhig mthong nas} malinavasanaṃ nātipracchannakaupīnamatidurdarśanamabhivīkṣya jā.mā.144kha/167; atidurdarśaḥ — {de yi gzhal yas khang pa yi/} /{rkang pa bzhi la yi dwags bzhi/} /{btags pa lta na mi sdug cing /} /{chu rgyus ldan pa de yis mthong //} tasya vimānapādeṣu caturṣu snāyusaṃyutam \n sa dadarśātidurdarśaṃ baddhaṃ pretacatuṣṭayam \n\n a.ka.171ka/19.89. lta na mi sdug pa|= {lta na mi sdug} lta na mdzes pa|= {blta na mdzes pa/} lta na bzang ba|vi. saumyadarśanaḥ — {mi chen po'i mtshan sum cu rtsa gnyis kyis lus shin tu brgyan pa}…{zla ba nya gang rgyas pa'i dkyil 'khor ltar lta na bzang ba} dvātriṃśanmahāpuruṣalakṣaṇālaṅkṝtaśarīram…pūrṇacandramaṇḍalamiva saumyadarśanam ga.vyū.30ka/126. lta gnas|= {lta ba'i gnas/} lta po|= {lta ba po/} lta spyad|= {lta ba spyad pa/} lta spyod skye med kyi bsgom pa|nā. caryādṛṣṭyanutpannatattvabhāvanā, granthaḥ ka.ta.2419. lta spyod rnam dag gi man ngag|nā. viśuddhadarśanacaryopadeśaḥ, granthaḥ ka.ta.2464. lta ba|•saṃ. 1. darśanam — {skyon du lta ba} doṣadarśanam jā.mā.91ka/104; avalokanam — {so sor rtog pa ni bgrang ba dang gzhal ba dang brtags pa'i don la lta ba'o//} pratyavekṣaṇā gaṇitatulitamīmāṃsitasyārthasyāvalokanam sū.a.190kha/89; vyavalokanam — {chos thams cad kyi ngo bo nyid la lta ba zhes bya ba'i ting nge 'dzin} sarvadharmasvabhāvavyavalokano nāma samādhiḥ a.sā.429kha/242; pratyavalokanam — {rnyed pa dang bkur sti la lhag par zhen pas khyim la lta ba} lābhasatkārādhyavasitasya kulapratyavalokanena śi.sa.84ka/82; ālokaḥ — {re 'dod dga' ba lta ba yi/} /{ro la mig g}.{yo grogs mo dang //} manorathapriyālokarasalolekṣaṇe sakhi \n kā.ā.3.140; ālokanam — {bdag gi mig ni de la lta bar 'dod//} dṛṣṭistadālokanamīhate me a.ka.122kha/65. 54; {de bzhin du gzugs de nyid la shes rab ces pa ni lta ba'o//} tathā tasminneva bimbe prajñetyālokanam vi.pra.66ka/4.116; īkṣaṇam — {dgod pa dag pa slob dpon nyid/} /{lta ba gsang ba de bzhin no//} hasitaśuddhyā tvācārya īkṣaṇe guhyakastathā he.ta.17ka/54; īkṣaṇā — {mnyam pa nyid du lta ba yid la byed pa} samatekṣaṇāmanaskāraḥ sū.a.179ka/73; nirīkṣaṇam — {gcig gis gdong la gcig lta bar yang byed par 'gyur ba} anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi la.a.61ka/7; prekṣā — {gar mkhan la lta ba'i gnas skabs na} nartakīprekṣāvasthāyām ta.pa.7kha/460; vidṛṣṭiḥ — {rang bzhin gsum la 'dzin pa yis/} /{so so'i skye bo gzung 'dzin lta/} /{'jig rten 'das dang 'jig rten pa'i/} /{chos rnams rnam par rtog par byed//} svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ \n lokyalokottarān dharmān vikalpenti pṛthagjanāḥ \n\n la.a.183kha/151; vidarśanam — {dbang po gzugs don lta} vibhūtirupārthavidarśane ra.vi.117ka /82; ālokitam — {lta ba dang}…{chos gos snam sbyar dang thang ba dang lhung bzed dang chos gos 'chang ba dang} …{nang du yang dag par 'jog pa na shes bzhin du spyod pa yin no//} ālokite …saṃghāṭīpaṭapātracīvaradhāraṇe …pratisaṃlayane saṃprajānacārī bhavati bo.pa.92kha/56 2. = {gzhung lugs} darśanam, matam — {de dag gi lta ba ni gzhung lugs so//} teṣāṃ darśane mate ta.pa.125ka/699; {grangs can lta ba} sāṃkhyadarśanam pra.a.37ka/42; matam — {nges sbyor du smra ba rnams kyi lta ba} niyogavādināṃ matam pra.a.12ka/14; vādaḥ — {khyed rang gi lta ba bzang po la mi lta bar 'di ltar bdag smad par mi rigs so//} nārhantyatrabhavantaḥ svavādaśobhānirapekṣamatyasmān vigarhitum jā.mā.134ka/154 3. pā. \ni. dṛṣṭiḥ, anuśayabhedaḥ — {srid pa'i rtsa ba phra rgyas drug /'dod} {chags de bzhin khong khro dang /} /{nga rgyal ma rig lta ba dang /} /{the tshom yin te} mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā \n māno'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.5.1; dra. {lta ba'i phra rgyas/} dṛk — {lta ba zhes bya ba ni spyir bshad du zin kyang nyon mongs par gtogs pas nyon mongs pa'i bdag nyid lnga kho na ste/} {'jig tshogs la lta ba la sogs pa'i lta ba dang sbyar gyi} dṛgiti sāmānyanirdeśe'pi kleśādhikārātpañcaiva kleśātmikāḥ satkāyadṛṣṭyādikā dṛṣṭayaḥ saṃbadhyante tri.bhā.158kha/63 \nii. (nyā.) ālocanam — {de la ma chad pa gcig gi ngo bo gang yin pa de ni rtog pa med pa lta ba tsam gyi mngon sum gyi spyod yul yin la} tatra yadanavacchinnamekarūpaṃ tadālocanamātrasya nirvikalpakapratyakṣasya gocaraḥ ta.pa.9ka/463; ālocanā — {lta ba'i shes pa} ālocanājñānam ta.pa.9ka/463; dra. {lta ba'i shes pa/} 4. = {mig} locanam, cakṣuḥ — {dper na mig ni mig ces bya ba'i rnam grangs de la gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te} yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; \n\n•vi. = {lta ba po} draṣṭā — {lta ba med cing blta ba'ang med/} /{smra med smra bar bya med na//} na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ \n la.a.58kha/4; prekṣī — {bdud dam bdud kyi ris kyi lha glags lta ba dang glags tshol ba dag gis glags rnyed par mi 'gyur ro//} na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo'vatāragavekṣiṇyo'vatāraṃ lapsyante a.sā.44ka/25; nirīkṣakaḥ — {lta ba'i skye bo} nirīkṣako janaḥ rā.pa.230kha/123; avekṣikā — {sangs rgyas kyi chos thams cad la lta ba} avekṣikā ca buddhadharmāṇām śi.sa.150kha/145; darśī — {nyes par lta ba} doṣadarśī bo.bhū.75kha/97; sāpekṣaḥ — {de de ltar don dam pa la mkhas pa dang sems can la lta ba} sa evaṃ paramārthakuśalaḥ sattvasāpekṣaḥ bo.bhū.178kha/235. lta ba lnga|pañca dṛṣṭayaḥ : 1. {'jig tshogs la lta ba} satkāyadṛṣṭiḥ, 2. {log par lta ba} mithyādṛṣṭiḥ, 3. {mthar 'dzin par lta ba} antagrāhadṛṣṭiḥ, 4. {lta ba mchog tu 'dzin pa} dṛṣṭiparāmarśaḥ, 5. {tshul khrims dang brtul zhugs mchog tu 'dzin pa} śīlavrataparāmarśaḥ abhi.bhā. 228ka/765 lta ba na|nibhālayan — {lho phyogs su kha bltas nas gnas pa me long gi ngos la lta ba na rang gi byad byang du bltas par mthong ngo //} dakṣiṇābhimukhasthito darpaṇatalaṃ nibhālayannuttarābhimukhaṃ svamukhaṃ paśyati ta.pa.129kha/710. lta bar|draṣṭum — {khyed}…{ring bsrel gyi tshogs ma zhig pa rnams lta bar 'dod dam} icchatha yūyaṃ…śarīrasaṃghātamavikopitaṃ draṣṭum vi.va.160kha/1.49; dra. {blta bar/} lta ba dgongs pa|dṛṣṭisaṃkocaḥ — {dgos pa lta ba dgongs pa dang /} /{mi skye ba ni gnas med pa/} /{don gnyis yongs su shes pas ni/} /{skye ba med par ngas bshad do//} prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam \n arthadvayaparijñānādanutpādaṃ vadāmyaham la.a.184ka/152. lta ba 'gyur ba|pā. dṛṣṭipariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — {mu stegs byed 'gyur bar smra ba rnams kyi 'gyur bar lta ba rnam pa dgu yod de/} {'di lta ste/} {dbyibs 'gyur ba dang}…{lta ba 'gyur ba dang}…{bya ba snang bar byed pa'i 'gyur ba} navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmaḥ…dṛṣṭipariṇāmaḥ…kriyābhivyaktipariṇāmaḥ la.a.118ka/65. lta ba ngan|= {lta ba ngan pa/} lta ba ngan pa|= {lta ngan} kudṛṣṭiḥ, kutsitā dṛṣṭiḥ — {lta ba ngan pa rnams zhes bya ba ni bdag la sogs pa'i lta ba ngan pa gang la yod pa de la de skad ces bya'o//} kudṛṣṭīnāmiti kutsitā ātmādidṛṣṭayo yeṣāṃ te tathoktāḥ ta.pa.292kha/1048; {lta ngan ni lta ba smad pa ste} kutsitā dṛṣṭiḥ kudṛṣṭiḥ abhi.sphu.332ka/1232; durdṛṣṭiḥ — {ma 'ongs pa yi dus na ni/} /{byis pa'i rang bzhin gzegs zan 'byung /} /{'bras bu med smra'i lta ngan pas/} /{skye bo mang po rlag par byed//} bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ \n asatkāryavādakudṛṣṭyā janatāṃ nāśayanti ca \n\n la.a.179ka/143; asaddṛṣṭiḥ — {lta ba ngan pa phung bar 'gyur bas spang //} tyājyā tvasaddṛṣṭiranarthavṛṣṭiḥ jā.mā.137kha/159; akuśaladṛṣṭiḥ — {lang ka'i bdag po 'di ni}…{lta ba ngan pa sel ba} …{theg pa chen po la spyod pa rnams kyi dam tshig go/} eṣa laṅkādhipate abhisamayaḥ… akuśaladṛṣṭidālanānāṃ …mahāyānacaritānām la.a.59ka/5; kudarśanam — {bsgom dang rnam bsgom bsam gtan pa/} /{lam dang bden dang mthong ba ste/} /{de rnams gsum ni rnam bsgoms na/} /{lta ba ngan las grol bar 'gyur//} bhāvyaṃ vibhāvanādhyātā mārgaḥ satyā ca darśanam \n etattrayaṃ vibhāvento mucyante hi kudarśanaiḥ \n\n la.a.190ka/162; asaddarśanam — {bdag gi sems ni lta ngan lhung gyur cing /} /{yun ring ma mthong ngan pa'i lam du song //} mayā hyasaddarśananaṣṭacetasā kuvartmanā yātamadīrghadarśinā jā.mā.177kha/207. lta ba ngan pa mi bzad pa'i dra bas kun nas 'khor ba|vi. kudṛṣṭiviṣamajālānuparyavanaddhaḥ — {kye ma sems can 'di dag ni 'khor ba'i mya ngam dang dgon pa chen por las} ({zhugs} ) {shing}…{lta ba ngan pa mi bzad pa'i dra bas kun nas 'khor ba} mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ…kudṛṣṭiviṣamajālānuparyavanaddhāḥ da.bhū.191kha/17. lta ba ngan pa sel ba|vi. akuśaladṛṣṭidālanaḥ — {lang ka'i bdag po 'di ni}… {lta ba ngan pa sel ba}… {theg pa chen po la spyod pa rnams kyi dam tshig go/} eṣa laṅkādhipate abhisamayaḥ… akuśaladṛṣṭidālanānāṃ… mahāyānacaritānām la.a.59ka/5. lta ba ngan pa'i mya ngam la gzhol bar gyur pa|vi. kudṛṣṭikāntārasamavasṛtaḥ — {kye ma sems can 'di dag ni gti mug gi mun pa dang rab rib kyi ling thog gis bsgribs shing}…{lta ba ngan pa'i mya ngam la gzhol bar gyur pa} (?) mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā bateme sattvāḥ…kudṛṣṭikāntārasamavasṛtāḥ da.bhū.191ka/17. lta ba ngan par lhung ba|vi. kudṛṣṭipatitaḥ — {byis pa so so'i skye bo 'di dag lta ba ngan par lhung ba'i rgyud} ime bālapṛthagjanāḥ kudṛṣṭipatitayā saṃtatyā da.bhū.180kha/11. lta ba ngan med pa|= {lta ngan med/} lta ba can|•vi. darśī — {de nyid la yon tan du lta ba can} tatraiva guṇadarśī bo.bhū.86ka/109; dṛṣṭikaḥ — {gzugs bdag yin zhes bya ba la sogs pa'i lta ba de dag gang dag la yod pa de dag ni de'i lta ba can te} sā rūpamātmetyādikā dṛṣṭiryeṣāṃ te taddṛṣṭikāḥ ta.pa.225ka/166; \n\n•pā. īkṣaṇikā, vidyāviśeṣaḥ — {lta ba can sogs zhes bya ba'i/} /{rigs pa yod pa legs bsgoms gang /} /{tshe 'di nyid la gzhan gyi sems/} /{yongs su shes par byed pa dang //} asti hīkṣaṇikādyākhyā vidyā yāṃ suvibhāvitā \n paracittaparijñānaṃ karotīhaiva janmani \n\n ta.sa.124ka/1075; dra. {lta bar byed pa/} lta ba chung ngus ngo tsha ba|vi. tanudṛṣṭilajjaḥ, bodhisattvasya — {lta ba chung ngus ngo tsha ba ni chos la bdag med par ma rtogs pas so//} tanudṛṣṭilajjo dharmanairātmyāprativedhī sū.a.248kha/166. lta ba mchog tu 'dzin|= {lta ba mchog tu 'dzin pa/} lta ba mchog tu 'dzin pa|pā. dṛṣṭiparāmarśaḥ, dṛṣṭibhedaḥ — {lta ba'i rang bzhin lnga ni 'jig tshogs la lta ba dang} …{lta ba mchog tu 'dzin pa dang tshul khrims dang brtul zhugs mchog tu 'dzin pa'o//} pañca dṛṣṭisvabhāvāḥ satkāyadṛṣṭiḥ…dṛṣṭiparāmarśaḥ, śīlavrataparāmarśaśca abhi.bhā.228ka/765; dṛṣṭyāmarśaḥ — {'tshig pa lta ba mchog 'dzin las//} dṛṣṭyāmarśāt pradāśaḥ abhi.ko.5.51. lta ba mchog 'dzin pa|= {lta ba mchog tu 'dzin pa/} lta ba nyams pa|vi. dṛṣṭivipannaḥ — {de bzhin du lta ba nyams pa dang chos nyams pa dang 'tsho ba nyams pa'i gang zag rnam par spangs pa} evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā śi.sa.34kha/33. lta ba gnyis kyi spyod yul|pā. dṛṣṭidvayagocaraḥ, paramārthabhedaḥ — {don dam pa bdun te/} {'di ltar/} {sems kyi spyod yul dang}…{lta ba gnyis kyi spyod yul dag lta ba gnyis las 'das pa'i spyod yul dang}…{de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul} ({lo//}) saptavidhaḥ paramārtho yaduta cittagocaraḥ…dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ…tathāgatasya pratyātmagatigocaraḥ la.a.70ka/18. lta ba gnyis las 'das pa'i spyod yul|pā. dṛṣṭidvayātikrāntagocaraḥ, paramārthabhedaḥ — {don dam pa bdun te/} {'di ltar/} {sems kyi spyod yul dang}…{lta ba gnyis kyi spyod yul dang lta ba gnyis las 'das pa'i spyod yul dang}…{de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul} ({lo//}) saptavidhaḥ paramārtho yaduta cittagocaraḥ… dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ…tathāgatasya pratyātmagatigocaraḥ la.a.70ka/18. lta ba tha dad pa dang bag la nyal dang kun nas dkris pa'i nyon mongs pa rab tu zhi bar byed pa la mkhas pa|vi. nānādṛṣṭyanuśayaparyavasthānakleśapraśamanakuśalaḥ, bodhisattvasya ma.vyu.862. lta ba thibs po|= {lta ba'i thibs po/} lta ba dang bcas pa|vi. sāpekṣaḥ — {lus dang srog la lta ba dang bcas pa la chos yongs su tshol ba zhes nga mi smra'o//} na kāyajīvitasāpekṣasya dharmaveṣṭiṃ vadāmi rā.pa.243ka/141. lta ba dang ldan pa|= {lta dang ldan pa/} lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid|pā. dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatā, cittāśayaviśudghisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go/}…{lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśudghisamatābhiravatarati … dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca da.bhū.212ka/27. lta ba dang bral ba|= {lta dang bral ba/} lta ba pa|pā. īkṣikā, adhimuktiprabhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so/} /{skyes dang ma skyes}…{lta ba pa'o//}…{lta ba pa ni bsgoms pa las byung ba ste so sor rtog pa'i phyir ro//} adhimuktiprabhedalakṣaṇavibhāge ślokau \n jātājātā…īkṣikā ca \n\n…īkṣikā bhāvanāmayī pratyavekṣaṇāt sū.a.162kha/52. lta ba po|= {lta po} vi. draṣṭā, prekṣakaḥ — {gnyis yod rnam shes skye ba'i phyir/} /{de rkyen ma yin don med phyir/} /{de phyir lta ba po nas ni/} /{grol po'i bar du mi 'gyur ro//} dvaye sati ca vijñānasambhavātpratyayo na saḥ \n nairarthakyādato draṣṭā yāvanmoktā na yujyate \n\n sū.a.236kha/148; {ci ltar de nyid lta po yin//} kathaṃ sa eva draṣṭā \n pra.a.28kha/33; prekṣakaḥ — {bdag ni de ltar gyur pa ma yin na/} {ci ltar lta ba po yin} ātmā tu naivaṃbhūtaḥ kathaṃ prekṣakaḥ pra.a.262ka/625. lta ba spyad pa|= {lta spyad} vi. dṛṣṭicaritaḥ — {yang na rtag pa dang bde ba dang bdag gi dang bdag tu lta ba spyad pa rnams kyi gnyen por go rims bzhin du mi rtag pa dang sdug bsngal ba dang stong pa dang bdag med pa'i rnam pa dag yin no//} athavā nityasukhātmīyātmadṛṣṭicaritānāṃ pratipakṣeṇānityaduḥkhaśūnyānātmākārāḥ abhi.bhā.50ka/1061; {'jig tshogs la lta ba la sogs pa lnga la spyad cing zhugs pas na lta ba spyad pa'o//} satkāyadṛṣṭyādiṣu pañcasu caritaḥ pravṛtto dṛṣṭicaritaḥ abhi.sphu.76ka/ 726; dṛkcaritaḥ — {dge slong dka'} ({lta} ) {spyod tshul ldan pas/} /{'byed do//} bhikṣurdṛkcarito vṛttī bhinatti abhi.ko.4.100. lta ba phun sum tshogs pa|vi. dṛṣṭisampannaḥ — {gang zag lta ba phun sum tshogs pa srid pa brgyad pa mngon par 'grub pa gang yin pa de ni gnas ma yin zhing go skabs med de 'di ni gnas med do//} asthānamanavakāśo yad dṛṣṭisaṃpannaḥ pudgalo'ṣṭamaṃ bhavamabhinirvartayiṣyati \n nedaṃ sthānaṃ vidyate abhi.bhā.20kha/940. lta ba phyin ci log|= {lta ba phyin ci log pa/} lta ba phyin ci log pa|pā. dṛṣṭiviparyāsaḥ, viparyāsabhedaḥ — {phyin ci log bcu gnyis yin no zhes bya ba ni phyin ci log bzhi po re re la 'du shes dang sems dang lta ba phyin ci log dag yod pas so//}…{sdug bsngal la bde'o snyam du lta ba phyin ci log dang mi gtsang ba la gtsang ngo snyam du lta ba phyin ci log go/} dvādaśa viparyāsā iti \n caturṣu viparyāseṣu pratyekaṃ saṃjñācittadṛṣṭiviparyāsā iti…duḥkhe sukhamiti dṛṣṭiviparyāsaḥ \n aśucau śucīti dṛṣṭiviparyāsaḥ abhi.sphu.100ka/779. lta ba mang po'i dra bas khebs pa|vi. bahudṛṣṭijālasaṃchannaḥ — {sems can dge ba'i rtsa ba ma byas pa bsod nams dang bral ba dbul por gyur pa 'dod pa la brkam pa ldongs pa lta ba mang po'i dra bas khebs pa rnams} sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā (bahu)dṛṣṭijālasaṃchannāḥ sa.pu.120ka/191. lta ba mi bzad pa|viṣamadṛṣṭiḥ ma.vyu.4647. lta ba med pa'i tshig|adṛṣṭapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{lta ba'i tshig dang lta ba med pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam…dṛṣṭapadam adṛṣṭapadam…akṣarapadam anakṣarapadam la.a.68kha/17. lta ba smra ba|vi. dṛṣṭyāviṣkartā — {lta ba smra ba dang glo bur du 'ongs pa dag la ni nyes byas kho na'o//} duṣkṛtasyaiva dṛṣṭyāviṣkartāgantukayoḥ vi.sū.29ka/37. lta ba bzang po|saddṛṣṭiḥ, kuśaladṛṣṭiḥ — {de bas lta ba bzang po bsten pa'i rigs/} /{lta ba ngan pa phung bar 'gyur bas spang //} saddṛṣṭirasmācca niṣevitavyā tyājyā tvasaddṛṣṭiranarthavṛṣṭiḥ jā.mā.137kha/159. lta ba yang ba|dṛṣṭisaṃkaṭaḥ ma.vyu.4649. lta ba la lta ba ma yin par lta ba|dṛṣṭāvadṛṣṭadṛṣṭiḥ — {lta ba ngan pa nyi shu rtsa brgyad po dag gang zhe na/} {mtshan mar lta ba nas mngon pa'i nga rgyal gyi bar du lta ba'o//}… {mtshan mar lta ba ni lta ba la lta ba ma yin par lta ba zhes bya ste} aṣṭāviṃśatirasaddṛṣṭayaḥ katamāḥ ? nimittadṛṣṭiryāvadabhimānadṛṣṭiśca \n…dṛṣṭāvadṛṣṭadṛṣṭirnimittadṛṣṭirityucyate abhi.sa.bhā.83kha/113. lta ba la brten pa|vi. dṛṣṭisaṃniśritaḥ — {lta ba la brten pa'i nga rgyal gsum ste/} {lhag pa'i nga rgyal dang nga rgyal dang cung zad snyam pa'i nga rgyal rnams so//} dṛṣṭisaṃniśritāstrayo mānāḥ atimānamānonamānāḥ abhi.bhā.232kha/783. lta ba la rnam par rtog pa|pā. dṛṣṭivikalpaḥ, vikalpabhedaḥ — {lta ba la rnam par rtog pa gang zhe na/} {'di lta ste/} {yod pa dang med pa dang gcig pa dang tha dad pa dang gnyis ka dang gnyis ka ma yin par log par lta ba'i mu stegs can gyi rnam par rtog pa la mngon par chags pa'o//} dṛṣṭivikalpaḥ katamaḥ ? yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ la. a.106kha/52. lta ba la lhag par zhen pa|pā. dṛṣṭyadhyavasānam — {rtsod pa'i rtsa dag ni gnyis te/} {'dod pa la lhag par zhen pa dang lta ba la lhag par zhen pa'o//} dve vivādamūle—kāmādhyavasānam, dṛṣṭyadhyavasānaṃ ca abhi.bhā.36kha/64. lta ba las byung ba|vi. dṛṣṭikṛtam — {lta ba las byung ba'i bcings pa} dṛṣṭikṛtabandhanam da.bhū.201ka/22. lta ba las byung ba'i bcings pa|dṛṣṭikṛtabandhanam — {lta ba las byung ba'i bcings pa rnams ni snga nas kyang byang ba yin te} dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti da.bhū.201ka/22. lta ba log pa|= {lta log} pā. mithyādṛṣṭi, asaddṛṣṭiḥ — {lta ba log pa la rjes su chags par byar mi rung ba} mithyādṛṣṭirananuyogakṣamā jā.mā.139ka/161; durdṛṣṭiḥ — {skye bar smra ba lta log pas/} /{yod dang med par lta bar rtog/} utpādavādadurdṛṣṭyā nāstyastīti vikalpyate \n\n la.a.113kha/60. lta ba shas che ba'i bsam gtan pa|vi. dṛṣṭyuttaradhyāyī — {gang zhig bsam gtan la brten nas rtag pa la sogs par lta ba skyed par byed pa de ni lta ba shas che ba'i bsam gtan pa yin no//} yo dhyānaniśrayeṇa śāśvatādidṛṣṭimutpādayati, sa dṛṣṭyuttaradhyāyī abhi.sphu.109kha/796. lta ba'i dgon pa|dṛṣṭikāntāram ma.vyu.4646. lta ba'i rgyu las byung|= {lta ba'i rgyu las byung ba/} lta ba'i rgyu las byung ba|vi. dṛṣṭihetukam — {lta ba'i rgyu las byung ba yi/} /{skye dang mi skye spang bar byos//} utpādamanutpādaṃ varjayeddṛṣṭihetukam \n la.a.184ka/152. lta ba'i chu bo|dṛṣṭyoghaḥ — {lta ba'i chu bo la rab tu gzhol ba} dṛṣṭyoghasamavasṛṣṭaḥ da.bhū.191kha/17. lta ba'i chu bo la rab tu gzhol ba|vi. dṛṣṭyoghasamavasṛṣṭaḥ — {kye ma sems can 'di dag ni chu bo chen po'i gling du bying zhing 'dod pa dang srid pa'i ma rig pa dang lta ba'i chu bo la rab tu gzhol ba} mahaughormyāmathairnimagnā bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ da.bhū. 191kha/17. lta ba'i mche ba|dṛṣṭidaṃṣṭā — {lta ba'i mche bas smas pa dang /} /{las rnams 'jig pa la ltos nas/} /{stag mos bu phrug khyer ba ltar/} /{rgyal bas chos ni ston par mdzad//} dṛṣṭidaṃṣṭrāvabhedaṃ ca bhraṃśaṃ cāpekṣya karmaṇām \n deśayanti jinā dharmaṃ vyāghrīpotāpahāravat \n\n abhi.bhā.89ka/1211. lta ba'i nyes pa|dṛṣṭidoṣaḥ — {gang yang mu stegs mi skye dang /} /{gang yang nga yi tshul blta bas/} /{rtog pa de ni khyad par med//} yacca tīrthyairanutpādo yacca mannayadṛṣṭibhiḥ \n kalpyate nirviśiṣṭo'yaṃ dṛṣṭidoṣaḥ prasajyate \n\n la.a.184ka/152. lta ba'i snyigs ma|pā. dṛṣṭikaṣāyam, kaṣāyabhedaḥ — {tshe'i snyigs ma dang sems can gyi snyigs ma dang nyon mongs pa'i snyigs ma dang lta ba'i snyigs ma dang dus kyi snyigs ma ste/} {snyigs ma lnga po dag las brtsams nas} pañcakaṣāyānārabhya āyuṣkaṣāyaṃ sattvakaṣāyaṃ kleśakaṣāyaṃ dṛṣṭikaṣāyaṃ kalpakaṣāyam bo.bhū.134ka/173; dṛṣṭikāluṣyam — {sems can dang lta ba'i snyigs ma'i nyes pas mi ldog go/} sattvadṛṣṭikāluṣyadoṣairna vivartate śi.sa.153kha/148. lta ba'i thibs po|dṛṣṭigahanam — {lta ba'i thibs por rtag tu rnam par chags/} /{yod dang med dang de bzhin yod med pa/} /{ltar gyur drug cu gnyis la brten nas su/} /{dngos po med la yongs su 'dzin cing gnas//} vilagna dṛṣṭīgahaneṣu nityamastīti nāstīti tathāsti nāsti \n dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā asanta bhāvaṃ parigṛhya te sthitāḥ \n\n sa.pu.20kha/32; dra. {lta bar gyur pa'i thibs po/} lta ba'i mtha'|= {'chi ba} diṣṭāntaḥ, mṛtyuḥ — syāt pañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām \n\n a.ko.2.8. 116; diṣṭasya prārabdhakarmaṇo'nto diṣṭāntaḥ a.vi.2.8.116. lta ba'i dra ba|dṛṣṭijālam — {smra ba med cing tshig med de/} /{sems mthong phyir ni stong ma yin/} /{rang gi sems ni ma mthong phyir/} /{lta ba'i dra ba 'jug par 'gyur//} na vaktā na ca vācyo'sti na śūnyaṃ cittadarśanāt \n adarśanātsvacittasya dṛṣṭijālaṃ pravartate \n\n la.a.169ka/125. lta ba'i gdug pa|dṛṣṭiviṣaḥ — {lta ba'i gdug pa chen pos lhun po bsreg par bgyi/} /{rgya mtsho chen po rnams kyi chab kyang bskam par bgyi//} dṛṣṭīviṣeṇa mahatā pradahāmi meruṃ bhasmīkaromi salilaṃ ca mahodadhīnām \n la.vi.153ka/227. lta ba'i 'dam du bying|= {lta ba'i 'dam du bying ba/} lta ba'i 'dam du bying ba|vi. dṛṣṭipaṅkāvasannaḥ — {bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}… {lta ba'i 'dam du bying ba rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na dṛṣṭipaṅkāvasannānām su.pa.21kha/2. lta ba'i gnas|= {lta gnas} dṛṣṭisthānam — {gang dag zag bcas}…/{lta gnas srid pa'ang de dag yin//} ye sāsravāḥ …dṛṣṭisthānaṃ bhavaśca te \n\n abhi.ko.1.8; {'di la lta bas rgyas par 'gyur ba'i sgo nas gnas pas na lta ba'i gnas so//} dṛṣṭirasmiṃstiṣṭhatyanuśayanāditi dṛṣṭisthānam abhi.bhā.29kha/29; {'phags pa ni tshangs chen pa dag gi nang du mi skye ste/} {ci'i phyir zhe na/} {lta ba'i gnas yin pa'i phyir dang gtso bo gcig tu zad pa'i phyir} mahābrahmasvāryo nopapadyate; dṛṣṭisthānatvād, ekanāthakatvācca abhi.bhā.23ka/952; dṛṣṭisaṃniśrayaḥ — {me'i cha lugs can gyi bu lta ba'i gnas ni 'di gsum yin te} loke traya ime agnivaiśyāyana dṛṣṭisaṃniśrayāḥ a.śa.279ka/256. lta ba'i gnas su gyur|= {lta ba'i gnas su gyur pa/} lta ba'i gnas su gyur pa|vi. dṛṣṭisthānamāpannaḥ — {gang zag pa rnams mig gis gang zag blta'o zhes gang zag lta ba ni bdag med pas bdag blta'o zhes bya ba yin pas bdag tu lta ba'i gnas su gyur pa yang yin no//} cakṣuṣā ca pudgalaṃ paśyāma iti paśyantaḥ paudgalikāḥ ‘anātmanā ātmānaṃ paśyāmaḥ’ iti dṛṣṭisthānamāpannā bhavanti abhi.bhā.85kha/1201. lta ba'i rnam pa|vi. dṛṣṭikṛtam — {lta ba'i rnam pa'i sprul ba} dṛṣṭikṛtanirmāṇam da.bhū.265kha/58; dṛṣṭigatam — {lta ba'i rnam pa spang ba} dṛṣṭigatapratinissargaḥ vi.sū.63ka/79; ma.vyu.4651; dra. {lta bar gyur pa/} {lta bar song ba/} lta ba'i rnam pa dang nyon mongs pa yang dag par bsgrub pa|dṛṣṭikṛtakleśasamudāgamaḥ — {byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni} …{lta ba'i rnam pa dang nyon mongs pa yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//} dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ… dṛṣṭikṛtakleśasamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. lta ba'i rnam pa spang ba|dṛṣṭigatapratiniḥsargaḥ — {dge slong gi kun dga' ra ba 'bul ba dang gtsug lag khang zhal bsro ba dang}…{lta ba'i rnam pa spang ba dang}…{nad pa dbugs dbyung ba dag la'o//} tadyathā nāma niryātanavihārapratiṣṭhāpana… dṛṣṭigatapratinissarga… glānapraśvasaneṣu bhikṣoḥ vi.sū.63ka/79. lta ba'i rnam pa mi gtong ba'i ltung byed|pā. dṛṣṭigatānutsarge prāyaścittikam, prāyaścittikabhedaḥ vi.sū.42ka/53. lta ba'i rnam pa'i sprul ba|dṛṣṭikṛtanirmāṇam — {byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni} …{lta ba'i rnam pa'i sprul ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ…dṛṣṭikṛtanirmāṇaṃ ca…yathābhūtaṃ prajānāti da.bhū.265kha/58. lta ba'i phra rgyas|pā. dṛṣṭyanuśayaḥ, anuśayabhedaḥ — {phra rgyas drug po de dag kyang mdo las 'dod chags phye nas bdun du bshad de/} {'dod pa'i 'dod chags kyi phra rgyas dang}…{lta ba'i phra rgyas dang the tshom gyi phra rgyas so//} ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ—kāmarāgānuśayaḥ…dṛṣṭyanuśayaḥ, vicikitsānuśaya iti abhi.bhā.226kha/761. lta ba'i bya ba|darśanakriyā — {lta ba'i rang bzhin ma yin pa yang mi lta ste/} {lta ba'i bya ba dang bral ba'i phyir} adarśanamapi na paśyati darśanakriyārahitatvāt pra.pa.39ka/44; dṛśikriyā — {re zhig lta ba'i rang bzhin can lta ba'i bya ba dang ldan pa ni} darśanasvabhāvasya tāvad dṛśikriyāyuktasya pra.pa.39ka/44. lta ba'i tshig|dṛṣṭapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{lta ba'i tshig dang lta ba med pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam…dṛṣṭapadam adṛṣṭapadam…akṣarapadam anakṣarapadam la.a.68kha/17. lta ba'i mtshan ma sel ba|pā. dṛṣṭinimittāpakarṣaṇaḥ, anuśaṃsamanaskārabhedaḥ — {phan yon yid la byed pa ni rnam pa gnyis te/} {gnas ngan len sel ba dang lta ba'i mtshan ma sel ba'o//} anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca sū.a.167kha/58. lta ba'i zag pa|pā. dṛṣṭyāsravaḥ, āsravabhedaḥ — {de bzhin du 'dod pa'i zag pa dang srid pa'i zag pa dang ma rig pa'i zag pa dang lta ba'i zag pa spang bar bya'o//} {de nas rnam par thar pa bzhi bsgom par bya} evaṃ kāmāsravaṃ bhavāsravamavidyāsravaṃ dṛṣṭyāsravaṃ tyaktvā tataścaturvimokṣaṃ vibhāvayet vi.pra.32ka/4.5. lta ba'i zug rngu|dṛṣṭiśalyam — {de de lta bu'i shes par bya ba khong du chud pa'i blos}…{sred pa dang ma rig pa dang lta ba'i zug rngu dang nga rgyal dang gti mug gi kha na ma tho ba chen po dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} sa evaṃjñānānugatayā buddhyā…tṛṣṇāvidyādṛṣṭiśalyamāna(moha)mahāsāvadyatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49. lta ba'i yul|dṛṣṭigocaraḥ — {rnam shes sa bon kyang /} /{lta ba'i yul la rab tu g}.{yo//} vijñānabījaṃ hi spandate dṛṣṭigocare la.a.93ka/40. lta ba'i rang bzhin|pā. dṛṣṭisvabhāvaḥ — {phra rgyas drug las lta ba rnam pa lngar byas na bcur 'gyur te/} {lta ba'i rang bzhin lnga}… {lta ba'i rang bzhin ma yin pa lnga/} ṣaṇṇāmanuśayānāṃ dṛṣṭiṃ pañcadhā kṛtvā daśa bhavanti \n pañca dṛṣṭisvabhāvāḥ…pañcādṛṣṭisvabhāvāḥ abhi.bhā.228ka/765; dra. {lta ba'i rang bzhin lnga/} lta ba'i rang bzhin lnga|pañca dṛṣṭisvabhāvāḥ : 1. {'jig tshogs la lta ba} satkāyadṛṣṭiḥ, 2. {log par lta ba} mithyādṛṣṭiḥ, 3. {mthar 'dzin par lta ba} antagrāhadṛṣṭiḥ, 4. {lta ba mchog tu 'dzin pa} dṛṣṭiparāmarśaḥ, 5. {tshul khrims dang brtul zhugs mchog tu 'dzin pa} śīlavrataparāmarśaḥ abhi.bhā.228ka/765. lta ba'i rang bzhin ma yin pa|pā. adṛṣṭisvabhāvaḥ — {phra rgyas drug las lta ba rnam pa lngar byas na bcur 'gyur te/} {lta ba'i rang bzhin lnga}…{lta ba'i rang bzhin ma yin pa lnga} ṣaṇṇāmanuśayānāṃ dṛṣṭiṃ pañcadhā kṛtvā daśa bhavanti \n pañca dṛṣṭisvabhāvāḥ…pañcādṛṣṭisvabhāvāḥ abhi.bhā.228ka/765; dra. {lta ba'i rang bzhin ma yin pa lnga/} lta ba'i rang bzhin ma yin pa lnga|pañcādṛṣṭisvabhāvāḥ : 1. {'dod chags} rāgaḥ, 2. {khong khro} pratighaḥ, 3. {nga rgyal} mānaḥ, 4. {ma rig pa} avidyā, 5. {the tshom} vicikitsā abhi.bhā.228ka/765. lta ba'i shes pa|pā. ālocanājñānam, cākṣuṣajñānam — {gzhon nu ma len gyis ni lta ba'i shes pa rtog pa med pa gsal ba rang gi mtshan nyid kyi yul can yin la/} {spyi'i yul can ni rtog pa dang bcas pa'i mngon sum du brjod do//} kumārilastu ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati, sāmānyaviṣayaṃ tu savikalpakaṃ pratyakṣam ta.pa.9ka/463; ālocanam — {don nges pa ni lta ba'i shes pa la ltos nas brjod do//} {gzhan dag ni rang nyid nges pa'i bdag nyid yin pa'i phyir ro//} arthaniścitirālocanāpekṣayocyate, anyeṣāṃ svayameva niścayātmakatvāt ta.pa.224kha/917. lta bar dka'|= {lta bar dka' ba/} lta bar dka' ba|vi. durdarśaḥ — {khyed rnams bong bu spre'u rnga mo'i bzhin ldan}…{mchog tu lta bar dka' ba'i gdong //} yūyaṃ gardabhamarkaṭoṣṭravadanāḥ… durdarśavaktrāḥ param a.ka.305kha/39.95; durdṛśaḥ — {khams 'di lta bar dka' ba} eṣa durdṛśo dhātuḥ ra.vi.114kha/77. lta bar gyis|kri. dṛśyatām — {gal te rim gyis 'gal med na/} /{khyab pa nyid du'ang lta bar gyis//} paryāyādavirodhaśced vyāpitvādapi dṛśyatām \n ta.sa.81ka/751. lta bar gyur|= {lta bar gyur pa/} lta bar gyur pa|vi. dṛṣṭigatam — {sems can zhes bya bdud ci sems/} /{khyod ni lta bar gyur pa yin/} /{'du byed phung po 'di stong ste/} /{'di la sems can yod ma yin//} manyase kiṃ nu sattveti māra dṛṣṭigataṃ hi te \n śūnyaḥ saṃskārapuñjo'yaṃ na hi sattvo'tra vidyate \n\n abhi.bhā.86ka/1202; dṛṣṭikṛtam — {lta bar gyur pa'i thibs po thams cad rnam par spong ba zhes bya ba'i ting nge 'dzin} sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ a.sā. 430kha/243; dra. {lta bar song ba/} {lta ba'i rnam pa/} lta bar gyur pa'i thibs po|dṛṣṭikṛtagahanam — {lta bar gyur pa'i thibs po thams cad rnam par spong ba zhes bya ba'i ting nge 'dzin} sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ a.sā.430kha/243; dra. {lta ba'i thibs po/} lta bar gyur pa'i thibs po thams cad rnam par spong ba|pā. sarvadṛṣṭikṛtagahanavivarjitaḥ, samādhiviśeṣaḥ — {ting nge 'dzin gyi sgo du ma mngon du gyur pa 'di lta ste/} {chos thams cad kyi ngo bo nyid la lta ba zhes bya ba'i ting nge 'dzin dang}…{lta bar gyur pa'i thibs po thams cad rnam par spong ba zhes bya ba'i ting nge 'dzin dang} anekāni samādhimukhānyāmukhībhūtānyabhūvan \n tadyathā—sarvadharmasvabhāvavyavalokano nāma samādhiḥ…sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ a.sā.430kha/243. lta bar 'gyur|kri. drakṣyati — {gang la yang dang ba'am 'khrugs pa mi dmigs pa de dag ji ltar gzugs la lta bar 'gyur} yeṣāṃ na prasādo na kṣobha upalabhyate, kathaṃ te rūpaṃ drakṣyanti śi.sa.139ka/134. lta bar 'gyur ba|vi. dṛṣṭikṛtam ma.vyu.4650; dra. {lta bar gyur pa/} lta bar thibs po|pā. dṛṣṭigahanam, dṛṣṭibhedaḥ ma.vyu.4645; dra. {lta bar gyur pa'i thibs po/} {lta ba'i thibs po/} lta bar 'dod pa|= {lta 'dod pa/} lta bar bya|kri. prekṣe — {kye grogs po tshur shog yu 'u} ({bu} ) {cag kyang lha'i gnas la lta bar bya'o//} bho vayasya etad devāyatanaṃ prekṣāmahe nā.nā.227kha/23. lta bar byas pa|vi. dṛṣṭikṛtam ma.vyu.4650; dra. {lta bar gyur pa/} lta bar bying ba|dṛṣṭipraskannaḥ ma.vyu.4644. lta bar byed|= {lta bar byed pa/} lta bar byed pa|•kri. = {lta bar byed} paśyati — {mi snang ba yi 'byung po rnams/} /{mi rnams la ni lta bar byed//} adṛśyāni hi paśyanti nanu bhūtāni mānuṣān \n\n jā.mā.71ka/82; avalokayati — {gang gi tshe dge 'dun gyi nang ngam grong ngam}- {yul lam ljongs su bsod snyoms kyi phyir gnas par 'dod pa de'i tshe/} {thog ma kho nar spyod yul la lta bar byed} yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati, tadā pūrvataraṃ gocaramavalokayati a.śa.253ka/232; udvīkṣyate — {de gang gi tshe ltad mo pa'i nang du 'ong ba de'i tshe/} {ltad mo pa thams cad kyis yid smon byed cing lta bar byed} yadā raṅgamadhyamavatarati, tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate a.śa.200kha/185; \n\n•saṃ. 1. ālokanam — {phan tshun lta bar byed pa'i rnam 'phrul gyis//} parasparālokanavibhrameṇa a.ka.295kha/108.26 2. pā. īkṣaṇikā, vidyāviśeṣaḥ — {lta bar byed pa la sogs pa'i rig sngags kyi stobs kyis mkha' 'gro ma la sogs pa rnams kyis gzhan gyi sems shes pa dang /} {byung ba dang 'byung ba dang 'byung bar 'gyur ba'i dngos po shes par dmigs pa kho na'o//} īkṣaṇikādividyābalena ḍākinyādīnāṃ paracittajñānaṃ bhūtabhavadbhaviṣyadvastuparijñānaṃ copalabhyata eva ta.pa.307kha/1075; dra. {lta ba can/} lta bar song ba|vi. dṛṣṭigatam — {rab kyi rtsal gyis rnam par gnon pa gzugs ni lta bar song ba yang ma yin/} {lta bar song ba spong ba yang ma yin no//} {de bzhin du tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa yang lta bar song ba yang ma yin/} {lta bar song ba spong ba yang ma yin} na hi suvikrāntavikrāmin rūpaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam \n evaṃ na vedanāsaṃjñāsaṃskārāḥ \n na vijñānaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam su.pa.41kha/19; dra. {lta bar gyur pa/} {lta ba'i rnam pa/} lta bar song ba spong ba|dṛṣṭigataprahāṇam — {rab kyi rtsal gyis rnam par gnon pa gzugs ni lta bar song ba yang ma yin/} {lta bar song ba spong ba yang ma yin no//} {de bzhin du tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa yang lta bar song ba yang ma yin/} {lta bar song ba spong ba yang ma yin} na hi suvikrāntavikrāmin rūpaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam \n evaṃ na vedanāsaṃjñāsaṃskārāḥ \n na vijñānaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam su.pa.41kha/19. lta bas kun nas bslang|= {lta bas kun nas bslang ba/} lta bas kun nas bslang ba|vi. dṛṣṭisamutthitam — g.{yo ni lta bas kun nas bslang //} śāṭhyaṃ dṛṣṭisamutthitam abhi.ko.5.51; dṛṣṭisamuttham — {de lta bas na lta bas kun nas bslang ba'i 'du shes dang sems kho na phyin ci log yin gyi gzhan dag ni ma yin te} tasmād dṛṣṭisamutthe eva saṃjñācitte viparyāsau, nānye abhi.bhā. 232ka/780. lta bas gzings pa|gahanatādṛṣṭiḥ — {'di lta ste lta bas gzings pa 'di ni log par lta ba'i nang na ma rungs pa ste} idamagraṃ mithyādṛṣṭīnāṃ yaduta gahanatādṛṣṭiḥ śi.sa.96kha/96. lta bu|•avya. iva — {'di'i yul gyi rnam pa lta bu'i rnam pa ni yul gyi rnam pa ste shes pa'o//} viṣayākāra ivākāro'sya viṣayākāraṃ jñānam pra.a.19kha/22; vat — {'chi dang skye dang khyad par 'phags/} /{bdag gzhan la sogs lta bu yin//} {zhes bya ba ni 'chi ba lta bu dang skye ba lta bu dang khyad par du 'phags pa nyid lta bu dang bdag gzhan nyid la sogs pa lta bu'o//} maraṇotpattiviśiṣṭātmānyatādivaditi \n maraṇavat, utpattivat, viśiṣṭavat, ātmānyatādivat abhi.sphu.110ka/797; \n\n•vi. 1. samaḥ — {zhe sdang lta bu'i sdig pa med//} na ca dveṣasamaṃ pāpam bo.a.6.2; tulyaḥ — {lha min gang brgya byin lta bu yin na yang} śakratulyo'pi yo daityaḥ he.ta.7kha/20; sadṛśaḥ — {skad cig ma gnyis ni bar chad med pa'i lam lta bu yin la/} {gsum pa ni rnam par grol ba'i lam lta bu yin no//} dvau hi kṣaṇāvānantaryamārgasadṛśau, tṛtīyo vimuktimārgasadṛśaḥ abhi.bhā.25ka/960; prakhyaḥ — {mdzod lta bu} koṣṭhāgāraprakhyaḥ sū.a.140kha/17 2. (uttarapade) upamā — {sems ni glog lta bu'o//} vidyudupamaṃ cittam abhi.sphu.178kha/930; {sgyu ma lta bu} māyopamaḥ sū.a.142ka/19; nibhaḥ — nibhasaṃkāśanīkāśapratīkāśopamādayaḥ a.ko.2.10.37; nitarāṃ bhātīti nibhaḥ a.vi.2.10.37; sannibhaḥ ta.pa.; ābhā — {rin chen 'byung gnas lta bu'i 'gro ba rnams//} ratnākarābhaṃ jagat ra.vi.108kha/66; saṃkāśaḥ — {'dzin pa shel gong dag pa lta bu} grāhakaḥ śuddhasphaṭikasaṃkāśaḥ ta.pa.128kha/707; kalpaḥ — {ting nge 'dzin la brtson pa ni rmugs pa dang gnyid kyis 'jigs te ngo bo 'dra ba lta bu yin pa'i phyir ro//} samādhiprayuktasya hi styānamiddhād bhayam, samānarūpakalpatvāt abhi.sphu.138kha/853; vidhaḥ — {khyod lta bu} bhavadvidhaḥ jā.mā.148kha/172; {de lta bu} tathāvidhaḥ he.bi.240kha/55; ākāraḥ — {dge 'dun bsrungs khyod kyis sems can rtsig pa lta bu gang dag mthong ba} yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ kuḍyākārān śi.sa.37kha/36; prakāraḥ — {de lta bu} tatprakāraḥ sū.a.130kha/3; kalanā — {ci yang 'di ni su yi yid la zug rngu lta bur bsgrub ma yin//} vidhatte kasyaiṣā kimapi na manaḥśalyakalanām a.ka.35kha/54. 14; bhūtam — {sems can rnams kyi ma lta bu} sattvānāṃ mātṛbhūtāḥ sū.a.241ka/155; {chos ni sman lta bu yin} bhaiṣajyabhūto dharmaḥ abhi.sphu.235ka/1026; rupam — {de lta bu zhes bya ba ni de'i rnam pa'am de'i ngo bo nyid do//} tadrūpa iti tatprakāraḥ, tatsvabhāva iti vā abhi.sphu.221kha/1001; sthānīyam — {bla ma lta bu} gurusthānīyaḥ śrā.bhū.18ka/42; {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin te} samyagvākkarmāntājīvā nābhisthānīyāḥ abhi.sphu.209kha/983; saṃsthānīyam — {me long shin tu gsal ba lta bu} svacchadarpaṇasaṃsthānīyam pra.a.92kha/100; sthānam — {chags nyer} (?) {lta bu ni sgrib pa'o//} āvaraṇamṛṇasthānam sū.a.241kha/156; saṃsthānam — {mu stegs can gyis brjod pa ni/} /{kun gzhi snying po lta bu bsam//} ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam \n la.a.186ka/156; kṛtiḥ — {pad mo lta bu'i gzhal med khang chen por} padmakṛtau mahāratnavimāne la.a.82kha/30; \n\n•dra. {de lta bu/} {lta bur spyod pa/} {lta bur ston pa/} lta bur ston pa|nidarśanam — {zar ma'i me tog gam yul bA rA Na sI'i ras phun sum tshogs pa sngon po kha dog sngon po sngon po lta bur ston pa} umakāpuṣpaṃ sampannaṃ vārāṇaseyaṃ vā vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanam abhi.sphu.308kha/1180. lta bur spyod|= {lta bur spyod pa/} lta bur spyod pa|= {lta bur spyod} ‘iva ācarati’ ityarthe — {shi ba'i sbrul dang phrad gyur na/} /{Tha yang mkha' lding lta bur spyod//} mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate bo.a.7.52; {zug rngu lta bur spyod} śalyāyate a.ka.57ka/59.70; {'bar ba'i me lce lta bur spyod pa'i mda'//} śaraṃ…dīptāgniśikhāyamānam a.ka.272kha/101; {khur ltar spyod pa} bhārāyamāṇaḥ a.ka.243ka/28.28. lta byed|•vi. = {lta ba po} avalokī — {de las de rnams khro bas gdungs/} /{mig gis mkha' la lta byed cing //} tataste krodhasaṃtaptadṛśā vyomāvalokinaḥ \n a.ka.41ka/4.54; \n\n•saṃ. = {mig} dṛṣṭiḥ, cakṣuḥ — {lta byed nyams shing lus po rid/} /{stobs ni zhum zhing thos pa nyams//} naṣṭā dṛṣṭiḥ kṛśaḥ kāyaḥ śaktirluptā hatā śrutiḥ \n a.ka.215kha/24.75; locanam — {de yi lta byed g}.{yas pa ni//} dakṣiṇaṃ tasya locanam a.ka.264kha/31.63; locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī \n dṛgdṛṣṭī a.ko.2.6.93; \n\n• = {lta bar byed pa/} lta byed pa|= {lta bar byed pa/} lta smos kyang ci dgos|= {lta ci smos} kaḥ punarvādaḥ — {'di na gang zag 'dod chags spyad pa ni chags par 'gyur ba'i dngos po chung ngu dang ngan pa thams cad la yang 'dod chags kyi kun nas dkris pa chen po stug po dang chen po skyed par byed na/} {'bring dang bzang po dag la lta smos kyang ci dgos} iha rāgacaritaḥ pudgalaḥ parītte sarvanihīne rañjanīye vastuni ghanamadhimātraṃ rāgaparyavasthānamutpādayati, kaḥ punarvādo madhyapraṇīte śrā.bhū.71ka/ 185; kiṃ punaḥ — {dper na sngon po la sogs pa'i skad cig ma mang po dag gis mthong na yang tha dad pa ma yin pa de bzhin du/} {mang po rnams brda byed na yang 'brel pa tha dad pa ma yin na gnyis lta smos kyang ci dgos} yathā nīlādikṣaṇo bahubhirdṛśyamāno'pi na bhidyate, evaṃ bahūnāṃ saṅketakaraṇe sati na sambaddho bhetsyati; kiṃ punardvayoḥ ta.pa.196kha/858; kuta eva — {dag pa pas kyang mi spong na/} {nyon mongs pa can gyis lta smos kyang ci dgos te} na śuddhakena…prahīyante, kuta eva kliṣṭena abhi.bhā.75ka/1160; dra. {lta smos ci 'tshal/} lta smos ci 'tshal|= {lta ci smos} kā kathā — {nyid kyi sha yang stsol mdzad na/} /{dngos po gzhan lta smos ci 'tshal//} svamāṃsānyapi dattāni vastuṣvanyeṣu kā kathā śa.bu.110kha/12; dra. {lta smos kyang ci dgos/} lta smos su'ang ga la yo|kaḥ punarvādaḥ lo.ko.961; dra. {lta ci smos/} {lta smos kyang ci dgos/} lta zhog|kri. āstām — {gang dag la thams cad mkhyen pa mi nye ba ni rtogs par mi nus so zhes bya ba re zhig lta zhog} āstāṃ tāvad idaṃ yadidānīntanāḥ sarvajñamasannihitaṃ boddhumasamarthā iti ta.pa.269kha/1007; tiṣṭhatu — {rgyal po chen po re zhig 'das pa'i bskal pa gzhan rnams lta zhog gi} tiṣṭhantu tāvanmahārāja ye'tītāḥ kalpāḥ vi.va.169kha/1.58. lta la chags|= {lta la chags pa/} lta la chags pa|vi. dṛṣṭivilagnaḥ — {sngon chad bdag ni lta la chags gyur pa/} /{mu stegs can gyis bkur ba'i kun tu rgyu//} dṛṣṭīvilagno hyahamāsi pūrvaṃ parivrājakastīrthikasammataśca sa.pu.26ka/46; {sems can lta la chags par rig nas kyang /} /{de yi lta ba rnams la nye bar gnas//} dṛṣṭīvilagnāṃśca viditva sattvāṃsteṣāṃ pi dṛṣṭiṃ samupāśrayanti \n\n sa.pu.77ka/130. lta log|= {lta ba log pa/} lta log pa|= {lta ba log pa/} lta shwa|dṛṣṭyaughaḥ — {rang bzhin gnyis dang 'brel ba ste/} /{kun gzhi rnam par shes pas sprul/} /{rnam rig tsam gyi lta shwa dang /} /{gang zag chos su spyod par yang //} svabhāvadvayanibaddhamālayavijñānanirmitam \n lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam \n\n la.a.160kha/110. lta su zhig|kena nāma — {skyes bu dam pa rnams ni bdag brlag par gyur pa la yang mi 'dzem par sbyin pa byin par byed na/} {bde bar 'dug pa lta su zhig sbyin par mi byed} atyayamapyavigaṇayya ditsanti satpuruṣāḥ \n kena nāma svasthena na dātavyaṃ syāt jā.mā.35/20 ltag|1. = {bla'am steng} uttaram — {ltag na ma mchis pa'i bde ba} anuttarasukham su.pa.22kha/3 2. = {ltag pa/} ltag khung|= {ltag pa} ghāṭā, grīvāyāḥ paścādbhāgaḥ — avaṭurghāṭā kṛkāṭikā a.ko.2.6.88; śarīramastakayoḥ saṃdhiṃ ghaṭayati ghāṭā a.vi.2.6.88. ltag gcod|pā. (nyā., vai.) jātiḥ, padārthabhedaḥ ma.vyu.4540; dra. {ltag chod/} ltag chu ba|1. = {ltag pa} kṛkāṭikā, grīvāyāḥ paścādbhāgaḥ — avaṭurghāṭā kṛkāṭikā a.ko.2.6.88; kṛkaṃ śirogrīvam aṭati vyāpnotīti kṛkāṭikā a.vi.2.6.88 2. = {ltag rtsa} manyā — {mgrin pa'i phyi rtsa ltag chu ba} paścādgrīvā śirā manyā a.ko.2.6.65. ltag chod|pā. (nyā., vai.) jātiḥ, padārthabhedaḥ — {bsgrub par bya ba 'bras bu nyid la sogs pa'i spyis kyang sgrub par byed pa la ste/} {sgrub par byed pa'i yul la brjod pa'i skyon gang yin pa de 'bras bu mtshungs pa 'dod do//} {'bras bu mtshungs kyi ltag chod kyi rang bzhin no zhe na} sādhyena hi kāryatvādinā sāmānyenāpi sādhane sādhanaviṣaye yo doṣaḥ sa kāryasamo mataḥ \n kāryasamajātirūpaḥ pra.a.38kha/44; jātyuttaram — {'di 'bras bu dang mtshungs pa zhes bya ba'i ltag chod yin no zhes bstan to//} etacca kāryasamaṃ nāma jātyuttaramiti pratipāditam ta.pa.171kha/61. ltag chod smra ba|jātivādī, naiyāyikādiḥ — {ltag chod smra ba lan ka byed de} jātivādī codayati ta.pa.171kha/61. ltag na ma mchis pa'i bde ba|anuttarasukham — {bcom ldan 'das bdag ni sems can thams cad la bde ba dang ltag na ma mchis pa'i bde ba dang bla na ma mchis pa'i bde ba dang mya ngan las 'das pa'i bde ba dang sangs rgyas kyi bde ba dang 'dus ma bgyis kyi bde ba nye bar bsgrub par 'tshal} sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmā anuttarasukhaṃ niruttarasukhaṃ nirvāṇasukhaṃ buddhasukhamasaṃskṛtasukham su.pa.22kha/3. ltag pa|kṛkāṭikā ma.vyu.3964; avaṭuḥ — avaṭurghāṭā kṛkāṭikā a.ko.2.6.88; na vaṭati na veṣṭate avaṭuḥ a.vi.2.6.88; = {ltag chu ba/} {ltag khung /} {ltag par mi bsnol bar} na paryastikayā {sham thabs ci nas kyang zlum por 'dug par 'gyur ba de ltar bgo bar bya'o//}…{ltag par mi bsnol bar ro//} tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt…na paryastikayā vi.sū.49ka/62. ltag dbyug|khaṭakaḥ ma.vyu.3984. ltag ma|= {gong ma'am steng ma/} ltag rtsa|manyā, paścādgrīvā śirā śa.ko.542; dra. {ltag chu ba/} ltang lteng|= {rdzing bu} veśantaḥ — veśantaḥ palvalaṃ cālpasaraḥ a.ko.1.12.29; viśanti mahiṣādayo'sminniti veśantaḥ a.vi.1.12.29. ltad mo|1. kutūhalam — {rgya mtsho de yang ltad mo'i rlabs bskyod pas/} /{dga' bas de yi drung du 'ongs pa 'dra//} mudābhigantuṃ tamivāsa cārṇavaḥ kutūhalotkampitavīcivibhramaḥ \n\n jā.mā.183kha/213; kautukam — {tshim par gyur cing ltad mo'i don bzhin mkha' las ni/} /{zla ba 'jig rten sa la spo zhing de yis smras//} tuṣṭāstamūcurbhuvi candralokaṃ tāḥ kautukāyaiva mukhaiḥ sṛjantyaḥ \n\n a.ka.68kha/6.179; prekṣaṇam— {gang dag}…{zlos gar mkhan dang bro gar mkhan dang bzhad gad mkhan dang 'jo sgeg mkhan dang ltad mo lhur 'dzin par gnas} ye…naṭanartakahāsakalāsakaprekṣaṇaparā viharanti bo.bhū.158ka/208 2. utsavaḥ — atha uddharṣo maha uddhava utsavaḥ a.ko.1.8.38; ut uddhataṃ janān suvatīti utsavaḥ a.vi.1.8.38. ltad mo lta ba|prekṣā, prekṣaṇam — {ljon shing me tog bzang ldan zhing /} /{lo ma bzang po 'od gsal rnams/} /{de la ltad mo ltar lhags bzhin/} /{mtsho yi mtha' ma yongs su bskor//} drumaiḥ kusumasaṃchannaiścalatkisalayojjvalaiḥ \n tatprekṣārthamivotpatraiḥ kṛtatīraparigraham \n\n jā.mā.117ka/136. ltad mo pa|prekṣakaḥ — {de gang gi tshe ltad mo pa'i nang du 'ong ba de'i tshe/} {ltad mo pa thams cad kyis yid smon byed cing lta bar byed} yadā raṅgamadhyamavatarati, tadā sarvaprekṣakaiḥ sotkaṇṭhaiḥ udvīkṣyate a.śa.200kha/185; sāmājikaḥ — {ltad mo pa don grub pa'i phyir/} /{gar gyi ltad mo byed pa bzhin//} sāmājikārthasiddhayarthaṃ naṭaraṅgakriyā yathā \n\n pra.a.33kha/38. ltad mo pa'i dkyil 'khor|raṅgamaṇḍalam — {gzhon nu lha sbyin nga rgyal can}…{byang chub sems dpa' la sdo zhing thams cad dang ldan pa'i ltad mo pa'i dkyil 'khor la bskor te/} {bsgyings nas byang chub sems dpa' la stobs brgal to//} devadattaḥ kumāro garvitaḥ …bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma la.vi.78kha/106. ltad mo pa'i nang du 'ong ba|raṅgamadhyamavatarati — {de gang gi tshe ltad mo pa'i nang du 'ong ba de'i tshe/} {ltad mo pa thams cad kyis}12:12 {PM} 8/31/200712:17 {PM} 8/31/2007 {yid smon byed cing lta bar byed} yadā raṅgamadhyamavatarati, tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate a.śa.200kha/185. ltad mo'i khang pa|raṅgaśālā, nāṭyagṛham mi.ko.140kha; dra. {ltad mo'i khrom/} {ltad mo'i sa/} ltad mo'i khrom|raṅgaḥ, nāṭyagṛham — {gar mkhan ltad mo'i khrom nang 'dug pa zhig /dpa'} {bo gzhan gyi yon tan rjod byed la/} /{bdag nyid bsgrub las nyams par 'gyur ba bzhin/} /{smra la dga' ba'i nyes pa 'di dag go/} naṭo yathā tiṣṭhati raṅgamadhye anyāna śūrāṇa guṇān prabhāṣate \n svayaṃ ca bhotī pratipattihīno bhāṣye ramantasya ime hi doṣā śi.sa.64kha/63; dra. {ltad mo'i khang pa/} {ltad mo'i sa/} ltad mo'i zla ba|= {tha skar zla ba} iṣaḥ, āśvinamāsaḥ — syādāśvina iṣo'pyāśvayujo'pi a.ko.1.4.18; dīkṣitairiṣyata iti iṣaḥ a.vi.1.4.18. ltad mo'i sa|raṅgaśālā, nāṭyagṛham ma.vyu.5547; dra. {ltad mo'i khrom/} {ltad mo'i khang pa/} ltad mor che|1. kutukam, kutūhalam — kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam a.ko.1.8.31; kutsitaṃ tojayatīti kutukam a.vi.1.8.31; kautūhalam mi.ko.42ka 2. tallajaḥ, praśastavācakottarapadam— matallikā macarcikā prakāṇḍamuddhatallajau \n praśastavācakānyamūni a.ko.1.4.27. ltad mor che ba|= {ltad mor che/} ltab|= {lteb} puṭaḥ, puṭam — {stan nang tshangs can}…{nyis ltab tu byas te drub par bya'o//} tūlikā… dvipuṭāṃ kṛtvā sevayitavyā vi.va.187ka/2.110; guṇaḥ — {bla gos bzhi ltab tu byas te} caturguṇamuttarāsaṅgaṃ prajñapya vi.va.160ka/1.48. ltab ltib|= {'tshubs pa} saṃvegaḥ, saṃbhramaḥ — {mtshungs pa ltab ltib 'tshubs pa dag/} samau saṃvegasaṃbhramau a.ko.1.8.34; saṃvijyate saṃvegaḥ a.vi.1.8.34. ltar|•avya. iva — {mig la sogs la ltos med phyir/} /{rang dga' yid kyi blo yin te/} /{rang gi nyer len stobs nyid kyis/} /{rmi lam sogs ltar 'byung bar 'gyur//} svatantrā mānasī budghiścakṣurādyanapekṣaṇāt \n svopādānabalenaiva svapnādāviva varttate \n\n ta.sa.70kha/660; vat — {'di 'dra spangs te mkhas rnams kyis/} /{rgyu yang 'dir ni bsam par byos/} /{bzhin ltar lta bu ji ltar sgra/} /{mthun mtshungs yang dag mtshungs dang mnyam//} īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tvatra cintyatām \n ivavadvāyathāśabdāḥ samānanibhasannibhāḥ \n\n kā.ā.2.56; {rmi lam ltar} svapnavat he.ta.15ka/48; \n\n•vi.sadṛśaḥ; sadṛśī — {de ni nam mkha' gser dang chu ltar nyon mongs pa las rnam dag 'dod//} yasyākāśasuvarṇavārisadṛśī kleśādviśudghirmatā \n\n sū.a.168ka/59; upamā — {yul dbus su sngon rgyal po ni/} /{nor lha'i bu ltar nor lha'i bu//} madhyadeśe purā rājā vāsavo vāsavopamaḥ \n a.ka.156ka/16.19; kalpaḥ — {nam mkha' ltar rtag pa khyab pa ni 'ga' yang rgyu ma yin no//} nityaṃ vyāpi cākāśakalpaṃ na kasyacit kāraṇam pra.a.29ka/33; \n\n•dra.— {ji ltar} katham ta.pa.226ka/920; {de ltar} evam ta.pa.188ka/838; {ci zhig ltar} kathaṃcana kā.ā.1.7; {ltar snang ba} ābhāsaḥ nyā.ṭī.72kha/188; {ltar bcos pa} pratirūpakaḥ bo.bhū.85kha/109; \n\n• = {lta bar/} ltar na|nayena — {gnas ma'i bu'i sde pa rnams kyi ltar na ni phra rgyas thob pa yin no//} vātsīputranayena prāptiranuśayaḥ abhi.sphu.89ka/761. ltar gyur|vi. dṛṣṭīkṛtam — {lta ba'i thibs por rtag tu rnam par chags/} /{yod dang med dang de bzhin yod med pa/} /{ltar gyur drug cu gnyis la brten nas su/} /{dngos po med la yongs su 'dzin cing gnas//} vilagna dṛṣṭīgahaneṣu nityamastīti nāstīti tathāsti nāsti \n dvāṣaṣṭi dṛṣṭīkṝta niśrayitvā asanta bhāvaṃ parigṛhya te sthitāḥ \n\n sa.pu.20kha/32. ltar bcas|vi. sadarśanaḥ — {lta ba dang lhan cig gnas pas ni ltar bcas so//} sahadarśanena vartata iti sadarśanaḥ pra.pa.38kha/43. ltar bcos pa|vi. pratirūpakaḥ — {de ni byang chub sems dpa' ltar bcos pa yin kyi yang dag pa'i byang chub sems dpa' ma yin no//} sa bodhisattvapratirūpakaśca bhavati na tu bhūto bodhisattvaḥ bo.bhū.85kha/109; prativarṇikaḥ — {shes rab kyi pha rol tu phyin pa ltar bcos pa} prajñāpāramitāprativarṇikaḥ ma.vyu.6687; prativarṇikā — {ma dad pa yid la byed pa ni pha rol tu phyin pa ltar bcos pa bsgom pa la'o/} /{dad pa yid la byed pa ni yang dag pa la'o//} arucimanaskāraḥ pāramitāprativarṇikābhāvanāyām \n rucimanaskāro bhūtāyām sū.a.179ka/73. ltar ltar|picchilam, vijilam — syāt picchilaṃ tu vijilam a.ko.2.9.46; picchā asya saṃjātā picchilam a.vi.2.9.46. ltar ltar po|pā. peśī, tṛtīyā garbhāvasthā — {nur nur rang bzhin mi bskyod pa/} /{mer mer po ni rin chen 'byung /} /{'od dpag med mgon ltar ltar po/} /{gor gor po ni don yod grub/} /{mkhrang 'gyur rnam par snang mdzad de/} /{rnam pa lngar ni bstan pa yin//} kalalenākṣobhyarūpeṇārbudaṃ ratnasambhavaḥ \n peśyamitanāthasya ghano'moghasiddhayeḥ \n praśākhā vairocanasyāpi pañcākāraṃ tu darśayet \n\n sa.u.2.21. ltar snang|=(uttarapade) avabhāsaḥ — {glang po ltar snang 'di ni su zhig yin//} ko'pyeṣa manye dviradāvabhāsaḥ jā.mā.184kha/215; ābhāsaḥ — {gtan tshigs ltar snang ba} hetvābhāsaḥ nyā.ṭī.72kha/188; {skyon ltar snang yang yon tan gang //} doṣābhāso guṇaḥ ko'pi kā.ā.2.269. ltar snang ba|= {ltar snang /} ltar spyod pa|= {lta bur spyod pa/} ltar mi snang|vi. antarhitam — {kho ra khor yug chu 'gram ltar mi snang /} /{gting dpag dka' ba'i mtsho 'jing} ({chu mdzod} ) {nang du zhugs//} samantato'ntarhitatīralekhamagādhamambhonidhimadhyamīyuḥ jā.mā.80kha/93. ltar rung|= {ltar rung ba/} ltar rung ba|vi. dṛśyam — {sngon po ltar rung ba ser po la sogs pa dmigs pa na ni} ({mi} ) {dmigs pas med par nges pa'i phyir ro//} nīlasya dṛśyasya pītādāvupalabhyamāne'nupalambhādabhāvaniścayāt nyā.ṭī.77kha/203; {ltar rung ba nyid} dṛśyatā lo.ko.963. ltar shes pa|vi. parīkṣakaḥ — {de ltar shes pa'i mi ni 'phags pa'i skye bo yin par rig par bya'o//} parīkṣakajana āryajano veditavyaḥ sū.a.130kha/3. ltas|1. nimittam — {dge mi dge'i ltas} śubhāśubhaṃ nimittam sa.u.23.25; {de tshe sangs rgyas lha yi phyag /thams} {cad zhing nas byung ba yis/} /{de yi mgo la nyug mdzad de/} /{yang dag rjes su 'gro ba'i ltas//} tadā buddhakarādityāḥ(karā divyāḥ) sarvakṣetrāḥ samāgatāḥ \n śiro hi tasya mārjanti nimittaṃ tathatānugam \n\n la.a.94kha/41; śakunam — {ltas kyi rig pa} śakunavidyā ma.vyu.5058; {ri dwags kyi ltas} mṛgaśakuni (? nam) da.bhū.215ka/29 2. upasargaḥ, śubhāśubhasūcakamahābhūtavikāraḥ mi.ko.45kha; utpātaḥ — {ltas dang mtshan mar gzung ba'i ming} utpātanimittāni ma.vyu.4388 0. maṅgalam ma.vyu.2744. ltas kyi rig pa|śakunavidyā ma.vyu.5058; mi.ko.29kha \n ltas kyis bskul|= {ltas kyis bskul ba/} ltas kyis bskul ba|pratyādeśaḥ — {de nas rgyal po de ltas kyis bskul bas ngo tsha ste mgo smad nas}…{de la smras pa} atha sa rājā pratyādeśāllajjāvanatavadanaḥ…enamuvāca jā.mā.76ka/87. ltas mkhan|naimittikaḥ, nimittaśāstrābhijñaḥ — {gzhon nu don thams cad grub pa 'di ni bram ze ltas mkhan rnams dang}…{lha mang pos 'di skad du bstan te} ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ…devairyadbhūyasaivaṃ nirdiṣṭaḥ la.vi.71ka/96; vaipañcikaḥ — {mtshan mkhan dang ltas mkhan rnams kyis kyang byang chub sems dpa' ni bkra shis kyi chab sgo nas mngon par 'byung ngo zhes lung bstan} naimittikairvaipañcikaiśca vyākṛtamabhūt —maṅgaladvāreṇa bodhisattvo'bhiniṣkramiṣyatīti la.vi.113ka/165. ltas ngan|aniṣṭam, apaśakunam — {ltas ngan mtshan ma ngan pa smin pa yang /} /{bdag gi lus la smin par gyur} apyaniṣṭanivedināṃ (? apyaniṣṭānāma) nimittānāṃ maccharīra eva vipāko bhavet jā.mā.57kha/67; durnimittam — {ltas ngan lta bu'i mi bsrun pas/} /{su la nyon mongs skyed mi byed//} durnimittairiva khalaiḥ khedaḥ kasya na dīyate \n\n a.ka.49kha/5.34; utpātaḥ — {ltas ngan rlung gis bskyod byas skar ma dang mtshungs 'di//} utpātakāla (vāta) taralīkṛtatārakābhametat nā.nā.245kha/185. ltas ngan glo bur du byung ba|vi. autpātikam — {rgya mtsho'i nang du zhugs pa rnams la ltas ngan blo bur du byung bas 'khrugs shing nyon mongs par 'gyur ba 'di lta bu ngo mtshar mi che yi} anāścaryaṃ khalu mahāsamudramadhyamavagāḍhānāmautpātikakṣobhaparikleśaḥ jā.mā.81kha/94. ltas can|vi. naimittikam — {shes pa 'di ni ltas can 'khrul pa yin te/} {thams cad mkhyen pa nyid rjes su dpog par byed par mi rung ngo //} naimittikametajjñānaṃ vyabhicāri na sarvajñatvamanumāpayet nyā.ṭī.89ka/246. ltas chen po|mahānimittam — {ltas chen po bco brgyad} aṣṭādaśamahānimittāni da.bhū.279ka/67; utpātaḥ mi.ko.45kha \n ltas chen po bco brgyad|aṣṭādaśamahānimittāni — {'jig rten gyi khams}… {rnam pa drug dang ltas chen po bco brgyad du} lokadhātavaḥ ṣaḍvikāramaṣṭādaśamahānimittam 1. g.{yos so} akampanta, 2. {rab tu g}.{yos so} prākampanta, 3. {kun tu g}.{yos so} saṃprākampanta, 4. {'gul to} acalan, 5. {rab tu 'gul to} prācalan, 6. {kun tu 'gul to} saṃprācalan, 7. {ldeg go} avedhanta, 8. {rab tu ldeg go} prāvedhanta, 9. {kun tu ldeg go} saṃprāvedhanta, 10. {chem chem} araṇan, 11. {rab tu chem chem} prāraṇan, 12. {kun tu chem chem} saṃprāraṇan, 13. {'ur 'ur} akṣubhyan, 14. {rab tu 'ur 'ur} prākṣubhyan, 15. {kun tu 'ur 'ur} saṃprākṣubhyan, 16. {shig shig} agarjan, 17. {rab tu shig shig} prāgarjan, 18. {kun tu shig shig} saṃprāgarjan da.bhū.279ka/67. ltas rtogs pa|= {rtsis pa} kārtāntikaḥ mi.ko.31ka; dra. {ltas pa/} {ltas shes/} {ltas lta ba/} ltas lta ba|naimittikaḥ, nimittaśāstrābhijñaḥ — {de lta bas na de dag mi brtson pa dang rnyed pa dang bkur sti dang tshigs su bcad pa lhur len pa dang}…{ltas lta ba dang} …{byang chub kyi sems dang bral bar gyur to//} tatte'nabhiyuktā lābhasatkāraślokagurukāḥ…naimittikāḥ …bodhicittavirahitāḥ rā.pa.256ka/159; dra. {ltas pa/} {ltas shes/} {ltas rtogs pa/} ltas pa|naimittikaḥ, nimittaśāstrābhijñaḥ — {de la bram ze'i ltas pa dang pha dang ma dang gnyen gyi tshogs kyis 'di btsas ma thag tu nor mang po phun sum tshogs pa 'byung bar gyur pas na/} {nor bzangs nor bzangs zhes de ltar ming du btags} tasya naimittikairbrāhmaṇairmātāpitṛbhyāṃ jñātivargeṇa ca vipulasamṛdghirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṃ kṛtam ga.vyū.319kha/40; dra. {ltas shes/} {ltas rtogs pa/} {ltas lta ba/} ltas byung|utpātaḥ, ajanyaṃ klība utpāta upasargaḥ samaṃ trayam a.ko.2.8.109; prāṇināṃ śubhāśubhasūcakabhūtavikāranāmāni a.pā.2.8.109 ltas shes|= {rtsis pa} naimittikaḥ — {dge slong dag de ltar rgyal po zas gtsang mas bram ze mtshan dang ltas shes shing rnam par 'byed pa dang rmi lam gyi gzhung shes pa dag las de skad kyi tshig de thos nas} rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañca (ñci) kebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya la.vi.33ka/45; daivajñaḥ mi.ko.31ka; dra. {ltas pa/} {ltas rtogs pa/} {ltas lta ba/} ltas su byung ba|= {ltas byung /} ltas su 'byung ba|utpātaḥ ma.vyu.4399; dra. {ltas byung /} lti bar sbyor ba|=* upasaṃhāraḥ ma.vyu.4457. ltung|= {ltung ba/} ltung gyur|= {ltung bar gyur pa/} ltung gyur pa|= {ltung bar gyur pa/} ltung 'gyur|= {ltung bar 'gyur/} {o ba/} ltung gnas|= {ri gzar} prapātaḥ — prapātastu taṭo (‘tvataṭo’ ityapi pāṭhaḥ) bhṛguḥ a.ko.2.3.4; sañcārānarhaśikharādhastalanāmāni a.pā.2.3.4. ltung ba|•kri. (avi.; aka.) patati — {gang ltung ba de ni mi 'dzin la/} {gang 'dzin pa de ni ltung ba ma dmigs te} yaśca patati na tasya dhāraṇam \n yasya ca dhāraṇaṃ na tasya patanopalambhaḥ \n pra.a.73kha/81; {rab tu 'jigs pa'i sems can dmyal bar ltung //} patanti bhīmānnarakaprapātān jā.mā.93kha/108; dra. {ltu+ung bar 'gyur/} {ltu+ung bar byed/} \n\n•saṃ. 1. pātaḥ — {skar mda' ltung ba} ulkāpātaḥ bo.bhū.46ka/54; {'jig rten na yang shing gi rtse mo nas ltung ba'am 'da' ba ste} vṛkṣādimūrdhabhyo hi loke pāto vā bhaved, atipāto vā abhi.sphu.167ka/908; prapātaḥ — {'di dag ni kho bos ngan song gsum gyi rgyud du ltung ba las yongs su bzung ba'o//} mayaite sattvāḥ tāritāstryadhvāpāyagatiprapātāt ga.vyū.13ka/111; patanam — {gang ltung ba de ni mi 'dzin la/} {gang 'dzin pa de ni ltung ba ma dmigs te} yaśca patati na tasya dhāraṇam \n yasya ca dhāraṇaṃ na tasya patanopalambhaḥ pra.a.73kha/81; nipātaḥ — {sems can dmyal ba la sogs pa log par ltung bar 'gro ba'i phyir ro//} narakādivinipātagamanāt bo.pa.88ka/50; nipatanam — {ltung ba dag la nye ba 'dir/} /{rten ni rab tu bsam par mdzod//} āsanne'sminnipatane cintyatāmavalambanam \n\n a.ka.173kha/78.6; prapatanam — {ngan song du ltung bas 'jigs pa'i phyir} apāyaprapatanabhayāt śi.sa.42ka/39 2. = {nyes pa} āpat, doṣaḥ — {gal te bdag nyid nyam chung na/} /{ltung ba chung ngu'ang gnod par byed//} āpadābādhate'lpāpi mano me yadi durbalam \n\n bo.a.7.52; atyayaḥ — {dmyal ba la sogs pa rnams su 'dis shin tu ltung bar byed pas na ltung ba'o/} /{las mi dge ba} ati yatatyanena narakādiṣu iti atyayaḥ, aśubhaṃ karma \n bo.pa.68kha/36 3. pā. āpattiḥ — {de la ltung ba ni ltung ba'i ris lnga} tatrāpattiḥ pañcāpattinikāyāḥ sū.a.165ka/56; {rtsa ba'i ltung ba lnga} pañca mūlāpattayaḥ bo.pa.108ka/78; {nye 'khor gyis zhus pa las ltung ba dang ltung ba med pa'i rnam par 'byed par rig par bya'o//} upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ bo.pa.101kha/70; \n\n•vi. prapātī — {srid dang zhi bar ltung ba'i phyir/} /{rtogs pa dman pa nyid dang ni//} bhavaśāntiprapātitvānnyūnatve'dhigamasya ca \n abhi.a.5.10; \n\n•bhū.kā.kṛ. patitaḥ — {nyon mongs pa sna tshogs kyis bshig pa ltung ba pham pa} dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ śi.sa.43kha/41; prapatitaḥ ma.vyu.6723; adhyāpannaḥ — {de dag la ni re zhig ltung ba mi 'byung ste/} {ltung ba na chos bzhin du phyir byed do//} tāni tāvannādhyāpadyate \n adhyāpannaśca yathādharmaṃ pratikaroti śrā.bhū.17kha/42; prabhraṣṭaḥ ma.vyu.7240. ltung ba dang bcas|= {ltung ba dang bcas pa/} ltung ba dang bcas pa|vi. sāpattikaḥ — {de dag bcom ldan 'das kyis bkag pa yin pas de'i bka' las 'da' ba ni ltung ba dang bcas par 'gyur ro//} niṣiddhaṃ caitadbhagavatā iti tadājñātikrame sāpattiko bhavet bo.pa. 103kha/72; vi.sū.58ka/74. ltung ba byung bar gyur|bhū.kā.kṛ. adhyāpannaḥ — {brgya la brgya lam na brjed ngas pas ltung ba 'byung bar gyur na yang /} {myur ba myur ba kho nar chos bzhin du phyir byed} kadācit karhicit smṛtisampramoṣādadhyāpannaḥ laghu laghu eva yathādharmaṃ pratikaroti śrā.bhū.17kha/41. ltung ba 'byung|= {ltung ba 'byung ba/} ltung ba 'byung ba|•kri. adhyāpadyate — {de dag la ni re zhig ltung ba mi 'byung ste/} {ltung ba na chos bzhin du phyir byed do//} tāni tāvannādhyāpadyate \n adhyāpannaśca yathādharmaṃ pratikaroti śrā.bhū.17kha/42; \n\n•saṃ. adhyāpattiḥ — {bslab pa'i gzhi phra ba dang shin tu phra ba gang dag la ltung bar byung ba dang bslang bar bya ba yod pa} kṣudrānukṣudrāni śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate śrā.bhū.17ka/41. ltung ba 'byung bar gyur|= {ltung ba byung bar gyur/} ltung ba sbom po|pā. sthūlāpattiḥ — {ltung ba sbom po rnams ni du ma ste de rnams la chad pa shin tu chung bar 'gyur ro//} sthūlāpattayo'nekāstāsāṃ svalpadaṇḍo bhavati vi.pra.154kha/3.103. ltung ba med|= {ltung ba med pa/} ltung ba med pa|1. apatanam — {ltung ba med pa'i chos can yang brten par rigs pa ma yin te} na cāpatanadharmakasyādhāro yuktaḥ ta.pa.102kha/654 2. anāpattiḥ — {snying brtse bas sdug bsngal las thar bar bya ba la ni ltung ba med do//} anāpattiranukampayā duḥkhāt mocane vi.sū.20ka/23; {nye 'khor gyis zhus pa las ltung ba dang ltung ba med pa'i rnam par 'byed par rig par bya'o//} upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ bo.pa. 101kha/70. ltung ba med pa'i chos can|vi. apatanadharmakam — {ltung ba med pa'i chos can yang brten par rigs pa ma yin te} na cāpatanadharmakasyādhāro yuktaḥ ta.pa.102kha/654. ltung ba las byung ba|vi. ātyayikaḥ — {gtong} ({ltung} ) {ba las byung ba'i spang ba} ātyayikanaiḥsargikaḥ vi.sū.28kha/35. ltung ba las byung ba'i spang ba|pā. ātyayikanaiḥsargikaḥ, naiḥsargikabhedaḥ {gtong} ({ltung} ) {ba las byung ba'i spang ba'o//} iti ātyayikanaiḥsargikaḥ vi.sū.28kha/35. ltung ba bshags pa|āpattideśanā — {ltung ba bshags pa'i cho ga} āpattideśanāvidhiḥ ka.ta.3973. ltung ba'i ngang tshul can|vi. pātī — {skyed par mi byed pa yin yang bla ste ltung ba'i ngang tshul can de'i gegs byed pa de byed pa'i phyir ro//} astu nāmājananaṃ pātināṃ tatpratibandhastatkaraṇād pra.vṛ.301ka/46. ltung bar gyis shig|kri. nipatatu ba.vi.169ka \n ltung bar gyur pa|bhū.kā.kṛ. patitam — {de yi sha de nyo ba dang /} /{za 'dod kha na ma tho bcas/} /{ma blangs snod du lhung gyur pa/} /{de nyid kha na ma tho med//} sāvadyaṃ tasya tanmāṃsaṃ krītaṃ bhuktaṃ samīhitam \n ayācñāpatitaṃ pātre niravadyaṃ tadeva hi \n\n vi.pra.118kha/1, pṛ.16; vikṣiptam — {sems can dmyal ba chen po de dag tu ltung bar gyur pa de dag der yang sems can dmyal ba chen po nas sems can dmyal ba chen por 'pho bar 'gyur ro//} (?) te tatra vikṣiptāsteṣu mahānirayeṣūpapannāḥ samānāstatrāpi mahānirayānmahānirayaṃ saṃkramiṣyanti a.sā.160kha/90. ltung bar 'gyur|•kri. 1. (varta.) patati — {nyon mongs dag tu ltung bar 'gyur} kleśāḥ patanti a.ka.175kha/79.1; nipatati — {chos de btang nas brtson dang mi ldan pa/} /{don med gyur nas bstan las ltung bar 'gyur//} tyaktvā ca dharmāṃsta ayuktayogāḥ nirarthabhūtā nipatanti śāsanam \n\n rā.pa.243kha/142; pātayati — {dud 'gro rnams kyi 'dug gnas kyang /} /{sa la myur du ltung bar 'gyur//} pātayatyāśu bhūtānāṃ āvāsāṃ tiryaggatāṃ (pātayatyāśu bhūmyāmāvāsān tiryaggatān) tathā \n\n ma.mū.200ka/216 2. (bhavi.) patiṣyati — {rnam pa gzhan du na khru stong pa'i dkyil 'khor la slob mas dor ba'i me tog}…{gang du ltung bar 'gyur} anyathā sahasrahastamaṇḍale kutaḥ puṣpaṃ patiṣyati śiṣyeṇa kṣiptam vi.pra. 141kha/3.78; upapatsyate — {de dag}… {sems can dmyal ba chen po rnams su ltung bar 'gyur ro//} te teṣu mahānirayeṣu upapatsyante a.sā.160kha/90 3. (vidhau) sampatet — {de ni de yis drangs gyur na/} /{lam log par ni ltung bar 'gyur//} sa tayā kṝṣyamāṇaśca kuvartmanyapi sampatet \n ta.sa.86kha/791; pātitaḥ syāt — {de yang med par go bar gyur na log par lta bar ltung bar 'gyur te} tasyāpyabhāvaṃ pratīyāditi mithyādṛṣṭiṃ pātitaḥ syāt abhi.bhā.89ka/1210; \n\n•= {ltung bar 'gyur ba/} ltung bar 'gyur ba|•pā. patanīyam — {kha cig ltung bar 'gyur ba las//} patanīyena cetyeke abhi.ko.4.39; {gzhan dag na re ltung bar 'gyur ba gzhi las gang yang rung ba zhig gis dge slong dang dge sbyong gi sdom pa gtong ngo zhes zer ro//} anye punarāhuḥ—caturṇāṃ patanīyānāmanyatamena bhikṣuśrāmaṇerasaṃvaratyāga iti abhi.bhā. 188kha/643; {'dis ltung bar 'gyur bas na ltung bar 'gyur ba'o//} {de yang rnam pa bzhi ste} patantyaneneti patanīyam \n taccaturvidham abhi.sphu.39ka/643; dra. {ltu+ung bar 'gyur ba rnam pa bzhi/} \n\n•vi. pātakam — {brdzun lngas ltung bar 'gyur ba min/} /{zhes smra} pañcānṛtānyāhurapātakāni ta.pa.213ka/896. ltung bar 'gyur ba rnam pa bzhi|caturvidhāni patanīyāni : 1. {mi tshangs par spyod pa dang} abrahmacaryam, 2. {ji skad bshad pa'i tshad ma byin par len pa dang} yathoktapramāṇamadattādānam, 3. {mi gsod pa dang} manuṣyavadhaḥ, 4. {mi'i chos bla ma brdzun du smra ba'o//} uttaramanuṣyadharmamṛṣāvādaśca abhi.sphu.39ka/643. ltung bar 'gyur ba min|vi. apātakam — {brdzun lngas ltung bar 'gyur ba min/} /{zhes smra} pañcānṛtānyāhurapātakāni ta.pa.213ka/896. ltung bar bya|•kri. nipātayet — {mthe bong srin lag dag gis ni/} /{slob ma'i kha ru ltung bar bya//} jyeṣṭhānāmikābhyāñca śiṣyavaktre nipātayet \n\n he.ta.17ka/54; \n\n•kṝ. pātanīyam — {kye mi'i phyugs khyod bdag gis 'dir ni ltung bar bya} he narapaśo pātanīyastvamatra mayā vi.pra.178kha/3.191. ltung bar byed|= {ltung byed/} ltung bar byed pa|= {ltung byed/} ltung byed|= {ltung bar byed pa} \n\n•kri. nipātayati — {mtshan ma sna tshogs de dag ni/} /{mu stegs can lam khrid par byed/} /{nyan thos dag dang rang rgyal gyi/} /{spyod yul du yang ltung bar byed//} nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te \n śrāvakatve nipātayanti pratyekajinagocare \n\n la.a.172ka/130; prapātayati — {nyon mongs gang dag ngan 'gro'i g}.{yang sar ltung byed pa/} /{sdug pa thams cad dgra dang mtshungs te rjes mi srung //} sarve priyā ripusamā hi niranuraktā ye kleśadurgatiprapāte prapātayanti \n\n rā.pa.248ka/147; vinipātyate — {sha la shin tu brkam zhing mi 'os par bsten na/}…{srin po la sogs pa shin tu gtum pa'i skye gnas su yang ltung bar byed do//} māṃsarasādhyavasānatayā…rākṣasādighoratarayoniṣu vinipātyante la.a.155kha/102; \n\n•pā. 1. prāyaścittikam — {gal te mthong ngo zhes brdzun zer na ltung byed do//} (?) adarśanoktau mṛṣā cet prāyaścittikam vi.sū.4kha/4; {brdzun du smra ba'i ltung byed} mṛṣāvādaprāyaścittikam vi.sū.29ka/36; {skur ba 'debs pa'i ltung byed} apavādaprāyaścittikam vi.sū.30ka/38; pātāyantikā ma. vyu.9223; pāpāntikā mi.ko.121kha 2. pātanā, dṛṣṭibhedaḥ — {mnyam pa ma rungs dpral ba can/} /{rtag tu ltung bar byed par brjod/}…/{rlon pa'i shing la ltung byed nyid//} samākrūrā lalāṭī ca pātanā kathitā sadā…pātanā snigdhavṛkṣeṣu he.ta.13ka/40; mantranītau sattvānāmavatāraṇāya catasro dṛṣṭayaḥ—pātanā, vaśyā, ākṝṣṭiḥ, stambhanā ceti yo.ra.135 \n\n•saṃ. = {'dab ma} patram — patraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān a.ko.2.4.14; patati vṛkṣasakāśāditi patram a.vi.2.4.14; \n\n•vi. prapātī — {dmyal la sogs par ltung byed pa//} narakādiprapātinaḥ bo.a.8.82; pātakam — {dmyal bar ltung bar byed pa'i las/} /{'di ni mtshams med gnyis su 'gyur//} ānantaryamidaṃ karma dvayornarakapātakam a.ka.317kha/40.121; pātitam — {brtan pa ltung byed} pātitadhṛtiḥ a.ka.43kha/56.17. ltung byed pa|= {ltung byed/} ltung byed 'ba' zhig tu gyur pa|pā. śuddhaprāyaścittikam — {ltung byed 'ba' zhig tu gyur pa rnams rdzogs so//} śuddhaprāyaścittikāni samāptāni vi.sū.48ka/61. lte|= {lte ba/} lte khung|= {lte ba khung /} lte chen|vi. = {lte 'bur} vṛddhanābhiḥ — vṛddhanābhau tuṇḍibhatuṇḍilau a.ko.2.6.61; dra. {lte mthon/} {lte 'bur/} lte mthon|vi. = {lte 'bur} tuṇḍilaḥ — vṛddhanābhau tuṇḍibhatuṇḍilau a.ko.2.6.61; tuṇḍirunnatanābhiḥ tadyogāt tuṇḍilaḥ a.vi.2.6.61; tundibhaḥ mi.ko.51kha; dra. {lte chen/} {lte 'bur/} lte ba|1. nābhiḥ \ni. prāṇyaṅgaviśeṣaḥ — {de 'jug pa na lkog ma dang snying ga dang lte ba dang rked pa dang brla dang byin par 'jug pa'i rim gyis rkang pa gnyis kyi bar du rjes su 'gro la} tān praviśataḥ kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakrameṇa yāvat pādāvanugacchati abhi.bhā. 11ka/900 \nii. = {'khor lo'i lte ba} cakramadhyam — {mi gang la ni khyim dpal gnas/} /{de ni kun gyis yongs bsrung bya/} /{de nyams na ni kun nyams te/} /{lte ba chags pas rtsibs rnams bzhin//} yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ saṃparirakṣitavyaḥ \n tasmin vinaṣṭe vinaśyanti sarve nābhervināśādiva cakrapādāḥ \n\n vi.va.8ka/2.77 \niii. = {gla rtsi} kastūrī mi.ko.53kha \niv. nā. nṛpaviśeṣaḥ — {skye dgu'i bdag po skye} ({po'i lte} ) {ba ste/} /{de yang mdzod spu'i sngags kyang grub/} /{lte ba'i bu ni khyu mchog ste/} /{de ni las grub brtul zhugs brtan//} (?) prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati \n lā(nā)bhino ṛṣabha putro vai sa siddhakarma dṛḍhavrataḥ \n\n ma.mū.305ka/475 2. karṇikā, padmabījakoṣī — {rna ba'i pad+ma'i rtsa ba la kaM sdong bu la khaM 'dab ma la gaM ge sar la g+haM lte ba la ngazhes pa'o//} śrotrasya kamalakande kaṃ nāle khaṃ dale gaṃ keśare ghaṃ karṇikāyāṃ ṅamiti vi.pra.130kha/3.61 3. = {rdo rje'i lte ba} varaṭakaḥ — {rdo rje rtse mo lnga pa bsgom par bya'o//} {de'i lte ba la bde ba chen po'i 'khor lo gshegs su gsol lo//} pañcaśūkaṃ vajraṃ bhāvayet \n tasya varaṭake mahāsukhacakraṃ visarjayet vi.pra.68kha/4.123. lte ba skyes|= {tshangs pa} nābhijanmā, brahmā cho.ko.350/rā.ko.2.861. lte ba khung|nābhimaṇḍalam ma.vyu.3998; dra. {lte ba'i dkyil 'khor/} lte ba 'khyil|nābhikā, kaṭabhīvṛkṣaḥ śa.ko.544; rā.ko.2.861. lte ba can|karṇikāraḥ, vṛkṣaviśeṣaḥ — drumotpalaḥ karṇikāraḥ parivyādhe a.ko.2.4.60; karṇikākārabhūṣaṇam iyartīti karṇikāraḥ a.vi.2.4.60. lte ba lta bu|vi. nābhisthānīyam — {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} samyagvākkarmāntājīvā nābhisthānīyāḥ abhi.bhā.30kha/983. lte ba dang bcas pa|vi. sanābhikam — {zhabs gnyis kyi mthil 'khor lo rtsibs stong dang ldan pa mu khyud can lte ba dang bcas pa rnam pa thams cad yongs su rdzogs pa byung ba} adhasthātpādatalayoḥ cakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe bo.bhū.193ka/259. lte ba bal can|= {sdom} ūrṇanābhaḥ; ūrṇanābhiḥ, kīṭaviśeṣaḥ, markaṭakaḥ śa.ko.544/rā.ko.1.280; dra. {lte bal/} lte ba ma yo ba|pā. ajihmanābhiḥ, otā, anuvyañjanaviśeṣaḥ — {gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te/}…{lte ba ma yo ba dang} sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…ajihmanābhiśca la.vi.58ka/75. lte ba zab pa|pā. gambhīranābhiḥ, otā, anuvyañjanaviśeṣaḥ — {gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te/}…{lte ba zab pa dang} sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni …gambhīranābhiśca la.vi.58ka/75. lte ba yod pa|vi. tundilaḥ mi.ko.82kha.; dra. {lte chen/} {lte mthon/} {lte 'bur/} lte ba rim gyis gzhol ba|pā. anupūrvanābhiḥ, otā, anuvyañjanaviśeṣaḥ — {gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te/}…{lte ba rim gyis gzhol ba dang} sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…anupūrvanābhiśca la.vi.58ka/75. lte ba las byung|vi. koṣṭhyaḥ, koṣṭhabhavaḥ — {de phyir gtsang sbra can mthong ba'ang /} /{blta ba yang ni blta bar gyis/} /{'bad rtsol gyis ni bskul ba'i rlung /} /{lte ba las byung rgyu zhing 'gro/} tasmācchrotriyadṛṣṭyāpi kalpaneyaṃ nirīkṣyatām \n prayatnābhihato vāyuḥ koṣṭhyo yātītyasaṃśayaḥ \n\n ta.sa.79kha/737; dra. {lte ba'i rlung /} lte ba las byung ba|= {lte ba las byung /} lte ba'i dkyil 'khor|pā. nābhimaṇḍalam 1. nābheḥ maṇḍalam — {rkang pa'i mthil gnyis kyi 'og nas 'od gzer brgya stong grangs med pa phrag bcu 'byung ngo //}…{lte ba'i dkyil 'khor nas}…{gshin rje'i 'jig rten gyi khams thams cad snang bar byas nas} adhastāccaraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti …nābhimaṇḍalād…sarvayamalokabhavanāni avabhāsayanti da.bhū.263ka/56 2. nirmāṇacakram — {de yi bde ba phyag rgya che/} /{lte ba'i dkyil 'khor nyid du gnas//} tasya sukhaṃ mahāmudrā saṃsthitā nābhimaṇḍale he.ta.21ka/66; nābhimaṇḍale nirmāṇacakre yo.ra.2/4/40; dra. {lte ba'i 'khor lo/} lte ba'i 'khor lo|pā. nābhicakram, nirmāṇacakram — {lte ba'i 'khor lo de steng}…{snying kha'i phyogs su rtsa'i 'khor lo rtsibs brgyad pa}…{yang dag par gnas so//} tasya nābhicakrasyordhvaṃ…hṛtpradeśe saṃsthitaṃ nāḍīcakramaṣṭāram vi.pra.237kha/2.40; {i tsu ya sha ni snying kha'i 'khor lo la'o//}…l-{i tu la sa ni lte ba'i 'khor lo la bsgom par bya'o//} icuyaśā hṛccakre…Ḷtulasā nābhicakre bhāvanīyāḥ vi.pra.164ka/1.9; dra. {lte ba'i dkyil 'khor/} lte ba'i chu skyes|pā. = {lte ba'i pad+ma} nābhyabjam, nābhipadmam — {lte ba'i chu skyes nyi ma'i 'dab ma dag la 'khor ste mchog gi cha srog gi nus pa ni 'pho ba'i rim pas khyim bcu gnyis kyi 'dab ma rnams la} nābhyabje sūryapatre bhramati parakalā prāṇaśaktiḥ saṃkramantī krameṇa dvādaśarāśipatreṣu vi.pra.236kha/2.38. lte ba'i dri|= {gla rtsi} nābhigandhaḥ, kastūrī cho.ko.350/mo.ko.535. lte ba'i pad+ma|pā. nābhipadmam — {slar yang lte ba'i pad+mar rgyu skar rnams kyi chu tshod drug cu rig par bya'o//} nābhipadmeṣu punarapi ghaṭikāḥ ṣaṣṭi veditavyāḥ vi.pra.236ka/2.37; nābhikamalam — {de'i phyir gsang ba'i pad+ma dang gtsug tor gyi pad+ma dang lte ba'i pad+ma la rnam par dag pa'i sku lhag pa'i lha ste} ato guhyakamale uṣṇīṣakamale nābhikamale viśuddhakāyo'dhidevatā vi.pra.231ka/2.27; {lte ba'i pad+ma la rtsa bcu gnyis kyi bdag nyid can khyim gyi 'khor lo'o//} nābhikamale dvādaśanāḍyātmakaṃ rāśicakram vi.pra.249ka/2.63. lte ba'i rtsa ba|nābhimūlam — {bsgrub bya'i lte ba'i rtsa ba la/} /{brtul zhugs can gyis lag pas gdon//} sādhyasya nābhimūle tu hastenotpāṭayed vratī \n\n he.ta.27kha/90. lte ba'i rlung|koṣṭhavāyuḥ, koṣṭhabhavaḥ vāyuḥ — {gzhan bzhin no zhes bya ba ni sgra las gsal bar byed par mngon par 'dod pa lte ba'i rlung la gnas pa las gzhan bzhin te} anyavaditi śabdavyañjakābhimatakoṣṭhavāyugatādanyasyeva ta.pa.187ka/835; dra. {lte ba las byung /} lte bal|= {sdom} ūrṇanābhaḥ; ūrṇanābhiḥ, kīṭaviśeṣaḥ, markaṭakaḥ cho.ko.350/rā.ko.1.280; dra. {lte ba bal can/} lte 'bur|vi. = {lte mthon} tuṇḍinaḥ -vṛddhanābhau tuṇḍinatuṇḍilau a.ko.2.6.61; tundibhaḥ mi.ko.51kha; tundilaḥ mi.ko.51kha; dra. {lte chen/} {lte mthon/} lteng ka|palvalam — {nyin re zhing 'thungs pa bzhin du mtsho de lteng ka bzhin du gyur to//} pratyahamāpīyamānaṃ tatsaraḥ palvalībabhūva jā.mā.173/99; {'on te mar ni tshe yin no/} /{lteng ka'i chu ni rkang nad do zhes gzhan yod pa na gzhan du brjod par mthong ba ma yin nam zhe na} nanu cāyurghṛtam, naḍ(pal)valodakaṃ pādarogaḥ — ityanyasya sadbhāve'nyaducyamānaṃ dṛṣṭameva ta.pa.161ka/43; taḍāgaḥ — {'di lta ste}…{bum pa legs par so btang bas 'bab chu'am rdzing bu'am lteng ka'am mtsho'am khron pa'am de ma yin pa'i chu'i gzhi gzhan las chu bcus te} tadyathāpi…suparipakvena ghaṭena nadīto vā sarasto vā taḍāgato vā udapānādvā tato'nyebhyo vā udakādhārebhya udakaṃ parivahet a.sā.254kha/143; śrā.bhū.160kha/430; saraḥ — {ri dang ri sul dang klung dang chu mig dang mtsho dang mtshe'u dang rdzing dang rgya mtsho dang lteng ka dang khron dang rdzing bu dang}…{sum mdo dang srang dag la yang rten to//} girīnadīnadyutsasarohradataḍāgasāgarasaraḥpalvalapuṣkariṇī…śṛṅgāṭakāntarāpaṇamukhāni cāśrayante la.vi.123kha/183; hradaḥ — {chu'i lteng ka} pānīyahradaḥ a.śa.250ka/229; vilvam ma.vyu.4172. lteng kha|palvalam — veśantaḥ palvalaṃ cālpasaraḥ a.ko.1.12.29; palanti mahiṣādayo'treti palvalam a.vi.1.12.29; = {lteng ka} lteng rgyas|nā. urubilvā, nagaram — {dge slong dag de ltar byang chub sems dpa' ji srid dga' ba'i bar du ga yA'i rir ga yA'i rtse mo la gnas te/} {rkang gis yul rgyu zhing sde dpon gyi grong lteng rgyas ga la ba der song ste phyin pa dang /} {de na klung nai ran dza na}…{mthong ste} iti hi bhikṣavo bodhisattvo yathābhipretaṃ gayāyāṃ vihṛtya gayāśīrṣe parvate jaṅghāvihāramanucaṃkramyamāṇo yenoruvilvāsenāpatigrāmakastadanusṛtastadanuprāpto'bhūt \n tatrādrākṣīnnadīṃ nairañjanām la.vi.122ka/182; {de nas langs nas yang song nas/} /{grong khyer lteng rgyas chu bzang gis/} /{khrus byas} tata utthāya punargatvā urubilvāṃ śubhodakām \n snātvāmbhasi ma.mū.292ka/453; dra. {lteng rgyas kyi sde dpon gyi grong /} *gayā — {lteng rgyas 'od srung gi bu} gayākāśyapaḥ ma.mū.99kha/9. lteng rgyas kyi sde dpon gyi grong|nā. uruvilvāsenāpatigrāmakaḥ, grāmaḥ — {de na lha rnams kyis lteng rgyas kyi sde dpon gyi grong na dga' byed ces bya ba'i grong mi zhig yod pa'i bu mo legs skyes ma la nam phyed tsam na smras pa} tatra devatābhiruruvilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye la.vi.131kha/195; dra. {lteng rgyas/} lteng rgyas 'od srung|nā. urubilvākāśyapaḥ, mahāśrāvakaḥ — {'di lta ste/} {tshe dang ldan pa kun shes kauN DiN+ya dang} …{tshe dang ldan pa lteng rgyas 'od srung dang}…{tshe dang ldan pa ga yA 'od srung dang} tadyathā āyuṣmatā ca jñānakauṇḍinyena… āyuṣmatā ca uruvilvākāśyapena… āyuṣmatā ca gayākāśyapena la.vi.1ka/1; sa.pu.2ka/1; urubilvakāśyapaḥ — {steng rgyas 'od srung ni gti mug gi rgya mtshor lhung ba las bsgral} mohārṇavapatita urubilvakāśyapastāritaḥ a.śa.78ka/68. lteng rgyas 'od srung gi bu|nā. gayākāśyapaḥ, mahāśrāvakaḥ — {'di lta ste/} {'od srung chen po'i bu dang chu klung 'od srung gi bu dang lteng rgyas} ({ga yA} ) {'od srung gi bu dang} tadyathā, mahākāśyapa nadīkāśyapa gayākāśyapa ma.mū.99ka/9. ltem me 'dug pa|vi. stimitaḥ — {rgya mtsho ltar ltem me 'dug pa} stimita iva jalanidhiḥ a.śa.57kha/49. lto|= {lto ba/} lto dkar|nā. śvetodaraḥ, kuveraḥ śa.ko.545; rā.ko.5.184. lto gang|udarapūraṇam — {gang gi tshe de cher skyes pa de'i tshe lto gang yang mi rnyed do//} yadā mahān saṃvṛttastadā udarapūraṇamapi nāsādayati a.śa.263kha/241. lto 'gengs|vi. 1. = {le lo pa} tundaparimṛjaḥ, alasaḥ — mandastundaparimṛjaḥ ālasyaḥ śītako'laso'nuṣṇaḥ a.ko.2.10.18; punaḥ punaḥ tundaṃ parimārṣṭīti tundaparimṛjaḥ a.vi.2.10.18 2. kukṣiṃbhariḥ, svodarapūrakaḥ — ubhau tvātmambhariḥ kukṣiṃbhariḥ a.ko.3. 1.19. lto 'grangs zin pa|vi. tṛptaḥ — {de nas byang chub sems dpa'}…{lto 'grangs zin pa la kha zas kyi gtam zer ba yid du mi 'ong ba bzhin du 'dod pa la ltos pa/} {yid du mi 'ong bar gyur nas smras pa} (?) atha bodhisattvaḥ… kāmopabhoganimantraṇāyāṃ tṛpta iva bhojanakathāyāmasukhāyamāna uvāca jā.mā.96kha/111. lto 'gro|= {ltos 'gro/} lto 'gro dgra|= {mkha' lding} uragāriḥ, garuḍaḥ śa.ko.545. lto 'gro za ba|= {mkha' lding} uragāśanaḥ, garuḍaḥ cho.ko.350/rā.ko.1.271. lto che|vi. = {grod che} bhakṣakaḥ — bhakṣako ghasmaro'dmaraḥ a.ko.3.1.18; ghasmaraḥ ma.vyu.2483; lampaṭaḥ ma. vyu.2204. lto che ba|= {lto che/} lto 'dun can|vi. āhāragṛdhraḥ — {de nas dge slong gzhon nu lto 'dun can des ngag gi las rtsub po smras} tatastena taruṇabhikṣuṇā āhāragṛdhreṇa kharaṃ vākkarma niścāritam a.śa.260ka/238; rasagṛdhraḥ — {de nas dge slong gzhon nu lto 'dun can des ngag gi las rtsub pos smras} tatastena taruṇabhikṣuṇā rasagṛdhreṇa kharaṃ vākkarma niścāritam a.śa.268kha/246. lto 'dun las gyur pa'i ltung byed|pā. *lehaḍavṛttam, prāyaścittikabhedaḥ — {lto 'dun las gyur pa'i ltung byed do//} iti lehaḍavṛttam vi.sū.53kha/69. lto ldir|vi. = {gsus po che} tundī, vṛhajjaṭharaḥ — tundilastundikastundī vṛhatkukṣiḥ piciṇḍalaḥ a.ko.2.6. 44; pīnaṃ tundamasyāstīti tundilaḥ, tundikaḥ, tundī ca a.vi.2.6.44. lto na 'dug pa|vi. udarasthaḥ — {de dag na re 'di ni lto na khye'u 'dug pa de'i mthu yin no zhes zer ro//} te kathayanti—yo'yamudarastho dārakaḥ tasyāyaṃ prabhāva iti a.śa.134ka/124; dra. {lto na gnas pa/} lto na gnas pa|vi. kukṣiṃgamaḥ — {lus 'di la rlung}… {gyen du 'gro ba'i rlung dang}…{lto na gnas pa dang} asmin kāye vāyuḥ …ūrdhvaṃgamā vāyavaḥ…kukṣiṃgamāḥ śi.sa.137kha/133; dra. {lto na 'dug pa/} lto 'phyang|vi. = {gsus po che} tundikaḥ, vṛhajjaṭharaḥ — tundilastundikastundī vṛhatkukṣiḥ piciṇḍalaḥ a.ko.2.6.44; pīnaṃ tundamasyāstīti tundilaḥ, tundikaḥ, tundī ca a.vi.2.6.44. lto 'phye|uragaḥ — {dri za gnod sbyin lto 'phye lha tshogs kyis/} /{de la khro ba drag po dag las bzlog/} nyavārayat krūrataraṃ ca tasmai gandharvayakṣoragadevasaṅgham \n\n a.ka.296ka/38.14; kākodaraḥ — sarpaḥ…kākodaraḥ phaṇī \n\n a.ko.1.10.4; dra. {lto 'phye chen po/} lto 'phye chen po|mahoragaḥ — {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am}…{lto 'phye chen po'am lto 'phye chen po mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā…mahorago vā mahoragī vā la.a.158ka/106. lto 'phye chen po mo|mahoragī, mahoragastrī — {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am}…{lto 'phye chen po'am lto 'phye chen po mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā…mahorago vā mahoragī vā la.a.158ka/106. lto 'phye chen po'i dbang po|mahoragendraḥ, mahoragānāmadhipatiḥ — {su zhig 'di ltar gnas/} {nor gyi bdag po rnam thos kyi bu'am cig ma yin nam/}…{yang na lto 'phye chen po'i dbang po 'am} ko nvayaṃ niṣaṇṇaḥ ? mā haiva vaiśravaṇo dhanādhipatirbhavet…atha mahoragendraḥ la.vi.69ka/90. lto 'phye chen po'i dbang pos blta 'dod pa|vi. mahoragendrābhilaṣitadarśanaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{lto 'phye chen po'i dbang pos blta 'dod pa zhes bya'o//} evaṃrūpeṇa maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …mahoragendrābhilaṣitadarśana ityucyate la.vi.212ka/313. lto 'phye bdag po|uragādhipatiḥ ma.vyu.3425; dra. {lto 'phye chen po'i dbang po/} lto ba|1. = {gsus pa} udaram, prāṇyaṅgam — {lto yi phyir ni gnas skabs 'di 'dra rnyed//} imāmavasthāmudarasya hetoḥ prāpto'si jā.mā.194ka/225; {deng sman pa'i rgyal po 'tsho byed kyis shi ba de'i lto mtshon gyis dral te/} {dang po'i khye'u mngal du 'dug pa de dbyung bar 'tshal lo//} adya jīvako vaidyarājaḥ śastreṇa mṛtāyā udaraṃ ghātayitvā taṃ prathamasthitaṃ dārakamuddhariṣyati a.śa.255ka/234; kukṣiḥ — {dge slong dag de nas nga gang gi tshe lag pas lto ba la byug go snyam na sgal tshigs nyid la reg go/} tato yadāhaṃ bhikṣavaḥ pāṇinā kukṣiṃ spṛśāmīti pṛṣṭhikaṇṭakamevāsprākṣam la.vi.126ka/186; {ma yi lto las skyes min gyi//} kukṣerjāyante na mātuḥ pra.a.48kha/55; jaṭharaḥ — {bud med ngan ma'i lto na mi bdag dang /}… {ji lta bar//} jaghanyanārījaṭhare nṛpatvaṃ yathā ra.vi.106kha/60; koṣṭhaḥ śrī.ko.179kha 2. uraḥ — {khyod la bde bas bdag yid bder gyur na/} /{gal te chos dang 'gal bar gyur kyang rung /} /{skye bo smad cing bde ba nyams kyang rung /} /{de dag thams cad lto bas bzod par bgyi//} dharmātyayo me yadi kaścidevaṃ janāpavādaḥ sukhaviplavo vā \n pratyudgamiṣyāmyurasā tu tattattvatsaukhyalabdhena manaḥsukhena \n\n jā.mā.77kha/89; {lto 'phye} uragaḥ a.ka.296ka/38.14; {lto 'phye chen po} mahoragaḥ la.a.158ka/106 3. udaram — {rnam rgyal bum pa} …{lto ba rin chen lngas gang ba//} vijayakalaśam…pañcaratnodaram he.ta.25kha/84; garbhaḥ — {bum pa'i lto ba} kalaśagarbhaḥ vi.pra.96kha/3.13 4. = {zas} odanaḥ, o nam, annam mi.ko.38kha \n lto ba bkra ba|vi. pṛṣodaram mi.ko.85ka \n lto ba can|vi. udarilaḥ mi.ko.82kha \n lto ba che ba|= {lto che/} lto ba phra ba|vi. kṣāmodarī — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de dag la/} /{skye ba gzhan gyi bag chags bzhin du bdag gi yid ni chags las rnam par mi grol lo//} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī no janmāntaravāsanā iva manaḥ saktaṃ vimuñcati me \n\n a.ka.106ka/10.71. lto ba 'phyang|nā. = {tshogs bdag} lambodaraḥ, gaṇeśaḥ — vināyako vighnarājadvaimāturagaṇādhipāḥ \n apyekadantaherambalambodaragajānanāḥ \n\n a.ko.1.1.39; lambam udaraṃ yasya saḥ lambodaraḥ a.vi.1.1.39. lto ba rin chen lngas gang ba|vi. pañcaratnodaraḥ — {rnam rgyal bum pa}… {lto ba rin chen lngas gang ba//} vijayakalaśam…pañcaratnodaram he.ta.25kha/84. lto ri dang 'dra ba|vi. parvatodarasaṃnibhaḥ — {mgal shing lta bu dang keng rus bsgreng ba dang bdag gi skra dang spus g}.{yogs pa dang lto ri dang 'dra ba dang kha khab kyi mig lta bu'i yi dwags brgya stong du ma mdun nas rgyug go/} tatrānekāni pretaśatasahasrāṇi purastāddhavanti sma dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ parvatodarasaṃnibhaiḥ sūcīcchidropamamukhaiḥ kā.vyū.206ka/263; dra. {lto ri tsam/} lto ri tsam|vi. parvatopamakukṣiḥ — {der bdag gis yi dwags lto ni ri tsam la kha ni khab kyi mig tsam ste/} {rang gi skras yog pa}…{zhig mthong lags so//} tatrāhaṃ pretamadrākṣaṃ sūcīcchidropamamukhaṃ parvatopamakukṣiṃ svakeśasaṃchannam a.śa.118ka/108; dra. {lto ri dang 'dra ba/} lto ri sul ltar 'dug pa|vi. parvatopamakukṣiḥ — {yang mi skya bo rbab rbab po}… {lto ri sul ltar 'dug pa}… {mthong ngo //} punarapi puruṣaṃ paśyatyutpāṇḍotpāṇḍukaṃ …parvatopamakukṣim vi.va.154kha/1.42. lto rings|nā. koṣṭhilaḥ, brāhmaṇamāṭharasya putraḥ — {khye'u 'di ro stod ring ba ring bar gyur pas/} {khye'u 'di'i ming stod rings su gdags so zhes de'i ming ni stod} ({lto} ) {rings su btags so//} (?) dīrghadīrghābhyāṃ koṣṭhābhyāṃ tasya vistareṇa jātasya jātimahaṃ kṛtvā koṣṭhila iti nāmadheyaṃ vyavasthāpitam vi.va.13ka/2.80; dra. {lto rings chen po/} lto rings chen po|nā. mahākoṣṭhilaḥ — {de nas tshe dang ldan pa shA ri'i bu dang tshe dang ldan pa gang po byams ma'i bu dang tshe dang ldan pa lto rings chen po dang}…{nyan thos chen po gzhan dag gis} atha khalvāyuṣmān śāriputraḥ, āyuṣmāṃśca pūrṇo maitrāyaṇīputraḥ, āyuṣmāṃśca mahākoṣṭhilaḥ…anye ca mahāśrāvakāḥ a.sā.36ka/20. ltogs|= {ltogs pa/} ltogs gyur pa|bhū.kā.kṛ. bubhukṣitaḥ — {bslangs nas rnyed pa chung ngu zhig /gal} {te 'di la bdag gis byin/} /{bsod snyoms bslangs kyang ltogs gyur pa/} /{de la des kyang ci zhig bya//} asmai yadi prayacchāmi yācitāvāptamalpakam \n tatkiṃ tena karotyeṣa bhikṣitvāpi bubhukṣitaḥ \n\n a.ka.25ka/52.60. ltogs pa|•saṃ. = {bkres pa} bubhukṣā, bhoktumicchā — {bkres pa ni ltogs pa'o} kṣud bubhukṣā bo.pa.70ka/38; kṣut — {mi de ltogs pas mig rtsa ngan cing bzhin mdog ni nyams}…{mthong} dadarśa taṃ puruṣaṃ kṣutparikṣāmanayanavadanam jā.mā.141ka/163; aśanāyā bubhukṣā kṣud a.ko.2.9.54; kṣudhyatyanayā kṣut a.vi.2.9.54; kṣudhā — {nam zhig de yis dbul po yi/} /{bud med btsas shing ltogs pas gzir/} {srin mo bzhin du bu tsha dag /za} {bar 'dod pa mthong bar gyur//} sā kadācit kṣudhākrāntāṃ prasūtāṃ durgatāṅganām \n yātudhānīmivāpaśyadbālakaṃ bhoktumutsukām \n\n a.ka.14kha/51.7; jighatsā mi.ko.15ka; \n\n•vi. = {ltogs gyur pa} bubhukṣitaḥ — bubhukṣitaḥ — {sems can ltogs pa rnams tshim par mdzad} bubhukṣitāḥ sattvāḥ saṃtarpitāḥ su.pra.3ka/4; kṣudhitakaḥ {ji ltar khyi ni rtag tu ltogs shing sdug bsngal gyis nyen chog mi shes} yathā śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitakaḥ sū.a.163ka/53. ltong|=*śardūla — {'di na byis pa de dag ni btags shing 'khor ba ste/} {khyi ltong gis btags pa dang mtshungs so//} iha te bālā viparivartante kukkurā iva śardūlabaddhāḥ la.vi.103ka/150; *gardula — {ma rig mun pas bsgribs pa rnams/} /{khyi ltar ltong la rgyus pa yi/} /{sems can de 'dra kun gyis ni/} /{mgon po mi shes smos mi dgos//} kiṃ punaḥ sarvasattvā hi vijñāsyanti vināyakam \n śveva gardulabaddhā ye hyavidyātamasāvṛtāḥ \n\n ga.vyū.298kha/21; puṅkhaḥ, puṅkham — {ltong mdzes} citrapuṅkhaḥ mi.ko.46kha \n ltong can|puṅkhaḥ, puṅkham — {mda'/} /{sgros mtshan srog gi mi mthun phyogs gyur pas/} /{gser gyi ltong can snying la 'dzin byed cing //} śaraṃ…\n pakṣāṅkitaṃ prāṇavipakṣabhūtaṃ suvarṇapuṅkhaṃ hṛdaye vahantam \n\n a.ka.272kha/101.18; {mda'i ming /} cho.ko.351. ltong mdzes|= {mda'} citrapuṅkhaḥ, śaraḥ mi.ko.46kha \n ltongs|sthalam — {de'i tshe mnyan du yod pa na tshong pa lnga brgya tsam dgon pa'i lam du zhugs pa las de dag lam gtor nas bye ltongs shig tu phyin te} tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni \n te mārgātparibhraṣṭā bālukāsthalamanuprāptāḥ a.śa.38ka/33. ltod|= {ltod pa/} ltod pa|sapatnaḥ — {ltod pa dang bcas pa'i chung ma} sasapatnadāratā da.bhū.190ka/17; {ltod pa med pa} asapatnaḥ da.bhū.198kha/21. ltod pa dang bcas pa|vi. sasapatnam — {ltod pa dang bcas pa'i chung ma} sasapatnadāratā da.bhū.190ka/17. ltod pa dang bcas pa'i chung ma|sasapatnadāratā — {de la srog gcod pas na sems can dmyal bar khrid do//}… {'dod pa'i log par g}.{yem pas ni}…{ltod pa dang bcas pa'i chung ma dang g}.{yog 'khor mi sun pa'o//} tatra prāṇātipāto nirayamupanayati…kāmamithyācāraḥ…anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca da.bhū.190ka/17. ltod pa med|= {ltod pa med pa/} ltod pa med pa|vi. asapatnam — {de byams pa dang ldan pa'i sems yangs pa rgya che ba}…{ltod pa med pa bsgribs pa med pa gnod pa med pa thams cad du khyab pa'i 'jig rten gyi khams chos kyi dbyings kyis klas pa gnas so//} sa maitrīsahagatena cittena vipulena mahadgatena…asapatnenānāvareṇāvyābādhena sarvatrānugatena dharmadhātuparame loke…viharati da.bhū.198kha/21. ltor|= {lto ru/} ltor zhugs|kukṣāvupapannaḥ — {de shi nas mnyan du yod pa'i bram ze 'byor ba zhes bya ba de'i chung ma chen mo'i ltor zhugs nas} sa kālaṃ kṛtvā śrāvastyāṃ bhūtirnāma brāhmaṇaḥ, tasyāgramahiṣyāḥ kukṣāvupapannaḥ a.śa.251kha/231; kukṣimavakrāntaḥ — {sems can zhig kyang sems can gyi ris shig nas shi 'phos nas de'i chung ma'i ltor zhugs so//} anyatamaśca sattvo'nyatamasmātsattvanikāyāccyutaḥ tasya prajāpatyāḥ kukṣimavakrāntaḥ a.śa.98kha/89. ltor zhugs pa|= {ltor zhugs/} ltos|•kri. 1. (ø ityasyāḥ vidhau) = {ltos shig} paśyatu — {tshur shog da ni de dag rnams/} /{gsod pa'i sdug bsngal dka'} ({bkra} ) {la ltos//} ehi paśyādhunā teṣāṃ vicitravadhavaiśasam a.ka.148kha/68.84; {kye grogs po rnams ltos shig} paśyantu bho mārṣāḥ la.a.91kha/38; avalokayatu — {khyed dong la ras 'di sus bor ba ltos shig} gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ a.śa.150kha/140; {gzhon nu ma la ni ltos shig} kumāra avalokaya jananīm vi.va.210kha/1.85; prekṣatām — {kye grogs po ltos shig ltos shig} bho vayasya prekṣasva prekṣasva nā.nā.226kha/15; vyavalokayatām — {dge slong dag khyed de bzhin gshegs pa'i ye shes la nye bar gyur gyis ltos shig rtogs shig} itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam sa.pu.72kha/121; pratipaśyet — {srid pa sgyu ma rmi 'dra bar/} /{rnal 'byor can gyis rtag tu ltos//} pratipaśyet sadā yogī māyāsvapnopamaṃ bhavam \n\n la.a.171kha/130 2. (avi.; aka.) samapekṣate — {gzugs la sogs pa'i shes pa ni/} /{rim gyis skye phyir gzugs} ({mig} ) {sogs las/} /{gzhan pa'i rgyu la ltos pa ste/} /{dper na shing rta sogs pa bzhin no//} cakṣurādivibhinnaṃ ca kāraṇaṃ samapekṣate \n krameṇa jātā rūpādipratipattī rathādivat \n\n ta.sa.24ka/257; samapekṣyate — {des na de yi tshad ma nyid/} /{rang las nges par byas pa'i phyir/} /{phyis kyi don byed thob pa yi/} /{shes pa la ni ltos pa min//} atastasya svataḥ samyakprāmāṇyasya viniścayāt \n nottarārthakriyāprāptipratyayaḥ samapekṣyate ta.sa.108ka/942; dra. {lto+os pa yin/} {lto+os par 'gyur/} {lto+o+os par byed pa/} \n\n• = {lto yis} urasā — {ltos 'gro} uragaḥ (urasā gacchatīti) a.ka.185kha/8.74; \n\n• = {ltos pa/} ltos 'gyur|= {ltos par 'gyur/} ltos 'gro|= {sbrul} uragaḥ, sarpaḥ — {ltos 'gro'i bdag} uragapatiḥ vi.pra.111kha/1, pṛ.8; {ltos 'gro chen po} mahoragaḥ a.ka.185kha/8.74; bhujagaḥ — {khyod kyi spyod pa mi las 'das/} /{'di la gnod sbyin dri za dang /} /{ltos 'gro sum cu rtsa gsum pa/} /{brgya byin bcas par yi rang 'gyur//} tasya te'bhyanumodante karmedamatimānuṣam \n yakṣagandharvabhujagāstridaśāśca savāsavāḥ \n\n jā.mā.59kha/69. ltos 'gro chen po|mahoragaḥ, vṛhatsarpaḥ — {mig dmar stobs kyis bzhag pa yis/} /{ltos 'gro chen po mgo bdun pa/} /{shA ri'i bu yis bya khyung gi /gshog} {pa'i rtse mo'i rlung gis 'phangs//} (?) raktākṣavakṣonikṣiptaḥ saptaśīrṣamahoragaḥ \n śāriputreṇa nikṣiptastārkṣyapakṣāgramārutaiḥ \n\n a.ka.189kha/21.64; {chags pa'i ltos 'gro chen po 'jigs su rung ba'i dug rnams spro//} ghoraṃ viṣaṃ sṛjati rāgamahoragaśca \n a.ka.185kha/8.74. ltos 'gro'i bdag|uragapatiḥ — {dgra dang seng ge glang chen dbang po me dang ltos 'gro'i bdag dang chom rkun zhags pas 'ching} śatruḥ siṃho gajendro haviruragapatistaskarāḥ pāśabaddhāḥ vi.pra.111kha/1, pṛ.8. ltos bcas|= {ltos pa dang bcas pa/} ltos bcas nyid|savyapekṣatvam — {des na ba lang rta sogs kyis/} /{sgra ni rtag pa'i 'brel ldan min/} /{brda la ltos bcas nyid kyi phyir/} /{ga bi la sogs sgra bzhin no//} tad gavāśvādayaḥ śabdā nityasambandhayoginaḥ \n saṅketasavyapekṣatvānnaiva gāvyādiśabdavat \n\n ta.sa.97ka/866; sāpekṣatvam — {ltos pa med nyid gcig kho na/} /{tshad ma nyid kyi rgyu mtshan nyid/} /{ltos pa dang bcas nyid rten na/} /{de ni 'jig pa kho nar 'gyur//} anapekṣatvamevaikaṃ prāmāṇyasya nibandhanam \n tadeva hi vināśayet sāpekṣatve samāśrite \n\n ta.sa.102kha/904. ltos bcas pa|= {ltos pa dang bcas pa/} ltos nyid|= {ltos pa nyid/} ltos dang bcas|= {ltos pa dang bcas pa/} ltos dang bcas pa|= {ltos pa dang bcas pa/} ltos ldan|= {ltos pa dang ldan pa/} ltos ldan pa|= {ltos pa dang ldan pa/} ltos pa|•saṃ. 1. apekṣā — {de bskyed par bya'i don du rgyu gzhan la ltos par rigs kyis} tadutpattaye yuktā kāraṇāntarāpekṣā ta.pa.220ka/910; {rtag pa nyid kyi phyir ma skyes pa gang yin pa de ni gang zhig la ltos pa yin} yattu nityatvādanutpādyaṃ tasya kāpekṣā ta.pa.232ka/934; vyapekṣā — {phyogs snga ma la ltos nas}…{snga ma ni dang po smras pa'i phyogs ni phyogs snga ma ste/} {de la ltos nas zhes bya ba'i tshig rnam par sbyar ro//} pūrvapakṣāpekṣayā…pūrvasya prathamavādinaḥ pakṣaḥ pūrvapakṣaḥ, tasya vyapekṣeti vigrahaḥ ta.pa.37kha/524; apekṣaṇam — {ltos med} anapekṣaṇam pra.vā.2.66; vyapekṣaṇam — {de ltar yin dang rtsod med de/} /{nges bskyed gzhan la ltos pa'i phyir/} tadevaṃ na vināśā (vivādā) ptirniścaye'nyavyapekṣaṇāt \n\n ta.sa.103kha/911; āśā — {ltos med} nirāśaḥ bo.a.8. 176; āsthā — {ltos med} nirāsthaḥ ra.vi.121kha/97; āśaṃsā — {ltos pa dang bral ba} nirāśaṃsaḥ pra.a.71kha/79; {ltos med} nirāśaṃsaḥ ta.sa.5kha/78 2. avadhiḥ — {ltos sam} ({rnams} ) {ma grub pa yi phyir/} /{khyod ni nus pa nges pa med/} /{yod na de yi nges pa ni/} /{ltos bcas rigs pa ma yin nam//} avadhīnāmaniṣpatterniyatāste na śaktayaḥ \n sattve tu niyamastāsāṃ yuktaḥ sāvadhiko nanu \n\n ta.sa.3ka/39 3. = {ltos pa nyid} vyapekṣitā — {'di ltar rnam par rtog rnams ni/} /{dbang po dang don ltos pa min//} tathā hi na vikalpānāmindriyārthavyapekṣitā \n ta.sa.70kha/660; \n\n•vi. āpekṣikam — {bdag dang gzhan nyid ltos pa ste/} /{pha rol tshu rol ji bzhin brdzun//} āpekṣikaṃ parātmatvaṃ pārāvāraṃ yathāmṛṣā \n\n śi.sa.192ka/191; apekṣī — {yang rtsol ba la ltos pa gang yin pa de ni rang bzhin du 'gyur ba nyid ma yin pa nyid do//} yaśca punaryatnāpekṣī sa svabhāva eva na bhavati pra.a.98kha/106; apekṣiṇī — {gang 'di gzugs la sogs pa rtogs pa de ni mig la sogs pa las ma gtogs pa'i rgyu la ltos pa yin te} yeyaṃ rūpādipratipattiḥ sā cakṣurādivyatiriktakāraṇāpekṣiṇī ta.pa.271ka/257; vyapekṣiṇī — {snga ma snga ma la ltos pa/} /{ngag gi phreng ba} pūrvapūrvavyapekṣiṇī \n vākyamālā kā.ā.2.107; sāpekṣaḥ — {dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la} indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52; apekṣitaḥ — {'grub pa'i don du gzhan gyi byed pa la ltos pa gang yin pa de la de skad ces bya'o//} niṣpattyarthamapekṣitaḥ paravyāpāro yena sa tathoktaḥ nyā.ṭī.63kha/159. ltos pa can|vi. āpekṣikaḥ — {dman pa nyid dang khyad par du 'phags pa nyid do//} {'di gnyis ni ltos pa can du yod pas gnyi gar mgo gcig tu lung bstan par bya ba yin te} hīnatvaṃ viśiṣṭatvaṃ cāpekṣikamityubhayamekāṃśena vyākarttavyam abhi.sphu.110kha/798; āpekṣikī — {rtsing ba dang zhib pa nyid sa dang rnam pa'i bye brag gis ltos pa can yin na ni} āpekṣikī caudārikasūkṣmatā, bhūmiprakārabhedāditi abhi.sphu.295ka/1146; sāpekṣaḥ — {de la brda la ltos pa can/} /{nus par brtags pa yin zhe na//} tasmin saṅketasāpekṣā śaktiścet parikalpyate \n ta.sa.97ka/863; apekṣaḥ (samāsānte) — {de ltar na khyad par gyi bye brag la ltos pa can ni 'ga' zhig tu rang bzhin gyi gtan tshigs yin no zhes bya ba dang} evamupādhibhedāpekṣaḥ kvacittatsvabhāvaheturucyate pra.vṛ.313kha/62. ltos pa nyid|apekṣatā — {gal te 'di ltos med yin na'ang/} /{yul dang dus gzhan la 'gyur na/} /{de dag la ni ltos nyid phyir/} /{ltos med thal ba nyid} ({min} ) {'gyur na//} anapekṣo'pi yadyeṣa deśakālāntare bhavet \n tadapekṣatayā naiṣa nirapekṣaḥ prasajyate \n\n ta.sa.14kha/168; apekṣitā — {bskyed par bya ba ni rgyu gzhan la ltos pa nyid yin no//} janyasya hi kāraṇāntarāpekṣitā ta.pa.232ka/934. ltos pa stong pa nyid|pā. sāpekṣaśūnyatā, samādhiviśeṣaḥ — {byang chub sems dpa'i sa mngon sum} ({mngon du gyur pa} ) {'di la gnas pa'i tshe 'jug pa stong pa zhes bya ba'i ting nge 'dzin skye bar 'gyur ro//}…{rang bzhin stong pa nyid dang}.....{ltos pa stong pa nyid dang} abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate…sāpekṣaśūnyatā da.bhū.224ka/34. ltos pa dang bcas|= {ltos pa dang bcas pa/} ltos pa dang bcas nyid|= {ltos bcas nyid/} ltos pa dang bcas pa|= {ltos bcas} vi. sāpekṣaḥ — {ltos pa dang bcas pas byin pa ni btang ba nyid ma yin no//} na sāpekṣeṇa dattasyotsṛṣṭatvam vi.sū.36kha/46; {zhing dang sa bon chu sogs rnams/} /{ltos dang bcas par shes byas te//} kṣetrabījajalādīni sāpekṣāṇīti ganyate \n ta.sa.25ka/271; apekṣī — {yang rtsol ba la ltos pa dang bcas pa yang yin te} punaryatnāpekṣī ca pra.a.98kha/106; savyapekṣakaḥ — {gang dag gang nye na yang res 'ga' ba yin pa de dag ni de tsam gyis 'byung ba ma yin pa dang rgyu gzhan la ltos pa dang bcas pa yin te} yatsannidhāne'pi kādācitkāḥ, te na tanmātrasambhavinaḥ; kāraṇāntarasavyapekṣakāśca ta.pa.29ka/505; sāvadhikaḥ — {ltos sam} ({rnams} ) {ma grub pa yi phyir/} /{khyod ni nus pa nges pa med/} /{yod na de yi nges pa ni/} /{ltos bcas rigs pa ma yin nam//} avadhīnāmaniṣpatterniyatāste na śaktayaḥ \n sattve tu niyamastāsāṃ yuktaḥ sāvadhiko nanu \n\n ta.sa.3ka/39. ltos pa dang ldan|= {ltos pa dang ldan pa/} ltos pa dang ldan pa|vi. apekṣī — {gang zhig yang rtsol ba la ltos pa dang ldan pa de ni} yastu punaryatnāpekṣī tasya pra.a.98kha/106. ltos pa dang bral|= {ltos pa dang bral ba/} ltos pa dang bral ba|vi. nirapekṣaḥ — {de'i tshe gnyen po la ltos pa dang bral bas nam mkha'i me tog gi phreng ba ltar stong pa nyid kyang yod pa ma yin no zhes nges par bya'o//} tadā pratipakṣanirapekṣatvācchūnyatāpi khapuṣpamālāvannāstītyavasīyatām pra.pa.83ka/107; nirāśaṃsaḥ — {yod pa la yang rten yod pa ma yin te/} {yod pa ni ltos pa thams cad dang bral ba'i phyir ro//} sato'pi nāśrayaḥ sataḥ sarvanirāśaṃsatvāt pra.a.71kha/79. ltos pa pa|vi. āpekṣikaḥ — {rags pa ni thogs pa dang bcas pa'o//} {phra ba ni thogs pa med pa'o/} /{yang na ltos pa pa yin no//} audārikaṃ sapratigham, sūkṣmam apratighamāpekṣikaṃ vā abhi.bhā.35ka/57. ltos pa ma yin|= {ltos min/} ltos pa min|= {ltos min/} ltos pa med|= {ltos med/} ltos pa med nyid|= {ltos med nyid/} ltos pa med pa|= {ltos med/} ltos pa yin|kri. apekṣate — {de nyid kyi phyir mngon sum lhan cig pa la ltos pa yin no//} ata eva pratyakṣaṃ sahāyamapekṣate pra.a.9ka/10; {yang dag par ni rjes dpag kun/} /{gnyis ka la grub la ltos yin//} vāstavī cānumā sarvā dvayasiddhamapekṣate \n ta.sa.90kha/818; vyapekṣate — {nus pa de yang rtag pa'i phyir phan gdags par bya ba ma yin pas brda la sogs pa 'ga' zhig la yang ltos pa ma yin no//} sā ca śaktirnityatvādanupakāryeti na kiñcit saṅketādi vyapekṣate ta.pa.198ka/862; ta.sa.88kha/807; samapekṣate — {long ba 'khar ba thogs pa ltar/} /{skyes bu'i bshad pa la ltos yin//} andhāttayaṣṭitulyāṃ tu puṃvyākhyāṃ samapekṣate \n\n ta.sa.86kha/791; pratīkṣate — {des na gsal byed nyid yin pas/} /{rtogs phyir gzhan la ltos pa yin//} tena prakāśakatve'pi bodhāyānyat pratīkṣate \n\n ta.sa.73kha/686; apekṣyate — {nges pa skye ba ltos pa yin no//} niścayotpattirapekṣyate ta.pa.248kha/971. ltos pa'i rgyu|pā. apekṣāhetuḥ, hetubhedaḥ — {blo gros chen po de la rgyu ni rnam pa drug ste/} {'di ltar/} {'byung bar 'gyur ba'i rgyu dang}…{ltos pa'i rgyu/}…{blo gros chen po ltos pa'i rgyu ni rnam par ldog pa'i dus na rnam par mi rtog pa'i dngos po 'byung ba'i phyir rgyun gyi bya ba mi 'chad par byed do//} tatra heturmahāmate ṣaḍvidhaḥ \n yaduta bhaviṣyaddhetuḥ …u (a) pekṣāhetuḥ \n…u(a) pekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau la.a.88ka/35; {rgyu bcu po dag gang zhe na/} {rjes su tha snyad 'dogs pa'i rgyu dang ltos pa'i rgyu dang} …{mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ katame \n anuvyavahārahetuḥ, apekṣāhetuḥ…avirodhahetuśca bo.bhū.52kha/69; dra. {ltos pa'i byed rgyu/} ltos pa'i byed rgyu|pā. apekṣākāraṇam, kāraṇahetuprabhedaḥ — {ltos pa'i byed rgyu ni gzhan du 'dod pa 'byung ba'i rgyu yin pa'i phyir ro//} apekṣākāraṇamanyatrecchotpattinimittatvāt abhi.sa.bhā.26kha/36. ltos pa'i mi sdug pa nyid|pā. āpekṣikī aśubhatā, aśubhatāprabhedaḥ — {mi sdug pa ni rnam drug ste/} {drug gang zhe na/} {'di lta ste/} {mi gtsang ba'i mi sdug pa nyid dang} …{ltos pa'i mi sdug pa nyid dang}…{rab tu 'jig pa'i mi sdug pa nyid do//} ṣaḍvidhā aśubhā \n tadyathā pratyaśubhatā… āpekṣikī aśubhatā… prabhaṅgurāśubhatā ca śrā.bhū.79ka/202. ltos pa'i rigs pa|pā. apekṣāyuktiḥ, yuktibhedaḥ — {rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/} {ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o//} yuktiprajñaptivyavasthānaṃ caturvidham \n apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; śrā.bhū.76ka/196. ltos par 'gyur|= {ltos 'gyur} \n\n•kri. 1. apekṣate — {gal te rang nyid kyis shes pa skyed par nus na de'i tshe ci'i phyir gsal ba'i rgyu la ltos par 'gyur} tasya yadi svata eva jñānotpādanasāmarthyam, tadā kimityabhivyaktikāraṇamapekṣate ta.pa.304ka/320; ta.sa.12kha/144 2. apekṣeta — {gzhan yang rgyu mtshan med par rang dbang nyid kyis gyur pa yin na yang yul dang dus nges pa la ltos par mi 'gyur te} kiñca animittāḥ svātantryeṇaitā bhavantyo na deśakālaniyamamapekṣeran ta.pa.221ka/912; apekṣyaṃ syāt — {de ji ltar na de dag ldan pa la sogs pa ltos par 'gyur} tat kathaṃ saṃyogādi teṣāmapekṣyaṃ syāt ta.pa.258ka/233; \n\n•= {ltos par 'gyur ba/} ltos par 'gyur ba|vi. apekṣaṇīyam — {de la ldan pa la sogs pa la ltos par 'gyur ba ni mi nye ba'i phyir rgyu ma} (?) {tshang ba nyid du ma grub ste} tatrāpekṣaṇīyasya saṃyogāderasannihitatvāt samagrakāraṇatvamasiddham ta.pa.258ka/232. ltos par 'gyur ba yin|kri. apekṣā syāt — {de la yang ni gnod pa brtsal/} /{slar yang ltos par 'gyur ba yin/} /{la lar snga mar dogs skye na/} /{de yang 'bad pa nyung ngus ldog/} tatrāpi tvapavāda (tvapakāra) sya syādapekṣā punaḥ kvacit \n jātāśaṅkasya pūrveṇa sāpyalpena nivarttate \n\n ta.sa.104kha/920. ltos par bya|= {ltos par bya ba/} ltos par bya ba|•kṛ. apekṣaṇīyam — {tsam gyi sgras ltos par bya ba lhag pa bsal ba yin no//} mātraśabdenādhikasyāpekṣaṇīyasya nirāsaḥ nyā.ṭī.64ka/161; apekṣitavyam — {de ltar rkyen gzhan rnams} ({nam} ) {skyes bu gzhan la ltos par bya ba ma yin te} naivaṃ sati pratyayāntaramapekṣitavyaṃ puruṣāntaraṃ vāpi ta.pa.228ka/926; \n\n•saṃ. apekṣaṇam — {lhung bzed dang bya ma bum dang 'dag rdzas dang so shing dang sman gyi gnas la ltos par bya'o//} pātrakarakośaru(karakoṣāṭuka)dantakoṣṭha (dantakāṣṭha) sthānasyāpekṣaṇam vi.sū.61kha/78. ltos par byed|= {ltos par byed pa/} ltos par byed pa|•kri. vyapekṣate — {ma mthong sdug bsngal gyi rgyu la/} /{ci phyir de ni ltos par byed//} pīḍāhetumadṛṣṭaṃ ca kimarthaṃ sa vyapekṣate \n ta.sa.7kha/98; \n\n•saṃ. vyapekṣā — {brda yang ltos par byed pa na/} /{brtags} ({rtag} ) {par nus pa'i mtshan nyid can/} /{rgyu mtshan med pa'i 'brel ba 'di/} /{ci phyir yongs su gso ba yin//} saṅkete ca vyapekṣāyāṃ nityasāmarthyalakṣaṇaḥ \n kimakāraṇa evāyaṃ sambandhaḥ paripoṣyate \n\n ta.sa.97ka/864. ltos par byed pa ma yin|= {ltos par byed pa ma yin pa/} ltos par byed pa ma yin pa|•kri. naiva kṣapekṣyate — {yon tan gyi shes de yi tshe/} /{ltos par byed pa ma yin te//} guṇajñānaṃ tadā naiva hyapekṣyate ta.sa.105kha/925; \n\n•vi. anapekṣaṇīyam — {de bas na ltos par byed pa ma yin pa'i phyir bstan bcos la gnas te brtsad par bya ba ma yin no zhe na} ato'napekṣaṇīyatvānna śāstre sthitvā vādaḥ karttavyaḥ nyā.ṭī.69kha/179. ltos par mi 'gyur|= {ltos mi 'gyur/} ltos bya|= {ltos par bya ba/} ltos ma yin|= {ltos min/} ltos mi 'gyur|kri. nāpekṣeta — {de ni} ({des na} ) {mi shes dang the tshom/} /{phyin ci log med go 'phang gnas/} /{gnyis skyes phru gu 'ga' zhig kyang /} /{bshad pa la ltos mi 'gyur ro//} ataścājñānasandehaviparyāsāspade sthite \n nopadeśamapekṣeta dvijapoto'pi kaścana \n\n ta.sa.113kha/980. ltos min|kri. nāpekṣate — {ma byas nyid dang 'jig med kyis/} /{rtag pa nyid du 'dod pa yin/} /{de dag dngos med bdag nyid kyis/} /{rang gi sgrub pa la ltos min//} akṛtatvāvināśābhyāṃ nityatvaṃ hi vivakṣitam \n tau cābhāvātmakatvena nāpekṣete svasādhanam \n\n ta.sa.76kha/719; na vyapekṣate — {rang gi ngo bor rig pa'i phyir/} /{shes byed gzhan la ltos pa min//} svarūpavedanāyānyad vedakaṃ na vyapekṣate \n ta.sa.73kha/685. ltos med|= {ltos pa med pa} \n\n•kri. apekṣā na vidyate — {'jim gong 'khor lo dbyug sogs la/} /{bum pa skyed phyir ltos pa yin/} /{'di yi chu 'chu ba la ni/} /{de dag la ni ltos pa med//} mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate \n udakāharaṇe tvasya tadapekṣā na vidyate \n\n ta.sa.104ka/917; \n\n•vi. anapekṣaḥ — {des na gnod can shes pa la/} /{ltos med tshad ma nyid mi 'grub//} anapekṣapramāṇatvaṃ bādhakapratyaye yataḥ \n na siddham ta.sa.109kha/955; {yang na gang dag gang du yang ma nges pa de dag ni de la ltos pa med pa yang ma yin par 'gyur te} ye tu punaryatra na niyatāḥ, te tatrānapekṣā api na bhavantyeva ta.pa.226ka/168; nirapekṣaḥ — {grub pa gzhan la ltos med pa ci ltar yang bsgrub par rigs pa ma yin te} na khalu siddhamaparanirapekṣaṃ kathañcit sampādayituṃ śakyam pra.a.10kha/12; {ltos pa med par 'jug pa las ni} nirapekṣapravṛttau ra.vi.125ka/105; nirapekṣakaḥ {gtong ba'i ngang tshul dang ldan zhes pa ni 'du 'dzi thams cad rnam par spangs shing rdzas la sogs pa la ltos pa med pa'o//} tyāgaśīla iti sarvasaṅgavivarjito dravyādinirapekṣakaḥ vi.pra.93ka/3.4; nirvyapekṣaḥ — {mi dman khyim gyi dpal la ltos med pa'i/} /{dge slong 'di ni rna ba bye bar grags//} sa śroṇakoṭiḥ śruta eṣa bhikṣurakṣuṇṇalakṣmīrgṛhanirvyapekṣaḥ a.ka.255ka/93.72; anapekṣī — {khyod kyi longs spyod la chags shing /} /{spun zla'i mdza' la ltos med pas/} /{lhan cig spyad bya rgyal srid ni/} /{gcig pu yis ni ji ltar spyod//} bhogalubdhena bhavatā bhrātṛsnehānapekṣiṇā \n sahabhogyamidaṃ rājyaṃ kathamekena bhujyate \n\n a.ka.133kha/66.97; nirāśaṃsaḥ — {rang bzhin smra ba rnams kyis ni/} /{dngos po rnams kyi skye ba 'di/} /{rgyu kun la ni ltos med smra/} /{de dag rang yang rgyur mi smra//} sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate \n svabhāvavādibhiste hi nāhuḥ svamapi kāraṇam \n\n ta.sa.5kha/78; nirāśaḥ — {gang zhig kun la ltos med pa/} /{de yi phun tshogs zad mi shes//} nirāśo yastu sarvatra tasya sampadajīrṇikā \n\n bo.a.8.176; nirāsthaḥ — {dag pa'i sems can dang yang bdag /mi} {mnyam gzigs phyir ltos pa med//} nirāsthaḥ śuddhasattvebhyo'pyātmano'samadarśanāt \n\n ra.vi.121kha/97; \n\n•saṃ. 1. anapekṣaṇam — {don gyi nus la ltos med na//} arthaśaktyanapekṣaṇe pra.vā. 2.66 2. = {ltos med nyid} nairapekṣyam — {rang bzhin nyid kyis ma rabs rnams/} /g.{yo ldan ltos pa med pa'i gnas//} āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ \n\n a.ka.185kha/21.16; nirapekṣatā — {lus kyi longs spyod la ltos pa med pa} kāyabhoganirapekṣatā vi.pra.64kha/4.113; anapekṣatā — {rang gi phyogs la ltos mod cing /} /{gal te rigs pa'i rjes chags na//} yadi nyāyānurāgād vaḥ svapakṣe'pyanapekṣatā \n ta.sa.69ka/649; anapekṣatvam — {ltos pa med pa gcig kho na/} /{tshad min nyid kyi rgyu mtshan yin//} anapekṣatvamevaikamaprāmāṇyanibandhanam \n ta.sa.103kha/911. ltos med can|vi. nirapekṣaḥ — {'byung rngub dbang po blo dag ni/} /{rang gi rigs la ltos med can//} prāṇāpānendriyadhiyāṃ…svajātinirapekṣāṇām pra.a.47kha/54. ltos med nyid|anapekṣatā — {de la byas pa'i dngos po gang /} /{de kun skad cig mar 'jig can/} /{thams cad dag ni 'jig pa la/} /{ltos med nyid du gnas phyir ro//} tatra ye kṛtakā bhāvāste sarve kṣaṇabhaṅginaḥ \n vināśaṃ prati sarveṣāmanapekṣatayā sthiteḥ \n\n ta.sa.14kha/167; nirapekṣatā — {sems can don la ltos med pa//} sattvārthaṃ nirapekṣatā ra.vi.89ka/27; anapekṣatvam — {ltos pa med nyid gcig kho na/} /{tshad ma nyid kyi rgyu mtshan nyid/} /{ltos pa dang bcas nyid rten na/} /{de ni 'jig pa kho nar 'gyur//} anapekṣatvamevaikaṃ prāmāṇyasya nibandhanam \n tadeva hi vināśayet sāpekṣatve samāśrite \n\n ta.sa.102kha/904. ltos med pa|= {ltos med/} ltos med tshad ma nyid|anapekṣapramāṇatvam — {des na gnod can shes pa la/} /{ltos med tshad ma nyid mi 'grub/} /{de phyir snga ma'i shes pa ni/} /{'di yis bsal bar mi 'gyur ro//} anapekṣapramāṇatvaṃ bādhakapratyaye yataḥ \n na siddhaṃ tena naivāyaṃ pūrvajñānamapohate \n\n ta.sa.109kha/955; anapekṣyapramāṇatvam — {ltos med tshad ma nyid yin te/} /{'dir ni gnod pa can dogs 'gyur//} anapekṣyapramāṇatvaṃ śaṅkyate cātra bādhakam \n ta.sa.109kha/955. ltos yin|= {ltos pa yin/} ltos shig|= {ltos/} sta|= {sta re/} sta gon|adhivāsanam — {snga mar sku gzugs sbyang ba dang /} /{sta gon la sogs byas nas ni//} pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikam \n\n he.ta.13kha/42; dra. {sta gon byas pa/} {sta gon byed/} sta gon gyis shig|kri. sajjīkuru — {nyin re zhing lnga brgya'i bza' ba dang bca' ba bsod pa rab tu mang po sta gon gyis shig} pratidivasaṃ pañcānāṃ śatānāmāhāraṃ sajjīkuru \n praṇītaṃ prabhūtaṃ ca vi.va.142kha/1.31; samudānayatu — {de dag rgya mtsho chen por 'gro ba'i zong sta gon gyis shig} te mahāsamudragamanīyaṃ paṇyaṃ samudānayantu a.śa.100ka/90; saṃnāhayatu — {dpung gi tshogs}… {sta gon gyis shig} saṃnāhayata balakāyam lo.ko.967; dra. {sta gon mdzod/} {sta gon byos shig} sta gon du bsdogs pa|sannaddhaḥ parikare — {byang chub sems dpa' ni mkhas pa dang}…{bdag nyid kyis sta gon du bsdogs pa yin te} dakṣaśca bodhisattvo bhavati…svayaṃ ca sannaddhaḥ parikare bo.bhū.73ka/85. sta gon du gnas pa|•saṃ. pratyupasthānam — {da ltar byung ba'i dus su sangs rgyas kyi chos yongs su bsdu ba la sta gon du gnas pa'i brtson 'grus chen po rtsom pa'i rnam par gnon pas} pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa śi.sa.152kha/147; \n\n•vi. pratyupasthitaḥ — {rigs kyi bu 'di ni sems can thams cad la phan pa dang bde ba'i don du sta gon du gnas pa ste/} {ye shes rgya mtsho la mngon du gyur pa'o//} ayaṃ sa kulaputrāḥ sarvasattvahitasukhāya pratyupasthito jñānasāgarābhimukhaḥ ga.vyū.377ka/87; sta gon byas|= {sta gon byas pa/} {sta gon byas nas} pratiṣṭhāpya — {gdan bting nas nor bu'i chu snod sta gon byas nas} āsanakāni prajñapya udakamaṇīnpratiṣṭhāpya vi.va.163ka/1.51. sta gon byas pa|•kri. yojayati sma — {byang chub sems dpa' yongs su bsrung ba'i phyir ra ba rgya chen po byed du bcug ste/}…{bzhon pa yang sta gon byas} bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma…vāhanāni yojayati sma la.vi.97ka/13; \n\n•vi. sajjaḥ — {gzhon nu dpung gi tshogs sta gon byas kyis/} {song shig} gaccha kumāra sajjo balaughaḥ vi.va.210kha/1.85; sajjīkṛtaḥ — {bde ba can du 'gro ba'i phyir lam sna tshogs kyang sta gon byas so//} vividhāste'rthamārgāḥ sajjīkṛtāḥ sukhāvatīgamanāya ca kā.vyū.211kha/269; {kha zas bsod pa sta gon byas pa} praṇītamāhāraṃ sajjīkṛtam vi.va.362kha/2.162; samudānītaḥ — {rgya mtsho chen por 'jug pa'i zong sta gon byas so//} mahāsamudragamanīyaṃ paṇyaṃ samudānītam vi.va.355ka/2.156; samupānītaḥ — {des der gos kyi rnyed pa dang zas kyi rnyed pa mang du sta gon byas te} tena tatra prabhūto vastu(vastra)lābha āmiṣalābhaśca samupānītaḥ vi.va.338ka/2.143. sta gon byed|kri. sajjīkaroti — {myur du slar log shog cig dang /} {nga'ang khyed bsreg pa'i sta gon byed cing sdod do//} śīghramāyāhi yāvatte citāṃ sajjīkaromyaham \n\n jā.mā.191ka/222. sta gon byos shig|kri. sajjīkuru — {lnga brgya rnams kyi ched du zhal zas bsod pa mang du sta gon byos shig} pañcānāṃ śatānāmāhāraṃ sajjīkuruta praṇītaṃ prabhūtaṃ ca vi.va.135kha/1.24; dra. {sta gon gyis shig sta gon mdzod/} sta gon mdzod|kri. adhivāsyatām — {de las khyed kyis dge slong gi /dge} {'dun zas la sta gon mdzod//} tasmād bhavadbhirbhojyāya bhikṣusaṅgho'dhivāsyatām \n a.ka.327ka/41.33; dra. {sta gon gyis shig sta gon byos shig} sta gri|= {sta re} kuṭhāraḥ, paraśuḥ — {glang chen myos pa'i tshul gyis a mra'i shing /} /{'joms bzhin} ({shing} ) {gang gis gzhon nu rab bcom pa/} /{skyes mchog 'khri shing dag gi sta gri rtsub/} /{sdig pa'i skal ldan bdag ni khyed sras min//} na pāpabhāgī yuvayoḥ suto'haṃ saujanyavallīkaṭhinaḥ kuṭhāraḥ \n mātaṅgavṛttyāmrataruṃ nipātya mattena yenonmathitaḥ kumāraḥ \n\n a.ka.273kha/101.29; paraśvadhaḥ mi.ko.47kha; dra. {sta mo/} {dgra sta/} sta mo|= {sta re} paraśvadhaḥ, paraśuḥ — kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ a.ko.2.8.92; parān śyati nāśayatīti paraśvadhaḥ a.vi.2.8.92; dra. {dgra sta/} {sta gri/} sta zur|= {dpyi mgo} jaghanam — {dpe byad bzang po brgyad cu gang zhe na/}…{sta zur dang rked pa dang 'bras bu gnyis la dpe byad bzang po gnyis dang} aśītiranuvyañjanāni katamāni ?…jaghanaṃ sīvanī ca \n vṛṣṇe'nuvyañjanadvayam bo.bhū.193kha/260; śroṇiḥ ma.vyu.4001. sta ri|= {sta re/} sta re|= {dgra sta} paraśuḥ — {sen mo yis ni gcad bya ba/} /{sta res gcad par su zhig bzod//} paraśucchedyatāṃ ko vā nakhacchedye sahiṣyati \n\n pra.a.61ka/69; kuṭhāraḥ — {ji ste sta re rno lta bu'i/} /{bud med nang du ma zhugs pa/} /{de srid rang rigs} *{smig ma ni/} /{mthon po rnam gnyis mi 'gyur ro//} unnatānāṃ svavaśānāṃ (vaṃśānāṃ) dvaidhaṃ tāvanna jāyate \n yāvatkuṭhāradhāreva yoṣidviśati nāntaram \n\n a.ka.282ka/36.21; kuṭhārī — {lcags las byas pa'i snod spyad dag las lhung bzed dang}…{sta re dang slang dang por bu dag ni bgo bar bya ba nyid do//} pātra…kuṭhārīpacanikāsarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89; kuṭhārikā ma.vyu.9038; svadhitiḥ — kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ a.ko.2.8. 92; svayaṃ dhiyati chedyamākāśe dhārayatīti svadhitiḥ a.vi.2.8.92; dra. {sta mo/} {sta gri/} sta re thogs pa|vi. kuṭhārikaḥ — {sta re thogs pa lnga brgya yis/} /{der ni mchog gi tsan+dan nags/} /{lag 'gro'i tshogs kyis rgyas gyur pa/} /{de la gcod par zhugs pa'i tshe//} kuṭhārikaśataistasmin pañcabhiśchettumudyate \n taccandanavanaṃ divyaṃ bhujaṅgagaṇasaṃkulam \n\n a.ka.284kha /36.52. stag|vyāghraḥ, vanyajantuviśeṣaḥ — {stag kyang nags tshal dag na ri dwags}…{khrag 'thung ba//} vyāghrāḥ pibanti rudhirāṇi vane mṛgāṇām jā.mā.204kha/238; bo.a.5.4; śārdūlaḥ — {gzhon nu'ang stag rmig rnon po yis/} /{rdo ba'i gzhi ni nyams byas shing /} /{glang po'i khrag gis myos pa yis/} /{mi bzad stag ldan nags su zhugs//} kumāro'pi kharavyāghrakhurakṣuṇṇaśilātalam \n gajāsṛṅmattaśārdūladāruṇaṃ vanamāviśat \n\n a.ka.129kha /66.52; dvīpī — {khyed rnams bong bu spre'u rnga mo'i bzhin ldan stag gi kha dang ba glang gdong //} yūyaṃ gardabhamarkaṭoṣṭravadanā dvīpyāsyapañcānanāḥ \n a.ka.305kha/ 39.95; puṇḍarīkaḥ śrī.ko.170kha; pṛdākuḥ śrī.ko.168ka; bhayānakaḥ śrī.ko.171ka \n stag skad nyer nyer sgra 'byin|vi. roruyitaravaḥ — {ma la yid gcugs 'jigs med cing /} /{nu zho 'dod phyir lhags pa la/} /{stag skad nyer nyer sgra 'byin cing /} /{gzhan gyi bu bzhin spong bar gyur//} stanyatarṣādupasṛtān mātṛvisrambhanirvyathān \n rorūyitaravaiḥ krūrairbhartsayantīṃ parāniva \n\n jā.mā.4kha/3. stag gi rkang pa|= {dgang gzar shing} vyāghrapāt, vikaṅkatavṛkṣaḥ — atha syāt svādukaṇṭakaḥ \n vikaṅkataḥ sruvāvṛkṣo granthilo vyāghrapādapi \n\n a.ko.2.4.37; vyāghrasya pādā iva pādā mūlānyasya vyāghrapāt a.vi.2.4.37. stag gi gdong can|= {stag gdong can/} stag gi pags pa|vyāghracarma, vyāghrasya carma — {bgo ba stag gi lpags pa nyid/} /{bza' ba mi 'chi bcu phyed de//} paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam \n he.ta.6kha/18; {rdo rje nor bu dang}…{stag gi pags pa'i gos 'dzin pa'o//} vajramaṇi…vyāghracarmāmbaradharam vi.pra.36ka/4.11; dvīpicarma — {yA yig las stag gi pags pa dang} …{dbyangs kyi nges pa'o//} dvīpicarma yākāreṇa…svaraniyamaḥ vi.pra.52ka/4.72. stag gi pags pa'i sham thabs|= {stag gi pags pa'i sham thabs can/} stag gi pags pa'i sham thabs can|vi. vyāghracarmanivasanaḥ — {glang po che'i pags pa rlon pa'i gos 'dzin pa 'di ni}…{stag gi pags pa'i sham thabs can} gajacarmapaṭārdradhṛk…vyāghracarmanivasanaḥ vi.pra.71kha/4.131; vyāghracarmanivasanā mi.ko.10kha \n stag gi pags pas rnam dkris|vi. vyāghracarmāvṛtaḥ, otā — {lha mo thams cad}…{stag gi lpags pas rnam dkris shing //} sarvā devatyaḥ…vyāghracarmāvṛtā kaṭīḥ he.ta.9kha/26. stag gi lpags pa|= {stag gi pags pa/} stag gi byang chub kyi bu|vyāghrabodhyāyanaḥ — {stag gi byang chub kyi bu dag bzhi po 'di dag ni yongs su dag pa'i gtso bo yin te}…{stag gi byang chub kyi bu dag ces mang po'i tshig smos pa ni de dag mang ba'i phyir ro//} catvārīmāni vyāghrabodhyāyanāḥ pariśudghipradhānāni…vyāghrabodhyāyanā iti bahuvacanam, teṣāṃ bahutvāt abhi.sphu.236ka/1028. stag gi sen mo|vyāghranakham — vyālāyudhaṃ vyāghranakhaṃ karañjaṃ cakrakārakam a.ko.2.4.129; vyāghranakhākhyavṛkṣanāmāni \n … nakhanāmakagandhadravyanāmānīti kecit a.pā.2.4.129. stag mjug|vyāghrapucchaḥ, eraṇḍaḥ — atha vyāghrapucchagandharvahastakau \n eraṇḍa urubūkaśca rucakaścatrakaśca saḥ \n cañcuḥ pañcāṅgulo maṇḍavardhamānavyaḍambakāḥ \n\n a.ko.2.4.50; vyāghrapucchākāraśākhāyogād vyāghrapucchaḥ a.vi.2.4.50. stag gdong can|vi. vyāghramukhaḥ — {pu pU las grub pa srin po stag gi gdong can dang /} {yi dwags 'ug pa'i gdong can ni byang dang dbang ldan du chu la gnas pa'o//} uttareśāne toyastho rākṣaso vyāghramukhaḥ, preta ulūkamukhaḥ pupūniṣpannaḥ vi.pra.105kha/3.23; vyāghravaktrā — {mkha' 'gro ma stag gdong can} vyāghravaktrā ḍākinī lo.ko.297; dra. {stag gdong ma/} stag gdong ma|nā. vyāghrāsyā, pracaṇḍā — {de nas lag pa'i sor mo rnam par dag pas shar du khyi gdong ma}… {byang du stag gdong ma ste} tato hastāṅgulikāviśuddhyā śvānāsyā pūrve…uttare vyāghrāsyā vi.pra.43kha/4.39. stag ldan|kaṇṭakārikā — kṣudrā vyaṅgā naṭī veśyā saraghā kaṇṭakārikā a.ko.3.3.177. stag pa|bhūrjaḥ, vṛkṣaviśeṣaḥ — bhūrje carmimṛdutvacau a.ko.2.4.46; bhūrbhūmyāṃ jāyata iti bhūrjaḥ a.vi.2.4.46. stag mo|vyāghrī, vyāghrastrī — {stag mo btsa' la nye ba dag /mthong} {nas de yis yang dag bsams//} āsannaprasavāṃ vyāghrīṃ sa dṛṣṭvā samacintayat \n\n a.ka.17ka/51.32; jā.mā.6ka/5; vyāghrayuvatī — {byang chub sems dpa' de'i lus srog dang bral ba stag mo des za zhing 'dug pa mthong ba} bodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5; vyāghravanitā — {de nas ri khrod de na ni/} /{stag mo}…{mthong //} athātra vyāghravanitāṃ dadarśa girigahvare \n jā.mā.4ka/3. stag mos phru gu khyer ba ltar|vyāghrīpotāpahāravat — {lta ba'i mche bas smas pa dang /} /{las rnams 'jig pa la ltos nas/} /{stag mos phru gu khyer ba ltar/} /{rgyal bas chos ni ston par mdzad//} dṛṣṭidaṃṣṭrāvabhedaṃ ca bhraṃśaṃ cāpekṣya karmaṇām \n deśayanti jinā dharmaṃ vyāghrīpotāpahāravat \n\n abhi.bhā.89ka/1211; {ji ltar stag mos 'di'i lus mche bas smas par 'gyur na mi rung ngo snyam nas sos ha cang bag med par bzung ste yang phru gu mi khyer mi khrid la/} {'dis 'di la lhung ste snad par gyur du 'ong ngo snyam nas sos ha cang lhad lhod du bzung ste yang de mi khyer gyi/} {ran par bzung ste khyer ba lta bur zhes bya ba'i tha tshig go/} yathā vyāghrī nātiniṣṭhureṇa dantagrahaṇena svapotamapaharati nayati—‘māsya daṃṣṭrayā śarīraṃ kṣataṃ bhūt’ iti \n nāpyatiśithilena dantagrahaṇena tamapaharati—‘māsya bhraṃśapāto'smin viṣaye bhūt’ iti \n yuktenaiva grahaṇenāpaharatītyarthaḥ abhi.sphu.322ka/1211. stag zhon|vyāghravāhanaḥ — {mgon po stag zhon} vyāghravāhanaḥ mahākālaḥ lo.ko.968. stag gzig|1. vyāghraḥ, vanyajantuviśeṣaḥ — {rgyal po la 'os pa'i kha zas rnams khyer te 'ongs na'ang /} {gnod sbyin de dag}…{stag gzig rtswa sngon po mi 'dod pa bzhin du len du ma btub bo//} atha te yakṣāḥ samupahṛtaṃ rājārhamapi bhojanaṃ haritatṛṇamiva vyāghrā naiva pratyagṛhṇat jā.mā.39kha/46 2. tāpī — {chu bo shI ta'i lho phyogs ma kha'i yul grong bye bas rnam par brgyan par kla klo stag gzig rnams kyi lha ma yin gyi chos rab tu 'jug par 'gyur ro//} śītādakṣiṇe makhaviṣaye koṭigrāmavibhūṣite mlecchānāṃ tāyi(tāpi)nām asuradharmapravṛttirbhaviṣyati vi.pra.174ka/1.26; {kla klo stag gzig rnams kyi bla ma} mlecchānāṃ tāyi(tāpi)nāṃ guruḥ vi.pra.175ka/1.27; dra. {stag gzig ma/} {ta zig} 3. {stag dang gzig} stag gzig ma|nā. tāpinī, pracaṇḍā — {de nas zlum skor lnga pa dur khrod kyi gnas la shar du kla klo ma}…{byang du stag gzig ma dang} tataḥ pañcame parimaṇḍale śmaśānasthāne pūrve mlecchā…uttare tāpinī vi.pra.162kha/3.126. stag ral|= {mda' dong} tūṇī, bāṇādhāraḥ mi.ko.47ka \n stag ri|vi. śavalam ma.vyu.2089; dra. {stag ris/} stag ris|vi. śavalaḥ mi.ko.14kha; dra. {stag ri/} stag re|= {stag ri/} stag res 'khor|=(? {rtag res 'khor}) naityakam ma.vyu.5762. stag sen|= {stag gi sen mo/} stang zil|1. rupyam — {de la nor gyi dngos po gang zhe na/} {'di lta ste/}…{nor bu dang}…{gzhan yang gang dag de lta bu dang mthun pa'i rin po che'am dbyig gam stang zil lam gos sam} tatra dhanavastu tadyathā maṇi…yadvā punaranyadapyevaṃbhāgīyaṃ ratnaṃ vā hiraṇyaṃ vā rūpyaṃ vā vastraṃ vā śrā.bhū.61kha/153; {ga bur dang dngul rdo dang dngul rdo'i nang gi phag ze ltar nag pa zhig dang bsha' rdo dang bsha' dkar la'ang stang zil zhes snang} cho.ko.352 2. añjanam — {pi ka stang zil sogs sel bas/} /{bye brag can gyi yul la yang /} /{de ni uta pa la yi sgras/} /{rnam par gzhag par nges pa dang //} pikāñjanādyapohena viśiṣṭaviṣayaṃ punaḥ \n tadindīvaraśabdena sthāpyate pariniścitam \n\n ta.sa.41ka/418; {bya rgod stang zil bcag pa'i 'phro lta bu dang snag tsa'i mdog can lta bur} bhinnāñjanamasivarṇaṃ gṛdhraveśam \n stangs stabs|padam — {mchog tu dga' bas gar bya zhing /} /{gnas kyi mtshan mas stangs stabs gar/} /{phyag rgya sngags kyis gar bya 'o//} nartayet paramānandaṃ mudrāmantreṇa nāṭayet \n pīṭhāṅkitapade nṛtyam \n\n sa.u.8.34; dra. {stabs/} stan|1. = {gdan} āsanam, pīṭham — {chos gos dang bsod snyoms dang mal cha dang stan gyis chog shes pa rnams ni chog shes pa'i rang bzhin dag yin no//} santuṣṭisvabhāvāḥ \n cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā.8kha/893; {zas 'dod pa rnams la ni zas/} …{stan dang}…{gser dang dngul la sogs pa 'dod pa rnams la de dag char bzhin du phab bo//} vavarṣa \n annamannārthibhyaḥ…āsana…rajatasuvarṇādikaṃ tattadarthibhyaḥ jā.mā.7kha/7; pīṭhamāsanam a.ko.2.6.139; {stan las ldang bar bya'o//} āsanaṃ muñcet vi.sū.8kha/9; adhyāsanam — {gser gyi stan khri rgyal po'i stan du 'os pa} rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/ 143; paryaṅkaḥ — {rin chen stan gyi 'phreng ba la/} /{skabs gsum pa rnams nyer bzhugs shing //} tridaśeṣūpaviṣṭeṣu ratnaparyaṅkapaṅktiṣu \n a.ka.44ka/4.88 2. = {mal stan} śayyā — {khyod kyi lus kyis stan ngan ji ltar bzod//} kathaṃ tanuste sahate kuśayyām a.ka.195ka/22.29; śayanam — {rtswa'i stan} tṛṇaśayanam jā.mā.58ka/67 3. āstaraṇam — {stan dang gding ba dang dgab pa la chags pa'o//} āstaraṇapratyāstaraṇopacchādanarāgaḥ śrā.bhū.65ka/161; {gnas mal la sogs pa dang stan dang gos la sogs pa} śayanāsanādīnāṃ āstaraṇaprāvaraṇādīnāṃ ma.mū.281ka/440; saṃstaraḥ — {stan bcang bar bya'o//} dhārayet saṃstaram vi.sū.25ka/31 4. = {'dug stangs} āsanam — dhyānayogāsane brahmāsanam a.ko.2.7.39; dhyānopāyabhūtaratnasvastikādyāsanaṃ brahmāsanaṃ syāt a.pā.2.7.39. stan la ma brtags par|na pratyavekṣāsanam ma.vyu.8556. stan khra bo|citrāstaraṇam — {rigs 'dra ba'i shes pa rnams kyang rnam pa'i grangs bzhin du mang por stan khra bo la sogs pa la rigs mi 'dra ba'i gzugs dang sgra la sogs pa'i shes pa bzhin du cig car skye bas} samānajātīyānyapi jñānānyākārasaṅkhyānyeva bahūni citrāstaraṇādiṣu yugapat samudbhavantyeva vijātīyarūpaśabdajñānavat ta.pa.123kha/697. stan khri|āsanam — {gser gyi stan khri rgyal po'i stan du 'os pa} rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/143. stan ngan|kuśayyā — {khyod kyi lus kyis stan ngan ji ltar bzod//} kathaṃ tanuste sahate kuśayyām a.ka.195ka /22.29. stan gcig|= {stan gcig pa/} stan gcig pa|pā. 1. ekāsanikaḥ, o katā, dhūtaguṇaviśeṣaḥ — {ji ltar na sbyangs pa'i yon tan dang ldan pa yin zhe na/} {rnyed pas chog pa'i bsod snyoms pa dang}… {stan gcig dang}…{sbyangs pa'i yon tan bcu gnyis sam bcu gsum du 'gyur ro//} kathaṃ dhūtaguṇasamanvāgato bhavati ? piṇḍapātiko bhavati…ekāsanikaḥ…dvādaśadhūtaguṇā bhavanti \n trayodaśa vā śrā.bhū.63kha/157; {gal te stan gcig pa zhig yin nam} sacedekāsaniko bhaviṣyati a.sā.340ka/192 2. ekāsanikam, nirvedhabhāgīyabhedaḥ — {nges par 'byed pa'i cha dang mthun pa ni rnam pa drug ste/} {rjes su mthun pa dang}… {stan gcig pa'o//}…{gang stan de nyid la rab tu rtogs par 'gyur ba de ni stan gcig pa'o//} nirvedhabhāgīyaṃ ṣaḍvidham—ānulomikaṃ…ekāsanikaṃ ca…yattatraivāsane (satyaprativedhāya saṃvartate) tadekāsanikamiti abhi.sa.bhā.86kha/118. stan cha|śayanāsanam — {zas kyi bya ba byas nas stan cha dben par brtul lo//} kṛte bhaktakṛtye śayanāsanasya channe gopanam vi.sū.87kha/105. stan ches dma' ba|nīcataramāsanam — {stan ches dma' ba khyer te chos mnyan pa'i phyir bcom ldan 'das kyi spyan sngar 'dug go/} nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya a.śa.48ka/41. stan bting ba|•saṃ. āsanadānam — {drang srong de gzhon nu nor bzangs la byon pa legs so zhes byas pa dang stan bting ba bya ba la sogs pa sngar bya ba'i yang dag par dga' ba byas nas smras pa} ṛṣiḥ sudhanaṃ kumāraṃ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisaṃmodyovāca vi.va.215kha/1.92; \n\n•vi. vaddhāsanaḥ — {de na thub pa mchog de}…{shing drung du stan bting ba la 'dug pa mthong bar gyur to//} dadṛśustatra taṃ munivaraṃ…vṛkṣamūle baddhāsanamāsīnam jā.mā.165kha/191. stan bstab pa|•kri. āsanena upanimantrayiṣyati — {de nas khye'u le lo can gyis ston pa de dag mthong nas mig gis kyang ma bltas na ldang ba'am gus par smra ba'am stan bstab pa lta ci smos} atha kusīdo dārakastāṃśchāstṛn dṛṣṭvā cakṣuḥsaṃprekṣaṇāmapi na kṛtavān, kaḥ punarvāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati a.śa.9kha/8; \n\n•saṃ. āsanadānam — {mchog min las dang phyag spangs nas/} /{stan bstab pa dang ldang ba dang /} /{don bya la sogs bsnyen bkur 'dir/} /{thams cad brtul zhugs can gyis bya//} āsanadānasamutthānamarthakriyādigauravam \n sarvametad vratī kuryāt tyaktvā'satkarmavandanām \n\n vi.pra.92ka/3.3. stan gding ba|āsanadānam — {bkur sti ni gus pas stan gding ba dang zhabs la phyag 'tshal ba la sogs pa'i mchod pa'o//} satkāro gauraveṇa āsanadānapādavandanādipūjā bo.pa.92ka/56; āsanābhinirhāraḥ — {bsu ba la sogs pa dang 'gron 'ongs pa'i bkur sti bya ba dang snyan par smra ba dang stan gding ba byas nas} pratyudgamanādividhinā cātithijanopacāreṇa pratipūjyamānaḥ kṛtapratisaṃmodanakathāsatkārāsanābhinirhāraśca jā.mā.133kha /154; dra. {stan sbyin pa/} stan 'dod ma|nā. āsanecchā, icchādevī — {de bzhin du sgra las skyes pa rol mo 'dod ma dang}…{drag mo las skyes pa stan 'dod ma dang} evaṃ śabdajanyā vādyecchā… āsanecchā raudrījanyā vi.pra.45ka/4.44. stan nang tshangs can|masūrakaḥ — {seng ge'i khri gru bzhi bya'o//}…{der stan nang tshangs can bzhag go/} siṃhāsanasya karaṇañcaturasrakasya…masūrakasyādānam vi.sū.94kha/113; masūrikā — {bud med ni stan nang tshangs can la sogs pa la'o//} masūrikādau striyāḥ vi.sū.83ka/100; tūlikā — {stan nang tshangs can dag gding bar bya'o//}…{srid du khru bzhi pa zheng du khru do yod pa} tūlikā saṃstaritavyā…dīrghaṃ catvāro hastāḥ tiryag dve vi.va.187ka/2.110; vṛṣī — {khri dang khri'u dang stan nang tshangs can dang khri'i gseb dang} mañcapīṭhavṛśi(ṣi)pīṭhāntare vi.sū.19ka/22. stan 'byam|pratyāstaraṇam — {gdong phyis dang chu tshags dang stan 'byam dang dre'u rngog la sogs pa yo byad kyi gos byin gyis ma bslabs pa dag go/} niradhiṣṭhānānāñca mukhapocapariśrāvapratyāstaraṇacilimilikādīnāṃ pariṣkāracīvarāṇām vi.sū.23kha/29. stan sbyin pa|āsanadānam — {lam gyis ngal bar gyur pa rnams la gnas dang stan sbyin pa dang lus mnye bas ngal dub pa'i sdug bsngal sel bar byed do//} adhvapariśrāntānāṃ sthānāsanadānenāṅgaprapīḍanena śramaklamaduḥkhaṃ prativinodayati bo.bhū.78kha/101; dra. {stan gding ba/} stan bzang|= {stan bzang po/} stan bzang po|= {mi dbang stan} bhadrāsanam, nṛpāsanam — nṛpāsanaṃ tu yadbhadrāsanam a.ko.2.8.31; {stan bzang po rgyab rten dang bcas pa'i stan yang mi bya'o//} na bhadrāsanamāyāṅgāsanayoḥ vi.sū.96ka/115. stan rab tu dma' ba|= {stan ches dma' ba/} stan la 'dug pa|•saṃ. āsanaparibhogaḥ — {byin pa de'i sems rtogs nas khyim du 'gro ba dang stan la 'dug pa dang chos bstan pa dag bya'o//} dattaitadaścittaṃ buddhvā niveśanagamanāsanaparibhogadharmadeśanāni kuryāt vi.sū.48kha/61; \n\n•vi. āsanasthaḥ {pad mo chen po'i gzhal med khang du stan la 'dug pa'i byang chub sems dpa'} mahāratnavimānāsanasthasya bodhisattvasya la.a.95kha/42. stan la bod pa|āsanopanimantraṇam — {mngon du ldang ba dang stan la bod pa dang gtam 'dre ba dang phebs par smra ba dang kun dga' bar 'gyur ba dang rnam par lta ba dang cung zad lta ba dag kyang mi bya'o//} pratyutthānāsanopanimantraṇāsaṃlapanālapanasaṃmodanavyavalokanālokanānāmapyakaraṇam vi.sū.89ka/107. stan bsham|prajñapanam — {mal cha dri mas gos pa sprug par bya'o//} {gal te ha cang na bkru'o//}… {de'i 'og tu stan bsham mo//} śayanāsanaṃ malinaṃ prasphoṭayet \n atīva cet dhāvet…tataśca prajñapanam vi.sū.96ka/115. stabs|1. = {'gros sam 'gro stangs} gatiḥ — {seng ge'i stabs su gshegs pa} siṃhagatimapi gacchati bo.bhū.46ka/53; kramaḥ — {ngang pa'i stabs can stabs mdzes shin tu zhabs legs gang du bzhud} kva gamiṣyase…haṃsakrama sukramā sucaraṇā la.vi.104kha/151; vikramaḥ — {ngang pa rma bya ri dwags rgyal gyi stabs/} /{glang po dregs pa dal gyis mchi stabs kyis//} haṃsabarhimṛgarājavikramā mattavāraṇavilambagāminaḥ rā.pa.230kha/123; vikrāntam — {seng ge'i stabs lta bu'i 'gros} siṃhavikrāntagatiḥ la.vi.58ka/75; {ngang pa'i stabs lta bu'i 'gros} haṃsavikrāntagatiḥ la.vi.58ka/75 2. = {stangs stabs} padam — {de bzhin du sngags kyi lha'i g}.{yas bskum pa gang yin pa de ni g}.{yon brkyang gi stabs su brjod do//} tathā''kuñcanaṃ dakṣiṇe yat pratyālīḍhaṃ padaṃ taducyate mantradevatāyāḥ vi.pra.61kha/4.109; {mnyam pa'i stabs} samapadam vi.pra.61kha/4.109; g.{yas brkyang gi stabs} ālīḍhaṃ padam vi.pra.62ka/4.109 3. tālaḥ — {rnga yab dang bcas dar dang rgyal mtshan thogs/} /{rta dang bcas pa'i glang gzhon rna ba'i stabs/} /{rang bzhin gyis g}.{yo rgyal po'i dpal 'byor gyi/} /{longs spyod thams cad skad cig 'jig pa'i grogs//} sacāmarāḥ sadhvajapuñjapaṭṭāḥ savājibālā dvipakarṇatālāḥ \n svabhāvalolāḥ kila rājalakṣmyaḥ sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ \n\n a.ka.196kha /22.45; layaḥ — {khyogs kyis rab skul skrag pa yi/} /{skye bo bud med khas brjod glu/} /{stabs mi mnyam pas 'dod ldan gyi/} /{chags pa dag ni 'phel bar byed//} dolātirekapreraṇatrastavadhūjanamukhodgatam \n kāmināṃ layavaiṣamyād geyaṃ rāgamavardhayat \n\n kā.ā.3.182; {myur ba dang bar ma dang dal ba'i stabs rnam pa gsum rab tu gsal bar yongs su bcad de} vispaṣṭo drutamadhyalambitaparicchinnastridhāyaṃ layaḥ nā.nā.227kha/25; sāmyam — {sgeg dang rol dang stabs la sogs/} /{lta ba'i don yin cig shos kyang /} /{mnyan par bya ba nyid ces pa/} /{'di yang lugs gnyis dag tu brjod//} lāsyacchalitasāmyādi prekṣyārthamitaratpunaḥ \n śravyameveti saiṣāpi dvayī gatirudāhṛtā \n\n kā.ā.1.39. stabs myur srid|nā. draupadī, devakumārikā — {nub phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rna cha skra 'dres ma dang ni/} /{pad ma dkar dang skya reng dang /} /{cha med gcig dang dgu pa dang /} /{rol dang gnag dang stabs myur srid//} paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā miśrakeśī puṇḍarīkā tathāruṇā \n\n ekādaśā navamikā śītā (līlā) kṛṣṇā ca draupadī \n la.vi.183kha/284. star ka|= {star ga} star kha|= {star ga} star ga|akṣoṭaḥ, phalaviśeṣaḥ — {'di lta ste/} {rgun 'brum dang bal po se'u dang 'bra bo dang star ga dang bA tA ma dang} …{rgya shug dang sar dag ni de zhes bya'o//} tadyathā drākṣyadāḍimakharjūrākṣoṭavātāma…piñcitikāpuṣkarañca tadākhyam vi.sū.78kha/95. star bu|amlavetasaḥ — {yungs mar dang ni dug nyid dang /} /{star bu dang ni lang tang tshe/} /{ske tshe dang yang khrag nyid kyang /} /{mi las yang dag byung ba dag/} kaṭutailaviṣaṃ caiva amlavetasamārdrakam \n rājikaṃ rudhiraṃ caiva mānuṣodbhavasaṃbhavam \n\n ma.mū.275kha/433. sti stang du byas pa|bhū.kā.kṛ. satkṛtaḥ — {de dag la sogs pa phyir mi ldog pa'i byang chub sems dpa' sems dpa' chen po'i dge 'dun mtha' yas shing mu med pa rnams kyis sti stang du byas} evaṃpramukhairavaivartikabodhisattvamahāsattvasaṅghairanantāparyantaiḥ satkṝtaḥ sa.du. 121/120. sting|adhityakā, parvatoparibhūmiḥ — {lci ba'i mngal khur gyis ngal zhing /} /{'khun par byed pa sprin gyi phreng /} /{'di dag g}.{yo med sting gi ni/} /{phang ba dag tu yang dag nyal/} gurugarbhabharāklāntāḥ stanantyo meghapaṅktayaḥ \n acalābhi (dhi) tyakotsaṅgamimāḥ samadhiśerate \n\n kā.ā.1. 98. sting bar 'gyur|kri. ullāpayiṣyati — {de byang chub sems dpa' sems dpa' chen po gzhan dag la brnyas par 'gyur rngan can byed par 'gyur sting bar 'gyur 'phya bar 'gyur smod par 'gyur te} tadanyān bodhisattvān mahāsattvānavamaṃsyate uccagdhayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati a.sā.341kha/192; dra. {sting bar byed/} sting bar byed|kri. ullāpayiṣyati — {des byang chub sems dpa' sems dpa' chen po gzhan dag la brnyas par byed rngan can byed sting bar byed 'phya bar byed smod par byed par 'gyur te} saḥ…tato'nyān bodhisattvān mahāsattvānavamaṃsyate uccagghayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati a.sā.338kha/191; dra. {sting bar 'gyur/} stu|= {mo mtshan} yoniḥ, bhagam śa.ko.549. stug|= {stug po/} stug pa|= {stug po/} stug po|= {stug} vi. ghanaḥ — {'jigs rung stug po'i rlung gyis rab bslangs rba rlabs rnam sprul pas/} /{ma lus phyogs kun yongs 'gengs drag po'i sgra dang rab tu ldan//} udbhūtabhairavaghanānilanirmitormisaṃpūritākhiladigantaraghoraghoṣaḥ \n a.ka.221ka/89.1; {sprin chen stug pos 'od kyi dra ba bsgribs//} ghanairghanairāvṛtaraśmijālaḥ jā.mā.81ka/93; {grib ma stug pa la la dag na} kasmiṃścit …ghanapracchāye jā.mā.111ka/129; {nu stug khyod gdong lan bu yi/} /{'khri shing bung ba ltar sngo zhing /}… {su ma bcom//} alinīlālakalataṃ kanna hanti ghanastani \n kā.ā.3.89; gahanaḥ — {nags tshal stug po dang phug dang shing khrod na} vanagahanaguhālayāntargataiḥ la. a.72kha/20; citaḥ — {spyan yangs pa dang rdzi ma stug /pad} {ma'i 'dab ma 'dra ba dang //} viśāle nayane pakṣmacitaṃ ratnadalākṣitā \n\n abhi.a.8.29; nicitaḥ — {dgon pa'i nags tshal chen po}…{seng ldeng dang ku Ta dza stug po yod pa} khadirakuṭajanicite…mahatyaraṇyapradeśe jā.mā.149kha/174; niviḍaḥ — {skye bo'i tshogs ni stug po la/} /{rgyal ba lta bar 'dod pa yis//} niviḍe janasampāte jinasaṃdarśanotsukaḥ \n a.ka.230ka/89. 108; vikaṭaḥ — {nags tshal stug po'i nang du zhugs//} viveśa vikaṭāṭavīm \n\n a.ka.63kha/6.123; saṅkulaḥ — {skye bo'i nags tshal mchog tu shin tu stug por gyur pa 'dir//} atyantasaṅkulatare janakānane'smin a.ka.22kha/52.33; saṃghātaḥ — {sprin stug pos g}.{yogs pa bzhin} meghasaṃghātamiva jā.mā.157kha/182; saṃcayaḥ — {shing lo stug po}…{yod pas} parṇasaṃcayaguṇāt jā.mā.140kha/162; gāḍhaḥ — {gnyid stug log pa sad pa na//} gāḍhasuptasya…prabodhe pra.a.59kha/68; {gnyid stug po} gāḍhanidrā vi.va.146ka/2.90. stug po can|vi. gahanaḥ — {'brog dgon pa'i tsher ma stug po can dang pha 'ong thag thug can rnams kyis rkang pa gcod cing} aṭavīkāntaragahanakaṇṭakaviṣamaśilāśakalairvitudyamānacaraṇasya bo.pa.65kha/31; dra. {stug po/} stug po ma yin pa|vi. aghanam — {stug po ma yin pa'i tshig} aghanapadam la.a.68ka/17. stug po ma yin pa'i tshig|aghanapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {stug po'i tshig dang stug po ma yin pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam …ghanapadam aghanapadam…akṣarapadam anakṣarapadam la.a.68ka/17. stug po yod pa|vi. nicitaḥ — {rdzing bu'i 'gram na me tog gi ljid kyis non pa'i shing bzang po stug po yod pa} puṣkariṇyāstīre kusumabharāvanatarucirataruvaranicite jā.mā.12ka/12. stug po'i tshig|ghanapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{stug po'i tshig dang stug po ma yin pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam anutpādapadam… ghanapadam aghanapadam…akṣarapadam anakṣarapadam la.a.68ka/17. ste|nipātaśabdaḥ ({te de ste gsum lhag bcas te/}… {ga nga ba ma 'a/} /{mtha' med rnams la sa ste 'thob//}) {rkang lag med pa rnams la mgo bo'am bzhon pas bteg ste khyer bar byed do//} vyaṅgān śirasā vā yānena vā vahati bo.bhū.78kha/100; {de nyid rab tu brkyang ste 'dzin pa ni gtor ma'i phyag rgya'o//} etāmeva prasāritāṃ dhārayed balimudrā sa.du.185/184; {nyi ma ste rdul ni rtag tu zhi ba'o//} rajaḥ sūryaḥ sadāśivaḥ vi.pra.267ka/2.82; {dang po rdo rje sems dpa' ste/}…/{drug pa de bzhin rta mchog ste/} /{go cha drug po rnams kyis bsrungs//} prathamaṃ vajrasattvena …ṣaṣṭhe paramāśvaśca \n ṣaḍbhiḥ kavacaistu rakṣitam sa.u.13.37; {nye zhing tri sha ku ni ste/} /{ko sa la 'ang nye ba'i zhing //} triśakunyupakṣetraṃ syāt kosalaścopakṣetrakam \n\n sa.u.9.16; {'jug par byed pas 'jug pa ste/} {dmigs pa la gang gis sems mngon du phyogs par byed pa'o//} ābhujanamābhogaḥ \n ālambane yena cittamabhimukhīkriyate tri.bhā.151ka/40; {bdag dang chos su nye bar 'dogs pa ste/} {de yang bdag tu btags pa dang chos su btags pa'o//} ātmadharmopacāraḥ \n sa punarātmaprajñaptiḥ dharmaprajñaptiśca tri.bhā.146kha/28; {gti mug bral bas rmongs pa ste/} /{gsum pos rtag tu gsum dag btul//} mūḍho vigatamohena tribhirnityaṃ jitāstrayaḥ \n\n śa.bu.111kha/46; kṛtyapratyayatvena prayogaḥ — {stan bting ste} dattvāsanam vi.sū.54kha/70; {mdun du btang ste} purataḥ kṛtvā vi.sū.41kha/52; {phur pa btab ste} kīlakānnidhāpayitvā vi.pra.137kha/3.75; {bcag ste} bhaṅktvā a.ka.213ka/24.59; {chu'i nang rtse ba btang ste} viramya jalakrīḍāyāḥ jā.mā.159ka/183; {lag pa g}.{yas pas bteg ste} dakṣiṇena karatalena parigṛkṣa la.vi.66ka/87; {rdo ba chen po zhig bteg ste} mahatīṃ śilāmudyamya jā.mā.143ka/165; {bzlog ste} parāvṛtya abhi.sphu.104kha/787. ste kha nya|kṣurapraḥ, astraviśeṣaḥ mi.ko.47kha; dra. {ste'u kha nya rnga /} ste pa|= {ste'u/} ste ya|= {ste'u/} ste yu|= {ste'u/} stegs|= {zam stegs} setuḥ — {skyes bu rnams ni} ({kyi} ) {sgrol lam chags bral drag po kho na bsdams pa'i stegs//} puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva \n\n a.ka.102ka/10. 25; saṃkramaḥ — {de nas byang chub sems dpa' bdag gi bsod nams khyad par can las byung ba pad+ma'i stegs la song ste} atha bodhisattvaḥ ratnasaṃkrameṇa svapuṇyātiśayanirjātenābhigamya jā.mā.21ka/23; tīrtham — {'jig rten gsum gyi bsod nams stegs//} puṇyatīrthaṃ trailokasya śi.sa.167ka/164; {ji ltar gzhan gyi sems shes pa gzugs la stegs bcas nas mngon par bsgrub par bya ba yin} kathaṃ paracittajñānaṃ rūpatīrthābhiniṣpādyam abhi.sphu.279ka/1109; dra. {rkang stegs/} {zam pa/} stegs pa|= {sgeg pa} śṛṅgāraḥ, rasaviśeṣaḥ ma.vyu.5036; {gar 'chams pa'i tshe nyams kyi 'gyur ba zhig} mi.ko.28kha \n stegs bu|1. vedikā — {phyi rol gyi 'khor gyi dkyil 'khor gyi sa'i gzhi stegs bu brjod du med pas brgyan pa} bahiranabhilāpyaparṣanmaṇḍalabhūmitalavedikāvyūhaḥ ga.vyū.279ka/5; {ting nge 'dzin dang gzungs rnams kyis/} /{dkyil 'khor gsum la stegs bu ste//} samādhidhāraṇībhiśca vedikā maṇḍalatraye \n vi.pra.34ka/4.9; vitardiḥ — {grong khyer chen po yangs pa can 'di ni}…{stegs bu dang ba gam dang rta babs dang skar khung dang bsil khang dang khang pa brtsegs pa dang khang bzangs dag gis legs par brgyan pa ste} iyaṃ vaiśālī mahānagarī…vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṅkṝtā la.vi.14ka/15; syād vitardistu vedikā a.ko.2.2.16 2. sthalikā — {stegs bu ni ma yin no//} {dogs pa'i gnod par gyur na gal te ltung ba med do//} na sthalikāyāḥ saṅkaṭasaṃbādhaprāptāvanāpattiḥ vi.sū.96kha/116 3. piṇḍaḥ — {gser gyi stegs bu} suvarṇapiṇḍaḥ vi.sū.43ka/54; piṇḍikā — {so phag gi stegs bu'i steng du'o//} iṣṭakapiṇḍikāyām vi.sū.39kha/50 0. vyomakaḥ (? kam) — g.{yas g}.{yon nas rin po che'i stegs bu'i phreng ba rnam par bkod pas rnam par brgyan pa} ubhayato nānāratnavyomakapaṅktiviracitavyūhaḥ ga.vyū.235kha/312. stegs mdzad pa|tīrthakaraḥ lo.ko.970. stegs mdzad bzang po|sutīrthakaraḥ lo.ko.970. stegs bzang po|sutīrthaḥ lo.ko.970. steng|1. = {thog} upari — {steng gi bar snang gi nam mkha' la 'dug ste} uparyantarīkṣe vihāyasi sthitvā a.sā.346ka/195; {steng nas steng} uparyupari vi.pra.189kha/1.53; ūrdhvam — {steng dang 'og tu} adha ūrdhvam he.ta.29kha/98; {rigs kyi bu g}.{yon du ma lta bar song zhig} …{steng du ma yin 'og tu ma yin} mā kulaputra vāmenālokayan gāḥ…mordhvam, mādhaḥ a.sā.422kha/238; talaḥ, talam — {rdo leb steng du} śilātale jā.mā.143ka/165; {yang tog gi steng} harmyatalam jā.mā.74ka/86; pṛṣṭham — {khang bzang gi steng na} prāsādapṛṣṭhe bo.a.5.21; {glang po che'i steng nas} hastipṛṣṭhāt su.pra.50ka/100; utsaṅgaḥ — {seng ge'i gdan steng du} siṃhāsanotsaṅge a.ka.173ka/78.2 2. = {byang phyogs} udīcī — uttarā udīcī syāt a.ko.1.3.2; uttaramañcati sūryaḥ uttarāyaṇeneti udīcī a.pā.1.3.2; uparyudīcyaśreṣṭheṣvapyuttaraḥ a.ko.3.3.190. steng nas|upariṣṭāt — {shin tu bcos shing bcag byas nas steng nas kha dog sbyar bar bya} suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet \n la.a.188ka/159. steng du|upari —{steng du gnas pa} uparisthitam ta.pa.148kha/749; {lag pa g}.{yon gan rkyal du pang bar bzhag la de'i steng du g}.{yas pa bzlog ste bzhag la/} vāmahastamuttānamutsaṅge sthāpayitvā tasyopari dakṣiṇaṃ vyavasthāpya sa.du.185/184; uparitaḥ — {steng du yang rgya mtsho'i mtha' la thug pa'i sa'i dkyil 'khor 'di sa'i bcud kyi snum gyis brlan par bgyi'o//} uparitaścemaṃ samudraparyantaṃ pṛthivītalamupādāya pṛthivīmaṇḍalaṃ snigdhena pṛthivīrasena snehayiṣyāmi su.pra.33ka/64; upariṣṭhāt — {gal te nyi ma de nyid mthong gi gzugs brnyan ni ma yin na/} {ci'i phyir 'di steng du mthong bar mi 'gyur} yadi sa evādityo dṛśyate na pratibimbam, tatkimityupariṣṭhādasya na darśanaṃ bhavati ta.pa.148ka/749; agre — {rdul gcig steng du} ekarajāgre lo.ko.971; mūrdhni — {rkang pa g}.{yas pa brla g}.{yon pa'i steng du} savyapādaṃ vāmorumūrdhni vi.pra.99ka/3.19; dra. {dbu'i steng du} mūrdhni a.śa.57ka/49; {long bu'i steng du long bu mi bzhag} na gulphe gulphamādhāya ma.vyu.8560; {rtswa bting ba'i steng du} tṛṇasaṃstare śrā.bhū.39ka/99. steng rkang can|= {seng ge rkang pa brgyad} ūrdhvapādaḥ, śarabhaḥ cho.ko.353/rā.ko.1.281. steng gi khu ba|= {dbang phyug chen po} ūrdhvaretāḥ, mahādevaḥ cho.ko.354/rā.ko.1.281. steng gi 'jig rten|= {lha gnas} ūrdhvalokaḥ, svargaḥ cho.ko.354/rā.ko.1.281. steng gi dbang po|= {khyab 'jug} upendraḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ…upendra indrāvarajaścakrapāṇiścaturbhujaḥ a.ko.1.1.20; indramanu jātaḥ upagataḥ upendraḥ a.vi.1.1.20. steng 'gro|= {them skas} sopānam mi.ko.141ka \n steng bcing ba|ūrdhvabandhaḥ — {rdo rje 'jigs byed spyan gyi phyag rgya dang bcas pas steng bcing bar bya ste} vajrabhairavanetreṇa mudrāsahitenordhvabandhaṃ kuryāt sa.du.135/134. steng mnyam gyur|= {steng mnyam gyur pa/} steng mnyam gyur pa|vi. samatalaḥ — {sa}…{dpal ldan steng ni mnyam gyur te//} bhūḥ… śrīmatsamatalā ra.vi.123ka/101. steng bltas|vi. ūrdhvamukhī — g.{yas su lte ba nas bzung nas/} /{rkan gyi gnas su rab 'jug pa'i/} /{nyi ma'i rtsa ni steng bltas te/} /{kA li nyi mar rtag tu 'bab//} nābherārabhya savyena pravṛttā kaṇṭhadeśataḥ \n nāḍikordhvamukhī sūryaḥ kāliścārkasamāvahā \n\n sa.u.5.3; dra. {steng du phyogs pa/} steng du bkan pa|= {bkan pa} uttānakaḥ — {de nas lag gnyis yang sbyar nas/} /{bzlog par yang ni bya ba yin/} /g.{yas pa 'og tu byas nas ni/} /g.{yon pa'ang steng du bkan par bya//} ubhau karau samāśliṣya viparītaṃ tu kārayet \n dakṣiṇaṃ tu adhaḥ kṛtvā vāmamuttānakaḥ sadā \n\n ma.mū.249ka/282; dra. {rab bkan/} steng du 'khrug pa|ūrmikā, utkaṇṭhā śrī.ko.165ka \n steng du bltas pa|= {steng bltas/} steng du 'don pa|pā. udāttaḥ, svarabhedaḥ — {thung sogs zhes bya ba la sogs pa smos te/} {sogs pa'i sgras ni ring ba dang 'phar ba dang steng du 'don pa dang rjes su 'don pa dang 'bring du 'don pa dang drug skyes pa la sogs pa yongs su bzung ngo //} hrasvādibheda ityādi \n ādiśabdena dīrghaplutodāttasvaritaṣaḍjādibhedaparigrahaḥ ta.pa.139kha/731. steng du 'dren pa|utkṣepaṇam, ūrdhvakṣepaṇam śrī.ko.185ka \n steng du phyogs pa|vi. ūrdhvamukhī — {khu tshur bcings nas steng du phyogs pa'i mdzub mo mthe bo la mngon par phyogs shing sbyar ba bstan par bya ste} muṣṭiṃ baddhvā ūrdhvamukhīṃ tarjanīmaṅguṣṭhābhimukhāṃ śliṣṭāṃ darśayet vi.pra.177kha/3.186; dra. {steng bltas/} steng du 'byung ba|unmajjanam — {sa la yang steng du 'byung ba dang bye'u zul byed de dper na chu la bya ba bzhin no//} pṛthivyāmunmajjananimajjanaṃ karoti, tadyathāpi nāmodake ma.vyu.222. steng du 'dzegs|kri. āruroha — {rab myos blo ldan lhas byin ni/} /{ba gam che ldan steng du 'dzegs//} āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ \n\n a.ka.242ka/28.21. steng ldan|vi. ūrdhvavatī — {'og ldan ma dang steng ldan nyid/} /{mkha' spyod ma dang sa spyod brjod//} adhovatyūrdhvavatyeva khecarī bhūcarī smṛtā \n he.ta.9ka/26. steng na gnas pa|= {steng gnas/} steng gnas|= {steng na gnas pa} 1. ūrdhvavṛttiḥ — {de ni gcig nyid phyir steng na/} /{gnas pa 'og tu snang bar 'gyur/} /{des na 'og ni kho na ru/} /{bar mtshams bcad par nyi ma snang //} ūrdhvavṛttiṃ tadekatvādavāgiva ca manyate \n adhastādeva tenārkaḥ sāntarālaḥ pratīyate \n\n ta.sa.81ka/750; {brgyud nas bkod par gyur pas na/} /{'og na gnas pa rtogs su chud/} /{gcig nyid yin pas steng gnas pa/} /{ci ste 'og na gnas snyam sems//} pāramparyārpitaṃ santamavāgvṛttyāvabuddhyatām \n kimūrdhvavṛttimekatve'pyavāgevānumanyate \n\n ta.sa.96ka/845 2. pṛṣṭham — {de bzhin 'bigs byed steng gnas dang /} /{nang du mi yi dbang phyug gnas/} /{de yang de yi dus dag tu/} /{nad kyis brgyal zhing gnod par 'gyur//} vindhyapṛṣṭhe tathā kukṣau anuklīno janeśvaraḥ \n te'pi tasmiṃstadā kāle pīḍyante vyādhimūrchitāḥ \n\n ma.mū.199ka/213. steng gnas pa|= {steng gnas/} steng 'phyo|ulūpī, matsyabhedaḥ — ulūpī śiśukaḥ samau a.ko.1.12.18; ut ūrdhvaṃ lumpati bhramatīti ulūpī …śiśuvaccapalamatsyanāmanī a.vi.1.12.18. steng zhal|vi. ūrdhvamukhī — {mkha' spyod 'dod chags phyag rgya can/} /{steng zhal sku yi rdo rje ma//} khecarī rāgamudrā cordhvamukhī vāgvajriṇī (? kāyavajriṇī) he.ta.23ka/76; dra. {steng bltas/} {steng du phyogs pa/} steng yog|= {steng g}.{yogs/} steng len|= {gu gu la} ulūkhalakam, gugguluḥ mi.ko.55ka \n stengs|= {steng} dra. {seng ge'i khri stengs su 'dug} siṃhāsanasthaḥ jā.mā.303/176. sten|•kri. (varta., vidhau ca; saka.; {bsten} bhūta., bhavi. ca) (vidhau) = {sten cig} bhajatām — {brtan pa sten cig} bhajasva dhairyam a.ka.300ka/108.63; \n\n• = {sten pa/} sten nas|āsādya ma.vyu.7426. sten grogs|vayasyakaḥ — {khyim bdag de'i sten grogs shig yod pa} tasya gṛhapatervayasyakaḥ vi.va.166kha/1. 56; dra. {stong grogs/} sten cig|= {sten/} sten pa|•saṃ. sevā — {'khor gsum sten la mkhas par gyur pa dang /} /{'bangs la phan phyir gnam ru bsnams pa de//} trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya \n jā.mā.61kha/71; āsevā — {nyon mongs pa la sten pa dang du len pa dang nyes par spyod pa la sten pa dang du len pa dang} kleśāsevā'dhivāsanatā \n duścaritāsevā'dhivāsanatā bo.bhū.151kha/195; sevanam — {khyim pa'i phyogs la sten pa} gṛhapakṣasevanā lo.ko.972; bhajanam — {bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/} {phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro//} āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.a.141ka/18; ārādhanam — {bla ma sten par byed} gurvārādhanaṃ karoti vi.pra.93kha/3.4; \n\n•vi. sevakaḥ — {de dag sdig pa'i grogs po dag la sten pa ma yin te/} /{tshig byed bdag nyid me ltar de dag ring du rnam par spong //} na kvacicca te bhavanti pāpamitrasevakāḥ dūrato vivarjayanti te'gnivacca dāhanātmakān \n\n rā.pa.232kha/125. sten par byed|= {sten byed/} sten par byed pa|= {sten byed/} sten par mdzod|kri. bhajatām — {bdag gi lus/} /{skal bzang longs spyod 'os 'di sten par mdzod//} saubhāgyabhogyaṃ bhajatāṃ tanurme \n\n a.ka.53ka/59.29. sten byed|= {sten par byed} \n\n•kri. bhajati — {gang dag sdig pa'i bshes gnyen rnam spong zhing /} /{gang dag dge ba'i bshes gnyen sten byed pa/} /{de dag rtag tu byang chub lam la 'phel/} /{dper na mkha' las zla ba yar ngo bzhin//} ye pāpamitrāṇi vivarjayanti kalyāṇamitrāṇi sadā bhajanti \n vardhanti te bodhipatheṣu nityaṃ yatha śuklapakṣe divi candramaṇḍalam \n\n rā.pa.236ka/131; ārādhanaṃ karoti — {bla ma sten par byed} gurvārādhanaṃ karoti vi.pra.93kha/3.4; bhajate — {ci yang sten par byed} kimapi bhajate a.ka.235kha/89.178; sevate — {dge slong dag dran pa nye bar gzhag pa gsum po 'di dag ni gang dag 'phags pas sten par byed pa ste} trīṇīmāni bhikṣavaḥ smṛtyupasthānāni \n yānāryaḥ sevate abhi.sphu.270kha/1092; niṣevate — {'dod pa sdug bsngal sten byed cing //}…{gang gis ngan 'gror 'gro ba yi/} /{'don pa dman pa sten par byed//} duḥkhakāmānniṣevante…hīnān kāmānniṣevante yena gacchanti durgatim \n\n śi.sa.51kha/49; {dge ba'i chos de dag la rten} ({sten} ) {par byed} tān kuśalān dharmānniṣevate bo.bhū.121kha/156; \n\n•saṃ. 1. saṃsargaḥ — {rab tu rmongs nas bud med dang /} /{phyir zhing sten par byed par 'gyur//} bhūyaḥ kurvanti saṃsargaṃ strībhiḥ sārdhaṃ pramodi(hi)tāḥ \n\n śi.sa.51kha/49; sevanam — {brten} ({bsten} ) {par bya ba dang rten} ({sten} ) {par byed pa lus las tha dad par byas pa gnyis kyi'o//} pṛthakkṛtayoḥ kāyāt sevyasevanayoḥ vi.sū.13ka/14 2. = {nyi ma} aryamā, sūryaḥ mi.ko.31ka; \n\n•vi. juṣ — {chags bral dpal 'byor sten byed pa} vairāgyalakṣmījuṣaḥ a.ka.287kha/37.1. sten byed pa|= {sten byed/} ste'u|kuṭhāraḥ — {ba lang zung don khyim bdag gis/} /{rgod ma bsad las shing rta pas/} /{ste 'u lhung las 'jog por ni/} /{gnas pa'i chung mas rnam par rtsod//} goyugārthe gṛhasthena mṛtena vaḍavāhate \n kuṭhārapātataḥ patnyā takṣavāsī vivāditaḥ \n\n a.ka.161ka/17.47; vāsiḥ, vāsī — {tsan dan ste'u mnyam pa} vāsīcandanakalpanā pra.a.35ka/40; pra.a.31ka/35; {ste'u yu lta bu'i mdo las}…{ste yu'i dpes} vāsyaupāyasūtre…vāsyaupāyadṛṣṭāntena abhi.sa.bhā.105kha/142; svadhitiḥ mi.ko.26kha \n ste'u ka ma|bhallaḥ, astraviśeṣaḥ ma.vyu.6100; mi.ko.46kha \n ste'u ka nya rnga ma|kṣurapraḥ, astraviśeṣaḥ {ste hu kha nya rnga /} {ste'u ka nya rnga ma} ma.vyu.6083; dra. {ste kha nya/} ste'u yu|= {ste'u/} ster|= {ster ba/} ster 'gyur|= {ster bar 'gyur/} ster 'dod|= {lag yangs} sādhitaḥ — syāddāpitaḥ sādhitaḥ samau a.ko.3.1.38. ster ba|•kri. (avi.; saka.) dadāti — {thar pa ster ba nyid do zhes pa la thar pa ni 'dir byang chub kyi sems kyi thig le rnams 'pho ba'i skad cig ste/} {de ster ba'i phyir thar pa ster ba'o//} mokṣo'tra bodhicittabindūnāṃ cyutikṣaṇaḥ \n tad dadātīti mokṣadam vi.pra.56kha/4.99; prayacchati — {sdig pa'i gdung ba ster} pāpatāpaṃ prayacchati a.ka.39ka/55.23; \n\n•saṃ. dānam — {de yis smras pa mchog ster na/} /{bdag ni smra zhing rkang pas 'gro/} so'vadad varadānena vacmi padbhyāṃ vrajāmi ca \n\n a.ka.291ka/37.42; arpaṇam — {dbul dang mgon med rnams la ster zhing nye bar mkho bar gyur pa rab tu rgyas pa'i dpal//} dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ a.ka.184ka/21.1; tyāgaḥ — {rtag tu rgyan rnams ster ba las/} /{pha yis mchog tu zlog pa na//} nityamābharaṇatyāgātparaṃ pitrā nivāritaḥ \n a.ka.184kha/21. 4; nikṣepaḥ — {legs byas rnam par rgyas pa'i dbang} ({dpang} ) {po bsod nams ster la mkhas//} vitatasukṛtasākṣī puṇyanikṣepadakṣaḥ a.ka.232ka/25.84; \n\n•vi. 1. = {ster ba po} dātā, dānakarttā — {bdag la bsod snyoms ster ba ni 'ga' yang med} na ca me'sti kaścitpiṇḍakasya dātā vi.va.342ka/2.146; dāyakaḥ — {bsod snyoms ster ba} piṇḍakasya dāyakaḥ vi.va.336ka/2.141 2. (samāsānte) daḥ — {yul/} /{byang chub sems la grub ster ba/} /{rdo rje gdan zhes brjod par song //} vraja…siddhidaṃ bodhisattvānāṃ deśaṃ vajrāsanābhidham \n\n a.ka.226kha/25.28; {sreg byed la yang bsil ster ba/} /{lha yi tsan+dan dag tu mthong //} divyacandanamadrākṣīd dahanasyāpi śītadam \n\n a.ka.282kha/36.29; pradaḥ — {char med} …/{skye rgu rnams la 'jigs ster ba//} avṛṣṭiḥ… sarvabhūtabhayapradā a.ka.332kha/42.6; {skye bo bzang po dang 'grogs bde ba ster//} saujanyasaṃvāda(saṃvāsa))sukhapradāni a.ka.305kha/108.108; \n\n•bhū.kā.kṛ. arpitam — {rnam par rgyas pa yi/} /{dpal 'di dge ba'i chu skyes dag la ster//} arpiteyaṃ vikāsalakṣmīḥ kuśalāmbujasya a.ka.78ka/7.75. ster ba po|vi. dātā, dānakarttā — {za ba ni}…{za ba po 'am ster ba po} bhojanaṃ hi…bhokturdāturvā pra.a.152ka/499. ster bar 'gyur|= {ster 'gyur} kri. 1. (varta.) dadāti — {bka' nyan nyid}…{dam/} /{ma mo'i tshogs rnams ster bar 'gyur//} kiṅkaratvaṃ…mātṛkāṃ vā dadāti sa.du.211/210 2. (bhavi.) dāsyati — {khyod la ni/} /{bu zhes brjod pa'i 'bras ster 'gyur//} phalaṃ putrābhidhaṃ tubhyaṃ dāsyati a.ka.74kha/62.9; su.pra.56ka/111; pradāsyati — {de ni dga' ba yis/} /{khyod la nor dag ster bar 'gyur//} prītyā sa te vittaṃ pradāsyati a.ka.25kha /52.64. ster bar byed|= {ster byed/} ster bar byed pa|= {ster byed/} ster bar byed pa po|vi. dāyakaḥ — {yang dag par rdzogs pa'i sangs rgyas nyid kyi 'bras bu ster bar byed pa po} samyaksaṃbuddhatvaphaladāyakaḥ vi.pra.137ka/1.1. ster bya|1. haraṇam, {sbyin bya'i rdzas kyi ming} mi.ko.44ka; yautakādideyadravyam rā.ko.5.506 2. dāyādam lo. ko.972. ster byed|= {ster bar byed pa} \n\n•kri. 1. (varta.) arpayati — {nyi ma 'char ba nyid kyis ni/} /{pad ma rnams la dpal ster byed//} udayanneva savitā padmeṣvarpayati śriyam \n kā.ā.2.346; prayacchati — {gzhan yang gal te mngon par 'dod pa'i} ({don} ) {rang bzhin gyis ster bar byed pa de'i tshe ci'i phyir mi 'dod pa ster bar byed} kiñca yadyabhilaṣitamarthaṃ prakṝtiḥ prayacchati, tadā'niṣṭaṃ kimiti prayacchet ta.pa.214ka/144; niyacchati — {ces sogs sbyor ba rtsub pa dang /} /{lhod ba yang ni ster bar byed//} ityādi bandhapāruṣyaṃ śaithilyañca niyacchati kā.ā.1.60 2. (vidhau) prayacchet — {de'i tshe ci'i phyir mi 'dod pa ster bar byed} tadā'niṣṭaṃ kimiti prayacchet ta.pa.214ka/144; \n\n•vi. dātā — {yid bzhin gyi nor bu zhes bya ba ni bsams pa'i 'bras bu ster bar byed pa'i rin po che'i khyad par ro//} cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ bo.pa.72ka/41; dāyakaḥ — {dam tshig grub pa ster bar byed pa}…{phyag rgya chen po'i dngos grub kyi 'bras bu ster bar byed pa} samayasiddhidāyakam …mahāmudrāsiddhiphaladāyakam vi.pra.121kha/1, pṛ. 19; dāyikā — {rnal 'byor pa rnams la bde ba ster bar byed pa} yogināṃ sukhadāyikāḥ vi.pra.245kha/2.59; dāyinī — {mkha' lding dus ni 'jigs rung 'di/} /{lus la the tshom ster byed yin//} ghorā garuḍaveleyaṃ dehasandehadāyinī \n\n a.ka.310ka/108.152; {snying la kun dga' ster byed pa//} hṛdayānandadāyini a.ka.204kha/23.16. ster byed pa|= {ster byed/} stes|•saṃ. = {tshul} nayaḥ — {des zong thogs te yul gzhan zhig tu song ba las de nyid du ma stes te shi bar gyur to//} sa paṇyamādāya deśāntaraṃ gataḥ \n tatraiva cānayena vyasanamāpannaḥ vi.va.166kha/1.56; \n\n•vi. śobhanaḥ — {bdag gis klu las don yod pa'i zhags pa thob pa stes te} śobhano mayā amoghaḥ pāśo nāgāt labdhaḥ vi.va.208kha/1.83; dra. {long bas phyag dar phung po las/} /{ji ltar rin chen rnyed pa ltar/} /{de bzhin ji zhig ltar stes nas/} /{byang chub sems 'di bdag la skyes//} andhaḥ saṅkārakūṭebhyo yathā ratnamavāpnuyāt \n tathā kathaṃcidapyetad bodhicittaṃ mamoditam \n\n bo.a.3.27. stes dbang|•saṃ. = {'dod rgyal ba} yadṛcchā — {gzhan las gsan nas gsungs min te/} /{brgal zhing brtag pa mtshungs pa'i phyir/} /{stes dbang mi slu'i ngo bo ni/} /{de 'dra gsungs pa ma yin no//} śrutvā na cānyataḥ proktaṃ tulyaparyanuyogataḥ \n na yadṛcchāvisaṃvādirūpamīdṛk ca bhāvi (ṣi)tam \n\n ta.sa.126ka/1087; {'dod rgyal ba'i mi slu ba'i ngo bo de lta bu gang la yod pa zhes tshig rnam par sbyar ro//} yadṛcchayā avisaṃvādastadeva rūpaṃ yasyeti vigrahaḥ ta.pa.312ka/1087; \n\n•vi. yādṛcchikaḥ — {rig byed skyes bus byas nyid du/} /{grub phyir grub pa la sgrub min/} /{mi shes pa yi stes dbang gis/} /{bden pa'i nyer bstan yod ma yin//} vedānāṃ pauruṣeyatve siddhe siddhaṃ na sādhanam \n ajñātasyopadeśo'sti tathyo yādṛcchiko naraḥ \n\n ta.sa.125kha/1086; yādṛcchikī — {stes dbang yod pa} yādṛcchikī sthitiḥ ta.sa.126ka/1087. stes dbang yod pa|yādṛcchikī sthitiḥ — {skom pas gdungs pa'i bsam pa can/} /{'bab chur nye bar 'gro ba na/} /{ji ltar byi ru rnyed pa ltar/} /{der ni stes dbang yod par rigs//} pipāsākulacittasya vāhinīmupasarpataḥ \n tathā vidrumasamprāpteryuktā yādṛcchikī sthitiḥ \n\n ta.sa.126ka/1087. stong|•vi. sahasram, daśaśatasaṃkhyā — {skyes bu gnyid kyis log pa'i rmi lam du de bzhin gshegs pa gcig gam} …{stong ngam}…{mthong ba las} puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet…sahasraṃ vā a.sā. 449ka/253; {stong brgyad cu} aśītyuttarasahasram vi. pra.243kha/2.55 \n\n• = {stong pa/} stong gi|vi. sahasratamam, omī — {brgya'i char yang nye bar mi 'gro stong gi char yang} śatatamīmapi kalāṃ nopaiti, sahasratamīmapi a.sā.65ka/36. stong 'khyil ma|nā. sahasrāvartā ma.vyu.4294; mi.ko.7ka \n stong gi bdag po|srāhasrādhipatiḥ — {mi g}.{yo ba zhes bya ba ste/} {byang chub sems dpa'i sa brgyad pa}…{de la gnas pa'i byang chub sems dpa' ni phal cher stong gi bdag po tshangs pa chen por 'gyur te} acalā nāma aṣṭamī bodhisattvabhūmiḥ…yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāhasrādhipatiḥ da.bhū.248ka/48. stong gor|=* ardhacolaḥ ma.vyu.5847. stong grogs|1. sāhāyakam — {de nas spyod tshul rig pa yis/} /{sa la spyod pa bsod nams sdes/} /{stong grogs byas te rang gi ni/} /{rgyal srid mdzes ma ldan de thob//} tato viditavṛttena puṇyasenena bhūbhujā \n kṝtasāhāyyakaḥ prāpa svarājyaṃ sapriyāsakhaḥ \n\n a.ka.265ka/31.68 2. sahāyakaḥ ba.vi.166ka \n stong chen|•saṃ. = {gnam stong} kuhūḥ mi.ko.134kha ; naṣṭendukalāmāvasyā rā.ko.2.168; \n\n•vi. = {stong chen po} mahāsāhasram — {stong chen rab tu 'joms ma} mahāsāhasrapramardanī ba.vi.174ka \n stong chen po|vi. mahāsāhasram — {stong gsum gyi stong chen po'i 'jig rten gyi khams} trisāhasramahāsāhasraṃ lokadhātum rā.pa.228ka/120; mahāsahasram — {stong chen po rab tu 'joms pa'i sgrub thabs} mahāsahasrapramardanīsādhanam ka.ta.3253. stong chen po rab tu 'joms pa|nā. mahāsahasrapramardanī — {stong chen po rab tu 'joms pa'i sgrub thabs} mahāsahasrapramardanīsādhanam ka.ta.3253; {stong chen po rab tu 'joms pa'i mdo'i 'bum 'grel} mahāsahasrapramardanīsūtraśatasahasraṭīkā ka.ta.2690; dra. {stong chen rab tu 'joms ma/} stong chen mo|= {stong chen rab tu 'joms ma/} stong chen rab tu 'joms ma|nā. mahāsāhasrapramardanī ba.vi.174ka; ma.vyu.1395; dra. {stong chen po rab tu 'joms pa/} stong nyid|= {stong pa nyid/} stong nyid snying rje dbyer med pa|vi. śūnyatākadyaṇābhinnam — {rang dang gzhan don bsgrub pa'i las/} /{stong nyid snying rje dbyer med pa/} /{khams gsum dbang phyug ye shes ni/} /{'di las gzhan pa yod ma yin//} ataḥ parataraṃ nāstijñānaṃ traidhātukeśvaram \n śūnyatākaruṇābhinnaṃ svaparārthaprasiddhaye \n\n vi.pra.159kha/3.120. stong nyid stong nyid|= {stong pa nyid stong pa nyid/} stong nyid bag chags|śūnyatāvāsanā — {stong nyid bag chags goms pas ni/} /{dngos po'i bag chags spong 'gyur zhing //} śūnyatāvāsanādhānāddhīyate bhāvavāsanā bo.a.9.33; {stong nyid ni sgyu ma'i rang bzhin med pa nyid yin la/} {bag chags ni des gzhag pa'i shugs yin te} śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasyā ādhānam āvedhaḥ bo.pa.211kha/197. stong nyid byang chub|pā. śūnyatābodhiḥ — {'dir skyed pa'i rim pa la dang por stong nyid byang chub ces pa ni srog chags rnams shi ba'i mthar phung po yongs su dor nas skye ba'i cha shas can gyi phung po 'dzin pa las bar gang yin pa stong pa nyid kyi skad cig ma gcig po srid pa gsum mthong ba ni stong pa zhes gsungs te} ihotpattikrame prathamaṃ śūnyatābodhiriti prāṇināṃ maraṇānte skandhaparityāgādupapattyaṃśikaskandhagrahaṇādyadantarālaṃ śūnyatākṣaṇamekaṃ tribhavadarśanaṃ śūnyamityucyate vi.pra.65ka/4.114. stong gnyis pa bar ma'i 'jig rten gyi khams|dvisāhasro madhyamo lokadhātuḥ ma.vyu.3043; mi.ko.137kha \n stong gnyis la dbang ba|vi. dvisāhasrikaḥ — {'di lta ste dper na/} {stong gnyis la dbang ba'i tshangs pa chen po ni stong gnyis kyi 'jig rten gyi khams thams cad kyi thibs po dma' bar gzhol ba yongs su snang bar byed do//} tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati da.bhū.258ka/54. stong thub|nā. sahasrayodhī 1. rājño mahāśakuneḥ putrasya kuśasya chadmanāma — {khyod su zhig kho bo stong thub bo//} kastvam ? ahaṃ sahasrayodhī vi.va.191ka/1.65 2. rājasubhaṭaḥ — {ming gis stong thub ces bya ba/} /{rgyal po'i dpa' bo mkhas pa des//} nāmnā sahasrayodhīti sa rājasubhaṭaḥ kṛtī \n a.ka.227ka/89.68. stong dang stong min|vi. śūnyāśūnyam — {mchog gi mtha' dang dga' bral dbus/} /{stong dang stong min he ru ka//} paramāntaṃ viramādhyaṃ (?) śūnyāśūnyaṃ tu herukam \n\n he.ta.26ka/86. stong pa|= {stong} \n\n•vi. = {dben pa'am bral ba} śūnyam — {lha khang stong pa} śūnyadevakulam bo.a.8.27; {bsod snyoms ma thob lhung bzed ni/} /{stong par ding khyod la smad ci//} śūnyapātraḥ kimaprāpya bhikṣāmadyāgato bhavān \n a.ka.3kha/50.26; {de dag gis stong pa ni bral ba zhes bya ba'i don to//} taiḥ śūnyaṃ rahitamityarthaḥ ta.pa.142kha/14; riktam — {sgren mo lag pa stong par 'gro/} riktahastaśca nagnaśca yāsyāmi \n bo.a.6.59; {lhung bzed stong pa} riktapātraḥ vi.sū.48kha/62; viviktam — {slu bas stong pa'i shes pas nye bar mtshon pa} visamvādaviviktajñānopalakṣitā pra.a.2kha/3; rahitam — {de yang don rnams} ({rnam} ) {stong na de}({da}) / /{de ni ci ltar de ldan 'gyur//} sa cārthākārarahitaḥ sedānīṃ tadvatī katham \n\n pra.vā.2. 374; hīnam — {rtag dang khyab pa nyid dag gi /dpe} {ni bsgrub byas stong par bstan//} nityavyāpitvayoruktaṃ sādhyahīnaṃ nidarśanam \n\n ta.sa.9kha/115; \n\n•saṃ. 1. riktā, tithibhedaḥ — {tshes gcig la sogs pa lnga'i dbye ba gsum du 'gyur ro//} {dga' ba la sogs pa'i dbye bas dga' ba rnam pa gsum dang}…{stong pa rnam pa gsum dang rdzogs pa rnam pa gsum ste} pratipadādayaḥ pañcabhedāstridhā bhavanti nandādibhedena tridhā nandā…tridhā riktā, tridhā pūrṇā \n vi.pra.159ka/1.8; {tshe gcig la sogs pa'i cha lnga lnga po}…{dga' ba dang bzang po dang rgyal ba dang stong pa dang rdzogs pa'i ming can} pratipadādipañcapañcakalābhiḥ…nandābhadrājayāriktāpūrṇānāmabhiḥ vi.pra.160ka/3.121 2. = {stong pa nyid} śūnyatā — {stong pa'i yul gang yin pa de/} /{thams cad du ni mtshungs pa nyid//} deśasya śūnyatā yā tu tasyāḥ sarvatra tulyatā \n pra.a.4kha/6. stong pa chen po|mahāśūnyam — {de ltar rnam par dpyad kyang rtag pa stong pa chen po mthong zhing mi rtag pa rdul phra rab phrad pa dang 'bral ba yang mthong ste gnyi ga sangs rgyas nyid kyi sgrub thabs su mi 'gyur ro//} evaṃ nityaṃ mahāśūnyaṃ dṛṣṭvā vicārya vā'nityaṃ paramāṇusamāgamaṃ ca viyogaṃ ca teṣāṃ dṛṣṭvobhayoḥ sādhanaṃ na syād buddhatvāya vi.pra.46ka/4.48. stong pa nyid|1. śūnyatā — {stong pa nyid kyi tshig dang stong pa nyid ma yin pa'i tshig} śūnyatāpadam aśūnyatāpadam la.a.67kha/16; śūnyatvam — {nus pa kun gyis stong nyid phyir/} /{rgyu skar lam gyi pad ma bzhin//} sarvasāmarthyaśūnyatvāt tārāpathasarojavat \n ta.sa.16kha/188 2. pā. śūnyatā \ni. paramārthaparyāyaḥ — {rab 'byor stong pa nyid ni rab tu 'jug pa'am ldog pa med do//} na hi subhūte śūnyatā pravartate vā nivartate vā a.sā.180kha/101; ma.vyu.1712; {stong nyid lta bas grol bar 'gyur/} /{sgom pa lhag ma de don yin//} muktistu śūnyatādṛṣṭestadarthāḥ śeṣabhāvanāḥ \n\n pra.vā.1.255 \nii. vimokṣabhedaḥ — {de nas rnam par thar pa bzhi bsgom par bya ste/} {stong pa nyid dang mtshan ma med pa dang smon pa med pa dang mngon par 'dus ma byas pa bsgom par bya'o//} tataścaturvimokṣaṃ vibhāvayet, śūnyatāmanimittamapraṇihitamanabhisaṃskāramiti vi.pra.32ka/4.5; {ji ltar sman sna bzhi po de ltar stong pa nyid dang mtshan ma med pa dang smon pa med pa dang mya ngan las 'das pa'i sgor blta'o//} yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam sa.pu. 52kha/93. stong pa nyid bcu drug|ṣoḍaśaśūnyatā : 1. {nang stong pa nyid} adhyātmaśūnyatā, 2. {phyi stong pa nyid} bahirdhāśūnyatā, 3. {phyi nang stong pa nyid} adhyātmabahirdhāśūnyatā, 4. {chen po stong pa nyid} mahāśūnyatā, 5. {stong pa nyid stong pa nyid} śūnyatāśūnyatā, 6. {don dam pa stong pa nyid} paramārthaśūnyatā, 7. {'dus byas stong pa nyid} saṃskṛtaśūnyatā, 8. {'dus ma byas stong pa nyid} asaṃskṛtaśūnyatā, 9. {mtha' las 'das pa stong pa nyid} atyantaśūnyatā, 10. {thog ma dang mtha' ma med pa stong pa nyid} anavarāgraśūnyatā, 11. {dor ba med pa stong pa nyid} anavakāraśūnyatā, 12. {rang bzhin stong pa nyid} prakṛtiśūnyatā, 13. {rang gi mtshan nyid stong pa nyid} svalakṣaṇaśūnyatā, 14. {chos thams cad stong pa nyid} sarvadharmaśūnyatā, 15. {dngos po med pa'i stong pa nyid} abhāvaśūnyatā, 16. {dngos po med pa'i ngo bo nyid stong pa nyid} abhāvasvabhāvaśūnyatā ma.bhā. 4kha/1.17; sa.du.161/160. stong pa nyid bco brgyad|aṣṭādaśaśūnyatā : 1 16 ({stong pa nyid bcu drug} ṣoḍaśaśūnyatā), 17. {ngo bo nyid stong pa nyid} svabhāvaśūnyatā, 18. {mi dmigs pa stong pa nyid} anupalambhaśūnyatā kau.pra.143ka/95; ma.vyu.933. stong pa nyid du|śūnyataḥ — {de yang bcom ldan 'das kyis stong pa nyid du rab tu gzigs} tacca bhagavatā śūnyataḥ sudṛṣṭam śi.sa.142kha/136. stong pa nyid rnam pa gsum|trividhā śūnyatā : 1. {dngos po med pas stong pa nyid} abhāvaśūnyatā, 2. {de ma yin pas stong pa nyid} atadbhāvaśūnyatā, 3. {ngo bo nyid kyis stong pa nyid} svabhāvaśūnyatā ma.bhā.11kha/3.8. stong pa nyid kyi skad cig ma|śūnyatākṣaṇam — {srog chags rnams shi ba'i mthar phung po yongs su dor nas skye ba'i cha shas can gyi phung po 'dzin pa las bar gang yin pa stong pa nyid kyi skad cig ma gcig po srid pa gsum mthong ba ni stong pa zhes gsungs te} prāṇināṃ maraṇānte skandhaparityāgādupapattyaṃśikaskandhagrahaṇādyadantarālaṃ śūnyatākṣaṇamekaṃ tribhavadarśanaṃ śūnyamityucyate vi.pra.65ka/4.114. stong pa nyid kyi ting nge 'dzin|pā. śūnyatāsamādhiḥ, bodhisattvasamādhiviśeṣaḥ — {'di la byang chub sems dpa'i brjod pa thams cad kyi bdag nyid kyi ngo bo nyid dang bral ba/} {brjod du med pa'i ngo bo nyid kyi dngos po mthong nas sems gnas pa gang yin pa/} {de ni de'i stong pa nyid kyi ting nge 'dzin ces bya'o//} iha bodhisattvasya sarvābhilāṣātmakena svabhāvena virahitaṃ nirabhilāpyasvabhāvaṃ vastu paśyataḥ yā cittasya sthitiḥ, ayamasyocyate śūnyatāsamādhiḥ bo.bhū.145kha/187. stong pa nyid kyi rnam par thar pa'i sgo|pā. śūnyatāvimokṣamukham, vimokṣamukhabhedaḥ — {de de ltar rten cing 'brel bar 'byung ba la rnam pa bcur rab tu rtog cing bdag med pa dang}…{stong pa nyid kyi rnam par thar pa'i sgo skyes pa yin} tasyaivaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmataḥ… śūnyatāvimokṣamukhamājātaṃ bhavati \n da.bhū.223ka/33. stong pa nyid kyi spyod yul|vi. śūnyatāgocaraḥ mi.ko.106kha \n stong pa nyid kyi tshig|śūnyatāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{stong pa nyid kyi tshig dang stong pa nyid ma yin pa'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam …śūnyatāpadam aśūnyatāpadam…akṣarapadam anakṣarapadam la.a.67kha/16. stong pa nyid kyi gzugs can|vi. śūnyatārūpī — {stong pa nyid kyi gzugs can de ni thog ma med cing mtha' med dbus kyang med la yul med yul zhes pa ni} sa śūnyatārūpī nādyo nānto na madhyo'viṣayaviṣaya iti vi.pra.72ka/4.133. stong pa nyid kyi rigs can ma|śūnyakulikā — {de'i lte bar tsa rtsi kA la sogs pa dang 'jigs ma la sogs pa dkyil 'khor drug cu 'bab pa rnams te bzhi ni stong pa nyid kyi rigs can ma'o//} tasya varaṭake carcikādayo bhīmādayaścatuḥṣaṣṭimaṇḍalavāhinyaścatasraḥ śūnyakulikāḥ vi.pra.68kha/4.123. stong pa nyid sgom pa|śūnyatābhāvanatā — {yul 'khor skyong byang chub sems dpa' sems dpa' chen po chos bzhi dang ldan na yongs su dag pa 'di dag 'thob bo//}…{'di lta ste/} {bsam pa dang lhag pa'i bsam pas nan tan byed pa dang sems can thams cad la sems mnyam pa dang stong pa nyid sgom pa dang ji skad smras pa de bzhin byed pa ste} caturbhī rāṣṭrapāla dharmaiḥ samanvāgato bodhisattvo mahāsattva etāṃ pariśudghiṃ pratilabhate…yaduta arāgā(āśayā)dhyāśayapratipattyā sarvasattvasamacittatayā śūnyatābhāvanatayā yathāvāditathākāritayā rā.pa.232ka/125. stong pa nyid rtogs par khong du chud pa|śūnyatāgatiṃ gataḥ — {ji ltar da ltar nga yi chos sgrog pa rnams kyi mchog tu gyur pa bzhin du thams cad du yang gyur to/} /{thams cad du yang stong pa nyid rtogs par khong du chud par gyur to//} tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt, sarvatra ca śūnyatāgatiṃ gato'bhūt sa.pu.76ka/128. stong pa nyid stong pa nyid|= {stong nyid stong nyid} pā. śūnyatāśūnyatā 1. śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang}…{stong pa nyid stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā… śūnyatāśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/1.17; ma.vyu.937 2. samādhiviśeṣaḥ — {stong nyid stong nyid ces la sogs/} /{gzhan yang ting nge 'dzin gsum mo//} śūnyatāśūnyatādyākhyāstrayo'parasamādhayaḥ abhi.ko.8.25; {stong pa nyid stong pa nyid dang smon pa med pa smon pa med pa dang mtshan ma med pa mtshan ma med pa'o//} śūnyatāśūnyatā, apraṇihitāpraṇihitaḥ, ānimittānimittaśca abhi.bhā.76kha/1165. stong pa nyid dang ldan pa|vi. śūnyatopasaṃhitaḥ — {dpa' bo stong pa nyid dang ldan pa'i zab mo'i chos thos nas/} {de dag bdag dang sems can srog tu lta ba kun mi 'byung} gambhīra dharma śrutva dhīra śūnyatopasaṃhitaṃ na cātmasattvajīvadṛṣṭi teṣu bhonti sarvaśaḥ \n rā.pa.232kha/126. stong pa nyid du lta ba|pā. śūnyatādṛṣṭiḥ — {gang zag tu lta ba ri rab tsam yang bla'i/} {yod pa dang med pa'i nga rgyal can gyi stong pa nyid du lta ba ni ma yin no//} varaṃ khalu sumerumātrā pudgaladṛṣṭirna tvevaṃ nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ la.a.113kha/59. stong pa nyid du smra ba|śūnyatāvādī, sarvadharmaniḥsvabhāvatāvādī — {stong pa nyid smra ba ni mi gnas pa'i phyir 'jig rten gyi chos rnams kyis mi 'phrogs te} na śūnyatāvādī lokadharmaiḥ saṃhṛyate'niścita ('niśrita) tvāt śi.sa.146kha/140; dra. {stong pa nyid smra ba po/} stong pa nyid ma yin pa'i tshig|aśūnyatāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {stong pa nyid kyi tshig dang stong pa nyid ma yin pa'i tshig dang} …{yi ge'i tshig dang yi ge med pa'i tshig go/} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam anutpādapadam… śūnyatāpadam aśūnyatāpadam… akṣarapadam anakṣarapadam la.a.67kha/16. stong pa nyid smra ba|= {stong pa nyid du smra ba/} stong pa nyid smra ba po|śūnyatāvādī, niḥsvabhāvatāvādī — {rgyal ba mchog skyed yon tan med cing rnam rtog med pa ni sngar brjod pa'i mtshan nyid do//} {stong pa nyid smra ba po'i nges pa'o//} jinavarajananaṃ nirguṇaṃ nirvikalpaṃ pūrvoktalakṣaṇamiti śūnyatāvādiniyamaḥ vi.pra.271ka/2.92; dra. {stong pa nyid du smra ba/} stong pa nyid la gnas pa|vi. śūnyatāvihārī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{stong pa nyid la gnas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate… śūnyatāvihārītyucyate la.vi.206ka/309. stong pa shes pa|vi. śūnyajñaḥ — {byang chub sems dpa' de ni stong pa nyid rnam pa gsum shes pa'i phyir stong pa shes pa zhes bya'o//} sa ca bodhisattvaḥ śūnyajña ityucyate, trividhaśūnyatājñānāt sū.a.193ka/92. stong pa'i dkyil 'khor|śūnyamaṇḍalam — {'dir g}.{yon pa la rgyu ba'i nyin zhag lnga dang 'pho ba'i nyin zhag rnams kyis lug la sogs pa mi mnyam pa'i 'dab ma drug po rnams la stong pa'i dkyil 'khor rab tu 'bab pa srog gi rlung gis 'dor ro//} atra vāme pañcadinārohaṇena saṃkrāntidinairmeṣādiviṣamalagneṣu ṣaṭsu śūnyamaṇḍalapravāhaṃ prāṇavāyuḥ tyajati vi.pra.252kha/2.65. stong pa'i dkyil 'khor 'bab pa|vi. śūnyamaṇḍalavāhinī — {shes rab kyis ni 'khyud par gyur pa zhes pa ni stong pa'i dkyil 'khor 'bab pa rdo rje dbyings kyi dbang phyug ma sna tshogs yum gyis te} prajñāliṅgito vai śūnyamaṇḍalavāhinyā vajradhātvīśvaryā viśvamātrā vi.pra.48kha/4.51. stong pa'i khyim|śūnyāgāram, janaśūnyagṛham — {stong pa'i khyim mam dur khrod dam/} /{shing gi drung ngam phug rnams sam/} /{bla gab med pa'am sog khrod du/} /{rnal 'byor can gyis gnas bca' 'o//} śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā \n palāle'bhyavakāśe ca yogī vāsaṃ prakalpayet \n\n la.a.171ka/129. stong pa'i thig le|kham, {sa ris kyi ang ku'i thig le'o//} mi.ko.89ka \n stong pa'i 'dab ma|śūnyapatram — {bzhi ni stong pa'i 'dab ma rnam par dag pas so//} catasraḥ śūnyapatraviśuddhyā vi.pra.60ka/4.105. stong pa'i rnam pa|śūnyatākāraḥ — {stong pa'i rnam pas khaT wAM ga /thabs} {kyis ro ni rnam par brtag/} khaṭvāṅgaśūnyatākāraiḥ śavopāyena kalpitam \n\n he.ta.9kha/28. stong pa'i byang chub|śūnyatābodhiḥ — {yang ni} ({dang por} ) {stong pa'i byang chub ste/} /{gnyis pa la ni sa bon bsdu/} /{gsum pa la ni gzugs brnyan rdzogs/} /{bzhi pa la ni yig 'bru dgod//} prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃgraham \n tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsamakṣaram \n\n he.ta.4kha/12. stong pa'i zad par|śūnyakṛtsnam — {stong pa'i zad par mkha' la 'gro dang zhes pa ni gtsug tor gyi nam mkha'i dkyil 'khor la nam mkha'i zad par rdzas dang bral ba bsgom par bya ste/} {de nas nam mkha' la 'gro bar 'gyur ro//} bhavati khagamane śūnyakṛtsnamiti \n uṣṇīṣe ākāśamaṇḍale ākāśakṛtsnaṃ dravyarahitaṃ bhāvayet, tenākāśagamanaṃ bhavatīti vi.pra.77kha/4.157. stong pa'i gzugs|pā. = {ye shes gzugs} śūnyabimbam, jñānabimbam — {ye shes gzugs las so zhes pa stong pa'i gzugs las so//} jñānabimbācchūnyabimbāditi vi.pra.67ka/4.119. stong par gyur|= {stong par gyur pa/} stong par gyur pa|riktam, śūnyam — {bskal pa chung ngu'i tshad ni}…{gang gi tshe stong par gyur pa de'i tshe bskal pa chung ngu'i nyin zhag gcig go/} adhamakalpamānaṃ…yadā riktaṃ bhavati, tadā adhamakalpaikadinam vi.pra.169ka/1.15. stong par byas|śuṣirīkṛtaḥ — {bdag ni sbyin la zhen pa yis/}…/{khyod kyi mdzod ni stong par byas//} mayā dānavyasaninā koṣaste śuṣirīkṛtaḥ \n\n a.ka.260ka/31.8. stong po|vi. sahasram — {de nas bcom ldan 'das kyis dge slong stong po de dag mi snang bar mdzad de/} {nyag gcig lhung bzed dang chu snod phyag na bsnams nas gang po dang nye ba zhig tu gshegs so//} atha bhagavāṃstaṃ bhikṣusahasramantardhāpya ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ a.śa.2kha/2. stong dpon|sāhasrāḥ — balino ye sahasreṇa sāhasrāste sahasriṇaḥ a.ko.2.8.62; sahasrāśvānāmuparisthitasahasrasaṃkhyākānāṃ sādināṃ nāmanī a.pā.2.8.62; dra. {stong dmag can/} stong spyi phud|nā. sāhasraścūḍikaḥ, lokadhātuḥ — {gling bzhi dang ni nyi zla dang /} /{ri rab dang ni 'dod lha dang /} /{tshangs pa'i 'jig rten stong la ni/} /{stong ni spyi phud yin par 'dod//} caturdvīpakacandrārkamerukāmadivaukasām \n brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ \n\n abhi.ko.3.73; {'dzam bu'i gling dang shar gyi lus 'phags dang nub kyi ba lang spyod dang byang gi sgra mi snyan stong dang nyi ma dang zla ba dang ri rab stong dang rgyal chen bzhi'i ris kyi lha rnams nas gzhan 'phrul dbang byed kyi bar stong dang tshangs pa'i 'jig rten} ({stong} ) {'di ni stong spyi phud kyi 'jig rten gyi khams zhes bya'o//} sahasraṃ jambūdvīpānāṃ pūrvavidehānāmaparagodānīyānāmuttarakurūṇām, sahasraṃ sūryāṇāṃ candrāṇāṃ sumerūṇām, sahasraṃ cāturmahārājakāyikānāṃ devānāṃ yāvat paranirmitavaśavartinām, sahasraṃ brahmalokānām, ayamucyate sāhasraścūḍiko lokadhātuḥ abhi.bhā.152ka/528; sāhasraścūlikaḥ — {gling bzhi pa stong dang de bzhin du so sor zla ba dang nyi ma dang ri rab dang 'dod pa'i lha dang tshangs pa'i 'jig rten rnams ni stong spyi phud du 'dod la} sahasraṃ caturdvīpikānāṃ tathā candrasūryamerūṇāṃ pratyekaṃ kāmadevānāṃ brahmalokānāṃ ca \n sāhasraścūliko mataḥ bo.pa.61kha/26. stong spyi phud kyi 'jig rten gyi khams|sāhasraścūḍiko lokadhātuḥ abhi.bhā.152ka/528; ma.vyu.3042. stong phrag|= {stong} vi. sahasram, saṃkhyāviśeṣaḥ — {lha'i bu stong phrag mang po dang lha'i bu brgya stong phrag mang po rnams chos nyan pa'i phyir nye bar 'ong bar 'gyur ro//} bahūni devaputrasahasrāṇi bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti a.sā.75ka/41. stong phrag brgya|śatasahasram, saṃkhyāviśeṣaḥ — {bskal pa brgya yang rjes su dran no//} {bskal pa stong dang bskal pa stong phrag brgya dang} kalpaśatamapi kalpasahasramapi kalpaśatasahasramapi…anusmarati da.bhū.199kha/22. stong phrag brgya pa|śatasāhasram — {gos stong phrag brgya pa} śatasāhasraṃ vastram vi.sū.72kha/89; śatasāhasrikā — {stong phrag brgya pa'i rnam par bshad pa} śatasāhasrikāvyākhyā ka.ta.3802. stong phrag tu|sahasraśaḥ — {zhib tu dbye na ni stong phrag tu dbye ba yod de} sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante abhi.bhā.26ka/963. stong 'bigs|= {hing gu} sahasravedhi, hiṅgu — sahasravedhi jatukaṃ bāhvīkaṃ hiṅgu rāmaṭham a.ko.2.9.40; sahasraṃ bahutaramapi śākaṃ svagandhena vidhyati parivāsayatīti sahasravedhi a.vi.2.9.40. stong min|vi. aśūnyam — {mchog gi mtha' dang dga' bral stong dang stong min he ru ka//} paramāntaṃ viramādhyaṃ (?) śūnyāśūnyaṃ tu herukam \n\n he.ta.26ka/86. stong min nyid|aśūnyatvam — {sems can btags pa'i spyod yul dang /} /{chos btags pa dang stong min nyid/} /{chags dang rab 'byed bdag nyid dang //} sattvaprajñaptigocaraḥ \n dharmaprajñaptyiśūnyatvasaktipravicayātmakaḥ \n\n abhi.a.5.30. stong dmag can|sāhasrāḥ; sāhasrī, {glang po la sogs pa stong phrag re'i dpung dang ldan pa'i rje bo'i ming} mi.ko.48kha; dra. {stong dpon/} stong las pha rol|parassahasrāḥ mi.ko.20kha; dra. {stong las lhag pa/} stong las lhag pa|parassahasrāḥ mi.ko.20kha; dra. {stong las pha rol/} stong gsum gyi stong chen po na dpa' bo gcig pu'i stabs|pā. trisāhasramahāsāhasraikaśūragatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{stong gsum gyi stong chen po na dpa' bo gcig pu'i stabs dang} yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…trisāhasramahāsāhasraikaśūragatiḥ la.vi.134kha/199. stong gsum gyi stong chen po'i 'jig rten gyi khams|trisāhasramahāsāhasralokadhātuḥ — {byang chub sems dpa' stong gsum gyi stong chen po'i 'jig rten gyi khams me mar mur gyis rab tu gang bar spyod lam rnam pa bzhi byed cing} yadbodhisattvaḥ…trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṃ kalpayan sū.a.199kha/101. stong lha mo|=(?) nā. surādevī, devakumārikā — {byang phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rab chags lha mo stong} ({chang} ) {lha mo/} /{sa dang de bzhin pad ma can/} /{rgyal po che la nyer gnas dang /} /{re dad khrel yod dpal ldan ma//} uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n ilādevī surādevī pṛthvī padmāvatī tathā \n\n upasthitā mahārājā āśā śraddhā hirī śirī \n la.vi.186kha/284. stongs grogs|= {stong grogs/} stongs pa|•vi. śūnyam — {'jig rten gsum bzhin stongs par sems shing} śūnyāṃ trilokīmiva manyamānā a.ka.149kha/68.96; \n\n•saṃ. koṭaram — {khron pa la sogs pa dag kyang lan 'ga' ni chus rgyas par snang la/} {lan 'ga' ni chu yongs su zad pa dang /} {thams cad kyi thams cad du skams pa dang thal bar gyur pa dang stong} ({stongs} ) {pa la sogs par snang ba dang} kūpādīnyekadā samṛddhodakāni paśyatyekadā parikṣīṇodakāni, sarveṇa vā sarvaṃ viśuṣkāṇi khilībhūtāni koṭarāṇi śrā.bhū.197ka/483. stongs par gyur|= {stongs par gyur pa/} stongs par gyur pa|vi. śūnyam — {shes ldan dag ci'i phyir grong rdal dang grong khyer 'di stongs par gyur} kasmādbhavanta imāni grāmanagarāṇi śūnyāni vi.va.203ka/1.77. stod|1. ūrdhvam — {lus stod nas} ūrdhvakāyāt bo.bhū.36ka/41; pūrvam — {ri dwags kyi/} /{pags pas lus stod g}.{yogs pa} mṛgājinācchāditapūrvakāyaḥ a.ka.272kha/101.20; {ro stod gyen du mngon bstod nas} samabhyunnatapūrvakāyaḥ jā.mā.148ka/172; pūrvārddham — {sku stod dag kyang seng ge 'dra//} siṃhapūrvārddhakāyaḥ a.ka.211ka/24.33; upari — {ro stod nas} uparimāt kāyāt bo.bhū.36ka/41 2. vardhamānaḥ — {de gnyis phan tshun stod de 'bum gyur gyi bar du bskyed do//} tataḥ parasparaṃ vardhamānau yāvacchatasahasraṃ vardhitavantau a.śa.22ka/18. stod nas|uparimāt — {ro stod nas chu grang mo'i rgyun 'byin pa dang} uparimāt kāyāt śītalā vāridhārāḥ syandante bo.bhū.32kha/41. stod kag langs|kabandhaḥ, odham, g.{yul du bsad pa'i ro stong phrag long ba'i rtags su mgo med pa'i ro langs gar byed pa 'byung ba'i ming du} mi.ko.142ka; kriyāyuktāpamūrddhakalevaram rā.ko.2.27. stod kor|kañcukaḥ — {ma ra ka ta ltar ljang ba'i/} /{rtswa sngon tshogs kyi stod kor can//} imā marakataśyāmaśaṣpasañcayakañcukāḥ \n a.ka.96kha/64.106; {stod kor dang bcas pa'i gos zung bum pa'i steng du byin pa gang yin pa} yadvastrayugmaṃ sakañcukaṃ ghaṭopari dattam vi.pra.181kha/3.201. stod kor nang tshangs can|=*lepyakam {zhwa dang lham sgro gu can dang stod kor snang tshangs can rgya cang dang lcag pod dang shur bu phre'u la sogs pa'i don du de tsam dag la ni nyes pa med do//} nirdoṣaṃ kholāpūlālepyakāyaṣkuñcakaloḍhakavaprarucikārthaṃ (?) tanmātrāṇām vi.sū.26ka/32; *lampakam ma.vyu.8999. stod kyi cha|prāgbhāraḥ — {ri'i stod kyi cha khang pa brtsegs pa 'dra ba bri bar bya'o//} kūṭāgārasadṛśāḥ prāgbhāraparvatāḥ daśa citrāpayitavyāḥ ma.mū.139ka/50. stod kyi yan lag|uttamāṅgam — {'bod 'grogs kyis kyang sangs rgyas kyi/} /{rin chen brgyan pa'i se mo do/} /{rgyal ba'i sras dang rgyal ba yi/} /{stod kyi yan lag rnams la btags//} rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ \n jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ \n\n la.a.58ka/3. stod skyob|= {stod gos/} {bla gos/} stod gos|= {bla gos} prāvāraḥ, uttarīyavastram — dvau prāvārottarāsaṅgau samau bṛhatikā tathā \n\n saṃvyānamuttarīyaṃ ca a.ko.2.6.117; pravriyate'neneti prāvāraḥ a.vi.2.6.117; dra. {stod g}.{yogs/} {steng g}.{yogs/} stod sgrib|= {stod gos/} {bla gos/} stod rim|mukhyaḥ — {pho brang 'khor gyi mi stod rim rnams yid la ngo mtshar che bar gyur kyang} pauramukhyāḥ ca kautūhalāghūrṇitamanaso'pi jā.mā.15kha/16. ston|•kri. (varta.; vidhau ca; {bstan} bhavi., bhūta. ca; saka.) 1. (varta.) diśati — {chos ston} dharmaṃ diśati ra.vi.123kha/102; nirdiśati — {de'i phyir 'di dag gi zhes bya ba ston to//} tenaite iti nirdiśati abhi.sphu.173ka/918; deśati — {der ni theg pa rnams ston pa//} tatra deśanti yānāni la.a.163ka/114; darśayati — {gnyis med pa ni thal bar 'gyur ba gang zhig tu 'gyur ba de ston pa ni} dvayābhāve sati yat prasajyate taddarśayati ta.pa.166ka/787; {tshigs su bcad pa 'dis ci ston} anena ślokena kiṃ darśayati sū.a.132ka/4; ādarśayati — {de ni yi ge rnams la yang lan mtshungs so zhes ston pa} tadayaṃ varṇeṣvapi parihāraḥ samāna ityādarśayati ta.pa.177kha/814; pradarśayati — {de nyid kyi phyir brda ni zhes bya ba la sogs pa ston to//} etadeva saṅketetyādinā pradarśayati ta.pa.204ka/876; deśayati — {bdag nyid kyis sprul pa'i tshig gis chos ston pa'am} svayameva nirmitayā vācā dharmaṃ vā deśayati bo.bhū.36ka/46; la.a.77ka/25; udīrayati — {chos phal cher ston te} bhūyasā dharmamudīrayanti bo.bhū.146kha/188; avavadate — {khyed cag la dge 'dun gyis ma bskos pa'i gang zag 'ga' zhig ston par mi byed dam} mā vaḥ kaścidasammataḥ saṅghena pudgalo'vavadate vi.sū.33kha/42; deśyate — {de bzhin gshegs pa rnams kyis}…{yang dag par bstan no//} {ston to//} {ston par 'gyur ro//} tathāgataiḥ…sandeśito deśyate deśayiṣyati vi.pra.148ka/1.2; nirdiśyate — {rang gi sgras ston} svaśabdena vā nirdiśyate ta.pa.284ka/1032; vyapadiśyate {yang gi sgras ni 'jig pa zhes bya ba yang rang gi sgras ji ltar ston zhes ston pa yin no//} apiśabdena ‘saṃstyānam’ ityapi svaśabdena kathaṃ vyapadiśyata iti darśayati ta.pa.353kha/426 2. (vidhau) = {ston cig} deśayatu — {glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shig}…{ston cig nye bar ston cig} te itaḥ pustakātprajñāpāramitāṃ paśyantu…deśayantu upadiśantu a.sā.79ka/44; pradarśayatu — {rang gi rnam rtog ston cig} svavikalpaṃ pradarśaya la.a.187ka/157; sandarśayatu — {bzang po ston cig gang na de//} bhadra saṃdarśaya kvāsau a.ka.257kha/30.31; {dga' bas ston zhes brjod nas ni/} /{blon po'i khang par rab tu song //} hṛṣṭaḥ saṃdarśayetyuktvā prayayau mantrimandiram \n\n a.ka.148ka/68. 82; deśyatām — {gal te yod na ston} yadyasti deśyatām la.a.187ka/157; sūcayet — {rnam par shes pa res 'ga' ba/} /{de yi legs byas ji ltar ston//} kādācitkaṃ kathaṃ nāma saṃskāraṃ tasya sūcayet \n ta.sa.91kha/826 3. (?) anuśaśāsa — {de ni slob ma rnams la ci nus ston//} yathābalaṃ so'nuśaśāsa śiṣyān jā.mā.4ka/3; nirdekṣyati — {rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston} yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19; \n\n•saṃ. 1. = {ston ka} śarad, śaradṛtuḥ — {ston mtshan dbu rgyan zla ba ni/} /{kun da'i phon por 'khrul pa la//} candre śaranniśottaṃse kundastavakavibhrame kā.ā.1.56; śaradā — {ngang pa'i sgra ni dbyar mnyan 'os/} /{ston ni rma bya myos pa ste//} śravyahaṃsagiro varṣāḥ śaradāmattabarhiṇī kā.ā.3. 168 2. = {dga' ston} mahaḥ, utsavaḥ — {btsas nas/} {de'i btsas ston rgya cher byas te ku sha zhes bya bar} ({ming} ) {btags so//} tasya vistareṇa jātasya jātimahaṃ kṛtvā kuśa iti nāmadheyaṃ vyavasthāpitam vi.va.189ka/1. 63 3. = {lo} śarat, saṃvatsaraḥ — saṃvatsaro vatsaro'bdo hāyano'strī śaratsamāḥ a.ko.1.4.21; śīryate jagadatreti śarat a.vi.1.4.21; \n\n• = {ston pa/} ston ka|= {ston/} {ston ka'i} śāradī — {de nas lha mo grags 'dzin mas/} /{rgyal po'i bu las mngal thob pa/} /{zla ba rab tu nye ba yis/} /{ston ka'i mkha' bzhin rab tu mdzes//} rājaputrādatha prāptagarbhā devī yaśodharā \n babhāṣe śāradīva dyauḥ pratyāsannendupāṇḍurā \n\n a.ka.219ka/24.124. ston ka 'byung|= {shing lo ma bdun pa} śāradaḥ, saptaparṇaḥ — saptaparṇo viśālatvak śārado viṣamacchadaḥ a.ko.2.4.23; śaradi puṣpodgamāt śāradaḥ a.vi.2.4.23. ston ka'i dus|śarad, śaradṛtuḥ — {phyogs rnams kun kyang dang zhing gsal bar snang /} /{ston ka'i dus bzhin zla ba} ({nyi ma} ) {gsal gyur cing //} prasādaramyaṃ dadṛśe vapurdiśāṃ rarāja śuddhyā śaradīva bhāskaraḥ \n jā.mā.13ka/13; dra. {ston gyi dus/} ston gyi dus|śaradṛtuḥ — {de ltar srang gi dbye bas g}.{yon pa la skyed pa'i rim pas zla ba rgyu zhing nyi ma ldog par 'gyur ste ston gyi dus su'o//} evaṃ tulābhedena vāme sṛṣṭikrameṇa candraḥ kramati, sūrya utkramati śaradṛtau vi.pra.259kha/2.68; śaratkālaḥ — {ston gyi dus kyi tshe dge slong dag skya rbab ser po'i nad kyis thebs te lus rid cing lus nyam chung bar gyur to//} śaratkālasamaye bhikṣavo rogeṇa bādhyante pītapāṇḍukāḥ kṛśaśarīrā durbalāṅgāḥ a.śa.87ka/78; dra. {ston ka'i dus/} ston cig|= {ston/} ston tha chung|= {smin drug} kārtikaḥ, māsaviśeṣaḥ mi.ko.133kha \n ston pa|= {ston} \n\n•saṃ. 1. darśanam — {'bras nyid gzhan gyi cha yis ni/} /{bsgrub bya grub par ston pa gang //} kāryatvānyatvaleśena yatsādhyasiddhidarśanam \n pra.a.39ka/44; darśanā — {sprul pa dang ni tshul 'chos dang /} /{bzhin mdzes pa ni ston pa dang //} pratāraṇāpi kuhanā saumukhyasya ca darśanā \n sū.a.243ka/158; pradarśanam — {ston par byed pa} pradarśakaḥ kā.vyū.220kha/282; upadarśanam — {snga ma dang phyi ma'i dngos po nyid du ston par gsal ba'i phyir ro//} pūrvāparabhāvopadarśanasya parisphuṭatvāt pra.a.60ka/68; saṃdarśanam — {mi shes mun bkab shes bya'i don ston pa yang min//} nāpyajñānatamo'ndhakāragahanajñeyārthasaṃdarśanam ra.vi.126ka/109; saṃdarśanā — {mngon par rdzogs par byang chub pa dang mya ngan las 'das pa chen po ston pa yang de nyid la rig par bya'o//} tatraiva cābhisaṃbodhimahāparinirvāṇasaṃdarśanā veditavyā sū.a.247kha/164; nirdeśaḥ — {'di dag kyang}…{'og nas ston par 'gyur ro//} eṣāṃ punaḥ…uttaratra…nirdeśo bhaviṣyati ra.vi.88kha/26; nidarśanam — {ji ltar nor bu 'bad med par/} /{rang gi 'od ni ston pa ltar/} /{sangs rgyas rnams kyang gzo med par/} /{de bzhin mdzad pa nges par ston//} yathā maṇervinā yatnaṃ svaprabhāsanidarśanam \n buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam \n\n sū.a. 155ka/40; pratipādanam — {'brel pa ston pa'i tshig ni med de/} {de ni shugs kyis rtogs par bya'o//} sambandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ bo.pa.42ka/1; sūcanam — {thams cad ston pa'i phyir} sarvasūcanāt abhi.sphu.132kha/839; saṃprakāśanam — {de yang na pham par 'gyur ba'am lci ba'i chos rnams ston nus pa'o//} tasyāpi pārājayikasaṃprakāśanaṃ gurudharmāṇāṃ vā vi.sū.33kha/42; prakāśanā — {sems can snod du ma gyur pa rnams la sangs rgyas kyi chos rgya chen po ston pa} abhājanībhūteṣu udārabuddhadharmaprakāśanā bo.pa.104ka/73; abhidyotanam — {rang gi lta ba mchog tu 'dzin pa'i gnyen por ni chos mngon pa ste/} {chos kyi mtshan nyid phyin ci ma log par ston pa'i phyir ro//} svayaṃdṛṣṭiparāmarśapratipakṣeṇābhidharmo'viparītadharmalakṣaṇābhidyotanāt sū.a.164ka/55; paridīpanam — {dge 'dun 'dus pa las shes bzhin du chos ma yin pa chos su dang chos chos ma yin par ston pa ni nyes pa sbom po'o//} saṃjñāya saṃghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanaṃ sthūlātyayaḥ vi.sū.29ka/36; praṇayanam — {zhi ba'i grong khyer lam ston} praśamapuramārgapraṇayanam ra.vi.125kha/107; vijñāpanā — {gal te ston pa ma smos na ni nyan pa rnams kyis don de ma shes na yang dam bca' bar 'gyur ro//} vijñāpanāgrahaṇaṃ na kriyetā'vijñāte'pi tadarthe śrotṛbhiḥ pratijñā prasajyeta abhi.sa.bhā.112kha/151; dīpanā — {dam pa'i chos ltar bcos pa rnams la dga' ba dang ston pa dang 'jog pa} saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā bo.bhū.85kha/108; vibhāvanā — {don shes don ston rab tu byed pa} arthajño'rthavibhāvanāṃ prakurute sū.a.129kha/1; bodhanam — {'di dag gi don ni brjod bya yin la/} {de ston pa ni rjod par byed pa'i tshig go/} eṣāmarthaḥ abhidheyaḥ, tasya bodhanaṃ pratipādakaṃ vacanam ta.pa.262kha/994 2. = {'chad pa} deśanam — {theg pa zab mo shes rab kyi pha rol tu phyin pa nyid sgom pa dang /} {klog pa dang /} {ston pa dang /} {'don du 'jug pa dang /} {'bri ba dang /} {byang chub sems dpa'i spyod pa la mos pa nyid dang} gambhīranayaḥ prajñāpāramitābhāvanā paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvi (caryādhi) muktiḥ ma.mū.107kha/16; deśanā — {chos ston pa la ser sna dgag pa'i tshigs su bcad pa} dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ sū.a.180kha/76; {ston pa la dbang 'byor ba nyid} deśanāvibhutvam sū.a.200ka/101; upadeśaḥ — {yang dag pa ji lta ba bzhin ston pa zhes bya ba'i tha tshig go/} yathābhūtopadeśa ityarthaḥ abhi.sphu.281ka/1114; upadeśanā — {chos ston pa} dharmopadeśanā abhi.sphu.304ka/1169; śāsanam — {sbyor ba ni 'gro ba la ston pa'i phyir ston pa nyid do//} prayogo jagacchāsanāt śāstṛtvam pra.a.2ka/1 3. = {rjod pa} kathanam — {mi brtan pa ni zhes bya ba la sogs pa ni ldog pa ston pa'o//} asthirastvityādi vyatirekakathanam ta.pa.136kha/724; pra.a.101ka/108; upavarṇanam — {rnam pa gzhan du mkhas pa dag la rigs pa ston pa dag ni rab tu gnas pa yin pa'i phyir ro//} anyathāpi nyāyopavarṇane vidvatpratiṣṭhānāt vā.nyā.337kha/69; ākhyānam — {yang dag pa ma yin pa'i yon tan sna tshogs don med pa gzhan dag gi spro ba skyed pa dag ston pa} pareṣāmutplāvakaṃ vicitrābhūtaguṇākhyānam bo.bhū.12kha/15; khyāpanam — {bsgrub par bya ba med na} ({gtan tshigs} ) {med pa ston pa} sādhyābhāve hetvabhāvakhyāpanam he.bi.240ka/54; vyapadeśaḥ — {yang dag pa'i 'tsho ba ston par sgrub pa dang} samyagājīvavyapadeśopasaṃhāreṇa bo.bhū.150kha/194; apadeśaḥ — {kha cig na re bde ba myong} ({nyung} ) {ba'i phyir te/} {mon sran sde'u la sogs pa yod bzhin du mon sran gre'u'i phung po zhes ston pa bzhin te} sukhasyālpatvāt, mudgādibhāve'pi māṣarāśyapadeśavadityeke abhi.bhā.3kha/878; nivedanam — {sgra las byung ba yang /} {mngon par 'dod pa ston pa'i phyir mi slu ba yin no//} śābde'pyabhiprāyanivedanādavisamvādanam pra.a.3ka/4 4. śāstā \ni. = {sangs rgyas} buddhaḥ — {lha dang mi rnams kyi ston pa} śāstā devamanuṣyāṇām vi.va.145kha/1.33; {de nyid rig mchog 'gro ba rnams kyi ston pa de la gus pas phyag 'tshal nas//} tasmai tattvavidāṃvarāya jagataḥ śāstre praṇamyādarāt ta.pa.133kha/1; {ston pas dkyil 'khor 'di skad gsungs//} ityāha maṇḍalaṃ śāstā he.ta.12ka/36; śāstā vajradharaḥ yo.ra. pṛ.134; praśāstā — {ston pa'i mchod rten 'byung gyur cig/} stūpamastu praśāstuḥ a.ka.53ka/5.71; lokanāthaḥ — {su zhig}… /{ston pa'i mchod rten phyag 'tshal ba//} yaḥ stūpaṃ lokanāthasya naraḥ kuryātpradakṣiṇam \n\n śi.sa.163ka/156 \nii. tīrthikaśāstā — {mu stegs can gyi ston pa rnams las} ({bcom ldan 'das} ) {khyad par du 'phags pa'ang bstan pa yin no//} tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati bo.pa.42ka/1 \niii. = {bla ma} guruḥ — {ston pas shes rab rab tu mchod//} prajñāṃ pūjayecchāstā he.ta.17ka/54; śāsteti guruḥ yo.ra. pṛ.143 5. = {byang chub sems dpa'} śāsī, bodhisattvaḥ — {ston pa zhes pa la sogs pa ni/} ({bstan pa ni} ) {bstan pa ste/} {sangs rgyas nyid kyi thabs la goms pa yin te/} {de'i don yin pas btags pa'i phyir ro/} /{de gang la yod pa de la de skad ces bya ste/} {ston pa ni byang chub sems dpa' rnams so//} śāsināmiti śāsanaṃ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt \n tadvidyate yeṣāmiti śāsino bodhisattvāḥ bo.pa.69kha/37 6. avavādaḥ — {mtshan thog thag tu chos ston pa ma gtogs par dge slong ma la ston na'o//} muktvā sarvarātrikaṃ dharmaśravaṇaṃ bhikṣuṇyavavāde vi.sū.33kha/42 7. = {ston pa nyid} saṃsūcakatvam — {nus pa med pa ston pa ni bsgrub par bya ba nyid brjod pa'i phyir ro//} asa(aśa)ktasaṃsūcakatvaṃ tu sādhyasyaivābhidhānāt ta.pa.32ka/512 8. darśanam — {gal te de la gsol ba 'debs pa gang yin pa de dag la mngon du ston par mi byed na} yadi teṣāṃ sammukhaṃ darśanaṃ na dadāti, yastamabhiyācati śi.sa.42ka/40; \n\n•nā. sudarśanaḥ, parvataḥ — {sgrib pa thams cad rnam par sel ba 'di lta ste/} {dper na ri'i rgyal po khor yug dang khor yug chen po dang}…{ri'i rgyal po ston pa dang} tadyathāpi nāma sarvanīvaraṇaviṣkambhin cakravālamahācakravālau parvatarājānau …sudarśanaśca parvatarājā kā.vyū.243ka/305; dra. {blta na sdug pa/} \n\n•vi. 1. = {ston pa po} darśakaḥ — {yang dag pa'i dge ba'i bshes gnyen ston pa'o//} darśakaḥ bhūtakalyāṇamitrāṇām ga.vyū.344ka/418; saṃdarśakaḥ — {thams cad mkhyen pa'i ye shes ston pa} sarvajñajñānasaṃdarśakaḥ sa.pu.47ka/84; pradarśakaḥ — {bde gshegs 'phrul pas sprul pa ston pa ste//} sugataṃ nirmāṇanirmitapradarśakam la.a.56kha/2; darśikaḥ — {kun shes par byed pa ni bsam gyis mi khyab pa'i chos yang dag par ston pa'i phyir ro//} ājñāpanīyā acintyadharmasamyagdarśikatvāt sū.a. 183ka/78; darśayitā — {'di lta bu'i ngo mtshar chen po bdag la ston pa ni 'di lags so//} ayamasyātyadbhutasya no darśayitā jā.mā.154kha/178; a.śa.102kha/92; darśanī — {'dod pa'i nyes dmigs ston pa} kāmādīnavadarśanīm jā.mā.99kha/115; sūcakaḥ — {rgyal po de'i tshig dga' ba ston pa} rājñaḥ prītisūcakena tenābhivyāhāreṇa jā.mā.148ka/171; {brjod par 'dod pa ston pa} vivakṣāsūcakāḥ ta.pa.194kha/853; sūcanakaḥ — {so so rang rig shes pa ston pa yi/} /{chos tshul mgon po 'dir yang bshad du gsol//} pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam \n\n la.a.56kha/1; dyotakaḥ — {nges pa'i don gyi mdo sde gang dag brjod du med pa'i chos nyid ston pa} ye'pi nītārthāḥ sūtrāntā nirabhilāpadharmatādyotakāḥ abhi.sa.bhā.83ka/113; pratipādakaḥ — {rig byed byed pa po'i lung ni rig byed pa ston pa'o//} vedakārāgamaḥ vedakārapratipādakaḥ ta.pa.133ka/716; avabodhakaḥ — {shes bya lnga rnams ston pa} pañcajñeyāvabodhakaḥ la.a.188kha/160; udbhāvakaḥ — {so so rang gis rig pa'i spyod yul ston pa} pratyātmagatigocarodbhāvakam la.a.59kha/5 2. = {'chad pa po} deśakaḥ — {chos ston pa dang} dharmadeśakena bo.bhū.51kha/67; {so sor yang dag par rig pa dang ldan pa ni dri za'i dbyangs snyan pa lta bu ste/} {gdul bya 'dul bar} ({'dus par} ) {byed pa'i chos ston pa'i phyir ro//} pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt sū. a.141kha/18; upadeśakaḥ — {mi brlang ba ni de las 'das nas nges par 'byung ba'i thabs yang dag par ston pa'i phyir ro//} (?) aparuṣā tadvyatikramasampanniḥsaraṇopa(samyagniḥsaraṇopāya)deśakatvāt sū.a.182kha/78; deśikaḥ — {legs par ston pa nyid kyis ni 'di dag gi las yang dag par bstan to//} sudeśikatvena tāsāṃ karma saṃdarśitam sū.a.257ka/177; ākhyātā — {nga ni lam ston pa'o//} {lam 'chad pa'o//} {lam rig pa'o//} {lam mkhas pa'o//} ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ sa.pu.47kha/84; upadeśikaḥ — {rab tu dul ba ni theg pa gsum char gyis 'dul ba ston pa'i phyir ro//} suvinītā yānatraya(vi)nayopadeśikatvāt sū.a.182kha/78; daiśikaḥ — {chos kyi sman ston pa'i phyir ro//} dharmabhaiṣajyadaiśikatvācca abhi.sphu.235ka/1026; {bdag lha dang bcas pa'i 'jig rten gyi mig dang}…{ston pa dang}…{sngon du 'gro bar 'gyur} ahaṃ sadevakasya lokasya cakṣurbhaveyam… daiśikaḥ… puro javeyam śi.sa.142ka/136; upadeṣṭā — {legs bshad ston pa} sūktopadeṣṭā a.ka.33kha/53.56; ta.pa.263ka/995; praṇetā — {dbang po yang}…{rang gi sgra'i gtsug lag ston pa yin mod kyi} indro'pi…svaśabdaśāstrapraṇetā la.a.124kha/71; anuśāsakaḥ ma.vyu.8730 3. avavādakaḥ — {dge slong ma'i ston par bsko'o//} bhikṣuṇyavavādakaṃ saṃmanyeran vi.sū.33ka/42; \n\n•va.kā.kṛ. ādarśayamānaḥ — {'jig rten thams cad la bdag nyid chos kyi dga' ba dang 'dra bar ston pa} dharmaratibhūtamātmānaṃ sarvalokeṣvādarśayamānaḥ śi.sa.17ka/17; \n\n• {rton pa} ityasya sthāne \n ston par|kathayitum — {ma rtogs par ni gzhan la ston par nus pa ma yin no//} na hyapratipadya parasmai kathayitumīśaḥ ta.pa.212ka/894; avavaditum — {khyed cag la dge slong 'ga' yang ston par mi spro'o//} na vaḥ kaścidutsahate bhikṣuravavaditum vi.sū.33kha/42. ston pa nyid|śāstṛtvam — {sbyor ba ni 'gro ba la ston pa'i phyir ston pa nyid do//} prayogo jagacchāsanāt śāstṛtvam pra.a.2ka//1. ston pa po|1. vi. deśakaḥ — {ston pa po dang gsol ba 'debs pa po'i tshig bsdus pa} deśakādhyeṣakaprativacanasaṃgrahaḥ vi.pra.89kha/3.1; deśikaḥ — {lkog tu gyur pa'i ston pa po sangs rgyas la sogs pa'i don bsam pa ji lta ba bzhin du rtogs par byed dam} kiṃ…parokṣadeśikānāṃ buddhādivacanānāmarthaṃ yathābhiprāyaṃ pratīyanti ta.pa.210kha/891; upadeṣṭā —{ston pa po brtse bas 'jig rten gyis shes par bya ba'i phyir smra ba na} upadeṣṭā kṛpayā lokapratyāyanāya bruvāṇaḥ ta.pa.210kha/892; deśayitā — {mtshams ni bar mtshams so//} {ston par byed pa ni ston pa po ste} sīmā nāma maryādā, tasyā daiśiko deśayitā abhi.sphu.173ka/918; anuśāsakaḥ — {de nas ston pa rdo rje 'dzin/}…/{'jig rten gsum mchog ston pa po//} atha vajradharaḥ śāstā…trilokāgrānuśāsakaḥ \n\n gu.sa.96kha/13; ākhyātā — {de bzhin gshegs pa ston pa po/} /{khyed cag nyid kyis bya ba yin//} yuṣmābhireva kartavyamākhyātārastathāgatāḥ ta.pa.146ka/19 2. pratipādakaḥ — {skul bar byed pas na skul ba ste/} {ston pa pos nyan pa po don la sbyor ba'o/} /{de yang ston pa po'i chos yin la} praiṣaṇaṃ praiṣaḥ pratipādakena śroturarthe viniyogaḥ, so'yaṃ pratipādakadharmaḥ ta.pa.336ka/387; vyutpādakaḥ — {yang dag pa'i shes pa khong du chud par byed pa rnams kyi ston pa por bdag nyid bya ba'i phyir rab tu byed pa 'di byas la} samyagjñānaṃ vyutpadyamānānāmātmānaṃ vyutpādakaṃ karttuṃ prakaraṇamidaṃ kṛtam nyā.ṭī.37ka/11. ston pa po'i dbang|pā. deśakābhiṣekaḥ, abhiṣekaviśeṣaḥ — {'dir ston pa po'i dbang la mngon par dbang bskur ba'i dge slong ngam dge tshul lam khyim pas g}.{yog la sogs pa'i chos dang khyim pa'i chos mi bya'o//} iha deśakābhiṣeke'bhiṣiktena bhikṣuṇā vā śrāmaṇereṇa vā gṛhasthena vā sevādidharmo gṛhadharmo na karaṇīyaḥ vi.pra.156kha/3.105. ston pa yin|kri. gadati — {nyan thos la sogs pa de dag rten cing 'brel bar 'byung ba ston pa yin mod kyi/} {'on kyang bcom ldan 'das nyid de dag gi smra rnams kyi dam pa ste} yadyapi te śrāvakādayaḥ pratītyasamutpādaṃ gadanti, tathāpi bhagavāneva teṣāṃ vadatāṃvaraḥ ta.pa.146kha/20; darśayati — {zhes bya ba la sogs pas ma grub pa nyid ston pa yin te} ityādinā tāmevāsiddhiṃ darśayati ta.pa.212ka/894; sūcayati — {rnam pa gzhan med par ston pa yin no//} prakārāntarābhāvaṃ ca sūcayati ta.pa.16ka/477; udbhāvayati — {khyod kyang 'dod ces bya ba 'dis ni rang gi tshig dang 'gal bar ston pa yin no//} tvayāpīṣṭamityanena svavacanavirodhaṃ codbhāvayati ta.pa.231kha/933; pratipādyate — {don gcig shugs kyis ji ltar 'dod pa bzhin du ston pa yin no//} eko'rthaḥ sāmarthyād yathāsamīhitaḥ pratipādyate ta.pa.34ka/516. ston pa la dbang 'byor ba nyid|pā. deśanāvibhutvam, vibhutvasanniśritāyāḥ pāramitābhāvanāyā ākārabhedaḥ — {pha rol tu phyin pa bsgom pa dbang 'byor ba nyid la brten pa ni rnam pa gsum ste/} {sku la dbang 'byor ba nyid dang /} {spyod pa la dbang 'byor ba nyid dang /} {ston pa la dbang 'byor ba nyid do//} vibhutvasanniśritā pāramitābhāvanā tryākārā \n kāyavibhutvataḥ, caryāvibhutvataḥ, deśanāvibhutvataśca sū.a.200ka/101. ston pa'i ltung byed|pā. deśanāprāyaścittikam, prāyaścittikabhedaḥ {ston pa'i lhung byed do//} (iti) deśanā(prāyaścittikam) vi.sū.29kha/37. ston pa'i bstan pa spyod|= {ston pa'i bstan pa spyod pa/} ston pa'i bstan pa spyod pa|śāstuḥ śāsanakaraḥ ma.vyu.2435; mi.ko.125ka \n ston pa'i rang bzhin|= {'os pa} deśarūpam, ucitam mi.ko.43kha \n ston pa'i sems|pā. śāstṛcittatā, cittākārabhedaḥ — {byang chub sems dpa' ni sems can rnams la thog ma nyid du sems rnam pa bcu bskyed de}…{bde ba'i sems dang}…{ston pa'i sems} bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati…hitacittatāṃ…śāstṛcittatām śi.sa.86kha/85. ston par bgyid pa|vi. upadarśakaḥ — {mya ngan las 'da' ba ston par bgyid pa} nirvāṇasyopadarśakaḥ kā.vyū.230kha/293. ston par 'gyur|kri. 1. (varta.) darśayati — {yang na me lha bdag nyid ni/} /{de bzhin kho nar ston par 'gyur//} atha vaiśvānalatātmānaṃ tathaiva darśayanti sa.du.245/244 2. (bhavi.) deśayiṣyati — {de bzhin gshegs pa rnams kyis}…{yang dag par bstan to//} {ston to//} {ston par 'gyur ro//} tathāgataiḥ…sandeśito deśyate deśayiṣyati vi.pra.148ka/1.2; kathayiṣyati — {bu/} /{bdud rtsi gzhon nus ston par 'gyur//} amṛtaṃ vatsa kumāraḥ kathayiṣyati a.ka.212ka/24.48; upadarśayiṣyati — {yid kyi blo ni rang dbang can zhes bya ba la sogs pas tshad ma ston par 'gyur ro//} ‘svatantrā mānasī budghiḥ’ ityādinā pramāṇamupadarśayiṣyati ta.pa.94ka/641; pratipādayiṣyati — {'di yang phyis ston par 'gyur ro//} etacca paścāt pratipādayiṣyati ta.pa.144kha/17; prakāśayiṣyati — {rkang gnyis dam pa sangs rgyas rnams mkhyen nas/} /{nga yi theg pa gcig ces ston par 'gyur//} viditvā buddhā dvipadānāmuttamā prakāśayiṣyanti mamekayānam \n\n sa.pu.22kha/38; deśayiṣyate — {thog ma med pa'i dus su thog ma med pa'i sangs rgyas kyis bstan pa dang ston par 'gyur ba dang ston pa ste} anādikāle anādibuddha(ddhaiḥ )deśitaṃ deśayiṣyate deśyate vi.pra.120kha/1, pṛ.18; nivedayiṣyate — {'di yang phyis ston par 'gyur ro//} etacca paścānnivedayiṣyate ta.pa.157ka/37; bhāṣiṣyate — {shA kya seng ge}…/{chos kyi dngos nyid phyag rgya ston par 'gyur//} śākyasiṃho bhāṣiṣyate dharmasvabhāvamudrām sa.pu.12kha/20; abhidhāsyate — {rgyas par ni 'di dag gi skyon tshig gi don drug brtag par ston par 'gyur ro//} vistareṇa ṣaṭpadārthaparīkṣāyāmanayordūṣaṇamabhidhāsyate ta.pa.169ka/57 3. (?) pratipādayet — {ji ltar rgan po la sogs pa'i gnas skabs kyi khyad par ston par 'gyur} kathaṃ vṛddhādyavasthopahitabhedamapi vastu pratipādayeyuḥ ta.pa.4kha/453. ston par 'gyur ba|= {ston par 'gyur/} ston par bya|kri. saṃdarśayati — {rnam par rtog pa rnams ni de'i chos nyid kho na la 'jug pa na chos du ma dang gcig pa dang tha dad pa dag tu ston par bya'o//} taddharmatāmevāvataranto vikalpā yānaikadharmavyatirekān saṃdarśayanti pra.vṛ.285ka/27; ston par byed|= {ston par byed pa/} ston par byed pa|= {ston byed} \n\n•kri. 1. darśayati — {de'i phyir 'brel pa 'dis na phra rgyas nye bar 'god do zhes 'brel pa ston par byed do//} ato'nena sambandhenānuśayopanyāsa iti sambandhaṃ darśayati abhi.sphu.87kha/759; a.ka.131ka/66.73; ādarśayati — {de bas na rang gi byed pa btang ste mngon sum gyi byed pa ston par byed pa} tasmāt svavyāpāraṃ tiraskṝtya pratyakṣavyāpāramādarśayati nyā.ṭī.46kha/86; upadarśayati — {'od kyis rgyas par byas nas gzhan dag la ston par byed pa dang} ābhayā spharitvā pareṣāmupadarśayati bo.bhū.172ka/227; ādiśati — {dam pa'i lam ni ston par byed} sanmārgamādiśati a.ka.260kha/95.1; deśayati — {srid pa gsum gyi gnas su sangs rgyas pa rnams kyi ye shes ni skyes bu nyid kyi las ston par byed do//} tribhuvananilaye pauruṣaṃ karma bauddhānāṃ jñānaṃ deśayati vi.pra.273kha/2.98; pratipādayati — {bdag la 'dis phyi rol nyid ston par byed do//} mamāyaṃ bāhyameva pratipādayati ta.pa.322ka/358; vyapadiśati — {lam ston par byed do//} panthānaṃ vyapadiśati bo.bhū.78kha/100; avavadati — {zas cung zad tsam kyi phyir dge slong ma la chos ston to//} āmiṣakiñcitkahetorbhikṣuṇīravavadati vi.sū.33kha/42; dyotayati — {rnam par shes pa'i tshogs lnga pa dag gis kyang zhes bya ba la/} {kyang zhes bya ba'i sgras ni yid kyis pa dag 'ba' zhig tu ni ma zad kyi zhes ston par byed do//} pañcavijñānakāyikairapi na kevalaṃ mānasairityapiśabdo dyotayati abhi.sphu.112kha/803; abhidyotayati — {ji ltar gang dang gang du sgrub pa de ston par byed} yathā yasminpratipadyate tadabhidyotayati sū.a.189kha/87; prakāśayati — {rjes dpag tshad ma ma yin te/} /{smra ba po yi tshig nyid ni/} /{ston byed bdag nyid ma yin pa/} /{des ni de bzhin 'gyur zhe na//} (?) anumānaṃ pramāṇaṃ ced vakturna vacanātmakam \n prakāśayati tenāyaṃ yathā tadvadidaṃ bhavet \n\n ta.sa.54kha/529; sūcayati — {rnam pa 'dis dpe gzhan yang brjod par bya'o zhes ston par byed do//} anena vā prakāreṇānyo'pi dṛṣṭānto vaktavya iti sūcayati abhi.sphu.183ka/938; prakāśyate — {'dis tshul gsum pa'i rtags 'chad par byed/} {ston par byed pas brjod pa'o//} ākhyāyate prakāśyate'neneti trirūpaṃ liṅgamiti ākhyānam nyā.ṭī.61ka/150; samprakāśyate — {'gyur ba'i bdag nyid sogs dbye bas/} /{dngos kun gcig par smra ba yang /} /{ci nas kyang ni yod pa yi/} /{bdag nyid nyid du ston par byed//} sarvabhāvaikyavāde'pi vikārātmādibhedataḥ \n kenacid viśadātmatvamātmanā samprakāśyate \n\n ta.sa.51ka/502; sūcyate — {yi ge gang dag gis rtogs pa'i don rnam pa bdun po 'di dag ston par byed} yairakṣaraireṣa saptaprakāro'dhigamārthaḥ sūcyate ra.vi.74kha/2; vyapadiśyate — {'jigs} ({'jig} ) {la gnyis yod brjod min na/} /{'jigs} ({'jig} ) {pa'i dngos dang nyams pa dang /} /{zhig pa'i ngo bo zhes bya ba/} /{de la ji ltar ston par byed//} (?) saṃstyāne na dvayaṃ cānyat tatkathaṃ vyapadiśyate \n tirobhāvaśca nāśaśca tirobhavanamityapi \n\n ta.sa.42ka/426; pratipadyate — {sangs rgyas pa rnams rang gi tshig kho nas thams cad mkhyen pa ston par byed kyi} (?) yena bauddhāḥ svavacanādeva sarvajñaṃ na pratipadyante ta.pa.269ka/1007; gamyate — {mtshon par byed cing 'dis don ston par byed pas na rtags so//} liṅgyate ganyate'nenārtha iti liṅgam nyā.ṭī.47ka/89 2. (?) sūcayet — {de lta bas na rnam par shes pa res 'ga' ba rna ba'i nus pa'i mtshan nyid kyis legs par bya ba ji ltar sten} ({ston} ) {par byed} tasmāt kādācitkaṃ vijñānaṃ kathaṃ śrotrasya śaktilakṣaṇaṃ saṃskāraṃ sūcayet ta.pa.182kha/826; \n\n•saṃ. 1. sūcanam — {nyan pa po la ltos nas kyang tshul gsum pa'i rtags ston par byed pa'i phyir} śrotrapekṣayā'pi trirūpaliṅgasūcanāt ta.pa.39kha/527; saṃsūcanam — {gtan tshigs 'gal ba ston par byed pa'i phyir 'gal ba yin no//} viruddhahetusaṃsūcanādviruddhaḥ ta.pa.38ka/524; abhidyotanam — {de thob pa dang rjes su mthun pa'i lam ston par byed pas na} tatprāptyanukūlamārgābhidyotanataḥ ra.vi. 74kha/1; prakāśanam — {de bas na don ji lta ba bzhin ma yin yang ston par byed pa srid pa'i phyir} tenā'yathārthamapi prakāśanasambhavāt pra.vṛ.325ka/75; nivedanam — {mngon par 'dod pa ston par byed pa} abhiprāyanivedanam pra.a.3kha/5; pratipādanam — {gal te ba lang gi sgra gzhan rnam par gcod pa ston par byed pa lhur len pa yin na} yadi gośabdo'nyavyavacchedapratipādanaparaḥ ta.pa.322ka/359 2. = {'chad par byed pa} upadeśakaraṇam — {mi shes ston par byed pa la/} /{'khrul par dogs pa can rnams kyis//} ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ \n\n pra.vā.1.32 3. = {sdigs mdzub} pradeśinī, tarjanī — tarjanī syāt pradeśinī a.ko.2.6.81; pradiśati corādikaṃ nirdiśatyanayā pradeśinī \n ‘diśa atisarjane’ \n aṅguṣṭhasamīpāṅguleḥ nāma a.vi.2. 6.81; \n\n•vi. 1. darśakaḥ {de'i phyir na gtan tshigs kyi tshul bshad pa kho nas gtan tshigs la khyab pa sgrub par byed pa'i tshad ma ston par byed pa chos dang mthun pa'i dpe yin la} ato heturūpākhyānādeva hetorvyāptisādhanasya pramāṇasya darśakaḥ sādharmyadṛṣṭāntaḥ nyā.ṭī.87ka/238; pradarśakaḥ — {lam ni ston byed pa} mārgapradarśakaḥ a.ka.257kha/30.32; {sems can bstir med par skyes pa rnams la ni mya ngan las 'das pa ston par byed pa} avīcyupapannānāṃ sattvānāṃ nirvāṇapradarśakaḥ kā.vyū.220kha/282; upadarśakaḥ — {ma rig pa'i dbang gis yul med pa nyid du yang dag pa ma yin pa'i rnam pa ston par byed pa'i shes pa 'khrul pa skye ba 'ba' zhig tu zad do//} kevalamavidyāvaśādaviṣayamevābhūtākāropadarśakaṃ jñānaṃ bhrāntaṃ jāyate ta.pa.124kha/698; sandarśikā {kun tu ston par byed pa} sarvatra sandarśikāḥ vi.pra.109kha/1, pṛ.4; nidarśakaḥ — {sangs rgyas ye shes ston byed pa'i/} /{chos 'di yongs su mi gtong ngo //} anutsṛṣṭvā imaṃ dharmaṃ buddhajñānanidarśakam \n\n śi.sa.31kha/29; nidarśikā — {sa rnams kun la blo ldan gyis/}…/{rab tu byung ba ston byed yin//} nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu \n\n sū.a.250kha/168; sūcakaḥ — {lo'i sgra ni ma rangs pa ston par byed pa yin no//} kilaśabdo'rucisūcakaḥ ta.pa.165kha/786; {yul dang dus nges pa med par glo bur du yod pa dang med pa ston par byed pa'i shes pa ni snyam du shes pa ste} aniyatadeśakālamākasmikaṃ sadasatsūcakaṃ jñānaṃ pratibhā ta.pa.69kha/590; sūcikā — {mi dmigs pa rnam pa gsum po 'di nyid kyis mi dmigs pa lhag ma rnams brgyud nas ston par byed pa yin pas} asyā eva trividhāyā adṛṣṭeḥ śeṣānupalabdhayaḥ pāramparyeṇa sūcikāḥ ta.pa.285kha/1035; saṃsūcakaḥ — {de dag la nus pa ston par byed pa med pa'i phyir ro//} tayoḥ sa(śa)ktasaṃsūcakatvābhāvāt ta.pa.39kha/527; darśayitā ma.vyu.2765; deśakaḥ — {sangs rgyas pa rnams kyi ye shes ni sems can thams cad la snying rje'i bdag nyid can zhi ba'i las ston par byed pa'o//} śāntakarmadeśakaṃ bauddhānāṃ jñānaṃ sarvasattvakaruṇātmakam vi.pra.273kha/2.98; saṃdeśakaḥ — {dam pa'i lam ni ston byed pa//} sanmārgasaṃdeśakam vi.pra.48ka/4.50; ākhyātā — {de ston par byed pa gzhag par bya'o//} ākhyāturasya sthāpanam vi.sū.95kha/114; ādeśinī — {dmyal ba ston byed bdag gi ma/} /{sngon du dmyal ba dag tu skye//} yātā me narakaṃ mātā narakādeśinī purā \n a.ka.298ka/39.16; dyotakaḥ — {grag ces bya ba'i sgra ni gzhan gyi gzhung lugs ston par byed pa yin te} kilaśabdaḥ paramatadyotakaḥ abhi.sphu.128kha/832; samprakāśakaḥ — {rten cing 'brel bar 'byung ba phyin ci ma log par ston par byed pas} aviparītapratītyasamutpādasamprakāśakāt ta.pa.140kha/12; pratipādakaḥ — {dgos pa'i khyad par ston par byed pa'i bstan bcos gzhan dmigs pa'i phyir ro//} prayojanaviśeṣapratipādakaśāstrāntaropalabdheśca ta.pa.136kha/6; {ston byed de yang ma mthong ngo zhes bya ba ni sngar ma mthong ba'i phyir ro//} na dṛṣṭapratipādaka iti tasya pūrvamadṛṣṭatvāt ta.pa.153ka/759; vyutpādakaḥ — {khong du chud par byed pa ni don de dang de dag la rmongs pa rnams la don de ston par byed pa'o//} bodhakasteṣvartheṣu samūḍhānāṃ tadarthavyutpādakaḥ abhi.sa.bhā.112ka/150; upapādakaḥ — {de dag de 'dra'i rim pa yis/} /{don tha dad pa ston byed yin//} īdṛśena krameṇaite tvarthabhedopapādakāḥ \n ta.sa.98kha/874; pratyāyakaḥ — {skyes bu thams cad thams cad mkhyen pa ma yin pa nyid du ston par byed pa'i rig byed kyi tshig 'ga' zhig dmigs pa yang ma yin no//} na cāpi kiñcid vaidikaṃ vacanaṃ sarvanarāsarvajñatvapratyāyakamupalabhyate ta.pa.282ka/1029 2. = {'chad par byed pa} deśakaḥ — {chos ston par byed pa} dharmadeśakaḥ vi.pra.155kha/3.105; {ngo bo nyid med sogs ston byed//} naiḥsvābhāvyādideśakaḥ abhi.a.1.37; deśikaḥ — {dga' ba ni theg pa chen po bshad pa'i chos la'o//} {dad pa ni de ston par byed pa la'o//} rucirmahāyānadeśanādharme, prasādastaddeśike sū.a.248kha/30; upadeśī — {'gal ba'i don ni ston byed pa/} /{gzhan dag dang ni rgyu mtshungs min//} na tulyahetutā'nyeṣāṃ viruddhārthopadeśinām \n\n ta.sa.121kha/1062; daiśikaḥ — {yang na ston par byed pa dang lam dang lam grogs dang bzhon pa lta bu yin no//} daiśikamārgasārthikayānavadvā abhi.sphu.235kha/1027; upadeṣṭā — {rgyu ni gdams ngag la sogs pas/} /{de las gzhan pa'i gdams ngag las/} /{ston byed yin phyir thog med pas/} /{'dod pa thams cad rdzogs pa yin//} hetutvamupadeśāderupadeṣṭustadanyataḥ \n upadeśa ityanāditvāt samāptaṃ sarvamīhitam \n\n pra.a.33ka/38; ta.sa.117kha/1015; praṇetā — {bdag por 'gyur ba tsam rtogs pas/} /{ston par byed pa de brjod yin//} ādhipatyaprapattyā'taḥ praṇetā so'bhidhīyate \n ta.sa.131kha/1119. ston par byed pa can|vi. pratipādakaḥ — {kun mkhyen ston par byed pa can/} /{mngon sum sogs ni bkag na yang //} pratyakṣādau niṣiddhe'pi sarvajñapratipādake \n ta.sa.117ka/1014; upadeśī — {'gal ba'i don ni ston byed can/} /{kun mkhyen mang po yod pa na/} /{kun gyi rgyu mtshan mtshungs pa yis/} /{gcig pur su zhig nges par 'gyur//} sarvajñeṣu ca bhūyassu viruddhārthopadeśiṣu \n tulyahetuṣu sarveṣu ko nāmaiko'vadhāryatām \n\n ta.sa.114kha/995. ston par byed pa nyid|pradarśakatvam — {'jug par byed pa yang 'jug pa'i yul ston par byed pa nyid kyis} pravarttakatvamapi pravṛttiviṣayapradarśakatvameva nyā.ṭī.37kha/18. ston par byed pa po|deśakaḥ, śāstā — {ston par byed pa po rnams kyi yul gcig gi skad kyi khyad par gyis so//} deśakānām ekaviṣayabhāṣāntareṇeti vi.pra.273kha/2.98. ston par byed pa yin|kri. darśayati — {rjes su dpag pa yang rtags mthong ba las nges pa 'jug pa'i yul ston par byed pa yin no//} anumānaṃ tu liṅgadarśanānniścinvat pravṛttiviṣayaṃ darśayati nyā.ṭī.38ka/20; nigamayati — {phyir mi 'ong ba de nyid rnam pa lnga yin te} …{gong du 'pho ba'o zhes ston par byed pa yin no//} sa evānāgāmī punaḥ pañcadhā bhavatīti…ūrdhvasrotāśceti nigamayati abhi.sphu.189ka/948; pratipādyate — {don gang yin pa 'ba' zhig la/} /{dgag pa nyid sbyor sgrub pa yin/} /{dgag pa gsum pas de dang ni/} /{bral ba ston par byed pa yin//} nañā yoge naño hyartho gamyate kasyacid vidhiḥ \n tṛtīyena nañā tasya virahaḥ pratipādyate \n\n ta.sa.43ka/433. ston par mdzad|= {ston par mdzad pa/} ston par mdzad pa|= {ston mdzad} \n\n•kri. 1. nirdiśati — {pha rol tu phyin pa drug bstan pa ston par mdzad} ṣaṭpāramitānirdeśaṃ nirdiśanti kā.vyū.240kha/302; deśayati — {chos kyi mdo}…{ston par mdzad do//} dharmoddānāni… deśayanti bo.bhū.146ka/188; pradarśayati — {de la lam gyi dam pa ston mdzad pa//} tasya pradarśayasi mārgavaram śi.sa.172kha/170; upadarśayati — {gang gi don du dpa' bo 'dzum pa ston mdzad pa/} /{de ni khyod las skye bo phal chen nyan par 'tshal//} yasyārthe smitamupadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ \n\n a.śa.4kha/4 2. deśanāṃ cakāra — {dmigs bsal kun la dogs med pas/} /{thams cad du ni ston par mdzad//} sarvāpavādaniḥśaṅgāścakruḥ sarvatra deśanām \n\n ta.sa.130ka/1111; \n\n•saṃ. prakāśanam — {de phyir tshad yin yang na skyob/} /{bden pa bzhi ni ston mdzad pa'o//} tasmātpramāṇaṃ tāyo vā catuḥsatyaprakāśanam \n\n pra.vā. 1.148; {yang na bden pa bzhi ston par mdzad pa skyob pa yin gyi gzhan ni ma yin no//} athavā catuḥsatyaprakāśanaṃ tāyo nāparam pra.a.110kha/118; vyupadeśakaraṇam — {de rjes su rtogs pa'i lam ston par mdzad pa'i phyir} tadanugāmimārgavyupadeśakaraṇāt ra.vi.78ka/8; \n\n•vi. darśakaḥ — {zhi ba'i phan yon ston par mdzad pa gang //} bhavecca yacchāntyanuśaṃsadarśakaṃ ra.vi.128kha/117; saṃdarśakaḥ — {'gro la shes bya'i don ston mdzad//} jagati tu jñeyārthasaṃdarśakāḥ ra.vi.126ka/109; nidarśakaḥ — {'khor gyi dkyil 'khor rnams su ni/} /{'byor ba thams cad ston mdzad pa//} pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam sū. a.160kha/49; pradarśakaḥ — {rang gi de nyid ston mdzad pa//} ātmatattvapradarśakaḥ sa.du.159/158; deśikaḥ — {rang gzhan don du ye shes dang /} /{spangs dang nges 'byung bgegs byed par/} /{ston mdzad mu stegs gzhan dag gis/} /{mi brdzi khyod la phyag 'tshal lo//} jñānaprahāṇaniryāṇavighnakārakadeśika \n svaparārthe'nyatīrthyānāṃ nirādhṛṣya namo'stu te \n\n sū.a.258ka/178; saṃdarśanakaraḥ — {spyan ras gzigs kyi dbang po}…{bdag gi zhal ston par mdzad pa}…{don yod par 'gyur ba'i zhags pa ston par mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya… sammukha (svamukha) saṃdarśanakarāya… amoghapāśasaṃdarśanakarāya kā.vyū.205kha/263; upadarśanakaraḥ — {spyan ras gzigs kyi dbang po}…{mya ngan las 'das pa'i lam ston par mdzad pa}… {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…nirvāṇamārgopadarśanakarāya kā.vyū.205kha/263; nirdeśanakaraḥ — {pha rol tu phyin pa drug ston par mdzad pa} ({la}) ṣaṭpāramitānirdeśanakarāya kā.vyū.215kha/275; saṃprakāśakaḥ — {mtho ris dang byang grol dang mthun pa'i lam phyin ci ma log par ston par mdzad pa} svargāpavargānugāmyaviparītamārgasaṃprakāśakam pra.pa.144kha/191; \n\n•bhū.kā.kṛ. nirdiṣṭaḥ — {de nas thams cad 'khod pa la/} /{dge ba ston mdzad} upaviṣṭeṣu sarveṣu nirdiṣṭakuśalastataḥ \n a.ka.72ka/7.19. ston par mdzad pa nyid|kārakatvam — {'dir rang gi don du ye shes dang spangs pa ston par mdzad pa nyid} atra jñānaprahāṇakārakatvena svārthe sū.a.258ka/178. ston par mdzad pa yin|kri. darśayati — {gang ci tshor yang rung de ni 'dir sdug bsngal lo zhes bya ba 'di ngas dgongs nas bshad pa yin no zhes tshig 'di ni dgongs pa can du ston par mdzad pa yin no//} ‘idaṃ tu sandhāya mayā bhāṣitaṃ yatkiṃcidveditamidamatra duḥkhasya’ ityābhiprāyikametadvākyaṃ darśayati abhi.bhā.5ka/882. ston byed|= {ston par byed pa/} ston byed can|= {ston par byed pa can/} ston byed du gyur pa|vi. netrībhūtaḥ — {bsnyen par ma rdzogs pa dang cig car ram mjug thogs su ston byed du gyur pa'i chos dang yi ge yang 'don na'o//} samamanupasampannena hīnaṃ vā netrībhūtasyoccāraṇe dharmasyākṣarasyāpi vi.sū.29kha/37. ston byed pa|= {ston par byed pa/} ston 'bring|= {tha skar} āśvinaḥ, āśvinamāsaḥ mi.ko.133kha; dra. {ston zla 'bring po/} ston mo|1. bhuktiḥ — g.{yul bsham rol rtsed ston mo dang /} /{gcad pa dang ni dbug pa dang /} /{sreg dang btso ba'i las la ni/} /{snying rje'i bdag nyid rab tu bsngags//} kṛpātmakastu saṅgrāmaratidevanabhuktiṣu \n chedane bhedane karme dāhapāke praśasyate \n\n sa.u.5.45; bhojanam — {dga' ba'i ston mo} prītibhojanam sū.a.142kha/19; bhojyam — {'di ni dpa' bo'i ston mo'i cho ga ste} iti vīrabhojyaniyamaḥ vi.pra.182ka/3.202 2. utsavaḥ ma.vyu.5761. ston mo byas te|bhojayitvā — {de nas nyin mo'i dus su gzhon nu dang gzhon nu ma bcu la 'o thug la sogs pa mngar ba'i zas kyis ston mo byas te yon phul nas gshegs su gsol bar bya'o//} tato divākāle kumārakumārikāṇāṃ daśakaṃ pāyasādimadhurāhāreṇa bhojayitvā dakṣiṇāṃ dattvā visarjayet vi.pra.161kha/3.126. ston mo'i skyes|pradeśanam mi.ko.44ka \n ston mdzad|= {ston par mdzad pa/} ston mdzad skyes bu|vi. upadeśakṛt — {ston mdzad skyes bu 'dod par gyis} upadeśakṛdiṣyatām ta.pa.216ka/902. ston mdzad pa|= {ston par mdzad pa/} ston zla|śaraccandraḥ — {'dab brgya pa dang ston zla dang /} /{khyod kyi gdong dang gsum po ni/} /{phan tshun rnam par 'gal zhes pa/} /{de ni 'gal ba'i dper brjod do//} śatapatraṃ śaraccandrastvadānanamiti trayam \n parasparavirodhīti sā virodhopamoditā \n\n kā.ā.2.33; {khyod kyi gsung thugs mdzad spyod rnams/} /{dag pa'i gan na ston zla dang /} /{chu dang nam mkha'i dag pa rnams/} /{dri ma can ni lta bur gda'//} malinatvamivāyānti śaraccandrāmbarāmbhasām \n tava vāgbudghiceṣṭānāṃ śudghiṃ prati viśuddhayaḥ \n\n śa.bu.111kha/38; śāradenduḥ — {khyod kyis rang rigs dri med brgyan pa ni/} /{ston zla shar bas nam mkha' brgyan pa bzhin//} tvayā kulaṃ sama (svama) malamabhyalaṅkṝtaṃ samudyatā nabha iva śāradendunā \n jā.mā.71kha/83. ston zla tha chung|•saṃ. = {smin drug} kārtikaḥ, kārtikamāsaḥ ma.vyu.8269; {ston zla tha chung la thal ba} kārtikātyayikam ma.vyu.8412; \n\n•vi. kārtikī — {gcig ni dbyar zla 'bring po la dbyar gnas par dam 'cha'o//} {gcig ni ston zla tha chungs nya'i bar du dbyar gnas par dam 'cha' ste} eka āṣāḍhyāṃ varṣopanāyikāyāṃ dvitīyaḥ kārtikyāṃ pūrṇamāsyām a.śa.93ka/84; dra. {ston zla 'bring po/} ston zla tha chung la thal ba|kārtikātyayikam ma.vyu.8412 ston zla tha chungs|= {ston zla tha chung /} ston zla 'bring po|1. = {tha skar} āśvinaḥ, āśvinamāsaḥ ma.vyu.8268; śa.ko.554; dra. {ston 'bring /} 2. (?) kārtikaḥ {ston zla 'bring po'i'o//} kārttikasya vi.sū.66ka/82; dra. {ston zla tha chungs/} ston zla 'bring po'i|kārtikī — {ston zla 'bring po'i nya la} kārtikyāṃ paurṇamāsyām vi.va.367kha/2.166; ston zla ra ba|= {khrums kyi zla ba} bhādrapadaḥ, bhādrapadamāsaḥ ma.vyu.8267; śa.ko.554. ston sa|śaratkāvāsaḥ ma.vyu.5627. stobs|•saṃ. balam 1. = {mthu} sāmarthyam — {dngos po mthong ba ni rnam par rtog pa tsam mo//} {de'i stobs ni mthu'o//} (?) avastuno darśanaṃ vikalpamātram, tasya balaṃ sāmarthyam nyā.ṭī.83kha/226; vīryaṃ bale prabhāve ca a.ko.3.3.154; śaktiḥ — {nyon mongs stobs kyis bdag dbang min//} kleśaśaktyā na madvaśāt bo.a.8. 144; prabhāvaḥ — {thog ma med pa yang de yin la sems can du lta ba'i sa bon yang yin no zhes tshig rnam par sbyar ro//} {de'i stobs ni bdag po'o//} anādi ca tatsattvadṛgbījaṃ ceti vigrahaḥ \n tasya prabhāvaḥ ādhipatyam ta.pa.211ka/139; sthāma — {sred med bu yi stobs mnga' mkhregs pa'i sku//} nārāyaṇasthāmadṛḍhātmabhāvaḥ ra.vi.121ka/95; taraḥ — {gzhon nu stobs kyis dgra dag ni/} /{myur du gcod du 'gro bar gyis//} kumāra gamyatāṃ tūrṇamucchettuṃ tarasā ripum \n a.ka.100ka/64.148; {stobs kyis ni/} /{bzod dka' 'khor ba'i dgra yi stobs bcom nas//} tarasā duḥsahasaṃsāraripubalaṃ hatvā \n a.ka.285kha/106.1; tejaḥ mi.ko.88ka; haṭhaḥ — {stobs kyis rab sbyar dgug pa'i mngon sbyor la} haṭhaprayuktyā haraṇābhiyoge a.ka.121kha/65.44 2. = {dpung} sainyam — dhvajinī vāhinī senā pṛtanā'nīkinī camūḥ \n varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām \n\n a.ko.2.8.78; senaiva sainyam a.vi.2.8. 78; \n\n•pā. balam — {stobs bcu} daśa balāni abhi.bhā.55kha/1083; {stobs lnga} pañca balāni vi.pra.60ka/4.104; {stobs kyi pha rol tu phyin pa} balapāramitā bo.bhū.191ka/256; {stobs bcu sngon du 'gro ba'i shes pa} daśabalapūrvaṅgamaṃ jñānam bo.bhū.114kha/147; \n\n• = {stobs pa/} stobs kyis|vaśāt — {'dres pa ni nyon mongs pa gzhan dang 'brel pa'i stobs kyis nye bar len par byed pa yin no snyam du bsams pa yin no//} miśritā tvanyakleśasamparkavaśādupādadatītyabhiprāyaḥ abhi.sphu.129kha/834. stobs lnga|pañca balāni : 1. {dad pa'i stobs dang} śraddhābalam, 2. {brtson 'grus kyi stobs dang} vīryabalam, 3. {dran pa'i stobs dang} smṛtibalam, 4. {ting nge 'dzin gyi stobs dang} samādhibalam, 5. {shes rab kyi stobs so//} prajñābalaṃ ca vi.pra.60ka/4.104; ma.vyu.982. stobs bcu|daśa balāni : ({de bzhin gshegs pa'i} stobs bcu|daśa tathāgatabalāni) 1. {gnas dang gnas ma yin pa mkhyen pa'i stobs} sthānāsthānajñānabalam, 2. {las kyi rnam par smin pa mkhyen pa'i stobs} karmavipākajñānabalam, 3. {mos pa sna tshogs mkhyen pa'i stobs} nānādhimuktijñānabalam, 4. {khams sna tshogs mkhyen pa'i stobs} nānādhātujñānabalam, 5. {dbang po mchog dang mchog ma yin pa mkhyen pa'i stobs} indriyavarāvarajñānabalam, 6. {thams cad du 'gro ba'i lam mkhyen pa'i stobs} sarvatragāminīpratipajjñānabalam, 7. {bsam gtan dang rnam par thar pa dang ting nge 'dzin dang snyoms par 'jug pa dang kun nas nyon mongs pa dang rnam par byang ba dang ldang ba thams cad mkhyen pa'i stobs} sarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalam, 8. {sngon gyi gnas rjes su dran pa mkhyen pa'i stobs} pūrvanivāsānusmṛtijñānabalam, 9. {'chi 'pho ba dang skye ba mkhyen pa'i stobs} cyutyutpatijñānabalam, 10. {zag pa zad pa mkhyen pa'i stobs} āsravakṣayajñānabalam ma.vyu.119. stobs kyi 'khor los sgyur ba|balacakravartī — {stobs kyi 'khor los sgyur ba dang gling bzhi'i 'khor los sgyur ba gang dag 'khor der 'dus nas 'khod par gyur pa} tasyāṃ parṣadi…sannipatitā abhūvan sanniṣaṇṇāḥ…balacakravartinaścaturdvīpakacakravartinaśca sa.pu.3kha/3. stobs kyi 'khor los sgyur ba'i rgyal po|rājā balacakravartī — {'jam dpal 'di lta ste dper na/} {stobs kyi 'khor los sgyur ba'i rgyal po ni stobs kyis bdag gi rgyal srid thob ste} tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṃ svakaṃ rājyaṃ nirjināti sa.pu.108ka/173. stobs kyi 'khor los sgyur pa'i rgyal srid|balacakravartirājyam — {stobs kyi 'khor los sgyur ba'i rgyal por lung ston par bzhed na ni phyag g}.{yon pa'i mthil du mi snang bar 'gyur ro//} balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale'ntardhīyante a.śa.4ka/3. stobs kyi rgyu|= {stobs rgyu/} stobs kyi sde|nā. balasenaḥ, gṛhapatiḥ — {khyim bdag stobs kyi sde zhes pa/} /{grong ni nor las byung bar gyur/} …/{de yi btsun mo rgyal sde la/}…/{bu zhig}…{btsas/} …/{gro bzhin bye ba rna zhes de//} babhūva vāsavagrāme balasenābhidho gṛhī \n…jāyāyāṃ jayasenāyāṃ…ajāyata sutaḥ…sa śroṇakoṭikarṇākhyaḥ a.ka.164ka/19.3. stobs kyi spyod pa|pā. balacaryā — {byang chub sems dpa'i stobs kyi spyod pa yongs su dag pa} bodhisattvasya balacaryāpariśudghiḥ śi.sa.171ka/168. stobs kyi pha rol tu phyin pa|pā. balapāramitā, pāramitābhedaḥ — {de la sngar bstan pa'i pha rol tu phyin pa drug dang /} {thabs la mkhas pa'i pha rol tu phyin pa dang smon lam gyi pha rol tu phyin pa dang stobs kyi pha rol tu phyin pa dang ye shes kyi pha rol tu phyin pa dang /} {pha rol tu phyin pa bcu po 'di dag bsdus pa la ni pha rol tu phyin pa'i spyod pa zhes bya'o//} tatra ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ \n upāyakauśalyapāramitā ca praṇidhānapāramitā ca balapāramitā ca jñānapāramitā ca \n itīmā daśapāramitā abhisamasya pāramitācaryetyucyate bo.bhū. 191ka/256. stobs kyi dbang po'i tog|nā. baladaketuḥ, nṛpaḥ — {rgyal po stobs kyi dbang po'i tog gi bu rgyal po mdzes pa'i tog dbang bskur nas ring por ma lon pa} (?) rājā balada (balendra) ketuḥ putrasya ruciraketoracirābhiṣiktasya su.pra.37ka/70. stobs kyi shugs|1. balādhānam — {dbang phyug gi stobs kyi shugs kyis} aiśvaryabalādhānena a.śa.269kha/247; {las kyi stobs kyi shugs thob pas} karmabalādhānaprāptatvāt a.śa.269kha/247 2. balam — {stobs kyi shugs dang ldan pa} balavān a.śa.174kha/161. stobs kyi shugs dang ldan pa|vi. balādhānaprāptaḥ — {de de lta bu'i stobs kyi shugs dang ldan pas bya ba thams cad kyang yang dag par ston la} sa evaṃbalādhānaprāptaḥ sarvakriyāśca saṃdarśayati da.bhū.246ka/46; balavān — {nye du rnams na re khye'u 'di stobs kyi shugs dang sdan pas na/} {de'i phyir khye'u 'di'i ming stobs ldan zhes gdags so zhes zer ro//} jñātaya ūcuḥ—yasmādayaṃ dārako balavān, prāptaṃ syādasya balavāniti nāma a.śa.174kha/161. stobs kyi lha|= {stobs bzang} baladevaḥ, balabhadraḥ — {gang zhig rtag tu chang 'thung dang /} /{gang yang dga' ma'i 'grogs byed pa/} /{stobs kyi lha dang 'dod lha ste/} /{skye bo'i lha gnyis che ba nyid//} nityaṃ yaḥ pibati surāṃ janasya priyasaṅgamaṃ ca yaḥ karoti \n mama tau dvāveva devau baladevaḥ kāmadevaśca \n\n nā.nā.235kha/93. stobs skyed pa|upojñalam ma.vyu.7677; dra. {stobs bskyed pa/} stobs bskyed pa|balādhānam {dran pa zhes smos pa ni dran pa nye bar gzhag pa bzhi} ({bzhin} ) {ste/} {de'i stobs bskyed pa'i 'jug pa'i phyir ro//} smṛtivacanaṃ tu smṛtyupasthānavat, tadbalādhānavṛttitvāt abhi.bhā.10kha/898; ma.vyu.7228. stobs 'khor|balam, saṃkhyāviśeṣaḥ ma.vyu.8032; mi.ko.21ka \n stobs 'khor chen po|mahābalam, saṃkhyāviśeṣaḥ ma.vyu.8033; mi.ko.21ka \n stobs rgyas par byed|vi. puṣṭikaraḥ — {thams cad kyi dbang phyug gi bcud len nad thams cad 'joms shing lus kyi stobs rgyas par byed zhes bya ba} sarveśvararasāyana(sarva)rogaharaśarīrapuṣṭikaranāma ka.ta.4318. stobs rgyu|= {stobs kyi rgyu} nā. karkoṭaḥ, nāgarājā — {chu skyes kyi shar gyi 'dab ma la stobs kyi rgyu dang mer pad+ma dang lhor nor rgyas kyi bu dang} abjapūrvapatre karkoṭaḥ, agnau padmaḥ, dakṣiṇe vāsukiḥ vi.pra.73ka/4.136; {ltos 'gro chen po}…/{mtha' yas 'jog po de bzhin du/} /{stobs kyi rgyu dang rigs ldan dang /} /{nor rgyas bu dang dung skyong dang /} /{pad ma chu bdag de bzhin no//} mahoragam \n anantaṃ takṣakaṃ caiva karkoṭaṃ kulikaṃ tathā \n\n vāsukiṃ śaṅkhapālaṃ ca padmaṃ vai vāruṇaṃ tathā \n sa.du.205/204; karkoṭakaḥ vi.pra.54kha/4.85. stobs brgal|kri. abhipatati sma — {gzhon nu lha sbyin nga rgyal can}…{byang chub sems dpa' la sdo zhing thams cad dang ldan pa'i ltad mo pa'i dkyil 'khor la bskor te/} {bsgyings nas byang chub sems dpa' la stobs brgal to//} devadattaḥ kumāro garvitaḥ…bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṝtya vikrīḍamāno bodhisattvamabhipatati sma la.vi.78kha/106. stobs ngan|1. = {ut+pal} kuvalayam, utpalam — syādutpalaṃ kuvalayam a.ko.1.12.37; kau valata iti kuvalayam \n ‘vala saṃvaraṇe’ \n kutsito valayo patrasaṃveṣṭanamatreti vā a.vi.1.12.37 2. kuvalam, badarīphalam — kuvalaphenile \n\n sauvīraṃ badaraṃ kolam a.ko.2.4.36; kau bhuvi valate bhramatīti kuvalam \n ‘vala saṃvaraṇe saṃcaraṇe ca’ \n a.vi.2.4.36. stobs can|•vi. balavān — {dper na/} {zas byin pas ni stobs can 'gyur} tadyathā'nnado balavān bhavati bo.bhū.65kha/84; balī — {nyon mongs stobs chen dgra 'dis ni/}…/{der bdag skad cig gcig la 'dor//} kṣaṇāt kṣipanti māṃ tatra balinaḥ kleśaśatravaḥ \n\n bo.a.5.31; balikaḥ — {smon lam gang gis byang chub sems dpa' smon lam gyi stobs can rnams rnam par rtse ba} yena praṇidhānena (praṇidhāna) balikā bodhisattvā vikrīḍanti sū.a.230kha/142; \n\n•nā. 1. baliḥ \ni. tathāgataḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} {la las ni}…{stobs can dang chu bdag ces rab tu shes so//} tatra kecinmahāmate tathāgatamiti māṃ saṃprajānanti…baliṃ varuṇamiti caike saṃprajānanti la.a.132ka/78 \nii. asurendraḥ — {stobs can sgra gcan mi gtong dang /} /{thags bzangs ris dang bde mchog dang /} /{rab sim byed dang phrag rtsub dang /} /{de bzhin lha min dbang gzhan dang //} valī (baliḥ) rāhurnamuciśca vemacitraśca saṃvaraḥ \n prahlādaḥ kharaskandhaśca tathānye cāsurādhipāḥ \n\n su.pra.43kha/87 2. baladevaḥ, nāgarājā — baladevo nāgarājā {stobs lha/} {stobs can} ma.vyu.3300 3. balikaḥ, nāgarājā — baliko nāgarājā {stobs ldan/} {stobs can} ma.vyu.3260. stobs bcas|vi. balīyān — {des na dmigs bsal med pa'i phyir/} /{stobs bcas de yi dang po ni//} tato nirapavādatvāt tenaivādyaṃ balīyasā \n ta.sa.104kha/921. stobs bcu|1. = {sangs rgyas} daśabalaḥ, buddhaḥ — {dpag med thams cad mkhyen pa nyid/} /{sangs rgyas stobs bcu ci slad du/} /{rgyal ba dog sa'i snying por ni/} /{dgung bdun skyil mo krung ma bshig/} kiṃ kāraṇaṃ daśabalā buddhvā sarvajñatāmaparimāṇām \n saptāhaṃ mahimaṇḍe jinā na bhindanti paryaṅkam \n\n la.vi.177kha/269; dra {stobs bcu mnga' ba/} {stobs bcu pa/} 2. daśa balāni — {bco brgyad gang zhe na/} {stobs bcu dang mi 'jigs pa bzhi dang dran pa nye bar gzhag pa gsum dang thugs rje chen po'o//} katame'ṣṭādaśa ? daśa balāni, catvāri vaiśāradyāni, trīṇi smṛtyupasthānāni, mahākaruṇā ca abhi.bhā.55kha/1083. stobs bcu mnga' ba|= {sangs rgyas} daśabalaḥ, buddhaḥ — {de bzhin stobs bcu mnga' ba yang /} /{gang tshe smon rdzogs dbang bskur ba//} evameva daśabalā api abhiṣiktā bhonti yada praṇidhipūrṇāḥ \n la.vi.177kha/270; daśabaladhārī — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{stobs bcu mnga' ba zhes bya'o//} evaṃrūpeṇa maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…daśabaladhārītyucyate la.vi.205ka/308. stobs bcu sngon du 'gro ba'i shes pa|pā. daśabalapūrvaṅgamaṃ jñānam, prajñāprabhedaḥ — {shes rab}…{rnam pa bdun ni/} {chos shes pa dang}…{stobs bcu sngon du 'gro ba'i shes pa dang rigs pa bzhi po dag la rigs pa shes pa'o//} prajñā \n saptavidhā punaḥ dharmajñānam…daśabalapūrvaṅgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam bo.bhū.114kha/147. stobs bcu dang ldan pa|vi. daśabalasamanvāgataḥ, buddhasya — {dge slong dag de nas de bzhin gshegs pa bya ba mdzad pa byed pa mdzad pa}…{stobs bcu dang ldan pa} atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ …daśabalasamanvāgataḥ la.vi.193ka/295. stobs bcu pa|= {sangs rgyas} daśabalaḥ, buddhaḥ — {stobs bcu pa yis bsdus pa'i rgyud ni sngon du lung bstan pa//} vyākṛtaṃ daśabalena purālpatantram vi.pra.108kha/1, pṛ.3. stobs bcu'i dkyil 'khor snang ba|pā. daśabalamaṇḍalāvabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin stobs bcu'i dkyil 'khor snang ba dang} daśabalamaṇḍalāvabhāsena bodhisattvasamādhinā ga.vyū.306kha/29. stobs bcu'i stobs thob par bya ba|daśabalabalādhigamaḥ — {stobs bcu'i stobs thob par bya ba dang}…{chos kyi 'khor lo chen po rab tu bskor ba la khyu mchog gi mthu dbyung ba rgya chen po 'thob par bya ba'i phyir} (?) daśabalabalādhigamāya… mahādharmacakrapravartanavaiśāradyāya da.bhū.174kha/8. stobs bcu'i stobs dang ldan pa|vi. daśabalabalī, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}…{stobs bcu'i stobs dang ldan pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ… daśabalabalinām a.śa.10ka/9. stobs bcu'i stobs ldan|= {stobs bcu'i stobs dang ldan pa/} stobs bcu'i rtsal gyis rnam par gnon pas yang dag par rtsom pa|pā. daśabalākramavikramasamārambhaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin stobs bcu'i rtsal gyis rnam par gnon pas yang dag par rtsom pa dang} daśabalākramavikramasamārambhena bodhisattvasamādhinā ga.vyū.306ka/29. stobs chung|= {stobs chung ba/} stobs chung ngu|= {stobs chung ba/} stobs chung ba|= {stobs chung ngu} \n\n•vi. durbalam — {stobs chung ba ni byang chub sems dpa'i tshogs yongs su ma rdzogs pa rnams te} durbalā aparipūrṇasaṃbhārā bodhisattvāḥ sū.a.215ka/120; {bzod pa'i ni ngan pa stobs chung ngus gsod pa dag go/} kṣānteḥ prāṇāpahāriṇau hīnadurbalau sū.a.206kha/110; alpabalam — {yang nyon mongs pa can ni stobs chung ba yin no zhes bya ba} alpabalaṃ khalvapi kliṣṭamiti abhi.sphu.246ka/1049; pelavam — {gang yang rigs mtshungs pa zhes bya ba la sogs pa'i tshig dag gis khyad par de ni shin tu stobs chung ba nyid yin no//} yat punaḥ samānajātīyādipadairviśeṣaṇam, tadatipelavameva ta.pa.245kha/205; \n\n•saṃ. = {stobs chung ba nyid} daurbalyam — {bag chags stobs chung ba'i phyir} vāsanādaurbalyād pra.a.63kha/72; alpabalatā — {der ni de ltar stobs chung zhing /} /{der ni tshe yang thung ba nyid//} tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ \n\n bo.a.9.159. stobs che|= {stobs che ba/} stobs che ba|vi. baliṣṭham — {stobs che ba nyid ci'i phyir 'bras bu mi 'byin} (?) sa eva baliṣṭhaḥ kasmānnityaṃ na phalati abhi.sphu.329ka/1226; bahubalam — {yang nyon mongs pa can ni stobs chung ba yin no//} {dge ba ni stobs che ba yin no//} alpabalaṃ khalvapi kliṣṭaṃ bahubalaṃ kuśalam abhi.bhā.46ka/1049; dra. {stobs chen/} stobs chen|•vi. mahābalaḥ — {'gro ba'i mgon/}… /{stobs chen}…{la/} /{de ring nyid nas skyabs su mchi//} adyaiva śaraṇaṃ yāmi jagannāthān mahābalān \n bo.a.2.48; balīyān — {de la stobs chen lung gis ni/} /{de nyid kyis ni nges par byos//} tatrāgamabalīyastvāt kāryastenaiva nirṇayaḥ \n\n ta.sa.77ka/720; \n\n•nā. mahābalaḥ, nāgaḥ ma.vyu.3343 0. atibalaḥ lo.ko.985. stobs chen can|vi. balavattaram — {de ni mngon sum mtshungs nyid phyir/} /{rig byed las byung stobs chen can//} tacca pratyakṣatulyatvād vaidikaṃ balavattaram \n ta.sa.77ka/720. stobs chen pa|vi. ūrjvasvalaḥ, atibalavān — ūrjasvalaḥ syādūrjasvī ya ūrjātiśayānvitaḥ a.ko.2.8. 75; dra. {stobs chen/} stobs chen ma|nā. mahābalā, vidyādevī — {rig pa'i lha mo stobs chen ma} vidyādevī mahābalā ba.vi.169ka \n stobs mchog|•saṃ. cāṇūraḥ, hastiviśeṣaḥ — {glang po che phal pa bcu'i stobs gang yin pa de ni spos kyi glang po che gcig gi stobs yin no//} {de bzhin du tshan po che chen po dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu rnams gong nas gong du bcu 'gyur du bskyed de brjod par bya'o//} yaddaśānāṃ prākṝtahastināṃ balaṃ tadekasya gandhahastinaḥ \n evaṃ mahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ daśottaravṛdghirvaktavyā abhi.bhā.56kha/1089; {stobs mchog dang tshan po che bzhin} cāṇūramahāṅgatvāt (vat) abhi.sphu.269ka/1089; \n\n•pā. utkṛṣṭabalam, utkṛṣṭadharmabhedaḥ — {de mchog gi chos brgyad thob par 'gyur te/} {brgyad gang zhe na/} {'di lta ste/} {gzugs mchog thob par 'gyur ba dang /} {stobs mchog thob par 'gyur ba dang /} so'ṣṭāvutkṛṣṭān dharmān pratilapsyate \n katamānaṣṭau ? tadyathā utkṛṣṭarūpaṃ pratilapsyate \n utkṛṣṭabalaṃ pratilapsyate la.vi.213kha/316; \n\n•vi. = {shin tu stobs ldan} urasilaḥ, ūrjasvī mi.ko.48kha \n stobs mchog gi stobs|cāṇūrabalam ma.vyu.8213; dra. {stobs mchog/} stobs ji lta ba bzhin du|avya. yathābalam — {stobs ji lta ba dang yul ji lta ba dang mthu ji lta ba bzhin du dang shing gel pa dang sman dang nags tshal la sogs pas chu 'thung ste} yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti sa.pu.48ka/85. stobs nyams pa|balanāśaḥ, sāmarthyakṣayaḥ — {stobs nyams pa dang rjes 'brel na/} /{slar bya'i don du 'dor bar bya//} balanāśānubandhe tu punaḥ kartuṃ parityajet bo.a.7.66. stobs brnyes pa|vi. balaprāptaḥ — {'jig rten 'di na zla med pa'i/} /{ston pa po ni 'di 'dra ba/} /{de bzhin gshegs pa stobs brnyes pa/} /{spyan ldan yongs su mya ngan 'das//} evaṃvidho yatra śāstā lokeṣvapratipudgalaḥ \n tathāgatabalaprāptaḥ cakṣuṣmān parinirvṛtaḥ \n\n a.śa.284ka/260. stobs thams cad kyi shugs dang ldan pa|nā. sarvabalavegavatī, lokadhātuḥ — {lho phyogs kyi 'jig rten gyi khams stobs thams cad kyi shugs dang ldan pa na/} {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas spos kun tu rnam par yangs pa zhes bya ba} dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau samantagandhavitāno nāma tathāgato'rhan samyaksaṃbuddhaḥ ga.vyū.346ka/65. stobs dang stobs min|balābalam — {des na dbang 'das las sgra kun/} /{stobs dang stobs min mtshungs yin na/} /{gcig nyid la ni rjes chags 'di/} /{rgyu mtshan gang gis sbyor bar byed//} ityatyakṣeṣu sarvo'pi śabdastulyabalābalaḥ \n ekatraivānurāgo'yaṃ tad vaḥ keneha hetunā \n\n ta.sa.89ka/810; dra. {stobs dang ldan pa dang stobs dang mi ldan pa/} stobs dang stobs min mtshungs|vi. tulyabalābalaḥ — {des na dbang 'das las sgra kun/} /{stobs dang stobs min mtshungs yin na/} /{gcig nyid la ni rjes chags 'di/} /{rgyu mtshan gang gis sbyor bar byed//} ityatyakṣeṣu sarvo'pi śabdastulyabalābalaḥ \n ekatraivānurāgo'yaṃ tad vaḥ keneha hetunā \n\n ta.sa.89ka/810. stobs dang ldan|= {stobs ldan/} stobs dang ldan pa|= {stobs ldan/} stobs dang ldan pa nyid|balīyastvam — {gang gis de mngon sum dang mtshungs pa nyid yin pa ji ltar rjes su dpag pa las lung stobs dang ldan pa nyid yin zhe na} kathamanumānādāgamasya balīyastvaṃ yena pratyakṣatulyatvaṃ tasya ta.pa.134kha/720. stobs dang ldan pa dang stobs dang mi ldan pa|balābalam — {de'i stobs dang ldan pa dang stobs dang mi ldan pa rnam par dpyad nas} tasyā balābalaṃ vicārya bo.pa.145ka/128. stobs dang ldan pa'i dus|balakālaḥ — {de ltar thub pa dag gi bstan pa ni/} /{lkog mar srog phyin 'dra dang dri ma rnams/} /{stobs dang ldan pa'i 'dus su rig nas ni/} /{thar pa 'dod pa dag gis bag yod gyis//} evaṃ kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ \n balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ \n\n abhi.ko.8.43. stobs dang ldan par gyur|balavān saṃvṛttaḥ — {de ni stobs ldan 'di yin te/} {des bcom ldan 'das rnam par gzigs kyi mchod rten la bkur sti byas pa des na stobs dang ldan par gyur to//} ayaṃ sa balavān \n yadanena vipaśyinaḥ stūpe kārāḥ kṛtāstena balavān saṃvṛttaḥ a.śa.175kha/162. stobs dang ldan par gyur|= {stobs dang ldan par gyur pa/} stobs dang mi 'jigs pa dang sangs rgyas kyi chos la lhag par dmigs pa'i rjes su song ba|vi. balavaiśāradyabuddhadharmādhyālambanānugataḥ — {byang chub sems dpa'}…{stobs dang mi 'jigs pa dang sangs rgyas kyi chos la lhag par dmigs pa'i rjes su song ba ni rnam pa thams cad du thams cad mkhyen pa'i ye shes la dbang bskur ba'i sa thob pa zhes bya'o//} bodhisattvaḥ…balavaiśāradyabuddhadharmādhyālambanānugataḥ sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate da.bhū.261kha/55. stobs dang mi ldan pa|vi. abalam — {de'i stobs dang ldan pa dang stobs dang mi ldan pa rnam par dpyad nas} tasyā balābalaṃ vicārya bo.pa.145ka/128. stobs dang brtson 'grus thogs pa med pa'i blo gros|nā. asaṅgabalavīryamatiḥ, bodhisattvaḥ — {steng gi phyogs kyi 'jig rten gyi khams mtshan gyi 'od rnam par snang ba na/} {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas yon tan grags pa thogs pa med pa'i rnam par thar pa'i 'od kyi rgyal po zhes bya ba byang chub sems dpa' stobs dang brtson 'grus thogs pa med pa'i blo gros la sogs pa} ūrdhvāyāṃ diśi lakṣaṇaruciravairocanāyāṃ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhamasaṅgabalavīryamatibodhisattvapūrvaṃgamena ga.vyū.347ka/66. stobs ldan|•vi. balavān 1. = {stobs dang ldan pa} balaśālī — balavān māṃsaloṃ'salaḥ a.ko.2.6.44; balamasyāstīti balavān a.vi.2.6.44; {'phong gi slob dpon stobs dang ldan pa} balavāniṣvastrācāryaḥ a.sā.328ka/185; balavatī — {nyon mongs pa ni stobs chung ba/} {lhag mthong ni stobs dang ldan pa'o//} durbalāḥ kleśāḥ \n balavatī vipaśyanā ra.vi.98ka/44; {bdag ni gson re stobs dang ldan/} /{nor gyi bsam pa stobs ldan min//} jīvitāśā balavatī dhanāśā durbalā mama \n kā.ā.2.138; balaśālī — {sngon ni stobs ldan gyad kyi gnas/} /{ku sha'i grong khyer dga' ba ru//} purā kuśīpurīṃ ramyāṃ mallānāṃ balaśālinām \n a.ka.152ka/ 15.2; jā.mā.212ka/247; balī — {nam mkha'i khams nyid stobs dang ldan pa brtan pa mi g}.{yo ba} ākāśadhātureva balī yo dṛḍho'calaḥ ra.vi.98ka/44; {dus ni stobs dang ldan pa} balī kālaḥ a.ka.20kha/52.15; balikaḥ — {phyi ma la yang rgyu'i stobs dang ldan zhing skyes bu'i rtsal la mngon par dga' bar 'gyur te} hetubalikaśca bhavati āyatyāṃ puruṣakārābhirataśca bo.bhū.40ka/51; {so sor rtog pa'i stobs dang ldan pa} pratisaṃkhyānabalikaḥ śrā.bhū.33kha/86; pratibalaḥ — {skyes bu stobs dang ldan pa} pratibalaḥ puruṣaḥ a.sā. 327ka/184; balīyān — {stobs dang ldan pas zil mnan phyir/} /{gal te de myong ma yin na//} balīyasābhibhūtatvādyadi tannānubhūyate bo.a.9.90; pra.a.77ka/85; dṛḍhaḥ śrī.ko.181kha; urasvān mi.ko.48kha 2. buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{stobs dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…balavānityucyate la.vi.205ka/308 \n\n•nā. 1. balavān, śākyadārakaḥ — {ser skya'i gnas na shAkya}…{bu byung ste/}…{nye du rnams na re khye'u 'di stobs kyi shugs dang sdan pas na/} {de'i phyir khye'u 'di'i ming stobs ldan zhes gdags so zhes zer ro//} kapilavastuni…śākyaḥ…putro jātaḥ…jñātaya ūcuḥ—yasmādayaṃ dārako balavān, prāptaṃ syādasya balavāniti nāma a.śa.174kha/161 2. = {stobs lha} balaḥ, baladevaḥ — balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n…saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ \n a.ko.1. 1.25; halabhṛt — {stobs ldan dkar ba'i dpung pa dag la gos sngon bkod par gyur bzhin} aṃsanyaste sati halabhṛto mecake vāsasīva me.dū.346kha/1.63 3. baliḥ, dānavendraḥ — {de bzhin du lha ma yin gyi dbang po rab tu tshim byed dang stobs ldan dang thag bzangs ris dang shin tu bkra dang bde bkra dang rig byed bkra dang sgra gcan dang lag pa dang de dag la sogs pa} evaṃ dānavendrāḥ — prahlādabalirāhuvemacittisucittikṣemacittideva(veda)cittirāhubāhupramukhāḥ ma.mū.104ka/13; {stobs ldan slu ba'i ched du khyab 'jug sa 'jal rkang pa sngo bsangs yang dag bkod pa bzhin//} śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ \n\n me.dū.346kha/1.61 4. balikaḥ, nāgarājā — baliko nāgarājā {stobs ldan/} {stobs can} ma.vyu.3260; \n\n•saṃ. 1. = {khu ba} vīryam, śukram — śukraṃ tejoretasī ca bījavīryendriyāṇi ca a.ko.2.6.62 2. = {glang ngam khyu mchog} balīvardaḥ, vṛṣaḥ — ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ \n\n anaḍvān saurabheyo gauḥ a.ko.2.9.59 3. = {bong bu} bāleyaḥ, gardabhaḥ — cakrīvantastu bāleyā rāsabhā gardabhāḥ kharāḥ a.ko.2.9.77. stobs ldan dgra|= {brgya byin} balārātiḥ, indraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…vāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ \n a.ko.1.1. 44; balasyārātiḥ balārātiḥ a.vi.1.1.44. stobs ldan dgra bo|= {stobs ldan dgra/} stobs ldan 'joms|= {khyab 'jug} balidhvaṃsī, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…vanamālī balidhvaṃsī kaṃsārātiradhokṣajaḥ \n\n a.ko.1. 1.21; baliṃ dhvaṃsayatīti balidhvaṃsī a.vi.1.1.21. stobs ldan 'joms pa|= {stobs ldan 'joms/} stobs ldan nag po|nā. kṛṣṇabalyā mi.ko.6kha \n stobs ldan gnas|= {sa 'og} balisadma, pātālalokaḥ — adhobhuvanapātālaṃ balisadma rasātalam \n nāgalokaḥ a.ko.1.9.1; baleḥ sadmabalisadma a.vi.1.9.1. stobs ldan bu|balisutaḥ, bāṇāsuraḥ — bāṇo balisute śare a.ko.3.3.45. stobs ldan ma|nā. balā, dārikā — {grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang stobs sbed ma dang}…{legs skyes ma zhes bya ba ste} balā ca nāma dārikā balaguptā ca…sujātā ca nāma grāmikaduhitāḥ la.vi.130kha/194. stobs ldan min|vi. durbalaḥ — {bdag ni gson re stobs dang ldan/} /{nor gyi bsam pa stobs ldan min//} jīvitāśā balavatī dhanāśā durbalā mama \n kā.ā.2.138. stobs pa|=(? {stob pa}) \n\n•kri. = {ster ba} upasaṃhāraṃ karoti {yo byad med pa rnams la yo byad stobs pa} upakaraṇavikalānāmupakaraṇopasaṃhāraṃ karoti bo.bhū.111kha/143; \n\n•saṃ. 1. pravāraṇam — akṛtaniriktipravāraṇam {lhag mar ma byas pa bstobs pa/} {lhag por ma byas pa'i stobs pa} ma.vyu.8457 2. niyogaḥ — {spangs pa la stobs pa'i ltung byed do//} (iti) pravāritaniyogaḥ (o ge prāyaścittikam) vi.sū.35kha/45; \n\n•vi. 1. grāhaḥ — {stobs pa med kyang ma yin no//} {ma bskos par bstabs par mi bya'o//} nāsattve grāhasya \n nāsammatena grāhaṇam vi.sū.63kha/80; grāhakaḥ — {de stobs pa bsko bar bya'o//} tadgrāhakasammatiḥ vi.sū.61ka/77; dra. {byin len stobs pa} pratigrāhakaḥ vi.sū.37ka/47 2. pravāraṇī — {rgya cher stobs pa'i snyan par smra ba} viśadapravāraṇī priyavāditā bo.bhū.117ka/151. stobs pa che|= {stobs po che/} stobs po che|•vi. mahābalaḥ — {sangs rgyas 'khor lo stobs po che//} buddhacakraṃ mahābalam gu.sa.113kha/51; balavān — {dper na mi stobs po che'i lag pa bskums pa las brkyang ba'am brkyangs ba las bskum pa bzhin du} tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃkuñcayet a.śa.232kha/214; \n\n•nā. mahābalaḥ 1. nṛpaḥ — {bcu gsum de dag rim pa yis/} /{rigs ldan rigs la 'byung bar 'gyur/}…{stobs po che dang ma 'gags pa//} kalkigotre bhaviṣyanti trayodaśā'nye krameṇa te \n…mahābalo'niruddhaśca vi.pra.127kha/1, pṛ.25 2. krodhaḥ — {de bzhin du khro bo'i zhar las byung ba phyi rol du sku'i dkyil 'khor gyi sgo skyong ste/} {shar du dbyug pa sngon po dang 'od zer can ro mnyam pa'o//}…{nub tu brtson 'grus mtha' yas te stobs po che dang lcags sgrog ma ro mnyam pa'o//} evaṃ krodhaprāsaṅgikena mārīcī nīladaṇḍo bāhyakāyamaṇḍale dvārapālaḥ pūrve samarasaḥ…paścime śṛṅkhalā'nantavīryo mahābala iti samarasaḥ vi.pra.51ka/4.59; {de bzhin du ya wa ra la ni grangs bzhin du dbyug pa sngon po dang mi g}.{yo ba dang 'dod pa dang stobs po cher 'gyur ro//} evaṃ yathāsaṃkhyaṃ bhavati \n ya va ra la \n nīladaṇḍaḥ, acalaḥ, ṭakkiḥ, mahābalaḥ vi.pra.53ka/4.80; {'phags pa khro bo stobs po che'i sgrub thabs} āryakrodhamahābalasādhanam ka.ta.3636. stobs po che'i mdo|nā. mahābalasūtram, granthaḥ ma.vyu.1406. stobs phun tshogs|= {stobs phun sum tshogs pa/} stobs phun sum tshogs pa|pā. balasampat, rūpakāyasampadbhedaḥ— {gzugs kyi sku phun sum tshogs pa yang rnam pa bzhi ste/} {mtshan phun sum tshogs pa dang}…{stobs phun sum tshogs pa dang sku gdung rdo rje ltar srab nyid phun sum tshogs pa'o//} caturvidhā rūpakāyasampat \n lakṣaṇasampat …balasampat, vajrasārāsthiśarīratāsampat abhi.bhā. 58ka/1098; {stobs phun sum tshogs pa ni sred med kyi bu'i stobs so//} balasampat nārāyaṇaṃ balam abhi.sphu.274ka/1098. stobs 'phel|= {stobs 'phel ba/} stobs 'phel ba|prabalatvam — {'das pa dang ma 'ongs pa'i yul la yang}…{'dod chags la sogs pa de dag gis stobs 'phel bar mthong ste} atītānāgate'pi viṣaye…teṣāṃ rāgādīnāṃ prabalatvaṃ dṛśyate ta.pa.108ka/667; prābalyam — {so sor rtog pa ldog pa na/} /{de dag stobs 'phel snang ba'i phyir//} pratisaṅkhyānanivṛttau ca teṣāṃ prābalyadarśanāt \n ta.sa.71ka/666. stobs byin|baladattaḥ lo.ko.986. stobs sbed ma|nā. balaguptā, dārikā — {grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang stobs sbed ma dang}…{legs skyes ma zhes bya ba ste} balā ca nāma dārikā balaguptā ca…sujātā ca nāma grāmikaduhitāḥ la.vi.130kha/194. stobs mig|balākṣam, saṃkhyāviśeṣaḥ ma.vyu.8038; mi.ko.21ka \n stobs mig chen po|mahābalākṣam, saṃkhyāviśeṣaḥ ma.vyu.8039; mi.ko.21ka \n stobs med|•vi. abalaḥ — {nyon mongs pa 'di dag ni stobs med pa stobs chung ba} abalā durbalā ete kleśāḥ ra.vi.101ka/49; \n\n•saṃ. = {bud med} abalā, nārī — {lha rnams 'dun sa stobs med rnam par brgyan par ni//} sabhā surāṇāmabalāvibhūṣitā kā.ā.3.58; dra. {stobs med ma/} \n\n•nā. abalaḥ, nāgarājā ma.vyu.3254. stobs med pa|= {stobs med/} stobs med ma|= {bud med} abalā, nārī — {stobs med ma'i skye gnas} abalāyoniḥ vi.pra.110ka/1, pṛ.6. stobs mtshungs|= {stobs mtshungs pa/} stobs mtshungs nyid|samakakṣatā — {yan lag yan lag can dngos kyi/} /{skabs dang thams cad stobs mtshungs nyid//} aṅgāṅgibhāvasaṃsthānaṃ sarveṣāṃ samakakṣatā \n kā.ā.2.357; dra. {stobs mtshungs pa/} stobs mtshungs pa|•vi. tulyabalaḥ — {'on te stobs mtshungs pa dag ji ltar gcig gis cig shos la gnod pa yin} nanu ca tulyabalayoḥ kathamekenetarasya bādhā ta.pa.134kha/720; samānabalaḥ — {gnyi ga yang stobs mtshungs pa nyid de} dvayorapi samānabalaiva pra.a.159kha/509; samakakṣaḥ — {stobs mtshungs nyid} samakakṣatā kā.ā.2.357; tulyakakṣaḥ — {gnyis dag stobs mtshungs pa'i phyir} dvayostulyakakṣatvāt pra.a.190kha/545; \n\n•saṃ. = {stobs mtshungs nyid} tulyabalatvam — {ci ste stobs mtshungs kyang gnod na/} {'o na rjes su dpag pas cig shos la ci'i phyir mi gnod ce na} atha tulyabalatve'pi bādhā, anumānena tarhi tasya kiṃ na bādhā syāt ta.pa.134kha/720. stobs bzang|nā. 1. balabhadraḥ \ni. = {stobs lha} baladevaḥ ṅa.ko.27/rā.ko.3.398; lāṅgalī — {rang gi gnyen la dga' bar 'gyur bas yul} (g.{yul} ) {las phyir phyogs stobs bzang} bandhuprītyā samaravimukho lāṅgalī me.dū.345kha/1.53 \nii. mahardghikaḥ — {stobs bzang la sogs mthu chen yang /} /{de nas 'jug bya lha rnams yin/} /{mkhas pas kun nas spyan drang zhing //} balabhadraṃ dīptamahardghikam \n tataḥ praviśya tān devānāhvayati vicakṣaṇaḥ \n\n sa.du.211/210 2. sutīrthaḥ lo.ko.986. stobs yangs rgyu'i blo gros|nā. balavipulahetumatiḥ, asuraḥ ma.vyu.3400. stobs yas|nivalam, saṃkhyāviśeṣaḥ ma.vyu.7864; nevalaḥ ma.vyu.7736. stobs rab bskyed|balapradaḥ lo.ko.987. stobs la dgyes|= {stobs la dgyes pa/} stobs la dgyes pa|balanandī lo.ko.987. stobs la thub pa med pa|nā. anihatabalaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{stobs la thub pa med pa dang} yathā ca maitreyasya bodhisattvasya, tathā…anihatamallasya (balasya) ga.vyū.268ka/347. stobs la thub pa med pa'i dpal|nā. anavamardabalaketuḥ, tathāgataḥ — {de'i 'og tu 'jig rten gyi khams de nyid du dbang bsgyur gyi lha'i rgyal por gyur te/} {de bzhin gshegs pa stobs la thub pa med pa'i dpal zhes bya ba bsnyen bkur to//} tasyānantaraṃ tasminneva lokadhātau vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ ga.vyū.197kha/278. stobs las byung ba|vi. balabhāvi — {yang na phyis kyang shes pa ni/} /{de yi stobs las byung ba yin}({min}) // atha paścādapi jñānaṃ naiva tadbalabhāvi tat \n ta.sa.91ka/822; balabhāvinī — {de'i dngos po stobs las byung ba de la blo dang sgra 'byung bar ni ji ltar 'gyur} (?) bhāve tadbalabhāvinī bhavati sā yā śabdavṛttiḥ katham \n\n vā.ṭī.71kha/26. stobs gshegs|vikrāntagāmī lo.ko.987. stobs lha|nā. baladevaḥ 1. = {stobs bzang} balabhadraḥ — balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n…saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ \n a.ko.1.1. 25 2. nāgarājā — baladevo nāgarājā {stobs lha/} {stobs can} ma.vyu.3300. stor|= {stor ba/} stor khung|bhramaḥ — {chu 'gram gyi gter zhes bya ba ni khyim gyi chu gang du 'bab pa de'i stor khung gi mtha' na yod pa'i gter yin no//} udakasyānte nidhiriti \n yatra gṛhasyodakaṃ nirgacchati grā (bhra) mānte nidhiḥ vi.va.199ka/1. 72; {stor khung du khrus byed na de mi 'byung ngo //} bhrame snātāvanutthānam vi.sū.5kha/6; udakabhramaḥ — {de la stor khung gdod do//} udakabhramasyāsya mokṣaḥ vi.sū.6ka/6; {de gtsug lag khang du ni stor khung du'o//} udakabhramivihāra etat vi.sū.5kha/6. stor 'gyur|kri. naśyati — {byin na yang ni myur du stor 'gyur te/} /{de yi sdig pa'i 'bras bu de 'dra 'o//} dattaṃ pi co naśyati kṣiprameva phalaṃ hi pāpasya imevarūpam \n\n sa.pu.38ka/67. stor ba|•bhū.kā.kṛ. naṣṭaḥ — {ma he be'u stor ba dang rnga mo rnge'u stor ba bzhin du} mahiṣīva naṣṭavatsā kalabhīva naṣṭaśāvakā su.pra.57ka/113; su.pra.56kha/111; pranaṣṭaḥ — {lam stor ba} mārgātpranaṣṭaḥ jā.mā.140ka/ 162; vi.va.124ka/1.12; bhraṣṭaḥ — {sdig can khyod ni 'gron pa lam stor ba ltar lam ngan par gnas pa'o//} kupathasthitastvaṃ pāpīyaṃ mārgabhraṣṭaḥ iva sārthikaḥ \n la.vi.161kha/243; hāritaḥ — {sa la lang tsho'i nor bu ni/} /{stor ba 'tshol bar byed pa bzhin//} hāritaṃ yauvanamaṇiṃ vīkṣamāṇa ivāvanau \n\n a.ka.176ka/79.8; \n\n•vi. vipranaṣṭakaḥ — {bdag gi bu 'di stor nas yun ring ste//} putro mamāyaṃ cira vipranaṣṭakaḥ sa.pu.45ka/80. stor bar gyur pa|bhū.kā.kṛ. hāritaḥ — {tshul khrims rin chen lam ngan du/} /{stor bar gyur pa 'tshol ba bzhin//} kumārge hāritaṃ yāntī śīlaratnamivekṣyate \n\n a.ka.232kha/89.139. stor bar 'gyur|kri. vilupyate — {gzhon nu rnam par rgyal ba'i mchid thabs su bgyis pas/} {rgyal po'i chab srid kyang stor bar 'gyur} vijitāvinaḥ kumārasya cchandenāyaṃ rājakośo vilupyate ga.vyū.192kha/274. brta ka|varttakaḥ, pakṣiviśeṣaḥ — {glang po dang rta dang bya gag dang bya la ba ka dang bya brta ka dang /} {skyes pa dang bud med 'thab pa la sogs pa bya ba dang byed du gzhug pa dang blta bar mi bya'o//} na hastyaśvakukkuṭalāvakavarttakastrīpuruṣayuddhādi kuryāt kārayennirīkṣeta vā vi.sū.40kha/51; dra. {sreg pa/} brta ba|pā. āsthāpanam — {nad de dag thams cad zhi bar bya ba yang shes te/} {'di ltar snum par bya ba yang rab tu shes so//} {skyug par bya ba dang bkru ba dang brta ba dang gtar ba dang} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi \n yaduta snehanaṃ prajānāmi, vamanaṃ virecanamāsthāpanaṃ raktāvasecanaṃ ga.vyū.20ka/117. brtag|= {brtag pa/} brtag dka'|= {brtag dka' ba/} brtag dka' ba|vi. avagūḍhaḥ — {de'i bsam pa zab cing brtag dka' ba ma shes nas} gāmbhīryāvagūḍhaṃ tasya bhāvamajānānā jā.mā.61ka/70; nigūḍhaḥ — {dgongs pa can brtag dka' ba'i chos kyi ming dang don rnam par 'byed pa} ābhiprāyikanigūḍhadharmasaṃjñārthavibhāvanatā bo.bhū.158kha/209. brtag dgos nyid|neyatvam — {phag pa chen po bdag gis sa/} /{chu gter dmar po dag las phyung /} /{zhes pa 'di nyid bstan pa ni/} /{brang 'gro'i khrag ni brtag dgos nyid//} mahī mahāvarāheṇa lohitāduddhṛtodadheḥ \n itīyatyeva nirdiṣṭe neyatvamuragāsṛjaḥ \n\n kā.ā.1.74. brtag cing zhig nus|= {brtag cing zhig nus pa/} brtag cing zhig nus pa|vi. ūhāpohasamarthaḥ ma.vyu.7468. brtag tu med|= {brtag tu med pa/} brtag tu med pa|vi. atarkaḥ — {brtag tu med cing rtog ge'i spyod yul ma yin pa'i phyir te/} {shA ri'i bu chos de ni de bzhin gshegs pas mkhyen par bya ba'o//} atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ (taddharmaḥ) sa.pu.16kha/27. brtag pa|= {brtag} \n\n•kri. ({rtog pa} ityasyāḥ bhavi.) 1. vicārayiṣyāmi — {gal te de lta na legs par rtogs shig bdag gis kyang brtag go/} yadyevaṃ svāgamitaṃ kuru \n vicārayiṣyāmi vi.va.212kha/1.87 2. (?) avakalpate — {de la 'di ni de nyid kyis/} /{gzhan la 'jug par brtag min te//} tatra tenaiva nānyatra vṛttirasyāvakalpate \n ta.sa.23kha/251; vikalpyate — {byis pa}…{skad cig pa'i don du ji ltar brtag} tatkathaṃ bālaiḥ kṣaṇikārthe vikalpyate la.a.149kha/96; kalpayet — {de la gdan du brtag pa ni/} /{ro yi gzugs can dgu dang ni/} /{yang na stag gi lpags pa dang /} /{dur khrod ras ni de bzhin no//} kalpayedāsanaṃ tatra navākhyaṃ śavarūpiṇam \n athavā vyāghracarmañca śmaśānakarpaṭaṃ tathā \n\n he.ta.26kha/88; \n\n•saṃ. 1. parīkṣā — {de gang gi tshe chen por gyur pa de'i tshe yi ge dang}…{rin po che brtag pa dang} …{nye bar zhugs te} sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ…ratnaparīkṣāyām vi.va.354kha/2.155; {mi'i mtshan nyid brtag pa rgya mtsho zhes bya ba} sāmudrikanāmatanulakṣaṇaparīkṣā ka.ta.4338; {dmigs pa brtag pa'i 'grel pa} ālambanaparīkṣāvṛttiḥ ka.ta.4206; {lus dang ngag dang sems kyi bya ba thams cad rtag} ({brtag} )) {pa'i ngo bo nyid kyis gnas pa} sarvakāyavākcittakṛtyaparīkṣāsvabhāvatayā'vasthitaḥ vi.pra.116kha/1, vasthita14; parīkṣaṇam — {dus gsum brtag pa} traikālyaparīkṣaṇam ta.sa.126kha/1090; īkṣā — {rmi lam brtag pa} svapnekṣā ka.ta.2100; ūhanam — {rmi lam brtag pa} svapnohanam ka.ta.1749; ūhanā ma.vyu.7467 2. vīkṣaṇam — {dngos po med par skye med dam/} /{de ste rkyen la brtag pa 'am//} kimabhāvo hyanutpāda uta pratyayavīkṣaṇam \n la.a.135kha/81; vilokanam — {brtag pa'i mthu med pa'i sems kyi bsam pa} vilokanāsamarthacittāśayatā da.bhū.196ka/19; vyavalokanam, dra. {brtag par brtsams} vyavalokayitumārabdhaḥ vi.va.164ka/1. 52; nirīkṣaṇam; dra. {brtag par} nirīkṣitum vi.va.208kha/1.83; jijñāsanam — {ci mi sdug pa'i rnam par thar pa dag grub pa yin nam ma yin zhes brtag pa'i phyir te} jijñāsanārthaṃ vā kaccidaśubhavimokṣau niṣpannāviti abhi.bhā.80ka/1179; parijñānam — {rlung gnas nad kyi brtag pa} vāyusthānarogaparijñānam ka.ta.2407 3. = {dpyod pa} vimarśaḥ, vicāraḥ — {blo thams cad kyi yul yod pa nyid du rnam par gzhag na}…{brtag pa ste dpyod pa dang the tshom du yang ga la 'gyur} sarvabuddhīnāṃ sadviṣayatve vyavasthāpyamāne kuto'sya vimarśaḥ vicāraḥ sandeho vā syāt abhi.sphu.119kha/816; vicāraḥ — {brtag mi dgos par} avicāreṇa sa.du.195/194; mīmāṃsā; dra. {brtag par 'dod pa} mīmāṃsitukāmaḥ vi.va.137kha/1.26; {brtag par bya} mīmāṃsiṣye jā.mā.9ka/8 4. kalpanam — {brtag pa nyid du dka' ba} kaṣṭakalpanam pra.a.38ka/43; kalpanā — {'di ni brtag pa tsam yin no//} kalpanāspadametat ta.pa.179kha/819; tarkaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa}…{brtag mi nus pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ…atarkaḥ la.vi.187kha/286 5. = {le'u} kalpaḥ, adhyāyaḥ — {gong du brtag pa bcu gnyis par/} /{rgyas par gsungs pa mdo ru bsdu//} saṃkṣiptaṃ pūrvamuddiṣṭaṃ vistareṇa kalpadvādaśaiḥ \n\n he.ta.13kha/42; {rgyud kyi rgyal po ni brtag pa lnga'am le'u lnga'i bdag nyid do//} pañcakalpātmakaṃ tantrarājaṃ pañcapaṭalātmakaṃ vā vi.pra.114kha/1, pṛ.12 6. kalpaḥ — {nags kyi ni/} /{dug gi ljon pa bcad pa bzhin/} /{kye ma rmongs pa skyed pa yin/} /{thub par brtag pa lta bu'i chas/} /{spyod pa slar yang 'di 'dra ba//} aho nu mohajananī vane viṣataroriva \n munikalpasamākalpaścaritaṃ punarīdṛśam \n\n a.ka.252ka/29.60; kalanā — {rgyal ba'i rtogs pa brjod pa dag byed tshig ni smin pa'i gter/} /{sprul byed bsod nams rtag} ({brtag} ) {pa dge ba'i mngon par sbyor ba 'di//} vākpākapāvanavidhāna (nidhāna) jināvadānanirmāṇapuṇyakalanākuśalābhiyoge \n a.ka.292kha/108.10; {gang zhig nor gyi cha shas chung ngu'i lhag /gzhan} {la phan par bsgoms pas byin gyur pa/} /{yon tan brtag pa yongs su mi zad pas/} /{bsod nams de ni khyad par gyur pa yin//} dattaḥ parahitabhāvanayā yadi tanudhanakaṇaśeṣaḥ \n aparikṣayaguṇakalpa (kala) nayā bhavati supuṇya (sa puṇya) viśeṣaḥ \n\n a.ka.272ka/ 34.1 7. saṅkalpaḥ, niścayaḥ — {zag pa zad pa mthar thug pa/} /{skyil krung 'di la bdag gnas so/} /{zhes pa'i brtag pa byas nas des//} asāva (āsrava) kṣayaparyantaḥ paryaṅko'yaṃ mama sthiraḥ \n babandheti sa saṅkalpaṃ kṛtvā a.ka.228kha/25.43; {mnyes gshin bdag gis brtag pa ni/} /{dus min nyams par bya mi 'os//} vatsa saṅkalpabhaṅgaṃ me na (nā) kāle kartumarhasi \n a.ka.248kha/29. 22 8. vikalpaḥ — {gang gi phyir 'di la brtag pa gnyis 'byung bar 'gyur te} ato'tra vikalpadvayamāvirbhavati vā.ṭī.73ka/28 9. = {so sor brtag pa} pratyavekṣaṇam, o ṇā — {rigs kyi bu khyod kyis thams cad mkhyen pa'i chos kyi grong khyer du 'gro bar bya bas sems kyi grong khyer sgyu ma lta bur brtag pa la brtson par gyis shig} cittanagaramāyopamapratyavekṣaṇābhiyuktena te kulaputra bhavitavyaṃ sarvajñatādharmanagaragamanatayā ga.vyū.257kha/340 10. = {nges par brtag pa} nirūpaṇam; dra. {brtag par bya ba} nirūpaṇīyaḥ bo.pa.95ka/60; {brtag par gyis} nirūpyatām \n\n bo.a.9.144; nistīraṇam — {brtag pa'i bden pa la mkhas pa} nistīraṇasatyakuśalaḥ da.bhū.212kha/27; \n\n•vi. upaparīkṣyam — {ting nge 'dzin ni brtag pa'i dngos po la sems rtse gcig pa nyid do//} {brtag pa'i dngos po ni yon tan du'am nyes par brtag par bya'o//} samādhirupaparīkṣye vastuni cittasyaikāgratā \n upaparīkṣyaṃ vastu guṇato doṣato vā tri.bhā.155ka/53; kalpyam — {rang bzhin rtog dang brtag pa dang /} /{snang dang lta gnyis ji lta bu//} svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham \n la.a.66kha/14; tarkyam — {brtag min} atarkyam ra.vi.80ka/11; {brtag par mi nus pa} atarkyam rā.pa.229ka/121; vibhāvyam — {brtag mi bzod pa} durvibhāvyam jā.mā.132ka/152. brtag par|kalpayitum — {de kho na brtag par rigs kyi} saiva kalpayituṃ yuktā ta.pa.276ka/266; parikalpayitum — {mar me skye bzhin pas mun pa sel lo zhes brtag par rigs par 'gyur} utpadyamānena pradīpena tamo hatamiti yuktaṃ parikalpayitum pra.pa.51kha/62; vyavalokayitum — {brtag par brtsams} vyavalokayitumārabdhaḥ vi.va.164ka/1.52; nirīkṣitum — {mi'am ci mo yid 'phrog ma la brtag par brtsams pa} manoharāṃ kinnarīṃ nirīkṣitumārabdhaḥ vi.va.208kha/1.83; tarkayitum — {gang zhig med min yod min yod med ma yin yod med las gzhan du'ang /} /{brtag par mi nus} yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato'śakyastarkayitum ra.vi.79kha/10. brtag pa phyi ma|uttarakalpaḥ — {sngags kyi brtag pa'i rgyal po brtag pa phyi ma gsungs te} mantrakalparājottarakalpamabhāṣata sa.du.181/180. brtag pa tsam|kalpanāspadam — {sgra dang 'brel pas sgra tsam de rtog} ({rtogs} ) {pa mngon sum yin no zhes bya ba 'di ni brtag pa tsam yin no//} śabdopaśleṣataḥ tasya nādasya bodho'dhyakṣamiti kalpanāspadametat ta.pa.179kha/819. brtag pa mdzad|kri. parīkṣate — {de rgyu gzhom phyir de yi ni/} /{mi mthun phyogs la brtag pa mdzad//} phalasya hetorhānārthaṃ tadvipakṣaṃ parīkṣate \n\n pra.vā.1.136; pra.a.101kha/109. brtag pa yin|kri. kalpyate — {mthong ba'i bde ba tsam zhen pas/} /{ji ltar de tsam brtag pa yin//} dṛṣṭamātrasukhāsaktairyathaitāvati kalpyate \n ta.sa.68kha/637; {'gro}…/{rkyen rnams kyis ni brtag pa yin//} pratyayaiḥ kalpyate jagat la.a.167kha/122. brtag pa'i rgyal po|kalparājaḥ, ojā — {gang zhig brtag pa'i rgyal po 'di la dad pas rgyal mtshan gyi rtse mo la brtags te grong dang grong khyer la sogs par 'jug pa} yaścedaṃ kalparājaṃ śrāddho dhvajāgrāvaropitaṃ kṛtvā nagaranigamādiṣu praveśayet sa.du.227/226; {kye'i rdo rje mkha' 'gro ma dra ba'i sdom pa las rdo rje snying po mngon par byang chub pa zhes bya ba brtag pa'i rgyal po rdzogs so//} śrīhevajraḍākinījālasaṃvaravajragarbhābhisambodhināma prathamaḥ kalparājā samāptaḥ he.ta.13kha/42. brtag pa'i mthu med pa'i sems kyi bsam pa|pā. vilokanāsamarthacittāśayatā, cittāśayabhedaḥ — {sems kyi bsam pa bcu nye bar gzhag ste}…{brtag pa'i mthu med pa'i sems kyi bsam pa dang} daśa cittāśayānupasthāpayati…vilokana (nā) samarthapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19; dra. {sems kyi bsam pa bcu/} brtag pa'i bden pa la mkhas pa|vi. nistīraṇasatyakuśalaḥ — {de kun rdzob kyi bden pa la mkhas pa yin} …{brtag pa'i bden pa la mkhas pa yin} sa saṃvṛtisatyakuśalaśca bhavati…nistīraṇasatyakuśalaśca bhavati da.bhū.212kha/27. brtag par dka' ba|= {brtag dka' ba/} brtag par gyis|kri. parīkṣyatām — {de dag bye brag brtag par gyis//} tayorbhedaḥ parīkṣyatām pra.vā.3.327; anviṣyatām — {gal te mkhas pa yod na myur ba nyid du brtag par gyis//} kṣipramanviṣyatāṃ…cedasti kaścidvipaścit \n\n a.ka.300ka/39.31; nirūpyatām — {sgyu mas sprul pa gang yin dang /} /{rgyu rnams kyis ni gang sprul pa/} /{de ni gang nas 'ongs gyur cing /} /{gang du 'gro ba'ang brtag par gyis//} māyayā nirmitaṃ yacca hetubhiryacca nirmitam \n āyāti tatkutaḥ kutra yāti ceti nirūpyatām \n\n bo.a.9.144; kalpyatām — {sgra la bar chod la sogs pa/} /{yod do zhes ni brtag par gyis//} vyavadhānādayaḥ santi śabdasyetyapi kalpyatām \n pra.a.39ka/44. brtag par 'gyur|kri. vikalpyeta — {la la g}.{yos su ma byas par za na yang kha zas mthar gyis g}.{yos su bya ba mi shes pas de myon par brtag par 'gyur ro//} atha kaścidanabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyeta anupūrvasaṃskārānavabodhādannasya la.a.133kha/79. brtag par 'dod pa|vi. mīmāṃsitukāmaḥ — {'khor lo rin po che de brtag par 'dod nas stan las langs te} cakraratnaṃ mīmāṃsitukāma utthāyāsanāt vi.va.137kha/1.26; jijñāsuḥ — {skabs der smin pa gsod byed ni/} /{snying stobs brtag par 'dod pa yi//} tasminnavasare sattvaṃ jijñāsuḥ pākaśāsanaḥ \n a.ka.38ka/55.13. brtag par bya|= {brtag bya} \n\n•kri. 1. (bhavi.) mīmāṃsiṣyate — {de bas na 'di re zhig brtag par bya'o snyam mo//} tanmīmāṃsiṣye tāvadenamiti jā.mā.9ka/8; nirūpayiṣyate — {'di ni phyis nas brtag bya ste/} /{shin tu 'thad par dka' ba yin//} nirūpayiṣyate paścādetadatyantadurghaṭam \n\n pra.a.35kha/41 2. (?) kalpyate — {rim pa 'di yis gzhan gyi ni/} /{dbye ba rnams kyang brtag par bya//} ayameva kramo'nyeṣāṃ bhedānāmapi kalpyate \n\n kā.ā.2.326; vikalpyate — {de yang tshad ma yin nam min/} /{de ltar de yang brtag par bya//} sā'pramāṇaṃ pramāṇaṃ vetyeṣāpyevaṃ vikalpyate \n ta.sa.111ka/965; prakalpyate — {'brel pa gzhan zhig yod par ni/} /{de la nges par brtag par bya//} sambandhāntarasadbhāve nanu cāsau prakalpyate \n\n ta.sa.30ka/313; ta.sa.39ka/402; avakalpate — {'dir ni phyogs chos la sogs pa/} / {med par ji ltar brtag par bya//} pakṣadharmādi naivātra kathañcidavakalpate \n\n ta.sa.56kha/546 3. (?) kalpayet — {dbang bskur ba ni brtag par bya//} sekaṃ kalpayet sa.du.243/242; vikalpayet — {yang dag 'di 'o yang dag 'di/} /{'di ni log ces brtag bya ba//} idaṃ tathyamidaṃ tathyamidaṃ mithyā vikalpayet \n la.a.174kha/135; pratyavekṣeta — {des dpag tshad phyed kho ra khor yug tu brtag par bya'o//} ardhayojanamasau samantataḥ pratyavekṣeta vi.sū.48kha/62; prekṣeta — {khron pa yang brtag par bya'o//} udayanaṃ (udapānaṃ) ca prekṣeta vi.sū.14ka/15; lakṣayet — {phyogs kyi cha ni brtag par bya//} digbhāgaṃ lakṣayet sa.du.233/232; \n\n•kṛ. = {brtag par bya ba} parīkṣitavyam — {gzhon nu rnams re re nas brtag par bya} ekaikaḥ kumāraḥ parīkṣitavyaḥ vi.va.198ka/1.71; pratyavekṣitavyam — {des thog ma kho nar bdag gi sems la brtag par bya} tenādita eva svacitaṃ pratyavekṣitavyam bo.bhū.68kha/88; {rnyed pa dang bkur sti ni 'dod chags bskyed pa yin par brtag par bya'o//} rāgasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ śi.sa.63ka/61; abhyūhitavyam — {zhes bya ba 'di ni brtag par ba'o//} ityetadabhyūhitavyam abhi.sphu.121kha/820; \n\n•saṃ. pratyavekṣaṇam — {de ni sgyu thabs kyis brtag par bya'o//} vyājenāsya pratyavekṣaṇam vi.sū.8ka/8. brtag par bya ba|= {brtag bya} \n\n•kṛ. parīkṣyam — {de lta bas na don 'di ni brtag par bya ba yin no zhes bya ba ni} tasmāt parīkṣya eṣo'rtha iti abhi.sphu.97ka/775; parīkṣaṇīyam — {don byed par snang ba ni mngon sum du phrad pa'i rgyu yin mod kyi/} {'on kyang de brtag par bya ba ma yin te} arthakriyānirbhāsaṃ tu yadyapi sākṣāt prāptiḥ, tathāpi tanna parīkṣaṇīyam nyā.ṭī.39ka/29; kalpyam — {rtog dang brtag bya spangs pa} kalpyakalpanavarjitam la.a.173kha/134; {de'i tshe rang gis brtags pa'i gtam rgyud byed pa'i snyan ngag mkhan rnams kyang yongs su shes pa'i nus pa mthong ba'i phyir thams cad mkhyen par brtag par bya bar 'gyur te} tadā svotprekṣitakathāprabandhakāriṇo'pi kavayaḥ parijñānaśaktidarśanāt sarvajñāḥ kalpyāḥ syuḥ ta.pa.262kha/995; kalpanīyam — {de lta yin na mthong ba'i goms pa nyid brtag par bya ba yin te} tathā sati dṛṣṭa evābhyāsaḥ kalpanīyaḥ pra.a.48kha/56; ta.pa.132kha/715; nirūpaṇīyam — {de la btags pa yang yang dang yang du brtag par bya ba yin pas} tasmin baddho'pi punaḥ punarnirūpaṇīyaḥ bo.pa. 95ka/60; tarkyam — {brtag par bya ba ma yin pa} atarkyā vi.va.169kha/1.58. brtag par bya ba ma yin pa|= {brtag bya min} vi. atarkyam — {rgyal po chen po bla na med pa yang dag par rdzogs pa'i byang chub ni zab pa}…{brtag par bya ba ma yin pa} gambhīrā mahārāja anuttarā samyaksaṃbodhiḥ…atarkyā vi.va.169kha/1.58; apratarkyam — {don dam brtag bya min phyir te//} paramārtho'pratarkyatvāt ra.vi.119kha/90. brtag par bya ba yin|kri. 1. parīkṣyate — {gang la don du gnyer ba rtog pa dang ldan pa the tshom za ba de nyid ni brtag par bya ba yin no//} yatraiva hi prekṣāvanto'rthinaḥ sāśaṅgāḥ, tat parīkṣyate nyā.ṭī.39ka/29 2. parikalpyatām — {'o na der yang mthong ba'i goms pas brtag par bya ba yin te/} {yongs su 'gyur ba'i khyad par brtags par ni mi 'thad do//} atrāpi tarhi dṛṣṭo'bhyāsaḥ parikalpyatām \n na pariṇativiśeṣaparikalpanā yuktā pra.a.114ka/121; brtag par bya bar 'gyur|kri. kalpayitavyaṃ jāyate — {gang zhig nyon mongs pa rnams kyi sa bon gyi don du phra rgyas ldan pa ma yin pa don gzhan du rtog par byed pa des na dran pa'i sa bon yang don gzhan du brtag par bya bar 'gyur ro//} yastu kleśānāṃ bījārthamarthāntaraṃ viprayuktamanuśayaṃ kalpayati tena smṛtibījamapyarthāntataraṃ kalpayitavyaṃ jāyate abhi.bhā.227kha/764. brtag par bya bar 'os pa|vi. parīkṣārham — {de bas na brtag par bya bar 'os pa dngos kyi rgyu ma yin pa yang dag pa'i shes pa bstan par bya ba'i phyir} tasmāt parīkṣārhamasākṣāt kāraṇaṃ samyagjñānamādarśayitum nyā.ṭī.39ka/29. brtag par mi nus pa|vi. atarkyam — {chos kyi dbyings nyid la ni rnam par dpyod/} {zab pa dang}…{brtag par mi nus pa dang} dharmadhātumeva vicārayamāṇo gambhīraṃ…atarkyam rā.pa.229ka/121; atarkaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa}…{brtag mi nus pa rtog ge'i spyod yul ma yin pa} gambhīro batāyaṃ mayā dharmo'dhigataḥ…atarko'vitarkāvacaraḥ la.vi.187kha/286. brtag bya|= {brtag par bya/} {o ba/} brtag bya ba|= {brtag par bya/} {o ba/} brtag bya min|= {brtag par bya ba ma yin pa/} brtag bya min pa|= {brtag par bya ba ma yin pa/} brtag bya yin|kri. prakalpyeta — {gal te ji ltar nyi ma gnas/} /{de ltar de ni snang gyur na/} /{de rtogs par ni brtag bya yin/} /{gzhan du min zhes bstan zin to//} yathaivāvasthito hyarkaḥ tathaivekṣyeta yadyasau \n avabuddhaḥ prakalpyeta nānyathetyupapāditam \n\n ta.sa.96ka/845. brtag byed pa|kri. avakalpyate — {dge rnams dag la skad cig gang /} /{byed po nyid du brtag byed pa//} yaḥ kṣaṇaḥ kuśalādīnāṃ kartṛtvenāvakalpyate \n ta.sa.19ka/208. brtag mi dgos pa|avicāraḥ — {gzhan yang bzlas pa byas pa tsam gyis zhi ba dang rgyas pa dang dbang la sogs pa'i las rnams brtag mi dgos par 'grub ste} anyānyapi karmāṇi śāntipuṣṭivaśādikaṃ karotyavicāreṇa jāpamātrāt sa.du.195/194. brtag mi nus pa|= {brtag par mi nus pa/} brtag mi bzod pa|vi. durvibhāvyam — {de la blon po la las ni rgyu brtag mi bzod pa'i dpe rnams kyis rgyu med pa'i lta ba la drangs so//} kaścidenamamātyo durvibhāvyahetubhirnidarśanairahetuvādaṃ prati pracakarṣa jā.mā.132ka/152. brtag min|vi. atarkyam — {brtag min phyir dang brjod min phyir/} /{'phags pas mkhyen phyir bsam med nyid/} /{zhi nyid gnyis med rtog med de/} /{dag sogs gsum ni nyi bzhin no//} atarkyatvādalāpyatvādāryajñānādacintyatā \n śivatvādadvayākalpau śuddhyādi trayamarkavat \n\n ra.vi.80ka/11. brtag yas|magavaḥ, saṃkhyāviśeṣaḥ ma.vyu.7776. brtags|= {brtags pa/} {brtags nas} parīkṣya — {des na tshad mas brtags nas de la 'jug par rigs pa ma yin te} ato na pramāṇena parīkṣya tataḥ pravṛttiryuktā ta.pa.211ka/892; nirīkṣya — {mthong nas kyang shin tu yun ring du brtags nas sa la ri mo bris te bcom ldan 'das la gsol pa} dṛṣṭvā ca punaḥ suciraṃ nirīkṣya pṛthivyāṃ lekhāṃ niṣkṛṣya bhagavantamuvāca a.śa.109kha/99; utprekṣya — {rang gis brtags nas rjes su sgrub par nus pa ma yin no//} na hi…svayamutprekṣya vidhātuṃ śakyāḥ pra.a.8kha/10; pratyavekṣya — {dang por rang gi sems brtags nas/} /{brtan pas rigs pa ldan par bya//} svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat \n\n bo.a.5.47; anviṣya — {rtog pa dang ldan pa thams cad kyi 'jug pa ni dgos pa brtags nas 'jug go/} sarve prekṣāvantataḥ pravṛttiprayojanamanviṣya pravarttante nyā.ṭī.37ka/11; nirūpya — {dang por 'byor pa brtags nas ni/} /{brtsam mam yang na mi brtsam bya//} pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā \n bo.a.7.47; {de'i stobs dang ldan pa dang stobs dang mi ldan pa rnam par dpyad nas} tasyā balābalaṃ vicārya bo.pa.145ka/128; upacarya — {tha dad pa med kyang tha dad pa dang ldan par brtags nas} abhede'pi bhedamupacarya pra.a.18ka/20; parikalpya — {'on te las brtags nas kyang dbang phyug gzhan rtogs na} atha karmāpi parikalpyāpara īśaḥ parikalpyate pra.a.38ka/43; kalpayitvā {de dag gis de la brtags nas mtha' gnyis la zhen pas} te tān kalpayitvā dvayorantatayoḥ saktāḥ a.sā.13ka/8; tolayitvā — {'gro bar chas pas ni phyogs dang 'gron pa dang gnas dang gnas mal dang grogs na mi 'dor ba nyid brtags nas 'phags par bya'o//} gamiko diksārthāvāsaśayanāsanaṃ sahāyakāṃśca glānyena sahāyitvena tolayitvā prakrāmet vi.sū.10kha/11. brtags dngos po|vi. kalpyam — {kun mkhyen gcig ni bsgrub pa'i phyir/} /{kun mkhyen mang po brtags dngos po//} sarvajñā bahavaḥ kalpyāścaikasarvajñasiddhaye \n ta.sa.116ka/1007. brtags na med pa|vi. dṛṣṭanaṣṭam — {sngar brjod pa'i 'byung po'i tshogs ni rtag pa min par 'gyur te mi yi bdag po mig 'phrul ji bzhin nyid du brtags na med pa zhes pa'i rigs pa las so//} no nityaṃ bhūtavṛndaṃ pūrvoktaṃ bhavati narapate śakrajālaṃ yathaiva dṛṣṭanaṣṭamiti nyāyāt vi.pra.46ka/4.47. brtags pa|•kri. ({rtog pa} ityasyāḥ bhūta) 1. (?) kalpyate — {don ji lta ba bzhin du shes par bya ba'i phyir 'di skyes bus ma byas pa nyid du brtags na} yathārthajñānārthamasyāpauruṣeyatā kalpyate ta.pa.167ka/790; vikalpyate — {rnam rig 'di ni ming tsam ste/} /{mtshan nyid kyis ni yod pa min/} /{gang la de dag brtags pa yi/} /{phung po skra shad 'dzings pa 'dra//} vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate \n skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate \n\n la.a.93kha/40; parikalpyate — {'on te nus pa rtogs byas nyid/} /{de la bskyed par nges brtags na//} atha jñātaiva sā śaktirniyatā parikalpyate \n\n ta.sa.96kha/860; prakalpyate — {ma mthong ba brtags pas ci zhig bya//} kimadṛṣṭaṃ prakalpyate pra.a.117kha/125; īkṣyate — {gang tshe khyod kyi dgongs pa'i dkyel/} /{gting dang pha rol med brtags na//} yadā te budghigāmbhīryamagādhāpāramīkṣyate \n\n śa.bu.111kha/35 2. (?) vibhāvayet — {de bzhin stong pa rang bzhin med/} /{de la sogs pa'i tshig kun brtags//} evaṃ śūnyāsvabhāvādyān padān sarvān vibhāvayet \n la.a.136ka/82; \n\n•saṃ. 1. parīkṣā — {dus gsum brtags pa} traikālyaparīkṣā ta.pa.81kha/615; ūhanā ma.vyu.7467 2. = {dpyod pa} vicāraḥ — {ma brtags pa'i don ni kun rdzob kyi don yin no zhes gang bshad pa yang /} {brtags pa ni tshad ma la brjod kyi rnam par rtog pa'i shes pa ni ma yin no//} yadapyuktam -avicārapratītyartha iti \n vicārapramāṇamucyate, na vikalpakamvijñānam pra.a.171ka/185; mīmāṃsā — {bde ba dang rig sngags dang sa bon dang sman dang brtags pa'i phyir dag la bye brag med do//} (?) aviśeṣaḥ sukha(vidyā/vidyāmantra)bījabhaiṣajyamīmāṃsārthitānām vi.sū.18kha/21; vīkṣaṇam — {dngos med mi skye ma yin te/} /{rkyen la brtags pa'ang ma yin no//} na cābhāvo hyanutpādo na ca pratyayavīkṣaṇam \n la.a.135kha/81; saṅkalpaḥ — {de ltar drag po'i sdig brtags pa/} /{de la snang} ({sdang} ) {bas yang dag sbyar//} ityugrapāpasaṅkalpastasya dveṣātsamudyayau \n a.ka.99kha/64.143 3. kalpaḥ — {rnam par rtog pa dang brtags pa spangs} vikalpakalparahitaḥ la.a.106ka/52; kalpanam — {nam mkha' cha nyid brtags pa la/} /{ji srid cung zad rigs pa yin//} yāvāṃśca kaścana nyāyo nabhobhāgatvakalpane \n ta.sa.80ka/744; kalpanā — {gang du ming la sna tshogs don/} /{brtags de ming du 'dus pa yin//} sā nāmāntataritā yasyāṃ nāmni nānārthakalpanā \n kā.ā.3. 102; {de ni brtags pa tsam} tadetat kalpanāmātram ta.sa.100kha/888; parikalpanā — {'o na der yang mthong ba'i goms pas brtag par bya ba yin te/} {yongs su 'gyur ba'i khyad par brtags par ni mi 'thad do//} atrāpi tarhi dṛṣṭo'bhyāsaḥ parikalpyatām \n na pariṇativiśeṣaparikalpanā yuktā pra.a.114ka/121; prakalpanā — {spyi dang khyad par gyi dngos pos tha dad par brtags pas na mtshungs par ldan pa'i don du 'gyur te} sāmānyaviśeṣabhāvena hi bhedaprakalpanayā saṃprayuktārthaḥ pra.a.137ka/146; upakalpanā — {rgyu mtshan gzhan du brtags pa min//} nānyahetūpakalpanā ta.sa.126ka/1087; tarkaḥ — {rigs pa dang gzhung gis brtags pa'i sa la gnas shing} yuktyāgamaistarkabhūmau vartamānāḥ la.a.71ka/19; utprekṣā — {rgyu mtshan med pa yin yang ste/} {rag las pa med pa yin na yang mchod sbyin byed pa rnams kyis lcags kyu med pa rang nyid kyi brtags pas 'tsho ba'i don du} niṣkāraṇo'pi nirnibandhano'pi san svotprekṣayā niraṅkuśayā yājñikairājīvikārthameva ta.pa.164ka/782 4. kalanā — {gzhan srog skyob la lus ni rtswa bzhin brtags pa gtong ba rnams dag gi/} paraprāṇatrāṇe tṛṇakalanayā tyaktavapuṣām a.ka.17kha/51.40; a.ka.204ka/84.56 5. = {nges par brtags pa} nirūpaṇam — {de ltar rang bzhin brtags pa las/} /{lam ni de gnyis rnam par phye//} iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt \n kā.ā.1.101 6. = {brtags pa nyid} \ni. vicāritatā — {gnas dang gnas ma yin pa mkhas shing shin tu brtags pa} sthānāsthānakauśalyasuvicāritatā da.bhū.214ka/28 \nii. nistīraṇatā — {ye shes kyi lus rnams kyi shin tu rnam par dpyad pa nyid kyang rab tu shes so//} {yang dag pa ji lta ba bzhin du brtags pa yang rab tu shes so//} jñānakāyānāṃ suvicāritatāṃ ca prajānāti \n yathāvannistīraṇatāṃ ca da.bhū.245ka/45; dra. {nges par brtags pa/} \niii. = {mkhas pa} naipuṇyam — {sdeb sbyor ni don dang tshig bkod pa'i khyad par}…{de la mkhas shing brtags pa} saṃgranthanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṃ naipuṇyam bo.pa.44kha/3; \n\n•bhū.kā.ka. parīkṣitam — {ma brtags pa'i lung las ni} aparīkṣitādāgamāt pra.a.130kha/475; samīkṣitam — {chos dang chos can rnam gzhag dang /} /{tha dad tha dad min ci 'dra/} /{de nyid don ni ma brtags pa/} /{'jig rten ji ltar grags de la//} dharmidharmavyavasthānaṃ bhedo'bhedaśca yādṛśaḥ \n asamīkṣitatattvārtho yathāloke pratīyate \n\n pra.vṛ.286kha/29; anvīkṣitam — {yid kyis brtags pa dang} manasā cānbīkṣitā śrā.bhū.52kha/128; utprekṣitam — {de'i tshe rang gis brtags pa'i gtam rgyud byed pa'i snyan ngag mkhan rnams kyang yongs su shes pa'i nus pa mthong ba'i phyir thams cad mkhyen par brtag par bya bar 'gyur te} tadā svotprekṣitakathāprabandhakāriṇo'pi kavayaḥ parijñānaśaktidarśanāt sarvajñāḥ kalpyāḥ syuḥ ta.pa.262kha/995; {de ni mtshan nyid kyis ngo bo nyid med pa ste/} {de'i mtshan nyid ni brtags pa'i phyir ro//} ayaṃ ca lakṣaṇenaiva niḥsvabhāvaḥ tallakṣaṇasyotprekṣitatvāt tri.bhā.169ka/94; vicāritam — {shes rab chen pos gang brtags} vicāritaṃ tu yad…mahāprājñaiḥ bo.a.4. 3; vi.va.212kha/1.87; mīmāṃsitam — {so sor rtog pa ni bgrang ba dang gzhal ba dang brtags pa'i don la lta ba'o//} prratyavekṣaṇā gaṇitatulitamīmāṃsitasyārthasyāvalokanam sū.a.190kha/89; kalpitam — {rang gi 'dod pas brtags pa ni ma yin te} na tu svecchopakalpitaḥ ta.pa.207kha/883; parikalpitam — {rkang mig gis brtags pa} akṣapādaparikalpitam vā.ṭī.52kha/5; vikalpitam — {'di dag ro bzhin byis pa yi/} /{log pa'i rtog pa can gyis brtags//} bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ la.a.122ka/68; prakalpitam — {gang ming de ni brtags pa ste//} yannāma tatprakalpitam la.a.108ka/54; {de'i tshe shes pa'i rten rigs pa can gyis brtags pa'i bdag gam rnam par shes pa'i rgyun med pa'i phyir ro//} jñānāśrayasyātmano naiyāyikādiprakalpitasya vijñānaprabandhasya vā tadānīmabhāvāt ta.pa.91ka/636; kḶptam — {skyes bus brtags pas don 'brel nyid/} /{skyes bus byas pas tha dad min//} narakḶpto'rthayogaḥ tu pauruṣeyānna bhidyate \n\n ta.sa.87ka/794; vicitaḥ ma.vyu.6838; \n\n•vi. 1. kālpanikam — {ma yin te/} {mtshon bya mtshon byed kyi dngos po ni brtags pa yin pa'i phyir te} na, lakṣyalakṣaṇabhāvasya kālpanikatvāt pra.a.197ka/211 2. paridṛṣṭam — {de nas rgyal po des 'bras bu de blangs nas sman pa yid ches pa rnams kyis brtags te bdag rang gis ro myangs so//} atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṃ svayamāsvādayāmāsa jā.mā.158kha/183 3. = {mkhas pa} nipuṇaḥ ma.vyu.2906; mi.ko.119kha; \n\n• {btags pa} ityasya sthāne \n brtags par|kalpayitum — {shes pa de'i 'bras bu nyid de'i rig par byed par brtags par rigs pa yang ma yin no//} na ca tatkāryatvameva tadvedakatvaṃ vijñānasyeti yuktaṃ kalpayitum ta.pa.116kha/684. brtags shing|vitarkya — {brtags shing dpyad nas tshig tu smra'o//} vitarkya vicārya vācaṃ bhāṣate abhi.sphu.276kha/1104; utprekṣya — {ltung ba'i mtshan nyid gang dang ldan pa'i dngos po bdag nyid kyis brtags shing spong ba dang} yena āpattilakṣaṇena yuktaṃ vastu svayamapyutprekṣya pariharet bo.pa.87ka/48. brtags pa nyams pa|vi. naṣṭasaṅkalpaḥ — {brtags pa nyams pa'i dran pas kyang /} /{ting nge 'dzin gyi rna ba'i tsher//} smaro'pi naṣṭasaṅkalpaḥ samādheḥ śrotrakaṇṭakam \n a.ka.230ka/25.63. brtags pa nyid|pratyavekṣitā — {bcus pa dang khron pa dag pa ni nyi ma 'char kha tshun chad brtags pa nyid kyi rjes su 'jug go/} āsūryodayāt gṛhītodapānayoḥ pratyavekṣitānuvṛttiḥ vi.sū.39kha/49. brtags pa pa|vi. kālpanikaḥ — {brtags pa pa'i rnam par dbye ba la ni don byed pa 'jug pa dang mi 'jug pa mi 'gal te} (?) kālpanike tu vibhāge'rthakriyāvṛttyavṛttivirodhaḥ ta.pa.187ka/836. brtags pa yin|kri. avakalpate — {ji bzhin don rtogs rgyu nyid de/} /{tshad ma nyid du brtags pa yin//} yathārthabodhahetutvāt prāmāṇyaṃ hyavakalpate \n ta.sa.86kha/792; kalpayati — {de ltar blo dman 'ga' zhig ni/} /{'khrul pa ru ni brtags pa yin//} iti durmatayaḥ kecit kalpayanti samākulam \n\n ta.sa.72kha/675; kalpyate — {don la mi srid pa'i 'bras bu/} /{cung zad sgra la'ang brtags pa yin//} arthe cāsambhavāt kāryaṃ kiñcicchabde'pi kalpyate \n ta.sa.114ka/989; parikalpyate — {rjes su dpag pa dang bral yang /} /{de ni yod par brtags pa yin//} anumānavihīno'pi so'stīti parikalpyate \n ta.sa.76ka/715; upacaryate — {de nyid kyis na sgra 'di yang /} /{rang gi don du brtags pa yin//} tenāyamapi śabdasya svārtha ityupacaryate \n ta.sa.38ka/393. brtags pa'i dkyil 'khor|kalpitamaṇḍalam — {'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni} atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47. brtags pa'i sgrib pa|pā. kalpanāvaraṇam — {sna tshogs yum ni rnam pa thams cad pa'i stong pa nyid kyi ye shes dus gsum gzigs pa ste 'pho ba'i bde ba dang brtags pa'i sgrib pa zad pa'i phyir ro zhes pa dag pa'o//} viśvamātā sarvākāraśūnyatājñānaṃ tryadhvadarśanam \n cyavanasukhakalpanāvaraṇakṣayāditi śuddham vi.pra.60kha/4.106. brtags pa'i bdag nyid|vi. kalpanātmakam — {de bzhin du lha'i sgrub thabs la yang las dang po pas brtags pa'i bdag nyid bsgom par bya'o//} evaṃ devatāsādhane'pi kalpanātmakaṃ bhāvayedādikarmikaḥ vi.pra.65ka/4.114. brtags pa'i sa|tarkabhūmiḥ — {rigs pa dang gzhung gis brtags pa'i sa la gnas shing} yuktyāgamaistarkabhūmau vartamānāḥ la.a.71ka/19. brtags par 'gyur|=(?) kri. pratiṣetsyate — {rgyal dpog sogs pas smras pa yang /} /{yod smra rtag par brtags par 'gyur//} jaiminīyābhyupetā tu syādvāde pratiṣetsyate ta.sa.30kha/323. brtags par mi 'gyur|kri. nāvakalpyate — {dga' ba dang ni 'dod pa yis/} /{tshad mar brtags par mi 'gyur ro//} na ca prītyabhyanujñābhyāṃ pramāṇamavakalpyate \n\n ta.sa.77ka/721. brtags zin|bhū.kā.kṛ. parīkṣitam — {rten gyi don ni brtags zin to//} {de lta bas na 'di ni gyi na'o//} parīkṣito hyāśrayārthaḥ \n tasmādyatkiñcideva tat abhi.bhā.93ka/1226. brtags zin pa|= {brtags zin/} brtags yas|magavam, saṃkhyāviśeṣaḥ ma.vyu.7905. brtags yin|kri. kalpyate — {gcig ni pha dang bu nyid du/} /{brtags yin yang dag nyid min te//} ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ \n\n bo.a.9.64. brtad pa|•saṃ. ({mgyogs pa} ityasya prā.) tvarā — {ma brtad pa} atvaraḥ ma.vyu.6661; \n\n•vi. 1. capalaḥ — {ha cang ring ba}({rings pa} )) {ma yin pa dang ha cang brtad pa ma yin pa dang gcig tu 'gro ba dang ldog pa la sbyor ba} ({ma} ) {yin par} nātidrutaṃ, nāticapalaṃ, naikāntena gamanapratyāgamanapratisaṃyuktena śrā.bhū.50ka/125 2. atyayikaḥ — {gal te brtad pa'i bya ba ma byung na'o//} na cedatyātyayika(?)kāryasannipātaḥ vi.sū.47ka/59. brtan|= {brtan pa/} brtan nyid|= {brtan pa nyid/} brtan dang ldan|= {brtan ldan/} brtan dang ldan pa|= {brtan ldan/} brtan bdag nyid|vi. sthirātmā — {brtan bdag nyid du dbyer med phyir/} /{gzhan par 'di ni mi rigs te//} sthirātmano (') viśeṣatvānnānyatheyaṃ prasajyate \n ta.sa.59ka/566. brtan ldan|= {brtan dang ldan pa} vi. dhṛtimān — {'di dag thams cad brtan ldan zhing /} /{dran dang ldan la drang srong che//} dhṛtimantāścime sarve smṛtimanto maharṣayaḥ sa.pu.113kha/182; dhīraḥ — {mdzes ma des kyang mi bdag ni/} /{brtan ldan zab cing mdzes pa dag/} kanyāpi nṛpamālokya dhīraṃ gambhīrasundaram \n a.ka.23ka/3.39; {brtan ldan snying stobs che rnams la/} /{'jig rten na ni rnyed dka' med//} dhīrāṇāṃ pṛthusattvānāṃ nāsti lokeṣu durlabham \n\n a.ka.74kha/62.6; dṛḍhaḥ — {nges par gtubs kyang de ni g}.{yo med snying stobs brtan ldan tshe//} nirdārite'pyacalasattvadṛḍhe'tha tasmin \n a.ka.309ka /108.141; sthiraḥ — {bsod nams dag ni brtan ldan 'tsho ba min//} sthirāṇi puṇyāni na jīvitāni a.ka.31kha/3.147. brtan gnas|•vi. cirasthāyī — {ri dwags skrag mig ltar g}.{yo snying po med 'khor bar/} /{mang du yongs 'dris lus kyi tshogs ni brtan gnas min//} asāre saṃsāre cakitahariṇīlocanacale cirasthāyī nāyaṃ bahuparicayaḥ kāyanicayaḥ \n\n a.ka.186ka/80.59; \n\n•nā. dhruvaḥ, dhruvatārā — dhruva auttānapādiḥ syāt a.ko.1. 3.20; dhruvati sthirībhavatīti dhruvaḥ a.vi.1.3.20. brtan pa|•saṃ. 1. = {bzod pa} dhṛtiḥ — {brtan pa dang mi mjed pa dang bzod pa zhes bya ba ni rnam grangs} dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ sū.a.149kha/31; {brtan pa ni nyams} vicalitadhṛtiḥ jā.mā.75kha/87; {brtan pa ma nyams pa} avicalitadhṛtiḥ jā.mā.169kha/195; {brtan pa'i stobs bskyed pa} dhṛtibalādhānatā bo.bhū.133ka/171 2. sthāma — {sems can don bsgrub bya phyir dpung /} /{mos brtan dga' dang dor ba yin//} chandasthāmaratimuktibalaṃ sattvārthasiddhaye \n bo.a.7.31; {brtan pa ni brtsams pa la brtan pa yin} sthāma ārabdhadṛḍhatā bo.pa. 142ka/124; sāraḥ — {chos kyi sku mi shigs shing brtan pa dang ldan pa'i dbyings las byung ba} dharmakāyābhedyasāravatīdhātuniryātām ga.vyū.180ka/265 3. sthitiḥ — {sa las rnam rgyal brtan pa sgrub byed pa'i/} /{brtul zhugs la dga' mchog rtogs ku ru pas//} kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ \n…kuravaḥ \n\n kā.ā.3. 85; avicalanam — {de gnas pa ni brtan pa} tasyāḥ sthitiravicalanam pra.a.2kha/4; avasthānam ta.pa.; pratiṣṭhānam — {grong khyer rgya mtsho brtan pa zhes bya ba} samudrapratiṣṭhānaṃ nāma nagaram ga.vyū.5ka/104 4. upastambhaḥ — {brtan pa'i sems bskyed pa mngon par bsgrub pa'i phyir} upastambhacittotpādābhinirhārāya śi.sa.160kha/153; upastambhanam — {rigs kyi bu khyod kyis de bzhin gshegs pa thams cad kyi bsod nams rgya mtsho rang gi sems kyis yang dag par blang bas sems kyi grong khyer brtan pa la brtson par gyis shig} cittanagaropastambhanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatapuṇyasamudrasvacittāśayasaṃpratīcchanatayā ga.vyū.257ka/339; avaṣṭambhaḥ — {skyes bu dam pa rnams ni bdag rang sran thub pas brtan pa'i phyir sdug bsngal mi bzad pas gdungs kyang lam ngan par 'jug par mi 'gyur ro//} tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt jā.mā.72ka/84 5. = {sangs rgyas} dhīraḥ, buddhaḥ ma.vyu.35 6. = {sa gzhi} dharā, pṛthivī mi.ko.146ka 7. = {gur gum} dhīram, kuṅkumam mi.ko.54kha 8. = {brtan pa nyid} sthiratā — {de ni rgyun gyis brtan pa las dgongs pa yin no//} tat prabandhasthiratāmabhipretya ta.pa.255kha/227; sthairyam — {yang na dang por brtan pa nyid/} /{yongs brtags brtan pa'i rgyu mtshan gyis//} athavā dhairyamevādau parīkṣya sthairyakāraṇam \n a.ka.214kha/88.10; {'dir dus brten} ({brtan} ) {pas brten} ({brtan} ) {pa nyid du 'dod kyi}…{yul brten} ({brtan} ) {pas ni ma yin no//} kālasthairyeṇa sthiratvamatrābhipretam, na tu deśasthairyeṇa ta.pa.136kha/724; sū.a.163ka/53; dhrauvyam — {brtan la gal te 'dir blo 'di/} /{med na ji ltar yod par rtogs//} dhrauvye'pi yadi nāsmin dhīḥ kathaṃ sattva pratīyate \n\n pra.a.133ka/142; dhairyam — {rgyal po mdzes pas zla ba dang /} /{gzi byin gyis ni nyi ma dang /} /{brtan pas rgya mtsho'i rjes su byed//} kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam \n rājannanukaroṣi kā.ā.2.50; {'jigs pa dag la brtan bskyed pa//} bhayeṣu dhairyajananam a.ka.135ka/67. 10; {brtan pa sten cig} bhajasva dhairyam a.ka.300ka/ 108.63; {brtan pa rnam par nyams} vinaṣṭadhairyā a.ka.275kha/102.10; dhīratvam — {kye grogs po nges par khyod kyi brtan pa gang du song} bho vayasya kasmin khalu gataṃ te dhīratvam nā.nā.231ka/57; dhīratā — {rang bzhin gyis snying stobs dang ldan pa'am so sor brtags pas brtan pa} prakṝtisattvayogāt pratisaṃkhyānādvā dhīratā bo.bhū.133kha/171; \n\n•pā. 1. dhairyam — {byang chub sems dpa'i rtags}…{lnga gang zhe na/} {snying brtse ba dang}…{brtan pa dang}…{don dang dgongs pa zab mo nges par 'grel pa'o//} bodhisattvaliṅgāni…katamāni pañca \n anukampā…dhairyam…gambhīrārthasandhinirmocanatā ca bo.bhū.157ka/207 2. sthiraḥ, vāyubhedaḥ — {rlung ni rnam pa gnyis te/} {brtan pa dang brtan pa ma yin pa'o//} {de la brtan pa gang yin pa de ni mun rum bzhin du sgra sgrib par gnas te} dvividho hi vāyuḥ—sthiraḥ, asthiraśca \n tatra yaḥ sthiraḥ, sa ghanāndhakāravat śabdamāvṛtyāste ta.pa.141ka/734 3 nirūḍhiḥ — {kun mkhyen nyid gsum chos rnams kyi/} /{yongs su rdzogs pa bla med pa/} /{sems can don yongs mi gtong ba/} /{brtan pa zhes ni mngon par brjod//} trisarvajñatvadharmāṇāṃ paripūriranuttarā \n aparityaktasattvārthā nirūḍhirabhidhīyate \n\n abhi.a.5.3; \n\n•nā. 1. sthirā, rājadhānī — {lho phyogs kyi rgyud 'di nyid na rgyal po'i gnas brtan pa zhes bya ba yod de/} {de na dge bsnyen ma mi g}.{yo ba zhes bya ba 'dug gis} iyamihaiva dakṣiṇāpathe sthirā nāma rājadhānī \n tatra acalā nāmopāsikā prativasati ga.vyū.35kha/130 2. dhīraḥ, gṛhapatiḥ — {rgyal ba rgyal byed tshal gyi ni/} /{kun dga' ra bar bzhugs tshe sngon/} /{mnyan yod du ni khyim bdag dag /brtan} {pa zhes bya nor chen byung //} jine jetavanārāmavihāriṇi mahādhanaḥ \n dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purā \n\n a.ka.324kha/41.2 3. dhruvaḥ, mahāgrahaḥ — {'di lta ste/} {nyi ma dang zla ba dang}…{brtan pa dang}…{gzugs ngan te/} {gza' chen po de dag kyang} tadyathā—ādityaḥ somaḥ…*ṛtu (dhruvaḥ)…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; \n\n•vi. dhruvam — {khyod kyi yon tan bla med la/} /{gegs bgyid ma mchis rtogs ma mchis/} /{brtan pa dang ni rgyun chags pas/} /{dpe lta mchis par ga la gyur//} advandvināmagamyānāṃ dhruvāṇāmanivartinām \n anuttarāṇāṃ kā tarhi guṇānāmupamāstu te \n\n śa.bu.111kha/34; {thog ma med pa'i dus can}…{rtag pa brtan pa}…{de bzhin gshegs pa'i chos kyi sku} anādikālikaḥ…nityo dhruvaḥ…tathāgatadharmakāyaḥ ra.vi.80kha/12; sthiram — {nges pa brtan pa} sthiraniścayaḥ a.ka.353ka/47.22; {brtan pa'i dngos po} sthiraḥ padārthaḥ ta.pa.234ka/183; {brtan pa'i ngo bor gnas pa} sthirarūpasamākrāntam ta.sa.16ka/179; stimitam — {rtsol bas bskul ba'i rlung rnams brten} ({brtan} ) {pa'i rlung gzhan gnod pa na} abhighātena preritā vāyavaḥ stimitāni vastva(vāyva)ntarāṇi pratibādhamānāḥ ta.pa.143ka/738; {brten} ({brtan} ) {pa'i rlung ste mi 'gyur ba'i rlung gis} stimitena sthireṇa vāyunā ta.pa.143ka/737; dṛḍham — {mnyam par gzhag pa brtan pa} dṛḍhasamādhānam śi.sa.167kha/165; {nyon mongs pa dang nye ba'i nyon mongs pa rnams kyis zil gyis mi non cing mi 'phrogs pa'i phyir brtan pa} kleśopakleśairanabhibhavanīyatvādahāryatvād dṛḍham bo.bhū.100ka/127; acalam — {dam pa dag dang lan cig tsam/}…/{rab tu brtan pa nyid du 'gyur//} sakṛtsajjanasaṃgatam \n bhavatyacalamatyantam jā.mā.197ka/229; akampyam — {blo brtan} akampyamatiḥ jā.mā.11kha/12; sthāvaram — {lhun po la sogs pa brtan pa rnams so//} mervādayaḥ sthāvarāḥ vi.pra.156kha/1.4; {sa'i skye ba ni ljon shing la sogs pa brtan pa rnams} pṛthivījātitarvādayaḥ sthāvarāḥ vi.pra.45kha/4.47; sthāyī — {lus can dag ni brtan pa med} sthāyino na hi dehinaḥ a.ka.15kha/ 51.19; sthitam — {brtan yang ri shod lhung ba bzhin/} /{ma bcom na yang de bcom bzhin//} sthitāpyadhaścyutaivādrerahatāpyāhataiva sā \n a.ka.311kha/108.166; avasthitam — {gser ni brtan pa'i ngo bo nyid/} /{de yi ngo bo gdu bu yang /} /{snga phyi la sogs gnas skabs la/} /{mthong 'gyur gzhan ni du ma nyid//} hemno'vasthitarūpatve tadrūpaṃ rucakādyapi \n pūrvottarādyavasthāsu dṛśyetānekatā'nyathā \n\n ta.sa.65ka/613; pratiṣṭhitam — {de bzhin gshegs pa'i byin gyi rlabs kyi stobs shin tu brtan pa} tathāgatādhiṣṭhānabalasupratiṣṭhitaḥ da.bhū.246ka/46; {rtsa ba shin tu brtan pa} supratiṣṭhitamūlaḥ śrā.bhū.21kha/52; avicalitam — {'di ni don byed pa rnam par gnas pa ma yin te/} {brtan pa nyid med pa'i phyir ro//} na cāsāvarthakriyāsthitiravicalitatvābhāvāt pra.a.3kha/5; viśrāntam — {'di yi chags bral g}.{yo ba 'am/} /{brtan pa bdag gis shes par bya//} asya jānāmi vairāgyaṃ calaṃ viśrāntameva vā \n\n a.ka.214kha/88.10; rūḍham — {rtsa brtan 'bras bu'i khur gyis ni/} /{slong rnams rtag tu rgyas par byed//} rūḍhamūlaḥ phalabharaiḥ puṣṇannaniśamarthinaḥ kā.ā.2.206; virūḍham — {lhan cig skyes pa'i 'jig tshogs la lta ba ni thog ma med pa nas goms pas brtan pa yin pa'i phyir} sahajasya tu satkāyadarśanasya virūḍhatvādanādyabhyāsataḥ pra.a.130kha/139; nibiḍam — {rmongs pa'i lcags sgrog brtan pa gcod cing lta ba'i ri mo} ({bo} ) {nyams par byed//} mohaśchinno nibiḍanigaḍaḥ khaṇḍitā dṛṣṭiśailāḥ a.ka.202kha/84.41; a.ka.280ka/104.12; gāḍham — {brtan pa'i grogs bzhin brgyal ba yis/} /{yan lag kun la 'khyud cing bsdams//} ruddhā sarvāṅgamāliṅgya gāḍhaṃ sakhyeva mūrchayā \n a.ka.311kha/108.167; pṛthulam — {brtan pa'i khur gyis mi gdung} pṛthulabhāranirvyathāḥ a.ka.294kha/38.1; dhīraḥ — {ri dwags gzugs la mi ltar brtan pa'i sems//} mṛgākṝtirmānuṣadhīracetāḥ jā.mā.146ka/169; {khyod kyi chos kyi ros tshim pas/}…/{brtan rnams bsod nyams nyal bar bgyid//} aśerata sukhaṃ dhīrāstṛptā dharmarasasya te \n\n śa.bu.115ka/126. brtan par|dhruvam — {sdig pa dag ni brtan par gnas//} pāpaṃ tu sthāsyati dhruvam \n\n bo.a.6.55; sadā — {des na yi ge gcig brtan par/} /{gnas pa gnyis ka la mi 'grub//} ato na dvayasiddho'yameko varṇaḥ sadā sthitaḥ \n ta.sa.90kha/819; gāḍham — {de yis brtan par bcings pa de'i/} /{mig gi chu skyes rab phyung nas//} utpāṭya gāḍhabaddhasya sa tasya nayanāmbujam \n a.ka.261ka/31.20. brtan pa nyid|= {brtan nyid} dārḍhyam — {bskul ba las byung shes pa la/} /{brtan pa nyid ni sngar bsal zin//} codanājanite jñāne dārḍhyaṃ prāgapahastitam \n ta.sa.112kha/973; dṛḍhatā — {gzhan goms pa las gzhan du ni/} /{brtan pa nye bar skye ma yin//} anyadabhyastamanyatra dṛḍhatā naiva jāyate \n\n pra.a.141kha/487; sthiratā — {sgyu ma'i bud med mig ni rnam par g}.{yo ba dag gi cha/} /{'di la brtan pa nyid du mngon par khengs pa 'di ni ci//} māyāvadhūnayanavibhramasaṃvibhāge puṃsāṃ ka eṣa vapuṣi sthiratābhimānaḥ \n\n a.ka.215kha/24.86; sthiratvam — {gser gyi bdag nyid dngos po dag /gang} {tshe mthong ba blo gros rmongs/} /{'dra ba gzhan ni 'byung ba na/} /{de tshe brtan pa nyid du sems//} śātakumbhātmakau bhāvau yadā paśyati mūḍhadhīḥ \n samānāparabhāvena sthiratvaṃ manyate tadā \n\n ta.sa.65ka/613; {'dir dus brten} ({brtan} ) {pas brten} ({brtan} ) {pa nyid du 'dod kyi}…{yul brten} ({brtan} ) {pas ni ma yin no//} kālasthairyeṇa sthiratvamatrābhipretam, na tu deśasthairyeṇa ta.pa.136kha/724; avicalitatvam — {'di ni don byed pa rnam par gnas pa ma yin te/} {brtan pa nyid med pa'i phyir ro//} na cāsāvarthakriyāsthitiravicalitatvābhāvāt pra.a.3kha/5; sthiratvam — {brtan nyid phyir dang gting med phyir/} /{lus can lhan cig mi gnas phyir/} /{me long dbus kyi gzugs brnyan ni/} /{nam yang 'dzin par byed ma yin//} sthiratvānnirvibhāgatvān- mūrttānāmasahasthiteḥ \n bibhartti darpaṇatalaṃ naiva cchāyāṃ kadācana \n\n ta.sa.11ka/132. brtan pa dang ldan pa|= {brtan ldan/} brtan pa dam pa'i ye shes|nā. sattvottarajñānī, bodhisattvaḥ — {byang chub sems dpa' kun tu bzang po dang 'jam dpal la stsogs pa 'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang brtan pa dam pa'i ye shes dang} samantabhadramañjuśrībodhisattvapūrvaṅgamaiḥ \n yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena \n sattvottarajñāninā ca ga.vyū.275ka/1. brtan pa ma yin|= {brtan pa ma yin pa/} brtan pa ma yin pa|pā. asthiraḥ, vāyubhedaḥ — {rlung ni rnam pa gnyis te/} {brtan pa dang brtan pa ma yin pa'o//} dvividho hi vāyuḥ—sthiraḥ, asthiraśca ta.pa.141ka/734. brtan pa med pa|vi. adhruvam — {srog ni brtan pa med de rtag tu g}.{yo/} /{'jim pa'i bum pa lta bur 'jig pa can//} jīvitaṃ capalamadhruvaṃ sadā mṛttikāghaṭaka eva bhedi ca \n rā.pa.244kha/143; adhīram — {'di ltar brtan pa med pa nyid du yang khas len cing /'dis} {snying la gdung ba chen po gnas pa dag gsal bar byed do//} evamadhīratvaṃ pratipadyamānena prakāśito'nena hṛdayasya mahānāvegaḥ nā.nā.231kha/59. brtan pa med pa nyid|adhīratvam — {'di ltar brtan pa med pa nyid du khas len cing 'dis snying la gdung ba chen} \n{po gnas pa dag gsal bar byed do//} brtan pa'i skye gnas|sthāvarayoniḥ — {brtan pa'i skye gnas ni lhun po dang shing la sogs pa} sthāvarayonirmeruvṛkṣādayaḥ vi.pra.163kha/1.8. brtan pa'i khams|sthāvaradhātuḥ — {brtan pa zhes pa ni khams lnga'i bdag nyid brtan pa'i khams sgrib pa dang bral ba'o//} sthira iti pañcā (pañcadhātvā)tmakaḥ sthāvaradhāturnirāvaraṇaḥ vi.pra.156kha/1.5. brtan pa'i 'khor lo|pā. sthiracakram — {brtan pa'i 'khor lo'i sgrub thabs} sthiracakrasādhanam ka.ta.3168. brtan pa'i ngo bo nyid|vi. sthirātmā — {ci ste rang bzhin gyis brtan pa'i ngo bo nyid yin pa} atha prakṛtyā sthirātmā bhāvaḥ ta.pa.223kha/915; dra. {brtan pa'i rang bzhin can/} {brtan pa'i rang bzhin/} brtan pa'i ngo bor gnas|= {brtan pa'i ngo bor gnas pa/} brtan pa'i ngo bor gnas pa|vi. sthirarūpasamākrāntam — {skad cig gnas pa'i rang bzhin gang /} /{dngos po skad cig ma ru brjod/} /{brtan pa'i ngo bor gnas pa yi/} /{dngos nyid skad cig pa ma yin//} kṣaṇāvasthitarūpaṃ hi vastu kṣaṇikamucyate \n sthirarūpasamākrāntaṃ vastvevākṣaṇikaṃ punaḥ \n\n ta.sa.16ka/179. brtan pa'i dngos po|sthirabhāvaḥ — {zhes rgyas par brtan pa'i dngos po brtag par gtan la bab zin to//} iti carcitametat sthirabhāvaparīkṣāyāṃ vistareṇa ta.pa.223kha/915; ta.pa.83ka/618. brtan pa'i dngos po smra ba|sthiravādī, sthiravastuvādī — ({brtan}) bhavato'pyatra sthiravādinaścodyametadavatarati ta.pa.254ka/224. brtan pa'i rten|sthirāśrayaḥ — {gang dag brtan pa'i rten gnas pa/} /{ci zhig gis ni khyad par byas//} ye vā sthirāśraye vṛttāḥ kathañcidapi cāhitāḥ \n ta.sa.124kha/1079. brtan pa'i stobs bskyed pa|dhṛtibalādhānam, o tā — {de la byang chub sems dpa'i brtan pa'i stobs bskyed pa gang zhe na/} {de yang rnam pa gnyis su blta bar bya ste/} {ngo bo nyid dang gnas so//} tatra katamā bodhisattvasya dhṛtibalādhānatā \n sāpi dvividhā draṣṭavyā-svabhāvataścādhiṣṭhānataśca bo.bhū.133ka/171. brtan pa'i thugs dang ldan|= {brtan pa'i thugs ldan/} brtan pa'i thugs ldan|vi. sthiracittaḥ — {brtan pa'i thugs ldan skyob pa po/} /{phyi nang rgyu ba'i dbugs chad de//} sthitā āśvāsapraśvāsāḥ sthiracittasya tāyinaḥ \n a.śa.284ka/260. brtan pa'i blo gros|nā. dṛḍhamatī, kanyā — {dge ba bzang mo ni}…{brtan pa'i blo gros dang}…{bu mo lnga brgyas bskor cing mdun du byas te} subhadrā…dṛḍhamatyā ca…pañcabhirdārikāśataiḥ parivṛtā puraskṝtā ga.vyū.319ka/40. brtan pa'i rang bzhin|vi. sthirasvabhāvaḥ — {gzhan yang dngos po rang bzhin gyis brtan pa'i rang bzhin yin nam/} {mi brtan pa'i rang bzhin yin grang} kiñca, prakṛtyā bhāvo'sthirasvabhāvo vā syāt, sthirasvabhāvo vā ta.pa.223kha/915; dra. {brtan pa'i rang bzhin can/} {brtan pa'i ngo bo nyid/} brtan pa'i rang bzhin can|vi. sthirātmā — {brtan pa'i rang bzhin can bdag la/} /{gang gzhan gis ni kun brtags 'di//} sthirātmanyātmanīdaṃ yat paraiḥ parikalpyate \n\n ta.sa.11ka/134; dra. {brtan pa'i rang bzhin/} {brtan pa'i ngo bo nyid/} brtan pa'i rus pa|dṛḍhāsthi, pṛṣṭhāsthidaṇḍaḥ — {brtan pa'i rus pa ste rgyab kyi tshigs pa'i rus pa dpyi nas brtsams nas phrag pa'i mthar thug pa} dṛḍhāsthi pṛṣṭhāsthidaṇḍaḥ kaṭimārabhya skandhaparyantam vi.pra.233kha/2.33 brtan pa'i bsam pa|pā. dṛḍhāśayaḥ, adhyāśayabhedaḥ — {lhag pa'i bsam pa}…{bco lnga}…{mchog gi bsam pa}…{brtan pa'i bsam pa}…{lhan cig skyes pa'i bsam pa'o//} adhyāśayāḥ…pañcadaśa…agryāśayaḥ…dṛḍhāśayaḥ…sahajaścāśayaḥ bo.bhū.162kha/215. brtan par gyur|={brtan par gyur pa/} brtan par gyur pa|vi. sthirībhūtam — {'dir gang gi tshe so sor sdud pas gzugs brtan par gyur pa'i rnal 'byor pa rnam par dag par gyur pa} iha pratyāhāreṇa yogī yadā viśuddho bhavati bimbena sthirībhūtena vi.pra.66kha/4.118. brtan par chags par 'gyur ba|vi. rūḍhimupagatam — {shin tu goms pas bstan} ({brtan} ) {par chags par 'gyur ba} atyantābhyāsād rūḍhimupagatam pra.a.88kha/96. brtan par bya|kṛ. dṛḍhīkartavyam — {brtson 'grus kyis rang gi sems nyid brtan par bya'o//} svacittameva dṛḍhīkartavyaṃ vīryeṇa bo.pa.91ka/54. brtan par bya ba|dṛḍhīkaraṇam — {sngags dang rig pa dang snying po thams cad brtan par bya ba'i phyir} sarvamantravidyāhṛdayadṛḍhīkaraṇārtham sa.du.231/230; sthirīkaraṇam — {sems brtan par bya ba'i don du} cittasthirīkaraṇārtham vi.pra.45kha/4.47. brtan par bya bar|sthirīkartum — {mi rnams kyis lus la brtan par bya bar mi nus so//} śarīre sthirīkartuṃ na śakyate…manuṣyaiḥ vi.pra.249ka/2.62. brtan par byas|= {brtan par byas pa/} {brtan par byas nas} sthirīkṛtya — {don de rigs pas brtan par byas nas sgom par byed pa} yuktyā tasyārthasya sthirīkṛtya bhāvayataḥ pra.a.101ka/109. brtan par byas pa|bhū.kā.kṛ. dhīrīkṛtam — {sems brtan par byas pa} dhīrīkṛtamanasaḥ jā.mā.81kha/94; sthirīkṛtam — {byang chub kyi sems brtan par byas pa rnams kyi} bodhicittasthirīkṛtānām vi.pra.161ka/3.125; dra. {brtan por byas pa/} brtan par byed|kri. draḍhayati — {bdag la chags pa brtan par byed//} snehamātmani draḍhayati pra.a.143ka/152; dṛḍhīkaroti — {rtsa ba brtan par byed do//} mūlaṃ dṛḍhīkaroti abhi.sphu.88ka/760; prasthāpayati ma.vyu.6338; dra. {brtan por byed/} brtan par byed pa|= {brtan par byed/} brtan par yod|dārḍhyam — {'o na gang la bag chags brtan par yod pa thun mong du dmigs pa der bzlog pa'i phyir 'pho ba bden pa nyid do//} (?) yatra tarhi vāsanādārḍhyaṃ tatra viparyaya iti satyatā sañcārasya pra.a.63kha/72. brtan po|vi. 1. dṛḍhaḥ — {nges pa brtan po byas} akarod dṛḍhaniścayam a.ka.180ka/20.56; {bsam pa brtan po} dṛḍhāśayaḥ abhi.sphu.99ka/777; sthāsnuḥ — sthāsnuḥ sthirataraḥ stheyānekarūpatayā tu yaḥ \n a.ko.3.1.71; dhruvaḥ mi.ko.148kha; sthāvaram — {phyogs bzhi'i mtshan ma brtan po}…{gzugs par bya'o//} caturdiśaṃ sthāvaranimittāni saṃlakṣayitavyāni vi.va.194ka/115; ma.vyu.7111 2. dhīraḥ — {brtan po dag ni thar pa'i thabs la 'bad//} dhīrāḥ pratīkārasasaṃbhramāśca jā.mā.81ka/93. brtan por byas|= {brtan por byas pa/} brtan por byas pa|bhū.kā.kṛ. dṛḍhīkṛtam — {brtan por byas pas dgra bcom pa nyid las yongs su nyams par mi 'gyur te} dṛḍhīkṛtatvānna tasmāt so'rhan parihīyate abhi.sphu.216ka/993; abhi.sphu.223kha/1005; dra. {brtan par byas pa/} brtan por byed|kri. dṛḍhīkaroti — {de rgyun mi 'chad pa'i don gyis brtan por byed do//} tāmanucchedārthena dṛḍhīkaroti abhi.sphu.88ka/760; dra. {brtan par byed/} brtan byas|= {brtan por byas pa/} {brtan byas nas} sthirīkṛtya — {phongs pa'i re ba brtan byas nas//} sthirīkṛtyārthināmāśām jā.mā.10kha/10. brtan byed|1. = {sa gzhi} dharitrī, pṛthvī — bhūrbhūmiracalānantā rasā viśvaṃbharā sthirā \n dharā dharitrī dharaṇiḥ a.ko.2.1.2; dhriyate nṛpairiti dharā \n dharati viśvamiti vā \n dhṛñ dhāraṇe \n dharitrī dharaṇiśca a.vi.2.1.2 2. = {brtan par byed/} {brtan por byed/} brtan ma|nā. 1. sthāvarā, pṛthvīdevatā — {yul ma ga d+ha'i snying po byang chub na sa'i lha mo brtan ma zhes bya ba} magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā ga.vyū.77ka/168 2. dṛḍhā, pṛthivīdevatā — {sa'i lha mo brtan ma} dṛḍhā pṛthivīdevatā su.pra.2kha/2. brtan med|adhṛtiḥ — {bsam pa la brten mig ni g}.{yo med pa/} /{brtan med rnam pa ci zhig nyams su myong //} cintāśrayānniścalalocanasya vibhāvyate ko'pyadhṛtiprakāraḥ \n\n a.ka.298kha/108.50. brtan med 'gyur|kri. na dhṛtiṃ yāti — {gnyid mi 'ong zhing brtan med 'gyur//} na nidrāṃ na dhṛtiṃ yāti bo.a.6.3. brtan 'dzin|dhṛtiḥ, chandobhedaḥ mi.ko.93kha \n brtan zhugs|pā. gāḍhaṃ viṣṭā, adhimuktiprabhedaḥ — {brtan par zhugs pa ni sa la zhugs pa'o//} gāḍhaṃ viṣṭā bhūmipraviṣṭā sū.a.162kha/52. brtan yas|viśiṣṭaḥ ma.vyu.7735. brtabs|= {brtabs pa/} brtabs pa|•kri. ({rtab pa} ityasyāḥ bhūta.) (?) dhāvati — {brtabs pa med cing ha cang zhum mi mnga'//} na ca dhāvasi nātilīyase vi.va.125kha/1.14; \n\n•saṃ. sambhramaḥ — {brtags} ({brtabs} ) {pa dang bcas pa'i shugs kyis skrag pas gdungs pa'i yid du gyur nas rgyal po la smras pa} sasambhramāvegaviṣādavyathitamanaso rājānamūcuḥ jā.mā.10ka/10; \n\n•vi. saṃbhrāntaḥ — {de nas byang chub sems dpa' ma brtabs shing mi rings par} atha bodhisattvo'saṃbhrānta evātvaran la.vi.78kha/106; capalaḥ — {rab tu brtabs pa'i 'gros kyis} capalataragatayaḥ jā.mā.160ka/184. brtabs pa bzhin|= {brtabs bzhin/} brtabs bzhin|sahasā, akasmāt — {de nas sreg pa'i phru gu de rnams 'jigs shing skrag pas 'khrugs pa'i sgra mi snyan pa 'byin cing gcig la gcig mi lta bar brtabs bzhin du 'phur te dong ngo //} atha te vartakapotakā bhayavirasavyākulavirāvāḥ parasparanirapekṣāḥ sahasā samutpetuḥ jā.mā.90ka/103; sasaṃbhramaḥ — {zhe sa bskyed de brtabs pa bzhin du 'di ci nongs zhes rid par gyur pa'i rgyu de la dris so//} upacārapuraḥsaraṃ sasaṃbhramāḥ kimidamiti kārśyanimittamenamapṛcchan jā.mā.101ka/116; dra. {brtabs shing skrag pa/} brtabs shing skrag pa|vi. sasaṃbhramaḥ — {de skad zer ba nyug rum rnams kyis thos nas/} {brtabs shing skrag pa'i shugs kyis rgyal po la smras pa} tacchrutvā varṣavarāḥ sasaṃbhramāvegā rājānamūcuḥ jā.mā.168ka/194. brtas pa|•saṃ. 1. = {rgyas pa} puṣṭiḥ — {khams brtas pa} dhātupuṣṭiḥ ma.ṭī.293kha/158; bo.bhū.43kha/56; {khams brtas pa yongs su 'tshol ba} dhātupuṣṭiparyeṣṭiḥ sū.a.176ka/70; poṣaḥ — {yongs su brtas pa} paripoṣaḥ tri.bhā.147ka/29; virūḍhiḥ — {dad pa'i dbang po brtas pa nyid//} śraddhendriyavirūḍhitā ra.vi.127ka/112 2. = {brtas pa nyid} puṣṭatā — {dge ba gnyis kyis khams gnyis brtas pa}…{de la bsod nams dang ye shes gnyis kyis bsod nams dang ye shes de gnyis kyi sa bon brtas pa ni de yongs su smin pa'i rgyu'o//} śubhadvayena dvayadhātupuṣṭatā…tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam sū.a.149kha/32; \n\n•bhū.kā.kṛ. paripuṣṭam — {dge ba'i chos kyi sa bon rnams phyir zhing phyir zhing rab tu brtas la/} {phul du brtas pa skye zhing gnas pa} uttarottarāṇāṃ kuśaladharmabījānāṃ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ bo.bhū.44ka/56; dṛptam — {yid mi bde pa'i zas rnyed nas/} /{zhe sdang brtas te bdag 'joms so//} daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām \n\n bo.a.6.7; prīṇitam — {bdag cag zas kyis lus dag brtas shing tshim par byas la} vayamāhāreṇa prīṇitagātrāḥ saṃtarpitagātrāḥ śrā.bhū.33kha/85; saṃbhṛtam — {nus pa brtas pa} saṃbhṛtaśaktiḥ bo.a.4.45; upacitam — {bdag gi lus 'di ni}…{pha ma'i mi gtsang ba'i mer mer po las byung ba dang 'bras chan dang zan dron gyis brtas pa yin te} me kāyaḥ…mātāpitryaśucisambhūta odanakulmāṣopacitaḥ śrā.bhū.137kha/376; \n\n•vi. svasthaḥ — {sems brtas pa} svasthacittaḥ su.pra.30kha/60. brtas pa nyid|virūḍhitā — {de dag pa ni mi zlogs} ({mi bzlog} ) {pa'i/} /{dad pa'i dbang po brtas pa nyid//} tadviśudghirasaṃhāryaśraddhendriyavirūḍhitā \n\n ra.vi.127ka/112. brtas par byed|= {brtas par byed pa/} brtas par byed pa|•kri. puṣṭiṃ karoti — {rgyu dmigs nas dga' bas pha rol tu phyin pa'i khams brtas par byed do//} hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṃ karoti sū.a.176kha/70; puṣṭaye bhavati — {pha rol tu phyin pa yongs su rdzogs par bya ba'i phyir/} {pha rol tu phyin pa dang ldan pa'i yid la byed pa gang dag khams brtas par byed pa de dag kho na tshigs su bcad pa 'di dag gis bstan to//} pāramitāparipūraṇārthaṃ ye pāramitāpratisaṃyuktā evaṃ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ sū.a.176ka/70; \n\n•saṃ. poṣaṇam — {'ju bas kyang 'ju ba las gyur pa zhes bya ba ni kham gyi zas 'ju ba'i dus na dbang po'i 'byung ba chen po brtas par byed pa'i phyir ro//} pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt abhi.sa.bhā.32kha/45. brtun|= {brtun pa/} brtun ngas pa|rabhasaḥ ma.vyu.2966; mi.ko.127ka \n brtun cing byed pa|vi. ātaptakārī ma.vyu.1806; mi.ko.123ka \n brtun te sbyor ba|pā. uttaptaprayogam, satpuruṣavīryabhedaḥ — {skyes bu dam pa'i brtson 'grus}…{de ni rnam pa lngar blta bar bya ste/}…{ma btang ba dang}…{brtun te sbyor ba'o//} satpuruṣavīryam \n tatpañcavidhaṃ draṣṭavyam \n anirākṝtaṃ…uttaptaprayogañca bo.bhū.109ka/140. brtun dang ldan pa|uttaptavatī, raśmiviśeṣaḥ — {brtun dang ldan pa'i 'od zer rab gtong zhing /} /{le lo'i sems can gang dag des bskul ba//} raśmi uttaptavatī yada muñcī tāya kuśīda ya codita sattvāḥ \n śi.sa.180ka/179. brtun pa|•saṃ. ātāpaḥ — {gus ni zhi ba'i che ba nyid/} /{shes par gyur nas brtun pas skyed//} ādaraḥ śamamāhātmyaṃ jñātvātāpena jāyate \n\n śi.sa.2ka/1; \n\n•vi. ātāpī — {brtun pa dang shes bzhin dang dran pa dang ldan pa} ātāpī samprajānan smṛtimān abhi.sphu.166ka/906; uttaptaḥ — {brtun te sbyor ba} uttaptaprayogam bo.bhū.109ka/140; dhṛṣṭataraḥ — {shing rta gcig gis sa la gang du lam drangs pa/} /{de bzhin gzhan dang gzhan yang lam der brtun te 'dong //} eko rathaśca bhuvi yadvidadhāti vartma tenāparo vrajati dhṛṣṭataraṃ tathānyaḥ \n jā.mā.24kha/28. brtul|= {brtul ba/} {brtul nas} avasṛjya — {byin gyi rlabs brtul nas} adhiṣṭhānamavasṛjya ga.vyū.339ka/415. brtul phod pa|vi. vīraḥ ma.vyu.2401. brtul ba|•saṃ. 1. upasaṃhāraḥ — {sbyin pa'i dus na tshul khrims la brtul ba btang snyoms la sogs pa rgya cher gsungs pa yin no//} dānakāle śīlopasaṃhārasyopekṣeti vistaraḥ śi.sa.9ka/10; apanamanam — {rgyan brtul lo//} maṇḍanāpanamanam; gopanam — {zas kyi bya ba byas nas stan cha dben par brtul lo//} kṛte bhaktakṛtye śayanāsanasya channe gopanam vi.sū.87kha/105 2. parākramaḥ — {brtul bas brtul bar byed de} parākramaṃ parākramate śi.sa.104ka/103; {brtul ba brtan par brtul bar bya'o//} dṛḍhaparākramatayā parākrāntavyam śi.sa.106ka/104; \n\n•bhū.kā.kṛ. 1. vinītam — {nyan thos kyi chos rnams la gang dag brtul ba dang bslabs pa dang} ye ca…śrāvakadharmeṣu vā vinītāḥ śikṣitāḥ a.sā.121kha/70 2. nirvṛtam — {rol mo brtul ba dag na} nirvṛteṣu vādyeṣu vi.sū.100ka/121; vyāvartitam — {gsang sngags brtul ba} mantrā vyāvartitāḥ vi.va.205kha/1.79; pratisaṃhṛtam — {de bzhin gshegs pa don grub blo des 'od de brtul ba} siddhārthabudghinā tathāgatena sā prabhā pratisaṃhṛtā rā.pa.251ka/152; abhisaṃkṣeptumārabdhaḥ — {ri dwags kyi g}.{yang gzhi dang shing shun rnams kyang brtul to//} ajinacīravalkalānyabhisaṃkṣeptumārabdhaḥ a.śa.104kha/94; \n\n•vi. raṇaśauṇḍaḥ ma.vyu.6989. brtul ba nyid|uddhṛtatvam — {rim khang gzhan la ni skas steng du brtul ba nyid do//} uddhṛtatvaṃ ca niśrayaṇeḥ purāntare vi.sū.41kha/52. brtul bar bya|•kri. praveśayeyuḥ — {brtul bar bya ba bting ste bsod snyoms la zhugs pa na gal te rlung dang char pa 'ong na gtsug lag khang na gnas pa rnams kyis brtul bar bya'o//} piṇḍāya cet praviṣajyāpraviṣṭe (?) vātavarṣamāgacched vihārasthāḥ praveśayeyuḥ vi.sū.31kha/40; \n\n•kṛ. parākrāntavyam — {brtul ba brtan par brtul bar bya'o//} dṛḍhaparākramatayā parākrāntavyam śi.sa.106ka/104; \n\n•saṃ. praveśanam — {dong na brtul bar bya'o//} prakrānteṣu praveśanam vi.sū.32ka/40. brtul bar byed|kri. parākramate — {brtul bas brtul bar byed de} parākramaṃ parākramate śi.sa.104ka/103. brtul zhugs|vrataḥ, vratam — {gso sbyong gi brtul zhugs} poṣadhaṃ vratam a.ka.278ka/35.42; {mi 'tshe ba la sogs pa'i brtul zhugs nyi shu rtsa lnga} ahiṃsādipañcaviṃśad vratāni vi.pra.94ka/3.5; {rang gi rigs kyi brtul zhugs kyi mtha' spangs nas 'jug pa} svakulavratasīmānamatipatyāpi varttamānāḥ ta.pa.323ka/1113. brtul zhugs kyi dbang|pā. vratābhiṣekaḥ, abhiṣekaviśeṣaḥ — {brtul zhugs kyi dbang ni gzugs la sogs pa'i yul dang mig la sogs pa'i dbang po rnam par dag pa ste} vratābhiṣeko rūpādiviṣayacakṣurādīndriyaviśudghiḥ vi.pra.152kha/3.99. brtul zhugs grub pa|vi. siddhavrataḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{brtul zhugs grub pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…siddhavrata ityucyate la.vi.203kha/307; {yon gnas brtul zhugs grub pa} siddhavrato dakṣiṇīyaḥ a.śa.246kha/226. brtul zhugs nges pa|vrataniyamaḥ — {de nyid la slob dpon gyis brtul zhugs kyi nges pas chad pa sbyin par bya'o//} tatraivācāryeṇa daṇḍo deyo vrataniyameneti vi.pra.153kha/3.101. brtul zhugs nges pa dang ldan|vi. vrataniyamayutaḥ — {brtul zhugs nges pa dang ldan zhes pa la brtul zhugs ni 'chad par 'gyur ba nyi shu rtsa lnga po rnams so//} {de rnams la nges pa ni sangs rgyas kyis rjes su gnang ba ste de dang ldan pa ni brtul zhugs nges pa dang ldan pa'o//} vrataniyamayutā iti \n vratāni pañcaviṃśatirvakṣyamāṇāni, teṣu niyamo baddhānujñā; tayā yuktā vrataniyamayutāḥ vi.pra.134kha/3.70. brtul zhugs nges pa la dga'|vi. vrataniyamarataḥ, o tā — {de la bzang mo sems can phan pa byed ma brtul zhugs nges pa la dga'} tatra divyā sattvopakārī(? karī) vrataniyamaratā vi.pra.166ka/3.145. brtul zhugs can|•vi. vratī — {sprin rnams brtul zhugs can gyis spro//} meghān spharetad vratī gu.sa.115kha/55; he.ta.20kha/66; he.ta.27kha/90; \n\n•saṃ. vratī, yajamānaḥ — ādeṣṭā tvadhvare vratī \n\n yaṣṭā ca yajamānaśca a.ko.2.7.7. brtul zhugs chen po|pā. mahāvratam, laukikābhiṣekaviśeṣaḥ — {'jig rten pa ni chu dang}…{brtul zhugs chen po dang}…{shes rab ye shes te} laukikāstāvad udakam…mahāvratam…prajñājñānamiti vi.pra.123kha/1, pṛ.21. brtul zhugs chen po can|mahāvratī, mahāvratayutaḥ ma.vyu.3532. brtul zhugs chen po 'chang|vi. mahāvratadharaḥ — {mgo zlum brtul zhugs chen po 'chang /} /{tshangs par spyod pa brtul zhugs mchog/} mahāvratadharo mauñjī (mauṇḍī) brahmacārī vratottamaḥ \n vi.pra.156ka/3.105. brtul zhugs chen po pa|mahāvratī, mahāvratayutaḥ mi.ko.98kha \n brtul zhugs mchog|•vi. vratottamaḥ — {mgo zlum brtul zhugs chen po 'chang /} /{tshangs par spyod pa brtul zhugs mchog/} mahāvratadharo mauñjī (mauṇḍī) brahmacārī vratottamaḥ \n vi.pra.156ka/3.105; \n\n•saṃ. yatiḥ — {mkhan po de bzhin slob dpon dang /} /{brtul zhugs mchog la phyag 'tshal lo//} namaḥ karomyupādhyāyānabhivandyān yatīṃstathā \n\n bo.a.2.25. brtul zhugs brtan|vi. dṛḍhavrataḥ — {stobs bcu brtul zhugs brtan la phyag 'tshal lo//} vandamo daśabalaṃ dṛḍhavratam rā.pa.230kha/123. brtul zhugs spyad|vi. cīrṇavrataḥ — {mtshan ni zla ba skyabs} ({sbas} ) {zhes bya/} /{zla ba'i rigs las de skyes so/} /{thar par zhugs shing brtul zhugs spyad//} somagupteti nāmnāsau somavaṃśasamudbhavaḥ \n cīrṇavrataḥ pravrajitaḥ la.a.188kha/159. brtul zhugs spyad pa|= {brtul zhugs spyad/} brtul zhugs blangs|bhū.kā.kṛ. dīkṣitaḥ — {shAkya'i bstan las brtul zhugs blangs//} dīkṣitaḥ śākyaśāsane la.a.157kha/104. brtul zhugs blangs pa|= {brtul zhugs blangs/} brtul zhugs 'dzin pa|vi. vratadharaḥ, vratī — {'jig rten smod pa spang ba'i phyir/}…/{brtul zhugs 'dzin pas blos phyag bya//} vandyo vratadharairbuddhyā lokāvadhyānahānaye \n\n vi.pra.92ka/3.3. brtul zhugs bzang|vi. suvrataḥ, o tā — {phreng ba mngon par gtang byas nas/} /{dam tshig la gnas brtul zhugs bzang //} mālābhipreṣitāṃ kṛtvā samaye tiṣṭha suvratā \n he.ta.8ka/22. brtul zhugs bzang po|nā. suvrataḥ 1. buddhaḥ — {'di lta ste/} {lag bzang dang rin chen bzang po dang brtul zhugs bzang po dang}…{shAkya thub pa dang} tadyathā subāhuḥ, suratnaḥ, suvrataḥ…śākyamuniśceti ma.mū.93ka/5 2. śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni}…{brtul zhugs bzang po dang}…{tshong dpon gyi bu lnga brgyas bskor cing mdun du byas te} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena…pañcabhiḥ śreṣṭhidārakaśataiḥ parivṛtaḥ puraskṛtaḥ ga.vyū.318kha/39. brtul zhugs bzang po rab kyi dbyangs|nā. suvratasvaraḥ, asuraḥ ma.vyu.3402. brtul zhugs yan lag|vratāṅgam — {tshul khrims yan lag bag yod pa'i/} /{yan lag brtul zhugs yan lag ste/} /{bzhi gcig de bzhin gsum rim bzhin//} śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam \n catvāryekaṃ tathā trīṇi abhi.ko.4.29. brtul zhugs ral gri'i so|asidhāravrataḥ, duṣkaravrataḥ — {'ching ba'i rgyu ni yul ma yin/} /{rgyu ni yul la 'ching ba ste/} /{ye shes kyis ni nyon mongs gsad/} /{'di ni brtul zhugs ral gri'i so//} na bandhaheturviṣayā heturviṣayabandhanam \n jñānavadhyāni kleśāni asidhāravrato hyayam \n\n la.a.187kha/158. brtul zhugs ral pa|jaṭā, saṭā — śikhā cūḍā keśapāśī vratinastu jaṭā saṭā \n\n a.ko.2.6.97; jaṭati saṃghībhavatīti jaṭā a.vi.2.6.97. brten|•kri. ({rten pa} ityasyāḥ bhūta., bhavi.ca) 1. (bhūta.) aśiśriyat — {'tsho ba'i thabs}…{zhing las brten} aśiśriyat…kṛṣijīvikām a.ka.72ka/61.2 2. (?) avalambate — {chang gzhan la brten pa ma yin no//} na madyāntaramavalambate pra.a.47ka/54; āśrayati — {byis pa so so'i skye bo rnams ni}…{chad par lta ba la brten to//} ucchedadṛṣṭimāśrayanti bālapṛthagjanāḥ la.a.152ka/99; bhajati — {srog gi nus pas dbang po'i rang bzhin brten to//} prāṇaśaktirindriyasvabhāvaṃ bhajati vi.pra.239ka/2.46; pratisarati — {stong pa nyid la dmigs pas stong pa nyid la brten pa'o//} śūnyatopalambhena śūnyatāṃ pratisaranti ra.vi.113kha/75; bhajate — {gang gi phyir 'di dag kun rdzob la brten pa} yasmādete saṃvṛttiṃ bhajete abhi.sphu.251ka/1055; sevate — {gang de la brten pa de ni mkhas pa thams cad kyis spang bar 'gyur te} yaśca tān sevate, sa sātisāro bhavati sarvavijñānām śi.sa.41ka/39; śrayate — {brten nas dngos rab skye bar mngon 'jug pa'i/} /{skye bo ji ltar gzhan gyis byas la brten//} pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam \n sū.a.145kha/24; āśrīyate — {ci ste}…{gtan tshigs de bsgrub par bya ba'i chos can la brten pa de lta yin na} atha…tasya hetoḥ sādhyadharmiṇi sadbhāva āśrīyate ta.pa.26kha/499; samālambate — {bdud rtsi'i zer ni sgra gcan gyis zos nam mkha'i mdzes pa lta bu dag la brten//} rāhugrastasudhāmayūkhagaganacchāyāṃ samālambate a.ka.310kha/108. 159 3. (?) bhajasva — {skye bo dam pa 'dod pa'i lam la brten//} bhajasva mārgaṃ sujanābhipannam jā.mā.145ka/168; {brtan pa brten} bhajasva dhairyam a.ka.338ka/44.22; bhajeta — {de la su zhig ser sna'i lam la brten} ko'sau tatra bhajeta matsarapatham jā.mā.17kha /19 \n\n• = {brten pa/} brten gyur|= {brten gyur pa/} brten gyur pa|bhū.kā.kṛ. saṃśritam — {dar bab de nas dal gyis rgan po nyid la brten gyur pa//} yūnaḥ śanaiḥ sthaviratāmatha saṃśritasya a.ka.196ka/83.1; samāśritam — {de nas ded dpon gnyis pa ni/} /{don nyams de la brten gyur pa//} dvitīyaḥ sārthavāho'tha naṣṭārthastaṃ samāśritaḥ \n a.ka.6ka/50.54. brten 'gyur|kri. bhajate — {de log na ni rang nyid kyi/} /{rang bzhin nyid la slar brten 'gyur//} tasmin nivṛtte prakṛtiṃ svāmeva bhajate punaḥ \n pra.vā.1.253; pra.a.147ka/156. brten drags|upasevanā — {ma brten pa dang rab tu brten drags dang /} /{slong ba drags na byams pa med par 'gyur//} asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm \n jā.mā.131kha/152. brten nas 'byung ba|vi. pratītyajam — {khyod kyis brten nas 'byung bar gsungs//} tvayā tūktaṃ pratītyajam pra.pa. 80kha/103. brten pa|•saṃ. 1. āśrayaḥ — {bstan bcos la brten pa} śāstrāśrayaḥ vā.ṭī.103ka/65; {rtog ge de kho na nyid ma mthong ba la brten pa ni lung cung zad la brten pa yin no//} adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati sū.a.132ka/5; samāśrayaḥ — {dam pas rtsi ba min zhe na/} /{phan tshun brten par 'gyur ba yin//} na cedādṛtatā śiṣṭairityanyonyasamāśrayaḥ pra.a.8kha/10; vyapāśrayaḥ — {kun rdzob ni rnam pa gnyis te/} {kun rdzob gzhan la brten pa dang rdzas gzhan la brten pa'o//} dvividhā saṃvṛtiḥ \n saṃvṛtyantaravyapāśrayā, dravyāntaravyapāśrayā ca abhi.sphu.160kha/890; saṃśrayaḥ — {n+ya gro d+ha brten pa'i gnod sbyin} yakṣairnyagrodhasaṃśrayaiḥ a.ka.287ka/106. 16; vṛttiḥ — {de nyid phyir lus tha dad la/} /{brten pa nyid du 'grub mi 'gyur//} vibhinnadehavṛttitvamata eva na sidhyati \n ta.sa.69kha/654; niketaḥ — {gang 'di}…{brten pa'i gnas su gyur pa} yānīmāni…niketasthānāni da.bhū.207ka/25; āspadam — {'dus byas ni/} /{rtag pa la ni gsal brten min//} saṃskṛtatvaṃ hi vyaktaṃ nitye nirāspadam ta.sa.65kha/618; āśrayaṇam — {gcig la gcig brten pa'i nyes pa} itaretarāśrayaṇadoṣaḥ pra.a.5kha/7; {lam brten pa} mārgāśrayaṇam vi.pra.116ka/1, pṛ.14; samāśrayaṇam ta.pa.; saṃśrayaṇam — {brten pas na brten pa ste/} {yongs su 'dzin zhes bya ba'i tha tshig go/} saṃśrayaṇaṃ saṃśrayaḥ, parigraha iti yāvat ta.pa.26kha/500; {lam gzhan la brten pa'i phyir} anyamārgasaṃśrayaṇāt abhi.sphu.134ka/842; pratiśaraṇam — {'jig rten thams cad brtan} ({brten} ) {pas sa lta bu'o//} dharaṇibhūtaṃ sarvalokapratiśaraṇatayā bo.pa.50kha/11; bhajanam — {de gnyis kun rdzob la brten pa'i phyir te} tayoḥ saṃvṛtibhajanāt abhi.sphu.251ka/1055; adhiṣṭhānam — {de ltar na 'phral gyi bya ba la brten pa'i cho ga 'jig rten dang mi 'gal zhing 'dul ba dang mi 'gal ba yin no//} evamitikaraṇīyādhiṣṭhāna ācāro lokānutkrānto bhavati, vinayānutkrāntaśca śrā.bhū.16kha/39; ārādhanam — {deng nas bzung ste bdag gi khyim/} /{lha yi khyim bzhin brten par 'os//} devadhiṣṇyamivārādhyamadyaprabhṛti no gṛham \n kā.ā.1.90 2. \n\n•sevanam — {mang du thos pa la brten pa'i rnam pa} bahuśrutasevanākāram śi.sa.107ka/105; saṃsevanam — {yon tan ston la mkhas pa rnams la brten pa yis//} saṃsevanācca guṇasevanapaṇḍitasya jā.mā.138ka/160; pratisevanam — {gzhan la 'khrig pa brten pa'i mthu yod pa nyid yin na dngos gzhi'o//} anyatra pratisevane mithunasyeti pratibalatve maulasya vi.sū.19kha/23; niṣevaṇam — {brten pa bsgom pa} niṣevaṇabhāvanā abhi.sa.bhā.60kha/83; sevā — {gnyen po la brten pa} pratipakṣasevā jā.mā.157kha/ 182; saṃsevā — {skyes bu dam pa la brten pa} satpuruṣasaṃsevā sū.a.248kha/30; saṃstavaḥ — {de khyim pa brten pa des sems mi bde bar gyur nas} sa tena gṛhajanasaṃstavenākulitahṛdayaḥ jā.mā.132ka/152; saṃparkaḥ — {mi dge ba'i bshes gnyen la brten pa'i skyon gyis} akalyāṇamitrasaṃparkadoṣāt jā.mā.91ka/104; {'di ltar bud med brten pa yis/} /{sred pa 'di ni bzod ma gyur//} tathā hi yoṣitsaṃparkatṛṣṇāṃ na kṣāntavānayam \n\n jā.mā.168kha/194; saṃprayogaḥ — {de dang brten par mi bya'o//} asaṃprayogo'nena vi.sū.87kha/105 3. = {brten pa nyid} ādheyatā — {sel ba dag ni gzhi mthun las/} /{ma yin tha dad yin phyir ro/} /{don de las 'dod min} ({yin} ) {zhe na/} /{brten pa de dag ji lta bur//} sāmānādhikaraṇyaṃ ca na bhinnatvādapohayoḥ \n arthataścet tadiṣyeta kīdṛśyādheyatā tayoḥ \n\n ta.sa.36kha/380; \n\n•vi. avalambī — {tha snyad thams cad las 'das pa'i bdag ni rdo dang shing bal la brten pa'i nam mkha'i bdag nyid yin no//} sarvavyavahārātītādyātmopalambha (rātīto hyātmopala)tūlāvalambigaganātmaiva pra.a.142kha/152; avalambinī — {mtshan mo mi smra la brten}…{ngo tsha ldan ma de} rātrau maunāvalambinī…lajjāvatī sā a.ka.233kha/89.149; kā.ā.2.336; āśrayaṇī — {khyad par dag la brten pa yi/} /{klan ka} viśeṣāśrayaṇī…codanā ta.sa.4ka/62; lambikā — {grong khyer mthar brten pa} nagarāśra (nagarāntā)) valambikā a.ka.157kha/17.4; varttinī — {mngon sum rdzas la brten pa} pratyakṣadravyavarttinyaḥ ta.sa.60ka/571; niṣṭham — {de la brten pa'i sgra} tanniṣṭhāḥ śrutayaḥ ta.sa.39ka/402; parāyaṇaḥ — {bud med rab tu byung ba de snying rje rje skad du smra zhing smre sngags 'don la ngu ba tsam la brten pa} tāṃ pravrajitāṃ karuṇavilāpākranditaruditamātraparāyaṇām jā.mā.113ka /131; bhāj — {phyin ci log pa zhes bya ba ni slu ba la brten pa'o//} viparīta iti visaṃvādabhāk ta.pa.234kha/940; kṛtāśrayaḥ — {brten pa'i mi rnams la ni grib ma'i ljon shing bzhin//} chāyādrumeṣviva nareṣu kṛtāśrayeṣu jā.mā.132kha/153; ādheyam — {rten dang brten pa'i tshogs pa} ādhārādheyasamudāyaḥ vi.pra.231ka/2.27; sevī — {skyes bu dam pa la brten pa} satpuruṣasevī bo.bhū.75kha/97; \n\n•bhū.kā.kṛ. āśritam {rten dang brten pa rtsig pa dang ri mo dag ni cig car rtsom pa ma yin la} na hi kuḍyālekhyayorāśrayāśritayoryugapadārambhaḥ sambhavati ta.pa.222kha/914; {rang bzhin dang ni rgyas pa dang /} /{de ni rten dang brten pa dang /} /{yod med gnyis dang yon tan ni/} /{sgrol ba'i don du shes par bya//} prakṛtyāparipuṣṭaṃ ca āśrayaścāśritaṃ ca tat \n sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ \n\n sū.a.137kha/11; samāśritam — {de phyir blo gnas pa yi rten/} /{blo nyid la ni brten pa 'ga'//} tasmāt sthityāśrayo buddherbudghimeva samāśritaḥ \n kaścit pra.a.51kha/59; {'byung ba rnams la de'i 'bras bu nyid kyis brten pa kho na yin te} teṣu ca bhūteṣu tatkāryatayā samāśritā eva ta.pa.271ka/257; upāśritam — {de yang de kho na nyid du/} /{zhes sogs bye brag la brten pa'o//} te'pi tattvata ityādi viśeṣaṇamupāśritāḥ \n\n ta.sa.51ka/502; śritam — {de dag legs pa'i lam la brten//} te satpathaṃ śritāḥ a.ka.68ka/6. 175; niśritam — {rtog ge de kho na nyid ma mthong ba la brten pa ni lung cung zad la brten pa yin no//} adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati sū.a. 132ka/5; {der ni ris dang srog la yang /} /{sems kyi rgyud ni brten pa yin//} nikāyaṃ jīvitaṃ cātra niḥśritā cittasantatatiḥ abhi.ko.3.3; sanniśritam — {dge ba'i bshes gnyen la brten pa} kalyāṇamitrasanniśritaḥ bo.bhū.75kha/97; saṃśritam — {brten pa'i skye bo} saṃśritajanaḥ jā.mā.105kha/122; pariniṣṭhitam — {tha dad tha dad min sogs kun/} /{dngos po la yod la brten pa//} bhedābhedādayaḥ sarve vastusatpariniṣṭhitāḥ \n ta.sa.44ka/442; juṣṭam — {bsam pa dag pa bcu po gang dag yid la byas shing brten te} te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ bo.bhū.173kha/229; gatam — {rab tu byung ba'i phyogs la brten pa'i tshul khrims} pravrajitapakṣagatañca śīlam bo.bhū.74kha/96; āsevitam ma.vyu.2320; \n\n•{bsten pa} ityasya sthāne \n brten pa bsgom pa|pā. niṣevaṇabhāvanā, mārgabhāvanābhedaḥ — {lam bsgom pa rnam pa bzhi}…{thob par bya ba'i phyir bsgom pa}…{brten pa bsgom pa}…{bsal ba'i phyir bsgom pa}…{gnyen po bsgom pa} caturvidhā mārgabhāvanā…pratilambhabhāvanā…niṣevaṇabhāvanā…nirdhāvanabhāvanā…pratipakṣabhāvanā abhi.sa.bhā.60kha/83. brten pa can|=(uttarapade) adhiṣṭhānam — {tshad ma rnam par gzhag pa ni dngos po la brten pa can nyid yin pa'i phyir ro//} vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ he.bi.239kha/53. brten pa nyid|āśritatvam — {de ni}…{ri bong gi rwa la sogs pa lta bu yin pa'i phyir nus pa brten pa nyid du ma grub bo//} tasya…śaśaviṣāṇavadityasiddhamāśritatvaṃ śakteḥ ta.pa.223kha/915; ādheyatvam — {de ni rang bzhin thams cad dang bral ba nyid kyis brten pa nyid dang bya ba dag mi srid pa'i phyir} tasya sarvasvabhāvarahitatvenādheyatvavyāpārayorasambhavāt ta.pa.223kha/915; vṛttitvam — {de nyid phyir lus tha dad la/} /{brten pa nyid du 'grub mi 'gyur//} vibhinnadehavṛttitvamata eva na sidhyati \n ta.sa.69kha/654. brten pa po|vi. āśrayakartā — {de dag ji ltar brten pa po log pa na skyes bus ma byas pa'i ngag dag la gnas par 'gyur te} te kathamāśrayakarturnivṛttāvapauruṣeyeṣu vākyeṣvavatiṣṭheran ta.pa.227kha/924. brten pa yod pa|sapratiśaraṇaḥ, dharmaparyāyaḥ ma.vyu.1301. brten pa'i gnas su gyur|= {brten pa'i gnas su gyur pa/} brten pa'i gnas su gyur pa|niketasthānam — {gang 'di}…{brten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so//} yānīmāni…niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū. 207ka/25. brten par bgyid pa|kṛ. āśrayaṇīyam — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni brten par bgyid pa lags so//} āśrayaṇīyā bhagavan prajñāpāramitā a.sā.152ka/86; dra. {brten par bya ba/} brten par 'gyur|= {brten 'gyur/} brten par bya|= {brten par bya ba/} brten par bya ba|•kṝ. āśrayaṇīyam — {gang gi phyir gdon mi za bar thams cad du phyogs kyi chos la brten par bya ba yin no//} yataścāvaśyaṃ sarvatra pakṣadharmatvamāśrayaṇīyam ta.pa.30ka/507; pratisartavyam — {'khor ba'i 'jigs pas skrag pas ci la brten par bya} saṃsārabhayabhītena kiṃ pratisartavyam śi.sa.82ka/80; \n\n•saṃ. saṃśrayaṇam — {yid ches pa la brten par bya'o//} abhijñānasaṃśrayaṇam vi.sū.71ka/88; bhajanam — {spyod lam brten par bya'o//} īryāpathabhajanam vi.sū.93ka/111. brten par byed|kri. bhajate — {rgya mtsho che la chu bo bzhin/} /{sems dpa' chen po de la ni/}…{brten par byed//} bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ \n\n abhi.a.5.36; sevāṃ karoti — {de yi phyir yang rgyal po dag la brten par byed//} nṛpasya sevāṃ ca karoṣi tatkṛte jā.mā.134kha/155; dra. {bsten par byed/} brten par mi bya|asaṃprayogaḥ — {de dang brten par mi bya'o//} asaṃprayogo'nena vi.sū.87kha/105. brten par 'os|vi. ārādhyam — {deng nas bzung ste bdag gi khyim/} /{lha yi khyim bzhin brten par 'os//} devadhiṣṇyamivārādhyamadyaprabhṛti no gṛham \n kā.ā.1.90. brten po|= {brtan po/} brten min|nirāspadam — {'dus byas ni/} /{rtag pa la ni gsal brten min//} saṃskṛtatvaṃ hi vyaktaṃ nitye nirāspadam ta.sa.65kha/618. brten sa|avalambanam — {skyes bu sdig pa'i g}.{yang sar lhung rnams kyis/} /{bsod nams 'di dag rnams ni brten sa yin//} pāpāvapāte satataṃ hi puṃsāmetāni puṇyānyavalambanāni \n\n a.ka.302ka/39.53; brtod|= {brtod pa/} brtod pa|•saṃ. nibandhanam— {brtod pa dang khyu las bkar ba gnyis ni mi snang bar gyur pa nyid na'o//} anābhāsitvaṃ nibandhanoryūthanābhyām (?) vi.sū.14kha/16; saṃsthāpanam — {gru'i 'khrul 'khor brtan par bya ba dang}…{gru brtod pa dang gru btang ba yang rab tu shes so//} yānapātrayantrakriyādṛḍhatāṃ…yānasaṃsthāpanaṃ yānasaṃpreṣaṇaṃ prajānāmi ga.vyū.50kha/144; \n\n•bhū.kā.kṛ. baddham — {btson ra dam po na 'khod pa'i sems can}…{bsgrogs shing brtod de} cārakagahanaprakṣiptān sattvān…bandhanabaddhān ga.vyū.191kha/273; saṃditam — baddhe saṃdānitaṃ mūtamudditaṃ saṃditaṃ sitam \n a.ko.3.1.93. brtod shing|śivakaḥ, kīlakaḥ — samau śivakakīlakau a.ko.2.9.73; dauṣṭyaśamanena śivakaratvāt śivakaḥ…paśubandhanāya nikhātadārvādernāmanī a.vi.2.9. 73; medhiḥ, {so ba sogs brdung ba'i phyir phyugs 'dogs pa'i shing la/} {me d+hiH brtod shing zer} mi.ko.36kha; khale paśubandhanārthanyastadāru rā.ko.3.781. brtol|= {brtol ba/} {brtol te/} {o nas} bhittvā — {srid pa bar ma ni lto ba brtol te 'jug pa ma yin gyi} naiva cāntarābhavikaḥ kukṣiṃ bhittvā praviśati abhi.bhā.119ka/422; {klu yi rgyal po lhag ma rang /} /{sa gzhi brtol nas yang dag 'thon//} bhittvā bhūmiṃ samudgataḥ \n nāgarājaḥ svayaṃ śeṣaḥ a.ka.325ka/41.13. brtol ba|•saṃ. pāṭanam — {rma ni gang gi tshe brtol la rag par mthar thug par gyur pa na/} {de'i mod la brtol ba'i 'os yin te} vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ bo.bhū.42kha/55; {'bras yongs su ma smin pa brtol na'o//} gaṇḍasyāparipakvasya pāṭane vi.sū.17kha/20; paripāṭanam — {rma ni gang gi tshe brtol la rag par mthar thug par gyur pa} vraṇo yadā paripāṭanāya niṣṭhāgato bhavati bo.bhū.42kha/55; srāvaṇam — {ji ltar rma'i yongs su smin pa brtol ran pa yin pa dang /} {kha zas kyis yongs su smin pa dpyad du rung ba} yathā vraṇasya srāvaṇayogyatā paripākaḥ \n bhojanasya ca bhogayogyatā sū.a.150ka/33; \n\n•bhū.kā.kṛ. pāṭitam — {grong khyer dgra rnams kyis bkag cing /} /{bdag gi lto brtol rgyu ma ni/} /{drangs nas yongs su dkris pa yi/} /{rmi lam de ring bdag gis mthong //} dṛṣṭamadya mayā svapne niruddhaṃ śatrubhiḥ puram \n pāṭitodarakṛṣṭaiśca mamāntraiḥ pariveṣṭitam \n\n a.ka.101kha/64.164; saṃbhinnam — {ka la ping ka'i phru gu}…{sgo nga ma brtol zhing sbubs nas ma byung yang} kalaviṅkapoto'saṃbhinnāṇḍaḥ aniṣkrāntaḥ śi.sa.5kha/7; sphuṭitam — {sha rmed}…{skyes te/}…{de yongs su smin nas brtol ba} piṭako jātaḥ…sa paripākatvātsphuṭitaḥ vi.va.156ka/1.44; chidritam — vedhitacchidritau viddhe a.ko.3.1.97. brtol bar bya|kri. praharet — {gzhan gyi spyod pa brtol bar mi bya'o} na paravṛttau praharet vi.sū.15ka/17. blta|•kri. ({lta ba} ityasyāḥ bhavi.) (?) paśyāmi — {kye dge slong dag ji 'dra ba'i bsod snyoms shig rnyed blta'o//} bho bhikṣavaḥ paśyāmi kīdṛśaḥ piṇḍapāto labdhaḥ vi.va.145kha/1.34; avalokayati — {de'i gdong du blta ste} sukhaṃ (mukhaṃ) cāsyā avalokayati śi.sa.51kha/49; prekṣate ma.vyu.7470; paśyet — {ngar 'dzin pa'i bdag nyid stong pa nyid du blta'o//} śūnyatāhaṅkāramātmānaṃ paśyet sa.du.161/160; nirīkṣayet — {zhi ba'i lta bas blta'o//} śāntaṃ dṛṣṭvā (śāntadṛṣṭyā) nirīkṣayet sa.du. 185/184; paśyeyam — {bdag gis}…{thams cad mkhyen pa la byed pa'i mtshan nyid rnam par log pa'i rdzu 'phrul gyis de ltar blta'o//} ahaṃ…sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaiva (vinivṛttayaiva)) mṛddhyā paśyeyam la.a.60ka/6; \n\n• = {blta sra/} blta dka'|= {blta bar dka' ba/} blta dka' ba|= {blta bar dka' ba/} blta bcas|= {mtshungs pa} sadṛk — {blta bcas dang ni bslu ba dang /} /{rigs mthun rjes su smra ba dang //} sadṛksadṛśasaṃvādisajātīyānuvādinaḥ \n kā.ā.2.58. blta sdug|= {blta na sdug pa/} blta sdug pa|= {blta na sdug pa/} blta na sdug|= {blta na sdug pa/} blta na sdug pa|•vi. darśanīyaḥ, oyā — {mi'am ci mo yid 'phrog ma gzugs bzang mo blta na sdug pa} manoharāṃ kinnarīmabhirūpāṃ darśanīyām vi.va.209ka/1.83; sudarśanīyaḥ — {de dag mdzes shing blta na sdug pa dang /} / {rtag par mchog tu yid du 'ong bar 'gyur//} prāsādikāste hi sudarśanīyā bhavanti nityaṃ paramaṃ manojñāḥ \n\n śi.sa.50ka/47; kāntadarśanaḥ — {bzhin mdog pad ma zla ba ltar/} /{rnam dag 'od ldan blta na sdug/} jalajenduviśuddhābhaṃ vadanaṃ kāntatadarśanam \n\n a.śa.145ka/134; cakṣuṣyaḥ — {phan 'dogs mdzad cing blta na sdug /sku} {gsung phrin las zhi gyur pa//} upakāriṇi cakṣuṣye śāntavākkāyakarmaṇi \n śa.bu.115kha/148; \n\n•saṃ. sudarśanaḥ, bhaiṣajyavṛkṣaviśeṣaḥ — {sman shing ljon pa blta na sdug ces pa'i/} /{rtsa ba la sogs spyad 'os sa bon ltar/} /{rdzogs sangs rgyas kyi sman shing de bzhin du/} /{byis pa dus min spyod las legs bsrung bya//} bhaiṣajyavṛkṣasya sudarśanasya mūlādibhogyasya yathaiva bījam \n datvāpi saṃrakṣyamakālabhogāt saṃbuddhabhaiṣajyatarostathaiva \n\n bo.pa.103kha/72; \n\n•nā. 1. sudarśanaḥ \ni. bhikṣuḥ — {lho phyogs kyi rgyud 'di nyid na yul mig gsum pa zhes bya ba yod de/} {de na dge slong blta na sdug pa zhes bya ba 'dug gis} ihaiva dakṣiṇāpathe trinayano nāma janapadaḥ \n tatra sudarśano nāma bhikṣuḥ prativasati ga.vyū.392ka/98 \nii. bodhisattvaḥ — {blta sdug skye bar sbyin pa yis/} /{'khor los sgyur ba'i dpal de ni/} /{shin tu che ba bdag gis spyad/} /{byang chub de ni thob ma gyur//} dānena cakravartiśrīḥ sā sudarśanajanmani \n bhuktā mayā mahīyasī bodhirnādhigatā tu sā \n\n a.ka.159kha/17.29 \niii. parvataḥ — {de la lhun po gnya' shing 'dzin/} /{gshol mda' 'dzin dang seng ldeng can/} /{de bzhin blta na sdug ri dang /} /{rta rna dang ni rnam 'dud dang /} /{mu khyud 'dzin ri'o//} tatra meruryugandharaḥ \n īśādharaḥ khadirakaḥ sudarśanagiristathā \n\n aśvakarṇo vinitako nimintadharagiriḥ abhi.ko.3.49; {ri chen po brgyad po 'di dag ni gser gyi dkyil 'khor la brten pa yin te} itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ abhi.bhā.144kha/507; vi.va.175ka/1.59 2. sudarśanam, nagaram — {dbus na/} /{grong khyer blta na sdug ces pa/} /{ngos la nyis stong lnga brgya pa/} /{dpag tshad phyed dang gnyis gser gyi/} /{rang bzhin gzhi bkra mnyen pa yod//} madhye sārdhadvisāhasrapārśvamadhyardhayojanam \n puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu \n\n abhi.ko.3.66; sumerutalasya madhye sudarśanaṃ nāma nagaram abhi.bhā. 149kha/522. blta na mi sdug|vi. durdarśanaḥ — {khye'u mdog ngan zhing blta na mi sdug}…{zhig btsas so//} dārako jāto durvarṇo durdarśanaḥ a.śa.134kha/124. blta na mi sdug pa|= {blta na mi sdug} blta na mdzes|= {blta na mdzes pa/} blta na mdzes pa|•vi. priyadarśanaḥ — {de nas mi bdag lhun po'i rtser/} /{phyin nas lha rnams gnas pa ni/} /{grong khyer lta na sdug ces pa/} /{blta na mdzes pa mthong bar gyur//} atha meruśiraḥ prāpya nṛpaḥ suraniketanam \n puraṃ sudarśanaṃ nāma dadarśa priyadarśanam \n\n a.ka.42kha/4. 71; cārudarśanaḥ, onā ma.vyu.5208; \n\n•nā. sudarśanā, gaṇikā — {rgyal po'i gnas sdong po ri bo'i dpal de nyid na sprul} ({smad} ) {'tshong ma'i dam pa}…{blta na mdzes pa zhes bya ba zhig yod pa} tasyāmeva drumameruśriyāṃ rājadhānyāṃ sudarśanā nāma agragaṇikābhūt ga.vyū.236ka/312. blta na bzang|nā. sudarśanaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang chos kyi tog dang mar me mdzad dang}…{blta na bzang dang} bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca…sudarśanena ca la.vi.4ka/4; dra. {blta na sdug pa/} blta na rab sdug pa|netrasubhagaḥ — {khyod zhal blta na rab sdug pa/} /{de las mnyan na snyan pa yi/} /{gsung 'di dag ni zla ba las/} /{bdud rtsi 'dzag pa bzhin du 'byung //} asmādghi netrasubhagādidaṃ śrutimanoharam \n mukhāt kṣarati te vākyaṃ candrād dravamivāmṛtam \n\n śa.bu.112kha/72. blta nus|= {blta bar nus pa/} blta ba|•saṃ. darśanam — {snang ba dang ni mun pa yi/} /{phung po dag las sgrub pa po/} /{de nyid shes mkha'o snyam sems te/} /{gang phyir gnas} ({gzhan} ) {med bltar yang med//} prakāśatamaso rāśestameva vyoma manyate \n pratipattā yato'nyasya na sattvaṃ na ca darśanam \n\n ta.sa.61kha/586; sandarśanam — {skabs der bu yi bzhin ras pad mo dag /blta} {bar yid la rab tu 'dod pa yi//} atrāntare putramukhāravindasaṃdarśanotkaṇṭhitamānasasya \n a.ka.56kha/ 59.63; avalokanam — {blta ba'i mthu med pa} avalokanāsamarthāḥ śi.sa.158kha/152; ālokanam — {blta ba'i rjes su mthun pa yis/} /{rgyal bu'i dgongs pa sa bdag gis/} /{shes nas} ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ \n putrasya a.ka.218kha/24.119; vilokanam — {de ni blta ba'i dus 'di zhes/} /{brjod nas sa gzhi de ru song //} tadvilokanakālo'yamityuktvā tāṃ bhuvaṃ yayau \n\n a.ka.158kha/72.23; īkṣaṇam — {gar la blta ba} nṛtyekṣaṇam a.ko.3.3.224; ālokaḥ śrī.ko.165ka; \n\n•pā. ālocanā — {blta ba'i shes pa} ālocanājñānam pra.a.18kha/21; \n\n•vi. prekṣī — {ma chags pa'i mig gis blta ba} araktanetraprekṣiṇā śi.sa.49kha/47; gaveṣī — {bdag gi 'khrul pa la blta ba} ātmaskhalitagaveṣī śi.sa.66kha/66; sāpekṣaḥ — {rang bzhin med pa yongs su shes pa'i ye shes khong du chud par bya ba'i phyir chos thams cad la blta ba} sāpekṣaḥ sarvadharmeṣu svabhāvaparijñānā(nisvabhāvaparijñānajñānā)nugamāya ga.vyū.46ka/140; mṛgyam — {de yang yon tan mtshungs pa blta} sopi mṛgyaḥ samo guṇaḥ kā.ā.2.228; \n\n•kṛ. draṣṭavyam — {lta ba med cing blta ba'ang med//} na draṣṭā na ca draṣṭavyam la.a.58kha/4. blta bar|prekṣitum — {'od dang 'od zer spangs nas ni/} /{nyi ma blta bar mi nus bzhin//} na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ \n\n ra.vi.106ka/58; draṣṭum — {mi bdag blta bar ji ltar nus//} draṣṭuṃ śaknomi nṛpatiṃ katham a.ka.223kha/24.175. blta ba dang ldan pa|vi. apekṣakaḥ ma.vyu.6749. blta ba'i mtha'|= {'chi ba} dṛṣṭāntaḥ, maraṇam cho.ko.360/rā.ko.2.740. blta ba'i shes pa|pā. ālocanājñānam, cākṣuṣajñānam — {'on te blta ba'i shes pa'i stobs las skyes pa'i phyir rnam par rtog pa 'di tshad ma ma yin la} athālocanājñānasāmarthyādasau vikalpa utpadyamāno na pramāṇam pra.a.18kha/21; dra. {lta ba'i shes pa/} blta bar dka'|= {blta bar dka' ba/} blta bar dka' ba|= {blta dka'} vi. durdṛśaḥ — {sangs rgyas kyi yul ni zab cing}…{blta bar dka' zhing rtogs par dka'} gambhīro hi buddhaviṣayaḥ…durdṛśo duṣpratibodhaḥ ga.vyū.296ka/17; {phra zhing blta dka' rnam par rtog pa spangs//} sūkṣmadurdṛśavikalpavarjitaḥ da.bhū.171ka/4; {blta dka' ba ni 'phags pa gcig pu'i shes rab kyi spyan gyi spyod yul yin pa'i phyir ro//} durdṛśamāryasyaivaikasya prajñācakṣuṣo gocaratvāt abhi.sa.bhā.54ka/75; durnirīkṣyam — {mi dbang}…{phrag dog khro ba'i me ni blta dka'} nareśvaraḥ…īrṣyāprakopānaladurnirīkṣyaḥ a.ka.296ka/38.13. blta bar khungs 'byin pa|kautūhalaṃ pātayati — {slob dpon gyis der blta bar khungs 'byin pa yin no//} tatra kautūhalaṃ pātayatyācāryaḥ abhi.sphu.295ka/1147. blta bar gyis|kri. nirīkṣyatām — {de phyir gtsang sbra can mthong ba'ang /} /{blta ba yang ni blta bar gyis//} tasmācchrotriyadṛṣṭyāpi kalpaneyaṃ nirīkṣyatām \n ta.sa.79kha/737; paśya — {dur khrod dag tu bor ba'i lus/} /{mi gtsang gzhan yang blta bar gyis//} śmaśāne patitān ghorān kāyān paśyāparānapi \n\n bo.a.8.63. blta bar 'dod|= {blta bar 'dod pa/} blta bar 'dod pa|didṛkṣā, draṣṭumicchā — {blta bar 'dod pa la sogs pa dang ldan par} ({pas} ) {'gal ba med do zhe na} didṛkṣādiyogādavirodha iti cet ta.pa.213ka/143. blta bar nus pa|vi. śakyadarśanam — {blta bar nus pa dmigs pa'i mtshan nyid du 'gyur ba'i dngos po} śakyadarśanasya upalabdhilakṣaṇaprāptasya vastunaḥ ta.pa.64ka/580; ta.sa.61ka/580. blta bar nus pa'i dngos po snang ba|vi. śakyadarśanavastvābham — {'di ni blta bar nus pa'i dngos po snang ba yang yin la/} {mngon sum yang yin no zhes bya ba ni las 'dzin pa'o//} śakyadarśanavastvābhaṃ ca tat pratyakṣaṃ ceti karmadhārayaḥ ta.pa.64ka/580. blta bar bya|•kri. paśyet — {de rnams kyi rang gi lus}…{skad cig gis blta bar bya'o//} teṣāṃ svakāyān…jhaṭiti paśyet vi.pra.46kha/4.49; darśayet — {sku'i dkyil 'khor la}…{rdo rje'i phreng ba blta bar bya} kāyamaṇḍale…vajrāvaliṃ darśayet vi.pra.118kha/3.36; avalokayet — {thams cad kyis nad pa la blta bar bya'o//} glānamavalokayet sarvaḥ vi.sū.32ka/40; dṛśyatām — {de bzhin 'dir yang blta bar bya//} tathehāpi ca dṛśyatām ta.sa.50ka/496; \n\n•kṛ. draṣṭavyam — {skabs su lus 'di ji lta bur/} /{gnas pa yin zhes blta bar bya//} kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā \n\n bo.a.5.39; darśanīyam — {de rnams ni}…{rta babs kyi 'og tu blta bar bya} tāḥ…toraṇādho darśanīyāḥ vi.pra.44kha/4.43; dra. {blta bar bya ba/} blta bar bya ba|•kṛ. darśanīyam — {des na de ni blta bar bya ba dang reg par bya ba dang mchod par bya'o//} sā tena darśanīyā sparśanīyā pūjanīyā vi.pra.156kha/3.118; ālokanīyam — {sems can thams cad kyis blta bar bya ba'i sa la bzhugs pa} sarvasattvālokanīyāṃ bhūmimārūḍhaḥ ra.vi.96kha/41; dṛśyam — {de bzhin du rang gis blta bar bya ba nyid yin gyi} tathā svadṛśyatvameva pra.a.22kha/26; \n\n•pā. dārśanam, dravyabhedaḥ — {rdzas ni rnam pa gnyis te blta bar bya ba dang reg par bya ba'o//} dvividhaṃ dravyaṃ dārśanaṃ spārśanañca pra.a.172kha/187. blta bar mi nus|vi. avyavalokyam — {de lta ma yin na ni de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams la blta bar mi nus so//} anyatrāvyavalokyāstathāgatā arhantaḥ samyaksaṃbuddhāḥ la.a.95kha/42. blta bar mi bya|anapekṣeṇa bhavitavyam — {yul 'khor skyong byang chub sems dpas rab tu byung nas rnyed pa dang bkur sti la blta bar mi bya ba dang} pravrajitvā rāṣṭrapāla bodhisattvena lābhasatkārādanapekṣeṇa bhavitavyam rā.pa.233ka/126. blta bar mdzod|kri. paśya — {sa skyong khyod ni nad med bdag gis bgyi/} /{bdag gi rigs pa'i khyad par blta bar mdzod//} ahaṃ mahīpāla nirāmayaṃ tvāṃ karomi te paśya viśeṣayuktim \n a.ka.59.78. blta bar 'os|vi. draṣṭavyam — {grags chen de ni blta bar 'os//} draṣṭavyo'sau mahāyaśāḥ a.ka.236kha/27.20. blta bar 'os pa|= {blta bar 'os/} blta bas chog mi shes pa|asecanakaḥ — {sku byad blta bas chog mi shes pa} asecanako rūpeṇa ma.vyu.392; dra. {blta bas mi ngoms pa/} blta bas mi ngoms pa|vi. asecanakadarśanaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{blta bas mi ngoms pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…asecanakadarśana ityucyate la.vi.206ka/309. blta bya|= {blta bar bya/} {o ba/} blta rung ma yin|vi. adṛśyam — {blta rung ma yin dmigs med pa/} /{med par rab sgrub byed ma yin//} adṛśyānupalambho hi nābhāvasya prasādhakaḥ \n\n pra.a.58kha/66. bltabs|= {bltabs pa/} bltabs pa|bhū.kā.kṛ. saṃveṣṭitam — {dper na ta la'i lo ma la sogs pa dus yun ring mor bltabs pa brkyang bas grol ba yang de lta bu kho nar gnas pa bzhin no//} yathā—cirakālasaṃveṣṭitasya tālapatrādeḥ prasāryāvamuktasya punastathaivāvasthānam ta.pa.285kha/282; guṇīkṛtam — {bltabs pa dang mi reg par 'jug pa gnyis so//} dviguṇīkṛtāspṛṣṭipraveśayoḥ vi.sū.13ka/14. bltam kha|nirgamaḥ — {yum gyi lhums su gshegs pa dang gnas pa dang bltam kha dang bltams pa dang} mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca bo.bhū.40kha/52. bltam pa|•kri. ({ltems pa} ityasyāḥ bhavi.) dadyām — {mar me zhig bltam} pradīpaṃ dadyām vi.va.168ka/1.57; \n\n•saṃ. janma, buddhakṛtyam — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de/} {'pho ba dang}…{bltam pa dang} tuṣitabhavanavāsādiṃ kṛtvā cyavana…jantama śi.sa.160ka/153; dra. {mdzad pa bcu gnyis/} bltam par|dātum — {mar me'i phreng ba bltam par brtsams so//} dīpamālāmabhyudyato dātum vi.va.168ka/1.57. bltams|= {bltams pa/} {bltams nas} prajvālya — {mar me bltam} ({bltams} ) {nas} pradīpaḥ prajvālya vi.va.168ka/1.57. bltams pa|•kri. ({ltam pa} ityasyāḥ bhūta) asūta — {lha mo de la sras bltams} asūta tanayaṃ devī a.ka.209kha/24.12; \n\n•saṃ. janma — {lhums su 'jug pa dang bltams pa dang mngon par 'byung ba dang mngon par rdzogs par byang chub pa la sogs pa} garbhāvakramaṇajanmābhiniṣkramaṇābhisambodhyādayaḥ sū.a.170ka/62; {yum gyi lhums su gshegs pa dang gnas pa dang bltam kha dang bltams pa dang} mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca bo.bhū.40kha/52; jātiḥ — {bltams pa dang gtsug phud dang dbu skra dang byang chub pa'i dus ston dag kyang ngo //} jātijaṭācūḍābodhimahānāñca vi.sū.99kha/120; ma.ṭī.317ka/190; jananam — {'pho dang lhums 'jug bltams dang yab kyi khab gshegs dang //} cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanam ra.vi.125kha/107; \n\n•bhū.kā.kṛ. 1. jātaḥ — {bltams ma thag tu yang sus kyang ma brten par sa la gom pa bdun 'dor} jātamātrasya ca pṛthivyāṃ saptapadagamanamaparigṛhītasya kenacit bo.bhū.40kha/52; {khyod kyi sras po zhig bltam mo} ({bltams so}) // putraste jātaḥ vi.va.207kha/1.81; sambhūtaḥ — {lha mo rgyu 'phrul chen mo'i lhums nas bltams pa shAkya thub pa} mahāmāyādevīkukṣisambhūtaḥ śākyamuniḥ vi.pra.125ka/1, pṛ.23 2. paripūrṇam — {rdzing spos chab kyis bltams pa bgyid du stsol bar 'tshal} puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi a.śa.40ka/35. bltams pa'i dus ston|jātimahaḥ, jantamotsavaḥ — {bltams pa dang gtsug phud dang dbu skra dang byang chub pa'i dus ston dag kyang ngo //} jātijaṭācūḍābodhimahānāñca vi.sū.99kha/120. bltams par gyur pa|jātaḥ, utpannaḥ lo.ko.997. bltar|= {blta bar/} bltar bcug pa|pratāryamāṇaḥ* — {de nas des 'di ltar blon po de dag gis lta ba ngan pa gang la chags pa de dag la bltar bcug pa mthong ngo //} athainaṃ dadarśa tairamātyairyathābhiniviṣṭāni dṛṣṭigatāni prati pratāryamāṇam jā.mā.132ka/152. bltar mi snang ba|vi. anādarśī — {rigs kyi bu nga ni g}.{yo med pa}…{bltar mi snang ba} kulaputra ayaṃ māyāvī (ahamamāyāvī)…anādarśī kā.vyū.227ka/290. bltar med|= {bltar med pa/} bltar med pa|vi. adṛśyam — {sems bltar med dang shes pa} adṛśyacittajñāne ca abhi.a.4.16; anavalokyam — {byang chub sems dpa'i smon lam 'di ni}… {tha mi dad pa bltar med pa} idaṃ…bodhisattvapraṇidhānamasaṃbhinnamanavalokyam da.bhū.169kha/3; adṛṣṭam — {rtog pa med pa}…{bltar med pa}…{de la sogs pa ni nye bar zhi ba'i tshig gi rab tu dbye ba bstan pa'o//} akalpaḥ…adṛṣṭaḥ…ityevamādirupaśamaprabhedapradeśanirdeśaḥ ra.vi.78kha/9; (?) nirañjanam — {rigs kyi bu nga ni g}.{yo med pa}…{bltar med pa gzugs med pa} kulaputra ayaṃ māyāvī (ahamamāyāvī)…nirañjano'rūpī kā.vyū.227ka/290; anidarśanam — {sdom pa byang chub bde mchog ste/} /{bltar med brjod du med pa 'o//} saṃvaraṃ sukhavaraṃ bodhiravācyamanidarśanam \n\n sa.u.3.18; bltar 'os|vi. dṛśyam — {bltar 'os pho brang 'khor gyi lha/}…/{rab tu gshegs pa de mthong gyur//} vrajantaṃ dadṛśurdṛśyāstamantaḥpuradevatāḥ \n a.ka.221kha/24.155; draṣṭavyam — {khyod sku bltar 'os rin chen te//} rūpaṃ draṣṭavyaratnaṃ te śa.bu.97; dra. {bltar rung ba/} bltar 'os pa|= {bltar 'os/} bltar 'os rin chen|vi. draṣṭavyaratnam — {khyod sku bltar 'os rin chen te/} /{legs gsungs mnyan 'os rin chen lags//} rūpaṃ draṣṭavyaratnaṃ te śravyaratnaṃ subhāṣitam \n śa.bu.113kha/97. bltar rung ba|vi. dṛśyam — {bltar rung nyid du khas blangs pa/} /{gnyis ka mi dmigs pa yi phyir//} dṛśyatvenābhyupetasya dvayasyānupalambhāt \n ta.sa.4ka/57. bltar rung ba nyid|dṛśyatvam — {cha shas can yang bltar rung ba nyid du 'dod de} avayavī ca dṛśyatveneṣṭaḥ ta.pa.169kha/57. bltas|= {bltas pa/} {bltas te/} {o nas} abhivīkṣya — {cung zad cig bltas te} kṣaṇamabhivīkṣya jā.mā.169kha/ 195; ālocya — {blta nas zhes bya ba ni lta ba'i shes pas shes nas so//} ālocyeti ālocanājñānena jñātvā ta.pa.13ka/472. bltas shing|prekṣya — {bltas shing phyag byas nas}…{kha ton byas te yang phyir 'gro bar sems so//} prekṣya vanditvā…svādhyāyya punareva prakramitavyaṃ maṃsyante a.sā. 77kha/43. bltas pa|•kri. ({lta ba} ityasyāḥ bhūta.) vyavalokayati sma — {de nas slar yang mnar med pa'i sems can dmyal ba chen por bltas so//} atha sa punarevāvīcau mahānarake vyavalokayati sma kā.vyū.205ka/262; prekṣate sma ma.vyu.6588; \n\n•saṃ. 1. saṃprekṣaṇam — {bltas pa tsam gyis snying yang rab tu 'gas 'gyur la//} saṃprekṣaṇena hṛdayānyabhisaṃsphuṭanti la.vi.152ka/224; nirīkṣaṇam — {gal te bltas pas ri bo lhun po 'jig 'gyur yang //} meruṃ giriṃ yadi bhinatsi nirīkṣaṇena la.vi.152ka/224 2. ābhimukhyam — {dbus nas} ({gnas} ) {rdul phran rdul gcig la/} /{bltas pa'i rang bzhin gang yin pa/} /{rdul phran gzhan la bltas pa yang /} /{de nyid gal te yin rtog na//} ekāṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ \n\n aṇvantarābhimukhyena tadeva yadi kalpyate \n ta.sa.72kha/678; \n\n•bhū.kā.kṛ. ālokitam — {bdag gis mkha' la bltas pa'i tshe//} vyomni cālokite mayā a.ka.280kha/104. 20; avalokitam — {de dag gis bltas pa} tairavalokitā a.śa.150kha/140; īkṣitam — {gnyis gnyis 'khyud dang lag bcangs dang /} /{dgod dang bltas pas 'khrig pa yin//} dvandvāliṅganapāṇyāptihasitekṣitamaithunāḥ \n\n abhi.ko.3.69; prekṣitam — {gzhan 'phrul dbang byed pa rnams ni bltas pas so//} prekṣitena paranirmitavaśavartinām abhi.bhā.150kha/525; {de dag bltas pa tsam gyis gsod par byed do//} tān prekṣitamātreṇa jīvitādvyaparopayati a.śa.138kha/128; saṃprekṣitam — {'dis bltas pa tsam gyis ri rab kyi rtse mo thams cad kyang g}.{yo bar 'gyur te} asya saṃprekṣitena imāni meruśikharāṇi saṃprakampitāni ga.vyū.384ka/92; vīkṣitam — {don ma shes pas skyengs gyur te/} /{shin tu yun ring sa la bltas//} ajñātārthena vailakṣyāt suciraṃ vīkṣitā kṣitiḥ \n\n a.ka.304kha/39.83; prekṣitumārabdhaḥ — {de nas sbrul gdug pa des phan tshun du bltas te} atha sa āśīviṣa itaścāmutaśca prekṣitumārabdhaḥ a.śa.139kha/129; \n\n•vi. abhimukham — {dbus nas} ({gnas} ) {rdul phran rdul gcig la/} /{bltas pa'i rang bzhin gang yin pa//} ekaṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ \n\n ta.sa.72kha/678; {gang zhig rdul phra rab gcig gi ngo bo la bltas pa'i rang bzhin de ni yul gcig pa yin te} yadekarūpaparamāṇvabhimukhasvabhāvaṃ bhavet, tadekadeśam ta.pa.113kha/678. bltas pas 'khrig pa|vi. īkṣitamaithunaḥ — {gnyis gnyis 'khyud dang lag bcangs dang /} /{dgod dang bltas pas 'khrig pa yin//} dvandvāliṅganapāṇyāptihasitekṣitamaithunāḥ \n\n abhi.ko.3.69; {mi rnams ji lta ba bzhin du gnyis gnyis kyis 'khrig go/}…{gzhan 'phrul dbang byed pa rnams ni bltas pas so//} dvandvena maithunaṃ…yathā manuṣyāṇām…prekṣitena paranirmitavaśavartinām abhi.bhā.150kha/525. bltos shig|= {ltos shig} kri. avalokayatu — {ras 'di sus bor bltos shig} avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ a.śa.150kha/140. bstangs|= {bstangs pa/} bstangs pa|abhisaraḥ — {rdul phran rnams ni phan tshun du/} /{bstangs pas skye ba nyid yin na//} anyo'nyābhisarāścaivaṃ ye jātāḥ paramāṇavaḥ \n ta.sa.22kha/243; {phan tshun du lhan cig} (?) {ces bya ba ni gcig la gcig grogs byas pa zhes bya ba'i don to//} anyonyābhisarā iti anyonyasahāyā ityarthaḥ ta.pa.263kha/243; abhisaṃskṛtam — {dngos po de lta bu de brten pa dang /} /{bya ba'i khyad par dag gis bstangs na ni//} āsādya vastūni hi tādṛśāni kriyāviśeṣairabhisaṃskṛtāni jā.mā.154ka/177. bstan|kri. ({ston pa} ityasyāḥ bhavi., bhūta. ca) 1. (bhūta.) vyadarśayat — {rgyal la mgyogs par de 'di zhes/} /{lag pa dag gis ring nas bstan//} so'yamityāśu pāṇibhyāṃ rājñe dūre vyadarśayat \n\n a.ka.258kha/30.44; ādiśat — {blon bcas de ltar nges byas nas/} /{de yis bgrod pa rtsom par bstan//} iti niścitya sacivaiḥ sa yātrārambhamādiśat \n\n a.ka.236kha/27.20; deśayati sma — {des chos bstan pa} sa dharmaṃ deśayati sma sa.pu.8ka/12; kathitaṃ bhavati — {'dis ci zhig shes par byas shing bstan pa yin} kimanena jñāpanena jñāpitaṃ kathitaṃ bhavati abhi.sphu.220kha/1000 2. (bhavi.) deśayiṣyati — {lta ba de dag spang ba'i slad du chos bstan to//} etāsām…dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyati a.sā.16kha/10 3. (?) diśet — {de yi rjes su dbu ma bstan//} tadanu madhyamakaṃ diśet he.ta.27kha/90; ādiśet — {rdo rje can gyis bza' ba bstan//} vajrī bhojanamādiśet he.ta.26ka/88 4. (?) upadarśyate — {des ni bstan bcos 'di'i don gyi khyad par bstan gyi} tenāsyaiva śāstrasyārthaviśeṣa upadarśyate ta.pa.136kha/6; pradarśyate — {de lta bas na skyes bus byas pa nyid yin no zhes thal bar 'gyur bas bstan to//} ataḥ syāt pauruṣeya eveti prasaṅgena pradarśyate ta.pa.43ka/535; nidarśyate — {phyi ma'i dngos po dang po yis/} /{de nas kyang ni bstan pa yin//} parabhāvaḥ prathamayā tato'pi ca nidarśyate \n\n pra.a.60ka/68; nirdiśyate — {bshad ces bya ba ni bstan pa'o//} vidhīyate nirdiśyate ma.bhā.2ka/3; {ji ltar}…{khab len de'i rgyu nyid du bstan pa} yathā tasya heturayaskānto nirdiśyate ta.pa.100ka/649; vyapadiśyate — {chen po la sogs pa de dag gi rgyu yin no zhes bstan la} teṣāṃ mahadādīnāṃ kāraṇamiti vyapadiśyate ta.pa.152kha/30; nirucyate — {de phyir thun mong ma yin phyir/} /{de dag gis ni rnam shes bstan//} ato'sādhāraṇatvācca vijñānaṃ tairnirucyate \n\n abhi.ko.1.45; sūcyate — {rten cing 'brel bar 'byung ba'i yang dag pa nyid ji lta ba bzhin du skye ba med par bstan to//} pratītyasamutpādasya parijñā yathābhūtatā anutpādena sūcyate su.pa. 26ka/6; kathyate — {'o na rjes su dpag pa'i mtshan nyid brjod par bya ba la rnam par dbye ba glo bur du ci'i phyir bston ce na} athānumānalakṣaṇe vaktavye kimakasmāt prakārabhedaḥ kathyate nyā.ṭī.46kha/87; vyutpādyate — {log par rtogs pa bsal ba'i sgo nas so sor bstan pa ni bstan to//} vipratipattinirākaraṇena pratipādyate vyutpādyate nyā.ṭī.39kha/34; pratipādyate — {bdag gis 'di la phyi rol gyi don nyid bstan to//} mayā'smai bāhya evārthaḥ pratipādyate \n ta.pa.322ka/358; paridīpayati — {tshigs su bcad pa 'dis don ji ltar bstan ce na} kathañca punariyaṃ gāthā etamevārthaṃ paridīpayati bo.bhū.27ka/33; darśayati — {gcig smra ba na gsum ni shugs kyis bstan te} ekaṃ tu vadat trayaṃ sāmarthyāt darśayati nyā.ṭī.37ka/10; nirdiśati — {nor bu bai D+'ur rnam par dag pa'i dper mdzad nas rgyas par bstan te} viśuddhavaiḍūryamaṇidṛṣṭāntaṃ kṛtvā nirdiśati ra.vi.87kha/24; jalpati — {shA kya'i slob ma} ({sa})…/{sun dbyung gang dag bstan pa ste//} dūṣaṇāni…śākyā yānyeva jalpanti ta.sa.114kha/996; śāsati — {gel pa'i nags gnas ri bong gyur pa'i tshe/} /{legs spyod ri bong tshogs gyur de la bstan//} āsi śaśo vanagulmanivāsī śāsati taṃ sukṛte śaśavargam \n rā.pa.239kha/136; \n\n•bhū.kā.kṛ. pradarśitavān — {khang bzangs rnam par rgyal byed 'dra bar bstan te} vaijayantaṃ prāsādaṃ pradarśitavān a.śa.47kha/41; \n\n• = {bstan pa/} bstan nas|nidarśya — {byang chub che brnyes zhi ba'i grong khyer lam ston dag /bstan} {nas} mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ nidarśya ra.vi.125kha/107; saṃdiśya — {ngo mtshar rigs pa dag gis ni/} /{bgegs rnams phyir bcos thabs bstan nas//} vighnapratikriyopāyān saṃdiśyāścaryayuktibhiḥ \n a.ka.106ka/64.220; uddiśya — {spyod pa bzang po dang ldan pa dang 'don pa dang ldan pa'i gnas bstan nas der 'gror gzhug par bya'o//} sadvṛttoddeśavantamuddiśya vāsaṃ tatrāvatāre niyuñjīta vi.sū.59ka/75; upadiśya — {gtan tshigs kyi nus pa dper brjod pa grub par bstan nas} hetoḥ sāmarthyamudāharaṇaprasiddhamupadiśya ta.pa.33kha/515. bstan dka'|nā. duḥśāsanaḥ, dhṛtarāṣṭrasutaḥ — {gang gis nag mo bdag mdun nas/} /{skra nas bzung ste drangs gyur pa/} /{bstan dka' sdig can thob pa 'di/} /{skad cig 'tsho bar gyur ram ci//} nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama \n so'yaṃ duḥśāsanaḥ pāpo labdhaḥ kiṃ jīvati kṣaṇam \n\n kā.ā.2.279. bstan bcos|śāstram — {chos mngon mdzod kyi bstan bcos rab bshad bya//} śāstraṃ pravakṣyāmyabhidharmakośam abhi.ko.1.1; {gtan tshigs kyi bstan bcos dang sgra'i bstan bcos dang gso ba'i bstan bcos so//} hetuśāstraṃ śabdaśāstraṃ cikitsāśāstrañca bo.bhū.52ka/68; {slob ma 'chos pas na bstan bcos so//} śiṣyaśāsanācchāstram abhi.bhā.27ka/10; anuśāsanam — {sgra'i bstan bcos} śabdānuśāsanam vā.ṭī.104ka/65. bstan bcos kun don de nyid mkhyen|vi. niḥśeṣaśāstrārthatattvajñaḥ — {yi ge phyi mo rig tsam gyis/} /{zos pa la sogs bde ba dang /} /{bstan bcos kun don de nyid mkhyen/} /{mtshungs snyam rmongs pa su zhig sems//} (?) ko hi niḥśeṣaśāstrārthatattvajñaṃ manyate jaḍaḥ \n samānabhojanajñānānmātṛkāmātravedanāt \n\n ta.sa.122ka/1064. bstan bcos kyi grub pa'i mtha'|śāstrasiddhāntaḥ — {'di ni bstan bcos kyi grub pa'i mtha' ma yin no//} na tveṣa śāstrasiddhāntaḥ abhi.bhā.71ka/1148. bstan bcos bskor ba'i yi ge|śāstrāvartā, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}…{bstan bcos bskor ba'i yi ge'am}…{kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīṃ…śāstrāvartāṃ…āsāṃ bho upādhyāya catuṣaṣṭilipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. bstan bcos mkhas|vi. śāstrakovidaḥ — {brtan zhing dul la}…{bstan bcos mkhas}…{slob dpon} dhīro vinītaḥ…śāstrakovidaḥ…ācāryaḥ vi.pra.91ka/3.3. bstan bcos mkhas pa|= {bstan bcos mkhas/} bstan bcos ngan|= {bstan bcos ngan pa/} bstan bcos ngan pa|kuśāstram — {bstan bcos ngan bzhin} kuśāstravat abhi.ko.4.77; {zlos gar mkhan rnams}… {gzhan dag mgu bar bya ba'i phyir}…{bstan bcos ngan pa dag gdon pa} naṭāḥ pareṣāṃ rañjanārthaṃ…kuśāstrāṇi…gadanti abhi.bhā.693/212.2. bstan bcos dang 'gal|= {bstan bcos dang 'gal ba/} bstan bcos dang 'gal ba|śāstravirodhaḥ — {bstan bcos dang 'gal ba ni bla'i mdo dang 'gal ba ni ma yin no//} varaṃ śāstravirodhaḥ, na sūtravirodhaḥ abhi.bhā.46kha/1050. bstan bcos byed pa|1. śāstrapraṇayanam — {dngos po'i tshogs rnams ma lus pa ston par byed pa'i bstan bcos byed pa 'ba' zhig ni ma mthong te} na hi kasyacidakhilapadārtharāśipratipādakaśāstrapraṇayanaṃ dṛśyate ta.pa.262kha/994; dra. {bstan bcos rtsom pa/} 2. śāstrakāraḥ — {dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni} satsammatānāṃ śāstrakārasabhāsadām vā.nyā.337ka/68; śāstrakṛt — {bstan bcos byed pa}…{bstan bcos byed pa la bstan bcos kyi dang por re zhig rang gi ston pa la mchod pa byed pa yin te} śāstreṣu śāstrakṛtaḥ śāstrasyādau tāvat svaśāstṛpūjāmeva vidadhati ta.pa.138kha/9; dra. {bstan bcos mdzad pa/} bstan bcos mi shes pa|vi. aśāstrajñaḥ — {skye bo bstan bcos mi shes pas/} /{yon tan skyon dag ji ltar dbye//} guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ \n kā.ā.1.8. bstan bcos rtsom pa|granthapraṇayanam — {de bzhin bstan bcos rtsom pa'am/} /{ston par 'thad pa ma yin no//} na…granthapraṇayanaṃ teṣāmarpaṇaṃ copapadyate \n\n ta.sa.117kha/1016; dra. {bstan bcos byed pa/} bstan bcos mdzad pa|śāstrakāraḥ — {de bas na bstan bcos mdzad pa nyid kyis 'brel pa la sogs pa ni brjod par rigs so//} ata eva śāstrakāreṇaiva pūrvaṃ sambandhādīni yujyante vaktum nyā.ṭī.37ka/14; śāstrakṛt — {bstan bcos mdzad pa rnams rab tu byed pa rtsom pa la} śāstrakṛtāṃ tu prakaraṇaprārambhe nyā.ṭī.37ka/14; dra. {bstan bcos byed pa/} bstan bcos las byung ba|vi. śāstraparipaṭhitam — {bstan bcos las byung ba'i sbyor ba mthong ba dmigs shing} prayogāṇāṃ śāstraparipaṭhitānāṃ darśanamupalambhaḥ nyā.ṭī.59ka/142; śāstrīyaḥ ma.vyu.7482; {bstan bcos las byung ba rnams smra ba} śāstrīyavādaḥ mi.ko.97ka \n bstan bcos las byung ba rnams smra ba|śāstrīyavādaḥ mi.ko.97ka \n bstan bcos shes pa|•vi. śāstrajñaḥ — {bstan bcos shes pa nyid} śāstrajñatā sū.a.223ka/131; śāstravit — {kye ci'i phyir de bstan bcos shes pa dag mi 'ong /} {'di la rgyu ci zhig yod} ko'tra bhavanto heturyenaitarhi śāstravido nopasaṃkrāmanti a.śa.198ka/183; \n\n•saṃ. = {bstan bcos shes pa nyid} śāstrajñatā — {de la byang chub sems dpa'i bstan bcos shes pa gang zhe na} tatra katamā bodhisattvasya śāstrajñatā bo.bhū.133ka/172. bstan bcos shes pa nyid|śāstrajñatā — {de la bstan bcos shes pa nyid kyi gzhi ni rig pa'i gnas lnga ste} tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu sū.a.223ka/131. bstan bcos su byas pa|vi. śāstrīkṛtam — {don yod ma yin yang}…{bstan bcos su/} /{byas pa} śāstrīkṛto nirartho'pi pra.a.91kha/99. bstan du ma mchis|= {bstan du ma mchis pa/} bstan du ma mchis pa|vi. anidarśanam, o nā — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni bstan du ma mchis pa lags so//} anidarśaneyaṃ bhagavan prajñāpāramitā su.pa.51ka/28; dra. {bstan du med pa/} bstan du med|= {bstan du med pa/} bstan du med pa|vi. anidarśanam — {'od srungs sems ni gzugs med pa/} {bstan du med pa/}…{gnas med pa'o//} cittaṃ hi kāśyapa arūpamanidarśanam…aniketam śi.sa.130kha/126; {kun dga' bo de bzhin gshegs pa ni bstan du med pa ste} anidarśano hyānanda tathāgataḥ ra.vi.74ka/2; asanidarśanam ma.vyu.1889; anirdeśyam — {mya ngan las 'das pa'i dbyings ni bstan du med} anirdeśyo hi nirvāṇadhātuḥ su.pa.27ka/6; avyapadeśyam ma.vyu.4544; bstan du yod|= {bstan du yod pa/} bstan du yod pa|vi. sanidarśanam — {blo dang sgra bstan du yod pa la sogs pa dngos po tha dad pa mi sgrub pa} sanidarśanādibudghiśabdā na vastubhedaṃ sādhayanti vā.ṭī.70kha/25. bstan du gsol|kṝ. deśanīyam — {dkyil 'khor dag ni bstan du gsol} maṇḍalaṃ deśanīyam vi.pra.88kha/3.1. bstan pa|•saṃ. 1. nirdeśaḥ — {dge ba bcu'i las kyi lam bstan pa} daśakuśalakarmapathanirdeśaḥ ka.ta.4504; {mkha' la don byed bstan med phyir/} /{de nyid lta po nam mkha' min//} ākāśasya tadarthanirdeśābhāvāt sa eva draṣṭā nākāśādiḥ pra.a.28kha/33; ādeśaḥ — {gang du lhas bstan pas rmi lam mthong ba gnyi ga la snang ba} yatra ca devatādeśo dvayorapi svapnadarśinoḥ pratibhāsate pra.a.64ka/72; vyapadeśaḥ — {sa'i go rims kyi mtshams sbyar ba bstan pa} bhūmikramānusandhivyapadeśam la.a.140ka/86; apadeśaḥ — {nag po bstan pa dang chen po bstan pa rnams kyang yang dag pa ji lta ba bzhin du rab tu shes par byed do//} kālāpadeśamahāpadeśāṃśca yathābhūtaṃ prajānāti bo.bhū.58kha/76; upadeśaḥ — {'gal ba rnam pa lnga ste/} {bsam pa dang bstan pa dang sbyor ba dang rton pa dang dus 'gal ba dag gis so//} pañcabhirvirodhaiḥ \n āśayopadeśaprayogopastambhakālavirodhaiḥ sū.a.131kha/4; uktiḥ — {chos dang chos min de'i bstan par//} dharmādharmataduktayaḥ ta.sa.118kha/1022; kathā — {sdom pa la 'jug pa'i bstan pa 'dzin du gzhug pa'i phyir gleng bslang ba sbyar ba}…{gsungs te} saṃvarāvatārakathāṃ grāhayitumupodghātaṃ racayannāha bo.pa.45ka/4; khyātiḥ — {der ni mang po nyid kyis ni/} /{bstan pa'i 'dus pa gsal bar yod//} saṃhateḥ khyātiratrāsti bahutvena parisphuṭā \n pra.a.91ka/99; pratipattiḥ — {de bstan pa'i phyir sgra dgod pa'i rtsom pa yang mi bya bar 'gyur te} tatpratipattaye śabdasandarbho'pi nārambhaṇīyaḥ syāt nyā.ṭī.36kha/7; nirdeśanam — {de ltar re zhig khyab} ({khyad} ) {par byed pa med pa'i rang gi mi dmigs pa ni thams cad mkhyen pa med par bsgrub par bya ba'i phyir bsten} ({bstan} ) {par 'os pa ma yin no//} evaṃ tāvannirviśeṣaṇaḥ svānupalambho na sarvavido'sattvaprasiddhaye nirdeśanamarhati ta.pa.284ka/1032; pradarśanam — {rjes su 'gro ba bstan pa don med pa yin no//} vyarthamanvayapradarśanam ta.pa.171kha/800; saṃdarśanam — {'jig rten phan brtson rnams la bstan pa} saṃdarśanaṃ lokahitotsukānām jā.mā.5kha/4; vi.sū.52ka/67; upadarśanam — {'khrul pa de nyid mi mthun pa'i phyogs la yod par bstan pa'i sgo nas bsal} ({gsal} ) {bar bya ba'i phyir}…{smos te} tāmeva vyabhicāritāṃ vipakṣe sambhavopadarśanena vyaktīkurvannāha ta.pa.172kha/802; nidarśanam — {gser dang}…{rin po che rnams kyi 'byung gnas bstan pa dang} suvarṇa…ratnākaranidarśanāni da.bhū.215ka/29; darśayanam — {rtse mo 'jam pos srog chags dag bstan sla'o//} tūlikayā sukaraṃ prāṇakānāṃ darśayanaṃ ślakṣṇayā vi.sū.39ka/49; prakāśanam — {sems las ma gtogs pa'i me'i sbyin sreg la sogs pa bstan pa'i phyir} cittavyatiriktāgnihotrādiprakāśanāt ta.pa.131kha/714; {bden pa bstan} satyaprakāśanam śi.sa.178kha/177; prakāśanā — {chos thams cad kyi de kho na'i don bstan pa gang yin pa} yā sarvadharmāṇāṃ tattvārthaprakāśanā bo.bhū.156ka/202; saṃprakāśanā — {mthu bsam gyis mi khyab cing mchog tu rgya che ba bstan pa} acintyā paramodārā prabhāvasaṃprakāśanā bo.bhū.156ka/202; paridīpanā — {rgyu gnyis kyis khyad par med par sems can thams cad la nye ba dang ring ba 'brel} ({bral} ) {bas mi gnas pa'i gnas thob pa tsam bstan pa yin no//} dvābhyāṃ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati ra.vi.93kha/35; pratipādanam — {gang zag dang chos la bdag med pa ma log par bstan pa'i phyir} aviparītapudgaladharmanairātmyapratipādanārtham tri.bhā.146kha/27; sūcanam — {tshig gcig yin du zin kyang gcig la nus pa bstan pa'i phyir} ekavacanamapi tadekaśaktisūcanārtham pra.vṛ.299kha/44; kathanam — {de bas na grangs kyi dbye ba bstan pa ni mtshan nyid bstan pa'i yan lag kho na yin te} tato lakṣaṇakathanāṅgameva saṃkhyābhedakathanam nyā.ṭī.39kha/36; khyāpanam — {yul bstan pa dag nyid las ni/} /{nus pa sgrub par 'dod ce na//} viṣayakhyāpanādeva siddhau cet tasya śaktatā \n\n pra.vā.4.21; vikhyāpanam — {de nas brgya byin gyis de'i lus} ({las} ) {khyad par can bstan pa'i phyir} atha śakrastatkarmātiśayavikhyāpanārtham jā.mā.30ka/35; ākhyānam — {sgrub byed bstan pa'i shugs nyid las/} /{don de bsgrub bya nyid du rtogs//} sādhanākhyānasāmarthyāt tadarthe sādhyatā gatā \n pra.vā.4.171; samākhyānam ma.vyu.7614; kīrttanam — {ji ltar da ltar yid mi ches/} /{de bzhin 'das pa'i don bstan la//} yathādyatve na viśrambhastathātītārthakīrttane \n\n ta.sa.102ka/898; udbhāvanam — {'khrul pa bstan pa'i phyir} vyabhicārodbhāvanāt ta.pa.46ka/541; udbhāvanā — {ha cang thal bar 'gyur ba bstan pas sun 'byin pa ma nges pa nyid du dogs par byed pa ste} atiprasaṅgodbhāvanayā dūṣaṇasyānaikāntikatvamāśaṅkate ta.pa.153kha/760; deśanam — {dge ba dag ni bstan pa mdzad//} cakre kuśaladeśanam a.ka.154ka/15.27; upadeśanam — {sde pa tha dad pa bstan pa bsdus pa zhes bya ba} nikāyabhedopadeśanasaṃgrahanāma ka.ta.4140 2. deśanā — {chos bstan pa} dharmasya deśanā abhi.bhā.31ka/35; {bcom ldan 'das kyis chos bstan mdzad//} cakre bhagavān dharmadeśanām a.ka.70kha/7.2; upadeśaḥ — {chos bstan pa} dharmopadeśaḥ a.ka.247ka/29.2 3. uddeśaḥ {dang po'i sangs rgyas 'di la rdo rje'i tshig de dag nyid rab tu gsal bar bstan pa dang bshad pa dang rab tu bshad pa dag gis bcom ldan 'das kyis gsal bar mdzad do//} ata evāsminnādibuddhe vajrapadaṃ prakaṭamuddeśanirdeśapratinirdeśairbhagavatā prakāśitam vi.pra.121kha/1, pṛ.19 4. = {bka' lung} śāsanam — {sangs rgyas kyi bstan pa} buddhaśāsanam a.ka.154ka/70.2; {gzhan sangs rgyas kyi bstan pa la 'dun par byed pa} buddhaśāsane parāvarjanāt sū.a.152ka/35; {bstan pa 'jig pa} śāsanalopaḥ la.a.132kha/79; śāsaḥ — {ston pa zhes pa la sogs pa ni bstan pa ste/} {sangs rgyas nyid kyi thabs la goms pa yin te} śāsināmiti śāsanaṃ śāsaḥ, buddhatvopāyābhyāsaḥ bo.pa.69kha/37; anuśāsanī — {bstan pa la mthun par 'dzin pa} pragrāhitā anuśāsanīṣu śi.sa.157kha/151; darśanam — {thub pa'i bstan pa rnam gnyis chu zla bzhin//} munerdvidhādarśanamambucandravat ra.vi.120ka/91; {'dir sangs rgyas pa'i bstan pa ni dus thams cad du gos dkar po ma yin te} iha bauddhadarśanaṃ sarvadā na śuklapaṭam vi.pra.92ka/3.3 5. = {bstan pa nyid} upadeśatā — {de gnyis ka dang bral bas ma nges pa'i phung por bstan pa yang dag pa ji lta ba bzhin du rab tu shes so//} tadubhayavigamādaniyatarāśyupadeśatāṃ ca (yathābhūtaṃ) prajānāti da.bhū.253kha/50; \n\n•pā. deśanā — {chos ni rnam pa gnyis te/} {bstan pa'i chos dang rtogs pa'i chos so//} dvividho dharmaḥ \n deśanādharmo'dhigamadharmaśca ra.vi.84ka/18; {chos so so yang dag par rig pa ni 'dir bstan pa'i chos yin no//} dharmapratisaṃviditi iha deśanādharmaḥ abhi.sphu.275kha/1102; \n\n•bhū.kā.kṛ. nirdiṣṭam — {ji ltar spyod yul yongs su dag pa'i mdo las rgyas par bstan pa bzhin} yathā gocarapariśudghisūtre vistareṇa nirdiṣṭam sū.a.144kha/23; {de yis bstan pa'i lam las ni/}…{des bgrod pas//} sa vrajan…nirdiṣṭavartmanā \n a.ka.61kha/6.98; darśitam — {'dis ni}…{bcom ldan 'das khyad par du 'phags par bstan pa yin te} anena…bhagavatāṃ viśeṣo darśitaḥ bo.pa.42kha/1; upadarśitam — {'dis ni rtogs pa phun sum tshogs pa bstan tor+Sha} anena adhigamasampadupadarśitā bo.pa.42ka/1; pradarśitam — {khyod kyis 'dir ni gang bstan pa//} yastvayātra pradarśitaḥ jā.mā.123ka/142; vidarśitam — {khyod kyis 'phags pa'i lam 'di rnams bstan pa//} vidarśito'yaṃ bhavatāryamārgaḥ jā.mā.20ka/22; śa.bu.138; saṃdarśitam — {'dir snying rje chen po'i yon tan ni phyed 'og mas bstan te} atra mahākaruṇāguṇa uttarārdhena saṃdarśitaḥ sū.a.217ka/123; kathitam — {rgyal sras rnams kyis sems skyed pa/} /{sprin dang 'dra bar bstan pa ste//} meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi \n sū.a.141ka/17; ākhyātam — {de ltar de bzhin gshegs pa de dag gis bstan pa} tathā ca taistathāgatairevākhyātam a.sā.291ka/164; samākhyātam — {'bum 'gyur du bstan pa de 'dir bye bar bstan par rig par bya} śatasahasraguṇaṃ samākhyātaṃ tatrāsmin koṭisamākhyātaṃ veditavyam bo.bhū.176kha/232; khyāpitam — {yul bstan med par} akhyāpite hi viṣaye pra.vā.4.21; upavarṇitam — {sngar bstan gtan tshigs nyid kyis ni//} pūrvopavarṇitādeva hetoḥ ta.sa.70kha/659; parikīrtitam — {sngar ji skad bstan pa'i gnas de las} pūrvaṃ yathāparikīrtitebhyaḥ sthānebhyaḥ śrā.bhū.18ka/42; deśitam — {chos bstan pa rnams gnas pa} deśitānāṃ dharmāṇāmavasthānam śrā.bhū.4ka/7; ādeśitam — {bde bar gshegs gyur lam rnams gang yin bstan par 'gyur//} ādeśito bhavati yatsugatatvamārgaḥ jā.mā.2ka/1; nirdeśitam — {dngos po gcig la yang ming sna tshogs kyis bstan pa la} nānāsaṃjñābhinirdeśitasyaikasyāpi bhāvasya vi.pra.148kha/1, pṛ.47; upadiṣṭam — {sangs rgyas kyis bstan pa} buddhenopadiṣṭāḥ sū.a.169kha/62; ādiṣṭam — {rgyal bas bstan pa} jinādiṣṭaḥ abhi.bhā.80ka/252; samādiṣṭam — {de skad des bstan} iti tena samādhiṣṭam a.ka.277kha/ 35.38; uddiṣṭam — {bum pa'i ming gis bstan pa'i dngos po} ghaṭasaṃjñayoddiṣṭo bhāvaḥ vi.pra.148kha/1, pṛ. 47; ma.ṭī.193kha/9; vyapadiṣṭam — {lam yang bstan pa} mārgo vyapadiṣṭaḥ a.śa.250ka/229; sūcitam — {dgos pa dang rab tu byed pa de yang bsgrub par bya ba dang sgrub par byed pa'i mtshan nyid yin pas 'brel pa shugs la bstan to//} prayojanaprakaraṇayoḥ sādhyasādhanalakṣaṇaḥ sambandha iti sūcitam vā.ṭī.52ka/4; jñāpitam — {rnam par shes pa rten cing 'brel bar 'byung ba ni gyur pa'i sgras bstan pa'o//} pratītyasamutpannatvaṃ punarvijñānasya pariṇāmaśabdena jñāpitam tri.bhā.147kha/30; viditam — {khams ni gnas skabs gsum dag tu/} /{ming gsum gyis ni bstan pa nyid//} dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ \n\n ra.vi.96ka/40; anuśiṣṭam — {ji skad bstan pa bzhin du sgrub pa} yathānuśiṣṭapratipattiḥ sū.a.212kha/117; pratipāditam — {de dag kyang dge slong gi 'dul bar bstan pas de nyid las khong du chud par bya'o//} etacca bhikṣuvinaye pratipāditaṃ tatraivāvadhāryam bo.pa.102kha/71; paridīpitam — {'bras bus rgyu rjes su dpag la/} {rgyus kyang 'bras bu rjes su dpag go zhes bstan pa yin te} kāryeṇāsyānumānam, kāraṇena ca kāryasyeti paridīpitam abhi.sphu.275kha/1101; upapāditam — {de bzhin gshegs pa nyid dang khams/} /{'dra ba nyid du bstan pa yin//} dhātostathāgatenaiva sādṛśyamupapāditam \n\n ra.vi.110kha/70; upanītam — {de ci'i phyir 'di ltar bstan zhe na} tatkimidamupanītamiti jā.mā.90kha/103; praṇītam — {sangs rgyas bstan pa sgrub pa'i phyir} buddhapraṇītānuṣṭhānāt sū.a.179ka/73; uditam — {zab cing rgya cher bshad pa gzhan la phan phyir bstan pa'i chos chen la} gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme sū.a.138kha/13; uktam — {rig byed la yang gnod can gyi/} /{tshad ma rjes dpag med nyid bstan//} (?) vede'pi bādhakaṃ mānamuktamevānumātmakam \n ta.sa.113ka/977; proktam — {rig byed sogs kyis bstan pa'i don/} /{ston par byed} vedādiproktārthapratipādakam ta.sa.121ka/1047; prajñaptam — {sman pas bstan pa'i zas} vaidyaprajñaptairāhāraiḥ vi.va.207ka/1.81; \n\n•vi. saṃsūcakaḥ — {go bar byed pa ma yin pa rmongs pas bstan pa nye bar bkod pas ci zhig bya ste} kimagamakena jāḍyasaṃsūcakenopanyastena ta.pa.103kha/657. bstan par|nirdeṣṭum — {goms pa ma gtogs pa 'di bstan par nus pa ma yin no//} na cāsau nirdeṣṭuṃ śakyate, anyatrābhyāsāt ta.pa.100ka/649; {bstan par mi nus pa'i phyir ro//} nirdeṣṭumaśakyatvāt pra.a.193ka/207; darśayitum — {mtshan nyid kyi dbye ba bstan par mi nus pa'i phyir ro//} lakṣaṇabhedasya darśayitumaśakyatvāt nyā.ṭī.39kha/36; ādarśayitum — {bstan par mi nus la} na hi…śakyamādarśayitum ta.pa.37kha/523; nidarśayitum — {de bzhin gshegs pa dag gis kyang tshad bzung ba'am mtha' bstan par mi nus} na śakyaṃ tathāgataireva tāvatpramāṇaṃ grahītuṃ paryanto vā nidarśayitum a.sā. 432ka/243; pratipādayitum — {'di ltar de ni 'di yin no zhes rwa nas bzung nas bstan par nus pa ma yin te} ayamasāviti na śakyate śṛṅgagrāhikayā pratipādayitum ta.pa.132kha/715. bstan pa can|vi. uddiṣṭam — {yul bstan pa can med par nye bar ston pa la} uddiṣṭaviṣayasyābhāvopadarśane he.bi.240ka/54. bstan pa 'jig pa|śāsanalopaḥ — {blo gros chen po chos thams cad ma bshad na ni bstan pa 'jig par 'gyur te} anupādānānmahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt la.a.132kha/79. bstan pa brjod pa|deśanāpāṭhaḥ — {gang 'di bstan pa brjod pa las bcom ldan 'das kyis skye ba med pa dang 'gog pa med pa zhes smos pa mdzad de} yaddeśanāpāṭhe bhagavatā anirodhānutpādagrahaṇaṃ kṝtam la.a.131kha/77. bstan pa brjod pa'i tshul|pā. deśanāpāṭhanayaḥ — {de la bstan pa brjod pa'i tshul gang zhe na/} {'di lta ste/} {blo gros chen po chos sna tshogs kyi mdo bshad pa ste/} {sems can rnams la sems dang mos pa ji lta ba bzhin du ston pa'o//} tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ \n yathācittādhimuktikatayā deśayanti sattvebhyaḥ la.a.123kha/70; = {bstan pa'i tshul/} bstan pa gnas pa phra ba la 'jug pa'i ye shes|pā. śāsanasthitisūkṣmapraveśajñānam, sūkṣmapraveśajñānaviśeṣaḥ — {yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/} {spyod pa phra ba la 'jug pa'i ye shes sam}…{bstan pa gnas pa phra ba la 'jug pa'i ye shes} samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…śāsanādhiṣṭhānasaddharmasthiti(śāsanasthitisūkṣmapraveśa) jñānaṃ vā da.bhū.266ka/58. bstan pa med pa|•saṃ. anupadarśanam — {mi mthun phyogs la 'jug pa la/} /{gnod byed bstan pa med phyir ro//} vipakṣe varttamānānāṃ bādhakānupadarśanāt \n\n ta.sa.19ka/207; \n\n•vi. akhyāpitam — {yul bstan med par} akhyāpite hi viṣaye pra.vā.4.21. bstan pa mdzad|bhū.kā.kṛ. vighāṭitam — {khyod kyis nyon mongs gzhom pa bshad/} /{bdud gyi g}.{yo dag bstan pa mdzad//} kleśānāṃ vadha ākhyāto māramāyā vighāṭitā \n śa.bu.115kha/138. bstan pa yin|•kri. ādarśayati — {'dis ni mngon sum nyid kyis rtog pa grub par bstan pa yin te} anena pratyakṣata eva kalpanāyāḥ siddhimādarśayati ta.pa.2kha/450; sūcayati — {'dis ni}…{zhes bya ba'i mdo 'di bstan pa yin no//} anena…ityetat sūtraṃ sūcayati ta.pa.92ka/637; pratipādayati — {'dis ni}…{phyin ci ma log pa'i shes pa'i rgyu nyid du bstan pa yin no//} anenāvitathajñānahetutvaṃ…pratipādayati ta.pa.132ka/714; apadiśyate — {de yis brjod ces bstan pa yin//} tenāhetyapadiśyate ta.sa.38ka/394; vyapadiśyate {de bzhin du 'jig pa la gnas pa dang skye ba dag med pa'i phyir ji ltar 'jig pa dang zhig pa dang nyams pa zhes bya ba la sogs pa'i sgra dag gis bstan par 'gyur} tathā saṃstyāne sthitiprasavayorabhāvāt kathaṃ tirobhāvaḥ, vināśaḥ, tirobhavanamityādibhiḥ śabdairvyapadiśyate ta.pa.353kha/426; ta.sa.25ka/267; bravīti — {rig byed brdzun par bstan pa yin//} vedo'līkaṃ bravīti hi ta.sa.121ka/1048; vyācaṣṭe — {dug la sogs pa bzhin no zhes bya ba ni dpe bstan pa yin no//} viṣādivaditi dṛṣṭāntaṃ vyācaṣṭe ta.pa.220ka/910; upadarśito bhavati — {mu stegs can gyi ston pa rnams las} ({bcom ldan 'das} ) {khyad par du 'phags pa'ang bstan pa yin no//} tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati bo.pa.42ka/1; \n\n•bhū.kā.kṛ. darśitam — {'dis bdag nyid kyis gsung rab kyi don rtogs par yang zur gyis bstan pa yin te} pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam bo.pa.43kha/3; prakāśitam — {nyes pa lnga dag spang ba'i phyir/} /{khams yod nyid ces bstan pa yin//} pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam \n\n ra.vi.115ka/78; uktam — {tshad ma rgyas par bstan pa yin//} pramāṇaṃ vistareṇoktam ta.sa.126kha/1089. bstan pa las gyur pa|sāṃdarśikaḥ — {rab tu phye nas bstan pa las gyur pa} prabhidyasāṃdarśikaḥ abhi.sa.bhā.81ka/110. bstan pa sun 'byin byed|vi. śāsanadūṣakaḥ — {bstan pa sun 'byin byed cing yon tan nyams//} śāsanadūṣakā guṇavihīnāḥ rā.pa.240ka/137. bstan pa'i skabs|nirdeśakālaḥ — {da ni ting nge 'dzin la brten pa'i yon tan rnams bstan pa'i skabs yin pas bshad par bya ste} idānīṃ samādhisanniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante abhi.bhā.77kha/1170. bstan pa'i go rims|vyutpattikramaḥ — {dngos po dang dngos po med pa dang rgyu dang 'bras bu dag go/} {yod pa dang med pa 'di dag tshad mas rab tu bsgrubs pa yin no zhes bya ba bstan pa'i go rims so//} bhāvābhāvau kāryakāraṇayoḥ sadasatte, tayoḥ sādhane te ca te pramāṇe ceti vyutpattikramaḥ vā.ṭī.61kha/15. bstan pa'i tshul|pā. deśanānayaḥ, dharmanayabhedaḥ — {chos kyi tshul ni rnam pa gnyis so/} {'di lta ste/} {bstan pa'i tshul dang grub pa'i mtha' so sor gzhag pa'i tshul lo//} dviprakāraḥ…dharmanayo yaduta deśanānayaśca siddhāntapratyavasthānanayaśca la.a.123kha/70; dra. {bstan pa brjod pa'i tshul/} bstan pa'i tshul mngon par bsgrub pa|pā. ādeśanānayanirhārāḥ — {de bzhin gshegs pa de dag gi}…{bstan pa'i tshul mngon par bsgrub pa bcu la yang rab tu zhugs par gyur to//} teṣāṃ ca tathāgatānāṃ…daśādeśanānayanirhārān…avatarati sma ga.vyū.317ka/38. bstan par gyis|kri. darśaya — {de bas rang gi mthu rtsal bstan par gyis//} taddarśaya svāṃ bhujayo ruṣaṃ vā jā.mā.113ka/131. bstan par bgyi|•kri. uddekṣyāmi — {de'i dus mdo 'di bstan par bgyi} tasmin kāle idaṃ sūtramuddekṣyāmaḥ sa.pu. 101ka/162; deśayiṣyāmi — {bcom ldan 'das bdag cag gis de bzhin gshegs pa yongs su mya ngan las 'das nas chos kyi rnam grangs 'di sems can rnams la bstan par bgyi'o//} vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ sa.pu.101ka/162; (?) darśayāmi — {mya ngan 'das pa'i lam bstan par bgyi'o//} nirvāṇamārgaṃ ca darśayāmaḥ sa.du.213/212; nirdeṣṭavyaṃ syāt — {de skad du yongs su 'dri na bcom ldan 'das de la ji ltar bstan par bgyi} tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt a.sā.14ka/8. bstan par gyur|= {bstan par gyur pa/} bstan par gyur pa|•kri. siṣeve — {lha mo rnams kyis ring po nas/} /{mi bdag byon pa bstan par gyur//} dūrāt nṛpatimāyāntaṃ suranāryaḥ siṣevire \n\n a.ka.49ka/58. 21; \n\n•bhū.kā.kṛ. vidarśitam — {e ma'o rang bzhin 'phags pa phun sum tshogs/} /{don bzhin bsgrub pa 'di yis bstan par gyur//} aho svabhāvātiśayasya saṃpadā vidarśitānena yathārhabhadratā \n jā.mā.184kha/215; kathitam — {gal te lung du bstan par gyur pa} yadi nāma āgame kathitaḥ bo.pa. 43kha/3. bstan par 'gyur|kri. 1. pratipādayiṣyati — {de lta na yang sgra'i bstan bcos ni don med par bstan par 'gyur ba} tathā ca vyarthatāṃ śabdānuśāsanasya pratipādayiṣyati vā.ṭī.104ka/65 2. pratipāditaṃ bhavati — {'dis ni}…{zhes bstan par 'gyur ro//} anena…iti pratipāditaṃ bhavati ta.pa.131ka/712. bstan par 'dod|= {bstan par 'dod pa/} bstan par 'dod pa|•saṃ. cikhyāpayiṣā — {zhes bstan par 'dod nas sun dbyung ba'i phyir}…{smos te} iti cikhyāpayiṣayā dūṣayannāha ta.pa.193ka/850; pratipipādayiṣā — {grags pa dang ma grags pa'i rang bzhin gyi khyad par bstan par 'dod pas} prasiddhasvabhāvamaprasiddhasvabhāvaviśeṣapratipipādayiṣayā ta.pa.22kha/492; \n\n•vi. darśayitukāmaḥ — {spyi'i mtshan nyid bstan par 'dod pas} sāmānyalakṣaṇaṃ darśayitukāmena nyā.ṭī.86ka/236. bstan par bya|•kri. 1. nirdekṣyāmi — {'di man chad ni shes pa bcu po 'di dag gi dge ba la sogs pa'i bye brag bstan par bya ste} ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirdekṣyāmaḥ abhi.bhā.50kha/1063; kathayiṣyāmi — {bstan par bya zhes pas ni dgos pa brjod do//} kathayiṣyāmīti prayojanābhidhānam bo.pa.42ka/1; nivedayiṣyāmi — {'di'i yul ni bstan par bya'o//} viṣayaṃ cāsya nivedayiṣyāmaḥ pra.vṛ.268kha/9; jñāpayiṣyāmi — {zhes de skad du bstan par bya'o//} ityetat jñāpayiṣyāmaḥ abhi.sphu.89ka/761; pratipādayiṣyate — {de ni rang gi ngo bo tsam 'dzin pa'i phyir ro zhes bstan par bya'o//} tasya svarūpamātragrahaṇāditi pratipādayiṣyate pra.a.5kha/7; vidhāsyate — {tshogs pa'i spyod yul bskor ba ni/} /{kho na zung dang ldan par rig/} āvṛttimeva saṅghātagocaraṃ yamakaṃ viduḥ \n kā.ā.1.61 2. darśayet — {dkyil 'khor mtha' dag bstan par bya'o//} darśayenmaṇḍalaṃ samastam vi.pra.150ka/3.96; sa.du.211/210; deśayet — {rab mchog snying rje dag gis dag pa'i chos ni bstan par bya'o//} pravarakaruṇayā deśayecchuddhadharmam vi.pra.150kha/3.97 3. anudarśayāmi — {de dag la yang lam rnams bstan par bya//} mārgaṃ hi teṣāmanudarśayāmi sa.pu.36kha/64; prakāśayāmi — {ngas bstan par bya'o zhes smras nas} prakāśayāmītyuktvā jā.mā.168ka/194; pradarśyate — {dang por sgrol ma'i sngags bstan par bya ste} prathamaṃ tāvat tārāmantraṃ pradarśyate vi.pra.82ka/4.168; ādiśyate — {rnal 'byor ma yis bstan par bya//} yoginībhirādiśyate he.ta.14kha/46; nidarśyate — {the tshom phul byung la sogs kyang /} /{gsal phyir cung zad bstan par bya//} saṃśayātiśayādīnāṃ vyaktyai kiñcinnidarśyate \n\n kā.ā.2. 213; pratipadyate — {de'i phyir gzhan du bstan par bya ste} tasmādanyathā pratipadyate pra.a.23kha/27; vyutpādyate — {zhar las 'byung ba de bstan par bya'o//} ānuṣaṅgikametadvyutpādyate abhi.sa.bhā.12ka/15; \n\n•kṝ. darśanīyam — {khyod kyis}…{de dag tha dad du byas te bdag la bstan par bya'o//} te pṛthak kṝtvā bhavadbhiḥ māṃ darśanīyāḥ vi. pra.128kha/1, pṛ.27; deśayitavyam — {pha rol tu phyin pa 'di nyid rgyun mi chad par mnyan par bya}…{bstan par bya} iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā…deśayitavyā a.sā.133kha/76; pratipādyam — {gzhan la bstan par bya nyid phyir//} parasya pratipādyatvāt pra.vā. 4.1; dra. {bstan par bya ba/} bstan par bya ba|•kṛ. nirdeśyam — {ci ste phyogs bstan par bya ba ma yin na} atha yadi pakṣo na nirdeśyaḥ nyā.ṭī.68kha/176; prakāśyam — {'o na bstan par bya ba tshul gsum pa'i rtags tha mi dad par ji ltar 'gyur zhe na} kathaṃ tarhi trirūpaṃ liṅgamabhinnaṃ prakāśyam nyā.ṭī.62ka/152; pratipādyam — {bstan par bya ba dang ston par byed pa dag rang gis mthong ba zhes bya ba'i tha tshig go/} pratipādyapratipādakābhyāṃ svadṛṣṭasyetyarthaḥ pra.a.123ka/467; darśanīyam — {des na yan lag gnyis nyid bstan par bya ba ma} (?) {yin no//} ato'vayavadvayameva darśanīyam pra.a.142ka/488; vyutpādanīyam — {de bas na yang dag pa'i shes pa nyid ni 'bad de bstan par bya ba yin no//} ata eva samyagjñānaṃ yatnato vyutpādanīyam nyā.ṭī.39kha/32; codanīyam — {de la gal te gcig la du ma sbyor bar byed na de ni de la gdon mi za bar bstan par bya ba yin na} tatra yadyanekamekatropayujyeta, tadavaśyaṃ tatra codanīyam pra.vṛ.298kha/44; darśayitavyam — {sgra las skyes pa'i shes pa bden pa'i don du bstan par bya ba yin no//} śabdajaṃ vijñānaṃ satyārthaṃ darśayitavyam nyā.ṭī.71kha/185; deśayitavyam — {grogs po shes rab kyi pha rol tu phyin pa bstan par bya ba yin no//} deśayitavyā mārṣa prajñāpāramitā a.sā.65ka/36; vyutpādayitavyam — {skyes bu'i don la phan pa'i yang dag pa'i shes pa rab tu byed pa 'dis bstan par bya ba yin par smra ba na} puruṣārthopayogi samyagjñānaṃ vyutpādayitavyamanena prakaraṇeneti bruvatā nyā.ṭī.36kha/10; prakāśayitavyam — {bstan par bya ba'i dgos pa gang} yat prayojanaṃ prakāśayitavyam nyā.ṭī.62ka/152; \n\n•saṃ. pradarśanam — {gnas brtan kun dga' bo'i sngon gyi rigs mthun par bstan par bya ba la'ang} sthavirānandapūrvasabhāgapradarśane ca jā.mā.128ka/148; upadarśanam — {gal te ma 'grogs na 'ongs nas bstan par bya'o//} asaha (?) cedāgatyopadarśanam vi.sū.9ka/10. bstan par bya ba'i phyir|ādarśayitum — {yang dag pa'i shes pa bstan par bya ba'i phyir} samyagjñānamādarśayitum nyā.ṭī.39ka/29. bstan par bya ba yin|kri. prakāśyate — {rnam pa gnyis kas kyang tshul gsum pa'i rtags bstan par bya ba yin no//} dvābhyāmapi trirūpaṃ liṅgaṃ prakāśyata eva nyā.ṭī.62ka/152. bstan par bya ba'i ngo bo can|vi. pratipāditarūpam — {bstan par bya ba'i ngo bo can/} /{dngos po kun la gnas pa yin//} pratipāditarūpasya sarvavastugatasya ca \n ta.sa.121kha/1051. bstan par byas|= {bstan byas pa/} bstan par byas pa|= {bstan byas pa/} bstan par byas zin|= {bstan par byas zin pa/} bstan par byas zin pa|bhū.kā.kṛ. upapāditam — {mngon par gsal bar mi 'thad par/} /{sngar ni bstan par byas zin pas//} abhivyakterayoge ca purastādupapādite \n ta.sa.98ka/872; pratipāditam — {'di ltar de ni rgyas pa ru/} /{sngar ni bstan par byas zin to//} tathā hi vistareṇaiṣā prāgeva pratipāditā \n ta.sa.90ka/816; dra. {bstan zin/} bstan par bzhed pa|pratipādayiṣā — {de bstan par bzhed nas}…{brjod bya dgod par mdzad pa yin no//} tatpratipādayiṣayā…abhidheyamāracayati ta.pa.305ka/1068; dra. {bstan par 'dod pa/} bstan pas gzud pa med pa'i tshig|adeśanāvatārapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}…{bstan pas gzud pa'i tshig dang bstan pas gzud pa med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…deśanāvatārapadam, adeśanāvatārapadam la.a.69ka/17. bstan pas gzud pa'i tshig|deśanāvatārapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}…{bstan pas gzud pa'i tshig dang bstan pas gzud pa med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…deśanāvatārapadam, adeśanāvatārapadam la.a.69ka/17. bstan bya min|vi. anirdeśyam — {dngos po'i ngo bo bstan bya min//} vasturūpamanirdeśyam ta.sa.18ka/197. bstan byas|= {bstan byas pa/} {bstan byas nas} darśayitvā — {de mtshungs yon tan bstan byas nas//} guṇān …tatsamāndarśayitvā kā.ā.2.161. bstan byas pa|bhū.kā.kṛ. upapāditam — {gal te 'brel grub tshad ma yis/} /{de nyid gang zhig bstan byas pa//} yat siddhapratibandhena pramāṇenopapāditam \n tattvam ta.sa.122ka/1065; pratipāditam — {'di ltar de ni bstan byas min//} netthaṃ sa pratipāditaḥ ta.sa.118ka/1018; upadeśakṛtam — {de dag gis ni bstan par byas//} upadeśakṛto yastaiḥ ta.sa.117kha/1015. bstan min|vi. anidarśanam — {tshad ma mchis la bsam mi khyab/} /{bstan min grangs kyang ma mchis pa//} aprameyamasaṃkhyeyamacintyamanidarśanam \n śa.bu.116ka/151. bstan mdzad|upapādanam — {de la de bzhin gshegs pa yis/}…/{chos ni bstan mdzad} tasyāścakre tathāgataḥ \n dharmopapādanam a.ka.311ka/40.46. bstan zin|nirdiṣṭam — {re zhig byang chub sems dpa' gang la bslab par bya ba ni bstan zin te} nirdiṣṭaṃ tāvadyatra bodhisattvena śikṣitavyam bo.bhū.51ka/67; darśitam — {bzang mo khyod nga la byams pa'i rang bzhin 'di bstan zin gyis} bhadre darśitastvayāyamasmadanurāgasvabhāvaḥ jā.mā.110ka/128; pratipāditam — {mngon sum gyis kyang 'gal ba nyid/} /{snga ma kho nar bstan zin to//} pratyakṣeṇa viruddhatvaṃ prāgeva pratipāditam \n\n ta.sa.84ka/774; {de ltar re zhig skyes bu so so la brda mi srid do zhes bstan zin to//} evaṃ tāvat pratimarttyaṃ na samayaḥ sambhavatīti pratipāditam ta.pa.155kha/764; upapāditam — {de ltar thams cad rgyas bstan zin//} iti sarvaṃ hi vistareṇopapāditam ta.sa.70kha/661; prakāśitam — {de dag ni thog ma nyid du}…{bkrol zhing bstan zin te} te pūrvameva…viśaditāḥ prakāśitāḥ bo.bhū.25kha/31; varṇitam — {de dag mthong na khyod dang ni/} /{kun mkhyen 'gyur bar bstan zin to//} taddṛṣṭau sarvavidbhūto bhavāniti ca varṇitam \n\n ta.sa.120ka/1038; kathitam — {'di'i brjod par bya ba gang yin pa de ni bstan zin to//} yat punarasyābhidheyaṃ tat kathitam pra.vṛ.280ka/ 22; proktam — {sngar ni gsal bar bstan zin kyang /} /{rmongs pa rnams kyis nyer mtshon min//} puraḥ proktaṃ suvispaṣṭamapi na lakṣitaṃ jaḍaiḥ \n\n ta.sa.120ka/1040; vicāritam — {de'i bdag nyid dang de las byung ba dag gis yul dang yul can gyi dngos por rigs pa yang ma yin no zhes bstan zin to//} nāpi tādātmyatadutpattibhyāṃ viṣayaviṣayibhāvo yukta iti vicāritam ta.pa.122kha /695. bstan zin pa|= {bstan zin/} bstan yas grangs gnas|viśiṣṭaḥ, gaṇanāviśeṣaḥ ma.vyu.7735; ma.vyu.7863. bstan yod|vi. sanidarśanaḥ — {bstan yod 'dir ni gzugs gcig pu//} sanidarśana eko'tra rūpam abhi.ko.1.29. bstan la spyod pa|vi. śāstuḥ śāsanakaraḥ ma.vyu.2435. bstab|= {bstab pa/} bstab pa|dānam {stan bstab pa dang ldang ba dang /} /{don bya la sogs bsnyen bkur} āsanadānasamutthānamarthakriyādigauravam \n vi.pra.92ka/3.3. bstab par bya|•kri. upasthāpayet — {chu dang stan bstab par bya'o//} pānīyāsanamupasthāpayet vi.sū.11ka/12; \n\n•kṛ. pratipādayeyam — {bsod snyoms bstab par bya'o//} piṇḍakena pratipādayeyam vi.va.164kha/1.53. bstabs|= {bstabs pa/} bstabs pa|•kri. ({ltob pa} ityasyāḥ bhūta.) (?) samarpayati — {de la btsos pa dang bsregs pa de bstabs so//} sa taṃ sādhanapacanaṃ samarpayati vi.va.190kha/1.65; \n\n•saṃ. 1. parihāraḥ — {gnas bstabs pa} vāstuparihāraḥ vi.va.209ka/2.122; {gnas mal bstabs pa} śayanāsanaparihāraḥ vi.va.209kha/2.122; vi.sū.58kha/75; grāhaṇam — {stobs pa med kyang ma yin no//} {ma bskos par bstabs par mi bya'o//} nāsattve grāhasya \n nāsammatena grāhaṇam vi.sū.63kha/80 2. pravāraṇā — {snyan par smra ba'i gnas}…{lnga gang zhe na/} {legs par smra bar bya ba dang}…{legs par bstabs pa dang rigs pas bstan pa'o//} priyavāditāyā adhiṣṭhānāni \n katamāni pañca \n samyagālapanā…samyak pravāraṇā nyāyopadeśaśca bo.bhū.158ka/208; pravāraṇam — {ci bder bstabs pa ma byas pa la'o//} akṛtayathāsukhapravāraṇasya vi.sū.38ka/48; \n\n•bhū.kā.kṛ. upadarśitam {rin po che dag bstabs} ratnāni copadarśitāni vi.va.205kha/1.80; upanītam — {gtso bos bstabs pa'i 'bras bu la/} /{de ni longs spyod 'ba' zhig byed//} pradhānenopanītaṃ ca phalaṃ bhuṃkte sa kevalam \n ta.sa.12ka/142; pratipāditam — {bsod snyoms bstabs} piṇḍapātaḥ pratipāditaḥ vi.va.164ka/1.52; pravāritam — {lha'i bdud rtsis bstabs pa} divyayā sudhayā pravāritau vi.va.136kha/1.25; \n\n•vi. upanāmyam — {dga' ba bstabs pa nyid du yid la bya'o//} priyasyopanāmyatvena manasi karaṇam vi.sū.9ka/10. bstabs pa nyid|upanāmyatvam — {dga' ba bstabs pa nyid du yid la bya'o//} priyasyopanāmyatvena manasi karaṇam vi.sū.9ka/10. bstabs par bya|grahaṇam — {gnas kyi gzhi bstabs par bya'o//} vāsavastugrahaṇam vi.sū.61kha/78. bstar|= {bstar ba/} {bstar nas} anubhūya {bde ba khyad par du 'phags pa bstar nas} prativiśiṣṭaṃ sukhamanubhūya vi.va.155kha/1.43. bstar ba|•kri. (saka., avi.) 1. anvabhuṅkta — {'gro ba yi ni don slad du/} /{sdug bsngal mang bstar gang lags pa//} anvabhuṃkthā yadasyārthe jagato vyasanaṃ bahu \n śa.bu.113ka/84 2. vedyeta — {gal te de dag de bstar na/} /{de lta na de smad par 'gyur//} vedyeran yadi tasyaiva tadānīṃ nindyatā bhavet \n\n ta.sa.121ka/1046; \n\n•saṃ. 1. kuṭṭimaḥ, bhūmiracanāviśeṣaḥ — {khrus kyi khang pa shin tu dri zhim pa/} /{shel gyi sa gzhi gsal zhing 'tsher ba bstar//} svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu \n\n bo.a.2.10; {bstar ba ni sa gzhi spras pa'i khyad par ro//} kuṭṭimāḥ bhūmiracanāviśeṣāḥ bo.pa.61ka/25 2. nikaṣaḥ — {de ni khyod kyi thugs rje bstar ba lags} kāruṇyanikaṣaḥ sa te śa.bu.63; \n\n•bhū.kā.kṛ. = {byi dor byas pa} saṃmṛṣṭam — {de nas rdo thal gyis byugs te/} {legs par bstar la} tataḥ sudhayā praleptavyā \n susaṃmṛṣṭāṃ kṛtvā vi.va.211kha/1.86. bstar byas|= {bstar byas pa/} bstar byas pa|bhū.kā.kṛ. sajjīkṛtam — {gtor ma la ni bstar byas pa'i/} /{ma he sre bo rags pa yi//} balisajjīkṛtaiḥ sthūlaśakalairmāhiṣaiśca a.ka.202ka/84.33; {bstar byas bkra shis sa gzhi dag tu phyin//} sajjīkṝtāṃ maṅgalabhūmimāpa a.ka.303ka/108.89; {mdun du lhung bzed bstar byas pa//} puraḥ sajjīkṝtāni pātrāṇi a.ka.36kha/67.27. bsti khang|saṃkramaṇakāni ma.vyu.5585; mi.ko.140kha \n bsti stang bgyis|= {bsti stang bgyis pa/} bsti stang bgyis pa|vi. satkṛtaḥ, kṛtasatkāraḥ — {bsti stang bgyis dang ma bgyis pa/} /{ri rab lta bur gyur nas su/} /{'jig rten gyis ni mi gos pa/} /{'jig rten 'dren par 'gyur bar bgyi//} asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca \n anupaliptā lokena bheṣyāmo lokanāyakāḥ \n\n śi.sa.32ka/30. bsti stang du bgyi|kri. satkariṣyāmi — {de'i dus mdo 'di bstan par bgyi}…{bsti stang du bgyi} tasmin kāle idaṃ sūtramuddekṣyāmaḥ…satkariṣyāmaḥ sa.pu.101ka/162. bsti stang du byas|bhū.kā.kṛ. satkṛtaḥ — {lha'i dbang pos bsti stang du byas pa zhes bya'o//} devendrasatkṛta ityucyate la.vi.212ka/313; mānitaḥ — {bcom ldan 'das rim gror byas bla mar byas bsti stang du byas mchod pa byas so//} bhagavān…satkṛto gurukṛto mānitaḥ pūjitaḥ la.vi.2kha/2; gurukṛtaḥ — {de yang kho mo cag gis bsnyen bkur to//} {rim gror byas so//} {bsti stang du byas so//} so'pyasmābhirārāgitaḥ satkṛto gurukṛtaḥ ga.vyū.249ka/330; dra. {bsti stang byas/} bsti stang du byas te|satkṛtya — {bsti stang du byas te chos mnyan pa la} satkṛtya dharmaśravaṇe jā.mā.45kha/54. bsti stang du byas pa|= {bsti stang du byas/} bsti stang du byed|= {bsti stang byed pa/} bsti stang byas|bhū.kā.kṛ. satkṛtaḥ — {de dag gis de'i 'og tu sangs rgyas bye ba khrag khrig brgya stong mang po mthong ste/} {bkur sti byas} taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca sa.pu.10ka/14; dra. {bsti stang du byas/} bsti stang byed|= {bsti stang byed pa/} bsti stang byed pa|•kri. 1. (varta.) satkaroti — {bcom ldan 'das kyi spyan sngar 'dug nas bcom ldan 'das la bsti stang du byed} bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti sa.pu.113kha/181; {'jig rten sgron ma mnyes byas nas/} /{yang dang yang du bsti stang byed//} ārāgya lokapradyotaṃ satkaroti punaḥ punaḥ \n\n śi.sa.163ka/156; mānayati — {des}…{rim gro byed do//} {bkur sti byed do//} {bsti stang byed do//} {mchod pa byed do//} saḥ…satkaroti gurūkaroti mānayati pūjayati da.bhū.182kha/12 2. (bhavi.) satkariṣyati — {glegs bam du bris te 'chang ngam klog gam bsti stang du byed dam} pustakalikhitaṃ kṛtvā dhārayiṣyati (vācayiṣyati) satkariṣyati la.vi.214ka/317; \n\n•saṃ. satkāraḥ, satkṝtiḥ — {nga'i phyir mchod rten byas pa la gang bsti stang byed pa lta yang zhog ste} tiṣṭhatu māmuddiśya kṛteṣu stūpeṣu satkāraḥ śi.sa.166ka/164. bsti stang byed par sems par 'gyur|satkartavyaṃ manyate — {mi shes pa dag ni mi shes pa dag la bsti stang byed par sems par 'gyur la} ajñā ajñān satkartavyān manyante rā.pa.242ka/140. bsti stong byed pa|= {bsti stang byed pa/} bsti gnas|āśramaḥ, o mam — {drang srong gnyis kyis brtul zhugs byin/} /{bsti gnas su ni ngal gso bsten//} dattavrato maharṣibhyāṃ bheje viśrāntimāśrame\n\n a.ka.17ka/51.31; āśramapadam — {dge slong rnams kyi bsti gnas su/} /{dal bus 'gro bar yang dag brtsams//} bhikṣūṇāmāśramapadaṃ śanairgantuṃ samudyayau \n\n a.ka.303kha/39.73; agrapadam — {drang srong rnams kyi bsti gnas zhes bya ba chu dgur bco brgyad 'bab pa yod de} aṣṭādaśavakro nāma ṛṣīṇāmagrapadaḥ vi.va.14kha/2.81; kuṭī — {thub pa gcig gis de la ni/}…/{zhag sar bsti gnas stong pa byin//} munirekastu vāsāya tasya śūnyāṃ kuṭīṃ dadau \n a.ka.137kha/67.42; pratiśrayaḥ — {gan du song ste/} {bsti gnas brnya bar brtsams pa na} upasaṃkramya pratiśrayaṃ yācitumārabdhaḥ vi.va.151ka/92; maṭhaḥ — {bsti gnas dang gtsug lag khang nye bar longs spyod pa de rnams ni gdug pa'o//} maṭhavihāropabhoginaste duṣṭāḥ vi.pra.93ka/3.4; maṭhikā {gang zhig khyim pa bsti gnas spyod//} yo gṛhī maṭhikābhoktā vi.pra.91ka/3.3. bsti ba'i gnas|pratikramaṇakam — {grong khyer gyi phyi rol lam nang du bsti ba'i gnas bdag rung ngo //} kalpante pratikramaṇakabahirantarvā nagarasya vi.sū.92kha/110. bsting ba|avaspaṇḍanam — {gzhan dag gis brnyas pa rnams dang 'phya ba dang bsting ba dang}…{sems can gyi log par zhugs pa rnam pa sna tshogs rnams bzod pa yin} kṣamaśca bhavati parato'vamānanāvahasanāvaspandana(nāvaspaṇḍana)…vividhānāñca sattvavipratipattīnām bo.bhū.127ka/163; uccagghanam — {bsting ba dang brid pa'i sbyin pa med do//} nāstyuccagghanollāpanadānam śi.sa.149kha/144; ullāpanam ma.vyu.5227. bsting bar byed|kri. avaspaṇḍayati — {byang chub sems dpa'}…{gzhan dag la 'phya bar yang mi byed/} {bsting bar yang mi byed la} na…bodhisattvaḥ paramavahasati nāvaspaṇḍayati bo.bhū.81ka/103. bstings|bhū.kā.kṛ. āhatam — {gzhan dag gis lus dang ngag gis bstings su zin kyang} paraiśca kāyena vācā vāhataḥ san bo.bhū.135kha/174. bstings pa|= {bstings/} bstir med|= {bstir med pa/} bstir med skems|pā. avīcisaṃśoṣaṇaḥ, samādhiviśeṣaḥ — {bstir med skems zhes bya ba'i ting nge 'dzin} avīcisaṃśoṣaṇo nāma samādhiḥ kā.vyū.244ka/305; {bstir med pa skems zhes bya ba'i ting nge 'dzin} avīcisaṃśoṣaṇo nāma samādhiḥ kā.vyū.222ka/284. bstir med pa|= {mnar med pa} avīciḥ — {sems can bstir med par skyes pa rnams la ni mya ngan las 'das pa ston par byed pa} avīcyupapannānāṃ sattvānāṃ nirvāṇapradarśakaḥ kā.vyū.220kha/282; {bstir med par skyes pa dag} ({la}) avīcāvupapanneṣu kā.vyū.208kha/266. bstir med pa skems|= {bstir med skems/} bstungs|kri. saṃcikṣepa — {gnod sbyin rnams kyis de yi lam yang bstungs//} yakṣāśca saṃcikṣipurasya mārgam jā.mā.53kha/62. bstungs pa|= {bstungs pa/} bstun|= {bstun pa/} {bstun nas} upakṣipya — {gang la spyi tsam bstun nas ni/} /{cung zad brjod par bgyid pa de/} /{smra ba po yi rang dga' dang /} /{thabs dang gcam bu tsam du bas//} ātmecchācchalamātraṃ tu sāmānyopāṃśu kiñcana \n yatropakṣipya kathyeta sā vakturatilolatā \n\n śa.bu.111kha/41. bstun pa|dra. — {gzhan dang bcas pa nyid yin na tshig bstun par bya'o//} saṃvādanaṃ sātya(?)tve vi.sū.91kha/109. bstus|uddhṛtam ma.vyu.7141. bsten|= {bsten pa/} bsten 'gyur|= {bsten par 'gyur//} bsten pa|•kri. ({sten pa} ityasyāḥ bhūta., bhavi.) 1. (bhūta.) bheje — {bsti gnas su ni ngal gso bsten//} bheje viśrāntimāśrame a.ka.17ka/51.31 2. (?) (varta.) bhajate — {de dag gi gnyen po yang bsten to//} teṣāṃ ca pratipakṣaṃ bhajate śi.sa.34kha/33; niṣevate {sman bsten pa} bhaiṣajyaṃ niṣevate abhi.sa.bhā.21ka/28 3. (?) (vidhau) bhajasva — {de ni mnyan phyir gus pa shin tu rgya cher bsten//} tacchrotumādaramudārataraṃ bhajadhvam śi.sa.3ka/3; \n\n•saṃ. 1. sevā — {bla ma bsten pa'i brtul zhugs dang mtshungs pa/} /{dam pa'i spyod pa gzhan dag med par bsams//} gurusevāvratasadṛśaṃ nānyamamanyanta sadvṛttam \n\n a.ka.274kha/101.38; {dge ba'i bshes gnyen bsten pa} kalyāṇamitrasevā sū.a.177kha/71; {mchod pa dang bstan} ({bsten} ) {pa dang tshad med pa'i skabs rdzogs so//} pūjāsevā'pramāṇādhikāraḥ samāptaḥ sū.a.220kha/127; saṃsevā — {skyes bu dam pa ma yin pa la brten} ({bsten} ) {pa} asatpuruṣasaṃsevā bo.bhū.54kha/71; {skyes bu dam pa la brten} ({bsten} ) {pa} satpuruṣasaṃsevā bo.bhū.55ka/71; sevanam — {dam pa bsten pa bdud rtsi yin//} amṛtaṃ sādhusevanam a.ka.206ka/85.22; {dge ba'i bshes gnyen bsten pa} kalyāṇamitrasevanam ka.ta. 300; {bsten bya bsten pa'i phyir} sevye…sevanāt ra.vi.120ka/92; vartanam — {dpal 'byung ba yi rnam thar las/} /{bla ma bsten pa'i tshul ltar bslab//} śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam \n bo.a.5.103; ārādhanam — {bla ma bsten pas} gurorārādhanena vi.pra.89kha/3.2; yogaḥ — {rnal 'byor can gyis dge ba'i bshes gnyen gyi skye bo la bsten pa'i nan tan brtsam par bya'o//} yoginā kalyāṇamitrajina (jana)yoge yogaḥ prārabdhavyaḥ la.a.73ka/21 2. upāsanam — {sangs rgyas bsten dang kun 'dri dang /} /{sbyin dang tshul khrims sogs spyod pas//} buddhopāsanasampraśnadānaśīlādicaryayā \n abhi.a.4.7; upāsanā — {tshur shog bya rgod dang ring por thos pa'i phag bsten pa bdag gir gyis shig} eta gṛdhrān dūraśrutīśca varāhādīnupāsanayā svīkurma iti pra.a.46ka/52; bhajanam — {khyod la bsu bas dpal du byed/} /{brten pas blo gros mchog tu 'gyur/} /{bsten na 'jigs pa med par mdzad/} /{bsnyen bkur bgyis pas bde bar 'gyur//} śrīkaraṃ te'bhigamanaṃ sevanaṃ dhīkaraṃ param \n bhajanaṃ nirbhayakaraṃ śaṅkaraṃ paryupāsanam \n\n śa.bu.113kha/95; {bsten pa ni gus pa'o//} śa.ṭī.95 3. = {nye bar spyod pa} upabhogaḥ — {tshogs par dbyung ba ma yin pa'i dri bsten pa'i ltung byed do//} asabhyagandhopabhogaḥ vi.sū.53kha/69; upasevanam — {chos dang mi 'gyur mchog brnyes rnams/} /{'dod pa thams cad bsten pas so//} prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ \n\n gu.sa.100ka/21; sevā — {bud med bsten pa la gzhol ba} strīsevāparaḥ pra.a.115ka/123; {'dod pa bsten pa} kāmasevā ra.vi.110ka/69; saṃbhajanam — {gos lci ba bsten pa'i spang ba'o//} (iti) guḍa(guru)vastrasaṃbhajanam vi.sū.51kha/66; saṃśrayaḥ — {'dod pa'i don la bsten pa yi/} /{gar dang glu sogs sgyu rtsal te//} nṛtyagītaprabhṛtayaḥ kalā kāmārthasaṃśrayāḥ kā.ā.3.162; pratiśrayaḥ — {skad cig bsten pa yi/} /{lus la rang gi nyid du chags//} kṣaṇapratiśraye kāye…nijavāsanā \n\n a.ka.225kha/89.50 0. vāsaḥ {tshangs par spyod pa bsten pa 'dis} brahmacaryavāsena vi.va.147ka/1.35; upāyaḥ — {rtag tu khyod nyid bsten pa nyid/} /{bcom ldan bdag gi rab byung yin//} sadā bhavadupāyaiva pravrajyā bhagavan mama \n a.ka.102ka/10.29; bhājanam — {bsod nams dang ye shes bsten pa de'i mthu dang rdzu 'phrul gyi stobs kyis} tasya puṇyajñānabhājanasya prabhāvena ṛddhibalena vi.pra.164kha/1, pṛ.66; \n\n•pā. niṣevaṇam, bhāvanāviśeṣaḥ — {'thob pa dang bsten pa'i bsgom pa dag gis} pratilambhaniṣevaṇabhāvanābhyām abhi.bhā.46kha/1049; {mngon du byed pa ni bsten pa'o//} sammukhībhāvaḥ niṣevaṇam abhi.sphu.246kha/1049; {bsten pa ni yang dang yang du mngon sum du byed pa'o//} niṣevaṇaṃ punaḥ punaḥ sammukhīkaraṇam abhi.sphu.264ka/1081; \n\n•bhū.kā.kṛ. sevitam — {de tshe bsod nams gcig skyabs na/} /{de yang bdag gis ma bsten to//} puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam \n\n bo.a.2.42; {lam 'di ni blo ngan pas bsten pa'o//} durbudghisevito hyeṣa mārgaḥ śi.sa.154kha/149; saṃsevitam — {lam 'di ni}… {skyes bu dam pa ma yin pas bsten pa'o//} eṣa mārgaḥ…asatpuruṣasaṃsevitaḥ śi.sa.48kha/46; āsevitam — {re zhig mi dge ba kun tu bsten pa dang goms par byed pa dang lan mang du byas pa thams cad kyis ni dmyal ba dag gi nang du skye bar 'gyur te} akuśalaistāvat sarvairevāsevitabhāvitabahulīkṝtaiḥ narakeṣūpapadyate abhi.bhā.211ka/710; niṣevitam — {grub pas bsten pa'i ri bo} siddhaniṣevitaṃ girim jā.mā.49ka/58; upāsitam — {thos dang 'bad pa dag gis ngag bsten na/} /{ci zhig ltar yang nges par rjes 'dzin byed//} śrutena yatnena ca vāgupāsitā dhruvaṅkarotyeva kamapyanugraham \n\n kā.ā.1.104; uṣitam — {tshangs par spyod pa bsten to//} uṣitaṃ brahmacaryam abhi.sphu.267ka/1084; śritam — {sdug bsngal gnas skabs bsten pa} kaṣṭadaśāṃ śritā a.ka.30ka/3.127; āśritam — {rgyal po de ni bdag yin te/} /{rgyal srid btang nas nags tshal bsten//} ahaṃ sa rājā saṃtyaktarājyaḥ kānanamāśritaḥ \n a.ka.23kha/52.47; \n\n•vi. juṣ — {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan shes rab rtag bsten zhing //} dānaśīlakṣamāvīryadhyānaprajñājuṣāṃ sadā \n a.ka.55ka/6.21; {byang chub sems dpa' dka' thub bsten//} bodhisattve tapojuṣi a.ka.224kha/25. 2; saṃjuṣ — {rab tu byung ba bsten pa yi//} pravrajyāsaṃjuṣām a.ka.287kha/37.2; juṣṭam — {pad rtsas bsten pa'i skyed mos tshal//} mṛṇālajuṣṭamudyānam a.ka.10ka/50.102; bhāj — {bsod nams bsten pa} puṇyabhājām a.ka.79ka/7.87; pratisevamānaḥ — {yun ring por 'dod pa bsten pa na} dīrgharātraṃ kāmān pratisevamānānām śi.sa.49ka/46; sevyam — {bsten pa de las gang byung ba//} sevyā tatra yadbhūtam he.ta.11kha/36; \n\n• {brten pa} ityasya sthāne \n bsten pa thob pa|= {bsten pa 'thob pa/} bsten pa 'thob pa|pā. niṣevaṇabhāvanā, bhāvanābhedaḥ — {'thob pa ni rnam pa bzhi ste/} {nyen} ({rnyed} ) {pa 'thob pa dang bsten 'thob pa dang gnyen po 'thob pa dang thag bsring ba 'thob pa'o//} caturvidhā hi bhāvanā \n pratilambhabhāvanā, niṣevaṇabhāvanā, pratipakṣabhāvanā, vinirdhāvanabhāvanā ca abhi.bhā.55ka/1081; {bsten pa ni yang dang yang du mngon sum du byed pa'o//} niṣevaṇaṃ punaḥ punaḥ sammukhīkaraṇam abhi.sphu.264ka/1081; dra. {bsten pa'i bsgom pa/} bsten pa dang bcas pa|sabhāgaḥ ma.vyu.2126. bsten pa las gyur|= {bsten pa las gyur pa/} bsten pa las gyur pa|saṃsargagatam — {reg par bya ba ma yin pa dang bsten pa las gyur pa'i ltung byed bcu gcig go/} (iti ekādaśa) asaṃsparśitasaṃsargagatāni (prāyaścittikāni) vi.sū.53ka/67. bsten pa'i bsgom pa|pā. niṣevaṇabhāvanā — {'thob pa dang bsten pa'i bsgom pa dag gis} pratilambhaniṣevaṇabhāvanābhyām abhi.bhā.46kha/1049; {'thob pa dang bsten pa'i bsgom pa dag gis zhes bya ba ni sngon ma thob pa las 'thob pa ni 'thob pa'o/} /{mngon du byed pa ni bsten pa'o//} pratilambhaniṣevaṇabhāvanābhyāmiti alabdhapūrvasya prāptiḥ pratilambhaḥ \n sammukhībhāvaḥ niṣevaṇam abhi.sphu.246kha/1049; dra. {bsten pa 'thob pa/} bsten par gyis|kri. upāse — {gal te ring mthong tshad yin na/} /{tshur shog bya rgod bsten par gyis//} pramāṇaṃ dūradarśī cedeta gṛdhrānupāsmahe \n\n pra.vā.1.35. bsten par gyur pa|•kri. aśiśriyat — {ngal gso'i slad/} /{'dzam bu'i grib ma bsten par gyur//} viśrāntyai…jambucchāyāmaśiśriyat \n\n a.ka.216kha/24.99; \n\n•bhū.kā.kṛ. sevitam — {gang gis rnal 'byor pa rnams kyi dam tshig bzhi po bsten par gyur pa} yena caturthaḥ samayo bhavati sevito yoginām vi.pra.166kha/3.148. bsten par 'gyur|kri. bhajate — {'di mthong nyid na rgyu skar rnams/} /{'dod pa'i rims ni bsten 'gyur zhes//} smarajvaraṃ bhajante'sya darśanenaiva tārakāḥ \n a.ka.47kha/5.8; samālambate — {dben sa'i khron pa'i mar me bzhin du bsten par 'gyur//} nirjanakūpadīpakalanāmantaḥ samālambate a.ka.28kha/53.14; dra. {brten 'gyur/} bsten par 'dod pa|vi. juṣitukāmaḥ ma.vyu.6345. bsten par bya|•kri. 1. sevyate — {ji srid khu ba ldan gyur pa/} /{de srid phyag rgya bsten par bya//} tāvadghi sevyate mudrā yāvacchukravatī bhavet \n\n he.ta.11kha/34 2. sevayet — {bdud rtsi lnga la sogs pa'i dam tshig rnams bsten par bya'o//} samayān pañcāmṛtādyān sevayet vi.pra.151kha/3.97; pratiseveta — {bsro khang bsten par bya'o//} pratiseveta jentākam vi.sū.6ka/6; bhajet — {gtsug lag khang gi nang du ngur smrig gis g}.{yogs te bsten par bya'o//} bhajed vihārābhyantare praticchāditasya kāṣāyeṇa vi.sū.42ka/53; bhajeta — {kha dog chen por kha bsgyur ba'i gos bsten par mi bya'o//} na mahāraṅgaraktaṃ prāvṛtiṃ bhajeta vi.sū.42ka/53; samāśrayet — {mnyam pa las ni sgra snyan 'gyur/} /{de slad mnyam pa bsten par bya//} samā mādhuryamāyāti tasmātsāmyaṃ samāśrayet \n\n a.ka.239ka /27.50; \n\n•kṛ. sevyam — {sman ni bsten par bya ba} bheṣajaṃ sevyam ra.vi.125ka/106; {brten} ({bsten} ) {par bya ba dang rten} ({sten} ) {par byed pa} sevyasevanayoḥ vi.sū.13ka/14; {bsten bya bsten pa'i phyir} sevye…sevanāt ra.vi.120ka/92; āsevyam — {bsten par bya ba'i dbus bye ba'i mtshams} *{'byor ba mi mngon pa la yang ngo //} aprajñāne ca sandheḥ pāṭitasya madhyāsevyasya paṇḍitasya (?) vi.sū.13ka/14; niṣevyam — {shes bya spang bya rig} ({reg} ) {par bya zhing bsten par bya//} jñeyaṃ heyaḥ sparśitavyo niṣevyaḥ ra.vi.125ka/106; sevanīyam — {slob ma rnams kyis dang por bla ma bsten par bya} prathamaṃ…śiṣyairguruḥ sevanīyaḥ vi.pra.89kha/3.2; sevitavyam — {dge ba'i bshes gnyen dag kyang bsten par bya} sevitavyāni kalyāṇamitrāṇi vi.va.169kha/1.58; mānanīyam — {'di nyid phyir na khyad par du/} /{blo ldan rnams kyis bsten byar gyur//} eta eva viśeṣeṇa mānanīyo manīṣiṇām \n\n a.ka.23kha/3.48; upajīvyam — {snying rje kun gyis bsten bya dpal 'byor min//} sarvopajīvyā karuṇā na lakṣmīḥ a.ka.31kha/3.147. bsten par bya ba|= {bsten par bya/} bsten par bya ba 'chos pa'i ltung byed|pā. sevyopakalpane prāyaścittikam, prāyaścittikabhedaḥ — {bsten par bya ba 'chos pa'i ltung byed do//}(iti) sevyopakalpanam (o ne prāyaścittikam) vi.sū.52kha/67. bsten par byed|kri. bheje — {ngal gso dag ni bsten par byed//} viśrāntiṃ bhejire a.ka.45ka/4.99. bsten par byed pa|= {bsten par byed/} bsten bya|1. = {nyi ma} aryamā, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n a.ko.1.3.28 2. = {bsten par bya/} bsten bya nyid|sevyatā — {lce gnyis gya gyus non pa yis/} /{jo bo tsan dan rkang 'thung ni/} /{don bya byed cing yon tan dang /} /{ldan yang bsten bya nyid mi 'gyur//} dvijihvakuṭilākrāntaḥ prabhuścandanapādapaḥ \n na yātyarthakriyākārī guṇavānapi sevyatām \n\n a.ka.176kha/20.14. bsten 'os|vi. sevyam — {'jug ngogs bzhin du bsten 'os} sevyaiḥ…tīrthairiva a.ka.19kha/3.3; upajīvyam — {dpyid ni don gnyer bung ba rnams/} /{rang nyid kyis bzung bsten 'os pa'i//} svayaṃgrahopajīvyasya madhormadhukarārthinaḥ \n a.ka.204kha/23.17; āśrayārham — {rtag tu dam pas bsten 'os shing //} sadā sadāśrayārheṇa a.ka.20ka/3.6; spṛhaṇīyam — {lha dbang rgyal srid bsten 'os ni/} /{de yis 'bras bu thob gyur cing //} tatphalādāptavān rājyaṃ spṛhaṇīyaṃ marutpateḥ \n\n a.ka.46ka/4.112. bstod|= {bstod pa/} {bstod de/} {o nas} stutvā — {gzhan gyis yon tan ldan bstod nas/} /{gal te dga' ba'i bde thob na//} yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam \n bo.a.6.76; praśasya — {byang chub sems dpa' la legs so zhes bya bas bstod de} bodhisattvaṃ sādhu sādhviti praśasya jā.mā.34ka/39; abhiṣṭuvan — {sems dpa' chen po de la bstod nas smras pa} taṃ mahāsattvamabhiṣṭuvannuvāca jā.mā.59kha/68. bstod bsngags|varṇaḥ, stutiḥ mi.ko.88ka \n bstod pa|kri. (saka.; avi.) 1. (varta.) stauti — {re zhig sgra la sems med phyir/} /{bdag la bstod do snyam mi srid//} śabdastāvadacittatvānmāṃ stautīti na saṃbhavaḥ \n śi.sa.147ka/141; {sangs rgyas bcom ldan 'das la}…{bstod pa} buddhaṃ bhagavantaṃ…stuvanti abhi.sphu.274kha/1098; praśaṃsati — {bdag la bstod pa gzhan yod na/} /{smad pas mi dgar ci zhig yod//} māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ \n\n bo.a.8.21; toṣyāmi — {'on te bstod par 'os pa zhig na bstod do//} atha stavārhastoṣyāmi vi.va.125ka/1.13 2. (bhavi.) utkarṣayiṣyati — {bdag la bstod pa dang gzhan la smod pa lta ga la mchis} kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā paṃsayiṣyanti su.pa.22ka/2 3. astāvīt — {sangs rgyas bcom ldan 'das la bstod pa} buddhaṃ bhagavantamastāviṣuḥ abhi.sphu.274kha/1098; saṃvardhayāñcakāra — {rgyal po la bstod pa} rājānaṃ saṃvardhayāmāsa a.śa.91ka/81; \n\n•saṃ. 1. praśaṃsā \ni. praśaṃsanam — {de bas bstod par 'os pa'i yon tan bde/} /{'byung po nyes pa'i gcong rong mi gtong ngo //} iti praśaṃsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ \n jā.mā.127ka/147; {gal te bstod dam smad kyang rung} praśaṃsā yadi vā nindā la.a.64ka/10; stutiḥ — {yon tan la sdang mi bsrun pas/} /{yon tan can gzhan bstod mi bzod//} nānyastutiṃ guṇadveṣī sahate guṇināṃ khalaḥ \n a.ka.81ka/8.20; stavaḥ — {'on te bstod par 'os pa zhig na bstod do//} atha stavārhastoṣyāmi vi.va.125ka/1.13; stotram — {sangs rgyas la bstod pa} buddhastotram sū.a.256ka/175; {sangs rgyas kyi bstod pa} buddhastotram ka.ta. 4557; varṇaḥ — {ngag ni chags pa'am}…{bdag la bstod pa la rjes su chags pa'i tshig gam} vāk raktā vā…ātmavarṇānunayavacanā vā bo.pa.97ka/63; nutiḥ — {bung ba'i tshogs kyi sgra yis yon tan bstod byas sgra dbyangs bzhin//} kṛtaguṇanutiśabdevākulālisvanena a.ka.313kha/108.189; utkarṣaḥ — {bdag la bstod pa} ātmotkarṣaḥ śrā.bhū.72kha/188; utkarṣaṇam — {bdag la bstod pa ni rang gi yon tan shin tu yang ston pa'o//} ātmotkarṣaṇaṃ svaguṇātiśayaprakāśanam bo.pa. 96kha/62; utkarṣaṇā — {bdag la bstod pa dang gzhan la smod pa} ātmotkarṣaṇā parapaṃsanā bo.bhū.85ka/108; saṃvarṇanam — {de ni smyon pas smyon pa la bstod pa'o//} tadetadunmattakasyonmattakasaṃvarṇanamiva vā.nyā.346kha/99; pūjā — {gang zhig smod pas khro ba dang /} /{gang zhig bstod pas mgu 'gyur ba//} roṣo yasya khalīkārāttoṣo yasya ca pūjayā \n bo.a.8.182 \nii. lokadharmaviśeṣaḥ — {'jig rten gyi chos brgyad} aṣṭau lokadharmāḥ \n {rnyed pa} lābhaḥ, {ma rnyed pa} alābhaḥ,…{smad pa} nindā, {bstod pa} praśaṃsā ma.vyu.2347; dra. {'jig rten gyi chos brgyad/} 2. udāttaḥ, svarabhedaḥ — {sogs pa'i sgras tshig chad pa dang glu rta} ({p+lu ta} ) {dang bstod pa la sogs pa bzung ngo //} ādiśabdena padavicchedaplutodāttādiparigrahaḥ ta.pa.213ka/896 4. utsedhaḥ, parvatavṛkṣādīnāṃ dairghyam mi.ko.148kha; \n\n•bhū.kā.kṛ. stutam — {bcom ldan 'das kyis}…{sna ma bstod cing bsngags pa} bhagavatā sumanāḥ…stutaḥ praśastaḥ a.śa.221ka/205; bo.a.8.21; saṃstutam — {rgyal ba mchog gis mchod cing bstod pa} jinavaraiḥ pūjitaṃ saṃstutam vi.pra. 113ka/1, pṛ.10; abhiṣṭutam — {yang dag pa'i yon tan mang pos bstod pa} bahubhiśca bhūtairguṇairabhiṣṭutaḥ sa.pu.75kha/128; nutam — {gang zhig lha mi lha min gyis bstod dang po'i sangs rgyas de la 'dud} yo nṛsuradanunutastaṃ praṇamyādibuddham vi.pra.107kha/1, pṛ.1; prastutam — {de la phyag 'tshal bstod pas bstod//} taṃ praṇamya prastutastutiḥ a.ka.256kha/30.19; stomitaḥ ma.vyu.2614. bstod par|stotum — {mthong nas kyang ya mtshan skyes te mig bgrad de bltas nas bstod par brtsams pa} dṛṣṭvā ca vismayotphulladṛṣṭiḥ stotumārabdhaḥ vi.va.125ka/1.14. bstod pas bstod nas|stotrāvadhānaṃ kṛtvā — {de ltar gshin rje'i rgyal pos khyad par dam pa'i bstod pas bstod nas} evaṃ yamo dharmarājo viśeṣataraṃ stotrāvadhānaṃ kṛtvā kā.vyū.205kha/263. bstod pa klog pa|stutipāṭhakaḥ, vandī — vandinaḥ stutipāṭhakāḥ a.ko.2.8.97; stutiṃ stotraṃ paṭhantīti stutipāṭhakāḥ a.vi.2.8.97. bstod pa brjod pa|= {bsngags pa} panāyitam, stutam īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni a.ko.3.1.107. bstod pa 'don|vi. abhiṣṭuvatī — {bu mo 'od bzang ma}… {bstod pa 'don cing srang du zhugs so//} suprabhā dārikā…abhiṣṭuvatī vīthīmavatīrṇā a.śa.190ka/176. bstod pa byas pa|stotrakāraḥ — {don 'di ni bstod pa byas pas kyang bshad de} stotrakāreṇāpyeṣo'rtha uktaḥ abhi.sphu.312ka/1189. bstod pa'i rgyal po|stotrarājaḥ — {bstod pa'i rgyal po 'di yis ni/} /{dkyil 'khor mdun du kun bstod nas//} anena stotrarājena saṃstutya maṇḍalāgrataḥ \n sa.du.161/160. bstod par 'gyur|kri. stoṣyati — {sangs rgyas bcom ldan 'das la}…{bstod par 'gyur ba} buddhaṃ bhagavantaṃ…stoṣyanti abhi.sphu.274kha/1098. bstod par bya ba'i 'os su gyur pa|vi. stavanīyam — {de rnams kyi yang phyag byar gyur pa ste/} {phyag bya ba'i 'os dang bstod par bya ba'i 'os su yang gyur pa'o//} teṣāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma bo.pa.47kha/8. bstod par 'os pa|vi. praśasyaḥ — {de ni sdug pa dang} …{mchod par 'os pa dang bstod par 'os pa dang} priyo'sau…pūjyaḥ praśasyaḥ vi.sū.15ka/17. bstod tshig|stavaḥ, stutiḥ — stavaḥ stotraṃ stutirnutiḥ a.ko.1.6.11; stūyate'nena stavaḥ a.vi.1.6.11. bstod 'os|śastam — śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham \n bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām \n\n śastaṃ ca a.ko.1.4.27; śasyate smeti śastam a.vi.1.4.27. bstod ris|nā. vardhamānaḥ, ācāryaḥ — {bstod ris la sogs rnams la ni/} /{bdag med ye shes de 'dra ba/} /{yod min} idaṃ ca vardhamānādernairātmyajñānamīdṛśam \n na samasti ta.sa.121ka/1049. Ta|ṭa, ṭakāraḥ — {Ta zhes brjod pa dang lam shin tu chad pa'i sgra byung ngo//} ṭakāre paṭo (patho) pacchedanaśabdaḥ…niścarati sma la.vi.67kha/89. Ta sde|ṭavargaḥ — g.{yon pa'i lag pa dang nye ba'i dpung pa'i tshigs la nam mkha' la sogs pa'i dbyangs drug gis phye ba'i Ta sde'o//} vāme ākāśādiṣaṇmātrābhinnaḥ ṭavargaḥ karopabāhusandhau vi.pra.256ka/2.67. TI kA|= {rgya cher 'grel pa} ṭīkā — {rna ma phug gis bshad pa'i TI kA byed pas 'dir pham par 'dod pas na dogs pa bsu ba ni} aviddhakarṇastu bhāṣyaṭīkāyāmidamāśaṅkya parijihīrṣati vā.ṭī.108kha/76. tha|1. vyañjanadaśamavarṇaḥ \n {'di'i nga ro 'don tshul la skye gnas so dang /} {byed pa lce rtse/} {nang gi rtsol ba mgrin pa phye ba dang /} {phyi'i rtsol ba srog chen sgra med/} {ming gzhi'i ma ning gi yi ge zhig} bo.ko.1132 2. tha (devanāgarīvarṇaḥ) — {tha zhes brjod pa dang mthu stobs dang shugs dang mi 'jigs pa'i sgra byung ngo//} thakāre thāma (sthāma)balavegavaiśāradyaśabdaḥ…niścarati sma la.vi.67kha/89 3. padāṃśaḥ — {tha snyad} vyavahāraḥ ta.pa.207ka/882; {tha dad pa} bhedaḥ ta.pa.183kha/828 4. = {tha ma} nikṛṣṭaḥ — {tha dang 'bring dang mchog chos nyid//} nikṛṣṭamadhyottamadharmatā sū.a.143kha/21. tha skar|1. aśvinī \ni. nakṣatraviśeṣaḥ — {'di lta ste/} {tha skar dang bra nye dang smin drug dang}…{de ltar rgyu skar gyi rgyal po de dag kyang} tadyathā, aśvinī bharaṇī kṛttikā …ityete nakṣatrarājñaḥ ma.mū.104kha/13; {tha skar dang ni bra nye dag /smin} {drug dang po'i rgyu skar te/} /{rgyu skar gsum po 'di dag la/} /{mig dmar gza' ni bdag po yin//} aśvinī bharaṇī kṛttikā \n nakṣatrā trividhā hyete aṅgāragrahacihnitā \n\n ma.mū.194ka/205 \nii. nāḍīviśeṣaḥ — {lte ba'i 'khor lo la rtsa drug cu rtsa bzhi}…{mgrin par tha skar la sogs pa'i ming dang stong pa bzhi ming rnams kyis so//} (?) nābhicakre catuḥṣaṣṭhināḍyaḥ…kaṇṭhe'śvinyādisaṃjñācatuḥsandhyāsaṃjñābhiḥ vi.pra.239ka/2.46 2. āśvinaḥ, māsaviśeṣaḥ — {tha skar gyi zla ba'i tshes rnams dbang po'i la'o//} āśvinatithaya indrasya vi.pra.42kha/4.36 3. aśvinau, aśvinīkumārau — {'od stong pa yi tha skar bzhin/} /{gzhon nu 'di dag} imau sahasrāṃśorivāśvinau kumārau a.ka.148ka/68.79. tha skar skyes|nā. āśvineyau, svarvaidyau — sanatkumāro vaidhātraḥ svarvaidyāvaśvinīsutau \n nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau \n\n a.ko.1.1.52; aśvinyā apatye pumāṃsau āśvineyau a.vi.1.1.52; aśvinau a.ko.1.1.52; aśvāvanayoḥ sta ityaśvinau a.vi.1.1.52; dra. {tha skar gyi bu/} tha skar skyes pa|= {tha skar skyes/} tha skar gyi nya|āśvinapaurṇamāsī śa.ko.563. tha skar gyi bu|nā. aśvinau, aśvinīkumārau — {tshangs pa dang}…{tha skar gyi bu dang}…{sha za dang}…{tshangs pa'i drang srong dag la phyag 'tshal} brahma… aśvinau…piśācāṃśca…brahmarṣīṃśca namasyanti la.vi.123kha/183; dra. {tha skar skyes/} tha skar gyi bu gnyis|nā. aśvinīsutau, aśvinīkumārau śa.ko.563; dra. {tha skar gyi bu/} {tha skar skyes/} tha skar gyi zla ba|āśvinaḥ, māsaviśeṣaḥ — {tha skar gyi zla ba dang smin drug gi zla ba dag la ta sde'o//} tavargaḥ āśvinakārtikayoḥ vi.pra.54kha/4.85. tha skar gzhon nu gnyis|nā. aśvinīkumārau, aśvinīsutau ma.vyu.3117; dra. {tha skar gyi bu/} {tha skar skyes/} tha skar zla ba|= {tha skar gyi zla ba/} tha skor|antikaḥ mi.ko.17kha \n tha ga|= {tha ga pa} kuvindaḥ — {snal ma bsdoms par bya ba nye bar len pa'i rgyur gyur pa tha ga la sogs pa'i lhan cig byed pa'i rkyen las khyad par can gyi dbyibs rgyun mi 'chad pa snal ma las skye'o//} piṇḍīkṛtebhyastantubhya upādānakāraṇabhūtebhyaḥ kuvindādisahakāripratyayasannidhānācca viśiṣṭasanniveśā(na)vacchinnā eva tantavo jāyante vā.ṭī.82kha/39. tha ga mkhan|tantuvāyaḥ, kuvindaḥ mi.ko.26kha; tantravāyaḥ mi.ko.26kha; dra. {tha ga pa/} tha ga pa|tantuvāyaḥ — {tha ga pa la 'thag tu 'jug pa} tantuvāyairvāyayitavyāni bo.bhū.89ka/113; kuvindaḥ — {'on te tha ga pa la sogs pa snam bu la sogs pa kho na'i rgyu nyid du grags pa ma yin nam} nanu kuvindādayaḥ paṭādīnāmeva kāraṇatvena siddhāḥ ta.pa.258kha/233; tantravāyaḥ mi.ko.26kha; vātā — {tha ga pa dang sbyin bdag dang gzhan dag la'o//} vātṛdātrānyeṣu vi.sū.27ka/34. tha gi|bahu — {bdag nyid dman yang tha gi'o snyam du sems pa} nihīnamapyātmānaṃ bahu manyate abhi.bhā.232kha/783; dra. {tha gi tsam/} tha gi tsam|= {cung zad tsam} kañcit— {dus tha gi tsam lon nas} kañcit kālaṃ gatvā vi.va.281ka/1.97. tha gu|sūtram — {snga ma ni tha gus so//} {phyi ma ni lcags thag 'jam pos so//} sūtreṇa pūrvasya \n uttarasya ślakṣṇaśṛṅkhalikayā vi.sū.38kha/48; sūtrakam — {mi nus na tha gu bres te'o//} aśaktau sūtrakeṇākṣipya vi.sū.59ka/75; rajjuḥ — {tha gu'i yang ngo //} rajvośca vi.sū.74kha/91; dāma śa.ko.563; paṭṭikā — {tha gu dag gis gdags so//} paṭṭikābhiḥ dānam vi.sū.94kha/113; = {thag gu/} tha gus gzhal te|sūtrayitvā — {de tha gus gzhal te bya'o//}sūtrayitvāsya karaṇam vi.sū.59ka/75. tha gu'i lto can|= {khyab 'jug} dāmodaraḥ, viṣṇuḥ śa.ko.563. tha gru|= {thag gru/} tha gru che ba|vi. mahadgatam — {'jig rten gyi khams shin tu rgyas pa dang tha gru che ba dang}…{ye shes kyi khong du chud par bya zhing mngon du 'gyur bar bya ba'i phyir} lokadhātuvipulasaṃkṣiptamahadgata…jñānānugamapratyakṣatāyai śi.sa.161ka/154. tha gru chen po|vi. audārikam lo.ko.1009; dra. {tha gru che ba/} tha dgu|niyutam, saṃkhyāviśeṣaḥ — {khod khod khod khod na tha dgu'o//} ayutamayutānāṃ niyutam ga.vyū.3ka/102. tha cad|= {tha chad/} tha chad|vi. nikṛṣṭaḥ — {de ni bsam gtan gnyis pa'i sa pa bas dman zhing tha chad yin pas} taddhi…dvitīyadhyānabhūmikān nihīnaṃ nikṛṣṭam abhi.sphu.296kha/1151; pratyavaraḥ — {byang chub sems dpa' ni dngos po bzang po sbyin par dam bcas na/} {ngan pa dang tha chad sbyin par mi byed de} na ca bodhisattvaḥ praṇītaṃ vastu pratijñāya lūhaṃ pratyavaraṃ dadāti bo.bhū.65ka/84; adhamaḥ — triṣu krūre'dhame'lpe'pi kṣudram a.ko.3.3.177. tha chad pa|= {tha chad/} tha chung|= {tha chungs} vi. kanīyaḥ — {bu tha chungs rab sdug ces bya ba} supriyo nāma kanīyaḥ putraḥ a.śa.206kha/190; kanīyān — {bu tha chungs} putraḥ kanīyān vi.va.296kha/1.122; paścimakaḥ — {bu tha chungs} paścimakaḥ putraḥ vi.va.198ka/1.71; tṛtīyaḥ — {pad ma 'dra ba'i mig ring khyod kyi gar bzhag ces/} /{ma ni bdag cag la yang tha chungs 'dri bar 'gyur//} pṛcchiṣyate sā jananī tṛtīyaḥ kva vā yuvābhyāṃ kamalāyatekṣṇaḥ \n\n su.pra.56ka/111; lavāṃśaḥ — {nag po'i las kyi tha chung yang //} kṛṣṇakarmalavāṃśo'pi a.ka.175kha/19.139. tha chungs|= {tha chung /} tha snyad|1. vyavahāraḥ — {'dis kyang dmigs pa'i mtshan nyid du gyur pa mi dmigs pa las med pa'i tha snyad kyang bstan pa yin no//} anena copalabdhilakṣaṇaprāptasyānupalambhādabhāvavyavahāro'pi darśitaḥ ta.pa.207ka/882; {da lta ni tha dad pa'i tha snyad tsam zhig bsgrub byar 'gyur ba yin no//} bhedavyavahāramātrakamevedānīṃ sādhyamāpannam pra.a.157kha/171; saṃvyavahāraḥ — {tha snyad kyang rnam par dpyad na 'jig pa nyid do//} saṃvyavahāraśca vicāryamāṇo viśīryata eva pra.a.22ka/25; vyavahṛtiḥ — {rang dang mtshungs pa'ang de bzhin du/} /{sgra kun las byung tha snyad 'dod//} svasamāya (svasamāpi) tathā sarvā śābdī vyavahṛtirmatā \n\n ta.sa.44kha/448; vi.sū.92ka/110; vyapadeśaḥ — {de phyir rgyu yi tha snyad kyang /} /{'thad pa nyid ni ma yin no//} kāraṇavyapadeśo'pi tasmānnaivopapadyate \n\n ta.sa.2kha/35; pra.vā.2.192; kḶptiḥ — {tha snyad rgyu sogs bdag nyid ni/} /{ma yin} kḶptihetutvādyātmikā na tu ta.sa.45ka/449; ācāraḥ — {kun rdzob tha snyad tshul las ni/} /{de yi rigs su'ang de 'gyur ro//} tāsāmapi kulāste syuḥ saṃvṛtyācārarūpataḥ he.ta.29kha/98; yātrā — {spyi dang khyad par dag dngos po gcig nyid yin na yang 'jig rten gyis ma bcol} ({'chol}) {bar tha dad pa'i tha snyad dmigs pa nyid yin no//} sāmānyaviśeṣayorekavastusvabhāvatve'pyasaṅkīrṇatayā bhedena lokayātrānuvarttanamupalabhyata eva ta.pa.72kha/597; saṃjñā — {'jig rten gyi tha snyad} lokasaṃjñā abhi.sphu.309kha/1182; paṇaḥ śrī.ko.182kha 2. prakriyā — {'di ltar de dag gi tha snyad ni dang por gtso bo las blo skye'o//} {blo las kyang nga rgyal lo//} {nga rgyal las}…{de tsam lnga} tathā hi teṣāṃ prakriyā—pradhānād buddhiḥ prathamamutpadyate, buddheścāhaṅkāraḥ, ahaṅkārāt pañcatanmātrāṇi ta.pa.147ka/21; {'di ltar skyes bu rtag pa la'ang /} /{tha snyad 'di ni dri med 'dod//} itthaṃ nitye'pi puṃsyeṣā prakriyā vimaleṣyate \n\n ta.sa.8ka/103 3. ={klan ka} vacanīyatā, vācyatā — {'di ni rgyu rnams kyis byed na/} /{tha snyad du ni 'gyur ba min//} yaṃ hetavaḥ prakurvāṇā na yānti vacanīyatām \n\n ta.sa.2kha/33; {tha snyad ces bya ba ni glan ka'o//} vacanīyatāmiti vācyatām ta.pa.155ka/ 34 0. = {'dris pa} saṃstavaḥ, paricayaḥ — {tha snyad ni 'dris pa ste/} {nyams su myong ba zhes bya ba'i tha tshig go/} saṃstavaḥ paricayaḥ, anubhava iti yāvat ta.pa.107ka/664; sanniveśaḥ — {tha snyad du byas pa'i sgra dag gis} kṛtasanniveśaiḥ śabdaiḥ pra.vṛ.274kha/16; ceṣṭitam — {'di ni 'dod rgyal tsam du zad pa'i phyir dbang phyug tha snyad yin par gsal te} tadidamicchāmātratvāt vyaktamīśvaraceṣṭitam abhi.sphu.116kha/811. tha snyad kyi dus|vyavahārakālaḥ — {brda'i dus na yod pa'i sgra ni don med pa yin no//} {'o na ni tha snyad kyi dus na yod pa don dang bcas par 'gyur ro zhe na} tāvat saṅketakālabhāvī śabdo'narthakaḥ, vyavahārakālabhāvī tarhi sārthako bhaviṣyati ta.pa.152ka/756. tha snyad kyi dus na yod pa|vi. vyavahārakālabhāvī — {brda'i dus na yod pa'i sgra ni don med pa yin no//} {'o na ni tha snyad kyi dus na yod pa don dang bcas par 'gyur ro zhe na} tāvat saṅketakālabhāvī śabdo'narthakaḥ, vyavahārakālabhāvī tarhi sārthako bhaviṣyati ta.pa.152ka/756. tha snyad kyi dus su mi gnas pa|vi. vyavahārakālāpratyupasthāyī — {gzhan la brten min ni thun mong ma yin pa ste/} {tha snyad kyi dus su mi gnas pa zhes bya ba'i tha tshig go/} ananyabhāk asādhāraṇaḥ, vyavahārakālāpratyupasthāyīti yāvat ta.pa.8kha/463. tha snyad kyi bden pa|vyavahārasatyam lo.ko.1009. tha snyad kyi byed rgyu|pā. vyavahārakāraṇam, kāraṇahetubhedaḥ — {'byung ba'i byed rgyu}…{tha snyad kyi byed rgyu}…{mi mthun pa ma yin pa'i byed rgyu} utpattikāraṇam…vyavahārakāraṇam …avirodhikāraṇam abhi.sa.bhā.26kha/36. tha snyad kyi tshig|vyavahārapadam — {ji ltar shes rab kyi pha rol tu phyin pa tha snyad kyi tshig tu 'gyur ba de ltar rab tu bshad par bya'o//} tathā nirdekṣyāmi, yathā prajñāpāramitāyāṃ vyavahārapadānyāgamiṣyanti su.pa.36kha/16; dra. {tha snyad kyi gzhi/} tha snyad kyi gzhi|vyavahārapadam — {tha snyad kyi gzhi rnam pa brgyad rnams gang zhe na} (?) ṣaḍvyavahārapadacaritāni katamāni bo.bhū.200ka/269; dra. {tha snyad kyi tshig} tha snyad rgyun chad pa|vyavahārocchedaḥ — {gal te yang tshad ma rang gi ngo bo nges pa la tshad ma gzhan la ltos pa de lta na yang tha snyad rgyun chad par mi 'gyur te} yadyapi pramāṇaṃ svarūpaniścayaṃ prati pramāṇāntaramapekṣate, tathāpi na vyavahārocchedaḥ ta.pa.230ka/929; {de lta yin dang tha snyad thams cad rgyud chad par 'gyur ro//} tataśca sarvavyavahārocchedaprasaṅgaḥ ta.pa.229kha/929; dra. {tha snyad chad pa/} tha snyad can|vi. saṃjñitam — {sangs rgyas sras po gsum pa yang /} /{spobs pa brtsegs pa'i tha snyad can//} tṛtīyo buddhaputraśca pratibhākūṭasaṃjñitaḥ \n\n sa.du.171/170. tha snyad chad pa|vyavahārocchedaḥ — {de lta yin dang tha snyad chad par 'gyur ro zhes bstan pa'i phyir}…{smos te} tataśca vyavahārocchedaḥ prāpnotīti darśayannāha ta.pa.153ka/759; dra. {tha snyad rgyun chad pa/} tha snyad btags|= {tha snyad btags pa/} tha snyad btags pa|kri. vyavahriyate — {tshogs zhes bya ba dang}…{skye mched ces bya ba ni glo bur gyi tha snyad rnams kyis tha snyad btags pa'o//} āgantukairvyavahārairvyavahriyate kāya iti…āyatanamiti śi.sa.128kha/124; \n\n•saṃ. vyavahāraprajñaptiḥ lo.ko.1010. tha snyad du 'dogs pa po|= {tha snyad 'dogs pa po/} tha snyad du bya|kri. vyapadiśyate {nus pa zhes tha snyad du bya'i} śaktiriti vyapadiśyate ta.pa.222kha/914; kṛ. vyavahartavyam — {gang zhig skyes bus brjod par 'dod pa'i dbang gis byung ba de ni rtog pa dang ldan pas skyes bus byas pa nyid du tha snyad du bya ste} yat puruṣavivakṣāvaśād bhavati, tat pauruṣeyatvena prekṣāvatā vyavahartavyam ta.pa.156kha/766. tha snyad du bya ba nyid|vyavahāryatvam {tha snyad du bya ba med pa nyid} asadvyavahāryatvam nyā.ṭī.85ka/231. tha snyad du bya ba med pa nyid|asadvayavahāryatvam — {de ni de na med de zhes bya ba ni tha snyad du bya ba med pa nyid bsgrub pa'o//} na tat tatrāsti’ ityasadvyavahāryatvaṃ vihitam nyā.ṭī.85ka/231. tha snyad du bya bar rung ba|= {tha snyad du byar rung ba/} tha snyad du byar rung ba|vi. vyavahārayogyam — {'di shing gi tha snyad du byar rung ba yin te/} {shing sha pa yin pa'i phyir ro//} vṛkṣavyavahārayogyo'yam, śiṃśapāvyavahārayogyatvāt nyā.ṭī.51ka/106. tha snyad du byar rung ba nyid|vyavahārayogyatā — {tha snyad du byar rung ba nyid bsgrub par bya ba yin pa'i phyir ro//} vyavahārayogyatāyāḥ sādhyatvāt ta.pa.259ka/989. tha snyad du byas pa|vyapadeśaḥ {btags pa ni tha snyad du byas pa'o//} kḶptiḥ vyapadeśaḥ ta.pa.2kha/449. tha snyad du byed|kri. vyapadiśyate {de ji ltar shes pa zhes tha snyad du byed} tat kathaṃ jñānamiti vyapadiśyate ta.pa.89ka/630; saṃ. vyavahāraḥ — {gal te mngon sum rtog pa med pa yin na/} {ji ltar des tha snyad du byed} nanu ca yadyavikalpaṃ pratyakṣam, kathaṃ tena vyavahāraḥ ta.pa.15kha/477. tha snyad du byed pa|= {tha snyad du byed/} tha snyad du byed pa pa|vi. vyāvahārikī — {bstan bcos byed pa'i grags pa ni tha snyad du byed pa pa yin pas de ni 'dir mi gzung ngo //} śāstrakārapratītistu na vyāvahārikīti na sā gṛhyate pra.a.171ka/185. tha snyad du byed pa po|vyavahartā ta.pa.; dra. {tha snyad 'dogs pa po/} tha snyad du byed pa yin|kri. vyavahriyate — {de nges pa med pa'i phyir ma skyes so zhes tha snyad du byed pa yin no zhe na} tattu niścayābhāvādanutpannamiti vyavahriyate pra.a.77kha/85. tha snyad du rung ba|vi. vyavahārikam — {'di la tha snyad du rung ba mtshan ma yin no//} vyavahārikasyātra cihnatvam vi.sū.60kha/76. tha snyad gdags|= {tha snyad gdags pa/} tha snyad gdags pa|kri. vyapadiśyate {gzhan yod pa yang de med pa ma} (?) {yin no zhes tha snyad gdags so//} anyabhāvo'pi tadabhāva iti vyapadiśyate he.bi.248kha/65; saṃ. vyavahāraḥ — {ngo bo nyid dang khyad par dang de gnyi gar tha snyad gdags pa'o//} svabhāvo viśeṣastadubhayavyavahāraśca abhi.sa.bhā.9ka/10; {de ni}…{dngos po med par tha snyad gdags par sgrub pa yin no//} sā …abhāvavyavahāraṃ vā sādhayati he.bi.248kha/65; prajñaptiḥ — {dper na ba lang du tha snyad gdags pa'i rgyu mtshan du gyur pa'i lkog shal la sogs pa med pa rta ngang pa la ba lang nyid bzhin no//} tadyathā—avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena ta.pa.8ka/461. tha snyad gdags pa'i tshig|vyavahārapadam {khams med pa ni sems can gyi khams te/} {brdas tha snyad gdags pa'i tshig tu 'gro'o//} adhātuko hi sattvadhātuḥ \n dhātuḥ saṅketena vyavahārapadaṃ gacchati su.pa.28kha/8. tha snyad 'dogs|= {tha snyad 'dogs pa/} tha snyad 'dogs pa|kri. vyavaharati — {tha snyad 'dogs pa zhes bya ba ni mngon par brjod pa rnams kyis go bar byed ces bya ba'i tha tshig go/} vyavaharatītyabhilāpaiḥ prā(jñā)payatītyarthaḥ abhi.sa.bhā.3ka/2; anuvyavahriyate — {de thams cad ni 'di dag gis tha snyad 'dogs te} tatsarvamebhiranuvyavahriyate abhi.sa.bhā.9ka/10; vyavahāraḥ kriyate — {rab kyi rtsal gyis rnam par gnon pa de bzhin du shes rab kyi pha rol tu phyin pa zhes tha snyad 'dogs kyang chos gang yang bstan par yang tha snyad gdags par bya ba med do//} evameva suvikrāntavikrāmin prajñāpāramiteti vyavahāraḥ kriyate, na ca kasyacinnidarśanena vyavahriyate su.pa.49ka/26; \n\n•saṃ. vyapadeśaḥ, vyavahāraḥ — {rgyal pos byas so zhes tha snyad 'dogs pa bzhin no//} rājakṛta iti vyapadeśo bhavati abhi.sphu.179ka/930. tha snyad 'dogs pa po|vyavahartā, vyavahārakartā — {ba lang la sogs pa'i sgra rnams lan brgyar sbyar na yang tha snyad 'dogs pa po rnams kyis blo tha dad par mi 'gyur te} na ca gavādiśabdānāṃ śatkṛtvo'pi prayoge vyavahartṛṇāṃ bhedabuddhirbhavati ta.pa.153ka/759; {tha snyad 'dogs pa po rnams kyis tha snyad ma 'chol bar bya ba'i phyir} vyavahartṛbhirasāṅkaryeṇa vyavahārāya ta.pa.263ka/242. tha snyad 'dogs par byed pa|vyavahartā — {'chad par byed pa rnams de ltar rnam par 'byed par byed kyi/} {tha snyad 'dogs par byed pa rnams ni ma yin te} vyākhyātāra evaṃ vivecayanti \n na tu vyavahartāraḥ pra.vṛ.282kha/25; vyavahārī {tha snyad 'dogs par byed pa rnams/} /{de yongs spangs nas 'jug par ni/} /{mi 'gyur} vyavahāriṇām \n\n na syāt tatparihāreṇa pravṛttiḥ pra.vā.3.116. tha snyad 'don pa po|vyavahartā — {des 'khrul tha snyad 'don pa po/}…/{gcig nyid yin pa snyam du zin//} tadbhrāntyā vyavahartāraḥ…eka eveti manyante ta.sa.93kha/852. tha snyad pa|vi. vyavahārī — {des na tha snyad pa dag ni tha snyad la yang log par rtogs pa kho na'o//} tato vyavahāre'pi vimatireva vyavahāriṇām pra.a.25kha/29; vyavahārakaḥ — {dge 'dun gyi tha snyad pa ni de'i kha yin no//} sukhaṃ (mukhaṃ) saṅghasya tadvyavahārakaḥ vi.sū.46kha/59; sāṃvyavahārikam — {'di ni tha snyad pa'i tshad ma'i mtshan nyid yin pas} sāṃvyavahārikasyedaṃ pramāṇasya lakṣaṇam ta.pa.239ka/949. tha snyad byed|= {tha snyad du byed pa/} tha snyad byed pa yin|kri. vyavahārayati — {de bas na mi dmigs pa ni}…{med do zhes pa'i tha snyad byed pa yin no//} ato'nupalambho'bhāvaṃ vyavahārayati nyā.ṭī.54kha/123. tha snyad mi shes pa|vi. aviditavyavahāraḥ — {shing sha pa'i tha snyad mi shes pa'i glen pa zhig} aviditaśiṃśapāvyavahāro jaḍaḥ nyā.ṭī.51ka/106. tha snyad med|= {tha snyad med pa/} tha snyad med pa|vi. avyavahāraḥ — {chos thams cad}… {gdags su med pa/} {tha snyad med pa} sarvadharmāḥ…aprājñaptikā avyavahārāḥ śi.sa.139kha/134; avyavahāryam — {gzhan du na 'gro ba'i tha snyad med pa nyid du 'gyur ro zhes bstan pa'i phyir}…{smos te} anyathā jagadavyavahāryameva syāditi darśayannāha ta.pa.5ka/455. tha snyad tsam|vyavahāramātrakam — {dge slong dag de ltar na 'di dag ni ming tsam/} {'di dag ni tha snyad tsam ste} iti hi bhikṣavaḥ saṃjñāmātrakamevetad, vyavahāramātrakamevetat abhi.bhā.86ka/1202. tha snyad yan lag|vyavahārāṅgam — {ji ltar thog mtha' med pa'i gser/} /{tha snyad yan lag gnas pa yin//} suvarṇaṃ vyavahārāṅgamanādyantaṃ yathāsthitam \n ta.sa.116ka/1004. tha snyad la byang|vi. vyutpannavyavahāraḥ — {de la gal te 'brel pa dngos por gyur pa ma yin na de'i tshe skyes bu thams cad tha snyad la byang yang don nges par 'dzin par mi 'gyur ro//} tatra yadi vastubhūtaḥ sambandho na syāt, tadā sarva eva puruṣo vyutpannavyavahāro nārthamavadhārayet ta.pa.154kha/762. tha snyad la byang ba|= {tha snyad la byang /} tha dad|= {tha dad pa/} tha dad 'gyur|kri. bhidyate — {skad cig 'jig phyir tha dad 'gyur//} bhidyate kṣaṇabhaṅgitvāt ta.sa.93kha/851; vibhidyate — {gsal ba so so'i sbyor dbye bas/} /{sbyor ba ji bzhin tha dad 'gyur//} yogibhedāt prativyakti yathā yogo vibhidyate \n\n ta.sa.32ka/332. tha dad 'gyur ba|= {tha dad 'gyur/} tha dad 'gyur min|kri. na bhidyate — {smras pa la yang gnod dgos} ({dogs} ) {la/} /{gnod mthong las tha dad 'gyur min//} bādhāśaṅkā nanūkte'pi bādhādṛṣṭerna bhidyate \n\n ta.sa.130ka/1110. tha dad nges|= {tha dad par nges pa/} tha dad can|vi. bhedī — {dngos po las ni tha dad can/} /{rigs sogs la ni rjes dpag med//} anumānaṃ ca jātyādau vastuno nāsti bhedini \n pra.vā.2.154. tha dad brjod skyon|pā. bhedoktidoṣaḥ — {bsgrub byas rjes 'gro phyir 'bras bu/} /{spyis kyang sgrub par byed pa la/} /{'brel pa can ni tha dad phyir/} /{tha dad brjod skyon 'bras mtshungs 'dod//} sādhyenānugamāt kārye sāmānyenāpi sādhane \n sambandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ \n\n pra.a.38kha/44. tha dad nyid|nānātvam — {de lta min na rgyu med dang /} /{tha dad nyid du thal bar 'gyur//} anyathā'hetutaiva syānnānātvaṃ ca prasajyate \n\n ta.sa.119ka/1031; bhinnatā — {dbang po du mas gzung bya nyid/} /{tha dad nyid du 'gyur ba min//} na cānekendriyagrāhyaṃ bhinnatāṃ pratipadyate ta.pa.45ka/538; bhinnatvam — {de phyir don rnams tha dad nyid/} /{ji ltar yang ni 'dod pa na//} tasmād bhinnatvamarthānāṃ kathañcidupagacchatā \n ta.sa.63ka/595; vibhinnatā — {gal te rgyun gcig ngo bo yis/} /{der ni tha dad nyid min na//} ekasantānabhāvena na cet tatra vibhinnatā \n ta.sa.70ka/656; dra. {tha dad pa nyid/} tha dad tha dad min|= {tha dad tha dad min pa/} tha dad tha dad min pa|bhedābhedau — {tha dad tha dad min pa yi/} /{rnam gzhag brjod 'dod gzhan dbang phyir//} vivakṣāparatantratvād bhedābhedavyavasthiteḥ \n pra.a.14kha/17. tha dad tha mi dad|bhedābhedau — {de la gnas pa nyin spyod pas/} /{tha dad tha mi dad mi rtogs} ({rtog}) // cintyete tadgatāveva bhedābhedāvakalpitau \n\n ta.sa.65ka/610; ta.sa.94kha/839. tha dad du gnas pa|•vi. nānāsaṃvāsikaḥ — {dge slong ma sun phyung ba'am rku thabs su gnas pa'am tha dad du gnas par} bhikṣuṇīdūṣakaṃ steyasaṃvāsikaṃ nānāsaṃvāsikam vi.sū.12kha/13; \n\n•saṃ. vinirbhāgaḥ, kalpaviśeṣaḥ — {tha dad du gnas pa'i bskal pa la 'jig rten gyi khams cher 'byung bar} vinirbhoge (vinirbhāge) kalpe mahāsaṃbhavāyāṃ lokadhātau sa.pu.139kha/224. tha dad du bya ba|nānākaraṇam — {chu bo dang sbyor ba rnams tha dad du bya bar ston pa yin te} oghayogānāṃ nānākaraṇaṃ darśayati abhi.sphu.130ka/835; {snying rje dang thugs rje chen po gnyis la tha dad du bya ba ni ci zhig yod ce na} karuṇāmahākaruṇayoḥ kiṃ nānākaraṇam abhi.bhā.57kha/1095. tha dad du byas|= {tha dad du byas pa/} tha dad du byas pa|vi. vyavakalitam — {tha dad du byas pa'i lhag ma'i nyin zhag gi yan lag de las} tasmāt vyavakalitāvaśeṣād dināṅgāt vi.pra.242ka/2.52; dra. {tha dad par byas pa/} tha dad du byed pa|pṛthakkaraṇam — {de la tshogs pa las mngon sum nyid kyi rigs kyis phyogs gcig po tha dad du byed pa ni dmigs kyis dgar ba'o//} tatra samudāyāt pratyakṣatvajātyaikadeśasya pṛthakkaraṇaṃ nirdhāraṇam nyā.ṭī.40ka/40; dra. {tha dad par byed pa/} tha dad du dbye ba|vi. bhidyamānaḥ ma.vyu.5170; dra. {tha dad par dbye ba/} tha dad du dbyer med pa|=*nirnītākāraṇam — {chos kyi dbyings kyi bya ba nyid kyis tha dad du dbyer med pa} nirnītākāraṇaṃ dharmadhātukriyayā ra.vi.87kha/24. tha dad don min|vi. anānārthaḥ — {'gag pa med cing skye med la/}… /{tha dad don min don gcig min/}… /{rten cing 'brel bar 'byung} anirodhamanutpādam…anekārthamanānārtham…pratītyasamutpādam kau.pra.143kha/96. tha dad ldan|vi. bhedavān — {blo bdag rnam par dbyer med kyang /} /{mthong ba phyin ci log rnams kyis/} /{gzung dang 'dzin pa myong ba dag /tha} {dad ldan bzhin rtogs par 'gyur//} avibhāgo'pi buddhyātmaviparyāsitadarśanaiḥ \n grāhyagrāhakasaṃvittibhedavāniva lakṣyate \n\n pra.vā.2.354. tha dad ldan pa|= {tha dad ldan/} tha dad pa|•saṃ. 1. bhedaḥ \ni. = {khyad par} viśeṣaḥ — {gnas skabs rnams kyi tha dad kyis/} /{tha dad pas stong} avasthābhedabhedena śūnye ta.sa.11ka/134; {gnas skabs tha dad pa ni gnas skabs kyi khyad par te/} {bde ba la sogs pa'o//} avasthābhedāḥ avasthāviśeṣāḥ sukhādayaḥ ta.pa.209kha/135; {de dag las mtha' gcig tu tha dad pa ste logs shig pa'i ngo bo} tebhya ekāntena bhedaḥ pṛthagbhāvaḥ ta.pa.209kha/135; {tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag} bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; prabhedaḥ — {tha dad pa dag ni de lta bu nyid du bsgrub par bya ba yin te} prabhedo hi sakala evameva sādhanīyaḥ pra.a.17kha/20; vibhedaḥ — {med pa'i ngo bo'ang gcig nyid du/} /{rtog pas sprul pa ji bzhin du/} /{tha dad pa yang de bzhin no//} rūpābhāve'pi caikatvaṃ kalpanānirmitaṃ yathā \n vibhedo'pi tathaiva ta.sa.38kha/399; vyatibhedaḥ — {tha dad yongs su mi shes dang /} /{mya ngan 'das la dgod pa ste//} vyatibhedāparijñāne nirvāṇe ca niveśanam \n abhi.a.8.40; viśeṣaḥ — {'o na de lta na lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i rnam par rtog pa de dag tha dad par 'gyur te} evaṃ tarhi vikalāvikalāṅgadehajanitayoḥ (vikalpayoḥ) viśeṣeṇa bhavitavyam ta.pa.94kha/642; vivekaḥ — {yod kyang tha dad par rtogs pa ldog par mi 'gyur ro//} bhāve vā vivekapratipattiranivāritā syāt pra.a.118kha/126; antaram — {lta ba tha dad pa} dṛṣṭyantaram abhi.sphu.99kha/778 \nii. ={sna tshogs pa nyid} nānātvam — {bde ba la sogs pa'i gnas skabs rnams kyi tha dad pa ste/} {sna tshogs pa nyid} avasthānāṃ sukhādīnāṃ bhedaḥ nānātvam ta.pa.209kha/135 \niii. = {ldog pa} vyāvṛttiḥ — {gang las tha dad pa ste ldog pa ni gang las tha dad pa'o//} yasmād bhedaḥ vyāvṛttiryadbhedaḥ ta.pa.264ka/244; vyatirekaḥ — {bdag nyid kyang sems las tha dad du gnas pa'i phyir ro//} svayaṃ ca cittavyatirekeṇāvasthānāt ta.pa.131kha/714; vinirbhāgaḥ — {gzugs dang reg pa de gnyis tha dad du 'jug pa ni ma yin te} na hi tau rūpasparśau vinirbhāgena vartete ta.pa.248kha/970 2. ={rnam dbye} vibhāgaḥ — {tha dad shes pa sus mthong ba/} /{de dag rtog pa'i dbang mi 'gro/} ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ \n\n la.a.114ka/60; pravibhāgaḥ — {srog chags la ni rtsib ma la sogs pa tha dad par rtag tu rung ba rnams bar chad nyid yin no//} vyavadhitvaṃ lakṣamāṇapravibhāgārthāṃ prāṇini pārśvādīnām (?) vi.sū.14kha/16 3. = {tha dad pa nyid} nānātvam — {tha dad pa'i 'du shes} nānātvasaṃjñā sū.a.259ka/179; pṛthaktvam — {dngos la nus pa tha dad dang /} /{gnyis bdag nyid na'ang} pṛthaktvamubhayātmatvaṃ vā'stu śakteḥ ta.sa.103ka/907; anyatvam — {gcig pa dang tha dad pa} ekatvānyatvam la.a.90kha/37; bhinnatā — {'on te 'dzin pa'i ngo bo gang /} /{de ni de gzung las tha dad//} atha yadgrāhakaṃ rūpe tadgrāhyāt tasya bhinnatā \n ta.sa.75ka/704; vibhinnatā — {de la gal te skyes bu las/} /{gnas skabs gcig tu tha dad min//} tatra na cedavasthānāmekāntena vibhinnatā \n puruṣāt ta.sa.11kha/136; vyatirekitā — {'di med ces bya'i nges} ({shes} ) {pa ni/} /{de la tha dad rig yin na//} idannāstīti vijñānaṃ vetti tadvyatirekitām \n\n pra.a.5ka/6; vailakṣaṇyam — {des 'khrul tha snyad 'don pa po/} /{yang dag par ni ba lang sgra/} /{tha dad yin yang mtshungs blo can/} /{gcig nyid yin pa snyam du zin//} tadbhrāntyā vyavahartāro vailakṣaṇye'pi vastutaḥ \n gośabda eka eveti manyante samabuddhayaḥ \n\n ta.sa.93kha/852 0. = {bslad pa} abhiplavaḥ — {'on kyang de tha dad pa'i phyir te/} {don la bslad pa yin pa'i phyir ro//} api tvabhiplavādartheṣu plavamānatvādartharūpatayā pra.a.186kha/201; \n\n•vi. bhedī, o dinī — {de'i tshe}…{nus pa tha dad de logs shig ma yin no//} na tarhi sā śaktirbhedinī bhinnā ta.pa.56ka/564; atirekī — {sems rnams cig car thob phyir dang /} /{tha dad pa la med pa'i phyir//} cetaso yugapat prāpterabhāvāccātirekiṇaḥ \n\n ta.sa.69kha/653; vivekī — {de ni de las gzhan pa las tha dad pa'i dngos po rnams kho na la skye ba na tha dad pa'i yul can zhes bya bar shes so//} sā hi tadanyavivekiṣveva bhāveṣu bhavantī vivekaviṣayeti gamyate pra.vṛ. 282kha/25; vyatirekī, o kiṇī — {re zhig gal te dngos po las nus pa tha mi dad par khas len par byed na} …{'on te tha dad pa yin na} yadi tāvadavyatirekiṇyaḥ śaktayo bhāvādabhyupagamyante…atha vyatirekiṇyaḥ ta.pa.221ka/912; bhinnaḥ — {zag pa dang bcas pa dang zag pa med pa'i bye brag gis tha dad pa rnams la} sāsravānāsravabhedabhinneṣu abhi.sphu.268ka/1086; {'brel pa yod na tha dad pa rnams la yod dam tha mi dad pa rnams la yod grang} sambandho bhavan bhinnānāṃ vā bhaved, abhinnānāṃ vā ta.pa.196ka/856; vibhinnaḥ — {tha dad lus la gnas pa'i phyir} vibhinnadehavṛttitvāt ta.pa.102kha/654; saṃbhinnaḥ — {re re la ni 'brel ba gang /} /{de ni tha dad skad cig gis/} /{'jig phyir} pratyekaṃ yaśca sambandhaḥ sambhinnaḥ kṣaṇabhaṅgataḥ \n ta.sa.94ka/857; vyatibhinnaḥ — {phan tshun tha dad pa'i ngo bo dag la} parasparavyatibhinnasvabhāveṣu ta.pa.305kha/324; atiriktaḥ — {gang phyir gzugs las tha dad pa'i/} /{rtag pa'i mtshan nyid yod pa min//} naitad rūpātiriktaṃ hi vidyate nityalakṣaṇam \n\n ta.sa.65kha/618; vyatiriktaḥ — {khas len na yang rnam shes las/} /{tha dad pa ni tshad can min//} upāye vā'pramāṇatā \n vijñānavyatiriktasya pra.vā.2. 14; {ci gzugs la sogs pa de las gzhan te tha dad pa 'am/} {'on te gzhan ma yin pa ste tha mi dad pa'i khyad par skyed par byed pa yin} kiṃ tasmādrūpādeḥ paraṃ vyatiriktam, āhosvidaparam avyatiriktaṃ viśeṣaṃ janayati ta.pa.86kha/625; vyastaḥ — {bsdus pa'am tha dad pa dag gis} samastayorvyastayorvā vi.sū.28ka/34; vibhaktaḥ — {'gal ba 'dis ni dngos po'i de nyid tha dad par rnam par gzhag par bya ba yin no//} virodhena hyanena vastutattvaṃ vibhaktaṃ vyavasthāpyate nyā.ṭī.77kha/206; pravibhaktaḥ — {gal te mthun dang mi mthun pa'i/} /{dngos ni tha dad par 'dod na//} vaiṣamyasamabhāvo'yaṃ pravibhakto yadīṣyate \n ta.sa.47ka/468; viviktaḥ — {gzugs 'ga' zhig tu 'ga' zhig gi tshe rnam pa ji ltar yang tha dad pa'i rgyu med pa'i phyir} kasyacidapi rūpasya kathañcit kvacit kadācid viviktahetorabhāvāt vā.nyā. 331ka/41; viprakīrṇaḥ — {tha dad pa yi tshig gis ni/} /{don gcig ston pa ma yin te//} viprakīrṇaiśca vacanairnaiko'rthaḥ pratipādyate \n vā.ṭī.102kha/63; niṣkṛṣṭaḥ — {gang dang gang yi ge yin pa de ni shin tu tha dad pa'i ga nyid kyi rten du 'gyur ba ma yin te/} {dper na yi ge kha la sogs pa bzhin no//} yo varṇaḥ so'tyantaniṣkṛṣṭagatvādhāro na bhavati, yathā khakārādivarṇaḥ ta.pa.138kha/728; {de snyed pa'i dus ni tha dad pa'i rang gi don rtogs par byed pa'i dus so//} tāvatkālaṃ niṣkṛṣṭasvārthapratipādanakālam ta.pa.137kha/726; \n\n•avya. ={tha dad par} nānā — {tha dad yul gzhan nas 'ongs pa'i//} nānādeśāntarāgataiḥ a.ka.180kha/20.62; pṛthak — {'jig rten na lta ba tha dad par gyur pa gang yin pa} yāni vā punaḥ pṛthagloke dṛṣṭigatāni abhi.sphu.217ka/995. tha dad par|pṛthakpṛthak — {mya ngan 'das lta'i mu stegs can/} /{tha dad par ni rnam par rtog/} nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak \n la.a.129ka/75; prati — {'phags pa chos nyid rang gi ngo bo stong pa nyid las mi g}.{yo bar tha dad par thams cad la snang ba'i mdo} āryadharmatāsvabhāvaśūnyatācalapratisarvālokasūtram ka.ta.128; vivekataḥ — {sgra rnams tha dad par 'jug la/} /{nga la rnam grangs 'gyur ma yin//} śabdā vivekato vṛttāḥ paryāyā na bhavanti naḥ \n\n ta.sa.39ka/402. tha dad pa can|= {tha dad can} vi. bhedakaḥ — {gnas pa dang gnas pa ma yin pa dag ni rten gyi bdag nyid gcig yin na tha dad pa can gyi chos gzhan ci zhig yod} sthānāsthānayorekātmāśrayatve ko'nyo dharmo bhedakaḥ pra.vṛ.309ka/56; vyatirekī — {ldan pa dang ni rnam dbye ba/} /{tha dad pa can sngar spangs zin//} vyastāḥ pūrvaṃ ca saṃyogavibhāgavyatirekiṇaḥ \n ta.sa.92ka/833; vyatirekiṇī — {de yang yod pa nyid yin na/} /{tha dad pa can gyis dbye ba/} /{thob 'gyur} tasyāpyastitvamityevaṃ vartate vyatirekiṇī \n vibhaktiḥ ta.sa.22kha/240. tha dad pa nyid|nānātvam — {tha dad pa nyid kyi 'du shes} nānātvasaṃjñā abhi.sphu.135ka/844; vibhinnatā — {rigs tsam 'dzin par 'gyur na yang /} /{bye brag gcig tu tha dad pa//} jātimātragrahe tu syādekāntena vibhinnatā \n viśeṣaṇasya ta.sa.48ka/473; pṛthagbhāvaḥ — {tha dad pa nyid du 'dod pas mngon par brtags te las byed na nyes pa sbom po'o//} pṛthagbhāvarucimabhinirūpya karmaṇaḥ kṛtau sthūlātyayaḥ vi.sū.57kha/72; dra. {tha dad nyid/} tha dad pa nyid du rnam par rtog pa|pā. nānātvavikalpaḥ, vikalpabhedaḥ — {rnam par rtog pa rnam pa bcu}…{med par rnam par rtog pa}…{tha dad pa nyid du rnam par rtog pa} daśavidhavikalpaḥ…abhāvavikalpaḥ …nānātvavikalpaḥ sū.a.180kha/75. tha dad pa dang tha dad pa med pa stong pa nyid|pā. vinirbhāgāvinirbhāgaśūnyatā, samādhiviśeṣaḥ — {tha dad pa dang tha dad pa med pa stong pa nyid ces bya ba'i ting nge 'dzin kyang skye bar 'gyur te} vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate da.bhū.224ka/34. tha dad pa ma yin|= {tha dad pa ma yin pa/} tha dad pa ma yin pa|•kri. na bhidyate — {dper na sngon po la sogs pa'i skad cig ma mang po dag gis mthong na yang tha dad pa ma yin pa} yathā nīlādikṣaṇo bahubhirdṛśyamāno'pi na bhidyate ta.pa.196kha/857; ta.sa.81ka/751; na bhetsyati — {de bzhin du mang po rnams brda byed na yang 'brel pa tha dad pa ma yin na} evaṃ bahūnāṃ saṅketakaraṇe'sati (oṇe'pi sati) na sambaddho bhetsyati ta.pa.196kha/858; \n\n•vi. abhinnaḥ — {rnam pa tha dad pa ma yin pa rnams kyang kha cig khyad par gzhan gyi sgo nas rigs tha dad pa mthong ba'i phyir ro//} abhinnākārāṇāmapi keṣāñcidanyato viśeṣājjātibhedo dṛśyate he.bi.248ka/64; {brgyad po tha dad ma yin mtshan/} /{mtshan gyi gzhi med mtshan nyid med//} abhinnalakṣaṇānyaṣṭau na ca lakṣyaṃ na lakṣaṇam \n\n la.a.173ka/133; avyatiriktaḥ — {de ltar na rang bzhin gyi gtan tshigs kyis sbyor ba rnam pa gsum du bstan te/} {dag pa dang tha dad pa ma yin pa'i bye brag can dang tha dad pa'i bye brag can no//} tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ śuddho'vyatiriktaviśeṣaṇo vyatiriktaviśeṣaṇaśca nyā. ṭī.64ka/160; ta.sa.34ka/355; \n\n•saṃ. abhedaḥ — {tha dad min pa'i zhen pa yis//} abhedādhyavasāyena ta.sa.18ka/197; avyatirekaḥ — {med pa'i tshul du khas len na tha dad pa dang tha dad pa ma yin par rnam par rtog pa las ma 'das pa'i phyir ro//} (?) abhāvasya vidhinānyatayopagame vyatirekāvyatirekavikalpānatikramāt he.bi.241kha/56. tha dad pa ma yin pa'i bye brag can|pā. avyatiriktaviśeṣaṇaḥ, svabhāvahetuprayogabhedaḥ — {de ltar na rang bzhin gyi gtan tshigs kyis sbyor ba rnam pa gsum du bstan te/} {dag pa dang tha dad pa ma yin pa'i bye brag can dang tha dad pa'i bye brag can no//} tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ śuddho'vyatiriktaviśeṣaṇo vyatiriktaviśeṣaṇaśca nyā.ṭī.64ka/160; dra. {tha dad pa med pa'i bye brag} tha dad pa med|= {tha dad pa med pa/} tha dad pa med pa|•vi. abhinnaḥ — {de bas na bstan par bya ba tshul gsum pa'i rtags ni tha dad pa med do//} tatastrirūpaṃ liṅgaṃ prakāśyamibhinnam nyā.ṭī.62ka/153; avyatiriktaḥ — {de'i phyir 'di tha dad pa med pa nyid} tasmādavyatirikta evāyam vā.ṭī.87ka/44; avyatirekī — {'di ltar 'jig par byed pa'i rgyu/} /{dngos la tha dad med pa yi/} /{'jig pa'i byed por mi rigs te//} tathā hi nāśako heturna bhāvāvyatirekiṇaḥ \n nāśasya kārako yuktaḥ ta.sa.15ka/169; \n\n•saṃ. abhedaḥ — {tha dad pa med par mngon par zhen pa'i phyir rgyun gyis zhugs pa la gcig pa nyid du blta bar bya'o//} abhedādhyavasāyācca santānagatamekatvaṃ draṣṭavyam nyā.ṭī.38kha/26; avinirbhāgaḥ — {rdul phra rab gcig tu gtogs pa'i gzugs la sogs pa ni phyogs mthun pas tha dad pa med par rig par bya'o//} ekaparamāṇuparyāpannānāṃ rūpādīnāmavinirbhāgaḥ samānadeśatvena veditavyaḥ abhi.sa. bhā.34kha/47; {tha dad pa dang tha dad pa med pa stong pa nyid} vinirbhāgāvinirbhāgaśūnyatā da.bhū.224ka/34. tha dad pa med pa'i bye brag|avyatiriktaviśeṣaṇam — {skye ba dang ldan pa ni tha dad pa med pa'i bye brag yin no//} utpattimattvamavyatiriktaviśeṣaṇam nyā.ṭī.63kha/158; dra. {tha dad pa ma yin pa'i bye brag can/} tha dad pa yang dag mkhyen|= {tha dad pa yang dag par mkhyen pa/} tha dad pa yang dag par mkhyen pa|pā. pratisaṃvit — {thams cad mkhyen pa'i ye shes dang tha dad pa yang dag par mkhyen pas rnam par dbye ba'i chos kyi tshul shin tu rtog par bya ba} sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca da.bhū.169ka/2; dra. {so so yang dag par rig pa/} {tha dad pa yang dag par shes pa/} tha dad pa yang dag par shes pa|pā. pratisaṃvit — {tha dad pa yang dag par shes pa chen po'i sa shin tu rtog par bya ba} mahāpratisaṃvidbhūministīraṇāya da.bhū.168kha/2; dra. {so so yang dag par rig pa/} {tha dad pa yang dag par mkhyen pa/} tha dad pa yang dag par shes pa bzhi|catuḥpratisaṃvidaḥ— 1. {chos tha dad pa yang dag par shes pa} dharmapratisaṃvit, 2. {don tha dad pa yang dag par shes pa} arthapratisaṃvit, 3. {nges pa'i tshig tha dad pa yang dag par shes pa} niruktipratisaṃvit, 4. {spobs pa tha dad pa yang dag par shes pa} pratibhānapratisaṃvit da.bhū.254kha/51. tha dad pa yin|kri. bhidyate — {don las gzhan yod pa dang don gzhan dgag pa'i sgo nas sbyor ba tha dad pa yin no//} arthāntaravidhinā, arthāntarapratiṣedhena ca prayogā bhidyante nyā.ṭī.59ka/142; vibhidyate — {gzugs sogs uta pal la sogs las/} /{gcig tu tha dad pa yin te//} rūpādīndīvarādibhya ekāntena vibhidyate \n ta.sa.22ka/235. tha dad pa'i khyad par brjod pa|vi. vyatiriktaviśeṣaṇābhidhāyī — {de ni rkyen gyi bye brag gis tha dad pa'i sgra la ni tha dad pa'i khyad par brjod pa rkyen gyi bye brag gi sgra sbyor ba yin la} tatra pratyayabhedaśabdo vyatiriktaviśeṣaṇābhidhāyī pratyayabhedabhediśabde prayuktaḥ nyā.ṭī.64ka/159. tha dad pa'i dngos po|pṛthagbhāvaḥ — {dge 'dun gyi dbyen ni chos las tha dad pa'i dngos por gsol bas sam} jñapanato vā pṛthagbhāvasya dharmāt saṅghabhedaḥ vi.sū.89kha/107; dra. {tha dad pa'i dngos por gyur pa/} tha dad pa'i dngos por gyur pa|pṛthagbhāvaḥ — {lus las tha dad pa'i dngos por gyur pa} pṛthagbhāvasya kāyataḥ vi.sū.28ka/34; dra. {tha dad pa'i dngos po/} tha dad pa'i tha snyad|bhedavyavahāraḥ — {gcig la phan tshun 'gal ba'i rang bzhin gnyis yod par rigs pa yang ma yin te}…{tha dad pa'i tha snyad rgyun chad par 'gyur ba'i phyir ro//} na caikasya parasparaviruddhasvabhāvadvayasambhavo yuktaḥ…bhedavyavahārocchedāpatteḥ ta.pa.219ka/908. tha dad pa'i 'du shes|nānātvasaṃjñā ma.vyu.140. tha dad pa'i 'du shes med pa|nāsti nānātvasaṃjñā, āveṇikabuddhadharmaḥ ma.vyu.140. tha dad pa'i bye brag|1. vyatiriktaviśeṣaṇam — {byas pa nyid ni tha dad pa'i bye brag yin no//} kṛtakatvaṃ vyatiriktaviśeṣaṇam nyā.ṭī.63kha/158; dra. {tha dad pa'i bye brag can/} 2. prativibhāgaḥ — {chos dang chos med pa tha dad pa'i bye brag kyang yod do//} asti dharmādharmayoḥ prativibhāgaḥ la.a.62ka/7; la.a.62ka/8. tha dad pa'i bye brag can|pā. vyatiriktaviśeṣaṇaḥ, svabhāvahetuprayogabhedaḥ — {de ltar na rang bzhin gyi gtan tshigs kyis sbyor ba rnam pa gsum du bstan te/} {dag pa dang tha dad pa ma yin pa'i bye brag can dang tha dad pa'i bye brag can no//} tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ śuddho'vyatiriktaviśeṣaṇo vyatiriktaviśeṣaṇaśca nyā.ṭī.64ka/160; dra. {tha dad pa'i bye brag} tha dad pa'i bye brag rab rtogs|= {tha dad pa'i bye brag rab tu rtogs pa} tha dad pa'i bye brag rab tu rtogs pa|vi. suprativibhāgābhividdhaḥ — {mtshams sbyor ba dang mtshams sbyor ba ma lags pa'i mtshan nyid tha dad pa'i bye brag rab tu rtogs pa gang gis bdag} yena sandhyasandhilakṣaṇena suprativibhāgābhividdhena aham la.a.118kha/65. tha dad pa'i mtshan nyid|= {tha dad mtshan/} tha dad par sgrub pa'i tshad ma|vyatirekasādhanapramāṇam — {gang dang gang rnam par gcod par byed pa de dang de ni gzhan yin te/} {dper na ba lang nag pa bzhin no//} {'di la yang tha dad par sgrub pa'i tshad ma 'di dag yod pa yin no//} ‘yadyasya vyavacchedakaṃ tattasmādanyat, tadyathā gopiṇḍāccaitraḥ’ ityetāni tadvyatirekasādhanapramāṇāni santi vā.ṭī.72kha/28. tha dad par nges pa|vi. bhedādhyavasāyī — {phyis tha dad par nges pa'i sgra'i rnam pa'i rjes su byed} ({dran} )) {pa tha dad pa zhes} paścād bhedādhyavasāyī śabdākārānusmṛto bhinnamiti ta.pa.10kha/466. tha dad par gnas pa|vi. nānāsaṃvāsikaḥ — {sa gzhan na gnas pa dang}…{tha dad par gnas pa dang} …{zas kyi gral na 'dug pa ma gtogs so//} bhūmyantarastha…nānāsaṃvāsika…bhaktāgrasthavarjam vi.sū.92ka/110. tha dad par byas|= {tha dad par byas pa/} tha dad par byas pa|vi. pṛthakkṛtam — {brten par bya ba dang rten par byed pa lus las tha dad par byas pa gnyis kyi'o//} pṛthakkṛtayoḥ kāyāt sevyasevanayoḥ vi.sū.13ka/14. tha dad par byed|= {tha dad par byed pa/} tha dad par byed pa|•kri. bhinatti — {rnam par rtog pa'i shes pas nges pa'i don ni nye ba} ({dang nye ba ma yin pa} ) {dag las shes pa'i snang ba tha dad par mi byed do//} vikalpajñānenāvasīyamāno hyarthaḥ sannidhānāsannidhānābhyāṃ jñānapratibhāsaṃ na bhinatti nyā.ṭī.45ka/77; \n\n•saṃ. vibhāgaḥ — {gang gis de nyid la gcig la gnod par byed la gzhan la ni ma yin no zhes bya ba'i rnam par gzhag pa tha dad par byed pa'i sbyor ba'i rnam par dbye ba ni yod pa ma yin no//} na khalu yogavibhāgo vidyate, yena tatraikasya bādhanamaparasya neti vyavasthāvibhāgaḥ pra.a.17kha/20; \n\n•vi. bhedakaḥ — {rang gis dngos po gzhan dag las/} /{tha dad med phyir yon tan sogs/} /{tha dad byed pa'ang ma bzung phyir//} svato vastvantarābhedād guṇāderbhedakasya ca \n agrahād pra.vā.2.228; ta.pa.46ka/540; bhedikā — {tha dad par byed pa ni snang ba'i rang bzhin rtogs pa yin gyi} pratipattirhi bhedikā pratibhāsarūpā pra.a.118ka/126; vyatirecakaḥ — {chos kyi tshig phrad tha dad par/} /{byed pas mi ldan gzhan ldan pa/} /{shin tu mi srid rnam gcod byed//} ayogaṃ yogamaparairatyantāyogameva ca \n vyavacchinatti dharmasya nipāto vyatirecakaḥ \n\n pra.vā. 4.190; bhidākaraḥ — {de ltar 'dir ni gnyis sogs kyi/} /{yan lag rnams kyang gsal byed pa/} /{'di ni yan lag gcig gzugs can/} /{ldan dang mi ldan tha dad byed//} ekāṅgarūpakaṃ caitadevaṃ dviprabhṛtīni ca \n aṅgāni rūpayantyatra yogāyogau bhidākarau \n\n kā.ā.2.75. tha dad par dbye ba|bhedaḥ — {de bas na bsgrub par bya ba la mkho ba'i gtan tshigs ni gtso bo bsgrub par bya ba tha dad pa'i phyir tha dad par dbye ba yin gyi/} {rang gi ngo bo las ni ma yin no//} ataśca sādhyopakaraṇasya hetoḥ pradhānasādhyabhedādbhedaḥ, na svarūpabhedāt nyā.ṭī.51kha/ 109. tha dad par 'byed pa|vi. vyatirekī — {de ltar na tha dad par 'byed pa'i rnam par dbye ba yang mi sbyar bar 'gyur te/} {de ni tha dad pa la brten pa'i phyir ro//} tathā ca vyatirekiṇyā vibhakterayogaḥ, tasyā bhedāśrayatvāt pra.vṛ. 279ka/21. tha dad bya ba|= {tha dad du bya ba/} tha dad byed|= {tha dad par byed pa/} tha dad blo|bhedabuddhiḥ — {myur dang dal sogs cha gang la/} /{tha dad blo ni 'byung bar 'gyur/} /{de la ngo shes pa'i shes pa/} /{tha dad blos ni nges byas min//} bhedabuddhistu yatrāṃśe drutamandādike bhavet \n tatra na pratyabhijñānaṃ bhedabuddhyāvadhāritam \n\n ta.sa.89kha/813. tha dad 'byed|= {tha dad par 'byed pa/} tha dad ma yin|= {tha dad pa ma yin pa/} tha dad ma yin pa|= {tha dad pa ma yin pa/} tha dad mi grub|vi. ayutasiddhaḥ — {des na tha dad mi grub rnams/} /{rten dang rten can bdag nyid 'dod//} so'bhīṣṭo'yutasiddhānāmāśrayāśrayitātmakaḥ \n\n ta.sa.30kha/320. tha dad mi grub pa|= {tha dad mi grub/} tha dad mi 'gyur|kri. na bhidyeta — {ji ltar rim gyis skyes bu ni/} /{tha dad yul du 'gro ba yang /} /{lha sbyin tha dad mi 'gyur te/} /{de ltar sgra yang tha dad min//} paryāyeṇa yathā caiko bhinnadeśān vrajannapi \n devadatto na bhidyeta tathā śabdo na bhidyate \n\n ta.sa.80kha/751. tha dad min|= {tha dad pa ma yin pa/} tha dad min pa|= {tha dad pa ma yin pa/} tha dad med|= {tha dad pa med pa/} tha dad med pa|= {tha dad pa med pa/} tha dad mtshan|vi. vilakṣaṇam — {'byung ba tha dad mtshan gyis gzugs/} /{ji ltar gzugs rnams mang por 'gyur//} bhūtairvilakṣaṇaiḥ rūpaṃ kathaṃ rūpabahutvatā \n\n la.a.182ka/149. tha na|avya. antataḥ — {tha na lus kyis phyag gcig tsam 'tshal ba} ekapraṇāmamapi kāyena antataḥ bo.bhū.86kha/110; antaśaḥ — {tha na dud 'gro'i skye gnas su gyur pa rnams la yang} antaśastiryagyonigateṣvapi ra.vi.82kha/15; śi.sa.95kha/95. tha ba|khilam — {tha ba ni gzhig par dka' ba yin no//} {smad pa'i tha ba ni ngan pa ste/} {tha ba ngan pas na tha ba ngan pa'o//} khilaṃ durbhedam, kutsitaṃ khilaṃ duḥkhilamiti duḥkhilataḥ abhi.sphu.207ka/978. tha ba ngan|= {tha ba ngan pa/} tha ba ngan pa|vi. duḥkhilam — {bar chad med pa'i lam rnams ni sa 'og ma la rags pa dang tha ba ngan pa dang rtsig pa stug po lta bur blta ste} ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca abhi.bhā.29ka/978; {tha ba ni gzhig par dka' ba yin no/} /{smad pa'i tha ba ni ngan pa ste/} {tha ba ngan pas na tha ba ngan pa'o//} khilaṃ durbhedam, kutsitaṃ khilaṃ duḥkhilamiti duḥkhilataḥ abhi.sphu.207ka/978. tha ba ngan pa ltar|duḥkhilatā ma.vyu.1652. tha ba can|= {tha chad} pratikuṣṭā, kṣetrabhedaḥ mi.ko.34kha \n tha ba bcas|vi. sakhilaḥ — {nyon mongs zil non tha ba nyon mongs bcas/} /{de 'dra dag la byang chub mchog rab ring //} kleśābhibhūtāḥ sakhilāḥ sakiṃcanāḥ sudūra te tādṛśa agrabodhaye \n\n rā.pa.243ka/141. tha ba dang bcas pa|= {tha ba bcas/} tha bar gyur|= {tha bar gyur pa/} tha bar gyur pa|khilībhūtam — {khron pa la sogs pa dag} …{skams pa dang thal} ({tha} ) {bar gyur pa dang stong pa} kūpādīni…viśuṣkāṇi khilībhūtāni koṭarāṇi śrā.bhū.183kha/483. tha be|jīrakam, ajājī ma.vyu.5801; mi.ko.57ka \n tha ma|•vi. 1. ={dman pa} adhamaḥ, o mā — {tha mas ni dngos grub tha mar 'gyur te//} adhamena adhamā siddhirbhavet sa.du.195/194; hīnaḥ — {sems can lus la rdul gyi rnams} ({grangs})/ /{rab dang 'bring dang tha ma du//} sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ \n la.a.66kha/15; {'bring dang tha ma dang mchog} hīnotkṛṣṭamadhyamāḥ sa.du.223/222; {chos ni tha ma dang 'bring dang rab mthong nas 'jug pa ma yin te} (na hi) dharmo hīnamadhyaviśiṣṭānapekṣya pravartate śi.sa.174ka/171; avaraḥ — {tha ma'i cha dang mthun} avarabhāgīyam abhi. ko.5.43; {tha ma'i cha ni 'dod pa'i khams yin la} avaro hi bhāgaḥ kāmadhātuḥ abhi.bhā.249ka/840; nikṛṣṭaḥ — {nad med tshe ring nor dang rigs dang gzugs rnams ni/} /{rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i//} arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā \n jā.mā.166ka/192; asat — {dam pa dag dang tha ma la/} /{khyod ni chags dang khro mi mnga'//} anurodhavirodhau ca na staḥ sadasatostava śa.bu.111kha/47; mandaḥ — {mkhas pa rnams kyi dga' ba bskyed/} /{bar ma rnams kyi blo yang spel/} /{tha ma'i rab rib rnam 'joms pas/} /{gsung 'di skye bo kun la sman//} viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam \n timiraghnaṃ mandānāṃ sārvajanyamidaṃ vacaḥ \n\n śa.bu.113ka/78; mṛduḥ ma.vyu.2659 2. = {mtha' ma} antaḥ — {dang po'i mtshan ma dang bar ma'i mtshan ma dang tha ma'i mtshan ma'o//} ādinimittam, madhyanimittam, antanimittañca vi.pra.121kha/1, pṛ.19; {de ni tha ma gnyis kyis bsdus te} sā antena dvayena saṃgṛhītā sū.a.197ka/98; antyaḥ — {dang po gsum/} /{tha ma gnyis kyis rnam pa gnyis//} ādyā tisro dvedhā antyadvayataḥ sū.a. 197ka/98; {tha ma'i yi ge} antyavarṇaḥ ta.pa.205kha/879; antimaḥ — {tha ma'i lus 'dzin} antimadehadhāriṇaḥ sa.pu.13kha/22; caramaḥ — {dgra bcom pa tha ma'i mig go zhes bya ba ni yongs su mya ngan las 'das pa'i dus tha ma ste} arhataścaramaṃ cakṣuḥ parinirvāṇakāle paścimam abhi.sa.bhā.14ka/18; paścimaḥ — {srid pa tha ma sku tshe tha ma la} carame ca bhave paścime janmani bo.bhū.41ka/52; uttaraḥ — {tha ma la ni gzugs brnyan 'byung na'o//} utpattau pratibimbasyottarasya vi.sū.36kha/46 3. kanīyān — {brim par bya ba gces pa dang bar ma dang tha ma dag so sor bya'o//} pṛthak cārye jyeṣṭhamadhyamakanīyasāṃ karaṇam vi.sū.37kha/47; \n\n•saṃ. 1. = {mtha' ma} antaḥ — {bsags pa kun ni tha mar zad//} sarve kṣayāntāḥ nicayāḥ a.śa.254kha/234; paryantaḥ — {'on te mthong ba'i dngos gang de/} /{tha mar rdul phran yin 'dod na//} athāpi dṛśyaṃ yad rūpaṃ paryante'ṇurasau mataḥ \n\n pra.a.36ka/41; avasānam — {de dag tha mar rnam pa gnyis mchog phun sum tshogs 'gyur gang yin de//} sampattiścāvasāne dvayagataparamā yadbhavati… tat sū.a.138kha/13; paryavasānam — {thog mar dge ba bar du dge ba tha mar dge ba} ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam sa.pu.8ka/12; sū.a.184ka/79; avaram — {thog ma zhes bya ba ni dang po la brjod la/} {tha ma ni mthar brjod do//} avaramityanto'bhidhīyate, agramiti cādiḥ ta.pa.144kha/17 2. ={'jig pa} nidhanam, nāśaḥ — {thog mtha' med pa'i}…{yi ge gang //}…{de la thog ma ni skye ba'o//} {tha ma ni 'jig pa'o//} anādinidhanaṃ… yadakṣaram \n…tatra ādiḥ utpādaḥ, nidhanaṃ nāśaḥ ta.pa.184kha/85 3. ={mjug} pṛṣṭham — {bu grogs kyi thog ma dang tha ma nas ma 'gro zhig} putra na tvayā sārthasya purastāt gantavyam, nāpi pṛṣṭhataḥ vi.va.355kha/2.156 4. ={tha ma nyid} avaratā — {sems can gyi tha ma so so'i skye bo nyid las mi 'da'o//} pṛthagjanatvalakṣaṇaṃ sattvāvaratāṃ…nātikrāmati abhi.sphu.133ka/840. tha ma nas|pṛṣṭhataḥ — {bu grogs kyi thog ma dang tha ma nas ma 'gro zhig} putra na tvayā sārthasya purastāt gantavyam, nāpi pṛṣṭhataḥ vi.va.355kha/2.156; antataḥ mi.ko.72ka \n tha ma la|ante — {rtsod pa'i dus kyi tha ma la/} /{'jig rten dam chos mi sgom mo} ({mi bsgoms so})) // kaliyugānte lokaiśca saddharmo hi na bhāvitaḥ \n\n la.a.188ka/158; paścime — {mtshan mo thun bar ma'am thun tha ma la} rātryā madhyame vā yāme, paścime vā yāme śrā.bhū.30ka/76.; dra. {tha mar/} tha ma'i bar|vi. āvasānikam — {de la sa bon ni rang gi 'bras bu tha ma'i bar gyi 'phen pa'i rgyu yin no//} tatra bījamāvasānikasya svaphalasyākṣepahetuḥ bo.bhū.52kha/69; dra. {tha ma dang ldan pa/} tha mar|ante — {de ltar rang las tshad ma nyid/} /{tha mar gdon mi za de yin//} evaṃ svataḥpramāṇatvamante cāvaśyameva tat \n ta.sa.104ka/917; {tha mar mtho ris 'gro bar 'gyur//} prayātyante ca dyām jā.mā.166kha/193; paścāt — {rab tu skye ba zhes bya ba'i sgra tha mar gdon pa 'ba' zhig tu zad do//} prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ abhi.sphu.253ka/1059; dra. {tha ma la/} tha ma dang ldan pa|avasānikaḥ — {thog med gyur kyang tha ma dang ldan pa} anādibhūto'pi hi cāvasānikaḥ ra.vi.94kha/37. tha ma min|vi. acaramaḥ — {sems dang sems byung skyes pa rnams/} /{tha ma min mtshungs de ma thag/} cittacaittā acaramā utpanyāḥ samanantaraḥ abhi.ko.2.62. tha ma min pa|= {tha ma min/} tha ma med|= {tha ma med pa/} tha ma med pa|= {mtha' med} anantaḥ, o tā — {srog chags tha ma med pa yang ma yin la} nānantatāpi prāṇinām pra.a.49ka/56. tha ma'i skye ba|pā. caramā upapattiḥ, bodhisattvasyopapattiviśeṣaḥ — {byang chub sems dpa' rnams kyi skye ba} …{mdor bsdu na rnam pa lnga ste/} {gnod pa yang dag par zhi bar byed pa dang}…{tha ma'i skye ba'o//} samāsato bodhisattvānāṃ pañcavidhā upapattiḥ…ītisaṃśamanī…caramā copapattiḥ bo.bhū.186ka/247. tha ma'i cha|={'dod pa'i khams} avarabhāgaḥ, kāmadhātuḥ — {tha ma'i cha dang mthun pa} avarabhāgīyam abhi.ko.5. 43; {tha ma'i cha ni 'dod pa'i khams yin la} avaro hi bhāgaḥ kāmadhātuḥ abhi.bhā.249ka/840. tha ma'i cha dang mthun|= {tha ma'i cha dang mthun pa/} tha ma'i cha dang mthun pa|pā. avarabhāgīyam — {tha ma'i cha dang mthun rnam lnga//} pañcadhā'varabhāgīyam abhi.ko.5.43; {kun tu sbyor ba bdun po tha ma'i cha dang mthun pa gnyis dang gong ma'i cha dang mthun pa lnga lus pa'i yang phyir ro//} saptasaṃyojanāvaśeṣatvācca \n dve avarabhāgīye, pañca cordhvabhāgīyāni abhi.bhā.20kha/942. tha ma'i cha dang mthun pa rnam pa lnga|pañcadhā'varabhāgīyam : 1. {'jig tshogs la lta ba dang} satkāyadṛṣṭiḥ, 2. {tshul khrims dang brtul zhugs mchog tu 'dzin pa dang} śīlavrataparāmarśaḥ, 3. {the tshom dang} vicikitsā, 4. {'dod pa la 'dun pa dang} kāmacchandaḥ, 5. {gnod sems so//} vyāpādaḥ abhi.bhā.249ka/839. tha ma'i yi ge|antyavarṇaḥ — {tha ma'i yi ge rnams rtogs nas/} /{legs byas thams cad kyis byas pas/} /{yi ge rnams la cig car du/} /{dran pa thams cad skye bar 'gyur//} antyavarṇe hi vijñāte sarvasaṃskārakāritam \n smaraṇaṃ yaugapadyena sarvavarṇeṣu jāyate \n\n ta.sa.99ka/879; ta.pa.205kha/879. tha ma'i lus 'dzin|vi. antimadehadhārī — {gang dag 'jig rten mkhyen pa'i nyan thos pa/}… /{zag zad tha ma'i lus 'dzin de dag gi/} ye cāpi te lokavidusya śrāvakāḥ…kṣīṇāsravā antimadehadhāriṇaḥ sa.pu.13kha/22. tha ma'i lus 'dzin pa|= {tha ma'i lus 'dzin/} tha mar dge ba|paryavasāne kalyāṇam, dharmaparyāyaḥ — {des chos bstan pa}…{thog mar dge ba bar du dge ba tha mar dge ba} sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam sa.pu.8ka/12; rā.pa.228ka/120. tha mar 'chi|vi. maraṇāntam — {gson po rnams ni tha mar 'chi} maraṇāntaṃ hi jīvitam a.śa.255ka/234. tha mar nyil|vi. patanāntaḥ — {mthon po rnams ni tha mar nyil} patanāntāḥ samucchrayāḥ a.śa.254kha/234. tha mar byed pa|paryantaḥ — {'jig rten tha mar byed pa bzhin/} /{rgya mtsho 'di ni 'dam bu'i 'phreng //} paryanta iva lokasya nalamālyeṣa sāgaraḥ \n\n jā.mā.83ka/96. tha mar 'bral|vi. viprayogāntaḥ — {phrad pa rnams ni tha mar 'bral//} saṃyogā viprayogāntāḥ a.śa.254kha/234. tha mar zad|vi. kṣayāntaḥ — {bsags pa kun ni tha mar zad//} sarve kṣayāntāḥ nicayāḥ a.śa.254kha/234. tha mar zad pa|= {tha mar zad/} tha mal|= {tha mal pa/} tha mal 'dug|naibhṛtyam — {chu kun tha mal 'dug las rab tu g}.{yos//} naibhṛtyanirmuktasamagratoyaḥ jā.mā.80kha/93. tha mal gnas|= {tha mal gnas pa/} tha mal gnas pa|vi. svasthaḥ — {tha mal gnas pa ji ltar mi sems kye}({skye}) // svastheṣu citteṣu kathaṃ nu rūḍham jā.mā.108ka/125; {tha mal gnas blo} svasthadhīḥ ta.sa.43kha/437. tha mal pa|•vi. 1. = {phal pa} prākṛtaḥ — {skye bo tha mal pa} prākṛtajanaḥ pra.a.32kha/37; {tha mal gyi ngag} prākṛtaṃ vākyam vi.pra.273kha/2.98; {tha mal gyi las} prākṛtaṃ karma vi.pra.273kha/2.98; {khri mi 'gul ba tha mal pa'am stan la ni ltung ba med do//} anāpattiḥ… acalamañce prākṛte saṃstare vā vi.sū.53ka/68; prakṛtaḥ — {tha mal mi} prakṛtā narāḥ ta.sa.85kha/784; itvaraḥ — {tha mal nad kyis 'jigs na yang /} /{sman pa'i ngag bzhin bya dgos na//} itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet \n bo.a.2.55; {tha mal ni 'gro bzhin par 'jig pa ste/} {yun ring du mi gnas zhes pa'i don to//} itvaro gatvaro naśvaro'cirasthāyītyarthaḥ bo.pa.67ka/34 2. svasthaḥ — {khyod ni ji ltar mi sgrib brtan gyur nas/} /{de ltar tha mal bzhin du gnas par gyur//} kathaṃ nu niḥsaṃbhramadīnamānaso bhavāniti svasthavadeva tiṣṭhati \n\n jā.mā.70kha/82; {na ba dang tha mal pa dang} glāno'pi svastho'pi bo.bhū.106ka/135; svābhāvikaḥ — {rgyal po'i skal ba ni nas tha mal par gyur} rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ vi.va.158ka/1.46; udāsīnaḥ — {snying rje ni} …{tha mal pa dang dgra bo'i phyogs dag la 'jug pa yin no//} karuṇā hi… udāsīnaśatrupakṣayorapi pravarttate pra.a.46kha/53; {mdza' bshes dang dgra dang tha mal pa rnams} mitrāmitrodāsīneṣu bo.bhū.71kha/84; \n\n•saṃ. 1. prākṛtam, bhāṣāviśeṣaḥ — {tha mal pa dang zur chag pa dang 'gro lding ba dang a 'dra'i} ({an dra'i} ) {skad bzhin no//} prākṛtāpabhraṃśadraviḍāndhrādibhāṣāvat vā.nyā.347kha/103; {tha mal pa'i skad} prākṝtabhāṣā vi.pra.142ka/1, pṛ.41 2. ={tha mal pa nyid} audāsīnyam — {tha mal par goms par byas pas ni/} {bde ba dang sdug bsngal bar mi 'gyur ro//} audāsīnyābhyāse ca na sukhaduḥkhe staḥ pra.a.102kha/110; audāsyam — {ci ste tha mal par gyur na de'i tshe nyon mongs par 'gyur la} athaudāsyaṃ bhavati, tadā kleśo bhavati vi.pra.80kha/4.168; \n\n•pā. madhyasthaḥ, vineyasattvabhedaḥ — {'dul ba ni gcig tu 'gyur ro//}… {rnam pa bdun ni zhe 'gras pa dang tha mal pa dang}…{rkyen las gyur pa'i 'dul ba ste} syādekavidho vineyaḥ…saptavidhaḥ \n pratihato madhyasthaḥ… pratyayahāryaśca vineyaḥ bo.bhū.155ka/200. tha mal pa'i skad|prākṛtabhāṣā — {sde snod gsum ma ga d+ha'i skad kyis bris so//} … {rgyud dang rgyud gzhan dag ni legs par sbyar ba'i skad dang tha mal pa'i skad dang} piṭakatrayaṃ magadhabhāṣayā…tantratantrāntaraṃ saṃskṛtabhāṣayā prākṛtabhāṣayā…likhitaḥ vi.pra.142ka/1, pṛ.41. tha mal pa'i phung po|prākṛtaskandhaḥ — {sa dang chu dang me dang rlung dang nam mkha' dang ye shes kyi rang bzhin tha mal pa'i phung po rnams te} pṛthivyaptejovāyvākāśajñānasvabhāvāḥ prākṛtaskandhāḥ vi.pra.51kha/4.70. tha mal pa'i phyogs|udāsīnapakṣaḥ — {gal te de dag la byams pa mnyam pa thob na de'i 'og tu tha mal pa'i phyogs la mos par byed do//} teṣu cet samāṃ maitrī labhate tata udāsīnapakṣe…adhimucyate abhi.bhā.78kha/1174. tha mal par gyur|vi. prākṛtaḥ, arvāgdarśanaḥ — {sngar ni sgrub byed gang dag gis/} /{tha mal par gyur rtogs pa dang /} /{dbang po 'byung ba'i sgrub de dag /de'i} {don nus shes la nus yin//} prākṛtasya sataḥ prāg yaiḥ pratipattyakṣasambhavau \n sādhanaiḥ sādhanānyarthaśaktijñāne'sya tānyalam \n\n pra.vā.4.7; prākṛtasyārvāgdarśanasya ma.vṛ.365. tha mal par gnas pa|vi. madhyasthaḥ — {sems can tha mal par gnas pa rnams bstan pa 'di la 'jug par byed pa} madhyasthān sattvānasmin śāsane'vatārayati bo.bhū.119ka/153. tha mi dad|= {tha mi dad pa/} tha mi dad nyid|avyatiriktatvam — {dngos dang tha mi dad nyid phyir/} /{legs par byas pa'ang rtag nyid yin//} bhāvāccāvyatiriktatvānnityatvaṃ saṃskṛterapi \n ta.sa.91kha/827. tha mi dad pa|•saṃ. 1. abhedaḥ — {tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag} bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; {tha mi dad pa btags pa} abhedopacāraḥ ta.pa.6ka/457; asaṃbhedaḥ {nam mkha'i dbyings thams cad tha mi dad par rnam par dmigs pa'i rin chen rgyal pos brgyan pa'i gtsug phud dang} (?) sarvākāśatalāsaṃbhedavijñaptimaṇiratnavibhūṣitacūḍena ca ga.vyū.275kha/2; avyatirekaḥ — {gzhan nyid min yang byed pa ni/} /{chos dang tha mi dad pa'i phyir//} ananyatve'pi kāritraṃ dharmādavyatirekataḥ \n ta.sa.65kha/618; avinirbhāgaḥ — {rten cing 'brel bar 'byung ba dang tha mi dad pa'i mtshan nyid yongs su 'dris par bya ba ma yin pa} na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye la.a.80ka/27 2. ={tha mi dad pa nyid} abhinnatā — {gal te tha mi dad yin na//} tayorna cedabhinnatā ta.sa.74ka/694; asaṃbhedatā — {sngon gyi mtha' dang phyi ma'i mtha' tha dad pa dang tha mi dad pa dang} pūrvāntāparāntasaṃbhedāsaṃbhedatāṃ ca da.bhū.252kha/50; avinirbhāgatā — {sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te/}… {sems dang lhan cig tu skyes shing tha mi dad pa dang} sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…cittasahajāvinirbhāgatāṃ ca da.bhū.252ka/49; avyatirekitvam — {rdzas las tha mi dad pa bkag pa tsam bsgrub na} dravyādavyatirekitvaniṣedhamātre sādhye ta.pa.283kha/279; \n\n•vi. abhinnaḥ — {'brel pa yod na tha dad pa rnams la yod dam tha mi dad pa rnams la yod grang} sambandho bhavan bhinnānāṃ vā bhaved, abhinnānāṃ vā ta.pa.196ka/856; vi.sū.36kha/46; asaṃbhinnaḥ — {dmigs pa tha mi dad pas tha mi dad pa'i ting nge 'dzin la snyoms par 'jug go/} asaṃbhinnaiścārambaṇairasaṃbhinnān samādhīn samāpadyate ga.vyū.205kha/287; avyatiriktaḥ — {ci gzugs la sogs pa de las gzhan te tha dad pa'am/} {'on te gzhan ma yin pa ste tha mi dad pa'i khyad par skyed par byed pa yin} kiṃ tasmādrūpādeḥ paraṃ vyatiriktam, āhosvidaparam avyatiriktaṃ viśeṣaṃ janayati ta.pa.86kha/625; avyatirekī — {gang zhig gang gzhan las rnam par gcod par byed pa de dag ni de las tha mi dad pa ma yin te} yo hi yadvyavacchedakaḥ, nāsau tadavyatirekī ta.pa.283kha/279; avyatirekiṇī — {re zhig gal te dngos po las nus pa tha mi dad par khas len par byed na}…{'on te tha dad pa yin na} yadi tāvadavyatirekiṇyaḥ śaktayo bhāvādabhyupagamyante…atha vyatirekiṇyaḥ ta.pa.221ka/912; anarthāntaraḥ — {tha mi dad pa'i phyogs la} anarthāntarapakṣe ta.sa.95ka/839; ananyaḥ — {mtshan tha mi dad pa la'o//} ananyavyañjanaḥ vi.sū.92ka/110. tha mi dad pa can|vi. avyatirekiṇī — {dngos po thams cad dag la ni/} /{nus pa tha mi dad pa can/} /{sngar bsgrubs byas zin ma yin nam//} nanu cāvyatirekiṇī \n śaktiḥ sarvapadārthānāṃ purastādupapāditā \n\n ta.sa.102kha/905. tha tshig|vākyādhyāhāraḥ — {zhes bya ba'i tha tshig go/} iti vākyādhyāhāraḥ vā.ṭī.57kha/13; arthaḥ — {de dang ldan pa ni thob pa ste/} {yod pa zhes bya ba'i tha tshig go/} tenopagataṃ prāptam, astītyarthaḥ ta.pa.258ka/233; yāvat — {brten pas na brten pa ste/} {yongs su 'dzin zhes bya ba'i tha tshig go/} saṃśrayaṇaṃ saṃśrayaḥ, parigraha iti yāvat ta.pa.26kha/500. tha ram|= {tha ram pa/} tha ram pa|= {ngan pa} khalaḥ śa.ko.566; {ngan pa dang zhing tha ba'i steng gi rtswa ram pa'am} cho.ko.364. tha rams|=(prā.) = {gang ba/} {gtams pa/} tha shal|vi. 1. ={ngan pa} adhamaḥ — {skyes bu tha shal} puruṣādhamāḥ vi.va.197ka/1.70; {bum pa tha shal 'di nyos shig} imaṃ…krīṇīta kumbhādhamam jā.mā.92kha/106; jaghanyaḥ — {kun gyi tha shal} sarvajaghanyā la.a.85ka/32; {phyir mi 'ong ba thams cad kyi tha shal ba yang} sarvajaghanyo'pi hyanāgāmī abhi.sphu.183ka/937; kutsitaḥ — nikṛṣṭapratikṛṣṭā'rvārephayāpyā'vamā'dhamāḥ \n kupūyakutsitā'vadyakheṭagarhyā'ṇakāḥ samāḥ \n\n a.ko.3.1.52; khalaḥ — piśunau khalasūcakau a.ko.3.3.127; antyaḥ — {thams cad du ni lan bdun pa ma yin pas re ltar thogs na zhes bya ba ni thams cad kyi tha shal ba'o//} paraḥ sarvāntyaḥ \n na hi sarvasaptakṛditi abhi.bhā.20ka/939 2. = {le lo pa} mandaḥ, ālasyaḥ — mandastundaparimṛja ālasyaḥ śītako'laso'nuṣṇaḥ \n\n a.ko.2.10.18. tha shal ba|= {tha shal/} thag|1. antaram — {gnas kyi thag shin tu nye bar bkur ro//} svalpataramantaraṃ sthānamupanayet vi.sū.36kha/46; {de ma thag tu} tadanantaram bo.a.9.46; {de ma thag pa'i rkyen} samanantarapratyayaḥ nyā.ṭī.43ka/59; dūram — {'di dag thag ni ji srid gcig tu}…{'jug} kiyad dūramete praviśanti abhi.bhā.11ka/899; dra. {blo ldan sems mchog skyes ma thag tu yang /} /{mtha' yas nyes pa byed las sems rab bsdoms//} sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt \n sū.a.142ka/19; {thag nye ba} antikaḥ śrā.bhū.8kha/19; {yul thag ring po} dūradeśaḥ pra.a.16kha/19 2. = {thag pa} rajjuḥ — {thag mtshungs snal ma'i lhag ma yang /} /{sems can bdag gis lam du mthong //} rajjvābhāstantuśeṣāśca dṛṣṭāḥ sattvā mayā pathi \n a.ka.140ka/67.65 3. padāṃśaḥ — {nyam thag pa'i skad} ārtasvaram bo.bhū.41kha/48; {re thag chad pa} chinnamanorathaḥ a.ka.25ka/52.59; {mtshan thag thog} sarvarātrikam vi.sū.64ka/80. thag gu|= {tha gu} sūtram — {dper na 'jim pa'i gong bu dang thal zhar} ({dbyug pa} )) {dang 'khor lo dang thag gu dang chu rnams 'dus pa las bum pa mngon par grub pa de bzhin no//} tadyathā mṛtpiṇḍadaṇḍacakrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati abhi.bhā.49ka/1058; a.sā. 426ka/240; sūtrakam — {rdzas kyi blas lung mig nas thag gus btags te dben par gzhag go/} chidreṇopanivartya sūtrakenāsyāsthāpanamupadhivārikeṇa guptena vi.sū.6ka/6; {thags gus btags te 'phang bar bya} sūtrakairbaddhvā kṣeptavyaḥ vi.va.187kha/2.111. thag gru|= {rgya khyon} prayāmaḥ — {phyogs kyi thag gru'i tshad ni 'jal ba 'dra/} /{sprin mgo nag pos mun nag spel ba bzhin//} diśāṃ pramiṇvanta iva prayāmaṃ śṛṅgairvitanvanta ivāndhakāram \n jā.mā.87kha/100. thag 'gram|jambhiḥ ma.vyu.3954. thag chad pa|•vi. chinnaḥ — {re thag chad pa} chinnamanorathaḥ a.ka.25ka/52.59; \n\n•saṃ. vighātaḥ — {re thag chad pa'i me yis sems bsregs te//} āśāvighātāgniparītacetāḥ jā.mā.189kha/220. thag nye|= {thag nye ba/} thag nye ba|antikaḥ — {yun ring ba dang thag nye ba dang} dūre, antike śrā.bhū.8kha/19; nikaṭaḥ — {nye ba yul thag nye ba na gnas pa dang /} {mi nye ba yul thag ring po na gnas pa} saṃnidhānaṃ nikaṭadeśāvasthānam \n asaṃnidhānaṃ dūradeśāvasthānam nyā.ṭī.44kha/74. thag nye mo|= {thag nye ba/} thag thug|vi. utkūlanikūlam — {gseg ma dang gyo mos gang zhing thag thug dang} ākīrṇaśarkarakaṭhallamutkūlanikūlam ga.vyū.32ka/127; samaviṣamam — {phyogs dang phyogs mtshams dang lam dang sman ljongs dang thang dang thag thug dang khal khol dang ri dang}… {rgyal po'i gnas thams cad du} sarvadigvidikpathanimnasthalasamaviṣamajalājalapathaparvata…rājadhānīṣu ga.vyū.27kha/124. thag thug can|vi. viṣamaḥ — {'brog dgon pa'i tsher ma stug po can dang pha 'ong thag thug can rnams kyis rkang pa gcod cing} aṭavīkāntaragahanakaṇṭakaviṣamaśilāśakalairvitudyamānacaraṇasya bo.pa.65kha/31. thag thog|vi. sarvam — {do mod mtshan thag thog chos mnyan pa 'byung bar 'gyur gyis} adya sārvarātrikaṃ dharmaśravaṇaṃ bhaviṣyati vi.sū.64ka/80. thag 'thag pa|= {thags 'thag pa/} thag mdung|prāsaḥ ma.vyu.6080; kuntaḥ mi.ko.47kha \n thag mdung can|prāsikaḥ mi.ko.45ka \n thag pa|rajjuḥ — {thag pa la sbrul gyi 'du shes bzhin no//} rajjvāmiva sarpasaṃjñā abhi.bhā.33ka/996; abhi.sphu.218ka/996; śulvaṃ varāṭakaḥ strī tu rajjustriṣu vaṭī guṇaḥ \n a.ko.2.10.27; sṛjyata iti rajjuḥ a.vi.2.10.27; dāma — {'phreng ba'i thag pas 'khor ba'i bka' yi dam tshig dag la g}.{yo ba 'chang //} saṃsārājñāsamayacalane bandhanaṃ mālyadāmnā a.ka.83kha/63.9; kā.ā.2.104; guṇaḥ — {rang yul bral ba'i skye bo rnams/} /{nor gyi tshogs ni khur bo dang /} /{longs spyod nye bar longs spyod min/} /{yon tan thag pa'i mdud par rig/} bhāraṃ draviṇasambhāraṃ vetti granthiguṇāguṇaḥ \n bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ \n\n a.ka.146kha/ 14.90; tantuḥ la.sū; *vṛntam ma.vyu.6220. thag pa nas|= {snying thag pa nas} tīvreṇa — {de yang bsam pa thag pa nas sems pa ste} tacca tīvreṇāśayena cintayanti śi.sa.169ka/166. thag zong|= {thags zong /} thag pa las byas|= {thag pa las byas pa/} thag pa las byas pa|vi. rajjumayam — {shing dang smyig ma dang thag pa las byas pa yang ngo //} dāruvaṃśarajjumayyāmapi vi.sū.94kha/113. thag mi ring|= {thag mi ring ba/} thag mi ring ba|vi. adūram — {yul thag mi ring ba}… {yul thag ring na yang} adūradeśam…dūradeśamapi vi.sū.4ka/4. thag zangs|= {thags bzang /} thag bzangs|= {thags bzang /} thag bzangs ris|= {thags bzang ris/} thag ran|vānam ma.vyu.5878; mi.ko.27ka \n thag ring|={thag ring po/} {thag ring ba/} \n\n•vi. dūram — {yul thag ring na gnas pa'i phyir} dūradeśavyavasthānāt ta.sa.105ka/922; {yul thag ring na yang} dūradeśamapi vi.sū.4ka/4; viprakṛṣṭam — {de gnyis kyi bar thag ring zhing} viprakṛṣṭatvāttu tasyāntarālasya jā.mā.160ka/184; \n\n•saṃ. dūram — {thag ring na 'dug pas ci phyir thos she na} dūrasthitena kasmād gṛhyate pra.a.162ka/511; \n\n•avya. = {thag ring du} dūram, ārāt — {byis las thag ring byol bar bya//} bālāddūraṃ palāyeta bo.a.8.15. thag ring du|ārāt — {de don med pa yin par rig nas thag ring du spong bar byed} tannirarthakamiti viditvā ārātparivarjayati śrā.bhū.66ka/164. thag ring du gyur|= {thag ring du gyur pa/} thag ring du gyur pa|vi. dūrībhūtam — {sdig pa'i grogs pos yongs su zin pa dang /} {sangs rgyas dang chos las thag ring du gyur pa dang} pāpamitraparigṛhīte dūrībhūte buddhadharmāṇām ma.mū.242kha/272. thag ring du 'gyur|kri. dūrībhavati — {sems can de dag gis 'dod pa bsten na sangs rgyas bcom ldan 'das rnams las thag ring du 'gyur ro//} ete ca sattvāḥ kāmānniṣevamāṇāḥ buddhānāṃ bhagavatāṃ sakāśād dūrībhavanti śi.sa.155ka/149. thag ring du spangs pa|bhū.kā.kṛ. dūrīkṛtam — {'khrul pa'i rgyu mtshan thag ring du spangs pa'i rnam par shes pa gsal bar snang ba skye ba yin la} dūrīkṛtabhrāntinimittameva sphuṭapratibhāsaṃ prajāyate vijñānam ta.pa.236kha/944. thag ring gnas|vi. dūrastham — {gang phyir sha yi mig gis gzugs/} /{thag ring gnas dang bsgribs pa dang /} /{phra rgyas} ({phra ba} ) {thams cad mi mthong ba/} {de phyir lha yis mthong bar 'dod//} dūrasthamāvṛtaṃ sūkṣmaṃ sarvataśca na paśyati \n māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate \n\n abhi.bhā.64kha/1122. thag ring po|•vi. dūram — {yul thag ring po} dūradeśaḥ pra.a.16kha/19; prakṛṣṭam — {thag ring po'i gnas skabs kyi rgyu ston par byed de} prakṛṣṭāvasthatāṃ hetordarśayati abhi.sphu.252ka/1058; davīyān — {yul thag ring po na 'dug pa'i tho yor la tha dad pa yod kyang rtogs par mi nus te} sthāṇau hi davīyodeśavyavasthitena na bhedaḥ sannapi pratyetuṃ śakyaḥ pra.a.227kha/586; dra. {thag ring /} {thag ring ba/} \n\n•saṃ. dūram — {thag ring po na gnas pa} dūrasthaḥ ta.pa.140ka/732; sudūram — {yul thag ring po na 'dug kyang} sudūrastho'pi abhi.bhā. 121ka/427; vidūram — {thag ring po na gnas pa} vidūrasthaḥ ta.pa.144ka/740. thag ring po nas|dūrataḥ— {thag ring po nas mi de chus khyer ba yid du 'ong ba'i skyes bskur te btang ba bzhin du 'ongs pa mthong ngo //} dūrata eva ca taṃ puruṣamiṣṭamivopāyanamānīyamānaṃ salilaughena dadarśa jā.mā.151kha/174. thag ring po zhig nas|dūrata eva — {des bcom ldan 'das thag ring po zhig nas mthong ngo //} tena bhagavān dūrata eva dṛṣṭaḥ a.śa.153ka/142. thag ring por|dūrāt — {thag ring por pi wang la sogs pa'i sgra thos pa las} dūrād vīṇādiśabdāśravaṇāt ta.pa.249ka/971. thag ring po na gnas|= {thag ring po na gnas pa/} thag ring po na gnas pa|vi. dūrasthaḥ — {sgra thag ring po na gnas pa yang 'dzin par 'gyur la} dūrasthasyāpi śabdasya grahaṇaṃ prāpnoti ta.pa.140ka/732; vidūrasthaḥ — {thag ring po na gnas pa dang sems spangs pa dang gnyid log pa dang brgyal ba rnams kyi rna bas ma thos te} vidūrasthānyacittasuptamūrcchitānāṃ śrotraṃ na śṛṇoti ta.pa.144ka/740. thag ring ba|vi. dūram — {mthong ba'i lam ni de dag dang thag ring ste} darśanamārgastu dūraḥ abhi.sphu.233ka/1021; davīyān — {chu dang 'o ma yul thag ring bar gnas pa na de dang 'byar ba nyams su myong ba ni ma yin pa'i phyir} na hi salilaṃ payaso davīyasi gocare vartamānamanubhavati tatsaṃśleṣam ta.pa.183ka/827; viprakarṣaḥ — {dkyil 'khor yongs su rdzogs su nye ba'i nyi ma dang thag ring bas rnam par dkar zhing mdzes pa} paripūrṇaprāyamaṇḍalamādityaviprakarṣādvyavadāyamānaśobham jā.mā.26kha/31; prākarṣakaḥ — {bzod pa'i gnas skabs na ni thag ring ba'i phyir ro//} kṣāntyavasthāyāḥ prākarṣakatvāt abhi.sphu.233kha/1022; dra. {thag ring /} {thag ring po/} thag ring bar 'gyur|kri. dūrībhavet — {de lta bas na}… {de dag la thar pa thag ring bar 'gyur ro//} evameṣāṃ… mokṣo dūrībhavet abhi.bhā.90kha/1215. thag shin tu ring po|vi. sudūram — {yul thag shin tu ring por yang thugs bskyed pa'i dus kyis byon pa'i phyir ro//} sudūramapi deśaṃ cittotpādakālena gamanāt abhi.bhā.63ka/1115. thag sring bar byed|= {thag sring bar byed pa/} thag sring bar byed pa|•kri. dūrīkaroti — {des kyang nyon mongs pa'i thob pa de thag sring bar byed do//} so'pi hi tāṃ kleśaprāptiṃ dūrīkaroti abhi.sphu.140ka/856; dūrīkriyate — {nyon mongs pa dang nye ba'i nyon mongs pa spangs pa rnams de dag gis thag sring bar byed de} kleśopakleśāḥ dūrīkriyante abhi.sphu.305kha/1173; \n\n•saṃ. dūrīkaraṇam — {spangs pa thag sring bar byed pa'i phyir de dag gi gnyen po nyid du bshad do//} tatpratipakṣatvamuktam, prahīṇadūrīkaraṇācca abhi.bhā.78kha/1173. thag bsring|= {thag bsring ba/} thag bsring ba|•saṃ. dūrībhāvaḥ — {'di gnyis kyang thag bsring ba'i gnyen po yin par rig par bya'o//} etau ca dvau punardūrībhāvapratipakṣau veditavyau abhi.sphu.306kha/1176; dūrīkaraṇam — {rnyed pa chad pa thag bsring ba'i phyir ro//} chinnaprāptidūrīkaraṇāt abhi.bhā.254ka/855; \n\n•pā. vinirdhāvanam — {thag bsring ba 'thob pa} vinirdhāvanabhāvanā abhi.bhā.55ka/1081; {thag bsring ba ni nyon mongs pa'i thob pa gcod pa'o//} vinirdhāvanaṃ kleśaprāpticchedaḥ abhi.sphu.264kha/1081; nirdhāvanam — {rnam par 'jog pa yang lus la dmigs pa'i nyon mongs pa thag bsring ba yin no//} vibhāvanāpi kāyālambanasya kleśasya nirdhāvanam abhi.sphu.265ka/1082; vinirdhāvaḥ — {gnyen po dang ni thag bsring ba'i/} /{'thob pa zag dang bcas pa'i yin//} pratipakṣavinirdhāvabhāvane sāsravasya tu \n\n abhi.ko.7.27. thag bsring ba thob pa|= {thag bsring ba 'thob pa/} thag bsring ba 'thob pa|pā. vinirdhāvanabhāvanā, bhāvanābhedaḥ — {'thob pa ni rnam pa bzhi ste/} {rnyed pa 'thob pa dang}…{thag bsring ba 'thob pa'o//} caturvidhā hi bhāvanā \n pratilambhabhāvanā…vinirdhāvanabhāvanā ca abhi.bhā. 55ka/1081; {nyon mongs pa can dang nyon mongs pa can ma yin pa khyad par med par gnyen po dang thag bsring ba 'thob pa dag ni zag pa dang bcas pa'i chos rnams kyi yin zhes bshad pa} pratipakṣavinirdhāvanabhāvane ca sāsrāvāṇāṃ dharmāṇāmityaviśeṣeṇoktaṃ kliṣṭānāmakliṣṭānāṃ ca abhi.sphu.264kha/1082; nirdhāvanabhāvanā — {sdom pa dang rnam par 'jog pa 'thob pa dag ni go rims bzhin du gnyen po dang thag bsring ba 'thob pa'i khongs su yang 'dus la} saṃvaravibhāvanabhāvane pratipakṣanirdhāvanabhāvanāntarbhūte yathākramam abhi.sphu.265ka/1082; nirdhāvabhāvanam — {gnyen po dang ni thag bsring ba'i/} /{'thob pa zag dang bcas pa'i yin//} pratipakṣavinirdhāvabhāvane sāsravasya tu \n\n abhi.ko.7.27. thag bsring ba'i ngo bo|dūrībhāvaḥ — {thag bsring ba'i ngo bo'i gnyen po} dūrībhāvapratipakṣaḥ abhi.sphu.139kha/855. thag bsring ba'i ngo bo'i gnyen po|pā. dūrībhāvapratipakṣaḥ, caturvidhapratipakṣāntargatapratipakṣaviśeṣaḥ — {gang gis nyon mongs pa'i thob pa sring bar byed pa ni thag bsring ba'i ngo bo'o//} {de nyid gnyen po yin pas na thag bsring ba'i ngo bo'i gnyen po'o//} {yang na thag bsring ba'i ngo bo ni thag bsring bar 'gyur ba'o//} {de'i gnyen po ni thag bsring ba'i ngo bo'i gnyen po'o//} kleśaprāptirdūrībhavati yena saḥ dūrībhāvaḥ, sa eva pratipakṣo dūrībhāvapratipakṣaḥ \n dūrībhavanaṃ vā dūrībhāvaḥ, tasmin pratipakṣo dūrībhāvapratipakṣaḥ abhi.sphu.139kha/855; dra. {thag bsring ba'i gnyen po/} thag bsring ba'i gnyen po|pā. dūrībhāvapratipakṣaḥ, caturvidhapratipakṣāntargatapratipakṣaviśeṣaḥ — {thag bsring ba'i gnyen po ni de'i gong ma'i lam ste/} {des sngon spangs pa'i nyon mongs pa thag bsring ba'i phyir ro//} dūrībhāvapratipakṣastaduparimo mārgaḥ, tena pūrvaprahīṇakleśadūrīkaraṇāt abhi.sa.bhā.61ka/83; dra. {thag bsring ba'i ngo bo'i gnyen po/} thag bsring ba'i 'thob pa|= {thag bsring ba 'thob pa/} thag bsring bar 'gyur ba|dūrībhavanam {thag bsring ba'i ngo bo ni thag bsring bar 'gyur ba'o//} {de'i gnyen po ni thag bsring ba'i ngo bo'i gnyen po'o//} dūrībhavanaṃ vā dūrībhāvaḥ, tasmin pratipakṣo dūrībhāvapratipakṣaḥ abhi.sphu.139kha/855. thag bsring bar bya ba|dūrīkaraṇam — {nyon mongs pa thag bsrib bar bya ba'i phyir} kleśadūrīkaraṇārtham abhi.bhā.80ka/1179. thag bsrings|= {thag bsrings pa/} thag bsrings pa|dūrīkaraṇam — {'du 'dzi dang mi dge ba'i rnam par rtog pa thag bsrings pa'i phyir} saṃsargākuśalavitarkadūrīkaraṇāt abhi.bhā.8ka/892; {'du 'dzi thag bsrings pa ni gang gcig tu gnas pa nyid de} saṃsargadūrīkaraṇaṃ yadadvitīyavihāritvam abhi.sphu.161ka/892. thags|1. tantuḥ — {thags las snam bu} tantubhyaḥ paṭāḥ la.a.88ka/35; tantram — {thags 'khrugs pa lta bu} tantrajālajātaḥ ma.vyu.5390; dra. {tha ga pa zhig thags 'thag cing 'dug pa} kuvindo vastraṃ sūyamānaḥ vi.va.199kha/1.73 2. ={gral} vāṭaḥ — {tsher thags stug pos mi bshud pa} na kaṇṭakāvāṭaṃ vā mardeyam śrā.bhū.48kha/122. thags mkhan|tantuvāyaḥ 1. ={tha ga pa} kuvindaḥ — tantuvāyaḥ kuvindaḥ syāt a.ko.2.10.6; tantūn vayatīti tantuvāyaḥ a.vi.2.10.6; tantravāyaḥ — {thags mkhan ma} tantravāyī vi.pra.163kha/3.131 2. ={sdom} ūrṇanābhaḥ — lūtā strī tantuvāyorṇanābhamarkaṭakāḥ samāḥ \n a.ko.2.5.13. thags mkhan ma|tantravāyī, kuvindastrī — {reg bya rdo rje ma ni thags mkhan ma} sparśavajrā tantravāyī vi.pra.163kha/3.131. thags 'khrugs pa lta bu|vi. tantrajālajātaḥ ma.vyu.5390; mi.ko.136kha \n thags gu|= {thag gu} thags thogs med pa|•vi. = {thogs pa med pa} muktam, asaktam — {rigs pa dang thags thogs med par mngon par brdzod pa}…{thags thogs med pa ni thogs pa med pa'o//} yuktamuktābhilāpī…muktamasaktam abhi.sphu.276ka/1103; \n\n•saṃ. ={thogs pa med pa nyid} asaktatā — {de la thags thogs med par zhes bya ba ni tshig bla dwags de la} tasyāsaktatāyāmiti tasyādhivacanasya abhi.sphu.276kha/1104. thags thogs med par|niḥśaṅkam — {dkyus kyis bstan pa'i rta thags thogs med par rgyug pa bzhin te} dṛṣṭā bhūmirniḥśaṅkamaśvavāhanamiva ma.ṭī.192ka/7. thags thogs med par mngon par brjod pa|vi. muktābhilāpī — {rigs pa dang thags thogs med par mngon par brjod pa} yuktamuktābhilāpī abhi.sphu.276ka/1103. thags thogs med par mngon par brjod pa nyid|muktābhilāpitā — {rigs pa dang thags thogs med par mngon par brjod pa nyid dang ting nge 'dzin la dbang gsal bar bya ba la thogs pa med par shes pa yin no//} avivartyajñānamiti…yuktamuktābhilāpitāyāṃ samādhivaśisamprakhyānam abhi.bhā.59kha/1103. thags 'thag|vāṇiḥ, vayanam— vāṇirvyūtiḥ striyau tulye a.ko.2.10.28; vaṇatīti vāṇiḥ a.vi.2. 10.28; dra. {tha ga pa zhig thags 'thag cing 'dug pa} kuvindo vastraṃ sūyamānaḥ vi.va.199kha/1.73. thags ma|vāṇaḥ — {thags ma ni lnga ste/} {mun dza'i dang sha na'i dang gres ma'i dang ras ma'i dang sba phra mo'i 'o//} pañca vāṇāḥ \n muñjaśāṇavalvajakauśeyavaṃśajāḥ vi.va.187ka/2.110. thags zangs ris|= {thags bzangs ris/} thags zong|=* vemaḥ — {'on te tha ga pa thag} ({thags} )) {zong med par ras yug mi 'thag la/} {tha ga pa thag} ({thags} ) {zong re re med kyang 'thags pas de kho na las ras yug 'byung ba ni ma yin no//} athāpi syānna vemarahitaḥ kuvindaḥ paṭaṃ karoti \n pratyekaṃ vemābhāve'pi kuvindaḥ karotīti na tata evotpattiḥ pra.vṛ.291ka/34; dra. {thags bzang /} thags bzang|= {thag zangs/} {thags bzangs} 1. vemaḥ — {thags bzang ris} vemacitrī he.ta.24kha/80; ma.vyu.7522; vemā mi.ko.27ka 2. = {thags bzang ba/} 0. kuvindaḥ — {thag bzangs gzhan dang gzhan yod kyang snam bu tha dad pa ni ma yin no//} (?) aparāparakuvindābhāve'pi na paṭādibhedaḥ pra.a.92ka/99 thags bzang stag ma|= {stag ma} vemā, vāyadaṇḍaḥ — puṃsi vemā vāyadaṇḍaḥ a.ko.2.10.28; vayantyaneneti vemā a.vi.2.10.28. thags bzang ba|vi. aviralaḥ — {rab dngas tshems thags bzang ba dang //} svacchāviraladantatā ra.vi.121ka/95. thags bzang ris|nā. vemacitraḥ, asurendraḥ — {stobs can sgra gcan mi gtong dang /} /{thags bzangs ris dang bde mchog dang /} /{rab sim byed dang phrag rtsub dang /} /{de bzhin lha min dbang gzhan dang //} balī rāhurnamuciśca vemacitraśca saṃvaraḥ \n prahlādaḥ kharaskandhaśca tathānye cāsurādhipāḥ \n\n su.pra.43kha/87; ma.vyu.3393; vemacitrī — {bden bral dang ni thags bzang ris/} /{gau rI la sogs pa yi gdan//} nairṛtirvemacitrī gauryādīnāṃ tu vistaram \n\n he.ta.24kha/80; {thags zangs} ({bzang} ) {ris lha ma yin gyi tshogs kyis bskor ba lta bu} vemacitrīvāsuragaṇaparivṛtaḥ a.śa.57kha/49. thags bzangs|= {thags bzang /} thags bzangs ris|= {thags bzang ris/} thang|= {skam sa} sthalam — {chu dang thang yang dbyug pas rig/} yaṣṭyā vedmi jalaṃ sthalam a.ka.65ka/59.138; {bye ma'i thang} bālukāsthalam vi.va.140ka/2.86; sthalī — {skyes bu drung du ma phyin pa'i}…{phyir mya ngam gyi thang snang ba'i shes pa mi skye ba lta bu'o//} yathā…puṃso'nupasarpaṇāt…marusthalīnirbhāsi jñānaṃ nopajāyate ta.pa.243ka/957; {thams cad dge ba'i thang la dga' bar byed//} sarve ramante kuśalasthalīṣu a.ka.194kha/22. 23; sthaṇḍilam — {thang la nyal} sthaṇḍilaśāyikā vi.va.152ka/2.93; dhanva ma.vyu.6988; abhyavakāśaḥ — {gtsug lag khang gi phyi rol gyi thang gi 'chag sa na 'chag} bahirvihārasyā'bhyavakāśe caṃkrame caṃkramyate a.śa.111kha/101 2. kvāthaḥ — {'dab chags shang shang dag gi ni/} /{khrus kyi chu yi thang dang ldan//} jīvaṃjīvasya pakṣiṇaḥ \n snānāmbukvāthayogena a.ka.205kha/85.19; maṇḍaḥ — {'u sha dang thang dang thug pa dag tu bya'o//} yūṣamaṇḍayavāgūnāṃ karaṇam vi.sū.38kha/48; vi.sū.44kha/56 3. = {skad cig} kṣaṇam — {'jig rten bsod nams blo gros thang 'ga' 'byung //} lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt bo.a.1.5; \n\n•pā. lavaḥ, kālaparimāṇaviśeṣaḥ — {dus kyi mtha' ni skad cig ma yin te/} {skad cig ma brgya nyi shu la de yi skad cig/} {de yi skad cig de dag kyang drug cu la ni thang cig go/} kālaparyantaḥ kṣaṇaḥ, viṃśakṣaṇaśatamekaḥ tatkṣaṇaḥ, ṣaṣṭi tatkṣaṇā eko lavaḥ ta.pa.329kha/1127. thang ka|1. = {sku thang} paṭaḥ, citrapaṭaḥ — {sangs rgyas sku gzugs thang ka de//} taṃ buddhapratimāpaṭam a.ka.308kha/40.23 2. ={thang kha/} thang sku|= {sku thang} paṭaḥ, citrapaṭaḥ — {glang po la gnas thang sku yi/} /{sngon du rgyal po rab tu song //} rājā gajādhirūḍhasya paṭasya prayayau puraḥ \n\n a.ka.309kha/40.28. thang skyes kyi me tog|japākusumam, javākusumam — {'di ltar/} {thang skyes kyi me tog la sogs pas nye bar sgyur ba'i shel rdo med pa nyid kyi dmar po la sogs pa'i ngo bo dmigs la} tathā hi japākusumādyupadhāne raktādirūpeṇāsanneva *na sphaṭika upalabhyate ta.pa.260ka/236; dra. {thang gi pad+ma/} thang kha|1. sthalī — {ri dwags rmig pas rtsub cing tsher ma bltams pa'i thang kha la//} hariṇakharakhurodyatkaṇṭakāsu sthalīṣu a.ka.315ka/40.92 2. ={thang ka/} thang ga|= {thang ka/} {thang kha/} thang gi pad+ma|japākusumam, javākusumam — {'di ltar gang kho na'i tshe rtogs pa po mdun na gnas pas thang gi pad+ma dang phrad pas shel dmar por dmigs pa} tathā hi, yadaivāgrataḥ sthitaḥ pratipattā japākusumasamparkādraktaṃ sphaṭikamupalabhate ta.pa.208kha/133; dra. {thang skyes kyi me tog} thang gis dbang ba|vi. ucitam — {thang gis dbang ba'i zas dang gos} ucitaṃ vā bhaktācchādanam bo.bhū.142kha/183. thang cig|lavaḥ — {skad cig thang cig yud tsam de la} tatkṣaṇaṃ tallavaṃ tanmuhūrtam a.sā.438ka/247; muhūrtam — {'di dag thang cig tsam yang mi bde bar gnas kyang ci ma rung snyam nas} na ca…kaccideṣāṃ muhūrtamapyasparśavihāro bhavatu bo.bhū.135kha/174. thang cig tsam|lavamātram, kṣaṇamātram — {thang cig tsam yang sdod min na/} /{lo brgya smos kyang ci dgos kye//} lavamātro'pi nāpekṣyaḥ kimaṅgābdaśatāvadhiḥ \n\n ta.sa.132kha/1127. thang chad|vi. śrāntaḥ lo.ko.1016. thang chad ba|= {thang chad/} thang chu|śrīvāsaḥ — {gu gul dang rgya skyegs dang spos dkar dang kun du ru dang thang chu rnams bu ram gyis sbyar ba ni drag po'i spos so//} gugulalākṣāsarjarasakunduruśrīvāsaguḍena modita ugradhūpaḥ vi.pra.100ka/3.20; saraladravaḥ — pāyasaḥ \n\n śrīvāso vṛkṣadhūpo'pi śrīveṣṭasaraladravau \n a.ko.2.6.129; saralasya devadāruṇo dravaḥ niryāsaḥ saraladravaḥ a.vi.2.6.129 0. rasaḥ — {gdung bas de dus tsan dan la brdar thang chus dkar ba'i 'gram pa 'dzin byed cing //} tāpāttatkṣaṇaghṛṣṭacandanarasāpāṇḍū kapolau vahan nā.nā.229kha/43. thang chu shing|kuśikaḥ śrī.ko.166ka \n thang nyal brtul zhugs|sthāṇḍilaḥ, sthaṇḍilaśāyī — sthaṇḍilaśāyyasau \n sthāṇḍilaśca a.ko.2.7.44; sthaṇḍile śete sthaṇḍilaśāyī \n sthāṇḍilaśca \n vratavaśena sthaṇḍilaśayitṛnāmanī a.vi.2.7.44. thang ba|paṭaḥ, o ṭam — {lta ba dang}…{chos gos snam sbyar dang thang ba dang lhung bzed dang chos gos 'chang ba dang} …{nang du yang dag par 'jog pa na shes bzhin du spyod pa yin no//} ālokite…saṃghāṭīpaṭapātracīvaradhāraṇe …pratisaṃlayane saṃprajānacārī bhavati bo.pa.92kha/56; paṭṭaḥ, o ṭṭam — {chos gos snam sbyar dang thang ba dang lhung bzed dang chos gos gyon pa dang} saṃghāṭīpaṭṭapātracīvaradhāraṇe śi.sa.śi.sa.69ka/68. thang bu|sthalam — {gser gyi bye ma'i thang bu la} suvarṇavālukāsthale kā.vyū.223kha/286. thang la bar|nā. dhanvantariḥ, maharṣiḥ ma.vyu.3452; mi.ko.99kha \n thang la bor|= {thang la bar/} thang la byon pa|vi. sthalagataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{thang la byon pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…sthalagata ityucyate la.vi.205ka/308. thang las skyes|= {thang las skyes pa/} thang las skyes pa|vi. sthalajaḥ — {thang las skyes pa'i rin po che'i ri rnams} sthalajā ratnaparvatāḥ śi.sa.159kha/153. thang shing|saralaḥ — {brdegs par gyur kyang bzod par chags/}…/{drang po rnams kyang thang shing bzhin//} tāḍane'pi kṣamāsaktāḥ… saralāḥ saralā iva \n\n a.ka.252kha/29.66; pītadruḥ saralaḥ pūtikāṣṭhaṃ ca a.ko.2.4.60; sarati vistāraṃ prāpnotīti saralaḥ a.vi.2. 4.60; devadāru — {tsan dan dang dbyi mo dang shug pa dang sla tres dang thang shing dang skyer pa dag go/} candanaṃ cavikā padmakaṃ guḍūcī devadāru haridrārdrakam vi.sū.75kha/93; indradāru yo.śa.62; dakṣiṇaḥ śrī.ko.183kha; pūtikāṣṭham śrī.ko.180ka \n thang lhod|niyamaḥ — {khyad par 'phags par bgyi ba la/} /{khyod la thang lhod 'ga' ma byung //} viśeṣotkarṣaniyamo na kadācidabhūt tava \n śa.bu.110kha/21; {de la thang lhod ni brtson 'grus kyi des pa ste} śa.ṭī.21. thangs zhes byed pa|lāghavam — {srad bu thangs zhes byed pas nya zin par shes te} sūtralāghavena jānāti—gṛhīto matsya iti śi.sa.57ka/56. thad|={thad du} antikam — {de ni lan mang du sems can rnams kyi thad du rab tu 'gro} ({grol} ) {ba'i sems skye'o//} tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate ra.vi.101ka/49; samīpam — {bcom ldan 'das kyi thad du song ste} bhagavataḥ samīpamupasaṃkramya a.śa.3ka/2; upa — {thad du 'gro ba} upasaṃkramaṇam bo.bhū.75kha/97; antikāt — {sems can thams cad kyi thad du sems can bskyab pa'i brtson pa las zlog par mi bya} na ca sarvasattvānāmantikātsarvasattvatrāṇavyavasāyo nivartayitavyaḥ śi.sa.155kha/149. thad du dong ste|upasaṃkramya — {rgyal po'i thad du dong ste 'di skad ces smras so//} rājānamusaṃkramyaivamūcuḥ a.śa.48ka/41. thad nas|antikāt — {bcom ldan 'das kyi thad nas} bhagavato'ntikāt a.sā.69kha/38. thad ka'i 'jig rten gyi khams|tiryaglokadhātuḥ, lokadhātuviśeṣaḥ ma.vyu.3070. thad du 'gro|= {thad du 'gro ba/} thad du 'gro ba|•kri. sakāśamupasaṃkrāmati — {bcom ldan 'das kyi thad du 'gro'o//} bhagavatsakāśamupasaṃkrāmati a.śa.162ka/150; \n\n•saṃ. upasaṃkramaṇam — {smra ba dang kun tu smra ba dang so sor yang dag par dga' bar bya bas dus dus su thad du 'gro ba} ālapanasaṃlapanapratisammodanaiḥ kālenopasaṃkramaṇatayā bo.bhū.75kha/97. thad du 'ongs|bhū.kā.kṛ. upasaṃkrāntaḥ — {gang zhig}… {de'i thad du 'ongs na yang} yo'pi cainamupasaṃkrānto bhavati bo.bhū.75ka/87. thad du 'ongs nas|upetya — {thad du 'ongs nas snyan pa'i tshig rnams kyis/} /{dang zhing dga' bas de yi spyod pa bstod//} upetya tatkarma manojñayā girā prasādasaṃharṣavaśena tuṣṭuve jā.mā.45kha/53. thad du 'ongs pa|= {thad du 'ongs/} thad du song|sakāśamupasaṃkrāntaḥ — {de nas de dag ngal bso nas bcom ldan 'das kyi thad du song ste} te mārgaśramaṃ prativinodya tato bhagavatsakāśamupasaṃkrāntāḥ a.śa.39ka/34. thad du song shig|kri. upagacchatu — {bdug pa 'di dang chu 'di de rnams kyi thad du song shig} ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tānupagacchantu a.śa.27ka/23. thaMd|= {thams cad/} than|= {than pa/} than kor|= {nye 'khor} sāmantakam — {rma'i than kor} vraṇasāmantakam vi.sū.5ka/5; savidham mi.ko.17kha \n than skor|= {than kor/} than chen|= {char 'gog} avagrāhaḥ — avagrāhāvagrahau samau a.ko.1.3.11; avagṛhṇātītyavagrahaḥ \n avagrāhaśca a.vi.1.3.11; {char mi 'bab pa'i ming} mi.ko.144ka; mahatī anāvṛṣṭiḥ — {de'i tshe than chen byung nas} tatra ca samaye mahatī anāvṛṣṭiḥ prādurbhūtā a.śa.40ka/35. than pa|1. = {char med} anāvṛṣṭiḥ — {than pa byung ba'i dus su yang /} /{chu yi dkyil 'khor 'bebs par byed//} anāvṛṣṭisamaye ca pātayedvārimaṇḍalam \n\n gu.sa.121kha/68; durvṛṣṭiḥ — {than pa byung bas 'khrug cing} durvṛṣṭiparyākulatā jā.mā.61ka/70 2. sandeśaḥ, aśubhasandeśaḥ — {dbyug gu can gyis khwa'i than smras pa} daṇḍinā kākasandeśamārocitam vi.va.201ka/1.75. than pa chen po|= {than chen/} than pa med par gyur|anāvṛṣṭirbhagnā — {gang gi nyin par khye'u de btsas pa de kho na'i nyin par nas than pa med par gyur to//} yatra ca divase dārako jātastatraiva divase'nāvṛṣṭirbhagnā a.śa.228kha/211. thab|1. culliḥ, cullī — {gang yang bud med byi la'i phrug gu thab du nyal la brtse ldan de dag} cullīsuptabiḍālabālasadayāstā eva yadyaṅganāḥ a.ka.25ka/52. 61; a.ka.331kha/41.89; aśmantam — aśmantamuddhānamadhiśrayaṇī cullirantikā \n a.ko.2.9.29; aśnute sthālīmūlamiti aśmantam \n aśmano'pi anto'treti vā a.vi.2.9.29; adhiśrayaṇī mi.ko.38ka; dhānam — {sa las byas pa'i thab kyang ngo //} mṛṇmayañced dhānam vi.sū.97ka/117 2. kuṇḍam, homakuṇḍam — {sa ni sbyang ba byas rjes la/} /{me thab dag ni bya ba ste//} bhūmau śodhitamātreṇāgnikuṇḍāni kārayet \n\n sa.u.23.1; {'di dag thab kyi nges pa ste//} etāni niyamakuṇḍāni sa.u.23.5; dra. {thab khung /} thab ka|= {thab} culliḥ cho.ko.366/rā.ko.2.457. thab ka ba|= g.{yos dpon} vallavaḥ, sūpakāraḥ mi.ko.37kha; dra. {thab kha ba/} thab kha|= {thab ka/} thab kha ba|= {zas byed} āndhasikaḥ, audanikaḥ — ārālikā āndhasikāḥ sūdā audanikā guṇāḥ a.ko.2.9.28; andho'nnaṃ prayojanameṣāmiti āndhasikāḥ …bhaktādikāriṇāṃ nāmāni a.vi.2.9.28; dra. {thab ka ba/} thab khang|= {thab tshang /} thab khung|kuṇḍam — {zhi ba la sogs rab dbye las/}… /{thab khung rnam brgyad rab gsungs dang //} kuṇḍamaṣṭavidhaṃ proktaṃ śāntikādiprabhedataḥ \n vi.pra.135ka/3, pṛ.70; agnikuṇḍam — {dkyil 'khor gyi phyi rol shar lho mtshams kyi phyogs su cho ga mthong ba'i las kyis thab khung bya ste} maṇḍalabahirdakṣiṇapūrvāyāṃ diśi vidhidṛṣṭena karmaṇā agnikuṇḍaṃ kārayet ma.mū.118ka/27. thab khung rnam pa brgyad|aṣṭavidhaṃ kuṇḍam — {zhi ba la sogs rab dbye las/} /{so so'i phyogs kyi cha yis ni/} /{thab khung rnam brgyad rab gsungs dang /} {dgu pa las ni thams cad pa//} kuṇḍamaṣṭavidhaṃ proktaṃ śāntikādiprabhedataḥ \n pratyekadigvibhāgena navamaṃ sārvakarmikam \n\n vi.pra.135ka/3.71. thab thib|vanam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin/}…{sems can thab thib kyi phyir ma yin} na sattvaśatasyārthāya… na sattvavanasya ga.vyū.370ka/82; vijāgaḥ ma.vyu.7720. thab sbyor|kuṇḍalī, kuṇḍalinī śaktiḥ — {bdud rtsi thab sbyor gyi snying po} kuṇḍalyamṛtahṛdayam ka.ta.755, 957; dra. {thab sbyor can/} thab sbyor can|nā. kuṇḍaliḥ, vidyārājaḥ — {rig pa'i tshogs thams cad 'dus par gyur pa ni 'di lta ste/} {rig pa mchog dang}…{thab sbyor can dang thab sbyor bzang po can dang} vidyāgaṇāḥ sannipatitāḥ \n tadyathā vidyottamaḥ …kuṇḍali, sukuṇḍali ma.mū.97kha/8. thab tshang|mahānasam, pākasthānam — samānau rasavatyāṃ tu pākasthānamahānase a.ko.2.9.27; mahacca tadanaśca mahānasam a.vi.2.9.27; rasavatī mi.ko.38ka \n thab rir bab pa|vi. pratirūpaḥ — {gzhon nu nor bzangs 'di}… {yid 'phrog ma dang thab rir bab lags} ayaṃ sudhanaḥ kumāraḥ…manoharāyāḥ pratirūpaḥ vi.va.218ka/1.96; {thab rir bab pa'i chung ma len par byed} pratirūpairdārairniyojayati sū.a.241ka/155. thabs|•saṃ. 1. upāyaḥ — {thabs la mkhas pa} upāyakuśalaḥ sa.pu.54ka/94; {sems can 'dul ba'i thabs} sattvavinayopāyaḥ bo.bhū.142kha/183; {'jig rten pa'i thabs kyis} laukikenopāyena rā.pa.236kha/132; abhyupāyaḥ — {gzhan yang thabs gang zhig gis ni/} /{nus pa shes par 'dod pa yin//} kiñca kenābhyupāyena vijñātā śaktiriṣyate \n ta.sa.96kha/861; aupayikam — {gal te gang zag gis rang gi don du brjod na gsol ba btab pas mjug tu thabs yin no zhes so//} aupayikamityante svārthaṃ vijñaptena vacanaṃ pudgalaścet vi.sū.83kha/100; nistaraṇam śrī.ko.185ka 2. ={thabs dang tshul} nayaḥ — {'di ni 'bros pa'i thabs shig yin snyam du/} /{sems shing yid la dogs pa ma skyed cig/} mā cāpayātavyanayo'yamasyetyevaṃ viśaṅkākulamānaso bhūḥ \n jā.mā.190ka/221; nītiḥ — {nor dang thabs dang mthu rtsal gang dag gis/} /{nga yis thub par gyur pa ma yin pa'i//} yannāpahartuṃ prabhutā mama syāddhanena nītyā balasampadā vā \n\n jā.mā.106kha/123; nyāyaḥ — {gzhon nu ma len gyis 'brel pa rtogs pa'i thabs 'di smras te} sambandhapratipatterayaṃ nyāyaḥ kumārilena varṇitaḥ ta.pa.197kha/861; vidhiḥ — {'di la'ang bdag la bcos su rung ba'i thabs 'ga' zhig yod par mthong ste} astyatrāpi naḥ kaścitpratīkāravidhiḥ pratibhāti jā.mā.84kha/97; kalpaḥ — {gzhan pa'i thabs kyis bdag gir mi bya'o//} na anyena kalpena svīkuryāt vi.sū.15ka/17; prakāraḥ — {rgyal po'i dpal 'byor bsrung ba yi/} /{thabs dang bral ba nyid du bsams//} rakṣāprā (pra) kārarahitāṃ rājalakṣmīmamanyata \n\n a.ka.205kha/23.26; vyājaḥ — {da ni mjug bsdu ba'i thabs kyis gtan tshigs lhag ma sun dbyung ba'i phyir phyogs tsam zhig bshad pa} sāmprataṃ nigamanavyājena pariśiṣṭahetudūṣaṇārthaṃ diṅmātramāha ta.pa.165ka/49; prayogaḥ — {byang chub sems dpas gnod pa'i thabs dang thabs drag po gang gis} bodhisattvo yena kaṭukaprayogeṇa tīkṣṇaprayogeṇa bo.bhū. 91kha/116; yogaḥ śrī.ko.173ka 3. ={thabs nyid} upāyatā — {bstan bcos kyi dgos pa'i thabs bstan pa'i don du} śāstrasya prayojanopāyatāsandarśanārtham ta.pa.134ka/2 0. saṃbhāvanā — {mkhas pa'i thabs thob pa rnams} labdhavidvatsaṃbhāvanāḥ jā.mā.129ka/149; pratīkāraḥ — {thabs ci'ang med pa} niṣpratīkāraḥ jā.mā.140kha/162; dra. {rku thabs/} {sgrub thabs/} {bcos thabs/} {gar thabs/} {sgyu thabs/} {stan thabs nyams par mi bya'o//} ahāpanamāsanaprajñapteḥ vi.sū.58ka/74; {stan thabs bkur bar mi bya'o//} na pratipuṭakamāsanamutsarpayet vi.sū.49ka/62; \n\n•pā. upāyaḥ, mahākaruṇā — {thabs dang bcas na de nyid kyis/} /{srid pa'i 'ching ba las grol 'gyur//} sopāyena tu tenaiva mucyante bhavabandhanāt \n\n he.ta.16ka/50; upāyo mahākaruṇā yo.ra. 141; {thabs dang shes rab bdag nyid rgyud} prajñopāyātmakaṃ tantram he.ta.2ka/2; {'dir thabs rnams gtso bo'o//} atropāyā nāyakāḥ vi.pra.50kha/4.55; {re shig btsun mo shes rab yin/} /{skyes bu thabs su brjod pa nyid//} yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ \n he.ta.9kha/28; {shes rab kyi nu ma la thabs kyis reg par bya} prajñāyā stanasparśanamupāyaḥ karoti vi.pra.159ka/3.120. thabs kyi rgyud|pā. upāyatantram, tantraśāstrabhedaḥ — {'dus pa la sogs pa thabs kyi rgyud las} samājādike upāyatantre vi.pra.88ka/4.234. thabs kyi stobs las byung|vi. upāyabalavarttiḥ — {de phyir phul byung shes pas ni/} /{thabs kyi stobs las byung rnams kyis/} /{gang zhig dbang 'das thams cad nyid/} /{des ni lhag par shes byed nus//} tasmādatiśayajñānairupāyabalavarttibhiḥ \n sarva evādhiko jñātuṃ śakyate yo'pyatīndriyaḥ \n\n ta.sa.126ka/1088. thabs kyi gdan|pā. upāyāsanam, nāyakasyāsanam — {thabs kyi gdan nyi ma dang shes rab kyi gdan zla ba'o//} upāyasanaṃ sūryaḥ, prajñāsanaṃ candraḥ vi.pra.130ka/3.60. thabs kyi pha rol tu phyin pa|pā. upāyapāramitā, daśapāramitāntargatapāramitāviśeṣaḥ ma.vyu.420. thabs kyi tshig|upāyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}… {thabs kyi tshig dang thabs ma yin pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…upāyapadam, anupāyapadam la.a.67kha/17. thabs kyis 'gog pa|pā. upāyākṣepaḥ, ākṣepabhedaḥ — {mgon po 'bral ba bzod par bgyi/} /{gang gis mig bsgos bdag la ni/} /{'dod pas bsnun du mi mthong ba'i/} /{mthong min mig sman bdag la stsol//} {'tsho ba'i thabs ni dka' ba dag /nye} {bar bkod nas bdag po ni/} /{'gro ba 'gog par byed pa'i phyir/} /{'di 'dra thabs kyis 'gog par brjod//} sahiṣye virahaṃ nātha dehyadṛśyāñjanaṃ mama \n yadaktanetrāṃ kandarpaḥ prahantuṃ māṃ na paśyati \n\n duṣkaraṃ jīvanopāyamupanyasyoparudhyate \n patyuḥ prasthānamityāhurupāyākṣepamīdṛśam \n\n kā.ā.2.150, 151. thabs mkhas|= {thabs la mkhas pa/} thabs mkhas chen po|pā. mahopāyakauśalyam — {thabs mkhas chen pos sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad} mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati sa.pu.72kha/121. thabs mkhas pa|= {thabs la mkhas pa/} thabs mkhas pa thams cad kyi tshig|pā. sarvopāyakauśalyapadam — {yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/} {'di ni rdo rje'i tshig go}…{thabs mkhas pa thams cad kyi tshig go/} (?) durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam…sarvopāyakauśalyapadam kā.vyū.237ka/299. thabs mkhas pa thams cad la 'jug par byed pa|pā. sarvopāyakauśalyapraveśanaḥ, samādhiviśeṣaḥ — {thabs mkhas pa thams cad} ({la 'jug par byed pa zhes} ) {ces bya ba'i ting nge 'dzin} sarvopāyakauśalyapraveśano nāma samādhiḥ kā.vyū.235ka/297. thabs mkhas pa'i pha rol tu phyin pa|= {thabs la mkhas pa'i pha rol tu phyin pa/} thabs mkhas pa'i ye shes dam pa mchog thob pa|vi. upāyakauśalyajñānaparamapāramitāprāptaḥ — {chos thams cad nges par gtan la dbab pa la thabs mkhas pa'i ye shes dam pa mchog thob ste} (?) sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sa.pu.47ka/84. thabs mkhas pas yongs su bzung ba|vi. upāyakauśalyaparigṛhītam — {sems snying rje chen po sngon du 'gro ba/} {shes rab dang ye shes kyi dbang du gyur pa/} {thabs mkhas pas yongs su bzung ba} cittam…mahākaruṇāpūrvaṃgamaṃ prajñājñānādhipateyamupāyakauśalyaparigṛhītam da.bhū.174kha/8. thabs mkhas pas shin tu rnam par phye ba|vi. upāyakauśalyasuvibhaktaḥ — {snying rje chen po sngon du 'gro ba thabs mkhas pas shin tu rnam par phye ba} mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ da.bhū.245kha/46. thabs mkhyen pa|vi. upāyajñaḥ, upāyakuśalaḥ — {sgra 'jug pa'i thabs mkhyen pa'i phyir ro//} śabdapravṛttyupāyajñatvāt ta.pa.304kha/1068; dra. {thabs shes pa/} {thabs la mkhas pa/} thabs gcig|= {thabs cig} thabs bcas|= {thabs dang bcas pa/} thabs bcas pa|= {thabs dang bcas pa/} thabs nyid|upāyatā — {thabs nyid du ni nges pa ni//} niścitopāyatā ta.sa.108kha/948. thabs thams cad dang bral ba|vi. sarvopāyaviyogaḥ — {thabs thams cad dang bral ba na/} /{tshad ma nyid ni nges 'gyur min//} sarvopāyaviyoge tu na pramāṇaviniścayaḥ \n\n ta.sa.112ka/970. thabs mtha' yas pa las byung ba|vi. anantopāyajanyaḥ — {thabs mtha' yas pa las byung ba'ang /} /{ming 'brel yang dag rig pa rnams/} /{chos mthun nyid la mi 'dod kyang /} /{mi bdag nyid la 'byung 'gyur te//} anantopāyajanyāśca samākhyāyogasaṃvidaḥ \n sādharmyamanapekṣyāpi jāyante narapādiṣu \n\n ta.sa.58ka/556. thabs dang bcas|= {thabs dang bcas pa/} thabs dang bcas pa|= {thabs bcas} vi. sopāyaḥ, upāyasahitaḥ — {'gal dang de ni thabs bcas pa//} viruddhaṃ tacca sopāyam pra.vā.2.91; sābhyupāyaḥ — {blang dang dor bya'i de nyid ni/} /{thabs dang bcas pa rig mdzad pa//} heyopādeyatattvasya sābhyupāyasya vedakaḥ \n pra.vā. 1.34; aupayikam — {thabs dang bcas shes pa} aupayikajñānam ta.sa.116kha/1010. thabs dang bcas pa can|vi. sābhyupāyaḥ — {blang bar bya ba dang dor bar bya ba thabs dang bcas pa can gyi de kho na nyid gsal bar mdzad pa'i phyir ro//} sābhyupāyaheyopādeyatattvaprakāśanāt ta.pa.294kha/1052. thabs dang bcas shes pa|pā. aupayikajñānam — {ji snyed thabs dang bcas shes pa/} /{gal te de ni thogs med na//} yāvadaupayikajñānaṃ na caitat pratihanyate \n ta.sa.116kha/1010; {skyes bu'i don la nye bar mkho ba'i chos la sogs pa'i thabs las byung ba'i shes pa thabs las byung ba'o//} aupayike puruṣārthopayogini dharmādau jñānamaupayikajñānam ta.pa.271ka/1010. thabs dang thabs las byung ba'i 'brel ba|pā. upāyopeyabhāvaḥ sambandhaḥ — {rab tu byed pa dang dgos pa ni thabs dang thabs las byung ba'i 'brel ba yin no//} upāyopeyabhāvaḥ prakaraṇaprayojanayoḥ sambandhaḥ nyā.ṭī.37ka/12. thabs dang ldan|= {thabs dang ldan pa/} thabs dang ldan pa|vi. upāyayuktam — {thabs dang ldan pa'i tshul khrims} upāyayuktaṃ śīlam bo.bhū.99kha/127; upāyikā — {sgrub thabs kyi thabs dang ldan pa'i cho gas} sādhanopāyikāvidhinā vi.pra.141ka/3.78; aupayikam — {tshig 'bru 'byor ba rnams dang}…{thabs dang ldan pa rnams dang}…{'grus skyong gi yan lag gi tshogs rnams kyis chos ston to//} dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ… aupayikaiḥ…nipakasyāṅgasaṃbhāraiḥ bo.bhū.78kha/101. thabs dang ldan pa'i tshul khrims|pā. upāyayuktaṃ śīlam, sarvatomukhaśīlabhedaḥ — {byang chub sems dpa'i thams cad kyi sgo nas tshul khrims}…{rnam pa bzhi}…{yang dag par blangs pa dang rang bzhin gyi tshul khrims dang goms pa dang thabs dang ldan pa'o//} bodhisattvasya sarvatomukhaṃ śīlam…caturvidhaṃ…samāttam, prakṛtiśīlam, abhyastam, upāyayuktañca bo.bhū.99ka/126. thabs dang bral ba|vi. upāyavikalaḥ — {thabs dang bral ba nyid} upāyavikalatvam ta.sa.118kha/1023. thabs dang bral ba nyid|upāyavikalatvam — {thabs dang bral ba nyid kyi phyir/} /{de dag gis ni kun shes min//} upāyavikalatvāt tu budhyante nikhilaṃ na te \n\n ta.sa.118kha/1023. thabs dang tshul|= {thabs tshul} nītiḥ — {sdug bsngal yin par rgyal po thabs dang tshul la mkhas pa smra'o//} vyasanamiti ca rājñāṃ pracakṣate nītikuśalāḥ jā.mā.192kha/ 224; nayaḥ — {srid dang 'dod pa gnyis dang 'gal ba'i chos la brten pa'ang thabs dang tshul ma yin la} arthakāmābhyāṃ ca virodhi dṛṣṭaṃ dharmasaṃśrayamanayam jā.mā.192kha/224; {thabs tshul man ngag ston pa'i grogs kyi mchog/} nayopadeṣṭā paramaśca mantrī jā.mā.191kha/ 223. thabs dang shes rab tu ldan pa'i bsam pa|pā. upāyaprajñāsaṃprayogāśayatā, bodhisattvasyāśayabhedaḥ — {byang chub sems dpa'i sa mngon sum} ({mngon du gyur pa} ) {'di la gnas pa'i byang chub sems dpa'}… {thabs dang shes rab tu ldan pa'i bsam pa yongs su rdzogs pa 'thob} abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya… upāyaprajñāsaṃprayogāśayatā ca paripūryate da.bhū.224ka/34. thabs dang shes rab bdag nyid|vi. prajñopāyātmakam — {thabs dang shes rab bdag nyid rgyud} prajñopāyātmakaṃ tantram he.ta.2ka/2. thabs dang shes rab rang bzhin can|vi. prajñopāyasvabhāvakam — {der ni hU}~{M gi rnam pa nyid/} /{thabs dang shes rab rang bzhin can//} tatraiva hū˜kāraṃ caiva prajñopāyasvabhāvakam \n\n he.ta.5ka/12. thabs dang shes rab shin tu 'dres|vi. prajñopāyavyatimiśram — {ye shes}…{thabs dang shes rab shin tu 'dres//} jñānaṃ…prajñopāyavyatimiśram he.ta.11kha/36. thabs bde|vi. sukhopāyam — {bgrod pa gcig dang thabs bde dang /} /{legs par 'brel dang nyes pa med/} /{thog ma bar dang mthar dge bas/} /{khyod kyi bstan 'dra gzhan la med//} ekāyanaṃ sukhopāyaṃ svanubandhi niratyayam \n ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam \n\n śa.bu.113ka/82. thabs byung|= {thabs las byung ba/} thabs 'byung|kṛ. upeyam — {thabs 'byung de rgyu lkog gyur pa/} /{de 'chad pa ni dka' ba yin//} parokṣopeyataddhetostadākhyānaṃ hi duṣkaram \n\n pra.a.101ka/108; dra. {thabs las byung ba/} thabs ma yin|= {thabs ma yin pa/} thabs ma yin pa|anupāyaḥ — {nyan thos kyi theg pa ni sangs rgyas nyid kyi thabs ma yin no//} {thabs ma yin pas ni ring mo zhig tu btsal kyang 'dod pa'i don 'thob par mi 'gyur} anupāyo hi śrāvakayānaṃ buddhatvasya \n na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṃ prāpnoti sū.a.131kha/4. thabs ma yin pa'i tshig|anupāyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {thabs kyi tshig dang thabs ma yin pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…upāyapadam, anupāyapadam la.a.67kha/17. thabs min|= {thabs ma yin pa/} thabs med|= {thabs med pa/} thabs med pa|nirupāyaḥ — {'dir ni thams cad kyi thams cad du kun thabs med par ril gyis bkag ste} iha tu sūtre sarveṇa sarvaṃ sarvathā nirupāyena sarvaṃ pratiṣiddham la.a.156kha/103. thabs tshul|= {thabs dang tshul/} thabs la mkhas|= {thabs la mkhas pa/} thabs la mkhas pa|= {thabs mkhas} \n\n•vi. upāyakuśalaḥ, upāyajñaḥ — {ston pa thabs la mkhas pas na/} /{des ni dam pa'i chos bshad de//} upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau \n sa.pu.54ka/94; {byang chub sems dpa'} …{mtshams sbyor ba dang mtshams sbyor ba ma lags pa thams cad kyi thabs la mkhas pa} bodhisattvāḥ…sarvasandhyasandhyupāyakuśalāḥ la.a.118kha/65; upāyajñaḥ — {thabs la mkhas shing rigs pas de dag la/} /{nya yi chos tshul rab tu brjod} ({brjed} ) {par byed//} yogādupāyajñatayā ca teṣāṃ vismārayāmāsa sa matsyavṛttam \n\n jā.mā.86kha/99; \n\n•saṃ. ={thabs la mkhas pa nyid} upāyakauśalyam — {theg pa gsum du gang rnams bstan pa ni/} /{nga yi thabs mkhas tshul ni 'di 'dra ste/} /{theg pa gcig ste de bzhin tshul yang gcig/} upāyakauśalyaṃ mamaivarūpaṃ yat trīṇi yānānyupadarśayāmi \n ekaṃ tu yānaṃ hi nayaśca ekaḥ sa.pu.21ka/33; {thabs la mkhas pa chen po nyid} upāyakauśalyamahattvam sū.a.247kha/164; upāyakauśalam — {'di ni byang chub sems dpa' sems dpa' chen po de'i thabs mkhas par rig par bya'o//} idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam a.sā.133kha/76; {thabs mkhas pas yongs su bzung ba'i mngon par bsgrub pa mngon par bsgrubs pas} upāyakauśalaparigrahābhinirhārābhinirhṛte la.a.61ka/7. thabs la mkhas pa khong du chud par rtogs pa|vi. upāyakauśalyagatiṃgataḥ, bodhisattvasya — {gzugs sna tshogs 'chang ba chen po thabs la mkhas pa khong du chud par rtogs pa} mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya la.a.58kha/5. thabs la mkhas pa chen po|= {thabs mkhas chen po/} thabs la mkhas pa chen po nyid|pā. upāyakauśalyamahattvam — {thabs la mkhas pa chen po nyid ni 'khor ba yongs su mi gtong zhing kun nas nyon mongs pa med pa'i phyir ro//} upāyakauśalyamahattvena saṃsārāparityāgāsaṃkleśataḥ sū.a.247kha/164. thabs la mkhas pa'i pha rol tu phyin pa|pā. upāyakauśalyapāramitā, pāramitābhedaḥ — {sngar bstan pa'i pha rol tu phyin pa drug dang /} {thabs la mkhas pa'i pha rol tu phyin pa dang /}…{ye shes kyi pha rol tu phyin pa dang pha rol tu phyin pa bcu} ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ \n upāyakauśalyapāramitā ca…jñānapāramitā ca \n itīmā daśa pāramitāḥ bo.bhū.191ka/256; upāyakauśalapāramitā — {gang ye shes tshad med pa mngon par bsgrub pa 'di ni de'i thabs mkhas pa'i pha rol tu phyin pa'o//} yo'pramāṇajñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā da.bhū.230kha/37. |= {thabs las byung ba/} thabs las byung ba|= {thabs byung} kṛ. upeyam — {thabs dang thabs las byung ba'i 'brel ba} upāyopeyabhāvaḥ sambandhaḥ nyā.ṭī.37ka/12; {thabs byung de rgyu lkog gyur pas/} /{de 'chad pa ni dka' ba yin//} parokṣopeyataddhetostadākhyānaṃ hi duṣkaram \n\n ta.pa.294kha/1052. thabs shes pa|vi. upāyajñaḥ, upāyakuśalaḥ — {bdag kha lo sgyur ba}…{bdag thabs shes pa} mayā sārathinā … mayopāyajñena śi.sa.155ka/149; dra. {thabs la mkhas pa/} {thabs mkhyen pa/} thabs su dbyar ma|cakrikaḥ ma.vyu.7326; dra. {thabs su sbyar ba/} thabs su sbyar ba|cakrikaḥ ma.vyu.7326; dra. {thabs su dbyar ma/} tham thim|visadam, saṃkhyāviśeṣaḥ — {yag yag yag yag na tham thim mo//} samatā samatānāṃ visadam ga.vyū.3kha/103. tham thom|utplāvanā — {gang zag nga rgyal spyad pa ni}… {tham thom gyi snod du gyur pa dang dbral bar dka' ba dang} mānacaritaḥ pudgalaḥ…utplāvanābhāṇḍonuvivedhyaśca (o ḍo durvivecyaśca) bhavati śrā.bhū.72kha/188. tham phran|kīlikā — {lhan rings dang tham phran dang lhan pa chu srin gyi so lta bu dag bzang ngo //} sādhu paṭṭikākīlikāthiggalikāmakaradantikābhiḥ vi.sū.7kha/8. thams cad|•vi. sarvam — {sems can thams cad kyi thad du} sarvasattvānāmantikāt śi.sa.155kha/149; samastam — {phyi nang gi dmigs pa gnyis po thams cad kyi de bzhin nyid rnyed pa} dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhaḥ sū.a.165kha/56; sakalam — {sbyin sreg ni yul yin zhing de thams cad rtogs pa yin no//} yāgo viṣayaḥ sakalamidaṃ pratīyate pra.a.8ka/9; nikhilam — {thams cad lha yi rna bar yang /} /{rna lam du ni mi 'gro bzhin//} yathā… na divyaśrotre'pi śravaṇapathamāyānti nikhilam ra.vi. 123kha/104; viśvam — {thams cad bsrungs pa'i nor bu gang //} viśvarakṣāmaṇeryasya a.ka.251ka/93.30; kṛtsnam — {la lar byang chub thams cad} kvacit kṛtsnāṃ bodhim sū.a.158ka/45; {bdag med gnyis kyi nang du ni/} /{theg pa chen po thams cad 'dus//} dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ \n\n la.a.182ka/149; \n\n•saṃ. ={thams cad nyid} sarvatvam — {rigs de ni dge ba'i rtsa ba rnams khyad par du 'phags pa dang thams cad dang don chen po dang mi zad pa nyid kyi rgyu mtshan yin no//} taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca sū.a.137kha/11; sākalyam — {so sor nges pa'i rang bzhin thams cad rig pa} pratiniyatasvabhāvasākalyavedanam pra.a.103ka/111. thams cad kyi thams cad du|sarveṇa sarvam lo.ko.1021. thams cad kyi tshe|sadā — {de'i shes pa skyed par byed pa la nges pa'i nus pa thams cad kyi tshe gnas pa'i phyir ro//} tajjñānajanane niyatāyāḥ śakteḥ sadā'vasthitatvāt ta.pa.197kha/860; sarvadā — {so sor nges pa'i rtogs pa po de'i shes pa thams cad kyi tshe 'jug par 'gyur te} tasyaiva pratiniyatasya pratipattuḥ sarvadā jñānapravṛttiḥ prāpnoti ta.pa.197kha/860; pra.a.10ka/12; dra. {thams cad tshe na/} thams cad kyis|sarvataḥ — {gnod par byed pa thams cad kyang bzod pa dang /} {thams cad kyis kyang bzod pa dang} sarvañcāpakāraṃ kṣamate \n sarvataśca kṣamate bo.bhū.106ka/135; sarvaiḥ — {thams cad kyis ni rtogs 'gyur min//} na sarvairavagamyate ta.sa.80kha/745. thams cad du|samantataḥ — {lha yi rnga chen brdungs pa'i sgra rnams kyis/} /{brag ca'i sgra yis phyogs rnams thams cad du//} tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ jā.mā.58kha/68; sarvataḥ — {thams cad du ni brnyas par 'gyur//} sarvataḥ paribhūtāḥ bo.a.7.58; sarvatra — {yul thams cad du} sarvatra deśe ta.pa.200kha/868; sarvaśaḥ — {thams cad kyang ni te gsum po de dag cig car phrad pa yang yod pa ma yin no//} sarvaśo'pi trayāṇāmapyeṣāṃ yugapacca saṃsargo nāsti pra.pa.84kha/110; sarvadā — {rgyu dang rna ba dang sgra'i bdag nyid du thams cad du gnas pa'i phyir ro//} hetoḥ śrotraśabdātmakasya sarvadāvasthitatvāt ta.pa.188kha/839; sarvadaiva — {de yin te rgyu dang 'bras bu nyid yin na legs par byas pa thams cad du 'gyur} tasyāṃ ca kāryakāraṇatāyāṃ satyāṃ sarvadaivāyaṃ saṃskāro bhavet ta.pa.188kha/839. thams cad na|sarvatra lo.ko.1024; sarvadā mi.ko.72ka \n thams cad nas|sarvataḥ — {thams cad nas thams cad du song ba'i phyogs bcu'i 'jig rten na} daśadiśi loke sarvataḥ sarvatra gatayā a.sā.120ka/69; sarveṇa — {de lta bu de la thams cad nas thams cad rnam pa thams cad du thams cad ma mchis so//} evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate a.sā.12ka/7; sarvaśaḥ — {grong dang grong khyer nags mtha' dang /} /{phyogs dang gling rnams thams cad nas//} puragrāmavanāntebhyo digdvīpebhyaśca sarvaśaḥ \n a.ka.35ka/54.9. thams cad tshe na|sarvadā, sarvasmin kāle — {gal te sgra yi shes rtag na/} /{thams cad tshe na sgra 'dzin 'gyur//} śabdajñānaṃ yadi sadā śabdo gṛhyeta sarvadā \n bo.a.9.61; {rgyu yin de yi phyir na rgyu/} /{thams cad tshe na mthong ba nyid//} tasya heturato heturdṛṣṭa evāstu sarvadā \n\n pra.vā. 1.46; dra. {thams cad kyi tshe/} thams cad la|sarvatra — {thams cad la mtshungs so//} sarvatra samānam pra.a.3ka/4; sarvasmin — {thams cad la cig car yod pa ni ma yin te} na tu yugapat sarvasmin abhi.sphu.104kha/787; sarveṣām — {de rgyu don la rtogs pa yang /} /{thams cad la ni gtan du 'gyur//} taddheturarthabodho'pi sarveṣāṃ sarvadā bhavet \n\n ta.sa.97ka/862. thams cad las|sarvataḥ — {thams cad las zhes bya ba ni rang gi sa dang sa gong ma dang 'og ma las te} sarvata iti svordhvā'dhobhūmitaḥ abhi.sphu.206kha/976. thams cad kyi skad|vi. sarvarutam — {thams cad mkhyen pa'i gsung thams cad kyi skad} sarvajñasya vacanaṃ sarvarutam vi.pra.69ka/4.124. thams cad kyi sgo|vi. sarvatomukham, o khī — {thams cad kyi sgo nas brtson 'grus} sarvatomukhaṃ vīryam bo.bhū.108kha/139; {thams cad kyi sgo nas tshul khrims} sarvatomukhaṃ śīlam bo.bhū.99ka/126; {thams cad kyi sgo nas shes rab} sarvatomukhī prajñā bo.bhū.114ka/147. thams cad kyi sgo nas sbyin pa|pā. sarvatomukhaṃ dānam, dānapāramitābhedaḥ — {de la byang chub sems dpa'i thams cad kyi sgo nas sbyin pa gang zhe na} tatra katamadbodhisattvasya sarvatomukhaṃ dānam bo.bhū.71kha/92. thams cad kyi sgo nas brtson 'grus|pā. sarvatomukhaṃ vīryam, vīryapāramitābhedaḥ — {byang chub sems dpa' rnams kyi thams cad kyi sgo nas brtson 'grus}… {rnam pa bzhi} bodhisattvasya sarvatomukhaṃ vīryam \n taccaturvidham bo.bhū.108kha/139. thams cad kyi sgo nas tshul khrims|pā. sarvatomukhaṃ śīlam, śīlapāramitābhedaḥ — {de la byang chub sems dpa'i thams cad kyi sgo nas tshul khrims gang zhe na} tatra katamadbodhisattvasya sarvatomukhaṃ śīlam bo.bhū.99ka/126. thams cad kyi sgo nas bzod pa|pā. sarvatomukhī kṣāntiḥ, kṣāntipāramitābhedaḥ — {de la byang chub sems dpa'i thams cad kyi sgo nas bzod pa gang zhe na} tatra katamā bodhisattvasya sarvatomukhī kṣāntiḥ bo.bhū.105kha/135. thams cad kyi sgo nas shes rab|pā. sarvatomukhī prajñā, prajñāpāramitābhedaḥ — {de la byang chub sems dpa'i thams cad kyi sgo nas shes rab gang zhe na} tatra katamā bodhisattvasya sarvatomukhī prajñā bo.bhū.114ka/147. thams cad kyi sgo nas bsam gtan|pā. sarvatomukhaṃ dhyānam, dhyānapāramitābhedaḥ — {de la} ({byang chub sems dpa'i} ) {thams cad kyi sgo nas bsam gtan gang zhe na} tatra katamadbodhisattvasya sarvatomukhaṃ dhyānam bo.bhū.112ka/144. thams cad kyi rjes su song|= {thams cad kyi rjes su song ba/} thams cad kyi rjes su song ba|•vi. sarvatrānugatam — {'khor lo de ni nam mkha' dang mtshungs pa'i phyir thams cad kyi rjes su song ba'o//} sarvatrānugataṃ taccakraṃ ākāśasadṛśatvāt \n la.vi.202kha/306; \n\n•pā. sarvatrānugatā, bodhisattvacaryāviśeṣaḥ — {rigs kyi bu kho bo ni thams cad du 'gro ba ste/} {thams cad kyi rjes su song ba'i byang chub sems dpa'i spyod pa la gnas pa'o//} ahaṃ kulaputra sarvagāmī sarvatrānugatāyāṃ bodhisattvacaryāyāṃ sthitaḥ ga.vyū.43kha/137. thams cad kyi mdza' bo|nā. sarvamitraḥ, nṛpaḥ — {thams cad kyi mdza' bo zhes bya ba'i rgyal po zhig mi dge ba'i bshes gnyen la brten pa'i skyon gyis blon po dang 'bangs su bcas pa chang 'thung ba la dga' bar gyur te} sarvamitraṃ nāma rājānamakalyāṇamitrasamparkadoṣātsapaurajānapadaṃ madyapānaprasaṅgābhimukham jā.mā.91ka/104. thams cad kyi yul can|vi. sarvārthaviṣayam — {yid kyi shes pas zhes bya'i phyogs kyang ma yin te/} {'di ltar gal te yang de thams cad kyi yul can yin pa} nāpi manovijñāneneti pakṣaḥ \n tathāhi yadyapi tat sarvārthaviṣayam ta.pa.264kha/998. thams cad kyis 'dod par bya ba|vi. sarvābhimatam — {thams cad kyis 'dod par bya ba'i 'gro ba gnyis bor ba} … {des sdig pa'i sems bskyed nas} tena sarvābhimatagatidvayanirākariṣṇunā… pāpaṃ cittamutpādya a.śa.118kha/108. thams cad dkar|vi. sarvaśuklaḥ, o lā — {gdong bzhi gdong gi pad tshal gyi/} /{ngang pa'i bu mo thams cad dkar/} /{dbyangs can ma ni kho bo yi/} /{yid la ring du gnas par mdzod//} caturmukhamukhāmbhojavanahaṃsavadhūrmama \n mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī \n\n kā.ā.1.1. thams cad skyob|nā. viśvabhūḥ, tathāgataḥ — {sangs rgyas bcom ldan 'das thams cad skyob pa zhes bya ba} viśvabhūrnāma…buddho bhagavān kā.vyū.211kha/270; {de nas ra g+hu'i skye ba la/} /{rgyal ba thams cad skyobs la phul//} tato dadau viśvabhuve jināya raghujanmani \n\n a.ka.191ka/21.80; {'di ni gtsug tor can dang thams cad skyob dang} …{gi dri gtsang khang lags so//} iyaṃ śikhino viśvabhuvaḥ…gandhakuṭī vi.va.144ka/2.89; dra. {thams cad mnga' ba/} thams cad skyobs|= {thams cad skyob/} thams cad bkra shis pa|vi. sarvamaṅgalam — {thams cad bkra shis pa'i gzungs} sarvamaṅgaladhāraṇī ma.vyu.9566. thams cad bkra shis pa'i gzungs|sarvamaṅgaladhāraṇī, dhāraṇīviśeṣaḥ ma.vyu.9566. thams cad kha dog|nā. viśvavarṇaḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{thams cad kha dog dang} jananī…yathā ca maitreyasya…tathā …viśvavarṇasya ga.vyū.269ka/348. thams cad khyab|vi. sārvatrikaḥ — {gsal ba de gcig la gnas pas/} /{'brel pa thams cad khyab 'gyur min//} sambandhaḥ…tadekavyaktiniṣṭhatvānnaiva sārvatriko bhavet \n\n ta.sa.77kha/725. thams cad khyab pa|= {thams cad khyab/} thams cad khyab pa po|vi. sarvavyāpī — {de nyid thams cad khyab pa po/} /{thams cad lus la rnam par gnas//} sarvavyāpī sa evāsau sarvadehavyavasthitaḥ \n\n he.ta.12ka/36. thams cad mkhyen|= {thams cad mkhyen pa/} thams cad mkhyen nyid|= {thams cad mkhyen pa nyid/} thams cad mkhyen 'dod pa|vi. sarvajñatākāmaḥ, buddhatvābhilāṣī — {myur du thams cad mkhyen 'dod pas/} /{de ni ji ltar sgom mi byed//} śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham \n\n bo.a.9.55. thams cad mkhyen pa|= {kun mkhyen} \n\n•vi. sarvajñaḥ, sarvavettā — {dngos po thams cad yongs su shes pa'i phyir thams cad mkhyen par 'dod do//} sarvapadārthajñānāt sarvajña iṣyate ta.pa.264ka/997; {'di la sman pa thams cad mkhyen//} tatra sarvajñavaidyasya bo.a.2.57; sarvavit — {thams cad mkhyen pa ni 'khrul pa nyid yin par 'gyur ro//} bhrānta eva sarvavit prāptaḥ pra.a.109kha/117; sarvavettā — {thams cad mkhyen kyang thams cad mkhyen pa min//} sarvasya vettā na ca sarvavettā la.a.159kha/108; sakalajñaḥ — {gang gi phyir phyogs gcig yongs su shes pas thams cad mkhyen par mi 'gyur te} na hyekadeśaparijñānena sakalajño bhavati ta.pa.270ka/1008; \n\n•saṃ. 1. = {sangs rgyas} sarvajñaḥ, buddhaḥ — {de bzhin gshegs pa 'dod chags dang bral ba}…{thams cad mkhyen pa} tathāgato vigatarāgaḥ … sarvajñaḥ a.śa.91kha/82 2. ={thams cad mkhyen pa nyid} sarvajñatā — {thams cad mkhyen pa la ltos phyir/} /{de ni mi slu ba ru 'gyur//} sarvajñatāsamākṣepā (samāpekṣā) dataḥ saṃvādanaṃ bhavet \n\n ta.sa.122kha/1068; \n\n•pā. 1. sarvajñānam, jñānabhedaḥ — {ye shes rnam pa gnyis ni}…{rnam grangs gzhan yang yang} (?) {dag pa'i ye shes dang thams cad mkhyen pa dang chags pa med pa'i ye shes} dvividhaṃ punarjñānam…aparaḥ paryāyaḥ \n śuddhajñānaṃ sarvajñānamasaṅgajñānañca bo.bhū.47kha/62 2. sarvatrajñānam, jñānasampadbhedaḥ — {ye shes phun sum tshogs pa yang rnam pa bzhi ste/} {ma bstan par mkhyen pa dang thams cad mkhyen pa dang}…{ma 'bad par mkhyen pa'o//} jñānasampat punaścaturvidhā \n anupadiṣṭajñānam, sarvatrajñānam …ayatnajñānaṃ ca abhi.bhā.58ka/1097. thams cad mkhyen pa'i|vi. sārvajñam — {thams cad mkhyen pa'i gsung} sārvajñavacanam ma.mū.188kha/122. thams cad mkhyen pa mgo la bzhag pa|vi. sarvajñaśirasikṛtaḥ — {'dam bu'i mda' bzhin du kha dog dkar ba ral pa'i cod pan 'chang ba thams cad mkhyen pa mgo la bzhag pa}…{de 'dra ba'i gzugs} śaratkāṇḍagauravarṇaṃ jaṭāmukuṭadharaṃ sarvajñaśirasikṛtaṃ…śarīram kā.vyū.238ka/300. thams cad mkhyen pa nyid|sarvajñatā — {sangs rgyas kyi theg pa thams cad mkhyen pa nyid kyi mthar thug pa} buddhayānaṃ sarvajñatāparyavasānam sa.pu.17kha/28; a.sā.7kha/5; sarvajñatvam — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni thams cad mkhyen pa nyid lags so//} sarvajñatvaṃ bhagavan prajñāpāramitā a.sā.151kha/86; sarvajñabhāvaḥ — {thams cad mkhyen pa nyid ni yongs tshol zhing /} /{gang dag thal mo sbyar te mgo la 'thug/} mūrdhnāñjaliṃ yaśca karoti baddhvā sarvajñabhāvaṃ parimārgamāṇaḥ sa.pu. 38kha/70. thams cad mkhyen pa nyid kyi shugs rab tu 'byung ba|pā. sarvajñatāveśaprabham, dhāraṇīmaṇḍalaviśeṣaḥ — {thams cad mkhyen pa nyid kyi shugs rab tu 'byung ba zhes bya ba'i gzungs kyi dkyil 'khor} sarvajñatāveśaprabheṇa ca nāmnā dhāraṇīmaṇḍalena ga.vyū.150kha/234. thams cad mkhyen pa nyid du 'gyur ba|vi. sarvajñatāprāgbhāraḥ, bodhisattvasya ma.vyu.810. thams cad mkhyen pa nyid du rnam par nges pa|sarvajñatāviniścayaḥ — {thams cad mkhyen pa nyid la 'jug pa dang}… {thams cad mkhyen pa nyid du rnam par nges pa 'thob} sarvajñatāpraveśaṃ…sarvajñatāviniścayaṃ pratilabhate rā.pa.231ka/124. thams cad mkhyen pa nyid ma yin pa|asarvajñatvam lo.ko.1022. thams cad mkhyen pa nyid la nges par 'byung ba|vi. sarvajñatāniryātaḥ, bodhisattvasya ma.vyu.864. thams cad mkhyen pa nyid la mngon du phyogs pa|vi. sarvajñatābhimukhaḥ, bodhisattvasya ma.vyu.807; mi.ko.106ka \n thams cad mkhyen pa nyid la 'jug pa|sarvajñatāpraveśaḥ — {thams cad mkhyen pa nyid la 'jug pa dang}…{thams cad mkhyen pa nyid du rnam par nges pa 'thob} sarvajñatāpraveśaṃ… sarvajñatāviniścayaṃ pratilabhate rā.pa.231ka/124. thams cad mkhyen pa nyid la bab pa|vi. sarvajñatāprāgbhāraḥ, bodhisattvasya ma.vyu.810; mi.ko.106ka \n thams cad mkhyen pa nyid la 'bab pa|vi. sarvajñatāpravaṇaḥ, bodhisattvasya ma.vyu.809; mi.ko.106ka \n thams cad mkhyen pa nyid la gzhol ba|vi. sarvajñatānimnaḥ, bodhisattvasya ma.vyu.808; mi.ko.106ka \n thams cad mkhyen pa ma yin pa|vi. asarvajñaḥ — {bde bar gshegs pa ni thams cad mkhyen pa ma yin te}… {zhes bya ba 'di yang brjod par nus pa yin no//} śakyamidaṃ vaktum, sugato'sarvajñaḥ … iti ta.pa.264ka/997; asarvavit — {gang gi phyir thams cad mkhyen pa ma yin pas de nyid nges par nus pa ma yin no//} yāvatā saiva niścetumasarvavidā na śakyate ta.pa.212kha/895. thams cad mkhyen pa ma yin pa nyid|asarvajñatvam — {'o na ci zhe na/} {skyes bu thams cad phyogs su byas nas ma yin par 'jug pa de dag la thams cad mkhyed pa ma yin pa nyid sgrub par byed do//} kiṃ tarhi, sarvanarān pakṣīkṛtya paryudāsavṛttyā teṣvasarvajñatvaṃ sādhyate ta.pa.281ka/1028; nyā.ṭī.75kha/197. thams cad mkhyen pa med pa|sarvajñābhāvaḥ — {rjes su dpag pa yang thams cad mkhyen pa med par sgrub par byed pa ma yin te} nāpyanumānaṃ sarvajñābhāvaṃ sādhayati ta.pa.281ka/1028; {skyes bu thams cad la thams cad mkhyen pa med pa la mi 'khrul pa'i rtags ma grub pa'i phyir ro//} sarvanareṣvasarvajñatvāvyabhicāriliṅgāprasiddheḥ ta.pa.281ka/1028. thams cad mkhyen pa med pa nyid|asarvajñatvam — {don gyis go ba yang thams cad mkhyen pa med pa nyid du sgrub par byed pa ma yin no//} nāpyārthāpattirasarvajñatvaṃ sādhayati ta.pa.281ka/1029. thams cad mkhyen pa rin po che'i gling|sarvajñatāratnadvīpaḥ — {de dag bdag gis}… {thams cad mkhyen pa rin po che'i gling}…{la rab tu dgod par bya'o//} te'smābhiḥ… sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ da.bhū.191kha/18. thams cad mkhyen pa'i go 'phang|sārvajñapadam, buddhatvam — {gang dag thams cad mkhyen pa'i go 'phang thob pa de'i don du nyes pa zad pa dang yon tan 'phel ba sgrub par byed} ye sārvajñapadaprāptīcchavastadarthaṃ doṣakṣayo guṇotkarṣāya prasādhyate ta.pa.324ka/1115. thams cad mkhyen pa'i dngos po|sarvajñabhāvaḥ, sarvajñatvam — {bde bar gshegs pa la sogs pa ni dngos po'i tshogs mtha' dag gi de kho na nyid ston pa'i phyir thams cad mkhyen pa'i dngos po rjes su dpag pa yin pas} sugatādīnāṃ sakalapadārtharāśitattvopadeśādanumitaḥ sarvajñabhāvaḥ ta.pa.262ka/994. thams cad mkhyen pa'i mngon par shes pa dang ldan pa|pā. sarvajñatābhijñāvatī, raśmiviśeṣaḥ — {rdzogs pa'i sangs rgyas de dag gi smin mtshams kyi mdzod spu nas thams cad mkhyen pa'i mngon par shes pa dang ldan pa zhes bya ba'i 'od zer}… {'byung ste} sarvajñatābhijñāvatyo nāma raśmayasteṣāṃ…samyaksaṃbuddhānāmūrṇākośebhyo niścaranti da.bhū.264ka/57. thams cad mkhyen pa'i zhing|sarvajñakṣetram — {thams cad mkhyen pa'i zhing la ni thal ba spar ba gang gtor kyang bdud rtsi 'grub par 'gyur na} sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṃ pariniṣpadyate kā.vyū.213ka/272. thams cad mkhyen pa'i ye shes|pā. sarvajñajñānam — {shin tu zab ces bya ba ni/} {thams cad mkhyen pa'i ye shes kyi lam mo//} paramagahanatvācca \n sarvajñajñānamārgasya sū.a.133ka/6; sarvajñatājñānam — {thams cad mkhyen pa'i ye shes yang dag par ma bsgrubs pa} asamārjitasarvajñatājñānaiḥ ga.vyū.292ka/14. thams cad mkhyen pa'i ye shes kyi khyad par gyis mngon par dbang bskur ba|pā. sarvajñajñānaviśeṣābhiṣekavān, bodhisattvasamādhiviśeṣaḥ — {thams cad mkhyen pa'i ye shes kyi khyad par gyis mngon par dbang bskur ba zhes bya ba'i byang chub sems dpa'i ting nge 'dzin mngon du 'gyur te/} {mngon du gyur ma thag tu} sarvajñajñānaviśeṣābhiṣekavataḥ samādheḥ sahapratilambhāt da.bhū.262ka/55. thams cad mkhyen pa'i ye shes kyi dbang bskur ba|vi. sarvajñajñānābhiṣiktaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{thams cad mkhyen pa'i ye shes kyi dbang bskur ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…sarvajñajñānābhiṣikta ityucyate la.vi.205kha/308. thams cad mkhyen pa'i ye shes ston pa|vi. sarvajñajñānasaṃdarśakaḥ, buddhasya — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ni thams cad mkhyen pa'i ye shes ston pa'o//} sarvajñajñānasaṃdarśakaḥ… tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.47ka/84. thams cad mkhyen pa'i ye shes thob par byed pa'i stabs|pā. sarvajñajñānādhigamanagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}… {mi bskyod pa'i stabs dang}… {thams cad mkhyen pa'i ye shes thob par byed pa'i stabs dang} yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ … sarvajñajñānādhigamanagatiḥ la.vi.134kha/199. thams cad mkhyen pa'i ye shes phun sum tshogs pa|pā. sarvajñajñānasampat — {thams cad mkhyen pa'i ye shes phun sum tshogs pa dang ldan pa'i dge ba'i rtsa ba} sarvajñajñānasampatpratisaṃyuktāni kuśalamūlāni a.sā.120kha/69. thams cad mkhyen pa'i ye shes gzigs pa|pā. sarvajñajñānadarśanam — {maud gal gyi bu deng de bzhin gshegs pa'i stobs la ltos shig/} {thams cad mkhyen pa'i ye shes gzigs pa mngon par bya'o//} maudgalyāyana adya tathāgatabalaṃ paśya \n sarvajñajñānadarśanaṃ vyaktīkariṣyāmi a.śa.124kha/114. thams cad mkhyen pa'i ye shes la 'jog pa|vi. sarvajñajñānopanikṣepakaḥ, buddhasya — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ni}… {thams cad mkhyen pa'i ye shes la 'jog pa'o//} sarvajñajñānopanikṣepakaḥ…tathāgato'rhan samyaksaṃbuddhaḥ sa.pu. 47ka/84. thams cad mkhyen pa'i ye shes la dmigs pa|sarvajñajñānādhyālambanatā — {de dag kyang sems can thams cad la lta ba dang}…{thams cad mkhyen pa'i ye shes la dmigs pa dang} tacca sarvasattvasāpekṣatayā ca…sarvajñajñānādhyālambanatayā ca da.bhū.207ka/24. thams cad mkhyen pa'i ye shes la 'dzud pa|vi. sarvajñajñānāvatārakaḥ, buddhasya — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ni}… {thams cad mkhyen pa'i ye shes la 'dzud pa'o//} sarvajñajñānāvatārakaḥ…tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.47ka/84. thams cad mkhyen pa'i shes pa|sarvajñajñānam, sarvajñasya jñānam — {chos de thams cad mkhyen pa yi/} /{shes pa'i shes pa}({shes bya}) sarvajñajñānavijñeyā dharmāścaite ta.sa.43kha/438. thams cad mkhyen pa'i sa|pā. sarvajñabhūmiḥ — {ji ltar chos de dag thams cad mkhyen pa'i sa nyid du 'byung ba de ltar 'jog go/} tathopanikṣipati yathā te dharmāḥ sarvajñabhūmimeva gacchanti sa.pu.46kha/84. thams cad mkhyen pa'i seng ge'i sgra sgrogs pa|vi. sarvajñasiṃhanādanādī — {blo gros chen po thams cad mkhyen pa'i seng ge'i sgra sgrogs pa kha cig ni 'di lta ste} anye punarmahāmate varṇayanti sarvajñasiṃhanādanādino yathā la.a.128kha/75. thams cad mkhyen pa'i gsung|sarvajñabhāṣā — {'di rnams 'gags pa las gzhom du med pa thams cad mkhyen pa'i gsung du 'gyur ro//} eṣāṃ nirodhādanāhatā sarvajñabhāṣā bhavati vi.pra.64ka/4.112. thams cad go cha bdog pa|sarvasannahanam mi.ko.49kha \n thams cad sgrar rtogs|vi. sarvaśabdajñaḥ — {der gang thams cad sgrar rtogs na/} /{ming tsam kun mkhyen de yin bla//} tatra yaḥ sarvaśabdajñaḥ sa sarvajño'stu nāmataḥ \n\n ta.sa.114ka/989. thams cad sgrol|•vi. viśvantaraḥ, buddhasya ma.vyu.32; \n\n•nā. viśvantaraḥ, rājakumāraḥ — {sna tshogs zhes pa'i grong khyer byung /}… /{der ni mi bdag}… {kun tu rgyal ba zhes pa byung /} /{de yi bu ni gtong phod can/} /{thams cad sgrol zhes bya bar gyur//} purī babhūva viśvākhyā…saṃjayākhyo'bhavat tasyām…nṛpaḥ \n\n tasya viśvaṃtaro nāma vadānyastanayo'bhavat \n a.ka.203kha/23.5. thams cad mnga' ba|nā. viśvabhuk, tathāgataḥ — {gser thub dang log par dad sel dang thams cad mnga' ba dang} …{sogs pa de bzhin gshegs pa thams cad} kanakamunikrakucchandaviśvabhuk… pramukhāḥ sarvatathāgatāḥ ga.vyū.66kha/157; dra. {thams cad skyob/} thams cad mngon par cha ba|sarvābhisāraḥ mi.ko.49kha \n thams cad nyid|sarvatā — {de ltar shes bya gzhal bya nyid/} /{mdor bsdus nas kyang thams cad nyid/} /{brten nas gal te kun mkhyen na//} evaṃ jñeyaprameyatvasaṃkṣepeṇāpi sarvatām \n āśritya yadi sarvajñaḥ ta.sa.114ka/990; sarvatvam — {ji snyed dngos po gang dag gis/} /{thams cad nyid du nges bzung yin//} padārthā yaiśca yāvantaḥ sarvatvenāvadhāritāḥ \n ta.sa.114ka/990. thams cad mthun par dmigs pa'i mtshan nyid|sarvasārūpyopalabdhilakṣaṇam ma.vyu.4412. thams cad mthong|= {thams cad mthong ba/} thams cad mthong ba|•vi. sarvadarśī — {thams cad mthong ba'i skyes bu yang dngos po med pa'i tshad mas yul du byed pa'i rang bzhin yin no zhes bya ba ni rang bzhin gyi gtan tshigs te} abhāvapramāṇaviṣayīkṛtavigrahaśca sarvadarśī puruṣa iti svabhāvahetuḥ ta.pa.259ka/989; \n\n•nā. sarvadarśī, nṛpaḥ — {rgyal po thams cad mthong du gyur pa'i tshe/} /{snying rje ldan zhing 'gro don phan 'dod do//} nṛpa sarvadarśi yada āsīt kāruṇiko janārthahitakāmaḥ \n rā.pa.238kha/135. thams cad dang ldan|= {thams cad dang ldan pa/} thams cad dang ldan pa|vi. sarvāvān— {de dag 'khrigs pas thams cad dang ldan pa'i stong gsum gyi stong chen po'i 'jig rten gyi khams 'di thams cad g}.{yogs par 'gyur ste} saṃsthāya sarvāvantaṃ trisāhasramahāsāhasraṃ lokadhātuṃ chādayanti śi.sa.136kha/132; {thams cad dang ldan pa'i 'khor gyi dkyil 'khor} sarvāvantaṃ parṣanmaṇḍalam ma.vyu.6328; sarvāvatī — {thams cad dang ldan pa'i 'khor} sarvāvatī pariṣat lo.ko.1023. thams cad du khyab pa|vi. sarvagatam — {thams cad du khyab pa thams cad mkhyen pa la byed pa'i mtshan nyid rnam par log pa} sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttam la.a.59kha/5; sarvatrānugatam — {de byams pa dang ldan pa'i sems yangs pa/}… {thams cad du khyab pas} sa maitrīsahagatena cittena vipulena…sarvatrānugatena da.bhū.198kha/21. thams cad du khyab par mngon par 'tshang rgya ba la 'jug pa'i ye shes|pā. sarvatrānugatābhisaṃbodhyavatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ — {gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud pa'i ye shes 'di lta ste/}… {thams cad du khyab par mngon par 'tshang rgya ba la 'jug pa'i ye shes sam} sa yānīmāni tathāgatānām… avatārajñānāni yaduta…sarvatrānugatābhisaṃbodhyavatārajñānaṃ vā da.bhū.266kha/59. thams cad du 'gro|= {thams cad du 'gro ba/} thams cad du 'gro ba|•vi. sarvatragāminī — {thams cad du 'gro ba'i lam mkhyen pa'i stobs dang ldan pa'i phyir} sarvatragāminīpratipajjñānabalopetatvāt la.vi.210kha/312; sarvagāminī — {rgyal po 'byor pa thams cad du/} /{'gro zhing rgan la bdag mi dga'//} rājan vṛddhavibhūtirme na priyā sarvagāminī \n\n a.ka.311kha/40.54; {byang chub sems dpa'i spyod pa'i sgo thams cad du 'gro ba} sarvagāminībodhisattvacaryāmukham ga.vyū.52kha/145; sarvatragaḥ — {thams cad du 'gro ba rnams ni rang gi sa mtha' dag la dmigs pa'i phyir ro//} sarvatragāṇāṃ sakalasvabhūmyālambanatvāt abhi.bhā.59ka/1101; \n\n•nā. sarvagāmī, parivrājakaḥ — {lho phyogs kyi rgyud nyid kyi yul dga' 'dzin tshad med pa na/} {grong khyer dga' ba 'dzin pa zhes bya ba yod de/} {de na kun tu rgyu thams cad du 'gro ba zhes bya ba 'dug gis} dakṣiṇāpathe'mitatosale janapade tosalaṃ nāma nagaram \n tatra sarvagāmī nāma parivrājakaḥ prativasati ga.vyū.42kha/136. thams cad du 'gro ba ma yin pa|vi. asarvatragaḥ — {thams cad du ni 'gro ba ma yin pa rnams ni dmigs pa'i sgo nas rang gi sar rang gi ris kho na la rgyas par 'gyur gyi/} {gzhan du ni ma yin te} asarvatragāstu svasyāṃ bhūmau svameva nikāyamālambanato'nuśerate, nānyam abhi.bhā. 235ka/792; asarvagataḥ — {dper na bum pa thams cad du 'gro ba ma yin pa/} {de bzhin du sgra la yang yin pas} yathā ghaṭo'sarvagataḥ, evaṃ śabdo'pyasarvagataḥ vā. ṭī.108kha/75. thams cad du 'gro ba'i lam mkhyen pa'i stobs|pā. sarvatragāminīpratipajjñānabalam, daśatathāgatabaleṣvekam — {gal te lam de 'bras bu dang bcas par gzung na ni thams cad du 'gro ba'i lam mkhyen pa'i stobs shes pa bcu'o//} yadi saphalā pratipad gṛhyate, sarvatragāminīpratipajjñānabalaṃ daśa jñānāni abhi.bhā.55kha/1086. thams cad du 'gro ba'i lam mkhyen pa'i stobs dang ldan pa|vi. sarvatragāminīpratipajjñānabalopetaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{thams cad du 'gro ba'i lam mkhyen pa'i stobs dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate… sarvatragāminīpratipajjñānabalopeta ityucyate la.vi.210kha/312. thams cad du 'chi 'pho|sarvacyutaḥ, ūrdhvasrotaviśeṣaḥ — {de 'phar byed} ({phyed} ) {'phar thams cad du/} /{'chi 'pho} sa pluto'rdhaplutaḥ sarvacyutaśca abhi.ko.6.38; {gnas thams cad du 'chi 'pho ba zhes bya ba ni gnas gzhan thams cad du 'phos nas 'og min du 'jug pa gang yin pa'o//} sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi sañcaryākaniṣṭhān praviśati abhi.bhā.23ka/952. thams cad du gnyi ga'i brda bsal ba la dmigs pa'i chos shes pa|pā. sarvato'panītobhayasaṅketālambanadharmajñānam — {thams cad du gnyi ga'i brda gsal} ({bsal} ) {ba la dmigs pa'i chos shes pa ji lta bu zhe na} kathaṃ sarvato'panītobhayasaṅketālambanadharmajñānam abhi.sa.bhā.55kha/76. thams cad du gtogs|= {thams cad du gtogs pa/} thams cad du gtogs pa|nā. kṛtsnāgataḥ, parvatarājā — {ri'i rgyal po khor yug dang khor yug chen po dang}… {ri'i rgyal po thams cad du gtogs pa dang} cakravālamahācakravālau parvatarājānau…kṛtsnāgataḥ parvatarājā kā.vyū.243ka/305. thams cad du thun mong ba|vi. sarvasādhāraṇaḥ — {gal te thams cad du thun mong ba'i rig byed snang ba bzhin du rang nyid las tshad ma ma yin nam} nanu yadi svata eva pramāṇamālokavat sarvasādhāraṇo vedaḥ ta.pa.165kha/785. thams cad du gdol|= {thams cad du gdol ba/} thams cad du gdol ba|nā. sarvacaṇḍālaḥ, māraputraḥ — g.{yon rol nas thams cad du gdol ba zhes bya bas smras pa/} {ji ltar khyod kyi sras po brtson 'grus dang /} /{shugs dang stobs dang ldan pa sgra sgrogs pa/} /{tshig 'bar de 'dra yab kyis sngon gsan tam/} /{myur du dge sbyong de ni gzhom du bzhud//} vāme sarvacaṇḍālo nāmāha—na te śrutā tāta giro'bhidīptā yathā nadante tanayāstaveme \n vīryeṇa vegena balena yuktā vrajāma śīghraṃ śramaṇaṃ nihantum \n\n la.vi.153kha/229. thams cad du 'phags|= {thams cad du 'phags pa/} thams cad du 'phags pa|nā. sarvodgataḥ, buddhaḥ — {'di lta ste/} {lag bzang dang rin chen bzang po dang}…{thams cad du 'phags pa dang}…{shAkya thub pa dang} tadyathā subāhuḥ, suratnaḥ…sarvodgataḥ…śākyamuniśceti ma.mū.93ka/5. thams cad du bu gcig dang mtshungs par gzigs|vi. sarvasattvaikaputrakasamadarśī lo.ko.1023. thams cad du dmigs pa|sarvadopalabdhiḥ — {de'i phyir rtag pa nyid yin na yang thams cad du dmigs par thal bar mi 'gyur la} tena satyapi nityatve na sarvadopalabdhiprasaṅgaḥ ta.pa.218kha/907. thams cad du song|= {thams cad du song ba/} thams cad du song ba|vi. sarvagataḥ — {gal te sgra thams cad du song ba yin na ji ltar 'di bum pa la sogs pa bzhin du yul rnam par chad pa sna tshogs pa nyid du dmigs te} nanu ca yadi sarvagataḥ śabdaḥ, kathamasya ghaṭāderiva deśavicchede nānātvamupalabhyate ta.pa.147kha/746. thams cad du song ba nyid|sarvagatatvam — {de bas na 'brel ba can yin pa'i phyir thams cad du song ba nyid} tataḥ sarvasambandhitvāt sarvagatatvam nyā.ṭī.85ka/233. thams cad du song ba ma yin pa|vi. asarvagatam — {rdzas thams cad du song ba ma yin pa tshad yod pa ni lus can yin la/} {thams cad du song ba ma yin pa dang rdzas kyi rdul phra rab ni bye brag pa dag rtag par 'dod do//} asarvagatadravyaparimāṇaṃ mūrttiḥ \n asarvagatāśca dravyarūpāśca paramāṇavaḥ nityāstu vaiśeṣikairiṣyante nyā.ṭī.87ka/240. thams cad du song ba ma yin pa nyid|asarvagatatvam — {snang ba yin pa'i phyir bar na mi dmigs pas na de thams cad du song ba ma yin pa nyid do//} dṛśyatvādantarālānupalambhādasarvagatatvam nyā.ṭī.85ka/233. thams cad bdag|vi. sarvātmakaḥ — {yang na de nyid thams cad bdag /yang} {na kun gyis rnam par spangs//} athavā sarvātmakaḥ saivāthavā sarvairvivarjitaḥ \n he.ta.12ka/36. thams cad bdag nyid|vi. sarvātmakaḥ — {rnal 'byor rnams kyi yid byed 'di/} /{thams cad bdag nyid yin par 'dod//} yogināṃ hi manaskāra eṣa sarvātmako mataḥ \n\n sū.a.166ka/57. thams cad ldan pa|nā. sarvāvatī, nagarī — {grong khyer thams cad ldan pa zhes/}…/{der ni rgyal po'i zla ba dag /dri} {med 'od ldan kun ster byung //} abhūtsarvāvatī nāma …nagarī…āsītsarvaṃdadastasyāṃ rājenduramaladyutiḥ \n a.ka.37ka/55.4. thams cad bsdus|= {thams cad bsdus pa/} thams cad bsdus pa|sarvasaṃgrahaḥ — {phung po dang ni skye mched dang /} /{khams gcig gis ni thams cad bsdus//} sarvasaṃgraha ekena skandhenāyatanena ca \n dhātunā ca abhi.ko.1.18; sarvopasaṃhāraḥ — {thams cad bsdus pa'i khyab pa ni/} /{grub phyir}…{srid pa ma yin no//} siddhasarvopasaṃhāravyāptikatvānna sambhavi \n ta.sa.101kha/894. thams cad na gnas pa|vi. sarvagatam — {yul thams cad na gnas shing 'dug pa ni thams cad na gnas pa ste/} {khyab pa zhes bya ba'i don to//} sarvasmin gataḥ sthitaḥ sarvagataḥ, vyāpīti yāvat nyā.ṭī.74ka/194. thams cad nas dkar ba|vi. sarvaśvetaḥ — {shing rta rta rgod ma dang ldan pa thams cad nas dkar ba} sarvaśvetaṃ vaḍavārathamabhiruhya vi.va.155ka/1.43. thams cad rnam par 'gyed pa|sarvavikṣepatā, saṃkhyāviśeṣaḥ ma.vyu.7985; dra. {thams cad rnam par 'byed pa/} thams cad rnam par 'byed pa|sarvanikṣepā, gaṇanāviśeṣaḥ — {de'i yang gong na thams cad rnam par 'byes} ({'byed} ) {pa zhes bya ba'i grangs yod de/} {grangs des ni gang gA'i klung bcu'i bye ma brtsi ba'i gzhir byas kyang chod par rung ngo //} ato'pyuttari sarvanikṣepā nāma gaṇanā, yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ la.vi.76kha/103; dra. {thams cad rnam par 'gyed pa/} thams cad rnam par 'byes pa|= {thams cad rnam par 'byes pa/} thams cad snang bar byed|pā. sarvālokakaraḥ, samādhiviśeṣaḥ — {thams cad snang bar byed ces bya ba'i ting nge 'dzin} sarvālokakaro nāma samādhiḥ kā.vyū.238kha/300. thams cad snang bar byed pa|= {thams cad snang bar byed pa/} thams cad pa|vi. sarvam — {chos skyong thams cad pa'i gtor ma'i cho ga} sarvadharmapālabalividhiḥ ka.ta.3770; samaṃ sarvam \n\n viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni niḥśeṣam \n samagraṃ sakalaṃ pūrṇamakhaṇḍaṃ syādanūnake \n\n a.ko.3.1.62. thams cad pa nyid|sarvatā — {de bzhin gshegs pa rnams kyi yon tan thams cad pa nyid ni ri mo mkhan gyi dpes rig par bya} tathāgatānāṃ…citrakaradṛṣṭāntena guṇasarvatā veditavyā ra.vi.105ka/57. thams cad pas las su rung ba|vi. sarvakarmaṇyam — {ting nge 'dzin de ni thams cad pas las su rung ba dang lam sla ba rnams kyi nang na mchog yin pa'i phyir ro//} sa hi sarvakarmaṇyaḥ samādhiḥ, sukhapratipadāmagratvāt abhi.bhā.24kha/960. thams cad phyag na rin po che|nā. sarvaratnapāṇiḥ, buddhaḥ — {'di lta ste/} {lag bzang dang rin chen bzang po dang} …{thams cad phyag na rin po che dang}…{shAkya thub pa dang} tadyathā subāhuḥ, suratnaḥ… sarvaratnapāṇiḥ… śākyamuniśceti ma.mū.93ka/5. thams cad sbyin|= {thams cad sbyin pa/} thams cad sbyin pa|•vi. sarvapradaḥ — {rgyal po de yang dad pa dang ldan la}…{thams cad sbyin pa} sa ca rājā śrāddhaḥ …sarvapradaḥ a.śa.87kha/78; \n\n•pā. sarvadānam, dānapāramitābhedaḥ — {de la thams cad sbyin pa gang zhe na} tatra sarvadānaṃ katamat bo.bhū.61ka/80. thams cad ma mthong|= {thams cad ma mthong ba/} thams cad ma mthong ba|vi. asarvadarśī — {thams cad ma mthong bram ze yis/}…/{de ni gang las nges par byas//} asarvadarśibhirvipraiḥ kuta etad viniścitam \n ta.sa.112kha/973. thams cad mi mthun par dmigs pa'i mtshan nyid|sarvavairūpyopalabdhilakṣaṇam ma.vyu.4413. thams cad min pa|asarvam — {thams cad min par cung zad kyang /} /{med pas}…{gcig sogs thams cad min zhe na//} nāsarvanāma kiñciddhi bhavet…ekādyasarvamiti cet ta.sa.36kha/386. thams cad med pa nyid du 'dzin pa|sarvanāstitāgrāhaḥ — {kha cig ni gang zag tu 'dzin/} {kha cig ni thams cad med pa nyid du 'dzin pa gang yin pa} ya eṣa ekeṣāṃ pudgalagrāhaḥ, ekeṣāṃ sarvanāstitāgrāhaḥ abhi.bhā.90kha/1215. thams cad tshe dpag tu med par khyab par 'byung ba'i rdo rje|sarvāmitāyusspharaṇasambhavavajraḥ, samādhiviśeṣaḥ — sa.du.189/188. thams cad za|= {thams cad za ba/} thams cad za ba|•vi. sarvāśī, sarvabhakṣaṇakarttā — {chos dang chos min mi 'dzem zhing /} /{thams cad za ba bde bar gnas//} dharmādharmanirāśaṅkaḥ sarvāśī sukhamedhate \n jā.mā.89ka/102; \n\n•saṃ. = {me} sarvabhuk, agniḥ — {dper na mes thams cad rim gyis dang cig car dag gis mi za na yang thams cad za zhes bya ba} yathā agniḥ sarvaṃ kramayaugapadyābhyāmabhuñjāno'pi sarvabhugiti ta.pa.276ka/1020. thams cad zil gyis gnon|nā. sarvābhibhūḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang chos kyi tog dang mar me mdzad dang}…{thams cad zil gyis gnon dang} bhagavatā padmottareṇa ca dharmaketunā ca dīpaṅkareṇa ca …sarvābhibhuvā ca la.vi.4ka/4. thams cad zil gyis gnon pa|= {thams cad zil gyis gnon/} thams cad gzigs|= {thams cad gzigs pa/} thams cad gzigs pa|vi. sarvadarśī — {bcom ldan thams cad gzigs pas der gsungs pa//} taṃ sarvadarśī bhagavān babhāṣe a.ka.295ka/38.6; dra. {thams cad gzigs pa ma yin pa/} thams cad gzigs pa ma yin pa|vi. asarvadarśī — {thams cad gzigs pa ma yin pa zhes bya ba smos so//} {'di thams cad gzigs pa'i ngang tshul can yin pa de'i phyir dgag pa'i bsdu ba yin no//} asarvadarśina iti \n sarvaṃ draṣṭuṃ śīlamasya, tato nañā samāsaḥ vā.ṭī.57kha/13. thams cad yongs su gtong ba|vi. sarvaparityāgī — {rgyal po de yang dad pa dang ldan la}…{thams cad yongs su gtong ba} sa ca rājā śrāddhaḥ … sarvatyāgī a.śa.87kha/78. thams cad yod|•kri. sarvamasti — {de bzhin du bram ze thams cad yod do zhes bya ba ni 'di lta ste/} {skye mched bcu gnyis dag tu zad do//} sarvamastīti brāhmaṇa yāvadeva dvādaśāyatanāni abhi.bhā.86ka/1202; \n\n•saṃ. sarvāstivādaḥ, nikāyabhedaḥ — {chos kyi smra ba 'byung ba'i phyir/} /{chos kyi 'khor lo thams cad yod//} sarvāstivāda dharmacakre ca dharmavādasamudbhavaḥ \n\n he.ta.21kha/70; = {thams cad yod par smra ba/} thams cad yod pa|= {thams cad yod/} thams cad yod par smra ba|1. sarvāstivādaḥ — {gang dag 'das pa dang ma 'ongs pa dang da ltar byung ba thams cad yod par smra ba de dag ni thams cad yod par smra ba yin gyi} ye hi sarvamastīti vadanti atītamanāgataṃ pratyutpannaṃ ca, te sarvāstivādāḥ abhi.bhā.239kha/805; he.ta.3ka/4 2. sarvāstivādī — {'phags pa thams cad yod par smra ba rnams kyi gzhung las kyang}…{zhes 'don to//} āryasarvāstivādināṃ ca paṭhyate śi.sa.84ka/82. thams cad rig|= {thams cad rig pa/} thams cad rig pa|•vi. sarvavit — {khyab par 'brel pa 'dzin pa yang thams cad rig pa ma yin pas 'dzin par nus pa ma yin no//} na ca sambandho vyāpyasarvavidā grahītuṃ śakyaḥ pra.a.5kha/7; sarvavedī — {brjod par 'dod pa de yang thams cad thams cad rig pa ni ma yin te} sa ca vivakṣitā na sarvaḥ sarvavedī pra.a.6ka/7; sarvavedakaḥ — {cha 'ga' zhig ni mtshungs pa na/} /{thams cad thams cad rig par 'gyur//} sāmye kenacidaṃśena sarvaṃ syāt sarvavedakam \n\n ta.sa.74kha/697; sarvajñaḥ — {gal te smra ba po thams cad rig pa ma yin na} yadi vaktā na sarvajñaḥ pra.a.6ka/8; \n\n•saṃ. = {sangs rgyas} sarvavit, buddhaḥ — {bri gzhi la bcom ldan 'das thams cad rig pa de kho na bzhin du bri} paṭe bhagavantaṃ sarvavidaṃ tathaiva likhet sa.du.241/240. thams cad rlag pa|sarvanāśaḥ — {thams cad rlag par 'gyur ba las/} /{cung zad cig ni thob par bla//} sarvanāśe samutpanne kiñcidāsāditaṃ varam \n pra.a.172kha/523. thams cad las 'phags|vi. sarvato viśiṣṭaḥ — {thams cad las 'phags shing snang ba tshad med pa dang ldan pa yin} sarvato viśiṣṭamapramāṇāvabhāsaprāptaṃ bhavati da.bhū.256kha/52. thams cad las byed|vi. sarvakarmikaḥ — {thams cad las byed sngags kyis ni/} /{bla mas dri bzang chu sbyin no//} sarvakarmikamantreṇa dadyād gandhodakaṃ guruḥ \n\n sa.du.237/236. thams cad las byed pa|= {thams cad las byed/} thams cad lus la rnam par gnas|vi. sarvadehavyavasthitaḥ — {de nyid thams cad khyab pa po/} /{thams cad lus la rnam par gnas//} sarvavyāpī sa evāsau sarvadehavyavasthitaḥ \n\n he.ta.12ka/36. thams cad shes|= {thams cad shes pa/} thams cad shes nyid|= {thams cad shes pa nyid/} thams cad shes pa|vi. sarvajñaḥ — {su la mngon shes 'di lnga yod/} /{de 'dir thams cad shes zhes bya//} abhijñā yasya pañcaitāḥ sa sarvajña ihocyate \n sa.pu.54ka/95; dra. {thams cad mkhyen pa/} thams cad shes pa nyid|•pā. sarvajñatā — {shes rab pha rol phyin pa ni/} /{dngos po brgyad kyis yang dag bshad/} /{rnam kun mkhyen nyid lam shes nyid/} /{de nas thams cad shes pa nyid/}…/{chos kyi sku dang de rnam brgyad//} prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā \n sarvākārajñatā mārgajñatā sarvajñatā tataḥ \n…dharmakāyaśca te'ṣṭadhā abhi.a.1.4; \n\n•saṃ. sarvajñatvam — {byed pa po gcig ma grub na/} /{thams cad shes nyid ci la brten//} ekakarturasiddhau ca sarvajñatvaṃ kimāśrayam \n ta.sa.5ka/73. thams cad bshes|nā. viśvāmitraḥ, ṛṣiḥ — {de nas bram zes bu tsha dag /khyer} {nas}…{thams cad shes} ({bshes} ) {kyi grong song nas/}…/{rgyal po'i sras kyi bu sring dag /thams} {cad shes} ({bshes} ) {kyis yongs shes nas//} atha tau dārakau vipraḥ samādāya…viśvāmitrapuraṃ gatvā…viśvāmitraḥ parijñāya rājaputrasya dārakau \n a.ka.207kha/23.49. thams cad sreg|sarvabhuk — {rgyun gyis spyod pa'i phyir na dper/} /{me yis thams cad sreg 'dod lta/} /{de bzhin thams cad mkhyen 'dod bya'i/} /{cig car thams cad mkhyen phyir min//} santānena samarthatvād yathāgniḥ sarvabhuṅmataḥ \n tathā sarvavideṣṭavyo'sakṛtsarvasya vedanāt \n\n abhi.bhā.87kha/1205. thams cad sreg pa|= {thams cad sreg} thams thams|kaṅkaram, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin/}…{sems can thams thams kyi phyir ma yin} na sattvaśatasyārthāya…na sattvakaṅkarasyārthāya ga.vyū.369kha/82; {khrig khrig khrig khrig na thams thams so//} bimbaraṃ bimbarāṇāṃ kiṃkaram (kaṅkaram) ga.vyū.3ka/102. thar|= {thar pa/} {thar nas} uddhṛtya — {de nas bdag nyid thar nas ni/} /{nor gyis chos rnams bsgrub par bya//} athoddhṛtya kilātmānamarthairdharmaṃ kariṣyate jā.mā.136kha/158. thar gyur|bhū.kā.kṛ. muktaḥ lo.ko.1025. thar gyur cig|kri. mucyatu — {de kun myur du nad las thar gyur cig/} te sarvi mucyantu ca vyādhito laghu su.pra.10ka/19. thar gyur pa|= {thar gyur/} thar 'gyur|= {thar bar 'gyur/} thar thug|= {mthar thug pa/} thar 'dod|= {thar bar 'dod pa/} thar 'dod pa|= {thar bar 'dod pa/} thar pa|•saṃ. 1. = {myang 'das} mokṣaḥ, nirvāṇam — {thar pa 'dod pa} mokṣakāmaḥ sū.a.141kha/18; ra.vi.1.88; vimokṣaḥ — {de bzhin du thar pa dang de bzhin gshegs pa'ang tha dad pa'ang ma yin/} {gcig pa'ang ma yin te} evaṃ vimokṣāttathāgato nānyo nānanyaḥ la.a.130kha/77; muktiḥ — {de dag kyang las zad pa nyid kyis thar pa yin te} teṣāmapi karmakṣaya eva muktiḥ pra.a.127kha/136; ta.sa.21kha/229; apavargaḥ — {des na mtho ris thar pa yi/} /{'brel ba'i brtson pa 'di don med//} svargāpavargasaṃsargayatno'yamaphalastataḥ \n ta.sa.67ka/629 2. = {thar pa nyid} mokṣatā — {de las kyang mchog tu gyur pa'i thar pa yod do//} ataḥ paro'pi sambhavati mokṣatā pra.a.127kha/136; \n\n•dra. {thar ba/} thar pa can|muṣkaḥ, vṛkṣaviśeṣaḥ śrī.ko.164kha \n thar pa ster|= {thar pa ster ba/} thar pa ster ba|vi. mokṣadaḥ — {zung du 'gyur te srog chags rnams la thar pa ster ba nyid do//} bhavati hi yugalaṃ prāṇīnāṃ mokṣadaṃ vai vi.pra.56kha/4.99. thar pa don gnyer|vi. mokṣārthī, mumukṣuḥ — {thar pa don gnyer zhes pa ni 'jig rten pa'i dngos grub la ltos pa med pa'o//} mokṣārthīti laukikasiddhinirapekṣakaḥ vi.pra. 93ka/3.4; {thar pa don du gnyer ba'i slob mas spang bar bya ba nyid do//} śiṣyeṇa mokṣārthinā varjanīya eva vi.pra.91ka/3.3; mokṣārthikaḥ — {'khor ba'i dra bar chud pa'i 'gro ba 'di bltas nas/} /{thar pa don gnyer pha la smras pa yab gson cig/} saṃsārapañjaragataṃ jagadīkṣya cedaṃ mokṣārthikaḥ pitaramāha śṛṇuṣva deva \n\n rā.pa.247kha/147. thar pa don du gnyer ba|= {thar pa don gnyer/} thar pa don du gnyer bar khas 'che ba|vi. mokṣārthamabhyupagataḥ — {thar pa don du gnyer bar khas 'che ba'i slob ma rnams la} śiṣyebhyo mokṣārthamabhyupagatebhyaḥ abhi.bhā.8kha/894. thar pa 'dod|= {thar pa 'dod pa/} thar pa 'dod pa|vi. mumukṣuḥ — {dri ma rnams/} /{stobs dang ldan pa'i dus su rig nas ni/} /{thar pa 'dod pa dag gis bag yod gyis//} viditvā…balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ \n\n abhi.ko.8.43; mokṣakāmaḥ — {chos bshad pa dang ldan pa ni kun dga' ba'i sgra dang 'dra ste/} {thar pa 'dod pa'i gdul bya rnams la snyan pa thos par byed pa'i phyir ro//} dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśravaṇāt sū.a.141kha/18. thar pa po|vi. moktā, mocanakartā — {gang la thar pa yod pa'i thar pa po yang med do//} na cāpi moktā vidyate yasya mokṣaḥ pra.a.128ka/137. thar pa 'byung gnas sbas pa|= {thar pa'i 'byung gnas sbas pa/} thar pa med|nirmokṣaḥ — {'khor phyir thar pa med ce na/} /{ma yin} saṃsāritvādanirmokṣo na pra.a.127kha/136. thar pa med pa|= {thar pa med/} thar pa rab mchog can|vi. mokṣapravaraḥ, avalokiteśvarasya — {thar pa rab mchog can}…{bsam pa legs par mdzad pa la bdag gis bstod pa 'di bgyis so//} mokṣapravarāya…sucetanakarāya idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275. thar pa la dgyes pa|vi. mokṣapriyaḥ, avalokiteśvarasya — {thar pa la dgyes pa}…{bsam pa legs par mdzad pa la bdag gis bstod pa 'di bgyis so//} mokṣapriyāya… sucetanakarāya idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275. thar pa la 'jug par 'jog|pā. mokṣapraveśavyavasthānaḥ, samādhiviśeṣaḥ — {thar pa la 'jug par 'jog ces bya ba'i ting nge 'dzin} mokṣapraveśavyavasthāno nāma samādhiḥ kā.vyū.238kha/300. thar pa'i rgyal mtshan|mokṣadhvajaḥ, raktakāṣāyavastram — {sangs rgyas thams cad kyis byin gyis brlabs pa'i gos ngur smrig 'di ni thar pa'i rgyal mtshan yin no//} sarvabuddhairadhiṣṭhito'yaṃ mokṣadhvajo yaduta raktakaṣāyavastram śi.sa.44ka/42. thar pa'i rgyu|mokṣahetuḥ — {rigs lnga'i phyag rgya zhes bya ba/} /{thar pa'i rgyur ni brjod par bya//} mudrāpañcakulānīti kathyate mokṣahetunā \n he.ta.6ka/16. thar pa'i sgo|pā. mokṣadvāram — {ting nge 'dzin gsum po de dag dri ma med pa ni thar pa'i sgo yin pa'i phyir rnam par thar pa'i sgo stong pa nyid dang rnam par thar pa'i sgo smon pa med pa dang rnam par thar pa'i sgo mtshan ma med pa ste/} {rnam par thar pa'i sgo gsum zhes bya'o//} anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante \n śūnyatāvimokṣamukham, apraṇihitam, animittaṃ vimokṣamukhamiti abhi.bhā.76kha/1165. thar pa'i cha mthun|= {thar pa'i cha dang mthun pa/} thar pa'i cha mthun dge ba med|pā. amokṣabhāgīyaśubhaḥ, amokṣabhāgīyadharmabhedaḥ — {la lar thar pa'i cha mthun dge ba med//} amokṣabhāgīyaśubho'sti kaścit sū.a.138kha/13; = {thar pa'i cha dang mthun pa'i dge ba'i rtsa ba med pa/} thar pa'i cha dang mthun pa|= {thar cha mthun} \n\n•vi. mokṣabhāgīyam — {de yi sngon du thar cha mthun//} prāktebhyo mokṣabhāgīyam abhi.ko.6.24; {tshe gcig la ni thar pa'i cha dang mthun pa'i dge ba'i rtsa ba bskyed par byed do//} ekasmin janmani mokṣabhāgīyaṃ kuśalamūlamutpādayet abhi.bhā.15kha/921; \n\n•pā. mokṣabhāgīyam — {'di la bden pa'i dbang du byas pa'i chos la mos pa dang dad pa'i mtshan nyid kyi thar pa'i cha dang mthun pa rnams te} tatra satyādhipateye dharme'dhimuktiprasādalakṣaṇāni mokṣabhāgīyāni abhi.sa.bhā.86kha/118. thar pa'i cha dang mthun pa bzhi|caturvidhaṃ mokṣabhāgīyam — 1. {skabs su gtogs pa dang} ādhikārikam, 2. {mos pa las gyur pa dang} ādhimokṣikam, 3. {lhag par 'dod pa las gyur pa dang} ādhikāmikam, 4. {thob pa las gyur pa'o//} ābhigāmikaṃ ca abhi.sa.bhā.86kha/118. thar pa'i cha dang mthun pa'i dge ba med pa|pā. amokṣabhāgīyakuśalamūlaḥ sū.a.138kha/13; ={thar pa'i cha dang mthun pa'i dge ba'i rtsa ba med pa/} thar pa'i cha dang mthun pa'i dge ba'i rtsa ba med pa|pā. amokṣabhāgīyakuśalamūlaḥ, aparinirvāṇadharmakabhedaḥ — {de'i dus su yongs su mya ngan las mi 'da' ba'i chos can yang rnam pa bzhi ste/}…{thar pa'i cha dang mthun pa'i dge ba'i rtsa ba med pa} tatkālāparinirvāṇadharmā caturvidhaḥ …amokṣabhāgīyakuśalamūlaḥ sū.a.138kha/13. thar pa'i rjes su mthun pa|vi. mokṣānukūlam — {chad par lta ba yang thar pa'i rjes su mthun pa dag yin te} ucchedadṛṣṭirapi mokṣānukūlā abhi.bhā.236ka/794. thar pa'i dbang|mokṣādhipam, vīryabhedaḥ — {nyams dang 'phel ba'i brtson 'grus dang /} /{thar pa'i dbang dang mi mthun phyogs spangs gzhan//} hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat \n sū.a.208ka/111; = {thar pa'i dbang gi brtson 'grus/} thar pa'i dbang gi brtson 'grus|pā. mokṣādhipaṃ vīryam, vīryaprabhedaḥ — {thar pa'i dbang gi brtson 'grus ni dbang po rnams la ste/} {'di ltar thar pa la dbang byed pa'i don gyis dbang po rnams yin pas so//} mokṣādhipaṃ vīryamindriyeṣu mokṣādhipattyārthena yasmādindriyāṇi sū.a.208ka/111. thar pa'i 'byung gnas sbas pa|nā. mokṣākaraguptaḥ, ācāryaḥ ka.ta.2258, 4264. thar pa'i lam|mokṣamārgaḥ, nirvāṇagāmī pathaḥ — {'on kyang gang dag thar pa'i lam sgom pa dge ba'i las byed pa dag gi skye ba zad pas thar pa 'thob par 'gyur ba nyid do//} tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṃ ye mokṣamārgaṃ bhāvayanti sū.a.146ka/25; mokṣapathaḥ — {thar pa'i lam ston pa'i stabs} mokṣapathasaṃdarśanagatiḥ la.vi.134kha/199; apavargamārgaḥ — {mtho ris thar lam gyi/} /{kha na ma tho med pa'i gsung /} /{bsgrubs pa} svargāpavargamārgoktiranavadyā prasādhitā \n ta.sa.130ka/1110. thar pa'i lam gyis sdangs pa'i sems kyi bsam pa|pā. mokṣopāyapraṇaṣṭacittāśayatā, cittāśayabhedaḥ — {sems kyi bsam pa bcu nye bar 'jog te/}…{thar pa'i lam gyis sdangs pa'i sems kyi bsam pa dang} (?) daśa cittāśayānupasthāpayati…mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṃ ca da.bhū.196kha/19. thar pa'i lam ston pa'i stabs|pā. mokṣapathasaṃdarśanagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa} …{mi bskyod pa'i stabs dang}…{thar pa'i lam ston pa'i stabs dang} yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…mokṣapathasaṃdarśanagatiḥ la.vi.134kha/199. thar pa'i lam dam pa la zhugs pa|vi. samārūḍhamokṣamārgapravaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{thar pa'i} ({lam} ) {dam pa la zhugs pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya… samārūḍhamokṣamārgapravarāya kā.vyū.205kha/263. thar par 'jug par byed pa'i tshig|pā. mokṣapraveśanapadam — {yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/} {'di ni rdo rje'i tshig go/}…{thar par 'jug par byed pa'i tshig go/} (?) durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam… mokṣapraveśanapadam kā.vyū.237ka/299. thar par zhugs|bhū.kā.kṛ. pravrajitaḥ — {mtshan ni zla ba skyabs} ({sbas} ) {zhes bya/} /{zla ba'i rigs las de skyes so/} /{thar par zhugs shing brtul zhugs spyad//} somagupteti nāmnāsau somavaṃśasamudbhavaḥ \n cīrṇavrataḥ pravrajitaḥ la.a.188kha/159. thar ba|•kri. (avi., aka.) mucyate — {'di ni nga yi 'gog bden gsum pa yin/} /{gzhan ma yin pa gang gis skyes bu thar//} nirodhasatyaṃ tṛtīyaṃ idaṃ me \n ananyathā yena ca mucyate naraḥ sa.pu.37ka/64; tīryate — {de yis rgud pa 'di las thar//} teneyaṃ tīryate vipat a.ka.29kha/3.121; \n\n•saṃ. mokṣaṇam — {gnyen thar re ba bral ba las/} /{de ni sa la 'gyel bar gyur//} bandhumokṣaṇanairāśyātsa papāta mahītale \n\n a.ka.24kha/52.56; {rdo rje rgyal po sprin chen po/} /{nad las thar bar bsgom par bya//} vajrarājaṃ mahāmeghaṃ bhāvayed vyādhimokṣaṇam \n\n gu.sa. 130ka/87; palāyanam — {gal te 'di la mig yod na/} /{bdag gis thar bar ji ltar 'gyur//} yadyasya nayane syātāṃ syāt kathaṃ me palāyanam \n\n a.ka.263ka/31. 44; \n\n•bhū.kā.kṛ. = {grol ba} muktaḥ — {'khor ba'i sdug bsngal dag las khyed thar te//} saṃsāraduḥkhādiha yūyaṃ muktāḥ sa.pu.36kha/64; {'on te thar ba'i bdag nyid rnams la skye ba med pa'i phyir ro zhes brjod na} atha muktātmanāṃ janmano'sambhava ityucyate pra.a.127kha/136; vimuktaḥ — {sgra gcan kha nas thar ba'i zla ba nya ba lta bu} sakala iva śaśāṅko rāhuvaktrādvimuktaḥ ra.vi.116ka/81; vinirmuktaḥ — {bcings pa las thar} bandhanād vinirmuktaḥ vi.va.205kha/1.79; tīrṇaḥ — {de nas mi bzad 'jigs las thar//}…{dge ba ldan pa kun} tataḥ kuśalinaḥ sarve tīrṇāstīvratarādbhayāt \n a.ka.223kha/89.25; uttīrṇaḥ — {'tshed pa las thar gser bzang mdzes pa'i gnas la rab sbyar gnas pa thob pa yi//} pākottīrṇasuvarṇasundarapadaprāptaprabandhasthiteḥ a.ka.290ka/107.25; {rang gi las ni sbyor bas thar//} svakarmayogāduttīrṇaḥ a.ka.133kha/66.98; samuttīrṇaḥ — {yongs su brtag pas thar ba de/} /{kun tu rin thang med par 'gyur//} tatparīkṣāsamuttīrṇaṃ sarvatrāyātyanarghyatām \n\n a.ka.28ka/53.13; \n\n•dra. {thar pa/} thar bar|uttartum — {de bas na 'di de nas bdag rang thar bar mi nus te} na cāyamataḥ śakṣyati svayamuttartum jā.mā.147ka/170; mocayitum — {de las thar bar mi nus pa'i phyir ro//} tato mocayitumaśakyatvāt pra.a.157kha/506. thar ba ma yin pa|vi. agamyam — {mi yis thar ba ma yin pa'i/} /g.{yang sa 'di na 'dug pa khyod//} mānuṣāṇāmagamye'smin prapāte parivartase \n jā.mā.141kha/ 163. thar bar dka'|vi. duruttaraḥ — {'chi bdag 'jigs pa thar bar dka' las thar/} /{rang gi khyim na bde bar gnas gyur pa//} duruttaraṃ mṛtyubhayaṃ vyatītya sukhe sthitaḥ śrīmati veśmani sve \n jā.mā.190ka/221. thar bar dka' ba|= {thar bar dka'/} thar bar gyis shig|mocayiṣyatha lo.ko.1026. thar bar bgyi|kri. moceya — {sems can sdug bsngal mang gzir thar bar bgyi//} moceya sattvānbahuduḥkhapīḍitān \n thar bar bgyid pa|kri. parimokṣaṇaṃ kurute — {bcom ldan 'das bdag gis ji ltar theg pa chen po'i mdo za ma tog bkod pas sdig pa thams cad las thar bar bgyid pa 'tshal bar bgyi} kathaṃ jānāmyahaṃ bhagavan kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpaparimokṣaṇaṃ kurute kā.vyū.245kha/306. thar bar 'gyur|kri. 1. tarati — {skye ba'i rdzong las tshegs chung thar bar 'gyur//} tarantyakṛcchreṇa ca janmadurgam jā.mā.192ka/224; tīryate — {de nas ri ni che ba bdun/}…/{brtson 'grus ldan pas thar bar 'gyur//} tataḥ sapta mahāśailāḥ…tīryante vīryaśālinā \n\n a.ka.60kha/6.83; mucyate — {sdug bsngal kun las thar bar 'gyur//} mucyate sarvaduḥkhebhyaḥ la.a.176ka/138; mokṣayati — {rims thams cad dang gdon la sogs pa rnams las thar bar 'gyur ro//} sarvajvaragrahādīn mokṣayanti sa.du.183/182 2. tariṣyāmi — {dgon pa 'di yang thar bar bya ba dka'/} /{mthu stobs med par ji ltar thar bar 'gyur//} idaṃ ca kāntāramasupratāraṃ kathaṃ tariṣyāmi balena hīnaḥ \n jā.mā.142kha/165 3. niḥsaraṇaṃ syāt — {ri dwags kyi tshogs 'di dag phyogs gang logs nas thar bar 'gyur zhig gu snyam mo//} katamena pradeśenāsya mṛgakulasya niḥsaraṇaṃ syāditi a.śa.114kha/104; mokṣaḥ syāt — {'on kyang bdag klu+u'i skye gnas las thar bar 'gyur yang srid do snyam mo//} apyevaṃ nāma nāgayonermokṣaḥ snāditi a.śa.163kha/152. thar bar 'gyur ba|= {thar bar 'gyur/} thar bar 'dod|= {thar bar 'dod pa/} thar bar 'dod pa|= {thar 'dod} titīrṣā, tartumicchā — {de 'og sba ldan klung can phyin/} /{de nas de las thar 'dod pas//} vetrāṃ prāpya nadīṃ tataḥ \n\n…tasyāmatha titīrṣayā a.ka.111kha/64.279; unmumukṣā — {de las thar bar 'dod phyir phyogs su rgyug/} diśaḥ pradhāvanti tadunmumukṣayā jā.mā.176ka/204; dra. {thar pa 'dod pa/} thar bar bya|•kṛ. mocayitavyam — {sems can thams cad}…{sdug bsngal thams cad las thar bar bya'o//} sarvasattvāḥ…sarvaduḥkhebhyo mocayitavyāḥ a.sā.25kha/14; parimocayitavyam — {bdag gis sems can de dag thams cad thar bar bya'o//} mayaite sarvasattvāḥ parimocayitavyāḥ a.sā.329ka/185; \n\n• = {thar bar bya ba/} thar bar bya ba|•saṃ. mocanam — {sdug bsngal las thar bar bya ba la} duḥkhāt mocane vi.sū.20ka/23; {sems can thams cad thar bar bya ba dang} sarvasattvamocanāya śi.sa.155kha/149; vimokṣaṇam — {khyod thar bar bya ba'i phyir} tvadvimokṣaṇārtham jā.mā.193ka/224; \n\n•vi. pramocakaḥ — {gang gis rga shi thar bya ba'i/} /{chos de 'di yis brnyes par 'gyur//} ayaṃ taṃ prāpsyate dharmaṃ jātimṛtyupramocakam \n\n la.vi.69kha/91. thar bar bya ba dka'|vi. asupratāraḥ — {dgon pa 'di yang thar bar bya ba dka'/} /{mthu stobs med par ji ltar thar bar 'gyur//} idaṃ ca kāntāramasupratāraṃ kathaṃ tariṣyāmi balena hīnaḥ \n jā.mā.142kha/165. thar bar byas|= {thar byas/} thar bar byas pa|= {thar byas/} thar bar byed|= {thar bar byed pa/} thar bar byed pa|•kri. parimokṣaṇaṃ kurute — {sdig pa} ({thams cad} ) {las thar bar byed do//} sarvapāpaparimokṣaṇaṃ kurute kā.vyū.245kha/306; pramokṣayati — {gzhan gyi bran du gyur pa'i sems can rnams}… {bran byed pa las thar bar byed pa} parato dāsabhūtān sattvān dāsabhāvāddhi pramokṣayati bo.bhū.12kha/15; vipramokṣayati — {gzhan gyi chad pa la sogs pa'i 'jigs pa las thar bar byed pa} parato daṇḍādibhayād vipramokṣayati bo.bhū.14kha/16; \n\n•saṃ. vimokṣaṇam — {rgyal po dang chom rkun dang bgo skal la spyod pa dang gcan gzan la sogs pas zin pa de dag las thar bar byed pa ni mi 'jigs pa sbyin pa ste} rājacauradāyādavyālādibhirāghrātānāṃ tebhyo vimokṣaṇamabhayadānam ma.ṭī.291kha/155; \n\n•vi. mocakaḥ — {sdug bsngal rgya mtsho du ma las/} /{sems can thams cad thar bar byed//} mocakaṃ sarvasattvānāmanekaduḥkhasāgarāt \n\n su.pra.42ka/83; vimocanakaḥ — {nad thams cad las thar par byed pa} sarvarogavimocanakaḥ su.pa.25kha/5; vināśanī — {gangs kyi ri'i rgyal po la sman sna bzhi yod de/}…{gsum pa dug thams cad las thar bar byed pa zhes bya ba dang} santi tu himavati parvatarāje catasra oṣadhayaḥ…tṛtīyā sarvaviṣavināśanī nāma sa.pu.51kha/91. thar bar byed par gyur cig|kri. mocayeyam — {'di rnams}…{'khor ba'i 'gu ga las thar bar byed par gyur cig} etān saṃsāravāgurāyā mocayeyam a.śa.115ka/104. thar bar byed par 'gyur|kri. mocayiṣyati — {yongs su thar bar byed par 'gyur} parimocayiṣyati su.pra.23kha/46. thar bar mdzad|= {thar mdzad/} thar bar mdzad pa|= {thar mdzad/} thar bar shog|kri. mucyatu — {brdeg pa dag ni brdeg las thar bar shog/} santāḍitā mucyantu ca tāḍanebhyaḥ su.pra.10kha/19. thar bya|= {thar bar bya ba/} thar bya ba|= {thar bar bya ba/} thar byas|= {thar bar byas} \n\n•kri. atārayat — {khyad par lo ma chur zhugs nas/} /{dpung pa dag gis thar bar byas//} vigāhya saritaṃ dorbhyāṃ viśākhastamatārayat \n\n a.ka.266kha/32.15; \n\n•bhū.kā.kṛ. mocitaḥ — {ngas ni de ring de dag thar byas te//} mayā ca te mocita adya sarve sa.pu.35kha/61; rā.pa.238ka/134; mokṣitaḥ — {wa skyes gcig gi sder mo yis/} /{ring du brkos nas bdag thar byas//} ekena ca nakhaiḥ khātaṃ dīrghaṃ kṛtvāsmi mokṣitaḥ \n jambukena a.ka.246ka/28.63; rā.pa.238kha/135. thar byed|= {thar bar byed pa/} thar sbyin|vi. mokṣadaḥ — {ye shes 'di ni}…{rdul bral thar sbyin zhi ba nyid//} idaṃ jñānaṃ…virajaṃ mokṣadaṃ śāntam he.ta.30ka/100. thar 'tshal|= {thar 'dod} mumukṣuḥ — {srid pa'i 'jigs pas nyen pa'i skyabs/} /{thar 'tshal rnams kyi 'dren pa lags//} śaraṇaṃ bhavabhīrūṇāṃ mumukṣūṇāṃ parāyaṇam \n\n śa.bu.114ka/98. thar mdzad|•kri. mocayati lo.ko.1027; \n\n•saṃ. nirmokṣaḥ — {de dag gi sdug bsngal las gtan du thar bar mdzad pa} tayorduḥkham \n tato'tyantanirmokṣaḥ abhi.sphu.273kha/1097; {ngan song gsum dang 'khor ba'i sdug bsngal las gtan du thar bar mdzad pa phun sum tshogs pa'o//} apāyatrayasaṃsāraduḥkhātyantanirmokṣasampat abhi.bhā.58ka/1097; \n\n•vi. pramocakaḥ — {nad rnams kun las thar mdzad pa/} /{sman pa'i rgyal po yang dag byung //} vaidyarāṭ tvaṃ samutpannaḥ sarvavyādhipramocakaḥ \n\n la.vi.172ka/259; mokṣakaraḥ — {rims nad bral zhing 'gro ba thar mdzad pa/} /{mthong na dga' ba thugs rje mchog ldan pa//} vigatajvarā jagati mokṣakarā priyadarśanā paramakāruṇikā \n rā.pa.253ka/155. thar mdzad pa|= {thar mdzad/} thar mdzod|kri. mocayatu — {'jigs pa dag las bdag thar mdzod//} mocayantu ca māṃ bhayāt su.pra.8kha/15; vimocayatu — {khyod kyis ngan 'gro dag las bdag thar mdzod//} vimocya(caya) māṃ durgatisaṅkaṭāttvam rā.pa.251kha/153. thar lam|= {thar pa'i lam/} thal|1. = {thal ba/} 2. = {thal mo/} {thal te/} {o nas} atītya — {rgya mtsho de las kyang thal te} tamapi samudramatītya jā.mā.83ka/96; vyatītya — {rgya mtsho de las thal nas} vyatītya ca tamapi samudram jā.mā.83kha/96; atikramya — {tshangs pa'i bla ma yi/} /{khang bzangs las ni thal nas kyang /} /{ci yi phyir na 'di ru 'ongs//} atikramya … brahmottaraṃ ca prāsādaṃ kena tvamihāgataḥ \n\n a.śa.102ka/91. thal ka|cakramardaḥ, auṣadhadravyaviśeṣaḥ yo.śa.36; dra. {'bru sman gyi rigs shig} da.ko.330. thal ka rdo rje|= {thal ka} thal kar|vi. avadātaḥ — {gang zhig glang chen thal kar ni/} /{mche ba drug pa'i bdag nyid can/} /{rmi ltas bstan nas nyid bltam 'gyur/} /{byang chub sems dpa'i yon tan mtsho//} yo'sau ṣaḍdantamātmānamavadātadvipātmakam \n svapne pradarśya sañjāto bodhisattvo guṇodadhiḥ \n\n ta.sa.128ka/1099; pāṇḍuraḥ — {glang po'i phru gu thal kar mche ba drug dang ldan pa} pāṇḍuro gajapoto bhūtvā ṣaḍdantaḥ la.vi.32ka/43; prapāṇḍaraḥ — {glang gi shing rta} …{glang dkar po thal kar shin tu mgyogs pa dag dang bcas nas} gorathakān…śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān sa.pu.30kha/53; sarvaśvetaḥ — {'khor los sgyur ba'i glang po ni thal kar me tog ku mu da'i mdog lta bu} cakravartino hastī bhavati sarvaśvetaḥ kumudavarṇaḥ vi.va.138kha/1.27. thal gong|aṃsaḥ — {thal gong bar med rgyas pa} nirantaracitāṃsatā ra.vi.121ka/94; antarāṃsaḥ — {thal gong rgyas pa} citāntarāṃsaḥ bo.bhū.193ka/259; skandhaḥ ma.vyu.3967. thal gong rgyas pa|pā. citāntarāṃsaḥ, o satā, mahāpuruṣalakṣaṇaviśeṣaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis}…{thal gong rgyas pa dang} dvātriṃśanmahāpuruṣalakṣaṇāni…citāntarāṃsaḥ la.vi.57ka/74; dra. {thal gong bar med rgyas pa/} thal gong bar med rgyas pa|pā. nirantaracitāṃsatā, mahāpuruṣalakṣaṇaviśeṣaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa'i gzugs mnga' ba zhes bya ba ni/}… {thal gong bar med rgyas pa dang} dvātriṃśanmahāpuruṣalakṣaṇarūpadhārīti \n…nirantaracitāṃsatā ra.vi.121ka/94; dra. {thal gong rgyas pa/} thal 'gyur|= {thal bar 'gyur ba/} thal 'gyur ba|= {thal bar 'gyur ba/} thal 'gro|= {rtul phod} taraḥ, sāmarthyam — draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca \n śaktiḥ parākramaprāṇau a.ko.2.8.102; taratyāpadamaneneti taraḥ a.vi.2.8.102. thal lcag|capeṭaḥ — {gsang sngags kyi thal lcag bya ba yang ngo //} mantracapeṭañca dadyāt vi.sū.18ka/20; pāṇau capeṭapratalaprahastā vistṛtāṅgulau a.ko.2.6.84; capyate putrādiḥ sāntvyate'neneti capeṭaḥ a.vi.2.6.84. thal ches|= {thal ches pa/} thal ches pa|•pā. atiprasaṅgaḥ, atiprasaṅgadoṣaḥ — {de lta min na thal ches pa'am/} /{logs shig byas pa don med 'gyur//} anyathā'tiprasaṅgaḥ syād vyarthatā vā pṛthakkṛteḥ \n pra.vā.4.103; \n\n•vi. atisṛtaḥ — {nyams par 'gyur ba'i rgyu rnam pa bcu gang zhe na/} {dang po nyid nas nyes par blangs pa dang ha cang zhum pa dang thal ches pa dang} katamairdaśabhiḥ kāraṇairvipanno bhavati \n ādita eva durgṛhīto bhavatyatilīno bhavatyani (ti) sṛto bhavati śrā. bhū.19ka/45. thal ches par gyur|atiprasaṅgaḥ ma.vyu.4723. thal ches par 'gyur|atiprasaṅgaḥ, atiprasaṅgadoṣaḥ mi.ko.63ka \n thal tres|sārivā, latāviśeṣaḥ yo.śa.73. thal thal|elam, saṃkhyāviśeṣaḥ ma.vyu.7872. thal nad|bhasmakam, rogaviśeṣaḥ śrī.ko.168kha \n thal phyags|aṅgārasthāpanam — {lcags las byas pa'i snod spyad dag las lhung bzed dang lhung bzed chung ngu dang} …{thal phyags dang sta re dang slang dang por bu dag ni bgo bar bya ba nyid do//} pātravipātra…aṅgārasthāpanakuṭhārīpacanikāsarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89; sphijam — {de'i ched du lcags kyi thal phyags bcang bar bya'o//} tadarthamāyasasphijadhāraṇam vi.sū.6ka/6; ma.vyu.9048. thal ba|•kri. prasajyate — {de lta ni/} /{min na thug pa med par thal//} naivañcedanavasthā prasajyate pra.a.5ka/7; \n\n•saṃ. 1. prasaṅgaḥ, aniṣṭāpattidoṣaḥ — {ma byang ba yang de las don rtogs par thal ba'i phyir} avyutpannasyāpi tato'rthapratītiprasaṅgāt ta.pa.198kha/113; {gzhan nyid kyang ma bkag par thal ba'i phyir} anyatvasyāpyapratiṣedhaprasaṅgāt ta.pa.183kha/828; anuṣaṅgaḥ — {nyes pa chen por thal bar 'gyur ro//} {thal ba rnams la yang thal ba'i gnyen po dag yod de} iti mahānto doṣā anuṣajyante, anuṣaṅgāṇāṃ punaḥ pratyanuṣaṅgā bhaviṣyanti abhi.bhā.168kha/578; prasañjanam — {de bzhin du khyod la yang bdag log pa na srog la sogs pa ldog par thal ba ni ma nges pa nyid yin no//} evaṃ tavāpyetadātmanivṛttau prāṇādinivṛttiprasañjanamanaikāntikameva ta.pa.198kha/114 2. bhasmaḥ — {ma lus par nges par bsregs pa na ji ltar thal ba yang lus pa med pa} niḥśeṣaṃ dahati yathā bhasmāpi nāvaśiṣyate bo.pa.50ka/10; {lhung bzed thal bas bkang ste} bhasmanā pātraṃ pūrayitvā a.śa.265kha/243; bhūtiḥ — {thal bas dkar ba'i glang po dang ni}…{rngon pa rnams kyis kyang /} /{yul la chags pa ma btang rab tu zhi ba 'ga' yang rtogs mi 'gyur//} na bhūtidhavalairibhaiḥ…lubdhakaiḥ amuktaviṣayaspṛhairadhigatā praśāntiḥ kvacit \n\n a.ka.138kha/67.50; kṣāraḥ — {thal ba'i 'gyur byed do//} kṣārakṣāraśca vi.sū.76ka/93; chayikam — {thal ba yang med do//} chayikamapi na prajñāyate ma.vyu.5255; chāyikā — {mchil ma'i snod gzhag par bya'o/} /{der bcal blugs so//} {phye ma'am thal ba'o//} sthāpayet kheṭakaṭahakam \n āstaramatra dadyāt vālukācchāyikā vā vi.sū.59kha/75; vi.sū.76ka/93; chārikā — {mar ram 'bru mar mes bsregs na du ba yang mi mngon zhing thal ba'i lhag ma yang mi mngon par 'gyur ro//} sarpiṣo vā tailasya vā agninā dahyamānasya na maṣirna chārikā prajñāyate śi.sa.135kha/132 0. piṇḍaḥ — {rgyal srid mchil ma'i thal ba bzhin spangs nas//} prahāya rājyaṃ yatha kheṭapiṇḍam śi.sa.108kha/107; \n\n•vi. prasaṅgī — {de la skyon 'di thal ba med//} tasya naite doṣāḥ prasaṅginaḥ pra.a.116ka/124; \n\n•bhū.kā.kṛ. prasaktam — {gal te rtogs pa'i bdag nyid phyir/} /{tshad yin thams cad tshad mar thal//} bodhātmakatvānmānaṃ cet prasaktā sarvamānatā pra. a.21ka/24; prakrāntam — {bsgrub par bya ba nyid du 'dod pa la sogs pa'i mtshan nyid smras pa gang yin pa thal ma thag pa'o//} anantaraprakrāntaṃ yat pakṣalakṣaṇamuktaṃ sādhyatveneṣṭetyādi nyā.ṭī.70kha/182; samatikrāntam — {byang chub sems dpa'i bya ba las thal zhing 'tsham pa ma yin pa'i phyir} bodhisattvavidheḥ samatikrāntatvādananurūpatvācca bo.bhū.12kha/15. thal ba sgrub pa|pā. prasaṅgasādhanam — {'dis ni rgyu dang 'bras bu med par thal ba sgrub pa'i tshad ma gnyis bstan to//} etena kāryakāraṇabhāvabhaṅgaprasaṅgasādhanaṃ pramāṇadvayaṃ sūcitam ta.pa.154ka/32; prasaṅgāpādanam — {mo gsham gyi bu log pa na de dang 'brel pa med pa'i srog la sogs pa rnams kyang ldog par 'gyur te/} {bum pa la sogs pa bzhin no zhes kha cig gis thal ba sgrub par byed pas na ma nges par 'gyur ba} ‘vandhyāsūnunivṛttau tadasambaddhānāmapi prāṇādīnāṃ nivṛttiḥ prāpnoti, ghaṭādivat’ iti kenacit prasaṅgāpādanaṃ kriyamāṇamanaikāntikaṃ bhavati ta.pa.198kha/114; dra. {thal ba sgrub par byed pa/} {thal bar 'gyur ba'i sgrub par byed pa/} thal ba sgrub par byed pa|pā. prasaṅgasādhanam — {gang yang yul thams cad na gnas pa'i lcags rnams len par thal bar 'gyur ba'i phyir ro zhes bya ba'i thal ba sgrub par byed pa smras pa} yadapi prasaṅgasādhanamuktam, ‘sarvadeśāvasthitānāmayasāmākarṣaṇaprasaṅgād’ iti ta.pa.184ka/829; dra. {thal ba sgrub pa/} {thal ba bsgrub pa/} {thal bar 'gyur ba'i sgrub par byed pa/} thal ba sgrub par byed pa yin|kri. prasaṅgāpādanaṃ kriyate — {'o na ci zhe na/} {gzhan la thal ba sgrub par byed pa yin no//} kiṃ tarhi ? prasaṅgāpādanaṃ paraṃ prati kriyate ta.pa.233kha/182. thal ba bsgrub pa|pā. prasaṅgasādhanam — {thal ba bsgrub pa nyid du ni/} /{gtan tshigs gzhi ma grub pa min//} prasaṅgasādhanatvena nāśrayāsiddhateha ca \n ta.sa.73ka/680; dra. {thal ba sgrub pa/} {thal ba sgrub par byed pa/} thal ba las bzlog pa|pā. prasaṅgaviparyayaḥ — {thal ba las bzlog pas chos kyi rang gi ngo bo sel ba'i sgo nas dam bca' ba'i nyes pa bshad do//} prasaṅgaviparyayeṇa dharmasvarūpanirākaraṇamukhena pratijñādoṣamāha ta.pa.107ka/665; {de lta yang ma yin zhes bya ba ni thal ba las bzlog pa 'chad pa'o//} na caivamiti prasaṅgaviparyayamāha ta.pa.241kha/198. thal ba'i gnyen po|pratyanuṣaṅgaḥ — {nyes pa chen por thal bar 'gyur ro//} {thal ba rnams la yang thal ba'i gnyen po dag yod de} iti mahānto doṣā anuṣajyante, anuṣaṅgāṇāṃ punaḥ pratyanuṣaṅgā bhaviṣyanti abhi.bhā.168kha/ 578. thal ba'i snying po|= {thal ba'i snying po can/} thal ba'i snying po can|bhasmagarbhā, kapilaśiṃśapā — kapilā bhasmagarbhā a.ko.2.4.63; bhasmatulyā majjā garbhe asyā astīti bhasmagarbhā a.vi.2.4.63. thal ba'i sor ris gsum|tripuṇḍrakam, bhasmādikṛtakapālasthatiryagrekhātrayam — {thal ba'i sor ris gsum mtshan ldan} tripuṇḍrakacihnitam ma.vyu.4341. thal ba'i sor ris gsum mtshan|vi. tripuṇḍrakacihnitam mi.ko.11ka; dra. {thal ba'i sor ris gsum mtshan ldan/} thal ba'i sor ris gsum mtshan ldan|vi. tripuṇḍrakacihnitam ma.vyu.4341. thal bar gyis|kri. bhasmīkuru ba.vi.164ka \n thal bar gyur|= {thal bar gyur pa/} thal bar gyur pa|bhū.kā.kṛ. 1. prasaktam — {rig byed la yang de med pa'i phyir tshad ma ma yin pa nyid du thal bar 'gyur ro} ({gyur to} ) {snyam du sems na} vede ca tadasadbhāvādaprāmāṇyaṃ prasaktamiti ta.pa.255ka/983; āsaktam — {gzhan gyis tshad ma ma yin par thal bar 'gyur ba} ({gyur pa} ) {gang yin pa de zlog par byed pa yin no//} pareṇa yadaprāmāṇyamāsaktaṃ tannivṛttiḥ kriyate ta.pa.133ka/717 2. bhasmasādbhūtam — {de ltar shing la sogs pa me dang 'brel ba las thal bar 'gyur} ({gyur} ) {la de dang bral ba ni slar snga ma'i rang bzhin rjes su 'jug pa ma yin pa} tathā hi, kāṣṭhāderagnisambandhād bhasmasādbhūtasya tadapāye'pi na prāktanarūpānuvṛtiḥ ta.pa.298kha/1058; bhasmībhūtam — {shi nas thal bar gyur pa la/} /{slar skye ba lta ga la yod//} bhasmībhūtasya śāntasya punarāgamanaṃ kutaḥ ta.pa.144kha/17. thal bar 'gyur|= {thal bar 'gyur ba/} thal bar 'gyur ba|= {thal 'gyur} \n\n•kri. 1. prasajyate — {tshad ma ma yin pa yang tshul 'dis rang nyid las yin par thal bar 'gyur ro//} apramāṇamapyanayā nītyā svata eva prasajyate ta.pa.230ka/930; samprasajyate — {des na 'gro ba ma lus pa/} /{dmus long nyid du thal bar 'gyur//} ataścāndhyamaśeṣasya jagataḥ samprasajyate \n\n ta.sa.74ka/690; anuṣajyate — {des na de lta na rtog pa dang ldan pa nyams par thal bar mi 'gyur te} tena vaicakṣaṇyakṣatirevaṃ sati nānuṣajyate ta.pa.238kha/947; prasaṅgaḥ prasajyate ma.vyu.4724 2. (?) (vidhau) prasajyeta — {tshu rol mthong ba la thams cad mkhyen pa'i nges pa skye ba mi srid pa'i phyir thams cad mkhyen pa nyid du brtag par bya bar thal bar 'gyur ro//} nārvāgdarśanasya sarvajñaniścayotpatisambhava iti sarvajñāḥ kalpyā prasajyeran ta.pa.269kha/1007; \n\n•saṃ. prasaṅgaḥ — {de'i phyir phan tshun bsten} ({brten} ) {par thal bar 'gyur ba mi 'jug go/} tenetaretarāśrayaprasaṅgo nāvatarati ta.pa.167kha/791; {don med par thal bar 'gyur ba'i phyir ro//} vaiphalyaprasaṅgāt ta.pa.3kha/451; {de lta bas na skyes bus byas pa nyid yin no zhes thal bar 'gyur bas bstan to//} ataḥ syāt pauruṣeya eveti prasaṅgena pradarśyate ta.pa.43ka/535; prasañjanam — {b+ha ra ta yang zhes bya ba smos te/} {de ltar zhes bya ba ni thal bar 'gyur ba'o//} bhārate'pītyādi \n bhārate'pi bhavedevaṃ prasañjanam ta.pa.164kha/784; ta.sa.9ka/114. thal bar 'gyur ba brjod|= {thal bar 'gyur ba brjod pa/} thal bar 'gyur ba brjod pa|•kri. prasaṅga ucyate — {mi 'dod pa'i thog tu gtong ba ni thal bar 'gyur bar brjod la} aniṣṭāpattirhi prasaṅga ucyate ta.pa.250ka/973; \n\n•pā. prasaṅgodbhāvanam — {de'i tshe ma nges pa yin no zhes thal bar 'gyur ba brjod pa'i thabs kyis ston pa ni} tadānaikāntikateti prasaṅgodbhāvanavyājena darśayati ta.pa.275kha/265. thal bar 'gyur ba bya ba|pā. prasaṅgāpādanam, prasaṅgasādhanam — {gang gis thal bar 'gyur ba bya bar 'gyur ba mngon sum dang rjes su dpag pa las tshad ma nyid du grub par mi 'dod pa yang ma yin no//} na ca pratyakṣasyānumānataḥ prāmāṇyasiddhirneṣṭā, yena prasaṅgāpādanaṃ syāt ta.pa.250ka/973; dra. {thal ba sgrub pa/} {thal ba sgrub par byed pa/} {thal bar 'gyur ba'i sgrub par byed pa/} thal bar 'gyur ba'i sgrub par byed pa|pā. prasaṅgasādhanam, prasaṅgāpādanam — {res 'ga' 'di rang rgyud kyis sgrub par byed dam/} {thal bar 'gyur ba'i sgrub par byed pas yin grang} kadācididaṃ svātrantryeṇa sādhanaṃ syāt ? prasaṅgasādhanaṃ vā ta.pa.215ka/147; dra. {thal ba sgrub par byed pa/} thal bar sgrub pa|pā. prasaṅgāpādanam, prasaṅgasādhanam — {gang gi phyir 'di ni thal bar sgrub par byed pa yin la} yāvatā prasaṅgāpādanametat kriyate ta.pa.166ka/787; dra. {thal ba sgrub pa/} thal bar sgrub par byed|= {thal bar sgrub par byed pa/} thal bar sgrub par byed pa|saṃ. prasaṅgasādhanam — {'di ni thal bar sgrub par byed pa yin no//} prasaṅgasādhanaṃ cedam ta.pa.13kha/473; dra. {thal ba sgrub par byed pa/} thal bar sgrub par byed pa yin|•kri. prasaṅgāpādanaṃ kriyate — {gang gi phyir 'di ni thal bar sgrub par byed pa yin la} yāvatā prasaṅgāpādanametat kriyate ta.pa.166ka/787. thal bar bsgrub pa|pā. prasaṅgasādhanam — {don 'dir the tshom za ba'i phyir/} /{the tshom ma grub pa nyid gnas/} /{de phyir thal bar bsgrub pa ni/} /{khyod kyis de 'dra ba brjod dgos//} asya cārthasya sandehāt sandigdhāsiddhatā sthirā \n prasaṅgasādhanaṃ tasmāt tvayā vaktavyamīdṛśam \n\n ta.sa.123ka/1071; dra. {thal ba bsgrub pa/} thal bar bsgrubs pa|pā. prasaṅgasādhanam — {gal te thal bar bsgrubs pa yis/} /{'dod pa ma yin pa brjod na//} prasaṅgasādhanenedamaniṣṭaṃ codyate yadi \n\n ta.sa.131kha/1118. thal bar brjod pa|bhū.kā.kṛ. prasañjitam — {gzhan gyis thal bar brjod pa nyid khas len par byed de} paraprasañjitameva abhyupagacchati bo.pa.44kha/4. thal bar byas|kri. cakāra bhasmasāt — {de yi srog ni 'gro dus su/} /{dbugs kyi rlung ni sreg byed dag /rab} {tu 'bar bas seng ge dang /} /{glang po dag ni thal bar byas//} prāṇapravāsasamaye tasya niḥśvāsamārutaḥ \n cakāra dahanodgārī bhasmasātsiṃhakuñjarau \n\n a.ka.276ka/102. 16. thal bar byed par 'gyur|kri. bhasmasād bhavet — {bsreg bya'i dngos po ma lus pa/} /{me yang rtag tu sreg byed pa'i/} /{bdag nyid can min gzhan du na/} /{ma lus thal bar byed par 'gyur//} samastadāhyarūpāṇāṃ na nityaṃ dahanātmakaḥ \n kṛśānurapi niḥśeṣamanyathā bhasmasād bhavet \n\n ta.sa.11ka/131. thal bar mi 'gyur|= {thal bar mi 'gyur ba/} thal bar mi 'gyur ba|aprasaṅgaḥ — {gzugs med pa dag na yang gzugs yod par thal bar mi 'gyur te} ārūpyeṣvapi rūpasyāprasaṅgaḥ abhi.bhā.67kha/1135. thal bar rlag par 'gyur|kri. bhasma kariṣyate — {nga yongs su mya ngan las 'das nas nga'i bstan pa thal bar rlag par 'gyur ba gang yin pa'i gnas 'di yod do//} sthānametad vidyate yat parinirvṛtasya me śāsanaṃ bhasma kariṣyate vi.va.120kha/1.9. thal bar rlog|kri. bhasmīkriyate — {de tshig par byed sreg par byed ces bya ba'i tha tshig ste/} {de gzhob tu 'byin cing thal bar rlog go/} idhyate dīpyata ityarthaḥ \n dahyate bhasmīkriyate abhi.sphu.314kha/1194; kāṣayati — {dge ba'i rtsa ba sngon bskyed pa thams cad thal bar rlog} sarvāṇi pūrvāvaropitāni kuśalamūlāni kāṣayanti śi.sa.39ka/37; jhoṣayati — {dge ba'i rtsa ba sngon bskyed pa thams cad thal bar rlog} sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati śi.sa.38kha/37; dra. {thal bar brlag} thal bar rlog pa|= {thal bar rlog} thal bar brlag|kri. jhoṣayati — {dge ba'i rtsa ba sngon bskyed pa thams cad thal bar brlag} sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati bo.pa.108ka/78; dra. {thal bar rlog} thal bar lhags mi 'gyur|kri. na bhasmasādbhavati — {me 'bar nang na lcags bsregs 'dra 'gyur yang /} /{rang gi las kyis thal bar lhags mi 'gyur//} jvalanaparigatāyasaprakāśāḥ svakṛtadhṛtā na ca bhasmasādbhavanti \n\n jā.mā.177ka/205. thal bas lus la byugs pa|vi. bhasmoddhūlitavigrahaḥ — {nyid kyi zhal nas hUM spro zhing /} /{thal bas lus la byugs pa nyid//} hū˜kāraṃ sphārayenmukhād bhasmoddhūlitavigraham \n he.ta.23kha/78. thal sbyar|= {thal mo sbyar ba/} thal ma thag|= {thal ma thag pa/} thal ma thag pa|vi. samanantaraprakrāntaḥ — {kun smos pas ni thal ma thag pa'i phyogs lnga po sbyor bar byed pa yin te} sarvagrahaṇenaiva pañca pakṣāḥ samanantaraprakrāntā abhisaṃbadhyante pra.pa.73kha/92. thal mo|capeṭaḥ o ṭā— {lag pa g}.{yas pas thal mo lan cig bsnun pas bsad par gyur to//} dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt la.vi.74kha/101; pāṇau capeṭapratalaprahastā vistṛtāṅgulau a.ko.2.6. 84; capyate putrādiḥ sāntvyate'neneti capeṭaḥ a.vi.2.6.84. thal mo snyim pa khong stong du sbyar ba|sampuṭāñjaliḥ — {thal mo snyim pa khong stong du sbyar ba bcings la 'di skad ces brjod do//} sampuṭāñjaliṃ baddhvaivaṃ vadet sa.du.141/140. thal mo rdeb|= {lag pa'i sgra} pāṇighaḥ, pāṇivādaḥ — pāṇivādāstu pāṇighāḥ a.ko.2.10.13; pāṇī ghnantīti pāṇighāḥ a.vi.2.10.13. thal mo brdabs pa|carpaṭamaṇḍakā — {gang dag lcags kyi sil khrol rdung bcug dang /} /{chu la brdabs dang thal mo brdabs pa dang //} vādāpitā jhallariyo'pi yehi jalamaṇḍakā carpaṭamaṇḍakā vā \n sa.pu.22ka/36. thal mo sbyar|= {thal mo sbyar ba/} thal mo sbyar ba|= {thal sbyar} \n\n•saṃ. 1. añjaliḥ — {lag pa thal mo sbyar ba brkyang ba} prasāritāñjalihastam sa.du. 195/194; pāṇirnikubjaḥ prasṛtistau yutāvañjaliḥ pumān \n\n a.ko.2.6.85; añjyate parapraṇāmo vyaktīkriyate'neneti añjaliḥ a.vi.2.6.85; karapuṭaḥ — {thal mo sbyar ba dpral bar bkod de} lalāṭe karapuṭaṃ datvā vi.pra.130kha/1, pṛ.29 2. añjalikarma, mānanāparyāyaḥ — {gus par smra ba dang phyag 'tshal ba dang mngon du ldang ba dang thal mo sbyar ba} abhivādanavandanapratyutthānāñjalikarmabhiśca bo.bhū.125ka/161; añjalipragrahaḥ — {thal mo sbyar ba'am}…{mar me 'bul ba lta ci smos} kaḥ punarvādo yo'ñjalipragrahaṃ vā kuryāt …dīpaṃ vā dadyāt śi.sa.167kha/165; dra. {thal mo sbyor ba/} \n\n•vi. kṛtāñjaliḥ — {thal sbyar zhes pa ni lus kyi rnam par rig byed do//} kṛtāñjaliriti kāyavijñaptiḥ bo.pa.68kha/36; jā.mā.141kha/163; kṛtāñjalipuṭaḥ — {thal mo sbyar te stan las langs nas} kṛtāñjalipuṭa utthāyāsanāt rā.pa.230kha/123; prāñjaliḥ — {rtab rtab por gyur nas de la thal mo sbyar te langs nas} sasaṃbhramaḥ prāñjalirenaṃ pratyutthāya jā.mā.173kha/200; śa.bu.111; sāñjaliḥ — {thal mo sbyar te lta zhing 'di skad ces smras so//} udvīkṣamāṇaḥ sāñjaliruvāca 141kha/163; pragṛhītāñjaliḥ — {thal mo sbyar ba nyid} pragṛhītāñjalitvam vi.sū.83kha/100; samānītāñjaliḥ — {rab tu gus pa'i dbang gis thal mo sbyar te bzhin bzangs la smras pa} gauravavaśātsamānītāñjaliḥ sumukhamuvāca jā.mā.123ka/142; kṛtakarapuṭaḥ — {de rnams kyis thal mo sbyar te/} {bcom ldan 'das la gsol pa} te kṛtakarapuṭā bhagavantamūcuḥ vi.va.152kha/1.41; dra. {thal mo sbyar byas/} thal mo sbyar ba nyid|pragṛhītāñjalitvam — {de'i don nyid du dang nyi ma brjod pa la thal mo sbyar ba nyid do//} pragṛhītāñjalitvaṃ tādarthye divasārocanaṃ ca vi.sū.83kha/100. thal mo sbyar ba btud|vi. kṛtakarapuṭaḥ — {tshong pa de dag gis thal mo sbyar ba btud de rkang pa la phyag 'tshal te} te vaṇijaḥ kṛtakarapuṭāḥ pādayornipatya a.śa.285ka/262. thal mo sbyar ba btud nas|añjaliṃ praṇamya — {bcom ldan 'das ga la ba der thal mo sbyar ba btud nas} yena bhagavāṃstenāñjaliṃ praṇamya he.ta.18kha/58. thal mo sbyar ba btud pa|= {thal mo sbyar ba btud/} thal mo sbyar ba'i 'os su gyur pa|vi. añjalikarmakaraṇīyaḥ mi.ko.116kha \n thal mo sbyar byas|vi. racitāñjaliḥ, kṛtāñjaliḥ — {byang chub sems dpa' de mthong nas/} /{thal mo sbyar byas rab smras pa//} sa bodhisattvamālokya provāca racitāñjaliḥ \n\n a.ka.227ka/25.33. thal mo sbyar byas pa|= {thal mo sbyar byas/} thal mo sbyor|= {thal mo sbyor ba/} thal mo sbyor ba|añjalikarma — {bla ma rnams la dus dus su gus par smra ba dang phyag 'tshal ba dang myur du ldang ba dang thal mo sbyor bar byed pa yin no//} gurūṇāmabhivādanavandanapratyutthānāñjalikarmaṇaḥ kālena kālaṃ kartā bhavati bo.bhū.75ka/96; dra. {thal mo sbyar ba/} thal zhar|=* daṇḍaḥ — {dper na 'jim pa'i gong bu dang thal zhar dang 'khor lo dang thag gu dang chu rnams 'dus pa las bum pa mngon par grub pa de bzhin no//} tadyathā mṛtpiṇḍadaṇḍacakrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati abhi.bhā.49ka/1058. thal yas|eladaḥ, saṃkhyāviśeṣaḥ ma.vyu.7875; ma.vyu.7746; māludam ma.vyu.7876; samaryaḥ ma.vyu.7729. thi gu|= {tha gu} thi ge|= {tha ge} thi ba|= {phug ron} kapotaḥ, pārāvataḥ — {thi ba'i 'phru gu} kapotaśāvakāḥ su.pra.56ka/111; dra. {thi ba'i phreng ba can/} thi ba'i phreng ba can|nā. kapotamālinī, dārikā — {drod gsher las skyes pa ni 'di lta ste/} {nga las nu ba dang mdzes pa dang nye mdzes dang thi ba'i phreng ba can dang a mra skyong ma la sogs pa lta bu'o//} saṃsvedajāḥ, tadyathā māndhātṛcārūpacārukapotamālinyāmrapālyādayaḥ abhi.bhā. 115kha/402. thig|1. = {thig skud} sūtram — {tshangs pa'i gnas bzhi rnams kyis ni/} /{rdo rje'i thig ni bzhi po ste//} caturbrahmavihāraiśca vajrasūtracatuṣṭayam \n\n vi.pra.34ka/4.9; dra. {thig btab pa/} 2. = {thig pa/} 3. = {thig le/} thig skud|sūtram — {da ni}… {thig skud kyi mtshan nyid gsungs te} idānīṃ sūtralakṣaṇamucyate vi.pra.98kha/3. 19; dra. {thig/} {thig skud lhag par gnas pa/} thig skud lhag par gnas pa|sūtrādhivāsanam — {de nas rdo rje'i thig skud lhag par gnas par bya ste/}… {thig skud lhag par gnas pa'i cho ga'o//} tato vajrasūtrādhivāsanaṃ kuryāt…sūtrādhivāsanavidhiḥ vi.pra.113ka/3.35. thig mkhan|sūtradhāraḥ, śilpiprabhedaḥ — {ji ltar khang pa gcig gi khongs su 'dus pa'i khang mig rnams thig mkhan gyi blo gcig gis byas pa nyid du mthong ba de ltar} …{srid pa mtha' dag gi thig mkhan gcig pu ste legs ldan dbang phyug chen po yin no//} yathaikāvasathāntargatānāmapavarakāṇāṃ sūtradhāraikabuddhinirmitatvaṃ dṛṣṭam, tathā … bhagavānmaheśvaraḥ sakalabhuvanaikasūtradhāraḥ ta.pa.178ka/73. thig gu|= {tha gu/} {thag gu/} thig btab|= {thig btab pa/} thig btab pa|•kri. asūtrayat —{der ni rgyal byed gzhon nu yis/} /{gser gyi rin ni chen po la/} /{nags tshal byin pa blangs nas des/} /{gtsug lag khang gi thig rnams btab//} tatra jetakumāreṇa hiraṇyārgheṇa bhūyasā \n dattaṃ kāñcana (kānana) mādāya vihāraṃ tamasūtrayat \n\n a.ka.189ka/21.55; \n\n•saṃ. sūtrapātaḥ — {gtsug lag khang gi thig btab pa'i/} /{dus mtshungs nyid du dga' ldan gyi/} /{lha yi gnas su gser gyi ni/} /{gtsug lag khang chen yang dag grub//} vihārasūtrapātasya tulya eva kṣaṇe mahān \n haimo vihāraḥ saṃvṛttastuṣite devasadmani \n\n a.ka.191ka/21.72; dra. {thig gdab pa/} thig gdab pa|sūtrapātaḥ — {thig skud kyis thig gdab pa} sūtreṇa sūtrapātaḥ vi.pra.99ka/3.19; sūtrapātanam — {gal te rdo rje slob dpon phyag rgya chen po'i dngos grub kyi don du thig gdab pa la sogs pa byed na} yadi mahāmudrāsiddhyarthaṃ sūtrapātanādikaṃ karoti vajrācāryaḥ vi.pra. 89ka/3.1; *sūtram — {dkyil 'khor gyi thig gdab pa mdor bsdus pa} saṃkṣiptamaṇḍalasūtranāma ka.ta.2505. thig gdab par bya|•kri. sūtrayet — {des khru stong gi mthar thug pa'i dkyil 'khor gyi thig gdab par bya ste} tena sahasrahastaparyantaṃ sūtrayenmaṇḍalam vi.pra.99ka/3.19; \n\n•kṛ. sūtranīyam — {dkyil 'khor thig ni gdab par bya ste} maṇḍalaṃ sūtranīyam vi.pra.108kha/3.32. thig gdab par byed|kri. sūtrapātanaṃ karoti — {gal te rdo rje slob dpon phyag rgya chen po'i dngos grub kyi don du thig gdab pa la sogs pa byed na} yadi mahāmudrāsiddhyarthaṃ sūtrapātanādikaṃ karoti vajrācāryaḥ vi.pra.89ka/3.1; thig gdab par byed par 'gyur|kri. sūtrapātaṃ kariṣyati — {dkyil 'khor gyi sa la thig gdab par byed par 'gyur} sūtrapātaṃ kariṣyati maṇḍalabhūmyām vi.pra.99ka/3. 19. thig nag|nā. kālasūtram, narakaḥ — {sems can dmyal ba yang sos dang thig nag dang}…{pad ma ltar gas pa chen por song nas} saṃjīvaṃ kālasūtraṃ…mahāpadmaṃ narakān gatvā a.śa.3kha/2; dra. {thig nag po can/} {thig nag po gdab pa/} thig nag po can|nā. kālasūtram, narakaḥ — {sems can yi dwags dag dang bstir med par skyes pa dag dang thig nag po can dang 'o dod 'bod pa dag dang} preteṣu avīcāvupapanneṣu, kālasūtrarauravopapanneṣu sattveṣu kā.vyū.208kha/266; dra. {thig nag/} {thig nag po gdab pa/} thig nag po gdab pa|nā. kālasūtram, narakaḥ — {thig nag po gdab par skyes pa} kālasūtropapannāḥ kā.vyū.229ka/292; dra. {thig nag/} {thig nag po can/} thig pa|= {thigs pa} binduḥ — {zil ba'i thig pa} avaśyāyabinduḥ ma.vyu.2827; leśaḥ — {chu'i thig pa} toyaleśaḥ jā.mā.22ka/24; kaṇaḥ — {rngul gyi chu yi thig pa yi/} /{dog pa} gharmāmbhaḥkaṇamañjarīḥ kā.ā.2.70. thig 'bum|samudram, saṃkhyāviśeṣaḥ ma.vyu.8065; mi.ko.20kha \n thig le|•saṃ. 1. tilakaḥ, o kam 1. lalāṭādau candanādikṛtacihnaviśeṣaḥ — tamālapatratilakacitrakāṇi viśeṣakam \n a.ko.2.6.123; tilati snihyatīti tilakam a.vi.2.6.123 2. tilakaḥ (tri.liṃ.), samāsānte — {shAkya'i rigs kyi thig le} śākyakulatilakaḥ vi.pra.129kha/1, pṛ,28; {grong khyer ni/} /{shA} ({sA} ) {ke ta zhes bya ba ste/} /{skal bzang sa yi thig le yod//} asti…sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ \n\n a.ka.19kha/3.2 3. tilakaḥ, tilakavṛkṣaḥ — tilakaḥ kṣurakaḥ śrīmān samau a.ko.2.4.40; tilābhāni puṣpāṇyasya tilakaḥ a.vi.2.4.40 4. tilaḥ, tilapramāṇam — {thig le mchog} tilottamā he.ta.28ka/94 5. binduḥ — {lus kyi mdog rin po che} ({pad+ma rA ga dang} ) {an+da rnyi la} ({in dra nI la} ) {dang mar gad dang bai DU r+ya'i kha dog 'dra ba'i tshon sna tshogs kyi thig les brgyan pa} nānāvidhapadmarāgendranīlamarakatavaiḍūryaruciravarṇabinduvidyotitavicitragātraḥ jā.mā.151ka/174; {gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang //} kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ a.ka.4kha/50. 34 6. = {khu ba} retaḥ, śukram — śukraṃ tejoretasī ca bījavīryendriyāṇi ca a.ko.2.6.62; rīyate bhagādāviti retaḥ a.vi.2.6.62; {gser gyi thig le} hiraṇyaretāḥ a.ko.1.1.56 0. tilakam — {grol ba'i thig le zhes bya ba} muktitilakanāma ka.ta.1859; {dpal kye rdo rje'i mngon par rtogs pa'i thig le zhes bya ba} śrīhevajrābhisamayatilakanāma ka.ta.1277; {dpal ye shes thig le'i dka' 'grel gsang ba'i de kho na nyid ces bya ba} śrījñānatilakapañjikā guhyatattvanāma ka.ta.1203; {gsang chen dga' ba'i thig le zhes bya ba} rahasyānandatilakanāma ka.ta.1345; *tilakaḥ — {snag tsha'i thig le ni de zhes bya'o//} mapiṭipyakastadāsyaḥ (masitilakastadākhyaḥ ?) vi.sū.72kha/90; \n\n•pā. binduḥ i śarīrasthabinduḥ — {'dir lus la rigs gsum gyi rtsa gsum ni}…{lus dang ngag dang sems kyi thig le 'dzin pa rnams so//} iha śarīre trikulanāḍyastisraḥ kāyavākcittabindudhāriṇyaḥ vi.pra.244kha/2.57; {byang chub kyi sems kyi thig le rdzogs pa ni thig le'i rnal 'byor ro//} bodhicittabinduniṣpattirbinduyogaḥ vi.pra.62ka/4.110; {thig le bcu drug gi nyams len zhes bya ba} ṣoḍaśabindubhāvanānāma ka.ta.2375 \nii. ={waMyig} vaṃkāraḥ — {waMyig dang bde ba chen po dang chags pa chen po dang lhan cig skyes pa dang mchog tu mi 'gyur ba dang thig le dang de nyid dang ye shes dang rnam par dag pa'i sems kyi ming rnams kyi nang nas waMyig gcig pu gtso bo'i ming ma yin te} vaṃkāramahāsukhamahārāgasahajaparamākṣarabindutattvajñānaviśuddhacittasaṃjñānāṃ madhye na ekā vaṃkārasaṃjñā pradhānā vi.pra.135kha/1, pṛ.34 \niii. nimittabhedaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste/} {du ba dang smig rgyu dang me khyer dang mar me dang 'bar ba dang zla ba dang nyi ma dang sgra gcan dang cha shas dang thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o//} sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedenākalpito jñānaskandhaḥ vi. pra.65kha/4.115. thig le dkar po|pā. śvetabinduḥ — {tshangs pa'i yul sa dpal ldan dpral ba dag nas dbyangs kyis yongs su bskor ba'i thig le dkar po zag} brahmāṇḍe śrīlalāṭe svaraparikalitaṃ śvetabinduṃ sravan vai vi.pra.239ka/2.46. thig le grol ba|bindumokṣaḥ — {de'i dus su 'khrig pa byas pa ni thig le grol ba gsum gyi mthar lhan cig skyes pa'i skad cig gi dus gcig na bde ba chen por rab tu 'gyur ro//} tasmin kāle maithune kṛte ekasmin samaye bindumokṣatrayānte sahajakṣaṇe mahāsukhaṃ prayāti vi.pra.61kha/4.108. thig le can|= {glang po} padmī, gajaḥ — dantī dantāvalo hastī dvirado'nekapo dvipaḥ \n mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī \n\n ibhaḥ stamberamaḥ padmī a.ko.2.8.35; padmaṃ bindujālam, tadasyāstīti padmī a.vi.2.8.35. thig le che|= {thig le chen po/} thig le chen po|1. mahābinduḥ — {gsang sngags don kun skyed pa po/} /{thig le chen po yi ge med//} sarvamantrārthajanako mahābinduranakṣaraḥ \n\n nā.sa.144 2. mahātilakam — {thig le chen po'i rim pa zhes bya ba} mahātilakakramanāma ka.ta.1290. thig le mchog|nā. tilottamā, svarveśyā — {mthar ni swAhA thig le mchog /dga'} {bzang ma sogs rtag tu 'gugs//} svāhāntaṃ kārṣayet sadā rambhādīnān tilottamām \n\n he.ta.28ka/94; dra. {thig le mchog ma/} thig le mchog ma|nā. tilottamā, svarveśyā cho.ko.369/rā.ko.2.624; dra. {thig le mchog} thig le lta bu'i rgyan|tilakam, alaṅkāraviśeṣaḥ ma.vyu.6021. thig le drug pa|•saṃ. ṣaḍbindukaḥ, ratnaviśeṣaḥ — {de bzhin du rin po che 'bring po ni mu tig dang byi ru dang mu men dang shu la ma Ni dang thig le drug pa'o//} tathā madhyamaratnāni muktāpravālarājapaṭṭaśūlamaṇiṣaḍbindukāśceti vi.pra.149kha/3.96; \n\n•nā. ={khyab 'jug} ṣaḍbinduḥ, viṣṇuḥ cho.ko.313/rā.ko.5.189. thig le 'dzin|= {thig le 'dzin pa/} thig le 'dzin pa|vi. bindudhāriṇī — {'dir lus la rigs gsum gyi rtsa gsum ni}…{lus dang ngag dang sems kyi thig le 'dzin pa rnams so//} iha śarīre trikulanāḍyastisraḥ kāyavākcittabindudhāriṇyaḥ vi.pra.244kha/2.57. thig le'i sna|tilitsaḥ, gonasasarpaḥ — gonase tilitsaḥ a.ko.1.10.2; tilati snihyatīti tilitsaḥ a.vi.1.10.2. thig le'i rnal 'byor|pā. binduyogaḥ, yogaviśeṣaḥ — {byang chub kyi sems kyi thig le rdzogs pa ni thig le'i rnal 'byor ro//} bodhicittabinduniṣpattirbinduyogaḥ vi.pra.62ka/4.110. thig le'i gzugs|vi. bindurūpam — {byang chub kyi sems zhu ba'i khu ba thig le'i gzugs rdo rje'i khas steng du btung ba lhan cig skyes pa'i bde ba skyed pa gang yin pa de ni rnal 'byor pa rnams kyi chang btung ba} bodhicittasya drutasya dravaṃ bindurūpaṃ pānakaṃ kuliśamukhenordhvato yattat sahajānandajanakaṃ madyapānaṃ yoginām vi.pra.69kha/4.125. thigs|= {thigs pa/} thigs pa|= {thigs} \n\n•saṃ. binduḥ — {mchi ma'i thigs} aśrubinduḥ a.ka.221kha/24.155; {khu ba khrag gi thigs pa la//} śukraśoṇitabinduṣu bo.a.8.111; kaṇaḥ — {chu rgyun chu thigs kyis bran pa//} nirjharāṃbhakaṇokṣitaḥ kā.ā.1.48; {mi rnams nor ni dngul chu'i thigs pa khu tshur dag gis bsdams pa'i rnam par mthong //} dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanam a.ka.184ka/21. 1; {'byor pa 'di ni sbyin pa yi/} /{thigs pa de yi dang po'i 'bras//} tasya dānakaṇasyaivaṃ vibhūtiḥ prathamaṃ phalam \n\n a.ka.158kha/17.17; lavaḥ — {chu thigs} salilalavaḥ a.ka.312ka/108.175; {zil thigs} anaśyāyalavaḥ a.ka.208kha/86.11; śīkaraḥ — {kha ba'i thigs pa ltar dkar ba'i/} /{ha ri tsan dan chu dag gis//} tuṣāraśīkarasmeraharicandanavāribhiḥ \n a.ka.107ka/64.229; vipluṣ — {gang zhig nyon mongs thigs pa 'di//} yadimāḥ kleśavipluṣaḥ a.ka.173kha/78.7; kaṇikā — {'phags pa mtshan yang dag par brjod pa'i mdor bshad bdud rtsi'i thigs pa zhes bya ba} amṛtakaṇikānāma āryanāmasaṅgītiṭippaṇī ka.ta.1395; \n\n•nā. jalabinduḥ, nāgakanyā — {klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo brgyan 'dzin ces bya ba dang}…{klu'i bu mo thigs pa zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā…jalabindurnāma nāgakanyā kā.vyū.201kha/259. thigs pa can|vi. (u.pa.) śīkaraḥ — {chu rgyun rab gsal lhung lhung sgrog /yang} {dag sim byed thigs pa can//} svairanirjharajhaṅkārakīrṇasantoṣaśīkarāḥ \n a.ka.28kha/3. 108. thing yug|hariḥ, saṃkhyāviśeṣaḥ ma.vyu.7868; harisaḥ ma.vyu.7740. thing shig|= {things shig} thing shing|= {mthing shing /} thing slad byas pa|unmananā — {de}… {sems can thams cad kyis co dris kyang bzod/} {thing slad byas pa}… {bzod} saḥ…sarvasattvānāmantikāduccagghanāṃ sahate, unmananāṃ …sahate śi.sa.104ka/103. things|= {things shig} things shig|kri. prasāraya — {ras things shig} paṭakaṃ prasāraya a.śa.244kha/224; prajñāpaya — {stan things shig} āsanaṃ prajñāpaya su.pra.53kha/106. thibs|= {thibs po/} thibs kyis non pa|adhiṣṭhānam — {bdud kyi thibs kyis non pa} mārādhiṣṭhānam (= {bdud kyis gnod pa byas pa} mārabādhitam abhi.ṭī.) abhi.a.2.27. thibs po|vi. gahanam — {nags thibs po} vanagahanam ra.vi.78kha/9; {thibs po'i dpe rnams rab spangs te/} /{de dag 'phags pa'i spyod yul dong //} dṛṣṭāntagahanaṃ hitvā gatāste āryagocaram\n\n la.a.191ka/163; {de bzhin du thams cad mkhyen pa'i sems bskyed pa'i mar me gcig gis kyang sems can gyi bsam pa'i thibs po ma rig pa'i mun pa dang ldan pa ji lta bu yang rung bar zhugs na} evamekaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamo'ndhakārānugate praveśyate śi.sa.100ka/99; {sna tshogs lta thibs kyis bskor the tshom rtsig pa 'jig mdzad de la 'dud//} nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ \n\n ra.vi.77kha/7; gahvaram — {rtog ge can ni tshul spangs pa/} /{rnam shes thibs por rmongs pa dag /bdag} {tu smra bar byed 'dod pas/} /{phan tshun dag tu rab tu rgyug/} vijñānagahvare mūḍhāstārkikāḥ nayavarjitāḥ \n itastataḥ pradhāvanti ātmavādacikīrṣayā \n\n la.a.186ka/156. thibs po med|= {thibs po med pa/} thibs po med pa|vi. agahanam — {thibs po med pa'i bsam pa} agahanāśayatā da.bhū.201kha/23; {thibs po med par spyod pa} agahanacārī da.bhū.207kha/25. thibs po med pa'i bsam pa|agahanāśayatā — {de'i}… {thibs po med pa'i bsam pa yongs su dag par 'gyur te} tasya…agahanāśayatā ca pariśuddhyati da.bhū.201kha/23. thibs po med par spyod pa|vi. agahanacārī — {de ni byas pa shes pas drin du gzo ba yin/}…{thibs po med par spyod pa yin} sa kṛtajñaśca bhavati, kṛtavedī…agahanacārī ca da.bhū.207kha/25. thim|= {thim pa/} thim 'gyur|= {thim par 'gyur/} thim pa|•kri. līyate — {'jig pa'i dus na 'byung ba rnams ni de tsam la thim mo//} pralayakāle bhūtāni tanmātreṣu līyante ta.pa.148kha/23; \n\n•saṃ. 1. ={'jig pa} layaḥ — {phra rang bzhin de rang gi ngo bo nyid la thim pa ni 'jig pa ste} prakṛtiṣu svabhāveṣu layāḥ pralayāḥ ta.pa.146ka/743; pralayaḥ — {yang na yul zhig rigs rgyud ni/} /{chad pa'i ngo bo thim pa yin//} deśotsādakulotsādarūpo yaḥ pralayo bhavet \n ta.sa.97kha/867; nilayaḥ, dra. {thim par bya} nilīyate sa.du.133ka/132; sannilayaḥ — {mig ni skye ba na yang gang nas kyang ma 'ongs/} {'gag pa na yang gang du yang thim nas mi 'gro ste} cakṣurutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacinsannica (la) yaṃ gacchati ta.pa.144kha/17; astaḥ — {chu ni sa la thim zhing yongs su zad de yongs su gtugs par gyur to//} pānīyaṃ pṛthivyāmastaṃ parikṣayaṃ paryādānaṃ gatam a.śa.27ka/23 2. jāraṇam — {dngul chu la dul ba dang thim pa la sogs pa'i mtshan nyid dang} pārade'pi cāraṇajāraṇādilakṣaṇaḥ pra.a.99ka/106. thim pa nyid|līnatvam — {mtshan mo rab thim zhes bya yin/} /{las kun thim pa nyid kyi phyir//} rātrirvā pralayo nāma līnatvāt sarvakarmaṇām \n ta.sa.83ka/764. thim pa ma yin|kri. na layaṃ gacchati — {mi gsal ba ni de ltar gang la yang thim pa ma yin te} na tvevamavyaktaṃ kvacidapi layaṃ gacchati ta.pa.148kha/23. thim par gyur|bhū.kā.kṛ. astaṃ gatam — {chu ni sa la thim zhing yongs su zad de yongs su gtugs par gyur to//} pānīyaṃ pṛthivyāmastaṃ parikṣayaṃ paryādānaṃ gatam a.śa.27ka/23. thim par gyur pa|= {thibs par gyur/} thim par 'gyur|kri. līyate — {'jig pa'i dus na srog chags rnams kyi mig la sogs pa rang rang gi rang bzhin la thim par 'gyur bar grags so//} nāśakāle prāṇināṃ cakṣurādayaḥ svasyāṃ prakṛtau līyante ta.pa.146ka/743; ta.sa.11kha/137; layaṃ gacchati — {gsal ba ni 'gro ba yin te thim par 'gyur ba'i phyir ro//} liṅgaṃ ca vyaktam, layaṃ gacchatīti kṛtvā ta.pa.148kha/23; thim par bya|kri. nilīyate — {de gnyis lag pa'i mthil du thim par bya} tad vajraṃ (? dvayaṃ) karamadhye nilīyate sa.du.133ka/132. thu|1. {ngan pa'i don} da.ko.332; dra. {thu zhes mi bya/} 2. = {thu ba/thung} {brjod nyid} thu ba|1. añcalaḥ — {de yi thu bo} ({thu ba} ) {dag la ni/} /{rin chen yid 'ong bsags pa mthong //} apaśyadañcale tasya ruciraṃ ratnasañcayam \n\n a.ka.344ka/45.25; utsaṅgaḥ — {me tog man dA ra bas thu ba bkang ste} mandārakā (vā) ṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā vi.va.151kha/1.40 2. karṇakā — {gos kyi thu ba} cīvarakarṇakā vi.sū.37ka/46. thu bar gyur|kri. hīyate — {sman gyis bkur sti byas kyang /} {de slar thu bar gyur} bhaiṣajyairupasthīyate \n tathāpyasau hīyata eva vi.va.156kha/1.45. thu bo|vi. jyeṣṭhaḥ — {de nas rgyal pos bu thu bo rgyal por dbang bskur nas} tato rājā jyeṣṭhaṃ kumāraṃ rājye'bhiṣicya a.śa.108kha/98; {de'i sras thu bo zas gtsang ste//} jyeṣṭhaḥ śuddhodanastasya sutaḥ a.ka.234ka/26. 22; {spun zla thu bo} jyeṣṭhabhrātā a.ka.197kha/83.20. thu zhes mi bya|kri. nāvaṣṭhīvet — {dge slong la thu zhes mi bya'o//} na bhikṣumavaṣṭhīvet vi.sū.54ka/69. thu lum|= {gong bu} piṇḍaḥ, golakaḥ — {lcags kyi thu lum} ayaḥpiṇḍaḥ abhi.bhā.120ka/424; guḍaḥ — {lcags kyi thu lum} ayoguḍaḥ abhi.sphu.192kha/954. thug|= {thug pa/} thug thub|abhisāhasam, atisāhasam — {'di ni ha cang thug thub ches par 'gyur ro/} /{'di la thug thub ci zhig bya zhe na} idamabhisāhasaṃ vartate \n kimatrābhisāhasam abhi.bhā.189ka/644; prāgalbhyam — {thug thub tu phyis gnon byed pa} prāgalbhyānupraskandanam vi.sū.53kha/68. thug thub tu phyis gnon byed pa|pā. prāgalbhyānupraskandanam — {thug thub tu phyis gnon byed pa'i ltung byed do//} (iti) prāgalbhyānupraskandanam (o ne prāyaścittikam )) vi.sū.53kha/68. thug pa|•saṃ. 1. = {mthar thug pa} antaḥ, paryantaḥ — {sham b+ha la'i yul la thug pa'i bar du} sambhalaviṣayāntaṃ yāvat vi.pra.191ka/1, pṛ.101; avasānam — {rgyud yongs su 'gyur ba'i khyad par las te/} {myu gu dang sdong bu dang 'dab ma la sogs pa me tog la thug pa rim pa rdzogs pa las 'byung ba bzhin no//} tatsantatipariṇāmaviśeṣādaṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt abhi.bhā. 94kha/1230; niṣṭhā — {thug pa dang dmigs pa zhes bya ba don tha mi dad de} niṣṭhā upalabdhirityanarthāntaram la.a.100ka/46; adhiṣṭhā — {thug pa med pa'i gnas yongs su bzung ba} anadhiṣṭhāpadaparigrahaḥ la.a.127ka/73; avasthā — {thug pa ma mchis pa} anavasthā la. a.96kha/43; {thug pa med pa'i skyon yod pa'i phyir} anavasthādoṣāt ta.pa.199ka/864; avasthitiḥ — {thug pa med pa'i skyon yod pas} anavasthitidoṣāt ta.sa.111kha/967; niścayaḥ — {gang gi yon tan grangs dag dang /} /{mthu la thug pa ma mchis la//} yasya saṃkhyāprabhāvābhyāṃ na guṇeṣvasti niścayaḥ śa.bu.110ka/8; {thug pa ni nges par gzung ba} śa.ṭī.8 2. = {'phrad pa/} dra. {ri'i dbang po chen po rnams ni phan tshun thug par byed} saṃghaṭṭamānaiḥ mahāśailendraiḥ ga.vyū.78ka/169 3. \ni. yavāgū — {'bras chan dang skyo ma dang thug pa btung ba dang} bhaktatarpaṇayavāgūpānānāṃ ca bo.bhū.16kha/20; peyā — {de'i phyed du bu mo zhig thug pa khyer te 'ongs so//} tasyāmarthāya dārikā peyāmādāyāgatā vi.va.157ka/1.45 \nii. = {'o thug} pāyasam — {de nas legs skyes mas thug pa de tshos pa dang} tataḥ sujātā taṃ pāyasaṃ pakvam la.vi.132ka/195; \n\n•vi. = {mthar thug pa} niṣṭhaḥ — {phyi ma'i mtha'i mur thug pa} aparāntakoṭiniṣṭhaḥ ra.vi.92ka/32; niṣṭhitam — {thug pa med pa} aniṣṭhitatā da.bhū.239kha/42; avasthitam — {thug pa med pa ste ma nges pa'i gtan tshigs gang la yod pa} anavasthitaḥ apariniścito heturyasya ta.pa.117kha/905; gatam — {sngon gyi mtha'i mur thug pa} pūrvāntakoṭīgataḥ śi.sa.152ka/147; \n\n•avya. ā — {srog la thug kyang tshul khrims kyi sdom pa yang dag par blangs pa de nyams par mi byed} samāttaśīlaḥ āprāṇaiḥ …na chidrīkaroti bo.bhū.99ka/126. thug pa btung ba|yavāgūpānam — {'bras chan dang skyo ma dang thug pa btung ba dang}…{sbyin pa dang rab tu sbyin pa rnams kyang phul te} bhaktaistarpaṇairyavāgūpānaiḥ…dānapradānāni dattvā a.śa.194kha/180. thug pa ma mchis|= {thug pa ma mchis pa/} thug pa ma mchis pa|anavasthā — {rgyu dang rkyen dang yang 'dres te/} {de bzhin du phan tshun du thug pa ma mchis par yang 'gyur ro//} hetupratyayasaṅkaraśca evamanyonyānavasthā prasajyate la.a.96kha/43; dra. {thug pa med pa/} thug pa med|= {thug pa med pa/} thug pa med thal 'gyur|= {thug pa med par thal bar 'gyur ba/} thug pa med pa|= {thug med} \n\n•saṃ. 1. ={mtha' thug pa med pa} aparyantaḥ — {de dag gis gnas gtan mthu dang ldan pa la'o thug pa med par ro//} taiḥ prabhāvite sthavire aparyantasya vi.sū.90kha/108; anadhiṣṭhā — {thug pa med pa'i gnas yongs su bzung ba} anadhiṣṭhāpadaparigrahaḥ la.a.127ka/73; aparyavasānam — {de'i tshe de dag la yang gzhan yin pas mtha' thug pa med pa'i skyon du 'gyur ro//} {thug pa med pa'i skyon du gyur na yang} tadā teṣāmapyanyat, teṣāmapyanyaditi aparyavasānadoṣaḥ syāt \n sati ca aparyavasānadoṣe pra.pa.50ka/60 2. = {thug pa med pa nyid} aniṣṭhitatā — {ma skyes pa dang}…{thug pa med pa dang}… {yang dag pa ji lta ba bzhin du 'jug ste} ajātatāṃ ca…aniṣṭhitatāṃ ca…yathābhūtamavatarati da.bhū.239kha/42; \n\n•pā. anavasthā, hetudoṣaḥ — {gzhan las tshad ma nyid yin na thug pa med pa la sogs pa'i skyon du thal ba'i phyir} parataḥ kila prāmāṇye'navasthādidoṣaprasaṅgāt ta.pa.216kha/903; ta.sa.5ka/71; anavasthitiḥ — {brgal zhing brtag pa gsum po 'di/} /{re re zhing yang yod srid na/} /{thug pa med pa du ma yi/} /{khyod kyi 'di la khyab par 'gyur//} trayaparyanuyogasya pratyekaṃ sati sambhave \n anavasthitayo bahavyo visarpiṇyaḥ syuratra te \n\n ta.sa.61kha/585; aniṣṭhā — {thug pa med thal 'gyur} aniṣṭhā prasajyate \n\n ta.sa.111ka/966; \n\n•vi. anavasthitaḥ — {thug pa med pa ste ma nges pa'i gtan tshigs gang la yod pa} anavasthitaḥ apariniścito heturyasya ta.pa.117kha/905. thug pa med pa'i skyon|pā. anavasthādoṣaḥ, hetudoṣaḥ — {nus pa ma mthong ba rgyu nyid du rtogs na thug pa med pa'i skyon yod pa'i phyir te} adṛṣṭasāmarthyasya hetutvakalpane'navasthādoṣāt ta.pa.199ka/864; anavasthitidoṣaḥ — {dngos med phyir ro dmigs pa yis/} /{de grub rigs min dngos med phyir/} /{thug pa med pa'i skyon yod pas/} /{ma dmigs pas kyang de rigs min//} abhāvādupalambhena tatsiddhirnāvakalpyate \n anavasthitidoṣācca na yuktānupalambhataḥ \n\n ta.sa.111kha/967; dra. {thug pa med pa/} thug pa med pa'i gnas yongs su bzung ba|anadhiṣṭhāpadaparigrahaḥ — {sangs rgyas thams cad kyi ye shes su dbang bskur ba rtogs pa dang /} {thug pa med pa'i gnas yongs su bzung ba dang /} {chos thams cad la lhun gyis grub pas dbang byed pa ni chos zhes bya'o//} sarvabuddhajñānābhiṣekagatiḥ anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ityucyate la.a.127ka/73. thug pa med par 'gyur|= {thug pa med par 'gyur ba/} thug pa med par 'gyur ba|•kri. anavasthā bhavet — {yid ches ngag las skyon med par/} /{yon tan dag gis rtogs she na/} /{yon tan ldan nyid rjes 'gro la/} /{de nyid thug pa med par 'gyur//} doṣābhāvo guṇebhyaścedāptavākyeṣu gamyate \n anavasthā bhavet saiva guṇavattvānugāminaḥ \n\n ta.sa.105kha/925; anavasthā syāt — {yang phyogs gcig gis zhes bya ba'i phyogs yin na/} {de'i tshe phyogs gcig pa rnams thug pa med par 'gyur te} athaikadeśeneti pakṣaḥ, tadā'navasthā syādekadeśānām ta.pa.268ka/252; \n\n•saṃ. anavasthāprasaṅgaḥ, hetudoṣaḥ ma.vyu.4722; mi.ko.63ka \n thug pa med par thal bar 'gyur|= {thug pa med par thal bar 'gyur ba/} thug pa med par thal bar 'gyur ba|•kri. anavasthā prasajyate — {de la'ang gzhan la ltos pa na/} /{thug pa med par thal bar 'gyur//} tatrāpyanyavyapekṣāyāmanavasthā prasajyate \n ta.sa.16kha/184; aniṣṭhā prasajyate — {gnod can shes med phyir zhe na/} /{des na thug pa med thal 'gyur//} bādhakapratyayāsattvādityaniṣṭhā prasajyate \n\n ta.sa.111ka/966; \n\n•pā. anavasthāprasaṅgaḥ — {khyad par bskyed par bya ba ma yin pa yang bskyed par bya ba nyid yin na thams cad bskyed par bya ba nyid du thal bar 'gyur ba dang /} {thug pa med par thal bar 'gyur ba ni gnod pa can gyi tshad ma ste} anutpādyātiśayasyāpi janyatve sarveṣāṃ janyatvaprasaṅgo'navasthāprasaṅgaśca bādhakaṃ pramāṇam ta.pa.154kha/32. thug med|1. asamantaḥ, saṃkhyāviśeṣaḥ ma.vyu.7808, 7940 2. = {thug pa med pa/} thug med thal 'gyur|= {thug pa med par thal bar 'gyur ba/} thug med pa|= {thug pa med pa/} thug med la bsgres pa|asamantaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7809. thug yal|eludam, saṃkhyāviśeṣaḥ — {bgrang yas bgrang yas na thug yal lo//} kṣemuḥ kṣemūnāmeludam ga.vyū.3ka/103. thugs|1. cittam \ni. = {sems} cetaḥ — {thugs spyod brtse ba yis} kṛpākomalacittavṛtteḥ a.ka.33ka/3.158; {thugs yongs su dag pa} cittapariśuddhiḥ sū.a.257kha/177; {thugs shin tu rnam par grol ba} suvimuktacittaḥ la.vi.204kha/308; {byang chub thugs} bodhicittam bo.a.3.22; cetaḥ — {thugs ni chos rnams thams cad la/} /{rtse gcig phyir na brtan pa nyid//} sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ \n ra.vi.121kha/97 \nii. = {dgongs pa} abhiprāyaḥ — {tshogs pa la sogs thugs kyis ni/} /{khur khyer la sogs ston mdzad pa//} samudāyādicittena bhārahārādideśanā \n ta.sa.14kha/164; {tshogs pa la sogs pa'i thugs kyis te/} {tshogs pa la sogs pa'i dgongs pas} samudāyādicittena samudāyādyabhiprāyeṇa ta.pa.224kha/165 2. = {yid} manaḥ — {thugs kyi phrin las thams cad ye shes kyi rjes su 'brang ba yin te} sarvaṃ manaskarma jñānānuparivartti abhi.sphu.265ka/1083; mānasam — {thub pa thugs zhi ba snga ma rnams kyis} paurāṇaiśca śāntamānasairmunibhiḥ bo.bhū.146kha/188 3. = {snying} hṛt — {thugs ni thugs rje chen po dang /} /{rtag tu rjes su 'brel slad du/} /{ting 'dzin 'bras bur bcas pa yi/} /{shin tu bde la'ang khyod ma chags//} susukheṣvapi saṅgo'bhūt saphaleṣu samādhiṣu \n na te nityānubaddhasya mahākaruṇayā hṛdi \n\n śa.bu.111ka/22; hṛdayam — {de bzhin gshegs pa'i thugs} tathāgatahṛdayam vi.pra.125kha/1, pṛ.23 4. = {blo} buddhiḥ — {des na thugs kyang gsal ba'i phyir/} /{rgyu yi bag chags spangs pa yin//} buddheśca pāṭavāddhetorvāsanātaḥ prahīyate \n\n pra.vā.1.139; dhīḥ — {'bad rtsol zhi ba dam bca' ste/} /{rtog med thugs ni gtan tshigs so//} pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā \n ra.vi.126kha/111; matiḥ — {mchod sbyin cho ga mtho ris them skas la/} /{ji ltar khyod thugs bag med dbang du gyur//} yajñābhidhāne suralokasetau pramādatantreva kathaṃ matiste \n\n jā.mā.61kha/71; \n\n•pā. cittam — {thugs kyi gsang ba} cittaguhyam da.bhū.266ka/58; {sku gsung thugs kyi dkyil 'khor} kāyavākcittamaṇḍalam vi.pra.32kha/4.6. thugs ka|= {snying kha} hṛt, hṛdayam — {bdug pa ni 'od la'o//} {byug pa ni thugs kar ro//} jvālāyāṃ dhūpam \n gandhaṃ hṛdi sa.u.23.47; hṛdayam — {brang dang thugs ka dang mgur dang rgyab} uraḥ hṛdayaṃ grīvā pṛṣṭham bo.bhū.193kha/260; uraḥsthalam — {thugs kar bkra shis rab tu 'bar} svastikoraḥsthalojjavalaḥ a.ka.24.35. thugs kyi dkyil 'khor|pā. cittamaṇḍalam — {sku'i dkyil 'khor}… {gsung gi dkyil 'khor}… {thugs kyi dkyil 'khor} kāyamaṇḍalaṃ…vāṅmaṇḍalaṃ… cittamaṇḍalam vi.pra.33kha/4.9. thugs kyi khyad par gyi dga' ba|pā. cittaviramānandaḥ, ṣoḍaśānandeṣu ekaḥ — {de bzhin du sku'i khyad par gyi dga' ba dang gsung gi khyad par gyi dga' ba dang thugs kyi khyad par gyi dga' ba dang ye shes kyi khyad par gyi dga' ba dang} evaṃ kāyaviramānando vāgviramānandaścittaviramānando jñānaviramānandaḥ vi.pra.146ka/1, pṛ. 45; {gnyid yur zhes pa ni thugs kyi khyad par dga' ba'o//} ghūrmeti cittaviramānandaḥ vi.pra.160kha/3.124. thugs kyi khyad par dga' ba|= {thugs kyi khyad par gyi dga' ba/} thugs kyi dga' ba|pā. cittānandaḥ, ṣoḍaśānandeṣu ekaḥ — {'dar ba zhes pa ni thugs kyi dga' ba'o//} kampā iti cittānandaḥ vi.pra.160kha/3.124. thugs kyi mchog gi dga' ba|pā. cittaparamānandaḥ, ṣoḍaśānandeṣu ekaḥ — {de bzhin du sku'i khyad par gyi dga' ba dang gsung gi khyad par gyi dga' ba dang thugs kyi khyad par gyi dga' ba dang ye shes kyi khyad par gyi dga' ba dang} evaṃ kāyaviramānando vāgviramānandaścittaviramānando jñānaviramānandaḥ vi.pra.146ka/1, pṛ. 45; {skye ba zhes pa ni thugs kyi mchog dga' ba'o//} udbhava iti cittaparamānandaḥ vi.pra.160kha/3.124. thugs kyi mchog dga'|= {thugs kyi mchog gi dga' ba/} thugs kyi stobs|pā. mānasaṃ balam — {re zhig de ltar na mkhyen pa la thogs pa mi mnga' ba'i phyir/} {sangs rgyas rnams kyi thugs kyi stobs ni shes} ({bya} ) {bzhin du mtha' yas pa yin no//} evaṃ tāvadavyāhatajñānatvād buddhānāṃ jñeyavadanantaṃ mānasaṃ balam abhi.bhā.56ka/1088. thugs kyi thig le|pā. cittabinduḥ — {snying gar thugs kyi thig le} hṛdaye cittabinduḥ vi.pra.63kha/4.111. thugs kyi bdag po|citteśaḥ — {mi bskyod zhe sdang gzugs can gyi/} /{thugs kyi bdag po rigs gcig nyid/} /{zhe sdang rdo rje'i byin rlabs 'di/} /{rigs ni drug dang lnga ru brjod//} kulamekaṃ tu citteśamakṣobhyadveṣarūpiṇam \n dveṣavajraprabhāvo'yaṃ kulaṃ ṣaṭ pañcakaṃ matam \n\n he.ta.23ka/76. thugs kyi rdo rje|1. cittavajraḥ — {rnam pa thams cad rang bzhin gyis/} /{bde ba can na yang dag bzhugs/} /{thugs kyi rdo rje sa bon gyis/} /{rang gi dkyil 'khor bskyed pa ste//} sukhāvatyāṃ samāsīnaḥ sarvākārasvarūpataḥ \n cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ \n\n he.ta.23kha/76; {phyi rol du}…{'khor lo can gang yin pa de ni lus la rdo rje can te thugs rdo rje'o zhes pa'i don to//} yo bāhye cakrī …sa dehe vajrī cittavajra ityarthaḥ vi.pra. 240kha/2.48 2. = {thugs kyi rdo rje ma} cittavajrī — {thugs kyi rdo rje bdag med ma/} /{sems ni bdag med tshul can nyid//} cittavajrī ca nairātmyā cittaṃ nairātmyarūpakam \n he.ta.23ka/76; dra. {thugs rdo rje can/} thugs kyi rdo rje can|= {thugs rdo rje can/} thugs kyi rdo rje 'dzin|cittavajradharaḥ — {rgyal po thugs kyi rdo rje 'dzin/} /{de yang khyab 'jug rdzu 'phrul che//} cittavajradharo rājā sa ca viṣṇurmaharddhikaḥ \n\n vi.pra.156ka/3.105; vi.pra.58ka/4.100. thugs kyi phyag rgya|pā. cittamudrā — {snying gar thugs kyi phyag rgya} hṛdaye cittamudrā vi.pra.161ka/3.126; {snying khar thugs kyi phyag rgya hU}~{M yig nag po'o//} hṛdaye hū˜kāraḥ kṛṣṇaḥ cittamudrā vi.pra.142kha/3.82. thugs kyi bzlas pa|cittajāpaḥ — {dbu ma'i bgrod pa la gnas pa'i srog ni thugs kyi bzlas pa zhes brjod de} madhyamā gatiṃgataḥ prāṇaścittajāpa ityucyate vi.pra.64ka/4.112. thugs kyi yi ge|pā. cittākṣaram — {zhes pa ste de ltar sngon du bsnyen pa byas nas thugs kyi yi ge bsgrub par bya'o//} ityevaṃ cittākṣaraṃ sādhayet pūrvasevāṃ kṛtvā vi.pra.82ka/4.168. thugs kyi sras|aurasaḥ — {bcom ldan 'das deng bdag bcom ldan 'das kyi sras thu bo thugs kyi sras zhal nas skyes pa chos las skyes pa chos kyi sprul pa chos kyi bgo skal la spyod pa chos kyis grub pa ste} adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ sa.pu.25ka/44; aurasaḥ putraḥ — {de bzhin gshegs pa'i thugs kyi sras yin} tathāgatasyaurasaḥ putro bhavati bo.bhū.169ka/223; dra. {thugs las skyes pa/} thugs kyi gsang ba|pā. cittaguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ — {yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am gsung gi gsang ba'am thugs kyi gsang ba'am} samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā da.bhū.266ka/58. thugs kyi lhan cig skyes pa'i dga' ba|pā. cittasahajānandaḥ, ṣoḍaśānandeṣu ekaḥ — {gnyid ces pa ni thugs kyi lhan cig skyes pa'i dga' ba'o//} nidreti cittasahajānandaḥ vi.pra.160kha/3.124. thugs dkrugs pa|cittakhedaḥ — {dpal ldan bla ma'i thugs dkrugs pa las} śrīgurościttakhedāt vi.pra.153kha/3. 102; dra. {thugs 'khrug pa/} thugs skyes|= {thugs las skyes pa/} thugs skyo ba|= {sems skyo ba/} thugs bskyed|= {thugs bskyed pa/} thugs bskyed pa|= {sems bskyed} cittotpādaḥ — {sems can thams cad bde mdzad pa'i/} /{thugs bskyed dge ba rgya mtsho dang /} /{sems can phan par mdzad pa la/} /{dga' bas rjes su yi rang ngo //} (?) cittotpādasamudrāṃśca sarvasattvasukhāvahān \n sarvasattvahitādhānānanumode ca śāsinām \n\n bo.a.3.3; abhi.bhā.63ka/1115. thugs kha|= {snying kha} hṛd — {de nas shAkya thub pa'i thugs khar yi ge a las zla ba'i dkyil 'khor bsgom} tataḥ śākyamunerhṛdyakāreṇa candramaṇḍalaṃ bhāvayet sa.du.149/148; hṛdayam — {thugs khar pad+ma} hṛdayapadmam vi.pra.75ka/4.141. thugs khar pad+ma|pā. hṛdayapadmam — {de nas de'i thugs khar pad+ma'i dbus kyi lte ba la ri bong can dang nyi ma me zhes pa} tatastasya hṛdayapadmamadhye karṇikāyāṃ śaśiraviśikhinīti vi.pra.75ka/4.141. thugs khral chung ngu|vi. alpotsukaḥ — {lha thugs khral chung ngur bzhugs shig} alpotsuko deva bhavatu vi.va.166ka/1.55. thugs 'khrug pa|cittakhedaḥ — {de la gzhan gyi don las gang gi thugs 'khrug pa de ni dpal ldan bla ma'o//} tatra yasya parārthataścittakhedaḥ sa śrīguruḥ vi.pra.154ka/3.102; dra. {thugs dkrugs pa/} {sems 'khrug pa/} thugs grol ba|vi. muktacittaḥ — {rnam par thar ba la sogs pa'i yon tan gyi mi mthun pa'i phyogs las grol bas na thugs grol ba yin no//} vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ sū.a.256kha/176. thugs ngan|= {mya ngan} śokaḥ — {'di la thugs ngan bgyir ma mchis so//} nātra śokaḥ karaṇīyaḥ vi.va.155kha/1.43; {thugs ngan gyi khang pa} śokāgāram vi.va.155ka/1.43. thugs ngan gyi khang pa|= {mya ngan gyi khang pa} śokāgāram — {lha ci yi slad du thugs ngan gyi khang par zhugs te bzhugs} kimarthaṃ devaḥ śokāgāre praviśyāvasthitaḥ vi.va.155ka/1.43. thugs ngan mdzad|kri. śokaḥ kriyate — {lha ci yi slad du thugs ngan mdzad} kimarthaṃ deva śokaḥ kriyate a.śa.31ka/27. thugs ngan ma mdzad cig|mā śokacitto bhava lo.ko.1032. thugs gcugs|= {thugs gcugs pa/} thugs gcugs pa|vi. = {yid gcugs pa} āptaḥ — {chos thams cad rnam pa thams cad du rtogs par bya ba la thugs gcugs pa dag ces bya ba'i tha tshig go/} sarvākārasarvadharmāvabodhe āptā ityarthaḥ abhi.sphu.311kha/1187. thugs bces|suhṛt — svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca \n rājyāṅgāni a.ko.2.8.17; suhṛdatra trividhaḥ \n sahajaḥ suhṛt, kṛtrimasuhṛt, prākṛtasuhṛcca a.vi.2.8.17. thugs ches|= {yid ches pa/} thugs ches pa|= {yid ches pa} \n\n•saṃ. viśvāsaḥ — {lha kun tu rgyu byang chub la thugs ches par mdzad par mi rigs so//} nārhati devo bodhiparivrājake viśvāsamupagantum jā.mā.129kha/150; jā.mā.125ka/144; visrambhaḥ, dra. {thugs ches rung ba} visrambhitavyam jā.mā.147kha/171; \n\n•vi. pratyayitaḥ — {rgyal po des blon po thugs ches pa rnams}… {bkye'o//} sa rājā… pratyayitānamātyān…preṣayāmāsa jā.mā.63ka/73. thugs ches mdzad pa|visrambhaḥ — {de bas lha cig de tsam gyis/} /{thugs ches mdzad pa mi rigs so//} yato naitāvatā deva visrambhaḥ kṣamate kvacit \n jā.mā.119kha/138. thugs ches rung|= {thugs ches rung ba/} thugs ches rung ba|kṛ. visrambhitavyam — {bdag la thugs ches rung ba dgongs nas ni/} /{der ni bdag mchis myur du bka' stsol cig/} visrambhitavyaṃ mayi manyase cettatkṣipramājñāpaya yāvadaimi \n\n jā.mā.147kha/171. thugs rje|= {snying rje} 1. karuṇā — {thams cad skyob par 'dod pa'i mtshan nyid kyi thugs rje} karuṇā sarvatrāṇecchālakṣaṇā pra.a.46kha/53; {nyon mongs shes bya'i sprin gyi dra ba sangs rgyas rnams kyi thugs rje'i rlung gis rnam par 'thor//} kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām \n\n ra.vi.122ka/98; kṛpā — {nus pa ye shes thugs rje yis/} /{sdug bsngal nyon mongs spong phyir ro//} śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt \n ra.vi.77kha/8 2. kāruṇyam — {rdzu 'phrul seng ge'i sgra dang ni/} /{nyid kyi yon tan brjod pa gang /} /{de ni bzhed spyod mi mnga' ba/} /{khyod kyi thugs rje bstar ba lags//} ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ \n vāntecchopavicārasya kāruṇyanikaṣaḥ sa te \n\n śa.bu.112kha/63. thugs rje mnga' ba|vi. kṛpāluḥ — {thugs rje mnga' ba ring} ({don} ) {gzigs pas/} {bkag pa rnams kyang de la gnang //} niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ \n\n bo.a.5.84. thugs rje can|= {snying rje can/} thugs rje che|= {thugs rje chen po/} thugs rje chen po|•saṃ. mahākaruṇā — {de bzhin gshegs pa'i mthar thug par 'gro ba'i sa las brtsams te/}… {thugs rje chen po dang /}…{rnam pa thams cad dang mchog mkhyen pa'o//} ārabhya tāthāgatīñca niṣṭhāgamanabhūmiṃ… mahākaruṇā … sarvākāravarajñānañca bo.bhū.193ka/259; śa.bu.59; mahākṛpā — {thugs rje chen po kun rdzob blo//} mahākṛpā saṃvṛtidhīḥ abhi.ko.7.33; mahādayā — {bskal pa grangs med mi nyung bar/} /{thugs rje chen po'i bdag 'gyur ba//} analpakalpāsaṅkhyeyasātmībhūtamahādayaḥ \n\n ta.pa.258ka/987; \n\n•vi. mahākāruṇikaḥ — {de bzhin gshegs pas thugs rje chen pos}… {gsungs} tathāgato mahākāruṇikaḥ…uktavān śi.sa.145kha/140; mahākṛpaḥ — {thugs rje che mgon thams cad la//} sarvān mahākṛpāṃśca bo.a.2.52. thugs rje chen po mnga'|vi. mahākāruṇikaḥ — {rdzogs sangs rgyas dang byang chub sems/} /{thugs rje chen po mnga' rnams la//} saṃbuddhān… mahākāruṇikāṃścāpi bodhisattvān bo.a.2.27. thugs rje chen po mnga' ba|= {thugs rje chen po mnga'/} thugs rje chen po can|vi. mahākāruṇikaḥ, avalokiteśvarasya ba.vi.171. thugs rje chen po dang ldan|= {thugs rje chen po dang ldan pa/} thugs rje chen po dang ldan pa|vi. mahākāruṇikaḥ — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ a.śa.10ka/8; mahākaruṇāparigatahṛdayaḥ — {de nas bcom ldan 'das thugs rje chen po dang ldan pa}…{'di skad ces bka' stsal to//} tato bhagavān mahākaruṇāparigatahṛdayaḥ …idamavocat a.śa.136ka/125. thugs rje chen po'i bdag gyur pa|vi. sātmībhūtamahādayaḥ — {bskal pa grangs med mi nyung bas/} /{thugs rje chen po'i bdag gyur pa//} analpakalpāsaṃkhyeyasātmībhūtamahādayaḥ \n\n ta.sa.1ka/3. thugs rje chen po'i bdag nyid|vi. mahākṛpātmā — {smon lam grub pa 'gag pa med pa'i chos nyid can/}… {thugs rje chen po'i bdag nyid rtag tu rnam par snang //} praṇidhānasiddhiranirodhadharmatā…satataṃ virocati mahākṛpātmanām \n\n sa.du.175/174. thugs rje chen po'i sprin gyi rgyal mtshan|nā. mahākaruṇameghadhvajaḥ, tathāgataḥ — {bskal pa 'od chen po de la de bzhin gshegs pa thugs rje chen po'i sprin gyi rgyal mtshan zhes bya ba bskal pa'i dang po la byung ste} tasmiṃśca khalu mahāprabhe kalpe mahākaruṇameghadhvajo nāma tathāgataḥ prāthamakalpiko'bhūt ga.vyū.129kha/216. thugs rje chen po'i seng ge|nā. mahākaruṇāsiṃhaḥ, tathāgataḥ — {de bzhin gshegs pa gsum pa thugs rje chen po'i seng ge zhes bya ba byung ngo //} tṛtīyo mahākaruṇāsiṃho nāma tathāgata utpatsyate ga.vyū.196ka/276. thugs rje mchog ldan|vi. paramakāruṇikaḥ — {rims nad bral zhing 'gro ba thar mdzad pa/} /{mthong na dga' ba thugs rje mchog ldan pa//} vigatajvarā jagati mokṣakarā priyadarśanā paramakāruṇikā \n rā.pa.253ka/155. thugs rje dang ldan pa|= {thugs rje ldan} vi. karuṇāvān— {thugs rje dang ldan pa ni gzhan la phan 'dogs pa dang bral bar mi 'gyur ro//} karuṇāvān hi paropakāravirahito na bhavati pra.a.46kha/53; kṛpāvān— {'di ltar dmyal ba'i srung ma dang /} /{thugs rje ldan rnams de yi dpung //} yasmānnarakapālāśca kṛpāvantaśca tadvalam \n śi.sa.88ka/87; kāruṇikaḥ— {khyed kyi ston pa thugs rje dang ldan pas} kāruṇiko vaḥ śāstā vi.sū.89kha/107; {sangs rgyas thams cad thugs rje ldan//} sarve kāruṇikā buddhāḥ su.pra.8kha/15. thugs rje ldan|= {thugs rje dang ldan pa/} thugs rje mdzad pa|karuṇāyanam — {mi 'dra ba dang 'dra bar thugs rje mdzad pa'i phyir ro//} atulyatulyakaruṇāyanāt abhi.bhā.57kha/1095. thugs rje mdzod|kri. kṛpāṃ kuru lo.ko.1034. thugs rje gzhan dbang gyur pa|vi. karuṇāparatantraḥ — {thugs rje gzhan dbang gyur pa na/} /{de nyid gsal bar gzigs pa can/} /{dmigs bsal kun la dogs med pas/} /{thams cad du ni ston par mdzad//} karuṇāparatantrāstu spaṣṭatattvanidarśinaḥ \n sarvāpavādaniḥśaṅkāścakruḥ sarvatra deśanām \n\n ta.sa.130ka/1111. thugs rje'i khams|pā. karuṇādhātuḥ — {chos sku rgyal ba'i ye shes dang /} /{thugs rje'i khams ni bsdus pa'i phyir/} /{snod dang rin chen chu yis ni/} /{rgya mtsho dang ni mtshungs par bstan//} dharmakāyajinajñānakaruṇādhātusaṃgrahāt \n pātraratnāmbubhiḥ sāmyamudadherasya darśitam \n\n ra.vi.94kha/37. thugs rje'i dgongs pa'i thugs mnga'|vi. kṛpāśayabuddhiḥ — {'phags pa'i lam du 'dzud par rab mdzad cing /} /{thugs rje dgongs pa'i thugs mnga' 'di yang mdzes//} āryapathe ca niyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ \n\n rā.pa.228kha/121. thugs rje'i rgya mtsho|kṛpāsāgaraḥ — {thugs rje'i rgya mtsho'i dbus su de bzhugs te/} /{'od zer stong phrag brgya dag 'gyed par mdzad//} kṛpāsāgaramadhyagato'sau muñcati raśmisahasraśatāni \n\n rā.pa.228kha/121. thugs rje'i bdag can|= {thugs rje'i bdag nyid can/} thugs rje'i bdag nyid|vi. kṛpātmā — {thugs rje'i bdag nyid shA kya yi/} /{seng ges bcings pa las grol mdzad//} evaṃ vibandhā mucyante śākyasiṃhakṛpātmanaḥ \n sa.du.163/162; dra. {thugs rje'i bdag nyid can/} thugs rje'i bdag nyid can|vi. karuṇātmakaḥ — {thugs rje'i bdag nyid can nyid 'gro ba'i sdug bsngal sel//} karuṇātmakā jagati duḥkhahāriṇaḥ sa.du.175/174; kṛpātmā — {'gro ba 'di kun thugs rje'i bdag can des/} /{bdag tu mdzad pa 'di la the tshom med//} ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti \n bo.a.6.126. thugs rje'i spyod pa ma 'khrul ba|vi. kṛpāvyākulacārī — {thugs rjes spyod pa ma 'khrul ba/} /{spyan ras gzigs mgon de la yang //} taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam \n bo.a.2.51. thugs rje'i rang bzhin can|vi. maitrīmayaḥ — {dpag yas nam mkha'i rgyan gyur de dag kyang /} /{thugs rje'i rang bzhin can la dbul bar bgyi//} diṅmukhamaṇḍanāṃstān …maitrīmayebhyo'pi nivedayāmi bo.a.2.18. thugs rjes ro gcig|vi. kṛpaikarasaḥ lo.ko.1035. thugs rnyog pa mi mnga' ba|vi. akaluṣabuddhiḥ — {sems can dam pa khyod ni mtsho ma dros pa ltar rtag tu dang zhing thugs rnyog pa mi mnga' ba'o//} akaluṣabuddhirasi agrasattva anavatapta iva saraḥ sadā prasannaḥ \n\n la.vi.161kha/242. thugs stobs|sattvam — {yon tan rnams la'ang ma chags la/} /{yon tan can la'ang bzhed mi mnga'/} /{kye ma'o khyod kyi thugs stobs ni/} /{rab dang yongs su dag pa lags//} guṇeṣvapi na saṅgo'bhūt tṛṣṇā na guṇavatsvapi \n aho te suprasannasya sattvasya pariśuddhatā \n\n śa.bu.112ka/49. thugs bde|kuśalam, kṣemaḥ — {gzi byin che zhing mdangs dang ldan pa'i sku/} /{bde ba'i gnas khyod da ltar thugs bde 'am//} dyutikāntiniketane śarīre kuśalaṃ te kuśalārha kaccidasmin \n jā.mā.125ka/144. thugs rdo rje|= {thugs kyi rdo rje/} thugs rdo rje can|cittavajrī, cittavajradharaḥ — {thugs rdo rje can gyis bdag la dbang bskur du gsol} abhiṣiñcantu māṃ sarve cittavajriṇaḥ vi.pra.57kha/4.100. thugs rdo rje 'dzin|= {thugs kyi rdo rje 'dzin/} thugs rdo rje'i rigs|cittavajrakulam — {thugs rdo rje'i rigs kyi lha mo} cittavajrakuladevī vi.pra.57kha/4.100. thugs rdo rje'i rigs kyi lha mo|cittavajrakuladevī — {de nas thugs rdo rje rigs kyi lha mo rnams kyis bdag nyid la dbang bskur bar bsgoms nas byin gyis brlab par bya} tataścittavajrakuladevībhirabhisiñcyamānamātmānaṃ vibhāvyādhiṣṭhānaṃ kārayet vi.pra.57kha/4.100. thugs rdo rjes gdul bar bya ba|vi. cittavajravaineyaḥ — {thugs rdo rjes gdul bar bya ba'i sems can rnams la chos bstan pa mdzad nas} cittavajravaineyānāṃ sattvānāṃ dharmadeśanāṃ kṛtvā vi.pra.57kha/4.100. thugs gnas ma mchis pa|vi. aniketabuddhiḥ — {sems can dam pa khyod ni rlung mar ltar 'jig rten gyi khams thams cad la rtag tu mi chags shing thugs gnas ma mchis pa'o//} aniketabuddhistvaṃ agrasattva māruta iva sarvaloke sadāprasaktaḥ \n la.vi.161kha/242. thugs spyod|cittavṛttiḥ — {de 'og}…{thugs spyod brtse ba yis/}…/{rang nyid spyi bo 'gems la rab tu zhugs//} tataḥ kṛpākomalacittavṛtteḥ…svayaṃ śiraḥ pāṭayituṃ pravṛttaḥ \n\n a.ka.33ka/3.158. thugs byin gyis brlab pa|cittādhiṣṭhānam — {de ltar thugs byin gyis brlab pa byas te} evaṃ cittādhiṣṭhānaṃ kṛtvā vi.pra.58ka/4.100. thugs byung|vi. viṣaṇṇaḥ, khinnaḥ — {sa 'dzin rnam par zhig pa der/} /{thugs ni byung bzhin de yis bsams//} viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ \n a.ka.226kha/25.25. thugs byung ba|= {thugs byung /} thugs byung bar mi byed|kri. na virāgayati ma.vyu.2395. thugs mi dgyes|vi. cintāparaḥ — {lha ci'i slad du phyag la zhal gtad de thugs mi dgyes shing bzhugs} kimarthaṃ deva kare kapolaṃ dattvā cintāparo vyavasthitaḥ vi.va.166ka/1.55. thugs mug|= {yi mug} thugs brtse|= {thugs brtse ba/} thugs brtse thugs rje gnas pa|vi. kṛpakaruṇavihāraḥ — {drang srong chen po thugs brtse thugs rje gnas pa bsam gtan mdzad} kṝpakaruṇavihāro dhyāyamāno maharṣiḥ a.śa.211kha/195. thugs brtse ldan|= {thugs brtse ba dang ldan pa/} thugs brtse ba|•saṃ. 1. anukampā — {'gro ba la thugs brtse bas} jagadanukampayā ta.pa.304kha/1068; anugrahaḥ — {thugs brtse ba'i blo gros} anugrahamatiḥ ga.vyū.269ka/348; dayā — {mgon rnams kyi/} /{thugs brtse de dag la ni 'jug/} nāthānāṃ dayā teṣu pravarttate ta.sa.130ka/1111; kṛpā — {grangs med la sogs bstan pa rnams/} /{dam pa'i don du bzod ma yin/} /{kun rdzob tu ni thugs brtse ba'i/} /{rgyu mthun de dag thub pa bzhed//} asaṃkhyeyādinirdeśāḥ paramārthena na kṣamāḥ \n kṛpāniṣyandabhūtāste saṃvṛtyābhimatā muneḥ \n\n abhi.a.4.55; karuṇā — {thugs brtse ba dang ldan pa} karuṇāvān pra.a.46kha/53 2. = {thugs brtse ba nyid} kṛpālutvam — {khyod ni dgra bo rnams la'ang byams/} /{nyams par gyur la phan 'dogs mdzad/} /{gtum po rnams la thugs brtse bas/} /{khyod ni ya rabs rmad cig lags//} viruddheṣvapi vātsalyaṃ pravṛttiḥ patiteṣvapi \n raudreṣvapi kṛpālutvaṃ kā nāmeyaṃ tavāryatā \n\n śa.bu.114ka/105; \n\n•vi. anukampī — {sems can kun la thugs brtse ba/} /{bcom ldan 'das kyis gzigs pa snyoms//} samā bhagavato dṛṣṭiḥ sarvasattvānukampinaḥ \n\n a.ka.71kha/7.10; anukampakaḥ — {ston pa thugs brtse ba thugs rje can don bzhed pa phan par bzhed pa thugs rje ste} śāstā…anukampakaḥ kāruṇiko'rthakāmo hitaiṣī karuṇāyamānaḥ abhi.sphu.270kha/1092. thugs brtse ba dang ldan pa|vi. karuṇāvān— {thugs brtse ba dang ldan pa ni thabs la 'jug pa yin la} karuṇāvānupāye pravarttate pra.a.46kha/53; anukampamānaḥ — {'gro ba der bying ba skyabs med pa la bcom ldan 'das thugs brtse ba dang ldan pas} tatrāvamagnaṃ jagadatrāṇamanukampamāno bhagavān abhi.bhā.26kha/8; dayāluḥ — {thugs brtse ldan phyir rtsom kun yang /} /{gzhan gyi don du sbyor phyir ro//} dayālutvāt parārthañca sarvārambhābhiyogataḥ \n pra.vā.1.148. thugs brtse ba'i blo gros|nā. anugrahamatiḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur pa de bzhin du}… {thugs brtse ba'i blo gros}({kyi} jananī) yathā ca maitreyasya …tathā…anugrahamateḥ ga.vyū.269ka/348. thugs brtse bar mdzad|vi. anukampakaḥ — {'phags pa bdag la thugs brtse bar mdzad de} ārya anukampako'smākam ga.vyū.260ka/342. thugs brtse bar mdzod|kri. kāruṇyaṃ karotu — {de bas na bdag la dge 'dun gyis thugs brtse bar mdzod la} tanme saṅghaḥ kāruṇyaṃ karotu a.śa.264ka/242. thugs brtser dgongs|bhū.kā.kṛ. anukampitaḥ — {so so rang rig chos rnams bstan/} /{khyod nyid la yang thugs brtser dgongs//} pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ \n la.a.57kha/3. thugs bzang po|nā. sumanāḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur pa de bzhin du}…{thugs bzang po} ({'i} jananī) yathā ca maitreyasya…tathā…sumanasaḥ ga.vyū.277kha/347. thugs yongs su dag pa|pā. cittapariśuddhiḥ, pariśuddhibhedaḥ — {yongs su dag pa bzhi}…{rten yongs su dag pa} …{dmigs pa yongs su dag pa}…{thugs yongs su dag pa}…{shes rab yongs su dag pa} catasraḥ pariśuddhayaḥ… āśrayapariśuddhiḥ…ālambanapariśuddhiḥ…cittapariśuddhiḥ…prajñāpariśuddhiḥ sū.a.257kha/177. thugs rab gzhungs|sumedhaḥ lo.ko.1035. thugs la dgongs|= {thugs la dgongs pa/} thugs la dgongs pa|•saṃ. manorathaḥ, kāmanā — {byang chub sems dpa' rnams kyis ni/} /{'gro don thugs la dgongs 'grub shog/} sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ \n bo.a.10.49; \n\n•vi. hṛdayagataḥ — {mi yi dbang po nges par gsung ba ni/} /{thugs la dgongs pa'i dgyes pa zhal du byung //} niyatamiti narendra bhāṣase hṛdayagatāṃ mudamudgiranniva \n jā.mā.15kha/16. thugs la bzhag|bhū.kā.kṛ. ādattam — {'dres pa las ni legs bshad pa/} /{snying po skyon med nyi tshe zhig /khyod} {kyis kun bzhes thugs la bzhag /nyes} {bshad dug bzhin yongs su spangs//} (?) vimiśrātsāramādattaṃ sarvaṃ pītamakalmaṣam \n tvayā sūktaṃ duruktaṃ tu viṣavatparivarjitam \n\n śa.bu.111ka/24. thugs la bzhag pa|= {thugs la bzhag} thugs las skyes|= {thugs las skyes pa/} thugs las skyes pa|vi. aurasaḥ — {bcom ldan 'das kyi thugs las skyes pa'i sras} bhagavataḥ putrā aurasāḥ ra.vi. 91ka/31; dra. {thugs kyi sras/} thugs las chung|= {thugs las chung ngu /} thugs las chung ngu|•vi. alpotsukaḥ; \n\n•saṃ. alpotsukatā — {bcom ldan 'das thugs las chung ngu la thugs btud cing chos mi ston par shes nas} alpotsukatāyai bhagavataścittamabhinataṃ na dharmadeśanāyāmiti la.vi.188ka/287. thugs las chung ba|= {thugs las chung ngu /} thugs shin tu dul ba|vi. sudāntacittaḥ — {glang po ltar thugs shin tu dul ba} nāgaṃ sudāntacittaṃ la.vi.170ka/255. thugs shin tu gnas pa|vi. susthitabuddhiḥ — {sems can rnam par dag pa khyod ni dog sa ltar sems can thams cad kyi 'tsho bar gyur cing thugs shin tu gnas pa'o//} susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ \n la.vi.161kha/242. thugs shin tu rnam grol|= {thugs shin tu rnam par grol ba/} thugs shin tu rnam par grol ba|vi. suvimuktacittaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{thugs shin tu rnam par grol ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate…suvimuktacitta ityucyate la.vi.204kha/308. thugs su chud|= {thugs su chud pa/} {thugs su chud nas} viditvā — {ma skyes pa'i chos la bzod pa thob par thugs su chud nas} anutpattikadharmakṣāntyadhigataṃ viditvā la.a.60ka/6; la.a.6/28.2; anugamya — {de bzhin gshegs pa ni 'di gnyis thugs su chud nas dbu ma'i lam gyi chos ston par mdzad do//} etāvantāvanugamya tathāgato madhyamayā pratipadā dharmaṃ deśayati abhi.sphu.110kha/798. thugs su chud pa|•kri. budhyate — {'jig rten ji ltar thugs su chud//} kathaṃ ca budhyase lokam la.a.65ka/12; \n\n•saṃ. 1. avabodhaḥ — {chos thams cad rnam pa thams cad du thugs su chud pa'i rang gi ngo bo} sarvathā sarvadharmāvabodhasvarūpaḥ ma.ṭī.190kha/5; avabodhanam — {rang dang spyi'i mtshan nyid ma lus par thugs su chud pa'i don gyis so//} niravaśeṣasva(sāmānya)lakṣaṇāvabodhanārthena abhi.sphu.273kha/1097; adhigamaḥ — {so so rang gi ye shes kyis thugs su chud pa ni mya ngan las 'das pa zhes bshad do//} pratyātmāryajñānādhigamaṃ nirvāṇamiti vadāmi la.a.135kha/81; \n\n•pā. adhigamaḥ — {de la gzhi ni rgyu mthun pa'i chos te/} {sangs rgyas kyis thugs su chud nas bshad pa gang yin pa de ni thugs su chud pa de'i rgyu mthun pa yin no//} tatrādhāro niṣyandadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣyandaḥ sū.a.172kha/65; \n\n•bhū.kā.kṛ. viditam — {gang gi tshe bcom ldan 'das kyis dge slong stong gi lhung bzed rnams gang bar thugs su chud pa} yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti a.śa.3ka/2; vijñātam — {thugs su mi chud pa} avijñātam a.śa.10ka/8; adhigatam — {de yis thugs su chud pa'i chos/} /{'khor ba'i 'jigs pa sel ba dang //} taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam \n bo.a.2.49; pratibuddham — {shA ri'i bu de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyis thugs su chud pa sangs rgyas kyi ye shes ni zab pa} gambhīraṃ śāriputra…buddhajñānaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratibuddham sa.pu.12kha/21; avabuddham — {yang dag pa'i mtha' ni thugs su chud} avabuddhā bhūtakoṭiḥ la.vi.169ka/254; \n\n•vi. boddhā — {'on te sangs rgyas kyang zab mo thugs su chud pa ma yin na} atha buddho'pi gambhīrasya padārthasya na boddhā sū.a.133kha/7; adhigantā — {de dag dang nga ni byang chub kyi phyogs kyi chos sum cu rtsa bdun gyi chos rnams thugs su chud pa yin te} te cāhaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāmadhigantāraḥ la.a.111kha/58. thugs su chud pa'i blo|adhigamabuddhiḥ — {thugs su chud pa'i blo la gang gi phyir rnal 'byor can rnams rnal 'byor mngon par rtogs pa'i dus na ting nge 'dzin gyi bde ba dang snyoms par 'jug pa rnams khong du chud par 'gyur te} adhigamabuddhiryadyogināṃ yogābhisamayakāle samādhimukhe samāptā (sukhasamāpattī)nāmadhigamo bhavati la.a.59kha/5. thugs su chud pa'i ye shes|adhigamajñānam — {blo gros chen po de bzhin gshegs pa}… {rnams kyi mngon par rtogs pa thugs su chud pa'i ye shes ni rtag pa ste} abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām la.a.142ka/88. thugs su chud par 'gyur|kri. pratisaṃvedayati — {de dag gi ye shes gzigs pa des}… {zhes bya bar de ltar yang dag pa ji lta ba bzhin thugs su chud par 'gyur te} te tena jñānadarśanena yathābhūtamevaṃ pratisaṃvedayanti bo.bhū.84ka/106. thugs su mi chud pa|vi. avijñātam — {sangs rgyas bcom ldan 'das rnams kyis ni mi mkhyen pa'am mi gzigs pa'am mi rtogs pa'am thugs su mi chud pa ci yang med la} nāsti kiṃcid buddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam a.śa.10ka/8. thugs sras|= {thugs kyi sras/} thung|vi. hrasvam — {thung sogs dbye ba rang bzhin gyis/} /{rtag par smra ba la 'gal yin//} svato hrasvādibhedastu nityavādairvirudhyate \n ta.sa.78kha/731; parīttam — {sku tshe thung} parīttamāyuḥ su.pra.3ka/4; alpam — {dus kyang thung ste} kālena cālpena sū.a.131kha/4; kharvam — {de bzhin du sbom zhing thung la}…{skra ni sbom pa glang chen ma zhes pa ste spyan ma'o//} evaṃ sthūlā kharvā…hastinī sthūlakeśeti locanā vi.pra.165kha/3.142; laghu — {ring dang thung dang de bzhin du/} {bar ma'i yi ges brgyan pa'ang yin//} guru laghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā ma.mū.237kha/263; dra. {thung ngu /} {thung ba/} thung ngu|•vi. 1. hrasvam — {dbyangs thung ngu} hrasvasvaraḥ vi.pra.256ka/2.67; {yi ge rnams thung ngu dang ring po'i dbyangs kyis phye bas so//} varṇā hrasvadīrghasvarabhedataḥ vi.pra.203kha/329; anuccam — {de'i tshe shing sha pa thung ngu gang yin pa mthong ba ni 'di shing ma yin no zhes rtogs so//} tadā yāmevānuccāṃ paśyati śiṃśapāṃ tāmevāvṛkṣamavasyati nyā.ṭī.51ka/106; alpam — {skye bo}…{tshe thung ngu rnams} alpāyuṣāṃ jantūnām abhi.bhā.120ka/425; sūkṣmam — {dus thung ngu zhig tu} sūkṣmaṃ kālam pra.pa.96ka/126; dra. {thung ngu /} {thung ba/} 2. = {dung phyur bcu} kharvam, saṃkhyāviśeṣaḥ mi.ko.20ka; \n\n•pā. hrasvam, saṃsthānarūpaviśeṣaḥ — {ring po dang thung ngu dang}…{mun pa'o//} dīrgham, hrasvam…andhakāramiti abhi.bhā.30ka/32; \n\n•nā. vāmanakaḥ, asuraḥ — {lha ma yin gyi rgyal po gtor mas}…{slas dang 'khor dang lha ma yin sgur po dang thung ngu la sogs pa du ma dang 'grogs shing 'khor dang bcas te} balirasurendraḥ…sāntaḥpuraparivāraiḥ sārdhamanekairasuraśatasahasraiḥ kubjavāmanakādibhiḥ sahasraparivāraiḥ kā.vyū.212ka/270. thung ngu 'dren pa|hrasvam — {yi ge'i tshogs ni 'di lta ste/} {thung ngu 'dren pa dang ring du 'dren pa dang yi ge'i mjug go/} tatra vyañjanaṃ punarmahāmate yaduta hrasvadīrghaplutavyañjanāni la.a.100kha/47. thung ngu ma|vāminī, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te/}… {brkyang ma dang}… {thung ngu ma dang}… {bdud dral ma'o//} dvātriṃśannāḍyaḥ…lalanā…vāminī…māradārikā he.ta.2kha/4. thung ngur 'gyur|kri. hīyate — {dgun rnams kyi ni bzhi pa la/} /{thung ngur 'gyur ro//} hemantānāṃ caturthe tu hīyate abhi.ko.3.61. thung ngur byed|kri. kharvīkurute — {gang gis}…{rig 'dzin rnam par rtsen rnams kyi/} /{khengs pa dag ni thung ngur byed//} vidyādharavilāsinām \n yaḥ kharvīkurute garvam a.ka.64.97. thung brjod nyid|anudāttatvam — {brjod dka' nyid dang thung brjod nyid/} /{'brel med} ({rid pa} ) {nyid dang mi snyan sogs//} durbhaṇatvānudāttatvakliṣṭatvāśravyatādayaḥ \n ta.sa.101kha/896; *{smad pa ni yid du mi 'ong ba nyid do/} /{rid pa ni chod pa} anudāttatvaṃ (tvama) manojñatvam, kliṣṭaṃ vyavahitam ta.pa.213ka/896. thung ba|alpaḥ — {sku tshe thung ba} alpāyuṣaḥ abhi.sphu.273ka/1096; {dus ni shin tu thung ba yis} atyalpenaiva kālena a.ka.6.109; alpakaḥ — {tshe thung ba} alpakaṃ jīvitam abhi.sphu.110ka/798; kharvaḥ mi.ko.18ka; vāmanaḥ — vāmane nyaṅnīcakharvahrasvāḥ syuḥ a.ko.3.1.68; hrasvaḥ ta.pa.; dra. {thung /} {thung ngu /} thung ba nyid|alpatvam, stokatvam — {der ni tshe yang thung ba nyid//} tatrāpyalpatvamāyuṣaḥ bo.a.9.159. thud thud|vitūrṇam, saṃkhyāviśeṣaḥ — {khrul khrul khrul khrul na thud thud do//} samayaṃ samayānāṃ vitūrrṇam ga.vyū.3ka/103. thun|•saṃ. praharaḥ, kālaparimāṇaviśeṣaḥ — {se gol brgya'i tshogs dag la/} /{rtsa rgyun gcig tu bstan pa yin/} /{rtsa rgyun bzhi la chu tshod bstan/} /{chu tshod bzhi la thun zhes bya/} /{thun bzhi la ni nyin par te//} acchaṭāśatasaṅghātaṃ nāḍikā ca prakīrtitā \n caturnāḍikayo ghaṭītyuktā caturghaṭyā praharaḥ smṛtaḥ \n\n catuḥpraharo divasaḥ ma.mū.201ka/218; {thun phyed} arddhapraharaḥ vi.pra.261kha/2.69; yāmaḥ — {mtshan mo'i lhag ma'i thun la} rajanyāṃ yāmaśeṣāyāṃ a.ka.187ka/21.35; dra. {thun tshod/} \n\n•vi. hārakaḥ — {shing thun} kāṣṭhahārakaḥ a.śa.238kha/219 *ullakaḥ — {mi 'dris} ({mi dros} ) {par bya ba'i phyir nyi ma gzhan la chu'i thun blugs so//} pānīyollakasyācittalatāyai (o kasya śītalatāyai ?) dānam apareṣu vi.sū.70ka/87. thun lnga pa|= {tho rangs} pañcamapraharaḥ ma.vyu.8244. thun gnyis pa|dvitīyapraharaḥ ma.vyu.8241. thun dang po|= {srod} prathamapraharaḥ, pradoṣaḥ ma.vyu.8240. thun sbyor chags dus|= {mtshan mo} yāminī, rātriḥ — atha śarbarī \n niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā \n\n vibhāvarītamasvinyau rajanī yāminī tamī \n a.ko.1.4.5; yāmā asyāḥ santīti yāminī a.vi.1.4.5. thun mong|vi. sādhāraṇam — {las rnams byas shing bsags pa thun mong dang thun mong ma yin pa} karmāṇi kṛtāni upacitāni sādhāraṇānyasādhāraṇāni vi.va.316kha/1.130; sāmānyam — {thun mong skye bo} sāmānyajanaḥ a.ka.30ka/53.29; {rtogs bzhin pa nyid tsam zhig ni/} /{dngos po kun gyi thun mong yin//} pratīyamānatāmātraṃ sāmānyaṃ sarvavastunaḥ \n pra.a.7kha/9; {thun mong gi dngos grub} sāmānyasiddhiḥ vi.pra.64kha/4.113. thun mong skye bo|sāmānyajanaḥ — {sbas pa'i gzugs kyis pho brang 'khor song ste/} /{thun mong skye bo'i rjes su mthun par byas//} antaḥpuraṃ guptametya rūpaṃ cakāra sāmānyajanānurūpam \n\n a.ka.30ka/53.29. thun mong gi dngos grub|sāmānyasiddhiḥ — {drang ba'i don gyis ni thun mong gi dngos grub kyi don du bgrang phreng la sogs pas bzlas pa la sogs pa bya'o//} neyārthena punarakṣasūtrādinā jāpādikaṃ kartavyaṃ sāmānyasiddhyartham vi.pra.64kha/4.113. thun mong gi btung ba|sapītiḥ, saha ekatra pītiḥ pānam \n sahasya saḥ rā.ko.5.260; {mang pos snod gcig las btung ba'i ming} mi.ko.41ka \n thun mong gi ma nges pa|pā. sādhāraṇānaikāntikaḥ, anaikāntikahetvābhāsabhedaḥ — {nyid smos pas thun mong gi ma nges pa nyid bsal te/} {de ni mthun pa'i phyogs kho na la yod pa ma yin gyi/} {'o na ci zhe na/} {gnyis ka la yang yod pa yin no//} evakāreṇa sādhāraṇānaikāntikaḥ (nirastaḥ) \n sa hi na sapakṣa eva varttata kintūbhayatrāpi nyā.ṭī. 48ka/94; sādhāraṇānaikāntikatā — {gtan tshigs thun mong gi ma nges pa} sādhāraṇānaikāntikatā hetoḥ ta.pa.302ka/317. thun mong gi zas|sagdhiḥ, sahabhojanam mi.ko.41ka; vā.ko.5191. thun mong gi longs spyod du 'gyur ba|sādhāraṇabhogatā — {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {longs spyod chung ba dang thun mong gi longs spyod du 'gyur ba'o//} atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca da.bhū.190ka/17. thun mong nyid|samatvam — {de thun mong nyid du rtogs pa'i phyir ro//} samatvena tasya pratipatteḥ pra.a.177ka/191. thun mong dang thun mong ma yin pa|sādhāraṇāsādhāraṇatā — {thun mong dang thun mong ma yin pa dang /}… {slob pa dang mi slob pa yang rab tu shes so//} sādhāraṇāsādhāraṇatāṃ ca…śaikṣāśaikṣatāṃ ca prajānāti da.bhū.245ka/46. thun mong du gyur|= {thun mong du gyur pa/} thun mong du gyur pa|vi. sāmānyabhūtam — {blo dang sgra thun mong du gyur pa'i yod pa la 'jug pa'i gtan tshigs kyang} …{med pa yin} sāmānyabhūtānāṃ buddhivyapadeśānāṃ sadvyavahārahetutvamapi nāsti vā.ṭī.70ka/25; sādhāraṇam — {lhan cig byed pa du ma'i thun mong du gyur pa'i 'bras bu de ni khyad par gcig dang bral na yang mi 'gyur} tatkāryamanekasahakārisādhāraṇamekaviśeṣāpāye'pi na bhavati pra.vṛ.308ka/54. thun mong du 'gyur|sādhāraṇyam — {de lhag ma dag dang rnyed pa thun mong du 'gyur ro//} sādhāraṇyamasya śiṣṭaiḥ lābhasya vi.sū.65kha/82. thun mong du 'gyur ba|= {thun mong du 'gyur/} thun mong du byas|vi. sādhāraṇīkṛtam — {yangs pa can pa'i tshogs rnams kyis/} /{thun mong du byas bud med mchog /mdzes} {ma byin pa chu shing 'dra/} /{chu shing nang nas byung bar thos//} vaiśālikairvarārohā gaṇaiḥ sādhāraṇīkṛtā \n rambhorūḥ śrūyate kāntā rambhāgarbhasamudbhavā \n\n a.ka.181kha/20.72. thun mong du byas pa|= {thun mong du byas/} thun mong pa|= {thun mong ba/} thun mong ba|vi. sādhāraṇam — {gal te thams cad du thun mong ba'i rig byed snang ba bzhin du rang nyid las tshad ma ma yin nam} nanu yadi svata eva pramāṇamālokavat sarvasādhāraṇo vedaḥ ta.pa.165kha/785; sādhāraṇī — {mtshan gzhan gyis 'don pa'i tshe thun mong ba la ni nyes byas so//} anyavyañjanenoddeśe sādhāraṇīṃ prati duṣkṛtam vi.sū.47kha/60; sāmānyam — g.{yog 'khor don du skye bo ni/} /{thun mong ba las rnyed dka' bzhed//} īhate paricaryārthī sāmānyajanadurlabhām \n\n a.ka.26kha/3.85; {grong pa thun mong ba la ni/} /{yon tan tsam gyis ji ltar sbyin//} kathaṃ sāmānyapaurāya guṇamātreṇa dīyate \n\n a.ka.362kha/48.58. thun mong ma yin|= {thun mong ma yin pa/} thun mong ma yin thabs rnyed pa|= {thun mong ma yin pa'i thabs rnyed pa/} thun mong ma yin pa|= {thun mong min} \n\n•vi. asādhāraṇam — {gal te yang thun mong ma yin pa'i dngos po thams cad bstan par mi nus pa} yadyapyasādhāraṇaṃ vastu sarvameva nirdeṣṭuṃ na śakyate ta.pa.117ka/685; {thun mong min sgra rjod byed nyid/} /{ma yin sngar ma mthong phyir ro//} na hyasādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ \n\n ta.sa.36ka/377; asāmānyam — {e ma bsod nams thun mong min//} aho puṇyamasāmānyam a.ka.25kha/3.75; \n\n•saṃ. = {thun mong ma yin pa nyid} asādhāraṇatā — {thun mong dang thun mong ma yin pa} sādhāraṇāsādhāraṇatā da.bhū.245ka/46; asādhāraṇī — {thun mong ma yin pa ni ltung ba med do//} anāpattirasādhāraṇī vi.sū.47kha/60; āveṇikam — {bud med mkhas pa'i rang bzhin can kha cig la ni thun mong ma yin pa'i chos lnga yod de} pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme a.śa.8kha/7. thun mong ma yin pa nyid|= {thun mong min nyid/} thun mong ma yin pa'i chos|pā. āveṇikaḥ dharmaḥ — {bud med mkhas pa'i rang bzhin can kha cig la ni thun mong ma yin pa'i chos lnga yod de} pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme a.śa.8kha/7. thun mong ma yin pa'i thabs rnyed pa|vi. labdhāsādhāraṇopāyaḥ — {thun mong ma yin thabs rnyed pa/} /{skyes kun ma lus mtshan nyid can/} /{de la kun mkhyen gcig 'ga' zhig /zhes} {bya de ni tshad med can//} labdhāsādhāraṇopāyo'śeṣapuṃsāṃ vilakṣaṇaḥ \n tatraikaḥ sarvavit kaścidityevaṃ niṣpramāṇakam \n\n ta.sa.118kha/1024; {thun mong min pa'i thabs rnyed pa/} /{skyes bu ma lus dang mi mthun/} /{gcig pu de nyid kun mkhyen mgon/} /{de ni tshad ma dang ldan yin//} labdhāsādhāraṇopāyo'śeṣapuṃsāṃ vilakṣaṇāt \n sa ekaḥ sarvavinnātha ityetat sapramāṇakam \n\n ta.sa.133ka/1129. thun mong ma yin pa'i ma nges pa|pā. asādhāraṇānaikāntikaḥ, anaikāntikahetvābhāsabhedaḥ — {gcig la yang yod par nges pa med pa'i phyir ni thun mong ma yin pa'i ma nges par 'gyur ro//} ekatrāpi tu vṛttyaniścayādasādhāraṇānaikāntiko bhavati nyā.ṭī.81ka/216. thun mong ma yin pa'i yul|asādhāraṇaviṣayaḥ, pratyakṣapramāṇasya viṣayaḥ — {sngon po la sogs pa thun mong ma yin pa'i yul gyi stobs las byung ba'i mngon sum la} pratyakṣasya nīlādyasādhāraṇaviṣayabalenotpadyamānasya ta.pa.8ka/461. thun mong ma lags|= {thun mong ma lags pa/} thun mong ma lags pa|vi. asādhāraṇam — {chos thams cad yongs su gzung ba ma mchis pa zhes bgyi ba'i ting nge 'dzin te}…{nyan thos dang rang sangs rgyas thams cad dang thun mong ma lags pa} sarvadharmāparigṛhīto nāma samādhiḥ …asādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ a.sā.7kha/5. thun mong min|= {thun mong ma yin pa/} thun mong min nyid|asādhāraṇatā — {gang la yod rjes 'gro med de/} /{rtags rnams thun mong min nyid ces//} asādhāraṇatā tatra hetūnāṃ yatra nānvayi \n sattvam pra.vā.4.114. thun mong min pa|= {thun mong ma yin pa/} thun mong min pa'i thabs rnyed pa|= {thun mong ma yin pa'i thabs rnyed pa/} thun mong min pa'i dpe|pā. asādhāraṇopamā, upamābhedaḥ — {zla ba pad ma dag gi ni/} /{mdzes pa las 'das khyod kyi gdong /} /{bdag rang nyid dang mtshungs par gyur/} /{zhes pa thun mong min pa'i dpe//} candrāravindayoḥ kāntimatikramya mukhaṃ tava \n ātmanaivābhavattulyamityasādhāraṇopamā \n\n kā.ā.2.37. thun tshags ma yin pa|akalmāṣam ma.vyu.1623; mi.ko.122kha \n thun tshod|praharaḥ — {snying ka'i pad+ma la thun tshod 'bab par byed pa phyed dang bcas pa'i rtsa ste} hṛtkamale praharavāhinī sārddhanāḍī vi.pra.261kha/2.69; {thun tshod bzhi} catvāraḥ praharāḥ he.ta.3ka/6; yāmaḥ — {thun tshod bar du sgra sgrogs min par lhan cig dag tu gnas par mdzod} stanitavimukho yāmamātraṃ sahasva me.dū.349kha/2.36; dra. {thun/} thun tshod du bya ba|vi. yāmikam — {bza' ba dang btung ba} (? {na ba'i gsos sman} ) {ni thun tshod du bya ba dang nyin zhag tu bya ba dang ji srid du 'tsho ba'i bar du zhes bya ba ste rnam pa gsum mo//} glānabhaiṣajyaṃ tu yāmikaṃ sāptāhikaṃ yāvajjīvikamiti trividham bo.pa.102ka/71; dra. {thun tshod du rung ba/} thun tshod du rung ba|vi. yāmikam — {thun tshod du rung ba yang des ma gtor bar mi bya'o//} nābhinnametena yāmikam vi.sū.31ka/39; dra. {thun tshod du bya ba/} thun tshod 'pho ba|praharasaṃkrāntiḥ — {thun tshod 'pho ba'i rtsa rnams} praharasaṃkrāntināḍyaḥ vi.pra.238ka/2.41. thun tshod 'pho ba'i rtsa|praharasaṃkrāntināḍī — {snying kha'i chu skyes rtsibs brgyad pa 'di la thun tshod 'pho ba'i rtsa rnams rig par bya'o//} asminnaṣṭāre hṛdabje praharasaṃkrāntināḍyo veditavyāḥ vi.pra.238ka/2.41. thun mtshams|sandhyā — g.{yul du dgra yi glang po rnams/} /{khyod kyi lag pa mthar byed kyis/} /{bsnan pa'i khrag ni rab zag pa/} /{thun mtshams dag gi sprin bzhin mdzes//} kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ \n kareṇavaḥ kṣaradraktā bhānti sandhyāghanā iva \n\n kā.ā.3.26; {de nas thun mtshams bu mo dang /} /{'grogs pas gur gum 'phos pa bzhin//} atha sandhyāvadhūsaṅgādiva saṃkrāntakuṅkumaḥ \n a.ka.301ka/108.67. thun mtshams kyi 'dab ma|sandhyāpatram — {thun mtshams 'dab ma bzhi po rnams la shar dang lho dang byang dang nub tu bsgrub bya'i ming ste dbus su ji lta ba bzhin no//} … {shar gyi thun mtshams kyi 'dab ma la} (sandhyā)patreṣu caturṣu pūrve dakṣiṇe paścime uttare sādhyanāma yathā madhye …pūrve sandhyāpatre vi.pra.84kha/4.185. thun mtshams 'dab|= {thun mtshams kyi 'dab ma/} thun mtshams 'dab ma|= {thun mtshams kyi 'dab ma/} thun mtshams dmar ba|aruṇaḥ, sandhyārāgaḥ śrī.ko.183kha \n thun bzhi pa|= {nam gung} caturthapraharaḥ ma.vyu.8243. thun gsum|= {mtshan mo} triyāmā, rātriḥ — atha śarvarī \n niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā \n\n vibhāvarītamasvinyau rajanī yāminī tamī \n a.ko.1.4. 5; trayo yāmā yasyāḥ sā triyāmā a.vi.1.4.5. thun gsum pa|1. tṛtīyapraharaḥ ma.vyu.8242 2. = {mtshan mo} triyāmā, rātriḥ ṅa.ko.69/rā.ko.2.661. thub|= {thub pa/} thub dka'|•vi. durdharṣaḥ — {de thub par dka' zhing mi dang mi ma yin pa dag gis 'da' bar bya mi nus par 'gyur ro//} sa durdharṣo bhavati, anatikramaṇīyaśca bhavati manuṣyairvā amanuṣyairvā a.sā.294kha/166; a.sā. 392kha/222; duṣpradharṣaḥ — {rigs de ni thub par dka' ba yin} duṣpradharṣaṃ ca tatkulaṃ bhavati la.vi.16ka/17; durjayaḥ — {de bas chos min thub dka' thub byed cing //} adharmamasmādbhṛśadurjayaṃ jayan jā.mā.178ka/207; \n\n•saṃ. ={thub par dka' ba nyid} sudurjayatvam — {dmyal ba la sogs pa'i sdug bsngal skyed par byed pa'i phyir dang /} {thub par dka' ba'i phyir ro//} narakādiduḥkhadāyakatvāt, sudurjayatvācca bo.pa.46ka/6; \n\n•nā. duṣpradharṣaḥ, tathāgataḥ — {de bzhin gshegs pa rnam par gnon brten} ({brtan} ) {zhes bya ba la de bzhin gshegs pa thub dka' shing thun du gyur pas so shing phul te dang po byang chub tu sems bskyed do//} evaṃ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa tathāgatena prathamaṃ bodhicittamutpāditaṃ dantakāṣṭhaṃ datvā kāṣṭhahārakabhūtena śi.sa.7kha/8. thub dka' ba|= {thub dka'/} thub dka' gzhon nur gyur pa|nā. durdharṣaḥ kumārabhūtaḥ, bodhisattvaḥ ma.vyu.699. thub chen|= {thub pa chen po/} thub chen po|= {thub pa chen po/} thub chod|sāhasam — {de dag stsol la thub chod don yod mdzod//} kuruṣva tenaivamavandhyasāhasam jā.mā.156ka/179; dra. {thub chod chen po/} {thub tshod/} thub chod can|vi. sāhasikaḥ — {'jig rten 'di na mi g}.{yon can dang thub chod can rab tu mang na} pracuradhūrtasāhasikapuruṣe'smiṃlloke jā.mā.112ka/130; dra. {thub chod ldan/} thub chod chen po|sāhasam — {lha de lta bu'i thub chod chen po ma mdzod cig} deva mā mā khalu sāhasaṃ kārṣīḥ jā.mā.168kha/194; dra. {thub chod/} {thub tshod/} thub chod dang ldan|= {thub chod ldan/} thub chod dang ldan pa|= {thub chod ldan/} thub chod ldan|vi. sāhasikaḥ — {kye grogs po shin tu thub chod ldan zhing nyams par byed pa'i lha ma tang ga 'di mi mthun pa'i phyogs su} bho vayasya atyantasāhasiko mataṅgadevahatakaste pratipakṣaḥ nā.nā.226ka/12; dra. {thub chod can/} thub chod byas|sahasā — {thub chod byas te spyad pa mi rigs kyi/} /{rnam par brtags pa'i lam du 'jug pa'i rigs//} na yuktarūpaṃ sahasā pravartituṃ vimarśamārgo'pyanugamyatāṃ yataḥ \n\n jā.mā.169kha/195. thub mchog|1. = {sangs rgyas} muniśreṣṭhaḥ, buddhaḥ — {thub mchog chog} ({chos} ) {gdan bzhugs nas bsam gtan mdzad//} dharmāsanastho muniśreṣṭha dhyāyī sa.pu.10kha/15; munivaraḥ — {mi mchog thub pa mchog la phyag 'tshal lo//} vandamo munivaraṃ narottamam rā.pa.230ka/123; munisattamaḥ — {phyi rol pa slob pa dang mi slob pa'i thub pa rnams kyi nang nas mchog te ches bzang ba ni thub mchog go/} munīnāṃ bāhyaśaikṣyāśaikṣyāṇāṃ madhye sattamaḥ śobhanatamaḥ munisattamaḥ ta.pa.315ka/1096; ta.sa.127kha/1096 2. paramarṣiḥ, nāradādiṛṣiviśeṣaḥ — {thub mchog ni drang srong mi sbyin la sogs pa} paramṛṣayo nāradādayaḥ vi.pra.154ka/1, pṛ.52. thub pa|•kri. nirjināti — {stobs kyis bdag gi rgyal srid thub} balena taṃ svakaṃ rājyaṃ nirjināti sa.pu.108ka/173; \n\n•saṃ. 1. muniḥ \ni. sānnyāsikaḥ — vācaṃyamo muniḥ a.ko.2.7.42; manyate muniḥ a.vi.2.7.42; maunī — {thub pa des/} /{gcom bskyungs de la rab smras pa//} maunī sa tāṃ prāha laghusvanaḥ a.ka.138ka/67. 45; yatiḥ — {chu skyar byi la chom rkun dag /sgra} {med 'jab cing 'gro ba yis/} /{mngon par 'dod pa'i don sgrub pa/} {thub pas rtag tu de bzhin spyad//} bako biḍālaścauraśca niḥśabdo nibhṛtaścaran \n prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret \n\n bo.a.5.73 2. ={sangs rgyas} buddhaḥ — {thub pa'i sku tshe snga ma'i spyod pa rmad byung rnams//} pūrvaprajanmasu muneścaritādbhutāni jā.mā.1kha/1; abhi.a.7.10 3. maunam — {thub pa'i yang spong ba'i don gyis yin te/} {de'i phyir yid nyid spong ba la thub pa zhes bya'o//} viramārthena ca maunam \n ato mana eva virataṃ maunamityucyate abhi.bhā.198kha/673 3. dra. {thub pa med pa/} thub pa'i|mauneyam — {mdo las thub pa'i ni gsum ste/} {thub pa'i lus dang thub pa'i ngag dang thub pa'i yid yod do//} sūtra uktam, trīṇi mauneyāni—kāyamauneyam, vāṅmauneyam, manomauneyaṃ ca abhi.bhā.198kha/672; {thub pa'i gsum zhes bya ba ni/} {thub pa'i dngos po'am thub pa'i las ni thub pa}({'i} ) {yin te/} {spre'u'i zhes bya ba lta bu'o//} trīṇi mauneyānīti \n munitā vā munikarma vā mauneyam kāpeyavat abhi.sphu.50kha/672; maunam — {thub pa'i yin pas na thub pa'i'o//} muneridaṃ maunam abhi.sphu.51ka/672. thub pa skyes kyi mchog|= {sangs rgyas} munipuṅgavaḥ, buddhaḥ — {blo yis blangs nas thub pa skyes kyi mchog /sras} {dang bcas pa rnams la legs 'bul na//} ādāya buddhyā munipuṅgavebhyo niryātayāmyeṣa saputrakebhyaḥ \n bo.a.2.6; {thub pa skyes kyi mchog ni thub pa'i khyu mchog} munipuṅgavebhyo munivṛṣabhebhyaḥ bo.pa.60ka/23; {thub pa skyes mchog khams rnams thams cad nas/} /{khyod kyi ye shes yangs pa sgrib mi mnga'//} munipuṅgava sarvadhātubhirvipulaṃ jñānamapāvṛtaṃ tava \n vi.va.125kha/1.14. thub pa skyes mchog|= {thub pa skyes kyi mchog} thub pa khyu mchog|= {sangs rgyas} munivṛṣaḥ, buddhaḥ — {thub pa khyu mchog gi ni gsung mchog brtan pa dang //} dhīrābhirmunivṛṣavāgbhiruttamābhiḥ a.śa.4kha/3. thub pa che|= {thub pa chen po/} thub pa chen po|= {sangs rgyas} mahāmuniḥ, buddhaḥ — {thub pa'i mchog dang ldan pas sangs rgyas bcom ldan 'das ni thub pa chen po'o//} paramamauneyayogāt buddho bhagavān mahāmuniḥ tri.bhā.171kha/102; su.pra.9kha/17; rā.pa.229kha/122. thub pa mchog|= {thub mchog} thub pa rdul med|nā. virajomuniḥ, tathāgataḥ — {rnal 'byor ldan pa chen po ste/} /{thub pa rdul med ces bya ba'i/} /{thar pa 'chad pa'i ston par 'gyur/} /{'di ni thub pa'i rgyal mtshan zhes//} bhaviṣyati mahāyogī nāmnā vai virajomuniḥ \n mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ \n\n la.a.189ka/161. thub pa rnams kyi mchog gyur pa|vi. munisattamaḥ, buddhasya — {thub pa rnams kyi mchog gyur pa/} /{bcom ldan kun mkhyen gsal bar 'dod//} sarvajño bhagavān munisattamaḥ …vispaṣṭaṃ paṭhyate ta.sa.128ka/1099. thub pa pa|= {thub pa'i} mauneyam, munikarma — {thub pa pa ni gang slob pa dang mi slob pa rnams kyi lus dang ngag dang yid kyi las zag pa med pa ste/} {de thub pa rnams kyi las yin pa'i phyir ro//} mauneyāni śaikṣāśaikṣāṇāṃ yadanāsravaṃ kāyavāṅmanaḥkarma, munīnāṃ tatkarmeti kṛtvā abhi.sa.bhā.50kha/70; dra. {thub pa'i/} thub pa med|= {thub pa med pa/} thub pa med pa|= {thub med} \n\n•vi. duṣpradharṣaḥ — {rigs de ni thub par dka' ba yin} duṣpradharṣaṃ ca tatkulaṃ bhavati la.vi.16ka/17; adharṣakaḥ — {bstan bcos thub med thar pa'i tshig rnams kyis} śāstradharma(rṣa)kamokṣapadebhiḥ śi.sa.178kha/177; anavamardaḥ — {de bzhin gshegs pa stobs la thub pa med pa'i dpal zhes bya ba} anavamardabalaketurnāma tathāgataḥ ga.vyū.197kha/278; duryodhanaḥ — {bu mo khyod kyis nyon mongs pa thams cad gzhom pa'i phyir thub pa med pa'i sems skyed cig} duryodhanacittaṃ te dārike utpādayitavyaṃ sarvakleśanirghātāya ga.vyū.39kha/134; ajayaḥ — {thub pa med pa dpe med pa/} /{gsal min mi snang gos pa med//} ajayo'nupamo'vyakto nirābhāso nirañjanaḥ \n nā.sa.97; ajitaḥ — {thub med skra'i la ba can} ajitaḥ keśakambalaḥ a.śa.113ka/102; aparājitaḥ — {smra ba'i dam pa mchog gi gnas/} /{smra ba'i seng ge thub pa med//} vadatāṃvaro variṣṭho vādisiṃho'parājitaḥ \n\n nā.sa.101; \n\n•saṃ. anavamṛdyatā — {yang dag par rdzogs pa'i sangs rgyas kyi stobs thub pa med pa nye bar bsgrub pa mdzad do//} samyaksaṃbuddhabalānavamṛdyatāṃ ca…upasaṃharanti sma da.bhū.169ka/2. thub pa 'od srungs|nā. kāśyapamuniḥ, buddhaḥ — {yang dag rdzogs pa'i sangs rgyas dri med blo ldan thub pa 'od srungs te//} samyaksaṃbuddhaḥ śamavimaladhīḥ kāśyapamuniḥ a.ka.45ka/56.28. thub pa rab mchog|= {sangs rgyas} pravaramuniḥ, tathāgataḥ śa.ko.582. thub pa seng ge|= {sangs rgyas} munisiṃhaḥ, buddhaḥ — {thub pa seng ge seng ge bzhin/} /{'khor gyi tshogs su 'jigs mi mnga'//} parṣadgaṇeṣvaśāradyaṃ munisiṃhasya siṃhavat \n\n ra.vi.121kha/96. thub pa'i skye bo|munijanaḥ — {e ma thub pa'i skye bo rab tu dga' ba rnams ni rig byed kyi tshig rgyas pa la the tshom rnam par dpyod par byed la} aho nu khalu muditamunijanapravicāryamāṇasandigdhavedavākyavistarasya nā.nā.227ka/19. thub pa'i khyu mchog|= {sangs rgyas} munivṛṣabhaḥ, buddhaḥ — {thub pa skyes kyi mchog ni thub pa'i khyu mchog} munipuṅgavebhyo munivṛṣabhebhyaḥ bo.pa.60ka/23. thub pa'i rgyal po|= {sangs rgyas} munirājaḥ, buddhaḥ — {de bzhin dge ba de de la brten nas/} /{rim gyis thub pa'i rgyal po'i dngos por 'gyur//} upaiti tattatkuśalaṃ pratītya krameṇa tadvanmunirājabhāvam \n\n ra.vi.107kha/64; rā.pa.228kha/121. thub pa'i mchog|= {thub mchog} thub pa'i bu|muniputrakaḥ, khañjanapakṣī cho.ko.372/rā.ko.3.719. thub pa'i dbang|= {thub dbang /} thub pa'i dbang po|= {thub dbang /} thub pa'i dbang phyug|= {sangs rgyas} munīśvaraḥ, buddhaḥ — {thub pa'i dbang phyug la phyag 'tshal nas} munīśvaraṃ praṇamya sa.du.181/180. thub pa'i gsung|munivacaḥ — {thub pa yi gsung brdzun ma yin//} na ca mithyā munivacaḥ nā.nā.226kha/16. thub par dka'|= {thub dka'/} thub par dka' ba|= {thub dka'/} thub par dka' ba'i snying po|pā. duryodhanagarbham, prajñāpāramitāmukhaviśeṣaḥ — {shes rab kyi pha rol tu phyin pa'i sgo thub par dka' ba'i snying po zhes bya ba} duryodhanagarbhaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114. thub par dka' ba'i ye shes kyi snying po|pā. duryodhanajñānagarbhaḥ, bodhisattvavimokṣavaśeṣaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar ba thub par dka' ba'i ye shes kyi snying po thob pa ste} ahaṃ kulaputra duryodhanajñānagarbhasya bodhisattvavimokṣasya lābhinī ga.vyū.38kha/133. thub dbang|= {sangs rgyas} munīndraḥ, buddhaḥ — {thub dbang dbus su thub pas de skad du/} /{rmad byung mtshar ba'i yid kyis dris pa des//} ityadbhutāviṣkṛtamānasena munīndramadhye muninā sa pṛṣṭaḥ \n a.ka.35kha/3.180; ṣaḍabhijño daśabalo'dvayavādī vināyakaḥ \n munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ \n\n a.ko.1.1.14; munīnāmindraḥ munīndraḥ a.vi.1.1.14; maunīndraḥ — {thub dbang dang ni nyan thos gzugs/} /{rang rgyal dang yang 'dra ba dang //} maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ la.a.172kha/131; munipatiḥ — {dag pa'i bai DUr+ya 'dra sems la snang ba'i thub dbang thob bya'i phyir//} vaiḍūryasvacchabhūte manasi munipaticchāyādhigamane ra.vi.123ka/101; jinendraḥ — {de nyid kyis na thub dbang gis/} /{gzhon nu yongs su brtags pa ni/} /{shes rab chen po 'jam pa'i dbyangs/} /{byis pa gzhon nu'i gzugs dang ldan//} ata eva hi jinendraistu kumāraparikalpitaḥ \n mañjughoṣo mahāprājñaḥ bāladārakarūpiṇaḥ \n\n ma.mū.195kha/207; munīśaḥ — {chos kyi mnga' bdag kun mkhyen thub pa'i dbang //} dharmeśvaraṃ sarvavidaṃ munīśam \n\n la.vi.3ka/2. thub med|= {thub pa med pa/} thub med skra'i la ba can|nā. ajitaḥ keśakambalaḥ, tīrthikaśāstā — {mu stegs can gyi gnas}…{'od srung rdzogs byed dang}…{thub med skra'i la ba can dang}… {gcer bu pa gnyen gyi bu} tīrthyāyatanāni…pūraṇaḥ kāśyapaḥ…ajitaḥ keśakambalaḥ…nirgrantho jñātiputraḥ a.śa.113ka/102. thub tshod|sāhasam — {ma byed ma byed mdzes ma thub tshod bya ba 'di//} na khalu na khalu mugdhe sāhasaṃ kāryamevam nā.nā.234ka/83; dra. {thub chod/} {thub chod chen po/} thum|= {thum po/} thum po|1. poṭalikā — {slar yang nyi shu rtsa lnga po de dag thum por bcings te} taiḥ pañcaviṃśatibhiḥ punaḥ poṭalikāṃ baddhvā vi.pra.150ka/3.96; {thal ba de lag pa gnyi gas blangs la/} {gos gtsang ma'i dum bu la so sor bcings te thum po gnyis su byas la} taṃ bhasma ubhābhyāṃ hastābhyāṃ gṛhya śucau vastrakhaṇḍe badhnīyā pṛthak pṛthak dvau poṅgalikāṃ (poṭalikāṃ) kṛtvā ma.mū.280kha/439; piṭakam — {gser gyi thum po rgyal mtshan gyi rtse mo la bcings nas} suvarṇapiṭakaṃ dhvajāgre baddhvā vi.va.204ka/1.78 2. moṭakam — {ku sha'i thum po} kuśamoṭakam vi.va.189ka/1.63. thur bgrod|= {chu bo} apagā, nadī— {thur bgrod gzhan yang bzlas byas te//} laṅghayitvāpagāścānyāḥ a.ka.111kha/64.277; nimnagā — {thur bgrod ro hi ka zhes pa//} rohikā nāma nimnagā a.ka.213ka/24.58; {mche ba'i dug ldan gnas pa'i chu/} /{pa taM gA zhes thur bgrod dang //} āśīviṣāvṛtajalāṃ pataṅgākhyāṃ ca nimnagām \n a.ka.111kha/64.276. thur 'gro|= {thur du 'gro ba/} thur du 'gro|= {thur du 'gro ba/} thur du 'gro ba|•vi. adhogamaḥ — {gyen du 'gro ba'i rlung dang thur du 'gro ba dang} ūrdhvaṃgamā vāyavo'dhogamāḥ śi.sa.137kha/133; \n\n•saṃ. adhogamanam — {de'i lci ba nyid dang thur du 'gro ba nyid med pa nyid ni ma yin te} na…tasya gurutvamadhogamanañca nāsti pra.a.200ka/556; adhogatiḥ — {de la yang yon tan lci ba nyid dang bya ba thur du 'gro ba} tatra ca gurutvaṃ guṇo'dhogatiśca kriyā pra.a.199kha/555. thur du ltung ba|prasarpaṇam — {dngos po lus can thur du ltung ba'i chos can yin na ltung ba'i gegs byas pas rten du brtag na} mūrttānāṃ hi bhāvānāṃ prasarpaṇadharmāṇāṃ syādadhaḥpātapratibandhādādhārakalpanā ta.pa.196ka/108. thur du bltas|= {thur du bltas pa/} thur du bltas pa|vi. adhogatam — {shing la sogs pa yang chur bying ba dang yal ga la sogs pa thur du bltas par rtogs so//} adhogataśākhādiśca jalamagno vṛkṣādiḥ pratīyate ta.pa.191kha/846. thur du sel ba|= {thur sel/} thur ma|1. śalākā — {mig sman gyi thur ma} añjanaśalākā abhi.sphu.256ka/1067 2. kīlakaḥ — {thur ma sor bzhi tsam 'dzugs pa ma gtogs so//} muktvā caturaṅgulamātrakīlakanikhananam vi.sū.45kha/57; sūciḥ, o cī — {seng ldeng thur mas zhabs phug nas/} /{rma dang bcas pa 'di ni ci//} viddhaḥ khadirasūcyāyaṃ savraṇaścaraṇaśca kim \n\n a.ka.3kha/50.25 3. śaṅkuḥ — {byang du bgrod pa'i zla ba dang po la nyi ma bcu'i bar du thur ma'i grib mas yongs su brtag par bya} uttarāyaṇamāsādau daśadivasaṃ yāvat parīkṣā kartavyā saṃkucchāyayā vi.pra. 182ka/1.38; vi.sū.2kha/2 4. kaṭikā — {gang gi tshe phug de dgra bcom pa'i thur mas gang bar gyur pa} yadā sā guhā pūrṇā bhaviṣyati arhatkaṭikābhiḥ vi.va.123ka/1.11 0. tūlikā — {'phang mdung dang khab dang mdung dang thur ma la sogs pa rnams kyi lcags la sogs pa'i rang bzhin nyid ni mgar ba la sogs pas byed pa ma yin te} tomarasūcīśūlatūlikādīnāṃ hi na lohādirūpatā kriyate lohakārādibhiḥ pra.a.125ka/133. thur sel|pā. apānaḥ, śarīrasthavāyuviśeṣaḥ — {lus la thur sel gyi rlung ni ye shes kyi khams la 'gyur ro//}…{de yang bshang ba dang gci ba dang khu ba 'dren par byed pa las rnam gsum shes par 'gyur ro//} śarīre'pānavāyurjñānadhātorbhavati… sa ca viḍmūtraśukrākarṣaṇatastrividhaḥ vi.pra.229kha/2.24; {thur sel ni lte ba'i 'og tu 'bab bo//} apāno nābhyadho vahati vi.pra.238ka/2. 42; {phyi rol du ye shes kyi sa bon las 'byung ba thur du sel ba'i rlung ngo //} bāhye jñānabījasambhūto'pānavāyuḥ vi.pra.158ka/1.6. thul|= {thul ba/} thul ba|•saṃ. nirjayaḥ — {dbang po rnams ni thul ba dang //} indriyāṇāñca nirjayaḥ a.ka.292kha/37.56; vinayaḥ — {khro ba thul bar bya ba la 'bad par bya'o//} krodhavinaye yatnaḥ kāryaḥ jā.mā.115ka/134; {khro ba thul na dgra zhi bar 'gyur gyi} krodhavinayācchatrūnupaśamayati jā.mā.109kha/128; \n\n•vi. jitaḥ — {dbang po thul ba'i mi bdag ni/} /{kun tu nags med dka' thub yin//} jitendriyāṇāṃ sarvatra nṛpāṇāmavanaṃ tapaḥ \n\n a.ka.249ka/29.23; dāntaḥ — {sems 'di gcig pu btul ba na/} /{de dag thams cad thul bar 'gyur//} cittasyaikasya damanāt sarve dāntā bhavanti ca \n\n bo.a.5.5. thul bar dka'|vi. durdharṣaḥ — {sems can dam pa khyod ni sred med kyi bu ltar thul bar dka' zhing stobs dang ldan pa'o//} balavānasi tvaṃ agrasattva nārāyaṇa iva durdharṣaḥ \n la.vi.161kha/242. thul bar dka' ba|= {thul bar dka'/} thul bar gyur|bhū.kā.kṛ. jitaḥ — {lo ni stong phrag bdun cu gnyis/} /{skye bo tshe ring gyur tshe sngon/} /{grong khyer dbang chen ldan zhes pa/} /{mtho ris dga' ba thul bar gyur//} dvāsaptatisahasrābdadīrghāyuṣi jane purā \n abhūnmahendravatyākhyā jitasvargotsavā purī \n\n a.ka.34kha/54.4. thul bar gyur pa|= {thul bar gyur/} thul bar 'gyur|kri. dānto bhavati — {sems 'di gcig pu btul ba na/} /{de dag thams cad thul bar 'gyur//} cittasyaikasya damanāt sarve dāntā bhavanti ca \n\n bo.a.5.5. thul 'og tu chud|vi. nirjitaḥ — {bud med kyi dbang du gyur cing /} {bud med kyi thul 'og tu chud la} vaśīkṛtāḥ strībhiḥ strīnirjitāḥ śi.sa.51kha/49. the bo|= {khur slang} svedanī mi.ko.38ka \n the tsom|= {the tshom/} the tshom|•saṃ. = {nem nur} saṃśayaḥ — {the tshom sngon du 'gro ba can gyi gtan la phab pa} saṃśayapūrvako nirṇayaḥ ta.pa.246kha/207; sandehaḥ — {gsal ba 'chol bas the tshom gyi yul yin pa'i phyir} vyaktisaṅkareṇa sandehaviṣayatvāt pra.a.8kha/10; āśaṅkā — {the tshom med de dag rnam gcod/} /{rjod par byed par sgrub pa nyid//} nāśaṅkyā eva siddhāste vyavacchedakasya vācakāḥ \n *pra.vṛ.8kha/61; vicikitsā — {nem nur dang the tshom zhes bya ba ni don tha dad pa ma yin no//} kāṅkṣā vicikitsetyanarthāntaram abhi.sphu.178ka/928; vicikitsanam — {phung po gnon byed dang /} /{the tshom phyir na lnga nyid do//} pañcatā skandhavighātavicikitsanāt abhi.ko.5.59; vimatiḥ — {sdug bsngal rgyu mthong spang bya ba/} /{lta dang de bzhin the tshom dang /}… {kun tu 'gro/} sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā \n vimatiḥ abhi.ko.5.12; vimarśaḥ — {'dod pa'i don 'byor the tshom med gyur pas/} /{dga' ba bskyed pa'i khyad par rgyur gyur pa//} iṣṭārthasampattivimarśanāśātprītiprabodhasya viśeṣahetuḥ \n jā.mā.21kha/24; ārekaḥ — {the tshom ni yid gnyis so//} ārekaḥ saṃśayaḥ ta.pa.193kha/103; kathaṃkathā — {sgra 'di thos nas tshim pa rab skyes te/}…/{bdag la the tshom nam yang phyis mi 'byung //} aujñilyajāto imu ghoṣa śrutvā \n kathaṃkathā mahya na bhūya kācit sa.pu.25kha/44; \n\n•pā. 1. vicikitsā \ni. anuśayabhedaḥ — {srid pa'i rtsa ba phra rgyas drug/} /{'dod chags de bzhin khong khro dang /} /{nga rgyal ma rig lta ba dang /} /{the tshom yin te} mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā \n mano'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.5.1 \nii. āvaraṇabhedaḥ — {'gyod pa dang rmugs pa dang gnyid dang rgod pa dang the tshom ste sgrib pa lnga} kaukṛtyastyānamiddhauddhatyavicikitseti pañcāvaraṇāni vi.pra.32ka/4.5 2. (nyā.da.) saṃśayaḥ, padārthabhedaḥ ma.vyu.4528; \n\n•vi. = {the tshom can} saṃdigdhaḥ — {gtan tshigs the tshom la brjod pa'i phyir} sandigdhe hetuvacanāt ta.pa.27ka/501; saṃśayitaḥ — {the tshom gyi shes pa} saṃśayitaṃ pratyayam ta.pa.134kha/719. the tshom kun bcom|nā. vimatisamuddhāṭī, rājakumāraḥ — {nyi zla sgron ma}…{sngon}…{sras brgyad yod par gyur te 'di lta ste/} {rgyal bu gzhon nu blo gros zhes bya ba dang}…{the tshom kun bcom dang} candrasūryapradīpasya…pūrvaṃ…aṣṭau putrā abhūvan \n tadyathā matiśca nāma rājakumāro'bhūt…vimatisamudghāṭī ca nāma sa.pu.8kha/12. the tshom kun bcom pa|= {the tshom kun bcom/} the tshom skye|= {the tshom skye ba/} the tshom skye ba|•kri. saṃśaya utpadyate — {bstan na tshad ma med pa'i brjod par bya ba la sogs pa la the tshom skye la} ukteṣu tvapramāṇakeṣvapyabhidheyādiṣu saṃśaya utpadyate nyā.ṭī.37ka/13; \n\n•saṃ. saṃśayotpattiḥ — {de nyid kyis the tshom skye'o zhes 'chad do//} tata eva saṃśayotpatteriti vā.ṭī.103ka/64. the tshom skye bar 'gyur|kri. saṃśayo jāyate — {'di ltar gnod pa can mthong na/} /{sgrub byed rab gsal ma byas kyang /} /{the tshom skye bar 'gyur ba des//} (?) tathā hi bādhake'dṛṣṭe sādhake cāprakāśite \n saṃśayo jāyate yena ta.sa.126kha/1089. the tshom skye bar 'gyur ba|= {the tshom skye bar 'gyur/} the tshom skye bar byed pa|vi. saṃśayakaraḥ — {'di ni de bzhin gshegs pa thams cad kyang the tshom skye bar byed pa yin byang chub sems dpa' gzhan rnams lta ci smos} sarvatathāgatānāmapi saṃśayakaro'yaṃ kuto'nyeṣāṃ bodhisattvānām gu.sa.91kha/3. the tshom skyed pa|•saṃ. saṃśayotpattiḥ {de dag gis de dang mtshungs pa'i phyir zhes bya ba la sogs pa smos so//} {the tshom skyed pa'i yan lag bstan pa yin no//} etena tattulyamityādinā saṃśayotpattiḥ pratyuktā vā.ṭī.102kha/64; \n\n•vi. sandehakaraḥ — {drang ba'i don gyi mdo sde ni}…{the tshom skyed pa yin pa'i phyir ro//} neyārthasya sūtrasya…saṃdehakaro bhavati bo.bhū.136kha/175. the tshom skyes|vi. saṃśayajātaḥ — {de the tshom skyes te}…{mi de la dris pa} tena saṃśayajātena saḥ…puruṣaḥ pṛṣṭaḥ a.śa.22ka/18; saṃdigdhaḥ — {de nas rgyal po mya ngan med the tshom skyes te gnas brtan}… {la dris pa} tato rājā aśokaḥ saṃdigdhaḥ sthaviraṃ pṛcchati a.śa.286ka/262. the tshom skyes pa|= {the tshom skyes/} the tshom gyi rgyu|saṃśayahetuḥ — {de ltar mi 'grub pa'i phyir mi snang ba mi dmigs pa ni the tshom gyi rgyu yin gyi/} {nges pa'i gtan tshigs ni ma yin no//} tato'siddheḥ saṃśayaheturadṛśyānupalabdhiḥ, na niścayahetuḥ nyā.ṭī.60kha/149. the tshom gyi phra rgyas|pā. vicikitsānuśayaḥ, anuśayabhedaḥ — {phra rgyas drug po de dag kyang mdo las 'dod chags phye nas bdun du bshad de/} {'dod pa'i 'dod chags kyi phra rgyas dang}…{lta ba'i phra rgyas dang the tshom gyi phra rgyas so//} ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ—kāmarāgānuśayaḥ…dṛṣṭyanuśayaḥ, vicikitsānuśaya iti abhi.bhā.226kha/761. the tshom 'gog pa|pā. saṃśayākṣepaḥ, ākṣepabhedaḥ — {chos 'di ngang pa la yod cing /} /{sprin gyi rigs la ma reg pas/} /{gang zhig the tshom zlog byed pa/} /{'di ni the tshom 'gog pa'o//} ityayaṃ saṃśayākṣepaḥ saṃśayo yannivartyate \n dharmeṇa haṃsasulabhenāspṛṣṭaghanajātinā \n\n kā.ā.2.159. the tshom 'gyur|kri. 1. vicikitsate — {rtswa bskyod bzhin du 'gul zhing g}.{yo ba ste/} /{de ni de ltar the tshom 'gyur du nges//} calācalo bhoti tṛṇaṃ yatheritaṃ vicikitsate evamasau na saṃśayaḥ śi.sa.64kha/63; śaṅkyate — {su zhig tshad ma 'ga' yis kyang /} /{rtogs pa yin yang the tshom 'gyur//} kenacit ko'pi mānena vettītyapi hi śaṅkyate \n\n ta.sa.88ka/803 2. saṃśayo bhavet — {des na lung dang rjes dpag pas/} /{don gang la ni the tshom 'gyur//} tenāgamānumānābhyāṃ yatrārthe saṃśayo bhavet \n ta.sa.77ka/720; saṃśayaḥ syāt — {'di la sgrub byed med na yang /} /{gnod byed nges par ma byas par/} /{the tshom 'gyur te} mā bhūd vā sādhanaṃ tatra bādhake tvaviniścite \n saṃśayaḥ syāt ta.sa.120kha/1045. the tshom sngon du 'gro ba can|vi. saṃśayapūrvakaḥ — {the tshom sngon du 'gro ba can gyi gtan la phab pa} saṃśayapūrvako nirṇayaḥ ta.pa.246kha/207. the tshom can|vi. sandigdhaḥ — {sgrub par byed pa'i chos ma nges pa'i bdag nyid ni de'i mtshan nyid ma yin te/} {phyogs kyi chos the tshom can bzhin no//} na hi aniścitātmanaḥ tallakṣaṇatvaṃ yathā sandigdhasya pakṣadharmatvasya he.bi.253ka/70; saṃśayātmā — {kun ta'i bu skyes the tshom can/} /{'jig rten 'di dang phyi ma med//} nāyaṃ loko'sti kaunteya na paraḥ saṃśayātmanaḥ \n\n ta.sa.104kha/921; saṃśayitaḥ — {de ltar na yang the tshom can la khas ma blangs na 'jug pa mi rung ba'i phyir} tathā ca saṃśayitasya pravṛttirna yujyate he.bi.252kha/69; sasaṃdehaḥ — {rjes 'gro med dang the tshom can/} /{dag ni dpe rnams nyid la bstan//} ananvayasasandehāvupamāsveva darśitau \n kā.ā.2.355; sasaṃśayaḥ — {don nyams don 'gal don gcig pa/} /{the tshom can dang rim pa nyams//} apārthaṃ vyarthamekārthaṃ sasaṃśayamapakramam \n kā.ā.3.125; dra. {the tshom bdag nyid can/} the tshom gcod pa|saṃśayacchedaḥ — {the tshom za ba rnams kyi the tshom yang gcod par 'gyur ro//} saṃśayitānāṃ saṃśayacchedo bhavati sū.a.247ka/164; saṃśayacchittiḥ — {de dag gi the tshom gcod pa'i phyir byang chub sems dpa'i cho 'phrul rnam par phye ba cung zad cig mi bstan tam} sādhu, asyāḥ saṃśayacchittyarthaṃ kiṃcinmātraṃ bodhisattvavyūhaprātihāryaṃ saṃdarśaya da.bhū.271kha/62; saṃśayacchedanam — {zhugs pa rnams kyi the tshom gcod pa'i phyir don la rnam par nges par byed pa} vinītirarthe'vatīrṇānāṃ saṃśayacchedanam sū.a.143kha/22. the tshom thams cad gcod pa|•vi. sarvasaṃśayacchettā, buddhasya — {dge slong dag the tshom skyes nas/} {the tshom thams cad gcod pa sangs rgyas bcom ldan 'das la zhus pa} bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ a.śa.39kha/34; vi.va.123ka/1.11; \n\n•saṃ. sarvasaṃśayacchedanam {the tshom thams cad gcod pa la mkhas pa} sarvasaṃśayacchedanakuśalānām su.pa.22ka/3. the tshom thams cad gcod pa la mkhas pa|vi. sarvasaṃśayacchedanakuśalaḥ — {bsam pa dag pa}… {the tshom thams cad gcod pa la mkhas pa'i sems can rnams dang byang chub sems dpa' sems dpa' chen po rnams kyi slad du bcom ldan 'das bdag de bzhin gshegs pa la zhu lags so//} teṣāṃ vayaṃ bhagavannarthāya tathāgataṃ paripṛcchāmo bodhisattvānāṃ mahāsattvānāmāśayaśuddhānām…sarvasaṃśayacchedanakuśalānām su.pa.22ka/3. the tshom dang nem nur med pa|vi. apagatavimatisandehaḥ — {byang chub sems dpa'}…{the tshom dang nem nur med pa/} {nyon mongs pa dang bral ba} bodhisattvānāṃ… apagatavimatisandehānāmanaṅgaṇānām da.bhū.171ka/5. the tshom dang bral|= {the tshom dang bral ba/} the tshom dang bral ba|vi. 1. niṣkāṅkṣaḥ, kāṅkṣārahitaḥ — {'khor 'di the tshom bral ba ste} niṣkāṅkṣā parṣadiyam da.bhū.172kha/5 2. vigatakaṇṭakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{the tshom dang bral ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate… vigatakaṇṭaka ityucyate la.vi.204kha/308. the tshom du gyur|= {the tshom du gyur pa/} the tshom du gyur pa|vi. saṃśayitaḥ — {kye rgyal ba'i sras 'khor 'di dag the tshom du gyur na} saṃśayitā bateyaṃ bho jinaputra parṣat da.bhū.271kha/62; saṃdigdhaḥ lo.ko.1042. the tshom bdag nyid|•vi. saṃśayātmā — {de ni tha snyad thams cad la/} /{the tshom bdag nyid skye mi 'gyur//} sa sarvavyavahāreṣu saṃśayātmā na jāyate \n ta.sa.110ka/958; \n\n•saṃ. saṃśayātmatā — {'di ltar nor lha'i bu yis ni/} /{the tshom bdag nyid la smad yin//} tathā ca vāsudevena ninditā saṃśayātmatā \n ta.sa.104kha/921; saṃśayātmakatā — {de la brten nas khyab 'jug gis/} /{the tshom bdag nyid la smad byas//} saṃśayātmakatā'jena manye taṃ prati ninditā \n\n ta.sa.110ka/958. the tshom bdag nyid can|vi. saṃśayātmā — {the tshom bdag nyid can de ni/} /{tha snyad thams cad nyams par 'gyur//} sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet \n\n ta.sa.104kha/921; dra. {the tshom can/} {the tshom bdag nyid/} the tshom dpe|pā. saṃśayopamā, upamābhedaḥ — {pad nang bung ba 'khor ram ci/} /{khyod gdong la mig g}.{yo 'am ci/} /{bdag gi sems ni rnam par g}.{yo/} /{zhes pa 'di ni the tshom dpe//} kiṃ padmamantarbhrāntāli kinte lolekṣaṇaṃ mukham \n mama dolāyate cittamitīyaṃ saṃśayopamā \n\n kā.ā.2.26. the tshom spangs|= {the tshom spangs pa/} the tshom spangs pa|vi. prahīṇavicikitsam — {the tshom spangs pa'i shes pa} prahīṇavicikitsaṃ jñānam abhi.bhā.18ka/929. the tshom byed|= {the tshom byed pa/} the tshom byed pa|vi. sandehakṛt — {tshad ma ni nges par byed pa yin gyi/} {the tshom byed pa ni ma yin no//} pramāṇaṃ hi niścayātmakaṃ na sandehakṛt pra.a.23kha/27. the tshom bral|= {the tshom dang bral ba/} the tshom bral ba|= {the tshom dang bral ba/} the tshom 'byung ba|saṃśayodayaḥ — {don gyi mi slu rnyed min te/} /{kun la the tshom 'byung ba'i phyir//} labhyate nārthasaṃvādaḥ sarvasmin saṃśayodayāt \n\n ta.sa.112kha/972. the tshom ma grub pa nyid|= {the tshom za ba'i ma grub pa nyid/} the tshom ma mchis|= {the tshom ma mchis pa/} the tshom ma mchis pa|vi. niḥsaṃśayaḥ — {bcom ldan 'das} …{the tshom ma mchis nas kyang sems can rnams kyi the tshom rab tu spang ba'i slad du chos bshad par 'tshal te} niḥsaṃśayāśca bhagavan sarvasattvebhyaḥ saṃśayaprahāṇāya dharmaṃ deśayitukāmāḥ su.pa.22kha/3; niṣkāṅkṣaḥ — {bcom ldan 'das ci nas 'khor bzhi po 'di dag the tshom ma mchis som nyi ma mchis par gnas par 'gyur bar} yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ sa.pu.29ka/51. the tshom ma mchis par gyur|vi. niṣkāṅkṣaḥ — {bcom ldan 'das bdag the tshom ma mchis par gyur/} {som nyi dang bral bar gyur to//} niṣkāṅkṣo'smi bhagavan vigatakathaṃkathaḥ sa.pu.28kha/51. the tshom med|= {the tshom med pa/} the tshom med pa|•vi. asandigdhaḥ — {rigs pa'am yid ches pa'i lung gi dngos po la the tshom med pa gang yin pa de nges pa ste} yuktita āptopadeśato vā yadvastu asaṃdigdhaṃ tanniścitam tri.bhā.155ka/53; niḥsaṃśayaḥ — {blo the tshom med pa yin} niḥsaṃśayā hi dhīḥ ta.sa.110ka/958; niḥsandehaḥ — {the tshom phyin ci log med pa'i/} /{shes pa bskyed par bya ba'i phyir//} niḥsandehaviparyāsapratyayotpādanāt ta.sa.43ka/437; nirvicikitsaḥ — {'di ltar sdug balngal bzhin du sangs rgyas la yang nem nur med cing the tshom med pas so//} yasmād duḥkhavad buddhe'pi niṣkāṅkṣo nirvicikitsa iti abhi.sphu.178ka/928; muktasaṃśayaḥ — {ma yi me skor la sogs pa/} /{the tshom med pas med pa ru//} mātṛvivāhāderasattvaṃ muktasaṃśayam ta.sa.120ka/1041; \n\n•saṃ. ={the tshom med pa nyid} niḥsaṃśayatvam — {the tshom med pa'i phyir shes pa'o//} niḥsaṃśayatvājjñānam abhi.sphu.211ka/985; nirvicikitsatā — {mthar phyin pa'i dam pa ni bsam gyis mi khyab pa'i gnas thams cad la the tshom med pa'o//} parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā sū.a.148kha/30; the tshom med par|asaṃśayam — {sreg pa la sogs rgyu gang yin/} /{me la sogs pa ma nor bar/} /{the tshom med par mthong ba ni/} /{de la bum pa} ({nus pa} ) {gzhan cir 'gyur//} dāhādīnāṃ tu yo hetuḥ pāvakādiḥ samīkṣyate \n asaṃśayāviparyāsaṃ śaktiḥ kānyā bhavet tataḥ \n\n ta.sa.59ka/563; {the tshom med par nye bar brjod pa med pa nyid du 'gyur ro//} asaṃśayamasyānupākhyatvamāpadyate ta.pa.216kha/903; niḥśaṅkam — {bum pa med par shes na ni the tshom med par 'gro ba dang 'ong ba la 'jug par byed do//} ghaṭābhāve hi jñāte niḥśaṅkaṃ gantumāgantuṃ ca pravarttate nyā.ṭī.54kha/122. the tshom med chos ston|= {the tshom med par chos ston pa/} the tshom med par chos ston pa|vi. nirvicikitsadharmadeśakaḥ — {shin tu nges par chos ston pa dang the tshom med par chos ston pa dang yongs su dag par chos ston par gyur to//} suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt sa.pu.76ka/128. the tshom 'tshal bar gyur|bhū.kā.kṛ. kathaṃkathāmāpannaḥ — {'di dag sngon ma thos pa'i chos 'di lta bu 'di bcom ldan 'das las thos nas/} {the tshom 'tshal bar gyur na} te bhagavato'ntikādimamevaṃrūpamaśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ sa.pu.29ka/51. the tshom za|= {the tshom za ba/} the tshom za na ma grub pa|pā. sandigdhāsiddhaḥ, asiddhahetvābhāsabhedaḥ — {the tshom za na ma grub par bstan pa'i phyir}…{smos te} saṃdigdhāsiddhaṃ darśayitumāha nyā.ṭī.73kha/192; {de bzhin du bdag nyid dang de'i gzhi la the tshom za na yang ma grub pa yin te} tathā svayaṃ tadāśrayaṇasya vā saṃdehe'siddhaḥ nyā.bi.235ka/192. the tshom za nas ma grub pa|pā. sandigdhāsiddhaḥ, asiddhahetvābhāsabhedaḥ lo.ko.1042. the tshom za ba|•kri. vicikitsati — {'di ltar ci bdag 'das pa'i dus na byung ba zhig gam/} {'on te ma byung ba zhig snyam pa la sogs pa de ltar the tshom za ba'o//} yata evaṃ vicikitsati—kiṃ nvahamabhūvamatīte'dhvanyāhosvinnābhūvamityevamādi abhi.sa.bhā.24ka/32; śaṅkyate — {nyes pa yod dam med par ni/} /{skyes bu'i ngag la the tshom za//} doṣāḥ santi na santīti puṃvācyeṣu hi śaṅkyate \n ta.sa.76ka/714; \n\n•saṃ. saṃśayaḥ — {don la the tshom za ba las kyang 'jug pa'i phyir ro//} arthasaṃśayenāpi pravṛtteḥ ta.pa.136ka/5; sandehaḥ — {gzhi de la the tshom za ba ni yid gnyis za ba'o//} tasyāśrayaṇasya sandehe sandigdhaḥ nyā.ṭī.74ka/193; śaṅkā — {ldog pa med pa nyid du the tshom za la} anivṛttireva śaṅkāyāḥ vā.nyā.327ka/10; āśaṅkā — {zhes bya ba de ni gnas ma yin pa la the tshom za ba yin no//} ityasthānamevaitadāśaṅkāyāḥ pra.vṛ.313ka/61; vimarśaḥ — {the tshom za na'ang rgya cher mi 'gyur na/} /{'jungs shing zhum pa mun pa'i mchog yin no//} vimarśamārgo'pyanudāttatā syānmātsaryadainyaṃ tu parā tamisrā \n\n jā.mā.42kha/50; \n\n•vi. sandigdham — {shin tu gtan la phab pa'i rtags ni go bar byed par 'dod kyi the tshom za ba ni ma yin te} supariniścitaṃ liṅgaṃ gamakamiṣyate na sandigdham ta.pa.38kha/525; sandihyamānaḥ — {rlangs pa la sogs pa'i ngo bor the tshom za ba'i du ba me zhes nges par byed pa ni ma yin no//} na hi dhūmo bāṣpādirūpeṇa sandihyamāno vahnerniścāyako bhavati ta.pa.38kha/526; vicikitsitam — {rtog pa nyid na the tshom za'am nges par byed pa la ni nyes pa'i byed pa mi 'byung ba ma yin no//} na vicikitsitaṃ niścitaṃ vā kalpamānatve'nutthiterdoṣasya kartṛ vi.sū.57kha/72; saṃśayitam — {the tshom za ba rnams kyi the tshom yang gcod par 'gyur ro//} saṃśayitānāṃ saṃśayacchedo bhavati sū.a.247ka/164; vimatisaktam — {gang rnams the tshom za zhing yid gnyis byed pa ni//} ye tu vimatisaktāḥ saṃśayaiścābhyupetāḥ \n da.bhū.173kha/6. the tshom za ba nyid|saṃdigdhatā — {de'i lta ba la mngon par zhen nas chos ma yin pa'i phyogs su song na skya rengs shar na 'jig go/} {the tshom za ba nyid la ni mi 'jig go/} dhvaṃsastaddṛśamabhiniḥsṛtyādharmapakṣasaṃkrāntāvaruṇodgateḥ na saṃdigdhatāyām vi.sū.63kha/80. the tshom za ba dang ldan pa|vi. sandigdhaḥ lo.ko.1042. the tshom za ba ma grub pa|= {the tshom za ba'i ma grub pa/} the tshom za ba'i ngo bo|vi. sandigdhasvabhāvaḥ — {ma 'ongs pa'i mi dmigs pa ni rang nyid kyang the tshom za ba'i ngo bo yin te} anāgatā hyanupalabdhiḥ svayameva sandigdhasvabhāvā nyā.ṭī.55ka/123. the tshom za ba'i ma grub pa|pā. sandigdhāsiddhaḥ, o tā, asiddhahetvābhāsabhedaḥ — {smras pa gal te smra nyid ni/} /{rang rgyud kyis sgrub 'dod pa na/} /{de tshe rten ni grub pa min/} /{yang na the tshom za ma grub//} ucyate yadi vaktṛtvaṃ svatantraṃ sādhanaṃ matam \n tadānīmāśrayāsiddhaḥ sandigdhāsiddhatā'tha vā \n\n ta.sa.123ka/1070; {de la phyogs dang po la gtan tshigs the tshom za ba'i ma grub pa yin la} tatrādye pakṣe sandigdhāsiddhatā hetoḥ ta.pa.172kha/802. the tshom za ba'i ma grub pa nyid|pā. sandigdhāsiddhatā — {don 'dir the tshom za ba'i phyir/} /{the tshom ma grub pa nyid gnas//} asya cārthasya sandehāt sandigdhāsiddhatā sthirā \n ta.sa.123ka/1071. the tshom za bar gyur|= {the tshom za bar gyur pa/} the tshom za bar gyur pa|vi. saṃśayaprāptaḥ lo.ko.1042; dra.— {e ma'o brtan zhing snying stobs che/} /{e ma'o sems can phan 'dogs pa/} /{las 'di mngon sum gsal gyur kyang /} /{the tshom za bar gyur pa 'dra//} aho dhṛtiraho sattvamaho sattvahitaiṣitā \n pratyakṣamapi karmedaṃ karotīva vicāraṇām \n\n jā.mā.12ka/12. the tshom za bar 'gyur|kri. sandigdhaṃ bhavet — {gzhan du thos pas ma smras nyid/} /{khyed la the tshom za bar 'gyur//} anyathā śrutyanuktatvaṃ sandigdhaṃ tasya te bhavet \n\n ta.sa.128kha/1101. the tshom za ma grub|= {the tshom za ba'i ma grub pa/} the tshom zos pa|vi. saṃśayitam — {the tshom zos pa nges pa don du gnyer ba na yid mi bde bar 'gyur ro//} saṃśayito hi niścayenārthī durmanāyate abhi.bhā.252ka/849. the tshom las rgal|vi. tīrṇavicikitsaḥ — {kun tu rgyu rab bzang gis chos mthong}… {the tshom las rgal} subhadraḥ parivrājako dṛṣṭadharmā … tīrṇavicikitsaḥ a.śa.113ka/103. the tshom las rgyal ba|= {the tshom las rgyal/} the tshom las 'byin pa|vicikitsāniḥsaraṇam — {the tshom las 'byin pa ni nga'o snyam pa'i nga rgyal yang dag par 'joms pa} vicikitsāniḥsaraṇamasmimānasamudghātaḥ ma.vyu.1601. the tshom bsal ba|saṃśayahāniḥ, saṃśayacchedaḥ — {rab tu rtogs pa dang the tshom bsal ba rtogs pa ni/} {gang gis na sems can rnams kyi the tshom thams cad bcad pa'i phyir chos kyi 'khor lo bskor ba yin no//} bhṛśaṃ saṃśayahānibodho yena sarvasaṃśayacchedāya sattvānāṃ dharmacakraṃ pravartayati sū.a.250ka/167. the rel|=*niryāṇaḥ — {ce spyang mi bzad khro bo de na 'khod/} /{mi ro rnams la 'khren cing rab tu za/} /{de yi the rel sdod cing lta ba yang /} /{wa dang khyi dag de na du ma 'khod//} bheruṇḍakā dāruṇa tatra santi manuṣyakuṇapāni ca bhakṣayantaḥ \n teṣāṃ ca niryāṇu pratīkṣamāṇāḥ śvānāḥ śṛgālāśca vasantyaneke \n\n sa.pu.34ka/56. theg|= {theg pa/} theg gcig nyid|= {theg pa gcig pa nyid/} theg chung|hīnayānam śa.ko.585; dra. {theg pa dman pa/} theg chen|= {theg pa chen po/} theg chen las ma nyams pa|mahāyānācyutaḥ {theg chen las ma nyams pa rnams} mahāyānācyutāḥ ma.vyu.796. theg mchog|= {theg pa mchog} theg don mthong|= {theg pa'i don mthong ba/} theg don ma mthong|= {theg pa'i don ma mthong ba/} theg pa|•kri. sahate — {bye ma dang rdo ba ci mthong ba rnams long la grus ci theg pa gru'i nang du rdzongs shig} bālukāḥ pāṣāṇāśca vahanamāropyantāṃ yāvatsahate jā.mā.85kha/98; \n\n•saṃ. 1. = {bzhon pa} yānam, vāhanam — sarvaṃ syād vāhanaṃ yānaṃ yugmaṃ patraṃ ca dhoraṇam \n a.ko.2. 8.58; yāntyaneneti yānam a.vi.2.8.58; {bran pho dang bran mo dang theg pa dang bzhon pa dang gos dang yo byad la sogs pa} dāsīdāsayānavāhanavasanaparicchadādi jā.mā.52ka/61; vāhanam — {rgyal ba'i theg pa zhes bya ba'i ting nge 'dzin} jayavāhano nāma samādhiḥ kā.vyū.222kha/284; rathaḥ — {rta'i theg pa} aśvarathaḥ kā.vyū.213kha/272 2. yānam — {theg pa gcig pa nyid} ekayānatā sū.a.174kha/68; {bgrod par bya bas na theg pa yin pas so//}…{'gro ba pos na theg pa yin pas so//}…{'gro bas na theg pa yin pas so//}…{'dis 'gro bas na theg pa yin pas so//} yātavyaṃ yānamiti kṛtvā …yātā yānamiti kṛtvā…yāti yānamiti kṛtvā …yānti tena yānamiti kṛtvā sū.a.174kha, 175ka/68; {theg pa chen po} mahāyānam ga.vyū.160ka/243; {nyan thos kyi theg pa} śrāvakayānam śrā.bhū.73ka/189 3. ={thabs} nayaḥ — {rim gyis de mthong la brten nas/} /{theg pa 'di la gnas pa rnams//} taddhi darśanamāgamya kramādasminnaye sthitāḥ \n ra.vi.123ka/101 4. dhāraṇam — {gang gi tshe de dag gang gis kyang theg par ma nus pa} yadā na kaścittāni dhārayituṃ śaknoti sma la.vi.113kha/166. theg pa can|=(u.pa.) yānikaḥ — {rang sangs rgyas kyi theg pa can}…{nyan thos kyi theg pa can} pratyekabuddhayānikaḥ …śrāvakayānikaḥ a.sā.121kha/70. theg pa gcig|pā. ekayānam — {theg pa gsum dang theg pa gcig /theg} {pa med pa'ang nga smra ste//} triyānamekayānaṃ cāyānaṃ ca vadāmyaham la.a.81ka/28; {theg pa gcig gi lam rig cing khong du chud pas theg pa gcig ces bya'o//} ekayānamārgādhigamāvabodhādekayānamiti vadāmi la.a.108kha/55; dra. {theg pa gcig pa/} theg pa gcig gi tshul du smra ba|ekayānanayavādī lo.ko.1043. theg pa gcig gi lam rig cing khong du chud pa|pā. ekayānamārgādhigamāvabodhaḥ — {theg pa gcig gi lam rig cing khong du chud pas theg pa gcig ces bya'o//} ekayānamārgādhigamāvabodhādekayānamiti vadāmi la.a.108kha/55. theg pa gcig rtogs pa'i mtshan nyid|pā. ekayānagatilakṣaṇam — {de la theg pa chen po} ({theg pa gcig} ) {rtogs pa'i mtshan nyid gang zhe na} tatra ekayānagatilakṣaṇaṃ katamat la.a.108kha/54. theg pa gcig pa|ekayānam {rigs tha dad pa'i phyir theg pa gcig pa nyid} gotrabhedādekayānatā sū.a.175ka/68; ma.vyu.1255; dra. {theg pa gcig} theg pa gcig pa nyid|ekayānatā — {chos kyi dbyings mtshungs pa'i phyir theg pa gcig pa nyid}…{bdag med pa mtshungs pa'i phyir theg pa gcig pa nyid}…{rnam par grol ba mtshungs pa'i phyir theg pa gcig pa nyid} dharma (dharmadhātu) tulyatvādekayānatā…nairātmyasya tulyatvādekayānatā…vimuktitulyatvādekayānatā sū.a.174kha/68; {rigs tha dad pa'i phyir theg pa gcig pa nyid} gotrabhedādekayānatā sū.a.175ka/68. theg pa gcig po|= {theg pa gcig/} {o pa/} theg pa gcig po khong du chud pa|pā. ekayānāvabodhaḥ — {gzung ba dang 'dzin pa'i rnam par rtog pa yang dag pa nyid ji lta ba bzhin du gnas pas rnam par rtog pa mi 'byung ba'i phyir theg pa chen po khong du chud par byas pa yin no//} grāhyagrāhakavikalpayathābhūtāvasthānādapravṛttervikalpasya ekayānāvabodhaḥ kṛto bhavati la.a.108kha/55. theg pa gcig pu|ekayānam lo.ko.1043; dra. {theg pa gcig/} {o pa/} theg pa gcig la yang dag par gzhol ba tha dad pa|pā. ekayānasamavasaraṇanānātvam — {gzhan yang chos tha dad pa yang dag par shes pas theg pa gcig la yang dag par gzhol ba tha dad pa rab tu shes so//} punaraparaṃ dharmapratisaṃvidā ekayānasamavasaraṇanānātvaṃ prajānāti da.bhū.255ka/51. theg pa che|= {theg pa chen po/} theg pa chen po|= {theg chen} mahāyānam, yānabhedaḥ {theg pa dma' ba la mos pa'i sems can rnams ni theg pa chen po la rab tu 'god do//} hīnayānādhimuktān sattvān mahāyāne pratiṣṭhāpayāmi ga.vyū.160ka/243; {theg pa che la rton pa rnams/} /{so so rang rig nyan par 'tshal//} śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ la.a.57kha/3; yānānyaḥ — {ma gus ngo tsha}… {theg chen ngo tsha byang chub sems dpa' yin//} vimānalajjaḥ … yānānyalajjaḥ khalu bodhisattvaḥ sū.a.248kha/166. theg pa chen po mngon par brjod pa snang ba'i de kho na|pā. mahāyānābhidyotanadṛśyatattvam, navavidhadṛśyatattveṣu ekam — {snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang}…{theg pa chen po mngon par brjod pa snang ba'i de kho na dang}…{bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o//} dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam …mahāyānābhidyotanadṛśyatattvam…ātmagrāhavastusarvā'bhisandhipraveśa (? prativedha) dṛśyatattvañca ma.bhā.15kha/3.22. theg pa chen po pa|mahāyānikaḥ, mahāyānānuyāyī — {lha mo de bzhin du theg pa chen po pa lus dang srog la mi lta ba} evameva devi mahāyānikasya kāyajīvitanirapekṣasya śi.sa.30ka/27; mahāyānīyaḥ — {nyan thos kyi theg pa'am theg pa chen po pa gang yang rung ste} yasya kasyacicchrāvakayānīyasya vā mahāyānīyasya vā bo.bhū.97kha/124. theg pa chen po yongs su 'dzin pa|mahāyānaparigrāhakaḥ, mahāyānikaḥ ma.vyu.6351. theg pa chen po rab tu snang ba|pā. mahāyānaprabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin theg pa chen po rab tu snang ba zhes bya ba la snyoms par 'jug ste} mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante la.a.95ka/42. theg pa chen po la mngon par zhugs pa|vi. mahāyānasamārūḍhaḥ — {bsam pa dag pa}… {theg pa chen po la mngon par zhugs pa}… {byang chub sems dpa' sems dpa' chen po rnams kyi slad du bcom ldan 'das bdag de bzhin gshegs pa la zhu lags so//} teṣāṃ vayaṃ bhagavannarthāya tathāgataṃ paripṛcchāmo bodhisattvānāṃ mahāsattvānāmāśayaśuddhānām … mahāyānasamārūḍhānām su.pa. 22ka/2. theg pa chen po la spyod|= {theg pa chen po la spyod pa/} theg pa chen po la spyod pa|vi. mahāyānacaritaḥ — {lang ka'i bdag po 'di ni rgyal ba'i sras}… {theg pa chen po la spyod pa rnams kyi dam tshig go/} eṣa laṅkādhipate abhisamayaḥ…jinaputrāṇāṃ mahāyānacaritānām la.a.59ka/5. theg pa chen po la yang dag par zhugs pa|vi. mahāyānasaṃprasthitaḥ lo.ko.1044. theg pa chen po las ma nyams pa rnams|pā. mahāyānācyutāḥ, bodhisattvasyāveṇikadharmaviśeṣaḥ mi.ko.107kha \n theg pa chen po'i dkyil 'khor la rab tu zhugs pa|vi. mahāyānamaṇḍalānupraviṣṭaḥ — {de de lta bu'i sa dang ldan zhing theg pa chen po'i dkyil 'khor la rab tu zhugs pa} sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ da.bhū.246kha/47. theg pa chen po'i mdo|mahāyānasūtram — {'di ni rang gi theg pa chen po'i mdo la'ang 'jug pa kho na'o//} avataratyevedaṃ svasmin mahāyānasūtre sū.a.132ka/4; {dam pa'i chos pad ma dkar po zhes bya ba theg pa chen po'i mdo} saddharmapuṇḍarīkanāma mahāyānasūtram ka.ta.113. theg pa chen po'i mdo sde|mahāyānasūtram — {theg pa chen po'i mdo sde'i rgyan gyi rgya cher bshad pa} mahāyānasūtrālaṅkāraṭīkā ka.ta.4029. theg pa chen pos nges par 'byung ba snang ba'i de kho na|pā. mahāyānaniryāṇadṛśyatattvam, navavidhadṛśyatattveṣu ekam — {snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang}…{theg pa chen pos nges par 'byung ba snang ba'i de kho na dang}…{bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o//} dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam …mahāyānaniryāṇadṛśyatattvam…ātmagrāhavastusarvā'bhisandhipraveśa (? prativedha) dṛśyatattvañca ma.bhā.15kha/3.22. theg pa mchog|= {theg mchog} agrayānam, mahāyānam — {gsum po de dag nyid theg pa dman pa dang theg pa mchog gi bye brag gis rnam pa gnyis su 'gyur} tadeva trayaṃ hīnayānāgrayānabhedena dvayaṃ bhavati sū.a.164ka/55; {theg mchog 'grel bshad byas te} ṭīkāṃ kṛtvāgrayāne vi.pra. 109ka/1, pṛ.4; uttamayānam — {theg pa mchog gi rnam par 'phrul sgo} uttamayāna vikurvamukhena śi.sa.176kha/174; {theg mchog bstan pa'i rnam pa chos kyi ste/} dharmasyottamayānadeśitavidheḥ sū.a.129kha/1; yānavaram — {theg pa mchog la brten pa dad bskyed cing /} /{gtong ba snyems pa ngo mtshar bskyed pa dang //} śraddhāpanaṃ yānavarāśritānāṃ vismāpanaṃ tyāgakṛtasmayānām \n jā.mā.5kha/5; yānāgram — {theg pa mchog la dang ba dang //} yānāgre'bhiprasannānām ra.vi.125ka/105. theg pa tha dad pa gsang ba|pā. yānanānātvaguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ — {yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am}…{theg pa tha dad pa gsang ba 'am} samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā …yānanānātvavyavasthāpanaguhyaṃ vā da.bhū.266ka/58. theg pa thams cad pa|vi. sārvayānikī — {tshe dang ldan pa shA ri'i bu shes rab kyi pha rol tu phyin pa nyid ni theg pa thams cad pa} prajñāpāramitaiva āyuṣman śāriputra sārvayānikī a.sā.27kha/15. theg pa dang theg pa ma yin pa|yānāyānam — {theg pa dang theg pa ma yin par nges pa dang ma nges pa}… {yang dag pa ji lta ba bzhin du rab tu shes so//} yānāyānaniyatāniyatatāṃ ca… yathābhūtaṃ prajānāti da.bhū.252kha/49. theg pa dang theg pa ma yin pa la mngon par chags pas so sor rnam par rtog pa'i mtshams sbyor ba|pā. yānāyānābhiniveśaprativikalpasandhiḥ, pṛthagjanānāṃ svavikalpasandhiviśeṣaḥ — {mtshan nyid la mngon par chags pa'i mtshams sbyor ba}…{theg pa dang theg pa ma yin pa la mngon par chags pas so sor rnam par rtog pa'i mtshams sbyor ba} lakṣaṇābhiniveśasandhiḥ…yānāyānābhiniveśaprativikalpasandhiḥ la.a.119ka/66. theg pa dang theg pa ma yin par nges pa dang ma nges pa|pā. yānāyānaniyatāniyatatā — {theg pa dang theg pa ma yin par nges pa dang ma nges pa}… {yang dag pa ji lta ba bzhin du rab tu shes so//} yānāyānaniyatāniyatatāṃ ca …yathābhūtaṃ prajānāti da.bhū.252kha/49. theg pa dam pa|nā. agrayānaḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur pa de bzhin du}… {theg pa dam pa} ({'i} jananī) yathā ca maitreyasya…tathā…agrayānasya ga.vyū.268ka/347. theg pa dam par zhugs|= {theg pa dam par zhugs pa/} theg pa dam par zhugs pa|vi. agrayānikaḥ, mahāyānikaḥ — {bla med yang dag rdzogs byang chub/} /{theg pa dam par zhugs la bshad//} anuttarāṃ buddhabodhiṃ deśayatyagrayānike \n\n sa.pu.54ka/94. theg pa gdags pa|pā. yānaprajñaptiḥ — {theg pa gdags pa rnam par gzhag pa} yānaprajñaptivyavasthānam bo.bhū.153ka/198. theg pa gdags pa rnam par gzhag pa|pā. yānaprajñaptivyavasthānam, prajñaptivyavasthānaprabhedaḥ — {gdags pa rnam par gzhag pa ni bzhi}…{chos gdags pa rnam par gzhag pa}…{theg pa gdags pa rnam par gzhag pa'o//} catvāri …prajñaptivyavasthānāni…dharmaprajñaptivyavasthānam…yānaprajñaptivyavasthānam bo.bhū.153ka/198. theg pa pa|=(u.pa.) yānikaḥ — {byang chub sems dpa'i theg pa pa} bodhisattvayānikaḥ śi.sa.62kha/61. theg pa ma yin pa|ayānam — {theg pa dang theg pa ma yin pa la mngon par chags pas so sor rnam par rtog pa'i mtshams sbyor ba} yānāyānābhiniveśaprativikalpasandhiḥ la.a.119ka/66; dra. {theg pa med pa/} theg pa med pa|ayānam — {theg pa gsum dang theg pa gcig /theg} {pa med pa'ang nga smra ste//} triyānamekayānaṃ cāyānaṃ ca vadāmyaham la.a.81ka/28; dra. {theg pa ma yin pa/} theg pa dman|= {theg pa dman pa/} theg pa dman pa|hīnayānam, yānabhedaḥ — {gsum po de dag nyid theg pa dman pa dang theg pa mchog gi bye brag gis rnam pa gnyis su 'gyur} tadeva trayaṃ hīnayānāgrayānabhedena dvayaṃ bhavati sū.a.164ka/55; sū.a.153kha/38; nihīnayānam — {de bzhin rgyal sras theg pa dman pa rnam gnyis las/} /{las rnams gsum gyis bdag nyid zlog par byed pa yin//} nihīnayānād dvividhājjinātmajo nivārayetkarma tathā trayātmakam \n\n sū.a.195kha/96; dra. {theg pa dma' ba/} theg pa dma' ba|hīnayānam — {theg pa dma' ba la mos pa'i sems can rnams ni theg pa chen po la rab tu 'god do//} hīnayānādhimuktān sattvān mahāyāne pratiṣṭhāpayāmi ga.vyū.160ka/243; dra. {theg pa dman pa/} theg pa rab tu rnam par phye ba'i rnam pa tha dad pa|pā. pravibhaktayānavimātratā — {don tha dad pa yang dag par shes pas theg pa rab tu rnam par phye ba'i rnam pa tha dad pa rab tu shes so//} arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti da.bhū.255ka/51. theg pa rlabs po che|udārayānam — {theg pa rlabs po ches ni skrag 'gyur zhing /} /{'di na sems can dman la mos rig nas//} hīnādhimuktā ima sattva jñātvā udārayāne ca samuttrasanti \n sa.pu.77ka/129. theg pa la mkhas|= {theg pa la mkhas pa/} theg pa la mkhas pa|pā. yānakauśalyam, daśavidhakauśalyeṣu ekam — {phung po la mkhas pa dang}…{theg pa la mkhas pa dang}…{'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} skandhakauśalyam … yānakauśalyam, saṃskṛtāsaṃskṛtakauśalyañca ma.bhā.10kha/3.2. theg pa la gsar du zhugs pa|vi. navayānasaṃprasthitaḥ — {sman gyi rgyal po byang chub sems dpa' sems dpa' chen po de theg pa la gsar du zhugs par rig par bya'o//} navayānasaṃprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ sa.pu.87kha/146; dra. {theg pa la gsar du yang dag par zhugs pa/} {theg par gsar zhugs pa/} theg pa la gsar du bzhugs pa|vi. navayānasaṃprasthitaḥ ma.vyu.6998; dra. {theg pa la gsar du yang dag par zhugs pa/} {theg par gsar zhugs pa/} theg pa la gsar du yang dag par zhugs pa|vi. navayānasaṃprasthitaḥ — {de nas 'khor de na byang chub sems dpa' theg pa la gsar du yang dag par zhugs pa brgya} ({brgyad} ) {stong 'di snyam du sems te} atha khalu tasyāṃ parṣadi navayānasaṃprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat sa.pu.81kha/138. theg pa gsum|•saṃ. triyānam — {theg pa gsum dang theg pa gcig /theg} {pa med pa'ang nga smra ste//} triyānamekayānaṃ cāyānaṃ ca vadāmyaham la.a.81ka/28; {phan 'dogs pa phun sum tshogs pa yang rnam pa bzhi ste/}… {yang na theg pa gsum dang bde 'gro la 'god par mdzad pa phun sum tshogs pa'o//} caturvidhamupakārasampat…yānatrayasugatipratiṣṭhāpanasampadvā abhi.bhā.58ka/1097; yānatrayam {theg pa gsum gyi tshig} yānatrayapadam la.a.68ka/17; \n\n•vi. triyānikaḥ — {phyi dang gsang ba theg pa gsum/} /{dam chos so sor gzung bar bgyi//} saddharmaṃ pratigṛhṇāmi bāhyaṃ guhyaṃ triyānikam \n sa.du.147/146. theg pa gsum gyi tshig|yānatrayapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}…{theg pa gsum gyi tshig dang theg pa gsum med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…yānatrayapadam, ayānatrayapadam la.a.68ka/17. theg pa gsum dang theg pa gcig mngon par rtogs pa rnam par rtog pa'i mtshams sbyor ba|pā. triyānaikayānābhisamayavikalpasandhiḥ, pṛthagjanānāṃ svavikalpasandhiviśeṣaḥ — {mtshan nyid la mngon par chags pa'i mtshams sbyor ba}… {theg pa gsum dang theg pa gcig mngon par rtogs pa rnam par rtog pa'i mtshams sbyor ba} lakṣaṇābhiniveśasandhiḥ…triyānaikayānābhisamayavikalpasandhiḥ la.a.119kha/66. theg pa gsum du smra ba|yānatrayavādī lo.ko.1046. theg pa gsum med pa'i tshig|ayānatrayapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}…{theg pa gsum gyi tshig dang theg pa gsum med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…yānatrayapadam, ayānatrayapadam la.a.68ka/17. theg pa'i stobs|pā. yānabalam, bodhisattvasya daśabalāntargatabalaviśeṣaḥ ma.vyu.765. theg pa'i don mthong|= {theg pa'i don mthong ba/} theg pa'i don mthong ba|= {theg don mthong} pā. dṛṣṭārthayānaḥ, śrāvakabhedaḥ — {nyan thos ma nges rnam gnyis te/} /{theg don mthong dang ma mthong ba//}… {theg pa'i don mthong ba ni bden pa mthong ba theg pa chen pos nges par 'byung ba gang yin pa'o//} śrāvako'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ \n…dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti sū.a.175ka/69. theg pa'i don ma mthong ba|= {theg don ma mthong} pā. adṛṣṭārthayānaḥ — {nyan thos ma nges rnam gnyis te/} /{theg don mthong dang ma mthong ba//}…{theg pa'i don ma mthong ba ni bden pa ma mthong ba theg pa chen pos nges par 'byung ba gang yin pa'o//} śrāvako'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ \n…adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti sū.a.175ka/69. theg pa'i tshul rgya mtsho dri ma med pa thams cad la yang dag par gzhol ba|pā. sarvayānanayasamudravimalasamavasaraṇam, dhāraṇīmaṇḍalaviśeṣaḥ — {theg pa'i tshul rgya mtsho dri ma med pa thams cad la yang dag par gzhol ba'i gzungs kyi dkyil 'khor} sarvayānanayasamudravimalasamavasaraṇena ca dhāraṇīmaṇḍalena ga.vyū.150kha/234. theg par ma nus pa|kri. na dhārayituṃ śaknoti sma — {gang gi tshe de dag gang gis kyang theg par ma nus pa} yadā na kaścittāni dhārayituṃ śaknoti sma la.vi.113kha/166. theg par gsar zhugs pa|vi. navayānasaṃprasthitaḥ — {byang chub sems dpa' theg par gsar zhugs pa/} /{sangs rgyas bye ba mang la bya ba byas//} navayānasaṃprasthitabodhisattvāḥ kṛtādhikārā bahubuddhakoṭiṣu \n sa.pu.14ka/22; dra. {theg pa la gsar du zhugs pa/} {theg pa la gsar du yang dag par zhugs pa/} theg med|= {theg pa med pa/} theg dman|= {theg pa dman pa/} theng|= {theng po/} theng 'grums gyur pa|vi. kuṇṭhakaḥ — {yon po zhar ba theng 'grums gyur pa yi/} /{de 'dra'i mi dag kha cig btang nas su//} puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇakakuṇṭhakāśca \n sa.pu.44kha/78. theng po|vi. khañjaḥ, vikalagatiḥ — {de dag khong du chud pas rnal 'byor can bong bu theng po lta bur sems dang shes rab dang ye shes kyi mtshan nyid spangs te} yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā la.a.74ka/23; khoḍaḥ — khoḍe khañjaḥ a.ko.2.6.49; khoḍati hatagatirbhavatīti khoḍaḥ a.vi.2. 6.49. thengs|= {lan grangs} vāraḥ śa.ko.587; {lan nam/} {tshar} bo.ko.1184. then par gyur|kri. vyatiṣṭhata — {dgra yi dpung ni shing rtas rnam bcil nas/} /{lha dbang gcig pu g}.{yul ngor then par gyur//} rathena viṣṭavya balaṃ tu vidviṣāṃ surendra ekaḥ samare vyatiṣṭhata \n\n jā.mā.67kha/78. then phyo|sāmyam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin/} … {sems can then phyo'i phyir ma yin} na sattvaśatasyārthāya…na sattvasāmyasya ga.vyū.370ka/82. theb dang bcas pa|saviśeṣam — {gal te de nyid kyi na theb dang bcas par ro//} tasyaiva cet saviśeṣam vi.sū.27ka/33. thebs gyur|= {thebs par gyur pa/} thebs gyur pa|= {thebs par gyur pa/} thebs pa|bhū.kā.kṛ. grastaḥ — {nad brgyas thebs pa} vyādhiśatairgrastaḥ bo.pa.67ka/34; spṛṣṭaḥ— {nad sna tshogs kyis thebs} nānāvyādhispṛṣṭāḥ ga.vyū.167ka/250; dra. {nad kyis thebs pa} vyādhitaḥ a.ka.214kha/24.78; {ci yang lan ma thebs} na kiñciddattamuttaram ta.sa.2kha/34; {rgya yis thebs} mudritaḥ a.ka.183ka/80.30. thebs par gyur|= {thebs par gyur pa/} thebs par gyur pa|= {thebs gyur} bhū.kā.kṛ. ākrāntaḥ — {nad kyis thebs par gyur pa} vyādhinākrāntaḥ a.ka.63ka/6.119; grastaḥ — {'jigs chen nad kyis thebs gyur pa//} mahātrāsajvaragrastaḥ bo.a.2.45. them|= {them skas/} {them pa/} them skas|1. sopānam — {'di ltar khang skya them skas dang /} /{khang bzangs tshong dus la sogs pa//} tathā hi saudhasopānagopurāṭṭālikādayaḥ \n ta.sa.4kha/63; {them skas rim pa} sopānamālā jā.mā.72kha/84; ārohaṇam śrī. ko.185kha; niḥśreṇiḥ śrī.ko.183kha 2. sopānaphalakam — {them skas de dag thams cad kyi bar nas kyang dzam bu chu bo'i gser gyi shing ljon pa dag skyes so//} sarvasmiṃśca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ a.sā.427kha/241 0. setuḥ — {mchod sbyin cho ga mtho ris them skas la/} /{ji ltar khyod thugs bag med dbang du gyur//} yajñābhidhāne suralokasetau pramādatantreva kathaṃ matiste \n\n jā.mā.61kha/71. them skas kyi lkog|sopānakoṣṭhikā — {sgo khang dang them skas kyi lkog dang khyams dang spong sa dang bkad sa dang bsro khang gi ra ba dag ni bsko bar mi bya'o//} dvārakoṣṭhakasopānakoṣṭhikāprāsādopasthānabhaktajentākaśālā noddiśeyuḥ vi.sū.61kha/78. them skas rim pa|sopānamālā — {skye bo'i chos min lam ni bsgribs nas su/} /{mtho ris lam ni them skas rim pa bzhin//} adharmyamāvṛtya janasya mārgaṃ sopānamāleva divo babhūva \n\n jā.mā.72kha/84. them pa|1. ={sgo'i them pa} dehaliḥ, olī — {phyi'i gter zhes bya ba ni them pa'i phyi rol na yod pa'i gter yin no//} bahirnidhirdehalyā bahirnidhiḥ vi.va.198kha/1.72 2. ={them skas kyi bar rim} sopānaphalakam — {rdzing bu de dag re re la'ang them skas them pa rin po che'i rang bzhin sna tshogs pa rnam pa tha dad pas brgyan pa brgyad brgyad yod de} ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitraiḥ ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni a.sā.427kha/241; kaḍevaram — {them skas kyi them par mi bya'o//} na sopānakaḍevaram vi.sū.57kha/72. the'u|koṭanakam — {gaN DI'i the'u} gaṇḍīkoṭanakam ma.vyu.9156. ther po|= {glang pa} bhrāṣṭraḥ, ambarīṣam — klībe'mbarīṣaṃ bhrāṣṭro nā a.ko.2.9.30; bhṛjyate lājādiratreti bhrāṣṭraḥ a.vi.2.9.30. ther 'bum|ayutaḥ, o tam, gaṇanāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//} śataṃ koṭīnāmayutaṃ nāmocyate la.vi.76ka/103; ma.vyu.7998; padmam ma.vyu.8060; mi.ko.20kha \n ther 'bum chen po|mahāyutaḥ ma.vyu.7999; mi.ko.20kha \n ther zug|vi. kūṭasthaḥ — {ther zug rtag pa nyid yin na//} kūṭasthanityatāyāṃ hi pra.a.141kha/151; dhruvaḥ — {'dod pa de dag ni 'das pa dang ma 'ongs pa dang da ltar byung ba'i dus rnams su yang rtag pa rtag pa'i dus dang ther zug ther zug gi dus su de ltar gnod pa mang ba dang} atītānāgatapratyutpanneṣvadhvasu anityaṃ (? nityaṃ) nityakālam, dhruvaṃ dhruvakālamete kāmāḥ \n evaṃ bahūpadravāḥ śrā.bhū.166ka/442; śāśvataḥ — {tshangs pa gang yin pa 'di ni rtag pa brtan pa ther zug pa mi gyur pa'i chos can yin no//} yo'sau brahmā…sa nityo dhruvaḥ śāśvato'vipariṇāmadharmā abhi.sphu.94kha/770; {de yi tshe na ther zug gnas//} tadā tiṣṭhati śāśvatam \n la.a.159kha/108; {sangs rgyas bcom ldan 'das kyi sku rtag pa dang zhi ba dang ther zug pa la ni 'jug} dhruvaṃ śivaṃ śāśvataṃ ca buddhānāṃ bhagavatāṃ kāyamityavataramāṇaḥ rā.pa.229ka/122. ther zug tu gnas pa|•vi. kūṭasthaḥ ma.vyu.7288; \n\n•saṃ. kūṭasthatā — {ther zug tu gnas pa ma mchis pa'i slad du} akūṭasthatāmupādāya a.sā.152kha/86. ther zug tu gnas pa ma mchis pa|akūṭasthatā — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni ther zug tu gnas pa ma mchis pa'i slad du 'khor ba'i gnyen po lags so//} saṃsārapratipakṣā bhagavan prajñāpāramitā akūṭasthatāmupādāya a.sā.152kha/86. ther zug pa|= {ther zug} ther zug pa'i tshig|śāśvatapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}… {ther zug pa'i tshig dang ther zug ma yin pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…śāśvatapadam, aśāśvatapadam la.a.67kha/16. ther zug ma yin pa|vi. aśāśvatam — {'dod pa 'di dag ni mi rtag pa mi brtan pa ther zug ma yin pa} anityāḥ khalvete kāmā adhruvā aśāśvatāḥ la.vi.106ka/153; {srog ni brtan pa med de rtag tu g}.{yo//}…{rtag tu ther zug min//} jīvitaṃ capalamadhruvaṃ…aśāśvataṃ sadā rā.pa.244kha/143. ther zug ma yin pa'i tshig|aśāśvatapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}… {ther zug pa'i tshig dang ther zug ma yin pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…śāśvatapadam, aśāśvatapadam la.a.67kha/16. ther zug min|= {ther zug ma yin pa/} ther zug med|vi. aśāśvatam — {mi rtag sdug bsngal stong pa dang /} /{stong pa gsog dang ther zug med/} /{byis pa rnams ni rjes brid dang /} /{kun tu rtogs} ({rtog} ) {las byung ba la//} anityaduḥkhe tathā śūnyariktastucchamaśāśvatam \n bālamullāpanaṃ cāpi saṅkalpajanitodbhavet \n\n ma.mū.288ka/446. ther zug med pa|= {ther zug med/} thel sdings|prāgbhāraḥ — {thel sdings rdo stengs dga' ba dang /} /{rin chen dra ba'i bla res brgyan//} (?) vibhūṣitām \n prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ \n\n la.a.57ka/2; vaiṣamyam — {thel sdings dang shang shong dang rnam pa mang po kha dog dang dbyibs rnam pa du ma dag ni ched du bsham pa bzhin/} {ri drung gi gad pa bang rim rnam pa sna tshogs kyis ni brgyan} prayatnaracitairivānekavarṇasaṃsthānavikalpairvaiṣamyabhakticitrairvibhūṣitataṭāntadeśe jā.mā.139kha/162. tho|= {tho ba/} tho kor|= {tho 'khor/} tho skor|= {nye 'khor} samaryādaḥ, samīpaḥ mi.ko.17kha; dra. {tho 'khor/} tho 'khor|= {nye 'khor} sanīḍaḥ, samīpaḥ — samīpe nikaṭāsannasannikṛṣṭasanīḍavat \n\n sadeśābhyāśasavidhasamaryādasaveśavat \n a.ko.3.1.64. tho phyi|saveśaḥ, nikaṭaḥ mi.ko.17kha; dra. {tho 'khor/} tho ba|•saṃ. 1. mudgaraḥ — {gtan tshigs kyi tshig ma dpyad par tho ba babs pa dang 'dra bar} hetuvacanamatarkitamudgarapātāyamānam pra.a.142ka/488; {'ga' zhig dag 'jig pa la tho ba la sogs pa la ltos par mthong ste} kecid vināśaṃ prati mudgarādikamapekṣamāṇā dṛśyante ta.pa.226kha/168; {de dag tho chen mtshon cha yis/} /{phan tshun mgo bo rnams bcom nas/} /{sa gzhi khrag gis bran par byas//} te mahāmudgarāyudhāḥ \n mithaḥ śirāṃsi nirbhidya cakruḥ kṣmāṃ śoṇitokṣitām \n\n a.ka.136kha/67.28; drughaṇe mudgaraghanau syāt a.ko.2.8.91; hanyamānasya mudaṃ harṣaṃ girati nāśayatīti mudgaraḥ a.vi.2.8.91; ghanaḥ — {dper na lcags kyi thu lum}…{lcags kyi tho bas brgyab pa rnams kyi} tadyathā'yoguḍānāṃ… ayoghanena hanyamānānāṃ abhi.sphu.192kha/954; parighaḥ śrī.ko.174kha 2. mudgaram, hastamudrāviśeṣaḥ — {de bzhin lag gnyis byas nas ni/} /{gnyi ga'ang khu tshur bcing bya zhing /} /{mthe bo gnyis ni bsgreng byas pa/} /{tho ba'i phyag rgyar bstan pa yin//} tadeva hastau nisṛtya muṣṭiṃ badhvā ubhau punaḥ \n aṅguṣṭhau sthitakāṃ kṛtvā mudgaraṃ samudāhṛtam \n\n ma.mū.251kha/286; musalaḥ, olam — {ral gri dang tho ba dang mda' bo che dang}…{dgra sta la sogs te mtshon cha'i khyad par} khaḍgamusalatomara…paraśvadhaḥ śastraviśeṣeṇa vi.va.211ka/1.86; \n\n•nā. mudgaraḥ, amātyaḥ — {de nas gnas su rgyal po yis/} /{dbyug pa tho ba blon por bcug/} tatpade vihitau rājñā sacivau daṇḍamudgarau \n a.ka.313ka/40.70. tho ba'i 'khrul 'khor|mudgarayantraḥ — {btsa' ba'i dus su tho ba'i 'khrul 'khor gyis btsir ba bzhin no//} prasavanasamaye muḍgarayantrapīḍitavat vi.pra.225kha/2.12. tho mi btsam|na viheṭhyaḥ — {skye bo rnal 'byor mthar phyin pas/} /{nga rgyal mi gcag tho mi btsam//} jantavo nābhimantavyā na viheṭhyā yogapāragaiḥ \n he.ta.29kha/98. tho btsam par byas|bhū.kā.kṛ. viheṭhitam — {dge sbyong gau ta ma la bdag gis lan mang po zhig tho btsam par byas na/} {lan 'ga' yang skabs ma rnyed kyis} bahuśo mayā śramaṇo gautamo viheṭhito na kadācidavatāro labdhaḥ vi.va.141ka/1.30; dra. {tho btsams pa/} tho btsam par byas pa|= {tho btsam par byas/} tho btsams|= {tho btsams pa/} tho btsams pa|= {mtho btsams pa} \n\n•bhū.kā.kṛ. viheṭhitam — {lha mo zhig gis tho btsams pa} devatayā viheṭhitaḥ vi.va.128ka/1.17; vipralabdham — {rtsa lag rnams kyis de la tho btsams nas/} {de bu med de bu 'dod pa'i phyir} asau …bāndhavavipralabdho'putraḥ putrābhinandī a.śa.8kha/7; \n\n•saṃ. viheṭhā — {tho btsams par 'gyur gyis} viheṭhā bhavet la.vi.189kha/289; dra. {tho 'tshams pa/} tho btsams par 'gyur|kri. viheṭhā bhavet — {gzhan gyis 'di khong du ma chud na de ni bdag la shin du tho btsams par 'gyur gyis} pare ca me na vibhāvayeyuḥ, sā me paramā viheṭhā bhavet la.vi.189kha/289. tho btsams par 'gyur ba|= {tho btsams par 'gyur/} tho 'tshams|= {tho 'tshams pa/} tho 'tshams pa|= {mtho 'tshams pa} viheṭhanam — {gzhar bcas pa ni ngag gi tho 'tshams pa la brtson par byed pa ste/} {de dag ldan pa'am} sopahāsaṃ vāgviheṭhanārambhakam, tayā yuktaṃ vā bo.pa.96ka/62; viheṭhanā — {tho 'tshams pa'i bsam pas bos na nyes pa med do//} anāpattirviheṭhanābhiprāyeṇa nimantritaḥ syāt bo.bhū.87kha/111; dra. {rnam par mi 'tshe ba ni rnam par tho mi 'tshams pa'o//} avihiṃsā aviheṭhanā abhi.bhā.65kha/191. tho yor|= {mtho yor} sthāṇuḥ, niḥśākhavṛkṣaḥ — {dbyibs sogs bkod pa'i khyad par gyis/} /{tho yor la ni mi blo bzhin//} sanniveśaviśeṣeṇa sthāṇau puruṣabuddhivat bo.a.9.84; pra.a.211kha/569. tho rangs|•saṃ. prabhātam — {gang gi ma ni tho rangs snang ba mchod 'os}…{de nyid nyin mo dag la bsngags par 'os} ślāghyo vāsara eṣa yasya jananī pūjyā prabhātadyutiḥ a.ka.270kha/101.1; prātaḥ — {tho rangs mal nas langs nas ni//} prātarutthāya śayanāt ma.mū.155kha/69; pratyūṣaḥ — {tho rangs sa ni 'gul gyur na/} /{lus can shis dang zhi bar 'gyur//} pratyūṣe ca śivā śāntirdehināṃ ca prakampane \n ma.mū.199kha/214; apararātram — {srod dang tho rangs la mi nyal zhing rnal 'byor la brtson pas} pūrvarātrāpararātraṃ jāgarikāyogamanuyuktasya śi.sa.107kha/106; vyuṣṭam śrī.ko.178ka; \n\n•vi. prābhātikī — {de nas rgyu skar me tog gi /rlung} {chen tho rangs 'od dag gis//} tārākusumavātāliprabhā prābhātikī tataḥ \n a.ka.167kha/19.45. tho ru|kiśoraḥ, aśvaśiśuḥ — bālaḥ kiśoro vāmyaśvā baḍavā a.ko.2.8.46; kaśyate kaśayā kiśoraḥ a.vi.2.8.46; bālo'śvaḥ kiśoraḥ syāt a.pā.2. 8.46. tho re ba|= {thor re ba/} tho lum|= {thu lum} guḍaḥ — {rmongs las 'di yis de brjod tshe/} /{de bzhin bus kyang bdag la smras/} /{tshos pa thog mar za 'os te/} /{lcags kyi tho lum cis mi za//} iti mohādanenokte putro'pyeṣa jagāda mām \n pāke pūrvāśanayogyaḥ sa kiṃ nāśnātyayoguḍān \n\n a.ka.172ka/19.101. thog|1. ={nam mkha'i thog} aśaniḥ — {de bzhin mkhas pa rnams kyis}…{thog la'ang shin tu 'jigs mi bya//} naivāśanibhyastathā bhetavyaṃ viduṣāmatīva tu ra.vi.129ka/118; vajraḥ, ojram — {spyi bor thog ni 'bab 'gyur na/} /{shing lo yis ni skyob mi 'gyur//} na hi vajraṃ patanmūrdhni pallavena nivāryate \n\n pra.a.238ka/598; paviḥ — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ \n a.ko.1.1.48; punāti vairamiti paviḥ a.vi.1.1.48 2. = {thog ma} ādiḥ — {rgyal po 'khor ba dag gi lam/} /{thog mtha' med par 'jug pa 'di//} rājan saṃsāramārgo'yamanādinidhanodbhavaḥ \n a.ka.350ka/46.38 3. ={khang pa'i thog} chadiḥ, paṭalam — chadirnetrarujoḥ klībaṃ samūhe paṭalaṃ na nā \n\n a.ko.3.3.201; talakaḥ, okam — {gtsug lag khang gi steng gi thog nyid} vihāropariṣṭatalakatvam vi.sū.33ka/41; paṭalam mi.ko.141ka 4. = {steng} pṛṣṭham — {rta'i thog nas} aśvapṛṣṭhāt jā.mā.146ka/169. thog tu|upari — {slob dpon dpa' bos bshad pa'i skyon gyi thog tu rtsod pa phab pa gang yin pa de'i lan btab pa yin no//} yadāryaśūroktadūṣaṇasyopari codyamāpatati tatprativihitaṃ bhavati ta.pa.184ka/84. thog gi sgra|sphūrjathuḥ, vajrapātajanitaśabdaḥ — sphūrjathurvajranirghoṣaḥ a.ko.1.3.10; sphūrjatīti sphūrjathuḥ a.vi.1.3.10. thog sgra|= {thog gi sgra/} thog chen|mahāśaniḥ — {glo bur thog chen zhes te ma bsams par thog 'bab pa dang 'dra'o//} ākasmikamahāśaniriti acintitavajrapātasadṛśaḥ bo.pa.64kha/30. thog tu gtong ba|āpattiḥ — {mi 'dod pa'i thog tu gtong ba ni thal bar 'gyur bar brjod la} aniṣṭāpattirhi prasaṅga ucyate ta.pa.196ka/856. thog tu phebs pa|vaicakṣaṇyam, vicakṣaṇatvam — {de la mkhas pa ni thog tu phebs pa ste/} {thabs la mkhas pa'o//} tatra kauśalyaṃ vaicakṣaṇyamupāyakauśalyam ma.ṭī.292ka/156. thog tha med|= {thog mtha' med pa/} thog thag|= {thams cad} sakalam — {des nyin thog thag tu 'phyan du bcug ste} sa tena sakalaṃ divasaṃ bhrāmayitvā vi.va.168kha/100; kṛtsnam — {kho bos nyin thog thag tu bsrungs} mayā kṛtsnaṃ divasaṃ rakṣitaḥ vi.va.168kha/100; sarvam — {mtshan thog thag tu} sarvarātrikam vi.sū.33kha/42. thog thag tu|samantataḥ — {mnyan du yod pa thog thag tu}…{de skad du gtam grag par gyur to//} eṣa ca śabdaḥ śrāvastyāṃ samantato visṛtaḥ a.śa.109kha/100. thog mtha'|vi. ādyantaḥ — {gcig gnyis gsum bzhi rkang pa yi/} /{zung ldan rnams kyi rnam rtog ni/} /{thog ma bar mtha' bar dang mtha'/} /{bar dang thog ma thog mtha' kun//} ekadvitricatuṣpādayamakānāṃ vikalpanāḥ \n ādimadhyāntamadhyāntamadhyādyādyantasarvataḥ \n\n kā.ā.3.2. thog mtha' med|= {thog mtha' med pa/} thog mtha' med pa|= {thog ma dang tha ma med pa} \n\n•vi. anavarāgraḥ — {dge slong dag skye ba dang rga shi'i 'khor ba ni thog ma dang tha ma med do//} anavarāgro hi bhikṣavo jātijarāmaraṇasaṃsāraḥ pra.pa.75ka/95; {'khor ba'i skye 'chi thog mtha' med der 'gro ba'i lam ni rnam pa lnga//} saṃsāro'navarāgrajātimaraṇastatsaṃsṛtau pañcadhā mārgaḥ ra.vi. 125ka/106; {thog ma zhes bya ba ni dang po la brjod la/} {tha ma ni mthar brjod do//} {de dag bkag pas thog ma tha med pa zhes bya'o//} avaramityanto'bhidhīyate, agramiti cādiḥ; tayoḥ pratiṣedhād ‘anavarāgraḥ’ ityucyate ta.pa.144kha/17; anādinidhanaḥ — {thog mtha' med pa'i skyes bu 'ga'/} /{'khor ba par ni 'dod par gyis//} anādinidhano naraḥ \n saṃsārī kaścideṣṭavyaḥ ta.sa.68ka/636; {thog ma ni skye ba'o//} {mtha' ma ni 'jig pa'o//} {gang la thog ma dang tha ma yod pa ma yin pa 'di ni thog mtha' med pa'o//} ādi utpādaḥ, nidhanaṃ nāśaḥ, na vidyate ādinidhane yasyāsāvanādinidhanaḥ ta.pa.91kha/637; anādiranantaḥ — {de yang thog mtha' med pa ni/} /{ji ltar yang dag bsgrub par 'gyur//} sā cānādiranantā ca na siddhiṃ kathamṛcchati \n ta.sa.68kha/638; anādiranantakaḥ — {rmongs pa 'di nyid ga las yin/} /{gal te thog mtha' med grub na//} vyāmohaḥ kuta evāyaṃ yadyanādiranantakaḥ \n pra.a.123ka/132; anādyantaḥ — {thog ma tha med pa zhes bya ba la/} {'di la thog ma dang tha ma yod pa ma yin zhes tshig rnam par sbyar ro//} anādyantamiti avidyamānāvādyantāvasminniti vigrahaḥ ta.pa.144kha/17; pra.a.44kha/51; \n\n•saṃ. ={thog mtha' med pa nyid} anādyanantatā — {thog ma dang tha ma med pa de yang ji ltar 'grub par 'gyur} sā ceyamanādyanantatā kathaṃ na siddhyati ta.pa.92kha/638; anādyanantatvam — {'o na ci zhe na/} {thog ma dang tha ma med pa'i chos dgag pa'i sgo nas te} kiṃ tarhi ? anādyanantatvadharmaniṣedhadvāreṇa ta.pa.92kha/638; anavarāgratā lo.ko.1048. thog mtha' med pa can|vi. anādyantaḥ — {mi 'pho thog mtha' med pa can/} /{gzugs brnyan la sogs dag dang 'dra//} asaṃkrāntimanādyantaṃ pratibimbādisannibham \n ta.sa.1ka/2. thog drung rim pa|taratamakramaḥ — {khyad par 'phags par bgyi ba la/} /{khyod la thang lhod 'ga' ma byung /} /{de slad khyod kyi khyad par rnams/} /{thog drung rim pa dbyer ma mchis//} viśeṣotkarṣaniyamo na kadācidabhūt tava \n atastvayi viśeṣāṇāṃ chinnastaratamakramaḥ \n\n śa.bu.111ka/21. thog phibs|paṭalam, chadiḥ mi.ko.141ka; {khang pa'i thog kha khebs pa lta bu} cho.ko.376. thog phub|vi. channam — {gal te rtswa chag snying pa dag gis thog phub khyim ni de nyid du gnas shing //} tasminneva gṛhe jarattṛṇakaṭacchanne yadi sthīyate a.ka.25ka/52.61. thog 'bab pa|vajrapātaḥ — {glo bur thog chen zhes te ma bsams par thog 'bab pa dang 'dra'o//} ākasmikamahāśaniriti acintitavajrapātasadṛśaḥ bo.pa.64kha/30. thog ma|•vi. 1. = {dang po} ādiḥ — {thog ma dang bar dang tha mar dge ba} ādimadhyaparyavasānakalyāṇaḥ sū.a. 184ka/79; {thog ma ni skye ba'o/} /{mtha' ma ni 'jig pa'o//} {gang la thog ma dang tha ma yod pa ma yin pa 'di ni thog mtha' med pa'o//} ādi utpādaḥ, nidhanaṃ nāśaḥ, na vidyate ādinidhane yasyāsāvanādinidhanaḥ ta.pa.91kha/636; agram — {thog ma zhes bya ba ni dang po la brjod la/} {tha ma ni mthar brjod do//} avaramityanto'bhidhīyate, agramiti cādiḥ ta.pa.144kha/17; ādyaḥ — {de ci'i phyir zhe na/} {mngon sum dang mi dmigs pas thog ma mthong ba med pa'i phyir ro//} tatkasya hetoḥ ? yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt la.a.70kha/19; pūrvaḥ — {thog ma'i rig byed kyis mtha' gang /} /{skyes bus byas pa'i mtshan nyid can//} pūrvā vedasya yā koṭiḥ pauruṣeyatvalakṣaṇā \n ta.sa.76kha/718; prathamaḥ — {thog ma'i ri bong can shar bzhin//} śaśīva prathamoditaḥ a.ka.251kha/29.52 2. = {gsar pa} navyaḥ, navīnaḥ — pratyagro'bhinavo navyo navīno nūtano navaḥ a.ko.3.1.75. thog ma kho nar|ādita eva — {'di la byang chub sems dpa'}…{thog ma kho nar mos pa mang bar bya'o//} iha ādita eva bodhisattvena…adhimuktibahulena bhavitavyam bo.bhū.51kha/67; prathamata eva — {thog ma kho nar la la theg pa 'ga' zhig kho na la mos par 'gyur ro//} prathamata eva kasyacit kvacideva yāne'dhimuktirbhavati sū.a. 137ka/11; pūrvataram — {thog ma kho nar spyod yul la lta bar byed de} pūrvataraṃ gocaramavalokayati a.śa.253ka/232. thog ma nas|purastāt — {gal te chom rkun pa mthu dang ldan par gyur na ni mgron pa'i thog ma nas 'joms so//} yadi balavāṃśca cauro bhavati sārthasya purastānnipatati vi.va.355kha/2.156; āditaḥ mi.ko.72ka \n thog ma'i|paurvikam — {thog ma'i sdig pa} paurvikaṃ pāpam kā.vyū.214ka/273. thog mar|prathamam — {thog mar go cha'i brtson 'grus de nas ni/} /{tshul bzhin rab zhugs sbyor pa'i brtson 'grus te//} saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivat prahitam \n sū.a.208ka/111; pūrvam — {byams shing rjes su chags pa yis/} /{mdza' bshes thog mar dran par 'gyur//} smṛtiḥ snehānusāreṇa pūrvameti suhṛjjanam \n\n jā.mā.118kha/137; {thog mar chos} ({phyogs} ) {kyi bye brag 'ga' zhig tu me dang du ba'i khyad par dag mngon sum gyis bzung nas} pūrvaṃ kaścit kvacit pradeśaviśeṣe vahnidhūmaviśeṣau pratyakṣeṇa gṛhītvā ta.pa.34ka/516; pramukham — {'thungs na thog mar rab tu zhim/} /{skyon du lta ba rmongs par 'gyur//} pramukhasvādu pānaṃ hi doṣadarśanaviklavān \n jā.mā.91ka/104; prāk — {thog mar 'dren pa yon tan gyis/} /{nye bar bkod nas} guṇataḥ prāgupanyasya nāyakam kā.ā.1.21; prathamataḥ — {de la thog mar byin nas} tasmai prathamato dattvā vi.va.124kha/1.13; āditaḥ — {dang po nyid du bden pa rnams la rnam dag 'god pa'o zhes bya ba ni thog mar bden pa rnams la mi rtag pa la sogs pa'i rnam pa dag gtod par byed pa ste} satyeṣvākārāṇāṃ prathamato vinyasanamiti satyeṣvanityādyākārāṇāmādita upanipātanam abhi.sphu.167ka/908; prathamataram — {khyod kyi bum pa 'dis thog mar yid 'phrog ma la khrus byos shig} anena tvayā ghaṭena manoharā tatprathamataraṃ snāpayitavyā vi.va.217kha/1. 94; ādau — {tshod ma la sogs sbyin pa la'ang /} /{'dren pas thog mar sbyor bar mdzad//} ādau śākādidāne'pi niyojayati nāyakaḥ \n bo.a.7.25. thog mar mdzad de|ādiṃ kṛtvā — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de} tuṣitabhavanavāsādiṃ kṛtvā śi.sa.160ka/153. thog ma nyid|ādimattā — {de la thog ma nyid yod min//} tasyā na cādimattā'sti ta.sa.82kha/760. thog ma nyid du|prathamam lo.ko.1048; prāk — {shes bzhin myur du ldang sems la/} /{thog ma nyid du nges par sbyar//} saṃprajānaṃllaghūtthānaḥ prāgavṛyaṃ niyogataḥ \n\n bo.a.5.96. thog ma nyid nas|ādita eva — {thog ma nyid nas nyams par mi 'gyur bar} āditevāvyatikramāt bo.bhū.74ka/95. thog ma tha ma|= {thog mtha'/} thog ma tha ma med pa|= {thog mtha' med pa/} thog ma tha mar 'byung ba med|vi. antādyāsaṃbhavaḥ — {sangs rgyas nyan thos rgyal ba'i sras/} /{thog ma tha mar 'byung ba med//} antādyāsambhavā buddhāḥ śrāvakāśca jinaurasāḥ \n la.a.171ka/128. thog ma tha mar 'byung med|= {thog ma tha mar 'byung ba med/} thog ma tha med pa|= {thog mtha' med pa/} thog ma dang tha ma|= {thog mtha'/} thog ma dang tha ma dang dbus mnyam pa nyid|ādimadhyaparyavasānasamatā — {ma skyes pa dang}… {thog ma dang tha ma dang dbus mnyam pa nyid dang}…{yang dag pa ji lta ba bzhin du 'jug ste} ajātatāṃ ca… ādimadhyaparyavasānasamatāṃ ca…yathābhūtamavatarati da.bhū.239kha/42. thog ma dang tha ma med|= {thog mtha' med pa/} thog ma dang tha ma med pa|= {thog mtha' med pa/} thog ma dang tha ma med pa nyid|anavarāgratā — {'du byed rnams kyi thog ma dang tha ma med pa nyid} saṃskārāṇāmanavarāgratā lo.ko.1048. thog ma dang tha ma med pa stong pa nyid|pā. anavarāgraśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang}…{thog ma dang tha ma med pa stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā … anavarāgraśūnyatā … abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/1.17. thog ma dang mtha' ma med pa|= {thog mtha' med pa/} thog ma dang ldan|= {thog ma dang ldan pa/} thog ma dang ldan pa|ādimattā — {chu 'dzin pa la sogs pa'i nus pa de la thog ma dang ldan pa yod de} ({yod min te}) na ca tasyodakāharaṇādisāmarthyasyādimattāsti ta.pa.153kha/760. thog ma dang dbus dang mtha' med pa|= {thog ma dbus mtha' med pa/} thog ma nas mya ngan las 'das pa|vi. ādiparinirvṛtaḥ — {chos thams cad thog ma nas mya ngan las 'das par shes nas shin tu mya ngan las mi 'da' ste} ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti la.a.81ka/28. thog ma bar dang mtha'|ādimadhyāntaḥ — {thog ma bar dang mthar dge ba} ādimadhyāntakalyāṇam śa.bu.113ka/82. thog ma bar dang mthar dge ba|vi. ādimadhyāntakalyāṇam — {thog ma bar dang mthar dge bas/} /{khyod kyi bstan 'dra gzhan la med//} ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam \n\n śa.bu.113ka/82. thog ma dbus mtha'|= {thog ma dbus dang mtha'/} thog ma dbus mtha' med pa|vi. anādimadhyanidhanaḥ — {gang zhig thog ma dbus mtha' med zhi sangs rgyas nyid rang rnam sangs rgyas//} yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayam ra.vi.77kha/7; anādimadhyāntaḥ — {thog ma dbus mtha' med cing}…{chos dbyings rang bzhin gang yin de rtogs pa//} anādimadhyāntam…paśyanti yaṃ dharmadhātusvabhāvam \n\n ra.vi.118ka/85. thog ma dbus dang mtha'|ādimadhyāntaḥ — {thog ma dbus dang mtha' las grol//} ādimadhyāntanirmuktam la.a.160kha/110; ādimadhyanidhanam — {thog ma dbus mtha' med} anādimadhyanidhanam ra.vi.77kha/7. thog ma dbus dang mtha' las grol|vi. ādimadhyāntanirmuktam — {thog ma dbus dang mtha' las grol/} /{dngos po dang ni dngos med spangs//} ādimadhyāntanirmuktaṃ bhāvābhāvavivarjitam \n la.a.160kha/110. thog ma med|= {thog ma med pa/} thog ma med nyid|= {thog ma med pa nyid/} thog ma med ldan|vi. anādimān — {thog ma med ldan 'khor ba nas//} anādimati saṃsāre bo.a.2.28; dra. {thog ma med pa/} {thog ma med pa can/} thog ma med pa|= {thog med} \n\n•vi. anādiḥ — {'khor ba thog ma med pa} anādisaṃsāraḥ abhi.sphu.183ka/938; {thog med rtogs} ({rtog} ) {pa goms pa yis//} anādikalpanābhyāsāt śi.sa.147ka/141; anādikam — {'di la sems med gzugs med kyi/} /{nor sems thog ma med ces pa//} nātra cittaṃ na rūpāṇi bhrāntaṃ cittamanādikam \n\n la.a.162kha/113; \n\n•saṃ. = {thog ma med pa nyid} anāditā — {de bas na skye ba brgyud pa rnams su rnam pa 'di nyid yin pa dang thog ma med pa yang yin no//} tato janmaparamparāsvayameva prakāro'nāditā ca saṃsārasya pra.a.50ka/57; ta.sa.97kha/869; anāditvam — {sangs rgyas sogs la thog med pa'i/} /{spyi gang rjod par byed pa na//} ato'nāditvasāmānyaṃ buddhānāmabhidhīyate \n ta.sa.116ka/1003. thog ma med pa can|•vi. anādimān — {thog ma med pa can gyis 'khor ba na 'dris pa'i phyir} anādimati saṃsāre ucitatvāt abhi.sphu.162kha/898; anādiḥ — {yongs su 'gyur ba thog ma med pa can} anādiḥ pariṇatiḥ pra.a.48/55; ta.sa.116ka/1003; \n\n•saṃ. anāditā — {gal te sems thams cad rang gi rgyud la gnas pa'i shes pa snga ma snga ma'i rgyu can du gyur na de'i tshe sems kyi rgyun thog ma med pa can du 'gyur gyi} yadi hi svasantānavarttipūrvapūrvajñānahetukaṃ pūrvameva (? sarvameva) cittaṃ syāt, anāditā cittasantateḥ ta.pa.92kha/639. thog ma med pa nyid|anāditvam — {thog ma med pa nyid tsam gyis/} /{de kun mtshungs par mi 'gyur ro//} na te'nāditvamātreṇa sarve gacchanti tulyatām \n\n ta.sa.116ka/1004; anāditā — {byed po bcos ma'i ngag la ni/} /{khyed kyis thog med nyid gang brjod//} kartṛkṛtrimavākyānāmucyate yā tvanāditā \n ta.sa.115kha/1003; {de 'dra'i gang zag rnams la ni/} /{thog ma med nyid rtog na yang //} īdṛśāṃ pudgalānāṃ ca kalpyamānāpyanāditā \n ta.sa.116ka/1003. thog ma med pa nas grub pa|vi. nisargasiddhaḥ — {de'i rang bzhin 'di 'dra ba thog ma med pa nas grub pa yin no//} īdṛśastasya nisargasiddhaḥ svabhāvaḥ ta.pa.235kha/186. thog ma med pa'i skyes bu|anādipuruṣaḥ — {'byin pa dang sdud pa'i bdag nyid kyi thog ma med pa'i skyes bu yang ma yin no//} nāpyanādipuruṣaḥ sṛṣṭisaṃhārakārakaḥ ta.pa.200kha/867. thog ma med pa'i dus|anādikālaḥ — {dge ba'i rtsa ba thams cad spangs pa dang /} {thog ma med pa'i dus kyi sems can thams cad kyi phyir smon pa'o//} sarvakuśalamūlotsargataśca (sarva) sattvānādikālapraṇidhānataśca la.a.81ka/28. thog ma med pa'i dus kyi rnam par rtog pa'i tshig|pā. anādivikalpavāk, vāgvikalpalakṣaṇabhedaḥ — {tshig gi rnam par rtog pa'i mtshan nyid rnam pa bzhi yod de/} {'di ltar mtshan nyid kyi tshig dang /}…{thog ma med pa'i dus kyi rnam par rtog pa'i tshig go/} caturvidhaṃ…vāgvikalpalakṣaṇaṃ bhavati \n yaduta lakṣaṇavāk…anādivikalpavāk la.a.89ka/36. thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags|pā. anādikālaprapañcadauṣṭhulyavāsanā, ālayavijñānagatavāsanāviśeṣaḥ — {de la gang la gnas pa zhes bya ba ni thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags so//} tatra yadāśrayamanādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20. thog ma med pa'i dus kyi spros pa'i bag chags kyi rgyu las byung ba|vi. anādikālaprapañcavāsanāhetukam — {blo gros chen po dngos po so sor rnam par rtog pa'i rnam par shes pa ni yul la rnam par rtog pa'i rgyu las byung ba dang /} {thog ma med pa'i dus kyi spros pa'i bag chags kyi rgyu las byung ba'o//} vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukamanādikālaprapañcavāsanāhetukaṃ ca la.a.69kha/18. thog ma med pa'i dus kyi sems kyi rgyud kun tu rgyu bar byed pa|anādikālacittanibandhasamudācāratā — {thog ma med pa'i dus kyi sems kyi rgyud kun tu rgyu bar byed pa dang /}…{rab tu shes so//} anādikālacittanibandhasamudācāratāṃ ca…prajānāti da.bhū.253ka/50. thog ma med pa'i dus can|vi. anādikālikaḥ — {de ni gcig nas gcig tu brgyud de 'ongs pa thog ma med pa'i dus can chos nyid kyis thob pa de lta bu yin no//} sa tādṛśaḥ paramparāgato'nādikāliko dharmatāpratilabdhaḥ bo.bhū.2kha/2; anādikālīnaḥ — {gang de 'khrul pa thog med pa'i/} /{dus can mthong goms kyis sprul yin//} (?) bhrāntiḥ sā'nādikālīnavāsanābhyāsanirmitā \n\n pra.a.185kha/200. thog ma med pa'i dus nas spros pa'i yul gyi bag chags|anādikālaprapañcaviṣayavāsanā — {me ltar chog mi shes pa thog ma med pa'i dus nas spros pa'i yul gyi bag chags kyi rgyu las byung ba} anala ivātṛptamanādikālaprapañcaviṣayavāsanārahitam (o nāhetukam ) la.a.82ka/29. thog ma med pa'i bag chags|anādivāsanā — {thog ma med pa'i bag chags las byung ba'i rnam par rtog pa'i mthar thug pa'i sgra las byung ba} anādivāsanodbhūtavikalpapariniṣṭhitaḥ śābdaḥ ta.pa.200kha/867. thog ma med pa'i bag chags las byung ba|vi. anādivāsanodbhūtaḥ — {thog ma med pa'i bag chags las byung ba'i rnam par rtog pa'i mthar thug pa'i sgra las byung ba} anādivāsanodbhūtavikalpapariniṣṭhitaḥ śābdaḥ ta.pa.200kha/867. thog ma yod|= {thog ma yod pa/} thog ma yod pa|vi. ādimān — {gal te ma byung 'byung 'gyur na/} /{'jig rten thog ma yod par 'gyur//} ādimān hi bhavellokaḥ yadyabhūtvā pravartate \n la.a.179ka/143. thog ma shar ba|vi. prodayamānaḥ — {nyi ma thog ma shar ba lta bu} sūryamiva prodayamānam la.vi.157kha/234. thog ma'i mgon po|= {thog ma'i sangs rgyas} ādināthaḥ, ādibuddhaḥ śa.ko.592. thog ma'i rnam shes|ādivijñānam, prathamajanmacittam — {de phyir thog ma'i rnam shes ni/} /{rang gi nyer len stobs las byung //} tasmāt tatrādivijñānaṃ svopādānabalodbhavam \n ta.sa.69ka/652. thog ma'i sangs rgyas|= {dang po'i sangs rgyas} ādibuddhaḥ mi.ko.6ka \n thog mar dge|= {thog mar dge ba/} thog mar dge ba|vi. ādau kalyāṇam — {des chos bstan pa}…{thog mar dge ba bar du dge ba tha mar dge ba} sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam sa.pu.8ka/12; rā.pa.228ka/120. thog mar 'gro ba|vi. puraḥsaraḥ, agresaraḥ — {chos kyi dka' khrims thog mar 'gro ba dag /gal} {te ngan pa'i lam du bdag song na//} dharmavyavasthāsu puraḥsaraḥ san svayaṃ vrajeyaṃ yadi kāpathena \n jā.mā.41kha/48. thog mar bcas|vi. ādimān — {khyed la 'brel pa thog mar bcas//} sambandhastvādimāṃstava ta.sa.82kha/760. thog mar bcas pa|= {thog mar bcas/} thog mar byas|= {thog mar byas pa/} {thog mar byas te} ādiṃ kṛtvā — {brgya byin gyi gzugs brnyan gyi dpe thog mar byas te} śakrapratibimbodāharaṇamādiṃ kṛtvā ra.vi.78kha/9. thog mar byas pa|ādiḥ — {rlangs pa thog mar byas pa gang yin pa de ni rlangs pa la sogs pa'o//} bāṣpa ādiryasya sa bāṣpādiḥ nyā.ṭī.74ka/193. thog mar byung|vi. ādyabhāvī — {de phyir thog mar byung de dag /gang} {zhig goms pa sngon song bar/} /{de nyid srid pa gzhan grub pas/} /{des na med nyid log pa nyid//} tasmādete yadabhyāsapūrvakā ādyabhāvinaḥ \n sa evānyabhavaḥ siddha iti nāstikatā hatā \n\n ta.sa.71kha/669. thog mar byung gyur|vi. prathamabhāvī — {gang dag thog mar byung gyur na/} /{de dag 'dir goms dang bral yin//} ihatyābhyāsarahitāste ye prathamabhāvinaḥ \n ta.sa.71ka/666. thog mar byung ba|= {thog mar byung /} thog med|= {thog ma med pa/} thog med can|= {thog ma med pa can/} thog med nyid|= {thog ma med pa nyid/} thog med pa|= {thog ma med pa/} thog med pa'i dus can|= {thog ma med pa'i dus can/} thog shas|bhāgaḥ — {dge 'dun gyi phyed du grong mnod par bya'o/} /{zhing yang ngo //} {de yal bar mi dor ro/} /{de'i thog shas mnod do/} /{thog shas btsal lo//} pratigṛhṇīyāt saṅghārthaṃ grāmān kṣetrañca \n naitadabhyupekṣeran \n bhāgenāsya dānam \n mārgaṇaṃ mārgyasya (bhāgasya) vi.sū.78kha/95. thog ser|karakā, varṣopalaḥ — {de rnams dag la rab tu bzhad ldan thog ser char pa drag phab mang pos gzhom par mdzod//} tānkurvīthāstumulakarakāvṛṣṭipātāvakīrṇān me.dū.346ka/1.58. thog lhung|= {thog lhung ba/} thog lhung ba|vidyutpātaḥ — {rgyal po grags pa'i gsung}… {'dis mgor thog lhung ba bzhin gyur pa'i tshangs pa'i drang srong rnams kyis} yaśo rājño vacanena…śirasi vidyutpātairiva brahmarṣibhiḥ vi.pra.129kha/58. thogs|•kri. 1. (avi., aka.) \ni. = {thogs shig} dhāraya — {gtsug gi nor bu 'di mgo la thogs shig} imaṃ cūḍāmaṇiṃ śirasi dhāraya vi.va.192ka/1.66 \nii. pratihanyate — {mig gzugs rnams la thogs so zhes bya ba 'di ni 'bab pa'i thogs par 'gyur bar bstan te} cakṣū rūpe pratihanyata iti nipātaḥ pratihanyanā teṣāṃ nirdiṣṭā śi.sa.139kha/134 \niii. ={'gor ba} cirayati — {de nas de gnyis kyis thogs so//} tatastābhyāṃ cirayati vi.va.150kha/1.38 2. ({'thag pa} ityasyāḥ vidhau) piṣyatām — {nas khyer te shog/} {khyer cig/} {thogs shig} yavā ānīyantāṃ dīyantāṃ piṣyantām bo.bhū.53kha/70; \n\n• ={thogs pa/} thogs 'gor|= {'gor ba} vilambaḥ — {'di la thogs 'gor rigs pa min//} na vilambo'tra yujyate a.ka.252kha/93.45; {thogs 'gor med par bdag 'ong} nirvilambamavehi a.ka.308ka/108.133. thogs 'gor med|= {thogs 'gor med pa/} thogs bcas|= {thogs pa dang bcas pa/} thogs dang bcas|= {thogs pa dang bcas pa/} thogs dang bcas pa|= {thogs pa dang bcas pa/} thogs dang bcas pa nyid|sapratighatvam — {rang gi ngo bo tha mi dad/} /{gal te khyad par mthong na yang /} /{thogs dang bcas pa nyid bzhin du/} /{de ni rang bzhin la phan min//} svarūpād (o pāda)vyatirikto'pi dṛṣṭaḥ sapratighatvavat \n viśeṣaścedidaṃ naiva prakṛtasyopakārakam \n\n ta.sa.66ka/620. thogs pa|•saṃ. 1. ={rdugs pa} pratighaḥ, pratighātaḥ — {thogs pa zhes bya ba ni rdugs pa'o//} pratigho nāma pratighātaḥ abhi.bhā.39kha/79; pratighātaḥ — {gzhan dag na re gzugs su rung ba ni thogs pa'o zhes zer ro//} pratighāto rūpeṇetyapare abhi.bhā.32kha/44; pratighātiḥ — {thogs pa dang tha dad pa nyid kyis nyes par 'gyur ba'i phyir ro//} pratighātiyutatvadoṣāt abhi.bhā.93ka/1225; vyāghātaḥ — {thogs pa dang bcas pa'i dmigs pa} savyāghātālambanam abhi.sa.bhā.29kha/40 2. saṅgaḥ — {thogs pa med pa'i sgo} asaṅgamukhaḥ ga.vyū.334kha/56; saktiḥ — {rmi lam gyi lus bzhin du thogs pa med pa yin no//} svapnaśarīravadevāśa (sa) ktimat pra.a.82ka/89; saṃsadanam — {btsun pa bdag gis ma 'tshal na tshu rol gyi 'gram ni ci lags/} {pha rol gyi 'gram ni ci lags/} {dbus su thogs pa ni ci lags} nāhaṃ bhadanta jāne kimapārimaṃ tīram, kiṃ pārimaṃ tīram \n kiṃ madhye saṃsadanam vi.va.147ka/1.35 3. agham — {thogs pa zhes bya ba ni shin tu gnod par byar rung ba'i phyir bsags par gnas pa'i gzugs te} aghaṃ kila citasthaṃ rūpam, atyarthaṃ ghātāt abhi.bhā.39kha/77 4. ={'dzin pa} prāvṛtiḥ — {bram ze'i srad bu thogs pa} brahmasūtraprāvṛttiḥ vi.sū.43kha/55; ādānam — {mtshon cha thogs pa} śastrādānam bo.bhū.134kha/173; dra. {ral gri thogs pa/} {mtshon cha thogs pa/} {mtshon thogs pa/} 5. ={'gor ba} vilambaḥ — {gtam gyis thogs pa nyid du byas//} vilambaṃ kathayākarot a.ka.329kha/41.64; dra. {thogs par/} {thogs pa med par/} 6. ={'khyer ba} ūḍhiḥ, vahanam — {bal thogs pa'i spang ba} ūrṇoḍhirnaissargikaḥ vi.sū.26ka/32; \n\n•bhū.kā.kṛ. pratihatam — {bdag gi bzhon pa lan 'ga' yang thogs par ma gyur} na ca me kadācidyānaṃ pratihatam vi.va.211ka/1.85; {'das pa la ye shes gzigs pa thogs pa mi mnga'} nāstyatīteṣu pratihataṃ jñānadarśanam abhi.sphu.265ka/1083; vyāhatam — {thogs pa yod pa'i phyir stobs ma yin gyi} na tu balam, vyāhatatvāt abhi.sphu.268kha/1088; saktam — {thags thogs med pa ni thogs pa med pa'o//} muktamasaktam abhi.sphu.276ka/1103; saṃsaktam — {de lag pad ma'i mchog ni lhung bzed thogs//} sa pātrasaṃsaktakarāgrapadmaḥ jā.mā.19ka/20; avasaktam — {bram ze} …{ril ba spyi blugs dbyig pa la btags pa phrag pa la thogs pa} daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ jā.mā.54ka/63; pratibaddham — {skye ba gcig gis thogs pa} ekajātipratibaddhaḥ bo.bhū.34ka/43; upanibaddham — {dbu rgyan mgo la thogs} mukuṭaṃ ca mūrdhni upanibaddham vi.va.198kha/1.71; lagnam — {de gnyis la thogs pa'i 'jigs pa med de} nāsti tayorlagnabhayam la.vi.182ka/276; āttam — {long ba 'khar ba thogs pa ltar zhes bya ba la sogs pa smos te/} {long ba 'khar ba thogs pa ni bzung ba ste} andhāttetyādi \n andhairāttā gṛhītā yaṣṭiḥ ta.pa.168ka/791; \n\n•vi. vyagraḥ — {skyes bu lag na shing thogs pa ni phyi bzhin 'brang zhing} kāṣṭhavyagrahastaiḥ puruṣaiḥ pṛṣṭhato'nubaddhām vi.va.155ka/1. 43; dhāriṇī — {bum pa thogs pa} ghaṭadhāriṇyaḥ su.pra. 29ka/56. thogs par|vilambam — {las la chags nas myur min zhing /} /{thogs par gal te khyod bsgrubs na//} karmavyagratayā'kṣipraṃ vilambaṃ vidadhāsi cet \n a.ka.2ka/50. 10; vilambena — {thogs pa med par} avilambena a.ka.325ka/41.9; vilambitam — {thogs pa med par} avilambitam a.ka.236kha/27.23. thogs pa dang bcas|= {thogs pa dang bcas pa/} thogs pa dang bcas pa|= {thogs bcas} vi. sapratigham — {thogs pa dang bcas pa ni rang gi yul du gzhan skye ba'i gegs byed pa'i phyir ro//} sapratighaṃ ca svadeśe'parotpattipratibandhanāt vā.ṭī.70kha/25; {thogs dang bcas pa gzugs can bcu//} sapratighā daśa \n rūpiṇaḥ abhi.ko.1.29; {gzugs ni rang gi yul du gzhan 'byung ba'i gegs byed pa'i phyir thogs bcas zhes bya la} svadeśe parasyotpattipratibandhakāritvād rūpaṃ sapratighamityucyate ta.pa.342kha/401; savyāghātaḥ — {thogs pa dang bcas pa'i dmigs pa} savyāghātālambanam abhi.sa.bhā.29kha/40. thogs pa dang bcas pa'i dmigs pa|pā. savyāghātālambanam, ālambanapratyayabhedaḥ — {thogs pa dang bcas pa'i dmigs pa zhes bya ba ni shes bya'i sgrib pa ma spangs pa rnams kyi dmigs pa'o//} savyāghātālambanamaprahīṇajñeyāvaraṇānām abhi.sa.bhā.29kha/40. thogs pa dang ldan pa|vi. pratighavān— {thogs pa ni rdugs pa'o//} {de 'di la yod pas thogs pa dang ldan pa'o//} pratighātaḥ pratighaḥ, so'syāstīti pratighavān abhi.ko.3.14. thogs pa mi mnga'|= {thogs pa mi mnga' ba/} thogs pa mi mnga' ba|•vi. avyāhatam — {dus thams cad la ye shes thogs pa mi mnga' ba nyid kyis ma 'ongs pa mkhyen pa'i mthus so//} anāgatajñānasāmarthyācca sarvakālāvyāhatajñānatayeti sū.a.131ka/3; {blo gros rtag thogs mi mnga' ba/} /{legs ston khyod la phyag 'tshal lo//} avyāhatamate nityaṃ sudeśika namo'stu te \n\n sū.a.257ka/176; \n\n•saṃ. avyāghātaḥ — {shes bya thams cad la thogs pa mi mnga' ba nyid dang} sarvajñeyāvyāghātataḥ sū. a.257ka/176. thogs pa mi mnga' bar 'jug pa|kri. avyāhataṃ vartate — {gang gi phyir 'di'i mkhyen pa shes bya thams cad la thogs pa mi mnga' bar 'jug pa de'i phyir stobs yin no//} yasmādasya sarvatra jñeye jñānamavyāhataṃ vartate, tasmād balam abhi.bhā.56ka/1088. thogs pa med|= {thogs pa med pa/} thogs pa med mnga'|vi. avilambitam — {thogs pa med mnga' mi myur mnyam pas na/} /{gsung ni snyan pa'i yon tan rnams dang ldan//} avilambitamadrutaṃ samaṃ svaramādhuryaguṇaiḥ samanvitam \n vi.va.126ka/1.15. thogs pa med pa|= {thogs med} \n\n•vi. apratigham — {'od srungs sems ni gzugs med pa/}… {thogs pa med pa/} …{gnas med pa'o//} cittaṃ hi kāśyapa arūpam… apratigham…aniketam śi.sa.130kha/126; ta.sa.116kha/1009; apratihatam — {nus pa thogs pa med pa} apratihatasāmarthyam bo.pa.66ka/32; aparāhatam — {dus gsum dag tu thogs med nges pa mkhyen pa rgya che 'jug pa ste//} triṣvadhvasvaparāhatā suvipulajñānapravṛttirdhruvam \n ra.vi.120kha/93; avyāhatam — {sangs rgyas kyi zhing thams cad du thogs pa med par 'gro ba} sarvabuddhakṣetreṣvavyāhatā gatiḥ bo.bhū.126ka/162; ta.sa.124kha/1079; asaktam — {thags thogs med pa ni thogs pa med pa'o//} muktamasaktam abhi.sphu.276ka/1103; {shes pa thogs pa med cing mi zlogs} ({bzlog} ) {pa} asaktamavivartyaṃ jñānam bo.bhū.137ka/176; {thogs pa med pa'i sbyin pa} asaktaṃ dānam bo.bhū.72kha/93; asaktimat — {rmi lam gyi lus bzhin du thogs pa med pa yin no//} svapnaśarīravadevāśa (sa) ktimat pra.a.82ka/89; apratibaddham — {nus pa thogs pa med pa} apratibaddhasāmarthyam ta.pa.283ka/1031; avipratibaddham — {byang chub sems dpa' ngag gi lam gyi rang bzhin thams cad thogs pa med par shes pa} bodhisattvānāmavipratibaddhasarvavākpathasvabhāvajñānānām ga.vyū.157ka/239; anuparatam — {sangs rgyas kyi mdzad pa thams cad 'khor ba ji srid kyi mthar thug par thogs pa med cing rgyun mi 'chad par rab tu 'jug go/} sarvasaṃbuddhakṛtyamāsaṃsārakoṭeranuparatamanupacchinnaṃ pravartate ra.vi. 78ka/8; avighātī — {mi mthun thogs pa med pa dang //} vipratyayo'vighātī ca abhi.a.4.30; avivartavyam — {thogs pa med pa zhes bya ba ni bzlog par mi nus pa'o//} avivartavyamiti aśakyaṃ vivartayitum abhi.sphu.276ka/1102; \n\n•saṃ. 1. apratighātiḥ — {thogs pa med pa'i ye shes dang //} jñānaṃ sarvatrāpratighāti ca abhi.a.1.65; {thogs med nyid} apratighātitvam ta.sa.129ka/1104; avyāghātaḥ — {thogs pa med pa'i dmigs pa} avyāghātālambanam abhi.sa.bhā.29kha/40; {smon nas mkhyen pa ni/} /{lhun gyis grub dang chags spangs dang /} /{thogs pa med dang} anābhogamanāsaṅgamavyāghātaṃ …praṇidhijñānam abhi.a.8.8; asaṅgaḥ — {thogs pa med pa'i spobs pa thob par gyur to//} asaṅgapratibhānatāpratilambho'bhūt sa.pu.122kha/196; {thogs pa med pa'i sgo} asaṅgamukham ga.vyū.334kha/56 2. ={thogs pa med pa nyid} apratighatā — {gang phyir thogs pa med tsam gyis/} /{don kun spyod yul brjod mi 'gyur//} na hyapratighatāmātrāt sarvagocaratocyate \n ta.sa.116kha/1010; astambhitatvam — {rang gzhan don bden gsungs phyir drang srong gang du'ang thogs pa med//} āryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit \n\n ra.vi.120ka/92. thogs pa med par|avilambitam — {thogs pa med par 'joms 'gyur te/} /{rgyud las 'bos pa'i mda' bzhin no//} avilambitamāghnanti śarā iva guṇacyutāḥ \n\n a.ka.236kha/27.23; avilambena — {gal te phod na da lta nyid/} /{thogs pa med par gnang bar mdzod//} adhunaivāvilambena dīyatāṃ yadi śakyate \n\n a.ka.325ka/41.9; dra. {thogs 'gor med pa/} thogs pa med pa can|vi. apratibaddhaḥ — {gang dag rgyu'i tshogs pa thogs pa med pa can de dag ni cig car 'byung ba yin te} ye samagrāpratibaddhakāraṇāste sakṛdeva bhavanti ta.pa.257kha/232. thogs pa med pa dang ldan pa|= {thogs med ldan/} thogs pa med pa'i sgo|pā. asaṅgamukhaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu byang chub sems dpa'i rnam par thar ba thogs pa med pa'i sgo de kho bos blangs} ahaṃ kulaputra asaṅgamukhasya bodhisattvavimokṣasya lābhī ga.vyū.334kha/56. thogs pa med pa'i mtha'|pā. asaṅgakoṭiḥ, jñānālokaviśeṣaḥ — {thogs pa med pa'i mtha' zhes bya ba'i ye shes snang ba thob bo//} asaṅgakoṭirnāma jñānālokaḥ pratilabdhaḥ ga.vyū.334kha/56. thogs pa med pa'i spobs pa|pā. asaṅgapratibhānam, prajñāpāramitāmukhaviśeṣaḥ — {shes rab kyi pha rol tu phyin pa'i sgo thogs pa med pa'i spobs pa zhes bya ba} asaṅgapratibhānaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114; {thogs pa med pa'i spobs pas shin tu ston pa nye bar bsgrub par mdzad do//} asaṅgapratibhānanirdeśatāṃ copasaṃharanti sma da.bhū.169ka/2; asaṅgapratibhānatā — {thogs pa med pa'i spobs pa thob par gyur to//} asaṅgapratibhānatāpratilambho'bhūt sa.pu.122kha/196. thogs pa med pa'i sbyin pa|pā. asaktaṃ dānam — {de la thogs pa med pa'i sbyin pa gang zhe na} tatrāsaktaṃ dānaṃ katamat bo.bhū.72kha/93. thogs pa med pa'i dmigs pa|pā. avyāghātālambanam, ālambanapratyayabhedaḥ— {thogs pa med pa'i dmigs pa zhes bya ba ni shes bya'i sgrib pa spangs pa rnams kyi dmigs pa'o//} avyāghātālambanaṃ prahīṇajñeyāvaraṇānām abhi.sa.bhā.29kha/40. thogs pa med par shes|= {thogs pa med par shes pa/} thogs pa med par shes pa|pā. avivartyajñānam — {rigs pa dang thags thogs med par mngon par brjod pa nyid dang ting nge 'dzin la dbang gsal bar bya ba la thogs pa med par shes pa yin no//} avivartyajñānamiti…yuktamuktābhilāpitāyāṃ samādhivaśisamprakhyānam abhi.bhā. 59kha/1103; abhi.bhā.59kha/1102. thogs pa'i 'du shes|pratighasaṃjñā — {de gzugs su 'du shes pa las rnam pa thams cad du 'das nas/} {thogs pa'i 'du shes rnams nub ste} sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṃgamāt da.bhū.198kha/20. thogs pa'i reg pa|pā. pratighasaṃsparśaḥ — {lnga ni thogs pa'i reg pa yin//} pañca pratighasaṃsparśaḥ abhi.ko.3. 30; {mig dang rna ba dang sna dang lce dang lus kyi 'dus te reg pa lnga ni thogs pa dang bcas pa'i dbang po la brten pa'i phyir thogs pa'i reg pa zhes bya'o//} cakṣuḥśrotraghrāṇajihvākāyasaṃsparśāḥ pañca pratighasaṃsparśa ityucyate abhi.bhā.134ka/471. thogs par gyur pa|vi. vyagraḥ — {lag na ni lhung bzed dang chu snod thogs par gyur to//} pātrakarakavyagrahastaḥ a.śa.168ka/156. thogs par gyur pa med|vi. asaṅgaḥ — {lha mo sgyu ma'i} …{'od dang snang ba dag ni 'od gzhan gyis nyams par gyur pa med/}…{thogs par gyur pa med de} māyādevyāḥ prabhāvabhāsāstadanyābhiḥ prabhābhiranupahatāḥ…asaṅgāḥ ga.vyū.210kha/292. thogs par 'gyur|= {thogs par 'gyur ba/} thogs par 'gyur gyis|kri. kālo'tivartate — {gzhon nu thogs par 'gyur gyis ma lta} ({ma ltos} ) {shig} kumāra na draṣṭavyā kālo'tivartate vi.va.210kha/1.85. thogs par 'gyur ba|•kri. pratihanyate — {mig gis gzugs rnams la thogs par 'gyur ba de'i phyir gzugs rnams ni mig gi yul zhes bya'o//} cakṣurhi rūpe pratihanyate, tasmādrūpāṇi cakṣurviṣayā ityucyante śi.sa.139kha/134; vyāhanyate — {ji ltar gzhan gyi shes pa thogs par 'gyur ba} yathā anyasya vyāhanyate jñānam abhi.sphu.268kha/1088; \n\n•saṃ. pratihanyanā — {mig gzugs rnams la thogs so zhes bya ba 'di ni 'bab pa'i thogs par 'gyur bar bstan te} cakṣū rūpe pratihanyata iti nipātaḥ pratihanyanā teṣāṃ nirdiṣṭā śi.sa.139kha/134. thogs par byed pa|pratighātaḥ — {mun khung du thogs par byed pa ma myong ba na} andhakāre pratighātamavindataḥ ta.pa.193kha/851. thogs mi mnga'|= {thogs pa mi mnga' ba/} thogs mi mnga' ba|= {thogs pa mi mnga' ba/} thogs med|1. nā. asaṅgaḥ, ācāryaḥ — {'di la 'chad pa ni slob dpon thogs med do//} {de las slob dpon btsun pa dbyig gnyen gyis gsan nas 'di'i 'grel pa mdzad de} vaktā punaratrācāryā'saṅgaḥ \n tasmāṃcchrutvācāryabhadantavasubandhuḥ tadbhāṣyamakarot ma.ṭī.190ka/4 2. = {thogs pa med pa/} thogs med nyid|apratighātitvam — {bdag kho na yi rnam shes ni/} /{bsam gtan goms pas 'jug pa gang /} /{de la yang ni thogs med nyid//} yaccātmanyeva vijñānaṃ dhyānābhyāsapravarttitam \n tasyāpyapratighātitvam ta.sa.129ka/1104; apratighatā — {gal te 'di ni chos sogs kyi/} /{spyod yul can shes thogs med nyid/} /{'bras bu dang bcas gsal brjod na//} dharmādigocarajñānamātrāpratighatā yadi \n saphalā varṇyate vyaktam ta.sa.128kha/1103. thogs med ldan|vi. apratighavān— {thogs pa ni rdugs pa'o//} {de 'di la yod pas thogs pa dang ldan pa'o//} {thogs pa med pa dang ldan pas na thogs med ldan te} pratighātaḥ pratighaḥ, so'syāstīti pratighavān \n na pratighavān apratighavān abhi.ko.3.14. thogs med ldan pa|= {thogs med ldan/} thogs shig|•kri. sthāpayitavyam — {gal te khyod kyi bu byung bar gyur na de la bu mo'i ming thogs shig} yadi te putro jāyate, tasya dārikānāma sthāpayitavyam a.śa.98ka/88; dra. {thogs/} thong|•kri. ({gtong ba} ityasyāḥ vidhau) ={thongs shig} tyaja — {gdung ba thong la dang bar mdzod/} /{mi smra mngon du phyogs ma byed//} prasīda tyaja santāpaṃ mā maunābhimukhī bhava \n a.ka.148kha/68.85; {rgyal po longs spyod re ba thong //} bhogāśāṃ tyaja bhūpate a.ka.338ka/44.22; tyajyatām — {bud med skyes pa'i nga rgyal 'di/} /{khyod kyis dga' dang bral nas thong //} rāmāramaṇamāno'yaṃ viramya tyajyatāṃ tvayā \n a.ka.107ka/10.80; muñca — {zhags pas bsdams pa'i gdung ba ni/} /{bdag gis mi bzod bcings pa thong //} pīḍāṃ pāśakṛtāmetāṃ na sahe muñca bandhanam \n a.ka.95ka/64.90; vi.sū.57kha/72; vimuñca — g.{yo ba nyid dag thong la} cañcalatāṃ vimuñca a.ka.54ka/59.41; muñcet — {khyod kyis bdag ni sngar bzung la/} /{bya yi rgyal po phyi nas thong //} māṃ badhnātu bhavān pūrvaṃ paścānmuñced dvijādhipam \n\n jā.mā.123ka/141; utsṛja — {gzhon nu g}.{yon} ({skyon} ) {dang ldan pa'i mi 'di rnams thong} utsṛja kumāra etānaparādhino manuṣyān ga.vyū.193ka/274; visṛjyatām — {da ni de yi bsti gnas nye ba yi/} /{nags su rgyal po'i bu mo rtse ru thong //} tadāśramopāntavane vihartuṃ visṛjyatāṃ samprati rājaputrī \n\n a.ka.119ka/65.21; saṃhara — {drang srong chen po khro ba thong /} /{dka' thub zad par yongs ma mdzad//} maharṣe saṃhara ruṣaṃ mā kṛthāstapasaḥ kṣayam \n\n a.ka.42ka/4.63; dra. {lha mo slong ba mngon 'ongs pa/} /{'di ni ma zlog nang du thong //} devi yācñābhiyāto'sau praviśatvanivāritaḥ \n a.ka.50ka/5.41; \n\n•avya. alam — {rgyal po'i skal ba thong la/} {khyod kyis ci dpags pa de kho bo la byin cig} alaṃ rājabhāgena \n yattavābhipretaṃ tanmamānuprayaccha vi.va.158ka/1.46; \n\n• = {thong pa'am thong gshol/} thong ka|= {snying kha} uraḥ, vakṣaḥsthalam ma.vyu.3992. thong ga|= {thong ka} thong mgo|= {gshol mgo} kuṭakam mi.ko.35kha; kūṭakam mi.ko.35kha; nirīśam mi.ko.35kha \n thong lcags|= {gshol so} phālaḥ — {dper na lcags kyi thu lum mam thong lcags} … {lcags kyi tho bas brgyab pa rnams kyi} tadyathā'yoguḍānāṃ vāyasphālānāṃ vā…ayoghanena hanyamānānāṃ abhi.sphu.192kha/954; kuśī mi.ko.35kha; *sītā, lāṅgalapaddhatiḥ — sītā lāṅgalapaddhatiḥ a.ko.2.9.14; syati nāśayati kaṭhināmapi bhuvamiti sītā a.vi.2.9.14; lāṅgalena kṛṣṭo mārgaḥ sītā syāt a.pā.2.9.14. thong ldan|= {stobs bzang} halī, balabhadraḥ a.ko.1.1.24; halamasyāstīti halī a.vi.1.1.24. thong pa|1. = {gshol} halam — {las kyis byas pa'i gshin rje'i thong lcags 'bar ba dang ldan pa stong yang 'byung} karmakṛtaṃ ca halasahasraṃ prādurbhavati pradīptāgrasaṃyuktam śi.sa.46kha/44; {thong ba mi bzad 'jor dag gis/} /{rko 'khrud phyogs ni rma yis nyen//} halakuddālaviṣamollekhapakṣavraṇārditān a.ka.216ka/24.95; lāṅgalaṃ halam \n\n godāraṇaṃ ca sīraḥ a.ko.2.9.13; halati vilikhati bhuvamiti halam a.vi.2.9.13; lāṅgalam mi.ko.35kha 2. lāṅgalam, hastacihnaviśeṣaḥ — {gdol pa mo g}.{yas 'khor lo ste/} /g.{yon pas thod} ({thong} ) {pa de bzhin no//} caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalaṃ tathā \n he.ta.24kha/80. thong ba|= {thong pa/} thong mi byed pa|vi. manuṣyaghātakaḥ — {rku ba}…{thong mi byed pa byi bo byed pa} corāṇāṃ…manuṣyaghātakānāṃ paradārasevinām ga.vyū.24ka/121. thong zhig|= {thong /} thong gshol|1. halam \ni. lāṅgalam — {ma rmos pa nyid de thong gshol gyis rlog pa med par skyes pa rnams yin la} akṛṣṭānyeva halavilekhanamantareṇaiva jātāni bo.pa.60ka/23; lāṅgalam — {gnyen po thong gshol gyis rlog par dka' ba'i phyir tha bar rnam par gzhag par rig par bya} pratipakṣalāṅgalairdurbhedārthena khilavyavasthānaṃ veditavyam abhi.sa.bhā.42ka/59; sīraḥ mi.ko.35kha \nii. hastacihnaviśeṣaḥ {'dir dmangs rigs kyi yon tan gyi dbang gis sgrol ma'i rigs las skyes pa rnams kyi ut+pa la'am thong gshol mthong bar 'gyur ro//} iha śūdraguṇavaśāt tārākulajānām utpalaṃ vā halaṃ vā saṃdṛśyate vi.pra.169ka/3.159 2. kūṭam, sīrāṅgam — māyāniścalayantreṣu kaitavā'nṛtarāśiṣu \n ayoghane śailaśṛṅge sīrāṅge kūṭamastriyām \n\n a.ko.3.3.37. thong so|= {gshol so/} thongs|= {thongs shig/} thongs shig|kri. ({gtong ba} ityasyāḥ vidhau) muñcatu — {'og pag gos nas drangs pa na/} /{ma ma ma zhes 'dar byed cing /} /{bdag 'gro thongs shig thongs shig ces/} /{sgra sgrogs de ni su zhig 'dod//} na na neti samutkampirasanāṃśukakarṣaṇe \n gacchāmi muñca muñceti kvaṇantī kasya nepsitā a.ka.232ka/89.136; {gzhan dag na re/} {thongs shig ces zer na} aparāḥ kathayanti muñcatu vi.va.378kha/2.173; niḥsṛja — {sdig pa can gyi lta ba'i rnam pa 'di lta bu 'di thongs shig} niḥsṛjedamevaṃrūpaṃ pāpakaṃ dṛṣṭigatam vi.sū.42ka/53; dra. {thong /} thod|1. veṣṭanam — {gos dang thod dang}…{byi ru yang sbyin par byed} vastrāṇi dadāti, veṣṭanāni…pravālānyapi dadāti sa.pu.108kha/174; uṣṇīṣavasanam — {de de na 'thab ber ni rdul gyis g}.{yogs/} {thod bcings pa ni zhig} …{mthong ngo //} dadarśa cainaṃ tatra reṇusaṃsargānmṛditavārabāṇaśobhaṃ vyākulitoṣṇīṣavasanasannāham jā.mā.147ka/170; śiroveṣṭanam ma.vyu.5842; paṭṭaḥ — {des de la gdugs dang cod pan dang thod bskur te} tena tasya paṭṭamaulicchatraṃ tamanupreṣitam vi.va.9ka/2.78; cailoṇḍukam — {bskal pa brgya stong ngam de las lhag par yang mgo la thod bzhin du thogs shing} kalpaśatasahasraṃ vā tato vā uttare cailoṇḍukamiva śirasā parikarṣe a.sā.432kha/244 2. śekharaḥ — {sems can kun gyi klu chen po/} /{yon tan thod can rnams kyi thod//} sarvasattvamahānāgo gaṇa (guṇa) śekharaśekharaḥ \n\n nā.sa.86 3. = {thod pa/} thod rgal|vi. vyutkrāntaḥ — {thod rgal du snyoms par 'jug pa} vyutkrāntasamāpattiḥ abhi.sphu.297kha/1154; vyutkrāntakaḥ — {thod rgal du snyoms par 'jug pa} vyutkrāntakasamāpattiḥ abhi.sphu.297kha/1153. thod rgal gyi snyoms 'jug|pā. vyutkrāntakasamāpattiḥ — {sa brgyad rnam gnyis 'brel pa dang /} /{gcig rgal song zhing 'ongs nas ni/} /{ris mi mthun pa gsum par 'gro/} /{thod rgal gyi ni snyoms 'jug yin//} gatvāgamya dvidhā bhūmīraṣṭākṛṣṭaikalaṅghitāḥ \n vyutkrāntakasamāpattirvisabhāgatṛtīyagā \n\n abhi.ko.8.18; dra. {thod rgal du snyoms par 'jug pa/} thod rgal gyi snyoms par 'jug pa|= {thod rgal gyi snyoms 'jug} thod rgal du snyoms par 'jug pa|pā. vyutkrāntakasamāpattiḥ — {bsam gtan gnyis pa dang gsum pa'i sa pa'i zhes bya ba ni spel ma dang spel ma ma yin pa lugs bzhin snyoms par 'jug pa dang thod rgal du snyoms par 'jug pa na'o//} dvitīyatṛtīyadhyānabhūmike ceti miśrakāmiśrakānulomasamāpattau vyutkrāntakasamāpattau ca abhi.sphu.297kha/1153; vyutkrāntasamāpattiḥ — {zhes bya ba ni spel ma dang spel ma ma yin pa lugs dang mthun pa dang lugs dang mi mthun pa dang thod rgal du snyoms par 'jug pa'i dus dag na'o//} iti amiśrakamiśrakānulomapratilomavyutkrāntasamāpattikāleṣu abhi.sphu.297kha/1154; dra. {thod rgal gyi snyoms 'jug} thod rgal du snyoms par 'jug par byed pa|vi. vyutkrāntakasamāpattā — {thod rgal du snyoms par 'jug par byed pas gsum pa las phan chad du ni rgal bar mi nus so//} vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante abhi.bhā.73ka/1154. thod rgal du yang dran|vilaṅghyāpi smaraṇam — {thod rgal du yang dran no zhes bya ba tshe gcig gam gnyis thod rgal du rgal nas kyang dran no//} vilaṅghyāpi smaraṇamiti \n ekaṃ janma dve vā vilaṅghyāpi vyatikramyāpi smaraṇam abhi.sphu.279ka/1110. thod 'chang|= {thod pa 'chang ba/} thod thod smra ba|vi. pralāpī — {ci thod thod smra ba} yatkiṃcanapralāpī a.sā.285kha/161. thod pa|kapālaḥ, olam 1. śiro'sthi — {mi mgo'i thod pa mi gtsang ngo //} aśucinaraśiraḥ kapālam pra.a.176kha/529; {mgo thod} śiraḥ kapālam śrā.bhū.80kha/ 206; kam — {snying por skyes pa'i thod pa nyid/}…{bri//} puṣkare ca likhennarakam he.ta.25ka/82; karoṭam — {bshang ba dang gci ba'i skyabs su dur khrod dag gam mgo'i thod pa dag go/} varcaḥprasrāvakuṭyoḥ śivapathikāyāḥ śiraskaroṭervā vi.sū.95kha/114 2. ={pad+ma} kamalam — {rdo rje thod par stsal nas ni//} kṣiptvā vajraṃ kapāle he.ta.23kha/76; kaṃ sukhaṃ pālayatīti kapālaṃ kamalam yo.ra.152. thod pa can|•vi. kapālī — {dus kyi 'khor lo thod pa can//} kālacakraṃ kapālinam vi.pra.101kha/3, pṛ.21; \n\n•saṃ. kāpālī — {bram ze'am thod pa can nam} brāhmaṇo vā kāpālī vā vi.pra.173ka/3.169; kāpālikaḥ — {dper na bram ze dang thod pa can gyi yid log pa bzhin no//} tadyathā śrotriyakāpālikaghṛṇā pra.a.88kha/106. thod pa can gyi rgyal po|nā. kapālarājā, cakravartī nṛpaḥ ma.vyu.3592. thod pa can ma|vi. strī. kapālinī ba.vi.169kha \n thod pa 'chang ba|= {lha chen} kapālabhṛt, śivaḥ a.ko.1. 1.33; kapālaṃ bibhartīti kapālabhṛt a.vi.1.1.33. thod pa thogs|vi. kapālapāṇiḥ — {thod pa thogs shing mi bzad la/} /{ngu zhing kun tu rgyug par bgyid//} kapālapāṇirghoraśca krandan samabhidhāvati \n\n a.śa.118ka/108. thod pa thogs pa|= {thod pa thogs/} thod pa dang mgo bo'i phreng ba 'dzin pa|vi. kapālamuṇḍamālādhārī — {rdo rje shugs}…{thod pa dang mgo bo'i phreng ba 'dzin pa} vajravegaṃ…kapālamuṇḍamālādhāriṇam vi.pra.49kha/4.52. thod pa'i phyag rgya|pā. kapālamudrā, mudrāviśeṣaḥ — {thod pa la sor mo bug pa med pa'i lag pa pad 'dab lta bu gan rkyal ni thod pa'i phyag rgya'o//} kapāle'ṅgulyacchidrapāṇiḥ kamaladalavat kapālamudrā uttānaketi vi.pra.176ka/3.180. thod pa'i phrag na rgyu ba|kapālāntaracaraḥ, nārakīyapakṣibhedaḥ — {thod pa'i phrag na rgyu ba zhes bya ba'i bya ni gang dag glad pa brtol nas rab tu 'bar zhing glad rgyas 'thung ba'o//} kapālāntaracarā nāma pakṣiṇo ye mastakaṃ bhittvā jvalitamastakaluṅgān pibanti śi.sa.45ka/42. thod pa'i phreng ba|kapālamālā — {thod pa'i phreng ba can} kapālamālinam he.ta.23kha/76. thod pa'i phreng ba can|vi. kapālamālī — {dpa' bo thod pa'i phreng ba can/} /{bdag med mas ni mgul nas 'khyud//} kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharam \n he.ta.23kha/76. thod par za ba|kāpālikabhaktaḥ — {thod par za ba dang ba lang gi sha dang ma he'i sha za ba dang}…{de dag thams cad kyang lhung bar gyur to//} sarve'pi te patitāḥ kāpālikabhaktagomāṃsamahiṣamāṃsabhakṣaṇena vi.pra.128kha/1, pṛ.27. thod phreng|= {thod pa'i phreng ba/} thod le kor|= {thod le skor/} thod le skor|khaṭikā ma.vyu.5997. thod le skor gyi phye ma|pralepakaḥ ma.vyu.5998. thon|= {thon pa/} {thon nas} nirgamya — {ngan 'gro'i grong khyer de las ni/} /…{thon nas} nirgamya durgamāt tasmāt purāt a.ka.166kha/19.32. thon kor dang bcas pa|vi. saparivāraḥ — {rkan thon kor dang bcas pa dang /} {sgros gnyis dpe byad bzang po gnyis dang} tālukam, dvau saparivārau cauṣṭau anuvyañjanadvayam bo.bhū.193kha/260; dra. {spyan gnyis thon kor dang bcas pa dpe byad bzang po gnyis dang} dvau akṣiparivārāvanuvyañjanadvayam bo.bhū.193kha/260. thon pa|vimuktaḥ — {chu ni sprin de las thon pa} payastatpayodādvimuktaṃ ra.vi.124kha/105; pravṛttaḥ — {mdo sde la sogs pa 'dzin pa med na so sor thar pa thon pa'o//} abhāve sūtrādidharasya pravṛttaprātimokṣam vi.sū.33kha/42. thob|= {thob pa/} {thob nas/} {o cing} prāpya — {khyod nyid thob nas da lta ni/} /{skye dgu rkyal po bzang ldan gyur//} rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāmpratam \n kā.ā.3.6; āsādya — {gzan chang zhig /khyer} {nas 'ongs pa des thob nas//} samānītāṃ…kulmāṣapiṇḍimāsādya a.ka.158kha/17.15; pratilabhya — {bud med kyi lus bsgyur te skyes pa'i lus thob nas} strībhāvaṃ vivartya puruṣabhāvaṃ pratilabhya a.sā.321kha/181; labdhvā — {bya ba thams cad nye bar ni/} /{thob cing} sarvakāryeṣu sannidhiṃ \n labdhvā kā.ā.3.122. thob kyis 'jal ba|•saṃ. 1. niṣpeṣaṇam — {tshul 'chos pa dang kha gsag dang thob kyis 'jal ba yongs su spangs te dgon par gnas pa} kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ rā.pa.234kha/128 2. ={thob kyis 'jal ba nyid} naiṣpeṣikatā — *{'tshul 'chos pa dang kha gsag dang gzhogs slong dang thob kyis 'jal ba dang} kuhanāṃ lapanāṃ naimittikatāṃ naiṣpeṣikatāṃ bo.bhū.91ka/115; naiṣpeṣikatvam ma.vyu.2495; \n\n•vi. naiṣpeṣikaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{thob kyis 'jal ba rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… na naiṣpeṣikāṇām su.pa. 21kha/2. thob kyis 'jal ba med pa|anaiṣpeṣikatā — {dga' ba chen po gang zhe na/} {gang sangs rgyas kyi chos rnams dran pa dang rjes su dran pa dang dga' ba dang}…{thob kyis 'jal ba med pa dang} katamā muditā ? yāvaddharmānusmaraṇāt (? yā buddhadharmāṇāṃ smaraṇamanusmaraṇaṃ) prītiḥ… anaiṣpeṣikatā śi.sa.103ka/102. thob dka'|= {thob par dka' ba/} thob dka' ba|= {thob par dka' ba/} thob dka' ba nyid|= {thob par dka' ba nyid/} thob gyur|= {thob par gyur/} {thob gyur te/} {o nas} labdhvā — {rnyed pa mang po thob gyur te} labdhvāpi ca bahūṃllābhān bo.a.6.59; avāpya lo.ko.1053. thob gyur cig|= {thob par gyur cig} thob gyur pa|= {thob par gyur/} thob 'gyur|= {thob par 'gyur/} thob cing 'jal ba|naiṣpeṣikatvam ma.vyu.2495; dra. {thob kyis 'jal ba/} thob cha|= {dpya thang} bhāgadheyaḥ, karaḥ — bhāgadheyaḥ karo baliḥ a.ko.2.8.27; bhāga eva bhāgadheyaḥ a.vi.2. 8.27. thob 'jal|= {thob kyis 'jal ba/} thob thang|= {'os pa} kalpaḥ mi.ko.43ka \n thob 'dod|= {thob par 'dod pa/} thob pa|•kri. ({'thob pa} ityasyāḥ bhūta., bhavi. ca) 1. (bhūta.) pratilabhate sma — {gzugs thams cad yang dag par ston pa zhes bya ba'i ting nge 'dzin thob} sarvarūpasaṃdarśanaṃ nāma samādhiṃ pratilabhate sma sa.pu.150kha/236 2. (bhavi.) lapsyate — {gzhan gyis byas pa pha rol su zhig thob//} paraiḥ kṛtaṃ ko hi paratra lapsyate jā.mā.62ka/71 3. (vidhau) labheta — {gang gi dus na rkyen gzhan gyis/} /{'bras bu 'ga' zhig la nus thob//} pratyayāntarataḥ śaktiṃ labheran kutracit phale \n\n ta.sa.103ka/909 4. *(varta.) āpnoti — {byed po nyid kyis de 'bras thob//} kartaivāpnoti tatphalam ta.sa.10ka/122; āpnute — {yid kyis bde sogs thob pa ni//} manaḥ sukhādimāpnute he.ta.11ka/32; prāpnoti — {gang la la dag byang chub thob par gyur pa dang /} {gang la la dag thob par 'gyur ba dang /} {gang dag thob pa} ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti bo.bhū.24ka/29; labhate — {gang zhig yang dag mthong nyid na/} /{yid ni dri ma med thob pa//} yeṣāṃ saṃdarśanenaiva vaimalyaṃ labhate manaḥ \n\n a.ka.304ka/39.80; pratilabhate — {sangs rgyas kyi mthus long ba rnams ni mig thob bo//} buddhānubhāvena andhāścakṣūṃṣi pratilabhante sū.a.153kha/38; eti — {blo dang ldan pas de shes nas/} /{rnam pa thams cad mkhyen pa thob//} teṣāṃ jñānāddhīmānsarvākārajñatāmeti \n\n sū.a.164kha/55; prāpyate — {'dis thob pas na thob pa'o//} prāpyate'neneti prāptiḥ ra.vi.115kha/79; prapadyate — {rang gi sgra yi ngo bo ni/} /{btang nas sngo sogs nyid thob bam//} kimidaṃ nijam \n śabdarūpaṃ parityajya nīlāditvaṃ prapadyate \n\n ta.sa.6kha/86; \n\n•saṃ. = {rnyed pa} āptiḥ — {gnas gyur chos dkar yon tan mchog rab ldan pa thob pa sangs rgyas nyid//} buddhatvaṃ śukladharmapravaraguṇayutā āśrayasyānyathāptiḥ sū.a.154ka/39; prāptiḥ — {'dis thob pas na thob pa'o//} prāpyate'neneti prāptiḥ ra.vi.115kha/79; ta.sa.62ka/592; avāptiḥ — {de bzhin du don byed pa thob pa med pa'i phyir ro//} tathārthakriyāvāpterabhāvāt pra.a.3kha/5; upalambhaḥ — {mthu thob pa yongs su smin pa las brtsams te tshigs su bcad pa} balavattvapratilambhaparipākamārabhya ślokaḥ sū.a. 149kha/32; pratilambhaḥ — {thob pa'i mi dmigs pa gang yin pa de nyid thob pa dam pa yin no//} sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ sū.a.161kha/50; lābhaḥ — {nad med pa thob pa} ārogyalābhaḥ pra.a.65kha/74; {'bras bu'i bdag nyid thob pa} kāryasyātmalābhaḥ tri.bhā.127ka/28; pratilābhaḥ — {mngon par shes pa de thob pas} yenābhijñāpratilābhena ga.vyū.317kha/39; labdhiḥ — {rkun po rnams la de'i ched du lam rgyus go bar byed pa la ni shas thob na'o//} labdhiraṃśasya tadarthamapahartṛṛṇāṃ pratipadvṛttāntanivedane vi.sū.14kha/16; adhigamaḥ — {khyad par thob pa'i rgyus brtson 'grus spel te} viśeṣādhigamaheturvīryasaṃvardhanam abhi.sphu.232kha/1020; samadhigamaḥ — {bla na med pa'i go 'phang thob pa'i 'bras bu can gyi las la} anuttarapadasamadhigamaphale karmaṇi śi.sa.101kha/101; āgamaḥ — {sangs rgyas chos dbyer med pa dang /} /{de rigs de bzhin thob pa dang //} buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ \n ra.vi.104ka/55; prāpaṇam — {mi slu ba nyid kyang mngon par 'dod pa'i don bya ba byed par nus pa'i don thob par nus pa yin gyi} avisaṃvāditvaṃ cābhimatārthakriyāsamarthārthaprāpaṇaśaktiḥ ta.pa.17ka/479; saṃprāpaṇam — {rang gi chos nyid rtogs pa thob par dgongs pa'i phyir ro//} svadharmatādhigamasaṃprāpaṇāśayatvāt ra.vi.79kha/10; āpattiḥ — {de dag ni rgyu mtshan can min thob phyir ro//} anaimittikatāpatteḥ pra.vṛ.306ka/52; \n\n•pā. 1. prāptiḥ, cittaviprayuktasaṃskāraviśeṣaḥ — {mi ldan pa yi 'du byed rnams/} /{thob dang ma thob}…{ming gi tshogs la sogs pa yang //} viprayuktāstu saṃskārāḥ prāptyaprāptī…nāmakāyādayaśceti \n\n abhi.ko.2.35; {thob pa ni rnam pa gnyis te/} {ma thob pa dang rnam par nyams pa las rnyed pa dang thob nas ldan pa'o//} dvividhā hi prāptiḥ \n aprāptavihīnasya ca pratilambhaḥ, pratilabdhena ca samanvāgamaḥ abhi.bhā.70kha/210 2. bhāvanā — {da ltar byung ba rnams kyi ni gnyi ga'o zhes bya ba ni rnyed pa dang bsten pa thob pa dag go/} pratyutpannānāmubhe iti pratilambhaniṣevaṇabhāvane abhi.sphu.264kha/1082; dra. {'thob pa/} {'thob pa drug} \n\n•bhū.kā.kṛ. āptaḥ — {bdag gis dge ba gang thob pa} yatpuṇyamāptaṃ mayā ra.vi.129ka/119; prāptaḥ — {thob dang ma thob nyer spyad las/} /{yongs nyams rnam pa gsum shes bya//} parihāṇistridhā jñeyā prāptāprāptopabhogataḥ abhi.bhā.35ka/1003; saṃprāptaḥ — {rang gi las kyis thob pa} svakarmasaṃprāptam a.ka.75kha/62.21; pariprāptaḥ — {de nas gzhan gyis rgyun zhugs 'bras bu thob//} srotaḥpariprāptaphalaṃ tato'nye a.ka.197kha/22.50; avāptaḥ — {skad cig srin po nyid ni thob pa bzhin/} /{gtum spyod bram ze dga' dang bral ma gyur//} yayurvirāmaṃ na nṛśaṃsavṛtterviprāḥ kṣaṇaṃ rākṣasatāmavāptāḥ \n\n a.ka.33kha/3.161; āsāditaḥ — {thams cad rlag par 'gyur ba las/} /{cung zad cig ni thob par bla//} sarvanāśe samutpanne kiñcidāsāditaṃ varam \n pra. a.172kha/523; labdhaḥ — {'phags pa'i lam thob pa} labdhāryamārgaḥ sū.a.175kha/69; pratilabdhaḥ — {grags pa thob pa} pratilabdhakīrtim jā.mā.169ka/195; adhigataḥ — {des na de dag kyang gtan du bde ba'i nges par 'byung ba thob pa ma yin no//} tasmātte'pi nātyantasukhaniḥsaraṇamadhigatāḥ ra.vi.84kha/19; samadhigataḥ — {rnam par rgyal ba'i dpal thob pa} samadhigatavijayaśrīḥ jā.mā.46ka/55; abhigataḥ — {de yi yid ni dri ma dang /} /{bral ba de mthong nyid kyis thob//} tasya taddarśanenaiva vimalābhigataṃ manaḥ \n a.ka.187kha/21.39; upagataḥ — {rab byung len pas thob pa dang /} /{chos nyid kyis ni thob pa gzhan//} ādānalabdhā pravrajyā dharmatopagatā parā \n sū.a.250kha/168; āpannaḥ — {don rtogs pa ste don shes pas/} {thob pa ste grub pa ni don rtogs thob pa'o//} arthapratyayāt arthapratīteḥ, āpannaṃ siddham arthapratyayāpannam ta.pa.160ka/773; upapannaḥ — {zas dkar la sogs rnams kyis dge ba thob//} śuklodanādyaiḥ kuśalopapannaiḥ a.ka.197ka/22.48; prapannaḥ — {'bang gi dngos po thob pa} prapannadāsabhāvaḥ a.ka.287ka/106.19; upanataḥ — {skal pa che bas bde ba thob pa'i dpal de ni//} saubhāgyavistarasukhopanatāpi tasya lakṣmīḥ jā.mā.66kha/77; āvṛttaḥ — {thob pa} ({ni} ) {skyes pa'o//} āvṛttaḥ sañjātaḥ ta.pa.204ka/876; nītaḥ — {'on kyang blun pos bcom ldan 'das/} /{bcom ldan 'das zhes mtho ba thob//} nītaḥ kiṃ tūnnatiṃ mūrkhairbhagavān bhagavāniti \n\n a.ka.80ka/8.7; bhāvitaḥ — {de yang ma 'ongs pa mi 'thob ste/} {'khor ba na thob pa btang ba'i phyir ro//} na tadanāgataṃ bhāvyate bhāvitotsṛṣṭatvāt saṃsāre abhi.sphu.263kha/1081; avāptavān — {kun tu rnyed dang mchod pa thob//} sarvatra lābhapūjāmavāptavān a.ka.147kha/14.99; \n\n•vi. lābhī — {mngon par shes pa thob pa} abhijñālābhī vi.pra.101kha/3.22; abhi.sa.bhā.95ka/128; lābhikaḥ — {skye bas thob pa} upapattilābhikaḥ abhi.sphu.298kha/1156; lābhikī — {thog ma med pa can gyis 'khor ba na 'dris pa'i phyir 'dod chags dang bral bas thob pa yin no//} anādimatisaṃsāre ucitatvād vairāgyalābhikī abhi.sphu.162kha/898; lābhinī — {rigs kyi bu kho mo ni shes rab kyi pha rol tu phyin pa'i sgo'i rgyud kun nas rnam par brgyan pa zhes bya ba thob pa ste} ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī ga.vyū.389kha/97; pratilābhī — {dpe byad rdzogs pa thob par 'gyur ro//} suparipūrṇapuruṣavyañjanapratilābhī ca bhavati sa.pu.131ka/207; pratilambhikaḥ — {chos nyid kyis thob pa zhes bya ba ni mi slob pa'i lam gyi mthus thob pa zhes bya ba'i don te} dharmatāpratilambhikamiti aśaikṣamārgasāmarthyapratilambhikamityarthaḥ abhi.sphu.186ka/942. thob par|prāptum — {ting nge 'dzin rnams kyang thob par nus so//} śakyaṃ…samādhayaḥ prāptum la.a.73ka/21; labdhum — {skyo ba med par yang 'phags pa'i lam thob par mi 'gyur te} na ca vinā saṃvegenāryamārgaḥ śakto labdhum abhi.bhā.988; prāpayitum — {skad cig ma ni thob par mi nus pa'i phyir ro//} kṣaṇasya prāpayitumaśakyatvāt nyā.ṭī.44kha/71; samupānetum — {de ni}…{thob par sla ba ma yin te} sā na sukarā…samupānetum vi.va.169kha/1.58. thob pa nges pa|= {thob par nges pa/} thob pa btang ba|vi. bhāvitotsṛṣṭaḥ — {gang rnam par nyams pa las yang rnyed pa de yang mi 'thob ste/} {thob pa btang ba'i phyir ro//} yadvihīnaṃ punarlabhyate na tad bhāvyate, bhāvitotsṛṣṭatvāt abhi.bhā.55ka/1080. thob pa dang rjes su 'brel ba|prāptyanuṣaṅgaḥ — {thob pa dang rjes su 'brel ba'i yang phyir ro//} prāptyanuṣaṅgataśca abhi.bhā.27ka/972. thob pa dang bral|= {thob pa dang bral ba/} thob pa dang bral ba|prāptivigamaḥ — {der ni de'i thob pa dang bral ba la dgongs te gsungs pa yin no//} tatra tatprāptivigamaṃ sandhāyoktam abhi.bhā.47kha/1054. thob pa ma yin pa|= {ma thob pa/} thob pa mi 'grub|kri. na bhāvanā sidhyati — {de lta bas na de lta na ni thob pa mi 'grub} tasmānnaivaṃ bhāvanā sidhyati abhi.bhā.52kha/1071. thob pa med|= {thob pa med pa/} thob pa med pa|aprāptiḥ — {thob pa med pa'i mtshan nyid ni ye shes} aprāptilakṣaṇaṃ jñānam la.a.117kha/64. thob pa yin|kri. bhāvitaṃ bhavati — {ji ltar na de thob pa yin te} kathaṃ punastadbhāvitaṃ bhavati abhi.bhā.52kha/1071. thob pa la sgrib pa|pā. prāptyāvaraṇam, āvaraṇabhedaḥ — {thob pa la sgrib pa ni mnyam pa gang yin pa'o//} prāptyāvaraṇaṃ yatsamam ma.bhā.10ka/2.17. thob pa la dmigs pa|prāptyālambanam — {gzhan gyi sems shes pa ni thob pa la dmigs pa yang ma yin la} na ca paracittajñānaṃ prāptyālambanam abhi.bhā.47kha/1053. thob pa las gyur pa|pā. ābhigāmikam, mokṣabhāgīyabhedaḥ — {thar pa'i cha dang mthun pa bzhi ste/} {skabs su gtogs pa dang mos pa las gyur pa dang lhag par 'dod pa las gyur pa dang thob pa las gyur pa'o//} caturvidhaṃ mokṣabhāgīyam—ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca abhi.sa.bhā.86kha/118. thob pa las yongs su nyams pa|pā. prāptaparihāṇiḥ, parihāṇibhedaḥ — {thob dang ma thob nyer spyad las/} /{yongs nyams rnam pa gsum shes bya//} {gal te yon tan thob pa las yongs su nyams na thob pa las yongs su nyams pa yin no//} parihāṇistridhā jñeyā prāptāprāptopabhogataḥ \n prāptaparihāṇiḥ, yadi pratilabdhāt guṇāt parihīyate abhi.bhā.35ka/1003. thob pa sla|= {thob pa sla ba/} thob pa sla ba|vi. sulabhaḥ — {sangs rgyas thob pa sla bar bstan pa'i phyir} sulabhabuddhatvapradarśanārtham la.a.147ka/93. thob pa'i chos|prāptidharmaḥ — {gnas pa rnams dang thob pa'i chos/} /{sangs rgyas ye shes phun sum tshogs/} /{dge slong nyid dang shes thob rnams/} /{skad cig mar ni ji ltar mthong //} sthitayaḥ prāptidharmāśca buddhānāṃ jñānasampadaḥ \n bhikṣutvaṃ samayaprāptirdṛṣṭā vai kṣaṇikāḥ katham \n\n la.a.189kha/161. thob pa'i chos nyid|prāptidharmatā — {'phags pas thob pa'i chos nyid ni/} /{skye ba med pa gzhan yin te//} ayamanyamanutpādamāryāṇāṃ prāptidharmatā \n la.a.181ka/147. thob pa'i nus pa|prāpaṇaśaktiḥ — {'dir shes pa yod pa'i 'bras bu nges pa nyid kyi}… {de thob pa'i nus pa grub pa yin gyi} iha tu jñānasya tatkāryasyāvasāyādeva…tatprāpaṇaśaktiḥ siddhā ta.pa.237ka/945; dra. {thob par nus pa/} thob pa'i byed rgyu|pā. prāpaṇakāraṇam, kāraṇahetuprabhedaḥ — {'byung ba'i byed rgyu}…{thob pa'i byed rgyu ni des thob par byed pa'i rgyu'i phyir ro//} utpattikāraṇam…prāpaṇakāraṇaṃ tenādhigamāt abhi.sa.bhā.26kha/36. thob par dka'|= {thob par dka' ba/} thob par dka' ba|= {thob dka'} durlabhaḥ — {thob dka' ba nyid} durlabhatā jā.mā.34ka/39; durāpaḥ — {byang chub thob dka' bla med 'thob//} prāptā durāpā bodhiruttamā bo.a.7.18; duṣprāpaḥ — {byang chub thob par dka' la} duṣprāpā bodhiḥ śi.sa.35kha/34; durāsadaḥ — {thob par dka' ba'i sa} durāsadabhūmiḥ da.bhū.246ka/46. thob par dka' ba nyid|durlabhatā — {nyon mongs pa dang bral ba thob dka' ba nyid de la bstan pa'i phyir} kleśaviyogasyaiva durlabhatāmasya pradarśayan jā.mā.34ka/39. thob par dka' ba'i sa|= {sa mi g}.{yo ba} pā. durāsadabhūmiḥ, acalā bhūmiḥ — {'gro ba thams cad kyis shes par dka' bas na thob par dka' ba'i sa zhes bya'o//} durāsadabhūmirityucyate sarvajagaddurjñānatvāt da.bhū.246ka/46. thob par gyur|•kri. 1. avāpa — {slob dpon gyi go 'phang thob par gyur to//} ācāryakaṃ padamavāpa jā.mā.3ka/2 *2. pratilabhate — {dbang po tshang ba thob par gyur to//} indriyāṇi paripūrṇāni pratilabhante a.śa.57kha/49; \n\n•kṛ. āptavān — {sbrang rtsi'i phung pos bstan pa yi/} /{mchog gi lam ni thob par gyur//} madhuskandhena nirdiṣṭaṃ śreyaḥpanthānamāptavān \n\n a.ka.187ka/21.36; labdhavān, o vatī — {des}…{shin tu dga' ba thob par gyur to//} sā…atyarthaṃ prasādaṃ labdhavatī a.śa.5kha/4; pratilabdhavān — {dga' ba chen po thob par gyur to//} mahāntaṃ prasādaṃ pratilabdhavān a.śa.2kha/1; anuprāptavān— {gang la la dag byang chub thob par gyur pa dang /} {gang la la dag thob par 'gyur ba dang /} {gang dag thob pa} ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti bo.bhū.24ka/29; prāptaḥ — {bdag ni dong tse gcig gis dbang phyug 'di thob par gyur to//} ekena dīnāreṇāhametadaiśvaryaṃ prāptaḥ abhi.bhā. 214kha/721; anuprāptaḥ — {tshe 'di nyid la bcings pa thob par gyur} ihaiva janmani bandhanamanuprāptam kā.vyū.213ka/272; avāptaḥ — {rig pa ma lus thob gyur cing //} avāptākhilavidyasya a.ka.16kha/51.29; āpannaḥ — {sa 'og dngos grub thob gyur cing //} pātālasiddhimāpannā vi.pra.165kha/1.10; prāpitaḥ — {rlung ni chen por gyur pa des/} /{srog la the tshom thob gyur pa//} marutā mahatā tena prāpitāḥ prāṇasaṃśayam \n a.ka.284kha/36.54. thob par gyur cig|kri. lābhī syām — {bdag gis kyang yon tan 'di lta bu dag thob par gyur cig} ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syām a.śa.250ka/229; lābhinī syām — {'di lta bu'i chos dag kyang thob par gyur cig} evaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām a. śa.216kha/199; āsādayatu lo.ko.1053. thob par gyur pa|= {thob par gyur/} thob par 'gyur|1. (varta.) prāpnoti — {rim gyis byang chub dam pa thob par 'gyur ro//} krameṇa parāṃ bodhiṃ prāpnoti sū.a.176ka/70; ta.sa.13ka/153; āpnoti — {lha yi phun tshogs lha la 'os/} /{mi yis ji ltar thob par 'gyur//} manuṣyaḥ kathamāpnoti devārhāṃ divyasampadam \n a.ka.87kha/9.14; samāpnoti — {gang zhig 'dod pa de dag thams cad sbyin pas thob par 'gyur//} yadabhilaṣati sarvaṃ tatprāpnoti dānāt jā.mā.17kha/19; avāpnoti — {brgyal ba'i gnas skabs thob par 'gyur//} mūrchāvasthāmavāpnoti vi.pra.81kha/4.168; adhigacchati — {rigs kyi bu 'di ni khro ba dang zhe gnag pa shas che bas khyad par thob par mi 'gyur gyis} ayaṃ kulaputraḥ krodhaparyavasthānabahulo viśeṣaṃ nādhigacchati a.śa.252ka/231; labhate — {mjug tu dug ldan rno ba'i mtshon rnams dag gis brlag pa thob par 'gyur//} labhante paryante *viṣayaśitaśastrairviśasanam a.ka.193ka/82.11; la.a.84ka/31; pratilabhate — {sems can rnams la snying rje chen po thob par 'gyur ro//} sattveṣu mahākaruṇāṃ pratilabhate śi.sa.129kha/125; pratilābhī bhavati — {dpe byad rdzogs pa thob par 'gyur ro//} suparipūrṇapuruṣavyañjanapratilābhī ca bhavati sa.pu.131ka/207; āsādayati — {ji ltar rigs pa phan pa rnams/} /{de dag myur bar thob par 'gyur//} hitāni ca yathābhavyaṃ kṣipramāsādayanti te \n\n ta.sa.118ka/1019; pratipadyate — {rtag pa nyid phyir de dag las/} /{de ni khyad par thob 'gyur min//} nityatvānna hi tat tebhyo viśeṣaṃ pratipadyate \n\n ta.sa.94kha/837; prapadyate — {sbrul yang skad cig 'jig nyid phyir/} /{'khyog pa la sogs thob 'gyur gyi//} sarpo'pi kṣaṇabhaṅgitvāt kauṭilyādīn prapadyate \n ta.sa.11kha/138; āpadyate — {de ltar dbyangs ring por pha rol tu phyung} ({byung} ) {bas sngon ma'i rjes su nga ro ma nyid thob par 'gyur ro//} evaṃ dīrghasvare parabhūte pūrvo'nusvāro matvamāpadyate vi.pra.128ka/3.56; āpyate — {n+ya gro d+ha yi shing de la/} /{mchod pas thams cad thob par 'gyur//} nyagrodhapādapastasya pūjayā sarvamāpyate \n\n a.ka.74kha/62.7; prāpyate — {sangs rgyas nyid kyang thob 'gyur} buddhatvaṃ prāpyate sa.du.239/238; avāpyate — {rtag tu dngos grub thob par 'gyur//} sadā siddhiravāpyate gu.sa.111kha/46; samavāpyate — {las kyi zhags pas yang dag drangs/} /{dbang med lus can rnams kyis ni/} /{mi 'dod bzhin du legs byas sam/} /{nyes byas dag ni thob par 'gyur//} karmapāśasamākarṣavivaśaiḥ samavāpyate \n anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ \n\n a.ka.197ka/83.15 2. (bhavi.) prāpsyati — {gang la la dag byang chub thob par gyur pa dang /} {gang la la dag thob par 'gyur ba dang /} {gang dag thob pa} ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti bo.bhū.24ka/29; la.a.109ka/55; pratilapsyate — {de mchog gi chos brgyad thob par 'gyur} so'ṣṭāvutkṛṣṭān dharmān pratilapsyate la.vi.213kha/316; pariprāpayiṣyati — {gang}…{byang chub sems dpa' rnams kyis thob par mi 'gyur ba de bdag gis yongs su thob par bya'o//} yat…bodhisattvā na pariprāpayiṣyanti, tadahaṃ pariprāpayiṣyāmi śi.sa.153ka/147; *prayāsyati — {sgra dang shes pa gzhan der ni/} /{rnam grangs pa nyid thob par 'gyur//} śabdajñānāntaraṃ tatra paryāyatvaṃ prayāsyati \n\n ta.sa.41kha/423 3. *(vidhau) labhet — {rnal 'byor pas ni de bsgoms na/} /{sems tsam shes pa thob par 'gyur//} etadvibhāvayan yogī cittamātrajñatāṃ labhet \n\n la.a.169ka/125; pratilabheta — {thams cad mkhyen pa nyid kyi bde ba'i bar du thob par 'gyur ba} yāvatsarvajñatāsukhaṃ pratilabheran śi.sa.155ka/149; āpnuyāt — {gang gis dbang las bton pa ni/} /{de slar longs spyod thob 'gyur min//} svāmitvādapakṛṣṭo'sau na bhogaṃ punarāpnuyāt \n\n ta.sa.94kha/838; avāpnuyāt — {dngos grub myur du thob par 'gyur//} laghu siddhimavāpnuyāt he.ta.9kha/28; avāpnuvatām — {mngon mtho'i zhes bya ba ni nad med pa dang phyug pa la sogs pa'i mtshan nyid de/} {'di yang thob par 'gyur zhes bya ba dang 'brel to//} abhyudayaṃ nityārogyaiśvaryādilakṣaṇam \n avāpnuvatāmiti sambandhaḥ ta.pa.322ka/1110. thob par 'gyur ba|= {thob par 'gyur/} thob par nges pa'i rnam pa bsgom pa|pā. prāptiniścayākārabhāvanaḥ — {de la rnam pa sum cu rtsa bdun bsgom pa ni/} {mi sdug pa'i rnam pa bsgom pa}…{thob par nges pa'i rnam pa bsgom pa} tatra saptatriṃśadākārabhāvanaḥ \n aśubhākārabhāvanaḥ … prāptiniścayākārabhāvanaḥ sū.a. 167ka/58. thob par 'dod pa|lipsā, labdhumicchā — {de la bdag nyid kyi ngo bo thob par 'dod pas bskyed par bya ba ni rgyu gzhan la ltos pa nyid yin no//} janyasya hi kāraṇāntarāpekṣitā tata ātmabhāvalipsayā ta.pa.232ka/934. thob par nus|= {thob par nus pa/} thob par nus pa|prāpaṇaśaktiḥ — {de'i 'bras bu nyid du nges pa nyid kyis}…{don de thob par nus pa grub pa'i phyir ro//} tatkāryatāvasāyādeva tadarthaprāpaṇaśaktisiddheḥ ta.pa.237ka/945; dra. {thob pa'i nus pa/} thob par bya|•kri. 1. prāpyate — {'dod pa'i don grub pa 'dis 'dren cing thob par bya'o zhes byas so//} nīyate prāpyate vivakṣitārthasiddhiranena iti kṛtvā vā.ṭī.51ka/3 2. pariprāpayiṣyāmi — {gang}…{byang chub sems dpa' rnams kyis thob par mi 'gyur ba de bdag gis yongs su thob par bya'o//} yat…bodhisattvā na pariprāpayiṣyanti, tadahaṃ pariprāpayiṣyāmi śi.sa.153ka/147; \n\n• {thob par bya ba/} thob par bya ba|= {thob bya} kṛ. prāpyam — {thob bya smin par rung bya dang /}… {thob par bya ba ni chos kyi dbyings so//} prāpyaṃ yogyaṃ ca pācane…prāpyaṃ dharmadhātuḥ sū.a.247ka/163; labhyam — {thob bya 'dris pa chags bral bas//} labhyāḥ ucitāstu virāgataḥ abhi.bhā.61kha/1111; prāptavyam — {thob par bya ba'i don phyin ci ma log pa la} aviparīte prāptavye cārthe bo.bhū.51kha/67; {thob bya bla med shin tu dri med thob dang thob mdzad phyir//} prāptavye ca niruttare'tivimale prāpteḥ paraprāpaṇāt ra.vi.120ka/92; prāpaṇīyam — {gang zhig des rab tu bstan pa nyid des thob par bya ba yin te} yacca tena pradarśitaṃ tadeva prāpaṇīyam nyā.ṭī.38ka/24; \n\n•kri. pratipatsya — {sangs rgyas kyi chos ma thob pa rnams thob par bya'o//} apratilabdhān buddhadharmān pratipatsya iti śi.sa.85ka/83. thob par bya ba'i phyir bsgom pa|pā. pratilambhabhāvanā, mārgabhāvanābhedaḥ — {lam bsgom pa rnam pa bzhi ni}… {thob par bya ba'i phyir bsgom pa ni thob par bya ba'i don du bsgom pa ste/} {des dge ba'i chos ma thob pa rnams thob pa'i phyir ro//} caturvidhā mārgabhāvanā…tatra pratilambhāya bhāvanā pratilambhabhāvanā, tayā'labdhakuśaladharmapratilambhāt abhi.sa.bhā.60kha/83. thob par bya ba|pā. prāpaṇīyaḥ, pramāṇasya viṣayabhedaḥ — {tshad ma'i yul ni rnam pa gnyis te/} {gang zhig rnam par skyed pa ste gzung bar bya ba dang /} {gang zhig zhen par bya ba ste thob par bya ba'o//} dvividho hi viṣayaḥ pramāṇasya —grāhyaśca yadākāramutpadyate, prāpaṇīyaśca yamadhyavasyati nyā.ṭī.44kha/71. thob par byas|bhū.kā.kṛ. samprāpitam — {kun tu snang bar byas pa des sems can thams cad kyi sems nyon mongs pa'i 'ching ba las bkrol te/} {yang dag pa so so so sor thob par byas} tenāvabhāsena sarvasattvāścittakleśabandhanānmocayitvā pṛthak pṛthak samprāpitaḥ sa.du. 121/120; lambhitam — {zhi ldan}…{sdug bsngal chen po thob par byas so//} śivī duḥkhena mahatā lambhitaḥ la. a.155ka/102. thob par byas pa|= {thob par byas/} thob par byed|= {thob par byed pa/} thob par byed pa|= {thob byed} \n\n•kri. prāpnoti — {'dod pa'i go 'phang thob par byed//} prāpnuvantīpsitaṃ padam ra.vi.123ka/101; āpnoti — {mnyam med phun tshogs thob byed pa//} asamasampadamāpnuvanti śi.sa.3ka/3; adhigacchati — {nyan thos ni nyan thos kyi byang chub kyi 'bras bu thob par byed do//} śrāvakaḥ śrāvakabodhiphalamadhigacchati bo.bhū.3ka/2; prāpayati — {de dag gis mya ngan las 'das pa thob par mi byed} na tannirvāṇaṃ prāpayati pra.pa.50ka/60; prāpyate — {dbyibs tsam la ni re zhig thob par byed pa yin no//} saṃsthānamātrantāvat prāpyate pra.a.3kha/5; utplāvayati — {thob par byed pa ni 'khor ba'i sdug bsngal gyi mtsho las sgrol par byed pa'o//} utplāvayati uttārayati saṃsāraduḥkhamahārṇavāt bo.pa.46kha/6; \n\n•saṃ. prāpaṇam — {tshad ma ni thob par byed pa rung ba yin pa'i phyir ro//} prāpaṇayogyatvāt pramāṇasya pra.a.19kha/22; {phyi rol don ni thob byed dam/} /{gal te de yi nus pa ni/} /{mi slu ba nyid du 'dod na//} bāhyārthaprāpaṇaṃ yadvā tatsāmarthyaṃ yadīṣyate \n saṃvāditvam ta.sa.75ka/701; āsādanam ma.vyu.7425; nayanam — {thob par byed pa ni dbang 'byor pa thob par byed par rig par bya'o//} nayanaṃ vibhutvasya prāpaṇaṃ veditavyam abhi.sa.bhā.77ka/105; samprāptiḥ — {mtho ris thar pa thob byed pa'i/} /{rgyu}…{khyed} ({mkhyen}) svargāpavargasamprāptihetujñaḥ ta.sa.120kha/1044; \n\n•vi. prāpakaḥ — {thob par nus pa'i don ston pa ni thob par byed pa yin la} prāptuṃ śakyamarthamādarśayat prāpakam nyā.ṭī.38ka/21; prāpayitā — {dbang po ste gzugs la sogs pa'i yul thob par byed pa mig la sogs pa'o//} upanetāraḥ rūpādīnāṃ viṣayāṇāṃ prāpayitāraścakṣurādayaḥ ta.pa.206ka/128; adhigantā — {thob pa rnam par nges pa ni thob par byed pa'i gang zag rnam par gzhag pa dang /} {mngon par rtogs pa rnam par gzhag par lta ba'o//} prāptiviniścayo'dhigantṛpudgalavyavasthānato'dhigamavyavasthānataśca draṣṭavyaḥ abhi.sa.bhā.85kha/117; āvahaḥ — {nyes pa du ma thob par byed pa}…{drang srong ma yin pa'i zas} anekadoṣāvaham…anṛṣibhojanam la.a.154kha/102; vāhanaḥ — {mtshun gyis thob byed} havyavāhanaḥ a.ko.1.1.56; prabhāvakaḥ — {so so rang rig chos nyid gtsang /} /{sangs rgyas sa ni thob byed pa'o//} pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam \n\n la.a.58ka/4. thob par byed pa ma yin pa|vi. aprāpakam — {thob par byed pa ma yin yang ji ltar don 'grub pa'i rgyur 'gyur} aprāpakaṃ ca kathamarthasiddhinibandhanaṃ syāt nyā.ṭī.39ka/32. thob bya|= {thob par bya ba/} thob bya min|= {thob bya min pa/} thob bya min pa|vi. alabhyam — {sna tshogs 'bad cing gus pas bsgrubs kyang thob bya min pa 'thob ma yin//} nānāyatnapraṇayapatanairlabhyate na tvalabhyam a.ka.75ka/62.16. thob byed|= {thob par byed pa/} thob byed pa|= {thob par byed pa/} thob mdzad|= {thob mdzad pa/} thob mdzad pa|•kri. prāpyate — {sems can byang chub thob mdzad pa/}…/{chos kyi rgyal po thob mdzad pa//} sattvānāṃ bodhiḥ prāpyate…dharmarājatvaṃ prāpyate sa.du.159/158; \n\n•saṃ. prāpaṇam — {thob bya bla med shin tu dri med thob dang thob mdzad phyir//} prāptavye ca niruttare'tivimale prāpteḥ paraprāpaṇāt ra.vi.120ka/92. thob zin|= {thob zin pa/} thob zin pa|bhū.kā.kṛ. labdhaḥ — {rigs rnams thob zin pa'i phyir ro zhes bya ba'i tha tshig go/} jātīnāṃ labdhatvādityarthaḥ abhi.sphu.170kha/913. thob shog|kri. prāpnotu — {grang bas nyam thag dro thob shog/} śītārtāḥ prāpnuvantūṣṇam bo.a.10.5. thor to|= {rtse mo} prāntaḥ — {'bras bu 'dod pa'i phyir shing de'i thor to la thub par phyin to//} phalalobhena cāsyāḥ prāntamupajagāma jā.mā.140kha/162. thor bu|•saṃ. = {lang tsho} yauvanabhūmiḥ, yuvāvasthā — {lhums na bzhugs pa dang bltam pa dang thor bu dang byis pa'i nang na rol pa dang} garbhasthānajanmayauvanabhūmidārakakrīḍā la.vi.26kha/32 2. = {thor 'bur} piṭakaḥ — {mthu bo che chen po khros te rngam pa'i 'phral} ( {dpral} ) {ba la thor bu ji srid du gnas pa} krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti ga.vyū.319ka/403; \n\n•vi. 1. = {lang tsho can} daharaḥ — {mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa gzhon nu thor bu lang tsho skra nag po} kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ … pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; {lha khyod kyang dar ni ma yol te/} {gzhon pa thor bu dar la bab pa} tvaṃ ca deva yuvā anabhikrāntayauvano navo daharastaruṇaḥ la.vi.105kha/152 2. = {thor bu thor bu/} 0. āgantukaḥ ma.vyu.6937. thor bu thor bu|vi. vyagraḥ — {thor bu thor bu bstan pa rnams kyi mdor bsdus te bstan pa} vyagrāṇāṃ nirdiṣṭānāmayaṃ samāsasaṃgrahanirdeśaḥ \n thor tsugs|= {thor tshugs/} thor tshugs|1. keśapāśī, śikhā — śikhā cūḍā keśapāśī a.ko.2.6.97; keśapāśo'trāstīti keśapāśī a.vi.2.6.97 2. jaṭā — {thor tshugs shing shun gos ni med par yang /} /{khyod ni drang srong mi mngon dka' thub can//} ṛte jaṭāvalkaladhāraṇaśramādbhavānṛṣistvaṃ viditāyatiryatiḥ \n jā.mā.213ka/248; {thor tshugs can} jaṭilaḥ a.śa.244ka/224 3. śikhābandhaḥ, kalāviśeṣaḥ — {mchongs pa dang}…{thor tshugs dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…śikhābandhe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108 4. mukuṭam — {cod pan dang thor tshugs}… {rgyan gyi khyad par} kirīṭamukuṭaiḥ…ābharaṇaviśeṣaiḥ la.a.61kha/7. thor tshugs can|vi. jaṭilaḥ — {da ni 'di thor tshugs can rab tu byung ba'i g}.{yog byas pa ni rab tu mi mdzes kyis} sa tarhi jaṭilapravrajitaparivāro na śobhate a.śa.244ka/224. thor re ba|viralam, tanu — pelavaṃ viralaṃ tanu a.ko.3.1.64. thos|= {thos pa/} {thos nas} śrutvā — {de ni dga' ldan lha tshogs na/} /{gnas pa thos nas mi yi bdag/} śrutvā tāṃ tuṣite devanikāye niratāṃ nṛpaḥ \n a.ka.158ka/17. 12; {sgra 'di thos nas tshim pa rab skyes te//} audvilyajāto imu ghoṣa śrutvā \n sa.pu.25kha/44; ākarṇya — {rab tu dga' slad bdag gis smras/} /{bsod snyoms phul ba de thos nas//} tatpiṇḍapātamākarṇya pramodāya mayoditam \n\n a.ka.172ka/19.99; upaśrutya — {de nas des drang srong gi tshig thos nas} tataḥ sa ṛṣivacanamupaśrutya a.śa.104kha/94; niśamya — {byang chub sems dpa'i spyod pa}…{thos nas} bodhisattvacaritaṃ niśamya a.ka.265ka/31.70; pratiśrutya — {bcom ldan 'das kyi yon tan thos nas} bhagavato guṇasaṃkīrtanaṃ pratiśrutya a. śa.2kha/1. thos gyur|= {thos par gyur pa/} {thos gyur nas} śrutvā — {mtshan mo rgyal sras khang bzang na/} /{gnas pas gtam de thos gyur nas//} iti harmyasthitaḥ śrutvā rātrau rājasutaḥ kathāḥ \n a.ka.220ka/24.137. thos gyur cig|śrṛṇotu lo.ko.1056. thos gyur pa|= {thos par gyur pa/} thos gyur shog|śrṛṇotu lo.ko.1056. thos 'gyur|= {thos par 'gyur/} thos 'gyur min|kri. na śroṣyati — {rna bas sgra ni thos 'gyur min//} śabdaṃ na śroṣyati śrotram ta.sa.79kha/740. thos mchog|= {rgyu skar nor ldan} śraviṣṭhā, nakṣatraviśeṣaḥ mi.ko.32kha \n thos 'joms can|= {snye nag 'gyur byed} śrughnikā, sarjikākṣāraḥ mi.ko.61kha \n thos nyung|= {thos pa nyung ba/} thos nyung ba|= {thos pa nyung ba/} thos ldan|= {thos pa dang ldan pa/} thos pa|•kri. (saka., avi.) 1. (varta.) śṛṇoti — {rna bas thos so//} śrotraṃ śṛṇoti ta.pa.82kha/617; {gang kho na'i tshe gar mkhan mthong ba de kho na'i tshe glu la sogs pa'i sgra thos pa} yadaiva narttakīmutpaśyati tadaiva gītādiśabdaṃ śṛṇoti ta.pa.7kha/460; śrūyate — {lha bdag gi bu sdug pa stor ces thos so//} deva naṣṭo me priyasutaḥ śrūyate su.pra.56kha/112; anuśrūyate — {de yang 'di skad thos so//} tadyathānuśrūyate jā.mā.7ka/7 2. (bhūta.) aśrauṣīt — {rgyal pos}… {bdag gi yul du byon to zhes thos so//} aśrauṣīdrājā…asmākaṃ vijitamanuprāpta iti a.śa.37ka/32; \n\n•saṃ. 1. śrutiḥ \ni. = {mnyan pa} śravaṇam — {de nyid tha snyad kyi dus su thos pa ste mnyan pa'o//} tasyaiva vyavahārakāle śrutiḥ śravaṇam ta.pa.298kha/310; śravaḥ — {gang zhig bdud kyi rnyi las grol ba'i thugs/} /{de 'dir mthong thos don med ma yin gyis//} yo mārapāśairavamuktamānasaḥ \n yasyāpyavandhyāviha darśanaśravau la.vi.3ka/3; śravaṇam — {khyod thos pas ni spro ba skye/} /{mthong bas dad pa skye bar 'gyur//} śravaṇaṃ tarpayati te prasādayati darśanam \n śa.bu.113kha/92; pra.vā.1.79; pratisaṃvedanā — {sgra thos pa la} pratisaṃvedanāyāṃ śabdasya vi.sū.46kha/58; ākarṇanā — {rtag tu thos pas ne tso dag kyang rig byed tshig 'di rab tu klog par byed//} nityākarṇanayā śukena ca padaṃ sāmnāmidaṃ paṭhyate nā.nā. 227ka/19 \nii. = {sgra} śabdaḥ — {thos pa ni sgra'o//} {de'i don ni brjod bya ste} śrutiḥ śabdaḥ, tasyārtho'bhidheyaḥ ta.pa.163ka/780 \niii. = {rig byed} vedaḥ — {thos pas gnod pa'i phyir ro/} /{thos pa ste rig byed kyis gnod pa'i phyir ro//} śrutibādhanāt \n śrutyā vedena bādhanāt ta.pa.131kha/714; vedaḥ — {byed po med phyir thos pa la/} /{skyon yod the tshom bdag la med//} vede karturabhāvācca doṣāśaṅkaiva nāsti naḥ \n\n ta.sa.105kha/926 \niv. aṣṭādaśasu vidyāsthāneṣvanyatamam ma.vyu.4965; mi.ko.28kha 2. śrutam — {thos pa dang ldan pa'i 'phags pa nyan thos} śrutavānāryaśrāvakaḥ a.śa.280ka/257; {thos pa las byung ba'i shes rab} śrutamayī prajñā abhi.bhā.7kha/891 3. = {thos pa pa} śrotriyaḥ, chāndasaḥ — {ci ste rtog pa dang ldan pa thos pa rnams kyis shes pa g}.{yo ba med pa nyid skye bas de'i phyir gtan tshigs ma grub pa ma yin no zhe na} atha prekṣāvatāṃ śrotriyāṇāmakampyo jāyate pratyaya ityato nāsiddhatā hetoriti cet ta.pa.169kha/796; \n\n•bhū.kā.kṛ. śrutam — {thos pa ni gang rna bas myong ba'o//} śrutaṃ yacchrotreṇānubhūtam abhi.sa.bhā.3ka/2; {thos pa ni rnam pa gsum ste/} {bya ba'i mtshan ma dang /} {gzhan phebs par smra ba dang /} {rang gi rjes su thos pa'o//} kriyānimittānāṃ parasaṃlāpasya svānuśrāvaṇasyeti trividhaṃ śrutam vi.sū.89ka/106; viśrutam — {de ltar thos pa yon tan du ma can/} /{thos pa bdag gis skyes dang 'dra rnyed na//} guṇairanekairiti viśrutāni prāptānyahaṃ prābhṛtavatchrutāni \n jā.mā.192ka/224. thos pa rgya mtsho|vi. śrutasamudraḥ — {nga yi slob dpon thos pa rgya mtshor gyur//} ācāryo me śrutasamudro āsi rā.pa.240ka/137. thos pa nyams pa|vi. śrutavipratipannaḥ — {sems can dbul po thos pa dang bral ba thos pa nyams pa mig dang mi ldan pa'i byis pa} daridrasattvāḥ śrutavihīnāḥ śrutavipratipannā bālā acakṣuṣmantaḥ su.pa.35kha/14. thos pa nyung|= {thos pa nyung ba/} thos pa nyung ba|= {thos nyung} \n\n•vi. alpaśrutaḥ — {cig shos ni so so'i skye bo yang yin la thos pa yang nyung ngo//} dvitīyo'lpaśrutaḥ pṛthagjanaśca a.śa.262kha/240; {byis pa thos nyung yon po g}.{yo byed rnams//} vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ sa.pu.20kha/33; \n\n•saṃ. ={thos pa nyung ba nyid} alpaśrutatvam — {sgra las byung ba ni thos pa nyung ba ste/} {nges pa'i don gyi mdo sde ma thos pa'i phyir ro//} ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt sū.a. 162kha/53. thos pa dang ldan|= {thos pa dang ldan pa/} thos pa dang ldan pa|vi. 1. śrutavān— {'phags pa nyan thos thos pa dang ldan pa} śrutavānāryaśrāvakaḥ abhi.sphu.101ka/781; {thos pa dang ldan pa'i 'phags pa nyan thos} śrutavānāryaśrāvakaḥ a.śa.280ka/257 2. ={thos pa po} śrotriyaḥ, vedādhyetā — śrotriyacchāndasau samau a.ko.2.7.6; śrutādhyayanasampannaḥ śrotriyaḥ a.vi.2.7.6. thos pa dang ldan pa'i 'phags pa nyan thos|śrutavānāryaśrāvakaḥ — {de la thos pa dang ldan pa'i 'phags pa nyan thos ni 'di ltar so sor yang dag par slob par byed de} tatra śrutavānāryaśrāvaka idaṃ pratisaṃśikṣate a.śa.280ka/257. thos pa dang bral ba|vi. śrutavihīnaḥ — {sems can dbul po thos pa dang bral ba thos pa nyams pa mig dang mi ldan pa'i byis pa} daridrasattvāḥ śrutavihīnāḥ śrutavipratipannā bālā acakṣuṣmantaḥ su.pa.35ka/14. thos pa dang mi ldan|= {thos pa dang mi ldan pa/} thos pa dang mi ldan pa|vi. aśrutavān— {dge slong dag bdag dang bdag gi zhes bya ba ni byis pa so so'i skye bo thos pa dang mi ldan pas brtags pa la lhung bar zad de} ātmā ātmeti bhikṣavo bālo'śrutavān pṛthagjanaḥ prajñaptimanupatitaḥ abhi.bhā.86ka/1202. thos pa pa|śrotriyaḥ, chāndasaḥ ta.pa.; dra. {thos pa po/} {thos pa dang ldan pa/} thos pa po|•vi. śrotā — {de dbye thos pa'i dbye ba la'ang /} /{thos pa po la'ang gnas pa yin//} tadbhedācśrutibhedaśca pratiśrotṛvyavasthitaḥ \n\n ta.sa.79ka/735; \n\n•saṃ. śrotriyaḥ — {thos pa po smad 'tshong ma'i khang par 'jug pa bzhin no//} śrotriyasya dāsīveśmapraveśavat pra. a.81ka/88. thos pa bla na med|= {thos pa bla na med pa/} thos pa bla na med pa|pā. śravaṇānuttaryam, ṣaḍanuttaryeṣvanyatamam ma.vyu.1575. thos pa ma tshang ba med pa|pā. na śrutavikalaḥ — {gzugs ma tshang ba med pa dang}…{thos pa ma tshang ba med pa dang} … {smon lam ma tshang ba med pa} na rūpavikalobhavati… na śrutavikalaḥ…na praṇidhānavikalaḥ śi.sa.167kha/165; dra. {ma tshang ba med pa brgyad/} thos pa mang|= {thos pa mang ba/} thos pa mang ba|•vi. bahuśrutaḥ; \n\n•saṃ. ={thos pa mang ba nyid} bahuśrutatvam — {legs par shes pa ni thos pa mang ba'i phyir ro//} suvijño bahuśrutatvāt sū.a.190ka/88. thos pa tsam gyis chog pa|vi. śrutamātrasantuṣṭaḥ lo.ko.1057. thos pa tshol ba|pā. śrutaparyeṣṭi, dharmālokamukhaviśeṣaḥ — {thos pa tshol ba ni chos snang ba'i sgo ste/} {tshul bzhin du chos la so sor rtog par 'gyur ro//} śrutaparyeṣṭi dharmālokamukhaṃ yoniśo dharmapratyavekṣaṇatāyai saṃvartate la.vi.20kha/24. thos pa 'dzin|= {thos pa 'dzin pa/} thos pa 'dzin pa|•saṃ. śrutagrahaṇam — {de dag las sems can gcig thos pa 'dzin pa'i gzungs rab tu thob par 'gyur te} tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavet da.bhū.268kha/60; śrutodgrahaṇam — {nyan thos}… {thos pa 'dzin pa'i gzungs rab tu thob pa} śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ da.bhū.256kha/52; \n\n•vi. śrutadharaḥ — {mang du thos pa dang thos pa 'dzin pa dang thos pa bsags pa yin na nyes pa med do//} anāpattirbahuśrutaḥ syācchrutadharaḥ śrutasannicayaḥ bo.bhū.94kha/120; śrutidharaḥ — {de mkhas shing gsal la}…{thos pa 'dzin par gyur to//} sā paṇḍitā vyaktā…śrutidharā ca a.śa.198ka/183; śrutadhārī — {rab tu byung nas kyang thos pa 'dzin pa'i gzungs rab tu thob pa'i chos smra bar 'gyur ba yin} pravrajitaśca śrutadhārī… dhāraṇīpratilabdho dharmabhāṇako bhavati da.bhū.215kha/29. thos pa 'dzin pa'i gzungs rab tu thob pa|vi. śrutagrahaṇadhāraṇīpratilabdhaḥ — {de dag las sems can gcig thos pa 'dzin pa'i gzungs rab tu thob par 'gyur te} tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavet da.bhū.268kha/60; śrutodgrahaṇadhāraṇīpratilabdhaḥ — {nyan thos}…{thos pa 'dzin pa'i gzungs rab tu thob pa} śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ da.bhū.256kha/52. thos pa 'dzin pa'i shes pa|śrutakauśalyam — {kye rgyal ba'i sras sems can de dag gi thos pa 'dzin pa'i shes pa de ni mang ste tshad kyang med do//} bahu bho jinaputra apramāṇaṃ tatteṣāṃ sarvasattvānāṃ śrutakauśalyaṃ bhavet da.bhū.268kha/60. thos pa yin|kri. śrūyate — {me'i sbyin sreg gis mtho ris 'gyur/} /{de ltar mtshungs par thos pa yin//} agnihotrād bhavet svarga itītthaṃ śrūyate samam \n ta.sa.112kha/972. thos pa las byung|= {thos pa las byung ba/} thos pa las byung ba|vi. śrutamayaḥ — {thos pa las byung ba'i shes pas de rnyed de} śrutamayena jñānena tallābhaḥ sū.a.165kha/57; śrutamayī — {sgra las byung ba ni thos pa las byung ba'o//} ghoṣācārā śrutamayī sū.a.162kha/52. thos pa las byung ba'i shes rab|pā. śrutamayī prajñā, prajñāviśeṣaḥ — {de thos pa las byung ba'i shes rab la brten nas bsam pa las byung ba skye'o//} tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate abhi.bhā.7kha/891. thos pa bsags pa|pā. śrutasannicayaḥ, śrāvakaguṇaḥ — {mang du thos pa dang thos pa 'dzin pa dang thos pa bsags pa yin na nyes pa med do//} anāpattirbahuśrutaḥ syācchrutadharaḥ śrutasannicayaḥ bo.bhū.94kha/120; ma.vyu.1098. thos pa'i bkra shis phyug|vi. śrutamaṅgalāḍhyaḥ ma.vyu.9566. thos pa'i skal ldan|vi. śrutidhanyaḥ — {de yi yon tan thos pa yi/} /{skal ldan rna bar bdag dga' 'o//} tadguṇaśrutidhanyāya śrotrāya spṛhayāmyaham \n\n a.ka.181kha/20.75. thos pa'i skal ldan pa|= {thos pa'i skal ldan/} thos pa'i go cha|nā. śrutavarmā, nṛpaḥ — {mnyan yod du sngon khyim gi bdag /thos} {pa'i go cha dag gi ni/} /{chung ma rgyal ba'i sde la bu/} /{srid pa'i go cha zhes pa byung //} purābhavadgṛhapateḥ śrāvastyāṃ śrutavarmaṇaḥ \n jāyāyāṃ jayasenāyāṃ bhavavarmābhidhaḥ sutaḥ \n\n a.ka.192ka/82.2. thos pa'i nye 'khor|śravaṇopavicāraḥ — {thos pa'i nye 'khor ma gtogs pa snang ba'i nye 'khor du 'dug ste kha ton bya'o//} muktvā śravaṇopavicāraṃ svādhyāyanaṃ darśanopavicāre sthitvā vi.sū.93ka/111. thos pa'i nor|śrutadhanam, saptāryadhaneṣvanyatamam ma.vyu.1570. thos pa'i rnam pa|śrutākāraḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}… {sangs rgyas kyi chos thams cad 'thob pa'i rnam pa ste/} aśītyākārapraveśaṃ śrutam \n tadyathā chandākāram… sarvabuddhadharmapratilābhākāramiti śi.sa.106kha/105. thos pa'i tshogs|pā. śrutasaṃbhāraḥ, saṃbhārabhedaḥ — {de tshogs brgyad yongs su rdzogs par 'gyur te/}…{thos pa'i tshogs yongs su rdzogs par 'gyur ba dang} so'ṣṭau saṃbhārān paripūrayiṣyati… śrutasaṃbhārān paripūrayiṣyati la.vi.214kha/317. thos pa'i lam|śrotravartma — {bcom ldan chos kyi sku yis ni/} /{thos pa'i lam nas mthong bar gyur//} bhagavān dharmakāyena dṛṣṭo'yaṃ śrotravartmani \n a.ka.174ka/19.125. thos pa'i lam du 'gyur|kri. śravaṇapathamadhigacchati — {gzhan du na nam mngon par bshad pa de'i tshe kun shes shing thos pa'i lam du 'gyur ro//} anyatra yadābhibhāṣyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati su.pa.48ka/25. thos par gyur|= {thos par gyur pa/} thos par gyur pa|•kri. śuśrāva — {des/} /{lus ni grangs med dag gi bzhin/} /{sa yi bya ba thos par gyur//} saḥ…śuśrāva pṛthivīkāryamasaṃkhyairiva vigrahaiḥ \n\n a.ka.37kha/55.8; \n\n•bhū.kā.kṛ. śrutam — {gang dag gis kyang chos de thos par gyur pa dang thos par 'gyur ba dang thos pa dang} yaiśca…saḥ dharmaḥ śrutaḥ śroṣyate śrūyate ca a.sā. 131kha/75; thos par 'gyur|= {thos 'gyur} kri. 1. (varta.) śrṛṇoti — {sna tshogs chos ni thos 'gyur yang /} /{de ni de las rnam mi rtog/} śṛṇvanti dharmatāṃ citrāṃ na kalpayati tāṃśca saḥ \n\n ra.vi.126ka/109; śrūyate — {de dag nyid kyis sgra thos 'gyur//} tenaiva śrūyate śabdaḥ ta.sa.80kha/745 2. (bhavi.) śroṣyati — {sgra thos na'ang pha rol tu phyin pa'i sgra dag nyid thos par 'gyur} śabdāṃśca śṛṇvan pāramitāśabdāneva śroṣyati a.sā.81kha/45; śroṣyate — {gang dag gis kyang chos de thos par gyur pa dang thos par 'gyur ba dang thos pa dang} yaiśca…saḥ dharmaḥ śrutaḥ śroṣyate śrūyate ca a.sā.131kha/75 3. *(vidhau) śrūyeta — {de ltar yin dang gang gi tshe gcig thos pa de nyid kyi tshe thams cad kyis kyang thos par 'gyur te} tataścaiko yadā śṛṇoti tadaiva sarvairapi śrūyeta ta.pa.140kha/733. thos par 'gyur ba|= {thos par 'gyur/} thos par 'dod pa|vi. jighṛkṣitaḥ — {de lta na yang nyan pa po sgra gang kho na thos par 'dod pa de kho na 'dzin gyi gzhan ni ma yin no//} tathāpi ya eva jighṛkṣitaḥ śrotrā śabdaḥ, sa eva gṛhyate nānyaḥ ta.pa.141ka/733. thos par byas|bhū.kā.kṛ. śrāvitam — {gang phyir 'gro ba'i dus su 'dis/} /{ma yi tshig ni rtsub mo dag /thos} {par byas nas} prasthānasamaye mātā śrāvitā paruṣaṃ vacaḥ \n yasmādanena a.ka.175ka/19.138; saṃśrāvitam — {de dag kyang ngas da ltar sangs rgyas kyi ye shes la btsud de don dam pa thos par byas so//} te'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham sa.pu.113ka/181. thos par byas pa|= {thos par byas/} thos par byed|= {thos par byed pa/} thos par byed pa|= {thos byed} \n\n•kri. śrāvayati — {gang dag mdo 'di nyan pa dang /} /{gang dag gzhan la thos byed dang //} śṛṇvanti ya idaṃ sūtraṃ ye cānye śrāvayanti ca \n su.pra.2kha/3; anuśrāvayati — {sgra 'di skad 'byin cing dbyangs kyis thos par byed de} evaṃ śabdamudīrayati, ghoṣamanuśrāvayati sa.pu.47kha/84; \n\n•vi. śrāvayitā — {byang chub sems pa thams cad kyi gsang ba thos par byed pa'o//} śrāvayitā sarvabodhisattvaguhyānām ga.vyū.344ka/418. thos par shog|śrṛṇotu lo.ko.1058; śrūyatām — {nam mkha' las kyang chos kyi sgra/} /{rgyun mi 'chad par thos par shog/} gaganādapi \n dharmadhvaniraviśrāmaṃ śrūyatām bo.a.10.37. thos pas mkhas pa|śrutakauśalyam — {bsam gtan la mkhas shing rtogs pa'i blos rab tu rtog pa de yang thos pas mkhas pa med par mi 'byung ngo //} tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyāt da.bhū.197ka/19. thos pas rgan|= {thos pas rgan pa/} thos pas rgan pa|vi. śrutavṛddhaḥ — {thos pas rgan pa ni mkhas pa mchod par 'os pa} śrutavṛddhaḥ paṇḍitaḥ pūjyaḥ vi.pra.155kha/1.4. thos pas gnod pa|śrutibādhanam — {sems tsam tshul 'di mi rigs te/} /{thos pas gnod pa'i phyir} cittamātranayo nāyaṃ yujyate śrutibādhanāt \n\n ta.sa.76ka/712. thos byed|1. = {rna ba} śrotram, karṇaḥ — karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ \n\n a.ko.2.6.94; śrūyate'nena śabda iti śrotram a.vi.2.6.94 *2. = {lus} śarīram, dehaḥ — kalevaram \n gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ \n\n a.ko.2.6.70; śīryate kālakrameṇeti śarīram a.vi.2.6.70 3. ={thos par byed pa/} thos byed pa|= {thos par byed pa/} thos zla|śrāvaṇaḥ, śrāvaṇamāsaḥ — śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ a.ko.1.4.17; śrāvaṇī atrāstīti śrāvaṇaḥ a.vi.1.4.17. thos la yod pa|vi. śrutibhāvī — {dbyangs la sogs pa'i cho ga} ({chos de} ) {dag /thos} {la yod par rab grags pa//} svarādayaśca te dharmāḥ prasiddhāḥ śrutibhāvinaḥ \n ta.sa.128ka/1100. thrig thrig zer ba|vi. jhiṇijhiṇāyantī — {mtha' 'khob tu mchil lham dag bcang bar bya'o//}…{thrig thrig zer ba dag mi bcang ngo //} dhārayet pratyanta upānahau…na jhiṇījhiṇāyantīm vi.sū.74kha/91. mthang|=(prā.) {lus smad kyi brda rnying} da.ko.344; {gsham mam smad} cho.ko.379; dra. {mthang gos/} mthang gos|antarvāsaḥ — {ji ltar na chos gos gsum pa yin zhe na/} {chos gos gsum po snam sbyar dang bla gos dang mthang gos kyis 'tsho bar byed} kathaṃ traicīvariko bhavati \n tribhiśca cīvarairyāpayati—saṅghāṭinā, uttarāsaṅgena, aṃtarvāsena ca śrā.bhū.64ka/159; {bla gos dang mthang gos gnyis kyi tshig} ({gcig} ) {kyang ngo //} eka uttarāsaṅgāntarvāsano (o rvāsayoḥ) vi.sū.23kha/28; adhoṃ'śukam — antarīyopasaṃvyānaparidhānānyadhoṃ'śuke \n a.ko.2.6.117. mthang sprad pa|liṅgitam — {khu tshur thal mo dang mthang sprad pa dang 'o byed pa dang 'khyud pa dang snom pa dang mig zur gyis blta ba dag gi 'dod chags de dag de la mi 'byung ngo //} khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ tasya…rāgo na pravartate la.a.103ka/49; pariṣvaṅgaḥ — {mthang sprad pa tsam} pariṣvaṅgamātram ma.vyu.9468; kāyasaṃsargaḥ ma.vyu.9467. mthang sbyar ba|āliṅganam śa.ko.596. mthang la sbyor bar byed|kri. āliṅgate — {des rang gi lag pa bzung ste 'o byed cing mthang la 'jor} ({sbyor} ) {bar byed la} sa svakaṃ hastaṃ gṛhītvā āliṅgate cumbati a.śa.261ka/239. mthangs kyis tshor ba|={snyam du shes pa} pā. (vai.da.) pratibhā, pramāṇaviśeṣaḥ — {zhes grags pa dang de bzhin du/} /{mthangs kyis tshor ba la sogs pa/} /{'di 'dra'i 'khrul bcas du ma dag /tshad} {mar mi sbyar thal 'gyur phyir//} aitihyapratibhādīnāṃ bhūyasā vyabhicāritā \n naivedṛśāṃ pramāṇatvaṃ ghaṭate'tiprasaṅgataḥ \n\n ta.sa.62ka/590; (?) {yul dang dus nges pa med par glo bur du yod pa dang med pa ston par byed pa'i shes pa ni snyam du shes pa ste} aniyatadeśakālamākasmikaṃ sadasatsūcakaṃ jñānaṃ pratibhā ta.pa.69kha/590; ma.vyu.4638; dra. {mthongs kyis tshor ba/} {mthong bas tshor ba/} mthan pa|=(?) utsūḍhiḥ ma.vyu.7683. mtha'|•saṃ. 1. = {mjug gam mu} antaḥ, avasānam — {sdug bsngal gyi mtha' ni sdug bsngal gyi mjug ces bya ba'i tha tshig go/} duḥkhasyānto duḥkhāvasānamityarthaḥ abhi.sphu.187ka/944; {nyin mo'i mtha'} divasāntaḥ vi.sū.50kha/64; paryantaḥ — {de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o//} tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī. 44ka/68; paryanto'vasānam dha.pra.68; {der ni de dag mtshan mo'i mthar//} te tatra rātriparyante a.ka.75kha/7. 51; {gang la mtha' ste 'di tsam zhes byar med pa de ni mtha' yas pa ste} na vidyate paryantaḥ iyattā asyeti aparyantasya bo.pa.52kha/13; avasānam — {'du ba gang yod mtha' ni 'bral bar 'gyur//} yatsaṃprayogā virahāvasānāḥ jā.mā.26kha/31; paryavasānam — {de'i phyir mthar bde ba la sogs pa dang ldan pa'i rang bzhin mthong bas} tasmāt paryavasāne sukhādyarthitarūpatādarśanāt pra.a.34ka/39; koṭiḥ — {yang dag pa ni gang phyin ci ma log pa'o/} /{de'i mtha' ni mur thug pa ste} bhūtaṃ yadaviparītam, tasya koṭiḥ paryantaḥ abhi.sa.bhā.11kha/14; {snga phyi yi ni mtha' dag la//} pūrvāparayoḥ koṭyaḥ ta.sa.76kha/718; dra. {mtha' ma/} 2. ={ngos sam 'gram} prāntaḥ — {ri mchog mtha'} girivaraprāntaḥ a.ka.309kha/108.145; upāntaḥ — {grong mtha' dka' thub nags su phyin//} prāpya puropāntatapovanam a.ka.22kha/52. 36; tīram — {chos dang chos ma yin pa don du gnyer ba'i skyes bu ni mtha' ma mthong ba'i bya bzhin du rig byed ni tshad mar 'dod par byed de} dharmādharmāvagamārthī narastīrādarśīva śakunirvedameva kila pramāṇamiṣyati ta.pa.258kha/988; {tshu rol pha rol mtha' la min} nāpare na pare tīre abhi.a.3.1; kacchaḥ, o cham — {rgya mtsho'i mtha' nas 'byung ba'i spos gzhan gyis thub pa med pa zhes bya ba} sāgarakacchasambhavo aparājito nāma gandhaḥ ga.vyū.47kha/141 3. ={'jig pa} nidhanaḥ, o nam, nāśaḥ ta.pa.; {thog mtha' med} anādinidhanaḥ vi.pra.108ka/1, pṛ.2 5. ={mtshams} sīmā — {rang gi rigs kyi brtul zhugs kyi mtha' spangs nas 'jug pa} svakulavratasīmānamatipatyāpi varttamānāḥ ta.pa.323ka/1113; \n\n•pā. antaḥ — {'dod pa'i bsod snyoms dang bdag nyid dub par byed pa'i mtha' gnyis spangs pa'i phyir} kāmasukhallikātmaklamathāntadvayavivarjitatvāt bo.bhū.99kha/127; {bdag tu mngon par 'dod pa'i dngos po de nyid la rtag par lta ba'am chad par lta ba ni mthar 'dzin par lta ba ste/} {rtag pa dang chad pa'i mthar 'dzin pa'i phyir ro//} tasyaivātmābhimatasya vastuno dhruvadṛṣṭirucchedadṛṣṭirvā antagrāhadṛṣṭiḥ, śāśvatocchedāntagrahaṇāt abhi.bhā.229kha/772; \n\n•vi. antyaḥ — {mtha'i gnas skabs thob pa nyid skyed par byed pa'i rang bzhin du khas blangs pa'i phyir} antyāvasthāprāptasyaiva janakasvabhāvatvābhyupagamāt ta.pa.231ka/177; niṣṭhaḥ — {lus kyi khog pa gnas pa'i mtha' shes shing /} /{skye bo rnams la bzod pa goms gyur pas//} parividitaśarīrayantraniṣṭhaḥ paricitayā ca jane kṣamānuvṛttyā \n\n jā.mā.171ka/197; paścimaḥ — {na tshod mtha' ru} paścime vayasi a.ka.243kha/92.11; paryāptaḥ — {'di ni na tshod mtha' thob kyang /} /{mtha' ni bsten par mi byed ces//} vayaḥ paryāptamāpto'pi paryāptaṃ nāśrayatyayam \n\n a.ka.214ka/24.70. mtha' gnyis|antadvayaḥ \n\n• 1. {rtag pa} śāśvataḥ, 2. {chad pa} ucchedaḥ abhi.sphu.91ka/766; \n\n• 1. {'dod pa'i bsod snyoms} kāmasukhallikā, 2. {bdag nyid ngal ba} ātmaklamathaḥ śrā.bhū.21ka/49; mtha' drug|ṣaṭkoṭiḥ 1. {dgongs pa} ābhiprāyikaḥ, 2. {dgongs min} anābhiprāyikaḥ, 3. {drang don} neyārthaḥ, 4. {nges don} nītārthaḥ, 5. {sgra ji bzhin pa} yathārutaḥ, 6. {sgra ji bzhin min pa} ayathārutaḥ \n mtha' nas|antataḥ mi.ko.72ka \n mtha' klas|= {mtha' klas pa/} mtha' klas pa|•saṃ. paryantaḥ — {rang gi lus dang rgya mtsho'i mtha' klas pa la dmigs pa'i phyir ro//} svakāyasamudraparyantālambanāt abhi.bhā.10ka/897; {nam mkha' ma lus mtha' klas pa'i/} /{lus can} aśeṣākāśaparyantavāsināṃ … dehinām \n\n bo.a.4.10; paryavasānam — {phyogs bcu'i 'jig rten gyi khams mtha' klas par} daśadiglokadhātuparyavasāneṣu gu.sa.105ka/31; dra. {mthas klas pa/} \n\n•vi. ={khyab pa} anuvyāpinī — {'jig rten thams cad kyi mtha' klas pa} sarvalokānuvyāpinī jā.mā.66kha/77. mtha' skor|1. parikhā — {sa chen po 'di rgya mtsho'i mtha' skor dang bcas pa rgya mtsho'i mur thug pa dang bcas pa kun tu bskor} imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato'nvāhiṇḍya la.vi.11ka/12 2. prāntapaṭṭikaḥ, cīvaraprāntadeśapaṭṭikā ma.vyu.9191; dra. {mtha' bskor/} mtha' bskor|•saṃ. pariṣaṇḍā — {chos gos kyi mtha' zegs na mtha' bskor gyis glan zhing phyir bcos so//} pariṣaṇḍādānamantasya cīvare dhvasto' (dhvaste ) pratividhānam vi.sū.71kha/88; \n\n•bhū.kā.kṛ. veṣṭitam — {rgyu ma gzangs} ({gzungs} ) {te grong khyer de thams cad kyi mtha' bskor ba dang} antrāṇyākṛṣya sarvaṃ tannagaramantrairveṣṭitam vi.va.211kha/1.86; parimaṇḍitam — {mtha' bskor ba nyid} parimaṇḍitatvam vi.sū.67ka/84; dra. {gnyen bshes kun gyis mtha' bskor yang //} bandhumadhye'pi tiṣṭhatā bo.a.2.41. mtha' bskor ba|= {mtha' bskor/} mtha' bskor ba nyid|parimaṇḍitatvam — {snam phran snel zhi nyid dang lhag ma mnyam pa nyid dang dbus nas gzhan du glegs bu'i 'phro phyogs phyogs su lta ba nyid dang mtha' bskor ba nyid dag gis so//} bhakticitratāśeṣasamamadhyānyattadgatapatramukhatvaparimaṇḍitatvaiḥ vi.sū.67ka/84. mtha' khob|= {mtha' 'khob/} mtha' 'khob|•saṃ. 1. pratyantaḥ — {lho phyogs na}…{'dam bu can zhes bya ba'i chu bo yod pa}…{de phan chad ni mtha' 'khob bo//} dakṣiṇena…śarāvatī nāma nadī…tataḥ pareṇa pratyantaḥ vi.va.371kha/2.169; pratyanto mlecchadeśaḥ a.ko.2.1.7; pratigato'ntaṃ pratyantaḥ \n śarāvatyantapratigataśiṣṭācārarahitadeśanāma a.vi.2.1.7; {rngon pa gdug pa can zhes pa/} /{nags rgyu mtha' 'khob dag na gnas//} lubdhakaḥ krūrako nāma pratyante'sti vanecaraḥ \n a.ka.30ka/53.27; *pratyastaḥ — {ma nyams sa 'di rang 'dod kyis/} /{stsol cig gal te ma yin na/} /{rang nyid 'ongs khyod mtha' 'khob tu/} /{skyangs pa'i mgron du bdag gis bya//} ācchinnāmurvarīmetāṃ prayaccha svecchayā na cet \n svayametya karomi tvāṃ pratyastaśaraṇātithim \n\n a.ka.277kha/103.14 2. kāntāraḥ — {de bas na de lta bu yul mtha' 'khob nas 'dir lhags pa ni khyed rnams la skal ba cung zad cig yod do//} tadasti vo bhāgyaśeṣaṃ yattādṛśāddeśakāntārādihāgatāḥ stha jā.mā.38kha/45; \n\n•vi. pratyantaḥ — {bu ni nges par rab bskrad de/} /{mtha' 'khob nags kyi mgron du byas//} putraṃ…\n niṣkāsya…cakre pratyantagahanātithim \n\n a.ka.286kha/106.12; pratyantimaḥ — {yul mtha' 'khob rnams su} pratyantimeṣu janapadeṣu vi.va.371ka/2.169. mtha' 'khob skye bo|= {mtha' 'khob kyi skye bo/} mtha' 'khob kyi skye bo|pratyantajanapadam — {mtha' 'khob kyi skye bo dag tu skye ba ni nyung /} {phal cher yul gyi dbus su skye'o//} alpakāḥ pratyantajanapadeṣu pratyājāyante, yadbhūyastvena madhyadeśe pratyājāyante a.sā.296kha/167; dra. {mtha' 'khob kyi skye bo'i gnas/} mtha' 'khob kyi skye bo'i gnas|pratyantajanapadam — {slar yang mtha' 'khob kyi skye bo'i gnas su skyes nas 'on pa dang dig pa dang lkugs pa'i rang bzhin can lo stong phrag drug cu sdug bsngal myong bar 'gyur ro//} punarapi pratyantajanapadeṣūtpanno badhiramūkāvyaktasvabhāvatāmanubhavati ṣaṣṭivarṣasahasrāṇi sa.du.125/124; dra. {mtha' 'khob kyi skye bo/} mtha' 'khob kyi gling|vi. pratyantadvīpaḥ — {mtha' 'khob kyi gling gi bram ze} pratyantadvīpikā brāhmaṇāḥ lo.ko.1059. mtha' 'khob kyi mi|1. pratyantajanapadam aṣṭasvakṣaṇeṣu anyatamaḥ ma.vyu.2303; dra. {mtha' 'khob kyi skye bo/} {o 'i gnas/} 2. pratyantajānapadaḥ, nṛjātiviśeṣaḥ ma.vyu.3875. mtha' 'khob tu skyes pa|pratyantajanapadam, aṣṭasvakṣaṇeṣu anyatamaḥ ma.vyu.2303; dra. {mtha' 'khob kyi skye bo/} {o 'i gnas/} mtha' 'khob pa'i skye bo|dasyujanaḥ — {yul dbus ni}… {mtha' 'khob pa'i skye bos spangs pa} madhyadeśaḥ…dasyujanavivarjita vi.va.10kha/2.79. mtha' 'khob pa'i mi'i nang du skye ba|pā. pratyantajanapadopapattiḥ, bodhiparipanthakaradharmabhedaḥ — {ngan song gsum du skye ba dang}…{mtha' khob pa'i mi'i nang du skye ba dang}…/{yul 'khor skyong chos brgyad po de dag ni byang chub kyi bar chad byed par brjod do//} apāyopapattiḥ… pratyantajanapadopapattiḥ…imānrāṣṭrapāla aṣṭau dharmān bodheḥ paripanthakarān vadāmi rā.pa.242kha/141. mtha' 'khob yul|pratyantadeśaḥ, pratyantajanapadam śa. ko.597. mtha' rgyu|antyahetuḥ — {de lta na yang de bral 'di/} {byed pa ma yin mtha' rgyu bzhin//} tathā'pi tadviyukto'yaṃ kārako nāntyahetuvat \n\n ta.sa.16kha/186. mtha' gcig tu smra ba|ekāntavādaḥ — {mtha' gcig tu smra ba 'di rnam pa gnyis dgag pa'i phyir rab tu byed pa 'di brtsams so//} ityasya dviprakārasyāpyekāntavādasya pratiṣedhārthaḥ prakaraṇārambhaḥ tri.bhā.147ka/27. mtha' gcig pa|ekāntam — {de dag kyang ni bsal ba yin/} /{mtha' gcig pa nyid srid phyir ro//} pratikṣiptaṃ tadapyekāntasambhavāt pra.vṛ.311ka/59; dra. {mtha' gcig} mtha' gcig pu|= {mtha' gcig/} {mtha' gcig pa/} mtha' gcig pu spyod|vi. ekāntacārī — {'jig rten nyan thos mtha' gcig pu/} /{spyod dang blo ldan rang byung rnams//} laukikaśrāvakaikāntacāridhīmatsvayaṃbhuvām \n\n ra.vi.121kha/97. mtha' gcig pu spyod pa|= {mtha' gcig pu spyod/} mtha' gnyis|pā. antadvayaḥ {ji ltar na mtha' gnyis su lhung ba yin zhe na/} {'di ltar 'di na la la 'dod pa'i bsod snyoms la rjes su brtson par byed} … {gzhan yang 'di na la la bdag nyid ngal ba la rjes su brtson par byed} kathamantadvayapatitaṃ bhavati ? yathāpīhaikatyaḥ kāmasukhallikānuyukto bhavati…punaraparamihaikatya ātmaklamathānuyukto bhavati śrā.bhū.21ka/49; {mtha' gnyis kyi lta bar lhung} antadvayadṛṣṭipatitāḥ la.a.75ka/23; dra. {de bzhin du mthar 'dzin par lta ba yang phung po de dag nyid la rtag pa dang chad pa'i mthar 'dzin pa'i phyir la} evamantagrāhadṛṣṭiḥ teṣāmeva skandhānāṃ śāśvatocchedāntagrahaṇāt abhi.sphu.91ka/766. mtha' gnyis kyi lta bar lhung ba|vi. antadvayadṛṣṭipatitaḥ — {blo gros chen po mtha' gnyis kyi lta bar lhung zhing sems tsam du ma rtogs pa'i blo can de dag} te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ la.a.75ka/23. mtha' gnyis rnam par spangs pa sgrub pa|pā. antadvayavarjitā pratipattiḥ, pratipattibhedaḥ — {rnam pa drug po 'di dag ni sgrub pa ste/} {'di ltar dam pa sgrub pa dang}… {mtha' gnyis rnam par spangs pa sgrub pa dang}…{khyad par med pa sgrub pa'o//} ityeṣā ṣaḍvidhā pratipattiryaduta paramā pratipattiḥ… antadvayavarjitā pratipattiḥ… aviśiṣṭā ca pratipattiḥ ma.bhā.20ka/5.1. mtha' gnyis su 'dzin pa|vi. antadvayagrāhī — {mtha' gnyis su 'dzin pa}…{sbyin pa'i pha rol tu phyin pa yongs su rdzogs par byed do//} antadvayagrāhiṇaḥ…dānapāramitāṃ paripūrayanti la.a.150ka/96. mtha' gnyis lhung ba|vi. dvayāntapatitaḥ — {'jig rten mtha' gnyis lhung ba ni/}…{zhi ba yi ni rgyu mi rtogs//} dvayāntapatito lokaḥ…śamaheturna budhyate \n la.a.184kha/153. mtha' rtul|saṃkhyā, saṃkhyāviśeṣaḥ — {mchog yal mchog yal na mtha' rtul to//} padmaṃ padmānāṃ saṃkhyā ga.vyū.3kha/103; upavartaḥ, o tam ma.vyu.7920; ma.vyu.7791. mtha' mthong ba|dṛṣṭāntaḥ — {mtha' mthong ba dang mtha' mi mthong ba mtshungs par sbyar zhing bstan pa} dṛṣṭāntenādṛṣṭasyāntasamīkaraṇasamākhyānam ma.vyu.7614; dra. {mthong ba'i mtha'/} mtha' dag|= {thams cad} \n\n•vi. samastam — {de kho na'i don mtha' dag} samastastattvārthaḥ bo.bhū.23ka/25; {dngos po mtha' dag brjod par 'dod pa na} samastavastuvivakṣāyām ta.pa.263ka/243; samagram — {rje yi thugs ngor 'khrugs pa yis/} /{mtha' dag nyid ni mel tshe byed//} prabhucittagrahavyagrāḥ samagrā eva jāgrati \n\n a.ka.220ka/24.135; akhilam — {skye bo mtha' dag} akhilo janaḥ a.ka.29ka/53.20; sakalam — {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.1.12; viśvam — {mtha' dag gi sna tshogs nyid rgyu med pa can du 'gyur ba'am thams cad las thams cad skye bar 'gyur ro//} akāraṇaṃ viśvasya vaiśvarūpyaṃ syāt, sarvaṃ vā sarvasmājjāyeta pra.vṛ.273ka/14; kṛtsnam — {dngos po rnam pa bcu po 'dis theg pa chen po mtha' dag bsdus te} etena daśavidhena vastunā kṝtsnaṃ mahāyānaṃ saṃgṛhītam sū.a.247kha/164; nyakṣam — {rgyal rigs rnams kyi phyogs mtha' dag /skad} {cig gis ni nyams par byas//} nyakṣeṇa pakṣaḥ kṣapitaḥ kṣatriyāṇāṃ kṣaṇāditi \n kā.ā.1.72; anavaśeṣaḥ — {sangs rgyas thams cad ma lus pa lhag ma med pa dang mtha' dag la mchod cing rim gro bya ba'i phyir} aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya da.bhū.177ka/9; \n\n•saṃ. ={mtha' dag nyid} sākalyam — {gzugs can gyi rnam par thar pa'i sgrib pa mtha' dag spangs pas} rūpivimokṣāvaraṇasākalyaprahāṇāt abhi.sphu.308ka/1179; kārtsnyam — {spros pas 'jigs phyir dbye ba ni/} /{mtha' dag brjod par mi 'dod de//} na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ \n kā.ā.3.38. mtha' dag gis bcings pa|pā. sakalabandhanaḥ, vineyasattvabhedaḥ — {'dul ba ni}…{rnam pa gnyis kyang yod de/} {mtha' dag gis bcings pa dang mtha' dag ma yin pas bcings pa'o//} vineyāḥ … syād dvividhaḥ \n sakalabandhano vikalabandhanaśca bo.bhū.154kha/200. mtha' dag ma yin pas bcings pa|pā. vikalabandhanaḥ, vineyasattvabhedaḥ — {'dul ba ni}…{rnam pa gnyis kyang yod de/} {mtha' dag gis bcings pa dang mtha' dag ma yin pas bcings pa'o//} vineyāḥ…syād dvividhaḥ \n sakalabandhano vikalabandhanaśca bo.bhū.154kha/200. mtha' dag gzugs can|pā. sakalarūpakam, rūpakabhedaḥ — {sor mo la sogs 'dab sogs dang /} /{rkang pas pad ma nyid byas nas/} /{de 'os gnas su rnam bkod pa/} /{'di ni mtha' dag gzugs can nyid//} aṅgulyādau dalāditvaṃ pāde cāropya padmatām \n tadyogyasthānavinyāsādetat sakalarūpakam \n\n kā.ā.2.69. mtha' dang mtha' med spangs pa|vi. antānantavivarjitam — {sems can rnams kyi nyer len ni/} /{mtha' dang mtha' med spangs pa 'o//} upādānaṃ hi sattvasya antānantavivarjitam \n\n la.a.186kha/156. mtha' dang ldan|= {mtha' dang ldan pa/} mtha' dang ldan pa|vi. antavān— {'jig rten mtha' dang ldan no//} {'jig rten mtha' dang mi ldan no//} antavān lokaḥ, anantavān lokaḥ abhi.sphu.322kha/1212. mtha' dang ldan pa nyid|antavattvam — {mtha' dang ldan pa nyid du ni ma yin pas gang las mtha' dang ldan pa nyid du 'gyur} na tu paryantavarttitayeti kuto'ntavattvaprasaṅgaḥ ta.pa.327kha/1123. mtha' dang bral|•vi. aparyantaḥ — {zol gyis bstod pa'i rnam pa rnams/} /{rab tu rgya che mtha' dang bral//} vyājastutiprakārāṇāmaparyantaḥ pravistaraḥ \n\n kā.ā.2.344; amaryādaḥ — {e ma brtan pa mtha' dang bral//} aho dhairyamamaryādam a.ka.26ka/3.75; niravadhiḥ — {mtha' dang bral ba'i srid pa'i nad 'di ji ltar rnam par ldog 'gyur ba//} niravadhirayaṃ dṛṣṭvā vyādhiryathā hi nivartate a.ka.72kha/7.23. mtha' dang bral ba|= {mtha' dang bral/} mtha' dang dbus med pa|vi. anantamadhyaḥ — {drang srong chen po'i lam}…{mtha' dang dbus med tshig gis brjod du med//} padaṃ maharṣiṇām… anantamadhyaṃ vacasānudīritam da.bhū.174ka/7. mtha' dang dbus med pa'i sangs rgyas kyi sa mnyam pa nyid thugs su chud pa|vi. anantamadhyabuddhabhūmisamatādhigataḥ ma.vyu.369; mi.ko.3kha \n mtha' dang mi ldan|vi. anantavān— {'jig rten mtha' dang ldan no//} {'jig rten mtha' dang mi ldan no//} antavān lokaḥ, anantavān lokaḥ abhi.sphu.322kha/1212. mtha' dang mi ldan pa|= {mtha' dang mi ldan/} mtha' drug|pā. ṣaṭkoṭiḥ — {rgyud ni mtha' drug mtshan nyid do//} tantraṃ ṣaṭkoṭilakṣaṇam vi.pra.137ka/1, pṛ. 35. mtha' na gnas pa|= {mtha' ru gnas pa/} mtha' snang|ṭiṭibhaḥ, saṃkhyāviśeṣaḥ ma.vyu.8016; mi.ko.20kha \n mtha' snang chen po|mahāṭiṭibhaḥ, saṃkhyāviśeṣaḥ ma.vyu.8017; mi.ko.20kha \n mtha' pa|vi. koṭikam — {rab kyi mtha' pa'i bsam gtan} prāntakoṭikaṃ dhyānam abhi.sphu.189kha/949. mtha' 'byam|aparyantam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin/}…{sems can mtha' 'byam gyi phyir ma yin} na sattvaśatasyārthāya… na sattvāparyantasya ga.vyū.371kha/83; caramam ma.vyu.7915. mtha' 'byam la bsgres pa|aparyantaparivartaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin/}…{sems can mtha' 'byam la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya … na sattvāparyantaparivartasya ga.vyū.371kha/83. mtha' ma|= {tha ma} \n\n•saṃ. 1. niṣṭhā — {ting 'dzin myos pas rab myos te/} /{mtha' mar phyin pa de la med//} samādhimadamattāste…niṣṭhāgatirna tasyāsti la.a.109ka/55; koṭiḥ — {mtha' ma'i zur bas de la rma byung nas/} /{rdo leb steng du ser ba bzhin du bab//} koṭyekadeśena tu taṃ rujantī śilā tale sāśanivatpapāta \n\n jā.mā.143ka/165; virāmaḥ — {lus 'di yongs bsgyur brgya yi mtha' mar mi phyin cing /} /{mgyogs par bros pa dag la rnam par 'chad mi 'gyur//} nāyāti kāyaparivṛttiśatairvirāmaṃ vicchedameti na javena palāyitasya \n a.ka.125kha/65.1 2. ={'gram} taṭaḥ — {'gram zhes bya ba 'di dngos po gcig la 'gram pa dang mtha' ma dang ngogs zhes bya ba'i rtags gsum dang ldan pa'i sgra 'jug pas} ekasmiṃstaṭākhye vastuni taṭī, taṭaḥ, taṭamiti liṅgatrayayogiśabdapravṛtteḥ ta.pa.353ka/424 3. = {'chi ba} antaḥ, mṛtyuḥ — syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām \n a.ko.2.8.116; antyate badhyate antaḥ a.vi.2.8.116; nidhanaḥ, o nam — {thog ma ni skye ba'o//} {mtha' ma ni 'jig pa'o//} {gang la thog ma dang tha ma yod pa ma yin pa 'di ni thog mtha' med pa'o//} ādi utpādaḥ, nidhanaṃ nāśaḥ, na vidyate ādinidhane yasyāsāvanādinidhanaḥ ta.pa.91kha/636 5. karṇikaḥ — {gos kyi mtha' mas mchi ma phyis nas} cīvarakarṇikenāśrūṇyunmṛjya vi.va.169kha/1.58; {gos kyi mtha' ma}({sa}) cīvarakarṇikena śi.sa.137kha/133; \n\n•vi. antaḥ — anto jaghanyaṃ caramamantyapāścātyapaścimāḥ \n a.ko.3.1.79; paryantaḥ — {yon tan mtha' ma shes par mi nus so//} na śakya paryantaguṇāni jñātum su.pra.9kha/18; antyaḥ — {mtha' ma'i sgra dang lhan cig tu//} antyena dhvaninā saha \n ta.sa.99ka/876; antimaḥ — {mi 'gyur ba'i bde ba chen po'i skad cig ma rnams kyi mtha' ma mngon par rdzogs par byang chub pa'i mtshan nyid} mahākṣarasukhakṣaṇānāmantimo'bhisaṃbodhilakṣaṇaḥ vi.pra.91kha/3.3. mtha' ma mthong|= {mtha' ma mthong ba/} mtha' ma mthong ba|vi. tīrādarśī — {chos dang chos ma yin pa don du gnyer ba'i skyes bu ni mtha' ma mthong ba'i bya bzhin du rig byed ni tshad mar 'dod par byed de} dharmādharmāvagamārthī narastīrādarśīva śakunirvedameva kila pramāṇamiṣyati ta.pa.258kha/988. mtha' mar phyin pa|niṣṭhāgatiḥ — {ting 'dzin myos pas rab myos te/} {mtha' mar phyin pa de la med//} samādhimadamattāste…niṣṭhāgatirna tasyāsti la.a.109ka/55. mtha' med|= {mtha' med pa/} mtha' med pa|•vi. anantaḥ — {mtha' med pa'i gtam} …{mtha' med pa'i mtha'} anantakathā…anantakoṭiḥ la.a.148kha/95; aparyantaḥ — {rin chen char pa mtha' med ni/} /{sa gzhi dag la babs par gyur//} ratnavṛṣṭiraparyantā nipapāta mahītale \n\n a.ka.356kha/47.60; aparimitaḥ — {mtha' med pa dang ni 'gal ba spangs par nus pa ma yin no//} na hyaparimito virodhaḥ śakyaparihāraḥ pra.a.157kha/506; \n\n•saṃ. 1. aniṣṭhā — {de la'ang gzhan yin pas/} /{mtha' med par ni thal bar 'gyur//} tasya cānyasya bhāve'niṣṭhā prasajyate ta.sa.22kha/240; niravadhiḥ — {mtha' med nad dang gdung ba ste/} /{kye ma skyes bu'i yongs 'dzin no//} aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ \n\n a.ka.92kha/9.73 2. = {nam mkha'} anantam, ākāśam a.ko.1.2.1; na vidyate'nto yasya tadanantam a.vi.1.2.1 3. = {gze ma} anantā, gokṣuraḥ mi.ko.58ka \n mtha' med pa'i mtha'|anantakoṭiḥ — {blo gros chen po mtha' med pa'i mtha' zhes bya ba 'di ni rnam par rtog pa'i rnam grangs te} vikalpasyaiva mahāmate paryāyo'nantakoṭiriti la.a.148kha/95. mtha' med par byas pa|vyantīkṛtam ma.vyu.2550; mi.ko.129kha \n mtha' bzhi|vi. cātuṣkoṭikaḥ — {mtha' bzhi'i tshul} cātuṣkoṭikanayaḥ la.a.123ka/70; catuṣkoṭikā — {de la blo gros chen po mtha' bzhi ni 'di lta ste/} {gcig pa dang tha dad pa dang gnyis ka dang gnyis ka ma yin pa dang yod pa dang med pa dang rtag pa dang mi rtag pa dang bral ba ni mtha' bzhi zhes bshad do//} tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikāmiti vadāmi la.a.104ka/50; caturantaḥ {mtha' bzhir rgyal ba} caturanto vijetā ma.vyu.3617. mtha' bzhi'i phyi rol|vi. cātuṣkoṭikabāhyam — {gang yod pa'ang ma yin/} {med pa'ang ma yin pa de ni mtha' bzhi'i phyi rol to//} yacca na sannāsat, taccātuṣkoṭikabāhyam la.a.130ka/76. mtha' bzhi'i tshul|cātuṣkoṭikanayaḥ — {mtha' bzhi'i tshul rnam par dag pa rang gi grub pa'i mtha'i tshul la ni rab tu mi sgom mo//} na svasiddhāntanayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti la.a.123ka/70. mtha' bzhir rgyal ba|vi. caturanto vijetā ma.vyu.3617. mtha' bzhir rnam par rgyal ba|vi. cāturantaṃ vijitavān ma.vyu.6542; mi.ko.43kha \n mtha' bzang ba|vi. svantam — {'bras bu mtha' bzang ba ni 'bras bu mya ngan las 'das pa yin pa'i phyir yin te} svantaphalaṃ nirvāṇaphalatvāt abhi.sphu.274kha/1099. mtha' yas|•vi. anantaḥ — {blo ldan sems mchog skyes ma thag tu yang /} /{mtha' yas nyes pa byed las sems rab bsdoms//} sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt \n sū.a.142ka/19; aparyantaḥ — {gang nas bzung ste sems can khams/} /{mtha' yas rab tu dgrol ba'i phyir//} yataḥprabhṛtyaparyantasattvadhātupramokṣaṇe \n bo.a.1.18; {gang la mtha' ste 'di tsam zhes byar med pa de ni mtha' yas pa ste} na vidyate paryantaḥ iyattā asyeti aparyantasya bo.pa.52kha/13; amitaḥ — {dngos po mtha' yas so sor gnas pa mang po rnams//} bhinnāśrayān bahuvidhānamitāṃśca bhāvān jā.mā.132kha/153; bahuḥ — {sems can mtha' yas pa yongs su smin par byed pa'i phyir ro//} bahusattvaparipācanāt sū.a.138kha/13; \n\n•saṃ. 1. ={mtha' yas nyid} anantatā — {ci ste de yang dgag bya yi/} /{dbye ba mtha' yas phyir mtha' yas//} athāsya punarākṣepyabhedānantyādanantatā \n\n kā.ā.2.119; anantatvam — {rnam pa dag gi dbye bas ni/} /{mtha' yas par ni thal ba yin//} prakārabhede tu punaranantatvaṃ prasajyate \n\n pra.a.47kha/54; ānantyam — {ci ste de yang dgag bya yi/} /{dbye ba mtha' yas phyir mtha' yas//} athāsya punarākṣepyabhedānantyādanantatā \n\n kā.ā.2.119 2. anantā \ni. = {sa gzhi} pṛthivī mi.ko.146ka \nii. = {rtswa dur ba} dūrvā mi.ko.59ka 3. drabuddhaḥ, saṃkhyāviśeṣaḥ ma.vyu.7742; \n\n•nā. anantaḥ 1. nāgarājā — {gang yang klu'i rgyal po chen po}…{'di lta ste/} {dga' bo dang nye dga' bo dang}…{mtha' yas dang} … {rgya mtsho dang nye ba'i rgya mtsho ste} ye'pi te mahānāgarājānaḥ… tadyathā nanda upananda… ananta… sāgara upasāgaraśceti ma.mū.103ka/12 2. nṛpaḥ — {bcu gsum de dag rim pa yis/} /{rigs ldan rigs la 'byung bar 'gyur/}…{mtha' yas dang ni sa skyong dang //} kalkigotre bhaviṣyanti trayodaśā'nye krameṇa te \n…anantaśca mahīpālaḥ vi.pra.127kha/1, pṛ.25. mtha' yas dge ba mig gi seng ge|nā. anantaśubhanayanakesarī, kumbhāṇḍādhipatiḥ ma.vyu.3445. mtha' yas nges par bstan pa'i gnas|pā. anantanirdeśapratiṣṭhānaḥ, samādhiviśeṣaḥ — {mtha' yas nges par bstan pa'i gnas zhes bya ba'i ting nge 'dzin la snyoms par zhugs te} anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno'bhūt sa.pu.3kha/2. mtha' yas tog|nā. anantaketuḥ, buddhaḥ — {'di lta ste/} {lag bzang dang rin chen bzang po dang}… {mtha' yas tog dang}…{shAkya thub pa dang} tadyathā subāhuḥ, suratnaḥ …anantaketuḥ…śākyamuniśceti ma.mū.93kha/5. mtha' yas gnon|nā. anantavikrāmī, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' mtha' yas gnon dang} tadyathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…anantavikrāmiṇā ca sa.pu.2kha/2. mtha' yas mnan pa|vi. anantākrāntaḥ — {de'i dbus su mtha' yas mnan pa'i kye'i rdo rje}…{bri'o//} tanmadhye'nantākrāntaṃ hevajraṃ likhet he.ta.3kha/8. mtha' yas rnam rgyal|nā. anantavijayaḥ, nṛpaḥ — {bcu gsum de dag rim pa yis/} /{rigs ldan rigs la 'byung bar 'gyur/}…{mtha' yas rnam rgyal rigs ldan dang //} kalkigotre bhaviṣyanti trayodaśā'nye krameṇa te \n…anantavijayaḥ kalkī vi.pra.127kha/1, pṛ.25. mtha' yas pa|= {mtha' yas/} mtha' yas pa dang ldan pa'i gzungs|pā. anantadhāraṇī, dhāraṇīviśeṣaḥ — {don dang ldan pa'i gzungs rab tu thob pa yin/}…{mtha' yas pa dang ldan pa'i gzungs dang} arthavatīdhāraṇīpratilabdhaśca bhavati…anantadhāraṇī da.bhū.256ka/52. mtha' yas pa'i pha rol tu phyin pa|anantapāramitā, prajñāpāramitā — {kau shi ka sems can mtha' yas pa'i phyir 'di lta ste shes rab kyi pha rol tu phyin pa 'di ni mtha' yas pa'i pha rol tu phyin pa'o//} sattvānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā a.sā.41ka/23. mtha' yas pa'i brtson 'grus dang ldan pa|vi. anantavīryaḥ — {rgyun ma chad pa'i brtson 'grus dang ldan pa yin/} …{mtha' yas pa'i brtson 'grus dang ldan pa yin} aprasrabdhavīryaśca bhavati… anantavīryaśca da.bhū.208ka/25. mtha' yas pa'i sangs rgyas kyi zhing du 'gro ba la mkhas pa|vi. anantabuddhakṣetrākramaṇakuśalaḥ, bodhisattvasya ma.vyu.817. mtha' yas pa'i bsam pa|pā. anantāśayatā {mi phyed pa'i bsam pa yongs su rdzogs pa 'thob bo//}…{mtha' yas pa'i bsam pa dang} abhedyāśayatā ca paripūryate… anantāśayatā ca da.bhū.224ka/34. mtha' yas par snang ba'i ye shes kyi rgyal po|nā. anantāvabhāsajñānarājaḥ, buddhaḥ — {'di lta ste/} {lag bzang dang rin chen bzang po dang} … {mtha' yas par snang ba'i ye shes kyi rgyal po dang}… {shAkya thub pa dang} tadyathā subāhuḥ suratnaḥ…anantāvabhāsajñānarājaḥ…śākyamuniśceti ma.mū.93kha/5. mtha' yas pha rol|vi. anantapāram — {mtha' yas pha rol tshogs rnams legs bsags nas//} saṃbhṛtya saṃbhāramanantapāram sū.a.146ka/25; {dus rab tu dbye ba grangs med pas 'di'i pha rol yongs su rdzogs pas na mtha' yas pha rol yin no//} asaṃkhyeyaprabhedakālaṃ pāramasya paripūraṇamityanantapāram sū.a.146ka/26. mtha' yas be'u|pā. anantavatsaḥ, samādhiviśeṣaḥ — {mtha' yas be'u zhes bya ba'i ting nge 'dzin} anantavatso nāma samādhiḥ kā.vyū.235ka/297. mtha' yas blo gros|nā. anantamatiḥ, rājakumāraḥ — {nyi zla sgron ma}…{sngon}…{sras brgyad yod par gyur te/} {'di lta ste/} {rgyal bu gzhon nu blo gros zhes bya ba dang}…{mtha' yas blo gros dang} candrasūryapradīpasya…pūrvaṃ…aṣṭau putrā abhūvan \n tadyathā matiśca nāma rājakumāro'bhūt …anantamatiśca nāma sa.pu.8kha/12. mtha' yas ma|= {lha mo u mA} anantā, umā ṅa.ko.34/rā.ko.1.44. mtha' yas rtswa|= {klu lce} anantamūlam, nāgajihvā śa.ko.598. mtha' yas brtson 'grus ma|nā. anantavīryā, stambhakasya mudrā — {nub kyi sgor rengs byed dang de'i phyag rgya mtha' yas brtson 'grus ma} paścimadvāre stambhako'nantavīryā tasya mudrā vi.pra.51ka/4.58. mtha' yas bzhugs pa|nā. anantāsanaḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {mtha' yas bzhugs pa}({'i}) jananī… yathā ca maitreyasya… tathā…anantāsanasya ga.vyū.269ka/348. mtha' yas bzang po|nā. aparyantabhadraḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mtha' yas bzang po}({'i}) jananī… yathā ca maitreyasya…tathā …aparyantabhadrasya ga.vyū.269ka/348. mtha' yas 'od|nā. anantābhaḥ, buddhaḥ — {'di lta ste/} {lag bzang dang rin chen bzang po dang}…{mtha' yas 'od dang}… {shAkya thub pa dang} tadyathā subāhuḥ, suratnaḥ… anantābhaḥ…śākyamuniśceti ma.mū.93kha/5. mtha' yod|•vi. antavān ma.vyu.4659; \n\n•saṃ. paryantaḥ — {gzugs can dpe yi rnam rtog rnams/} /{mtha' yod ma yin} na paryanto vikalpānāṃ rūpakopamayoḥ kā.ā.2.95. mtha' yod kyang yod la mtha' med kyang med|pā. antavāṃścānantavāṃśca, caturdaśāvyākṛtavastvantargatāvyākṛtavastuviśeṣaḥ ma.vyu.4659. mtha' yod pa|= {mtha' yod/} mtha' yod pa ma yin|vi. anantavān — {'jig rten mtha' yod pa ma yin} anantavān lokaḥ ma.vyu.4658. mtha' yod pa yang ma yin med pa yang ma yin|pā. naivāntavānnānantavān, caturdaśāvyākṛtavastvantargatāvyākṛtavastuviśeṣaḥ ma.vyu.4660. mtha' ru gnas pa|vi. antevāsī, prāntavāsī — {dri med yid ldan rnams kyi mtha' ru gnas pas dben pa'i gter chen ni/}…{'thob//} labhate…vimalamanasāmantevāsī vivekamahānidhim a.ka.274kha/34.28; dra. {mthar gnas pa/} mtha' las rgal ba|vi. atyantaḥ — {mtha' las rgal bar bde ba la ni sems can rab tu dgod par bya} atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ ga.vyū.240kha/321; dra. {mtha' las 'das/} mtha' las 'das|vi. anantaḥ — {sdug bsngal rgya mtsho mtha' las 'das//} anantā duḥkhasāgarāḥ bo.a.9.159; aparyantaḥ — {nye ba'i nyon mongs sbubs kyi ni/} /{dbye bas bye ba mtha' las 'das//} aparyantopasaṃkleśakośakoṭyastu bhedataḥ ra.vi.108kha/67; atyantaḥ — {mtha' las 'das pa stong pa nyid} atyantaśūnyatā ma.bhā.4kha/1. 17; atītāntaḥ — {gzugs rtag ma yin mi rtag min/} /{mtha' las 'das dang rnam dag dang //} rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam \n abhi.a.3.12. mtha' las 'das pa|= {mtha' las 'das/} mtha' las 'das pa stong pa nyid|pā. atyantaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang}…{mtha' las 'das pa stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā… atyantaśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/1.17. mtha' las byung|= {mtha' las byung ba/} mtha' las byung ba|vi. antikaḥ — {der ni bden pa rnam par 'jog pa mngon par rtogs pa'i mtha' las byung ba kun rdzob shes pa rnams} tatra punaḥ satyavyavasthāpanānyabhisamayāntikāni saṃvṛtijñānāni abhi.sa.bhā.89kha/122; paryantajaḥ lo.ko.1062. mtha' legs|andhyam, saṃkhyāviśeṣaḥ mi.ko.20ka; = {rgya mtsho bcu/} mtha' shes pa|antyajñānam — {de lta na yang mtha' shes pa gang yin pa de su zhig gis nyams su myong bar byed ces bya ba brjod par bya dgos so//} tathāpi yattadantyajñānaṃ tat kenānubhūyeteti vaktavyam \n ta.pa.119kha/689. mtha'i rgyal po|sāmantarājaḥ — {dge sbyong gau ta ma ni mtha'i rgyal po thams cad kyis bkur sti byas} śramaṇo gautamaḥ sarvasāmantarājānāṃ satkṛtaḥ vi.va.134ka/1.23. mtha'i shwa|antaśvaḥ — {de la dam tshig bza' bya ba/} /{na dang ga ha dang po dang /} /{mtha' yi shwa dang dang po'i shwa//} samayaṃ bhakṣayet tatra…nādiṃ gādiṃ tathā hādimantaśvamādiśvaṃ ca vā \n\n he.ta.13kha/40. mthar|= {mtha' ru} \n\n•avya. ante — {bskal pa'i mthar ni 'jig par 'gyur//} kalpānte nāśayiṣyati \n\n la.a.188kha/160; avasāne — {de nas bzlas pa de yi mthar/} /{dkyil 'khor snga ma bzhin bsams la//} tato jāpāvasāne maṇḍalaṃ pūrvavaccintayitvā \n sa.du.241/240; \n\n•saṃ. kāṣṭhā, kālaparimāṇabhedaḥ — {dus ni snga ma dang phyi ma dang skad cig dang thang cig dang mig btsums pa dang mthar dang cha dang yud tsam dang nyin zhag dang zla ba phyed dang zla ba la sogs pa'i shes pa skye ba'i rgyu yin la} kālaḥ pūrvāparakṣaṇalavanimeṣakāṣṭhākalāmuhūrttāhorātrā (rātramāsā) rdhamāsādipratyayaprasavahetuḥ ta.pa.272kha/260. mthar gyis|anupūrvam — {lus 'di mthar gyis 'grub pa dang mthar gyis 'jig pa dang} ayaṃ kāyo anupūrvasamudāgato'nupūrvavināśaḥ śi.sa.129ka/124; anupūrveṇa — {mthar gyis rgyu zhing gshegs pa dang bA rA Na sIr byon} anupūrveṇa cārikāṃ caran vārāṇasīmanuprāptaḥ a.śa.24kha/21; anupūrvaśaḥ — {thog ma nyid du nur nur 'gyur/}…/{dbang po gzugs can rnams dang ni/} /{mtshan rnams mthar gyis 'byung bar 'gyur//} kalalaṃ prathamaṃ bhavati…indriyāṇi ca rūpāṇi vyañjanādyanupūrvaśaḥ \n\n abhi.sa.bhā.39kha/55; ānupūrveṇa — {rnam par rig pa tsam 'bras bu dang bcas pa la mthar gyis 'jug par bya ba'i phyir rab tu byed pa 'di brtsams so//} saphale vijñaptimātre ānupūrveṇa praveśārthaṃ prakaraṇārambhaḥ tri.bhā.146kha/27; ānupūrvyā — {ded dpon ltar snang ba med pa brgya rtsa brgyad dang /}…{mthar gyis rab tu bzhag go/} sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti la.a.93kha/40; ānupūrvīkam — {mthar gyis pa'i rgyun du zhugs pa mthong bas spang bar bya ba rnams spangs nas} srotāpannasyānupūrvīkasya darśanaprahātavyeṣu prahīṇeṣu abhi.sphu.187ka/945; krameṇa — {de nas re zhig na mthar gyis shA ri'i bu btsas te} yāvatkrameṇa śāriputro jātaḥ a.śa.278kha/255; kramaśaḥ — {de nas mthar gyis rgyal po'i khab tu phyin pa dang} tataḥ kramaśo rājagṛhamanuprāptaḥ a.śa.278kha/256; kramāgatam — {de nas re zhig cig rgyal po de mthar gyis bdag rang gi grong khyer na me tog ku mu da'i dga' ston bzang po byung ba lta bar 'dod nas} atha kadācitsa rājā kramāgatāṃ kaumudīṃ svasmin puravare vi (ni) ṣaktaśobhāṃ draṣṭumutsukamanā jā.mā.74ka/85; dra. {mthar gyis na dang po'o//} krame prathamam vi.sū.68kha/85; ā — {de ltar mthar gyis bcad na ni/} /{khyod kyi lus ni med par 'gyur//} evaṃ ācchidyamānasya nāśameṣyati te tanuḥ \n jā.mā.171ka/197. mthar skyes|vi. antyajaḥ, o jā — {mthar skyes chos khams ma} dharmadhātvantyajā vi.pra.158ka/3.119. mthar skyes chos khams ma|vi. strī. dharmadhātvantyajā — {dmangs rigs mo}… /{ko pags byed ma gtum mo ni/} /{mthar skyes chos khams ma ste bcu//} śūdrī…carmakārī ca cāṇḍālī dharmadhātvantyajā daśa vi.pra.158ka/3.119. mthar skyes pa|= {mthar skyes/} mthar skyes ma|vi.strī. antyajā — {mthar skyes ma'am mig dang lag pa dang bral ba'am} antyajā vā gatanayanakarā vā vi.pra.164kha/3.138. mthar gyis bsgos pa|anupūrvādhivāsitatā — {lam gyi rgyud gang dang ji ltar 'brel ba'i bag chags kyis bsgos pa dang /}…{mthar gyis bsgos pa dang /}…{rab tu shes so//} yathāgatisambandhavāsanāvāsitatāṃ ca…anupūrvādhivāsitatāṃ ca…prajānāti da.bhū.253kha/50. mthar gyis bsgyur|parivarttanam — {lag pa gnyis kyis mthar gyis bsgyur zhing ngo //} parivarttanaṃ hastābhyām vi.sū.69kha/86. mthar gyis 'jug pa|ānupūrvikam — {mthar gyis 'jug pa brjod par bya ste} ānupūrvikaṃ tu vaktavyam abhi.bhā. 19kha/937. mthar gyis 'thob|= {mthar gyis 'thob pa/} mthar gyis 'thob pa|anupūrvādhigamaḥ — {mthar gyis 'thob pa'i phyir de skad ces bshad kyi} anupūrvādhigamaṃ pratyevamucyate abhi.bhā.27kha/973. mthar gyis gnas pa|ānupūrvavihāraḥ — {sangs rgyas bcom ldan 'das}…{mthar gyis gnas pa'i snyoms par 'jug pa dgu la mkhas pa} buddhānāṃ bhagavatāṃ…navānupūrvavihārasamāpattikuśalānām a.śa.10ka/9. mthar gyis gnas pa'i snyoms par 'jug pa dgu|pā. navānupūrvavihārasamāpattiḥ, samāpattiviśeṣaḥ {sangs rgyas bcom ldan 'das}…{mthar gyis gnas pa'i snyoms par 'jug pa dgu la mkhas pa} buddhānāṃ bhagavatāṃ… navānupūrvavihārasamāpattikuśalānāṃ a.śa.10ka/9; ma.vyu.1498. mthar gyis gnas pa'i snyoms par 'jug pa dgu la mkhas pa|vi. navānupūrvavihārasamāpattikuśalaḥ, buddhasya — {sangs rgyas bcom ldan 'das}…{mthar gyis gnas pa'i snyoms par 'jug pa dgu la mkhas pa} buddhānāṃ bhagavatāṃ…navānupūrvavihārasamāpattikuśalānāṃ a.śa.10ka/9. mthar gyis pa|vi. ānupūrvīkaḥ — {mthar gyis pa 'dod chags dang bral ba sngon du 'gro ba ma yin pa gang yin pa} ānupūrvīko yo na vītarāgapūrvī abhi.sphu.149kha/869. mthar gyur pa|vi. antagaḥ — {chags pa ni dkar po'i phyogs te de'i mthar gyur pa'o//} {chags bral ni nag po'i phyogs te de'i dang po'o//} rāgaḥ śuklapakṣaḥ, tasyāntagā, arāgaḥ kṛṣṇapakṣaḥ, tasyādyā vi.pra.161kha/3.126. mthar 'gro zhon|nā. śālivāhanaḥ, rājā ma.vyu.3654. mthar chags|sāvadānam — {thams cad du legs par zas blang bar bya'o//} {mu dang kha da chad du ma yin par ro/} /{tshod ma dang mnyam pa ma yin par ro//} {mthar chags su'o//} sarvaṃ satkṛtya piṇḍapātaṃ pratigṛhṇīyāt \n na samatitti (samatire) kam, samasūpikam \n sāvadānam vi.sū.49ka/62. mthar 'jig pa|vi. bhedanātmakaḥ — {'dod pa 'di dag ni mi rtag pa} … {snod so ma btang ba ltar mthar 'jig pa} anityāḥ khalvete kāmāḥ…āmabhājanavadbhedanātmakāḥ la.vi.106ka/153. mthar gtugs|= {mthar gtugs pa/} mthar gtugs pa|•bhū.kā.kṛ. paryavasitam — {don gyi mthar gtugs pa} paryavasitārthaḥ ma.vyu.431; \n\n•u.pa. niṣṭhaḥ — {tha mar thal ba'i mthar gtugs shing /} /{mi g}.{yo gzhan gyis bskyod bya ba//} bhasmaniṣṭhāvasāneyaṃ niśceṣṭānyena cālyate \n bo.a.8.178; paryavasānaḥ — {nam mkha'i khams kyi mthar gtugs} ākāśadhātuparyavasānaḥ ma.vyu.6430. mthar thug|= {mthar thug pa/} mthar thug gnas|vyavasthā — {de dang der ni der 'dod pas/} /{mthar thug gnas rnyed mi 'gyur ro//} (?) tava tatraivamicchanto na vyavasthāṃ labhemahi \n\n ta.sa.104ka/918; dra. {mthar thug pa'i gnas/} mthar thug pa|•saṃ. 1. paryantaḥ — {sdug bsngal mthar thug pa ni ma mthong} duḥkhasya paryantamapaśyamānaḥ sū.a.193kha/93; avasānam — {mi zad pa yang ma yin te/} {phung po'i lhag ma med pa'i mya ngan las 'da' bar mthar thug pa'i phyir ro//} na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt sū.a.137kha/11; paryavasānam — {gang zhig sa gang la zhugs pa'i sa de ni de'i mthar thug pa yin no//} yasyāṃ bhūmau yaḥ prayuktastasya tadbhūmiparyāvasānaḥ sū.a. 139kha/16; niṣṭhā — {de dag la mthar thug pa ste/} {yongs su rdzogs pa gang la yod pa zhes tshig rnam par sbyar ro//} teṣu niṣṭhā parisamāptiryasyā iti vigrahaḥ ta.pa.278ka/269; {rang gyi don gyi mthar thug pa'i dbang du byas nas sangs rgyas kyi chos stobs dang mi 'jigs pa la sogs pa shin tu rdzogs pa'i ngo bo nyid kyi phyir ro//}… {gzhan gyi don gyi mthar thug pa'i dbang du byas nas} bauddhairdharmairbalavaiśāradyādibhiḥ susaṃpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya…parārthaniṣṭhāmadhikṛtya sū.a.153kha/38; pariniṣṭhā — {skyes bu gcig 'ga' zhig kyang ni/} /{mthar thug shes pa yod pa min//} naikatra pariniṣṭhāsti jñānasya puruṣe kvacit \n\n ta.sa.115kha/1001; koṭiḥ — {bstan pa mthar thug gi bar du} yāvacchāsanakoṭim vi.va.140ka/2.86; avadhiḥ — {'jig pa'i mthar thug pa rtogs pa} vināśāvadhipratītiḥ pra.a.53ka/61; vyavasthā — {de dang de de ltar 'dod na/} /{mthar thug rnyed par mi 'gyur ro//} tatra tatraivamicchanto na vyavasthāṃ labhemahi \n\n ta.sa.104ka/918; niścitam — {phyir rgol ba mi smra ba nyid kyang rgol ba rnam pa 'di lta bu rgyas pa zhar la 'ongs pa zol gyi rjes su smra ba yod pa'i phyir dang /} {mthar thug pa ma yin pa'i phyir ro//} prativādino'pyananubhāṣaṇasyaivamprakārasya prasaṅgasya vistareṇānubhāṣaṇavyājena sambhavād, aniścitatvācca vā.nyā.335kha/66 2. ={mthar thug pa nyin} niṣṭhatā — {byed pa po nyid kyang bya ba'i mthar thug pa yin} kriyāniṣṭhatā ca karttṛtvam pra.a.11ka/12 0. parivāsaḥ — {dus kyi mthar thug pa tsam las} kālaparivāsamātrāt pra.a.94ka/101; niṣṭhānam — {mthar thug na dngos gzhi'o/} /{sbyor ba la ni nyes byas kyi'o//} maulasya niṣṭhāne (niṣṭhānte ?) prayoge duṣkṛtasya vi.sū.31kha/40; \n\n•nā. niṣṭhāgataḥ, devaḥ — {lha'i dbang po brgya byin dang}… {mthar thug pa dang 'og min pa dang /} {de dag la sogs pa dang gzhan yang lha brgya stong mang po 'dus te} śakraśca devānāmindraḥ … niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi sannipatya la.vi.26kha/31; \n\n•vi. niṣṭhāgataḥ — {mthar thug pa'i byang chub sems dpa' rnams kyi} niṣṭhāgatānāṃ bodhisattvānām bo.bhū.132ka/169; niṣṭhaḥ — {ba lang gi gsal ba gcig ni mthar thug pa'i phyir ro//} ekagovyaktiniṣṭhatvāt ta.pa.137ka/725; pra.vā.4.184; koṭiniṣṭhaḥ — {mthar thug 'bras bu'i sgron ma zhes bya ba} koṭiniṣṭhaphalapradīpanāma ka.ta.2320; pariniṣṭhitaḥ — {thog ma med pa'i bag chags las byung ba'i rnam par rtog pa'i mthar thug pa'i sgra las byung ba} anādivāsanodbhūtavikalpapariniṣṭhitaḥ śābdaḥ ta.pa.200kha/867; abhi.sphu.212ka/986; paramaḥ — {'og min gyi mthar thug par bshad pa gang yin pa de ni shes rab la dga' ba yin te} yo'sāvakaniṣṭhaparama ukta, sa prajñāpriyaḥ abhi.sphu.191kha/952; pāramiprāptaḥ — {dag pa'i mthar thug pa} viśuddhipāramiprāptaiḥ ra.vi.118kha/87; nirataḥ — {gzhan la phan pa'i mthar thug pa} parahitanirataḥ ta.pa.169ka/794; parāyaṇaḥ — {zhes khyed cag la ngo shes pa'i mthar thug pa'i rnam par gzhag par mi 'gyur te} iti vyavasthā pratyabhijñānaparāyaṇānāṃ bhavatāṃ naiva bhavet ta.pa.177ka/812; paścimaḥ — {dran pa nyer gzhag nas bzung ste/} /{sangs rgyas rnam pa'i mthar thug rnams//} smṛtyupasthānamārabhya buddhatvākārapaścimāḥ \n abhi.a.4.4. mthar thug pa mngon par rtogs pa|pā. niṣṭhābhisamayaḥ, abhisamayabhedaḥ — {mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu ste/} {de la chos mngon par rtogs pa ni} …{mthar thug pa mngon par rtogs pa ni gnas ngan len thams cad shin tu sbyangs pa zhes bya ba la sogs pas ji ltar lam gyi bden pa las mthar phyin pa'i lam bstan pa lta bu'o//} abhisamayavyavasthānaṃ daśavidham \n tatra dharmābhisamayaḥ…niṣṭhābhisamayaḥ sarvadauṣṭhulyānāṃ pratiprasrabdhirityevamādiryathā mārgasatye niṣṭhāmārgo nirdiṣṭaḥ abhi.sa.bhā.90ka/122. mthar thug pa med|= {mthar thug pa med pa/} mthar thug pa med pa|aparyantaḥ — {brgya phrag ni mthar thug pa med pa'i tshogs so//} śatāni aparyantasamūhāḥ bo.pa.47ka/7; aparyavasānam — {de ltar na khyad par dang de'i nus pa rnams nus pa gzhan dag kho na la mthar thug pa med par sbyor ba'i phyir} evamupādhīnāṃ tacchaktīnāṃ cāparāparāsveva śaktiṣvaparyavasānena ghaṭanāt pra.vṛ.277kha/19; anavasthā — {mthar thug med dang byas pa dang /} /{srid par byas las mi skye 'o//} anavasthākṛtakatvaṃ ca na kṝtvā jāyate bhavaḥ la.a.183kha/151. mthar thug pa'i gnas|pā. niṣṭhāpadam — {mthar thug pa'i gnas kyi 'jug pa rnam par dbye ba shes pa} niṣṭhāpadagativibhāgajñaḥ la.a.140ka/87; {smon lam de dag kyang mthar thug pa'i gnas bcus mngon par bsgrub ste} tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati da.bhū.179kha/11. mthar thug pa'i gnas bcu|daśa niṣṭhāpadāni : 1. {sems can gyi khams kyi mthar thug pa} sattvadhātuniṣṭhā, 2. {'jig rten gyi khams kyi mthar thug pa} lokadhātuniṣṭhā, 3. {nam mkha'i khams kyi mthar thug pa} ākāśadhātuniṣṭhā, 4. {chos kyi khams kyi mthar thug pa} dharmadhātuniṣṭhā, 5. {mya ngan las 'das pa'i khams kyi mthar thug pa} nirvāṇadhātuniṣṭhā, 6. {sangs rgyas 'byung ba'i khams kyi mthar thug pa} buddhotpādadhātuniṣṭhā, 7. {de bzhin gshegs pa'i ye shes kyi khams kyi mthar thug pa} tathāgatajñānadhātuniṣṭhā, 8. {sems kyi dmigs pa'i khams kyi mthar thug pa} cittālambanadhātuniṣṭhā, 9. {ye shes mngon par bsgrub pa'i khams kyi mthar thug pa} buddhaviṣayajñānapraveśa (? jñānābhinirhāra)dhātuniṣṭhā, 10. {'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug pa} lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā da.bhū.179kha/11. mthar thug pa'i gnas kyi 'jug pa rnam par dbye ba shes pa|vi. niṣṭhāpadagativibhāgajñaḥ, bodhisattvasya — {byang chub sems dpa' rnams ni}…{mthar thug pa'i gnas kyi 'jug pa rnam par dbye ba shes pas yongs su mya ngan las mi 'da' ste} bodhisattvāḥ…niṣṭhāpadagativibhāgajñā na parinirvānti la.a.140ka/87. mthar thug pa'i sbyor ba la gnas pa|pā. niṣṭhāprāyogikaḥ, avasthāviśeṣaprāptapudgalaḥ — {de'i tshe na ni mthar thug pa'i sbyor ba la gnas pa zhes bya'o//} tadā niṣṭhāprāyogika ityucyate śrā.bhū.13ka/27. mthar thug pa'i ye shes|pā. naiṣṭhikaṃ jñānam — {'on kyang des mthar thug pa'i ye shes bskyed ni ma nus so//} na cānena śakitaṃ (śaktaṃ) naiṣṭhikaṃ jñānamutpādayitum a.śa.137kha/127. mthar thug pa'i sa|= {sa mi g}.{yo ba} pā. pariniṣṭhitabhūmiḥ, acalā bhūmiḥ — {ye shes kyi rnam par dbye ba shin tu bya bas mthar thug pa'i sa zhes bya'o//} pariniṣṭhitabhūmirityucyate sukṛtajñānavicayatvāt da.bhū.246kha/47. mthar thug par gyur|= {mthar thug par gyur pa/} mthar thug par gyur pa|vi. niṣṭhāgataḥ — {de la gang zag mthar thug par gyur pa gang zhe na} tatra niṣṭhāgataḥ pudgalaḥ katamaḥ śrā.bhū.12kha/26; niṣṭhitaḥ — {nges pa dang mthar thug par gyur pa ni smin pa chen po yin no//} niyato niṣṭhitaścādhimātraparipākaḥ bo.bhū.46kha/60. mthar thug par 'gyur ba'i sa|pā. niṣṭhāgamanabhūmiḥ, bhūmiviśeṣaḥ — {mthar thug par 'gyur ba'i sa la gnas pa'i byang chub sems dpa' mthar thug par 'gyur ba yin no//} niṣṭhāgamanabhūmisthito bodhisattvo niṣṭhāgataḥ bo.bhū.46ka/60; dra. {mthar thug par 'gro ba'i sa/} mthar thug par 'gro ba'i sa|pā. niṣṭhāgamanabhūmiḥ, bhūmiviśeṣaḥ — {de bzhin gshegs pa'i mthar thug par 'gro ba'i sa} tāthāgatīñca niṣṭhāgamanabhūmim bo.bhū.192kha/259; {bsam pa dag pa'i sa yan chad mthar thug par 'gro ba'i sa man chad yongs su bzung ba'i phyir rtogs pa dang ldan pa'o//} adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt bo.bhū.114ka/147. mthar thug par ma gyur pa|vi. aniṣṭhāgataḥ — {mthar thug par ma gyur pa'i byang chub sems dpa'i rgyud la yod pa} aniṣṭhāgatabodhisattvasāntānikāḥ ra.vi.109kha/68. mthar thug par ma byas pa|vi. aparyantīkṛtam — {las kyi lam rnams mthar thug par ma byas pa dang} aparyantīkṛtatvātkarmapathānām a.śa.254ka/233. mthar thug med|= {mthar thug pa med pa/} mthar gnas|= {mthar gnas pa/} mthar gnas pa|= {mthar gnas} 1. = {'dreg mkhan} antāvasāyī, nāpitaḥ — kṣurī muṇḍī divākīrtināpitāntāvasāyinaḥ \n a.ko.2.10.10; grāmasyānte samīpe āvasata iti antāvasāyī \n ante'vasātuṃ śīlamasyeti vā a.vi.2.10.10 2. = {gtum po} antevāsī, caṇḍālaḥ a.ko.2.10.20; grāmānte vasatīti antevāsī a.vi.2.10.20 3. = {mtha' ru gnas pa/} mthar phyin|= {mthar phyin pa/} mthar phyin pa|•kri. niryāti ma.vyu.2545; \n\n•saṃ. niṣṭhā — {mthar phyin pa'i dam pa} parārdhaniṣṭhā sū.a.148kha/30; niṣṭhāgatiḥ — {mthar phyin pa ni de la med/} /{phyir yang ldog par mi 'gyur te//} niṣṭhāgatirna tattasyā na ca bhūyo nivartate \n la.a.175kha/136; paryavasānam — {bden pa la rab tu gzhog pa'i mthar phyin pa} satyapratiṣṭhāpanaparyavasānam ga.vyū.156kha/239; paryantaḥ — {de nas kha ton mthar phyin te/} /{bla ma'i yon ni don gnyer ba'i//} athādhyayanaparyante gurave dakṣiṇārthine \n a.ka.228ka/89.81; \n\n•vi. niṣṭhāgataḥ — {mthar phyin pa'i byang chub sems dpa'} niṣṭhāgato bodhisattvaḥ bo.bhū.34ka/43; pāramiprāptaḥ — {stobs bcu yon tan mthar phyin pa} daśabalaguṇapāramiprāptam la.vi.180ka/274; paryāptaḥ — {bsam gtan rdzogs shing mthar phyin pas} nikāmena paryāptena dhyānena abhi.sphu.326ka/1220; pāragaḥ — {rig byed dang rig byed kyi yan lag gi mthar phyin pa} vedavedāṅgapāragaḥ a.śa.56ka/48. mthar phyin pa'i dam pa|parārdhaniṣṭhā {mthar phyin pa'i dam pa ni bsam gyis mi khyab pa'i gnas thams cad la the tshom med pa'o//} parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā sū.a.149ka/30. mthar phyin pa'i lam|pā. niṣṭhāmārgaḥ — {de ltar gnas ngan len 'di dag thams cad ji ltar mthun mthun du rgyun bcad pa ni mthar phyin pa'i lam ste} ityevameṣāṃ yathāyogaṃ sarvadauṣṭhulyānāṃ pratiprasrabdherniṣṭhāmārgaḥ abhi.sa.bhā. 67ka/93; abhi.sa.bhā.66kha/92. mthar phyin par brgal ba|nistaraḥ (‘nistāraḥ’ ityapi pāṭhaḥ) ma.vyu.7209. mthar phyin par byed pa|= {mthar phyin byed/} mthar phyin byed|niṣṭhā — {gsod dang gnod sems tshig rtsub po/} /{zhe sdang gis ni mthar phyin byed//} vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa abhi.ko.4.70; samāptiḥ — {srog gcod pa dang gnod sems dang tshig rtsub po dang 'di dag ni zhe sdang gis mthar phyin par byed de} eṣāṃ prāṇātipātavyāpādapāruṣyāṇāṃ dveṣeṇa samāptiḥ abhi.bhā. 202kha/683. mthar phyung|= {mthar phyung ba/} mthar phyung ba|bhū.kā.kṛ. avasitaḥ — {tshig mi gsal ba ni gang}… {legs par sbyar ba las brtsams te tha mal pas mthar phyung ba dang} apradīptavacanaṃ yat…saṃskṛtenārabhya prākṛtenāvasitam abhi.sa.bhā.114kha/154; paryavasitaḥ — {tshig mi gsal ba ni gang}…{tha mal ba las brtsams te legs par sbyar bas mthar phyung ba'o//} apradīptavacanaṃ yat…prākṛtenārabhya saṃskṛtena paryavasitaṃ ca abhi.sa.bhā.114kha/154; antaḥ kṛtaḥ — {skye ba dang rga ba dang 'chi ba'i sdug bsngal mthar phyung ngo //} jātijarāmaraṇaduḥkhasyāntaḥ kṛtaḥ la.vi.180ka/274. mthar byas|= {mthar byas pa/} mthar byas pa|avadhīkṛtam — {dngos po'i mthar ni byas pa las/} /{gal te 'dra min dang bral ba'i/} /{dngos po de ni tha dad min//} avadhīkṛtavastubhyo vairūpyarahitaṃ yadi \n tadvastu na bhaved bhinnam ta.sa.62kha/595. mthar byed|•kri. antaṃ karoti — {sdug bsngal gyi mthar byed do//} duḥkhasyāntaṃ karoti abhi.bhā.21ka/944; vyantībhavati ma.vyu.7042; \n\n•vi. antakaḥ — {bdag gi mthar byed sbas pa'i mngal/} /{nya pa dag la yongs gtad nas//} gūḍhagarbhaṃ parityajya kaivarteṣu madantakam \n a.ka.127kha/66.24; antakaraḥ — g.{yul du dgra yi glang po rnams/} /{khyod kyi lag pa mthar byed kyis/} /{bsnan pa'i khrag ni rab zag pa/} /{mthun mtshams dag gi sprin bzhin mdzes//} kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ \n kareṇavaḥ kṣaradraktā bhānti sandhyāghanā iva \n\n kā.ā.3.26; antakṛt — {des na lus mthar byed pa ste/} /{des na shes bya mthar byed 'gyur//} kāyāntakṛdbhavettena tena jñeyāntakṛdbhavet \n\n gu.sa.151ka/125; \n\n•saṃ. = {gshin rje} antakaḥ, yamarājaḥ a.ko.1.1.60; antaṃ karotīti antakaḥ a.vi.1.1.60; kṛtāntaḥ — {de nas gzings ni mthar byed kyi/} /{kha yi phug dang nye ba'i tshe//} kṛtāntavaktrakuharāsanne pravahaṇe tataḥ \n a.ka.222ka/89.12; kaṅkaḥ śrī.ko.164ka \n mthar byed pa|= {mthar byed/} mthar dbyung ba|nistāraṇam — {byang chub sems dpa'i brtsams pa chen po mthar dbyung ba rnam par dag pa} bodhisattvamahārambhanistāraṇaviśuddhiḥ ga.vyū.27kha/124. mthar 'byin pa|vi. antakaraḥ — {chags sdang gti mug mthar 'byin pa} antakarā rāgadoṣa (dveṣa) mohānām la.vi.177kha/269. mthar 'byung ba|•vi. antyabhāvī — {gang yang bye brag ces bya ba/} /{mthar dbyung} ({'byung} ) {bar brtags de dag ni//} ye punaḥ kalpitā ete viśeṣā antyabhāvinaḥ \n ta.sa.31ka/324. mthar ma thug pa|vi. nirataḥ — {gzhan la phan pa'i mthar ma thug pa} parahitanirataḥ ta.pa.169ka/794; mthar ma phyin pa|vi. aniṣṭhitaḥ — {rang gi don dgos pa mthar ma phyin pa bar ma do'i gnas 'dor du 'jug pa'o//} aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ bo.bhū.60ka/78. mthar mdzad|•kri. antaṃ kariṣyati — {sdug bsngal rnams ni thar} ({mthar} ) {mdzad de//} duḥkhasyāntaṃ kariṣyati sa.du.165/164; mthar 'dzin|= {mthar 'dzin pa/} mthar 'dzin lta ba|= {mthar 'dzin par lta ba/} mthar 'dzin pa|pā. antagrāhaḥ, dṛṣṭibhedaḥ — {mthar 'dzin pa la sogs pa yang de'i gzhi la zhugs pa yin pas gzhi med pa dag ces bya'o//} tadadhiṣṭhānānupravṛttāścāntagrāhādaya ityavastukā ucyante abhi.bhā.33ka/995; antagrahaṇam — {de nas mthar 'dzin} tato'ntagrahaṇam abhi.ko.5.32; {'jig tshogs la lta ba las mthar 'dzin par lta ba 'jug ste} satkāyadṛṣṭerantagrāhadṛṣṭiḥ pravartate abhi.bhā.245kha/828. mthar 'dzin par lta ba|pā. antagrāhadṛṣṭiḥ, dṛṣṭibhedaḥ — {lta ba lnga ste 'jig tshogs dang /} /{log dang mthar 'dzin lta ba dang //} dṛṣṭayaḥ pañca satkāyamithyāntagrāhadṛṣṭayaḥ \n abhi.ko.5.3; {lta ba'i rang bzhin lnga ni 'jig tshogs la lta ba dang}…{mthar 'dzin par lta ba dang} pañcadṛṣṭisvabhāvāḥ—satkāyadṛṣṭiḥ… antagrāhadṛṣṭiḥ abhi.bhā.abhi.bhā.228ka/765; dra. {lta ba'i rang bzhin lnga /} mthar son|= {mthar son pa/} mthar son pa|vi. koṭisthaḥ — {'khor ba'i pha rol mthar son pa} saṃsārapārakoṭisthaḥ vi.pra.275ka/2.102; pāramigataḥ — {lha dang tshangs gnas mthar son} divyabrahmavihārapāramigataḥ ra.vi.128ka/115. mthas|= {mtha' yis/} mthas klas|= {mthas klas pa/} mthas klas pa|paryantaḥ — {rgya mtsho'i mthas klas pa'i bar gyi sa gzhi} samudraparyantāṃ pṛthivīm abhi.bhā.9kha/896; paryavasānam — {nam mkha'i khams kyi mthas klas pa} ākāśadhātuparyavasānāḥ śi.sa.139kha/134; dra. {mtha'/sa} {pa/} mthas gtugs|= {mthas gtugs pa/} mthas gtugs pa|= {mthar thug pa} (u.pa.) niṣṭhaḥ — {nam mkha'i mthas gtugs pa'i} ākāśaniṣṭhasya bo.a.3.21; paryantaḥ — {phyogs bcu nam mkha'i mthas gtugs pa'i/} /{'gro ba} daśadigvyomaparyantajagat bo.a.4.41; paryavasānam — {'jig rten gyi khams} … {nam mkha'i mthas gtugs pa thams cad} ākāśadhātuparyavasānāḥ sarvalokadhātavaḥ ga.vyū.280kha/6; avadhiḥ — {nam mkha'i khams kyi rab 'byam mthar gtugs pa zhes bya ba la/} {nam mkha'i khams rab 'byam ni skabs sam rgya che ba'o//} {de srid kyi mthar gtugs pa ni de'i mthar thug pa'o//} ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni bo.pa.60ka/23. mthing|•saṃ. nīlaḥ — {rin chen mthing} nīlaratnam a.ka.225kha/30.6; \n\n•vi. ={sngon po} abhinīlaḥ — {spyan mthing rdzi ma ba yi 'dra//} abhinīlākṣagopakṣmaḥ a.ka.211ka/24.34; dra. {mthon mthing /} {mthing ga/} {mthon ka/} mthing ka|= {mthing ga/} mthing kha|= {mthing ga/} mthing ga|vi. nīlaḥ — {ut+pa la mthing ga} nīlotpalam jā.mā.43ka/50; {byang du ut+pa la mdzes pa ni/} /{mthing ka sprin dang 'dra ba bri//} uttareṇotpalaṃ kuryānnīlābhramiva śobhanam \n\n gu.sa.97ka/14; dra. {mthon mthing /} {mthon ka/} mthing nag|vi. śyāmaḥ — {khyab 'jug glang rdzi'i tshul bzung rma bya'i sgro yi 'od kyis khyab par gyur pa bzhin/} /{khyod sku mchog tu mdzes pa mthing nag gang gis kun tu khyab par byed pa thob par 'gyur//} yena śyāmaṃ vapuratitarāṃ kāntimāpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ \n\n me.dū.142kha/1.15. mthing ril|kādambaḥ, kalahaṃsaḥ — {mthing ril ngur pa dag dang ngang pa dang /} /{bzhad sogs skad snyan 'byin pas mdzes gyur cig/} kādambakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ bo.a.10.7. mthing shing|rājapaṭṭam ma.vyu.5921. mthil|talam — {sa yi mthil gyi gnas dag tu} kṣititalanilaye vi.pra.156kha/3.117; {rkang pa'i mthil} pādatalam a.sā.322ka/181; budhnaḥ — {de'i snod ni glang po che'i rmig mthil lta bu} pātramasya hastipadabudhnam vi.sū.7ka/7; vi.sū.80kha/98. mthil mi reg|atalasparśaḥ, agādham — agādhamatalasparśe a.ko.1.12.16; na vidyate talasparśo'tra atalasparśaḥ a.vi.1.12.16. mthil lham|= {lham} upānat 1. pādukā 2. hastacihnaviśeṣaḥ — {'od zer can ma'i mthil lham dang tsun dA'i spu gri} upānat mārīcyāḥ \n kṣurakaḥ cundāyāḥ vi.pra. 169ka/3.157. mthu|•saṃ. prabhāvaḥ — {mthu ni nus pa'i khyad par yin te} prabhāvaḥ sāmarthyaviśeṣaḥ abhi.sphu.253kha/1060; {rdzu 'phrul gyi mthus} ṛddhiprabhāvāt jā.mā.133ka/153; {dka' thub kyi mthu} tapaḥprabhāvaḥ jā.mā.111kha/129; anubhāvaḥ — {sangs rgyas kyi mthus long ba rnams ni mig thob bo//} buddhānubhāvena andhāścakṣūṃṣi pratilabhante sū.a.153kha/38; {lha'i mthus bram ze 'di'i gdon mi za bar cho ga 'dis mig dang ldan par 'gyur ro//} nūnamasya brāhmaṇasya bhavitrī devatānubhāvādanena vidhinā cakṣuḥsampat jā.mā.9kha/9; sāmarthyam — {lta ba'i stobs bskyed pa ni mthu'o//} dṛṣṭerbalādhānaṃ sāmarthyam abhi.sphu.104kha/787; pratāpaḥ — {khyod mthu me ni go byed pa//} tvatpratāpāgnisūcakaḥ a.ka.164ka/73.9; parākramaḥ — {slob dpon bdag cag ni rgas pas mthu nyams par ma gyur} vayamupādhyāya jarayānupahataparākramāḥ jā.mā.70ka/81; balam — {lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43; śaktiḥ — {sngags kyi mthus} mantraśaktibhiḥ jā.mā.62ka/71; {bdud kyi mthu bcom la sogs pa//} mārāṇāṃ śaktihānyādiḥ abhi.a.4.12; pratibalaḥ — {gal te dbyung ba'i mthu yod na de 'dra ba'i gang zag ni rgyal srid las kyang 'byin par byed do//} rājyādapi ca tāṃstathāvidhān pudgalāṃścyāvayati sa cet pratibalo bhavati cyāvayitum bo.bhū.65ka/83; tejaḥ — {bsod nams kyi mthus} puṇyatejasā jā.mā.85ka/98; vīryam — {skyes bu dpa' bo khyod kyi mthus bskyabs pa'i/} /{'jig rten} tvadvīryaguptaṃ naradeva lokam jā.mā.41ka/48; sthāma — {kye ma gang bdag gi brtson pa chen pos stobs dang mthus rdul phra rab kyi rdul 'di rdo rjes phye ste} yannvahaṃ mahāvīryabalasthāmnā etatparamāṇurajo bhitvā ra.vi.86kha/23; bhujavīryam — {khyod kyi mthu yis bsrungs pa'i nags tshal na//} tapovane tvadbhujavīryarakṣite jā.mā.170ka/196; ṛddhiḥ — {mtshungs med mthu bsung ro dang gzi ldan pa'i/} /{bdud rtsi zas mchog} atulyagandharddhirasaujasaṃ śubhāṃ sudhām jā.mā.62ka/72; avadānam — {dgra rnams kyis ni de'i mthu sngar mthong zhing //} dṛṣṭāvadānā ripavastu tasya jā.mā.68ka/79; lakṣmīḥ — {su'i mthu zhig gis na rdzu 'phrul stobs bzlog gyur} bhoḥ kasya lakṣmī nivarteti ṛddherbalam la.vi.68kha/90; \n\n•pā. anubhāvaḥ — {mthus dga' ba yid la byed pa ni mthu rnam pa bzhi yang dag par mthong nas dga' ba'i phyir ro//} anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā sū.a.177ka/71; dra. {mthu rnam pa bzhi/} mthu rnam pa bzhi|caturvidhānubhāvaḥ — 1. {mi mthun pa'i phyogs spong ba} vipakṣaprahāṇam, 2. {tshogs yongs su smin pa} saṃbhāraparipākaḥ, 3. {rang dang gzhan la phan pa} svaparānugrahaḥ, 4. {tshe phyi ma la rnam par smin pa dang rgyu mthun pa'i 'bras bu 'byin pa nyid} āyatyāṃ vipākaphalaniḥṣyandaphaladānatā sū.a.176kha/71. mthu brgya|pā. śatavīryaḥ, samādhiviśeṣaḥ — {mthu brgya zhes bya ba'i ting nge 'dzin} śatavīryo nāma samādhiḥ kā.vyū.244ka/305. mthu bsgyings|nā. visphūrjitaḥ, nāgaḥ ma.vyu.3344. mthu mnga'|= {mthu mnga' ba/} mthu mnga' ba|vi. pratibalaḥ — {de bzhin gshegs pa ni} …{sems can kun la thams cad mkhyen pa'i ye shes dang ldan pa'i chos bstan pa'i mthu mnga' ba'i phyir ro//} tathāgato hi… pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum sa.pu.33kha/55; dra. {mthu can/} mthu can|vi. prabalaḥ — {mthu can nyid} prabalatvam sū.a. 148kha/30; balikaḥ lo.ko.1066; dra. {mthu mnga' ba/} {mthu dang ldan pa/} mthu can nyid|prabalatvam — {mthu can nyid ni rtogs par bya ba la'o//} prabalatvamadhigame sū.a.148kha/30. mthu chung|= {mthu chung ba/} mthu chung ba|•vi. durbalaḥ — {sems can mthu chung ba rnams la bzod} durbalānāṃ ca sattvānāṃ kṣamate śi.sa.151ka/146; {mthu chung 'khrul pa dag la ni/} /{mthu yod bzhin du bzod na rung //} śakta eva titikṣate durbalaskhalitaṃ yataḥ \n jā.mā.208kha/243; \n\n•saṃ. ={mthu chung ba nyid} alpasthāmatā — {mdog ngan pa dang mthu chung de dag 'dzin//} daurbalyamathālpasthāmatāṃ gṛhṇanti te rā.pa.243ka/141. mthu chung bar gyur|bhū.kā.kṛ. durbalaḥ saṃvṛttaḥ — {su ma dad pa de dag ni mthu dang ldan par gyur to//} {dad pa can rnams ni mthu chung bar gyur to//} ye aśrāddhāste balavanto jātāḥ, śrāddhāstu durbalāḥ saṃvṛttāḥ a.śa.44ka/38. mthu chung bar gyur pa|= {mthu chung bar gyur/} mthu chung bar bya ba|durbalīkaraṇam — {de nas byang chub sems dpas bdud mthu chung bar bya ba'i phyir} atha bodhisattvo mārasya durbalīkaraṇahetoḥ la.vi.155ka/231. mthu che|= {mthu che ba/} mthu che ba|vi. mahānubhāvaḥ — {dge sbyong gau ta ma 'di ni rdzu 'phrul che zhing mthu che ba yin no//} maharddhiko'yaṃ śramaṇo gautamo mahānubhāvaḥ vi.va.133kha/1.22; {nyi ma dang zla ba 'di dag 'di ltar rdzu 'phrul che zhing 'di ltar mthu che la}…{lag pas nyug} imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parāmṛśati da.bhū.199ka/21; balavān — {kha zas ci 'ongs zos pas mthu che zhing 'dab gshog rnams kyang rgyas par gyur to//} yathopanītamāhāramabhyavaharanto balavantaḥ sanjātapakṣāśca babhūvuḥ jā.mā.89ka/102; balavatī — {rtsi de ni de ltar mthu che'o//} evaṃ balavatī hi sā oṣadhī a.sā.46kha/26; dra. {mthu chen/} mthu chen|•vi. mahānubhāvaḥ — {sangs rgyas mthu chen rnams kyang mi tshol zhing /} /{sdug bsngal mthar 'gro ba yi chos mi tshol//} na buddhameṣanti mahānubhāvaṃ na dharmaṃ mārganti duḥkhāntagāminam \n\n sa.pu.23ka/39; maharddhikaḥ — {sman sbyin pa yi rnam smin ni/} /{mthu chen 'di ni blta bar gyis//} paśya bhaiṣajyadānasya vipāko'yaṃ maharddhikaḥ \n vi.va.293kha/1.117; dra. {mthu che ba/} \n\n•saṃ. mahāsthāma — {byang chub sems dpa' sems dpa' chen po mthu chen thob} mahāsthāmaprāptena ca bodhisattvena mahāsattvena kā.vyū.200ka/258. mthu chen thob|nā. mahāsthāmaprāptaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' mthu chen thob dang} tadyathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…mahāsthāmaprāptena ca sa.pu.2kha/1; {byang chub sems dpa' sems dpa' chen po mthu chen thob dang} mahāsthāmaprāptena ca bodhisattvena mahāsattvena kā.vyū.200ka/258. mthu chen ldan pa|•vi. maheśaḥ — {dge slong kun dga' bo ni bsod nams kyi mthu chen po dang ldan pa yin te} ānando bhikṣuḥ puṇyamaheśākhyaḥ vi.va.142ka/1.31; \n\n•nā. maheśaḥ, devatā — {de la rmi lam du/} /{lha ni mthu chen ldan pas smras//} taṃ… maheśākhyā svapne provāca devatā a.ka.58ka/6.57; {mthu chen lnga yi} (? {mthu chen mnga' yis/mthu} {chen ldan pas} ) {rmi lam du/} /{de la mngon par phyogs nas smras//} jagāda devatā svapne maheśākhyā sametya tam \n\n a.ka.66ka/6.150. mthu chen pa|= {mthu chen/} mthu chen po|= {mthu chen/} mthu chen po dang ldan pa|= {mthu chen ldan pa/} mthu chen dpal gyi snying po|nā. nārāyaṇaśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang /} … {mthu chen dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…nārāyaṇaśrīgarbheṇa ca da.bhū.167ka/1. mthu rnyed pa|vi. sthāmaprāptaḥ lo.ko.1066. mthu snyems pa|vi. mānī — {gzhon nu lha sbyin nga rgyal can mthu snyems pa de} devadattaḥ kumāro garvitaśca mānī ca la.vi.78kha/106. mthu stobs|1. balam — {mthu stobs med par ji ltar thar bar 'gyur//} kathaṃ tariṣyāmi balena hīnaḥ jā.mā.142kha/165; prabhāvaḥ — {blo yi mthu stobs gsal ba med pa dang //} paṭutvahīne'pi matiprabhāve jā.mā.174kha/202 2. = {mthu dang stobs/} mthu stobs ldan par gyur|vi. sthāmabalānvitaḥ — {ri dwags rgyal po seng ger gyur pa'i tshe/} /{mthu stobs ldan par gyur cing snying rjer ldan//} siṃho babhūva yadā mṛgarājā sthāmabalānvita kāruṇikaśca \n rā.pa.239ka/136. mthu dang ldan|= {mthu dang ldan pa/} mthu dang ldan pa|= {mthu ldan} \n\n•vi. prabhāvavān — {chos bla ma'i mthu dang ldan pa ni ma gtogs so//} muktvottaradharmaprabhāvavantam vi.sū.33kha/42; sthāmavān— {mthu dang ldan pa dang brtson 'grus dang ldan pa dang spro ba can dang pha rol gnon pa brtan pa dang dge ba'i chos rnams la brtson pa ma btang ba} sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu sū.a.208kha/112; balavān— {khams kyi rgyal phran 'di dag ni mthu dang ldan pa yin la} ime koṭṭarājāno balavantaḥ vi.va.189kha/1.63; balī — {mthu med rnams ni mthu ldan zhing //} durbalā balinaḥ santu bo.a.10.22; śaktaḥ — {sman rnams mthu dang ldan pa dang //} śaktā bhavantu cauṣadhyaḥ bo.a.10.40; prabhāvitaḥ — {de dag gis gnas brtan mthu dang ldan pa la'o/} /{thug pa med par ro//} taiḥ prabhāvite sthavire aparyantasya vi.sū.90kha/108; \n\n•saṃ. parākramasampannatā — {chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{mthu dang ldan pa dang} katamo dharmasambhārayogaḥ ? yeyamalpārthatā…parākramasampannatā śi.sa.107kha/106. mthu dang ldan par gyur|bhū.kā.kṛ. balavān jātaḥ — {su ma dad pa de dag ni mthu dang ldan par gyur to//} {dad pa can rnams ni mthu chung bar gyur to//} ye aśrāddhāste balavanto jātāḥ, śrāddhāstu durbalāḥ saṃvṛttāḥ a.śa.44ka/38; dra. {rgyal po me long gdong zhes bya ba mthu dang ldan par gyur to//} ādarśamukho nāma rājā prābhāvyaḥ vi.va.199ka/1.72. mthu dam pa|pā. prabhāvaparamatā, paramatābhedaḥ — {dam pa bdun}…{sku dam pa dang}…{mthu dam pa dang}…{gnas pa dam pa'o//} sapta paramatā… āśrayaparamatā… prabhāvaparamatā…vihāraparamatā ca bo.bhū.48kha/63. mthu ldan|= {mthu dang ldan pa/} mthu rnam par dag pa|prabhāvaviśuddhiḥ lo.ko.1066. mthu dpal|sthāmaśrīḥ lo.ko.1066. mthu phun sum tshogs pa|pā. prabhāvasampat, phalasampadbhedaḥ — {'bras bu phun sum tshogs pa yang rnam pa bzhi ste/} {ye shes phun sum tshogs pa dang} … {mthu phun sum tshogs pa dang gzugs kyi sku phun sum tshogs pa'o//} caturvidhā phalasampat \n jñānasampat…prabhāvasampat, rūpakāyasampacca abhi.bhā.58ka/1097. mthu bo che|•vi. mahāprabhāvaḥ — {'di ni phyag rgya mthu bo che//} mahāprabhāvo mudro'yam *ma.mū.247ka/27; \n\n•saṃ. nārāyaṇaḥ — {ye shes kyi mthu bo che rdo rje'i mtshon cha can dpa' bo}…{zhig ni 'di nas tshur 'ong ngo//} ayaṃ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati ga.vyū.77kha/169; \n\n•nā. nārāyaṇaḥ, devaputraḥ — {gzhan yang dbang phyug dang mthu bo che la sogs pa lha'i sde sum cu rtsa gnyis kyi lha'i sras po rnams kyang tshogs so//} anye ca dvātriṃśaddevanikāyā devaputrāḥ sannipatitā maheśvaranārāyaṇadevaputrapūrvaṃgamāḥ kā.vyū.200kha/258. mthu bo che chen po|nā. mahānagnaḥ — {mthu bo che chen po khros te rngam pa'i 'phral} ({dpral} ) {ba la thor bu ji srid du gnas pa} krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti ga.vyū.319ka/403. mthu byung ba|= {mthu las byung ba/} mthu ma nyams pa can|vi. anupahataprabhāvaḥ — {rten gyi khyad par dang mya ngan dang rnam par g}.{yengs pa la sogs pas mthu ma nyams pa can las so//} anupahataprabhāvatvād āśrayaviśeṣaśokavyākṣepādibhiḥ abhi.bhā.90kha/1215. mthu med|•vi. asamarthaḥ — {shugs drag pos bdas te blta ba'i mthu med pa} mahāvegagrastā avalokanāsamarthāḥ śi.sa.158kha/152; durbalaḥ — {mthu med rnams ni mthu ldan zhing //} durbalā balinaḥ santu bo.a.10.22; \n\n•saṃ. apratibalatā — {mthu med pa la gnas par mi byed cing mos pa mang ba yin te} nāpratibalatāyāmavatarati \n adhimuktibahulo bhavati śrā.bhū.14kha/31. mthu med pa|= {mthu med/} mthu rtsal|vikramaḥ — {bya 'di rnyi yis zin pas na/} /{'phur te 'gro ba'i mthu rtsal med//} ayaṃ pāśena mahatā dvijaḥ saṃhṛtavikramaḥ \n jā.mā.122ka/140; balasampat — {nor dang thabs dang mthu rtsal gang dag gis/} /{nga yis thub par gyur pa ma yin pa'i//} yannāpahartuṃ prabhutā mama syāddhanena nītyā balasampadā vā \n\n jā.mā.106kha/123; bhujayo ruṣ — {de bas rang gi mthu rtsal bstan par gyis//} darśaya svāṃ bhujayo ruṣaṃ jā.mā.113ka/131; parākramaḥ — {mthu rtsal dang ldan pa} dṛḍhaparākramaḥ a.śa.241kha/222; dra. {mthu rtsal chen po/} mthu rtsal chen po|vikramaḥ — {mthu rtsal chen pos rnyed pa las//} vikramārjitavṛttaye jā.mā.211kha/247; dra. {brtson 'grus rab tu bskyed nas su/} /{mthu rtsal chen pos bzlog pa'i rigs//} vinivāraṇaśauṭīravikramo roddhumarhasi jā.mā.143kha/166. mthu rtsal stobs|vikrāntabalam lo.ko.1067. mthu rtsal brtan pa|dṛḍhavikramaḥ lo.ko.1067. mthu rtsal mtha' yas|anantavikrāmī lo.ko.1067. mthu rtsal dang ldan|= {mthu rtsal dang ldan pa/} mthu rtsal dang ldan pa|vi. dṛḍhaparākramaḥ — {chos rnams la}… {mthu rtsal dang ldan pa} dṛḍhaparākrameṇa… dharmeṣu a.śa.241kha/222. mthu mtshungs|= {mthu mtshungs pa/} mthu mtshungs pa|tulyabalatvam — {dang zhes bya ba ni mngon sum dang rjes su dpag pa ni gnyis ka yang mthu mtshungs par sdud pa yin te} cakāraḥ pratyakṣānumānayostulyabalatvaṃ samuccinoti nyā.ṭī.40ka/40. mthu zad pa|vi. āturaḥ — {mi rgan po}… {'khar ba la rten pa mthu zad pa}…{zhig lam kar bstan par gyur to//} mārge puruṣo jīrṇaḥ…daṇḍaparāyaṇa āturaḥ…darśito'bhūt la.vi.95kha/136. mthu yod|= {mthu yod pa/} mthu yod pa|•vi. samarthaḥ — {dge slong}…{kun kyang}… {sangs rgyas kyi phyogs rnam par blta ba la mthu yod pa} sarve ca te bhikṣavaḥ…buddhadigvilokanasamarthāḥ ga.vyū.315ka/37; pratibalaḥ — {des gzugs rnams zil gyis gnon pa dang sgra rnams dang dri rnams dang ro rnams dang reg bya rnams dang chos rnams zil gyis gnon par nus shing mthu yod par yang 'gyur ro//} yena śakto bhavati pratibalaśca rūpāṇāmabhibhavāya śabdānāṃ gandhānāṃ rasānāṃ spraṣṭavyānāṃ dharmāṇāmabhibhavāya śrā.bhū.26ka/66; śaktaḥ — {mthu chung 'khrul pa dag la ni/} /{mthu yod bzhin du bzod na rung //} śakta eva titikṣate durbalaskhalitaṃ yataḥ \n jā.mā.208kha/243; \n\n•saṃ. = {mthu yod pa nyid} pratibalatā — {dam pa'i chos mngon sum du bya ba'i skal ba dang mthu yod par rig nas} saddharmasākṣātkriyāyai bhavyāṃ pratibalatāṃ jānatāṃ (?) viditvā śrā.bhū.4kha/8. mthu yod pa nyid|pratibalatvam — {gzhan la 'khrig pa brten pa'i mthu yod pa nyid yin na dngos gzhi'o//} anyatra pratisevane mithunasyeti pratibalatve maulasya vi.sū.19kha/23. mthu las byung|= {mthu las byung ba/} mthu las byung ba|vi. balabhāvī — {'dod chags la sogs pa'i nyon mongs pa 'di dag ni}…{phyi rol gyi don gyi mthu las byung ba ni ma yin te} amī rāgādayaḥ kleśāḥ… na bāhyārthabalabhāvinaḥ ta.pa.295ka/1053; sāmarthyasamudbhūtaḥ — {de dag gi ni mthu byung ba/} /{rtog dang 'brel ba'i bdag nyid can//} tatsāmarthyasamudbhūtakalpanānugatātmakam \n ta.sa.4ka/58. mthug|= {mthug po} pīnam, pīvaraḥ — pīnapīvnī tu sthūlapīvare a.ko.3.1.59. mthug po|vi. sthūlaḥ — {kha sor drug pa mchu mthug po sor gnyis pa'o//} {bum pa'i nges pa ste} ṣaḍaṅgulāsyāḥ sthūloṣṭhā aṅguṣṭhadvayeneti kalaśaniyamaḥ vi.pra.96kha/3.13. mthud|dra. {mthud cing sbyar du rung bas kyang ngo //} sandarbhasamudāgamane vā vi.sū.25kha/32. mthun|= {mthun pa/} mthun dngos|= {mthun pa'i dngos po} vi. sajātīyaḥ — {mthun dngos mi mthun dngos dag las/} /{ldog pa'i don ni 'dzin par 'dod//} sajātīyavijātīyavyāvṛttārthagrahānmataḥ ta.sa.47ka/465. mthun nyid|= {mthun pa nyid/} mthun mthun du sbyor ba|pā. yathāyogam, arthacaryābhedaḥ — {sems can rnams la don spyod pa rnam pa lnga}… {kha na ma tho ba med pa dang phyin ci mi ldog pa dang rims su 'bab pa dang kun tu 'gro ba dang mthun mthun du sbyor ba} pañcavidhā sattveṣvarthacaryā… anavadyā'parāvṛttā'nupūrvā sarvatragā yathāyogaṃ ca bo.bhū. 119kha/154. mthun dang mi mthun ngo bo|vaiṣamyasamabhāvaḥ — {mthun dang mi mthun ngo bo yis/} /{'di dag shes bya yin 'dod la/} /{spyi dang bye brag tu gnas par/} /{bdag nyid kyis ni rab tu brtags//} vaiṣamyasamabhāvena jñāyamānā ime kila \n prakalpayanti sāmānyaviśeṣasthitimātmani \n\n ta.sa.47ka/467; dra. {mthun dang mi mthun pa'i dngos/} mthun dang mi mthun pa'i dngos|vaiṣamyasamabhāvaḥ — {gal te mthun dang mi mthun pa'i/} /{dngos ni tha dad par 'dod na//} vaiṣamyasamabhāvo'yaṃ pravibhakto yadīṣyate \n ta.sa.47ka/468; dra. {mthun dang mi mthun pa'i ngo bo/} mthun pa|•kri. saṃsyandate — {yi ge dang yi ger 'thun zhing 'dra ba ni ngo mtshar lags so//} āścaryaṃ…vyañjanena vyañjanaṃ saṃsyandate sameti a.śa.259ka/237; \n\n•saṃ. 1. sabhāgaḥ — {grogs bzang po ni grogs tshul khrims dang lta ba mthun pa'i phyir ro//} susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt sū.a.187kha/84; anulomanam — {theg pa dang mthun pa ni mthun pa ste/} {theg pa gsum char dang mi 'gal ba'i phyir ro//} yānānulomanādānulomikairyānatrayāvirodhena sū.a.182ka/77; {bstan dang de bzhin bshad pa dang /} /{theg dang mthun dang bde ba dang //} uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt \n sū.a.182ka/77; anurodhaḥ — {mthun pa dang 'gal ba med pa} anurodhāpratirodhaḥ ma.vyu.608; *samanujñā ma.vyu.6620 2. ={'cham pa} sāmagrī — {dge 'dun mthun pa bde ba yin/} /{mthun pa rnams kyi dka' thub bde//} sukhā saṅghasya sāmagrī samagrāṇāṃ tapaḥ sukham \n\n abhi.bhā.31ka/35; {las la mthun pa mi sbyin pa} sāmagryadānaṃ karmaṇi vi.sū.90ka/108; vi.sū.83ka/100 3. sāmīcī — {chos dang mthun pa'i chos la zhugs pa yin/} {mthun par zhugs pa yin/} {mthun pa'i chos la spyod pa yin} dharmānudharmapratipanno bhavati sāmīcīpratipanno'nudharmacārī sū.a.186kha/83; mānanāparyāyaḥ mi.ko.117ka 4. = {mthun pa nyid} sādṛśyam — {lus can dang lus can ma yin pa'i tshul 'dra ba yang med de mthun pa med pa'i phyir ro//} na ca sārūpyaṃ mūrttāmūrttayoḥ sādṛśyābhāvāt pra.a.178kha/193; ānukūlyam — {phan tshun mthun pas} anyonyānukūlyena sū.a.151kha/35; ānuguṇyam — {sa de dag pa'i rkyen rnams ni de dag bskyed par bya ba la mthun par mi 'gyur ro//} na tadbhūmikāḥ pratyayāstadupapattaye ānuguṇyena vartante abhi.sphu.107kha/793; aviṣamatvam — {dus tshigs rnams kyang dus bzhin mthun par bde//} aviṣamatvasukhā ṛtavaḥ jā.mā.64kha/75 0. pratibhā — {legs bshad rnams dang mthun rnams dang /} /{dog pa rnams kyang rgyas pa ni//} sūktīnāṃ pratibhāṇāṃ ca mañjarīṇāṃ ca jambhitam \n a.ka.28ka/53.11; \n\n•pā. ānulomikaḥ, upāyabhedaḥ — {thabs rnam pa drug}… {mthun pa dang}…{dag pa} ṣaḍvidha upāyaḥ…ānulomikaḥ … viśuddhaśca bo.bhū.140ka/180; \n\n•vi. ={mtshungs pa'am gcig pa} pratirūpaḥ — {de dang mthun pa} tatpratirūpaḥ abhi.sphu.285ka/1128; {tshigs su bcad pa 'dis ni mthun pa'i yul du gnas pa ston to//} anena ślokena pratirūpadeśavāsaṃ darśayati sū.a.187ka/84; pratirūpakaḥ — {yid ches pa'i tshig ni 'bras bu dang mthun pa yin la} āptavacanaṃ kāryapratirūpakam pra.a.173ka/524; samaḥ — {mthun pas 'tsho ba} samajīvī bo.bhū.135kha/174; samānaḥ — {mthun pa'i sgra} samānaśabdaḥ kā.ā.3.103; sāmānyaḥ — {bdun tshan du mthun pa'i phyir} saptakasāmānyāt abhi.sphu.184kha/940; pradakṣiṇaḥ — {tshig 'bru 'byor ba rnams dang}…{mthun pa rnams dang 'grus skyong gi yan lag gi tshogs rnams kyis chos ston to//} dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ…pradakṣiṇaiḥ nipakasyāṅgasaṃbhāraiḥ bo.bhū.78kha/101; sajātīyaḥ — {mthun pa kho na la yod pa zhes bya ba mi mthun pa las ldog pa grub mod kyi} sajātīya eva sattvamiti siddhe'pi vijātīyavyatireke pra.vṛ.261kha/1; bhāgīyaḥ — {de lta bu dang mthun pa} evaṃbhāgīyāni śrā.bhū.14kha/31; sthānīyaḥ — {rnam par rtog pa dang mthun pa'i dngos po la} vitarkasthānīye vastuni śrā.bhū.68ka/171; ekaḥ — {gser ni ngag mthun pa nyid kyis bden par 'gyur gyi bram ze ni ma yin no//} ekavākyatayā hi suvarṇaṃ satyaṃ bhavati na tu brāhmaṇyam pra.a.9kha/11; ={mi 'gal ba} nirvirodhaḥ — {chos dang bde dang srid rnams mthun lags sam//} api dharmasukhārthanirvirodhāḥ jā.mā.125ka/144; avirodhinī — {chos dang mthun pa'i 'tsho ba la gnas pa} pravṛttyā dharmāvirodhinyā jā.mā.26ka/30; ={rjes su mthun pa} anukūlaḥ — {mthun pa'i zas dang skom la sogs pa} anukūlapānabhojanādi bo.bhū.44kha/58; {'di ltar rten khyad par can ma nyams pa lam mngon du 'gyur ba dang mthun pa thob pa} yasmāccāśrayaviśeṣamanupahataṃ mārgasammukhībhāvānukūlaṃ pratilabhate abhi.sphu.186ka/959; anuguṇaḥ — {yon tan grags dang mthun pa} guṇān kīrtyanuguṇān jā.mā.157ka/180; anulomam — {bden pa mthong ba dang mthun pa'i zhes bya ba} satyadarśanasyānulomamiti abhi.sphu.161ka/891; ānulomikam — {theg pa dang mthun pa ni mthun pa ste/} {theg pa gsum car dang mi 'gal ba'i phyir ro//} yānānulomanādānulomikairyānatrayāvirodhena sū.a.182ka/77; {mthun pa'i chos kyang ston no//} ānulomikañca dharmaṃ deśayati bo.bhū.50kha/59; ānulomikī — {de nas skyes bu rnyis pa des 'thun pa'i chos bshad nas de yang bdag gi khang par song ngo //} atha sa jīrṇapuruṣaḥ ānulomikīṃ dharmadeśanāṃ kṛtvā svakaṃ gṛhaṃ niveśanaṃ pratyudgataḥ kā.vyū.220kha/283; anulomikī mi.ko.19ka; ={'cham po} samagraḥ — {dge 'dun mthun pa bde ba yin/} /{mthun pa rnams kyi dka' thub bde//} sukhā saṅghasya sāmagrī samagrāṇāṃ tapaḥ sukham \n\n abhi.bhā.31ka/35; ={'os pa'am rigs pa} ucitaḥ — {rigs dang mthun pa} kulocitam jā.mā.24ka/27; {skye bo dka' thub can dang mthun pa'i tshul dag dang //} vṛttyā ca tāpasajanocitayā jā.mā.36ka/42; yuktaḥ — {mthun pa'i rlung dang sbyar te de gang du 'gro bar 'dod pa'i phyogs su mthar gyis song na} yuktena vātenābhipretāṃ diśamanupūrveṇa gacchet a.sā.256ka/144; hitaḥ — {de dang mthun pa ni 'dod pa'i 'dod chags kyi kun nas dkris pa dang mthun pa dag go/} tasmai hitāḥ kāmarāgaparyavasthānīyāḥ abhi.sphu.127kha/829; sāmpreyaḥ — {re zhig na de la sman pas 'thun} ({mthun} ) {pa'i zas bstan} yāvadasya vaidyena sāmpreyaṃ bhojanamupadiṣṭam a.śa.123ka/113; *upanataḥ — {mngal na gnas pa dang med pa dang nges pa dang mi brten pa dang nyos pa dang mthun pa dang bdag gi smyan byed pa ni sbom po'o//} sthūlaṃ gardhāsannipatāsevanakrīḍo(garbhāsanniyatāsevanakrīto)panatātmanāṃ sāṃcaritre vi.sū.21ka/25; \n\n•avya. anu — {mthun pa'i rlung} anuvātaḥ ma.mū.281ka/439; {chos dang mthun pa'i chos la zhugs pa} dharmānudharmapratipannaḥ sū.a. 186kha/83; {'on te khams gnyis kyi ming ni don dang mthun pa yin te} atha matam, dvayordhātvoranvarthā saṃjñā abhi.sphu.287kha/1132; sa — {mthun pa'i phyogs} sapakṣaḥ nyā.bi.232ka/97; sam — {mthun par rtogs pas mtshungs par ldan pa} sampratipattisaṃprayogaḥ abhi.sa.bhā.34kha/47. mthun pa nyid|anukūlatā — {nyon mongs pa can ma yin par 'khor ba dang mthun pa nyid ston to//} akliṣṭasaṃsārānukūlatāṃ…darśayati sū.a.222ka/130; anulomyam — {de dang mthun nyid phyir} tadanulomyataḥ abhi.ko.6.67; = {byang chub dang mthun pa'i phyir ro//} bodheranulomatvāt abhi.bhā.38kha/1016. mthun pa dang 'gal ba med pa|pā. anurodhāpratirodhaḥ, samādhiviśeṣaḥ {'thun} ({mthun} ) {pa dang 'gal ba med pa zhes bya ba'i ting nge 'dzin} anurodhāpratirodho nāma samādhiḥ ma.vyu.608. mthun pa dang mi mthun pa|anukūlapratikūlau lo.ko.1068. mthun pa byed pa|= {mthun par byed pa/} mthun pa ma yin|= {mthun pa ma yin pa/} mthun pa ma yin pa|vi. viruddhaḥ — {phan tshun mthun pa ma yin pa} parasparaviruddhaḥ lo.ko.1068); na pratirūpaḥ lo.ko.1068. mthun pa'i 'khor|anuparivāraḥ — {de la mthun pa'i 'khor bya'o//} anuparivārasyātra karaṇam vi.sū.99ka/120. mthun pa'i sgra|pā. samānaśabdā, prahelikāviśeṣaḥ — {rnam grangs sgra ni bkod pa yis/} /{bsgrubs pa dag ni mthun pa'i sgra//} samānaśabdopanyastaśabdaparyāyasādhitā \n kā.ā.3.103. mthun pa'i chos|anudharmaḥ — {mthun pa'i chos la spyod pa} anudharmacārī sū.a.186kha/83; {chos dang mthun pa'i chos la zhugs pa} dharmānudharmapratipannaḥ sū.a.186kha/83. mthun pa'i chos la spyod pa|vi. anudharmacārī — {don kun shes shing chos kun shes nas chos dang mthun pa'i chos la zhugs pa yin/} {mthun par zhugs pa yin/} {mthun pa'i chos la spyod pa yin} arthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno'nudharmacārī sū.a.186kha/83. mthun pa'i thabs|pā. ānulomika upāyaḥ — {de la byang chub sems dpa'i mthun pa'i thabs ni 'di yin te} tatrāyaṃ bodhisattvasyānulomika upāyaḥ bo.bhū.140ka/180; mthun pa'i rnal 'byor|pā. anuyogaḥ — {zhi gnas dang lhag mthong dang mthun pa'i rnal 'byor yid la byed pa 'dor bar byed pa} riñcanti śamathavipaśyanānuyogamanaskāram śi.sa.41kha/39. mthun pa'i phyogs|= {mthun phyogs} pā. sapakṣaḥ — {mthun pa'i phyogs ni bsgrub par bya ba'i chos kyi spyi dang don mthun pa'o//} sādhyadharmasāmānyena samāno'rthaḥ sapakṣaḥ nyā.bi.232ka/97; pra.vā.2.97. mthun pa'i phyogs kyi phyogs gcig la yod pa|vi. sapakṣaikadeśavṛtti — {mi rtag pa 'di ni glog la sogs pa la yod la/} {nam mkha' la sogs pa la med pas na mthun pa'i phyogs kyi phyogs gcig la yod pa yin no//} ityanityatvaṃ sapakṣaikadeśavṛtti—vidyudādāvasti, nākāśādau nyā.ṭī.75ka/196. mthun pa'i phyogs la yod pa|pā. sapakṣe sattvam, trirūpaliṅgasya dvitīyaṃ rūpam — {rjes su 'gro ba ni mthun pa'i phyogs la yod pa'o//} anvayaḥ sapakṣe sattvam ta.pa.26kha/500; sapakṣe bhāvaḥ — {mthun pa'i phyogs la yod pa'i phyir 'gal ba yang ma yin no//} nāpi viruddhatā, sapakṣe bhāvāt ta.pa.13kha/473; dra. {mthun pa'i phyogs la yod pa nyid/} mthun pa'i phyogs la yod pa nyid|pā. sapakṣe sattvam, trirūpaliṅgasya dvitīyaṃ rūpam — {phyogs kyi chos nyid dang mthun pa'i phyogs la yod pa nyid dang mi mthun pa'i phyogs thams cad las ldog pa zhes bya ba de lta bu'i mtshan nyid kyi tshul gsum pa'i rtags las} trirūpālliṅgātpakṣadharmatvam, sapakṣe sattvam, vipakṣācca sarvato vyāvṛttiḥ ityevaṃlakṣaṇāt ta.pa.24ka/494; sapakṣasattvam — {go rims bzhin du phyogs kyi chos nyid dang mthun pa'i phyogs la yod pa nyid dang mi mthun pa'i phyogs las ldog pa tsam yod pa'i phyir ro//} yathākramaṃ pakṣadharmatvasapakṣasattvavipakṣavyāvṛttimātrasya vidyamānatvāt ta.pa.24ka/495; dra. {mthun pa'i phyogs la yod pa/} mthun pa'i mtshan nyid|anulakṣaṇam — {skye ba'i skye ba'i ming can mthun pa'i mtshan nyid du gyur pa'i skye bas ni rtsa ba'i skye ba kho na skyed par byed do//} utpādotpādasaṃjñakastu anulakṣaṇabhūta utpādo maulamevotpādaṃ janayati pra.pa.50ka/60. mthun pa'i gzugs|pā. samānarūpā, prahelikāviśeṣaḥ — {btags pa'i don bkod tshig dag gis/} /{bsdebs pa dag ni mthun pa'i gzugs//} samānarūpā gauṇārthāropitairgrathitā padaiḥ \n kā.ā.3.100. mthun pa'i yul na gnas|= {mthun pa'i yul na gnas pa/} mthun pa'i yul na gnas pa|pratirūpadeśavāsaḥ — {tshigs su bcad pa 'dis ni mthun pa'i yul du gnas pa ston to//} anena ślokena pratirūpadeśavāsaṃ darśayati sū.a.187ka/84. mthun pa'i rlung|anuvātaḥ — {mthun pa'i rlung dang sbyar te thal ba gtor te/} anuvāte ca bhasmamutsṛjet ma.mū.281ka/439. mthun par skyes pa|anujātaḥ ma.vyu.7407. mthun par sgrub pa|pā. anuvartakaḥ, upāyabhedaḥ — {thabs rnam pa bzhi}… {phan 'dogs pa dang 'dzin du 'jug pa dang 'jug par byed pa dang mthun par sgrub pa'o//} caturvidha upāyaḥ…anugrāhako grāhakaḥ avatārako'nuvartakaśca bo.bhū.60kha/79. mthun par 'jug|= {mthun par 'jug pa/} mthun par 'jug pa|•kri. anuvartate — {sems dang mthun par 'jug pa} cittamanuvartate bo.bhū.111kha/143; \n\n•saṃ. anuvṛttiḥ — {nye bar rab tu sbyin pa dang mthun par 'jug pa'i kun tu spyod pa dag gis} upapradānānuvṛttisamudācāraiḥ bo.bhū.140ka/180; \n\n•vi. anuvartanī — {de dang skal ba mnyam par mthun par 'jug pa'i skye ba} tatsabhāgānuvartanī upapattiḥ bo.bhū.186ka/247. mthun par rjes su mtshams sbyar ba|anuprabandhaḥ — {'a}({ma}) {thun par rjes su mtshams sbyar ba rgyun mi 'chad pa} anuprabandhānupacchedatā da.bhū.254kha/51. mthun par rjes su mtshams sbyar ba rgyun mi 'chad pa|anuprabandhānupacchedatā — {spobs pa tha dad pa yang dag par shes pas chos rnams mthun par rjes su mtshams sbyar ba rgyun mi 'chad pa rab tu shes so//} pratibhānapratisaṃvidā anuprabandhānupacchedatāṃ dharmāṇāṃ prajānāti da.bhū.254kha/51. mthun par bsnyad|kṛ. anusaṃvarṇayeyam — {gal te bdag gis de dang mthun par bsnyad na} yadyahamenamanusaṃvarṇayeyam vi.va.135ka/1.24. mthun par rtogs pa|sampratipattiḥ {mthun par rtogs pas mtshungs par ldan pa} sampratipattisaṃprayogaḥ abhi.sa.bhā.34kha/47. mthun par rtogs pas mtshungs par ldan pa|pā. sampratipattisaṃprayogaḥ, samprayogabhedaḥ — {mthun par rtogs pas mtshungs par ldan pa ni gzhan gyi dngos po dang yin gyi/} {rang gi dngos po dang ni ma yin pa ste/} {'di ltar sems ni sems gzhan dang mtshungs par ldan pa ma yin} sampratipattisamprayogaḥ parabhāvena, na svabhāvena \n tadyathā cittaṃ cittāntareṇa na samprayujyate abhi.sa.bhā.34kha/47. mthun par lta|= {mthun par lta ba/} mthun par lta ba|vi. anudarśī — {lus la lus kyi rjes su lta ba dang lus dang mthun par lta zhing} kāye kāyānupaśyī kāyānudarśī abhi.sphu.165ka/904. mthun par gnang ba|samanujñā ma.vyu.6620. mthun par spyod pa|anuvyavahāraḥ — {'jig rten pa'i don dang mthun par spyod pa} laukikārthānuvyavahārataḥ bo.bhū.75kha/97. mthun par bya ba|anuvartanam — {sems dang mthun par bya ba}… {'dun par bya ba la} cittānuvartane… āvarjane bo.bhū.79ka/101. mthun par byas|= {mthun par byas pa/} mthun par byas pa|= {mthun byas} bhū.kā.kṛ. anulomitam — {de ni sa kun gyis mthun byas/} /{'phel ba'i rab tu phyin pa yin//} sarvabhūmyanulomitam \n vṛddhikāṣṭhagataṃ tacca abhi.ko.7.41; {ji ltar na sa thams cad kyis mthun par byas pa yin zhe na} kathaṃ sarvabhūmyanulomitam abhi.bhā.60kha/1106; {sa thams cad kyis mthun par byas pa zhes bya ba ni sa kun gyis mthun par byas pa zhes bya ba'i don to//} sarvabhūmyanulomitamiti sarvabhūmyanukūlitamityarthaḥ abhi.sphu.277ka/1106; ma.bhā.2kha/13; anukūlitam — {sa kun gyis mthun par byas pa} sarvabhūmyanukūlitam abhi.sphu.277ka/1106. mthun par byed|= {mthun par byed pa/} mthun par byed pa|•kri. anukūlaṃ karoti — {las} ({gnas} ) {bdag nyid skye ba dang mthun par byed do//} āśrayamātmotpattyanukūlaṃ karoti abhi.sphu.88ka/760; anuvidhīyate — {ji ltar 'bras bu ni cung zad kyang mi byed mod kyi 'dra bar bdag nyid thob pa'i phyir rgyu dang mthun par byed do}…{zhes bya'o//} yathā tu kāryaṃ kāraṇamanuvidhīyata ityucyate, sādṛśyenātmalābhādakurvadapi kiñcit abhi.bhā.92ka/1219; \n\n•saṃ. 1. anuvartanam — {yid kyi dbang po ni yang srid par mtshams sbyor ba dang dbang gi ngo bo dang mthun par byed pa dag la dbang byed de} manindriyasya punarbhavasambandhavaśibhāvānuvartanayoḥ \n abhi.bhā.53kha/138 2. ={mthun par byed pa nyid} anuvartanatā — {sems dang mthun par byed pa} cittānuvartanatā bo.bhū.76ka/97; {'phags pa'i rigs bzhi dang 'thun} ({mthun} ) {par byed pa} caturṇāmāryavaṃśānāmanuvartanatā rā.pa.233kha/127; \n\n•vi. anuvartakaḥ — {pha ma'i sems dang mthun par yang byed do//} cittānuvartakaśca mātāpitrorbhavati bo.bhū.187kha/249; anuvartī — {byang chub sems dpa' gzhan gyi sems dang mthun par byed pa} paracittānuvartī bodhisattvaḥ bo.bhū.80kha/103; anukārī — {rang gi mtshan nyid rtogs nas de'i mthu las skyes pa can rnam par rtog pa de dang mthun par byed pa ni} adhigate tu svalakṣaṇe tatsāmarthyajanmā vikalpastadanukārī he.bi.239kha/53. mthun par smin par byed pa|anupācanā — {yongs smin rab smin mthun par smin byed gzhan//}…{'tsham par smin par byed pa ni mthun par smin par byed pa'o//} paripācanā tathā prapācanā cāpyanupācanāparā \n…anurūpā pācanā anupācanā sū.a.150kha/33. mthun par smin byed|= {mthun par smin par byed pa/} mthun par smra ba|anuvādaḥ ma.vyu.7599; mi.ko.97ka \n mthun par smra bar byed pa|vi. anuvādakaḥ — {gzhan gyis de'i mngon sum du gzhan gyi yon tan smra bar byed pa na/} {de dang mthun par smra bar byed pas de'i mngon sum du brjod par bya'o//} pareṇa tu tatsamakṣamanyasya guṇe bhāṣyamāṇe tadanuvādakatayā samakṣamapi brūyāt bo.pa.100ka/67. mthun par smras|bhū.kā.kṛ. anusaṃvarṇitam — {lhan cig gnas pa dang nye gnas rnams kyis kyang mthun par smras pa} sārdhaṃ vihāryantevāsikaiścānusaṃvarṇitam vi.va.150kha/1.39; dra. {mthun par gsungs/} mthun par smras pa|= {mthun par smras/} mthun par 'dzin pa|•vi. pradakṣiṇagrāhī — {dge ba'i bshes gnyen thams cad kyi gdams ngag dang rjes su bstan pa la mthun par 'dzin pa} pradakṣiṇagrāhī sarvakalyāṇamitrāvavādānuśāsanīṣu ga.vyū.308ka/395; ma.vyu.2365; \n\n•saṃ. pradakṣiṇagrāhitā — {bstan pa la mthun par 'dzin pa} pradakṣiṇagrāhitā anuśāsanīṣu śi.sa.157kha/151. mthun par zhugs pa|vi. sāmīcīpratipannaḥ — {don kun shes shing chos kun shes nas chos dang mthun pa'i chos la zhugs pa yin/} {mthun par zhugs pa yin} yathārthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipannaḥ sū.a.186kha/83. mthun par len pa|= {mthun par 'dzin pa} \n\n•vi. pradakṣiṇagrāhī; \n\n•saṃ. ={mthun par len pa nyid} pradakṣiṇagrāhitā — {mthun par len pa 'di lta bus byang chub kyi yan lag yongs su sgrub pa dang} īdṛśyā pradakṣiṇagrāhitayā sarvabodhyaṅgāni samārjayanti ga.vyū.308kha/395. mthun par gsungs|bhū.kā.kṛ. anuvarṇitam — {spyod pa rnams kyi gnyen por ni/} /{chos kyi phung po mthun par gsungs//} caritapratipakṣastu dharmaskandho'nuvarṇitaḥ \n\n abhi.ko.1.26; dra. {mthun par smras/} mthun par gsungs pa|= {mthun par gsungs/} mthun pas 'tsho ba|vi. samajīvī — {mthun pas 'tsho ba dang 'jig rten pa'i bzo dang las kyi gnas rnams la mkhas par gyur pa yin no//} samajīvī ca laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ bo.bhū.135kha/174. mthun phyogs|= {mthun pa'i phyogs/} mthun byas|= {mthun par byas pa/} mthun byas pa|= {mthun par byas pa/} mthun byed|= {mthun par byed pa/} mthun byed pa|= {mthun par byed pa/} mthu'i dpal|sthāmaśrīḥ lo.ko.1067. mthu'i las|prabhāvakarma — {mthu'i las shes pa sla ba ma yin} na sukaraṃ… prabhāvakarma vā jñātum da.bhū.272kha/63. mthu'i bsam pa|pā. prabhāvāśayaḥ, adhyāśayabhedaḥ — {lhag pa'i bsam pa}…{bco lnga}…{mchog gi bsam pa}… {mthu'i bsam pa}…{lhan cig skyes pa'i bsam pa'o//} adhyāśayāḥ… pañcadaśa… agryāśayaḥ… prabhāvāśayaḥ …sahajaścāśayaḥ bo.bhū.162kha/215. mthus|= {mthu yis} sthāmaśaḥ — {de'i 'dod pa'i 'dod chags kyis kun nas dkris pa de'i mthus yang dag par shin tu kun nas 'joms shing phra rgyas dang bcas par spong bar byed do//} tasya tatkāmarāgaparyavasthānaṃ sthāmaśaḥ samyaktvasusamavahataṃ sānuśayaṃ prahīyate abhi.bhā.227ka/761. mthus dga' ba yid la byed pa|pā. anubhāvaprīyaṇāmanasikāraḥ, manasikārabhedaḥ — {mthus dga' ba yid la byed pa ni mthu rnam pa bzhi yang dag par mthong nas dga' ba'i phyir ro//} anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā sū.a.176kha/71. mthus rnam par gnon pa|nā. parākramavikramaḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur pa de bzhin du}…{mthus rnam par gnon pa}({'i}) jananī…yathā ca maitreyasya… tathā… parākramavikramasya ga.vyū.268kha/347. mthe|= {mthe bong /} mthe chung|kaniṣṭhā, kaniṣṭhāṅguliḥ — {mthe bo ser po dang}…{mthe chung ljang khu'o//} aṅguṣṭhaḥ pītaḥ… kaniṣṭhā haritā vi.pra.36ka/4.12; aṅgulyaḥ karaśākhā syuḥ puṃsyaṅguṣṭhaḥ pradeśinī \n madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt \n\n a.ko.2.6.82; atiśayena alpā kaniṣṭhā a.vi.2.6.82. mthe thung|= {mthe chung /} mthe bo|= {mthe bong /} mthe bo rgan po|vṛddhāṅguṣṭhaḥ, aṅguṣṭhaḥ — {lag pa g}.{yas pa'i mthe bo rgan po'i rtse mo'i tshigs nas brtsams te} dakṣiṇakare vṛddhāṅguṣṭhordhvaparvādārabhya vi.pra.110ka/3. 35; dra. {mthe bong rgan po/} mthe bong|aṅguṣṭhaḥ — {zhabs kyi/} /{mthe bong} pādāṅguṣṭhaḥ a.ka.3kha/50.25; {rkang pa yi/} /{mthe bong} pādāṅguṣṭhaḥ a.ka.125kha/66.3; aṅguṣṭhakaḥ — {de la sa'i khams kyi dbang gis mthe bong du 'gyur te} tataḥ pṛthvīdhātuvaśādaṅguṣṭhako bhavati vi.pra.230kha/2.26. mthe bong rgan po|vṛddhāṅguṣṭhaḥ — {bsngags pa'i mthe bong rgan po la} mantriṇo vṛddhāṅguṣṭham he.ta.4kha/10; dra. {mthe bo rgan po/} mthe bo'i tshigs|aṅguṣṭhaparva — {mthe bo'i tshigs nas gtsug tor dag tu zhes pa ni} uṣṇīṣe'ṅguṣṭhaparvāditi vi.pra.69kha/4.125. mthe mo|= {mthe bong /} mtheb|aṅguṣṭhaḥ — {zhabs mtheb snad nas khrag byung ba'i//} pādāṅguṣṭhakṣatāsṛjaḥ a.ka.125kha/66.2; dra. {mtheb chung /} {sor mo chung ngu la'ang/} {mtheb chen/} {mthe bong la'ang} cho.ko.382. mtheb chung|= {mthe chung /} mtheb chen|= {mthe bong /} mtheb mo|= {mthe bong /} mthe'u|= {mthe'u chung /} mthe'u chung|= {mthe chung} kanyasī — {gung mo'i sor mo'i dbus su ni/} /{mthe'u chung gnyis ni yang dag sbyar//} madhyamāṅgulimadhye tu kanyasī tu samā bhavet \n ma.mū.247kha/280; kaniṣṭhikā — {nam mkha'i khams kyi rang bzhin gyis mthe'u chung ngo //} ākāśadhātusvabhāvena kaniṣṭhikā vi.pra.230kha/2.26; {gang zhig ming med ston byed pa/} /{de la mthe'u chung bstan par bya//} anāmikāṃ tu yo dadyād dadyāttasya kaniṣṭhikām \n sa.u.9.3; he.ta.7kha/22. mthe'u thung|= {mthe chung} kanīnikā, kaniṣṭhāṅguliḥ ma.vyu.3981; dra. {mthe'u chung /} mtho|1. vitastiḥ — {sor bcu gnyis la ni mtho gang ngo //} dvādaśāṅguliparvāṇi vitastiḥ la.vi.77ka/104; vitastirdvādaśāṅgulaḥ a.ko.2.6.84; vitasyate hastāpekṣayā upakṣīyata iti vitastiḥ a.vi.2.6.84; kiṣkuḥ — kiṣkurhaste vitastau ca a.ko.3.3.7 2. tālaḥ — prādeśatālagokarṇāstarjanyādiyute tate \n\n a.ko.2.6.83; talati pratiṣṭhate parimeyamasminniti tālaḥ a.vi.2.6.83; madhyamayā saha vistṛte'ṅguṣṭhe tālaḥ syāt a.pā.2.6.83 3. = {mtho ba/} mtho gang|vitastiḥ — {mtho gang gi spang ba} vitastinaissargikaḥ vi.sū.25kha/32; ma.vyu.8400; dra. {mtho/} mtho gang gi spang ba|pā. vitastinaissargikaḥ, naissargikabhedaḥ — {mtho gang gi spang ba'o//} (iti) vitastinaissargikaḥ vi.sū.25kha/32. mtho ba|•saṃ. 1. unnatiḥ — {mchod bya'i tshogs la rab 'dud dul bas phyag byed de dag mtho ba thob par 'gyur//} pūjyaguṇāḥ (pūjyagaṇāḥ)) praṇāmavinayaiste prāpnuvantyunnatim \n a.ka.207kha/86.1; {'on kyang blun pos bcom ldan 'das/} /{bcom ldan 'das zhes mtho ba thob//} nītaḥ kiṃ tūnnatiṃ mūrkhaurbhagavān bhagavāniti \n\n a.ka.80ka/8.7; utkarṣaḥ — {kye ma kwa ye dar rgyas che/} /{che zhing mtho ba'i rtser 'dzegs pa//} aho bata mahotkarṣaśṛṅgāroho mahodayaḥ \n a.ka.45kha/4.111; udayaḥ, dra. {mngon par mtho ba} abhyudayaḥ; ucchrayaḥ mi.ko.148kha; samucchrayaḥ — {gzhan ma thos pa} ({gzhan mtho ba} ) {dag la phrag dog} parasamucchrayeṣvīrṣyā bo.bhū.145ka/186; ma. vyu.7220; *utsādaḥ — {sku'i bdun mtho ba} saptotsa(sā) dakāyaḥ bo.bhū.193ka/259 2. ={mtho ba nyid} uccatvam — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//}…{mtho ba'i phyir ram dma' ba'i phyir ram} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…nīcatvāya vā uccatvāya vā su.pa.47ka/24; \n\n•pā. unnatam, saṃsthānarūpaviśeṣaḥ ma.vyu.1884; dra {mthon po/} \n\n•nā. unnataḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang chos kyi tog dang mar me mdzad dang}…{mtho ba dang} bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca …unnatena ca la.vi.4ka/4; \n\n•vi. = {mthon po} tuṅgaḥ — {shangs mtho} tuṅgā nāsikā abhi.a.8.29; {sen mo mtho} tuṅgāśca nakhāḥ abhi.a.8.21; {mgyogs shing mtho ba'i rta ldan pa'i/} /{shing rta dag la zhon te gshegs//} prayayau rathamāruhya valgutuṅgaturaṅgamam \n\n a.ka.213kha/24.67; uccaprāṃśūnnatodagrocchritāstuṅge a.ko.3.1. 68; samuttuṅgaḥ mi.ko.102ka; uccaḥ — {mtho ba gang yin pa de ni dma' bar 'gyur la} yaduccaṃ tannīcībhavati abhi.sphu.274ka/1098; unnataḥ — {nu ma mtho} unnatastanam kā.ā.2.333; {'di nyid bdag nyid che rnams kyi/} /{snying stobs spro bas mtho ba'i rtags//} etadevonnataṃ lakṣma sattvotsāhamahātmanām \n a.ka.63kha/6.122; samudgataḥ — {'jig tshogs la lta ba'i ri'i rtse mo nyi shu mtho ba} viṃśatiśikharasamudgato'yaṃ satkāyadṛṣṭiśailaḥ ta.pa.225ka/166; ucchritaḥ — {mi rnams rigs kyis mtho ba} jātyucchritā hi puruṣāḥ jā.mā.194kha/226; samucchritaḥ — {tshul dang ldan kyang nor tsam gyis ni mtho ba la//} śīlānvito'pi dhanamātrasamucchritebhyaḥ jā.mā.16ka/17; prāṃśuḥ — {yon tan kun ldan rigs su mtho//} guṇinaḥ prāṃśuvaṃśasya a.ka.37ka/4.5; pīnaḥ — {phrag mtho pus mor lag pas sleb de la//} pīnāṃsamājānuvilambabāhum a.ka.52ka/59.23; ={khyad 'phags sam mchog} viśiṣṭaḥ — {mtho la phrag dog mi mdzad cing /} /{dma' la rngan can mi mdzad la//} akṛtverṣyāṃ viśiṣṭeṣu hīnānanavamatya ca \n śa.bu.111ka/27; utkṛṣṭaḥ — {mtho la phrag dog} īrṣyotkṛṣṭāt bo.a.8.12; {bdag las khyad par mchog tu gyur pa'i rigs dang rig pa dang nor la sogs pa dang ldan pa la phrag dog} ātmano vidyākuladhanādibhirutkṛṣṭāduttamādīrṣyā bo.pa.152kha/139; praṇītaḥ — {shi 'pho zhing skye bar 'gyur ba mtho ba dang dma' ba dang} cyavata upapadyamānān hīnān praṇītān ga.vyū.197ka/278; \n\n•avya. uccaiḥ śrī.ko.147kha; uccakaiḥ — {bdag skyid gzhan ni mi skyid la/} /{bdag mtho gzhan ni dma' ba dang //} ahaṃ susthaḥ paro duḥstho nīcairanyo'hamuccakaiḥ bo.a.8.160. mtho bar 'don pa|udāttaḥ, svarabhedaḥ mi.ko.62kha \n mtho dman|uccāvacam — {mtho dman gyi ni rnam pa de/} /{brjod pa la sogs rnams la mthong //} uccāvacaprakāraṃ tad dṛśyamākhyāyikādiṣu \n\n kā.ā.1.81; utkūlanikūlam mi.ko.18kha; nikūlam ma.vyu.2709. mtho btsam par bya ba|vicakṣuḥkaraṇam — {bdud kyi ris kyi lha rnams mtho btsam par bya ba'i phyir 'ong bar mi 'gyur ro//} na… mārakāyikā vā devatā upasaṃkramayiṣyanti vicakṣuḥkaraṇe śi.sa.191ka/190. mtho btsams|= {mtho btsams pa/} mtho btsams pa|bhū.kā.kṛ. viheṭhitam — {bcom ldan 'das la mngon par dad pa}… {bdag cag gis mtho btsams pa} bhagavatyabhiprasannaḥ…so'smābhirviheṭhitaḥ vi.va.140ka/2.86; dra. {tho matsams pa/} mtho 'tsham par byed|= {mtho 'tsham par byed pa/} mtho 'tsham par byed pa|•kri. viheṭhayiṣyati — {bram ze'i bu mo rtsaD+ra mi} ({tsanya tsA} ) {'di ni bcom ldan 'das dang dge slong gi dge 'dun la}…{mtho 'tshams par byed do//} iyaṃ cañcā māṇavikā bhagavantaṃ viheṭhayiṣyati bhikṣusaṅghaṃ ca vi.va.281ka/1.98; \n\n•vi. viḍambanakaraḥ — {de bas na sems can rnams la de ltar ser snas mtho 'tsham par byed pa mthong nas} ata eva mātsaryaṃ sattvānāṃ viḍambanakaraṃ dṛṣṭvā a.śa.128ka/118. mtho 'tshams pa|viheṭhanam — {de ni dpe ste/} {tho 'tshams par 'dun pas dge slong la tho 'tshams pa dag kyang ngo //} nidarśanametad viheṭhanacchandena bhikṣorviheṭhanānām vi.sū.33ka/41; saṃcagghanam — {tho 'tshams pa dang kun tu rtse ba dang kun tu ca co 'don pa dang rgod pa dang dregs pa dang lus la rdeg pa dag mi bya'o//} na saṃcagghanasaṃkrīḍanasaṃkilikilāyanauddhatyadravakāyatādyā (o tyadarpakāyatāḍanā) ni kuryāt vi.sū.43kha/55. mtho 'tshams pa las gyur pa|pā. viheṭhanagatam — {tho 'tshams pa las gyur pa'i ltung byed do//} (iti) viheṭhanagatam (o te prāyaścittikam) vi.sū.54ka/69. mtho zhing dma' ba|bandhuram, {mtho zhing dma' ba ste mtho yang gzhan las cung dma' ba'o//} mi.ko.18ka \n mtho yor|= {tho yor} sthāṇuḥ, niḥśākhavṛkṣaḥ — {rtogs pa po gang gis de'i bdag nyid de mtho yor nyid du nges pa de la de skad ces bya'o//} niścitaṃ tādātmyaṃ sthāṇutvaṃ yena pratipatrā sa tathoktaḥ ta.pa.233ka/936. mtho ris|•saṃ. svargaḥ — {'di nas shi 'phos mtho ris su/} /{song nas} cyutaścāsmād gataḥ svargam śi.sa.163ka/156; {bde 'gro mtho ris kyi 'jig rten du lha rnams kyi nang du skye'o//} sugatau svargaloke deveṣūpapadyate a.śa.106kha/96; {mtho ris dang byang grol} svargāpavargaḥ ta.pa.; nākaḥ — {rtul phod gzugs ni srang gzhal ba/} /{mtho ris 'dren pa'i lha su yis//} śauryarūpatulārohe devāḥ ke nākanāyakāḥ \n a.ka.181ka/20.68; suralokaḥ — {mchod sbyin cho ga mtho ris them skas la/} /{ji ltar khyod thugs bag med dbang du gyur//} yajñābhidhāne suralokasetau pramādatantreva kathaṃ matiste \n\n jā.mā.61kha/71; divam — {pu lo ma'i dgra mtho ris dang /} /{khyod ni sa srung mel tshe byed//} divo jāgarti rakṣāyai pulomārirbhuvo bhavān \n kā.ā.2.49; dyu — {mtho ris mdzes ma'i lag pad kyis gtor ba/} /{man+da ra ba'i 'phreng} dyusundarīpāṇisarojamuktamandāramālā a.ka.193ka/22.13; dyoḥ — {tha mar mtho ris 'gro bar 'gyur} prayātyante ca dyām jā.mā.166kha/193; tridivaḥ — {mchod sbyin la bsad mtho ris 'gro na ni//} hataśca yajñe tridivaṃ yadi vrajet jā.mā.62ka/72; triviṣṭapam — {lus de bor nas mtho ris song bar gyur//} tanumapahāya yayau triviṣṭapam jā.mā.162kha/188; rā.pa.247kha/147; sukham śrī.ko.172ka; gauḥ śrī.ko.172kha; mi.ko.86kha; dharuṇaḥ śrī.ko.183kha; svaḥ mi.ko.72kha; \n\n•vi. = {mtho ris kyi} svargīyaḥ — {mtho ris gang gA'i dbu ba rab gsal brtsegs/} /{mdzes shing dgod pa'i lha yi ri bo bzhin//} svargīyagaṅgāsphuṭaphenakūṭavilāsahāsāṅga ivāmarādriḥ \n\n a.ka.193ka/22.13. mtho ris kyi 'jig rten|svargalokaḥ — {bde 'gro mtho ris kyi 'jig rten du lha rnams kyi nang du skye'o//} sugatau svargaloke deveṣūpapadyate a.śa.106kha/96; {'dir lus la tshangs pa'i yul sa gtsug tor nas mgrin pa'i mthar thug pa ni mtho ris kyi 'jig rten du 'gyur ste} iha śarīre brahmāṇḍamuṣṇīṣāt kaṇṭhacakraparyantaṃ svargaloko bhavati vi.pra.235ka/2.35; {bgegs dang bral te ci bde bar/} /{mtho ris 'jig rten mi rnams nyid/} /{ji snyed khams gsum 'jig rten spyod//} nirvighnaścarate sukham \n svargalokeṣu mānuṣye yāvat trailokyadhātuṣu \n\n sa.du.225/224. mtho ris klung|= {lha'i chu bo} svarṇadī, mandākinī — mandākinī viyadgaṅgā svarṇadī suradīrghikā a.ko.1.1.50; svaḥ svarge nadī svarṇadī a.vi.1.1.50. mtho ris grags|= {'dreg mkhan} divākīrtiḥ, nāpitaḥ — kṣurī muṇḍī divākīrtināpitāntāvasāyinaḥ \n a.ko.2.10.10; divaiva kīrtyate divākīrtiḥ a.vi.2.10.10. mtho ris 'gro ba|svargagatiḥ, sugativiśeṣaḥ — {nyes pa mang po ldan pa'i ngan song lam/} /{shin tu mi bzad khyod kyi mthu yis bcad/} /{bsod nams rab ldan mtho ris 'gro ba phye//} tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ \n apāvṛtā svargagatiḥ supuṇyā a.śa.78ka/69. mtho ris rgyal|= {mtho ris rgyal po/} mtho ris rgyal po|= {brgya byin} svārāṭ, indraḥ a.ko.1.1. 44; svaḥ svarge rājatīti svārāṭ a.vi.1.1.44. mtho ris 'jig rten|= {mtho ris kyi 'jig rten/} mtho ris bdag|= {brgya byin} divaspatiḥ, indraḥ a.ko.1.1.43; divaḥ svargasya patiḥ divaspatiḥ a.vi.1.1.43. mtho ris bdag po|= {brgya byin} nākapatiḥ, indraḥ — {mtho ris bdag pos phyag 'tshal 'di skad smras//} nākapatiḥ praṇamya…ityuvāca a.ka.295ka/38.4. mtho ris 'dod pa|svargakāmaḥ — {mtho ris 'dod pas mchod sbyin bya'o//} svargakāmo yajeta ta.pa.42ka/533. mtho ris 'dren pa|= {brgya byin} nākanāyakaḥ, indraḥ cho. ko./rā.ko.2.846. mtho ris ldan pa|= {dge bsnyen} gomī mi.ko.112kha \n mtho ris ldog|vi. vinivṛttasvargaḥ — {rgyal po gang zhig 'dod pas g}.{yen spyo sems 'khol ba/} /{de ni bsod nams chud za dga' zhing mtho ris ldog/} kāmāturo bhavati yo nṛpa cittadāsaḥ sa hi puṇyanāśanirato vinivṛttasvargaḥ \n rā.pa.248kha/148. mtho ris gnas pa|vi. sugatisaṃsthitaḥ — {na bza' ser po gyon byas nas/} /{mtho ris gnas pa rjes dran zhing //} pītāmbaradharo bhūtvānusmṛtya sugatisaṃsthitam \n sa.du. 225/224. mtho ris snang byed|= {lha} divaukāḥ, devaḥ a.ko.1.1.7; dyau okaḥ sthānameṣāṃ te divaukasaḥ a.vi.1.1.7. mtho ris bu mo|svargastrī — {gal te mtho ris bu mo yin na 'phrog byed mig stong ldan des don byas 'gyur} svargastrī yadi tat kṛtārthamabhavaccakṣuḥsahasraṃ hareḥ nā.nā.228ka/28; divyanārī — {smin 'khyog rab 'dar glal 'dzum logs su lta ba mtho ris bu mo'i skye bo dang //} bhrūbhaṅgotkampajṛhmāsmitacalitadṛśaṃ divyanārījanena nā.nā.225ka/3. mtho ris sman pa|svarvaidyau, aśvinīsutau — sanatkumāro vaidhātraḥ svarvaidyāvaśvinīsutau \n nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau \n\n a.ko.1.1.52. mtho ris mdzes|= {gza' sgra gcan} svarbhānuḥ, rāhuḥ — tamastu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuntudaḥ \n\n a.ko.1.3.26; svaḥ antarikṣe bhāti svarbhānuḥ a.vi.1.3.26. mtho ris 'dzin|= {sgang bshong} golaḥ mi.ko.33kha \n mtho ris la sred pa|svargatṛṣṇā — {mtho ris la sred pa dang nga'o snyam pa'i nga rgyal dag kyang de ltar thal bar 'gyur ro//} svargatṛṣṇā'smimānayorapyeṣa prasaṅgaḥ abhi.bhā.236ka/794. mtho ris su skye|= {mtho ris su skye ba/} mtho ris su skye ba|svargopapattiḥ — {'o na gang me dang chur 'jug pa la sogs pas mtho ris su skye ba'am tshul khrims dang brtul zhugs kyis 'dag par lta ba ji lta bu yin} yastarhi jalāgnipraveśādibhiḥ svargopapattiṃ paśyati śīlavratena vā śuddhim abhi.bhā.230kha/774. mtho ris su 'gro ba|svargopagaḥ ma.vyu.5093. mtho ris song|= {mtho ris song ba/} mtho ris song ba|•kri. nidhanaṃ yayau — {skye bo'i bsod nams yongs zad las/} /{dpal ldan de ni mtho ris song //} sa yayau nidhanaṃ śrīmān janapuṇyaparikṣayāt \n\n a.ka.35kha/54.13; \n\n•bhū.kā.kṛ. tridivaṃ gataḥ — {dus kyis n+ya gro d+ha yi tog /chung} {mar bcas pa mtho ris song //} nyagrodhakalpe kālena sabhārye tridivaṃ gate \n a.ka.87ka/63.49; tridivaṃ yātaḥ — {yab ni mtho ris song ba'i tshe//} pitari tridivaṃ yāte a.ka.196kha/83.10. mtho ris gsal byed|= {gza' sgra gcan} svarbhānuḥ, rāhuḥ mi.ko.32kha; dra. {mtho ris mdzes/} mthong|1. = {gnam gang} darśaḥ, amāvasyā — amāvāsyā tvamāvasyā darśaḥ sūryendusaṅgamaḥ \n a.ko.1.4.9; dṛśyete sūryacandramasāvatreti darśaḥ a.vi.1.4.9; dra. {mthong ba gang /} 2. = {mthong ba/} mthong nas|dṛṣṭvā — {phyogs bzhir skyabs med mthong nas ni//} trāṇaśūnyā diśo dṛṣṭvā bo.a.2.47; paśya — {bya rgod kyis gsal byas mthong nas/} /{da lta ci phyir 'byer bar byed//} gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase \n\n bo.a.8.45; vilokya — {snang ba'i gter de mthong nas} tamālokanidhiṃ vilokya a.ka.193kha/22.17; ālokya — {de yis byang chub sems dpa' de/} /{mthong nas de yi zhabs la gtugs//} taṃ bodhisattvamālokya nipapātāsya pādayoḥ \n\n a.ka.210ka/24. 25; vīkṣya — {'ga' mthong nas} kiṃcidvīkṣya a.ka.16kha/51.26; abhivīkṣya — {mu stegs can gyi dge bsnyen gyis de mthong nas} yamabhivīkṣya tīrthyopāsakaḥ a.śa.27kha/23; samīkṣya — {go bar byed pa nyid mthong nas/} /{tha snyad nges par sbyar ba yin//} samīkṣya gamakatvaṃ hi vyapadeśo niyujyate \n pra.vā.2.192; abhisamīkṣya — {slong ba'i skye bo 'du ba nyung bar mthong nas} viralaṃ yācakajanasampātamabhisamīkṣya jā.mā.8ka/8. mthong ka|uraḥ, vakṣasthalam — {mthong ka'i dpal gyi be'u nas lha ma yin gyi dbang po}…{byung ste} urastaḥ śrīvatsāt …asurendrānniścaritvā ga.vyū.352ka/69. mthong gyur|= {mthong bar gyur/} {mthong gyur nas} dṛṣṭvā — {ji ltar ljan ljin rul pa'i nang du lhung ba'i gser ni lha yis mthong gyur nas//} yadvat saṅkarapūtidhānapatitaṃ cāmīkaraṃ devatā dṛṣṭvā ra.vi.107kha/63; ālokya — {nam zhig gzhon nu 'dod pa yi/} /{gzugs mtshungs rgyal po'i bu mo ni/} /{sa 'tsho zhes pa mthong gyur nas//} kadācid gopikā nāma kumāraṃ rājakanyakā \n kandarparūpamālokya a.ka.213ka/24.62; vilokya — {de de mthong gyur nas} tattadvilokya a.ka.35kha/54.15. mthong gyur cig|kri. paśyatu lo.ko.1071. mthong gyur pa|= {mthong bar gyur/} mthong dga'|= {mthong na dga' ba/} mthong dga' ba|= {mthong na dga' ba/} mthong 'gyur|= {mthong bar 'gyur ba/} mthong 'gyur ba|= {mthong bar 'gyur ba/} mthong chos|= {mthong ba'i chos/} mthong chos 'bras bu|dṛṣṭadharmaphalam, dṛṣṭadharmavedanīyam — {de ni mthong chos 'bras bu yin//} dṛṣṭadharmaphalaṃ tacca abhi.ko.4.53; {srid pa bar ma'i las nges pa rnam pa bcu gcig bshad pa gang yin pa de ni mthong ba'i chos la myong bar 'gyur ba yin} antarābhavikaṃ karma yanniyatamekādaśavidhamuktaṃ dṛṣṭadharmavedanīyaṃ tat abhi.bhā.195ka/660; dra. {mthong chos 'bras bu can/} mthong chos 'bras bu can|vi. dṛṣṭadharmaphalam — {mthong chos 'bras bu can gyi las/} /{zhing dang bsam pa'i khyad par las//} dṛṣṭadharmaphalaṃ karma kṣetrāśayaviśeṣataḥ \n abhi.ko.4.55; dra. {mthong chos 'bras bu/} mthong thob|= {mthong bas thob pa/} mthong thob rgyu las byung|vi. dṛṣṭiprāptānvayaḥ, dṛṣṭiprāptapūrvakaḥ — {de'i phyir de dus mi sbyor grol/} /{de ni mthong thob rgyu las byung //} ato'samayamukto'sau dṛṣṭiprāptānvayaśca saḥ \n abhi.ko.6.57. mthong 'dod pa|= {mthong bar 'dod pa/} mthong na dga'|= {mthong na dga' ba/} mthong na dga' ba|•vi. priyadarśanaḥ — {mthong na dga' ba thugs rje mchog ldan pa//} priyadarśanā paramakāruṇikā rā.pa.253ka/155; \n\n•nā. priyadarśanaḥ \ni. kalpaḥ — {rigs kyi bu sngon byung ba 'das pa'i dus na bskal pa mthong na dga' ba la 'jig rten gyi khams gzugs thams cad shin tu ston par} bhūtapūrvaṃ kulaputra atīte'dhvani… sarvarūpasaṃdarśanāyāṃ lokadhātau priyadarśane kalpe sa.pu.161kha/247 \nii. bodhisattvaḥ — {chos yang dag par sdud pa'i mdo las byang chub sems dpa' 'phags pa mthong dgas gsol pa} āryadharmasaṅgītisūtre āryapriyadarśanena bodhisattvena paridīpitam śi.sa.71kha/70. mthong na legs pa|•vi. sudarśanaḥ — {sems can ji snyed 'od zer de shes pa/} /{de dag mthong legs} yāvata sattva vijānita raśmi \n teṣu sudarśana bhoti śi.sa.178kha/177; \n\n•saṃ. sudarśanā, raśmiviśeṣaḥ — {mthong na legs pa'i 'od zer rab gtong zhing /} /{sems can ji snyed 'od zer de shes pa/} /{de dag mthong legs don med ma yin te/} /{bla na med pa'i ye shes mchog gi rgyu//} raśmi pramuñciya darśayamānā (pramuñci yada sudarśanā)) yāvata sattva vijānita raśmi \n teṣu sudarśana bhoti amoghaṃ hetu anuttari jñānavarasya \n\n śi.sa.178kha/177. mthong nus|draṣṭuṃ kṣamaḥ — {skyes bu shes rab can yang ni/} /{phra ba'i don mthong nus yin yang //} prājño'pi hi naraḥ sūkṣmānarthān draṣṭuṃ kṣamo'pi san \n ta.sa.115ka/999. mthong gnod|= {mthong bas gnod pa/} mthong spang|= {mthong bas spang bar bya ba/} mthong spang bya|= {mthong bas spang bar bya ba/} mthong spang bya ba|= {mthong bas spang bar bya ba/} mthong ba|•kri. (saka., avi.) 1. īkṣate — {khyod kyi sku de gang gis ni/} /{lan brgyar mthong dang gang zhig gis/} /{dang por mthong ba} yenāpi śataśo dṛṣṭaṃ yo'pi tat pūrvamīkṣate \n rūpam śa.bu.112ka/53; vīkṣate — {ji ltar sbal pa'i zhag gis mig byugs pas gdung ma sbrul gyi ngo bor mthong ste} yathā ca maṇḍūkavasayā'ktacakṣuṣo vaṃśānuragarūpeṇa vīkṣante ta.pa.139kha/730; paśyati — {mig gis mthong ngo //} cakṣuḥ paśyati ta.pa.82kha/617; {'jig rten khams kun sgyu ma lta bur mthong} māyopamān paśyati lokadhātūnsarvān sū.a.147kha/27; vipaśyati — {shes rab ldan pa rnams dag ni/} /{'byung ba 'jig pa mthong ba med//} na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati \n\n la.a.160kha/109; prapaśyati — {yod min med min yod med min/} /{de ltar 'jig rten rnams mthong na//} na sannāsanna sadasadyadā lokaṃ prapaśyati \n la.a.116ka/62; utpaśyati — {gang kho na'i tshe gar mkhan mthong ba de kho na'i tshe glu la sogs pa'i sgra thos pa} yadaiva narttakīmutpaśyati tadaiva gītādiśabdaṃ śṛṇoti ta.pa.7kha/460; paśyate — {sems can rang gi sa bon rgyud/} /{sangs rgyas snang bar mthong ba 'o//} sattvāḥ svabījasantānaṃ paśyante buddhadarśanaiḥ \n\n la.a.173ka/132; dṛśyate — {mthong ba 'am ni reg pa yang /} /{rmi lam sgyu 'dra'i bdag nyid kyis//} dṛśyate spṛśyate cāpi svapnamāyopamātmanā \n bo.a.9.100; īkṣyate — {ji ltar gzugs ma phrad pa dang ma khyab pa 'dzin pa na gsal ba dang mi gsal bar mthong ba} yathā rūpamaprāpya gṛhyamāṇamavyāpi ca spaṣṭa(āspaṣṭa)mīkṣyate ta.pa.184ka/829; samīkṣyate — {khyad par mthong ba ma yin no//} na viśeṣaḥ samīkṣyate ta.pa.28ka/503; vīkṣyate — {chu skyar dang lha khang la sogs pa dkar po yin na yang sre bo'i ngo bor mthong ste} balākāvakulādayo'pi dhavalāḥ santaḥ śyāmarūpā vīkṣyante ta.pa.260ka/236 2. adrākṣīt — {lha yi tsan dan dag tu mthong //} divyacandanamadrākṣīt a.ka.282kha/36.29; {khyod kyis sems can gtun lta bu gang mthong ba de yang sngon dge slong yin te} yaṃ tvaṃ sattvamadrākṣīrudūkhalākāraṃ so'pi bhikṣurāsīt śi.sa.38ka/36; vyalokayat — {shA ri'i bu yis zhugs pa na/} /{slob ma nyi ma bzhin du mthong //} śāriputraḥ praviśyārkamiva śiṣyaṃ vyalokayat \n\n a.ka.330ka/41.67; samapaśyat {de bzhin gshegs pa mngon par shes pa'i blo gros thams cad kyi rgyal po zhes bya ba snying po byang chub tu gshegs te bzhugs par mthong ngo //} sarvābhijñāmatirājaṃ nāma tathāgataṃ bodhimaṇḍavaragataṃ samapaśyat da.bhū.272ka/62 3. drakṣyati — {de lta mod kyis ci nas dad pa dang ldan pa rnams kyis ni mthong la/} {ma dad pa rnams kyis ni mi mthong bar bya'o//} api tu tathā kariṣyāmi yacchrāddhā drakṣyanti nāśrāddhā iti a.śa.179ka/165 4. paśyet — {de yi yon tan phun tshogs ni/} /{gang gis dbang 'das mthong bas mthong //} yo'pyatīndriyadṛk paśyet tadīyaguṇasampadam \n ta.sa.110kha/961; samīkṣyeta — {de bzhin du mig ser gyis nyams pa'i mig can la yang dmigs par mthong ngo //} tathā kāmalādyupahatanayanopalabdhamapi samīkṣyeta ta.pa.127kha/706; \n\n•saṃ. 1. dṛṣṭiḥ, darśanam — {bdag nyid chen po mthong ba yid la byed pa} mahātmadṛṣṭimanaskāraḥ sū.a. 178kha/73; {dmigs pa mngon sum ma yin na/} /{don mthong rab tu 'grub mi 'gyur//} apratyakṣopalambhasya nārthadṛṣṭiḥ prasiddhyati \n\n ta.pa.230ka/930; {ri mo la yang mthong tsam gyis/} /{'bras bu yongs su rdzogs pa yin//} citre'pi dṛṣṭimātreṇa phalaṃ parisamāptimat \n\n pra.a.4ka/5; darśanam — {'di 'og tu bden pa mthong ba dang mthun pa'i thos pa 'dzin pa'am don nyan par byed do//} tataḥ satyadarśanasyānulomaṃ śrutamudgṛhṇāti, arthaṃ vā śṛṇoti abhi.bhā.7kha/891; saṃdarśanam — {don chen po mthong ba yid la byed pa} māhārthyasaṃdarśanamanaskāraḥ sū.a.178ka/72; {da lta skal ba zhan pa bdag /mthong} {ba yis ni khyod la ci//} adhunā mandabhāgyāyāstava saṃdarśanena kim \n\n a.ka.158kha/72.27; anudarśanam — {rmi lam dang sgyu ma la sogs pa'i chos thams cad mthong bas} svapnamāyādisarvadharmānudarśanāt la.a.119ka/65; īkṣaṇam — {byang chub sems dpa' des chos thams cad sgyu ma lta bur mthong ba'i phyir} māyopamasarvadharmekṣaṇātsa bodhisattvaḥ sū.a.142kha/19; saṃprekṣaṇam — {'di ni sdug bsngal 'di rgyu 'di ni 'gog ces shes pas mthong phyir ro//} idaṃ duḥkhaṃ heturayaṃ nirodha iti ca jñānena samprekṣaṇāt \n\n ra.vi.125ka/106; ālokanam — {gang zhig 'dod pa mthong ba ni/} /{dga' bas rang bzhin rgyas par gyur//} īpsitālokanaprītyā svabhāvo hi vibhāvyate \n\n a.ka.215kha/24.90; ālocanam — {rgyu mthong ba'i them skas kyi lam yod pa las} nibandhanālocanasopānapaddhatisambhavāt pra.a.110ka/117; {rab rib kyis nyams pa las skra shad kyi tshogs mthong pa'i rnam pa lta bu} timiropahatakeśakalāpālocanākāravat pra.a.57ka/65; paśyanā — {don yod pa dang med par mthong //} sadasattārthapaśyanā sū.a.172kha/65; upalabdhiḥ — {dge} (? {ngag} ) {dang tshig don 'jig rten na/} /{la lar nye bar bslad par mthong //} loke vākyapadārthānāṃ viplavasyopalabdhitaḥ \n pra.a.8ka/10 2. rūpaṇam, avadhāraṇam — {bsgrub bya nyid du shes pa dang /} /{de bzhin byung gyur sogs mthong ba'ang //} sādhyatvapratyayaścātra tathā bhūtādirūpaṇam \n ta.sa.36kha/383; (?) {byung sogs ngo bo zhes bya ba ni byung ba la sogs pa nges pa 'dzin pa'i shes pa zhes bya ba'i tha tshig go/} bhūtādirūpaṇamiti bhūtādīnāmavadhāraṇam, pratyaya iti yāvat ta.pa.334kha/383; nirūpaṇam — {sgrub pa la sogs don sogs} ({tshogs} ) {kyang /} /{gzhan sel ba la mthong min pa//} vidhyādāvartharāśau ca nānyāpohanirūpaṇam \n ta.sa.36kha/383 3. dṛṣṭam \ni. ={mngon sum} pratyakṣam — {ldog pa yang ni ma mthong phyir/} /{'dir ni mthong ba ldog byed min//} vyatirekasya cādṛṣṭernātra dṛṣṭaṃ nivarttakam \n\n ta.sa.78ka/728; {mthong ba ni mngon sum mo//} dṛṣṭaṃ pratyakṣam ta.pa.138kha/728; {mthong ba ni gang mig gis myong ba'o//} dṛṣṭaṃ yaccakṣuṣānubhūtam abhi.sa.bhā.3ka/2 \nii. bhayaviśeṣaḥ — adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam \n a.ko.2.8.30; sarvairdṛśyata iti dṛṣṭam \n ātmanaḥ śatrośca sainyajātabhayanāma a.vi.2.8.30; \n\n•pā. darśanam, abhinirhāraprabhedaḥ — {mngon par sgrub pa rnam drug gang zhe na/} {mthong ba dang ni gdams ngag dang //}…{de la mthong ba ni spyan rnam pa lnga po} ṣaḍvidho'bhinirhāraḥ katamaḥ \n darśanasyāvavādasya…tatra darśanaṃ cakṣuḥ pañcavidham sū.a.227ka/137; \n\n•kṛ. avalokitam — {kye ma kun tu spyod pa 'di/} /{shin tu yun ring lon nas mthong //} aho batāyamācāraḥ sucirādavalokitaḥ \n a.ka.250ka/93.18; dṛṣṭavān — {bdag gis 'dir ni gang mthong ba/} /{mgal me bskor tam du ba 'am//} alātacakradhūmo vā yadahaṃ dṛṣṭavāniha \n\n la.a.58kha/4; saṃpaśyan — {bdag nyid dge ba'i rtsa ba'i rkyen du gyur par mthong ba} saṃpaśyan kuśalamūlapratyayabhūtamātmānam śi.sa.16kha/17; paśyeyam — {kho bo yun ring po nas mngon par 'dod pa'i bu'i ngo mthong ba dang} apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam vi.va.207ka/1.81; \n\n•vi. draṣṭā — {de'i phyir dbang po las 'das don/} /{dngos su mthong ba yod ma yin//} tasmādatīndriyārthānāṃ sākṣād draṣṭā na vidyate \n ta.pa.168kha/794; darśī — {skyes bu dam pa rnams mthong ba} satpuruṣāṇāṃ darśī śrā.bhū.15kha/36. mthong bar|īkṣitum — {da ltar ba'i rang bzhin 'dzin pa la 'jug pa'i mngon sum ni snga ma dang phyi ma'i rang bzhin mthong bar nus pa ma yin no//} na khalu varttamānarūpopagrahapravṛttamadhyakṣaṃ pūrvāpararūpamīkṣituṃ kṣamate pra. a.7kha/9. mthong ba gang|= {gnam gang} darśaḥ, amāvasyā — darśaśca paurṇamāsaśca a.ko.2.7.48; dra. {mthong /} mthong ba nyid|dṛṣṭatvam — {byis pa rnams kyang ji srid du nu ma mthong ba na de nyid 'di yin no zhes sngon mthong ba nyid du mi 'dzin pa} bālo'pi hi yāvad dṛśyamānaṃ stanaṃ ‘sa evāyam’ iti pūrvadṛṣṭatvena na pratyavamṛśati nyā.ṭī.41kha/50; darśitvam — {'di ltar 'di rig byed kyi don yongs su shes pa'i sgo nas dbang po las 'das pa'i don mthong ba nyid yin gyi rang dbang du ni ma yin la} tathā hi, vedārthaparijñānadvāreṇātīndriyārthadarśitvamasya, na svātantryeṇa ta.pa.167kha/791. mthong ba nyid du shes pa|dṛṣṭatvena jñātaḥ — {de la mthong ba nyid du shes pa'i don gang yin pa de ni mngon sum nyid kyis 'jug pa'i yul du byas pa yin no//} tatra yo'rtho dṛṣṭatvena jñātaḥ sa pratyakṣeṇa pravṛttiviṣayīkṛtaḥ nyā.ṭī. 38ka/20. mthong ba dang 'gal|= {mthong ba dang 'gal ba/} mthong ba dang 'gal ba|1. dṛṣṭavirodhaḥ — {de lta ma yin te/} {rang rgyud kyis sgrub par byed na mthong ba dang 'gal bar 'gyur te} anyathā hi svātantryeṇa sādhane dṛṣṭavirodhaḥ syāt ta.pa.43ka/535 2. = {mthong bas 'gal ba nyid} dṛṣṭaviruddhatvam — {gal te phyogs 'dis gsal ba rnams/} /{gcig tu 'gyur ba byed pas na/} /{de tshe tshad ma thams cad kyis/} /{mthong ba dang 'gal brjod par bya//} vyaktīnāmekatāpattiṃ kuryāccedanayā diśā \n tadā dṛṣṭaviruddhatvaṃ vācyaṃ sarvapramāṇakam \n\n ta.pa.138ka/727. mthong ba dang thos pa don yod pa|vi. amoghadarśanaśravaṇaḥ, tathāgatasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{mthong ba dang thos pa don yod pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate … amoghadarśanaśravaṇa ityucyate la.vi.206kha/309. mthong ba don yod|nā. amoghadarśī 1. tathāgataḥ — {shAkya thub pa la phyag 'tshal lo//}…{mthong ba don yod la phyag 'tshal lo//} namaḥ śākyamunaye… namo'moghadarśine śi.sa.94kha/94 2. satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug 'di lta ste/} {bzang skyong dang} …{mthong ba don yod dang}…{thabs cig} bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā bhadrapālena ca…amoghadarśinā ca sa.pu.3ka/2 3. bodhisattvaḥ ma.vyu.717; {mthong ba don yod kyi phyag rgya} amoghadarśinaḥ mudrā sa.du.155/154. mthong ba po|vi. darśakaḥ — {gcig so sor nges pa yin na yang spyi gzhan mthong ba por mi 'gyur la} ekapratiniyame ca sāmānyāntarasya darśako na syāt pra.vṛ.302kha/48; draṣṭā — {de'i phyir dbang po las 'das don/} /{dngos su mthong ba po yod min//} tasmādatīndriyārthānāṃ sākṣād draṣṭā na vidyate ta.pa.167kha/791; paśyakaḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs la shes pa po'am mthong ba po gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścijjānako vā paśyako vā su.pa.41ka/19. mthong ba bla na med|= {mthong ba bla na med pa/} mthong ba bla na med pa|pā. darśanānuttaryam, ṣaḍanuttaryeṣu anyatamam ma.vyu.1574. mthong ba min|•kri. na paśyati — {rtag pa'i tshig ni med pa'i phyir/} /{des ni cung zad mthong ba min//} nityasya vacaso'sattvāttena kaścinna paśyati \n\n ta.sa.126kha/1091; na dṛśyate — {gang phyir bar du chod pa yi/} /{gzugs ni mthong ba min phyir lo//} dṛśyate rūpaṃ na kilāntaritaṃ yataḥ \n\n abhi.ko.1.42; \n\n•saṃ. anīkṣaṇam — {'du bas ma yin tha dad pa/} /{kun kyang mthong ba min phyir ro//} samavāyānna bhedasya sarveṣāmapyanīkṣaṇāt \n\n ta.sa.31kha/330. mthong ba min pa|= {mthong ba min/} mthong ba yin|kri. 1. paśyati — {mngon sum gyis ni sgra dang ni/} /{rgan rabs brjod bya mthong ba yin//} śabdavṛddhābhidheyāni pratyakṣeṇātra paśyati \n ta.sa.96kha/861 2. darśanaṃ bhavet — {lha la sogs pa rnams kyis ni/} /{phra dang bsgribs sogs mthong yin te//} devāderdarśanaṃ bhavet \n sūkṣmavyavahitādīnām ta.sa.124ka/1076. mthong ba legs|vi. sudṛṣṭaḥ — {'jig rten sgron ma mthong ba legs//} sudṛṣṭo lokapradyotaḥ śi.sa.167ka/165. mthong ba'i skad cig|darśanakṣaṇaḥ — {nyan thos mthong ba'i skad cig gnyis/} /{rig ste bse ru lta bus gsum/} /{sangs rgyas sbyor ba med par kun//} darśanakṣaṇau \n śrāvako vetti khaḍgastrīn sarvān buddho'prayogataḥ \n\n abhi.ko.7.6. mthong ba'i mngon rtogs|= {mthong ba'i mngon par rtogs pa/} mthong ba'i mngon par rtogs pa|pā. darśanābhisamayaḥ, abhisamayabhedaḥ — {de ni rnam gsum ste/} {mthong dmigs bya ba zhes bya'o/} /{mthong ba'i mngon par rtogs pa ni zag pa med pa'i shes rab kyis bden pa rnams mngon par rtogs pa'o//} tridhā \n darśanālambakāryākhyaḥ \n darśanābhisamayo'nāsravayā prajñayā satyānām abhi.bhā.17ka/925; {mthong ba'i mngon par rtogs pa zhes bya ba ni mthong ba nyid mngon par rtogs pa yin} darśanābhisamaya iti darśanamevābhisamayaḥ abhi.sphu.175kha/925. mthong ba'i chos|= {mthong chos} dṛṣṭadharmaḥ — {de ni mthong chos 'bras bu yin//} dṛṣṭadharmaphalaṃ tacca abhi.ko.4. 53; {mthong ba'i chos la bde bar gnas pa} dṛṣṭadharmasukhavihāraḥ abhi.sphu.285ka/1128. mthong ba'i chos la bde ba med pa'i tshig|adṛṣṭadharmasukhapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}… {mthong ba'i chos la bde ba'i tshig dang /} {mthong ba'i chos la bde ba med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…dṛṣṭadharmasukhapadam, adṛṣṭadharmasukhapadam la.a.68ka/17. mthong ba'i chos la bde ba'i tshig|dṛṣṭadharmasukhapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang /} {mi skye ba'i tshig dang /}…{mthong ba'i chos la bde ba'i tshig dang /} {mthong ba'i chos la bde ba med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…dṛṣṭadharmasukhapadam, adṛṣṭadharmasukhapadam la.a.68ka/17. mthong ba'i chos la bde bar gnas pa|dṛṣṭadharmasukhavihāraḥ — {rgyu gsum gyis na bsam gtan spel bar byed de/} {phyir mi 'ong ba dbang po rnon po rnams ni gnas gtsang ma rnams su skye bar bya ba'i phyir dang mthong ba'i chos la bde bar gnas par bya ba'i phyir ro//} tribhiḥ kāraṇairdhyānaṃ vyavakiranti \n tīkṣṇendriyā anāgāminaḥ śuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca abhi.bhā.25ka/961. mthong ba'i chos la bde bar gnas pa'i mchog thob pa|vi. paramadṛṣṭadharmasukhavihāraprāptaḥ, śrāvakasya ma.vyu.1112. mthong ba'i chos la bde bar gnas par 'gyur ba|kri. dṛṣṭadharmasukhavihārāya saṃvartate — {ting nge 'dzin bsgom pa kun tu brten bsgoms par byas lan mang du byas na/} {mthong ba'i chos la bde bar gnas par 'gyur ba yang yod} asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate abhi.bhā.77ka/1168; dra. {mthong ba'i chos la bde bar gnas par 'gyur ba'i ting nge 'dzin bsgom pa/} mthong ba'i chos la bde bar gnas par 'gyur ba'i ting nge 'dzin bsgom pa|pā. dṛṣṭadharmasukhavihārāya samādhibhāvanā — {dge ba'i bsam gtan dang po ste/} {dag pa pa'am zag pa med pa ni mthong ba'i chos la bde bar gnas par 'gyur ba'i ting nge 'dzin bsgom pa yin no//} kuśalaṃ prathamaṃ śuddhakamanāsravaṃ dṛṣṭadharmasukhavihārāya samādhibhāvanā abhi.bhā.77ka/1168. mthong ba'i chos la spyod pa|vi. dṛṣṭadharmavihārī — {'di ni rnal 'byor ldan pa dag /mthong} {ba'i chos la spyod pa'i gnas//} yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām \n la.a.57kha/3. mthong ba'i chos la myong bar 'gyur ba|vi. dṛṣṭadharmavedanīyam — {mthong ba'i chos la myong bar 'gyur ba'i las ni tshe gang la byas pa de nyid la gang rnam par smin par 'gyur ba'o//} dṛṣṭadharmavedanīyaṃ karma yatra janmani kṛtaṃ tatraiva yadvipacyate abhi.sa.bhā.49kha/69. mthong ba'i chos la yongs su mya ngan las 'da' ba|vi. dṛṣṭadharmaparinirvāyī — {gzhan ni tshe 'di kho na la yongs su mya ngan las 'da' ste/} {mthong ba'i chos la yongs su mya ngan las 'da' ba de ni bdun pa yin no//} ihaiva janmanyaparaḥ parinirvāti \n sa dṛṣṭadharmaparinirvāyī saptamaḥ abhi.bhā.23kha/953. mthong ba'i mtha'|= {dpe} dṛṣṭāntaḥ — {de la mthong ba yang de yin la/} {mthar yang rnam par gnas pa yin pa'i phyir mthong ba'i mtha' ste} tatra dṛṣṭaścāsāvante ca vyavasthita iti dṛṣṭāntaḥ vā.nyā.338ka/74; dra. {mtha' mthong ba/} mthong ba'i dug|dṛgviṣaḥ — {nus chung bram ze rmongs pa 'dir/} /{mthong ba'i dug gis zin pas na/} /{dbyugs 'byin par yang mi nus na/} /{smra bar byed par ji ltar nus//} dṛgviṣairiha dṛṣṭo (? daṣṭo) 'pi svalpaśaktirdvijo jaḍaḥ \n ucchvāsamapi no kartuṃ śaknoti kimu bādhitum (vāditum) \n\n ta.sa.123ka/1071. mthong ba'i dus|darśanakālaḥ — {mthong ba'i dus kyang gzhan phrad pa'i dus kyang gzhan yin pa'i phyir ro//} anyo hi darśanakālaḥ, anyaśca prāptikālaḥ nyā.ṭī.38kha/26. mthong ba'i don|dṛṣṭārthaḥ — {mthong ba'i don la tshor ngas dang bral ba} dṛṣṭārthakutūhalaviramaṇam ta.pa.246kha/207. mthong ba'i bdag nyid|vi. dṛśyātmakaḥ — {'di ltar rnam par rtog pa'i yul gyi me la yang mthong ba'i bdag nyid kho nar nges pa yin no zhe na} tathā hi vikalpaviṣayo'pi vahnirdṛśyātmaka evāvasīyata iti nyā.ṭī.44kha/75. mthong ba'i rnam pa bsgom pa|pā. darśanākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {bsgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa}…{gang zag la bdag med pa'i rnam pa bsgom pa dang chos la bdag med pa'i rnam pa bsgom pa dang mthong ba'i rnam pa bsgom pa dang shes pa'i rnam pa bsgom pa'o//} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ…pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca sū.a.166ka/58. mthong ba'i yul|darśanaviṣayaḥ, o tvam — {brda'i dus na yod pa'i mthong ba'i yul gyi dngos po nyid ni da ltar yod pa ma yin no//} na ca saṅketakālabhāvi darśanaviṣayatvaṃ vastunaḥ sampratyasti nyā.ṭī.42ka/53. mthong ba'i lam|= {mthong lam} \n\n•saṃ. darśanapathaḥ — {'jug pa dang ldog pa'i chos gnyis las tha dad pa'i chos can dmigs pa'i mtshan nyid du gyur pa mthong ba'i lam du 'jug pa ni 'ga' yang med pa'i phyir} na cāpi pravarttamānanivarttamānadharmadvayavyatirikto dharmī upalabdhilakṣaṇaprāpto darśanapathamavatarati kasyacit ta.pa.153kha/31; dṛṣṭipathaḥ — {yon tan rnams kyi rang bzhin mchog /mthong} {ba'i lam du 'gro ma yin//} guṇānāṃ sumahadrūpaṃ na dṛṣṭipathamṛcchati pra.a.134kha/480; \n\n•pā. darśanamārgaḥ — {'phags pa'i bden pa rnams bzlas pa dang po ste mthong ba'i lam} āryasatyānāṃ prathamaparivarto darśanamārgaḥ ma.vyu.1310; {mthong ba'i lam ni 'jig rten pa'i chos kyi mchog gi 'og gi rnam par mi rtog pa'i zhi gnas dang lhag mthong gi mtshan nyid du rig par bya'o//} darśanamārgo laukikāgradharmānantaraṃ nirvikalpaśamathavipaśyanālakṣaṇaḥ veditavyaḥ abhi.sa.bhā.55ka/76; dṛkpathaḥ — {mthong ba'i lam la bzod pa dang /} /{shes pa'i skad cig bcu drug ni//} kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe \n abhi.a.4.46; {gong na mthong lam med//} nordhvaṃ hi dṛkpathaḥ abhi.sphu.171kha/916; dṛṅmārgaḥ — {de las lkad cig bco lnga ni/} /{ma mthong mthong phyir mthong ba'i lam//} adṛṣṭadṛṣṭerdṛṅmārgastatra pañcadaśa kṣaṇāḥ \n\n abhi.ko.6.28. mthong ba'i lam bkag pa|vi. darśanamārgapratiṣiddham — {gzhan gyi sems shes pa thams cad ni}…{mthong ba'i lam bkag pa dang} sarvaṃ ca paracittajñānaṃ…darśanamārgapratiṣiddham abhi.bhā.48ka/1054; {mthong ba'i lam bkag pa zhes bya ba ni mthong ba'i lam la gnas pa na gzhan gyi sems shes pa mngon du mi byed pas de'i phyir mthong ba'i lam gyis bsdus pa med de} darśanamārgapratiṣiddhamiti \n darśanamārge vartamānaḥ paracittajñānaṃ na sammukhīkaroti, ato darśanamārgasaṃgṛhītaṃ nāsti abhi.sphu.250kha/1055. mthong ba'i lam gyi 'khor|darśanamārgaparivāraḥ — {mthong ba'i lam gyi 'khor yin pa'i phyir gong na med do//} nordhvam, darśanamārgaparivāratvāt abhi.bhā.14kha/915; {mthong ba'i lam gyi 'khor yin pa'i phyir gzugs med pa dag na ni nges par 'byed pa'i cha dang mthun pa med de/} {mthong ba'i lam gyi sbyor ba med pa'i phyir ro zhes bya ba'i tha tshig go/} (?) nārūpyeṣu nirvedhabhāgīyamasti, darśanamārgaparivāratvāt \n darśanamārgaprayogatvādityarthaḥ abhi.sphu.171ka/915. mthong ba'i sa|pā. darśanabhūmiḥ, śrāvakabhūmiviśeṣaḥ ma. vyu.1144. mthong bar dka'|= {mthong bar dka' ba/} mthong bar dka' ba|vi. durdṛśaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa}…{mthong bar dka' ba} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ… durdṛśaḥ la.vi.187kha/286; vi.va.169ka/1.58; sudurlabhadarśanaḥ — {srid pa stong du mthong bar dka' ba las/} /{thub pa khyod ni deng mthong 'bras bu yod//} bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam \n\n a.śa.78kha/69. mthong bar gyur|= {mthong bar gyur pa/} mthong bar gyur pa|= {mthong gyur} \n\n•kri. dṛśyate — {der ni 'od tsam g}.{yo ba nyid/} /{mthong bar gyur gyi rten ma yin//} prabhāmātraṃ hi taralaṃ dṛśyate tatra nāśrayaḥ \n\n kā.ā.2.128; \n\n•bhū.kā.kṛ. dṛṣṭam — {yid 'phrog ces bya khyod kyis mthong gyur tam//} dṛṣṭā tvayā…manoharanāmadeyā \n\n vi.va.215ka/1.91; darśanaṃ kṛtam — {ser sna'i dri ma spangs te bden pa mthong bar gyur to//} mātsaryamalaṃ prahāya satyadarśanaṃ kṛtam a.śa.125ka/115; sandarśitam — {the tshom gyis ni bzhin log mthong gyur pa'i//} sandehasandarśitakhedavaktraiḥ a.ka.56kha/59.64; \n\n•saṃ. saṃdarśanam — {'di ni mthong bar gyur pa tsam gyis kyang /} /{drang srong rnams la'ang dngos grub gegs gyur na//} iyaṃ hi saṃdarśanamātrakena kuryānmunīnā (kuryādṛṣīṇā) mapi siddhivighnam \n jā.mā.73kha/85. mthong bar 'gyur|= {mthong bar 'gyur ba/} mthong bar 'gyur ba|= {mthong 'gyur} \n\n•kri. 1. (varta.) darśanaṃ bhavati — {ji ltar na de dag mthong bar 'gyur ba brjod par bya te} kathaṃ punasteṣāṃ darśanaṃ bhavati, vaktavyam abhi.bhā.7kha/891; paśyati — {gang zhig rtag pa'i tshig gis ni/} /{mthong bar byed pa des mthong 'gyur//} vacanena tu nityena yaḥ paśyati sa paśyati \n\n ta.sa.115kha/1002; kā.vyū.216ka/276; samanupaśyati — {'on te dmigs pa gang yin pa de nyid sems yin na ni sems kyis sems de nyid ji ltar mthong bar 'gyur} atha yadevālambanaṃ tadeva cittam, tatkathaṃ cittaṃ cittaṃ samanupaśyati śi.sa.131kha/127; vyavalokayati — {khyab bdag gzugs}…{mthong bar 'gyur} vibhorvibhūtiṃ …vyavalokayanti ra.vi.121ka/96; samīkṣyate — {logs gnyis gnas pa dag gis kyang/} /{shel rdo bzhin du} ({shin tu} ) {dkar po ru/} /{mthong 'gyur 'di yi phyir 'dis kyang /} /{gzugs brnyan thob par 'gyur ba min//} pārśvadvitayasaṃsthāśca suśuklaṃ sphaṭikopalam \n samīkṣyante tadeṣo'pi na cchāyāṃ pratipannavān \n\n ta.sa.11ka/133 2. (bhavi.) drakṣyati — {pad mo de dag la bdag gi lus 'dug pa mthong bar 'gyur ba} taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi la.a.61ka/7; {de yi yon tan phyis mthong 'gyur//} drakṣyasyetadguṇān paścāt bo.a.8.156 *3. paśyet — {phyogs mthong bar 'gyur ba} diśo vā paśyeyuḥ śi.sa.155ka/149; \n\n•vi. dṛśyamānaḥ — {ji ltar yang yang mthong 'gyur ba/} /{de ni dus dbyes phye mi 'gyur//} yathā caiko dṛśyamānaḥ punaḥ punaḥ \n na bhinnaḥ kālabhedena ta.sa.81ka/751. mthong bar 'gyur ba yin|kri. paśyati — {rtag pa'i tshig gis gang mthong ba/} /{de ni mthong bar 'gyur ba yin//} vacanena hi nityena yaḥ paśyati sa paśyati \n\n ta.sa.86kha/791. mthong bar 'dod pa|vi. draṣṭukāmaḥ — {gang rmad du byung ba mthong 'dod pa de dag 'dir shog cig} ye'dbhutāni draṣṭukāmāḥ āgacchantu a.śa.108kha/98; {bden pa rnams mthong bar 'dod pa ni dang po kho nar tshul khrims srung bar byed do//} satyāni hi draṣṭukāma ādita eva śīlaṃ pālayati abhi.bhā.7kha/891. mthong bar bya ba|= {mthong bya} \n\n•vi. dṛśyam — {chags med sdang ba med dang}…{mthong bya med//} rāgaḥ na dveṣaḥ na… na dṛśyam he.ta.12kha/38; \n\n•saṃ. darśanam — {dge ba'i bshes gnyen thams cad mthong bar bya ba} sarvakalyāṇamitradarśanam śi.sa.152kha/147. mthong bar byed|= {mthong byed/} mthong bar byed pa|= {mthong byed/} mthong bar mi 'gyur|kri. nekṣyate — {tshad ma gnyis kyis gnod pa can/} /{cung zad mthong bar mi 'gyur zhing //} yasya bādhā pramāṇābhyāmaṇīyasyapi nekṣyate \n\n ta.sa.131kha/1120. mthong bar shog|kri. paśyatu ba.vi.169kha \n mthong bas thob|= {mthong bas thob pa/} mthong bas thob pa|pā. dṛṣṭiprāptaḥ, avasthāviśeṣaprāptaḥ pudgalaḥ — {gang zag ni nyi shu rtsa brgyad yod de/} …{'di lta ste/} {dbang po rtul po dang}…{mthong bas thob pa dang}…{gnyi ka'i cha las rnam par grol ba'o//} pudgalāḥ aṣṭāviṃśatiḥ…tadyathā mṛdvindriyaḥ…dṛṣṭiprāptaḥ… ubhayatobhāgavimuktaśca śrā.bhū.67kha/170; {slob pa bco brgyad gang zhe na/} {rgyun du zhugs pa'i 'bras bu mngon du bya ba'i phyir zhugs pa dang}…{mthong bas thob pa dang}…{gong du 'pho ba} aṣṭādaśa śaikṣāḥ katame ? srotāpattiphalasākṣātkriyāyai pratipannakaḥ…dṛṣṭiprāptaḥ …ūrdhvasrotāḥ abhi.sphu.197kha/963; {dbang po rnon po sngon chos kyis rjes su 'brang ba gang yin pa de ni mthong bas thob pa zhes bya ste} yastīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ityucyate abhi.bhā.19ka/935; dṛṣṭyāptaḥ — {de'i tshe dbang po rno rtul dag /dad} {pas mos dang mthong bas thob//} śraddhādhimuktadṛṣṭyāptau mṛdutīkṣṇendriyau tadā \n\n abhi.ko.6.31. mthong bas thob pa sngon du 'gro ba|vi. dṛṣṭiprāptapūrvakaḥ — {mi g}.{yo ba'i chos can de ni mthong bas thob pa sngon du 'gro ba yin par rig par bya'o//} sa cākopyadharmā dṛṣṭiprāptapūrvako veditavyaḥ abhi.bhā.31kha/990. mthong bas gnod pa|pā. dṛṣṭabādhā — {khyed cag sangs rgyas pa la rig byed don med par sgrub par byed pa ni dam bca' ba mthong bas gnod par 'gyur te} nanu cānarthakyaṃ vedasya sādhayato bauddhasya dṛṣṭabādhā pratijñāyā bhavet ta.pa.166ka/787; {yang dag yin na mthong gnod 'di/} /{thams cad gnyis med thal bar 'gyur//} samyaktve dṛṣṭabādhaivaṃ prasaktaṃ sarvamadvayam \n\n ta.sa.118kha/1021. mthong bas spang bar bya ba|= {mthong spang} vi. darśanaprahātavyam — {'di skad du mthong bas spang bar bya ba'i sems kyis 'dod pa dang ldan pa'i chos rnams shes par 'gyur ba yod dam zhe na} syāddarśanaprahātavyena cittena kāmapratisaṃyuktāndharmānvijānīyāditi abhi.bhā.48kha/1056; darśanaheyam — {nyon mongs pa rnams mthong bas spang bar bya ba dang bsgom pas spang bar bya ba yin no//} darśanaheyā bhāvanāheyāśca kleśāḥ abhi.bhā.1ka/871; dṛṣṭiheyam — {nyon mongs can min mthong spang min//} na dṛṣṭiheyamakliṣṭam abhi.ko.1.40; dṛggheyam — {sdug bsngal rgyu mthong spang bya ba/}… {kun tu 'gro//} sarvatragā duḥkhahetudṛggheyāḥ abhi.ko.5.12. mthong bas spang bar bya ba'i dmigs pa can|vi. darśanaheyālambanaḥ — {gang dag gang zhig mthong bas spang bar bya ba'i dmigs pa can de dag ni de mthong bas spang bar bya ba yin la} ye yaddarśanaheyālambanāste taddarśanaheyāḥ abhi.bhā.228kha/767. mthong bas spang bya|= {mthong bas spang bar bya ba/} mthong bas mi ngoms pa|vi. asecanakadarśanaḥ — {mthong bas mi ngoms pa ste/} {sangs rgyas bcom ldan 'das} asecanakadarśanā buddhā bhagavantaḥ śi.sa.173kha/171; dra. {blta bas mi ngoms pa/} mthong bas tshor ba|prātibham ma.vyu.4638; dra. {mthangs kyis tshor ba/} {mthongs kyis tshor ba/} {snyam du shes pa/} mthong bas shin tu rtogs pa|dṛṣṭyā supratividdhaḥ ma.vyu.2416. mthong bya|= {mthong bar bya ba/} mthong byed|= {mthong bar byed pa} \n\n•kri. paśyati — {gang zhig rtag pa'i tshig gis ni/} /{mthong bar byed pa des mthong 'gyur//} vacanena tu nityena yaḥ paśyati sa paśyati \n\n ta.sa.115kha/1002; \n\n•saṃ. = {mig} īkṣaṇam, locanam — locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī \n dṛgdṛṣṭī ca a.ko.2.6.93; īkṣyate'neneti īkṣaṇam a.vi.2.6.93; \n\n•vi. darśayitā ma.vyu.2765; paśyakaḥ — {mthong byed snang las byung ba na/} /{snang ba ci yi rgyu las 'byung //} paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusambhavam \n\n la.a.187ka/158. mthong ma yin|= {mthong min/} mthong mi 'gyur|kri. na dṛśyate — {lus spangs nas ni sems kyi ni/} /{gnas pa gzhan du mthong mi 'gyur//} cittaṃ vihāya kāyasya sthitiranyā na dṛśyate \n he.ta.22kha/72. mthong min|•kri. 1. na paśyati — {rtag pa'i tshig ni 'ga' zhig gis/} /{mthong min mi srid pa yi phyir//} na tu nityena vacasā kaścit paśyatyasambhavāt \n\n ta.sa.119ka/1024 2. nekṣyeta — {de ni yod kyang gzhan rtog bzhin/} /{rmongs pas dngos su mthong ma yin//} sa hi sannapi nekṣyeta jaḍairanyavikalpavat \n sākṣāt ta.sa.120kha/1042; \n\n•vi. adṛśyam — {mthong min mig sman bdag la stsol//} dehyadṛśyāñjanaṃ mama kā.ā.2.150. mthong min pa|= {mthong min/} mthong med|adṛṣṭam, bhayaviśeṣaḥ — adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam \n a.ko.2.8.30; na dṛṣṭam adṛṣṭam \n mahībhujāmagnitoyādijātabhayanāma a.vi.2.8.30. mthong tshor|= {mnyes gshin} vatsalaḥ, snigdhaḥ — snigdhastu vatsalaḥ a.ko.3.1.12. mthong bzhin|= {mthong bzhin pa/} mthong bzhin pa|va.kā.kṛ. paśyan — {nyon mongs ma de mthong bzhin phrogs gyur kyang //} hṛtāṃ ca paśyannapi tāṃ varānanām jā.mā.113ka/131; paridṛśyamānaḥ — {'dir 'dra ba phyogs chos su rtogs} ({rtog} ) {pa'am mthong bzhin pa'i ba lang} ({ba men} ) {la sogs pa yin grang} atra pakṣadharmaḥ sādṛśyaṃ vā parikalpyate, paridṛśyamāno gavayādirvā ta.pa.48ka/546. mthong yin|= {mthong ba yin/} mthong la gnas|= {mthong la gnas pa/} mthong la gnas pa|vi. darśanasthaḥ, darśanamārgasthaḥ — {gcig la gnas min mthong la gnas pa ni/} /{lnga pa'i bar dang yang dag ldan//} naikayā pañcabhiryāvad darśanasthaḥ samanvitaḥ \n abhi.ko.5.69. mthong lam|= {mthong ba'i lam/} mthong legs|= {mthong na legs pa/} mthong legs 'od zer|sudarśanaraśmiḥ, raśmiviśeṣaḥ — {des na mthong legs 'od zer grub par 'gyur} tena sudarśanaraśmi nivṛttā śi.sa.178kha/177; dra. {mthong na legs pa/} mthong slebs kyi dpon|=({po}) praśāstā ma.vyu.3716. mthongs|chidram — {de'i phyogs gcig tu mthongs gdod do//} chidrasyāsyaikadeśe karaṇam vi.sū.95ka/114; vivaram — {nags tshal chen po'i mthongs na} mahāvanavivare ga.vyū.69ka/159. mthongs kyis tshor ba|prātibham mi.ko.101kha; dra. {mthong bas tshor ba/} {mthangs kyis tshor ba/} {snyam du shes pa/} mthon ka|= {mthing ga} indranīlaḥ, maṇiviśeṣaḥ — {khye'u}… {mgo bo la lha'i nor bu rin po che mthon ka thogs pa zhig btsas te} putro jātaḥ…divyenendranīlamaṇiratnena śirasyābaddhena a.śa.178ka/165; nīlaḥ — {de'i mthus phyogs dang phyogs mtshams thams cad mthon ka'i mdog lta bur 'dug par byas so//} tasyānubhāvena digvidiśaḥ sarvā nīlākārā avasthitāḥ a.śa.180ka/166. mthon ka chen po|mahānīlaḥ, ratnaviśeṣaḥ — {mar ka ta'i phye mas ljang gu dang}…{mthon ka chen pos sngon po'o//} marakatairharitacūrṇam…mahānīlairnīlamiti vi.pra.122kha/3.42; mahadindranīlakaḥ — {des de'i nang nas nor bu rin po che mthon ka chen po zhig khyer te 'ongs te} abhyāgataḥ \n tena tatra mahadindranīlakaṃ ratnamānītam a.śa.179kha/166. mthon ka'i mdog lta bu|vi. nīlākāraḥ — {de'i mthus phyogs dang phyogs mtshams thams cad mthon ka'i mdog lta bur 'dug par byas so//} tasyānubhāvena digvidiśaḥ sarvā nīlākārā avasthitāḥ a.śa.180ka/166. mthon ga|= {mthon ka/} mthon ting|= {mthon mthing} vi. = {sngon po} nīlaḥ — {skra mthon ting dri ma med pa'i dkyil 'khor} nīlavimalakeśamaṇḍalam ga.vyū.13kha/111; abhinīlaḥ — {skra mthon ting g}.{yas phyogs su 'khyil ba dang ldan pa} abhinīlapradakṣiṇāvartakeśam ga.vyū.23ka/120; indranīlavarṇaḥ — gzhon nu de mi chen po'i mtshan skra mthon ting du 'dug pa thob par 'gyur|indranīlavarṇakeśatāmahāpuruṣalakṣaṇapratilabdhaḥ sa kumāro'bhūt ga.vyū.234kha/311. mthon mthing|•vi. = {sngon po} nīlaḥ — {kha dog mthon mthing} nīlavarṇaḥ vi.pra.110ka/3.35; \n\n•saṃ. indranīlaḥ, ratnaviśeṣaḥ — {mthon mthing ut+pa la la sogs dag /sngo} {nyid 'ba' zhig nyid min te//} indranīlotpalādīnāṃ nīlatvaṃ na tu kevalam \n pra.a.89ka/97; mahendranīlaḥ — {dbu skra dri med rin chen mthon mthing bzhin//} mahendranīlāmalaratnakeśaḥ ra.vi.121ka/95; dra. {mthon ting /} mthon po|•saṃ. samucchrayaḥ — {mthon po'i mtha' ni ltung bar 'gyur//} patanāntāḥ samucchrayāḥ vi.va.198kha/1. 72; unnatiḥ — {skye bo nor chen rnyed pa yis/} /{'phral la mthon po thob gyur pa//} dhanalābhena mahatā sadyaḥ prāptonnatirjanaḥ \n a.ka.326kha/41.29; \n\n•pā. unnatam, saṃsthānarūpaviśeṣaḥ — {ring po dang}…{mthon po dang}… {mun pa'o//} dīrgham…unnatam…andhakāramiti abhi.bhā.30ka/32; ma.vyu.1884; \n\n•vi. uccaḥ — {de yis ba gam mthon por 'dzegs//} uccaharmyasamārūḍhā…sā a.ka.194kha/82.26; {'dir gza' mthon pos gza' dma' mo la rnam par sbyang ngo zhes pa ni nges pa ste} atroccagraho nīcagraheṇa viśodhya iti niyamaḥ vi.pra.185ka/1.43; unnataḥ — {ma brtsigs mthon po nyid dag kyang /} /{de ltar skyes pa shin tu nyung //} anuddhatonnatānāṃ ca viralaṃ janma tādṛśām \n\n a.ka.91kha/9.64; uccaprāṃśūnnatodagrocchritāstuṅge a.ko.3.1.68; udagraḥ — {mthon po'i rigs las skyes gyur cing /} /{stug po'i lang tsho rab rgyas pa//} udagragotraprabhavā ghanayauvananirbharā \n a.ka.113kha/64.300; ucchrapitaḥ — {khyod kyi rgyal srid} … {khang bzangs mthon po rnam par rgyal ba'i khang pa mtshungs} rājyaṃ tava…prāsāducchrepitaṃ vaijayantāsamam la.vi.106kha/153; ślāghanīyaḥ — {rigs mthon po'i nang nas gtso bor gyur pa} ślāghanīyakulatilakabhūtaḥ jā.mā.115kha/135. mthon por|uccaistvena — {ri'i dbang po lhun po ltar mthon por gnas par gyur to//} meruparvatendravaduccaistvena sthito'bhūt la.vi.181kha/276; ūrdhvam — {des mthon por 'jug ste} tena ūrdhvavṛttirbhavati abhi.sphu.109kha/796. mthon po'i dbyangs|tāraḥ, atyucyaśabdaḥ — tāro'tyuccaiḥ a.ko.1.8.2; tārayati sandehaṃ tāraḥ \n atyuccadhvanināma a.vi.1.8.2. mthon po'i lha|= {khyab 'jug} ūrdhvadevaḥ, viṣṇuḥ ṅa.ko.25/rā.ko.1.281. mthon por 'gyur|kri. uccībhavati — {dma' ba gang yin pa de ni mthon por 'gyur ro//} yannīcaṃ taduccībhavati abhi.sphu.274ka/1098. mthon por 'jug pa|= {mthor 'jug} ūrdhvavṛttiḥ — {rnam gnyis mthor 'jug phyir de las/} /{gzhan min} dvaidhordhvavṛtternāto'nyau abhi.ko.5.21; {nga rgyal ni khengs pa'i mtshan nyid kyis mthon por 'jug pa'i phyir ma yin te/} {rtsa ba dang chos mi mthun pa'i phyir ro//} (?) unnatilakṣaṇenordhvavṛtterna māno mūlam abhi.bhā.236kha/796. mthon dman|nimnonnatam — {ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go/} citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38; natonnatam — {ji ltar tshul bzhin bris pa'i ri mo la/} /{mthon dman med kyang snang ba} yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate'tha ca \n sū.a.188kha/86; utkūlanikūlam — {dge slong dag bcom brlag na ni nyes dmigs lnga po 'di dag yod de}… {mthon dman dang}… {bud med mang ba yin no//} pañceme bhikṣava ādīnavā mathurāyām…utkūlanikūlāḥ…pracuramātṛgrāmā iti vi.va.127kha/1.17; unnāmāvanāmau — {srang mda'i mthon dman bzhin du} tulādaṇḍonnāmāvanāmavat śi.sa.127ka/123; nāmonnāmau — {dper na srang mda'i mthon dman dang mtshungs pa yin pa} yathā tulāntayornāmonnāmau samaṃ bhavataḥ ta.pa.247kha/210. mthon dman can|vi. utkūlanikūlam — {rigs kyi bu 'jig rten gyi khams mi mjed de ni mthon dman can dang} sā khalu punaḥ kulaputra lokadhāturutkūlanikūlā sa.pu.159ka/244. mthon dman mnyam par byed pa'i rkang mthil gyi stabs|pā. utkūlanikūlasamakaracaraṇagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}… {mi bskyod pa'i stabs dang}…{mthon dman mnyam par byed pa'i rkang mthil gyi stabs dang} yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…utkūlanikūlasamakaracaraṇagatiḥ la.vi.134ka/199. mthon dman du 'dug pa|vi. utkūlanikūlam — {sa'i phyogs mthon dman du 'dug pa rnams kyang mnyam par gnas par gyur pa dang} utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ la.vi.43ka/57. mthon dman med|= {mthon dman med pa/} mthon dman med pa|vi. animnonnatam — {ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go/} citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38; anunnāmāvanāmam — {mthon dman med pa'i bsam pa} anunnāmāvanāmāśayatā da.bhū.201kha/23. mthon dman med pa'i bsam pa|anunnāmāvanāmāśayatā — {de'i}…{mthon dman med pa'i bsam pa dang}…{thibs po med pa'i bsam pa yongs su dag par 'gyur te} tasya … anunnāmāvanāmāśayatā ca… agahanāśayatā ca pariśuddhyati da.bhū.201kha/23. mthor|= {mthon por/} mthor 'jug|= {mthon por 'jug pa/} mthor thos|uccaiḥśravāḥ, indrasyāśvaḥ — haya uccaiḥśravāḥ a.ko.1.1.46; uccaiḥ śravaḥ kīrtiḥ yasya saḥ uccaiḥśravāḥ \n uccaiḥ unnate śravasī yasyeti vā \n indrahayanāma a.vi.1.1.46. mthol|1. = {mthol ba/} 2. = {mthol cig} mthol cig|kri. deśaya — {nyes pa la nyes par mthol cig} atyayamatyayato deśaya śi.sa.38ka/36. mthol ba|bhū.kā.kṛ. niveditam — {de nas de rgyal po'i drung du song ste mthol ba} tatastena rājñe gatvā niveditam vi.va.283kha/1.100. mthol zhing bshags|bhū.kā.kṛ. deśitam — {nyes pa la nyes so zhes 'thol zhing bshags} atyayamatyayato deśitam a.śa.263ka/240; dra. {mthol lo bshags/} mthol lo bshags|kri. pratideśayāmi — {thog ma'i sdig pa mthol lo bshags so//} paurvikaṃ pāpaṃ pratideśayāmi kā.vyū.214ka/273; dra. {mthol zhing bshags/} 'thag|= {'thag pa/} 'thag tu bcug pa|vāyanam — {rin med par bsgo bas sam gzhan gyis kyang 'thag tu bcug na'o//} vinā mūlyena vijñaptyānyenāpi vāyane vi.sū.27kha/34. 'thag tu 'jug pa|vāyanam — {'thag tu 'jug pa'i spang ba} vāyananaiḥsargikaḥ vi.sū.27kha/34. 'thag tu 'jug pa'i spang ba|pā. vāyananaiḥsargikaḥ, naiḥsargikabhedaḥ — {'thag tu 'jug pa'i spang ba'o//} (iti) vāyananaiḥsargikaḥ vi.sū.27kha/34. 'thag pa|•kri. (varta., saka.; {btag pa} bhavi., {btags pa} bhūta, {thogs} vidhau) 1. (paṭaṃ) karoti — {'on te tha ga pa thag zong med par ras yug mi 'thag la} athāpi syānna vemarahitaḥ kuvindaḥ paṭaṃ karoti pra.vṛ.291ka/34 2. pinaṣṭi — {phye 'thag go/} saktuṃ pinaṣṭi abhi.bhā.122ka/430; \n\n•saṃ. 1. ūtiḥ mi.ko.27ka; dra. {tha ga pa zhig thags 'thag cing 'dug pa} kuvindo vastraṃ sūyamānaḥ vi.va.199kha/1.73 2. ={'joms pa} nirgranthanam mi.ko.50kha \n 'thag par|vayitum — {ras 'thag par brtsams so//} vastraṃ vayitumārabdhaḥ vi.va.164kha/1.53. 'thag pa bskyed pa'i spang ba|pā. upyamānavarddhananaiḥsargikaḥ — {'thag pa bskyed pa'i spang ba'o//} (iti)) *upyamānavarddhananaiḥsargikaḥ vi.sū.27kha/34. 'thags|kri. (paṭaṃ) karoti — {'on te tha ga pa thag zong med par ras yug mi 'thag la/} {tha ga pa thag zong re re med kyang 'thags pas de kho na las ras yug 'byung ba ni ma yin no//} athāpi syānna vemarahitaḥ kuvindaḥ paṭaṃ karoti \n pratyekaṃ vemābhāve'pi kuvindaḥ karotīti na tata evotpattiḥ pra.vṛ.291ka/34. 'thad|= {'thad pa/} 'thad dka'|= {'thad par dka' ba/} 'thad dka' ba|= {'thad par dka' ba/} 'thad 'gyur|= {'thad par 'gyur/} 'thad nyid|upapannatvam — {gzhan du yang ni 'bad} ({'thad} ) {nyid phyir/} /{chos kyi} ({don gyi} ) {go bas rtogs mi nus//} anyathāpyupapannatvānnārthāpattiriyaṃ kṣamā \n ta.sa.117kha/1015. 'thad ldan|vi. upapattibhāk — {gal te mngon par gsal ba dang /} /{'brel pa rtag la'ang 'thad ldan na//} yadyabhivyaktisambandho nityasyāpyupapattibhāk \n\n pra.a.38kha/44. 'thad pa|•kri. (aka., avi.) upapadyate — {thos pa po la ltos pa'i phyir/} /{de ni rang don nyid du 'thad//} śrotṛvyapekṣayā'pyetat svārthamevopapadyate \n ta.sa.54ka/522; ghaṭate — {'di nyid don dam pa'i rigs pas mi 'thad de} etadeva paramārthayuktyā na ghaṭate vi.pra.145ka/1, pṛ.44; saṅgacchate — {'di dag ma lus mi 'thad de//} nāsau saṅgacchate'khilaḥ ta.sa.26kha/282; āpnuvati — {yid du 'thad pas na yid du 'ong ba rnams so//} mana āpnuvantīti manāpāḥ abhi.sphu.152kha/875; \n\n•saṃ. ={rigs pa} upapattiḥ — {rigs pa dang ldan pa'i phyir zhes bya ba ni 'thad pa dang ldan pa'i phyir ram thabs dang ldan pa'i phyir ro//} yogayuktatvād \n upapattiyuktatvāt, upāyayuktatvādvā abhi.sphu.252ka/1058; {'di la 'thad pa smras pa ni} tatropapattimāha ta.pa.204ka/876; abhyupapattiḥ — {rtag pa skyabs med rnams kyi ni/} /{skyabs la sogs pa 'thad phyir ro//} nityamaśaraṇānāṃ ca śaraṇābhyupapattitaḥ \n\n ra.vi.119ka/89; yuktiḥ — {rnal 'byor shes pas mdo 'dul dang /} /{'thad pas yang dag bsdus nas ni//} vinayātsūtrayuktibhyāṃ tattvaṃ saṃhṛtya yogavit \n la.a.171kha/130; yogaḥ — {yongs su dag par bya ba'i don yon tan dang ldan na de yongs su dag pa'i yongs su sbyong ba 'thad pa'i phyir ro//} viśodhye'rthe guṇavati tadviśuddhiparikarmayogāt ra.vi.76kha/5; ghaṭanam — {mthu la mos pa'i sgo nas 'thad pa'i phyir ro//} prabhāvādhimuktito ghaṭanāt sū.a.132kha/5; samañjasam — {'di dag thams cad 'thad pa yin//} sarvametat samañjasam pra.a.14kha/17; \n\n•bhū.kā.kṛ. = {rigs pa} yuktaḥ — {'dri ba ni ma nges pa nyid la 'thad pa'i phyir ro//} aniścita eva praśnasya yuktatvāt pra.a.15kha/18; saṅgataḥ — {ji ltar 'thad pa yin} saṅgataṃ katham pra.a.128ka/472; upapannaḥ — {gang yang kho bo cag lta bus tshad mas 'thad pa'i don 'dzin pa nyid kyis rigs pa kho na don du gnyer ba} ye tu punarasmadvidhāḥ pramāṇopapannārthagrāhitayā yuktimeva prārthayante ta.pa.276ka/1020; \n\n•avya. sāmpratam — {rjes su zhugs pa dang ma zhugs pas tha dad do zhes bya ba yang 'thad pa ma yin te} anvitānanvitatvena bheda iti na sāmpratam pra.a.72ka/80; \n\n•vi. anukūlam ma.vyu.6826. 'thad pa bsgrub pa'i rigs pa|pā. upapattisādhanayuktiḥ, yuktibhedaḥ — {rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/} {ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o//} yuktiprajñaptivyavasthānaṃ caturvidham \n apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; śrā.bhū.76ka/196. 'thad pa nyid|= {'thad nyid/} 'thad pa dang bcas|= {'thad pa dang bcas pa/} 'thad pa dang bcas pa|vi. sopapattikam, sayuktikam — {'di ni 'thad pa dang bcas par/} /{lag bzangs kyis ni zhus pa las/} /{dman mos sems can don gyi phyir/} /{de bzhin gshegs pa nyid kyis gsungs//} idaṃ subāhupṛcchāyāṃ sopapattikamuktavān \n hīnādhimuktisattvārthaṃ svayameva tathāgataḥ \n\n bo.a.1.20. 'thad pa dang ldan pa|= {'thad ldan/} 'thad pa dang bral ba|vi. nirupapattikam — {gal te yang 'thad pa dang bral ba nyid kyis 'di brdzun pa'i don can nyid yin pa'i phyir} yadyapi ceyaṃ…nirupapattikatvena mṛṣārthatvāt pra.pa.52ka/63. 'thad pa ma yin|= {'thad pa ma yin pa/} 'thad pa ma yin pa|•kri. nopapadyate — {dngos po gcig la ni bsgrub par bya ba dang sgrub par byed pa 'thad pa ma yin} na caikaṃ vastu sādhyaṃ sādhanaṃ copapadyate nyā.ṭī.46ka/81; ta.sa.82ka/757; na yujyate — {rtag pa la khyad par byar med pa'i phyir legs par byed pa 'thad pa ma yin te} nityasyātiśayābhāvānnaiva saṃskṛtiryujyate ta.pa.188ka/838; ta.sa.86kha/791; \n\n•saṃ. ayogaḥ — {ngag ni 'thad pa ma yin pas/} /{de phyir rtag pa nyid mi rigs//} vākyasyāyogatastasmānnityatvaṃ nopapadyate \n\n ta.sa.101ka/890; \n\n•bhū.kā.kṛ. ayuktam — {lus ni bdag nyid} ({shes ni lus bdag} ) {mi rigs phyir/} /{khyed kyi de yang 'thad par min//} sā'pyayuktā na hi jñānaṃ yuktaṃ kāyātmakaṃ tava \n\n ta.sa.69kha/654; pra.vā.2.15; na yuktam — {gang 'thad pa med pa'i yul la de'i yul can 'thad pa ma yin te/} {rta'i rwa bzhin no//} yadanupapadyamānaviṣayaṃ na tadviṣayi yuktam, yathā vājiviṣāṇam vā. ṭī.54ka/7; asaṅgatam — {yul dus rang gi ngo bo las/} /{tha dad pa ni 'thad ma yin//} svarūpavyatirekeṇa deśakālāvasaṅgatau \n\n pra.a.27kha/31. 'thad pa min|= {'thad pa ma yin pa/} 'thad pa med pa'i yul|vi. anupapadyamānaviṣayam — {gang 'thad pa med pa'i yul la de'i yul can 'thad pa ma yin te/} {rta'i rwa bzhin no//} yadanupapadyamānaviṣayaṃ na tadviṣayi yuktam, yathā vājiviṣāṇam vā.ṭī.54ka/7. 'thad pa yin|kri. upapadyate — {gang phyir shi bar dogs pa las/} /{gzhan du na ni 'thad pa yin//} maraṇāśaṅkayā yasmādanyathā'pyupapadyate \n\n ta.sa.60ka/572. 'thad pa'i tshul|upapattikramaḥ — {'di dag ston pa la 'thad pa'i tshul sngar brjod pa gang yin pa} yaścaiṣāṃ pratipādane upapattikramaḥ prāgupavarṇitaḥ pra.pa.73kha/92. 'thad par dka'|= {'thad par dka' ba/} 'thad par dka' ba|= {'thad dka'} vi. durghaṭaḥ — {skad cig 'jig pa'i dngos rnams la/} /{ngo shes pa yang 'thad par dka'//} kṣaṇabhaṅgiṣu bhāveṣu pratyabhijñā ca durghaṭā \n ta.pa.256ka/229; pra.a.67kha/75. 'thad par 'gyur|kri. upapadyate — {de ji ltar 'thad par 'gyur} tat kathamupapadyate ta.pa.285kha/283; {de nyid du ni stong pa nyid/} /{sgom pa} ({dngos la} ) {de phyir mi 'thad 'gyur//} tattvataḥ śūnyatā tasmādbhāvānāṃ nopapadyate \n\n bo.a.9.139; dra. {'thad par 'gyur ba yin/} 'thad par 'gyur ba yin|kri. upapadyate — {gsal ba du ma la gnas phyir/} /{'brel pa 'thad par 'gyur ba yin//} anekavyaktiniṣṭhatvāt sambandha upapadyate \n ta.sa.90ka/816. 'thad par byed|kri. upapadyate — {da ltar ba ni yul nyid na/} /{rig pa 'thad par byed do zhes//} varttamāne tu viṣaye pravedmītyupapadyate \n ta.sa.10ka/124. 'thad par mi 'gyur|kri. nopapadyate — {'brel pa 'thad par mi 'gyur ro//} sambandho nopapadyate ta.sa.91kha/827. 'thad par min|= {'thad pa ma yin pa/} 'thad ma yin|= {'thad pa ma yin pa/} 'thad min|= {'thad pa ma yin pa/} 'thad min pa|= {'thad pa ma yin pa/} 'thab|= {'thab pa/} 'thab krol|kalahaḥ — {'thab krol gyis 'phrog tu 'jug na'o//} kalahena hāraṇe vi.sū.21ka/25; kaliḥ — {'thab krol byed pa} kalikṛt vi.sū.63kha/80. 'thab krol can|vi. kalahakārakaḥ — {gal te rang bzhin gyis 'thab krol ba can zhig yin te}…{nyes pa med do//} anāpattiḥ sa cet prakṛtyā kalahakārakaḥ bo.bhū. 92ka/117; kalikaraḥ — {'thab krol can gyis gnas mi thob par bya ba'i phyir} kalikaraniveśāsampattyartham vi.sū.62ka/78; kalikṛt — {'thab krol can dag dang 'bral ba} kalikṛdbhyo vimuktiḥ vi.sū.58kha/75; dra. {'thab krol byed pa/} 'thab krol ba can|= {'thab krol can/} 'thab krol byed pa|•vi. kalahakārakaḥ — {gang na dge slong 'thab krol byed pa}…{der 'gro bar ma gtogs par mi bya'o//} (?) na gantavyaṃ…yatra bhikṣavo bhavanti kalahakārakāḥ vi.va.309ka/2.131; kalikṛt — {'gyod pa la sogs pas sde snod 'dzin pa dang 'thab krol byed pa yod pa dang med pa dag ma bsdus pa nyid ma yin no//} nānutpāditādau piṭakadharakalikṛtsadasattvayorasaṃśritatvam (?) vi.sū.63kha/80; \n\n•pā. kalahavṛttam — {'thab krol byed pa'i dge 'dun lhag ma'o//} (iti) kalahavṛttam (otte saṅghāvaśeṣaḥ)) vi.sū.51ka/65. 'thab dka' ba|vi. duryodhanaḥ ma.vyu.4311. 'thab dka' ba'i brtson 'grus kyi ye shes kyi phyag rgya|pā. duryodhanavīryajñānamudrā ma.vyu.4311. 'thab bcas|vi. saraṇaḥ — {gang dag zag bcas}…{de dag 'thab bcas kyang //} ye sāsravāḥ…te saraṇā api abhi.ko.1.8; {'thab pa ni nyon mongs pa rnams te/} {bdag dang gzhan la gnod pa'i phyir ro//} {de dag gis rgyas par byas pa'i phyir 'thab bcas dag ste} raṇā hi kleśāḥ, ātmaparavyābādhanāt \n tadanuśayitatvāt saraṇāḥ abhi.bhā.29kha/29. 'thab pa|•kri. (saka., avi.) 1. yudhyate — {de dag dang de mtshon chas 'thab pa la} sa taiḥ saha śastreṇa yudhyate śi.sa.47ka/45; ākrośati — {'gran dang}… {'thab pa dang}…{smod pa dang //} spardhate…ākrośati… nindati kā.ā.2.61; kalahayati ma.vyu.5228 2. saṃgrāmayet — {mi zhig nyal ba'i rmi lam na dgra dang 'thab pa zhig rmis la} puruṣaḥ suptaḥ svapnāntare śatruṇā sārdhaṃ saṃgrāmayet śi.sa.140kha/135; \n\n•saṃ. kalahaḥ — {'thab dang spro ba'i rgyu dag gis/} /{rab tu 'khrug dang dga' bar byed//} prakupyanti prahṛṣyanti kalahotsavahetubhiḥ \n\n bo.a.9.155; kaliḥ — {'gyed pa ni rtag tu 'thab pa dang rtsod pa'i rgyu mtshan la sems pa ste} saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ bo.pa.96kha/62; {sems can gyi 'thab pa'i rnyog pa rnams kyis} sattvakalikaluṣaiḥ śi.sa.153kha/148; yuddham — {glang po che 'thab pa la lta ba la sogs pa la yang} hastiyuddhadarśanādīnyapi abhi.bhā.212kha/714; vigrahaḥ — {'khrug cing de bzhin dpung 'cha' 'thab pa dang} ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; rā.pa.235ka/130; raṇaḥ — {mtshon cha len pa la sogs pa ni 'thab pa ste/} {'dod chags la sogs pa ni rgyu yin pas 'thab pa'o//} śastrādānādiraṇahetavo rāgādayo raṇāḥ abhi.sa.bhā. 18kha/24; saṃgrāmaḥ — {rmi lam du rmis pa'i dgra de'am dgra de dang 'thab pa yod dam} kiṃ…saṃvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṃ saṃgrāmaḥ śi.sa.141ka/135; saṃrambhaḥ — {'dod chags dang zhe sdang dang mi bzod pa dang 'thab pa dang dregs pa dang nga rgyal dang ser sna la sogs pa'i skyon rnams kyi gnas} rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātam jā.mā.163ka/189; saṃghaṭṭanam — {ri dbang rgyal po 'thab pa'i dbyangs dang} śailendrarājasaṃghaṭṭanaghoṣeṇa ca ga.vyū.276ka/3; \n\n•pā. vigrahaḥ, guṇaviśeṣaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ \n ṣaḍguṇāḥ a.ko.2.8.18; anyonyaṃ vigṛhyate virudhyate vigrahaḥ a.vi.2.8.18. 'thab pa nyid|kalihitatvam — {gal te de dbang ba chung ma ma yin par bsgrags pa nyid kyang ngo //} {'thab pa nyid kyi mod la dang 'og tu}…{srog dang ldan pa nyid dag bzhin no//} tadvaśā cedabhāryānuśrāvitatve prāṇivattvaṃ tadantarasamanantarakalihitatvatilintilikāt (?) vi.sū.21ka/24. 'thab par gyur|bhū.kā.kṛ. kalahajātaḥ — {khyed cag legs par gsungs pa'i chos 'dul ba la rab tu byung nas 'thab par gyur} yūyaṃ svākhyāte dharmavinaye pravrajya kalahajātāḥ vi.sū.90kha/108. 'thab par gyur pa|= {'thab par gyur/} 'thab par bya|kri. yodhayiṣyāmi — {sum cu rtsa gsum pa'i lha rnams dang 'thab par bya'o//} devāṃstrāyastriṃśān yodhayiṣyāmaḥ a.sā.65kha/36. 'thab par byed|= {'thab par byed pa/} 'thab par byed pa|= {'thab byed} \n\n•kri. yudhyate — {lha dang lha min g}.{yul dag tu'ang /} /{rdzu 'phrul chen pos 'thab par byed//} saṃgrāmaṃ devadaityānāṃ yudhyante ca maharddhikāḥ ma.mū.284ka/442; \n\n•vi. vigrahakārakaḥ — {gang na dge slong} … {'thab par byed pa} … {der 'gro bar ma gtogs par mi bya'o//} (?) na gantavyaṃ…yatra bhikṣavo bhavanti…vigrahakārakāḥ vi.va.309ka/131. 'thab phod|vi. raṇaśauṇḍaḥ — {'thab phod stong phrag nyi shu sna tshogs go cha can} viṃśatsahasra raṇaśauṇḍa vicitravarmā la.vi.26ka/31; dra. {'thab mo la dpa' ba/} {'thab mo mos pa/} 'thab ber|•kri. *kaccati ma.vyu.6077; \n\n•saṃ. ={go cha} vārabāṇaḥ, kañcukaḥ — {de de na 'thab ber ni rdul gyis g}.{yogs}…{mthong ngo //} (?) dadarśa cainaṃ tatra reṇusaṃsargān mṛditavārabāṇaśobham jā.mā.147ka/170; kavacikā ma.vyu.6078. 'thab bral|= {'thab bral ba/} 'thab bral ba|yāmāḥ, devayoniviśeṣaḥ — {gzhan 'phrul dbang byed dang}… {'thab bral dang}… {rgyal chen bzhi'i ris zhes bya ba ni 'dod pa na spyod pa'i lha drug ste} paranirmitavaśavarttinaḥ…yāmāḥ…cāturmahārājakāyikā iti ṣaṭ kāmāvacarā devāḥ vi.pra.168kha/177; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang sum cu rtsa gsum pa rnams dang 'thab bral rnams dang dga' ldan rnams dang} yā upariṣṭhād gacchanti, tāścāturmahārājikāṃstrayastriṃśān yāmāṃstuṣitān a.śa.4ka/2; {bsod nams kyis song bas na 'thab bral ba'o//} {yang na de'i sdug bsngal zad par byed pas 'thab bral ba rnams so//} (?) ‘duḥkhād yātāḥ puṇyena neti yāmāḥ \n duḥkhāni vā yāmayantīti yāmāḥ \n\n abhi.sphu.242kha/380. 'thab mo|= g.{yul} kalahaḥ — {'di yi 'thab mo'i smra brjod kyis/} /{skye bo rnams kyang rab sad gyur//} tadasyāḥ kalahālāpairjano'pi pratibudhyate \n\n a.ka.193kha/82.17; a.sā.296ka/167; vivādaḥ — {'thab mo byed pa} vivādakārakaḥ vi.va.309ka/131; vigrahaḥ — {de 'dod pa rnams la 'thab mo dang rtsod pa dang}…{mang ba dang} sa kāmān vigrahavivāda… prācuryāt jā.mā.110ka/128; yuddham — {'di dang 'thab mo sngon} ({mngon} ) {du sprad gyur na/} /{seng ge dag kyang pham du dogs pa skye//} imaṃ hi yuddhābhimukhaṃ sametya siṃho'pi sambhāvyaparājayaḥ syāt \n\n jā.mā.143ka/165; raṇaḥ — {zan gyi gral du 'thab mo bgyis pa} bhaktāgre raṇamutpāditam vi.va.147kha/2.91; saṃrambhaḥ — {'thab mo'i 'khrug pa yong mi 'byung} na saṃrambhakṣobhaḥ prabhavati jā.mā.157ka/181; anīkaḥ mi.ko.44kha; dvandvam mi.ko.87kha; dra. {'thab pa/} 'thab mo 'gyed pa|= g.{yul} samparāyaḥ mi.ko.44kha \n 'thab mo pa|yodhaḥ, yoddhā — {dir g}.{yul gyi sar} … {'thab mo pa gzhan}…{lhung bar gyur pa'am} iha saṃgrāmabhūmau…patito'nyo vā yodhaḥ vi.pra.78kha/4.160. 'thab mo byed|= {'thab mo byed pa/} 'thab mo byed pa|•kri. yudhyate — {de nas de bzhin gshegs pa'i 'phags pa'i dmag mi rnams dang bdud thab} ({'thab} ) {mo byed do//} atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante sa.pu.108kha/174; \n\n•saṃ. aṅkakāraḥ — {lha min zhes pa ni lha min gyi 'dug stangs te/} {bsad pa la 'thab mo byed pa'i rus sbal gyi stabs bzhin no zhes pa ni lha min gyi 'dug stangs so//} daityamiti daityāsanam, māraṇe aṅkakārakūrmapādavaditi daityāsanam vi.pra.99ka/3.19; \n\n•vi. vivādakārakaḥ — {gang na dge slong}…{'thab mo byed pa}…{der 'gro bar ma gtogs par mi bya'o//} na gantavyaṃ… yatra bhikṣavo bhavanti…vivādakārakaḥ vi.va.309ka/131. 'thab mo mos pa|vi. yuddhaśauṇḍaḥ — {'thab mo mos pa'i skyes bu} … {sgo khar bkod} dvāre sthāpita yuddhaśauṇḍapuruṣāḥ la.vi.97ka/139; dra. {'thab mo la dpa' ba/} {'thab phod/} 'thab mo la dpa' ba|vi. raṇaśauṇḍaḥ — {yan lag bzhi pa'i dpung chen po stobs che ba 'thab mo la dpa' ba} mahatīṃ caturaṅginīṃ senām… mahābalaraṇḍaśauṇḍāṃ la.vi.149kha/221; dra. {'thab mo mos pa/} {'thab phod/} 'thab mo bshams nas phebs pa|kalahajitaḥ ma.vyu.3615. 'thab mo'i tshig|kalahavacanam, otā — {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {yid du mi 'ong ba thos pa dang 'thab mo'i tshig go/} atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati amanāpaśravaṇatāṃ ca kalahavacanatāṃ ca da.bhū.190kha/17. 'thab rtsod|= g.{yul} kaliḥ mi.ko.44kha \n 'thab 'dzing|= g.{yul} vigrahaḥ mi.ko.44kha \n 'thab yas|drabuddhaḥ, saṃkhyāviśeṣaḥ ma.vyu.7742; dra. {mtha' yas/} 'thab ra|= {shing rta sgrib} varūthaḥ, rathaguptiḥ — rathaguptirvarūtho nā a.ko.2.8.57; vriyate ratho'neneti varūthaḥ \n rathasya dvīpicarmādigupternāmanī a.vi.2.8.57. 'thab ra can|= {dmag tshogs} varūthinī, senā mi.ko.44kha \n 'thab la dga'|vi. yuddhaśauṇḍaḥ — {nam gru las skye dpal dang ldan/} /{'thab la dga' zhing 'jigs pa med//} revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ \n\n ma.mū.194ka/205. 'tham pa|= {spyo ba} paribhāṣā ma.vyu.7090; dra. {'thams pa/} 'thams pa|= {spyo ba} paribhāṣā ma.vyu.7090; dra. {mdza' bor 'thams pas} suhatpratijñaiḥ jā.mā.108ka/125; {ngang pa'i bdag po dang yang grogs por 'thams pa'i rigs//} sthāne'si haṃsapatinā gamitaḥ sakhitvam jā.mā.126kha/146; {gnyen du 'thams pa rim gro byas pa rnams la log par zhugs pa'i} jñātiśabdamānitāsu ca vipratipatteḥ śi.sa.48ka/46. 'thams par byed|kri. kroḍamāśliṣyati — {spre'u la sogs pa'i phru gu}… {'jigs te ma la shin tu 'thams par byed} vānarādiśiśuḥ…bhīto māturatīva kroḍamāśliṣyati ta.pa.100ka/649. 'thas pa|•saṃ. ={sra ba'am mkhregs pa} saṃhatiḥ — {snga ma shos} ({bshos} ) {pa ni zla ba gsum lon pa'i 'thas pa'o//} trīn māsān paryuṣitā saṃhatiḥ pūrvā vi.sū.45kha/58; \n\n•vi. krūraḥ ma.vyu.7490; mi.ko.18kha \n 'thing yug|ālokaḥ, saṃkhyāviśeṣaḥ — {sang yal sang yal na 'thing yug go/} hariḥ harīṇāmālokaḥ ga.vyū.3ka/103. 'thibs po|•vi. ghanaḥ — {mun nag 'thibs po} ghanāndhakāraḥ jā.mā.176ka/203; \n\n•saṃ. = {mi mngon pa} vyavadhā, ācchādanam — antardhā vyavadhā puṃsi tvantardhirapavāraṇam \n apidhānatirodhānapidhānācchādanāni ca \n\n a.ko.1.3.12; vyavadhīyate'nayā vyavadhā…meghādyaiścandrāderantardhānanāmāni a.vi.1.3.12. 'thu|= {'thu ba/} 'thu ba|uccayaḥ — {sa skyong bud med de dag der/} /{me tog 'thu bas brel gyur pa//} tā bhūmipālalalanāstatra puṣpoccayākulāḥ \n a.ka.169kha/76.12; avacayaḥ — {de ni rol cing me tog 'thu ba yis//} vilāsapuṣpāvacayena tasya a.ka.119kha/65.24. 'thug po|= {mthug po} vi. ghanaḥ — {dam tshig 'od zer 'thug po mchog ces bya ba'i ting nge 'dzin} samayaraśmighanāgraṃ nāma samādhiḥ gu.sa.120kha/66. 'thung|= {'thung ba/} 'thung gcod|pā. pīlavam — {gnas dang nye ba'i gnas dang ni/}… /{'thung gcod nye ba'i 'thung gcod nyid//} pīṭhañcopapīṭhañca… pīlavaṃ copapīlavam he.ta.8ka/22. 'thung du bcug|pāyitam — {spyi bo phug pa las byung ba/} /{bdag gi khrag ni 'thung du bcug/} śirovedhasamudbhūtaṃ pāyitā nijaśoṇitam \n\n a.ka.266ka/32.11. 'thung 'dod|pipāsā, pānecchā mi.ko.40kha \n 'thung ba|•kri. (varta.; saka.; {btung ba} bhavi., {'thungs pa} bhūta., {thungs} vidhau) pibati — {de dag nags skyes kyi/} /{glang po'i chang gis dro zhing kha ba'i chu ni ji ltar 'thung //} kathaṃ te vanajagajamadoṣṇaṃ tiktamambhaḥ pibanti a.ka.315ka/40.92; āpibati — {stobs ji lta ba dang yul ji lta ba dang mthu ji lta ba bzhin du rtswa dang shing gel pa dang sman dang nags tshal la sogs pas chu 'thung ste} yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti sa.pu.48ka/85; \n\n•saṃ. pānam — {nu zho 'thung ba} stanapānam jā.mā.174kha/202; {chang 'thung} madhupānam kā.ā.1.16; \n\n•vi. (u.pa.) pā — {nu zho 'thung ba} stanapaḥ jā.mā.175ka/202. 'thung bar gyur cig|pibeyam — {bdag bu'i khrag 'thung bar gyur cig} putrasyāhaṃ rudhiraṃ pibeyam a.śa.92ka/83. 'thung bar 'gyur|kri. pāsyati — {srid pa'i mya ngam gdung bar 'jig rten nyan pa'i snod kyis 'thung bar 'gyur//} lokaḥ… tapte bhavamarutaṭe pāsyati śrotrapātraiḥ a.ka.184ka/80.38. 'thung bar byed|= {'thung byed} kri. pibati — {khrag ni rtag tu 'thung bar byed//} sadā pibati śoṇitam a.ka.130ka/66.58; pibayati — {bdud rtsi lnga'i ro yang 'thung bar byed do//} pibayanti ca vajrā (? pañcā) mṛtarasam he.ta.18ka/58; pīyate — {rgya mtsho 'thung byed} samudraḥ pīyate kā.ā.3.129; nipīyate — {gzhan gyi nor gyis gang zhig za byed gang zhig 'thung bar byed//} yadbhujyate paradhanena nipīyate yat a.ka.261kha/95.9. 'thung bar byed pa|= {'thung bar byed/} 'thung byed|= {'thung bar byed/} 'thung shig|= {thungs shig} kri. piba — {re zhig skom 'thung shig} pānīyaṃ tāvat piba vi.sū.30ka/39; pāsyatha — {sman 'di 'thung shig} imāmoṣadhī pāsyatha vi.va.189ka/1.63. 'thungs|= {'thungs pa/} {'thungs nas} pītvā — {pad mas nyi zer skyugs pa rnams/} /{'thungs nas} padmānyarkāṃśuniṣṭhyūtāḥ pītvā kā.ā.1.96; nipīya — {bde gshegs gsung ni}…{mchog tu 'thungs nas} sugatavacaḥ …paraṃ nipīya a.ka.240ka/27.60. 'thungs gyur|= {'thungs gyur pa/} 'thungs gyur pa|bhū.kā.kṛ. nipītam — {dus kyis snying po ma lus 'thungs gyur pa'i/} /{dngos po rnams ni 'bral ba'i rang bzhin yin//} kālena niḥśeṣanipītasārā bhavanti bhāvā virasasvabhāvāḥ \n\n a.ka.149kha/68.97. 'thungs pa|•kri. pīyate — {lha rnams kyis ni zla ba 'thungs//} candramāḥ pīyate devaiḥ kā.ā.2.89; {kye ma dka' slad dag gis 'thungs//} aho kṛcchreṇa pīyate a.ka.73kha/7.35; \n\n•bhū.kā.kṛ. pītam — {des ku sha bkrus nas 'thungs pa dang} tayā kuśāḥ prakṣālya pītaḥ vi.va.189ka/1.63; nipītam — {dug ni 'thungs pa} viṣaṃ nipītam a.ka.55kha/59.56; \n\n• u.pa. pā — {sbrang rtsi 'thungs} madhupaḥ a.ka.243ka/28.28; {nu ma 'thungs pa} stanapaḥ a.ka.107ka/10.78. 'thungs zin|bhū.kā.kṛ. pītam — {skom 'thungs zin to//} pītaṃ pānakam śi.sa.38ka/36. 'thud ma can|vi. *asambandhaḥ — {chos gos gsum mo//} … {kha bsgyur ba'o//} {yongs su ma spyad pa'o/} /{sra ba'o/} /{'thud ma can dang}…{ma yin pa'o//} tricīvaram…na na varṇitakam \n aparibhuktam \n dṛḍham \n asambandham vi.sū.65kha/82. 'thun pa|= {mthun pa/} 'thub|= {'thub pa/} 'thub pa|•kri. kuṭṭayati ma.vyu.6945; vi. = {bcad pa} chitam, chinnam — chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam \n\n a.ko.3.1.101. 'thul|= {'thul ba/} 'thul ba|utthitam — {spos sna tshogs kyi bdug spos phyogs kun nas 'thul ba'i sprin} sarvadiksamutthitanānāgandhadhūpameghaḥ ga.vyū.281ka/6; dra. {khron pa rnying pa de de bzhin du thug pas gang nas rlangs pa 'thul zhing 'dug par 'gyur ba} jīrṇakūpo vāṣpāyamānastathaiva peyāpūrṇo'vasthitaḥ vi.va.157kha/1.46; {bsreg pa'i gnas kyang da cung dud pa 'thul//} dhūmākulā tāvadiyaṃ citāpi jā.mā.194ka/225. 'theng|= {'theng po/} 'theng po|= {'theng} \n\n•vi. khañjaḥ — {de ni}…{nam yang long zhing 'theng mi 'gyur//} na jātu so'ndhaḥ khañjo vā śi.sa.163ka/156; laṅgakaḥ — {nam zhig mi lus thob par gyur pa na/}…/{de na de dag lus gnag 'theng por gyur//} puruṣātmabhāvaṃ ca yadā labhante te kuṇṭhakā laṅgaka bhonti tatra \n sa.pu.37kha/67; *kuṇiḥ — {sgur por mi 'gyur 'theng por mi 'gyur zha bor mi 'gyur} na kubjo bhavati, na kuṇirbhavati, na na laṅgo bhavati a.sā.372kha/211; \n\n•nā. khañjaḥ, mahāgrahaḥ — {'di lta ste/} {nyi ma dang zla ba dang}…{'theng po dang gzugs ngan te/} {gza' chen po de dag kyang} tadyathā—ādityasoma …khaja (khañjaḥ) virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. 'then|dra.— {khyod ni rngan 'then bgyid la skul//} sthāyināṃ tvaṃ parikṣeptā śa.bu.102. 'theb nyid|bhāgitvam — {mchod rten dang dge 'dun gyi don ma yin par song bar shes pa la ni 'theb nyid las bsko bar bya'o//} (?) jñātvoddeśamasya stūpasaṅghārthe gatasya gantryā bhāgitvam vi.sū.61kha/78. 'thog|= {'thog pa/} 'thog pa|•kri. (varta., saka.; {btog pa} bhavi., {btogs pa} bhūta., {thogs} vidhau) pracinoti — {'bras bu ma smin shing las gang 'thog pa//} drumādyadāmaṃ pracinoti yaḥ phalam jā.mā.138kha/161; luñcate ma.vyu.6938; \n\n•saṃ. apanutiḥ — {de las spu 'thog par byed dam byed du 'jug pa la'o//} romāpanuterataḥ karaṇakāraṇayoḥ vi.sū.52kha/67. 'thon|= {'thon pa/} {'thon te} uttīrya — {klu yi khang pa las 'thon te//} uttīrya nāgabhavanāt a.ka.93kha/64.64. 'thon pa|•kri. (varta., bhavi.; {thon pa} bhūta., {thon} vidhau) (?) (bhūta.) niryayau — {bcom ldan 'das kyi phyag las der/} /{gdong lnga ldan pa lnga 'thon te//} tatra pañcānanāḥ pañca niryayurbhagavatkarāt \n a.ka.242kha/28.24; \n\n•bhū.kā.kṛ. nirgataḥ — {khyim las 'thon} gṛhanirgataḥ a.ka.249ka/29.26; {ri dwags mtshan ma'i mtshan ma las/} /{sgra gcan dogs pas 'thon pa bzhin//} aṅkādiva mṛgāṅkasya nirgataṃ rāhuśaṅkayā \n\n a.ka.256kha/30.22; niḥsṛtaḥ — {rol mtsho las 'thon pa'i/} /{klu rnams} nāgāḥ… prakhyātodakanirgatāḥ a.ka.42kha/4.72; vimuktaḥ — {ji ltar bsil zhing mngar dang 'jam pa dang /} /{yang ba'i chu ni sprin de las 'thon pa//} śītaṃ svādu prasannaṃ mṛdu laghu ca payastatpayodādvimuktam…yadvat ra.vi.124kha/105; abhyudgataḥ — {sa'i 'og nas 'thon to//} dharaṇītalādabhyudgatāni ga.vyū.78ka/169; dra. {rtsa nas 'thon/} {phyir 'thon/} 'thon par|nirgantum — {gnas khang pa las 'thon pa nyid du 'dod} vāsabhavanānnirgantumevehate nā.nā.237kha/112; 'thon par gyur|kri. samunmajjate sma — {de dag 'jig rten gyi khams mi mjed 'di'i sa rum 'di nas 'thon par gyur} te itaḥ sahāyā lokadhātordharaṇīvivarebhyaḥ samunmajjante sma sa.pu.111kha/179. 'thon par gyur pa|= {'thon par gyur/} 'thob|= {'thob pa/} 'thob 'gyur|= {'thob par 'gyur/} 'thob pa|•kri. (varta., bhavi.; {thob pa} bhūta.) 1. (varta.) labhati — {dbang dang sa bcu rnams kyang 'thob//} daśa bhūmīśca vaśitāḥ…labhanti te \n\n la.a.172kha/131; labhate — {des 'jig rten las 'das pa'i ye shes bla na med pa 'thob bo//} jñānaṃ sa labhate lokottaramanuttaram sū.a.187ka/83; pratilabhate — {de bzhin du ci yang med pa'i skye mched las 'dod chags dang bral bas ni srid pa'i rtse mo 'thob pa'i bar du 'o//} evaṃ yāvat ākiñcanyāyatanavairāgyād bhavāgraṃ pratilabhate abhi.sphu.297ka/1152; su.pa.34kha/13; āpnoti — {la las lnga 'thob bo zhes bya ba 'di med do//} ‘kaścit pañca āpnoti’ ityetannāsti abhi.sphu.149ka/869; prāpnoti — {ji skad bshad pa'i nyes pa med pa dang yon tan dang ldan pa 'thob bo//} yathoktadoṣābhāvaṃ guṇayogaṃ ca prāpnoti sū.a.221kha/129; anuprāpnoti — {ma tshang ba med pa brgyad 'thob} aṣṭāvavikalatā anuprāpnoti śi.sa.167kha/165; avāpnoti ma.vyu.6908; āpadyate — {sa bon la sogs pa'i cha shas gang yin pa de dag kyang bkod pa snga ma yongs su btang nas bkod pa gzhan 'thob ste} ye bījāvayavāste pūrvavyūhaparityāgena vyūhāntaramāpadyante ta.pa.250kha/216; āsādyate — {gang phyir mi yi sa 'das nas/} /{de ni shin tu che ba'i sa/} /{bsod nams rang bzhin gyis 'thob ste//} martyabhūmimatikramya sā hi bhūmirmahīyasī \n āsādyate puṇyamayī a.ka.58kha/6.64; labhyate — {yang sdom pa de dag ji ltar 'thob ce na} athaite saṃvarāḥ kathaṃ labhyante abhi.bhā. 180ka/618; {gang gis phun sum 'thob pa} sampattiryena labhyate vi.va.202ka/1.76; āpyate — {dus gcig 'thob} ekādhvikāpyate abhi.ko.2.42; bhāvyate — {sa du pa'i kun rdzob shes pa 'thob ce na} katibhūmikaṃ punastatsaṃvṛtijñānaṃ bhāvyate abhi.bhā.53ka/1071 2. (bhavi.) lapsyate — {bdud rtsi'i go 'phang 'thob} lapsyante'mṛtaṃ padam abhi.bhā.58kha/1099; \n\n•saṃ. ={rnyed pa} prāptiḥ — {lam rnam pa gnyis thob pas de ji ltar 'thob pa yang bstan te} paridīpitā yathā ca tatprāptirdvividhamārgalābhāt sū.a.154ka/39; āptiḥ — {'das pa la sogs ming btang nas/} /{de yi ming gis sbyor byed 'thob//} atītādyabhidhātyāgāt tannāmaghaṭanāptitaḥ \n\n ta.sa.46ka/458; avāptiḥ — {gyur pa ni snga ma dang phyi ma'i ngo bo 'dor dang 'thob pa'i mtshan nyid yin pa'i phyir ro//} pūrvāpararūpatyāgāvāptilakṣaṇatvād vikārasya vā.ṭī.96kha/56; samprāptiḥ — {mya ngan 'das sogs gong nas gong /} /{'thob pa la ni dbang byed phyir//} uttarottarasamprāptinirvāṇādyādhipatyataḥ \n\n abhi.ko.2.4; lābhaḥ — {pha rol tu phyin pa yongs su rdzogs pa lung bstan pa 'thob par dga' ba yid la byed pa} pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ sū.a.179ka/73; pratilambhaḥ — {bsod nams dang ye shes 'thob pa dang gnas pa dang 'phel bar bya ba'i phyir} puṇyajñānapratilambhasthityupacayāya bo.bhū.19ka/23; abhi.sphu.246kha/1049; adhigamaḥ — {de ni nyan thos kyi theg par yang mi 'gyur na theg pa chen po la 'jug pa'i khyad par 'thob pa lta smos kyang ci dgos} śrāvakayānamevāsya na bhavati, prāgeva mahāyānasyāvatāraviśeṣādhigamaḥ śi.sa.41ka/39; adhigamanam — {des kyang bdud rtsi 'thob pa nyid du lung bstan to//} so'pi tathaivāmṛtādhigamanameva vyākṛtavān la.vi.132ka/195; lambhanam — {bsil ba 'thob} śaityasya ca lambhanāt sū.a.198ka/99; \n\n•pā. 1. prāptiḥ, cittaviprayuktasaṃskāraviśeṣaḥ mi.ko.16kha; dra. {thob pa} 2. bhāvanā — {'thob pa ni rnam pa bzhi ste} caturvidhā hi bhāvanā abhi.bhā.55ka/1081; {rnyed pa nyid 'thob pa yin pas na rnyed pa 'thob pa ste} pratilambha eva bhāvanā pratilambhabhāvanā abhi.sphu.264ka/1081; dra. {'thob pa'i bsgom pa/} \n\n•vi. pratilambhikaḥ — {gang dag gis lha'i mig skye bas 'thob pa yin} divyaṃ cakṣuḥ keṣāmupapattipratilambhikam abhi.sphu.283ka/1122; lābhikaḥ — {zad pa shes pas 'thob pa} kṣayajñānalābhikāḥ abhi.bhā.55ka/1079 labdhā — {rnyed pa ni ji ltar rnam par nges par byed pa ltar rnam par gzhag go/} {'thob pa rnams kyis kyang ngo //} yathāviniyatilābhasya vyavasthā \n labdhṛbhiśca vi.sū.68ka/84; prāpī — {'bras bu thams cad 'thob pa'i dbang du byas nas} sarvaphalaprāpiṇamadhikṝtya abhi.sphu.184ka/939; prahvaḥ — {bsod nams kyis 'thob yid 'ong smin ma'i 'khri shing g}.{yo ldan sgeg cing rol//} puṇyaprahvaṃ lalitalalitabhrūlatālāsyalīlāramyam a.ka.109kha/10.109; samāvahaḥ — {byang chub thams cad 'thob pa ni/} /{ye shes rdo rje dag gis bya//} kartavyaṃ jñānavajreṇa sarvabodhisamāvaham \n\n gu.sa.106ka/34; \n\n•kṛ. labhyam — {dran pa nye bar gzhag pa rnams sbyor ba las byung ba yin gyi skye bas 'thob pa ni ma yin pas so//} smṛtyupasthānāni prāyogikāṇi nopapattilabhyāni abhi.sphu.164kha/903. 'thob pa drug|ṣaḍ bhāvanāḥ {chos mngon pa pa nyi 'og pa rnams kyi ltar na 'thob pa drug ste/} {bzhi po de dag dang} bāhyābhidhārmikāṇāṃ ṣaḍ bhāvanāḥ \n etāścatasraḥ (dra. {'thob pa rnam pa bzhi}), 5. {sdom pa 'thob pa} saṃvarabhāvanā, 6. {rnam par 'jig pa 'thob pa} vibhāvanabhāvanā abhi.bhā.55ka/1082. 'thob pa rnam pa bzhi|caturvidhā bhāvanā 1. {rnyed pa 'thob pa} pratilambhabhāvanā, 2. {bsten pa 'thob pa} niṣevaṇabhāvanā, 3. {gnyen po 'thob pa} pratipakṣabhāvanā, 4. {thag bsring ba 'thob pa} vinirdhāvanabhāvanā abhi.bhā.55ka/1081. 'thob pa khyad par can la sgrib pa|pā. prāptiviśeṣāvaraṇam, āvaraṇaprabhedaḥ — {'thob pa khyad par can la sgrib pa ni len pa dang spong ba gang yin pa'o//} prāptiviśeṣāvaraṇaṃ yadādānavivarjane ma.bhā.10ka/2.17. 'thob pa thob par 'gyur|kri. labdhalābhā bhaviṣyati — {yi ge drug pa'i rig pa chen po 'thob pa thob par 'gyur} ṣaḍakṣarī mahāvidyā labdhalābhā bhaviṣyati kā.vyū.216ka/275. 'thob pa dang bkur sti dang bsngags pa la chags pa med pa|anadhyavasitalābhasatkāraślokatā — {de dad pa la dbang bsgyur ba dang}…{'thob pa dang bkur sti dang bsngags pa la chags pa med pa dang} sa śraddhādhipateyatayā…anadhyavasitalābhasatkāraślokatayā da.bhū.176kha/9. 'thob pa dang 'brel ba|prāptyanuṣaṅgaḥ ma.vyu.7257. 'thob pa ma yin|kri. na lābhī bhavati — {de dag ma tshang bar ni so so yang dag par rig pa 'thob pa ma yin no//} na hi vikalābhistābhiḥ pratisaṃvillābhī bhavati abhi.bhā.60ka/1105. 'thob pa med|= {'thob pa med pa/} 'thob pa med pa|aprāptiḥ ma.vyu.1986. 'thob pa yin|kri. labhyate — {de phyir 'dir ni mi rnams la/} /{don gyi mi slu 'thob pa yin} ({min}) // labhyate nārthasaṃvādaḥ tasmādiha narādiṣu \n\n ta.sa.112kha/973. 'thob pa'i bsgom pa|pā. pratilambhabhāvanā, bhāvanābhedaḥ — {'thob pa dang bsten pa'i bsgom pa dag gis} pratilambhaniṣevaṇabhāvanābhyām abhi.bhā.46kha/1049; {'thob pa dang bsten pa'i bsgom pa dag gis zhes bya ba ni sngon ma thob pa las 'thob pa ni 'thob pa'o/} /{mngon du byed pa ni bsten pa'o//} pratilambhaniṣevaṇabhāvanābhyāmiti alabdhapūrvasya prāptiḥ pratilambhaḥ \n sammukhībhāvaḥ niṣevaṇam abhi.sphu.246kha/1049. 'thob pa'i rnam pa bsgom pa|pā. pratilambhākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}…{de la rnam pa sum cu rtsa bdun bsgom pa ni/}…{'thob pa'i rnam pa bsgom pa} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…pratilambhākārabhāvanaḥ sū.a.167ka/58. 'thob pa'i byed rgyu|pā. prāptikāraṇam, kāraṇabhedaḥ — {byed rgyu bcu la 'byung ba'i byed rgyu ni}…{'thob pa'i byed rgyu ni dper na mya ngan las 'das pa la sogs pa'i lam la sogs pa lta bu'o//} daśa kāraṇāni—utpattikāraṇam… prāptikāraṇam, tadyathā mārgādayo nirvāṇādīnām ma.bhā.7kha/2.9. 'thob pa'i las|pā. prāptikarma, karmabhedaḥ — {'thob pa'i las ni 'phags pa'i lam la sogs pa ste/} {mya ngan las 'das pa 'thob pa la sogs pa'o//} prāptikarmāryamārgādīnāṃ nirvāṇādhigamādi abhi.sa.bhā.45kha/63. 'thob par dka'|vi. duṣprāpaḥ — {'thob par dka' zhing rtogs par dka' ba'i byang chub} duṣprāpā duradhigamā ca bodhiḥ bo.bhū.161kha/213. 'thob par dka' ba|= {'thob par dka'/} 'thob par 'gyur|= {'thob par 'gyur ba/} 'thob par 'gyur ba|•kri. = {'thob 'gyur} 1. (varta.) āpnoti — {de ltar rgyal sras ngo tsha ldan/} /{phan yon de dag 'thob par 'gyur//} ityetamānuśaṃsaṃ hrīmānāpnoti jinaputraḥ \n\n sū.a.221kha/129; prāpnoti — {sgrib pa yod pa 'thob 'gyur te//} prāpnotyāvṛtisadbhāvaḥ ta.sa.74kha/699; {'dod pa'i don 'thob par mi 'gyur} na… prārthitamarthaṃ prāpnoti sū.a.131kha/4; prāptirbhavati — {skye ba zad pas thar pa 'thob par 'gyur ba nyid do//} janmakṣayānmokṣaprāptirbhavatyeva sū.a.146ka/25; bhāvanāṃ gacchati— {'dod chags dang bral bas sa gang zhig thob pa de'i sa pa dang sa 'og ma pa'i zag pa med pa'i shes pa rnams 'thob par 'gyur ro//} yāṃ ca bhūmiḥ labhate vairāgyataḥ tadbhūmikānyadhobhūmikāni vānāsravāṇi jñānāni bhāvanāṃ gacchanti abhi.bhā.55ka/1079; labhate — {phan yon lnga 'thob par 'gyur} pañcānuśaṃsān labhate sū.a.191kha/90; pratilabhate — {sna tshogs kyi 'du shes dang bral ba'i chos kyi dga' ba la'ang dga' ba 'thob par 'gyur} nānātvasaṃjñāvigatiṃ ca dharmārāmaratiḥ pratilabhate sū.a.254kha/173; avāpnute — {byang chub dam pa 'thob par 'gyur} parāṃ bodhimavāpnute sū.a.175kha/69; āpyate — {'dod gtogs thams cad gnyi ga dang /} /{da ltar dag las 'thob par 'gyur//} sarvobhayabhyaḥ kāmāpto vartamānebhya āpyate \n abhi.ko.4.35; adhigamyate — {de dag spangs na thar pa 'thob par 'gyur ro//} teṣu prahīṇeṣu mokṣo'dhigamyate tri.bhā.146kha/27 2. (bhavi.) prāpsyati — {nga yi sangs rgyas chos kyi sku/} /{de dag de tshe 'thob par 'gyur//} tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam \n\n la.a.175kha/137; lapsyati — {byang chub mchog kyang 'thob 'gyur ba} lapsyati cāgrabodhim sa.pu.12ka/19 *3. pratilabheta — {bsam gtan dag pa pa 'dod chags dang bral bas 'thob par 'gyur la} syācchuddhakadhyānaṃ vairāgyeṇa pratilabheta abhi.bhā.72kha/1152; \n\n•vi. saṃprāpakaḥ — {ngas 'khor ba na lha dang mir skye ba 'thob par 'gyur ba'i bde ba chen po nyams su myong la} devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukhamanubhūtam a.śa.43kha/37. 'thob par bya ba|•kṛ. labhyam mi.ko.43kha; \n\n•saṃ. pratilambhaḥ — {byang chub sems dpa'i sa dang po de nyid kyi rnam pa dang 'thob par bya ba dang rgyu mthun pa'i 'bras bu}…{yongs su dri bar bya'o//} asyā eva prathamāyā bodhisattvabhūmerākārapratilambhaniṣyandāḥ …paripraṣṭavyāḥ da.bhū.183ka/13. 'thob par byed|= {'thob par byed pa/} 'thob par byed pa|•kri. āvahati — {sgyu ma ni}…{gnas ngan len gyi nyes pa 'thob par mi byed do//} na hi…māyā dauṣṭhulyadoṣamāvahati la.a.98kha/45; lambhayati — {bsil ba 'thob par byed pas na tshul khrims} śaityaṃ lambhayatīti śīlam sū.a.198ka/99; \n\n•saṃ. utplāvanam — {bya sla bas ches lhag par gang 'gyur ba de la 'thob par byed pa zhes brjod de} saukaryādadhikataraṃ yadbhavati tadutplāvanamucyate bo.pa.46kha/6; \n\n•vi. saṃprāpakaḥ — {mya ngan las 'das pa nad med pa 'thob par byed pa'i phyir ro//} nirvāṇārogyasaṃprāpakatvāt abhi.sphu.235ka/1026; vāhakaḥ — {sdug bsngal skye ba 'thob par byed pa} duḥkhajanmavāhakaḥ la.a.128ka/74; āvāhakaḥ — {sgra ni rnam par rtog pa dang 'brel ba ste/} {'khor ba 'thob par byed do//} rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam la.a.134ka/79; āvahaḥ — {de yang}…{rigs gnyis 'thob par byed pa yin no//} sā punaḥ… gotradvayāvahā bhavati la.a.98ka/44; samāvahaḥ — {oM yig ye shes snying po ste/} /{rdo rje sku ni 'thob byed pa'o//} oṃkāraṃ jñānahṛdayaṃ kāyavajrasamāvaham \n gu.sa.106ka/34. 'thob par byed pa yin|kri. āvahā bhavati — {ji ltar na mkhas pa rnams kyis nor ba de nyid la rnam par brtags pas sangs rgyas kyi theg pa'i rigs 'thob par byed pa yin zhe na} tatra kathaṃ punaḥ… paṇḍitaiḥ saiva bhrāntirvikalpyamānāḥ buddhayānagotrāvahā bhavati la.a.98ka/45. 'thob par mi 'gyur|kri. na prāpnoti — {'dod pa'i don 'thob par mi 'gyur} na…prārthitamarthaṃ prāpnoti sū.a.131kha/4; na bhāvanāṃ gacchati — {ci'i phyir lam la rjes su shes pa na 'thob par mi 'gyur zhe na} kasmānna mārgānvayajñāne bhāvanāṃ gacchati abhi.bhā.52kha/1070. 'thob bya|= {'thob par bya ba/} 'thob byed|= {'thob par byed pa/} 'thob byed pa|= {'thob par byed pa/} 'thom pa|vi. = {mi shes} mūrkhaḥ, ajñaḥ — ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ \n a.ko.3.1.46. 'thoms|= {'thoms pa/} 'thoms pa|vi. *prapātī — {sems can sdug bsngal mun 'thoms la/} /{chos kyi sgron me sbar du gsol//} dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām bo.a.3.4. 'thor|= {'thor ba/} 'thor 'thung|1. ācamanam — {de nas 'thor 'thung byin nas ni/} /{me ni yang dag gnas par bsam//} (?) ācamanaṃ tato dadyādagniḥ santuṣṭamānasaḥ \n\n sa.u.23.42 2. ācamanikā — {'thor 'thung gi rkang rten dag zer ma dag gis mi nyams pa nyid du khad kyis dal bu dal bus so//} saśanairmandamandamanāśayatāviskambhinācamanikāpādukām (?) vi.sū.81kha/98; {'thor 'thung bya ba'i nye 'khor du mi bya'o//} nācāmanikāsāmantake vi.sū.70ka/87. 'thor ba|•kri. 1. avakirati — {lha'i me tog man dA ra ba dang man dA ra ba chen pos rin po che'i mchod rten de la 'thor ro//} divyairmāndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti sa.pu.89ka/149; a.sā.443ka/250; siñcati — {tshig par gyur pa dag la khrag gis 'thor} rudhireṇa siñcanti ca dahyamānāḥ sa.pu.34kha/58 2. kṣipet — {me tog la sogs 'thor ba} puṣpādīni kṣipeyuḥ ra.vi.123ka/101; \n\n•saṃ. 1. kṣepaḥ — {slob ma rnams dkyil 'khor du 'jug pa'i dus su me tog 'thor ro//} śiṣyāṇāṃ maṇḍalapraveśakāle puṣpakṣepaḥ vi.pra.49ka/4.51; vikiraṇam — {rtag tu bsku ba dang} …{'thor ba dang 'jig pa'i chos can 'di byung ngo cog ni sdug bsngal sel ba tsam du 'gyur bar zad} nityotsadana …vikiraṇavidhvaṃsanadharmeṇa utpannotpannaduḥkhamātrapratīkārāya samvartante śrā.bhū.166ka/442 2. sekaḥ — {chus 'thor ba la} pānīyena seke vi.sū.54ka/69; \n\n•pā. 1. vikiriṇaḥ, samādhiviśeṣaḥ — {'thor ba zhes bya ba'i ting nge 'dzin} vikiraṇo nāma samādhiḥ kā.vyū.221kha/284 2. recakaḥ, dhyātṛnāsikayā prāṇāyāmāṅgamucyamānavāyuḥ — {'thor dang dgang ba'i sbyor ba yis/} /{lus kyi dkyil 'khor sbyang bar bya//} recakaṃ pūrakaṃ yogaṃ śodhayed dehamaṇḍalam \n sa.u.19.28; bhū.kā.kṛ. prakīrṇaḥ — {yi ge 'thor bar rab smras pa//} prakīrṇākṣaramabhyadhāt a.ka.312ka/108.172; viprakīrṇaḥ — {bstan bcos 'dis de kho na nyid de dag de dang der 'thor ba rnams}…{bsdu bar byed pa yin no//} anena śāstreṇa teṣāṃ tattvānāmitastato viprakīrṇānām…saṃgrahaḥ kriyate ta.pa.139kha/11; kṣiptaḥ {dur khrod na rus pa phyogs dang phyogs mtshams su 'thor ba} śivapathikāyāmasthīni digvidikṣu kṣiptāni śi.sa.119kha/116. 'thor byed|1. = {rlung} prabhañjanaḥ, vāyuḥ — {'thor byed ni rlung ngo //} prabhañjanaḥ vāyuḥ ta.pa.31ka/510 2. = {ne tso} śukaḥ, pakṣiviśeṣaḥ śrī.ko.164kha \n 'thol|= {mthol/} Tha|ṭha, ṭhakāraḥ —{Tha zhes brjod pa dang dri ba bzhag pa'i sgra byung ngo //} ṭhakāre ṭhapanīyapraśnaśabdaḥ… niścarati sma la.vi.67kha/89. da|1. vyañjanaikādaśavarṇaḥ \n {'di'i nga ro 'don tshul la skye gnas so dang /} {byed pa lce rtse/} {nang gi rtsol ba so lce phrad pa dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.1232 2. da (nāgarīvarṇaḥ) — {ma da na} madanam he.ta.17kha/54; {de ba dA li} devadālī vi.pra.149ka/3.96; {da zhes brjod pa dang sbyin pa dang dul ba dang yang dag par sdom pa dang des pa'i sgra byung ngo //} dakāre dānadamasaṃyamasaurabhyaśabdaḥ…niścarati sma la.vi.67kha/89 3. = {da lta} etarhi — {bcom ldan 'das la'ang da zhu'o//} bhagavantamapyetarhi pṛcchāmi la.a.61kha/7; {tshe dang ldan pa dag khyed gang nas da 'dir 'ongs} kuto yūyamāyuṣmantaḥ etarhyāgacchatha vi.va.241ka/2.142; dra. {da ni/} da ni|idānīm — {da ni mthong ba dang bsgom pa'i lam de dag ci zag pa med pa'am zag pa dang bcas pa zhes brjod par bya zhe na} tāvadidānīṃ darśanabhāvanāmārgau kimanāsravau ? sāsravau ? iti vaktavyam abhi.bhā.1ka/871; samprati — {da ni 'phags pa la rnam pa la sogs pa de dag kun tu mi 'byung bar bstan pa'i phyir}…{zhes bya ba smos so//} samprati teṣāṃ vidhādīnāmāryasyāsamudācāra ucyate abhi.sphu.103ka/784; sāmpratam — {da ni 'jigs pa che mthong nas/} /{khyed la skyabs su mchi lags kyis//} sāmprataṃ bhayadarśanāt \n śaraṇaṃ yāmi vo bhītaḥ bo.a.6ka/2.54; ta.pa.134ka/719; sāmprataṃ tu — {da ni bdag bde ba sgrub pa'i dge ba la zhugs par} sāmprataṃ tu mama sukhāhārake kuśale prayuktasya bo.bhū.103kha/132; adhunā — {da ni de dag la khyad brjod//} tebhyo viśeṣaḥ kathyate'dhunā ta.sa.116ka/1004; {da ni khyod kyi bzod pa blta'o//} kṣāntaṃ paśyāmi te'dhunā a.ka.252kha/29.63. da ko|= {da dung} adyāpi — {mngon du gdul bya'i tshogs kyang ni/} /{mdzes bzang yan chad btul lags pas/} /{da ko khyod la sems can gyi/} /{bu lon lhag ma ci mchis na//} sākṣādvineyavargīyān subhadrāntān vinīya ca \n ṛṇaśeṣaṃ kimadyāpi sattveṣu yadabhūttava \n\n śa.bu.115kha/143; dra. {da dung yang /} {da cung /} da go|= {da ko/} da cung|= {da dung} adyāpi — {pha ma'i mya ngan zug rngu da cung du/} /{bdag cag yid la rma ni ma sos bzhin//} adyāpi tāvatpitṛśokaśalyakṣatāni rohanti na no manāṃsi \n jā.mā.99ka/114. da cha|= {da lta/} {da lta'i cha/} da chu|= {dngul chu/} da ta ki|= {d+hA ta kI} dhātakī, puṣpaviśeṣaḥ — {me tog ni ba sha ka dang nim pa dang da ta ki dang klu shing dang pad+ma'i ze ba dag go/} puṣpāṇi vāsakanimbadhātakīnāgānāṃ padmakesaraśca vi.sū.75kha/93. da trig|= {d+hA trI} dhātrī, vṛkṣaviśeṣaḥ — {dpe 'di nyid dbang byas nas ni/} /{de skad bshad min mtshan nyid phyir/} /{de bzhin da trig shing min zhes/} /{brjod pa la yang gnod phyir ro//} nodāharaṇamevaikamadhikṛtyedamucyate \n lakṣaṇatvāt tathā vṛkṣo'dhātrītyuktau ca bādhanāt \n\n pra.vā. 51ka/4.121. da lta|•avya. adhunā — {da lta gzugs kyi sku yis ni/} /{bsod nams kyis ni bdag gis mthong //} adhunā rūpakāyena puṇyairālokito mayā \n\n a.ka.174ka/19.125; adya — {khyod kyi mi dge grogs gyur pa/} /{ma de da lta gang na gnas//} sāpyakalyāṇamitraṃ te jananī kvādya vartate \n a.ka.298ka/39.14; idānīm ta.pa.; etarhi — {da lta'i bar du yang yi dwags rnams su skyes pa yin no//} yāvadetarhyapi preteṣvevopapannāḥ vi.va.153kha/1.42; jā.mā.12kha/13; samprati — {yab cig bag ma len pa 'di/} /{da lta bdag la thob 'dod med//} prāptaḥ pariṇayastāta sampratyeṣa na me mataḥ \n\n a.ka.260ka/31.7; sāmpratam — {khyod nyid thob nas da lta ni/} /{skye dgu rgyal po bzang ldan gyur//} rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāmpratam \n kā.ā.334kha/3.6; dra. {da ltar/} \n\n•= {da lta ba/} {da ltar ba/} da lta na|etarhi ma.vyu.8300; mi.ko.134ka; adhunā mi.ko.134ka; idānīm mi.ko.134ka; sāmpratam mi.ko.134ka; sadyaḥ mi.ko.134ka \n da lta'i|adyatanaḥ, o nī — {rnam pa gcig tu na da lta'i ba lang gi sgra'i blo ni chos can no//} atha vā adyatanī gośabdabuddhirdharmiṇī ta.pa.136ka/723; dra. {da ltar gyi/} {da ltar ba'i/} da lta'i bar du|yāvadetarhi — {da lta'i bar du yang yi dwags rnams su skyes pa yin no//} yāvadetarhyapi preteṣvevopapannāḥ vi.va.153kha/1.42. da lta'i bar du yang|yāvadetarhyapi — {da lta'i bar du yang yi dwags rnams su skyes pa yin no//} yāvadetarhyapi preteṣvevopapannāḥ vi.va.153kha/1.42. da lta'i tshe na|adhunātanam, idānīntanam — {snga ma yi ni myong ba nyid/} /{da lta'i tshe na yod par 'gyur//} samvedanasya pūrvasya sattvaṃ syādadhunātanam \n\n pra.a.151ka/161. da lta ba|1. varttamānaḥ — {byed pa la ni gang gnas pa/} /{de ni da lta ba ru brjod//} kāritre varttate yo hi varttamānaḥ sa ucyate \n ta.sa.65kha/617; dra. {da ltar ba/} 2. = {da lta ba nyid} varttamānatā — {da lta ba tsam gcig yin na ni grub pa la sgrub pa nyid do//} varttamānatāmātrasyaikatve siddhasādhanameva pra.a.19ka/21. da lta bar gyur|= {da lta bar gyur pa/} da lta bar gyur pa|bhū.kā.kṛ. varttamānībhūtam — {de'i tshe da lta bar gyur pa'i dngos pos bum pa'i brjod pa 'thob par 'gyur ba zhig na} tadā varttamānībhūto bhāvo ghaṭākhyāṃ pratilabheta pra.pa.54kha/66. da lta'i don|vārttamānāthryam, varttamānaviṣayatvam — {da lta'i don phyir dang po lnga//} prāk pañca vārttamānārthyāt abhi.ko.2kha/1.23. da ltar|•avya. adya — {da ltar yang gnas so zhes gzung na ni gnas pa po de ltar gzung bar 'gyur ro//} adyāpyavatiṣṭhata iti hi grahaṇe'vasthātā tathā gṛhīto bhavati pra. a.73kha/81; ta.sa.119kha/1038; adhunā — {bsdus dang sdud par 'gyur ba dang /} /{gang dag da ltar sdud byed pa//} saṃgṛhītā grahīṣyante saṃgṛhyante ca ye'dhunā \n sū.a. 210kha/114; idānīm — {mig} ({bdag} ){sogs rnams kyis kun mkhyen ni/} /{da ltar re zhig mthong mi 'gyur//} sarvajño dṛśyate tāvannedānīmasmadādibhiḥ \n ta.sa.116ka/1004; etarhi — {de la da ltar gyi rnam par rtog pa yongs su ma shes pa ni/} {phyi ma la de'i dmigs pa'i dngos po 'byung ba'i rgyu'o//} tatraitarhi vikalpasyāparijñānamāyatyāṃ tadālambanasya vastunaḥ prādurbhāvāya (hetuḥ) bo.bhū.29kha/36; samprati — {brda'i dus na yod pa'i mthong ba'i yul gyi dngos po nyid ni da ltar yod pa ma yin no//} na ca saṅgetakālabhāvi darśanaviṣayatvaṃ vastunaḥ sampratyasti nyā.ṭī.42ka/53; sāmpratam mi.ko.134ka; \n\n•vi. = {da ltar gyi} idānīntanaḥ — {da ltar rig par byed po bzhin//} idānīntanaboddhṛvat ta.sa.10kha/125; vartamānaḥ mi.ko.134ka; sadyaḥ mi.ko.134ka; \n\n•saṃ. = {da ltar nyid} adyatvam — {ji ltar da ltar yid mi ches/} /{de bzhin 'das pa'i don bstan la//} yathā'dyatve na visrambhastathātītārthakīrtane \n\n ta.sa.102ka/898. da ltar gyi|pratyutpannaḥ — {'phags pa da ltar gyi sangs rgyas mngon sum du bzhugs pa'i ting nge 'dzin zhes bya ba theg pa chen po'i mdo} āryapratyutpannabuddhasammukhāvasthitasamādhināmamahāyānasūtram ka.ta.133; adyatanaḥ — {yang na gang dang gang ba lang gi sgra'i yul can gyi blo yin pa de ni da ltar gyi ba lang gi sgra'i yul can yin te} atha vā, yā yā gośabdaviṣayā buddhiḥ sā'dyatanagośabdaviṣayā ta.pa.136ka/723; dra. {da lta'i/} {da ltar ba'i/} da ltar dus su|idānīm — {da ltar dus su ci khyod la/} /{thams cad mkhyen pa mi snang la//} dṛśyate na ca sarvajña idānīmiti kiṃ tvayā \n ta.sa.127kha/1097. da ltar na|adhunā — {sangs rgyas rnams la bgyi ba bgyis/} /{da ltar na yang shin tu bgyid//} kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai \n la.a.57kha/3; etarhi lo.ko.1083. da ltar na yang|adhunā ca — {sangs rgyas rnams la bgyi ba bgyis/} /{da ltar na yang shin tu bgyid//} kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai \n la.a.57kha/3. da ltar yang|adyāpi — {da ltar yang gnas so zhes gzung na ni gnas pa po de ltar gzung bar 'gyur ro//} adyāpyavatiṣṭhata iti hi grahaṇe'vasthātā tathā gṛhīto bhavati pra.a.73kha/81; etarhyapi — {log par lta ba la spyad par gyur cing da ltar yang log par lta ba la spyod do//} viparyāse caritāvinaḥ, etarhyapi viparyāse caranti a.sā.332kha/187. da ltar gyi dus|varttamānakālaḥ — {dper na bsgrub byas stong zhes bya ba ni da ltar gyi dus su mthong ba bzhin no//} sādhyaśūnyaṃ nidarśanamiti vartamānakālavat ta.pa.214kha/899. da ltar gyi dus la|= {da ltar dus su/} da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs pa|pā. pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanam, āveṇiko buddhadharmaḥ — {da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs par 'jug go/} pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate ma.vyu.153. da ltar gyi bar du yang|etarhyapi lo.ko.1082. da ltar gyi sangs rgyas|pratyutpannabuddhaḥ — {'phags pa da ltar gyi sangs rgyas mngon sum du bzhugs pa'i ting nge 'dzin zhes bya ba theg pa chen po'i mdo} āryapratyutpannabuddhasammukhāvasthitasamādhināmamahāyānasūtram ka.ta.133; dra. {da ltar byung ba'i sangs rgyas/} da ltar gyi sangs rgyas mngon sum du bzhugs pa|pā. pratyutpannabuddhasammukhāvasthitaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.745. da ltar du byed pa|= {da ltar byed pa/} da ltar dus|= {da ltar gyi dus/} da ltar ba|•vi. varttamānaḥ — {de skyes pa yi skad cig gang /} /{de ni da lta ba ru brjod//} yaḥ kṣaṇo jāyate tatra vartamāno bhavatyasau \n ta.sa.67ka/627; idānīntanam — {ji ltar da ltar ba'i rnam shes} ({sems} ) {bzhin no//} {sngar gyi rnam par shes pa bzhin no zhes bya ba'i dpe 'di gnyis nye bar bkod pa yin no//} katham ‘idānīntanacittavat’, ‘pūrvavijñānavat’ ityetayordṛṣṭāntayorupanyāsaḥ ta.pa.102ka/653; \n\n•avya. samprati — {da ltar ba yi rnam rtog bzhin//} vikalpa iva samprati ta.sa.71ka/664. da ltar ba yi|= {da ltar ba'i/} da ltar ba'i|idānīntanam — {da ltar ba'i blo 'di yang shes pa po dang nga'i shes pas rtogs par bya ba yin no//} {zhes bya ba ni rang bzhin gyi gtan tshigs so//} (?) ahaṃpratyayagamyaścāyamidānīntano boddheti svabhāvahetuḥ ta.pa.204kha/125. da ltar ba ma yin|= {da ltar ba ma yin pa/} da ltar ba ma yin pa|avarttamānaḥ, o tā — {da ltar ba ni ma yin na/} /{nus pa thams cad dang bral phyir//} avartamānatāyāṃ tu sarvaśaktiviyoginaḥ \n ta.sa.67ka/628. da ltar byung|= {da ltar byung ba/} da ltar byung ba|vi. pratyutpannaḥ — {'das pa dang ma byon pa dang da ltar byung ba'i de bzhin gshegs pa} atītānāgatapratyutpannāstathāgatāḥ a.sā.49kha/28; abhi.bhā. 48ka/1054; varttamānaḥ — {rgyu dang 'bras bu'i dngos po 'das pa dang ma 'ongs pa dang da ltar byung ba'i dus dang yul khyab par lhan cig spyod pa'i rang bzhin ni thams cad mkhyen pa ma yin pa'i yul ma yin te} (?) kāryakāraṇabhāvo hyatītānāgatavartamānakāladeśavyāpisāhacaryarūpo na khalu sarvajñajñānasya viṣayaḥ pra.a.26ka/29. da ltar byung ba mi gnas pa|pratyutpannāvyavasthitatā — {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa ni 'du byed kyi rnam pa thams cad la}…{da ltar byung ba mi gnas par rab tu rtog go/} bodhisattvaḥ tṛtīyāyāṃ bodhisattvabhūmau sthitaḥ…pratyutpannāvyavasthitatāṃ ca sarvasaṃskāragatasya pratyavekṣate da.bhū.196ka/19. da ltar byung ba'i bskal pa|pratyutpannakalpaḥ — {da ltar byung ba'i bskal pa}… {ma 'ongs pa dang 'das pa dang da ltar byung ba'i bskal par yang dag par 'jug pa} pratyutpannakalpa…anāgatakalpātītakalpa(pratyutpannakalpa)samavasaraṇatā da.bhū.266kha/59. da ltar byung ba'i dngos po|pratyutpannabhāvaḥ — {de bzhin du da ltar byung ba nas 'das pa'i dus su 'gro ba na da ltar byung ba'i dngos po 'dor gyi} evaṃ pratyutpannādatītamadhvānaṃ gacchan pratyutpannabhāvaṃ jahāti abhi.bhā.239kha/806. da ltar byung ba'i sangs rgyas|pratyutpannabuddhaḥ — {da ltar byung ba'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid} pratyutpannabuddhadharmaviśuddhyāśayasamatā da.bhū.211kha/27; dra. {da ltar gyi sangs rgyas/} da ltar byung ba'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid|pā. pratyutpannabuddhadharmaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go/}…{da ltar byung ba'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśuddhisamatābhiravatarati…pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca da.bhū.211kha/27. da ltar byung ba'i sangs rgyas thams cad mngon sum du bzhugs pa|pā. pratyutpannasarvabuddhasammukhāvasthitaḥ, bodhisattvasamādhiviśeṣaḥ — {da ltar byung ba'i sangs rgyas thams cad mngon sum du bzhugs pa zhes bya ba}({'i byang chub sems dpa'i ting nge 'dzin} ){mngon du 'gyur} pratyutpannasarvabuddhasammukhāvasthitaśca nāma bodhisattvasamādhirāmukhībhavati da.bhū.262ka/55. da ltar byed pa|varttamānīkaraṇam — {ci ste de yang yod na/} {de ni gang zhig gang du nus pa yin/} {da ltar byed pa la nus pa yin no zhe na} atha tadapyasti \n kasyedānīṃ kva sāmarthyam \n vartamānīkaraṇasāmarthyamiti cet ta.pa.88ka/629; {rnam par grol ba'i lam gyis ni bral ba'i thob pa da ltar du byed pa'i sgo nas sgo gcod par byed do//} vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate vartamānīkaraṇataḥ abhi.sphu.178kha/929. da ltar 'byung ba|vi. pratyutpannaḥ ma.vyu.8314. da ltar yod|= {da ltar yod pa/} da ltar yod pa|vi. adhunātanam, o nī — {gang yang da ltar yod pa de'i don byed par nus pa ma bkag pa ni} yā'pyadhunātanī, na tasyā arthakriyāsāmarthyamavadhāritam ta.pa.153kha/760. da dung|adyāpi — {chu gter da dung rta gdong me/} /{gdung ba nang du 'bar ba bzhin//} itīvādyāpi taptontarjvaladaurvānalo'mbudhiḥ \n\n a.ka.57kha/6.46; tāvat — {khyod bdag nyid kyang da dung gzhan dag gis bskul ba dang dran par bya ba dang yang dag par len du gzhug dgos so//} tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ bo.bhū.45kha/59; dra. {da dung yang /} da dung yang|adyāpi — {da dung yang ni mi 'bral te//} nādyāpi virajyate a.ka.108ka/10.90; apīdānīm — {da dung yang bram ze rnams gser bres 'jal zhing 'ged} ({'gyed} ){pas gser gyi bre gser gyi bre zhes bya bar grags so//} apīdānīṃ brāhmaṇaiḥ prasthena suvarṇo bhājitaḥ \n suvarṇaprasthaḥ suvarṇaprastha iti saṃjñā saṃvṛttā vi.va.156ka/1.44; dra. {da dung /} da dru|= {da druH} dadruḥ, rogaviśeṣaḥ — {da dru 'joms} dadrughnaḥ śa.ko.611. da dru 'joms|dadrughnaḥ, cakramardakaḥ śa.ko.611. da d+hi tsa|= {da d+hI tsaH} nā. dadhīcaḥ, muniḥ — {stobs ldan sa 'og rab tu zhugs/} /{da d+hi tsa yang rus lhag nyid//} baliḥ prayātaḥ pātālaṃ dadhīco'pyasthiśeṣatām \n a.ka.41kha/4.61. da gdod|= {da dung} etarhi — {maud gal gyi bu tshur shog khyod 'ongs pa legs so//} {khyod da gdod ga las 'ongs} ehi maudgalyāyana svāgataṃ te, kutastvametarhyācchasi a.śa.118ka/108; dra. {da gzod/} da nang|= {de ring} avya. adya — {da nang bdag ni lha mchod bgyid pa'i tshe/} /{gnod sbyin gcig gcig mngon sum mchis nas ni//} (?) adyārcayantaṃ naradeva devān sākṣādupetyāmburuhākṣa yakṣaḥ \n jā.mā.75kha/87. da nu|= {da nuH} danuḥ, dānavamātā — {da nu'i bu} dānavaḥ cho.ko.388/rā.ko.2.701; dra. {da nu'i rgyud/} da nu'i rgyud|= {lha min} dānavaḥ, asuraḥ cho.ko.388/rā.ko.2.701. da nu'i bu|= {lha min} dānavaḥ, asuraḥ cho.ko.388/rā.ko.2.701; dra. {dA nu'i bu/} da pus|gadā 1. astraviśeṣaḥ — {da pus 'dra bya ba} gadākāraṃ kuryāt ma.mū.249ka/282 2. hastamudrāviśeṣaḥ — {'di ni da pus phyag rgyar gsungs/} /{lha min thams cad 'joms par byed//} etanmudrā gadā proktā sarvadānavanāśinī \n\n ma.mū.249ka/282. da ba|= {d+ha baH} dhavaḥ, vṛkṣaviśeṣaḥ — {'di ltar nags tshal zhes brjod pa na da ba'am seng ldeng ngam pa la sha zhes rnam par brtags pas rtogs par 'gyur ba ma yin la} tathā hi, ‘vanam’ ityukte dhavo vā khadiro vā palāśo veti na vikalpena pratītirbhavati ta.pa.318ka/350. da byid|= {skyin gor} nihākā, godhikā — nihākā godhikā same a.ko.1.12.22; nijahāti jalaṃ nihākā a.vi.1.12.22. da tsam|dra. {rgyal po de da tsam ji lta ba zhig tu 'dug} kā nu khalu tasya rājño'vasthā jā.mā.132ka/152. da gzod|= {da lta} avya. samprati — {'di la chos 'di yod par bdag gis da gzod shes so//} samprati mayā jñātamayamapyatra dharmo vidyate vi.sū.47kha/60; etarhi — {khyod da gzod slar bstod de 'ong ngam} sa tvametarhi stutvā āgataḥ vi.va.127kha/1.17. da ra|= {dar ba} cholam ma.vyu.5687; mathitam ma.vyu.5688. da rung|= {da dung} adya; adyāpi — {de nyid da rung thugs la bcangs pa 'dra//} adyāpi tadeva citte nivartyamānāsmi jā.mā.113ka/131. da li sa|= {tA lI sham} tālīśam, tālīśapatram śa.ko.612. da lis|= {da li sa/} da sha ba la shrI|nā. daśabalaśrīḥ, ācāryaḥ ba.a.1053. dA chen po|nā. dānaśrīḥ, ācāryaḥ ba.a.243. dA ri ka pa|nā. dārikaḥ, siddhācāryaḥ ba.a.856. dA sa b+ha la shrI|= {da sha ba la shrI/} dag|1. dvivacane — {'byung ba dang rngub pa dag} prāṇāpānau pra.a.61kha/70; {nyi zla dag} candrārkau a.ka.220kha/24.140; {nye ba dang mi nye ba dag las} sannidhānāsannidhānābhyām ta.pa.218kha/907; {lag pa dag gis} pāṇibhyām a.ka.258kha/30.44; dvayam — {mgo yis}…{zhabs dag la/} /{phyag 'tshal} śirasā caraṇadvayaṃ…natvā a.ka.244kha/28.43 2. bahuvacane — {de dag mdzes shing blta na sdug pa dang //} prāsādhikāste hi sudarśanīyāḥ śi.sa.50ka/47; {blon po de dag gis} tairamātyaiḥ jā.mā.132ka/152; {de dag gis bltas pa} tairavalokitāḥ a.śa.150kha/140; {de dag la} teṣu ta.pa.281ka/1028; {de dag la} teṣām la.a.128ka/74 3. = {dag pa/} 0. {dur khrod dag tu bor ba'i lus/} /{mi gtsang gzhan yang blta bar gyis//} śmaśāne patitān ghorān kāyān paśyāparānapi \n\n bo.a.25kha/8.63. dag cing shel dang mtshungs pa|vi. śuddhasphaṭikatulyam — {dag cing shel dang mtshungs pa yi/} /{ye shes kyis kun mkhyen pa yin//} śuddhasphaṭikatulyena sarvaṃ jñānena buddhyate \n\n ta.sa.118ka/1018. dag ldan|nā. śuddhamatī, granthaḥ — {mngon par rtogs pa'i rgyan gyi tshig le'ur byas pa'i 'grel pa dag ldan zhes bya ba} abhisamayālaṅkārakārikāvṛttiḥ śuddhamatī nāma ka.ta.3801. dag pa|•vi. = {gtsang ma} śuddhaḥ — {sems can thog ma nas dag pa'i phyir} ādiśuddhatvād…sattvasya a.sā.42kha/24; {gzhan yang tshul khrims rnam par dag pa ni nam mkha' dag pa ste/} {tshul khrims de yang dag pa'o//} punaraparā śīlaviśuddhiḥ—śuddhaṃ gaganam, śuddhaṃ tacchīlam śi.sa.150ka/145; saṃśuddhaḥ — {dag pa'i chos ni bstan pa mdzad//} saṃśuddhāṃ vidadhe dharmadeśanām a.ka.322kha/40.179; svacchaḥ — {rdo rje seng ge mkha' dag dang /} /{chu yi zla ba'i dpes bstan to//} vajrasiṃhāmbarasvacchadakacandranidarśanam \n\n ra.vi.121kha/96; śuciḥ — {gang phyir gdul bya dag pa yi/} /{chu yi snod ni thams cad la//} yataḥ śucini sarvatra vineyasalilāśaye \n ra.vi.125kha/108; pavitraḥ — {dag phyir yon tan rdzas kyis ni/} /{dbul ba sel bar byed phyir dang /} /{rnam grol 'bras bu smin byed phyir/} /{gser dang gter dang ljon pa bzhin//} pavitratvād guṇadravyadāridryavinivartanāt \n vimuktiphaladānācca suvarṇanidhivṛkṣavat \n\n ra.vi.116kha/82; pūtaḥ — {sngon gyi sangs rgyas rnams kyi zhabs pad dag dang mdza' ba las/} /{dag pa'i rdo ba'i gzhi ldan nags tshal rgyu zhing bsten par mdzad//} bheje vanāni viharannatha pūrvabuddhapādāmbujapraṇayapūtaśilātalāni \n\n a.ka.44kha/56.25; prayataḥ — pavitraḥ prayataḥ pūtaḥ a.ko.2.7.45; mṛṣṭaḥ — {gang gi char med kyis dag pa'i/} /{mu ge lo ni bcu gnyis la/} /{zas kyis sems can kun gyi srog /rab} {tu 'tsho ba nyid du bsgrubs//} avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarṣake \n vihitaṃ sarvasattvānāmaśanaprāṇavartanam \n\n a.ka.161ka/17.50; avadātaḥ — {gser ltar dag pa} kanakāvadātaḥ a.ka.50kha/59.6; vyavadātaḥ — {gtsug gtor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog/} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95; śuklaḥ — {nam mkha' dang 'dra dag pa yi/} /{gzhi min de dang 'dra ba'ang min//} ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat \n\n ra.vi.127kha/113; suśuklaḥ — {bsam pa dag cing ngo tsha shes pa yis//} suśuklabhāvācca virūḍhayā hriyā jā.mā.64ka/73; \n\n•saṃ. 1. śuddhiḥ — {bsam pa dag pa} āśayaśuddhiḥ sū.a.140ka/16; viśuddhiḥ — {cung zad tsam zhig dag pas kyang /} /{'phags pa rtsed mo la mi 'jug/} kiñcinmātraviśuddhyāpi nāryaḥ krīḍāsu vartate \n\n pra.a.35ka/40; marjūḥ śrī.ko.176ka 2. = {dag pa nyid} śuddhatvam — {dag pa'i dngos po yang spyi gnyis kyis dben pa'i phyir ro//} śuddhatvaṃ punarvastunaḥ sāmānyadvayaviviktatvāt ta.pa.12kha/471 3. satī, sādhvī strī — {nam mkha'i me tog 'phreng ba bzhin/} /{dag pa rnam kun nyid du med//} khapuṣpamāleva satī sarvathā naiva jāyate \n\n a.ka.150ka/14.130; {ma ning 'dod ldan bde ldan mkhas/} /{nor ldan dud pa rje bzod ldan/} /{slong ba khengs pa mi bsrun des/} /{bud med dag ces gtam nyid ci//} klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī \n arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā \n\n a.ka.145ka/14.71; kā.ā.341ka/3.184; \n\n• pā. 1. śuddhaḥ, svabhāvahetoḥ prayogabhedaḥ — {gang yod pa de thams cad ni mi rtag ste/} {dper na bum pa la sogs pa lta bu'o zhes bya ba ni rang bzhin dag pa'i sbyor ba'o//} yat sat tat sarvamanityam, yathā ghaṭādiriti śuddhasya svabhāvahetoḥ prayogaḥ nyā.bi.233ka/156; {dag pa zhes bya bas ni bye brag med pa'i rang bzhin gyi sbyor ba'o//} śuddhasyeti nirviśeṣaṇasya svabhāvasya prayogaḥ nyā.ṭī.63ka/157; {de ltar na rang bzhin gyi gtan tshigs kyis sbyor ba rnam pa gsum du bstan te/} {dag pa dang tha dad pa ma yin pa'i bye brag can dang tha dad pa'i bye brag can no//} tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ śuddho'vyatiriktaviśeṣaṇo vyatiriktaviśeṣaṇaśca nyā.ṭī.64ka/160 2. śuddhakam \ni. dhyānabhedaḥ — {bsam gtan ni rnam pa gsum ste/} {ro myang ba dang mtshungs par ldan pa dang dag pa dang zag pa med pa'o//} (dhyānaṃ trividham) āsvādanāsaṃprayuktaṃ śuddhakamanāsravam abhi.sphu.285ka/1128 \nii. = {dag pa pa} samāpattidravyabhedaḥ — {'jig rten pa yi dge ba ni/} /{dag pa} laukikaṃ śubham \n śuddhakaṃ abhi.ko.24ka/8.6; {'jig rten pa'i dge ba snyoms par 'jug pa'i rdzas ni dag pa zhes bya ste/} {ma chags pa la sogs pa chos dkar po dang ldan pa'i phyir ro//} laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamucyate'lobhādiśuddhadharmayogāt abhi.bhā.68kha/1139 3. śuddhakaḥ, prayogabhedaḥ — {'bras bu rin chen sbyin byed dang /} /{de ni dag pa mtshams dang bcas//} phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ \n\n abhi.a.4.11 4. = {rnam par dag pa} viśuddhaḥ, bodhisattvasya upāyaviśeṣaḥ — {byang chub sems dpa' de'i sems can gyi don rnam pa bzhi mngon par 'grub par byed pa 'di la yang mdor bsdu na thabs rnam pa drug kho na yod par rig par bya ste/} {mthun pa dang}…{dag pa} atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍ vidha evopāyo veditavyaḥ \n ānulomikaḥ…viśuddhaśca bo.bhū.140ka/180; \n\n•nā. kevalakaḥ, janapadaḥ — {yul ma ga d+ha 'di nyid kyi ljongs dag pa zhes bya ba'i grong khyer 'tsho ba zhes bya ba na dge bsnyen ma bzang mo'i mchog ces bya ba 'dug gis} ihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati ga.vyū.276ka/354. dag pa nyid|śuddhatvam — {ji srid rgyu yi dag pa nyid/} /{tshad ma gzhan gyis ma rtogs na//} yāvat kāraṇaśuddhatvaṃ na pramāṇāntarād gatam \n\n ta.sa.109ka/950; śuddhatā lo.ko.1055; viśuddhatvam — {rgyu rnams kyi ni dag pa nyid/} /{'bad mi dgos par rtogs par 'gyur//} kāraṇānāṃ viśuddhatvamayatnenaiva gamyate \n\n ta.sa.109ka/951; nirmāditatvam — {lhung bzed ni bsam pa thag pas lan gnyis lan gsum bkru bshal byas na sgra mi snyan yang dag pa nyid yin no//} nirmāditatvamāśayato dvitravadhikaṃ (?) dāne visvanato'pi pātrasya vi.sū.36ka/46. dag pa dang ma dag pa'i lus gnas par byed pa|pā. śuddhāśuddhāśrayasthitikaḥ, āhārabhedaḥ — {dag pa dang ma dag pa'i lus gnas par byed pa ni slob pa rnams dang /} {gzugs dang gzugs med pa na spyod pa'i so so'i skye bo rnams kyi ste/} {'ching ba'i lhag ma lus pa'i phyir ro//} śuddhāśuddhāśrayasthitikaḥ śaikṣāṇāṃ rūpārūpyavacarāṇāṃ ca pṛthagjanānām, sāvaśeṣabandhanatvāt abhi.sa.bhā.32kha/45. dag pa dam pa|pā. śuddhasāraḥ, samādhiviśeṣaḥ — {dag pa dam pa zhes bya ba'i ting nge 'dzin} śuddhasāro nāma samādhiḥ ma.vyu.543. dag pa snang ba gsal ba|pā. śubhapratibhāsaḥ, samādhiviśeṣaḥ — {dag pa snang ba gsal ba zhes bya ba'i ting nge 'dzin} śubhapratibhāso nāma samādhiḥ ma.vyu.556. dag pa pa|pā. 1. śuddhakam — {dag pa pa ni nyams pa'i cha dang mthun pa dang gnas pa'i cha dang mthun pa dang khyad par gyi cha dang mthun pa dang nges par 'byed pa'i cha dang mthun pa dang rnam pa bzhi'o//} hānabhāgīyam, viśeṣabhāgīyam, sthitibhāgīyam, nirvedhabhāgīyamiti caturvidhaṃ śuddhakam abhi.bhā.73kha/1156 2. śuddhakaḥ, samādhiviśeṣaḥ — {ting nge 'dzin rnam pa gsum po 'di dag ni rnam pa gnyis te/} {dag dang dri ma med/} {'jig rten pa dang 'jig rten las 'das pa yin pa'i phyir ro//} {dag pa pa yang yin la zag pa med pa dag kyang yin te} ta ete trayaḥ samādhayo dvividhāḥ—śuddhāmalāḥ \n śuddhakāśca anāsravāśca, laukikalokottaratvāt abhi.bhā.76kha/1164; dra. {dag pa/} dag pa pa rnam pa bzhi|caturvidhaṃ śuddhakam : 1. {nyams pa'i cha dang mthun pa} hānabhāgīyam 2. {khyad par gyi cha dang mthun pa} viśeṣabhāgīyam 3.{gnas pa'i cha dang mthun pa} sthitibhāgīyam 4. {nges par 'byed pa'i cha dang mthun pa} nirvedhabhāgīyam abhi.bhā.73kha/1156. dag pa byin|śuddhidattaḥ lo.ko.1085. dag pa ma yin|= {dag pa ma yin pa/} dag pa ma yin pa|= {dag min} \n\n•saṃ. aśuddhiḥ — {dag pa ma yin pa'i tshig} aśuddhipadam la.a.68ka/17; \n\n•vi. aviśuddhaḥ — {dag min des na de dag las/} /{dag pa'i 'bras bu skye mi 'gyur//} aviśuddhāstataḥ śuddhaṃ phalaṃ tebhyo na jāyate \n\n ta.sa.127kha/1096. dag pa ma yin pa'i tshig|aśuddhipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dag pa'i tshig dang dag pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…śuddhipadam, aśuddhipadam la.a.68ka/17. dag pa med|= {dag pa med pa/} dag pa med pa|aśuddhiḥ lo.ko.1085. dag pa'i sku|pā. = {lhan cig skyes pa'i sku} śuddhakāyaḥ, sahajakāyaḥ — {de nyid ni shrI yig las gnyis su med pa'i ye shes so/} /{kun rdzob tu dag pa'i sku ste/} {lhan cig skyes pa'i sku'o zhes pa'i don to//} tadeva śrīkārādadvayaṃ jñānaṃ saṃvṛtyā śuddhakāyaḥ, sahajakāya ityarthaḥ vi.pra.61ka/4.107; vi.pra.226kha/2.15. dag pa'i khams|= {dngul chu/} dag pa'i 'khor lo|pā. śuddhacakram — {thig le la zhes pa spyi bo'i chu skyes dag pa'i 'khor lo la sprul pa'i sku lhag pa'i lha'o//} bindāviti śiraso'bje śuddhacakre nirmāṇakāyo'dhidevatā vi.pra.231ka/2.27. dag pa'i rgya mtsho|śuddhasāgaraḥ lo.ko.1085. dag pa'i rgyu|śuddhakāraṇam — {dag pa'i rgyu yis bskyed pa'i phyir/} /{de ni tshad yin de gzhan min}({bzhin})// śuddhakāraṇajanyatvāt tatpramāṇaṃ tadanyavat \n\n ta.sa.112kha/973. dag pa'i rgyu yis bskyed pa|śuddhakāraṇajanyaḥ, o tvam — {dag pa'i rgyu yis bskyed pa'i phyir/} /{de ni tshad yin de gzhan min}({bzhin})// śuddhakāraṇajanyatvāt tatpramāṇaṃ tadanyavat \n\n ta.sa.112kha/973. dag pa'i chos|śuddhadharmaḥ — {dag pa'i chos te stong pa nyid kyi chos la} śuddhadharme śūnyatādharme vi.pra.154kha/3.103; śukladharmaḥ — {sangs rgyas nyid ni dbyer med pa/} /{dag pa'i chos kyis rab dbye ba//} buddhatvamavinirbhāgaśukladharmaprabhāvitam \n ra.vi.116ka/80. dag pa'i mtha' can|1. = {btsun mo'i khang pa} śuddhāntaḥ, antaḥpuram — antaḥpuraṃ syādavarodhanam \n\n śuddhāntaścāvarodhaśca a.ko.2.2.12; śuddhāḥ surakṣitā antikāḥ samīpavartino'treti śuddhāntaḥ a.vi.2.2.12 2. śuddhāntikam — {dag pa'i mtha' can zla ba bzhi la'o//} caturo māsān śuddhāntikam vi.sū.86kha/104. dag pa'i mtha' can nyid|śuddhāntikatvam — {spyad par bya ba nyid la dag pa'i mtha' can nyid kyi bye brag gi'o//} caritavyatāyāṃ śuddhāntikatvottarasya vi.sū.86kha/104. dag pa'i bya ba|prāyaścittam — {de sems drag po'i sdig pas gdungs/} /{spyod tshul ngan pas sun phyung ste/} /{phyi nas gdung ba'i me la der/} /{dag pa'i bya ba byed pa bzhin//} tasyātitīvrapāpārtaṃ cittaṃ durvṛttadūṣitam \n paścāttāpāgnipatanaṃ prāyaścittamivākarot \n\n a.ka.338kha/44.26. dag pa'i blo can|vi. śuddhadhīḥ — {gal te rig byed 'don pa dag pa'i blo can rnams kyang gzhan gyis rig byed bshig pa na} yadi vedādhyāyinaḥ śuddhadhiyo'pi parairvināśyamānaṃ vedam ta.pa.252kha/979. dag pa'i tshig|śuddhipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dag pa'i tshig dang dag pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam…śuddhipadam, aśuddhipadam la.a.68ka/17. dag pa'i zhing|pā. kṣetraśuddhiḥ — {dag pa'i zhing dang phun sum tshogs 'khor dang /}…/{byang chub spyod pa dri med bshad du gsol//} kṣetraśuddhiparivārasampadaṃ…bodhicaryāmamalāṃ prakāśaya rā.pa.231kha/124. dag pa'i 'od|śuddhaprabhaḥ lo.ko.1085. dag pa'i rigs|śuddhajātiḥ — {de ltar pho nya ma rnams dag pa'i rigs ni 'ga' zhig dag tu 'dir 'gyur} evaṃ dūtīnāṃ śuddhajātiḥ kvacidiha hi bhavet vi.pra.165kha/3.142. dag pa'i lus|śuddhāśrayaḥ — {dag pa'i lus gnas par byed pa} śuddhāśrayasthitikaḥ abhi.sa.bhā.33ka/45. dag pa'i lus gnas par byed pa|pā. śuddhāśrayasthitikaḥ, āhārabhedaḥ — {dag pa'i lus gnas par byed pa ni dgra bcom pa rnams kyi ste/} {'ching ba thams cad las rnam par grol ba'i phyir ro//} śuddhāśrayasthitiko'rhatām, sarvabandhanavinirmuktatvāt abhi.sa.bhā.33ka/45. dag pa'i shel 'dra|vi. śuddhasphaṭikasannibhaḥ — {gzhan dag gis ni bdag brten} ({brtan} ){zhing /} /{dag pa'i shel 'drar shes de dag/} jñāyate hi sthirātmānyaiḥ śuddhasphaṭikasannibhaḥ \n ta.sa.129ka/1105. dag pa'i sems|śuddhacittam — {dag pa'i sems kyi bsam pa yid la bya ba} śuddhacittāśayamanaskāraḥ da.bhū.195kha/19. dag pa'i sems kyi bsam pa yid la bya ba|pā. śuddhacittāśayamanaskāraḥ, cittāśayamanaskārabhedaḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te/}…{'di lta ste/} {dag pa'i sems kyi bsam pa yid la bya ba dang} sa daśabhiścittāśayamanaskārairākramati…yaduta śuddhacittāśayamanaskāreṇa ca da.bhū.195kha/19. dag pa'i bsam pa|pā. śuddhāśayaḥ, adhyāśayaprabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste/}…{mchog gi bsam pa dang}…{dag pa'i bsam pa dang}…{lhan cig skyes pa'i bsam pa'o//} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ \n…agryāśayaḥ…śuddhāśayaḥ…sahajāśayaśca bo.bhū.162kha/215. dag pa'i lha|nā. devaśuddhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dag pa'i lha dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…devaśuddhasya ga.vyū.268kha/347. dag par gyur|= {dag par gyur pa/} dag par gyur pa|bhū.kā.kṛ. śuddhaḥ — {de'i tshe srog rtsol gyis dag par gyur pas na byang chub sems dpa' rnams kyis mchod} tadā prāṇāyāmena śuddhaḥ san pūjyate bodhisattvaiḥ vi.pra.67ka/4.118. dag par 'gyur|kri. śudhyati — {des dag par 'gyur/} {grol bar 'gyur} sa tena śudhyati mucyate abhi.bhā.230kha/774; pariśudhyate — {ras dang 'dra bar dag par 'gyur//} vastravat pariśudhyate la.a.186kha/157. dag par 'gyur ba|= {dag par 'gyur/} dag par lta ba|śuddhidṛṣṭiḥ — {gang la mchog dang dag par lta ba yod pa de la de'i don du gnyer ba yod} yatrāgraśuddhidṛṣṭī tatra prārthanā abhi.bhā.233kha/786. dag par byas|= {dag byas/} dag par byas pa|= {dag byas/} dag par byed pa|= {dag byed/} dag par 'dzin pa|śuddhigrāhaḥ — {yang dag pa'i don du dag pa yin pa'i phyir de gnyis la dag par 'dzin pa ni tshul khrims dang brtul zhugs mchog tu 'dzin pa yang ma yin no//} bhūtārthaśuddhitvānna tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ abhi.bhā.235ka/792. dag byas|bhū.kā.kṛ. pavitritam — {chags bral yongs su smin pa yis/} /{der ni sems can thams cad la/} /{byams pas dag byas brtse ba dag /dben} {pa'i grogs su de yis bsten//} vairāgyaparipākena tatra maitrīpavitritām \n bheje sa sarvasattveṣu vivekadayitāṃ dayām \n\n a.ka.250kha/29.39; mārjitam — {khyod bkrus bram zes dag byas shing //} snātastvaṃ mārjito vipraiḥ a.ka.102ka/64.173; śodhitam — saṃmṛṣṭaṃ śodhitaṃ same a.ko.2.9.46; nirṇiktaṃ śodhitaṃ mṛṣṭaṃ niśodhyamanavaskaram a.ko.3.1.54. dag byas pa|= {dag byas/} dag byed|= {dag par byed pa} \n\n•vi. pāvanaḥ — {skye bo med pa'i dka' thub nags tshal dag par byed pa min//} no pāvanāni vijanāni tapovanāni \n a.ka.138ka/67.48; a.ka.292kha/108.10; pavitrakaḥ — {khyod kyi lag pa ku sha yis/} /{dag byed bkra bas kun tu spras//} āsūtrayati te pāṇiścitraiḥ kuśapavitrakaiḥ \n a.ka.144ka/68.31; puprayam — {dag byed dri ma med pa'i chu yi rgyun dang ldan gyur cing //} puṇyasalilāmalanirjhareṣu a.ka.44kha/56.27; {de nas dag byed klung gi tshogs/} /{yongs su 'phen byed dri med chu//} tataḥ puṇyanadīsaṅghaparikṣiptāmalāmbhasi \n a.ka.1ka/50.3; \n\n•saṃ. 1. mārjanam — {yid kyi me long dag byed} manomukuramārjanam a.ka.32kha/53.50; {sems kyi me long dag byed pa//} cittadarpaṇamārjanam a.ka.251kha/29.54; {sdom brtson rnams kyi yid ni dag byed pa//} munimānasamārjaneṣu a.ka.44kha/56.27; saṃśodhanam — {bdag nyid dag byed} ātmasaṃśodhanam a.ka.33ka/53.51 2. = {me} pāvakaḥ. vahniḥ — {dag byed kyis bzhin rgyal po yi/} /{chad pas sdig can gtsang bar 'gyur//} pūyate pāvakeneva rājadaṇḍena kilviṣam \n a.ka.198ka/83.23; vi.pra.227kha/2.18; śuciḥ — agniḥ…śuciḥ a.ko.1.1.57; śocayatīti śuciḥ a.vi.1.1.57 3. satī — {dag byed kun gyi phyag 'tshal ma//} satīti vanditā sarvaiḥ a.ka.268kha/32.40 4. = {phyags ma} śodhanī, saṃmārjanī — saṃmārjanī śodhanī syāt a.ko.2.2.18; śodhayatyanayeti śodhanī a.vi.2.2.18 5. = {mdog dkar po} śubhraḥ, śvetavarṇaḥ — śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ a.ko.1.5.12; śobhata iti śubhraḥ a.vi.1.5.12 6. = {so ba sogs gad byed pa} pavaḥ mi.ko.36kha \n dag byed pa|= {dag byed/} dag min|= {dag pa ma yin pa/} dag ra|= {dang ra/} dang|1. ca, samuccayārthe ({sdud pa la}) — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ praṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi.pra.64ka/4.112; {dang zhes bya ba ni mngon sum dang rjes su dpag pa ni gnyis ka yang mthu mtshungs par sdud pa yin te} cakāraḥ pratyakṣānumānayostulyabalatvaṃ samuccinoti nyā.ṭī.40ka/40; {byin pa dang brla'i tshigs la} jānūrusandhau vi.pra.256ka/2.67; {lhums su 'jug pa dang bltams pa dang mngon par 'byung ba dang mngon par rdzogs par byang chub pa la sogs pa} garbhāvakramaṇajanmābhiniṣkramaṇābhisambodhyādayaḥ sū.a.170ka/62; {a ru ra dang skyu ru tshal//} harītakyāmalīvanam la.a.66ka/14; tathā — {de'i tshe brda 'dzin pa las snga rol du dang brda brjed pa'i so sor nges pa'i rtogs pa po de'i shes pa thams cad kyi tshe 'jug par 'gyur} tadā saṅketagrahaṇāt pūrvaṃ tathā vismṛtasaṅketasya tasyaiva pratiniyatasya pratipattuḥ sarvadā jñānapravṛttiḥ prāpnoti ta.pa.197kha/860 2. viyojanārthe ({'byed pa la}) ca — {rdzas ni rnam pa gnyis te blta bar bya ba dang reg par bya ba'o//} dvividhaṃ dravyaṃ dārśanaṃ spārśanañca pra.a.172kha/187; {yang dag pa'i shes pa ni rnam pa gnyis te/} {mngon sum dang rjes su dpag pa'o//} dvividhaṃ samyagjñānam \n pratyakṣamanumānañceti nyā.bi.231ka/35; {'gal ba rnam pa lnga ste/} {bsam pa dang bstan pa dang sbyor ba dang rton pa dang dus 'gal ba dag gis so//} pañcabhirvirodhaiḥ \n āśayopadeśaprayogopastambhakālavirodhaiḥ sū.bhā.131kha/4; {tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag} bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; {bdug pa 'di dang chu 'di de rnams kyi thad du song shig} ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tānupagacchantu a.śa.27ka/23 3. hetvarthe ({rgyu mtshan la}) — {tha zhes brjod pa dang mthu stobs dang shugs dang mi 'jigs pa'i sgra byung ngo//} thakāre sthāmabalavegavaiśāradyaśabdaḥ…niścarati sma la.vi.67kha/89; {mthar gyis rgyu zhing gshegs pa dang bA rA Na sIr byon} anupūrveṇa cārikāṃ caran vārāṇasīmanuprāptaḥ a.śa.24kha/21; {de lta yin dang tha snyad thams cad rgyun chad par 'gyur ro//} tataśca sarvavyavahārocchedaprasaṅgaḥ ta.pa.229kha/929 0. saha — {seng ge mo dang 'tshogs par gyur} siṃhyā saha maithunaṃ gatavatām la.a.155kha/102; {kun mkhyen dang 'dra}“ sarvajñasadṛśaḥ ta.pa.272kha/1013; {khyod zhal pad ma nyid dang mtshungs/} /{gzhan ni 'ga' zhig dang yang min//} tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit kā.ā.322kha/2.19; {zhes snga ma dang sbyar ro//} iti pūrveṇa sambandhaḥ ta.pa.283ka/1031; {bstan bcos dang 'gal ba ni bla'i mdo dang 'gal ba ni ma yin no//} varaṃ śāstravirodhaḥ, na sūtravirodhaḥ abhi.bhā.46kha/1050; {bsten pa ni yang dang yang du mngon sum du byed pa'o//} niṣevaṇaṃ punaḥ punaḥ sammukhīkaraṇam abhi.sphu.264ka/1081; {bla ma bsten pa'i brtul zhugs dang mtshungs pa/} /{dam pa'i spyod pa gzhan dag med par bsams//} gurusevāvratasadṛśaṃ nānyamamanyanta sadvṛttam \n\n a.ka.274kha/101.38; {gang dang gang rnam par gcod par byed pa de dang de ni gzhan yin te} yad yasya vyavacchedakaṃ tattasmādanyat vā.ṭī.72kha/28; {myur du slar log shog cig dang /} {nga'ang khyed bsreg pa'i sta gon byed cing sdod do//} śīghramāyāhi yāvatte citāṃ sajjīkaromyaham \n\n jā.mā.191ka/221; \n\n•= {dang ba/} dang ka|ruciḥ — {dang ka med la bsngags} aruciṣu praśastam yo.śa.4. dang ka med|aruciḥ, rogaviśeṣaḥ — {dang ka med la bsngags} aruciṣu praśastam yo.śa.4; {gsus lci shes pa rmongs shing dang ka med//} gurūdaratvārucisuptābhiḥ yo. śa.114. dang ga|= {dang ka/} dang ga med|= {dang ka med/} dang du blang bar bya|kri. adhivāsayet — {khyim gzhan du yang zan la bos pa dang du blang bar bya'o//} adhivāsayed bhaktopanimantraṇamantargṛhe'pi vi.sū.34kha/43. dang du blangs|bhū.kā.kṛ. adhivāsitam — {sdug bsngal mang po drag po dag nyams su blangs shing dang du blangs la nyams su myong ba} prabhūtāni tīvrāṇi duḥkhānyabhyupagatāni adhivāsitānyanubhūtāni bo.bhū.103kha/132; aṅgīkṛtam — {gnod pa'ang bdag gis dang du blangs//} pīḍāpyaṅgīkṛtā mayā bo.a.29ka/8.144. dang du blangs nas|adhivāsya — {de ltar byang chub sems dpas phongs pa las gyur pa'i sdug bsngal de dang du blangs nas sbyin pa sbyin par byed do//} ityevaṃ bodhisattvastadvighātakṛtaṃ duḥkhamadhivāsya dānaṃ dadāti bo.bhū.70kha/90. dang du blangs pa|= {dang du blangs/} dang du mi len|= {dang du mi len pa/} dang du mi len pa|•kri. nādhivāsayati ma.vyu.7041; \n\n•saṃ. anadhivāsanā — {nyes pa thams cad la dang du mi len pa} sarvadoṣeṣvanadhivāsanā sū.bhā.222ka/130; {dang du mi len pa yid la byed pa} anadhivāsanāmanaskāraḥ sū.bhā.179ka/73. dang du mi len pa yid la byed pa|pā. anadhivāsanāmanaskāraḥ, manaskāraprabhedaḥ — {dang du mi len pa yid la byed pa ni/} {ser sna la sogs pa'i mi mthun pa'i phyogs sbyin pa la sogs pas 'dul bar mngon par 'du byed pa'i phyir ro//} (?) anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṃskaraṇāt sū.bhā.179ka/73. dang du len|= {dang du len pa/} dang du len pa|= {dang len} \n\n•kri. adhivāsayati — {nyon mongs dag /dang} {du len} kleśānadhivāsayati sū.a. 221ka/128; {byang chub sems dpa' 'dod pa la 'dun pa'i sgrib pa byung ba dang du len cing sel bar mi byed na/} {nyes pa dang bcas}… {par 'gyur} bodhisattva utpannaṃ kāmacchandanivaraṇamadhivāsayati na vinodayati, sāpattiko bhavati bo.bhū.93ka/118; sahati — {de dag grogs don gnod pa dang du len//} tebhiḥ sahāya sahanti ya pīḍām śi.sa.177ka/175; \n\n•saṃ. adhivāsaḥ — {sdug bsngal dang len rang gi bder ma chags//} duḥkhādhivāsāt svasukheṣvasaktaḥ sū.a.248ka/165; {kun la dang du len pa dang /} /{kun la dang du mi len zhing /} /{kun la mi 'jug 'jug pa ni/} /{khrel ldan khrel bas byas pa'i rtags//} sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca \n sarveṣu ca pravṛttihnīvihitaṃ hnīmato liṅgam \n\n sū.a.222ka/130; adhivāsanam — {sdug bsngal thams cad dang du len pa'i phyir} sarvaduḥkhādhivāsanāt sū.bhā.143ka/21; adhivāsanā — {byang chub sems dpa'i sdug bsngal dang du len pa'i bzod pa} bodhisattvasya duḥkhādhivāsanākṣāntiḥ bo.bhū.103kha/132; {yon tan thams cad la dang du len zhing 'jug pa'o//} sarvaguṇeṣvadhivāsanā ca pravṛttiśca sū.bhā.222ka/130; \n\n•vi. adhivāsakaḥ — {gzhan gyi gnod pa dang du len pa} paropaghāteṣvadhivāsakaḥ sū.a. 248ka/165. dang du len par byed|= {dang du len par byed pa/} dang du len par byed pa|•kri. adhivāsayati — {byang chub sems dpa'}…{sdug bsngal dang du len par byed do//} bodhisattvaḥ…duḥkhamadhivāsayati bo.bhū.103kha/132; \n\n•saṃ. adhivāsanam — {zhes zer ba la cang mi smra bas dang du len par byed na'o//} ityuktasya tūṣṇīmbhāvenādhivāsane vi.sū.18kha/21. dang po|vi. 1. = {thog ma} prathamaḥ — {shing gi phreng ba la sogs pa mthong ba'i dus su shing dang po 'dzin pa las} tarupaṃktyādidarśanakāle prathamavṛkṣagrahaṇāt ta.pa.50ka/550; {rnam pa thams cad mkhyen pa nyid kyi spyod pa'i le'u zhes bya ba ste dang po'o//} sarvākārajñatācaryāparivarto nāma prathamaḥ a.sā.29ka/16; prathamī — {bcu po pa ni dang po yin} daśamī tu bhavetprathamī la.a.166kha/121; ādiḥ — {dang po'i rgyu} ādikāraṇam abhi.sphu.253kha/1060; {sa dang po rab tu dga' ba la} ādibhūmau pramuditāyāṃ bhūmau sū. a.187ka/83; puṃsyādiḥ pūrvapaurastyaprathamādyā athāstriyām a.ko.3.1.78; ādyaḥ — {de la lhag pa'i tshul khrims kyi bslab pa ni pha rol tu phyin pa dang po gsum ste} tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sū.bhā.197ka/98; pūrvam — {re zhig dang po 'di 'dra'i sems//} pūrvaṃ tāvadidaṃ cittam bo.a.11kha/5.34; a.ka.255kha/30.8; prāk — {chos can la dang por yod pa nyid rab tu bsgrubs nas} dharmiṇi prāk sattvaṃ prasādhya vā.nyā.327ka/8; arvāk — {dang po nyid du ltung bar thal bar 'gyur ba'i phyir ro//} arvāgeva patanaprasaṅgāt ta.pa.285kha/283; prāthamikam — {dang po rig byed kyi don yongs su spangs nas/} {blo'i bya ba'i yul gyi don gang yin pa de la ni/} {skyes bu'i blo nyid tshad ma yin gyi} vedārthaṃ prāthamikaṃ parityajya yo'rtho buddhivyāpāraviṣayastatra prāmāṇyaṃ puruṣabuddhereva pra.a.14ka/16; agraḥ — {dang por skyes pa} agrajaḥ a.ka.84kha/63.17 2. = {gtso bo} prathamaḥ, mukhyaḥ — mukhyaḥ syāt prathamaḥ a.ko.2.7.40; mukhamiva pradhānatvāt mukhyaḥ \n prathama ādyaḥ kalpaḥ vidhiḥ \n mukhyaśāstrārthanāma a.vi.2.7.40. dang po kho nar|ādita eva — {phyir mi 'ong ba'i 'bras bu ma thob par dang po kho nar dgra bcom pa nyid thob par ni mi nus so//} anāgāmiphalamaprāpyādita evārhattvaṃ prāptuṃ na śakyate abhi.sphu.181ka/934. dang po kho na nas|ādita eva — {ci dgra bcom pa drug po 'di dag dang po kho na nas de'i rigs can kho na dag cig yin nam 'on te/} {phyis yin zhe na} kiṃ punarete ṣaḍarhanta ādita eva tad gotrā bhavanti ? atha paścāt abhi.bhā.31kha/990. dang po nas|= {thog mar} āditaḥ, prathamataḥ — {gal te dang po nas de'i rtsom pa zhig med na} yadi tasyāditastatprārambho nāsīt abhi.sphu.158ka/886. dang por|prathamam — {gang gi phyir re zhig dang por mngon sum gyis}…{dngos po mthong la} yasmāt prathamaṃ tāvat pratyakṣeṇa…vastu paśyati ta.pa.197kha/861; pūrvam — {dang por 'byor pa brtags nas ni/} /{brtsam mam yang na mi brtsam bya//} pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā \n bo.a.22ka/7.47; prāk — {thub pa'i byang chub kyis thob bya/} /{dang por ma yin} bodhilabhyā muneḥ na prāk abhi.ko.5kha/2.44; prathamataḥ — {dang por khyod la phyag bgyi 'am/} /{'on te} kaṃ nu prathamato vande tvāṃ…uta śa.bu.112ka/59; āditaḥ — {'gog pa dang por mi'i nang du//} nirodhākhyādito nṛṣu abhi.ko.5kha/2.44; ādau — {dang por thos pa la brten nas tshul bzhin yid la byed pa 'byung ngo//} śrutaṃ niśrityādau (yoniśo) manaskāraḥ prabhavati sū.bhā.133ka/6; agre — {dang por ston pa'i blang ngo //} śāsturagre grahaṇam vi.sū.61kha/78. dang po 'jug pa|pā. ādiprasthānam, paripākopāyabhedaḥ — {thog ma kho nar skyo bar bya ba'i chos rnams la yid byung ba la brten nas/} {rigs pas don bsgrub pa'i phan yon yang khong du chud nas 'jug pa gang yin pa de ni dang po 'jug pa zhes bya'o//} ya eva tatprathamataḥ saṃvejanīyeṣu dharmeṣu saṃvegamāgamya nyāyārthapratipādane cānuśaṃsāṃ viditvāvatāraḥ \n idamevādiprasthānamityucyate bo.bhū.44ka/57. dang po 'jug pa ma yin pa|pā. anādiprasthānam, paripākopāyabhedaḥ — {dang po 'jug pa ma yin pa gang zhe na/} {gang zag zhugs zin pa yongs su smin par bya ba la rag las par gyur pa/} {byang chub sems dpa' dang sangs rgyas rnams kyi btang snyoms mi mdzad par gyur pa la brten cing bkrol ba'i gnas rnams yang dang yang du gsal bar byed pa la yang brten nas/} {phyir zhing yongs su smin par gyur pa gang yin pa'o//} anādiprasthānaṃ katamat ? yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bodhisattvebhyo buddhebhyaścānadhyupekṣāmāgamya vivṛtānāñca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā bo.bhū.44ka/57. dang po pa|1. prathamī — {dang po pa ni brgyad po yin} prathamī cāṣṭamī bhavet la.a.166kha/121 2. = {rnying pa} purātanam, cirantanam — purāṇe pratanapratnapurātanacirantanāḥ a.ko.3.1.5. dang po ba|= {dang po pa/} dang po sbyor ba|pā. ādiyogaḥ, samādhiviśeṣaḥ — {de ltar nges par bsgom bzhin pa'i/} /{dkyil 'khor dang po sbyor ba las//} evaṃ bhāvayamānāṃ vai maṇḍalamādiyogataḥ \n\n sa.du.161/160. dang po'i mkhan po|pūrvopādhyāyaḥ — {dang po'i mkhan po nyid kyis bar chad dris nas yongs su dag pa la skabs dbye'o//} pṛṣṭāntarāyikaṃ pariśuddhāya pūrvopādhyāyatvenāvakāśaṃ kuryāt vi.sū.1ka/1. dang po'i dga' ba|pā. prathamānandaḥ, ānandaḥ — {sna tshogs dang po'i dga' ba nyid/} /{rnam smin la ni mchog dga' nyid//} vicitre prathamānandaḥ paramānando vipāke \n he.ta.17ka/54. dang po'i rgyal srid|nā. ādirājyaḥ, pradeśaḥ — {kun dga' bo phyogs 'dir rgyal po mang pos bkur ba dang po rgyal srid kyi dbang bskur bas dbang bskur ba de ni dang po'i rgyal po yin no//} {de'i phyir 'di dang po'i rgyal srid ces bya bar grags so//} asminnānanda (pradeśe) mahāsammato rājā prathamato rājyābhiṣekeṇābhiṣiktaḥ \n abhiṣikto'yaṃ ca rājñāmādirato'syādirājyaḥ ādirājya iti saṃjñā saṃvṛttā vi.va.122kha/1.11. dang po'i rgyu|ādikāraṇam — {rgyu dang po'am dang po'i rgyu yin pas na dang po'i rgyu ste} ādiḥ kāraṇam, ādau vā kāraṇam ādikāraṇam abhi.sphu.253kha/1060; nidānam — {e ma sbyin pa dpal gyi dang po'i rgyu//} phalamaho dānaṃ nidānaṃ śriyaḥ a.ka.37ka/4.1. dang po'i bsgom|= {dang po'i bsgom pa/} dang po'i bsgom pa|ādibhāvanā — {da ni zhi ba la sogs pa bsgrub pa'i slad du dang po'i bsgom pa gsungs pa} idānīṃ śāntyādisādhanāya ādibhāvanocyate vi.pra.75ka/4.141. dang po'i chang|= {chang gi nying khu} kārottamaḥ mi.ko.40ka \n dang po'i theg pa|ādiyānam, śrāvakapratyekabuddhayānam — {de bas kyang dge ba'i dbang gis dang po'i theg pa nyan thos dang rang sangs rgyas kyi theg pa la rab tu 'jug par 'gyur ba'o//} tato'pi śubhavaśādādiyāne pravṛttirbhavati śrāvakapratyekabuddhayāne vi.pra.226ka/2.13. dang po'i gnas skabs|ādiprasthānam — {zhes pa 'di lan gdab par byed pas/} {rnam pa gsum kho na zhes pa la sogs pas dang po'i gnas skabs mdzad de} ityetat parijihīrṣu ādiprasthānamāracayati — trividhamevetyādinā vā.ṭī.53kha/6. dang po'i rnal 'byor|pā. ādiyogaḥ — {'dir bsnyen pa zhes pa ni dang por du ba la sogs pa'i mtshan ma sgom pa'o//} {bsnyen pa de las dang po'i rnal 'byor ni sems kyis du ba la sogs pa'i mtshan ma 'dzin pa'o//} iha sevetyādidhūmādinimittabhāvanā, tasyāṃ sevāyāmādiyogo dhūmādinimittagrahaṇaṃ cittasya vi.pra.67kha/4.120. dang po'i byed pa po|ādikarttā — {ci ste dang po'i byed pa po ma mthong ngo zhes bya bar 'dod na} athādikarttā na dṛṣṭa itīṣṭam ta.pa.173ka/803. dang po'i dbyangs yig|ādisvaraḥ, akāraḥ — {dang po'i dbyangs yig rang bzhin} ādisvarasvabhāvā he.ta.21ka/66. dang po'i dbyangs yig rang bzhin|vi. ādisvarasvabhāvaḥ, o vā — {dang po'i dbyangs yig rang bzhin te/} /{blo zhes sangs rgyas rnams kyis brtags//} ādisvarasvabhāvā sā dhūtī buddhaiḥ prakalpitā \n he.ta.21ka/66. dang po'i 'bras bu|= {'bras bu dang po} prathamaphalam — {dang po'i 'bras bu la zhugs pa dag} prathamaphalapratipannakau abhi.bhā.18kha/933. dang po'i 'bras bu la zhugs pa|vi. prathamaphalapratipannakaḥ — {gal te sngon 'jig rten pa'i lam gyis bsgoms te spang bar bya ba 'dod pa na spyod pa rnams las rnam pa lnga'i bar du spangs pa zhig yin na yang de kho na bzhin du dang po'i 'bras bu la zhugs pa dag ces bya'o//} yadi pūrvaṃ laukikena mārgeṇa kāmāvacarāṇāṃ bhāvanāheyānāṃ yāvat pañca prakārāḥ prahīṇā bhavanti, tathaiva prathamaphalapratipannakāvucyete abhi.bhā.18kha/933. dang po'i yi ge|ādyakṣaram — {ming gi dang po'i yi ge} nāmasyādyakṣaram vi.pra.79kha/4.167. dang po'i shes pa|pā. prathamaṃ jñānam, mūlajñānam — {rtsa ba ni dang po'i shes pa'o//} mūlaṃ prathamaṃ jñānam ta.pa.224kha/917; prathamaḥ pratyayaḥ — {rgyu 'dis dang po'i shes pa yang /} /{tshad ma nyid du nges pa yin//} pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ \n\n ta.sa.108ka/943. dang po'i shwa|ādiśvaḥ — {na dang ga ha dang po dang /} /{mtha' yi shwa dang dang po'i shwa//} nādiṃ gādiṃ tathā hādimantaśvamādiśvaṃ ca vā \n\n he.ta.13kha/40. dang po'i sangs rgyas|= {rdo rje 'chang} ādibuddhaḥ — {dang po'i sangs rgyas rtag tu ni/} /{dngos grub kun tshogs mtshan nyid can//} ādibuddhaṃ sadā sarvaṃ siddhisandohalakṣaṇam \n vi.pra.134kha/1, pṛ.33; prāgbuddhaḥ — {dang po'i sangs rgyas rdzu 'phrul che ldan spyod pa dag ste skyob pa de la phyag 'tshal lo//} prāgbuddhasya maharddhikasya caritaṃ tasmai namastāyine \n\n vi.pra.222ka/2.1. dang po'i slob dpon|pūrvācāryaḥ — {pha ma gnyis ni tshangs pa ste/} /{de bzhin dang po'i slob dpon yin//} brahmā hi mātāpitarau pūrvācāryau tathaiva ca \n a.śa.97kha/88. dang po'i lha|ādidevatā — {dang po'i lha yi rang bzhin du/} /{rdo rje sems dpa' rnam par bzhugs//} ādidevatārūpeṇa vajrasattvavyavasthitaḥ sa.u.4.29. dang por skyes|= {dang por skyes pa/} dang por skyes pa|= {phu bo} agrajaḥ — {dang por skyes pas brtan byas nas//} sa kṛtvā dhairyamagrajaḥ a.ka.84kha/63.17; agre jātaḥ agrajaḥ a.vi.2.6.43; agriyaḥ — pūrvajastvagriyo'grajaḥ a.ko.2.6.43; agre bhavaḥ agriyaḥ a.vi.2.6.43. dang por 'gro|praṣṭhaḥ, purogāmī — purogāgresarapraṣṭhāgrataḥsarāḥ \n purogamaḥ purogāmī a.ko.2.8.72; pratiṣṭhate puro gacchatīti praṣṭhaḥ a.vi.2.8.72. dang por 'gro ba|= {dang por 'gro/} dang por 'grogs|= {dang por 'grogs pa/} dang por 'grogs pa|prathamasaṅgamaḥ — {dang por 'grogs par 'dod pa'i dga' ma la mgrin pa nas bzung ba bzhin du} prathamasaṅgamotkaṇṭhitapriyākaṇṭhagraha iva nā. nā.226kha/15. dang ba|•saṃ. 1. prasādaḥ — {dang ba tsam dang ldan pa}… {rnams kyi} prasādamātrakasamanvāgatānām a.sā.159kha/90; {de la dad pa ni sems dang ba'o//} tatra śraddhā cetasaḥ prasādaḥ abhi.bhā.65ka/188; abhiprasādaḥ — {chos nyid kyi rgyu mthun pa'i dang bas chos dang dge 'dun la yang skyabs su 'gro'o//} dharmatāniṣyandābhiprasādena dharmaṃ ca saṅghaṃ ca śaraṇaṃ gacchanti ra.vi.77kha/7; prasādanam — {sangs rgyas yon tan dga' ba dang ba dang //} prasādanaṃ buddhaguṇapriyāṇām jā.mā.5kha/4; bhaktiḥ — {la la dang bas de la mchod pa'i phyir//} tamarcituṃ bhaktivaśena kecana jā.mā.183kha/213 2. = {dang ba nyid} svacchatā — {mar gyi nying khu dang ba lta bu} ghṛtamaṇḍasvacchatāvat abhi.sphu. 236kha/1029; prasannatā ta.pa.; \n\n•vi. prasannaḥ — {dang ba'i yid kyis chos nyan par bya} prasannamānasena dharmaḥ śrotavyaḥ bo.bhū.128ka/165; abhiprasannaḥ — {theg pa mchog la dang ba} yānāgre'bhiprasannānām ra.vi.125ka/105; svacchaḥ — {dri ma can la gzugs brnyan snang ba med pa'i phyir dang ba zhes bya ba smos so//} malinasya cchāyāpratipattyabhāvāt svaccha ityuktam ta.pa.205kha/127; acchaḥ — {gzugs dang ba'i phyir gzugs med pa dag} rūpasyācchatvādārūpyāḥ abhi.sphu.287ka/1132. dang ba bskyed nas|abhiprasādya — {de nas bcom ldan 'das la sems dang ba bskyed nas shi'o//} tato bhagavato'ntike cittamabhiprasādya kālagatāḥ vi.va.153ka/1.41. dang ba'i bdag nyid|vi. prasannātmā — {gsang sngags 'chad byed slob dpon de/} /{dang ba'i bdag nyid dbang po thul//} mantravyākhyākṛdācāryaḥ prasannātmā jitendriyaḥ \n\n vi.pra.91kha/3.3. dang bar bgyid|kri. prasādayati — {rtag tu lus can rnams kyi snying /} /{brtse ba bzhin du dang bar bgyid//} sadā dayeva hṛdayaṃ prasādayati dehinām \n\n a.ka.56ka/6.32. dang bar 'gyur|kri. prasīdati — {sems dang ba la brten te dang bar 'gyur bas dang ba zhes bya'o//} cittaṃ śraddhāmāgamya prasīdatīti cetasaḥ prasāda ucyate tri.bhā.156ka/55. dang bar bya ba|saṃprasādhanam lo.ko.1088. dang bar byas|bhū.kā.kṛ. prasāditam — {de yi bzod pa'i gnas de la/} /{gus pa yis ni dang bar byas//} sa tayā kṣāntinilayaḥ praṇayena prasādhitaḥ \n a.ka.212ka/87.26. dang bar byas nas|prasādya — {ston dus lta bus mdzes ma ni/} /{dang bar byas nas} kāntāṃ śaratkāla iva prasādya a.ka.150kha/68.105. dang bar byas pa|= {dang bar byas/} dang bar byed|= {dang bar byed pa/} dang bar byed pa|•vi. prasādanakarī — {bdag dang gzhan gyi sems dang bar byed pa} svasantānaparasantānaprasādanakarī da.bhū.188kha/16. dang bar mdzod|kri. prasīda — {gdung ba thong la dang bar mdzod//} prasīda tyaja santāpam a.ka.148kha/68.85. dang ra|aṅgaṇam — {khang pa'i dag ra}({dang ra}) gṛhāṅgaṇam nyā.ṭī.55kha/126; {de la khang pa'i yang thog na gnas pa na khang pa'i dag ra} ({dang ra} ) {ma mthong du zin kyang dag ra'i} ({dang ra'i} ){ngos bzhi'i rtsig pa mtha' dag mthong} tatra dhavalagṛhoparisthito gṛhāṅgaṇamapaśyannapi caturṣu pārśveṣvaṅgaṇabhittiparyantaṃ paśyati nyā.ṭī.55kha/126. dang ra ba|= {dang ra/} dang rwa|= {dang ra/} dang len|= {dang du len pa/} dngas|= {dwangs pa/} dngas pa|= {dwangs pa/} dad thob|vi. śraddhāprāptaḥ — {dad dang mthong thob} śraddhādṛṣṭiprāptau abhi.a.1.24. dad dang shes rab brtser ldan|vi. śraddhāprajñākṛpānvitaḥ — {mi dal kun las thar ba dang /} /{dad dang shes rab brtse ldan zhing /} /{zas dang spyod pa phun tshogs nas/} /{rtag tu tshe rabs dran gyur cig/} sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ \n ākārācārasampannāḥ santu jātismarāḥ sadā \n\n bo.a.38kha/10.27. dad|= {dad pa/} dad bskyed|= {dad pa bskyed pa/} dad 'gyur|= {dad par 'gyur/} dad dang ldan|= {dad pa dang ldan pa/} dad dang ldan pa|= {dad pa dang ldan pa/} dad ldan|= {dad pa dang ldan pa/} dad pa|•kri. (avi., aka.) śraddadhāti — {'khor ba na spyod pa'i 'jig rten pa'i yang dag pa'i lta ba la dad pa} saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti śi.sa.170kha/168; abhiśraddadhāti — {dad pa gang gis chos bzhi la dad pa} yayā śraddhayā caturo dharmānabhiśraddadhāti śi.sa.170kha/168; prasīdati — {sems tsam du ni rnam gzhag pa/} /{lta ba ngan pas mi dad do//} cittamātravyavasthānaṃ kudṛṣṭyā na prasīdati \n\n la.a.175ka/136; \n\n•saṃ. śraddhā — {rab tu dang ba dad pa yin zhes bya ba ni/} {dad pa nyid rab tu dang ba yin pas rab tu dang ba dad pa yin no//} śraddhāprasāda iti \n śraddhaiva prasādaḥ śraddhāprasādaḥ abhi. sphu.296ka/1148; prasādaḥ — {dad pa ni de ston par byed pa la'o//} prasādastaddheśike sū.bhā.148kha/30; abhiprasādaḥ — {ston pa la sogs pa la dad pa skye ba'i phyir ro//} daiśikādiṣvabhiprasādotpādāt abhi.sa.bhā.68kha/95; chandaḥ — {de'i tshe dad pa 'dri ba'i dge slong yang nyung bar gyur to//}… {de'i tshe dad pa 'dri ba'i dge slong yang mang bar gyur to//} tadālpāśchandayācakā bhikṣavaḥ… tadā bahavaśchandayācakā bhikṣavaḥ saṃvṛttāḥ vi.va.153kha/1.42; chandakaḥ — {de'i nyan thos rnams kyis dad pa las bslangs nas sangs rgyas dang chos dang dge 'dun la bya ba byed do//} tasya śrāvakāśchandakabhikṣaṇaṃ kṛtvā buddhadharmasaṅgheṣu kārān kurvanti vi.va.153kha/1.42; bhaktiḥ — {de la dad pa ni mos pa dang yid ches pa'o//} tatra bhaktiradhimuktiḥ saṃpratyayaḥ sū.bhā.184ka/79; ruciḥ — {dad pa yid la byed pa ni yang dag pa la'o//} rucimanaskāro bhūtāyām sū.bhā.179ka/73; \n\n•pā. śraddhā, caitasikaviśeṣaḥ — {dad dang bag yod shin tu sbyangs/} /{btang snyoms ngo tsha shes khrel yod/} /{rtsa ba gnyis rnams mi 'tshe dang /} /{brtson 'grus rtag tu dge la 'byung //} śraddhāpramādaḥ praśrabdhirupekṣā hnīrapatrapā \n mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā \n\n abhi.ko.5ka/2.25; {de la dad pa ni sems dang ba'o//} tatra śraddhā cetasaḥ prasādaḥ abhi.bhā. 65ka/188; \n\n•vi. = {dad pa can} abhiprasannaḥ — {de gnyis las gcig ni rdzogs byed la dad/} {gcig ni sangs rgyas bcom ldan 'das la dad do//} tābhyāmekaḥ pūraṇe'bhiprasannaḥ, dvitīyo buddhe bhagavati a.śa.27ka/23; śrāddhaḥ — {yon bdag dad pa chen po yis//} śrāddho dānapatirmahān sa.u.8.4; bhaktaḥ — {lha la dad pa} devatābhaktaḥ ma.mū.280ka/438; pratītaḥ — {dad pa'i sems} pratītahṛdayaḥ jā.mā.15ka/16. dad pa skye bar 'gyur|kri. prasādayati — {khyod thos pas ni spro ba skye/} /{mthong bas dad pa skye bar 'gyur//} śravaṇaṃ tarpayati te prasādayati darśanam \n śa.bu.113kha/92. dad pa skyed|kri. chandaṃ janayati — {de sdig to dang mi dge ba'i chos ma skyes pa rnams mi skye ba'i phyir dad pa skyed do//} so'nutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya cchandaṃ janayati da.bhū.205ka/24. dad pa bskyed pa|prasādasaṃjananam — {de nas de dag dad pa bskyed pa'i phyir bcom ldan 'das sprul pa bgyed par mdzad de} teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati a.śa.3kha/2; śraddhāpanam — {theg pa mchog la brten pa dad bskyed cing //} śraddhāpanaṃ yānavarāśritānām jā.mā.5kha/5. dad pa can|vi. śrāddhaḥ, śraddhāvān — {bram ze dang khyim bdag dad pa can rnams las} śrāddhānāṃ brāhmaṇagṛhapatīnāmantikāt bo.bhū.79kha/102; prasādavān, o vatī — {dad pa can gyi ting nge 'dzin thob} prasādavatīsamādhipratilabdhaḥ sa.pu.158kha/244; śraddhāluḥ mi.ko.82ka \n dad pa can gyi ting nge 'dzin|pā. prasādavatīsamādhiḥ, samādhiviśeṣaḥ — {dad pa can gyi ting nge 'dzin thob} prasādavatīsamādhipratilabdhaḥ sa.pu.158kha/244. dad pa chung|= {dad pa chung ba/} dad pa chung ba|vi. hīnādhimuktaḥ — {mkhas pa ma yin dad pa chung ba'i mi//} hīnādhimuktā hi avidvasū narāḥ sa.pu. 23kha/40. dad pa che ba|lampaṭaḥ ma.vyu.2204. dad pa mchog|paramahaṃsaḥ — {sangs rgyas par gyur kyang rung}…{gcer bu pa dad} ({ngang} ){pa mchog tu gyur pa'am} bauddho vā bhavatu…atha nagno bhavatu paramahaṃsaḥ vi.pra.173ka/3.169. dad pa nyams|= {dad pa nyams pa/} dad pa nyams pa|vi. śraddhāvipannaḥ — {dad pa nyams na tshul khrims rab tu nyams//} śraddhāvipannasya pranaṣṭaśīlam rā.pa.243ka/141. dad pa rnyed|bhū.kā.kṛ. prasādaṃ praveditavān — {mthong nas kyang 'gyod pa skyes te dad pa chen po rnyed do//} dṛṣṭvā ca punarvipratisārajāto mahāntaṃ prasādaṃ praveditavān a.śa.48ka/41. dad pa thob pa|nā. prasādapratilabdhaḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong po}…g.{yas rol nas dad pa thob pas smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…dakṣiṇe prasādapratilabdha āha la.vi.152kha/226. dad pa thob par 'gyur|kri. śraddadhati lo.ko.1090. dad pa 'thob|= {dad pa 'thob pa/} dad pa 'thob pa|•kri. prasādaṃ pratilabhate — {nyan thos kyi dge 'dun la shes nas dad pa 'thob ste} śrāvakasaṅghe'vetyaprasādaṃ pratilabhate abhi.bhā.40kha/1025; \n\n•saṃ. prasādalābhaḥ — {byang chub kyi phyogs dang mthun pa rnams la gnas pa gnas skabs gang du shes nas dad pa 'thob par rig par bya zhe na} bodhipakṣeṣu vartamānasya kasyāmavasthāyāmavetyaprasādalābho veditavyaḥ abhi.bhā.40kha/1024. dad pa dang ldan|= {dad pa dang ldan pa/} dad pa dang ldan pa|= {dad ldan} vi. śrāddhaḥ — {byang chub sems dpa' 'am nyan thos dad pa dang ldan pa} śrāddho bodhisattvaḥ śrāvako vā bo.bhū.149kha/192; {dad ldan mi min tshogs dang ni/} /{ston pas kyang ni btang snyoms mdzad//} śrāddhāmānuṣasaṅghācchāstrā copekṣyate sū.a.221ka/129; śraddhāluḥ — {gang dag dad pa dang ldan pa de dag la tshad ma med pa 'di brjod pa ni mdzes par 'gyur gyi} ye śraddhālavastān pratīdamapramāṇakamupavarṇyamānaṃ śobheta ta.pa.275kha/1019; śraddadhānaḥ — {de lta bu sogs brjod pa ni/} /{dad dang ldan la mdzes pa yin//} ityādi kīrttyamānaṃ tu śraddadhāneṣu śobhate \n ta.sa.118ka/1019; prasādavān — {su zhig tshul 'di rigs pas dpog byed pa/} /{dad ldan rnal 'byor brtson zhing mi rtog pa//} imaṃ nayaṃ yo'numinoti yuktitaḥ prasādavān yogaparo hyakalpanaḥ \n la.a.191ka/164; prasādena samanvāgataḥ — {lha'i 'khor gyi nang na sangs rgyas la shes nas dad pa dang ldan te lus dang bral nas 'dir skyes pa'i lha de lta bu dag kyang mchis so//} santyasyāṃ devaparṣadi devatā yā buddhe'vetyaprasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ a. śa.233ka/214. dad pa 'dri ba|vi. chandayācakaḥ — {de'i tshe dad pa 'dri ba'i dge slong yang nyung bar gyur to//}…{de'i tshe dad pa 'dri ba'i dge slong yang mang bar gyur to//} tadālpāśchandayācakā bhikṣavaḥ…tadā bahavaśchandayācakā bhikṣavaḥ saṃvṛttāḥ vi.va.153kha/1.42. dad pa sdud pa|chandakabhikṣaṇam — {jo bo bcom ldan 'das kyi bstan pa la dad pa sdud pa la phul gyis dgyes pa bskyed du gsol/} {dad pa bskyed du gsol zhes byas so//} āryaputra prītiṃ janaya, prasādamutpādaya, bhagavacchāsane chandakabhikṣaṇe datta iti a.śa.207kha/191. dad pa sdud pa la zhugs|chandakabhikṣaṇaṃ kartuṃ pravṛttaḥ — {de bzhin gshegs pa'i nyan thos rnams kyi phyir dad pa sdud pa la zhugs} tathāgatasya saśrāvakasaṅghasyārthāya chandakabhikṣaṇaṃ kartuṃ pravṛttaḥ a.śa.150ka/139. dad pa sdud par 'dod|= {dad pa sdud par 'dod pa/} dad pa sdud par 'dod pa|vi. chandakabhikṣaṇaṃ kartukāmaḥ — {de bzhin gshegs pa'i nyan thos rnams kyi phyir}…{dad pa sdud par 'dod kyis} tathāgatasya saśrāvakasaṅghasyārthāya cchandakabhikṣaṇaṃ kartukāmaḥ a.śa.149kha/139. dad pa phun sum tshogs pa|śraddhāsampat — {dad pa phun sum tshogs pa ni legs par thob bo//} supratilabdhā śraddhāsampat a.śa.276kha/254. dad pa phyir bsgyur ba|chandapratyuddhāraḥ ma.vyu.8477. dad pa 'bul ba|chandadāyakaḥ ma.vyu.9409. dad pa mi phyed pa|abhedyaprasādaḥ ma.vyu.6824. dad pa med|= {dad pa med pa/} dad pa med pa|aśraddhā — {dad pa med pa dang}…{shes rab med pa'i sgrib pa zad pas dad pa la sogs pa'i stobs rnams su 'gyur ro//} aśraddhā…aprajñānāmāvaraṇakṣayeṇa śraddhādīni balāni bhavanti vi.pra.60ka/4.104; aprasādaḥ — {ma dad gzhan la rag las pas/} /{dad pa med la khyod bzod na//} parāyattaprasādatvādaprasādiṣu te kṣamā \n bo.a.17ka/6.63. dad pa smra ba|śraddhāpralāpaḥ — {dad pa smra ba zhes bya ba'i bstod pa} śraddhāpralāpanāmastavaḥ ka.ta.1837. dad pa yid la byed pa|pā. rucimanaskāraḥ, manaskārabhedaḥ — {dad pa yid la byed pa ni yang dag pa la'o//} rucimanaskāro bhūtāyām sū.bhā.179ka/73. dad pa la dbang bsgyur ba|śraddhādhipateyatā — {de dad pa la dbang bsgyur ba dang mos pa mang ba dang} sa śraddhādhipateyatayā prasādabahulatayā da.bhū.176ka/9. dad pa la rab tu gnas pa|vi. śraddhāpratiṣṭhitaḥ lo. ko.1090. dad pa log pa|vi. śraddhāvipannaḥ śa.ko.617. dad pa'i rjes su 'brang ba|= {dad pas rjes su 'brang ba/} dad pa'i rjes su 'brang ba min|vi. aśraddadhānaḥ — {kho bo rigs pa don gnyer gang /} /{dad pa'i rjes su 'brang ba min//} vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe \n\n ta.sa.118ka/1019. dad pa'i rjes su sbyin par byed pa|kri. śrāddhamanupradāsyanti ma.vyu.2868. dad pa'i stobs|pā. śraddhābalam, balaviśeṣaḥ — {stobs rnams kyis zhes pa dad pa'i stobs dang brtson 'grus kyi stobs dang dran pa'i stobs dang ting nge 'dzin gyi stobs dang shes rab kyi stobs} balairiti śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam vi.pra.60ka/4.104. dad pa'i nor|śraddhādhanam, āryadhanaviśeṣaḥ — ({'phags pa'i} ){nor bdun gyi ming la/} {dad pa'i nor}…{shes rab kyi nor} sapta dhanāni \n śraddhādhanam… prajñādhanam ma.vyu.1566. dad pa'i dbang po|pā. śraddhendriyam, indriyaviśeṣaḥ — {mdo las/} {mig gi dbang po dang}…{dad pa'i dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre \n cakṣurindriyam…śraddhendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; da.bhū.205kha/24. dad pa'i 'byung gnas|vi. śraddhākaraḥ — {dad pa'i 'byung gnas gso mdzad thugs rje ldan/} /g.{yang sa chen po 'di las bdag phyung shing //} mahāprapātādiha māṃ samuddhara śraddhākarā kāruṇikā cikitsakā \n\n rā.pa.251ka/152. dad pa'i gzhi|śraddhādhiṣṭhānam — {de dag ni dad pa'i gzhi'i bye brag las ming gi sgo nas shes nas dad pa bzhi zhes bya ba'o//} saiva śraddhādhiṣṭhānabhedānnāmataścatvāro'vetyaprasādā ucyate abhi.bhā.40kha/1025. dad pa'i las|śrāddhakarma, pitṛkarma — pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śāstrataḥ \n a.ko.2.7.31; śraddhayā bhaktyā dīyate śrāddham \n manvādismṛtyuktaniyamopetapitṛkarmanāma a.vi.2.7.31. dad pa'i shugs|śraddhāvegaḥ — {e ma'o byang chub sems dpa' che/} /{dad pa'i shugs kyis rab tu nyams//} śraddhāvegena naṣṭo'yaṃ mahābodhisattva iti \n he.ta.15kha/48. dad pa'i sa|śraddhābhūmiḥ lo.ko.1091. dad par gyis shig|kri. śraddadhata — {theg pa chen po'i gtam 'di nyid la dad par gyis shig} śraddadhata mahāyānakathām śi.sa.40ka/38. dad par gyur|= {dad par gyur pa/} dad par gyur pa|vi. śraddadhānaḥ — {dad par gyur pa ni 'bras bu'i don du brtson 'grus rtsom par byed do//} śraddadhāno hi phalārthaṃ vīryamārabhate abhi.bhā.39ka/1020. dad par bgyis pa|vi. āvarjanakaraḥ — {lha dang mi dad par bgyis pa'i spyod lam shin tu zhi bas bsod snyoms blangs te} devamanuṣyāvarjanakareṇātipraśānteneryāpathena piṇḍapātamādāya a.śa.245kha/225. dad par 'gyur|= {dad par 'gyur ba/} dad par 'gyur ba|•kri. = {dad par 'gyur} 1. varta. prasīdati — {'di ltar gzhan gyis cho ga dang spyod yul phun sum tshogs pa de dag mthong na/} {ma dad pa rnams kyang dad par 'gyur la} tathāpi pare tāmācāragocarasampadamupalabhyāprasannāśca prasīdanti śrā.bhū.18ka/43 2. bhavi. śraddhāsyati — {bcom ldan 'das kyis bshad pa la dad par 'gyur} bhagavato bhāṣitaṃ śraddhāsyanti sa.pu.16ka/26; \n\n•vi. prasādanīyam — {de'i tshe sgra dga' bar 'gyur ba tshim par 'gyur ba mgu bar 'gyur ba dad par 'gyur ba}…{grag par gyur to//} tasmin samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyāḥ…śabdāḥ śrūyante sma la.vi.30ka/39. dad par bya|= {dad bya} kri. āvarjayeyam — {ngas bram ze gang po rdzu 'phrul gyi cho 'phrul gyis dad par bya'o//} yannvahaṃ pūrṇabrāhmaṇamṛddhiprātihāryeṇāvarjayeyam a.śa.2kha/2. dad par bya ba|= {dad bya} \n\n•saṃ. prasādanam — {gzhan dad par bya ba'i thabs} anyaprasādanopāyaḥ śi.sa.150ka/144; \n\n•vi. śraddhānīyaḥ — {rlung la kha dog ji ltar yod ce na/} {don 'di ni dad par bya ba yin gyi rjes su dpag par bya ba ni ma yin no//} kathaṃ vāyau varṇasadbhāvaḥ ? śraddhānīya eṣo'rthaḥ, nānumānīyaḥ abhi.bhā.63kha/183. dad par byas|= {dad par byas pa/} dad par byas pa|bhū.kā.kṛ. abhiprasannaḥ — {sems dad par byas pa} cittamabhiprasannam a.śa.47kha/41; āvarjitaḥ — {de tshe dang ldan pa maud gal gyi bu chen pos dad par byas te/} {bstan pa la btsud nas bcom ldan 'das la shin tu dga' bar gyur to//} sa āyuṣmatā mahāmaudgalyāyanenāvarjitaḥ śāsane cāvatārito bhagavatyatyarthamabhiprasannaḥ a.śa.59kha/51. dad par byas nas|prasādya — {skyed tshal lha yang dad byas nas//} prasādyodyānadevatām a.ka.52kha/5.70. dad par byed|= {dad par byed pa/} dad par byed pa|•kri. ādaraṃ karoti — {sangs rgyas la gus pa'i bar du mi byed de/} {dad par mi byed do zhes bya ba'i tha tshig go/} yāvat buddhaṃ nādriyante \n buddhe nādaraṃ kurvantītyarthaḥ abhi.sphu.274kha/1099; \n\n•vi. āvarjanakaraḥ — {de nas bu mo grags ldan mas lha dang mi dad par byed pa'i cho 'phrul shin tu rmad du byung ba de mthong nas} atha yaśomatī dārikā tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā a.śa.6ka/5; āvarjanakarī — {so so'i skye bo rnams ni rdzu 'phrul gyis myur du dad par byed} āśu pṛthagjanasya ṛddhirāvarjanakarī a.śa.190kha/176. dad par mdzad pa|bhū.kā.kṛ. āvarjitam — {khyod ni bdud las rnam rgyal te/} /{'gro kun dad par mdzad pa yang //} sarvaṃ cāvarjitaṃ māravijayaṃ prati te jagat \n\n śa.bu.111kha/42. dad pas rjes su 'brang ba|•saṃ. śraddhānusāraḥ — {dad pas rjes su 'brang bas na dad pas rjes su 'brang ba'o/} /{de 'di la yod pas sam/} {'di dad pas rjes su 'brang pa'i ngang tshul can yin pas na dad pas rjes su 'brang ba ste} śraddhayānusāraḥ śraddhānusāraḥ, so'syāstīti śraddhānusārī \n śraddhayānusartuṃ śīlamasyeti vā abhi.bhā.18kha/933; \n\n•pā. śraddhānusārī, pudgalabhedaḥ — {dbang po rtul po de dag la gnas pa ni dad pas rjes su 'brang ba zhes bya'o//} mṛdvindriyasteṣu vartamānaḥ śraddhānusārītyucyate abhi.bhā.18kha/933; abhi.sphu.183kha/939. dad pas rtogs 'gyur|vi. śraddhāgamyam — {kha med lung 'bogs byed pa po/} /{gal te dad pas rtogs 'gyur gyi//} vimukhasyopadeṣṭṛtvaṃ śraddhāgamyaṃ paraṃ yadi \n ta.sa.5ka/67. dad pas 'dun pa'i sems|vi. prasādāvarjitahṛdayaḥ — {dga' ba dang mgu ba dang dad pas 'dun pa'i sems kyis stan las langs nas} hṛṣṭatuṣṭaḥ prasādāvarjitahṛdaya utthāyāsanāt rā.pa.228ka/120. dad pas byin|= {dad pas byin pa/} dad pas byin pa|vi. śraddhādeyam — {gang yang 'di dag gis gtsug lag khang gi bdag po'i dad pas byin pa zos nas ma bklags ma bton} yadebhirvihārasvāmisantakaṃ śraddhādeyaṃ paribhujya na paṭhitaṃ na svādhyāyitam vi.va.159kha/1.48. dad pas sbyin par bya ba|vi. śraddhādeyam lo.ko.1091. dad pas mos pa|pā. śraddhādhimuktaḥ, pudgalabhedaḥ — {slob pa bco brgyad gang zhe na/} {rgyun du zhugs pa'i 'bras bu mngon du bya ba'i phyir zhugs pa dang}…{dad pas mos pa dang}… {gnyi ga'i cha las rnam par grol ba} aṣṭādaśa śaikṣāḥ katame ? srautāpattiphalasākṣātkriyāyai pratipannakaḥ…śraddhādhimuktaḥ…ubhayatobhāgavimuktaḥ abhi.sphu.197kha/963; śraddhādhimuktakaḥ — {yang na ni theg pa chen po la dad pas mos pa dag la stsal bar bgyi'o//} athavā mahāyānaśraddhādhimuktakasya dātavyā kā.vyū.234ka/296. dad pas mos pa sngon du 'gro ba|vi. śraddhādhimuktapūrvakaḥ — {mi g}.{yo ba'i chos can ma gtogs pa gzhan lnga ni dad pas mos pa sngon du 'gro ba dag yin no//} akopyadharmāṇaṃ varjayitvā'nye pañca śraddhādhimuktapūrvakāḥ abhi.bhā.31kha/988. dad pas mos pas skyes|= {dad pas mos las skyes/} dad pas mos las skyes|vi. śraddhādhimuktajaḥ — {de dag las/} /{lnga ni dad pas mos las skyes//} teṣāṃ pañca śraddhādhimuktajāḥ abhi.bhā.31kha/988. dad bya|= {dad par bya/} {o ba/} dad byas|= {dad par byas pa/} dad rdzas|= {dkor rdzas} abhisāraḥ — {dad rdzas ni gnas pa dang gzhon nu dang rgan po dag gis blang ngo //} abhisārasya niḥśritaistaruṇavṛddhaiśca nayanam vi.sū.100ka/121; {dad pa can gyis phul ba'i dngos rdzas} bo.ko.1243. dan ti|= {dan tI/} dan tI|•saṃ. dantī, vṛkṣaviśeṣaḥ yo.śa.51; nikumbhaḥ yo.śa.85. dan da ka|= {daN Da kam} \n\n•nā. daṇḍakam, vanam — {dan da ka yi nags tshal tshig /lo} {mang zhig tu rtswa ma skyes//} uddhagdhadaṇḍakavanaṃ varṣairbahubhistṛṇa na jātā \n\n la.vi.154kha/231. dan rog|jayapālaḥ śa.ko.618. dam|1. ({'byed sdud kyi phrad}) vā — {de dag chos la byed pa 'di/} /{gzhan nyid dam ni de nyid du//} taiḥ kāritramidaṃ dharmādanyat tadrūpameva vā \n ta.sa.65kha/617; svit — {za bar byed dam} svidbhokṣyase mi.ko.65ka 2. = {dam du} gāḍham — {de dag gis ni de la dam 'khyud smras//} gāḍhaṃ pariṣvajya tamūcatustau a.ka.274ka/101.34 3. = {dam pa/} 4. = {dam po/} 5. = {dam tshig} dam gyi 'og tu bcug nas|pratijñāyāṃ pratiṣṭhāpya — {de nas rgyal pos gnod sbyin dam gyi 'og tu bcug nas yul thams cad du dril bsgrags te} tato rājñā guhyakaṃ pratijñāyāṃ pratiṣṭhāpya sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam a.śa.108kha/98. dam du|gāḍham — {dam du 'khyud dang 'o byed pas/} /{dkyil 'khor yid du 'ong ba zhus//} pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ \n\n he.ta.24kha/82; dṛḍham — {dam du 'dzin pa'i gdon} dṛḍhagrahā grahāḥ jā.mā.205ka/238; {de nas yal ga de la dam du 'jus//} tataḥ samālambya dṛḍhaṃ sa śākhām jā.mā.160ka/184. dam rgya|lekhaḥ — {sangs rgyas kyi bstan bcos kyi glegs bam dang myur du mi 'grub pa'i dam rgya ni dang por 'os pa nyid yin no//} (?) buddhaśāstrapustakānāṃ su(duḥ)sādhyalekhānāṃ prathamārhatvam vi.sū.69ka/86; lekhyam — {glegs bam gzhan dang dam rgya gzhan dang tshon rtsi gzhan dag ni gnyis par 'os pa nyid yin no//} anyapustakalekhyavarṇakānāṃ dvitīyasya (arhatvam) vi.sū.69ka/86. dam bca'|= {dam bca' ba/} dam bca' dang 'gal ba|pā. pratijñāvirodhaḥ, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{dam bca' dang 'gal ba dang}… {gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…pratijñāvirodhaḥ… hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. dam bca' ba|•pā. pratijñā — {de la 'og nas 'dus byas thams cad skad cig ma zhes 'byung ba 'di ni dam bca' ba yin par rig par bya'o//} tatra kṣaṇikaṃ sarvaṃ saṃskṛtamiti paścādvacanādiyaṃ pratijñā veditavyā sū.bhā.231kha/143; {yang na sgrub par byed pa de nyid kyi yan lag ma yin pa dam bca' ba dang nye bar sbyar ba dang mjug bsdu ba la sogs pa sgrub par byed pa'i yan lag ma yin pa ste/} {sgrub pa'i ngag tu nye bar sbyor ba'i rgol ba dag tshar bcad pa'i gnas yin te/} {don med brjod par byed pa'i phyir ro//} athavā tasyaiva sādhanasya yannāṅgaṃ pratijñopanayanigamanādi tasyāsādhanāṅgasya sādhanavākye upādānaṃ vādino nigrahasthānam, vyarthābhidhānāt vā.nyā.334kha/59; \n\n•saṃ. = {khas len} pratijñātam — {sgra'i brjod bya nyid du dam bca'} śabdavācyatayā pratijñātam ta.pa.4kha/453; pratijñānam — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ \n aṅgīkārābhyupagamapratiśravasamādhayaḥ \n\n a.ko.1.5.5; pratijñāyate'nena pratijñānam a.vi.1.5.5. dam bca' bar|pratijñātum — {phung po rnams las gzhan yin par dam bca' bar yang mi nus te} na cānyaḥ skandhebhyaḥ śakyate pratijñātum abhi.bhā.82kha/1193; prajñapayitum — {bud shing las me gzhan yin par dam bca' bar yang mi nus la} na cānya indhanādagniḥ śakyate prajñapayitum abhi.bhā.82kha/1193. dam bca' ba bkag pa|pā. pratijñāsaṃnyāsaḥ, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{dam bca' ba bkag pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…pratijñāsaṃnyāsaḥ…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. dam bca' ba brdzod pa|pā. pratijñāvacanam — {sgra yang byas pas zhes bya ba de tsam zhig brjod pa na dam bca' ba brjod pa med par yang sgra mi rtag go zhes rtogs par 'gyur ro//} ‘kṛtakaśca śabdaḥ’ ityetāvanmātre prokte ‘anityaḥ śabdaḥ’ iti pratītirbhavatyantareṇāpi pratijñāvacanam ta.pa.32ka/512. dam bca' ba nyams pa|= {dam bcas pa nyams pa/} dam bca' ba dang 'gal ba|= {dam bca' dang 'gal ba/} dam bca' ba sbyor ba|pratijñāprayogaḥ — {dam bca' ba sbyor bar smra ba} pratijñāprayogavādī ta.pa.32kha/513. dam bca' ba sbyor bar smra ba|pratijñāprayogavādī — {gang gi phyir gzhan gyi sde dam bca' ba sbyor bar smra ba rnams kyis rgol bas sgrub par byed pa skabs min te/} {skabs su ma phab pa nyid smra ba ma yin no//} yato na akāṇḍa eva aprastāva eva parasyāpi pratijñāprayogavādinaḥ vādī sādhanamāha ta.pa.32kha/513. dam bca' ba ma tshang ba|= {dam bca' ma tshang ba/} dam bca' ba gzhan|pā. pratijñāntaram, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang dam bca' ba gzhan dang}… {gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ pratijñāntaram…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. dam bca' ba la gnas|= {dam bca' ba la gnas pa/} dam bca' ba la gnas pa|vi. pratijñārūḍhaḥ — {dam bca' ba la gnas pa'i slob ma ni rdo rje slob dpon bdag po'i slad du bla mas dbang bskur bar bya'o//} śiṣyo guruṇā'bhiṣecanīyo vajrācāryā'dhipataye pratijñārūḍhaḥ vi.pra.155ka/3.104. dam bca' ba la gnod pa|pā. pratijñāhāniḥ, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ… hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73; pratijñābādhā — {'dir sgra la sogs pa'i tshad mas dam bca' ba la gnod pa rgyas par ston pa yin te} atra śābdādipramāṇaiḥ pratijñābādhāṃ vistareṇa pratipādayati ta.pa.134kha/719. dam bca' ba'i skyon|pā. pratijñādoṣaḥ — {'dis kyang dam bca' ba'i skyon bstan pa'i sgo nas gtan tshigs khyab pa med pa gsal bar byed pa'i phyir gtan tshigs kyi skyon nyid du blta bar bya'o//} ete ca pratijñādoṣodbhāvanamukhena hetoravyāptiprakāśanād hetudoṣā eva draṣṭavyāḥ ta.pa.235ka/941. dam bca' ba'i don|pratijñārthaḥ — {gzhan dag gis dam bca' ba'i don rnams gzhan du yang rjod par byed de} apare tvanyathā pratijñārthaṃ varṇayanti ta.pa.254ka/981. dam bca' ba'i don gyi phyogs gcig nyid|pā. pratijñārthaikadeśatā — {de nyid kyang bsgrub bya yin pa'i phyir dam bca' ba'i don gyi phyogs gcig nyid yin no//} tadeva ca sādhyamiti pratijñārthaikadeśatā ta.pa.49ka/547. dam bca' ba'i don gyi phyogs gcig pa|pā. pratijñārthaikadeśaḥ, o tā — {de'i tshe dam bca' ba'i don gyi phyogs gcig pa ma yin no//} tadā na pratijñārthaikadeśatā ta.pa.28kha/504. dam bca' ba'i don mi 'gal ba|pratijñārthāvirodhaḥ — {de ltar dam bca' ba'i don mi 'gal bar bsgrubs nas de'i ngo bo nges pa'i phyir zhes bya ba'i gtan tshigs 'di'i khyab pa bsgrub par bya ba'i phyir}…{smos te} evaṃ pratijñārthāvirodhaṃ samathrya hetostadbhāvaniyatatvādityasya vyāptiṃ prasādhayannāha ta.pa.224kha/917. dam bca' bar bya|= {dam bca' bar bya ba/} dam bca' bar bya ba|kṛ. pratijñāyamānaḥ — {de la dam bca' bar bya ba med pa'i phyir ro//} tatra pratijñāyamānasyābhāvāt ta.pa.166ka/787. dam bca' bar byed pa|pratijñā — {sgrogs pa ste zhes bya ba ni dam bca' bar byed pa'o//} avaghoṣaṇeti pratijñā ta.pa.244kha/204. dam bca' bar mi nus|na śakyate pratijñātum — {phung po rnams las gzhan yin par dam bca' bar yang mi nus te} na cānyaḥ skandhebhyaḥ śakyate pratijñātum abhi.bhā. 82kha/1193. dam bca' ma tshang|= {dam bca' ma tshang ba/} dam bca' ma tshang ba|pā. pratijñānyūnam, doṣaviśeṣaḥ — {mi sdug zhig cig kun mkhyen srid/} /{yang na la lar kun mkhyen nyid/} /{yod kyang sgrub gang rab sbyar byas/} /{de ni dam bca' ma tshang nyid//} naraḥ ko'pyasti sarvajñastatsarvajñatvamityapi \n sādhanaṃ yat prayujyeta pratijñānyūnameva tat \n\n ta.sa.117kha/1016; pratijñānyūnatā — {dam bca' ma tshang ba'i skyon gyis/} /{skyon dang bcas pa} pratijñānyūnatādoṣaduṣṭam ta.sa.131ka/1115. dam bca' la gnod pa|= {dam bca' ba la gnod pa/} dam bca'i don du yul gcig nyid|pā. pratijñārthaikadeśatā — {grub min dang po'i bsgrub bya yang /} /{dam bca'i don du yul gcig nyid//} asiddhirādyasādhye ca pratijñārthaikadeśatā \n\n ta.sa.56kha/547. dam bcas|= {dam bcas pa/} {dam bcas byas gyur kyang} pratijñāyāpi — {de ni dam bcas byas gyur kyang /} /{bya 'am btang zhes brtags pa'i rigs//} tatra kuryānna vetyevaṃ pratijñāyāpi yujyate \n\n bo.a.8ka/4.2. dam bcas nyams|= {dam bcas pa nyams pa/} dam bcas pa|•saṃ. pratijñā — {de las kyang dam bcas pa'i don mi byed par phyir rgol ba tshar gcad pa'i gnas so zhes dkyus ma dang sbrel lo//} tataśca pratijñātārthākaraṇāt vādino nigrahādhikaraṇamiti prakṛtena sambandhaḥ vā.ṭī.53ka/5; saṃvid — {gser sbyin dam bcas de dag gis//} taiḥ… suvarṇārpaṇasaṃvidā a.ka.91kha/64. 39; \n\n•bhū.kā.kṛ. pratijñātam — {dam bcas pa'i don} pratijñātārthaḥ ta.pa.135kha/5; {byang chub sems dpa' ni ji skad smras pa dang /} {ji ltar dam bcas pa las bsnyungs te slong ba la sbyin pa sbyin par yang mi byed kyi} na ca bodhisattvo yathoktādyathāpratijñātādyācanakāya nyūnaṃ dānaṃ dadāti bo.bhū.65ka/84; upagatam — {dbyar gnas par dam bcas pa'i dge slong gis mtshams kyi phyi rol du 'gro bar mi bya'o//} na bhikṣuṇā varṣopagatena bahiḥsīmā gantavyā vi.va.241ka/2.142; pratiśrutam — {dam bcas pa dag sbyin par mdzod//} dīyatāṃ ca pratiśrutam a.ka.240kha/91.21; \n\n•vi. pratijñaḥ — {ma skye bar ni dam bcas pa'i} anutpādapratijñasya la.a.184kha/153. dam bcas pa ji lta ba bzhin pa|vi. yathāpratijñaḥ — {ma smad pa ni dam bcas pa ji lta ba bzhin pa'i phyir ro//} aninditā yathāpratijñatvāt sū.bhā.183kha/79. dam bcas pa nyams pa|pā. pratijñāhāniḥ — {blo gros chen po yod pa dang med pa las 'byung bar smra ba las dam bcas pa nyams pa dang /} {nges pa las 'gal ba dang /} {bya ba dang las dang byed pa don med par yang 'gyur ro//} pratijñāhānirniyamavirodhaśca mahāmate prasajyate, kriyākarmakaraṇavaiyathryaṃ ca sadasato bruvataḥ la.a.71ka/19; la.a.121kha/68. dam bcas pa las nyams pa|= {dam bcas pa nyams pa/} dam bcas pa'i don gyi phyogs gcig|pā. pratijñārthaikadeśaḥ, hetudoṣaḥ — {ci ste bsgrub par bya ba'i rang bzhin sgrub par byed pa yin na bsgrub par bya ba dang sgrub par byed pa tha mi dad pa'i phyir dam bcas pa'i don gyi phyogs gcig gtan tshigs su 'gyur ro zhe na} yadi sādhyasvabhāvaṃ sādhanaṃ sādhyasādhanayorabhedāt pratijñārthaikadeśo hetuḥ syāt nyā.ṭī.52kha/113; pratijñārthaikadeśatā — {yang brtsal ma thag tu 'byung ba nyid ni dam bcas pa'i don gyi phyogs gcig ni ma yin te} yadvā, na prayatnānantarīyakatvasya pratijñārthaikadeśatā vā.ṭī.106kha/71. dam chos|= {dam pa'i chos} saddharmaḥ, buddhadharmaḥ — {ston pa'i dam chos rnam gnyis te/} /{lung dang rtogs pa'i bdag nyid do//} saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ \n abhi.bhā.81kha/1186; {blo gros chen po dam pa'i chos yongs su bzung bas sangs rgyas kyi rigs mi 'chad par byas pa yin no//} saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79; sudharmaḥ — {sangs rgyas kyis gsungs pa'i dam pa'i chos legs par bzhag pa'i} buddhavihite sudharme suvyavasthāpite sū.bhā.146kha/26. dam chos nub pa|saddharmāntardhitaḥ—{gzhan dag dam chos nub pa las//} saddharmāntardhitopare abhi.ko.12ka/4.39. dam chos nyi ma|vi. dharmadivākaraḥ — {sdang dang rab rib rnam par 'joms mdzad dam chos nyi ma de la 'dud//} tasmai dharmadivākarāya…rāgadoṣatimiravyāghātakartre namaḥ ra. vi.79kha/11. dam chos pad dkar|= {dam pa'i chos pad+ma dkar po/} dam chos ma lags|asaddharmaḥ — {dam chos rab tu bstod pa dang /} /{dam chos ma lags smod mdzad kyang //} praśaṃsasi ca saddharmānnasaddharmān vigarhasi \n śa.bu.111kha/47. dam chos smra ba|saddharmabhāṇakaḥ lo.ko.1093. dam 'cha'|= {dam 'cha' ba/} dam 'cha' ba|•kri. upagacchati — {rgyal po'i pho brang 'khor de dang de rnams su dbyar gnas par dam 'cha'o//} tāsu tāsu… rājadhānīṣu varṣāmupagacchanti vi.va.263kha/2.166; pratijñāyate — {de'i phyir de dag rtag pa nyid ma yin par dam 'cha'o//} atasteṣāmaśāśvatatvaṃ pratijñāyate abhi.sphu.113ka/804; \n\n•saṃ. pratijñā — {de la bdag gis ni mig gis gzugs rnams mthong ngo}…{dam 'cha' ba gang yin pa} tatra yā pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmi bo.bhū.134kha/173. dam 'cha' ba yin|kri. pratijñāyate — {phung po rnams kyang}…{gzhan nyid du gsal bar dam 'cha' ba yin no//} skandhataḥ spaṣṭamanyatvaṃ pratijñāyate abhi.bhā.83ka/1194. dam 'cha' bar byed|= {dam 'cha' bar byed pa/} dam 'cha' bar byed pa|kri. pratijñāyate — {gal te khyed cag gis dngos po'i tshogs thams cad mi rtag par dam 'cha' bar byed pa} yadi sarvameva vastujātaṃ (anityaṃ) pratijñāyate bhavadbhiḥ ta.pa.246kha/207. dam 'char gsol ba|bhū.kā.kṛ. pratijñāṃ kāritaḥ — {bdag gis snga nas btsun pa gzhan lung bstan par mi bya'o zhes dam 'char gsol ba ma lags sam} nanu bhadantaḥ pūrvameva pratijñāṃ kāritaḥ nānyad vyākartavyamiti abhi.bhā.88kha/1210. dam btags|bhū.kā.kṛ. baddhaḥ — {kun nas dran pa'i thag pa yis/} /{sems kyi glang po dam btags na//} baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ \n bo.a.10ka/5.3. dam du bcang ba|abhinipīḍanam — {ril gyis bcang ba dang dam du bcang ba ni med par yang ngo //} vināpyabhinigrahābhinipīḍanābhyām vi.sū.18kha/21. dam du bcings|= {dam du bcings pa/} dam du bcings pa|bhū.kā.kṛ. gāḍhabaddhaḥ — {spu gri yis/} /{dam du bcings pa de yi ni/} /{rkang pa rnam par bcad par byas//} kṣureṇa gāḍhabaddhasya pādayostadvikartanam \n\n a.ka.337kha/44.15; dṛḍhabandhaḥ — {de nas de dag rnams kyis mig /ras} {kyis dam du bcings pas bkab//} tatastābhirniruddhākṣī dṛḍhabandhena vāsasā \n a.ka.146kha/68.60. dam du chings|kri. nibadhyatām — {yun ring bcings pa nges par grol/} /{gsar du 'ongs pa dam du chings//} cirabaddhāḥ pramuñcyantāṃ nibadhyantāṃ navāgatāḥ a.ka.246kha/92.47. dam du 'ching bar byed pa|bandhanagāḍhīkaraṇam — {de'i phyir dam du 'ching bar byed pas na thar pa thob pa'i bar du gcod pa'i phyir rnam par gzhag par rig par bya'o//} ato bandhanagāḍhīkaraṇānmokṣaprāptiparipanthārthenāsya vyavasthānaṃ veditavyam abhi.sa.bhā.27ka/37. dam du sbyor ba|abhinipīḍhaḥ — {nom pa dang nyug pa dang sprod pa dang 'dzin pa dang 'dren pa dang yongs su 'dren pa dang 'og nas 'khyud pa dang dam du sbyor ba rnams la ni bye brag med pa nyid do//} (?) aviśiṣṭatvamāmarṣayāmaṃśā(? orṣaparāmarśā)lambhagrahaṇākarṣaparikarṣolliṅgāvaliṅgābhinipīḍānām vi.sū.19kha/23. dam du btsir ba|niṣpīḍanam — {de gnyis ka la yang dam du btsir na phan pa nyid do//} niṣpīḍanasya dvaye'pyasminnupakaratvam vi.sū.39kha/49. dam dum du gyur pa|pākhaṇḍatopagatiḥ — {dam dum du gyur pa la byin gyis brlabs pa med par mi 'gyur ro//} (?) na pākhaṇḍatopagatāvadhiṣṭhānasya vi.sū.23ka/28. dam pa|•vi. sat — {skyes bu dam pa} satpuruṣaḥ a.sā. 294kha/166; sādhuḥ — {skyes bu dam pa} sādhujanaḥ pra.a.35ka/40; uttamam — {gnyis med theg pa dam pa yin//} advayaṃ yānamuttamam pra.a.27kha/32; sū.a.153ka/38; param — {dam pa'i de nyid nges bsgom bya//} bhāvyante vai paraṃ tattvam he.ta.10ka/30; paramam — {mdza' bo dam pa} parame mitre jā.mā.127ka/146; {gsang ba'i dam pa} paramaṃ guhyam bo.a.28ka/8.120; {byang chub dam pa} paramā bodhiḥ bo.bhū.48kha/63; varam — {yon gnas dam pa} varadakṣiṇīyāḥ bo.a.4ka/2.6; pravaram — {da lta dal ba dam pa rnyed pa la//} labdho'dhunā sa pravaraḥ kṣaṇaḥ śi.sa.114ka/112; uttaram — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes} jñānottarajñāninā ca bodhisattvena mahāsattvena ga.vyū.275ka/1; variṣṭham — {bcom ldan gtso bo mchog /mi} {la mchog stsol dam pa srid bcings grol//} bhagavan…jyeṣṭha śreṣṭha nṛṇāṃ varada variṣṭha mokṣavaha su.pra.53kha/106; śreṣṭham — {de dag las byang chub sems dpa' sems dpa' chen po'i rjes su yi rang ba yongs su bsngo ba dang ldan pa'i bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o/} /{dam pa zhes bya'o//} idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate, śreṣṭhamākhyāyate a.sā.119kha/69; divyam — {rdul mtshon dam pa'i tshon dang ni//} divyena rajolekhena he.ta.11kha/34; viśiṣṭam — {skye gnas dam pa 'thob pa de dag tu} teṣu viśiṣṭāyatanapratilambheṣu la.a.133kha/79; śubham — {dbang chen dkyil 'khor dam pa bsam//} cintayenmāhendramaṇḍalaṃ śubham gu.sa.115kha/55; agryaḥ — {bcom ldan 'das ni brnyes pa dam pa dang grags pa dam pa brnyes kyang} lābhāgryayaśogryaprāptaśca bhagavān la.vi.2kha/2; agraṇīḥ — {gtsang gnas dam pa gau ta ma//} snātako gautamo'graṇīḥ vi.pra.156ka/3.105; atiśayaḥ — {'jig rten mchog gi spyod pa dam pa'i phyogs tsam gyis//} lokottamasya caritātiśayapradeśaiḥ jā.mā.2kha/1; parārdham — {mthar phyin pa'i dam pa ni/} {bsam gyis mi khyab pa'i gnas thams cad la the tshom med pa'o//} parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā sū.bhā. 148kha/30;\n\n•saṃ. 1. = {'phags pa} sat, sajjanaḥ — {dam par phyag bya} santaḥ praṇamyāḥ a.ka.302ka/39.53; āryaḥ — {phan pa'i tshul med dam pas smad pa dag/} hitakramonmāthi yadāryagarhitam jā.mā.170ka/196; sajjanaḥ — {dam pa rnams kyi go cha bzod pa yin//} kṣamāmaye varmaṇi sajjanānām jā.mā.167ka/193; śiṣṭaḥ — {dam pas rtsi ba min zhe na/} /{phan tshun brten par 'gyur ba yin//} na cedādṛtatā śiṣṭairityanyonyasamāśrayaḥ \n pra.a.8kha/10; sādhuḥ — {dam pa rnams la legs byas ni/} /{chung yang chung ngu nyid min 'gyur//} sukṛtānāṃ ca sādhūnāmalpo'pyāyātyanalpatām \n\n a.ka.349kha/46.32; sujanaḥ — {dam pa'i mdza' ba mdza' ba'i mtha'//} snehāntāḥ sujanaiḥ snehāḥ a.ka.27kha/3.97 2. = {mchog} varaḥ — {dam pa sbyin pa} varapradānam abhi.bhā.27ka/10; {spyan ras gzigs kyi dbang po}…{dam pa stsol ba}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…varadāya kā.vyū.205ka/262 3. = {dam pa nyid} āryatā — {'jig rten las nyid de 'dra phyir de la/} /{de byed nus med na 'di dam pa min//} karmaiva lokasya tatheti tatkṛdaśaktirasminniti nāryatāsya \n pra.a.42kha/48; \n\n•pā. paramatā — {dam pa bdun gang zhe na/} {sku dam pa dang}…{gnas pa dam pa'o//} saptaparamatāḥ katamāḥ ? āśrayaparamatā… vihāraparamatā ca bo.bhū. 48kha/63; \n\n•avya. 1. su — {skye bo dam pa} sujanaḥ jā.mā.152kha/175 2. = {dam po} gāḍham — {ji ltar sred pa'i 'ching ba dam pa} yathā gāḍhabandhanā tṛṣṇā rā.pa.250kha/152; dṛḍham — {las kyi mtha' dam pa dang}… {brtul zhugs dam pa dang} dṛḍhakarmāntaḥ…dṛḍhavrataḥ śrā.bhū.71kha/185; vāḍham ma.vyu.6776. dam pa mchog|vi. variṣṭhaḥ — {rin chen theg pa 'di ni dam pa mchog/} ratnamayaṃ yānamidaṃ variṣṭham sa.pu.36kha/63; agravaraḥ lo.ko.1094. dam pa 'debs|nā. bharukacchaḥ, nāgaḥ ma.vyu.3318. dam pa rnams kyi dmigs|satāmupalabdhiḥ ma.vyu.6361. dam pa sbyin|= {dam pa sbyin pa/} dam pa sbyin pa|•saṃ. varapradānam — {rdzu 'phrul dang dam pa sbyin pa'i mthus ni ma yin no//} na tvṛddhivarapradānaprabhāveṇa abhi.bhā.27ka/10; \n\n•nā. varadaḥ, cintāṇiratnarājaḥ — {rigs kyi bu de na nyi ma dang zla ba mi snang ste/} {nor bu yid bzhin rin po che dam pa sbyin pa zhes bya ba de snang bar byed do//} yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo'sti \n sa ca tatrāvabhāsaṃ kurute kā.vyū.217kha/277; \n\n•vi. varadaḥ mi.ko.12kha \n dam pa sbyin par byed pa|•vi. varadaḥ — {dam pa sbyin par byed pa'i yid bzhin gyi nor bu bzhin du blta bar bya'o//} varadaścintāmaṇiriva draṣṭavyaḥ kā.vyū.235kha/298; \n\n•pā. varadaḥ, samādhiviśeṣaḥ — {dam pa sbyin byed ces bya ba'i ting nge 'dzin} varado nāma samādhiḥ kā.vyū.244ka/305. dam pa sbyin byed|= {dam pa sbyin par byed pa/} dam pa ma yin|= {dam pa ma yin pa/} dam pa ma yin pa|= {dam min} vi. asat — {khyod}…{dam pa ma yin pa'i chos sdig pa de las log shig} virama tvamasmāt pāpakādasaddharmāt vi.va.121kha/1.10; {dam pa dam min 'jug mi 'jug/} sadasadvṛttyavṛttibhyām abhi.ko.6.40; asādhuḥ — {yang dag pa ma yin pa ni dam pa ma yin pa'i rnam par gzhag pa'am mi bden pa'i rnam par gzhag pa ste} asatāmasādhūnāṃ vyavasthāḥ, asatyo vā vyavasthāḥ vā.ṭī.51kha/3; aśiṣṭaḥ — {rigs min smra dang dam pa ma yin smra/} /{rnam pa kun tu yongs su spang bar bya//} sarveṇa sarvaṃ parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ \n śi.sa.64ka/62. dam pa min pa|= {dam pa ma yin pa/} dam pa stsal ba'i 'os|vi. varārhaḥ — {bcom ldan 'das bdag ni dam pa stsal ba'i 'os lags kyis} varārho'smi bhagavan a.śa.55ka/47. dam pa stsal bar 'os pa|= {dam pa stsal ba'i 'os/} dam pa stsol ba|vi. varadaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}… {dam pa stsol ba}… {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…varadāya kā.vyū.205ka/262. dam pa rab mchog|vi. paramapravaraḥ — {smra ba rnams kyi dam pa rab mchog lags/} /{skyon med dbang po shin tu mnyam par bzhag/} paramapravaro'si vādināmanavadyaḥ susamāhitendriyaḥ \n vi.va.125kha/1.14. dam pa'i kun spyod|sadācāraḥ, śiṣṭācāraḥ — {dam pa'i kun spyod yon tan gyis mdzes gzugs/} /{legs ldan rigs kyi rjes mthun rnam par 'dzin//} bibharti bhavyābhijanānurūpaṃ rūpaṃ sadācāraguṇena śobhām \n\n a.ka.296ka/108.30. dam pa'i skye bo|sādhujanaḥ, sajjanaḥ — {dam pa'i skye bo rnams ni reg pa tsam yang mi mdzad do//} na sparśamātramapi sādhujanaḥ karoti \n\n a.ka.361kha/48.50. dam pa'i grogs|satsaṅgaḥ — {dam pa'i grogs nyid dge ba spro ba'i rang bzhin pho nya yin//} satsaṅga eva śubhasarganisargahetuḥ a.ka.279ka/104.1. dam pa'i 'gro ba|sadgatiḥ, satpuruṣagatiḥ— {gong du 'pho ba ma phye bar/} /{dam pa'i 'gro ba bdun du 'dod//} ūrdhvasroturabhedena sapta sadgatayo matāḥ \n abhi.bhā.24ka/956. dam pa'i rgyu|uttamahetuḥ — {sangs rgyas 'gro ba dag gi dam pa'i rgyur gyur pa//} buddhā jagatyuttamahetubhūtāḥ a.śa.4kha/3. dam pa'i rgyur gyur pa|vi. uttamahetubhūtaḥ — {sangs rgyas 'gro ba dag gi dam pa'i rgyur gyur pa//} buddhā jagatyuttamahetubhūtāḥ a.śa.4kha/3. dam pa'i dngos|sadbhāvaḥ — {sngags kyi dam pa'i dngos spangs rnams//} mantrasadbhāvavarjitāḥ vi.pra.82ka/4.168. dam pa'i chos|= {dam chos/} {dam pa'i chos rnam pa gnyis} dvividhaḥ saddharmaḥ — 1. {lung} āgamaḥ 2. {rtogs pa} adhigamaḥ abhi.bhā.81kha/1186. dam pa'i chos kyi rgyal po|saddharmarājaḥ — {dam pa'i chos kyi rgyal po theg pa chen po'i mdo} saddharmarājamahāyānasūtram ka.ta.243. dam pa'i chos kyi char|saddharmavṛṣṭiḥ ma.vyu.6353. dam pa'i chos kyi mdzod 'dzin pa|vi. saddharmakośadharaḥ — {kun dga' bo bzang po 'di ni sangs rgyas bcom ldan 'das rnams kyi dam pa'i chos kyi mdzod 'dzin par 'gyur} ayaṃ punarānanda bhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma sa.pu.82ka/138. dam pa'i chos kyi gzugs brnyan|saddharmapratirūpakaḥ — {bar gyi bskal pa sum cu rtsa gnyis su dam pa'i chos kyi gzugs brnyan gnas par 'gyur ro//} dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati sa.pu.27kha/48. dam pa'i chos mnyan pas yang dag par thob pa|pā. saddharmaśravaṇasamudāgatā, satpuruṣaprajñāyāḥ prabhedaḥ — {skyes bu dam pa'i shes rab}…{de ni rnam pa lngar blta bar bya ste/} {dam pa'i chos mnyan pas yang dag par thob pa dang}…{nyon mongs pa rnam par spong ba'i shes rab bo//} satpuruṣaprajñā \n sā pañcavidhā draṣṭavyā \n saddharmaśravaṇasamudāgatā… kleśavijahanā ca prajñā bo.bhū.114ka/147. dam pa'i chos dran pa nye bar gzhag pa|nā. saddharmasmṛtyupasthānam, granthaḥ — {'phags pa dam pa'i chos dran pa nye bar gzhag pa} āryasaddharmasmṛtyupasthānam ka.ta. 287. dam pa'i chos pad+ma dkar po|pā. saddharmapupraḍarīkaḥ 1. dharmaparyāyaḥ — {dam pa'i chos pad+ma dkar po'i chos kyi rnam grangs 'di sems can rnams la ston} imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma sa.pu.162kha/248 2. samādhiviśeṣaḥ — {dam pa'i chos pad+ma dkar po'i ting nge 'dzin thob} saddharmapuṇḍarīkasamādhipratilabdhaḥ sa.pu.158ka/244. dam pa'i chos spong ba|saddharmapratikṣepakaḥ — {yul 'khor skyong byang chub sems dpas dam pa'i chos spong ba'i gang zag bsten par mi bya ba dang} saddharmapratikṣepakaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ rā.pa.236ka/131. dam pa'i chos spyod la 'jug pa|saddharmacaryāvatāraḥ — {dam pa'i chos spyod la 'jug pa'i yan lag bdun pa} saptāṅgasaddharmacaryāvatāraḥ ka.ta.3980. dam pa'i chos ma yin pa la 'jug pa|vi. asaddharmaprasṛtaḥ — {ngo tsha mi shes pa dang}…{dam pa'i chos ma yin pa la 'jug pa dang}…{rdzogs pa'i byang chub kyi sems dang bral bar gyur to//} ahnīkāḥ…asaddharmaprasṛtāḥ…bodhicittavirahitāḥ rā.pa.256ka/159. dam pa'i chos tshol ba la mngon par brtson pa|vi. saddharmaparyeṣaṇābhiyuktaḥ — {zhes de de ltar shin tu brtags pa'i shes pa dang ldan pas de bas kyang shas cher dam pa'i chos tshol ba la mngon par brtson par gnas te} sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati da.bhū.197ka/20. dam pa'i chos yongs su 'dzin pa|saddharmaparigrāhakaḥ ma.vyu.6352. dam pa'i chos la skur ba|saddharmāpavādakaḥ — {dam pa'i chos la skur ba rnams bdag dang gzhan dag kyang log par ltung bar byed do//} saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti la.a.92ka/38. dam pa'i don|= {don dam} paramārthaḥ — {rnam rig gnyis po spangs pa ni/} /{dam pa'i don gyi sgo mo ste//} dvāraṃ hi paramārthasya vijñaptirdvayavarjitā \n la.a.81ka/28; sadarthaḥ — {gang zhig skyes par gyur na ni/} /{dam pa'i don la spyod mi 'gyur//} utpadyamāne yasmiṃśca sadarthaṃ na prapadyate \n jā.mā.114ka/132. dam pa'i don gyi|pāramārthikaḥ — {dam pa'i don gyi ngo bo nyid} svabhāvaḥ pāramārthikaḥ la.a.170kha/127. dam pa'i don du|paramārthataḥ — {gal te dam pa'i don du na/} /{bye brag cung zad yod min na//} yadi nopādhayaḥ kecid vidyante paramārthataḥ \n ta.sa.32kha/338; paramārthena — {dam pa'i don du brjod bya dang /} /{rjod byed cung zad kyang yod min//} na vācyaṃ vācakaṃ vāpi paramārthena kiñcana \n ta.sa.40kha/415. dam pa'i bdag|vi. paramātmā — {bdag dang bdag med spros pa dag /nye} {bar zhi ba dam pa'i bdag/} paramātmātmanairātmyaprapañcakṣayaśāntitaḥ \n\n ra.vi.93ka/34. dam pa'i snod|satpātram — {dam pa'i snod/} /{bdud rtsi dag gis yongs su bkang //} satpātraṃ sudhayā samapūrayat a.ka.158ka/17.9. dam pa'i spyod|= {dam pa'i spyod pa/} dam pa'i spyod ldan|vi. sadvṛttaḥ — {gzhan dang thun mong ma lags pa'i/} /{bde ba gang de gya nom yang /} /{dam pa'i spyod ldan khyod 'dra la/} /{gnod par byas kyi sman} ({phan} ){ma mchis//} tvādṛśānpīḍayatyeva nānugṛhṇāti tatsukham \n praṇītamapi sadvṛttaṃ yadasādhāraṇaṃ paraiḥ \n\n śa.bu.111ka/23. dam pa'i spyod pa|saccaritam — {dam pa'i spyod la bag med khyod kyi dga' ma gang //} tava priyāsaccaritapramattayā kā.ā.336ka/3.41; sadvṛttam — {dam pa'i spyod gzhol ba} sadvṛttavātsalyam jā.mā.30ka/35; {bla ma bsten pa'i brtul zhugs dang mtshungs pa/} /{dam pa'i spyod pa gzhan dag med par sems//} gurusevāvratasadṛśaṃ nānyamamanyanta sadvṛttam \n\n a.ka.274kha/101.38. dam pa'i dbang phyug|parameśvaraḥ — {dam pa'i dbang phyug bsten pas yon tan dag ni zum gyur pas//} mīlad guṇena parameśvarasevanena a.ka.361kha/48.50. dam pa'i tshul|sadvṛttam, sadācāraḥ — {dam pa'i tshul gzung ngam 'on te 'dod chen} ({'jig rten} ){gyi tshul gzung} sadvṛttamanugacchāmyutāho lokavṛttam jā.mā.153kha/177. dam pa'i tshul khrims|sadvṛttam, sadācāraḥ — {dam pa'i tshul khrims zhes bya ba ni thog ma dang bar dang tha mar dge ba tshangs par spyod pa'o//} sadvṛttamādimadhyānte kalyāṇaṃ brahmacaryam ta.pa.326ka/1120. dam pa'i lam|sanmārgaḥ — {dam pa'i lam ni yongs ma btang//} sanmārgasyāparityāgāt a.ka.281kha/36.15; satpathaḥ — {legs byas ldan pa rnams kyi re ba ni/} /{nges par dam pa'i lam du 'gro bar 'gyur//} bhavatyavaśyaṃ sukṛtocitānāṃ manorathaḥ satpathapāntha eva \n\n a.ka.300ka/108.60. dam pa'i las|satkarma, kuśalakarma — {gang yang dam pa'i las kyi rnam smin skyes//} ko'pi satkarmavipākajanmā a.ka.202kha/22.97. dam pa'i slob ma|sacchiṣyaḥ — {de bzhin du dam pa'i slob ma rnams ni slu ba don du gnyer zhing zhes pa ni brdzun smra ba po ste spang bar bya'o//} tathā sacchiṣyāṇāṃ vañcanārthī mithyāvādīti varjanīyaḥ vi.pra.90kha/3.3. dam par sgrub pa|pā. paramā pratipattiḥ, pratipattibhedaḥ — {rnam pa drug po 'di dag ni sgrub pa ste/} {'di ltar dam par sgrub pa dang}…{khyad par can sgrub pa dang khyad par med pa sgrub pa'o//} ityeṣā ṣaḍ vidhā pratipattiryaduta paramā pratipattiḥ… viśiṣṭā pratipattiḥ, aviśiṣṭā ca pratipattiḥ ma.bhā.20ka/5.1. dam po|avya. gāḍham — {'ching ba dam pos bcings pa'i phyir ro//} gāḍhabandhanabaddhatvāt sū.bhā.215ka/120; dṛḍham — {de dang de dag tu rnyi dam po rnams mi mngon par byas te btsugs so//} tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt jā.mā.120kha/139. dam po ma yin|śithilam śa.ko.619. dam po ma yin pa|= {dam po ma yin/} dam por byed|= {dam por byed pa/} dam por byed pa|kri. 1. varta. dṛḍhīkriyate śa.ko.619 2. bhavi. āgāḍhīkariṣyati ma.vyu.6997. dam ma bcas|= {dam ma bcas pa/} dam ma bcas pa|apratijñānam — {nyon mongs pa can gyi gnyid dang lhan cig par gyur pa rnam par g}.{yengs pa nyid du dam ma bcas pa'i phyir ro//} middhasahagatasya kliṣṭasya vikṣiptatvāpratijñānāt abhi.bhā.46kha/1050. dam mi 'cha'|kri. na pratijñāyate — {bye brag tu smra ba rnams ni 'dus byas kyi mtshan nyid dang ldan pa'i phyir 'dus byas rnams rtag pa nyid du dam mi 'cha'o//} na saṃskārāṇāṃ śāśvatatvaṃ pratijñāyate vaibhāṣikaiḥ saṃskṛtalakṣaṇayogāt abhi.bhā.239ka/803. dam min|= {dam pa ma yin pa/} dam tshig|•saṃ. samayaḥ — {mdzes ma tshogs kyi nyer spyad bya/} /{zhes pa'i dam tshig 'das gyur pa//} gaṇopabhogyā kanyeti samayasya vyatikramam \n\n a.ka.180ka/20.52; {gnas der bdag la thub pa yis/} /{mi smra ba yi dam tshig byas//} asminme muninā maunasamayaḥ saṃśrayaḥ kṛtaḥ \n a.ka.138ka/67.46; abhisamayaḥ — {lang ka'i bdag po 'di ni rgyal ba'i sras rnal 'byor chen po'i rnal 'byor ldan pa}…{theg pa chen po la spyod pa rnams kyi dam tshig go/} eṣa laṅkādhipate abhisamayo mahāyogināṃ…jinaputrāṇāṃ mahāyānacaritānām la.a.59ka/5; niyamaḥ — {des gsungs sngags dang rnal 'byor sogs/} /{dam tshig cho ga bzhin byas pas//} taduktamantrayogādiniyamād vidhivat kṛtāt \n ta.sa.127ka/1093; \n\n•pā. samayaḥ, rakṣaṇīyādi — {lha yi gzugs kyi sems dang ni/} /{dam tshig sems dang gcig pa nyid/} /{zla ba gcig gis skal ldan par/} /{'gyur ba 'di la the tshom med//} devatārūpacittañca samayañcaikacittatām \n māsamekena bhavyā sā bhavennaivātra saṃśayaḥ \n\n he.ta.15ka/46; samayo rakṣaṇīyādi yo.ra. 137; dam tshig bskyang|kri. samayet — {sangs rgyas rdo rje 'dzin pas ni/} /{rigs bdun rnams kyi dam tshig bskyang //} (?) buddhadharo rājānāṃ samayet saptakulāni tu \n\n sa.du.237/236. dam tshig gi dkyil 'khor|pā. samayamaṇḍalam — {dkyil 'khor lnga'i rang bzhin gyis sangs rgyas nam mkhar gnas pa rnams phung po khams dang skye mched la sogs pa'i rang bzhin gyis dam tshig gi dkyil 'khor gyi don du rang gi lus la bcug ste} gaganasthān skandhadhātvāyatanādisvabhāvena samayamaṇḍalārthaṃ buddhān pañcamaṇḍalasvabhāvān svakāye praveśya vi.pra.49ka/4.51; sa.du.149/148. dam tshig gi skad|samayabhāṣā — {dam tshig gi skad rnam pa bzhi po 'di ni rdo rje'i mchod pa la gsungs so//} caturdhā samayabhāṣā vajrapūjāyāmuktā vi.pra.165ka/3.139. dam tshig gi 'khor lo|pā. samayacakram — {dam tshig gi 'khor lo 'dus pa dang dam tshig gi mchod pa'i ngo bo nyid kyis gnas pa} samayacakramelāpakasamayapūjāsvabhāvatayāvasthitaḥ vi.pra.116ka/1, pṛ.14. dam tshig gi rgyan|nā. samayāladghāraḥ, granthaḥ ka.ta. 2209; {dam tshig gi rgyan gyi rnam par bshad pa zhes bya ba} samayālaṅgāraṭīkānāma ka.ta.2212. dam tshig gi mchod pa|pā. samayapūjā — {dam tshig gi 'khor lo 'dus pa dang dam tshig gi mchod pa'i ngo bo nyid kyis gnas pa} samayacakramelāpakasamayapūjāsvabhāvatayāvasthitaḥ vi.pra.116ka/1, pṛ.14. dam tshig gi brda|pā. samayasaṅketaḥ — {'di ni dam tshig gi brda'i cho ga rim par phye ba ste brgyad pa'o//} iti samayasaṅketavidhipaṭalo'ṣṭamaḥ sa.u.8. dam tshig gi phyag rgya|pā. samayamudrā — {thugs khar rdo rje thal mo byas sor mo dbus ma rtse mo sbyar ba 'di rdo rje rigs kyi dam tshig gi phyag rgya'o//} hṛdi vajrāñjaliṃ kṛtvā madhyamāṅgulīsūcī yojayati \n (iyaṃ) vajrakule samayamudrā sa.du.185/184. dam tshig gi rdzas|pā. samayadravyam — {rdo rje mkha' 'gro ma thams cad bdud rtsi lnga thogs shing dam tshig gi rdzas thogs pas bcom ldan 'das rdo rje sems dpa' la mchod par byed} sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyañca bhagavantaṃ vajrasattvaṃ pūjayanti he.ta.18ka/58; {des gang byin pa'i dam tshig gi rdzas de bza' bar bya} tayā yaddhattaṃ samayadravyaṃ tadbhakṣaṇīyam vi.pra.169kha/3.159. dam tshig gi lha|pā. samayadevatā — {da ni skyed pa'i zhes pa sogs pas skyed pa'i rim pas gnas so sor ye shes kyi lha rnams dam tshig gi lha rnams dang lhan cig tu gcig pa nyid gsungs te} idānīmutpattikrameṇa pratyekasthāne jñānadevatānāṃ samayadevatābhiḥ sārdhamekatvamucyate vi.pra. 50ka/4.54. dam tshig sgrol ma|nā. samayatārā, devī — {de la la la ni sangs rgyas spyan gyi rnam par ro//}…{la la ni dam tshig sgrol ma'i rnam par yang dag par gnas par gyur to//} tatra kecit buddhalocanākāreṇa…kecit samayatārākāreṇa saṃsthitā abhūvan gu.sa.90kha/2. dam tshig lnga pa|nā. samayapañca*, granthaḥ ka.ta.1224. dam tshig can|vi. samayī — {ji ltar dam tshig can rnams bdag nyid chags pa dang bral bas dam tshig dral bar mi 'gyur ba'o zhes pa'i don to//} yathātmasamayināṃ virāgo na bhavati samayabheda ityarthaḥ vi.pra.69kha/4.124; samayinī — {de bzhin du lte bar lta bas bdag ni dam tshig can zhes brjod} tathā nābhidṛṣṭyā'haṃ samayinīti vadati vi.pra.180ka/3.196. dam tshig che|pā. mahāsamayaḥ, guptasaṅketaḥ — {rnal 'byor ma yi dam tshig che/} /{nyan thos la sogs mi shes pa//} yoginīnāṃ mahāsamayaṃ śrāvakādyairna chidritam \n\n he.ta.19ka/60; mahāsamayamiti guptasaṅketam yo.ra.145. dam tshig chen po|pā. mahāsamayaḥ — {mgon po khyed rnams kyis dam tshig chen po'i dngos grub bdag la stsal du gsol} māṃ…nāthā mahāsamayasiddhiñca prayacchantu sa.du.145/144. dam tshig chen po'i rgyud kyi rgyal po|nā. mahāsamayatantrarājaḥ, granthaḥ — {dpal dam tshig chen po'i rgyud kyi rgyal po} śrīmahāsamayatantrarājanāma ka.ta.390. dam tshig chen po'i dngos grub|pā. mahāsamayasiddhiḥ — {mgon po khyed rnams kyis dam tshig chen po'i dngos grub bdag la stsal du gsol} māṃ…nāthā mahāsamayasiddhiñca prayacchantu sa.du.145/144. dam tshig nyams|= {dam tshig nyams pa/} dam tshig nyams pa|•saṃ. samayavidrohanam, samayakhaṇḍanam — {de yi dam tshig nyams par ni/} /{'gyur ba 'di la the tshom med//} samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ \n\n he.ta.19ka/60; samayavidrohanam samayakhaṇḍanam yo. ra.145; \n\n•vi. samayabhraṣṭaḥ — {dam tshig nyams shing skyon ldan la/}…/{khro bo'i rgyal pos 'joms par byed//} samayabhraṃśānucchidriṇe \n hanyante krodharājena ma.mū.274ka/430. dam tshig dral ba|samayabhedaḥ — {ji ltar dam tshig can rnams bdag nyid chags pa dang bral bas dam tshig dral bar mi 'gyur ba'o zhes pa'i don to//} yathātmasamayināṃ virāgo na bhavati samayabheda ityarthaḥ vi.pra.69kha/4.124. dam tshig 'das|= {dam tshig 'das pa/} dam tshig 'das pa|vi. samayātikramī — {bla ma smod byed ma rungs rnams/} /{dam tshig 'das la brjod mi bya//} gurunindakān duṣṭān samayātikrāmino'pi tathaiva ca \n\n sa.du.239/238. dam tshig 'dus|= {dam tshig 'dus pa/} dam tshig 'dus|= {dam tshig 'dus pa/} dam tshig 'dus pa|samayamelāpakaḥ — {'dir dam tshig 'dus pa la ming rnam pa bzhi ni} iha samayamelāpake caturdhā saṃjñā vi.pra.165ka/3.139. dam tshig 'dral ba|vi. samayabhedī, samayabhedakarttā — {de ni mtshams med pa lnga byed pa rnams dang sangs rgyas kyi bstan pa la gnod pa byed pa rnams dang dam tshig 'dral ba rnams so//} tatpañcānantaryakāriṇāṃ buddhaśāsanāpakāriṇāṃ samayabhedināmiti niyamaḥ vi.pra.151kha/3.97. dam tshig rdo rje|nā. samayavajraḥ, ācāryaḥ ba.a.552. dam tshig ldan|vi. samayī — {bzang ngan shes shing dus shes pa/} /{khyab bdag dam shes dam tshig ldan//} śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ \n nā.sa.89. dam tshig ldan pa|= {dam tshig ldan/} dam tshig sdom las rnam par grol|vi. samayasaṃvaravinirmuktaḥ — {dam tshig sdom las rnam par grol/} /{rnal 'byor ldan pas spyod par byed//} samayasaṃvaravinirmuktaścaryāṃ kurute suyogavān \n\n he.ta.7kha/20. dam tshig brda|pā. samayasaṅketaḥ — {dgongs pa skad ni skad chen po/} /{dam tshig brda ni rgyas pa ru/} /{rdo rje snying po ngas bshad kyis/} /{khyod ni rtse gcig sems kyis nyon//} vakṣyāmyahaṃ vajragarbha *śṛṇu tvamekacetasā \n sandhyābhāṣaṃ mahābhāṣaṃ samayasaṅketavistaram \n\n he.ta.19ka/60. dam tshig byin rlabs rnal 'byor|pā. samayādhiṣṭhānayogaḥ, devīrūpabhāvanam — {de yang dam tshig can nges pas/} /{dam tshig byin rlabs rnal 'byor las//} tayāpi samayinyā vai samayādhiṣṭhānayogataḥ \n\n he.ta.26ka/86. dam tshig blangs|kri. samayaṃ cakre — {'jam pa'i dbyangs kyi drung du ni/} /{de tshe de dag dam tshig blangs//} samayaṃ ca tadā cakre mañjughoṣasya antike ma.mū.272kha/427. dam tshig med|= {dam tshig med pa/} dam tshig med pa|vi. asamayaḥ — {dam tshig med pa dang gnang ba med pa dang dkon mchog gsum gyi gdung rgyun gcod par byed pa dang}…{gzhon nu khyod kyis gsang ba'i dkyil 'khor la dbang ma bskur ba} asamayā(na)nujñātatriratnavaṃśānucchedanakare…anabhiṣikta tava kumāra paramaguhyatame maṇḍale ma.mū.242kha/272. dam tshig shes|= {dam shes/} dam tshig sems dpa'|pā. samayasattvaḥ — {rdo rje sems dpa' dang}…{dam tshig sems dpa' chen po snying po kye'i rdo rje zhes bya ba nyon cig} bodhisattvasya… samayasattvasya hṛdayaṃ hevajrasaṃkhyaṃ śṛṇu he.ta.2ka/2. dam tshig gsum bkod pa'i rgyal po|nā. trisamayavyūharājaḥ, granthaḥ — {dam tshig gsum bkod pa'i rgyal po zhes bya ba'i rgyud} trisamayavyūharājanāma tantram ka.ta.502; {dam tshig gsum bkod pa'i rgyal po'i yi ge brgya pa'i sgrub thabs} trisamayavyūharājaśatākṣarasādhanam ka.ta.2697. dam tshig gsum gyi rgyal po|nā. trisamayarājaḥ — {dam tshig gsum gyi rgyal po'i sgrub thabs} trisamayarājasādhanam ka. ta.3401. dam bzhag|prā. saṃvidhānam — {der dge 'dun gyi gnas brtan gyis dge skos la dam bzhag byas pa dri bar bya'o//} kṛtatāmatra saṃvidhānasya upadhivārikaṃ saṅghasthaviraḥ pṛcchet vi.sū.98ka/118; samvittiḥ — {de'i tshig yi ger bri ba'i dam bzhag la nan tan bya'o//} yatrābhilikhitatā sampatti(samvitti ?)masyānutiṣṭhet vi.sū.27ka/33. dam shes|= {dam tshig shes pa} vi. samayajñaḥ — {bzang ngan shes shing dus shes pa/} /{khyab bdag dam shes dam tshig ldan//} śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ \n nā.sa. 89. dar|1. = {dar gos} kauśeyam — kauśeyaṃ kṛmikośottham a.ko.2.6.111; kṛmikośasyedaṃ kauśeyam a.vi.2.6. 111; paṭaḥ, oṭam — {dar tha dad pa sna tshogs kyi bla re ni bres} nānāvicitrapaṭavitānavitataḥ la.vi.95kha/136; paṭṭaḥ, oṭṭam — {dar dang ras yug chen po dang be'u ras dang dar la dang du gu la'i ras dang ko tam pa'i ras kyi reg pa lta bu nyid sgrogs pa'o//} paṭṭapaṭaprāvārāṃśukadukūlakoṭṭakasparśānām vi.sū.45ka/57; {khang pa brtsegs pa de'ang dar gyi chun po sna tshogs rnam pa tha dad pa 'phyang bas brgyan to//} tacca kūṭāgāraṃ nānācitrapaṭṭadāmabhiḥ pralambamānairalaṃkṛtamabhūt a.sā.443ka/250; paṭṭakam ma.vyu.9167; vastram — {dar dkar} śuklavastrasya vi.sū.39ka/49; prāvāraḥ — {ke'u sha'i dar} kauśeyaprāvāraḥ jā.mā.139kha/162; aṃśukam — syājjaṭāṃśukayornetram a.ko.3.3.180; netram ma.vyu.5865 2. = {dar ba} yauvanam — {mi}…{dar yol ba} puruṣaḥ…gatayauvanaḥ la.vi.95kha/136 3. = {da ra} takram — {kanya dzi ka dar btags} kāñjikatakrapiṣṭāḥ yo.śa.42. dar khyim|= {gur} paṭakuṭī mi.ko.141kha \n dar khra|citrapaṭṭam śa.ko.620. dar gyi lda ldi|pandāma — {dar gyi lda ldi mang po btags pa} avasaktapaṭadāmakalāpaḥ ma.vyu.6058; ma.vyu.6126; mi.ko.9ka \n dar gyi lda ldi mang po btags pa|avasaktapaṭadāmakalāpaḥ ma.vyu.6058. dar gyi tshogs|paṭakalāpaḥ — {sgo rgyab na mu tig dang dar gyi tshogs rab tu dpyangs so//} dvārakoṣṭhe ca muktāpaṭakalāpapralambitāni kā.vyū.203kha/261. dar gyi 'bu|= {dar gyi srin bu/} dar gyi srin bu|kośakīṭaḥ — {rang gi lus las byung ba'i skud pa rnams kyis bdag nyid 'ching bar byed pa dar gyi srin bu ji bzhin nyid do//} kośakīṭo yathaivātmānaṃ guṇaiḥ svatanunirgataistantubhirbadhnāti vi.pra.268ka/2.85; kośakārakīṭaḥ ma.vyu.4850; kośakārakīṭakaḥ — {mngon par 'dus byas nas phyir phyir zhing dar gyi srin bu bzhin du} abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva la.a.145ka/92; kauśeyakrimiḥ — {dar gyi srin bu bzhin du} kauśeyakrimaya iva la.a.119kha/66. dar thug|dra. {nas kyi dar thug} kulmāsapiṇḍikā vi.va.166kha/1.55. dar thod|paṭaḥ ma.vyu.6018. dar da|daradaḥ — {sngon ni gsang ba'i kai bar ta/} /{da ra da btul bcom ldan 'das//} guhyakaivarttadaradau vinīya bhagavān purā a.ka.14kha/51.2. dar dir|kalakalaḥ — {nor bu'i dril chung sgra sgrogs pa/} /{dar dir tshogs kyi rtsed 'jo dag gis sa gzhi'ang sred pa ldan par gyur//} kvaṇanmaṇikiṅkiṇīkulakalakalakrīḍālolā babhūva ca medinī a.ka.46kha/57.16; kilikilāyitam ma.vyu.2787. dar dir sgra|jhaṃkāraḥ, dhvaniviśeṣaḥ — {pad tshal sbrang rtsi byed pa'i dar dir sgra dag ci zhig bdag gis ma mnyan nam//} jhaṃkāraḥ kamalākare madhulihāṃ kiṃ vā mayā na śrutaḥ nā.nā.231kha/58. dar do|= {dar da/} dar paN|= {dar pa NA tsA r+yaH} nā. darpaṇācāryaḥ , ācāryaḥ ba.a.1045. dar dpyangs|•saṃ. paṭṭaḥ, oṭṭam — {rdo rje nor bu dang}…{rdo rje dar dpyangs dang rdo rje phreng ba dang stag gi pags pa'i gos 'dzin pa} vajramaṇi…vajrapaṭṭavajramālāvyāghracarmāmbaradharam vi.pra.36ka/4.11; \n\n•pā. paṭṭam, abhiṣekabhedaḥ — {re zhig 'jig rten pa ni chu dang cod pan dang dar dpyangs dang}… {shes rab ye shes te mngal nas skyes pa rnams kyi 'jig rten kun rdzob kyi dbang bcu} laukikāstāvat udakaṃ mukuṭaḥ paṭṭaṃ…prajñājñānamiti garbhajānāṃ lokasaṃvṛtyā daśābhiṣekāḥ vi.pra.123kha/1, pṛ.21; dra. {dar dpyangs kyi dbang /} dar dpyangs kyi dbang|pā. paṭṭābhiṣekaḥ, abhiṣekaviśeṣaḥ — {gsung rnam par dag pa'i don du dar dpyangs kyi dbang la skye ba'i gnas lngar sngags 'dis dbang bskur bar bya ste} vāgviśuddhyarthaṃ nītvā śiṣyaṃ pañcasu janmasthāneṣu abhiṣiñcya paṭṭābhiṣeke'nena mantreṇa vi.pra. 150ka/3.96; dra. {dar dpyangs/} dar phyid|=(?) = {dar yol ba} gatayauvanaḥ ma.vyu.4098. dar ba|•kri. (aka., avi.) vardhate — {su ni rgud/} {su ni dar} ko hīyate, ko vardhate a.śa.10ka/9; \n\n•saṃ. 1. = {rgyas pa} udayaḥ — {lha yi rgyal po 'tshe med cing /} /{dar ba dang ni rgyal bar gyur//} babhūva surarājasya nirāpāyodayo jayaḥ a.ka.44kha/4.98; abhyudayaḥ — {gros dang pho nya bgrod pa dang /} /g.{yul dang 'dren pa dar bas kyang //} mantradūtaprayāṇājināyakābhyudayairapi \n\n kā.ā.319ka/1.17; samucchrayaḥ — {dar ba yod na ngan dang rgud pa'i mtha'} samucchrayāḥ pātavirūpaniṣṭhāḥ jā.mā.26kha/31; vṛddhiḥ — {dar ba 'dod pas bsdam par byas na legs//} vṛddhyarthinaḥ saṃyama eva panthāḥ jā.mā.23ka/26; {nya rigs de dag rab tu dar bar gyur//} vṛddhiṃ parāṃ mīnakulaṃ jagāma jā.mā.86kha/99; prauḍhiḥ — {dar ba thob nas pha ni gzi byin gter de snang ba min pa dag tu bkod//} prāpya prauḍhimadarśanaṃ sa janakastejonidhiḥ prāpitaḥ \n a.ka.236kha/89.188; vistaraḥ — {chos dang srid dar ba gnyis kyis}…{rab tu dar bar gyur to//} dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa jā.mā.116ka/135; pravṛttiḥ — {khyod kyi bu dang tsha bo la sogs pas kla klo'i chos dar bar byas nas} yuṣmatputrapautrādayo mlecchadharme pravṛttiṃ kṛtvā vi.pra. 129ka/1, pṛ.27 2. yauvanam — {skyes pa dang bud med gzhon nu dar la bab pa dar ba'i nyams drod kyis myos pa} naranārīgaṇānāṃ daharāṇāṃ taruṇānāṃ yauvanamadamattānām ga.vyū.159kha/243 3. = {da ra} takram — {bu mo ri dwags mo dag dang /} /{'grogs nas dar ba 'tshong du song //} hariṇyā sutayā saha…takraṃ vikretumāyayau \n\n a.ka.198kha/83.30; śrā.bhū.46kha/117; udaśvit — {dar ba'i dwangs ma} udaśvinmaṇḍakāni vi.sū.75ka/92; gholam ma.vyu.5687; ariṣṭam mi.ko.37kha 4. (= {dar b+haH}) = {ku sha} darbhaḥ, kuśaḥ — {dar ba rtswa'i gos gyon} darbhacīvaravāsinī su.pra.30ka/57; \n\n•vi. puṣṭaḥ — {mi rnams rab tu dga' mgu zhing dar ba mthong nas} pramuditatuṣṭapuṣṭajanamabhisamīkṣya jā.mā.37ka/43; sphītaḥ — {'jig rten dag kyang dar bar shog/} sphīto bhavatu lokaśca bo.a.39kha/10.39; vivṛddhaḥ — {de ltar byed pa gzhan la phan 'dogs de ni dga' bas dar//} vivṛddhā tasyaivaṃ parahitaruciḥ jā.mā.157ka/180; ūrjitaḥ — {lha cig gang gis rgyal po ni/} /{nor dang skye bo dar ba nyon//} śrūyatāṃ deva yenāsau rājā dhanajanorjitaḥ \n\n a.ka.91ka/64. 32; rūḍhaḥ — {ngan spyod dor} ({dar} ){ba bzlog pa las//} rūḍhaduṣṭācāranivāraṇāt a.ka.324ka/40.199. dar ba rtswa'i gos gyon|vi. darbhacīvaravāsinī — {lha mo chen mo dbyangs can mchod 'os dka' thub che/}…/{dar ba rtswa yi gos gyon rkang pa gcig gis gnas//} sarasvatī mahādevī pūjanīyā mahattapāḥ \n…darbhacīvaravāsinī… ekapādena tiṣṭhati \n\n su.pra.30ka/57. dar ba rtswa'i gos gyon pa|= {dar ba rtswa'i gos gyon/} dar bab|= {dar bab pa/} dar bab pa|•vi. yuvā — {yid srubs mngon du gyur pa bzhin/} /{dar bab mdzes pa 'ga' zhig mchi//} sthitaḥ ko'pi yuvā kāntaḥ pratyakṣa iva manmathaḥ \n\n a.ka.112kha/64.290; prauḍhaḥ — {rim gyis de dag cher skyes te/} /{chom rkun dar bab nyid du gyur//} krameṇa vardhamānau tau prauḍhacauratvamāgatau \n a.ka.261ka/95.7; dra. {dar bab ma/} \n\n•saṃ. tāruṇyam — {dar bab rgyan gyi nye bar longs spyod rba rlabs rtswa yi rtse dgas btang byas nas//} tāruṇyābharaṇopabhogalaharīṃ tyaktvā tṛṇakrīḍayā \n a.ka.293ka/108.1; a.ka.20kha/3.11. dar bab ma|vi.strī. taruṇī — {de yi bu mo dar bab mas//} tatsutā taruṇī a.ka.198kha/83.31. dar babs|= {dar la bab pa/} dar ba'i dwangs ma|udaśvinmaṇḍakam — {bcos pa'i tshwa dang 'bru'i tshwa dang zho ga chu dang dar ba'i dwangs ma dang}… {de dang 'dra'o//} tadvacchuktaśulukadadhimaṇḍodaśvinmaṇḍakāni vi.sū.75ka/92. dar bar gyur|kri. vṛddhimavāpa — {chos dang srid dar ba gnyis kyis}…{rab tu dar bar gyur to//} dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa jā.mā.116ka/135. dar bar gyur pa|= {dar bar gyur/} dar bar 'gyur|kri. virūḍhāyate — {'jig rten na dar bar 'gyur gyi} virūḍhāyate loke jā.mā.24ka/27. dar b+ha|=(= {dar b+haH}) = {ku sha} darbhaḥ, kuśaḥ — {des rtswa dar b+ha brim par bya'o//} darbhānasau cārayet vi.sū.64ka/81. dar ma|•vi. yuvā — {skyed tshal mchog tu dar ma de/} /{nam zhig shing rtas 'gro ba na//} sa kadācidvarodyāne syandanena yuvā vrajan \n a.ka.352ka/47.7; taruṇaḥ, oṇī — {bu mo rgan mo dar ma rnams sam} bālā vṛddhāstaruṇyo vā vi.pra.164kha/3.138; prauḍhaḥ, oḍhā — {bud med dar ma} prauḍhāṅganā a.ka.55ka/59.50; kā.ā.329ka/2. 204; \n\n•saṃ. tāruṇyam — {dar ma nyon mongs dag la ni/} /{ma nyams gzugs} ({dag}){bdag ci zhig bya//} kleśe'pyakliṣṭarūpāhaṃ tāruṇyasya karomi kim \n\n a.ka.216ka/88.24. dar tsam|= {myur ba} āśu — atha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam \n satvaraṃ capalaṃ tūrṇamavilambitamāśu ca \n\n a.ko.1.1.66; aśnute āśu \n aśū vyāptau a.vi.1.1.66. dar yug|paṭṭaḥ ma.vyu.5867; *pustam — {dar yug chen po de la yang stong gsum gyi stong chen po'i 'jig rten gyi khams rdzogs par bris par gyur} tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet ra.vi.86ka/22. dar yol|= {dar yol ba/} {oma/} dar yol ba|vi. gatayauvanaḥ — {mi}…{dar yol ba mid pa nas sgra ngar ngar po 'byung ba lus sgu bas 'khar ba la brten nas} puruṣaḥ…gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya la.vi.95kha/136; dra. {dar yol ma/} dar yol ma|vi.strī. ardhavṛddhā — kātyāyanyardhavṛddhā yā kāṣāyavasanā'dhavā a.ko.2.6.17; dra. {dar yol ba/} dar ri mo can|=*pṛṅgaḥ ma.vyu.5866; citrapaṭṭakam śa. ko.(lo.ko.1098). dar la|= {ras srab mo} aṃśukam — {dar dang ras yug chen po dang be'u ras dang dar la dang du gu la'i ras dang ko tam pa'i ras kyi reg pa lta bu nyid sgrogs pa'o//} paṭṭapaṭaprāvārāṃśukadukūlakoṭṭambakasparśānām vi.sū.45ka/57; {dar lwa srab mos g}.{yogs pa'i mig la snang ba bzhin no//} tattvaṃ(tanvaṃ)śukāvacchāditalocanasyevābhāsamāyāti ma. ṭī.191ka/5; paṭṭāṃśu ma.vyu.5881; avaśyāyapaṭṭaḥ ma. vyu.5880. dar la bab|= {dar la bab pa/} dar la bab pa|•vi. taruṇaḥ — {spyod tshul snying rje dar la bab pa'i dbang gyur rab tu dang ba'i rang bzhin blo//} taruṇakaruṇāyattā vṛttiḥ prasādamayī matiḥ \n a.ka.188ka/21.43; taruṇī — {chung ma g}.{yo ldan ma zhes pa/} /{dar la bab cing mig g}.{yo ma//} patnī taralikā nāma taruṇī taralekṣaṇā \n a.ka.176ka/79.4; ta.pa.102ka/653; yuvā — {bdag rgas so//} {bdag dar la bab bo//} {zhes} jīrṇo'ham, ahaṃ yuveti abhi.bhā.93kha/1226; daharaḥ ma.vyu.4081; prauḍhā — {dar la bab pa'i na chung} prauḍhā yuvatiḥ a.ka.357ka/48.1; madhyamaḥ — {lang tsho dang dar la bab pa dang rgan po'i gnas skabs} yuvamadhyamavṛddhāvasthāsu sū.bhā.233kha/145; \n\n•saṃ. yauvanam — {byis pa nor spel mi nus pas/} /{dar la bab na 'dis ci bde//} śiśornārjanasāmathryaṃ kenāsau yauvane sukhī \n bo. a.8.72. dar lwa|= {dar la/} dal|= {dal ba/} {dal bu/} {dal gyis} śanaiḥ — {rgyal sras rgyal srid ni/} /{bzhed cing}… {kAM pi lar ni dal gyis song //} rājyakāmaḥ śanaiḥ prāyātkāmpilyaṃ pārthivātmajaḥ \n\n a.ka.131kha/66.79; svairam — {khyed gnyis dal gyis 'dug par mdzod//} yuvābhyāṃ svairamāsyatām kā.ā.332ka/2.293; avahelayā — {rtse mo rlung gis dal gyis bskyod pa yi//} anilāvahelātaraṅgitāgraiḥ a.ka.30kha/53.34. dal gyis ma yin par|aśanaiḥ — {dal gyis ma yin par mi bya'o//} nāśanaiḥ vi.sū.9ka/9. dal gyis 'gro|•vi. mantharaḥ, mandagāmī — mandagāmī tu mantharaḥ a.ko.2.8.72; manthati gacchan saṃkliśyate mantharaḥ a.vi.2.8.72; \n\n•saṃ. śithilagatiḥ — {mgo la sems can khur chen khyer ba yi/} /{sems can mchog ni dal gyis 'gro mi mdzes//} śirasi vinihitoccasattvabhāraḥ śithilagatirna hi śobhate'grasattvaḥ \n sū.a.142kha/20; dra. {dal bar 'gro ba/} dal gyis 'gro ba|= {dal gyis 'gro/} dal gyis 'bab|= {dal 'bab} nā. mandākinī, nadī — {bdag gi dge ba'i stobs kyis lha yi lus thob nas/} /{lha mo rnams dang lhan cig dal gyis 'bab gnas shog/} mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ \n\n bo.a.38ka/10.10; {dal 'bab ngogs su} mandākinītaṭe a.ka.171ka/77.4. dal gyis bzhud|śanairgāmī lo.ko.1098. dal 'gro|1. = {gza' spen pa} śanaiścaraḥ — samau sauriśaneścarau a.ko.1.3.26; śanaiḥ caratīti śanaiścaraḥ \n cara gatibhakṣaṇayoḥ a.vi.1.3.26; śaniḥ mi.ko.32ka; mandaḥ mi.ko.32ka 2. = {dal gyis 'gro/} dal 'gros pa|vi. mandagāmī, mantharaḥ mi.ko.50ka \n dal rgyu|= {gza' spen pa} nā. mandaḥ, śanigrahaḥ cho.ko.393/rā.ko.3.622; dra. {dal 'gro/} dal ster|= {mtshan mo} kṣaṇadā, rātriḥ — atha śarvarī \n\n niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā \n vibhāvarītamasvinyau rajanī yāminī tamī \n\n a.ko.1.4.4; viśramāya kṣaṇamavasaraṃ dadātīti kṣaṇadā \n dā dāne a.vi.1.4.4. dal ba|•vi. mandaḥ — {gal te nyi ma las 'og dang steng du rnam par gnas na/} {de'i tshe myur ba dang dal ba dag tu phrad par mi 'gyur te} yadyadha ūrdhvaṃ sūryād vyavasthitāḥ, tadā śīghramandānāṃ samāgamo na syāt vi.pra.189kha/1.53; śrā.bhū.9ka/20; śithilaḥ — {mgo la sems can khur chen khyer ba yi/} /{sems can mchog ni dal gyis 'gro mi mdzes//} śirasi vinihitoccasattvabhāraḥ śithilagatirna hi śobhate'grasattvaḥ \n sū.a.143ka/20; vilambitaḥ — {myur ba dang dal ba dang bar ma la sogs par snang ba'i khyad par tha dad pa} drutamadhyavilambitādipratibhāsabhedabhinnāḥ ta.pa.135kha/722; \n\n•saṃ. kṣaṇaḥ — {bcings pa grol ba nam yang ni/} /{mi srid gcig tu 'jug phyir ro/} /{de phyir thar pa don gnyer rnams/} /{dal ba don ni med par 'gyur//} mokṣo naiva hi baddhasya kadācidapi sambhavī \n ekāntanāśatastena vyartho muktyarthināṃ kṣaṇaḥ \n\n ta.sa.19kha/213; \n\n•pā. 1. kṣaṇaḥ — {slar yang dal ba rnyed dka' zhing //} punaśca kṣaṇadaurlabhyam bo.a.37ka/9. 163; {slar yang dal ba rnyed dka' ba yin te/} {mi khom pa brgyad dang bral ba rnyed par dka' zhing mchog tu rnyed par dka' ba nyid yin te} punaśca kṣaṇadaurlabhyam, aṣṭākṣaṇavinirmuktasya kṣaṇasya daurlabhyaṃ paramadurlabhatvam bo.pa. 285ka/279 2. vilambitam, layaviśeṣaḥ — vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt \n a.ko.1. 8.9; vilambitaṃ drutaṃ madhyamiti layaviśeṣāḥ kramāt tattvamoghaḥ ghanamityucyante a.vi.1.8.9; lambitam — {myur ba dang bar ma dang dal ba'i stobs} ({stabs} ){rnam pa gsum rab tu gsal bar yongs su bcad de} vispaṣṭo drutamadhyalambitaparicchannastridhāyaṃ layaḥ nā. nā.266ka/25. dal ba ster|= {dal ster/} dal ba'i 'gro ba thob pa|vi. kṣaṇagatipratilabdhaḥ — {bdag kha lo sgyur ba}… {bdag dal ba'i 'gro ba thob pa} mayā sārathinā… mayā kṣaṇagatipratilabdhena śi.sa.155ka/149. dal bar skye ba|kṣaṇopapattiḥ lo.ko.1098. dal bar 'gro|= {dal bar 'gro ba/} dal bar 'gro ba|•saṃ. mandagamanam — {'dir 'go la la gza' brgyad po dag gi myur ba dang dal bar 'gro ba'i dbye bas khyim longs spyod pa ni mnyam ste} atra kila gole aṣṭagrahāṇāṃ śīghramandagamanabhedena rāśibhogatulya iti vi.pra.189kha/1.53; mandagatiḥ — {'dir khyim gyi 'khor lo la dal bar 'gro ba'i dbang gis gza' 'ga' zhig nyi ma'i rgyab nas 'ong ngo //} iha rāśicakre mandagativaśena kaścid grahaḥ sūryasya pṛṣṭhataḥ āgacchati vi.pra.190ka/1.53; \n\n•vi. mandagāmī — {ka ba la nye bar 'khor ba gang yin pa de ni dal bar 'gro zhing gom pa nyung ngus skor bar byed} yaḥ stambhasamīpaṃ bhramati, sa mandagāmī stokapadaiḥ pradakṣiṇāṃ karoti vi.pra.189kha/1.53; vi.pra. 165kha/3.143; dra. {dal gyis 'gro/} dal bu|avya. mandam — {rlung ni dal bur rgyu ba yis/} /{bud med 'gram pa'i dkyil 'khor la//} mandānilena caratā aṅganāgaṇḍamaṇḍale \n kā.ā.340ka/3.160; dra. {dal bur/} {dal bus/} {dal bu dal bur/} {dal bu dal bus/} dal bu dal bur|mandamandam — {dal bu dal bur rnga yab 'dab ma ni/} /{nyer 'khod mdzes pa'i lag pas rnam bskyod pa//} āsannakāntākaramandamandavispandinā cāmarapallavena \n a.ka.56kha/59.66. dal bu dal bus|śanaiḥ śanaiḥ — {de nas lam ring gis dub cing /} /{yongs ngal dal bu dal bu yis/} /{skom pas yongs gdungs long ba bzhin/} /{'od byed ri las lhung bar gyur//} atha dūrādhvasantaptaḥ pariśrāntaḥ śanaiḥ śanaiḥ \n nipapātācalādandhastṛṣṇārta iva bhāskaraḥ \n\n a.ka.166kha/19.33. dal bur|svairam — {de yis dris la dal bur ni/} /{ri mo mkhas pas de la smras//} iti pṛṣṭastayā svairaṃ tāmūce citrakovidaḥ \n a.ka.181ka/20.67. dal bus|mandam — {mgal me la sogs pa dal bus bskor na 'khor los 'khrul pa mi 'byung bas} mandaṃ hi bhramyamāṇe'lātādau na cakrabhrāntirutpadyate nyā.ṭī. 42ka/55; mandamandam — {dal bus khad kyis dgog par bya'o//} mandamandamapanayanam vi.sū.70kha/87; śanaiḥ — {dal bus smras pa} śanairuvāca jā.mā.83ka/96; {'di bsams de yis rdo gzhi la/}…/{dal bus bris} iti saṃcintya sa śanairālilekha śilātale \n a.ka.104kha/10.54; śanakaiḥ — {dal bus ma snad par phyung ste} śanakairakṣatamutpāṭya jā.mā.11kha/11; svairam — {dal bus smras} svairamabravīt a.ka.176kha/20.10; {dal bu yis ni kha dag sbyor//} svairaṃ mukhamacumbatām kā.ā.339ka/3.119; helayā — {bde sogs gus btud rol pas g}.{yo zhing dal bus rnga yab dag ni rab bskyod par//} bhaktiprahvaśacīvilāsacalanāhelocchvasaccāmaram a.ka.94kha/9.94. dal bus bgyid|vi. mandagāmī — {khyod ni}… {dal bus bgyid la gzhen skul 'debs//} tvaṃ…prerako mandagāminām śa.bu.102. dal bus 'gro|= {dal 'gro/} dal 'bab|= {dal gyis 'bab pa/} dal 'byor|= {dal ba dang 'byor pa} kṣaṇasampat — {dal 'byor 'di ni rnyed par shin tu dka'/} /{skyes bu'i don sgrub thob par gyur pa la//} kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī \n bo.a.1ka/1.4; {mi khom pa brgyad spangs pa ni dal ba 'byor pa'o//} {tshogs pa 'di ni shin tu rnyed dka' ba ste/} {shin tu dka' bas rnyed par bya ba yin no//} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā \n iyaṃ sudurlabhā suṣṭhu duḥkhena labhyata iti bo.pa.45ka/4. dal 'byor phun sum|kṣaṇasampat — {dal 'byor phun sum rnyed dka' 'di/} /{las kyis mnar ba rnams kyis bcom//} hatā daivahateneyaṃ kṣaṇasampatsudurlabhā \n\n bo.a.26kha/8.81. dal sbyin ma|= {mtshan mo} kṣaṇadā, rātriḥ cho.ko.394/rā.ko.2.224. dal ma|vi.strī. dhīrā — {sngo bsangs dal ma rigs bzang ma/} /{siha la ga pur 'byung ba'i gnas//} śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasambhavām \n\n he.ta.20kha/66. dal 'dzin|= {mtho ris} mandaraḥ, svargaḥ ṅa.ko.12/rā.ko.3.622. dal bzhud|= {dal gyis bzhud/} dA nu'i bu|= {da nu'i bu} dānavaḥ, asuraḥ — {khyab 'jug rnam gnon la gnas pas/} /{dA nu'i bu yi 'byor pa dag /gang} {du btang zhing lha rnams kyi/} /{phun tshogs gang na gnas pa blangs//} viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ \n kvāpi nītā kutopyāsannānītā daivatardhayaḥ \n\n kā.ā.325kha/2.100. dAta yU ha|= {dAta yU haH} dātyūhaḥ, pakṣiviśeṣaḥ — {de bzhin du khyi gdong ma la sogs pa lha min rnams kyi dam tshig brgyad ni mig sngon dang tsa ko ra dang}…{bug ki zhes pa dAd pU ha} ({dAta yU ha} ){dang} tathā śvānāsyādyaṣṭau āsurīṇāṃ samayāḥ \n nīlākṣaḥ, cakoraḥ…vukkīti dātyūhaḥ vi. pra.167kha/3.151. dAd pU ha|= {dAta yU ha/} di ti|= {di tiH} nā. ditiḥ, daityamātā — {di ti'i bu} ditisutaḥ cho.ko.394/rā.ko.2.710. di ti'i bu|= {lha ma yin} ditisutaḥ, daityaḥ cho.ko.394/rā.ko.2.710. di li pa|= {di lI pa/} di lI pa|= {di lI paH} nā. dilīpaḥ, nṛpaḥ — {di lI pa dang na hu sha/} /{nga las nu dang dug chen mtsho/} /{rgyal bas bshad pa'i 'khor los sgyur/} /{sngags ni de dag sgrub par byed//} dilīpo nahuṣaścaiva māndhātā sagarastathā \n\n sādhayitvā tu te mantrāṃ cakriṇāṃ jinabhāṣitām \n ma.mū.305ka/475; {rgyal po de} ({di} ){li pa dang mang pos bkur ba la sogs pa'i sgra da ltar ba yin la} dilīpamahāsammatādiśabdā varttamānāḥ ta.pa.41kha/532. dig|= {dig pa/} dig snyan|= {phug ron} kalaravaḥ, kapotaḥ — pārāvataḥ kalaravaḥ kapotaḥ a.ko.2.5.14; kalo ravo'syeti kalaravaḥ a.vi.2.5.14. dig snyan pa|= {dig snyan/} dig pa|mūkaḥ — {slar yang mtha' 'khob kyi skyo bo'i gnas su skyes nas 'on pa dang dig pa dang lkugs pa'i rang bzhin can lo stong phrag drug cu sdug bsngal myong bar 'gyur ro//} punarapi pratyantajanapadeṣūtpanno badhiramūkāvyaktasvabhāvatāmanubhavati ṣaṣṭivarṣasahasrāṇi sa.du.125/124; ajñaḥ — jaḍo'jñaḥ a.ko.3.1.36; kallaḥ ma.vyu.7156. dig par mi 'gyur|kri. na kallo bhavati ma.vyu.7156. ding|= {deng} avya. adya, varttamānadinam — {bsod snyoms ma thob lhung bzed ni/} /{stong par ding khyod la smad ci//} (?) śūnyapātraḥ kimaprāpya bhikṣāmadyāgato bhavān \n a.ka.3kha/50.26; dra. {ding sang /} ding yang|= {deng sang du yang} adyāpi — {chu gter ding yang 'khrug mi 'dor//} jaladhiḥ kṣobhamadyāpi nojjhati a.ka.41kha/4.61. ding 'ur|= {sgra} nādaḥ, śabdaḥ — śabde ninādaninadadhvanidhvānaravasvanāḥ \n svānanirghoṣanirhnādanādanisvānanisvanāḥ \n\n āravārāvasaṃrāvavirāvāḥ a.ko.1.7.1; nadatīti nādaḥ \n ṇada avyakte śabde a.vi.1.7.1. ding sang|= {deng sang} avya. adya — {zla ba'i dkyil 'khor gang ba la/} /{ding sang du yang ri bong gzugs/} /{me long dkyil na gzugs brnyan bzhin/} /{rab tu mngon par mdzes par snang //} sampūrṇe'dyāpi tadidaṃ śaśabimbaṃ niśākare \n chāyāmayamivādarśe rājate divi rājate \n\n jā.mā.30ka/35; dra. {ding /} dI pa|= {mar me} dīpaḥ — {oM badzra dI pe AHhU}~{M swA hwa} oṃ vajradīpe āḥ hū˜ svāhā he.ta.13kha/42. dI paM ka ra shrI dz+nyA na|nā. dīpaṅkaraśrījñānaḥ, ācāryaḥ ka.ta.2374. du|•vi. kati, kiyatparimāṇam — {pha rol phyin pa du} pāramitāḥ kati la.a.65ka/12; kiyat — {khyed cag du yod} kiyanto'tra bhavantaḥ jā.mā.181ka/210; \n\n•pratya. \ni. vibhaktipratyayaviśeṣaḥ (v (9)){la don} — {de ni gang zhig gang du nus pa yin/} kasyedānīṃ kva sāmathryam ta.pa.88ka/629; {bdug pa 'di dang chu 'di de rnams kyi thad du song shig} ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tānupagacchantu a.śa.27ka/23; {'jam pa'i dbyangs kyi drung du ni/} /{de tshe de dag dam tsig blangs//} samayaṃ ca tadā cakre mañjughoṣasya antike ma.mū.272kha/427 \nii. tralpratyayatvena prayogaḥ — {gzhan du} anyatra ta.pa.273kha/1014; {thams cad du} sarvatra ta.pa.200kha/868 \niii. thālpratyayatvena prayogaḥ — {gzhan du} anyathā ta.sa.72ka/672; {thams cad du} sarvathā ta.sa.71kha/669 \niv. dācpratyayatvena prayogaḥ — {thams cad du} sarvadā ta.pa.188kha/839; \n\n• = {du ba/} = {du ma/} du ku la|= {du kU lam} dukūlam, kṣaumavastram — {du ku la las byas pa} dukūlikā vi.sū.73ka/90; dra. {du ku la'i ras/} du ku la las byas pa|vi. dukūlikā — {de ni rnam pa bzhi'o//} {bal las byas pa dang zar ma las byas pa dang du ku la las byas pa dang ras bal las byas pa'o//} cāturvidhyamasyāḥ \n aurṇikā kṣaumikā dukūlikā kārpāsiketi vi.sū.73ka/90. du ku la'i gos can|vi. dukūlinī — {de ni ting 'dzin la zhugs tshe/} /{nor 'dzin 'dzin ma 'dzin byed bcas/} /{ma lus chu gter chu rlabs kyis/} /{du ku la yi gos can g}.{yos//} tasmin samādhisannaddhe vasudhā sadharādharā \n vicacālākhilāmbhodhijalaloladukūlinī \n\n a.ka.329ka/41.59. du ku la'i ras|dukūlam, kṣaumavastram — {dar dang ras yug chen po dang be'u ras dang dar la dang du gu la'i ras dang ko tam pa'i ras kyi reg pa lta bu nyid sgrogs pa'o//} paṭṭapaṭaprāvārāṃśukadukūlakoṭṭambakasparśānām vi.sū.45ka/57; daukūlakam ma.vyu.9162; = {du ku la/} du gu la|= {du ku la/} du rga|= {du rgA} nā. durgā, devī — {du rga'i gnas} durgāyatanam a.ka.202ka/84.32. du rgA|= {du rga/} du rga'i gnas|durgāyatanam — {du rga'i gnas ni nags nang du/} /{shin tu 'jigs su rung ba mthong //} durgāyatanamatyugraṃ dadarśa gahanodare \n\n a.ka.202ka/84.32. du pa|vi. kati, kiyatparimāṇam — {sa du pa'i shes pa thob} kati bhūmikaṃ jñānaṃ bhāvyate abhi.bhā.54kha/1078; dra. {du/} {du zhig} du ba|•saṃ. 1. dhūmaḥ — {du bas bud shing 'gyur ba bzhin} dhūmendhanavikāravat ta.pa.31ka/510; {du ba yod pa'i phyir zhes bya ba ni gtan tshigs so//} dhūmāditi hetuḥ nyā. ṭī.51ka/107 2. = {mig sman du ba} puṣpam, puṣpāñjanam — {mig sman du ba dang sbrus pa dang phye ma rnams kyi ni dong bu'o//} puṣpakalkacūrṇāñjanānāṃ nāḍikā vi.sū.76kha/93 3. maṣiḥ (masiḥ) — {de mes tshig na ni du ba yang mi mngon} tasyā agninā dahyamānāyā maṣirapi na prajñāyate śi.sa.135kha/132; maśī (masī) — {du ba yang med do//} maśīrapi na prajñāyate ma.vyu.5254; \n\n•pā. dhūmaḥ 1. varṇarūpabhedaḥ — {yang gzugs kyi skye mched de nyid rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang du ba dang}…{mun pa'o//} tadeva rūpāyatanaṃ punarucyate viṃśatidhā \n tadyathā—nīlam…dhūmaḥ…andhakāramiti abhi.bhā.30ka/32; ma.vyu.1870 2. nimittabhedaḥ — {du ba la sogs pa'i mtshan ma sgom pa} dhūmādinimittabhāvanā vi.pra.67kha/4.120; {dang po'i mtshan ma ni du ba la sogs pa'i lam dang} ādinimittaṃ dhūmādimārgaḥ vi.pra. 121kha/1, pṛ.19; \n\n•nā. = {du ba ma} dhūmā, devī — {'dir snying ga'i pad+mar mnyam gnas la sogs pa'i rlung rnams kyi rten du gyur pa'i rtsa brgyad de de rnams kyi du ba la sogs pa'i lha mo nag mo 'bar ma'i mthar thug pa rnams dag pa'o//} iha hṛdayakamale samānādivāyūnāmādhārabhūtā aṣṭanāḍyastābhiḥ dhūmādidivyāḥ kṛṣṇadīptāntāḥ śuddhāḥ vi.pra.59ka/4.103. du ba yang med do|maśīrapi na prajñāyate ma.vyu.5254. du ba rngub|= {du ba rngub pa/} du ba rngub pa|pā. dhūmapānam, tapaviśeṣaḥ — {du ba rngub pa dang me rngub pa dang nyi ma la lta ba dang gdung ba lnga byed pa dang rkang pa gcig dang lag pa gcig bstod pa dang rkang pa gcig btsugs pa dang gnas gcig na 'dug pas dka' thub la sogs pa dang} (?) dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṃcinvanti la.vi.123ka/183. du ba can|kālikā śrī.ko.165kha \n du ba mjug ring|= {du ba mjug rings/} du ba mjug rings|nā. dhūmaketuḥ, grahaḥ — {dud pa phyogs ni mtha' dag tu/} /{du ba mjug rings rab tu snang //} dhūmrā diśaḥ samantād vai dhūmaketuḥ pradṛśyate \n ma.mū.198kha/213. du ba 'thul|kri. dhūmayati — {me'i phung po chen po bzhin du du ba 'thul lo//} {me lce 'bar ro//} dhūmayati prajvalati tadyathāpi nāma mahānagniskandhaḥ da.bhū.199ka/21; dhūmāyati ma.vyu.5248; dhūmāyate — {'di na byis pa de dag ni du ba 'thul ba ste/} {bskal pa zad pa'i sa chen po dang mtshungs so//} iha te bālā dhūmāyante kalpasaṃkṣaya iva mahāpṛthivī la.vi.103ka/149. du ba 'thul ba|= {du ba 'thul/} du ba 'thul bar byed|kri. dhūmāyate — {ji ste du ba 'thul bar byed na mi snang bar byed pa thams cad kyi rgyal por 'gyur ro//} atha dhūmāyate, sarvāntardhānikānāṃ rājā bhavati ma.mū.211ka/230. du ba dang bral ba|vi. dhūmaviviktaḥ — {rtsig pa mtha' dag dang lhan cig tu snang ba zhes bya ba'i nam mkha'i phyogs du ba dang bral ba mthong ngo //} bhittiparyantasamaṃ cālokasaṃjñakamākāśadeśaṃ dhūmaviviktaṃ paśyati nyā.ṭī.55kha/126. du ba ma|nā. dhūmā, devī — {de la lha mo ni du ba ma dang smig rgyu ma dang mkha' snang ma dang mar me ma dang ser mo 'bar ma dang dkar mo 'bar ma dang dmar mo 'bar ma dang nag mo 'bar ma dang cha dang thig le gzugs can ma ste bde ba chen po'i 'khor lo'i bde ba chen po'i pad+ma'i 'dab ma rnams la'o//} tatra divyā (devyaḥ) dhūmā marīciḥ khadyotā pradīpā pītadīptā śvetadīptā (raktadīptā) kṛṣṇadīptā śaśikalābindurūpiṇīti mahāsukhakamaladale (mahā)sukhacakre vi.pra.55ka/4.95; vi.pra.53ka/4.81. du ba med|= {du ba med pa/} du ba med pa|vi. nirdhūmaḥ — {lha'i dbang po brgya byin gyis}…{mdag ma'i phung po}…{du ba med pa zhig mngon par sprul to//} atha śakro devānāmindraḥ…nirdhūmamaṅgārarāśimabhinirmame jā.mā.29kha/34. du ba 'tshub pa|bhṛhnaḥ śrī.ko.173ka \n du ba'i skye gnas|= {sprin} dhūmayoniḥ, meghaḥ — abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ \n\n dhārādharo jaladharastaḍitvān vārido'mbubhṛt \n ghanajīmūtamudirajalamugdhūmayonayaḥ \n\n a.ko.1.3.7; dhūmo yoniryasya saḥ dhūmayoniḥ a.vi.1.3.7. du ba'i tog|= {me} dhūmaketuḥ, agniḥ cho.ko.395/rā.ko.2.802. du ba'i bdag nyid|vi. dhūmātmā — {me la 'khrul pa med par ni/} /{du ba'i bdag nyid skya bo mthong //} dhūmātmā dhavalo dṛṣṭaḥ pāvakāvyabhicāravān \n ta.sa.4ka/62. du ba'i mdog|vi. dhūmraḥ — {mi ni rtsub mdog du ba'i mdog /ser} {skya'i mdog tu'ang skye ba yin//} rūkṣavarṇo'tha dhūmro vā kapilo vā jāyate naraḥ \n\n ma.mū.183ka/113. du ba'i mig|nā. dhūmanetraḥ, parvataḥ — {de nas du ba'i mig ces ri/} /{phyogs ngos du bas tshig gyur pa/} /{ma rung sbrul gdug dkyil 'khor gyi/} /{mthong ba reg pa'i dug gis khyab//} adridhūmanetrākhyo dhūmanirdigdhadiktaṭaḥ \n dṛṣṭisparśaviṣairvyāptaḥ krūrāśīviṣamaṇḍalaiḥ \n\n a.ka.60kha/6.88. du ba'i lam|pā. dhūmamārgaḥ, mārgabhedaḥ — {'dir lam ni rnam pa gsum ste/} {'od zer gyi lam dang du ba'i lam dang rnam par 'dres pa'i lam mo//} iha khalu trividho mārgaḥ \n jyotirmārgo dhūmamārgo vimiśramārgaḥ vi.pra.274kha/2.101. du bar 'thul|= {du ba 'thul/} du ma|•vi. anekaḥ — {rnam grangs du mar} anekaparyāyeṇa śrā.bhū.7kha/17; {ci sgra 'di'i nges pa} ({nus pa} ){don du ma gsal bar byed pa gcig nyid yin nam/} {'on te du ma yin} kimekasya śabdasya nānārthadyotikā śaktirekaiva, āhosvidanekā ta.pa.198ka/862; naikaḥ — {de ni bskal pa stong phrag du mar bsgrub par dka'//} duḥsādho'sau naikasahasrairapi kalpaiḥ \n sū.a.134kha/9; nānā — {nus pa de don gcig la nges pa yin nam don du ma la nges pa yin} sā śaktirekārthaniyatā vā bhavet, nānārthaniyatā vā ta.pa.198kha/863; nānātmā — {chu la sogs par nyi ma 'od/} /{gcig ni du mar snang ba min//} jalādiṣu na caiko'yaṃ nānātmā savitekṣyate \n ta.sa.95kha/843; analpaḥ — {bskal pa du mar rab dgongs mdzad pa yi//} kalpānanalpān pravicintayadbhiḥ bo.a.2ka/1.7; prabhūtaḥ — {de la bskal pa du mar sangs rgyas gcig kyang mi 'byung la} tatra prabhūtairapi kalpairekasyāpi buddhasya prādurbhāvo na bhavati bo.bhū.50ka/65; \n\n•saṃ. = {du ma nyid} bahutā — {'on te gzhan nyid phrad pa 'am/} /{bye ba du ma bzhin yin na//} athānya eva saṃyogavibhāgabahutādivat \n ta.sa.32kha/337. du mar|anekadhā — {pho nya pho nya mo yis sngon/} /{gang phyir du mar gsol btab cing //} yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā \n…purā bo.a.25ka/8.41; dra. {lan grangs du mar} anekaśaḥ bo.a.21ka/7.21. du ma nyid|anekatā — {gal te du ma nyid yin na gcig gis so//} anekatā cedekaḥ vi.sū.59kha/75; anekatvam ta.pa.; nānātvam — {snang ba dang /} /{blta ba du ma nyid med pas//} dṛśyadarśananānātvābhāvāt ta.sa.129ka/1106; bahutā — {shes las tha mi dad pa'i phyir/} /{rnam pa du ma nyid mi 'gyur//} jñānādavyatiriktatvānnākārabahutā bhavet \n ta.sa.74ka/696. du ma zhig|= {du ma/} du ma las bral ba'i dngos po'i brda|anekaviśliṣṭavastusaṅketaḥ — {rang sa bon gyi du ma las/} /{bral ba'i dngos po'i brda rnams kyi/} /{nus pa'i rnam rtog gis dbye ba/} /{de yi ngo bor nges pa yin//} svabījānekaviśliṣṭavastusaṅketaśaktitaḥ \n vikalpāstu vibhidyante tadrūpādhyavasāyinaḥ \n\n ta.sa.39ka/403. du ma'i ngo bo|vi. anekarūpam — {dngos po du ma'i ngo bo la/} /{brjod par 'dod pas ngo bor 'dod//} vastuno'nekarūpasya rūpamiṣṭaṃ vivakṣayā \n ta.sa.64ka/602. du ma'i bdag nyid|vi. nānātmā — {du ma'i bdag nyid sna tshogs te/} /{gcig pu nyid dang 'gal ba yin//} nānātmanā hi vaicitryamekatvena virudhyate \n\n ta.sa.63kha/600. du ma'i bdag nyid can|vi. anekātmakam — {gal te nor bu gzi lta bur/} /{dngos po du ma'i bdag nyid can//} nanvanekātmakaṃ vastu yathā mecakaratnavat \n ta.sa.62kha/593. du ma'i rang bzhin|vi. anekasvabhāvaḥ — {gcig ni ma grub pa yi phyir/} /{du ma'i rang bzhin yang mi srid//} ekāniṣpattito'nekasvabhāvo'pi na sambhavī \n\n ta.sa.73ka/680. du mar gnas|akauṭasthyam— {yi ge rnams rim pa bzhin du mar gnas te/} {rtag pa nyid yin na yang tha snyad rtag pa nyid kyis don rtogs pa'i tha snyad 'grub pa ma yin no//} na hi varṇānāṃ kramavadakauṭasthyanityatve'pi vyavahāranityatayā'rthapratipattivyavahāraḥ siddhyati ta.pa.157ka/768. du zhig|vi. kati, kiyatparimāṇam — {sdug bsngal gyi dbang po la dmigs pa'i rnam par shes pa la phra rgyas du zhig rgyas par 'gyur} duḥkhendriyālambane vijñāne katyanuśayā anuśerate ? abhi.sphu.126kha/827; dra. {du/} {du pa/} {du zhig mchis/} du zhig mchis|vi. kati, kiyatparimāṇam — {btsun pa dge slong dgra bcom pa zag pa zad pa'i stobs du zhig mchis} kati bhadantārhato bhikṣoḥ kṣīṇāsravasya balāni ? abhi.sphu.221kha/1002; dra. {du/} {du pa/} {du zhig} duHkha|= (= {duHkham}) = {sdug bsngal} duḥkham cho.ko.395/rā.ko.2.723. dug|viṣam — {de la 'di ni dug thams cad dgug pa'i snying po'o//} tatredaṃ sarvaviṣākarṣaṇahṛdayam gu.sa.129kha/85; {dug zhi bar bya ba'i phyir 'jog po'i gtsug gi rin po che'i rgyan gyi man ngag lta bu} viṣaśamanāya takṣakaphaṇāratnālaṅgāropadeśavat pra.vṛ.322ka/72; kṣveḍastu garalaṃ viṣam a.ko.1.10.6; dehaṃ veveṣṭīti viṣam \n viṣḶ vyāptau a.vi.1.10.6. dug gi ljon pa|viṣavṛkṣaḥ — {mongs pa las/}…{ma mi gcig pa'i spun/} /{dug gi ljon pa rnam par bskyed//} mohādasodaro bhrātā viṣavṛkṣo vivardhitaḥ \n\n a.ka.5ka/50.38; dra. {dug shing /} {dug sdong /} dug gi dum bu|viṣakhaṇḍaḥ — {dug gi dum bu gang nyid kyis/} /{skye bo thams cad 'chi bar 'gyur//} yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ \n he.ta.16ka/50. dug gi de nyid shes|= {dug gi de nyid shes pa/} dug gi de nyid shes pa|vi. viṣatattvajñaḥ — {dug gi de nyid shes pa des/} /{dug gis dug ni 'bigs par byed//} tenaiva viṣatattvajño viṣeṇa sphoṭayedviṣam \n\n he.ta.16ka/50. dug gi me tog|viṣapuṣpaḥ, opam cho.ko.395/rā.ko.4.445. dug gi sman pa|= {dug sel} viṣavaidyaḥ, jāṅgalikaḥ — viṣavaidyo jāṅgalikaḥ a.ko.1.10.8. dug gi mtshon cha|= {sbrul} viṣāyudhaḥ, sarpaḥ cho.ko.395/rā.ko.4.450; dra. {dug gi mtshon cha can/} dug gi mtshon cha can|= {sbrul} viṣāyudhaḥ, sarpaḥ ṅa.ko.89/rā.ko.4.450; dra. {dug gi mtshon cha/} dug gi shing|= {dug shing /} dug can|•vi. saviṣaḥ — {zas dug can}…{bzhin du} saviṣamivānnam jā.mā.80ka/128; sadviṣaḥ — {dug can dug med ro yi mchog tu 'gyur//} sadviṣa nirviṣa bhonti rasāgrāḥ śi.sa.182ka/182; viṣāktaḥ — viṣākte (bāṇe) digdhaliptakau a.ko.2.8.88; \n\n•saṃ.= {rgya mtsho} sāgaraḥ, samudraḥpra.ko.13; dra. {dug can pa/} {dug can mtsho/} \n\n• nā. 1. sagaraḥ, nṛpaḥ — {dug can rgyal po'i bu ni mtho ris de yi them skas bgrod pa bzhin} sagaratanayasvargasopānapaṃktim me.dū.345kha/1.54 2. sāgaraḥ, nāgarājā ma.vyu.3264. dug can mda'|digdhaḥ, viṣaliptabāṇaḥ — viṣākte digdhaliptakau a.ko.2.8.88; viṣeṇa dihyate upalipyate digdham a.vi.2.8.88; viśeṣaṇatve triliṅgāḥ a.pā.2.8.88; dra. {dug mda'/} dug can pa|= {rgya mtsho} sāgaraḥ, samudraḥ mi.ko.89ka; dra. {dug can/} {dug can mtsho/} dug can pa'i lha|nā. sagaradevaḥ, nṛpaḥ ba.a.15. dug can mtsho|= {rgya mtsho} sāgaraḥ, samudraḥ — samudro'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ \n udanvānudadhiḥ sindhuḥ sarasvān sāgaro'rṇavaḥ \n\n ratnākaro jalanidhiryādaḥpatirapāṃpatiḥ \n a.ko.1.12.1; sagaraputraiḥ khātaḥ sāgaraḥ a.vi.1.12.1; dra. {dug chen mtsho/} dug bcas|= {dug dang bcas pa/} dug bcom|= {dug bcom pa/} dug bcom pa|= {sangs rgyas} hataviṣaḥ, buddhaḥ ma.vyu.44. dug chen|vi. mahāviṣaḥ — {mi bzad gdug pa'i sbrul rnams de na yod/} /{dug chen drag po rnams kyang phyogs phyogs na//} āśīviṣā dāruṇa tatra santi deśapradeśeṣu mahāviṣogrāḥ \n sa.pu.34ka/56; dra. {dug chen pa/} dug chen pa|= {dug chen mtsho} nā. sagaraḥ, nṛpaḥ — {rgyal po chen po dug chen pa/} /{gdugs dkar po yang grub pa yin/} /{de bzhin rgyal po di lI pa/} /{yi ge gcig pa'i sngags kyang grub//} rājā sitātapatrastu siddhastu sagarasya vai \n dilīpasya tathā mantraṃ siddhamekamakṣaram \n\n ma.mū.305ka/475; dra. {dug chen/} dug chen mtsho|= {dug chen pa} nā. sagaraḥ, nṛpaḥ — {di lI pa dang na hu sha/} /{nga las nu dang dug chen mtsho/} /{rgyal bas bshad pa'i 'khor los sgyur/} /{sngags ni de dag sgrub par byed//} dilīpo nahuṣaścaiva māndhātā sagarastathā \n\n sādhayitvā tu te mantrāṃ cakriṇāṃ jinabhāṣitām \n ma.mū.305ka/475; dra. {dug can mtsho/} dug 'jil ba|viṣaghnaḥ lo.ko.1101; dra. {dug gzhil ba/} dug 'joms|= {mkha' lding} garuḍaḥ, tārkṣyaḥ — garutmān garuḍastārkṣyo vainateyaḥ khageśvaraḥ a.ko.1.1.30; sarpān giratīti garuḍaḥ \n gṛṛ nigaraṇe \n garudbhiḥ ḍīyate iti vā garuḍaḥ \n ḍīṅ vihāyasā gatau a.vi.1.1.30. dug 'joms pa|= {dug 'joms/} dug nyid bzhin du spyod|kri. viṣāyate — {zhe sdang skyon gyis gzir ba la/} /{bdud rtsi dug nyid bzhin du spyod/} /{me tog rdo rje bzhin du spyod/} /{tsan dan sreg byed bzhin du spyod//} viṣāyate tu pīyūṣaṃ kusumaṃ kuliśāyate \n dveṣadoṣottara(dveṣadoṣārdita)syaiva candanaṃ dahanāyate \n\n a.ka.81kha/8.25. dug nyung|= {dug mo nyung /} dug nyung 'bras bu|kaliṅgam, kuṭajasya phalam mi.ko.57ka \n dug tu 'gro|kri. viṣatāṃ yāti — {ma dag pas ni dug tu 'gro/} /{dag pas bdud rtsi lta bur 'gyur//} aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavadbhavet \n\n he.ta.27kha/92. dug thams cad las thar bar byed pa|sarvaviṣavināśanī, oṣadhiviśeṣaḥ — {gangs kyi ri'i rgyal po la sman sna bzhi yod de/}…{gsum pa dug thams cad las thar bar byed pa zhes bya ba dang} santi tu himavati parvatarāje catasra oṣadhayaḥ…tṛtīyā sarvaviṣavināśanī nāma sa.pu. 51kha/91. dug 'thungs pa|vi. viṣapītaḥ — {dug 'thungs pa rnams kyang dug med par gyur to//} viṣapītā nirviṣībhavanti a.śa.58ka/49. dug dang bcas|= {dug dang bcas pa/} dug dang bcas pa|vi. saviṣam — {dug dang bcas pa'i snod} saviṣabhājanam la.vi.106ka/153; dra. {dug ldan/} dug dang ldan|= {dug ldan/} dug dang ldan pa|= {dug ldan/} dug ldan|vi. saviṣam — {de ltar bsams nas de yis ni/} /{de la dug ldan bza' ba byin//} iti saṃcintya sā tasya saviṣaṃ bhojanaṃ dadau \n a.ka.85ka/8.69; dra. {dug dang bcas pa/} dug mda'|viṣakāṇḍaḥ — {dper na dug mdas phog ste shi ba'i} yathā hi viṣakāṇḍaviddha{sa}sya mṛtasya abhi.sphu.240ka/1037; liptaḥ mi.ko.47ka; dra. {dug can mda'/} dug ldud pa|vi. garadāyakaḥ — {de na srog chags rku ba}… {dug ldud pa}…{brgya stong mang po} tatra bahūni prāṇiśatasahasrāṇi corāṇāṃ…garadāyakānām ga.vyū.24ka/121. dug sdong|= {dug shing} viṣastambaḥ — {rgyal po 'di na dug sdong me tog rgyas 'dra'i lus/} /{chu bo rnams kyis bdas na bdag 'dir ji ltar dga'//} viṣastambapuṣpita iveha narendra kāyaḥ oghe'tiruhyati kathaṃ nu ratirmamātra \n\n rā.pa.248kha/148; dra. {dug ljon/} dug phyis|viṣakumbhaḥ — {de dag dug phyis bzhin du rtag tu spong //} viṣakumbhavatte sada varjayanti rā.pa.236ka/131. dug 'phrog|viṣāpahā śa.ko.627. dug sbyar|garaḥ — {dug rims dug sbyar la sogs pa/} /{khu tshur gyis kyang kun sel na/} /{sbrul mgo phyag rgyas smos ci dgos//} viṣajvaragarādikam \n muṣṭyā vai haret sarvaṃ kiṃ punaḥ phaṇamudrayeti sa.du.207/206. dug ma mchis pa|nirviṣaḥ — {de'i dug rnams dug ma mchis par bgyi'o//} nirviṣaṃ cāpi viṣaṃ kariṣyāmaḥ sa.du.207/206. dug med|vi. nirviṣaḥ — {dug can dug med ro yi mchog tu 'gyur//} sadviṣa nirviṣa bhonti rasāgrāḥ śi.sa.182ka/182. dug med byas nas|nirviṣīkṛtya — {dag pas dug med byas nas ni/} /{bsten bya 'di dag bsten pa nyid//} sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ \n\n he.ta.11ka/32. dug med pa|= {dug med/} dug med par 'gyur|kri. nirviṣībhavati — {dug 'thungs pa rnams kyang dug med par gyur to}({'gyur ro})// viṣapītā nirviṣībhavanti a.śa.58ka/49. dug med par byed pa|nirviṣīkaraṇam — {'khrul 'khor 'di zhi ba dang rgyas pa dang rims 'phrog pa dang dug med par byed pa la} idaṃ yantraṃ śāntipuṣṭau jvarāpaharaṇe nirviṣīkaraṇe vi.pra.85ka/4.186. dug med bong dkar|= {bong nga dkar po} ativiṣā mi.ko.58ka \n dug med sbrul|ḍuṇḍubhaḥ, sarpaviśeṣaḥ — samau rājilaḍuṇḍubhau a.ko.1.10.2; ḍuṇḍatīti ḍuṇḍubhaḥ \n ḍuḍi majjane \n ḍuṇḍu iti bhekaśabdānukāreṇa bhāṣate vā a.vi.1.10.2. dug mo nyung|= {dug nyung} kuṭajaḥ, vṛkṣaviśeṣaḥ — atha kuṭajaḥ śakro vatsako girimallikā a.ko.2.4.66; yo.śa.30; vatsakaḥ yo.śa.15; indrāhvayaḥ yo.śa.85; śakrāhvaḥ yo.śa.84; kaliṅgaḥ yo.śa.62. dug 'tshong ba|viṣavikrayaḥ ma.vyu.2500. dug 'dzin|= {sbrul} viṣadharaḥ, sarpaḥ — {dug 'dzin nges par zhi ba yon tan bstod par gyur//} viṣadharaniyamanaguṇanutirudabhūt a.ka.272ka/33.26. dug 'dzin bdag po|= {klu'i rgyal po} viṣadharapatiḥ, nāgarājaḥ — {de yis sngar zos dug 'dzin bdag po gang yin de dag rnams kyang thams cad sos par byas//} tena prāg bhakṣitā ye viṣadharapatayo jīvitāste'pi sarve nā.nā. 252ka/242. dug gzhil ba|•saṃ. viṣāpaharaṇam — {zhi ba la ji lta ba de bzhin du rgyas pa dang rims nye bar zhi ba dang dug gzhil ba la 'gyur ro//} yathā śāntau tathā puṣṭau jvaropaśamane viṣāpaharaṇe ca bhavati vi.pra.73kha/4.138; viṣadūṣaṇam — {dug gzhil ba dang dug gzhom pa dang} viṣadūṣaṇaṃ viṣanāśanam sa.du.118ka/200; \n\n•vi. nirviṣaḥ — {yang yig las dug gzhil ba la sogs pa la yang rim pa ji lta bas te nges pa'o//} cakārānnirviṣādike'pi yathākrameṇa niyamaḥ vi.pra.95ka/3.8. dug gzhom pa|viṣanāśanam — {dug gzhil ba dang dug gzhom pa dang} viṣadūṣaṇaṃ viṣanāśanam sa.du.201/200. dug za byed ma|vi.strī. viṣabhakṣiṇī ba.vi.170ka \n dug rims|garaḥ — {dug rims dug sbyar la sogs pa/} /{khu tshur gyis kyang kun sel na/} /{sbrul mgo phyag rgyas smos ci dgos//} viṣajvaragarādikam \n muṣṭyā vai haret sarvaṃ kiṃ punaḥ phaṇamudrayeti sa.du.207/206. dug rwa can|viṣaśṛṅgī, kīṭaviśeṣaḥ cho.ko./rā.ko.4. 449. dug las brgyal|= {bong nga dkar po} ativiṣā mi.ko.58ka \n dug shing|= {dug gi shing} viṣadrumaḥ — {srid pa'i nags 'dir rtag tu ni/} /{yon tan skyon gyis yang dag gang /} /{dpag bsam shing rnams rab skyes te/} /{dug gi shing rnams skyes par gyur//} asmin bhavavane nityaṃ guṇadoṣasamākule \n kalpavṛkṣāḥ prajāyante jāyante ca viṣadrumāḥ \n\n a.ka.49kha/5.33; viṣavallarī — {kye ma dpal dang dug shing bsnams tsam gyis/} /{skyes bu rnams ni rnam par nyams par byed//} āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ \n\n a.ka.202ka/22.94; dra. {dug gi ljon pa/} {dug sdong /} dug sun 'byin ma|vi.strī. viṣadūṣaṇī ba.vi.170ka \n dug sel|1. viṣāpagamaḥ — {dug sel 'byor pa zhes bya ba ni dug sel ba la 'byor pa ste/} {nus pa'i mthu yod pa zhes bya ba'i tha tshig go/} viṣāpagamabhūtyādīti \n viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; viṣanirvahaṇam — {dug sel sgom pa'i rim pa zhes bya ba} viṣanirvahaṇabhāvanākramanāma ka.ta.2421 2. jāṅgulī, viṣavidyā — {'phags pa dug sel zhes bya ba'i rig sngags} āryajāṅgulīnāmavidyā ka.ta.571, 990 3. = {dug gi sman pa} jāṅgalikaḥ, viṣavaidyaḥ — viṣavaidyo jāṅgalikaḥ a.ko.1.10.8; jāṅgalaṃ viṣavidyā \n jāṅgulirjāṅgulī vā \n tāṃ vettīti jāṅgalikaḥ, jāṅguliko vā a.vi.1.10.8 3. agadaḥ — {nor bu 'od dang ldan pa dang dug gsod pa sman dug sel dang} maṇayo'vabhāsātmakāḥ agado viṣaghātakaḥ vi.va.216ka/1.92. dug sel ba|= {dug sel/} dug sel 'byor pa|viṣāpagamabhūtiḥ, viṣāpagame bhūtiḥ — {dug sel 'byor pa zhes bya ba ni dug sel ba la 'byor pa ste/} {nus pa'i mthu yod pa zhes bya ba'i tha tshig go/} viṣāpagamabhūtyādīti \n viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897. dug sel ma|nā. jāṅgulī, devī — {'phags ma sgrol ma dug sel ma'i sgrub thabs} āryajāṅgulītārāsādhanam ka.ta. 3499; {dug sel ma'i sgrub thabs} jāṅgulīsādhanam ka.ta.3245. dug gsod pa|vi. viṣaghātakaḥ — {nor bu 'od dang ldan pa dang dug gsod pa sman dug sel dang} maṇayo'vabhāsātmakāḥ agado viṣaghātakaḥ vi.va.216ka/1.92. dug ha lA ha la|= {dug hA lA ha la/} dug hA lA ha la|= {hA lA ha lam} hālāhalam, viṣaviśeṣaḥ ma.vyu.7146. dugs|pariṇāhaḥ — {nad de dag thams cad zhi bar bya ba yang shes te}…{sna'i cho ga dang nya ra dang dugs dang}… {rab tu shes} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi… nāsākarma karṣupariṇāhaṃ…prajānāmi ga.vyū.20ka/117. dung|•saṃ. 1. śaṅkhaḥ, kambuḥ — {chos kyi dung 'bud pa} dharmaśaṅkhaprapūraṇam a.sā.121ka/69; {dung gi sgra} śaṅkhaśabdaḥ vi.va.189kha/1.63; kambuḥ — {de min med kyang rig pa'i phyir/} /{dung la ser sogs ngo bo bzhin//} tannāsato'pi saṃvitteḥ kambupītādirūpavat \n ta.sa.72kha/676; 2. nidhiviśeṣaḥ — {sgo yi mtha' dang nye ba dag na dung dang pad+ma'i gzugs bris mthong bar byas pa na} dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā me.dū.348ka/2.19 3. nakhanāmagandhadravyaviśeṣaḥ — śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakham a.ko.2.4.130; śaṅkhasāmyāt śaṅkhaḥ a.vi.2.4.130 4. saṃkhyāviśeṣaḥ mi.ko.20ka 5. aṣṭasu māṅgalyacihneṣvekam mi.ko.8kha; \n\n•nā. śaṅkhaḥ 1. nāgarājā — {'di lta ste/} {dga' bo dang nye dga' bo dang}…{dung dang}…{rgya mtsho dang nye ba'i rgya mtsho ste/} {de dag dang gzhan yang klu'i rgyal po} tadyathā nanda upananda…śaṅkha… sāgara upasāgaraśceti \n etaiścānyaiśca mahānāgarājānaiḥ ma.mū.103ka/12 2. cakravartī rājā — {dung zhes bya ba'i sa skyong ni/} /{'khor los sgyur bar khyod 'gyur te//} śaṅkho nāma mahīpālaścakravartī bhaviṣyasi \n a.ka.157ka/16.28; {rgyal po mang pos bkur ba byung bar gyur to//} {'khor los sgyur ba'i rgyal po dung 'byung bar 'gyur ro//} abhūnmahāsammataḥ, bhaviṣyati śaṅkhaścakravartī ta.pa.81kha/616 3. ṛṣiḥ — {sngon byung ba bA rA Na sI'i grong khyer na drang srong dung dang bris pa zhes bya ba gnyis shig nye bar rten cing gnas so//} bhūtapūrvaṃ vārāṇasyāṃ nagaryāmupanisṛtya dvau ṛṣī prativasataḥ \n śaṅkhaśca likhitaśca vi.va.284kha/1.101. dung dkar po|śuklaśaṅkhaḥ, śuklavarṇaśaṅkhaḥ — {nye ba'i yul can gyi dung dkar por 'dzin pa'i shes pa bzhin du tshad ma nyid du nges pa yin no//} sannikṛṣṭaviṣayaśuklaśaṅkhagrāhijñānavat prāmāṇyaniścayaḥ ta.pa.240ka/951. dung skyong|nā. śaṅkhapālaḥ, nāgarājā — {'di lta ste/} {dga' bo dang nye dga' bo dang}…{dung dang dung skyong dang}…{rgya mtsho dang nye ba'i rgya mtsho ste/} {de dag dang gzhan yang klu'i rgyal po} tadyathā nanda upananda…śaṅkha śaṅkhapāla…sāgara upasāgaraśceti \n etaiścānyaiśca mahānāgarājānaiḥ ma.mū.103ka/12; {me'i dkyil 'khor la nor rgyas kyi bu dang dung skyong dag gi hra hrA'o//} hra hrā vāsukiśaṅkhapālayorvahnimaṇḍale vi.pra.55ka/4.85; {rgya che grags 'bar dung skyong rigs nyid kyi/} /{myu gu bdag gi bu gzhon 'di la ni//} viśālakīrttyujjvalaśaṅkhapālakulāṅkure vatsatare mamāsmin a.ka.305kha/108.111. dung skyong ma|nā. śaṅkhapālī, devī śa.ko.1102. dung mkhan|= {dung bzo ba} kāmbavikaḥ, śaṅkhakāraḥ — syācchāṅkhikaḥ kāmbavikaḥ a.ko.2.10.8; kamborvikāraḥ kāmbavam \n tatpaṇyamasyeti kāmbavikaḥ a.vi.2.10.8. dung gi kha|nā. śaṅkhamukhaḥ, sārameyaḥ — {de la dung gi kha zhes pa/} /{khyi ni 'jigs su rung ba yod//} tasya śaṅkhamukho nāma sārameyo'sti bhīṣaṇaḥ \n a.ka.130ka/66.56. dung gi sgra|śaṅkhaśabdaḥ — {sgra rnam pa mang po gang dag 'byung ba}… {'di lta ste/} {glang po che'i sgra'am}… {dung gi sgra'am} vividhāḥ ye…śabdā niścaranti…tadyathā \n hastiśabdā vā…śaṅkhaśabdā vā sa.pu.132kha/210. dung gi lte|nā. śaṅkhanābhaḥ, niśācaraḥ — {de nas kun 'khor zhes pa'i ri/} /{gang na mtshan rgyu dung gi lte/} /{'jigs su rung zhing srog 'phrog pa/} /{skabs gsum pa yang skrag byed gnas//} āvartākhyastataḥ śailaḥ śaṅkhanābho niśācaraḥ \n ghoraḥ prāṇaharo yatra tridaśatrāsakṛt sthitaḥ \n\n a.ka.59kha/6.71. dung gi lte ba|= {dung gi lte/} dung gi phyag rgya|pā. śaṅkhamudrā, mudrāviśeṣaḥ — {de bzhin du mdzub mo dang mthe bo dag sbyar te mthe bo'i 'og tu mthe chung la sogs pa khu tshur dang /} {mthe bo dang mdzub mo rab tu brkyang ba dag dung gi phyag rgya'o//} tathā tarjanyaṅguṣṭhayoryogo'ṅguṣṭhādhaḥ kaniṣṭhādimuṣṭiraṅguṣṭhatarjanī prasāritā śaṅkhamudreti vi.pra.176ka/3.181. dung gi me tog can|śaṅkhapuṣpī, caṇḍā śrī.ko.180kha \n dung gi gtsug|= {dung gi gtsug phud/} dung gi gtsug phud|nā. śaṅkhacūḍaḥ, nāgakumāraḥ — {kyi hud dung gi gtsug phud 'gro ba'i rgyan/} /{gsar par} ({gsad sar} ){'gro la 'di ltar khyod rings ci//} hā śaṅkhacūḍa tvarase kimevaṃ gantuṃ jaganmaṇḍanavadhyabhūmim \n a.ka.306ka/108.116; {khyod ni dung gtsug las lhag bdag gi bu//} tvaṃ śaṅkhacūḍādadhikaḥ suto me a.ka.306kha/108.121; {kyi hud bu sdug kyi hud bu sdug dung gi gtsug khyod gsod par byed zer na bdag gis ji ltar blta bar bya} hā putraka hā putraka śaṅkhacūḍa tvaṃ vyāpādyamāna iti mayā kathaṃ prekṣitavyaḥ nā.nā.241kha/158. dung gi gtsug phud can|= {dung gi gtsug phud/} dung gi lag pa|nā. = {khyab 'jug} śaṅkhabhṛt, viṣṇuḥ cho.ko.395/rā.ko. dung gi sen mo|= {dung phran} śaṅkhanakhaḥ, kṣudraśaṅkhaḥ — kṣudraśaṅkhāḥ śaṅkhanakhāḥ a.ko.1.12.24; śaṅkhā nakhā iva śaṅkhanakhāḥ a.vi.1.12.24. dung sgrogs pa|śaṅkhapravyāharaṇam — {chos kyi dung 'bud pa dang chos kyi dung sgrogs pa dang} dharmaśaṅkhaprapūraṇam, dharmaśaṅkhapravyāharaṇam a.sā.121ka/69. dung can|1. śaṅkhaḥ, nidhiviśeṣaḥ — mahāpadmaśca padmaśca śaṅkho makarakacchapau \n mukundakundanīlāśca carcāśca nidhayo nava \n\n a.ko.1.1.74; śamayati duḥkhaṃ śaṅkhaḥ \n śamu upaśame a.vi.1.1.74 2. śaṅkhinī, corapuṣpī — śaṅkhinī corapuṣpī syāt a.ko.2.4.126; śaṅkhābhapuṣpayogāt śaṅkhinī a.vi.2.4.126. dung can ma|•saṃ. śaṅkhinī 1. yoginījātiviśeṣaḥ — {grangs bzhin du dpal ldan bzang mo dang pad+ma can ma dang dung can ma dang sna tshogs ma dang glang chen ma ste}…{gos dkar mo ni dung can ma} yathāsaṃkhyaṃ śrībhadrā padminī śaṅkhinī citrinī hastinī…pāṇḍarā śaṅkhinī vi.pra. 165ka/3.140 2. nāḍīviśeṣaḥ — {de nas dor nas zla ba nyi ma'i rtsa la la la nA dang ra sa nA dag dang dung can ma a ba d+hU tIr srog gi rlung dag nyin gcig rab 'jug ste} tatastyaktvā candrārkanāḍīṃ lalanārasanāṃ praviśati śaṅkhinīmavadhūtīṃ prāṇavāyurdinaikaṃ vi.pra.277ka/2.106; {thur sel ni phyogs kyi grangs dung can ma gang gis byang chub kyi sems zag par byed pa de la lhag pa'i lha'o//} diksaṃkhyā śaṅkhinīyā sravati bodhicittaṃ tasyāmapāno'dhidevatā vi.pra.238ka/2.42; {dung can mas byang chub kyi sems bde ba'i mthar zag par byed do//} śaṅkhinī bodhicittaṃ sravati sukhānte vi.pra.238kha/2.45; \n\n•nā. śaṅkhinī ba.vi.169kha \n dung can ma'i dbang po|pā. śaṅkhinīndriyam — {khu ba 'dzag pa ni shes rab bo//} {dung can ma'i dbang po ni thabs so//} śukracyavanaprajñā śaṅkhinīndriyamupāyaḥ vi.pra.232kha/2.30. dung mdog 'dra|vi. śaṅkhavarṇaḥ lo.ko.1102. dung 'dra ba|= {na kha} śaṅkhaḥ, gandhadravyaviśeṣaḥ mi.ko.59ka; dra. {dung /} dung 'dra'i mgrin|kambugrīvā, kambuvat rekhātrayaśobhitā grīvā cho.ko.396/rā.ko.2.29. dung phu|= {dung 'bud pa} śaṅkhadmaḥ, śaṅkhavādakaḥ cho.ko.396/rā.ko.5.12. dung phyis kyi snod|śaṅkhaśuktikā — {bdud rtsi lnga lan bdun mngon par bsngags pa byas nas nya phyis kyi snod dam dung phyis kyi snod du gzhag go/} pañcāmṛtaṃ saptābhimantritaṃ kṛtvā muktāśuktikāyāṃ sthāpayet śaṅkhaśuktikāyāṃ vā vi.pra.140kha/3.77. dung phyur|nyarbudam, saṃkhyāviśeṣaḥ ma.vyu.8059; arbudam mi.ko.20ka; madyaḥ ma.vyu.7997; mi.ko.20kha \n dung phran|= {dung gi sen mo} kṣudraśaṅkhaḥ, śaṅkhanakhaḥ — kṣudraśaṅkhāḥ śaṅkhanakhāḥ a.ko.1.12.24; kṣudrāśca te śaṅkhāśca kṣudraśaṅkhāḥ a.vi.1.12.24. dung 'bud|= {dung 'bud pa/} dung 'bud pa|•kri. śaṅkhamāpūrayati — {de nam dung 'bud pa de'i tshe dung gi sgras dpung rnams}…{'bros so//} sa śaṅkhamāpūrayati \n tadā śaṅkhaśabdena senā vidrāvayati vi.va.189kha/1.63; \n\n•saṃ. 1. śaṅkhaprapūraṇam — {chos kyi dung 'bud pa dang chos kyi dung sgrogs pa dang} dharmaśaṅkhaprapūraṇam, dharmaśaṅkhapravyāharaṇam a.sā.121ka/69 2. śaṅkhadmaḥ, śaṅkhavādakaḥ cho.ko.396/rā.ko.5.12. dung mo|śaṅkhaḥ — {de bzhin du kum b+hi ra mo ni tsa rtsi kA}… {dung mo ni dpal chen mo ste 'byung po las skyes pa brgyad do//} tathā kumbhīraḥ carcikā…śaṅkho mahālakṣmīti bhūtajāṣṭakam vi.pra.167ka/3.149. dung gtsug|= {dung gi gtsug phud/} dung bzo ba|= {dung mkhan} śāṅkhikaḥ, śaṅkhakāraḥ — syācchāṅkhikaḥ kāmbavikaḥ a.ko.2.10.8; śaṅkhasya vikāraḥ śāṅkham \n tatpaṇyamasyeti śāṅkhikaḥ a.vi.2.10.8. dung yag|vi. sujīrṇaḥ — {skyed mos tshal dung yag} sujīrṇodyānam a.śa.272kha/250. dung rab gnas pa|śaṅkhaprasthaḥ, candrasya cihnam cho.ko.396/rā.ko.5.12. dung las byas|= {dung las byas pa/} dung las byas pa|vi. śāṅkham — {lcags dang rdo dang kham pa dang /} /{dung dang shel las byas pa yi/} /{ma ga d+ha yi bre gang tshad/} /{lhung bzed rnal 'byor can gyis bcang //} śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam \n pātrārthaṃ dhārayedyogī paripūrṇaṃ ca māgadham \n\n la.a.171ka/129. dung ser po|pītaśaṅkhaḥ, dṛṣṭidoṣajanitaḥ pītavarṇaśaṅkhaḥ — {dung ser po la sogs pa'i shes pa 'khrul pa yang mngon sum ma yin pa}({mngon sum yin pa}){'i phyir ro//} bhrāntasyāpi pītaśaṅkhādijñānasya pratyakṣatvāt ta.pa.18ka/482. dud|= {dud pa/} dud ka|dhūmraḥ, śyāmaraktamiśritavarṇaḥ — {dud ka'i mdog gam nag po ni/} /{rgyal po 'chi bar ston pa yin//} dhūmravarṇo'tha kṛṣṇo vā rājño mṛtyuṃ samādiśet \n ma.mū.200kha/216. dud kha|= {dud ka} dud 'gro|•saṃ. 1. tiryak, tiryañc — {dud 'gro rnams ni gcig la gcig /za} {ba'i 'jigs dang bral bar shog/} anyonyabhakṣaṇabhayaṃ tirañcāmapagacchatu \n bo.a.38ka/10.17; paśuḥ — {dud 'gro skyong} pāśupālyam a.ko.2. 9.2 2. tiraḥ, tiryak´ — tiro'ntardhau tiryagarthe a.ko.3.3.256 3. vinipātaḥ — {dam pa rnams dud 'gror lhung ba'i spyod pa la'ang skyes bu dam pa ma yin pa rnams kyis rjes su mthun par bya ba tsam yang mi nus so//} (?) vinipātagatānāmapi satāṃ vṛttaṃ nālamanugantumasatpuruṣāḥ, prāgeva sugatisthānām jā.mā.115ka/135; \n\n•pā. tiryañcaḥ 1. gatibhedaḥ — {sems can dmyal ba dang yi dwags dang dud 'gro dang lha dang mi'i bye brag gis 'gro ba lnga'i bdag nyid ni 'khor ba'o//} narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107 2. aṣṭasu akṣaṇeṣu ekaḥ ma.vyu.2300. dud 'gro skyong|pāśupālyam, vṛttiviśeṣaḥ — striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ a.ko.2.9.2; paśūn pālayatīti paśupālaḥ, tasya karma pāśupālyam a.vi.2.9.2. dud 'gro nyid|tiryaktvam — {mi dge ba 'bring po'i dbang gis rdul gyi bsam pa ste/} {rdul gyi bsam pa der gyur na shi ba'i mthar dud 'gro nyid du 'gyur ro//} madhyamā'śubhavaśād rājaso bhāvastasmin rājase bhāve sati tiryaktvaṃ bhavati maraṇānte vi.pra.271ka/2.93. dud 'gro gzhon|varkaraḥ, yuvapaśunāma — varkarastaruṇaḥ paśuḥ a.ko.2.10.23; varkate ādatte tṛṇamiti varkaraḥ \n vṛka ādāne a.vi.2.10.23. dud 'gro gsod pa|pā. tiryagvadhaḥ, prāyaścittikabhedaḥ — {dud 'gro gsod pa'i ltung byed do//} (iti) tiryagvadhaḥ(odhe prāyaścittikam) vi.sū.44kha/55. dud 'gro'i skye gnas|pā. tiryagyoniḥ, yoniviśeṣaḥ — {dud 'gro'i skye gnas spangs na legs/} /{'on kyang mtho ris 'gro bar 'gyur//} tiryagyoniṃ virāgyeha tataḥ svargaṃ gamiṣyasi \n\n a.śa.139kha/129. dud 'gro'i skye gnas pa|pā. tairyakyonikaḥ, vineyasattvabhedaḥ — {rnam pa bcu ni/} {sems can dmyal ba dang dud 'gro'i skye gnas pa dang}…{'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa} daśavidhaḥ \n nārakaḥ tairyakyonikaḥ…naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200. dud 'gro'i skye gnas su skyes pa|vi. tiryagyonāvupapannaḥ — {drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod la cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa bzod cig} kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; tiryagyonigataḥ — {dud 'gro'i skye gnas su skyes pa 'di dag ni sdug cing sogs pa la sred pas na} yasmādime tiryagyonigatāḥ prāṇinaḥ sañcayaparā iti a.śa.104kha/94; dra. {dud 'gro'i skye gnas su song ba/} dud 'gro'i skye gnas su song ba|vi. tiryagyonigataḥ ma. vyu.4752; dra. {dud 'gro'i skye gnas su skyes pa/} dud 'gro'i 'gro ba|tiryaggatiḥ — {las kyi dbang gis mi mkhas rnam par rmongs/} /{dmyal ba'am 'on te dud 'gro'i 'gro rnams sam/} /{yi dwags 'gro ba rnams su sdug bsngal rnyed//} karmavaśādabudho hi vimūḍhaḥ \n narakeṣvatha tiryaggatiṣu pretagatiṣu ca vindati duḥkham \n\n rā.pa.236kha/132. dud 'gro'i 'jig rten|tiryaglokaḥ — {khyim dang grong dang grong khyer dang zhing dang sems can dmyal ba'i 'jig rten dang dud 'gro'i 'jig rten dang}…g.{yo bar byed do//} gṛhamapi grāmanagarakṣetramapi narakalokamapi tiryaglokamapi…kampayati bo.bhū.32kha/41. dud 'gro'i gdong can|tiryaṅmukhī — {rigs kyi phyag rgya dud 'gro'i gdong can rnams la bstan par bya'o//} jātimudrā tiryaṅmukhīnāṃ darśanīyā vi.pra.177kha/3.185. dud 'gro'i srid pa|pā. tiryaghbhavaḥ, bhavabhedaḥ — {srid pa ni bdun te/} {dmyal ba'i srid pa dang dud 'gro'i srid pa dang yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o//} sapta bhavāḥ \n narakabhavaḥ, tiryaghbhavaḥ, pretabhavaḥ, devabhavaḥ, manuṣyabhavaḥ, karmabhavaḥ, antarābhavaḥ abhi.bhā.111kha/390. dud 'gror skye ba|tiryagupapattiḥ — {dud 'gror skye bar lung ston par bzhed na ni zhabs kyi rting par mi snang bar 'gyur ro//} tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante a.śa.4ka/3. dud 'gror skyes|= {dud 'gror skyes pa/} dud 'gror skyes gyur|vi. tiryaggataḥ — {dam pa rnams ni dud 'gror skyes gyur kyang /} /{dbang thang lhag ma bde ba'i gnas su 'gyur//} tiryaggatānāmapi bhāgyaśeṣaṃ satāṃ bhavatyeva sukhāśrayāya \n jā.mā.157kha/182. dud 'gror skyes pa|vi. tiryagyonigataḥ — {khyod ni dud 'gror skyes pa la/} /{da ni nga yis ci byar med//} idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te \n a.śa.139kha/129; dra. {dud 'gro'i skye gnas su skyes pa/} dud ldan|nā. dhūmraḥ, mahāgrahaḥ — {nyi ma dang}…{dud ldan dang}…{gzugs ngan te/} {gza' chen po} āditya…dhūmra… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. dud brda brtul bar bya|kri. dhūmaṃ kuryāt — {'jigs pa dang bcas pa nyid yin na dud brda brtul bar bya'o//} sabhayatāyāṃ dhūmaṃ kuryāt vi.sū.48kha/62. dud pa|•vi. = {dma' gyur} namraḥ — {yal ga dud pa} namraśākhā bo.a.3kha/2.3; {mgo bo dud cing mig dman pa//} namreṇa śirasā dīnayā dṛśā kā.ā.338kha/3.115; {khang bzang nang du son zhing rnam par blta ba'i ro las bzhin gyi chu skyes dud//} harmyotsaṅgagatā vilokanarasānnamrānanāmbhoruhā a.ka.193kha/82.19; ānamraḥ — {rlung gis dud pa'i 'khri shing bzhin//} lateva pavanānamrā a.ka.71kha/7.14; avanamraḥ — {rlung gis bskyod pa rtse dgas g}.{yo ba dang /} /{me tog phun bus dud pa nu mas sgu/} /{yal 'dab} līlāvilolāḥ pavanākulālīstanāvanamrāḥ stabakā latānām \n a.ka.295kha/38.11; upanamraḥ — {rang 'dod du 'jug mdza' bas dud pa yi/} /{bud med dar ma skal ldan nyid la 'gyur//} svecchāpravṛttapraṇayopanamrāḥ prauḍhāṅganā bhāgyavatāṃ bhavanti \n\n a.ka.55ka/59.50; ānamitaḥ — {shing tin du zhig}…{yal ga 'bras bu smin pa'i lcid kyis dud cing ser por gyur pa zhig mthong ngo //} dadarśa…paripakvaphalānamitapiñjarāgraśākhaṃ tindukīvṛkṣam jā.mā.140kha/162; avanamitaḥ — {de nas dka' thub can de dag /ngal} {zhing ngo tsha bzhin dud pas//} tataste tāpasāḥ śrāntā lajjāvanamitānanāḥ \n a.ka.264kha/97.7; \n\n•saṃ. 1. natiḥ — {gnyen dang grogs la chags bral zhing /} /{sems ni rang bdes myos gyur pa/} /{dpal ldan rnams la dud pa bzhin/} /{bud med rgyal la blo gros gang //} bandhumitraviraktānāṃ svasukhakṣībacetasām \n śrīyutānāmiva natiḥ strījitānāṃ matiḥ kutaḥ \n\n a.ka.6ka/50.50 2. = {du ba} dhūmaḥ — {gang gi tshe khang mig gi nang nas dud pa'i tshogs chen po byung bar mthong ba} yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati nyā.ṭī.56kha/131; {gang zhig du sogs rtags las ni/} /{me sogs 'ga' la 'jug byed pa//} dhūmāderliṅgato vṛttiragnyādāvapi yā kvacit \n pra.a.158ka/172; \n\n•nā. dhūmaḥ, mahāgrahaḥ — {nyi ma dang}…{dud pa dang}…{gzugs ngan te/} {gza' chen po} āditya…dhūmra…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. dud pa'i tshogs|dhūmakalāpaḥ — {gang gi tshe khang mig gi nang nas dud pa'i tshogs chen po byung bar mthong ba} yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati nyā.ṭī.56kha/131. dud pa'i lus can|vi. natāṅgī — {lho yi rlung gis 'khri shing ni/} /{'dab ma rnying pa lhung bar byed/} /{dud pa'i lus can rnams kyi yang /} /{khengs pa gsar du 'joms par nus//} pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhām \n navāya ca natāṅgīnāṃ mānabhaṅgāya kalpate \n\n kā.ā.325ka/2.97. dud par gyur|= {dud par gyur pa/} dud par gyur pa|bhū.kā.kṛ. nataḥ — {mthu 'di khyod kyi drin no zhes/} /{smras nas gdong ni dud par gyur//} tvatprasādaprabhāvo'yamityuvāca natānanaḥ \n\n a.ka.44kha/4.96; avanataḥ — {rgyan dang me tog dang 'bras bu sna tshogs kyis rtse mo'i lo ma dud par gyur pa'i dpag bsam gyi shing dag gis mdzes par byas pa} kalpavṛkṣaiḥ nānālaṅkārapuṣpaphalāvanatāgraviṭapairupaśobhitaḥ ma.vyu.6060. dud sol ma|nā. dhūmāṅgārī, devī — {dud sol ma'i sgrub thabs} dhūmāṅgārīsādhanam ka.ta.1769. dun las|puṣparāgaḥ ma.vyu.5970. dun+du ra|dunduraḥ he.ta.19kha/62; dundurāḥ rāgādayaḥ kleśāḥ yo.ra.146. dub|= {dub pa/} dub pa|•saṃ. 1. klamaḥ — {mngon par brtson pas dub pa} abhiyogaklamaḥ bo.bhū.104ka/132; klamathaḥ — {kha na ma tho ba med pa'i yongs su spyad pa rjes su gnang ba'i sgo nas bdag nyid dub pa la sbyor ba'i mtha'o//} anavadyaparibhogānujñānata ātmaklamathānuyogāntasya sū.bhā.164ka/55; khedaḥ — {kun dga' bo dub par ma byed cig} mā khedamānandāpatsyase vi.va.168kha/1.58; {brgyal dang dub dang 'chol sogs pa'i/} /{de yi 'bras bu nges bskyed na/} /{de'i bdag nyid du rtogs 'gyur te//} mūrcchāsveda(kheda)pralāpāditatphalotpattiniścaye \n tādātmyaṃ gamyate ta.sa.103kha/910; mardaḥ — {yongs su ngal ba'i gnas ngan len ni ha cang 'gro ba las gyur pa'i lus dub pa'o//} pariśramadauṣṭhulyamatigamanādikṛto'ṅgamardaḥ abhi.sa.bhā.67ka/92 2. śramaḥ — {lam ring gis dub bde med des/} /{mthong nas de yis rab bsams pa//} sācintayattamālokya dūrādhvaśramaniḥsukham \n a.ka.214kha/88.7; pariśramaḥ — {de ltar na rtogs pa po'i brgyud pas dub pa yongs su spangs pa yin te} evaṃ hi pratipattiparamparāpariśramaḥ parihṛto bhavati vā.nyā.347ka/101; bo.a.26kha/8.82; āyāsaḥ — {ma bstan pa nyid bla ste/} {bdag nyid dub pas ci bya} avacanameva varaṃ kimāyāsena pra.a.173kha/525; \n\n•vi. śrāntaḥ — {srid lam 'khyam zhing dub pa yi/} /{'gro ba'i ngal gso ljon shing yin//} bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ \n\n bo.a.7kha/3. 29; pariśrāntaḥ — {spre'u'i bdag po 'di}…{dub pa'i phyir gdon mi za bar bdag rang ldang mi nus kyi} pariśrānto vyaktamayaṃ vānarādhipatiḥ, na cāyamataḥ śakṣyati svayamātmānaṃ saṃhartum jā.mā.160kha/185; {lam gyis dub pa} adhvapariśrāntasya vi.sū.41kha/52; klāntaḥ — {bkres pa dang ni skom pa yis/} /{dub cing sdug bsngal dag gis nyen//} bubhukṣayā pipāsayā klānto vyasanapīḍitaḥ \n a.śa.118ka/108; santaptaḥ — {lam ring gis ngal dub pa des/} /{chu yis gang ba 'thungs par gyur//} dūrādhvaśramasantaptaḥ sa payaḥpūrṇamāpapau \n\n a.ka.37kha/4.9; ālasaḥ — {de nas zhag bdun 'das pa'i tshe/} /{stag mo mngal gyi khur gyis dub//} tataḥ prayāte saptāhe vyāghrī garbhabharālasā \n a.ka.17ka/51.35. dub pa med|= {dub pa med pa/} dub pa med pa|akilāsikatvam — {mi skyo ba ni dub pa med pa'i phyir ro//} akhinnā akilāsikatvāt sū.bhā.182ka/77. dub pa'i tshegs|pariśramaḥ — {chen po min phyir} ({lus kyi ched byas} ){dus kun tu/} /{dub pa'i tshegs byung gang yin pa//} kāyasyārthe kṛto yo'yaṃ sarvakālaṃ pariśramaḥ \n\n bo.a.26kha/8.82. dub par 'gyur ba med pa|vi. aklāntaḥ — {dge ba'i bshes gnyen thams cad bsnyen bkur bas lus la dub par 'gyur ba med pa'o//} aklāntakāyaḥ sarvakalyāṇamitraparyupāsanena ga.vyū.308ka/395. dum|= {dum bu/} dum bu|•saṃ. 1. khaṇḍaḥ, oḍam — bhittaṃ śakalakhaṇḍe vā puṃsyardho'rdhaṃ sameṃ'śake a.ko.1.3.16; khaṇḍyata iti khaṇḍam \n khaḍi bhedane a.vi.1.3.16; {da ni sa dum bu bcu gnyis la 'khor los sgyur ba chen po 'khor ba gsungs pa} idānīṃ mahācakravarttibhramaṇaṃ dvādaśabhūmikhaṇḍeṣūcyate vi.pra.171ka/1.22; khaṇḍakaḥ — {ko ba'i dum bu} carmakhaṇḍakaḥ *vi.va.186ka/2.110; khaṇḍikā — {de la mkhas pas lcer mthong gi /sha} {dum nyid du min nam ci//} na sā jihvā budhairdṛṣṭā kevalaṃ māṃsakhaṇḍikā \n\n śi.sa.47ka/44; śakalaḥ — {rdo yi dum bu'i ri mo bzhin//} śilāśakalalekheva a.ka.339kha/44.39; {zla ba'i dum bu 'dra} candrikāśakalairiva jā.mā.117ka/136; śakalikaḥ ma.vyu.6702; dalaḥ — {sha'i dum bu} māṃsadalaḥ bo.a.7.45; peśī — {sha'i dum bu} māṃsapeśī vi.sū.19ka/22; bhittam — {zla ba'i cha shas} candrabhittam mi.ko.143kha; kapālaḥ — {bum pa ni 'bras bur gyur pa'o//} {dum bu la sogs pa'am sngon po la sogs pa dag ni yan lag tu gyur pa yin la/} {bum pa ni yan lag can yin no//} ghaṭaḥ kāryabhūtaḥ \n kapālādayo nīlādayo vāvayavabhūtāḥ, ghaṭo'vayavī pra.pa.74ka/92; vicchedaḥ — {seng ge}…{ston ka'i sprin gyi dum bu mtshams kyi dus la bab pa'i mdog 'dra bar 'dug pa mthong ngo //} siṃhaṃ…saṃdhyāprabhāsamālabdhaṃ śaranmeghavicchedamiva dadarśa jā.mā.211ka/246 2. = {le'u} khaṇḍaḥ, oḍam, paricchedaḥ — {rnam par bshad pa rigs pa'i mdo sde'i dum bu brgya} vyākhyāyuktisūtrakhaṇḍaśatam ka.ta.4060; \n\n•nā. khaṇḍaḥ, amātyaḥ — {lus 'phags kyi ni mi thi lar/} /{mi bdag chu yi sems dpa'i ming /}…/{nyes med phun sum tshogs pa de'i/} /{blon chen dum bu zhes pa ni/} /{yon tan drug po ma lus pa/} /{yongs shes phur bu lta bu byung //} mithilāyāṃ videheṣu jalasattvābhidho nṛpaḥ \n…khaṇḍo nāma mahāmātyastasyākhaṇḍalasampadaḥ \n babhūvāśeṣaṣāḍguṇyaparijñānabṛhaspatiḥ \n\n a.ka.176ka/20.3. dum bu dum bur|khaṇḍaśaḥ — {lus ni dum bu dum bur bcad kyang de dag sems la g}.{yo ba med//} kāyaśchidyati khaṇḍaśaśca na bhavetteṣāṃ ca citteñjanā rā.pa.233kha/127; khaṇḍakhaṇḍam — {sdong po de dum bu dum bur gcad par brtsams} tān stambhān khaṇḍakhaṇḍaṃ chettumārabdhaḥ vi.va.218ka/1.95. dum bur|khaṇḍaśaḥ — {'phral du dum bur byas nas ni//} kṛtvā sapadi khaṇḍaśaḥ a.ka.155kha/16.15. dum bu 'dzin pa|vi. khaṇḍadharaḥ — {dum bu 'dzin pa nyid} khaṇḍadharatā vi.sū.61ka/77. dum bu 'dzin pa nyid|khaṇḍadharatā — {dum bu 'dzin pa nyid yin na ji snyed kyis 'grub pa dag gis so//} khaṇḍadharatāyāṃ yāvadbhiḥ sampattiḥ vi.sū.61ka/77. dum bu gsum pa|trikāṇḍakaḥ ma.vyu.6716. dum bu'i gling|nā. khaṇḍadvīpaḥ, vanam — {ka ling ka yi mi bdag sngon/} /{ri dwags tshogs rnams 'joms pa la/} /{yang dag brtson pas dum bu gling /} /{zhes pa'i nags tshal bsregs par gyur//} purā kaliṅganṛpatiḥ khaṇḍadvīpābhidhāvanīm \n dadāha mṛgasaṅghānāṃ saṃkṣepe sa samudyataḥ \n\n a.ka.81kha/8.27; khaṇḍakadvīpaḥ — {dum bu'i gling du nags tshal spyod yul pa/} /{sreg pa'i phrug gu byams la gnas gyur tshe//} vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī \n rā.pa.239ka/136. dum bur 'gyur ba|vi. jarjarīkriyamāṇaḥ — {ri'i ngos mi bzad pa las babs pas dum bur 'gyur ba'i churgyun las 'thor ba'i thigs pa bsil po 'dzin pa} viṣamataṭapatanajarjarīkriyamāṇanirjharocchalitaśiśiraśīkarāsāravāhī nā.nā.226kha/15. dum bur byas|= {dum bur byas pa/} dum bur byas pa|bhū.kā.kṛ. śakalīkṛtam — {rdo yis dum bur byas pa yi/} /{nor bu slar yang 'byar ba min//} na maṇiḥ śliṣyati punaḥ pāṣāṇaśakalīkṛtaḥ \n\n a.ka.176kha/20.13. dum bur byed pa yin|kri. khaṇḍaśo bhidyate — {gcig gi bdag nyid du min zhing /} /{dum bur byed pa'ang ma yin gyi//} naikātmatāṃ prapadyante na bhidyante ca khaṇḍaśaḥ \n ta.sa.39ka/403. dums|pā. 1. sāma, upāyabhedaḥ — sāmadāne bhedadaṇḍāvityupāyacatuṣṭayam a.ko.2.8.20; vairaṃ syatīti sāma a.vi.2.8.20 2. sandhiḥ, guṇabhedaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ \n\n ṣaḍguṇāḥ a.ko.2.8. 18; sandhāyate ekīkriyate'neneti sandhiḥ a.vi.2. 8.18. dur khrod|=I. śmaśānam, śavadāhasthānam — {dur khrod dag tu bor ba'i lus/} /{mi gtsang gzhan yang blta bar gyis//} śmaśāne patitān ghorān kāyān paśyāparānapi \n\n bo.a.26ka/8.63; {bcom ldan 'das dur khrod rgyu zhing gshegs par bzhed kyis} bhagavān śmaśānacārikāṃ gantukāmaḥ a.śa.255ka/234; kaṭasī — {'gro ba drug tu kun tu nyon mongs te/} /{dur khrod de dag phyi phyir 'phel bar byed//} ṣaṭsu gatīṣu parikhidyamānāḥ \n kaṭasī ca vardhenti punaḥ punaste sa.pu.20kha/32; kāyabhūmiḥ — {dur khrod song nas gzhan dag gi /rus} {gong dag dang bdag gi lus/} /{'jig pa'i chos can dag tu ni/} /{nam zhig mgo snyoms byed par 'gyur//} kāyabhūmiṃ nijāṃ gatvā kaṅgālairaparaiḥ saha \n svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam \n\n bo.a.24kha/8.30; śivapathikā — {gzhan yang gang gi tshe dur khrod na rus pa phyogs dang phyogs mtshams su 'thor ba}…{mthong na} punaraparaṃ yadā paśyati śivapathikāyāmasthīni digvidikṣu kṣiptāni śi.sa.119kha/116; śivipathikā — {gal te 'dod chags 'joms 'dod na/} /{des ni dur khrod 'gro bar gyis//} gacchedasau śivipathikāṃ hantuṃ rāgaṃ yadīcchati \n\n abhi. sphu.162ka/896; \n\n•pā. śmaśānam — {gnas dang nye ba'i gnas dang ni/}…{dur khrod nye ba'i dur khrod nyid//} pīṭhaṃ copapīṭhaṃ ca…śmaśānopaśmaśānakam \n\n he.ta.8ka/22; {dur khrod rab gson dge 'dun dang /} /{dur khrod rgya mtsho'i 'gram nyid do//} śmaśānaṃ pretasaṃghātaṃ śmaśānaṃ codadhestaṭam \n he.ta.8ka/24. dur khrod brgyad|aṣṭaśmaśānam — {dur khrod brgyad ces bya ba} aṣṭaśmaśānanāma ka.ta.1212; 1213; {dur khrod brgyad kyi bshad pa zhes bya ba} aṣṭaśmaśānākhyānanāma ka.ta.1216. dur khrod kyi gnas|śmaśānavāsaḥ — {dur khrod kyi ni gnas/} /{bya rog skyo rgyu yin nam ci//} śmaśānavāsaḥ kākasya kimudvegasya kāraṇam \n\n pra.a.144kha/154. dur khrod kyi rdzas la rku ba|vi. śmaśānamoṣakaḥ — {grong khyer bA rA Na sI na rigs ngan dur khrod kyi rdzas la rku ba zhig gnas pa} vārāṇasyāṃ nagaryāmanyatamaḥ śmaśānamoṣako mātaṅgaḥ a.śa.277kha/254. dur khrod kyi ras|śmaśānakarpaṭaḥ — {dur khrod kyi ras la nye bar 'dug nas sngags bzlas shing dral te} śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet he.ta.4ka/8; he.ta.26kha/88. dur khrod kyi sa|śmaśānabhūmiḥ — {dur khrod sa la gnas pa zhes pa dur khrod kyi sar gnas pa} citibhuvanagataṃ śmaśānabhūmigatam vi.pra.72kha/4.135; citibhuvanam — {dur khrod sa la gnas pa zhes pa dur khrod kyi sar gnas pa} citibhuvanagataṃ śmaśānabhūmigatam vi.pra.72kha/4.135. dur khrod kyi so phag|śmaśāneṣṭakaḥ — {de'i 'gram du dkyil 'khor bzhengs par bya ste/}…{dur khrod kyi so phag gis ni rdul tshon dmar po} tasyāstaṭe maṇḍalaṃ vartayet…raktarajaḥ śmaśāneṣṭakena he.ta.3kha/8. dur khrod kyi sol ba|śmaśānāṅgāraḥ — {de'i 'gram du dkyil 'khor bzhengs par bya ste/} {dur khrod kyi sol bas ni rdul tshon nag po} tasyāstaṭe maṇḍalaṃ vartayet \n kṛṣṇarajaḥ śmaśānāṅgāreṇa he.ta.3kha/8. dur khrod kyi srad bu|śmaśānasūtram — {de'i 'gram du dkyil 'khor bzhengs par bya ste/}…{dur khrod kyi srad bus thig gdab cing} tasyāstaṭe maṇḍalaṃ vartayet…śmaśānasūtreṇa saṃsūtrya he.ta.3kha/8. dur khrod bskyed pa|kaṭasīvardhitā ma.vyu.7419. dur khrod rgyan pa'i rgyud|śmaśānālaṅkāratantram — {dpal dur khrod rgyan pa'i rgyud kyi rgyal po} śrīśmaśānālaṅkāratantrarājaḥ ka.ta.402. dur khrod bdag po|śmaśānapatiḥ lo.ko.1104; citipatiḥ lo.ko.1104. dur khrod na rgyu|= {dur khrod na rgyu ba/} dur khrod na rgyu ba|śmaśānacārikā — {bcom ldan rang nyid dur khrod na/} /{rgyu ba shes nas rgyal po ni/} /{gzugs can snying po blon dang bcas/} /{sa de nyid du 'ongs par gyur//} śmaśānacārikāṃ jñātvā rājā bhagavataḥ svayam \n bimbisāraḥ sahāmātyaistāmeva bhuvamāyayau \n\n a.ka.88kha/9.27. dur khrod nags|śmaśānavanam, śmaśānabhūmiḥ — {de nas dur khrod nags su de/} /{song nas spu gris lus bkas te/} /{gan kyal nyal nas sha za ba'i/} /{'dab chags rnams la rab tu byin//} sa śmaśānavanaṃ gatvā kṣureṇollikhya vigraham \n uttānaśāyī pradadau tanuṃ kravyādapakṣiṇām \n\n a.ka.16ka/51.22. dur khrod pa|śmāśānikaḥ, dhūtaguṇaviśeṣasamanvāgataḥ — {ji ltar na dur khrod pa yin zhe na/} {gang du skye bo'i tshogs shi 'o cog 'dor ba'i dur khrod du gnas 'cha' bar byed pa yin te} kathaṃ śmāśāniko bhavati ? śmaśāne vāsaṃ kalpayati yatra mṛtamṛto janakāyaḥ śrā.bhū.64kha/160; {dur khrod pas sha dang 'bags pa med par bya'o//} śmāśānikena nirāmiṣeṇa bhavitavyam śi.sa.76kha/75; ma.vyu.1137; śmaśānikaḥ — {bdag dur khrod pa'o zhes go bar byas nas 'bod na} pravedite śmaśāniko'hamityupanimantritaḥ vi.sū.71kha/88; a.sā.340ka/192. dur khrod ras|= {dur khrod kyi ras/} dur khrod sa|= {dur khrod kyi sa/} dur ba|= {dUr ba/} dur bya|kaṅkaḥ, pakṣiviśeṣaḥ — lohapṛṣṭhastu kaṅkaḥ syāt a.ko.2.5.16; kaṅkate gacchatītastataḥ iti kaṅkaḥ \n kaki gatau a.vi.2.5.16. dur byid|tripuṭā, trivṛt śrī.ko.178kha; aruṇā śrī.ko.183kha \n dur byid dkar po|śvetatrivṛtā mi.ko.59kha/rā.ko.2.662. dur byid nag po|kṛṣṇatrivṛtā mi.ko.59kha/rā.ko.2.183, 662. dur wa|= {dUr ba/} dur shing|= {dur khrod kyi shing} śmaśānadāru — {de dag bstan la mi dgos dur shing bzhin//} te śāsane'narthaśmaśānadāruvat rā.pa.243kha/141. dul|= {dul ba/} dul 'gro|= {me} damunāḥ, agniḥ cho.ko.397/rā.ko.2.686. dul ldan|= {dul ba dang ldan pa} vi. saṃyamī — {'dod ldan dag ni dul ba 'dod cing dul ba dang ldan sngo bsangs rtse dga' dran//} kāmī saṃyamamicchati smarati ca śyāmārateḥ saṃyamī a.ka.249kha/29.32; saṃyataḥ — {btul zhugs dul ldan nyid du der gnas nas//} sthitvā tapaḥ saṃyata eva tatra a.ka.124kha/65.72; a.ka.211kha/87.18; damopetaḥ — {de de ltar bzod pa dang ldan de de ltar dul ba dang ldan de de ltar zhi ba dang ldan te} sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopetaḥ da.bhū.207kha/25. dul gnas me tog|=*puṣpadamasthitaḥ lo.ko.1105. dul ba|•saṃ. 1. damaḥ — {zhi dang dul ba goms pas} śamadamābhyāsena a.ka.211ka/87.14; {sems ni mnyam par gzhag phyir dang /} /{dul bar bya phyir brtson te bya//} samādhānāya cittasya prayatiṣye damāya ca \n\n bo.a.25ka/8.39; saṃyamaḥ — {'dod pas dul ba nyams byed khro bas skad cig nyid kyis bzod pa rlag par byed//} kāmaḥ karṣati saṃyamaṃ kṣapayati krodhaḥ kṣaṇena kṣamām a.ka.216kha/88.32; {khro bas dul ba nyams gyur pa'i//} krodhavidhvastasaṃyamāḥ a.ka.264kha/97.3; vinayaḥ — {tshig kyal ba spangs pa yin te}…{dul bar smra ba} saṃbhinnapralāpāt prativirataḥ khalu punarbhavati…vinayavādī da.bhū.188kha/16; {dul ba la rjes su dga' ba} vinayānuraktaḥ jā.mā.7ka/7 2. cāraṇam — {dngul chu la dul ba dang thim pa la sogs pa'i mtshan nyid dang} pārade'pi cāraṇajāraṇādilakṣaṇaḥ pra.a.99ka/106 3. = {dul ba nyid} dāntatā — {sems dul ba} cittasya dāntatā abhi.a.1.65; \n\n•vi. vinītaḥ — {bzhon pa dul ba rnam pa sna tshogs kyis drangs pa'i shing rta'i khyad par bzang po rnams ni bsogs} samupāvartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu jā.mā.9ka/9; {dul ba ni 'dod chags la sogs pa'i gnyen po yin pa'i phyir ro//} vinītā rāgādipratipakṣatvāt sū.bhā.182kha/78; dāntaḥ — {dul bas 'doms pa la sogs pa'i sgrub pa yin te} dāntā cāvavādādipratipattiḥ sū.bhā.144ka/22; {dul ba rnams ni lam la sbyor/} /{dmu rgod rnams la btang snyoms mdzad//} niyoktā dhuri dāntānāṃ khaṭvaṅkānāmupekṣakaḥ\n śa.bu.114ka/103; nibhṛtaḥ — {dbang po dul ba} nibhṛtendriyaḥ jā.mā.3kha/2; śa.bu.52; śamitaḥ — śāntaḥ śamite a.ko.3.1.95; saumyaḥ — {thub pa mchog de rab tu zhi zhing dul bar snang yang} taṃ munivaraṃ praśamasaumyadarśanam jā.mā.165kha/191; sudhautam ma.vyu.2598. dul ba dang ldan|= {dul ldan/} dul ba dang ldan pa|= {dul ldan/} dul ba dang zhi gnas mchog brnyes pa|vi. paramadamaśamathaprāptaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dul ba dang zhi gnas mchog brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…paramadamaśamathaprāpta ityucyate la.vi.206ka/309. dul ba rab zhi dbang phyug|nā. praśāntavinīteśvaraḥ, śuddhāvāsakāyiko devaputraḥ — {dbang phyug ces bya ba dang dbang phyug chen po dang}… {dul ba rab zhi dbang phyug la sogs pa de dag dang gnas gtsang ma'i ris kyi lha'i bu gzhan shin tu mang po} īśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma…praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ la.vi.3kha/3. dul ba legs|sādhudamaḥ ma.vyu.1634; mi.ko.122kha \n dul ba lha|nā. vinītadevaḥ, ācāryaḥ ma.vyu.3500. dul ba'i rta|vinītaḥ — {dul ba'i rta dang sbyar ba'i shing rta stsol} rathān vinītāṃśca (vinītāśva)yujaḥ prayaccha jā.mā.10ka/10. dul ba'i thugs mnga' ba|vi. dāntamānasaḥ — {chos kyi rgyal po nor bdun sbyin pa po/} /{chos kyi sbyin bdag dul ba'i thugs mnga' ba//} dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā \n rā.pa.230kha/123. dul ba'i gnas|damathaḥ ma.vyu.6727. dul ba'i sa|dāntabhūmiḥ — {'jam dpal gang gi tshe byang chub sems dpa' sems dpa' chen po bzod pa dang dul ba dang dul ba'i sa thob cing} yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati, dānto dāntabhūmimanuprāptaḥ sa.pu.103kha/166. dul ba'i bsam pa|pā. damāśayatā, cittāśayabhedaḥ — {bcu gang zhe na/} {'di lta ste/} {drang po'i bsam pa dang}… {dul ba'i bsam pa dang}…{bdag nyid che ba'i bsam pa} ({'o//}) katame daśa ? yaduta ṛjvāśayatā ca…damāśayatā ca…māhātmyāśayatā ca da.bhū.187kha/15. dul ba'i lha|= {dul ba lha/} dul bar gyur|= {dul bar gyur pa/} dul bar gyur pa|bhū.kā.kṛ. vinayamupagatam — {de btul bas srog chags 'bum phrag mang po dul bar gyur pa} tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayamupagatāni a.śa.2kha/1. dul bar gnas pa nyid|vinītasaṃvāsatā — {dul bar gnas pa nyid dang dgos pa rjes su sgrub pa la yang ngo //} vinītasaṃvāsatāyām \n prayojanānuṣṭhāne vi.sū.3ka/2. dul bar byed|= {dul bar byed pa/} dul bar byed pa|•kri. damayati — {sems gnas par byed pa rnam pa dgus sems nang kho nar 'jog par byed}… {dul bar byed} navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati…damayati śrā.bhū.75kha/195; \n\n•saṃ. damanam — {sems rab tu 'phror mi ster ba ni dul bar byed pa'o//} cittasya prasarādānaṃ damanam abhi.sa.bhā.65kha/90. dul bar smra ba|vi. vinayavādī — {tshig kyal ba spangs pa yin te}… {dul bar smra ba} saṃbhinnapralāpāt prativirataḥ khalu punarbhavati…vinayavādī da.bhū.188kha/16. dul ma|piṣṭapacanam, piṣṭapākapātram — ṛjīṣaṃ piṣṭapacanam a.ko.2.9.32; piṣṭaṃ pacyate'sminniti piṣṭapacanam a.vi.2.9.32. dul lha|= {dul ba lha/} dus|•saṃ. 1. kālaḥ \ni. samayaḥ — {kye ma bdag ni zhugs gyur nas/} /{ji snyed dus ni rab tu 'das//} aho bata kiyān kālaḥ prayātaḥ prasthitasya me \n a.ka.64ka/6.127; {nyi ma 'char ba'i dus} candrodayakālaḥ vi.pra. 249ka/2.62; samayaḥ — {nyin dang mtshan mo'i dus} dinaniśisamayam vi.pra.89ka/3.1; {dus gcig na bcom ldan 'das rgyal po'i khab na bya rgod kyi phung po'i ri la zhugs te} ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate sa.pu.2ka/1; la.a.56ka/1; adhvā — {dge ba'i rtsa ba 'dis bdag cag ma 'ongs pa'i dus na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas su gyur cig} anena vayaṃ kuśalamūlena anāgate'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā bhavema a.sā.445ka/251; velā — {sgra ni nye bar dmigs dus su//} {zhes bya ba la sogs pa smos te} śabdopalambhavelāyāmityādi ta.pa.179ka/819; {mkha' lding dus ni 'jigs rung 'di/} /{lus la the tshom ster byed yin//} ghorā garuḍaveleyaṃ dehasandehadāyinī \n\n a.ka.310ka/108.152; {gdul bar bya ba'i sras rnams la/} /{sangs rgyas dus las yol ba med//} na tu vaineyavatsānāṃ buddho velāmatikramet \n\n a.śa.10kha/9; kṣaṇaḥ — {mtshan mo'i dus su klu yis ni/} /{myur bar rgyal po'i bu btang ste//} nāgastūrṇaṃ kṣapākṣaṇe \n tatyāja rājatanayam a.ka.128kha/66.40; avasaraḥ — {zas kyi dus la bab pa'i tshe} saṃprāpte bhojanāvasare a.ka.136kha/67.27 \nii. = {'chi ba} mṛtyuḥ — {dus kyi kha las grol pa yi/} /{gzings ni rang gi ngos su phyin//} kālavaktrātpravahanaṃ muktaṃ satata(svataṭa)māyayau \n\n a.ka.223ka/89.24 \niii. = {'chi bdag} yamaḥ — {dus kyi pho nya} kāladūtaḥ bo.pa.65kha/31; {dus kyi skyes bu} kālapuruṣaḥ kā.vyū.215ka/274 2. ṛtuḥ \ni. kālaviśeṣaḥ — {dus drug} ṛtavaḥ ṣaṭ vi.pra.172kha/1.25; ṛtukaḥ — {dus ji lta ba bzhin} yathārtukam ma.vyu.6664 \nii. = {drug} ṣaṭ — {dus zhes pa drug} ṛturiti ṣaṭ vi.pra.177ka/1.32 3. yugam — {'dir rdzogs ldan la sogs pa dus bzhi} atra yugaṃ kṛdyugādikam vi.pra.171kha/1.22; {dus ngan pa'i tshe} kaliyuge kā.vyū.207ka/265; {nyin mo'i lhag ma du ma'i dus mtshungs par/} /{blo yis rtog cing} kalayan dhiyā divasaśeṣamanekayugopamam a.ka.300kha/108.66 4. = {bzhi} yugaḥ, catvāraḥ — {dus ni bzhi'o//} yuga iti catvāraḥ vi.pra.171kha/1.23 5. kalpaḥ —{dus kyi snyigs ma} kalpakaṣāyaḥ bo.bhū.134ka/173; {dus mthar dogs pa byed cing} kurvan kalpāntaśaṅkām nā.nā.244ka/173 6. = {mtshams} velā — {spyod tshul gyi dus las mi 'da'o//} nācāravelāṃ laṅghayanti jā.mā.69ka/80 7. truṭiḥ, kālamāne — sūkṣmailāyāṃ truṭiḥ strī syāt kāle'lpe saṃśaye'pi sā \n\n a.ko.3.3.37 8. divasaḥ — {de nas re zhig na rgyal po tshangs pas byin gyis dus btab ste/} {da ste zhag bdun na 'ong gis} yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ, saptame'hani āgacchāmīti a.śa.211ka/194 9. avasthā — {tshig 'di gsum gyis btang snyoms kyi thog ma dang bar dang tha ma'i dus bstan to//} ebhistribhiḥ padairupekṣāyā ādimadhyāvasānāvasthā dyotitāḥ tri.bhā.157ka/58; ma.vyu.7588; \n\n•pā. 1. adhvā, saṃskṛtadharmaparyāyaḥ — {de dag nyid dus gtam gzhi dang /} /{nges par 'byung bcas gzhi dang bcas//} ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ \n\n abhi. ko.2ka/1.7; {de dag nyid ni 'dus byas kyi chos rnams so//} {song ba dang 'gro ba dang 'gro bar 'gyur ba'i phyir ram mi rtag pa nyid kyis za ba'i phyir dus rnams so//} ta eva saṃskṛtā gatagacchadgamiṣyadbhāvādadhvānaḥ, adyante'nityatayeti vā abhi.bhā.29ka/26 2. kālaḥ, dravyapadārthabhedaḥ — {rnam pa dgu zhes bya ba ni/} {mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o//} navadheti \n ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231; {sogs pa'i sgras gzhan gyis 'dod pa'i blo dang ldan pa'i dus gang yin pa de gzung ngo //} {ji skad du/} {dus kyis 'byung ba smin par byed/} /{dus kyis skyes bu sdud par byed/} /{dus kyis gnyid log sad par byed/} /{dus ni 'da' bar dka' ba yin//} ādiśabdena yo buddhimān kālaḥ parairiṣyate tasya grahaṇam \n yathoktam—kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ \n kālaḥsupteṣu jāgarti kālo hi duratikramaḥ \n\n ta.pa.192ka/101; \n\n•nā. kālaḥ, pratyekabuddhaḥ — {rang sangs rgyas}…{'di lta ste/} {spos kyi ngad ldang dang}…{dus dang nye ba'i dus dang}…{nor lha dang} pratyekabuddhāḥ…tadyathā gandhamādanaḥ… kāla upakālaḥ… vasuśceti ma.mū.99ka/9. dus kun tu|sarvakālam — {chen po min phyir} ({lus kyi ched du} ){dus kun tu/} /{dub pa'i tshegs byung gang yin pa//} kāyasyārthe kṛto yo'yaṃ sarvakālaṃ pariśramaḥ \n\n bo.a.26kha/8.82; sarvasamayam — {rtag par dus kun tu zhes bya ba ni rtag tu dang rgyun mi 'chad par ro//} sadā sarvasamayamiti nityaṃ nirantaraṃ ca sū.bhā.158ka/45; sadā — {rigs bzhi} ({bzhin} ){las ni dus kun du/} /{gnas par pha rol po 'dod min//} na sadāsannidhānaṃ hi karmeṣṭaṃ jātivat paraiḥ \n\n ta.sa.28kha/305; sarvadā — {rgyu yi ngo bo rtag nye'i phyir/} /{dus kun du ni de yod 'gyur//} sarvadā tadbhaveddhetornityarūpasya sannidheḥ \n\n ta.sa.5kha/77; satatam — {kho bo la ni dus kun tu dgos kyis} mama tvanena satatameva prayojanam vi.va.206ka/1.80; sārvakālikam — {chos kyi rang gi ngo bo bzhin/} /{dus kun tu ni thal bar 'gyur//} svarūpamiva dharmasya prasaktaṃ sārvakālikam \n\n ta.sa.65kha/619. dus dang dus su|kālena kālam — {dus dang dus su dbab par bgyi'o//} {'bru dang me tog dang 'bras bu rnams bskyed par bgyi'o//} kālena kālaṃ varṣiṣyāmaḥ \n sasyapuṣpaphalāni ca niṣpādayiṣyāmaḥ sa.du.199/198; dra {dus dus su/} {dus dus dag tu/} dus dus dag tu|kālena — {dus dus dag tu ngang pa'i rgyal po de/}…{rgyal po de'i/} /{ched du song nas} kālena copetya nṛpaṃ sa haṃsaḥ jā.mā.128ka/148; dra. {dus dus su/} {dus dang dus su/} dus dus su|kālānukālam — {bu de dus dus su nye du rnams kyi thad du gtong ngo //} taṃ putraṃ kālānukālaṃ jñātisakāśaṃ preṣayati a.śa.103ka/93; {dus dus su mi sbyin} na kālānukālaṃ dadāti śi.sa.37kha/35; kālena kālam — {de bzhin du bla ma rnams la dus dus su gus par smra ba dang phyag 'tshal ba dang myur du ldang ba dang thal mo sbyor bar byed pa yin no//} tathā gurūṇāmabhivādanavandanapratyutthānāñjalikarmaṇaḥ kālena kālaṃ karttā bhavati bo.bhū.75ka/96; anukālam — {mi'am ci'i bu mo rtag tu dus dus su ston ma zhes bya ba} sadānukāladarśinī nāma kinnarakanyā kā.vyū.203ka/260; kālena — {dus dus su thad du 'gro ba dang} kālenopasaṃkramaṇatayā bo.bhū.75kha/97; dra. {dus dang dus su/} {dus dus dag tu/} dus de nyid kyi tshe|tasminneva kāle lo.ko.1110. dus su 'dri|kāle pṛcchati ma.vyu.9203. dus kyi skyes bu|kālapuruṣaḥ, yamasahāyaḥ — {kho bos dus kyi skyes bu 'ongs so zhes byas na khyod kyis nga'i tshig ma mnyan} kathitaṃ mayā kālapuruṣa eṣa praviṣṭaḥ \n na ca tvayā pramāṇaṃ kṛtaṃ vacanam kā.vyū.215ka/274. dus kyi khyad par|kālaprakarṣaḥ — {dus kyi khyad par mtshams bcad pa'i dngos po dang ldan pa'i rigs brjod pa nyid kyis len par byed de} kālaprakarṣamaryādāvacchinnavastusamavetāṃ jātimabhidheyatvenopādadate ta.pa.4kha/453. dus kyi 'khor lo|kālacakraḥ — {bcom ldan 'das dus kyi 'khor lo ni 'dir brjod par bya ba'o//} vācyo bhagavān kālacakraḥ vi.pra.117ka/1, pṛ. 15. dus kyi 'khor lo can|kālacakrī — {'pho ba'i skad cig de nyid 'jig rten dag tu ste mtho ris dang mi yul dang sa 'og tu slar yang sdud par byed pa dus kyi 'khor lo can te nyi ma min} saṃhāraḥ sa eva cyutikṣaṇo loke svargamartyapātāle punarapi kurute kālacakrī na sūryaḥ vi.pra.267ka/2.82. dus kyi 'khor lo'i dkyil 'khor|kālacakramaṇḍalam — {dpal dus kyi 'khor lo'i dkyil 'khor gyi khang pa'i shar sgo'i mthar} śrīkālacakramaṇḍalagṛhapūrvadvārāvasāne vi.pra.29ka/4.1. dus kyi 'khor lo'i dkyil 'khor gyi khang pa|kālacakramaṇḍalagṛham — {dpal dus kyi 'khor lo'i dkyil 'khor gyi khang pa'i shar sgo'i mthar} śrīkālacakramaṇḍalagṛhapūrvadvārāvasāne vi.pra.29ka/4.1. dus kyi 'khor lo'i rgyud phyi ma|kālacakrottaratantram — {dpal dus kyi 'khor lo'i rgyud phyi ma rgyud kyi snying po zhes bya ba} śrīkālacakratantro(? cakro)ttaratantrahṛdayanāma ka.ta.363. dus kyi lce|nā. kālajihvā, patradevī, yoginī vā — {de nas phag mo'i 'dab ma dang po la sogs pa la keng rus ma dang}…{dus kyi lce dang}…{gzugs ngan ma rnams nor bdag pad+ma la ste phag mo'i 'dab ma'i lha mo'o zhes pa lhor ro//} tato vārāhyāḥ prathamapatrādau kaṅkālī…kālajihvā… virūpā iti kamalavasudale śūkarī patradevī dakṣiṇe vi.pra.41kha/4.30; vi.pra.132ka/3.64. dus kyi chos|= {dus chos/} dus kyi mche ba ma|nā. kāladaṃṣṭrā, patradevī, yoginī vā — {gnyis pa la sogs pa la drag mo dang dus kyi mche ba ma dang}…{sna chen ma ste tsar tsi kA'i nor 'dab pad+ma la rang gi phyogs rnams su'o//} evaṃ dvitīyādau ugrā, kāladaṃṣṭrā… sthūlanāsā kamalāṣṭadaleṣu carcikāyāḥ svadikṣu vi.pra.41ka/4.29; vi.pra.131kha/3.63. dus kyi 'chi ba|kālamṛtyuḥ — {nyin zhag lnga bcu rtsa drug lhag pa'i brgya phrag bcu gcig gi bdag nyid ni dus kyi 'chi ba'i nyin zhag gi 'khor lo'o//} ṣaṭpañcāśadadhikaikādaśaśatadinātmakaṃ kālamṛtyudinacakram vi.pra. 253kha/2.66; kālamaraṇam — {'dir skyes pa gang la lo brgya'i mtshams su 'chi ltas med na dus kyi 'chi ba 'byung bar 'gyur ro//} ihotpannasya yasyāriṣṭaṃ varṣaśatāvadhernāsti kālamaraṇaṃ bhaviṣyati vi.pra.253kha/2.66. dus kyi rjes su 'brang ba|kālānusāriḥ, gandhadravyaviśeṣaḥ — {dgon pa'am nags 'dab bam bla gab med par a ga ru'am rgya spos sam dus kyi rjes su 'brang bas bdugs la} araṇye upavane'bhyavakāśe vā agaruṃ vā tagaraṃ vā kālānusāriṃ vā dhūpayitavyam śi.sa.42kha/40; dra. {dus dang mthun pa'i tsan dan/} dus kyi rjes su 'brang ba'i tsan dan|kālānusāricandanam, pītacandanam ma.vyu.6256; dra. {dus dang mthun pa'i tsan dan/} dus kyi snyigs ma|pā. kalpakaṣāyaḥ, kaṣāyabhedaḥ — {tshe'i snyigs ma dang sems can gyi snyigs ma dang nyon mongs pa'i snyigs ma dang lta ba'i snyigs ma dang dus kyi snyigs ma ste snyigs ma lnga po dag las brtsams nas} pañcakaṣāyānārabhya āyuṣkaṣāyaṃ sattvakaṣāyaṃ kleśakaṣāyaṃ dṛṣṭikaṣāyaṃ kalpakaṣāyam bo.bhū.134ka/173. dus kyi tha|= {dus kyi tha ma/} dus kyi tha ma|= {dus mtha'} yugāntaḥ, pralayaḥ — {de dag dus kyi tha ma la/} /{bzlas pas 'grub par 'gyur ba yin//} te'pi tasmin yugānte vai siddhiṃ gacchanti jāpinām \n ma.mū.237ka/262. dus kyi mtha'|= {dus mtha'/} dus kyi dam pa|= {dpyid kyi dus} ṛtupravaraḥ, vasantakālaḥ — {dge slong dag de ltar dgun 'das te/} {dpyid kyi dus la dpyid zla tha chungs kyi tshe/} {skar ma sa ga la bab pa dus kyi dam pa la} iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye la.vi.31kha/43. dus kyi 'dab ma|= {dus 'dab/} dus kyi rnam par grol ba|= {dus kyis rnam par grol ba/} dus kyi rnam dbye|adhvavibhāgaḥ — {des na dus kyi rnam dbye 'di/} /{de yi dbang gis rtag} ({rtog} ){mi 'gyur//} tataścādhvavibhāgo'yaṃ tadvaśānna prakalpyate \n ta.sa.65kha/619. dus kyi pho nya|= {gshin rje'i pho nya} kāladūtaḥ, yamadūtaḥ — {dus kyi pho nyas zin pa ni des byin gyis brlabs pa yin te} kāladūtairgṛhītasya adhiṣṭhitasya bo.pa.65kha/31. dus kyi byin gyi rlabs|pā. kālādhiṣṭhānam — {de sangs rgyas kyi byin gyi rlabs}…{dus kyi byin gyi rlabs dang}…{ye shes kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so//} sarvabuddhādhiṣṭhānaṃ ca…kālādhiṣṭhānaṃ ca… jñānādhiṣṭhānaṃ ca (yathābhūtaṃ) prajānāti da.bhū.266ka/58. dus kyi byed po|= {nyi ma} kālakṛt, sūryaḥ cho.ko.398/rā.ko.2.109. dus kyi rba rlabs|kālormiḥ — {las rnams dus kyi rba rlabs bzhin} karmāṇi kālormivat a.ka.4ka/50.32. dus kyi mu khyud|nā. kālanemiḥ, rākṣasaḥ cho.ko.398; rā.ko.2.110. dus kyi me|= {sgra gcan} kālāgniḥ, rāhuḥ — {de bzhin du 'char ba'i dus sbyor gdug pa'i gza' rnams gnas pa ste bkra shis dang spen pa dang dus me'i gza' dang bcas pa ni spang ste} tathoditalagnaṃ krūragrahasthaṃ maṅgalaśanikālāgnigrahasahitaṃ varjitam vi.pra.97ka/3.14; {'dir gshang lam gyi bug pa ni zla ba'o/} /{gci ba'i bug pa ni nyi ma'o//} {khu ba'i bug pa ni dus kyi me'o//} atra gudarandhraṃ candraḥ, mūtrarandhraṃ raviḥ, śukrarandhraṃ kālāgniḥ vi.pra.233kha/2.33; kālavahniḥ — {dus kyi me yi phyogs gnyis dag ste} kālavahnidvipakṣāḥ vi.pra.276kha/2.104. dus kyi rtsa|kālanāḍī, nāḍīviśeṣaḥ — {'khor lo drug la dus kyi rtsa brjod pa rnams bla ma'i man ngag gis bsgoms par gyur na 'chi ba'i 'jigs pa 'phrog ste} ṣaṭcakre kālanāḍya uktā maraṇabhayaharā gurūpadeśena bhāvitāḥ satyaḥ vi.pra.245ka/2.58. dus kyi tshig|ṛtupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dus kyi tshig dang dus med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…ṛtupadam, anṛtupadam la.a.69ka/17. dus kyi mtshams|= {dus mtshams/} dus kyi rlung|= {dus rlung /} dus kyi lo|kālavarṣam — {de'i tshe 'tsho ba dag ni dus kyi lo ste} tadā jīvitaṃ kālavarṣam vi.pra.246kha/2.61; kālābdaḥ — {dus kyi lo ste lo gsum dang phyogs gsum gyi bar du} kālābdaṃ trivarṣatripakṣaṃ yāvat vi.pra.252ka/2.65. dus kyis bsdus pa|adhvasaṃgrahāḥ, rūpādayaḥ — {dus kyis bsdus pa gang dag la yin pa de dag ni dus kyis bsdus pa ste} adhvanā saṃgraho yeṣāṃ te'dhvasaṃgrahā rūpādayaḥ ta.pa.82ka/616. dus kyis rnam par grol ba|pā. samayavimuktaḥ, pudgalabhedaḥ — {nyi shu rtsa brgyad gang zhe na/} {'di lta ste/} {dbang po rtul po dang}…{dus kyis rnam par grol ba dang}…{gnyi ga'i cha las rnam par grol ba'o//} katame aṣṭāviṃśati ? tadyathā \n mṛdvindriyaḥ…samayavimuktaḥ…ubhayatobhāgavimuktaśceti śrā.bhū.67kha/170; abhi.sphu.213ka/989; {'di dag ni dus la ltos pa yang yin la rnam par grol ba yang yin pas dus kyi rnam par grol ba dag ste} samayāpekṣāścaite'dhi(? vi)muktāśceti samayavimuktāḥ abhi.bhā.31kha/989. dus kyis rnam par grol ba'i dgra bcom pa|pā. samayavimukto'rhat — {'o na dus kyis rnam par grol ba'i dgra bcom pa zhes ji skad ces bya zhe na/} {gang zhig dbang po rtul po'i phyir ting nge 'dzin mngon sum du 'gyur ba dus la ltos pa yin no//} kathaṃ tarhi samayavimukto'rhannucyate ? yasya mṛdvindriyatvāt samayāpekṣaḥ samādhisammukhībhāvaḥ abhi.bhā.34kha/1000. dus kyis rnam par grol ba'i lam|pā. samayavimuktamārgaḥ — {dbang po 'das pa mi shes pa ni dad pas mos pa dang dus kyis rnam par grol ba'i lam gyis mthong bas thob pa dang dus dang mi sbyor bar rnam par grol ba'i lam mi shes pa'o//} indriyātikrāntaṃ na jānāti śraddhādhimuktasamayavimuktamārgeṇa dṛṣṭiprāptāsamayavimuktamārgam abhi.bhā.43kha/1038. dus khrims 'bogs pa|upavāsadānam — {dmigs kyis 'dri ba dang dus khrims 'bogs pa dang yon bshad pa dag ni ma yin no//} na… paripṛcchanikopavāsadānadakṣiṇādeśaneṣu vi.sū.29kha/37. dus mkhyen|•vi. kālajñaḥ — {kun dga' bo 'di la de bzhin gshegs pa nyid dus mkhyen gyis khyod snying ma chung shig} alpotsukastvamānanda bhava, tathāgatā evātra kālajñāḥ a.śa.47ka/40; kālavit — {khyod kyis dus dang bsam mkhyen pas/} /{res 'ga' zhus na'ang mi gsung la//} pṛṣṭenāpi kvacinnoktam… kālāśayavidā tvayā śa.bu.115ka/127; \n\n•saṃ. = {rtsis pa} mauhūrttaḥ, jyotirvettā mi.ko.31ka \n 0. velāmaḥ lo.ko.1107; dra. {dus mkhyen rgyal po/} dus mkhyen rgyal po|velāmarājaḥ lo.ko.1107. dus mkhyen 'od|velāmaprabhaḥ lo.ko.1107. dus mkhyen pa|= {dus mkhyen/} dus 'khor|= {dus kyi 'khor lo/} dus 'khor rgyud phyi ma|= {dus kyi 'khor lo'i rgyud phyi ma/} dus 'khor rtsa rgyud|kālacakramūlatantram ba.a.1054. dus 'khor lugs|kālacakrakramaḥ lo.ko.1108. dus 'gyur|ṛtuparivartaḥ ma.vyu.6820. dus ngan|kaliḥ, kaliyugam — {dus ngan rnyog pa bsal zhing rab tu zhi thugs ldan//} kalikaluṣa uddhṛta sudāntamanā la.vi.172kha/261; kaliyugam — {dbang phyug chen po khyod dus ngan pa'i tshe sems can gyi khams ma rungs pa dag byung ba na khyod thog mar byed pa po dang gtong ba po'i lhar} ({dang po'i lhar} ){grags par 'gyur ro//} bhaviṣyasi tvaṃ maheśvaraḥ kaliyuge pratipanne kaṣṭasattvadhātusamutpanna ādideva ākhyāyase sraṣṭāraṃ kartāram kā.vyū.207ka/265. dus ngan pa|= {dus ngan/} dus lnga|pañcasamayāḥ ma.vyu.8668. dus can|•vi. kālīnaḥ — {gang de 'khrul pa thog med pa'i/} /{dus can mthong goms kyis sprul yin//} bhrāntiḥ sā'nādikālīnadarśanābhyāsanirmitā \n\n pra.vā.26kha/2.29; kālikaḥ — {yul nyid rgyud} ({rgyu} ){nyid yin pa'i phyir/} /{shes pa'i rang gi dus can min//} hetutvād viṣayaḥ sarvo na hi svajñānakālikaḥ ta.sa.18kha/204; \n\n•nā. kālikaḥ, nāgarājā ma.vyu.3258. dus gcig|{otu/} {ona} 1. tulyakālam — {'dir gzugs la sogs pa snang ba na dus gcig tu nang gi bde ba la sogs pa'i rnam pa ni myong ba yin no//} iha ca rūpādau vastuni dṛśyamāne āntaraḥ sukhādyākārastulyakālaṃ saṃvedyate nyā.ṭī.43kha/65; samakālam — {kun khebs par byas nas dus gcig tu char mnyam par phab ste} saṃchādya ca sarvatra samakālaṃ vāri pramuñcet sa.pu.47ka/84; yugapat — {shingan+ya gro d+ha'i yal ga 'di'ang mda' gnyis kyis dus gcig tu chod cig} nyagrodhaśākhā śarābhyāṃ yugapatpracchidyetām jā.mā.160kha/185 2. ekasmin samaye — {dus gcig na bcom ldan 'das rgyal po'i khab na bya rgod kyi phung po'i ri la bzhugs te} ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe parvate a.sā.2ka/1; ekadā — {de las 'bras bu dus gcig na'ang /} /{'brel pa med phyir brtag mi bya//} ekadāpi tataḥ kāryaṃ nāsambandhāt prakalpyate \n\n ta.sa.16kha/184. dus gcig gi tshe|ekadā — {'ga' zhig ni 'di na 'dug pa nyid dus gcig gi tshe kho nar bdag nyid yul gzhan na gnas par rmi lam du dmigs pa yin no//} kaścidihastha ekadaiva deśāntarasthamātmānamupalabhate svapne pra.a.82ka/90; ta.sa.55kha/541. dus gcig tshe|= {dus gcig gi tshe/} dus gcig pa|vi. ekādhvikaḥ, ekakālikaḥ — {dge ba'o skyes nas myong 'gyur nyid/} /{'phags pa'i ma yin dus gcig 'thob//} śubhā upapadyavedyaiva nāryasya ekādhvikāpyate \n\n abhi.ko.5kha/2.42. dus chad pa med pa|ākālikaḥ ma.vyu.1294. dus chen|= {dus chen po/} dus chen po|pā. kālamahattvam, mahattvabhedaḥ — {de la chos chen po gang yin pa dang}…{dus chen po gang yin pa dang /} {chen po drug po 'di dag ni yang dag par 'grub pa chen po'i rgyur gyur pa yin no//} tatra yacca dharmamahattvaṃ…yacca kālamahattvamitīmāni ṣaṭmahattvāni hetubhūtāni samudāgamamahattvasya bo.bhū.156ka/202. dus chos|= {'chi ba} kāladharmaḥ, mṛtyuḥ — syāt pañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām \n\n a.ko.2.8.116; kālasya dharmaḥ kāladharmaḥ a.vi.2.8.116. dus mchod|= {dus tshigs mchod pa/} dus 'chol ba|adhvasaṅkaraḥ — {gnyis pa'i yang thams cad la mtshan nyid thams cad dang ldan pa'i phyir dus 'chol bar 'gyur te} dvitīyasyādhvasaṅkaraḥ prāpnoti, sarvasya sarva(la)kṣaṇayogāt abhi.bhā.240ka/807. dus 'chol bar 'gyur|= {dus 'chol bar 'gyur ba/} dus 'chol bar 'gyur ba|•kri. adhvasaṅkaraḥ prāpnoti — {gnyis pa'i yang thams cad la mtshan nyid thams cad dang ldan pa'i phyir dus 'chol bar 'gyur te} dvitīyasyādhvasaṅkaraḥ prāpnoti, sarvasya sarva(la)kṣaṇayogāt abhi.bhā.240ka/807; \n\n•pā. adhvasaṅkaraprasaṅgaḥ, doṣaviśeṣaḥ — {gal te yongs su ma dor nas yin pa de'i tshe dus 'chol bar 'gyur ro//} yadyaparityāgena, tadā'dhvasaṅkaraprasaṅgaḥ ta.pa.81kha/615. dus ji lta ba bzhin|yathārtukam ma.vyu.6664. dus nyid|kālatvam — {dus nyid yin pa'i phyir dper na/} /{da ltar dus rtogs bzhin zhe na//} kālatvāt tadyathā kālo vartamānaḥ pratīyate \n\n ta.sa.127kha/1098. dus gnyis pa|vi. dvayadhvagaḥ — {kun 'gro skal mnyam dus gnyis pa//} sarvatragaḥ sabhāgaśca dvayadhvagau abhi.ko.6ka/2.55. dus mnyam|1. samakālaḥ — {de bzhin du de dag kyang lta ba bskyed pa dang dus mnyam du yongs su nyams pa yin no//} evaṃ te'pi dṛṣṭyutpādasamakālaparihīṇāḥ abhi.sphu. 95kha/772; samānakālaḥ — {dus mnyam pa'i rgyu dang 'bras bu'i dngos po mi 'thad pa'i phyir ro} samānakālaṃ ca kāryakāraṇabhāvādu(nu)papatteḥ ta.pa.222kha/914 2. = {nyin mtshan mtshungs} viṣuvam, viṣuvat — samarātriṃdive kāle viṣuvad viṣuvaṃ ca tat \n\n a.ko.1.4.14; ahorātrayoḥ viṣu sāmyamatrāstīti viṣuvat, viṣuvaṃ ca a.vi.1.4.14. dus mnyam du|samakālam — {lhan cig byung zhes bya ba ni theg pa chen po nyan thos kyi theg pa dang dus mnyam du byung bar dmigs kyi/} {phyis ni ma yin na} samapravṛtteḥ samakālañca śrāvakayānena mahāyānasya pravṛttirupalabhyate na paścāditi sū.bhā.130kha/3; ta.pa.19ka/484; sam — {dus mnyam du gnas pa} samavasthānam tri.bhā.150kha/39. dus mnyam du gnas pa|samavasthānam — {de rgyu dang 'bras bu'i dngos por dus mnyam du gnas pa ni gsum 'dus pa'o//} tasya kāryakāraṇabhāvena samavasthānaṃ trikasaṃnipātaḥ tri.bhā.150kha/39. dus mnyam pa|= {dus mnyam/} dus btab|bhū.kā.kṛ. divasaḥ pratigṛhītaḥ — {de nas re zhig na rgyal po tshangs pas byin gyis dus btab ste da ste zhag bdun na 'ong gis} yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ—saptame'hani āgacchāmīti a.śa.211ka/194. dus ston|= {dga' ston} mahaḥ — {deng sang du yang sum cu rtsa gsum pa'i lha rnams gtsug phud kyi dus ston byed do//} adyāpi ca trāyastriṃśatsu deveṣu cūḍāmaho vartate la.vi.112ka/164; utsavaḥ — {ri ga yA'i bar na tshogs gzhan dag cig dus ston byed de} antarācca gayāyā yo'nyatamo gaṇa utsavaṃ karoti sma la.vi.121ka/181; parva — {de'i tshe rgyal po'i khab kyi grong khyer na klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa zhes bya ba'i dus ston byung ste} tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185. dus ston btsugs pa|mahaḥ sthāpitaḥ — {bram ze dang khyim bdag dad pa can rnams kyis phyogs de nyid du dus ston btsugs pa} tatra śrāddhairbrāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ vi.va.162kha/1.51. dus ston chen po|mahāmahaḥ, mahotsavaḥ ma.vyu.5672; mahāsamājaḥ — {dus ston chen po las gzhan pa la'o//} mahāsamājādanyatra vi.sū.35kha/45. dus ston byung|= {dus ston byung ba/} dus ston byung ba|1. parva pratyupasthitam — {de'i tshe rgyal po'i khab kyi grong khyer na klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa zhes bya ba'i dus ston byung ste} tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185 2. parva pratyupasthitaṃ bhavati — {der gang gi tshe dus ston byung ba} tatra yadā parva pratyupasthitaṃ bhavati a.śa.200kha/185. dus ston mo|mahaḥ ma.vyu.5674. dus tha dad pa|bhinnakālaḥ — {de ni de dang dus tha dad pa'i phyir gzhan pa yang yin no//} anyaśca saḥ, tasmābhinnakālatvāt abhi.bhā.83ka/1194; bhinnakālatā — {ci ste sgra rnams ni rtag pa'i phyir dus thams cad du gnas pa'i don dang lhan cig dus tha dad pa ma yin la} atha matam—nityatvācchabdānāṃ sarvakālamavasthiterarthena saha (na) bhinnakālatā ta.pa.41kha/532. dus thabs bsten pa|parvopasevā — {gzhan gyis brjod min lhan cig skyes/}…/{bla ma'i dus thabs bsten pa yis/} /{bdag gis bsod nams las shes bya//} nānyena kathyate sahajaṃ…ātmanā jñāyate puṇyād guruparvopasevayā he.ta.10ka/28. dus thams cad kyi tshe|sarvadā mi.ko.72ka \n dus thams cad pa|vi. sarvakālikaḥ — {dus thams cad pa'i me tog dang 'bras bu'i shing ljon pa rnams kyis kyang yongs su rgyas so//} sarvakālikaiśca puṣpaphalavṛkṣaiḥ parisphuṭā rā.pa.246ka/144; sārvakālikaḥ — {de'i tshe/} {chos kyi rang gi ngo bo bzhin du de las tha mi dad pa'i phyir de yang dus thams cad par 'gyur te} tadā dharmasvarūpavat tadavyatirekāt tadapi sārvakālikaṃ prāpnoti ta.pa.83kha/619. dus mtha'|= {dus kyi mtha'} 1. yugāntaḥ — {dus kyi mtha'i me bzhin du ni 'bar} yugāntāgniriva dīpyamānaḥ la.a.60ka/6; {dus mtha' dmyal ba tha mal pa'i/} /{me gsum 'chi dang na ba dang /} /{rga ba'i me gsum rim bzhin du/} /{de dang 'dra bar shes par bya//} trayo'gnayo yugānte'gnirnārakaḥ prākṛtaḥ kramāt \n trayasta upamā te yā mṛtyuvyādhijarāgnayaḥ \n\n ra.vi.99ka/45; {lo ni sngar brjod pa 'di dag rnams kyis dus kyi mtha' ru ste dus bzhi'i mthar} etairvaṣairpūrvoktairyugānte caturyugānte vi.pra.203ka/1.89; yugāntakālaḥ — {dus mtha'i me bzhin} yugāntakālānalavat bo.a.2kha/1.14 2. kalpāntaḥ — {dus mthar dogs pa byed cing 'jigs bcas bltas gyur te} kurvan kalpāntaśaṅkāṃ sapadi ca sabhayaṃ vīkṣitaḥ nā.nā.244ka/173 3. adhvaparyantaḥ, kṣaṇaḥ — {gzugs ming dus mtha' rdul yig dang /} /{skad cig phra rab rdul dang ni/} /{rdul phran dang ni de bzhin du//} paramāṇvakṣarakṣaṇāḥ \n rūpanāmādhvaparyantāḥ paramāṇuraṇustathā \n\n abhi.ko.10ka/3.85. dus mtha'i me|yugāntāgniḥ, pralayāgniḥ — {dus mtha'i me ni 'bar ba bzhin/} /{bdag tu smra 'di rab tu 'bar//} jājvalatyātmavādo'yaṃ yugāntāgnirivotthitaḥ \n\n la. a.187ka/157; {dus kyi mtha'i me bzhin du ni 'bar} yugāntāgniriva dīpyamānaḥ la.a.60ka/6; yugāntakālānalaḥ — {des ni dus mtha'i me bzhin sdig chen rnams/} /{skad cig gcig gis nges par sreg par byed//} yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena \n bo.a.2kha/1.14. dus dang 'gal|= {dus dang 'gal ba/} dus dang 'gal ba|kālavirodhaḥ — {zhes pa 'di 'dra dus dang ni/} /{'gal ba'i lugs dag bstan pa yin//} iti kālavirodhasya darśitā gatirīdṛśī \n kā.ā.340kha/3.169. dus dang mthun pa'i tsan dan|kālānusāricandanam, pītacandanam — {dus dang mthun pa'i tsan dan gyi 'dam gyis mtha' 'khor ba} kālānusāricandanakardamopacitāni ga.vyū.365ka/79; dra. {dus kyi rjes su 'brang ba/} dus dang dus ma yin pa|kālākālam — {dus dang dus ma yin pa thugs su chud pa'i gsang ba} kālākālavicāraṇāguhyam da.bhū.266ka/58. dus dang dus ma yin pa thugs su chud pa'i gsang ba|pā. kālākālavicāraṇāguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ — {gang 'di de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am}… {dus dang dus ma yin pa thugs su chud pa'i gsang ba'am} sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā…kālākālavicāraṇāguhyaṃ vā da.bhū.266ka/58. dus dang dus ma yin pa dang sbyar ba'i gzhi|kālākālasampātavastu mi.ko.121kha; dra. {dus dang dus ma yin pa bsdus pa 'byung ba'i gzhi/} dus dang dus ma yin pa bsdus pa 'byung ba'i gzhi|pā. kālākālasampātavastu — {dus dang dus ma yin pa bsdus pa 'byung ba'i gzhi rdzogs so//} samāptaṃ kālākālasampātavastu vi.sū.87ka/104; dra. {dus dang dus ma yin pa dang sbyar ba'i gzhi/} dus dang dus ma yin pa shes pa|vi. kālākālajñaḥ — {dbang po la mkhas pa dang dus dang dus ma yin pa shes pa dang} sarvendriyakuśalaḥ kālākālajñaḥ la.vi.82kha/111. dus dang dus ma yin pa'i 'chi ba 'phrog ma|kālākālamṛtyuharā, mṛtyuvañcanī tārā ba.vi.172ka \n dus dang dus min|= {dus dang dus ma yin pa/} dus dang sbyor|= {dus dang sbyor ba/} dus dang sbyor ba|vi. sāmayikī — {dus las byung bas na rnam par grol ba dus dang sbyor ba zhes kyang bya'o//} samaye bhavā sāmayikī vimuktirityucyate abhi.sphu.219ka/998; dra. {dus dang sbyor ba pa/} dus dang sbyor ba pa|vi. sāmayikī — {tshe dang ldan pa gnag tshogs can slob par gyur pa}…{dus dang sbyor ba pa las yang dang yang du yongs su nyams pa dang} āyuṣmān gautikaḥ śaikṣībhūtaḥ sāmayikyā…abhīkṣṇaṃ parihīyamāṇaḥ abhi.bhā.34ka/999; dra. {dus dang sbyor ba/} dus dang mi sbyor bar rnam par grol ba|pā. asamayavimuktaḥ, avasthāviśeṣaprāptaḥ śrāvakapudgalaḥ — {de nyid kyi phyir de ni dus dang mi sbyor bar rnam par grol ba zhes bya ba ste/} {de ni 'dod dgur ting nge 'dzin mngon sum du gyur pa'i phyir dus la mi ltos par rnam par grol ba yin no//} ata evāsamayavimukta ucyate \n sa hyasamayāpekṣo vimuktaśca, icchātaḥ samādhisammukhībhāvāt abhi.bhā. 31kha/989; ma.vyu.1026. dus dang mi sbyor bar rnam par grol ba'i lam|pā. asamayavimuktamārgaḥ — {dbang po 'das pa mi shes pa ni dad pas mos pa dang dus kyis rnam par grol ba'i lam gyis mthong bas thob pa dang dus dang mi sbyor bar rnam par grol ba'i lam mi shes pa'o//} indriyātikrāntaṃ na jānāti śraddhādhimuktasamayavimuktamārgeṇa dṛṣṭiprāptāsamayavimuktamārgam abhi.bhā.43kha/1038. dus dang tshod du ran par spyod|vi. kālavelāmātracārī— {'jig rten shes pas dus dang tshod du ran par spyod} lokajñaśca kālavelāmātracārī da.bhū.182ka/12. dus dus su char 'bebs pa|vi. kālavarṣī — {lha rnams dus dus su char 'bebs pas sa gzhi lo thog dang ldan zhing} devaḥ kālavarṣī śasyavatī vasumatiḥ vi.va.154ka/1.42. dus 'dab|nā. ṛtuparṇaḥ, nṛpaḥ — {ji ltar 'dul byed ma khyim 'dam mo zhes bya ba rgyal po dus 'dab kyis thos la} śrutamṛtuparṇena rājñā—yathā kila damayantī svayaṃvareti ta.pa.266ka/1001; dra. {dus 'dab rgyal/} {dus kyi 'dab ma/} dus 'dab rgyal|nā. ṛtuparṇaḥ, nṛpaḥ — {na la'i rgyal dang dus 'dab rgyal/} /{rta mchog cho lo'i dor shes sngon/} /{shing rta zhon nas 'gro ba na/} /{dus kyi 'dab mas tshig 'di smras//} nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ \n saṃvāhe gacchatorvākyamṛtuparṇena bhāṣitam \n\n ta.sa.115kha/1001; dra. {dus 'dab/} dus 'dab rgyal po|= {dus 'dab rgyal/} dus 'das|= {dus 'das pa/} dus 'das pa|= {shi ba} kālagataḥ, mṛtaḥ — {ci'i phyir che ge mo zhig tu skyes so zhes nyan thos 'das pa dus 'das pa skye ba la lung ston} kasmācca śrāvakamabhyatītaṃ kālagatamupapattau vyākaroti—amuko'mutropapanna iti abhi.bhā. 90ka/1213. dus ldan|kālikaḥ lo.ko.1110. dus ldan 'joms|= {stobs bzang} kālindībhedanaḥ, balabhadraḥ ṅa.ko.27/rā.ko.2.114. dus ldan ma|ṛtumatī, ṛtuyuktā strī cho.ko.398/rā.ko.1.286. dus rnams kun tu yod|sarvakālāstitā — {dus rnams kun tu yod gsungs phyir//} sarvakālāstitā uktatvāt abhi.ko.16kha/5.25. dus po che|vi. grahikaḥ ma.vyu.2449; mi.ko.127kha \n dus dpog|nā. velāmaḥ, brāhmaṇaḥ — {rgyal po chen po sngon byung ba bram ze shing sA la chen po lta bu dus dpog ces bya ba zhig byung bar gyur te} bhūtapūrvaṃ mahārāja velāmo nāma brāhmaṇamahāśālo'bhūt vi.va.186kha/1.62. dus phyi ma|uttarakālaḥ — {de dag rnams ni dus phyi mar/} /{rdza mkhan sogs la ma ltos pas//} teṣāmuttarakālaṃ hi kulālādyanapekṣiṇām \n ta.sa.107kha/941. dus phyis|uttarakālaḥ, om — {de'i 'og tu zhes bya ba ni dag pa'i dngos po 'dzin pa'i dus phyis so//} tataḥ paramiti śuddhavastugrahaṇottarakālam ta.pa.12kha/471; kālāntareṇa — {mun pa dang ldan pa'i yul du dus phyis snang bar 'gyur ba'i go skabs srid pa bzhin du} yathā'ndhakāraparigate deśe kālāntareṇa prakāśodayāvakāśasambhavaḥ ta.pa.296ka/1054. dus phyis byung ba|vi. uttarakālabhāvi — {de'i tshe bzung zin pa 'dzin pa'i phyir dus phyis byung ba'i shes pa tshad ma nyid du mi 'gyur ro//} tadā gṛhītagrāhitvāduttarakālabhāvino jñānasya na prāmāṇyaṃ prāpnoti ta.pa.228kha/927; dra. {dus phyis 'byung ba/} dus phyis 'byung ba|vi. uttarakālabhāvi — {rang las zhes bya ba ni dus phyis 'byung ba'i 'bras bu mi slu ba la mi ltos pa'i rnam par shes pa'i rang gi ngo bo nyams su myong ba tsam las so//} svata iti vijñānasvarūpādanubhavamātrādanapekṣitottarakālabhāvikāryasaṃvādāt ta.pa.219kha/909; paścātkālabhāvi — {phyogs kyi chos bzung nas bsgrub par bya ba dang sgrub par byed pa 'brel bar dran na rjes su dpag pa 'jug pa ni dus phyis 'byung ba zhes bya'o//} gṛhīte pakṣadharme smṛte ca sādhyasādhanasambandhe'numānaṃ pravarttata iti paścātkālabhāvyucyate nyā.ṭī.40ka/39. dus byas pa|= {'chi ba} kālakriyā, mṛtyuḥ — {de yun ring zhig na pha ma gnyis dus byas pa'i mya ngan gyis gdungs pa las} sa kālakramānmātāpitroḥ kālakriyayā saṃvignahṛdayaḥ jā.mā.99ka/114; dra. {dus byed/} dus byed|1. = {'chi ba} kālakriyā, mṛtyuḥ — {bdag cag 'di dang lhan cig 'chi ba dang dus byed pa ni bla'i} śreyo'smākamanenaiva sārdhaṃ kālakriyā vi.va.102kha/2.88 2. = {nyi ma} kālakṛt, sūryaḥ mi.ko.31kha \n dus byed pa|= {dus byed/} dus byed par 'gyur|kri. kālaṃ kariṣyati lo.ko.1110. dus 'byor ba|lagnam mi.ko.33kha; dra. {dus sbyor/} dus sbyor|1. lagnam, rāśīnāmudayaḥ — {khyim rnams 'char ba dus sbyor} rāśīnāmudayo lagnam a.ko.1.3.27; lagati grahaiḥ saṃbadhnāti lagnam \n lagi saṅge a.vi.1.3. 27; {'dir chu srin la sogs pa'i dus sbyor rnams kyi lhag pa'i lha ni} iha makarādilagneṣvadhidevāḥ vi.pra.84kha/4.186 2. = {dus dang sbyor ba/} dus sbyor skra|lagnakacaḥ, jaṭā — mūle lagnakace jaṭā a.ko.3.3.69. dus sbyor 'char ba|lagnodayaḥ — {dus sbyor 'char ba'i mtshams su mnyam pa rab tu 'bab ste} pravahati viṣuvaṃ lagnodayābhisandhau vi.pra.237ka/2.39. dus ma snyoms pa|kālavaiṣamyam — {lha dus ma snyoms pa dang khams ma snyoms pa las gyur pa lags pas legs par ma rtogs mod kyi} deva kālavaiṣamyāddhātuvaiṣamyācca lakṣyāmahe a.śa.88ka/79. dus ma yin|= {dus ma yin pa/} dus ma yin pa|•saṃ. akālaḥ, asamayaḥ — {myur ba nyid du 'chi 'gyur bas/} /{ji srid du ni tshogs bsags bya/} /{de tshe le lo spangs kyang ni/} /{dus ma yin par ci zhig bya//} yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati \n saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi \n\n bo.a.7.7; vikālaḥ — {pha rol gyi yul thams cad la dus dang} (?){dus ma yin pa'i char dbab par bgyi'o//} sarvapararāṣṭrāni ca vikālavṛṣṭiṃ utsṛjāmaḥ sa.du.207/206; \n\n•pā. aprāptakālam, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{dus ma yin pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ… aprāptakālam… hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. dus ma yin pa'i 'chi bdag|akālamṛtyuḥ — {dus ma yin pa'i 'chi bdag gis zin pa rnams dus ma yin par 'chi ba las rnam par grol ba dang} akālamṛtyugrastāśca yenākālamaraṇād vimucyeran sa.du.215/214; dra. {dus ma yin par 'chi ba/} dus ma yin pa'i 'chi bdag gis zin pa|vi. akālamṛtyugrastaḥ — {dus ma yin pa'i 'chi bdag gis zin pa rnams dus ma yin par 'chi ba las rnam par grol ba dang} akālamṛtyugrastāśca yenākālamaraṇād vimucyeran sa. du.215/214. dus ma yin pa'i 'chi ba|akālamaraṇam — {dus ma yin pa'i 'chi ba brgyad po so sor dgag par bgyi'o//} aṣṭakālamaraṇāni pratibādhayāmi sa.du.199/198; dra. {dus ma yin par 'chi ba/} dus ma yin pa'i dus|vikālavelā — {zhes bya ba'i sngags 'dis dus ma yin pa'i dus su don sgrub pa'i phyir gzhon nu ma'i mig dag la brgya rtsa brgyad mngon par bsngags nas} ityanena mantreṇa vikālavelāyāṃ kumāryā'(ra)rthasādhanārthaṃ cakṣuṣyaṣṭottaraśatenābhimantrya he.ta.4kha/10. dus ma yin pa'i zas|akālabhojanam — {dus ma yin pa'i zas spong ba'i bar gsum ni skye bo'i} ({skyo ba'i} ){rjes su mthun pa'i phyir brtul zhugs kyi yan lag yin no//} trīṇi vratāṅgāni yāvadakālabhojanād viratiḥ, saṃvegānuguṇatvāt abhi.bhā.182ka/623; vikālabhojanam mi. ko.122ka \n dus ma yin pa'i zas spong ba|akālabhojanādviratiḥ — {dus ma yin pa'i zas spong ba'i bar gsum ni skye bo'i} ({skyo ba'i} ){rjes su mthun pa'i phyir brtul zhugs kyi yan lag yin no//} trīṇi vratāṅgāni yāvadakālabhojanād viratiḥ, saṃvegānuguṇatvāt abhi.bhā.182ka/623; vikālabhojanaviratiḥ mi.ko.122ka \n dus ma yin par 'gro ba|pā. akālacaryā — {dus ma yin par 'gro ba'i ltung byed do//} (iti) akālacaryā (oyāṃ prāyaścittikam) vi.sū.47ka/59. dus ma yin par 'chi ba|akālamaraṇam — {mgul par btags te 'chang bar byed na de'i tshe 'di nyid la dus ma yin par 'chi ba brgyad dang}…{de dag thams cad rmi lam tsam du yang mi 'byung ngo //} grīvāyāṃ vā baddhvā dhārayati tasya…aṣṭāvakālamaraṇāni…tāni sarvāni svapnamātrato nopasarpanti sa.du.131/130; {dus ma yin pa'i 'chi bdag gis zin pa rnams dus ma yin par 'chi ba las rnam par grol ba dang} akālamṛtyugrastāśca yenākālamaraṇād vimucyeran sa.du.215/214; akālamṛtyuḥ — {de dus ma yin par 'chi bas 'jigs skrag nas ston pa drug la gsol ba 'debs pa la zhugs} so'kālamṛtyubhayabhītaḥ ṣaṭ śāstṛnāyācituṃ pravṛttaḥ a.śa.217kha/201; dra. {dus ma yin pa'i 'chi ba/} dus ma yin par 'chi ba 'joms par byed pa|vi. akālamṛtyunāśanī — {dus ma yin par 'chi ba 'joms par byed pa'i rig pa} vidyā…akālamṛtyunāśanī sa.du. 215/214. dus ma yin par ston pa|nā. akāladarśanaḥ, parvatarājā — {ri'i rgyal po dus ma yin par ston pa} akāladarśanaśca parvatarājā kā.vyū.243ka/305. dus ma yin par spyad pa|vi. akālopayuktaḥ — {de dag kho na ha cang spyad pa dang dus ma yin par spyad pa rnams kyang sdug bsngal gyi rgyu dag tu 'gyur ro//} ta evātyupayuktā akālopayuktāśca punarduḥkhahetavaḥ saṃpadyante abhi.bhā. 4ka/880. dus ma yin par za ba|pā. akālabhojanam — {dus ma yin par za ba'i ltung byed do//} (iti) akālabhojanam ( one prāyaścittikam) vi.sū.36ka/45; ma.vyu.8459. dus ma lags pa|= {dus ma yin pa} akālaḥ — {dus ma lags pa'i rlung mi 'byung bar bgyi'o//} nākālavātaṃ cotsṛjāmi sa.du.201/200. dus mal mnos|=*pratīṣṭa — {de las dus mal mnos na yang ngo //} atra pratīṣṭau ca vi.sū.50ka/63. dus mi sbyor grol|pā. asamayamuktaḥ — {de phyir de dus mi sbyor grol//} ato'samayamukto'sau abhi.ko.20kha/6. 57; = {dus dang mi sbyor bar rnam par grol ba/} dus min|= {dus ma yin pa} akālaḥ — {dus min 'chi ba} akālamṛtyuḥ gu.sa.100ka/21; {phyugs dang gnyen bcas dus min pa'i/} /{'chi bdag lus 'phags po yis 'joms//} virūḍhako'kālamṛtyuṃ hanyāt sapaśubāndhavān \n\n sa.du.199/198; asamayaḥ ma.vyu.2392. dus min 'chi ba|akālamaraṇam — {gzhan du dus min 'chi ba dang /} /{dmyal bar nges par bsreg par 'gyur//} anyathā'kālamaraṇaṃ pacyate narake dhruvam \n\n gu.sa. 100ka/21; dra. {dus ma yin pa'i 'chi ba/} {dus ma yin par 'chi ba/} dus min pa|= {dus min/} dus min shes pa|vi. asamayajñaḥ ma.vyu.2392. dus me|= {dus kyi me/} dus me'i skye ba|kālāgnijātiḥ — {de ltar sa'i skye ba ni ljon shing la sogs pa brtan pa rnams dang}…{dus me'i skye ba ni dmyal ba rnams so//} evaṃ pṛthivījātistarvādayaḥ sthāvarāḥ… kālāgnijātirnārakāḥ vi.pra.45kha/4. 47. dus med|•vi. anadhvaḥ — {dus gsum dang ni dus med dang /} /{brjod pa med dang rnam pa lnga/} /{de ni sangs rgyas zhes bya bar/} /{rtog ge can rnams rab tu brjod//} adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ \n jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate \n\n la.a.190kha/163; \n\n•saṃ. anṛtuḥ — {dus kyi tshig dang dus med pa'i tshig dang} ṛtupadam, anṛtupadam la.a.69ka/17. dus med pa'i tshig|anṛtupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dus kyi tshig dang dus med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…ṛtupadam, anṛtupadam la.a.69ka/17. dus smras pa|kālavādī, nityaikakālavādī — {'on te dus smras pa rnams kyi dus gcig dang khyab pa dang rtag pa nyid du 'dod pa ma yin nam} nanu ca kāla eko vyāpī nityaścetīṣṭaṃ kālavādinām ta.pa.159kha/772; dra. {dus su smra ba/} dus tshigs|1. ṛtuḥ — {dus tshigs rnams kyang dus bzhin mthun par bde//} aviṣamatvasukhā ṛtavo'bhavat jā.mā.64kha/75; {'dod pa kun dang bde ba kun/} /{dus tshigs kun tu me tog 'bar//} sarvakāmaṃ sarvasukhaṃ sarvartukusumojjvalam \n a.ka.43kha/4.83; {dus tshigs su spyad pa las ni nyis 'gyur du'o//} dviguṇamṛtuhatāt vi.sū.23kha/28 2. = {dus ston} parva ma.vyu.5680. dus tshigs mchod pa|= {mdun na 'don} ṛtvik, purohitaḥ — {dus tshigs mchod pa'i yon bzhin bzhes su gsol//} tāṃ dakṣiṇāmṛtvigiva pratīccha jā.mā.77kha/89. dus tshod|samayaḥ — {dus tshod kyang ngo //} {de dag ni lnga'o//} {dgun gyi dus dang dpyid kyi dus dang dbyar gyi dus dang dbyar thung ngu'i dus dang dbyar ring po'i dus so//} samayañca pañcaite \n haimantiko graiṣmiko vārṣiko mitavārṣiko dairghavārṣika iti vi.sū.2kha/2; kālaḥ — {dus ni dus tshod do//} samaya iti kālaḥ vi.pra.61kha/4.108; {dus tshod der ni}…{tshangs pas byin/}…{mtho ris lam du rab gshegs} tasmin kāle…svargamārgaṃ prayāte…brahmadatte a.ka.70ka/6.190; velā — {sbyor ba de dag nyid la dus dang dus tshod la sogs pa'i spyod pa las brtsams te} teṣveva prayogeṣu kālavelāmātrādicaryāmārabhya bo.bhū. 170kha/225. dus tshod gsol pa|kri. kālamārocayati — {bcom ldan 'das la spyan 'dren gyis dus tshod gsol pa} bhagavato dūtena kālamārocayati vi.va.163ka/1.51. dus mtshan ma|nā. kālarātrī, patradevī yoginī vā — {de nas phag mo'i 'dab ma dang po la sogs pa la keng rus ma dang dus mtshan ma dang}…{gzugs ngan ma rnams nor bdag pad+ma la ste phag mo'i 'dab ma'i lha mo'o zhes pa lhor ro//} tato vārāhyāḥ prathamapatrādau kaṅkālī kālarātrī… virūpā iti kamalavasudale śūkarī patradevī dakṣiṇe vi.pra.41ka/4.30; vi.pra.132ka/3.64. dus mtshams|1. sandhyā — {rnal 'byor gyis ni nan tan du/} /{dus mtshams gsum dang sdom gsum byas//} triśaraṇaṃ (trisaṃvaraṃ) trisaṃdhyāsu yogī kuryātprayatnataḥ \n\n la.a.188kha/160; sandhyākālaḥ mi.ko.134kha 2. parva — {dus mtshams kyi nyi ma dag la yang gso sbyong dang nges par gnas pa dang rab tu zhi bas brgyan te} parvadivaseṣu ca poṣadhaniyamapraśamavibhūṣaṇaḥ jā.mā.46kha/55. dus mtshungs|= {dus mtshungs pa/} dus mtshungs pa|•vi. samakālaḥ — {de ni ste mngon du gyur pa'i don rig pa bar med pa ste/} {yul gzhan la yengs pa'i sems dang dus mtshungs par gsal bar nyams su myong la} tadityabhimukhībhūtārthasaṃvedanaṃ nirantaraviṣayāntarāsaktacittasamakālaṃ spaṣṭamanubhūyate ta.pa.7ka/459; samānakālaḥ — {dus mtshungs par 'byung ba'i shes pa gzhan gyis kyang ma yin te} nāpi jñānāntareṇa samānakālabhāvinā ta.pa.252ka/977; tulyakālaḥ — {rim bzhin 'bab pa de nyid la/} /{ji ltar rim min 'dzin mi 'gyur/} /{blo rnams dag ni thams cad kyang /} /{dus mtshungs} teṣveva kramapātiṣu \n kiṃ nākramagrahastulyakālāḥ sarvāśca buddhayaḥ \n\n pra.vā.33ka/2.198; \n\n•saṃ. = {dus mtshungs pa nyid} samānakālatā — {phan tshun 'gal ba rnams la ni/} /{dus ni mtshungs pa thob par 'gyur//} samānakālatāprāpteḥ parasparavirodhinām \n ta.sa.65ka/612. dus mtshungs par 'byung ba|vi. samānakālabhāvi — {dus mtshungs par 'byung ba'i shes pa gzhan gyis kyang ma yin te} nāpi jñānāntareṇa samānakālabhāvinā ta.pa.252ka/977. dus 'tshal ba|vi. kālajñaḥ — {dus 'tshal bar bgyi'o//} kālajñā bhaviṣyāmaḥ lo.ko.1111; dra. {dus mkhyen pa/} dus zhabs|= {dus zhabs pa/} dus zhabs pa|nā. kālacakrapādaḥ, ācāryaḥ ba.a. 219. dus gzhan gyi tshe|anyadā mi.ko.72ka \n dus gzhan zhig na|apareṇa samayena — {de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te} tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ vi.va.156ka/1.44. dus gzhan dang ldan pa|vi. kālāntarayuktam — {dus gzhan dang ldan pa 'dzin pa yang dus gzhan dang ldan pa'i dngos po la tshad ma ma yin no//} kālāntarayuktagrāhi ca na kālāntaravati vastuni pramāṇam nyā.ṭī.38kha/25; kālāntaravat — {dus gzhan dang ldan pa 'dzin pa yang dus gzhan dang ldan pa'i dngos po la tshad ma ma yin no//} kālāntarayuktagrāhi ca na kālāntaravati vastuni pramāṇam nyā.ṭī.38kha/25. dus gzhan dang ldan pa 'dzin pa|vi. kālāntarayuktagrāhi — {dus gzhan dang ldan pa 'dzin pa yang dus gzhan dang ldan pa'i dngos po la tshad ma ma yin no//} kālāntarayuktagrāhi ca na kālāntaravati vastuni pramāṇam nyā. ṭī.38kha/25. dus gzhan du gnas pa|vi. kālāntarasthāyī — {rim pa la sdod na ni sgra nges par dus gzhan du gnas par khas blangs par 'gyur ro//} kramapratīkṣāyāṃ kathaṃ (? kila) kālāntarasthāyī śabdo'bhyupagataḥ syāt ta.pa.152ka/757; kālāntarāvasthāyī — {gang dag gi ltar na lus skad cig ma ni ma yin no//} {'o na ci zhe na/} {dus gzhan du gnas pa yin no//} yeṣāmapi na kṣaṇiko dehaḥ \n kiṃ tarhi ? kālāntarāvasthāyī ta.pa.4kha/463. dus gzhan du 'byung ba|vi. kālāntarabhāvi — {kho bo cag gis dus gzhan du 'byung ba'i bskal ba'i yul can gyi shes pa'i rgyu yongs su dag pas tshad ma nyid du nges pa ni ma yin no//} na hyasmābhiḥ kālāntarabhāvino viprakṛṣṭaviṣayasya jñānasya kāraṇapariśuddhyā prāmāṇyaṃ niścīyate ta.pa.240kha/952. dus gzhan na 'jig pa|kālāntaravināśī — {mi rtag pa yin na yang zhes bya ba ni dus gzhan na 'jig pa'i phyir ro//} anitye'pīti kālāntaravināśāt ta.pa.188ka/838. dus gzhan la dgongs pa|pā. kālāntarābhiprāyaḥ, abhiprāyabhedaḥ — {dgongs pa rnam pa bzhi la mnyam pa nyid la dgongs pa}…{don gzhan la dgongs pa}…{dus gzhan la dgongs pa}…{gang zag gi bsam pa la dgongs pa} caturvidho'bhiprāyaḥ samatābhiprāyaḥ…arthāntarābhiprāyaḥ…kālāntarābhiprāyaḥ… pudgalāśayābhiprāyaḥ sū.bhā.185ka/80. dus yun ring po|dīrghakālaḥ — {dus yun ring por goms pa las} dīrghakālābhyāsāt ta.pa.295ka/1052. dus yol ba|adhvagataḥ ma.vyu.7658. dus ring po|= {yun ring po} mahān kālaḥ — {dus ni ring po 'das pa dang} atītaśca mahān kālaḥ ta.sa.130kha/1112; dra. {dus ring /} {dus ring mo/} dus ring mo|= {yun ring po} cirakālam — {bsam gtan dang po nas gsum pa'i bar de nyid ni dus ring mo zhig tu yang snyoms par zhugs pa rnams kyi sdug bsngal gyi rgyur mi 'gyur bas so//} na hi tadeva dhyānaṃ prathamaṃ yāvat tṛtīyaṃ cirakālamapi samāpannānāṃ duḥkhaheturbhavati abhi.sphu. 158ka/885; dra. {dus ring /} {dus ring po/} dus re zhig pa|vi. tāvatkālikaḥ — {dge slong dag 'du byed de dag thams cad ni sgyu ma lta bu skye zhing 'jig pa dus re zhig pa} māyopamāste bhikṣo saṃskārā āpāyikāstāvatkālikāḥ sū.bhā.232ka/143. dus rlabs|1. velā — {rgya mtsho chu srin rnams kyi gnas/} /{dus rlabs yol bar 'gyur yang srid//} apyevātikramedvelāṃ sāgaro makarālayaḥ \n a.śa.10kha/9 2. veluḥ, saṃkhyāviśeṣaḥ ma.vyu.7889; velā ma.vyu.7760. dus rlung|kālānilaḥ — {dus rlung gis bskyod las kyi 'khri shing rtse yi me tog dang} kālānilākulitakarmalatāgrapuṣpe a.ka.215ka/24.86; kālavātaḥ — {'dir 'chi ba'i nyin zhag la dbu mar srog rab tu zhugs te dus kyi rlung gis dman par gyur pa na lte bar sa'i khams yon tan lnga'i rang bzhin 'dor te} iha madhyamāyāṃ maraṇadine prāṇapraviṣṭaḥ kālavātākrāntaḥ san nābhau pṛthvīdhātuṃ pañcaguṇasvabhāvaṃ tyajati vi.pra.277ka/2.106. dus la mkhas pa|pā. adhvakauśalyam, kauśalyabhedaḥ — {mkhas pa'i de kho na ste/} {rnam pa bcu po de yang bdag tu 'dzin pa rnam pa bcu'i gnyen por rig par bya'o/} /{'di lta ste/} {phung po la mkhas pa dang}…{dus la mkhas pa dang}… {'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} kauśalyatattvañca \n tatpunardaśavidhaṃ daśavidhātmagrāhapratipakṣeṇa veditavyam \n tadyathā—skandhakauśalyam… adhvakauśalyam…saṃskṛtāsaṃskṛtakauśalyañca ma.bhā.10kha/3.2. dus la lta ba|vi. kālaveṣī — {dbang po la mkhas pa dang dus dang dus ma yin pa shes pa dang dus la lta zhing} sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī la.vi.83ka/111. dus la stos pa|vi. samayāpekṣaḥ — {'di dag ni dus la ltos pa yang yin la rnam par grol ba yang yin pas dus kyi rnam par grol ba dag ste} samayāpekṣāścaite'dhi(? vi)muktāśceti samayavimuktāḥ abhi.bhā.31kha/989. dus la rnam par blta ba|pā. kālavilokitam, mahāvilokitabhedaḥ — {rnam par blta ba chen po bzhi}…{'di lta ste/} {dus la rnam par lta ba dang gling la rnam par lta ba dang yul la rnam par lta ba dang rigs la rnam par lta ba'o//} catvāri mahāvilokitāni…tadyathā kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam la.vi.12kha/14. dus la bab|= {dus la bab pa/} dus la bab pa|•saṃ. 1. kālaḥ — {bcom ldan 'das da de'i dus la bab lags so//} etasya bhagavankālaḥ vi.va.154ka/1.42; su.pra.55ka/108; samayaḥ — {bde bar gshegs pa da de'i dus la bab lags te} etasya sugata samayaḥ vi.va.154ka/1.42; prāptakālaḥ — {da ni de'i dus la bab bo snyam nas} idamatra prāptakālamiti viniścitya jā.mā.133ka/153; āgamitakālaḥ — {mi 'gyur ba ni dus la bab par rab tu sbyor ba'i phyir ro//} acañcalā āgamitakālaprayuktatvāt sū.bhā.183kha/79 2. ṛtukālaḥ — {'jig rten gyis mchod pas dus la bab pa'i tshod la rnam par gzigs nas} lokamahito vyavalokya ṛtukālasamaye la.vi.31kha/43; kalyā — {ma dus la bab cing zla mtshan dang ldan pa dang} mātā ca kalyā bhavati ṛtumatī vi.va.206kha/1.81; \n\n•bhū.kā.kṛ. kālagataḥ, mṛtaḥ — {rgyal po pad ma chen po dus la bab nas} mahāpadmo rājā kālagataḥ vi.va.6kha/2.78. dus la bab par shes|vi. kālajñaḥ — {bcom ldan 'das kyis bka' stsal pa/} {kye ngas 'dir dus la bab par shes kyis khyed snying ma chung shig} bhagavānāha—alpotsukā bhavantu bhavantaḥ \n vayamatra kālajñā bhaviṣyāma iti a.śa.159ka/148; dra. {dus shes pa/} dus la babs par sangs rgyas 'byung ba|kālaprāpto buddhotpādaḥ ma.vyu.438. dus las 'da' bar 'gyur ba|kri. kālaṃ kariṣyati — {rgyal po bram ze mes sbyin khrag dron du skyugs nas dus las 'da' bar 'gyur ba} agnidatto brāhmaṇarāja uṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati vi.va.143kha/1.32. dus las 'das|= {dus las 'das pa/} dus las 'das pa|vi. kālagataḥ, divaṃgataḥ — {der yang byang chub sems dpa' sems dpa' chen po des bdag gi lus chen po shi zhing dus las 'das par ston to//} tatrāpi sa bodhisattvo mahāntamātmabhāvaṃ mṛtaṃ kālagatamupadarśayati śi.sa.89ka/89. dus las mi yol ba|•saṃ. kālānatikramaṇam — {dus las mi yol bar chos ston pa} kālānatikramaṇadharmadeśakaḥ la.vi.212ka/313; \n\n•vi. samayānatikramaṇī — {tshig de ni kun shes par byed pa dang}… {dus las mi yol ba dang} yāsau vāgājñāpanī…samayānatikramaṇī la.vi.141ka/208. dus las mi yol bar chos ston pa|vi. kālānatikramaṇadharmadeśakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {dus las mi yol bar chos ston pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…kālānatikramaṇadharmadeśaka ityucyate la.vi.212ka/313. dus las yol ba|•saṃ. kālātikramaṇam — {dus las mi yol ba'i chos ston pa} kālānatikramaṇadharmadeśakaḥ la.vi.212ka/313; kālātikrāntiḥ — {de tsam gyis nad pa ngal ba dang gnas mal phan tshun du 'gyur ba dang dus las yol ba dang gnod pa 'byung na lan gnyis so//} dvistāvatā glānaklāntiśayanāsanasaṃbhedakālātikrāntisaṃbādhasaṃpattisambhāvane vi.sū.64ka/81; \n\n•vi. samayātikramaṇī = {dus las mi yol ba} samayānatikramaṇī la.vi.141ka/208. dus las yol bar mi 'dri|kālātikrānte na pṛcchati ma.vyu.9205. dus legs|= {ga bur ser po} kālyakaḥ, karbbūrakaḥ mi.ko.59ka \n dus shes|= {dus shes pa/} dus shes pa|•vi. kālajñaḥ — {bzang ngan shes shing dus shes pa//} śubhāśubhajñaḥ kālajñaḥ nā.sa.89; \n\n•saṃ. 1. = {dus shes pa nyid} kālajñatā, dharmālokamukhaviśeṣaḥ — {dus shes pa ni chos snang ba'i sgo ste/} {mthong ba don yod par 'gyur ro//} kālajñatā dharmālokamukhamamoghadarśanatāyai saṃvartate la.vi.20kha/23 2. = {rtsis pa} jñānī, jyautiṣikaḥ — sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi \n syurmauhūrtikamauhūrtajñānikārtāntikā api \n\n a.ko.2.8.14; mauhūrttikaḥ mi.ko.31ka \n dus shes pa nyid|pā. kālajñatā — {rgyu mtshan rnam pa gsum ste/} {kun shes par 'dod pa nyid dang dus shes pa nyid dang nga rgyal med pa nyid do//} trividhaṃ nimittam \n ājñātukāmatā, kālajñatā, nirmānatā ca sū.bhā.212kha/117. dus su 'chi ba|kālamaraṇam — {dus ma yin par 'chi ba brgya dang dus su 'chi ba gcig ni brgya rtsa gcig go/} śatamakālamṛtyūnām, ekaṃ kālamaraṇamityekottaraṃ śataṃ mṛtyūnām bo.pa.67ka/34; dra. {dus ma yin par 'chi ba/} {dus min 'chi ba/} dus su gtogs pa|bhū.kā.kṛ. kālagataḥ — {dus su gtogs pa nyid kyi sgra tsam gyi khyad par can rnam par dbye ba'i cha dag ni yi ge rnams 'dzin pa na rtog} ({rtogs} ){pa'i yan lag yin no//} kālagatā evaite dhvanyupādhikāḥ pravibhāgā varṇeṣu gṛhyamāṇāḥ pratipattyaṅgam ta.pa.159ka/771. dus su phyin pa|vi. kālopapannaḥ — {dus su phyin pa'i slong mo bas/} /{sbyin pa'i gegs byas yod pa yin//} na hi kālopapannena dānavighnaḥ kṛto'rthinā \n bo.a.18kha/6.105. dus su mi rung|= {dus su mi rung ba/} dus su mi rung ba|adhvāyogaḥ — {de lta na ni 'o na de nyid dus su mi rung ste} evaṃ tarhi sa eva adhvāyogaḥ abhi.bhā. 240kha/810. dus su smra ba|vi. kālavādī — {brdzun du smra ba dang bral ba yin te}… {yang dag par smra zhing bden par smra ba dang dus su smra ba dang} anṛtavacanāt prativirataḥ khalu punarbhavati satyavādī bhūtavādī kālavādī da.bhū.188ka/15; kālavādinī — {tshig de ni kun shes par byed pa dang}… {dus su smra ba dang} yāsau vāgājñāpanī… kālavādinī la.vi.141ka/208. dus su za ba|vi. kālabhojī — {rab tu byung ba 'di ni dus su za ba yin na} pravrajitaḥ khalvayaṃ kālabhojī bhaviṣyati la.vi.183ka/277. dus su rung ba|vi. kālikam — {de'i rdzas de nyid ma yin pa'i phyir gal te dus su rung ba yin na bsnyen par ma rdzogs pas sbyang zhing tshags kyis kyang btsag par bya'o//} atattvāt tad dravyasya kālikaṃ cedanupasampannena mardanaṃ parisrāvaṇañca paṭena vi.sū.75kha/92; dra. {dus su mi rung ba/} dus su rung ba ma yin pa|vi. akālikam — {zan chad pas kyang de dang dus su rung ba ma yin pa zar rung ngo //} bhaktacchinnakasyātra cākālikabhakṣaṇe ca vi.sū.75ka/92. dus su reg na bde|vi. ṛtusukhasparśaḥ — {de las}… {dga' dang shin tu gzhon sha dang /} /{dus su reg na bde lus 'gyur//} priyatāsukumārartusukhasparśāṅgatā tataḥ \n\n abhi.ko.15kha/4.116. dus gsum|kālatrayam — {dus gsum du yang de byed par mi 'thad pa'i phyir ro//} kālatraye'pi tasyāḥ kriyānupapatteḥ ta.pa.222kha/914; adhvatrayam — {dus gsum dang ni dus med dang /} /{brjod pa med dang rnam pa lnga/} /{de ni sangs rgyas zhes bya bar/} /{rtog ge can rnams rab tu brjod//} adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ \n jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate \n\n la.a.190kha/163; tryadhva* — {'das pa dang ma 'ongs pa dang da ltar byung ba ste dus gsum} atītānāgatavarttamāne tryadhvani a.sā.170ka/95; vi.pra.61ka/4.106; traikālyam — {sngar zhes bya ba ni dus gsum brtags par ro//} pūrvamiti traikālyaparīkṣāyām ta.pa.206kha/881; {dus gsum la ltos rnam pa gsum//} traikālyāpekṣayā tridhā kā.ā.326ka/2.119; traiyadhvikam — {ji ltar dus gsum mgon po rnams/} /{byang chub tu ni nges mdzad pa//} yathā traiyadhvikanāthāḥ saṃbodhau kṛtaniścayāḥ \n sa.du. 147/146. dus gsum mkhyen pa|= {sangs rgyas} trikālajñaḥ, buddhaḥ ma. vyu.69. dus gsum gyi rjes su song ba|pā. tryadhvānugataḥ, bodhisattvavimokṣaviśeṣaḥ — {bsgribs pa med pa zhes bya ba dang}…{dus gsum gyi rjes su song ba zhes bya ba dang}…{yul ma lus pa zhes bya ba'i byang chub sems dpa'i rnam par thar pa rab tu thob bo//} anāvaraṇaṃ ca nāma…tryadhvānugataṃ ca nāma…aśeṣaviṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate da.bhū.267ka/59. dus gsum gyi de bzhin gshegs pa thams cad yang dag par 'jug pa'i snying po snang ba|pā. tryadhvatathāgatasaṃprasthānāvabhāsagarbhaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa de mthong ma thag tu kho mos dus gsum gyi de bzhin gshegs pa thams cad yang dag par 'jug pa'i snying po snang ba zhes bya ba'i ting nge 'dzin thob bo//} tasya me sahadarśanena tryadhvatathāgatasaṃprasthānāvabhāsagarbho nāma samādhiḥ pratilabdhaḥ ga.vyū.142kha/227. dus gsum gyi rnam gzhag|adhvatrayavyavasthānam — {de yis byas pa'i dus gsum gyi/} /{rnam gzhag de nyid du mi 'thad//} tatkṛtam \n adhvatrayavyavasthānaṃ tāttvikaṃ nopapadyate \n\n ta.sa.66ka/621. dus gsum gyi dbyings ye shes kyis snang ba'i dkyil 'khor|pā. tryadhvatalajñānāvabhāsamaṇḍalaḥ, samādhiviśeṣaḥ — {ting nge 'dzin dus gsum gyi dbyings ye shes kyis snang ba'i dkyil 'khor ces bya ba yang thob par gyur to//} tryadhvatalajñānāvabhāsamaṇḍalaśca nāma samādhiḥ pratilabdhaḥ ga.vyū.89ka/179. dus gsum gyi ming thams cad rab tu sgrog pa'i gtsug phud|nā. sarvatryadhvanāmacakranirghoṣacūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' dus gsum gyi ming thams cad rab tu sgrog pa'i gtsug phud} (?) sarvatryadhvanāmacakranirghoṣacūḍena ca bodhisattvena ga.vyū.275kha/2. dus gsum gyi dmigs pa thams cad la shes pa rab tu zhugs pa'i dran pa nyams pa med pas brgyan pa'i snying po|pā. sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbhaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu rnam par thar pa 'di ni dus gsum gyi dmigs pa thams cad la shes pa rab tu zhugs pa'i dran pa nyams pa med pas brgyan pa'i snying po zhes bya ba ste} sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ ga.vyū.339kha/416. dus gsum gyi tshul thams cad la 'jug pa khong du chud pa|pā. sarvatryadhvanayāvatārapraveśaḥ, samādhiviśeṣaḥ — {dus gsum gyi tshul thams cad la 'jug pa khong du chud pa zhes bya ba'i ting nge 'dzin} sarvatryadhvanayāvatārapraveśo nāma samādhiḥ ga.vyū.127ka/214. dus gsum gyi mtshan rab tu snang ba'i gzi brjid|nā. tryadbhavalakṣaṇapratibhāsatejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa dus gsum gyi mtshan rab tu snang ba'i gzi brjid ces bya ba bsnyen bkur to//} tasyānantaraṃ tryadhvalakṣaṇapratibhāsatejo nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. dus gsum gyi ye shes|pā. tryadhvajñānam — {kye rgyal ba'i sras byang chub sems dpa'i ye shes de lta bu dang ldan pa la ni sangs rgyas bcom ldan 'das rnams kyis dus gsum gyi ye shes yang dag par ston to//} sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate da.bhū.274ka/64. dus gsum gyi sangs rgyas dpal gyi rgyal mtshan|pā. tryadhvabuddhaketudhvajaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dus gsum gyi sangs rgyas dpal gyi rgyal mtshan} tryadhvabuddhaketudhvajena bodhisattvasamādhinā ga.vyū.306kha/29. dus gsum gyi sems can gyi spyod pa dang dbang po rab tu snang ba|pā. tryadhvasarvasattvacaryendriyaprabhāsaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa de mthong ma thag tu kho mos dus gsum gyi sems can gyi spyod pa dang dbang po rab tu snang ba zhes bya ba'i ting nge 'dzin thob bo//} tasya me sahadarśanena tryadhvasarvasattvacaryendriyaprabhāso nāma samādhiḥ pratilabdhaḥ ga.vyū.143ka/227. dus gsum grol ba|vi. tryadhvavimuktaḥ — {phra la shes dka' drang srong chen po'i lam/}… /{dus gsum grol ba nam mkha' 'dra zhing mtshungs//} sūkṣmaṃ durājñeyapadaṃ maharṣiṇām…tryadhvavimuktaṃ nabhasā samānakam \n\n da.bhū.174ka/7. dus gsum 'jug|vi. tryadhvavartī — {pha rol phyin bcu thob pa yi/} /{rdzogs pa'i sangs rgyas dus gsum 'jug/} daśapāramitāprāptāḥ saṃbuddhāstryadhvavartinaḥ \n vi.pra. 159kha/3.120. dus gsum mnyam pa nyid kyi rjes su song ba|vi. tryadhvasamatānugataḥ lo.ko.1112. dus gsum mnyam pa nyid thugs su chud pa|vi. tryadhvasamatādhigataḥ mi.ko.4ka \n dus gsum mnyam pa nyid tshar phyin pa|tryadhvasamatāniryātaḥ ma.vyu.360. dus gsum gtogs pa|vi. tryadhvagaḥ — {gzugs sogs phung po stong nyid dang /} /{dus gsum gtogs pa'i chos rnams dang //} rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca \n abhi.a.3.3. dus gsum brtag pa|traikālyaparīkṣaṇam — {de ni/} /{dus gsum brtag pa las bshad zin//} uktaṃ tat traikālyaparīkṣaṇe ta.sa.126kha/1090. dus gsum thams cad la thogs pa med par yul snang bar byed pa|pā. sarvatryadhvāsaṅgajñānaviṣayāvabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dus gsum thams cad la thogs pa med par yul snang bar byed pa} (?) sarvatryadhvāsaṅgajñānaviṣayāvabhāsena bodhisattvasamādhinā ga.vyū.304kha/28. dus gsum du gnas pa|vi. tryadhvagatam — {pra phab pa dang mtshungs pa dus gsum du gnas pa'i ye shes} ({kyi 'khor lo}) pratisenāsamaṃ tryadhvagataṃ jñānacakram vi.pra. 63kha/4.111; adhvatritayastham — {gang las dus gsum gnas pa yi/} /{dngos po thams cad}…{snang //} yasyādhvatritayasthaṃ hi sarvaṃ vastvavabhāsate \n ta.sa.123kha/1074. dus gsum du lhung ba|vi. tryadhvapatitaḥ lo.ko.1113. dus gsum gnas|= {dus gsum du gnas pa/} dus gsum gnas pa|= {dus gsum du gnas pa/} dus gsum snang ba'i snying po|•pā. tryadhvāvabhāsagarbham, samādhimukhaviśeṣaḥ — {dus gsum snang ba'i snying po zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} tryadhvāvabhāsagarbhaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/326; \n\n•nā. tryadhvāvabhāsagarbhaḥ, sūtrāntaḥ — {de bzhin gshegs pa des kho mo la mdo sde dus gsum snang ba'i snying po zhes bya ba}…{yang dag par bstan} tena ca me tryadhvāvabhāsagarbho nāma sūtrāntaḥ saṃprakāśitaḥ ga.vyū.130ka/216. dus gsum snang ba'i blo|nā. tryadhvāvabhāsabuddhiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{dus gsum snang ba'i blo dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… tryadhvāvabhāsabuddhinā ca ga.vyū.276kha/3. dus gsum snang bar bya ba'i lhag pa'i bsam pa rnam par dag pa'i snying po|pā. tryadhvālokādhyāśayaviśuddhigarbham, caturthaṃ bodhisattvajanma — {bcu gang zhe na}… {dus gsum snang bar bya ba'i lhag pa'i bsam pa rnam par dag pa'i snying po zhes bya ba ni byang chub sems dpa'i skye ba bzhi pa'o//} katamāni daśa… tryadhva(ā)lokādhyāśayaviśuddhigarbhaṃ nāma caturthaṃ bodhisattvajanma ga.vyū.202kha/285. dus gsum pa|vi. traiyadhvikaḥ — {dus gsum pa yi rnam pa gsum//} traiyadhvikānāṃ trividhā abhi.ko.2.37; tryadhvagaḥ — {gsum po dag ni dus gsum pa//} tryadhvagāstrayaḥ abhi.ko.2.55. dus gsum la rnam par lta ba|pā. tryadhvavilokitam — {dus gsum la rnam par lta ba shes par sla ba ma yin no//} na sukaraṃ tryadhvavilokitaṃ jñātum da.bhū.272kha/63. dus gsum la ma chags ma thogs pa'i ye shes mthong ba dang ldan pa|vi. tryadhvāsaṅgāpratihatajñānadarśanasamanvāgataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dus gsum la ma chags ma thogs pa'i ye shes mthong ba dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate la.vi.211kha/313. dus gsum shes|= {dus gsum shes pa/} dus gsum shes pa|traikālyajñānam — {khams gsum po dus gcig tu ni dgug par bya zhes pa cig car dus gsum shes pa ste} traidhātukamekadākarṣaṇīyamiti yaugapadyena traikālyajñānam vi.pra.63kha/4.111. dus gsum gshegs pa|vi. tryadhvagaḥ lo.ko.1113; dra. {dus gsum gtogs pa/} {dus gsum pa/} dus gsum sems kyi skad cig gcig la tha mi dad pa'i dkyil 'khor|pā. tryadhvaikacittakṣaṇāsaṃbhedamaṇḍalaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dus gsum sems kyi skad cig gcig la tha mi dad pa'i dkyil 'khor} tryadhvaikacittakṣaṇa(ā)saṃbhedamaṇḍalena bodhisattvasamādhinā ga.vyū.306ka/29. dUr ba|= {dUr bA} 1. dūrvā — {'bigs byed ri phug dur ba sogs/} /{ma mthong bar yang yod phyir ro//} vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ \n\n ta.sa.6ka/83; {rtswa dUr ba'i 'jag ma la zho dang sbrang rtsi dang mar gyis btags pas} dūrvāpravālānāṃ dadhimadhughṛtāktānām ma.mū.211kha/230; dūrvā tu śataparvikā \n sahasravīryābhārgavyau ruhānantā a.ko.2.4.158; dūrvyate paśubhiriti dūrvā \n durvī hiṃsāyām \n dūraṃ vāti gacchatīti vā \n vā gatigandhanayoḥ a.vi.2.4.158 *2. (= {dar b+haH}) = {ku sha} darbhaḥ, kuśaḥ — {shing leb dang rtswa mun dza dang zar ma'i shun pa dang rtswa dUr ba dang}…{ko lpags gyon pa dang} phala(ka)muñjāsanavalkaladarbha…carmaniveśanaiśca la.vi.122kha/183; {ngo shes pa 'di ni rnam pa gcig tu 'dzin pa sgrub pa bregs pa yang skyes pa'i rtswa dUr ba la sogs pa'i lo ma dag las skye bar mthong ste} na tu…adṛṣṭaścāyaṃ pratyabhijñodayaḥ samānākāraparāmarśavidhāyiṣu lūnapunaḥprasūtadarbhārbhakādiṣu pra.a.233kha/592. dUr wa|= {dUr ba/} dUrba|= {dUr ba/} dUrba dkar po|golomī, sitadūrvā — golomī śatavīryā ca a.ko.2.4.159; goriva lomānyasyā iti golomī a.vi.2.4.159. dUrbA|= {dUr ba/} dUrbA'i khu ba|daurvīṇam, dūrvārasaḥ śrī.ko.183kha \n de|1. tat (saḥ, sā, tat) — {byed pa la ni gang gnas pa/} /{de ni da lta ba ru brjod//} kāritre varttate yo hi varttamānaḥ sa ucyate \n ta.sa.65kha/617; {gang dang gang ba lang gi sgra'i yul can gyi blo yin pa de ni da ltar gyi ba lang gi sgra'i yul can yin te} yā yā gośabdaviṣayā buddhiḥ sā'dyatanagośabdaviṣayā ta.pa.136ka/723; {gang yod pa de thams cad ni mi rtag ste} yat sat tat sarvamanityam nyā. bi.233ka/156; {tshul khrims de yang dag pa'o//} śuddhaṃ tacchīlam śi.sa.150ka/145; adas (asau, asau, adaḥ) — {ngu dang nu ma 'thungs sogs pa'i/} /{'bras bus de ni rtogs par 'gyur//} ruditastanapānādikāryeṇāsau ca gamyate \n ta.sa.71ka/663 2. {lhag bcas} ({te de ste gsum lhag bcas te/} /{na ra la sa drag mthar te/} /{da de}) — {de yang mi 'thad de/} {rtogs} ({rtog} ){pas bkod pa tsam ni sgrub par byed pa ma yin pa'i phyir ro//} tadapyayuktam \n kalpanāracitamātrasyāsādhanatvāt pra.a.35kha/41; {grong khyer ta la'i rgyal mtshan zhes bya ba yod de/} {de na rgyal po me zhes bya ba 'dug gis} tāladhvajaṃ nāma nagaram \n tatra analo nāma rājā prativasati ga.vyū.22ka/119; {rnam pa gsum kho na zhes pa la sogs pas dang po'i gnas skabs mdzad de} ādiprasthānamāracayati — trividhamevetyādinā vā.ṭī.53kha/6 3. kṛt-pratyayatvena prayogaḥ — {bcad de} chittvā a.śa.92kha/83; {thog mar mdzad de} ādiṃ kṛtvā śi.sa.160ka/153; {mi snang bar mdzad de} antardhāpya a.śa.2kha/2. de ci'i phyir zhe na|kuta etat — {de tshad ma ma yin no/} /{de ci'i phyir zhe na} na tat pramāṇam \n kuta etat pra.a.29kha/34; tatkasya hetoḥ — {de dag thams cad ni de bzhin gshegs pa'i skyes bu'i mthu yin par rig par bya'o//} {de ci'i phyir zhe na} sa sarvastathāgatasya puruṣakāro veditavyaḥ \n tatkasya hetoḥ a.sā.3ka/2; dra. {de ci'i slad du zhe na/} de ci'i slad du zhe na|tatkasya hetoḥ — {ci ltar bslabs na 'di byang chub kyi sems des kyang rlom sems su mi bgyid pa de ltar bslab par bgyi'o/} /{de ci'i slad du zhe na} evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta \n tatkasya hetoḥ a.sā.4kha/3; dra. {de ci'i phyir zhe na/} de ji snyam du sems|tatkiṃ manyase lo.ko.1113. de ji ltar|sa katham — {rtag pa de ji ltar 'brel pa shes pa 'dis rtogs par 'gyur zhe na} nityastu sa kathamanena jñātasambandhena pratipādito bhavati ta.pa.150kha/753; tatkatham — {de ji ltar na de dag ldan pa la sogs pa ltos par 'gyur} tatkathaṃ saṃyogādi teṣāmapekṣyaṃ syāt ta.pa.258ka/233. de ste|atha — {de ste rtsig pa dang}…{rgyang ring po dang nye ba'i phyir shes bya'i don shes pas mi dmigs sam} atha kuḍya… atidūrasāmīpyānnopalabhate jñānaṃ jñeyam la.a.122kha/69; {de ste 'dod chags dang bral ba zhig yin na ni de la mi lta ba'i rigs so//} atha vītarāgaḥ syānmandāpekṣo vā jā.mā.111kha/129; athāpi — {de ste bdag gis nongs par gyur na yang /} {'on kyang rgyal pos bzod na mdzes par gyur} athāpyayaṃ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa \n jā.mā.170ka/196; yadi — {de ste mi gtong zhing de rnams kyi le lan du shi bar gyur ta re zhes pa dang} yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti ga.vyū.193ka/274; sa cet — {de ste mi 'dug na yang gnyi ga mi 'dug par bya'o//} sa cennopaviśati, ubhābhyāmapi nopaveṣṭavyam śi.sa.110ka/109; athavā mi.ko.64ka; āhosvit mi.ko.64ka; utāho mi.ko.64ka \n de dag gi ltar na|teṣām — {gang dag gi ltar na sangs rgyas kyi gsung tshig gi rang bzhin yin pa de dag gi ltar na de dag ni gzugs kyi phung pos bsdus so//} yeṣāṃ vāksvabhāvaṃ buddhavacanam, teṣāṃ tāni rūpaskandhasaṃgṛhītāni abhi.bhā.38kha/71. de dag gis|etena — {de dag gis ngan song thams cad yongs su sbyong ba'i dkyil 'khor yongs su rdzogs par 'gyur ro//} etena mantreṇa durgatipariśodhanamaṇḍalaṃ pariniṣpannaṃ bhavati sa.du.149/148. de dang de|tattat — {de bas rnam par rmongs pa'i yid/} /{gang dang gang la chags gyur pa/} /{de dang de bsdongs stong 'gyur du/} /{sdug bsngal nyid du gyur cing ldang //} yatra yatra ratiṃ yāti manaḥ sukhavimohitam \n tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati \n\n bo.a.24ka/8.18; dra. {de de/} de dang de dag gis|taistaiḥ — {gos bzang srab la 'jam pa sna tshogs dang /} /{rgyan mchog brgya phrag de dang de dag gis/}…{brgyan par bgyi//} divyairmṛduślakṣṇavicitraśobhairvastrairalaṅgāravaraiśca taistaiḥ \n…maṇḍayāmi \n\n bo.a.4ka/2.13. de dang de dag tu|teṣu teṣu lo.ko.1123. de dang de na|tatra tatra — {tshe rabs dran pa'ang de dang de na yod//} jātismarāḥ santi ca tatra tatra jā.mā.174kha/201. de dang de nas|tatastataḥ — {gang dang gang gis gang dang gang nas 'byung bar 'gyur ba de dang de nas de dang der 'jug pa dang} yena yena ca yato yata eva cābhiniṣkramiṣyanti, tatastatastatra tatra teṣāṃ praviśatām a.sā. 400ka/226. de dang de las|tatastataḥ — {rigs mthun pa dang rigs mi mthun/} /{du ma las ldog dngos po la/} /{de dang de las ldog pa na/} /{chos kyi tha dad rab tu brtags//} sajātīyavijātīyānekavyāvṛttavastunaḥ \n tatastataḥ parāvṛtterdharmabhedastu kathyate \n\n ta.sa.63ka/599; tatastata eva lo.ko.1123. de dang der|tatra tatra — {yid la bsams pa'i dge byas pas/} /{gang dang gang du 'gro 'gyur ba/} /{de dang der ni bsod nams des/} /{'bras bu'i yon gyis mngon mchod 'gyur//} manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati \n tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate \n\n bo.a.22kha/7. 42; itastataḥ — {bstan bcos 'dis de kho na nyid de dag de dang der 'thor ba rnams}…{bsdu ba byed pa yin no//} anena śāstreṇa teṣāṃ tattvānāmitastato viprakīrṇānām…saṃgrahaḥ kriyate ta.pa.139kha/11. de de|= {de dang de} tattat — {de bzhin dge ba de de la brten nas/} /{rim gyis thub pa'i rgyal po'i dngos por 'gyur//} upaiti tattatkuśalaṃ pratītya krameṇa tadvanmunirājabhāvam \n\n ra.vi.107kha/64. de de de dang de las|tattat…tatastataḥ — {des na gang gang gang gang las/} /{de de de dang de las yin//} tasmād yato yato yad yat tattadastu tatastataḥ \n pra.a.37ka/42. de de bzhin|evametat — {tshe dang ldan pa shA ri'i bu de de bzhin no//} evametadāyuṣman śāriputra a.sā.9ka/6. de 'di snyam du sems|tasyaivaṃ bhavati — {de 'di snyam du sems te/} {gal te bdag gis gnod sems bskyed du zin na} tasyaivaṃ bhavati—sa cedahaṃ vyāpādamutpādayiṣyāmi a. sā.47kha/27. de na|tatra — {'dod pa'i khams kyi rten can yin zhes bya ba ni de na rnam par rtog pa mang ba'i phyir ro//} kāmadhātvāśrayeti tatra vitarkabhūyastvāt abhi.sphu.163ka/899; tasmin — {re zhig na rang sangs rgyas shig dgon pa'i lam de na gnas pa} yāvadanyataraḥ pratyekabuddhastasmin kāntāramārge prativasati a.śa.250ka/229; idānīm — {de na bye brag tu smra ba}…{zhes rang gi phyogs 'jog par byed do//} vaibhāṣikā idānīṃ svapakṣaṃ sthāpayati abhi.sphu.104kha/787; tadā mi.ko.72ka \n de nas|tataḥ — {de nas phyis g}.{yo ba'i mtshan nyid rtags kyis rjes su dpag pas nyan pa po rtogs pa nyid mthong ste} tataḥ paścādanumānena ceṣṭālakṣaṇena liṅgena śrotuḥ pratipannatvaṃ paśyati ta.pa.197kha/861; tataḥ paścāt — {de nas bcom ldan 'das dgyes nas rang byin gyis brlabs pa bstan pa} tataḥ paścādbhagavāṃstuṣṭe sati adhiṣṭhānaṃ darśayanti he.ta.18ka/58; atha — {de nas rdo rje snying pos gsol pa} atha vajragarbha āha he.ta.18kha/58; a.śa.2kha/1; atha khalu — {de nas tshe dang ldan pa shA ri'i bu 'di snyam du sems te} atha khalvāyuṣmataḥ śāriputrasyaitadabhavat a.sā.2kha/2; tatra khalu — {de nas bcom ldan 'das kyis gnas brtan tshe dang ldan pa rab 'byor la bka' stsal pa} tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmaṃtrayate sma a.sā.2kha/2. de nas de'i tshe|atha khalu tasyāṃ velāyām — {de nas de'i tshe bcom ldan 'das shAkya thub pa'i mdzod spu nas byang chub sems dpa'i stobs snang ba zhes bya ba'i 'od zer}… {byung ngo//} atha khalu tasyāṃ velāyāṃ bhagavataḥ śākyamunerūṇākośād bodhisattvabalāloko nāma raśmirniścacāra da.bhū.173ka/6. de nas phyi zhig na|tataḥ paścāt — {de nas phyi zhig na btsun mo dam pa de langs nas} tataḥ paścātsā agramahiṣī vyutthitā vi.va.189ka/1.63. de nas bzung ste|tataḥprabhṛti — {deng} ({de} ){nas bzung ste gnyid log gam/} /{bag med gyur kyang bsod nams shugs/} /{rgyun mi 'chad par du ma zhig /nam} {mkha' mnyam par rab tu 'byung //} tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ \n avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ \n\n bo.a.2kha/1.19; tadāprabhṛti — {de nas bzung ste chos kyi ni/} /{dga' ston 'jig rten 'di ru 'byung //} tadāprabhṛti dharmasya loke'sminnutsavo'bhavat \n\n kā.ā.320ka/1.53. de ni de bzhin|evametat — {kun dga' bo de ni de bzhin no/} /{de ni de bzhin te} evametadānanda, evametat a.śa.4kha/4. de ni bden|satyametat — {de ni bden mod kyi 'on kyang phyogs kyi nyes pas} satyametat, tathāpi pakṣadoṣeṇa pra.a.172kha/523; pra.a.20ka/23. de ni ma yin|tadasat — {de ni ma yin te} tadasat pra.a.2kha/3; dra. {de ni mi bden/} de ni ma lags|no hīdam — {bcom ldan 'das de ni ma lags so//} no hīdaṃ bhagavan a.sā.72kha/40. de ni mi 'thad|tanna yuktam — {de ni mi 'thad de} tanna yuktam pra.a.16kha/19; dra. {de ni mi rigs/} de ni mi bden|tadasat — {de ni mi bden te} tadasat pra. a.8ka/9; dra. {de ni ma yin/} de ni mi rigs|tadayuktam — {gal te 'di ni gdon mi za bar nga'i bya ba yin no zhes 'dod na/} {de ni mi rigs te} yadyavaśyameṣa mama vyāpāra iti matistadayuktam pra.a.15ka/17; dra. {de ni mi 'thad/} de ni med|nāstyetat — {tshogs pas nus so zhe na/} {de ni med de} sāmagryāḥ sāmarthyamiti cet \n nāstyetat pra.a.9ka/10; naitadasti pra.a.5kha/7; dra. {de ni yod pa ma yin/} de ni yod pa ma yin|naitadasti — {de ni yod pa ma yin te} naitadasti pra.a.2kha/4; dra. {de ni med/} de rnams kyi|teṣām ma.vyu.5884; mi.ko.64kha \n de phyir|= {de'i phyir/} de bas|= {des} ataḥ — {de bas de phyir 'di ni ston pas gsungs so lo//} taddhetorata uditaḥ kilaiṣa śāstrā abhi. ko.1ka/1.3; tena — {de bas 'di dag gnod chen byed na yang /} /{thams cad bzang dgu zhig tu spyad par bya//} mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu \n\n bo.a.19ka/6.120; {gal te chos la sogs pa des dngos su rig par ma gyur na} yadi dharmādayastena tākṣānna viditā bhaveyuḥ ta.pa.273ka/1014; tasmāt — {de bas dran pa yid sgo nas/} /{gud du nam yang mi gtong ngo //} tasmātsmṛtirmanodvārānnāpaneyā kadācana \n bo.a.11ka/5.29; etena — {des ni ming sogs brjod pa yin//} nāmādyetena varṇitam pra.vā.119ka/2.16; tataḥ — {de bas kyang dge ba'i dbang gis dang po'i theg pa nyan thos dang rang sangs rgyas kyi theg pa la rab tu 'jug par 'gyur ba'o//} tato'pi śubhavaśādādiyāne pravṛttirbhavati śrāvakapratyekabuddhayāne vi.pra.226ka/2.13. de bas kyang|tato'pi — {de bas kyang dge ba'i dbang gis dang po'i theg pa nyan thos dang rang sangs rgyas kyi theg pa la rab tu 'jug par 'gyur ba'o//} tato'pi śubhavaśādādiyāne pravṛttirbhavati śrāvakapratyekabuddhayāne vi. pra.226ka/2.13. de bas kyang ya zad skyes|yāvadvivṛddhaḥ — {dge slong dag gzhon nu de de bas kyang ya zad skyes nas dus gzhan zhig na} iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ \n athāpareṇa samayena la.vi.68ka/90. de bas na|ataḥ — {de bas na lus tha dad du snang ba'i phyir de'i tshe 'di du ma nyid ga las yin te} ato bhinnamūrttiḥ pratibhātīti tadā'syānekatā kutaḥ ta.pa.148ka/748; {des na tshad mas brtags nas de la 'jug par rigs pa ma yin te} ato na pramāṇena parīkṣya tataḥ pravṛttiryuktā ta.pa.211ka/892; ata eva — {de bas na don rtogs pa kho na tshad ma'i 'bras bu yin la} ata evārthādhigatireva pramāṇaphalam nyā.ṭī.37kha/19; tataḥ — {de bas na don byed par nus pa'i dngos po bstan pa ni yang dag pa'i shes pa yin no//} tato'rthakriyāsamarthavastupradarśakaṃ samyagjñānam nyā.ṭī.38ka/23; {dag min des na de dag las/} /{dag pa'i 'bras bu skye mi 'gyur//} aviśuddhāstataḥ śuddhaṃ phalaṃ tebhyo na jāyate \n\n ta.sa.127kha/1096; tataśca — {de bas na slob dpon gyis rab tu byed pa ci'i phyir byas/} {nyan pa rnams kyang ci'i phyir nyan ces the tshom du gyur pa la bstan pa ni dgos pa yin no zhes brjod do//} tataścācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam, śrotṛbhiśca kimarthaṃ śrūyata iti saṃśaye vyutpādanaṃ prayojanamityabhidhīyate nyā.ṭī.37ka/11; tata eva lo.ko.1126; tasmāt — {de bas na phrad par mi nus pa}…{shes pa gzhan ni tshad ma ma yin no//} tasmādaśakyaprāpaṇaṃ…apramāṇamanyajjñānam nyā.ṭī.38ka/23; {des na lkog gyur don thams cad/} /{khyad par du ni rtogs mi 'gyur//} tasmāt sarvaḥ parokṣo'rtho viśeṣeṇa na gamyate \n\n pra.vā.120kha/2.61; tasmāttarhi — {dge slong dag de bas na 'di ltar bslab par bya ste} tasmāttarhi bhikṣava evaṃ śikṣitavyam a.śa.5ka/4; tena — {de bas na don ni 'di yin te} tenāyamarthaḥ *bo.pa.1; {de bas na nyes pa med par yang 'gyur ro//} tena syādapi nirdoṣaḥ pra.vṛ.323kha/73; etasmāt kāraṇāt ma.vyu.5397; iti — {sgra rnams dngos su phyi rol gyi/} /{don rtogs min te 'brel med phyir/} /{des na brjod par 'dod pa ni/} /{'di dag gis ni bstan par gsungs//} sākṣācchabdā na bāhyārthapratibandhavivekataḥ \n gamayantīti ca proktaṃ vivakṣāsūcakāstvamī \n\n ta.sa.94ka/853; ityataḥ — {thams cad mkhyen pa dang 'dra ba 'ga' zhig rtogs pa srid pa yang ma yin pas des na 'dra ba'i dngos po 'dzin pa med pa'i phyir mi 'jug go/} na ca sarvajñasadṛśaḥ kaścit pratītaḥ sambhavatītyataḥ sadṛśapadārthagrahaṇābhāvānna pravarttate ta.pa.273ka/1013; yena — {khyed cag gis ci zhig byas na des na sems can dang ldan par gyur} kiṃ yuṣmābhiḥ kṛtaṃ yenāpannasattvāḥ saṃvṛttāḥ vi.va.189ka/1.63; tat — {des na don 'di yin te} tadayamarthaḥ nyā.ṭī.39kha/34. de bas na ji ltar|tadyathā — {de bas na ji ltar tshig ni skyes bu la brten pa nyid kyi phyir log pa'i don yin pa} tadyathā vacanasya puruṣāśrayāt mithyārthatā pra.vṛ.324kha/74. de bas na 'di ni|tadayam — {de bas na 'di ni gtan tshigs tshol ba'i phyir nges pa med pa yin na ji ltar rtogs par 'gyur} tadayaṃ liṅgasaṅkarāt kathamaniścinvan pratipadyeta pra.vṛ.323kha/73. de bas na yang|ataśca — {de bas na yang byang chub sems dpa' sems dpa' chen po bla na med pa yang dag par rdzogs pa'i byang chub las phyir mi ldog par nye bar brtag par bya'o//} ataśca bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherupaparīkṣitavyaḥ a.sā. 5ka/3. de ma lags|no hīdam ma.vyu.6327; dra. {de ni ma lags/} de 'og|tataḥ, tatpaścāt — {de 'og mi bdag thugs spyod brtse ba yis/} /{mnyen pa'i gsung gis rab rno mtshon pas kyang /} /{rno ba'i sems ldan de rnams mtshon rnon gyis/} /{rang nyid spyi bo 'gems la rab tu zhugs//} tataḥ kṛpākomalacittavṛtteḥ sutīkṣṇaśastrairvacasā nṛpasya \n sutīkṣṇaśastrādapi tīkṣṇacittaḥ svayaṃ śirā pāṭayituṃ pravṛttaḥ \n\n a.ka.33ka/3.158; dra. {de'i 'og} de yang|tacca — {de yang mi mthun pa'i phyogs kyi bdag nyid can du 'gyur ba'i skyes bu'i skyon dag la yod pa ma yin te} tacca vipakṣasātmānaḥ puruṣasya doṣeṣu na saṃbhavati pra.vṛ.324ka/74; tadapi — {de yang ma yin te} tadapyasat pra.a.9kha/11; {de yang mi rigs te} tadapyayuktam pra.a.3ka/4; sa tu — {zag pa zad pa de yang shes par dka' ba yin no//} sa tu prahīṇāsravo durjñānaḥ pra.vṛ.323kha/73; punastat — {de yang ci zhig yin zhe na} kiṃ punastat abhi.sphu.313ka/1191; idaṃ ca — {de yang mi 'thad de} idaṃ cāyuktam pra.a.13ka/15. de yang 'di skad|tadyathā — {de yang 'di skad thos so//} tadyathānuśrūyate jā.mā.7ka/7. de yan chad|ataḥ param — {de yan chad skad cig ma bzhi la ni de la shes pa re re 'phel bar shes par bya ste} ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā abhi.bhā.52ka/1068. de yi|= {de'i/} de yis|= {des} ataḥ — {de yis ni/} /{de dag de 'dra'i ngag ma yin/} /{de dag la ni rim pa'ang med//} nātaste tādṛśā vākyaṃ kramo'pyeṣāṃ na vidyate \n\n ta.sa.100kha/889; anayā — {de yi tshad nyid yod pa ni/} /{de yis nges par byas pa yin//} sthite hi tasya mānatve niścayaḥ kriyate'nayā \n ta.sa.112ka/970. de yod na|tasmin sati — {de yod na thob ste nyams pa'i gong ma skyed par byed de} tasmin sati labdhavihīnāt pareṇotpādayati abhi.sphu.173ka/918. de la|tatra — {de la gang 'di skad du zhes zer na} tatra ya evaṃ vadet a.sā.133kha/76; {de la ltos pa'i rigs pa ni theg pa gsum car la tshul bzhin yid la byed pa ste} tatrāpekṣāyuktistṛṣvapi yāneṣu yoniśomanaskāraḥ sū.bhā. 245ka/161; tasmin — {de la dmigs pa'i shes pa yang /} /{rtog pa med pa nyid du nges//} tasmin vṛttaṃ ca vijñānaṃ niyataṃ nirvikalpakam \n\n ta.sa.47kha/473; tasyām — {de la yang ni sgra gzhan la/} /{snang bar 'gyur bar mtshon ma yin//} tasyāmapi na śabdo'nyo bhāsamāno hi lakṣyate \n\n ta.sa.99ka/877; tasmai — {dang po'i sangs rgyas rdzu 'phrul che ldan spyod pa dag ste skyob pa de la phyag 'tshal lo//} prāgbuddhasya maharddhikasya caritaṃ tasmai namastāyine \n\n vi.pra.222ka/2.1; tasya mi.ko.64kha; atra — {de la bshad pa ni} atrocyate pra.a.19ka/22; {de la bshad pa ni} atrāha pra.a.6kha/8; asya — {de yan chad skad cig ma bzhi la ni de la shes pa re re 'phel bar shes par bya ste} ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā abhi.bhā.52ka/1068. de la gal te|tadyadi — {de la gal te snga ma med pa nyid rgyu las 'bras bur 'gyur na/} {ci'i phyir thams cad las thams cad ma yin} tadyadi prāgasadeva kāraṇe kāryaṃ bhavet, kiṃ na sarvaḥ sarvasmād bhavati vā.nyā.333kha/53. de la cir 'gyur zhes pa|kiṃ cātaḥ ma.vyu.5460. de la yang|= {de la'ang /} de la re zhig|tatra tāvat — {'di dag nyid kyis bsdus kyi tha dad pa ni med de/} {de la re zhig} ebhireva saṃgraho na vyatirekaḥ \n tatra tāvat abhi.bhā.38kha/70. de la sogs|= {de la sogs pa/} de la sogs pa|evamādiḥ — {de la sogs pa'i rnam pa yis/} /{dben pa'i yon tan bsam byas nas//} evamādibhirākārairvivekaguṇabhāvanāt \n bo.a.27ka/8.89; {nga ni mya ngan 'das 'og tu/} /{de la sogs pa 'byung bar 'gyur//} nirvṛte mama paścāttu bhaviṣyantyevamādayaḥ la. a.187kha/158; ityevamādiḥ — {de la sogs pa ni nye bar zhi ba'i tshig gi rab tu dbye ba bstan pa'o//} (?) ityevamādirupaśamaprabhedapradeśanirdeśaḥ ra.vi.79ka/9; evaṃpramukhāḥ ma.vyu.6268. de la'ang|tatrāpi — {de la'ang mi khro bzod pa ni/} /{gnas min bzod pa smad pa'i gnas//} tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām \n\n bo.a.9ka/4.29. de las|tataḥ — {gang zhig bsams te byar brtsams pa/} /{de las gzhan du mi bsam ste//} yad buddhvā kartumārabdhaṃ tato'nyanna vicintayet \n bo.a.12ka/5.43; tasmāt — {de las kyang ni lha rnams kyi dkyil 'khor dag la rdul tshon rnam pa lnga ru 'gyur te} tasmādapi pañcākāraṃ rajo maṇḍale devatānāṃ bhavati vi.pra.98kha/3.18; tasyām — {'dir bsnyen pa zhes pa ni dang por du ba la sogs pa'i mtshan ma sgom pa'o//} {bsnyen pa de la dang po'i rnal 'byor ni sems kyis du ba la sogs pa'i mtshan ma 'dzin pa'o//} iha sevetyādidhūmādinimittabhāvanā, tasyāṃ sevāyāmādiyogo dhūmādinimittagrahaṇaṃ cittasya vi.pra.67kha/4. 120; ataḥ — {de lta na de las dngos po med pa grub pa ma yin te} evamapi nāto vastvabhāvasiddhiḥ ta.pa.280kha/1028. de las kyang|tasmādapi — {de las kyang ni lha rnams dkyil 'khor dag la rdul tshon rnam pa lnga ru 'gyur te} tasmādapi pañcākāraṃ rajomaṇḍale devatānāṃ bhavati vi.pra.98kha/3. 18; tato'pi — {rnam par rtog pa de las kyang de la lhag par chags pas dngos po kho na la} ({skyes bu} ){'jug pa'i phyir ro//} tato'pi vikalpāt vastunyeva tadadhyavasāyena puruṣasya pravṛtteḥ he.bi.239kha/54. de las ci|kintataḥ — {lam b+ha sogs sam ashrA} ({A shwA} ){sa'i/} /{dbye ba mthong yang de las ci//} bhedaśca dṛṣṭo lambhādirāśvāso vāstu kintataḥ \n\n kā.ā.319ka/1.27. de las ci 'gyur|kiṃ cātaḥ ma.vyu.5460; dra. {de las cir 'gyur/} de las ci 'gyur zhe na|kiṃ cātaḥ mi.ko.64kha; dra. {de las cir 'gyur/} de las cir 'gyur|kiṃ cātaḥ abhi.bhā.82ka/1192. de las brtsams nas|tataḥ prabhṛti — {de las brtsams nas gang skyes pa'i/} /{khyad par de dag des byas pa'o//} tataḥ prabhṛti ye jātā viśeṣāste tu tatkṛtāḥ \n ta.sa.17kha/194. de logs su|tena — {yang dag par rdzogs pa'i sangs rgyas tsan dan ga la ba de logs su thal mo sbyar ba btud nas} yena candanaḥ samyaksaṃbuddhastenāñjaliṃ praṇamya a.śa.40ka/35. de sogs|= {de la sogs pa} ityādi — {de sogs mi bdag btsun mo'i tshig /dkar} {ba'i chos ni mthos gyur nas//} ityādi dharmadhavalaṃ śrutvā nṛpo vadhūvacaḥ \n a.ka.21kha/3.22. de'i|tadīyaḥ — {yid ches skyes kyang de yi ni/} /{yon tan tshogs de sus rtogs nus//} jāte'pyāpte tadīyo'sau guṇaughaḥ kena śakyate \n jñātum ta.sa.110kha/960; tasya — {bram ze 'byor pa zhes bya ba de'i chung ma chen mo'i ltor zhugs nas} bhūtirnāma brāhmaṇaḥ, tasyāgramahiṣyāḥ kukṣāvupapannaḥ a.śa.251kha/231. de'i skabs su|tena kālena — {de'i skabs su de'i chung ma bu btsa' zhing 'dug ste skad ngan 'don nas} prajāpatī cāsya tena kālena prajāyamānā sasvaraṃ kranditavatī a.śa.72ka/63; atrāntare — {de'i skabs su sangs rgyas bcom ldan 'das rnams kyis ni mi mkhyen pa'am mi gzigs pa'am mi rtogs pa'am thugs su mi chud pa ci yang med la} atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam a.śa.9kha/8. de'i sgo nas|taddvāreṇa — {des na de'i sgo nas kyang mi slu ba yin par brjod de} tatastaddvāreṇa samvādanamuktam pra. a.4ka/5. de'i don ni 'di lta ste|tadayamatrārthaḥ lo.ko.1142. de'i dbang gis|tadvaśāt — {de yi dbang gis der gzhag phyir/}…/{bya ba bdag nyid ma yin yang //} tadvaśāt tadvyavasthānādakārakamapi svayam \n\n pra.vā.130ka/2.308. de'i tshul bzhin du|tathaiva — {sems can gyi spyod pa rnam pa tha dad pa de lta bu dag yongs su shes nas/} {de'i tshul bzhin du thar pa nye bar bsgrub pa nye bar sgrub bo//} evaṃ caryāvimātratāṃ sattvānāmājñāya tathaiva mokṣopasaṃhāramupasaṃharati da.bhū.254ka/50. de'i yang|ato'pi — {de'i yang gong du} ato'pyuttari ma.vyu.7979. de skad|evam — {blo gros chen po de skad zer ba yang rnam par 'jig par byed pa yin no//} evamapi bruvan mahāmate vaināśiko bhavati la.a.113ka/59; tathā — {de skad brjod pa yin no//} tathocyate ta.pa.174ka/805; iti — {de dag gis ni de skad bslangs la} ityarthitastaiḥ a.ka.32kha/3.154; idam — {dpe 'di nyid dbang byas nas ni/} /{de skad bshad min} nodāharaṇamevaikamadhikṛtyedamucyate pra.vā.144ka/4.121. de skad kyang mi 'byung|naivaṃ paṭhyate — {der yang 'di skad du 'di ni gnas yod do//} {'di ni gzhi yod do zhes 'byung bar 'gyur ba zhig na/} {de skad kyang mi 'byung ste} atrāpyevaṃ pāṭho'bhaviṣyat—astyetatsthānamastyetadvastviti, na caivaṃ paṭhyate abhi.bhā.48kha/1057. de skad ces|evam — {de skad ces smras pa dang tshe dang ldan pa shA ri'i bus tshe dang ldan pa rab 'byor la 'di skad ces smras so//} evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat a.sā.9kha/6; iti — {de skad ces smras nas/} {rgyal po des rngon pa de la} ityuktvā sa rājā taṃ naiṣādam jā.mā.126ka/145. de skad ces bya'o|tathoktam — {de dag la de skad ces bya'o//} te tathoktāḥ ta.pa.159kha/771. de skad ces smos|tathoktam lo.ko.1114. de skad ces sogs|ityādi — {de skad ces sogs smra ba kun/} /{ji ltar 'gal bar 'gyur ma yin//} ityādi gaditaṃ sarvaṃ kathaṃ na vyāhataṃ bhavet \n ta.sa.49ka/484. de skad du|evam — {de skad du smra ba de nyid la} ya evaṃvādinastāneva prati pra.vṛ.324kha/74; tathā — {don khas blangs nas de skad du brjod pa'i phyir ro//} arthamabhyupagamya tathā'bhidhānāt pra.vṛ.272ka/13; tadetat — {de skad du mi brjod de} tadetanna varṇayanti abhi.bhā.46ka/1047. de skad du yang|tathā ca — {de skad du yang}…{zhes bshad do//} tathā cāha pra.a.20ka/23; tathāpi ta.pa.\n de skad smra|evaṃvādī — {bdag ni gcig ni 'dod la gcig ni mi 'dod do zhes de ltar lta zhing de skad smra ba gang yin pa} yaśca evaṃdṛṣṭirevaṃvādī—ekaṃ me kṣamate, ekaṃ me na kṣamata iti a.śa.280ka/257. de skad smra ba|= {de skad smra/} de kho na|1. tadeva — {de la dang po yul thun mong ma yin pa mthong ba gang yin pa de kho na tshad ma yin no//} tatra yadādyamasādhāraṇaviṣayaṃ darśanaṃ tadeva pramāṇam he.bi.239ka/53; sa eva ta.pa. 2. \n\n•pā.= {de kho na nyid} tattvam — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang /} {mtshan nyid kyi+i de kho na dang /} {phyin ci ma log pa'i de kho na dang /} {'bras bu dang rgyu'i de kho na dang /} {rags pa dang phra ba'i de kho na dang /} {grags pa'i de kho na dang /} {rnam par dag pa'i spyod yul gyi de kho na dang /} {bsdu ba'i de kho na dang /} {rab tu dbye ba'i de kho na dang /} {mkhas pa'i de kho na}({'o//}) daśavidhaṃ tattvam, yaduta—mūlatattvam, lakṣaṇatattvam, aviparyāsatattvam, phalahetutattvam, audārikasūkṣmatattvam, prasiddhatattvam, viśuddhigocaratattvam, saṃgrahatattvam, prabhedatattvam, kauśalyatattvañca ma.bhā. 10ka/83; {mdor bsdu na de kho na rnam pa gnyis te/} {me long lta bu'i de kho na dang snang ba'i de kho na'o//} samāsato dvividhaṃ tattvam—ādarśatattvam, dṛśyatattvañca ma.bhā. 15kha/123; {rtag tu gnyis bral}… {de kho na} tattvaṃ yat satataṃ dvayena rahitam sū.a.168ka/59 3. tattvam, vādyabhedaḥ — {de kho na'i tshogs kyi rjes su 'brang ba'i rol mo'i cho ga yang dag pa gsum bstan to//} tattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ nā.nā.227kha/25. de kho na nyi shu rtsa lnga|pañcaviṃśatitattvam — {blo gros chen po kha cig ni de kho na nyi shu rtsa lnga khong du chud pas} anye punarmahāmate pañcaviṃśatitattvāvabodhāt la.a.128kha/74. de kho na na|tatraiva — {dmyal ba yang de kho na na srid pa'i phyir ro//} tatraiva ca narakasambhavāt abhi.sphu.93kha/770.**** de kho na nas bzung ste|tata eva — {gang kho na nas yang dag par rdzogs pa'i sangs rgyas rnam par gzigs rgyal po'i pho brang gnyen ldan du gshegs pa de kho na nas bzung ste/} {de la su yang bkur sti bya ba dang}…{mchod par bya ba mi byed pa dang} yata eva vipaśyī samyak saṃbuddho bandhumatīṃ rājadhānīmanuprāptastata eva taṃ na kaścitsatkaroti…na pūjayati vi.va.145kha/1.33. de kho na rnam pa bcu|daśavidhaṃ tattvam — 1. {rtsa ba'i de kho na dang} mūlatattvam, 2. {mtshan nyid kyi de kho na dang} lakṣaṇatattvam, 3. {phyin ci ma log pa'i de kho na dang} aviparyāsatattvam, 4. {'bras bu dang rgyu'i de kho na dang} phalahetutattvam, 5. {rags pa dang phra ba'i de kho na dang} audārikasūkṣmatattvam, 6. {grags pa'i de kho na dang} prasiddhatattvam, 7. {rnam par dag pa'i spyod yul gyi de kho na dang} viśuddhigocaratattvam, 8. {bsdu ba'i de kho na dang} saṃgrahatattvam, 9. {rab tu dbye ba'i de kho na dang} prabhedatattvam, 10. {mkhas pa'i de kho na}({'o//}) kauśalyatattvañca ma.bhā. 10ka/83. de kho na rnam pa gnyis|dvividhaṃ tattvam — 1. {me long lta bu'i de kho na dang} ādarśatattvam, 2. {snang ba'i de kho na'o//} dṛśyatattvañca ma.bhā.15kha/123. de kho na mngon par rtogs pa|pā. tattvābhisamayaḥ, abhisamayabhedaḥ — {mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu ste}…{de kho na mngon par rtogs pa ni mthong ba'i lam ste} abhisamayavyavasthānaṃ daśavidham… tattvābhisamayo darśanamārgaḥ abhi.sa.bhā.89kha/122. de kho na nyid|•pā. tattvam — {de kho na nyid rtag tu gnyis dang bral ba} satataṃ dvayena rahitaṃ tattvam sū.bhā.168ka/59; {dang po sdug bsngal la sogs pa'i chos kyi de kho na nyid shes pa'i phyir} ādito duḥkhādidharmatattvajñānāt abhi.sphu.175kha/924; tathatā — {de kho na nyid ni dam pa'i don can tshig tu brjod pa spangs pa'o//} tathatā pāramārthikaṃ vāgudāhāravarjitam vi.pra.154kha/1.3; satyam — {rtog ge de kho na nyid ma mthong ba la brten pa ni lung cung zad la brten pa yin no//} adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati sū.bhā.132ka/5; dra. {de kho na/} \n\n•vi. tāttvikam, okī — {gzhan zhes bya ba ni de kho na nyid do//} paramiti tāttvikam ta.pa.188kha/94; {'gal ba de kho na nyid ni ma yin no snyam du dgongs pa yin no//} na tu virodhastāttvika iti bhāvaḥ ta.pa.241ka/196; {de ni de kho na nyid du gcig tu yod pa ni ma yin no//} na tvekā tāttvikī sā'sti ta.pa.164kha/49. de kho na nyid kyis|tattvena — {dbye dang dbye min dngos po la/} /{de kho na nyid kyis gnas min//} (?) bhedābhedau ca tattvena vastunyeva vyavasthitau \n\n ta.sa.39ka/403. de kho na nyid du|tattvena — {de la ji ltar nges pa bzhin/} /{de kho na nyid du mi 'dod//} tathā'sau nāsti tattvena yathā'sau vyavasīyate \n ta.sa.44ka/442; tattvataḥ — {de yang de kho na nyid du/} /{zhes sogs bye brag la brten pa'o//} te'pi tattvata ityādi viśeṣaṇamupāśritāḥ \n ta.sa.51ka/502. de kho na nyid bzhi|catvāri tattvāni — 1. {bdag gi de kho na nyid dang} ātmatattvam, 2. {sngags kyi de kho na nyid dang} mantratattvam, 3. {lha'i de kho na nyid dang} devatātattvam, 4. {ye shes kyi de kho na nyid do//} jñānatattvañca he.ta.3ka/4. de kho na la|tatraiva — {don de kho na la ni shes pa gzhan gyis lhag pa ci byar yang med do//} tatraivārthe kimanyena jñānenādhikaṃ kāryam nyā.ṭī.38ka/19. de kho na las|tata eva kāraṇāt — {gang kho na las ting nge 'dzin yin pa de kho na las sems rnams kyi dmigs pa gcig pa nyid du yang ci'i phyir mi 'dod} yata eva ca kāraṇāt samādhiḥ, tata eva kāraṇāt cittānāmekālambanatvaṃ kiṃ neṣyate abhi.bhā.65kha/1127. de kho na'i phyir|tenaiva hetunā — {de kho na'i phyir sdug bsngal chen po myong bar gyur gyis} tenaiva hetunā mahadvyasanamanubhūtavān a.śa.252kha/232. de kho na nyid kyi sgron ma|tattvapradīpaḥ — {de kho na nyid kyi sgron ma zhes bya ba'i 'grel pa} tattvapradīpanāmavṛttiḥ ka.ta.2216; {de kho na nyid kyi sgron ma zhes bya ba'i rnal 'byor chen mo'i rgyud kyi rgyal po} tattvapradīpanāmamahāyoginītantrarājaḥ ka.ta.423; {de kho na nyid kyi sgron ma'i rgyud kyi dka' 'grel rin chen phreng ba zhes bya ba} tattvapradīpanāmatantraratnamālāpañjikā ka.ta.1205. de kho na nyid kyi snying po|tattvagarbhaḥ — {de kho na nyid kyi snying po sgrub pa zhes bya ba} tattvagarbhasādhananāma ka.ta.1426; tattvasāraḥ — {de kho na nyid kyi snying po bsdus pa} tattvasārasaṃgrahaḥ ka.ta.3711. de kho na nyid kyi bdud rtsi'i man ngag|nā. tattvāmṛtopadeśaḥ, granthaḥ — {dpal de kho na nyid kyi bdud rtsi'i man ngag} śrītattvāmṛtopadeśaḥ ka.ta.1337. de kho na nyid kyi brda|pā. tathatāsaṅketakam, saṅketabhedaḥ — {'dir sngags kyi} (? {'dir} ){brda ni rnam pa gnyis te/} {gcig ni sngags kyi brda yin la/} {gnyis pa ni de kho na nyid kyi brda'o//} atra saṅketakaṃ dvidhā—ekaṃ mantrasaṅketakam, dvitīyaṃ tathatāsaṅketakam vi.pra.154kha/1.3. de kho na nyid kyi snang ba|nā. tattvālokaḥ granthaḥ — {de kho na nyid kyi snang ba zhes bya ba} tattvālokanāma ka.ta.1293. de kho na nyid kyi man ngag|nā. tattvopadeśaḥ granthaḥ ka.ta.1632; {de kho na nyid kyi man ngag gi 'grel pa} tattvopadeśavṛttiḥ ka.ta.1633; {de kho na nyid kyi man ngag rtse mo do ha'i glu zhes bya ba} tattvopadeśaśikharadohagītināma ka.ta. 2276. de kho na nyid kyi tshig le'ur byas pa|nā. tattvakārikā, granthaḥ ka.ta.1714; {de kho na nyid kyi tshig le'ur byas pa'i man ngag gi 'grel pa zhes bya ba} tattvakārikopadeśavṛttināma ka.ta.1715. de kho na nyid kyi ye shes|tattvajñānam — {de kho na nyid kyi ye shes kyi rlung gi shugs kyis ma rig pa'i sgrib pa'i ljon shing drungs phyung ba rnams kyis ni ma yin te} na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām pra.pa. 75kha/95. de kho na nyid mkhyen|= {de kho na nyid mkhyen pa/} de kho na nyid mkhyen pa|vi. tattvavedī — {ji skad du bshad pa'i de kho na nyid mkhyen pa gang yin pa de kho na thams cad mkhyen pa 'dod kyi} ya evaṃ yathoditatattvavedī sa eva sarvavidiṣyate ta.pa.293ka/1049; dra. {de nyid mkhyen/} de kho na nyid grub pa|nā. tattvasiddhiḥ, granthaḥ — {dpal de kho na nyid grub pa} śrītattvasiddhiḥ ka.ta.1985; de kho na nyid bcu pa|nā. daśatattvam, granthaḥ ka.ta.1229; tattvadaśakam — {de kho na nyid bcu pa zhes bya ba} tattvadaśakanāma ka.ta.2236; {de kho na nyid bcu pa'i rgya cher 'grel pa} tattvadaśakaṭīkā ka.ta.2254. de kho na nyid mchog|pā. paramatattvam — {de kho na nyid mchog gi don chos la bdag med pa mthong bas bde ba gang yin pa'o//} yacca paramatattvasya dharmanairātmyasya saṃdarśanāt sukham sū.bhā.142ka/19. de kho na nyid theg pa chen po nyi shu pa|nā. tattvamahāyānaviṃśatiḥ, granthaḥ ka.ta.2250. de kho na nyid mthong ba|vi. tattvadarśī — {phan tshun 'gal ba'i don ston pa rnams ni thams cad de kho na nyid mthong bar rigs pa ma yin te} na hi parasparāhatopadeṣṭāraḥ sarva eva tattvadarśino yuktāḥ ta.pa.263ka/995; dra. {de kho na nyid gzigs pa/} de kho na nyid du yod pa|vi. tāttvikī — {gang gi phyir sngar sgra don rnam par gzhag pa de kho na nyid du yod pa bkag pa dang 'khrul pa yin no zhes kyang rnam par gzhag pa yin no//} yatastāttvikī śabdārthavyavasthā pūrvaṃ niṣiddhā, bhrānteti ca vyavasthāpitā ta.pa.3ka/450. de kho na nyid drug rnam par gzhag pa|nā. ṣaṭtattvavyavasthānam, granthaḥ ka.ta.1621. de kho na nyid bsdus pa|nā. tattvasaṃgrahaḥ, pramāṇaśāstrīyagranthaḥ — {slob dpon zhi ba 'tsho'i zhal snga nas mdzad pa de kho na nyid bsdus pa'i tshig le'ur byas pa rdzogs so//} śrīśāntarakṣitaviracitastattvasaṃgrahaḥ samāptaḥ ta.sa.133ka/1130. de kho na nyid snang ba|tattvālokaḥ — {de kho na nyid snang ba zhes bya ba'i rab tu byed pa} tattvālokanāmaprakaraṇam ka. ta.3888. de kho na nyid phyag rgya chen po yi ge med pa'i man ngag|nā. mahāmudrātattvānakṣaropadeśaḥ, granthaḥ ka.ta.2325. de kho na nyid ma yin|= {de kho na nyid ma yin pa/} de kho na nyid ma yin pa|•saṃ. atattvam — {de kho na nyid ma yin pa'i sgrub pa la mngon sum min na rjes su dpag pa shi ba'i lus bzhin de nyid min pa yis ni brtags pa gang} atattvasādhane punarapratyakṣe'numānaṃ mṛtakatanurivātattvataḥ kalpanaṃ yat vi.pra.87ka/4.232; \n\n•vi. atāttvikaḥ — {de ltar 'khrul pas 'jug pa'i phyir/} /{sgra don de kho na nyid min//} śabdārtho'tāttvikaḥ prāptastathā bhrāntyā pravarttanāt \n\n ta.sa.34ka/356. de kho na nyid mi shes pa|vi. atattvavit — {de yang de kho na nyid mi shes pa de dag rang dbang du 'jug pa na gang zhig nges par 'gyur} sā ca teṣāmatattvavidāṃ svātantryeṇa pravarttamānā kena niyamyeta ta.pa.198kha/863. de kho na nyid min|= {de kho na nyid ma yin pa/} de kho na nyid tshol ba|vi. tattvānveṣī — {de dag ni de kho na nyid tshol bas spang bar bya'o//} te varjanīyāstattvānveṣiṇā la.a.134ka/80. de kho na nyid bzhi pa'i man ngag gsal ba'i sgron ma|nā. tattvacaturupadeśaprasannadīpaḥ, granthaḥ — {de kho na nyid bzhi pa'i man ngag gsal ba'i sgron ma zhes bya ba} tattvacaturupadeśaprasannadīpanāma ka.ta.1242. de kho na nyid gzigs|= {de kho na nyid gzigs pa/} de kho na nyid gzigs pa|vi. tattvadarśī — {de'i phyir rnal 'byor pa de kho na nyid gzigs pa} tasmāt tattvadarśī yogī pra.pa.42ka/49; dra. {de kho na nyid mthong ba/} de kho na nyid ye shes grub pa|nā. tattvajñānasiddhiḥ, granthaḥ — {dpal de kho na nyid ye shes grub pa} śrītattvajñānasiddhiḥ ka.ta.1551. de kho na nyid ye shes yang dag par grub pa|nā. tattvajñānasaṃsiddhiḥ, granthaḥ — {de kho na nyid ye shes yang dag par grub pa'i rgya cher 'grel pa de kho na nyid bshad pa zhes bya ba} marmakārikānāmatattvajñānasaṃsiddhipañjikā ka.ta. 1585. de kho na nyid rab tu rtogs pa|vi. prabuddhatattvaḥ — {de kho na nyid rab tu rtogs pa ni de kho na nyid khong du chud pa'i phyir ro//} prabuddhatattvaṃ tattvādhigamāt sū.bhā.212ka/116. de kho na nyid rab tu bstan pa|nā. tattvaprakāśaḥ, granthaḥ — {de kho na nyid rab tu bstan pa zhes bya ba} tattvaprakāśanāma ka.ta.2241. de kho na nyid rin po che snang ba|nā. tattvaratnālokaḥ, granthaḥ ka.ta.1889; {de kho na nyid rin po che snang ba'i rnam par bshad pa} tattvaratnālokavyākhyānam ka.ta.1890. de kho na nyid rin po che'i phreng ba|nā. tattvaratnāvalī, granthaḥ — {de kho na nyid rin po che'i phreng ba zhes bya ba} tattvaratnāvalīnāma ka.ta.2240. de kho na nyid la mkhas pa|vi. tattvajñaḥ — {chos kyi de kho na nyid la mkhas par bkur ba mdun na 'don pa'i gtso bo bram ze rgan pa rnams dang} dharmatattvajñasammatān purohitapramukhān brāhmaṇavṛddhān jā.mā.61ka/70. de kho na nyid la 'jug pa|nā. tattvāvatāraḥ, granthaḥ — {de kho na nyid la 'jug pa zhes bya ba bde bar gshegs pa'i bka' ma lus pa mdor bsdus te bshad pa'i rab tu byed pa} tattvāvatārākhyasakalasugatavācasaṃkṣiptavyākhyāprakaraṇam ka.ta.3709. de kho na nyid la bstod pa|nā. tattvastavaḥ, granthaḥ ka.ta.1116. de kho na nyid sems par byed pa|vi. tattvacintakaḥ — {de kho na nyid sems par byed pa rnams ni snang ba tha dad pa la sogs pa'i sgo nas tha dad pa med pa ni mi sems so//} tattvacintakāstu pratibhāsabhedādibhyo nābhedamanusandhatte pra.vṛ.282kha/25. de kho na nyid gsal bar byed pa'i sgron ma|nā. tattvaprabhāsakaraṇadīpaḥ, granthaḥ — {de kho na nyid gsal bar byed pa'i sgron ma zhes bya ba} tattvaprabhāsakaraṇadīpanāma ka.ta.2643. de kho na rnam par gzhag pa'i gtam|tattvapratyavasthānakathā lo.ko.1116. de kho na yid la byed pa|pā. tattvamanaskāraḥ — {'di ni de kho na yid la byed pa yin no//} {chos 'di pa rnams kho na'i yin gyi/} {phyi pa'i ma yin no//} tattvamanaskāraścaiṣā idandharmāṇāmeva, na bāhyānām abhi.bhā.10kha/899. de kho na rab tu rtogs pa|tattvaprabodhaḥ lo.ko.1116. de kho na la skur pa 'debs pa'i lta ba|pā. tattvāpavādadṛṣṭiḥ, dṛṣṭibhedaḥ — {de la skur pa 'debs pa'i rnam pa 'dis lta ba gsum du gyur te/} {btags pa la skur pa 'debs pa'i lta ba dang kun tu rtog pa la skur pa 'debs pa'i lta ba dang de kho na la skur pa 'debs pa'i lta ba'o//} tadapavādakāstisro dṛṣṭayo bhavanti—prajñaptyapavādadṛṣṭiḥ, parikalpāpavādadṛṣṭiḥ, tattvāpavādadṛṣṭiśca abhi.sa.bhā.82kha/113. de kho na la 'jug pa la sgrib pa|pā. tattvapraveśāvaraṇam, āvaraṇabhedaḥ — {de kho na la 'jug pa la sgrib pa ni byang chub kyi phyogs rnams la sgrib pa gang yin pa'o//} tattvapraveśāvaraṇaṃ yad bodhipakṣyeṣu ma.bhā.10ka/82. de kho na la 'jug pa'i 'grel pa|nā. tattvāvatāravṛttiḥ, granthaḥ ka.ta.3892. de kho na shes pa|pā. tattvajñānam — {de kho na shes pas 'dod chags la sogs pa spangs nas sems dri ma med pa nyid rnam par grol ba yin no zhes zer ro//} tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirityapare abhi.bhā.41kha/1029. de kho na'i snying po zhes bya ba'i sgrub pa'i thabs|nā. tattvagarbhanāmasādhanam, granthaḥ ka.ta.1480. de kho na'i don gyi phyogs gcig la rjes su zhugs pa|tattvārthaikadeśānupraveśaḥ ma.vyu.900. de kho na'i don gyi tshul|pā. tattvārthanayaḥ — {byang chub sems dpa' de de kho na'i don gyi tshul dang dgongs pa'i don gyi tshul la shin tu rnam par nges pa'i shes rab kyis yongs su smin par byed do//} sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati sū.bhā.152ka/36. de kho na'i don gyi bsam pa|pā. tattvārthāśayaḥ, adhyāśayabhedaḥ — {lhag pa'i bsam pa}… {bco lnga gang zhe na/} {mchog gi bsam pa dang}…{de kho na'i don gyi bsam pa dang}…{lhan cig skyes pa'i bsam pa'o//} adhyāśayāḥ…katame pañcadaśa ? agryāśayaḥ…tattvārthāśayaḥ…sahajaścāśayaḥ bo.bhū.162kha/215. de kho na'i don la rmongs pa|tattvārthasammohaḥ ma.vyu.7539. de 'gyur na 'gyur ba nyid|tadvikāravikāritvam — {gang yang de 'gyur na 'gyur ba nyid de yang dngos su ma grub la} yacca tadvikāravikāritvam, tadapi sākṣādasiddham ta.pa.17kha/481. de dngos|1. = {de'i dngos} tadbhāvaḥ — {de dngos dang ni de dngos min/} /{phan tshun du ni 'gal ba'i phyir//} tadbhāvaścāpyatadbhāvaḥ parasparavirodhataḥ \n ta.sa.63ka/598 2. = {de dngos nyid} tādrūpyam — {lus ni de yi dngos yin na/} /{skad cig nyid du cis mi 'dod//} dehasya tādrūpye kṣaṇikatvaṃ na kiṃ matam ta.sa.69kha/655. de dngos nyid|tathātvam — {'khrul pa'i rgyu ni yod pa'i phyir/} /{de dngos nyid kyang nges med 'gyur//} bhrāntikāraṇasadbhāvāt tathātve na viniścayaḥ \n\n ta.sa.112kha/976; tādrūpyam — {de min ngo bo de dngos nyid/} /{shes phyir ji ltar yul med min//} atadrūpe ca tādrūpyajñānaṃ nāviṣayaṃ katham \n\n ta.sa.90kha/820. de dngos po min las log pa|atadrūpaparāvṛttam — {de dngos po min las log pa'i/} /{'bras bu} ({dngos po} ){tsam zhig mi rtag nyid/} /{sgrub par byed de bdag phyir ro/} /{sgrub byed de la de tshul med//} atadrūpaparāvṛttaṃ vastumātramanityatām \n tādātmyāt sādhayatyeṣa na nyāyo'stīha sādhane \n\n ta.sa.4ka/61. de dngos min|atadbhāvaḥ — {de dngos dang ni de dngos min/} /{phan tshun du ni 'gal ba'i phyir//} tadbhāvaścāpyatadbhāvaḥ parasparavirodhataḥ \n ta.sa.63ka/598. de mngon sum du dmigs pa'i mtshan nyid|tatpratyakṣopalabdhilakṣaṇam ma.vyu.4405. de bcas|satat — {de la de dang lhan cig tu 'jug pas na de bcas so//} {de dang bcas pa'i dngos po nyid ni de bcas nyid de} tatra saha tena vartata iti satat, satato bhāvaḥ satattvam pra.pa.74ka/92. de bcas nyid|satattvam — {de la de dang lhan cig tu 'jug pas na de bcas so//} {de dang bcas pa'i dngos po nyid ni de bcas nyid de} tatra saha tena vartata iti satat, satato bhāvaḥ satattvam pra.pa.74ka/92. de rjes|tadanu — {dang por gso sbyong sbyin par bya/} /{de rjes bslab pa'i gnas bcu nyid//} poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam \n he.ta.27ka/90; tataḥ — {de rjes 'di yi sdug bsngal me/} /{mi bzad rab tu nyams par 'gyur//} tato'sya tīvraduḥkhāgneravasānaṃ bhaviṣyati \n a.ka.170kha/76.23; dra. {de'i rjes/} de rjes la|tataḥ — {thugs khar zhugs te de rjes la/} /{sngags dang 'od zer gnyis 'dres pas//} praviśya hṛdaye tataḥ \n mantraraśmidvayaṃ mīlya sa.du.165/164; tataḥ param — {de rjes la ni gang song ba/} /{de ni phra phyir nges bzung min//} tataḥ paraṃ tu yad yāti tat saukṣmyānnāvadhāryate \n\n ta.sa.100kha/887; dra. {de'i rjes/} de nyid|• sa eva — {de nyid 'di yin no//} sa evāyam nyā. ṭī.41kha/50; tadeva — {de nyid ni shrI yig las gnyis su med pa'i ye shes so//} tadeva śrīkārādadvayaṃ jñānam vi.pra. 61ka/4.107; {rdul phran gzhan la ltas pa yang /} /{de nyid gal te yin rtog na//} aṇvantarābhimukhyena tadeva yadi kalpyate \n ta.sa.72kha/678; \n\n•saṃ. 1. tattvam — {de'i dngos po ni de nyid do//} tadbhāvastattvam ta.pa.252kha/978; tattā — {phye ba dag na chos ma yin pa'i phyogs dang mthun pa dag tu song ba ni de nyid kyis 'thob pa dang 'dra'o//} tattāprāptivadadharmapakṣeṣu yāto bhinneṣu vi.sū.65kha/82 2. tātparyam — {bya ba'i de nyid rnam dpyod la/} /{gang rigs de ni sgrub par mdzod//} vicārya kāryatātparyaṃ yadyuktaṃ tadvidhīyatām \n\n a.ka.315kha/40.97; \n\n•vi. = {de nyid kyi} tāttvikī — {de nyid min par kho bo 'dod//} tāttvikī neṣyate'smābhiḥ ta.sa.76ka/711; \n\n•avya. vai — {de nyid ces pa mtha' gcig tu'o//} vai ekāntam vi.pra.185kha/5.5; \n\n•pā. = {de kho na nyid} tattvam — {de bzhin du waM yig dang}… {de nyid dang ye shes dang rnam par dag pa'i sems kyi ming rnams kyi nang nas waM yig gcig po gtso bo'i ming ma yin te} tathā vaṃkāra…tattvajñānaviśuddhacittasaṃjñānāṃ madhye na ekā vaṃkārasaṃjñā pradhānā vi.pra.135kha/1.1. de nyid kyi|tāttvikam — {dngos po rnams kyi de nyid kyi/} /{ngo bo de dag ji ltar 'dod//} tāttvikaṃ sarvavastūnāṃ kimebhī rūpamiṣyate \n\n ta.sa.121kha/1050. de nyid kyi phyir|ata eva — {de nyid kyi phyir de dag ma nges pa nyid du 'grub bo//} ata evaiṣāmanitya(? maniyata)tvaṃ siddhyati abhi.sphu.88ka/759; {de nyid phyir lus tha dad la/} /{brten pa nyid du 'grub mi 'gyur//} vibhinnadehavṛttitvamata eva na sidhyati \n ta.sa.69kha/654. de nyid kyi tshe|tadaiva — {rang gi ngo bo mngon sum du byed na ni de nyid kyi tshe thams cad 'grub pa'i phyir nges par sbyor ba 'bras bu dang bcas par mi 'gyur ro//} svarūpasākṣātkaraṇe hi sarvaṃ tadaiva siddhamiti na niyogaḥ syāt saphalaḥ pra.a.13kha/15; pra.a.2kha/4; tadānīmeva — {de nyid kyi tshe dgag pa ni rigs pa ma yin no//} na tadānīmeva vihitasya niṣedho yuktaḥ ta.pa.219ka/907. de nyid kyis|1. tenaiva — {de nyid kyis ni nges par byos//} kāryastenaiva nirṇayaḥ ta.sa.77ka/720; tayaiva — {de nyid kyis ni tshad ma nyid//} tayaivāsya pramāṇatvam ta.sa.105kha/927 2. = {de kho na nyid kyis} tattvataḥ — {ji ltar khyed cag gi shes pa/} /{de nyid kyis na rnam med ni/} /{yang dag ma yin rnam par rig/} yathā hi bhavatāṃ jñānaṃ nirākāraṃ ca tattvataḥ \n vetti cābhūtamākāram ta.sa.74kha/698; tattvena — {de nyid kyis rig ma yin te//} na hi tattvena vetti ta.sa.74kha/699. de nyid dngos|tadeva — {gang de nyid dngos ces brjod pa/} /{de nyid gcig ces bshad pa yin//} ekamityucyate taddhi yat tadeveti gīyate ta.sa.63ka/598. de nyid ji lta|yathātattvam — {ye shes sgron ldan shes rab kyis/} /{de nyid ji lta bzhin du mthong //} jñānadīpavatī prajñā yathātattvaṃ hi paśyati \n\n a.ka.321kha/40.168. de nyid du|1. tatraiva — {phyir mi 'ong ba 'jig rten 'dir phyir mi 'ong bar de nyid du yongs su mya ngan las 'da'o//} anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyati a.sā.32kha/18 2. = {de kho na nyid du} tattvataḥ, vastutaḥ — {gal te de nyid du gzhan yod/} /{rnam pa de ni sems nyid yin//} cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ \n\n bo.a.31kha/9.16; tāttvikam — {de yis byas pa'i dus gsum gyi/} /{rnam gzhag de nyid du mi 'thad//} tatkṛtam \n adhvatrayavyavasthānaṃ tāttvikaṃ nopapadyate \n\n ta.sa.66ka/621. de nyid du na|tattvatastu — {de nyid du na rigs mi mthun/} /{rnam shes skye ba tsam du zad//} tattvatastu vijātīyavijñānotpattimātrakam \n\n pra.a.4kha/6. de nyid phyir|= {de nyid kyi phyir/} de nyid bzhin|tathātvavat — {de nyid bzhin zhes bya ba ni chos mi mthun pa'i dpe'o//} tathātvavaditi vaidharmyadṛṣṭāntaḥ ta.pa.230kha/931. de nyid la|tatraiva — {de nyid la ni rtsod pa 'di/} /{smra po rnams la 'jug pa yin//} tatraiva hi vivādo'yaṃ sampravṛttaḥ pravādinām \n ta.sa.100ka/884; {sgra'i byed pa ni de nyid la yin no//} tatraiva ca vyāpāraḥ śabdasya pra.a.6ka/7. de nyid las|tata eva — {de nyid las mngon par 'dod pa'i don 'grub pas} tata eva samīhitasiddhiḥ pra.a.5kha/7. de nyid mkhyen|vi. tattvajñaḥ — {bstan bcos kun don de nyid mkhyen/} /{mtshungs snyam rmongs pa su zhig sems//} ko hi niḥśeṣaśāstrārthatattvajñaṃ manyate jaḍaḥ \n ta.sa.122ka/1064; dra. {de kho na nyid mkhyen pa/} de nyid mkhyen pa|= {de nyid mkhyen/} de nyid brgyad kyi lta ba|nā. tattvāṣṭakadṛṣṭiḥ, granthaḥ — {de nyid brgyad kyi lta ba zhes bya ba} tattvāṣṭakadṛṣṭināma ka.ta.2432. de nyid ngo bo|tattvarūpam — {dngos po ma lus pa de nyid/} /{ngo bo dngos su mthong ba'i phyir//} sākṣāt samastavastūnāṃ tattvarūpasya darśanāt \n\n ta.sa.121kha/1051. de nyid lnga pa'i bstod pa|nā. pañcatattvastotram, granthaḥ ka.ta.2009. de nyid can|vi. tāttvikam — {mi mthun mtshan nyid dngos yin pa'am/} /{dngos dbye de nyid can yin chug/} vilakṣaṇātmabhāve vā vastubhedo'stu tāttvikaḥ \n\n ta.sa.123ka/1072. de nyid bcu yongs su shes pa|•saṃ. daśatattvaparijñānam — {de nyid bcu yongs su shes pa dang lam dang gzugs la sogs pas mngon par khengs pa ste} daśatattvaparijñānamārgarūpādyabhimānaḥ vi.pra.90ka/3.3; \n\n•vi. daśatattvaparijñātā — {de nyid bcu ni yongs su shes/} /{dkyil 'khor 'bri ba'i las la mkhas/} /{gsang sngags 'chad byed slob dpon de//} daśatattvaparijñātā maṇḍalālekhyakarmavit \n mantravyākhyākṛdācāryaḥ vi.pra.91ka/3.3. de nyid mchog|sutattvam — {dgongs chen don dang de nyid mchog mthong bas//} mahābhisaṃdhyarthasutattvadarśanāt sū.a.141kha/18. de nyid brjod pa'i dpe|pā. tattvākhyānopamā, upamābhedaḥ — {'di ni bzhin nyid pad ma min/} /{'di dag bung ba ma yin mig /ces} {pa rnam gsal mtshungs pa las/} /{de ni de nyid brjod pa'i dpe//} na padmaṃ mukhamevedaṃ na bhṛṅgau cakṣuṣī ime \n iti vispaṣṭasādṛśyāttattvākhyānopamaiva sā \n\n kā.ā.323ka/2.36. de nyid bsnyon dor gzugs can|pā. tattvāpahnavarūpakam, rūpakabhedaḥ — {gdong la sogs pa nyid bzlog ste/} /{pad ma la sogs gzugs byas pas/} /{yon tan khyad 'phags gsal byed pa/} /{de nyid bsnyon dor gzugs can no//} mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt \n udbhāvitaguṇotkarṣantattvāpahnavarūpakam \n\n kā.ā.325ka/2.94. de nyid lta ba|pā. tattvadṛṣṭiḥ, tattvadarśanam — {de nyid lta ba'i gegs nyid phyir/} /{la lar shin tu 'grib pa can//} tattvadṛṣṭinibandhatvādatyantāpacayaḥ kvacit ta.sa.124kha/1079. de nyid mthong|= {de nyid mthong ba/} de nyid mthong ldan|vi. tattvadarśanayogī — {tshad ma yis ni mi slu ba'i/} /{de nyid mthong ldan de dang ni/} /{'gal ba'i don ni ston byed pa/} /{gzhan dag dang ni rgyu mtshungs min//} tena pramāṇasaṃvāditattvadarśanayoginā \n na tulyahetutā'nyeṣāṃ viruddhārthopadeśinām \n\n ta.sa.121kha/1062. de nyid mthong ba|tattvadarśanam — {de nyid mthong ba'i bdag nyid can/} /{'od gsal ba yi sems 'di ni//} prabhāsvaramidaṃ cittaṃ tattvadarśanasātmakam \n ta.sa.125ka/1082; dra. {de nyid gzigs pa/} de nyid mthong ba'i lam|nā. tattvamārgadarśanam, granthaḥ — {de nyid mthong ba'i lam zhes bya ba} tattvamārgadarśananāma ka.ta.3715. de nyid don|vi. tāttvikaḥ — {kun rdzob lam du rab 'grub phyir/} /{de nyid don du 'dod bsgrub yin//} prasiddhaṃ sāṃvṛte mārge tāttvike tviṣṭasādhanam \n\n ta.sa.40kha/414; tāttvikī — {de nyid don la brten nas ni/} /{sel ba dag gi dngos nyid min//} tāttvikīṃ samupāśritya vinivṛttyoravastutām \n\n ta.sa.40kha/415. de nyid bde ba bsgom pa'i rjes su 'brang ba'i rnal 'byor bsgom pa'i man ngag|nā. tattvabhāvanānusāriyogabhāvanopadeśaḥ , granthaḥ — {de nyid bde bar bsgom pa'i rjes su 'brang ba'i rnal 'byor bsgom pa'i man ngag ces bya ba} tattvabhāvanānusāriyogabhāvanopadeśanāma ka. ta.2391. de nyid rnam pa bcu drug rig|vi. ṣoḍaśākāratattvavit — {bden don rnam pa bcu gnyis ldan/} /{de nyid rnam pa bcu drug rig /rnam} {pa nyi shus byang chub pa/} /{rnam par sangs rgyas kun rig mchog/} dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit \n viṃśatyākārasaṃbodhirvibuddhaḥ sarvavit paraḥ \n\n vi.pra.65kha/4.114. de nyid rnal 'byor|pā. tattvayogaḥ, sahajānandayogaḥ — {chu bo'i rgyun ni rab 'bab dang /} /{mar me'i rtse mo rab bcings ltar/} /{rtag tu de nyid rnal 'byor gyis/} /{nyin dang mtshan du rnam par gzhag/} nadīsrotaḥpravāhena dīpajyotiḥprabandhavat \n satataṃ tattvayogena sthātavyamahorātrataḥ \n\n he.ta.10kha/32. de nyid ma mthong|vi. adṛṣṭatattvaḥ — {de nyid ma mthong rang dgar gyur pa yi/} /{ngan rtog rnams kyis bstan pa 'di dkrugs so//} adṛṣṭatattvairniravagrahaiḥ kṛtaṃ kutārkikaiḥ śāsanametadākulam \n\n abhi.ko.25ka/8.41. de nyid ma yin pa|•vi. vitathaḥ — {de nyid ma yin pa brjod pa} vitathapralāpaḥ vā.nyā.335kha/66; \n\n•saṃ. atadbhāvaḥ — {de nyid min pa bkag pas kyang /} /{de nyid du ni brjod par byed//} atadbhāvaniṣedhaśca tattvamevābhidhīyate \n ta. sa.14ka/161. de nyid min pa|= {de nyid ma yin pa/} de nyid med|vitatham, asatyavacanam — vitathaṃ tvanṛtaṃ vacaḥ a.ko.1.7.21; vigatā tathā satyamatreti vitatham a.vi.1.7.21. de nyid gzigs pa|vi. tattvadarśī — {gnyis la brten pa'i shes pa ni/} /{gang gsungs de nyid gzigs pa yis//} dvayaṃ pratītya vijñānaṃ yaduktaṃ tattvadarśinā \n ta.sa.67kha/630; dra. {de nyid mthong ba/} de nyid rab tu rtogs pa|vi. prabuddhatattvaḥ — {bshes gnyen}…{de nyid rab tu rtogs pa smra mkhas ldan/}…{bsten//} mitraṃ śrayet…prabuddhatattvaṃ vacasābhyupetam sū.a.212ka/116. de nyid rig|= {de nyid rig pa/} de nyid rig mchog|vi. tattvavidāṃvaraḥ, buddhasya — {de nyid rig mchog 'gro ba rnams kyi ston pa de la gus pas phyag 'tshal nas} tasmai tattvavidāṃvarāya jagataḥ śāstre praṇamyādarāt ta.pa.133kha/1. de nyid rig pa|vi. tattvavit — {de nyid rigs par} ({rig pas} ){nges par ni/} /{mya ngan 'das 'gyur khyed kyi brdzun//} niyamāt tattvavid yāti nirvāṇamiti vā mṛṣā \n\n ta.sa.127kha/1095; sarvavit — {bzlas brjod dang ni dka' thub kun/}…{de nyid rig pas don med gsungs//} japāstapāṃsi sarvāṇi…vṛthaivetyāha sarvavit \n\n bo.a.10kha/5.16. de nyid shes|= {de nyid shes pa/} de nyid shes pa|•saṃ. tattvajñānam — {de bdag nyid du rtag gnas phyir/} /{de nyid shes pa'ang bskyed bya min//} tattvajñānaṃ na cotpādyaṃ tādātmyāt sarvadā sthiteḥ \n ta.sa.14ka/159; \n\n•vi. tattvajñaḥ — {gal te skad cig de nyid shes pas mchog tu yid rton sgrub byed na//} kṣaṇaṃ cettattvajñāḥ praguṇamavadhānaṃ vidadhati \n a.ka.28kha/53.16; {'jig rten rmongs pas ma mthong na/} /{de nyid shes kyis bzhag de nyid//} mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ \n\n bo.a.36ka/9.137; {dug gi de nyid shes pa} viṣatattvajñaḥ he.ta.16ka/50. de nyid sems pa po|vi. tattvacintakaḥ — {des na de ni dbyig sogs bzhin/} /{bye brag byed par skye ba ste/} /{so sor snang ba'i sgra yi don/} /{de nyid sems pa pos bstan no//} yena daṇḍādivat tasya jāyate hi viśeṣaṇam \n\n pratibhāsaśca śabdārtha ityāhustattvacintakāḥ \n ta.sa.40ka/411. de nyid gsal bar gzigs pa can|vi. spaṣṭatattvanidarśī — {thugs rje gzhan dbang gyur pa na/} /{de nyid gsal bar gzigs pa can/} /{dmigs bsal kun la dogs med pas/} /{thams cad du ni ston par mdzad//} karuṇāparatantrāstu spaṣṭatattvanidarśinaḥ \n sarvāpavādaniḥśaṅkaścakruḥ sarvatra deśanām \n\n ta.sa.130ka/1111. de nyid gsungs pa|vi. tattvavādī — {de nyid gsungs pas gsungs pa gang /} /{'di de mchog gyur de nyid ni//} idaṃ tat paramaṃ tattvaṃ tattvavādī jagāda yat \n ta.sa.129ka/1105. de snyed|tāvat — {de snyed pa'i dus ni tha dad pa'i rang gi don rtogs par byed pa'i dus so//} tāvatkālam niṣkṛṣṭasvārthapratipādanakālam ta.pa.137kha/726; {cha shas sgro 'dogs ji snyed pa/} /{de bsal phyir ni nges pa dang /} /{sgra yang de snyed kho na des/} /{de dag spyod yul tha dad can//} yāvantoṃ'śasamāropāstannirāse viniścayāḥ \n tāvanta eva śabdāśca tena te bhinnagocarāḥ \n\n pra.vṛ.276kha/18; {la lar gang du ji snyed pa'i/} /{mig gsal} ({dmigs bsal}){rnams ni srid pa yin/} /{de bdag nyid la de snyed ni/} /{brtsal yang ma skyes pas der med//} yāvānevāpavādo'to yatra sambhāvyate matau \n anviṣṭe'nupajāte ca tāvatyeva tadātmani \n\n ta.sa.104kha/922. de snyed du|tāvat — {sems kyi rten dang de'i bye brag /gnas} {dang kun nas nyon mongs nyid/} /{tshogs dang rnam byang ji snyed pa/} /{dbang po dag kyang de snyed do//} cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca \n\n saṃbhāro vyavadānaṃ ca yāvatā tāvadindriyam \n\n abhi.ko.4ka/2.5. de snyed pa|= {de snyed/} de lta de ltar|tathā tathā — {yan lag phyi mas lam bkag pas/} /{nang ma 'gro bar mi 'gyur ro/} /{ji ltar phyi mas go phye ba/} /{nang ma de lta de ltar 'gro//} uttarāvayavai ruddhe mārge pūrve na yānti ca \n yathottare vimuñcanti pūrve yānti tathā tathā \n\n ta.sa.100kha/888; {ci lta ci ltar gdul bya rnams de kho na'i lam du 'jug par 'gyur ba de lta de ltar bcom ldan 'das ston pa yin pa'i phyir mi 'gal lo//} yathā yathā vineyānāṃ tattvamārgānupraveśaḥ sambhavī tathā tathā bhagavato deśaneti na virodhaḥ pra.a.27kha/31. de lta na|evaṃ ca — {de lta na sangs rgyas nyid yon tan ma lus pa'i gzhi dang /} {gzhan dag dang thun mong ma yin no zhes bde bar gshegs pa'i sgras bstan to//} evaṃ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam bo.pa.42kha/1; evaṃ sati — {de lta na lan cig skyes nas zhig pa'i don gyi yul can gyi shes pa dang nye na rna ba'i blo tshad ma nyid du mi 'gyur te} evaṃ sati sakṛjjātavinaṣṭārthaviṣayasya jñānasya śrautradhiyaśca prāmāṇyaṃ na prāpnoti ta.pa.228kha/927; evaṃ hi — {de lta na gang su yang rung ba gsal bar byed par 'gyur ro//} evaṃ hi yatkiñcidyasya kasyacid vyañjakaṃ syāt ta.pa.180ka/821; yadyevam — {de lta na 'o na chos la sogs pa'i rnam par gzhag pa'i rten gang yin} yadyevam, kastarhi dharmādivyavasthāśrayaḥ ta.pa.216ka/902; tathā sati — {de lta na lha sbyin 'tshed par byed do zhes bya bas byed pa po ma brjod pa'i phyir}…{gsum pa'o//} tathā sati devadattaḥ pacediti kartturanabhidhānāt…tṛtīyā prāpnoti pra.a.14ka/16. de lta na ni|evaṃ hi — {de lta na ni skyes bus ma byas pa nyid de rtag} ({rtog} ){pa don dang bcas pa nyid du 'gyur ro snyam du bsams pa yin no//} evaṃ hi tadapauruṣeyatvaṃ prakalpitaṃ sārthakaṃ bhavatīti bhāvaḥ ta.pa.216ka/902. de lta na ni 'o na|evaṃ tarhi — {de lta na ni 'o na ming nyid med do zhes bya bar rtogs par 'gyur gyi} evaṃ tarhi nāmaiva nāstīti pratīyate abhi.sphu.119ka/815; {de lta na ni 'o na de nyid dus su mi rung ste} evaṃ tarhi sa eva adhvāyogaḥ abhi.bhā.240kha/810. de lta na 'o na|evaṃ tarhi — {de lta na 'o na ni lam yang 'dus byas yin pa'i phyir 'du byed kyi sdug bsngal nyid du thal bar 'gyur ro zhe na} evaṃ tarhi mārgasyāpi saṃskāraduḥkhatāprasaṅgaḥ, saṃskṛtatvāt abhi.bhā.3kha/877. de lta na yang|evamapi — {de lta na yang tshad ma las bzlog pa'i bdag nyid yin pas tshad ma nyid du 'grub par mi 'gyur te} evamapi pramāṇād vyāvṛttyātmatayā na prāmāṇyaṃ siddhyet ta.pa.282ka/1030; evaṃ ca — {de lta na yang sems tsam du/} /{brtags la yon tan ci zhig yod//} evaṃ ca ko guṇo labdhaścittamātre'pi kalpite \n\n bo.a.32ka/9.30; tathāpi — {snang du chug mod/} {de lta na yang}…{mi rigs pa yin no//} avabhāsatāṃ nāma, tathāpi…na yuktā ta.pa.205kha/879; {gal te yang 'di dngos po thams cad la khyab pa yin pa de lta na yang gang gi tshe byas pa'i khyad par 'ga' zhig gis dngos po 'ga' zhig la gsal bar byed pa de'i tshe rnam par dbye ba 'dzin pa yin la} yadyapi cāsau sarvapadārthavyāpī, tathāpi yadā kenacit kriyāviśeṣeṇa kvacit padārthe vyajyate, tadā pravibhakto gṛhyate ta.pa.159kha/772; atha ca — {de lta na yang gzugs mthong ste/} /{de dag la ni don yod 'gyur//} atha ca tatteṣāmavandhyaṃ bimbadarśanam ra.vi.123ka/101. de lta na'ang|= {de lta na yang /} de lta bas na|evaṃ sati — {de lta bas na spyod pa pa de khyed cag la rim pa nyid tshig dang brjod pa nyid du thal bar 'gyur gyi} evaṃ sati kramasyaiva padatvaṃ vācakatvaṃ bhavatāṃ mīmāṃsakānāṃ prasajyate ta.pa.156kha/766; tasmāt — {de lta bas na de na gzugs med do//} tasmānna tatra rūpam abhi.sphu.287kha/1132; tasmāttarhi — {rigs kyi bu de lta bas na khyod kyis chos 'di dag nyid la rab tu don du gnyer ba dang 'dod pas gus pa mchog tu bskyed par bya ste} tasmāttarhi kulaputra eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṃ bhūyasyā mātrayā arthikatayā chandikatayā ca a.sā.432ka/243; itthaṃ ca — {de lta bas na gang yod pa de ni skad cig pa kho na yin pas khyab pa grub bo//} itthaṃ ca yat sat tat kṣaṇikameveti vyāptisiddhiḥ he. bi.247ka/63; iti — {de lta bas na de ltar don tha dad par brjod pas ni zhes bya ba ni bsdu ba'i don yin no zhe'o//} ityevaṃ pṛthagarthābhidhānāt samuccaye'yaṃ cakāra iti abhi.sphu.88ka/759; iti hi — {dge slong dag de lta bas na} iti hi bhikṣavaḥ vi.va.159kha/1.48. de lta bas na de ltar|ityevam — {de lta bas na de ltar don tha dad par brjod pas ni zhes bya ba ni bsdu ba'i don yin no zhe'o//} ityevaṃ pṛthagarthābhidhānāt samuccaye'yaṃ cakāra iti abhi.sphu.88kha/759. de lta bas na 'o na ni|tasmāttarhi — {kau shi ka de lta bas na 'o na ni bdag gi dngos po'i sku 'di brnyes pas de bzhin gshegs pa de bzhin gshegs pa zhes bya ba'i grangs su mi 'gro'o//} tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati a.sā.51ka/29. de lta bas na yang|tasmādapi — {de lta bas na yang khyad par du 'jug par 'gyur ro//} tasmādapi viśeṣeṇa pravṛttiḥ syāt bo.pa.44kha/3. de lta mod kyi|atha ca — {de lta mod kyi sa rdul dang /} /{rgya mtsho ba lang rmig rjes kyi/} /{khyad par gang yin sangs rgyas dang /} /{byang chub sems dpa'i khyad de nyid//} atha cāṇoḥ pṛthivyāśca goṣpadasyodadheśca yat \n antaraṃ bodhisattvānāṃ buddhasya ca tadantaram \n\n ra.vi.102kha/52; tathāpi ma.vyu.5453. de lta yang|= {de lta'ang} tathāpi — {gal te bdag gi sdug bsngal gyis/} /{gzhan gyi lus la mi gnod pa/} /{de lta'ang de bdag sdug bsngal de/} /{bdag tu zhen pas mi bzod nyid//} yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate \n tathāpi tadduḥkhameva mamātmasnehaduḥsaham \n\n bo.a.27ka/8.92; atha ca mi.ko.64kha; dra. {de lta na yang /} de lta yin dang|tataśca — {de lta yin dang tha snyad thams cad rgyun chad par 'gyur ro//} tataśca sarvavyavahārocchedaprasaṅgaḥ ta.pa.229kha/929. de lta'ang|= {de lta yang /} de lta nyid|tathaiva — {gang zhig ji ltar gang gis 'dul/} /{des de de lta nyid du shes//} yo yathā yena vaineyo manyate'sau tathaiva tat \n ra.vi.102kha/52. de lta ba|= {de lta/} de lta bu|evam — {med do zhes bya ba de lta bu go ste} nāstītyevaṃ gamyate ta.pa.133ka/716; ityevam — {de lta bu dang mthun pa dag ni gang zag 'dod chags spyad pa'i rtags rnams yin par rig par bya'o//} ityevambhāgīyāni rāgacaritasya pudgalasya liṅgāni veditavyāni śrā.bhū.71kha/185; evambhūtam — {de lta bu'i bcom ldan 'das la phyag 'tshal nas} evambhūtaṃ bhagavantaṃ praṇamya pra.a.2kha/3; evaṃrūpam mi.ko.64ka; evaṃvidhaḥ — {zhes bya ba yid brtan du rung ba de lta bur mi 'gyur ro//} ityāśvāsaḥ, evaṃvidho na syāditi abhi.sphu.223kha/1005; evaṃjātīyakam — {de lta bas na khams kyi dbye ba de lta bu yang yid ches par bya dgos pas theg pa gsum gyi rigs tha dad pa yod do//} tasmādevaṃjātīyako'pi dhātubhedaḥ pratyetavya iti asti yānatraye gotrabhedaḥ sū.bhā.137ka/11; tathāvidhaḥ — {khyad par gyis de lta bu rang bzhin ma yin pa nyid dang /} {bsgrub par bya ba de la gtan tshigs 'khrul par bstan to//} tena ca viśeṣaṇena tathāvidhasya atatsvabhāvatām, tasmin sādhye hetorvyabhicāraṃ cāha he.bi.240kha/55; tadrūpam — {de lta bu zhes bya ba ni de'i rnam pa'am de'i ngo bo nyid do//} tadrūpa iti tatprakāraḥ, tatsvabhāva iti vā abhi.sphu.221kha/1001; tatprakāraḥ — {mu stegs can rnams kyi bstan bcos la de lta bu mi dmigs pa'i phyir ro//} tīrthikaśāstreṣu tatprakārānupalambhāt sū.bhā.130kha/3; tādṛśī — {mi rtag pa nyid dang ldan pa'i 'phags pa'i bden pa bzhi rtogs par 'gyur ba de lta bu'i chos bstan te} (?) anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān a.śa.36kha/32. de lta bu gang yin pa|yaścaivam — {sgra ni yod pa'am byas pa yin la/} {de lta bu gang yin pa de thams cad ni mi rtag pa yin te} san śabdaḥ kṛtako vā, yaścaivaṃ sa sarvo'nityaḥ vā.nyā.327ka/8. de lta bu ma yin na|anyathā hi ta.pa.\n de lta bu la sogs|= {de lta bu la sogs pa/} de lta bu la sogs pa|evamādi — {'jig rten rtag pa zhig gam 'jig rten mi rtag pa zhig ces bya ba de lta bu la sogs pa yin no//} śāśvato lokaḥ, aśāśvato lokaḥ—ityevamādi abhi.sphu.110ka/797; evamādikam — {gzhan du de lta bu la sogs/} /{snyan ngag mkhan po su zhig sbyor//} itaratra kaviḥ ko vā prayuñjītaivamādikam \n\n kā.ā.339kha/3.130; evaṃpramukhaḥ — {de lta bu dag la sogs pa byang chub sems dpa' sems dpa' chen po bye ba rnams kyang tshogs so//} (?) evaṃpramukhairaśītikoṭyo bodhisattvāḥ sanniṣaṇṇāḥ kā.vyū.200kha/258; dra. {de lta bu sogs/} de lta bu sogs|ityādi — {de lta bu sogs 'dir yang ni/} /{ma lus brjod par nus ma} ({pa} ){yin//} ityādyatrāpi niḥśeṣamabhidhātuṃ hi śakyate \n\n ta.sa.103kha/911; ityādikam — {des na de lta bu sogs tshig /gzhan} {gyis rigs pa dang bral smras//} ityādikamato'niṣṭaṃ parairuktam ta.sa.123kha/1073; dra. {de lta bu la sogs pa/} de lta bu nyid|1. tathātvam — {'on te nges par sbyor bar byed pa po'i chos yin yang nges par sbyar ba dang yul la ltos nas nges par sbyor ba de lta bu nyid du 'gyur ba yin no//} atha niyojakadharmatve'pi niyojyaviṣayāpekṣayā niyogastathātvaṃ pratilabhate pra.a.10kha/12; tadrūpatā — {rkyen de lta bu nyid yod na spyod pa bzang po dang ldan pa dang 'don pa dang ldan pa'i gnas bstan nas der 'gror 'jug par bya'o//} tadrūpatāyāṃ pratyayasya sadvṛttoddeśavantamuddiśya vāsaṃ tatrāvatāre niyuñjīta vi.sū.59ka/75 2. evameva — {tha dad pa dag ni de lta bu nyid du bsgrub par bya ba yin te} prabhedo hi sakala evameva sādhanīyaḥ pra.a.17kha/20. de lta bu dang mthun pa|vi. evaṃbhāgīyam — {cung zad de lta bu dang mthun pa gang yin pa rnams ni 'phral gyi bya ba zhes bya ba ste} evambhāgīyaṃ kiñcittaditikaraṇīyamityucyate śrā.bhū.16kha/38; evaṃjātīyam lo.ko.1119. de lta bu byung ba'i sde|itivṛttakam, dharmapravacanabhedaḥ — {'di lta ste/} {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung du bstan pa'i sde dang tshigs su bcad pa'i sde dang ched du brjod pa'i sde dang gleng gzhi'i sde dang rtogs pa brjod pa'i sde dang de lta bu byung ba'i sde dang skyes pa'i rabs kyi sde dang shin tu rgyas pa'i sde dang rmad du byung ba'i chos kyi sde dang gtan la dbab par bstan pa'i sde} tadyathā sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśāḥ śrā.bhū.39kha/100; ma.vyu.1174; dra. {de lta bu byung ba/} de lta bu byung bar brjod pa|itihāsaḥ ma.vyu.7130; dra. {de lta bu byung ba/} de lta bu byung ba|itihāsaḥ — {ji ltar sngags dag la drang don du bstan pa de bzhin du de lta bu byung ba la sogs pa la yang tshangs pa la sogs pa'i thams cad mkhyen pa nyid drang don du rtogs par bya'o//} yathā mantreṣvarthavādanirdeśo bhavati, tathetihāsādiṣvapi brahmādeḥ sarvajñatvamarthavādād boddhavyam ta.pa.270kha/1009; itivṛttakam — {sngon gyi tshul dang ldan pa'i de lta bu byung ba dag kyang ston to//} prakāśayati itivṛttakāṃśca pūrvayogapratisaṃyuktān bo.bhū.40kha/47; sa.pu.19kha/30. de lta bu ma yin|= {de lta bu ma yin pa/} de lta bu ma yin pa|•saṃ. anyathābhāvaḥ — {gang la the tshom za na yang mngon sum dang rjes su dpag pa dag gis mngon par 'dod pa'i don de lta bu yin pa mi 'gal ba des 'jug pa na mdzes pa yin gyi/} {gang de lta bu ma yin pa'i phyir mi snang ba de la tshad ma'i stobs kyis ni ma yin te/} {don du mi 'gyur ba'i the tshom tsam skye ba'i phyir ro//} yatra pratyakṣānumānābhyāmabhimatasyārthasya tathābhāvo na virudhyate, tena pravarttamānaḥ śobheta satyapi saṃśaye \n na tu yatrānyathābhāvastatra dṛṣṭapramāṇoparodhitānarthasaṃśayasyodbhūtatvāt ta.pa.211ka/892; \n\n•vi. atathābhūtam ta.pa.\n de lta bu yin|= {de lta bu yin pa/} de lta bu yin pa|tathābhāvaḥ — {gang la the tshom za na yang mngon sum dang rjes su dpag pa dag gis mngon par 'dod pa'i don de lta bu yin pa mi 'gal ba des 'jug pa na mdzes pa yin gyi/} {gang de lta bu ma yin pa'i phyir mi snang ba de la tshad ma'i stobs kyis ni ma yin te/} {don du mi 'gyur ba'i the tshom tsam skye ba'i phyir ro//} yatra pratyakṣānumānābhyāmabhimatasyārthasya tathābhāvo na virudhyate, tena pravarttamānaḥ śobheta satyapi saṃśaye \n na tu yatrānyathābhāvastatra (a)dṛṣṭapramāṇoparodhitānarthasaṃśayasyodbhūtatvāt ta.pa.211ka/892. de lta bu yod ces grags pa|pā. aitihyam, āptopadeśo vedādiḥ ma.vyu.4637; mi.ko.101kha \n de lta bu'i ngo bo|vi. evaṃrūpaḥ — {'di 'bras bu ma 'ongs pa'i rnam pa de lta bu gdon mi za bar sgrub par 'gyur ba yin no zhes de lta bu'i ngo bo yin pa'am} avaśyametadanāgatamevaṃvidhaṃ phalaṃ sādhayiṣyatītyevaṃrūpo bhavet ta.pa.135ka/4; ityevaṃrūpaḥ — {gdon mi za bar 'di mngon par 'dod pa'i 'bras bu bsgrub par nus pa de lta bu'i ngo bo yin grang} avaśyamabhimataphalasampādanāyālametadityevaṃrūpaḥ ta.pa.135ka/4. de lta bu'i cha dang mthun pa|vi. evaṃbhāgīyaḥ ma.vyu.1999; mi.ko.16kha \n de lta bu'i tshul|vi. evaṃrūpaḥ — {tshe dang ldan pa shA ri'i bu'i de lta bu'i tshul gyi sems kyi rtog pa de sems kyis shes nas} āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya a.sā.3ka/2. de lta bu'i rang bzhin can|vi. evaṃrūpaḥ — {shA ri'i bu gang zag de lta bu'i rang bzhin can ni blta bar kyang ngas mi gnang na de dag dang 'grogs pa lta ci smos} nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi, kutastaiḥ saha saṃvāsam a.sā.162ka/91. de lta bu'i rigs can|vi. evañjātīyakaḥ — {skul bar byed pas}…{zhes bya ba de lta bu'i rigs can gyi don rtogs par nus kyi} codanā hi…ityevañjātīyakamarthaṃ śakto'bhyavagamayitum ta.pa.131kha/713. de lta bur gyur|= {de lta bur gyur pa/} de lta bur gyur pa|vi. evaṃbhūtam — {rtog pa po gang gis de lta bur gyur pa'i mngon sum du blos byas pa ste/} {bskyed pa} sā evambhūtā pratyakṣā matiryena pramātrā kṛtā utpāditā ta.pa.34kha/517; itthambhūtam — {mi slu ba nyid kyis zhes bya ba ni de lta bur gyur pa'i mtshan nyid kyi gsum pa'o//} saṃvāditveneti itthambhūtalakṣaṇe tṛtīyā ta.pa.125kha/701; tathābhūtam — {brdzun pa ma yin pa nyid du bsgrub par bya ba la/} {de lta bur gyur pa nyid kyi dpe'i chos can rigs pa yin gyi} amṛṣātve sādhye tathābhūta eva dṛṣṭāntadharmī nyāyaḥ ta.pa.165ka/784; tathā pravṛttam — {de lta bur gyur pa mthong nas} tathā pravṛttaṃ dṛṣṭvā a.śa.104kha/94. de lta bur gyur pa'i mtshan nyid|itthambhūtalakṣaṇam — {mi slu ba nyid kyis zhes bya ba ni de lta bur gyur pa'i mtshan nyid kyi gsum pa'o//} saṃvāditveneti itthambhūtalakṣaṇe tṛtīyā ta.pa.125kha/701. de lta bur byung ba'i sde|= {de lta bu byung ba'i sde/} de lta byung|= {de lta bu byung ba/} de lta ma yin|= {de lta ma yin pa/} {de lta ma yin na} = {de lta min na} anyathā — {de lta ma yin na phyis kyang byed par mi 'gyur te} anyathā paścādapi na kuryāt vā.ṭī.56ka/9; {de lta min na nyams zhes bya ba ni gal te rgan po rang nyid mi shes pa yin na yang 'brel pa rtogs par byed do zhes 'dod na/} {de'i tshe mthong ba dang 'gal te} anyathā kṣatiriti \n yadi vṛddhāḥ svayamajñā api santaḥ sambandhaṃ pratipadyate—itīṣyate, tadā dṛṣṭavirodhaḥ ta.pa.212ka/894; anyathā hi — {de lta ma yin na 'di ni 'bras bu'o//} {'di ni rgyu'o zhes bya ba'i ma 'dres pa'i rnam par gzhag pa byas pa gang yin pa ji ltar 'gyur} anyathā hi ‘idaṃ kāryamidaṃ kāraṇaṃ vā’ ityasaṅkīrṇavyavasthā kathaṃ bhavet ta.pa.151kha/28; {de lta min na 'jig 'gyur ba/} /{dran pa la ni ji ltar snang //} anyathā hi vinaṣṭāste bhāseran smaraṇe katham \n\n ta.sa.99kha/880; itarathā hi — {de lta ma yin na zhes bya ba ni/} {gal te ji ltar mngon par rtogs pa bzhin bstan par bzhed pa ma yin pa zhig tu gyur na} itarathā hīti \n yadi yathābhisamayaṃ nirdeśo nābhiprīyeta abhi.sphu.150kha/872; evaṃ cāsati — {de lta ma yin na gnyi ga yang der 'dus pa'i phyir dge slong gi sdom pa btang bas sdom pa gsum char yang btang bar 'gyur ba zhig na de ni mi 'dod do//} evaṃ cāsati bhikṣusaṃvaraṃ pratyācakṣāṇastrīnapi saṃvarān vijahyād, dvayorapi tatrāntarbhāvāt \n na caitadiṣṭam abhi.bhā.177ka/608. de lta ma yin pa|anyathā — {de lta ma yin par gyur cig} anyathā syām abhi.sphu.254ka/1061; na tathā — {gang zhig snga ma dang phyi ma'i dngos por rig pa dang /} {de lta ma yin pa gang yin pa} yacca pūrvottarabhāvena vedyate yacca na tathā pra.a.17kha/20; dra. {de lta min/} de lta ma yin par gyur kyang ci ma rung|apyanyathā syām — {gyur kyang ci ma rung snyam pa dang 'di lta bur gyur kyang ci ma rung snyam pa dang de 'dra bar gyur kyang ci ma rung snyam pa dang de lta ma yin par gyur kyang ci ma rung snyam pa 'byung bar 'gyur ba} apitu syām ityasya bhavati—apītthaṃ syām, apyevaṃ syām, apyanyathā syām abhi.sphu.254ka/1061. de lta ma yin par gyur cig|anyathā syām — {de la gyur cig snyam pa 'byung bar 'gyur zhing /} {de la 'di lta bur gyur cig snyam pa dang de 'dra bar gyur cig snyam pa dang de lta ma yin par gyur cig snyam pa 'byung bar 'gyur ba} syām ityasya bhavati—itthaṃ syām, evaṃ syām, anyathā syām ityasya bhavati abhi.sphu.254ka/1061. de lta ma yin par 'byung bar 'gyur bar bya|anyathā bhaviṣyāmi — {de la 'byung bar 'gyur bar bya'o snyam par 'gyur zhing /} {de la 'byung bar 'gyur bar mi bya'o snyam pa dang}…{de lta ma yin par 'byung bar 'gyur bar bya'o snyam pa 'byung bar 'gyur ro//} bhaviṣyāmītyasya bhavati—na bhaviṣyāmi… anyathā bhaviṣyāmi abhi.bhā.49kha/1061. de lta min|naivam — {'di yi nus pa nges pa'i phyir/} /{de lta min zhes lan mi rung //} śaktīnāṃ niyamādeṣāṃ naivamityapyanuttaram \n ta.sa.2ka/25; dra. {de lta ma yin pa/} de lta min na|= {de lta ma yin na/} de lta yin dang|tataśca — {de lta yin dang tha snyad thams cad rgyun chad par 'gyur ro//} tataśca sarvavyavahārocchedaprasaṅgaḥ ta.pa.230ka/929; {de lta yin dang rtag pa'i phyir 'di sus kyang legs par byed pa ma yin te} tataśca nityatvādasau saṃskāro na kenacit kriyate ta.pa.188kha/839; tathā ca — {de lta yin dang mngon sum yang snang bzhin pa'i don nges par ston par byed pa dang} tathā ca pratyakṣaṃ pratibhāsamānaṃ niyatamarthaṃ darśayati nyā.ṭī.38ka/21; tathā ca sati — {de lta yin dang rgyud gcig tu gtogs pa'i dbang po'i rnam par shes pa'i yul gyi skad cig las skad cig ma phyi ma bzung ba yin no//} tathā ca sati indriyajñānaviṣayakṣaṇāduttarakṣaṇa ekasantānāntarbhūto gṛhītaḥ nyā.ṭī.42kha/58. de lta yin du zin kyang|yadyapyevam…tathāpi tu — {de lta yin du zin kyang kho bos ni rab tu byung nas bya ba gang yin pa de byas so//} yadyapyevam, tathāpi tu yanmayā prabrajitena karaṇīyaṃ tatkṛtam śi.sa.38ka/36. de lta yin na|evaṃ sati — {de lta yin na ni ha cang thal bar 'gyur te} evaṃ satyatiprasaṅgaḥ syāt abhi.sphu. 180ka/932; tadevaṃ sati — {de lta yin na dmigs pa'i dran pa nye bar gzhag pa de ni chos thams cad kyi ngo bo nyid yin te} tadevaṃ sati tadālambanasmṛtyupasthānaṃ sarvadharmasvabhāvaṃ bhavati abhi.sphu.164kha/903; tathā cet — {de lta yin na sngar med pa'i/} /{kun gyis rang don rtogs par 'gyur//} tathā cet syādapūrvo'pi sarvaḥ svārthaṃ prabodhayet \n\n ta.sa.81kha/752; tathā ca — {de lta yin na thams cad skyes bus ma byas par 'gyur ro//} tathā ca sarvamapauruṣeyam pra.a.14ka/16; tathāpi — {de lta yin na 'khrul shes la/} /{snang ba'i gzugs kyis the tshom za//} tathāpi bhrāntavijñānabhāsirūpeṇa saṃśayaḥ \n\n ta.sa.72ka/674. de lta'i rnam can|tathāvidhaḥ — {a ru ra sogs nus rnams kyi/} /{nyer bstan de lta'i rnam can bzhin//} yathā'bhayādiśaktīnāmupadeśastathāvidhaḥ \n\n ta.sa.117kha/1014. de lta'i rnam pa|vi. evaṃvidhaḥ — {dngos gang de lta'i rnam pa min//} yaśca naivaṃvidho bhāvaḥ ta.sa.6ka/83; tathāvidhaḥ — {dris lan bcom ldan gyis gsungs gang /} /{de lta'i rnam pa kho nar mthong //} yadevoktaṃ bhagavatā praśne'paśyattathāvidham \n\n a.ka.87ka/9.10. de lta'i rnam pa can|= {de lta'i rnam can/} de ltar|evam — {de ltar de ma thag tu brjod pa'i rnam pas} evam anantaroktena prakāreṇa ta.pa.188ka/838; {bdag gis de ltar bstan to//} {bdag gis de ltar rtogs so//} evaṃ mayā pratipāditamevaṃ mayā pratipannam pra.a.13kha/15; {de ltar rang las tshad ma nyid/} /{tha mar gdon mi za de yin//} evaṃ svataḥpramāṇatvamante cāvaśyameva tat \n ta.sa.104ka/917; tadevam — {de ltar phyogs rnams thams cad la/} /{bdag nyid gcig pu de mi rigs//} tadevaṃ sarvapakṣeṣu naivaikātmā sa yujyate \n ta.sa.73ka/680; ityevam — {de ltar rgyal ba'i snying po ni/} /{rnam gzhag rnam pa bcu zhes brjod//} jinagarbhavyavasthānamityevaṃ daśadhoditam \n ra.vi.106ka/59; {de ltar bslab par bya'o//} ityevaṃ śikṣitavyam a.śa.251ka/230; ittham — {de ltar ni khyad par can gyi rim pas so//} ittham (iti) viśiṣṭena krameṇa ta.pa.157ka/767; {de ltar de rnam pa 'dis bsgrub pa yin te} ittham anena prakāreṇa sādhyate ta.pa.178kha/818; tathā — {da ltar yang gnas so zhes gzung na ni gnas pa po de ltar gzung bar 'gyur ro//} adyāpyavatiṣṭhata iti hi grahaṇe'vasthātā tathā gṛhīto bhavati pra.a.73kha/81; {de ltar ma dmigs pa ni med pa'i tha snyad kyi yul yin no//} tathānupalabdho'sadvyavahāraviṣayaḥ vā.nyā.328kha/20; tathaiva — {gal te ji ltar nyi ma gnas/} /{de ltar de ni snang 'gyur na//} yathaivāvasthito hyarkastathaivekṣyeta yadyasau \n ta.sa.96ka/845; tathaiva hi — {ji ltar dang po'i shes pa de/} /{don byed mi slu'i shes la ltos//} {de ltar mi slu yi shes yang /} /{mi slu gzhan la ltos pa yin//} yathaiva prathamaṃ jñānaṃ tatsaṃvādamapekṣate \n saṃvādenāpi saṃvādaḥ punarmṛgyastathaiva hi \n\n ta.sa.104ka/918; tadvat — {blo ni 'khrul pa med 'jug pa/} /{rtag tu dngos dang sgro 'dogs la/} /{seng ge bram ze'i khye 'u la/} /{de ltar brjod pa'ang 'jig rten yod//} buddheraskhalitā vṛttirmukhyāropitayoḥ sadā \n siṃhe māṇavake tadvad ghoṣaṇāpyasti laukikī \n\n pra.vā.119kha/2.36; tadvidhaḥ — {gang phyir thun mong bsod nams rnams/} /{de ltar min} ({smin} ){par 'gyur ma yin//} na hi sāmānyapuṇyānāṃ pāko bhavati tadvidhaḥ \n\n a.ka.364ka/48.77; tathābhūtam — {de de ltar mthong nas} tasmin tathābhūte dṛṣṭe he.bi.239ka/53; iti — {de ltar zhes bya ba ni rgyu'o//} itiśabdo hetau ta.pa.201kha/871. de ltar de min|naitadevam — {de ltar de min gang gi phyir/} /{de ltas 'don pa mtshungs nyid 'gyur//} naitadevam, bhavennāma hyevaṃ pāṭhasya tulyatā \n ta.sa.113kha/979. de ltar na|evam — {de ltar na zhes bya ba ni bstan ma thag pa'i tshul gyis so//} evamiti anantaroktakrameṇa nyā.ṭī. 72ka/188; {de ltar na de srid du blo dang sgra dag gis yod pa'i tha snyad dam/} {yod pa nyid tha dad pa dang tha dad pa ma yin pa'i tha snyad du mi 'gyur te} evaṃ tāvad na buddhivyapadeśābhyāṃ sattāvyavahāraḥ, sattābhedābhedavyavahāro vā vā.nyā.330ka/37; evaṃ hi — {de ltar na mig gis gzung bar bya ba yin pa'i phyir ro zhes bya ba la sogs pa yongs su spangs pa yin no//} evaṃ hi cākṣuṣatvādi parihṛtaṃ bhavati he.bi.238kha/52; tadevam — {de ltar na rang bzhin gyi gtan tshigs kyi sbyor ba rnam pa gsum du bstan te} tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ nyā.ṭī. 64ka/160; ityevam — {de ltar na ma 'khrul ba smos pa ni log par rtogs pa bsal ba'i phyir yin no//} ityevamabhrāntagrahaṇaṃ vipratipattinirāsārtham nyā.ṭī.41ka/46; yadyevam ta.pa.; tathā ca — {de ltar na 'gro yang rung mi 'gro yang rung /} {ba lang ni ba lang gi sgrar grub pa bzhin no//} tathā ca gacchatyagacchati ca gavi gośabdaḥ siddho bhavati nyā.ṭī.40ka/39; iti — {de ltar na zhes bya ba ni gang gi phyir gyi don te} iti śabdastasmādarthe nyā. ṭī.78kha/210; iti hi — {de ltar na gzugs so zhes gnas par mi bya'o//} iti hi rūpamiti na sthātavyam a.sā.31ka/18. de ltar na re zhig|evaṃ tāvat — {de ltar na re zhig 'bras bu don du gnyer ba rnams kyi tha snyad kyi rgyu nyid kyis tshad mar bshad pa yin no//} evaṃ tāvat phalārthitāṃ vyavahārikatvena pramāṇatvaṃ pratipāditam pra.a.19kha/22. de ltar ni 'gyur na|syādetat — {de ltar ni 'gyur na sgra 'brel pa ma byas pa can} syādetat—akāryasambandhā eva śabdāḥ pra.vṛ.325ka/75. de ltar bya'o|evamastu — {rgyal pos smras pa de ltar bya'o//} rājāha—evamastu a.śa.64ka/56. de ltar yang|tathā ca — {de ltar yang 'chad par 'gyur ro//} tathā ca vakṣyāmaḥ pra.a.3kha/5. de ltar yang ma yin te|na caivam ta.pa.\n de ltar gyis shig|kri. evamastu — {bcom ldan 'das kyis bka' stsal pa/} {de ltar gyis shig} (bhagavānāha) evamastviti a.śa.153kha/142. de ltar gyur|= {de ltar gyur pa/} de ltar gyur pa|vi. evambhūtam — {gzhan las yang ni tshad nyid la/} /{de ltar gyur pa 'brel pa nyid//} anyasyāpi pramāṇatve evambhūtaiva saṅgatiḥ ta.sa.112ka/969; itthambhūtam — {de ltar gyur pa ni slob ma chen po ste} itthambhūto mahāśiṣyaḥ vi.pra.93ka/3.4; tathāgatam — {sa yi bdag po de ltar gyur na yang /} /{gzi} ({bzhin} ){mdog gsal bas lhag par ya mtshan skyes//} tathāgatasyāpi tu tasya bhūpatermukhaprasādātsaviśeṣavismayaḥ jā.mā.45kha/53; {de nas lha mo pad ma ldan/} /{bdag po de ltar gyur mthong nas//} tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam \n a.ka.25kha/3.72. de ltar bgyi|evamastu — {gnod sbyin de la smras pa de ltar bgyi} taṃ guhyakamuvāca evamastviti a.śa.108kha/98. de ltar 'gyur|= {de ltar 'gyur ba/} de ltar 'gyur ba|•kri. evaṃ bhavet — {de ni gzhan las ni/} /{tshad ma nyid nges de ltar 'gyur//} evaṃ ca parasmāt te bhavet prāmāṇyaniścayaḥ ta.sa.109ka/953; \n\n•saṃ. tathābhāvaḥ — {'on te gnod med ma ltos par/} /{gang zhig tshad ma nyid 'dod na/} /{dang po de ltar 'gyur ba la/} /{rgyu mtshan gang gis sdang ba yin//} athāpi bādhakābhāvaṃ vinā prāmāṇyamiṣyate \n kvacidādye tathābhāve pradveṣaḥ kinnimittakaḥ \n\n ta.sa.109kha/955. de ltar lta|= {de ltar lta ba/} de ltar lta ba|•kri. evaṃdṛṣṭirbhavati — {me'i cha lugs can gyi bu 'di na kha cig ni bdag ni thams cad mi 'dod do zhes de ltar lta zhing de skad smra'o//} ihāgnivaiśyāyana eka evaṃdṛṣṭirbhavati evaṃvādī—sarvaṃ me kṣamata iti a.śa.279ka/256; \n\n•vi. evaṃdarśī — {tshe dang ldan pa dag de ltar lta ba'i thos pa dang ldan pa'i nyan thos ni gzugs las kyang skyo bar 'gyur ro//} evaṃdarśī āyuṣmantaḥ śrutavānāryaśrāvako rūpādapi nirvidyate a.śa.271ka/248. de ltar thogs na srid pa lan bdun pa|saptakṛdbhavaparamaḥ, pudgalabhedaḥ — {de la gang zag ni nyi shu rtsa brgyad yod de}…{'di lta ste/} {dbang po rtul po dang}… {de ltar thogs na srid pa lan bdun pa dang}…{gnyi ga'i cha las rnam par grol ba'o//} tatra pudgalāḥ aṣṭāviṃśatiḥ… tadyathā mṛdvindriyaḥ…sa(pta)kṛdbhavaparamaḥ…ubhayatobhāgavimuktaśceti śrā.bhū.67kha/170. de ltar byung brjod|itihāsaḥ — {rig byed de ltar byung brjod sogs/} /{shes pa phul byung ldan na yang /} /{mtho ris lha mo sngar med na/} /{dngos su byed par nus pa min//} vedetihāsādijñānātiśayavānapi \n na svargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ \n\n ta.sa.115kha/1000; dra. {de lta bu byung bar brjod pa/} {de lta bu byung ba/} de ltar 'byung ba|tathāvṛttiḥ — {de ltos de ltar 'byung ba yin/} /{ltos pa 'bras bu nyid du brjod//} tadapekṣā tathāvṛttirapekṣā kāryatocyate \n ta.sa.6ka/81. de ltar mi snang ba|atadābhatā — {gal te dbang po'i rnam rig ni/} /{gzung ba'i cha ni rgyur gyur na'ang /} /{de ni de ltar mi snang bas/} /{dbang po bzhin du de yul min//} yadyapīndriyavijñaptergrāhyāṃśaḥ kāraṇaṃ bhavet \n atadābhatayā tasyā nākṣavadviṣayaḥ sa tu \n\n ta.pa.130ka/711. de ltar min|= {de lta min/} {de ltar min na} anyathā — {de ltar min na don de nyid/} /{rtogs par byed pa de 'gal 'dod} ({brjod})// anyathā ca tamevārthaṃ vettīti vyāhataṃ vacaḥ \n ta.sa.90kha/820. de ltar yin|tathā — {de ltar yin no zhe na ni grub pa 'phro 'chad pa med pa'i phyir tshad ma don med par 'gyur ro//} tathā cedanuparatireva sampādanāyā iti vyarthatā pramāṇasya pra.a.10kha/12; dra. {de lta yin/} de ltar yin pa na|tasmin sati — {de la zhes bya ba ni de ltar yin pa na} tatreti tasmin sati nyā.ṭī.72kha/189. de ltar song|vi. tathāgataḥ — {lha mo mgon med lta bu yis/} /{nags su mgon po gcig pu nyid/} /{'jig rten mgon po de ltar song /} /{gdugs dang rnga yab bral mthong nas//} ekākīnaṃ vane devī vigatacchatracāmaram \n dṛṣṭvā nāthamanāthaiva lokanāthaṃ tathāgatam \n\n a.ka.30kha/3.133. de dang skal ba mnyam par mthun par 'jug pa|pā. tatsabhāgānuvartanī, upapattibhedaḥ — {byang chub sems dpa' rnams kyi skye ba}…{rnam pa lnga ste/} {snod} ({gnod} ){pa yang dag par zhi bar byed pa dang de dang skal ba mnyam par mthun par 'jug pa dang}…{tha ma'i skye ba'o//} bodhisattvānāṃ pañcavidhā upapattiḥ…ītisaṃśamanī tatsabhāgānuvartanī…caramā copapattiḥ bo.bhū.185kha/247. de dang bcas pa|= {de bcas/} de dang rjes su mthun pa'i chos kyi mtshan nyid|tadanulomikadharmalakṣaṇam lo.ko.1123. de dang mthun pa|vi. tathāvidhaḥ — {de dang mthun pa'i chos bstan} tathāvidhā dharmadeśanā kṛtā a.śa.125ka/115. de dang 'thun pa|= {de dang mthun pa/} de dang 'dra|= {de 'dra/} de dang 'dra ba|= {de 'dra/} de dang ldan|= {de dang ldan pa/} de dang ldan pa|= {de ldan} vi. tadvān — {de dang ldan pa thams cad kyis 'khor la so sor brtag par bya'o//} parṣadaṃ tadvān sarvaḥ pratyavekṣeta vi.sū.10kha/11; pra.vṛ.303ka/48; tadvatī — {de ni ci ltar de ldan 'gyur//} sedānīṃ tadvatī katham pra.vā.132kha/2.374. de dang mi ldan|= {de dang mi ldan pa/} de dang mi ldan pa|vi. atadvān — {de dang mi ldan pa las 'thob//} atadvān labhate abhi.bhā.72kha/1153. de dang mtshungs|= {de dang mtshungs pa/} de dang mtshungs pa|tādṛśaḥ — {khyod kyang de dang mtshungs sam ci//} kathaṃ tvamapi tādṛśaḥ a.ka.303kha/39.71; dra. {de mtshungs/} de dus|tatkṣaṇaḥ — {der ni de dus mthong ba la/} /{byis pa sgra gcan 'dzin gyis de//} tatra tatkṣaṇadṛṣṭo'pi śiśunā rāhulena saḥ \n a.ka.196ka/83.4; tatkālaḥ śa.ko.636; dra. {de'i dus/} de bdag can|vi. tanmayam — {de phyir de bdag can las byung /} /{de rigs rjes 'gro mthong phyir te//} tatastanmayasambhūtaṃ tajjātyanvayadarśanāt \n ta.sa.2kha/28. de bdag nyid|= {de'i bdag nyid/} de bdag min pa|= {de'i bdag nyid ma yin pa/} de 'dra|= {de dang 'dra ba} tadvat — {tha mi dad pa'i phyogs la yang /} /{de 'drar 'di yang rtag par 'gyur//} anarthāntarapakṣe'pi tadvannityo bhavedasau \n ta.sa.95ka/839; {gang 'dra med pa'ang de dang 'dra/} /{thams cad byed po kun min na//} yadvat tadvadasattve'pi na sarvaṃ sarvakārakam \n\n ta.sa.3ka/38; tādṛk — {lus dang ri sogs chos can la/} /{gal te de 'dra nyid snang na//} tādṛgeva yadīkṣyeta tanvagādiṣu dharmiṣu \n ta.sa.4ka/60; tādṛśam, ośī— {de 'dra'i bshes kyang ga la yod//} kuto vā tādṛśaṃ mitram bo.a.3ka/1.30; {de dang 'dra ba'i chos} tādṛśo dharmaḥ vā.ṭī.104kha/67; {zhig la sgra las blo ji 'dra/} /{snang ba de 'dra ma zhig la'ang /} śabdebhyo yādṛśī buddhirnaṣṭe'naṣṭe'pi dṛśyate \n tādṛśyeva pra.vā.120ka/2.39; tādṛgvidhaḥ — {gang la de 'dra'i don yin pa} yatra sa tādṛgvidhaḥ padārthaḥ vā.ṭī.85kha/42; tathaiva — {gang gis bdag ni ngan 'gror mi ltung ba/} /{de 'dra'i lam ni bdag la bshad du gsol//} tathaiva mārgaṃ tvamṛṣe pracakṣva me bhajeya yenāhamito na durgatim \n\n jā.mā.178ka/207; īdṛk — {de 'dra gang yin brtag} ({brtan} ){par mthong /} /{du ba'i spyi yi cha bzhin no//} ya īdṛk sa sthiro dṛṣṭo dhūmasāmānyabhāgavat \n\n ta.sa.77kha/724; pra.a.141ka/650; īdṛśī — {de 'dra ba'i/} /{nus pa} īdṛśī śaktiḥ ta.sa.102kha/906; etādṛśī — {'jig rten de 'dra'i rang bzhin rtogs nas ni//} etādṛśīṃ lokagatiṃ viditvā la. a.160ka/109; evam — {de 'dra'i bdag nyid du snang ba/} /{mngon sum gyis ni nges pa yin//} evamātmā ca bhāvo'yaṃ pratyakṣād vyavasīyate \n\n ta.sa.59ka/563; {btang snyoms kyang de dang 'dra'o//} evamupekṣāyā apīti abhi.sphu.137kha/851; tajjātīyaḥ — {lam de ni de 'dra ste} mārgo hi sa tajjātīyaḥ abhi.bhā.20kha/942; {de dang 'dra ba dang ches che ba yin pa'i phyir te} tajjātīyādhimātrataratvād abhi.bhā.37kha/1013; tādrūpyam — {ma 'dres pa'i de dang 'dra ba'i mtshan nyid kyi rtog pa} ({rtags} ){nges pa nyid gang las byung} asaṅkīrṇatādrūpyalakṣaṇaliṅganiścaya eva kuto bhavati ta.pa.236kha/944; {de dang 'dra ba'i phyir zhes bya ba ni yul dang 'dra ba'i phyir ro//} tādrūpyāditi viṣayasārūpyāt ta.pa.22kha/492; sādṛśyam — paścāt sādṛśyayoranu a.ko.3.3.248; iti — {nyan thos la sogs mthong ba'i lam/} /{de 'dra kun shes nyid du 'dod//} dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate \n\n abhi.a.1.12; eṣaḥ — {'jig rten pa la ni de 'dra ba'i mthu med do//} na hi laukikasya eṣā śaktirasti abhi.bhā.1ka/871. de 'dra ba|= {de 'dra/} de 'dra bar gyur|= {de 'drar gyur pa/} {de 'dra bar gyur kyang ci ma rung} apyevaṃ syām — {gyur kyang ci ma rung snyam pa dang 'di lta bur gyur kyang ci ma rung snyam pa dang de 'dra bar gyur kyang ci ma rung snyam pa dang de lta ma yin par gyur kyang ci ma rung snyam pa 'byung bar 'gyur ba} apitu syām ityasya bhavati—apītthaṃ syām, apyevaṃ syām, apyanyathā syām abhi.sphu.254ka/1061. de 'dra bar gyur cig|evaṃ syām — {de la gyur cig snyam pa 'byung bar 'gyur zhing de la 'di lta bur gyur cig snyam pa dang de 'dra bar gyur cig snyam pa dang de lta ma yin par gyur cig snyam pa 'byung bar 'gyur ba} syām ityasya bhavati—itthaṃ syām, evaṃ syām, anyathā syām ityasya bhavati abhi.sphu.254ka/1061. de 'drar gyur|= {de 'drar gyur pa/} de 'drar gyur pa|vi. tathābhūtaḥ — {de nas de 'drar gyur pa yi/} /{byang chub sems dpa' mnyam gzhag pas//} tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ \n sū.a.192ka/90. de ldan|= {de dang ldan pa/} de na gnas pa|= {der gnas pa} prāṅnatā — {de ltar der gnas pa'i 'jug phyir/} /{log par 'jug phyir brtad} ({gtad} ){pa yi/} /{zhes bya ba la sogs pa gang smras pa de la/} {de na gnas pas zhes bya ba la sogs pa smos te} yaduktam, ‘evaṃ prāṅnatayā vṛttyā pratyagvṛttisamarpitam \n’ ityādi \n tatrāha—naiva prāṅnatayetyādi ta.pa.191kha/846. de ba dA li|= {de wa dA lI} devadālī, oṣadhiviśeṣaḥ — {mchog gi dbang phyug ma ni de ba dA li ste} parameśvarī devadālī vi.pra.149ka/3.96. de bas mang du spyod pa|yadbhūyaskārī ma.vyu.1611. de bi ko ta|= {de bi ko Ti/} de bi ko Ta|= {de bi ko Ti/} de bi ko Ti|= {de wI ko Tam} nā. devīkoṭam, upapīṭham — {nye gnas go dA ba ri ste/} /{de bzhin rA me shwa ri'i ming /} /{de bi ko Tir mngon brjod dang /} /{mA la ba yang nye ba'i gnas//} godāvaryupapīṭhaṃ syāt tathā rāmeśvarā dvayam (rāmeśvaryāhvayam) \n devīkoṭābhidhānañca mālavañcopapīṭhakam \n\n sa.u.9.15; dra. {de wI ko Ti/} de byung 'brel|= {de las byung ba'i 'brel pa} tadutpattisambandhaḥ, tadutpattilakṣaṇaḥ sambandhaḥ mi.ko.85kha; dra. {de las byung ba'i mtshan nyid kyi 'brel pa/} de 'bras min pa las ldog pa|pā. atatkāryaparāvṛttiḥ — {de bzhin gcig nyid don du ma'i/} /{byed phyir du ma zhes brjod de/} /{de 'bras min pa las ldog pas/} /{mang po nyid du yongs brtags pa'o//} tathā'nekārthakāritvādeko naika ivocyate \n atatkāryaparāvṛttibāhulyaparikalpitaḥ \n\n ta.sa.38kha/401. de ma thag|{otu} anantaram — {de kun skad cig 'jig can de/} /{dper na 'dus byas dngos po dag /de} {ltar de ma thag grub bzhin//} te sarve kṣaṇabhaṅginaḥ \n tadyathā saṃskṛtā bhāvāstathā siddhā anantaram \n\n ta.sa.16ka/180; {de ltar de ma thag tu brjod pa'i rnam pas} evaṃ anantaroktena prakāreṇa ta.pa.188ka/838; {nyon mongs spangs pas grol na de'i/} /{de ma thag tu de 'gyur ro//} kleśaprahāṇāt muktiścettadanantaramastu sā \n bo.a.32kha/9.46; samanantaram — {shing gi yal ga dang zla ba yang dus mtshungs par mig phye ba'i de ma thag tu 'dzin par mthong ngo //} śākhācandramasostu tulyakālamunmeṣasamanantarameva grahaṇaṃ dṛṣṭam ta.pa.184ka/830; āśu — {de ma thag tu drung du song ste} āśu copasaṃkramya vi.va.205ka/1.79; kṣaṇāt — {skrag na de ma thag tu gsod//} bhītaṃ mārayate kṣaṇāt sa. du.211/210; jhaṭiti — {de ltar yang de las gzhan las sngar gyi skye ba ma mthong ba'i phyir/} {de yod na de ma thag nyid du nges pa rnams la rtogs pa yod pa nyid do//} (?) tadanyasmāt prāganutpādasya darśanāttadabhāve'bhāvaṃ jhaṭityeva pratīyatām pra.a.245kha/606; sadyaḥ — {'bab chu klung chen brub dang phrad pa bzhin/} /{de yi tshig thos de ma thag tu zhi//} nadīmiva prāpya vivṛddhatoyāṃ tadvācamāsādya śaśāma sadyaḥ \n\n jā.mā.90ka/103; sahasā — {byang chub sems dpa' de'i lus srog dang bral ba mthong nas de ma thag tu nye bar 'ongs nas bza' bar brtsams so//} dṛṣṭvaiva ca bodhisattvaśarīramudgataprāṇaṃ sahasābhisṛtya bhakṣayitumupacakrame jā.mā.6ka/5; dra. {de ma thag pa/} de ma thag nyid du|samanantarameva — {ting nge 'dzin la snyoms par zhugs so//} {de ma thag nyid du ngan song gsum gyi rgyud rnam par grol bar byed pa zhes bya ba byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} samādhiṃ samāpannaḥ \n samanantaramevāpāyatrayasantativimokṣakanāmamahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣānniścacāra sa.du.121/120. de ma thag pa|•vi. anantaram — {ji ltar de ma thag pa'i phyogs//} athāpyanantaraḥ pakṣaḥ ta.sa.6kha/87; {de ma thag pa ni bar ma chod pa'o//} anantaram avyavahitam ta.pa.3kha/452; samanantaram — {de ma thag pa'i rkyen} samanantarapratyayaḥ nyā.ṭī.43ka/59; \n\n•saṃ. ānantaryam — {de nyid de yi rgyu yin gyi/} /{de ma thag pa tsam ni min//} tadeva kāraṇaṃ tasya na tvānantaryamātrakam \n\n ta.sa.19kha/211; dra. {de ma thag} de ma thag pa'i rkyen|pā. samanantarapratyayaḥ, pratyayabhedaḥ — {mtshungs pa ni shes pa nyid kyis mtshungs pa yang yin la bar ma chod pas de ma thag pa yang yin no//} {de'ang yin la rgyu nyid kyis na rkyen yang yin pas de ma thag pa'i rkyen te} samaścāsau jñānatvena, anantaraścāsau avyavahitatvena, sa cāsau pratyayaśca hetutvāt samanantarapratyayaḥ nyā. ṭī.43ka/59. de ma thag med|= {de ma thag med pa/} de ma thag med pa|anānantaryam — {nus pa dngos po'i rang bzhin du/} /{gyur kyang de ma thag med pas/} /{'bras bu mthong ba med pa'i phyir/} /{rmongs gyur nges gsal med phyir ro//} bhāvasvabhāvabhūtāyāmapi śakto phale'dṛśaḥ \n anānantaryato moho viniśceturapāṭavāt \n\n pra.vā.122kha/2.106. de ma yin|1. no hīdam ma.vyu.6327 2. = {de ma yin pa/} de ma yin pa|atat — {de ma yin pa las ldog pa'i ngo bo} atadrūpavyāvṛttilakṣaṇasya ta.pa.177kha/814; atadrūpaḥ — {rang nyid de ma yin pa'i phyir don gyi bdag nyid kyi rang bzhin ni rim pa bzhin gzhan dang ldan par bsgrubs kyang de'i rang bzhin dang} ({bzhin du} ){'gyur ba ma yin no//} na ca svayamatadrūpāḥ padārthātmānaḥ svabhāvāntarasamparkamāsādayanto'pi tādrūpyaṃ pratipadyate vā.ṭī.57ka/10. de ma yin pa las ldog pa|pā. atadrūpavyāvṛttiḥ, sāmānyasya lakṣaṇam — {thams cad de ma yin pa las ldog pa'i ngo bo'i spyi blo gcig gis zhen pa'i dbang gis gcig tu 'dod pa'i phyir ro//} sarvatrātadrūpavyāvṛttilakṣaṇasya sāmānyasyaikabuddhyadhyavasāyavaśenaikatvasyeṣṭatvāt ta.pa.177kha/814; dra. {de ma yin pa las log pa/} de ma yin pa las log pa|pā. atadvyāvṛttiḥ, sāmānyalakṣaṇam — {mngon sum gyi stobs kyis}…{de ma yin pa las log pa'i yul can gyi dran pa skyes pa ni/} {ji ltar yongs su mthong ba'i rnam pa 'dzin pa'i phyir tshad ma ma yin te} atadvyāvṛttiviṣayā smṛtirutpannā pratyakṣabalena na pramāṇam, yathādṛṣṭākāragrahaṇāt he.bi.239ka/53; dra. {de ma yin pa las ldog pa/} de ma yin pa'i rang bzhin|atatsvabhāvatvam — {de med kyang de'i rang bzhin dang de ma yin pa'i rang bzhin} tasmin svabhāve'tattvam, atatsvabhāvatvam vā.ṭī.97kha/57. de ma yin pas stong pa nyid|pā. atadbhāvaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa gsum ste/} {dngos po med pas stong pa nyid dang de ma yin pas stong pa nyid dang ngo bo nyid kyis stong pa nyid do//} trividhā śūnyatā—abhāvaśūnyatā, atadbhāvaśūnyatā, svabhāvaśūnyatā ca ma.bhā.11kha/89. de mi 'byung|atadudbhavaḥ — {de yod na yang de mi 'byung //} tadbhāve'pyatadudbhavāt ta.sa.71ka/666. de min|1. na — {gnas pa kho na dran zhe na/} /{de min gsal snang thal 'gyur phyir//} smaryante'vasthitā eva ? na, spaṣṭābhaprasaṅgataḥ \n\n ta.sa.99kha/881; naivam — {de min nus pa thogs med pa/} /{yin na shes pa de rtag 'byung //} naivamapratibaddhe hi sāmarthye satataṃ bhavet \n tajjñānam ta.sa.60ka/571 2. = {de ma yin pa} atat— {de min rang bzhin las ldog pa'i/} /{dngos po tsam zhig rab sgrub phyir//} atadrūpaparāvṛttavastumātraprasādhanāt \n pra.a.16ka/18. de min ngo bo|vi. atadrūpaḥ — {de min ngo bo de dngos nyid/} /{shes phyir ji ltar yul med min//} atadrūpe ca tādrūpyajñānaṃ nāviṣayaṃ katham \n\n ta.sa.90kha/820; {de min ngo bo las bzlog pa'i dngos po} atadrūpaparāvṛttaṃ vastu ta.sa.39ka/404. de min ngo bo yongs ldog pa|pā. atadrūpaparāvṛttiḥ — {de min ngo bo yongs ldog pas/} /{dbyer med nyid du brtags pa yin//} atadrūpaparāvṛttirabhinnā kalpitaiva hi \n\n ta.sa.89kha/814; dra. {de min ngo bo las ldog pa/} {de min ngo bo las bzlog pa/} de min ngo bo las ldog pa|vi. atadrūpaparāvṛttam — {de min ngo bo las ldog pa/} /{dngos po tsam ni bsgrubs pa yin//} atadrūpaparāvṛttaṃ vastumātraṃ hi sādhanam \n ta.sa.89kha/814; dra. {de min ngo bo las bzlog pa/} {de min ngo bo yongs ldog pa/} de min ngo bo las bzlog pa|vi. atadrūpaparāvṛttam — {de min ngo bo las bzlog pa'i/} /{dngos po tsam gyi rang mtshan nyid//} atadrūpaparāvṛttaṃ vastumātraṃ svalakṣaṇam \n ta.sa.39ka/404; dra. {de min ngo bo las ldog pa/} {de min ngo bo yongs ldog pa/} de min 'du byed|vi. atatsaṃskārakaḥ — {de min 'du byed sgrar brjod nyid/} /{tha mal gnas blos ji ltar 'gyur//} atatsaṃskārakaṃ śabdaṃ bruvan vā svasthadhīḥ katham \n\n ta.sa.43kha/437. de tsam|•tanmātram — {de ni dge ba'i phyogs de tsam zhig byed kyi} tanmātro vāsya kuśalapakṣo bhavati śrā.bhū.70kha/182; {de tsam gyis chog par 'dzin pa la chags pa} tanmātrasantuṣṭisaktiḥ sū.bhā.203ka/105; tāvanmātram — {de tsam gyis brtson pa 'dor ba'ang ma yin te} na ca tāvanmātreṇa vīryaṃ praśrambhayati ra.vi.76kha/5; etāvanmātram — {dngos po gang zhig gtan la dbab par bya ba'i phyir sgrub par byed pa gang zhig nye bar blangs pa de bkag pa na dngos po de las nges par mi 'gyur ro zhes bya ba de tsam du 'gyur gyi} yasya hi vastuno niścayāya yat sādhanamupādīyate tasminnirākṛte tatra vastuni tato niścayo na bhavatītyetāvanmātraṃ syāt ta.pa.174ka/806; tāvat — {nyan thos kyi yul du yang ji tsam zhig gyur pa de tsam shes la} yāvān śrāvakasya viṣayaḥ tāvān jānāti abhi.sphu.275kha/1102; {dus de tsam} tāvatkālam ta.pa.222kha/914; etāvat — {shes bya thams cad ni de tsam du zad do//} etāvacca sarvaṃ jñeyam sū.bhā.170kha/63; iyat — {'di ltar bdag 'di chad par gyur cing zhig par gyur la 'byung bar mi 'gyur na de tsam gyis bdag nyid 'di yang dag par kun nas 'chad pa yin no//} yataścāyamātmā ucchidyate vinaśyati na bhavati \n iyatā'yamātmā samyak samucchinno bhavati abhi.sphu.102kha/784; \n\n•pā. tanmātram — {nga rgyal las sgra dang reg bya dang ro dang gzugs dang dri'i bdag nyid de tsam lnga dang} ahaṅkārāt pañcatanmātrāṇi śabdasparśarasarūpagandhātmakāni ta.pa.147ka/21. de tsam lnga|pañcatanmātrāṇi — 1. {sgra} śabdaḥ, 2. {reg bya} sparśaḥ, 3. {ro} rasaḥ, 4. {gzugs} rūpam, 5. {dri} gandhaḥ ta.pa.147ka/21; ma.vyu.4555. de tsam gyi grangs|pā. tanmātrasaṃkhyā, saṃkhyābhedaḥ — {de la grangs ni rnam pa gnyis te/} {bgrang ba'i grangs dang de tsam gyi grangs so//} tatra saṃkhyā dvividhā, gaṇanāsaṃkhyā tanmātrasaṃkhyā ca abhi.sa.bhā.73ka/102. de tsam gyis chog par 'dzin pa la chags pa|pā. tanmātrasaṃtuṣṭisaktiḥ, saktibhedaḥ — {chags pa rnam pa bdun ni}…{longs spyod la chags pa dang}…{de tsam gyis chog par 'dzin pa la chags pa dang}… {rnam par g}.{yeng ba la chags pa'o//} saptavidhā saktiḥ… bhogasaktiḥ… tanmātrasantuṣṭisaktiḥ…vikṣepasaktiśca sū.bhā.203ka/105. de tsam dus|tāvatkālam — {yang dag skad cig ma nyid phyir/} /{de tsam dus 'di brten} ({brtan} ){min yang /} /{shes bya de yi brten} ({brtan} ){pa ni/} /{phyis ni ji ltar yang 'dod yin//} bhāvataḥ kṣaṇikatvāt tu tāvatkālamapi sthiraḥ \n naivāyamiti kiṃ tasya sthitiḥ paścādapīṣyate \n\n ta.sa.90ka/817. de tsam zhig gis 'dag par dmigs pa|vi. tanmātraśuddhyālambanaḥ — {tshul khrims dang brtul zhugs mchog tu 'dzin pa ni de tsam zhig gis 'dag par dmigs pa'i phyir gcig tu phyin ci log pa ma yin no//} śīlavrataparāmarśo naikāntaviparyastaḥ, tanmātraśuddhyālambanatvāt abhi.bhā.231ka/779. de tsam las byung ba|vi. tanmātrabhāvī — {don byed par yang snang ba yi/} /{shes pa gsal ba rigs} ({bar rig} ){pa yin/} /{de tsam las ni byung ba yi/} /{bsre ba'i shes pas nges par 'gyur//} arthakriyāvabhāsaṃ ca jñānaṃ saṃvedyate sphuṭam \n niścīyate ca tanmātrabhāvyāmarśanacetasā \n\n ta.sa.108ka/942. de tshe|= {de'i tshe} \n\n•avya. tatkālam — {'jigs med yin yang de yi ngo tsha ni/} /{de tshe mi smra brtul zhugs len du 'jug/} viśāradasyāpi hi tasya lajjā tatkālamaunavratamādideśa \n\n jā.mā.211ka/246; tadā — {bya ba grub par gyur pa na/} /{de tshe skyes bu de ldan par/} /{bsgrub par 'gyur phyir de ltar na/} /{skyes bu ngag gi don du brtson//} kāryasya siddhau jātāyāṃ tadyuktaḥ puruṣastadā \n bhavet sādhita ityevaṃ pumān vākyārtha ucyate \n\n pra.a.12ka/14; {de yis de la btung ba dris/} /{gang tshe ci yang mi smra ba/} /{de tshe rang nyid nang zhugs pas/} /{yi dwags 'jig rten rnam par mthong //} sa tena pṛṣṭaḥ pānīyaṃ yadā novāca kiṃcana \n tadā svayaṃ praviṣṭena pretaloko vilokitaḥ \n\n a.ka.165kha/19.21; tadānīm — {de tshe'i skye bo de 'dra ste/} /{stong nyid rtogs pa'i skal ldan min//} abhavyaḥ śūnyatāṃ boddhuṃ tadānīṃ tādṛśo janaḥ \n\n abhi.bhā.89kha/1211; \n\n•vi. = {dus de tsam} tādātvikam — {de tshe ni dus de tsam mo//} tādātvikaṃ tāvatkālikam ta.pa.136kha/724. de mtshungs|1. tatsamānaḥ, otā — {de mtshungs min} atatsamānatā pra.vā.119ka/2.20; dra. {de dang mtshungs pa/} 2. nā. tattulyaḥ, parvataḥ — {de nas de mtshungs ming can ri/} /{rlung gis rab rib rmongs par byed/} /{sman chen don yod ces pa yis/} /{mig gnyis gang du rnal gnas ster//} tatastattulyanāmādrirvātaistimiramohakṛt \n yatrākṣṇordiśati svāsthyamamoghākhyā mahauṣadhiḥ \n\n a.ka.59ka/6.69. de mtshungs min|atatsamānatā — {de mtshungs min dang gsal ba min/} /{des na rtag tu dmigs 'gyur te//} atatsamānatā'vyaktī tena nityopalambhanam \n pra.vā. 119ka/2.20. de wI ko Ta|= {de wI ko Ti/} de wI ko Ti|= {de wI ko Tam} nā. devīkoṭam, kṣetram — {zhing ni mu n+mu nir bshad de/}…{de wI ko Ti de bzhin zhing //} kṣetraṃ munmuni prakhyātaṃ…devīkoṭaṃ tathā kṣetram he.ta.8ka/22; dra. {de bi ko Ti/} de bzhin|•avya. 1. = {de ltar} tathā — {ji ltar da ltar yid mi ches/} /{de bzhin 'das pa'i don bstan la//} yathā'dyatve na visrambhastathātītārthakīrttane \n\n ta.sa.102ka/898; pra.a.143ka/489; tathaiva — {pha ma gnyis ni tshangs pa ste/} {de bzhin dang po'i slob dpon yin//} brahmā hi mātāpitarau pūrvācāryau tathaiva ca \n a.śa.97kha/88; {yang dag ma yin rnam par rig /gal} {te yang dag don de bzhin//} vetti cābhūtamākāraṃ bhūtamarthaṃ tathaiva cet \n\n ta.sa.74kha/698; evam — {rje'i sras de bzhin mdzod cig} ārya evaṃ kuruṣva vi.va.166kha/1.56; tadvat — {de bzhin du ni de ltar ro//} tadvattathā bo.pa.51kha/12; atha — {gnas skabs de bzhin kun tu 'gro ba'i don//} avasthāsvatha sarvagatve ra.vi.88kha/26 2. om — {yang ci 'dod pa na spyod pa'i srid pa bar ma yang kham gyi zas za'am zhe na/} {smras pa de bzhin te} kiṃ punarantarābhavo'pi kāmāvacaraḥ kavaḍīkāramāhāraṃ bhuṅkte ? omityāha abhi.bhā.120ka/424; \n\n•saṃ. 1. tathyam, satyavacanam — satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati \n a.ko.1. 7.22 2. = {de bzhin nyid} tathātvam — {chos dang chos ma yin pa gnyis ka de bzhin du shes na mtshams med pa'o//} nādharmadharmayoḥ tathātvena pratyavagatāvānantaryam vi.sū.90ka/107. de bzhin 'gyur|tadvadeva bhavet — {'on te sgrub par byed pa la/} /{gzhan gyis ma bsgrubs tshad 'dod na/} /{des na bsgrub bya la yang de/} /{ma bsgrubs pa yang de bzhin 'gyur//} anyenāsādhitā cet syāt sādhakasya pramāṇatā \n sādhyānāmapi sā siddhā (sāsiddhā) tadvadeva bhavet tataḥ \n\n ta.sa.106ka/929. de bzhin du|evam — {dper na sngon po la sogs pa'i skad cig ma mang po dag gis mthong na yang tha dad pa ma yin pa de bzhin du/} {mang po rnams brda byed na yang 'brel pa tha dad pa ma yin na gnyis lta smos kyang ci dgos} yathā nīlādikṣaṇo bahubhirdṛśyamāno'pi na bhidyate, evaṃ bahūnāṃ saṅgetakaraṇe sati na sambaddho bhetsyati; kiṃ punardvayoḥ ta.pa.196kha/857; evameva — {de bzhin du blo gros chen po byis pa so so'i skye bo lta ba ngan pa'i mu stegs can gyi bsam par ltung ba dag gcig pa dang tha dad par smra ba la mngon par zhen te} evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādānabhiniviśante la.a.93ka/39; tathaiva — {des na ngas ci bsams pa dang ci 'dod pa de dag thams cad de bzhin du grub par gyur to//} yena yaccintayāmi yatprārthaye tattathaiva sarvaṃ samṛdhyati a.śa.43kha/37. de bzhin no zhes bya ba|utkārikaḥ ma.vyu.7618. de bzhin nyid|•pā. 1. tathatā, lokottaramārgasyānyataro viṣayaḥ — {'jig rten las 'das pa'i lam gyi yul ni gnyis te/} {de bzhin nyid dang yang dag pa'i ye shes so//} lokottarasya hi mārgasya dvayaṃ viṣayaḥ—tathatā samyagjñānaṃ ca abhi.sa.bhā.56ka/77; {bdag med pa mchog ni de bzhin nyid rnam par dag pa'o//} agraṃ nairātmyaṃ viśuddhā tathatā sū.bhā.155ka/41; {gzhan ma yin pa'i phyir de bzhin nyid de/} {rtag tu de bzhin pa'i phyir ro//} ananyathā'rthena tathatā, nityaṃ tathaiveti kṛtvā ma.bhā.4kha/39; {rigs kyi bu de bzhin nyid ces bya ba de ni stong pa nyid kyi tshig bla dwags te} tathateti kulaputra śūnyatāyā etadadhivacanam śi.sa.145kha/139 2. tattvam — {de bzhin nyid ni mtshan nyid bral//} tattvaṃ hi lakṣaṇairmuktam la.a.167kha/122; tathyam — {gtsug lag thams cad la mkhas pa'i blo de bzhin nyid ji lta ba bzhin du mthong ba} sarvaśāstravidagdhabuddheryathātathyadarśanasya la.a.58kha/5; tathātvam — {dngos po'i de bzhin nyid la log par bsgrub pa} padārthatathātve vipratipattiḥ vi.sū.90ka/108. de bzhin nyid kyi lta ba|nā. tathatādṛṣṭiḥ, granthaḥ — {de bzhin nyid kyi lta ba zhes bya ba} tathatādṛṣṭināma ka.ta.2438. de bzhin nyid kyi sa|pā. tathatābhūmiḥ — {so so'i skye bo'i sa gang yin pa dang /} {nyan thos kyi sa gang yin pa dang /} {rang sangs rgyas kyi sa gang yin pa dang /} {sangs rgyas kyi sa gang yin pa de ni de bzhin nyid kyi sa zhes bya ste} yā ca pṛthagjanabhūmiḥ, yā ca śrāvakabhūmiḥ, yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate a.sā. 285kha/161. de bzhin nyid ji lta ba bzhin|yāthātathyam — {de dag bdag gis bden pa'i lam yang dag par lta ba'i lam de bzhin nyid ji lta ba bzhin la rab tu dgod par bya'o//} te'smābhirbhūtapathasamyakdṛṣṭimārgayāthātathye pratiṣṭhāpayitavyāḥ da.bhū.191ka/17. de bzhin nyid tha mi dad pa'i snying po|pā. tathatāsaṃbhedagarbham, prajñāpāramitāmukhaviśeṣaḥ — {tha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo de bzhin nyid tha mi dad pa'i snying po zhes bya ba khong du chud do//} thakāraṃ parikīrtayataḥ tathatāsaṃbhedagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. de bzhin nyid ma yin pa|atathatā — {shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin}…{de bzhin nyid ma yin/} {de bzhin nyid ma yin par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā, na advayena… na tathatayā, na atathatayā kau.pra.142kha/95. de bzhin nyid dmigs|= {de bzhin nyid la dmigs pa/} de bzhin nyid la gnas shing sems med pa|pā. tathatāsthitaniścittaḥ, samādhiviśeṣaḥ — {de bzhin nyid la gnas shing sems med pa zhes bya ba'i ting nge 'dzin} tathatāsthitaniścitto nāma samādhiḥ ma.vyu.620. de bzhin nyid la dmigs pa|pā. tathatālambanam, dhyānabhedaḥ — {bsam gtan rnam pa bzhi}… {'di lta ste/} {byis pa nye bar spyod pa'i bsam gtan dang don rab tu 'byed pa'i bsam gtan dang de bzhin nyid la dmigs pa'i bsam gtan dang de bzhin gshegs pa'i bsam gtan dang bzhi'o//} caturvidhaṃ dhyānam…yaduta bālopacārikaṃ dhyānam, arthapravicayaṃ dhyānam, tathatālambanaṃ dhyānam, tāthāgataṃ caturthaṃ dhyānam la.a.94ka/40. de bzhin du 'gyur ba|tathātvam — {phun sum tshogs pa thams cad thob par 'gyur bar nges par 'byung ba'i lam de bzhin du 'gyur ba la mi 'jigs pa} sarvasampadadhigamāya nairyānikapratipattathātvavaiśāradyam ma.vyu.134. de bzhin du chags pa|nā. tathābhirūḍhā, nāgakanyā — {klu'i bu mo rgyan 'dzin zhes bya ba dang}… {klu'i bu mo de bzhin du chags pa zhes bya ba dang} (?) vibhūṣaṇadharā nāma nāgakanyā…ra(ta)thābhirūḍhā nāma nāgakanyā kā.vyū.201kha/259. de bzhin du byed pa|•vi. tathākārī — {ji skad du smras pa de bzhin du byed pa yang yin} yathāvādī ca bhavati tathākārī *bo.bhū.50kha/59; \n\n•saṃ. tathākāritā — {ji skad smras pa de bzhin du byed pa} yathāvāditathākāritām la.vi.214ka/316. de bzhin du sbyar ba|peyālam ma.vyu.5435. de bzhin du yin|= {de bzhin du yin pa/} de bzhin du yin pa|vi. avitathaḥ — {'di ni yul gzhan dang dus gzhan dang skyes bu gzhan} ({dang gnas skabs gzhan} ){la phyin ci log ma yin pa/} {de'i phyir de bzhin du yin no//} na caiṣa deśāntare, kālāntare, puruṣāntare, avasthāntare viparyeti, tasmādavitathaḥ ta.pa.42ka/533; ta.pa.42ka/533. de bzhin byed pa|= {de bzhin du byed pa/} de bzhin mig yor|tathatāpratibhāsaḥ lo.ko.1129. de bzhin gshegs|= {de bzhin gshegs pa/} de bzhin gshegs mkhyen|pā. tathāgatajñānam, bodhisattvasya parārthabhedaḥ — {legs par ston dang}…{de bzhin gshegs mkhyen bla med go 'phang ste/} /{bcu gsum bdag nyid 'di ni gzhan gyi don//} sudeśanā…tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ \n\n sū.a. 143kha/21. de bzhin gshegs nyid|tathāgatatvam — {de bzhin nyid ni thams cad la/} /{khyad par med kyang dag gyur pa/} /{de bzhin gshegs nyid de yi phyir/} /{'gro kun de yi snying po can//} sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā \n tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ \n\n sū.a.156kha/43. de bzhin gshegs pa|1. = {sangs rgyas} tathāgataḥ, buddhasya nāmaparyāyaḥ—{dge slong dag sngon byung ba 'das pa'i dus na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rig pa dang zhabs su ldan pa bde bar gshegs pa 'jig rten mkhyen pa skyes bu 'dul ba'i kha lo sgyur ba bla na med pa lha dang mi rnams kyi ston pa sangs rgyas bcom ldan 'das shing rta skal ldan zhes bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān a. śa.35ka/31; {so so'i skye bo phyin ci log /bden} {pa mthong ba bzlog pa ste/} /{de bzhin gshegs pa ji lta bzhin/} /{phyin ci ma log spros med nyid//} pṛthagjanā viparyastā dṛṣṭasatyā viparyayāt \n yathāvadaviparyastā niṣprapañcāstathāgatāḥ \n\n ra.vi.95kha/39 2. tathāgata (tāthāgatam), kulaviśeṣaḥ — {rdo rje pad ma de bzhin las/} /{de bzhin gshegs dang rin chen nyid/} /{snying rje chen po dam pa yi/} /{rigs ni rnam pa lnga ru brjod//} vajra padma tathā karma tathāgata ratnaiva ca \n kulāni pañcavidhānyāhuruttamāni mahākṛpa \n\n he.ta.6ka/16. de bzhin gshegs pa'i|tathāgatī — ({phyag rgya}) g.{yas pas mchog sbyin dang g}.{yon pas mi 'jigs pa sbyin pa'i de bzhin gshegs pa'i yin no//} (mudrā) dakṣiṇena varadā vāmenābhayadā tathāgatī sa.du.187/186. de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas|tathāgato'rhan samyaksaṃbuddhaḥ — {tshe dang ldan pa shA ri'i bu de ji snyam du sems de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ci zhig la gnas} tatkiṃ manyase āyuṣman śāriputra kva tathāgato'rhan samyaksaṃbuddhaḥ sthitaḥ a.sā.33kha/19; a.śa.35ka/31. de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ngan song thams cad yongs su sbyong ba gzi brjid kyi rgyal po'i brtag pa phyogs gcig pa zhes bya ba|nā. sarvadurgatipariśodhanatejorājasya tathāgatasyā'rhato samyaksaṃbuddhasya kalpaikadeśanāma, granthaḥ ka.ta.485. de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ngan song thams cad yongs su sbyong ba gzi brjid kyi rgyal po'i brtag pa zhes bya ba|nā. sarvadurgatipariśodhanatejorājasya tathāgatasyā'rhato samyaksaṃbuddhasya kalpanāma, granthaḥ ka.ta. 483. de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ngan song thams cad yongs su sbyong ba'i gzi brjid kyi rgyal po zhes bya ba'i brtag pa'i bshad pa|nā. sarvadurgatipariśodhanatejorājatathāgatā'rhatasamyaksaṃbuddhanāmakalpaṭīkā, granthaḥ ka.ta.2628. de bzhin gshegs pa bgro ba zhes bya ba theg pa chen po'i mdo|nā. tathāgatasaṅgītināmamahāyānasūtram, granthaḥ ka.ta.229. de bzhin gshegs pa brgyad la bstod pa|nā. aṣṭatathāgatastotram, granthaḥ ka.ta.1166. de bzhin gshegs pa mngon du 'gyur ba la yang dag par gzhol ba|pā. tathāgatasammukhībhāvasamavasaraṇaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa mngon du 'gyur ba la yang dag par gzhol ba zhes bya ba'i ting nge 'dzin kyang rab tu thob par gyur to//} tathāgatasammukhībhāvasamavasaraṇaṃ ca nāma samādhiṃ pratyalabhata ga.vyū.152kha/236. de bzhin gshegs pa lnga la bstod pa|nā. pañcatathāgatastavaḥ, granthaḥ ka.ta.1164. de bzhin gshegs pa lnga'i bkra shis tshigs su bcad pa|nā. pañcatathāgatamaṅgalagāthā, granthaḥ ka.ta.822. de bzhin gshegs pa lnga'i bdag nyid|vi. pañcatathāgatātmakaḥ — {sangs rgyas de rnams he ru ka'i rnam pa'i gzugs kyis de bzhin gshegs pa lnga'i bdag nyid kyi bdud rtsi lngas gang ba'i bum pa lngas} tairbuddhairherukākārarūpaiḥ pañcāmṛtabhṛtaiḥ pañcatathāgatātmakaiḥ kalaśaiḥ pañcabhiḥ he.ta.5kha/14. de bzhin gshegs pa lnga'i phyag rgya rnam par bshad pa|nā. tathāgatapañcamudrāvivaraṇam, granthaḥ ka.ta.822. de bzhin gshegs pa 'jig rten dbang phyug lha lnga'i sgrub thabs|nā. tathāgatalokeśvarapañcadevasādhanam, granthaḥ ka.ta.2857. de bzhin gshegs pa rjes su dran pa|pā. tathāgatānusmṛtiḥ — {slong ba'i phyir gcig pu khyim du mi 'jug ste/} {de bzhin gshegs pa rjes su dran pa bsgom pa ni ma gtogs so//} na caikākī bhikṣārthamantargṛhaṃ praviśati anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ sa.pu.104kha/166. de bzhin gshegs pa nyi ma|tathāgatādityaḥ, ādityabhūtastathāgataḥ — {de bzhin gshegs pa nyi ma'i gsung 'od kyis/} /{snang ldan mya ngan 'das grong lam gcig pa//} imāṃ hi nirvāṇapuraikavarttinīṃ tathāgatādityavacoṃ'śubhāsvatīm \n abhi.bhā.95ka/1233. de bzhin gshegs pa thams cad kyi sku dang gsung dang thugs kyi snying po|vi. sarvatathāgatakāyavākcittahṛdayam — {dus gcig na bcom ldan 'das de bzhin gshegs pa thams cad kyi sku dang gsung dang thugs kyi snying po rdo rje btsun mo'i b+ha ga rnams la bzhugs so//} ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra he.ta.1ka/2. de bzhin gshegs pa thams cad kyi sku gsung thugs kyi gsang chen gsang ba 'dus pa zhes bya ba brtag pa'i rgyal po chen po|nā. sarvatathāgatakāyavākcittarahasyaguhyasamājanāmamahākalparājaḥ, granthaḥ ka.ta.442. de bzhin gshegs pa thams cad kyi sku gsung thugs kyi gsang ba rgyan gyi bkod pa zhes bya ba'i rgyud kyi rgyal po|nā. sarvatathāgatakāyavākcittaguhyālaṅkāravyūhatantrarājanāma, granthaḥ ka.ta.492. de bzhin gshegs pa thams cad kyi sku gsung thugs gshin rje gshed nag po zhes bya ba'i rgyud|nā. sarvatathāgatakāyavākcittakṛṣṇayamārināmatantram, granthaḥ ka.ta.467. de bzhin gshegs pa thams cad kyi dgongs pa sgron ma|pā. sarvatathāgatasmṛtipradīpam, dhāraṇīmaṇḍalaviśeṣaḥ — {de bzhin gshegs pa thams cad kyi dgongs pa sgron ma'i gzungs kyi dkyil 'khor dang} sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234. de bzhin gshegs pa thams cad kyi dgongs pa bla na med pa gsang ba rta mchog rol pa'i rgyud chen po zhes bya ba|nā. sarvatathāgatabuddhā(buddhya)nuttaraguhyāśvottamavīṇāsamata(līlāsammata)mahātantranāma, granthaḥ ka.ta.839. de bzhin gshegs pa thams cad kyi dgongs pa yongs su rdzogs par byed pa'i ye shes kyi phyag rgya|pā. sarvatathāgatāśāparipūraṇajñānamudrā, jñānamudrāviśeṣaḥ ma. vyu.4304. de bzhin gshegs pa thams cad kyi dgyes pa mchog gi bde ba|sarvatathāgatasuratasukhā ma.vyu.4314. de bzhin gshegs pa thams cad kyi sngon gyi sbyor ba rgya mtsho la 'jug pa|pā. sarvatathāgatapūrvayogasamudrāvatāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad kyi sngon gyi sbyor ba rgya mtsho la 'jug pa dang} sarvatathāgatapūrvayogasamudrāvatāreṇa bodhisattvasamādhinā ga.vyū.305kha/28. de bzhin gshegs pa thams cad kyi chos kyi 'khor lo sgrog pa|pā. sarvatathāgatadharmacakranirghoṣaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa thams cad kyi chos kyi 'khor lo sgrog pa zhes bya ba'i ting nge 'dzin dang} sarvatathāgatadharmacakranirghoṣo nāma samādhiḥ ga.vyū.127ka/214. de bzhin gshegs pa thams cad kyi chos kyi 'khor lo sgrog pa'i gtsug phud|nā. sarvatathāgatadharmacakranirghoṣacūḍaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{de bzhin gshegs pa thams cad kyi chos kyi 'khor lo sgrog pa'i gtsug phud dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvatathāgatadharmacakranirghoṣacūḍena ca ga.vyū.275kha/2. de bzhin gshegs pa thams cad kyi chos kyi 'khor lo'i sgra rnams dmigs par byed pa|pā. sarvatathāgatadharmacakranirghoṣavijñapanam, samādhimukhaviśeṣaḥ — {de bzhin gshegs pa thams cad kyi chos kyi 'khor lo'i sgra rnams dmigs par byed pa zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvatathāgatadharmacakranirghoṣavijñapanaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327. de bzhin gshegs pa thams cad kyi chos kyi 'khor los sprul pa'i 'od|pā. sarvatathāgatadharmacakranirmāṇaprabhā, dhāraṇīviśeṣaḥ — {de bzhin gshegs pa thams cad kyi chos kyi 'khor los sprul pa'i 'od ces bya ba'i gzungs kyang rab tu thob bo//} sarvatathāgatadharmacakranirmāṇaprabhaṃ(bhāṃ) ca nāma dhāraṇīṃ…pratyalabhata ga.vyū.152kha/236. de bzhin gshegs pa thams cad kyi chos kyi tshig spros pa med pa'i ye shes kyi phyag rgya|pā. sarvatathāgatadharmavāgniṣprapañcajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4308. de bzhin gshegs pa thams cad kyi snying po|pā. sarvatathāgatahṛdayam — {de nas bcom ldan 'das kyis brgya byin dang tshangs pa la sogs pa lha'i bu de rnams de bzhin gshegs pa thams cad kyi snying po 'dis byin gyis brlab pa'i don du don yod rdo rje'i byin gyis brlabs zhes bya ba'i ting nge 'dzin la snyoms par zhugs so//} atha khalu bhagavān śakrabrahmādidevaputrāṇāṃ sarvatathāgatahṛdayenādhiṣṭhānārthamamoghavajrādhiṣṭhānanāmasamādhiṃ samāpannaḥ sa.du.127/126. de bzhin gshegs pa thams cad kyi snying po'i nye ba'i snying po|sarvatathāgatahṛdayopahṛdayam — {lha'i dbang po gzhan yang 'di ni de bzhin gshegs pa thams cad kyi snying po'i nye ba'i snying po'o//} {oM trAT} punaraparaṃ devendredaṃ sarvatathāgatahṛdayopahṛdayam—oṃ trāṭ sa.du.127/126. de bzhin gshegs pa thams cad kyi stobs kyi 'od snang ba'i rgyan gyi snying po|pā. sarvatathāgatabalāvabhāsālokālaṅkāragarbham, saptamaṃ bodhisattvajanma — {de bzhin gshegs pa thams cad kyi stobs kyi 'od snang ba'i rgyan gyi snying po zhes bya ba ni byang chub sems dpa'i skye ba bdun pa'o//} buddha(? sarvatathāgata)balāvabhāsālokālaṅkāragarbhaṃ nāma saptamaṃ bodhisattvajanma ga.vyū.202kha/285. de bzhin gshegs pa thams cad kyi bstan pa las byung ba'i 'od kyi sgron ma|pā. sarvatathāgataśāsanasambhavāvabhāsapradīpaḥ, samādhiviśeṣaḥ — {dge slong ma chos kyi 'khor los sprul pa'i 'od kyis kyang de bzhin gshegs pa thams cad kyi bstan pa las byung ba'i 'od kyi sgron ma zhes bya ba'i ting nge 'dzin}… {rab tu thob par gyur te} dharmacakranirmāṇaprabhā ca bhikṣuṇī sarvatathāgataśāsanasambhavāvabhāsapradīpaṃ ca nāma samādhiṃ… pratyalabhata ga.vyū.152kha/236. de bzhin gshegs pa thams cad kyi thugs kyi snying po don gyi rgyud|nā. sarvatathāgatacittagarbhārthatantram, granthaḥ ka.ta.412. de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po khro bo rdo rje'i rigs kun 'dus rig pa'i mdo rnal 'byor grub pa'i rgyud ces bya ba theg pa chen po'i mdo|nā. sarvatathāgatacittaguhyajñānārthagarbhakrodhavajrakulatantrapiṇḍārthavidyāyogasiddhanāmamahāyānasūtram, granthaḥ ka.ta.831. de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po rdo rje bkod pa'i rgyud rnal 'byor grub pa'i lung kun 'dus rig pa'i mdo theg pa chen po mngon par rtogs pa chos kyi rnam grangs rnam par bkod pa zhes bya ba'i mdo|nā. sarvatathāgatacittajñānaguhyārthagarbhavyūhavajratantrasiddhiyogāgamasamājasarvavidyāsūtramahāyānābhisamayadharmaparyāyavyūhanāmasūtram, granthaḥ ka.ta.829. de bzhin gshegs pa thams cad kyi dam tshig bsrung ba'i sgrub thabs|nā. sarvatathāgatasamayarakṣāsādhanam, granthaḥ ka.ta.3079. de bzhin gshegs pa thams cad kyi de kho na nyid bsdus pa zhes bya ba theg pa chen po'i mdo|nā. sarvatathāgatatattvasaṃgrahanāmamahāyānasūtram, granthaḥ ka.ta.479. de bzhin gshegs pa thams cad kyi de kho na nyid bsdus pa theg pa chen po mngon par rtogs pa zhes bya ba'i rgyud kyi bshad pa de kho na nyid snang bar byed pa zhes bya ba|nā. sarvatathāgatatattvasaṃgrahamahāyānābhisamayanāmatantratattvālokakarīnāmavyākhyā, granthaḥ ka.ta. 2510. de bzhin gshegs pa thams cad kyi rdo rje'i dbang bskur ba'i ye shes kyi phyag rgya|pā. sarvatathāgatavajrābhiṣekajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4306. de bzhin gshegs pa thams cad kyi rnam par thar pa'i pho brang la rnam par lta bas seng ge rnam par bsgyings pa|pā. sarvatathāgatavimokṣabhavanavyavalokanasiṃhavijṛmbhitaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad kyi rnam par thar pa'i pho brang la rnam par lta bas seng ge rnam par bsgyings pa dang} sarvatathāgatavimokṣabhavanavyavalokanasiṃhavijṛmbhitena bodhisattvasamādhinā ga.vyū.307kha/30. de bzhin gshegs pa thams cad kyi sprul pa yongs su bstan pas kun tu rnam par dmigs pa mngon par sgrub pa|pā. sarvatathāgatanirmāṇasaṃdarśanasamantavijñaptyabhinirhāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad kyi sprul pa yongs su bstan pas kun tu rnam par dmigs pa mngon par sgrub pa dang} sarvatathāgatanirmāṇasaṃdarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā ga.vyū.207ka/29. de bzhin gshegs pa thams cad kyi smon lam rgya mtsho yang dag par 'byung ba'i 'od|pā. sarvatathāgatapraṇidhānasāgarasambhavāvabhāsam, samādhimukhaviśeṣaḥ — {de bzhin gshegs pa thams cad kyi smon lam rgya mtsho yang dag par 'byung ba}({'i 'od} ){zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvatathāgatapraṇidhānasāgarasambhavāvabhāsaṃ nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/326. de bzhin gshegs pa thams cad kyi gtsug tor nas byung ba gdugs dkar mo can zhes bya ba'i 'grel pa|nā. sarvatathāgatoṣṇīṣodbhūtasitātapatrānāmavṛttiḥ, granthaḥ ka.ta.2689. de bzhin gshegs pa thams cad kyi gtsug tor rnam par rgyal ba zhes bya ba'i gzungs rtog pa dang bcas pa|nā. sarvatathāgatoṣṇīṣavijayanāmadhāraṇīkalpasahitā, granthaḥ ka.ta.594. de bzhin gshegs pa thams cad kyi gtsug tor rnam par rgyal ba'i gzungs zhes bya ba'i rtog pa|nā. sarvatathāgatoṣṇīṣavijayanāmadhāraṇīkalpaḥ, granthaḥ ka.ta. 598. de bzhin gshegs pa thams cad kyi mtshan gyi 'khor lo'i klong rab tu sgrog pa|pā. sarvatathāgatanāmacakrāvartanirghoṣam, dhāraṇīmaṇḍalaviśeṣaḥ — {de bzhin gshegs pa thams cad kyi mtshan gyi 'khor lo'iklong rab tu sgrog pa'i gzungs kyi dkyil 'khor dang} sarvatathāgatanāmacakrāvartanirghoṣeṇa ca dhāraṇīmaṇḍalena ga.vyū.150kha/234. de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rnam par snang ba|nā. sarvatathāgataprabhāmapraḍalavairocanā, lokadhātuḥ — {'jig rten gyi khams de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rnam par snang ba zhes bya ba de bzhin gshegs pa ye shes nam mkha' lta bur chags pa med pa'i dpal gyi rgyal mtshan rgyal po'i sangs rgyas kyi zhing nas} sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātora(otorgaganā)saṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt ga.vyū.287ka/10. de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud|nā. sarvatathāgataprabhāmapraḍalapramuñcacanamaṇiratnanigarjitacūḍaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2. de bzhin gshegs pa thams cad kyi yum sgrol ma las sna tshogs 'byung ba zhes bya ba'i rgyud|nā. sarvatathāgatamātṛtārāviśvakarmabhavatantranāma, granthaḥ ka.ta. 726. de bzhin gshegs pa thams cad kyi yum shes rab kyi pha rol tu phyin ma yi ge gcig ma zhes bya ba|nā. ekākṣarīmātānāmasarvatathāgataprajñāpāramitā, granthaḥ ka.ta.23. de bzhin gshegs pa thams cad kyi ye shes kyi yul|sarvatathāgatajñānaviṣayaḥ — {de bzhin gshegs pa thams cad kyi ye shes kyi yul la 'jug cing gzhol ba'i spyod yul ma btang ba} sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ da.bhū.166ka/1. de bzhin gshegs pa thams cad kyi las sna tshogs kyi ye shes kyi phyag rgya|pā. sarvatathāgataviśvakarmajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4310. de bzhin gshegs pa thams cad kyi shes rab dang ye shes kyi phyag rgya|pā. sarvatathāgataprajñājñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4307. de bzhin gshegs pa thams cad kyi seng ge'i khri 'dzin pa'i nor bu'i cod pan|nā. sarvatathāgatasiṃhāsanasaṃpratiṣṭhitamaṇimukuṭaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{de bzhin gshegs pa thams cad kyi seng ge'i khri 'dzin pa'i} ({nor bu'i} ){cod pan dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvatathāgatasiṃhāsanasaṃpratiṣṭhitamaṇimukuṭena ca ga.vyū.275kha/2. de bzhin gshegs pa thams cad sku gcig pa'i snying po'i byin gyi rlabs|pā. sarvatathāgataikaśarīragarbhādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad sku gcig pa'i snying po'i byin gyi rlabs dang} sarvatathāgataikaśarīragarbhādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29. de bzhin gshegs pa thams cad skye ba 'byung ba'i sgron ma|pā. sarvatathāgatotpattisambhavapradīpaḥ, dharmaparyāyaḥ — {bcom ldan 'das de las chos kyi rnam grangs de bzhin gshegs pa thams cad skye ba 'byung ba'i sgron ma zhes bya ba thos so//} (?) sarvatathāgatotpattisambhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato'ntikāt śrutaḥ ga.vyū.250kha/332. de bzhin gshegs pa thams cad skyed pa las byung ba'i byin gyi rlabs|pā. sarvatathāgatajanetrīsambhavādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad skyed pa las byung ba'i byin gyi rlabs dang} sarvatathāgatajanetrīsambhavādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/28. de bzhin gshegs pa thams cad dgyes byed ma|sarvatathāgatasaṃtoṣaṇī ma.vyu.4317. de bzhin gshegs pa thams cad mngon du rnam par dmigs pa|pā. sarvatathāgatābhimukhavijñāpanaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa thams cad mngon du rnam par dmigs pa zhes bya ba'i ting nge 'dzin} sarvatathāgatābhimukhavijñāpano nāma samādhiḥ ga.vyū.127ka/214. de bzhin gshegs pa thams cad mnyes par byed pa'i ye shes kyi phyag rgya|pā. sarvatathāgatānurāgaṇājñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4302. de bzhin gshegs pa thams cad mnyes byed ma|sarvatathāgatānurāgaṇī ma.vyu.4316. de bzhin gshegs pa thams cad mthong ba|pā. sarvatathāgatadarśī, samādhiviśeṣaḥ — {de bzhin gshegs pa thams cad mthong ba zhes bya ba'i ting nge 'dzin} sarvatathāgatadarśī nāma samādhiḥ a.sā.431ka/243. de bzhin gshegs pa thams cad 'dus pa'i byin gyis rlabs kyi ye shes kyi phyag rgya|pā. sarvatathāgatasamājādhiṣṭhānajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4305. de bzhin gshegs pa thams cad bsdams pa'i ye shes kyi phyag rgya|pā. sarvatathāgatabandhanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4313. de bzhin gshegs pa thams cad nam mkha' ltar byin gyis rlob pa|pā. sarvatathāgatagaganādhiṣṭhānaḥ, samādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad nam mkha' ltar byin gyis rlob pa dang} sarvatathāgatagaganādhiṣṭhānena bodhisattvasamādhinā ga.vyū.306kha/29. de bzhin gshegs pa thams cad spyan 'dren pa|sarvatathāgatākarṣaṇī ma.vyu.4315. de bzhin gshegs pa thams cad gzigs|pā. sarvatathāgatavyavalokanaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa thams cad gzigs zhes bya ba'i ting nge 'dzin} sarvatathāgatavyavalokano nāma samādhiḥ kā.vyū.235ka/297. de bzhin gshegs pa thams cad yang dag par 'byung ba'i ye shes kyi 'byung gnas kyi snying po|nā. sarvatathāgatasaṃbhavajñānākaragarbhaḥ, sūtrāntaḥ — {des kho mo la mdo sde de bzhin gshegs pa thams cad yang dag par 'byung ba'i} ({ye shes kyi 'byung} ){gnas kyi snying po zhes bya ba}…{bstan te} tena ca me sarvatathāgatasaṃbhavajñānākaragarbho nāma sūtrāntaḥ saṃprakāśitaḥ ga.vyū.130kha/216. de bzhin gshegs pa thams cad la bstod pa|nā. sarvatathāgatastotram, granthaḥ ka.ta.1151. de bzhin gshegs pa mthong ba|•saṃ. tathāgatadarśanam — {de bzhin gshegs pa mthong ba la smon lam rnam par dag pa mchog} agrāṃ tathāgatadarśanapraṇidhānaviśuddhim śi.sa.167kha/165; \n\n•pā. tathāgatadarśanaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa mthong ba zhes bya ba'i ting nge 'dzin} tathāgatadarśano nāma samādhiḥ a.sā.431ka/243. de bzhin gshegs pa mthong ba la smon lam rnam par dag pa mchog|pā. agrā tathāgatadarśanapraṇidhānaviśuddhiḥ, praṇidhānaviśuddhibhedaḥ — {gang de bzhin gshegs pa'i mchod rten 'phyag pa de smon lam rnam par dag pa mchog bzhi 'thob ste/}…{gzugs la smon lam rnam par dag pa mchog dang}…{de bzhin gshegs pa mthong ba la smon lam rnam par dag pa mchog dang} yastathāgatacaityaṃ śodhayati, sa catasro'grāḥ praṇidhānaviśudhīranuprāpnoti…agrāṃ rūpapraṇidhānaviśuddhim…agrāṃ tathāgatadarśanapraṇidhānaviśuddhim śi.sa.167kha/165. de bzhin gshegs pa dang 'grogs pa rab tu thob|vi. tathāgatasamavadhānaprāptaḥ — {byang chub sems dpa'i sa legs pa'i blo gros 'di thob pa'i byang chub sems dpa' ni}…{de bzhin gshegs pa dang 'grogs pa rab tu thob cing} imāṃ sādhumatīṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ…tathāgatasamavadhānaprāptaḥ da.bhū.257kha/53. de bzhin gshegs pa bdun gyi bstod pa|nā. saptatathāgatastotram, granthaḥ ka.ta.1165. de bzhin gshegs pa rnams ma byung ba|pā. tathāgatānāmanutpādaḥ, akṣaṇabhedaḥ ma.vyu.2306. de bzhin gshegs pa rnams la bskul ba|pā. tathāgatānāmadhyeṣaṇā, pūjāviśeṣaḥ — {de ltar phyag 'tshal ba dang}…{de bzhin gshegs pa rnams la bskul ba dang gsol ba gdab pa dang bsod nams yongs su bsngo ba ste de ltar mchod pa rnam pa bdun bya'o//} evaṃ vandanā…tathāgatānāmadhyeṣaṇā yācanā puṇyapariṇāmanetyevaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5. de bzhin gshegs pa 'byung ba|tathāgataprādurbhāvaḥ — {de bzhin gshegs pa 'byung ba yang rnyed par dka' ba yin} durlabhaśca tathāgataprādurbhāvaḥ a.śa.276ka/253. de bzhin gshegs pa ma 'dres pa'i rnam par thar par mdzad pa'i ye shes kyi mthar phyin pa|vi. asaṃbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ ma.vyu.368. de bzhin gshegs pa zhi nas med|pā. na bhavati tathāgataḥ paraṃ maraṇāt, avyākṛtavastubhedaḥ ma.vyu.4662. de bzhin gshegs pa zhi nas yod|pā. bhavati tathāgataḥ paraṃ maraṇāt, avyākṛtavastubhedaḥ ma.vyu.4661. de bzhin gshegs pa zhi nas yod kyang yod la med kyang med|pā. bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāt, avyākṛtavastubhedaḥ ma.vyu.4663. de bzhin gshegs pa zhi nas yod pa yang ma yin med pa yang ma yin|pā. naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāt, avyākṛtavastubhedaḥ ma.vyu.4664. de bzhin gshegs pa la sku'i 'phrin las spyod pa yongs su ma dag pa med pa'o|nāsti tathāgatasyāpariśuddhakāyasamudācāratā ma.vyu.192. de bzhin gshegs pa la 'khrul pa med pa|pā. nāsti tathāgatasya skhalitam, āveṇikabuddhadharmabhedaḥ ma.vyu.136. de bzhin gshegs pa la ngan sems kyis khrag phyung ba|vi. tathāgatasyāntike duṣṭacittarudhirotpādakaḥ — {ma bsad pa dang}…{de bzhin gshegs pa la ngan sems kyis khrag phyung ba dang} mātṛghātakaḥ…tathāgatasyāntike duṣṭacittarudhirotpādakaḥ vi.sū.4kha/4; dra. {de bzhin gshegs pa la gnod sems kyis khrag phyung ba/} {de bzhin gshegs pa la ngan sems kyis khrag 'byin pa/} de bzhin gshegs pa la ngan sems kyis khrag 'byin pa|pā. tathāgatasyāntike duṣṭacittarudhirotpādanam, ānantaryabhedaḥ ma.vyu.2328; dra. {de bzhin gshegs pa la gnod sems kyis khrag 'byin pa/} {de bzhin gshegs pa la gnod sems kyis khrag phyung ba/} {de bzhin gshegs pa la ngan sems kyis khrag phyung ba/} de bzhin gshegs pa la mchod pa dang rim gro byed pa|pā. tathāgatapūjopasthānam — {'di ni de bzhin gshegs pa la mchod pa dang rim gro byed pa bla na med pa ste}…{gang byang chub tu sems bskyed pa dang gang dam pa'i chos yongs su 'dzin pa dang gang sems can rnams la snying rje chen po bskyed pa'o//} idaṃ ca niruttaraṃ tathāgatapūjopasthānam… yacca bodhicittamutpādayati, yacca saddharmaṃ parigṛhṇāti, yacca sattveṣu mahākaruṇācittamutpādayatīti śi.sa.168kha/166. de bzhin gshegs pa la thugs kyi 'phrin las kyi spyod pa yongs su dag pa|pā. pariśuddhamanaḥsamudācārastathāgataḥ ma.vyu.194. de bzhin gshegs pa la gnod sems kyis khrag phyung ba|pā. tathāgatakāye duṣṭacittarudhirotpādaḥ, ānantaryabhedaḥ — {mtshams med pa lnga}…{'di lta ste/} {pha dang ma dang dgra bcom pa gsod pa dang dge 'dun 'byed pa dang de bzhin gshegs pa la gnod sems kyis khrag phyung ba'o//} pañcānantaryāṇi…yaduta mātṛpitrarhadvadhasaṃghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca la.a.110ka/56; dra. {de bzhin gshegs pa la ngan sems kyis khrag phyung ba/} {de bzhin gshegs pa la ngan sems kyis khrag 'byin pa/} de bzhin gshegs pa la 'tsho ba yongs su dag pa|pā. pariśuddhajīvastathāgataḥ ma.vyu.195. de bzhin gshegs pa'i bka' la shin tu zhugs pa|vi. tathāgatājñāsupratipannaḥ, śrāvakasya ma.vyu.1116. de bzhin gshegs pa'i sku|pā. tathāgatakāyaḥ, buddhakāyaḥ — {blo gros chen po de bas na byang chub sems dpa' sems dpa' chen po de bzhin gshegs pa'i sku'i rjes su 'brang ba rab tu 'thob pa rnams kyis}…{rnam par rtog pa'i spros pa dang bral bar sems tsam gyi rjes su 'brang bar bya'o//} tasmāttarhi mahāmate bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā…vikalpaprapañcarahitairbhavitavyaṃ cittamātrānusāribhiḥ la.a.71kha/20. de bzhin gshegs pa'i sku tha mi dad pa'i yul la 'jug pa|pā. tathāgatakāyāsambhedaviṣayapraveśaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa'i sku tha} ({mi} ){dad pa'i yul la 'jug pa dang} tathāgatakāyāsambhedaviṣayapraveśena bodhisattvasamādhinā ga.vyū.305ka/28. de bzhin gshegs pa'i sku dang gsung dang thugs kyi rgyan yongs su tshol ba|tathāgatakāyavākcittālaṅkāraparyeṣaṇatā — {de bzhin gshegs pa'i sku dang gsung dang thugs kyi rgyan yongs su tshol bas rtag tu rgyun mi 'chad par brtsod pa yin} satatasamitaṃ svabhiyuktaśca bhavati tathāgatakāyavākcittālaṅkāraparyeṣaṇatayā da.bhū.214ka/28. de bzhin gshegs pa'i sku'i 'phrin las kyi spyod pa yongs su dag pa|pā. pariśuddhakāyasamudācārastathāgataḥ ma.vyu.192. de bzhin gshegs pa'i skye ba 'byung ba bstan pa|tathāgatotpattisambhavanirdeśaḥ ma.vyu.1378. de bzhin gshegs pa'i khyu mchog tu gyur pa|tathāgatavṛṣabhitā — {de bzhin gshegs pas}…{de bzhin gshegs pa'i khyu mchog tu gyur pa dang de bzhin gshegs pa'i pha rol gnon pa mdzad cing} tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ sa.pu.116kha/186. de bzhin gshegs pa'i rgyud kyi gdung gis 'phags pa|nā. tathāgatakulagotrodgataḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{de bzhin gshegs pa'i rgyud kyi gdung gis 'phags pa dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…tathāgatakulagotrodgatena ca ga.vyū.276ka/3. de bzhin gshegs pa'i che ba nyid|tathāgatamāhātmyam — {de bzhin gshegs pa'i che ba nyid smos pa dang}…{sems can yongs su smin par byed do//} tathāgatamāhātmyaprakāśanatayāpi…sattvān paripācayati da.bhū.214kha/29. de bzhin gshegs pa'i che ba nyid smos pa|tathāgatamāhātmyaprakāśanatā — {de bzhin gshegs pa'i che ba nyid smos pa dang}…{sems can yongs su smin par byed do//} tathāgatamāhātmyaprakāśanatayāpi…sattvān paripācayati da.bhū.214kha/29. de bzhin gshegs pa'i chos kyi stan|pā. tathāgatasya dharmāsanam, sarvadharmaśūnyatāpraveśaḥ — {chos thams cad stong pa nyid du 'jug pa ste/} {sman gyi rgyal po de bzhin gshegs pa'i chos kyi stan} sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tatāgatasya dharmāsanam sa.pu.87kha/146. de bzhin gshegs pa'i chos kyi mdzod thob pa|vi. tathāgatadharmakośaprāptaḥ — {byang chub sems dpa' de bzhin gshegs pa'i chos kyi mdzod thob cing} bodhisattvaḥ… tathāgatadharmakośaprāptaḥ da.bhū.256ka/52; dra. {de bzhin gshegs pa'i chos kyi mdzod rab tu thob pa/} de bzhin gshegs pa'i chos kyi mdzod rab tu thob pa|vi. tathāgatadharmakośaprāptaḥ — {de sngon bas kyang de bzhin gshegs pa'i chos kyi mdzod rab tu thob pa yin} sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati da.bhū.225ka/35; dra. {de bzhin gshegs pa'i chos kyi mdzod thob pa/} de bzhin gshegs pa'i chos gos|pā. tathāgatacīvaram, mahākṣāntisauratyam — {sman gyi rgyal po bzod pa dang des pa chen po ni de bzhin gshegs pa'i chos gos te} mahākṣāntisauratyaṃ khalu punarbhaiṣajyarāja tathāgatacīvaram sa.pu.87kha/146. de bzhin gshegs pa'i snying rje chen po bstan pa|tathāgatamahākaruṇānirdeśaḥ ma.vyu.1351. de bzhin gshegs pa'i snying po|•pā. tathāgatagarbhaḥ {shA ri'i bu de bzhin gshegs pa'i snying po zhes bya ba 'di ni chos kyi sku'i tshig bla dwags so//} tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanam ra.vi.75ka/2; \n\n•nā. tathāgatagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po de bzhin gshegs pa'i} ({dpal gyi} ){snying po dang} (?) tathāgataśrīgarbheṇa…bodhisattvena mahāsattvena da.bhū.167kha/2. de bzhin gshegs pa'i snying por smra ba|tathāgatagarbhavādaḥ — {bcom ldan 'das de bzhin gshegs pa'i snying por smra ba 'di mu stegs byed kyi bdag tu smra ba dang ji ltar mi 'dra ba lags} tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati la.a.86ka/33. de bzhin gshegs pa'i stobs|pā. tathāgatabalam — {de bzhin gshegs pa'i stobs bcu} daśa tathāgatabalāni bo.bhū.192kha/259; dra. {stobs bcu/} de bzhin gshegs pa'i stobs bcu dang ldan pa|vi. daśatathāgatabalopetaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{de bzhin gshegs pa'i stobs bcu dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…daśatathāgatabalopeta ityucyate la.vi.210ka/312. de bzhin gshegs pa'i stobs tshad med pa dang ldan pa|vi. tathāgatabalāprameyam — {byang chub sems dpa' rnams kyi sems snying rje chen po sngon du 'gro ba}… {de bzhin gshegs pa'i stobs tshad med pa dang ldan pa}…{skye bar 'gyur te} cittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvaṃgamaṃ…tathāgatabalāprameyam da.bhū.174kha/8. de bzhin gshegs pa'i bstan pa|tathāgataśāsanam — {de bzhin gshegs pa'i bstan pa de yang phyir gsal bar byas te/} {lo stong phrag drug cur gnas par gyur to//} tacca tathāgataśāsanaṃ punarjvālayitvā ṣaṣṭivarṣasahasrāṇyasthāt ga.vyū.152kha/236; rā.pa.250kha/152. de bzhin gshegs pa'i thabs kyi yul gyi spyod yul|tathāgatopāyaviṣayagocaraḥ — {de bzhin gshegs pa'i thabs kyi yul gyi spyod yul bsam gyis mi khyab pa la ni 'jug} acintyaṃ tathāgatopāyaviṣayagocaramavataran rā.pa.229ka/121. de bzhin gshegs pa'i thugs rje chen po sum cu rtsa gnyis|dvātriṃśat tathāgatasya mahākaruṇāḥ ma.vyu.154. de bzhin gshegs pa'i theg pa|tathāgatayānam — {de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs} tathāgatayānābhisamayagotram la.a.80ka/27. de bzhin gshegs pa'i theg pa mngon par rtogs pa'i rigs|pā. tathāgatayānābhisamayagotraḥ, gotrabhedaḥ ma. vyu.1263. de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs|pā. tathāgatayānābhisamayagotram, abhisamayagotrabhedaḥ — {mngon par rtogs par 'gyur ba'i rigs lnga}…{nyan thos kyi theg pa mngon par rtogs par 'gyur ba'i rigs dang}…{de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs dang}…{rigs med pa dang lnga'o//} pañcābhisamayagotrāṇi… śrāvakayānābhisamayagotraṃ…tathāgatayānābhisamayagotraṃ…agotraṃ ca pañcamam la.a.80ka/27; {de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs ni rnam pa gsum ste} tathāgatayānābhisamayagotraṃ trividham la.a.80kha/28. de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs can|vi. tathāgatayānābhisamayagotrakaḥ — {blo gros chen po 'di ni de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs can gyi mtshan nyid do//} etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam la.a.80kha/28. de bzhin gshegs pa'i bdag gi 'phags pa so so rang gis rig pa la 'jug pa|pā. tathāgatapratyātmāryagatipraveśaḥ — {ming dang mtshan ma dang rnam par rtog pa dang yang dag pa'i ye shes dang de bzhin nyid dang de bzhin gshegs pa'i bdag gi 'phags pa so so rang gis rig pa la 'jug pa} nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ la.a.144kha/91. de bzhin gshegs pa'i gnas|pā. tathāgatalayanam, sarvasattvamaitrīvihāraḥ — {sems can thams cad la byams par gnas pa ni/} {sman gyi rgyal po de bzhin gshegs pa'i gnas te} sarvasattvamaitrīvihāraḥ khalu punarbhaiṣajyarāja tathāgatalayanam sa.pu.87kha/146. de bzhin gshegs pa'i gnas pa|pā. tāthāgataḥ vihāraḥ — {de bzhin gshegs pa'i gnas pa ni byang chub sems dpa'i gnas pa thams cad las yang dag par 'das pa gang yin pa ste/} {byang chub mngon par rdzogs par sangs rgyas pa de'i gnas pa yin no//} tāthāgataḥ punarvihāro yaḥ sarvabodhisattvavihārasamatikrāntasyābhisaṃbuddhabodhervihāraḥ bo.bhū.164kha/217. de bzhin gshegs pa'i spyod yul la 'jug pa dang ldan pa'i 'du shes dang yid la byed pa can|vi. tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ — {byang chub sems dpa'}…{de bzhin gshegs pa'i spyod yul la 'jug pa dang ldan pa'i 'du shes dang yid la byed pa can} bodhisattvaḥ…tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ da.bhū.261kha/55. de bzhin gshegs pa'i spyod lam dang spyod pa dang tshul gyi rjes su song ba|vi. tathāgateryāpathacaryācāritrānugataḥ — {byang chub sems dpa'}…{de bzhin gshegs pa'i spyod lam dang spyod pa dang tshul gyi rjes su song ba} bodhisattvaḥ…tathāgateryāpathacaryācāritrānugataḥ da.bhū.246kha/47. de bzhin gshegs pa'i sprul pa|tathāgatanirmāṇam — {de bzhin gshegs pa'i sprul pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} tathāgatanirmāṇaṃ ca…yathābhūtaṃ prajānāti da.bhū.265kha/58. de bzhin gshegs pa'i pha rol gnon pa|tathāgataparākramaḥ — {de bzhin gshegs pas}…{de bzhin gshegs pa'i khyu mchog tu gyur pa dang de bzhin gshegs pa'i pha rol gnon pa mdzad} tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ sa.pu.116kha/186. de bzhin gshegs pa'i 'phrin las|tathāgatakāryam — {dga' ldan gyi gnas na bzhugs pa nas bzung ste}…{de bzhin gshegs pa'i 'phrin las thams cad byin gyis rlob bo//} tuṣitavarabhavanavāsamupādāya…sarvatathāgatakāryamadhitiṣṭhati da.bhū.269kha/61. de bzhin gshegs pa'i bya ba|pā. tathāgatakṛtyam, buddhakṛtyam — {de bzhin gshegs pa rnams ni rtag tu mnyam par bzhag pa lags te/} {mi rtog mi dpyod par 'phrul pa dag kyang sprul nas/} {de dag gis de bzhin gshegs pa'i bya ba mdzad pa} sadā samāhitāśca tathāgatāḥ \n na vitarkayanti na vyavacārayanti \n nirmāṇāni ca nirmāya taistathāgatakṛtyaṃ kurvanti la.a.151ka/98; dra. {de bzhin gshegs pa'i mdzad pa/} de bzhin gshegs pa'i byang chub|pā. tathāgatabodhiḥ — {byang chub sems dpa'i bsam pa 'di bcu ni de bzhin gshegs pa'i byang chub kyi rjes su song ba yin} tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau da.bhū.224ka/34. de bzhin gshegs pa'i byin gyi rlabs|tathāgatādhiṣṭhānam — {blo gros chen po sprul pa'i byin gyi rlabs kyis nyan thos ni byang chub sems dpa'i byin gyis rlabs sam de bzhin gshegs pa'i byin gyi rlabs kyis} nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā la.a.110kha/57. de bzhin gshegs pa'i byin gyi rlabs kyi stobs shin tu brtan pa|vi. tathāgatādhiṣṭhānabalasupratiṣṭhitaḥ — {de ltar des byang chub sems dpa'i sa mi g}.{yo ba 'di thob pas}…{de bzhin gshegs pa'i byin gyi rlabs kyi stobs shin tu brtan pa yin te} sa evamimāmacalāṃ bodhisattvabhūmimanuprāptaḥ…tathāgatādhiṣṭhānabalasupratiṣṭhitaśca bhavati da.bhū.246ka/46. de bzhin gshegs pa'i byin gyi rlabs kyis byin du rlabs pa|vi. adhiṣṭhitatathāgatādhiṣṭhānaḥ — {byang chub sems dpa'}…{de bzhin gshegs pa'i byin gyi rlabs kyis byin du rlabs pa} bodhisattvaḥ…adhiṣṭhitatathāgatādhiṣṭhānaḥ da.bhū.239kha/42. de bzhin gshegs pa'i byin gyis shin tu brlabs pa|vi. svadhiṣṭhitatathāgatādhiṣṭhānaḥ — {byang chub sems dpa'}…{de bzhin gshegs pa'i byin gyis shin tu brlabs pa yin} bodhisattvaḥ…svadhiṣṭhitatathāgatādhiṣṭhānaḥ da. bhū.246kha/47; tathāgatādhiṣṭhānasvadhiṣṭhitaḥ — {ye shes sngon du 'gro ba}…{de bzhin gshegs pa'i byin gyis shin tu brlabs pa} jñānapūrvaṃgamaḥ…tathāgatādhiṣṭhānasvadhiṣṭhitaḥ da.bhū.245kha/46. de bzhin gshegs pa'i 'byor ba|tathāgatavibhutvam — {de yis de bzhin gshegs pa yi/} /{'byor ba'i char yang mi phod do//} tathāgatavibhutvasya tatkalāṃ nānugacchati \n\n sū.a.157ka/43. de bzhin gshegs pa'i mi 'jigs pa|pā. tathāgatasya vaiśāradyam — {de bzhin gshegs pa'i mi 'jigs pa bzhi} catvāri tathāgatasya vaiśāradyāni ma.vyu.130. de bzhin gshegs pa'i mi 'jigs pa bzhi|pā. catvāri tathāgatasya vaiśāradyāni — 1. {chos thams cad mngon par rdzogs par byang chub pa la mi 'jigs pa} sarvadharmābhisaṃbodhivaiśāradyam, 2. {zag pa zad pa thams cad mkhyen pa la mi 'jigs pa} sarvāsravakṣayajñānavaiśāradyam, 3. {bar du gcod pa'i chos rnams gzhan du mi 'gyur bar nges pa'i lung bstan pa la mi 'jigs pa} antarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyam, 4. {phun sum tshogs pa thams cad thob par 'gyur bar nges par 'byung ba'i lam de bzhin du 'gyur ba la mi 'jigs pa} sarvasampadadhigamāya nairyāṇikapratipattathātvavaiśāradyam ma.vyu.130. de bzhin gshegs pa'i tshogs|tathāgatasaṅghaḥ — {gang gA'i klung ni bcu yi bye snyed kyis/} /{rigs gcig la ni de bzhin gshegs pa'i tshogs//} daśagaṅgānadīvālukātulyā ekakuleṣu tathāgatasaṅghāḥ \n he.ta.16kha/52. de bzhin gshegs pa'i mtshan brjod bskal bzang rgyan gyi phreng ba zhes bya ba|nā. tathāgatanāmasaṅgītikalpikabhadrālaṅkāramālānāma, granthaḥ ka.ta.1169. de bzhin gshegs pa'i mdzad pa|tathāgatakṛtyam — {bcom ldan 'das ji ltar de bzhin gshegs pas dus de tsam gyis de bzhin gshegs pa'i mdzad pa dpag tu ma mchis pa 'di}…{mdzad} tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam sa.pu.116kha/186; dra. {de bzhin gshegs pa'i bya ba/} de bzhin gshegs pa'i mdzod|pā. tathāgatakośaḥ, bodhisattvavimokṣaviśeṣaḥ — {bsgribs pa med pa zhes bya ba dang}…{de bzhin gshegs pa'i mdzod ces bya ba dang}…{byang chub sems dpa'i rnam par thar pa rab tu 'thob bo//} anāvaraṇaṃ ca nāma…tathāgatakośaṃ ca nāma…bodhisattvavimokṣaṃ pratilabhate da.bhū.267ka/59. de bzhin gshegs pa'i mdzod yongs su skyong ma|nā. tathāgatakośaparipālitā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa}…{mi'am ci'i bu mo de bzhin gshegs pa'i mdzod yongs su skyong ma} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni…tathāgatakośaparipālitā nāma kinnarakanyā kā.vyū.203ka/260. de bzhin gshegs pa'i zla ba'i 'od nam mkha' ltar rdul dang bral ba|pā. gaganavirajastathāgatacandraprabhaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa'i zla ba'i 'od nam mkha' ltar rdul dang bral ba dang} gaganavirajastathāgatacandraprabheṇa bodhisattvasamādhinā ga.vyū.306kha/29. de bzhin gshegs pa'i yul gyi dbyings la 'jug pa|pā. tathāgataviṣayatalapraveśaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa'i yul gyi dbyings la 'jug pa dang} tathāgataviṣayatalapraveśena bodhisattvasamādhinā ga.vyū.304kha/28. de bzhin gshegs pa'i ye shes|tathāgatajñānam — {yi ge drug pa'i rig sngags chen mo 'di la la zhig gi lus la 'chang na}…{de bzhin gshegs pa'i ye shes bye bar rig par bya'o//} yaḥ kaścidimāṃ dhārayet ṣaḍakṣarīṃ mahāvidyāṃ kāyagatāṃ…tathāgatajñānakoṭiriti veditavyaḥ kā.vyū.230ka/293. de bzhin gshegs pa'i ye shes kyi khams kyi mthar thug pa|pā. tathāgatajñānadhātuniṣṭhā, niṣṭhāpadaviśeṣaḥ — {smon lam de dag kyang mthar thug pa'i gnas bcus mngon par bsgrub ste}…{de bzhin gshegs pa'i ye shes kyi khams kyi mthar thug pa dang} tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…tathāgatajñānadhātuniṣṭhayā ca da.bhū.179kha/11. de bzhin gshegs pa'i ye shes kyi sa gnon pa la mkhas pa|vi. tathāgatajñānabhūmyākramaṇakuśalaḥ — {byang chub sems dpa'i sa thams cad yongs su sbyang bas de bzhin gshegs pa'i} ({ye shes kyi} ){sa gnon pa la mkhas par gyur pa} sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam da.bhū.184ka/13. de bzhin gshegs pa'i ye shes mthong ba|pā. tathāgatajñānadarśanam — {de ni sems can rnams de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du gzud pa'i rgyu'i phyir de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ngo //} yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.16kha/27; {de bzhin gshegs pa'i ye shes mthong ba yang dag par bstan pa'i rgyu'i phyir} tathāgatajñānadarśanasaṃdarśanahetunimittam sa.pu.17ka/27; {de bzhin gshegs pa'i ye shes mthong ba la zhugs pa'i rgyu'i phyir} tathāgatajñānadarśanāvatāraṇahetunimittam sa.pu.17ka/27; {de bzhin gshegs pa'i ye shes mthong ba khong du chud par bya ba'i rgyu'i phyir} tathāgatajñāna(darśana)pratibodhanahetunimittam sa.pu.17ka/27; {de bzhin gshegs pa'i ye shes mthong ba'i lam du gzud pa'i rgyu'i phyir} tathāgatajñānadarśanamārgāvatāraṇahetunimittam sa.pu.17ka/27. de bzhin gshegs pa'i ye shes mthong ba khong du chud par byed pa|vi. tathāgatajñānadarśanapratibodhakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba khong du chud par byed pa'o//} tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra sa.pu.17ka/27. de bzhin gshegs pa'i ye shes mthong ba yang dag par ston pa|vi. tathāgatajñānadarśanasaṃdarśakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par ston pa'o//} tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra sa.pu.17ka/27. de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du 'jug pa|vi. tathāgatajñānadarśanasamādāpakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du 'jug pa'o//} tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra sa.pu.17ka/27. de bzhin gshegs pa'i ye shes mthong ba la 'jug par byed pa|vi. tathāgatajñānadarśanāvatārakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba la 'jug par byed pa'o//} tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra sa.pu.17ka/27. de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud pa|tathāgatajñānadarśanamārgāvatārakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud pa'o//} tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra sa.pu.17ka/27. de bzhin gshegs pa'i ye shes rnam par dag pa'i tshig|pā. tathāgatajñānaviśuddhipadam — {yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/} {'di ni rdo rje'i tshig go/}…{de bzhin gshegs pa'i ye shes rnam par dag pa'i tshig go/} (?) durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam… tathāgatajñānaviśuddhipadam kā.vyū.237ka/299. de bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa|vi. tathāgatajñānāvatāraṇakuśalaḥ — {byang chub sems dpa' brgyad khri thams cad kyang}…{de bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa} aśītyā ca bodhisattvasahasraiḥ…tathāgatajñānāvatāraṇakuśalaiḥ sa.pu.2kha/1. de bzhin gshegs pa'i ye shes la rab tu rten pa|vi. tathāgatajñānapratiśaraṇaḥ — {de bzhin gshegs pa'i ye shes la rab tu rten pas sems can thams cad yongs su bskyab par bya ba la brtson pa} tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ da.bhū.196kha/19. de bzhin gshegs pa'i yon tan|•saṃ. tathāgataguṇaḥ — {de bzhin gshegs pa'i yon tan rgya mtsho'i 'od ces bya ba'i ting nge 'dzin} tathāgataguṇasamudrāvabhāso nāma samādhiḥ ga.vyū.142ka/226; \n\n•pā. tathāgatānuśaṃsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba zhes bya ba la mnyam par gzhog ste}…{de bzhin gshegs pa'i yon tan zhes bya ba dang} suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate…tathāgatānuśaṃsaṃ ca da.bhū.233kha/39. de bzhin gshegs pa'i yon tan rgya mtsho'i 'od|pā. tathāgataguṇasamudrāvabhāsaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa de mthong nas kyang kho mos de bzhin gshegs pa'i yon tan rgya mtsho'i 'od ces bya ba'i ting nge 'dzin thob bo//} tasya ca me tathāgatasya sahadarśanena tathāgataguṇasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ ga.vyū.142ka/226. de bzhin gshegs pa'i rigs|pā. tathāgatakulam — {rdo rje pad ma de bzhin las/} /{de bzhin gshegs dang rin chen nyid/} /{snying rje chen po dam pa yi/} /{rigs ni rnam pa lnga ru brjod/}…/{'di rnams de bzhin gshegs pa'i rigs//} vajra padma tathā karma tathāgata ratnaiva ca \n kulāni pañcavidhānyāhuruttamāni mahākṛpa \n\n…tathāgatakulaṃ caitat he.ta.6ka/16; ma.mū.242kha/272; tathāgatavaṃśaḥ — {rdzogs pa'i byang chub tu nges par 'gro ba dang /} {de bzhin gshegs pa'i rigs su nges pa yin no//} niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati bo.bhū. 169ka/223; gotraṃ tāthāgatam — {chos kyi rang bzhin med pa ni/} /{de bzhin gshegs pa'i rigs yin no//} dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet \n\n la.a.174ka/135. de bzhin gshegs pa'i rigs kyi rgyud thams cad du 'byung ba'i snying po|pā. sarvatathāgatakulagotrasambhavagarbham, ṣaṣṭhaṃ bodhisattvajanma — {de bzhin gshegs pa'i rigs kyi rgyud} ({thams cad} ){du 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba drug pa'o//} sarvatathāgatakulagotrasambhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma ga.vyū.202kha/285. de bzhin gshegs pa'i rigs kyi gdung|tathāgatakulavaṃśaḥ — {de bzhin gshegs pa'i rigs kyi gdung yang chad par 'gyur bas} tathāgatakulavaṃśocchedaśca syāt la.a.139kha/86. de bzhin gshegs pa'i rigs can|vi. tathāgatagotrakaḥ lo.ko.1137. de bzhin gshegs pa'i rigs su nges pa|vi. tathāgatavaṃśaniyataḥ — {byang chub sems dpa'}…({dus gsum gyi} ){de bzhin gshegs pa'i rigs su nges pa yin} bodhisattvaḥ…tryadhvatathāgatavaṃśaniyato bhavati da.bhū.175ka/8. de bzhin gshegs pa'i sa|pā. tathāgatabhūmiḥ — {de bzhin gshegs pa'i sa bstan pa yang dag pa ji lta ba bzhin du rab tu shes so//} tathāgatabhūmideśanāṃ (yathābhūtaṃ) prajānāti da.bhū.254ka/50; {de bzhin gshegs pa'i sa gzugs rnam pa mang por rnam par 'gyur ba} bahurūpavikāratāṃ ca tathāgatabhūmim la.a.61ka/7; tāthāgatabhūmiḥ — {de bzhin gshegs pa'i sa'i rnam pa la 'jug pa} tāthāgatabhūmyākārapraveśam la.a.94ka/41. de bzhin gshegs pa'i sa bstan pa|tathāgatabhūmideśanā — {nyan thos kyi theg pa bstan pa dang}…{de bzhin gshegs pa'i sa bstan pa yang dag pa ji lta ba bzhin du rab tu shes so//} śrāvakayānadeśanāṃ… tathāgatabhūmideśanāṃ (yathābhūtaṃ) prajānāti da.bhū.254ka/50. de bzhin gshegs pa'i sa yongs su gnon pa'i shugs drag po'i snying po|pā. tathāgatabhūmyākramaṇavegagarbham, daśamaṃ bodhisattvajanma — {de bzhin gshegs pa'i sa yongs su gnon pa'i shugs drag po'i snying po zhes bya ba ni byang chub sems dpa'i skye ba bcu pa'o//} tathāgatabhūmyākramaṇavegagarbhaṃ nāma daśamaṃ bodhisattvajanma ga.vyū.203ka/285. de bzhin gshegs pa'i sa'i chos mngon par 'du bya ba|tathāgatabhūmidharmābhisaṃskāraḥ — {de bzhin gshegs pa'i sa'i chos mngon par 'du bya ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} tathāgatabhūmidharmābhisaṃskāraṃ ca…yathābhūtaṃ prajānāti da.bhū.251kha/49. de bzhin gshegs pa'i gsang ba bsam gyis mi khyab pa bstan pa|tathāgatācintyaguhyanirdeśaḥ ma.vyu.1355. de bzhin gshegs pa'i gsung gi 'phrin las kyi spyod pa yongs su dag pa|pā. pariśuddhavāksamudācārastathāgataḥ ma.vyu.193. de bzhin gshegs pa'i bsam gtan|pā. tāthāgataṃ dhyānam, dhyānabhedaḥ — {bsam gtan rnam pa bzhi ste}… {byis pa nye bar spyod pa'i bsam gtan dang}…{de bzhin gshegs pa'i bsam gtan dang bzhi'o//} caturvidhaṃ dhyānam…bālopacārikaṃ dhyānam…tāthāgataṃ caturthaṃ dhyānam la.a.94ka/40. de bzhin gshegs pas thugs su chud pa'i sa|pā. tathāgatagatibhūmiḥ — {rnam par mi rtog pa la spyod pa bde ba'i ting nge 'dzin dang /} {snyoms par 'jug pas gnas pa de bzhin gshegs pas thugs su chud pa'i sa thob par byed pa bdag gis khong du chud pa yang rnam par 'phel bar 'gyur ro snyam mo//} adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt la.a.60ka/6. de bzhin gshegs pas 'dul ba|vi. tathāgatavaineyikaḥ — {de bzhin gshegs pas 'dul ba'i sems can rnams la de bzhin gshegs pa'i sku dang kha dog dang gzugs ston to//} tathāgatavaineyikānāṃ sattvānāṃ tathāgatakāyavarṇarūpamādarśayati da.bhū.244ka/45. de bzhin gshegs pas yongs su bstod pa|vi. tathā- gataparisaṃstutaḥ — {byang chub sems dpa' 'byung ba de dag ni las dang po pa ma yin te}…{de bzhin gshegs pas yongs su bstod pa} anādikarmikāśca te bodhisattvā bhaviṣyanti…tathāgataparisaṃstutāḥ sa.pu.27ka/48. de bzhin gshegs rigs|= {de bzhin gshegs pa'i rigs/} de yin|avya. ām — {grogs po khyod kyis khyim der brda ma byas sam/} {des smras pa/} {de yin te/} {kho bos brda byas so//} vayasya mā tvamasmin gṛhe kṛtasaṅketaḥ \n sa kathayati— ām, kṛtasaṅketo'ham vi.va.120kha/2.100. de yod de 'byung|tadbhāvabhāvitā — {nus pa 'bras bus gtan rjes dpog /gang} {gis de ni brgal zhing brtag /de} {yod de 'byung tsam gyis ni/} /{tshad mas de ni rtogs par 'gyur//} nityaṃ kāryānumeyā ca śaktiḥ kimanuyujyate \n tadbhāvabhāvitāmātraṃ pramāṇaṃ tatra gamyate \n\n ta.sa.79ka/736; dra. {de yod de 'byung nyid/} {de yod na yod pa nyid/} {de yod pa las yod pa nyid/} {de yod 'byung ba/} de yod de 'byung nyid|tadbhāvabhāvitā — {'dir ni de yod de 'byung nyid/} /{nus pa yod nyid rtogs byed pa//} tadbhāvabhāvitā cātra śaktyastitvāvabodhinī \n ta.sa.80kha/745; dra. {de yod de 'byung /} {de yod na yod pa nyid/} {de yod pa las yod pa nyid/} {de yod 'byung ba/} de yod na yod pa nyid|tadbhāvabhāvitā — {de bzhin du 'di la'ang de yod na yod pa nyid ni sgra rnams kyi nus pa yod pa tsam rtogs pa yin gyi} evamihāpi dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavet tadbhāvabhāvitā ta.pa.147ka/746; tadbhāvabhāvitvam — {ci ste spyir de yod na yod pa nyid gtan tshigs yin na de'i tshe ma nges pa yin te} atha sāmānyena tadbhāvabhāvitvaṃ hetuḥ, tadā'naikāntikatā ta.pa.17kha/480; {de yod pa las yod pa nyid/} {de yod 'byung ba/} de yod pa na 'byung ba|tadbhāvabhāvitā — {de yod pa na 'byung ba tsam/} /{bya ba zhes kyang kun tu brtags//} tadbhāvabhāvitāmātrād vyāpāro'pyavakalpitaḥ \n ta.sa.20kha/220; dra. {de yod de 'byung nyid/} {de yod na yod pa nyid/} {de yod pa las yod pa nyid/} {de yod 'byung ba/} de yod pa las yod pa|tadbhāvabhāvitā — {de yod pa las yod pa ni/} /{dngos su ma grub 'khrul pa yin//} tadbhāvabhāvitā sākṣādasiddhā vyabhicāriṇī \n ta.sa.48kha/480; dra. {de yod de 'byung nyid/} {de yod na yod pa nyid/} de yod pa las yod pa nyid|tadbhāvabhāvitā — {de yod pa las yod pa nyid/} /{dngos su ma grub} tadbhāvabhāvitā sākṣānna siddhā ta.sa.48kha/482; dra. {de yod de 'byung nyid/} {de yod na yod pa nyid/} de yod 'byung|= {de yod byung ba/} de yod 'byung ba|tadbhāvabhāvitā — {de yod 'byung ba ma gtogs par/} /{rgyu dang 'bras bu nyid gzhan med//} tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā \n ta.sa.62ka/589; dra. {de yod de 'byung nyid/} {de yod na yod pa nyid/} de rang bzhin min pa|atatsvabhāvaḥ — {gal te de rang bzhin min pa/} /{myong bas blo gnas de rig na//} atatsvabhāvo'nubhavo bauddhāṃstān sannavaiti cet \n pra.vā.129ka/2.275. de ring|adya, vartamānadinam — {ngang pa de ring bdag kyang bde/} /{thams cad du yang bde bar 'gyur//} adya me kuśalaṃ haṃsa sarvatra ca bhaviṣyati \n jā.mā.125kha/144. de ring kho na|adyaiva — {de ring kho na mi 'chi zhes/} /{bde bar 'dug pa rigs ma yin//} adyaiva maraṇaṃ neti na yuktā me sukhāsikā \n bo.a.6ka/2.59. de ring gi|vi. adyatanaḥ, onī ta.pa.; dra. {de ring yod pa/} de ring phyin chad|ataḥprabhṛti — {de bas de ring phyin chad gang zhig tshul min rjes gcod cing //} (?) tadyaḥ kaścidataḥprabhṛtyavinayaślāghānuvṛttyudbhavāt jā.mā.63kha/73. de ring slan chad|ataḥ param — {de ring slan chad de ltar khyod ma dgongs//} cintāṃ kṛthā mā tadataḥ paraṃ tvam jā.mā.176/101. de ring yod pa|vi. adyatanaḥ — {khar tshang dang ni de ring yod pa kun gyi nga'i shes pa zhes bya ba 'di ni bsgrub bya'i chos can ston pa'o//} ‘hyastanādyatanāḥ sarve ahampratyayāḥ’ ityayaṃ sādhyadharminirdeśaḥ ta.pa.205ka/125. de ru|= {der/} de la gnas pa mngon sum du dmigs pa'i mtshan nyid|tadāśritya pratyakṣopalabdhilakṣaṇam ma.vyu.4406. de la phan pa|taddhitaḥ — {don de shes par byed 'dod pas/} /{de la phan pa'am byed ldan pa'am//} jijñāpayiṣurarthaṃ taṃ taddhitena kṛtāpi vā \n pra.vṛ.279kha/22. de las skye ba|= {de las byung ba} tadutpattiḥ — {de med par 'byung ba ni de las skye ba nges pa med pa'i phyir ro//} tada- bhāve bhavatastadutpattiniyamābhāvāt pra.vṛ.262kha/2. de las byung|= {de las byung ba/} de las byung ba|•vi. tadudbhūtam — {yang na de las byung ba'i shes pa ni tshangs pa'o//} tadudbhūtaṃ vā jñānaṃ brahma ta.pa.135ka/721; taduttham — {de 'dra de ni de las byung /} /{du ba sogs las me blo bzhin//} yedṛśī sā tadutthā hi dhūmādereva vahnidhīḥ \n\n ta.sa.99kha/882; tadbhāvi — {phyogs dang po nus pa'i rang bzhin de rjes su 'jug pa nyid rtag tu de las byung ba'i shes par 'gyur ro//} prathame pakṣe tasya śaktasya svabhāvasyānuvarttanānnityaṃ tadbhāvivijñānaṃ prāpnoti ta.pa.42kha/534; tadbhāvinī — {yang na de las byung blo yis//} tadbhāvinyā'tha vā dhiyā ta.sa.89ka/809; \n\n•saṃ. tanmayatā — {gser gyi seng ge'i khri bkod pa'i/} /{ras la de bzhin gshegs mthong nas/} /{de las byung ba'i bsam gtan gyis/} /{skye bo dgongs pa gcig bzhin gyur//} hemasiṃhāsananyaste paṭe dṛṣṭvā tathāgatam \n janastanmayatādhyānādekībhāvamivāyayau \n\n a.ka.76kha/7.64; \n\n•pā. tadutpattiḥ, pratibandhabhedaḥ — {'di ltar re zhig de'i bdag nyid kyi mtshan nyid kyi 'brel pa ni med de}…{de las byung ba'i mtshan nyid kyi 'brel pa yang med de} tathā hi na tāvattādātmyalakṣaṇaḥ pratibandhaḥ… nāpi tadutpattilakṣaṇaḥ ta.pa.134ka/2; tadudbhavaḥ — {de las byung min zhes bya ba ni/} {de las byung ba'i mtshan nyid kyi 'brel pa yang med de} na tadudbhava iti \n nāpi tadutpattilakṣaṇasambandhaḥ ta.pa.45ka/539. de las byung ba ma yin|= {de las byung ba ma yin pa/} de las byung ba ma yin pa|atadutpattiḥ — {'di de las byung ba 'di yin pas de las byung ba'o//} {de lta bu ma yin pa de ni de las byung ba ma yin pa'o//} tasmādutpattirasya so'yaṃ tadutpattiḥ\n na tathā'tadutpattiḥ nyā.ṭī.52kha/114. de las byung ba'i mtshan nyid kyi 'brel pa|pā. tadutpattilakṣaṇaḥ pratibandhaḥ— {'di ltar re zhig de'i bdag nyid kyi mtshan nyid kyi 'brel pa ni med de}…{de las byung ba'i mtshan nyid kyi 'brel pa yang med de} tathā hi na tāvattādātmyalakṣaṇaḥ pratibandhaḥ…nāpi tadutpattilakṣaṇaḥ ta.pa.134ka/2; tadutpattilakṣaṇasambandhaḥ ma.vyu.4483. de las gzhan dang mthun pa dmigs pa'i mtshan nyid|tadanyasārūpyopalabdhilakṣaṇam ma.vyu.4410. de las gzhan dang mi mthun pa dmigs pa'i mtshan nyid|tadanyavairūpyopalabdhilakṣaṇam ma.vyu.4411. de li pa|= {di lI pa/} de shes pa|tajjñaḥ, otvam — {ji snyed dngos po gang dag gis/} /{thams cad nyid du nges bzung yin/} /{de shes pas kyang kun mkhyen na/} /{de gzhung shes kun kun mkhyen 'gyur//} padārthā yaiśca yāvantaḥ sarvatvenāvadhāritāḥ \n tajjñatvenāpi sarvajñā sarve tadgranthavedinaḥ \n\n ta.sa.114ka/990. de srid|tāvat — {ji srid skyes bu bzhi yis ni/} /{de lus de ni ma btegs pa/} /{de srid du ni nags su song //} caturbhiḥ puruṣairyāvatsa na nirdhāryate…tāvadeva vanaṃ vrajet bo.a.24kha/8.35; tāvatī — {ji srid bdag ni dbang ba'i sa/} /{de srid btang bar byos shig ces//} yāvatī madvaśā bhūmistāvatī tyajyatāmiti \n\n a.ka.40ka/4.42. de slad|tasmāt — {mnyam pa las ni sgra snyan gyur/} /{de slad mnyam pa bsten par bya//} samā mādhuryamāyāti tasmāt sāmyaṃ samāśrayet \n\n a.ka.239ka/27.50; ataḥ — {dul ba rnams ni lam la sbyor/} /{dmu rgod rnams la btang snyoms mdzad/} /{de slad skyes bu 'dul ba yi/} /{kha lo sgyur ba bla med mchog/} niyoktā dhuri dāntānāṃ khaṭuṅkānāmupekṣakaḥ \n ato'si naradamyānāṃ satsārathiranuttaraḥ \n\n śa.bu.114ka/103. de slan chad|tataḥ, tatpaścāt — {dgung zla phyed gcig tu gzhon nu 'di sbyin pa stsol du ci gnang /} {de slan chad ni su ci dgyes pa de'ang mdzad par gsol} ardhamāsaṃ kumāro dānaṃ dadātu yasya yenārthaḥ \n tato yathākāmaṃ karaṇīyaḥ ga.vyū.193ka/274. de lhur len|•vi. tatparaḥ — {de lhur len pa mi rtag 'gyur//} tatpare syādanityatvam ta.sa.128kha/1101; \n\n•saṃ. = {de lhur len nyid} tatparatvam — {de la rig rtag yod ce na/} /{de lhur len yin} nityatvaṃ cāstu vedasya tatparatvaṃ ca ta.sa.128kha/1101. de lhur len pa|= {de lhur len/} deng|adya — {bcom ldan 'das bdag cag deng slan chad sems can thams cad la ston par 'du shes bskyed par bgyi'o//} adyāgreṇāsmābhirbhagavan sarvasattvānāmantike śāstṛsaṃjñotpādayitavyā śi.sa.56kha/54; bo.a.7kha/3.25; dra {deng phan chad/} {deng nas brtsams te/} {deng nas bzung ste/} deng nas brtsams te|adyāgreṇa — {sdom pa sangs rgyas rnal 'byor byung /} /{deng nas brtsams te gzung bar bgyi//} adyāgreṇa grahīṣyāmi saṃvaraṃ buddhayogajam \n sa.du.147/146; dra. {deng nas bzung ste/} {deng slan chad/} deng nas bzung ste|adyaprabhṛti — {deng nas bzung ste bdag gi khyim/} /{lha yi khyim bzhin bsten par 'os//} devadhiṣṇyamivārādhyamadyaprabhṛti no gṛham \n kā.ā.321kha/1.90; bo.a.37kha/10.9; dra. {deng nas brtsams te/} {deng slan chad/} deng phan chad|adyāgreṇa — {bdag gis deng phan chad bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa la lha'i}…{sman zong rnams kyis bsnyen bkur bya'o//} eṣo'hamadyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiḥ…bhaiṣajyapariṣkārairupasthāsyāmi a.śa.47ka/40; ataḥ prabhṛti — {de bas na deng phan chad khyed cag las gang dang gang}… {de dang de dag} tadyaṃ yamataḥ prabhṛti vaḥ…taṃ tam jā.mā.62kha/72. deng slan chad|adyāgreṇa — {deng slan chad ji srid 'tsho'i bar du} adyāgreṇa yāvajjīvam vi.va.152ka/1.40; dra. {deng nas brtsams te/} {deng nas bzung ste/} deng sang|adya, samprati — {dga' mgur rang dgar deng sang 'jig rten 'di na spyod de} svairaṃ yathecchamiha loke adya samprati caryate abhi.sphu.312ka/1188; etarhi — {deng sang ni sU ra pA ra ka} ({sU pA ra ga} ){zhes bya'o//} yadetarhi sūpāragamiti jñāyate jā.mā.79kha/92; idānīm mi.ko.134ka; sāmpratam mi.ko.134ka; adhunā mi. ko.134ka; sadyaḥ mi.ko.134ka \n deng sang du yang|adyāpi — {deng sang du yang gangs ri'i khrod na sa phyogs der//} adyāpi taṃ himavati prathitaṃ pradeśam jā.mā.90ka/103. dengs|•kri. ({'dong ba} ityasyāḥ vidhau) = {dengs shig} gacchatu — {gzhon nu dmag dang lhan cig tu deng} ({dengs} ){la} gaccha kumāra daṇḍasahīyaḥ vi.va.210ka/1.85; {gang gi tshe ngas dengs shig ces bsams na ni de'i tshe 'dong bar 'gyur ro//} yadā me evaṃ bhavati—gacchantviti, tadā gacchanti a.śa.233ka/214; yātu — {de bas ma 'jigs khyed cag bde bar dengs//} tadbhaiṣṭa mā svasti ca vo'stu yāta jā.mā.172ka/199; \n\n•= {dengs pa/} dengs pa|•vi. mlānam — {phung po lnga byung nas lam gyi rgyud lngar rim gyis dengs par 'gyur ro//} {dengs nas 'bral bar 'gyur te} unmagnaṃ skandhapañcakaṃ gatipañcake'nupūrvaṃ mlāyati \n mlānaṃ vigacchati da.bhū.220ka/31; vilīnam — {'od srung sems ni 'bab chu'i rgyun dang mtshungs te mi gnas pa skyes nas 'jig cing dengs pa'o//} cittaṃ hi kāśyapa nadīsrotaḥsadṛśamanavasthitamutpanna- bhagnavilīnam śi.sa.131ka/126; parīttam — {dengs pa nyid} parīttatā vi.sū.23kha/28; śīrṇam ma.vyu.7235; \n\n•saṃ. 1. parikṣayaḥ — {'du byed rnams dengs pas} saṃskāra- parikṣayāt vi.va.154kha/1.42; {gos}…{rlung dang nyi ma dang char pas dengs kyang bla'i} cīvaraṃ…vātātapavṛṣṭibhiḥ parikṣayaṃ gacchatu śi.sa.37ka/35 2. = {dengs pa nyid} prakṣīṇatā — {de bzhin du gos kyi dngos po rnam pa sna tshogs dag kyang lan 'ga' ni sar pa sar par snang la/} {lan 'ga' ni rnyings pa dang dengs par snang ba dang} tathā vastrāṇāmekadā abhinavatāṃ paśyatyekadā purāṇatām, prakṣīṇatāmekadā śrā.bhū.184ka/484. dengs pa nyid|parīttatā — {rnyings pa nyid dang dengs pa nyid la ni ci dgos pa lhag par sbyar ro//} dadyāllūhatve parīttatāyāṃ vādhikāni yāvadartham vi.sū.23kha/28. dengs par 'gyur|kri. mlāyati — {phung po lnga byung nas lam gyi rgyud lngar rim gyis dengs par 'gyur ro//} {dengs nas 'bral bar 'gyur te} unmagnaṃ skandhapañcakaṃ gati- pañcake'nupūrvaṃ mlāyati \n mlānaṃ vigacchati da.bhū. 220ka/31. dengs par bya|kṛ. kṣapayitavyam — {lus 'di bdag gis sems can thams cad kyi bya ba ci yod pa de la dengs par bya ste} ayameva mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapayitavyaḥ śi.sa.16ka/16. dengs shig|= {dengs/} ded|= {ded pa/} {ded de} ādāya — {glang de dag ded de} tān balīvardānādāya vi.va.199ka/1.72. ded 'dren|vāhanaḥ, saṃkhyāviśeṣaḥ ma.vyu.8014; dra. {ded 'dren gdags pa/} ded 'dren chen po|mahāvāhanaḥ, saṃkhyāviśeṣaḥ ma.vyu.8015; mi.ko.20kha \n ded 'dren gdags pa|vāhanaprajñaptiḥ, gaṇanāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//}…{de'i yang gong na ded 'dren gdags pa zhes bya ba'i grangs yod do//} śataṃ koṭīnāmayutaṃ nāmocyate…ato'pyuttari vāhanaprajñaptirnāma la.vi.76kha/103. ded 'dren zhes gdags|= {ded 'dren gdags pa/} ded pa|nodanam — {ded} (? {'ded} ){pa'i dbang gis kyang yod de/} {dper na rtswa rlung gis bdas pa rnams kyi lta bu'o//} asti nodanavaśena yathā vāyupreritānāṃ tṛṇādīnām sū.bhā.234kha/146. ded dpon|•saṃ. 1. sārthavāhaḥ \ni. sārthamukhyaḥ — {lam zhugs rnams kyi ded dpon dang //} {zhes bya ba ni lam du nye bar zhugs pa rnams kyi ded dpon gyi gtso bor ro//} sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām bo.pa.72ka/41; vi.va.136ka/1.25; vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik´ \n paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ \n\n a.ko.2.9.78; sārthapatiḥ — {grong der ded dpon don byin gyi/}… {bu gnyis dag ni} tasmin pure sārthapaterarthadattasya dārakau \n a.ka.260kha/95.3; sārthikaḥ — {grong pa grong dpon kha lo sgyur bar 'gyur/} /{de bzhin ded dpon tshong dpon khyim bdag 'gyur//} grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti \n śi.sa.177kha/176 \nii. = {sangs rgyas} buddhaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{ded dpon zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… sārthavāha ityucyate la.vi.203kha/307 \niii. = {byang chub sems dpa'} bodhisattvaḥ — {byang chub sems dpa'}… {rtsal ldan dang ni 'phags mchog dang /} /{ded dpon dang ni grags mchog dang //} bodhisattvaḥ…vikrāntaḥ paramaścāryaḥ sārthavāho mahāyaśāḥ \n sū.a.249ka/166 2. = {ded dpon nyid} sārthavāhatvam — {de nas gang gi tshe khye+e'u rgya mtsho cher skyes pa de'i tshe phas ded dpon du bskos nas} yadā samudro dārako mahān saṃvṛttastadā pitrā sārthavāhatve pratiṣṭhāpya a.śa.217kha/201; \n\n•nā. sārthavāhaḥ 1. bodhisattvaḥ — {de skad du chos yang dag par sdud pa las/} {byang chub sems dpa' ded dpon gyis gsol pa} tathā ca dharmasaṅgītau sārthavāho bodhisattva āha śi.sa.82ka/81 2. māraputraḥ — {lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang}…{bdud kyi bu ded dpon dang} śakraśca devānāmindraḥ suyāmaśca devaputraḥ…sārthavāhaśca māraputraḥ la.vi.26kha/31. ded dpon tshong pa'i tshogs kyis bskor ba lta bu|sārthavāha iva vaṇiggaṇaparivṛtaḥ a.śa.57kha/49. ded dpon chen po|mahāsārthavāhaḥ — {de'i tshe mnyan du yod pa na ded dpon chen po zhig rgya mtsho chen po'i nang du gru bub ste/} {phyir 'ongs nas} śrāvastyāmanyatamo mahāsārthavāho mahāsamudrādbhagnayānapātra āgataḥ a.śa.13ka/11. ded dpon bzang|vi. susārthavāhaḥ — {zla nya rgyu skar rgyal po mtshan mo gsal byed kye/} /{khyod ni snar ma'i mig tu sdug pa ded dpon bzang //} bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha \n vi.va.215ka/1.91; dra. {ded dpon bzang po/} ded dpon bzang po|nā. susārthavāhaḥ 1. satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang dkon mchog 'byung gnas dang ded dpon bzang po dang}…{thabs cig} bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā bhadrapālena ca ratnākareṇa ca susārthavāhena ca sa.pu.2kha/2 2. bodhisattvaḥ ma.vyu.697. de'i skyes bu|tatpuruṣaḥ 1. samāsabhedaḥ mi.ko.63ka 2. {de'i skyes bu ste don yod grub pa} tatpuruṣo'moghasiddhiḥ vi.pra.51kha/4.70. de'i khongs su 'dus pa|tadantargatam — {dbang po rnams kyang de'i khongs su 'dus pa} tadantargatāni cendriyāṇi pra.pa.41ka/48. de'i dge sbyong gi tshul phyir bslang du med par 'gyur ba|apratyuddhāryamasya bhavati śrāmaṇyam ma.vyu.9133. de'i dge sbyong gi tshul zhig par 'gyur ba|hatamasya bhavati śrāmaṇyam ma.vyu.9128. de'i rgyu las byung|= {de'i rgyu las byung ba/} de'i rgyu las byung ba|vi. tadanvayaḥ — {de'i rgyu las byung ba yin yang gzhan lta bu ni dran pa de bskyed par mi nus kyi} tadanvayo'pi cānyādṛśo na samarthastāṃ smṛtiṃ bhāvayitum abhi.bhā.91ka/1216. de'i rgyu las byung ba ma yin pa|vi. atadanvayaḥ — {de lta bu yin yang de'i rgyu las byung ba ma yin pa'i sems kyi khyad par gyis ni dran pa de bskyed par mi nus so//} tādṛśo'pi hyatadanvayaścittaviśeṣo na samarthastāṃ smṛtiṃ bhāvayitum abhi.bhā.91ka/1215. de'i ngo bo|•vi. tadrūpam — {de yi ngo bo min las ldog} a- tadrūpaparāvṛttam taḥ ta.sa.7ka/91; \n\n•saṃ. 1. tadbhāvaḥ — {de'i ngo bo'i tha snyad} tadbhāvavyavahāraḥ ta.pa.69ka/589 2. = {de'i ngo bo nyid} tādrūpyam — {de'i ngo bos de dag chos nyid du 'dod kyi/} {rang gi ngo bo tsam gyis ni ma yin no//} tādrūpyeṇa ca teṣāṃ dharmatvamiṣyate, na svarūpamātreṇa ta.pa.131ka/712. de'i ngo bo nyid|tādrūpyam — {yang dag tu ste/} {don dam par de'i ngo bo nyid yin gyi} bhāvataḥ paramārthataḥ tādrūpyam ta.pa.148kha/23. de'i ngo bo ma yin|= {de'i ngo bo ma yin pa/} de'i ngo bo ma yin pa|•vi. atadrūpam — {de yi ngo bo min las ldog /'ji} {ba'i ngo bo nyid dmigs phyir//} atadrūpa- parāvṛttamṛdrūpatvopalabdhitaḥ ta.sa.7ka/91; \n\n•saṃ. atādrūpyam — {de yi ngo bo ma yin yang /} /{bcad sreg sogs byed 'di de bzhin//} atādrūpye'pi kurvanti chedadāhādyadastathā \n\n ta.sa.73ka/683. de'i ngo bo min|= {de'i ngo bo ma yin pa/} de'i ngo bo min las ldog|vi. atadrūpaparāvṛttam — {de yi ngo bo min las ldog /'ji} {ba'i ngo bo nyid dmigs phyir//} atadrūpaparāvṛttamṛdrūpatvopalabdhitaḥ ta.sa.7ka/91. de'i ngo bo'i tha snyad|tadbhāvavyavahāraḥ — {rgyu dang 'bras bu'i dngos po de dag gi ngo bo ni de'i ngo bo yin la/} {de la tha snyad gang yin pa de ni de'i ngo bo'i tha snyad de} tayorhetuphalatābhāvayorbhāvastadbhāvaḥ, tatra vyavahāro yaḥ sa tadbhāvavyavahāraḥ ta.pa.69ka/589. de'i dngos|= {de dngos/} de'i bsten pa dang bcas pa|tatsabhāgaḥ ma.vyu.2127. de'i mthu 'di 'dra|tasyāyamīdṛśo'nubhāvaḥ ma.vyu.6380. de'i dus|tatkālaḥ — {de la 'phags pa'i rigs gsum ni bdag gir 'dzin pa'i dngos po 'dod pa de'i dus su zhi bar byed pa yin no//} tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti abhi.bhā.9ka/894; tatkṣaṇaḥ — {kun slong rnam gnyis rgyu dang ni/} /{de yi dus kyi slong zhes bya//} samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam \n abhi.ko.11ka/4.10; tadātvam — tatkālastu tadātvaṃ syāt a.ko.2.8.29; tadā tasmin kāle bhavatīti tadātvam a.vi.2.8.29; tadā mi.ko.64ka; dra. {de dus/} {de'i dus na} tena samayena ma.vyu.8312; tena kālena mi.ko.134ka \n de'i dus kyi slong|pā. tatkṣaṇotthānam, samutthānabhedaḥ — {kun slong rnam gnyis rgyu dang ni/} /{de yi dus kyi slong zhes bya//} samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam \n abhi. ko.11ka/4.10. de'i dus pa|vi. tātkālikaḥ — {de'i dus na nye bar gnas pa ni de'i 'dus} ({dus} ){pa ste} tatkālapratyupasthitaḥ tātkālikaḥ abhi.sphu.326kha/1221. de'i dus su yongs su mya ngan las mi 'da' ba'i chos can|pā. tatkālāparinirvāṇadharmā, aparinirvāṇadharmakabhedaḥ — {yongs su mya ngan las mi 'da' ba'i chos can}…{mdor bsdu na rnam pa gnyis te/} {de'i dus dang gtan yongs su mya ngan las mi 'da' ba'i chos can no//} {de'i dus su yongs su mya ngan las mi 'da' ba'i chos can yang rnam pa bzhi ste} aparinirvāṇadharmakaḥ…samāsato dvividhaḥ \n tatkālāparinirvāṇadharmā atyantaṃ ca \n tatkālāparinirvāṇadharmā caturvidhaḥ sū.bhā.138kha/13; dra.—{de'i dus su yongs su mya ngan las mi 'da' ba'i chos can rnam pa bzhi} tatkālāparinirvāṇadharmā caturvidhaḥ 1. {gcig tu nyes par spyod pa dang} duścaritaikāntikaḥ, 2. {dge ba'i rtsa ba kun tu chad pa dang} samucchinnakuśalamūlaḥ, 3. {thar pa'i cha dang mthun pa'i dge ba'i rtsa ba med pa dang} amokṣabhāgīyakuśalamūlaḥ, 4. {dge ba'i rtsa ba dman pa yod pa tshogs yongs su ma rdzogs pa'o//} hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ sū.bhā.138kha/13. de'i de ma thag|{otu} tadanantaram — {de'i de ma thag tu dmigs pa de rim gyis rtogs pa na} tadanantaraṃ tasyopalabdhikrameṇa svarūpapratipattau pra.a.4kha/6. de'i don can nyid|tādarthyam — {de ni sngar rig pa'i dngos po don yul du gang la yod pa de ni don can/} {de'i dngos po ni de'i don can nyid do//} sa pūrvasaṃvidito bhāvo'rtho viṣayo'syeti tadartham, tadbhāvastādarthyam ta.pa.241kha/198; dra. {de'i don nyid/} de'i don nyid|tādarthyam — {dang por gsum mo//} {de'i don nyid du dang nyi ma brjod pa la thal mo sbyar ba nyid do//} ādau triḥpragṛhītāñjalitvaṃ tādattarye divasārocanaṃ ca vi.sū.83kha/100; dra. {de'i don can nyid/} de'i bdag|= {de'i bdag nyid/} de'i bdag nyid|•vi. tadātmā — {de yi bdag nyid phyi rol min/} /{de bzhin du de ji bzhin rig/} bāhyaśca na tadātmeti kimasau vidyate tathā \n\n ta.sa.91ka/820; tadātmakaḥ — {blo gros chen po de ltar snang yang de'i bdag nyid ma yin no//} tathā khyāyannapi mahāmate tadātmako na bhavati la.a.77ka/25; \n\n•saṃ. sātmībhāvaḥ — {gzhan yang sems kyi yon tan de'i bdag nyid dang ldan pa ni gtsang sbra mkhan dang ro sreg mkhan gyi brtse ba med pa bzhin du 'bad pa med par spang bar nus pa ma yin la} kiñca—sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṅganairghṛṇyavanna yatnaḥ sambhavati ta.pa.310kha/1083; tadātmatvam — {de'i bdag nyid ces bya ba ni yod pa'i bdag nyid do//} tadātmatvamiti sadātmatvam ta.pa.27ka/502; \n\n•pā. tādātmyam, pratibandhabhedaḥ — {'di ltar re zhig de'i bdag nyid kyi mtshan nyid kyi 'brel pa ni med de}…{de las byung ba'i mtshan nyid kyi 'brel pa yang med de} tathā hi na tāvattādātmyalakṣaṇaḥ pratibandhaḥ… nāpi tadutpattilakṣaṇaḥ ta.pa.134ka/2; {de bas na de'i bdag nyid dang de las byung ba gnyis kho nas rang bzhin 'brel ba yin no//} tasmāt tādātmyatadutpattibhyāmeva svabhāvapratibandhaḥ nyā.ṭī.53ka/114. de'i bdag nyid kyi 'brel pa|pā. tādātmyalakṣaṇaḥ sambandhaḥ — {'di ltar tha dad du khas len pa'i phyir de'i bdag nyid kyi 'brel pa med la} tathāhi, bhedābhyupagamānna tādātmyalakṣaṇaḥ sambandhaḥ ta.pa.188kha/839; dra. {de'i bdag nyid kyi mtshan nyid kyi 'brel pa/} de'i bdag nyid kyi mtshan nyid kyi 'brel pa|pā. tādātmyalakṣaṇaḥ pratibandhaḥ — {'di ltar re zhig de'i bdag nyid kyi mtshan nyid kyi 'brel pa ni med de}…{de las byung ba'i mtshan nyid kyi 'brel pa yang med de} tathā hi, na tāvattādātmyalakṣaṇaḥ pratibandhaḥ…nāpi tadutpattilakṣaṇaḥ ta.pa.134ka/2; tādātmyalakṣaṇaḥ sambandhaḥ ma.vyu.4482; dra. {de'i bdag nyid kyi 'brel pa/} de'i bdag nyid dgag pa|pā. tādātmyaniṣedhaḥ — {de'i bdag nyid dgag pa yang snang ba nyid du yin no zhes pa la 'grub pa yin te} tādātmyaniṣedhaśca dṛśyatayā'bhyupagatasya sambhavati nyā.ṭī.56kha/132; tādātmyapratiṣedhaḥ — {de'i bdag nyid dgag pa zhes bya ba ni/} {gang la rtog pa 'di med pa de ni mngon sum yin no zhes bya ba'i gzhung 'dis mtshan nyid mdzad pa de'i bdag nyid 'gegs par mdzad pa yin no//} tādātmyapratiṣedha iti \n ‘yatraiṣā kalpanā nāsti tat pratyakṣam’ ityanena granthena lakṣaṇakārastādātmyapratiṣedhaṃ karoti ta.pa.6ka/457. de'i bdag nyid du gyur pa|vi. sātmībhūtam — {gzhan yang glo bur ba nyid kyis sngar nus pa med pa'i dri ma rnams kyis} ({phyis} ){de'i bdag nyid du gyur pa'i bdag med pa de la gnod par ga la nus} kiñca—āgantukatayā prāgapyasamarthānāṃ malānāṃ paścātsātmībhūtaṃ tannairātmyaṃ bādhituṃ kutaḥ śaktiḥ ta.pa.298kha/1058. de'i bdag nyid du 'gyur ba|sātmībhāvaḥ — {'di dag bar ma chad pa nyid du yang 'gyur na de'i tshe de'i bdag nyid du 'gyur ba yin no//} yadi nairantaryamāpyate tadā sātmībhāvaḥ pra.a.100kha/108. de'i bdag nyid ma yin pa|•vi. atadātmakam — {de yi bdag nyid min pa 'di/} /{dngos po'i bye brag can yang yin//} atadātmakamevedaṃ vaiśiṣṭyaṃ vastuno'pi hi \n ta.sa.47kha/469; ta.sa.41kha/421; \n\n•saṃ. atadātmatvam — {'o na ci zhe na/} {de nyid yin te/} {de'i bdag nyid ma yin pa mtshan nyid tha dad pa zhes bya ba'i tha tshig go/} kiṃ tarhi ? tattvaniṣedhaḥ, atadātmatvameva; lakṣaṇabheda iti yāvat ta.pa.12ka/470; atadātmatā ta.pa.\n de'i bdag nyid min pa|= {de'i bdag nyid ma yin pa/} de'i bdag tu 'gyur|kri. sātmyena bhavati — {skyes bu rnams kyis dge dang mi dge la/} /{goms pa'i sbyor bas de yi bdag tu 'gyur//} abhyāsayogena śubhāśubhāni karmāṇi sātmyena bhavanti puṃsām \n ta.pa.106ka/663.000 de'i gnas skabs|= {de'i gnas skabs nyid} tādavasthyam — {rtag pa zhes bya ba ni de'i gnas skabs la brjod la/} {de'i gnas skabs ma yin pa ni mi rtag pa nyid do//} nityatā hi nāma tādavasthyamucyate, atādavasthyaṃ tvanityatā ta.pa.220ka/157; {de'i gnas skabs bkag pa nyid mi rtag par bsgrub par 'dod de} tādavasthyapratiṣedhamātramevānityatā sādhyatveneṣṭā ta.pa.209ka/887. de'i gnas skabs nyid|tādavasthyam — {de yi gnas skabs nyid log na/} /{ci zhig gnas par 'dod pa yin//} tādavasthyanivṛttau hi kimavasthitamiṣyate ta.sa.100ka/884; dra. {de'i gnas skabs/} de'i gnas skabs ma yin pa|atādavasthyam — {rtag pa zhes bya ba ni de'i gnas skabs la brjod la/} {de'i gnas skabs ma yin pa ni mi rtag pa nyid do//} nityatā hi nāma tādavasthyamucyate, atādavasthyaṃ tvanityatā ta.pa.220ka/157. de'i phyir|= {de phyir} ataḥ — {de'i phyir de dag la mya ngan las 'das pa'i blor 'gyur mod kyi} atasteṣāṃ tatra nirvāṇabuddhirbhavati la.a.128ka/74; {de'i phyir 'di dang po'i rgyal srid ces bya bar grags so//} ato'syādirājyaḥ ādirājya iti saṃjñā saṃvṛttā vi.va.122kha/1.11; ata eva — {de'i phyir bshad pa} ata evāha pra.a.13kha/15; {de phyir gzhan don bsam pa bdag la med//} ata eva na me parārthacintā bo.a.1ka/1.2; tasmāt — {de'i phyir/} {'chad pa po yi byed pa'i yul/} /{lhag par sgro btags pa yi phyir/} /{don gang blo la rab gsal ba/} /{de la sgra ni tshad ma nyid//} tasmāt, vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate'dhyāropitaḥ \n prāmāṇyaṃ tatra śabdasya prra.a. 18kha/21; pra.vā.119kha/2.28; etasmāt kāraṇāt — {des na de'i phyir} ata etasmāt kāraṇāt la.a.99kha/46; tataḥ — {de'i phyir 'di 'bras bu tha dad pa'i rjes su 'jug ste} tato'sau kāryabhedamanuvartate ta.pa.154ka/761; tena — {de'i phyir de bstan pa'i ched du sgra gcig gis brjod par mi bya'o zhe na} tena tatprakāśanāyaikenāpi śabdeno(śabdena no)cyeran vā.nyā.329kha/33. de'i phyir ga las|tat kutaḥ ta.pa.\n de'i phyir 'di dag brjod|ata idamucyate — {de'i phyir 'di dag brjod de} ata idamucyate abhi.bhā.1ka/871. de'i phyir yang|ata eva tu — {de'i phyir yang khyod lhag par yal bar dor du mi rung ngo //} ata eva tu tvāṃ viśeṣato nopekṣitumarhāmi jā.mā.77kha/89. de'i tshe|1. tadā — {de'i tshe rgyal po'i khab nas gang po'i nye du rnams lhags te} tadā rājagṛhātpūrṇasya jñātayo'bhyāgatya a.śa.2kha/1; {de'i tshe da lta bar gyur pa'i dngos pos bum pa'i brjod pa 'thob par 'gyur ba zhig na} tadā varttamānībhūto bhāvo ghaṭākhyāṃ pratilabheta pra.pa.54kha/66; tadānīm — {de'i tshe med pa'i phyir ro zhe na} avidyamānatvāt tadānīm pra.a.24ka/27; tasmin samaye — {de'i tshe shin tu sbyangs pa dang ting nge 'dzin dang btang snyoms yang dag byang chub kyi yan lag rnams bsgom pa ni dus ma yin no//} akālastasmin samaye prasrabdhisamādhyupekṣāsambodhyaṅgānāṃ bhāvanāyāḥ abhi.sphu.248ka/1051; tasyāṃ velāyām — {de nas bcom ldan 'das kyis de'i tshe} atha khalu bhagavāṃstasyāṃ velāyām sa.pu.81kha/137; tena kālena mi.ko.134ka; tena khalu samayena — {de'i tshe bcom ldan 'das de bltam khar ma ma dri ma med pa skyed pa'i 'od ces bya ba sta gon du gnas gnas te} tena khalu samayena tasya bhagavato janmakāle vimalasambhavaprabhā nāma dhātrī pratyupasthitābhūt ga.vyū.216ka/295; tena ca punaḥ samayena — {de'i tshe gzhon nu lo bcu drug lon pa nas nyi shu lon pa'i skyed dang ldan pa dag grong khyer thams cad nas bsdus nas grong khyer der btsud do//} tena ca punaḥ samayena viṃśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan rā.pa.246kha/145 2. tadātanaḥ — {de'i tshe dus dang 'brel pa da ltar byung ba'i dngos po mngon du byas pa ni yod pa nyid do//} tadātanakālavarttamānatāsambandhastu sākṣātkṛto'styeva pra.a.105kha/113; sāmpratikaḥ — {de las gzhan pa zhes bya ba ni de'i tshe srid pa de las gzhan pa'o//} tasmādanyāniti tasmāt sāmpratikādbhavādanyān abhi.sphu.184ka/940. de'i tshe yang|tena khalu punaḥ samayena — {de'i tshe yang lha rnams kyi dbang po brgya byin} tena khalu punaḥ samayena śakro devānāmindraḥ a.sā.29ka/17; tadāpi — {gang gi tshe yang chos smra ba de mi smra bar 'dod par gyur pa de'i tshe yang lha'i bu de dag gis} yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati, tadāpi tasya te devaputrāḥ a.sā.75kha/42. de'i mtshan nyid|tallakṣaṇam, saṃkhyāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//}… {rnam 'byung phrag brgya na de'i mtshan nyid ces bya ste} śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ vibhūtaṃgamānāṃ tallakṣaṇaṃ nāmocyate la.vi.76kha/103. de'i 'og|{otu} atha — {de'i 'og tu tshangs pa chen po des tshe dang ldan pa rta thul gyi lag nas bzung ste phyogs gcig tu 'dug go/} atha sa mahābrahmā āyuṣmantamaśvajitaṃ kare gṛhītvā ekānte'sthāt abhi.sphu.136kha/847; tataḥ — {de'i 'og tu gcig bor nas gsum gyis so//} tatastribhirekaṃ hitvā abhi.sphu.168ka/910; tataḥ param — {mtshan ma med pa lhun gyis grub/} /{zhing yang rnam par sbyong ba ste/} /{de yi 'og tu sems can ni/} /{smin par byed pa 'grub par 'gyur//} animitte'pyanābhogaḥ kṣetrasya ca viśodhanā \n sattvapākasya niṣpattirjāyate ca tataḥ param \n\n sū.a.251kha/170; tataḥ paścāt — {de'i 'og tu rjes su shes pa skye bas} tataḥ paścādanya(jñāna)mutpādyate abhi.sphu.244ka/1044; tadanantaram — {de yi 'og /tu} {nyer bstan pa/} /{'di nyid kyis ni gsal} ({bsal} ){ba yin//} tadanantaramuddiṣṭamanenaiva nirākṛtam \n ta.sa.28kha/304. de'i 'og na|adhastāt — {de yi 'og na bris pa ni//} adhastāllikhitam a.ka.76kha/7.65. de'i 'og rol tu|tataḥ param — {gal te snga rol phyogs chos nyid/} /{des na de yi 'og rol tu/} /{phyogs chos sogs kyi shes bya gang //} prāksa cet pakṣadharmatvād gṛhītaḥ kiṃ tataḥ param \n pakṣadharmādibhirjñātaiḥ ta.sa.55ka/531. de'i yid phyir phyogs par mi 'gyur|na vipṛṣṭhībhavati asya mānasam ma.vyu.7274. de'i rang bzhin|tādrūpyam — {rang nyid de ma yin pa'i phyir don gyi bdag nyid kyi rang bzhin ni rim pa bzhin gzhan dang ldan par bsgrubs kyang de'i rang bzhin dang} (? {du} ){'gyur ba ma yin no//} na ca svayamatadrūpāḥ padārthātmānaḥ svabhāvāntarasamparkamāsādayanto'pi tādrūpyaṃ pratipadyate vā.ṭī.57ka/10. de'i rang bzhin ma yin pa|atatsvabhāvaḥ — {de'i rang bzhin yod pa ma yin pa ni de'i rang bzhin ma yin pa'o//} na tatsvabhāvo'tatsvabhāvaḥ nyā.ṭī.52kha/114. de'i so na 'dug|= {de'i so na 'dug pa/} de'i so na 'dug pa|•vi. tadavasthaḥ — {ngo bo nyid gzhan zhig byed na yang dngos po de'i so na 'dug pa la cung zad kyang mi byed pas/} {de bzhin du dmigs pa la sogs par thal bar 'gyur ro//} nāpi bhāvāntarameva, bhāvasya tada- vasthatvād tathopalabdhyādiprasaṅgaḥ he.bi.241kha/56; \n\n•saṃ. tādavasthyam — {de lta na ni rdul phra rab rnams de'i so na 'dug pas rtag par 'gyur te} evaṃ sati tādavasthyānnityāḥ paramāṇavaḥ syuḥ abhi.sphu.118kha/814. de'i so na gnas pa|vi. tadavasthaḥ — {de'i so na gnas pa bzhin du yongs su mya ngan las 'das pa} tadavasthasya parinirvāṇam abhi.bhā.32kha/994; dra. {de'i so na 'dug pa/} de'i so na gnas pa bzhin du yongs su mya ngan las 'das pa|pā. tadavasthasya parinirvāṇam — {de ltar byas na yongs su nyams pa'i chos can ni rnam pa gsum yin te/} {de'i so na gnas pa bzhin du yongs su mya ngan las 'das pa dang dbang po 'pho ba'am yongs su nyams nas slob pa nyid du 'gyur ba'o//} evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti—tadavasthasya parinirvāṇam, indriyasañcāraḥ, parihāya vā śaikṣatvam abhi.bhā.32kha/994. de'u re|kṣaṇena — {su yis khyod mi dga' byas de myur nga la smros/} /{de 'dir de'u re chad pa chen pos gcad par bya//} kenāpriyaṃ tava kṛtaṃ mama tadbravīhi jyeṣṭhaṃ dadāmi yadihāsya kṣaṇena daṇḍam \n\n rā.pa.247ka/145; na cirāt — {des bsam pa thabs ci'ang med pas bdag ni de'u re 'di nyid du 'chi'o snyam du gson du re ba ni med} sa niṣpratīkāraṃ martavyamiha mayā na cirāditi visrasyamānajīvitāśaḥ jā.mā.140kha/162; na cireṇa lo. ko.1144; idānīm — {nga yi sku la reg pa las/} /{gal te 'di ni bzlog byas na/} /{de'u re mod la khrag dron dag /'di} {yi kha nas skyug par 'gyur//} sā cedeṣā nivāritā mama gātrasya śleṣaṇāt \n\n idānīṃ rudhiraṃ hyuṣṇaṃ kaṇṭhādeṣā vametkṣaṇāt \n vi.va.132ka/1.20; sāmpratam lo. ko.1144; dra.— {de nas bram ze des bsams pa/} {'di gnyis kyi ma'ang de'u re 'di na tshur 'ong la/} {'di yang bu la byams pas 'gyod pa skye yang srid do snyam nas} atha sa brāhmaṇaḥ purā (? tvarā) mātānayorāgacchati, asya vā putrasnehātpaścāttāpaḥ sambhavatīti vicintya jā.mā.55kha/65; {bdag cag brlag par dga' ba yi/} /{nged kyi dgra yang de'u re 'ong //} asmadvayasanasaṃkṛṣṭāḥ samā- yānti ca no dviṣaḥ \n\n jā.mā.87ka/100. der|tatra — {lha der gshegs pa mi rigs so//} na prāptaṃ tatra devasya gamanamiti paśyāmi jā.mā.119ka/138; tena — {rgan mo ka tsang ga la gang na ba der song} yena kacaṃgalā vṛddhā tenopasaṃkrāntaḥ vi.va.131kha/1.20. der yang|tatrāpi — {der yang ngan song chen por ni/} /{ltung phyir bdud ni brtson par byed//} tatrāpi māro yatate mahāpāyaprapātane \n bo.a.37ka/9.162. der gnas|= {der gnas pa/} der gnas pa|vi. tatsthaḥ — {gang phyir don de dbang 'das pa/} /{der gnas sbyor de'ang dbang po 'das//} atīndriyā yataste'rthāstatstho yogo'pyatīndriyaḥ \n ta.sa.87ka/794; tatratyaḥ — {der gnas yon tan skyon rnams ni/} /{de dag shes pa'i dbang du byas//} tatratyaguṇadoṣāṇāṃ jñāne te'dhikṛtā yataḥ \n\n ta.sa.77ka/721; prāṅnataḥ — {de ltar der gnas pas 'jug phyir/} /{log par 'jug phyir brtad} ({gtad} ){pa yi//} evaṃ prāṅnatayā vṛttyā pratyagvṛttisamarpitam ta.pa.191ka/846. des|= {de yis/} {de bas/} des bskyed ngo bo nyid ma yin|atajjanakarūpatvam — {skyed byed gzhan las de dag ni/} /{ldog pa nyid du brjod pa na/} /{des bskyed ngo bo nyid ma yin/} /{de yang kho bo cag nyid 'dod//} anyasmājjanakāt teṣāṃ vyāvṛttirupavarṇyate \n atajjanakarūpatvaṃ vācyaṃ tacceṣṭameva naḥ \n\n ta.sa.64kha/607. des pa|•vi. peśalaḥ — {sems mnyen zhing sems des pa yin la} ārdracittaśca bhavati peśalacittaḥ bo.bhū.5ka/4; {byang chub sems dpa'}…{des pa} bodhisattvān…peśalān a.sā.346kha/195; ma.vyu.2361; surataḥ — {gzhon nu ni des pa dang shin tu dul ba yin no//} kumāraḥ surataḥ sudāntaḥ vi.va.198ka/1.71; {ji ltar na des pa yin zhe na} kathaṃ surato bhavati śrā.bhū.65kha/163; snigdhaḥ — {ma ning 'dod ldan}…{slong ba khengs pa mi bsrun des/} /{bud med dag ces gtam nyid ci//} klībaḥ kāmī…arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā \n\n a.ka.145ka/14.71; \n\n•saṃ. 1. sādhuḥ, sajjanaḥ— {dge sbyong bram ze des pa dang /} /{phongs pa legs par tshim byas na//} śramaṇānbrāhmaṇānsādhūn tarpayitvā vanīpakān \n vi.va.201kha/1.76; sujanaḥ — {des pa yongs su bsten pa} sujanaparisevitā kā.vyū.202kha/260 2. sukham — {gzi brjid che yang bzod cing des pa'i ngang //} tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.46kha/55 3. = {des pa nyid} peśalatā — {gtum po des par bgyis pa gang //} krūrāḥ peśalatāṃ yātāḥ śa.bu.124; saumyatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}… {des pa dang}…{gso sla ba zhes bya ba la sogs pa gsungs so//} tatra katamā śamathākṣayatā ? yā cittasya śāntiḥ… saumyatā…supoṣatetyādi śi.sa.68kha/67; saumyam — {snying rje dang des pa'i ngo bo nyid ni rab tu spangs} pranaṣṭakāruṇyasaumyasvabhāvaḥ jā.mā.143ka/165; sauratyam — {yan lag bcu po de dag dang ldan pa'i byang chub sems dpa' sdom pa'i tshul khrims la gnas pa 'di lta ste/} {'das pa'i 'dod pa rnams la mi lta ba dang}…{des pa dang}…{'tsho ba rnam par dag pa'i phyir legs par gdams pa'i tshul khrims can yin no//} ebhirdaśabhiraṅgaiḥ samanvāgato bodhisattvaḥ saṃvaraśīlavyavasthitaḥ susaṃvṛttaśīlī bhavati \n yadutātīteṣu kāmeṣu nirapekṣatayā…sauratyena…ājīvaviśuddhyayā ca bo.bhū.77kha/99; da.bhū.201kha/23; {des shing 'grogs na bde ba} saurabhya(? sauratya)sukhasaṃvāsanatayā abhi.sa.bhā.109kha/147; bhadratā — {rang bzhin des shing} prakṛtibhadratā jā.mā.207ka/241; dākṣiṇyam — {rigs mthon po'i nang nas gtso bor gyur pa mkhas pa dang des pa dang dul bas brgyan pa}…{bzhin bzangs zhes bya ba} ślāghanīyakulatilakabhūto dākṣyadākṣiṇyavinayabhūṣaṇaḥ…sumukho nāma jā.mā.115kha/135; mādhuryam — {grogs la bde zhing des pa'i bsam pa dang} sākhilyamādhuryāśayatā ca da.bhū.201kha/23. des pa yongs su bsten pa|nā. sujanaparisevitā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa}… {mi'am ci'i bu mo des pa yongs su bsten pa} anekāni ca kinnarakanyāśatasahasrāṇi sa- nnipatitāni…sujanaparisevitā nāma kinnarakanyā kā.vyū.202kha/260. des byas pa|vi. tadīyam — {gang phyir bde gshegs kyis gsungs pa'i/} /{gsung la'ang de ltar rjes dpag nus/} /{de yis mngon gsal byas dngos phyir/} /{des byas pa zhes brjod par bya//} śakyaṃ saugatamapyevamanumātuṃ vaco yataḥ \n\n tadabhivyaktarūpatvāt tadīyaṃ ca taducyate \n ta.sa.101kha/897. des mig gi rgya mtsho las brgal ba|atārṣīccakṣuḥsamu- dram ma.vyu.7035. do|dviḥ — {khru do} dvihastam gu.sa.128ka/82; {mtho do} dve vitastī la.vi.77ka/104; {mthang gos ni do dang lnga yang yin no//} antarvāsaso dvipañcakamapi vi.sū.23kha/28; {nas bre'u chung do} dvau yavaprasthau vi.va.136ka/1.25. do ker can|uṣṇīṣaḥ — {mgo do ker can dang zhwa gyon pa dang cod pan can dang phreng ba can dang dkris pa la mi bshad par ro//} deśayet…na kholāmaulyuṣaṇīṣaveṣṭitamālāśirase vi.sū.49kha/63; {skra do ker can la chos mi bshad} noṣṇīṣaśirase dharmaṃ deśayiṣyāmaḥ ma.vyu.8611. do gal|balam — {do gal chen pos kyang te/} {tshegs chen pos so//} mahatā balena paramakṛcchreṇa bo.pa.58ka/20. do nub|adya — {de bzhin gshegs pa ni do nub nam phyed na phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar 'gyur gyis} adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati a.śa.111ka/101. do ba|= {do} dvik — {khyim pa'i stod g}.{yogs che tshad ni ras yug che na khru bcu gnyis pa'o//} {smad g}.{yogs ni ras yug phran bdun pa dang do ba'o//} paraṃ gṛhiṇo dvādaśahastakaḥ paṭakottaramantaraṃ saptadvikaśāṭakaḥ vi.sū.25ka/30. do ba'i dog pa|pipraḍāluḥ ma.vyu.5769. do ba'i rdog ma|piṇḍāluḥ ma.vyu.5769; mi.ko.40kha \n do mod|adya — {do mod mtshan thag thog chos mnyan pa 'byung bar 'gyur gyis} adya sarvarātrikaṃ dharmaśravaṇaṃ bhaviṣyati vi.sū.64ka/80; {sdig can khyod ni dpa' bos pha rol gyi sde bcom pa ltar byang chub sems dpas do mod pham par byas par 'gyur ro//} adya tvaṃ pāpīyaṃ nirjeṣyase bodhisattvena parasainya iva śūreṇa \n la.vi.162ka/243. do zan|= {mching bu/} do zla med|= {do zla med pa/} do zla med pa|= {'gran zla med pa} vi. apratimaḥ — {'di ni do zla med pa'i mdzes sdug rnam par 'dzin byed cing //} lāvaṇyamapratimameva bibharti tanvī a.ka.358ka/48.12. do ra|raṅgaḥ — {mtho ris do ra'i rtsed 'jo mkhan/} /{me na ka de 'di min nam//} iyaṃ sā menakā nūnaṃ svargaraṅgavilāsinī \n a.ka.132ka/66.85; {khyod gdong 'dam skyes do ra 'dir/} /{smin ma'i 'khri shing gar mkhan ma/} /{rol sgeg dga' bas gar byed do/} /{zhes pa gzugs can gyi gzugs can//} mukhapaṅkajaraṅge'smin bhrūlatānartakī tava \n līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam \n\n kā.ā.325ka/2.92. do la|dolā, preṅkhā — dolā (ḍolā) preṅkhādikā striyām a.ko.2.8.53. do shal|hāraḥ — {cod pan dang gdu bu dang dpung rgyan dang do shal dang rkang gdub la sogs pa} mukuṭakaṭakakeyūrahāranūpurādibhiḥ bo.pa.61kha/25; {se mo do dang do shal dang cod pan dang thor tshugs} hārārdhahārakirīṭamukuṭaiḥ la.a.61kha/7; srak — {'phreng ba do shal tsan dan gos bzang dang //} mālāḥ srajaścandanamaṃśukāni jā.mā.101kha/117; muktāvalī — hāro muktāvalī a.ko.2.6.105; muktānām āvalī muktāvalī a.vi.2.6.105; niṣkaḥ ma.vyu.6032; lalantikā — lambanaṃ syāllalantikā a.ko.2.6.104; lalati vilasati lalantikā \n lala vilāse a.vi.2.6.104. do shal mchog|hāravaraḥ lo.ko.1146. do shal dang ldan|vi. hāriṇī — {bdag bsten mi 'dod khengs pa can/} /{do shal dang ldan 'khrog byed ma/} /{lus med nyid kyi dngos po khyod}({khyod kyi dong pa nyid})/ /{phra 'gyur bdag 'grogs bde rgyas mdzod//} māninī māninīṣuste niṣaṅgatvamanaṅga me \n hāriṇī hāriṇī śarma tanutāṃ tanutāṃ yataḥ \n\n kā.ā.335ka/3.16. do shal dang ldan pa|= {do shal dang ldan/} do shal do shal phyed pas brgyan|vi. hārārdhahārabhūṣitam — {sgo bzhi gzi brjid chen po ste/} /{do shal do shal phyed pas brgyan//} caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam \n he.ta.12ka/36. do shal phyed pa|= {se mo do} ardhahāraḥ — {rin po che'i dbu rgyan dang phyag gdub dang dpung rgyan dang snyan rgyan dang do shal dang do shal phyed pa la sogs pa rgyan gyi khyad par du mas mngon par mchod de} nānāvidhairratnamukuṭakeyūrakarṇā- laṅkārahārārdhahārādyanekālaṅkāraviśeṣairabhyarcya sa.du.125/124. do ha|= {do hA} dohā — {do ha mdzod kyi glu} dohākośagītiḥ ka.ta.2224. do ha ni d+hi zhes bya ba de kho na nyid kyi man ngag|nā. dohanidhināmatattvopadeśaḥ, granthaḥ ka.ta.2247. do ha spyod pa'i glu'i lta ba zhes bya ba|nā. dohacaryāgītikādṛṣṭināma, granthaḥ ka.ta.2425. do ha mdzod kyi dka' 'grel|nā. dohakoṣapañjikā, granthaḥ ka.ta.2256. do ha mdzod kyi glu|nā. dohakoṣagītiḥ, granthaḥ ka.ta.2224. do ha mdzod kyi snying po don gyi glu'i 'grel pa zhes bya ba|nā. dohakoṣahṛdayārthagītiṭīkānāma, granthaḥ ka.ta.2268. do ha mdzod kyi de nyid kyi glu zhes bya ba|nā. dohatattvakoṣagītikānāma, granthaḥ ka.ta.2346. do ha mdzod ces bya ba|nā. dohakoṣanāma, granthaḥ ka.ta.2280. do ha mdzod ces bya ba spyod pa'i glu|nā. dohakoṣanāmacaryāgītiḥ, granthaḥ ka.ta.2263. do ha mdzod ces bya ba spyod pa'i glu'i 'grel pa don gyi sgron ma zhes bya ba|nā. dohakoṣanāmacaryāgītiṭīkārthapradīpanāma, granthaḥ ka.ta.2265. do ha mdzod ces bya ba phyag rgya chen po'i man ngag|nā. dohakoṣanāmamahāmudropadeśaḥ, granthaḥ ka.ta.2273. dog|= {dog pa/} dog pa|•saṃ. 1. = {snye ma} mañjarī — {tsU ta'i dog pa} cūtamañjarī kā.ā.334ka/2.350 2. = {chun po} mañjarī — {'dab ma'i dog pa} patramañjarī vi.sū.71kha/88 3. = {skud pa} sūtram — {dog pa de 'jam pa dang legs par bsgrims pa dang sngar bslabs pa'i bu mos yang dag par blangs te} (?) tatsūtraṃ sukartitaṃ śuklaṃ (ślakṣṇaṃ) pūrvaśikṣāpitakanyayā saṃhṛtya ma.mū.130kha/39 4. saṅkaṭam — {ngan song mi bde dog pa'i nang na 'khod//} vivartate kaṣṭamapāyasaṅkaṭe jā.mā.62ka/71; {sngar 'jigs shing dogs} ({dog} ){pa dang nyon mongs pa rnams la phan btags pa na} pūrvaṃ bhayasaṅkaṭavyasaneṣu upakṛtamanena bo.pa.55kha/17; {stegs bu ni ma yin no//} {dogs} ({dog} ){pa'i gnod par gyur na gal te ltung ba med do//} na sthalikāyāḥ saṅkaṭasaṃbādhaprāptāvanāpattiḥ vi.sū.96kha/116; saṃbādhaḥ ma.vyu.6468; śokaḥ — {lus can rnams kyis gang gi nor rdzas rgya cher blangs nas ni/} /{bdag nyid dogs} ({dog}){dang bral bar rang nyams spyod par byed pa la//} svayamapagataśokā dehinaḥ svastharūpā vipulamapi gṛhītvā bhuñjate yasya vittam \n sū.a.207kha/110; \n\n•vi. saṃkīrṇaḥ — {phug der zhugs pa'i 'khor los sgyur ba'i sde yang dog pa nyid ma yin no//} na ca tasyāṃ guhāyāṃ praviṣṭasya cakravarttisainyasya saṃkīrṇatā bhavati vi.pra. 165ka/1.10; saṃkṣiptaḥ — {'jig rten gyi khams yangs pa dang dog pa dang}…{mngon du 'gyur bar bya ba'i phyir} lokadhātuvipulasaṃkṣipta…pratyakṣatāyai da.bhū.178ka/10; alpaḥ — {ji ltar sa khung yangs brkos pas/} /{shin tu ma byas pa yin yang /} /{nam mkha' la ni che blo nyid/} /{dog pa la ni blo chung 'gyur//} yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ \n alpāyāṃ vā'lpadhīrevamatyantākṛtake matiḥ \n\n ta.sa.81kha/752; saṃvṛtaḥ — {khang pa 'di sgo gcig pu yod la/} {sgo de yang dog} idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva sa.pu.29kha/52; durghaṭaḥ — {de ji srid na shin tu dogs} ({dog} ){par khyer bar byed ce na} tat kathamidamatidurghaṭaṃ nīyate bo.pa.57ka/19. dog pa nyid|saṃkīrṇatā — {phug der zhugs pa'i 'khor los sgyur ba'i sde yang dog pa nyid ma yin no//} na ca tasyāṃ guhāyāṃ praviṣṭasya cakravarttisainyasya saṃkīrṇatā bhavati vi.pra.165ka/1.10. dog pa med|= {dog pa med pa/} dog pa med pa|vi. asaṃkīrṇaḥ — {bde ba chen po'i gnas zhes pa ni bde ba chen po'i gnas} ({chos} ){kyi dbyings nam mkha'i mtshan nyid can dog pa med pa'i chos 'byung} mahāsukhāvāso dharmadhāturākāśalakṣaṇo'saṃkīrṇo dharmodayaḥ…mahāsukhāvāsaḥ vi.pra.118kha/31. dog po|vi. = {dog pa} saṅkaṭaḥ, {khang pa sogs dog pa} mi.ko.84kha \n dog le|= {sla nga} sthālī, pātraviśeṣaḥ — {lcags kyi dog le yang ngo //} sthālīmāyasīñca vi.sū.97ka/117; pacanikā mi.ko.38ka; śakaṭikā mi.ko.38ka \n dog sa|dharaṇitalam — {sems can rnam par dag pa khyod ni dog sa ltar sems can thams cad kyi 'tsho bar gyur cing thugs shin tu brtan pa'o//} susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ \n la.vi.161ka/242; pṛthivī — {lha zhal zas 'di thams cad dog sa la bkram la} deva sarvo'yaṃ pṛthivyāmāhārastīryatām vi.va.143kha/1.32; bhūmiḥ — {sug las kyi dog sa} karmabhūmiḥ kā.vyū.204kha/262. dogs|•kri. (aka.; avi.) 1. (varta.) śaṅkate — {dogs pa mi 'os la yang dogs/} /{dogs 'os skyon la'ang dogs pa med//} aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ \n a.ka.176kha/20.9; śaṅkyate — {de phyir ji ltar mis byas pa/} /{phyin ci log pa nyid du dogs//} tadyathā pauruṣeyasya śaṅkyate viparītatā \n ta.sa.87ka/794; āśaṅkyate — {de yang de ltar dogs pa na/} /{kun gyis ma mthong nges pa med//} ityapyāśaṅkyate'taśca sarvādṛṣṭiraniścitā \n\n ta.sa.120ka/1039 2. (vidhau) śaṅkyeta — {gnod pa ma mthong na yang ni/} /{'dir ni snga ma bzhin gnod dogs//} adṛṣṭāvapi śaṅkyeta bādhā pūrvavadatra hi \n\n ta.sa.109kha/956; abhiśaṅkyet — {dge ba'i gzugs can dam pa 'di la khyod/} /{drag po kun tu 'dar byed ci zhig dogs//} kiṃ tīvramākampakamasya sādhoḥ kalyāṇamūrtterabhiśaṅkayetkam \n\n a.ka.305kha/108.107; \n\n• = {dogs pa/} dogs nas|āśaṅkya— {de lta bas na 'dir lung las lhag pa cung zad kyang brjod par bya ba yin no zhes dogs nas}…{gsungs te} tasmādāgamādadhikamapi kiṃcidatra vaktavyamityāśaṅkyāha bo.pa.44kha/3. dogs skye|= {dogs pa skye ba/} dogs skye ba|= {dogs pa skye ba/} dogs skye bar 'gyur|kri. śaṅkyate — {gang phyir don gzhan 'jug byas la/} /{stes dbang de dogs skye bar 'gyur//} (?) hetvantarakṛtāyāṃ hi vṛttau tannāma śaṅkyate \n\n ta.sa.126ka/1087. dogs gyur|= {dogs par gyur pa/} dogs gyur pa|= {dogs par gyur pa/} dogs 'gyur|= {dogs par 'gyur/} dogs can|= {dogs pa can/} dogs bcas|vi. saśaṅkaḥ— {rang sras sa 'tsho seng ge zhes/} /{bya la dogs bcas dal bus smras//} svasutau gopasiṃhākhyau saśaṅkaḥ svairamabravīt \n\n a.ka.176kha/20.10; sāśaṅkaḥ — {zhes bsams dogs dang bcas pa de/} /{de la yon ni rab phul nas//} iti saṃcintya sāśaṅkastasmai dattvā sa dakṣiṇām \n a.ka.224kha/89.42; abhi.bhā. 40ka/1023; sasaṃśayaḥ — {mi rtag nyid dang rjes 'brel zhing /} /{las kyi glags la dogs bcas pa/} /{bdag gi lce 'di nyid kyis go /snying} {po ci phyir blang mi bya//} anityatāvyanusṛtāṃ karmacchidrasasaṃśayām \n āttasārāṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm \n\n śa.bu.110ka/6. dogs bcas pa|= {dogs bcas/} dogs dang bcas pa|= {dogs bcas/} dogs pa|•saṃ. śaṅkā — {gal te ma dmigs pa la yang /} /{the tshom gyis ni dogs skye na//} yadi cotpadyate śaṅgānupalambhe'pi saṃśayāt \n ta.sa.109kha/956; pra.a.9ka/11; āśaṅkā — {gnod pa'i dogs pa} bādhāśaṅkā ta.pa.242kha/957; {zhes dogs par byed pa'i dogs pa de yongs su spang bar bzhed pas} ityāśaṅkāvatastadāśaṅkāparijihī- rṣayā vā.ṭī.51ka/3; pariśaṅkā — {dbyar gnas pas dge 'dun la mthong ba dang thos pa dang dogs pa dag gis dgag dbye bya'o//} dṛṣṭaśrutapariśaṅkābhiḥ varṣoṣitaḥ saṃghaṃ pravārayet vi.sū.64ka/80; viśaṅkā — {mthong dang thos dang dogs pa yis/} /{sha rnams thams cad rnam par smad//} dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet \n śi.sa.76ka/74; bhayam — {sems mngon par sdud pa dang rnam par g}.{yeng bar dogs pas ha cang mang ba dang nyung ngur ni ma yin no//} cittābhisaṃkṣepavikṣepabhayānnālpabahutarā abhi.bhā.10kha/899; rekaḥ śrī.ko.164kha; sambhāvanā — {byang chub sems dpa' la mi dga' bar gyur du dogs pa} bodhisattve manyusambhāvanājātānām bo.bhū.91ka/116 0. kāryam — {dogs pa'i dbang gis bdag gis yal bar bor/} /{de bas bzod par mdzod la ma bzhud bzhugs//} upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ \n\n jā.mā.131ka/151; \n\n•vi. abhiśaṅkī — {zhum par 'gyur ro zhes bya bar dogs pa ni zhum par dogs pa'o//} līnametat bhaviṣyatītyabhiśaṅkato līnābhiśaṅki abhi.sphu.248ka/1051; śaṅkaḥ — {des na de ltar yod par dogs pa yin pas na de ltar yod par dogs pa ste/} tataḥ tadbhāvaṃ śaṅkata iti tadbhāvaśaṅkaḥ pra.a.134ka/143; \n\n•bhū.kā.kṛ. śaṅkitaḥ — {dogs pas kun tu 'gro ba yi/} /{gnyid kyang de yis btang bar gyur//} sa sarvagāminīṃ nidrāmapi tatyāja śaṅkitaḥ \n\n a.ka.144ka/14.62; āśaṅkitaḥ — {gzhan gyis pham du dogs pa'i bdud dag kyang //} parājayāśaṅkita…manmathaḥ jā.mā.6kha/6; pariśaṅkitaḥ — {dge ba'i gnas su dgod pa'i phyir legs par mthong ba dang thos pa dang dogs pa la gleng zhing sma dbab pa'i snyan par smra ba} kuśale sthāne pratiṣṭhāpanārthaṃ samyagdṛṣṭaśrutapariśaṅkitasaṃcodanāvasādanī priyavāditā bo.bhū.117ka/151. dogs pa bsu nas|āśaṅkya — {zhes bya ba'i rgol ba'i dogs pa bsu nas} iti coktamāśaṅkya ta.pa.3kha/451. dogs pa skye|= {dogs pa skye ba/} dogs pa skye ba|•kri. āśaṅkate — {gcig la skyon ni mthong ba rnams/} /{kun la yid ni dogs pa skye//} ekatra dṛṣṭadoṣāṇāṃ sarvatrāśaṅkate manaḥ \n\n a.ka.144kha/14.66; śaṅkā jāyate — {de srid 'khrul pa'i rgyu yis ni/} /{dang po tshad min dogs pa skye//} tāvadādye'pramāśaṅkā jāyate bhrāntihetutaḥ \n\n ta.sa.108ka/943; śaṅkā utpadyate — {gal te ma dmigs pa la yang /} /{the tshom gyis ni dogs skye na//} yadi cotpadyate śaṅkānupalambhe'pi saṃśayāt \n ta.sa.109kha/956; \n\n•vi. jātāśaṅkaḥ — {dogs pa skye ba zhes bya ba ni skyes bu'o//} jātāśaṅkasyeti puṃsaḥ ta.pa.226ka/920; saṃbhāvyaḥ — {seng ge dag kyang pham du dogs pa skye//} siṃho'pi saṃbhāvyaparājayaḥ syāt jā.mā.143ka/165. dogs pa skye bar 'gyur|= {dogs skye bar 'gyur/} dogs pa can|vi. śaṅkī — {dgra yi dogs pa can} śatruśaṅkinaḥ a.ka.26ka/52.69. dogs pa dang bcas|= {dogs bcas/} dogs pa dang bcas pa|= {dogs bcas/} dogs pa dang ldan|vi. śaṅkitaḥ— {skabs der drus ma'i be'u nyams/} /{bram ze phra ma can zhes pa/} /{skye bo ba glang za bar ni/} /{dogs pa dang ldan 'tshol du 'ongs//} atrāntare dhenuvatsān naṣṭānanveṣṭumāyayau \n brāhmaṇaḥ piśuno nāma gobhakṣyajanaśaṅkitaḥ a.ka.282ka/105.4. dogs pa dang ldan pa|= {dogs pa dang ldan/} dogs pa ldog pa|śaṅkānivṛttiḥ — {de lta bas na dogs pa ldog pa ma yin no//} tasmānna śaṅkānivṛttiḥ ta.pa.201ka/868. dogs pa dang bral ba|vi. vigatakāṅkṣaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dogs pa dang bral ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… vigatakāṅkṣa ityucyate la.vi.204kha/308. dogs pa med|= {dogs pa med pa/} dogs pa med pa|vi. niḥśaṅkaḥ — {rba rlabs ltar g}.{yo ma yis rlung 'tshub dag la dogs pa med par rab tu 'khyud//} vātālī jananī taraṅgataralā niḥśaṅkamāliṅgitā a.ka.236kha/89.188; a.ka.267ka/32.21; nirviśaṅkaḥ — {gang tshe dge ba'am mi dge ba/} /{dogs med nyin par thos nas su/} /{sangs rgyas rdo rje 'dzin pas ni/} /{rigs bdun rnams kyi dam tshig bskyang //} śrutvā dine nirviśaṅkaḥ śubhaṃ vā yadi vāśubham \n buddhadharo rājānaṃ samayet saptakulāni tu \n\n sa.du.237/236; vi.pra.146ka/3.88; nirāśaṅkaḥ — {mi des nyes pa byas su dogs pa med de} tasmātpuruṣādapāyanirāśaṅkaḥ jā.mā.142kha/164; aśaṅkitaḥ — {dogs pa mi 'os la yang dogs/} /{dogs 'os skyon la'ang dogs pa med//} aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ \n a.ka.176kha/20.9; a.ka.256ka/30.17. dogs pa med par|niḥśaṅkam — {dogs pa med par 'gro ba dang 'ong ba'i mtshan nyid kyi 'jug pa lus kyi med pa'i tha snyad do//} niśaṅkaṃ gamanāgamanalakṣaṇā ca pravṛttiḥ kāyiko'bhāvavyavahāraḥ nyā.ṭī.54kha/122. dogs pa yin|kri. śaṅkyate — {dgag par mi nus pa'i phyir tshangs pa la sogs pa la yang dogs pa yin no//} aśakyaniṣedhatvād brahmāderapi śaṅkyate ta.pa.200kha/867; ta.sa.120ka/1039; āśaṅkyate — {de ltar gzhan mi 'dod par zad/} /{rigs pas de bzhin dogs pa yin//} mā bhūd vaivaṃ parasyeṣṭirnyāyāt tvāśaṅkyate tathā \n\n ta.sa.101kha/897. dogs pa bsu ba yin|kri. āśaṅkate — {zhes bya ba la sogs pas gzhan gi lan gyi dogs pa bsu ba yin} ityādinā parasyottaramāśaṅkate ta.pa.215ka/147; dūṣaṇamāśaṅkate — {zhes bya ba la sogs pas gzhan gyi skyon gyi dogs pa bsu ba yin te} ityādinā parakīyaṃ dūṣaṇamāśaṅkate ta.pa.17kha/480. dogs pa'i gnas|āśaṅkāsthānam, vipratipattiviṣayaḥ — {gzhan 'dod thams cad bzlog na yang /} /{'grel par bdag nyid sgra bshad pa/} /{dogs pa'i gnas ni bzlog pa ste/} /{'di ni de don byas pa yin//} sarvānyeṣṭanivṛttāvapyāśaṅkāsthānavāraṇam \n vṛttau svayaṃ śrutenāha kṛtā caiṣā tadarthikā \n\n pra.vā.47kha/4.30. dogs par gyur|= {dogs par gyur pa/} dogs par gyur pa|vi. śaṅkitaḥ — {mtshan ma ngan par rab byung ba/} /{mthong bas dogs par gyur de dag/} tau dṛṣṭvā durnimittāni prādurbhūtāni śaṅkitau \n a.ka.48kha/5. 23; {de nas nam zhig sa skyong ni/} /{rmi lam mthong nas dogs gyur pas//} kadācidatha bhūpālaḥ svapnadarśanaśaṅkitaḥ \n a.ka.101kha/64.163. dogs par 'gyur|kri. 1. śaṅkyate — {skyes bu yis ni byas pa la/} /{yon tan yod ces dogs par 'gyur//} guṇāḥ santi na santīti pauruṣeyeṣu śaṅkyate \n ta.sa.85kha/786; {ltos med tshad ma nyid yin te/} /{'di ni gnod pa can dogs 'gyur//} anapekṣyapramāṇatvaṃ śaṅkyate cātra bādhakam \n ta.sa.109kha/955; viśaṅkyate — {mdza' bas rang khyim skyed tshal gnas la yang /} /{mdza' ba dag la sdig pa dogs 'gyur na//} svagṛhodyānagate'pi snigdhe pāpaṃ viśaṅkyate snehāt \n nā.nā.245ka/179 2. śaṅkā bhavet — {gal te gnod can shes pa 'dis/} /{snga ma'i shes pa sel byed na/} /{de las gang gis dogs par 'gyur//} bādhakaḥ pratyayaścāyaṃ pūrvajñānamapohate \n… yadi śaṅkātra kiṃ bhavet ta.sa.109kha/955. dogs par 'gyur ba yin|kri. abhiśaṅkyate — {thos pa phyin ci log bshad pa/} /{byed ces dgos} ({dogs} ){par 'gyur ba yin//} śruteḥ \n viparītāmapi vyākhyāṃ kuryurityabhiśaṅkyate \n\n ta.sa.86kha/790. dogs par bya ba|kṛ. śaṅkanīyam — {dogs pa zhes bya ba ni dogs par bya ba'o//} śaṅkyeti śaṅkanīyā ta.pa.169ka/794; āśaṅkanīyam lo.ko.1147. dogs par byas|āśaṅkitaḥ, śaṅkitaḥ — {zhes smras pa'i phyir phyogs gsum po dogs par byas so//} ityatastṛtīyaṃ pakṣāntaramāśaṅkitam ta.pa.116ka/682. dogs par byas nas|āgūrya — {zhes bya ba 'di dogs par byas nas/} {lan gdab par bya ba'i phyir}…{smos te} ityetadāgūrya pariharannāha ta.pa.180kha/822. dogs par byas pa|= {dogs par byas/} dogs par byed|= {dogs par byed pa/} dogs par byed pa|•kri. āśaṅkate — {'on te gsal sogs zhes bya ba la sogs pas/} {gzhan gyi lugs kyis gtan tshigs ma grub pa dogs par byed de} athetyādinā paramatena hetvorasiddhimāśaṅkate ta.pa.155ka/33; āśaṅkate — {de bzhin brdzun nyid ni/} /{ci ste dogs par byed pa min//} asatyatvamevamāśaṅkyate na kim \n\n ta.sa.87kha/797; śaṅkāṃ prakurute — {'dir yang rmongs pa 'ga' zhig gang /} /{slar yang dogs par byed pa na//} atrāpi yaḥ punaḥ śaṅkāṃ kaścit prakurute jaḍaḥ \n ta.sa.110ka/958; \n\n•vi. āśaṅkāvān — {zhes dogs par byed pa'i dogs pa de yongs su spang bar bzhed pas} ityāśaṅkāvatastadāśaṅkāparijihīrṣayā vā.ṭī.51ka/3. dogs par mi bya|kṛ. anāśaṃkyam — {de la bya ba ma bsdus pa nyid du dogs par mi bya'o//} anāśaṃkyamanākṣiptatvaṃ…tatkṛteḥ vi.sū.63kha/80; nāśaṅkyam — {des kyang gnod pa ma skyes na/} /{gnod pa slar yang dogs mi bya//} tataścājātabādhena nāśaṅkyaṃ bādhakaṃ punaḥ \n\n ta.sa.104kha/921; {ci'i phyir dogs par mi bya zhe na} kasmānnāśaṅkyam ta.pa.226ka/921. dogs bya|= {dogs par bya ba/} dogs mi bya|= {dogs par mi bya/} dogs med|= {dogs pa med pa/} dogs yin|= {dogs pa yin/} dong|•kri. ({'dong ba} ityasyāḥ bhavi., bhūta.) *1. gacchati — {shAkya mang po dag kyang shing n+ya gro d+ha'i kun dga' ra bar dong ngo //} saṃbahulāśca śākyā nyagrodhārāmaṃ gacchanti a.śa.167kha/155; vrajati — {des ni de dag dga' zhing rangs nas su/} /{phyogs dang phyogs mtshams dag tu rtse zhing dong //} te cāpi tuṣṭāttamanāśca tehi diśāśca vidiśāśca vrajanti krīḍakāḥ \n\n sa.pu. 36ka/62 2. abhijagāma — {myos bsangs nas snying rje rje skad du ngu zhing phyogs der dong ngo //} mohapratyāgatāśca karuṇārtasvaraṃ rodamānāstaṃ deśamabhijagmuḥ su.pra.57ka/112; pracakrāma — {de nas rgyal bu gzhon nu de gnyis kyis snying rje rje skad du rnam pa mang por ngus nas dong ngo //} atha tau rājakumārau bahuvividhakaruṇaṃ vilāpya pracakramatuḥ su. pra.56ka/111; apakrāmati sma — {'khor de nas dong ngo //} tataḥ parṣado'pakrāmanti sma sa.pu.16ka/26 *3. gacchatu — {khyed dong la/} {ras 'di sus bor ba ltos shig} gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ a.śa.150kha/140; \n\n•saṃ.gartaḥ — {der 'bras khu dbo ba'i dong byas nas/} {der dron po dag blugs pa dang bsil bar gyur pas} tatrācamena parisravamāṇena gartaḥ kṛtaḥ \n yatrāsau taptaḥ śītībhavati vi.va.155kha/1.43; khadā — {me'i dong} agnikhadā a.ka.85kha/8.75; kūpaḥ — {mi gtsang ba'i dong du} mīḍhakūpe ra.vi.100ka/47; \n\n•nā. garttaḥ, trigarttadeśaḥ śrī.ko.186ka \n dong ka|karṇikāraḥ — {dper na dong ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa ser po kha dog ser po ser po lta bur ston pa} tadyathā karṇikārapuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ pītaṃ pītavarṇamiti vistaraḥ abhi.sa.bhā.93ka/126; āragvadhaḥ — āragvadhe rājavṛkṣaśamyā(pā)kacaturaṅgulāḥ a.ko.2.4.23; rājavṛkṣaḥ yo.śa.21; caturaṅgulaḥ yo.śa.22. dong ka'i me tog|karṇikāram, puṣpaviśeṣaḥ — {me tog a ti muk+ta ka dang}…{dong ka'i me tog dang shing ke sa ra dang ta ma la dang sA la dang rin po che'i shing ljon pa chen pos brgyan pa} atimuktaka…karṇikārakesara(tamāla)sālaratnavṛkṣopaśobhite la.vi.8ka/8; karṇikārapuṣpam — {dper na dong ka'i me tog gam yul bA rA Na sI'i ras phun sum tshogs pa} tadyathā—karṇikārapuṣpaṃ sampannaṃ vārāṇaseyaṃ vā vastram abhi.sphu.308kha/1180. dong kha|= {dong ka} dong ga|= {dong ka} dong gra|1. = {dong ka} 2. nāgaram — {dug la sogs pa de las gzhan dong gra dang btung ba la sogs pa ste} tasmādviṣāderanyannāgarapānakādi ta.pa.220ka/910. dong du 'jug pa|gartaprakṣepaḥ — {dong du 'jug pa dang sgo glegs kyis 'tshir ba la sogs pas nyon mongs par byed na'o//} gartaprakṣepakavāṭapīḍanādau pātane vi.sū.17kha/20. dong gnas|ajagaraḥ, sarpaviśeṣaḥ — ajagare śayurvāhasa ityubhau a.ko.1.10.2; ajaṃ meṣaṃ giratīti ajagaraḥ \n gṛ nigaraṇe a.vi.1.10.2. dong pa|tūṇaḥ, tūṇīraḥ — {de dong pa gnyis thogs nas shing rtar zhugs te 'byung bar brtsams pa dang} sa dvau tūṇau baddhvā rathamadhiruhya nirgantumārabdhaḥ vi.va.189kha/1. 63; niṣaṅgaḥ — {bdag bsten mi 'dod khengs pa can/} /{do shal dang ldan 'khrog byed ma/} /{lus med nyid kyi dngos po khyod}({khyod kyi dong pa nyid})/ /{phra 'gyur bdag 'grogs bde rgyas mdzod//} māninī māninīṣuste niṣaṅgatvamanaṅga me \n hāriṇī hāriṇī śarma tanutāṃ tanutāṃ yataḥ \n\n kā.ā.335ka/3.16; tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ \n\n a.ko.2.8.88. dong ba|•saṃ. apakramaṇam — {shA ri'i bu}… {lhag pa'i nga rgyal can de dag dong ba yang legs so//} sādhu śāriputra eteṣāmābhimānikānāmato'pakramaṇam sa.pu.16kha/26; \n\n•bhū.kā.kṛ. gataḥ — {lam gol dong ba rnams la lam ston 'gyur//} deśika utpathamārgagatānām śi.sa.177kha/176; yātaḥ — {byang chub sems dpa' rnams rjes su dong ba} bodhisattvānuyātam la.a.72ka/20; nirgataḥ — {rgyal po gzugs can snying po}… {skyed mos tshal gyi sar btsun mo dam pa dang btsun mo'i 'khor dang bcas te dong nas} rājā bimbisāraḥ…devyā sahāntaḥpuraparivṛta udyānabhūmiṃ nirgataḥ a.śa.146kha/136; apakrāntaḥ — {de dag rang gyi skyon shes te/} {'khor de nas dong ba} te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado'pakrāntāḥ sa.pu.16ka/26; prakrāntaḥ — {dong ba dag na dgag dbye bya'o//} prakrānteṣu pravāraṇam vi.sū.65ka/81; {re ba chad de dman zhing yi bsad pa'i bzhin gyis dong ngo //} nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ śi.sa.38ka/36; saṃprasthitaḥ — {tshong pa de dag ni khal bkal nas dong ngo //} sa sārthaḥ sthorāṃ lardayitvā saṃprasthitaḥ vi.va.255ka/2.157; pratyudgataḥ — {'khor de dag bdag bdag gi khang par dong ngo //} tāśca parṣadaḥ svakasvakeṣu bhavaneṣu pratyudgatāḥ kā.vyū.220kha/283; prasṛtaḥ — {de nas rgyal po'i bu dag dong ba dang gzhon nu'i rim gro ba rnams kyang rgyal bus bskrad nas phan tshun dong ste} teṣu prasṛteṣu kumāropasthāyakā anyonyaprasṛtā babhūvuḥ \n rājakumārotsṛṣṭāḥ su.pra.54kha/107; upagataḥ — {de dag gis skyes khyer nas rgyal po mya ngan med kyi thad du dong ngo //} te prābhṛtamādāya rājñaḥ (aśokasya) sakāśamupagatāḥ a. śa.285ka/262; upasaṃkrāntaḥ — {rgyal po'i khab na gnas pa'i pho brang 'khor gyi mi rnams}… {bcom ldan 'das la blta ba'i phyir dong ngo //} rājagṛhanivāsinaḥ paurāḥ… bhagavantaṃ darśanāyopasaṃkrāntāḥ a.śa.48ka/41. dong bu|nāḍikā — {mig sman du ba dang /} {sbrus pa dang phye ma rnams kyi ni dong bu'o//} puṣpakalkaṃ cūrṇāñjanānāṃ nāḍikā vi.sū.76kha/93. dong tse|kārṣāpaṇaḥ, kārṣikaḥ — kārṣāpaṇaḥ kārṣikaḥ syāt a.ko.2.9.88; paṇaḥ mi.ko.22ka; dīnāraḥ — {bdag ni dong tse gcig gis dbang phyug 'di thob par gyur to//} ekena dīnāreṇāhamaitadaiśvaryaṃ prāptaḥ abhi.bhā. 214kha/721; dra. {gser gyi dong tse} dīnāraḥ a.śa.223kha/206. dong rtse|= {dong tse/} dod|•kri. utpadyate — {mtshams sbyor ba'i sems phan chad nas ji srid du skye mched drug ma dod kyi bar gyi gnas skabs de ni ming dang gzugs zhes bya'o//} sandhicittāt pareṇa yāvat ṣaḍāyatanaṃ notpadyate sā'vasthā nāmarūpam abhi.bhā.124kha/437; \n\n•saṃ. utpādaḥ — {ming dang gzugs ni de phan chad/} /{skye mched drug dod tshun chad do//} nāmarūpamataḥ param \n\n prāk ṣaḍāyatanotpādanāt abhi. ko.7kha/3.22. don|1. arthaḥ \ni. = {tshig don} śabdapratipādyaḥ — {dge slong la sngon tshig gi don/} /{bdag gis dris} purā bhikṣurmayā pṛṣṭaḥ padasyārthaḥ a.ka.302ka/39.57; padārthaḥ — {de'i tshe 'jig rten mchod sbyin la sogs pa'i don la rang nyid mi 'jug pa'i phyir} tadā loke yāgādipadārthasya svayamapravṛtteḥ pra.a.8kha/10 \nii. = {yul} viṣayaḥ — {don gyi sgra ni yul gyi rnam grangs yin no//} arthaśabdo viṣayaparyāyaḥ nyā.ṭī.44kha/74; {don ni rnam pa gnyis nyid de/} {mngon sum dang lkog tu gyur pa'o//} dvividha eva hyarthaḥ—pratyakṣaḥ, parokṣaśca ta.pa.69kha/591 \niii. = {gzhal bya} prameyaḥ — {de bas na tshad ma gnyis log tu zin kyang don te gzhal bya ldog par mi 'grub bo//} ataḥ pramāṇayornivṛttāvapi arthasya prameyasya nivṛttirna sidhyati nyā.ṭī.60kha/149 \niv. = {brjod bya} abhidheyam — {de la rang don ni rang gi brjod par bya ba} tatra svārthaḥ svakīyamabhidheyam ta.pa.278kha/1025 \nv. prakaraṇaśarīrabhedaḥ — {rab tu byed pa'i lus ni rnam pa gnyis te/} {sgra dang don to//} dvividhaṃ hi prakaraṇaśarīram—śabdaḥ, arthaśca nyā.ṭī.36kha/7 \nvi. = {dgos pa} prayojanam — {don du gnyer bar bya ba yin pas na don te} arthyata ityarthaḥ nyā.ṭī.45ka/76; {don go ba'i phyir ro zhes bya ba smos te/} {go ba'i don ni dpe'i mtshan nyid gang la don te dgos pa'am brjod par bya ba go bar yod pa de la de skad ces bya'o//} āha—gatārthatvāt \n gato'rthaḥ prayojanamabhidheyaṃ vā yasya dṛṣṭāntalakṣaṇa- sya \n tat tathā \n nyā.ṭī.85kha/235; nimittam — {mdza' dang mi mdza' don gyi phyir/} /{sdig pa rnam pa sna tshogs byas//} priyāpriyanimittena pāpaṃ kṛtamanekadhā \n bo.a.5ka/2.35; hitam — {'gro ba'i don slad ma chags pa'i/} /{thugs kyis brtson pa mdzad pa gang //} jagaddhitārthaṃ ghaṭase yadasaṅgena cetasā \n śa.bu.114kha/114 \nvii. svargāpavargakāraṇam — {don spyod pa} arthacaryā bo.bhū.117kha/151; {don ni 'jig rten gyi mtho ris dang byang grol mdzad pa'o//} {de sgrub pa ni don spyod pa} svargāpavargakāraṇaṃ artho lokasya, tasya sampādanaṃ arthacaryā abhi.sphu.273ka/1096 \nviii. = {nor} dhanam — dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu \n hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api a.ko.2.9.90 2. = {las ka} kāryam — {gnyen gyi don 'di mdzod} kuru bandhukāryam a.ka.192kha/22.7; {gdul ba'i don la zhugs pa'i phyir} vineyakāryavyāpṛtatvāt abhi.sphu.222kha/1004; karaṇīyam — {tshong pa kha cig don dag cig la yul pa ta li'i bur dong} vaṇijaḥ kena- cideva karaṇīyena pāṭaliputraṃ gatāḥ a.śa.285ka/262 3. = {dngos po} padārthaḥ, vastu — {nges par sbyor ba snam bu la sogs pa'i don bzhin du gzhan dbang ma yin par rtogs pa ni ma yin no//} na khalu niyogaḥ paṭādipadārthavadaparatantratayā pratīyate pra.a.7ka/9 4. = {rgyu mtshan} kāraṇam — {'di la ni don zhig yod gor ma chag} nūnamatra kāraṇena bhavitavyam a.śa.22ka/18 5. = {don gyis go ba} arthāpattiḥ — {des na don gyis grub pa yi//} tenārthāpattilabdhena ta.sa.119ka/1026 6. ‘saptatiḥ’ iti saṃkhyābodhakaśabdaḥ — {don gcig} ({bdun cu don gcig}) ekasaptatiḥ, {don gnyis} ({bdun cu don gnyis}) dvisaptatiḥ \n don gyis|arthataḥ — {byed pa po gzhan la} ({las} ){sogs rnams/} /{don gyis sel bar go bar byed//} (?) kartṛkarmāntarādīnāmapoho gamyate'rthataḥ \n\n ta.sa.43ka/435. don du|artham — {nor la chags na nor don du/} /{sdig pa bsam pa rigs ma yin//} na yuktamarthaśa(sa)ktānāmarthārthaṃ pāpacintanam \n a.ka.5kha/50.44; {zas kyi don du} āhārārtham bo.a.12kha/5.66; arthataḥ — {byang chub sems dpa' rtog pa med pa rnams ni mi skye ba'i chos la bzod pa thob pa'i gnas skabs na don du byang chub 'thob pa dang 'dra bar nye bar brjod do//} akalpabodhisattvānāmanu- tpattikadharmakṣāntilābhāvasthāyāmarthataḥ prāptaiva bodhirityucyate sū.bhā.161kha/51. don kun|sarvārthaḥ — {de yi shes pa thogs med gang /} /{de ni don kun yul can min//} jñānamapratighaṃ yasya na tat sarvārthagocaram \n\n ta.sa.116kha/1009. don kun mkhyen|= {don kun mkhyen pa/} don kun mkhyen pa|vi. sarvārthajñaḥ — {skyes bu'i don kun mkhyen pa yi/} /{don kun mkhyen pa rab bsgrub phyir//} (?) pradhānapuruṣārthajñasarvārthajñaprasiddhaye \n ta.sa.120kha/1045. don kun gyi yul can|vi. sarvārthaviṣayaḥ — {bsam gtan la bzhugs don kun gyi/} /{yul can sems brtse gcig 'dzin pas//} dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat \n ta.sa.118ka/1018; sarvārthagocaraḥ — {de yi shes pa thogs med gang /} /{de ni don kun yul can min//} jñānamapratighaṃ yasya na tat sarvārthagocaram \n\n ta.sa.116kha/1009. don kun grub|nā. sarvārthasiddhaḥ 1. śuddhodanaputraḥ — {zas gtsang sras/}…{gzhon nu don kun grub pa de//} śuddhodanātmajaḥ \n sarvārthasiddhaḥ…kumāraḥ a.ka.225kha/25.17; dra. {don grub/} 2. siddhārthaputraḥ — {sa bdag}… {don grub ces pa}…{chu yi gter la gnas gyur pa/} /{rgya mtsho zhes bya klu yi bu/} /{don kun grub pa sa bdag ni/} /{de yi bu nyid dag tu gyur//} siddhārtho nāma…mahīpatiḥ \n\n sāgarākhyasya nāgasya sūnurjaladhivāsinaḥ \n sarvārthasiddhaḥ putratvaṃ prayayau tasya bhūpateḥ \n\n a.ka.351kha/47.4; dra. {don kun 'grub/} don kun grub pa|= {don kun grub/} don kun 'grub|vi. sarvārthasiddhaḥ— {don kun 'grub phyir dpal yangs te/} /{yon tan legs rten bkra shis lags//} dhanyaḥ sarvārthasiddhatvānmaṅgalyo guṇasaṃśrayāt \n\n śa.bu.114ka/101; dra. {don kun grub/} don kun bsgrub pa|sarvārthasādhakaḥ ma.vyu.7510. don kun spyod yul|sarvagocaratā, sarvārthagocaratā — {gang phyir thogs pa med tsam gyis/} /{don kun spyod yul brjod mi 'gyur//} na hyapratighatāmātrāt sarvagocaratocyate \n ta.sa.116kha/1010. don kun spyod yul can|vi. sarvārthagocaram — {rnam par dag pa'i shes kun rnams/} /{don kun spyod yul can yin te//} viśuddhaṃ vā bhavejjñānaṃ sarvaṃ sarvārthagocaram \n ta.sa.123kha/1073. don kun gzigs pa|sarvārthadarśī lo.ko.1149. don kun yul can|= {don kun gyi yul can/} don kun shes pa|vi. sarvārthajñaḥ— {de yi tshe khyed 'bad med par/} /{don kun shes par grub pa yin//} bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ \n ta.sa.119kha/1032. don bkra'i blo|citrārthabuddhiḥ lo.ko.1149. don bskor|pā. arthāvṛttiḥ, āvṛttibhedaḥ — {gsal byed kyi ni gnas nyid du/} /{don bskor dang ni tshig bskor dang /} /{gnyis ka bskor ba zhes pa yi/} /{rgyan gsum po dag 'dod de dper//} arthāvṛttiḥ padāvṛttirubhayāvṛttirityapi \n dīpakasthāna eveṣṭamalaṅgāratrayaṃ yathā \n\n kā.ā.326ka/2.115. don go|= {don gyis go ba/} don go ba|1. gatārthaḥ — {don go ba'i phyir ro zhes bya ba smos te/} {go ba'i don ni dpe'i mtshan nyid gang la don te dgos pa'am brjod par bya ba go bar yod pa de la de skad ces bya'o//} āha—gatārthatvāt \n gato'rthaḥ prayojanamabhidheyaṃ vā yasya dṛṣṭāntalakṣaṇasya \n tat tathā \n nyā.ṭī.85kha/235 2. pā. = {don gyis go ba} arthāpattiḥ — {de nyid phyir na don go bas/} /{gcig gis gnyis ka bstan par brjod//} arthāpattyāta evoktamekenobhayadarśanam \n\n pra.vā.55ka/4.220; {so so'i mi la gnas rna ba/} /{'bras bu'i don gos kho bos rtogs//} kāryārthāpattigamyaṃ tacchrotraṃ pratinaraṃ sthitam \n\n ta.sa.79kha/739. don go bar zad|gatārthaḥ — {lhag ma ni don go bar zad do//} śeṣaṃ gatārtham sū.bhā.161ka/49. don gyi khyad par|arthaviśeṣaḥ — {tshig de rnams kyi don gyi khyad par yang ma bshad pa yin no//} eṣāṃ ca padānāṃ nārthaviśeṣa ukto bhavati abhi.bhā.46kha/1049. don gyi go ba|= {don gyis go ba/} don gyi rgyan|pā. arthālaṅkāraḥ, alaṅkārabhedaḥ — {zhes pa mi mnyam ma brtags par/} /{don dang rgyan gyi tshogs dag la//} ityanālocya vaiṣamyamarthālaṅkāraḍambarau \n kā.ā.320ka/1.50. don gyi dngos|mukhyapadārthaḥ — {nye bar 'dogs pa ni gsum yod na 'gyur gyi/} {gang yang rung ba zhig med na mi 'gyur te/} {don gyi dngos dang de dang 'dra ba'i yul gzhan dang de gnyi ga dang 'dra ba ste} upacāro hi triṣu bhavati, nānyatamābhāve \n mukhyapadārthe tatsadṛśe'nyasmin viṣaye tayośca sādṛśye tri.bhā.148kha/32; mukhyam — {dper na don gyi dngos me dang de dang 'dra ba bram ze'i khye'u dang} tadyathā mukhye'gnau tatsadṛśe ca māṇavake tri.bhā.148kha/32. don gyi chos|arthadharmaḥ — {'on te rtog pa ni shes pa'i chos yin la/} {mngon sum gyi dbang du byas pa'i phyir de dang bral ba bstan pa'i skabs yin gyi/} {don gyi chos dang bral bar bstan pa ni ma yin pa yin nam} nanu ca kalpanā jñānadharmaḥ, tadvirahapratipādanameva prakṛtam; pratyakṣādhikārāt, nārthadharmavirahapratipādanam ta.pa.3kha/451; arthagato dharmaḥ — {de ni don gyi chos yin gyi shes pa}({'i} ){ma yin no//} sā'rthagato dharmaḥ, na jñānasya ta.pa.3kha/451. don gyi mchog|arthavaraḥ lo.ko.1149. don gyi mthar thug pa|vi. paryavasitārthaḥ ma.vyu.431. don gyi rnam pa|arthākāraḥ — {dag pa'i shel dang 'dra ba ni/} /{don gyi rnam pa dang bral ba//} śuddhasphaṭikasaṅkāśamarthākārairanaṅkitam \n ta.sa.74ka/696. don gyi spyi|arthasāmānyam ma.vyu.4465; mi.ko.85kha \n don gyi phun sum tshogs pa|arthasampat — {thub pas 'jig rten thams cad kyi/} /{don gyi phun sum tshogs pa mdzad//} muniḥ \n…karotyeva lokānāmarthasampadam \n\n ta.sa.74kha/700. don gyi bya ba|arthakriyā — {ci'i slad du zhe na/} {don gyi bya ba byed phyir} kasmāddhetoḥ ? arthakriyākaraṇatvāt he.ta.20ka/64. don gyi bye brag|arthaprabhedaḥ — {don tha dad pa yang dag par shes pas don gyi bye brag rab tu shes so//} arthapratisaṃvidā arthaprabhedaṃ prajānāti da.bhū.255ka/51. don gyi blo|arthabuddhiḥ lo.ko.1150. don gyi blo gros|arthamatiḥ lo.ko.1150. don gyi blo mnga' ba|arthabuddhiḥ lo.ko.1150. don gyi dbang|•saṃ. arthāpattiḥ — {don gyi dbang gis} arthāpattyā lo.ko.1150; \n\n•vi. arthavaśaḥ — {don gyi dbang 'di mthong nas} iyamarthavaśaṃ saṃpaśyamānaḥ ma.vyu.6685. don gyi mi slu|arthasaṃvādaḥ — {yul dang dus dang mig} ({mi} ){sogs la/} /{don gyi mi slu rnyed min te/} /{kun la the tshom 'byung ba'i phyir//} deśakālanarādiṣu \n labhyate nārthasaṃvādaḥ sarvasmin saṃśayodayāt \n\n ta.sa.112kha/972. don gyi gzungs|pā. arthadhāraṇī, dhāraṇīviśeṣaḥ — {byang chub sems dpa' rnams kyi gzungs gang zhe na/} {de ni mdor bsdu na rnam pa bzhir blta bar bya ste/} {chos kyi gzungs dang don gyi gzungs dang gsang sngags kyi gzungs dang byang chub sems dpa' bzod pa 'thob par byed pa'i gzungs so//} tatra katamā bodhisattvānāṃ dhāraṇī ? samāsataścaturvidhā draṣṭavyā \n dharmadhāraṇī, arthadhāraṇī, mantradhāraṇī, bodhisattvakṣāntilābhāya ca dhāraṇī bo.bhū.143kha/185. don gyi shes pa|arthajñānam — {dang po zhes bya ba ni don gyi shes pa ste} ādyasyeti arthajñānasya ta.pa.241ka/953. don gyis go ba|pā. arthāpattiḥ, pramāṇaviśeṣaḥ — {mngon sum rjes dpag sgra las byung /} /{nye bar 'jal ba dang lhan cig /don} {gyis go dang dngos med dang /} /{'di dag bsgrub bya sgrub byed yin//} pratyakṣamanumānaṃ ca śābdaṃ copamayā saha \n arthāpattirabhāvaśca ṣaḍete sādhyasādhakāḥ \n\n ta.pa.49kha/550; ta.pa.26kha/500; dra. {don gyis go ba'i tshad ma/} don gyis go ba'i tshad ma|pā. arthāpattiḥ pramāṇam — {lkog tu gyur pa'i yul rtogs pa gang yin pa de ni don gyis go ba'i tshad ma yin no//} yā parokṣārthaviṣayā kalpanā sā'rthāpattiḥ pramāṇam ta.pa.53ka/558; dra. {don gyis go ba/} don gyis grub pa|vi. arthāpattilabdhaḥ — {des na don gyis grub pa yi/} /{khyod kyis chos mkhyen khas blangs pas/} /{khyed kyis rgyas par byas pa yi/} /{dgag pa de la gnod par 'gyur//} tenārthāpattilabdhena dharmajñopagamena tu \n bādhyate tanniṣedho'yaṃ vistareṇa kṛtastvayā \n\n ta.sa.119ka/1026. don gyis dpog pa|= {don gyis go ba} arthāpattiḥ — {de dag don gyis dpog par 'gyur/} /{yang na rgyu las byung bar 'gyur//} arthāpattirbhavetteṣāṃ kāraṇādvā pravartate \n\n la.a.182kha/150. don gyis dbye shes|vi. arthapravibhāgajñaḥ — {rig byed don gyis dbye shes dang /} /{byed pa po yang khas blang gyis//} vedārthapravibhāgajñaḥ karttā cābhyupagamyatām \n\n ta.sa.113kha/981. don grub|•saṃ. siddhārthaḥ 1. = {yungs kar} sitasarṣapaḥ — siddhārthastveṣa dhavalaḥ a.ko.2.9.18; siddho'rthaḥ prayojanamasya siddhārthaḥ \n śvetasarṣapanāma a.vi.2.9.18 2. aṣṭasu maṅgalyavastuṣvanyatamam mi.ko.8kha \n\n•nā. 1. siddhārthaḥ \ni. śuddhodanaputraḥ — {'phags pa'i yul lum+bi nir shAkya'i rigs mi'i dbang po zas gtsang ma'i lha mo sgyu 'phrul chen mo'i lhums nas bltams pa ni gzhon nu don grub yin la} āryaviṣayalumbinyāṃ śākyakule śuddhodananarendrasya mahāmāyādevīkukṣisambhūtaḥ siddhārthakumāraḥ vi.pra.126ka/1, pṛ.24 \nii. nṛpaḥ — {sa bdag sa rnams kun gyi bdag /don} {grub ces pa legs byas ldan/} /{sa skyong kun gyi mgo bo la/} /{bka' ni rnam par rtse bar gyur//} āsīdakhilabhūpālamaulilālitaśāsanaḥ \n siddhārtho nāma sukṛtī sārvabhaumo mahīpatiḥ \n\n a.ka.351kha/47. 3 \niii. māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong po}…g.{yas rol nas don grub kyis smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…dakṣiṇe siddhārtha āha la.vi.153ka/227 2. arthasiddhiḥ, nṛpaḥ — {rgyal po don grub ces byar sngon gyur tshe/} /{rang gi mdzod rnams thams cad ngas btang zhing /} /{phangs shing yid du 'ong ba'i srog btang ste/} /{phongs par gyur pa'i mi ni thar bar byas//} sarvasvakośamapi tyaktva jīvita tyakta me priya manāpam \n naru mokṣito vyasanaprāpta āsi nṛpo'rthasiddhi yada pūrvam \n\n rā.pa.238kha/135. don grub pa|siddhiḥ — {tshong pa gser gling du 'dong ba don grub par 'dod pa dag} suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ jā.mā.80ka/92; dra. {don grub/} don grub dpal 'byor|siddhārthaśrībhūtiḥ lo.ko.1150. don grub blo|nā. siddhārthabuddhiḥ, tathāgataḥ — {de'i tshe de'i dus na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas}…{don grub blo zhes bya ba 'jig rten du byung ngo //} tena kālena tena samayena siddhārthabuddhirnāma tathāgato'rhan samyaksaṃbuddho loka udapādi rā.pa.243kha/142. don grub blo gros|nā. siddhārthamatiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po byams pa dang}…{byang chub sems dpa' sems dpa' chen po don grub blo gros dang} maitreyeṇa ca bodhisattvena mahāsattvena…siddhārthamatinā ca bodhisattvena mahāsattvena la.vi.2kha/2. don grub ma|nā. siddhārthā, devakumārikā — {shar phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rgyal dang rnam par rgyal ma dang /} /{don grub ma dang}…{dga' 'phel ma//} pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā…nandavardhanī \n la.vi.185kha/282. don dgu|= {bdun cu don dgu} ekonāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8147. don dgongs mug bral|vigatamohārthacintiḥ lo.ko.1151. don 'gal|vyartham — {ngag gcig gis ni rab sbyar ba/} ({ngag gcig gam ni rgyun la yang /}) /{snga ma phyi ma gzhan 'joms pa/} /{'gal ba'i don can nyid kyi skyon/} /{don 'gal zhes par rab tu brjod//} ekavākye prabandhe vā pūrvāparaparāhatam \n viruddhārthatayā vyarthamiti doṣeṣu paṭhyate \n\n kā.ā.339ka/3.131. don rgyan|= {don gyi rgyan/} don sgrub pa|pā. arthacaryā, saṃgrahavastubhedaḥ — {de'i bsdu ba'i dngos po bzhi las don sgrub pa shas che ba yin} tasya caturbhyaḥ saṃgrahavastubhyo'rthacaryā atiriktatamā bhavati da.bhū.201kha/23; dra. {don spyod pa/} don brgyad|= {bdun cu don brgyad} aṣṭāsaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8146. don nges ldan pa|arthaviniścitaḥ lo.ko.1151. don nges par mdzad pa|nītārthaḥ — {bcom ldan 'das kho nas}… {zhes don nges par mdzad pa yin no//} bhagavataiva nītārtham…iti abhi.bhā.5ka/881. don dngos|= {don gyi dngos/} don mngon par rtogs pa|pā. arthābhisamayaḥ, abhisamayabhedaḥ — {mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu ste}…{chos mngon par rtogs pa}…{don mngon par rtogs pa}…{byang chub sems dpa'i mngon par rtogs pa} abhisamayavyavasthānaṃ daśavidham \n tatra dharmābhisamayaḥ…arthābhisamayaḥ…bodhisattvābhisamayaḥ abhi.sa.bhā. 89kha/122. don lnga|= {bdun cu don lnga} pañcasaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8143. don can|•vi. = {don ldan} arthakaḥ — {ji ltar 'phel ba la sogs sgra/} /{'dod pas bkod pa'i don can rnams//} yathā vṛddhyādayaḥ śabdā icchāviracitārthakāḥ \n ta.sa.101ka/890; arthikaḥ śa.ko.643; \n\n•saṃ. = {brag zhun} arthyam, śilājatu mi.ko.57kha \n don gcig|1. ekārthaḥ — {don gcig gsal byed} ekārthadīpakam kā.ā.325kha/2.111; {don gcig rtogs pa} ekārthapratipattiḥ ta.pa.195ka/855; tulyārthaḥ — {'jig rten rtag go}…{'jig rten mtha' dang mi ldan no zhes bya ba'i bzhi tshan 'di don gcig go/} ‘śāśvato lokaḥ… anantavān lokaḥ’ ityayaṃ catuṣkastu tulyārthaḥ abhi.sphu.322kha/1212; ekakāryam — {dmag la sogs par don gcig phyir/} /{thams cad byed pa po bzhin ldan//} senādiṣvekakāryatvāt sarve kartṛvadanvitāḥ \n\n abhi. ko.13kha/4.72 2. = {bdun cu don gcig} ekasaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8139. don gcig gi yul can|vi. ekārthaviṣayaḥ — {ba lang gi sgra'i gsal ba dag la blo rnams yul dang dus myur ba dang dal ba dang bar ma la sogs par snang ba'i khyad par tha dad pa gang dag yin pa de dag ni don gcig gi yul can yin pa} gośabdavyaktiṣu yā buddhayo deśakāladrutamadhyavilambitādipratibhāsabhedabhinnāstā ekārthaviṣayāḥ ta.pa.136ka/722. don gcig nyid|ekārthatā — {de 'dzin don gcig nyid dag gis/} /{sgra la blo gcig 'gyur ba yin//} tadgrāhyai- kārthatābhyāṃ ca śabde syādekatā matiḥ \n\n ta.sa.99kha/881; aikārthyam — {go bya min pa'i don gcig nyid/} /{gang du sgra dag sbyor bar byed//} agamyamānamaikārthyam śabdayoḥ kvopayujyate \n\n ta.sa.36kha/381. don gcig tu nges pa|vi. ekārthādhyavasāyī — {don gcig tu nges pa'i shes pa} ekārthādhyavasāyī pratyayaḥ ta.pa.212ka/894. don gcig tu ston pa|nā. ekārthadarśī, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {don gcig tu ston pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…ekārthadarśinaḥ ga.vyū.267kha/347. don gcig tu 'dus pa|vi. ekārthasamavetam — {dbang po la brten pa nyid 'dis ni don gcig tu 'dus pa'i don mngon sum du byed pa nyid mtshon pa yin te} anena tvākṣāśritatvenaikārthasamavetamarthasākṣātkāritvaṃ lakṣyate nyā.ṭī.40ka/38; dra. {don gcig la 'dus pa/} don gcig rtogs pa|ekārthapratipattiḥ — {ji ltar smra ba po dang nyan pa po dag don gcig rtogs par nges pa med par brda rigs pa yin} (?) kathaṃ vaktṛśrotrorekārthapratipattiniścaya iti \n na caikārthapratipattiniścayamantareṇa samayo yuktaḥ ta.pa.195ka/855. don gcig pa|vi. ekārthaḥ — {snga de phyi de'i zhag la ni/} /{ba lang sgra zhes kun 'di dag /don} {gcig pa min rim 'byung phyir//} hyastanādyatanāḥ sarve gośabdapratyayā ime \n naikārthāḥ kramasambhūteḥ ta.sa.90ka/815; dra. {don gcig} don gcig pa ma yin|= {don gcig min/} don gcig byed pa|ekārthakaraṇam — {'di legs 'on kyang de la ni/} /{lhan cig byed de rnams yod pa/} /{rung ba'i ngo bo'i rgyu nyid phyir/} /{don gcig byed pas yin nam ci//} sādhvetat kintu te tasya bhavanti sahakāriṇaḥ \n kiṃ yogyarūpahetutvādekārthakaraṇena vā \n\n ta.sa.16ka/183; ekārthakriyā — {de yang /} /{khyad par skyed par byed phyir ram/} /{don gcig byed pa'i phyir yin grang //} tat syādatiśayādhānādekārthakriyayāpi vā \n\n ta.sa.5ka/74. don gcig min|vi. anekārthaḥ— {dgag pa med cing skye med la/}…/{tha dad don min don gcig min//} anirodhamanutpādam…anekārthamanānārtham kau.pra.143kha/96. don gcig la nges pa|•vi. ekārthaniyataḥ — {de res 'ga' don gcig la nges par 'gyur ba'am don du ma nges par 'gyur zhes bya ba gnyis so//} sā kadācidekārthaniyatā vā syād, anekārthaniyatā veti pakṣadvayam ta.pa.43kha/536; \n\n•saṃ. ekārthaniyamaḥ — {tshig rnams don gcig la nges na/} /{don gzhan rtogs par mi 'gyur ro//} girāmekārthaniyame na syādarthāntare gatiḥ \n ta.pa.44ka/536. don gcig la brten pa|ekārthāśrayatā — {gang phyir skye dang gnas dang 'jig /don} {gcig la ni brten pa min//} utpādasthitibhaṅgānāmekārthāśrayatā na hi \n\n ta.sa.65ka/612. don gcig la 'dus pa|vi. ekārthasamavetam — {dper na 'gro bas ba lang zhes bya ba la/} {ba lang gi sgras 'gro ba'i bya ba bshad pa yin mod kyi/} {'on kyang 'gro ba'i bya bas nye bar mtshon pa don gcig la 'dus pa'i ba lang nyid sgra 'jug pa'i rgyu mtshan nyid du byed la} yathā ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39; dra. {don gcig tu 'dus pa/} don gcig la byed pa|pā. ekārthakriyā, anyataraḥ sahakārārthaḥ — {lhan cig byed pa'i don yang rnam pa gnyis te/} {phan tshun du phan pa byed pa}…{don gcig la byed pa} dvi- vidhaśca sahakārārthaḥ—parasparopakāro vā… ekārthakriyā vā ta.pa.184kha/830. don gcig las byung|= {don gcig las byung ba/} don gcig las byung ba|vi. ekārthabhāvi — {don gcig las byung shes rnams la/} /{rim gyis 'byung ba 'gal ba yin//} kramabhāvavirodho hi jñāneṣvekārthabhāviṣu \n ta.sa.19ka/207. don gcig gsal byed|pā. ekārthadīpakam, dīpaka- bhedaḥ — {gang phyir chu 'dzin phreng ba yi/} /{bya ba gcig nyid gsal byed 'dir/} /{du ma'i sgra yis nyer blangs pa/} /{de phyir don gcig gsal byed do//} anekaśabdopādānāt kriyaivaikātra dīpyate \n yato jaladharāvalyāstasmādekārthadīpakam \n\n kā.ā.325kha/2.111. don bcas|= {don dang bcas pa/} don bcas nyid|sārthakatvam — {'on te don bcas nyid kyis sam/} /{rnam par dbye don nyid kyis kyang /} /{de rnams kyi ni byed po dpog/} athāpi sārthakatvena vibhaktārthatayā'pi vā \n teṣāṃ karttā'numīyeta ta.sa.88ka/802. don bcu'i don|vi. daśārthārthaḥ — {rnam pa bcu po don bcu'i don/} /{thub dbang stobs bcu khyab pa'i bdag/} daśākāro daśārthārtho munīndro daśabalo vibhuḥ \n vi.pra. 158kha/3.119. don che|= {don che ba/} don che ba|vi. mahārthaḥ — {don che ba}… {byang chub sems dpa'i sems dpa'} mahārthā…cetanā bodhisattvānām sū.a.139ka/15. don chen|= {don chen po/} don chen dgongs pa|mahārthacintiḥ lo.ko.1151. don chen nyid|mahārthatā — {chos rnams dmigs su med par ni/} /{gtod par byed pa don chen nyid//} nopalambhena dharmāṇāmarpaṇā ca mahārthatā \n\n abhi.a.2.25. don chen po|1. mahārthaḥ, buddhatvam — {thams cad mkhyen pa'i don chen po'i rin po che'i 'byung gnas las yongs su nyams par 'gyur bar rig par bya'o//} sarvajñatāmahārtharatnākarātparihīṇatvāditi a.sā.256ka/144; {'di ni de tsam gnod min la/} /{don chen dag kyang 'grub 'gyur bas//} na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati \n bo.a.17kha/6.75; mahānnarthaḥ — {de lta mod kyi sa stengs na/} /{don chen gyis ni nye bar gnas//} evaṃ ca mahatārthena lokeṣu pratyupasthitaḥ \n\n ra.vi.123ka/101; {don chen po yang yongs su rdzogs par 'gyur ro//} mahataścārthasya paripūrirbhavati a.śa.242ka/222 2. = {don chen nyid} mahārthatvam — {rigs de ni dge ba'i rtsa ba rnams khyad par du 'phags pa dang thams cad dang chen po dang mi zad pa nyid kyi rgyu mtshan yin no//} taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca sū.bhā.137kha/11; māhārthyam — {don chen po mthong ba yid la byed pa} māhārthyasaṃdarśanamanaskāraḥ sū.bhā.178ka/72. don chen po can|vi. mahārthikā— {bcom ldan 'das ci bcom ldan 'das kyis gsungs pa'i shes rab kyi pha rol tu phyin pa la mchod pa bgyi ba de ltar don chen po can du ma 'tshal lags sam} kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti a.sā.52kha/30. don chen po mthong ba yid la byed pa|pā. māhārthyasaṃdarśanamanaskāraḥ, manaskārabhedaḥ — {don chen po mthong ba yid la byed pa ni sbyin pa la sogs pa byang chub kyi phyogs dang mthun pa'i ngo bo'i don gyis byang chub chen po 'thob pa'i don du yang dag par mthong ba'i phyir ro//} māhārthyasaṃdarśanamanaskāro dānādīnāṃ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṃdarśanāt sū.bhā.178ka/72. don chen po byed pa|vi. mahārthakarī — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams ni dmigs pa'i 'du shes can gyi yongs su bsngo ba don chen po byed pa'o//} na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti a.sā.134ka/77. don mchis|vi. = {don yod} amogham— {de slad khyod gsung don mchis te/} /{brtson 'grus legs par brtsams pa bzhin//} vīryaṃ samyagivārabdhaṃ tenāmoghaṃ vacastava \n\n śa.bu.113ka/81. don ji lta ba nyid|yathārthatvam — {gang zhig rtag pa'i ngag las skyes pa'i shes pa de ni don ji lta ba nyid kyis yang dag pa yin te} yo nityavākyajanitaḥ pratyayaḥ sa yathārthatvena samyak ta.pa.165ka/785; yathārthatā — {gang gi phyir tshu rol mthong ba rnams kyis de'i 'bras bu rtogs pa med par shes pa'i don ji lta ba nyid shes par mi nus te} na hyarvāgdarśanāstatkāryādhigamamantareṇa yathārthatāṃ jñānasya jñātumīśate ta.pa.23ka/493. don ji lta ba nyid ma yin pa|ayathārthatvam — {'du shes gtso bo nyid la don ji lta ba nyid la ni dngos gzhi'o//} {don ji lta ba nyid ma yin pa la ni dngos gzhi dang nye ba'o//} saṃjñānapradhānatāyāṃ yathārthe maulam \n upamūlatvamayathārthatve vi.sū.24ka/29. don ji lta ba bzhin|yathārthaḥ — {don ji lta ba bzhin du shes par bya ba'i phyir 'di skyes bus ma byas pa nyid du brtags na} yathārthajñānārthamasyāpauruṣeyatā kalpyate ta.pa.167ka/790. don ji lta bar ming du mngon par zhen pa'i rnam par rtog pa|pā. yathārthanāmābhiniveśavikalpaḥ, vikalpabhedaḥ — {byang chub sems dpas rnam par rtog pa rnam pa bcu spang bar bya ste}…{don ji lta bar ming du mngon par zhen pa'i rnam par rtog pa} daśavidhavikalpo bodhisattvena parivarjanīyaḥ…yathārthanāmābhiniveśavikalpaḥ sū.bhā.180kha/75. don brjod pa|•saṃ. arthābhidhānam — {sgra'i don brjod pa'i byed pa tha dad pa'i phyir rjes su dpag pa rnam pa gnyis so//} śabdasyārthābhidhānavyāpārabhedād dvividhamanumānam nyā.ṭī.61kha/152; \n\n•pā. arthavādaḥ — {gang yang rig byed byed pa po dran pa de ni don brjod pa'i rgyu mtshan can yin no//} {don gzhan brjod pa lhur len pa ni don brjod pa ste de rgyu mtshan du gang la yod pa de la de skad ces bya'o//} yāpi vede kartuḥ smṛtiḥ sā'rthavādanibandhanā \n arthaparaṃ vacanam arthavādaḥ, tannibandhanaṃ yasyāḥ sā tathoktā ta.pa.164kha/784. don brjod pa'i byed pa|arthābhidhānavyāpāraḥ — {sgra'i don brjod pa'i byed pa tha dad pa'i phyir rjes su dpag pa rnam pa gnyis so//} śabdasyārthābhidhānavyāpārabhedād dvividhamanumānam nyā.ṭī.61kha/152. don nyams|•vi. apārthaḥ — {don nyams don 'gal don gcig pa//} apārthaṃ vyarthamekārtham kā.ā.339ka/3. 125; naṣṭārthaḥ — {de nas ded dpon gnyis pa ni/} /{don nyams de la brten gyur pa/} /{sdang bas gzings la sbas pa yi/} /{bug pa bya bar rab tu brtsams//} dvitīyaḥ sārthavāho'tha naṣṭārthastaṃ samāśritaḥ \n dveṣātpravahaṇe chidraṃ pracchannaṃ kartumudyayau \n\n a.ka.6ka/50.54; \n\n•saṃ. arthanāśaḥ — {dgras 'jigs pa dang seng ges 'jigs pa dang}…{don nyams pas 'jigs pa ste} śatrubhayaṃ siṃhabhayaṃ… arthanāśabhayam vi.pra.183ka/3.203. don nyams pa|= {don nyams/} don nyung|= {don nyung ba/} don nyung ngu|alpārthaḥ lo.ko.1151; dra. {don nyung ba/} don nyung ba|alpārthaḥ, otā — {de la chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang bya ba nyung ba dang} tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā alpakṛtyatā śi.sa.107kha/106. don nye ba la ltos nas 'jug pa|arthasannidhānasāpekṣapravṛttikatā — {gzhan yang mig la sogs pa'i rnam par shes pa bzhin du so sor nges pa'i don 'dzin pa dang rtog pa med pa dang don nye ba la ltos nas 'jug pa dang res 'ga' bar 'gyur te/} {rgyu tha mi dad pa'i phyir dang} (?) kiñca—cakṣurādivijñānavat pratiniyatārthagrāhitā nirvikalpakatvamarthasannidhānasāpekṣapravṛttikatā ca prāpnoti, abhinnakāraṇatvāt ta.pa.95ka/642. don gnyis|1. dvayārthaḥ — {mkhyen dang brtse dang nus par ldan/} /{don gnyis ldan pa'i sangs rgyas nyid//} buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat \n\n ra.vi.77kha/7 2. = {bdun cu don gnyis} dvāsaptatiḥ, saṃkhyāviśeṣaḥ ma. vyu.8140. don gnyis ldan|= {don gnyis ldan pa/} don gnyis ldan pa|vi. dvayārthavat, svaparārthavat — {mkhyen dang brtse dang nus par ldan/} /{don gnyis ldan pa'i sangs rgyas nyid//} buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat \n\n ra.vi.77kha/7. don gnyer|= {don du gnyer ba/} don gnyer ba|= {don du gnyer ba/} don gnyer bya|= {don du gnyer bar bya/} don gnyer bya min|vi. aprārthanīyam — {bde ba don gnyer bya min zhes/} /{bya ba 'ga' yang yod ma yin//} na hi sukhamaprārthanīyaṃ nāma kiñcidasti pra.a.142kha/152. don gnyer ma|vi.strī. eṣiṇī — {bu mo tshangs spyod don gnyer ma//} brahmacaryaiṣiṇīṃ… kanyakām a.ka.85ka/63.29. don gnyer 'os|vi. prārthyaḥ — {dri zhim bung bas don gnyer 'os//} bhramaraprārthyasaurabham kā.ā.325ka/2.86. don gnyer 'os pa|= {don gnyer 'os/} don rtogs pa|arthādhigatiḥ — {de bas na don rtogs pa kho na tshad ma'i 'bras bu yin la} ata eva cārthādhigatireva pramāṇaphalam nyā.ṭī.37kha/19; arthādhigamaḥ — {de lta bas na yang tshad ma'i 'bras bu don rtogs pa'i ngo bo nyid ma grub pa yin no//} tathā ca pramāṇaphalamarthādhigamarūpamaniṣpannam nyā.ṭī.46kha/84; arthagatiḥ — {don rtogs pa'i rjes su 'gro ba} arthagatyanugamatā śi.sa.108ka/106. don rtogs pa'i rjes su 'gro ba|arthagatyanugamatā — {de la chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{don rtogs pa'i rjes su 'gro ba dang} tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā…arthagatyanu- gamatā śi.sa.108ka/106. don rtogs pa'i byed pa|arthapratipādanavyāpāraḥ — {de bas na rtags kyis lkog tu gyur pa'i don rtogs pa'i byed pa ni lkog tu gyur pa'i don med na mi 'byung bar nges pa kho na yin gyi} tasmāt parokṣārthanāntarīyakatayā niścayanameva liṅgasya parokṣārthapratipādanavyāpāraḥ nyā.ṭī.47kha/92. don stong tshig|āhatam, mṛṣārthakavākyam — āhataṃ tu mṛṣārthakam a.ko.1.6.21; āhanyata ityāhatam \n mithyārthavacananāma a.vi.1.6.21. don tha dad|= {don tha dad pa/} don tha dad pa|nānārthaḥ — {ci 'di'i don gcig pa zhig gam 'on te don tha dad pa zhig yin zhe na} kimidamekārtham, āhosvinnānārtham abhi.bhā.75kha/1162. don tha dad pa yang dag par shes pa|pā. arthapratisaṃvit, pratisaṃvidbhedaḥ — {de la byang chub sems dpa'i tha dad pa yang dag par shes pa bzhi}…{yang dag par 'byung ngo //}…{'di lta ste/} {chos tha dad pa yang dag par shes pa dang /} {don tha dad pa yang dag par shes pa dang /} {nges pa'i tshig tha dad pa yang dag par shes pa dang /} {spobs pa tha dad pa yang dag par shes pa'o//} tasya…catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51; dra. {don so so yang dag par rig pa/} don tha mi dad|anarthāntaram— {tshogs dang lus zhes bya ba don tha mi dad de} kāyaḥ śarīramityanarthāntaram la.a.100ka/46. don tha mi dad pa|= {don tha mi dad/} don thams cad kyi de kho na nyid dngos su mkhyen pa can|vi. sākṣādviditasakalārthatattvaḥ — {bde bar gshegs pa ni don thams cad kyi de kho na nyid dngos su mkhyen pa can yin} sākṣādviditasakalārthatattvaḥ sugataḥ ta.pa.263kha/996. don thams cad kyi dpal|nā. sarvārthaśrīḥ, buddhaḥ — {'di lta ste/} {lag bzang dang}…{don thams cad kyi dpal dang}…{shAkya thub pa} tadyathā—subāhuḥ…sarvārthaśrīḥ…śākya- muniśca ma.mū.93ka/5. don thams cad grub|= {don thams cad grub pa/} don thams cad grub pa|•pā. sarvārthasiddhaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.743; \n\n•nā. 1. sarvārthasiddhiḥ, buddhaḥ — {'di lta ste/} {lag bzang dang}…{don thams cad grub pa dang}…{shAkya thub pa}({'o//}) tadyathā—subāhuḥ…sarvārthasiddhiḥ…śākyamuniśca ma.mū.93ka/5 2. sarvārthasiddhaḥ, śuddhodanaputraḥ — {rgyal po zas gtsang ma 'di snyam du}…{'di'i ming ni don thams cad grub par gdags so snyam ste} tato rājñaḥ śuddhodanasyaitadabhūt…yannvahamasya sarvārthasiddha iti nāma kuryām la.vi.51kha/69. don thams cad grub pa zhes bya ba'i sgrub thabs|nā. sarvārthasiddhisādhanam, granthaḥ ka.ta.1552. don thams cad ces bya ba|nā. sarvārthanāmā, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{don thams cad ces bya ba dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…sarvārthanāmnā ca sa.pu.2kha/1. don thams cad pa|sarvārthaḥ mi.ko.90ka \n don thams cad gzigs pa|sarvārthadarśī lo.ko.1152. don thams cad yongs su mngon sum gyis mthong ba|vi. sarvārthasākṣātpratyakṣadarśī — {khyad par gyis ni don thams cad/} /{yongs} ({dngos} ){su mngon sum gyis mthong ba/} /{gang zhig rtogs} ({rtog} ){par byed pa de/} /{rtog de don med log pa yin//} viśeṣeṇa tu sarvārthasākṣātpratyakṣadarśinam \n yaḥ kalpayati tasyāsau mudhā mithyā ca kalpanā \n\n ta.sa.114ka/991. don thams cad legs par byed pa|sarvārthasādhukārī ma.vyu.9566. don thob pa'i nus pa|arthaprāpaṇaśaktiḥ — {de 'dra ba'i mtshan nyid kyi rtog pa} (? {rtags} ){mthong ba'i phyir rjes su dpag pa kho na las don thob pa'i nus pa'i mtshan nyid kyi tshad ma nyid nges pa'i phyir thams cad du gzhan las tshad ma nyid du nges par bya'i} tādrūpyalakṣaṇaliṅgadarśanādanumānata evārthaprāpaṇaśaktilakṣaṇaprāmāṇyaniścaya iti sarvatra parataḥprāmāṇyāvasāyaḥ ta.pa.236kha/944. don mtha' dag la khyab pa|vi. sakalapadārthavyāpī — {'o na don mtha' dag la khyab pa'i shes pa phul du byung ba yang dag par mnyes pa'i gzigs pas bskal ba'i don med pa yang sgrub par mdzad na} (?) nanu samāsāditasakalapadārthavyāpi jānāti sa yasyādarśanamabhāvaṃ viprakṛṣṭānāmapi sādhayati vā.ṭī.57kha/13. don mthun|•vi. tulyārthaḥ — {bzhi tshan 'di ni don mthun no//} tulyārtho hyeṣa catuṣkaḥ abhi.bhā.89kha/1212; anvarthaḥ — {'on te khams gnyis kyi ming ni don dang mthun pa yin te} atha matam—dvayordhātvoranvarthā saṃjñā abhi.sphu.287kha/1132; \n\n•saṃ. sārthaḥ — {de nas gzings de chu gter gyi/} /{dbus su yang dag 'gags gyur cing /} /{tshong pa'i don mthun cho nge dag /sgrogs} {tshe} athābdhimadhye saṃruddhe tasmin pravahaṇe kṣaṇam \n sākrande vaṇijāṃ sārthe a.ka.135ka/67.11; \n\n•pā. samānārthaḥ, saṃgrahavastubhedaḥ — {don spyod pa dang don mthun dang /} {bdog pa btong dang snyan par smra/} /{bsdu ba'i dngos po bzhi po la/} /{nges pa'i bdag nyid gang dag dang //} yeṣāṃ saṃgrahavastūni catvāri niyatātmanām \n arthacaryā samānārthabhāvastyāgaḥ priyaṃ vacaḥ \n\n a.ka.55ka/6.18; samānārthatā — {de la byang chub sems dpa'i don mthun pa gang zhe na} tatra katamā bodhisattvasya samānārthatā bo.bhū.120kha/155; dra. {don mthun pa nyid/} don mthun mgon|nā. sārthanāthaḥ \n don mthun bdag|= {ded dpon} sārthapatiḥ, sārthavāhaḥ — {skabs 'dir der ni don mthun bdag /ma} {g+ha las kyi sbyor ba las//} atrāntare karmayogāt tatra sārthapatirmaghaḥ \n a.ka.61kha/6.99. don mthun 'dren|= {don mthun 'dre+en pa/} don mthun 'dren pa|= {ded dpon} sārthanāyakaḥ, sārthavāhaḥ — {don mthun 'dren pa bsod nams sde/} {zhes pa} puṇyasenābhidhaḥ…sārthanāyakaḥ a.ka.190ka/81.9. don mthun pa|= {don mthun/} don mthun pa nyid|pā. samānārthatā, saṃgrahavastubhedaḥ — {bsdu ba'i dngos po bzhi ni/} {sbyin pa dang snyan par smra ba nyid dang don spyod pa nyid dang don mthun pa nyid do//} catvāri saṃgrahavastūni \n dānaṃ priyavāditā arthacaryā samānārthatā sū.bhā.209kha/113. don 'thun pa|= {don mthun/} don dag gsung ba|= {don gsung /} don dang dgongs pa zab mo nges par 'grel pa|pā. gambhīrārthasandhinirmocanatā, bodhisattvaliṅgabhedaḥ — {lnga po 'di dag ni yang dag pa'i byang chub sems dpa' rnams kyi byang chub sems dpa'i rtags yin te/}…{snying brtse ba dang snyan par smra ba dang brtan pa dang lag rkyong ba dang don dang dgongs pa zab mo nges par 'grel pa'o//} pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni…anukampā priyavāditā dhairyaṃ muktahastatā gambhīrārthasandhinirmocanatā ca bo.bhū.157kha/207. don dang bcas|= {don dang bcas pa/} don dang bcas pa|vi. sārthaḥ, saviṣayaḥ — {don bcas dbang po rung ba dang /} /{bdag nyid ji lta'i sems yod na/} /{bde ba la sogs skye bar mthong //} sārthe satīndriye yogye yathāsvamapi cetasi \n dṛṣṭaṃ janma sukhādīnām pra.vā.35ka/2.252; sārthakaḥ — {don dang bcas pa'i bstan bcos rnams bslab par bya'o//} sārthakāni śāstrāṇi śikṣitavyāni śi.sa.108ka/106; {don bcas rnam dbye don can gyi/} /{khyad par rim dang ldan nyid ni/} /{skyes bus ma byas la bkag zin//} sārthakapravibhaktārthaviśiṣṭakramayogitā \n niṣiddhā'pauruṣeyatve ta.sa.101kha/895. don dang bcas pa nyid|= {don bcas nyid/} don dang bcas par 'gyur|kri. sārthakatāṃ vrajet — {gang gis de ni ldog don du/} /{'bad pa don dang bcas par 'gyur//} yena tadvinivṛttyarthaṃ yatnaḥ sārthakatāṃ vrajet \n ta.sa.107ka/936. don dang rjes su mthun|anvarthaḥ — {e ma'o 'di ming ji ltar btags pa ni/} /{don dang rjes su mthun zhing tshig kyang snyan//} anvartharamyākṣarasaukumāryamahokṛtaṃ nāma yathedamasyāḥ \n jā.mā.75ka/86. don dang mthun pa|= {don mthun/} don dang 'thun pa|= {don mthun/} don dang don ma yin pa'i tshig yang dag par dbye ba la mkhas pa|arthānarthasambhedapadakuśalatā — {don dang don ma yin pa'i tshig yang dag par dbye ba la mkhas pas shes rab dang ldan pa yin} prajñānugataśca bhavati arthānarthasambhedapadakuśalatayā da.bhū.214ka/28. don dang 'dra ba|= {don dang 'dra ba nyid} arthasārūpyam — {'o na ji ltar 'di tshad ma nyid don dang 'dra bar brjod ce na} kathaṃ tarhyarthasārūpyamasya prāmāṇyamuktam ta.pa.22kha/492. don dang 'dra ba nyid|arthasārūpyam — {'di ni sngon po rigs} ({rig} ){pa yin gyi ser po ni ma yin no zhes yul rtogs pa rnam par brjod} ({bzhag} ){pa'i rgyu mtshan ni don dang 'dra ba nyid yin gyi/} {gzhan ni ma yin no//} nīlāspadaṃ (nīlasyedaṃ) saṃvedanaṃ na pītasyeti viṣayāvagativyavasthāyā arthasārūpyameva nibandhanam, nānyat ta.pa.20kha/488. don dang ldan|= {don dang ldan pa/} don dang ldan pa|•vi. arthavān — {sngar brda'i dus su mthong ba gang yin pa de nyid don dang ldan pa nyid yin te} yaḥ prāk saṅketakāle dṛṣṭaḥ so'rthavāneva ta.pa.151kha/755; {shes kun don ldan phyir zhe na//} sarvajñānārthavattvāccet pra.vā.26ka/2.15; arthavatī — {mig la sogs pa'i blo 'dod pa/} /{de nyid don ldan gang gis 'dod//} saiveṣṭārthavatī kena cakṣurādimatiḥ smṛtā \n pra.vā.26ka/2.17; arthasaṃhitam — {don dang ldan pa'i tshig tu smra ste/} {don dang mi ldan pa ma yin} arthasaṃhitāmeva vācaṃ bhāṣate, nānarthasaṃhitām a.sā.285kha/161; arthopasaṃhitam — {'jig rten pa rnams kyi bzo dang las kyi gnas don dang ldan pa sems can rnams la phan pa rnams dang} laukikānāṃ śilpakarmasthānānāmarthopasaṃhitānāṃ sattvānugrāhakāṇām bo.bhū.112kha/145; sārthakaḥ — {don med pa'i dus na rig byed nye bar ston pa ci ltar don dang ldan pa yin} arthasyābhāvakāle vedopadeśaḥ kathaṃ sārthakaḥ pra.a.10ka/12; \n\n•saṃ. = {don dang ldan pa nyid} arthavattā — {phyin ci log gi don can nam bden pa'i don can nyid kyis te rgyu rnam pa gnyis kyis don dang ldan pa yin te/} dvābhyāṃ prakārābhyāmarthavattā bhavati—aviparītārthatvena, viparītārthatvena vā ta.pa.42kha/534. don dang ldan par 'dri|arthopasaṃhitaṃ pṛcchati ma.vyu.9206. don dang ldan pa ma yin pa|vi. anartham — {don dang ldan pa ma yin pa ni} ({don dang ldan pa ma yin pa'o//} ) {de rnam pa lngar blta bar bya ste/} {don med pa dang don dang bral ba dang rigs pa dang bral ba dang sgrub} ({bsgrub} ){par mtshungs pa dang ltag chod dang ldan pa ste} anarthamanarthayuktam \n tat- pañcākāraṃ draṣṭavyam \n nirarthakam, apārthakam, yuktibhinnam, sādhyasamam, jāticchalopasaṃhitam abhi.sa. bhā.114kha/153. don dang ldan pa'i gzungs|pā. arthavatīdhāraṇī, dhāraṇīviśeṣaḥ — {don dang ldan pa'i gzungs rab tu thob pa} arthavatīdhāraṇīpratilabdhaḥ da.bhū.256ka/52. don dang ldan pa'i gzungs rab tu thob pa|vi. arthavatīdhāraṇīpratilabdhaḥ — {byang chub sems dpa'}…{don dang ldan pa'i gzungs rab tu thob pa yin} bodhisattvaḥ…arthavatīdhāraṇīpratilabdhaśca bhavati da.bhū.256ka/52. don dang bral|= {don dang bral ba/} don dang bral ba|vi. vyarthaḥ — {don dang bral ba'i khyad par rnams//} viśeṣaṇānāṃ vyarthānām kā.ā.334ka/2. 361; apārthakam — {don dang ldan pa ma yin pa ni} ({don dang ldan pa ma yin pa'o//}) {de rnam pa lngar blta bar bya ste/} {don med pa dang don dang bral ba dang} anarthamanarthayuktam \n tat pañcākāraṃ draṣṭavyam \n nirarthakam, apārthakam abhi.sa.bhā.114kha/153. don dang mi ldan pa|vi. anarthasaṃhitam — {don dang ldan pa'i tshig tu smra ste/} {don dang mi ldan pa ma yin} arthasaṃhitāmeva vācaṃ bhāṣate, nānarthasaṃhitām a.sā.285kha/161. don dang mi ldan par mi 'dri|anarthopasaṃhitaṃ na pṛcchati ma.vyu.9207. don dam|= {don dam pa/} don dam sku|paramārthakāyaḥ — {rang don gzhan don don dam sku dang ni/} /{de la brten pa'i kun rdzob sku nyid de//} svārthaḥ parārthaḥ paramārthakāyastadāśritā saṃvṛtikāyatā ca \n ra.vi.119kha/91. don dam ngo bo nyid med pa|= {don dam pa ngo bo nyid med pa/} don dam thugs su chud|vi. paramārthavit — {pha rol rgol ba brtson pa thams cad kyis/} /{don dam thugs su chud la bskyod mi nus//} paramārthavidaprakampitaḥ prayataiḥ sarvaparapravādibhiḥ \n\n vi.va.125kha/1.14. don dam thugs su chud pa|= {don dam thugs su chud/} don dam bden pa|= {don dam pa'i bden pa/} don dam rnam par nges pa'i chos 'khor|paramārthaviniścayadharmacakram lo.ko.1153. don dam pa|•saṃ. paramārthaḥ, paramo'rthaḥ — {don dam pa dang bcos ma ma yin pa ste sgro ma btags pa'i rang bzhin yin la/} {des yod pas don dam par yod pa'o//} paramo'rtho'kṛtrimamanāropitaṃ rūpam \n tenāstīti paramārthasat nyā. ṭī.44kha/75; sadarthaḥ — {'di la don dam tshul gyis zhi ba dang /} /{skye ba de gnyis khyad par ci yang med//} na cāntaraṃ kiṃcana vidyate'nayoḥ sadarthavṛttyā śamajanmanoriha \n sū.a.145kha/25; tattvam — {don dam blo yi spyod yul min/} /{blo ni kun rdzob yin par brjod//} buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate \n\n bo.a.31ka/9.2; vāstavam — {'dod pas brtags pa'i rgyu dang 'bras bu'i dngos po ni thag pa dang phur pa'i 'brel pa bzhin du don dam pa la ma yin no//} na hīcchāparikalpitaḥ kāryakāraṇabhāvo vāstavo rajjūkīlasambandhavat pra.a.180ka/533; ta.pa.300ka/314; \n\n•pā. paramārthaḥ, satyabhedaḥ — {mtshan nyid ni kun rdzob kyi bden pa'i mtshan nyid dang don dam pa'i bden pa'i mtshan nyid do//} lakṣaṇaṃ saṃvṛtisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca sū.bhā.164kha/56; {kun rdzob dang ni don dam ste/} /{'di ni bden pa gnyis su 'dod//} saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam \n bo.a.31ka/9.2; {'phags pa'i ye shes kyi spyod yul yin pas don dam pa ste/} {ye shes dam pa'i yul yin pa'i phyir ro//} āryajñānagocaratvāt paramārthaḥ, paramajñānaviṣayatvāt ma.bhā. 4kha/39; {blo gros chen po gzhan yang don dam pa bdun te/} punaraparaṃ mahāmate saptavidhaḥ paramārthaḥ la.a.70ka/18; vivṛtiḥ — {kun rdzob don dam dbye ba las//} vivṛtisaṃvṛtibhedataḥ he.ta.9kha/28; {don dam par rnal 'byor pa rnams kyi bde ba ni 'pho ba med pa'o//} vivṛtyā acyutaṃ sukhaṃ yoginām vi.pra.159kha/3.120; \n\n•vi. pāramārthikam — {de las 'di ni don dam pa'i tshad ma'i mtshan nyid yin la} tatra pāramārthikapramāṇalakṣaṇametat pra.a.26kha/30. don dam pa dang kun rdzob kyi bden pa bstan pa|paramārthasaṃvṛtisatyanirdeśaḥ ma.vyu.1368. don dam pa bdun|saptavidhaḥ paramārthaḥ — 1. {sems kyi spyod yul} cittagocaraḥ, 2. {ye shes kyi spyod yul} jñānagocaraḥ, 3. {lta ba gnyis kyi spyod yul} dṛṣṭidvayagocaraḥ, 4. {lta ba gnyis las 'das pa'i spyod yul} dṛṣṭidvayātikrāntagocaraḥ, 5. {snang ba med pa'i spyod yul} (nirābhāsagocaraḥ (prajñāgocaraḥ’ iti saṃskṛtapāṭhaḥ)), 6. {sras kyi sa las 'da' ba'i spyod yul} sutabhūmyanukramaṇagocaraḥ, 7. {de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul} tathāgatasya pratyātmagatigocaraḥ la.a.70ka/18. don dam pa'i|pāramārthikaḥ — {don dam pa'i 'jig rten pha rol gyi tha snyad 'dod pa bslus par 'gyur ba'i phyir ro//} (?) pāramārthikaparalokavyavahārasya vāñchitatvāt pra.a.9ka/11. don dam par|paramārthataḥ — {don dam par gegs byed pa med par nges par mi nus mod kyi} yadyapi paramārthataḥ pratibandhābhāvo niścetumaśakyaḥ ta.pa.135ka/4; vastutaḥ — {sgra don lhan cig don dam par/} /{'brel pa yod min} vastutastu na sambandhaḥ śabdasyārthena vidyate \n ta.sa.90ka/816; vastuvṛttyā — {kun rdzob tu yin don dam par/} /{'di yi yul ni yod ma yin//} saṃvṛtyā vastuvṛttyā tu viṣayo'sya na vidyate \n\n ta.sa.9ka/112; bhāvikam — {don dam par dngos po'i rnam par dbye ba} bhāvikavastuvibhāgaḥ ta.pa.271kha/258. don dam pa ngo bo nyid med pa|pā. paramārthaniḥsvabhāvatā, niḥsvabhāvatābhedaḥ — {ngo bo nyid med pa rnam pa gsum ni/} {mtshan nyid ngo bo nyid med pa dang /} {skye ba ngo bo nyid med pa dang /} {don dam pa ngo bo nyid med pa'o//} trividhā niḥsvabhāvatā — lakṣaṇaniḥsvabhāvatā, utpattiniḥsvabhāvatā, paramārthaniḥsvabhāvatā ca tri.bhā.169ka/93. don dam pa ngo bo nyid med pa nyid|paramārthaniḥsvabhāvatā lo.ko.1153; dra. {don dam pa ngo bo nyid med pa/} don dam pa mngon sum|pā. paramārthapratyakṣam, upapattisādhanasyāvāntarabhedaḥ mi.ko.118kha \n don dam pa rjes su dpag pa|pā. paramārthānumānam, upapattisādhanasyāvāntarabhedaḥ mi.ko.118kha \n don dam pa nyid|pāramārthikatvam — {tshigs su bcad pa dang pos ni}…{sems bskyed pa don dam pa nyid du ston par byed do//} prathamena ślokena…pāramārthikatvaṃ cittotpādasya darśayati sū.bhā.140ka/17. don dam pa stong pa nyid|•pā. paramārthaśūnyatā 1. śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang}…{don dam pa stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā—adhyātmaśūnyatā…paramārthaśūnyatā… abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41 2. samādhiviśeṣaḥ — {de byang chub sems dpa'i sa mngon sum 'di la gnas pa'i tshe 'jug pa stong pa zhes bya ba'i ting nge 'dzin skye bar 'gyur ro//}…{don dam pa stong pa nyid dang}…{ting nge 'dzin kyang skye bar 'gyur ro//} tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate…paramārthaśūnyatā ca…samādhirājāyate da.bhū.224ka/34; \n\n•nā. paramārthaśūnyatā, granthaḥ — {bcom ldan 'das kyis don dam pa stong pa nyid kyi mdo kho na las}…{zhes gsungs so//} sūtra eva hi pratikṣiptaṃ bhagavatā paramārthaśūnyatāyām abhi.bhā.88ka/1208. don dam pa ston|pā. paramārthadarśanaḥ, samādhiviśeṣaḥ — {don dam pa ston ces bya ba'i ting nge 'dzin} paramārthadarśano nāma samādhiḥ kā.vyū.222ka/284. don dam pa ston pa|= {don dam pa ston/} don dam pa rnam par gnon pa|nā. paramārthavikrāmī, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {don dam pa rnam par gnon pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…paramārthavikrāmiṇaḥ ga.vyū.268kha/347. don dam pa pa|vi. pāramārthikaḥ — {'jig pa don dam pa pa yin du chug mod} bhavatu nāma pāramārthikaḥ pralayaḥ ta.pa.156ka/765; abhi.bhā.48ka/1055. don dam pa 'phags pa'i ye shes stong pa chen po nyid|pā. paramārthāryajñānamahāśūnyatā, śūnyatābhedaḥ — {mdor na stong pa nyid rnam pa bdun te/} {'di ltar mtshan nyid stong pa nyid dang}…{don dam pa 'phags pa'i ye shes stong pa chen po nyid dang gcig gis gcig stong pa nyid dang bdun no//} saṃkṣepeṇa saptavidhā śūnyatā \n yaduta lakṣaṇaśūnyatā…paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī la.a.84kha/31. don dam pa byang chub kyi sems bsgom pa'i rim pa yi ger bris pa|nā. paramārthabodhicittabhāvanākramavarṇasaṃgrahaḥ, granthaḥ ka.ta.4518. don dam pa mi shes pa|aparamārthajñānam — {don dam pa mi shes pa'i phyir ro//} aparamārthajñānatvād abhi.bhā. 44kha/1042. don dam pa la mkhas pa|vi. paramārthakuśalaḥ lo.ko.1153. don dam pa'i dge sbyong|paramārthaśramaṇaḥ — {so so'i skye bo ni gtan du zhi bar mi byed pa'i phyir don dam pa'i dge sbyong ma yin no//} anatyantaśamanānna pṛthagjanaḥ paramārtha- śramaṇaḥ abhi.bhā.29kha/979. don dam pa'i chos kyis rnam par rgyal ba|paramārthadharmavijayaḥ ma.vyu.1380. don dam pa'i chos bdag med pa|paramārthadharmanairātmyam lo.ko.1154. don dam pa'i snying po|paramārthahṛdayam — {yang dag par rdzogs pa'i sangs rgyas rnams kyi dngos po'i rang bzhin dang don dam pa'i snying po} samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayam la.a.70kha/19. don dam pa'i bden pa|pā. paramārthasatyam, satyabhedaḥ — {mtshan nyid ni kun rdzob kyi bden pa'i mtshan nyid dang don dam pa'i bden pa'i mtshan nyid do//} lakṣaṇaṃ saṃvṛtisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca sū.bhā.164kha/56. don dam pa'i bden pa la mkhas pa|vi. paramārthasatyakuśalaḥ — {'di ni sdug bsngal 'gog par 'gro ba'i lam 'phags pa'i bden pa zhes bya bar yang dag pa ji lta ba bzhin du rab tu shes te/} {de kun rdzob kyi bden pa la mkhas pa yin/} {don dam pa'i bden pa la mkhas pa yin} iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti \n sa saṃvṛtisatyakuśalaśca bhavati \n paramārthasatyakuśalaśca bhavati da.bhū.212kha/27. don dam pa'i bden pa'i mtshan nyid|pā. paramārthasatyalakṣaṇam, lakṣaṇabhedaḥ — {mtshan nyid ni kun rdzob kyi bden pa'i mtshan nyid dang don dam pa'i bden pa'i mtshan nyid do//} lakṣaṇaṃ saṃvṛtisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca sū.bhā.164kha/56. don dam pa'i rnal 'byor|paramārthayogaḥ — {don dam pa'i rnal 'byor rjes su thob pa}…{la phyag 'tshal lo//} namo'stu paramārthayogamanuprāptāya kā.vyū.205kha/263. don dam pa'i rnal 'byor rjes su thob pa|vi. paramārthayogamanuprāptaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{don dam pa'i rnal 'byor rjes su thob pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…paramārthayogamanuprāptāya kā.vyū.205kha/263. don dam pa'i ye shes|pā. pāramārthikajñānam, viparyāsapratipakṣajñānam — {phyin ci log smad pa byas nas de'i gnyen po don dam pa'i ye shes la 'jug par tshigs su bcad pa bzhi ste} viparyāsaparibhāṣāṃ kṛtvā tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ sū.bhā.146ka/25. don dam pa'i sems bskyed pa|pā. pāramārthikacittotpādaḥ, bodhisattvānāṃ cittotpādabhedaḥ — {don dam pa'i sems bskyed par tshigs su bcad pa bdun te} pāramārthikacittotpāde sapta ślokāḥ sū.bhā.140ka/16. don dam par bstod pa|nā. paramārthastavaḥ, granthaḥ ka.ta.1122. don dam par yod|= {don dam par yod pa/} don dam par yod pa|= {rang gi mtshan nyid} paramārthasat, svalakṣaṇam — {don dam pa dang bcos ma ma yin pa ste sgro ma btags pa'i rang bzhin yin la/} {des yod pas don dam par yod pa'o//} paramo'rtho'kṛtrimamanāropitaṃ rūpam \n tenāstīti paramārthasat nyā.ṭī.44kha/75; {don byed nus pa gang /} /{de 'dir don dam yod pa yin//} arthakriyāsamarthaṃ yat tadatra paramārthasat \n pra.vā.25kha/2.3; pāramārthiko bhāvaḥ — {don byed nus pa gang yin pa/} /{de nyid don dam yod pa yin//} sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ \n\n pra.vā.8ka/3.166. don dam gzigs|= {don dam gzigs pa/} don dam gzigs pa|vi. paramārthadarśī — {shA kya'i rgyal chen don dam gzigs pas kyang //} śākyādhirājaḥ paramārthadarśī sa.pu.12kha/20. don dam yang dag 'phags|paramārthasamuḍgataḥ lo.ko.1154. don dam yod|= {don dam par yod pa/} don dam yod pa|= {don dam par yod pa/} don du gnyer|= {don du gnyer ba/} don du gnyer 'dod pa|vi. arthī — g.{yog 'khor don du gnyer 'dod pa'am//} parivārārthi vā bo.a.12ka/5.51. don du gnyer ba|•kri. 1. prārthayati — {gzhan gyi bud med don du gnyer//} parastriyaṃ prārthayanti a.ka.232ka/89. 135; prārthayate — {pags pa la chags rngon pa ni/} /{gser gyi 'od can bdag don gnyer//} prārthayante suvarṇaṃ māṃ carmalubdhā hi lubdhakāḥ \n\n a.ka.256kha/30.18; parigaveṣate — {de}…{'jig rten dang 'jig rten las 'das pa'i don yongs su tshol zhing don du gnyer to//} saḥ… laukikalokottarānarthān parimārgate parigaveṣate da.bhū. 181kha/12 2. prārthayatām — {kho bo rig} ({rigs} ){pa don gnyer gang /} /{dad pa'i rjes su 'brang ba min//} vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe \n ta.sa.118ka/1019; \n\n•saṃ. 1. arthanā — {sred ldan mi nus don gnyer bas//} aśakyārthanayā tena lubdhena a.ka.363ka/48.64; abhyarthanā — {sogs pa'i sgras sgrub par byed pa dang rjes su gnang ba dang don du gnyer ba la sogs pa gzung ngo //} ādiśabdena vidhānābhyanujñānābhyarthanādīnāṃ grahaṇam ta.pa.194kha/853; a.ka.202kha/22.98; prārthanā — {de la don du gnyer ba ni sred pa'i mtshan nyid do//} tatra prārthanā tṛṣṇālakṣaṇā abhi.sphu.104ka/786 2. vicāraḥ, cintā — {don byed nus pa ma yin la/} /{don gnyer brtags pas ci zhig bya//} arthakriyā'samarthasya vicāraiḥ kiṃ parīkṣayā \n pra.vā.9kha/3.211; \n\n•vi. arthī — {tshad ma tshol ba thams cad ni mi slu ba'i don du gnyer bas rab tu sbyar ba yin no//} avisamvādārthī hi sarvaḥ pramāṇānveṣaṇaprayuktaḥ pra.a.2kha/3; {thar pa don gnyer} mokṣārthī vi.pra.93ka/3.4; arthikaḥ — {bdag gi bde ba don du gnyer ba yin te} ātmasukhārthiko bhavati śi.sa.82ka/81; {bsod nams gter khyod bsod nams don gnyer ba'i/} /{bsod nams bgyi ba rtag tu mi bas te//} puṇyārthikasya tava puṇyanidheḥ satatākṣayā bhavati puṇyakriyā \n śi.sa.172kha/171; arthinī — {bdag 'dod pa rnams la don du gnyer ba ma lags pa kho nar bas so//} kevalaṃ tu nāhaṃ kāmenārthinī a.śa.190ka/176; {'grogs pa don gnyer smad 'tshong mas//} gaṇikā saṅgamārthinī a.ka.157ka/72.7; praṇayī— {slong ba don gnyer rnams don du//} yācñā praṇayināmarthe a.ka.50ka/5. 42; arthitaḥ — {mi bdag gis/}…{de mthong don du gnyer ba la//} nṛpatistatsaṃdarśanamarthitaḥ a.ka.83kha/8.48; prārthitaḥ — {de bas ni 'khor ba don du gnyer ba sla'o//} tadvaraṃ saṃsāra eva prārthitaḥ pra.a.142kha/152; {de dus don gnyer gzhan la ni/} /{lag bzed nyid du ji ltar 'gyur//} kathaṃ…gacchāmi prārthitānyasya tatkṣaṇottānapāṇitām \n\n a.ka.8kha/50.83; abhyarthitaḥ — {rgyal pos 'bad pas don gnyer bas//} yatnenābhyarthito rājñā a.ka.26ka/52.69. don du gnyer bar bya|= {don du gnyer bar bya ba/} don du gnyer bar bya ba|•kri. arthyate — {don du gnyer bar bya ba yin pas na don te} arthyata ityarthaḥ nyā.ṭī. 45ka/76; arthayate — {don du gnyer bya bud med rang nyid kyis/} /{don gnyer gang de ngo tsha med nyid de//} nirlajjataiṣāṃ paramarthanīyā yadarthayante svayameva nāryaḥ \n a.ka.53ka/59.30; prārthayati — {de ltar slob mas bla ma la phyag rgya bcu phul te de nas bka' stsal don du gnyer bar bya'o//} evaṃ daśa mudrāḥ samarpayitvā śiṣyo gurostata ādeśaṃ prārthayati vi.pra.158kha/3.119; \n\n•kṛ. prārthanīyam — {nyams shing nyams na 'dod par bya ba yin pa'i phyir te/} {don du gnyer bar bya ba yin pa'i phyir ro zhes bya ba'i tha tshig go/} parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998; pra.a.142kha/152. don du gnyer bar byed|= {don du gnyer bar byed pa/} don du gnyer bar byed pa|kri. prārthayate — {gang zhig 'di na gnas pa la sa de don du gnyer bar byed pa} yastvihasthastāṃ bhūmiṃ prārthayate abhi.bhā.235kha/793. don du gnyer bar mi 'gyur|kri. na prārthayiṣyate — {de la sngar dang po nyid du don du gnyer bar mi 'gyur ro//} prāgye na taṃ prārthayiṣyante te ta.pa.136kha/6. don du gnyer bya|= {don du gnyer bar bya ba/} don du gnyer byed pa|vi. arthī — {don byed don du gnyer byed pa//} arthakriyārthinaḥ ta.sa.17ka/189. don du snang ba|= {don snang} arthapratibhāsaḥ — {de la don du snang ba ni gzugs la sogs pa'i dngos por snang ba gang yin pa'o//} tatrā'rthapratibhāsaṃ yad rūpādibhāvena pratibhāsate ma.bhā.2kha/14; arthābhā — {gang zhig don snang 'jug pa ni/} /{brtags pa'i rang bzhin de yin te//} yadarthābhāḥ pravartante svabhāvakalpito hi saḥ \n\n la.a.177ka/139. don du ma nges pa|vi. anekārthaniyataḥ — {de res 'ga' don gcig la nges par 'gyur ba'am don du ma nges par 'gyur zhes bya ba gnyis so//} sā kadācidekārthaniyatā vā syād, anekārthaniyatā veti pakṣadvayam ta.pa.43kha/536. don du ma gnyer|vi. anarthitaḥ — {mkhas pa rnams la rin chen ni/} /{don du ma gnyer stsol mdzad pa//} anarthitena ratnāni vibudhebhyaḥ prayacchatā \n a.ka.361kha/48.46; dra. {don du mi gnyer/} don du mi 'gyur ba|vi. anarthaḥ — {gang de lta bu ma yin pa'i phyir mi snang ba de la tshad ma'i stobs kyis ni ma yin te/} {don du mi 'gyur ba'i the tshom tsam skye ba'i phyir ro//} (?) na tu yatrānyathābhāvastatra dṛṣṭapramāṇoparodhitānarthasaṃśayasyodbhūtatvāt ta.pa.211ka/892. don du mi 'gyur ba la the tshom yod pa|anarthasaṃśayaḥ — {rtog pa dang ldan pa rnams don la the tshom yod pa ni 'jug pa'i yan lag yin la/} {don du mi 'gyur ba la the tshom yod pa yang ldog pa'i yan lag yin pa} arthasaṃśayo'pi hi pravṛttyaṅgaṃ prekṣāvatām, anarthasaṃśayo'pi nivṛttyaṅgam nyā.ṭī.37ka/14. don du mi gnyer|vi. anarthī — {skye bo phal cher phal la chags shing shes rab rtsal med pas na legs bshad rnams/} /{don du mi gnyer kho nar ma zad} prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalaṃ nānarthyeva subhāṣitaiḥ pra.vṛ.261kha/2; anarthikaḥ — {chos mnyan pa don du mi gnyer bar 'gyur} dharmaśravaṇenānarthikāḥ rā.pa.242kha/140; dra. {don du ma gnyer/} don du mi gnyer ba|= {don du mi gnyer/} don du smra ba|vi. arthavādī — {tshig kyal ba spangs pa yin te/}…{don du smra ba dang chos su smra ba dang} saṃbhinnapralāpātprativirataḥ khalu punarbhavati…arthavādī dharmavādī da.bhū.188kha/16. don de bdag nyid|vi. tadarthātmakaḥ — {snang bar 'gyur ba'i rnam pa ni/} /{de ni don de bdag nyid min//} ākāro bhāsamāno'sau na tadarthātmako nanu \n\n ta.sa.75ka/703. don drug|= {bdun cu don drug} ṣaṭsaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8144. don bdun|= {bdun cu don bdun} saptasaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8145. don 'dod pa|vi. arthakāmaḥ — {de bas na don 'dod pas de dag la bsten par bya'o//} tasmādarthakāmena te sevanīyāḥ la.a.134ka/80; arthī — vanīyako yācanako mārgaṇo yācakārthinau \n\n a.ko.3.1.47. don ldan|= {don dang ldan pa/} don ldan pa|= {don dang ldan pa/} don bsdus|= {don bsdus pa/} don bsdus pa|piṇḍārthaḥ — {rdo rje dbyings kyi dkyil 'khor chen po'i cho ga rdo rje thams cad 'byung ba zhes bya ba'i don bsdus pa} vajradhātumahāmaṇḍalavidhisarvavajrodayanāmapiṇḍārthaḥ ka.ta.2529; sañcayārthaḥ — {mdo kun las btus pa'i don bsdus pa} sūtrasamuccayasañcayārthaḥ ka.ta.3937; arthasaṃgrahaḥ — {dbu ma'i don bsdus pa} madhyamakārthasaṃgrahaḥ ka.ta.3857. don gnas|sthitārthaḥ — {don gnas mkhyen} sthitārthajñānī lo.ko.1155. don gnas mkhyen|sthitārthajñānī lo.ko.1155. don gnas blo|sthitārthabuddhiḥ lo.ko.1155. don rnam par nges pa|arthaviniścayaḥ — {don rnam par nges pa zhes bya ba'i chos kyi rnam grangs} arthaviniścayanāmadharmaparyāyaḥ ka.ta.317. don rnam par nges pa'i ye shes|arthaviniścitajñānam lo.ko.1156. don sna tshogs kyi mdzod 'khor ba dang mya ngan las 'das pa'i sgo|pā. vicitrārthakośasaṃsāranirvāṇamukhaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin}…{don sna tshogs kyi mdzod 'khor ba dang mya ngan las 'das pa'i sgo zhes bya ba la yang mnyam par 'jog ste} vicitrārthakośasaṃsāranirvāṇamukhaṃ ca bodhisattvasamādhiṃ samāpadyate da.bhū.233kha/39. don sna tshogs kyi mdzod dang ldan pa'i gzungs|pā. vicitrārthakośadhāraṇī, dhāraṇīviśeṣaḥ — {byang chub sems dpa'}…{don dang ldan pa'i gzungs rab tu thob pa yin}…{don sna tshogs kyi mdzod dang ldan pa'i gzungs rab tu thob pa yin} bodhisattvaḥ…arthavatīdhāraṇīpratilabdhaśca bhavati…vicitrārthakośadhāraṇīpratilabdhaśca bhavati da.bhū.256ka/52. don snang|= {don du snang ba/} don snang bag chags|arthābhāvāsanā — {thog ma med nas} ({nyes} ){rnam par 'brel/} /{don snang bag chags rnams las byung //} anādidoṣasaṃbaddhamarthābhāvāsanoditam \n la.a.191kha/164. don spyod|= {don spyod pa/} don spyod pa|•vi. arthacaraḥ — {shes 'dod rnams la don spyod pha dang 'dra//} jñānārthināmarthacaraḥ piteva jā.mā.3kha/2; \n\n•pā. arthacaryā, saṃgrahavastubhedaḥ — {de la byang chub sems dpa' rnams kyi don spyod pa'i ngo bo nyid gang zhe na} tatra katamo bodhisattvānāmarthacaryāsvabhāvaḥ bo.bhū.117kha/151; dra. {don spyod pa nyid/} don spyod pa nyid|pā. arthacaryā, saṃgrahavastubhedaḥ — {bsdu ba'i dngos po bzhi ni/} {sbyin pa dang snyan par smra ba nyid dang don spyod pa nyid dang don mthun pa nyid do//} catvāri saṃgrahavastūni \n dānaṃ priyavāditā arthacaryā samānārthatā sū.bhā.209kha/113. don 'phel|arthavardhaḥ lo.ko.1156. don bya ba|= {don gyi bya ba/} don bya ba byed pa la mi slu ba|arthakriyāsaṃvādaḥ — {rang bzhin du gnas pa'i mig la sogs pa'i rnam par shes pa rmi lam la sogs pa'i rnam par shes pa las don bya ba byed pa la mi slu bas khyad par yod pa kho na'o//} astyeva svasthanetrādijñānasya svapnādijñānādarthakriyāsaṃvādena viśeṣaḥ ta.pa.112ka/674. don bya ba byed par nus pa|vi. arthakriyāsamarthaḥ — {mi slu ba nyid kyang mngon par 'dod pa'i don bya ba byed par nus pa'i don thob par nus pa yin gyi} avisaṃvāditvaṃ cābhimatārthakriyāsamarthārthaprāpaṇaśaktiḥ ta.pa.17ka/479. don bya ba la mi slu ba'i shes pa|pā. arthakriyāsaṃvādi- jñānam, samyagjñānam — {yang ci ste don bya ba la mi slu ba'i shes pa rang las tshad mar 'dod de} athāpi syāt—arthakriyāsaṃvādijñānasya svata eva prāmāṇyamiṣṭam ta.pa.224kha/918. don bya med|vi. arthakriyā'kṛtaḥ — {de ltar gang phyir de dag ni/} /{rim dang cig car don bya med/} /{mi 'gyur} krameṇa yugapaccāpi yataste'rthakriyākṛtaḥ('kṛtāḥ) \n na bhavanti ta.sa.17kha/192. don byas|= {don byas pa/} don byas pa|vi. kṛtārthaḥ — {don byas pa thub pa kha cig} kṛtārthaḥ kaścin muniḥ ta.pa.191ka/99; caritārthaḥ — {gal te ba lang gi sgra gzhan rnam par gcod pa ston par byed pa lhur len pa yin na/} {de'i tshe de nyid la don byas pa'i phyir nog la sogs pa'i dngos po ba lang gi sgra las rtogs par mi 'gyur te} yadi gośabdo'nyavyavacchedapratipādanaparaḥ, tadā tasya tatraiva caritārthatvāt sāsnādimati padārthe gośabdāt pratītirna prāpnoti ta.pa.322ka/359. don byas zin|= {don byas zin pa/} don byas zin pa|kṛtārthaḥ — {don byas zin pa'i phyir ro//} kṛtārthatvāt pra.a.134ka/143; dra. {don byas pa/} don byin|nā. arthadattaḥ, sārthavāhaḥ — {ded dpon don byin zhes bya ba//} sārthavāho'rthadattākhyaḥ a.ka.6ka/50.53. don byed|= {don byed pa} \n\n•vi. arthakārī — {mngon 'dod don yang byed min te//} nābhipretārthakārī ta.sa.33kha/349; arthakṛt — {sems can kun don byed chos rnams dang ldan//} dharmairyuktā sarvasattvārthakṛdbhiḥ ra.vi.77kha/7; \n\n•saṃ. 1. arthakriyā — {gzhal bya gnyis phyir tshad ma gnyis/} /{don byed nus dang mi nus phyir//} mānaṃ dvividhaṃ viṣayadvaividhyāt śaktyaśaktitaḥ \n arthakriyāyām pra.vā.25kha/2.1; {bsreg pa dang btso ba la sogs pa'i don byed pa} dāhapākādyarthakriyā pra.a.3ka/4 2. sāmarthyam, japabhāvanotkarṣajaḥ prabhāvaḥ — {lta stangs dgug dang brda chen dang /} /{don byed rnam mang brjod pa dang //} dṛṣṭyākṛṣṭimahacchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ \n he.ta.2ka/2. don byed thob pa'i shes pa|arthakriyāprāptipratyayaḥ — {phyis kyi don byed thob pa yi/} /{shes pa la ni ltos pa min//} nottarārthakriyāprāptipratyayaḥ samapekṣyate \n\n ta.sa.108ka/942. don byed don du gnyer ba|= {don byed pa don du gnyer ba/} don byed don du gnyer byed pa|vi. arthakriyārthī — {don byed don du gnyer byed pa/} /g.{yeng ba med pa'i blo can gyi/} /{don la dpyod sogs bya ba kun/} /{rigs kyi} sarvāścārthavicārādivyāpāro'rthakriyārthinaḥ \n nirākuladhiyo yuktaḥ ta.sa.17ka/189. don byed nus pa|= {don byed par nus pa/} don byed snang ba|= {don byed par snang ba/} don byed snang ba'i shes pa|arthakriyābhāsaṃ jñānam — {des na don byed snang ba yi/} /{shes pa ji srid mi skye bar/} /{de srid 'khrul pa'i rgyu yis ni/} /{dang po tshad min dogs pa skye//} tasmādarthakriyābhāsaṃ jñānaṃ yāvanna jāyate \n tāvadādyo'pramāśaṅkā jāyate bhrāntihetutaḥ \n\n ta.sa.108ka/943; arthakriyābhāsi jñānam — {don byed snang ba'i shes pa ni/} /{rmi lam na yang yod min nam//} nanu cārthakriyābhāsi jñānaṃ svapne'pi vidyate \n ta.sa.108kha/948. don byed pa|= {don byed/} don byed pa don du gnyer ba|vi. arthakriyārthī — {gang gi phyir rtog pa dang ldan pa don byed pa don du gnyer ba rnams tshad ma'am tshad ma ma yin pa'i tshul} ({par tshol} ){gyis zhen pas ni ma yin no//} yato'rthakriyārthī pramāṇamapramāṇaṃ vā'nveṣate prekṣāvānna vyasanitayā ta.pa.235kha/942. don byed pa la mi slu ba|•vi. arthakriyāsaṃvādi — {don byed pa la mi slu ba'i shes pa} arthakriyāsaṃvādijñānam ta.pa.248ka/969; \n\n•saṃ. arthakriyāsaṃvādaḥ — {don byed pa la mi slu ba'i shes pa} arthakriyāsaṃvādajñānam ta.pa.224kha/918. don byed pa la mi slu ba'i shes pa|pā. arthakriyāsaṃvādajñānam, samyagjñānam — {de ltar gzhan las tshad ma nyid ni res 'ga' don byed pa la mi slu ba'i shes pa las sam rgyu'i yon tan yongs su shes pa las yin} tathāhi, parataḥ prāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet, kāraṇaguṇaparijñānādvā ta.pa.224kha/918; arthakriyāsaṃvādijñānam — {gal te don byed pa la mi slu ba'i shes pa dang rgyu dag pa'i shes pa 'di gnyis} yadyarthakriyāsaṃvādijñānaṃ kāraṇaviśuddhijñānaṃ ca dvayamapyetat ta.pa.248ka/969. don byed pa'i don can|pā. arthakriyārthā, anyatarā pravṛttiḥ — {'jug pa ni rnam pa gnyis te/} {don byed pa'i don can dang tshad mar nges pa'i don can no//} dvividhā hi pravṛttiḥ—arthakriyārthā, prāmāṇyaniścayārthā ca ta.pa.238kha/947. don byed pa'i yon tan|pā. arthakriyāguṇaḥ — {'dis ni yon tan rnam pa gsum yongs su bstan te/} {skyes bu byed pa'i yon tan ni tshig gnyis kyis so//} {don byed pa'i yon tan dang 'bras bu yongs su 'dzin pa'i yon tan ni tshig gnyis kyis so//} so'yaṃ trividho guṇaḥ paridīpitaḥ \n puruṣakāraguṇo dvābhyāṃ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām sū.bhā.139ka/15. don byed pa'i shes pa|arthakriyājñānam — {de dag gis cung zad rang las tshad ma nyid du 'dod de/} {dper na rang rig pa'i mngon sum dang rnal 'byor pa'i shes pa dang don byed pa'i shes pa dang}…{goms pa dang ldan pa'i mngon sum lta bu ste} taiḥ kiñcit svataḥpramāṇamiṣṭam, yathā—svasaṃvedanapratyakṣam, yogijñānam, arthakriyājñānam… abhyāsavacca pratyakṣam ta.pa.233kha/938; {des na nges par bya nyid phyir/} /{don byed shes pa'am gzhan ltos min//} (?) tasmādarthakriyājñānamanyad vā samapekṣyate \n niścayāyaiva ta.sa.103kha/910; dra. {don byed par shes pa/} don byed par nus pa|•vi. arthakriyāsamarthaḥ — {bum pa don byed par nus pa mthong ba gang yin pa de ni bya bar nus pa ma yin te} yo ghaṭo'rthakriyāsamartho dṛṣṭaḥ, nāsau kartuṃ śakyaḥ ta.pa.153kha/760; {don byed nus pa gang yin yod/} /{gzhan ni yod pa min par brjod//} arthakriyāsamarthaṃ ca sadanyadasaducyate \n ta.pa.70kha/593; arthakriyākṣamaḥ — {don byed par nus pa'i dngos po'i ngo bo ni dbyibs su bkod pa'i khyad par can gyi kha dog gi bdag nyid de} arthakriyākṣamaṃ ca vasturūpaṃ sanniveśopādhivarṇātmakam nyā.ṭī.40kha/42; {de nyid zhes bya ba ni don byed nus pa'o//} sa eveti arthakriyākṣamaḥ ta.pa.86ka/624; \n\n•saṃ. arthakriyāśaktiḥ — {don byed nus par nges pa ni/} /{dngos po rnams kyi rkyen las so//} niyamārthakriyāśaktirbhāvānāṃ pratyayodbhavā \n ta.sa.67ka/628; arthakriyāsāmarthyam — {de lta na yang gsal ba thams cad la rnam pa'i sgo nas don byed par nus par grub par 'gyur ro//} tathāpyākṛtidvāreṇaivārthakriyāsāmarthyaṃ sarvasyāṃ vyaktau siddhyati ta.pa.153kha/760. don byed par nus pa la rab tu 'jug par byed pa|pā. arthakriyāsamarthe pravarttakam, samyagjñānabhedaḥ — {yang dag pa'i shes pa ni gnyis te/} {don byed par snang ba dang don byed par nus pa la rab tu 'jug par byed pa'o//} dvividhaṃ ca samyagjñānaṃ—arthakriyānirbhāsam, arthakriyāsamarthe ca pravarttakam nyā.ṭī.38kha/28. don byed par nus pa'i dngos po bstan pa|vi. arthakriyāsamarthavastupradarśakam — {de bas na don byed par nus pa'i dngos po bstan pa ni yang dag pa'i shes pa yin no//} tato'rthakriyāsamarthavastupradarśakaṃ samyagjñānam nyā. ṭī.38ka/23. don byed par snang ba|•pā. arthakriyānirbhāsam, samyagjñānabhedaḥ — {yang dag pa'i shes pa ni gnyis te/} {don byed par snang ba dang don byed par nus pa la rab tu 'jug par byed pa'o//} dvividhaṃ ca samyagjñānaṃ—arthakriyānirbhāsam, arthakriyāsamarthe ca pravarttakam nyā.ṭī.38kha/28; arthakriyāvabhāsam — {don byed par yang snang ba yi/} /{shes pa gsal ba rigs} ({bar rig} ){pa yin//} arthakriyāvabhāsaṃ ca jñānaṃ saṃvedyate sphuṭam \n ta.sa.108ka/942; \n\n•vi. arthakriyānirbhāsi — {don byed par snang ba'i shes pa} arthakriyānirbhāsijñānam ta.pa.239ka/949. don byed par snang ba'i shes pa|pā. arthakriyānirbhāsijñānam — {de la don byed par snang ba'i shes pa rigs} ({rig} ){pa nyid mi slu ba yin te} tatra cārthakriyānirbhāsijñānasaṃvedanamevāvisaṃvādaḥ ta.pa.239ka/949. don byed par shes pa|arthakriyājñānam — {gzhan dag don byed pa'i shes pa las tshad ma nyid du nges pa ma nges nyid du bstan pa'i phyir} paro'rthakriyājñānāt prāmāṇyaniścayasyānaikāntikatāṃ darśayan ta.pa.239ka/948; dra. {don byed pa'i shes pa/} don byed ma byas pa|vi. akṛtārthakriyaḥ — {don byed ma byas pa'i yul la/} /{'jug pa'i skyon} ({don} ){mi brjod rigs yin//} akṛtārthakriye vṛtterarthe'vācyopapadyate \n\n ta.sa.109ka/953. don byed rung ba|vi. arthakriyāyohṇayaḥ — {sna tshogs don byed rung ba dang /} /{mtshungs sogs shes pa'i rgyur gyur dag/} vividhārthakriyāyogyāstulyādijñānahetavaḥ \n ta.sa.13kha/154. don byed shes|= {don byed pa'i shes pa/} {don byed par shes pa/} don byed shes pa|= {don byed pa'i shes pa/} {don byed par shes pa/} don blo|arthabuddhiḥ lo.ko.1156. don blo gros|arthamatiḥ lo.ko.1156. don blo mnga' ba|arthabuddhiḥ lo.ko.1156. don sbas|= {don sbas pa/} don sbas pa|gūḍhārthaḥ — {tshig mtshams sbyar bas don sbas pa/} /{kun tu tshogs pa zhes par brjod//} āhuḥ samāgatāṃ nāma gūḍhārthāṃ padasandhinā \n kā.ā.338ka/3.98; {don sbas gzhung smra} gūḍhārthagranthavādinaḥ a.ka.304kha/39.82. don ma mchis pa|= {don med} vyarthaḥ — {rgyal po chen po bdag gi yi dam du bcas pa de ni don ma mchis pa ma lags kyis mkhyen par mdzad du gsol} avyarthapratijñameva māṃ viddhi mahārāja jā.mā.113kha/131. don ma yin pa|anarthaḥ — {'di la don dang don ma yin pa gnyi ga skul bar byed pa mtshon pa yin no//} ubhayamiha codanayā lakṣyate—artho'narthaśca ta.pa.215ka/901. don mi gnyer|= {don du mi gnyer/} don mi dma' ba|nā. anihīnārthaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{don mi dma' ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anihā(hī)nārthasya ga.vyū.268kha/347. don mi dmigs pa rtogs pa|pā. arthānupalambhaprativedhaḥ, prativedhaprāyogikabhedaḥ — {rtogs pa sbyor ba pa ni rnam pa bcu gcig tu rig par bya ste/} {glo bur ba nyid rtogs pa dang}…{don mi dmigs pa rtogs pa dang}…{chos rnam par bzhag pa rtogs pa'o//} prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ \n āgantukatvaprativedhataḥ…arthānupalambhaprativedhataḥ…vyavasthāpitadharmaprativedhataśca sū.bhā.167kha/59. don mi gsal ba|vi. anunmīlitārthaḥ — {long ba lta bu'i tshig don mi gsal ba 'di ni mi go'o//} tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe abhi.bhā.82kha/1192. don med|•vi. nirarthakaḥ — {dngos po'i ming yang de min te/} /{don med pa yang ming ma yin//} na ca bhāvasya nāmedaṃ na ca nāma nirarthakam \n\n la.a.180kha/146; nirarthikā — {de lta bas na rnal 'byor can rnams kyi bsgom pa don med par mi 'gyur} tasmānna nirarthikā yogināṃ bhāvanā bhavati sū.bhā.181ka/76; vyarthaḥ — {de lta na yang sgrub don med//} tathāpi sādhanaṃ vyartham ta.sa.13ka/149; vyarthakaḥ — {de ltar na ni nges par sbyor ba don med do zhe na} vyarthako niyogastathā cet pra.a.7ka/8; vyarthikā — {lkog la mngon sum 'jug min te/} /{'jug na rjes dpag don med yin//} na pratyakṣaṃ parokṣe'sti vṛttau vā vyarthikānumā \n\n pra.a.157ka/171; anarthikā — {don med gtam} kathāṃ anarthikām vi.va.127ka/1.16; apārthikā — {gal te ma thos par yang sgom 'jug 'gyur na bstan pa don med 'gyur//} aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā \n\n sū.a.181ka/76; aphalaḥ — {des na mtho ris thar pa yi/} /{'brel ba'i brtson pa 'di don med//} svargāpavargasaṃsargayatno'yamaphalastataḥ \n ta. sa.67ka/629; niṣphalaḥ — {don med g}.{yeng bar lta ba ni/} /{nam yang bdag gis mi bya ste//} niṣphalā netravikṣepā na kartavyāḥ kadācana \n bo.a.11kha/5.35; viphalaḥ — {de dag kyang de las byung na/} /{sgrub pa brjod pa don med do//} teṣāmapi tadudbhūtau viphalā sādhanābhidhā \n ta.sa.5ka/71; moghaḥ — {slong ba 'di ni don med ma 'gyur zhing //} yācñākleśo mā ca bhūdasya moghaḥ jā.mā.11kha/11; vandhyaḥ — {phal cher don med pa ni mos pas spyod pa'i sa la'o//} prāyeṇa vandhyo'dhimukticaryābhūmau sū.bhā. 210kha/114; klībaḥ — {de lta bas na mtshan nyid gsum pa can gyi gtan tshigs ni don med pa ste nus pa med pa yin no//} tasmāt klībāḥ asa(śa)ktāḥ trilakṣaṇā hetavaḥ ta.pa.24kha/495; \n\n•avya. akāṇḍe — {don med nyid du bdag la dmyal sogs rnams su ci ste gnod pa byed//} kimakāṇḍa eva narakeṣvātmānamābādhase bo.a.10ka/4.47; akāraṇena — {don med dgra yis rma srol btod pa yang /} /{lus la rgyan dang 'dra bar srel byed na//} akāraṇenaiva ripukṣatāni gātreṣvalaṅkāravadudvahanti \n bo. a.9kha/4.39; vṛthā — {de nyid phyir na kun don med//} tata eva vṛthākhilam ta.sa.2kha/35; mithyā — {don med ngal zhing nyon mongs 'bras/} /{sha ra 'byin la rab zhugs pa//} mithyāśramakleśaphale pravṛttaṃ śarapāṭane \n a.ka.115ka/64.317; mudhā — {don med 'khyud des ci zhig bya//} kiṃ tadāliṅgase mudhā bo.a.25kha/8.55; alam — {rgyal po dka' thub dmod pas 'jigs don med//} alaṃ tapaḥśāpabhayena rājan a.ka.273ka/101.22; anarthakam — {phyogs gnyis ka la yang nyes pa gnyis sngar bstan pa gang yin pa de ni log pa ste/} {don med pa yin no//} doṣadvayamubhayorapi pakṣayoryat prāguktam, tattu vṛthā anarthakam ta.pa.147ka/746; vā.nyā.345ka/95; niṣkāraṇam — {sngon gyi mtha'i mur thug pa'i lus dang sems yongs su dag kyang don med par 'khor ba'i sems kyi rgyud du gyur pa la bsam pas ni sems dang yid la bya ba shin tu tshar gcod} pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasāṃsāri-kacittapracārasamanvāhāreṇa cittamanasikāraṃ nigṛhṇan śi.sa.152ka/147; apārthakam — {de lta ma yin na mi shes pa'i don la de don med pa kho nar 'gyur ro//} anyathā hi tasminnavijñātārthe tadapārthakameva syāt ta.pa.216ka/902; \n\n•saṃ. 1. anarthaḥ — {don med rtogs dang don dam rtogs pa dang //} anarthabodhāt paramārthabodhāt sū.a.249kha/167 2. = {don med nyid} vyarthatā — {'dod chags la sogs gnyen po ni/} /{bsten} ({bstan} ){pa don med kho nar 'gyur//} rāgādipratipakṣasya deśanāvyarthatā bhavet \n pra.a.30ka/34; anarthakatā — {'di yang don med ma yin te} na cānarthakatā tasya ta.pa.164ka/783; anarthakyam — {don med nye bar bstan pa'i phyir//} anarthakyopadarśanāt kā.ā.327ka/2. 147; ānarthakyam — {'o na de lta na 'di don med par 'gyur ro zhe na} yadyevam, ānarthakyaṃ tarhi prāptamasya ta.pa.164ka/783; nairarthakyam — {bsod nams byed pa'i 'bad pa don med par mthong ba'i phyir ro//} puṇyakriyāyā nairarthakyadarśanāt abhi.sphu.137ka/849; vaiyarthyam — {bsod nams dang ye shes kyi tshogs don med par yang 'gyur ro//} puṇyajñānasaṃbhāravaiyarthyaṃ ca syāt sū.bhā.161ka/50; abhi.bhā.65kha/1127; apārthyam — {skad cig ma nyid med na de don med par 'gyur te/} {de kho na bzhin du gnas pa'i phyir ro//} tasyāpārthyaṃ syādantareṇa kṣaṇikatvam, tathaivāvasthitatvāt sū.bhā.234ka/146; \n\n•pā. nirarthakam, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{don med pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…nirarthakam…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. don med gyur|vi. vyarthībhūtam — {yid la re ba don med gyur//} vyarthībhūte manorathe a.ka.344kha/45.29. don med can|vi. anarthakaḥ — {skrar snang don med can yin no//} keśapratibhāsanamanarthakam pra.vā.25kha/2.9; anarthikā — {tha dad bdag nyid ji ltar gzung /} /{de tshe blo don med can 'gyur//} bhinnātmārthaḥ kathaṃ grāhyastadā syāddhīranarthikā \n\n pra.vā.39kha/2.378; nirarthakaḥ — {yi ge don med can 'gyur zhing //} varṇā nirarthakāḥ santaḥ pra.vā. 10kha/3.239; ta.sa.97ka/863; dra. {don med pa can/} don med nyid|= {don med pa nyid/} don med pa|= {don med/} don med pa can|vi. vyarthakaḥ — {rig byed don med pa can} vyarthako vedaḥ pra.a.7ka/9; nirarthakaḥ — {gzhan rnams kun kyang mi 'dod pas/} /{don med pa can thob par 'gyur//} anyāniṣṭeśca sarve'pi prāpnuvanti nirarthakāḥ \n\n ta.sa.37ka/386; apārthikā — {khyad par brjod pa don med pa can yin pas na} apārthikā viśeṣacodanā pra.vṛ.298ka/44; dra. {don med can/} don med pa nyid|vyarthatā — {'byung bar 'gyur ba'i 'jig rten pha rol ma nges na rung ba nyi+id rjes su dpag pa don med pa nyid do//} bhāviparalokāniścaye vyarthatā yogyatānumānasya pra.a.59ka/67; asadarthatvam — {tshad ma ma yin pa ni don med pa nyid la brjod kyi} asadarthatvameva hyaprāmāṇyamucyate nyā.ṭī.71kha/186; vaiyarthyam — {rtogs na ni rtags don med pa nyid du 'gyur ro//} pratītau liṅgasya vaiyarthyam he.bi.240kha/55; nairarthakyam — {chos la don med pa nyid dang don yod pa nyid kyi tshigs su bcad pa gnyis te} dharmanairarthakyasārthakye ślokadvayam sū.bhā. 181ka/76; {de ltar 'bras bu med na ni/} /{bya ba dag ni thams cad kyang /} /{don med nyid du thal bar 'gyur//} evaṃ phalābhāve sati sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate \n\n pra.pa.62kha/77; ānarthakyam — {gal te 'di'i brjod par bya ba ma bstan na/} {de'i tshe smyon pa la sogs pa'i tshig dang 'dra bar don med pa nyid srid pas} yadyabhidheyamasya na kathyet, tadonmattādivākyavadānarthakyaṃ sambhāvayan ta.pa.133kha/2; {de phyir don med nyid 'gyur ba'am/} /{sgra ni skyes bu rten 'thob pa//} ānarthakyamataḥ prāptaṃ vacasya- (vacasaḥ )puruṣāśraye \n\n ta.sa.55ka/534; arthāsattvam — {de lta na yang tshad med pas/} /{don med nyid du nges pa min//} tathāpi mānābhāvena naivārthāsattvaniścayaḥ \n\n ta.sa.6ka/82. don med pa 'dzin pa|vi. anarthagrāhi — {de bzhin du rjes su dpag pa yang rang gi snang ba don med pa la yang rang gi snang ba don du zhen pas 'jug pa'i phyir don med pa zin pa yin no//} tathānumānamapi svapratibhāse'narthe'rthādhyavasāyena pravṛtteranarthagrāhi nyā.ṭī.44kha/71. don med par thal bar 'gyur ba|pā. vaiyarthyaprasaṅgaḥ — {don gzhan ma yin na yang rgyu rnams don med par thal bar 'gyur te} anarthāntaratve'pi kāraṇānāṃ vaiyarthyaprasaṅgaḥ ta.pa.221kha/913. don med par spyod pa|vi. mudhācārī — {don med par spyod na tshar gcad do//} mudhācāriṇaṃ nigṛhṇīyāt vi.sū.10kha/11. don med par byed|= {don med byed/} don med par mi 'byung ba|vi. arthāvinābhāvī — {sgra brjod pa'i shugs kyis kyang rang gi sgra don med par mi 'byung ba yin par bstan pa yin} śabdoccāraṇasāmarthyāccārthāvinābhāvī svaśabdo darśitaḥ nyā.ṭī.71kha/186. don med par srid snyam pa|anarthasambhāvanā — {don med par srid snyam pa de dag las don med par srid snyam pa gcig yod na yang rtog pa dang ldan pa rnams 'jug par mi 'gyur ro//} etāsu cānarthasambhāvanāsvekasyāmapyanarthasambhāvanāyāṃ na prekṣāvantaḥ pravartante nyā.ṭī.37kha/15. don med spyod|= {don med par spyod pa/} don med byed|kri. niṣphalaṃ kurute — {de phyir 'di la bsrung ba ni/} /{bram ze rnams ni don med byed//} ato rakṣāmapi prājñā niṣphalāmasya kurvate \n\n ta.sa.113kha/981. don med ma yin|amoghaḥ — {sems can ji snyed 'od zer de shes pa/} /{de dag mthong legs don med ma yin te//} yāvata sattva vijānīta raśmi \n teṣu sudarśana bhoti amogham śi.sa.178kha/177. don tsam 'dzin pa|vi. arthamātragrāhi — {sems ni don tsam 'dzin pa'o//} cittam arthamātragrāhi nyā.ṭī.43kha/64. don tshig|vacanam, sārthakavacanam — {da ltar ba rnams kyis ci lkog tu gyur pa'i ston pa po sangs rgyas la sogs pa'i don tshig rnams kyi don bsam pa ji lta ba bzhin du rtogs par byed dam} kimidānīntanāḥ parokṣadeśikānāṃ buddhādivacanānāmarthaṃ yathābhiprāyaṃ pratiyanti ta.pa.210kha/891. don tshul|arthagatiḥ — {sa yi don tshul yang dag tu/} /{rnam par phye ste bshad par mdzod//} vibhajyārthagatiṃ samyagbhūmīnāṃ samudāhara \n\n da.bhū.170kha/4. don mtshungs|tulyārthaḥ — {don mtshungs rnams la rtog pa yis/}…/{gcig nyid tshad ma nyid du 'gyur//} tulyārthānāṃ vikalpena hyekasyaiva pramāṇatā \n\n ta.sa.105kha/927. don mdzad|= {don mdzad zin pa/} don mdzad zin pa|vi. kṛtārthaḥ — {thub pa de de bzhin gshegs pa rang gi don mdzad zin pa} svakṛtārthasya ca munestathāgatasya bo.bhū.13ka/16. don mdzad gzigs|kṛtārthadarśī lo.ko.1157. don rdzogs min|vi. akṛtārthaḥ — {don rdzogs min zhes bya ba ni rang gi phyogs ma grub pa'i phyir ro//} akṛtārthā iti svapakṣāsiddheḥ ta.pa.174kha/807. don zhags|= {don yod zhags pa/} don gzhan|1. arthāntaram — {byed na yang don gzhan byed pa nyid du 'gyur gyi} ādhāne vārthāntarakaraṇameva syāt ta.pa.219ka/908 2. pā. arthāntaram, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{don gzhan dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…arthāntaram… hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. don gzhan bkod pa|pā. arthāntaranyāsaḥ, alaṅkāraviśeṣaḥ — {gang zhig dngos 'ga' rab bkod nas/} /{de yi sgrub byed nus pa can/} /{dngos po gzhan dag 'god pa de/} /{don gzhan bkod par shes par bya//} jñeyaḥ so'rthāntaranyāso vastu prastutya kiñcana \n tatsādhanasamarthasya nyāso yo'nyasya vastunaḥ \n\n kā.ā.327kha/2.166; kā.ā.322ka/2.4. don gzhan gyi sgo nas rjod par byed pa|vi. arthāntarābhidhāyī — {sgra yang kha cig ni dngos su/} {kha cig ni don gzhan gyi sgo nas rjod par byed/} {kha cig ni don gzhan 'gog pa'i sgo nas rjod par byed do//} śabdo hi (kvacit) sākṣāt, kvacidarthāntarābhidhāyī, kvacit pratiṣedhāntarābhidhāyī nyā.ṭī.55ka/124. don gzhan 'gog pa|pā. arthāntarākṣepaḥ, ākṣepabhedaḥ — {gang phyir 'dir ni don gzhan dag /de} {yi chos mtshungs bstan byas nas/} /{ya mtshan rtsom pa 'gog byed pa/} /{'di ni don gzhan 'gog pa 'o//} ayamarthāntarākṣepaḥ prakrānto'yaṃ nivartyate \n vismayo'rthāntarasyeha darśanāttatsadharmaṇaḥ \n\n kā.ā.327kha/2.163. don gzhan 'gog pa'i sgo nas rjod par byed pa|vi. pratiṣedhāntarābhidhāyī — {sgra yang kha cig ni dngos su/} {kha cig ni don gzhan gyi sgo nas rjod par byed/} {kha cig ni don gzhan 'gog pa'i sgo nas rjod par byed do//} śabdo hi (kvacit) sākṣāt, kvacidarthāntarābhidhāyī, kvacit pratiṣedhāntarābhidhāyī nyā.ṭī.55ka/124. don gzhan sgrub pa|arthāntaravidhiḥ — {don gzhan sgrub pa yang rgyu'am 'bras bu'am gnyi ga ma yin pa zhig bsgrub par bya} arthāntaravidhāvapi kārya(m, )kāraṇam, anubhayaṃ vā sādhyate vā.ṭī.53kha/6. don gzhan brjod|pā. arthavādaḥ, arthaparaṃ vacanam — {rig byed po} ({la} ){ni dran med de/} /{gang de don gzhan brjod rgyu mtshan//} vede tu na smṛtiryāpi sā'rthavādanibandhanā \n\n ta.sa.85kha/784. don gzhan du gyur pa|vi. arthāntaram — {gzhan dag na re bdun las don gzhan du gyur pa rgyur byas pa'i gzugs yin no zhes zer ro//} upādāyarūpaṃ saptabhyo'rthāntaramityapare abhi.bhā.56kha/1090; arthāntarabhūtam — {'jug pa dang ldog pa'i chos de chos can las don gzhan du gyur pa zhig gam don gzhan du ma gyur pa zhig yin} sa pravarttamāno nivarttamānaśca dharmo dharmiṇo'rthāntarabhūto vā syāt, anarthāntarabhūto vā ta.pa.153ka/30. don gzhan du gyur pa ma yin pa|vi. anarthāntarabhūtam — {'di ltar don gzhan du gyur pa ma yin pa byed do zhes bya ba'i dngos po'i rang bzhin byed do zhes bstan pa yin la} tathāhi, anarthāntarabhūtā kriyata iti bhāvasvabhāvaḥ kriyate—ityuktaṃ bhavati ta.pa.222ka/913. don gzhan du ma gyur pa|vi. anarthāntarabhūtam — {'jug pa dang ldog pa'i chos de chos can las don gzhan du gyur pa zhig gam don gzhan du ma gyur pa zhig yin} sa pravarttamāno nivarttamānaśca dharmo dharmiṇo'rthāntarabhūto vā syāt, anarthāntarabhūto vā ta.pa.153ka/30. don gzhan rnam gcod pa|= {don gzhan rnam par gcod pa/} don gzhan rnam par gcod pa|•vi. arthāntaravyavacchinnaḥ — {gal te don gzhan rnam gcod pa'i/} /{ngo bos 'dzin pa ma yin na//} {brjod par 'dod pa'i don las gzhan gang yin pa de las rnam par gcad pa de la yod pa ma yin no//} arthāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi \n vivakṣitādarthād yadarthāntaram, tato vyavacchinnam tatrāvidyamānam ta.pa.9ka/464; \n\n•saṃ. arthāntaravyavacchedaḥ — {don gzhan rnam par gcod par ni/} /{byed pa sgrar ni brjod pa yin//} arthāntaravyavacchedaṃ kurvatī śrutirucyate \n ta.sa.38ka/394. don gzhan pa|vi. arthāntaram — {sgrub pa yang don gzhan pa'am don gzhan ma yin pa sgrub pa zhig yin} vidhāvapi arthāntaraṃ vā vidhīyeta, anarthāntaraṃ vā vā.ṭī.53kha/6. don gzhan spyod yul can|vi. arthāntaragocaraḥ — {rig pa 'di dag thams cad ni/} /{don gzhan spyod yul can ma yin//} saṃvedanamidaṃ sarvaṃ na cārthāntaragocaram \n ta.sa.74ka/695. don gzhan byed|= {don gzhan byed pa/} don gzhan byed pa|arthāntarakaraṇam— {phyogs dang po rna ba dang sgra dag gis legs par byed pa mi 'grub par thal bar 'gyur te/} {don gzhan byed pa'i phyir ro//} prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅgaḥ, arthāntarakaraṇāt ta.pa.188kha/839. don gzhan ma yin|= {don gzhan ma yin pa/} don gzhan ma yin pa|•vi. anarthāntaram — {sgrub pa yang don gzhan pa'am don gzhan ma yin pa sgrub pa zhig yin} vidhāvapi arthāntaraṃ vā vidhīyeta, anarthāntaraṃ vā vā.ṭī.53kha/6; \n\n•saṃ. = {don gzhan ma yin pa nyid} anarthāntaratvam — {don gzhan ma yin na yang rgyu rnams don med par thal bar 'gyur te} anarthāntaratve'pi kāraṇānāṃ vaiyarthyaprasaṅgaḥ ta.pa.221kha/913. don gzhan la dgongs pa|pā. arthāntarābhiprāyaḥ, abhiprāyabhedaḥ — {dgongs pa rnam pa bzhi la mnyam pa nyid la dgongs pa ni}…{don gzhan la dgongs pa ni} caturvidho'bhiprāyaḥ \n samatābhiprāyaḥ…arthāntarābhiprāyaḥ sū. bhā.185ka/80. don gzhan la 'pho ba|arthāntarasañcāraḥ — {don gzhan la 'pho ba mi 'thad pa yin du chug mod/} {de ltar na yang mtha' shes pa gang yin pa de su zhig gis nyams su myong bar byed} bhavatu nāmārthāntarasañcāro'nupapadyamāno'pi, tathāpi yattadantyajñānaṃ tat kenānubhūyeta ta.pa.119kha/689. don gzhan las ldog pa|•vi. arthāntaraparāvṛttam — {don gzhan las ni ldog pa yi/} /{dngos po mthong ba la brten nas//} arthāntaraparāvṛtavastudarśanasaṃśrayāt \n ta.sa.40ka/410; \n\n•saṃ. arthāntaraparāvṛttiḥ — {don gzhan las ni ldog pa yis/} /{dngos po de yi cha 'ga' ni/} /{rtogs pa yin zhes gang gsungs pa/} /{de ni gzugs brnyan nyid yin te//} arthāntaraparāvṛttyā gamyate tasya vastunaḥ \n kaścid bhāga iti proktaṃ tadeva pratibimbakam \n\n ta.sa.40ka/409. don gzhan sel ba|pā. arthāntarāpohaḥ — {don gzhan sel ba'i brjod bya 'di/} /{ji 'dra ba ni bstan zin cing /} /{sgra gzhan gyi ni sel ba yang /} /{de 'dra nyid du rtogs bya min}({yin})// yādṛśo'rthāntarāpoho vācyo'yaṃ pratipāditaḥ \n śabdāntaravyapoho'pi tādṛgevāvagamyatām \n\n ta.sa.40kha/414. don bzhi|= {bdun cu don bzhi} catuḥsaptatiḥ, saṃkhyāviśeṣaḥ \n don bzhin|avya. yathārtham — {don ji lta ba bzhin phyin ci ma log par ston pas na don bzhin ston pa'o//} yathārtham aviparītaṃ śāstīti yathārthaśāstā abhi.bhā.27ka/9; {smad 'tshong spyod pa'i don bzhin de yis byas//} cakāra veśyācaritaṃ yathārtham a.ka.8ka/50.76. don bzhin ston pa|yathārthaśāstā — {don bzhin ston pa de la phyag 'tshal nas/} /{chos mngon mdzod kyi bstan bcos rab bshad bya//} tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam \n\n abhi.ko.1ka/1.1; {don ji lta ba bzhin phyin ci ma log par ston pas na don bzhin ston pa'o//} yathārtham aviparītaṃ śāstīti yathārthaśāstā abhi.bhā.27ka/9. don gzigs|= {don gzigs pa/} don gzigs pa|•vi. arthadarśī lo.ko.1158; \n\n•saṃ. dṛṣṭārthatvam — {don gzigs pas na mi bslu ba/} /{nongs mi mnga' phyir rjes su mthun//} dṛṣṭārthatvādavitathaṃ niṣkleśatvādanākulam \n śa.bu.113ka/75. don bzang po|svarthaḥ — {don rnam pa gnyis dang ldan pas de'i phyir don bzang po yin te/} {kun rdzob dang don dam pa'i bden pa dang ldan pa'i phyir ro//} dvividhārtha ityataḥ svarthaḥ saṃvṛtiparamārthasatyayogāt sū.bhā.184kha/80; ma.vyu.1284. don yongs su gcod pa|arthaparicchedaḥ — {don yongs su gcod pa skyed par byed pa'i nus pa tshad ma nyid yin} arthaparicchedotpādikā śaktiḥ prāmāṇyam ta.pa.222kha/914. don yod|•saṃ. amoghā — {de nas de mtshungs ming can ri/} {rlung gis rab rib rmongs par byed/} /{sman chen don yod ces pa yis/} /{mig gnyis gang du rnal gnas ster//} tatastattulyanāmādrirvātaistimiramohakṛt \n yatrākṣṇordiśati svāsthyamamoghākhyā mahauṣadhiḥ \n\n a.ka.59ka/6.69; \n\n•nā. = {don yod grub pa} amoghaḥ, tathāgataḥ — {rnam snang mi bskyod don yod dang /} /{rin chen dpag med sems dpa' po//} vairocanākṣobhyāmoghaśca ratnārolicca sātvikaḥ \n he.ta.6ka/16; {'phags pa don yod zhags pa lha lnga'i bstod pa} āryāmoghapāśapañcadevastotram ka.ta.2720. don yod grub pa|nā. amoghasiddhiḥ, buddhaḥ — {'di ltar a ni mi bskyod pa dang /} {i ni don yod grub pa dang} evaṃ a akṣobhyaḥ \n i amoghasiddhiḥ vi.pra.52kha/4.74; {de bzhin gshegs pa don yod grub pa} amoghasiddhistathā- gataḥ gu.sa.91ka/2. don yod grub pas dbu brgyan pa|vi. amoghasiddhimauliḥ — {gsad pa la kha dog nag po gos dang bcas pa don yod grub pas dbu brgyan pa ste} māraṇe kṛṣṇavarṇaṃ savastramamoghasiddhimaulinam vi.pra.138ka/3.75. don yod rgyal po|nā. amogharājaḥ, bhikṣuḥ — {'di lta ste/} {tshe dang ldan pa kun shes kauN+Di n+ya dang}…{tshe dang ldan pa don yod rgyal po dang} tadyathā—āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā cāmogharājena la.vi.2ka/1. don yod lcags kyu|amoghāṃkuśaḥ — {spyan ras gzigs don yod lcags kyu} amoghāṃkuśa avalokiteśvaraḥ lo. ko.1496. don yod mchod pa'i nor bu|amoghapūjāmaṇiḥ — {spyan ras gzigs don yod mchod pa'i nor bu} amoghapūjāmaṇi avalokiteśvaraḥ lo.ko.1497. don yod mthong|nā. amoghadarśanaḥ, nāgaḥ ma.vyu.3332. don yod rdo rje'i byin gyis brlabs|pā. amoghavajrādhiṣṭhānaḥ, samādhiviśeṣaḥ — {de nas bcom ldan 'das kyis}…{don yod rdo rje'i byin gyis brlabs zhes bya ba'i ting nge 'dzin la snyoms par zhugs so//} atha khalu bhagavān…amoghavajrādhiṣṭhānanāmasamādhiṃ samāpannaḥ sa. du.127/126. don yod pa|•vi. avandhyaḥ — {phal cher don yod pa ni sa la zhugs pa rnams kyi 'o//} prāyeṇāvandhyo bhūmipraviṣṭānām sū.bhā.210kha/114; amogharūpaḥ — {e ma'o bsod nams tshogs ni don yod pa//} amogharūpā bata puṇyasañcayāḥ jā.mā.13kha/14; \n\n•saṃ. 1. sadarthaḥ — {don yod pa de bzhin nyid snang ba nyid ni gnas gzhan du gyur pa yin par rig par bya ste} sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā sū.bhā.246kha/163 2. amoghaḥ, pāśaviśeṣaḥ — {don yod pa zhes bya ba'i zhags pa} amogho nāma pāśaḥ vi.va.205kha/1.80; {de nas ya mtshan ldan pa des/} /{nam zhig glog 'phreng lta bu yi/} /{zhags pa don yod ces bya ba/} /{klu yis mchod par byed pa mthong //} kadācidatha nāgena pūjyamānaḥ savismayaḥ \n vidyuddāmopamaṃ pāśamamoghākhyaṃ dadarśa saḥ \n\n a.ka.93ka/64.61 3. = {don yod pa nyid} sāphalyam — {bsam pa don yod bgyi ba'i rigs//} kartumarhati…sāphalyaṃ praṇayāśāyāḥ jā.mā.126ka/145; saphalatā — {khyod kyi thos pa rnam grags don dang ldan/} /{nga yi 'bad pa don yod legs par byung //} tavārthavatsucaritaviśrutaṃ śrutaṃ sukhodayaḥ saphalatayā śramaśca me \n\n jā.mā.71kha/83. don yod pa nyid|sadarthatvam — {smra ba po'i sgra las byung ba'i shes pa don yod pa nyid du 'dod par ston par byed de} vaktuḥ śābdapratyayasya sadarthatvamiṣṭaṃ sūcayati nyā.ṭī.71ka/185; sārthakyam — {chos la don med pa nyid dang don yod pa nyid kyi tshigs su bcad pa gnyis te} dharmanairarthakyasārthakye ślokadvayam sū.bhā.181ka/76. don yod pa'i chos la mnga' ba|nā. amoghadharmeśvaraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{don yod pa'i chos la mnga' ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…moha(amogha)dharmeśvarasya ga.vyū.268kha/347. don yod pa'i lus dang ngag dang yid kyi las kyi mtha' la brtson pa|vi. amoghakāyavāṅmanaḥkarmāntābhiyuktaḥ ma.vyu.869. don yod par 'gyur ba'i zhags pa|amoghapāśaḥ — {don yod par 'gyur ba'i zhags pa ston par mdzad pa}…{la phyag 'tshal lo//} namo'stu…amoghapāśasaṃdarśanakarāya kā.vyū.205kha/263. don yod par 'gyur ba'i zhags pa ston par mdzad pa|vi. amoghapāśasaṃdarśanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{don yod par 'gyur ba'i zhags pa ston par mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…amoghapāśasaṃdarśanakarāya kā.vyū.205kha/263. don yod par gshegs pa|amoghagāmī lo.ko.1159. don yod par srid pa|arthasambhāvanā — {rtog pa dang ldan pa rnams 'jug pa'i yan lag tu don yod par srid do snyam du bya ba'i phyir} prekṣāvatāṃ pravṛttyaṅgamarthasambhāvanāṃ kartum nyā.ṭī.37kha/16. don yod byos|kri. saphalīkuru — {sbyin dang spyad pas nor rnams don yod byos//} pradānairbhogena cārthān saphalīkurudhvam jā.mā.14ka/15. don yod min|vi. vyarthaḥ — {mkhas pa nyid ni med na blo gros rnam nyams mi rnams 'tsho ba don yod min//} pāṇḍityena vinā vināśitadhiyāṃ vyarthaṃ nṛṇāṃ jīvitam a.ka.28kha/53.14. don yod zhags pa|nā. amoghapāśaḥ 1. vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang}…{don yod zhags pa dang}…{'dul byed mchog ste} abjakule ca vidyārājñaḥ \n tadyathā—bhagavān dvādaśabhujaḥ…amoghapāśaḥ…damakaśceti ma.mū.95kha/7 2. lokeśvaraḥ — {'jig rten dbang phyug don yod zhags pa'i sgrub thabs} amoghapāśalokeśvarasādhanam ka.ta.3435 0. {'phags pa don yod zhags pa'i dkyil 'khor gyi lha tshogs la bstod pa dri ma med pa'i 'od ces bya ba} āryāmoghapāśamaṇḍaladevagaṇastotravimalaprabhānāma ka.ta.2721. don yod gshegs|= {don yod par gshegs pa/} don rab tu 'byed pa|arthapravicayaḥ — {don rab tu 'byed pa'i bsam gtan} arthapravicayaṃ dhyānam la.a.93kha/40. don rab tu 'byed pa'i bsam gtan|pā. arthapravicayaṃ dhyānam, dhyānaviśeṣaḥ — {bsam gtan rnam pa bzhi ste/}… {byis pa nye bar spyod pa'i bsam gtan dang don rab tu 'byed pa'i bsam gtan dang de bzhin nyid la dmigs pa'i bsam gtan dang de bzhin gshegs pa'i bsam gtan dang bzhi'o//} caturvidhaṃ dhyānam…bālopacārikaṃ dhyānam, arthapravicayaṃ dhyānam, tathatālambanaṃ dhyānam, tāthāgataṃ caturthaṃ dhyānam la.a.93kha/40. don rab 'byed pa|= {don rab tu 'byed pa/} don la mkhas|= {don la mkhas pa/} don la mkhas pa|•vi. arthakuśalaḥ — {sgra'i don la mkhas pa'i byang chub sems dpa' sems dpa' chen po} rutārthakuśalo bodhisattvo mahāsattvaḥ la.a.116kha/63; arthakovidaḥ — {byis pa rnams ni ming gis 'dzin/} /{'phags pa ming gis don la mkhas//} bālā gṛhṇanti nāmena āryā vai arthakovidāḥ \n\n la.a.186ka/155; \n\n•saṃ. arthakauśalyam — {blo gros chen po mang du thos pa zhes bya ba ni 'di lta ste/} {don la mkhas pa yin gyi sgra la mkhas pa ma yin no//} bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam la.a.134ka/80. don la rton par bya|arthapratisaraṇena bhavitavyam — {don la rton par bya'i tshig 'bru la rton par mi bya} arthapratisaraṇena bhavitavyam, na vyañjanapratisaraṇena ma.vyu.1546. don la blta ba'i shes pa|arthālocanajñānam ma.vyu.4587. don la the tshom yod pa|arthasaṃśayaḥ — {rtog pa dang ldan pa rnams don la the tshom yod pa ni 'jug pa'i yan lag yin la/} {don du mi 'gyur ba la the tshom yod pa yang ldog pa'i yan lag yin pa} arthasaṃśayo'pi hi pravṛttyaṅgaṃ prekṣāvatām, anarthasaṃśayo'pi nivṛttyaṅgam nyā.ṭī.37ka/13. don la gnas pa|= {don gnas/} don la gnas pa'i blo|= {don gnas blo/} don la spyod pa|= {don spyod pa/} don la mi slu ba'i shes pa|pā. arthasaṃvādajñānam, yathārthajñānam — {ji bzhin don shes te don la mi slu ba'i shes pa dang rgyu las byung ba'i yon tan gyi shes pa ste/} {rgyus kun nas bslang ba'i yon tan gyi shes pa zhes gcig tu bsdus pa'i zlas dbye ba'o//} yathārthajñānaṃ ca arthasaṃvādajñānam, hetūtthaguṇajñānaṃ ca kāraṇasamutthaguṇajñānamiti samāhāradvandvaḥ ta.pa.242ka/954. don la dmigs pa|vi. arthālambanaḥ — {bsam pa las byung ba ni ming dang don la dmigs pa yin te} nāmārthālambanā cintāmayī abhi.bhā.8ka/891; arthāvalambanaḥ — {'di ltar de'i 'bras bu ni rtogs pa nyid yin la/} {de yang sgra la dmigs pa'am don la dmigs pa yin grang} tathā hi, kāryaṃ tasyāḥ pratītireva, sā ca śabdālambanā vā syāt, arthāvalambanā vā ta.pa.154ka/761. don legs nges|suviniścitārthaḥ lo.ko.1160. don legs par bsam pa sems pa|nā. sucintitārthaḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong po}… g.{yas rol nas don legs par bsam pa sems pa zhes bya bas smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…dakṣiṇātpārśvātsucintitārtho nāmāha la.vi.154ka/229. don shin tu rnam par nges pa|vi. suviniścitārthaḥ — {don shin tu rnam par nges pa/} {chos thams cad kyi dam pa'i pha rol tu byon pa/} {'khor gyi nang na bzhugs shing}…{chos ston te} suviniścitārthaḥ sarvadharmaparamapāramiprāptaḥ parṣadgato dharmaṃ deśayati sma rā.pa.228ka/120. don shin tu bsam pa|pā. suvicintitārthaḥ, bodhisattvasamādhiviśeṣaḥ — {de de ltar byang chub sems dpa'i sa bdun pa 'di la gnas pa'i tshe/} {byang chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba zhes bya ba mnyam par gzhog ste/} {byang chub sems pa'i ting nge 'dzin don shin tu bsam pa zhes bya ba dang} so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate \n suvicintitārthaṃ ca nāma da.bhū.233ka/39. don shes|= {don shes pa/} don shes pa|•vi. arthajñaḥ — {de ltar don shes pa ni mdo la sogs pa'i chos thams cad gzings lta bu nyid du shes} evamarthajñaḥ sarvadharmāṇāṃ sūtrādīnāṃ kolopamatāṃ jānāti sū.bhā.186kha/83; la.a.171ka/129. don shes par byed pa|arthajñāpanam — {de bskor ba ni gzhan gyi rgyud la go bar byed pa ste/} {don shes par byed pa'i phyir ro//} tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.31ka/986. don shes zin|vi. jñātārthaḥ lo.ko.1160. don so so yang dag par rig pa|pā. arthapratisaṃvit, pratisaṃvidbhedaḥ — {chos rnams kyi mtshan nyid shes pa las brtsams te don so so yang dag par rig pa dang} dharmāṇāṃ lakṣaṇajñānamārabhyārthapratisaṃvit bo.bhū.114kha/147; dra. {don tha dad pa yang dag par shes pa/} don so sor yang dag par rig pa|= {don so so yang dag par rig pa/} don gsang ba rnam par phye ba bsdus te bshad pa|nā. vivṛtaguhyārthapiṇḍavyākhyā, granthaḥ ka.ta.4052. don gsal|= {don gsal ba/} don gsal snang ba|spaṣṭārthapratibhāsitā — {rnam rtog rjes su 'brel pa la/} /{don gsal snang ba ma yin te//} na hi vikalpānuviddhasya spaṣṭārthapratibhāsitā ta.pa.17ka/480. don gsal ba|•saṃ. prasannārthaḥ — {smra lce bde 'gyur khyad par can gyi rgyu/} /{thos pa'i dpal goms don gsal rtogs par 'gyur//} vāksauṣṭhavasyāpi viśeṣaheturyogātprasannārthagatiḥ śrutaśrīḥ \n\n jā.mā.192ka/224; \n\n•pā. arthavyaktiḥ, vaidarbhamārgasya daśasu guṇeṣvekaḥ — {sbyar ba rab dwangs mnyam nyid dang /}…/{don gsal ba dang}… {ting nge 'dzin//} śleṣaḥ prasādaḥ samatā…arthavyaktiḥ… samādhayaḥ \n\n kā.ā.319kha/1.41. don gsung|arthavādī lo.ko.1160. don gsum|= {bdun cu don gsum} trisaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8141. dom|ṛkṣaḥ — {ri dwags ru ru dang}…{seng ge dang spyang ki dang dom dang dred la sogs pa mang po rgyu ba} ruru…vṛkasiṃha- rkṣādimṛgavicarite jā.mā.151ka/174; {phag gdong ma'i dom} śūkarāsyāyā ṛkṣaḥ vi.pra.44ka/4.41; bhallukaḥ ma.vyu.4781; bhālūkaḥ — atha bhalluke \n\n ṛkṣāccha- bhallabhālūkāḥ a.ko.2.5.4; bhalata iti bhālūkaḥ \n bhala paribhāṣaṇahiṃsādāneṣu a.vi.2.5.4; acchaḥ śrī.ko.175kha \n dom gdong can|nā. ṛkṣavaktrā lo.ko.1160; dra. {dom gdong ma/} dom gdong ma|nā. ṛkṣavaktrā lo.ko.1160; dra. {dom gdong can/} dom bag glang po'i 'gros|nā. salīlagajagāmī, tathāgataḥ — {'di lta ste/} {bcom ldan 'das pad ma'i bla ma dang}…{dom bag glang po'i 'gros dang} tadyathā—bhagavatā padmottareṇa ca…salīlagajagāminā ca la.vi.4ka/4. dom mo|ṛkṣī, ṛkṣastrī — {dom mo ni rengs byed ma} ṛkṣo (ṛkṣī) māninī vi.pra.167ka/3.149. dor|kri. ({'dor ba} ityasyāḥ bhūta., bhavi., vidhau) 1. (bhavi.) chorayiṣyāmi ma.vyu.8687 2. (vidhau) = {dor cig} jahatu — {de'i tshe khyed cag gis rig byed la rtag par re ba dor cig} tadā jahatu bhavanto vede nityatāśām ta.pa.167ka/789; tyajyatām — {des na skyes bus ma byas la/} /{bden par re ba 'di dor cig/} tataścāpauruṣeyeṣu satyāśā tyajyatāmiyam \n ta.sa.102ka/898; utsṛjet — {don med sa rko rtswa gcod dang /} /{sa ris 'bri sogs byed gyur na/}…{de yi mod la dor//} mṛnmardanatṛṇacchedarekhādyaphalamāgatam \n…tatkṣaṇamutsṛjet \n\n bo.a.12ka/5.46; kṣepayet — {de dag dkyil 'khor nyid du dor} kṣepayed maṇḍale tu tam sa.du.191/190; chorayet — {des phyag dar mi dor ro//} nānena saṅkāraṃ chorayet vi.sū.7ka/7; visarjayet — {so shing dben par dor ro//} visarjayet dantakāṣṭhaṃ praticchannam vi.sū.9ka/9; \n\n•saṃ. yugmam — strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugalaṃ yugam \n\n a.ko.2.5.38; \n\n• = {dor ba/} dor nas|tyaktvā — {de 'og de yis sdig pa bzhin/} /{mi rtag lus dag dor nas ni//} tataḥ sā pātakamiva tyaktvānityakalevaram \n a.ka.158ka/17.8; utsṛjya — {byang chub sems dpa' zla ba tshes pa dor nas} bodhisattvanavacandramutsṛjya ra.vi.83ka/17; vihāya — {rig byed las bshad pa rigs kyi chos dor nas} vedoktajātidharmaṃ vihāya vi.pra.129kha/1, pṛ.28. dor cig|= {dor/} dor thung|calanikaḥ ma.vyu.5853. dor du med|kri. na niryūhyate — {rang dang spyi'i mtshan nyid blang na yang blang du med dor na yang dor du med do//} sva- sāmānyalakṣaṇamāyūhyamānaṃ nāyūhyate, niryūhyamānaṃ na niryūhyate la.a.101ka/47. dor ba|•saṃ. tyāgaḥ — {bde sdug dor thob 'dod pas na//} duḥkhasukhatyāgāptivāñchayā pra.a.80kha/88; parityāgaḥ — {gal te bdag nyid kyis ci ltar dor bar 'os she na} ātmīyaṃ kathaṃ parityāgārhamiti cet pra.a.157kha/506; hānam — {de 'grub pa ni dor ba dang len pa} tasya siddhiḥ hānam, upādānaṃ ca nyā.ṭī.39ka/30; mokṣaḥ — {me tog dor ba} puṣpamokṣaḥ vi.pra.148kha/3. 95; visarjanam — {so shing dor ba} dantakāṣṭhavisarjanam vi.sū.38ka/48; pratiniḥsargaḥ — {ma la bdag kyang chos de dang de dag}… {dor bar rjes su lta bas gnas par bya gor ma chag snyam mo//} yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ…prati- niḥsargānudarśī vihareyamiti a.śa.281kha/258; choraṇam — {phyag dar dor ba} saṅkārachoraṇam vi.sū.6kha/7; choraṇā — {rtswa sngon po'i steng du bshang ba dor ba la'o//} choraṇāyāmuccārasya harite tṛṇe vi.sū.54kha/70; ucchoraṇam — {skra ni phyag dar phrod du dor ro//} saṅkīrṇe (saṅkāre) bālocchoraṇam vi.sū.5kha/5; varjanam — {med pa rnams ni bsal bya min/} /{med pa dor las med yin na//} nāpohyatvamabhāvānāmabhāvābhāvavarjanāt \n ta.sa.36ka/374; nirāyūhaḥ — {shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya}…{blang bar yang ma yin/} {dor bar yang ma yin/} prajñāpāramitā na dvayena draṣṭavyā… nāyūhato na nirāyūhataḥ kau.pra.142ka/95; \n\n•bhū.kā.kṛ. tyaktam — {cho nge dang bcas rdza mkhan gyis/} /{ro yi zol gyis dben par dor//} tyaktaḥ kulālaiḥ sākrandaiḥ śavavyājena nirjane \n\n a.ka.129ka/66.45; kṣiptam — {so shing dor ba rgya lam du/} /{gang tshe 'og tu kha bltas pa//} dantakāṣṭhaṃ bhavet kṣiptaṃ kathañcid yadādhomukham \n sa.du.237/236; vi.pra.141kha/3.78; prakṣiptam — {mi'i dbang po grags pa'i zhabs kyi drung du dor ba} yaśonarendrasya pādamūle prakṣiptāḥ vi.pra.130ka/1, pṛ.28; ujjhitam — {'di ni gdengs can lus zos dor ba yi/} /{keng rus phreng bas bsgrubs pa'i rus phung yin//} sa eṣa bhuktojjhitabhogikāyakaṅkālamālākalito'sthikūṭaḥ \n\n a.ka.306ka/108.113; utsṛṣṭam — tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭe \n a.ko.3.1.105; \n\n•vi. heyam — {de'i dbang gis sbyin pa dang dor ba ni/} {rim pa min pa'i dbang gis sbyin pa dang rim pa'i dbang gis dor ba'o//} tadvaśācca deyaṃ heyam; utkramaṇavaśād deyam, kramavaśād heyam vi.pra.185ka/1.42. dor bar|utsraṣṭum — {tshangs pa'i 'jig rten nas bdag gis bdag dor bar mos na} utsahe'ham…brahmalokādātmānamutsraṣṭum da.bhū.198ka/20; hātum — {dor bar bya ba'i don ni dor bar 'dod la} heyo hyartho hātumiṣyate nyā.ṭī.39ka/30. dor ba med|= {dor ba med pa/} dor ba med pa|•vi. aniryūham — {byams pa chos kyi 'khor lo de ni chos thams cad kyi rang bzhin dang ngo bo nyid kun tu bstan pa 'jig pa'i 'khor lo'o//}…{blang ba med pa dang dor ba med pa'i 'khor lo'o//} tatkhalu punarmaitreya dharmacakraṃ sarvadharmaprakṛtisvabhāvaṃ saṃdarśanavibhavacakraṃ…anāyūhāniryūhacakram la.vi.203ka/306; \n\n•saṃ. anavakāraḥ — {dor ba med pa stong pa nyid} anavakāraśūnyatā ma.bhā.4kha/41. dor ba med pa stong pa nyid|pā. anavakāraśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang}…{dor ba med pa stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā—adhyātmaśūnyatā…anavakāraśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41. dor ba yin|kri. apanīyate — {dper na khyim tshig gyur pa'i me/} /{khyim gzhan zhig tu song nas ni/} /{rtswa sogs gang la mched byed pa/} /{de ni phyung ste dor ba yin//} dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram \n tṛṇādau yatra sajyeta tadākṛṣyāpanīyate \n\n bo.a.17ka/6.70. dor bar gyis|kri. niyaccha — {bram ze khro ba dor bar gyis//} niyaccha brāhmaṇa krodham vi.va.175kha/1.60. dor bar gyur|= {dor bar gyur pa/} dor bar gyur pa|•kri. mumoca — {yid kyi chags pa me tog ni/} /{rnying pa bzhin du dor bar gyur//} mumoca rāgakusumaṃ nirmālyamiva cetasaḥ \n\n a.ka.150ka/14.129; \n\n•bhū. kā.kṛ. ujjhitam — {'ga' zhig dag na muny+dza'i ske rags khye'us bcad cing dor bar gyur pa mthong //} dṛśyante truṭitojjhitāśca baṭubhirmauñjyaḥ kvacinmekhalā nā.nā. 227ka/19. dor bar rjes su lta ba|vi. pratiniḥsargānudarśī — {ma la bdag kyang chos de dang de dag spong bar rjes su lta bas gnas par bya gor ma chag}…{dor bar rjes su lta bas gnas par bya gor ma chag snyam mo//} yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ prahāṇānudarśī vihareyam…pratiniḥsargānudarśī vihareyamiti a.śa.281kha/258. dor bar bya|•kri. 1. tyakṣyāmi — {phyis ni lus 'di dor bar bya//} tyakṣyāmi paścāttanum a.ka.32ka/53.47 2. kṣipet — {de nas gsor nas maN+Dal du dor bar bya'o//} tata ullālayitvā maṇḍale kṣipet vi.pra.145kha/3. 87; kṣepayet — {de nas me tog gam rin po che 'dis kyang dor bar bya'o//} tataḥ puṣpaṃ ratnaṃ vā kṣepayedanena ca sa.du. 197/196; tyajet — {rang gi lus sbrul gyi shun pa bzhin du lan gsum du dor bar bya'o//} svaśarīraṃ sarpakañcukavat tyajet trīn vārān vi.pra.109kha/3.35; chorayet — {khyim gzhan du gding ba byas la khyim bdag la dris te dor bar bya'o//} kṛtaṃ saṃstaramantargṛhe chorayeyuravalokya gṛhapatim vi.sū.32kha/41; vi.sū.80kha/98 3. kṣipyate — {de la bems po'i blo can rnams/} /{gang yin yid gnyis gnas su 'dod/} /{des na de nyid dor bya ste//} yat tatra jaḍacetobhirāśaṅkāspadamiṣyate \n tadeva kṣipyate ta.sa.43ka/437; \n\n• = {dor bar bya ba/} dor bar bya ba|kṛ. tyājyam — {lam yang gdon mi za bar gzings lta bur dor bar bya ba yin pa nyid kyi phyir} mārgasya kolopamatayā'vaśyatyājyatvāt abhi.sphu.301ka/1164; heyam — {dor bar bya ba'i don ni dor bar 'dod la} heyo hyartho hātumiṣyate nyā.ṭī.39ka/30; apanetavyam — {dor bar bya ba yang dor} apanetavyaṃ cāpanayati sū.bhā.228ka/139; utsārayitavyam — {'di ltar bdag gis sems can thams cad kyi rtsod pa dor bar bya ba yin no//}…{zhes de ltar sems bskyed do//} evaṃ cittamutpādayati—yena mayā sarvasattvānāṃ vivāda utsārayitavyaḥ śi.sa.105kha/104; pātyam — {spen pa'i longs spyod las rgyu skar bco brgyad dor bar bya bar 'gyur ro//} śanibhogādaṣṭādaśa nakṣatrāṇi pātyāni bhavanti vi.pra.187ka/1.48. dor bar bya ba dang blang bar bya ba|heyopādeyau — {de bas na dor bar bya ba dang blang bar bya ba gnyis la 'dor ba dang len pa'i mtshan nyid rjes su sgrub pa ni 'grub pa zhes bya'o//} tato heyopādeyayorhānopādānalakṣaṇānuṣṭhitiḥ siddhirityucyate nyā.ṭī.39ka/30. dor bar bya ba nyid|choryatā — {de dag kyang dor bar bya ba nyid do//} teṣāmapi choryatām vi.sū.32kha/41. dor bar byas|= {dor byas pa/} dor bar byas pa|= {dor byas pa/} dor bar mi bya|dra.— {gya tshom du gtsug lag khang dor bar mi bya'o//} na sahasaiva nirāvāsatākaraṇam vi.sū.28kha/35. dor bya|= {dor bar bya/} {oba/} dor byas|= {dor byas pa/} dor byas pa|bhū.kā.kṛ. kṣiptam — {shing mdun du ni dor byas pa/} /{gang tshe mdun du rtse mo lhung //} samyak kṣiptaṃ dantakāṣṭhaṃ patedabhimukhaṃ yadā \n sa.du.237/236; kṣeptumārabdhaḥ — {bcom ldan 'das la gser gyi 'khor lo dor bar byas so//} bhagavati sauvarṇacakraṃ kṣeptumārabdhā a.śa.68ka/59. dor ma|nicolaḥ, pracchadapaṭaḥ — nicolaḥ pracchadapaṭaḥ samau a.ko.2.6.116; nicolyate ācchādyate nicolaḥ \n cula āvaraṇe a.vi.2.6.116. dol|kupinam — {nya bshor ba'i dol} matsyānāṃ bandhanāya kupinam śi.sa.49ka/46; ānāyaḥ — ānāyaḥ puṃsi jālaṃ syāt a.ko.1.12.16; ānīyante matsyā aneneti ānāyaḥ a.vi.1.12.16. DoMbi he ru ka|nā. ḍombīherukaḥ, siddhācāryaḥ — {lhan cig skyes pa bstan pa slob dpon chen po dpal DoMbi he ru ka'i zhal snga nas mdzad pa rdzogs so//} ācāryaśrīḍombīherukapādakṛtā sahajasiddhiḥ samāptā sa.si.283/191. dwangs|= {dwangs pa/} dwangs pa|•vi. prasannaḥ — {chu rang bzhin gyis dwangs pa} toyaṃ prakṛtyā prasannam sū.bhā.188kha/86; acchaḥ — prasanno'cchaḥ a.ko.1.12.15; na chādyate dṛṣṭirityacchaḥ a.vi.1.12.15; svacchaḥ — {rnam par mi rtog cing dwangs la dri ma dang bral te} nirvikalpāḥ svacchā malavyapetāḥ la.a.147kha/94; svasthaḥ — {skye ba gzhan du goms pa'i ro las bzhin/} /{de yi yid mtsho che zhing dwangs par zhugs//} janmāntarābhyāsarasādivāsya svasthaṃ mahanmānasamāviveśa \n\n a.ka.296ka/108.27; prasāditaḥ — {chu rnyog pa las dwangs pa dang 'dra bar} luṭitaprasāditatoyasādṛśyena sū.bhā.188kha/86; \n\n•saṃ. 1. prasādaḥ — syāt prasādo'nurodhe'pi a.ko.3.3.91 2. = {'od} chaviḥ mi.ko.144ka \n dwangs byed|vi. ullāsinī — {yid ni dwangs byed zla ba'i 'od//} mānasollāsinī jyotsnā a.ka.65kha/6.147. dwangs ma|mastu — {bsad pa de ras kyis btsags te snyigs ma dor nas shin tu dang ba'i dwangs ma gzung bar bya'o//} tasya vidāritasya karpaṭena gālayitvā svacchaṃ mastu grāhyam vi.pra.7kha/2.131; maṇḍakam — {dar ba'i dwangs ma} udaśvinmaṇḍakāni vi.sū.75ka/92. dra|= {dra ba/} dra gri|1. śastrī — {de'i ched du smyung bu dang ko ba bcang bar bya'o//} {dra gri ni ma yin no//} dhārayet tadarthamārāṃ bardhrañca \n na śastrīm vi.sū.74kha/91 2. karttarī, keśakarttanikā mi.ko.26kha \n dra phyed|= {dra ba phyed pa/} dra ba|1. jālam \ni. = {rgya dang rnyi} ānāyaḥ — {nyon mongs dra ba} kleśajālam la.a.171ka/129; {'od zer gyi dra ba 'phro ba dang chos mtshungs so//} raśmijālaspharaṇasādharmyam ra.vi.106ka/58 \nii. samūhaḥ — {kye'i rdo rje mkha' 'gro ma dra ba'i sdom pa las dngos grub gtan la dbab pa zhes bya ba'i le'u ste gnyis pa'o//} hevajre ḍākinījālasaṃvare siddhinirṇayo nāma dvitīyaḥ paṭalaḥ he.ta.16kha/52 2. jālikā — {dra ba dang sgo glegs dag gzhug go/} jālikākavāṭikayoḥ dānam vi.sū.95ka/114 3. śikyam — {lhung bzed dang chos gos dang dra ba dang phor bu dang ska rags lhag pa 'bul ba na dge 'dun gyis nye bar bzhag pa'i don du blang bar bya'o//} gṛhṇīyānniḥsṛjyamānamatirekaṃ pātracīvaraśikyasarita(?saraka/kaṃsikā) kāyabandhanaṃ saṅgha upanikṣepāya vi.sū.24ka/29; kācaḥ śrī.ko.175ka; poṇikā— {rab tu byung ba 'di pa dbang ba'i lhung bzed dang chos gos dang dra ba dang phor bu dang ska rags la sogs pa dge sbyong gi 'tsho ba'i yo byad sbed dam sbed du bcug na'o//} idaṃ pravrajyāsaṃtaka(? sampat)pātra- cīvarapoṇikākaṃsikākāyabandhanādiśrāmaṇakajīvitapariṣkāranirdāne nirdāpane ca vi.sū.45ka/57 4. = {do shal} hāraḥ — {dra ba dang dra ba phyed pas lus nye bar dkris pa} hārārdhahāropaguṇṭhitadeham ma.mū.134ka/44 5. pañjaram — {sha yang rus pa'i dra ba las/} /{shes rab mtshon gyis gud du phye//} asthipañjarato māṃsaṃ prajñāśastreṇa mocaya \n\n bo.a.12kha/5.62 6. chedanam — {dgu po gos dra'i gri yang ni/} /{sor bzhi pa yi tshad du bya//} caturaṅgulaṃ bhavecchastraṃ kubjaṃ vai vastu(vastra)cchedanaḥ la.a.171ka/129; pāṭanam — {gri gus dra'o//} śastrakena pāṭanam vi.sū.69ka/86 0. kṣārakaḥ — jālaṃ samūha ānāyagavākṣakṣārakeṣvapi a.ko.3.3.200. dra ba gzhug|jālikādānam — {dra ba gzhug go/} jālikādānam vi.sū.94ka/113. dra ba can|•saṃ. 1. jālakam śrī.ko.167ka; jālikā śrī.ko.167ka 2. jālinī — {byang chub sems dpa' bzhi pa yang /} /{dra ba can gyi 'od mtshan can//} caturtho bodhisattvaśca jālinīprabhasaṃjñitaḥ \n sa.du.171/170; {de bzhin gshegs pa dra ba can gyi 'od ces bya ba} jaleni(jālinī)prabho nāma tathāgataḥ su.vyū.198kha/256 \n\n•nā. jālī, rājakumāraḥ — {de nas gzhon nu dra ba can yang ma'i smre sngags 'don cing smras pa} atha jālī kumāro mātaramanuśocayannuvāca jā.mā.56ka/65. dra ba can gyi 'od|nā. jālinīprabhaḥ 1. tathāgataḥ — {de bzhin gshegs pa dra ba can gyi 'od ces bya ba} jaleni(jālinī)prabho nāma tathāgataḥ su.vyū.198kha/256 2. bodhisattvaḥ — {byang chub sems dpa' bzhi pa yang /} /{dra ba can gyi 'od mtshan can//} caturtho bodhisattvaśca jālinīprabhasaṃjñitaḥ \n sa.du.171/170; dra. {dra ba'i 'od/} dra ba can 'od|= {dra ba can gyi 'od/} dra ba can 'od phyag rgya|jālinīprabhamudrā — {nu ma gnyis su legs bzhag pa/} /{dra ba can 'od phyag rgya yin//} stanadvaye ca sandhārya jālinīprabhamudrayā \n sa.du.157/156. dra ba phyed pa|= {do shal phyed} ardhahāraḥ — {dra ba dang dra ba phyed pas lus nye bar dkris pa} hārārdhahāropaguṇṭhitadeham ma.mū.134ka/44. dra ba 'dzin|= {dra ba 'dzin pa/} dra ba 'dzin pa|= {nya pa} jālikaḥ, kaivarttaḥ cho.ko.405/rā.ko.2.533. dra ba'i rkang pa|= {ngang pa} jālapāt, haṃsaḥ cho.ko.405/rā.ko.533. dra ba'i thag pa|śikyam — kācāḥ śikyamṛdbhedadṛgrujaḥ a.ko.3.3.28. dra ba'i 'od|nā. jālinīprabhaḥ, bodhisattvaḥ ma.vyu.705; dra. {dra ba can gyi 'od/} dra bi Da skyes|= {ga bur ser po} drāviḍakaḥ mi.ko.59ka \n dra byi la|= {dra wi DaH} draviḍaḥ — {lho phyogs kyi rgyud 'di nyid na dra byi la'i grong rdal rdo rje'i grong khyer can zhes bya ba yod} ihaiva dakṣiṇāpathe vajrapuraṃ nāma draviḍapaṭṭanam ga.vyū.337kha/58. dra mig|jālam, gavākṣaḥ — {zla ba'i rkang pa'i 'od zer bdud rtsi bsil ma rnams ni dra mig nang nas zhugs pa na//} pādānindoramṛtaśiśirāñjālamārgapraviṣṭān me.dū.349ka/2.29. drag|= {drag po} vi. ugraḥ — {brtson 'grus drag} yatnamugram sū.a.180kha/75; {de nas ma la ya can gyi/} /{mdun du mkha' lding dag gis khyo/} /{drag bsnun gtubs pa'i yid can} ({lus can} ){dag /mthong} {nas} priyaṃ pataṅgarājograprahāradalitākṛtim \n dṛṣṭvā malayavatyagre a.ka.311kha/108.165; raudraḥ — {rta gdong 'khor mo sgra drag} vaḍavāsyāvartaraudradhvanau vi.pra.109ka/1, pṛ.4; uruḥ — {skye bo rnams la sdug bsngal dbang byed pa/} /{de yis ma bzod snying rje'i gzhu drag dang /} /{sbyin pa'i mda' rnams char bzhin 'bebs pa yis/} /{de dang lhan cig g}.{yul chen 'gyed pa 'dra//} amṛṣyamāṇaḥ sa jagadgatānāṃ duḥkhodayānāṃ prasṛtāvalepam \n dāneṣuvarṣī karuṇorucāpastairyuddhasaṃrambhamivājagāma \n\n jā.mā.46kha/55; tīvraḥ — {chags dang sdang dang rmongs dang de'i/} /{kun ldang drag dang bag chags dang //} rāgadviḍmohatattīvraparyavasthānavāsanāḥ \n ra.vi.108kha/67. drag tu|gāḍham — {drag tu brdegs pa myong yang} gāḍhaprahāravedanā api śi.sa.101kha/101; uddāmam — {du ba drag tu 'phyar la} uddāmadhūmanirgamam nā.nā.265ka/17. drag sngags 'dus pa rdo rje rtsa ba'i rgyud|nā. *vajramantrabhīrusandhimūlatantram, granthaḥ ka.ta.843. drag can|vi. ugraḥ, tīvraḥ śa.ko.647. drag char|= {char chen} āsāraḥ, vegavṛṣṭiḥ — dhārāsampāta āsāraḥ a.ko.1.3.11; ā samantāt saratīti āsāraḥ \n sṛ gatau a.vi.1.3.11. drag chen|vi. mahāraudraḥ — {lha mo thams cad kha dog nag /drag} {chen phyag rgya lnga yis brgyan//} sarvā devatyaḥ kṛṣṇavarṇā mahāraudrā pañcamudrāvibhūṣitāḥ \n he.ta.9ka/26; dra. {drag chen mo/} drag chen mo|vi.strī. mahāraudrā — {sgyu 'phrul chen mo drag chen mo/} /{'byung dang sdud par byed pa mo//} mahāmāyā mahāraudrā bhūtasaṃhārakāriṇī \n vi.pra.69ka/4.124. drag tu 'bod pa|saṃrāvaḥ mi.ko.49kha \n drag tu mi dbye|kri. nāsphālayet — {sgo yang drag tu mi dbye} nāsphālayetkapāṭam bo.a.13ka/5.72. drag pa|•vi. tīvraḥ — {rno ba dang zhan pa dang drag pa dang tsan dan gyi la sogs pa thams cad la ngo bo mtshungs pa nyid de} sarvatra hi tīkṣṇamandatīvracāndanādau samarūpatā pra.a.176kha/191; {sdug bsngal drag pa} duḥkhāṃ tīvrām a.śa.38ka/33; raudraḥ ma.vyu.2947; udīrṇaḥ ma.vyu.6653; vāḍham ma.vyu.6776; \n\n•saṃ. = {drag pa nyid} paṭutā — {dpa' ba'i shugs kyis rtsol ba drag par gyur//} vyavasāyaḥ paṭutāṃ jagāma śauryāt jā.mā.160ka/184. drag pa'i thod|= {drag po'i thod/} drag po|•vi. 1. ugraḥ — {brtson 'grus drag po nyid kyi phyir} ugravīryatayā sū.a.180kha/75; {drag po'i dri ldan gang gi rlung //} yasyogragandhena vāyunā a.ka.60ka/6.79; {de nas sbrul gdug ri bo bdun/} /{sems can drag pos kun tu khengs//} athograsattvasaṅgīrṇāḥ saptāśīviṣaparvatāḥ \n a.ka.61ka/6.91; raudraḥ — {gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni} raudrātmanāntu paropadravābhiratīnām pra.a.68ka/76; kā.ā.331kha/2.280; krūraḥ — {glang po che/} /{drag po} krūrakuñjaraḥ a.ka.241kha/28.16; {gdung ba drag pos non khyod su//} kastvaṃ krūravyathākrāntaḥ a.ka.246ka/92.42; caṇḍaḥ — {drag po'i rlung gis bskyod pas rab tu g}.{yo/} /{nags tshal rtswa rnams} caṇḍānilāsphālanacañcalāni…vane tṛṇāni jā.mā.89kha/102; {drag po'i rlung gis} caṇḍavātaiḥ vi.pra.112ka/1, pṛ.9; ghoraḥ — {drag po'i sgra} ghoraghoṣaḥ a.ka.221ka/89.1; vikaṭaḥ — {drag po'i sgra chen sgrog pa} vikaṭāṭopaṃ raṭantaḥ a.ka.305kha/39. 95; utkaṭaḥ — {glang po drag po chen po yang //} kuñjare ca mahotkaṭe a.ka.243kha/28.33; {drag po'i dug gi 'khri shing} utkaṭaviṣalatā a.ka.222kha/24.163; karkaśaḥ — {sras ni drag po'i rtsal dang ldan//} sūnuvikramakarkaśaḥ a.ka.307ka/40.5; niṣṭhuraḥ — {las drag po} niṣṭhurakarmaṇā bo.bhū.142ka/182; kharaḥ — {drag po yi ni rlung dag rgyu//} cacāra kharamārutaḥ kā.ā.341ka/3.181; {drag po'i chu srin tshogs dkrigs} kharamakarakulavyākulaḥ a.ka.221kha/89.7; viṣamaḥ — {rlung drag po ldang bar 'gyur} viṣamavātāśca vāsyanti su.pra.25ka/48; {char drag po 'bab par 'gyur} viṣamavarṣāśca bhaviṣyanti su.pra.25ka/48; tīvraḥ — {mos pa drag pos mchod pa byed pa} tīvrayā cādhimuktyā pūjāṃ karoti bo.bhū.125ka/161; uruḥ — {rtsol ba drag po} uruvīryaḥ jā.mā.152ka/175; kaṭukaḥ — {mi dge ba bcu'i las kyi lam gyi gnod pa ni dam pa'i chos dran pa nye bar gzhag pa las rnam par smin pa drag po gsungs pa lta bur blta ste} daśa cākuśalāḥ karmapathāḥ anarthāḥ saddharmasmṛtyupasthānādvipākakaṭukā draṣṭavyāḥ śi.sa.45ka/42; kaṭhinaḥ — g.{yo ldan ma rungs drag po de/} /{bzang po'i brag tu song bar gyur//} sa krauryakaṭhinaḥ śaṭhaḥ…bhadraśilāṃ yayau \n\n a.ka.49kha/5.31; pragāḍhaḥ — {gnod pa byed pa drag po la ji mi snyam pa'i bzod pas} pragāḍhāpakāramarṣaṇakṣāntyā sū.a.151kha/35; ghanaḥ — {ma ma khyod kyi cho nge drag po 'di/} /{sdug bsngal drag po'i gsal byed ci las skyes//} kasmāttavāyaṃ ghanaduḥkhaśaṃsī mātaḥ prajātaḥ prasabhaṃ pralāpaḥ \n a.ka.305ka/108.107; paṭuḥ — {dpyid kyi dus kyi nyi ma 'bar ba dang /} /{'bar ba'i rjes 'brang rlung ni drag po dang //} nidāghakāle jvalito vivasvāñjvālābhivarṣīva paṭuśca vāyuḥ \n jā.mā.87ka/99; pṛthuḥ — {lag pa rkang pa des bcad pa'i/} /{gdung ba drag po brnag byas nas//} nikṛttapāṇicaraṇaḥ sa saṃstabhya pṛthuvyathām \n a.ka.253ka/29.67; sphāraḥ — {bdud kyi rnam 'gyur drag po yis/} /{byang chub sems dpa' kun tu gtses//} māraḥ sphāravikāreṇa bodhisattvaṃ samādravat \n\n a.ka.230ka/25.60; kaṣṭaḥ — {dka' thub drag po dag kyang yang dag par len par byed} kaṣṭavratasamādāyī ca bhavati śrā.bhū.21ka/50; balavatī — {ting nge 'dzin las langs pa'i sems yid la byed pas yongs su brlan pas kha zas la brkam pa drag po mi 'byung} samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati a.sā.82kha/46 2. = {bcu gcig opa} rudraḥ — {drag po zhes pa bcu gcig} rudra ekādaśa vi.pra.179ka/1.34; {drag po zhes pa chu tshod bcu gcig} rudra iti ekādaśa nāḍyaḥ vi.pra.176kha/1.30; {drag po zhes pa ste bcu gcig pa'o//} rudreti ekādaśī vi.pra.154kha/3.103; \n\n•saṃ. ugraḥ, nṛjātiviśeṣaḥ — śūdrākṣatriyayorugraḥ a.ko.2.10.2; ucyati samavaiti varṇadvayamiti ugraḥ \n uca samavāye \n śūdrāyāṃ kṣatriyājjātasya nāma a.vi.2. 10.2; \n\n•nā. 1. rudraḥ, śivaḥ — {khyab 'jug dang tshangs pa dang drag po'i rigs thams cad rmongs par byed pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs so//} viṣṇubrahmarudrakulamohanaṃ nāma samādhiṃ samāpannaḥ vi.pra. 130ka/1, pṛ.28; dra. {gsang ba'i rgyud rnams kyi rnam par 'byed pa drag po gsum 'dul zhes bya ba} vibhaṅgaguhyatantrāṇāṃ trirudradamananāma ka.ta.455; haraḥ — {bram ze dang khyab 'jug pa dang zhi ba pa la sogs pa rnams kyi 'dod pa'i lha tshangs pa dang khyab 'jug dang drag po la sogs pa rnams} brahmahariharādayaḥ…brāhmaṇavaiṣṇavaśaivādīnāmiṣṭadevatā vi.pra.135kha/1, pṛ.34 2. haraḥ, digpālaḥ — {mer ni me lha'o//}…{'phrog byed kyi phyogs su drag po'o//} agnāvagniḥ…haro hare vi.pra.171ka/1.21 3. = {'chi bdag} kālaḥ, yamaḥ — {drag po'i zhags} kālapāśaḥ a.ka.322kha/40.183; \n\n•avya. prasabham — {ma ma khyod kyi cho nge drag po 'di/} /{sdug bsngal drag po'i gsal byed ci las skyes//} kasmāttavāyaṃ ghanaduḥkhaśaṃsī mātaḥ prajātaḥ prasabhaṃ pralāpaḥ \n a.ka.305ka/108. 107; haṭhāt — {de tshe 'di yis bden} ({dben} ){par ni/} /{chung ma drag pos mnyes te bsad//} tadāsya patnīmavadhīdekānte haṭhamardanaiḥ \n\n a.ka.88ka/9.18; sadyaḥ — {yongs su gdung ba drag pos nyen//} sadyaḥ santāpaśoṣitam a.ka.150ka/14.129. drag po len|nā. rudrilaḥ, ācāryaḥ — {zho gang yin pa de 'o ma/} /{'o ma gang yin de zho zhes/} /{drag po len gyis bstan pa ste/} /{de bzhin 'bigs byed gnas rigs te//} yadeva dadhi tatkṣīraṃ yatkṣīraṃ taddadhīti ca \n vadatā rudrilenaiva khyāpitā vindhyavāsitā \n\n ta.pa.152ka/29. drag po'i thod|= {gang gA} ugraśekharā, gaṅgā cho.ko.406/rā.ko.1.220. drag po'i dug|hālāhalam, viṣabhedaḥ — {de nas de ni yang 'khrug ste/} /{dper na drag po'i dug dang 'dra//} punaḥ kupyati rāgo'sya viṣaṃ hālāhalaṃ yathā \n\n śi.sa.51kha/49. drag po'i dri|= {a za mo} ugragandhā, ajamodā mi.ko.58kha \n drag po'i spos|ugradhūpaḥ, dhūpaviśeṣaḥ — {dbang dang dgug pa la drag po'i spos zhes pa ste/} {gu gul dang rgya skyegs dang spos dkar dang kun du ru dang thang chu rnams bu ram gyis sbyar ba ni drag po'i spos so//} vaśye ākṛṣṭāvugradhūpa iti \n guggulalākṣāsarjarasakunduruśrīvāsāguḍena modita ugradhūpa iti vi.pra.100ka/3.20. drag po'i mig|nā. raudrākṣaḥ, brāhmaṇaḥ — {bar der skye ba snga ma ni/} /{tshangs pa'i srin po tshangs pa'i gnyen/} /{ma rungs bzod dka' skye bo ngan/} /{phrag dog drag po'i mig ces pas//} atrāntare brahmabandhuḥ prāgjanmabrahmarākṣasaḥ \n raudrākṣo nāma mātsaryakrauryadaurjanyaduḥsahaḥ \n\n a.ka.49ka/5.25. drag po'i gtsug rgyan|= {zla ba} haracūḍāmaṇiḥ, candraḥ cho.ko.406/rā.ko.5.506. drag po'i zhags|nā. kālapāśaḥ, lubdhakaḥ — {rngon pa drag po'i zhags zhes pas/} /{kar ba Ta nye nags tshal du//} lubdhakaḥ kālapāśākhyaḥ karvaṭopāntakānane \n a.ka.322kha/40.183. drag po'i gzugs can ma|raudrarūpiṇī — {pu k+ka sI yang phyung nas ni/} /{phyung nas dbang ldan mtshams su ni/} /{drag po'i gzugs can ma nyid gnas//} niḥsṛtā pukkasī punaḥ \n niḥsṛtyaiśānakoṇe ca niṣaṇṇā raudrarūpiṇī \n\n he.ta.24ka/78. drag po'i las|krūrakarma — {de bzhin du drag po'i las ni mi dge ba'i nyin zhag la nges pa'o//} evaṃ krūrakarmāśubhadinaniyamaḥ vi.pra.108ka/3.30; {rgyu skar gru bzhin mon gru ni/} /{drag po'i las la rab tu bsngags//} praśastau… śravaṇadhaniṣṭhanakṣatrau krūrakarmaṇi ma.mū.194ka/205; raudrakarma — {le'u lnga pa las sngags 'di rnams drag po'i las la brjod par bya'o zhes pa ni nges pa'o//} pañcamapaṭale idaṃ mantraṃ vaktavyaṃ raudrakarmaṇīti niyamaḥ vi.pra. 116kha/3.35. drag spyan ma|nā. raudrākṣī 1. krodhadevī — {shin tu sngon mo dang}…{drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā…raudrākṣīti daśakrodhadevayaḥ vi.pra.157ka/3. 118 2. patradevī — {gnyis pa la sogs pa la drag mo dang}…{drag spyan ma dang sna chen ma ste tsartsi kA'i nor 'dab pad+ma la rang gi phyogs rnams su'o//} dvitīyādau ugrā…raudrākṣī, sthūlanāsā kamalāṣṭadaleṣu carcikāyāḥ svadikṣu vi.pra.41ka/4.29; dra. {drag mig ma/} drag spyod|haṭhaḥ, haṭhayogaḥ — {drug pa dang ni gnyis pa dang /} /{bcu pa dang ni bcu bzhi pa/} /{drag spyod rjes su chags pa dang /} /{nye bar sgrub pa'i sdom pa 'o//} ṣaṣṭhaṃ ca dvitīyaṃ ca daśa *pañcacaturdaśam \n haṭhamanurāgaṇaṃ caiva upasādhanasaṃvaram \n\n gu.sa.149kha/123. drag phab|vi. tumulaḥ — {de rnams dag la rab tu bzhad ldan thog ser char pa drag phab mang pos gzhom par mdzod//} tānkurvīthāstumulakarakāvṛṣṭipātāvakīrṇān me.dū.346ka/1.58. drag mig ma|nā. raudrākṣī, yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{bdun pa la drag mig ma'i l+l}-{i'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante… saptame yḶ raudrākṣyāḥ vi.pra. 132ka/3.63; dra. {drag spyan ma/} drag mo|•vi.strī. ugrā — {'phags ma sgrol ma drag mo'i sgrub thabs zhes bya ba} āryogratārāsādhananāma ka.ta.1727; \n\n•saṃ. raudrī, auṣadhiviśeṣaḥ — {drag mo zhes pa ru Ta} ({dra} ){dza TA} raudrīti rudrajaṭā vi.pra.149ka/3.96; \n\n•nā. 1. ugrā \ni. patradevī — {gnyis pa la sogs pa la drag mo dang}…{drag spyan ma dang sna chen ma ste tsartsi kA'i nor 'dab pad+ma la rang gi phyogs rnams su'o//} dvitīyādau ugrā…raudrākṣī, sthūlanāsā kamalāṣṭadaleṣu carcikāyāḥ svadikṣu vi.pra.41ka/4.29 \nii. yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{'jigs ma'i 'dab ma gnyis pa la drag mo'i ya'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…bhīmāyāḥ dvitīye patre ya ugrāyāḥ vi.pra.131kha/3.63 2. raudrī, yoginī — {byang du drag mo dkar mo zhal gcig ma'o//} uttare raudrī śuklā ekavaktrā vi.pra.40kha/4.27 3. rudrāṇī, umā — umā kātyāyanī gaurī kālī haimavatīśvarī \n\n śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā \n a.ko.1.1.38. drag mo che|nā. mahāghorā, devī — {de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste/} /{yi dwags la gnas drag mo che/} /{phyag rgya lngas ni rnam brgyan pa'o//} vidiksthāne tathā devī dvau hi rūpau manoharau \n pretā- sanamahāghorāḥ pañcamudrāvibhūṣitāḥ \n\n sa.u.13.32. drag shul|•vi. = {drag shul can} ugraḥ — {drag shul gzi brjid} ugratejaḥ la.vi.4ka/4; raudraḥ — {drag shul gyi sems dang ldan pa} raudracittaḥ sa.pu.85ka/143; \n\n•pā. raudraḥ, rasabhedaḥ — śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ \n bībhatsaraudrau ca rasāḥ a.ko.1.8.17; \n\n•nā. ugraḥ, mahādevaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n… ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt \n a.ko.1.1.33; ut gṛhṇātīti ugraḥ \n graha upādāne \n ugratvādvā ugraḥ a.vi.1.1.33; dra. {drag po/} drag shul gyi sems dang ldan pa|vi. raudracittaḥ — {sman gyi rgyal po sems can sdang ba'i sems dang ldan pa dang}… {drag shul gyi sems dang ldan pa gang la las} yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ…raudracittaḥ sa.pu.85ka/143. drag shul can|•vi. ugraḥ — {gang drag shul can dge slong tshul khrims dang ldan pa dge ba'i chos dang ldan pas} yasyograbhikṣuḥ śīlavān kalyāṇadharmā abhi.bhā.170kha/585; \n\n•pā. raudraḥ, rasaviśeṣaḥ ma.vyu.5039; dra. {drag shul/}\n\n•nā. ugraḥ — {'phags pa drag shul can gyis zhus par} āryograparipṛcchāyām śi.sa.8kha/9. drag shul can gyi yi ge|ugralipiḥ, lipiviśeṣaḥ — {yi ge}… {tshangs pa'i yi ge}… {drag shul can gyi yi ge}… {'byung po thams cad kyi sgra sdud pa'i yi ge} lipiṃ…brāhmīṃ…ugralipiṃ…sarvabhūtarutagrahaṇīm la.vi.66kha/88. drag shul dri|= {shu dag} ugragandhā, vacā mi.ko.58ka \n drag shul sde|ugrasenaḥ lo.ko.1163. drag shul spyod pa|ābhicārikam, hiṃsākarmaviśeṣaḥ ma. vyu.4243. drag shul byin|ugradattaḥ lo.ko.1164. drag shul gzi brjid|nā. ugratejaḥ, tathāgataḥ — {'di lta ste/} {bcom ldan 'das pad ma'i bla ma dang}…{drag shul gzi brjid dang} tadyathā—bhagavatā padmottareṇa ca…ugratejasā ca la.vi.4ka/4. drag shul 'od|ugraprabhaḥ lo.ko.1164. drag shul sems ldan|= {drag shul gyi sems dang ldan pa/} drags|ati — {sbyin pa drags na nor gyi dbang phyug gi/} {nor yang ji srid cig tu thub par 'gyur//} atipradāturhi kiyacciraṃ bhaveddhaneśvarasyāpi dhaneśvaradyutiḥ \n\n jā.mā.191kha/222. drang|= {drang po/} {drang ba/} {drang slad du} uddhartum — {'khor ba mi bzad gting nas ni/} /{'gro ba nyon mongs drang slad du//} ghorāt saṃsārapātālāduddhartuṃ kṛpaṇaṃ jagat \n\n śa.bu.115ka/129. drang dgos pa|kṛ. vāhanīyam — {stobs kyis drang dgos pa'i phyir} balavāhanīyatvāt abhi.sphu.234ka/1024. drang 'gro|= {mda'} ajihmagaḥ, bāṇaḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ \n\n a.ko.2.8.86; ajihmaṃ ṛju yathā bhavati tathā gacchatīti ajihmagaḥ a.vi.2.8.86. drang nges|= {drang don dang nges don/} drang gtam|sūnṛtam, priyasatyavacanam — niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye \n a.ko.1.6.19; śobhamānam ṛtamatrāstīti sūnṛtam \n priyasatyavacananāma a.vi.1.6.19. drang brtan|vi. ṛjuḥ — {rtag tu gya gyu rnam spangs shing /} /{drang brtan rnams ni rtag bsten pas//} jihmānāṃ nityavikṣepād ṛjūnāṃ nityasevanāt śa.bu.110kha/15. drang du gsol|ullumpatu — {bdag drang du gsol} ullumpatu mām ma.vyu.8704; mi.ko.122ka \n drang don|pā. 1. neyārthaḥ — {dam chos phongs pas bsgribs pa'i bdag phyir drang don de nyid 'dzin pa'i phyir//} saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt ra.vi.128kha/118; {gsung rab thams cad la drang ba dang nges pa'i don du rnam par gzhag pa yin pa'i phyir ro//} sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt bo.pa.57ka/19 2. arthavādaḥ — {don gzhan gyi sgra don gzhan brjod pas na drang don zhes bya'o//} anyārtho hi śabdo'nyamarthaṃ vadatīti kṛtvā'rthavāda ucyate ta.pa.270kha/1010; {ji ltar sngags dag la drang don du bstan pa de bzhin du de lta bu byung ba la sogs pa la yang tshangs pa la sogs pa'i thams cad mkhyen pa nyid drang don du rtogs par bya'o//} yathā mantreṣvarthavādanirdeśo bhavati, tathetihāsādiṣvapi brahmādeḥ sarvajñatvamarthavādād boddhavyam ta.pa.270kha/1009; ta.pa.268kha/1006. drang po|•vi. ṛjuḥ — {mda' de nyid mes bsros pa dang drang por 'gyur ba} agnisaṃtāpanayā tadeva kāṇḍaṃ ṛju bhavati sū.a.171ka/63; {lta ba drang po} ṛjudṛṣṭikaḥ a.sā. 295ka/166; saralaḥ — {skye bo dam pa drang po ni/} /{bdud rtsi bas kyang rnyed pa dka'//} amṛtādapi duṣprāpyaḥ saujanyasaralo janaḥ \n\n a.ka.91kha/9.63; {rang bzhin drang po} saralasvabhāvaḥ a.ka.118ka/65.8; {drang po rnams kyang thang shing bzhin//} saralāḥ saralā iva a.ka.253ka/29.66; praguṇaḥ — {'di la khyod la drang po yin no zhes 'jig rten na tha snyad dmigs pa yin no//} tathā hi tava praguṇametaditi loka upalabhyate vyavahāraḥ pra.a.164kha/514; ma.vyu.6349; \n\n•saṃ. 1. ārjavam — {dper na sbrul 'khyil gnas skabs na/} /{ldog cing de ma thag tu ni/} /{drang po'i gnas skabs byung na yang //} yathā'heḥ kuṇḍalāvasthā vyapaiti tadanantaram \n sambhavatyārjavāvasthā ta.sa.10ka/121; prāguṇyam — {gal te tshes bco lnga la bdag gcig pu de dang mi ldan par shes na 'grogs bshes la drang por 'bad par bya'o//} svaṃ cedekamatadvantaṃ pañcadaśāṃ(daśamyāṃ) manyeta sapremakaprāguṇye prayateta vi.sū.58ka/74 2. = {drang po nyid} saralatvam — {drang po la yang gya gyu can//} saralatve'pi kuṭilāḥ a.ka.145ka/14.72. drang po nyid|praguṇatā, saralatvam — {mda' ni sems med 'di dag rnams/} /{gdung bas drang po nyid 'gyur te//} tāpāt praguṇatāmete yānti niścetanāḥ śarāḥ \n a.ka.328kha/41.52. drang po nyid du byas|vi. yaṣṭīkṛtam — {lus ni drang po nyid du byas//} yaṣṭīkṛtatanuḥ a.ka.329ka/41.58. drang po'i gtam|= {drang gtam/} drang po'i rang bzhin can|vi. ṛjukaḥ — {de dag gis drang po'i rang bzhin can yin pas bstan pa dang} taiḥ ṛjuko'yaṃ darśitaḥ vi.va.145kha/1.34. drang po'i bsam pa|pā. ṛjvāśayatā, cittāśayabhedaḥ — {sems kyi bsam pa bcu 'byung ngo //}…{'di lta ste/} {drang po'i bsam pa dang}…{bdag nyid che ba'i bsam pa}({'o//} ) daśa cittāśayāḥ pravartante…yaduta ṛjvāśayatā ca…māhātmyāśayatā ca da.bhū.187kha/15. drang por gyur|vi. ṛjubhūtam — {lta ba drang por gyur nas chos sgrub nus pa'i snod du gyur par mthong nas} ṛjubhūtadṛṣṭiṃ dharmapratipattipātrabhūtamavekṣya jā.mā.178ka/207. drang por gyur pa|= {drang por gyur/} drang por bya ba|praguṇīkaraṇam — {gus par mi byed na drang por bya ba'i phyir dge slong shes nyen can bsko bar bya'o//} anādṛtau bhikṣoḥ praguṇīkaraṇāya prayogo'bhijñasya vi.sū.8kha/9; dra. {drang por srang ba/} drang por zhugs pa|vi. ṛjupratipannaḥ ma.vyu.1121. drang por srang ba|praguṇīkaraṇam ma.vyu.6348; dra. {drang por bya ba/} drang ba|•kri. ({'dren pa} ityasyāḥ bhavi.) (?) nīyate — {gal te de lta na/} {slob dpon gyis 'grel pa'i gzhung ji ltar drang} yadyevam, kathamayamācāryīyo vṛttigrantho nīyate ta.pa.3kha/452; \n\n•saṃ. 1. karṣaṇam — {sems can drang ba'i don gyi phyir/} /{tshon gyis ri mo rnam par brtag/} sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate \n la.a.73kha/22; ākarṣaṇam — {kha cig drang ba'i phyir zhes bya ba ni nyan thos kyi rigs can ma nges pa gang dag yin pa'o//} ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ sū.a.175ka/69; parikarṣaṇam — {byis pa rnams ni drang ba'i phyir/} /{theg pa tha dad ngas bshad do//} parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmyaham \n\n la.a.175ka/136; āharaṇam — {drang ba dang zlog pa la sogs pa la mkhas pa'i phyir} āharaṇāpaharaṇakuśalatvāt jā.mā.79kha/92; utthāpanam ma.vyu.6432 2. = {drang ba nyid} ṛjutā — {gya gyu can rnams la drang ba'o//} ṛjutā kuṭileṣu śi.sa.157ka/151; \n\n•vi. = {drang po} ārjavaḥ — {bden dang drang ba mi zad thabs tshul gyis/} /{yongs sbyang yon tan mtha' yas ldan pa'i gsung //} satyārjavākṣayamupāyanayaiḥ pariśodhitāṃ giramanantaguṇām \n śi.sa.172kha/170; {spyod pa ngan pa'i gya gyu spangs pas drang //} asatkriyājihmavivarjanārjavaḥ jā.mā.178kha/208; {brtan zhing dul la blo gros ldan/} /{bzod ldan drang la g}.{yo sgyu med//} dhīro vinīto matimān kṣamāvānārjavo'śaṭhaḥ \n vi.pra.91ka/3.3; ṛjuḥ — {mig gis sems can lta na yang /}…/{drang zhing byams pa'i tshul gyis blta//} ṛju paśyet sadā sattvāṃścakṣuṣā saṃpibanniva \n bo.a.13ka/5.80; {sku che zhing drang ba} vṛhadṛjugātraḥ bo.bhū.193ka/259; ṛjukaḥ — {gya gyu med pas na drang ba'o//} ṛjukaḥ akuṭilatvāt śi.sa.157ka/150; {rang bzhin gyis drang ba} svabhāvṛjukaḥ śi.sa.174kha/172; saralaḥ — {rang bzhin gyis ni bsam pa drang //} svabhāvasaralāśayaḥ a.ka.317ka/40.114; {de dag bya rog gyis brjod kyang /} /{snying rjes rgyas shing drang ba de//} ityasau vāryamāṇo'pi kākena karuṇākulaḥ \n…saralaḥ a.ka.256ka/30. 16; śubhaḥ — {khyu mchog 'gro ba drang ngam yo ba bzhin//} jihmaṃ śubhaṃ vā vṛṣabhapracāram jā.mā.78kha/90; \n\n•kṛ. kṛṣyamāṇaḥ — {dga' ma la dgas drang bas 'di//} kṛṣyamāṇaḥ priyāpremṇā saḥ a.ka.102kha/10.30; neyaḥ — {nges pa'i don gyi mdo la brten gyi/} {drang ba'i don la ma yin pa dang} nītārthasūtraṃ pratiśaraṇam, na neyārtham abhi.sphu.318kha/1202. drang ba'i don|= {drang don/} drang ba'i don gyi mdo|neyārthasūtram, neyārthapratipādakasūtram — {nges pa'i don gyi mdo la brten gyi/} {drang ba'i don la ma yin pa dang} nītārthasūtraṃ pratiśaraṇam, na neyārtham abhi.sphu.318ka/1202. drang bar bya|kṛ. netavyam — {'di ni gdon mi za bar drang bar bya ba ma yin te} naitadavaśyanetavyam abhi.bhā.119ka/422. drang bar gsol|= {drang du gsol} ullumpatu ma.vyu.8704. drang srong|1. ṛṣiḥ, satyavratī — ṛṣayaḥ satyavacasaḥ a.ko.2.7.43; ṛṣati tapasa iti ṛṣiḥ \n ṛṣī gatau a.vi.2.7.43; {drang srong dang bcas pa dang skyes pa dang bud med kyi tshogs rnams kyis} sarṣinaranārīgaṇāḥ a.sā.390ka/221; muniḥ — {'di ni mthong bar gyur pa tsam gyis kyang /} /{drang srong rnams la'ang dngos grub gegs 'gyur na//} iyaṃ hi saṃdarśanamātrakeṇa kuryānmunīnāmapi siddhivighnam \n jā.mā.73kha/85 2. ṛṣayaḥ — {drang srong ni skar ma bdun no//} ṛṣayaḥ sapta tārakāḥ vi.pra. 156ka/132 *3. = {khyu mchog} ṛṣabhaḥ, svarabhedaḥ — {drug ldan drang srong sa 'dzin dang /} /{lnga pa la sogs rab dbye bas//} ṣaḍjarṣabhagāndhārapañcamādiprabhedataḥ \n ta.sa.90ka/817; dra. {drang srong ba/} drang srong bka'|ārṣam, ṛṣivacanam — {thar pa thob pa'i lam dang rjes mthun par/} /{de yang drang srong bka' bzhin spyi bos blang //} mokṣāptisaṃbhārapathānukūlaṃ mūrdhnā tadapyārṣamiva pratīcchet \n\n ra.vi.128kha/118; dra. {drang srong gsung /} drang srong skyes mchog|= {sangs rgyas} ṛṣipuṅgavaḥ, buddhaḥ — {drang srong skyes mchog khyod kyi bstan/} /{de ltar legs pas khyab 'di la//} evaṃ kalyāṇakalilaṃ tavedam ṛṣipuṅgava \n śāsanam śa.bu.113kha/91. drang srong gi dka' thub spyad pa'i yi ge|ṛṣitapastaptā, lipiviśeṣaḥ — {yi ge}… {tshangs pa'i yi ge}… {drang srong gi dka' thub spyad pa'i yi ge}… {'byung po thams cad kyi sgra sdud pa'i yi ge} lipiṃ… brāhmīṃ… ṛṣitapastaptāṃ…sarvabhūtarutagrahaṇīm la.vi.66kha/88. drang srong gi zas|ṛṣibhojanam — {blo gros chen po 'phags pa'i skye bo ni drang srong gi zas za ste/} {khrag dang sha mi za bas} ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāraḥ la.a.153kha/101. drang srong gi tshig|ṛṣipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{drang srong gi tshig dang drang srong ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam…ṛṣipadam, anṛṣipadam la.a.68kha/17. drang srong rgyas pa|= {rgyas pa/} drang srong rgyas pas zhus pa|nā. vyāsaparipṛcchā, granthaḥ ma.vyu.1392. drang srong che|maharṣiḥ — {kun tu bzang po dpe med drang srong che/} /{sred med bu yi stobs mnga' mkhregs pa'i sku//} nārāyaṇasthāmadṛḍhātmabhāvaḥ samantabhadro'pratimo maharṣiḥ \n ra.vi.121ka/95; dra. {drang srong chen po/} drang srong chen po|1. maharṣiḥ — {legs sbyar zhes pa lha yi ni/} /{skad du drang srong chen pos gsungs//} saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ \n kā.ā.319kha/1. 33; {drang srong chen po thugs brtse thugs rje gnas pa bsam gtan mdzad//} kṛpakaruṇavihāro dhyāyamāno maharṣiḥ a.śa.211kha/195 2. mārṣaḥ — {drang srong chen po 'di lta ste/} {sa chen po 'di ni chu la rab tu gnas pa} tadyathā mārṣā iyaṃ mahāpṛthivyapsu pratiṣṭhitā ra.vi.98ka/44. drang srong dam pa|vi. ṛṣivaraḥ, buddhasya — {drang srong dam pa}…{blta ba'i dus lags} ayamṛṣivara kālaprāptaḥ… draṣṭum su.pra.53kha/106. drang srong pa ni|nā. pāṇiniḥ, vyākaraṇakarttā — {tsam pa'i bu ni rigs sgra'i don yin no zhes zer zhing /} {bya chen gyi bu ni rdzas yin no zhes zer la/} {drang srong pa ni gnyi ga'o//} ‘jātiḥ padārthaḥ’ iti kātyāyanaḥ, ‘dravyam’ iti vyāḍiḥ, ubhayaṃ pāṇiniḥ ta.pa.317ka/348. drang srong ba|ṛṣabhaḥ, svarabhedaḥ ma.vyu.5029; dra. {drang srong /} drang srong bu mo'i chu bo|nā. revā, narmadānadī — {drang srong bu mo'i chu bo 'bigs byed ri'i zhabs na rtsub pa'i rdo la 'og tu 'bab ldan ma/} /{so gnyis yan lag mchog las dkar mo tshon gyis legs bris bzhin du khyod kyis mthong bar 'gyur//} revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedairiva viracitāṃ bhūtimaṅge gajasya \n\n me.dū.343ka/1.19. drang srong dbang po|ṛṣīndraḥ lo.ko.1165. drang srong sbed|nā. ṛṣiguptaḥ tathāgataḥ — {'di lta ste/} {bcom ldan 'das pad ma'i bla ma dang}…{drang srong sbed dang} tadyathā—bhagavatā padmottareṇa ca…ṛṣiguptena ca la.vi.4ka/4. drang srong sbyin|nā. ṛṣidattaḥ, sthapatiḥ — {btsun mo 'khor gyi bla drang srong sbyin dang gna' mi}…{rnams kyis} ṛṣidattapurāṇābhyāṃ sthapatibhyām a.śa.193ka/178; a.śa.110ka/100; vi.va.160kha/1.49. drang srong ma yin pa'i tshig|anṛṣipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{drang srong gi tshig dang drang srong ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam…ṛṣipadam, anṛṣipadam la.a.68kha/17. drang srong ma yin pa'i zas|anṛṣibhojanam — {'phags pa ma yin pa'i skye bos bsnyen pa/} {'phags pa'i skye bos rnam par spangs pa}…{drang srong ma yin pa'i zas} anāryajanasevitamāryajanavivarjitam…anṛṣibhojanam la.a.154kha/102. drang srong smra ba|nā. ṛṣivadanaḥ, vanam — {de bA rA Na sI'i grong khyer na drang srong smra ba ri dwags kyi nags na nye bar rten cing bzhugs so//} sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣivadane mṛgadāve vi.va.150ka/1.38; ṛṣipatanaḥ — {de grong khyer bA rA Na sI na drang srong smra ba ri dwags kyi nags na rten cing bzhugs so//} sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve a.śa.163ka/151; a.śa.24kha/21; dra. {drang srong lhung ba/} drang srong gzhon nu|ṛṣikumāraḥ — {re zhig na der mi'am ci'i bu mo zhig gis drang srong gzhon nu de mthong nas chags par gyur te} yāvattatra kinnaradārikā ṛṣikumāraṃ dṛṣṭvā saṃraktā a.śa.202ka/186. drang srong yid|nā. manuḥ, smṛtikāro muniḥ — {drang srong yid sogs tshig kyang ni/} /{de nyid kyis ni bden par 'gyur//} manvādivacanasyāpi tatkṛtaiva hi satyatā \n\n ta.sa.76ka/716; dra. {drang srong yid las byung ba/} {drang srong shed/} drang srong yid las byung ba|nā. manuḥ, smṛtikāro muniḥ — {drang srong yid ches} ({yid las} ){byung ba la sogs pa chos kyi bstan bcos dran pa de dag ni byed pa po yin te} manvādayo dharmaśāstrāṇi smṛtayasteṣāṃ kartāraḥ nyā.ṭī.89kha/247; dra. {drang srong yid/} {drang srong shed/} drang srong ri|nā. ṛṣigiriḥ, parvataḥ — {'di lta ste/} {ri'i rgyal po chen po kha ba can dang}…{ri'i rgyal po chen po drang srong ri dang}… {ri'i rgyal po chen po ri rab bo//} tadyathā himavān parvatarājaḥ…ṛṣigiriḥ…sumeruśca mahāparvatarājaḥ da.bhū.276ka/65. drang srong shed|nā. manuḥ, smṛtikāro muniḥ— {lung byas pa yin pa na/} {rig byed dang 'brel pa drang srong shed la sogs pa'i skyes bu byed pa po yin pa'am de dang ma 'brel pa'i shAkya thub pa la sogs pas byas pa yin grang} kṛtako bhavannāgamo vedasambaddhamanuprabhṛtipuruṣakartṛko vā bhavet, tadasambaddhaśākyamuniprabhṛtipraṇīto vā ta.pa.132kha/715; dra. {drang srong yid/} {drang srong yid las byung ba/} drang srong gsal|= {drang srong gsal ba/} drang srong gsal ba|ṛṣiprasannaḥ lo.ko.1165; prasannarṣiḥ lo.ko.1165. drang srong gsung|ārṣam, ṛṣivacanam — {zhi ba'i phan yon ston par mdzad pa dang /} /{de ni drang srong gsung yin bzlog pa gzhan//} bhavecca yacchāntyanuśaṃsadarśakaṃ taduktamārṣaṃ viparītamanyathā \n\n ra.vi.128kha/117; dra. {drang srong bka'/} drang srong lha|nā. ṛṣidevaḥ, tathāgataḥ — {'di lta ste/} {bcom ldan 'das pad ma'i bla ma dang}…{drang srong lha dang} tadyathā bhagavatā padmottareṇa ca…ṛṣidevena ca la.vi.4ka/4. drang srong lhung ba|nā. ṛṣipatanaḥ, vanam — {bcom ldan 'das yul bA rA Na sI na drang srong lhung ba ri dwags kyi gnas na bzhugs so//} bhagavān vārāṇasyāṃ viharati sma ṛṣipatane mṛgadāve abhi.sphu.209kha/983; ma.vyu.4130; dra. {drang srong smra ba/} drangs|= {drangs pa/} {drangs te/} {onas} ākṛṣya — {sems can gyi khams thams cad ci rigs par chos ston pas drangs te} sarvasattvadhātuṃ yathārhataḥ dharmadeśanayā ākṛṣya la.a.119ka/66; abhi.bhā.57ka/152; samuddhṛtya — {khyod kyis bdag ni ngan 'gro las/} /{drangs te mtho ris thar la bzhag/} durgatibhyaḥ samuddhṛtya svarge mokṣe ca te'ham \n sthāpitāḥ vi.va.132ka/1.21; nītvā — {de nas de yis spun zla ni/} /{me tog btu slad la drangs nas//} atha bhrātaramāhūya nītvā puṣpoccayāya saḥ \n a.ka.6ka/50.51; avatārya — {gru}…{chu'i nang du drangs nas} nāvaṃ…udake'vatārya a.sā.255kha/144. drangs gyur|= {drangs gyur pa/} drangs gyur pa|bhū.kā.kṛ. ākṛṣṭaḥ — {gang gis nag mo bdag mdun nas/} /{skra nas bzung ste drangs gyur pa//} nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama \n kā.ā.331kha/2.279; nītaḥ — {shAkya thub pa gang gis yid las byung rnams shes rab ye shes stobs kyis rang nyid kyi/} /{rdo rje nas bkug rang gi dpral ba dang ni rdo rje gtsug tor chen por drangs gyur pa//} yenākṛṣya manobhavaḥ svakuliśānnīto lalāṭaṃ svakaṃ prajñājñānabalena śākyamuninā vajraṃ mahoṣṇīṣakam \n vi.pra.183kha/5.1. drangs pa|•kri. ({'dren pa} ityasyāḥ bhūta.) avakṛṣyate — {rig pa yis ni mtsho nang nas/} /{klu bzhin khyod kyang thugs rje yis/}…/{gdul ba'i don gyi slad du drangs//} nāga iva hradāt \n vineyārthaṃ karuṇayā vidyayevāvakṛṣyase \n\n śa.bu.112kha/61; \n\n•bhū.kā.kṛ. kṛṣṭaḥ — {rgyun gyis gzings ni drangs pa dag/} pravāheṇa pravahaṇaṃ kṛṣṭam a.ka.223ka/89.19; {dal ba'am shin tu drangs pa yi/} /{rgyud mang dbyangs dang bral ba yin//} viśliṣṭātyantakṛṣṭā vā tantrī bhavati visvarā \n a.ka.239ka/27.50; ākṛṣṭaḥ — {glang mo zhags pas drangs pa bzhin//} pāśākṛṣṭeva ha(ka)riṇī a.ka.109kha/64.253; {de ni chags pas drangs pa yin pa'i phyir ro//} tasya lobhākṛṣṭatvāt abhi.sphu.304kha/1171; {rna ba'i bar du mda' drangs shing //} ākarṇākṛṣṭasāyakaḥ a.ka.130kha/66.66; {gdengs can bdag po sngags kyis ni/} /{drangs tshe} mantrākṛṣṭe phaṇipatau a.ka.92kha/64.52; samākṛṣṭaḥ — {gdug pa zhes bya tshangs pa yi/} /{srin po bdag gis sngags kyis drangs//} mantrairmayā samākṛṣṭaḥ krūrākhyo brahmarākṣasaḥ \n a.ka.104ka/64.196; niṣkṛṣṭaḥ — {rang nyid khro zhing drag po yis/} /{rna ba'i bar du mda' stan drangs//} svayamākarṇaniṣkṛṣṭakopakrūraśarāsanaḥ \n a.ka.230ka/25.60; adhyāhṛtaḥ — {de dag gi dbang gis drangs pa'i yid kyi rnam par shes pa ni dbang po yin par gsungs so//} tadādhipatyādhyāhṛtaṃ tu manovijñānamindriyam ityuktam abhi.bhā.85ka/1200; abhyuddhṛtaḥ — {ngas sbyin pas phan btags so zhe'am bskyed do zhe'am drangs so zhes} mayā dānenānugṛhītaḥ saṃvardhito'bhyuddhṛto veti *bo.bhū.72ka/84; abhiniryātaḥ — g.{yul 'gyed pa'i phyir drangs so//} abhiniryāto yuddhāya a.śa.30kha/26; avabadghaḥ — {de yi yon tan rnams kyis sems drangs nas//} guṇaistadīyairavabaddhacittāḥ jā.mā.4ka/2; \n\n•saṃ. 1. karṣaṇam — {'og pag gos nas drangs pa na/} /{ma ma ma zhes 'dar byed cing //} na na neti samutkampirasanāṃśukakarṣaṇe \n a.ka.232ka/89.136; ākarṣaṇam — {lus med gzhu ni drangs pa yis/} /{ngal ba 'bras bu yod par gyur//} saphalo'bhūdanaṅgasya kārmukākarṣaṇaśramaḥ \n\n a.ka.364ka/48.74 2. tṛptiḥ — {bcud kyis len dang drangs pa ni/} /{mtshungs phyir goms pa ji lta bar/} /{rjes 'brel bar yang mi 'gyur te/} /{de phyir thams cad 'chad par 'gyur//} rasāyanasya sāmyāt tṛpteśca na bhavedapi \n yathābhyastānusandhānaṃ sarvavyākhyādayostvataḥ \n\n pra.a.75kha/83. drangs pa na|kṛṣyamāṇaḥ — {de ni de yis drangs pa na/} /{lam log par ni lhung bar 'gyur//} sa tayā kṛṣyamāṇaśca kuvartmanyapi sampatet ta.pa.168ka/792. drangs mdzad pa|kri. ujjahāra — {'khor ba'i 'dam las 'gro ba drangs mdzad pa//} saṃsārapaṅkājjagadujjahāra abhi.ko.1ka/4. dran|= {dran pa/} {dran gyur nas} smṛtvā — {thub pa'i tshig} …{dran gyur nas//} smṛtvā munervacaḥ a.ka.24ka/3. 56. dran dran nas|smṛtvā smṛtvā — {de ni gsal por dran dran nas//} tatra smṛtvā smṛtvā parisphuṭam \n ta.sa.110ka/959. dran nas|smṛtvā — {sras ni dran nas 'dod dang bcas par gyur//} smṛtvā sutaṃ sotsukatāmavāpa a.ka.192ka/22.2; dra. {sangs rgyas kyi yon tan rjes su dran nas} buddhaguṇāṃścānusmṛtya a.śa.147ka/137. dran zhing|smṛtvā — {de skad de yi tshig thos nas/} /{mgon med zas sbyin de dran zhing //} iti tadvacanaṃ śrutvā tatsmṛtvānāthapiṇḍadaḥ \n a.ka.187ka/21.34. dran gyur cig|kri. anusmaratu lo.ko.1166. dran 'joms|= {dbang phyug chen po} nā. smaraharaḥ, śivaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…haraḥ smaraharo bhargastrayambakastripurāntakaḥ \n\n a.ko.1.1. 34; smaraṃ haratīti smaraharaḥ a.vi.1.1.34. dran nyams|•saṃ. smṛtināśaḥ — {de yis dran nyams dregs par 'gyur//} smṛtināśo madaśca taiḥ abhi.ko.12ka/623; \n\n•vi. 1. = {brgyal ba} mūrtaḥ, mūrcchitaḥ — mūrcchāle mūrtamūrcchitau a.ko.2.6.61; mūrcchati sma mūrtaḥ a.vi.2.6.61 2. = {smyon pa} unmattaḥ, unmādavān — unmatta unmādavati a.ko.2.6.60; unmādyatīti unmattaḥ a.vi.2.6.60. dran ldan|= {dran pa dang ldan pa/} dran pa|•kri. (varta., bhavi., bhūta.; {dron} vidhau; saka.) 1. smarati — {gang gis nyams su myong ba gang kho na de nyid kyis dran pa} yato yenaivānubhūtaṃ sa eva smarati ta.pa.256ka/229; anusmarati — {gang 'jig rten na}… {spyan ras gzigs kyi dbang po'i ming dran pa de dag ni bde ba dang ldan pa yin no//} te sattvāḥ sukhitā loke bhavanti, ye avalokiteśvarasya… nāmadheyamanusmaranti kā.vyū.210ka/268; smaryate — {gang tshe ngang pa'i rgyal po ni/} /{rdzing bu gtsang ma dran pa na//} yadaiva rājahaṃsena smaryate śuci mānasam \n a.ka.93ka/9.81 2. anusmarati sma — {de'i tshe sangs rgyas bye ba khrag khrig brgya stong mang po'i dam pa'i chos dang bdag gi sngon gyi smon lam dran no//} tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ sadgharmamanusmarati sma, ātmanaśca pūrvapraṇidhānam sa.pu. 82ka/138; \n\n•saṃ. 1. smṛtiḥ — {'dis ni 'dus pa la sogs pa/} /{dran pa nyams sogs bshad pa yin//} etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ \n pra.vā.10kha/1. 78; bo.a.11ka/5.23; smaraṇam — {bzung ba nyid du 'dzin pa na yang de dran pa nyid yin pas bzung ba 'dzin pa'i phyir dran pa gzhan bzhin du tshad ma ma yin no//} gṛhītatvena ca grahaṇe smaraṇametaditi gṛhītagrāhitvādapramāṇamaparasmaraṇavat pra.a.19ka/22; smaraḥ — {dran pa'i kun tu rtog pa rnams zhes bya ba} smarasaṅkalpānāmiti abhi.sphu.233ka/1022; smṛtam — {dran pa nyid dran pa yin no//} smṛtireva smṛtam abhi.bhā.9ka/895 2. = {rjes su dran pa} anusmṛtiḥ — {lus la lus kyi rjes su lta zhing gnas pa de'i lus la dmigs pa'i dran pa gnas pa yang dag par gnas} tasya kāye kāyānupaśyino viharataḥ kāyālambanānusmṛtistiṣṭhati santiṣṭhate abhi.bhā.12kha/905; anusmaraṇam — {de'i tshe byis pa dang khye'u sngar gyi brda dran par thal bar 'gyur ro//} tadā bāladārakasya pūrvasaṅketānusmaraṇaprasaṅgaḥ ta.pa.107ka/665 3. saṃjñā — {dran rnyed pad+ma dang ldan}…{bdag la gsol ba btab//} avāptasaṃjñā… padmāvatī… patiṃ yayāce a.ka.36ka/3.185; ceṣṭā — {dran pa rnyed par bya ba'i phyir bye ma bdal ba'i steng du kha bub tu gzhag go/} vālukāsthāne ceṣṭālābhārthamavāṅmukhāvasthāpanam vi.sū.19kha/23; matiḥ — {dran pa skyes nas mkhas pa des/} …/{'gyod pa las ni rab tu bsams//} sa saṃjātamatirvidvān … paścāttāpādacintayat a.ka.197ka/83.14 4. smṛtiḥ, manvādimunipraṇītaśāstraviśeṣaḥ — {drang srong yid ches byung ba la sogs pa chos kyi bstan bcos dran pa de dag ni byed pa po yin te} manvādayo dharmaśāstrāṇi smṛtayasteṣāṃ karttāraḥ nyā.ṭī.89kha/247; {dran pa ni shed bu la sogs pa'i gzhung rnams so//} smṛtayo manvādayaḥ vi.pra.272ka/2.96 5. = {dran pa nyid} smārttatā — {de lta bas na ming dang sbyor ba rigs} ({rig} ){pa ni} …{dran pa las 'das pa ma yin no//} tasmāt nāmayogasaṃvittiḥ… smārttatāṃ nātivarttate ta.pa.52kha/555; \n\n•pā. smṛtiḥ 1. sarvatragacaittasikaviśeṣaḥ — {tshor dang sems pa 'du shes dang /} /{'dun dang reg dang blo gros dran/} /{yid la byed dang mos pa dang /} /{ting nge 'dzin sems thams cad la//} vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ \n manaskāro'dhimokṣaśca samādhiḥ sarvacetasi \n\n abhi.ko.4kha/186; {dran pa ni dmigs pa mi brjed pa'o//} smṛtirālambanāsaṃpramoṣaḥ abhi.bhā.64kha/187 2. viniyatacaittasikaviśeṣaḥ — {dran pa ni 'dris pa'i dngos po ma brjed pa ste/} {sems kyi mngon parabarjod pa nyid do//} smṛtiḥ saṃstute vastunyasaṃpramoṣaścetaso'bhilapanatā tri.bhā.155ka/53 3. aṣṭādaśavidyāsthāneṣvanyatamam ma.vyu.4966; mi.ko.28kha 4. dhyānāṅgabhedaḥ — {bsam gtan gsum pa la yang yan lag lnga ste/} {btang snyoms dang dran pa dang shes bzhin dang bde ba dang ting nge 'dzin to//} tṛtīye tu dhyāne pañcāṅgāni—upekṣā, smṛtiḥ, samprajñānam, sukham, samādhiśca abhi.bhā.69ka/1140; \n\n•nā. = {'dod lha} smaraḥ, kāmadevaḥ — {brtag pa nyams pa'i dran pas kyang /}…{shel gyi ljon pa} …{sprul//} smaro'pi naṣṭasaṅkalpaḥ…nirmame sphaṭikadrumam \n\n a.ka.230ka/25.63. dran pa'i|smārttam — {de kho na ltar dran pa'i nges pa mi 'byung zhe na} tathaiva na smārtto niścayo bhavati ta.pa.167ka/478; {dran pa'i shes pa} smārttajñānam ta.pa.205kha/879; ta.pa.170kha/59. dran par|smartum — {byas sam ma byas ci zhig ji lta bu zhig ces dran par mi nus pa nyid} aśaktavattāyāṃ kṛtaṃ no vā kiṃ vā kīdṛśaṃ ceti smartum vi.sū.86kha/104. dran pa skye|kri. smṛtirbhavati — {gang gi mjug thogs su dran pa skye ba ste} yato'nantaraṃ smṛtirbhavati abhi.bhā. 90kha/1215. dran pa skye ba|= {dran pa skye/} dran pa bskyed pa'i mthu|smṛtyutpādanaśaktiḥ — {nyams su myong ba'i shes pa las skyes pa dran pa bskyed pa'i mthu} anubhavajñānajā smṛtyutpādanaśaktiḥ abhi.bhā.227kha/764. dran pa can|vi. smṛtimān — {btang snyoms pa dran pa can dga' ba med la bde ba la gnas pa} upekṣakaḥ smṛtimān sukhavihārī niṣprītikam da.bhū.198kha/20. dran pa gcig pa|ekasmṛtiḥ — {kye rdo rje dran pa gcig pa} hevajraikasmṛtiḥ ka.ta.1236. dran pa nyams|= {dran pa nyams pa/} dran pa nyams pa|•vi. muṣitasmṛtiḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni mi brtson pa dang} …{dran pa nyams pa dang shes rab 'chal bas mos par dka' zhing} duradhimocā bhagavan prajñāpāramitā…anabhiyuktena… muṣitasmṛtinā duṣprajñena a.sā.165kha/93; smṛtibhraṣṭaḥ — {de nas lha ma yin gyi dbang po gtor ma kha bub tu 'gyel nas dran pa nyams te} atha balirasurendro'dhomukhaṃ prapatitaḥ smṛtibhraṣṭaḥ kā.vyū.215ka/274; \n\n•saṃ. smṛtisampramoṣaḥ — {'dis ni dran pa nyams pa yang bshad pa yin no//} anena smṛtisampramoṣo'pi vyākhyātaḥ pra.a.181kha/196; abhi.bhā.33ka/996; smṛtimoṣaḥ — {shes bzhin med pa'i chom rkun dag /dran} {pa nyams pa'i rjes 'brang bas//} asaṃprajanyacaureṇa smṛtimoṣānusāriṇā \n bo.a.11ka/5.27; smṛtibhraṃśaḥ — {'dis ni 'dus pa la sogs pa/} /{dran pa nyams sogs bshad pa yin//} etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ \n pra.vā.110kha/1.78; smṛtihāniḥ ma.vyu.144. dran pa nyams pa med|= {dran pa nyams pa med pa/} dran pa nyams pa med pa|•saṃ. 1. smṛtyasaṃpramoṣaḥ — {dran pa nyams pa med pa'i byin gyi rlabs nye bar bsgrub pa mdzad do//} smṛtyasaṃpramoṣādhiṣṭhānatāṃ ca…upasaṃharanti sma da.bhū.169ka/2 2. smṛtyapramoṣatā — {de la chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{dran pa nyams pa med pa} tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā…smṛtyapramoṣatā śi.sa.108ka/106; \n\n•pā. nāsti smṛtihāniḥ, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.144. dran pa nyams pa med pa'i byin gyi rlabs|smṛtyasaṃpramoṣādhiṣṭhānatā— {dran pa nyams pa med pa'i byin gyi rlabs nye bar bsgrub pa mdzad do//} smṛtyasaṃpramoṣādhiṣṭhānatāṃ ca…upasaṃharanti sma da.bhū.169ka/2. dran pa nyid|smārttatā — {ming dang sbyor ba yang dag rig/} /{dran pa nyid ni bsal ba min//} tannāmayogasamvittiḥ smārttatāṃ nātivarttate \n\n ta.sa.58ka/555. dran pa nye bar gnas|= {dran pa nye bar gnas pa/} dran pa nye bar gnas pa|vi. upasthitasmṛtiḥ — {dran pa nye bar gnas pas so//} {sems rnam par ma g}.{yengs pas so//} upasthitasmṛtiḥ \n avikṣiptaḥ vi.sū.80ka/97. dran pa nye bar gnas par 'gyur|kri. smṛtirupatiṣṭhate — {brtson 'grus brtsams na dran pa nye bar gnas par 'gyur ro//} ārabdhavīryasya smṛtirupatiṣṭhate abhi.bhā. 39ka/1020. dran pa nye bar gzhag pa|= {dran pa nyer gzhag} pā. smṛtyupasthānam — {zhi gnas grub par gyur pa yis/} /{dran pa nyer gzhag bsgom par bya//} niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām \n abhi.ko.19ka/902; sū.a. 225ka/195; smṛtyupasthitiḥ — {dran pa nyer gzhag shes rab ste//} prajñā hi smṛtyupasthitiḥ abhi.ko.21ka/1017. dran pa nye bar gzhag pa ma yin pa|asmṛtyupasthānam — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni dran pa nye bar gzhag pa'am dran pa nye bar gzhag pa ma yin pa yang ma yin te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni smṛtyupasthānāni vā asmṛtyupasthānāni vā su.pa.43ka/21. dran pa nye bar bzhag pa|vi. upasthitasmṛtiḥ — {de dran pa nye bar bzhag cing 'gro/} {dran pa nye bar bzhag cing 'ong} upasthitasmṛtirabhikrāmati, upasthitasmṛtiḥ pratikrāmati a.sā.287kha/162. dran pa nyer gzhag|= {dran pa nye bar gzhag pa/} dran pa nyer gzhag pa|= {dran pa nye bar gzhag pa/} dran pa nyer bzhag|= {dran pa nye bar bzhag pa/} dran pa nyer bzhag pa|= {dran pa nye bar bzhag pa/} dran pa nyer bzhag chen po|mahāsmṛtyupasthānam ma.vyu.1401. dran pa thogs pa med|= {dran pa thogs pa med pa/} dran pa thogs pa med pa|asaṅgasmṛtiḥ — {dran pa thogs pa med pa la rnam par dag pas rnam par brgyan pa} asaṅgasmṛti(viśuddha)vyūhaḥ ga.vyū.277ka/356. dran pa thogs pa med la rnam par dag pas brgyan pa|pā. asaṅgasmṛtiviśuddhavyūhaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa dran pa thogs pa med la rnam par dag pas brgyan pa zhes bya ba thob ste} ahaṃ kulaputra asaṅgasmṛtiviśuddhavyūhasya bodhisattvavimokṣasya lābhinī ga.vyū.271kha/350; dra. {dran pa thogs pa med pa la rnam par dag pas rnam par brgyan pa/} dran pa thogs pa med pa la rnam par dag pas rnam par brgyan pa|pā. asaṅgasmṛtiviśuddhavyūhaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho bo ni byang chub sems dpa'i rnam par thar pa dran pa thogs pa med pa la rnam par dag pas rnam par brgyan pa zhes bya ba shes te} ahaṃ kulaputra asaṅgasmṛti(viśuddha)vyūhaṃ nāma bodhisattvavimokṣaṃ jānāmi ga.vyū.277ka/356; dra. {dran pa thogs pa med la rnam par dag pas brgyan pa/} dran pa 'thob pa|smṛtilabdhā, auṣadhiviśeṣaḥ — {rigs kyi bu 'di lta ste dper na/} {dran pa 'thob pa zhes bya ba'i rtsi yod de/} {de bcangs na sems kyi dran pa rnam par dag par 'gyur ro//} tadyathā kulaputra asti smṛtilabdhā nāmoṣadhiḥ \n tayā cittasmṛtirviśudhyati ga.vyū.313ka/399. dran pa dag pa|pā. smṛtiśuddhiḥ, smṛtipariśuddhiḥ — {btang snyoms dran pa dag pa med//} upekṣāsmṛtiśuddhiśca abhi.bhā.71ka/1149; dra. {dran pa yongs su dag pa/} dran pa dang ldan|= {dran pa dang ldan pa/} dran pa dang ldan pa|•vi. smṛtimān, o matī — {ched 'ga' ni dran pa dang ldan par 'gyur la} ekadā smṛtimān bhavati bo.bhū.167kha/221; ma.mū.199kha/215; {de mkhas shing}…{dran pa dang ldan pa dang thos pa 'dzin par gyur to//} sā paṇḍitā…smṛtimatī śrutidharā ca a.śa.198ka/183; \n\n•nā. smṛtimān, devaputraḥ — {sum cu rtsa gsum gyi dbang po'i gnas de nyid na lha'i bu dran pa dang ldan pa'i bu mo lha dbang 'od ces bya ba 'dug gis} iyamihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā ga.vyū.271ka/349. dran pa dang blo gros kyi stabs|pā. smṛtimatigatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs}… {mi bskyod pa'i stabs dang dran pa dang blo gros kyi stabs dang} mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…smṛtimatigatiḥ la.vi.134kha/199. dran pa po|vi. smartā, smaraṇakartā — {de nyid dran pa po dang dran pa dang dran pa'i yul yin no//} tadeva smartṛsmaraṇa(smaraṇa)viṣayaḥ pra.a.150kha/161. dran pa ma nyams|= {dran pa ma nyams pa/} dran pa ma nyams pa|vi. aluptasmṛtiḥ — {dran pa ma nyams pa 'ga' zhig /'byin} {dang bsdu ba'i byed po ni/} /{dbang phyug la sogs brtan rigs min//} na cāluptasmṛtiḥ kaścit sṛṣṭisaṃhārakārakaḥ \n īśvarādiḥ sthiro yuktaḥ ta.sa.83ka/765. dran pa mi 'phrog|vi. amuṣitasmṛtiḥ — {dran pa mi 'phrog rnal 'byor bas/} /{he ru ka yi gzugs kyis gar//} nāṭyaṃ śrīherukarūpeṇāmuṣitasmṛtiyogataḥ \n he.ta.19kha/62. dran pa mi 'phrog pa|= {dran pa mi 'phrog} dran pa med|= {dran pa med pa/} dran pa med pa|•saṃ. 1. asmṛtiḥ — {dad pa med pa dang brtson 'grus med pa dang dran pa med pa dang ting nge 'dzin med pa dang shes rab med pa'i sgrib pa zad pas dad pa la sogs pa'i stobs rnams su 'gyur ro//} aśraddhāvīryāsmṛtyasamādhyaprajñānāmāvāraṇakṣayeṇa śraddhādīni balāni bhavanti vi.pra.60ka/4.104 2. niḥsaṃjñā — {dran pa med par lam po che na'ang nyal 'gyur ba//} niḥsaṃjñā nṛpatipathiṣvapi svapanti jā.mā.93ka/106; \n\n•vi. visaṃjñaḥ lo.ko.1168. dran pa yang dag byang chub kyi yan lag|pā. smṛtisambodhyaṅgam, bodhyaṅgaviśeṣaḥ — {dran pa yang dag byang chub kyi yan lag dang yang dag pa'i dran pa ni dran pa kho na yin no//} smṛtisambodhyaṅgaṃ samyaksmṛtiśca smṛtireva abhi.bhā.38kha/1018; {dran pa yang dag byang chub kyi yan lag ni sgra rdo rje ma} smṛtisambodhyaṅgaṃ śabdavajrā vi.pra. 172ka/3.167. dran pa ye shes|nā. smṛtijñānaḥ, ācāryaḥ mi.ko. 113ka \n dran pa yongs su dag pa|pā. smṛtipariśuddhiḥ, dhyānāṅgabhedaḥ — {de la yan lag bzhi ste/} {bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba dang /} {btang snyoms yongs su dag pa dang /} {dran pa yongs su dag pa dang /} {ting 'dzin yongs su dag pa'o//} tatra catvāryaṅgāni—aduḥkhāsukhā vedanā, upekṣāpariśuddhiḥ, smṛtipariśuddhiḥ, samādhi(pariśuddhi)śca abhi.bhā.69ka/1141. dran pa las yongs su ma nyams pa|vi. aparihīnasmṛtiḥ — {dran pa las yongs su ma nyams pa'i phyir}… {dran pa las yongs su ma nyams pa zhes bya'o//} smṛtyaparihīnatvādaparihīnasmṛtirityucyate la.vi.211kha/313. dran pa gsal ba|smṛtipāṭavaḥ — {gang tshe dran pa gsal 'gyur bas/} /{sngon gyi skye ba dran gyur pa//} smṛtipāṭavasadbhāve pūrvajātismṛtiryathā(? yadā) \n pra.a.103ka/110. dran pa gso ba|smṛtyudbodhanam — {dran pa gso ba'i phyir yang dang yang nod par byed par zad kyi} smṛtyudbodhanārthaṃ punaḥpunarādānaṃ karoti bo.bhū.86ka/109. dran pa'i kun tu rtog pa|smarasaṅkalpaḥ — {zhen pa la brten pa'i dran pa'i kun tu rtog pa rnams bsal bar bya ba'i phyir} gardhāśritānāṃ smarasaṅkalpānāṃ prativinodanāya abhi.bhā.39kha/1022. dran pa'i sgo bsrungs phun sum tshogs pa|vi. smṛtidauvārikasampannaḥ ma.vyu.429. dran pa'i gter|pā. smṛtinidhānam, nidhānaviśeṣaḥ — {dran pa'i gter dang sgrub pa'i gter te/} {gter chen po brgyad po de dag 'thob par 'gyur ro//} smṛtinidhānaṃ… pratipattinidhānaṃ…imānyaṣṭau nidhānāni pratilapsyante la.vi.214ka/317; smṛtinidhiḥ mi.ko.119ka \n dran pa'i stobs|pā. smṛtibalam, balabhedaḥ — {dad pa'i stobs dang brtson 'grus kyi stobs dang dran pa'i stobs dang ting nge 'dzin gyi stobs dang shes rab kyi stobs te} śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam vi.pra.60ka/4.104; ma.vyu.985. dran pa'i snod|smṛtibhājanatā — {dran pa'i snod tshad med pa dang} apramāṇasmṛtibhājanatayā ca da.bhū.169kha/3. dran pa'i dpal|nā. smṛtiśrīḥ, tathāgataḥ — {shAkya thub pa la phyag 'tshal lo//}…{dran pa'i dpal la phyag 'tshal lo//} namaḥ śākyamunaye… namaḥ smṛtiśriye śi.sa.95ka/94. dran pa'i blo|smṛtibuddhiḥ — {mi mthun pa'i phyogs su gyur pa dran pa'i blo la yang rjes su 'gro ba'i phyir} smṛtibuddhau vipakṣabhūtāyāmapi tadbhāvabhāvitvasya samanvayāt ta.pa.17kha/481; smārttajñānam — {phyi ma dran pa'i blo dang mtshungs/} /{spyi yi dngos po du ma yis/} /{mi gsal ba ni rtogs she na//} smārttajñānasamaṃ param \n sammugdhānekasāmānyarūpeṇādhigame sati \n ta.sa.48ka/474; dra. {dran pa'i shes pa/} dran pa'i dbang po|pā. smṛtīndriyam, indriyaviśeṣaḥ — {mig gi dbang po dang dran pa'i dbang po dang kun shes pa dang ldan pa'i dbang po dang dbang po nyi shu rtsa gnyis} dvāviṃśatirindriyāṇi…cakṣurindriyam…smṛtīndriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; {dran pa'i dbang po ni 'od zer can} smṛtīndriyaṃ jambhī (mārīcī) vi.pra.172kha/3.167. dran pa'i dbang po 'phel ba|pā. smṛtīndriyasaṃvardhanaḥ, samādhiviśeṣaḥ — {dran pa'i dbang po 'phel ba zhes bya ba'i ting nge 'dzin} smṛtīndriyasaṃvardhano nāma samādhiḥ kā.vyū.222kha/284. dran pa'i gzhu|smṛticāpaḥ lo.ko.1167. dran pa'i 'od|smṛtiprabhaḥ lo.ko.1167. dran pa'i yul|smaraṇatā — {dngos po gang dang gang spyad pa/} /{de de dran pa'i yul du 'gyur//} tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate \n bo.a.5ka/2.37. dran pa'i shes pa|smārttajñānam — {dran pa'i shes pa bzhin du bzung zin pa'i don 'dzin pa'i phyir} smārttajñānavadadhigatārthādhigantṛtvāt ta.pa.14kha/474; dra. {dran pa'i blo/} dran par gyis|kri. anusmara — {za yang rung btung yang rung rtag par rgyun du dran par gyis la} bhuñjāno'pi pibannapi satatasamitamanusmara śi.sa.8ka/9; anusmaret — {de bzhin nyid kyang dran par gyis//} tathatāṃ cāpyanusmaret la.a.167ka/121. dran par bgyi|kri. anusmareyam lo.ko.1168; smaro bhaveya lo.ko.1168. dran par bgyid|kri. smarāmi lo.ko.1168. dran par 'gyur|kri. 1. smarati — {gzung ba'i ngo bo dang bral ba/} /{'dzin pa skyes par dran par 'gyur//} smaranti grāhakotpādaṃ grāhyarūpavivarjitam \n\n ta.sa.75kha/706; smṛtirbhavati — {de ltar na dran par 'gyur te} ityevaṃ smṛtirbhavati abhi.bhā.91ka/1216; smaraṇaṃ bhavati — {don ji ltar dran pa'am ngo shes par 'gyur} kathaṃ…arthasya smaraṇaṃ bhavati, pratyabhijñānaṃ vā abhi.bhā.90kha/1215; 2. smaret — {de ltar na ni lhas sbyin gyi sems kyis mthong la mchod sbyin gyi sems kyis dran par 'gyur ro//} evaṃ hi devadattacetasā dṛṣṭaṃ yajñadattacetaḥ smaret abhi.bhā.91ka/1216; smaraṇaṃ bhavet — {de phyir tha mi dad yin na/} /{gzung ba la yang dran par 'gyur//} tasmādabhinnatāyāṃ ca grāhye'pi smaraṇaṃ bhavet \n ta.sa.75kha/706. dran par 'gyur ba|= {dran par 'gyur/} dran par bya|•kri. smaret — {rtsa ba gsum dran par bya ste} trīṇi mūlāni smaret vi.pra.31kha/4.5; \n\n•= {dran par bya ba/} dran par bya ba|•kṛ. smartavyam — {khyab bya khyab byed kyi dngos po'i yul la dngos po med pa khong du chud pa'i rgyur gyur pa'i snang ba mi dmigs pa dran par bya'o//} vyāpyavyāpakabhāviviṣayābhāvapratipattinibandhanaṃ dṛśyānupalabdhiḥ smartavyā nyā.ṭī.60ka/146; smarayitavyam — {rig pa'i gsang sngags 'di dag dran par bya'o//} ime vidyāmantrāḥ smarayitavyāḥ su.pra.32ka/61; smaryamāṇaḥ — {dran par bya ba nyid kyi chos can} smaryamāṇa eva dharmī ta.pa.281kha/1029; \n\n•saṃ. smāraṇam — {mi dran na dran par bya'o//} asmṛtau smāraṇam vi.sū.88kha/106. dran par byas|bhū.kā.kṛ. smāritaḥ, kṛtasmaraṇaḥ — {dge ba'i bshes gnyen de nyid kyis tshe rabs de dang de dag tu yongs su smin par byas so//} ({yongs su bskul bar byas so//}) {dran par byas so//} tenaiva ca kalyāṇamitreṇa tasyāṃ tasyāṃ jāto paripācitā saṃcoditā smāritā ga.vyū.129ka/215. dran par byas pa|= {dran par byas/} dran par byed|= {dran par byed pa/} dran par byed pa|•kri. 1. varta. smarati — {nang du a ba d+hU tI la sogs pa rnams kyi zhabs nyin zhag so sor dran par byed na} pratidinaṃ…adhyātmanyavadhūtyādīnāṃ caraṇaṃ smarati vi.pra.183ka/3.203; smaryate — {de bye brag dang ldan par ma nges pa yin na gzhan bum pa'i tshang bang la sogs yod par dran par byed do//} tadviśeṣayogitayā vāniścite'parasmin ghaṭamahānasādāvavasthitatvena smaryate vā.ṭī.100ka/61; smṛtiṃ kurute — {de ni de dran la ltos nas/} /{phyi nas rang nyid dran par byed//} so'pekṣya tatsmṛtiṃ paścāt kurute smṛtimātmani \n\n ta.sa.98kha/874; smārayati — {de nyid dran par byed pa ni} tadeva smārayati ta.pa.250ka/973 2. bhavi. smārayiṣyati — {bdud sdig can byang chub sems dpa' sems dpa' chen po'i drung du 'ongs nas skul zhing dran par byed} māraḥ pāpīyān… bodhisattvaṃ mahāsattvamupasaṃkramya codayiṣyati smārayiṣyati a.sā.344ka/194; \n\n•vi. smārakaḥ — {ji ltar na dran par byed pa yin zhe na} kathaṃ smārako bhavati śrā.bhū.54ka/131; bo.bhū.127kha/164; smaratā — {de bas na 'gal ba dang rgyu 'bras dang khyab bya khyab byed kyi dngos po dran par byed pa ni} tasmādvirodhaṃ kāryakāraṇabhāvaṃ vyāpyavyāpakabhāvaṃ ca smaratā nyā.ṭī. 60ka/146; \n\n•saṃ. 1. smāraṇā — {lung nod pa dang kha ton byed pa dang}… {dran par byed pa dang} uddeśaḥ svādhyāyaḥ… smāraṇā bo.bhū.37ka/48; smṛtiḥ — {'di ltar mtshams rnams sbyor ba ni/} /{dran par byed pas sbyor yin gyi//} tathā hi pratisandhānaṃ smṛtyaiva kriyate ta.sa.46kha/461; syāccintā smṛtirādhyānam a.ko.1.8.29; smaryata iti smṛtiḥ \n smṛ ādhyāne a.vi.1.8.29 2. smṛtikāraḥ — {gang dran par byed pa rnams kyis} … {brjod pa} yacca smṛtikārairucyate ta.pa.253ka/980. dran par byed pa po|smartā, smaraṇakartā — {dran par byed pa po 'ga'i yang dran pa yod pa ma yin te/} {de med pa nyid kyi phyir ro//} na kasyacit smaraṇaṃ smartuḥ, tadabhāvādeva pra.a.150kha/161. dran par byed pa yin|kri. smārayati — {ji ltar na ltung ba dran par byed pa yin zhe na} kathamāpattiṃ smārayati śrā.bhū.54ka/131. dran par byos shig|kri. samanvāharet — {de'i tshe kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa 'di dran par byos shig} tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ a.sā.65kha/36. dran par mi byed pa|asmaraṇatā — {de la chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{'jig rten pa'i sngags dran par mi byed pa} tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā… laukikamantrāsmaraṇatā śi.sa.108ka/106. dran par mdzad|= {dran par mdzad pa/} dran par mdzad pa|•kri. smārayati — {bcom ldan 'das kyis bdag cag de bzhin gshegs pa'i ye shes kyi bsgo skal la spyod pa dran par mdzad do//} bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān sa.pu.43kha/75; {chos bstan pa dag bdag la dran mdzad pas//} smārayanti mama dharmadeśanām sa.pu.82ka/139; \n\n•bhū.kā.kṛ. smāritaḥ — {tshe rabs kyang dran par mdzad} jātiśca smāritā a.śa.159kha/148. dran par mdzod|kri. smaryatām — {skye ba gzhan la dge ster ba'i/} /{lha ni cung zad dran par mdzod//} smaryatāṃ daivataṃ kiṃcijjanmāntaraśubhapradam \n a.ka.223ka/89.20. dran pas 'dul bar 'os pa|pā. smṛtivinayaḥ, saptasu adhikaraṇaśamatheṣu ekaḥ ma.vyu.8632. dran byas|= {dran par byas/} dran byed|= {dran par byed pa/} dran dbang|= {dran pa'i dbang po/} dran dbang nyams|vi. smṛtīndriyavihīnaḥ lo.ko.1168. dran ma|nā. smṛtiḥ 1. patradevī — {de nas tshangs ma'i mdun gyi 'dab ma la sogs pa la sa bI trI dang}…{dran ma} tato brahmāṇyāḥ pūrvapatrādau sāvitrī… smṛtiḥ vi.pra. 41kha/4.32 2. yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te dran ma'i laH'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante …laḥ smṛtyāḥ vi.pra.132kha/3.64. dran med|= {dran pa med pa/} dran mdzad pa|= {dran par mdzad pa/} dran bzhin pa|kṛ. smaryamāṇaḥ — {ji ltar sa phyogs mngon sum gyur/} /{me nyid kyang ni dran bzhin pa'i//} pratyakṣe'pi yathā deśe smaryamāṇe'pi pāvake \n ta.sa.56kha/545. dran bzang|= {blo} medhā, buddhiḥ — buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śaimuṣī matiḥ \n…dhīrdhāraṇāvatī medhā saṅkalpaḥ karma mānasam \n a.ko.1.5.2; medhate sarvamanubhūtamasyāmiti medhā \n medhṛ saṅgame a.vi.1.5.2. dran brlag|vi. luptasaṃjñaḥ — {gang zhig 'thungs na myos pas dran brlag ste//} yāṃ pītavanto madaluptasaṃjñāḥ jā.mā.93ka/106. dral|•kri. 1. avadīryate ma.vyu.6764 2. sphāṭayet — {dur khrod kyi ras la nye bar 'dug nas sngags bzlas shing dral te} śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet he.ta.4ka/8; \n\n• = {dral ba/} dral ba|•saṃ. 1. bhedaḥ — {dam tshig dral ba} samayabhedaḥ vi. pra.69kha/4.124; {rnam pa sna tshogs las byed de/} /{de bzhin gcod dang dral ba'i las//} karoti karmavaicitryaṃ chedabhedakriyāṃ tathā \n ma.mū.251ka/285; bhaṅgaḥ— {bslab pa dral te khyim du 'jug pa'i so sor bshags par bya ba ste gsum pa'o//} kulaśikṣābhaṅgapravṛttiḥ tṛtīyaṃ prātideśanīyam vi.sū.48kha/62 2. sphāṭanam — {sprin dral ba bshad de} meghānāṃ sphāṭanaṃ vakṣye he.ta.4ka/8 3. bhedyam, kalāviśeṣaḥ — {mchongs pa dang}…{dral ba dang}… {spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…bhedye…gandhayuktau —ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; \n\n•bhū.kā.kṛ. khaṇḍitam — {dge slong de rnams kyis bslab pa'i gzhi phra mo phra mo rnams dral bas} etebhirbhikṣubhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṇḍitāni vi.va.152kha/1.40; pāṭitam — {sman pa 'tsho byed kyis bud med de'i lto g}.{yas pa dral to//} jīvakena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ a.śa.255ka/234; viśliṣṭam — {dral ba'am shin tu drangs pa yi/} /{rgyud mang dbyangs dang bral ba yin//} viśliṣṭātyantakṛṣṭā vā tantrī bhavati visvarā \n a.ka.239ka/27. 50; galitam — {pu shu dang ni skar khung phyogs rer dral//} gavākṣaharmyā galitaikadeśā sa.pu.34ka/56. dral bar 'gyur|kri. sphoṭayati — {myur du sdig pa dral bar 'gyur//} pāpaṃ sphoṭayati kṣaṇāt sa.du.149/148. dral bar bya|kri. sphoṭayet — {rdo rje bsdams pa snying khar dral bar bya} vajrabandhanaṃ hṛdaye sphoṭayet sa.du.149/148. dral bar byas|= {dral bar byas pa/} dral bar byas pa|bhū.kā.kṛ. dāritam — {de nas de yi gzings chen ni/} /{rab rno chu srin sen mo yi/} /{sog le drag pos dral bar byas//} makarasphāranakharakrūrakrakacadāritam \n tatastasya pravahaṇam a.ka.244kha/92.21. dral ma|dārikā — {rkyang ma shes rab rang bzhin gyis/}… {gtum mo dang bdud dral ma 'o//} lalanāprajñāsvabhāvena… caṇḍikā māradārikā he.ta.2kha/4. dras|= {dras pa/} dras pa|bhū.kā.kṛ. chinnam — {snam sbyar ma yin pa dag la dras te byin gyis brlab par nges pa med do//} nāsaṅghāṭyāṃ chinnādhiṣṭhānaniyamaḥ vi.sū.73ka/90; lūnam — {mtshon gyis ma dras pa'i gos spyad par mi bya'o//} nāśastralūnaṃ vāsaḥ paribhuñjīta vi.sū.67ka/84; vikṛtam — {gos dras pa dang kha dog ngan pa 'chang ba'i phyir} vikṛtavivarṇavastradhāraṇatayā bo.bhū.104kha/133; dra. {bram ze'i khye'u 'di'i ming pha las dras te btags} māṇavakasya nāma piturnāmataḥ kṛtam \n dras shing drubs pa|chinnasyūtam — {dras shing drubs pa chos gos nyid du byin gyis brlab par bya'o//} chinnasyūtaṃ cīvaratvāyādhiṣṭhet vi.sū.65kha/82. dri|1. = {dri ma} gandhaḥ — {sgog pa'i dri ni dang po nyid/} /{de nas yang ni bya rgod dri//} laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ \n he.ta.20ka/64; {de'i mi'i dri bshal ba lags so//} tasyāḥ sa manuṣyagandho naśyati vi.va.217ka/1.94; āmodaḥ — {me tog la sogs pa'i dri snom pa} kusumāmodaṃ jighrati ta.pa.7kha/460; surabhiḥ — {sa hA ka ra smin pa'i dri bas kyang} paripakvasahakāraphalasurabhitareṇa ca jā.mā.159ka/183; parimalaḥ — {longs spyod rtse dga' dag gi dri yi tshogs kyis dbang po thams cad yongs su drangs gyur pa//} saṃbhogalīlāparimalapaṭalākṛṣṭasarvendriyāṇām a.ka.117ka/65.1 2. gandhaḥ — {lha gzhan dag la me tog gam bdug pa'am dri'am}…{mar me dag sbyin par mi sems} na cānyebhyo devebhyaḥ puṣpaṃ vā dhūpaṃ vā gandhaṃ vā… dīpaṃ vā dātavyaṃ manyate a.sā.286ka/161 3. malaḥ, kiṭṭā — malo'strī pāpaviṭkiṭṭā a.ko.3.3.197; dra. {dri ma/} 4. = {dri ba/} \n\n•pā. gandhaḥ 1. ekādaśavidharūpaskandhāntargatarūpaskandhaviśeṣaḥ — {don lnga po mig la sogs pa rnams de dag nyid kyi yul gang dag yin pa gzugs dang sgra dang dri dang ro dang reg bya rnams} pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañcaviṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā. 29kha/30 2. viṣayabhedaḥ — {gzugs sgra de bzhin dri dang ni/} /{ro dang de bzhin reg bya dang /} /{chos kyi khams kyi rang bzhin nyid/} /{'di rnams yul ni drug tu brjod//} rūpaśabdastathā gandho rasasparśastathaiva ca \n dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ \n\n he.ta.18ka/56 3. mahābhūtaviśeṣaḥ — {gzugs dang ro dang dri dang sgra dang reg pa ste/} {'byung ba chen po ni lnga yin no//} rūpaśabdagandharasasparśāḥ pañcamahābhūtāni pra.a.47kha/54; \n\n•nā. gandhā — {sgeg mo phreng ba de bzhin glu/}…/{dri yi lha mo khyod phyag 'tshal//} lāsyā mālā tathā gītā…gandhā devī namo'stu te \n\n sa.du.161/160. dri tsam yang ma yin|na gandho'pi — {'o na ni lhag par zhen par byas pa gang yin pa de nyid rtogs par 'gyur gyi/} {ming dang mtshan ma ni dri tsam yang ma yin no//} (?) yattarhyadhyastantadeva pratipannaṃ bāhye'dhyaste bāhyameva pratipannaṃ na nāmanimittagandho'pīti pra.a.178kha/193. dri dku ba|= {dri nga ba} durgandhaḥ, duṣṭagandhaḥ cho.ko.408/rā.ko.2.727. dri 'khyer|= {rlung} gandhavahaḥ, vāyuḥ cho.ko.408/rā.ko.2.305. dri mgyogs|nā. āśugandhaḥ, bodhisattvaḥ ma.vyu.714. dri nga|•vi. durgandhaḥ — {ngan skyug bzhin du dri nga zhes/} /{sangs rgyas rnams kyis bud med smad//} uccāra iva durgandhāḥ striyo buddhaiḥ prakīrtitāḥ \n śi.sa.51ka/49; pūtigandhaḥ — {nya dang ro ni rul pa yis/} /{dri nga rab tu ldang ba bzhin//} praklinnamatsyakuṇapāt pūtigandha ivodgataḥ \n\n a.ka.108ka/10.93; āmagandhaḥ — {dri nga ba med pa} nirāmagandhaḥ ma.vyu.6784; gandhaḥ — {rul pa'i dri nga'i mthu las} klinnagandhaprabhāvāt vi.pra.112kha/1, pṛ.9; pūtiḥ — {dri nga dri zhim mchil snabs rnams/} /{byang chub sems bsres} ({sems kyis} ){rab tu bza'//} pūtisurabhilālāsṛgbodhicittena bhakṣayet \n he.ta.18kha/58; \n\n•saṃ. daurgandhyam — {byis pa rnams kyi lus las ni/} /{dri nga 'dzag ste sbrang rtsi bzhin//} daurgandhyaṃ sravate kāyād bālānāṃ tadyathā madhu \n\n śi.sa.51ka/48. dri nga can|vi. āmagandhikaḥ — {lus 'di phol mig 'dra ba ste/} /{smad pa yin zhing dri nga can//} gaṇḍabhūto hyayaṃ kāyaḥ kutsito hyāmagandhikaḥ \n\n śi.sa.51ka/48. dri nga ba|= {dri nga}*/ dri nga ba med|= {dri nga ba med pa/} dri nga ba med pa|vi. nirāmagandhaḥ ma.vyu.6784. dri nga bar mi 'gyur ba|adurgandhībhāvaḥ — {dri nga bar mi 'gyur ba dang srog chags 'byung bar mi 'gyur bar bya ba'i phyir dus dus su bkru ba dang bskam par bya'o//} adurgandhībhāvaprāṇakāsambhavāya kālena kālaṃ śocanaṃ śoṣaṇañca vi.sū.80kha/98. dri ngad|gandhaḥ, parimalaḥ — {stong gsum kun tu dri ngad ldang ba yi/} /{dri mchog rnams kyis} sarvatrisāhasravisārigandhairgandhottamaiḥ bo.a.4ka/2.14. dri ngad can|= {mu zi} saugandhikaḥ, gandhakaḥ mi.ko.60kha \n dri ngad 'jam pa|mṛdugandhikam, puṣpaviśeṣaḥ ma.vyu.6149. dri ngad pa|= {dri ngad/} dri ngan|vi. durgandhaḥ — {ji ltar rin chen las byas rgyal ba'i gzugs/} /{gos hrul dri ngan gyis ni gtums gyur pa//} bimbaṃ yathā ratnamayaṃ jinasya durgandhapūtyambarasaṃniruddham \n ra.vi.108ka/64. dri ngan pa|= {dri ngan/} dri ngan 'bras|= {so ma rA dza} pūtiphalī, somarājī mi.ko.55kha; rā.ko.3.217. dri can|•vi. malinaḥ — {des na zhen lta'i dri can de la blo mi sbyar//} tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ ra.vi.128kha/118; malīmasam — malīmasaṃ tu malinaṃ kaccaraṃ maladūṣitam a.ko.3.1.53; \n\n•m\nx. = {mu zi} saugandhikaḥ, gandhakaḥ śrī.ko.171kha \n dri can rdo|= {mu zi} gandhāśmā, gandhakaḥ mi.ko.60kha; dra. {dri rdo/} dri bcas|= {dri ma dang bcas pa/} dri chab|= {dri chu/} dri chab ma|nā. gandhā, pūjādevī — {dri chab ma'i phyag rgya} gandhāmudrā sa.du.145/144. dri chab ma'i phyag rgya|pā. gandhāmudrā — {dri chab ma'i phyag rgya bcings la/} {'di skad ces brjod de} gandhamudrāṃ baddhvaivaṃ vadet sa.du.145/144. dri chu|= {dri'i chu} 1. gandhodakam — {dri chus rkang pa bkrus te'o//} pādau prakṣālya gandhodakena vi.sū.99kha/120; gandhatoyam ba.vi.161kha/3; gandhavāri — {dri'i chu yis yang dag par bsangs te/} {zhabs bsil dbul lo//} gandhavāriṇā saṃprokṣyācamanaṃ dadyāt sa.du.173/172; dra. {dri bzang chu/} 2. = {gcin} mūtram — {dri chu 'dzag pa haH} mūtrasrāvo haḥ vi.pra.149kha/110; pañcasu amṛteṣu anyatamam mi.ko.9kha \n dri chu 'dzag pa|mūtrasrāvaḥ — {'dir ye shes dang rnam par shes pa'i phung po la sogs pa'i dbyangs rnams ni 'di lta ste/} {ye shes kyi phung po aM/}… {dri chu 'dzag pa haH} atra jñānavijñānaskandhādīnāṃ svarāḥ \n tadyathā—jñānaskandho aṃ…mūtrasrāvo haḥ vi.pra.149kha/1, pṛ.48. dri chus gtor ba|gandhābhiṣekaḥ — {dri chus gtor ba'i bsod nams de snyed du bcom ldan 'das kyis gsungs} gandhābhiṣekasya ceyatpuṇyamuktaṃ bhagavatā vi.va.162ka/1.50 dra. {dri chus chag chag btab pa/} dri chus 'thor byed|kri. gandhābhiṣekaṃ prakaroti — {mkhas pa gang zhig rab tu sems dang bas/} /{sangs rgyas mchod rten dri chus 'thor byed na//} yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān \n\n vi.va.162ka/1.50. dri chen|1. = {skyag pa} malaḥ — {ma la/} {sdig pa dri chen dri ma'o//} mi.ko.89ka 2. viṭaḥ, pañcasu amṛteṣu anyatamam mi.ko.9kha \n dri mchog|1. divyagandhaḥ — {de yang gling du skyes pa yi/} /{dri mchog rang bzhin 'phreng ba blangs//} sāpi…divyagandhamayīṃ mālāmādāya dvīpasambhavām \n\n a.ka.145kha/14.78 2. saugandhikam, puṣpaviśeṣaḥ — {tsam pa ka dang nI lota pa la dang pad+ma dang dri mchog dang}…{nA ga ge sar la sogs pa'i me tog gis} campakanīlotpalasaugandhika … nāgakesarādibhiḥ puṣpaiḥ ma.mū.138ka/49 3. = {chang} gandhottamā, madyam — surā halipriyā hālā parisrud varuṇātmajā \n gandhottamā prasannerākādambaryaḥ parisrutā \n\n madirā kaśyamadye ca a.ko.2.10.39; gandhenottamā gandhottamā a.vi.2.10.39. dri mchog rab|= {chang} gandhottamā, madirā cho.ko.408/rā.ko.2.306; dra. {dri mchog} dri mnyam|= {dri mnyam pa/} dri mnyam pa|pā. samagandhaḥ — {dri rnam bzhi}…{bstan bcos las ni dri zhim pa dang dri nga ba dang dri mnyam pa'o zhes rnam pa gsum 'byung ngo //} caturvidho gandhaḥ…trividhastu śāstre—sugandhaḥ, durgandhaḥ, samagandha iti abhi.bhā.30kha/35; ma.vyu.1896. dri snying|= {tsan dan} gandhasāraḥ, candanaḥ — gandhasāro malayajo bhadraśrīścandano'striyām \n a.ko.2.6.131; gandhena sāro gandhasāraḥ a.vi.2.6.131. dri thams cad pa|sarvagandhaḥ — {dri thams cad pa'i gzugs brnyan byas te} sarvagandhaiḥ pratikṛtiṃ kṛtvā ma.mū.224ka/244. dri dang ldan|= {dri ldan/} dri dang ldan pa|= {dri ldan/} dri dang phreng bas mchod pa|kri. gandhamālyena mahīyate ma.vyu.6131. dri dang rab tu ldan pa|vi. gandhataram — {lo tog rnam pa sna tshogs thams cad kyang rab tu mdangs dang ldan par 'gyur/} {dri dang rab tu ldan pa dang} sasyāni ca nānāvidhānyojasvitarāṇi bhaviṣyanti, gandhatarāṇi su.pra. 33kha/64. dri dug pa|viṣamagandhaḥ mi.ko.15ka; dra. {dri mi mnyam pa/} dri bda' ba|vi. sugandhaḥ — {me tog bkram pa'i mchis mal 'jam zhing dri bda' bar} puṣpābhikīrṇaśayane mṛduke sugandhe la.vi.25kha/30. dri 'dod ma|nā. gandhecchā, icchādevī — {de bzhin du sgra las skyes pa rol mo 'dod ma dang}… {dri las skyes pa dri 'dod ma dang} evaṃ śabdajanyā vādyecchā… gandhecchā gandhajanyā vi.pra.44kha/4.44. dri rdo|= {dri ldan} gandhāśmā, gandhakaḥ — gandhāśmani tu gandhakaḥ \n saugandhikaśca a.ko.2.9.102; gandhapradhāno'śmā gandhāśmā a.vi.2.8.102. dri rdo rje ma|nā. gandhavajrā, viṣayadevī — {de bzhin du rlung gi zur du sa'i khams las skyes pa dri rdo rje ma ni spyan ma lta bu'o//} evaṃ pṛthvījanyā gandhavajrā vāyukoṇe locanāvat vi.pra.38kha/4.20. dri ldang|āmodaḥ — {bung ba kun tu dga' bar byed pa'i dri ldang me tog char 'di mkha' las ci phyir 'bab//} āmodānanditālirnipatati kimiyaṃ puṣpavṛṣṭirnabhastaḥ nā.nā.244kha/177; surabhiḥ —{rab rgyas dzA ti'i me tog dri ldang srod la'i rlung dag bzod pa min nam ci//} kiṃ nonmīlitamālatīsurabhayaḥ soḍhāḥ pradoṣānilāḥ \n nā.nā.231kha/58. dri ldang ri|nā. gandhamādanaḥ, parvataḥ — {de ltar yun ring bsams nas ni/} /{dri ldang ri zhabs mthar gnas pa/} /g.{yo ldan ma rungs drag po de/} /{bzang po'i brag tu song bar gyur//} iti saṃcintya suciraṃ sa krauryakaṭhinaḥ śaṭhaḥ \n gandhamādanapādāntavāsī bhadraśilāṃ yayau \n\n a.ka.49kha/5.31. dri ldan|•vi. malinaḥ — {gnod byed la yang chen po yis/} /{yid ni khro ba'i dri ldan min//} sāparādhe'pi mahatāṃ na manyumalinaṃ manaḥ \n\n a.ka.161kha/72.56; \n\n•saṃ. 1. = {dri rdo} gandhakaḥ — gandhāśmani tu gandhakaḥ \n saugandhikaśca a.ko.2.9.102; sālagandhavat gandho'syāstīti gandhakaḥ a.vi.2.8.102 2. = {sa gzhi} medinī, pṛthivī — {'od ma'i rtsa ba rdos bsdams phug /rab} {tu phye bas dri dang ldan/} /{nyin dang mtshan du rab 'bar ba/} /{mig sman du 'os sman thob 'gyur//} veṇugulmaśilābaddhāṃ guhāmutpāṭya medinīm \n prāpyoṣadhīṃ divārātraṃ jvalantīmañjanocitām \n\n a.ka.60ka/6.81. dri ldan shing|= {ba ku la} surabhiḥ, vakulavṛkṣaḥ cho.ko.408/rā.ko.5.380. dri rnams sbyong ba|gandhaviśodhani, raśmiviśeṣaḥ — {dri rnams sbyong ba'i 'od zer rab gtong zhing /} /{dri nga thams cad dri zhim mchog tu 'gyur//} gandhaviśodhani muñcati raśmīn sarva durgandha sugandha bhavantī \n śi.sa.182ka/182. dri rno|= {shing shi gru} tīkṣṇagandhakaḥ, śobhāñjanavṛkṣaḥ mi. ko.56ka \n dri snom|•kri. āmodaṃ jighrati — {me tog la sogs pa'i dri snom pa} kusumāmodaṃ jighrati ta.pa.7kha/460; \n\n•saṃ. = {stag} vyāghraḥ, śārdūlaḥ — śārdūladvīpinau vyāghre a.ko.2.5.1; vyājighratīti vyāghraḥ \n ghrā gandhopādāne a.vi.2.5.1. dri snom pa|= {dri snom/} dri snoms|kri. jighratha ba.vi.164kha \n dri po|= {dri ma snom pa po} jighraḥ, ghrāṇakarttā cho.ko.408/rā.ko.2.534. dri ba|•kri. ({'dri ba} ityasyāḥ bhavi.) paripṛccheyam — {bdag gis 'jam dpal gzhon nur gyur pa la de'i don dri'o snyam du sems so//} yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam sa.pu.4kha/3; \n\n•saṃ. praśnaḥ — {gcig nas rtogs pa zhes bya ba'i dri ba ni} ekāvacārako nāma praśnaḥ abhi.sa.bhā.110ka/148; {rnam par phye ste lung bstan par bya ba'i dri ba'i tshig} vibhajyavyākaraṇīyapraśnavacanam abhi.sphu.111ka/799; {khyod kyi dri dang lung ston la/} /{rab bzang da lta gnas skabs med//} subhadrāvasaro nāyaṃ praśnavyākaraṇe tava \n a.ka.184kha/80.43; pṛcchānu pṛcchāyāṃ vikalpe ca a.ko.3.3.248; kiṃ pṛcchāyāṃ jugupsane a.ko.3.3.251; \n\n•pā. paripṛcchanam, vyākaraṇabhedaḥ — {lung bstan pa ni rnam bzhi ste/} /{mgo gcig dang ni dri ba dang /} /{rnam par dbye dang gzhag pa rnams//} caturvidhaṃ vyākaraṇamekāṃśaṃ paripṛcchanam \n vibhajyaṃ sthāpanīyaṃ ca la.a.101kha/48; paripṛcchā — {dri ba lung bstan pa} paripṛcchāvyākaraṇam abhi.sphu.111ka/799; praśnaḥ — {dri ba lung du bstan pa dag} praśnavyākaraṇāni abhi.bhā.238ka/800. dri ba dris pa|praśnaṃ pṛṣṭaḥ — {kun tu rgyu gnas pa dang rus mthun pa'i dri ba dris pa} vatsasagotrāya parivrājakāya praśnaḥ pṛṣṭaḥ abhi.bhā.89ka/1210. dri bar|praṣṭum — {nga la dri bar brtsams pa} māṃ praṣṭumārabdhaḥ la.a.60kha/6. dri ba po|praṣṭā, praśnakarttā — {dri ba po'i bsam pa la ltos pa'i phyir} praṣṭurāśayāpekṣayā abhi.bhā.89ka/1210. dri ba lung bstan pa|pā. praśnavyākaraṇam, caturvidhavyākaraṇeṣvanyatamam — {dri ba lung bstan pa rnams kyi mtshan nyid ni mdo kho na las blta bar bya ste/}… {dge slong dag bzhi po 'di dag ni dri ba lung du bstan pa dag yin} sūtrāntādeva tu praśnavyākaraṇānāṃ lakṣaṇaṃ draṣṭavyam…catvārīmāni bhikṣavaḥ praśnavyākaraṇāni abhi.bhā. 238ka/800; dra. {'dri ba lung bstan pa/} dri ba ma yin|apraśnaḥ lo.ko.1169. dri ba lung du bstan pa|= {dri ba lung bstan pa/} dri bar 'dod|= {dri bar 'dod pa/} dri bar 'dod pa|vi. praṣṭukāmaḥ — {'di ltar dri bar 'dod pa'i mgrin bcu 'di ni ma 'ongs pa'i rgyal ba rnams la'ang 'dri bar 'gyur ro//} ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati la.a.61ka/6. dri bar bya|•kri. 1. pṛcchyate — {ci ste 'ga' zhig rtsod pa byed na yang de'i tshe nus pa dri bar bya'o//} atha vivādaṃ karoti kaścit, tadā sāmarthyaṃ pṛcchyate vi.pra.182kha/3. 202 2. pṛcchet — {dge 'dun la gsol nas bar chad dri bar bya'o//} jñāpayitvā saṅghāntarāyikaṃ pṛcchet vi.sū.2kha/2; \n\n•kṛ. paripraṣṭavyam — {rab 'byor}… {byang chub sems dpa' sems dpa' chen po la 'di skad ces}…{dri bar bya'o//} evaṃ hi subhūte bodhisattvo mahāsattvaḥ paripraṣṭavyaḥ a.sā.332ka/187; praśnayitavyam — {'dir ci'i phyir de dag gis de la de ltar 'dzin zhes dri bar bya ste} atra tu praśnayitavyam—kasmāt tu tairevaṃ gṛhyata iti abhi.sphu.291ka/1138. dri bar bya ba nyid|avalokyatvam — {'dir sman pa dang de rab tu byung ba dang bkol ba rnams dri bar bya ba nyid do//} vaidyatatpravrajitakliṣṭānāmatrāvalokyatvam vi.sū.17kha/19. dri bral|= {dri ma dang bral ba/} dri 'bab|= {sna} gandhavahā, nāsā — klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā \n\n a.ko.2.6.89; gandhaṃ vahatīti gandhavahā \n vah prāpaṇe a.vi.2.6.89. dri 'byung|kri. gandho vāti — {de'i kha nas ni pad ma'i dri 'byung la} tasya mukhātpadmagandho vāti a.śa.64ka/56. dri sbyin|= {'byar rtsi} gandharasaḥ, volaḥ mi.ko.61ka \n dri ma|•saṃ. 1. malaḥ, malasāmānyanāma — kiṭṭaṃ malo'striyām a.ko.2.6.65; malate dhārayati dehaṃ malaḥ \n mala malla dhāraṇe a.vi.2.6.65; {mig gi dri ma} netrayormalam a.ko.2.6.67; {gser gyi dri ma la sogs bzhin//} kaladhautamalādivat ta.sa.124kha/1078; {sdig pa'i dri ma 'phrog pa} kaluṣamalaharāḥ vi.pra.94ka/3.5; {yid kyi dri ma} manomalaiḥ a.ka.154kha/16.1; kalaṅkaḥ — {gla rtsi dag gi dog pa rnams ni dri ma chags par byed pa 'di la ltos//} paśyeyaṃ kurute kalaṅkakalanāṃ kastūrikāmañjarī \n\n a.ka.302kha/108.86; {dogs pa'i dri mas} śaṅkākalaṅkena a.ka.144kha/14.69; {rtog pa'i dri mas rab bsgos pa} saṅkalpakalaṅkalepāt a.ka.202ka/22. 92; kaluṣam — {dri ma ni 'dod chags dang zhe sdang dang gti mug dang nga rgyal dang phrag dog dang ser sna'i tshogs te} rāgadveṣamohamānerṣyāmātsaryasamūhaḥ kaluṣam vi.pra. 90ka/3.2; kalmaṣaḥ, o m — {gtsang ba ni dri ma bkrus pa ste} dhautamalaiḥ prakṣālitakalmaṣaiḥ bo.pa.61ka/25; kācam — {yongs su byang ste dri ma dang bral ba ni bai DUr+ya'i rigs chen po zhes brjod do//} paryavadāpitaṃ cāpagatakācamabhijātavaiḍūryamityucyate ra.vi.76kha/5 2. saurabham — {mi dang ni/} /{grogs pa'i dri ma zhi ba'i slad//} martyasaṅgasaurabhaśāntaye a.ka.104kha/64.199; āmodaḥ — {bkrus pas mi yi dri ma ni/} /{rab tu chung ba nyid du gyur//} martyāmodaḥ pratanutāṃ kṣālitāyāḥ śanairyayau \n a.ka.104kha/64.200; dra. {dri/} 3. = {bshang ba} śamalam, viṣṭhā — uccārāvaskarau śamalaṃ śakṛt \n\n gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau \n a.ko.2.6.67; śāmyati kiñcidgate sati svayameva śamalam \n śamu uparame a.vi.2.6.67; \n\n•nā. gandhā, pūjādevī — {grangs bzhin du rol mo ma dang gar ma dang dri ma dang}…{'dod ma ste de dag la sogs pa rnams kyis de bzhin gshegs pa rnams la}…{mchod pa byas nas} yathāsaṃkhyaṃ nṛtyā vādyā gandhā …kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra. 31ka/4.4. dri ma kun dang bral ba|= {dri ma kun bral/} dri ma kun bral|nā. sarvamalāpagataḥ, bodhisattvaḥ ma.vyu.688. dri ma 'gags pa|ānāhaḥ, mūtrapurīṣarodhakarogaḥ mi.ko.52kha \n dri ma can|•vi. malinaḥ — {byis pa}…{nyes pas dri ma can} doṣamalino hi bālaḥ sū.a.221kha/129; {bsam pa dri ma can} malināśayaḥ a.ka.50ka/5.39; malīmasam— {khrag gis bsgos shing dri ma can/} /{rgyal rigs rnams kyi chos 'di smad//} dhigdharmaṃ rudhirādigdhaṃ kṣatriyāṇāṃ malīmasam \n a.ka.20ka/52.11; sakalaṅkaḥ — {gang gi phyir dri ma med par nye bar bstan pa'i rtsa ba ni dri ma can du rigs pa ma yin no//} na hi niṣkalaṅkamupadeśanaṃ sakalaṅkamūlaṃ yuktam ta.pa.322ka/1111; kaluṣaḥ — {su yi yid/} /{dri ma can du byed ma yin//} kaluṣaṃ… na kasya kurute…mānasam \n\n a.ka.313ka/40.68; kaṣṭaḥ — {gang gis dri ma can rtogs pa med pa'i sbyor ba dang myur du brjod pa bzlog} yena kaṣṭāpratītaprayogadrutoccāritā nivāryante vā.nyā.350kha/114; mlāyinī — {skad cig yongs su gyur pas dri ma can 'gyur grogs kyi 'phreng ba mgrin par bkod//} nyastā kaṇṭhe kṣaṇaparimalamlāyinī mitramālā a.ka.207ka/23.42; \n\n•saṃ. 1. mlāniḥ—{'phreng ba dri ma can gyur cing //} mālā mlānimupāyayau a.ka.77ka/62.36 2. malinatvam — {khyod kyi gsung thugs mdzad spyod rnams/} /{dag pa'i gang na ston zla dang /} /{chu dang nam mkha'i dag pa rnams/} /{dri ma can ni lta bur gda'//} malinatvamivāyānti śaraccandrāmbarāmbhasām \n tava vāgbuddhiceṣṭānāṃ śuddhiṃ prati viśuddhayaḥ \n\n śa.bu.111kha/38. dri ma can du gyur|= {dri ma can du gyur pa/} dri ma can du gyur pa|vi. malinaḥ — {gal te dri ma can du gyur na sprug par bya'o//} prasphoṭayenmalinañcet vi.sū.31kha/40; {yongs su rtog pa'i dri mas dri ma can du gyur pa} parikalpamalamalinaḥ la.a.86ka/33. dri ma can du 'gyur|kri. malinīkaroti — {ngo tsha med cing blo gros dri ma can du 'gyur//} lajjāṃ nirasyati matiṃ malinīkaroti jā.mā.94ka/108. dri ma can du byas|= {dri ma can du byas pa/} dri ma can du byas pa|vi. malinaḥ — {de'i sa pa'i nyon mongs pa rnams kyis dri ma can du byas pa'i phyir} tadbhūmikaiḥ kleśairmalinatvāt abhi.sphu.296ka/1149. dri ma dang bcas|= {dri ma dang bcas pa/} dri ma dang bcas pa|vi. samalaḥ — {dri dang bcas shing dri ma med pa mi rtag pa nyid} samalanirmalānityatā ma.bhā. 11kha/3.8; kalko'strī samalainasoḥ a.ko.3.3.14; malinaḥ — {ji ltar bud med lus la dri bcas gos gon mi sdug gzugs ldan pa//} yadvat strī malināmbarāvṛtatanurbībhatsarūpānvitā ra.vi.108ka/65; samalinaḥ — {lus ni dri ma dang bcas pa'am} samalinatanavo vā vi.pra. 164kha/3.138; dra. {dri mar bcas/} dri ma dang bcas shing dri ma med pa mi rtag pa nyid|pā. samalanirmalānityatā, anityatābhedaḥ — {mi rtag pa nyid rnam pa gsum yongs su bstan te/} {med pa'i don mi rtag pa nyid dang skye zhing 'jig pa mi rtag pa nyid dang dri ma dang bcas shing dri ma med pa mi rtag pa nyid do//} trividhā'nityatā paridīpitā—asadarthānityatā, utpādabhaṅgānityatā, samalanirmalānityatā ca ma.bhā.11kha/3.8. dri ma dang ldan pa|= {dri ldan/} dri ma dang bral|= {dri ma dang bral ba/} dri ma dang bral ba|•vi. vimalaḥ — {rgyun zhugs 'bras bur rab 'jug dri ma dang bral snang ba'i rim pa 'di yis ni//} srotaḥprāptiphalapravṛttavimalālokakrameṇāmunā a.ka.68kha/59.171; nirmalaḥ — {bse ltar gcig pur gnas shing bsam pa dri med dag la dri ma bral//} ekākī viharanti khaḍgavimalāḥ śuddhāśayā nirmalāḥ rā.pa.233ka/126; vigatamalaḥ — {lha brgyad khri chos rnams la chos kyi mig rdul med cing dri ma dang bral ba skyes so//} virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannamaśīteśca devatāsāhasrāṇām abhi.sphu.210kha/984; malavyapetaḥ — {rnam par mi rtog cing dwangs la dri ma dang bral} nirvikalpāḥ svacchā malavyapetāḥ la.a.147kha/94; \n\n•saṃ. = {dri ma dang bral ba nyid} nirmalatā — {dri ma dang bral ba'i blo gang yin pa de ni grol ba} yā nirmalatā dhiyaḥ sā nirmuktiḥ ta.pa.256kha/230; vaimalyam — {'chal tshul rtsol ba'i dri bral phyir/} /{dri ma med pa'i sa zhes bya//} dauḥśīlyābhogavaimalyādvimalā bhūmirucyate \n sū.a.255ka/174; {sgrol ma bdag ni tsha mo ste/} /{rnal 'byor pa yi dri bral gnas//} tāriṇī bhāgineyāhaṃ vaimalye yogināṃ sthitā \n vi.pra.48kha/4.50; \n\n•pā. vimalā, daśasu bodhisattvabhūmiṣu ekā — {rab tu dga' ba zhes bya ba byang chub sems dpa'i sa dang po dang /} {dri ma dang bral ba zhes bya ba byang chub sems dpa'i sa gnyis pa dang} pramuditā ca nāma bodhisattvabhūmiḥ, vimalā ca nāma da.bhū.170ka/3. dri ma dang bral ba'i snying po|nā. vimalagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje snying po dang}…{byang chub sems dpa' sems dpa' chen po dri ma dang bral ba'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…vimalagarbheṇa ca da.bhū.167kha/1. dri ma dril ba|udvartanam — {dgra'i dri ma dril ba bdud rtsi lnga dang bcas pas gzugs brnyan byas nas} śatrūdvartanena pañccāmṛtasahitena pratikṛtiṃ kṛtvā vi.pra.101ka/3.22. dri ma ldan|= {dri ma ldan pa/} dri ma ldan pa|vi. malinaḥ — {dri ma ldan pa chu srin gnas/} /{khyod kyi 'gran zla 'gyur ma yin//} tava kakṣāṃ na yātyeva malino makarālayaḥ \n\n kā.ā.328ka/2.184; kalaṅkī — {dri ma ldan zhing blun gyur pas/} /{zla ba la ni} indoḥ…kalaṅkino jaḍasya kā.ā.323ka/2.34. dri ma rnam par bral ba|vi. vyapagatakaluṣam — {rang sems dri ma rnam par bral ba ste brtags pa dang bral ba dag ni dkyil 'khor gyi dbang por bya'o//} svacittaṃ vyapagatakaluṣaṃ kalpanārahitaṃ maṇḍaleśaṃ kuryāt vi.pra.46ka/4.48. dri ma 'phyi ba'i ma ma|maladhātrī — {dri ma 'phyi ba'i ma ma gnyis dang} dvābhyāṃ maladhātrībhyām vi.va.4ka/2.76; vi.va.207kha/1.82. dri ma bral|= {dri ma dang bral ba/} dri ma bral ba|= {dri ma dang bral ba/} dri ma bral bar 'gyur|kri. vimalībhavati — {yid ni rab tu dang ba'i chus bkrus pa'i/} /{chog shes ngang tshul dri ma bral bar 'gyur//} saṃtoṣaśīlastu manaḥprasādaśuddhāmbudhautā vimalībhavanti \n\n a.ka.196ka/22.36. dri ma mi mnga' ba|vi. nirmalaḥ, buddhasya — {dri ma gsum spangs pas dri ma mi mnga' ba} nirmalaṃ trimalaviprahīnam la.vi.170ka/255. dri ma med|= {dri ma med pa/} dri ma med pa|= {dri med} \n\n•vi. vimalaḥ — {dri ma med pa'i bsam pa} vimalāśayatā da.bhū.224ka/34; {chos}… {dri med} dharmaṃ vimalam jā.mā.78kha/91; amalaḥ — {chos mngon shes rab dri med rjes 'brang bcas//} prajñā'malā sānucarā'bhidharmaḥ abhi.ko.1ka/11; nirmalaḥ — {de ltar chos 'byung ye shes ni/} /{rang bzhin dri ma med zhi ba//} iti dharmodayajñānaṃ prakṛtyā nirmalaṃ śivam \n gu.sa.152ka/127; sū.a.152kha/37; gatamalaḥ — {dri med gos la} gatamale vastre śa.bu.128; malāpetaḥ — {ye shes bla med pa/} /{rnam par mi rtog dri ma med//} anuttaram \n nirvikalpaṃ malāpetaṃ jñānam sū.a.192kha/91; niṣkalaṅkaḥ — {gang gi phyir dri ma med par nye bar bstan pa'i rtsa ba ni dri ma can du rigs pa ma yin no//} na hi niṣkalaṅkamupadeśanaṃ sakalaṅkamūlaṃ yuktam ta.pa.322ka/1111; anāvilaḥ — {bde ba dri ma med pa} sukhamanāvilam he.ta.23ka/74; anaghaḥ śrī.ko.174kha; svacchaḥ — {dpung bcas de ni dri med gdugs/} /{zla shar ri bo bzhin du song //} sasainyaḥ sa yayau svacchacchatracandrodayācalaḥ \n\n a.ka.257kha/30.32; {dri med byang chub sems dpa' bzhin//} bodhisattva iva svacchaḥ a.ka.65kha/6.146; ujjvalaḥ — {gang gi grags pa dri med rigs//} yasya jātyujjvalā kīrtiḥ a.ka.27ka/53.3; viśadaḥ — {de nas de yi rgyun zhugs kyi/} /{'bras bu dri ma med thob cing //} sa samāsādya viśadaṃ srotaḥprāptiphalaṃ tataḥ \n a.ka.174ka/19.121; a.ka.203kha/23.7; avadātaḥ — {dri ma med pa'i blo} avadātamatiḥ vā.ṭī.87ka/44; \n\n•saṃ. 1. nirmalaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{dri ma med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …nirmala ityucyate la.vi.205ka/308 2. = {dri ma med pa nyid} nirmalatā — {ye shes dang ni dri med ldan/} /{mthu rnams kyi yang gnas yin no//} jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ \n\n sū.a.138ka/12; nairmalyam — {nyon mongs pa'i dri ma med pa'i gnas} (?) kleśanairmalyaprāptyāśrayaḥ sū.bhā.138ka/13; vaimalyam — {rgyal ba mthong las pad ma yi/} /{'byung gnas bzhin du dri med gyur//} padmākara iva prāpurvaimalyaṃ jinadarśanāt \n\n a.ka.46ka/57.11; ra.vi.116ka/80 3. = {lhang tsher} amalam, abhradhātuḥ mi.ko.60kha; \n\n•pā. 1. vimalaḥ, samādhiviśeṣaḥ — {dri ma med pa'i ting nge 'dzin gyi pha rol tu song ngo //} vimalasya samādheḥ pāraṃgatau sa.pu.169kha/258 2. vimalā \ni. dvitīyā bodhisattvabhūmiḥ — {'chal tshul rtsol ba'i dri bral phyir/} /{dri ma med pa'i sa zhes bya//} dauḥśīlyābhogavaimalyādvimalā bhūmirucyate \n sū.a. 255ka/174; ma.vyu.887 \nii. ṣaṣṭyākāravāgantargatavāgākāraviśeṣaḥ — {dri ma med pa ni nyon mongs pa'i bag la nyal dang bag chags thams cad dang bral ba'i phyir ro//} vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt sū. bhā.182kha/78; \n\n•nā. 1. vimalaḥ \ni. tathāgataḥ — {de'i snga rol du de bzhin gshegs pa dri ma med pa zhes bya ba byung ste} tasya pareṇa vimalo nāma tathāgato'bhūt ga.vyū.368kha/81 \nii. devaputraḥ — {lha'i bu ud ka li} ({uta kha lI} ){zhes bya ba dang} …{dri ma med dang}…{pad ma'i 'od de/} {lha'i bu bcu drug po de dag ni byang chub kyi snying po yongs su skyong ba dag ste} utkhalī ca nāma devaputraḥ…vimalaśca …padmaprabhaśca \n itīme ṣoḍaśa bodhimaṇḍapratipālakāḥ devaputrāḥ la.vi.137ka/202 \niii. bhikṣuḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa dri ma med dang}… {tshe dang ldan pa kun dga' bo dang /} {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu bzhugs so//} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca vimalena…āyuṣmatā cānandena \n evaṃ pramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1 \niv. yaśodasacivaḥ — {de nas grags sbyin grogs po ni/} /{dpal dang ldan pa rnams kyi mchog /dri} {med gang po lag bzang dang /} /{ba glang bdag ces bya ba bzhis//} tato yaśodasacivāścatvāraḥ śrīmatāṃ varāḥ \n vimalākhyaḥ subāhuśca pūrṇako'tha gavāṃpatiḥ \n\n a.ka.81kha/62.88 2. vimalā \ni. lokadhātuḥ — {shar phyogs na de bzhin gshegs pa dri ma med pa'i 'od kyi sangs rgyas kyi zhing 'jig rten gyi khams dri ma med par byang chub sems dpa' sems dpa' chen po bde ba bkod pa zhes bya ba} pūrvasyāṃ diśi vimalāyāṃ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvaḥ la.vi.143ka/211; ma.mū.208kha/228 \nii. udyānadevatā — {skyed mos tshal gyi lha mo dri ma med pa zhes bya ba} vimalā nāmodyānadevatā la.vi.65ka/85 3. amalaḥ, buddhaḥ — {lag bzang dang}…{dri med dang}…{shAkya thub pa} subāhuḥ …amalaḥ…śākyamuniśca ma.mū.93kha/5. dri ma med pa skyed pa'i 'od|nā. vimalasambhavaprabhā, dhātrī — {de'i tshe bcom ldan 'das de bltam khar/} {ma ma dri ma med pa skyed pa'i 'od ces bya ba sta gon du gnas gnas te} tena khalu samayena tasya bhagavato janmakāle vimalasambhavaprabhā nāma dhātrī pratyupasthitābhūt ga.vyū.216ka/295. dri ma med pa nyid|vaimalyam, nirmalatā — {sems dri ma med pa nyid} cetaso vaimalyam abhi.sphu.236kha/1029; {mngon shes dang /} /{ye shes dri med de nyid dang /} /{rnam dbye med phyir} abhijñājñānavaimalyatathatāvyatirekataḥ \n ra.vi.95ka/38. dri ma med pa'i sgron ma|pā. vimalapradīpaḥ, samādhiviśeṣaḥ — {dri ma med pa'i sgron ma zhes bya ba'i ting nge 'dzin} vimalapradīpo nāma samādhiḥ ma.vyu.540. dri ma med pa'i snying po|•pā. vimalagarbhaḥ, samādhiviśeṣaḥ — {dri ma med pa'i snying po'i ting nge 'dzin thob} vimalagarbhasamādhipratilabdhaḥ sa.pu.158kha/244; \n\n•nā. 1. amalagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje snying po dang}…{byang chub sems dpa' sems dpa' chen po dri ma med pa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena… amalagarbheṇa ca da.bhū.167kha/1 2. vimalagarbhaḥ, rājñaḥ śubhaguptasya putraḥ — {rgyal po dge ba bkod pa de la bu gnyis shig yod de/} {gcig gi ming ni dri ma med pa'i snying po/} {gcig gi ming ni dri ma med pa'i mig ste} rājñaḥ śubhavyūhasya dvau putrāvabhūtām—eko vimalagarbho nāma, dvitīyo vimalanetro nāma sa.pu.169kha/258. dri ma med pa'i tog|nā. vimalaketuḥ 1. buddhaḥ — {lag bzang dang}… {dri ma med pa'i tog dang}… {shAkya thub pa} subāhuḥ…vimalaketuḥ…śākyamuniśca ma.mū.93kha/5 2. bodhisattvaḥ — {kun tu bzang po dang}…{dri ma med pa'i tog dang}…{blo bzang po ste sems dpa' chen po 'di dag} samantabhadraḥ…vimalaketuḥ…patidhara(matibhadra)śceti \n ete ṣoḍaśa mahābodhisattvāḥ ma.mū.119ka/28. dri ma med pa'i stabs|pā. vimalagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs}…{mi bskyod pa'i stabs dang}… {dri ma med pa'i stabs dang} mahāpuruṣāṇāṃ gatiranuccalitagatiḥ … vimalagatiḥ la.vi.134ka/199. dri ma med pa'i dris lan rin po che'i phreng ba|nā. vimalapraśnottararatnamālā, granthaḥ — {dri ma med pa'i dris lan rin po che'i phreng ba zhes bya ba} vimalapraśnottararatnamālānāma ka.ta.4333. dri ma med pa'i rnam par dag pa|pā. vaimalyaviśuddhiḥ, viśuddhibhedaḥ — {de la rnam par dag pa ni mdor bsdu na rnam pa gnyis te/} {rang bzhin gyis rnam par dag pa dang dri ma med pa'i rnam par dag pa'o//} tatra viśuddhiḥ samāsato dvividhā \n prakṛtiviśuddhirvaimalyaviśuddhiśca ra.vi.116ka/80. dri ma med pa'i snang ba|pā. vimalanirbhāsam, dharmacakrabhedaḥ — {dri ma med pa'i snang ba zhes bya ba'i chos kyi 'khor lo} vimalanirbhāsaṃ nāma dharmacakram sa.pu.123ka/196. dri ma med pa'i spyan|nā. vimalanetraḥ 1. tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas dri ma med pa'i spyan zhes bya bar 'gyur ro//} vimalanetro nāma tathāgato'rhan samyaksaṃbuddho bhaviṣyati sa.pu.10ka/13 2. bodhisattvaḥ ma.vyu.677; dra. {dri ma med pa'i mig} dri ma med pa'i blo|•vi. avadātamatiḥ — {de'i tshe de dag nyid gzhan de bzhin gshegs pa'i gsung la goms par byas pa'i dri ma med pa'i blos smra ba na bzhin 'dzum pa'i rjes su khas mi len tam} tadetadeva parastathāgatavaco'bhyāsopajātāvadātamatirbruvāṇo nānumanyate bhadramukhena vā.ṭī.87ka/44; \n\n•nā. vimalabuddhiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {dri ma med pa'i blo dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…vimalabuddhinā ca ga.vyū.276kha/3. dri ma med pa'i mig|nā. vimalanetraḥ 1. rājñaḥ śubhavyūhasya putraḥ — {rgyal po dge ba bkod pa de la bu gnyis shig yod de/} {gcig gi ming ni dri ma med pa'i snying po/} {gcig gi ming ni dri ma med pa'i mig ste} rājñaḥ śubhavyūhasya dvau putrāvabhūtām—eko vimalagarbho nāma, dvitīyo vimalanetro nāma sa.pu.169kha/258 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{dri ma med pa'i mig dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… vimalanetreṇa ca ga.vyū.275ka/2; dra. {dri ma med pa'i spyan/} dri ma med pa'i gzi brjid|nā. vimalatejā, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{dri ma med pa'i gzi brjid dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…vimalatejasā ca ga.vyū.275ka/2. dri ma med pa'i 'od|•vi. vimalaprabhā — {dam pa mchog gi dngos grub byed pa dang /}…/{zla ba 'dra dang dri ma med 'od dang /} siddhikarāyai pravarottamāyai…candropamāyai vimalaprabhāyai su.pra.30kha/58; \n\n•saṃ. vimalaprabhaḥ, kalpaviśeṣaḥ — {rigs kyi bu sngon 'das pa'i dus shig na dri ma med pa'i 'od kyi bskal pa la} bhūtapūrvaṃ kulaputra, atīte'dhvani vimalaprabhe kalpe ga.vyū.39ka/133; \n\n•pā. 1. vimalaprabhāsaḥ, samādhiviśeṣaḥ — {dri ma med pa'i 'od kyi ting nge 'dzin thob} vimalaprabhāsasamādhipratilabdhaḥ sa.pu. 158kha/244 2. vimalanirbhāsaḥ, samādhiviśeṣaḥ — {dri ma med pa'i 'od kyi ting nge 'dzin gyi pha rol tu song ngo //} vimalanirbhāsasya samādheḥ pāraṃgatau sa.pu.170ka/258; \n\n•nā. vimalaprabhāsaḥ, tathāgataḥ — {shar phyogs na de bzhin gshegs pa dri ma med pa'i 'od kyi sangs rgyas kyi zhing 'jig rten gyi khams dri ma med par byang chub sems dpa' sems dpa' chen po bde ba bkod pa zhes bya ba} pūrvasyāṃ diśi vimalāyāṃ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvaḥ la.vi.143ka/211. dri ma med pa'i 'od gsal ba|pā. vimalabhāsaḥ, samādhiviśeṣaḥ — {dri ma med pa'i 'od gsal ba'i ting nge 'dzin gyi pha rol tu song ngo //} vimalabhāsasya samādheḥ pāraṃgatau sa.pu.170ka/258. dri ma med pa'i rin po che'i 'phrin yig|nā. vimalaratnalekhaḥ, granthaḥ — {dri ma med pa'i rin po che'i 'phrin yig ces bya ba} vimalaratnalekhanāma ka.ta.4566. dri ma med pa'i sras|nā. vimalavatsaḥ, tathāgataḥ — {de'i 'og tu bskal pa de nyid la blon po zhig tu gyur te/} {de bzhin gshegs pa dri ma med pa'i sras zhes bya ba bsnyen bkur to//} tasyānantaraṃ tasminneva kalpe amātyabhūtena vimalavatso nāma tathāgata ārāgitaḥ ga.vyū.198ka/278. dri ma med pa'i bsam pa|pā. vimalāśayatā — {byang chub sems dpa'i sa mngon sum 'di la gnas pa'i byang chub sems dpa' de phyir zhing mi phyed pa'i bsam pa yongs su rdzogs pa 'thob bo//}… {dri ma med pa'i bsam pa dang}… {'thob ste} asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate \n…vimalāśayatā…ca paripūryate da.bhū.224ka/34. dri ma med par grags pa|nā. vimalakīrtiḥ, bodhisattvaḥ — {kun tu bzang po dang}…{dri ma med par grags pa dang} …{blo bzang po ste sems dpa' chen po 'di dag} (?) samantabhadraḥ…vimalakīrtiḥ…patidhara(matibhadra)śceti \n ete ṣoḍaśa mahābodhisattvāḥ ma.mū.119ka/28. dri ma med par grags pas bstan pa|nā. vimalakīrtinirdeśaḥ, granthaḥ — {'phags pa dri ma med par grags pas bstan pa zhes bya ba theg pa chen po'i mdo} āryavimalakīrtinirdeśanāma mahāyānasūtram ka.ta.176. dri ma med par bya ba|nirmādanam — {dri ma med par bya ba'i phyir mer gzhug go/} nirmādanārthamagnau prakṣepaḥ vi.sū.77ka/94. dri ma med par 'bar ba rin chen gser gyi 'od zer snang ba'i tog|nā. vimalojjvalaratnasuvarṇabhāsaketuḥ, tathāgataḥ lo.ko.1171. dri ma med pas byin pa|•pā. vimaladattaḥ, samādhiviśeṣaḥ — {dri ma med pas byin pa'i ting nge 'dzin thob} vimaladattasamādhipratilabdhaḥ sa.pu.158ka/244; \n\n•nā. vimaladattā, rājñaḥ śubhavyūhasya bhāryā — {rgyal po dge ba bkod pa de'i chung ma dri ma med pas byin pa zhes bya ba zhig yod do//} rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt sa.pu.169kha/258. dri ma zhim|= {dri zhim/} dri ma sel|= {ra gan me tog} malāpahā, rītipuṣpam mi.ko.61ka \n dri ma gsum spangs pa|vi. trimalaprahīnaḥ, buddhasya— {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dri ma gsum spangs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…trimalaprahīna ityucyate la.vi.205ka/308; trimalaviprahīnaḥ — {dri ma gsum spangs pas dri ma mi mnga' ba} nirmalaṃ trimalaviprahīnam la.vi.170ka/255. dri mar bcas|= {dri mar bcas pa/} dri mar bcas pa|vi. samalaḥ — {de ni lta ngan dra ba dri mar bcas//} kudṛṣṭijālaṃ samalaṃ hi tasya tu la.a.191ka/164; malīmasaḥ — {dri mar bcas pa'i nyin rnams rab tu gnas//} dineṣu tasthau…malīmaseṣu \n\n a.ka.56ka/59.62; dra. {dri ma dang bcas pa/} dri mar ldan|= {dri mar ldan pa/} dri mar ldan pa|vi. malīmasaḥ— {kun rmongs dri mar ldan pa'i srid pa dag/} saṃmohamalīmasasya bhavasya a.ka.123ka/65.60; dra. {dri ldan/} dri mar byas|= {dri mar byas pa/} dri mar byas pa|vi. malīkṛtaḥ — {rtog ge'i lta bas dri mar byas//} tarkadṛṣṭyā malīkṛtam la.a.190ka/162; malinīkṛtaḥ — {rgyags pas dri mar byas} madena malinīkṛtaḥ a.ka.241kha/28.17; malinaḥ — {bden pa'i ngang tshul khyod kyi blo/} /{'dod pas dri mar byas pa med//} te satyaśīlasya na kāmamalinā matiḥ a.ka.86kha/63.46. dri mar byed|kri. kaluṣayati — {stug pos rgyas par bsams pa yis/} /{skye bo legs pa'i ngogs gcod pa'i/} /g.{yo ldan dpal ni sred bcas kyis/} /{yid kyi rdzing bu dri mar byed//} ghanodayasamutsiktā saujanyataṭapātinī \n lolaṃ kaluṣayatyeva mānasaṃ śrītaraṅgiṇī \n\n a.ka.45kha/4.107. dri mar byed pa|= {dri mar byed/} dri mas gos|= {dri mas gos pa/} dri mas gos pa|vi. malinam — {mal cha dri mas gos pa sprug par bya'o//} śayanāsanaṃ malinaṃ prasphoṭayet vi.sū.96ka/115; malīmasam — {yang 'dir gzhan dag mi shes pa'i/} /{dri mas gos pa'i blo can rnams/}…{zhes smras//} anye punarihājñānamalīmasadhiyo jaguḥ \n ta.sa.76ka/712. dri mi mnga'|vi. nirmalaḥ — {khyod ni gser gyi ri ltar dri mi mnga'//} kāñcanācala ivāsi nirmalaḥ rā.pa.230ka/123. dri mi mnga' ba|= {dri mi mnga'/} dri mi mnyam pa|viṣamagandhaḥ — {dri rnam bzhi/} {dri zhim pa dang dri nga ba rnam pa gnyis/} {dri mnyam pa dang dri mi mnyam pa'i phyir ro//} caturvidho gandhaḥ, sugandhadurgandhayoḥ samaviṣamagandhatvāt abhi.bhā.30kha/35; ma.vyu.1897. dri mi zhim|= {dri mi zhim pa/} dri mi zhim pa|•vi. durgandhaḥ — {sha}…{'phags pa ma yin pa'i skye bos bsnyen cing dri mi zhim la} māṃsam…anāryajanajuṣṭaṃ durgandham la.a.153kha/101; kugandhaḥ — {kha nas dri mi zhim pa rtag tu 'byung //} vaktraṃ kugandhaṃ vahate sadā ca śi.sa.129kha/125; \n\n•saṃ. daurgandhyam — {dri mi zhim pa bsal ba'i phyir bdug spos blugs so//} daurgandhyavinivṛttaye dhūpadānam vi.sū.6ka/6; daurgandhaḥ — {rul na grong khyer thams cad dri mi zhim pas gang bar 'gyur ro//} so'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyati la.vi.74kha/101; pūtigandhiḥ mi.ko.15ka \n dri mi zhim par 'gyur ba|•vi. durgandhiḥ — {de'i kha shin tu dri mi zhim par 'gyur ba} mukhaṃ cāsya paramadurgandhi la. a.154kha/101. dri med|= {dri ma med pa/} dri med grags pa|nā. vimalakīrtiḥ, bodhisattvaḥ mi.ko.105kha; dra. {dri ma med par grags pa/} dri med rgyal po|vimalarājaḥ lo.ko.1171. dri med rgyal mtshan|nā. vimaladhvajaḥ, bodhisattvaḥ — {byab chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{dri med rgyal mtshan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…vimaladhvajena ca ga.vyū.275ka/2. dri med mchog|vi. vimalottamā — {dam pa mchog gi dngos grub byed pa dang /}…/{dri med mchog dang pad ma 'bar ba dang //} siddhikarāyai pravarottamāyai…vimalottamāyai kamalojjvalāyai su.pra.30kha/58. dri med nyid|= {dri ma med pa nyid/} dri med dam pa'i ye shes|nā. vimalottarajñānī, bodhisattvaḥ — {byab chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{dri med dam pa'i ye shes dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… vimalottarajñāninā ca ga.vyū.275ka/1. dri med bdag med goms byed pa|vi. abhyastāmalanairātmyaḥ — {don dam pa yi bram ze ni/} /{dri med bdag med goms byed pa'i//} brāhmaṇāḥ pāramārthikāḥ \n abhyastāmalanairātmyāḥ ta.sa.131ka/1115. dri med nor bu|amalamaṇiḥ — {'bigs byed dri med nor bu dang mtshungs zhes pa ni ji ltar dri med nor bu chen po reg pa tsam gyis rdo la sogs pa'i khams rin po cher byed de} amalamaṇinibho bhedaka iti \n ihāmalamaṇiryathā sparśamātreṇa pāṣāṇādikaṃ dhātukaṃ ratnaṃ karoti vi.pra. 72ka/4.133; vimalamaṇiḥ — {tshor ba ni dri med nor bu'i phyag ces pa rin chen 'byung ldan te} vimalamaṇikaro ratnasambhavo vedanā vi.pra.59kha/4. 104. dri med nor bu chen po|amalamaṇiḥ — {'bigs byed dri med nor bu dang mtshungs zhes pa ni ji ltar dri med nor bu chen po reg pa tsam gyis rdo la sogs pa'i khams rin po cher byed de} amalamaṇinibho bhedaka iti \n ihāmalamaṇiryathā sparśamātreṇa pāṣāṇādikaṃ dhātukaṃ ratnaṃ karoti vi.pra.72ka/4.133; dra. {dri med nor bu/} dri med nor bu'i phyag|vimalamaṇikaraḥ — {tshor ba ni dri med nor bu'i phyag ces pa rin chen 'byung ldan te} vimalamaṇikaro ratnasambhavo vedanā vi. pra.59kha/4.104. dri med rnam shes|amalavijñānam — {rang gi gsum dang gzugs gtogs gcig /dri} {med rnam shes spyod yul lo//} svakatrayaikarūpāptāmalavijñānagocarāḥ \n\n abhi.ko.17ka/820. dri med pa|= {dri ma med pa/} dri med pa'i shugs kyi dpal|nā. vimalavegaśrīḥ, garuḍendraḥ ma.vyu.3406. dri med blo|= {dri ma med pa'i blo/} dri med dbyings|vaimalyadhātuḥ — {ji ltar rtog med bdag nyid can/} /{nam mkha' kun tu rjes song ltar/} /{sems kyi rang bzhin dri med dbyings/} /{de bzhin kun tu 'gro ba nyid//} sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ \n cittaprakṛtivaimalyadhātuḥ sarvatragastathā \n\n ra.vi.96kha/41. dri med ma yin pa|vi. sapakṣālaḥ — {kye ma dri med ma yin pa'i/} /{las 'di bdag gis ci zhig byas//} sapakṣālāni karmāṇi mayā kāni kṛtānyaho \n\n a.ka.226kha/25. 25. dri med mdzad|vi. vimalīkṛtaḥ — {rnam rig tsam nyid bsgrub pa ni/} /{blo ldan rnams kyis dri med mdzad//} vijñaptimātratāsiddhirdhīmadbhirvimalīkṛtā \n ta.sa.76ka/711. dri med mdzad pa|= {dri med mdzad/} dri med mdzes ma'i sgrub thabs|nā. vimalasundarīsādhanam, granthaḥ ka.ta.2069. dri med zla ba'i zhal|vi. vimalacandramukhaḥ — {mtshan mchog ldan pa dri med zla ba'i zhal/} /{gser mdog 'dra ba khyod la phyag 'tshal lo//} vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā \n śi.sa.171kha/169. dri med zla 'od|nā. vimalacandraprabhaḥ, tathāgataḥ — {de bzhin gshegs pa dri med zla 'od kyi mtshan bzung ba tsam gyis} vimalacandraprabhavasya(prabhasya tathāgatasya) ca nāmadheyagrahaṇamātreṇa abhi.sa.bhā.84kha/115. dri med bzang|vi. sunirmalaḥ — {zhi ba'i gnas ni dri med bzang //} śivaṃ sthānaṃ sunirmalam ma.mū.236kha/261. dri med 'od zer|amalakaraḥ — {de'i phyir rnam par dag pas dri med 'od zer 'phro ba ye shes 'khor lo'i dbang phyug nges par lte bar rdo rje lcags kyus bsnun byas shing} ato viśuddhyā hatvā nābhau vajrāṅkuśena sphuradamalakaraṃ jñānacakreśvaraṃ vai vi.pra.49kha/4.53. dri med ri bong 'dzin ma|nā. vimalaśaśadharā 1. patradevī — {de nas dpal mo'i mdun gyi 'dab ma la sogs pa la dpal ldan dkar mo dang}…{dri med ri bong 'dzin ma ste} tato lakṣmyāḥ pūrvapatrādau śrīśvetā…vimalaśaśadharā vi.pra.41kha/4.33 2. yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{dri med ri bong 'dzin ma'i waH'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…vimalaśaśadharāyāḥ vaḥ vi.pra.132kha/3.64. dri med shugs dpal|nā. vimalavegaśrīḥ, garuḍendraḥ ma. vyu.3406. dri med bshes gnyen|{ve}. vimalamitraḥ, ācāryaḥ mi.ko.6kha \n dri gtsang khang|gandhakuṭiḥ, o ṭī — {'di ni gtsug tor can dang}…{'od srung gi dri gtsang khang lags so//} iyaṃ śikhinaḥ… kāśyapasyeyaṃ bhagavato gandhakuṭī vi.va.103ka/2.89; {gzhan sus kyang dri gtsang khang du phyag dar mi mdzad par gsol} nānyena bhagavato gandhakuṭī saṃmrāṣṭavyā a.śa.264ka/242; vi.sū.68kha/85. dri brtsegs|= {mu ra} gandhakuṭī, murā — tālaparṇī tu daityā gandhakuṭī murā a.ko.2.4.123; gandhasya kuṭī gṛhaṃ gandhakuṭī a.vi.2.4.123. dri 'dzin skyes|gāndhāraḥ 1. = {li khri} sindūram cho.ko.409/rā.ko.2.324 2. saptasvarāntargatatṛtīyasvaraḥ *a.ta.191ka \n dri 'dzin pa|vi. gandhagrāhiṇī — {sgra 'dzin pa gnyis dang} …{dri 'dzin pa gnyis po/} {'di dag ni rtsa bcu'o//} dve śabdagrāhiṇyau…dve gandhagrāhiṇyau \n etā daśanāḍyaḥ vi.pra.244kha/2.57. dri zhim|•vi. = {dri zhim po} sugandhaḥ — {me tog man+da ra dang pad ma dang /} /{ut+pal la sogs dri zhim thams cad dang //} māndāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumaiḥ bo.a.4kha/2.15; sugandhiḥ — {ge sar dri zhim khu ba'i chang dang mar gyis gang ba'ang ma yin la//} kiñjalkasya sugandhino na madhunaḥ sarpiviśeṣasya vā jā.mā.92kha/105; bo.a.26ka/8.67; surabhiḥ — {dri nga dri zhim mchil snabs rnams/} /{byang chub sems bsres} ({sems kyis} ){rab tu bza'//} pūtisurabhilālāsṛgbodhicittena bhakṣayet \n he.ta.18kha/58; \n\n•saṃ. 1. adhivāsaḥ — {me tog shing gi dri zhim bsgos pa yis//} labdhādhivāsaḥ kusumadrumebhyaḥ jā.mā.51kha/60; gandhaḥ — {de la dri zhim skud} taṃ gandhenānulimpati bo.a.26ka/8.66 2. = {dri zhim nyid} saugandhyam — {mi gtsang ba la dri zhim med bzhin} noccārasaugandhyavat ra.vi.125ka/106; saurabhyam — {dri zhim rgyas pa ma yin yang /} /{me tog kha ma bye sbyor ltos//} apyasannaddhasaurabhyaṃ paśya cumbati kuḍmalam \n\n kā.ā.329ka/2.203; \n\n•nā. sugandhiḥ, dārakaḥ — {'di'i kha nas uta pa la'i dri byung la/} {lus thams cad las tsan dan gyi dri byung bas na de'i phyir khye'u 'di'i ming dri zhim zhes gdags so//} yasmādasya mukhānnīlotpalagandho vāti, śarīrāccandanagandhaḥ; tasmādbhavatu dārakasya sugandhiriti nāma a.śa.169kha/157. dri zhim ldan|vi. sugandhakaḥ — {de yi dbyugs ni dri zhim ldan//} śvāsaḥ tasyāḥ sugandhakaḥ he.ta.27ka/90; dra. {dri zhim/} {dri zhim po/} dri zhim pa|= {dri zhim/} {o po/} dri zhim po|•vi. sugandhaḥ — {rdzas dri zhim po dag gis rang gi lus skud pa la'o//} sugandhadravyaiḥ svāṅgodvartane vi.sū.53ka/68; surabhiḥ — {bdug spos dri zhim pos bdugs pa} surabhidhūpadhūpitam vi.sū.66ka/82; gandhaḥ — {shing dri zhim po rnams blangs te} gandhakāṣṭhāni samādāpya vi.va.124kha/1.13; \n\n•saṃ. = {dri zhim nyid} saugandhyam — {de'i tshe rgyu med pa yod par ga la 'gyur te/} {nam mkha'i me tog gi dri zhim po bzhin no//} tadidānīṃ kuta eva nirhetukaṃ bhaviṣyati khapuṣpasaugandhyavat pra.pa.80ka/102; dra. {dri zhim/} dri zhim po rnam par phye ba|nā. vibhāvanagandhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dri zhim po rnam par phye ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vibhāvanagandhasya ga.vyū.268ka/347. dri zhim po'i longs spyod|nā. vibhavagandhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dri zhim po'i longs spyod dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… vibhavagandhasya ga.vyū.268ka/347. dri zhim por gyur|sugandhaḥ saṃvṛttaḥ — {des yang dag par rdzogs pa'i sangs rgyas rnam par gzigs kyi mchod rten la bkur sti byed pa des na 'di lta bur dri zhim por gyur to//} yadanena vipaśyinaḥ samyaksaṃbuddhasya stūpe kārāḥ kṛtāstena sugandhaḥ saṃvṛttaḥ a.śa.171kha/158. dri zhim por gyur pa|= {dri zhim por gyur/} dri zhim lus|vi. sugandhāṅgaḥ — {khrus dang gtsang sbra dri zhim lus//} snātaḥ śuciḥ sugandhāṅgaḥ he.ta.12kha/38. dri bzhon|= {rlung} gandhavahaḥ, vāyuḥ — {dri bzhon dal bu 'gyur byed de/} /{zla ba dag kyang me ru 'gyur//} mando gandhavahaḥ kṣāro vahnirinduśca jāyate \n kā.ā.325kha/2.103; gandhavāhaḥ — śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n\n pṛṣadaśvo gandhavaho gandhavāhānilāśugāḥ \n a.ko.1.1.63; dra. {dri'i bzhon pa/} dri za|gandharvaḥ 1. (ba.va.) devayoniviśeṣaḥ a.ko.1.1. 11; gānaṃ dhārayantīti gandharvāḥ \n te hāhāhūhūprabhṛtayaḥ a.vi.1.1.11 2. gandharvayonigatasattvaḥ — {lha'am lha mo'am}…{dri za'am dri za mo'am} devo vā devī vā…gandharvo vā gandharvī vā la.a.158ka/106; gaḥ śrī.ko.172kha; kinnaraḥ — {dri za'i glu dbyangs ni snyan pa'i phyir ro//} kinnarasaṅgītighoṣā madhuratvāt sū.bhā.183ka/78 3. antarābhavasattvaḥ — {ma dus la bab cing zla mtshan dang ldan pa dang /} {dri za nye bar gnas shing 'jug par 'dod pa ste} mātā ca kalyā bhavati ṛtumatī \n gandharvaśca pratyupasthito bhavati vi.va.15kha/2.86; a.śa.8kha/7; gandhabhuk — {rigs mthun lha mig dag pas mthong /} /{las kyi rdzu 'phrul shugs dang ldan/} /{dbang po kun tshang thogs med ldan/} /{mi zlog de ni dri za 'o//} sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān \n sakalākṣo'pratighavānnanivartyaḥ sa gandhabhuk \n\n abhi.ko.7kha/424. dri za'i|gāndharvikaḥ — {de yis dri za'i tshogs kyi mchog /glu} {dbyangs mkhas pa mthong gyur nas//} sa dṛṣṭvā gītikuśalaṃ gāndharvikagaṇottamam \n a.ka.188ka/80.85. dri za can|gāndharvikaḥ, gāyakaḥ — {dri za can longs mi 'am ci rnams kyi/} /{mdzes ma bzhin ni pang du rab bkod nas/} /{sen mo btab bskyod yid 'ong snyan sgrogs shing /} /{glu dang rgyud mang 'ga' zhig mi len nam//} (?) uttiṣṭha gāndharvika kiṃ na vīṇāmaṅkaṃ samāropya kalaṃ kvaṇantīm \n kāntāmivaitāṃ nakhaghātalolāṃ gītiṃ navīnāṃ vitanoṣi kāṃcit \n\n a.ka.64ka/59.130. dri za bdun stong gis bskor ba|vi. saptagandharvasahasraparivṛtaḥ — {dri za'i bu zur phud lnga pa dri za bdun stong gis bskor ba} pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛtaḥ a.śa.50kha/43. dri za ma yin pa'i tshig|agandharvapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dri za'i tshig dang dri za ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam …gandharvapadam, agandharvapadam la.a.68kha/17. dri za mo|gandharvī, gandharvastrī — {lha'am lha mo'am}… {dri za'am dri za mo'am} devo vā devī vā… gandharvo vā gandharvī vā la.a.158ka/106. dri za'i 'khor lo|gandharvacakram — {rmi lam dri za'i 'khor lo dang /} /{smig rgyu nyi ma zla ba dang /}…{dpe rnams kyis//} svapnagandharvacakreṇa marīcyā somabhāskaraiḥ \n\n…dṛṣṭāntaiḥ la.a.161kha/111. dri za'i grong|gandharvapuram — {sgyu ma dri za'i grong la sogs/} /{gzugs rnams ji ltar skad cig pa//} gandharvapuramāyādyā rūpā vai kṣaṇikā na kim \n la.a.151ka/97; dra. {dri za'i grong khyer/} dri za'i grong khyer|gandharvanagaram — {ji ltar dri za'i grong khyer dang /} /{ji lta bur ni smig rgyu dag /de} {ltar snang ba rtag mthong yang /} /{shes rab kyis ni yod ma yin//} gandharvanagaraṃ yadvadyathā ca mṛgatṛṣṇikā \n dṛśyaṃ khyāti tathā nityaṃ prajñayā ca na vidyate \n\n la.a.161ka/111; tri.bhā. 164kha/79; dra. {dri za'i grong /} dri za'i glu|gāndharvaḥ, upavedaviśeṣaḥ — {sdeb sbyor rig byed dri za'i glu/} /{spos sbyor dag kyang bstan pa yin//} chandabhedo(vedo)'tha gāndharvaḥ gandhayuktimudāhṛtāḥ \n ma.mū.241ka/269. dri za'i rgyal po|gandharvarājaḥ — {dri za'i rgyal po brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i rgyal po rnga'i dbyangs kyi rgyal po dang} anekāni ca gandharvarājaśatasahasrāṇi sannipatitāni \n tadyathā — dundubhisvara(rāja)śca gandharvarājaḥ kā.vyū.200kha/258. dri za'i bdag po|gandharvādhipatiḥ, gandharvāṇāmadhipaḥ — {de yis dri za'i tshogs kyi mchog /glu} {dbyangs mkhas pa mthong gyur nas/} /{dri za'i bdag po nyid kyi ni/} /{ched du smon lam rab tu bsgrubs//} sa dṛṣṭvā gītikuśalaṃ gāndharvikagaṇottamam \n praṇidhānaṃ pravidadhe gandharvādhipatiṃ prati \n\n a.ka.188ka/80.85. dri za'i bu mo|gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā—priyamukhā nāma gandharvakanyā kā.vyū.201kha/259. dri za'i dbang pos nye bar glu blangs pa|vi. gandharvendropagītaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {dri za'i dbang pos nye bar glu blangs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…gandharvendropagīta ityucyate la.vi.212ka/313. dri za'i tshig|gandharvapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dri za'i tshig dang dri za ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam… gandharvapadam, agandharvapadam la.a.68kha/17. dri za'i tshogs|gandharvagaṇaḥ — {yul 'khor srung dri za'i tshogs kyis bskor ba lta bu} dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ a.śa.57kha/49; gāndharvikagaṇaḥ — {dri za'i tshogs kyi mchog} gāndharvikagaṇottamaḥ a.ka.188ka/80.85. dri za'i tshogs kyi mchog|vi. gāndharvikagaṇottamaḥ — {de yis dri za'i tshogs kyi mchog /glu} {dbyangs mkhas pa mthong gyur nas/} /{dri za'i bdag po nyid kyi ni/} /{ched du smon lam rab tu bsgrubs//} sa dṛṣṭvā gītikuśalaṃ gāndharvikagaṇottamam \n praṇidhānaṃ pravidadhe gandharvādhipatiṃ prati \n\n a.ka.188ka/80.85. dri za'i tshogs kyis bskor ba|vi. gandharvagaṇaparivṛtaḥ — {yul 'khor skyong dri za'i tshogs kyis bskor ba lta bu} dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ a.śa.57kha/49. dri za'i gzugs dang ldan pa|vi. gandharvarūpaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{dri za'i gzugs dang ldan pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…gandharvarūpāya kā.vyū.205kha/263. dri za'i rig byed|gandharvavedaḥ, sāmavedasyopavedaviśeṣaḥ \n dri za'i ris kyi lha'i bu|gandharvakāyikadevaputraḥ — {dri za'i ris kyi lha'i bu bzhi 'di lta ste/} {dri za yid du 'ong ba dang} …{'khor dri za bye ba brgya stong mang po dag dang yang thabs cig go/} caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ \n tadyathā—manojñena ca gandharveṇa sa.pu.3ka/2. dri za'i lag pa|= {e ra N+Da} gandharvahastakaḥ, eraṇḍaḥ — atha vyāghrapucchagandharvahastakau \n\n eraṇḍa urubūkaśca rucakaścitrakaśca saḥ \n cañcuḥ pañcāṅgulo maṇḍavardhamānavyaḍambakāḥ \n\n a.ko.2.4.51; gandharvasya bhūtaviśeṣasya hasta iva sthūlapatrāṇyasya gandharvahastakaḥ a.vi.2. 4.51. dri bzang|•vi. = {dri zhim} sugandhiḥ — {nags kyi rlung ni dri bzang dang //} sugandhivanavāyavaḥ kā.ā.334ka/2. 351; surabhiḥ — surabhirghrāṇatarpaṇaḥ \n iṣṭagandhaḥ sugandhiḥ syāt a.ko.1.5.11; tarpayituṃ suṣṭhu rabhate ārabhate surabhiḥ a.vi.1.5.11; surabhigandhiḥ — {dpal dang ldan dang dri bzangs kyis/} /{khyod kyi gdong ni chu skyes bzhin//} śrīmatsurabhigandhi ca \n ambhojamiva te vaktram kā.ā.323ka/2.28; \n\n•saṃ. āmodaḥ — {bzhin ni myos ldan pad ma'i dri bzang tshogs pa'i snying po can//} samadavadanapadmāmodasambhārasāraḥ a.ka.149kha/14.124; parimalaḥ — {tshig rnams kyis ni dza ti'i dri bzang ngo mtshar ba dag skyed par byed//} (?) camatkāro vācāṃ jayati jitajātiparimalaḥ a.ka.28kha/53.16; saurabham — {nam zhig grags pa'i me tog ldan/} /{bsod nams dri bzang rab tu rgyas//} yaśaḥkusumite yatra puṇyasaurabhanirbhare \n a.ka.19kha/3.4; kā.ā.335ka/3.18; dra. {dri bzangs/} dri bzang gi lde gu'i byug pa|upalepanam mi.ko.8kha; vilepanam mi.ko.8kha \n dri bzang dga' ldan|vi. āmodinī — {phreng ba lta bu'i gzhon nu ma/} /{dri bzang dga' ldan snying la ni/} /{mngon par 'dod pa rang bzhin skyes/} /{skud pa bzhin du rtag tu gnas//} āmodinīnāṃ hṛdaye sadā sūtravadāsthitaḥ \n mālānāmiva bālānāmabhilāṣaḥ svabhāvajaḥ \n\n a.ka.224kha/25.6. dri bzang can|vi. surabhiḥ — {ma la ya rlung dri bzang can//} surabhirmalayānilaḥ kā.ā.340kha/3.165; modinī — {ri dwags skyes zhes ri dwags mig /ri} {dwags las skyes dri bzang can//} mṛgajā nāma mṛgajāmodinī mṛgalocanā \n\n a.ka.218ka/24.113. dri bzang chu|gandhodakam — {bla mas dri bzang chu sbyin no//} dadyād gandhodakaṃ guruḥ sa.du.237/236; dra. {dri chu/} dri bzang ldan pa|vi. sugandhiḥ, sugandhayuktaḥ — {sa hA kA ra las 'khrungs nyid/} /{yid 'ong dri bzang ldan pa yi/} /{dpyid kyi e Na'i mig can gyi/} /{khengs pa sgra yi lhag mar byed//} madhureṇadṛśāṃ mānaṃ madhureṇa sugandhinā \n sahakārodgamenaiva śabdaśeṣaṃ kariṣyati \n\n kā.ā.335ka/3.20. dri bzang po|sugandhaḥ — {me tog gi rigs che zhing bzang la dri bzang pos ngad dang ldan pa gzhan dag gis kyang khebs} anyaiśca abhijātābhijātaiḥ sugandhagandhibhiḥ puṣpaiḥ sañchāditam a.sā.426ka/240; saurabhyam — {de med na kha dog lnga'i me tog dri bzang po rnams so//} tadabhāve pañcavarṇāni saurabhyapuṣpāṇi vi.pra.149kha/3.96; dra. {dri bzang /} {dri bzangs/} dri bzangs|1. gandhaḥ — {rig pa'i rgyal po'i snying po ni/} /{lag pas dri bzangs sbags pa la//} vidyārājasya hṛdayaṃ gandhadigdhena pāṇinā sa.du.235/234; parimalaḥ — {grong khyer rnams ni smad 'tshong ma rnams dga' bar byed pa'i dri bzangs dag gis gang ba rnams//} yaḥ paṇyastrīratiparimalodgāribhirnāgarāṇām me.dū.343kha/1.26; dra. {dri bzang /} 2. = {mu zi} saugandhikaḥ, gandhakaḥ — gandhāśmani tu gandhakaḥ \n saugandhikaśca a.ko.2.9. 102; śobhano gandho yasya sugandhiḥ \n sugandhireva saugandhikaḥ a.vi.2.9.102 3. saugandhikam, kahlāram — saugandhikaṃ tu kahlāram a.ko.1.12.37; śobhanaḥ gandhaḥ prayojanamasya saugandhikam a.vi.1.12.37. dri rab bsgos|= {dri rab bsgos pa/} dri rab bsgos pa|vi. pradhūpitaḥ — {dri rab bsgos pa ni a ga ru la sogs pa'i bdug spos rnams kyis so//} pradhūpitaiḥ aguruprabhṛtidhūpaiḥ bo.pa.61kha/25. dri rab tu zhim pa|vi. sugandhaḥ — {gos dri rab tu zhim pa bgo bar bya'o//} sugandhavasanadhāriṇā bhavitavyam su.pra. 31kha/61; dra. {dri zhim/} dri la dga'|gandhārāmaḥ lo.ko.1173. dri lus|vi. gandhakāyaḥ — {skad snyan mig dang ldan pa dang /} /{dri lus gzi brjid chen po dang //} susvarañcakṣuṣmaccaiva gandhakāyaṃ mahāvapuḥ \n he.ta.13kha/42. dri len|1. = {rlung} gandhavahaḥ, vāyuḥ — pṛṣadaśvo gandhavaho gandhavāhānilāśugāḥ \n a.ko.1.1.63; gandhasya vahaḥ gandhavahaḥ \n gandhaṃ vahatīti vā \n vah prāpaṇe a.vi.1.1.63 2. = {sna} gandhavahā, nāsikā — klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā \n\n a.ko.2. 6.89; gandhaṃ vahatīti gandhavahā \n vah prāpaṇe a.vi.2.6.89. dri bshul ba med pa|nirāmagandhaḥ ma.vyu.6784. dri sar|timiraḥ (o ram ?) — {dga' ma yi/} /{bzhin ni myos ldan pad ma'i dri bzang tshogs pa'i snying po can/} /{dri sar me tog dri} priyāyāḥ samadavadanapadmāmodasambhārasāraḥ \n timirakusumagandhaḥ a.ka.149kha/14.124. dri gsum sel|vi. trimalāntakaraḥ — {khyod ni sman pa'i rgyal po dri gsum sel/} /{mchog tu dga' mdzad khyod la phyag 'tshal lo//} tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara \n\n śi.sa.172ka/170. dri bsung|gandhaḥ — {de'i tshe tsan dan gyi dri bsung gis grong khyer thams cad khyab par gyur} tadā candanagandhena sarvaṃ nagaramāpūrayati a.śa.170ka/157. dring|pratyayaḥ — {sngon gzhan gyi dring gis te gzhan gyi lung gis don gyi rjes su 'brang ba'i phyir} pūrvaṃ parapratyayena paroditena arthānusaraṇād abhi.sphu.180kha/933; {gzhan gyi dring la 'jog cing /} {blo chung la} parapratyayahāryapelavamatiḥ jā.mā.61kha/71. drin|=(ā. {bka' drin}) prasādaḥ — {dri med rab zhi rgyas pa ni/} /{de yi drin las skyes de dag/} te tatprasādasaṃjātavimalapraśamodayāḥ \n a.ka.139kha/67.64; {bdag gis rgyal srid phyir thob pa 'di ni tshong dpon 'di'i drin yin gyis} yanmayā rājyaṃ pratilabdham, tadasya śreṣṭhinaḥ prasādāt a.śa.31kha/27; dra. {bdag la drin gzo phyir} anusmaran matkṛte jā.mā.124kha/143. drin chags|= {drin chags pa/} drin chags pa|kṛtajñatā — {phan 'dogs pa'i byang chub sems dpa' la drin chags pa'i sgo nas byas pa gzo ba dang ldan pas ni bzod pa la ste/} {de dag ni bzod pa la dga' bas so//} kṛtajñatānuyogāt kṣāntau, upakāribodhisattvasya kṛtajñatayā \n te hi kṣāntipriyā iti sū.bhā.242kha/157. drin du gzo ba|= {drin gzo} \n\n•vi. kṛtavedī — {de ni byas pa shes pas drin du gzo ba yin} sa kṛtajñaśca bhavati, kṛtavedī ca da.bhū.207kha/25; kṛtajñaḥ lo.ko.1173; \n\n•saṃ. kṛtajñatā — {drin du gzo ba dran gyur te//} kṛtajñatāmanusmṛtya a.śa.208kha/192; {skye bo dam pa drin gzo smad mi che/} /{de yi chos nyid rang bzhin grub pa yin//} na citrarūpā sujane kṛtajñatā nisargasiddhaiva hi tasya sā sthitiḥ \n jā.mā.152kha/175; sādguṇyam — {nyams su myong ba nyid tsam las nges par 'gyur ba ni ma yin te/} {de ni don du gnyer ba dang goms pa dang drin du gzo ba la sogs pa la ltos pa'i phyir ro//} na hyanubhavamātrādeva niścayo bhavati; tasyārthitvābhyāsasādguṇyādisāpekṣatvāt ta.pa.243ka/201. drin pa|prasādanam — {yon tan nor ni yang dag rdzogs/} /{dbul la drin par bdag gyur cig/} guṇadraviṇasaṃpūrṇaḥ syāṃ daridraprasādanaḥ \n a.ka.331kha/41.85. drin byin|kri. pūjayati — {gang dag nor dang bkur sti yis/} /{drin byin} pūjayatyarthamānairyān bo.a.14kha/6.4. drin gzo|= {drin du gzo ba/} drin gzo ba|= {drin du gzo ba/} drin lan|prasādaḥ, anugrahaḥ — {slob ma dag pa rnams la lam dag ni/} /{bla ma dam pa'i drin lan 'byung ba yin//} mārgaḥ sadguruprasādato bhavati śuddhaśiṣyāṇām \n vi.pra. 110kha/1, pṛ.6. drin lan lon pa|apacitiḥ — {gang gis khyod drin lan lon pa'i/} /{sgrub de mchis snyam mi bgyid de/} /{skye bo gang dag mya ngan 'das/} /{de+e dag gis kyang lan ma lon//} na tāṃ pratipadaṃ vedmi syād yayāpacitistava \n api ye parinirvānti te'pi te nānṛṇā janāḥ \n\n śa.bu.115ka/135. dri'i skye mched|pā. gandhāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang}…{dri'i skye mched dang}…{chos kyi skye mched} dvādaśāyatanāni \n cakṣurāyatanam… gandhāyatanam… dharmāyatanaṃ ca śrā.bhū.92kha/246. dri'i khams|pā. gandhadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang}…{dri'i khams dang}…{yid kyi rnam par shes pa'i khams} aṣṭādaśa dhātavaḥ \n cakṣurdhātuḥ …gandhadhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245. dri'i glang po|= {spos kyi glang po} gandhahastiḥ — {dri'i glang po'i stobs} gandhahastibalam ma.vyu.8209. dri'i glang po'i stobs|= {spos kyi glang po'i stobs} pā. gandhahastibalam, daśasu baleṣu anyatamam — {glang po che tha mal ba'i stobs} prākṛtahastibalam, {dri'i glang po'i stobs} gandhahastibalam… {sred med bu'i stobs} nārāyaṇabalam ma.vyu.8209. dri'i chu|= {dri chu/} dri'i chus chag chag btab pa|gandhābhiṣekaḥ — {gzhan dag gis de la dri'i chus chag chag btab nas} aparaistatra gandhābhiṣeko dattaḥ vi.va.161kha/1.50; dra. {dri chus gtor ba/} dri'i snying po|= {tsan dan} gandhasāraḥ, candanam mi.ko.54kha \n dri'i phyag rgya|pā. gandhamudrā, hastamudrāviśeṣaḥ — {de nyid dung 'dra bar byas pa ni dri'i phyag rgya'o//} saiva śaṅkhākāro gandhamudrā sa.du.185/184; {dri yi phyag rgya bcings la/} {'di skad ces brjod do//} gandhamudrāṃ baddhvaivaṃ vadet sa.du. 141/140. dri'i gtsang khang|= {dri gtsang khang /} dri'i gtso bo|= {ga pur ser po} vedhamukhyakaḥ, karbūrakaḥ mi. ko.59ka \n dri'i bzhon pa|= {rlung} gandhavahaḥ, vāyuḥ — {dri yi bzhon pa yid 'ong mtho//} hṛdyagandhavahāstuṅgāḥ kā.ā.325kha/2.112; gandhavāhī — {tsan dan zla 'od dal bu yis/} /{lho phyogs dri yi bzhon pa 'di//} candanaṃ candrikā mando gandhavāhī ca dakṣiṇaḥ \n kā.ā.332ka/2.302; dra. {dri bzhon/} dri'i za ma tog|gandhasamudgakaḥ — {phreng ba'i za ma tog tu dri'i za ma tog gzhug go/} (?) pālasamudgakasya rathe karaṇaṃ gandhasamudgakena saṃvidhānam vi.sū.100ka/121. dri'i lha mo|gandhā devī — {sgeg mo phreng ba de bzhin glu/}… /{dri yi lha mo khyod phyag 'tshal//} lāsyā mālā tathā gītā …gandhā devī namo'stu te \n\n sa.du.161/160. dri'u srin|gaṇḍūpadaḥ, kiñculukaḥ — {dri'u srin dang srin bu rnams kyi} gaṇḍūpaka(pada)kṛmīṇām vi.sū.77kha/94. drir gsol|kri. pṛccha — {drir gsol zhes smras pa} pṛccha ityuktaḥ abhi.bhā.89ka/1210. drir bcas|vi. samalaḥ — {gal te skra sen ring ba dang /} /{so skya drir bcas} yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ \n bo.a.26ka/8.68; dra. {dri ma dang bcas pa/} {dri mar bcas/} dril|= {dril bu} ghaṇṭā — {bkra shis kyi dril ni dkrol cig} tāḍyantāṃ maṅgalyaghaṇṭāḥ la.vi.63ka/83; dra. {dril chen po/} dril gyi sgra bsgrags|kri. ghaṇṭāghoṣaṇāṃ kārayāmāsa — {ser skya'i gnas kyi grong khyer chen por dril gyi sgra bsgrags te} kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa la.vi.73ka/99; ghaṇṭāghoṣaṇāṃ kārayati sma — {de nas rgyal po zas gtsang mas ser skya'i gnas kyi grong khyer chen por dril gyi sgra bsgrags te} tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma la.vi.74kha/101. dril sgra las bsgrags pa|ghaṇṭāvaghoṣaṇam ma.vyu.9263; dra. {dril gyi sgra bsgrags/} dril sgrogs su bcug pa|bhū.kā.kṛ. ghaṇṭāvaghoṣaṇaṃ kāritam — {dgra mthar dril sgrogs su bcug pa} vairaṃbhye ca ghaṇṭāvaghoṣaṇaṃ kāritam vi.va.134kha/1.23. dril sgrogs su chug|kri. ghaṇṭāvaghoṣaṇaṃ kārayatu — {shes ldan dag yul thams cad du dril sgrogs su chug te} bhavantaḥ sarvavijita ghaṇṭāvaghoṣaṇaṃ kārayata vi.va.155kha/1.43. dril sgrogs su stsal ba|bhū.kā.kṛ. ghaṇṭāvaghoṣaṇaṃ kāritam — {'phags pa lhas dril sgrogs su stsal ba} ārya devena ghaṇṭāvaghoṣaṇaṃ kāritam vi.va.135kha/1.24. dril sgrogs su gzhug|kri. kārayāmi ghaṇṭāvaghoṣaṇam — {gal te de lta na de bya sla bas dril sgrogs su gzhug go snyam nas} yadyevaṃ sukaram \n evaṃ kārayāmi ghaṇṭāvaghoṣaṇamiti vi.va.135ka/1.24. dril bsgrags|bhū.kā.kṛ. ghaṇṭāvaghoṣaṇaṃ kāritam — {de nas rgyal pos gser gyi thum po rgyal mtshan gyi rtse mo la bcings nas yul thams cad du dril bsgrags te} tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam vi.va.204ka/1.78. dril bsgrags nas|ghaṇṭāvaghoṣaṇaṃ kṛtvā — {des de skad du dril bsgrags nas nub mo nyal ba dang} sa evaṃ ghaṇṭāvaghoṣaṇaṃ kṛtvā rātrau śayitaḥ vi.va.134kha/1. 23. dril chung|1. = {dril bu chung ba} kiṅkiṇī — {nor bu'i dril chung sgra sgrogs pa} kvaṇanmaṇikiṅkiṇī a.ka.46kha/57. 16; kiṅkiṇīkaḥ (o kam ?) — {dzam+bu na da'i dril chung sgra ldan pa'i//} saśabdajāmbūnadakiṅkiṇīkaiḥ a.ka.193kha/22. 14; kṣudraghaṇṭikā — kiṅkiṇī kṣudraghaṇṭikā a.ko.2. 6.110; kṣudrā alpā ghaṇṭā asyā iti kṣudraghaṇṭikā a.vi.2.6.110. dra. {dril bu g}.{yer ka} 2. kāñcī — {mya ngan 'jigs pas bzhin du dril chung ste/} {smra bcad du gnas btsun mo'i tshogs rnams ni//} udvegabhītyeva niṣadyamānakāñcīkalāpena vadhūgaṇena \n a.ka.56kha/59.65; ghā śrī.ko.174kha \n dril chen po|ghaṇṭā — {rgyal po'i gnas der dril chen po brdungs te} tasyāṃ rājadhānyāṃ ghaṇṭāvaghoṣaṇamakārṣīt ga.vyū.168kha/251; dra. {dril bu/} {dril bu chen po/} dril phyis|udvartanam — {rang gi lus kyi dril phyi} ({phyis} ){dge slong ma byed du bcug pa la'o//} kāraṇe bhikṣuṇyā svāṅgodvartanasya vi.sū.53ka/68; vi.sū.6kha/7. dril phyis byas te|udvartya — {dri dag gis dril phyis byas te} gandhairudvartya vi.sū.99kha/120. dril ba|1. udvartanam — {dril ba dang ni khrus rnams dang /} /{rkang pa dag kyang bkru ba dang /}…/{mkhas pa dag gis bkur sti bya//} satkuryāccaiva paṇḍitaḥ \n udvartanena snānena pādānāṃ dhāvanena ca \n a.śa.97kha/88; utsādanam ma.vyu.6781 2. vartiḥ, o rtī — {dge slong mas ni gang du yang khu tshur dag dang gos dril ba dag yan lag gang gis kyang brud par mi bya'o//} na kiṃcit kenacidāmuṣṭicelavartyo (?) bhikṣuṇyuddharṣet vi.sū.5kha/6; dra. {mnye zhing dril ba} utsādakaḥ bo.bhū.195ka/262. dril bu|•saṃ. 1. = {dril chung} kiṅkiṇī — {rin po che'i dril bu'i dra bas 'brel pa} ratnakiṅkiṇījālopanaddha ma.mū.90kha/3; ghaṇṭikā — {gser gyi dril bu dag ni dngul gyis brgyus te sgra sil sil mchi zhing} sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni kā.vyū.213kha/273; dra. {dril bu g}.{yer ka} 2. = {dril chen} ghaṇṭā — {sgra yang dril bu la sogs pa'i dus gzhan gyi bar du dmigs pa gang yin pa} śabdaḥ punaryo'pi kālāntaramupalabhyate ghaṇṭādīnām sū.bhā.235kha/147; \n\n•pā. ghaṇṭā 1. hastacihnaviśeṣaḥ — {phyag g}.{yon gyi gnyis pa na dril bu} vāmadvitīyabhuje ghaṇṭā he.ta.5kha/14 2. hastamudrāviśeṣaḥ — {de bzhin lag gnyis byas nas ni/} /{rab brkyang dang po dgug par bya/} /{sor mo dag gis 'khor yug tu/} /{kham phor mnyam pa'i dbyibs su bya/} /{dril bur sangs rgyas kyis mkhyen cing /} /{lus can rnams la yang dag bstan//} tathaiva hastau kurvīta prasāritāgraṃ tu kuñcitam \n śarāvākārasamau kṛtvā aṅgulībhiḥ samantataḥ \n ghaṇṭāṃ tāṃ vidurbuddhāḥ prakāśayāmāsa dehinām \n\n ma.mū.249kha/282. dril bu can|•vi. saghaṇṭā — {kha cig ni}…{gser gyi phag ska dril bu can bcings} kāścid…saghaṇṭārasanāḥ la.vi.157ka/234; \n\n•saṃ. ghāṇṭikaḥ — cākrikā ghāṇṭikārthakāḥ a.ko.2.8.97; ghaṇṭānādena jīvantīti ghāṇṭikāḥ a.vi.2.8.97. dril bu chung ba|= {dril chung /} dril bu chen po|mahāghaṇṭā — {rdo rje rab gnas rdo rje nyid/} /{che dang dril bu chen po bzung} ({zungs} )// mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ \n he.ta.29kha/98; dra. {dril chen po/} dril bu'i sgra|ghaṇṭāśabdaḥ, śabdaviśeṣaḥ — {sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra'am}… {dril bu'i sgra'am} ye… vividhāḥ śabdā niścaranti… tadyathā—hastiśabdā vā…ghaṇṭāśabdā vā sa.pu.133ka/210. dril bu'i dbang po|ghaḥ, ghaṇṭīśaḥ śrī.ko.174kha \n dril bu'i lam|ghaṇṭāpathaḥ, saṃsaraṇam — ghaṇṭāpathaḥ saṃsaraṇam a.ko.2.1.18; ghaṇṭāvatāṃ gajānāṃ panthāḥ ghaṇṭāpathaḥ \n a.vi.2.1.18; {gzhu 'doms bcu'i khyon gyi rgyal po'i lam la dril bu'i lam mam tshogs 'gro'ang zer} mi.ko.21kha \n dris|1. f. ({'dri ba} ityasyāḥ vidhau) = {dris shig} pṛccha — {khyod la gus par gsol 'debs kyis/} /{'jigs pa med pas tshul dris shig/} adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada \n\n la.a.58ka/4 2. = {dris pa/} dris te lan gdab pa|paripṛcchāvyākaraṇam lo.ko.1175. dris ldan|=* nā. jālinaḥ, dārakaḥ — {nges bar bskrad nas gzhon nu de/} /{phyag 'tshal nas ni chas gyur te/} /{btsun mo ma dri lhan cig des/} /{gzhon nu dris ldan} ({dra ldan} ){zhes pa dang //} niṣkāsitaḥ kumāro'tha pratasthe praṇipatya tam \n\n mādrīdayitayā sārdhaṃ jālinaṃ nāma dārakam \n a.ka.205kha/23.28. dris nas lung bstan pa|pā. paripṛcchāvyākaraṇam, caturvidheṣu vyākaraṇeṣu anyatamam — {ji ltar na dris nas lung bstan pa ma yin} kathaṃ na paripṛcchāvyākaraṇam abhi.sphu.111kha/800; dra. {dris nas lung bstan par bya ba/} dris nas lung bstan pa ma yin|kri. na paripṛcchāvyākaraṇaṃ bhavati — {ji ltar dris nas lung bstan pa ma yin} kathaṃ na paripṛcchāvyākaraṇaṃ bhavati abhi.bhā.238ka/800. dris nas lung bstan par bya|kṛ. paripṛcchya vyākarttavyam — {ci mi 'di khyad par du 'phags pa yin nam dman pa yin zhes 'dri na/} {gang la ltos te 'dri zhes dris nas lung bstan par bya ste} ‘kiṃ manuṣyo viśiṣṭo hīnaḥ’ iti paripṛcchya vyākarttavyam—kānadhikṛtya praśnayasīti abhi.bhā.237ka/797. dris nas lung bstan par bya ba|pā. paripṛcchya vyākaraṇīyaḥ, caturvidheṣu praśneṣu anyatamaḥ — {'dri ba ni rnam pa bzhi ste/} {mgo gcig tu lung bstan par bya ba dang /} {rnam par phye nas lung bstan par bya ba dang /} {dris nas lung bstan par bya ba dang /} {gzhag par bya ba'o//} caturvidho hi praśnaḥ—ekāṃśavyākaraṇīyaḥ, vibhajyavyākaraṇīyaḥ, paripṛcchya vyākaraṇīyaḥ sthāpanīyaśca abhi.bhā.237ka/797. dris nas lung bstan par bya ba'i dri ba|paripṛcchyavyākaraṇīyaḥ praśnaḥ — {dge slong dag dris nas lung bstan par bya ba'i dri ba gang zhe na} katamaśca bhikṣavaḥ paripṛcchyavyākaraṇīyaḥ praśnaḥ abhi.bhā.238ka/801; dra. {dris nas lung bstan par bya ba/} dris pa|•kri. 1. ({'dri ba} ityasyāḥ bhūta.) papraccha — {mdun du klu yi bu mo dag /mthong} {nas 'di dag ci zhes dris//} kimetaditi papraccha dṛṣṭvāgre nāgakanyakām \n\n a.ka.354ka/47.32; {slar yang thub pa rnams kyis dris//} papracchurmunayaḥ punaḥ a.ka.3kha/50.23; pṛcchati sma — {bcom ldan 'das la dri ba gnyis dris so//} bhagavantaṃ praśnadvayaṃ pṛcchati sma la.a.61kha/7; paripṛcchati sma — {de dag gis 'dun pa la dris pa} te chandakaṃ paripṛcchanti sma la.vi.113kha/165 *2. pṛcchati — {thos nas kyang dris pa} śrutvā ca punaḥ pṛcchati vi.va.168ka/1. 57; {de nas rgyal po mya ngan med the tshom skyes te gnas brtan nye bar srung la dris pa} tato rājā aśokaḥ saṃdigdhaḥ sthaviraṃ pṛcchati a.śa.286ka/262; praśnayati — {de bzhin gshegs pa'i drung du cig car phyin te/} {gang dang gang dris pa} tathāgataṃ yugapadupetya yadyat praśnayanti ta.pa.270ka/1008; \n\n•saṃ. praśnaḥ — {dris pa'i lan 'debs par byed do//} praśnavisarjanam abhi.sphu.131ka/837; paripraśnaḥ — {rab rib can la sogs pa zla ba gnyis pa la sogs pa'i shes pa la skyes bu gzhan la dris pa nyid las rnam pa gzhan kho nar nges kyi} taimirikādīnāṃ dvicandrādijñāneṣu puruṣāntaraparipraśnādevānyathātvaniścayo bhavati ta.pa.227ka/923; sampraśnaḥ — {skyes bu gzhan la dris pa na/} /{rnam pa gzhan du nges 'dzin skyes//} puruṣāntarasampraśnādanyathātve'vadhāraṇam \n\n ta.sa.105ka/923; avalokanam — {bud med la rag las pa nyid yin na de la dris nas ltung ba med do//} anāpattiḥ stryadhīnatāyāṃ tadavalokane vi.sū.53ka/68; \n\n•kṛ. 1. pṛṣṭaḥ — {bram ze des mthong nas dris pa} tena ca brāhmaṇena dṛṣṭāḥ pṛṣṭāśca vi.va.145kha/1.34; vi.va.115ka/2.95; pṛcchitaḥ — {de ltar 'jig rten skyong rnams kyis/} /{da ltar bdag la dris pas na//} yadiha lokapālebhiretarhi mama pṛcchitaḥ \n su.pra.37kha/71; anuyuktaḥ — {'o na ci'i phyir de ltar mi brtan par gyur/} {ces thams cad sgrol gyis yang dris pa dang} atha kasmādevamadhīro'sīti ca punaranuyukto viśvaṃtareṇa jā.mā.49kha/58; paryanuyuktaḥ — {de ci'i phyir zhes dris pa} kuta etad iti paryanuyuktaḥ nyā.ṭī.79kha/212 2. pṛṣṭavān — {blo gros chen po lang ka'i bdag po 'bod 'grogs 'dis}…{dri ba gnyis dris so//} eṣa mahāmate rāvaṇo laṅkādhipatiḥ… praśnadvayaṃ pṛṣṭavān la.a.61ka/6; \n\n•= {dri yis/} dris pa thams cad lung bstan pa ston pa la rmongs pa mi mnga' ba|vi. sarvapraśnavyākaraṇanirdeśāsammūḍhaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {dris pa thams cad lung bstan pa ston pa la rmongs pa mi mnga' ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…sarvapraśnavyākaraṇanirdeśāsammūḍha ityucyate la.vi.205kha/309. dris pa'i gtan la dbab pa|pā. praśnanirṇayaḥ ma.vyu.6888. dris dbang bskur ba|gandhābhiṣekaḥ — {dris dbang bskur ba dbul lo//} gandhābhiṣekadānam vi.sū.99kha/120. dris lan|praśnottaram — {dri ma med pa'i dris lan rin po che'i phreng ba zhes bya ba} vimalapraśnottararatnamālānāma ka.ta.4333. dris shig|= {dris/} dru gu|guḍā — {dru gu 'dzings pa lta bu} guḍāguñjikabhūtāḥ ma.vyu.5391; mi.ko.136kha \n dru gu 'dzings pa lta bu|vi. guḍāguñjikabhūtāḥ ma.vyu.5391; mi.ko.136kha \n dru bu|= {dru gu} drug|vi. ṣaṭ, saṃkhyāviśeṣaḥ — {mngon par shes pa drug} ṣaḍabhijñāḥ a.sā.67ka/37; ṣaṭkam — {gzhal bya zhes bya ba ni tshad ma drug gis yongs su bcad pa'o//} pramitamiti pramāṇaṣaṭkaparicchinnam ta.pa.133ka/716. drug brgya lhag pa'i stong phrag nyi shu rtsa gcig|ṣaṭśatādhikaikaviṃśatsahasram vi.pra.246kha/2.61. drug skyes|pā. ṣaḍjaḥ, svaraviśeṣaḥ — niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ \n pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ \n\n a.ko.1.8.1; ṣaṭsu nāsākaṇṭhorastālujihvādantasthāneṣu jāyata iti ṣaḍjaḥ \n janī prādurbhāve a.vi.1.8.1; dra. {drug ldan/} drug cu|vi. ṣaṣṭiḥ, saṃkhyāviśeṣaḥ — {'dab ma drug cu} ṣaṣṭidalāni vi.pra.235kha/2.37; {gang gA'i klung drug cu'i bye ma snyed} ṣaṣṭigaṅgānadīvālukopamāni sa.pu.111ka/179. drug cu rtsa dgu|ekonasaptatiḥ ma.vyu.8137; navaṣaṣṭiḥ \n drug cu rtsa brgyad|aṣṭaṣaṣṭiḥ ma.vyu.8136. drug cu rtsa lnga|pañcaṣaṣṭiḥ ma.vyu.8136. drug cu rtsa gcig|ekaṣaṣṭiḥ ma.vyu.8129. drug cu rtsa gnyis|dvāṣaṣṭiḥ ma.vyu.8130; dviṣaṣṭiḥ \n drug cu rtsa drug|ṣaṭṣaṣṭiḥ ma.vyu.8134. drug cu rtsa bdun|saptaṣaṣṭiḥ ma.vyu.8135. drug cu rtsa bzhi|catuḥṣaṣṭiḥ vi.pra.237kha/2.41. drug cu rtsa gsum|triṣaṣṭiḥ ma.vyu.8131; trayaḥṣaṣṭiḥ \n drug cu pa|vi. ṣaṣṭitamaḥ lo.ko.1176. drug cu pa'i zhing|ṣaṣṭikyam, ṣaṣṭikadhānyopayuktakṣetrādi mi.ko.34kha \n drug cu rtsa bzhi'i srang|kaṃsaḥ, o sam, mānaviśeṣaḥ — {skyu ru ra phye drug cu rtsa bzhi'i srang la rang gi khu bsgos} dhātrīcūrṇasya kaṃsaṃ svarasaparigatam yo.śa.91. drug mdo|= {drug mdo ba/} drug mdo ba|trikam — pṛṣṭhavaṃśādhare trikam a.ko.2. 6.76; trayāṇām ūrudvayapṛṣṭhāsthnāṃ samāhāraḥ trikam a.vi.2.6.76. drug ldan|pā. ṣaḍjaḥ, saptasvarāntargatasvaraviśeṣaḥ — {drug ldan drang srong sa 'dzin dang /} /{lnga pa la sogs rab dbye bas//} ṣaḍjarṣabhagāndhārapañcamādiprabhedataḥ \n ta.sa.90ka/817; dra. {drug skyes/} drug ldan pa|= {drug ldan/} drug ldan ma|= {u mA} ṣaṣṭhī, kātyāyanī cho.ko.411/rā.ko.5.192. drug sde|ṣaḍvargikāḥ, nandādayaḥ śrāvakāḥ — {drug sde dag gi kun tu spyod pa ni gang rab tu byung ba dang bsnyen par rdzogs par byas pa} ācaritaṃ ṣaḍvargikāṇāṃ yaṃ pravrājayanti upasampādayanti vā vi.va.130ka/2.106; {de dag gi yon tan rnams sus kyang mi shes nas drug sde rnams 'phya bar gyur te} teṣāṃ ca guṇeṣu na kaścitpratyakṣaḥ \n ṣaḍvargikā avadhyāyituṃ pravṛttāḥ a.śa.257ka/236. drug pa|•vi. ṣaṣṭhaḥ, o ṭhī; \n\n•saṃ. ṣaṣṭhī 1. ṣaṣṭhīvibhaktiḥ — {'on te bdag ces bya ba dang por bstan pa 'di las bdag gi ces bya ba drug par bstan pa lta ba gzhan zhig yin na ni bdag gis zhes bya ba dang /} {bdag gi phyir zhes bya ba 'di yang 'gyur ro//} athāhamiti \n etasmāt prathamānirdeśānmameti ṣaṣṭhīnirdiṣṭaṃ syāt \n mayā, mahyamityetadapi syāt \n dṛṣṭyantaramiti prakṛtam abhi.sphu.99kha/778 2. ṣaṣṭhīkalā — {de bzhin du khrag ni lnga pa dang drug pa'o//} raktaṃ pañcamī ṣaṣṭhī vi.pra.234ka/2.34. drug pa'i mtha' can|ṣaṣṭhyantaḥ ta.pa.\n drug po mngon mkhyen|= {sangs rgyas} ṣaḍabhijñaḥ, buddhaḥ — {chos mkhyen lugs mkhyen gang zag mkhyen pa dang /} /{drug po mngon mkhyen khyod la rtag phyag 'tshal//} dharmajña nayajña pudgalajña tvāṃ vande ṣaḍabhijña sarvadaiva \n vi.va.127ka/1.17. drug tshan|ṣaṭkaḥ — {go cha'i sgrub pa gang yin de/} /{drug tshan drug gis ji bzhin bshad//} yā \n sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditā \n\n abhi.a.1.44. drung|antikaḥ — {pha'i drung gnas pa'i} piturantikastham a.ka.51ka/59.11; sannidhiḥ — {phongs pa'i tshe khyim pa'i drung du bshags par bya'o//} āpadi gṛhisannidhau deśanam vi.sū.61ka/77; {gdung sbyong shing gi drung du khyer//} nīto'sau citisannidhau ma.mū.298ka/463; mūlam — {shing ljon pa'i drung dang de'u gsing gi gzhi dag la} vṛkṣamūlaharitaśādvalasthaṇḍileṣu vi.sū.61kha/78; {mi'i dbang po grags pa'i zhabs kyi drung du dor ba dang rab tu sad de} yaśo narendrasya pādamūle prakṣiptāḥ santaḥ prabuddhāḥ vi.pra.130ka/60; {rtsig drung ngam shing ljon pa'i drung du} kuḍyasya mūle vṛkṣasya vā vi.sū.32ka/40; abhitaḥ mi.ko.17kha \n drung du|samīpam—{khyod kyi drung du 'ongs so//} tvat samīpamupāgataḥ jā.mā.12ka/12; sakāśam — {gdul ba'i drung du gshegs nas} upetya vineyasakāśam sū.bhā. 257kha/177; antike — {'jam pa'i dbyangs kyi drung du} mañjughoṣasya antike ma.mū.272kha/427; mūle — {ljon shing drung du gnas bcas te//} sthitvā vṛkṣamūle bo. a.24kha/8.27; sannidhau — {bla ma'i drung du mchil lham bgo ba bsten par mi bya'o//} na mānyasya sannidhāvupānatpravṛttiṃ bhajeta vi.sū.74kha/91; \n\n•avya. abhi—{rgyal po kun tu rgyal ba de'i drung du lhags te} saṃjayaṃ rājānamabhigamya jā.mā.48ka/57; upa — {thams cad sgrol rang gi khang pa na 'dug pa'i drung du song ste} viśvaṃtaraṃ svabhavanagatamupetya jā.mā.49kha/58; {drung du song ste} upasaṃkramya a.sā.436ka/246. drung nas|antikāt lo.ko.1177; pārśvataḥ — {de yi bar du nga yi drung nas snang bzhin 'dong //} (?) saṃdṛśyamānavapureva tu pārśvato mām jā.mā.144ka/167. drung du 'gro ba|upasaṃkramaṇam — {dge ba'i bshes gnyen gyi drung du 'gro ba rnam par gnon pa chen por byin gyis brlabs so//} mahāvikramaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat ga.vyū.96ka/188; dra. {drung du 'dong ba/} drung du nye bar 'gro ba|kri. upasaṃkrāmati — {dad pa gang gis 'phags pa'i drung du nye bar 'gro ba} yayā śraddhayā āryānupasaṃkrāmati śi.sa.170kha/168. drung du gtugs pa|bhū.kā.kṛ. upaśliṣṭaḥ — {mthong nas kyang gzung ba'i phyir drung du gtugs pa dang} dṛṣṭvā ca punarupaśliṣṭo grahīṣyāmīti vi.va.208kha/1.83. drung du 'dong ba|upasaṃkramaṇam — {de bzhin gshegs pa thams cad kyi drung du 'dong bas lus mtha' yas pa'i byin gyi rlabs dang ldan pa} anantakāyādhiṣṭhānaiḥ sarvatathāgatopasaṃkramaṇatayā ga.vyū.276kha/3; dra. {drung du 'gro ba/} drung du 'dong bar 'gyur|kri. upasaṃkramiṣyati — {chos yongs su 'dri ba dag nyin mtshan du de'i drung du 'dong bar 'gyur} upasaṃkramiṣyanti rātrindivaṃ dharmaṃ paripṛcchakāḥ sa.pu.108ka/173. drung du ma phyin pa|anupasarpaṇam — {ji ltar mya ngam gyi smig rgyu'i tshogs la chur 'khrul pa skye ba'i skyes bu drung du ma phyin pas chu'i rang bzhin gyis dben pa'i phyir mya ngam gi thang snang ba'i shes pa mi skye ba lta bu'o//} yathāmarumarīcikānicaye samupajātasalilavibhramasya puṃso'nupasarpaṇāt salilasvabhāvaviviktamarusthalīnirbhāsi jñānaṃ nopajāyate ta.pa.243ka/957. drung du bzhag pa|kri. ḍhaukyate — {nyer gzhag pa zhes bya ba ni drung du bzhag pa zhes bya ba'i don to//} ādhīyata iti ḍhaukyata ityarthaḥ ta.pa.205kha/127. drung du 'ong|kri. upasaṃkrāmati — {bdag gi drung du 'ong ngo //} māmupasaṃkrāmanti vi.sū.18ka/20. drung du shog cig|kri. upasaṃkrāmatu — {lha dang mi dag chos nyan pa'i phyir nga'i drung du shog cig} upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya sa.pu.47kha/84. drung bsdad|bhū.kā.kṛ. adhiṣṭhitaḥ — {yungs mar bkang ba'i snod bkur la/} /{ral gri thogs pas drung bsdad de//} tailapātradharo yadvadasihastairadhiṣṭhitaḥ \n bo.a.23ka/7.70. drung na 'khod pa|vi. antikacaraḥ, samīpavartī — {drung na 'khod pa su dag kyang /} /{mya ngan gnod pa byed med pas//} na cāntikacarāḥ kecicchocantaḥ kurvate vyathām \n bo.a.24kha/8.37. drung na 'dug|vi. pārśvānugataḥ, samīpasthaḥ — {yang blo gros chen po lag na rdo rje ni 'phrul pas sprul ba'i de bzhin gshegs pa rnams kyi drung na 'dug gi} nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugataḥ la. a.152ka/98. drung na 'dug pa|= {drung na 'dug/} drung na mo|1. = {nye 'khor ba} āsannaḥ — samīpe nikaṭāsannasannikṛṣṭasanīḍavat \n\n a.ko.3.1.64; sannikṛṣṭaḥ mi.ko.17śa \n 2. anantaram — {'dug pa na dran nam yid gnyis za na drung na mo la byin gyis brlab par bya'o//} sanniṣaṇṇatāyāṃ smṛtivimatyoranantare'dhiṣṭheta vi.sū.58ka/74. drung po|= {spyang po} caturaḥ śa.ko.656. drung phyung ba|unmūlanam — {nges par rtogs pa drung phyung ba las yin no zhes bya bar dgongs so//} ekāntena pratidvandvyunmūlanāditi bhāvaḥ vā.ṭī.105kha/69. drung dbyung ba|utsādaḥ lo.ko.1178. drung yig pa|= {yig mkhan} akṣaracañcuḥ, lipikaraḥ mi.ko.24kha \n drungs|mūlam — {mU la/} {dang po dang rtsa ba dang drungs} mi.ko.89ka; dra. {drungs phyung ba/} drungs pa|=(u.pa.) mūlikaḥ — {shing drungs pa} vṛkṣamūlikaḥ ma.vyu.1135. drungs phyung ba|•bhū.kā.kṛ. samunmūlitam — {ma rig pa'i bag chags ma lus par drungs phyung ba} samunmūlitāśeṣāvidyāvāsanaḥ pra.pa.81ka/104; \n\n•saṃ. uddharaṇam — {bdag tu lta ba'i sa bon drungs phyung ba'i phyir ro//} ātma- darśanabījoddharaṇāt pra.a.109ka/116. drungs ma phyung|bhū.kā.kṛ. anunmūlitam — {de rtsa nas ma bton cing drungs ma phyung na ji ltar zag pa zad pa yin} tasyāmanapoddhṛtāyāmanunmūlitāyāṃ kathaṃ kṣīṇāsravo bhavati abhi.sphu.221kha/1001. drud|= {drud pa/} drud pa|ghṛṣṭiḥ — {de mi rno bar bya ba'i phyir gcig gis gcig drud par bya'o//} parasparamasyāḥ (a)tīkṣṇatāyai ghṛṣṭiḥ vi.sū.9ka/9; nigharṣaḥ — {sngar phyi rol tu drud pa nyid la'o//} bahirnigharṣapūrvakatve vi.sū.12kha/14; udgharṣaḥ—{so phag gi dum bus brud pas rkang pa gnyis las gzhan pa'i lus la brud par mi bya'o//} neeha nodgharṣeṇa kāyaṃ śodhayet pādābhyāmanyam vi.sū.kha/6; saṅgharṣaḥ — {'od ma la sogs pa drud pa las byung ba} veṇvādīnāṃ saṅgharṣasamudbhūtaḥ ta.pa.170kha/798; saṅgharṣaṇam — {'dzag snod las drud pa las ni ltung ba med do//} anāpattiḥ vastisaṅgharṣaṇāt vi.sū.19ka/22. drud par bya|=*bhajeta lekham — {dri ma bsal ba'i phyir drud par bya'o//} bhajeta lekhaṃ malāpakṛṣṭena vi.sū.5kha/5. drud par mi bya|kri. nodgharṣet-{dge slong mas ni gang du yang khu tshur dag dang gos dril ba dag yan lag gang gis kyang brud par mi bya'o//} na kiṃcit kenacidāmuṣṭicelavartyo (? ) bhikṣuṇyudgharṣet vi.sū. 6ka/6. drub|= {drub pa/} drub pa|syūtiḥ — {bkru ba dang drub pa dang kha bsgyur ba dag la de sngon du 'gro bar bya'o//} dhāvanasyūtirañjaneṣvasau pūrvaṅgamaḥ syāt vi.sū.65kha/82. drub par bya|kṛ. sevayitavyam — {nyis ltab tu byas te drub par bya'o//} dvipuṭāṃ kṛtvā sevayitavyā vi.va.134ka/2.110. drub par bya ba|= {drub par bya/} drubs|= {drubs pa/} {drubs shing} syūtvā — {chos gos ni/} /{drubs shing kha bsgyur} cīvaram \n syūtvā raṃktvā vi.va.286kha/1.105. drubs pa|•kri. ({'drub pa} ityayāḥ bhūta.) āsīvyati sma— {phyag dar khrod pa chos gos snam sbyar du byas nas drubs te} pāṃśukūlaṃ saṅghāṭīkṛtya āsīvyati sma la.vi.131kha/195; \n\n•saṃ. sīvanam, sūcīkarma — {deng sang du'ang de phyag dar khrod pa drubs pa zhes ming du grag go/} adyāpi tat pāṃśukūlaṃ sīvanamityevaṃ saṃjñāyate sma la.vi.131kha/195; \n\n•bhū.kā.kṛ. syūtam — {dras shing drubs pa'o//} chinnasyūtam vi.sū.65kha/82. drus ma|1. taruṇavatsā — {khyi za ba'am ba drus ma'am} caṇḍā vā kukkurāstaruṇavatsā vā gāvaḥ śi.sa.67ka/66; dhenuḥ — {hUM zhes g+har g+har sgra dag gis/} /{bse ru drus ma rnam par 'bros//} hū˜kāraghargharārāvairdudruvuḥ khaḍgidhenavaḥ \n\n a.ka.130kha/66.64 *2. = {drus ma'i 'bras} gardūla — *{sred dang ni ldam ldum dag dang drus ma 'bras za} śākaśyāmākagardūlabhakṣāḥ la.vi.106kha/153. drus ma'i be'u|dhenuvatsaḥ — {skabs der drus ma'i be 'u nyams/} /… {'tshol du 'ongs//} atrāntare dhenuvatsān naṣṭānanveṣṭumāyayau \n a.ka.282ka/105.4. dregs|= {dregs pa/} dregs bcas|vi. dṛptaḥ — {skabs der dregs bcas ku ru'i rgyal/} /{shin tu bzod dka' sa dbang la/} /{glang chen bzang po'i ri bo ni/} /{sbyor} ({'byor} ){phyir pho nyas nye bar blangs//} atrāntare duṣprasahaḥ kururājaḥ kṣitīśvaram \n dṛpto yayāce dūtena bhūtyai bhadragiriṃ gajam \n\n a.ka.27ka/3.92. dregs dang bral|= {dregs dang bral ba/} dregs dang bral ba|vi. gatamadam — {'jigs byed 'jigs su rung ba'i gzugs dag skye bo mkhas pa rnams kyis dregs dang bral ba mthong //} rūpaṃ bhairavabhīṣaṇaṃ gatamadaṃ paśyanti santo janāḥ vi.pra.29ka/4.1. dregs ldan|vi. dṛptaḥ — {dregs ldan 'di yis rgyal sras la/} /{brten nas bdag ni yongs su 'joms//} dṛptaḥ paribhavatyeṣa rājaputrāśrayeṇa mām \n\n a.ka.99kha/64. 141; a.ka.286kha/36.80; sāvalepaḥ — {de yis dregs ldan lha min dang /} /{khyod kyis mi yi bdag po 'joms//} asurāstena hanyante sāvalepā nṛpāstvayā \n\n kā.ā.323kha/2.49; darpaśālī — {skyes bu dregs ldan 'gas/} /g.{yul du gzhan ni bkag byas nas//} paro yuddhe niruddho darpaśālinā \n puṃsā kenāpi kā.ā.331kha/2.291. dregs pa|•saṃ. = {khengs pa} darpaḥ — {nor gyi dregs pas long ba} dhanadarpāndhyam a.ka.235ka/27.3; garvaḥ — {dregs pa kun spangs} hatasarvagarvāḥ jā.mā.27ka/31; madaḥ — {gzhan yang sdug bsngal yon tan ni/} /{skyo bas dregs pa sel bar byed//} guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ \n bo.a.15ka/6.21; avalepaḥ — {'chi bdag gtum po dregs pa goms byed pa/} /{'jal dum la sogs pas ni sdum mi nus//} raudraścirābhyāsadṛḍhāvalepo mṛtyuḥ punarnānunayādisādhyaḥ \n\n jā.mā.204kha/237; vismayaḥ — {dregs pa med pa} avismayaḥ jā.mā.21kha/24; \n\n•vi dṛptaḥ — {des dgra dregs pa rnams kyang btang //} tatyāja dṛptānapi tasya śatrūn jā.mā.15ka/16; jā.mā.173kha/200; madorjitaḥ — {glang po dregs pa gzi ldan 'gying ba stsol//} prayaccha madorjitaśrīlalitān dvipān jā.mā.10ka/10; garvitaḥ ma.vyu.7338; darpitaḥ ma.vyu.7343; mattaḥ ma.vyu.7344; sadarpaḥ— {dregs pa'i dgra rnams g}.{yul ngor pham byas nas//} jitvāhave vidviṣataḥ sadarpān jā.mā.162ka/187. dregs pa kun 'dul|nā. sarvaduṣṭāntakaḥ mi.ko.6kha \n dregs pa nyams par mdzad pa can|vi. madaglānividhāyī — {mu stegs ngan glang ches smyos pa'i/} /{dregs pa nyams par mdzad pa can//} kutīrthyamattamātaṅgamadaglāni- vidhāyinam \n ta.sa.130kha/1114. dregs pa dang bcas|= {dregs bcas/} dregs pa dang bcas pa|= {dregs bcas/} dregs pa dang ldan|= {dregs ldan/} dregs pa dang ldan pa|= {dregs ldan/} dregs pa ldan|= {dregs ldan/} dregs pa ldan pa|= {dregs ldan/} dregs pa spangs|madaprahīṇaḥ lo.ko.1178. dregs pa med pa|vi. avismayaḥ — {byang chub sems dpa' gtong ba dang tshul khrims dang cho rigs dang dul ba dang mang du thos pa dang shes pa dang dregs pa med pa la sogs pa'i yon tan dang ni ldan} bodhisattvabhūtaḥ… tyāgaśīlakulavinayaśrutajñānāvismayādiguṇasamuditaḥ jā.mā.21kha/24. dregs par gyur pa|bhū.kā.kṛ. mattaḥ — {dregs par gyur pa la ni 'chal pa'i tshul khrims thag mi ring bar gyur ro//} mattasya ca dauḥśīlyamadūraṃ bhavet abhi.bhā.182ka/623. dregs pas phyar|vi. madoddhataḥ — {'bangs rnams dregs shing cha lugs bzang pos phyar//} madoddhatābhyujjvalaveṣabhṛtyam jā.mā.200kha/233. dregs spangs|= {dregs pa spangs/} dregs bral|= {dregs dang bral ba/} dred|1. tarakṣuḥ, mṛgādanaḥ — {sha sar pa dang khrag dron po}… {stag dang dom dang dred dang seng ge rnams kyi zas yin no//} māṃsoṣṇāni rudhirāṇi…etadbhojanamuktaṃ vyāghratarakṣvṛkṣasiṃhānām \n\n su.pra.54kha/108; tarakṣustu mṛgādanaḥ a.ko.2.5.1; taraṃ plavamatyarthaṃ kṣiṇotīti tarakṣuḥ \n kṣiṇu hiṃsāyām a.vi.2.5.1 *2. ṛkṣaḥ— {stag dang seng ge glang chen dred/} /{sbrul dang dgra rnams thams cad dang //} vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ \n bo.a.10ka/5.4; {dred dbang} ṛkṣapatiḥ rā.pa.239ka/135; dra.— {ri dwags ru ru dang}…{seng ge dang spyang ki dang dom dang dred la sogs pa mang po rgyu ba} (?) ruru …vṛkasiṃharkṣādimṛgavicarite jā.mā.151ka/174 3. = {dred pa/} dred pa|bhū.kā.kṛ. skhalitam — {rdzab tu gyur te/} {dung dred de/} {rdzab tu rdeg 'chos nas ril ba chag par gyur to//} kardamo jātaḥ \n śaṅkhaḥ skhalitaḥ \n kardame patitaḥ \n kuṇḍikā bhagnā vi.va.284kha/1.101. dred dbang|ṛkṣapatiḥ — {bgrod dka' gangs can ri la dred dbang gyur/} /{nga yis zhag bdun bar du bsrungs pa'i mi//} ṛkṣapatirabhūva śailadurge himahata (himavate) saptadināni rakṣito me \n puruṣaḥ rā.pa.239ka/135. dred mo|= {dred/} dre'u|vegasaraḥ, aśvataraḥ — {bong bu dang rta las skyes pa'i dre'u} aśvāyāṃ gardabhena jātasya vegasarasya ta.pa.17kha/481; vesaraḥ — {glang po che dang rta dang bong bu dang dre'u dang go cha rnams ni rgyal po la dbul lo//} hastyaśvoṣṭrakharavesarasannāhānāṃ rājñi niryātanam vi.sū.68kha/85. dre'u rngog|ciliminikā — {dre'u rngog dang khyim pa'i gos dang sngas nang tshangs can dang rung bar byas pa dang spangs pa dang dge 'dun gyi rnams la ni nyes byas so//} duṣkṛtaṃ ciliminikāgṛhacoḍopadhānakavikalpitaniḥsṛṣṭasāṅghikānām vi.sū.24ka/29; {sbom po ni la ba dang phying ba dang dasre'u rngog dang sngas nang tshangs can dang}…{sha'i dum bu dag go/} sthūlakocavanamataciliminikabimbopadhānaka…māṃsapeśiṣu vi.sū.19ka/22; cilimilikā — {gdong phyis dang chu tshags dang stan 'byam dang dre'u rngog la sogs pa yo byad kyi gos byin gyis ma brlabs pa dag go/} niradhiṣṭhānānāñca mukhapocapariśrāvapratyāstaraṇacilimilikādīnāṃ pariṣkāracīvarāṇām vi.sū.24ka 29; goṇikā — {dre'u rngog gi stan} goṇikāstaraṇam śi.sa.117kha/115. dro|1. = {dro ba} uṣṇaḥ, oṇam — {grang bas nyam thag dro thob shog/} śītārtāḥ prāpnuvantūṣṇam bo.a.37kha/10.5 2. velā — {de'i don du ma song ba dro la bab nas gtsug lag khang gzhan du za ba la nyes pa med do//} nirdoṣamatadarthaṃ gatasya velāprāptau vihārāntare bhojanam vi.sū.92kha/110; dra. {dro ka dro kha/} dro ka|velā — {gal te bru ba tsha bar gyur na de la nang par gyi dus su kha zas sbyin par bya'o//} {gal te dro kar yang na de'i tshe yang ngo //} bubhukṣitaścet sānukālaṃ dadyādasmai tadāhāram \n punaśced velāyāṃ tadāpi vi.sū.41kha/52; dra. {dro kha/} dro kha|velā — {de'i phyogs gcig tu mthongs gdod do//} {zan zos zin nas 'jug par bya ba'i phyir ro//} {de dro khar gdab bo//} chidrasyāsyaikadeśe karaṇam \n bhukte praveśāya \n velāyāmasya pidhānam vi.sū.95ka/114; dra. {dro ka} dro ga|= {dro ka} dro nyid|= {dro ba nyid/} dro nar|= {drod sman nar mo/}*** dro Na|= {dro NaH} nā. droṇaḥ, parvataḥ — {bsil ba'i ri ni lag pa'i rus pa'o//} {dro Na ni nye ba'i dpung pa'i rus pa'o//} śītādriḥ karāsthīni, droṇa upabāhvasthīni vi.pra. 235ka/2.35. dro Ni|= {dro NI} droṇī — {khrag gis brlan pa'i mchu dag bdar bas ri la dro Ni gsar pa bzhin byed cing //} kurvāṇo rudhirārdracañcukaṣaṇairdroṇīrivādrestaṭīḥ nā.nā.247kha/203. dro ba|•vi. 1. uṣṇaḥ — {ci'i phyir me ni sreg par byed pa'am dro ba yin gyi chu ni ma yin no//} kasmādagnirdahatyuṣṇo vā nodakamiti ta.pa.76kha/606 2. = {cung dro} kaduṣṇam — koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati \n a.ko.1.3.35; kiñciduṣṇaṃ kaduṣṇam a.vi.1.3.35; \n\n•saṃ. 1. tāpaḥ — {chu'i dro ba} udakatāpaḥ ta.pa.309ka/1079 2. ūṣmā — {dro ba de dag mi dmigs pas/} /{rtse mor gyur pa dag tu 'dod//} ūṣmāṇo'nupalambhena teṣāṃ mūrdhagataṃ matam \n\n abhi.a.2.3; {dro ba dang du ba dang me yang 'byung ngo //} ūṣmā dhūmaḥ śikhā vā niścarati sa.du.116ka/194 3. = {dro ba nyid} uṣṇatā — {dro ba ni me'i khams so//} uṣṇatā tejodhātuḥ abhi.bhā. 32ka/43; auṣṇyam — {'dir me ni dro ba las tha dad pa ma yin te} nātrauṣṇyādagnerbhedaḥ pra.a.121kha/129; ta.sa.122kha/1068 0. = {gro ga} bhūrjam, bhūrjapatram — {dro bas g}.{yogs te 'jim pas bskus la ci ran tsam du bsro'o//} avaguṇṭhya bhūrjena mṛdānulipya pākasya madhyasya vi.sū.7kha/8. dro ba nyid|= {dro nyid} uṣṇatā — {sra gsher dro nyid g}.{yo ba rnams//} kharasnehoṣṇateraṇāḥ abhi.ko.2kha/43; abhi.bhā.32ka/43; auṣṇyam — {'on te shing la sogs pa 'bar ba de nyid la dro ba nyid yod pa gang yin pa de ni me yin la} atha punastatraiva kāṣṭhādau pradīpte yadauṣṇyaṃ tadagniḥ abhi.bhā.83ka/1194. dro ba nyid dang ldan pa|auṣṇyam — {dro ba nyid dang ldan pa 'ba' zhig dro bar ma zad kyi} na kevalamauṣṇyamuṣṇam abhi.sphu.315kha/1195; auṣṇyavat — {'on te dro ba nyid dang ldan pa yin no zhe na} atha yadauṣṇyavat abhi.bhā.83ka/1195; auṣṇyayogaḥ — {dro ba nyid kyi rang bzhin gyi me las gzhan pa de yang dro ba yin par 'grub ste/} {dro ba nyid dang ldan pa'i phyir ro//} anyadapi taduṣṇa- svabhāvādagneruṣṇaṃ sidhyati; auṣṇyayogāt abhi.bhā. 83ka/1195. dro ba ma yin|= {dro ba ma yin pa/} dro ba ma yin pa|vi. anuṣṇaḥ — {dro ba ma yin te/} {me'i} ({me ni dro ba ma yin te/}) {rdzas yin pa'i phyir chu bzhin no//} anuṣṇo'gniḥ dravyatvājjalavat vā.ṭī.110kha/78. dro ba med|vi. anuṣṇaḥ lo.ko.1179; dra. {dro ba ma yin pa/} dro ba'i dus|1. madhyāhnasamayaḥ, madhyāhnanakālaḥ — {dro ba'i dus sam dgongs kyi dus su} madhyāhnasamaye sāyāhnasamaye vā śrā.bhū.34kha/88 2. = {so ga} uṣṇaḥ, grīṣmaḥ — grīṣma ūṣmakaḥ \n nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ a.ko.1.4.19; oṣati tāpeneti uṣṇaḥ a.vi.1.4.19. dro ba'i reg pa|uṣṇasparśaḥ — {dro ba'i reg pa'i rgyu me ni grang ba'i rgyu nyid du rigs pa ma yin te} na hi vahneruṣṇasparśahetoḥ śītahetutā yuktā ta.pa.171ka/799. dro bar gyur|= {dro bar gyur pa/} dro bar gyur pa|•bhū.kā.kṛ. ūṣṇībhūtam — {grang ba'i sems can dmyal ba gang yin pa de dag tu ni dro bar gyur te 'bab bo//} ye śītanarakāsteṣūṣṇībhūtā nipatanti a. śa.3kha/2; \n\n•pā. ūṣmagatam — {dro bar gyur pa zhes bya ba ni dro ba'i rnam pa'i dge ba'i rtsa ba'o//} ūṣmagatamiti ūṣmaprakāraṃ kuśalamūlam abhi.sphu.167ka/907; dra. {dror gyur pa/} dro bar gyur pa thob pa|vi. ūṣmagatalābhī — {dro bar gyur pa thob pa ni yongs su nyams kyang nges par mya ngan las 'das pa'i chos can yin no//} parihīno'pyūṣmagatalābhī niyataṃ parinirvāṇadharmā bhavati abhi.bhā.15ka/919. dro bar byas pa|bhū.kā.kṛ. uṣṇīkṛtam — {rgyun chad med par 'bab pa mchi ma'i thigs pa 'di dag gis dro bar byas pas khyod kyi snying kha'i gdung ba mi sel lo//} amībhiraviralapatadbhiraśrubindubhiruṣṇīkṛto na te hṛdayasantāpaduḥkhamapanayati nā.nā.231ka/55. dro bar byed pa|uṣṇatāṃ nīyamānaḥ — {chu ni dro bar byed pa na/} /{chu ni zad par 'gyur ba yin//} uṣṇatāṃ nīyamānasya kṣayo bhavati cāmbhasaḥ \n ta.sa.125ka/1082. dro sman|= {drod sman/} dro sman nar mo|= {drod sman nar mo/} dro tsam|= {cung dro} kaduṣṇam, īṣaduṣṇam mi.ko.145ka; dra. {dro ba/} dro la bab|= {dro la bab pa/} dro la bab pa|āhārakālaḥ — {dro la bab pa na ri bong 'ongs nas} āhārakāle śaśa upasaṃkramya a.śa.104kha/94; gaṇḍīdeśakālo jātaḥ — {dro la bab na rgyags kyang med nas} gaṇḍīdeśakālo jātaḥ, pathyādanaṃ ca nāsti a.śa.193kha/179; dra. {dro la bab pa'i tshe/} dro la bab pa'i tshe|vratakāle — {sems dpa' chen po de dro la bab pa'i tshe me la sbyin sreg bya ba ni zin} tasya mahāsattvasya vratakāle hutāgnihotrasya jā.mā.32kha/37. drongs|= {drongs shig/} {drongs nas} saṃlobhya — {'dod chags lcags kyus drongs nas su/} /{de dag sangs rgyas ye shes 'god//} rāgāṅkuraṃ ca (rāgāṅkuśena) saṃlobhya buddhajñāne sthāpayanti te \n\n śi.sa.175kha/173. drongs shig|kri. gacchatu — {rings par rab tu drongs shig} śīghraṃ śīghraṃ bhavanto gacchantu a.śa.276kha/254. drod|1. tāpaḥ — {goms pas khyad par 'gyur na yang /} /{mchongs dang chu yi drod bzhin du/} /{rang bzhin las 'da' min zhe na//} abhyāsena viśeṣe'pi laṅghanodakatāpavat \n svabhāvātikramo mā bhūditi cet pra.a.98kha/106; ūṣmā — {drod 'ongs} ūṣmāgamaḥ a.ko.1.4. 19; {lus kyi drod kyis} dehoṣmabhiḥ kā.ā.330ka/2. 242; uṣṇaḥ — {drod phebs} uṣṇopagamaḥ a.ko.1.4.19; gharmaḥ — {mchan khung g}.{yas pa'i drod kyis de ma rung bar 'gyur ro//} kakṣagharmeṇa dakṣiṇasyāsyāṃ nānanasaṃpattiḥ (?) vi.sū.70kha/87 2. ūṣmā, śarīratejodhātuḥ — {sha dang pags pa bdag min te/} /{drod dang rlung yang bdag ma yin//} nāhaṃ māṃsaṃ na ca snāyu noṣmā vāyurahaṃ na ca \n bo.a.33ka/9.60; {des na tshe yod na drod kyang yod par 'gyur la} ataḥ tatrāyuṣi satyūṣmaṇā bhavitavyam abhi.sphu.287kha/1132; ūṣmakam — {tshe dang ldan pa gsus po che tshe gang yin pa dang drod gang yin pa'i chos 'di dag ni 'dres pa ste} yaccāyuṣman kauṣṭhila āyuḥ, yaccoṣmakam, saṃsṛṣṭāvimau dharmau abhi.sphu.287kha/1132 3. ūṣaṇam — {drod gsum} tryūṣaṇam a.ko.2.9.111 4. = {tshod} mātrā — {ji ltar na drod rig pa yin zhe na} kathaṃ mātrajño bhavati śrā.bhū.65ka/162; \n\n•pā. = {me} tejaḥ, mahābhūtaviśeṣaḥ — {bskyod pa las ni drod skye ste/} /{'gro bas rlung du rab tu grags//} gharṣaṇājjāyate tejo gamanād vāyuḥ prakīrtitaḥ \n\n he.ta.13ka/40; {gnyis kyis bskyod pa'i sbyor ba las/} /{drod ni rtag tu skye bar 'gyur//} dvayorgharṣaṇasaṃyogāttejo jāyate hi sadā \n he.ta.16ka/50. drod kyi ye shes|pā. ūṣmagatajñānam ba.a.902. drod skye|kri. jāyate tejaḥ — {bskyod pa las ni drod skye ste/} /{'gro bas rlung du rab tu grags//} gharṣaṇājjāyate tejo gamanād vāyuḥ prakīrtitaḥ \n\n he.ta.13ka/40. drod skyed|vi. dīpanaḥ — {thang /}…{rims la/} /{phan no drod skyed bzhu ba byas pas kyang //} kaṣāyaḥ \n…jvare hitaḥ dīpanapācanaḥ ca \n\n yo.śa.2ka/79. drod can|1. = {tsha gsum} vyoṣam, trikaṭu — trikaṭu tryūṣaṇaṃ vyoṣam a.ko.2.9.111; viśeṣeṇa jihvāmūṣatīti vyoṣam \n ūṣa rujāyām \n ūṣa dāhe vā a.vi.2.9. 111 2. = {shing kun 'dab} vāṣpikā, hiṅgupatrī mi.ko.56kha \n drod chung|= {drod chung ba/} drod chung ba|mandāgniḥ — {dper na drod chung bas tshos pa dang drod che bas rlon pa lta bu'o//} tadyathā mandāgnau pakvasyāmasya dīptāgnau vi.sū.80ka/97. drod che ba|dīptāgniḥ — {dper na drod chung bas tshos pa dang drod che bas rlon pa lta bu'o//} tadyathā, mandāgnau pakvasyāmasya dīptāgnau vi.sū.80ka/97. drod nar|= {drod sman nar mo/} drod phebs|= {so ga} uṣṇopagamaḥ, grīṣmaḥ — grīṣma ūṣmakaḥ \n nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ a.ko.1.4.19; uṣṇasyopagamaḥ uṣṇopagamaḥ a.vi.1.4.19. drod mi zin pa|asamatā — {kha zas kyi drod mi zin pa zhes bya ba ni ma 'os par mang du zos pa'i lus shig shig por 'gyur ba gang yin pa'o//} bhakte asamateti ati bahu bhuktvā āhārasya yaḥ kāyoparodhaḥ abhi.sphu.138ka/852. drod med|vi. niruṣmakam — {bdag rang shi ba'i sha rnams drod med la//} svayaṃmṛtānāṃ hi niruṣmakāṇi bhavanti māṃsāni jā.mā.40ka/47. drod sman|1. = {pi pi li} pippalī — {brag zhun asma b+he dang suk+Shame dang /} /{drod sman phye ma 'bras bkrus chu btab btung //} elāśmabhedakaśilājatupippalīnāṃ cūrṇāni taṇḍulajalaiḥ lulitāni pītvā \n yo.śa.2kha/93; kaṇā yo.śa.5ka/165; kṛṣṇā yo.śa.4ka/142; upakulyā yo.śa.2kha/92 2. = {pho ba ris} ūṣaṇam, maricam — atha vellajam \n marīcaṃ kolakaṃ kṛṣṇamūṣaṇaṃ dharmapattanam \n\n a.ko.2.9.36; ūṣati tāpayatīti ūṣaṇam a.vi.2.9.36; maricam mi.ko.56ka \n drod sman nar|= {drod sman nar mo/} drod sman nar mo|= {pi pi li} pippalī, kṛṣṇā — {kaN+Ta ka ri bca' sga sle tres bskol/} /{drod sman nar mo bsres pa'i thang 'thungs pas//} nidigdhikānāgarikāmṛtānāṃ kvāthaṃ pibet miśritapippalīkam \n yo.śa.2ka/81; māgadhikā — {ldong ros drod sman nar mo na le sham/} /{phye ma} manaḥśilāmāgadhikoṣaṇānāṃ cūrṇam yo.śa.3kha/123; kṛṣṇā — {shing mngar thang bskol sen d+he ba ldan zhing /} /{dug nyung drod nar po son phye mar bsre//} yaṣṭīkaṣāyaḥ lavaṇāgrayuktaḥ kaliṅgakṛṣṇāphalakalkamiśraḥ \n yo.śa. 6kha/206; yo.śa.2kha/90; upakulyā yo.śa.3kha/118. drod sman nar rtsa|granthikaḥ — {dong ga drod sman nar rtsa gla sgang dang /} /{hong len a ru ra rnams bskol ba'i thang //} āragvadhagranthikatiktamustāharītakībhiḥ kvathitaḥ ka- ṣāyaḥ \n yo.śa.1ka/79. drod sman ril mo|= {pho ba ris} kolakam, maricam mi.ko.56ka \n drod rtse sbyor|ūṣmagatamūrdhaprayogaḥ lo.ko.1179. drod gzung|kri. pramiṇuyām — {nga'am nga dang 'dra ba'i gang zag gi drod gzung gi} ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syānmādṛśaḥ śi.sa.56kha/54. drod bzung|{o na} pravicinvan — {dge slong dag gang zag gis gang zag la drod bzung na} bhikṣavaḥ pudgalaḥ pudgalaṃ pravicinvan śi.sa.56kha/54. drod 'ongs|= {so ga} ūṣmāgamaḥ, grīṣmaḥ — grīṣma ūṣmakaḥ \n nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ a.ko.1.4.19; ūṣmaṇaḥ āgamaḥ ūṣmāgamaḥ a.vi.1.4.19. drod yal ba|uṣmahāniḥ ma.vyu.6455. drod rig pa|vi. mātrajñaḥ — {ji ltar na drod rig pa yin zhe na} kathaṃ mātrajño bhavati śrā.bhū.65ka/162; dra {drod shes pa/} drod shes pa|vi. = {drod rig pa} mātrajñaḥ mi.ko.124ka \n drod gsher|saṃsvedaḥ — {drod gsher las skyes pa} saṃsvedajaḥ ma.mū.101kha/11; {drod gsher las skye ba'i skye gnas dag gi} saṃsvedajayonyoḥ abhi.sphu.173kha/919. drod gsher las skye ba|saṃsvedajāḥ ma.vyu.2281; {drod gsher las skye ba'i skye gnas dag gi} saṃsvedajayonyoḥ abhi.sphu.173kha/919; dra. {drod gsher las skyes pa/} drod gsher las skye ba'i skye gnas|pā. saṃsvedajayoniḥ, yonibhedaḥ — {chen po'i tshe ni sgo nga las skye ba dang drod gsher las skye ba'i skye gnas dag gi'o//} adhimātrāyāmaṇḍajasaṃsvedajayonyoḥ abhi.sphu.173kha/919; dra. {drod gsher las skyes pa'i skye gnas/} drod gsher las skyes pa|•vi. saṃsvedajaḥ — {sgo nga las skyes pa'am}…{drod gsher las skyes pa'am}…{rkang mangs sam sems can ji tsam} aṇḍajā vā…saṃsvedajā vā…bahupadā vā yāvadeva sattvāḥ sa.pu.129kha/205; svedajaḥ — {gang zhig cung zad gzung bar bya ba'i dngos po sa skyes} … {mngal skyes sam drod gsher las skyes pa} yatkiñcid grāhyaṃ vastu kṣitijaṃ…garbhajaṃ vā svedajaṃ vā vi.pra.174kha/3.174; {chu'i skye ba ni drod gsher las skyes pa rnams} udakajātiḥ svedajāḥ vi.pra.45kha/4.47; \n\n•saṃ. saṃsvedajāḥ, yonibhedaḥ — {skye gnas bzhi}…{sgo nga las skyes pa'i skye gnas dang mngal nas skyes pa'i skye gnas dang drod gsher las skyes pa'i skye gnas dang rdzus te skyes pa'i skye gnas so//} catasro yonayaḥ…aṇḍajā yonirjarāyujā saṃsvedajā upapādukā yoniḥ abhi.bhā.115ka/401; {phyi rol du chu'i skye gnas srin bu'i rigs la sogs pa drod gsher las skyes pa} bāhye udakayoniḥ kṛmikulādayaḥ saṃsvedajāḥ vi.pra.234kha/2.34; saṃsvedajātiḥ ta.pa.; dra. {drod gsher las skyes pa'i skye gnas/} drod gsher las skyes pa'i skye gnas|pā. saṃsvedajayoniḥ, yonibhedaḥ — {ngan song gyi 'gro ba rnams dang sgo nga las skyes pa dang drod gsher las skyes pa'i skye gnas dag dang} apāyagatīnāmaṇḍajasaṃsvedajayonayoḥ abhi.bhā. 15ka/919; dra. {drod gsher las skyes pa/} drod gsum|tryūṣaṇam, trikaṭu — trikaṭu tryūṣaṇaṃ vyoṣam a.ko.2.9.111; trīṇyūṣaṇānyatra santīti tryūṣaṇam a.vi.2.9.111; {sga pi pho gsum la} mi.ko.56ka \n dron|vi. uṣṇaḥ — {de'u re mod la khrag dron dag /'di} {yi kha nas skyug par 'gyur//} rudhiraṃ hyuṣṇaṃ kaṇṭhādeṣā vamet kṣaṇāt vi.va.132ka/1.20; taptaḥ — {chu dron gzhag pa'i phyir nang gi phyogs su bzhag stegs bya'o//} taptajala- sthāpanārthamabhyantarapārśvakapotamālākaraṇam vi.sū.6ka/6. dron po|vi. uṣṇaḥ — {sha sar pa dang khrag dron po}…{stag dang dom dang dred dang seng ge rnams kyi zas yin no//} māṃsoṣṇāni rudhirāṇi…etadbhojanamuktaṃ vyāghratarakṣvṛkṣasiṃhānām \n\n su.pra.54kha/108; {khrag dron po kha nas skyug cing} uṣṇaṃ rudhiraṃ mukhādāgacchet a.sā.162kha/91; taptaḥ — {dong byas nas/} {der dron po dag blugs pa dang bsil bar gyur pas} gartaḥ kṛtaḥ \n yatrāsau taptaḥ śītībhavati vi.va.155kha/1.43. dron mo|vi. uṣmaḥ — {mi sha shin tu dron mo dang} pratyagroṣmāṇi māṃsāni narāṇām jā.mā.39kha/46. dron zho|=(?) pakvarasaḥ (pakvasya guḍānnādeḥ rasaḥ \n madyam rā.ko.3.2) ma.vyu.5716; dra. {drod ma yal ba'i zho gsar pa/} bo.ko.1339; dra. {dron sha/} dron sha|=(?) pakvarasaḥ (pakvasya guḍānnādeḥ rasaḥ \n madyam rā.ko.3.2) mi.ko.40kha; {bsad ma thag pa'i sha} bo.ko.1339; dra. {dron zho/} dror gyur|= {dror gyur pa/} dror gyur pa|pā. ūṣmagam — {btags pa'i chos nyid mi 'gal bar/} /{ston pa'i rnam pa dror gyur pa/} /{rtse mor gyur pa gzugs la sogs/} /{'grib pa med la sogs pas phye//} prajñapteravirodhena dharmatāsūcanākṛtiḥ \n ūṣmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam \n\n abhi.a.2.9; dra. {dro bar gyur pa/} dros pa|vi. avataptaḥ — {'phags pa klu'i rgyal po ma dros pas zhus pa zhes bya ba theg pa chen po'i mdo} āryānava- taptanāgarājaparipṛcchānāma mahāyānasūtram ka.ta.156. gdags|= {gdags pa/} gdags thag|ālānam, gajabandhanarajjuḥ — {glang po de/} /{yid brtan thob nas gdags thag gis/} /{btags shing} gajaḥ \n sa labdhaśvāsamālānalīnaḥ a.ka.243kha/28.32. gdags pa|•kri. ({'dogs pa} ityasyāḥ bhavi.) prajñapyate — {rten byed pa'i las can gang yin pa de khro ba zhes gdags so//} yaḥ…saṃniśrayadānakarmakaśca sa krodha iti prajñapyate tri.bhā.159ka/65; {nye bar len pa gang gis mi'i gang zag de gdags pa} yenopādānena sa manuṣyapudgalaḥ prajñapyate pra.pa.79kha/101; dra. — {khye'u 'di'i ming ji skad gdags zhes} kiṃ bhavatu dārakasya nāmeti a.śa.9kha/8; \n\n•saṃ. 1. prajñaptiḥ — {gdags pa rnam par gzhag pa rnam pa bzhi'o//} caturvidhaṃ prajñaptivyavasthānam sū.bhā.244kha/161; {sdug bsngal gdags pa nas lam gdags pa'i bar} duḥkhaprajñaptiryāvanmārgaprajñaptiḥ abhi.bhā.237kha/799; prajñapanam — {sems dang ldan pa ma yin pa'i 'du byed kyi chos 'di rnams ni gnas skabs dag la gdags pa'i phyir thams cad kyang btags pa'i yod par rig par bya'o//} ete cittaviprayuktāḥ saṃskārāṇāṃ dharmāṇāmavasthāsu prajñapanātsarve prajñaptisanto veditavyāḥ abhi.sa.bhā.9kha/11; prajñāpanam ma.vyu.6495 2. = {nye bar btags pa} upacāraḥ — {nye bar btags nas don gzhan rig pa yang yod pa ma yin te/} {gdags pa'i rgyu mtshan med pa'i phyir ro//} nāpyupacāreṇānyasya saṃvedanamasti, upacāranibandhanābhāvāt ta.pa.123kha/696 3. bandhaḥ — {grwa bzhi dag tu gzungs gzer gdab bo/} /{de dag la gdags so//} cakrikāṇāṃ catuḥṣu koṇeṣu dānam \n tāsu bandhaḥ vi.sū.95ka/113; bandhanam — {de ni shing bu gsum gyi thog ma la gdags so//} tridaṇḍayaṣṭyāmasya bandhanam vi.sū.38kha/48; āsaṃjanam — {de'i ched du thag pa gdags so//} tadarthaṃ rajjvāsaṃjanam vi.sū.99kha/120; dānam — {tha gu dag gis gdags so//} paṭṭikābhiḥ dānam vi.sū.94kha/113; laganam — {bsregs pa brdeg pa'i phyir de la lcags thag gdags so//} śṛṅkhalāyāstaptotkṣepārthaṃ tatra laganam vi.sū.77ka/94; āropaṇam — {gdugs gdags pa} chatrāropaṇam vi.sū.10ka/11 4. prāvṛttiḥ — {rgyan gdags pa bsten par mi bya'o//} nābharaṇaprāvṛttiṃ bhajeta vi.sū.43ka/54; pratiyuktiḥ — {rkang rgyan dang rna rgyan ma gtogs pa'i rgyan gdags so//} ābharaṇapratiyuktirutsṛjya pādābharaṇaṃ karṇapūraṃ ca vi.sū.100ka/121; \n\n•vi. bhāktam — {gdags pa zhes bya ba ni dngos ma yin pa'o//} bhāktamiti amukhyam ta.pa.116kha/683. gdags par|prajñapayitum — {mo gsham gyi bu bdag gi dngos po las yod pa ma yin pa de ni gzhan gyi dngos pos gdags par nus pa ma yin no//} na hi vandhyāsūnuḥ svabhāvato'saṃvidyamānaḥ śakyaḥ parabhāvena prajñapayitum pra.pa.143kha/191. gdags pa rnam par gzhag pa|pā. prajñaptivyavasthānam — {byang chub sems dpa' rnams kyi gdags pa rnam par gzhag pa ni bzhi po 'di dag yin te/}…{chos gdags pa rnam par gzhag pa dang bden pa gdags pa rnam par gzhag pa dang rig pa} ({rigs} ){gdags pa rnam par gzhag pa dang theg pa gdags pa rnam par gzhag pa'o//} catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni… dharmaprajñaptivyavasthānaṃ satyaprajñaptivyavasthānaṃ yuktiprajñaptivyavasthānaṃ yānaprajñaptivyavasthānañca bo.bhū. 153ka/198. gdags pa med pa|aprajñaptiḥ — {gdags pa med pa'i tshig} aprajñaptipadam la.a.68ka/17. gdags pa med pa'i tshig|aprajñaptipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{gdags pa'i tshig dang gdags pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam… prajñaptipadam, aprajñaptipadam la.a.68ka/17. gdags pa'i nye bar len pa|prajñaptyupādanam — {de lta na yang nges par gdags pa'i nye bar len pa khas blang bar bya dgos te} evamapi niyamenaiva prajñaptyupādānamaṅgīkartavyam ta.pa.115ka/680. gdags pa'i gtsug lag bstan bcos|prajñaptiśāstram ma.vyu.1415. gdags pa'i tshig|prajñaptipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{gdags pa'i tshig dang gdags pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…prajñaptipadam, aprajñaptipadam la.a.68ka/17. gdags par bya ba|kṛ. karttavyam — {phan pa gdags par bya ba ste/} /{des na 'di ltar legs smras yin//} upakārastu karttavyaḥ sādhugītamidaṃ tataḥ \n\n ta.sa.130ka/1111. gdags su mi rung ba|vi. aprāvaraṇikī — {rgya bcang bar bya'o/} /{gdags su mi rung ba'o//} dhārayet mudrānam (mudrām) \n aprāvaraṇikīm vi.sū.43ka/54. gdags su med|= {gdags su med pa/} gdags su med pa|vi. aprajñapanīyaḥ — {rab kyi rtsal gyis rnam par gnon pa chos thams cad ni gdags su med}… {snang ba med de} sarvadharmāśca suvikrāntavikrāmin aprajñapanīyāḥ…adṛśyāśca su.pa.23kha/3. gdang|vaṃśaḥ — {zung dang gos kyi gdang mthon po la 'dug pa'i dngos po dbab pa la sogs pas so//} uccanāgadantakacīvaravaṃśasthabhāvāvatāraṇādinā vi.sū.8ka/8; {rtsig pa'i ngos la btags pa'i gos sogs 'jog gdang dang thag pa'i 'dogs gdang dang kha ma gdang zer ba la'ang} cho.ko.414; dra. {gdang bu/} gdang thag|= {'dogs thag} saṃdānam, dāma mi.ko.36kha \n gdang ba|vikṣepaḥ — {rkang pa mi dgug par ro/} /{rkang pa mi gdang bar ro//} na saṃkṣipya pādau, na vikṣipya vi.sū.49ka/62. gdang bu|1. niḥśreṇīpadam — {bdag gis gdang bu bzhi pa'i skas la gdang bu tha ma la rkang pas ma 'dzegs par} ahaṃ catuṣpadikāyā niḥśreṇyāḥ prathamaṃ niḥśreṇīpadamanabhiruhya abhi.sphu.177kha/928; padam — {skas kyi gdang bu bre ba'i tshul du} niḥśreṇīpadavinyāsayogena la. a.156kha/103; padikā — {skas gdang bu bcu gnyis pa'i} dvādaśapadikayā niḥśreṇyāḥ vi.sū.23ka/28 2. vaṃśaḥ — {chu tshags gzhag pa'i phyir gdang bu bya'o//} vaṃśasya ca pariśrāvaṇasthāpanārtham vi.sū.39kha/50; {de ni zung ngam chos gos kyi gdang bu la gzhag go/} nāgadantake cīvaravaṃśe vā tasyāḥ sthāpanam vi.sū.77ka/94; dra. {gdang /} 3. ārambhaṇakam ma.vyu.5589; mi.ko.140kha \n gdangs|•saṃ. = {skad kyi nga ro} ghoṣaḥ — {rgyal pos gdangs las shes pas na/} /{gdangs can zhes pa ming gzhan gyur//} rājñā ghoṣeṇa vijñāto ghoṣilāparanāmabhṛt \n\n a.ka.280ka/35.64; svaraḥ — {ngag gi sprul pa ni gdangs snyan pa dang ldan pa yang yod} vāṅnirmāṇaṃ punarasti susvaratāyuktam bo.bhū.35kha/45; dra. {gsung gi gdangs rnga sgra lta bu} dundubhisvaranirghoṣaḥ bo.bhū.193ka/259; \n\n•bhū. kā.kṛ. prasṛtam — {kha bkang ba dang sgra bcas dang /} /{kha gdangs nas ni bza' mi bya//} mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam \n bo.a.13kha/5.92; vivṛtam ma.vyu.6465; visāritam — {kha gdangs phug ltar gyur pa ni//} visāritāsyakuharam a.ka.222ka/89.10; unnatam — {sor mo gdangs shing g}.{yo ba yis/} /{nang 'jug bsam pa zlog byed cing //} nivārayan praveśāśāmunnatāṅgulidolayā \n\n a.ka.184ka/80.42; dra. {kha ma bkab par gdangs par mi bya'o//} nāpraticchannavaktrayā vyatibhajeta vi.sū.5kha/6. gdangs can|nā. ghoṣilaḥ, gṛhapatiḥ — {rgyal pos gdangs las shes pas na/} /{gdangs can zhes pa ming gzhan gyur//} rājñā ghoṣeṇa vijñāto ghoṣilāparanāmabhṛt \n\n a.ka.280ka/35.64; {'phags ma bdag gi bu mo ni/} …/{khyim gyi bdag po gdangs can gyi/} /{khyim du yang dag gzhag par bya//} ārye bhavatyā me kanyā ghoṣilasya gṛhaprabhoḥ \n gṛhe samarpaṇīyā a.ka.321kha/40.166. gdangs snyan|•vi. mañjulaḥ — {ngang pa'i rgyal po rnams dag ni/} /{myos pa'i gdangs snyan ca co 'phel//} kūjitaṃ rājahaṃsānāṃ varddhate madamañjulam \n kā.ā.333ka/2.331; \n\n•saṃ. susvaratā — {ngag gi sprul pa ni gdangs snyan pa dang ldan pa yang yod} vāṅnirmāṇaṃ punarasti susvaratāyuktam bo.bhū.35kha/45. gdangs snyan pa|= {gdangs snyan/} gdangs pa|= {gdangs/} gdan|1. = {stan} āsanam — {na gza' dang zhal zas dang gzims cha dang gdan dang snyun gsos dang sman zong rnams brnyes pa} lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.2ka/1; āsanakam — {nang par sngar langs te gdan bting nas} kālyamevotthāyāsanakāni prajñapya vi.va.163ka/1.51; {bcom ldan 'das kyi gdan rnams bshams nas} bhagavato'rthena āsanakāni prajñapya a.śa.153kha/143; saṃstaraḥ — {de nas gdan bting ba la bzhugs te me'i khams la snyoms par zhugs so//} tataḥ saṃstaraṃ prajñapya tejodhātuṃ samāpannaḥ a.śa.53kha/46; viṣṭaraḥ — {A li kA li mnyam sbyor bas/} /{rdo rje sems dpa' nyid kyi gdan//} ālikālisamāyogo vajrasattvasya viṣṭaraḥ \n\n he.ta.9ka/26; viṣṭara iti āsanam yo.ra.124 2. = {khri} pīṭham — {gdan gyi pad+ma} pīṭhapadmam vi.pra.155ka/3. 104; \n\n•pā. pīṭham, mudrāviśeṣaḥ — {bzang po'i stan ni de nyid la/} /{gung mo la ni yang dag brten/} /{steng du rnam par dgod pa ni/} /{gung mo srin lag rab brkyang ba'o/} /{de nyid gdan du gsungs pa ni/} /{thub pa dgra rgyal seng ges so//} tadeva bhadrapīṭhaṃ tu madhyamāṅgulimāśritām \n uparisthānavinyastau madhyānāmiti śāritau \n tadeva pīṭhanirdiṣṭā munisiṃhairjitāribhiḥ \n\n ma.mū.250ka/283; pīṭhakam — {bco brgyad pa ni bzang po'i gdan/} /{bcu dgu pa ni gdan du brjod//} aṣṭādaśaṃ bhadrapīṭhaṃ tu ūnaviṃśatiḥ pīṭhakam \n ma.mū.245kha/276; śayanam — {mdor na bdun cu gsum pa ni/} /{'jig rten mgon gyi gdan du gsungs//} śayanaṃ lokanāthānāṃ trisaptatyā samāsataḥ \n\n ma.mū.246kha/278. gdan bting ba|āsanaṃ prajñaptam la.vi.196ka/298. gdan bshams|āsanaṃ prajñapayati — {bcom ldan 'das kyi gdan bshams te} bhagavato'rthe āsanaṃ prajñapayati a.śa.10kha/9. gdan gyi pad+ma|pīṭhapadmam — {'di nyid ni gdan gyi pad+ma ste shing sten gyi steng du tshon sna lngas bri bar bya'o//} etadeva pīṭhapadmaṃ paṭṭopari likhet pañcaraṅgaiḥ vi.pra.155ka/3. 104. gdan cha|āsanam — {'od ma'i tshal de khang bzangs rnam par rgyal byed 'dra bar bstan te/} {lha'i gdan cha rnams dang} tadveṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān, divyāni cāsanāni a.śa.47kha/41. gdan bzhi pa'i rnam par bshad pa|nā. catuḥpīṭhaṭīkā, granthaḥ — {'phags pa gdan bzhi pa'i rnam par bshad pa} āryacatuḥpīṭhaṭīkā ka.ta.1608. gdan bzhi pa'i rnam par bshad pa'i rgyud kyi rgyal po|nā. catuḥpīṭhavikhyātatantrarājaḥ, granthaḥ — {dpal gdan bzhi pa'i rnam par bshad pa'i rgyud kyi rgyal po zhes bya ba} śrīcatuḥpīṭhavikhyātatantrarājanāma ka.ta.430. gdan bzhi pa'i bshad pa'i rgyud kyi rgyal po sngags kyi cha|nā. catuḥpīṭhākhyātatantrarājamantrāṃśaḥ, granthaḥ — {dpal gdan bzhi pa'i bshad pa'i rgyud kyi rgyal po sngags kyi cha zhes bya ba} śrīcatuḥpīṭhākhyātatantrarājamantrāṃśanāma ka.ta.429. gdan la gnas|= {gdan la gnas pa/} gdan la gnas pa|vi. āsanasthaḥ — {zla ba dang /} /{nyi ma'i gdan la gnas pa 'khor lo la sogs mtshan ma de rnams mtha' dag} cihnānāṃ te…cakrādīnāṃ samastāḥ… candrasūryāsanasthāḥ vi.pra.52kha/4.73. gdan la 'bebs pa|iṭṭā, saṃkhyāviśeṣaḥ ma.vyu.7982. gdan la gshegs pa|āsthānamaṇḍapaḥ ma.vyu.7982. gdab|= {gdab pa/} gdab pa|•kri. ({'debs pa} ityasyāḥ bhavi.) 1. kṣepsyāmi — {zhags pa}…/{de mi'am ci'i bu mo yid 'phrog ma la gdab bo//} pāśaḥ…\n taṃ manoharāyā kinnaryāḥ kṣepsyāmi vi.va.208kha/1.83 2. kīlayet — {phur bu rnams kyis sa la gdab} kīlakaiḥ kīlayet kṣmām vi.pra.107ka/3.27; kuryāt — {rin thang mi gdab bo//} na mūlyaṃ kuryāt vi.sū.27ka/33; dra. {khyim phugs gdab bo//} sandhiṃ chindyām a.śa.276kha/253 3. avakirāmi — {ma rig pa yang 'di snyam du bdag gis sa bon rnam par shes pa gdab bo snyam du mi sems so//} avidyāyā api naivaṃ bhavati, ‘ahaṃ vijñānabījamavakirāmi’ iti pra.pa. 188kha/247; mudryate — {rdo rje 'dis ni gdab pa nyid//} vajreṇa mudryate'nena he.ta.6ka/16 \n\n•saṃ. nikṣepaḥ — {byang chub sa bon gdab pa dang //} bodhibījanikṣepeṇa he.ta.7ka/18; pātaḥ — {thig gdab pas} sūtrapātena vi.pra. 152kha/1, pṛ.51; pātanam — {rdo rje'i thig ni gdab pa dang /} /{tshon rtsi rnams kyang dgye ba dag/} pātanaṃ vajrasūtrasya rajasyāpi nipātanam \n gu.sa.133kha/92; nipātanam — {rdul tshon dag kyang gdab pa ni//} rajaso'pi nipātanam vi.pra.89ka/3.1; karaṇam — {med na mtshan ma gdab bo//} cihnakaraṇamasambhave vi.sū.15ka/16; dānam — {grwa bzhi dag tu gzungs gzer gdab bo//} {de dag la gdags so//} cakrikāṇāṃ catuḥṣu koṇeṣu dānam \n tāsu bandhaḥ vi.sū.95ka/113; pidhānam — {de'i phyogs gcig tu mthongs gdod do//} {zan zos zin nas 'jug par bya ba'i phyir ro/} /{de dro khar gdab bo//} chidrasyāsyaikadeśe karaṇam \n bhukte praveśāya \n velāyāmasya pidhānam vi.sū.95ka/114; ropaṇam — {gzer bu mi gdab bo//} na kaṇṭakānāṃ ropaṇam vi.sū.99kha/120; dra. {phur bus gdab pa} kīlanam gu.sa.125ka/75. gdab par bgyi|kṛ. kartavyam — {bcom ldan 'das smon lam ji ltar gdab par bgyi} bhagavan praṇidhānaṃ kīdṛśaṃ kartavyam he.ta.27ka/90. gdab par bya|•kri. pātayet — {thig gdab par bya'o//} sūtraṃ pātayet vi.pra.118ka/3.35; dra. {myos byed kyi tsher ma rnams kyi phur bus gdab par bya'o//} madanakaṇṭakaiḥ …kīlayet vi.pra.101ka/3.22; \n\n•saṃ. karaṇam — {dge 'dun gyi gnas brtan gyis rin thang gdab par bya'o//} saṅghasthavireṇa mūlyasya karaṇam vi.sū.72ka/89; \n\n•kṛ. pātanīyam — {thig gang zhig dbyi bar bya ba de dag ni gdab par bya ba ma yin no//} yāni sūtrāṇi lopanīyāni tāni na pātanīyāni vi.pra.119ka/3.37; pātaḥ kartavyaḥ — {thig gdab par bya'o//} sūtrapātaḥ kartavyaḥ vi.pra.119ka/3.37. gdab par bya ba|= {gdab par bya/} gdab par mdzod|kri. nikhānayet — {de tshe de'i dpral ba la/} /{phur pa dag gis gdab par mdzod//} tadā kīlaṃ lalāṭe tasyā nikhānayet vi.va.213ka/1.88. gdab yas|caraṇam, saṃkhyāviśeṣaḥ — {'ol phyod 'ol phyod na gdab yas so//} mirahuḥ mirahūṇāṃ caraṇam ga.vyū.3kha/103; ma.vyu.7914; veluvaḥ — {sems can brgya'i phyir ma yin}…{sems can gdab yas kyi phyir ma yin} na sattvaśatasyārthāya… na sattvaveluvasya ga.vyū.370kha/83; ma.vyu.7779. gdam ngag|= {gdams ngag} gdams ngag|•saṃ. avavādaḥ — {'phags pa ni byang chub sems dpa' rnams la gdams ngag dang rjes su bstan pa mdzad do zhes bdag gis thos na} śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti ga.vyū.273kha/353; upadeśaḥ — {chos kyi gdams ngag dge ba ni//} dharmopadeśakuśalam a.ka.73ka/7.24; {rgyu ni gdams ngag la sogs pas/} /{de las gzhan pa'i gdams ngag las//} hetutvamupadeśāderupadeṣṭustadanyataḥ \n pra.a.33ka/38; sampradāyaḥ — {de la skyes bus byas pa'i tshig la skyes bu rang nyid kyi bsam pa brtan} ({bstan} ){pa phyin ci ma log pa'i gdams ngag srid pa'i phyir ro//} tatra pauruṣeye vākye puruṣasya svābhiprāyakathanenāviparītasampradāyasambhavāt ta.pa.210kha/892; āmnāyaḥ — {gdams ngag gi khyad par} āmnāyaviśeṣaḥ ka.ta.3175; samājñā — {gdams ngag nyan} samājñākaraḥ sa.du.120kha/208.\n\n•pā. avavādaḥ, abhinirhārabhedaḥ — {mngon par sgrub pa rnam drug}… {gdams ngag ni mngon par shes pa drug ste} ṣaḍvidho'bhinirhāraḥ…avavādaḥ ṣaḍabhijñā sū.bhā.227ka/137; {nod par byed pa ni sangs rgyas dang byang chub sems dpa' rnams las chos kyi rgyun gyi gdams ngag nod par byed pa gang yin pa'o//} pratīcchako yo dharmasrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ sū. a.167kha/58. gdams ngag gi khyad par|nā. 1. āmnāyaviśeṣaḥ, granthaḥ ka.ta.3175 2. āmnāyāntaram, granthaḥ ka.ta. 3200 3. upadeśāntaram, granthaḥ ka.ta.3211 4. upadeśaviśeṣaḥ, granthaḥ ka.ta.3275. gdams ngag gi khyad par ji lta ba bzhin du mdud pa byas zhes bya ba|nā. viśeṣopadeśaḥ, granthaḥ ka.ta.3235. gdams ngag gi khyad par yi ge drug pa'i sgrub thabs 'ga' zhig|nā. upadeśaviśeṣasādhanam, granthaḥ *ka.ta.3175. gdams ngag nyan|vi. samājñākaraḥ — {bcom ldan 'jigs byed chen po ni/} /{brgyad po de dag gdams ngag nyan//} ityete bhagavannaṣṭau bhairavāḥ samājñākarāḥ \n sa.du.120kha/208. gdams ngag ston pa|avavādakaḥ, avavādadeśakaḥ — {'jam dpal gzhon nur gyur pa ni byang chub sems dpa' bye ba khrag khrig brgya phrag stong la gdams ngag ston pa'o//} avavādako mañjuśrīḥ kumārabhūto bodhisattvakoṭīniyutaśatasahasrāṇām ga.vyū.343kha/418. gdams ngag bstan|= {gdams ngag bstan pa/} gdams ngag bstan pa|bhū.kā.kṛ. upadiṣṭam — {de nas bcom ldan 'das kyis de la sems can thams cad la byams pa'i sems kyis gdams ngag bstan te} tato'sya bhagavatā sarvasattveṣu maitryupadiṣṭā a.śa.19ka/16; {de la kha cig gis gdams ngag bstan pa} tasya vayasyakenopadiṣṭam a.śa.98ka/88. gdams ngag mi sbyin pa|pā. anavavādaḥ, avasādanābhedaḥ — {chad pa ni lnga'o//} {gtam 'dre bar mi bya ba dang gdams ngag mi sbyin pa dang}…{gnas dgag par bya ba'o//} pañcāvasādanāḥ \n anālāpo'navavādaḥ… niḥśrayapratipraśrambhaṇaśca vi.sū.8kha/9. gdams ngag gzhan gyi lha lnga legs par bsten par bya ba|nā. avavādānyapañcadevatāsuśāsanam, granthaḥ ka. ta.3256. gdams pa|•saṃ. = {man ngag} avavādaḥ — {ji srid du ngas dam pa'i chos pad ma dkar po'i chos kyi rnam grangs byang chub sems dpa' rnams la gdams pa 'di ma thos pa} yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto'bhūt sa.pu.90ka/149; {rgyal po la gdams pa dang} rājāvavāde ca jā.mā.163ka/188; avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ \n\n śiṣṭiścājñā ca a.ko.2.8.25; avanatān bhaṭādīn prati vadanam avavādaḥ \n vad vyaktāyāṃ vāci a.vi.2.8.25; avavādakaḥ — {'phags pa rgyal po la gdams pa zhes bya ba theg pa chen po'i mdo} āryarājāvavādakanāma mahāyānasūtram ka.ta.221; upadeśaḥ ta.pa.; mi.ko.11ka; āmnāyaḥ — {lhan cig skyes pa'i gdams pa zhes bya ba} sahajāmnāyanāma ka.ta.2402; ādeśaḥ — {rgyal po la gdams pa zhes bya ba theg pa chen po'i mdo} rājādeśanāma mahāyānasūtram ka.ta.214; \n\n•bhū.kā.kṛ. vicitaḥ — {gdams pa'am btus pa'am brtags pa'am rnam par phye ba/} ma.vyu.6838; vivṛtam — {phye ba'am gdangs pa/} {gdams pa} ma.vyu.6465; dra. {'doms pa/} gdams pa smra ba|= {gdams par smra ba/} gdams par bya|nikṣepaḥ — {'gro ba na dngos po rnams nye 'khor gyi gtsug lag khang dag tu gdams par bya'o//} sāmantakavihāreṣu pramīlane (?) vastūnāṃ nikṣepaḥ vi.sū.28kha/36. gdams par smra ba|pā. avavādaḥ — {gdams par smra ba ni khong du chud par bya ba'i phyir smra ba'o//} avagamāya vādo'vavādaḥ abhi.sa.bhā.112ka/150. gda'|•kri. upalakṣyate — {bcom ldan 'das rus pa dag cig gda'o//} bhagavannasthīnyupalakṣyante su.pra.54ka/106; prajñāyate — {mnar ma mchis pa'i sems can dmyal ba chen po na mnar mi gda' na} (?) avīcau mahānarake kāni sattvāni saṃvidyante? yatra vīcirna prajñāyate kā.vyū.204ka/261; khyāyate — {sngon po dmar po'i rnam par ni/} /{mi yi rnam par shes pa gda'//} nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām \n la.a.73kha/21; dṛśyate — {ji lta bur na nor ba gda'//} kathaṃ hi dṛśyate bhrāntiḥ la.a.64kha/11; śrūyate — {jo mo gzhon nu'i rim gro pa dag gzhon nu tshol zhing mchis na jo co stor ces gda'o//} devi kumāraparicārakāḥ kumāramanveṣante naṣṭaḥ śrūyate su.pra.56kha/111; {rgyal po chen po gzhon nu btsun mo'i 'khor na mi gda' zhes gda'o} kumāraḥ kila mahārāja antaḥpure na dṛśyate la.vi.113ka/165; āyāti — {dri ma can ni lta bur gda'} malinatvamivāyānti śa.bu. 38; \n\n•avya. kila — {bram ze chos dang ldan zhes gda'/} /{'di ni bram ze ma lags nges//} na cāyaṃ brāhmaṇo vyaktaṃ dhārmikā brāhmaṇāḥ kila \n\n jā.mā.56ka/65. gda' ba|dṛṣṭam — {smra dang bgyid pa phal cher ni/} /{legs par rngo thog ma lags kyi/} /{bden par gsung ba khyod la ni/} /{de gnyis gzhan du gda' ba lags//} na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate \n anyathānanyathāvādin dṛṣṭaṃ tadubhayaṃ tvayi \n\n śa.bu.115ka/132. gding|= {gding ba/} gding ba|•kri. ({'ding ba} ityasyāḥ bhavi.) āstṛṇomi — {de'i mjug dag tu go rims bzhin du gdings par 'gyur ro//} {gding ngo //} {bting ngo //} {snyam du sems bskyed par bya'o//} tadanteṣvāstariṣyāmyāstṛṇomyāstṛtaṃ mayeti yathāsaṃkhyaṃ cittasyotpādanam vi.sū.66ka/82; \n\n•saṃ. āstaraṇam — {gtsug lag khang byed du bcug te}…{gding ba dang ni ldan} vihāraḥ kāritaḥ… āstaraṇopetaḥ a. śa.46ka/40; {yul gzhan dag na 'di lta bu'i gding ba dang 'gab pa 'di lta ste/} {bal stan dang shing shun gyi stan dang srin bal gyi stan dang ras bal gyi stan dag mchis pa} tadanyeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ vi.va.264kha/2.167; vi.sū.67ka/84; niṣadanam — {gding ba dang bral ba la ni nyes pa med do//} nirdoṣo niṣadanena vipravāsaḥ vi.sū.22kha/27; {gding ba sar pa spyod na'o//} navaniṣadanasya paribhoge vi.sū.25kha/32; {stan du gdeng} ({gding} ){ba brgya snyed kyang bstab par bya'o//} niṣadanasaṃstaraṇaśatānyupasthāpayitavyāni bo.bhū.89ka/113; saṃstaraḥ — {skra bzed bcang bar bya'o//} {med na rngul gzan gyis so//} {gding bar yang mi bya'o//} dhārayet keśapratigrahaṇam \n abhāve saṃkakṣikayā \n na saṃstare vi.sū.5kha/5; āstārakaḥ — {dngos gzhi'i dus kyang dgag dbye'i mthar dbyar gyi rgyu las byung ba'i gding ba'i nyi ma'i mthar grub pa gos kyi rnyed par bgrang ba'i chos gos gsum mo//} maulakālapravāraṇaparyantavarṣānimittakāstārakādiparyantasambandhī cīvaralābhasaṃkhyaṃ ca tricīvaram vi.sū.65kha/82. gding ba dang ldan pa|vi. āstaraṇopetaḥ — {gtsug lag khang byed du bcug ste}…{gding ba dang ni ldan} vihāraḥ kāritaḥ…āstaraṇopetaḥ a.śa.46ka/40. gding ba byas pa|kṛtaṃ saṃstaram — {khyim gzhan du gding ba byas la khyim bdag la dris te dor bar bya'o//} kṛtaṃ saṃstaramantargṛhe chorayeyuravalokya gṛhapatim vi.sū.32kha/41. gding ba las gyur pa|niṣadanagatam ma.vyu.8514. gding bar bgyi|kṛ. prajñāpayitavyam— {bdag gi stan rab tu dma' ba gding bar bgyi} ātmanaśca nīcataramāsanaṃ prajñāpayitavyam lo.ko.1183. gding bar bya|kṛ. prajñāpayitavyam— {stan gtsang ma gding bar bya'o//} cokṣamāsanaṃ prajñāpayitavyam lo.ko.1183. gdu|= {gdu ba/} gdu gu|= {gdu bu/} gdu ba|= {zhen cing chags pa} \n\n•vi. gurukaḥ — {gcig rnyed pa la rab tu gdu ba bkur sti la gdu ba} ekaḥ…adhimātraṃ lābhaguruko'bhūt satkāragurukaḥ sa.pu.10ka/14; \n\n•saṃ. = {gdu ba nyid} gurutā — {dam chos ched cher mi 'dzin dang /} /{rnyed la gdu dang snying rje med//} saddharme'gauravaṃ lābhe gurutā'kṛpatā tathā \n ma.bhā.7ka/58. gdu bu|= {lag gdub} kaṭakaḥ, ābharaṇaviśeṣaḥ — {gser ni gdu bu dang sor gdub dang spen tog la sogs par 'gyur bas} suvarṇaṃ kaṭakarucakasvastyādipariṇāmena la. a.118ka/65; {khye'u dri zhim zhing dpung rgyan dang mgul pa'i do shal dang gdu bus brgyan te} sugandhirdārakaḥ keyūrahārakaṭakālaṃkṛtaḥ a.śa.170ka/157; valayaḥ — {gdu bu dang sor gdub la sogs pa} valayāṅgulīyakādayaḥ ta.pa.318kha/351; āvāpakaḥ — āvāpakaḥ pārihāryaḥ kaṭako valayo'striyām \n a.ko.2.6.107; ā upyate kṣipyate maṇibandhoparīti āvāpakaḥ \n ḍuvap bījatantusantāne a.vi.2.6.107; parihāṭakam ma.vyu.6020; *rucakam — {'khor lo dang rna cha dang mgul rgyan dang gdu bu dang ske rags dang} cakrī kuṇḍalaṃ kaṇṭhikā rucakaṃ mekhalā vi.pra.243ka/2.53. gdu bu btags pa|vi. savalayaḥ — {me tog 'phreng bas gdu bu btags pa bzhin//} savalayamiva puṣpamālayā jā.mā.92ka/105. gdug|= {gdug pa/} gdug pa|•vi. = {ma rungs pa} duṣṭaḥ — {gnod sbyin gdug pa} duṣṭayakṣāḥ vi.va.121kha/1.10; {gdug pa'i blo can} duṣṭamatiḥ a.ka.343ka/45.9; praduṣṭaḥ — {rang bzhin gdug pa zhes bya ba ni rang bzhin gyis kha na ma tho ba dang bcas pa ste} prakṛtipraduṣṭa iti prakṛtisāvadyaḥ sū.bhā.134ka/8; niṣṭhuraḥ — {ang ga'i rgyal po 'di ni gdug pa pha rol gnon pa} eṣo'ṅgarājaḥ parantapo niṣṭhuraḥ vi.va.3ka/2.75; krūraḥ — {gdug pa yi/} /{las la chas su zhugs par gyur//} abhūt …saṃnaddhaḥ krūrakarmaṇi a.ka.40kha/55.40; {gdug pa tshig /thos} {nas} vacaḥ śrutvā krūram a.ka.5ka/50.42; varākaḥ — {kye ma ma la chom rkun ni/} /{gdug pa 'di dag yongs ma khengs//} aho nu dasyavo naite varākāḥ paripūritāḥ \n\n a.ka.58ka/6. 54; vyālaḥ — {ngan 'gro gdug pa'i khar gnas pa//} durgativyālavaktrasthena bo.a.29ka/8.146; vyāḍaḥ— {gzhon nu 'di ni gdug pa pha rol gnon pa} kumāro vyāḍo vikrāntaḥ vi.va.5ka/2.76; dāruṇaḥ — {gdug pa'i blo} dāruṇamatiḥ a.ka.40kha/55.40; dṛptaḥ — {gdug pa de yis dpal bzhin du/} /{rkang pas rab tu spangs nas song //} saḥ…dṛptaḥ śriyamivotsārya caraṇena viniryayau \n\n a.ka.244ka/92.18; vidhuraḥ — {byed po gdug pas rtsa ba 'joms pa yi/} /{sta gri rnon po 'di ni chas su byas//} mūlābhighātī vidhureṇa dhātrā sajjīkṛto'yaṃ kaṭhinaḥ kuṭhāraḥ \n\n a.ka.305kha/108.111; kruddhaḥ — {blon po gdug pas de mthong gyur//} dṛṣṭaḥ kruddhena mantriṇā a.ka.129ka/66.47; \n\n•saṃ. 1. nāgaḥ — {gtsug lag khang 'di yang gdug pa gnas pa'i phyogs shig tu brtsigs la} tadvihāro nāgādhyuṣite pradeśe pratiṣṭhāpito bhavati vi.va.231ka/2.134 2. = {gdug pa nyid} krauryam — {kye ma 'dab chags dbang gis 'bad pa ni/} /{gdug pas rjes su 'brel 'di rab tu dman//} aho batāyaṃ patageśvarasya krauryānubandhī malinaḥ prayatnaḥ \n a.ka.306kha/108. 118 3. = {bdug pa} dhūpaḥ — {gdug pa'i du bas bkra ba dal gyis mkha' la 'gro ba de//} sā…khe dhūpadhūmaśabalā śanakaiḥ prayāntī \n a.ka.252kha/93.41 4. = {dug} viṣam — {sbrul gyi gdug pa} āśīviṣasya viṣam a.sā. 46kha/26; {gdug pa'i me} viṣāgniḥ vi.va.215ka/1. 91 5. kilviṣam — {kil bi Sham/} {sdig pa'am gdug pa} ma.vyu.7310; \n\n•avya. dur — {gdug pa'i bdag nyid} durātmā a.ka.40kha/55.41. gdug pa can|nā. krūrakaḥ, lubdhakaḥ — {rngon pa gdug pa can zhes pa/} /{nags rgyu mtha' 'khob dag na gnas//} lubdhakaḥ krūrako nāma pratyante'sti vanecaraḥ \n a.ka.30ka/53.27. gdug pa gzhug pa|duṣṭāvatāraṇam — {thams cad gdug pa gzhug pa ste/} /{cho ga'i gtso bos dgag par bya//} (?) duṣṭāvatāraṇe sarvaṃ vidhimukhyāt prasidhyati \n\n he.ta.8kha/24. gdug pa'i lta ba|duṣṭadṛṣṭiḥ, kudṛṣṭiḥ — {gang gis zhi bar 'gyur ba de nyid kyis gdug pa'i lta ba dang dug gzhil ba ste} yenaiva śāntikaṃ tenaiva duṣṭadṛṣṭiviṣāpaharaṇaṃ ca vi.pra.101ka/3.22. gdug pa'i dus|krūravelā — {da ni zhi ba dang rgyas pa dag la gdug pa'i dus dang dus sbyor dgag pa gsungs te} idānīṃ śāntipuṣṭyoḥ krūravelālagnapratiṣedha ucyate vi.pra.97ka/3.14. gdug pa'i bdag nyid|vi. durātmā — {rang bzhin gyis ni 'khyog pa yi/} /{gdug pa'i bdag nyid ci mi byed//} vakrāṇāṃ ca nisargataḥ…kimakṛtyaṃ durātmanām \n\n a.ka.40kha/55.41. gdug pa'i blo|nā. dāruṇamatiḥ, kaścitpuruṣaḥ — {gdug pa'i blo zhes bya ba gcig}…/{gser dag blangs nas gdug pa yi/} /{las la chas su zhugs par gyur//} ekastu dāruṇamatirnāmnā…abhūtkanakamādāya saṃnaddhaḥ krūrakarmaṇi \n\n a.ka.40kha/55.40. gdug pa'i blo can|vi. duṣṭamatiḥ — {gdug pa'i blo can de/}…{rgyal ba ni/} /{rgyal byed tshal bzhugs blta ru song //} jinaṃ jetavanāsīnaṃ draṣṭuṃ duṣṭamatiryayau \n\n a.ka.343ka/45.9. gdug pa'i me|viṣāgniḥ — {khyod kyi gdug pa'i me dang 'dod chags mer ni mtshungs//} (?) rāgāgninā tava samo na viṣāgnirugraḥ vi.va.215ka/1.91. gdug pa'i gza'|krūragrahaḥ — {de bzhin du 'char ba'i dus sbyor gdug pa'i gza' rnams gnas pa ste bkra shis dang spen pa dang dus me'i gza' dang bcas pa ni spang ste} tathoditalagnaṃ krūragrahasthaṃ maṅgalaśanikālāgnigrahasahitaṃ varjitam vi.pra.97ka/3.14. gdug pa'i sems|vi. duṣṭacittaḥ mi.ko.126kha \n gdug pa'i slob dpon|duṣṭācāryaḥ — {da ni gdug pa'i slob dpon gyi skyon yongs su brtag pa'i don du}…{gsungs te} idānīṃ duṣṭācāryadoṣaparīkṣārthaṃ…āha vi.pra.90ka/3.3. gdug po|= {gdug pa/} gdug spos|dhūpaḥ — {gdug spos kyis bdugs pa} dhūpanidhūpitam ma.vyu.6133. gdugs|1. chatram \ni. ātapatram — {spyi bo gdugs dang 'dra ba'i dbu mdzes bskyil ba de bzhin gnas//} mūrdhnaśchatranibhasya keśaracanā śobhā tathaivātha ca jā.mā.65ka/75; {gdugs bcu gsum} trayodaśa chatrāṇi vi.sū.99ka/120; ātapatram — {mdzes pa'i gdugs kyis bskyabs} rucirātapatraḥ jā.mā.146kha/170; \nii. mudrāviśeṣaḥ — {de bzhin lag pa sbyar byas la/} /{srog shing 'dra bar btsugs byas nas/} /{de steng lag g}.{yas brkyang byas pa/} /{phyag rgya gdugs zhes bya bar brjod//} tadeva hastaṃ vinyastaṃ yaṣṭyākārasamucchritam \n dakṣiṇaṃ tu karaṃ kṛtvā visṛtaṃ chatramucyate \n ma.mū.248ka/281 \niii. aṣṭasu maṅgalyacihneṣu anyatamam mi.ko.8kha 2. prā. = {nyi ma} sūryaḥ — {blo rnam par dag pa khyod ni gdugs dang por shar ba ltar lhang nge ba'o//} abhivirocase tvaṃ viśuddha- buddha (ddhi) sūrya iva prodayamānaḥ \n\n la.vi.161ka/242; ādityaḥ — {gdugs shar na sems can rnams kyi bya ba thams cad shin tu mang bar 'gyur ro//} āditye udite sattvāḥ karmakriyāsu pracurā bhavanti śi.sa.157kha/151; divākaraḥ — {yang dang yang du mi shes pa'i/} /{rab rib 'joms pas gdugs dang 'dra//} divākarāyate bhūyo'pyajñānatimiraṃ nudat \n śa.bu.113ka/74; bhāskaraḥ — {gdugs 'char 'gyur ba ji bzhin du//} udeti bhāskaro yadvat la. a.73kha/22 3. = {nyin mo} divasaḥ — {gdugs la la ni sbrang bu'i gzugs kyis/} {gdugs la la ni bung ba'i gzugs kyis} kvaciddivase makṣikārūpeṇa, kvaciddivase bhramararūpeṇa kā.vyū.214ka/273; ahaḥ — {gdugs re} pratyaham jā.mā.116kha/136; divā — {sems bde bar gdugs mtshan bas par 'gyur ba dang} sukhacitto rātriṃ divā pratināmayiṣyati su.pra.30kha/60. gdugs re|pratyaham — {gdugs re zhing yang bya thams cad la mi 'jigs pa sbyin pa'i sgra bsgrags shing} pratyahaṃ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām jā.mā.116kha/136. gdugs kyi bzhin|nā. chatramukhā, nāgakanyā — {klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo gdugs kyi bzhin zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā vibhūṣaṇadharā nāma nāgakanyā…chatramukhā nāma nāgakanyā kā.vyū.201kha/259. gdugs dkar|1. = {nyi gdugs dkar po} sitātapatram — {nyi ma'i 'od zer gyis gdungs pa/} /{rnam par sel ba'i gdugs dkar can/} /{de rnams nang na mi bdag ces//} sitātapatrāpihitabradhnapādo narādhipaḥ \n teṣāṃ madhya iti ta.sa.58ka/556; puṇḍarīkam śrī.ko.170kha; dra. {gdugs dkar po/} 2. = {me tog brgya pa} sitacchatrā, śatapuṣpā — śatapuṣpā sitacchatrāticchatrā madhurā misiḥ \n avākpuṣpī kāravī ca a.ko.2.4.152; sitacchatrābhāni puṣpāṇyasyā iti sitacchatrā a.vi.2.4.152. gdugs dkar gyis brgyan pa|vi. sitātapatraśobhanaḥ — {gdugs dkar gyis ni brgyan pa yi/}…/{gtsug gtor gdugs dkar khyod phyag 'tshal//} namaste chatroṣṇīṣāya sitātapatraśobhanam \n sa.du.107kha/158. gdugs dkar can|= {'u su} chatrā, kustumburu mi.ko.56kha; dra. {gdugs can/} gdugs dkar po|•saṃ. = {gdugs dkar} sitātapatram — {gdugs dkar pos nyi ma'i 'od zer skyob pa} sitātapatreṇāpihitā bradhnapādāḥ ta.pa.52kha/556; \n\n•nā. sitātapatraḥ ba.vi.166kha \n gdugs dkar mo can|vi.strī. sitātapatrā — {'phags ma gzhan gyis mi thub ma gdugs dkar mo can gyi sgrub thabs} āryasitātapatrāparājitāsādhanam ka.ta.3581. gdugs can|= {'u su} chattrā, kustumburu — atha chatrā vitunnakam \n kustumburu ca dhānyākam a.ko.2.9. 37; chādayati pittādidoṣānabhibhavatīti chatrā \n chada apavāraṇe a.vi.2.9.37. gdugs gcig|vi. ekacchatram — {sa'i gdugs gcig tu bgyis pa} ekacchatrāṃ pṛthivīṃ kṛtavān kā.vyū.213kha/273; ekātapatram — {mi dbang rgyal srid gdugs gcig dpal phyir min//} naikātapatrāṃ manujendralakṣmīm jā.mā.183ka/212. gdugs gcig gis bskyangs pa|vi. ekacchatraḥ — {'dzam bu gling thams cad kyang gdugs gcig gis bskyangs par gyur te} sarvo jambudvīpa ekacchatro'bhūt ga.vyū.166kha/249. gdugs gcig nyid ldan|vi. ekātapatraḥ — {gang gi rigs brgyud 'gro ba na/} /{gdugs gcig nyid ldan chen po byung //} jagatyekātapatrasya yasya vaṃśo mahānabhūt \n\n a.ka.233kha/26.12. gdugs mchog|chatravaraḥ lo.ko.1184. gdugs thogs pa|chatradharaḥ ma.vyu.3726. gdugs dang rgyal mtshan dang ba dan bsgreng ba|vi. ucchritacchatradhvajapatākaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{gdugs dang rgyal mtshan dang ba dan bsgreng ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …ucchritacchatradhvajapatāka ityucyate la.vi.203kha/307. gdugs dang 'dra|kri. divākarāyate — {yang dang yang du mi shes pa'i/} /{rab rib 'joms pas gdugs dang 'dra//} divākarāyate bhūyo'pyajñānatimiraṃ nudat \n śa.bu.74. gdugs gdags pa|chatrāropaṇam — {de'i phyir dge 'dun gyi las btung ba dang gdugs gdags pa la sogs pa'i mchod pa bya'o//} pānakacchatrāropaṇādikārānenamuddiśya kuryuḥ sāṅghikāt vi.sū.10ka/11. gdugs bsnams pa|vi. chatradhārī — {kun da lta bu'i mdog lta bu/} /{'di yi phyag mtshan gdugs bsnams pa//} kundenduvarṇasannibho mudreyaṃ chatradhāriṇaḥ \n sa.du.109ka/166. gdugs bu chung|kanīyācchatram — {yongs su mya ngan las 'das pa'i 'og tu yang mchod rten la gdugs bu chung btags so//} parinirvṛtasya ca stūpe kanīyācchatramāropitavān a.śa.250kha/230. gdugs tshod|= {kha zas} bhaktam — {de nas grags ldan mas bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa phyi nyin khyim gyi nang du gdugs tshod la spyan drangs so//} tato yaśomatyā dārikayā bhagavān saśrāvakasaṅghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ a.śa.5kha/4; vi.va.131ka/1.19; bhojanam — jagdhistu bhojanam \n\n jemanaṃ lepa āhāro nighaso nyāda ityapi \n a.ko.2.9.55. gdugs tshod bskul ba|kri. kālamārocayati — {bcom ldan 'das la phrin gyis gdugs tshod bskul ba} bhagavato dūtena kālamārocayati a.śa.6ka/5. gdugs tshod la spyan drangs pa|bhaktenopanimantritaḥ — {tshong dpon des sangs rgyas la sogs pa dge slong gi dge 'dun rnams dang}…{zhag bdun gyi bar du gdugs tshod la spyan drangs so//} tena śreṣṭhinā buddhapramukho bhikṣusaṅghaḥ saptāhaṃ bhaktenopanimantritaḥ a.śa.31kha/27; vi.va.141kha/1.30. gdugs tshod la bab|= {gdugs tshod la bab pa/} gdugs tshod la bab pa|gaṇḍīkālaḥ — {gdugs tshod la bab pa na sangs rgyas la sogs pa dge slong gi dge 'dun dag kyang 'dus} gaṇḍīkāle ca buddhapramukho bhikṣusaṅghaḥ sannipatitaḥ a.śa.127ka/117; samayaḥ — {btsun pa gdugs tshod la bab pa ste/} {bshos gsol lags na bcom ldan 'das kyis da de'i dus la bab par dgongs te gshegs su gsol zhes bskul to//} samayo bhadanta, sajja bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5. gdugs tshod gsol|kri. bhojayati — {gang zhig gis gdugs tshod gsol na de ni chad par gsad do//} yo bhojayati tasya vadho daṇḍaḥ vi.va.134kha/1.23. gdugs tshod gsol nas|bhojayitvā — {dge sbyong gau ta ma nyan thos kyi dge 'dun dang bcas pa gdugs tshod gsol nas smon lam btab} śramaṇo gautamaḥ saśrāvakaṃ saṅghaṃ bhojayitvā praṇidhānaṃ karoti vi.va.131ka/1.19. gdugs tshod gsol ba|= {gdugs tshod gsol/} gdugs mdzes|vibhrājacchatraḥ lo.ko.1184. gdugs bzhin du spyan bzang ba|vi. divākaravaralocanaḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pa}… {gdugs bzhin du spyan bzang ba} śubhapadmahastāya …divākaravararocanakarāya(locanāya) kā.vyū.215kha/275. gdugs la gnas pa|divāvihāraḥ — {bcom ldan 'das bdag ri dang ri sul dang nags khrod dang}…{shing drung dben par gdugs la gnas pa'i slad du rtag par nam mchi ba} yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi…vṛkṣamūlānyekāntāni divāvihārāya sa.pu.25ka/44. gdugs la sogs pa rab tu gnas pa dang rnying pa 'byin pa'i cho ga|nā. chatrādipratiṣṭhājīrṇodbhāva(ddhāra)vidhiḥ, granthaḥ ka.ta.2497. gdugs su gyur pa|vi. chatrībhūtaḥ — {nyi mas gdungs shing tshig pa rnams kyi ni gdugs su gyur pa} sūryatāpadagdhānāṃ chatrībhūtaḥ kā.vyū.220kha/282. gdung|1. = {sku gdung} asthi — {rin chen bum par de yi gdung /} /{bcug nas smon lam btab pa las//} ratnakumbhe tadasthīni dhṛtvā tatpraṇidhānataḥ \n a.ka.191kha/21. 85; śarīram — {de yi gdung ni rab sbyangs nas/} /{mchod rten rin chen rang bzhin dag}… {byas//} śarīramasya satkṛtya stūpaṃ ratnamayaṃ vyadhāt \n a.ka.335kha/43.17 2. = {rus rgyud} gotram — {sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa la ni bye brag yod de} āyurjāti- gotrapramāṇakṛtastu bhedo bhavati abhi.bhā.57kha/1096; vaṃśaḥ — {sangs rgyas gdung ni mi gcod phyir/} /{bdag gis kyang ni bshad pa yin//} buddhavaṃśamavicchinnaṃ bhāṣiṣyatyadhimucyate \n ma.mū.189kha/123; kulam — {gdung rgyud 'chad par 'gyur ro//} uddāyādaṃ kulaṃ bhaviṣyati vi.va.188kha/1.62 3. śivikā — {gdung 'degs pa} śivikodvahanam pra.a.218kha/576 4. gosārakaḥ ma.vyu.5577 5. = {gdung ba/} gdung skyob|= {gdugs} ātapatram, chatram — {yon tan kun ldan rigs su mtho/} /{kun gyi gdung skyob zla ba'i 'od/} /{gang zhig gnas pa'i spyi bor gyur/} /{sa yi bdag po kun gyi 'o//} guṇinaḥ prāṃśuvaṃśasya babhūvendudyuteḥ sthitiḥ \n yasya sarvātapatrasya mūrdhni sarvamahībhṛtām \n\n a.ka.37ka/4.5. gdung khang|stūpaḥ ba.a.836. gdung gyur|= {gdung bar gyur pa/} gdung gyur pa|= {gdung bar gyur pa/} gdung rgyud|kulavaṃśaḥ — {bdag 'das na bdag gi gdung rgyud 'chad cing yul 'chor ba dang} mamātyayāt svakulavaṃśacchede rāṣṭrāpahāraḥ vi.va.206ka/1.80; dra. {gdung rgyun/} {gdung rgyud 'chad par 'gyur/} gdung rgyud 'chad par 'gyur|kri. uddāyādaṃ kulaṃ bhaviṣyati — {bdag 'das na gdung rgyud 'chad par 'gyur ro//} mamātyayāduddāyādaṃ kulaṃ bhaviṣyati vi.va.188kha/1.62. gdung rgyun|vaṃśaḥ — {dkon mchog gsum gyi gdung rgyun gcod par byed pa dang} triratnavaṃśānucchedanakare ma.mū.242kha/272; dra. {gdung rgyud/} gdung rgyun gcod par byed pa|vi. vaṃśānucchedanakaraḥ — {de bzhin gshegs pa'i bstan pa la mngon par dad pa med pa dang dam tshig med pa dang gnang ba med pa dang dkon mchog gsum gyi gdung rgyun gcod par byed pa dang} tathāgataśāsane'nabhiprasannaṃ asamayānanujñātatriratnavaṃśānucchedanakare ma.mū.243ka/273. gdung sgrogs|ārtarāvaḥ — {mu cor gdung sgrogs de dag la/} /{don mthun 'dren pa 'byor len ni/} /{rjes su gdung bas 'khrugs pa yis/} /{yun ring bsams nas rab smras pa//} tānārtarāvamukharān bhavilaḥ sārthanāyakaḥ \n uvāca saṃcintya ciraṃ paścāttāpasamākulaḥ \n\n a.ka.284kha/36.55. gdung rten|gopānasī — {mi rgan po}…{gdung rten ltar dgu ba} puruṣo jīrṇaḥ…gopānasīvakraḥ la.vi.95kha/136. gdung rten ltar dgu ba|vi. gopānasīvakraḥ — {mi rgan po}…{gdung rten ltar dgu ba} puruṣo jīrṇaḥ…gopānasī- vakraḥ la.vi.95kha/136. gdung gnas|āśramaḥ lo.ko.1185. gdung ba|•kri. (varta., bhavi.; {gdungs} bhūta., vidhau; aka.) śocati — {grong pa'i 'jig rten nyin dang mtshan mor gdung //} divāniśaṃ śocati pauralokaḥ a.ka.314ka/40.78; rujati — {glo bur du bdag ci la gdung //} kimakāṇḍe rujanti mām kā.ā.326ka/2.126; dunoti — {dpyid kyis bdag ni ci la gdung //} kiṃ vasanto dunoti mām kā.ā.328ka/2.175; utkaṇṭhati — {de nas rgyal po chos kyi phyir gdung zhing yi chad do//} tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati a.śa.95kha/86; \n\n•saṃ. 1. tāpaḥ — {dka' thub gdung ba bzod par dka'//} tapastāpo hi duḥsahaḥ \n\n a.ka.104ka/10.47; {slar yang bsam pa'i gdung ba btang //} punaścintātāpaṃ tatyajuḥ a.ka.37kha/55.9; santāpaḥ — {de yi bsam pa rnam bcom pa'i/} /{gdung ba myur du zlog par mdzod//} āśāvighāte santāpastasya tūrṇaṃ nivāryatām \n\n a.ka.50kha/5.44; a.ka.28ka/3.101; anutāpaḥ — {gdung ba med par byed pa'i chos} ananutāpakaraṇā dharmāḥ rā.pa.233kha/127; upatāpaḥ — {'jig rten gdung ba mi bzad rnams zlog ston pa ni} lokopatāpamasamaṃ vinivārya śāstā a.ka.44kha/56.25; pratāpaḥ — {nyon mongs pa'i gdung ba thams cad rab tu gzhil bar 'dod pa} sarvakleśapratāpaṃ praśamayitukāmaḥ ga.vyū.377ka/88; dāhaḥ — {gdung ba kun nas zhi bar byed pa'i 'od} samantadāhapraśamanaprabhāsam ga.vyū.274ka/353; ārtiḥ — {rang gi gdung ba yongs btang ste/} /{de yi sdug bsngal gyis gzir gyur//} parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ \n\n a.ka.165kha/19.23; {'bral ba'i gdung ba} virahārtiḥ a.ka.227ka/25.34; pīḍā — {shin tu yun ring gdung ba bsten//} pīḍāṃ cirataraṃ sehe a.ka.196kha/83. 7; {gdung ba mi bzod pa} pīḍāmasahamānasya pra.a.57kha/65; vyathā — {skye bo 'di dag pha rol gyi/} /{gdung ba mi shes rang don gnyer//} paravyathānabhijño'yaṃ svārthamarthayate janaḥ \n\n a.ka.184kha/80.44; a.ka.253ka/29. 67; viṣādaḥ — {bsags dang bsrung dang brlag pa'i gdung ba yis//} arjanarakṣaṇanāśaviṣādaiḥ bo.a.26kha/8.79; vedanā — {thugs rje'i gdung ba'i dbang du gyur pa'i sems kyis rgyal ba thams cad kyi byin gyis brlab par bya'o//} karuṇāvedanāvaśagacittena sarvajinādhiṣṭhānaṃ kurvanti sa.du.113ka/182; jvaraḥ — {dang po tha ma nyon mongs ring /} /{bar pa skad cig gdung ba 'o//} ādyāntāvāyatakleśau madhyamaḥ kṣaṇikajvaraḥ \n\n kā.ā.339kha/3.147; ātaṅkaḥ śrī.ko.165ka; śoṣaḥ — {skad cig srid pa'i bde ba sdug bsngal tshogs la chags pas 'phangs rnams la/} /{lo 'dab brgya ldan phra rgyas nang du zhugs te gdung ba ster bar byed//} spṛhānikṣiptānāṃ kṣaṇabhavasukhe duḥkhanicaye praviśyāntaḥśoṣaṃ diśati śataśākho hyanuśayaḥ \n\n a.ka.197kha/83.16; vyasanam — {rgyal po chen po bzod dka' 'di/} /{skye bo gdung ba yang dag bskyed//} duḥsaho'yaṃ mahārāja prajānāṃ vyasanodbhavaḥ \n\n a.ka.29kha/3.120; {brten pa'i gdung ba la chags pa//} sevāvyasanasaktānām a.ka.241kha/28.18; āyāsaḥ — {gdung ba med pa} nirāyāsaḥ a.ka.340kha/44.50; vyatikaraḥ — {sdug bsngal me yis gdung ba 'phro bas rab rgyas du ba bzhin//} duḥkhānalavyatikaraprasṛtairasiktāḥ \n dhūmodgamairiva a.ka.338ka/44.21; tarṣaḥ — {skye bo'i gdung ba rab tu zhi bgyid} janasya tarṣāḥ praśamaṃ vrajanti śa.bu.152 2. tapanam — {de dag ni 'bar ba dang gdung ba dang char 'bebs pa dang glog gtong ba'i cho 'phrul dag byed de} ye jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kurvanti kā.vyū.240ka/302; tāpanam — {ji ltar snying rje'i bdag nyid gzhan gyi don gyi phyir/} /{bdag la sdug bsngal mi bzad gdung ba rab byed pa//} yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate \n\n sū.a.143kha/21; ātāpanam — {gdung bas yongs su gdung ba rnam pa sna tshogs kyis} ({lus} ){dag pa tshol zhing} nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante la.vi.122kha/182 3. ādhiḥ, manaḥpīḍā — {mtha' med nad dang gdung ba ste/} /{kye ma skyes bu'i yongs 'dzin no//} aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ \n\n a.ka.92kha/9.73 4. = {dka' thub} tapaḥ, tapasyā — {gal te dka' thub de nyon mongs las gzhan yin na de'i tshe de nyid las zad pas gdung ba lnga la sogs pa'i nyon mongs pas ci zhig bya} yadi kleśādaparaṃ tattapastadā tata eva karmakṣayaḥ kiṃ pañcatapa ādi kleśena pra.a.152kha/163; {gang dag gdung ba lngas gdung bar byed pa} ye pañcatapastapyante vi.va.124ka/1.12 5. tāpasaḥ — {de dag spyod can kun rgyu mu stegs can/} /{gdung ba gau ta ma dang mi smrar spyod//} te carakāḥ parivrājakatīrthyāḥ tāpasagotamamaunacarāṇām \n śi.sa.178ka/176 6. = {me} dahanaḥ, vahniḥ — {me gzhan las gdung ba nyid bye brag tu gyur pa ni grang ba zlog par nus pa yin pas na gdung bar byed pa'i bye brag te} dahana eva viśiṣyate tadanyasmāddahanācchītanivarttanasāmarthyeneti dahanaviśeṣaḥ nyā.ṭī. 58ka/137 7. snehaḥ — {ba de be'u de la gdung bas skad 'byin cing rjes bzhin du song ba las} sā gauḥ putrasnehena haṃbhāravaṃ kurvatī pṛṣṭhataḥ pṛṣṭhataḥ samanusasāra vi.va.269kha/2.172; lālasā — {bu la gdung ba 'di mthong nas//} dṛṣṭvemāṃ putralālasām vi.va.132ka/1.20; utkaṇṭhā — {bya ba ngan pa dang ma 'brel zhing gdung ba med la rab tu zhi ba la mngon par dga' zhing 'khod par mthong nas} kukāryeṣvaprasaṅgamanutkaṇṭhāṃ praśamābhirāmaṃ cāvasthānamavekṣya jā.mā.100ka/115; \n\n•vi. = {mnar ba'am gzir ba} taptaḥ — {chu gter da dung rta gdong me/} /{gdung ba nang du 'bar ba bzhin//} itīvādyāpi tapto'ntarjvaladaurvānalo'mbudhiḥ \n\n a.ka.57kha/6.46; upataptaḥ — {pha rol sdug bsngal dag gis sems gdung ba//} parasya duḥkhairupataptacetasaḥ sū.a.142kha/20; avataptaḥ — {gdung ba med pa} anavataptaḥ a.ka.1kha/50.3; ārtaḥ — {gdung ba rab smra skom pa ni/} /{drag pos gzir de la des smras//} tīvratṛṣṇāturānūce sa tānārtapralāpinaḥ \n a.ka.165kha/19.24; dra. {yid ni shin tu gdung ba yis} dūyamānena manasā a.ka.148kha/14.114. gdung ba kun nas zhi bar byed pa'i 'od|pā. samantadāhapraśamanaprabhāsam, prajñāpāramitāmukhaviśeṣaḥ — {Sh+Ta zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo gdung ba kun nas zhi bar byed pa'i 'od ces bya ba khong du chud do//} ṣṭakāraṃ parikīrtayataḥ samantadāhapraśamanaprabhāsaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. gdung ba can|vi. santaptaḥ — {de nas de bsad gdung ba can//} tatastadvadhasantaptaiḥ a.ka.158ka/72.20. gdung ba ldan|= {gdung ba ldan pa/} gdung ba ldan pa|vi. vyasanī — {bdag gi lus 'di sdug bsngal gyis gzir ba'i/} /{gdung ba ldan pa'i tshogs rnams bsrung ba'i nyer 'khor} ({mkhor} ){gyur cig ces pa bsams//} pradadhyau duḥkhārtavyasanigaṇarakṣopakaraṇaṃ śarīraṃ me bhūyāt a.ka.309ka/108.140. gdung ba med|= {gdung ba med pa/} gdung ba med pa|nirvyathā — {bdag nyid gcig pu gdung gyur la/} /{thams cad gdung med gnas gyur cig/} ekasyaiva vyathā me'stu sarve tiṣṭhantu nirvyathāḥ \n\n a.ka.247kha/92.58; nirāyāsaḥ — {bA rA Na sIr tshong dpon gyi/} /{bu bzhi dag ni byung gyur te/} /{dpal ldan bsdams pa dang bral zhing /} /{gdung med rtse dga' la brtson pa'o//} vārāṇasyāṃ nirāyāsavilāsavyavasāyinaḥ \n catvāraḥ śreṣṭhitanayā babhūvuḥ śrīviśṛṅkhalāḥ \n\n a.ka.340kha/44.50; \n\n•nā. anavataptaḥ, saraḥ — {rdzing bu gdung med ces bya ba//} sarasyanavataptākhye a.ka.1ka/50.3; anavataptakaḥ — {tshur shog tshur shog mgyogs par ro/} /{bcom ldan}… {rdzing bu ni/} /{gdung ba med par} ehyehi tūrṇaṃ bhagavān sarasyanavataptake \n a.ka.2ka/50.9. gdung ba med par 'gyur|kri. dāho vigacchati ma.vyu.6536. gdung ba med par byed pa|vi. ananutāpakaraṇaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi gdung ba med par byed pa'i chos te} catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ rā.pa.233kha/127. gdung ba sel ba|= {gdung sel/} gdung ba'i sgra|ārtasvaraḥ — {mgrin pa gdung ba'i sgra rab bskyed//} udbhūtārtasvaraiḥ kaṇṭhaiḥ a.ka.223kha/24.178. gdung ba'i tshig|paridevanam, anuśocanam — vilāpaḥ paridevanam a.ko.1.6.16; paridevate paridevanam \n devṛ devane a.vi.1.6.16. gdung bar gyur|= {gdung bar gyur pa/} gdung bar gyur pa|= {gdung gyur} vi. jātasantāpaḥ — {de drang srong gi tshig thos nas gdung bar gyur te}…{drang srong de'i rkang pa la phyag 'tshal te smras pa} sa ṛṣivacanamupaśrutya jātasantāpo … pādayornipatya tamṛṣimuvāca a.śa.104kha/94; utkapriṭhataḥ — {gnas skabs de lta bu mthong nas ches rab tu gdung bar gyur te lag pa la rkom tshugs byas nas sems khong du chud cing 'dug go/} tāmevāvasthāṃ dṛṣṭvā suṣṭhutaramutkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.9kha/8; vyālolaḥ — {gdung bar gyur pa'i lan bu'i 'od ltar bung ba'i tshogs btibs rnam par 'phrul ba kun rmongs gyur//} vyālolālakābhabhramaramiladvibhramaḥ saṃbhramo'bhūt a.ka.242ka/28.20. gdung bar bgyid|kri. santāpayati lo.ko.1185. gdung bar 'gyur|kri. paridahyate — {'dod pa'i chags pas zil non phyir/} /{bdag gi sems ni gdung bar 'gyur//} kāmarāgābhibhūtatvāccittaṃ me paridahyate \n abhi.sphu.101ka/781; śocate lo.ko.1185. gdung bar bya|kri. svidyate — {de bzhin 'dod chags mes tshig pa/} /{'dod chags me yis gdung bar bya//} tathā rāgāgnidagdhāśca svidyante rāgavahninā \n\n he.ta.16ka/50. gdung bar byed|= {gdung bar byed pa/} gdung bar byed pa|= {gdung byed} \n\n•kri. tapyate — {drang srong de dag kyang dka' thub drag pos gdung bar byed de} te ṛṣayaḥ kaṣṭāni tapāṃsi tapyante vi.va.124ka/1.12; ātapyate — {lus 'di la me yod cing /} {des lus 'di gdung bar byed} asmin kāye tejo yenāyaṃ kāya ātapyate śrā.bhū.82kha/214; āyāsyate — {lha gcig khyod ni rdzun nyid kyis/} /{sems ni mchog tu gdung bar byed//} deva mithyaiva bhavatā cittamāyāsyate bhṛśam \n a.ka.318kha/40.132; klāmyati — {de}…{mya ngan byed/} {gdung bar byed/} {smre sngags 'don par byed/} {brang rdung bar byed} saḥ…śocati klāmyati paridevate urastāḍayati śrā.bhū.31ka/78; dahati — {bsam pas lus ni gdung bar byed//} cintā dahati gātrāṇi a.ka.338kha/44.28; {pha yi yid ni gdung bar byed//} piturdahati mānasam a.ka.85ka/63.23; bādhate — {yab gcig bye ma tsha ba 'dis/} /{bdag cag ci slad gdung bar byed//} kasmādasmāniyaṃ tāta bādhate taptavālukā \n a.ka.69ka/60.5; \n\n•vi. paritāpakaḥ — {de yang yul sim par byed pa dang gdung bar byed pa dang de gnyi ga'i rnam pa las dben pa'i rang gi ngo bo mngon du byed pa'i bye brag gis rnam pa gsum du 'gyur te} sā punarviṣayasyāhlādakaparitāpakatadubhayākāraviviktasvarūpasākṣātkaraṇabhedāt tridhā bhavati tri.bhā.151ka/40; santāpakārī — {zhes pa de yi bsam pa ni/} /{gdung byed rjes su 'brel ba yi//} iti cintānubandhena tasyāḥ santāpakāriṇā \n a.ka.302ka/108.79; upatāpī — {gzhan dag gdung byed pas} anyopatāpinaḥ kā.ā.325ka/2.90; upatāpikā — {lus la gdung bar byed pa'i sdug bsngal gyi tshor ba drag po mi bzad pa tsha ba myong ste} śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante la.vi.121kha/181; dāhakaraṇaḥ — {'gro ba de'i gnas min la skrag pa gdung byed 'gyur//} tadasthānatrāso bhavati jagatāṃ dāhakaraṇaḥ sū.a.132kha/5; pīḍākārī — {mtshon gyis brdegs pa la sogs pa yid kyis dmigs pas yid gdung bar byed pa yin gyi/} {rten du 'gyur ba ni ma yin no//} ālambamānā hi śastraprahārādayo manasā manasaḥ pīḍākāriṇo nāśrayabhūtāḥ pra.a.57kha/65; \n\n•saṃ.1. upatāpaḥ — {gzhan gdung bar byed pa brjod du zin kyang} paropatāpavi (tāpābhi)dhāne'pi vā.nyā.337kha/69; tāpanam — {srog chags rnams nye bar gdung bar byed pa} prāṇināmupatāpanam vā.nyā.337ka/68; santāpanam — {gzhan gyi don du bdag nyid la shin tu gdung bar byed pa'i phyir ro//} parārthamātmano'tyarthaṃ santāpanāt sū.a. 143kha/21; a.ka.123kha/65.62; śodhanam — {lus ni gdung bar byed pa nges pa brtul zhugs min//} naiva vratāni tanuśodhanasādhanāni a.ka.138ka/67.48 2. = {me} dahanaḥ, agniḥ — {ba spu ldang ba la sogs pa'i rgyu grang ba'i reg pa dang 'gal ba gdung bar byed pa'i bye brag bsgrub pa las} romaharṣādikāraṇaśītaviruddhadahanaviśeṣavidhānāt ta.pa.284kha/1033 3. = {nyi ma} tapanaḥ, sūryaḥ — bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ \n a.ko.1.3.30-31; tapatīti tapanaḥ \n tapa santāpe a.vi.1.3.30-31 4. = {'od} ātapaḥ, prakāśaḥ — {zla ba 'char ba rtags yin zhing /} /{gdung byed yod par mthong ba las//} liṅgaṃ candrodayo dṛṣṭa ātapasya ca bhāvataḥ \n ta.sa.52ka/509. gdung bar byed par 'gyur|kri. dāhakaraṇo bhavati — {ngan song dag tu gdung bar byed par 'gyur ro//} dāhakaraṇo bhavatyapāyeṣu sū.bhā.132kha/5. gdung byed|= {gdung bar byed pa/} gdung byed 'gyur|= {gdung bar byed par 'gyur/} gdung sbyong shing|citiḥ, citā — {de tshe nyan thos mchog gis ni/} /{gdung sbyong shing gi drung du khyer//} śrāvakeṇa tadāgreṇa nīto'sau citisannidhau \n ma.mū.298ka/463. gdung ma|1. vaṃśaḥ — {ji ltar sbal pa'i zhag gis mig byugs pas gdung ma sbrul gyi ngo bor mthong ste} yathā ca maṇḍūkavasayā'ktacakṣuṣo vaṃśānuragarūpeṇa vīkṣante ta.pa.139kha/730; *sikā — {de'i steng du ka ba'i tshar dag go/} {de'i steng du ka zhu'i 'dab ma dag go/} {de'i steng du gdung ma dag go/} tasya stambhapaṃkteḥ \n teṣāṃ trikaṭapatrānām \n teṣāṃ sikānām vi.sū.94kha/113 2. gosārakaḥ mi.ko.140kha \n gdung med|= {gdung ba med pa/} gdung rus|asthi — {yongs su myang 'das thob gyur pa/} /{de yis gdung rus blangs nas de/} /{gdugs dang rgyal mtshan sogs tshogs kyis/} /{rtag tu mchod pa'i mchod rten byas//} parinirvāṇamāptasya tasyāsthīni nidhāya saḥ \n chatradhvajādisaṃbhāraiḥ stūpaṃ cakre sadārcitam \n\n a.ka.323ka/40.189. gdung sel|vi. tāpaharaḥ — {mu tig 'khri shing gdung sel la/} /{tsan dan gyis kyang byugs sam ci//} muktālatāstāpaharāḥ kiṃ punaścandanokṣitāḥ \n\n a.ka.67kha/6.168. gdungs|= {gdungs pa/} gdungs gyur|= {gdungs gyur pa/} gdungs gyur pa|bhū.kā.kṛ. santaptaḥ — {zas chag mang pos gdungs gyur pa} bahūpavāsasantaptā a.ka.17ka/51.35; vyavasitaḥ — {de dag gdungs gyur thos nas kyang //} śrutvā ca tadvyavasitam a.ka.152kha/15.9; tāpitaḥ — {chags pas gzir dang dgra yis gdungs gyur pa//} rāgāturāṇāṃ riputāpitānām a.ka.196ka/22.39. gdungs pa|•kri. ({gdung ba} ityasyāḥ bhūta., vidho) tapati — {ji srid sa yi dkyil 'khor dag /tsha} {zer gyis gdungs} yāvattapati tīkṣṇāṃśurasmin bhuvanamaṇḍale \n a.ka.302ka/39.55; ra.vi.125kha/107; dahyate — {de dang bral bar gyur pa yis/} /{snying ni shin tu gdungs pa nyid//} hṛdayaṃ dahyate caiva rahitasya tayā bhṛśam \n\n vi.va.214ka/1.89; paridahyate — {'dod chags zhe sdang dag gis 'gro ba gdungs//} rāgadoṣaiḥ paridahyate jagat pra.pa.75ka/94; \n\n•bhū.kā.kṛ. taptaḥ — {chags pa'i mes gdungs pa'i} anurāgāgnitaptānām a.ka.104ka/10.47; {de ltar sdug bsngal mes gdungs la/}…{zhi byed par bdag nam zhig 'gyur//} duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā \n bo. a.37ka/9.167; santaptaḥ — {'dod pas gzir ram tsha bas gdungs/} /{zhes pa nges med byed pa'i tshig/} kāmārtā gharmasantaptetyaniścayakaraṃ vacaḥ \n kā.ā.339kha/3.143; {sdug bsngal gyis gdungs pa} duḥkhasantaptaḥ a.ka.316kha/40.111; {chags pas gdungs pa gang gi lus//} yasyā madanasantaptā tanuḥ a.ka.218ka/24. 116; upasantaptaḥ — {ltogs pas gdungs pa} kṣudupasantaptaḥ a.ka.87kha/9.15; abhitaptaḥ — {dpyid kyi nyi mas gdungs pa} grīṣmābhitaptāḥ la.a.91ka/38; {yid gdungs} abhitaptamatiḥ jā.mā.33kha/39; tāpitaḥ — {bral ba'i mes gdungs pa} viyogāgnitāpitaḥ a.ka.226kha/89.65; santāpitaḥ — {sdug bsngal gyis gdungs pa} duḥkhasantāpitā a.ka.149ka/68.89; paritāpitaḥ — {pad ma 'di dag}…{nyi ma'i 'od zer gyis gdungs pas ni rnyis shing skam par 'gyur ba} imāni padmāni…arkaraśmiparitāpitāni mlāyanti śuṣyanti a.śa.64kha/56; su.pra.50ka/100; pīḍitaḥ — {sdug bsngal gyis gdungs pa'i} duḥkhapīḍitasya pra.a.111kha/119; {nad pa zhes pa ni nad kyis gdungs pa'o//} glānānāmiti vyādhipīḍitānām bo.pa.70ka/38; vyathitaḥ — {skrag pas gdungs pa'i yid du gyur nas} sasaṃbhramāvegaviṣādavyathitamanasaḥ jā.mā.10ka/10; ārtaḥ — {skom pas gdungs} tṛṣṇārtaḥ a.ka.187kha/21.37; parābhūtaḥ — {sdug bsngal gyis gdungs med par yang /} /{skye bo skyo ba skye ma yin//} na ca duḥkhāparābhūta udvegī jāyate janaḥ \n\n pra.a.147ka/157; dagdhaḥ — {chen po'i nad kyis gdungs pa rnams//} dīrghavyādhidagdhānām a.ka.35ka/54.11; karṣitaḥ — {lus rlung dang tsha bas gdungs pa} vātātapakarṣitaśarīram vi.va.208ka/1.82; \n\n•vi.1. ākulaḥ — {skom pas gdungs pa'i bsam pa can//} pipāsākulacittasya ta.sa.126ka/1087; āturaḥ — {'dod pas gdungs pa} kāmāturasya ta.pa.299ka/1059; vikalaḥ — {'bral ba'i mya ngan gyis gdungs pa'i//} viyogaśokavikalām a.ka.207ka/23.44 2. priyaḥ — {bud med khyo la gdungs bzhin} patipriyā strīva jā.mā.8kha/8; \n\n•nā. tapanī, nadī — {chu bo}… {nang ga phye ma leb gdungs dang //} nadyaḥ…naṅgā pataṅgā tapanī vi.va.213kha/1.88. gdungs par gyur|= {gdungs gyur pa/} gdungs par gyur pa|= {gdungs gyur pa/} gdub|= {gdu bu/} dra.— {lag gdub} kaṭakaḥ pra.a.193kha/207; {sor gdub} aṅgulīyakam a.śa.244kha/224; {rkang gdub} nūpuraḥ vi.pra.176kha/3.183. gdub kor|= {gdub 'khor/} gdub kor bskyed pa|kuṇḍalabandhanam — {khyim pa dang khyim pa mo'i mgo dkri ba dang}…{gdub kor bskyed pa dag la'o//} śiroveṣṭana… kuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ vi.sū.63ka/79. gdub 'khor|1. kuṇḍalam — {gdub 'khor can zhes blo 'di yang /} /{rgyu gang gis skye mi la ni/} /{gdub 'khor yod pa'i phyir zhe na/} /{de ni rtag tu thal bar 'gyur//} kuṇḍalīti matiśceyaṃ kinnimittopajāyate \n narakuṇḍalabhāvānno sarvadā tatprasaṅgataḥ \n\n ta.sa.25kha/272 2. aṅgadam — {dbyig pa gdub 'khor sogs rigs rnams/} /{lan cig dmigs la de dang ni/} {bral yang dbyig pa la sogs blo/} /{de rnams la ni 'jug pa min//} daṇḍāṅgadādijātīnāmekadā na hi lakṣaṇe \n tadviyoge'pi daṇḍyādimatisteṣu pravarttate \n\n ta.sa.29ka/306. gdub 'khor can|vi. kuṇḍalī — {gdub 'khor can zhes blo 'di yang /} /{rgyu gang gis skye mi la ni/} /{gdub 'khor yod pa'i phyir zhe na/} /{de ni rtag tu thal bar 'gyur//} kuṇḍalīti matiśceyaṃ kinnimittopajāyate \n narakuṇḍalabhāvānno sarvadā tatprasaṅgataḥ \n\n ta.sa.25kha/272. gdub 'khor med|vi. akuṇḍalaḥ — {nag pa gdub 'khor med} caitro'kuṇḍalaḥ ta.sa.25kha/272. gdub bu|kaṅkaṇam — {rna ba thos pas yin gyi rna chas min/} /{lag pa sbyin pas yin gyi gdub bus min//} śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇirna tu kaṅkaṇena a.ka.196ka/22.37; valayaḥ — {gser gyi gdub bu dang sor gdub kyis brgyan pa'i lag pa gnyis ni mnyes te} kanakavalayau parimṛdan sāṅgulivibhūṣaṇau pāṇī jā.mā.167kha/194; parihāṭakam ma.vyu.6020. gdub bu rgyan can|kaṭakam ma.vyu.6007. gdub bu tham pa|parihāṭakam ma.vyu.6028. gdul|•kri. ({'dul ba} ityasyāḥ bhavi.) damet — {'du ba dag gis sems can gdul//} saṃgrahaiśca dametsattvān la.a.127ka/73; \n\n• = {gdul ba/} gdul dka'|= {gdul bar dka' ba} \n\n•vi. durdāntaḥ — {gdul dka'i sems can} durdāntasattvāḥ vi.pra.29ka/4.1; durdamaḥ — {gang zhig gdul dka'i sems la mnga' mdzad de//} yo durdamaṃ cittamavartayadvaśe la.vi.3ka/3; durvineyaḥ — {sems can nyon mongs pa shas che zhing gdul dka' ba rnams kyi gdul ba'i thabs shes pa dang} bahukleśānāṃ durvineyānāṃ ca sattvānāṃ vinayopāyajñatā bo.bhū.149kha/193; durjayaḥ — {de bzhin du brla la lta bas bdag ni shin tu dga' la gdul bar dka' zhes brjod do//} tathā ūrudṛṣṭyā surate durjayāhamiti kathayati vi.pra.180ka/3.196; dhūrtaḥ — dhūrtastu vañcakaḥ a.ko.3.1.45; \n\n•saṃ. = {gdul dka' nyid} durdāntatā — {byang chub sems dpas sems can dmu rgod sems can gdul dka' bar rig ste} bodhisattvaḥ sattvakhaṭuṅkatāṃ sattvadurdāntatāṃ jñātvā śi.sa.156ka/150; durvinayatvam — {gdul bya gdul bar dka' ba dang /} /{rgyal sku bsam gyis mi khyab dang //} vineyadurvinayatve kāyācintye jinasya ca \n sū.a.222kha/131. gdul dka' mthar byed pa|vi. durdāntāntakaḥ — {de ltar na gdul dka' 'dul ba por 'gyur te/} {gdul dka' mthar byed pa ni ma yin no zhes grub bo//} evaṃ durdāntadamako bhavati \n na durdāntāntako bhavatīti siddhaḥ vi.pra.69ka/4.124. gdul dka' 'dul ba|•saṃ. durdāntadamanam — {'dir phyi rol du gdul dka' 'dul ba'i slad du srog gcod par gsungs pa gang yin pa} iha bāhye yaḥ prāṇātipāta ukto durdāntadamanāya vi.pra.69ka/4.124; \n\n•vi. durdāntadamakaḥ — {de nas dpal ldan rdo rje 'chang /} /{gdul dka' 'dul ba rnams kyi mchog/} atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ \n nā.sa.1; dra. {gdul dka' 'dul ba po/} gdul dka' 'dul ba po|vi. durdāntadamakaḥ — {de ltar na gdul dka' 'dul ba por 'gyur te/} {gdul dka' mthar byed pa ni ma yin no zhes grub bo//} evaṃ durdāntadamako bhavati \n na durdāntāntako bhavatīti siddhaḥ vi.pra.69ka/4.124. gdul dka' ba|= {gdul dka'/} gdul ba|•saṃ. vinayaḥ — {bcom ldan 'das kyis de'i gdul ba'i dus mkhyen nas} bhagavāṃstasyā vinayakālamavekṣya vi.va.131kha/1.20; vinayanam — {gal te rgyal po dang btsun mo dang gzhon nu dang zhang blon dang bar chad dang gdul ba'i dbang gis ma yin pa la'o//} na ced rājadevikumārāmātyāntarāyavinayanavaśena vi.sū.47ka/60; dharṣaṇam — {bdud gdul ba} māradharṣaṇam ma.mū.88ka/1; \n\n•vi. = {gdul bya} vineyaḥ — {rdzu 'phrul gyi mngon par shes pas gdul ba'i drung du gshegs nas} upetya vineyasakāśamṛddhyabhijñayā sū.bhā.257kha/177. gdul ba shin tu btul ba|vi. suvinītavinayaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{gdul ba shin tu btul ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …suvinītavinaya ityucyate la.vi.205kha/309. gdul ba'i skye bo|vineyajanaḥ — {chos kyi rnam grangs de bskor ba ni gzhan gyi rgyud la go bar byed pa ste/} {gdul ba'i skye bo'i rgyud la gtod par byed pa yin no//} dharmaparyāyasya pravartanaṃ parasantāne gamanaṃ vineyajanasantāne preraṇam abhi.sphu.212ka/987. gdul ba'i dus|vinayakālaḥ — {bcom ldan 'das kyis de'i gdul ba'i dus mkhyen nas} bhagavāṃstasyā vinayakālamavekṣya vi.va.131kha/1.20. gdul ba'i be con can|nā. datṛmadaṇḍikaḥ — {de bzhin du gdul ba'i be con can gyi bu 'od ldan gyis kyang byang chub sems dpa' mgron du bos te} tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma la.vi.117ka/174. gdul bar dka'|= {gdul dka'/} gdul bar dka' ba|= {gdul dka'/} gdul bar 'gyur ba|vi. vaineyaḥ — {ku ru'i skye bo'i tshogs de dag kyang sangs rgyas kyis gdul bar 'gyur ba} sa ca kauravyo janakāyo buddhavaineyaḥ a.śa.36ka/31. gdul bar bya ba|= {gdul bya/} gdul bar bya ba'i sras|vaineyavatsaḥ — {gdul bar bya ba'i sras rnams la/} /{sangs rgyas dus las yol ba med//} na tu vaineyavatsānāṃ buddho velāmatikramet \n\n a.śa.10kha/9. gdul bar mi 'gyur ba|kri. vaineyaṃ na bhavati — {gang de bzhin gshegs pa rnams kyis gdul bar mi 'gyur ba 'di ni gnas ma yin no//} tathāgatavaineyaṃ na bhavatīti nedaṃ sthānaṃ vidyate sa.du.97kha/122. gdul bar sla ba|= {gdul sla ba/} gdul bar gsol|kri. vinayet — {bcom ldan 'das kyis thugs brtse ba'i slad du de gdul bar gsol} bhagavāṃstaṃ vinayedanukampāmupādāya a.śa.139ka/128; vi.va.129ka/1.18. gdul bya|•kṛ. vineyaḥ — {so so yang dag par rig pa dang ldan pa ni dri za'i dbyangs snyan pa lta bu ste/} {gdul bya 'dul bar byed pa'i chos ston pa'i phyir ro//} pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt sū.bhā.141kha/18; vaineyaḥ — {gdul bar bya ba'i sras} vaineyavatsaḥ a.śa.10kha/9; damyaḥ — {skyes bu gdul bya'i kha lo sgyur ba} puruṣadamyasārathibhiḥ a.sā.294ka/166; \n\n•saṃ. vinayaḥ — {gdul bya'i bya ba} vinayakriyā ra.vi.122ka/98; vinītiḥ — {gdul bya'i bya gang gang du ni/} /{gang tshe yul dang dus de dag/} yā vinītikriyā yatra yadā taddeśakālayoḥ \n\n ra.vi.122ka/98. gdul bya'i skye bo|vineyajanaḥ — {kun brjod pa la sogs pa'i cho 'phrul gyis gdul bya'i skye bo yi rangs par byed pa na} deśanādiprātihāryeṇa vineyajanamanāṃsyāvarjayan ta.pa.270ka/1008. gdul bya'i rgyud|vineyasantānaḥ — {'phags pa'i lam thams cad kyang gdul bya'i rgyud la 'jug pa'i phyir chos kyi 'khor lo yin te} sarva evāryamārgo dharmacakram, vineyasantāne kramaṇāt abhi.bhā.31ka/987. gdul bya'i bya ba|vinayakriyā — {gdul bya'i khams dang 'dul byed thabs dang ni/} /{gdul bya'i khams kyi gdul bya'i bya ba dang //} vineyadhātau vinayābhyupāye vineyadhātorvinayakriyāyām \n ra.vi.122ka/98; vinītikriyā — {gdul bya'i bya gang gang du ni/} /{gang tshe yul dang dus de dag/} yā vinītikriyā yatra yadā taddeśakālayoḥ \n\n ra.vi.122ka/98. gdul bya'i tshogs|vineyavargīyāḥ — {mngon du gdul bya'i tshogs kyang ni/} /{mdzes bzang yan chad btul lags pas//} sākṣādvineyavargīyān subhadrāntān vinīya ca \n śa.bu.143. gdul sla|= {gdul sla ba/} gdul sla ba|vi. suvineyaḥ — {sems can dag pa rnam pa bzang ba gdul sla ba} sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ la.vi.193ka/295; suvaineyaḥ — {khyed kyi sems can rnams go sla'am gdul sla'am gso sla'am} te sattvāḥ svākārāḥ suvaineyāḥ sucikitsāḥ sa.pu.160kha/246. gdus pa|kvathitam ma.vyu.7161. gdeg|= {gdeg pa/} gdeg pa|•saṃ. utkṣepaḥ — {gdeg pa'i yi ge} utkṣepalipiḥ la.vi.66kha/88; {gdeg pa med pa dang gzhag pa med pa} anutkṣepāprakṣepaḥ ma.vyu.6357; vi.sū.17kha/19; dra. {phyogs nyung ngus gdeg pa lci ba la 'bad par mi bya'o//} nālpāṃśo gurubhārodyamaṃ kuryāt vi.sū.18ka/20; \n\n•avya. ut — {sbrul nag khros nas gdengs ka brdeg} ({gdeg} ){'dra ba'i//} krodhocchiraskāniva kṛṣṇasarpān jā.mā.107kha/124. gdeg pa bskor ba'i yi ge|utkṣepāvartalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{gdeg pa bskor ba'i yi ge'am} …{kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ… utkṣepāvartalipiṃ…āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. gdeg pa med|= {gdeg pa med pa/} gdeg pa med pa|anutkṣepaḥ — {gdeg pa med pa dang gzhag pa med pa} anutkṣepāprakṣepaḥ ma.vyu.6357. gdeg pa'i yi ge|utkṣepalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{gdeg pa'i yi ge'am}…{kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ… utkṣepalipiṃ…āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. gdengs ka|phaṇaḥ — {gdengs can gdengs ka gsum pa} triphaṇiphaṇabhṛt a.ka.222kha/24.163; bhogaḥ — {klu yi rgyal po de dag gi kha dog dkar ba/}…{lus kyi stod mi la sbrul gyi gdengs kas mtshan pa} sitavarṇau ca tau nāgarājānau…manuṣyārdhakāyau ahibhogāṅkitamūrtayaḥ ma.mū.142ka/53; sphaṭā — {klu yi rgyal po de dag gi kha dog dkar ba/} {gdengs ka bdun gyis nye bar brgyan pa} sitavarṇau ca tau nāgarājānau saptasphaṭāvabhūṣitau ma.mū.142ka/53. gdengs ka lnga dang ldan pa|vi. pañcaphaṇī — {de ltar klu'i rgyal po brgyad ni gdengs ka lnga dang ldan pa sprin gyi rigs te sprin tshogs lto ba dag nas nges par kun tu spro byed pa'o//} evamaṣṭau nāgarājāḥ pañcaphaṇino ghanakulaṃ meghavṛndamudarānmuñcato vai samantāt vi.pra.73ka/4.136. gdengs ka chen po|nā. mahāphaṇakaḥ, nāgaḥ ma.vyu.3337. gdengs ka gdeg|vi. ucchiraskaḥ — {sbrul nag khros nas gdengs ka brdeg} ({gdeg} ){'dra ba'i//} krodhocchiraskāniva kṛṣṇasarpān jā.mā.107kha/124. gdengs can|phaṇī 1. = {sbrul} sarpaḥ — {gdengs can rigs} phaṇikulam vi.pra.56ka/4.98; {gdengs can gdengs ka gsum pa} triphaṇiphaṇabhṛt a.ka.222kha/24.163; bhogī — {de yi mthu las gdengs can rnams/} /{spro ba nyams nas song ba'i tshe//} tatprabhāvātprayāteṣu bhagnotsāheṣu bhogiṣu \n a.ka.349ka/46.23; a.ka.43ka/56.9 2. = {brgyad} aṣṭasaṃkhyādyotakaśabdaḥ — {nor ni gdengs can gyis bsgyur zhes pa brgyad la brgyad kyis bsgyur ba} vasuphaṇiguṇitā aṣṭāvaṣṭabhirguṇitā vi.pra. 53kha/4.83. gdengs can 'dren pa|= {klu'i rgyal po} phaṇināyakaḥ, nāgarājaḥ — {gdengs can 'dren pa dag gis klu de ni/} /{gos dang rtags kyis mtshan pa spring bar byed//} nāgaḥ phaṇināyakena visṛjyate pāṭalapaṭṭacihnaḥ a.ka.305kha/108.112; a.ka.93ka/64.59. gdengs can gyi dbang po|= {gdengs can dbang po/} gdengs can dgra|= {mkha' lding} phaṇidviṣaḥ, garuḍaḥ — {'jigs pas lus nyams lag 'gro gang /} /{za 'dod gdengs can dgra yis ni//} bhayabhagnāṅgabhujagagrāsagṛdhraḥ phaṇidviṣaḥ \n a.ka.309kha/108.147. gdengs can bdag po|= {klu'i rgyal po} phaṇipatiḥ, nāgarājaḥ — {de ltar zhabs dag gis ni gdengs can bdag po zung}…{mnan nas} evaṃ pādābhyāṃ stambhayitvā phaṇipatimithunam vi.pra.73ka/4.136; {'dar zhing gdengs can bdag po ni/} /{bcings pa'i skrag pas rab bsams pa//} kampamānaḥ phaṇipatirbandhatrāsādacintayat \n\n a.ka.91kha/64.44. gdengs can dbang|= {gdengs can dbang po/} gdengs can dbang po|= {klu'i rgyal po} phaṇīndraḥ, nāgarājaḥ — {nags kyi lha yis gdug pa'i gdengs can dbang po de la smras//} krūraṃ phaṇīndramavadanvanadetāstam \n\n a.ka.43kha/56.19; vi.pra.112ka/1, pṛ.9; phaṇīśvaraḥ — {srog las lhag pa de de la/} /{gdengs can dbang pos dga' bas byin//} taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ \n\n a.ka.93ka/64.63; {blon po chen pos sa bdag bka'/} /{gdengs can dbang la rab tu bsgrags//} aśrāvayanmahāmātyaḥ pārthivājñāṃ phaṇīśvaram \n\n a.ka.128kha/66.37; bhogīndraḥ — {zhags pa bzung ste gdengs can gyi/} /{dbang po'i khang pa dag tu song //} prayayau pāśamādāya bhogīndrabhavanāntikam \n\n a.ka.94ka/64.74. gdengs can rigs|phaṇikulam — {de bzhin du dkyil 'khor la mtha' dag gdengs can rigs so//} tathā maṇḍale sakalaphaṇikulamiti vi.pra.56ka/4.98. gdengs pa|bhū.kā.kṛ. utkṣiptam — {dper na ral gri gdengs pa'i gshed ma'i skyes bu la bya ba bzhin te} syādyathāpi nāmotkṣiptāsike vadhakapuruṣe ra.vi.84kha/19. gdong|= {zhal} mukham — {de nas bdud rtsi skyed pa ni/}…/{sngo bsangs gdong gi khyad can shar//} athodyayau sudhāsūtiḥ śyāmāmukhaviśeṣakaḥ \n a.ka.301kha/108.72; bo. a.25ka/8.44; ānanam — {khyod gdong chu skyes kun dga'i tshogs bzhin mdzes//} kāntaṃ… tavedamānanda- sandohamivānanābjam a.ka.305ka/108.105; jā.mā.73ka/85; āsyam — {gang phyir me long chung ngu la/} /{gdong ni chung ngur snang bar 'gyur//} alpīyasyāsyamalpīyo darpaṇe pratibhāti hi \n ta.sa.96ka/846; vaktram — {de gdong chu skyes dag gis 'phral la bcom pas mtshan mo'i yid 'ong nyams pa bsten//} tadvaktrābjajitaḥ prasahya bhajate kṣaiṇyaṃ kṣapāvallabhaḥ a.ka.359kha/48.24; vadanam — {de gdong chu skyes la/} /{mig bkod} tadvadanāmbhojanyastanetrasya a.ka.132kha/66.88; jā.mā.188kha/219; kapolaḥ — {gdong la 'od zer snang ba'i rna cha dang //} (?) kapolaloladyutinīlakuṇḍale jā.mā.170ka/196; śīrṣam — {gdong dang bzhin gyi mdangs ni rab snum zhing //} snigdhena śīrṣeṇa mukhena cāpi śi.sa.190ka/189. gdong khyi'i lta bu|śvamukhaḥ ma.vyu.8894. gdong 'gyur|mukhavikāraḥ — {gdong 'gyur la sogs nyes pa can/} /{dag pas zas la spyad par bya//} doṣairmukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret \n\n la.a.191ka/164. gdong 'gro|= {mdun 'gro} puraḥsaraḥ, purogāmī — purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ \n purogamaḥ purogāmī a.ko.2.8.72; puraḥ saratīti puraḥsaraḥ \n sṛ gatau a.vi.2.8.72. gdong brgya pa|vi. śatānanaḥ — {rdo rje 'jigs byed 'jigs par byed/}…/{ha lA ha la gdong brgya pa//} vajrabhairavabhīkaraḥ …halāhalaśatānanaḥ \n\n vi.pra.138ka/1, pṛ.37. gdong ngan|vi. durmukhaḥ — {sgra gcan bzhin du gdong ngan de/} /{mi dbang zla ba'i drung du 'ongs//} narendracandramāsādya sa rāhuriva durmukhaḥ \n a.ka.50kha/5.48. gdong lnga|= {seng ge} pañcānanaḥ, siṃhaḥ — {gdong lnga shing rta dag la gnas pa gang //} pañcānanasyandanamāsthito yaḥ a.ka.254ka/93.63; dra. {gdong lnga ldan pa/} {gdong lnga pa/} gdong lnga ldan|= {gdong lnga ldan pa/} gdong lnga ldan pa|= {seng ge} pañcānanaḥ, siṃhaḥ — {bcom ldan 'das kyi phyag nas der/} /{gdong lnga ldan pa lnga 'thon te//} tatra pañcānanāḥ pañca niryayurbhagavatkarāt \n a.ka.242kha/28.24; dra. {gdong lnga /} {gdong lnga pa/} gdong lnga pa|pañcāsyaḥ 1. = {seng ge} siṃhaḥ — siṃho mṛgendraḥ paṃcāsyo haryakṣaḥ kesarī hariḥ \n a.ko.2.5. 1; pañcaṃ vistṛtamāsyamasyeti pañcāsyaḥ a.vi.2.5. 1; dra. {gdong lnga /} {gdong lnga ldan pa/} 2. \n\n•nā. = {dbang phyug chen po} śivaḥ cho.ko.417/rā.ko.3.17. gdong gcig pa|vi. ekavaktraḥ — {bdud ni 'dod pa'i lha kha dog dmar po gdong gcig pa lag pa bzhi pa} māraḥ kāmadevaḥ…caturbhuja ekavaktro raktavarṇaḥ vi.pra.35kha/4.11; ekānanaḥ — {drag po dkar po mig gsum pa gdong gcig pa lag pa bzhi pa} rudrastrinetra ekānanaścaturbhujaḥ…śuklaḥ vi.pra.35kha/4.11. gdong bcu po|= {'bod 'grogs} nā. daśānanaḥ, rāvaṇaḥ cho. ko.417/rā.ko.2.696. gdong lta me long|darpaṇaḥ, ādarśaḥ — {zla ba'i chung ma skar ma rnams/} /{spyi yi gdong lta me long bzhin//} tārāṇāṃ candradārāṇāṃ sāmānyamiva darpaṇam \n jā.mā.117kha/137. gdong blta na mi sdug pa|vi. apriyadarśanamukhaḥ — {gdong ring por mi 'gyur}…{gdong blta na mi sdug par mi 'gyur ro//} na dīrghamukho bhavati…nāpriyadarśanamukhaḥ sa.pu.131ka/207. gdong dang dpral ba rkyen du 'bab pa|pā. saṅgatamukhalalāṭaḥ, o tā anuvyañjanaviśeṣaḥ — {dpe byad bzang po brgyad cu po}…{sen mo mtho ba dang}…{gdong dang dpral ba rkyen du 'bab pa dang}…{sdong ris kyi dbyibs lta bu'i dbu skra dang ldan pa'o//} aśītyanuvyañjanāni…tuṅganakhaḥ…saṅgatamukhalalāṭaḥ…vardhamānasaṃsthānakeśaśca la.vi.58kha/75. gdong du lta|kri. avalokayati — {khyim bdag mkhas pa la slongs mo 'debs so//} {gdong du lta'o//} vidvāṃsaṃ gṛhapatiṃ yācante'valokayanti ga.vyū.14ka/112. gdong dud|vi. adhomukhī — {des kyang mi bdag yongs shes nas/} /{skad cig gdong dud sdig can ma//} nṛpaṃ sāpi parijñāya pāpā kṣaṇamadhomukhī \n a.ka.269kha/32.52. gdong drug|nā. ṣaṇmukhaḥ, kārtikeyaḥ — {bden bral dang rlung dang me dang gdong drug dang}…{gshin rje rnams ni} rnaiṛtyavāyvagniṣaṇmukha…yamāḥ vi.pra.60ka/4.105; ṣaḍānanaḥ — kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n a.ko.1.1.40; ṣaḍ ānanāni yasya ṣaḍānanaḥ a.vi.1.1.40; kārtikeyaḥ — {ri bo 'bigs byed la brten nas/} /{rgya mtsho ba tshwa can 'gram du/} /{gdong drug ces ni yang dag bsgrags/} /{sems can rnams la mchog sbyin byed//} parvatavindhyamāśritaṃ sāgare lavaṇodake \n kārtikeyeti samākhyātaḥ sattvānāṃ varadāyakaḥ \n\n ma.mū.314ka/491; gāṅgaḥ śrī.ko.172kha \n gdong drug pa|= {gdong drug} gdong drug ma|nā. ṣaṇmukhī, yoginī — {phag mo dang gdong drug ma ni kha dog dmar mo ste gshin rje dang bden bral du'o//} śūkarī ṣaṇmukhī ca raktavarṇā yāmye rnaiṛtye vi. pra.40kha/4.26. gdong nag po|vi. kṛṣṇamukhaḥ — {gdong ring por mi 'gyur} …{gdong nag por mi 'gyur/} {gdong blta na mi sdug par mi 'gyur ro//} na dīrghamukho bhavati … na kṛṣṇamukho bhavati, nāpriyadarśanamukhaḥ sa.pu.131ka/207. gdong pa|= {gdong} vadanam — {gdong pa'i 'dam skyes} vadanapaṅkajam kā.ā.324kha/2.62; mukham — {gdong pa'i cha shas dag /rnam} {'gyur ma byas} avikṛtya mukhāṅgāni kā.ā.324kha/2.62; ta.pa.\n gdong pa bcings|mukhabandhaḥ — {gdong pa bcings la yang 'dis dgrol lo//} mukhabandhaṃ cānena muñcet sa.du.104kha/150. gdong phyis|mukhaproñchanam — {gdong phyis bcang bar bya'o//} dhārayet mukhapocca(proñcha)nam vi.sū.70kha/87; {gdong phyis dang chu tshags dang stan 'byam dang dre'u rngog la sogs pa yo byad kyi gos byin gyis ma brlabs pa dag go/} niradhiṣṭhānānāñca mukhapoca(proñchana)pariśrāvapratyāstaraṇacilimilikādīnāṃ pariṣkāracīvarāṇām vi.sū.23kha/29. gdong phyogs pa|u.pa. mukham — {rim pa min pa'i phyed phyi ma la byang du gdong phyogs par 'gyur te} utkrameṇāparārddhe uttaramukhā bhavanti vi.pra.201kha/1.84. gdong ma|= {mdun 'gro} purogāmī, purogaḥ — purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ \n purogamaḥ purogāmī a.ko.2. 8.72; puro gacchatīti purogamaḥ, purogāmī ca a.vi.2.8.72; praṣṭhaḥ mi.ko.50ka \n gdong smad|vi. avāṅmukhaḥ — {sangs rgyas mthu ni bsams byas nas/} /{gdong smad ci yang mi smra gyur//} buddhaprabhāvaṃ saṃcintya nāha kiñcidavāṅmukhaḥ \n\n a.ka.241ka/28.11. gdong tshig|vi. ploṣṭamukhaḥ — {grul bum dag ni gdong tshig ldom zhing 'phyan//} kumbhāṇḍakāḥ ploṣṭamukhā bhramanti sa.pu.34kha/58. gdong bzhi|nā. = {tshangs pa} caturmukhaḥ, brahmā — {dbang po nye dbang gdong bzhi dang /} /{bcas pa'i lha la skyabs su song //} prayayau śaraṇaṃ devān sendropendracaturmukhān \n\n a.ka.161ka/72.49; caturānanaḥ — hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ \n\n a.ko.1.1.16; catvāri ānanāni yasya saḥ caturānanaḥ a.vi.1.1.16; dra. {gdong bzhi pa/} gdong bzhi pa|nā. = {tshangs pa} caturānanaḥ, brahmā — {lha yi rgyal pos de brjod tshe/} /{gdong bzhi pa yis rab smras pa//} ityukte surarājena provāca caturānanaḥ \n\n a.ka.225ka/25.10; dra. {gdong bzhi/} gdong zan|=* śiraḥ, agram — {mi sdar ma gang yin pa de dag ni g}.{yul gyi gdong zan du gtong ngo //} ye kātarāḥ puruṣāste saṃgrāmaśirasi sthāpyante a.śa.31ka/27. gdong yon po|vi. vaṅkamukhaḥ — {gdong ring por mi 'gyur/} {gdong yon por mi 'gyur} na dīrghamukho bhavati na vaṅkamukho bhavati sa.pu.131ka/207. gdong ring po|vi. dīrghamukhaḥ — {gdong ring por mi 'gyur} …{gdong blta na mi sdug par mi 'gyur ro//} na dīrghamukho bhavati…nāpriyadarśanamukhaḥ sa.pu.131ka/207. gdong ser|bandhukaḥ śrī.ko.169ka \n gdongs shig|kri. nirvyādehi — {khyod kyis ci nus su kha legs par gdongs shig} yā te śaktistayā samyak tāvatsvamukhaṃ nirvyādehi jā.mā.210kha/246. gdod|•saṃ. ādiḥ — {chos rnams 'di dag kun/} /{gdod nas rab zhi} ādipraśāntā imi sarvadharmāḥ sa.pu.21ka/33; {rang bzhin gdod nas ma skyes pa//} svabhāvamādyanutpannam he.ta.18ka/56; \n\n•avya. su — {chos rnams rang bzhin 'od gsal ba/} /{gdod nas dag pa nam mkha' bzhin//} prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥ samāḥ \n gu.sa.95ka/9; dra. {gdod ma/} \n\n• = {gdod pa/} gdod nas|ādi(taḥ) — {gdod nas rang bzhin zhi nyid do//} ādiprakṛtiśāntatā ra.vi.104ka/55. gdod 'drangs par gyur|kri. tṛptiṃ labhe — {gang gi tshe dri gtsang khang du phyag dar bgyis nas bsod snyoms la mchis pa de'i tshe gdod 'drangs par gyur te} yadā gandhakuṭīṃ sammṛjya piṇḍapātaṃ praviśāmi, tadā tṛptiṃ labhe a.śa.264ka/242. gdod nas dag|= {gdod nas dag pa/} gdod nas dag pa|vi. suviśuddhaḥ — {chos rnams rang bzhin 'od gsal ba/} /{gdod nas dag pa nam mkha' bzhin//} prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥ samāḥ \n gu.sa.95ka/9. gdod nas ma skyes pa|vi. ādyanutpannaḥ — {rang bzhin gdod nas ma skyes pa/} /{brdzun min bden min de bzhin du//} svabhāvamādyanutpannaṃ na satyaṃ na mṛṣā tathā \n he.ta.18ka/56. gdod nas rab zhi|vi. ādipraśāntaḥ — {chos rnams 'di dag kun/} /{gdod nas rab zhi} ādipraśāntā imi sarvadharmāḥ sa.pu.21ka/33. gdod pa|= {gdod} mokṣaḥ — {skar khung gdod pa} vātāyanamokṣaḥ vi.sū.39kha/49; {dkyil du skar khung phyi rub la nang yangs pa rgya mtsho'i rnam pa lta bur gdod do//} bahiḥsaṃvṛttasyāntarviśālasya samudrākṛtervātāyanasya mokṣo madhye vi.sū.6ka/6; {de la stor khung gdod do//} udakabhramasyāsya mokṣaḥ vi.sū.6ka/6; muktiḥ — {skar khung gdod do//} vātāyanamuktiḥ vi.sū.95ka/114; mocanam — {mun mi gnag par bya ba'i phyir de la sgo gdod do//} dvārāṇāmanandhakārāyāsya mocanam vi.sū.99kha/120; karaṇam — {sgo gdod pa} dvārakaraṇam vi.sū.39kha/50; {de'i phyogs gcig tu mthongs gdod do//} {zan zos zin nas 'jug par bya ba'i phyir ro//} {de dro khar gdab bo//} chidrasyāsyaikadeśe karaṇam \n bhukte praveśāya \n velāyāmasya pidhānam vi.sū.95ka/114; {chu'i yur ba gdod do//} nirvāhasya cāmbhasaḥ karaṇam vi.sū.98ka/118. gdod par bya|•kṛ. moktavyam — {skar khung gdod par bya'o//} vātāyano moktavyaḥ *vi.va.186ka/110; \n\n•saṃ. mokṣaḥ — {skar khung dag kyang gdod par bya'o//} vātāyanānāṃ mokṣam vi.sū.33ka/41. gdod phongs pa|arthijanaḥ — {de nas byang chub sems dpas yun ring mo zhig na gdod phongs pa 'ongs par mthong nas} atha bodhisattvaścirasyārthijanaṃ dṛṣṭvā jā.mā.54ka/63. gdod ma|= {gdod} ādiḥ — {des na gdod ma nas zhi ba'i phyir 'khor ba nyid du mi 'gyur ro//} ata ādiśāntatvāt saṃsāra eva na bhavet pra.a.81ka/88; ādyaḥ mi.ko.88ka; dra. {gnyug ma'am dang po'am thog ma} cho.ko.418. gdod ma'i mgon po|nā. ādināthaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n gdon|1. grahaḥ, pūtanādayaḥ — {gal te gdon drag po zhig byung na} sa cedviṣamagraho bhaviṣyati la.a.158kha/106; grāhaḥ — {'dod pa'i gdon ni ma gtang ste//} utkaṇṭhā- grāhamatyajat a.ka.182ka/20.79; amānuṣaḥ — {bsod nams bsags pa'i mthu dang bsrungs pa legs par byas pas gdon rnams kyis ma tshugs so//} puṇyopacayaprabhāvātsusaṃvihitatvācca rakṣāyā nāmānuṣāḥ prasehire jā.mā.201kha/234 2. pragrahaḥ, bandī — pragrahopagrahau bandyām a.ko.2.8.119; pragṛhyate balādinā gṛhyate pragrahaḥ a.vi.2.8.119 3. = {gdon pa/} gdon dka'|vi. durgaḥ — {de dag mi bzad gdon dka'i khyim na 'khod//} te dāruṇe durgagṛhe abhūvan sa.pu.35kha/60. gdon dgos|kṛ. paṭhitavyam — {chos la shes nas dad pa sngar gdon dgos so zhe na} dharmāvetyaprasādaḥ pūrvaṃ paṭhitavyaḥ syāt abhi.sphu.235ka/1026. gdon ngan|durgrahaḥ — {'khor ba snying po med pa'i khyim/} /{gdon ngan 'di ni gtang bar mdzod//} tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ \n\n a.ka.102ka/10.27. gdon du 'jug pa|adhyayanam — {'don pa dang gdon du 'jug pa'i 'du byed pa la sogs pa} svādhyāyādhyayanasaṃskārādayaḥ pra.a.9kha/11. gdon pa|•kri. ({'don pa} ityasyāḥ bhavi.) utpāṭayet — {bsgrub bya'i lte ba'i rtsa ba la/} /{brtul zhugs can gyi lag pas gdon//} sādhyasya nābhimūle tu hastenotpāṭayed vratī \n\n he.ta.27kha/90; niṣkrāmayet — {sems can thams cad 'khor ba'i btson ra nas gdon to//} sarvasattvān saṃsāracārakānniṣkrāmayeyam śi.sa.187kha/186; \n\n•saṃ. 1. ={klog pa} pāṭhaḥ — {gzungs gdon pa'i man ngag} dhāraṇīpāṭhopadeśaḥ ka.ta.3236; bhāṣaṇam — {tshigs su bcad pa gdon par} gāthābhāṣaṇe vi.sū.60ka/76; pravartanam — {phung po gsum pa gdon pa'i skabs su} triskandhapravartanaprastāve bo.pa.69ka/36; {nyin mtshan du} …{phung po gsum pa'i chos kyi rnam grangs gdon pas} rātriṃdivaṃ triskandhakadharmaparyāyapravartanena bo.pa.106kha/76 2. = {'byin pa} uddharaṇam — {de ni gdon par chas pa dag /bya} {rog ring du mtho ba ni/} /{mthong nas} taduddharaṇasannaddhaṃ dīrghadṛṣṭiṃ vilokya tam \n kākaḥ a.ka.256ka/30. 14; \n\n•kṛ. paṭhitavyam — {rab tu skye ba zhes bya ba'i sgra tha mar gdon pa 'ba' zhig tu zad do//} prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ abhi.sphu.253ka/1059. gdon pa 'don pa|uddeśaḥ — {so sor thar pa'i mdo gdon pa 'don pa'i tshe} prātimokṣoddeśe vi.sū.47ka/60. gdon par bya|•kri. pravartayet — {nyin dang mtshan mo lan gsum du/} /{phung po gsum pa gdon bya zhing //} rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet \n bo.a.14ka/5.98; \n\n•kṛ. 1. paṭhitavyam — {'di ltar gdon par bya ste} evaṃ tu paṭhitavyam ta.pa.160kha/774; {zhes gdon par bya'o//} iti paṭhitavyam pra.pa.39ka/44 2. uddhartavyam — {sdug ma 'di ni 'khor ba las/} /{bdag rang nyid kyis gdon par bya//} iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā \n\n a.ka.74kha/7.40; \n\n•saṃ. 1. uddeśaḥ — {gdon par mi bya'o//} anuddeśaḥ vi.sū.87ka/105 2. niṣkāsanam — {me shor ram chu byung ba na dge 'dun gyi yang gdon par bya'o//} dagdhāvuḍhau ca sāṅghikasyāpi niṣkāsanam vi.sū.32kha/41; sātanam — {sgo nga med pa rnams ni gdon par bya'o//} ra(ana ?)ṇḍānāṃ sātanam vi.sū.62kha/79. gdon par bya ba|= {gdon par bya/} gdon par byed|adhyetā — {rig byed la gdon par byed na/} /{byed po yin zhes mngon sum rtogs/} adhyetāraśca vedānāṃ karttāro'dhyakṣato gatāḥ \n ta.sa.88ka/803. gdon par byed pa|= {gdon par byed/} gdon par mi bya|anuddeśaḥ — {'don pa gzhan yod na gso sbyong la so sor thar pa gdon par mi bya'o//} anuddeśaḥ poṣadhe pratimokṣasya satyanyatroddeṣṭari vi.sū.87ka/105. gdon bya|= {gdon par bya/} gdon ma 'tshal|= {gdon mi 'tshal ba/} gdon mi za|= {gdon mi za ba/} gdon mi za ba|•avya. = {don mi za bar} avaśyam — {de ni de las skyes pa 'am/} /{de yi ngo bor gdon mi za//} tadavaśyaṃ tato jātaṃ tatsvabhāvo'pi vā bhavet \n\n pra.vā.121ka/2.70; {de la gdon mi za bar 'brug sgra la sogs pa'i chos dang ldan pa'i sprin gyi rgyu tsam las kyang 'bras bu char pa la sogs pa dang ldan pa ma yin te} tatra nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam vā.ṭī.54ka/6; niyatam — {gdon mi za bar yul gzhan du 'pho bar 'gyur ro//} niyatamanyadeśaṃ saṃkrāntiṃ kariṣyati a.śa.46kha/40; {da ni gdon mi za bar bdag cag don gyi mchog grub par 'gyur ro//} niyatamasmākamuttamā yātrāsiddhiḥ jā.mā.80ka/92; asaṃśayam — {skyes bu dpa' bo khyod kyi mthus bskyabs pa'i/} /{'jig rten gdon mi za bar 'di mi bzod//} asaṃśayaṃ na prasahanta ete tvadvīryaguptaṃ naradeva lokam \n jā.mā.41ka/48; vyaktam — {de bas na rgyal po de ni gdon mi za bar grog po 'di'i nang du lhung bar gyur to//} tadvyaktamatra śvabhre nipatitena tena rājñā bhavitavyam jā.mā.146kha/170; niścayena — {khyod ni gdon mi za bar sngon yang sbyangs pa'i yon tan 'di dag dang ldan par gyur to//} niścayena tvaṃ pūrvamapyetaireva dhutaguṇaiḥ samanvāgato'bhūḥ a.sā.340kha/192; āvaśyakam — {skad cig ma bcu drug pa ni mthong ba'i lam yin te/} {gdon mi za bar yongs su mi nyams pa'i phyir} darśanamārgaḥ ṣoḍaśaḥ kṣaṇaḥ, āvaśyakāparihāṇitvāt abhi.sphu.180ka/931; ta.pa.30ka/507; nūnam — {de lta yin na gdon mi za bar rang bzhin de las dngos po gzhan yin no zhe na} evaṃ sati tasmāt svabhāvād bhāvo nūnamanya iti abhi.sphu.116kha/811; amogham — {gdon mi za bar mi choms par sgrib pa thams cad rnam par 'joms pa} amoghāpratihatasarvāvaraṇavidhvaṃsanī sa.du.115ka/190; niḥsaṃdigdham— {nyes pa cher 'gyur gdon mi za//} niḥsandigdhamahādoṣaḥ jā.mā.78ka/90; dra. {gdon mi 'tshal ba/} \n\n•saṃ. niścayaḥ — {blo gros chen po tshig gi tshogs ni 'di lta ste/} {tshig gi don mang po bden pa dang /} {gdon mi za ba dang} padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ la.a.100ka/46; \n\n•nā. = {don yod grub pa} amoghaḥ, tathāgataḥ — {lhor ni rin chen bri bya zhing /} /{nub tu chu skyes pad ma ste/} /{byang du gdon mi za zhes grags//} dakṣiṇena likhed ratnaṃ paścimenāmbujottamam \n uttareṇāmoghākhyātam sa.du.115ka/190. gdon mi za ba ma yin pa|anāvaśyakam — {yang dag par len pa'i sdom pa ni gdon mi za ba ma yin pa'i phyir ro//} samādānasaṃvarasyānāvaśyakatvāt abhi.sphu.195ka/957; gdon mi za bar sgrib pa thams cad rnam par 'joms pa|pā. amoghasarvāvaraṇavināśanī, samādhiviśeṣaḥ — {gdon mi za bar sgrib pa thams cad rnam par 'joms pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas} amoghā(amoghasarvā)varaṇanināśanīṃ nāma samādhiṃ samāpadya sa.du.114kha/188; dra. {gdon mi za bar mi choms par sgrib pa thams cad rnam par 'joms pa/} gdon mi za bar bya dgos pa|•kṛ. avaśyakaraṇīyam— {gdon mi za bar bya dgos pa rnam par dbye ba'i tshigs su bcad pa rtsa ba drug ste} avaśyakaraṇīyavibhāge ślokaḥ ṣaṭpādaḥ sū.bhā.244ka/160; avaśyakarttavyam — {de bas na rtags ni byed pa'i bdag nyid yin pa'i phyir rjes su 'gro ba dang ldog pa dang phyogs kyi chos nyid du nges pa gdon mi za bar bya dgos pas} ato'nvayavyatirekapakṣadharmatvaniścayo liṅgavyāpārātmakatvādavaśyakarttavyaḥ nyā.ṭī.47kha/92; \n\n•saṃ. = {gdon mi za bar bya ba nyid} avaśyakaraṇīyatā — {gdon mi za bar bya dgos pa 'di drug ni} iyaṃ ṣaḍvidhāvaśyakaraṇīyatā sū.bhā.244ka/160. gdon mi za bar bya ba nyid|avaśyakaraṇīyatā — {sa rnams kun la brtan pa yi/} /{gdon mi za bar bya ba nyid//} sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā \n\n sū.a.244ka/160; avaśyakarttavyatā — {gdon mi za bar bya ba nyid ni nges par sbyar ba yin te} avaśyakarttavyatā hi niyogaḥ pra.a.6kha/8. gdon mi za bar 'byung ba|niḥsaraṇam, niḥsāraḥ — {gdon mi za bar 'byung ba ni nges par 'byung ba ste/} {'dus byas thams cad kyi mya ngan las 'das pa'o//} niḥsaraṇaṃ niḥsāraḥ, sarvasya saṃskṛtasya nirvāṇam abhi.bhā.29ka/27. gdon mi za bar 'byung bar 'gyur ba|vi. avaśyaṃbhāvi — {gdon mi za bar 'byung bar 'gyur ba'i las nga nyid kyis byas shing bsags pas} avaśyaṃbhāvīni mayaivaitāni karmāṇi kṛtānyupacitāni vi.va.136ka/1.25. gdon mi za bar mi choms par sgrib pa thams cad rnam par 'joms pa|pā. amoghāpratihatasarvāvaraṇavidhvaṃsanī, samādhiviśeṣaḥ — {de nas slar yang bcom ldan 'das kyis gdon mi za bar mi choms par sgrib pa thams cad rnam par 'joms pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas} atha khalu bhagavān punarapyamoghāpratihatasarvāvaraṇavidhvaṃsanīnāmasamādhiṃ samāpadya sa.du.115ka/190. gdon mi za bar 'ong ba|vi. avaśyaṃbhāvi — {gdon mi za bar 'ong ba'i las} karmāṇi… avaśyaṃbhāvīni a.śa.35ka/31. gdon gso ba'i dpyad|grahacikitsā, aṣṭavidhāsu cikitsāvidyāsu anyatamā mi.ko.51ka \n gdol|= {gdol pa/} gdol pa|1. caṇḍālaḥ, varṇasaṅkarajātiviśeṣaḥ — {gdol pa la sogs pa'i rigs dang} caṇḍālādijātīnām pra. a.177kha/530; mataṅgaḥ — {gdol pa'i rgyal po phur bu gsum pa zhes bya ba 'khor gdol pa brgya phrag du ma dang} triśaṅkurnāma mataṅgarājo'bhūt \n anekamataṅgaśataparivāraḥ vi.va.193ka/1.68; raṇḍā — {bram ze rnams la ni me tog gi sbyin sreg bya'o//}…{gdol pa la ni mon sran gre'u dang dzam bu li ka'i sbyin sreg bya'o//} brāhmaṇaṃ puṣpahomena… raṇḍāṃ māṣajambūlikāhomena ma.mū.205kha/224 2. vyādhaḥ — {gdol pa'i mi yis mda' rnams bsnun kyang ni/} /{spre'ur gyur ngas ni mi de ma btang ngo //} na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena \n\n rā.pa.238kha/135. gdol pa pa|caṇḍālaḥ — {rgyal po la mi sten}…{gdol pa pa dang zol ba rnams dang ma yin} na rājānaṃ saṃsevate…na caṇḍālān na mauṣṭikān sa.pu.104ka/166. gdol pa ma|nā. caṇḍālī, devī — {dkar mo chom rkun}… {gdol pa ma/} /{brgyad pa Do m+bi nI ru brjod//} gaurī caurī …caṇḍālī caiva aṣṭamī ḍombinī matā \n\n he.ta.9ka/26; dra. {gdol pa mo/} gdol pa mo|nā. caṇḍālī, devī — {gdol pa mo ni cang te'u rdung //} caṇḍālī ḍamaruṃ vādya he.ta.5ka/12; dra. {gdol pa ma/} gdol pa'i khyim|pā. caṇḍālakaṭhinam, bhikṣoragocaraviśeṣaḥ — {dge slong gi spyod yul ma yin pa lnga ni/} {gsod pa'i sa dang smad 'tshong gi gnas dang chang 'tshong gi khyim dang rgyal po'i pho brang dang gdol pa'i khyim ste lnga pa'o//} pañca bhikṣoragocarāḥ—ghoṣaḥ (vadhyabhūmiḥ) veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam abhi.sa. bhā.51kha/71. gdol pa'i rgyal po|mataṅgarājaḥ — {gdol pa'i rgyal po phur bu gsum pa zhes bya ba 'khor gdol pa brgya phrag du ma dang} triśaṅkurnāma mataṅgarājo'bhūt \n anekamataṅgaśataparivāraḥ vi.va.193ka/1.68. gdol ba|= {gdol pa/} gdol bu|= {gdol pa'i bu} caṇḍālakumāraḥ — {dman pa'i yid kyis gdol bu lta bur 'jig rten na spyod pa yin} caṇḍālakumāropamāśca loke viharanti nīcanīcena manasā śi.sa.85ka/83; caṇḍālakumārakaḥ — {gdol bu lta bur sems dma' ba} nīcamānasānāṃ caṇḍālakumārakopamacittānām su.pa.22ka/2. gdol ma|nā. caṇḍālinī, mudrā — {rdo rje'i phyag rgya g}.{yung mo nyid/}…/{rin chen gdol mar shes par bya//} vajre ḍombī bhavenmudrā…ratne caṇḍālinī jñeyā he.ta.6ka/16; caṇḍālī —{skyed byed ma dang sring mo nyid/} /{rnal 'byor rig pas rtag tu mchod/}…/{gdol ma de bzhin bram ze mo//} jananīṃ bhaginīṃ caiva pūjayed yogavit sadā \n… caṇḍālīṃ brāhmaṇīṃ tathā \n he.ta.6ka/16. gdos|= {gdos pa/} gdos pa|1. = {skya ba} karṇaḥ — {lha'i bu mo gdos 'dzin ces bya ba} karṇadharā nāmāpsarasā kā.vyū.201ka/259; {gru skul byed shing dbyug pa} cho.ko.418; {gru'i rgyab kyi char yod pa'i skya ba chen po la gdos pa sogs zer} mi.ko.51ka; yaṣṭiḥ — {de'i phyir zhugs pa na yo ba dang gtibs chad pa dang dba' klong las gzur ba dang ru skya dang gdos pa srog shing chag pa dang ru skya 'dzin pa'i dbang gis 'jug pa gzhan du song ba la nyes pa med do//} (?) vaṅkavaṭavarttaparihṛtikarṇayaṣṭidaṇḍavaṃśāvabhaṅgakarṇadhāravaśācca tadarthārūḍhau prasthānāntarāt vi.sū.34ka/43 2. = {gru} plavaḥ — {de yang las kyi rba rlabs kyis/} /{dus min gdos pa chag pa bzhin//} bhagnaplava ivākāle so'pi karmormiviplavaiḥ \n\n a.ka.64ka/6.128. gdos pa 'dzin pa|= {gdos 'dzin pa/} gdos bu|ghaṭikā — {gdos bu dang po long gi sbyor ba rigs pa nyid yin no//} nyāyo ghaṭikākandukaprayogaḥ vi.sū.59ka/75. gdos 'dzin|•nā. karṇadhārā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo til mchog ces bya ba dang}…{lha'i bu mo gdos 'dzin ces bya ba dang} anekāścāpsarasaḥśatasahasrāḥ sannipatitāḥ \n tadyathā tilottamā nāmāpsarasā…karṇadhārā nāmāpsarasā kā.vyū.201ka/259; \n\n•saṃ. ({gdongs pa 'dzin pa} iti pāṭhaḥ) karṇadhārakaḥ, nāvikaḥ ma.vyu.3853. gdos 'dzin pa|= {gru pa} karṇadhāraḥ, nāvikaḥ — {gdos 'dzin pa 'di skad ces zer te/} {bser ma ni sing g+ha la'i gling du langs kyis} karṇadhāra evamāha—yatkhalu devo jānīyāt, siṃhaladvīpeṣu vāyavo vānti kā.vyū.222kha/285; karṇadhārakaḥ, {gru'i rgyab kyi char yod pa'i skya ba chen po la gdos pa sogs zer/} {kar+Na d+hA ra kaH gdos pa 'dzin pa'am rlung g}.{yor thogs pa} mi.ko.51ka \n bdag|1. = {nga} aham — {'di ni bdag go/} eṣo'hamasmi a.śa.270kha/248; {'di ni bdag gi'o//} etanmama a. śa.270kha/248 2. ātmā \ni. = {rang} svaḥ — {bdag rig} ātmavit pra.vā.132ka/2.364; {bdag gi gtam} ātmakathā a.sā.295kha/167; svaḥ — {bdag gi sems} svacittam a.śa.13kha/12; {bdag gi lus dang 'brel ba} svaśarīrasambaddham abhi.sphu.281ka/1116; nijaḥ — {de yi bdag gi rang bzhin 'di//} nijastasya svabhāvo'yam ta.sa.16kha/ 186 \nii. = {rang bzhin} svabhāvaḥ — {bdag ste rang bzhin} ātmā ca svabhāvaḥ ta.pa.250ka/974 \niii. pā. dravyapadārthabhedaḥ — {rnam pa dgu zhes bya ba ni/} {mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o//} navadheti \n ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ (vai.da.1/1/4) iti sūtrāt ta.pa.257kha/231; {bdag ni 'byin pa dang sdud par byed pa'i skyes bu ste/} {de las gzhan yang 'khor ba yin no//} ātmā sṛṣṭisaṃhārakāraka ekaḥ puruṣaḥ, tadanyaśca saṃsārī ta.pa.142ka/13; {'di ni bdag gi bdag yin no//} eṣa me ātmā a.śa.270kha/248; bo.a.15kha/6.27 3. = {bdag nyid o} mayaḥ — {'di ltar 'gro ba sangs rgyas bdag/} yasmād buddhamayaṃ jagat he. ta.11ka/32 4. = {bdag po} adhipatiḥ — {shar phyogs yul gyi bdag} prācyānāmadhipatiḥ ma.mū.200ka/216; adhipaḥ — {gling bdag mchog dang rin chen gzugs dang dri med khams mchog mtshungs pa nyid//} dvīpāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ ra.vi.106kha/60; patiḥ — {gling rnams kun gyi bdag gyur nas//} sarvadvīpapatirbhūtvā a.ka.46ka/4.117; {bu mo khyod kyi bdag/} /{de ni 'tsho} ayaṃ jīvati te putri patiḥ a.ka.313ka/108.184; paḥ — {ri dwags khyu'i bdag} mṛgayūthapaḥ a.ka.257kha/30.34. bdag gi|mama — {'di ni bdag gi'o//} etanmama a.śa.270kha/248; {bdag gi med} amama sū.a.143kha/22; me — {bcom ldan 'das bdag gi mchod sbyin la gshegs su gsol} āgacchatu bhagavān yajñaṃ me a.śa.2kha/1; {bdag gi lus 'di cher ma snad//} idaṃ gātraṃ me nātivikṣatam jā.mā.147kha/171; naḥ — {bdag gi khyim} no gṛham kā.ā.321kha/1.90; ātmīyaḥ — {bdag dang bdag gi rtag chad dang /} /{med dang dman la mchog lta dang //} ātmātmīyadhruvocchedanāstihīnāgradṛṣṭayaḥ \n abhi.ko.16ka/772; nijaḥ — {de yi bdag gi rang bzhin 'di//} nijastasya svabhāvo'yam ta.sa.16kha/ 186. bdag gir|svatvam — {de lta'ang 'di la chags bral min/} /{bdag gir mthong phyir dper bdag bzhin//} tathāpi na virāgo'tra svatvadṛṣṭeryathātmani \n pra.vā. 116ka/1.227. bdag gis|= {nga yis} mayā — {tshe rabs 'di 'am gzhan dag tu/} /{bdag gis ma 'tshal sdig bgyis pa'am/} {bgyid du stsal ba nyid dang ni//} janmanyatraiva vā punaḥ \n yanmayā paśunā pāpaṃ kṛtaṃ kāritaṃ vā \n\n bo.a.5ka/2.28. bdag la|naḥ — {skye ba'i nus pa bzhin de yang /} /{bdag la ci yang lhag pa med//} utpattiśaktivat so'pītyadhikaṃ no na kiñcana \n ta.sa.79kha/738; mama — {bdag la tshad ma min} mamāpramāṇam ta.sa.77ka/720. bdag dang bdag gi|ātmātmīyaḥ — {de bzhin gshegs pa'i snying po}… {bdag dang bdag gi spangs pa} tathāgatagarbhaḥ…ātmātmīyavarjitaḥ la.a.142kha/90. bdag rkyen|= {bdag po'i rkyen/} bdag skyes|nā. = {tshangs pa} ātmajaḥ, brahmā — {bdag skyes ni tshangs pa'o//} ātmajaḥ brahmā ta.pa.192ka/101; ātmabhūḥ — brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ \n\n a.ko.1. 1.16; ātmanā bhavatīti ātmabhūḥ \n bhū sattāyām a.vi.1.1.16. bdag khrims ldan|= {bdag po'i khrims ldan/} bdag gi grub mtha'|= {bdag gi grub pa'i mtha'/} bdag gi grub pa'i mtha'|svasiddhāntaḥ lo.ko.1191; dra. {rang gi grub mtha'/} bdag gi rgyud|= {rang gi rgyud/} bdag gi ngo bo|ātmasvarūpaḥ — {bdag gi ngo bo bzhin du tha mi dad pa nyid du thal bar 'gyur ba'i phyir ro//} ātmasvarūpavadabhinnatvaprasaṅgāt ta.pa.71kha/595; svātmabhāvaḥ lo.ko.1191; dra. {rang gi ngo bo/} bdag gi dngos|= {bdag gi dngos po/} bdag gi dngos po|ātmabhāvaḥ — {bdag gi dngos po de dag 'gags pa dang} niruddhā hi te ātmabhāvāḥ a.sā. 133kha/76. bdag gi chung mas chog shes|vi. svadārasantuṣṭaḥ — {bdag gi chung mas chog shes shing gzhan gyi chung ma la re ba med pas 'dod pas log par g}.{yem pa dang bral ba yin te} kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārānabhilāṣī da.bhū.188ka/15. bdag gi nyes pa 'chab pa|svadoṣapratichādanatā lo. ko.1191. bdag gi gtam|ātmakathā — {bdag gi gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} nātmakathāyogānuyogamanuyuktā viharanti a.sā.295kha/ 167. bdag gi de kho na nyid|pā. ātmatattvam, tattvabhedaḥ — {de kho na nyid bzhi ni/} {bdag gi de kho na nyid dang sngags kyi de kho na nyid dang lha'i de kho na nyid dang ye shes kyi de kho na nyid do//} catvāri tattvāni — ātmatattvam, mantratattvam, devatātattvam, jñānatattvaṃ ceti he.ta.3ka/4. bdag gi de nyid|pā. ātmatattvam, tattvabhedaḥ — {bdag gi de nyid kyang bsgoms nas//} ātmatattvaṃ ca dhyātvā sa.du.241/240; dra. {bdag gi de kho na nyid/} bdag gi don|ātmārthaḥ — {bdag gi don dang gzhan gyi don dang gnyi ga'i don yang dag par mthong ba rnams kyis} ātmārthaṃ ca samanupaśyadbhiḥ parārthaṃ cobhayārthaṃ ca a.śa.242ka/222; svārthaḥ lo.ko.1191; svakārthaḥ — {bdag gi don rjes su thob pa} anuprāptasvakārthaḥ sa.pu. 1ka/1; ma.vyu.1086; dra. {rang gi don/} bdag gi don grub par byed pa zhes bya ba rnal 'byor gyi bya ba'i rim pa|nā. ātmārthasiddhakaranāmayogakriyākramaḥ, granthaḥ ka.ta.1878. bdag gi don rjes su thob pa|vi. anuprāptasvakārthaḥ, śrāvakasya — {dgra bcom pa zag pa zad pa} … {bdag gi don rjes su thob pa} arhadbhiḥ kṣīṇāsravaiḥ…anuprāptasvakārthaiḥ sa.pu.1ka/1; ma.vyu.1086. bdag gi don nyid|ātmārthatā — {ma brjod kyang bsgrub par bya ba ni bdag gi don nyid yin no//} anuktāvapyātmārthatā sādhyā nyā.ṭī.70ka/180; ātmārthatvam — {mal cha dang stan la sogs pa skyes bu la mkho ba'i yan lag rnams ni}…{bdag gi don nyid dang rjes su 'gro ba ma grub pa} śayanāsanādiṣu hi puruṣopabhogāṅgeṣvātmārthatvenānvayo na prasiddhaḥ nyā.ṭī.70kha/181. bdag gi 'du shes|ātmasaṃjñā — {bdag gi 'du shes dang bral bas de la bdag 'phangs par sems pa'ang med} ātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9. bdag gi nor thams cad|sarvasvam — {sems can thams cad kyi phongs pa yongs su gcad pa'i phyir bdag gi nor thams cad ni btang bar bya} sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam ga.vyū.240kha/ 321. bdag gi rnal 'byor|nā. ātmayogaḥ , granthaḥ — {bdag gi rnal 'byor zhes bya ba} ātmayoganāma ka.ta.2339. bdag gi ba|vi. ātmīyaḥ — {bdag gi ba blo bcom pas 'dir/} /{'dor ba yin gyi bzlog la min//} ātmīyabuddhihānyā'tra tyāgo na tu viparyaye \n pra.vā.116ka/1. 229. bdag gi ba nyid|ātmīyatvam — {dngos po la bdag gi ba nyid du mngon par zhen pa 'byung ba ma yin no//} nāpi …vastunyātmīyatvenābhiṣvaṅgaḥ samudbhavati ta.pa.295ka/1053. bdag gi ba med|= {bdag gi ba med pa/} bdag gi ba med pa|•vi. amamaḥ — {bdag gi ba med par 'jug pa} amamā cāvatāraṇā sū.bhā.144ka/22; sū.a. 143kha/22; anātmīyaḥ — {ming du btags pa 'di ni bdag gi ba med pa'o//} anātmīyametannāmadheyaṃ prakṣiptam a.sā.42ka/24; \n\n•saṃ. = {sangs rgyas} nirmamaḥ, buddhaḥ ma.vyu.59. bdag gi ba med par byed pa|nirmamīkaraṇam — {skye mched drug bdag gi ba med par byed pa dang} ṣaḍāyatananirmamīkaraṇataḥ ra.vi.99ka/45. bdag gi bar 'dzin pa|= {bdag gir 'dzin pa/} bdag gi blo gros|= {mi shes pa} ahaṃmatiḥ, ajñānam — athājñānamavidyāhaṃmatiḥ striyām a.ko.1.5.7; ahamityavyayam \n ahamiti matiḥ ahaṃmatiḥ \n anātmani dehādāvahaṃbuddhināmāni a.vi.1.5.7. bdag gi 'byung bar ma gyur cig|kri. na me bhaviṣyati — {phyi rol pa'i lta bar gyur pa rnams kyi nang na ni 'di lta ste/} {bdag med par gyur cig bdag gi med par gyur cig bdag 'byung bar ma gyur cig bdag gi 'byung bar ma gyur cig ces bya ba'i lta ba 'di mchog yin no//} etadagraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syām, no ca me syāt, na bhaviṣyāmi, na me bhaviṣyati abhi.bhā. 236ka/794. bdag gi ma|nā. māmakī, mahādūtī — {'og pag ma dang}… {bdag gi ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen} ({mo pho nya} ){mo'i tshogs du mas yongs su bskor ba} mekhalā… māmakī… sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ anekadūtīgaṇaparivāritāḥ ma.mū.98ka/8. bdag gi med|= {bdag gi ba med pa/} bdag gi med pa|= {bdag gi ba med pa/} bdag gi med par gyur cig|kri. no ca me syāt — {phyi rol pa'i lta bar gyur pa rnams kyi nang na ni 'di lta ste/} {bdag med par gyur cig bdag gi med par gyur cig bdag 'byung bar ma gyur cig bdag gi 'byung bar ma gyur cig ces bya ba'i lta ba 'di mchog yin no//} etadagraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syām, no ca me syāt, na bhaviṣyāmi, na me bhaviṣyati abhi.bhā.236ka/794. bdag gi smra ba|svavādaḥ, svapakṣābhyupagatasiddhāntaḥ — {bdag gi smra ba rnam par gzhag pa thams cad rnam par 'jog pa'i shes rab} sarvasvavādavyavasthānapratiṣṭhāpanāya ca prajñā bo.bhū.114kha/147; dra. {rang gi smra ba/} bdag gi zhal ston par mdzad pa|vi. svamukhasaṃdarśanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{bdag gi zhal ston par mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…saṃmukha(svamukha)saṃdarśanakarāya kā.vyū.205kha/263. bdag gi gzhi|ātmavastu — {rnam pa bzhi ni bdag gi gzhi yin pas bdag gi gzhi'o//} {lnga pa ni bdag gi mtshan nyid kho na ste/} {gzhi yin pas bdag gi gzhir rig par bya'o//} caturākāramātmano vastvityātmavastu pañcamaṃ tvātmalakṣaṇameva vastvityātmavastviti veditavyam abhi.sa.bhā.2ka/1; ātmādhiṣṭhānam — {de dag ni 'jig tshogs la lta ba'i rtsa ba can yin pa'i phyir bdag gi gzhi la 'jug pa can yin} ātmādhiṣṭhānapravṛttā hyete, satkāyadṛṣṭimūlakatvāt abhi.bhā.33ka/995. bdag gi gzhi la 'jug pa can|vi. ātmādhiṣṭhānapravṛttaḥ — {de dag ni 'jig tshogs la lta ba'i rtsa ba can yin pa'i phyir bdag gi gzhi la 'jug pa can yin} ātmādhiṣṭhānapravṛttā hyete, satkāyadṛṣṭimūlakatvāt abhi.bhā. 33ka/995. bdag gi rang bzhin min|asvayaṃmayaḥ lo.ko.1192. bdag gi lag mthu|svabāhubalam — {bdag gi lag mthus bsgrubs pa} svabāhubalopārjitam ma.vyu.7054. bdag gi lus|= {lus} svātmabhāvaḥ — {ri bo re re la bdag gi lus kyang de bzhin gshegs pa}…{rnams kyi spyan snga na 'dug pa dang} svātmabhāvaṃ caikekasmin girau tathāgatānāṃ purataḥ la.a.60ka/6; ātmabhāvaḥ *sa.a.27.4/ 4; ātmā — {bdag gi lus yongs su gtong ba} ātmaparityāgaḥ su.pra.55ka/108; dra. {rang gi lus/} bdag gi longs spyod kyis chog shes|vi. svabhogasantuṣṭaḥ — {bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te} adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15. bdag gi sems la dbang sgyur|vi. svacittavaśavartī — {'phags pa so so rang gi chos rtogs par khong du chud pas bdag gi sems la dbang sgyur zhing} pratyātmāryadharmagatiṃgataḥ svacittavaśavartī la.a.71kha/20. bdag gi so so rang gi sa|pā. svapratyātmabhūmiḥ — {de bzhin gshegs pa'i bdag gi so so rang gi sa la 'jug pa khong du chud par bya ba'i phyir khyod kyis brtson par gyis shig} tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ la.a.59ka/5. bdag gi so so rang gis rig pa|pā. svapratyātmagatiḥ — {lang ka'i bdag po bdag gi so so rang gis rig pa rtogs par byed pa'i theg pa chen po khong du chud par byed pa 'di ni gzugs sna tshogs rab tu 'thob par byed pa'o//} viśvarūpagatiprāpako'yaṃ laṅkādhipate svapratyātmagatibodhako'yaṃ mahāyānādhigamaḥ la.a.59kha/5. bdag gi srid|svarājyam — {bdag gi srid dang yul yongs su btang ba'i phyir rab tu nyon mongs par gyur to//} svarājyaviṣayaparityāgācca mahadvyasanamāsāditavān la.a.155ka/102. bdag gir gyur|= {bdag gyur pa/} bdag gir gyur pa|= {bdag gyur pa/} bdag gir chags pa|ātmīyasnehaḥ — {bdag gir lta ba yod na yang bdag gir chags par 'gyur te} ātmīyadṛṣṭau ca satyāmātmīyasnehaḥ abhi.bhā.90kha/1215. bdag gir lta ba|pā. ātmīyadṛṣṭiḥ, dṛṣṭibhedaḥ — {bdag gir lta ba spyad pa gang yin pa de ni stong pa'i rnam pas so//} yastvātmīyadṛṣṭicaritaḥ, sa śūnyākāreṇa abhi.sphu.169ka/911. bdag gir lta ba spyad pa|vi. ātmīyadṛṣṭicaritaḥ, dṛṣṭicaritabhedaḥ — {bdag gir lta ba spyad pa gang yin pa de ni stong pa'i rnam pas so//} yastvātmīyadṛṣṭicaritaḥ, sa śūnyākāreṇa abhi.sphu.169ka/911; dra. {bdag tu lta ba spyad pa/} bdag gir bya|= {bdag gir bya ba/} bdag gir bya ba|•kri. svīkuryāt — {so sor mgron du bos pa bdag gir bya'o//} svīkuryāt pratyekapravāraṇām vi.sū.46ka/58; \n\n•saṃ. 1. svīkāraḥ — {cha bdag gir bya bar 'dod pa ni mi blang ba'i bsam pa ma yin no//} nāṃśasvīkārecchānādānābhiprāyaḥ vi.sū.16ka/18; svīkaraṇam — {bdag la bsnyen bkur bya ba bdag gir bya bar 'dod pas} ātmanaḥ paricaryāsvīkaraṇakāmasya bo.bhū.14ka/15 2. = {bdag gir bya ba nyid} svakatā — {las bdag gir bya ba shes pa'i stobs kyis rigs rim gyis rnam par dag par byed} karmasvakatājñānabalagotraṃ krameṇa viśodhayati *bo.bhū.60kha/73. bdag gir bya bar|saṃpratyeṣitum — {chu'i phung po chen po ni rgya mtsho chen po ma gtogs par sa'i phyogs gzhan gyis bzod pa'am bdag gir bya ba'am blang ba'am gzung bar mi nus so//} mahānapskandho na sukaro'nyena pṛthivīpradeśena soḍhuṃ vā saṃpratyeṣituṃ vā svīkartuṃ vā saṃdhārayituṃ vā anyatra mahāsamudrāt da.bhū.267kha/60. bdag gir byas|= {bdag gir byas pa/} bdag gir byas pa|•bhū.kā.kṛ. svīkṛtam — {bdag gir byas pa dgug par mi bya'o//} na svīkṛtaṃ mocayet vi.sū.15ka/17; {dngos po gang zhig bdag tu lta ba dang sred pa dag gis bdag gir byas pa} yaddhi vastu ātmadṛṣṭitṛṣṇābhyāṃ svīkṛtam abhi.sphu.88kha/761; mamāyitam — {gang 'di}…{bdag gir byas pa dang nor du byas pa dang brten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so//} yānīmāni…mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū.207ka/25; \n\n•saṃ. svīkāraḥ — {yongs su 'dzin pa ni thob pa thog ma kho na bdag gir byed pa'o//} parigraho labhyamānasya svīkāraḥ prathamaḥ nyā.ṭī. 89kha/248; aṅgīkāraḥ — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ \n aṅgīkārābhyupagamapratiśravasamādhayaḥ \n\n a.ko.1.5.5; aṅgīkaraṇamaṅgīkāraḥ a.vi.1.5.5. bdag gir byed|= {bdag gir byed pa/} bdag gir byed pa|•kri. svīkaroti — {gnyid kyi bde ba dang nyal ba'i bde ba dang glos 'bebs pa'i bde ba bdag gir byed pa dang} nidrāsukhaṃ śayanasukhaṃ pārśvasukhaṃ ca svīkaroti śrā.bhū.19kha/47; aṅgīkaroti — {gang zhig gzhan gyi bud med la/} /{lus kyis yongs 'khyud bdag gir byed//} parāṅganāpariṣvaṅgamaṅgairaṅgīkaroti yaḥ \n a.ka.262kha/31.37; ātmasāt karoti — {don yul nyid du bdag gir byed do//} arthaṃ viṣayatvenātmasāt kurvanti pra.vṛ.320kha/70; \n\n•saṃ. svīkāraḥ — {rjes su dpag pas ni dngos po'i rang gi ngo bor bdag gir byed pa ma yin no//} na hyanumānena vastusvarūpasvīkāraḥ pra.a.19ka/22; svīkriyā — {ma byin len pa gzhan gyi nor/} /{mthu dang 'jab bus bdag gir byed//} adattādānamanyasvasvīkriyā balacauryataḥ \n\n abhi.ko.13kha/687; avalambanam — {bdag nyid gus pas smra ba bdag gir byed pa gsal bar byed pa 'ba' zhig tu zad kyi} tat kevalamātmano bhaktivādāvalambanaṃ prakaṭitam ta.pa.243ka/ 957. bdag gir byed pa yin|•kri. svīkaroti — {gang snga ma dang lhan cig gcig tu bzung ba'i gcig nyid ni rtsod pa'i yul gyi gcig nyid bdag gir byed pa yin no//} ekatvaṃ hi pūrveṇa saha gṛhyamāṇāmekatāṃ vivādaviṣayatāṃ svīkaroti pra.a.19ka/21. bdag gir ma byas|= {bdag gir ma byas pa/} bdag gir ma byas pa|•bhū.kā.kṛ. asvīkṛtam — {bdag gir ma byas par sba ba dang chud gzan pa dang zin pa dang btang ba la sogs pas bral bar byed na yang ngo //} asvīkṛtau ca gopananāśanavadho saṅgādau (?) viyojane vi.sū.14ka/16; \n\n•saṃ. asvīkāraḥ — {de dag gi dmigs pa'i dngos po ni/} {bdag gir ma byas gnyen po'i phyir//} tadālambanasya vastunaḥ asvīkārādvipakṣataḥ abhi.bhā. 235kha/793. bdag gir mi bya|kri. na svīkuryāt — {yongs su gzung ba dang bcas pa gnang ba las gzhan pa'i thabs kyis bdag gir mi bya'o//} na saparigrahamanujñāto'nyena kalpena svīkuryāt vi.sū.15ka/17. bdag gir mi byed|kri. na mamāyate — {rnyed pa rnyed kyang bdag gir mi byed} labdhvā lābhaṃ na mamāyate śi.sa.148kha/143. bdag gir 'dzin pa|pā. ātmīyagrahaḥ — {de lta bas na thog ma med pa'i rigs 'dra ba snga ma snga ma goms pas bskyed pa'i bdag tu lta bas ni bdag gir 'dzin pa skyed par byed la} tasmādanādikālikaṃ pūrvapūrvasajātīyābhyāsajanitamātmadarśanamātmīyagrahaṃ prasūte ta.pa.295kha/1053; ātmīyagrāhaḥ — {'jig rten na phal cher rnam par shes pa'i phung po la bdag tu 'dzin/} {lhag ma rnams la ni bdag gir 'dzin to//} loke prāyeṇa vijñāne (vijñānaskandhe) ātmagrāhaḥ, śeṣeṣvātmīyagrāhaḥ abhi.sa. bhā.2ka/1; mamakāraḥ — {bdag gir 'dzin pa'i dngos po ni chos gos la sogs pa'o//} mamakāravastu cīvarādayaḥ abhi.bhā.9ka/894; ma.vyu.2160. bdag gir 'dzin pa'i dngos po|pā. mamakāravastu — {bdag gir 'dzin pa'i dngos po ni chos gos la sogs pa'o//} {bdag tu 'dzin pa'i dngos po ni lus so//} mamakāravastu cīvarādayo'haṅkāravastvātmabhāvaḥ abhi.bhā. 9ka/894. bdag gir zhen pa|ātmīyasnehaḥ — {de ni bdag gir zhen pa yi/} /{sa bon gnas skabs de nyid gnas//} ātmīyasnehabījaṃ tu tadavasthaṃ vyavasthitam \n pra.vā.116kha/1.238. bdag gir bzung med pa|vi. amama — {sa phyogs bdag gir bzung med pa/} /{rang bzhin gyis ni yangs rnams su//} amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ bo.a.24kha/8.28. bdag gis brjod|kri. bravīmi — {gzhan gyis brjod pa bdag gis brjod/} /{brjod par 'dod pa de 'drar 'gyur//} pareṇoktān bravīmīti vivakṣā cedṛśī bhavet \n ta.sa.97kha/869. bdag gyur pa|= {bdag gir gyur pa} \n\n•vi. sātmībhūtaḥ — {bskal pa grangs med mi nyung bar/} /{thugs rje chen po'i bdag gyur pa//} analpakalpāsaṃkhyeyasātmībhūtamahādayaḥ \n\n ta.sa.1/3; ātmabhūtaḥ — {sems can thams cad la rgyu med par rab tu byams pa'i rang bzhin can/} {sems can thams cad bdag gir gyur pa} sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ jā.mā.6kha/6; \n\n•saṃ. sātmībhāvaḥ — {de goms pa las bdag gyur pas/} /{la lar zag pa zad par 'gyur//} sātmībhāvāt tadabhyāsāddhīyerannāsravāḥ kvacit \n\n pra.vṛ.323kha/73. bdag 'gog par smra ba|ātmapratiṣedhavādaḥ — {bdag med do zhes bdag 'gog par smra ba ni bdag yod par smra ba dang 'gal ba yin no//} ‘nāsti ātmā’ ityātmapratiṣedhavāda ātmasattāvādaviruddhaḥ nyā.ṭī.69kha/ 179. bdag 'gengs|ātmaṃbhariḥ, kukṣiṃbhariḥ — ubhau tvātmaṃbhariḥ kukṣiṃbhariḥ svodarapūrake \n\n a.ko.3.1.19. bdag 'gyur ba|vi. sātmībhūtaḥ — {bskal pa grangs med mi nyung bar/} /{thugs rje chen po'i bdag 'gyur ba/} analpakalpāsaṃkhyeyasātmībhūtamahādayaḥ \n\n ta.pa.258ka/ 987; dra. {bdag gyur pa/} bdag 'gro|kri. vrajāmi — {bcom ldan 'das la mngon phyogs te/} /{bdag 'gro 'o zhes zhu bar byas//} bhagavantaṃ samabhyetya vrajāmīti vyajijñapat \n\n a.ka.315kha/40.99. bdag rgyud|= {rang gi rgyud/} bdag sgrub pa la 'jug pa|nā. ātmasādhanāvatāraḥ, granthaḥ — {bdag sgrub pa la 'jug pa zhes bya ba} ātmasādhanāvatāranāma ka.ta.1860. bdag sgrogs pa|ahamahamikā, {phan tshun du khyod las bdag mchog go zhes sgrogs shing nga rgyal byed pa'i ming} mi.ko.49ka; dra. ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ \n\n a.ko.2.8.101. bdag snga sgrogs pa|ahaṃpūrvikā, g.{yul du dpa' bo dag gis bdag sngon du mchi'o zhes phan tshun sgrogs shing mchongs pa'i ming} mi.ko.49ka; dra. {bdag sngon/} bdag sngon|ahaṃpūrvikā — ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyām \n\n a.ko.2.8.100; dra. {bdag snga sgrogs pa/} bdag cag|vayam — {skye bo 'di yang sbyin mi phod/} /{de bas thabs med bdag cag phung //} apradātā janaścāyamityagatyā hatā vayam \n\n jā.mā.69kha/81; dra. {bdag cag la/} bdag cag gi|asmadīyaḥ — {de bas na bdag cag gi bza' ba dang btung ba mi 'dod do//} tenāsmadīyamannapānaṃ nābhilaṣanti jā.mā.39kha/46; asmākam — {'di ni bdag cag gi ston pa'o//} eṣo'smākaṃ śāstā a.sā.55ka/31. bdag cag gis|asmābhiḥ — {bdag cag gis kyang 'di la bslab par bya ste} asmābhirapyatra śikṣitavyam a.sā.55ka/31. bdag cag lta bu|asmadvidhaḥ — {bdag cag lta bu gzhan dag gi/} /{srog kyang gcod par mi byed na//} anyasyāpi vadhaṃ tāvatkuryādasmadvidhaḥ katham \n jā.mā.29ka/34. bdag cag la|naḥ — {re zhig go rims nyid tshig tu/} /{bdag cag la ni thal 'gyur min//} na tāvadānupūrvasya padatvaṃ naḥ prasajyate \n ta.sa.83ka/766. bdag can|u.pa. ātmā — {thugs rje'i bdag can des} taiḥ kṛpātmabhiḥ bo.a.19kha/6.126; dra. {bdag nyid can/} bdag gcig 'brel|pā. ekātmasambandhaḥ, tādātmyalakṣaṇaḥ sambandhaḥ mi.ko.85kha \n bdag bcas|vi. sātmakam — {bdag bcas skad cig min sogs las/} /{gang zhig log par rang mtshan nyid//} sātmakākṣaṇikādibhyo yadvyāvṛttaṃ svalakṣaṇam \n ta.sa.132kha/1127. bdag bcas nyid|sātmakatvam — {bdag bcas nyid na de rgyu bcas}({rgyu rnams})/ /{rtag pa nyid du thal bar 'gyur//} sātmakatve hi nityatvaṃ taddhetūnāṃ prasajyate \n ta.sa.9kha/117. bdag chags|ātmasnehaḥ, ātmaprema — {bdag chags ni bdag la chags pa ste/} {bdag la dga' zhes bya ba'i tha tshig go/} ātmani sneha ātmasnehaḥ, ātmapremetyarthaḥ tri.bhā.153kha/47; {bdag ces ma mthong bar ni bdag la chags pa 'byung ba ma yin la} ahamityapaśyato nātmasneho jāyate ta.pa.295ka/1053; {bdag tu chags pa'i rgyu nyid las/} /{bde min bde bar 'du shes pas/} /{kun la rab tu 'jug 'gyur ba//} sarvatra cātmasnehasya hetutvāt sampravartate \n\n asukhe sukhasaṃjñasya pra.vā.114kha/1.187; dra. {bdag tu zhen pa/} {bdag 'phangs pa/} bdag mchog|paramātmā — {rnam par dag pa'i mtshan nyid dang bdag mchog gi mtshan nyid dang}… {rnam par grol ba'i mtshan nyid las brtsams te bshad do//} viśuddhilakṣaṇaṃ paramātmalakṣaṇam…vimuktilakṣaṇaṃ cārabhyoktam sū.bhā. 156kha/43; parātmā — {de phyir mngon 'dod rgyu min te/} /{bsgrub bya med phyir bdag mchog bzhin//} ato nābhimato heturasādhyatvāt parātmavat \n\n ta.sa.2kha/32; dra. {bdag nyid kyi mchog} bdag mchog yin|pā. śreyānasmi, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/} {bdag mchog yin no snyam pa'i nga rgyal gyi rnam pa dang}… {zhes gang bshad pa} śāstre nava mānavidhā uktāḥ—śreyānasmīti mānavidhā abhi.bhā.232kha/782. bdag nyid|1. {rang /} {rang nyid} ātmā — {bdag nyid rig pa} ātmasaṃvedanam nyā.ṭī.43kha/64; {bdag nyid brnyas pa} ātmāvamanyanā \n\n bo.a.20ka/7.2; {bdag nyid dbul ba} ātmaniryātanam vi.pra.116ka/1, pṛ.14; {bdag nyid kyi dngos po dbul ba} ātmabhāvaniryātanam vi.pra.109ka/3.35; svaḥ — {sgron ma la sogs pa gsal bar byed pa ni bdag nyid rtogs nas gzhan rtogs par byed pa'i rgyu} svapratipattyā parapratipattiheturhi vyañjakaḥ pradīpādiḥ pra.vṛ.305kha/51; svātmā — {bdag nyid seng ger bsgyur ba'am glang po cher bsgyur ba gang yin pa de ni bdag gi lus dang 'brel ba yin no//} yat svātmā siṃhāyate nāgāyate vā, tat svaśarīrasambaddham abhi.sphu.281ka/1116; svayam — {bram ze bdag nyid phyugs su bsgyur la rag/} nanu vrajeyuḥ paśutāṃ svayaṃ dvijāḥ jā.mā.62ka/72; svayameva — {rgyal po ngo mtshar skyes nas de bdag nyid song ste bltas na} rājā kutūhalajātaḥ svayameva gataḥ paśyati vi.va.158ka/1.46 2. = {nga nyid} ahameva—{bzhugs shig bdag nyid mchi'o//} tiṣṭha ahameva gacchāmi vi.va.179ka/1.60; ahaṃ svayameva — {bdag nyid 'tshal te mchi'o//} ahaṃ svayamevāneṣyāmi vi.va.131kha/1.20 3. \n\n•u.pa. ātmakaḥ — {brtse ba'i bdag nyid} kṛpātmakam sū.a.212ka/116; ātmikā — {tshad ma ma yin pa'i bdag nyid kyi nus pa} aprāmāṇyātmikā śakti: ta.pa.223kha/916; mayaḥ — {snying rje'i bdag nyid} kāruṇyamayaḥ sū.bhā.129kha/1; {sa'i bdag nyid} mṛṇmayaḥ vi.pra.96ka/3.12 4. saṃ. \ni. = {rang bzhin} ātmā, svabhāvaḥ — {de la bdag nyid ni rang bzhin no//} tatra ātmā svabhāvaḥ ta.pa.287ka/1036 \nii. = {lus} śarīram — {yid kyi rnam par shes pa de dag gi rgyu las byung ba'i bdag nyid rab tu 'jug ste} manovijñānaṃ taddhetujaśarīraṃ pravartate la.a.72kha/20 \niii. ātmatvam — {don nyams myong bdag nyid} arthānubhavātmatvam ta.sa.73kha/687; ātmyam — {de lta yin dang gcig bdag nyid de/} {yan lag rnams rang bzhin gcig tu 'gyur ro//} tataścaikātmyam ekasvabhāvatā'vayavānāṃ prāptā ta.pa.268ka/251; ātmatā — {de dag rdzas dang ni/} /{bdag nyid gcig tu gnas phyir ro//} eṣāṃ dravyeṇaikātmatā sthiteḥ ta.sa.13kha/153; *ātmatattvam — {dngos po brjod pa'i rang bzhin nam de dang ldan pa'i bdag nyid kyang ma yin no//} na ceda(na ca va)stvabhilāpasvabhāvaṃ tatsaṃsṛṣṭātmatattvaṃ vā ta.pa.10kha/466. bdag nyid kun gyis|sarvātmanā — {khyod kyis grong khyer lho yi lam/} /{bdag nyid kun gyis spang bya zhes//} nagare dakṣiṇaḥ panthā varjyaḥ sarvātmanā tvayā \n iti a.ka.245ka/92.29. bdag nyid kyi|ātmīyaḥ — {rang bdag nyid kyi yul} sva ātmīyo viṣayaḥ nyā.ṭī.42kha/58. bdag nyid kyi khyad par|ātmātiśayaḥ — {'di ltar re zhig bdag nyid kyi khyad par 'di ni de'i bdag nyid du mi 'gyur la} tathā hi, na tāvadayamātmātiśayastasyātmabhūtaḥ vā.ṭī.56ka/9. bdag nyid kyis|ātmanaḥ ma.vyu.1606; svataḥ — {bdag nyid kyis bden don rtogs pa'i/} /{rgyu nyid yin pas} svataḥ satyārthabodhasya hetutvāt ta.sa.87kha/797; svayameva — {gtan tshigs bcas par rgyu med zer ba ni/} /{bdag nyid kyis ni khas 'ches sun phyung ngo //} na heturastīti vadan sahetukaṃ nanu pratijñāṃ svayameva hāpayet \n jā.mā.134kha/155; svenaiva — {sems ni bdag nyid kyis rig ste/} /{lus ni gzhan dag gis kyang rig/} svenaiva vedyate ceto dehastu svaparairapi \n ta.sa.69kha/655. bdag nyid thams cad kyis|sarvātmanā — {gzhan du 'gyur ba de yang phyogs gcig gis sam bdag nyid thams cad kyis 'gyur ba yin grang} taccānyathātvamekadeśena vā bhavet, sarvātmanā vā ta.pa.152kha/30. bdag nyid kun tu 'dzin|= {bdag nyid kun tu 'dzin pa/} bdag nyid kun tu 'dzin pa|ātmapragrāhakaḥ — {khengs pa dang}…{bdag nyid kun tu 'dzin pa dang}…{'khrug pa dang ldan pa yin te} stabdho bhavati…ātmapragrāhako bhavati …upanāhī ca śrā.bhū.72kha/188. bdag nyid kyi dngos po dbul ba|pā. ātmabhāvaniryātanam — {de bzhin gshegs pa rnams mchod pa dang sdig pa bshags pa dang bsod nams la rjes su yi rang ba dang gsum la skyabs su 'gro ba dang bdag nyid kyi dngos po dbul ba dang byang chub kyi sems bskyed pa dang lam la rten pa byas te} tathāgatānāṃ pūjāṃ pāpadeśanāṃ puṇyānumodanāṃ triśaraṇagamanamātmabhāvaniryātanaṃ bodhicittotpādanaṃ mārgāśrayaṇaṃ kṛtvā vi.pra.109ka/3.35; ātmaniryātanam — {de ltar gsum la skyabs su song ste bdag nyid kyi dngos po dbul ba byas nas} evaṃ triśaraṇaṃ gatvā ātmaniryātanaṃ kṛtvā vi.pra.31kha/4.5; dra. {bdag nyid dbul ba/} bdag nyid kyi mchog|paramātmā — {zag pa med pa'i dbyings de la sangs rgyas rnams kyi bdag nyid kyi mchog ston te} tatra cānāsrave dhātau buddhānāṃ paramātmā nirdiśyate sū.bhā.155ka/41; dra. {bdag mchog} bdag nyid kyi tshig can|pā. ātmanepadam — {kha cig tu gzhan gyi tshig can gyi byings la bdag nyid kyi tshig can dang /} {bdag nyid kyi tshig can la gzhan gyi tshig can dang} kutracit parasmaipadini dhātāvātmanepadam, ātmanepadini parasmaipadam vi.pra.131ka/1, pṛ.29. bdag nyid kyis bdag ma yin pa|svayamanātmā — {skye ba dang 'jig pa'i chos can yin pa'i phyir mi rtag pa'o//}… {bdag nyid kyis bdag ma yin pa'i phyir bdag med pa'o//} udayavyaya(dharmi)tvādanityam… svayamanātmatvādanātmā abhi.bhā.59ka/1059. bdag nyid kyis yang dag pa'i smon lam btab pa|pā. ātmanaḥ samyakpraṇidhānam — {lha dang mi'i 'khor lo bzhi'i ming la} catvāri devamanuṣyāṇāṃ cakrāṇi \n {mthun pa'i yul na gnas pa} pratirūpadeśavāsaḥ, {skyes bu dam pa la brten pa} satpuruṣāpāśrayam, {bdag nyid kyis yang dag pa'i smon lam btab pa} ātmanaḥ samyakpraṇidhānam, {sngon yang bsod nams byas pa'o//} pūrve ca kṛtapuṇyatā ma.vyu.1606. bdag nyid 'gyur|= {bdag nyid du 'gyur ba/} bdag nyid rgyas par byed pa|= {bdag nyid rgyas byed/} bdag nyid rgyas byed|•vi. ātmambhariḥ — {bdag nyid rgyas byed tshul khrims nor gyis rab dag pa//} ātmambhariḥ śīladhanapraśuddhaḥ ra.vi.83kha/17; \n\n•saṃ. ātmambharitvam — {e ma khyod ni bdag nyid rgyas par byed pa zhig go/} aho te ātmambharitvam nā.nā.230ka/47. bdag nyid bsgoms pa|vi. bhāvitātmā, buddhasya ma.vyu.432. bdag nyid ngan|= {bdag nyid ngan pa/} bdag nyid ngan pa|•vi. durātmā — {bdag nyid ngan pa de chags pa'i skyon gyis blo ni rmongs} sa durātmā lobhadoṣavyāmohitamatiḥ jā.mā.143ka/165; \n\n•saṃ. daurātmyam — {ri dwags slob ma bder gnas shing /} /{bdag nyid ngan pa spangs par gyur//} āsurjṛmbhitadaurātmyāḥ prāyaḥ śiṣyamu(su)khā mṛgāḥ \n\n jā.mā.25kha/30. bdag nyid ngal ba la rjes su brtson pa|vi. ātmaklamathānuyuktaḥ — {gzhan yang 'di na la la bdag nyid ngal ba la rjes su brtson par byed de} punaraparamihaikatya ātmaklamathānuyukto bhavati śrā.bhū.21ka/50. bdag nyid can|u.pa. ātmakaḥ — {smig rgyu ltar slu ba'i bdag nyid can} marīcivadvipralambhātmakaḥ śi.sa.129ka/124; sātmakaḥ — {de nyid mthong ba'i bdag nyid can/} /{'od gsal ba yi sems 'di ni//} prabhāsvaramidaṃ cittaṃ tattvadarśanasātmakam \n ta.sa.125ka/1082. bdag nyid gcig|ekātmatā — {de dag rdzas dang ni/} /{bdag nyid gcig tu gnas phyir ro//} eṣāṃ dravyeṇaikātmatā sthiteḥ ta.sa.13kha/153; aikātmyam — {dbang po tha dad sogs 'dzin pas/} /{'khrul phyir bdag nyid gcig min zhing //} bhinnākṣagrahaṇādibhyo naikātmyaṃ… vyabhicārāt ta.sa.55kha/539; dra. {bdag nyid gcig pu/} bdag nyid gcig par 'gal ba|ekātmatvavirodhaḥ — {'di ni bdag nyid gcig par 'gal ba yang yin te} ekātmatvavirodhaścāyam nyā.ṭī.77kha/205. bdag nyid gcig pu|vi. ekātmā — {de ltar phyogs rnams thams cad la/} /{bdag nyid gcig pu de mi rigs//} tadevaṃ sarvapakṣeṣu naivaikātmā sa yujyate \n ta.sa.73ka/680; dra. {bdag nyid gcig/} bdag nyid chung|= {bdag nyid chung ngu /} bdag nyid chung ngu|vi. alpātmā — {bdag nyid chung ngu rnams ni myos 'gyur gang /} /{dpal de de la ming ni don bzhin 'gyur//} alpātmanāṃ yā madireva lakṣmīrbabhūva sā tatra yathārthanāmā \n\n jā.mā.7kha/7. bdag nyid che|= {bdag nyid che ba/} bdag nyid che ba|•vi. mahātmā — {de yang dad pa dang ldan la}…{bdag nyid che ba} sa ca śrāddhaḥ…mahātmā a.śa.2ka/ 1; \n\n•saṃ. 1. mahātmā — {nges par bdag nyid che rnams kyis/} /{yid ni snying rjes mnyen pa dag /nye} {bar bskyabs la chags bcas pas/} /{gzhan gyi yongs gdung bzod ma yin//} āpannatrāṇasarasaṃ na hi nāma mahātmanām \n sahate parasantāpaṃ karuṇākomalaṃ manaḥ \n\n a.ka.18ka/51.42 2. māhātmyam — {bdag gi bdag nyid che ba dang rjes su mthun pa} svamāhātmyānurūpam jā.mā.7kha/7; {snga mar bsam pa'i bdag nyid che/} /{'dir ni mngon par 'byor bas brling //} pūrvatrāśayamāhātmyamatrābhyudayagauravam \n kā.ā.332ka/2.300; mahimā — {gang 'di mi bdag bdag nyid che rgyas rgya yis dbul ba'i dbyangs can dag gi gter//} yatsārasvata eṣa kīrṇamahimā mudrādaridro nidhiḥ…nṛpatiḥ a.ka.29kha/53.25. bdag nyid che ba'i sems kyi bsam pa yid la bya ba|pā. māhātmyacittāśayamanaskāraḥ, cittāśayamanaskārabhedaḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te/}…{dag pa'i sems kyi bsam pa yid la bya ba dang}… {bdag nyid che ba'i sems kyi bsam pa yid la bya ba'o//} sa daśabhiścittāśayamanaskārairākramati… śuddhacittāśayamanaskāreṇa ca… māhātmyacittāśayamanaskāreṇa ca da.bhū.195kha/19. bdag nyid che ba'i bsam pa|pā. māhātmyāśayaḥ, cittāśayabhedaḥ — {bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa dang} māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena da. bhū.204ka/24; māhātmyāśayatā — {drang po'i bsam pa dang}…{bdag nyid che ba'i bsam pa dang sems kyi bsam pa bcu po 'di dag 'byung ste} ṛjvāśayatā ca… māhātmyāśayatā ca \n ime daśa cittāśayāḥ pravartante da.bhū. 187kha/15. bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa|pā. māhātmyāśayādhimuktidhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcu yongs su gnon te/}…{sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang}…{bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati … sattvadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena da.bhū.204ka/24. bdag nyid chen po|mahātmā 1. puṇyavān — {bdag nyid chen po gang dag la/} /{cung zad kyang ni nyams pa med//} svalpīyānapi yeṣāṃ tu nopaghāto mahātmanām \n ta.sa.71ka/665; mahānmatiḥ — {chos rnams kun yang dus ring du/} /{rnam pa du mas bsgom bya yin/} /{bdag nyid chen pos stong pa dang /} /{bdag med sogs te dngos nyid can//} sarvadharmāśca bhāvyante dīrghakālamanekadhā \n śūnyānātmādirūpeṇa tāttvikena mahānmatiḥ \n\n ta.sa.125kha/ 1084 2. buddhasya nāmaparyāyaḥ — {bdag nyid chen po} … {mthong bas mi ngoms pa ste/} {sangs rgyas bcom ldan 'das} mahātmānaḥ…asecanakadarśanā buddhā bhagavantaḥ śi.sa.173ka/171 3. = {bdag nyid chen po nyid} māhātmyam — {zab dang rgya cher dang /} /{bdag nyid chen po} gāmbhīryaudāryamāhātmyam ra.vi.115kha/79. bdag nyid chen po nyid|pā. mahātmatā, abhyudayabhedaḥ — {mngon par mtho ba ni rnam pa gsum te/} {longs spyod chen po nyid dang bdag nyid chen po nyid dang phyogs chen po nyid do//} trividho'bhyudayo mahābhogatā mahātmatā mahāpakṣatā ca abhi.sa.bhā.73kha/102. bdag nyid mchog tu nges par 'dzin pa yid la byed pa|pā. agratvātmāvadhāraṇamanaskāraḥ, manaskārabhedaḥ — {bdag nyid mchog tu nges par 'dzin pa yid la byed pa ni/} {pha rol tu phyin pa mchog gi chos la zhugs pas bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir ro//} agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṃdarśanāt sū.bhā.179ka/73. bdag nyid ji lta ba|yathāsvam — {gsal ba rang gi rgyu mtshan can//} {zhes bya ba ni bdag nyid ji lta ba'i khyad par tha dad pa rnams zhes bya ba'i don to//} vyaktīḥ svasvanibandhanā iti \n yathāsvaṃ bhedabhinnā ityarthaḥ ta.pa.137kha/726; dra. {bdag nyid ji lta ba bzhin/} bdag nyid ji lta ba bzhin du 'jug pa la mkhas pa|= {byang chub sems dpa'} yathātmyāvatārakuśalaḥ, bodhisattvaḥ ma.vyu.858. bdag nyid ji bzhin|yathāsvam — {bdag nyid ji bzhin kun mkhyen ni/} /{gsum gyi sgrib pa rnam gsum dang //} sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhāvṛtau \n abhi.a.10kha/5.33; dra. {bdag nyid ji lta ba bzhin/} bdag nyid brnyas pa|ātmāvamanyanā, ātmano'vajñā — {brtson gang dge la spro ba 'o/} /{de yi mi mthun phyogs bshad bya/} /{le lo ngan la zhen pa dang /} /{sgyid lug bdag nyid brnyas pa 'o//} kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate \n ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā \n\n bo.a.20ka/7.2. bdag nyid gtong ba|vi. prahitātmā — {gcig tu dben pa bag yod pa rtun pa dang ldan pa bdag nyid gtong bar gnas so//} eko vyapakṛṣṭo'pramattaḥ ātāpi prahitātmā vihareyam vi.va.146kha/1.34. bdag nyid thob|= {bdag nyid thob pa/} bdag nyid thob pa|•vi. labdhātmā — {bdag nyid thob phyir dngos po rnams/} /{rgyu la ltos phyir byed pa ni/} /{bdag nyid thob nas rang 'bras la/} /{rang nyid kyis ni 'jug par 'gyur//} ātmalābhe hi bhāvānāṃ kāraṇāpekṣiteṣyate \n labdhātmānaḥ svakāryeṣu vartante svayameva tu \n\n ta.sa.104ka/916; \n\n•saṃ. ātmalābhaḥ — {'bras bu'i bdag nyid thob pa} kāryasyātmalābhaḥ tri.bhā.147ka/28. bdag nyid du gyur|= {bdag nyid du gyur pa/} bdag nyid du gyur pa|vi. ātmabhūtaḥ — {gang dang gang bdag nyid du gyur pa de dang de ni gcig ldog na ldog pa yin pa} yo yasyātmabhūtaḥ sa tannivṛtāvekāntena nivartate vā.ṭī.87ka/44; sātmībhūtaḥ — {rig byed kyi bdag nyid du gyur pa'i phyir rig byed kyi lus can zhes bya'o//} sātmībhūtavedatvāt vedadehā ucyante ta.pa.272ka/1012. bdag nyid du 'gyur ba|sātmībhāvaḥ — {lam gyi bdag nyid du 'gyur na//} sātmībhāvācca mārgasya ta.sa.125kha/1083. bdag nyid du rnyed pa med|vi. alabdhātmakaḥ — {sngon ma skyes pa da} ({de} ){skyes te/} /{bdag nyid du yang red} ({rnyed} ){pa med/} /{bdag nyid ma red} ({rnyed} ){skyes pa med/} /{rkyen med par yang gang na'ang med//} ajātapūrvaṃ tajjātamalabdhātmakameva ca \n\n alabdhātmakaṃ hyajātaṃ ca pratyayairna vinā kvacit \n la.a.177kha/140; dra. {bdag nyid ma thob pa/} bdag nyid du gtogs|vi. ātmagataḥ ta.pa.\n bdag nyid du ma rnyed pa|vi. alabdhātmakaḥ — {gang de dag bdag nyid du ma red} ({rnyed} ){pa yin te mtshan nyid kyi rnam par rtog pa rgyu ba med pa'i chos} ye'labdhātmakāḥ lakṣaṇavikalpāpracārā dharmāḥ la.a.63ka/8; dra. {bdag nyid ma thob pa/} bdag nyid du ma red pa|= {bdag nyid du ma rnyed pa/} bdag nyid du red pa med|= {bdag nyid du rnyed pa med/} bdag nyid dub pa|pā. ātmaklamathaḥ, anyataro'ntaḥ — {'dod pa'i bsod nyams dang bdag nyid dub par byed pa'i mtha' gnyis spangs pa'i phyir kha na ma tho ba med pa dang rab tu dga' ba'i gnas dang mthun pa dang} kāmasukhallikātmaklamathāntadvayavivarjitatvādanavadyapramodasthānīyam bo.bhū.99kha/127; dra. {bdag dub pa/} {bdag nyid dub par byed pa/} bdag nyid dub pa la sbyor ba'i mtha'|pā. ātmaklamathānuyogāntaḥ, anyataro'ntaḥ — {mtha' gnyis la sbyor ba'i gnyen por ni 'dul ba ste/} {kha na ma tho ba dang bcas pa'i yongs su spyad pa bkag pa'i sgo nas 'dod pa'i bsod nyams la rjes su sbyor ba'i mtha' dang /} {kha na ma tho ba med pa'i yongs su spyad pa rjes su gnang ba'i sgo nas bdag nyid dub pa la sbyor ba'i mtha'o//} antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya sū.bhā.164ka/55; dra. {bdag nyid dub par byed pa'i mtha'/} bdag nyid dub par byed pa|ātmaklamathaḥ — {bdag nyid dub par byed pa'i mtha'} ātmaklamathāntaḥ bo.bhū. 99kha/127; dra. {bdag nyid dub pa/} {bdag dub pa/} bdag nyid dub par byed pa'i mtha'|pā. ātmaklamathāntaḥ — {'dod pa'i bsod nyams dang bdag nyid dub par byed pa'i mtha' gnyis spangs pa'i phyir kha na ma tho ba med pa dang rab tu dga' ba'i gnas dang mthun pa dang} kāmasukhallikātmaklamathāntadvayavivarjitatvād anavadyapramodasthānīyam bo.bhū.99kha/127; dra. {bdag nyid dub pa la sbyor ba'i mtha'/} bdag nyid rnam par rtog pa'i snang ba|vi. ātmavikalpapratibhāsī — {ci bdag 'di} ({ci 'di bdag nyid} ) {rnam par rtog pa'i snang ba'i don yin nam/} {ji ltar mngon par 'dod pa dngos po las skyes pa yin nam ma yin snyam pa} kimayamātmavikalpapratibhāsyartho yathābhimatabhāvopādānaḥ, na veti vā.ṭī.106ka/70. bdag nyid byin gyis brlab pa|ātmādhiṣṭhānam — {bdag nyid byin gyis brlab pa'i sngags} ātmādhiṣṭhānamantraḥ sa.du.151/150; dra. {bdag byin brlab pa/} bdag nyid byed|vi. svayaṃkārī — {pha rol gyi skabs mi 'byed par bdag nyid byed do//} aparāvakāśā(śo )svayaṃkārī śi.sa.153ka/147. bdag nyid byed pa|= {bdag nyid byed/} bdag nyid dbang bya|ātmavidheyatā, ātmavaśavartitā — {sgyid lug med dang dpung tshogs dang /} /{lhur blang bdag nyid dbang bya dang /} /{bdag dang gzhan du mnyam pa dang /} /{bdag dang gzhan du brje bar gyis//} aviṣādabalavyūhatātparyātmavidheyatā \n parātmasamatā caiva parātmaparivartanam \n\n bo.a.20kha/7.16. bdag nyid dbul ba|pā. ātmaniryātanam — {bla na med pa'i mchod pa dang sdig pa bshags pa dang bsod nams la rjes su yi rang ba dang skyabs su 'gro ba gsum dang bdag nyid dbul ba dang byang chub tu sems bskyed pa dang lam brten pa dang stong pa nyid la dmigs pa la sogs pa'i ngo bo nyid kyis gnas pa dang} anuttarapūjāpāpadeśanāpuṇyānumodanātriśaraṇagamanātmaniryātanabodhicittotpādanamārgāśrayaṇaśūnyatālambanādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; dra. {bdag nyid kyi dngos po dbul ba/} bdag nyid sbyangs pa|vi. kṛtātmā — {thub pa bdag nyid sbyangs pa rnams//} kṛtātmānaśca munayaḥ jā.mā.71ka/82. bdag nyid ma|nā. māmakī, devī mi.ko.6kha; dra. {bdag gi ma/} {bdag ma/} bdag nyid ma rnyed|vi. alabdhātmakaḥ — {sngon ma skyes pa da} ({de} ){skyes te/} /{bdag nyid du yang red} ({rnyed} ){pa med/} /{bdag nyid ma red} ({rnyed} ){skyes pa med/} /{rkyen med par yang gang na'ang med//} ajātapūrvaṃ tajjātamalabdhātmakameva ca \n\n alabdhātmakaṃ hyajātaṃ ca pratyayairna vinā kvacit \n la.a.177kha/141; dra. {bdag nyid ma thob pa/} bdag nyid ma rnyed pa|= {bdag nyid ma rnyed/} bdag nyid ma thob pa|vi. alabdhātmakaḥ — {dngos po bdag nyid ma thob pa/} /{gzhan gyi yan lag phyir nus min//} na hyalabdhātmakaṃ vastu parāṅgatvāya kalpyate \n ta.sa.19ka/209. bdag nyid ma yin pa'i ngo bo|anātmarūpam — {de lta bu'i bdag nyid ma yin pa'i ngo bo snang ba dang bral ba ni} tathā'nātmarūpapratibhāsavivekena vā.ṭī.66ka/20. bdag nyid ma red|= {bdag nyid ma rnyed/} bdag nyid med pa|nairātmyam — {de'i bdag nyid la de'i bdag nyid med na bdag nyid med par thal bar 'gyur ro//} tadātmanastādātmyābhāve nairātmyaprasaṅgāt he.bi. 242ka/57. bdag nyid yang dag par rig pa|svasaṃvit — {de lta na bde ba la sogs pa'i bdag nyid yang dag par rig pa'i ngo bo yod par grub ste} evaṃ tarhi siddhā sukhādīnāṃ sattā svasaṃvidrūpā ta.pa.19kha/485. bdag nyid yod par snang ba ma nor ba'i don|svasatprakāśābhrānto'rthaḥ ma.vyu.7621. bdag nyid yod par byed|kri. ātmasātkriyate — {de yul nyid kyis bdag nyid yod par byed do//} taiḥ viṣayatvenātmasātkriyante vā.ṭī.70kha/25. bdag nyid rig|= {bdag nyid rig pa/} bdag nyid rig pa|pā. ātmasaṃvedanam, pratyakṣabhedaḥ — {ngo bo gang gis bdag nyid rig pa'i ngo bo de ni bdag nyid rig pa'i mngon sum mo//} yena hi rūpeṇātmā vedyate tadrūpamātmasaṃvedanaṃ pratyakṣam nyā.ṭī.43kha/64; {de'i phyir phyi rol gyi rgyu gzhan yod na yang shes pa ni bdag nyid rig pa tsam kho na yin pa'i phyir rnam par rig pa tsam du grub bo//} tasmādātmasaṃvedanameva sadaiva jñānaṃ satyapi bāhye santānāntara iti siddhyati vijñaptimātratā ta.pa.116ka/682; ātmasaṃvittiḥ — {yang ci ste phyi rol gyi bdag nyid rig pa bzhin du gzung ba dang 'dzin pa'i ngo bo med na yang rig par 'gyur ro snyam na} athāpi syād — bāhyasyāpyātmasaṃvittivadvinaiva grāhyagrāhakabhāvena saṃvittirbhaviṣyati ta.pa.116ka/682; ātmavit — {de la blo ni yongs gcod pa/} /{'dzin pa'i rnam par 'dod pa de/} /{de yi bdag nyid phyir bdag rig/} tatra buddheḥ paricchedo grāhakākārasammataḥ \n tādātmyādātmavit pra.vā.132ka/2.364; dra. {rang rig pa/} bdag nyid rig pa'i mngon sum|pā. ātmasaṃvedanaṃ pratyakṣam, pratyakṣabhedaḥ — {ngo bo gang gis bdag nyid rig pa'i ngo bo de ni bdag nyid rig pa'i mngon sum mo//} yena hi rūpeṇātmā vedyate tadrūpamātmasaṃvedanaṃ pratyakṣam nyā. ṭī.43kha/64. bdag nyid la nye bar gtod pa|vi. ātmopanāyikā, ātmano deśikā — {bcom ldan 'das kyis chos ston pa 'di ni bdag nyid la nye bar gtod pa yin te} ātmopanāyikā kilaiṣā bhagavato dharmopadeśanā abhi.bhā.77kha/1169. bdag nyid la gnod pa|ātmavadhaḥ — {de dag bdag nyid la gnod phyir/} /{de 'dra'i sgrub pa rtogs} ({rtog} ){par byed//} teṣāmātmavadhāyaiva tādṛksādhanakalpanam \n ta.sa.106kha/932. bdag nyid la yod|= {bdag nyid la yod pa/} bdag nyid la yod pa|vi. ātmagataḥ — {ba lang min las ldog gzhan nyid/} /{de yang bdag nyid la yod de'o//} agonivṛttiranyatvaṃ tasya cātmagataiva sā \n ta.sa.40ka/ 410. bdag nyid legs par sdom pa|vi. ātmasaṃyamakaḥ — {bdag nyid legs par sdom pa dang /} /{gzhan la phan 'dogs byams sems gang //} ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat \n maitram pra.pa.101ka/132. bdag nyid shes pa|ātmasaṃvittiḥ — {bems min rang bzhin gang yin pa/} /{de 'di'i bdag nyid shes pa yin//} iyamevātmasaṃvittirasya yā'jaḍarūpatā \n\n ta.sa.73ka/682; dra. {bdag nyid rig pa/} bdag nyid su yin pa la bstan pa|ātmanivedanam — {mi ngom pa'i tshul gyis bdag nyid su yin pa la bstan pa} ātmanivedanamanuguṇena krameṇa cakāra jā.mā.161ka/185. bdag nye bar 'dogs|= {bdag tu nye bar 'dogs pa/} bdag tu gyur|= {bdag tu gyur pa/} bdag tu gyur pa|sātmyam — {bdag dang bdag gir 'dzin pa dang mi mthun pa bdag med pa de'i bdag tu gyur pa na nyes pa mtha' dang bral bar 'gyur ro//} ātmātmīyagrahaviparyayabhūtasya nairātmyasya sātmye sakaladoṣaviśleṣaḥ pra.a.133ka/142. bdag tu nga rgyal|pā. = {nga'o snyam pa'i nga rgyal} ātmamānaḥ, mānabhedaḥ — {bdag tu nga rgyal ni bdag gi yul la ngar sems pa ste/} {nga'o snyam pa'i nga rgyal zhes bya ba'i tha tshig go/} ātmaviṣaye māna ātmamānaḥ, asmimāna ityarthaḥ tri.bhā.153kha/47. bdag tu mngon par brjod pa|ātmābhidhānam — {bdag tu mngon par brjod pa 'di ni phung po'i rgyud kho na la 'jug gi} skandhasantāna evedamātmābhidhānaṃ vartate abhi.bhā.82ka/1189. bdag tu mngon par zhen pa|•vi. ātmābhiniviṣṭaḥ — {byis pa'i blo can bdag tu mngon par zhen pa} bālabuddhaya ātmābhiniviṣṭāḥ da.bhū.219kha/31; \n\n•saṃ. ātmābhiniveśaḥ — {'jig rten kun tu rgyu ba'i skye ba ji snyed yod pa de dag thams cad bdag tu mngon par zhen pa las 'byung ste} yāvatyo lokasamudācāropapattayaḥ sarvāḥ tā ātmābhiniveśato bhavanti da.bhū.219kha/31. bdag tu chags pa|= {bdag chags/} bdag tu nye bar 'dogs pa|pā. ātmopacāraḥ, dvividheṣu upacāreṣu ekaḥ — {bdag dang srog dang skye ba po dang shed las skyes pa dang shed bu dang de dag la sogs pa dag ni bdag tu nye bar 'dogs pa'o//} ātmā jīvo janturmanujo mānava ityevamādika ātmopacāraḥ tri. bhā.147ka/28; {bdag la phan 'dogs pa'i lus la yang bdag nye bar 'dogs te} ātmana upakārake'pi śarīra ātmopacāraḥ abhi.bhā.93kha/1227. bdag tu lta|= {bdag tu lta ba/} bdag tu lta ba|pā. ātmadṛṣṭiḥ, satkāyadṛṣṭiḥ — {nye bar len pa'i phung po rnams la bdag tu mthong ba ni bdag tu lta ba ste/} {'jig tshogs la lta ba zhes bya ba'i tha tshig go/} upādānaskandheṣvātmeti darśanamātmadṛṣṭiḥ, satkāyadṛṣṭirityarthaḥ tri.bhā.153ka/47; ātmadarśanam — {'dod chags la sogs pa'i nyon mongs pa 'di dag ni bdag tu lta ba}( {phyin ci log pa}){'i rtsa ba can} amī rāgādayaḥ kleśā vitathātmadarśanamūlakāḥ ta.pa.295ka/ 1053. bdag tu lta ba spyad pa|vi. ātmadṛṣṭicaritaḥ, dṛṣṭicaritabhedaḥ — {de la rnal 'byor spyod pa bdag tu lta ba spyad pa ni 'dod pa na spyod pa'i sdug bsngal la rnam pa gcig bor nas rnam pa gsum gyis yid la byed do//} tatrātmadṛṣṭicarito yogācāraḥ punastatkāmāvacaraṃ duḥkhaṃ tribhirākārairmanasikaroti, ekamākāraṃ hitvā abhi.sphu.169ka/911. bdag tu lta ba phyin ci log|= {bdag tu lta ba phyin ci log pa/} bdag tu lta ba phyin ci log pa|pā. ātmaviparyāsaḥ, viparyāsabhedaḥ — {'jig tshogs su lta ba las ni bdag tu lta ba phyin ci log go/} satkāyadṛṣṭerātmaviparyāsaḥ abhi.bhā.231ka/778. bdag tu lta ba phyin ci log la zhen pa|vi. vitathātmadṛṣṭiniviṣṭaḥ — {yang ci 'di las gzhan la thar pa yod dam zhe na/} {med do//} {ci'i phyir zhe na/} {bdag tu lta ba phyin ci log la zhen pa nyid kyi phyir te} kiṃ khalvato'nyatra mokṣo nāsti ? nāsti \n kiṃ kāraṇam ? vitathātmadṛṣṭiniviṣṭatvāt abhi.bhā.82ka/1189. bdag tu 'dogs pa|ātmaprajñaptiḥ — {phung po'i rgyud kho na la bdag tu 'dogs pa ni nges par mi 'dzin to//} na hi te skandhasantāna evātmaprajñaptiṃ vyavasyanti abhi.bhā. 82ka/1189. bdag tu snang ba|= {nyon yid} ātmapratibhāsam, kliṣṭaṃ manaḥ — {bdag tu snang ba ni bdag tu rmongs pa la sogs pa dang mtshungs par ldan pa'i phyir nyon mongs pa can gyi yid do//} ātmapratibhāsaṃ kliṣṭaṃ manaḥ, ātmamohādisamprayogāt ma.bhā.2kha/14. bdag tu dmigs pa|ātmopalambhaḥ — {bdag tu dmigs pa la nyes dmigs lnga yod do//} pañcādīnavā ātmopalambhe abhi.bhā.86kha/1203. bdag tu rmongs pa|pā. ātmamohaḥ — {rmongs pa ni mi shes pa ste/} {bdag mi shes pa ni bdag tu rmongs pa'o//} moho'jñānam \n ātmanyajñānamātmamohaḥ tri.bhā.153kha/47. bdag tu smra|= {bdag tu smra ba/} bdag tu smra ba|1. ātmavādaḥ — {bcom ldan 'das de bzhin gshegs pa'i snying por smra ba 'di mu stegs byed kyi bdag tu smra ba dang ji ltar mi 'dra ba lags} tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati la.a.86ka/33; {bdag tu smra ba dgag pa} ātmavādapratiṣedhaḥ abhi.sphu.120ka/ 817 2. ātmavādī — {bdag tu smra ba'i nga rgyal gyi rgyal mtshan ma lus pa sel bar byed pa la sogs pa'i mtshan nyid ston pa} (?) ahaṅkāranimittasakalauddhatyādimalakṣālanāyodyatam… ātmavādinaḥ vā.ṭī.104ka/65. bdag tu mdzad pa|vi. ātmīkṛtaḥ — {'gro ba 'di kun thugs rje'i bdag can des/} /{bdag tu mdzad pa 'di la the tshom med//} ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti \n bo.a.19kha/6.126. bdag tu 'dzin|= {bdag tu 'dzin pa/} bdag tu 'dzin pa|•saṃ. ātmagrahaḥ — {snying rje ni bdag tu 'dzin pa med kyang sdug bsngal gyi khyad par mthong tsam gyis goms pa'i stobs las skye ba yin te} asatyapyātmagrahe duḥkhaviśeṣadarśanamātreṇābhyāsabalotpādinī bhavatyeva karuṇā pra.vṛ.266ka/6; ātmagrāhaḥ — {nyon mongs pa rnams ni bdag tu 'dzin pa las rab tu skye ba yin no//} ātmagrāhaprabhavāśca kleśāḥ abhi.sphu.312ka/1189; ātmaparigrahaḥ — {'jigs dang sdug bsngal ji snyed yod gyur pa/} /{de kun bdag tu 'dzin pa las byung na//} yāvanti duḥkhāni bhayāni caiva \n sarvāṇi tānyātmaparigraheṇa bo.a.28kha/8.134; mamāgrahaḥ — {mi gtsang gzugs ni mi bzad pa/} /{'di la ci phyir bdag tu 'dzin//} aśucipratimā ghorā kasmādatra mamāgrahaḥ \n\n bo. a.30kha/8.178; ahaṅkāraḥ — {bdag tu 'dzin pa'i dngos po ni lus so//} ahaṅkāravastvātmabhāvaḥ abhi.bhā. 9ka/894; {gal te rigs pa min yang 'dir/} /{bdag tu 'dzin pas 'jug ce na//} ayuktamapi cedetadahaṅkārātpravartate \n bo.a.27kha/8.100; ātmabhāvaḥ — {bdag 'dzin yongs su dor ba dang /} /{gzhan blang ba ni bsgom par bya//} ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet \n\n bo.a.28ka/8.113; \n\n•vi. ātmagrāhi — {bdag tu 'dzin pa'i rnam shes ni/} /{bdag las gal te skye 'gyur na//} ātmagrāhi ca vijñānamātmano yadi jāyate \n ta.sa.129ka/1105. bdag tu 'dzin pa las rab tu skye ba|vi. ātmagrāhaprabhavaḥ — {nyon mongs pa rnams ni bdag tu 'dzin pa las rab tu skye ba yin no//} ātmagrāhaprabhavāśca kleśāḥ abhi.bhā.82ka/1189. bdag tu 'dzin pa'i dngos|= {bdag tu 'dzin pa'i dngos po/} bdag tu 'dzin pa'i dngos po|pā. ahaṅkāravastu — {bdag gir 'dzin pa'i dngos po ni chos gos la sogs pa'o//} {bdag tu 'dzin pa'i dngos po ni lus so//} mamakāravastu cīvarādayo'haṅkāravastvātmabhāvaḥ abhi.bhā.9ka/894. bdag tu 'dzin pa'i gzhi|ātmagrāhavastu — {bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na} ātmagrāhavastusarvā'bhisandhipraveśadṛśyatattvam ma.bhā.15kha/123. bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na|pā. ātmagrāhavastusarvābhisandhipraveśadṛśyatattvam, dṛśyatattvabhedaḥ — {snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang}…{bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o//} dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam … ātmagrāhavastu— sarvā'bhisandhipraveśadṛśyatattvañca ma.bhā.15kha/123. bdag tu zhen pa|ātmasnehaḥ — {gal te bdag gi sdug bsngal gyis/} /{gzhan gyi lus la mi gnod pa/} /{de lta'ang de bdag sdug bsngal de/} /{bdag tu zhen pas mi bzod nyid//} yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate \n tathāpi tadduḥkhameva mamātmasnehaduḥsaham \n\n bo.a.27ka/8.92; dra. {bdag chags/} {bdag 'phangs pa/} bdag lta bu|vi. madvidhaḥ — {rgyal po bdag lta bu yi lam yang gzhan//} anyo hi mārgo nṛpa madvidhānām jā.mā.190ka/221; asmadvidhaḥ — {srid pa'i nags tshal 'dir ni bdag lta bu/} /{ka shi'i 'dab ma dang mtshungs rtag tu 'byung //} bhavanti nityaṃ bhavakānane'smin asmadvidhāḥ kāśapalāśatulyāḥ \n a.ka.307kha/108.127. bdag stod|= {bdag la bstod pa/} bdag bstod|= {bdag la bstod pa/} bdag bstod pa|= {bdag la bstod pa/} bdag dang bcas|= {bdag dang bcas pa/} bdag dang bcas pa|vi. sātmakaḥ — {bdag dang lhan cig tu 'dug pa ni bdag dang bcas pa'o//} sahātmanā vartate sātmakaḥ nyā.ṭī.81ka/216. bdag dang mnyam pa med|pā. nāsti me sadṛśaḥ, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/}…{bdag dang mnyam pa med do}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…nāsti me sadṛśaḥ abhi.bhā.232kha/782. bdag dang mnyam pa yod|pā. asti me sadṛśaḥ, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/}…{bdag dang mnyam pa yod do}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…asti me sadṛśaḥ abhi.bhā.232kha/782. bdag dang bdag gi dang bral|= {bdag dang bdag gi dang bral ba/} bdag dang bdag gi dang bral ba|vi. ātmātmīyarahitaḥ — {khams gsum 'di ni rang gi sems tsam ste/} {bdag dang bdag gi dang bral ba} svacittamātramidaṃ traidhātukamātmātmīyarahitam la.a.87ka/34; ātmātmīyavigataḥ — {bdag med pa/} {sems can med pa/}… {bdag dang bdag gi dang bral ba} nirātmā niḥsattvaḥ… ātmāmīyavigataḥ da.bhū.213ka/28. bdag dang bdag gi rnam spangs|vi. ātmātmīyavivarjitam — {srid gsum mi rtag stong pa ste/} /{bdag dang bdag gi rnam spangs dang //} anityaṃ tribhavaṃ śūnyamātmātmīyavivarjitam \n la.a.166kha/120. bdag dang bdag gi med pa|vi. ātmātmīyavigataḥ — {bdag dang bdag gi med pa gsob gsog stong pa} ātmātmīyavigato riktastucchaḥ śūnyaḥ da.bhū.181ka/11. bdag dang bdag gi la mngon par zhen pa|vi. ātmātmīyābhiniviṣṭaḥ — {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen zhing} ātmātmīyābhiniviṣṭā bateme sattvāḥ da.bhū.192ka/18; dra. {bdag dang bdag gir zhen pa/} bdag dang bdag gir mngon par chags pa|ātmātmīyābhiniveśaḥ — {bdag dang bdag gir mngon par chags pas rnam par rtog pa zhes bsgrags pa sems dang sems las byung ba mang po 'byung ba 'byung ngo //} cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt la.a.115ka/61. bdag dang bdag gir lta ba|ātmātmīyadṛṣṭiḥ — {bdag dang bdag gir lta bar lhung ba'i bsam pa can rnams} ātmātmīyadṛṣṭipatitāśayāḥ la.a.145ka/ 92; ātmātmīyadarśanam — nityasukhātmātmīyadarśanākṣiptaṃ sāsravadharmaviṣayaṃ cetaso'bhiṣvaṅgaṃ rāgamāhuḥ *pra.vṛ.166–1/6. bdag dang bdag gir lta bar lhung ba'i bsam pa can|vi. ātmātmīyadṛṣṭipatitāśayaḥ — {rjes su 'brang bas mtshan nyid sna tshogs su 'dod} ({'dogs} ){pas/} {bdag dang bdag gir lta bar lhung ba'i bsam pa can rnams kha dog rgyas pa la mngon par chags par byed de} anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante la.a.145ka/92. bdag dang bdag gir 'dzin pa|ātmātmīyagrahaḥ — {bdag dang bdag gir 'dzin pa ni gti mug go/} ātmātmīyagrahaśca mohaḥ ta.pa.305ka/1069; ātmātmīyagrāhaḥ — {yid dang lhan cig tu bdag dang bdag gir 'dzin pa la mngon par chags pas ngar sems pa lta bur rjes su 'jug ste} manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate la.a.106ka/52. bdag dang bdag gir zhen pa|ātmātmīyābhiniveśaḥ — ātmātmīyābhiniveśapūrvakā hi rāgādayaḥ pra.vṛ.166–1/5; dra. {bdag dang bdag gi la mngon par zhen pa/} bdag dang 'dra'o|pā. sadṛśo'smi, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/}…{bdag dang 'dra'o snyam pa'i nga rgyal gyi rnam pa dang}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…sadṛśo'smīti mānavidhā abhi.bhā.232kha/782. bdag dang pha rol gyi 'du shes dang bral ba|vi. ātmaparasaṃjñāpagataḥ — {bdag dang pha rol gyi 'du shes dang bral ba dang byed pa po dang tshor ba po'i 'du shes dang bral ba dang} ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagataḥ da. bhū.223kha/34. bdag dang bral ba|vi. ātmarahitaḥ — {skye ba dang 'jig pa'i chos can yin pa'i phyir mi rtag pa'o//}… {bdag dang bral ba'i phyir stong pa'o//} udayavyaya(dharmi)tvādanityam …ātmarahitatvācchūnyam abhi.bhā.49ka/1059. bdag dang gzhan gyi rjes su srung ba|ātmaparānurakṣaṇatā — {bdag dang gzhan gyi rjes su srung bas ngo tsha shes shing khrel yod pa yin} hrīmāṃśca bhavati ātmaparānurakṣaṇatayā da.bhū.214ka/28. bdag dang gzhan du mnyam pa|parātmasamatā — {sgyid lug med dang dpung tshogs dang /} /{lhur blang bdag nyid dbang bya dang /} /{bdag dang gzhan du mnyam pa dang /} /{bdag dang gzhan du brje bar gyis//} aviṣādabalavyūhatātparyātmavidheyatā \n parātmasamatā caiva parātmaparivartanam \n\n bo.a.20kha/7.16. bdag dub pa|ātmaklamathaḥ — {bdag dub pa'i mtha'} ātmaklamathāntaḥ abhi.sa.bhā.69kha/96; dra. {bdag nyid dub pa/} {bdag nyid dub par byed pa/} bdag dub pa'i mtha'|pā. ātmaklamathāntaḥ, anyataro'ntaḥ — {mtha' gnyis ni/} {'dod pa bsod nyams kyi mtha' dang bdag dub pa'i mtha'o//} antadvayaṃ punaḥ kāmasukhallikānta ātmaklamathāntaśca abhi.sa.bhā.69kha/96; dra. {bdag nyid dub par byed pa'i mtha'/} bdag bde ba la mi lta ba|vi. svasukhanirapekṣaḥ — {bdag bde ba la mi lta ba/} {gzhan gyi sdug bsngal zhi bar byed pa la dgyes pa} svasukhanirapekṣāḥ paraduḥkhapraśamanapriyāḥ śi.sa.173kha/171. bdag bde legs su 'dod pa|vi. ātmakāmaḥ ma.vyu.7609. bdag 'du byed dang ldan|pā. saṃskāravān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4698. bdag 'du byed yin|pā. saṃskārā ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4697. bdag 'du shes dang ldan|pā. saṃjñāvān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4694. bdag 'du shes pa yin|pā. saṃjñātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4693. bdag 'dra|vi. mādṛś o śī — {klugs shing long ba'i gzugs can bag med du gnas skye bo bdag 'drar ma gyur cig/} mūkāndhapratimaḥ pramādavasatirmā māstu mādṛgjanaḥ a.ka.152kha/69.16. bdag rnam par shes pa dang ldan|pā. vijñānavān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4702. bdag rnam par shes pa yin|pā. vijñānamātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4701. bdag po|•saṃ. 1. adhipatiḥ, svāmī — {yul ko sa la'i bdag po} kośalādhipatiḥ jā.mā.14kha/16; {lang ka'i bdag po 'bod 'grogs kyis} rāvaṇo laṅkādhipatiḥ la. a.56kha/2; adhipaḥ — {sa'i bdag po rnams kyi} vasudhādhipānām jā.mā.49ka/58; {nor 'dzin bdag pos} vasudhādhipena a.ka.33ka/3.157; prabhuḥ — {bdag por snyems pa'i bdud kyi sems kyang 'dar//} ākampayan… mārasya ca prabhumadādhyuṣitaṃ ca cetaḥ jā.mā.183ka/212; {bdag gi nor 'di kun gyi bdag po ste//} sarvasya dravyasya ayaṃ prabhurme sa.pu.45ka/80; vibhuḥ — {sa yi bdag pos mngal thob gyur//} garbhaṃ lebhe vibhurbhuvaḥ a.ka.37kha/4.10; bhartā — {de nas sa yi bdag po'i bkas//} śāsanādatha bhūbhartuḥ a.ka.143kha/14.57; svāmī — {bdag po ma mchis pa'i ni bdag por gyur cig} asvāmikānāṃ svāmī bhava kā.vyū.219kha/281; patiḥ — {bdag po ngan pas g}.{yog gi bzhin//} bhṛtyānāmiva duṣpatiḥ \n\n a.ka.241kha/28.18; rāṭ — {grong gi bdag po} grāmarāṭ vi.va.201ka/1.75; parivṛḍhaḥ — {rgyu skar bdag po de ni mkha' la lhag par 'dzeg pa ma yin nam//} sa nūnaṃ tārāṇāṃ gaganamadhirūḍhaḥ parivṛḍhaḥ \n\n a.ka.109kha/10.108 2. = {gtso bo} adhipatiḥ — {spre'u mang po'i bdag po} vānarayūthādhipatiḥ jā.mā.157kha/182; patiḥ — {ngang pa'i bdag po dang yang grogs por 'thams pa'i rigs//} sthāne'si haṃsapatinā gamitaḥ sakhitvam jā.mā.126kha/146 3. = {khyo} patiḥ — {dogs med 'khrig pas ma tshims par/} /{bdag po gegs su gyur par bsams//} niḥśaṅkasuratātṛptā patiṃ vighnamamanyata \n\n a.ka.267ka/32.21; bhartā — {bud med bdag po dge ba'i dge//} strīṇāṃ bhartṛśubhaṃ śubham a.ka.220kha/24. 143; dayitaḥ — {de dus mthong ba'i rmi lam ni/} /{bdag po nyid la rab tu bshad//} tatkālopanataṃ svapnaṃ dayitāya nyavedayat \n\n a.ka.220kha/24.139; dhavaḥ — {bde sogs bdag po'i} śacīdhavasya a.ka.252kha/93. 41 4. ramaṇaḥ, priyaḥ — {bdag po'i gnas su mchog gi btsun mo rnams ni rab dgas sgegs par byed pa na} (?) gacchantīnāṃ ramaṇavasatiṃ yoṣitām me.dū.344kha/1.41 5. = {rgyal po} svāmī, rājyāṅgam — svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca \n\n a.ko.2.8.17; mahat svaṃ vidyate'syeti svāmī a.vi.2.8.17 6. = {bdag po nyid} ādhipatyam — {srid pa'i bdag po} bhuvanādhipatyam a.ka.278kha/103.24; {sems ni 'du byed rnams kyi bdag po yang yin te} cittasya cādhipatyaṃ saṃskāreṣu sū.bhā. 233ka/144; adhipatitvam — {bdag por 'dzin pa} adhipatitvagrāhaḥ ma.bhā.13ka/103; \n\n•pā. adhipatiḥ 1. adhipatipratyayaḥ — {rkyen ni bzhi ste/} {rgyu'i rkyen dang}… {bdag po'i rkyen to//} catvāraḥ pratyayāḥ \n hetupratyayaḥ… adhipatipratyayaśca bo.bhū.53kha/70; adhipaḥ — {byed rgyu zhes bya bdag por bshad//} kāraṇākhyo'dhipaḥ smṛtaḥ abhi.ko.6kha/349; dra. {bdag po'i rkyen/} 2. adhipatiphalam — {thams cad bdag po rgyu mthun dang /} /{rnam smin 'bras bu 'byin par 'dod//} sarve'dhipatiniṣyandavipākaphaladā matāḥ \n abhi.ko.14ka/710; dra. {bdag po'i 'bras bu/} \n\n•avya. adhi — {'di la kun gyi bdag po mtha' yas gcig gcig yod//} astyatra sarvamadhi kaścidananta ekaḥ jā.mā.132ka/153; \n\n•u.pa. paḥ — {ri dwags khyu'i bdag} mṛgayūthapaḥ a.ka.257kha/30.34. bdag po ngan pa|duṣpatiḥ — {bung ba rnams kyi srog 'phrog byed/} /{bdag po ngan pas g}.{yog gi bzhin//} prāṇāpahārī bhṛṅgāṇāṃ bhṛtyānāmiva duṣpatiḥ \n\n a.ka.241kha/28.18. bdag po che|1. = {phur bu} bṛhaspatiḥ, devānāṃ guruḥ — {'khor gsum don gyi de nyid rig pa ni/} /{lha cig khyod dang bdag po che la mchis//} trivargavidyātiśayārthatattvaṃ tvayi sthitaṃ deva bṛhaspatau ca \n\n jā.mā.78kha/90 2. mahādhipaḥ — {'jigs byed rnams kyi bdag po che//} bhairavāṇāṃ mahādhipam sa.du.209/208. bdag po nyid|adhipatitvam — {'jig rten gsum gyi bdag po nyid//} trailokyādhipatitvam sa.du.211/210; ādhipatyam — {gang gis rnam par shes pa ni/} /{mi shes pa yi nyer len rgyu/} /{bdag po nyid du 'gyur yin na/} /{de ni 'gal ba dag la'ang mthong //} tadajñānasya vijñānaṃ kenopādānakāraṇam \n ādhipatyaṃ tu kurvīta tadviruddhe'pi dṛśyate \n\n pra.vā.128kha/2.264; svāmitvam — {khyer ba nyid na bsam pas ma btang ba ni bdag po nyid dang ma bral ba nyid yin no//} anāpetatvaṃ svāmitvasyāpahṛtatve'nutsṛṣṭatāyāmāśraye na (? māśayena) vi.sū.14ka/15; svāmikatā — {bdag po med pa nyid} asvāmikatā ra.vi.100kha/49; svatvam—{nags mes btang ba la sogs pa dag gis bzung ba'i phyir ri dwags dang bya dang sdig sbrul lings btab pa rnams la ni lings pa ma yin pa bdag po nyid ma yin no//} nānabhiyoktṛsvatvamabhiprayuktānāṃ davadāhādibhirādānārthaṃ mṛgapakṣisarīsṛpāṇām vi.sū.14ka/15. bdag po byed|kri. īṣṭe lo.ko.1198. bdag po ma mchis|= {bdag po ma mchis pa/} bdag po ma mchis pa|vi. asvāmikaḥ — {bdag po ma mchis pa'i ni bdag por gyur cig} asvāmikānāṃ svāmī bhava kā.vyū.219kha/281. bdag po med|= {bdag po med pa/} bdag po med pa|vi. asvāmikaḥ — {lus 'di ni}… {bdag po med pa nga'i ba med pa yongs su 'dzin pa med pa ste} ayaṃ kāyaḥ…asvāmikaḥ, amamaḥ, aparigrahaḥ śi.sa.128kha/124. bdag po med pa nyid|asvāmikatā — {blo gros rgya mtsho chos rnams kyi snying po med pa nyid dang}…{bdag po med pa nyid la ltos} paśya sāgaramate dharmāṇāmasāratāṃ…asvāmikatām ra.vi.100kha/49. bdag po la gus pa|pativratā, sādhvī strī — {'di ltar bdag po la gus pa la sogs pa'i lo rgyus thos pa yin no//} tathā hi pativratopākhyānaṃ śrūyate pra.a.278kha/644; dra. {bdag po'i brtul zhugs ldan/} bdag po'i rkyen|pā. adhipatipratyayaḥ, pratyayabhedaḥ — {rkyen ni bzhi ste/} {rgyu'i rkyen dang mtshungs pa de ma thag pa'i rkyen dang dmigs pa'i rkyen dang bdag po'i rkyen to//} catvāraḥ pratyayāḥ \n hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca bo.bhū.53kha/70. bdag po'i khwims ldan|pativratā, sādhvī strī — {lha gcig yul gzhan ring po nas/} /{bdag po'i khrims ldan su zhig 'ongs//} dūradeśāntarāddeva prāptā kāpi pativratā \n a.ka.268kha/32.42; {lha gcig bdag po phrag bkod pa'i/} /{gtsang ma de la gzigs par mdzod/} /{bdag khrims ldan la rab btud nas/} /{skyes pa rnams ni tshe 'phel 'gyur//} he deva paśya tāṃ sādhvīṃ skandhāropitabhartṛkām \n pativratāpraṇāmena puṃsāmāyurvivardhate \n\n a.ka.268kha/32.43; dra. {bdag po'i brtul zhugs/} {bdag po'i brtul zhugs ldan/} {bdag po'i brtul zhugs ma/} bdag po'i chung ma|pā. yatipatnī — {mA ma kI ni gnyis skyes skye bo'i rigs skyes bram ze mo ste/} {gnyis skyes kyi chos las rnam pa bdun ni nges brjod kyi yal ga dang}…{bdag po'i chung ma dang grol ba'i chung ma ste rnam pa bdun no//} dvijajanakulajā māmakī saptadhā brāhmaṇī dvijadharmataḥ —ṛkśākhā…yatipatnī muktapatnīti saptadhā vi.pra. 163kha/3.131. bdag po'i brtul zhugs|pativratā, sādhvī strī — {bdag po'i brtul zhugs la gus pas/} /{kun gyis de la mang du byin//} pativratāgauraveṇa sarvastasyai dadau bahu \n a.ka.268kha//32.39; dra. {bdag po'i khrims ldan/} {bdag po'i brtul zhugs ldan/} {bdag po'i brtul zhugs ma/} bdag po'i brtul zhugs ldan|pativratā, sādhvī strī — {bdag po'i brtul zhugs ldan tshig gis/} /{skye bo rnams la bsod snyoms bslangs//} janaṃ pativratāsmīti girā bhikṣāmayācata \n\n a.ka.268kha/32.38; dra. {bdag po'i khrims ldan/} {bdag po'i brtul zhugs/} {bdag po'i brtul zhugs ma/} bdag po'i brtul zhugs ma|pativratā, sādhvī strī \n dra. {bdag po'i khrims ldan/} {bdag po'i brtul zhugs/} {bdag po'i brtul zhugs ldan/} bdag po'i spun chung|devaraḥ, patyuḥ kaniṣṭhabhrātā — syālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau \n a.ko.2.6.32; apahāsena dīvyati krīḍatīti devā \n ṛkārānto'yam \n devaraśca \n divu krīḍādau \n svāmī patiḥ, tasya sodaranāmanī a.vi.2.6.32. bdag po'i 'bras|= {bdag po'i 'bras bu/} bdag po'i 'bras bu|pā. adhipatiphalam, phalabhedaḥ — {mdor bsdu na 'bras bu ni lnga ste/} {rnam par smin pa'i 'bras bu dang rgyu mthun pa'i 'bras bu dang bral ba'i 'bras bu dang skyes bu byed pa'i 'bras bu dang bdag po'i 'bras bu'o//} samāsataḥ pañca phalāni \n vipākaphalaṃ niṣyandaphalaṃ visaṃyogaphalaṃ puruṣakāraphalamadhipatiphalañca bo.bhū.55kha/72; adhipajaṃ phalam —{rnam smin 'bras bu tha ma'i yin/} /{bdag po'i 'bras bu dang po'i yin//} vipākaphalamantyasya pūrvasyādhipajaṃ phalam \n abhi.ko.6ka/2.56. bdag po'i sa bon|pā. adhipatibījam — {gsang ba'i rgyud kyi rdul tshon gyi dkyil 'khor la 'jig rten gyi smod pa yongs su spang ba'i slad du lha'i gzugs ni bri bar mi bya'o//} {bdag po'i sa bon dgod pa'o//} guhyatantre rajomaṇḍale devatārūpaṃ na lekhyaṃ lokāvadhyānaparihārāyeti \n adhipatibījanyāsaḥ vi.pra.129ka/3.57. bdag po'i sring mo|nanāndā, bhartṛbhaginī — nanandā tu svasā patyuḥ a.ko.2.6.29; na nandayati bhrātṛjāyāmiti nanandā \n nanāndā vā ṛkārāntastrīliṅgo'yam \n ṭunadi samṛddhau \n patisodarīnāma a.vi.2.6.29. bdag por skye ba|pā. ādhipatyopapattiḥ, bodhisattvasyopapattiviśeṣaḥ — {byang chub sems dpa' rnams kyi skye ba}…{rnam pa lnga ste/} {gnod pa yang dag par zhi bar byed pa dang}…{bdag por skye ba dang tha ma'i skye ba'o//} bodhisattvānāṃ pañcavidhā upapattiḥ…ītisaṃśamanī…ādhipatyopapattiścaramā copapattiḥ bo.bhū.186ka/247. bdag por gyur|svāmī saṃvṛttaḥ — {de'i pha shi ba dang rang gi khyim gyi bdag por gyur to//} pitā cāsya kālagataḥ \n uttaraśca gṛhe svāmī saṃvṛttaḥ a.śa.126ka/116. bdag por gyur pa|pā. īśitvam, aṣṭaiśvaryāntargataiśvaryaviśeṣaḥ ma.vyu.4560; {dbang phyug de'i yon tan brgyad ni/} aṇimā {phra ba/}… īśitvam {dbang po'am bdag por gyur pa} mi.ko.100kha \n bdag por 'gyur ba|ādhipatyam — {las bdag por 'gyur ba khyad par gyi rgyu yin pa'i phyir ro//} karmādhipatyasya viśeṣahetutvāt pra.a.114ka/122. bdag por 'dzin pa|pā. adhipatitvagrāhaḥ, ātmadarśanaviśeṣaḥ — {bdag tu lta ba rnam pa bcu po}…{gcig pur 'dzin pa dang}…{bdag por 'dzin pa dang}…{ma grol ba dang grol bar 'dzin pa'o//} daśavidhamātmadarśanam…ekatvagrāhaḥ… adhipatitvagrāhaḥ… amuktamuktatvagrāhaśca ma.bhā.13ka/103. bdag pos yongs su 'dzin pa|pā. ādhipatyaparigrahaḥ, parigrahabhedaḥ — {byang chub sems dpa' rnams kyi}… {yang dag par yongs su 'dzin pa rnam pa drug}… {sems can thams cad cig car yongs su 'dzin pa dang bdag pos yongs su 'dzin pa dang}…{yongs su 'dzin pa tha ma'o//} bodhisattvānāṃ…ṣaḍvidhaḥ samyaktvaparigrahaḥ… sakṛtsarvasattvaparigrahaḥ, ādhipatyaparigrahaḥ…caramaśca parigrahaḥ bo.bhū.187ka/249. bdag 'phangs|= {bdag 'phangs pa/} bdag 'phangs pa|ātmasnehaḥ — {bdag gi 'du shes dang bral bas de la bdag 'phangs par sems pa'ang med} ātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9; dra. {bdag chags/} {bdag tu zhen pa/} bdag bas mchog med do|pā. nāsti me śreyān, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/}…{bdag bas mchog med do}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…nāsti me śreyān abhi.bhā.232kha/ 782. bdag bas mchog yod do|pā. asti me śreyān, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/}…{bdag bas mchog yod do}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…asti me śreyān abhi.bhā.232kha/ 782. bdag bas dman pa med do|pā. nāsti me hīnaḥ, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/} …{bdag bas dman pa med do}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…nāsti me hīnaḥ abhi.bhā.232kha/782. bdag bas dman pa yod do|pā. asti me hīnaḥ, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/} …{bdag bas dman pa yod do}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…asti me hīnaḥ abhi.bhā. 232kha/782. bdag byin gyis brlab pa|= {bdag byin brlab pa/} bdag byin gyis brlab pa'i rim pa rnam par dbye ba|nā. svādhiṣṭhānakramaprabhedaḥ, granthaḥ ka.ta.1805. bdag byin brlab pa|pā. svādhiṣṭhānam — {bdag byin brlab pa dag ni stong pa la/} /{khams gsum po ni mthong bar gyur pa'i mtshan//} svādhiṣṭhānaṃ śūnye traidhātukadarśanaṃ nāma \n\n vi.pra.111ka/1, pṛ.7. bdag byin brlab pa'i rim pa|pā. svādhiṣṭhānakramaḥ — {dpa' bo'i rim pa bdag byin brlab pa yi/} /{rim pa dag kyang thar pa'i lam ma yin//} vīrakramo na mārgaḥ svādhiṣṭhānakramaśca mokṣāya \n vi.pra.111ka/1, pṛ.7; {bdag byin brlab pa'i rim pa 'di/} /{bla ma'i drin gyis gsal bar 'gyur//} svādhiṣṭhānakramo hyeṣa sphuṭaḥ sadgurukauśalāt \n\n sa.u.3.19. bdag blo|ātmatvam — {de bzhin sems can gzhan la yang /} /{goms pas bdag blo cis mi skye//} pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate \n\n bo.a.28ka/8.115. bdag dbang|= {rang dbang} svatantraḥ, niravagrahaḥ — svatantro'pāvṛtaḥ svairī svacchando niravagrahaḥ \n a.ko.3.1.13; madvaśaḥ — {nyon mongs stobs kyis bdag dbang min//} kleśaśaktyā na madvaśāt bo.a.29ka/8.144. bdag dbang ba|svāpateyam ma.vyu.6522; dra. {bdag dbang ba mang ba/} bdag dbang ba mang ba|vi. prabhūtasattvasvāpateyaḥ — {tshong dpon phyug cing nor mang la}…{bdag dbang ba mang ba} śreṣṭhī āḍhyo mahādhanaḥ…prabhūtasattvasvāpateyaḥ a.śa.72kha/63. bdag 'byung bar ma gyur cig|kri. na bhaviṣyāmi — {phyi rol pa'i lta bar gyur pa rnams kyi nang na ni 'di lta ste/} {bdag med par gyur cig bdag gi med par gyur cig bdag 'byung bar ma gyur cig bdag gi 'byung bar ma gyur cig ces bya ba'i lta ba 'di mchog yin no//} etadagraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syām, no ca me syāt, na bhaviṣyāmi, na me bhaviṣyati abhi.bhā.236ka/794. bdag ma|nā. māmakī, devī — {e yi rnam pas lha mo spyan/} /{ba}~{M gi rnam pas bdag mar brjod//} ekāreṇa locanādevī va˜kāreṇa māmakī smṛtā \n he.ta.2kha/4. bdag ma yin|= {bdag ma yin pa/} {bdag min/} bdag ma yin pa|anātmā — {bdag nyid kyis bdag ma yin pa'i phyir bdag med pa'o//} svayamanātmatvādanātmā abhi.bhā.59ka/1059. bdag min|1. nātmā — {bdag min sngar ni bkag zin phyir//} nātmā pūrvaniṣedhataḥ bo.a.35kha/9.121 2. nāham — {sha dang pags pa bdag min te/} /{drod dang rlung yang bdag ma yin//} nāhaṃ māṃsaṃ na ca snāyu noṣmā vāyurahaṃ na ca \n bo.a.33ka/9.60 3. amama — {keng rus nyid yin gzhan min na/} /{rang dbang dang ni bdag min la//} tānyevāsthīni nānyāni svādhīnānyamamāni ca \n\n bo.a.25ka/8.43; dra. {bdag ma yin pa/} bdag mi'i chos bla ma dang ldan par smras pa|uttaramanuṣyadharmayuktatoktavartamānaḥ (?) ma.vyu.9239. bdag med|= {bdag med pa} \n\n•kri. nāstyātmā — {bdag ni de ltar yod pa ma yin pas bdag med do//} na caivamātmato'stīti nāstyātmā abhi.bhā.82ka/1191; \n\n•vi. anātmā — {chos thams cad bdag med pa} sarvadharmā anātmānaḥ a.śa.144ka/133; {bdag med pa'i rnam pa bsgom pa ni dran pa nye bar gzhag pa dag gi dus na'o//} anātmākārabhāvanaḥ smṛtyupasthāneṣu sū.bhā.167ka/ 58; nirātmā — {stong pa bdag med gsung sgrog} śūnyanirātmaninādi rā.pa.228kha/121; nirātmakaḥ — {de lta ma yin na gson po'i lus ni bdag med pa ma yin te} anyathā nedaṃ nirātmakaṃ jīvaccharīram ta.pa.201kha/ 118; anātmakaḥ — {bdag med ye shes mchog yin te//} jñānamanātmakaṃ śreṣṭham la.a.168kha/124; \n\n•saṃ. 1. = {rang bzhin med pa} nirātmā, niḥsvabhāvaḥ — {zhig pa yang bdag med pa ste rang bzhin med pa} pradhvaṃsaśca nirātmā niḥsvabhāvaḥ ta.pa.229kha/175 2. = {bdag med nyid} anātmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa bdag kyang ma yin/} {bdag med pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyātmatā nāpyanātmatā, iyaṃ prajñāpāramitā su.pa.40ka/18; nirātmatā — {bdag nyid} ({bdag med}) {phyir na bum pa bzhin/} /{de phyir 'di la bdag med med//} nairātmyād ghaṭavattasmānnaivāstyasya nirātmatā \n\n ta.sa.8kha/105; nairātmyam — {de'i bdag med pa ste rang bzhin med pa zhes tshig rnam par sbyar ro//} tasya nairātmyaṃ naiḥsvābhāvyamiti vigrahaḥ ta.pa.319kha/1105; \n\n•pā. nairātmyam — {nged kyi de yang rkyen las skyes/} /{de ni bdag med lta brten yin//} sā ca naḥ pratyayotpattiḥ sā nairātmyadṛgāśrayaḥ \n pra.vā.117ka/1.255; {bdag med pa mchog ni de bzhin nyid rnam par dag pa'o//} agraṃ nairātmyaṃ viśuddhā tathatā sū.bhā.155ka/41; dra. {bdag med pa gnyis/} {bdag med pa rnam pa gsum/} \n\n•nā. = {bdag med ma} nairātmyā — {bdag med lhan cig mnyam sbyor zhing /} /{dga' ba gnyis gnyis snyoms 'jug pas//} ratidvandvasamāpannaṃ nairātmyā saha saṃyutam \n he.ta.23kha/78. bdag med pa gnyis|dvividhaṃ nairātmyam — 1. {gang zag la bdag med pa} pudgalanairātmyam, 2. {chos la bdag med pa} dharmanairātmyam sū.a.167kha/59. bdag med pa rnam pa gsum|trividhaṃ nairātmyam — 1. {mtshan nyid med pas bdag med pa dang} alakṣaṇanairātmyam, 2. {mi mthun pa'i mtshan nyid kyis bdag med pa dang} vilakṣaṇanairātmyam, 3. {rang gi mtshan nyid kyis bdag med pa'o//} svalakṣaṇanairātmyañca ma.bhā.11kha/89. bdag med mngon sum du byas|pratyakṣīkṛtanairātmyam — {bdag med mngon sum du byas na/} /{skyon 'di gnas pa rnyed mi 'gyur//} pratyakṣīkṛtanairātmye na doṣo labhate sthitim \n ta.sa.121kha/1052. bdag med chos mkhas|vi. dharmanairātmyakovidaḥ — {'jig rten bag chags rgyu las byung /} /{gang na'ang med min yod med min/} /{bdag med chos mkhas gang dag gis/} /{mthong na rnam par grol bar 'gyur//} vāsanāhetukaṃ lokaṃ nāsanna sadasatkvacit \n ye paśyanti vimucyante dharmanairātmyakovidāḥ \n\n la.a.175kha/137. bdag med nyid|= {bdag med pa nyid/} bdag med lta ba|= {bdag med par lta ba/} bdag med bde ba sbyin pa po|vi. nairātmyasukhadāyakaḥ — {bdag med bde ba sbyin pa po/} /{gtso bo 'di ltar bsgom pa nyid//} bhāvayedīdṛśaṃ prabhum…nairātmyasukhadāyakam \n\n he.ta.24kha/80. bdag med rnal 'byor|pā. nairātmyāyogaḥ — {bdag med rnal 'byor ldan pa yis//} nairātmyāyogayuktena he.ta.15ka/46; dra. {bdag med rnal 'byor ldan pa/} bdag med rnal 'byor ldan pa|vi. nairātmyāyogayuktaḥ — {bdag med rnal 'byor ldan pa yis/} /{phyag rgya nyid ces ji ltar brjod//} nairātmyāyogayuktena mudrārthaṃ viśiṣyate katham \n\n he.ta.15ka/46; nairātmyāyogayuktātmā — {bdag med rnal 'byor ldan pa 'am/} /{yang na he ru ka dpal brtson//} nairātmyāyogayuktātmā'thavā herukayogataḥ \n he.ta.14ka/44. bdag med rnal 'byor ma|nā. nairātmyayoginī, devī — {dbang por rdo rje}…{dbus su bdag med rnal 'byor ma//} indre vajrā…madhye nairātmyayoginī \n\n he.ta.9ka/26. bdag med rnal 'byor ma'i sgrub thabs|nā. nairātmyayoginīsādhanam, granthaḥ ka.ta.1305. bdag med pa|= {bdag med/} bdag med pa nyid|nairātmyam — {blo gros chen po bdag med pa'i dngos po ni bdag med pa nyid de} nirātmabhāvo mahāmate nairātmyam la.a.130ka/76; {de yang bde bar gshegs la grub/} /{thog mar bdag med nyid gsungs phyir//} etacca sugatasyeṣṭamādau nairātmyakīrttanāt \n ta.sa.121kha/1061. bdag med pa gnyis rab tu dbye ba rtogs pa'i mtshan nyid|pā. nairātmyadvayaprabhedagatilakṣaṇam — {chos lnga dang rang bzhin dang rnam par shes pa dang bdag med pa gnyis rab tu dbye ba rtogs pa'i mtshan nyid bcom ldan 'das kyis bdag la bshad du gsol/} {bde bar gshegs pas bdag la bshad du gsol} deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam la.a.144kha/91. bdag med pa dris pa|nā. nairātmyaparipṛcchā, granthaḥ — {'phags pa bdag med pa dris pa zhes bya ba theg pa chen po'i mdo} āryanairātmyaparipṛcchā nāmamahāyānasūtram ka. ta.173. bdag med pa la bdag tu phyin ci log pa|pā. anātmanyātmaviparyāsaḥ, viparyāsabhedaḥ — {phyin ci log ni bzhi ste/} {mi rtag pa la rtag pa dang /} {sdug bsngal ba la bde ba dang /} {mi gtsang ba la gtsang ba dang /} {bdag med pa la bdag tu phyin ci log pa'o//} catvāro viparyāsāḥ—anitye nityamiti, duḥkhe sukhamiti, aśucau śucīti, anātmanyātmeti abhi.bhā.231ka/777. bdag med pa'i mnyam nyid|pā. nairātmyasamatā, samatābhedaḥ — {mnyam pa nyid ni rnam bzhi ste/} /{mtshan nyid rgyu dang dngos las skyes/} /{bdag med pa yi mnyam nyid de//} caturvidhā vai samatā lakṣaṇaṃ hetubhājanam \n nairātmyasamatā caiva la.a.176kha/139. bdag med pa'i rnam pa|anātmākāraḥ — {de gnyis ni stong pa dang bdag med pa'i rnam pa dag ma gtogs pa rnam pa bcu bzhi can yin no//} te caturdaśākāre śūnyānātmākārau varjayitvā abhi.bhā.48ka/1055. bdag med pa'i rnam pa bsgom pa|pā. anātmākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {bdag med pa'i rnam pa bsgom pa ni dran pa nye bar gzhag pa dag gi dus na'o//} anātmākārabhāvanaḥ smṛtyupasthāneṣu sū.bhā.167ka/ 58. bdag med pa'i ye shes|pā. nairātmyajñānam — {gang gi phyir bdag med pa'i ye shes kyis bsngags par zhes bya ba} ({bsngags par shes bya} ){la sogs pa'i sgrib pa spangs par gshegs pas na bde bar gshegs pa zhes bya'o//} yato nairātmyajñānāt praśastaṃ samastajñeyādyāvaraṇagraha(prahā)ṇaṃ gata iti sugata ucyate ta.pa.294kha/1052. bdag med par gyur cig|kri. no ca syām — {phyi rol pa'i lta bar gyur pa rnams kyi nang na ni 'di lta ste/} {bdag med par gyur cig/} {bdag gi med par gyur cig/} {bdag 'byung bar ma gyur cig bdag gi 'byung bar ma gyur cig ces bya ba'i lta ba 'di mchog yin no//} etadagraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syām, no ca me syāt, na bhaviṣyāmi, na me bhaviṣyati abhi.bhā.236ka/794. bdag med par lta ba|pā. nairātmyadarśanam — {bdag tu lta ba dang 'gal ba yang bdag med par lta ba yin te} ātmadarśanaviruddhaṃ ca nairātmyadarśanam ta.pa.295kha/ 1053; {des na bdag med lta ba ni/} /{gnyis pa med pa'i zhi sgo yin//} advitīyaśivadvāramato nairātmyadarśanam \n\n ta.sa.127ka/1094. bdag med par smra ba|= {bdag med smra ba/} bdag med par so sor rtog pa|pā. anātmapratyavekṣā — {bdag med par so sor rtog pa ni chos snang ba'i sgo ste/} {bdag la mngon par zhen pa med par 'gyur ro//} anātmapratyavekṣā dharmālokamukhamātmānabhiniveśanatāyai saṃvartate la.vi.20ka/23. bdag med ma|nā. nairātmyā, devī —{phyag rgya lnga ni 'dzin lha la/} /{bdag med ma ni nyid kyis zhus//} pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayam \n\n he.ta.23kha/76; nairātmikā — {rdo rje ma dang dkar mo dang chu ma dang rdo rje mkha' 'gro ma dang bdag med ma dang sa spyod ma dang mkha' spyod ma'i rnal 'byor las rengs par byed pa la sogs pa brtul zhugs can gyis byed do//} vajrā gaurī ca vārī ca vajraḍākī nairātmikā \n bhūcarī khecarīyogāt stambhanādi kared vratī \n\n he.ta.4kha/10. bdag med ma rkyang pa|kevalanairātmyā — {bdag med ma rkyang pa'i sgrub thabs} kevalanairātmyāsādhanam ka.ta.3639. bdag med ma gcig pu'i sgrub pa'i thabs|nā. kevalanairātmyāsādhanam, granthaḥ ka.ta.3392. bdag med ma zhes bya ba'i sgrub pa'i thabs|nā. nairātmyāsādhananāma, granthaḥ ka.ta.1306. bdag med ma gsal ba|= {bdag med ma'i rab tu gsal ba/} bdag med ma lha mo bco lnga la bstod pa|nā. nairātmyadevīpañcadaśastotram, granthaḥ ka.ta.1307. bdag med ma'i dkyil 'khor gyi 'khor lo'i sgrub thabs|nā. nairātmyamaṇḍalacakrasādhanam, granthaḥ ka.ta.1313. bdag med ma'i sgrub thabs|nā. nairātmyāsādhanam, granthaḥ ka.ta.3293; ka.ta.1311. bdag med ma'i sgrub thabs rgyas par bstan pa zhes bya ba|nā. nairātmyāsādhanapauṣṭikanirdeśaḥ, granthaḥ ka.ta.1309. bdag med ma'i sgrub pa'i thabs|= {bdag med ma'i sgrub thabs/} bdag med ma'i man ngag ces bya ba|nā. nairātmyopadeśanāma, granthaḥ ka.ta.1312. bdag med ma'i rab tu gsal ba|nā. nairātmyāprakāśaḥ, granthaḥ ka.ta.1308. bdag med mas mgul nas 'khyud|vi. nairātmyāśliṣṭakandharaḥ — {dpa' bo thod pa'i phreng ba can/} /{bdag med mas ni mgul nas 'khyud//} kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharam \n he.ta.23kha/76. bdag med smra|= {bdag med smra ba/} bdag med smra ba|1. nairātmyavādaḥ, vādaviśeṣaḥ — {bdag med smra yi phyogs la yang /} /{bdag med phyir ni 'bras med pa'am/} /{bdag las gzhan gyir bya bar ni/} /{sngar nyid du ni rtogs byed pa//} nairātmyavādapakṣe tu pūrvamevāvabudhyate \n madvināśāt phalaṃ na syānmatto'nyasyātha vā bhavet \n\n ta.sa.19ka/208; {des na 'jig rten thams cad kyis nges par bzung ba'i ngo shes pa 'dis bdag med par smra ba la gnod par 'gyur ro//} tenāsmāt pratyabhijñānāt sarvalokāvadhāritāt \n nairātmyavādabādhaḥ syāt ta.pa.204ka/123 2. nairātmyavādī, bauddhaḥ — {rnam par shes pa'ang mi 'byung phyir/} /{bdag med smra ba chad par gyur//} nairātmyavādino cchedo vijñānasyāpyasaṃbhavaḥ \n\n la.a.185kha/155; vā.ṭī.104ka/65. bdag med smra ba can|vi. nairātmyavādī — {gang phyir 'gro ba'i ston pa gzhan ni bdag med smra ba can ma mchis//} anyaḥ śāstā jagati bhavato nāsti nairātmyavādī ta.pa.314ka/1095. bdag med tshul can|vi. nairātmyarūpakam — {thugs kyi rdo rje bdag med ma/} /{sems ni bdag med tshul can nyid//} cittavajrī ca nairātmyā cittaṃ nairātmyarūpakam he.ta.23ka/76; nairātmyarūpiṇam — {ga bur nyid ni bdag med ma/} /{bde ba bdag med tshul can nyid//} karpūrameva nairātmyā sukhaṃ nairātmyarūpiṇam \n he.ta.21ka/66. bdag med ye shes|pā. nairātmyajñānam — {bstod ris la sogs rnams la ni/} /{bdag med ye shes de 'dra ba/} /{yod min} idaṃ ca vardhamānādernairātmyajñānamīdṛśam \n na samasti ta.sa.121ka/1049. bdag mo|dra.— {dri za'i bu mo nags tshal bdag mo zhes bya ba} vanaspatirnāma gandharvakanyā kā.vyū.202ka/259; bdag mo chen mo|mahādhipatiḥ ma.vyu.4318. bdag mo chen mo|nā. mahādhipatiḥ ma.vyu.4318; mi. ko.7ka \n bdag dman|pā. hīno'smi, mānabhedaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/}…{bdag dman no snyam pa'i nga rgyal gyi rnam pa dang}… {zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…hīno'smīti mānavidhā abhi.bhā. 232kha/782. bdag tshor ba dang ldan|pā. vedanāvān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4690. bdag tshor ba yin|pā. vedanātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4689. bdag mtshungs nyid|ātmasamatā — {de bzhin gnyen gyi skye bo bdag mtshungs nyid byas rgyal srid dag kyang bsrung bar byas//} nīto bandhujanastathātmasamatāṃ rājye'pi rakṣā kṛtā nā.nā.226ka/11. bdag 'dzin|= {bdag tu 'dzin pa/} bdag gzhan|= {bdag dang gzhan/} bdag gzhan don|svaparārthaḥ — {bdag gzhan don phyir gnyis don phyir/} /{gnyis ka'i don du min phyir sbyin//} svaparārthobhayārthāya nobhayārthāya dīyate \n abhi.ko.15ka/741. bdag gzugs dang ldan|pā. rūpavān ātmā, satkāyadṛṣṭibhedaḥ — {bdag gzugs dang ldan te rgyan dang 'dra} rūpavān ātmā, alaṅkāravat ma.vyu.4686. bdag gzugs yin|pā. rūpamātmā, satkāyadṛṣṭibhedaḥ — {bdag gzugs yin te bdag po dang 'dra} rūpamātmā svāmivat ma.vyu.4685. bdag 'od|vi. svayaṃprabhaḥ — {sum cu rtsa gnyis mtshan gyi gzugs ldan zhing /} /{bdag 'od rang byung 'jig rten rig par yang //} dvātriṃśatīlakṣaṇarūpadhāriṇaḥ svayaṃprabhā lokavidū svayaṃbhūḥ \n\n sa.pu.20kha/32. bdag yul|svadeśaḥ — {de dag bdag yul chu 'gram phyin par gyur//} svadeśatīrāntamupāgatāste jā.mā.95kha/98. bdag yongs su ma gyur pa|pā. ātmano'pariṇāmaḥ, abhāvabhedaḥ — {gzhon nu ma len gyis dngos po med pa rnam pa gsum brjod de bdag yongs su ma gyur pa ni gcig go/} kumārilena trividho'bhāvo varṇitaḥ \n ātmano'pariṇāma ekaḥ ta.pa.62kha/577. bdag yongs su smin pa|pā. ātmaparipākaḥ — {rnam pa dgu po de ni mdor na byang chub sems dpa' rnams kyi bdag yongs su smin pa yin par rig par bya'o//} eṣa samāsena bodhisattvānāṃ navaprakāra ātmaparipāko veditavyaḥ sū.bhā.148kha/30. bdag yod pa|ātmasattā — {bdag yod par smra ba} ātmasattāvādaḥ nyā.ṭī.69kha/179; ātmasattvam — {bdag yod pas/} /{nga rgyal ldog par mi 'gyur te//} ātmasattve ca nāhaṅkāro nivarttate ta.sa.127kha/1094. bdag yod par smra ba|ātmasattāvādaḥ — {bdag med do zhes bdag 'gog par smra ba ni bdag yod par smra ba dang 'gal ba yin no//} ‘'nāsti ātmā'’ ityātmapratiṣedhavāda ātmasattāvādaviruddhaḥ nyā.ṭī.69kha/179. bdag yod ma yin|vi. anātmā— {'di dag thams cad} …{zil ba'i thigs pa 'dra zhing gsob gsog snying po med la bdag yod ma yin stong par gyur pa ste} osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ la.vi.106kha/154. bdag rang|svayam — {de bas na 'di de nas bdag rang thar bar mi nus te} na cāyamataḥ śakṣyati svayamuttartum jā.mā.147ka/170; aham — {nags 'dir bdag rang gcig pu nyid//} vane'sminnahamekākī a.ka.223ka/24.169; svātmā — {de bzhin bdag rang nang gnas mgon yod gyur kyang mgon med blo ldan pa//} tadvat… sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi \n\n ra.vi.108ka/65. bdag rang gi|svasya; svasmin — {bdag rang gi grong khyer na} svasmin puravare jā.mā.74ka/85. bdag rang nyid|ātmā — {bdag rang nyid dam nang mi la/} /{brtse ba bzhin du gzhan la'ang brtse//} ātmanīva dayā syāccetsvajane vā yathā jane \n jā.mā.156kha/180. bdag rig|= {bdag nyid rig pa/} bdag rig pa|= {bdag nyid rig pa/} bdag la mngon par zhen pa med pa|ātmānabhiniveśanatā — {bdag med par so sor rtog pa ni chos snang ba'i sgo ste/} {bdag la mngon par zhen pa med par 'gyur ro//} anātmapratyavekṣā dharmālokamukhamātmānabhiniveśanatāyai saṃvartate la.vi.20ka/23. bdag la chags pa|= {bdag chags/} bdag la bstod|= {bdag la bstod pa/} bdag la bstod pa|•vi. ātmotkarṣakaḥ — {bdag la bstod pa rnams kyi slad du ma lags} nātmotkarṣakāṇām su.pa.21kha/2; ātmotkarṣī lo.ko.1201; \n\n•saṃ. ātmotkarṣaḥ — {bdag bstod gzhan la brnyas pa dang //} ātmotkarṣaparāvajñe abhi.a.1.56; ātmotkarṣaṇam — {gang tshe bdag bstod lhur len pa'am/} /{gzhan la smod pa nyid dang ni//} yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā \n bo.a.12ka/5.50; ātmotkarṣaṇā — {bdag la bstod pa dang gzhan la smod pa} ātmotkarṣaṇā parapaṃsanā bo.bhū. 85ka/108. bdag la bstod pa med pa|ātmānutkarṣaṇatā — {bdag shes pa ni chos snang ba'i sgo ste/} {bdag la stod pa med par 'gyur ro//} ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṃvartate la.vi.20kha/23. bdag la bde ba|ātmasukhaḥ — {bdag la bde ba bskyed pa dang rjes su mthun pa nyid du ma bzung ba'i dngos po la} ātmasukhotpādānukūlatvenāgṛhīte vastuni ta.pa.295ka/1053. bdag la bdog par byed pa|ātmasātkaraṇam — {len pa ni dang ba chen pos bdag la bdog par byed pa'o//} udgrahaṇaṃ mahatā prasādenātmasātkaraṇam ma.ṭī.294ka/159. bdag la gnod pa|=*ātmopakramaḥ ma.vyu.7171. bdag la phan pa|ātmahitam — {de ltar bdag la phan pa sgrub pa phun sum tshogs pas yang dag par bstod nas} ityātmahitapratipattisampadā saṃstutya abhi.bhā.26ka/8. bdag la phan pa dang gzhan la phan pa la zhugs pa|vi. ātmahitaparahitapratipannaḥ — {de yang dad pa dang ldan la dge zhing bsam pa bzang ba bdag la phan pa dang gzhan la phan pa la zhugs pa} sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ a.śa.2ka/1. bdag la byams pa|•vi. ātmavatsalaḥ — {'jig rten bdag la byams pa ni bdag nyid phan pa ma yin pa dang bde ba ma yin pa la sbyor ro//} (?) ātmavatsalastu loka ātmānaṃ hite ca sukhe ca saṃniyojayati sū.bhā. 151ka/34; \n\n•saṃ. ātmasnehaḥ — {bdag la byams pa'i dgra bo de/} /{'phel bar byed pa su zhig yod//} ātmasnehamayaṃ śatruṃ ko vardhayitumarhati \n jā.mā.4kha/3; ātmavātsalyam — {phan pa dang bde ba la yang dag par sbyor ba'i phyir/} {pha ma dang gnyen bshes kyi bsam pa las khyad par du 'phags pa dang 'jig rten bdag la byams pa las khyad par du 'phags pa'i bsam pa yin no//} mātāpitṛbāndhavāśayaviśiṣṭaṃ lokātmavātsalyaviśiṣṭaṃ ca hitasukhasaṃyojanāt sū.bhā.151ka/34. bdag la rmongs pa|ātmavyāmohanam — {bdag la rmongs pa'i 'bad pa yis/} /{smyos pas sa 'di kun tu 'khrugs//} ātmavyāmohanodyuktairunmattairākulā mahī bo.a.26ka/8.69. bdag la yod|= {bdag la yod pa/} bdag la yod pa|ātmagataḥ — {ji ltar}…{bdag la yod pa'i gzugs la lta zhing phyi rol gyi gzugs la lta ba ltar} yathā… ātmagataṃ rūpaṃ paśyan bahirgataṃ rūpaṃ paśyati abhi.sphu.309ka/1181. bdag la sems pa gcig pu|vi. svacittaikāgramānasaḥ — {bsam pa gzhan ni kun btang ste/} /{bdag la sems pa gcig pu yis//} sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ \n bo.a.24kha/8.39. bdag la sred|= {bdag la sred pa/} bdag la sred pa|ātmatṛṣṇā — {de lta na yang gang la bdag tu lta ba yod pa de la bdag la sred pa yod la} evamapi yatrātmadṛṣṭistatrātmatṛṣṇā abhi.bhā.233kha/ 786. bdag la slu ba med pa|ātmāvisaṃvādanatā — {yang dag pa ni chos snang ba'i sgo ste/} {bdag la slu ba med par 'gyur ro//} bhūtaṃ dharmālokamukhamātmāvisaṃvādanatāyai saṃvartate la.vi.20ka/23. bdag las byung|= {'dod lha} ātmabhūḥ, kāmadevaḥ — madano manmatho māraḥ pradyumno mīnaketanaḥ \n\n…puṣpadhanvā ratipatirmakaradhvaja ātmabhūḥ \n a.ko.1.1.27; ātmano manaso bhavatītyātmabhūḥ \n bhū sattāyām a.vi.1.1.27. bdag legs su 'dod pa|vi. ātmakāmaḥ mi.ko.97ka; dra. {bdag bde legs su 'dod pa/} bdag shes|= {bdag shes pa/} bdag shes pa|•vi. ātmajñaḥ ma.vyu.2389; \n\n•saṃ. 1. ātmajñatā — {bdag shes pa ni chos snang ba'i sgo ste/} {bdag la stod pa med par 'gyur ro//} ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṃvartate la.vi.20kha/23 2. svavedanam — {de phyir 'di ni shes pa yi/} /{rang bzhin yin pas bdag shes rung //} tadasya bodharūpatvād yuktaṃ tāvat svavedanam \n ta.sa.73ka/682. bdag gsal|ātmajyotiḥ — {'ga' zhig kun mkhyen yin pas na/} /{rang bdag nyid kyis bdag nyid ni/} /{rig par 'gyur gyi dogs yin te/} /{de ni bdag gsal mthong ba yin//} kecit sarvavidaḥ santo vidantīti hi śaṅkyate \n\n svayamevātmanā''tmānamātmajyotiḥ sa paśyati \n ta.sa.120ka/1039. bdams pa|vicayanam — {bdams te bzang po rku bar 'dod pa la yang ngo //} vicayanaṃ ca rucitāpahārecchāyām vi.sū.15kha/17. bda' ba|•kri. {'ded pa} ityasya bhavi. \n\n•avya. = {zhim po} su — {me tog bkram pa'i mchis mal 'jam zhing dri bda' bar//} puṣpābhikīrṇaśayane mṛduke sugandhe la.vi.25kha/30. bda' bar|prerayitum — {sgra ni rlung gis bda' bar mi nus pa nyid do//} śabdaḥ prerayitumaśakya eva mātariśvanā pra.a.162kha/512. bdar|= {bdar ba/} {bdar nas} — {de nas bram ze sngor gyur bcom brlag na gnas pa'i bram ze rgan rabs rgan rabs rnams kyis mdun du bdar nas} tato nīlabhūtirbrāhmaṇo vṛddhavṛddhairmathurānivāsibhirbrāhmaṇaiḥ saṃpuraskṛtaḥ vi.va.125ka/1.13. bdar ba|•kri. pinaṣṭi — {tsan dan dmar po bdar zhing 'dug go/} lohitacandanaṃ pinaṣṭi a.śa.80ka/71; \n\n•saṃ. ghṛṣṭiḥ — {'bru mar dang bdar ba}…{'bru mar gyis bdar ro//} tailena ghṛṣṭiḥ…ghṛṣṭistailena vi.sū.7kha/8; kaṣaṇam — {dga' ldan phyogs kyi glang po 'gram pa'i ngos bdar tsan dan dag ni chag cing zag} mādyaddiggajagaṇḍabhittikaṣaṇairbhagnasravaccandanaḥ nā.nā.226kha/16; nikaṣaḥ — {sreg dang bcad dang bdar ba yis/} /{dri ma med pa'i gser bzhin du//} tāpācchedānnikaṣādvā kaladhautamivāmalam \n ta.sa.122ka/1063; {bdar ba lta bur dngos po'i stobs kyis zhugs pa'i rjes su dpag pa} vastubalapravṛttānumānena nikaṣaprakhyeṇa ta.pa.302kha/1063; \n\n•kṛ. ghṛṣyamāṇaḥ — {sol ba ji ltar bdar yang ni/} /{nam yang dkar por 'gyur ma yin//} ghṛṣyamāṇo hi nāṅgāraḥ śuklatāmeti jātucit \n pra.a.140kha/150; ghaṭṭitam — {nor bu la sogs pa la ni bdar ba dang phugs pa nyid du rung ba nyid yin no//} ghaṭṭitaviddhatāyāṃ maṇyāderyogyatvam vi.sū.42kha/54. bdar bar byed|= {bdar byed/} bdar byed|kri. ghṛṣyet — {dper na byis pa sol ba thogs nas su/} /{'di ni dkar por bya zhes bdar byed kyang //} aṅgāramādāya yathā hi bālo ghṛṣyedayaṃ yāsyati śuklabhāvam \n śi.sa.129kha/125. bdar 'os|vi. deyam, dātavyam — {'di dang bdag gis bsgrubs pas na/} /{de phyir bzod pa'i 'bras bu ni/} /{'di la thog mar bdar 'os te/} /{'di ltar de ni bzod pa'i rgyu//} mayā cānena copāttaṃ tasmādetat kṣamāphalam \n etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ \n\n bo.a.18kha/6.108. bdal ba|vi. āstīrṇaḥ — {'og gi sa gzhi ni ka ra ke ta na'i rang bzhin la gser gyi bye ma bdal ba} adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā a.sā.427kha/241; prakīrṇaḥ — {gru ni skam sa dang yur po che dang chu bdal ba dag gis so//} nāvaḥ sthalakulyāprakīrṇodakaiḥ vi.sū.14kha/16; visṛmaraḥ — visṛtvaro visṛmaraḥ prasārī ca visāriṇi \n a.ko.3.1.29; dra. {bye ma bdal ba'i steng du} vālukāsthāne vi.sū.19kha/23. bdas|= {bdas pa/} bdas pa|•kri. ({bda' ba} ityasyāḥ bhūta.) atiruhyati—{chu bo rnams kyis bdas na bdag 'dir ji ltar dga'} oghe'tiruhyati kathaṃ nu ratirmamātra rā.pa.248kha/148; \n\n•vi. anuvāhī — {'khor ba rgyun gyis bdas pa} saṃsārasrotānuvāhinaḥ śi.sa.158kha/152; vaśagaḥ — {de nas tshong pa de dag rlung dang chu'i shugs kyis bdas pa'i gru bo ches g}.{yengs nas} atha te sāṃyātrikāḥ pavanabalaśalitasalilavegavaśagayā nāvā paribhramyamāṇāḥ jā.mā.81ka/94; \n\n•bhū.kā.kṛ. preritaḥ — {rtswa rlung gis bdas pa rnams kyi lta bu} yathā vāyupreritānāṃ tṛṇādīnām sū.bhā. 234kha/146; abhihataḥ — {'di lta ste dper na rnam par 'thor rlung gis bdas pa'i bye'u} vairambhavātābhihataśakuntavat śi.sa.135kha/132; grastaḥ — {shugs drag pos bdas} mahāvegagrastāḥ śi.sa.158kha/152; \n\n•saṃ. preraṇam — {de las skyes pa 'ba' zhig nyid rlung gis bdas pa yin na ci 'gal} tata utpannasya kevalasya vāyunā preraṇe ko virodhaḥ pra.a.163ka/512 0. dra.— {phan tshun bdas pas rdul rnams lhags pa yis/} /{me tog rgyun chags rnams kyis de la 'thor//} parasparāśleṣavikīrṇareṇubhiḥ prasaktamenaṃ kusumairavākiran \n\n jā.mā.27kha/32; {de nas lha min mdas 'phangs bdas pa dang /} /{lha dbang dpung ni 'jigs pas byer bar 'gyur//} atha prata(prakṣi)ptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī \n jā.mā.67kha/78; {de nas de'i phas rgyal po la bdas par gsol ba} atha tasyāḥ pitā rājñaḥ saṃviditaṃ kārayāmāsa jā.mā.72kha/84. bdas par 'gyur ba|vi. preryamāṇaḥ — {rlung gis bdas par 'gyur ba yin/}({'gyur ba yi/}) /{sgra ni gzhan du thos pa yin}({min//}) vāyunā preryamāṇasya śabdasyānyatra na śrutiḥ \n pra.a.162kha/512. bdug pa|•saṃ. 1. dhūpaḥ — {mchod pa ni me tog dang bdug pa dang mar me dang spos la sogs pas} pūjanaṃ puṣpadhūpa(dīpa)gandhādibhiḥ ma.ṭī.294ka/159; {bdug pa'i du bas bkra ba} dhūpadhūmaśabalā a.ka.252kha/93.41; {bdug pa'i sprin tshogs rnams kyang de la dbul//} tān dhūpameghairupadhūpayāmi bo.a.4kha/2.16 2. dhūpanam — {spyan drang ba dang mchod pa dang bdug pa la sogs pa byas nas} āvāhanapūjanadhūpanādi…kṛtvā ma.mū.125ka/34; \n\n•nā. 1. dhūpaḥ — {gang po bzang dang grags ldan ma/}…/{pa ny+tsa la dang bdug pa dang /} /{rgyal po mjug tu smos pa ste/} /{'di ni sde tshan bsdus pa yin//} pūrṇabhadro yaśomatī… pañcālo dhūpa eva ca \n rājānaṃ paścimaṃ kṛtvā vargo hyeṣa samudditaḥ \n\n a.śa.1ka/1 2. dhūpā, devī — {bdug pa la sogs lha mo bzhi//} dhūpādidevyaścatasraḥ sa.du.167/166; dra. {bdug pa ma/} {bdug spos ma/} bdug pa ma|nā. dhūpā, devī — {bdug pa ma'i phyag rgya} dhūpāmudrā sa.du.145/144; dra. {bdug pa/} {bdug spos ma/} bdug pa ma'i phyag rgya|pā. dhūpāmudrā — {bdug pa ma'i phyag rgya bcings la 'di skad ces brjod de} dhūpāmudrāṃ baddhvaivaṃ vadet sa.du.145/144. bdug pa'i spos|dhūpagandhaḥ — {bdug pa'i spos rnams dang phye ma'i spos rnams dang byug pa'i spos rnams dang} dhūpagandhaiścūrṇagandhairanulepanagandhaiḥ bo.bhū.125ka/161; dra. {bdug spos/} bdug pa'i phyag rgya|pā. dhūpamudrā — {bdug pa'i phyag rgya bcings la 'di skad brjod do//} dhūpamudrāṃ baddhvaivaṃ vadet sa.du.141/140; dra. {bdug spos kyi phyag rgya/} bdug pa'i shing|dhūpavṛkṣaḥ — {de bdug pa'i shing ngam spos kyi shing ngam}…{nga yir bya ba med pa yongs su gzung ba med pa gang yin pa de lta bu} sa yatheme dhūpavṛkṣā vā gandhavṛkṣā vā…amamā aparigrahāḥ śi.sa.159kha/153. bdug par bgyi|kri. dhūpayet lo.ko.1202; dra. {bdug par bya/} bdug par bya|kri. dhūpayet — {bdug pa yis kyang bdug par bya//} dhūpanena ca dhūpayet sa.du.235/234. bdug par byed|kri. dhūpitaṃ karoti — {sa phyogs de'ang dri dang bdug pa sna tshogs kyis shin tu bdug par byed de} nānāgandhadhūpadhūpitaṃ ca taṃ pṛthivīpradeśaṃ kurvanti a.sā. 428kha/241. bdug spos|dhūpaḥ — {dri dang me tog gis mchod cing bdug spos dri zhim pos bdugs pa} gandhapuṣpārcitaṃ surabhidhūpadhūpitam vi.sū.66ka/82; dra. {bdug pa'i spos/} bdug spos kyi snod|dhūpaghaṭikā — {bdug spos kyi snod dngul las byas pa bzhi} catasraśca dhūpaghaṭikā rūpyamayyaḥ a.sā.442kha/249. bdug spos kyi phyag rgya|pā. dhūpamudrā, hastamudrāviśeṣaḥ — {snyim pa gyen du 'thor ba ni me tog gi} ({bdug spos kyi} ) {phyag rgya'o//} {de nyid 'og nas 'thor ba ni bdug spos kyi} ({me tog gi} ){phyag rgya'o//} añjalerūrdhvakṣepād dhūpamudrā \n tasyā evādhaḥkṣepāt puṣpamudrā sa.du.185/184; dra. {bdug pa'i phyag rgya/} bdug spos kyis bdugs pa|dhūpadhūpitam — {bdug spos dri zhim pos bdugs pa} surabhidhūpadhūpitam vi.sū.66ka/82; dhūpanidhūpitam ma.vyu.6133. bdug spos dam pa|dhūpavaraḥ lo.ko.1202. bdug spos ma|nā. dhūpā, pūjādevī — {mchod pa'i lha mo bcu gnyis po rnams kyi sa bon gong bu rnams} … {grangs bzhin du rol mo ma dang}…{bdug spos ma dang}…{'dod ma} dvādaśapūjādevīnāṃ bījākṣarāṇi… yathāsaṃkhyaṃ nṛtyā… dhūpā…kāmā vi.pra.31ka/4.4; vi.pra.44kha/4.42. bdugs|= {bdugs pa/} bdugs pa|•kri. dhūpyate —{khri thams cad kyi drung du yang pog phor nas a ga rus bdugs shing} sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate rā.pa.246ka/145; \n\n•bhū. kā.kṛ. dhūpitam — {bdug pa sna tshogs kyis ni bdugs//} vicitradhūpadhūpitam a.śa.40kha/35; {bdug spos dri zhim pos bdugs pa} surabhidhūpadhūpitam vi.sū.66ka/82; pradhūpitam—{spos kyi rnam pa yid 'phrog pa zhes bya ba yod de/} {des}…{bdugs na} asti…manoharā nāma gandhajātiḥ, yā…pradhūpitā ga.vyū.48ka/141; paridhūpitam — {bdug spos sna tshogs kyis bdugs pa} sarvagandhadhūpaparidhūpitaḥ ga.vyū.169kha/252; nirdhūpitam — {pog phor nas ni bdugs} (?) nānāgandhaghaṭikānirdhūpitaḥ la.vi.95kha/136; dhūpitavān — {sgo khang du 'dug nas a ga rus bdugs so//} dvārakoṣṭhake sthitvāgaruṃ dhūpitavān a.śa.13kha/12. bdugs par bgyi|kri. dhūpayitavyam lo.ko.1203. bdung|= {bdung ba/} bdung ba|• kri. (varta., bhavi.; {bdungs} bhūta., vidhau; saka.) āropayiṣyati — {de rgyal po ka pi na chen pos bteg par yang ma nus na bdung bar lta ga la nus} tacca rājā mahākapphiṇaḥ utkraṣṭumapi na śaknoti, kutaḥ punarāropayiṣyati a.śa.240kha/221; \n\n•saṃ. āropaṇam — {grong khyer 'di na gzhu gzhan la la bdag gis bdung bzod pa'am lus kyi stobs dang mthu bzod pa mchis sam} astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca la.vi.79kha/107. bdung bar|āropayitum — ({gnam ru} ){de ni sus kyang bdung bar yang mi nus na/} {dgang bar lta smos kyang ci dgos pa zhig yod do//} na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum la.vi.79kha/107. bdungs|= {bdungs pa/} {bdungs nas} āropya — {gzhu de zla gam bzhin du bdungs nas gnam mda' 'phangs} taddhanurardhacandrākāreṇāropya śaraḥ kṣiptaḥ a.śa.240kha/221. bdungs pa|•kri. āropitavānabhūt — {skyil mo krung phyed bcas te/} {lag pa g}.{yon pas bzung nas lag pa g}.{yas pa'i sor mo gcig gis bdungs so//} ardhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt la.vi.79kha/107; \n\n•kṛ. āropyamāṇaḥ — {gzhu de de ltar bdungs pa'i tshe ser skya'i gnas kyi grong khyer chen po thams cad du sgra mngon par grag par gyur to//} tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt la.vi.79kha/107. bdud|= {'dod lha} māraḥ, kāmadevaḥ — {de la bdud dam bdud kyi ris kyi lha glags lta ba dang glags tshol ba dag gis glags rnyed par mi 'gyur ro//} na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo'vatāragaveṣiṇyo'vatāraṃ lapsyante a.sā.44ka/25; manmathaḥ — {gzhan gyis pham du dogs pa'i bdud dag kyang /} /{da ni nges par shugs kyang nar zhes 'byin//} parājayāśaṅkitajātasaṃbhramo dhruvaṃ viniśvāsaparo'dya manmathaḥ \n\n jā.mā.6kha/6; kandarpaḥ — {de nas dregs pa nyams pa'i bdud/} /{de nyid la ni skyabs su song //} bhagnadarpo'tha kandarpastameva śaraṇaṃ yayau \n\n a.ka.161ka/72.50; namuciḥ — {de tshe bdud ni bcom par 'gyur//} bhagnāśaṃ namuciṃ tadā ma.mū.193ka/129; mārakaḥ — {bdud kyi gnas bdud dang bcas pa rnams bskyod pas mi dga' bar byed pa'o//} mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam sū.bhā.147kha/28; mṛtyuḥ — {gang du bdud kyis mi rdzi ba/} /{der yang dga' mgur rab tu mchi//} prayāti tatra tu svairī yatra mṛtyoragocaraḥ śa.bu.113kha/89; kṛṣṇabandhuḥ ma.vyu.7385. bdud kyi dkyil 'khor|māramapraḍalam — {bdud kyi dkyil 'khor 'joms par mdzad pa} māramaṇḍalavidhvaṃsakaraḥ la.vi.204kha/308; {bdud kyi dkyil 'khor thams cad rab tu 'dul ba'i dbyangs} sarvamāramaṇḍalapramardanaghoṣaḥ ca ga.vyū.276ka/3. bdud kyi dkyil 'khor 'joms par mdzad pa|vi. māramaṇḍalavidhvaṃsakaraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bdud kyi dkyil 'khor 'joms par mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …māramaṇḍalavidhvaṃsakara ityucyate la.vi.204kha/308. bdud kyi dkyil 'khor thams cad 'joms par byed pa|sarvamāramaṇḍalavidhvaṃsanakarī, raśmiviśeṣaḥ — {smin mtshams kyi bar gyi mdzod spu nas bdud kyi dkyil 'khor thams cad 'joms par byed pa zhes bya ba'i 'od zer gcig phyung} bhrūvivarāntarādūrṇākośāt sarvamāramaṇḍalavidhvaṃsanakarīṃ nāmaikāṃ raśmimudasṛjat la.vi.147kha/218. bdud kyi dkyil 'khor thams cad rnam par 'joms pa'i ye shes kyi phyag rgya|pā. sarvamāramaṇḍalavidhvaṃsanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4312. bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan|nā. sarvamāramaṇḍalavikiraṇajñānadhvajaḥ, bodhisattvaḥ — {'jig rten gyi khams rin po che} ({nor bu} ){nyi ma rab tu snang ba'i snying po zhes bya ba de bzhin gshegs pa chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal po'i sangs rgyas kyi zhing nas byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba} maṇisūryapratibhāsagarbhāyā lokadhātordharmacandra(cakra)samantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9. bdud kyi dkyil 'khor thams cad rab tu 'dul ba'i dbyangs|nā. sarvamāramaṇḍalapramardanaghoṣaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{bdud kyi dkyil 'khor thams cad rab tu 'dul ba'i dbyangs dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… sarvamāramaṇḍalapramardanaghoṣeṇa ca ga.vyū.276ka/3. bdud kyi dkyil 'khor rnam par sel bar byed pa|pā. māramaṇḍalavidhvaṃsanakaraḥ, samādhiviśeṣaḥ — {bdud kyi dkyil 'khor rnam par sel bar byed pa zhes bya ba'i ting nge 'dzin} māramaṇḍalavidhvaṃsanakaro nāma samādhiḥ a. sā.431ka/243. bdud kyi khyim|mārabhavanam — {bdud kyi khyim thams cad zil gyis mnan nas} sarvamārabhavanāni dhyāmīkṛtya da.bhū.173ka/6. bdud kyi dgra las rnam par rgyal ba|nā. sarvamāraśatruvijayā, raśmiḥ — {dpal gyi be'u dang rdo rje dang bkra shis las bdud kyi dgra las rnam par rgyal ba zhes bya ba'i 'od gzer chen po gcig}…{'byung ste} śrīvatsālaṅkārādvajrasvastikāt sarvamāraśatruvijayā nāmaikaikā mahāraśmiḥ …niścarati da.bhū.264ka/57. bdud kyi mgo|pā. māraśiraḥ, hastacihnaviśeṣaḥ mi.ko.10ka \n bdud kyi lcags kyu|mārāṅkuśaḥ — {bcom ldan 'das 'di ni byang chub sems dpa'i dgon pa la gnas pa dang rab tu ldan pa'i bdud kyi lcags kyu ste bdun pa'o//} ayaṃ bhagavan bodhisattvasyāraṇyavāsapratisaṃyuktaḥ saptamo mārāṅkuśaḥ śi.sa.33kha/32. bdud kyi thibs kyis non pa|mārādhiṣṭhānam — {bdud kyi thibs kyis non pa dang /} /{zab mo'i chos la ma mos dang //} mārādhiṣṭhānagambhīradharmatānadhimuktate abhi.a.2.27. bdud kyi stobs stobs med par byed pa'i stabs|pā. mārabalābalakaraṇagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs}… {mi bskyod pa'i stabs dang}… {bdud kyi stobs stobs med par byed pa'i stabs dang} mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…mārabalābalakaraṇagatiḥ la.vi.134kha/199. bdud kyi sde|mārasenā — {bdud sdig can de dag re res kyang de snyed kyi bdud kyi sde mngon par sprul kyang} ekaikaśca māraḥ pāpīyāṃstāvatīreva mārasenā abhinirmimīte a. sā.391ka/221; māracamūḥ ma.vyu.7384. bdud kyi dpa' bo|māravīraḥ — {gzhu bkang 'dod pa dang ni rnga gsang brdung zhing sgra sgrogs bdud kyi dpa' bo dang} kāmenākṛṣya cāpaṃ hatapaṭupaṭahāvalgubhirmāravīraiḥ nā. nā.225ka/3. bdud kyi spyod yul la spyod pa|vi. māragocaracārī — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{bdud kyi spyod yul la spyod pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na māragocaracāriṇām su.pa. 21kha/2. bdud kyi phyogs|mārapakṣaḥ — {phyi rol du lha min dpung glang po dang rta dang shing rta dang rkang thang rnams gang yin pa de ni lus la bdud kyi phyogs rnam pa bzhi'o//} yad bāhye danubalaṃ hastyaśvarathapādātikaṃ sa dehe mārapakṣaścaturdhā vi.pra.240kha/2.49. bdud kyi dbang po|māreśvaraḥ — {bdud kyi dbang po zhe sdang yid med pa/} /{rdzu 'phrul dbang phyug kun gyi mthar phyin pa'i//} (?) māreśvaro na ca praduṣṭamanā sarvavidhaiśvaryapāragataḥ \n la.vi.27ka/33. bdud kyi zhags pa|mārapāśaḥ, mārasya pāśaḥ — {bdud kyi zhags pas zin pa rnams kyi slad du ma lags} na mārapāśabaddhānām su.pa.22ka/2; namucipāśaḥ — {bdud kyi zhags pas bcings pa} namucipāśabaddhāḥ da.bhū.191kha/17. bdud kyi zhags pa thams cad las rnam par grol ba|vi. sarvamārapāśavinirmuktaḥ — {bdud kyi zhags pa thams cad las rnam par grol ba}…{sems can rnams dang} sarvamārapāśavinirmuktānāṃ…sattvānām su.pa.22ka/2. bdud kyi zhags pas bcings pa|vi. namucipāśabaddhaḥ — {kye ma sems can 'di dag ni}… {bdud kyi zhags pas bcings pa} bateme sattvāḥ…namucipāśabaddhāḥ da.bhū.191kha/17; dra. {bdud kyi zhags pas zin pa/} bdud kyi zhags pas zin pa|vi. mārapāśabaddhaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{bdud kyi zhags pas zin pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na mārapāśabaddhānām su.pa.21kha/2; dra. {bdud kyi zhags pas bcings pa/} bdud kyi yul las yang dag par 'das pa|vi. māraviṣayasamatikrāntaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bdud kyi yul las yang dag par 'das pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… māraviṣayasamatikrānta ityucyate la.vi.204kha/308. bdud kyi rigs|mārakāyikaḥ — {thos pas rgan pa ni mkhas pa}… {bdud kyi rigs rnams 'dul bar byed pa} śrutavṛddhaḥ paṇḍitaḥ… mārakāyikānāṃ damakaḥ vi.pra. 155kha/155kha/1.4; dra. {bdud kyi ris/} bdud kyi ris|vi. mārakāyikaḥ — {bdud sdig can de nyid dam bdud kyi ris kyi lha dag gis} tena māreṇa pāpīyasā mārakāyikābhirvā devatābhiḥ a.sā.342kha/193; dra. {bdud kyi ris kyi lha/} bdud kyi ris kyi lha|mārakāyikā devatā — {de la bdud dam bdud kyi ris kyi lha glags lta ba dang glags tshol ba dag gis glags rnyed par mi 'gyur ro//} na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo'vatāragaveṣiṇyo'vatāraṃ lapsyante a.sā.44ka/25; tatra māro devaputramāraḥ kāmadevaḥ \n tatpākṣikā devaputrā mārakāyikā devatāḥ ha.ṭī.354. bdud kyi lam|mārapathaḥ — {bdud kyi lam las yang dag par 'da' ba} mārapathasamatikramaṇam lo.ko.1203. bdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pa|vi. sarvamārapathāvartanavivartanajñānānugataḥ — {de de lta bu'i} ({ye shes kyi} ){sa dang ldan zhing}…{bdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pa} sa evaṃ jñānabhūmyanugataḥ…sarvamārapathāvartanavivartanajñānānugataḥ da.bhū.247ka/47. bdud kyi las|mārakarma — {bdud kyi las dang nyon mongs pas mi 'khrugs pa dang}…{phyir} mārakarmakleśaviyuktārtham la.a.96ka/43. bdud kyi las las yang dag par 'das pa|vi. mārakarmasamatikrāntaḥ mi.ko.106kha \n bdud kyi bsam pa|mārāśayaḥ — {mu stegs can dang nyan thos dang bdud kyi bsam par lhung} kutīrthyaśrāvakamārāśayapatitāḥ la.a.96ka/43; da.bhū.213kha/28. bdud kyi bsam pa thibs po'i rjes su song|vi. mārāśayagahanānugataḥ — {bdud kyi bsam pa thibs po'i rjes su song ste 'khor ba'i rgya mtsho rnam par rtog pa sna tshogs kyi chu srin gyis dkrugs pas yongs su g}.{yeng par 'khod} mārāśayagahanānugataśca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante da.bhū.213kha/28. bdud kyi bsam pa thibs por nub pa|vi. mārāśayagahanānupraviṣṭaḥ — {kye ma sems can 'di dag ni}…{bdud kyi bsam pa thibs por nub pa} bateme sattvāḥ…mārāśayagahanānupraviṣṭāḥ da.bhū.191kha/17. bdud kyis byin gyis brlabs pa|vi. mārādhiṣṭhitaḥ — {rab 'byor rigs kyi bu'am rigs kyi bu mo de bdud kyis byin gyis brlabs par 'gyur} mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati a.sā. 164ka/92. bdud bcom|= {bdud bcom pa/} bdud bcom pa|pā. mārabhaṅgaḥ, buddhakṛtyaviśeṣaḥ — {de'i kho ra khor yug tu cho 'phrul chen po dang bdud bcom pa dag go/} sāmantakenāsya mahāprātihāryamārabhaṅgayoḥ vi.sū.95kha/114; {des sngar bdud bcom pa byas shing byang chub bskyed de} prāk tena mārabhaṅgaḥ kṛtaḥ, bodhirutpāditā vi.pra.125ka/1, pṛ.23; mārapramathanam — {'pho dang lhums 'jug}…{bdud bcom dang} cyutiṃ garbhākrāntiṃ …mārapramathanam ra.vi.125kha/107; dra. {bdud 'joms pa/} {bdud sde 'joms/} bdud 'joms|= {bdud 'joms pa/} bdud 'joms pa|mārabhañjaḥ — {bdud 'joms khyod la phyag 'tshal lo//} mārabhañja namo'stu te sū.a.258ka/177; dra. {bdud bcom pa/} {bdud sde 'joms/} bdud 'joms par mdzad|= {bdud 'joms par mdzad pa/} bdud 'joms par mdzad pa|vi. mārabhañjakaḥ, buddhasya — {gnas dang gnas ma yin pa mkhyen pa'i stobs kyis ni bcom ldan 'das don dang po la bdud 'joms par mdzad pa yin par rig par bya'o//} sthānāsthānajñānabalena hi bhagavānprathame'rthe mārabhañjako veditavyaḥ sū.bhā.258ka/178; mārabhañjanaḥ — {bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa rnam grol reg mdzad pas/} /{chos kyi tshul yang bskyud par mi 'gyur bar/} /{sems can rin chen spyod mchog bstan du gsol//} mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā \n dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim \n\n rā.pa.231kha/124. bdud 'joms ma|vi.strī. mārabhañjanī— {bo la ka k+ko la sbyor bas/} /{ro langs ma yang phyung nas ni/} /{phyung nas nub kyi sgo ru ni/} /{bdud 'joms ma ni rnam par gnas//} bolakakkolayogena vetālī niḥsṛtā punaḥ \n niḥsṛtya paścime dvāre niṣaṇṇā mārabhañjanī \n\n he.ta.24ka/78. bdud 'joms mdzad pa|= {bdud 'joms par mdzad pa/} bdud btul ba|= {sangs rgyas} mārajit, buddhaḥ — {bcom ldan 'das bdud btul ba ni khyu mchog dang sdong ris la sogs pa las khyad par du grub pa na} bhagavato mārajito ṛṣabhavardhamānādibhyo viśeṣe siddhe sati ta.pa.302kha/1064. bdud thul|= {sangs rgyas} mārajit, buddhaḥ ma.vyu.26; dra. {bdud btul ba/} bdud dang bcas pa|vi. samārakaḥ — {bdud kyi gnas bdud dang bcas pa rnams bskyod pas mi dga' bar byed pa'o//} mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam sū.bhā.147kha/28. bdud dang nyon mongs pa'i phyir rgol ba las rgyal ba|vi. nirjitamārakleśapratyarthikaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bdud kyi yul dang spyod pa thams cad kyis mi gos pa'i phyir bdud dang nyon mongs pa'i phyir rgol ba las rgyal ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…nirjitamārakleśapratyarthika ityucyate, sarvamāraviṣayacaryānanuliptatvāt la.vi.206kha/309. bdud dang phyir rgol ba thams cad bcom pa|vi. sarvamāraprativādimanthanaḥ lo.ko.1204; dra. {bdud dang nyon mongs pa'i phyir rgol ba las rgyal ba/} bdud dral ma|māradārikā, nāḍīviśeṣaḥ — {brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas/}…/{gtum mo dang bdud dral ma 'o//} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n…caṇḍikā māradārikā he.ta.2kha/4. bdud gdul ba|māradharṣaṇam, buddhakṛtyaviśeṣaḥ — {dga' ldan gyi pho brang dam pa na bzhugs pa la stsogs te/} {'pho ba dang}…{bdud gdul ba dang}…{mya ngan las 'das pa chen po ston pa'i drung du 'gro zhing} tuṣitabhavanavāsamādiṃ kṛtvā cyavana… māradharṣaṇa… mahāparinirvāṇopasaṃkramaṇāya da. bhū.177ka/10; dra. {bdud 'dul ba/} bdud 'dul|= {bdud 'dul ba/} bdud 'dul ba|•pā. māradharṣaṇam, buddhakṛtyaviśeṣaḥ — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de/} {'pho ba dang}…{bdud 'dul ba dang}…{yongs su mya ngan las 'das pa chen po ston pa'i drung du 'gro zhing} tuṣitabhavanavāsamādiṃ kṛtvā cyavana…māradharṣaṇa…mahāparinirvāṇopasaṃkramaṇāya śi.sa.160ka/153; \n\n•saṃ. = {sangs rgyas} mārajit, buddhaḥ ma.vyu.26; dra. {bdud btul ba/} bdud 'dul bar mdzad pa po|vi. māradamaḥ ({'dud dag 'dul bar mdzad pa po} iti pāṭhaḥ) lo.ko.1204. bdud sde|mārasainyam — {dga' ldan nas ni 'pho ba dang}… {bdud sde 'joms dang} tuṣiteṣu cyutiṃ…mārasainyapramardanam ra.vi.118kha/88. bdud sde 'joms pa|pā. mārasainyapramardanam, buddhakṛtyaviśeṣaḥ — {dga' ldan nas ni 'pho ba dang} … {bdud sde 'joms dang} tuṣiteṣu cyutiṃ…mārasainyapramardanam ra.vi. 88/118; dra. {bdud 'joms pa/} {bdud bcom pa/} bdud dpung|mārabalam — {slar yang bdud dpung gis 'phangs pa/} /{mtshon gyi char ni 'dzin bzod pa//} punarmārabalotsṛṣṭā śastravṛṣṭirdhṛtakṣame \n a.ka.230ka/25.62. bdud spong|mārajahaḥ lo.ko.1204. bdud phyir rgol ba bcom pa|vi. nihatamārapratyarthikaḥ — {byang chub sems dpa' lnga stong thams cad kyang spobs pa thogs pa med pa}…{bdud phyir rgol ba bcom pa} pañcabhiśca bodhisattvasahasraiḥ sarvairasaṅgapratibhānaiḥ…nihatamārapratyarthikaiḥ rā.pa.227kha/120; sa.pu.161ka/246. bdud mo|māravadhuḥ — {snying rjer ldan par brdzus}* {te khyod las gzhan pa'i brtse med skyes bu ga la yod/} /{bdud mo rnams kyis byang chub la 'di phrag dog gis brjod rgyal bas khyed la srungs//} mithyākāruṇiko'si nirghṛṇatarastvattaḥ kuto'nyaḥ pumān serṣyaṃ māravadhūbhirityabhihito bodhau jinaḥ pātu vaḥ \n\n nā.nā.263ka/2. bdud rtsi|•saṃ. 1. amṛtam \ni. sudhā — {nya bo che ro hi ta} …{nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpaḥ… mahān rohitamatsyaḥ a.śa.88kha/79; {gsung gi bdud rtsi} vāgamṛtaiḥ a.ka.212ka/24. 45; {zhi ba'i bdud rtsis} śamāmṛtaiḥ a.ka.81kha/8.24; {grogs mdza' ba'i/} /{bdud rtsi la 'os} suhṛtpremāmṛtocitam a.ka.309ka/40.28; sudhā — {lha'i bdud rtsi'i zhal zas dag kyang} divyaṃ ca sudhābhojanam a.śa.60ka/51; pīyūṣaḥ, o ṣam — {gtsug tor dang bcas nor bu de'i/} /{bdud rtsi khu ba'i thigs pa yis//} soṣṇīṣasya maṇestasya pīyūṣasyandibindavaḥ \n a.ka.21kha/3.26; {ma dag pas ni dug tu 'gro/} /{dag pas bdud rtsi lta bur 'gyur//} aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavadbhavet \n\n he.ta.27kha/92; kañjam śrī.ko.175kha; *madhu — {tshig gi bdud} (? {sbrang} ){rtsi 'thung ba bzhin//} vāṅmadhvāsvādayanniva jā.mā.196kha/228 \nii. = {mya ngan las 'das pa} nirvāṇam — {dge slong dag ngas ni bdud rtsi dang 'chi ba med par 'gro ba'i lam mngon du byas so//} amṛtaṃ mayā bhikṣavaḥ sākṣātkṛto'mṛtagāmī ca mārgaḥ la.vi.196ka/298 \niii. yajñaśeṣadravyam — amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ \n\n a.ko.2.7.28; na mriyante'nenetyamṛtam \n mṛṅ prāṇatyāge \n yajñaśeṣanāma a.vi.2.7.28 \niv. = {sman} auṣadham mi.ko.53ka; sudhā mi. ko.53ka \nv. saṃkhyāviśeṣaḥ mi.ko.20ka 2. = {sle tres} amṛtā, guḍūcī — {bdud rtsi ni sle tres so//} amṛtā guḍūcī ta.pa.76kha/606; vatsādanī chinnaruhī guḍūcī tantrikāmṛtā \n\n jīvantikā somavallī viśalyā madhuparṇyapi \n a.ko.2.4.82; rasāyanatvādamṛtā a.vi.2.4.82 3. sudhā, mahauṣadhiviśeṣaḥ — {dka' thub nags mtha' 'dir 'bar ba/} /{bdud rtsi zhes pa'i sman chen ni//} dīptā tapovanānte'smin sudhā nāma mahauṣadhiḥ \n a.ka.106ka/64.217; \n\n•vi. amṛtaḥ — {zab zhi rdul bral 'od gsal 'dus ma byas/} /{bdud rtsi chos ni bdag gis thob par gyur//} gambhīra śānto virajaḥ prabhāsvaraḥ prāpto mi dharmo hyamṛto'saṃskṛtaḥ \n la.vi.187kha/286; \n\n•nā. amṛtā, siṃhahanoḥ putrī — {seng ge 'gram} …{de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa bre bo zas/} /{bdud rtsi zas ni gzhon nu 'o/} /{bu mo bzhi ste gtsang zhes dang /} /{dkar bre bdud rtsi de bzhin no//} siṃhahanuḥ…jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā \n a.ka.234ka/26.23. bdud rtsi lnga|pañcāmṛtam — {phyi rol du bdud rtsi lnga ni bshang ba la sogs pa} bāhye pañcāmṛtaṃ viḍādikam vi.pra.64ka/4.113; {nang du bdud rtsi lnga ni phung po lnga ste} adhyātmani pañcāmṛtāni pañcaskandhāḥ \n vi.pra.64kha/4.113. bdud rtsi 'khyil ba|nā. amṛtakuṇḍaliḥ, o lī, krodhaḥ — {bgegs mthar byed ni bdud rtsi 'khyil ba'o//} vighnāntako'mṛtakuṇḍalī vi.pra.67kha/4.120; {bdud rtsi 'khyil ba'i sgrub thabs} amṛtakuṇḍalīsādhanam ka.ta.1816; {khro bo bdud rtsi 'khyil ba nyid/} /{bgegs kun rnam par gzhom pa'i phyir/} {gsang ba pa yi bdag po gsungs//} krodho hyamṛtakuṇḍaliḥ \n sarvavighnavināśāya guhyakādhipabhāṣitaḥ \n\n sa.du.235/234; ma.vyu.4330; dra. {bdud rtsi thab sbyor/} bdud rtsi 'khyil ba'i sgrub thabs|nā. amṛtakuṇḍalīsādhanam, granthaḥ ka.ta.1816. bdud rtsi grub pa'i rtsa ba zhes bya ba|nā. amṛtasiddhimūlanāma, granthaḥ ka.ta.2285. bdud rtsi 'grogs|amṛtāsaṅgam, rasāñjanaviśeṣaḥ mi. ko.60kha \n bdud rtsi can|•vi. sāmṛtam—{khyod ni gang na dug bcas shing /} /{zhugs dang bcas par spyan drangs pa/} /{der ni brtser bcas gshegs pa dang /} /{khyod la bdud rtsi can du gyur//} yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam \n tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te \n\n śa.bu.114kha/121; \n\n•saṃ. saudhaḥ, rājasadanam ({rgyal po'i pho brang khyad par can/}) mi.ko.139kha; \n\n•nā. amṛtaḥ, nāgaḥ ma.vyu.3319. bdud rtsi mchog|= {byang sems} rasāyanam, bodhicittam — {byang chub sems 'di bdag la skyes/} /{'gro ba'i 'chi bdag 'joms byed pa'i/} /{bdud rtsi mchog kyang 'di yin no//} bodhicittaṃ mamoditam \n\n jaganmṛtyuvināśāya jātametadrasāyanam \n bo.a.7kha/3.28. bdud rtsi brjod pa|nā. amṛtavyāharaṇam, granthaḥ — {'phags pa bdud rtsi brjod pa zhes bya ba theg pa chen po'i mdo} āryāmṛtavyāharaṇanāmamahāyānasūtram ka.ta.197. bdud rtsi thab sbyor|nā. amṛtakuṇḍalī ma.vyu.4330; mi.ko.7kha; dra. {bdud rtsi 'khyil ba/} bdud rtsi thabs sbyor|= {bdud rtsi thab sbyor/} bdud rtsi thigs pa|= {bdud rtsi'i thigs pa/} bdud rtsi dang 'dra|vi. amṛtakalpaḥ — {nya bo che ro hi ta}… {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpaḥ…mahān rohitamatsyaḥ a.śa.88kha/79. bdud rtsi bum pa'i lung|nā. amṛtakalaśasiddhiḥ, granthaḥ ka.ta.841(7). bdud rtsi byin gyis brlab pa zhes bya ba|nā. amṛtādhiṣṭhānanāma, granthaḥ ka.ta.2044. bdud rtsi 'byung ba zhes bya ba'i gzungs|nā. amṛtabhavanāmadhāraṇī, granthaḥ ka.ta.645. bdud rtsi 'byung ba zhes bya ba'i gtor ma'i cho ga|nā. amṛtodayanāmabalividhiḥ, granthaḥ ka.ta.3778. bdud rtsi ma|nā. amṛtā, pūjādevī — {mchod pa'i lha mo rnams kyi sa bon}…{bdud rtsi ma'i paphabab+ham} pūjādevīnāṃ bījāni…paphababhama amṛtāyāḥ vi.pra.131ka/3.62. bdud rtsi zas|•nā. amṛtodanaḥ, śākyaḥ — {seng ge 'gram}… {de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa bre bo zas/} /{bdud rtsi zas ni gzhon nu 'o//} siṃhahanuḥ…jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n a.ka.234ka/26.22; {de nas gang gi tshe bcom ldan 'das mngon par rdzogs par sangs rgyas nas lo bcu gnyis lon te/} {lo bcu gnyis 'das nas grong khyer ser skya'i gnas su byon pa de'i tshe bre bo zas dang bdud rtsi zas la sogs pa shAkya stong phrag du mas bden pa mthong ste} yadā bhagavān ṣaḍ(? dvādaśa)varṣābhisaṃbuddho dvādaśavarṣanirgataḥ kapilavastu anuprāptaḥ, tadā droṇodanāmṛtodanapramukhairanekaiḥ śākyasahasraiḥ satyadarśanaṃ kṛtam a.śa.244ka/224; nṛpaḥ ma.vyu.3602; \n\n•saṃ. = {lha} amṛtāndhaḥ, devatā ṅa.ko.13/rā.ko.1.86. bdud rtsi 'o ma'i mchod pa zhes bya ba|nā. dugdhāmṛtapūjānāma, granthaḥ ka.ta.2157. bdud rtsi 'od|•saṃ. = {zla ba} sudhākaraḥ, candraḥ — {bdud rtsi'i 'od ni rgod pa bzhin//} jahāseva sudhākaraḥ a.ka.167ka/19.37; dra. {bdud rtsi'i zer/} \n\n•nā. amṛtaprabhaḥ, bodhisattvaḥ — {nub sgo'i drung du pad ma la/} /{gnas pa'i zla ba'i dkyil 'khor du/} /{dang po bdud rtsi 'od ces bya/} /{zla ba'i mdog gis rnam par mdzes//} paścimadvārāsīnaḥ padmasthacandramaṇḍale \n prathamamamṛtaprabhaścandravarṇavirājitaḥ \n\n sa.du.169/168. bdud rtsi 'od zer can zhes bya ba|nā. amṛtamarīcināma, granthaḥ ka.ta.1526. bdud rtsi gsal ba|amṛtaprasannaḥ lo.ko.1206. bdud rtsi'i 'khyil ba|= {bdud rtsi 'khyil ba/} bdud rtsi'i go 'phang|= {myang 'das} amṛtapadam, nirvāṇam — {de dag mtho ris sna tshogs dag /bgrod} {nas bdud rtsi'i go 'phang 'thob//} vicitraṃ svargamāgamya te lapsyante'mṛtaṃ padam \n\n abhi.bhā.58kha/1099; {bdud rtsi'i go 'phang brnyes} prāptāmṛtapadaḥ ta.pa.316ka/1099. bdud rtsi'i go 'phang brnyes|vi. prāptāmṛtapadaḥ, prāptanirvāṇapadaḥ — {bdud rtsi'i go 'phang brnyes zhes bya ba ni bag chags dang bcas pa'i nyon mongs pa ma lus pa zhi ba'i mtshan nyid kyi mya ngan las 'das pa'i go 'phang thob pa zhes bya ba'i don to//} prāptāmṛtapada iti prāptasavāsanāśeṣakleśopaśamalakṣaṇanirvāṇapada ityarthaḥ ta.pa.316ka/1099. bdud rtsi'i grong khyer|amṛtapuram lo.ko.1206. bdud rtsi'i snying po|= {nying khu} surāmaṇḍaḥ, surāgrabhāgaḥ — kārottamaḥ surāmaṇḍaḥ a.ko.2.10.42; surāyā maṇḍaḥ \n surāgrabhāganāmanī a.vi.2.10.42. bdud rtsi'i thigs pa|•nā. amṛtabinduḥ 1. apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo bdud rtsi'i thigs pa zhes bya ba dang} anekāścāpsarasaḥśatasahasrāḥ sannipatitāḥ \n tadyathā—tilottamā nāmāpsarasā…amṛtabindurnāmāpsarasā kā.vyū.201ka/259 2. romavivaraḥ — {bdud rtsi'i thigs pa zhes bya ba ba spu'i khung bu de na lha'i bu bye ba khrag khrig brgya stong du ma gnas te} amṛtabindurnāma romavivaraḥ, tatrānekāni devaputrakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.228ka/290; \n\n•pā. amṛtabinduḥ, samādhiviśeṣaḥ — {bdud rtsi thigs pa zhes bya ba'i ting nge 'dzin} amṛtabindurnāma samādhiḥ kā.vyū.222ka/284. bdud rtsi'i bdag po|amṛtādhipaḥ lo.ko.1206. bdud rtsi'i gnas|= {dpral ba} amṛtasthānam, lalāṭaḥ — {de'i lta ba ni bdud rtsi'i gnas su son pa ste dpral bar son pa'o//} tasya dṛṣṭiramṛtasthānagatā lalāṭagatā vi. pra.67kha/4.120. bdud rtsi'i snod|pā. amṛtapātram, hastacihnaviśeṣaḥ — {dkar mo 'bar ma'i}…g.{yon gyi dang po na bdud rtsi'i snod dang}…{gsum pa na bdud rtsi'i 'bras bu dang} śvetadīptāyāḥ…vāme prathamahaste amṛtapātram…tṛtīye'mṛtaphalam vi.pra.37kha/4.18. bdud rtsi'i spun zla|amṛtasodaraḥ — {bdud tsi'i spun zlar gyur pa yongs 'du'i shing /} /{khyod lta bu ni phyi nas 'khrungs ma yin//} bhavadvidhasyāmṛtasodarasya na pārijātasya punaḥ prasūtiḥ \n\n a.ka.307kha/108.127. bdud rtsi'i spyan ma|vi. amṛtalocanā, prasannatārāyāḥ ba.vi.170. bdud rtsi'i bum pa|amṛtakalaśaḥ — {lha dang lha mo de dag gi bar gyi mtshams brgyad du bdud rtsi'i bum pa brgyad do//} tayordevatādevyormadhye'ṣṭakakṣāsvaṣṭāmṛtakalaśāḥ vi. pra.38ka/4.19. bdud rtsi'i dbang po|amṛtādhipaḥ lo.ko.1206. bdud rtsi'i 'bras bu|pā. amṛtaphalam, hastacihnaviśeṣaḥ — {dkar mo 'bar ma'i}…g.{yon gyi dang po na bdud rtsi'i snod dang}…{gsum pa na bdud rtsi'i 'bras bu dang} śvetadīptāyāḥ…vāme prathamahaste amṛtapātram…tṛtīye'mṛtaphalam vi.pra.37kha/4.18. bdud rtsi'i 'bras bu ma|nā. amṛtaphalā, pūjādevī — {'og tu bshang ba dang gci ba'i rtsa'i rang bzhin gyis lha bshos ma dang bdud rtsi'i 'bras bu ma'o//} adho viṇmūtranāḍīsvabhāvena naivedyā, amṛtaphalā iti vi.pra.44kha/4.42. bdud rtsi'i sbu gu|amṛtalatā — {'jig rten gyi khams chags pa rnams na ro dang reg pa mchog tu phun sum tshogs pa'i sa zhag dang bdud rtsi'i sbu gu dang ma rmos ma btab pa'i 'bras sA lu dang} vivṛtteṣu vā lokadhātuṣu ye paramarasasparśasaṃpannā bhūparpaṭakā amṛtalatā akṛṣṭoptā vā śālayaḥ śi.sa.159kha/153; = {bdud rtsi'i shing /} bdud rtsi'i zhal ma|vi. amṛtamukhī, prasannatārāyāḥ ba. vi.170ka \n bdud rtsi'i zhal zas|sudhābhojanam — {de dag ni rol mo'i sgra'i khyad par rnam pa sna tshogs len par byed do//} {lha'i bdud rtsi'i zhal zas dag kyang sbyar to//} ye vicitrairvādyaviśeṣairvādyaṃ kurvanti, divyaṃ ca sudhābhojanam a.śa.60ka/51. bdud rtsi'i zer|= {zla ba} sudhāṃśuḥ, candraḥ — {do shal rtse yi rin chen dum bur gzugs brnyan snang byed pas/} /{skad cig bdud rtsi'i zer gyi gzugs kyi gnas dang mtshungs par gyur//} hārāgraratnaśakalapratibimbitena prāpa kṣaṇaṃ sadṛśarūpapadaṃ sudhāṃśoḥ \n\n a.ka.142ka/68.13. bdud rtsi'i 'od|= {bdud rtsi 'od/} bdud rtsi'i ri bo'i gzi brjid|nā. amṛtaparvataprabhātejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa bdud rtsi'i ri bo'i gzi brjid ces bya ba bsnyen bkur to//} tasyānantaraṃ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. bdud rtsi'i ro|amṛtarasaḥ —{yangs pa'i blo can zhi dang dul la dga'/} /{de ni rtag tu bdud rtsi'i ro yis mgu/} śamadamanirato viśālabuddhiḥ amṛtarasena ca sarvadā sa tuṣṭaḥ rā.pa.234kha/129. bdud rtsi'i ro'i bum pa|amṛtarasaghaṭaḥ — {de bzhin du lha mo sangs rgyas bar rnams su ni le tshe brgyad kyi gnas su bdud rtsi'i ro'i bum pa rnams ro mnyam par 'gyur ro//} evaṃ devībuddhānāmantarāleṣvamṛtarasaghaṭā aṣṭakakṣapradeśe samarasā bhavanti vi.pra.50kha/4.56. bdud rtsi'i shing|amṛtalatā — {ro dang reg bya phun sum tshogs pa'i sa zhag dang bdud rtsi'i shing dang} paramarasasparśasaṃpannā bhūparpaṭakā amṛtalatā bo.pa.63kha/28; = {bdud rtsi'i sbu gu/} bdud bzhi mnyam par mnan pa|vi. caturmārasamākrāntaḥ — {bdud bzhi mnyam par mnan pa nyid/} /{'jigs pa yang ni 'jigs pa po//} caturmārasamākrāntaṃ bhayasyāpi bhayaṅkaram \n\n he.ta.23kha/78. bdud bzhi las rnam par rgyal ba rnam par dag pa|pā. caturmāranirjitaviśuddhiḥ — {phyag bzhi ni bdud bzhi las rnam par rgyal ba rnam par dag pa ste} caturbhujaścaturmāranirjitaviśuddhitaḥ he.ta.5kha/14. bdud zil gyis gnon|= {sangs rgyas} mārābhibhūḥ, buddhaḥ ma.vyu.41. bdud rab tu 'joms pa|nā. mārapramardakaḥ, māraputraḥ — {de nas g}.{yas rol nas bdud kyi bu bdud rab tu 'joms pa zhes bya bas smras pa} atha dakṣiṇātpārśvānmārapramardako nāma māraputra āha la.vi.155ka/231. bdud las rgyal ba|= {nyi ma} mārtaṇḍaḥ, sūryaḥ — {phyi nas bdud las rgyal bas mnan//} paścānmārtaṇḍamākrāntam he.ta.9ka/26; dra. {bdud las rnam rgyal/} bdud las rnam rgyal|māravijayaḥ — {khyod ni bdud las rnam rgyal te/} /{'gro kun dad par mdzad pa yang //} sarvaṃ cāvarjitaṃ māravijayaṃ prati te jagat \n\n śa.bu.111kha/42. bdud las rnam par rgyal ba|= {bdud las rnam rgyal/} bdun|sapta, saṃkhyāviśeṣaḥ — {de bzhin gshegs pa gcig gam}…{bdun nam}…{de las lhag pa zhig mthong ba las} ekaṃ vā tathāgataṃ paśyet…sapta vā…tato vā uttare a.sā. 448kha/253. bdun gyi bdun pa|= {nyi ma} saptasaptikaḥ, sūryaḥ — {zla ba me long ye shes ldan/} /{bdun gyi bdun pa mnyam nyid ldan//} ādarśajñānavāṃścandraḥ samatāvān saptasaptikaḥ (‘saptāśvikaḥ’ ityapi pāṭhaḥ) \n\n he.ta.9ka/26. bdun brgya pa|vi. saptaśatikā — {shes rab kyi pha rol tu phyin pa bdun brgya pa} saptaśatikā prajñāpāramitā ma.vyu.1391. bdun cu|saptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8138. bdun cu rtsa dgu|ekonāśītiḥ, saṃkhyāviśeṣaḥ ma.vyu.8147. bdun cu rtsa brgyad|aṣṭāsaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8146. bdun cu rtsa lnga|pañcasaptatiḥ, saṃkhyāviśeṣaḥ ma.vyu.8141. bdun cu rtsa gcig|ekasaptatiḥ, saṃkhyāviśeṣaḥ ma. vyu.8139. bdun cu rtsa gnyis|dvisaptatiḥ, saṃkhyāviśeṣaḥ vi.sū.51kha/66; dvāsaptatiḥ ma.vyu.8144. bdun cu rtsa drug|ṣaṭsaptatiḥ, saṃkhyāviśeṣaḥ ma. vyu.8144. bdun cu rtsa bdun|saptasaptatiḥ, saṃkhyāviśeṣaḥ ma. vyu.8145. bdun cu rtsa bzhi|catuḥsaptatiḥ, saṃkhyāviśeṣaḥ — {lha dang lha mo rnams ni nyis 'gyur te bdun cu rtsa bzhi lhag pa'i nyis brgya'i grangs su 'gyur ro//} dviguṇadevatādevyaḥ catuḥsaptatyadhikadviśatasaṃkhyā bhavanti vi.pra.242ka/2.52; ma.vyu.8142. bdun cu rtsa gsum|trisaptatiḥ, saṃkhyāviśeṣaḥ ma. vyu.8141. bdun bcu|= {bdun cu/} bdun mtho ba|saptotsadaḥ, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste/} …{dbu gtsug tor dang ldan pa dang}…{bdun mtho ba dang}… {zhabs mnyam zhing shin tu gnas pa} mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ …uṣṇīṣaśīrṣaḥ… saptotsadaḥ… supratiṣṭhitasamapādaḥ la.vi.57ka/74; ma.vyu.250; dra. {bdun shin tu mtho ba dang ldan pa/} bdun du rgyu ba|=*niryāṇam ma.vyu.4986. bdun ldan|= {rta} saptiḥ, aśvaḥ — ghoṭake vītituragaturaṃgāśvaturaṃgamāḥ \n\n vājivāhārvagandharvahayasaindhavasaptayaḥ \n a.ko.2.8.44; sapati javādidharmeṇa samavaitīti saptiḥ \n ṣapa samavāye a.vi.2.8.44. bdun pa|•vi. saptamaḥ — {dmyal ba'i le'u zhes bya ba ste bdun pa'o//} nirayaparivarto nāma saptamaḥ a.sā.164ka/92; saptamī — {dgu po yang ni bdun pa ste/} /{bdun po pa yang brgyad po yin//} navamī saptamī cāpi saptamī cāṣṭamī bhavet \n\n la.a.166kha/121; \n\n•saṃ. saptamī, saptamī vibhaktiḥ — {snam bu 'di la gzugs la sogs pa zhes bya ba bdun pa dang} iha paṭe rūpādaya iti saptamī ta.pa.261kha/239. bdun pa gnyen|sāptapadīnam, sakhyam — sakhyaṃ sāptapadīnam a.ko.2.8.12; saptabhiḥ padaiḥ prāpyate sāptapadīnam \n sakhyanāmanī a.vi.2.8.12. bdun pa'i mtha' can|vi. saptamyantam — {skyed dang gsal ba zhes pa ni bdun pa'i mtha' can te} utpattyabhivyaktyoriti saptamyantam ta.pa.145kha/743. bdun par tshig bsdu ba|pā. saptamītatpuruṣaḥ, samāsabhedaḥ — {lus la rjes su lta ba ni lus kyi rjes su lta ba'o zhes bdun par tshig bsdu ba yin no//} saptamītatpuruṣaḥ—kāye'nupaśyī kāyānupaśyīti abhi.sphu.165ka/904. bdun po pa|vi. saptamī — {dgu po yang ni bdun pa ste/} /{bdun po pa yang brgyad po yin//} navamī saptamī cāpi saptamī cāṣṭamī bhavet \n\n la.a.166kha/121. bdun tshan|saptakam — {dper na bdun tshan du mthun pa'i phyir mdo las dge slong gnas bdun la mkhas pa zhes bshad pa lta bu'o//}…{bdun tshan lnga ni sum cu rtsa lnga yin} yathā saptakasāmānyāt saptasthānakuśalo bhikṣuruktaḥ sūtre… pañcasaptakāni pañcatriṃśat abhi.sphu.184kha/940. bdun shin tu mtho ba dang ldan pa|vi. saptotsadaḥ — {rgyal bu gzhon nu gzi brjid kyi dbang po de bdun shin tu mtho ba dang ldan par gyur te} saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt ga.vyū.232kha/310; dra. {bdun mtho ba/} bde|= {bde ba/} bde skyid|sukhotsavaḥ — {spu ldang dga' ba skye gyur pa'i/} /{bde skyid la ni yongs su spyod//} saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam \n\n bo.a.29kha/8.152. bde skyed|= {bde ba skyed pa/} bde 'gro|sugatiḥ, śobhanā gatiḥ — {tshul khrims kyi pha rol tu phyin pa'i 'bras bu bde 'gro la sgrib pa'o//} śīlapāramitāyāḥ sugatyāvaraṇam ma.bhā.9ka/72; {mdzes par 'gro ba ni bde 'gro ste mi dang lha'o//} śobhanā gatiḥ sugatiḥ, manuṣyo devaśca ma.ṭī.235ka/72; sadgatiḥ — {glags rnyed gyur nas dge 'phrog cing /} /{bde 'gro'i srog kyang 'joms par byed//} prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam \n\n bo.a.11ka/5.28. bde 'gro nyid|sugatitā — {rtag tu mchog sbyin nyid de bde 'gro nyid du gshegs//} varadānatā sugatitāṃ gatā sadā sa.du.177/176. bde 'gro thob|= {bde 'gro thob pa/} bde 'gro thob pa|pā. sugatipratilābhaḥ, ājāneyagatibhedaḥ — {bzhi po 'di dag ni cang shes kyi 'gros}…{bde 'gro thob}…{bla ma la srid zhu byed pa}…{bas mtha'i gnas mal la mngon par dga' ba}… {spobs pa thob pa} catasra imā…ājāneyagatayaḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ …pratibhānapratilābhaḥ rā.pa.234ka/128. bde 'gro la 'god par mdzad pa phun sum tshogs pa|pā. sugatipratiṣṭhāpanasampat, upakārasampadbhedaḥ — {phan 'dogs pa phun sum tshogs pa yang rnam pa bzhi ste/} {ngan song gsum dang 'khor ba'i sdug bsngal las gtan du thar bar mdzad pa phun sum tshogs pa'o//} {yang na theg pa gsum dang bde 'gro la 'god par mdzad pa phun sum tshogs pa'o//} caturvidhamupakārasampat—apāyatrayasaṃsāraduḥkhātyantanirmokṣasampat, yānatrayasugatipratiṣṭhāpanasampadvā abhi.bhā.58ka/1097. bde 'gro'i lam|sugatipanthāḥ —{skye bo ma rungs pa'i nang na 'dug pas ni bde 'gro'i lam yang rnam par sbyang bar mi nus na} durjanamadhyagatena na śakyaṃ sugatipanthānamapi viśodhayitum rā.pa.250kha/152. bde 'gro'i lam du phyin pa|vi. sugataḥ — {sems can}… {bde 'gro'i lam du phyin pa dang ngan song gyi lam du phyin pa dang}…{mthong bar gyur to//} sattvānadrākṣīt… sugatān durgatān ga.vyū.197ka/278. bde 'gror 'gro ba'i stabs|pā. sugatigamanagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs}… {mi bskyod pa'i stabs dang}…{bde 'gror 'gro ba'i stabs dang} mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…sugatigamanagatiḥ la.vi.134kha/199. bde sgrub ma|nā. sukhāvahā, devakumārikā — {lho phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{dpal ldan ma dang}…{bde sgrub ma//} dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī…sukhāvahā \n la.vi.186ka/283. bde can|= {bde ba can/} bde chen|= {bde ba chen po/} bde chen 'khor lo|= {bde ba chen po'i 'khor lo/} bde chen po|= {bde ba chen po/} bde mchog|•nā. 1. śaṃbaraḥ (‘saṃbaraḥ’ ‘saṃvaraḥ’ ityapi) \ni. maṇḍalanāyako devaḥ — {dpal 'khor lo sdom pa'i rgyud kyi rgyal po bde mchog bsdus pa zhes bya ba} śrīcakrasaṃvaratantrarājasaṃbarasamuccayanāmavṛttiḥ ka.ta.1413; {tsakra sam+ba raH 'khor lo sdom pa/} {sam+ba raH bde mchog} mi.ko.6ka; {dpal bde mchog phyag gnyis pa'i lhan cig skyes pa'i sgrub thabs} śrīdvibhujasaṃbarasādhanam ka.ta.1438 \nii. asurendraḥ — {stobs can sgra gcan mi gtong dang /} /{thags bzangs ris dang bde mchog dang /}…/{de bzhin lha min dbang gzhan dang //} balī rāhurnamuciśca vemacitraśca saṃvaraḥ \n… tathānye cāsurādhipāḥ \n\n su.pra.43kha/87 2. kṣemottamā, puṣkariṇī — {skyed mos tshal de dag re re na'ang 'di lta ste/} {rdzing bu bzang po zhes bya ba dang}… {bde mchog ces bya ba dang}…{brgyad brgyad yod de} ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma…kṣa(kṣe)mottamā ca nāma a.sā.427ka/241; \n\n•saṃ. = {chu} śambaram, jalam — āpaḥ…śambaram a.ko.1.12.4; śaṃ sukhaṃ vṛṇotīti śambaram \n vṛñ varaṇe a.vi.1.12.4. bde mchog 'khor lo|nā. cakrasambaraḥ, maṇḍalanāyako devaḥ — {bcom ldan 'das dpal bde mchog 'khor lo'i dkyil 'khor gyi cho ga} bhagavacchrīcakrasaṃbaramaṇḍalavidhiḥ ka.ta.1446. bde mchog gi dkyil 'khor gyi cho ga|nā. saṃbaramaṇḍalavidhiḥ, granthaḥ — {dpal bde mchog gi dkyil 'khor gyi cho ga} śrīsaṃbaramaṇḍalavidhiḥ ka.ta.1511. bde mchog nam mkha' dang mnyam pa'i rgyud kyi rgyal po|nā. saṃbarakhasamatantrarājaḥ, granthaḥ — {dpal bde mchog nam mkha' dang mnyam pa'i rgyud kyi rgyal po zhes bya ba} śrīsaṃbarakhasamatantrarājanāma ka.ta.415. bde mchog phyag gnyis pa|nā. dvibhujasaṃbaraḥ, maṇḍalanāyako devaḥ — {dpal bde mchog phyag gnyis pa'i lhan cig skyes pa'i sgrub thabs} śrīdvibhujasaṃbarasādhanam ka.ta. 1438. bde mchog 'byung ba zhes bya ba'i rgyud kyi rgyal po chen po|nā. mahāsaṃbarodayatantrarājaḥ, granthaḥ — {dpal bde mchog 'byung ba zhes bya ba'i rgyud kyi rgyal po chen po} śrīmahāsaṃbarodayatantrarājanāma ka.ta.373. bde mchog shes par byed pa zhes bya ba|nā. saṃbarakalitanāma, granthaḥ ka.ta.1463. bde mchog lhan skyes|= {bde mchog lhan cig skyes pa/} bde mchog lhan cig skyes pa|sahajasaṃbaraḥ ka.ta.1436. bde mchog lhan cig skyes pa'i sgrub thabs|nā. sahajasaṃbarasādhanam, granthaḥ 1436. bde mnyam 'bras ster|= {bde mnyam 'bras bu ster ba/} bde mnyam 'bras bu ster ba|vi. samasukhaphaladaḥ — {de yang bde mnyam 'bras bu ster bar 'gyur ro//} sa ca samasukhaphalado bhavati vi.pra.68ka/4.121; {shes rab thabs kyi lus dang bsam pa bde mnyam 'bras ster zhes pa de ltar gsungs pa rnams kyis mi 'gyur ba'i bde ba'i 'bras bu ster ba ste} evamuktaiḥ prajñopāyāṅgabhāvaiḥ samasukhaphaladaiḥ akṣarasukhaphaladaiḥ vi.pra.71kha/4.132. bde rnyed|= {bde ba rnyed pa/} bde rnyed pa|= {bde ba rnyed pa/} bde 'thung|1. = {glog} śampā, taḍit — śampā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā \n taḍit saudāminīvidyuccañcalācapalā api \n\n a.ko.1.3.9; kṛṣīvalānāṃ duḥkhaṃ śamayatīti śampā \n śamu upaśamane \n karṣakāṇāṃ śaṃ sukhaṃ pātīti vā \n pā rakṣaṇe a.vi.1.3.9 2. = {bdud rtsi} sudhā, amṛtam — pīyūṣamamṛtaṃ sudhā a.ko.1.1.49; suṣṭhu dhayantyenāṃ sudhā \n dheṭ pāne a.vi.1.1.49. bde dang mi bde|samāsamam — {bde dang mi bde mun khung bzhin/} /{phan pa'i don ni mi mngon pa//} lakṣyate ca na yatrārthastamasīva samāsamam \n jā.mā.121kha/140. bde 'dod|= {bde ba 'dod pa/} bde ldan|= {bde ba dang ldan pa} \n\n•vi. sukhī — {ma ning 'dod ldan bde ldan mkhas/}…/{bud med dag ces gtam nyid ci//} klībaḥ kāmī sukhī vidvān … strī satīti kathaiva kā \n\n a.ka.145ka/14.70; vi.pra.271ka/2.93; sukhavān — {re zhig dang po ni/} /{dpyod dang dga' dang bde dang ldan//} prathamaṃ tāvat—vicāraprītisukhavat abhi.bhā.66ka/1129; sukhitaḥ — {sems can thams cad bde ba dang ldan pa dang sdug bsngal ba dang ldan pa dang sdug bsngal ba yang ma yin bde ba yang ma yin pa dang ldan pa} sukhitān duḥkhitān aduḥkhitāsukhitān sattvān bo.bhū.128kha/166; \n\n•saṃ. = {mtho ris} nākaḥ, svargaḥ — svaravyayaṃ svarganākatridivatridaśālayāḥ \n suraloko dyodivau dve striyāṃ klībe triviṣṭapam \n\n a.ko.1.1.6; na vidyate akam asukham atreti nākaḥ a.vi.1.1.6. bde ldan ma|nā. kṣemavatī — {'phags pa bde ldan ma lung bstan pa zhes bya ba theg pa chen po'i mdo} āryakṣemavatīvyākaraṇanāmamahāyānasūtram ka.ta.192. bde sdug|= {bde ba dang sdug bsngal/} bde sdug gnyis bral gyi lta ba zhes bya ba|nā. sukhaduḥkhadvayaparityāgadṛṣṭināma, granthaḥ ka.ta.2427. bde ba|•saṃ. 1. sukham — {rgyal srid kyi bde ba myong gyur nas} rājasukhānyavāpya jā.mā.147ka/170; śātam — {bde dang bde min sogs ngo bo/} /{de la'ang gal te 'khrul par ni/} /{rtog na} śātāśātādirūpā ca sā bhrāntiryadi kalpyate \n ta.sa.49ka/485; sātam — {rnam par shes pa ni bde ba la sogs pa'i rang bzhin gyis nang du rig la} antaḥsātādirūpeṇa saṃvedanaṃ vijñānasya pra.a.118ka/126; śarma — {srid pa zil gyis gnon byed pa/} /{chos kyi bde ba rtag pa dam pa'i las la 'god pa bsgrubs//} cakre bhavābhibhavaśarmaṇi dharmanitye satkarmaṇi praṇihitam a.ka.33kha/53.54; kṣemam — {sdug bsngal thams cad rgyun chad pas mchog tu bde ba'i phyir ro//} sarvaduḥkhocchittyā paramakṣematvāt abhi.sphu.253ka/1059; {dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor ba dang rgyas pa dang bde ba dang}… {rgyal srid byed du 'jug go/} vairaṃbhyeṣu agnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca vi.va.134ka/1.23; nirvṛtiḥ — {mgu ba'i dge slong de dag bde ba thob//} hṛṣṭāḥ prāpurnirvṛtiṃ bhikṣavaste a.ka.207kha/85.42; kā.ā.322kha/2.11; ratiḥ — {dam pa'i bde bas de nyid de/} /{bde ba rtogs phyir rnam sangs rgyas//} satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ \n he.ta.6kha/16; kuśalam — {bag med pa'i gnas zhes bya ba ni bde ba las nyams pa'i rgyu yin pa'i phyir ro//} pramādapadamiti kuśalapracyutikāraṇamityarthaḥ abhi.sphu.155ka/881; {ngang pa de ring bdag kyang bde/} /{thams cad du yang bde bar 'gyur//} adya me kuśalaṃ haṃsa sarvatra ca bhaviṣyati \n jā.mā.125kha/144; kalyāṇam — {cho ga dang spyod yul bde ba} kalyāṇācāragocaraḥ śi.sa.114ka/112; {de ltar thog ma'i lam ni bde ba 'di bor nas/} /{yang dag ma yin lam du 'jug par bdag mi dga'//} kalyāṇamādyamimamityavadhūya mārgaṃ nāsatpathapraṇayane ramate mano me \n\n jā.mā.24kha/28; hitam — {bde ba bskyed pa ni sbyin pas kun tu bsdus nas dge ba la sbyor ba'i phyir ro//} hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt sū.bhā.219ka/126; abhyudayaḥ — {rtag tu bde dang ldan rnams kyi/} /{'jig pa 'di yis byed mi 'gyur//} na cāyaṃ pralayaṃ kuryāt sadā'bhyudayayoginām \n ta.sa.7kha/98; bhūtiḥ — {tshe rabs gnyis kar bde ba'i lam 'di yin//} tadasya panthā hyubhayatra bhūtaye jā.mā.127kha//147; prasādaḥ — {skyes bu gcig la rnal 'byor ba'i/} /{bde dang skyo dang btang snyoms skye'i//} prasādodvegavaraṇānyekasmin puṃsi yoginām \n ta.sa.3ka/46; kam śrī.ko.164ka; mi.ko.86kha 2. = {bde ba nyid} saukhyam — {bdag gi bde ba khyad du bsad/} /{gzhan la nyam nyes byung ba dag/} paribhūyātmanaḥ saukhyaṃ paravyasanamāpatat \n jā.mā.162ka/187; {bla na med pa'i bde ba} anuttaraṃ saukhyam bo.a.8ka/4.6; sukhitvam — {bde ba la sogs pa'i rtogs pa 'khrul pa nyid do//} bhrāntireva tu sukhitvādipratipattiḥ pra.a.131kha/140; svāsthyam — {'di la bdag mchis na bde ba} atra sthitasya me svāsthyam vi.va.200ka/1.73; audbilyam — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{lus bde ba'i rnam pa dang} aśītyākārapraveśaṃ śrutam \n tadyathā \n chandākāram…kāyaudbilyākāram śi.sa.107ka/105; ślākṣṇyam — {bde ba ni rung ba ste/} {sgra nyam nga ba med pa'i phyir ro//} ślākṣṇyādānucchavikaiḥ, akaṣṭaśabdatayā sū.bhā.182ka/77 3. = {rdo rje} śambaḥ, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ \n śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ \n\n a.ko.1.1.48; śamayati śatrūniti śambaḥ \n śamu upaśamane a.vi.1.1.48; \n\n•pā. 1. sukham \ni. dhyānāṅgabhedaḥ — {dang po la}…{rtog pa dang dpyod pa dang dga' ba dang bde ba dang sems rtse gcig pa nyid de} prathame…vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā ca abhi.bhā.69ka/1140 \nii. suratānandaḥ — {de bzhin kun du ru skyes bde//} sukhaṃ kundurujaṃ tathā he.ta.15kha/48; {lha yi rnal 'byor las bde ba//} devatāyogataḥ sukham he.ta.16ka/50 \niii. aṣṭasu lokadharmeṣu anyatamaḥ ma.vyu.2347 2. sukhā, vedanābhedaḥ — {me'i cha lugs can gyi bu tshor ba ni 'di gsum yin te}… {bde ba dang sdug bsngal ba dang sdug bsngal yang ma yin bde ba yang ma yin pa} tisra imā agnivaiśyāyana vedanāḥ … sukhā duḥkhā aduḥkhāsukhā ca a.śa.280kha/257; ma.vyu.1914; \n\n•vi. sukhī — {gang dag bu gson de dag bde ba yin} sukhinaste ye…jīvanti putrāḥ su.pra.56kha/112; śivaḥ — {phyogs rnams thams cad bde bar shog/} sarvā diśaḥ śivāḥ santu bo.a.38kha/10.23; sat — {bde 'gro} sadgatiḥ bo.a.11ka/5.28; sukhitam — {bde bar 'gyur ro//} sukhitāni bhaviṣyanti su.pra.32kha/62; nirvṛtam — {rab dga'i dri bzang bde ba yis/} /{nyams su myong ba dpe med gyur//} babhūvānupamāsvādaṃ pramodāmodanirvṛtaḥ a.ka.187kha/21.37; kṣemam — {bde ba ni na ba dang rga ba dang 'chi ba'i 'jigs pa dang bral bas 'phags pa'i gnas pa'i rten yin pa'i phyir ro//} kṣemaṃ vyādhijarāmaraṇabhayarahitāryavihārāśrayatvāt abhi.sa. bhā.54kha/75; kalyam — {de sems dga' ba dang sems bde ba dang sems rab tu dga' bar gyur nas} sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittaḥ a.sā.435kha/245; lalitam—{bde ba bkod pa} lalitavyūhaḥ la.vi.143ka/211; \n\n•avya. su — {bde ba'i gnyid} sunidrā a.ka.35.14; {rnal 'byor bde ba} suyogaḥ sū.a.187ka/84; {bde 'gro} sugatiḥ ma.ṭī.235ka/73; {'grogs na bde ba} sūpāsyaḥ śi.sa.114ka/112. bde bar|= {bder} sukham — {ji srid bag phab bde bar gnyid log pa//} yāvacca visrambhasukhaprasuptaḥ jā.mā.143ka/165; {ri dwags rnams/}…{nags rnams su ni bde bar 'tsho//} sukhaṃ jīvanti hariṇā vaneṣu kā.ā.333kha/2.338; {bder bzhugs} sukhopaviṣṭam a.ka.350ka/46.35; sādhu — {bde bar song} gaccha sādhu jā.mā.144ka/167; sukhena — {des na ngas zos pa dang 'thungs pa dang 'chos pa dang myangs pa rnams legs par bde bar zhu bar gyur te} yena me aśitapītakhāditasvāditaṃ samyak sukhena pariṇamati a.śa.89ka/80; kṣemeṇa — {chu yi ngogs su bder phyin nas/} /{gnyen dang lhan cig dga' bar shog/} kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ \n\n bo.a.38kha/10.24; śivena — {khyod bde bar 'ongs sam} śivena tvāgataḥ vi.va.213kha/1.89; svasti — {bdag la brten nas 'khor rnams bde bar thar//} niśritya māṃ svasti gatāḥ svayūthyāḥ jā.mā.161kha/186; svastinā — {ma snad cing ma smas la bde bar yongs su thar bar 'gyur ro//} akṣato'nupahataḥ svastinā parimokṣyate śi.sa.62kha/61; helayā — {nyon mongs kun zad ma thob par/} /{skyes bus bde bar ji ltar 'gongs//} helālaṅghyaḥ kathaṃ puṃsāmaprāpya kleśasaṃkṣayam \n\n a.ka.350ka/46.38; su — {bder gnas pa} susthitam bo. a.14kha/6.5. bde ba kun byed|sarvasukhāvahā, raśmiviśeṣaḥ — {bde ba kun byed 'od zer rab gtong zhing /} /{nad pa na ba gang dag des reg pa/} /{rnam pa kun tu nad kyi sdug bsngal thar//} sarvasukhāvaha osari raśmī tāya gilāna ya ātura spṛṣṭāḥ \n sarvata vyādhidukhātpratimuktāḥ śi.sa.180kha/180. bde ba bkod pa|nā. lalitavyūhaḥ, bodhisattvaḥ — {shar phyogs na de bzhin gshegs pa dri ma med pa'i 'od kyi sangs rgyas kyi zhing 'jig rten gyi khams dri ma med par byang chub sems dpa' sems dpa' chen po bde ba bkod pa zhes bya ba} pūrvasyāṃ diśi vimalāyāṃ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvaḥ la.vi.143ka/211. bde ba skye ba|sukhopapattiḥ — {bde ba skye ba gsum po ni/} /{bsam gtan gsum la sa dgu yin//} sukhopapattayastisro navatridhyānabhūmayaḥ \n\n abhi.ko.9kha/3.71. bde ba skyed pa|vi. sukhodayaḥ — {bdag cag rab tu byung ba don yod pa dang 'bras bu dang bcas pa dang bde ba skyed pa dang bde ba'i rnam par smin par 'gyur la} naḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222; śivodayaḥ — {de bas shin tu mdangs dga' ba'i/} /{nags tshal tshegs chung bde skyed} ({bde skyid} ityapi pāṭhaḥ){cing /} /g.{yeng ba thams cad zhi byed par/} /{bdag nyid gcig pu gnas par bya//} tasmādekākitā ramyā nirāyāsā śivodayā \n sarvavikṣepaśamanī sevitavyā mayā sadā \n\n bo.a.24kha/8.38. bde ba bskyed pa|vi. hitāvahaḥ — {bde ba bskyed pa ni sbyin pas kun tu bsdus nas dge ba la sbyor ba'i phyir ro//} hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt sū.bhā. 219ka/126.; dra. {bde ba 'dren par byed pa/} bde ba can|= {bde can} \n\n•vi. sukhī — {rtag tu rang bzhin bde ba can//} nityaṃ sukhinaḥ svabhāvataḥ he.ta.22ka/72; \n\n•nā. sukhāvatī, lokadhātuḥ — {'jig rten gyi khams bde ba can zhes bya ba yod de/} {de na de bzhin gshegs pa}…{tshe dpag med ces bya ba bzhugs te} asti …sukhāvatī nāma lokadhātuḥ \n tatra amitāyurnāma tathāgataḥ…tiṣṭhati su.vyū.196ka/254; {rdo rje btsun mo'i b+ha ga ni/} /{e yi rnam pa'i cha byad gzugs/} /{sangs rgyas rin chen za ma tog /bde} {ba can du rtag tu bzhugs//} vihare'haṃ sukhāvatyāṃ sadvajrayoṣito bhage \n ekārākṛtirūpe tu buddharatnakaraṇḍake \n\n he.ta.15kha/48. bde ba can gyi 'jig rten gyi khams|sukhāvatīlokadhātuḥ — {de dag ni bde ba can gyi 'jig rten gyi khams su mchis nas de bzhin gshegs pa snang ba mtha' yas las chos nyan par 'gyur ro//} gacchanti te sukhāvatīlokadhātum \n amitābhasya tathāgatasya dharmamanusmaranti śṛṇvanti kā.vyū.215kha/275. bde ba can gyi zhing|sukhāvatīkṣetram lo.ko.1214. bde ba can gyi bkod pa|nā. sukhāvatīvyūhaḥ, granthaḥ — {'phags pa bde ba can gyi bkod pa zhes bya ba theg pa chen po'i mdo} āryasukhāvatīvyūhanāmamahāyānasūtram ka.ta.115. bde ba che|= {bde ba chen po/} bde ba chen po|•saṃ. mahatsukham — {bdag la 'dir god yong} ({rgud yang} ){med la/} /{pha rol du yang bde ba che//} na cātra me vyayaḥ kaścitparatra ca mahatsukham \n bo.a.13ka/5.78; he.ta.10ka/30; \n\n•pā. mahāsukham 1. sahajānandaḥ — {de bzhin du waM yig dang bde ba chen po dang chags pa chen po dang lhan cig skyes pa dang mchog tu mi 'gyur ba dang thig le dang de nyid dang ye shes dang rnam par dag pa'i sems kyi ming rnams kyi nang nas waM yig gcig pu gtso bo'i ming ma yin te/} {thams cad kyis phyag rgya chen po lhan cig skyes pa'i dga' ba 'gyur ba med pa'i bde ba go bar byed pa'i phyir ro//} tathā vaṃkāramahāsukhamahārāgasahajaparamākṣarabindutattvajñānaviśuddhacittasaṃjñānāṃ madhye na ekā vaṃkārasaṃjñā pradhānā, sarvāsāṃ mahāmudrāsahajānandākṣarasukhapratipādakatvāt vi.pra.135kha/1, pṛ.34; mahāsaukhyam — {las kyi phyag rgya'i rab sbyor dang /} /{ye shes phyag rgya'i rjes chags la'ang /} /{bde ba chen po byang chub sems/} /{brtul zhugs brtan pos bsrung bar bya//} karmamudrāprasaṅge'pi jñānamudrānurāgaṇe \n rakṣaṇīyaṃ mahāsaukhyaṃ bodhicittaṃ dṛḍhavrataiḥ \n\n vi.pra.159kha/3.120 2. cakraviśeṣaḥ — {spyi bor bde ba chen po gnas} mahāsukhaṃ śirasi sthitam he.ta.21kha/68; dra. {bde ba chen po'i 'khor lo/} \n\n•vi. mahāsukhaḥ — {dbus su rdo rje bri bar bya/} /{yang na rdo rje sems dpa' 'am/} /{kun tu bzang po bde ba che//} madhye vajraṃ samālikhet \n atha vā vajrasattvaṃ tu samantabhadraṃ mahāsukham \n\n sa.du.231/230; mi.ko.6ka; dra. {bde ba chen po kun tu bzang po/} mahāsukhā — {de nyid lhan cig skyes pa'i gzugs/} /{bde chen bzang po'i rnal 'byor ma//} saiva sahajarūpā tu mahāsukhā divyayoginī \n he.ta.21ka/68. bde ba chen po kun tu bzang po|nā. mahāsukhasamantabhadraḥ, maṇḍalanāyako devaḥ — {phyag na rdo rjer 'tshal bar bgyi'o//}… {bde ba chen po kun tu bzang po legs par 'tshal bar bgyi'o//} vajrapāṇiriti manyāmaḥ…mahāsukhasamantabhadra iti manyāmaḥ sa.du.229/228. bde ba chen po'i 'khor lo|pā. mahāsukhacakram — {bde ba chen po'i 'khor lo la 'dab ma sum cu rtsa gnyis} mahāsukhacakre dvātriṃśaddalam he.ta.3ka/4; {sku'i dkyil 'khor ni zheng du dpag tshad bzhi 'bum mo//}…{de'i yang phyed ni bde ba chen po'i 'khor lo} kāyamaṇḍalaṃ caturlakṣayojanāyāmam…mahāsukhacakraṃ tasyāpyardham vi.pra.33kha/4.9; {de'i lte ba la bde ba chen po'i 'khor lo gshegs su gsol lo//} tasya varaṭake mahāsukhacakraṃ visarjayet vi.pra.68kha/4.123; {spyi bor bde chen 'khor lo ste//} śirasi mahāsukhacakre sa.u.31.19. bde ba chen po'i gnas|pā. mahāsukhāvāsaḥ — {bde ba chen po'i gnas zhes pa ni bde ba chen po'i gnas chos kyi dbyings nam mkha'i mtshan nyid can dog pa med pa'i chos 'byung 'jig rten gyi dpe las 'das pa kun tu bzang po'i bde ba chen po'i gnas so//} mahāsukhāvāsa iti \n mahāsukhāvāso dharmadhāturākāśalakṣaṇo'saṅkīrṇo dharmodayo lokopamātikrāntaḥ samantabhadro mahāsukhāvāsaḥ vi. pra.118kha/1, pṛ.16; {de bzhin du e yig dang gsang ba dang pad+ma dang chos 'byung dang nam mkha'i khams dang bde ba chen po'i gnas dang seng ge'i khri dang b+ha ga dang gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/} {thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} tathā ekārarahasyapadmadharmodayakhadhātumahāsukhāvāsasiṃhāsanabhagaguhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34; mahāsukhasthānam — {rtsa rnams ni sum cu rtsa gnyis te/} {byang chub kyi sems sum cu rtsa gnyis 'bab pa bde ba chen po'i gnas su 'dzag go/} dvātriṃśannāḍyaḥ \n dvātriṃśad bodhicittāvahā mahāsukhasthāne sravante he.ta.2kha/4. bde ba chen po'i pad+ma'i 'dab ma|pā. mahāsukhakamaladalam — {cha dang thig le'i gzugs can ma ste bde ba chen po'i 'khor lo'i bde ba chen po'i pad+ma'i 'dab ma rnams la'o//} śaśikalā bindurūpiṇīti mahāsukhakamaladale (mahā)sukhacakre vi.pra.55ka/4.95. bde ba chen po'i ye shes|pā. mahāsukhajñānam — {bde ba chen po'i ye shes gang yin pa de ni lo bcu drug gi mtshams su 'gyur te sa bon 'pho ba'i chos las so//} yanmahāsukhajñānaṃ tat ṣoḍaśavarṣāvadherbhavati śukracyavanadharmataḥ vi. pra.232kha/2.30. bde ba chen po'i rang bzhin can|vi. mahāsukharūpī — {de bzhin du bcom ldan 'das kyang bde ba chen po'i rang bzhin can de'i nang du gnas so//} evaṃ bhagavānapi mahāsukharūpī tatrāntargataḥ vi.pra.128ka/3.56. bde ba nyid|sukhatvam — {rang gi ngo bos yid du 'ong ba'i phyir ni bde ba nyid yin la} sukhatvaṃ ca svabhāvataḥ manāpatvād abhi.bhā.5ka/882; sātatā — {de yi bdag nyid yongs gcod de/} /{bde sogs bde ba nyid sogs bzhin//} paricchedaḥ sa tasyātmā sukhādeḥ sātatādivat \n\n ta.sa.73kha/685. bde ba rnyed|= {bde ba rnyed pa/} bde ba rnyed pa|vi. kṣemaprāptaḥ — {phyir mi ldog pa}…{bde ba rnyed pa 'jigs med thob//} avaivartikaḥ…kṣemaprāpto'bhayaprāptaḥ vi.pra.156ka/3.105; labdhasukhaḥ — {sems can rang gis bde rnyed na/} /{des ko ci ste khro bar byed//} svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi \n\n bo.a.17kha/6.80. bde ba brnyes pa|vi. kṣemaprāptaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bde ba brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… kṣemaprāpta ityucyate la.vi.205ka/308. bde ba thams cad skyed pa'i stabs|pā. sarvasukhasaṃjananagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs}… {mi bskyod pa'i stabs dang}…{bde ba thams cad skyed pa'i stabs dang} mahāpuruṣāṇāṃ gatiranuccalitagatiḥ …sarvasukhasaṃjananagatiḥ la.vi.134kha/199. bde ba thams cad dang ldan pa|vi. sarvasukhasamarpitaḥ ma.vyu.7375. bde ba dang ldan|= {bde ldan/} bde ba dang ldan pa|= {bde ldan/} bde ba dang sdug bsngal gyis mi bskyod pa|vi. sukhaduḥkhāviprakampyaḥ lo.ko.1214. bde ba dang sdug bsngal thams cad la mngon par dga' ba med pa|pā. sarvasukhaduḥkhanirabhinandī, samādhiviśeṣaḥ — {bde ba dang sdug bsngal thams cad la mngon par dga' ba med pa zhes bya ba'i ting nge 'dzin} sarvasukhaduḥkhanirabhinandīnāma samādhiḥ ma.vyu.607. bde ba dang sdug bsngal 'di lta bu zhig myong|vi. evaṃsukhaduḥkhapratisaṃvedī — {'di la ni 'di ltar tshe dang ldan pa de'i ming ni 'di zhes bya/}…{bde ba dang sdug bsngal ni 'di lta bu zhig myong}…{'di ni tha snyad yin no//} atrāyaṃ vyavahāraḥ—ityapi sa āyuṣmānevaṃnāmā… evaṃsukhaduḥkhapratisaṃvedī abhi.bhā.86ka/1202. bde ba dam pa|satsukham — {'dod pa'i rgyal po dang tsun dA ni zung ste dkyil 'khor la ni bde ba dam pa'i don du'o//} ṭakkiścundā ca yugmaṃ maṇḍale satsukhārthamiti vi.pra. 53ka/4.81. bde ba 'dod|= {bde ba 'dod pa/} bde ba 'dod pa|•saṃ. sukhecchā — {sdig pa byed pa bde 'dod kyang /} /{gang dang gang du 'gro 'gyur ba/} /{de dang der ni sdig pa des/} /{sdug bsngal mtshon gyis rnam par 'joms//} pāpakārisukhecchā tu yatra yatraiva gacchati \n tatra tatraiva tatpāpairduḥkhaśastrairvihanyate \n\n bo.a.21kha/7. 43; \n\n•vi. sukhaiṣī — {khyod ni skyid bde bar 'dug 'dug pa bde ba 'dod pa yin te} tvaṃ hi sukumāraḥ sukhaiṣī a. śa.248ka/227; sukhārthī lo.ko.1212. bde ba 'dren par byed pa|vi. hitāvahaḥ — {rgyal sras rnams kyi brtse bas sbyin pa ni/} /{kha na ma tho med cing dag pa'i gzhi/} /{bde ba 'dren par byed pa nyid dang ni//} niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva…jinātmajānāṃ kṛpādānam \n\n sū.a.219ka/126; dra. {bde ba bskyed pa/} bde ba ldan pa|vi. sukhāvahaḥ — {phyag rgya bde ba ldan pa khyer//} gṛhṇa mudrāṃ sukhāvahām he.ta.17ka/54. bde ba phun sum tshogs pa thams cad dang ldan pa|vi. sarvasukhasaṃpattisamanvāgataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {bde ba phun sum tshogs pa thams cad dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… sarvasukhasaṃpattisamanvāgata ityucyate la.vi.205kha/309. bde ba byed pa|= {bde byed/} bde ba bla na med pa'i mya ngan las 'das pa|anuttarayogakṣemanirvāṇam lo.ko.1214. bde ba 'byung ba'i sgrub thabs|nā. khasarpaṇasādhanam, granthaḥ ka.ta.3153, 3154. bde ba sbyin pa|vi. sukhaṃdadaḥ — {de nas bcom ldan rdo rje can/} /{mkha' 'gro bde ba sbyin pas gsungs//} tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ \n he.ta.12kha/38; {de dang lhan cig phyag rgya che/} /{bde ba sbyin pa'i dngos grub 'gyur//} tayā sārdhaṃ bhavet siddhirmahāmudrāsukhaṃdadā \n\n he.ta.21ka/68; dra. {bde ba sbyin pa po/} bde ba sbyin pa po|vi. sukhadāyakaḥ — {bdag med bde ba sbyin pa po//} nairātmyasukhadāyakam he.ta.24kha/80; dra. {bde ba sbyin pa/} bde ba sbyin ma|vi.strī. sukhaṃdadā — {de ni nga yis bshad bya yis/} /{lha mo bde ba sbyin ma nyon//} tadahaṃ kathayāmyeṣa śṛṇu devi sukhaṃdade \n he.ta.24kha/82. bde ba ma yin pa|= {bde min/} bde ba min pa|= {bde min/} bde ba med|= {bde med/} bde ba med pa|= {bde med/} bde ba myong 'gyur|= {bde ba myong bar 'gyur ba/} bde ba myong bar 'gyur|= {bde ba myong bar 'gyur ba/} bde ba myong bar 'gyur ba|vi. sukhavedyam — {bsod nams bsod nams min mi g}.{yo/} /{bde ba myong 'gyur la sogs gsum//} puṇyāpuṇyamaniñjaṃ ca sukhavedyādi ca trayam \n\n abhi.ko.12kha/4.45; sukhavedanīyam — {yang gsum ste/} {bde ba myong bar 'gyur ba'i las dang sdug bsngal myong bar 'gyur ba'i las dang bde ba yang ma yin sdug bsngal ba yang ma yin pa myong bar 'gyur ba'o//} punaḥ trīṇi—sukhavedanīyaṃ karma, duḥkhavedanīyam, aduḥkhāsukhavedanīyaṃ ca abhi.bhā.192ka/652; {bde ba myong bar 'gyur ba la sogs pa'i 'du byed rnams} sukhavedanīyādayo'pi saṃskārāḥ abhi.bhā.3ka/876. bde ba stsol ba|= {bde ba sbyin pa/} {o po/} bde ba 'tshal|= {bde ba 'tshal ba/} bde ba 'tshal ba|vi. sukhakāmaḥ — {bcom ldan 'das sems can thams cad ni sdug bsngal dang mi mthun zhing bde ba 'tshal la} sarvasattvā hi bhagavan sukhakāmā duḥkhapratikūlāḥ su.pa.22kha/3. bde ba mdzad pa|•vi. kṣemaṅkaraḥ , buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bde ba mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…kṣemaṅkara ityucyate la.vi.203kha/307; \n\n•nā. kṣemaṅkaraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{bde ba mdzad pa dang} mātā…yathā ca maitreyasya bodhisattvasya, tathā…kṣemaṅkarasya ga.vyū.268ka/347 dra. {bde mdzad/} {bde byed/} bde ba rdzogs pa|sukhaniṣpattiḥ — {'dir bskul ba rnam pa gnyis te/} {gcig ni srog rdzogs pa'i slad du yin la/} {gnyis pa ni lo bcu drug gi mthar bde ba rdzogs pa'i slad du'o//} atra dvidhā codanā—ekā prāṇaniṣpattaye, dvitīyā ṣoḍaśavarṣāvadheḥ sukhaniṣpattaye vi.pra.48ka/4.50. bde ba yang ma yin sdug bsngal ba yang ma yin pa|= {bde ba yang ma yin sdug bsngal yang ma yin pa/} bde ba yang ma yin sdug bsngal yang ma yin pa|vi. aduḥkhāsukham — {ci bde ba'am sdug bsngal ba'am bde ba yang ma yin sdug bsngal yang ma yin pa zhig ces de skad du dris na} kiṃ sukhaṃ duḥkham aduḥkhāsukham ityevaṃ pṛṣṭena abhi.sphu.111kha/801; ma.vyu.1916; {bde ba yang ma yin sdug bsngal ba yang ma yin pa'i tshor ba ni}…{'du byed kho nas sdug bsngal ba nyid de} aduḥkhāsukhāvedanāyāḥ saṃskāreṇaiva duḥkhatā abhi.bhā.3ka/876; dra. {bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba/} bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba|pā. aduḥkhāsukhā vedanā, dhyānāṅgabhedaḥ — {mtha' ma ni bsam gtan bzhi pa'o//} {de la yan lag bzhi ste/} {bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba dang}… {ting nge 'dzin yongs su dag pa'o//} caturthaṃ dhyānamantyam \n tatra catvāryaṅgāni—aduḥkhāsukhā vedanā…samādhi(pariśuddhi)śca abhi.bhā.69ka/1141. bde ba yang ma lags sdug bsngal ba yang ma lags pa|vi. aduḥkhāsukhā — {bcom ldan 'das kyis bde ba dang sdug bsngal ba dang bde ba yang ma lags sdug bsngal ba yang ma lags pa dang tshor ba 'di gsum yang gsungs la} tisra ime vedanā uktā bhagavatā sukhā dukhā'duḥkhāsukhā ca abhi.bhā.5ka/881. bde ba yod pa|nā. 1. kṣemāvatī, cāturdvīpikā — {'jig rten gyi khams mi 'jigs pa byed pa zhes bya ba byung ste}… {'jig rten gyi khams de'i dbus su gling bzhi pa bde ba yod pa zhes bya ba byung ste} abhayaṅkarā nāma lokadhāturabhūt …tasyāḥ khalu punarlokadhātormadhye kṣemāvatī nāma cāturdvīpikā abhūt ga.vyū.231ka/309 2. = {bde ba can} sukhāvatī, lokadhātuḥ — {bde ba yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang mtha' yas pa bzhugs pa'ang mthong ngo //} sukhāvatyāṃ lokadhātāvamitābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. bde ba la gnas pa|vi. sukhasthitaḥ — {byang chub sems dpa' sems dpa' chen po chos kyi rnam grangs 'di rab tu ston par 'dod pa ni bde ba la gnas pa yin no//} bodhisattvo mahāsattvaḥ…imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati sa.pu.106ka/169; sukhavihārī — {btang snyoms pa dran pa can dga' ba med la bde ba la gnas pa'o//} {zhes bya bar bsam gtan gsum pa la nye bar bsgrubs te gnas so//} upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati da.bhū.198kha/20. bde ba la dmigs pa|sukhopalabdhiḥ —{khu ba 'pho ba las bde ba la dmigs pa ni phra mo'i rnal 'byor te} śukracyavanāt sukhopalabdhiḥ sūkṣmayogaḥ vi.pra.62ka/4.110. bde ba la reg pa|sukhasparśaḥ — {bde ba la reg par gnas pa} sukhasparśavihāraḥ a.sā.139kha/80. bde ba la reg par gnas pa|pā. sukhasparśavihāraḥ — {byang chub sems dpa' re res chos gos dang}…{yo byad dang} …{bde ba la reg par gnas pa thams cad kyis bskal pa gang gA'i klung gi bye ma snyed du rim gro byas te} ekaiko bodhisattvaścīvara…pariṣkārairgaṅgānadīvālukopamān kalpānupatiṣṭhet … sarvaiḥ sukhasparśavihāraiḥ a.sā. 139kha/80; sparśavihāraḥ — {chos mngon pa la brten nas phan tshun 'bel ba'i gtam gtan la 'bebs pa las gyur pa'i chos la rdzogs par longs spyod pas bde ba la reg par gnas par 'gyur te} abhidharmaṃ niśritya parasparaṃ sāṃkathyaviniścayakṛtena dharmasambhogena sparśavihāro bhavati abhi.sa.bhā.70ka/97; sparśavihāratā — {gnod pa chung ngam}… {bde ba dang ldan nam mi bde ba mi mnga' 'am bde ba la reg par gnas sam zhes mchi'o//} alpābādhatāṃ pṛcchanti… sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca a.śa.156ka/145. bde ba gsal mdzad|nā. sukhaprasannaḥ, ācāryaḥ ba.a. 159. bde ba'i skal dang ldan pa|vi. sukhabhāk — {de las dga' zhing mchod 'os bde ba'i skal dang ldan par 'gyur//} priyaḥ pūjyaścāsmādbhavati sukhabhāgeva ca tataḥ jā.mā.166kha/193. bde ba'i 'khor lo|= {bde ba chen po'i 'kho+er lo} pā. sukhacakram, mahāsukhacakram — {longs spyod skyes bu byed pa nyid/} /{bde ba'i 'khor lo dri med nyid//} puruṣakāraṃ sambhoge vaimalyaṃ sukhacakre \n\n he.ta.21kha/68; mahāsukhacakram — {gang phyir bde chen mgor gnas pas/} /{bde ba'i 'khor lor dge 'dun che//} mahāsaṅghī mahāsukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ \n he.ta.21kha/70. bde ba'i 'khrus|ratarddhikam śrī.ko.171ka \n bde ba'i rgyu|sukhahetuḥ — {rten gyi khyad par la ltos pa'i yul bde ba'i rgyu'am sdug bsngal gyi rgyu yin gyi} āśrayaviśeṣāpekṣo hi viṣayaḥ sukhaheturvā bhavati, duḥkhaheturvā abhi.bhā.6ka/885. bde ba'i mchog|= {bde mchog/} bde ba'i snying po|sukhamaṇḍaḥ, sukhasya maṇḍaḥ — {ci'i phyir bsam gtan gsum pa la rnam par thar pa ma bzhag ce na}…{bde ba'i snying pos skyod pa'i phyir ro//} kasmānna tṛtīyadhyāne vimokṣaḥ ?…sukhamaṇḍeñjitatvācca abhi.bhā.80ka/1178. bde ba'i dam pa|vi. paramasukham, nirvāṇam — {de dag bdag gis bde ba'i dam pa gnas thams cad dang bral ba 'di lta ste/} {bsgribs pa med pa thams cad mkhyen pa'i mya ngan las 'das pa la rab tu dgod par bya'o//} te'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yaduta sarvāvaraṇaprahāṇanirvāṇe da.bhū.192ka/18. bde ba'i rdo rje|nā. sukhavajraḥ , ācāryaḥ ba.a.731. bde ba'i gnas|sugatiḥ — {bde ba'i gnas su gshegs kyang e ma'o chos nyid bzang} sugatiṃ gateṣvapi aho sudharmatā sa.du.175/174; dra. {bde 'gro/} bde ba'i rnam par smin pa|vi. sukhavipākaḥ — {bdag cag rab tu byung ba don yod pa dang 'bras bu dang bcas pa dang bde ba skyed pa dang bde ba'i rnam par smin par 'gyur la} naḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222. bde ba'i rnam smin|= {bde ba'i rnam par smin pa/} bde ba'i blo|sukhabuddhiḥ — {de lta bas na mi mkhas pa rnams ni gnyen po kho na la bde ba'i blo 'jug gi} tasmāt pratīkāra evāviduṣāṃ sukhabuddhiḥ abhi.bhā.4kha/880. bde ba'i dbang|= {bde ba'i dbang po/} bde ba'i dbang po|pā. sukhendriyam, indriyabhedaḥ — {mdo las mig gi dbang po dang}…{bde ba'i dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam… sukhendriyam… ājñātāvīndriyamiti abhi.bhā.52kha/132. bde ba'i 'byung gnas|nā. sukhākarā, ācāryā ba.a. 869. bde ba'i sbyar ba|= {bde bar sbyar ba/} bde ba'i tshor ba|sukhavedanā — {bde ba'i tshor ba dang mthun pa'i shin tu sbyangs pa} sukhavedanānukūlā prasrabdhiḥ abhi.bhā.70ka/1143. bde ba'i tshor ba dang mthun pa|vi. sukhavedanānukūlā — {gal te bde ba'i tshor ba dang mthun pa'i shin tu sbyangs pa bde ba yin no zhe na} sukhavedanānukūlā prasrabdhiḥ sukhamiti cet abhi.bhā.70ka/1143. bde ba'i 'tsho chas|sukhopadhānam ma.vyu.6140; dra. {bde ba'i yo byad/} bde ba'i gzhi|sukhasyādhāraḥ ma.vyu.7052. bde ba'i gzugs can|vi. sukharūpī — {kun rdzob kun da lta bu nyid/} /{don dam bde ba'i gzugs can no//} saṃvṛtaṃ kundasaṅkāśaṃ vivṛtaṃ sukharūpiṇam \n he.ta.20kha/66. bde ba'i 'od|sukhābhaḥ lo.ko.1215. bde ba'i ye shes|sukhajñānam — {'khyud dang 'o byed la sogs pa/} /{sna tshogs rnam pa sna tshogs bshad/} /{rnam par smin pa de las bzlog /bde} {ba'i ye shes za ba nyid//} vicitraṃ vividhaṃ khyātamāliṅgacumbanādikam \n vipāke tadviparyāsaṃ sukhajñānasya bhuñjanam \n\n he.ta.17ka/54. bde ba'i yo byad|sukhopakaraṇam ma.vyu.5889; sukhopadhānam — {byang chub sems pa'i bde ba'i yo byad thams cad kyang yongs su 'bul lo//} bodhisattvasukhopadhānaṃ copasaṃharati da.bhū.182kha/12; dra. {bde bar sbyar ba/} bde ba'i ri|nā. sātāgiriḥ — {dri za sna tshogs sde dang ni/}…{mthu bo che dang gangs can dang /} {bde ba'i ri nyid de bzhin te//} citrasenaśca gandharvaḥ…nāgāyano haimavataḥ sātāgiristathaiva ca \n\n su.pra.43kha/86. bde ba'i lam du phyin pa|vi. sugataḥ — {des lha'i mig rnam par dag cing mi las 'das pas sems can rnams}… {bde ba'i lam du phyin pa dang ngan song du song ba dang}… {mthong ngo //} sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati… sugatān durgatān da.bhū. 200ka/22. bde ba'i sems|pā. sukhacittatā, cittākāraviśeṣaḥ — {'di lta ste/} {bde ba'i sems dang}… {ston pa'i sems te/} {sems rnam pa bcu po 'di dag bskyed do//} tadyathā—hitacittatāṃ…śāstṛcittatām \n idaṃ daśaprakāraṃ cittamutpādayati śi.sa.86kha/85. bde ba'i bsam pa|pā. sukhāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lnga}…{mchog gi bsam pa dang}… {bde ba'i bsam pa dang}…{lhan cig skyes pa'i bsam pa'o//} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa agryāśayaḥ…sukhāśayaḥ…sahajaścāśayaḥ bo.bhū.162kha/215. bde bar gyur|= {bde bar gyur pa/} bde bar gyur cig|kri. sukhī syām — {bdag bde bar gyur cig} ahaṃ sukhī syām abhi.bhā.93kha/1226; sukhita astu — {kye ma sems can rnams ni de ltar bde bar gyur cig} evaṃ sukhitā bata santu abhi.bhā.78kha/1174. bde bar gyur pa|vi. sukhī — {bde bar gyur pa'am sdug bsngal bar/} /{ma gyur cig ces 'dod pa na//} sukhī bhaveyaṃ duḥkhī vā mā bhūvamiti tṛṣyataḥ \n\n pra.vā.115ka/1. 202; sukhitaḥ — {bde bar gyur pa'i sems mnyam par 'jog par 'gyur ro//} sukhitasya cittaṃ samādhīyate abhi.bhā.53kha/139; {bde bar gyur pa'i sems mnyam par 'jog go/} sukhitasya cittaṃ samādhīyate śrā.bhū.24ka/60. bde bar gyur pa'i sems mnyam par 'jog pa|pā. sukhitasya cittaṃ samādhīyate, navasu prāmodyapūrvakeṣu dharmeṣu anyatamaḥ — {bde bar gyur pa'i sems mnyam par 'jog go/} sukhitasya cittaṃ samādhīyate śrā.bhū.24ka/60; {bde bar gyur pa'i sems mnyam par 'jog par 'gyur ro//} sukhitasya cittaṃ samādhīyate abhi.bhā.53kha/139; mi.ko.120kha \n bde bar 'gyur|= {bde bar 'gyur ba/} bde bar 'gyur ba|vi. śaṅkaram — {khyod la bsu bas dpal du byed/}…/{bsnyen bkur bgyis pas bde bar 'gyur//} śrīkaraṃ te'bhigamanaṃ…śaṅkaraṃ paryupāsanam śa.bu.113kha/95; svastyayanam — {bde bar 'gyur ba ni sbyor ba bde bas de thob par 'gyur ba'i dmigs pa yod pa'i phyir ro//} svastyayanaṃ sukhena prayogeṇa tatprāptaye ālaṃbanabhāvāt abhi.sa.bhā.54kha/75. bde bar 'gyur bar bya|kri. sukhī bhaviṣyāmi — {bdag 'jig rten pha rol du bde bar 'gyur bar bya'o//} ahaṃ pretya sukhī bhaviṣyāmi abhi.bhā.236ka/794. bde bar dgongs|sukhacittiḥ lo.ko.1215. bde bar 'gro ba|= {bde 'gro/} bde bar rgyus|kuśalacaryā; sukhacaryā lo.ko.1216. bde bar 'thung|= {bde mthung /} bde bar 'thungs|= {bde mthung /} bde bar 'du shes|sukhasaṃjñā — {'jig rten ni tshor ba dang 'dod pa'i yon tan rnams dang skye ba la bde bar 'du shes so//} lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca abhi.bhā.5kha/882. bde bar 'dug|= {bde bar 'dug pa/} bde bar 'dug pa|vi. svasthaḥ — {bde bar 'dug pa lta su zhig sbyin par mi byed} kena nāma svasthena na dātavyaṃ syāt jā.mā.18ka/20; sukhasthitaḥ — {pha de bde bar 'dug par rig nas su//} sukhasthitaṃ taṃ pitaraṃ viditvā sa.pu.35kha/61; dra. {bde bar gnas pa/} bde bar 'dod pa|sukhavāñchā — {dang po reg par 'dod pa dang /} /{gnyis pa bde bar 'dod pa nyid/}… /{des na bzhi pa bsgom par bya//} prathamaṃ sparśākāṅkṣayā dvitīyaṃ sukhavāñchayā \n…caturthaṃ tena bhāvyate \n\n he.ta.10ka/28. bde bar gnas|= {bde bar gnas pa/} bde bar gnas pa|•kri. sukhaṃ śete — {rgyal dang pham pa spangs na ni/} /{nye bar zhi ste bde bar gnas//} upaśāntaḥ sukhaṃ śete hitvā jayaparājayam \n\n a.śa.31kha/27; \n\n•vi. susthitaḥ — {sbyin dang dul dang nges la rtag tu spyad/} /{gnyen pa spangs nas bde bar gnas par gyur//} dānadame niyame'pi ca nityaṃ susthita āsi tyajitva ca jñātīn \n\n rā.pa.237ka/133; sukhe sthitaḥ — {drang srong rnams la'ang dngos grub gegs 'gyur na/}…{rgyal po bde bar gnas pa smos ci dgos//} kuryānmunīnāmapi siddhivighnam \n prāgeva…kṣitīśasya sukhe sthitasya \n\n jā.mā.73kha/85; prasvasthaḥ — {khyod ni nyam thag rnams la brtse/} /{bde bar gnas la phan par dgyes//} āpanneṣvanukampā te prasvastheṣvarthakāmatā \n śa.bu.114ka/104; svasthacittaḥ — {khyod ni ma zin bde bar gnas/} /{ci phyir de ltar 'gyur bar 'dod//} sā kathaṃ svasthacittasya muktasyābhimatā tava \n\n jā.mā.121kha/140; \n\n•saṃ. 1. sukhavihāraḥ — {bde bar gnas pa'i khyad par gyis bde ba kha na ma tho ba med pa mchog bde ba zad mi shes pa'i 'byung gnas yin pa'i phyir} anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ sū.bhā.162ka/51 2. sukhasthitiḥ — {'di yi nu ma'i steng du ni/} /{sen dmugs dgod cing bde bar gnas//} asyāḥ stanamukhanyastanakhollekhasukhasthitiḥ \n a.ka.217kha/24.109. bde bar spyod pa|sukhavihāraḥ — {rnal 'byor can brtson pa mi 'dor ba rnams bdag gi so so rang gis rig pa tshe 'di la bde bar spyod pas gnas so//} svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurāḥ la.a.143kha/90. bde bar phyin ci log|pā. sukhaviparyāsaḥ, viparyāsabhedaḥ — {lta ba gsum las phyin ci log /bzhi} {tshan}…{lta ba mchog tu 'dzin pa las ni bde ba dang gtsang bar phyin ci log go/} dṛṣṭitrayād viparyāsacatuṣkam… dṛṣṭiparāmarśāt sukhaśuciviparyāsau abhi.bhā.231ka/778. bde bar byas|vi. sukhitaḥ — {grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba} grāmīṇā bhavanti vaktāraḥ — ‘svāminā smaḥ sukhitāḥ’ iti abhi.bhā. 86ka/281. bde bar byas pa|= {bde bar byas/} bde bar byed|= {bde byed/} bde bar byed pa|= {bde byed/} bde bar byed pa yin|kri. sukhayati — {de phyir brtse dang ldan pas gzhan bde ba/} /{bskyed nas bdag nyid bde bar byed pa yin//} sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam \n\n sū.a.218ka/124. bde bar sbyar ba|sukhopadhānam, sukhopakaraṇam — {sangs rgyas la sogs pa'i dge slong gi dge 'dun la bde bar sbyar ba thams cad kyis phu dud byed pa} buddhapramukhaṃ bhikṣusaṅghaṃ sarvasukhopadhānaiḥ satkuryuḥ śi.sa.168ka/166; {sems can rnams kyang} ({mi'i} ){bde bar sbyar ba thams cad kyis bde bar 'gyur ba dang} sattvāśca manuṣyasukhopadhānena sukhitā bhaveyuḥ su.pra.31ka/60; ma.vyu.5889; dra. {bde ba'i yo byad/} bde bar mos pa|sukhādhimokṣaḥ — {gal te de las mdza' bo chen po'i phyogs bzhin du bde bar mos pa mi ldog par gyur na} tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate abhi.bhā.78kha/1174. bde bar mos par byed|kri. sukhamadhimucyate — {kye ma sems can rnams ni de ltar bde bar gyur cig ces sems can rnams la bde bar mos par byed do//} sattvānāṃ tat sukhamadhimucyate evaṃ sukhitā bata santu iti abhi.bhā. 78kha/1174. bde bar btsa' bar gyur|kri. svasti prajāyate — {sbrum pa rnams kyang bde bar btsa' bar gyur to//} gurviṇyaḥ svastinaḥ prajāyante a.śa.58ka/49. bde bar 'tsho|kri. sujīvatu lo.ko.1216. bde bar bzhugs|= {bde bar bzhugs pa/} bde bar bzhugs pa|vi. sukhopaniṣaṇṇaḥ — {de nas lha'i dbang po brgya byin gyis sangs rgyas la sogs pa dge slong gi dge 'dun bde bar bzhugs par rig nas} tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā a.śa.47kha/41. bde bar rab tu 'dug|vi. sukhasaṃniṣaṇṇaḥ lo.ko.1216. bde bar gshegs|= {bde bar gshegs pa/} {bde bar gshegs kyi} saugatī — {de ltas bde bar gshegs kyi bstan pa gang yin de yang don med min//} tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī \n sū.a.181ka/76. bde bar gshegs pa|1. = {sangs rgyas} sugataḥ, buddhaḥ — {gser gyi me tog ces bya ba de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rig pa dang zhabs su ldan pa bde bar gshegs pa}…{sangs rgyas bcom ldan 'das 'jig rten du 'byung bar 'gyur} suvarṇapuṣpo nāma tathāgato bhaviṣyati arhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugataḥ…buddho bhagavā˜lloka utpatsyate a.sā.321kha/181 2. = {sangs rgyas pa} saugataḥ, bauddhaḥ — {bde gshegs par sems 'ga' zhig kyang /} /{gang zag tha snyad sgo nas ni/} … /{bdag tu rab tu brjod par byed//} kecittu saugatammanyā apyātmānaṃ pracakṣate \n pudgalavyapadeśena ta.sa.14ka/159; {'di la zhes bya ba ni bde bar gshegs pa'i gsung rab la'o//} iheti saugate pravacane ta.pa.103kha/657; dra. {bde bar gshegs pa pa/} bde bar gshegs pa'i|saugatam — {bde bar gshegs pa'i bstan bcos} śāstraṃ saugatam a.ka.305ka/39.90; {bde bar gshegs pa'i grub mtha' la//} saugatasiddhānte ta.sa.122ka/1065. bde bar gshegs pa pa|= {sangs rgyas pa} saugataḥ, bauddhaḥ — {bde bar gshegs pa pa rnams la ni reg pa dang ldan pa lus can yin pa'i phyir ro//} sparśayogaśca mūrttiriti saugatāḥ pra.a.41kha/47; {blo bzangs rnams zhes bya ba ni bde bar gshegs pa pa'o//} sudhiya iti saugatāḥ ta.pa.153kha/31. bde bar gshegs pa'i grub mtha'|saugatasiddhāntaḥ — {bde bar gshegs pa'i grub mtha' la/} /{gal te 'brel grub tshad ma yis/} /{de nyid gang zhig bstan byas pa//} yat siddhapratibandhena pramāṇenopapāditam \n tattvaṃ saugatasiddhānte ta.sa.122ka/1065. bde bar gshegs pa'i chos gos kyi tshad las gyur pa'i ltung byed|pā. sugatacīvaragataṃ prāyaścittikam, prāyaścittikabhedaḥ — {bde bar gshegs pa'i chos gos kyi tshad las gyur pa'i ltung byed do//} (iti) sugatacīvaragatam (prāyaścittikam) vi.sū.48ka/61. bde bar gshegs pa'i sras|= {byang chub sems dpa'} sugatasutaḥ, bodhisattvaḥ — {gtan tshigs gang zhig bde bar gshegs pa'i sras rnams kyis bde bar gshegs pa thams cad mkhyen pa nyid du bsgrub pa'i phyir nye bar blang ba} yo hi hetuḥ sugatasarvajñasādhanāyopādīyate sugatasutaiḥ ta.pa.263kha/996; jinātmajaḥ — {'khor rnams dga' bar bya ba'i phyir/} /{bde bar gshegs pa'i sras kyis smras//} parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ \n\n da.bhū.171ka/4. bde bas bskyed pa|vi. sukhaidhitaḥ — {bcom ldan 'das kyi bstan pa ni shin tu dul bar bgyid pa lags te/} {de la bsten na 'di lta bur skyid bde bar mchis la bde bas bskyed pa dag kyang 'di ltar tshul dul bar gyur pa ni ngo mtshar che'o//} āścaryaṃ yāvatsuvinītaṃ bhagavacchāsanam, yatra nāma evaṃvidhāḥ kumārāḥ sukhaidhitā evaṃ vinītapracārāḥ saṃvṛttā iti a.śa.245kha/225. bde bas phongs|vi. sukharaṅkaḥ — {gang zhig bde bas phongs pa dang /} /{sdug bsngal mang ldan de dag la/} /{bde ba kun gyis tshim pa dang /} /{sdug bsngal thams cad gcod byed cing //} yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ \n tṛptiṃ sarvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca \n\n bo.a.3ka/1.29. bde bya|sukhāpanam — {'di na srog chags thams cad bde bya'i phyir//} sukhāpanārthaṃ iha sarvaprāṇinām sa.pu.22kha/38. bde byed|•kri. sukhayati — {gtsug phud ldan pa'i mjug rtse'i rlung gis snyan pa'i sgra dang ldan zhing bde bar byed//} sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilaiḥ a.ka.227kha/25.36; sukhaṃ karoti—{brtan pa'i brtse dang ldan pa'i sbyin pa yis/} /{sbyin pa'i bde ba byed pa gang yin pa//} kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇām \n sū.a.217kha/124; kṣemaṃ kurute — {mig mi bzang gis bde bar byed//} virūpākṣaḥ kurute kṣemam sa.du.199/198; \n\n•vi. sukhakaraḥ — {zas de za ba na}…{bde bar byed la zhu ba'i tshe de la rnam par smin pa sdug bsngal bar 'gyur te} tadbhojanaṃ paribhuñjānasya… sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati a.sā.134kha/77; {rin chen nam dung ngam mching bu mthong na de'i tshe bde ba byed par 'gyur te} ratnaṃ vā śaṅkhaśca kāco vā dṛśyate, tadā sukhakaro bhavati vi.pra.107kha/3.28; \n\n•saṃ. = {dpyid} surabhiḥ, vasantṛtu — vasante puṣpasamayaḥ surabhiḥ a.ko.1.4. 19; suṣṭhu rabhate āhlādanaṃ kartumārabhate'tra surabhiḥ \n rabha rābhasye a.vi.1.4.19; \n\n•nā. 1. kṣemaṅkaraḥ \ni. rājño brahmadattasya putraḥ — {rgyal po tshangs pas byin gyis khye'u btsas pa'i btsas ston byas nas khye'u'i ming bde byed ces btags so//} rājñā brahmadattena dārakasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ kṣemaṅkara iti a.śa.211ka/194 \nii. āryaḥ — {'phags pa bde byed kyis zhus pa zhes bya ba theg pa chen po'i mdo} āryakṣemaṅkaraparipṛcchānāmamahāyānasūtram ka.ta.165 \niii. nāgaḥ ma.vyu.3336 2. śaṅkaraḥ \ni. śivaḥ — {bde byed yin yang lag 'gro med//} śaṅkaro'pyabhujaṅgavān kā.ā.332kha/2. 319 \nii. nṛpaḥ ma.vyu.3578 \niii. nāgarājaḥ ma.vyu.3255 3. mukharā, nāgakanyā — {klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo bde byed ces bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā — vibhūṣaṇadharā nāma nāgakanyā … mukharā nāma nāgakanyā kā.vyū.201kha/259. bde byed kyis zhus pa|nā. kṣemaṅkaraparipṛcchā, granthaḥ — {'phags pa bde byed kyis zhus pa zhes bya ba theg pa chen po'i mdo} āryakṣemaṅkaraparipṛcchānāmamahāyānasūtram ka. ta.165. bde byed dga' ba|śaṅkarānandaḥ lo.ko.1217. bde byed bdag po|nā. śaṅkarasvāmī, ācāryaḥ — {gal te khab long zhes bya ba la sogs pas bde byed bdag po'i lugs kyis dpe ma grub pa nyid du dogs pa yin te} ayaskāntaprabhetyādinā śaṅkarasvāmimatena dṛṣṭāntāsiddhimāśaṅkate ta.pa.183kha/828. bde byed pa|= {bde byed/} bde byed ma|•vi.strī, śaṅkarī — {sems can thams cad bde byed ma} sarvasattvaśaṅkarī ba.vi.170ka; \n\n•nā. kṣemā, rājñaḥ prasenajitkauśalasya dārikā — {ko sa la'i rgyal po gsal rgyal gyis kyang bu mo btsas pa'i btsas ston byas nas bu mo'i ming bde byed ma zhes btags so//} rājñā prasenajitā kauśalena dārikāyā jātāyā jātimahaṃ kṛtvā kṣemeti nāmadheyaṃ kṛtam a.śa.211ka/194. bde byed gzhu|śaṅkaradhanuḥ, pinākaḥ — pināko'strī śūlaśaṅkaradhanvanoḥ a.ko.3.3.14. bde byed sras|= {gdong drug} śambhutanayaḥ, kārttikeyaḥ ṅa. ko.36/rā.ko.5.24. bde blag|sukaram, akṛcchram — {dran pa bde blag nyid du skye//} sukaraṃ jāyate smṛtiḥ bo.a.11kha/5.30; sukham — {bde mchog bde blag nyid du thob par byed//} sukhenaiva sukhaṃ pravṛddhamutplāvayati bo.a.2ka/1.7; saukaryam — {phyir rgol bas ma shes mod ngas de la bde blag bsgrub pas ci bya} mā jñāsītprativādī kiṃ mayā tasya saukaryaṃ karaṇīyam pra.a.144kha/491; svasti — {slad kyis bde blag byon 'gyur} paścāt svasti gamiṣyasi vi.va.215kha/1.92. bde blag nyid du|līlayā — {gang gis nor mchog srog las phangs pa'i nor ldan ma ni bde blag nyid du gtong //} yena prāṇamanaḥpriyā vasumatī saṃtyajyate līlayā a.ka.312kha/40.62. bde blag tu|sukham — {sdong dum dang tsher ma la sogs pa rnal ba'i phyir gang gis na bde blag tu 'gro ba} parimarditasthāṇukaṇṭakāditvāt yena sukhaṃ gacchati abhi. sphu.332kha/1233; sukhena — {bde blag tu ni 'thob ma yin//} sukhena na labhyate a.ka.159ka/17.26; helayā — {gang zhig bde blag tu bskrun mthu yi dba' rlabs rmad du byung ba'i 'phreng ba skye//} ye helocchalitaprabhāvalaharījātādbhutaśreṇayaḥ a.ka.1ka/50.1; anāyāsataḥ — {bde blag tu rnam par grol bar byed pa} anāyāsato vimokṣaṇakaram sa.du.127/126. bde blag tu byed pa|īṣatkaraḥ mi.ko.19ka \n bde blag tu 'byung ba|īṣadbhavaḥ mi.ko.19ka \n bde blag tu shes par 'gyur|kri. sujñātaṃ bhavati — {spang bar bya ba shes pa de dang bral ba'i blang bar bya ba bde blag tu shes par 'gyur ba} heyajñāne hi tadviviktamupādeyaṃ sujñātaṃ bhavati nyā.ṭī.72kha/189. bde dbang po|= {bde ba'i dbang po/} bde 'byung|= {lha chen} śambhuḥ, śivaḥ — {'gro ba rnams kyi gnas pa dang /} /{sprul dang 'jig rgyu ma skyes pa/} /{bde 'byung sred med chu skyes kyi/} /{skye gnas can gyis khyed rnams srungs//} sthitinirmāṇasaṃhārahetavo jagatāmajāḥ \n śambhunārāyaṇāmbhojayonayaḥ pālayantu vaḥ \n\n kā.ā.339kha/3.145; me.dū.345kha/1.54; sañjaḥ śrī.ko.176ka \n bde 'byung gtsug rgyan|= {zla ba} haracūḍāmaṇiḥ, candraḥ ṅa. ko.62/rā.ko.5.506. bde min|= {bde ba ma yin pa} asukham — {sdug min bde min myong 'gyur ba//} aduḥkhāsukhavedyam abhi.ko.12kha/4. 47; {'di ni bde ba'i sgrub par byed pa yin no//} {'di ni bde ba ma yin pa}({'i}){'o//} sukhasya sādhanametad, etadasukhasya ta.pa.23kha/493; {bsam pa'i zug rngus dkrugs pa'i yid/} /{bde la'ang bde ba min par rig/} sukhamapyasukhaṃ vetti cintāśalyākulaṃ manaḥ \n\n a.ka.149ka/14. 120; aśātam — {bde dang bde min sogs ngo bo/} /{de la'ang gal te 'khrul par ni/} /{rtog na} śātāśātādirūpā ca sā bhrāntiryadi kalpyate \n ta.sa.49ka/485. bde min sdug bsngal min|aduḥkhāsukham — {de dag la ni nyer bzlog brgyad/} /{dag pa bde min sdug bsngal min//} aṣṭau sāmantakānyeṣāṃ śuddhāduḥkhāsukhāni hi \n abhi. ko.24kha/8.22. bde med|•vi. niḥsukham — {ci slad bde med khyed ni glo bur du/} /{tsan dan zla ltar dkar bas dga' ma yin//} kasmādakasmāttava niḥsukhasya na candanaṃ nandanaminduśubhram \n\n a.ka.195ka/22.28; niḥśarma — {bde med las kyi sprul pa bsal} ({gsal} ){ba'i rtags can gzong dag gis//} niḥśarmakarmaghaṭitaprakaṭāṅkaṭaṅkaiḥ a.ka.74kha/7.44; {bde ba med pa'i las ni 'phral nyid rnam par bsgrubs pa gang //} niḥśarma karma sahasaiva viḍambyate yat a.ka.342ka/44.64; \n\n•saṃ. asvāsthyam — {skye bo gang tshe lhag 'byung zin/} /{de tshe bde ba med par 'gyur//} adhibhūto yadā janturasvāsthyaṃ janayettadā \n ma.mū.188ka/121. bde med pa|= {bde med/} bde brtsogs|= {bde sogs} śacī ma.vyu.3174. bde mdzad|nā. kṣemaṅkaraḥ, buddhaḥ — {dge slong dag sngon byung ba 'das pa'i dus na}…{rdzogs pa'i sangs rgyas}…{bde mdzad ces bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani kṣemaṅkaro nāma samyaksaṃbuddho loka udapādi a.śa.58kha/50; dra. {bde ba mdzad pa/} {bde byed/} bde zhing 'khod pa|vi. sukhitaḥ — {kye ma rgyal po chen po bde zhing 'khod pa ni chos smra bar byed kyi} sukhitasya bata mahārāja dharmā abhilasanti a.śa.96ka/86. bde zhing ldan pa|yogakṣemaḥ — {de nas rgyal po nor gyi bdag pos sangs rgyas byung bar thos nas}…{shin tu bde zhing ldan pa la ni rab tu gzhog par sems} atha khalu rājā dhanapatirbuddhotpādaśravaṇena … atyantayogakṣemapratiṣṭhāpakasaṃjñī ga.vyū.244kha/327. bde gzhi|vi. sauvarṇakam — {bde gzhi ni 'jig rten las 'das pa'i bde ba'i gzhi yin pa'i phyir ro//} sauvarṇakaṃ lokottarasukhavastutvāt abhi.sa.bhā.54kha/75. bde legs|svasti — {'brog dgon pa 'jigs pa chen po mi bzad pa de las 'byung nus te/} {bde ba'am bde legs su myur du} tato mahābhayabhairavādaṭavīkāntārācchaktaḥ kṣemeṇa svastinā śīghramapakrāmayitum a.sā.327ka/184; ma.vyu.2747; svastyayanam — {bde legs chen pos 'gro ba 'di/} /{yongs su bskyangs par gyur pas na//} janaḥ svastyayanenāyaṃ mahatā paripālyate \n jā.mā.38ka/44; {bzod pas mi snyan brjod pa dang /} /{'khu ba dag ni bde legs kyis/}…{btul//} ākroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca \n śa.bu.114kha/122; kṣemam — śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham \n bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām \n\n śastaṃ ca a.ko.1.4.26; kṣiṇoti kleśamiti kṣemam \n kṣiṇu hiṃsāyām a.vi.1.4.26. bde legs kyi tshigs su bcad pa|nā. svastigāthā, granthaḥ ka.ta.1101. bde legs can|svastikaḥ, āḍhyānāṃ gṛhaviśeṣaḥ mi. ko.139kha \n bde legs brjod|= {bde legs brjod pa/} bde legs brjod pa|sauvastikam ma.vyu.2749; mi. ko.131ka \n bde legs su bgyid pa|vi. kṣemakarī—{bcom ldan 'das shes rab kyi pha rol tu phyin pa ni byang chub kyi phyogs kyi chos rnams kyi bde legs su bgyid pa lags so//} bodhipakṣāṇāṃ dharmāṇāṃ kṣemakarī bhagavan prajñāpāramitā a.sā. 152ka/86. bde legs su 'gyur|= {bde legs su 'gyur ba/} bde legs su 'gyur ba|•kri. svastirbhaviṣyati — {khyed bde legs su 'gyur ro//} te svastirbhaviṣyati a.śa.43ka/37; \n\n•saṃ. svastyayanam — {bde legs su 'gyur ba'i tshigs su bcad pa} svastyayanagāthā ka.ta.1102; ma.vyu.2748. bde legs su 'gyur ba'i tshigs su bcad pa|nā. svastyayanagāthā, granthaḥ ka.ta.818. bde legs su 'gyur bar bgyi|kri. svastyayanaṃ kariṣyāmi — {yongs su bskyab pa dang}… {zhi ba dang bde legs su 'gyur bar bgyi'o//} paritrāṇaṃ… śāntisvastyayanaṃ kariṣyāmi su.pra.35kha/68. bde gshegs|= {bde bar gshegs pa/} bde gshegs sku las skyes|= {byang chub sems dpa'} sugatātmajaḥ, bodhisattvaḥ — {bsod nams snying po shes rab che/}…/{bde gshegs sku las skyes pa ltos//} puṇyagarbhān mahāprajñān…paśyadhvaṃ sugatātmajān \n\n ga.vyū.296kha/18. bde gshegs nyid|sugatatvam — {de dag de lta'i rnam can gyis/} /{ye shes bde gshegs nyid 'gyur yod//} teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate \n ta.sa.121kha/1051. bde gshegs pa|= {bde bar gshegs pa/} bde gshegs sems pa|nā. sugatacetanā, upāsikā — {bde gshegs sems pa la sogs pa dge bsnyen ma lnga brgya} sugatacetanāpramukhāni pañcopāsikāśatāni sa.pu. 142kha/227. bde gshegs sras|= {byang chub sems dpa'} sugatasutaḥ, bodhisattvaḥ — {rgyal ba'i mdun gnas bde gshegs sras su dge bas 'gyur//} sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ bo.a.22ka/7.44; sugatātmajaḥ — {bde gshegs sras kyi sdom la 'jug pa ni//} sugatātmajasaṃvarāvatāram bo.a.1/1.1. bde sogs|nā. śacī, indrapatnī —{bde sogs gus btud rol ba'i g}.{yo zhing dal bus rnga yab dag ni rab bskyod par//} bhaktiprahvaśacīvilāsacalanāhelocchasaccāmaram a.ka.94kha/9.94. bde sogs bdag|nā. śacīpatiḥ, indraḥ — {gzugs bral lus ni gtong ba la/} /{zhugs de bde sogs bdag po yis/} /{lha yi gtsug gi nor byin nas/} /{mda' lnga pa dang mtshungs par byas//} taṃ rūpavirahe dehatyāgārūḍhaṃ śacīpatiḥ \n divyacūḍāmaṇiṃ datvā cakre pañcaśaropamam \n\n a.ka.159kha/17.33; dra. {bde sogs bdag po/} bde sogs bdag po|nā. śacīdhavaḥ, indraḥ — {bde sogs bdag po'i gzhu yi 'khri shing yang dag rgyu ba ni/} /{chu 'dzin gzhon nu dag la rab tu chags shing yun ring mdzes//} bālāmbudapraṇayinī suciraṃ cakāśe saṃcāricāpalatikeva śacīdhavasya \n\n a.ka.252kha/93.41; dra. {bde sogs bdag/} bde sogs ma|= {bde sogs} indrāṇī, śacī śrī.ko.183ka \n bde gsal can|= {snye nag 'gyur byed} sukhavarcakaḥ mi.ko.61kha \n bden|= {bden pa/} bden dgod|satyasthitiḥ — {rlom sems bden dgod mthong bas} ({nas} ){ni/} /{btags pa yi ni bshad pa 'o//} satyasthitiṃ manyanayā dṛṣṭvā prajñaptideśanā \n la.a.169ka/125. bden 'jug|satyāpanam, {tshong gi dus su nges par 'di tsam dgos zer ba sogs bden par smras pa'i ngag gi ming} mi.ko.42ka; dra. {bden zong /} {bden pa la 'jug pa/} {bden byed/} bden nyid|= {bden pa nyid} satyatā — {bcos su gzugs brnyan dang mtshungs pa/} /{de la bden nyid ji ltar yod//} pratibimbasame tasmin kṛtrime satyatā katham \n\n bo.a.36kha/9.145; {chos nyid dang}… {de bzhin nyid dang yang dag pa nyid dang bden pa nyid de ni 'dug pa ste} sthitaivaiṣā dharmatā… tathatā bhūtatā satyatā la.a.112kha/59; satyatvam — {gang gi lung ni bden nyid du/} /{grub phyir kun mkhyen nyid brjod yin//} yadīyāgamasatyatvasiddhyai sarvajñatocyate \n ta.sa.117kha/1017; bhūtatā — {de'i phyir don bden pa nyid la ni ltung ba med do//} tasmādanāpattiḥ bhūtatāyāmarthasya vi.sū.53ka/67. bden gnyis|= {bden pa gnyis/} bden gnyis rnam par 'byed pa'i 'grel pa|nā. satyadvayavibhaṅgavṛttiḥ, granthaḥ ka.ta.3882. bden tog|= {bden pa'i tog} bden mthong|= {bden pa mthong ba/} bden mthong ba|= {bden pa mthong ba/} bden don|1. satyārthaḥ — {bden don rtag pa'i 'brel can gyis/} /{tshad ma nyid ni yin yang bla//} satyārthanityasambandhamātrāt prāmāṇyamastu vā \n ta.sa.86kha/793; {bden don rnam pa bcu gnyis ldan/} /{de nyid rnam pa bcu drug rig/} dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit \n vi.pra.65kha/4.114 2. = {bden don nyid} satyārthatā — {byed po med pa yin na yang /} /{de ni bden don 'gro ba min//} kartaryasatyapi hyeṣā naiva satyārthatāṃ vrajet \n ta.sa.85kha/786; satyārthatvam — {gzhan yang skyes bus ma byas la/} /{ji ltar rang bzhin gyis bden don//} api cāpauruṣeyasya yathā prākṛtamiṣyate \n satyārthatvam ta.sa.87kha/797. bden don rnam pa bcu gnyis ldan|vi. dvādaśākārasatyārthaḥ — {bden don rnam pa bcu gnyis ldan/} /{de nyid rnam pa bcu drug rig/} dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit \n vi.pra.65kha/4.114. bden bdag nyid|vi. satyātmā — {bden bdag nyid kyis stong} ({ston} ){nyid phyir/} /{gser la sogs pa rnam dag bzhin//} satyātmanopadiṣṭatvāt kanakādiviśuddhivat \n\n ta.sa.125kha/1085. bden ldan|= {bden pa dang ldan pa/} bden ldan ma|nā. satyavatī, subhadrasya patnī — {sa bdag gzugs can snying po yi/} /{grong khyer rgyal po'i khab ces par/} /{rab bzang zhes pa'i grong khyer ba/}… {byung /}… /{de'i chung ma}… {bden ldan ma zhes bya ba} rājagṛhābhikhye bimbisārasya bhūpateḥ \n abhūt pauraḥ subhadrākhyaḥ…tasya satyavatī nāma jāyā a.ka.86kha/9.4. bden pa|•saṃ. 1. satyam — {bden pa'i tshig} satyavacanam da.bhū.176kha/9; {bden pa mthong bas spang bar bya ba} satyadarśanaheyaḥ abhi.bhā.52kha/1070; tathyam — {'di nyid bden gyi gzhan ni log pa'o//} etadeva tathyaṃ mithyānyat abhi.sa.bhā.83kha/113; bhūtam — {drang srong gi tshig bden no snyam nas} bhūtamṛṣivacanamavagatya a.śa.143ka/133; sadbhāvaḥ — {blo gros chen po tshig gi tshogs ni 'di lta ste/} {tshig gi don mang po bden pa dang gdon mi za ba dang} padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ la.a.100ka/46 2. = {bden nyid} satyatā — {bden pa bden min zhes bya ba/} /{'di yang tha snyad tsam du zad//} vyavahāramātrakamidaṃ satyatāsatyateti ca \n pra.a.49ka/56; {rigs kyi nye bar bstan pa mi bden par dogs pa mngon sum gyis bden pa} jātyupadeśasyāsatyatā śaṅkāyāṃ pratyakṣāt satyatā pra.a.9ka/11; \n\n•vi. tathyam — {mi shes pa yi stes dbang gis/} /{bden pa'i nyer bstan yod ma yin//} ajñātasyopadeśo'sti tathyo yādṛcchiko na hi \n\n ta.sa.125kha/1086; sadbhūtam — {bden pa yang tshad mas mthong ba'i don te} pramāṇena dṛṣṭaśca sadbhūtaḥ nyā.ṭī.43kha/67; sāram —{bden nor ldan par gyur pa bdag /slong} {ba 'bras med ji ltar 'gyur//} kathaṃ sāradhano bhūtvā bhaviṣyāmyarthiniṣphalaḥ \n\n a.ka.362kha/48.59; sat mi.ko.88ka; \n\n•avya. ananyathā — {bden par gsung ba khyod la ni/} /{de gnyis gzhan du gda' ba lags//} anyathānanyathāvādin dṛṣṭaṃ tadubhayaṃ tvayi \n\n śa.bu.115ka/132; \n\n•pā. 1. satyam — {bden pa bzhi} catvāri satyāni abhi.ko.18kha/872; dra. {'phags pa'i bden pa/} 2. satyā, vāgākāraviśeṣaḥ — {tshig de ni kun shes par byed pa dang}… {bden pa dang}… {sangs rgyas thams cad kyis gsungs pa dang 'thun pa ste} yāsau vāgājñāpanī…satyā…sarvabuddhabhāṣitānukūlā la.vi.141ka/208 2. satyatā, adhyāśayaviśeṣaḥ — {lhag pa'i bsam pa zhes bya ba ni/} {'byung po rnams la des pa'o} … {log par zhugs pa la bden pa'o//} adhyāśaya ucyate—saumyatā bhūteṣu…satyatā abhūtagateṣu śi.sa.157ka/151. bden pa gnyis|satyadvayam — 1. {kun rdzob kyi bden pa} saṃvṛtisatyam, 2. {don dam pa'i bden pa} paramārthasatyam bo.pa.256kha/247. bden pa bzhi|catvāri satyāni — 1. {sdug bsngal gyi bden pa} duḥkhasatyam, 2. {kun 'byung gi bden pa} samudayasatyam, 3. {'gog pa'i bden pa} nirodhasatyam, 4. {lam gyi bden pa} mārgasatyam abhi.ko.18kha/872; dra. {'phags pa'i bden pa bzhi/} bden par|satyataḥ — {rgyun ring tsam gyis ji ltar na/} /{sems can bden par yod pa yin//} dīrghasantānamātreṇa kathaṃ sattvo'sti satyataḥ \n\n bo.a.31ka/9.10. bden pa mngon rtogs|= {bden pa mngon par rtogs pa/} bden pa mngon par rtogs|= {bden pa mngon par rtogs pa/} bden pa mngon par rtogs pa|pā. satyābhisamayaḥ — {ji ltar rnam par dpyod pa'i gnas skabs na bden pa la yongs su rtog pa de kho na bzhin du mngon par rtogs pa'i gnas skabs na yang bden pa mngon par rtogs te} yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ abhi.bhā.2kha/874; {de ltar bden pa mngon rtogs 'di/} /{sems bcu drug go rnam gsum ste//} iti ṣoḍaśacitto'yaṃ satyābhisamayastridhā \n abhi.ko.19kha/925; abhi.sphu.175ka/925. bden pa can|nā. satyakaḥ — {smra ba chen po bden pa can ni de'i tshe de'i dus na rgyal po rgyal ba'i 'od ces bya bar gyur to//} satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā abhūt ga.vyū.196kha/277. bden pa gces su byed pa|satyagurukatā lo.ko.1220. bden pa brjod pa'i bkra shis kyi tshigs su bcad pa|nā. satyakathiyamaṅgalagāthā, granthaḥ ka.ta.4419. bden pa nyid|= {bden nyid/} bden pa gnyis rnam par 'byed pa'i dka' 'grel|nā. satyadvayavibhaṅgapañjikā, granthaḥ ka.ta.3883. bden pa gnyis rnam par 'byed pa'i tshig le'ur byas pa|nā. satyadvayavibhaṅgakārikā, granthaḥ ka.ta.3881. bden pa gnyis la 'jug pa|nā. satyadvayāvatāraḥ, granthaḥ ka.ta.3902; 4467. bden pa mthong|= {bden pa mthong ba/} bden pa mthong ba|= {bden mthong} \n\n•saṃ. satyadarśanam — {bsam gtan bsam bya bsam gtan pa/} /{spong dang bden pa mthong ba dang /} /{de dag rtog pa tsam yin par/} /{gang gis rtogs pa de 'grol lo//} dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam \n kalpanāmātramevedaṃ yo budhyati sa mucyate \n\n la.a.103kha/50; \n\n•vi. satyadarśī — {gang gis bden mthong rgyun zhugs kyi/} /{'bras bu thob nas de song gyur//} yayā srotaḥphalaṃ prāpya satyadarśī jagāma saḥ \n\n a.ka.306kha/39.106; satyadṛk — {de nyid la bden mthong} tatraiva satyadṛk abhi.bhā.15ka/918; dṛṣṭasatyaḥ — {dge bsnyen bden pa mthong ba} upāsakā dṛṣṭasatyāḥ a.śa.47ka/40. bden pa mthong bar gyur|satyadarśanaṃ kṛtam — {de thos nas lha dang mi du mas bden pa mthong bar gyur to//} yāṃ śrutvā anekairdevamanuṣyaiḥ satyadarśanaṃ kṛtam a.śa.48ka/41. bden pa mthong bas spang bar bya ba|vi. satyadarśanaheyaḥ — {de'i bden pa mthong bas spang bar bya ba thams cad spangs pa yin no//} tatsatyadarśanaheyaḥ sarvaḥ prahīṇo bhavati abhi.bhā.52kha/1070. bden pa dang mthun pa|satyānulomaḥ — {kha cig gis ni nyan thos kyi byang chub tu sems bskyed}… {kha cig gis ni bden pa dang mthun pa'i bzod pa dag} (?) kaiścicchrāvakabodhau cittānyutpāditāni…kaiścitsatyānuloma kaiścitkṣāntayaḥ vi.va.162kha/1.51. bden pa dang ldan pa|vi. satyapratisaṃyuktaḥ — {bden pa dang ldan pa'i lhag pa'i shes rab la gnas pa} satyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219; satyavān — {de ltar de ni snying stobs yangs shing bden ldan byang chub sems dpa' ste//} iti sa vipulasattvaḥ satyavān bodhisattvaḥ a.ka.36kha/3.190. bden pa dang ldan pa'i lhag pa'i shes rab la gnas pa|pā. satyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraviśeṣaḥ — {de la byang chub sems dpa'i bden pa dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na} tatra katamo bodhisattvasya satyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219. bden pa gdags pa rnam par gzhag pa|pā. satyaprajñaptivyavasthānam, bodhisattvānāṃ prajñaptivyavasthānabhedaḥ — {byang chub sems dpa' rnams kyi gdags pa rnam par gzhag pa ni bzhi po 'di dag yin te}…{chos gdags pa rnam par gzhag pa dang bden pa gdags pa rnam par gzhag pa dang rigs pa gdags pa rnam par gzhag pa dang theg pa gdags pa rnam par gzhag pa'o//} catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni… dharmaprajñaptivyavasthānam, satyaprajñaptivyavasthānam, yuktiprajñaptivyavasthānam, yānaprajñaptivyavasthānañca bo.bhū. 153ka/198. bden pa ma mthong ba mthong ba|adṛṣṭasatyadarśanam — {ci'i phyir zhe na/} {bden pa ma mthong ba mthong ba'i phyir ro//} kiṃ kāraṇam ? adṛṣṭasatyadarśanāt abhi.bhā.18ka/930. bden pa dang ldan pa|= {bden ldan/} bden pa ma yin|= {bden min/} bden pa min pa|= {bden min/} bden pa med pa|= {bden med/} bden pa med pa'i tshig|asatyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {bden pa'i tshig dang bden pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…satyapadam, asatyapadam la.a.68kha/17. bden pa smra ba|= {bden smra/} bden pa bzhi la dmigs pa|vi. catuḥsatyālambanam — {dro bar gyur pa de ni rgyun chags pa yin pa'i phyir bden pa bzhi la dmigs pa yin no//} tadūṣmagataṃ prākarṣikatvāccatuḥsatyālambanam abhi.bhā.13ka/907. bden pa bzhi'i mdo|nā. catuḥsatyasūtram, granthaḥ — {'phags pa bden pa bzhi'i mdo} āryacatuḥsatyasūtram ka.ta.316. bden pa zad par mngon par ma rtogs pa|akṛtsnasatyābhisamayaḥ — {chos shes pa la ni ma yin te/} {bden pa zad par mngon par ma rtogs pa'i phyir ro//} na dharmajñāneṣu, akṛtsnasatyābhisamayāt abhi.bhā.52kha/1070. bden pa la mkhas pa|pā. satyakauśalyam, kauśalyabhedaḥ — {mkhas pa'i de kho na ste/} {rnam pa bcu po de yang} …{phung po la mkhas pa dang}…{bden pa la mkhas pa dang}… {'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} kauśalyatattvañca\ntatpunardaśavidhaṃ…skandhakauśalyam …satyakauśalyam…saṃskṛtāsaṃskṛtakauśalyañca ma.bhā. 10kha/3.2. bden pa la 'jug pa|satyāvatāraḥ — {bden pa la 'jug pas yongs su sbyang ba} satyāvatāraparicayaḥ śrā.bhū.85ka/223; dra. {bden 'jug} bden pa la 'jug pas yongs su sbyang ba|pā. satyāvatāraparicayaḥ, paricayabhedaḥ — {dbugs rngub pa dang dbugs 'byung ba 'di la yongs su sbyang ba rnam pa lnga yod par rig par bya ste/}…{bgrang ba'i yongs su sbyang ba dang} …{bden pa la 'jug pas yongs su sbyang ba dang rnam pa bcu drug gis yongs su sbyang ba'o//} asyā ānāpānasmṛteḥ pañcavidhaḥ paricayo veditavyaḥ…gaṇanāparicayaḥ …satyāvatāraparicayaḥ, ṣoḍaśākāraparicayaśca śrā.bhū.85ka/223. bden pa la dmigs pa|vi. satyālambanaḥ — {bden pa la dmigs pa'i phyir med pa la dmigs pa ni ma yin gyi} nāsadālambanāḥ, satyālambanatvāt abhi.bhā.33ka/995. bden pa shes pa|satyajñānam — {bden pa shes pa la 'jug pa ma tshang ba med pa} na satyajñānāvatāravikalā śi.sa.150kha/145. bden pa shes pa la 'jug pa ma tshang ba med pa|pā. na satyajñānāvatāravikalā, sarvākāravaropetaśūnyatābhedaḥ — {rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid gang zhe na/} {sbyin pa ma tshang ba med pa nas thabs ma tshang ba med pa'i bar dang}…{bden pa shes pa la 'jug pa ma tshang ba med pa dang} katamā sarvākāravaropetā śūnyatā? yā na dānavikalā yāvannopāyavikalā… na satyajñānāvatāravikalā śi.sa.150kha/145. bden pa gsung|= {bden pa gsung ba/} bden pa gsung ba|vi. satyavādī, aviparītavādī — {'di ltar de bzhin gshegs pa ni/} /{bden pa gsung bas bden 'di gsungs//} yasmāttathāgataḥ satyaṃ satyavādīdamuktavān \n\n bo.a.20kha/7.17; satyarutaḥ lo.ko.1221. bden pa gsum|trisatyatā — {lha rnams kyi yang bden pa gsum/} /{nges par byed pa'i rgyu ma yin//} trisatyatā'pi devānāṃ naiva niścitikāraṇam \n ta.sa.110ka/959. bden pa gsol ba|satyopayācanam — {de'i yul du nam lo nyes byung ba de'i tshe bden pa gsol bas lhas char pa 'bebs pas} tasya viṣaye yadā durbhikṣaṃ bhavati tadā satyopayācanena devo varṣati vi.va.193kha/1.68. bden pa'i kun tu rtog pa can|vi. satyasaṅkalpaḥ — {bden pa'i ngag can bden pa'i kun tu rtog pa can bden pa'i 'dod pa can gang yin pa de btsal bar bya} yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ ta.pa.268kha/1006. bden pa'i ngag can|vi. satyavāk — {bden pa'i ngag can bden pa'i kun tu rtog pa can bden pa'i 'dod pa can gang yin pa de btsal bar bya} yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ ta.pa.268kha/1006. bden pa'i chos grags rgya chen|nā. satyadharmavipulakīrtiḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} …{bden pa'i chos grags rgya chen dang}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'od srung gis} bhagavatā padmottareṇa ca…satyadharmavipulakīrtinā ca… kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena la.vi.4ka/4. bden pa'i tog|nā. satyaketuḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}… {bden pa'i tog dang}… {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'od srung gis} bhagavatā padmottareṇa ca… satyaketunā ca…kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena la.vi.4ka/4. bden pa'i brtul zhugs|nā. satyavrataḥ, brāhmaṇaputraḥ — {dus kyis de ni bram ze dag /sA} {la chen po'i bur skyes te/} /{bden pa'i brtul zhugs zhes bya ba/} /{skye bo dag gis bkur bar gyur//} mahāśālakulasyātha brāhmaṇasya sa putratām \n yātaḥ satyavrato nāma babhūva janasammataḥ \n\n a.ka.16kha/51.28. bden pa'i don|= {bden don/} bden pa'i 'dod pa can|vi. satyakāmaḥ — {bden pa'i ngag can bden pa'i kun tu rtog pa can bden pa'i 'dod pa can gang yin pa de btsal bar bya} yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ ta.pa.268kha/1006. bden pa'i sde|nā. satyasenaḥ, mahāmātyaḥ — {blon po chen po bden pa'i sde//} mahāmātyaḥ satyasenaḥ a.ka.39ka/4.29. bden pa'i nor ldan|vi. satyadhanaḥ — {bden pa'i nor ldan de yi tshig thos nas//} śrutvā vacaḥ satyadhanasya tasya a.ka.32ka/53.48. bden pa'i mna' can|saṃśaptakaḥ, samayāt saṃgrāmādanivarttī mi.ko.49ka \n bden pa'i rnam par zhugs pa|vi. satyākārapravṛttaḥ — {'jig rten las 'das pa'i bar chad med pa dang rnam par grol ba'i lam rnams ni bden pa la dmigs pa'i phyir bden pa'i rnam par zhugs pa dag yin no//} lokottarā ānantaryavimuktimārgāḥ satyālambanatvāt satyākārapravṛttāḥ abhi.bhā.28kha/977. bden pa'i phung po|satyarāśiḥ lo.ko.1221. bden pa'i byin gyis rlabs pa|pā. satyādhiṣṭhānam, caturṣu adhiṣṭhāneṣu anyatamam ma.vyu.1581. bden pa'i tshig|1. satyavacanam — {rtag tu rgyun mi 'chad par bden pa'i tshig gi rjes su bsrung ba} satatasamitaṃ satyavacanānurakṣaṇatayā da.bhū.176kha/9; satyavākyam — {bden pa'i tshig des skye dgu dag /klus} {ni tshim par byed gyur cig/} anena satyavākyena nāgemāstarpaya prajāḥ \n\n vi.va.194ka/1.69; a.śa.88kha/79; dra. {bden pa dang bden pa'i tshig gang gis bcom ldan 'das sems can thams cad kyi mchog yin pa'i bden pa dang bden pa'i tshig des na/} {me tog 'di dag dang bdug pa 'di dang chu 'di bcom ldan 'das kyi thad du song shig} yena satyena bhagavān sarvasattvānāmagryaḥ, anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantamupagacchantu a.śa.27kha/23 2. satyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{bden pa'i tshig dang bden pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha —utpādapadam, anutpādapadam …satyapadam, asatyapadam la.a.68kha/17. bden pa'i lam|bhūtapathaḥ — {de dag bdag gis bden pa'i lam yang dag par lta ba'i lam/} {de bzhin nyid ji lta ba bzhin la rab tu dgod par bya'o//} te'smābhirbhūtapathasamyagdṛṣṭimārgayāthātathye pratiṣṭhāpayitavyāḥ da.bhū. 191ka/17. bden pa'i lha|satyadevaḥ lo.ko.1221. bden par dga'|nā. satyarataḥ, nṛpaḥ — {lnga len dag tu grong khyer ni/} /{ka bi} ({kAm pi} ){l+yar sngon sa gzhi skyong /} /{bden dang chos la yang dag brten/} /{bden par dga' zhes bya ba byung //} pañcāleṣu mahīpālaḥ kāmpilye nagare purā \n abhūtsatyarato nāma saṃśrayo dharmakarmayoḥ \n\n a.ka.126ka/66.4. bden par dga' ba|= {bden par dga'/} bden par spyod pa|satyacaraḥ, satyagamaḥ lo.ko.1221. bden par smra|= {bden smra/} bden par smra ba|= {bden smra/} bden par gsung ba|ananyathāvādī — {smra dang bgyid pa phal cher ni/} {legs par rngo thog ma lags kyi/} /{bden par gsung ba khyod la ni/} /{de gnyis gzhan du gda' ba lags//} na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate \n anyathānanyathāvādin dṛṣṭaṃ tadubhayaṃ tvayi \n\n śa.bu.115ka/132; satyakathī; satyabhāṇī lo.ko.1221. bden byed|= {bden 'jug} satyaṃkāraḥ, satyāpanam mi.ko.42ka; dra. {bden zong /} {bden pa la 'jug pa/} bden spyod|= {bden par spyod pa/} bden phung|= {bden pa'i phung po/} bden bral|•saṃ. = {srin po} nairṛtaḥ, rākṣasaḥ — {sngags kyi mchog ni mi bzad mthong /} /{bden bral thams cad 'jig par 'gyur//} dṛṣṭvā mudra(mantra)varaṃ ghoraṃ naśyante sarvanairṛtāḥ \n ma.mū.248kha/281; \n\n•vi. = {lho nub kyi mtshams} nairṛtyaḥ — {bden bral du gza' lag go/} nairṛtye budhaḥ vi.pra.235kha/2.37; {bden bral du smig rgyu ma} nairṛtye marīciḥ vi.pra.50ka/4.54; daityaḥ — {shar phyogs su brgya byin no}… {bden bral du srin po'o//} pūrve diśi śakraḥ …danurdaitye vi.pra.171ka/1.21; \n\n•nā. nairṛtaḥ, paścimadakṣiṇakoṇādhipatiḥ — {srin po rnams kyi bdag po chen po bden bral gyis} nairṛto mahārākṣasādhipatiḥ sa.du. 201/200; indro vahniḥ pitṛpatirnairṛto varuṇo marut \n kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt \n\n a.ko.1.3.2; nirṛteḥ apatyaṃ nairṛtaḥ a.vi.1.3.2; nairṛtiḥ — {tshangs pa dbang po nye dbang drag}…/{bden bral dang ni thags bzang ris//} brahmendropendrarudrāśca… nairṛtirvemacitrī ca he.ta.24kha/80; ma.vyu.3156. bden bral gyi phyogs|= {lho nub kyi phyogs} nairṛtī ma.vyu.8340; mi.ko.17ka \n bden bral phyogs|= {bden bral gyi phyogs/} bden ma yin|= {bden min/} bden min|vi., saṃ. asatyam — {gang zhig bden min gyis 'gyur na/} /{bden pa la ni smos ci dgos//} asatyo'pi vikārāya yatra satye tu kā kathā \n\n pra.a.49ka/56; na satyam — {rang bzhin gdod nas ma skyes pa/} /{brdzun min bden min de bzhin du//} svabhāvamādyanutpannaṃ na satyaṃ na mṛṣā tathā \n he.ta.18ka/56; vitatham — {dag pa'i tshig 'di bdag la ni/} /{ci slad bden pa min par gyur//} tadidaṃ vitathaṃ kasmājjātaṃ mama satīvacaḥ \n a.ka.313ka/108.181; anṛtam — {gang dag mngon shes lnga med de dag bdag cag rgyal dbang yin zhes bden pa min pa smra//} pañcābhijñā na yeṣāmanṛtamiti jinendrā vayaṃ te bruvanti \n\n vi.pra.109ka/1, pṛ.4; asat — {'jig rten tshad ma nyid min na/} /{gsal ba mthong ba'ang bden ma yin//} lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat \n\n bo.a.36ka/9.138; asatyatā — {bden pa bden min zhes bya ba/} /{'di yang tha snyad tsam du zad//} vyavahāramātrakamidaṃ satyatāsatyateti ca \n pra.a.49ka/56. bden min can|= {zhing las} anṛtam, kṛṣiḥ mi.ko.34ka \n bden med|vi. asatyam — {bden pa'i tshig dang bden pa med pa'i tshig} satyapadam, asatyapadam la.a.68kha/17; vitatham — {bden med yongs su smra ba'i rnam par bslad pa nag phyogs nyin gyi spyod pas zla ba zad par byas//} vitathaparivādaviklavakṛṣṇadinakṣapitacaritacandrāṇām \n\n a.ka.62ka/59.111; atathyam — {gdung ba skyed byed bden med dpyad kyis ci//} vyathānimittaiḥ kimatathyapathyaiḥ a.ka.57ka/59.69. bden smra|= {bden par smra ba} \n\n•vi. satyavādī — {bden smras zhe sdang tsam gyis ni/} /{brjod par nus pa ma yin no//} vaktuṃ na dveṣamātreṇa śakyate satyavādinā \n\n ta.sa.77ka/720; ta.pa.245kha/964; satyavāk — {de bzhin du brtse ba la sogs pa'i yon tan dang ldan pa ni bden pa smra bar mthong ste} tathā kṛpādiguṇayuktaḥ satyavāg dṛṣṭaḥ ta.pa.165kha/786; ta.pa.43ka/534; bhūtavādī — {shA ri'i bu nga la yid ches par gyis shig nga ni bden par smra ba'o//} śraddadhata me śāriputra, bhūtavādyahamasmi sa.pu. 16kha/27; vadānyaḥ — {gzhan la phan pa'i mthar thug pa'i bden par smra ba bzhin du} parahitanirataḥ san vadānya iva ta.pa.169ka/794; \n\n•saṃ. 1. = {bden smra nyid} satyavāditā — {rgyal ba sangs rgyas sogs sems can/} /{bden par smra ba thams can kyi//} sarveṣāṃ satyavāditā \n jinabuddhādisattvānām ta.sa.114kha/995 2. = {drang srong} satyavacā, ṛṣiḥ —ṛṣayaḥ satyavacasaḥ a.ko.2. 7.43; satyaṃ vaco yeṣāṃ te satyavacasaḥ \n ṛṣināmanī a.vi.2.7.43; \n\n•nā. satyavādinī, bodhivṛkṣadevatā — ({byang chub kyi} ){shing gi lha mo brgyad la 'di lta ste/} {dpal ldan dang}…{bden smra dang ldan ma} aṣṭau bodhivṛkṣadevatāḥ \n tadyathā śrīḥ… satyavādinī samaṅginī ca la.vi.161ka/242. bden smras ldan pa|vi. satyavādī, o dinī — {zhes dris de la dag pa dang /} /{bden smras ldan pa des smras pa//} iti pṛṣṭā satī satyavādinī taṃ jagāda sā \n\n a.ka.15kha/51.14. bden brdzun can|satyānṛtam, {tshong ba'i rang bzhin brjod pa la} mi.ko.41kha \n bden tshig|= {bden pa'i tshig} bden bzhi spyod yul can|vi. catuḥsatyagocaram — {de las dro bar gyur pa 'byung /} /{de ni bden bzhi'i spyod yul can//} tata ūṣmagatotpattiḥ taccatuḥsatyagocaram \n abhi.ko.19ka/907. bden bzhi'i chos 'khor|catuḥsatyadharmacakram lo.ko.1222. bden zong|satyāpanam, satyākṛtiḥ — klībe satyāpanaṃ satyaṃkāraḥ satyākṛtiḥ striyām \n\n a.ko.2.9. 82; satyasya karaṇaṃ satyāpanam a.vi.1.3.2; krayaniścayārthaṃ dattavittasya nāmāni a.pā.1.3.2. bden la dga'|vi. satyarataḥ — {mi ni gang dag drang zhing sgyu med la/} /{bden la dga' zhing dbang po thul ba dang //} aśaṭhā ṛjavaśca ye narāḥ śucayaḥ satyaratā jitendriyāḥ \n vi.va.127ka/1.17. bden lam|satpathaḥ, supathāḥ — atipanthāḥ supanthāśca satpathaścārcite'dhvani \n a.ko.2.1.16; saṃścāsau panthāśca satpathaḥ a.vi.2.1.16. bden gsung|= {bden par gsung ba/} bde'am mi bde dri ba|kuśalaparipraśnaḥ — {rang gi bu mo byang chub sems dpa'i chung ma la/} {bde'am mi bde dri ba'i skabs su}…{ces dris pa dang} svāṃ duhitaraṃ bodhisattvabhāryāṃ rahasi kuśalaparipraśnapūrvakaṃ paryapṛcchat jā.mā.104kha/121. bde'i mchog|= {bde mchog} bder|= {bde bar/} bder 'dug pa|= {bde bar 'dug pa/} bder gnas|svāsthyam — {bder gnas thob bya sman ni bsten par bya ba} svāsthyaṃ prāpyaṃ bheṣajaṃ sevyam ra.vi. 125ka/106; sausthityam — {lus dang ngag dang sems rnams ni/} /{bder gnas thob na byang chub 'thob//} kāyavākcittasausthityaṃ prāpya bodhiṃ samaśnute \n gu.sa. 100ka/21; dra. {bde bar gnas pa/} bder gshegs|= {bde bar gshegs pa/} bdo|= {bdo ba/} bdo ba|vi. = {dar ba/} {rgyas pa} unnataḥ — {nga rgyal bdo rnams de ma bcom par gnyid mi 'ong //} mānonnatāstamanihatya na yānti nidrām bo.a.9kha/4.36; adhirūḍhaḥ — {nga rgyal bdo ba'i blo can} mānādhirūḍhamatiḥ jā.mā.205kha/239; tīvraḥ — {'dod chags bdo bar mthong gi} tīvrarāgo dṛṣṭaḥ ta.pa.; ma.vyu.7265; sphurat — {gang zhig nga rgyal dgra bdo ba yang nges bcom ste//} ye taṃ sphurantamapi mānaripuṃ nihatya bo.a.22kha/7.59. bdo bar 'dod|kri. vijigīṣate — {phyir la yon tan rlom pa yis/} /{mkhas pa dag la bdo bar 'dod//} aparaṃ guṇamānena paṇḍitān vijigīṣate \n\n bo.a.29ka/8.146. bdo bar ma byas pa|asaṃdhukṣaṇatā — {rjes su chags pa bdo bar ma byas pa} anunayāsaṃdhukṣaṇatā ma.vyu.2594; mi.ko.130ka \n bdog|= {bdog pa/} bdog kun|= {bdog pa kun/} bdog dgu|sarvāsti — {blo can bdog dgu btang bas nor med pa//} sarvāstidānādadhano'pi dhīmān sū.a.207ka/110; dra. {bdog pa kun/} {bdog pa thams cad/} bdog pa|•saṃ. = {nor rdzas} vibhavaḥ — {der gang dag la ji tsam bdog pa de dag de tsam sbyin par byed} tatra yeṣāṃ yanmātro vibhavaste tanmātraṃ dātuṃ pravṛttāḥ a.śa.150ka/139; jā.mā.25kha/29; vibhūtiḥ — {bdag gi bdog pa khyed dang thun mong lags} bhavatsahāyā hi vibhūtayo mama jā.mā.126ka/145; svam — {bdog pa thams cad 'bras bcas te/} /{skye bo kun la btang sems kyis//} phalena saha sarvasvatyāgacittājjane'khile \n bo.a.10kha/5.10; {bdog pa thams cad yongs su gtong ba'i phyir} sarvasvaparityāgāt sū.bhā.205ka/107; bhāvaḥ — {bdog pa gtong} bhāvastyāgaḥ a.ka.55ka/6.18; svāpateyam— {bdog pa ril yang rgyal po gzhan gyis dbang byed par 'gyur ro//} (?) sarvaṃ ca svāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyati vi.va.206ka/1.80; prabhutvam — {bdag gi srog kyang ri dwags khyod mnga' na/} /{bdag la bdog pa gzhan lta smos ci dgos//} prāṇā amī me śarabha tvadīyāḥ prāgeva yatrāsti mama prabhutvam \n jā.mā.148kha/172; \n\n•vi. = {yod pa'am 'dug pa} vidyamānaḥ — {yod pa ste bdog pa'i chos ni yod pa'i chos te yod pa nyid do//} sato vidyamānasya dharmaḥ saddharmaḥ astitvam ta.pa.258ka/233; saṃvidyamānaḥ — {longs spyod dag med de mi bdog na nyes pa med do//} anāpattirasatsvasaṃvidyamāneṣu bhogeṣu bo.bhū.96ka/122; vat — {mi la rta mi bdog ces te/} /{phyugs kyang bdog pa min nam ci//} nāśvavāniti marttyena na bhāvyaṃ gomatāpi kim ta.pa.283kha/1032. bdog pa kun|= {bdog kun} sarvasvam — {chos kyi bdog pa kun te 'jig rten dang 'jig rten las 'das pa'i chos kyi gter du gyur pa'o//} dharmasarvasvaṃ sarvalaukikalokottaraka(dha)rmanidānabhūtam bo.pa.91ka/54; {kun gyi bdog kun 'phrog byed pa/} /{bzod dka'i dpya dang ldan pa des//} tena duḥsahadaṇḍena sarvasarvasvahāriṇā \n a.ka.89kha/64.14; {ting 'dzin zhes bya'i yon tan gang /} /{'di ni snyan ngag bdog kun te//} tadetatkāvyasarvasvaṃ samādhirnāma yo guṇaḥ \n kā.ā.321kha/1.100; sarvāsti — {bdog kun gtong} sarvāstisantyāgaḥ abhi.a.1.55; sarvam — {bslangs na mi zhum bdog pa kun/} /{gtong yang mi dga' med pa dang //} yācito'navalīnaśca sarvatyāge'pyadurmanāḥ \n abhi.a.1.59; = {bdog pa thams cad/} bdog pa gtong|pā. bhāvastyāgaḥ, saṃgrahavastubhedaḥ — {don spyod pa dang don mthun dang /} /{bdog pa gtong dang snyan par smra/} /{bsdu ba'i dngos po bzhi po la/} /{nges pa'i bdag nyid gang dag dang //} yeṣāṃ saṃgrahavastūni catvāri niyatātmanām \n arthacaryā samānārthabhāvastyāgaḥ priyaṃ vacaḥ \n\n a.ka.55ka/6.18. bdog pa thams cad|sarvasvam — {bdog pa thams cad 'bras bcas te/} /{skye bo kun la btang sems kyis//} phalena saha sarvasvatyāgacittājjane'khile \n bo.a.10kha/5.10; {bdog pa thams cad yal bar bya ba'i skugs kyi gta' bzhag go/} sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ a. śa.27ka/23; sarvāsti — {bdog pa thams cad yongs su gtong ba} sarvāstiparityāgaḥ abhi.sa.bhā.74ka/103; vibhavasarvasvam — {bdog pa thams cad yongs su btang ba} parityaktavibhavasarvasvaḥ a.śa.94ka/84.= {bdog pa kun/} bdog pa thams cad yongs gtong|= {bdog pa thams cad yongs su gtong ba/} bdog pa thams cad yongs su gtong ba|•pā. sarvasvaparityāgaḥ, bodhisattvānāṃ prītikaraṇo dharmaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' 'khor ba na 'khod pa rnams dga' bar byed pa'i chos te/} {bzhi gang zhe na/} {yul 'khor skyong sangs rgyas mthong ba byang chub sems dpa' 'khor ba na 'khod pa rnams dga' bar byed pa'i chos dang}…{yul 'khor skyong bdog pa thams cad yongs su gtong ba byang chub sems dpa' 'khor ba na 'khod pa rnams dga' bar byed pa'i chos dang} catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ \n katame catvāraḥ? buddhadarśanaṃ rāṣṭrapāla bodhisattvānāṃ prītikaraṇo dharmaḥ… sarvasvaparityāgaḥ rā.pa.232kha/126; \n\n•vi. sarvasvaparityāgī — {de ni bdog pa thams cad yongs gtong rtag tu kun 'dzin med//} sarvasvaparityāgi so bhaveta nityamagrahaḥ rā.pa.233ka/126. bdog pa thams cad yongs su btang ba|vi. parityaktavibhavasarvasvaḥ — {des bdog pa thams cad yongs su btang bas gos ya gcig tsam gyon par zad de} sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ a.śa.94ka/84. mdag|= {mdag ma/} mdag pa|= {mdag ma/} mdag ma|aṅgāraḥ, o ram — {'di ltar lcags bzhu ba dang mdag ma la sogs pa la me kho na 'dzin gyi du ba ni ma yin no//} tathā hi—ayoguḍāṅgārādiṣvagnireva gṛhyate, na dhūmaḥ abhi.sphu.285kha/1129; {mdag ma rdo bsregs mtshon gyi char pa dag/} aṅgārataptopalaśastravṛṣṭiḥ bo. a.37kha/10.9. mdag ma'i dong|= {me dong} aṅgārakhadā, agnikhadā — {me 'bar nyi ma khrag mdog 'dra ba'i mdag ma'i dong /} /{shas cher 'jigs byed} aṅgārakhadā mahābhayakarī jvālārkaraktopamā a.śa.109ka/99. mdang sum|= {snga nub mtshan mo} adya rātriḥ — {mdang sum de lta bu'i dge ba'i ltas de dag byung ste} adya rātrāvīdṛśāni śubhanimittāni prādurbhūtāni su.pra.52kha/104; adya rātrī — {dge slong dag kye nga ni mdang sum 'dir/} /{gnas pa bzang pos bde bar gnas gyur cing //} rātryāmihāsyāṃ mama bhikṣavo'dya sukhopaviṣṭasya…śubhairvihāraiḥ la.vi.5ka/5. mdangs|ojaḥ — {gnod sbyin}…{mdangs 'phrog pa lnga} ojohārāḥ pañca yakṣāḥ jā.mā.37ka/43; kāntiḥ — {mdangs gsal ba can bde gshegs pad ma'i ngang tshul} dīptakāntiḥ sugatakamalaśīlaḥ ta.pa.331ka/1130; tejaḥ — {mi ma yin pa rnams mdangs 'phrog pa} amanuṣyāstejo haranti la.a.154kha/101; ābhā — {ut+pa la sngon po rab rgyas nags kyi mdangs//} utphullanīlotpalakānanābham a.ka.334ka/42.21; prabhā — {mi snang bdag po dpal dang ldan/} /{'dzam bu'i gser gyi mdangs 'drar 'gyur//} bhavet…antarddhānādhipaḥ śrīmān jāmbūnadasamaprabhaḥ \n\n gu.sa.126kha/79; dra.— {rgyal po}… {mig dang bzhin gyi mdangs lhag par gsal bar gyur} rājā…adhikataranayanavadanaprasādaḥ jā.mā.43ka/50. mdangs dkar|vi. gauraḥ — {sangs rgyas}… {gser mchog phung po lta bur mdangs dkar de la su mi mchod//} ko nārcayetpravarakāñcanarāśigauraṃ buddham a.śa.145ka/135. mdangs bskyed|ojasyaḥ lo.ko.1226. mdangs 'gro|ojaṃgamaḥ lo.ko.1226. mdangs dga'|vi. ramyam — {lang ka'i grong rdal}…{mdangs dga'} laṅkāpurīramyām la.a.57ka/2; ramaṇīyam — {shing phran sna tshogs grangs med pa'i nags tshal mdangs dga' ba} asaṃkhyeyavicitradrumalatāvanaramaṇīye ga.vyū.376ka/87. mdangs sgyur|bhrājakaḥ lo.ko.1226. mdangs ngan pa|vi. alpaujaskaḥ — {mdog mi sdug cing mdangs ngan pa'i mi gnyis} dvau puruṣau… durvarṇāvalpaujaskau sa.pu.41kha/73. mdangs mnga'|ojodhārī lo.ko.1226. mdangs can|vi. ojovān — {sa yang mdangs can du 'gyur} ojovattarā ca pṛthivī bhaviṣyati lo.ko.1226; dra. {mdangs dang rab tu ldan pa/} mdangs stobs|nā. ojobalā, bodhivṛkṣadevatā — ({byang chub kyi} ){shing gi lha mo brgyad la 'di lta ste/} {dpal ldan dang}… {mdangs stobs dang bden smra dang ldan ma} aṣṭau bodhivṛkṣadevatāḥ \n tadyathā śrīḥ… ojobalā satyavādinī samaṅginī ca la.vi.161ka/242. mdangs dang ldan pa|= {mdangs ldan/} mdangs dang rab tu ldan pa|vi. ojasvitaraḥ — {sa chen po 'di rab tu mdangs dang ldan par bgyi'o//} ojasvitarāṃ cemāṃ mahāpṛthivīṃ kariṣyāmi su.pra.33ka/64. mdangs ldan|•saṃ. = {gser} karburam, svarṇam — svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam \n tapanīyaṃ śātakumbhaṃ gāṅgeyaṃ bharma karburam \n\n a.ko.2.9.94; karvati lohamadhye svaśreṣṭhyāditi karburam a.vi.2.9.94; \n\n•vi. pravikasitaḥ — {rgyal po de}… {'dzum pa'i bzhin mdangs dang ldan pas smras pa} sa rājā…smitapravikasitavadana uvāca jā.mā.16ka/17. mdangs phyir 'phrog pa zhes bya ba'i mdo|nā. ojaḥpratyañjanasūtram, granthaḥ — {'phags pa mdangs phyir 'phrog pa zhes bya ba'i mdo} ārya–ojaḥpratyañjana(pā. ‘ojaḥpratyaṃgiraṇi’)sūtram ka.ta.618, 967. mdangs phyung|vi. utphulladṛṣṭiḥ — {de nas rgyal po ya mtshan du gyur nas mdangs phyung ste gnod sbyin la smras pa} tato rājā vismitotphulladṛṣṭistaṃ guhyakamuvāca a. śa.108kha/98. mdangs 'phrog|= {mdangs 'phrog pa/} mdangs 'phrog pa|•kri. tejo harati — {mi ma yin pa rnams mdangs 'phrog pa} amanuṣyāstejo haranti la.a.154kha/101; \n\n•vi. ojohāraḥ —{gnod sbyin gzhan gsod pa la mkhas pa mdangs 'phrog pa lnga zhig} ojohārāḥ pañca yakṣāḥ paravadhadakṣāḥ jā.mā.37ka/43; dra. {mdangs 'phrog pho/} {mdangs 'phrog mo/} mdangs 'phrog pha|ojoharaḥ — {lha'am lha mo'am}…{mdangs 'phrog pha'am mdangs 'phrog ma'am} devo vā devī vā… ojoharo vā ojoharī vā la.a.158kha/106; dra. {mdangs 'phrog pho/} mdangs 'phrog pho|ojohāraḥ — {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am}…{mdangs 'phrog pho'am mdangs 'phrog mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā… ojohāro vā ojohārī vā la.a.158kha/106; dra. {mdangs 'phrog pha/} mdangs 'phrog ma|ojoharī — {lha'am lha mo'am}…{mdangs 'phrog pha'am mdangs 'phrog ma'am} devo vā devī vā… ojoharo vā ojoharī vā la.a.158kha/106; dra. {mdangs 'phrog mo/} mdangs 'phrog mo|ojohārī — {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am}…{mdangs 'phrog pho'am mdangs 'phrog mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā…ojohāro vā ojohārī vā la.a.158kha/106; dra. {mdangs 'phrog ma/} mdangs med|vi. niṣprabhaḥ, prabhāśūnyaḥ — niṣprabhe vigatārokāḥ a.ko.3.1.98; dra. {mdangs yod/} mdangs bzang|ruciḥ — {de yis nye bar sbyar ba yi/} /{bza' dang btung ba dug ldan gyis/} /{rma bya'i rgyal mo rnam rgyas shing /} /{mdangs bzang yid 'ong mdzes par gyur//} tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ \n vivṛddhā barharājasya ruruce rucirā ruciḥ \n\n a.ka.95ka/8.70. mdangs yod|vi. snigdhaḥ — {phyag ni shing bal ltar 'jam dang /} /{phyag ris mdangs yod zab ring dang //} karau tūlamṛdū snigdhagambhīrāyatalekhatā \n abhi.a.8.27; dra. {mdangs med/} mdangs yod pa|= {mdangs yod/} mda'|1. bāṇaḥ \ni. śaraḥ — {de yis smras pa thog mar ni/} /{mda' yis bdag gi 'tsho ba phrogs//} sāvadanmama bāṇena prathamaṃ hara jīvitam \n\n a.ka.246kha/28.66; śaraḥ — {mda' mdung mtshon gyis phog pa'i sdug bsngal khyad bsad nas//} agaṇitaśaraśaktighātaduḥkhāḥ bo.a.9kha/4.37; sāyakaḥ — {rna ba'i bar du mda' drangs} ākarṇākṛṣṭasāyakaḥ a.ka.130kha/66.66; {rang gi mda' de yis} tena svasāyakena a.ka.272ka/101.19; nārācaḥ — {ta la bdun dang sa yi gzhi/} /{mda' gcig gis ni nges par phug/} ekanārācanirbhinnasaptatālamahītalaḥ \n a.ka.212kha/24.55; mārgaṇaḥ — {yid srubs dag gi mda' yis rab tu bsnun tshe} manmathamārgaṇābhipatane a.ka.298ka/108.46; kāṇḍaḥ, o ḍam — {mda' de nyid mes bsros pa dang drang por 'gyur ba} agnisantāpanayā tadeva kāṇḍaṃ ṛju bhavati sū.bhā.172ka/63; astram — {khyod kyis ut+pa la rna ba la/} /{'dod pas mda' ni mda' stan la//} tvayā karṇotpalaṃ karṇe smareṇāstraṃ śarāsane \n kā.ā.325kha/2.105; pṛṣatkaḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n\n kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ \n a.ko.2.8.86; āśugaḥ — āśugau vāyuviśikhau a.ko.3.3.19; khagaḥ śrī.ko.172kha; gauḥ śrī.ko.172kha; kiṃśāruḥ u.vṛ.36kha; śalākā śrī. ko.169kha; sṛkaḥ śrī.ko.165ka \nii. = {lnga} pañca — {mda' rnams zhes pa lnga'o//} bāṇa iti pañca vi.pra.192kha/1.59; śaraḥ — {mda' ni lnga ste} śara iti pañca vi.pra. 171kha/1.23; iṣuḥ — {phyogs nyin zhag bcu dang mda' nyin zhag lnga dang} dik daśadinaiḥ iṣuḥ pañcadinaiḥ vi.pra. 249kha/2.63; {mda' zhes pa de'i 'og tu lnga'o//} iṣuriti tato'dhaḥ pañca vi.pra.177kha/1.32; dra.— {mda' zhes pa lnga par 'gyur te} iṣuriti pañcamī bhavati vi.pra.154ka/3.102 2. = {gshol gyi dbyig pa} īśā, īṣā, lāṅgaladaṇḍaḥ śrī.ko.70ka/236; dra. {srang mda'/} mda' rtse mo gyen du bstan te 'phangs pa|kāṇḍamūrdhvamukhaṃ kṣiptam ma.vyu.5092. mdas sa rko|kāṇḍena mahīṃ vilikhati ma.vyu.7185. mda' skul|= {gzhu} śarāsanam, dhanuḥ mi.ko.47ka \n mda' skyod|= {gzhu} iṣvāsaḥ, dhanuḥ mi.ko.47ka \n mda' skyob|= {go cha nang tshang can} vāravāṇaḥ, sannāhaviśeṣaḥ mi.ko.46ka \n mda' mkhan|iṣukāraḥ — {mda' mkhan dag gis mda' bsros shing /} {drang por byed pa mthong gyur nas//} dṛṣṭvā yaṣṭīkṛtaṃ śaram \n prataptamiṣukāreṇa a.ka.328kha/41.51. mda' sgrib|= {'ben} śaravyam, lakṣyam mi.ko.47ka \n mda' sgro|pakṣaḥ, śarapakṣaḥ mi.ko.47ka \n mda' lnga pa|= {'dod lha} pañcaśaraḥ, kāmadevaḥ — {dkar phyogs kyis ni 'od dkar can/} /{'phel byed de yis mda' lnga pa//} śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ \n kā.ā.325kha/2.106. mda' can|•saṃ. = {mda' 'dzin pa} kāṇḍīraḥ, kāṇḍavān— syāt kāṇḍavāṃstu kāṇḍīraḥ a.ko.2.8.69; kāṇḍā bāṇā asya santīti kāṇḍavān \n kāṇḍīraśca \n bāṇavato nāmanī a.vi.2.8.69; \n\n•nā. śaraḥ, yakṣaḥ — {de bzhin du gnod sbyin mda' can dang gnod sbyin nags ldan dang gnod sbyin mo bslang rnyed ma dang mchu rnams btul to//} evaṃ śaro yakṣo vano yakṣaḥ ālikāvendā maghā yakṣiṇī vinītā vi.va.129ka/1.18. mda' che|= {mda' bo che/} {mda' chen/} mda' chen|= {mda' bo che} \n\n•saṃ. tomaraḥ, o ram, astraviśeṣaḥ — {mdung thung rtse gsum ral gri mda' chen char//} śaktitriśūlāsitomaravarṣā śi.sa.182ka/182; \n\n•pā. tomaram, hastamudrāviśeṣaḥ — {kha sbyar tho ba de nyid las/} /{cung zad rab tu bskyod pa ni/} /{mda' chen mchog tu gsungs pa ste/} /{phyag rgya dgra ni 'jig byed pa'o//} tadeva mudgaramīṣaccālayet karasaṃpuṭe \n tomaraṃ kathitaṃ hyagraṃ mudraṃ śakra(śatru)nāśanam \n\n ma.mū.251kha/286. mda' stan|= {gzhu} śarāsanam, dhanuḥ — {khyod kyis ut+pa la rna ba la/} /{'dod pas mda' ni mda' stan la//} tvayā karṇotpalaṃ karṇe smareṇāstraṃ śarāsane \n kā.ā.325kha/2.105. mda' dug|= {bo nga nag po} viṣam, nirviṣī ma.vyu.5819; mi.ko.58ka \n mda' dong|tūṇīraḥ, iṣudhiḥ — kalāpo bhūṣaṇe barhe tūṇīre saṃhatāvapi \n a.ko.3.3.129; tūṇaḥ mi.ko.47ka; upāsaṅgaḥ mi.ko.47ka; dra. tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ \n\n tūṇyām a.ko.2.8.88. mda' ldan|kāṇḍavān, kāṇḍāstravān mi.ko.45ka \n mda' ldan pa|= {mda' ldan/} mda' lde'u|dra.— {mda' lde'u} ({mde'u} ){rnon po can phyung nas} samutkṛṣṭaniśitasāyakaḥ jā.mā.146ka/169. mda' bsnun|nā. sarahaḥ, siddhācāryaḥ mi.ko.6kha \n mda' pa|= {mda' 'dzin pa} kāṇḍavān, kāṇḍīraḥ — syāt kāṇḍavāṃstu kāṇḍīraḥ a.ko.2.8.69; kāṇḍā bāṇā asya santīti kāṇḍavān \n kāṇḍīraśca \n bāṇavato nāmanī a.vi.2.8. 69. mda' phyed lcags las byas pa|ardhanārācaḥ — {mda' dang lcags mda' dang mda' phyed lcags las byas pa rnams ni mde'u dang bcas pa nyid na'o//} śaranārācārdhanārācānāṃ saphalatve vi.sū.42kha/54. mda' 'phang ba|iṣukṣepaḥ ma.vyu.5348. mda' 'phangs pa|nirastaḥ, tyaktaśaraḥ — nirastaḥ prahite bāṇe a.ko.2.8.88; nirasyate prakṣipyate'smāt dhanuṣa iti nirastaḥ \n utsṛṣṭabāṇanāma a.vi.2.8. 88; śaraḥ kṣiptaḥ — {nyid kyis gzhu de zla gam bzhin du bdungs nas gnam mda' 'phangs te} svayaṃ ca taddhanurardhacandrākāreṇāropya śaraḥ kṣiptaḥ a.śa.240kha/221. mda' bo che|tomaraḥ, o ram, astraviśeṣaḥ — {de gang gi tshe chen por gyur pa de'i tshe yi ge dang}… {zhags pa gdab pa dang mda' bo che 'phen thabs dang}…{zhugs} yadā sa mahān saṃvṛtastadā lipyāmupanyastaḥ…pāśagrāhe tomaragrāhe *vi.va.4ka/76; sarvalā, śarvalā — sarvalā tomaro'striyām a.ko.2.8.93; sarvaṃ pratipakṣaṃ hantṛtvena lāti svīkaroti sarvalā \n lā ādāne \n śarvaleti vā pāṭhaḥ a.vi.2.8.93. mda' bo che 'phen thabs|pā. tomaragrahaḥ, kalāviśeṣaḥ ma.vyu.4984; tomaragrāhaḥ — {de gang gi tshe chen por gyur pa de'i tshe yi ge dang}… {zhags pa gdab pa dang mda' bo che 'phen thabs dang}… {zhugs} yadā sa mahān saṃvṛtastadā lipyāmupanyastaḥ … pāśagrāhe tomaragrāhe *vi.va.6ka/76. mda' mo|= {mda'} saraḥ, śaraḥ mi.ko.46kha \n mda' smyug|= {smyug ma} śaraḥ, gundraḥ — gundrastejanakaḥ śaraḥ a.ko.2.4.162; śṛṇāti rogaṃ śaraḥ \n śṝ hiṃsāyām a.vi.2.4.162. mda' 'dzin|1. = {mda' dong} iṣudhiḥ, tūṇīraḥ — tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ \n\n tūṇyām a.ko.2. 8.88; iṣavo dhīyante'treti iṣudhiḥ a.vi.2.8.88; bāṇadhiḥ mi.ko.47ka 2. = {mtshon chas 'tsho ba} kāṇḍapuṣṭaḥ, śastrajīvaḥ mi.ko.45ka; dra. {mda' 'dzin pa/} mda' 'dzin pa|= {mda' pa} kāṇḍīraḥ, kāṇḍavān — syātkāṇḍavāṃstu kāṇḍīraḥ a.ko.2.8.69; kāṇḍā bāṇā asya santīti kāṇḍavān \n kāṇḍīraśca \n bāṇavato nāmanī a.vi.2.8. 69; dra. {mda' 'dzin/} mda' gzhu|dhanuskalāpaḥ, kalāviśeṣaḥ ma.vyu.5005; dra. {mda' gzhu'i thabs/} mda' gzhu'i thabs|pā. dhanuṣkalāpaḥ, kalāviśeṣaḥ — {de bzhin du mchongs pa dang}…{mda' gzhu'i thabs dang}… {spos sbyar ba la sogs pa'i sgyu rtsal}… {thams cad la} evaṃ laṅghite…dhanuṣkalāpe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108. mda' yab|khoḍakaśīrṣam — {rin po che sna bdun gyi rang bzhin gyi ra ba de dag gi mda' yab rnams ni dzam+bu chu bo'i gser las byas pa/} {mtho zhing tshad dang ldan pa mda' yab thams cad kyi rtse mo las kyang rin po che sna bdun gyi rang bzhin gyi shing skyes te} teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavantyupodgatāni sarvasmiṃśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jātaḥ a.sā.425kha/240; *ovidhyanakhā ma.vyu.5524; = {ba gam} niryūhaḥ mi.ko.140ka \n mda' yab kyi rtse mo|khoḍakaśīrṣam — {rin po che sna bdun gyi rang bzhin gyi ra ba de dag gi mda' yab rnams ni dzam+bu chu bo'i gser las byas pa/} {mtho zhing tshad dang ldan pa mda' yab thams cad kyi rtse mo las kyang rin po che sna bdun gyi rang bzhin gyi shing skyes te} teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavantyupodgatāni sarvasmiṃśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jātaḥ a.sā.425kha/240. mda' shubs|= {mda' dong} upāsaṅgaḥ, tūṇīraḥ — tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ \n\n tūṇyām a.ko.2.8. 88; upāsajyate tanoḥ pṛṣṭhabhāge upāsaṅgaḥ a.vi.2. 8.88; niṣaṅgaḥ mi.ko.47ka \n mda'i phyag rgya|pā. śaramudrā, mudrāviśeṣaḥ — {rna ba'i steng du khu tshur bcings shing gung mo'i steng du mthe bo dang 'og tu mdzub mo ste mda' yi mchog gi phyag rgya la zhes pa ni mda'i phyag rgya'o//} karṇordhvaṃ muṣṭibandho varaśaramudrāyām, aṅguṣṭhaṃ madhyamordhve tarjanyadha iti śaramudrā vi.pra. 175kha/3.178. mdas|= {mda' yis/} mdung|•saṃ. 1. kuntaḥ, śastraviśeṣaḥ — {dmyal ba'i srung ma rnams kyi mdung dang ral gri dang gtun shing la sogs pa} narakapālānāṃ kuntāsimusalādīni bo.pa.89ka/51; prāsaḥ — {ral gri dang tho ba dang mda' bo che dang mdung dang 'khor lo dang mdung thung dang mda' dang dgra sta la sogs te mtshon cha'i khyad par rnam pa sna tshogs dang} nānākhaḍgamusalatomaraprāsacakraśaktiśaraparaśvadhaḥ śastraviśeṣeṇa vi.va.211ka/1.86 2. = {mdung rtse} śūlaḥ, o lam—{'phang mdung dang khab dang mdung dang thur ma la sogs pa} tomarasūcīśūlatūlikādīnām pra.a.125ka/133 3. = {mdung thung} śaktiḥ — {mda' mdung mtshon gyis phog pa'i sdug bsngal khyad bsad nas//} agaṇitaśaraśaktighātaduḥkhāḥ bo.a.9kha/4.37; {mdung rtse dang 'khor lo dang mda' dang mdung la sogs pa mtshon thams cad} śūlacakraśaraśaktiprabhṛtayaḥ sarve praharaṇāḥ ma.mū.211kha/230 4. sṛgaḥ, bhindipālaḥ — bhindipālaḥ sṛgastulyau a.ko.2.8.91; sṛjyate ripuṃ prati sṛgaḥ \n sṛja visarge \n hastakṣipyalaguḍaviśeṣanāmanī a.vi.2.8.91 5. = {tshul shing} śalākaḥ, o kā — {bskos pa med na mdung dor bas bgo'o//} śalākāgrahaṇenābhāve sammatasya bhājanam vi.sū.82kha/100 0. sellaḥ, o lam (?) — {mdung dang ni/} {'khor lo ral gri lag thogs} sellacakrāsihastāḥ vi.pra.112ka/1, pṛ.9; \n\n•pā. 1. śaktiḥ, hastamudrāviśeṣaḥ — {lag ni de bzhin byas nas ni/} /{lag pa dag ni mdzes sbyar nas/} /{mthe bo mdzub mo rtse sprad ldan/} /{gung mo gnyis ni rab brkyang zhing /} /{srin lag gnyis ni rtse sprad bkug /gung} {mo'i tshigs gnyis sbyar bar bya/} /{de nyid mdung gi phyag rgyar bstan/} /{ma rungs thams cad zlog par byed//} tadeva hastau kurvīta vinyastākāraśobhanam \n aṅguṣṭhāgrayuktaṃ tu madhyamāṅgulisāritam \n\n anāmikākuñcitāgraṃ tu madhyaparve tu madhyamam \n tadeva śakti nirdiṣṭā sarvaduṣṭanivāraṇī \n\n ma.mū.248kha/281 2. śūlam, hastamudrāviśeṣaḥ — {de bzhin lag gnyis byas nas ni/} /{sor mo rnams ni phan tshun bcing /} /{mdzub gnyis bslang bar yang dag sbyar/} /{mdung dang 'dra bar byas pa yang /} /{ma rungs thams cad rjes klag pa/} /{'di ni mdung zhes rab tu gsungs//} tadeva hastau ubhau kṛtvā anyonyāśritamaṅgulam \n ubhau tarjanya saṃyojya śūlākāraṃ tu kārayet \n\n etacchūlamiti proktaṃ sattva(sarva)duṣṭānuśāsanam \n ma.mū.151kha/286; dra. {mdung gi phyag rgya/} mdung khyim|naḍakalāpaḥ — {gang mdung khyim gyi tshul du lus kyi ming dang gzugs kyi myu gu mngon par 'grub par byed pa rnam par shes pa lnga'i tshogs su gtogs pa dang zag pa dang bcas pa'i yid kyi rnam par shes pa 'di ni rnam par shes pa'i khams zhes bya'o//} yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasamprayuktaṃ sāsravaṃ ca manovijñānam, ayamucyate vijñānadhātuḥ śi.sa.124ka/121; {de ltar lam 'di gsum ni bdag med cing bdag dang bdag gi dang bral bar 'byung zhing 'jig pa ste/} {rang bzhin gyis mdung khyim lta bu'o//} (?) evameva trivartma nirātmakamātmātmīyarahitaṃ sambhavati ca asambhavayogena, vibhavati ca avibhavayogena svabhāvato naḍakalāpasadṛśam da.bhū.222kha/33. mdung gi phyag rgya|pā. kuntamudrā, mudrāviśeṣaḥ — {de bzhin du mthe chung dang mthe bo dag gis khu tshur dang mdzub mo dang ming med 'og tu mda' dang mtshungs par sbyar zhing de dag gi steng du gung mo ni mdung la ste/} {de ltar mdung gi phyag rgya'o//} tathā kaniṣṭhāṅguṣṭhābhyāṃ muṣṭhistarjanyanāme'dhaḥ śarasamāśliṣṭe, tayorupari madhyamā kunte, evaṃ kuntamudrā vi.pra.175kha/3.178. mdung can|•saṃ. = {mdung mtshon can} prāsikaḥ, kauntikaḥ — samau prāsikakauntikau a.ko.2.8.70; prāsaḥ praharaṇamasya prāsikaḥ a.vi.2.8.70; śāktikaḥ mi.ko.45ka \n \n\n•nā. kuntī, yakṣiṇī — {mdung can gyi grong khyer na gnod sbyin mo mdung can zhes bya ba} kuntīnagare kuntī yakṣiṇī iti khyātā vi.va.121ka/1.9; {de bzhin gnod sbyin gtum mo dang /} /{mdung can dang ni so brtsegs dang //} yakṣiṇī caṇḍikā tathā \n dantī(kuntī) ca kūṭadantī su.pra.43kha/87. mdung can gyi grong khyer|nā. kuntīnagaram, nagaram — {mdung can gyi grong khyer na gnod sbyin mo mdung can zhes bya ba} kuntīnagare kuntī yakṣiṇī iti khyātā vi.va.121ka/1.9; {bcom ldan 'das mdung can gyi grong khyer du gshegs} bhagavān kuntīnagaramanuprāptaḥ vi.va.121ka/1.9. mdung can gyi grong khyer gyi|kauntīnāgaraḥ — {mdung can gyi grong khyer gyi bram ze dang khyim bdag rnams kyis} kauntīnāgarā brāhmaṇagṛhapatayaḥ vi.va.121ka/1.9. mdung can pa|śāktīkaḥ, śaktyākhyāyudhadharaḥ puruṣaḥ — śāktīkaḥ śaktihetikaḥ a.ko.2.8.69; śaktiḥ praharaṇamasya śāktīkaḥ a.vi.2.8.69. mdung thung|śaktiḥ, astraviśeṣaḥ — {ral gri dang tho ba dang mda' bo che dang mdung dang 'khor lo dang mdung thung dang mda' dang dgra sta la sogs te mtshon cha'i khyad par rnam pa sna tshogs dang} nānākhaḍgamusalatomaraprāsacakraśaktiśaraparaśvadhaḥ śastraviśeṣeṇa vi.va.211ka/1.86; {mdung thung dag gis bsnun} hanyamānāśca śaktibhiḥ bo.a.26kha/8.78; bo.a.22ka/7.45. mdung thung thogs pa|vi. śaktidhārī — {bud med gang dag mdung thung thogs pa dag /dri} {ma med pa mal na 'dug pa bskor//} yā nāri śaktidhārī śayanaṃ parivārayantu vimalasya \n la.vi.100kha/146. mdung thogs|nā. 1. = {lha chen} śūlī, mahādevaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n a.ko.1.1. 31; śūlamasyāstīti śūlī a.vi.1.1.31 2. = {gdong drug} śaktidharaḥ, kārtikeyaḥ — kārtikeyaḥ…ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ \n\n a.ko.1.1.41; śakterdharaḥ, śaktiṃ dhārayatīti vā śaktidharaḥ \n dhṛñ dhāraṇe a.vi.1.1.41. mdung dor ba|śalākāgrahaṇam — {bskos pa med na mdung dor bas bgo'o//} śalākāgrahaṇenābhāve sammatasya bhājanam vi.sū.82kha/100; dra. {mdung 'dor ba/} mdung 'dor ba|śalākācāraṇam — {gang kha skong bar mi 'os pa de dag mdung 'dor bar yang ngo //} yasya pūraṇe'narhatvaṃ śalākācāraṇe'pi tasya vi.sū.82kha/100; dra. {mdung dor ba/} mdung brdeg|kri. daśati — {ji ltar srog chags sbrang ma ni/} /{shin tu 'khrugs te mdung brdeg ltar//} bhramarāḥ prāṇino yadvaddaśanti kupitā bhṛśam \n ra.vi.110ka/68. mdung pa|prāsikaḥ ma.vyu.3731. mdung dmar can|raktaśūlaḥ lo.ko.1228. mdung rtse|1. śūlam, praharaṇaviśeṣaḥ — {mdung rtse dang 'khor lo dang mda' dang mdung la sogs pa mtshon thams cad} śūlacakraśaraśaktiprabhṛtayaḥ sarve praharaṇāḥ ma.mū.211kha/230 2. = {mdung gi rtse} kuntaphalakam — {mdung rtse'i rnam pa lta bu'am rdza rnga'i rnam pa lta bur ro//} kuntaphalakākāreṇa mṛdaṅgasya vā vi.sū.7ka/7. mdung rtse gsum pa|triśūlam, praharaṇaviśeṣaḥ — {dka' zlog gi bdag po khyu mchog la zhon pa/} /{lag na mdung rtse gsum thogs pa} umāpatirvṛṣavāhanastriśūlapāṇiḥ ma.mū.121kha/31. mdung mtshon can|kauntikaḥ, prāsikaḥ śrī.ko.65kha; śaktihetiḥ mi.ko.45ka; dra. {mdung 'dzin pa/} {mdung can pa/} mdung 'dzin pa|= {mdung can pa} śaktihetikaḥ, śaktyākhyāyudhadharaḥ puruṣaḥ — śāktīkaḥ śaktihetikaḥ a.ko.2.8.69; śaktiḥ hetiḥ āyudhaṃ yasya śaktihetikaḥ a.vi.2.8.69. mdud|= {mdud pa/} mdud can|= {pi pi ling rtsa} granthikam, pippalīmūlam — granthikaṃ pippalīmūlaṃ caṭakāśira ityapi \n\n a.ko.2. 9.110; granthipratikṛtitvāt granthikam a.vi.2.9. 110; mi.ko.61kha \n mdud pa|•saṃ. 1. granthiḥ — {klu mdud pa} nāgagranthiḥ abhi.sphu.269ka/1089; {yon tan thag pa'i mdud par rig/} vetti granthiguṇāguṇaḥ a.ka.146kha/14.90; granthaḥ — {yid kyi rang bzhin gyi mdud pa rnams spangs pa'i phyir dmigs pa 'chad do//} manomayānāṃ granthānāṃ prahāṇāducchidyate ālambanam sū.bhā.213kha/118; {mdud pa 'di ni snga ma dag kho nas kyang bkrol zin te} eṣa ca granthaḥ pūrvakaireva nirmocitaḥ abhi.bhā.88kha/1209; ma.vyu.6862 *2. pāṃśuḥ — {ji ltar mdud pa'i dbang gis na/} /{gos la tshon bkra mi bkra ba//} yathā pāṃśuvaśādvastre raṅgacitrā'vicitratā sū.a.156ka/42; {ji ltar mdud pa'i khyad par gyis gos la kha cig tu ni tshon khra bo nyid du 'gyur la/} {kha cig tu ni khra bo nyid du mi 'gyur ba} yathā pāṃśuviśeṣeṇa vastre raṅgavicitratā kvacidavicitratā sū. bhā.156ka/42; \n\n•bhū.kā.kṛ. grathitam lo.ko.1228. mdud pa rnams shin tu bcad pa|pracchinno granthaiḥ ma.vyu.400. mdud pa 'grol ba|vi. granthimocakaḥ ma.vyu.5362. mdud pa can|= {mdud can/} mdud pa thams cad 'jig byed pa|vi. sarvagranthipramocanaḥ — {mdud pa thams cad 'jig byed pa'i/} /{chos ni}… {nyon//} śṛṇu…dharmaṃ sarvagranthipramocanam \n abhi.bhā.86kha/1202. mdud pa drug|ṣaḍgranthā, vacā — vacogragandhā ṣaḍgranthā golomī śataparvikā \n\n a.ko.2.4.102; ṣaḍ granthayaḥ parvāṇyasyāḥ ṣaḍgranthā a.vi.2.4.102. mdud pa bor ba|vi. granthitaḥ ma.vyu.2194; = {mdud pa byas pa/} mdud pa byas pa|vi. granthitaḥ mi.ko.126ka; = {mdud pa bor ba/} mdud pa med|= {mdud pa med pa/} mdud pa med pa|vi. nirgranthiḥ — {rtsa mi mngon dang mdud pa med//} gūḍhā nirgranthayaḥ śirāḥ abhi.a.8.21; {rtsa mdud med pa} nirgranthiśiraḥ ma.vyu.276. mdud par 'dzin pa|upanāhaḥ — {gang 'di khro ba dang mdud par 'dzin pa dang tha ba dang dri ma dang gnod sems dang khong khro ba la stsogs pa de dag spangs te} (?) yānīmāni krodhopanāhakhilamalavyāpādaparidāhasaṃdhukṣitapratighādīni tāni prahāya da.bhū.189ka/16; vairam — {mdud par 'dzin pa ni rab tu sel to//} vairamuparamayāmi ga.vyū.53ka/146; vairānubandhaḥ ma.vyu.2108. mdud med|= {mdud pa med pa/} mdud med pa|= {mdud pa med pa/} mdun|•vi. agraḥ — {mdun na 'dug} saṃtiṣṭhante'grataḥ śi.sa.175kha/173; pūrvaḥ — {mdun dang rgyab kyi brda} pūrvāparādisaṅketaḥ ta.pa.272ka/259; uttaraḥ — {rkang pa'i rdul phra rab rting par gnas pa'i mdun gyi phyogs gang yin pa de ni de'i ma song ba'i khongs su gtogs pa yin} pārṣṇyavasthitasya caramaparamāṇo'yaṃ uttaro deśaḥ, sa tasya agate'ntargataḥ pra.pa.31kha/33; paurvaḥ — {mdun dang rgyab la sogs pa las skyes pa'i don rnams la} paurvāparyādinotpanneṣvevārtheṣu ta.pa.272ka/259; \n\n•avya. puraḥ — {mdun dang rgyab tu brtag byas nas/} /{'gro 'am yang na 'ong bya ste//} saredapasaredvāpi puraḥ paścānnirūpya ca \n bo.a.11kha/5.38. mdun du|agre — {mdun du bgegs ni gzugs can bzhin/} /{bgrod par dka' ba de yis mthong //} durārohaṃ dadarśāgre mūrtaṃ vighnamivācalam \n\n a.ka.63kha/6.125; agrataḥ — {mdun du zhes bya ba ni mngon sum du'o//} agrata ityabhimukham tri.bhā.170ka/97; abhimukham — {de nas sems can chen po stag mo'i mdun du nyal ba dang} ityatha vyāghryā abhimukhaṃ mahāsattvaḥ prapatitaḥ su.pra. 55kha/109; puraḥ — {mdun du 'dug} puraḥsthitaḥ a.ka.39ka/29.55; purataḥ — {de la mdun du bzhag pa'i mtshan ma ni} tatra purataḥ sthāpitaṃ nimittam sū.bhā.245kha/162; purastāt —{gang po'i mdun du sangs rgyas dang chos dang dge 'dun gyi bsngags pa brjod do//} pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṅghasya ca a.śa.2kha/1. mdun na|agrataḥ — {'jigs skrag sems can rnams la ni/} /{rtag tu de yi mdun na 'dug/} bhayārditānāṃ sattvānāṃ saṃtiṣṭhante'grataḥ sadā \n śi.sa.175kha/173; {de dag don du byas pa'i sdig /mi} {bzad gang yin mdun na gnas//} tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ \n\n bo.a.5kha/2.38; puraḥ — {gang tshe dngos dang dngos med dag /blo} {yi mdun na mi gnas pa//} yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ \n bo.a.32ka/9.35. mdun nas|agrataḥ — {gang gis nag mo bdag mdun nas/} /{skra nas bzung ste drangs gyur pa//} nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama \n kā.ā.331kha/2.279; purataḥ — {mjug rings nyi ma dag dang lhan cig rnam par rgyu ste myur bar rgyu ba la mdun nas} ketuḥ sūryeṇa sārdhaṃ vicarati purataḥ śīghracāre vi.pra.200kha/1.78; purastāt — {rgyun du mdun nas snyan pa'i glu len cing //} gāyatyasaktaṃ madhuraṃ purastāt a.ka.31kha/53.44. mdun khang|maṇḍapaḥ ma.vyu.5562; sabhāmaṇḍapaḥ ma.vyu.5560. mdun gyis bltas|= {mdun gyis bltas pa/} mdun gyis bltas pa|vi. puraskṛtaḥ — {de'i tshe bcom ldan 'das 'khor brgya stong du mas yongs su bskor cing mdun gyis bltas te chos ston to//} tena khalu punaḥ samayena bhagavānanekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto dharmaṃ deśayati sma su.pa.20ka/1; ma.vyu.6274. mdun 'gro|= {mdun du 'gro ba} vi. pūrvagamaḥ — {dge 'dun 'dus pa na de'i gnas brtan mdun du 'gro bar bya'o//} saṅghasya tatsthavirasannipātapūrvagamaḥ syāt vi.sū.10ka/11; agresaraḥ — purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ \n purogamaḥ purogāmī a.ko.2.8.72; agre saratīti agresaraḥ \n sṛ gatau a.vi.2.8.72; purogamaḥ mi.ko.50ka; purassaraḥ mi.ko.50ka \n mdun rgyab|= {mdun dang rgyab/} mdun cha|= {gug gul} puraḥ, gugguluḥ — kumbholūkhalakaṃ klībe kauśiko gugguluḥ puraḥ \n a.ko.2.4.34; puratyagre sarati dhūpavṛkṣeṣviti puraḥ \n pura agragamane a.vi.2.4.34. mdun 'jog|= {skyes} upadā, upāyanam — upāyanamupagrāhyamupahārastathopadā \n a.ko.2.8.28; upadīyate rājñe ityupadā \n ḍudāñ dāne a.vi.2.8.28; mi.ko.44ka \n mdun 'jogs|= {mdun 'jog} mdun dang rgyab|pūrvāparam — {khyad par can gyi brda ni mdun dang rgyab la sogs pa las skyes pa'i don rnams la mdun dang rgyab kyi brda'o//} viśiṣṭasamayaḥ paurvāparyādinotpanneṣvevārtheṣu pūrvāparādisaṅketaḥ ta.pa.272ka/259; paurvāparyam — {cha shas med pa la ni mdun dang rgyab la sogs pa'i rnam par dbye ba yod pa yang} ({ma} ){yin no//} na ca niraṃśasya paurvāparyādivibhāgaḥ sambhavati ta.pa.272kha/259. mdun du 'khod|purastādvyavasthitaḥ — {de nas de dag gis rgyal po'i rkang pa la phyag 'tshal te skyes phul nas mdun du 'khod do//} tataḥ pādayornipatya prābhṛtaṃ rājñe upanamayya purastādvyavasthitāḥ a.śa.285ka/262. mdun du 'khod pa|= {mdun du 'khod/} mdun du bgyis pa|vi. puraskṛtam — {chos thams cad yongs su gzung ba ma mchis pa zhes bgyi ba'i ting nge 'dzin te/} {yangs pa mdun du bgyis pa} sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ a.sā.7kha/5; dra. {mdun du byas/} mdun du 'gro ba|= {mdun 'gro/} mdun du rgyu ba|=*niryāṇam ma.vyu.4986. mdun du lta ba|vi. ālokitaḥ ma.vyu.6633. mdun du bltas|vi. prāḍmukhaḥ — {mdun du bltas te 'dug pa la//} prāṅmukhānāṃ niṣaṇṇānām sa.du.235/234. mdun du bdar|= {mdun du bdar ba/} mdun du bdar ba|vi. puraskṛtaḥ — {brgya byin dang tshangs pa dang klu'i bu mo brgya stong du mas bskor cing mdun du bdar nas} anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ la.a.56kha/1; {khye'u stong phrag bcu dang bu mo stong phrag bcus} (?){yongs su bskor cing mdun du bdar te} daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ la.vi.65kha/87; {dge slong gi dge 'dun gyis mdun du bdar} bhikṣusaṅghapuraskṛtaḥ a.śa.68ka/59. mdun du 'dug|purastānniṣaṇṇaḥ — {des gnas brtan gyi rkang pa la phyag 'tshal nas chos mnyan pa'i phyir mdun du 'dug go/} sa sthavirasya pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya a.śa.285kha/262. mdun du 'dug pa|= {mdun du 'dug/} mdun du snur ba|pā. niryāṇam(?), kalāviśeṣaḥ mi. ko.27kha; dra. {mdun du bsnur ba/} mdun du bsnur ba|pā. upayānam, kalāviśeṣaḥ — {de bzhin du mchongs pa dang} … {mdun du bsnur ba dang phyir bsnur ba dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} evaṃ laṅghite… udyāne (? upayāne) niryāṇe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; *niryāṇam ma.vyu.4986. mdun du byas|vi. puraskṛtaḥ — {mang pos yongs su bskor cing mdun du byas te chos ston to//} bahubhiḥ… parivṛtaḥ puraskṛto dharmaṃ deśayati a.sā.82ka/46; dra. {mdun du bgyis pa/} mdun du byas pa|= {mdun du byas/} mdun bdar|= {mdun du bdar ba/} {mdun bdar te} puraskṛtya — {dam chos la sogs mdun bdar te} saddharmādīn puraskṛtya vi.pra.92ka/3.3. mdun 'don|= {mdun na 'don/} mdun na 'don|1. purohitaḥ — {de ni rgyal pos mdun na 'don du bcug} sa rājñā purohitaḥ sthāpitaḥ vi.va.210ka/1.84; {rgyal po blon po mdun 'don pho nya dang //} rājāmātya purohita dūtā śi.sa.177kha/176; purodhāḥ — {rgyal po'i glang chen mdun na 'don tshangs pa'i shing rta zhes par byin//} dadau rājagajaṃ brahmarathākhyāya purodhase \n a.ka.26ka/3.81; ātharvaṇaḥ śrī.ko.185ka 2. paurohityam — {khyod kyi spun zla phu bo nyid/} /{mdun na 'don du rim par 'gyur//} jyeṣṭhasyaiva tava bhrātuḥ paurohityaṃ kramāgatam \n a.ka.206kha/85.29. mdun na gnas|= {mdun na gnas pa/} mdun na gnas pa|vi. purovartī — {mdun na gnas pa'i rnam par nyams su myong ba tsam gyis ni don dang ldan pa ma yin no//} na khalu purovartyākārānubhavādevārthavattā pra.a.180ka/195; puraḥsthitaḥ — {dbang po'i mdun na gnas pa'i don tsam po} indriyasya puraḥsthitamarthamātram ta.pa.9ka/464; {ji ltar mdun gnas dung la ni//} yathā śaṅkhe puraḥsthite ta.sa.109ka/952; puro'vasthitaḥ ta.pa.; purovyavasthitaḥ — {gal te mdun na gnas pa'i ba lang la sogs pa'i 'dra ba'i ngo bo nyid du rtogs pa dang} nanu purovyavasthitaṃ gavādisadṛśarūpeṇa pratīyate pra.a.156ka/170; purasthaḥ — {tshangs pa'i gnas la gnas pa'i tshangs pa de/} /{tshangs pa'i mdun na gnas te mngon mdzes ltar//} brahmavihāragataḥ sa ca brahmā brahmapurastha ivābhirarāja \n rā.pa.228kha/121; agratosthitaḥ — {mig gis mdun na gnas pa yi/} /{ba min bzung bar gyur pa na//} cakṣuṣā dṛśyate cāsāvagrataḥsthitaḥ paśuḥ ta.sa.57kha/555; puraḥ — {rgyal ba'i mdun gnas bde gshegs sras su dge bas 'gyur//} sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ bo.a.22ka/7.44; prāṅnataḥ — {dang por mig gi 'od zer gyis byad khyer nas me long la sogs pa'i yul gyi bar du phyin pa'i 'jug pa de ni mdun na gnas pa zhes bya'o//} prathamaṃ kila cakṣūraśmayo mukhamādāya nirgacchanti yāvadādarśādideśam, sā prāṅnatā vṛttirucyate ta.pa.149ka/750. mdun na mo|purataḥ — {sru khyod kyi mdun na mo gang yin pa de byin cig} yat te bhagini puratastad dehi vi.sū.20kha/24. mdun na yod pa|vi. purovartī — {mdun na yod pa'i dngos po} purovartipadārthaḥ ta.pa.281kha/1029. mdun nas 'gro ba|purojavaḥ, purogāmī — {gzhon nu nga las nu'i mdun nas 'gro ba gnod sbyin lha gnas zhes bya ba} māndhātuḥ kumārasya divaukaso nāma yakṣaḥ purojavaḥ vi.va.157ka/1.45. mdun gnas|= {mdun na gnas pa/} mdun gnas pa|= {mdun na gnas pa/} mdun pa|vi. agrimaḥ — {rgyab ma mdun pa'i yul dag las/} /{bral dang phrad pa'i 'byung dag la//} paścimāgrimadeśābhyāṃ viśleṣā''śleṣasambhave \n ta.sa.26kha/288. mdun byas|= {mdun du byas/} {mdun byas nas} puraskṛtya — {gang gi bdag nyid mdun byas nas/} … {skyes bu 'di ni 'jug par 'gyur//} yamātmānaṃ puraskṛtya puruṣo'yaṃ pravartate \n\n pra.vā.101kha/3.179; pra.vṛ.310kha/59. mdun ma|samitiḥ — {de'i tshe lha mdun ma zhig kyang 'dus} tatra kāle devasamitirupasthitā a.śa.147kha/137; sabhā — {lha'i mdun ma'am lha'i mdun sa} devasabhā ma.vyu.5499; dra. {'dun ma/} {mdun sa/} {'dun sa/} mdun sa|sabhā — {mkhas pa'i mdun sa} vidvatsabhā a.ka.27kha/53.6; {lha'i mdun sa chos bzang gi} sudharmāyāśca devasabhāyāḥ jā.mā.30ka/35; sadaḥ — {mdun sa 'dir ni cung zad gang /} /{legs bshad rin chen rnam dpyad de//} asmin sadasi yatkiṃcitsūktaratnaṃ vicāryate \n a.ka.28ka/53.13; saṃsad — {mdun sa der ni lha sbyin gcig pu zhig/} ekastu tatra…saṃsadi devadattaḥ \n\n a.ka.197kha/22.51; parṣad — {mdun sa der/} /{chos bstan} tasyāṃ parṣadi…dharmaṃ dideśa a.ka.259ka/30.49; goṣṭhī — {glu'i mdun sar} gītagoṣṭhyām kā.ā.332kha/2. 260; āsthānam — {nam zhig bya ba don gnyer zhing /} /{mdun sar 'ongs pa mi bdag gis/}…{de la smras//} nṛpaḥ kadācidāsthāne taṃ kāryārthinamāgatam \n…jagāda a.ka.275ka/35.5; utsavaḥ — {chos kyi mdun sar} dharmotsave vi.sū.95kha/115; dra. {mdun ma/} {'dun ma/} {'dun sa/} mdun sa pa|sabhyaḥ, sabhāsad — {sa bdag gis/} /{mdun sa pa bkye mdun sa rab btang nas//} kṣitīśaḥ sabhāṃ samutsṛjya visṛjya sabhyān a.ka.30ka/53.29. mde'u|1. = {mda'i mde'u} phalam — {mda' dang lcags mda' dang mda' phyed lcags las byas pa rnams ni mde'u dang bcas pa nyid na'o//} śaranārācārddhanārācānāṃ saphalatve vi.sū.42kha/54 2. = {zug rngu} śalyam — {dper na skyes bu mde'u dug can zhig gis phog na} tadyathāpi nāma puruṣaḥ saviṣeṇa śalyena viddhaḥ a.sā.429ka/242 3. = {lde'u} prahelikaḥ ma.vyu.7351; dra. {sku ska/} mde'u thung|nārācaḥ — {skye bo chen po'i lag nas spyad pa'i mde'u thung gis ni go ca ji tsam du sra yang rtol to//} mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti ga.vyū.319ka/403. mde'u be'u so 'dra ba|vatsadantakaḥ ma.vyu.6098; mi. ko.46kha \n mde'u byi'u snying ma|mudgalikā (mūrkhalikā) mi.ko.47ka; {mda' yi mde'u'i dbyibs gzugs shig} bo.ko.1380; dra. {mde'u byi'u snying ma 'dra/} mde'u byi'u snying ma 'dra|mudgalikā (mūrkhalikā) ma. vyu.6101; dra. {mde'u byi'u snying ma/} mde'u rtse|= {mda'} śilīmukhaḥ, bāṇaḥ — {mde'u rtse rnon po drag tu 'phen pa yis} viniṣpataddīptaśilīmukhāni jā.mā.161kha/186. mde'u zur bzhi pa|tilakocavakam ma.vyu.6099; mi. ko.46kha \n mdo|1. samāsaḥ — {mdo dang rgyas par bstan pa} samāsavyāsanirdeśaḥ *abhi.sphu.6/9; uddānam — {chos kyi mdo bzhi ni 'di dag yin te} catvārīmāni dharmoddānāni bo.bhū.146ka/188 2. sūtram \ni. = {mdo sde} buddhavacanam — {sangs rgyas kyis gsungs pa'i mdo} buddhabhāṣitaṃ ca sūtram abhi.sphu.117ka/812; {theg pa chen po'i mdo} mahāyānasūtram sū.a.132ka/4; sūtrāntaḥ — {slob dpon gyis mdo kho na las zhes bya ba rgyas par smos te} ācārya āha — sūtrāntādeveti abhi.sphu.111kha/800 \nii. ṣaṭsu vedāṅgeṣvanyatamam — {yan lag dang bcas rig byed de yan lag drug dang bcas pa'o//} {yan lag drug rnams kyang mdo dang dbyangs kyis bsnyad pa dang lung ston pa dang sdeb sbyor dang nges tshig dang skar rtsis ste} vedaḥ sāṅgaḥ ṣaḍbhiraṅgaiḥ saha, aṅgāni ca sūtraṃ geyaṃ vyākaraṇaṃ chando niruktaṃ jyotiśceti vi.pra.272ka/2.96. mdo mdor|antarāntare — {de gnas par bya ba'i phyir mdo mdor bya rog rkang bya'o//} sthānāyāsyāntarāntare kākapādake dānam vi.sū.7kha/8. mdo kun las btus pa|nā. sūtrasamuccayaḥ, granthaḥ ka.ta.3934. mdo kun las btus pa chen po zhes bya ba|nā. mahāsūtrasamuccayanāma, granthaḥ ka.ta.3961. mdo kun las btus pa'i don bsdus pa|nā. sūtrasamuccayasañcayārthaḥ, granthaḥ ka.ta.3937. mdo kun las btus pa'i bshad pa rin po che snang ba'i rgyan zhes bya ba|nā. sūtrasamuccayabhāṣyaratnālokālaṅkāranāma, granthaḥ ka.ta.3935. mdo chen po|mahāsūtram — {mdo chen po kun tu rgyu ba dang kun tu rgyu ba ma yin pa dang mthun pa'i mdo zhes bya ba} āṭānāṭīyasūtranāmamahāsūtram ka.ta.656. mdo chen po rgyal mtshan mchog ces bya ba|nā. dhvajāgranāmamahāsūtram, granthaḥ ka.ta.292. mdo chen po rgyal mtshan dam pa|nā. dhvajāgranāmamahāsūtram, granthaḥ ka.ta.293. mdo chen po sgyu ma'i dra ba zhes bya ba|nā. māyājālanāmamahāsūtram, granthaḥ ka.ta.288. mdo chen po lnga gsum pa zhes bya ba|nā. pañcatrayanāmamahāsūtram, granthaḥ ka.ta.294. mdo chen po stong pa nyid ces bya ba|nā. śūnyatānāmamahāsūtram, granthaḥ ka.ta.290. mdo chen po stong pa nyid chen po zhes bya ba|nā. mahāśūnyatānāmamahāsūtram, granthaḥ ka.ta.291. mdo chen po 'dus pa chen po'i mdo zhes bya ba|nā. mahāsamājasūtranāmamahāsūtram, granthaḥ ka.ta.653; 1062. mdo chen po gzugs can snying pos bsu ba zhes bya ba|nā. bimbisārapratyudgamananāmamahāsūtram, granthaḥ ka. ta.289. mdo dang 'gal|= {mdo dang 'gal ba/} mdo dang 'gal ba|sūtravirodhaḥ — {de lta bas na}…{mdo dang 'gal lo//} tathā ca sati sūtravirodhaḥ abhi.bhā.17kha/926. mdo sde|sūtram, tripiṭakaviśeṣaḥ, dvādaśāṅgapravacanabhedaśca — {sde snod gsum ni mdo sde dang 'dul ba dang chos mngon pa rnams} piṭakatrayaṃ sūtravinayābhidharmāḥ sū.a. 164ka/55; {mdo sde'i sde snod} sūtrapiṭakam abhi.sa.bhā. 69kha/96; {mdo sde 'dzin pa} sūtradharaḥ vi.sū.58kha/75; {theg pa chen po mdo sde'i rgyan} mahāyānasūtrālaṅkāraḥ sū.a. 1ka/1; {de la mdo'i sde ni gang bzhed pa'i don smos pa'i tshul gyis rkyang par gsungs pa'o//} tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam abhi.sa.bhā.68kha/95; sūtrāntaḥ — {mdo sde ma thos pa spang du mi rung bar tshigs su bcad pa} aśrutasūtrāntapratikṣepāyoge ślokaḥ sū.bhā. 133kha/7. mdo sde rgyan|= {mdo sde'i rgyan/} mdo sde rgyan gyi 'grel bshad|nā. sūtrālaṅkāravṛttibhāṣyam, granthaḥ ka.ta.4034. mdo sde rgyan gyi don bsdus pa|nā. sūtrālaṅkārapiṇḍārthaḥ, granthaḥ ka.ta.4031. mdo sde rgyan gyi tshigs su bcad pa dang po gnyis kyi bshad pa|nā. sūtrālaṅkārādiślokadvayavyākhyānam, granthaḥ ka.ta.4030. mdo sde rnam par 'byed par bgyid pa|sūtrāntavibhāgakartrī — {mdo sde rnam par 'byed par bgyid pa rnams kyi mchog tu bstan lags} sūtrāntavibhāgakartrīṇāṃ cāgratāyāṃ nirdiṣṭā a.śa.209kha/193; dra. {mdo sde rnam par 'byed par byed pa/} mdo sde rnam par 'byed par byed pa|sūtrāntavibhāgakartrī — {dge slong dag nga'i nyan thos kyi dge slong ma mdo sde rnam par 'byed par byed pa rnams kyi mchog ni 'di lta ste/} {dge slong ma ka tsang ga la yin no//} eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ sūtrāntavibhāgakartrīṇāṃ yaduta kacaṅgalā bhikṣuṇī a.śa.209ka/193; dra. {mdo sde rnam par 'byed par bgyid pa/} mdo sde pa|1. sautrāntikaḥ — {gal te mdo sde pa'i lugs kyis so sor brtags pas 'gog pa la sogs pa'i 'khrul pa gzhan brjod pa} yadi hi sautrāntikanayena pratisaṅkhyānirodhādinā vyabhicāra udbhāvyate ta.pa.208ka/885 2. sūtrāntam — {de la bye brag smra ba bstan/} /{mdo sde pa yang de bzhin no//} vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punastathā \n he.ta.27ka/90; sūtrāntamiti anabhigambhīrāṇi sūtrāṇi sūtrāntāni yo.ra.156. mdo sde ba|= {mdo sde pa/} mdo sde 'dzin|= {mdo sde 'dzin pa/} mdo sde 'dzin pa|sūtradharaḥ — {dge slong glo bur ba mdo sde 'dzin pa dang 'dul ba 'dzin pa dang ma mo 'dzin pa dag mchi'o//} āgantukā bhikṣavaḥ āgacchanti sūtradharā vinayadharā mātṛkādharāḥ *vi.va.209ka/2.122; vi.sū.58kha/75. mdo sde las gsungs pa|vi. sautram — {mdo sde las gsungs pa la ni nyes byas kyi'o//} sautryāṃ duṣkṛtasya vi.sū.46ka/58. mdo sde'i rgyan|nā. sūtrālaṅkāraḥ, granthaḥ — {theg pa chen po mdo sde'i rgyan zhes bya ba tshig le'ur byas pa} mahāyānasūtrālaṅkārakārikā sū.a.1ka/1. mdo sde'i rgyan gyi bshad pa|nā. sūtrālaṅkāravyākhyā, granthaḥ ka.ta.4026. mdo sde'i gtan tshigs|sūtrāntahetuḥ lo.ko.1230. mdo sde'i don kun las btus pa'i man ngag|nā. sūtrārthasamuccayopadeśaḥ, granthaḥ ka.ta.3957, 4482. mdo sde'i sde snod|sūtrapiṭakam, tripiṭakāntargatapiṭakaviśeṣaḥ — {rmad du byung ba'i chos rnams ni byang chub sems dpa'i mdo sde'i sde snod du bsdus pa ste} adbhutadharmāṇāṃ bodhisattvasūtrapiṭake saṃgrahaṇam abhi.sa.bhā.69kha/96. mdo sde'i dbang po|sūtrendraḥ — {gser 'od dam pa mdo sde'i dbang po'i rgyal po'i yon tan} suvarṇaprabhāsottamasya sūtrendrarājasya…guṇāni su.pra.23kha/47. mdo sde'i dbang po'i rgyal po|sūtrendrarājaḥ — {gser 'od dam pa mdo sde'i dbang po'i rgyal po'i yon tan} suvarṇaprabhāsottamasya sūtrendrarājasya…guṇāni su.pra.23kha/47. mdo byed pa|sūtrakāraḥ — {mdo byed pas nye bar mtshon pa'i don du bshad pa'i phyir ro//} sūtrakāreṇāsyopalakṣaṇārthamuktametat vā.ṭī.109kha/77; sūtrakartā — {kA t+yA ya na mdo byed pa//} kātyāyanaḥ sūtrakartā la.a.189ka/160. mdo tsam|saṃkṣepaḥ — {bden pa'i yon tan la gnas na yon tan khyad par can mang du yod kyis/} {mdo tsam zhig nyon cig} bahavaḥ satyavacanāśrayā guṇātiśayāḥ \n saṃkṣepastu śrūyatām jā.mā.195ka/227. mdo 'dzin|= {mdo sde 'dzin pa/} mdo 'dzin pa|1. sūtradhāraḥ — {de nas mdo 'dzin pa zhes bya ba la sogs pa 'don pa dang gar byed pa dang glu len pa la rab tu 'jug par 'gyur ro//} tataḥ praviśati sūtradhāraḥ iti paṭhet, nṛtyed, gāyecca vā.nyā.335kha/66 2. = {mdo sde 'dzin pa/} mdo'i sde|= {mdo sde/} mdog|varṇaḥ — {rus gong me tog kun da'i mdog} kundavarṇāsthidehāḥ bo.a.38ka/10.10; {bzhin gyi mdog gsal ba} uttānamukhavarṇaḥ śrā.bhū.71kha/185; prabhā — {gser gyi mdog} suvarṇaprabhā jā.mā.82kha/95; ābhā — {khros shing mig sman sngon po'i mdog} kruddho nīlāñjanābhaḥ vi.pra.112ka/1, pṛ.9; chaviḥ —{lus kyi mdog dang kha dog tshig cing} vidagdhagātracchavivarṇāni ga.vyū.292kha/14; ākāraḥ — {bu mo ut+pa la mthing ga'i mdog/} /{'dra ba dag ni} nīlotpaladalākārāṃ…kanyām gu.sa.125kha/76. mdog dkar|vi. śuklavarṇaḥ — {pu k+ka sIs rgyan stong pas mnan/} /{mdog dkar mthar ni swA hA sbyar//} pukkasīśobhanaṃ divyaṃ śūnyākrāntaṃ śuklavarṇam \n svāhāntaṃ niyojayet he.ta.28ka/92; gauraḥ — gauro'ruṇe site pīte a.ko.3.3.189; viśadaḥ — śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ \n\n a.ko.1.5.12; śvetaḥ mi.ko.13kha; \n\n•saṃ. karkaravaḥ, puṣpaviśeṣaḥ ma.vyu.6204. mdog dkar chen|= {mdog dkar chen po/} mdog dkar chen po|mahākarkaravaḥ, puṣpaviśeṣaḥ ma.vyu.6205. mdog 'gyur|vi. vivarṇaḥ — {ro mang bsreg pa'i du bas mdog 'gyur mang //} naikacitādhūmavivarṇaiḥ jā.mā.189ka/219. mdog 'gyur ba|= {mdog 'gyur/} mdog ngan|vi. durvarṇaḥ — {sems can rnams ni mdog ngan zhing //} durvarṇāḥ sattvā bhaviṣyanti su.pra.39ka/74; vivarṇaḥ — {ji ltar mdog ngan pad ma'i khong gnas pa/} /{mtshan stong gis 'bar de bzhin gshegs pa ni//} yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam \n ra.vi.106kha/60; arokaḥ — niṣprabhe vigatārokāḥ a.ko.3.1.98; \n\n•saṃ. 1. = {mdog ngan nyid} durvarṇatā — {sems can mdog bzang po rnams la mdog ngan pa dag tu mos} suvarṇānāṃ sattvānāṃ durvarṇatāmadhimucyate bo.bhū.33kha/42 2. = {dngul} durvarṇam, rajatam — durvarṇaṃ rajataṃ rūpyaṃ kharjūraṃ śvetamityapi \n\n a.ko.2.9. 96; kanakāpekṣayā nikṛṣṭavarṇatvād durvarṇam a.vi.2.9.96. mdog ngan cing rtogs pa zhan pa|pā. durvarṇatādhandhatvagatikāḥ, bodhiparipanthakaradharmabhedaḥ — {byang chub kyi bar chad byed pa'i chos brgyad yod par smra ste/}…{ngan song gsum du skye ba dang}…{mdog ngan cing rtogs pa zhan pa dang} aṣṭau bodheḥ paripanthakarān dharmān vadāmi…apāyopapattiḥ… durvarṇatā(dha)ndhatvagatikāḥ rā.pa.242kha/141. mdog ngan pa|= {mdog ngan/} mdog can|vi. varṇikaḥ — {gsum pa bzang skyong zhes bya ba/} /{dkar zhing dmar ba'i mdog can nyid//} tṛtīyo bhadrapāleti sitaraktaṃ tu varṇikaḥ \n sa.du.171/170. mdog nyams|vi. vivarṇaḥ lo.ko.1231; \n\n•saṃ. vaivaṇryam — {mi de}…{'jigs shing skrag la/} {rngul gyis mdog nyams shing} sa puruṣaḥ samāpatitabhayaviṣādasvedavaivarṇyadainyaḥ jā.mā.155kha/179. mdog dag pa|vimṛṣṭaḥ — {ci'i phyir khyod kyi lus mdog dag pa'i gser 'dra pad ma uta pa la lta bur gyur//} gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava a.śa.144kha/134. mdog dang ldan pa|= {mdog ldan/} mdog dri ma med pa'i 'od|vimalābhaḥ, kalpaviśeṣaḥ — {bskal pa mdog dri ma med pa'i 'od ces bya ba la de bzhin gshegs pa ri rab kyi rdul shin tu phra ba snyed cig byung ste} vimalābhe kalpe sumeruparamāṇurajaḥsamāstathāgatā utpannā abhūvan ga.vyū.156ka/239. mdog ldan|vi. varṇavān — {mdog ldan gzugs ni phun sum tshogs/} /{mtshan gyis legs par brgyan pa dang //} varṇavān rūpasampanno lakṣaṇaiḥ samalaṃkṛtaḥ \n śi.sa.163ka/156; \n\n•saṃ. = {gser} kāñcanam, svarṇam — svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam \n…kāñcane \n a.ko.2.9.95; kāñcate dīpyata iti kāñcanam \n kāci dīptibandhanayoḥ a.vi.2.9.95. mdog nag|vi. 1. = {nag po} kālaḥ, kṛṣṇavarṇaḥ — kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ \n a.ko.1.5. 14; kalayati prerayatīti kālaḥ \n kala kila kṣepe a.vi.1.5.14 2. = {dri ma can} malinam, malīmasam — malīmasaṃ tu malinaṃ kaccaraṃ maladūṣitam \n a.ko.3. 1.53. mdog nag po|nā. asitaḥ, ṛṣiḥ ba.a.58; dra. {nag po/} mdog snum|vi. snigdhaḥ — {thub pa'i sen mo zangs mdog dang /} /{mdog snum mtho dang} tāmrāḥ snigdhāśca tuṅgāśca nakhāḥ…muneḥ \n abhi.a.8.21. mdog bral|vi. vivarṇaḥ — {mya ngan gyis bzhin mtshan mo ni/} /{zla ba'i bzhin ras mdog bral song //} śokādiva vivarṇenduvadanā rajanī yayau \n\n a.ka.109ka/64. 248. mdog mi sdug|= {mdog mi sdug pa/} mdog mi sdug pa|vi. = {mdog ngan} durvarṇaḥ — {mdog mi sdug cing mdangs ngan pa'i mi gnyis} dvau puruṣau… durvarṇāvalpaujaskau sa.pu.41kha/73; vivarṇaḥ — {skyes bu ni/}… {mdog mi sdug}…{mthong //} vivarṇaṃ…dadarśa puruṣam a.ka.213kha/24.68; dhūsaraḥ — {keng rus bzhin/}…{mdog mi sdug} kaṅkāla iva dhūsaraḥ a.ka.284ka/105.25. mdog mdzes|rocaḥ, puṣpaviśeṣaḥ — {me tog mdog mdzes} rocaḥ ma.vyu.6183. mdog mdzes chen po|mahārocaḥ, puṣpaviśeṣaḥ — {me tog mdog mdzes chen po} mahārocaḥ ma.vyu.6183. mdog mdzes mchog|varṇasuśreṣṭhaḥ lo.ko.1232. mdog bzang|= {gser} survaṇam, kanakam — svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam \n a.ko.2.9.95; śobhano varṇo yasya svarṇam \n suvarṇaṃ ca a.vi.2.9.95; dra. {mdog bzang ba/} {mdog bzang po/} mdog bzang can|= {yung ba} varavarṇinī, haridrā mi.ko.56kha \n mdog bzang po|vi. suvarṇaḥ — {sems can mdog bzang po rnams la mdog ngan pa dag tu mos} suvarṇānāṃ sattvānāṃ durvarṇatāmadhimucyate bo.bhū.33kha/42; dra. {mdog bzang ba/} \n\n•saṃ. = {mdog bzang po nyid} suvarṇatā — {mdog ngan pa rnams la mdog bzang po} durvarṇānāṃ suvarṇatām bo.bhū. 33kha/42. mdog bzang ba|vi. gauraḥ — {khye'u gzugs bzang zhing blta na sdug pa mdzes pa mdog bzang ba} dārakaḥ…abhirūpo darśanīyaḥ prāsādiko gauraḥ a.śa.64ka/56; dra. {mdog bzang po/} mdog ser|1. = {ba bla} pītanam, haritālakam mi.ko.61ka 2. = {yung ba} pītā, haridrā mi.ko.56kha \n mdongs|1. candraḥ — {rma bya'i mdongs su 'dra ba yis//} moracandrasamaiḥ la.a.188kha/160; candrakaḥ — {rma bya'i mdongs 'di'i kha dog dang dgod pa la sogs pa'i rnam pa ji snyed pa} yāvanto mayūracandrakasya varṇasanniveśādiprakārāḥ abhi.sphu.326kha/1222; candrikā — {rma bya'i mdongs la sogs pa'i} mayūracandrikādīnām ta.pa.183ka/83; kalāpaḥ — {rma bya'i mdongs yongs su rgyas pa ni mdzes par gyur} paripūrṇabarhakalāpaśobheṣu jā.mā.118kha/137 2. = {dpral ba'i thig le} puṇḍraḥ, lalāmam — lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu \n\n a.ko.3.3. 143 3. tilakam, ābhūṣaṇaviśeṣaḥ — {ti la kam/} {thig le lta bu'i rgyan nam mdongs} ma.vyu.6021. mdongs mtha' can|= {rma bya} kalāpī, mayūraḥ — {gar byed ni tsu la phang du/} /{glu yang len no mdongs mtha' can//} ({mjug sgro can//} ityapi pāṭhaḥ) nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ \n kā.ā.325kha/2.102. mdongs pa|= {long ba} adṛk, andhaḥ — andho'dṛk a.ko.2.6.61; na vidyate dṛk dṛṣṭirasya adṛk a.vi.2.6.61. mdongs byed|= {mun pa} andhakāraḥ — andhakāro'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ a.ko.1.9.3; andhaṃ karotīti andhakāraḥ \n ḍukṛñ karaṇe a.vi.1.9.3. mdoms|saṃ. 1. upasthaḥ, o tham, yonimahanaśabdayoḥ sāmānyanāma — {'bras bu gnyis la dpe byad bzang po gnyis dang /} {mdoms dang /} {snam gtsos gnyis la dpe byad bzang po gnyis dang} vṛṣṇe'nuvyañjanadvayam, upastham, dve sphicau anuvyañjanadvayam bo.bhū.193kha/260; saṃbādhapradeśaḥ — {mdoms kyi spu breg tu mi gzhug go/} na saṃbādhe pradeśe romakarma kārayet vi.sū.5ka/5 2. vastiḥ, nābheradhobhāgaḥ — {lag pas lag pa dang}… {mdoms kyis mdoms su lta bur mi rung na'o//} hastena hastaṃ…vastinā vastimatyaghaṭṭane vi.sū.13kha/15 3. jaghanam — {'bangs mo'i gos kyi 'dab ma yis/} /{mdoms ni rab tu bsgribs byas shing //} jaghanāvaraṇaṃ kṛtvā dāsyā vasanapallavam \n a.ka.158kha/72.26; \n\n•pā. upasthaḥ, o tham, karmendriyaviśeṣaḥ — {las kyi dbang po lnga ni ngag dang lag pa dang rkang pa dang rkub dang mdoms so//} pañca karmendriyāṇi vākpāṇipādapāyūpasthāḥ ta.pa.147ka/21. mdoms kyi sba ba|vastiguhyam — {mdoms kyi sba ba sbubs su nub pa rnams kyi ci'i phyir mi mdzes par 'gyur} kośagatavastiguhyānāṃ kiṃ na śobhate abhi.bhā.41kha/86. mdoms kyi sba ba sbubs su nub pa|pā. kośopagatavastiguhyaḥ, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste/}…{dbu gtsug tor dang ldan pa dang}…{mdoms kyi sba ba sbubs su nub pa dang} sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ… uṣṇīṣaśīrṣaḥ… kośopagatavastiguhyaḥ la.vi.57ka/75; kośagatavastiguhyaḥ — {mdoms kyi sba ba sbubs su nub pa rnams kyi ci'i phyir mi mdzes par 'gyur} kośagatavastiguhyānāṃ kiṃ na śobhate abhi.bhā.41kha/86. mdo'i don dang tshul dang ldem po'i ngag khong du chud pa|sūtrārthagatisaṃdhāyabhāṣitāvabodhatā — {mdo'i don dang tshul dang ldem po'i ngag khong du chud pas rig pa dang ldan pa yin} gatimāṃśca bhavati, sūtrārthagatisaṃdhāyabhāṣitāvabodhatayā da.bhū.214ka/28. mdo'i sde|= {mdo sde/} mdo'i tshig|sūtrapadam — {mdo'i tshig 'di dang yang 'gal bar 'gyur ro//} idaṃ ca sūtrapadaṃ bādhitaṃ bhavati abhi.bhā. 85ka/1199. mdor|saṃkṣiptam — {shis par brjod pa'i tshig mdor smras nas} saṃkṣiptapadamāśīrvacanamuktvā jā.mā.55kha/64; samāsam — {mdor bshad de} samāsamevoktam la.a.166ka/120. mdor na|saṃkṣepeṇa — {de bas mdor na snying rje brtan pa'i mkhas pa chos la blta//} saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ budhāḥ jā.mā.157ka/181; saṃkṣepāt — {mdor na khro ba bder gnas pa/} /{de ni 'ga' yang yod ma yin//} saṃkṣepānnāsti tatkiṃcit krodhano yena sukhitaḥ \n\n bo.a.14kha/6.5; saṃkṣepataḥ ma.vyu.7196; samāsataḥ — {mdor na zag med dbyings la ni/} /{don gyi rab tu dbye ba bzhis/} /{chos kyi sku la sogs pa yi/} /{rnam grangs bzhir ni rig par bya//} dharmakāyādiparyāyā veditavyāḥ samāsataḥ \n catvāro'nāsrave dhātau caturarthaprabhedataḥ \n\n ra.vi.103kha/55; samāsatastu — {mdor na rnam par rig byed dang ting nge 'dzin las byung ba'i gzugs dge ba dang mi dge ba ni rnam par rig byed ma yin pa'o//} samāsatastu vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ abhi.bhā.31kha/39. mdor bstan|= {mdor bstan pa/} mdor bstan pa|saṃ. uddeśaḥ — {mdor bstan rjes su yon tan don/} /{gal te rjes bstan ma byas na//} uddeśānuguṇo'rthānāmanudeśo na cetkṛtaḥ \n kā.ā.339kha/3. 144; {dbang mdor bstan pa} sekoddeśaḥ ka.ta.361; sū.bhā.165ka/56; \n\n•vi. uddeśitam — {da ni sngar mdor bstan pa'i zhi ba la sogs pa rnams kyi mtshan nyid rgyas par bshad par bya ste} idānīṃ pūrvoddeśitānāṃ śāntyādīnāṃ lakṣaṇaṃ nirdiśyate vi.pra.136kha/3.73. mdor sdud par byed pa|kri. saṃkṣipyate — {'gro ba'i dngos po dang dngos po med pa'i ngo bo nyid mdor bsdus pa ste/} {'dis mdor sdud par byed pa'i phyir ro//} bhāvābhāvarūpatvaṃ jagataḥ saṃkṣepaḥ, saṃkṣipyate'neneti kṛtvā ta.pa.260ka/990. mdor bsdu|= {mdor bsdu ba/} {mdor bsdu na} saṃkṣepeṇa — {sems can thams cad ni mdor bsdu na rnam pa bzhi brjod de} sarvasattvāḥ saṃkṣepeṇocyante caturvidhāḥ ra.vyā.109kha/68; samāsena — {'di dag 'bras ni mdor bsdu na//} phalameṣāṃ samāsena ra.vi.90kha/30; samāsataḥ — {mdor bsdu na nyon mongs pa dgu po 'di dag} samāsata ime nava kleśāḥ ra.vyā.109ka/67; samāsatastu — {mdor bsdu na}…{shes par bya} samāsatastu jñātavyaḥ abhi.bhā. 34kha/54. mdor bsdu ba|saṃkṣepaḥ — {'di ni mdor bsdu ba yin te} eṣa tu saṃkṣepaḥ abhi.bhā.73ka/1154; samāsaḥ — {don mdor bsdu ba} samāsārthaḥ ma.ṭī.243ka/84. mdor bsdus|= {mdor bsdus pa/} {mdor bsdus te/} {o nas} saṃkṣepeṇa — {chags sogs nyon mongs dgu po 'di/} /{mdor bsdus nas ni go rims bzhin//} nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam \n ra.vi.109kha/68; saṅkalayya — {yang ting nge 'dzin thams cad mdor bsdus te/} {mdo las} …{ting nge 'dzin gsum du bka' stsal te} punaḥ sarvasamādhīn saṅkalayya trayaḥ samādhayaḥ uktāḥ sūtre abhi.bhā. 76ka/1163; abhisaṃkṣipya — {dam pa'i chos la sogs pa rnams la spyi mdor bsdus nas mchod pa}…{gsungs te} sāmānyenābhisaṃkṣipya saddharmādiṣu pūjāmāha bo.pa.62kha/27; abhisamasya — {mdor bsdus nas ci rigs par sdug bsngal mthong bas spang bar bya ba nas bsgom pas spang bar bya ba'i bar rnam pa lnga'o//} abhisamasya yathāyogaṃ pañcaprakāraṃ duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyam abhi.sphu.124kha/824. mdor bsdus chen po|mahoddeśaḥ — {dri ma med pa'i 'od las gnas bsrung ba dang sdig pa bshags pa la sogs pa'i mdor bsdus chen po ste dang po'o//} vimalaprabhāyāṃ… sthānarakṣāpāpadeśanādimahoddeśaḥ prathamaḥ vi.pra.32kha/4.7; {mdor bsdus chen po'i rgyas 'grel gyis rgyas par bya'o//} mahoddeśaṭīkayā vitanyate vi.pra.88kha/3.1. mdor bsdus pa|•saṃ. 1. saṃkṣepaḥ — {shin tu rgya che bden pa'i chos/} /{mdor bsdus pa dag nyan par mdzod//} vistīrṇataradharmasya saṃkṣepaḥ śrūyatāmiti \n\n a.ka.152kha/69.18; {'gro ba'i dngos po dang dngos po med pa'i ngo bo nyid mdor bsdus pa ste/} {'dis mdor sdud par byed pa'i phyir ro//} bhāvābhāvarūpatvaṃ jagataḥ saṃkṣepaḥ, saṃkṣipyate'neneti kṛtvā ta.pa.260ka/990; abhisaṃkṣepaḥ — {gnyis kyi rgyu 'bras mdor bsdus pa/} /{bar ma'i rjes su dpag pa las//} phalahetvabhisaṃkṣepo dvayormadhyānumānataḥ \n\n abhi.ko.8ka/3.26; saṃgrahaḥ — {'di ni byang chub sems dpa'i sdom pa mdor bsdus pa yin no//} eṣa bodhisattva(saṃvara)saṃgrahaḥ bo.pa.87ka/48; {byang chub sems dpa'i lam gyi rim pa mdor bsdus pa} bodhisattvamārgakramasaṃgrahaḥ ka.ta.3962; samāsaḥ — {dbu ma'i lugs kyi snying po mdor bsdus pa'i rab tu byed pa} madhyamakanayasārasamāsaprakaraṇam ka.ta.3893; samāsasaṃgrahaḥ — {'di ni} … {mdor bsdus te bstan pa yin par rig par bya'o//} ayaṃ samāsasaṃgrahanirdeśo veditavyaḥ bo.bhū.115ka/148; sūtrasaṃkṣepaḥ — {gtan tshigs rab tu dbye ba'i don/}…/{mdor bsdus pa ni gsungs pa yin//} hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate \n\n pra.vā.146kha/4.189 2. uddeśaḥ — {dri ma med pa'i 'od las brjod bya dang rjod byed dang 'brel pa dang dgos pa dang dgos pa'i dgos pa mngon par gzigs nas bcom ldan 'das kyis rgyud bstan pa'i mdor bsdus te gnyis pa'o//} vimalaprabhāyāmabhidheyābhidhānasambandhaprayojanaprayojanaprayojanasaṃvīkṣya bhagavatastantradeśanoddeśo dvitīyaḥ vi.pra.32kha/1, pṛ.22; dra. {mdor bstan pa/} 3. abhisaṃkṣepaṇatā — {don dang ldan pa'i bstan bcos mdor bsdus pa rnams rab tu rgyas par byed pa dang ha cang rgya che ba rnams mdor bsdus pa dang} saṃkṣiptānāñcārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā, ativistṛtānāṃ cābhisaṃkṣepaṇatayā bo.bhū. 140ka/180; \n\n•vi. saṃkṣiptam — {don dang ldan pa'i bstan bcos mdor bsdus pa rnams rab tu rgyas par byed pa dang} saṃkṣiptānāñcārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā bo.bhū.140ka/180; {mdor bsdus par kun mkhyen} saṃkṣiptasarvajñaḥ ta.sa.114ka/991; piṇḍitam — {rje btsun dpal he ru ka sgrub pa'i thabs mdor bsdus pa zhes bya ba} śrīherukabhaṭṭārakasādhanavidhipiṇḍika(piṇḍita)nāma ka.ta.1482; piṇḍīkṛtam — {mdor bsdus pa'i sgrub thabs kyi 'grel pa rin chen phreng ba zhes bya ba} piṇḍīkṛtasādhanavṛttiratnāvalīnāma ka.ta.1826; sāmāsikam — {de dag ni sangs rgyas rnams kyi che ba'i bdag nyid mdor bsdus pa yin no//} etat sāmāsikaṃ buddhānāṃ māhātmyam abhi.bhā.58ka/1098. mdor bsdus min|vi. asaṃkṣiptam — {brgyan par gyur cing mdor bsdus min//} alaṃkṛtamasaṃkṣiptam kā.ā.319ka/1.18. mdor byas|= {mdor byas pa/} {mdor byas shing} piṇḍīkṛtya — {kho bos ni mdor byas shing bsdus nas bstan par bya ba ste} ahaṃ tu piṇḍīkṛtya saṃkṣepeṇa kathayiṣyāmi bo.pa.43kha/3. mdor byas pa|vi. = {mdor bsdus pa} piṇḍitam — {sbyin sreg gi cho ga mdor byas pa} homavidhipiṇḍitam ka.ta.2603; piṇḍīkṛtam — {sgrub pa'i thabs mdor byas pa} piṇḍīkṛtasādhanam ka.ta.1796; sūtritam — {mos pa yid la byed pa yin pa'i phyir mdor ni ma byas so//} adhimuktimanasikāratvānna sūtritam abhi.sphu.162kha/898; \n\n•saṃ. sūtram ma.vyu.1446; mi.ko.63ka \n mdor byed pa|sūtram ma.vyu.4706. mdor bshad|= {mdor bshad pa/} {mdor bshad na} saṃkṣepataḥ — {rgyal po chos ni mdor bshad na/} /{sems can rnams la snying rje bskyed//} dayāṃ sattveṣu manye'haṃ dharmaṃ saṃkṣepato nṛpa \n jā.mā.156kha/180. mdor bshad pa|ṭippaṇī, ṭīkāviśeṣaḥ — {dpal rdo rje 'jigs byed rgyud kyi mdo mdor bshad pa zhes bya ba} śrīvajrabhairavatantrasūtraṭippaṇīnāma ka.ta.1972; ṭippaṇakaḥ (‘ṭippiṭakaḥ’ iti pāṭhaḥ) ma.vyu.1448. mdor bsags pa|samuccayaḥ — {rgyud kyi rgyal po dpal gdan bzhi pa zhes bya ba'i dkyil 'khor gyi cho ga snying po mdor bsags pa zhes bya ba} śrīcatuḥpīṭhatantrarājamaṇḍalavidhisārasamuccayanāma ka.ta.1613. 'dag|= {'dag pa/} 'dag khu|manthā ma.vyu.5755; = {'dag gu/} 'dag gu|manthā — {man+thA/} {phye ma'am 'dag gu ste thug pa ska mo'i lde gu'o//} mi.ko.39ka; = {'dag khu/} 'dag chal|mārṣṭiḥ, mārjanā — syānmārṣṭimārjanā mṛjā a.ko.2.6.121; mṛjyate malamanayā mārṣṭiḥ a.vi.2.6.121; dra.— {'dag pa'i chal sran chung gi phye ma'i lde gu bskams pas lus bzung ba bzhin du} śuṣkamasūropasnānalepāṅgavat abhi.bhā.7ka/889. 'dag pa|kri. (varta., bhavi.; {dag pa} bhūta.) śuddhyati — {ba lang gi tshul khrims la sogs pas 'dag pa} gośīlādinā śuddhyati abhi.sphu.96kha/774; \n\n•saṃ. 1. śuddhiḥ — {me dang chur 'jug pa la sogs pas mtho ris su skye ba'am/} {tshul khrims dang brtul zhugs kyis 'dag par lta ba} jalāgnipraveśādibhiḥ svargopapattiṃ paśyati, śīlavratena vā śuddhim abhi.sphu.96ka/774; {phung po de dag nyid la 'dag pa dang grol ba dang nges par 'byung bar dmigs par byed pa yin pas na} tāneva skandhān śuddhito muktito nairyāṇikataścālambata iti abhi.sphu.91ka/766 2. cūrṇam ma.vyu.9288; dra. {sa 'dam dang ar 'dam sogs zhal zhal byed pa'i dngos rdzas} da.ko.394; dra.— {'dag pa'i chal sran chung gi phye ma'i lde gu bskams pas lus bzung ba bzhin du} śuṣkamasūropasnānalepāṅgavat abhi.bhā.7ka/889; abhi.sphu.160ka/889; \n\n•vi. śuddham — {'dag pa nyid} śuddhatvam vi.sū.36kha/46. 'dag pa nyid|śuddhatvam — {snum med par gyur pa ni bkru bas so//} {'dag rdzas sam lci bas 'dag pa nyid do//} nirmādane niḥsnehitasyoṣāṭa(ṣapuṭa)kena gomayena vā śuddhatvam vi.sū.36kha/46. 'dag pa'i chal|= {'dag chal/} 'dag par 'gyur|= {'dag par 'gyur ba/} 'dag par 'gyur ba|kri. śuddhyati — {lam gyis 'dag par 'gyur ba de bor nas} mārgeṇa śuddhyati, tamapāsya abhi.sphu.91ka/766. 'dag rdzas|uṣaḥ, prasādanadravyaviśeṣaḥ — {'dag rdzas sam lci ba'am sa gang yang rung bas lan gsum bkrus pa la snum pa nyid kyang ngo //} prakṣālitasya ca triruṣagomayamṛttikānyatareṇāsnigdhatāyām vi.sū.36ka/46; ūṣapuṭakaḥ — {de las byi dor 'byung bzhin du 'dag rdzas dang lci ba las kyang ngo //} nirmādanasyāto'pi sampattirūṣāṭuka(rūṣapuṭaka)gomayādapi vi.sū.9ka/10; {snum med par gyur pa ni bkru bas so//} {'dag rdzas sam lci bas 'dag pa nyid do//} nirmādane niḥsnehitasyoṣāṭu(yoṣapuṭa)kena gomayena vā śuddhatvam vi.sū.36kha/46; oṣapuṭakaḥ — {des de gnyis las bdag gir bya ba tha na 'dag rdzas dag dang so shing yan chad cung zad kyang spang bar bya'o//} varjayedasau tataḥ svīkaraṇaṃ kasyacit \n oṣāṭu(oṣapuṭa)kadantakāṣṭhāt vi.sū.90kha/108; {lhung bzed dang bya ma bum dang 'dag rdzas dang so shing dang sman gyi gnas la ltos par bya'o//} pātrakarakośaru(koṣapuṭa)kadantakāṣṭhasthānasyāpekṣaṇam vi.sū.61kha/78; ośaṭukam ma.vyu.9364; {bul tog dang tshil sbyar ba'i khrus rdzas deng sang rgya nag skad du yi tsi zer ba de'o//} cho.ko.429. 'dang|= {'dang ba/} 'dang ba|vi. acchaḥ — {ka ta ka'i 'bras bus chu shin tu 'dang bar 'gyur ro//} katakaphalenāmbhasaḥ svācchayo(svaccho)pagamanam vi.sū.36kha/46; prasādakaḥ — {nor bu rin po che chen po chu 'dang zhes bya ba yod de} asti udakaprasādakaṃ mahāmaṇiratnam ga.vyū.313kha/399. 'dab|1. = {me tog gi 'dab ma/} {lo ma} patram — {'dab brgya pa dang ston zla dang /} /{khyod kyi gdong dang gsum po ni//} śatapatraṃ śaraccandrastvadānanamiti trayam \n kā.ā.323ka/2.33; dalaḥ, o lam—{pad ma'i 'dab las chu bo bzhin//} jalaṃ padmadalādiva jā.mā.133ka/153; pallavaḥ — {drag por gyur pa la yang 'dab ltar mnyen//} krūre'pyalaṃ pallavakomalāni a.ka.79kha/8.1; palāśam — {pad ma'i 'dab 'dra'i spyan} padmapalāśanetraḥ a.ka.50kha/59.6; chadaḥ — {'dab bdun} saptacchadaḥ kā.ā.341ka/3.181 2. dalaḥ, o lam — {sor mo'i 'dab ring} dīrghāṅgulidalau a.ka.210kha/24.29; pallavaḥ — {mchu 'dab dpal} adharapallavaśrīḥ a.ka.53ka/59.33 3. = {gshog pa} pakṣaḥ, pakṣipakṣaḥ — {'dab chags kyi rgyal po} pakṣīrājaḥ *vi.va.165ka/2.97; parṇaḥ — {'dab dkar} śvetaparṇaḥ ma.mū.103kha/13; {'dab bzangs} suparṇī vi.va.118ka/2.97; patatram — {'dab chags} patatrī vi.va.215kha/1.91 4. pallavaḥ — {de yis de ni gos 'dab kyis bsgribs nas//} sā taṃ pidhāyāṃśukapallavena a.ka.306ka/108.115 5. = {'dabs} antaḥ — {khyod/} /{grong 'dab lam du bskyal te phyin par ma gyur pa//} yāvad…tvāṃ grāmāntapaddhatimanupratipādayāmi jā.mā.144ka/167; {grong 'dab tu phyin par byas te} janāntamānīya jā.mā.144ka/167; {nags 'dab} vanāntaḥ jā.mā.144ka/167; antaram — {rgyal po zhig gi yul gyi 'dab tu phyin par gyur to//} anyatamasya rājño viṣayāntaramupajagāma jā.mā.129ka/149; dra. {'dab che ba/} {'dab nye ba/} 'dab dkar|nā. śvetaparṇaḥ, garuḍarājaḥ — {'od bzang} ({'dab bzang} ){dang 'dab dkar dang}…{bya dang bya chen po dang 'dab ldan tshogs te} suparṇaśvetaparṇa… śakunamahāśakunapakṣirājāśca ma.mū.103kha/13. 'dab skyong|patraguptaḥ, pakṣiviśeṣaḥ — {bya 'dab skyong dang ne tso dang}…{shang shang te'u la sogs pa bya rnam pa tha dad pa'i tshogs sgra snyan pa 'byin pa} patraguptaśuka… jīvaṃjīvakādinānāvidhadvijagaṇamadhurasvaranikūjite la.vi.83kha/112; pakṣaguptaḥ ma.vyu.4907. 'dab skyongs|= {'dab skyong /} 'dab skyob|= {'dab skyong /} 'dab brkyang|= {'dab brkyang ba/} 'dab brkyang ba|vi. vitatapakṣaḥ — {'od bzang ma}…{ngang pa'i rgyal po 'dab brkyang ba bzhin du nam mkha' la mngon par 'phags te cho 'phrul rnam pa sna tshogs bstan to//} suprabhā…vitatapakṣa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā a.śa.190kha/176. 'dab bskyod|= {ljon pa} sālaḥ, vṛkṣaḥ mi.ko.148ka \n 'dab 'gro|nā. parṇagaḥ, garuḍarājaḥ — {'od bzang} ({'dab bzang} ){dang 'dab dkar dang rkang med 'gro dang 'dab 'gro dang}…{bya dang bya chen po dang 'dab ldan tshogs te} suparṇaśvetaparṇapannagaparṇaga… śakunamahāśakunapakṣirājāśca ma.mū.103kha/13. 'dab brgya|= {'dab brgya pa/} 'dab brgya pa|saṃ. = {pad+ma} śatapatram, kamalam — {'dab brgya pa dang ston zla dang /} /{khyod kyi gdong dang gsum po ni//} śatapatraṃ śaraccandrastvadānanamiti trayam \n kā.ā.323ka/2.33; padmaṃ…sahasrapatraṃ kamalaṃ śatapatraṃ kuśeśayam \n\n a.ko.1.12.40; śataṃ patrāṇi yasya tat śatapatram a.vi.1.12.40; paṅkajam — {lo 'dab gsar 'khrungs nags tshal dang /} /{'dab brgya rab tu rgyas pa'i rdzing //} utprabālānyaraṇyāni vāpyaḥ samphullapaṅkajāḥ \n kā.ā.330ka/2.239; \n\n•vi. śātapatram — {'dab brgya'i sbrang rtsi 'thungs} pītvā madhu śātapatram a.ka.303kha/108.95. 'dab brgyad pa|vi. aṣṭapatram— {pad ma chen po 'dab brgyad pa/} /{kha dog dkar po legs par bri//} aṣṭapatraṃ mahāpadmaṃ saṃlikhecchvetavarṇakam \n sa.du.205/204. 'dab chags|= {bya} pakṣī, vihaṅgamaḥ — {mkha' la myur 'gro mkha' 'gro'i bdag po 'gro ste 'dab chags gzhan pa 'gro ba min nam ci//} ākāśe śīghragāmī vrajati khagapatiḥ kiṃ na yātyanyapakṣī \n\n vi.pra.108kha/1, pṛ.3; khagaḥ — {'dab chags dbang} khageśvaraḥ a.ka.312kha/108.176; vihaṅgaḥ — {'dab chags rgyal po} vihaṅgarājaḥ a.ka.309ka/108.141; śakuniḥ — {nam mkha' la yang skyil mo krung bcas nas 'dug ste/} {dper na 'dab chags bya bzhin no//} ākāśe paryaṅkeṇa krāmati, tadyathā śakuniḥ pakṣī abhi.sphu.232ka/1019; patagaḥ — {'dab chags dbang} patageśvaraḥ a.ka.306kha/108. 118; patatriḥ — {kye ma khu byug}…{'dab chags tshogs kyi rgyal po} bhoḥ kokilottama…patatrigaṇasya rājan vi.va.215kha/1.91; patan — {'dab chags rnams kyi gtso bo khyod/} /{chos kyi don yang mi sems sam//} kathaṃ nu patatāṃ śreṣṭha dharme'rthaṃ na samīkṣase \n jā.mā.121kha/140; pakṣavātaḥ* — {phye ma leb dang 'dab chags dang /} /{rgya mtsho dag gis ri rab ltar/} /{brtan pa grogs ngan sdug bsngal dang /} /{zab mo thos pas mi g}.{yos so//} kumitraduḥkhagambhīraśravādvīro na kampate \n śalabhaiḥ pakṣavātaiśca samudraiśca sumeruvat \n\n sū.a.222kha/131. 'dab chags kyi rgyal po|= {khyung} pakṣīrājaḥ, garuḍaḥ — {klu gzhon nu skyes nas ring po ma lon pa zhig 'dab chags kyi rgyal po 'dab bzangs kyis ri rab kyi bang rim gyi steng du drangs pa dang} anyatamaśca acirajātako nāgakumāraḥ suparṇiṇā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭhādapahriyate vi.va.117kha/2.97; vihaṅgarājaḥ — {lag 'gro 'di ni su zhes der ni 'dab chags rgyal po dag/} ko'yaṃ bhujaṅga iti tatra vihaṅgarājaḥ a.ka.309ka/108.141; patagādhirājaḥ — {gang zhig sbrul bdag rnams ni 'dab chags rgyal pos za bar byed//} yān bhakṣayatyahipatīn patagādhirājaḥ nā.nā.241ka/145. 'dab chags rgyal po|= {'dab chags kyi rgyal po/} 'dab chags bdag po|= {mkha' lding} khagapatiḥ, garuḍaḥ — {de nas 'dab chags bdag po}…{myur du de yi mgo yi dum bu dag}…{blangs//} atha punaḥ…khagapatiḥ…akārṣīt khaṇḍamasyāśu mūrdhnaḥ \n\n a.ka.309ka/108.142; patagapatiḥ — {dung gi gtsug 'di 'dab chags bdag po'i kha las bskyabs shing bi na ta las skyes pa btul//} trāto'yaṃ śaṅkhacūḍaḥ patagapatimukhād vainateyo vinītaḥ nā.nā.252ka/242. 'dab chags dbang|= {'dab chags dbang po/} 'dab chags dbang po|= {mkha' lding} pakṣīndraḥ, garuḍaḥ — {'dab chags dbang po ring nas mthong} pakṣīndro'dṛśyat ārād a.ka.308kha/108.138; patageśvaraḥ — {kye ma 'dab chags dbang gis 'bad pa ni/} /{gdug pas rjes su 'brel 'di rab tu dman//} aho batāyaṃ patageśvarasya krauryānubandhī malinaḥ prayatnaḥ \n a.ka.306kha/108. 118; khageśvaraḥ — {pha ma mchi ma can la ni/} /{brjod nas mdun du 'dab chags dbang /}… {gnas pa dag/} ityuktvā janakau sāsrau puraḥprāptaṃ khageśvaram a.ka.312kha/108.176. 'dab chags seng ge|= {mkha' lding} pakṣisiṃhaḥ, garuḍaḥ ṅa.ko.30/rā.ko.3.3. 'dab che ba|vi. vistīrṇaḥ — {de yang mdza' bo dang nye du dang rtsa lag gi 'dab che ba zhig ste} sa ca vistīrṇasuhṛtsambandhibāndhavaḥ a.śa.103ka/93. 'dab nye ba|sāmantakaḥ — {de'i dgra zla 'dab nye ba'i rgyal po gzhan zhig mchis la} tasya…anyaḥ sāmantakaḥ pratiśatrurājā bhavet su.pra.17kha/39. 'dab stong|sahasrapatram, puṣpaviśeṣaḥ ma.vyu.6190; dra. {'dab ma stong pa/} 'dab stong phrag brgya pa|śatasahasrapatram, puṣpaviśeṣaḥ ma. vyu.6189; = {'dab 'bum/} 'dab bdun|= {'dab ma bdun pa/} 'dab ldan|vi. dalakam — {nor ni nor te drug cu rtsa bzhi'i 'dab ldan lte ba'i pad+ma ni sa'i khams las 'gyur ro//} vasuvasu catuḥṣaṣṭidalakaṃ nābhicakraṃ(padmaṃ) bhūmidhātorbhavati vi.pra.230ka/2.25; \n\n•saṃ. = {bya} patatrī, śakuniḥ — khage vihaṃgavihagavihaṃgamavihāyasaḥ \n… patatripatripatagapatatpatrarathāṇḍajāḥ \n a.ko.2.5.33; patatre asya sta iti patatrī a.vi.2.5.33. 'dab spen|patraguptaḥ, pakṣiviśeṣaḥ — {bya 'dab spen dang ne tso dang ri skegs dang}…{shang shang te'u la sogs pa} patraguptaśukasārikā…jīvaṃjīvakādayaḥ la.vi.24kha/28; dra. {'dab skyong /} 'dab phrag brgya pa|= {'dab stong phrag brgya pa/} 'dab bu|tūlaḥ — {ras bal sogs kyi 'dab bu'i ming /} {pi tsuH bal 'dab/} {tUlaH 'dab bu/} {pi tsu tU la zhes 'bod pa'ang yod} mi.ko.27ka \n 'dab 'bum|śatasahasrapatram, puṣpaviśeṣaḥ ma.vyu.6189. 'dab 'brel ba|ānantaryatā — {sems kyi rgyud dang sems kyi spyod pa dang sems kyi 'dab 'brel ba dang}…{khong du chud cing mthong ngo //} cittaparivartān cittacaritāni cittānantaryatām…avatarati sma ga.vyū.197ka/278. 'dab ma|1. = {lo ma} patram, vṛkṣāvayavaviśeṣaḥ — {'dab ma tsam yang dus min du/} /{de nyid rang las sbyin nus med//} dātuṃ śaktaḥ sa nākāle patramātramapi svayam \n\n a.ka.75ka/62.13; parṇam — {lho yi rlung gis 'khri shing gi/} /{'dab ma rnying pa lhung bar byed//} pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhām \n kā.ā.325ka/2.97; pallavaḥ — {shing ljon pa rnam pa sna tshogs me tog dang 'bras bu dang 'dab mas brgyan pa rnams kyis mdzes par byas pa} puṣpaphalapallavālaṃkṛtaviṭapairnānātarubhirupaśobhitam jā.mā.31kha/36; chadaḥ — {phyag zhabs phrag pa mgrin pa'i mchog /rab} {gsal 'dab ma bdun pa'i dbyibs//} hastapādāṃsakaṇṭhāgraspaṣṭasaptacchadākṛtiḥ \n\n a.ka.211ka/24.32; śākhā — {myangs na 'dam bu'i 'dab ma bzhin/} /{gdung ba dag ni skyed par byed//} āsvādyamānāḥ kurvanti naḍaśākhā iva vyathām \n\n a.ka.87kha/63.55 2. = {me tog gi 'dab ma} patram — {uta pa la'i 'dab ma} utpalapatram ta.pa.; {chu skyes 'dab ma'i mal stan} ambhojadalasaṃstaraḥ kā.ā.328ka/2.174; dalam — {pad ma'i 'dab ma} pādmaṃ dalam a.ka.226ka/25.18; palāśam — {lag pa pad+ma'i 'dab ma 'dra ba dpal phun sum tshogs pa} kamalapalāśalakṣmīsamṛddhābhyāṃ …pāṇibhyām jā.mā.29kha/35; pallavaḥ — {mig bzang ut+pa la sngon po'i 'dab ma lta bu} nīlotpalapallavābhaṃ vilocanam a.ka.51kha/59.15 3. = {gshog pa} pakṣaḥ, pakṣipakṣaḥ — {ngang pa'i rgyal po 'dab ma brkyang ba ltar} vitatapakṣa iva haṃsarājaḥ vi.va.113kha/2.94; patram — {bya yi 'dab ma sna tshogs ri mo 'bri ba su//} patrāṇi citrayati ko'tra patatriṇām jā.mā.132ka/152 4. patram — {'dir khyim gyi 'dab ma yongs su dor yang dbugs kyi 'khor lo ni dman pa med do//} atra śvāsacakrasyonatā nāsti rāśipatraparityāge'pi vi.pra.247ka/2.61 5. pallavam—{'bangs mo'i gos kyi 'dab ma yis/} /{mdoms ni rab tu bsgribs byas shing //} jaghanāvaraṇaṃ kṛtvā dāsyā vasanapallavam \n a.ka.158kha/72.26 6. = {mda' sgro} vājaḥ, bāṇapakṣaḥ — pakṣo vājaḥ a.ko.2.8.87; vajatyanena bāṇa iti vājaḥ \n vaja gatau \n bāṇapakṣanāmanī a.vi.2.8.87 7. ***, stūpāṅgaviśeṣaḥ — {rnam pa ni bang rim bzhi dang 'dab ma dang bum pa dang pu shu dang srog shing dang gdugs bcu sum dang char gab dag go//} jagatīcatuṣkaṃ jaṅghaṇḍakaharmikāyaṣṭayastrayodaśa chatrāṇi varṣasthālakanityākārāḥ (?) vi.sū.99ka/120 8. = {'da' ba} picuḥ — {ras bal gyi 'dab ma bzhin du 'gyur te} tūlapicūpamaśca sa bhavati a.sā. 253ka/143. 'dab ma skya bo|pāṇḍupatram — {shun pa dang phri dang 'dab ma skya bo dang me tog kha bye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad 'dags so//} tvakphalgupāṇḍupatrapuṣpitapuṣpapakvaphalānāmarddhamṛtatayā vyavahāraḥ vi.sū.30kha/38. 'dab ma brgya stong yod pa|vi. śatasahasrapatram — {'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to//} tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152. 'dab ma brgya pa|= {'dab brgya pa/} 'dab ma brgyad pa|= {'dab brgyad pa/} 'dab ma stong pa|vi. sahasrapatram — {me tog pad ma 'dab ma stong pa sdong bu gser du snang ba} sahasrapatrāṇi padmāni suvarṇadaṇḍāni kā.vyū.208kha/266. 'dab ma bdun pa|saptaparṇaḥ, vṛkṣaviśeṣaḥ — {gnas bdun la mkhas pa zhes bya ba dang 'dab ma bdun pa zhes bya ba bzhin no//} saptasthānakauśalasaptaparṇavat abhi.bhā.20kha/940; saptacchadaḥ — {phyag zhabs phrag so} (? {phrag pa} ){mgrin pa'i mchog /rab} {gsal 'dab ma bdun pa'i dbyibs//} hastapādāṃsakaṇṭhāgraspaṣṭasaptacchadākṛtiḥ \n\n a.ka.211ka/24.32; {rgyal po 'jig pa gsal byed pa/} /{ka dam pa yi rdul dang 'grogs/} /{'dab bdun las 'khrungs skyod byed cing /} /{drag po yi ni rlung dag rgyu//} rājñāṃ vināśapiśunaścacāra kharamārutaḥ \n dhunvankadambarajasā saha saptacchadodgamān \n\n kā.ā.341ka/3.181; = {lo ma bdun pa/} 'dab ma bregs pa|vi. lūnapakṣaḥ — {khrung khrung rgan po 'dab ma bregs pa ltar} jīrṇakrauñca iva lūnapakṣaḥ la.vi.162ka/243. 'dab ma gsar pa|prabālaḥ, o lam, kisalayaḥ — {dga' tshal ljon pa 'di rnams kyi/} /{'dab ma gsar pa gos bzang dang /} /{me tog do shal la sogs rgyan/} /{yal 'dab khang par gyur pa mtshar//} aṃśukāni prabālāni puṣpaṃ hārādibhūṣaṇam \n śākhāśca mandirāṇyeṣāṃ citrannandanaśākhinām \n\n kā.ā.331kha/2.287. 'dab ma lhags gyur|vi. śīrṇapatraḥ — {nags tshal 'di dag lo ma ser/} /{shing rnams 'dab ma lhags gyur na//} pāṇḍupatraṃ vanaṃ hyetacchīrṇapatro vanaspatiḥ \n\n a.śa.256ka/235; dra. {'dab ma lhags pa/} 'dab ma lhags pa|vi. śīrṇapalāśaḥ ma.vyu.4229; dra. {'dab ma lhags gyur/} 'dab ma'i rtse mo|dalāgram — {de'i steng du 'dab ma'i rtse mor yi ge a las zla ba'i dkyil 'khor} tasyopari dalāgre akāreṇa candramaṇḍalam sa.du.133/132. 'dab ma'i yan lag|= {tsan dan dmar po} patrāṅgam, raktacandanam mi.ko.55ka; dra. {'dab lus/} 'dab ma'i lha mo|patradevī — {da ni tsar tsi kA la sogs pa'i pad+ma'i 'dab ma'i lha mo rnams gsungs te} idānīṃ carcikādikamalapatradevya ucyante vi.pra.243kha/2. 54; daladevī — {tsartsikA la sogs pa 'dab ma'i lha mo dang lhan cig pa} carcikādyā daladevībhiḥ sārdham vi.pra. 55kha/4.96. 'dab med skyes|nā. ajātapakṣaḥ, garuḍarājaḥ — {'od bzang} ({'dab bzang} ){dang 'dab dkar dang}…{'dab med skyes dang}… {bya dang bya chen po dang 'dab ldan tshogs te} suparṇaśvetaparṇa… ajātapakṣaḥ… śakunamahāśakunapakṣirājāśca ma.mū.103kha/13. 'dab bzhag|dra. — {phra mo nas brtsams rdzas 'phreng dag /gcal} {nyid phyir na rdzas gzhan gi/} /{lci nyid mi rtogs ras bal gyi/} /{'dab bzhag bzhin} āsūkṣmād dravyamālāyāstolyatvādaṃśupātavat \n dravyāntaragurutvasya gatirna pra.vā.145kha/4.156. 'dab zung can|= {yongs 'du} yugapatrakaḥ, kovidāraḥ — kovidāre camarikaḥ kuddālo yugapatrakaḥ \n\n a.ko.2. 4.22; yugāni patrāṇi yasya yugapatrakaḥ a.vi.2.4. 22. 'dab bzang|= {mkha' lding} suparṇiḥ, o rṇī, garuḍaḥ ma.vyu.4872; {rdzus te skye ba rnams ni klu dang 'dab bzangs la sogs pa lta bu'o//} upapādukāstu (nāga)suparṇīprabhṛtayaḥ abhi.bhā.115kha/402; {klu gzhon nu skyes nas ring po ma lon pa zhig 'dab chags kyi rgyal po 'dab bzangs kyis ri rab kyi bang rim gyi steng du drangs pa dang} anyatamaśca acirajātako nāgakumāraḥ suparṇinā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭhādapahriyate vi.va.118ka/2. 97; garutmān — garutmān garuḍastārkṣyo vainateyaḥ khageśvaraḥ \n nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ \n\n a.ko.1.1.30; garuto'sya santīti garutmān a.vi.1.1.30. 'dab bzang skyes|nā. sujātapakṣaḥ, garuḍarājaḥ — {'od bzang} ({'dab bzang} ){dang 'dab dkar dang} … {'dab bzangs skyes dang} … {bya dang bya chen po dang 'dab ldan tshogs te} suparṇaśvetaparṇa… sujātapakṣaḥ… śakunamahāśakunapakṣirājāśca ma.mū.103kha/13. 'dab bzang khyung|= {mkha' lding} suparṇaḥ, garuḍaḥ — {'dab bzang khyung yang gshog pa'i rlung gis} pakṣānilaiḥ… suparṇāḥ jā.mā.204kha/238; dra. {'dab bzang /} {khyung /} 'dab bzangs|= {'dab bzang /} 'dab lus|patrāṅgam, raktacandanasadṛśakāṣṭhaviśeṣaḥ mi. ko.61kha; dra. {'dab ma'i yan lag} 'dab gshog|= {gshog pa} pakṣaḥ, pakṣipakṣaḥ — {'dab gshog ma rdzogs pas} asaṃjātapakṣatvāt jā.mā.90ka/103; {bya rnams kyi/} /{'dab gshog} pakṣiṇāṃ pakṣāḥ a.ka.39kha/4.34; patram — {bya shing rta mo 'dab gshog sdug gu rnam pa sna tshogs dang ldan pa} nānāvidharāgaruciracitrapatraḥ śata*(ratha)patraḥ jā.mā.209kha/245. 'dab gshog byi ba|pakṣapātaḥ — {bya yi 'dab gshog byi ba yis/} /{khros pas sa yi bdag po de'i/} /{'phrin thos} vihaṅgapakṣapātena kupitasya mahīpateḥ \n saṃdeśaṃ… śrutvā a.ka.40ka/4.43. 'dab gshog ma rdzogs pa|vi. asaṃjātapakṣaḥ — {byang chub sems dpa' ni nyam chung ba dang 'dab gshog ma rdzogs pas 'phur bar ma brtsal to//} paridurbalatvādasaṃjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra jā.mā.90ka/103. 'dam|= {'dam rdzab} paṅkaḥ, kardamaḥ — {sa gsum rjes 'brel dri ma rnams/} /{sa 'dam gos bzhin shes bya ste//} mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ \n ra.vi.110ka/69; {pad rtsa'i ro myang ngang pa nyid ni 'dam gyi 'jigs pa rtsi mi byed//} paṅkātaṅkaṃ gaṇayati bisāsvādane naiva haṃsaḥ a.ka.76kha/62.32; niṣadvarastu jambālaḥ paṅko'strī śādakardamau \n\n a.ko.1.10.9; pañcyante gantṝṇāṃ padānyatreti paṅkaḥ \n paci vyaktīkaraṇe a.vi.1.10.9; kardamaḥ — {rang gi khrag gi 'dam la ni/} /{gdung bas nyen cing 'dre ldog byed//} veṣṭayantī vyathākrāntā nijaśoṇitakardame \n a.ka.158ka/72.22; {sha yi 'dam gyis zhal zhal byas//} māṃsakardamasaṃliptam bo.a.25kha/8.52; mṛd—{ji ltar pad ma 'dam skyes de/} /{mdun du gyur na yid dga' dang //} tatpadmaṃ mṛdi sambhūtaṃ purā bhūtvā manoramam \n ra.vi.110ka/68. 'dam ka|= {'dam kha/} 'dam skyes|= {'dam las skyes pa} 1. mṛdi sambhūtam — {ji ltar pad ma 'dam skyes de/} /{mdun du gyur na yid dga' dang //} tatpadmaṃ mṛdi sambhūtaṃ purā bhūtvā manoramam \n ra.vi.110ka/68; paṅkajanma — {lha yi rdzing bu dag tu 'dam las skyes pa'i chu skyes mdzes//} vibudhasarasi padmaiḥ śobhite paṅkajinyā (?) a.ka.280ka/36.1 2. = {pad+ma} paṅkajam, padmam — {de nas de yi bsod nams mthu yis der/} /{'dam rdzab med par 'dam las skyes pa byung //} puṇyānubhāvādatha tasya tasmin apaṅkajaṃ paṅkajamudbabhūva \n jā.mā.21ka/23; kā.ā.323kha/2.44; paṅkeruham — vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam \n…paṅkeruham a.ko.1.12.41; paṅke rohatīti paṅkeruham \n ruha bījajanmani prādurbhāve ca a.vi.1.12.41; rājīvam — {'dam skyes ni pad+ma'o//} rājīvaṃ padmam ta.pa.181ka/79; sarojam — {'dam skyes ge sar zhes bya ba la sogs pas} sarojakesarādīnāmityādinā ta.pa.181kha/80 3. pā. paṅkajam, padmakulam — {lus can rang gi rigs bshad kyis/}…{rdo rje}…{'khor lo}…/{dpag med mgon gyi 'dam skyes nyid//} dehināṃ svakulaṃ vakṣye…vajram…cakram, amitābhasya paṅkajam \n he.ta.29ka/98. 'dam skyes sngon po|= {ut+pal sngon po} nīlapaṅkajam, nīlotpalam — {rdo rje skye ba nag po che/} /{'dam skyes sngon po 'dra ba'i mdog/} vajrajanmamahākṛṣṇaṃ nīlapaṅkajasannibham \n he.ta.5ka/12. 'dam kha|vikalpaḥ — nu pṛcchāyāṃ vikalpe ca a.ko.3.3.248. 'dam khu|vi. = {rnyog pa can} kaluṣaḥ, anirmalaḥ — kaluṣo'naccha āvilaḥ \n a.ko.1.12.15; kaṃ jalaṃ lunātīti kaluṣam \n lūñ chedane \n kaṃ luṣati hinastīti vā a.vi.1.12.15. 'dam ga|= {'dam kha/} 'dam gyi chu|nā. paṅkāmbhaḥ, śītanarakaḥ — {bye ma'i chu zhes bya ba ni gnyis pa'o//} {'dam gyi chu ni gsum pa ste drang ba'i dmyal ba gnyis so//} bālukāmbho nāma dvitīyaḥ paṅkāmbhastṛtīya iti śītanarakadvayam vi.pra.169kha/1.15. 'dam gyi dris bsgos pa|vi. malapaṅkadharaḥ — {'dam gyi dris/} /{bsgos pas lus kyi rang bzhin ni/} /{gcer bu 'jigs pa nyid} malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ \n\n bo.a.26ka/8.68. 'dam rgal|= {'dam las rgal ba/} 'dam nga|= {'dam kha/} 'dam|= {'dam pa/} 'dam pa|parimārgaṇā — {bdag nyid kyis sbyin pa'i phyir dang yon gnas mi 'dam pa'i phyir ro//} svayameva dānāt dakṣiṇāyāparimārgaṇācca sū.bhā.219ka/126. 'dam po pa|sūcakaḥ ({log po pa'am 'dam po pa}) ma.vyu.3740. 'dam bu|•saṃ. 1. naḍaḥ — {'dam bu'i shog gnyis bzhin du ming dang gzugs dag phan tshun brten to zhes gsungs pa'i phyir} naḍakalāpīdvayavat nāmarūpayoranyonyaniśritavacanāt abhi.sphu.287kha/1132; {myangs na 'dam bu'i 'dab ma bzhin/} /{gdung ba dag ni skyed par byed//} āsvādyamānāḥ kurvanti naḍaśākhā iva vyathām \n\n a.ka.87kha/63.55; naḍastu dhamanaḥ poṭagalaḥ a.ko.2.4.162; vāyuvaśāt nalati calatīti naḍaḥ \n nala gatau a.vi.2.4.162; nalaḥ lo.ko.1235 2. kāṇḍaḥ — {ston ka'i 'dam bu'i mdog ltar dkar ba} śaratkāṇḍagauraḥ ma.mū.118kha/28; śaraḥ — {rgyun gyis 'byung na ni 'dam bu las 'byung ngo //} prabandhenotpattau śarād bhavati he.bi.248ka/64; 0. kakṣaḥ — {sems ni 'dam bu mes tshig bzhin} cittaṃ dahyeta kakṣaṃ mahatāgniva jā.mā.5ka/4; \n\n•nā. naḍaḥ, nāgaḥ ma.vyu.3311. 'dam bu'i 'dab ma bzhin|naḍaśākhā iva — {bde ba'i phun tshogs 'di dag rnams/} /{mjug tu ro bral snying po med/} /{myangs na 'dam bu'i 'dab ma bzhin/} /{gdung ba dag ni skyed par byed//} imāḥ paryantavirasā niḥsārāḥ sukhasampadaḥ \n āsvādyamānāḥ kurvanti naḍaśākhā iva vyathām \n\n a.ka.87kha/63.55. 'dam bu'i shog gnyis bzhin|naḍakalāpīdvayavat — {'dam bu'i shog gnyis bzhin du ming dang gzugs dag phan tshun brten to zhes gsungs pa'i phyir} naḍakalāpīdvayavannāmarūpayoranyonyaniśritavacanāt abhi.bhā. 67ka/1132. 'dam bu can|•vi. naḍvalaḥ, naḍabahulapradeśaḥ — naḍaprāye naḍvān naḍvala ityapi a.ko.2.1.9; naḍāḥ santyatreti naḍvān, naḍvalaśca a.vi.2.1.9; \n\n•nā. śarāvatī 1. nagarī — {lho phyogs na 'dam bu can zhes bya ba'i grong yod pa} dakṣiṇena śarāvatī nāma nagarī vi.va.266kha/2.169 2. nadī — {lho phyogs na 'dam bu can zhes bya ba'i grong yod pa/} {de'i pha rol na 'dam bu can zhes bya ba'i chu bo yod pa} dakṣiṇena śarāvatī nāma nagarī \n tasyāḥ pareṇa śarāvatī nāma nadī vi.va.266kha/2. 169. 'dam bu sbyin gyi bu|nā. nāladaḥ, śrāvakācāryaḥ — {de nas tshe dang ldan pa 'dam bu sbyin gyi bu}… {rgyal po'i khab tu bsod snyoms la song ngo /} /{chos gos dang lhung bzed bzhag ste/} {yi dwags kyi yul du rgyu zhing song ba dang} athāyuṣmānnāladaḥ…rājagṛhaṃ piṇḍāya prāvikṣat \n…pātracīvaraṃ pratisamarpya pretacārikāṃ prakrāntaḥ a.śa.131kha/121. 'dam bu tshal|= {'dam bu'i tshal/} 'dam bu yod pa|vi. naḍvalaḥ, nalabahuladeśaḥ mi.ko.139ka; dra. {'dam bu can/} 'dam bu'i khyim|naḍāgāram — {'dam bu'i khyim la glang chen bzhin/} /{'chi bdag sde ni gzhom par gyis//} dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ \n\n a.śa.4ka/3. 'dam bu'i nyag ma|śarakāṇḍaḥ — {dar ba'i dwangs ma}… {bzhin snang ba 'dam bu'i nyag ma'i mdog lta bu dag} udaśvinmaṇḍakāni…mukhadarśīni śarakāṇḍavarṇāni vi.sū.75ka/92. 'dam bu'i mda' bzhin du kha dog dkar ba|vi. śarakāṇḍagauravarṇaḥ — {'dam bu'i mda' bzhin du kha dog dkar ba}… {pad ma'i dpal gyis brgyan pa de 'dra ba'i gzugs mthong nas} yāvatpaśyati śarat(śara)kāṇḍagauravarṇaṃ…padmaśriyālaṃkṛtaṃ śarīram kā.vyū.238ka/300; dra. {ston ka'i mda'/} 'dam bu'i 'phreng|nā. nalamālī, samudraḥ — {da ni rab tu ring du thal/} /{'di las zlog par rab tu dka'/} /{'jig rten tha mar byed pa bzhin/} /{rgya mtsho 'di ni 'dam bu'i 'phreng //} atidūramupetāḥ stha duḥkhamasmānnivartitum \n paryanta iva lokasya nalamālyeṣa sāgaraḥ \n\n jā.mā.83kha/96. 'dam bu'i tshal|nā. nāḍakanthā, pradeśaḥ — {de'i tshe yul 'dam bu tshal gyi skye bo mang po la mi nad byung ste} tasmiṃśca samaye nāḍakanthāyāṃ mahājanamarako babhūva a.śa.41ka/36; naḍavanam ma.vyu.4222. 'dam bu'i tshal gyi|nāḍakantheyaḥ — {de nas 'dam bu'i tshal gyi bram ze dang khyim bdag rnams kyis} atha nāḍakantheyā brāhmaṇagṛhapatayaḥ a.śa.41ka/36. 'dam bu'i tshal skyes|= {gdong drug} śarajanmā, kārttikeyaḥ — kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n a.ko.1.1.40; śarākhyatṛṇe janma yasya śarajanmā a.vi.1.1.40. 'dam bu'i tshogs pa|naḍyā, naḍasaṃhatiḥ — tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ \n a.ko.2.4.168; naḍatṛṇānāṃ samūho naḍyā \n kikkasavukasavukuppa a.vi.2.4.168. 'dam bying ba|vi. paṅkamagnaḥ — {ji ltar glang po 'dam bying ba/} /{phan tshun du ni mi rgyug ltar//} paṅkamagno yathā hastī itastato na dhāvati \n la.a.175kha/137. 'dam rdzab|1. paṅkaḥ — {pad mo can/}…/{glang pos 'dam rdzab lhag mar byed//} padminīṃ…paṅkaśeṣāṃ dvipaścakre a.ka.189kha/21.63; kardamaḥ — {dbyar ni nags nas grong gi bar du 'dam rdzab kyis gang lam dag la yang khur khyer zhing //} vārṣe bhāraṃ vahatyānagaramapi vanāt kardamāpūrṇamārge vi.pra.112kha/1, pṛ.10; {bshang ba dang gci ba dang ljan ljin dang 'dam rdzab la sogs pas} uccāraprasrāvasyandanikākardamādinā vi.sū.24ka/29; kardamapaṅkaḥ — {khron pa rko ba'i mi de dag lus la 'dam rdzab kyis gos par mthong ste} paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān sa.pu.87ka/146; śādaḥ — {rtswa dang 'dam rdzab dang sa rdul la sogs pa dag gis mnan nas kyang ngo //} avaṣṭambhenāpi tṛṇaśādapāṃsupravṛtibhiḥ vi.sū.30ka/38 2. (?) palvalam — {sbrul dang ngam grog dang sdong dum dang tsher ma dang 'dam rdzab dang g}.{yang sa dang ljan ljin dang mi gtsang ba'i khung bu dang spyod lam dang spyod pa dang gnas mal sdig pa can dag yongs su spang zhing} ahiśvabhrasthāṇukaṇṭakapalvalaprapātasyandikagūthakaṭhallapāpike yā caryā (?) śayanāsanaparivarjanā śrā.bhū.157kha/424; 'dam las skyes|= {'dam skyes/} 'dam las skyes pa|= {'dam skyes/} 'dam las rgal|= {'dam las rgal ba/} 'dam las rgal ba|vi. uttīrṇapaṅkaḥ — {sdig pa mi mnga' 'dam las rgal/} /{gau ta ma ni thang la bzhugs//} uttīrṇapaṅko hyanaghaḥ sthale tiṣṭhati gautamaḥ \n la.vi.171kha/259. 'dam seng|=*khaṭṭasiṃhaḥ — {shar du 'khar ba mkhan mo dang} …{'di rnams kyi gdan rnams ni grangs bzhin du lug gi pags pa dang} …{'dam seng gi pags pa dang} pūrve kaṃsakārī… āsāmāsanāni yathāsaṃkhyaṃ meṣacarma…khaṭṭasiṃhacarma vi.pra.162ka/3.126. 'dams|bhū.kā.kṛ. 1. vṛtaḥ, kṛtavaraṇaḥ — {mi bdag yangs pa'i spyan ldan rnams/} /{yongs btang bdag ni long ba 'dams//} vṛto'hamandhaḥ saṃtyajya nṛpān vipulalocanān \n\n a.ka.345kha/45.39 2. saṃbhinnaḥ — {gle 'dams pa} saṃbhinnavyañjanā vi.sū.11kha/12; ma.vyu.8927. 'da'|= {'da' ba/} 'da' ka|vi. ātyayaḥ — {'phags pa 'da' ka ye shes zhes bya ba theg pa chen po'i mdo} ārya–ātyayajñānanāmamahāyānasūtram ka.ta.122. 'da' dka'|= {'da' bar dka' ba//} 'da' 'gyur|= {'da' bar 'gyur/} 'da' ba|kri. (varta., bhavi.; {'das pa} bhūta.; aka.) 1. atikrāmati — {bar chad gcig pa ni 'dod pa'i khams las 'da' bas} ekavīciko hi kāmadhātumatikrāmati abhi.sphu.188ka/945; ativartate — {rnal 'byor can gyis de bsgoms na/} /{de bzhin nyid las mi 'da' 'o//} etadvibhāvayan yogī tathatāṃ nātivartate \n\n la.a.170kha/127; vahati — {tshe ni don med myur 'da' yi//} vṛthaivāyurvahatyāśu bo.a.37ka/9.161 2. laṅghayet—{bla ma'i bka' las 'da' mi bya/} /{gang las sdig 'gyur de las 'da'//} alaṅghyā gurorājñā yataḥ pāpaṃ tu laṅghayet \n sa. du.239/238; yāceta — {de'i rin 'da' bar mi bya'o//} naitanmūlyaṃ yāceta vi.sū.79ka/96; dra. {mya ngan las 'da' ba/} \n\n•saṃ. 1. atikramaḥ — {khams las 'da' ba ni dka' ba'i phyir} dhātvatikramasya duṣkaratvāt abhi. sphu.188ka/946; {der 'ong bar bya ba nyid du gnas pa mtshams kyi nang na 'khod pa dag gis 'ong ba nyid ma dris par za na 'da' ba'i phyed nyid do//} abhyavahāre sthitatatrāgantavyatānāmantaḥsīmāsthānāmapi pṛcchāgatatvam \n bhuktirarddhātikramaḥ vi.sū.35kha/45; atikramaṇam — {'jig rten las ni 'da' slad du//} lokātikramaṇāya śa. bu.108; samatikramaḥ — {'dod pa'i khams las 'da' bar dka' ba'i phyir} dussamatikramatvāt kāmadhātoḥ abhi.sphu.196ka/959; samatikrāmaṇam — {mu stegs can rnams pham par byed pa/} {'khor ba'i yul las 'da' ba} parājayastīrthikānām, samatikrāmaṇaṃ saṃsāraviṣayād la.vi.203ka/307; anukramaṇam — {sras kyi sa las 'da' ba'i spyod yul} sutabhūmyanukramaṇagocaraḥ la.a.70ka/18; vyatikramaṇam ma.vyu.6340; atyayaḥ — {sngon ma byung ba'i lus gzhan dang gzhan 'thob pa dang /} {sngon 'thob pa'i lus 'da' ba'i byed rgyu zhes bya ba ni rkyen to//} apūrvasyānyasyātmabhāvasya prāptau pūrvātmabhāvātyayena kāraṇamiti pratyayaḥ abhi.sa.bhā.53kha/74; atipātaḥ — {'jig rten na yang shing gi rtse mo nas ltung ba'am 'da' ba ste} vṛkṣādimūrdhabhyo hi loke pāto vā bhaved, atipāto vā abhi.sphu.167ka/908 2. picuḥ — {dper na shing bal gyi 'da' ba'am ras bal gyi 'da' ba bzhin du} tadyathā tūlapicurvā karpāsapicurvā vi.va.156ka/1.44; {shing bal gyi 'da' ba} kārpāsapicunā śi.sa.137ka/133; *pindhuḥ— {dper na shing bal gyi 'da' ba'am ras bal gyi 'da' ba'am} tadyathā tūlapindhurvā karpāsapindhurvā śrā.bhū.174kha/462. 'da' bar|laṅghayitum — {bden pa'i tshig bsgoms na me'ang 'da' bar byed mi nus so//} satyaparibhāvitāṃ vācamagnirapi na prasahate laṅghayitum jā.mā.88kha/102; atyetum — {ra g+hu'i bu de bla ma yi/} /{bka' las 'da' bar nus ma gyur//} guroḥ śāsanamatyetuṃ na śaśāka sa rāghavaḥ \n kā.ā.332ka/2.298. 'da' bar dka'|= {'da' bar dka' ba/} 'da' bar dka' ba|vi. duratikramaḥ — {'di ni thams cad khro bo yi/} /{'da' bar dka' ba'i dam tshig go/} eṣo hi sarvakrodhānāṃ samayo duratikramaḥ \n\n gu.sa.118kha/61; duḥsamatikramaḥ — {'dod pa'i khams las 'da' bar dka' ba'i phyir} duḥsamatikramatvāt kāmadhātoḥ abhi.bhā.24kha/959. 'da' bar 'gyur|kri. ativartate — {nyid kyi sgrub pa bzang po las/} /{'da' bar 'gyur ba ma mchis so//} svāṃ pratipadaṃ kalyāṇīṃ nātivartase śa.bu.114kha/118; yāti — {de la sems pa 'ba' zhig gis/} /{tshe 'di don med 'da' bar 'gyur//} taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ \n bo. a.23kha/8.8; gacchati — {de ltar de bteg cing lhung ba ni lo brgya stong phrag du ma 'da' bar 'gyur ro//} yāvattasyaivamutkṣipyamānasya ca prapatataścānekāni varṣaśatasahasrāṇi gacchanti śi.sa.45kha/43; dra. {mya ngan las 'da' bar 'gyur/} 'da' bar 'gyur ba|= {'da' bar 'gyur/} 'da' bar bya|kri. 1. atikramet — {yang dag dmigs la gnas nas ni/} /{sems tsam las ni 'da' bar bya//} tathatālambane sthitvā cittamātramatikramet \n\n la.a.168kha/124; vyatikramet — {yod dang med las 'da' bar bya//} astināsti vyatikramet la.a.169ka/125; laṅghayet — {zas dang sman dang g}.{yog dag med la de dag med par 'tsho mi nus na de las 'da' bar bya'o//} laṅghayedetad bhaktabhaiṣajyopasthāyakābhāve'śaktau tairvinā yāpayitum vi.sū.63ka/80; atilaṅghayet—{bsgo ba de las 'da' bar mi bya'o//} naināmuktimatilaṅghayet vi.sū.59ka/75; vilaṅghayet — {bzod pa gsol bar byed pa de la dge slong gis ma gus par byas te 'gro bar mi bya'o//} {'da' bar mi bya'o//} naināṃ kṣamayantīmanādṛtya bhikṣurgacchet, na vilaṅghayet vi.sū.65ka/82 2. atināmayiṣyāmi — {khyod kyis byin pa'i zas 'dis kho bo nyin zhag gcig 'da' bar bya'o//} ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi vi.va.164ka/1.52; \n\n•saṃ. atināmanam — {gzhan la ni de dag gis las kyi mdun rol tshun chad du chos dang ldan pa'i gtam rnam par gtan la dbab pas mtshan 'da' bar bya'o//} parasyāntaiḥ prākkarmato dharmayā viniścayakathayā rātreratināmanam vi.sū.64ka/81; \n\n•= {'da' bar bya ba/} 'da' bar bya ba|kṛ. uttartavyam—{de la gang 'da' bar bya ba'am gang gis 'da' bar bya ba'i chos phra rab tsam yang med pas de'i phyir} ({'jig rten las} ){'das pa zhes bya ste} aṇurapi tatra dharmo na saṃvidyate ya uttartavyo yena cottartavyaḥ \n tenocyate lokottaramiti su.pa.24ka/4; \n\n•saṃ. uttaraṇam — {'da' bar bya ba ni 'jig rten las 'das pa ma yin gyi/} {'da' bar mi bya ba ni 'jig rten las 'das pa'o//} na ca punarlokottaramuttaraṇam, anuttaraṇaṃ lokottaram su.pa.24ka/4. 'da' bar byed|= {'da' bar byed pa/} 'da' bar byed pa|kri. atikrāmati — {jo bo mchog tu bzhed pa la/} /{nges par su zhig 'da' bar byed//} atikrāmati ko nāma prabhaviṣṇoḥ samīhitam \n\n a.ka.276ka/35.19; atināmayati — {'chag pa dang 'dug pa dag gis 'da' bar byed pa} caṃkramaṇaniṣadyayā vātināmayati śrā.bhū.131ka/360; \n\n•saṃ. atikrāmaṇam — {ma tshor bar 'da' bar byed pa mi 'grub par bya ba'i phyir mi 'bad par bya'o//} (?) nāsaṃcetitātikrāmaṇāsampattyai na yateta vi.sū.15ka/16; atinamanam — {khyim bdag la ma dris par khyim gzhan du mtshan mo 'da' bar byed pa la'o//} gṛhasvāminamanavalokyāntargṛhe rātryatinamane vi.sū.53ka/67; atināmanam — {mtshan mo ma brtags par skyabs yod par 'da' bar byed pa la'o//} rātrerapratyavekṣya praticchanne'tināmanam vi.sū.53ka/68. 'da' bar mi bya ba|= {'da' mi bya/} 'da' bar mdzad pa|vi. atikrāmaṇī lo.ko.1236. 'da' byed|= {'da' bar byed pa/} 'da' mi bya|kṛ. alaṅghyam — {bla ma'i bka' las 'da' mi bya/} /{gang las sdig 'gyur de las 'da'//} alaṅghyā gurorājñā yataḥ pāpaṃ tu laṅghayet \n sa.du.239/238; \n\n•saṃ. anuttaraṇam — {'da' bar bya ba ni 'jig rten las 'das pa ma yin gyi/} {'da' bar mi bya ba ni 'jig rten las 'das pa'o//} na ca punarlokottaramuttaraṇam, anuttaraṇaṃ lokottaram su.pa.24ka/4. 'dar|= {'dar ba/} 'dar gyur|= {'dar bar gyur pa/} 'dar 'gyur|= {'dar bar 'gyur ba/} 'dar bcas|vi. sakampaḥ — {de}…{'dar bcas lag pa'i yal 'dab kyis/} /{de lag pad la reg byed cing //} sā…spṛśantī tatkarāmbhojaṃ sakampakarapallavā \n\n a.ka.262ka/31.31. 'dar dang bcas pa|= {'dar bcas/} 'dar ldan|= {'dar ldan pa/} 'dar ldan pa|vi. kampamānaḥ — {'di ni chom rkun pa zhes mtshungs med bab col 'dar ldan pa/} /{sa bdag mdun sar grong khyer srung ba'i skye bos khyer bar gyur//} cauro'yamityasamasāhasakampamānaḥ kṣmābhṛtsabhāṃ nagararakṣijanena nītaḥ \n\n a.ka.33kha/53.55; sakampaḥ — {'dar ldan pas/} /{mig ni mchi ma dang bcas des/} /{kun mkhyen la ni yongs skyob zhus//} sāśrunetraḥ paritrāṇaṃ sa sarvajñaṃ vyajijñapat \n sakampaḥ a.ka.339ka/44.32; sotkampyaḥ — {'dug kyang 'dar ldan bdag la ni/} /{rgan mo rjes su mi brtse 'am//} tiṣṭhantamapi sotkampyaṃ vṛddhe māṃ nānukampase \n\n kā.ā.338kha/3.115. 'dar ba|kri. (avi.; aka.) cakampe — {gzhan gyi sdug bsngal gdungs pas 'dar//} cakampe paraduḥkhena jā.mā.4kha/3; {srog ni zhig pa'i dus na 'jigs pa bzhin du ring zhig 'dar//} prāṇakṣayakṣaṇabhayeva ciraṃ cakampe a.ka.19ka/51.49; sphurat — {de thos nas kyang rab tu skrag cing snying 'dar bzhin du la gor du langs nas} śrutvā ca saṃtrāsavaśagāḥ sphuranmanasaḥ sahasaivotthāya jā.mā.83kha/96; \n\n•saṃ. 1. kampaḥ — {zhes pa smra ba'i pha ma la/} /{spyi bo 'dar bas phyag 'tshal nas//} iti bruvāṇau pitarau śiraḥkampena…\n sa praṇamya a.ka.312ka/108.172; a.ka.104kha/10.54; vepathuḥ \n kampaḥ a.ko.1.8.38; kampate kampaḥ a.vi.1.8.38 2. ghaṭṭanam — {lus ni 'dar bar byed cing mchus//} tuṇḍenāṅgāni ghaṭṭayan kā.ā.338kha/3.110; \n\n•pā. vepathuḥ mi.ko.30kha; \n\n•bhū. kā.kṛ. kampitaḥ — {rab drag mya ngan gyis bcom 'dar ba de'i//} atyugraśokāhatikampitāyāḥ a.ka.305ka/108.104; saṃkampitaḥ — {rgyal po yang snying 'dar zhing} rājāpi saṃkampitahṛdayaḥ su.pra.56kha/111; dhutaḥ — {bzod ldan dag kyang khro bas 'dar bar 'gyur//} kṣāntā api krodhadhutā babhūvuḥ a.ka.296ka/38.15; vellitapreṅkhitādhūtacalitākampitā dhute a.ko.3.1.85; ghṛṣṭaḥ — {so la sos phan tshun 'dar bar byed de/} {de 'dar bar gyur na} anyonyaṃ dantairdantān ghṛṣyati \n tatra ghṛṣṭe sati vi.pra.178kha/3.191. 'dar ba dang bcas pa|= {'dar bcas/} 'dar ba dang ldan pa|= {'dar ldan pa/} 'dar ba mi mnga' ba|vi. niṣkampaḥ — {gang zhig lus ni rab tu gtong yang spu long tshogs 'dzin 'dar ba mi mnga' ba//} niṣkampaḥ pulakotkaraṃ vahati yaḥ kāyaṃ pradāneṣvapi a.ka.47ka/5.1. 'dar bar gyur|= {'dar bar gyur pa/} 'dar bar gyur pa|bhū.kā.kṛ. 1. kampitaḥ — {ma bsad sdig pa drag po ni/} /{thos nas 'dar bar gyur pa de//} tasya mātṛvadhakrūrapāpaśravaṇakampitā \n a.ka.194ka/82.24; samākampitaḥ — {de'i sgra snying rje rje skad zer ba des snying 'dar bar gyur nas} tasya tena karuṇenākranditaśabdena samākampitahṛdayāḥ jā.mā.28ka/33; dravībhūtaḥ — {ha cang mang bas 'dar bar gyur phru blugs so/} /{bye ma'am sa'i'o//} prābhūtyena dravībhūtāvāstaradānam \n vālukāyāḥ pāṃśorvā vi.sū.13ka/14 2. ghṛṣṭaḥ — {so la sos phan tshun 'dar bar byed de/} {de 'dar bar gyur na} anyonyaṃ dantairdantān ghṛṣyati \n tatra ghṛṣṭe sati vi.pra. 178kha/3.191; \n\n•vi. sākampaḥ — {de mthong nyid la sdug bsngal zhing /} /{'dar bar gyur pas 'di ci zhes//} tāṃ vilokyaiva sākampaḥ kimetaditi duḥkhitaḥ \n a.ka.111ka/10.129. 'dar bar 'gyur|= {'dar bar 'gyur ba/} 'dar bar 'gyur ba|kri. vidhuneṣyate — {sdig can khyod ni rnam par 'thor rlung gis gtor ba'i bya bzhin du deng 'dar bar 'gyur ba'o//} vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī \n\n la.vi.162ka/243; \n\n•vi. dhūnaprāptaḥ — {tshig 'di dag thos nas}…{skrag pa dang sa la 'gyel ba dang 'dar bar 'gyur ro//} etāṃ bhāratīṃ śrutvā…santrastā avanau patitāḥ dhūnaprāptāḥ he.ta.22ka/70. 'dar bar byed|= {bdar byed/} 'dar bu|1. kampaḥ, vyādhiviśeṣaḥ ma.vyu.9547; mi.ko.52kha 2. pippalakaḥ, dehasthavāyuviśeṣaḥ — {gyen du 'gro ba'i rlung dang}…{'dar bu dang}…{yan lag dang yan lag la gnas pa'i rlung dag} ūrdhvaṃgamā vāyavaḥ… pippalakāḥ… aṅgānusāriṇo vāyavaḥ śi.sa.137kha/133. 'dar byed|kri. vepate — {mal stan dag la bzlog nas 'khod cing stobs kyis 'khyud pa dag la 'dar bar byed//} śayyāyāṃ parivṛtya tiṣṭhati balādāliṅgitā vepate nā. nā.237kha/112; ghṛṣyati — {so la sos phan tshun 'dar bar byed de} anyonyaṃ dantairdantān ghṛṣyati vi.pra.178kha/3.191; \n\n•vi. ākampanaḥ — {lha cig khyod kyis rmi lam na/} /{mchog tu snying ni 'dar byed 'di/} /{mthong} duḥsvapno'yaṃ tvayā deva hṛdayākampanaḥ param \n dṛṣṭaḥ a.ka.102ka/64.170; \n\n•nā. kambojāḥ, deśaḥ — {'dar byed skyes} kāmbojāḥ a.ko.2.8.45; kambojeṣu bhavāḥ kāmbojāḥ a.vi.2. 8.45; \n\n•kṛ. ghaṭṭayan — {lus ni 'dar bar byed cing mchus//} tuṇḍenāṅgāni ghaṭṭayan kā.ā.338kha/3.110. 'dar byed skyes|kāmbojaḥ, kambojadeśajaghoṭakaḥ a.ko.2.8.45; kambojeṣu bhavāḥ kāmbojāḥ a.vi.2. 8.45. 'dar mi mnga'|= {'dar ba mi mnga' ba/} 'dar 'dzin|nā. kāmpilyam, nagaram ba.a.14; dra. {kam pi la/} 'das|= {'das pa/} {'das te/} {o nas} atikramya — {gang gis thub pa'i tshig 'das te/} /{bsam pa ngan pa sha za na//} yo'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ \n la.a.157kha/104; a.sā.32kha/18; apakramya — {de yang 'das nas gang song ba//} tato'pi yadapakramya yāti ta.sa.100kha/887; vyatītya — {de nas ri dang bcas pa'i sa chen g}.{yos/} /{rgya mtsho'i rlabs kyang dus las 'das te byung //} tataścakampe sadharādharā dharā vyatītya velāṃ prasasāra sāgaraḥ \n jā.mā.13ka/13; ativāhya — {mtshan mo 'das nas} niśāmativāhya a.ka.342kha/45. 1; ullaṅghya — {rgyal byed tshal nas dpag tshad brgya/} /{'das nas yang dag byon par gyur//} samāyayau jetavanādullaṅghya śatayojanīm \n\n a.ka.285kha/36.66. 'das gyur|kri. 1. kālamakarot — {ston pa gang tshe 'das gyur pa//} śāstā kālaṃ yadākarot a.śa.284ka/261; abhināmayati sma — {bsam gtan dang dga' ba'i zas kyi bde ba myong bar byang chub kyi shing drung du zhag bdun 'das par gyur to//} dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la.vi.177ka/269 2. vinaśyati — {dper na nam mkha' lding gi ni/} /{mchod sdong bsgrubs nas 'das gyur pa//} yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati \n bo.a.32ka/9.37; = {bya ba dang bral bar 'gyur ro//} uparatavyāpāro bhavati bo.pa.214ka/200; \n\n•gataḥ — {yid khyod rang don byed 'dod pas/} /{bskal pa grangs med 'das gyur kyang //} aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava \n bo.a.29kha/8.155; prayātaḥ — {byang chub sems dpa' dka' thub kyi/} /{nyon mongs dbang gis 'das gyur zhes//} bodhisattvaḥ prayāto'staṃ tapaḥkleśavaśāditi \n\n a.ka.230kha/25.67; atikrāntaḥ — {rang gi skye bo snying sdug dri med snang ba'i dus ni 'das gyur cing //} atikrānte kāle svajanasuhṛdālokavimale a.ka.93ka/9.78; vinivṛttaḥ — {ji bzhin yang dag mthong ba'i phyir/} /{skye sogs rnams las 'das gyur kyang //} jātyādivinivṛttāśca yathābhūtasya darśanāt \n\n ra.vi. 1.68; laṅghitaḥ — {ji snyed sa gzhi 'das par gyur//} kiyatī laṅghitā kṣitiḥ a.ka.96ka/64.103; \n\n•saṃ. vyatikramaḥ — {bslab pa thams cad 'das gyur na/} /{rdzun du thal bar 'gyur ba'i phyir//} mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame \n abhi.ko.12ka/632. 'das gyur pa|= {'das gyur/} 'das dus|vi. atītam—{'das dus srid par ming don la/} /{goms pa'i bag chags rjes 'jug phyir//} atītabhavanāmārthabhāvanāvāsanānvayāt \n ta.sa.45ka/450; vṛttam — vṛttaṃ padye caritre triṣvatīte dṛḍhanistale a.ko.3.3.78; \n\n•saṃ. atītādhvā, atītakālaḥ — {'das pa'i dus la ma chags ma thogs pa'i ye shes gzigs pa 'jug go/} atīte'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate ma.vyu.151. 'das dus srid pa|atītabhavaḥ — {'das dus srid par ming don la/} /{goms pa'i bag chags rjes 'jug phyir//} atītabhavanāmārthabhāvanāvāsanānvayāt \n ta.sa.45ka/450. 'das don|= {'das pa'i don} atītārthaḥ — {ji ltar da ltar yid ches med/} /{de ltar 'das don smras la'ang yin//} yathā'dyatve na visrambhastathātītārthakīrttane \n\n ta.sa.119kha/1038; {de ni dngos po nye ba'i stobs kyis 'byung bas 'das pa'i don 'dzin pa'i nus pa med pa'i phyir ro//} tasya vastusannidhānabalabhāvino'tītārthagrahaṇāsāmarthyāt ta.pa.7kha/461. 'das pa|saṃ. 1. atītam, bhūtakālaḥ — {chos dus rnams su 'jug pa na 'das pa na 'das pa'i mtshan nyid dang ldan la} dharmo'dhvasu pravarttamāno'tīto'tītalakṣaṇayuktaḥ abhi.bhā.240ka/806 2. atikramaḥ — {thos pa'i nye 'khor las 'das na dngos gzhi'o//} śravaṇopavicārātikrame mūlam vi.sū.46kha/59; samatikramaḥ — {de gzugs su 'du shes pa las rnam pa thams cad du 'das nas} sa sarvaśo rūpasaṃjñānāṃ samatikramāt da.bhū.198kha/20; vyatikramaḥ — {de las 'das pa de ni khyad par med pa'i phyir phyis kyang de dang 'phrod pa 'du bar 'gyur ba ma yin no//} tadvyatikrameṇa tasya paścādapyaviśeṣāt na tatsamavāyaḥ syāt pra.vṛ.306kha/53; utkramaḥ — {cho ga las 'das na las mi 'chags so//} vidhyutkrame karmaṇo'rūḍhiḥ vi.sū.81kha/99; atikrāntiḥ — {mtshams las 'das pa na de 'grub bo//} sīmātikrāntāvasya sampattiḥ vi.sū.66ka/83; saṃkrāntiḥ — {srid pa las 'das pa} bhavasaṃkrāntiḥ ka.ta.4558; vyativṛttiḥ — {bcom ldan 'das de bzhin gshegs pa'i snying po ni}… {bsam gyis mi khyab pa'i sangs rgyas kyi chos gang gA'i klung gi bye ma las 'das pas mi stong pa'o//} aśūnyo bhagavaṃstathāgatagarbho gaṅgānadīvālukāvyativṛttaiḥ … acintyairbuddhadharmaiḥ ra.vyā.104ka/55; laṅghanam — {rim pa 'das} ({bzlas} ityapi pāṭhaḥ){kyang} kramalaṅghanamapi kā.ā.339kha/3.146 3. atyayaḥ — {lo stong 'das nas} varṣasahasrātyayena ra.vyā.101ka/49; {dus ring mo zhig 'das pa dang} dīrghasyādhvano'tyayāt abhi.sphu.94ka/770; saṃkṣayaḥ — {ngo tsha med par de dang de/} /{lhan cig 'gro bas nyin 'das tshe//} sā tena saha nirlajjā vrajantī dinasaṃkṣaye \n a.ka.150kha/14.132 4. gatam — {rgyal po 'das la ci zhig 'gyod//} gataṃ śocati kiṃ rājā a.ka.317kha/40. 119; {rmi lam nyams su myong ba bzhin/}…/{'das pa thams cad mthong mi 'gyur//} svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate \n\n bo.a.5ka/2.37 5. = {'chi ba} atyayaḥ, mṛtyuḥ — {bdag 'das pa'i 'og tu ni bu med pa'i phyir ci bdog pa thams cad rgyal pos dbang bar 'gyur ro//} mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyati a.śa.8kha/7 6. = {nyes pa} atyayaḥ, doṣaḥ — atyayaḥ {'das pa'am nyes pa} ma.vyu.7053; \n\n•bhū.kā.kṛ. atikrāntaḥ — {de nas zhag bdun 'das pa dang} atha saptāhe'tikrānte la.vi.177ka/269; {zas kyi dus ni 'das pa na//} āhārakāle'tikrānte a.ka.136kha/67. 29; {'jig rten las 'das pa} laukikātikrāntaḥ sū. bhā.217ka/123; samatikrāntaḥ — {bgrang ba las 'das pa} gaṇanāsamatikrāntāḥ la.vi.177ka/269; vyatikrāntaḥ — {yod pa dang med pa las 'das pa} astināstivyatikrāntaḥ vi.pra.144kha/1, pṛ.44; apakrāntaḥ — {gzhon nu ma dngos las 'das pas/} /{khyod ni gzhan gyis yongs su bzung //} kanyābhāvādapakrāntā yūyaṃ paraparigrahāḥ \n a.ka.67kha/6.172; utkrāntaḥ — {des ni sa dbang gang zag 'das/} /{zhig dang ma skyes mi rig go/} bhūmyakṣapudgalotkrāntaṃ naṣṭājātaṃ na vetti tat \n abhi. ko.21kha/1038; gataḥ — {zas kyi skabs 'das tshe} āhārāvasare gate a.ka.345kha/45.38; nirgataḥ ma.vyu.6596; prayātaḥ — {de nas zhag bdun 'das pa'i tshe//} tataḥ prayāte saptāhe a.ka.17ka/51.35; apetaḥ—{thos pa'i nye 'khor las 'das pa nyid ni song ba nyid yin no//} śravaṇopavicārādapetatvaṃ prakrāntatā vi.sū.61ka/77; ativṛttaḥ — {gzhal med gang gA'i bye ma las 'das pa//} ameyagaṅgāsikatātivṛttaiḥ ra.vi.118ka/85; vyativṛttaḥ lo.ko.1237; \n\n•vi. atītaḥ — {'das pa'i sa skyong 'ong ba yis/} /{skrag ste} atītabhūpāgamanatrastau a.ka.314kha/40.83; {bya ba zhig pa ni 'das pa} kāritrāt pracyuto'tītaḥ ta.pa.; abhyatītaḥ — {las 'das pa dang zad pa dang 'gog} ({'gags} ){pa dang bral ba dang rnam par gyur pa gang yin pa de ni yod do//} yat karmābhyatītaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadasti abhi.bhā.241kha/812; samatītaḥ—{'jig rten 'das pa} lokasamatītaḥ sū.a.217ka/123; vyatītaḥ — {de nas 'ga' zhig 'das dus na//} atha vyatīte kasmiṃścitkāle a.ka.272ka/34.2; tīrṇaḥ — {yul las 'das pa zhes bya ba'i ting nge 'dzin} viṣayatīrṇo nāma samādhiḥ ma.vyu.581; uttaraḥ — {'jig rten las 'das pa'i shes rab} lokottarā prajñā su.pa. 24ka/4; \n\n•avya. ati—{khyod kyi spyod pa mi las 'das/} /{'di la}…{yi rang 'gyur//} tasya te'bhyanumodante karmedamatimānuṣam \n jā.mā.59kha/69; {lha las 'das pa'i gtam} atidevatāḥ kathāḥ vi.va.127ka/1.16. 'das pa'i tshe|= {'das tshe} atīte — {rgyal po yon tan dam pa can/} /{rdzogs ldan lta bu de 'das tshe//} atīte sadguṇe rājñi tasmin kṛtayugopame \n a.ka.90kha/9.54. 'das pa nyid|apetatvam — {thos pa'i nye 'khor las 'das pa nyid ni song ba nyid yin no//} śravaṇopavicārādapetatvaṃ prakrāntatā vi.sū.61ka/77. 'das pa dang ma byon pa dang da ltar byung ba|vi. atītānāgatapratyutpannaḥ lo.ko.1237; dra. {'das pa dang ma 'ongs pa dang da ltar byung ba/} 'das pa dang ma 'ongs pa dang da ltar byung ba|vi. atītānāgatapratyutpannaḥ — {'das pa dang ma 'ongs pa dang da ltar byung ba'i las} atītānāgatapratyutpannakarma la.vi.210ka/312. 'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa|atītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopetaḥ, buddhasya nāmaparyāyaḥ — {'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa'i phyir} ({'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa zhes bya'o//}) atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvād atītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopeta ityucyate la.vi.210ka/312. 'das pa dang ma 'ongs pa'i bskal pa da ltar byung ba'i bskal par yang dag par 'jug pa|pā. atītānāgatakalpapratyutpannakalpasamavasaraṇatā, kalpapraveśajñānaviśeṣaḥ — ({de bzhin gshegs pa rnams kyi} ){bskal pa la 'jug pa'i ye shes 'di lta ste/} {bskal pa gcig la bskal pa grangs med par yang dag par 'jug pa dang}… {'das pa dang ma 'ongs pa dang da ltar byung ba'i bskal pa la da ltar byung ba dang 'das pa dang ma 'ongs pa'i bskal pa 'jug cing /} {ma 'ongs pa dang 'das pa dang da ltar byung ba'i bskal par yang dag par 'jug pa dang} (?) tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā…atītānāgatakalpapratyutpannakalpasamavasaraṇatā, pratyutpannakalpātītānāgatakalpasamavasaraṇatā, atītakalpānāgatakalpasamavasaraṇatā, anāgatakalpātītakalpasamavasaraṇatā da.bhū.266kha/59. 'das pa yin|vi. laṅghayet — {rang bzhin gyi de nyid dam gzhan nyid ni rang bzhin las 'das pa ma yin te} (?) svabhāvo hi bhāvānna tattvamanyatvaṃ vā laṅghayet pra.vṛ. 303kha/49. 'das pa'i bskal pa ma 'ongs pa'i bskal par yang dag par 'jug pa|pā. atītakalpānāgatakalpasamavasaraṇatā, kalpapraveśajñānaviśeṣaḥ — ({de bzhin gshegs pa rnams kyi} ){bskal pa la 'jug pa'i ye shes 'di lta ste/} {bskal pa gcig la bskal pa grangs med par yang dag par 'jug pa dang}… {'das pa dang ma 'ongs pa dang da ltar byung ba'i bskal pa la da ltar byung ba dang 'das pa dang ma 'ongs pa'i bskal pa 'jug cing /} {ma 'ongs pa dang 'das pa dang da ltar byung ba'i bskal par yang dag par 'jug pa dang} (?) tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā … atītānāgatakalpapratyutpannakalpasamavasaraṇatā, pratyutpannakalpātītānāgatakalpasamavasaraṇatā, atītakalpānāgatakalpasamavasaraṇatā, anāgatakalpātītakalpasamavasaraṇatā da.bhū.266kha/59. 'das pa'i char gyur pa|atītāṃśagatā ma.vyu.6438. 'das pa'i dus|= {'das dus/} 'das pa'i dus la ma chags ma thogs pa'i ye shes gzigs pa 'jug|pā. atīte'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.151. 'das pa'i don|= {'das don/} 'das pa'i mtshan nyid dang ldan|vi. atītalakṣaṇayuktaḥ — {chos dus rnams su 'jug pa na 'das pa na 'das pa'i mtshan nyid dang ldan la/} {ma 'ongs pa dang da ltar byung ba'i mtshan nyid dag ni mi ldan pa ma yin no//} dharmo'dhvasu pravarttamāno'tīto'tītalakṣaṇayuktaḥ, anāgatapratyutpannābhyāmaviyuktaḥ abhi.bhā.240ka/806. 'das pa'i sangs rgyas|atītabuddhaḥ — {'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid} atītabuddhadharmaviśuddhyāśayasamatā da.bhū.211kha/27. 'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid|pā. atītabuddhadharmaviśuddhyāśayasamatā, cittāśayaviśuddhisamatāviśeṣaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go/}…{'di lta ste/} {'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dang}…{sems can thams cad yongs su smin par bya bas bsam pa rnam par dag pa mnyam pa nyid} sa daśabhiścittāśayaviśuddhisamatābhiravatarati…yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca…sarvasattvaparipācanaviśuddhyāśayasamatayā ca da.bhū.211kha/27. 'das par gyur|= {'das gyur/} 'das par gyur pa|= {'das gyur/} 'das par byas|bhū.kā.kṛ. atināmitam — {de dbang po tshim par gyur nas bsam gtan dang rnam par thar pa dang snyoms par zhugs pa rnams kyis mtshan rangs par 'das par byas so//} tena santarpitendriyeṇa kṛtsnā rātrirdhyānavimokṣasamāpattibhiratināmitā a.śa.264ka/242. 'das par byas pa|= {'das par byas/} 'das par byed|kri. kṣapeti — {de la rtsen par nyin mtshan 'das par byed//} krīḍanta etena kṣapenti rātrayo divasāṃśca sa.pu.36kha/63. 'das ma thag|= {'das ma thag pa/} 'das ma thag pa|1. anantaram — {'das ma thag brjod rigs pa ni/} /{rig byed tshad ma min pa'i rgyu//} anantaroditaṃ nyāyaṃ vedāprāmāṇyakāraṇam \n ta.sa.89ka/810 2. anantarātītam — {drug po 'das ma thag pa yi/} /{rnam shes gang yin de yid do//} ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ \n abhi.ko.2kha/51. 'di|vi. (sa.nā.) 1. ayam—{lus 'di 'jig par 'gyur} ayaṃ kāyaḥ kṣayaṃ yāti a.ka.222ka/24.162; {'di ni re zhig rdzubs pas gcig las 'phros pa'i chos ston gyis} ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati vi.va.100ka/2.86; idam — {'di yod na 'di 'byung ngo //} asmin satīdaṃ bhavati pra.a.24ka/27; {rang gi yid la bsgom phyir ngas 'di brtsams//} svamano vāsayituṃ kṛtaṃ mayedam bo.a.1ka/1.2; {'di ni de lta bu yin gyi/} {'di ma yin} idamevam, idaṃ naivam vā.nyā.331ka/41; {'di ni 'di lta ste/} {de bzhin nyid kyi gzhan du ma yin no//} idamevamidaṃ nānyathā la.a.83ka/30 2. etat — {blo gros chen po 'di ni med pa'i mtshan nyid la sgro 'dogs pa'i mtshan nyid de} etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam la.a.83ka/30; {'di ni 'og nas bshad par bya'o//} etaduttaratra vakṣyāmaḥ pra.a.2kha/4 3. asau — {dge slong 'di dag ni sde snod gsum dang ldan pa} amī bhikṣavastripiṭāḥ vi.va.100ka/2.86; {'dod chags zhe sdang sogs 'di dag /gsal} {bar goms pa'i sbyor las byung //} rāgadveṣādayaścāmī paṭavo'bhyāsayogataḥ \n ta.sa.71ka/666; \n\n•avya. 1. iti — {de yis 'di dris khyim bdag gis/} /{'dzum dang bcas pas rab smras pa//} iti pṛṣṭo gṛhapatistena provāca sasmitaḥ \n a.ka.186kha/21.28 2. iha — {'di dang pha rol tu yongs su bskyab pa dang}… {rdo rje'i gur yang bgyi'o//} ihāmutra paritrāṇaṃ… vajrapañjaraṃ ca karomi sa.du.201/200. 'di kho na|etadeva — {de'i 'og rol pa rnams kyi de'i 'og rol gyi ngo bo ni 'di kho na yin te/} {snga ma med na med pa nyid gang yin pa'o//} etadeva paścāttanasya paścāttanatvaṃ yaḥ pūrvakamantareṇābhāvaḥ pra.a.158ka/172. 'di kho nar|atraiva — {rnam pa gsum po 'di kho nar/} /{med na mi 'byung nges phyir ro//} atraiva trividhahetau ‘avinābhāvasya niyamād’ \n he.bi.240ka/54; hahaiva — {'di kho nar bden pa mngon par rtogs kyi khams gzhan du ni ma yin pa dang} ihaiva satyābhisamayo nānyadhātau abhi.sphu.171kha/916. 'di dang phyi mar|ihāmutra — {'di dang phyi mar skal ldan la/} /{mngon mtho sna tshogs sgrub byed cing //} ihāmutra ca bhavyānāṃ vividhābhyudayāvaham \n\n ta.sa.132ka/1120. 'di dang gzhan du|ihāmutra — {'di dang gzhan du bde bar 'gyur ba'i brtson 'grus} ihāmutrasukhañca…vīryam bo.bhū.109kha/141. 'di na|atra — {de la mes khyab pa dran na/} {de'i mthu kho nas 'di na me yod do snyam du shes so//} tasyāgninā vyāpteḥ smaraṇe tatsāmarthyādeva ‘agniratra’ iti pratijñārthapratītirbhavati he.bi.240kha/55; iha — {'di ni 'di na yin gyi/} {'di na ma yin} ihedam, iha nedam vā.nyā. 331ka/40; nyā.ṭī.55ka/125; dra. {'dir/} 'di nas|itaḥ — {zan gyi phyir 'dug pas 'di'am 'di nas byin cig ces 'drim mkhan la go bar mi bya'o//} nedamito vā dehīti bhojanārthamupaviṣṭaḥ pariveṣṭāraṃ bodhayet vi.sū.80ka/97. 'di ni ci zhig yin|kimetat — {gal te shes pa las gzhan par/} /{'byung ba bzhi po yod pa min/} /{gsal bar snang bar gyur pa yi/} /{rnam bcad 'di ni ci zhig yin//} yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam \n tat kimetannu vicchinnaṃ vispaṣṭamavabhāsate \n\n ta.sa.71kha/670. 'di bas|ataḥ — {'di bas kyang ches khyad par du 'phags pa'i ston pa mnyes par byed par gyur cig} prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyam a.śa.251ka/230. 'di man chad|ataḥ param — {'di man chad ni shes pa bcu po 'di dag gi dge ba la sogs pa'i bye brag bstan par bya ste} ataḥ parameṣāṃ (daśa)jñānānāṃ kuśalādibhedaṃ nirdekṣyāmaḥ abhi.bhā.50kha/1063. 'di ru|= {'dir} atra — {mau ga la bu 'di'ang 'di ru gsungs} maudgalyāyana eṣa cātra kathitaḥ a.ka.163kha/18.25; iha — {su yis bstan nas khyod ni 'di ru 'ongs//} kenānuśiṣṭastvamihābhyupetaḥ jā.mā.9kha/9. 'di la|atra — {'di la brjod pa} atrocyate pra.a.21kha/24; {'di la rgyu bshad pa ni/} {gzugs brnyan can gyi rnam shes de//} {zhes bya ba la sogs pa'o//} atra kāraṇamāha—pratibimbakavijñānamityādi ta.pa.191kha/846; {zhes bya ba 'di la} ityatra vā.nyā.338ka/73; iha — {de bzhin du 'di la yang phyis kyi sgra don med par mi 'gyur ro//} evamihāpi nottaradhvanivaiyarthyaṃ bhaviṣyati ta.pa.205ka/878; ihatra ma.vyu.2975; asmin — {'di la 'khrul pa nyid yin no//} asmin vyabhicāritvam ta.sa.48kha/481; amuṣmin — {chos 'di la} amuṣmin dharme abhi. sphu.121kha/820; etasmin — {'khrul pa kho na yin pas yang /} /{'di la gsal bar mtshon par bya//} vyabhicāro'pi vispaṣṭametasminnupalabhyate \n\n ta.sa.48kha/479. 'di las|ataḥ — {'di ni 'di las yin la/} {'di las ma yin} idamataḥ, nāta idam vā.nyā.331ka/40; {'di las lhag pa cung zad cig /bskur} kiṃcit preṣaṇīyamato'dhikam a.ka.308ka/40.14; itaḥ — {gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di las} itaḥ suvarṇaprabhāsottamātsūtrendrarājāt su.pra.35kha/68; {'di las kyang gzhal bya gnyis yin te} itaśca prameyadvaividhyam pra.a.156ka/169; amutaḥ — {tshad ma 'di las mngon par 'dod pa'i don sgrub par 'gyur ro//} amutaḥ pramāṇādabhimatārthasiddhimāsādayeyam pra.a.23kha/27. 'di'i|asya — {'di'i ma grub pa nyid yang spang ba'i phyir} … {zhes bya ba la sogs pa smos te} asiddhatāmasya pariharannāha… ityādi ta.pa.191kha/846; aihikam — {'di}({'i} ) {dang gzhan pa'i yon tan gyi//} aihikāmutrikairguṇaiḥ abhi.a.1.8. 'di'i phyir yang|ito'pi — {'di'i phyir yang dge ba'i sems nyid skyed par rigs pa yin te} ito'pi śubhacittameva kartumucitam bo.pa.58ka/20. 'di'i tshe|idānīm — {'di ni}…{'di'i tshe yin gyi/} {'di'i tshe ma yin} idānīmidam, idānīṃ nedam vā.nyā.331ka/40. 'di skad|evam—{'di skad bdag gis thos pa/} {dus gcig na bcom ldan 'das} evaṃ mayā śrutam \n ekasmin samaye bhagavān la.a.56ka/1; {de dag ni 'di skad du zer te} ta evamāhuḥ ta.pa.130kha/712; etat — {'dis ni 'di skad du bstan te} anenaitadāha ta.pa.219kha/909. 'di skad ces|evam — {'di skad ces gsol to//} {e ma'o sangs rgyas e ma'o sangs rgyas chos//} evamāhuḥ—aho buddha aho buddhasya dharmaśobhanam sa.du.123/122; {la la}… {'di skad ces zer te} kaścidevaṃ vakṣyati a.sā. 290kha/164; etat — {'di skad ces smras so//} etadavocat a.sā.3ka/2; {de nas lha'i dbang pos}…{bcom ldan 'das la 'di skad ces gsol to//} atha devendraḥ… bhagavantametad avocat sa.du.123/122. 'di skad ston pa yin|etaduktaṃ bhavati — {'di skad ston pa yin te/} ‘…’ etaduktaṃ bhavati — ‘…’ vā.ṭī.82kha/39. 'di skad du|etat — {'dis ni 'di skad du bstan pa yin te/} anenaitaduktaṃ bhavati ta.pa.216ka/902. 'di nyid|idameva — {'di nyid kyang dam bcas pa la gnod pa'i gtso bo'i rgyu mtshan nyid yin no//} idameva ca pratijñāhāneḥ pradhānaṃ nimittam vā.nyā.338kha/73. 'di nyid kyis|anenaiva — {zhes bya ba la sogs pa gang smras pa de yang 'di nyid kyis bsal ba yin te} yaduktam… ityādi, tadapyanenaiva pratyuktam ta.pa.191kha/847; asmādeva — {rig} ({rigs} ) {pa 'di nyid kyis khyod la/} /{thams cad 'dir ni gcig nyid 'gyur//} asmādeva ca te nyāyāt sarvamekamidaṃ bhavet \n\n ta.sa.89kha/812. 'di nyid kho na yis|etenaiva — {rnam pa 'di nyid kho na yis/} /{ma yi me skor la sogs pa/} /{the tshom med pas med pa ru/} /{blo ldan khyed la thal min nam//} nanu mātṛvivāhāderasattvaṃ muktasaṃśayam \n etenaiva prakāreṇa tava dhīman prasajyate \n\n ta.sa.120ka/1041. 'di nyid gcig|iyān — {'di nyid gcig go zhes bya ba ni 'grel pa'i nang du bris par zad do//} iyanta iti vṛttau likhitā abhi.sphu.225kha/1009. 'di nyid phyir na|ata eva — {khyod ni mi skyo drang po dang /} /{gtong phod zol med legs byas ldan/} /{'di nyid phyir na khyad par du/} /{blo ldan rnams kyis bsten byar gyur//} akhedasaralo dātā nirvyājasukṛto bhavān \n ata eva viśeṣeṇa mānanīyo manīṣiṇām \n\n a.ka.23kha/3.48. 'di nyid tsam|iyāneva — {'di nyid tsam gyi sgra yis ni/} /{'dir ni tha snyad lam du zhugs//} iyāneva hi śabdo'smin vyavahārapathaṃ gataḥ \n\n ta.sa.45kha/454. 'di nyid la|ihaiva—{tshe 'di nyid la} ihaiva janmani abhi. sphu.172ka/916. 'di snyam du sems|evaṃ manyate — {'di snyam du sems te/}…{'dod pa tsam gyis dngos po grub pa dang ma grub par 'gyur ba ni ma yin no//} evaṃ manyate—na hīcchāmātreṇa vastunaḥ siddhyasiddhī bhavataḥ ta.pa.135ka/720; evaṃ bhavati — {de nas de dag 'di snyam du sems te/} {kye ci bdag cag 'di nas shi 'phos sam 'on te gzhan du skyes sam snyam mo//} teṣāmevaṃ bhavati—kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti a.śa.3kha/2; etadabhavat — {de nas tshe dang ldan pa shA ri'i bu 'di snyam du sems te} atha khalvāyuṣmataḥ śāriputrasyaitadabhavat a.sā.2kha/2. 'di snyed|vi. iyān — {'di snyed bgyi ba'i mtha' med na} iyanta iti nāstyantaḥ śa.bu.9; iyatī — {'di snyed sa 'di rab 'das nas/} /{khyod ni gzhan gyi don du 'ongs//} iyatīṃ bhūmimullaṅghya parārthe tvamupāgataḥ \n a.ka.62kha/6.110. 'di snyed cig|iyān — {bskal pa 'di snyed cig tu} iyataḥ kalpān śi.sa.155kha/149; {phra rgyas 'di snyed cig} iyanto'nuśayāḥ abhi.sphu.121ka/820. 'di lta|evam — {'di ni 'di lta ste/} {de bzhin nyid kyi gzhan du ma yin no//} idamevamidaṃ nānyathā la.a.83ka/30; evaṃvidhaḥ — {snying po med pa'i 'khor ba na/} /{sdug bsngal 'di lta snying po nyid//} evaṃvidhaiva niḥsāre saṃsāre duḥkhasāratā \n\n a.ka.338ka/44.20; evambhūtaḥ — {'di lta'i snang ba gang yin pa/} /{de ni dbyibs dang bral min te//} pratibhāsa evambhūto yaḥ sa na saṃsthānavarjitaḥ \n pra. a.3kha/5. 'di lta ste|yaduta — {de la nor la rnam par rtog pa gang zhe na/} {'di lta ste/} {gser dang dngul dang nor rin po che rnam pa mang po'i yul brjod pa'o//} tatra arthavikalpaḥ katamaḥ ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ la.a.106kha/52; {'di lta ste shes rab kyi pha rol tu phyin pa 'di ni pha rol tu phyin pa chen po'o//} mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā a.sā.40kha/23; tadyathā mi.ko.64ka; yadidam mi.ko.64kha \n 'di lta ste dper na|tadyathā—{'di lta ste dper na/} {'dod rgyal ba'i sgra dag la ming gi khyad par can gyi don brjod pa ni kho bo zhes bya ba lta bu dang} tadyathā—yadṛcchāśabdeṣu nāmnā viśiṣṭo'rtha ucyate ‘ḍittha’ iti ta.pa.3kha/452; tadyathāpi nāma — {kun dga' bo 'di lta ste dper na sa chen po la sa bon btab pa tshogs pa dang phrad na skye bar 'gyur te} tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti a.sā.73kha/40. 'di lta bu|•avya. ittham — {dge slong dag nga'o snyam pa yod na nga 'di lta bu'o snyam pa 'byung bar 'gyur} asmīti bhikṣavaḥ sati itthamasmīti bhavati abhi.bhā.49kha/1061; abhi.sphu.95ka/771; evam — {'di lta bu yin par 'gyur} evaṃ tu bhavitavyam abhi.sphu.197kha/962; \n\n•vi. evaṃvidhaḥ — {dul ba dang ni tshul la mkhas pa 'di lta bu//} evaṃvidhaṃ hi vinayaṃ nayasauṣṭhavaṃ ca jā.mā.126kha/146; {bdag gis kyang yon tan 'di lta bu dag thob par gyur cig} ahamapyevaṃvidhānāṃ (guṇānāṃ) lābhī syām a.śa.251ka/230; evaṃrūpaḥ — {rdzu 'phrul gyi cho 'phrul chen po ngo mtshar rmad du byung ba chen po bsam gyis mi khyab pa 'di lta bu 'di dag kyang snang bar gyur pa} imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma sa.pu.4kha/3; īdṛśaḥ — {zhing 'di lta bu las ni 'bru 'di lta bur 'gyur ro//} īdṛśe kṣetre īdṛśaphalaṃ dhānyaṃ bhaviṣyati abhi.sphu.275kha/1102; idam — {gang dag gi spyod tshul 'di lta bu} yeṣāṃ cedaṃ vṛttam vi.sū.89kha/107; iyam — {gang dag gi spyod tshul 'di lta bu dang gtam 'di lta bu} yeṣāṃ cedaṃ vṛttamiyaṃ vārtā vi.sū.89kha/107. 'di lta bu dang 'di lta bur|evaṃ caivaṃ ca — {sbyin pa 'di lta bu dang 'di lta bur sbyin no//} evaṃ caivaṃ ca dānaṃ dāsyāmi abhi.sphu.253kha/1060. 'di lta bu ma yin|na evaṃbhūtam — {gsal bar snang ba'i shes pa skyes na 'di ni 'di lta bu ma yin no zhes bya bar 'gyur ba yin no//} nedamevaṃbhūtamiti spaṣṭākārapratyayodaye sati bhavati pra.a.17ka/19. 'di lta bu'i rang bzhin|vi. evaṃrūpam, o pā — {'di lta bu'i rang bzhin gyi mdzad pa 'di ni}…{'jug go/} iyamevaṃrūpā kriyā pravartate ra.vyā.75ka/3. 'di lta bu'i rigs|vi. evaṃjātīyakaḥ — {'di la 'di lta bu'i rigs gzhan yang 'byung bar 'gyur bas ngang tshul gang yin pa de 'di la yang rig par bya'o//} evaṃjātīyakamatrānyadapyāyāsyatīti yastasya nayaḥ so'syāpi veditavyaḥ abhi.bhā.65kha/190. 'di lta bur gyur|= {'di lta bur gyur pa/} 'di lta bur gyur kyang ci ma rung|apītthaṃ syām — {gyur cig snyam pa 'byung bar 'gyur zhing /} {de la 'di lta bur gyur cig snyam pa dang}… {'di lta bur gyur kyang ci ma rung snyam pa dang} syāmityasya bhavati—itthaṃ syām…apītthaṃ syām abhi.sphu.254ka/1061. 'di lta bur gyur cig|itthaṃ syām — {'dun pa ni rnam pa bzhi ste/} {nga'o snyam pa}…{'di lta bur gyur cig snyam pa ni/} {bye brag tu yang srid pa la 'dun pa yin no//} caturvidho hi cchandaḥ \n asmi…itthaṃ syāmiti bhedena punarbhavacchandaḥ abhi.bhā.49kha/1059. 'di lta bur gyur pa|vi. evaṃvidhaḥ — {'di lta bur gyur pa nyid ni bram ze'o//} evaṃvidhameva brāhmaṇyam pra.a.9ka/11; evaṃbhūtam — {'di lta bur gyur pa nyid ni gser yin no//} evaṃbhūtameva suvarṇaṃ bhavati pra.a.9ka/11. 'di lta bur 'byung bar 'gyur bar bya|itthaṃ bhaviṣyāmi — {'byung bar 'gyur bar bya'o snyam par 'gyur zhing /} {de la 'byung bar 'gyur bar mi bya'o snyam pa dang /} {'di lta bur 'byung bar 'gyur bar bya'o snyam pa dang} bhaviṣyāmītyasya bhavati—na bhaviṣyāmi, itthaṃ bhaviṣyāmi abhi.bhā.49kha/1061. 'di ltar|tathā — {'di ltar/} {phal pa dag kyang}… {yul du 'jug na} tathā, prākṛtā api…saṃgrāmayantyeva śi.sa.101kha/101; tathā hi — {'di ltar/} {'di lta'i snang ba gang yin pa/} /{de ni dbyibs dang bral min te//} tathā hi, pratibhāsa evambhūto yaḥ sa na saṃsthānavarjitaḥ \n pra.a.3kha/5; {'di ltar rim pa ni 'di yin te} tathā hyayaṃ kramaḥ ta.pa.148kha/750; tathā hi kila — {'di ltar nyi ma'i 'od zer gyis 'od dag gi 'jug pa skyed la} tathā hi kila sauraṃ tejastejasvinaṃ vṛtterarpayati ta.pa.148kha/750; evam — {'di ltar snang ba de nyid kyang /} /{med pa nyid du khas len na//} tasyaivaṃ pratibhāse'pi nāstitopagame sati \n ta.sa.71kha/671; ittham — {gal te khyod ni de dag la/} /{'di ltar nges par 'jug 'gyur te//} yadītthaṃ bhavatastāsu niścayaḥ sampravarttate \n ta.sa.70ka/659; īdṛśaḥ — {'di snyed bgyi ba'i mtha' med na/} /{'di ltar lags zhes ci zhig smos//} iyanta iti nāstyanta īdṛśā iti kā kathā \n śa.bu.110ka/9; iti — {'di ltar rjes su bstan to//} iti samanuśaśāsa jā.mā.178ka/207; iti hi — {bzhin bzangs dag 'di ltar 'du byed thams cad ni mi rtag pa'o//} iti hi bhadramukhāḥ sarvasaṃskārā anityāḥ vi.va.151kha/1.40; yasmāt—{'di ltar/} {don byed nus pa gang yin pa/} /{de nyid don dam par yod pa'o//} yasmāt—sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ \n\n pra.vṛ. 308ka/55; yataḥ — {de yang mi rigs te/} {'di ltar/} {sgra las byung ba yang /} /{mngon par 'dod pa ston pa'i phyir//} tadapyayuktam, yataḥ — śābde'pyabhiprāyanivedanād pra. a.3ka/4; hi — {'di ltar de la} tatra hi ta.pa.; yathā — {'di ltar med pa'i rnam pa de de la med pa'i phyir rnam pa ci ltar skyed par 'gyur} yathā nāsti sa prakāraḥ, tatra asan kathaṃ jāyeta vā.nyā.333kha/54; yāvat — {'di ltar nyes pa'i mi mthun pa'i phyogs kyi bdag nyid du 'gyur ba nyid yod na yang rkyen ji lta ba bzhin du nyes pa yang 'byung ba yin te} yāvatā doṣavipakṣasātmatve'pi…yathāpratyayaṃ doṣotpattirapi pra.vṛ.323kha/73. 'di ltar gyur|= {'di ltar gyur pa/} {'di ltar gyur yang} itthaṃgatāyāmapi — {bdag ni 'di ltar gyur yang de mi smra//} itthaṃgatāyāmapi tasya maunam jā.mā.113ka/131. 'di ltar gyur pa|vi. itthaṃgataḥ — {nga ni 'di ltar gyur pa las/} /{khyod kyis grogs byar ga la yod//} sāhāyyasyāvakāśo hi kastavetthaṃgate mayi \n jā.mā.121ka/139. 'di ltar bya|= {'di ltar bya nyid} itikartavyatā — {'das dus srid par ming don la/} /{goms pa'i bag chags rjes 'jug phyir/} /{skyes ma thag pa gang 'brel bas/} /{'di ltar bya zhes sgrin por 'gyur//} atītabhavanāmārthabhāvanāvāsanānvayāt \n sadyojāto'pi yadyogāditikartavyatāpaṭuḥ \n\n ta.sa.45ka/450. 'di ltar bya nyid|itikartavyatā—{'di ltar bya nyid 'jig rten na/} /{thams cad sgra la brten pa yin//} itikartavyatā loke sarvā śabdavyapāśrayā \n ta.pa.2kha/450; dra. {'di ltar bya/} 'di ltar bya ba|= {'di ltar bya/} 'di ltar bya ba nyid|= {'di ltar bya nyid/} 'di ltar byung ba|itihāsaḥ — {'di ltar byung ba brjod ces bya ba la sogs pa ste} itihāsetyādi ta.pa.270kha/1009. 'di mthong ba la yod pa|aihi paśyikaḥ, dharmaparyāyaḥ ma. vyu.1296. 'di dang ldan|= {'di ldan/} 'di dang ldan pa|= {'di ldan/} 'di dang gzhan du bde bar 'gyur ba|vi. ihāmutrasukham, o khā — {'di dang gzhan du bde bar 'gyur ba'i brtson 'grus} ihāmutrasukhaṃ…vīryam bo.bhū.109kha/141; {'di dang gzhan du bde bar 'gyur ba'i bzod pa} ihāmutrasukhā kṣāntiḥ bo.bhū.106kha/136. 'di dang gzhan du bde bar 'gyur ba'i brtson 'grus|pā. ihāmutrasukhaṃ vīryam, vīryaprabhedaḥ — {byang chub sems dpa' rnams kyi phongs shing 'dod pa'i brtson 'grus dang 'di dang gzhan du bde bar 'gyur ba'i brtson 'grus ni bzod pa bzhin du blta bar bya'o//} vighātārthikavīryaṃ cehāmutrasukhañca bodhisattvānāṃ vīryaṃ kṣāntivad draṣṭavyam bo.bhū.109kha/141; dra. {'di dang gzhan du bde bar 'gyur ba'i bzod pa/} 'di dang gzhan du bde bar 'gyur ba'i bzod pa|pā. ihāmutrasukhā kṣāntiḥ, kṣāntiprabhedaḥ — {byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i bzod pa gang zhe na/} {de ni rnam pa dgur blta bar bya ste} katamā bodhisattvasya ihāmutrasukhā kṣāntiḥ? sā navavidhā draṣṭavyā bo.bhū.106kha/136. 'di dang gzhan du bde bar 'gyur ba'i shes rab|pā. ihāmutrasukhā prajñā, prajñāprabhedaḥ — {byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i shes rab gang zhe na/} {de ni rnam pa dgur rig par bya ste} katamā bodhisattvasya ihāmutrasukhā prajñā? sā navavidhā draṣṭavyā bo.bhū.114kha/147. 'di dang gzhan du bde bar 'gyur ba'i bsam gtan|pā. ihāmutrasukhaṃ dhyānam, dhyānaprabhedaḥ — {byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i bsam gtan gang zhe na/} {de ni rnam pa dgur blta bar bya ste} katamadbodhisattvasya ihāmutrasukhaṃ dhyānam? tannavavidhaṃ draṣṭavyam bo.bhū.112kha/145. 'di 'dra|= {'di 'dra ba/} 'di 'dra ba|īdṛk — {'di 'dra gang de bstan} ({brtan} ) {par mthong //} ya īdṛk sa sthiro dṛṣṭaḥ ta.pa.177kha/814; īdṛśī — {'di 'dra ba'i me tog phreng ba ni khyod kyis sngon lan 'ga' yang ma brgyus na} na tvaṃ kadācidīdṛśīṃ mālāṃ grathitapūrvaḥ vi.va.190kha/1.65; evam — {dge slong dag nga'o snyam pa yod na nga 'di lta bu'o snyam pa 'byung bar 'gyur zhing /} {nga ni 'di 'dra'o snyam pa dang} asmīti bhikṣavaḥ sati itthamasmīti bhavati, evamasmīti bhavati abhi.bhā.49kha/1061; evaṃvidhaḥ — {'jig rten 'di na zla med pa'i/} /{ston pa po ni 'di 'dra ba//} evaṃvidho yatra śāstā lokeṣvapratipudgalaḥ \n a.śa.284ka/260; evaṃrūpaḥ — {'di 'dra ba'i lus gser gyi kha dog lta bu thob ste} evaṃrūpā kāyasya suvarṇavarṇatā pratilabdhā a. sā.431kha/243; evaṃprakāraḥ — {de yi 'bras bu grub pa 'di 'dra 'o//} evaṃprakārā phalasiddhireṣā jā.mā.174ka/201; idamprakāraḥ — {nga 'di lta bu'o snyam pa 'byung ba ste zhes bya ba ni nga ni 'di 'dra ba'o snyam pa 'byung ba ste} itthamasmīti bhavatīdamprakāro'smīti bhavati abhi. sphu.254ka/1061; iyam — {'di 'dra'i rlabs chen su la yod//} kā nāmeyamudāttatā jā.mā.59kha/69. 'di 'dra bar gyur kyang ci ma rung|apyevaṃ syām — {gyur cig snyam pa 'byung bar 'gyur zhing /} {de la 'di lta bur gyur cig snyam pa dang}…{'di 'dra bar gyur kyang ci ma rung snyam pa dang} syāmityasya bhavati—itthaṃ syām…apyevaṃ syām abhi.bhā.49kha/1061. 'di 'dra bar 'byung bar 'gyur bar bya|evaṃ bhaviṣyāmi — {'byung bar 'gyur bar bya'o snyam par 'gyur zhing /} {de la 'byung bar 'gyur bar mi bya'o snyam pa dang /} {'di lta bur 'byung bar 'gyur bar bya'o snyam pa dang /} {'di 'dra bar 'byung bar 'gyur bar bya'o snyam pa dang} bhaviṣyāmītyasya bhavati—na bhaviṣyāmi, itthaṃ bhaviṣyāmi, evaṃ bhaviṣyāmi abhi.bhā.49kha/1061. 'di 'dra ma yin pa|vi. anīdṛśam — {'gro ba thams cad nam du 'ang /} /{'di 'dra ma yin par 'dod min//} iṣyate ca jagat sarvaṃ na kadācidanīdṛśam \n ta.sa.113kha/979; dra. {'di 'dra'i min/} 'di 'dra'i min|vi. anīdṛśam — {'di 'dra'i min zhes bya ba ni thams cad rgyun chad pa'i bdag nyid de} anīdṛśamiti sarvocchedātmakam ta.pa.155kha/764; dra. {'di 'dra ma yin pa/} 'di ldan|vi. etāvān mi.ko.82kha; iyān mi.ko.82kha \n 'di na 'dug pa|vi. ihasthaḥ — {'ga' zhig ni 'di na 'dug pa nyid dus gcig gi tshe kho nar bdag nyid yul gzhan na gnas par rmi lam du dmigs pa yin no//} kaścidihastha ekadaiva deśāntarasthamātmānamupalabhate svapne pra.a.82ka/90; dra. {'di na gnas pa/} 'di na gnas pa|vi. ihasthaḥ — {gang zhig 'di na gnas pa la sa de don du gnyer bar byed pa} yastvihasthastāṃ bhūmiṃ prārthayate abhi.bhā.235kha/793; dra. {'di na 'dug pa/} 'di pa|vi. ihatyaḥ — {so sor thar pa'i sdom pa ni 'di pa rnams kyi 'dod pa na spyod pa'i tshul khrims so//} prātimokṣasaṃvara ihatyānāṃ kāmāvacaraṃ śīlam abhi.bhā. 176ka/605; idam — {chos 'di pa la de byas na byas pa nyid do//} kṛtatvamasyaidaṃdharmake vi.sū.85ka/102; vi.sū.27kha/34. 'di tsam|vi. iyān — {bsod nams kyi phung po 'di tsam bskyed do//} iyantaṃ puṇyaskandhaṃ prasūyate a.sā.169ka/95; etāvān — {bdag cag skal ba chung bas 'di tsam las lhag par rngo mi thogs na/} {ci ltar bgyi} kiṃ kariṣyāmo mandabhāgyā vayaṃ yadetāvānna śaktiprayāmaḥ jā.mā.69kha/80; \n\n•saṃ. iyattā — {gang la mtha' ste 'di tsam zhes byar med pa de ni mtha' yas pa ste} na vidyate paryantaḥ iyattā asyeti aparyantasya bo.pa.52kha/13; \n\n•avya. evam — {ming ni 'di zhes bya}…{tshe ni 'di tsam thub} evaṃnāmā…evaṃdīrghāyuḥ abhi.sphu.266kha/1084. 'di tsam zhig|etāvān — {'di tsam zhig brjod par rigs te} etāvat tu vaktuṃ yuktam ta.pa.174ka/806. 'di bzhin|evam — {'di ni 'di bzhin gyi gzhan du ma yin no//} idamevamidaṃ nānyathā la.a.106kha/52. 'di la gnas pa|vi. ihasthaḥ — {'di la gnas pa ni mi skye ba'i chos la byang chub sems dpa'i bzod pa mchog shin tu rnam par dag pa 'thob par 'gyur ro//} ihasthaścānutpattikeṣu dharmeṣu paramāṃ bodhisattvakṣāntiṃ suviśuddhāṃ labhate bo.bhū.181kha/239. 'di srid cig|vi. iyān — {dge 'dun lhag ma la ni dus 'di srid cig bcabs pa nyid dam ma bcabs pa nyid dang ngo //} iyatkālapraticchannatayā vā (apraticchannatayā vā) saṅghāvaśeṣāyām vi.sū.85ka/102; \n\n•avya. evam — {tshe'i mtha' ni 'di srid cig yin par gyur pa na} evamāyuparyantaḥ abhi.sphu.266kha/1084. 'di srid cig tu ring du gnas|vi. evaṃcirasthitikaḥ — {ming ni 'di zhes bya'o//}… {'di srid cig tu ring du gnas so//} evaṃnāmā…evaṃcirasthitikaḥ da.bhū.200ka/22. 'ding ba|vi. āstārakaḥ — {sra brkyang 'ding ba} kaṭhināstārakaḥ ma.vyu.8686; ; dra. {bting ba/} {gding ba/} 'dir|= {'di ru} atra — {'dir smras pa} āha cātra abhi.bhā. 3kha/877; {'dir smras pa} atrocyate pra.a.24ka/27; {'dir bcom ldan 'das kyi rnam par thar pa'i khyad par ni nyon mongs pa dang shes bya'i sgrib pa thams cad las nges par grol ba nyid kyis ston to//} atra vimokṣaviśeṣaṃ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati sū.bhā. 256kha/176; iha — {'dir ni skye dang 'chi ba yi/} /{bar du 'byung ba gang yin pa//} mṛtyūpapattibhavayorantarā bhavatīha yaḥ \n pra.a.82ka/89; ihatyaḥ — {gang dag thog mar byung gyur pa/} /{de dag 'dir goms dang bral yin//} ihatyābhyāsarahitāste ye prathamabhāvinaḥ \n ta.sa.71ka/666; asmin — {des na 'dir ni mnog med tshul dang bral bas} tenāsmin viralakramavyapagamāt pra.a.1ka/3; dra. {'di na/} 'dir byon|kri. ehi — {de ni blta bar sred pas 'dir byon ces/} /{bdag gis gang gang rgyal byed tshal du btang //} ehīti taddarśanalālasena ye ye mayā jetavanaṃ visṛṣṭāḥ \n a.ka.192ka/22.4. 'dir 'ongs pa legs|svāgatam — {des kyang de dag la 'dir 'ongs pa legs so zhes bya ba la sogs pa'i tshig snyan pa brjod nas 'gron 'ongs pa dga' bar 'gyur ba'i rim gro byas te} sa tāsāṃ svāgatādipriyavacanapuraḥsaramatithijanamanoharamupacāravidhiṃ pravartya jā.mā.165kha/191. 'dir lhags pa|āgamanam — {bdag cag 'dir lhags pa dag ni don med par gyur to//} vṛthāsmākamāgamanam *vi.va.161ka/49. 'dis|= {'di yis} anena — {'di ni 'dis byed do//} etadanena kriyate pra.a.24ka/27; {de'i phyir 'dis ni}…{zhes bstan par 'gyur ro//} tadanena…iti pratipāditaṃ bhavati ta.pa.130kha/712; {'dis ni 'di skad du bstan te} anenaitadāha ta.pa.219kha/909; anayā ma.vyu.5481; asmāt — {rgyu 'dis dang po'i shes pa yang /} /{tshad ma nyid du nges pa yin//} pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ \n\n ta.sa.108ka/943. 'du|= {'du ba/} 'du khang|1. sabhā — sabhāyāṃ ca pratiśrayaḥ a.ko.3.3. 153; {tshogs gnas sam 'du gnas} cho.ko.433 2. upakāryā, paṭṭakṛtarājaveśma — upakāryopakārikā a.ko.2.2.10; upa samīpe kriyata ityupakāryā a.vi.2.2.10. 'du 'god kyi rtsis pa|ākṣapaṭalikaḥ ma.vyu.3694. 'du 'phrod|sāmagrī ({'du 'phrod dam tshogs pa/}) ma.vyu.2009; mi.ko.17ka \n 'du ba|kri. (varta, bhavi.; {'dus pa} bhūta.; aka.) sannipatati — {der grong khyer chen po drug po thams cad nas skye bo mang po 'du'o//} tatra sarvebhyaḥ ṣaḍbhyo mahānagarebhyo janakāyaḥ sannipatati a.śa.200ka/185; samavaiti— {gang la 'bras bu gang 'du ba de ni de'i} ({'du ba'i} ){rgyu ste} yatra hi yatsamavaiti kāryaṃ tat tasya samavāyikāraṇam ta.pa.258ka/232; ālīyate —{der chos rnams sa bon du 'du ba'am bdag tu 'dzin pas sems can du 'du ba'i phyir kun gzhi rnam par shes pa'o//} ālīyante tasmin dharmā bījataḥ, sattvā vātmagrāheṇetyālayavijñānam abhi.sa.bhā.9kha/11; \n\n•saṃ. 1. antarbhāvaḥ — {tshad ma yin na'ang 'di dag gi nang du ji ltar 'du ba} prāmāṇye vā kathamihāntarbhāvaḥ ta.pa.41ka/530 2. saṃyogaḥ — {'du ba dang 'bral ba'i gter du gyur pa'i lus} saṃyogaviyoganidhānabhūtaṃ samucchrayam śi.sa.152kha/147; saṃprayogaḥ — {rang bzhin stong pa nyid dang}…{'du ba stong pa nyid dang} svabhāvaśūnyatā…saṃprayogaśūnyatā da.bhū.224ka/34; saṅgaḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni 'du ba'am mi 'du ba ma yin te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṅgo vā asaṅgo vā su.pa.44ka/21; saṅgati — {'gro ba dang 'chi 'pho dang skye ba dang}… {'du ba dang}… {rgyu la mngon par chags pa} gatiścyutirupapattiḥ…saṅgatiḥ…kāraṇābhiniveśaśca la.a.126kha/72 3. = {tshogs pa} sampātaḥ — {slong ba'i skye bo 'du ba nyung bar mthong nas} praviralaṃ yācakajanasampātamabhisamīkṣya jā.mā.8ka/8; sannipātaḥ — {zan gyi phyir 'du ba'i don du gan+DI dang gaN+DI chung ngu gnyis ka brdung ngo //} bhuktyarthasannipātārthamubhayoḥ kaṭikāgaṇḍyordānam vi.sū.56kha/71; sāmagrī — {'du ba'i dus su stan bsham pa la sogs pa nas yon tan gyi skabs kyi bar dag go/} sāmagrīvelāyāṃ prajñapanādyāguṇagatāt vi.sū.87kha/105 4. āyaḥ \ni. arthāgamaḥ — {phyogs gcig tu dong nas 'du ba dang 'god pa'i rtsis bya bar brtsams so//} ekānte'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ vi.va.255ka/2.157; {dge 'dun gyi/} /{'du ba'i sgo ni 'phrog pa dang //} saṅghāyadvārahārikā abhi.ko.15ka/4.106 \nii. utpādarāśiḥ — {blo gros chen po 'du ba zhes bya ba ni skye ba'i phung po ste/} {'dus pa 'ong ba las 'byung ngo //} āyo nāma mahāmate utpādarāśiḥ, samūhāgamādutpadyate la.a.125ka/71 5. vivartaḥ, kalpabhedaḥ — {'jig rten gyi khams de'i 'du ba dang 'jig pa'i bskal pa la'ang zhugs par gyur to//} tasyāśca lokadhātoḥ saṃvartavivartakalpānavatarati sma ga.vyū.126ka/213 6. melāpakaḥ, melāpakasthānabhedaḥ — {kye bcom ldan 'das 'du ba'i gnas du lags/} {bcom ldan 'das kyis bka' stsal pa/} {gnas dang nye ba'i gnas dang ni/}…/{de bzhin 'du ba nye 'du ba//} he bhagavan ke te melāpakasthānāḥ \n bhagavānāha—pīṭhañcopapīṭhañca…melāpakopamelāpakastathā \n\n he.ta.8ka/22; melā — {de la phyi rol zhes 'du ba/} /{bzang po'i spyod yul la gnas pa/} /{de la 'du bar rnal 'byor mas/} /{gang smras de ltar thams cad bya//} bāhyeti tatra melāyāṃ divyagocaramāśritā \n yad vadanti yoginyastat sarvaṃ kartavyam \n\n he.ta.8ka/22 7. = {'du ba'i gtam} saṅgaṇikā, apratirūpakathā — {'du ba dang 'du 'dzi dang gnyid dang sgrib pa med par bya'o//} saṅgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam la.a.74ka/22 8. = {'du ba nyid} saṅgatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du ba yang ma yin mi 'du ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṅgatā nāpyasaṅgatā, iyaṃ prajñāpāramitā su.pa.44ka/21 0. samudayaḥ — {dngos po'i rang bzhin bdun yod de/} {'di ltar 'du ba dngos po'i rang bzhin dang} saptavidho bhāvasvabhāvo bhavati \n yaduta samudaya(bhāva)svabhāvaḥ la.a.70ka/18; āyogaḥ — {de bzhin phyugs dang ba lang lug mang ste/} /{'phel zhing 'du ba dang ni de bzhin zhing /} /{bran pho bran mo mngag pa'i tshogs mang ste//} gāvaḥ paśūścaiva tathaiḍakāśca \n\n prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ \n sa.pu.44ka/76; \n\n•pā. samavāyaḥ 1. sambandhabhedaḥ — {'brel pa ni gnyis kho na ste/} {ldan pa'i mtshan nyid dang 'du ba'i mtshan nyid do//} dvividha eva sambandhaḥ — saṃyogalakṣaṇaḥ, samavāyalakṣaṇaśca ta.pa.262ka/240; {de la lus dang dbang po dang yang dag par ldan pa'i mtshan nyid ni de'i 'brel pa'o//} {blo dang tshor ba dag ni 'du ba'i mtshan nyid do//} tatra śarīrendriyaiḥ saṃyogalakṣaṇastasya sambandhaḥ, buddhivedanābhistu samavāyalakṣaṇaḥ ta.pa.193ka/102 2. padārthabhedaḥ — {rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug} dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ ta.pa.257ka/231; \n\n•nā. melaḥ, nāgarājā — {lug dang 'du ba gnyis} elamelau nāgarājānau ma.vyu.3291; \n\n•vi. samavāyī — {'di dag ni gzhan gyis kun tu brtags pa'i bdag dang 'du ba yang ma yin te} nāpyete paraparikalpitātmasamavāyinaḥ ta.pa.295ka/1053; samavāyinī — {des na deng skyes pa'i gnas skabs su rigs dang 'du ba nyid du mi 'gyur ro//} tena sadyojātāvasthāyāṃ jātirnaiva samavāyinī bhaviṣyati ta.pa.297ka/306; samavetam — {mngon sum gyi blo la snal ma la sogs pa 'du ba de las tha dad pa'i gos la sogs pa'i rang bzhin snang ba yang ma yin la} nāpyadhyakṣacetasi tantvādisamavetaṃ tadvyatireki vastrādirūpamābhāsate ta.pa.269ka/254. 'du ba dngos po'i rang bzhin|pā. samudayabhāvasvabhāvaḥ, bhāvasvabhāvabhedaḥ — {dngos po'i rang bzhin bdun yod de/} {'di ltar 'du ba dngos po'i rang bzhin dang}… {'grub pa'i dngos po} ({'i rang bzhin} ){ste bdun no//} saptavidho bhāvasvabhāvo bhavati \n yaduta samudaya(bhāva)svabhāvaḥ…niṣpatti(bhāva)svabhāvaśca saptamaḥ la.a.70ka/18. 'du ba can|vi. samavāyī, o yinī — {'on te rang gi 'du ba can gyi yan lag dang 'dus pa nyid ni so so ba ma yin par 'grub pa yin la bzlog pa ni so sor grub pa yin no zhe na} atha svasamavāyyavayavasamavetatvamayutasiddhirviparyayādyutasiddhiḥ pra.a.72ka/80; {'du ba can gyi rgyu} samavāyikāraṇam pra.a.199ka/555; {rigs kyang rten gyi khyad par dang 'du ba can du 'gyur na} jātirapyāśrayaviśeṣasamavāyinī bhavantī ta.pa.297ka/306. 'du ba can gyi rgyu|pā. samavāyikāraṇam — {bya ba dang ldan pa yon tan dang ldan pa 'du ba can gyi rgyu ni rdzas yin no//} kriyāvad guṇavat samavāyikāraṇaṃ dravyam pra.a.199ka/555. 'du ba stong pa nyid|pā. saṃprayogaśūnyatā, samādhiviśeṣaḥ — {de byang chub sems dpa'i sa mngon sum 'di la gnas pa'i tshe 'jug pa stong pa zhes bya ba'i ting nge 'dzin skye bar 'gyur ro//}…{'du ba stong pa nyid dang}…{tha dad pa dang tha dad pa med pa stong pa nyid ces bya ba'i ting nge 'dzin kyang skye bar 'gyur} tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate…saṃprayogaśūnyatā…vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate da.bhū.224ka/34. 'du ba dang bral|= {'du ba dang bral ba/} 'du ba dang bral ba|visaṃyogaḥ — {'du ba yod pas ni 'dus byas 'phel bar 'gyur ro//} {'du ba dang bral bas ni 'phel ba med do//} saṃyogātsaṃskṛtaṃ pravartate \n visaṃyogānna pravartate da.bhū.223kha/34. 'du ba dang zad pa|āyavyayaḥ — {blo gros chen po nga ni 'jig rten rgyang phan mi 'chad de/} {'du ba dang zad pa ma yin gyi} nāhaṃ mahāmate lokāyataṃ deśayāmi, na cāyavyayam la.a.125ka/71. 'du ba dang zad pa med pa|anāyavyayaḥ — {'du ba dang zad pa med pa zhes bya ba ni 'di ni mi skye ba'i tshig bla dwags te} anāyavyaya ityanutpādasyaitadadhivacanam la. a.125ka/71. 'du ba ma yin pa|vi. asamavāyi — {gang zhig gang la mi 'du ba'i rgyu'i dngos po tsam du gyur pa de ni 'du ba ma yin pa'i rgyu yin te} asamavetaṃ tu yadyasya kāraṇabhāvaṃ pratipadyate tadasamavāyikāraṇam ta.pa.258ka/232; dra. {'du ba ma yin pa'i rgyu/} 'du ba ma yin pa'i rgyu|pā. asamavāyikāraṇam — {rgyu rnam pa gsum du 'dod de/} {'du ba'i rgyu dang 'du ba ma yin pa'i rgyu dang rgyu mtshan gyi rgyu'o//} trividhaṃ kāraṇamiṣṭam—samavāyikāraṇam, asamavāyikāraṇam, nimittakāraṇaṃ ca ta.pa.258ka/232. 'du ba tshogs pa|samagrasāmagrī ma.vyu.2170. 'du ba yod|= {'du ba yod pa/} 'du ba yod pa|saṃyogaḥ — {'du ba yod pas ni 'dus byas 'phel bar 'gyur ro//} {'du ba dang bral bas ni 'phel ba med do//} saṃyogātsaṃskṛtaṃ pravartate \n visaṃyogānna pravartate da.bhū.223kha/34. 'du ba'i skabs|sannipātagatam — {'du ba'i skabs rjes su bsgrub par bya'o//} sannipātagatānuṣṭhānam vi.sū.66ka/82. 'du ba'i bskal pa|pā. vivartakalpaḥ, kalpabhedaḥ — {'du ba'i bskal pa du ma dang 'jig pa'i bskal pa du ma dang 'du ba dang 'jig pa'i bskal pa du ma yang rjes su dran no//} saṃvartakalpamapi, vivartakalpamapi, anekānapi saṃvartavivartakalpānapyanusmarati da.bhū.199kha/22. 'du ba'i rgyu|pā. samavāyikāraṇam — {rgyu rnam pa gsum du 'dod de/} {'du ba'i rgyu dang 'du ba ma yin pa'i rgyu dang rgyu mtshan gyi rgyu'o//} trividhaṃ kāraṇamiṣṭam—samavāyikāraṇam, asamavāyikāraṇam, nimittakāraṇaṃ ca ta.pa.168kha/56; {gang la 'bras bu gang 'du ba de ni de'i} ({'du ba'i} ) {rgyu ste} yatra hi yatsamavaiti kāryaṃ tat tasya samavāyikāraṇam ta.pa.258ka/232. 'du ba'i sgo|āyadvāram — {dge 'dun gyi/} /{'du ba'i sgo ni 'phrog pa dang //} saṅghāyadvārahārikā abhi.ko.15ka/4.106; ma.vyu.2333. 'du ba'i bdag nyid|vi. samavāyātmikā — {de de rnams la 'du ba yi/} /{bdag nyid kyis 'jug yin zhe na//} samavāyātmikā vṛttistasya teṣviti cennanu \n ta.sa.23kha/252. 'du ba'i gnas|pā. melāpakasthānāḥ, pīṭhādidvādaśabhūmayaḥ — {kye bcom ldan 'das 'du ba'i gnas du lags/} {bcom ldan 'das kyis bka' stsal pa/} {gnas dang nye ba'i gnas dang ni/}…/{dur khrod nye ba'i dur khrod nyid/} /{'di rnams sa ni bcu gnyis te//} he bhagavan ke te melāpakasthānāḥ \n bhagavānāha—pīṭhaṃ copapīṭhañca…śmaśānopaśmaśānakam \n\n etā dvādaśabhūmayaḥ he.ta.8ka/22. 'du ba'i 'brel pa|pā. samavāyasambandhaḥ, sambandhaviśeṣaḥ — {bde ba la sogs pa dang 'du ba'i 'brel pa'o//} {lus dang ni ldan pa'o//} sukhādinā samavāyasambandhaḥ \n śarīreṇa saṃyogaḥ pra.a.139kha/149. 'du bar bya|kṛ. sannipatitavyam — {tshul shing 'brim par 'gyur gyis thams cad kyis 'du bar bya'o//} sarvaiḥ sannipatitavyaṃ śalākāścārayiṣyāmi vi.sū.91ka/108; militavyam — {gal te phreng ba lag ston na/} /{'du bar bya zhes smra ba yin//} yadi mālāhastaṃ darśayanti tatra militavyamiti kathayanti \n he.ta.8ka/22. 'du bar byed|= {'du byed/} 'du byed|kri. samāgacchati — {de dag der rta rgyags pa dang lhan cig tu 'du bar byed} te tatra bhrāntenāśvena sārdhaṃ samāgacchanti śrā.bhū.31kha/79; \n\n•saṃ. 1. saṃskaraṇam — {'du byed kho nas sdug bsngal ba nyid ces bya ba ni 'du byed kho nas te/} {skye ba kho nas zhes bya ba'i tha tshig go/} saṃskāreṇaiva duḥkhateti saṃskaraṇenaiva jananenaivetyarthaḥ abhi. sphu.152kha/876 2. saṃskāraḥ, upanayanādisaṃskāraḥ — saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ a.ko.2.7. 40; \n\n•pā. saṃskāraḥ (o rāḥ) 1. skandhabhedaḥ — {'du byed kyi phung po} saṃskāraskandhaḥ abhi.bhā.29ka/25; {gzugs phung rdo rje ma yin te/}…/{'du byed rdo rje mkha' 'gro ma//} rūpaskandhe bhavedvajrā…saṃskāre vajraḍākinī \n\n he.ta.11ka/32; {bzhin bzangs dag 'di ltar 'du byed thams cad ni mi rtag pa'o//} iti hi bhadramukhāḥ sarvasaṃskārā anityāḥ vi.va.151kha/1.40 2. dvādaśāṅgapratītyasamutpādasyāṅgaviśeṣaḥ — {ma rig pa'i rkyen gyis 'du byed rnams}…{skye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur te} avidyāpratyayāḥ saṃskārāḥ…jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti su.pra.51ka/102; la. a.96kha/43; {'du byed kyi rkyen gyis rnam par shes pa} saṃskārapratyayaṃ vijñānam a.śa.241ka/221; {mngon par 'du byed pa'i phyir 'du byed rnams so//} abhisaṃskārārthena saṃskārāḥ pra.pa.187ka/246; {tshe snga ma la bsod nams la sogs pa'i las kyi gnas skabs gang yin pa de ni 'di la 'du byed rnams zhes bya ste/} {las gang gi 'dir rnam par smin pa'o//} pūrvajanmanyeva yā puṇyādi karmāvasthā seha saṃskārā ityucyante, yasya karmaṇa iha vipākaḥ abhi.bhā.124kha/437. 'du byed kyi sdug bsngal|pā. saṃskāraduḥkhatā, duḥkhatābhedaḥ ma.vyu.2230; dra. {'du byed kyi sdug bsngal nyid/} 'du byed kyi sdug bsngal nyid|pā. saṃskāraduḥkhatā, duḥkhatābhedaḥ — {sdug bsngal nyid ni gsum ste/} {sdug bsngal gyi sdug bsngal nyid dang 'du byed kyi sdug bsngal nyid dang 'gyur ba'i sdug bsngal nyid do//} tisro hi duḥkhatāḥ — duḥkhaduḥkhatā, vipariṇāmaduḥkhatā, saṃskāraduḥkhatā ca abhi.bhā.3ka/875; {nye bar len pa'i phung po lnga sdug bsngal lo zhes bya ba 'dis ni 'du byed kyi sdug bsngal nyid yongs su bstan to//} ‘pañcopādānaskandhā duḥkham’ ityanena saṃskāraduḥkhatāparidīpitam abhi.sa.bhā.35kha/50; vā.ṭī.104kha/67. 'du byed kyi sdug bsngal ba nyid|= {'du byed kyi sdug bsngal nyid/} 'du byed kyi rnam pa|saṃskāragatiḥ — {'du byed kyi rnam pa thams cad snyil ba dang ltung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can yin par rtsad chod de} sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya a.śa.55ka/47. 'du byed kyi phung po|pā. saṃskāraskandhaḥ, skandhabhedaḥ — {gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so//} rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśceti — ete saṃskṛtā dharmāḥ abhi.bhā.29ka/25; {rlung la 'du byed kyi phung po grub ste} pavane siddhaḥ saṃskāraskandhaḥ vi.pra.229ka/2.21; śrā. bhū.76ka/196. 'du byed kyi rigs|pā. saṃskārakulam — {'du byed kyi rigs can} saṃskārakulī vi.pra.54ka/4.83; {'du byed kyi rigs can ma} saṃskārakulinī vi.pra.54ka/4.83. 'du byed kyi rigs can|saṃskārakulī — {dbang mo dang tshangs ma ni gzugs kyi rigs can ma'o//} {de dag la mngon du phyogs pa 'du byed kyi rigs can ni thabs te i yig las skyes pa'o//} aindrī, brahmāṇī rūpakulinī \n tasyāḥ sammukhaḥ saṃskārakulī upāya ikārajanmā vi.pra.54ka/4.83; dra. {'du byed kyi rigs can ma/} 'du byed kyi rigs can ma|saṃskārakulinī — {'dir tsA muN+DA dang khyab 'jug ma ni 'du byed kyi rigs can ma'o//} atra cāmuṇḍā, vaiṣṇavī saṃskārakulinī vi.pra.54ka/4.83; dra. {'du byed kyi rigs can/} 'du byed kyi rigs las skyes pa|vi. saṃskārakulajaḥ, o jā — {'du byed kyi rigs las skyes pa}…{nag po rnams kyi g}.{yas kyi phyag dang po na ral gri dang} kṛṣṇānāṃ saṃskārakulajānāṃ prathame dakṣiṇakare khaḍgaḥ vi.pra.39kha/4.22. 'du byed skye ba dang 'jig pa rnam par bsgom pa|pā. saṃskārodayavyayavibhāvanatā, jñānaparipācakadharmaviśeṣaḥ — {ye shes yongs su smin par byed pa'i chos bcus} …{'di lta ste/} {phyir mi ldog pa'i bsam pa dang}…{'du byed skye ba dang 'jig pa rnam par bsgom pa dang} daśabhirjñānaparipācakairdharmaiḥ…yaduta apratyudāvartyāśayatayā…saṃskārodayavyayavibhāvanatayā ca da.bhū.204kha/24. 'du byed 'jug par byed pa|vi. saṃskārapravartinī — {gzugs 'jug par byed pa drug dang}… {'du byed 'jug par byed pa drug dang}…{ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} ṣaḍ rūpapravartinyaḥ… ṣaḍ saṃskārapravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. 'du byed dang ldan|vi. saṃskāravān — {bdag 'du byed dang ldan} saṃskāravān ātmā ma.vyu.4698. 'du byed bdag gi yin|pā. ātmīyāḥ saṃskārāḥ, satkāyadṛṣṭibhedaḥ ma.vyu.4699. 'du byed sdug bsngal|= {'du byed kyi sdug bsngal/} 'du byed rnam par 'gyur ba nyid|saṃskāravipariṇāmatā — {kun dga' bo gang ci tshor yang rung de ni 'dir sdug bsngal lo zhes bya ba ni ngas 'du byed mi rtag pa nyid dang 'du byed rnam par 'gyur ba nyid la dgongs nas gsungs so//} saṃskārānityatāmānanda mayā sandhāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca—yatkiñcidveditamidamatra duḥkhasya iti abhi.bhā.5ka/881. 'du byed pa|saṃskāraḥ — {rigs dang bral ba'i 'don pa dang 'don du 'jug pa'i 'du byed pa la sogs pa ni bram ze nyid la sogs pa sgrub par byed pa ma yin te} jātivarjitasya hi na svādhyāyādhyayanasaṃskārādayo dvijātitvādikamādadhati pra.a.9kha/11; {de bzhin du skyes nas dang 'du byed pa dang 'du byed pa med pa la yang sbyar bar bya'o//} evamutpanne'sya saṃskāreṇāsaṃskāreṇeti yojyam abhi.bhā.22ka/948. 'du byed pa med|= {'du byed pa med pa/} 'du byed pa med pa|asaṃskāraḥ — {de bzhin du skyes nas dang 'du byed pa dang 'du byed pa med pa la yang sbyar bar bya'o//} evamutpanne'sya saṃskāreṇāsaṃskāreṇeti yojyam abhi.bhā.22ka/948; dra. {'du byed med pa/} 'du byed phung|= {'du byed kyi phung po/} 'du byed mi rtag nyid|= {'du byed mi rtag pa nyid/} 'du byed mi rtag pa nyid|saṃskārānityatā — {kun dga' bo gang ci tshor yang rung de ni 'dir sdug bsngal lo zhes bya ba ni ngas 'du byed mi rtag pa nyid dang 'du byed rnam par 'gyur ba nyid la dgongs nas gsungs so//} saṃskārānityatāmānanda mayā sandhāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca—yatkiñcidveditamidamatra duḥkhasya iti abhi.bhā.5ka/881; abhi.bhā.5kha/882. 'du byed med|= {'du byed med pa/} 'du byed med pa|vi. asaṃskāraḥ — {de ni bar skyes 'du byed dang /} /{'du byed med yongs mya ngan 'da'//} so'ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ \n abhi.ko.20ka/948; niḥsaṃskāraḥ — {des na sgron ma la sogs pa bzhin du 'du byed med pa'i blo tsam 'byung bar mi rigs so//} ato na dīpādivanniḥsaṃskārasya buddhimātrasya sambhavo yuktaḥ ta.pa.101ka/651. 'du byed la bdag gnas|pā. saṃskāreṣvātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4700. 'du mi byed|= {'du mi byed pa/} 'du mi byed pa|niḥsaṃskāraḥ — {'du mi byed pa'i sgron ma tsam skye ba yin no//} niḥsaṃskārasya pradīpamātrasyotpattiḥ ta.pa.101ka/651. 'du 'dzi|1. saṃsargaḥ — {'du 'dzi la chags pa} saṃsargarāgaḥ śrā.bhū.65ka/161; {de skye bo khyim pa'i 'du 'dzis rab tu dben pa'i bde ba med par byed pa/} {'khrug pa dang g}.{yeng ba dang bar chad du gyur pa de la} sa taṃ gṛhijanasaṃsargaṃ pravivekasukhapramāthinaṃ vyāsaṅgavikṣepāntarāyakaram jā.mā.31ka/36; {'du ba dang 'du 'dzi dang gnyid dang sgrib pa med par bya'o//} saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam la.a.74ka/22; saṅgaḥ — {gtong ba'i ngang tshul dang ldan zhes pa ni 'du 'dzi thams cad rnam par spangs shing rdzas la sogs pa la ltos pa med pa'o//} tyāgaśīla iti sarvasaṅgavivarjito dravyādinirapekṣaka iti vi.pra.93ka/3.4; vyāsaṅgaḥ — {de ni 'du 'dzi med pa'i rgyu} tad avyāsaṅgakāraṇam abhi.sphu.161ka/891; abhiṣaṅgaḥ śrī.ko.174ka; samparkaḥ śrī.ko.169kha; parigrahaḥ — {rab tu byung ba ni 'du 'dzi'i dug spong zhing nyes pa de lta bu med pa'i bde ba can du mthong nas} parigrahaviṣaya(viṣa)parivarjanācca taddoṣavivekasukhāṃ pravrajyāmanupaśyan jā.mā.163kha/189; dra.— {rnal 'byor bde ba ni nyin par 'du 'dzi nyung zhing ljan ljin nyung ba'i phyir} suyogo divālpākīrṇābhilāpakatvāt sū.bhā. 187kha/84 2. saṅgaṇikā, apratirūpakathā — {'du 'dzi la dga' ba'i gang zag rnam par spangs pa dang} saṅgaṇikārāmapudgalavivarjanatayā śi.sa.34kha/33; dra. {'du 'dzi'i gtam/} {'du 'dzi la dga' ba'i gtam/} 'du 'dzi can|vi. anapakṛṣṭaḥ ({mi dben pa'am 'du 'dzi can/}) ma.vyu.7167. 'du 'dzi rnam par spong ba|saṅgaṇikāvarjanatā — {zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{'du 'dzi rnam par spong ba dang dben pa la dga' ba dang} katamā śamathākṣayatā? yā cittasya śāntiḥ…saṅgaṇikāvarjanatā vivekaratiḥ śi.sa.68kha/67. 'du 'dzi med|= {'du 'dzi med pa/} 'du 'dzi med pa|saṃ. asaṃsargaḥ — {rang sangs rgyas kyi theg pa pa rnams kyis 'du 'dzi med par gnas pa la mngon par dga' ba las bzlog nas} pratyekabuddhayānīyānāmasaṃsargavihārābhirativiparyayeṇa ra.vyā.91kha/32; avyāsaṅgaḥ — {de ni 'du 'dzi med pa'i rgyu dang rnam par mi g}.{yeng ba'i rgyu dang cho ga phun sum tshogs pa'i rgyu yin no//} tad avyāsaṅgakāraṇam, avikṣepakāraṇam, ācārakāraṇaṃ ca abhi.sphu.161ka/891; \n\n•vi. nisaṅgaḥ — {'du 'dzi med pa'i gnas su song ste} nisaṅgaṃ sthānaṃ gatvā ma.mū.180kha/108; asaṃsṛṣṭaḥ — {cho ga spyod yul bsrung bya zhing /} /{'du 'dzi med la gtsang bar bya//} ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet \n śi.sa.32ka/30; vyapakṛṣṭaḥ ma.vyu.7166. 'du 'dzi med pa la dga' ba|vi. asaṃsargābhirataḥ — {rigs kyi bu 'di dag ni 'du 'dzi la mi dga' zhing 'du 'dzi med pa la dga' ba} ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratāḥ sa.pu.115kha/185. 'du 'dzi med pa'i spyod pa|asaṃsargacaryā — {'du 'dzi med pa'i spyod pa la dga' ba} asaṃsargacaryābhiratāḥ sa.pu.115kha/185. 'du 'dzi med pa'i spyod pa la dga' ba|vi. asaṃsargacaryābhirataḥ — {rigs kyi bu 'di dag ni 'du 'dzi la mi dga' zhing 'du 'dzi med pa la dga' ba}…{'du 'dzi med pa'i spyod pa la dga' ba} ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratāḥ… asaṃsargacaryābhiratāḥ sa.pu.115kha/185. 'du 'dzi la dga' ba|saṅgaṇikārāmaḥ — {'du 'dzi la dga' ba'i gang zag rnam par spangs pa dang} saṅgaṇikārāmapudgalavivarjanatayā śi.sa.34kha/33. 'du 'dzi la dga' ba'i gtam|saṅgaṇikārāmakathā — {de dag ni 'du 'dzi la dga' ba'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas so//} na saṅgaṇikārāmakathāyogānuyogamanuyuktā viharanti a.sā.295kha/166. 'du 'dzi la chags pa|pā. saṃsargarāgaḥ, śayanāsanarāgabhedaḥ— {gnas mal la chags pa ni bar chad rnam pa bzhi yin te/} {'di lta ste/} {'du 'dzi la chags pa dang}…{stan dang gding ba dang dag pa pa la chags pa'o//} śayanāsanarāgaścaturvidhaḥ \n tadyathā saṃsargarāgaḥ… āstaraṇapratyāstaraṇopacchādanarāgaḥ śrā.bhū.65ka/161. 'du 'dzi la mi dga'|= {'du 'dzi la mi dga' ba/} 'du 'dzi la mi dga' ba|vi. asaṅgaṇikārāmaḥ — {rigs kyi bu 'di dag ni 'du 'dzi la mi dga' zhing 'du 'dzi med pa la dga' ba} ete kulaputrā asaṅgaṇikārāmā asaṃsargābhiratāḥ sa.pu.115kha/185. 'du 'dzi'i gtam|saṅgaṇikā, saṅgaṇikārāmakathā — {byang chub sems dpa' 'du 'dzi'i gtam la kun tu chags pa'i sems kyis dus yol bar byed na/} {nyes pa dang bcas shing} bodhisattvaḥ saṃraktacittaḥ saṅgaṇikayā kālamatināmayati, sāpattiko bhavati bo.bhū.92kha/118. 'du 'dzir gyur pa|vi. saṅgaṇikāvahaḥ — {'dris dang khyim la 'khren pa dang /} /{'du 'dzir gyur pa'i gnas dang ni/} …/{bcu po 'di ni rnam spangs na/} /{sa lnga pa ni yang dag 'thob//} saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham \n…vivarjayan samāpnoti daśaitān pañcamī bhuvam \n\n abhi.a.1.56. 'du zhing gnas|saṃsṛṣṭo viharati — {de de ltar rab tu byung nas nye du de dag dang lhan cig tu 'du zhing gnas so//} sa evaṃ pravrajitaḥ san jñātibhiḥ saha saṃsṛṣṭo viharati a.śa.103kha/93. 'du zhing za ba|saṃbhakṣaṇam — {lhag par za ba rnams dang 'du zhing za bar 'dod pa rnams dang bya ba'i grogs 'dod pa'i sems can rnams la} ābhakṣaṇasaṃbhakṣaṇārthikānāṃ kṛtyasahāyārthikānāñca sattvānām bo.bhū.141kha/182. 'du shes|saṃ. saṃjñā, cetanā — {de yis bsil ba'i chus bran te/} /{dal gyis 'du shes thob pa des//} tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ \n a.ka.234ka/89.157; \n\n•pā. saṃjñā 1. saṃjñāskandhaḥ — {'du shes kyi phung po} saṃjñāskandhaḥ abhi.bhā.29ka/25; {gzugs phung rdo rje ma yin te/}…/{'du shes chu yi rnal 'byor ma//} rūpaskandhe bhavedvajrā…saṃjñāyāṃ vajrayoginī he.ta.11ka/32 2. caitasikaviśeṣaḥ — {tshor dang sems pa 'du shes dang /} /{'dun dang reg dang blo gros dran/} /{yid la byed dang mos pa dang /} /{ting nge 'dzin sems thams cad la//} vedanā cetanā saṃjñā cchandaḥ sparśo mati smṛtiḥ \n manaskāro'dhimokṣaśca samādhiḥ sarvacetasi \n\n abhi.ko.4kha/186; {'du shes ni yul la mtshan mar 'dzin pa'o//} saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41. 'du shes lnga|pañca saṃjñā — 1. {snying du sdug pa'i 'du shes} suhṛtsaṃjñā, 2. {chos tsam gyi rjes su 'brang ba'i 'du shes} dharmamātrānusāriṇīsaṃjñā, 3. {mi rtag pa'i 'du shes} anityasaṃjñā, 4. {sdug bsngal ba'i 'du shes} duḥkhasaṃjñā, 5. {yongs su bzung ba'i 'du shes} parigrahasaṃjñā \n 'du shes kyi bgegs thams cad las phyir log pa|vi. sarvasaṃjñāgrahavyāvṛttaḥ — {byang chub sems dpa'i gnas zab mo}…{'du shes kyi bgegs thams cad las phyir log pa}…{shin tu thob pa yin} gambhīraṃ bodhisattvavihāramanuprāpto bhavati…sarvasaṃjñāgrahavyāvṛttam da.bhū.239kha/42. 'du shes kyi rnam pa|saṃjñāgataḥ ma.vyu.6705. 'du shes kyi phung po|pā. saṃjñāskandhaḥ, skandhabhedaḥ — {gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so//} rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśceti — ete saṃskṛtā dharmāḥ abhi.bhā.29ka/25; śrā.bhū.76ka/196. 'du shes kyi tshogs|saṃjñākāyaḥ — {de yang dbye na 'du shes kyi tshogs drug ste/} {tshor ba bzhin no//} sa punarbhidyamānaḥ ṣaṭ saṃjñākāyāḥ, vedanāvat abhi.bhā.33kha/48. 'du shes kyi rigs can|saṃjñākulī — {phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o//} {de dag la mngon du phyogs pa 'du shes kyi rigs can ni thabs te u yig las skyes pa'o//} vārāhī, kaumārī vedanākulinī \n tasyāḥ sammukhaḥ saṃjñākulī upāya ukārajanmā vi.pra.54ka/4.83; dra. {'du shes kyi rigs can ma/} 'du shes kyi rigs can ma|saṃjñākulinī — {drag mo dang dpal chen mo ni 'du shes kyi rigs can ma'o//} raudrī, mahālakṣmīḥ saṃjñākulinī vi.pra.54ka/4.83; dra. {'du shes kyi rigs can/} 'du shes kyi rigs las skyes|= {'du shes kyi rigs las skyes pa/} 'du shes kyi rigs las skyes pa|vi. saṃjñākulajaḥ, o jā — {'du shes kyi rigs las skyes pa}…{dkar po rnams kyi g}.{yas kyi phyag dang po na tho ba dang} saṃjñākulajānāṃ śvetānāṃ savye prathamahaste mudgaraḥ vi.pra.39kha/4.23. 'du shes 'gog pa|saṃjñānirodhaḥ — {bsam gtan rnams dang}…/{'du shes 'gog pa ma lus par/} /{sems tsam la ni yod pa min//} dhyānāni…saṃjñānirodho nikhilaṃ cittamātre na vidyate \n\n la.a.81ka/28. 'du shes bsgyur ba|vinidhāyasaṃjñā ma.vyu.9237. 'du shes can|saṃjñī, sattvabhedaḥ — {'dul ba ni gcig tu 'gyur ro//}…{rnam pa bcu ni/} {sems can dmyal ba dang} … {'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste} syādekavidho vineyaḥ… daśavidhaḥ \n nārakaḥ… saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; {sems can}… {rkang med dam}… {'du shes can nam 'du shes med pa'am} sattvā apadā vā…saṃjñino vāsaṃjñino vā bo.bhū. 122kha/157. 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa|naivasaṃjñīnāsaṃjñī, vineyasattvabhedaḥ — {'dul ba ni gcig tu 'gyur ro//}…{rnam pa bcu ni/} {sems can dmyal ba dang} …{'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste} syādekavidho vineyaḥ…daśavidhaḥ \n nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200. 'du shes bcu gcig bstan pa'i mdo|nā. saṃjñānaikādaśanirdeśasūtram, granthaḥ — {'phags pa 'du shes bcu gcig bstan pa'i mdo} āryasaṃjñānaikādaśanirdeśasūtram ka.ta.311. 'du shes 'jug par byed pa|vi. saṃjñāpravartinī — {gzugs 'jug par byed pa drug dang}… {'du shes 'jug par byed pa drug dang}…{ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} ṣaḍ rūpapravartinyaḥ… ṣaḍ saṃjñāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. 'du shes dang ldan|vi. saṃjñāvān — {bdag 'du shes dang ldan} saṃjñāvān ātmā ma.vyu.4694. 'du shes dang bral|= {'du shes dang bral ba/} 'du shes dang bral ba|vi. saṃjñāpagataḥ — {des rnam pa thams cad du sems dang yid dang rnam par shes pa'i rnam par rtog pa dang /} {'du shes dang bral zhing} sa sarvaśaścittamanovijñānavikalpasaṃjñāpagataḥ *bo.bhū.239kha/42. 'du shes dang tshor ba 'gog pa|pā. saṃjñāveditanirodhaḥ, aṣṭamo vimokṣaḥ — {rnam par thar pa brgyad pa 'du shes dang tshor ba 'gog pa ni 'gog pa'i snyoms par 'jug pa yin te} saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ abhi.bhā.79kha/1177. 'du shes bdag gi yin|pā. ātmīyā saṃjñā, satkāyadṛṣṭiprabhedaḥ ma.vyu.4695. 'du shes ni nad|saṃjñārogaḥ — {gal te de la yang 'di ltar 'du shes ni nad do//} {'du shes ni 'bras so//} {'du shes ni zug rngu'o//} {'du shes med pa ni kun tu rmongs pa'o//}…{zhes bya bar sbyor ba yod mod kyi} yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138. 'du shes ni 'bras|saṃjñāgaṇḍaḥ — {gal te de la yang 'di ltar 'du shes ni nad do//} {'du shes ni 'bras so//} {'du shes ni zug rngu'o//} {'du shes med pa ni kun tu rmongs pa'o//}… {zhes bya bar sbyor ba yod mod kyi} yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138. 'du shes ni zug rdu|saṃjñāśalyaḥ — {gal te de la yang 'di ltar 'du shes ni nad do//} {'du shes ni 'bras so//} {'du shes ni zug rngu'o//} {'du shes med pa ni kun tu rmongs pa'o//}… {zhes bya bar sbyor ba yod mod kyi} yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138. 'du shes sna tshogs|nānātvasaṃjñā — {'du shes sna tshogs yid la mi byed pas mtha' yas nam mkha' zhes te/} {nam mkha' mtha' yas pa'i skye mched la nye bar bsgrubs te gnas so//} nānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasampadya viharati da.bhū.198kha/20. 'du shes pa|kri. saṃjānati — {nga'i chos la chos su 'du shes pa} mama dharmaṃ dharmataḥ saṃjānanti lo.ko.1248; \n\n•saṃ. saṃjñānam — {mos par 'du shes pa'i phyir}…{mos pa'i 'du shes pa ni mos par 'du shes pa'o//} adhimuktisaṃjñānāt…adhimukteḥ saṃjñānam adhimuktisaṃjñānam abhi. sphu.304kha/1172; {lam la gzhan nyid du 'du shes pa dang yid gnyis za ba la yang med do//} na mārge'nyatvasaṃjñānaṃ vimatirvā vi.sū.13kha/15; \n\n•vi. (u.pa.) saṃjñī — {bdag bas gzhan gyi don la khyad par 'phags par 'du shes pa'i byang chub sems dpa' la rang gi don ni gang zhig yin la/} {gzhan gyi don gang zhig yin} ātmanaḥ parārthe viśiṣṭasaṃjñino bodhisattvasya kaḥ svārthaḥ parārtho vā sū.bhā.143ka/21; vi.sū.68ka/85; saṃjñaḥ — {bde min bde bar 'du shes pas//} asukhe sukhasaṃjñasya pra. vā.114kha/1.187. 'du shes pa nyid|saṃjñatā — {cig shos la ni lon par 'du shes pa nyid na'o//} itarasya paripūrṇasaṃjñatāyām vi.sū.45kha/57. 'du shes pa phyin ci log|= {'du shes phyin ci log pa/} 'du shes par byed par 'gyur|kri. sañjānīran — {gzugs shig yod na ni rang gi gzugs gdon mi za bar 'du shes par byed par 'gyur ro//} sati hi rūpe rūpamavaśyaṃ sañjānīranniti abhi.bhā.67kha/1136. 'du shes phyin ci log|= {'du shes phyin ci log pa/} 'du shes phyin ci log pa|pā. saṃjñāviparyāsaḥ, viparyāsabhedaḥ — {sdug bsngal la bde ba'o snyam du 'du shes phyin ci log go/} duḥkhe sukhamiti saṃjñāviparyāsaḥ abhi.bhā.4ka/880; {mi rtag pa la rtag go snyam du 'du shes phyin ci log pa} anitye nityamiti saṃjñāviparyāsaḥ abhi.bhā.231kha/779; \n\n•vi. viparyastasaṃjñaḥ — {'jig rten na ni 'du shes phyin ci log sems phyin ci log ces grags kyi} loke hi viparyastasaṃjño viparyastacitta iti prasiddham abhi.bhā.231kha/779. 'du shes phyin ci log las byung ba|vi. saṃjñāviparyāsaprādurbhūtaḥ — {chos thams cad la stong par blta ste/}…{'du shes phyin ci log las byung bar} sarvadharmān śūnyān vyavalokayati… saṃjñāviparyāsaprādurbhūtān sa.pu.104kha/167. 'du shes ma yin|= {'du shes ma yin pa/} 'du shes ma yin pa|asaṃjñatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du shes ma yin 'du shes ma yin pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃjñatā nāpyasaṃjñatā, iyaṃ prajñāpāramitā su.pa.44ka/21. 'du shes med|= {'du shes med pa/} 'du shes med snyoms 'jug|= {'du shes med pa'i snyoms par 'jug pa/} 'du shes med 'du shes med min skye mched|= {'du shes med 'du shes med min gyi skye mched/} 'du shes med 'du shes med min skye mched du nye bar 'gro ba|naivasaṃjñānāsaṃjñāyatanopagaḥ — {'di lta ste 'du shes med 'du shes med min skye mched du nye bar 'gro ba'i lha rnams lta bu'o//} tadyathā—devā ākāśānantyāyatanopagāḥ abhi.sphu.306kha/1175. 'du shes med 'du shes med min skye mched pa|naivasaṃjñānāsaṃjñāyatanikaḥ — {mthar phyin pa'i phra ba'i dmigs pa ni 'di lta ste/} {'du shes med 'du shes med min skye mched pa rnams kyi dmigs pa'o//} paryantikaṃ sūkṣmālambanaṃ tadyathā naivasaṃjñānāsaṃjñāyatanikānām abhi.sa.bhā.30ka/41. 'du shes med 'du shes med min gyi skye mched|pā. naivasaṃjñānāsaṃjñāyatanam, ārūpyadhātuviśeṣaḥ — {gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/} {'di lta ste/} {nam mkha' mtha' yas skye mched dang}… {'du shes med 'du shes med min gyi skye mched do//} upapattibhedena caturvidha ārūpyadhātuḥ \n yaduta ākāśānantyāyatanam… naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; abhi.bhā.66kha/1130. 'du shes med pa|vi. asaṃjñakaḥ — {gal te de la yang 'di ltar 'du shes ni nad do//} {'du shes ni 'bras so//} {'du shes ni zug rngu'o//} {'du shes med pa ni kun tu rmongs pa'o//} …{zhes bya bar sbyor ba yod mod kyi} yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138; \n\n•saṃ. 1. = {'du shes med pa nyid} asaṃjñatā — {de yi mtshan mar mi brten pas/} /{mos min 'du shes med pa yin//} tannimittānadhiṣṭhānānadhimuktirasaṃjñatā \n abhi.a.1.33 2. asaṃjñī, sattvabhedaḥ — {'dul ba ni gcig tu 'gyur ro//} {rnam pa bcu ni/} {sems can dmyal ba dang} …{'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste} syādekavidho vineyaḥ… daśavidhaḥ \n nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; {sems can}…{rkang med dam}…{'du shes can nam 'du shes med pa'am} sattvā apadā vā… saṃjñino vāsaṃjñino vā bo.bhū.122kha/157; asaṃjñā — {'du shes yod pa dang 'du shes med par skye ba dang} saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50; asaṃjñisattvaḥ — {gzugs kyi khams na 'du shes med pa zhes bya ba'i lha dag yod de} santi rūpadhātāvasaṃjñisattvā nāma devāḥ abhi. sphu.94kha/771; \n\n•pā. āsaṃjñikam — {mi ldan pa yi 'du byed rnams/} /{thob dang ma thob skal mnyam dang /} /{'du shes med} viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā \n āsaṃjñikam abhi.ko.5ka/209; dra. {'du shes med pa pa/} 'du shes med pa can|asaṃjñā — {'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste} asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234; 'du shes med pa pa|pā. āsaṃjñikam — {'du shes med pa'i lha rnams kyi nang du skye ba dag gi sems dang sems las byung ba rnams 'gog pa gang yin pa de ni 'du shes med pa pa zhes bya ba'i rdzas yin te} asaṃjñisattveṣu deveṣūpapannānāṃ yaścittacaittānāṃ nirodhastadāsaṃjñikaṃ nāma dravyam abhi.ko.74kha/233; tri.bhā.163kha/77. 'du shes med pa'i snyoms 'jug|= {'du shes med pa'i snyoms par 'jug pa/} 'du shes med pa'i snyoms par 'jug pa|pā. asaṃjñisamāpattiḥ, samāpattibhedaḥ — {snyoms par 'jug pa de dag gang yin zhe na/} {'du shes med pa'i snyoms par 'jug pa dang 'gog pa'i snyoms par 'jug pa'o//}…{'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste} katame te samāpattī? asaṃjñisamāpattiḥ, nirodhasamāpattiśca…asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234; tri.bhā.163kha/77. 'du shes med sems can|= {'du shes med pa'i sems can/} 'du shes gzhan sgyur ba|vi. anyasaṃjñoditam — {rdzun tshig 'du shes gzhan sgyur ba'i/} /{tshig don mngon par go ba 'o//} anyasaṃjñoditaṃ vākyamarthābhijñe mṛṣāvacaḥ \n\n abhi.ko.13kha/688. 'du shes zlog|saṃjñāvivartaḥ — {'du shes zlog la mkhas pa rnams//} saṃjñāvivartakuśalāḥ la.a.178ka/141. 'du shes zlog la mkhas pa|vi. saṃjñāvivartakuśalaḥ — {'phags pa'i mthong ba phun sum tshogs/}…/{'du shes zlog la mkhas pa rnams//} āryadarśanasampannāḥ…saṃjñāvivartakuśalāḥ la.a.178ka/141. 'du shes yod pa|saṃjñā — {'du shes yod pa dang 'du shes med par skye ba dang} saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50. 'du shes yod pa dang 'du shes med par skye ba|pā. saṃjñāsaṃjñopapattitā — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te}… {'du shes yod pa dang 'du shes med par skye ba dang} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50. 'du shes la bdag gnas|pā. saṃjñāyāmātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4696. 'du shes su byed|= {'du shes su byed pa/} 'du shes su byed pa|kri. saṃjānīte — {tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do//} yathā vedayate tathā saṃjānīte abhi.sa.bhā.14kha/18; saṃjānate — {la lar}… {'du shes su byed} eke saṃjānate ma.vyu.1539; \n\n•saṃ. saṃjñākaraṇam — {skyo ba med pa yid la byed pa ni sbyin pa la sogs pa la sbyor bas skyo ba la dgra bo'i 'du shes su byed pa'i phyir ro//} akhedamanaskāro dānādiprayogaparikhede śatrusaṃjñākaraṇāt sū.bhā.177kha/72. 'dug|1. kri. (avi.; aka.) \ni. (varta.) tiṣṭhati — {de nyid du ni bdud rtsi 'thung zhing 'dug/} tatraiva tiṣṭhantyamṛtaṃ pibantaḥ a.ka.192kha/22.4; pratiṣṭhati — {klu'i bu skye ba sna tshogs pa de ni phyogs 'di kho na nyid na 'dug go/} asau janmacitro nāgapota etasmin deśe pratiṣṭhati vi.va.204kha/1.78; sīdati — {tshong pa dbul po'i srang bzhin du/} /{stong par khyim na gang 'dug pa//} tuleva kṣīṇā vaṇijaḥ śūnyāḥ sīdanti yadgṛhe \n\n a.ka.9kha/50. 92; niṣīdati — {de 'ong ngam 'gro'am 'greng ngam 'dug gam nyal yang} sā āgacchati gacchati tiṣṭhati niṣīdati śayyāṃ ca kalpayati śi.sa.89kha/89; {spre'u des kyang} …{skyil mo krung bcas shing 'dug go/} so'pi markaṭaḥ… paryaṅkena niṣīdati vi.va.123kha/1.12; sanniviśati — {khri'am khri'u'am rtswa bting ba'i steng du}…{'dug pa'am 'dug par byed pa} mañce vā pīṭhe vā tṛṇasaṃstaraṇe vā sanniviśati vā sanniṣīdati vā śrā.bhū.47ka/118; upaviśati — {rgyal po chen po ji ltar stan bting ba la bzhugs shig}…{gal te 'dug na gnyi ga yang 'dug par bya'o//} niṣīda mahārāja yathāprajñapta āsane \n sacedupaviśati, dvābhyāmapyupaveṣṭavyam śi.sa.110ka/109; viharati — {de yang de na}…{nags khrod cig na rten cing 'dug go/} sa ca tatra… anyataradvanaṣaṇḍamupaniśritya viharati a.śa.252ka/231; krāmati — {nam mkha' la yang skyil mo krung bcas nas 'dug ste/} {dper na 'dab chags bya bzhin no//} ākāśe paryaṅkeṇa krāmati, tadyathā śakuniḥ pakṣī abhi.sphu.232ka/1019; saṃtiṣṭhate — {'jigs skrag sems can rnams la ni/} /{rtag tu de yi mdun na 'dug/} bhayārditānāṃ sattvānāṃ saṃtiṣṭhante'grataḥ sadā \n śi.sa.175kha/173; avatiṣṭhate — {mdun du skyil mo krung bcas nas 'dug go/} purastātparyaṅkaṃ baddhvāvatiṣṭhate vi.va.124ka/1.12; {'chag pa dang 'dug pa dang nyal ba dag gi tshe yang rtag tu legs par bsrung ba lhur byed cing 'dug go/} nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; pratiṣṭhate — {gang na sha sbrang dang sbrang bu mchu rings la sogs pa yod pa der lus bor te 'dug} yatra daṃśamaśakāstatrotsṛṣṭakāyaḥ pratiṣṭhate a.śa.94ka/84; vartate — {gang la le lo lhag cing shas che la rgod pa ni bag la zha bar 'dug pa de ni zhum pa yin la} yatra kausīdyamadhikam auddhatyaṃ tu nyagbhāvena vartate, lallīnam abhi.sphu.248kha/1052 \nii. (bhavi.) vartiṣyati—{bu mo gal te rgyu yang dag par blangs te 'dug na ni khyod kyang bcom ldan 'das ci 'dra ba de lta bur 'gyur ro//} dārike yadi hetuṃ samādāya vartiṣyasi, tvamapyevaṃvidhā bhaviṣyasi yādṛśo bhagavān a.śa.5kha/4 \niii. (bhūta.) asthāt — {phyogs gcig tu 'dug go/} ekānte'sthāt abhi.sphu.136kha/847; vi.va.146kha/1.34; nyasīdat ma.vyu.6280; nyaṣīdat ma.vyu.6280; upaviveśa ma.vyu.6618 \niv. (vidhau) = {'dug cig} vasatu — {mu khyud khyod 'di nyid du 'dug la dga' bar spyod cig} vasa nime ramasva nime ihaiva vi.va.197kha/1.70 2. = {'dug pa/} 'dug tu bcug nas|niṣādayitvā — {mkhan pos gral dpon gyi mdun du 'dug tu bcug nas ril ba spyi blugs chus bkang ste byin nas} upādhyāyena vṛddhānte niṣādayitvā udakapūrṇā kuṇḍikā dattā a.śa.230ka/212. 'dug cig|kri. (vidhau) tiṣṭha — {sogs pa zhes bya ba'i sgras ni zo} ({zos} ){shig 'dug shig}({cig}) {song shig ces bya ba la sogs pa bsdu ste} ādiśabdena bhuṅkṣva, tiṣṭha, gaccha ityevamākāraṃ ca abhi.sphu.244ka/1045; niṣīda — {stan la 'dug shig}({cig}) āsane niṣīda vi.sū.18kha/21; {khyed cag gis kyang skyil mo krung chos la 'dug shig} ({cig}) yūyamapi yathāsthāpitaṃ paryaṅkaṃ baddhvā niṣīdatha vi.va.124ka/1.13; sthīyatām — {klu yis gzhon nu dbugs phyung nas/} /{'dug cig ces pa rab tu smras//} nāgaḥ kumāramāśvāsya sthīyatāmityabhāṣata \n\n a.ka.128ka/66.35; \n\n•kri. vastavyam — {khyed cag nga'i yul na ma 'dug} ({cig}){shig} na tena madviṣaye vastavyam vi.va.171ka/1.59. 'dug stangs|āsanam — {pad+ma'i 'dug stangs dang rdo rje'i 'dug stangs} padmāsanaṃ ca vajrāsanaṃ ca vi.pra.62ka/4. 109; {zhi ba la sogs pa la rim pas 'dug stangs rnams su 'gyur ro//} {de yang zhi ba la skyil krung zhes pa ste} śāntikādau krameṇāsanāni bhavanti \n tatra śāntau paryaṅka iti vi.pra.99ka/3.19. 'dug stangs rnam par dag pa|āsanaviśuddhiḥ — {rnam par dag pa des lha rnams kyi stabs dang 'dug stangs rnam par dag par 'gyur te g}.{yo ba med pa las so zhes pa nges pa'o//} tena viśuddhena devatānāṃ padāsanaviśuddhiḥ prakampābhāvato bhavatīti niyamaḥ vi.pra.62ka/4.109. 'dug gnas|1. = {sdod sa} āvasathaḥ — {gnas dang 'dug gnas bzang po dang /} /{khang pa dang ni rta babs dang /} {ltung bar 'gyur//} vihārāvasathānramyānmandirāṃśca satoraṇān \n pātayati ma.mū.200ka/216; {rgyal po dang lha'i gnas dang mu stegs can gyi 'dug gnas la brten pa nyid dang} rājakulatīrthikāvasathasannisṛ(śri)tatvāt vi.sū.21kha/25; āvāsaḥ — {gnas dang 'dug gnas bzang po dang /}…/{dud 'gro rnams kyi 'dug gnas kyang /}…{ltung bar 'gyur//} vihārāvasathānramyān…pātayati āvāsāṃstiryaggatāṃstathā \n\n ma.mū.200ka/216; nivāsasthānam — {btsun mo'i 'khor 'dug pa'i gnas dang 'brel ba nyid la'o//} antaḥpuranivāsasthānasambaddhatāyām vi.sū.47ka/59 2. = {'dun khang} vāsaḥ, sabhāgṛham — vāsaḥ kuṭī dvayoḥ śālā sabhā a.ko.2.2.6; vasantyasminniti vāsaḥ \n vas nivāse…sabhāgṛhanāmāni a.vi.2.2.6. 'dug gnas su za ba|pā. āvasathaparibhogaḥ — {'dug gnas su za ba'i ltung byed do//} āvasathaparibhogaḥ (o ge prāyaścittikam) vi.sū.35ka/44. 'dug gnas lha|nā. = {khyab 'jug} vāsudevaḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n… padmanābho madhuripurvāsudevastrivikramaḥ \n\n a.ko.1.1.20; vasudevasya apatyaṃ pumān vāsudevaḥ a.vi.1.1.20. 'dug pa|saṃ. 1. niṣadanam — {byang chub kyi snying po la 'dug gi bar du rgyun gcod par mi byed} na vicchinattyābodhimaṇḍaniṣadanāt sū.bhā.199ka/100; sthānam — {'chag pa dang 'dug pa dang nyal ba dag gi tshe yang rtag tu legs par bsrung ba lhur byed cing 'dug go/} nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; {'dug pa dang 'gro ba dang gnas mal dang} sthānagamanaśayanāsanam vi.sū.46kha/59; āsanam — {phyi ba tsam du byas te 'dug pa} proñchanamātraṃ kṛtvāsanam vi.sū.81kha/99; avasthānam — {la lar} ({snga dro} ){klog pa dang kha ton dang 'dug pa dang bcag pa dag las gang yang rung ba bya} pūrvāhne kvacit pāṭhasvādhyāyāvasthānacaṃkramāṇām vi.sū.62ka/78; niṣādaḥ — {khyim gzhan du ma bsgo bar stan la 'dug la'o//} niṣāde'nanujñāte'ntargṛhamāsane vi.sū.53kha/68; sthitiḥ — {'dug pa'i bya ba} sthitikriyā *pra.pa. 2. vāsaḥ — {de bas bdag ni 'dug mi 'dod//} tena vāsaṃ na rocaye jā.mā.55ka/64; {nyin mtshan nyid} ({gnyis} ){las lhag par 'dug na'o//} rātrindivadvayaparipūrerūrdhvaṃ vāse vi.sū.40kha/50; nivāsaḥ — {btsun mo'i 'khor 'dug pa'i gnas dang 'brel ba nyid la'o//} antaḥpuranivāsasthānasambaddhatāyām vi.sū.47ka/59; {'di la 'dzegs te 'dug par 'os pa'i bsti gnas dag btsal bar bya'o//} atra āruhya nivāsayogyaṃ āśramaṃ nirupayāvaḥ nā.nā.226kha/16 3. vṛttiḥ — {'dug pa'i rgyu nyid} vṛttihetutvam abhi.sa.bhā.3kha/3; vartanā — {mtho ris 'dod pa mtho ris kyi don du tshul khrims dang brtson 'grus rtsom zhing /} {bsam gtan dang shes rab yang dag par blangs nas 'dug pa} svargakāmasya svargārthaṃ śīlaṃ vīryārambhaṃ dhyānaṃ prajñāṃ samādāya vartanā bo.bhū.12kha/15 4. = {'dug pa nyid} sannihitatvam — {de bas de'i yul na 'dug pa kho na yin te} atastaddeśe sannihitatvam nyā. ṭī.84kha/231; sannihitatā—{de bas na spyi ni 'brel pa can de'i rjes su 'jug pa'i yul can de'i yul na 'dug pa yin no//} tatastatsambandhitvānubandhinī taddeśasannihitatā sāmānyasya nyā.ṭī.84kha/229; \n\n•pā. niṣadyā 1. īryāpathabhedaḥ — {spyod lam ni bzhi ste/} {'chag pa dang 'greng ba dang 'dug pa dang nyal ba'o//} catvāra īryāpathāḥ \n caṃkramaḥ sthānaṃ niṣadyā śayyā ca bo.bhū. 104ka/133; {spyod lam gsum gyis gnas so//}…{'greng ba dang 'gro ba dang 'dug pa} tribhirīryāpathairviharati…sthānena caṃkrameṇa niṣadyayā rā.pa.249ka/149 2. yogaviśeṣaḥ — {'dug pa ni rnal 'byor te} niṣadyā ucyate yogaḥ *vi.va.184kha/2.109; \n\n•vi. 1. adhyuṣitaḥ — {nad pa 'dug pa'i gnas khang gzhan la mi sbyin no//} nādhyuṣitaṃ glānenānyasmai layanaṃ… dadīran vi.sū.61kha/78; anucīrṇaḥ — {zla ba skar ma'i tshogs nang 'dug 'dra zhing //} śaśīva nakṣatragaṇānucīrṇaḥ la.vi.69kha/92 2. (u.pa.) vartī — {chos bstan pa la mngon 'dug pa/} /{dge slong kau N+Di n+ya yi}( {ni})/ /{gtam gyi zhar la dge slong gis/} /{dris} dharmopadeśe…kauṇḍinyasyāgravartinaḥ \n bhikṣoḥ kathāprasaṅgena pṛṣṭaḥ a.ka.247ka/29.2; sthaḥ — {gnas min 'dug ngas ci zhig bya/} /{khyod ni dus min nye bar 'ongs//} kiṃ karomyapadastho'hamakāle tvamupāgataḥ \n a.ka.24kha/52.55; saṃsthaḥ — {lag mthil spu nyag gcig 'dug pa/} /{mi rnams kyis ni mi rtogs la//} ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ \n abhi.bhā.3kha/877; juṣ — {der ni stan gcig la 'dug pa'i/} /{lha dbang mi yi bdag po dag/} ekāsanajuṣostatra surendramanujendrayoḥ \n a.ka.44ka/4.89; \n\n•bhū.kā.kṛ. niṣaṇṇaḥ — {shing zhig gi drung du 'dug pa} vṛkṣamūle niṣaṇṇaḥ jā.mā.140ka/162; {de thun tha ma la langs te 'dug pa dang} sa paścime yāme utthāya niṣaṇṇaḥ vi.va.151ka/1.39; sthitaḥ — {thag ring na 'dug pas ci phyir thos she na} dūrasthitena kasmād gṛhyate pra.a.162ka/511; avasthitaḥ — {seng ge'i khri la 'dug pa} siṃhāsanāvasthitaḥ jā.mā.133ka/154; {de nyid na 'dug pa} tatraivāvasthitaḥ vi.va.156kha/1.45; vyavasthitaḥ — {nags kyi gnas na 'dug pa'i tshe//} vanabhūmau vyavasthite la.a.189ka/161; upaviṣṭaḥ — {rtswa'i stan la 'dug pa mthong ngo //} adrākṣīt… tṛṇasaṃstaropaviṣṭam ga.vyū.376kha/87; {zan gyi phyir 'dug pa} bhojanārthamupaviṣṭaḥ vi.sū.80ka/97; gataḥ — {'di na dge sbyong ngam bram ze la la dgon pa na 'dug kyang rung /} {shing drung na 'dug kyang rung} ihaikatyaḥ śramaṇo vā brāhmaṇo vā araṇyagato vā vṛkṣamūlagato vā abhi.sphu.93kha/770; {khang stong na 'dug kyang rung} śūnyāgāragato vā śrā.bhū.6ka/13; pratiṣṭhitaḥ — {'di la gzhon nu'i srog 'dug gis} kumārasyātra prāṇāḥ pratiṣṭhitāḥ vi.va.212ka/1.87; virūḍhaḥ — {shing tin du zhig gad pa g}.{yang za ba'i kha na 'dug pa}…{mthong ngo //} dadarśa prapātataṭāntavirūḍhaṃ…tindukīvṛkṣam jā.mā.140kha/162; sannihitaḥ — {de'i yul na 'dug pa'i rang bzhin gang yin pa de ni} taddeśe sannihitaḥ svabhāvo yasya tat nyā.ṭī.84kha/229; \n\n•pra. dra.— {stag mo des za zhing 'dug pa mthong ba dang} tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5. 'dug par|āsitum — {des na nges par sbyor ba nyid kyis 'dug par mi nus pa yin no zhe na} tato niyogādeva nāsituṃ samarthaḥ pra.a.6kha/8; vastum — {de dag dang lhan cig tu 'dug par rigs so//} tābhireva sārdhaṃ pratirūpaṃ vastuṃ syāt jā.mā.110kha/128. 'dug pa yin|kri. viśrāmyati — {rig pa 'dzin pa'i 'khor los sgyur ba'i gnas dag ma thob 'dug pa yin nam snyam//} no vidyādharacakravartipadavīmaprāpya viśrāmyati nā.nā.229ka/38; sannihitaṃ bhavati {gang zhig de dag dang 'brel pa can gyi rang bzhin de ni gdon mi za bar de dag gi yul na 'dug pa yin no//} yasya hi yeṣāṃ sambandhī svabhāvaḥ tanniyamena teṣāṃ deśe sannihitaṃ bhavati nyā.ṭī.84kha/229. 'dug pa'i rgyu nyid|pā. vṛttihetutvam, hetutvabhedaḥ — {rgyu rnam pa lnga'i dbang du byas nas}…{'byung ba'i rgyu nyid}…{'jug pa'i rgyu nyid ni 'byung ba rnams bsal na rgyur byas pa'i gzugs la logs shig tu yul gnod pa'i mthu med pa'i phyir ro//} pañcavidhaṃ hetutvamadhikṛtya \n utpattihetutvam …vṛttihetutvaṃ bhūtāni pratyākhyāyopādāyarūpasya pṛthagdeśāvaṣṭambhasāmarthyābhāvāt abhi.sa.bhā.3kha/3. 'dug pa'i gnas|= {'dug gnas/} 'dug par gyur|sthito babhūva — {sems shing 'dug par gyur to//} cintayamānaḥ sthito babhūva lo.ko.1251. 'dug par 'gyur ba|vi. avasthitaḥ — {bdug pa de steng gi nam mkha' la yang dag par 'phags te}…{sprin chen po'i mgo ltar 'dug par 'gyur ba} sa dhūpa upari vihāyasamabhyudgamya…mahadabhrakūṭavadavasthitaḥ a.śa.13kha/12. 'dug par bya|kri. 1. tiṣṭhet — {phyi bzhin 'brang ba'i dge sbyong mdun du 'gro bar mi bya'o//} {'dug par mi bya'o//} na puraḥ paścācchramaṇa upagacchet \n na tiṣṭhet vi.sū.10kha/11; niṣīdet—{khri brtsegs pa'i steng du 'dug par mi bya'o//} na pīṭhātipīṭhe niṣīdet vi.sū.47kha/60; {dkyil du 'dug par bya'o//} madhye niṣīdet vi.sū.81ka/98; sanniṣīdet — {shes pa phyir bcos te thams cad du 'dug par bya'o//} pratikṛtya cetitaṃ sarvatra sanniṣīdet vi.sū.58ka/74 2. niṣatsyāmi — {gung thun la 'dug par bya'o//} madhyame yāme niṣatsyāmi vi.va.151ka/1. 39; \n\n•kri. upaveṣṭavyam — {rgyal po chen po ji ltar stan bting ba la bzhugs shig}…{gal te 'dug na gnyi ga yang 'dug par bya'o//} niṣīda mahārāja yathāprajñapta āsane \n sacedupaviśati, dvābhyāmapyupaveṣṭavyam śi.sa.110ka/109; sthātavyam—{'dug par mi bya} na sthātavyam lo. ko.1251; saṃsthātavyam — {'dug bya zhes brjod bcom ldan rang /} /{rang gi bya ba'i slad du gshegs//} bhagavān… saṃsthātavyamihetyuktvā svakṛtyāya svayaṃ yayau \n\n a.ka.105kha/10.66; niṣattavyam — {de bzhin gshegs pa'i chos kyi stan de la rigs kyi bu des 'dug par bya'o//} tathāgatasya dharmāsanam \n tatra tena kulaputreṇa niṣattavyam sa.pu.87kha/146; \n\n•saṃ. niṣadanam — {rtswa bam la 'dug par bya'o//} niṣadanaṃ piṇḍake vi.sū.79ka/96. 'dug par bya ba|= {'dug par bya/} 'dug par byas|=(?) kri. niṣādayitavyam — {sems can 'di byang chub kyi snying por sngar je 'dug par byas la} ({bya'o}) eṣa eva tāvanmayā sattvaḥ pūrvataraṃ bodhimaṇḍe niṣādayitavyaḥ śi.sa.105kha/104. 'dug par byed|kri. tiṣṭhati — {bdag bla ma'i zhabs kyi rim gro byed pa'i bde ba yongs su btang nas ji ltar khyim du 'dug par byed} kathamahaṃ gurucaraṇaparicaryāsukhaṃ parityajya gṛhe tiṣṭhāmi nā.nā.225kha/7; niṣīdati —{rtswa bting ba'i steng du skyil mo krung bcas te 'dug par byed pa} tṛṇe vā saṃstaraṇe (tṛṇasaṃstaraṇe) vā niṣīdati paryaṅkamābhujya tu śrā.bhū.131kha/360; sanniṣīdati — {khri'am khri'u'am rtswa bting ba'i steng du}…{'dug pa'am 'dug par byed pa} mañce vā pīṭhe vā tṛṇasaṃstaraṇe vā sanniviśati vā sanniṣīdati vā śrā.bhū.47ka/118. 'dug par byed pa|= {'dug par byed/} 'dug par mi bya|kri. na tiṣṭhet — {phyi bzhin 'brang ba'i dge sbyong mdun du 'gro bar mi bya'o//} {'dug par mi bya'o//} na puraḥ paścācchramaṇa upagacchet \n na tiṣṭhet vi.sū.10kha/11; na niṣīdet—{khri brtsegs pa'i steng du 'dug par mi bya'o//} na pīṭhātipīṭhe niṣīdet vi.sū.47kha/60; \n\n•kṛ. na sthātavyam lo.ko.1251. 'dug par mdzod|kri. āsyatām — {de ni bdag gis bzlog par bgyi/} /{khyed gnyis dal gyis 'dug par mdzod//} tamahaṃ vārayiṣyāmi yuvābhyāṃ svairamāsyatām \n\n kā.ā.332ka/2.293. 'dug par 'os pa|vi. nivāsayogyam — {'di la 'dzegs te 'dug par 'os pa'i bsti gnas dag btsal bar bya'o//} atra āruhya nivāsayogyaṃ āśramaṃ nirūpayāvaḥ nā.nā. 226kha/16. 'dug bya|= {'dug par bya/} 'dug shig|= {'dug cig} 'dug sa|pratiṣṭhā — {khwa khyus lding ba bzhin du nam mkha' la 'khor te gang du yang 'dug sa mi rnyed do//} vāyu(vāyasa)maṇḍalavadākāśe paribhramanti, na kvacitpratiṣṭhāṃ labhante a.śa.124ka/114. 'dud|= {'dud pa/} 'dud pa|kri. (varta.; {btud pa} bhavi., bhūta.; {thud} vidhau) avanamati — {sems can thams cad la 'dud} sarvasattvānāṃ cāvanamati śi.sa.151ka/146; praṇamati {gang zhig bdag nyid la 'dud pa/} /{de yis ji ltar srung byed 'gyur//} te kurvanti kathaṃ rakṣāṃ māmeva praṇamanti ye \n a.ka.174ka/78.13; namaste — {mchog sbyin rdo rje mchog khyod 'dud ces pa la sogs pas bstod pa byas te} stutiṃ kṛtvā ‘namaste varadavajrāgra’ ityādinā vi.pra.68kha/4. 123; namasyati — {khyod la sems can gang 'dud pa//} ye tvāṃ sattvā namasyanti śa.bu.116ka/149; namo'stu — {rig pa'i rgyal po khyod la 'dud//} vidyārāja namo'stu te sa.du. 237/236; \n\n•saṃ. 1. natiḥ — {bla ma la 'dud} gurunatiḥ a.ka.27ka/53.1; avanatiḥ — {rnam pa kun du nyon mongs pa'i/} /{dgra la mdud} ({'dud} ){par mi bya 'o//} na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām \n\n bo.a.9kha/4.44; sannatiḥ — {dga' bo'i dbang po nyer zhi dang /} /{nga rgyal khengs pa 'dud pa dang //} indriyopaśamo nande mānastabdhe ca sannatiḥ \n śa.bu.115ka/125 2. = {'dud pa'i las} sāmīcīkarma — {kha ton bya ba dang bla ma rnams la 'dud pa dang} svādhyāyaḥ gurūṇāṃ sāmīcīkarma śrā.bhū.16kha/39; sāmīcī ma.vyu.1768; \n\n•vi. avanāmakaraḥ — {rnyed pa dang bkur sti ni rnyed pa dang ma rnyed pas khengs pa dang 'dud par brtag par bya'o//} lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ śi.sa.63ka/61; nataḥ — {gang zhig dman pa rnams ni khyod la mgos 'dud cing //} ya eva dīnāḥ śirasā natena te kā.ā.336ka/3.42; praṇataḥ — {gzhan gyi don du ni 'greng ste 'dud pa dang bcas par ro//} sthitasya parārthe sapraṇatam vi.sū.83ka/100; \n\n•avya. namaḥ — {bud med la 'dud bud med 'dud/} /{bud med la 'dud 'dud do 'dud//} namaḥ strībhyo namaḥ strībhyonamaḥ strībhyo namo namaḥ \n\n a.ka.269ka/32.47; {the tshom rtsig pa 'jig mdzad de la 'dud//} vimatiprākārabhettre namaḥ ra.vi.77kha/7. 'dud pa gyis shig|kri. namaskarotu — {glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shig phyag 'tshol cig 'dud pa gyis shig} itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu a.sā.79ka/44. 'dud pa can|vi. namasvī mi.ko.82kha \n 'dud pa dang bcas pa|vi. sapraṇataḥ — {gzhan gyi don du ni 'greng ste 'dud pa dang bcas par ro//} sthitasya parārthe sapraṇatam vi.sū.83ka/100. 'dud pa'i las|sāmīcīkarma — {bla ma rnams la gus par smra ba dang phyag 'tshal ba dang mngon du ldang ba dang thal mo sbyor zhing 'dud pa'i las byas pas} gurūṇāṃ cābhivādanavandanapratyutthānāñjalisāmīcīkarma kṛtvā bo.bhū. 194kha/261. 'dud par 'gyur|kri. namati — {rnam shes dba' rlabs sna tshogs kyis/} /{gar byed rab tu 'dud par 'gyur/} /{gzung dang 'dzin pa'i dngos por ni/} /{lus can rnams kyi sems 'jug go/} citraistaraṅgavijñānairnṛtyamānaḥ pravartate \n\n grāhyagrāhakabhāvena cittaṃ namati dehinām \n la.a.161ka/111. 'dud par bya|kri. namet — {rdo rje bsgyings pa'i sbyor ba yis/} /{btags pa'i bsam pas 'dud par bya//} vajragarvaprayogeṇa namedāśayakampi(kalpi)taiḥ \n sa.du.155/154. 'dud par bya ba|sāmīcīkarma — {dus dus su gus par smra ba dang phyag bya ba dang mngon du ldang ba dang thal mo sbyar ba dang 'dud par bya ba dang mchod par bya ba dang} kālena kālamabhivādanavandanapratyutthānāñjalisāmīcīkarmapūjākriyayā bo.bhū.128ka/165; dra. {'dud pa'i las/} 'dud ma|nā. natā, yakṣiṇī — {gar byed 'dud ma rje btsun ma/} /{brgyad po 'di dag gnod sbyin mo//} naṭī naṭa (natā) tathā bhaṭṭa(ā)… ityetā aṣṭa yakṣiṇyaḥ ma.mū.282ka/440; {'dud ma'i sngags ni 'di yin te/} {oM naT+Te shu klAm ba ra mA l+ya d+hA ri Ni mai thu na pri ye swA hA} naṭṭā(natā)yā mantraḥ — ū˜ naṭṭe śuklāmbaramālyadhāriṇi maithunapriye svāhā ma.mū.282kha/441. 'dun|= {'dun pa/} 'dun khang|upasthānaśālā — {'dun khang du gshegs te/} {dge slong gi dge 'dun gyi gung la gdan bshams pa la bzhugs so//} upasthānaśālāṃ praviśya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ a.śa.106kha/96; abhi.sphu.256ka/1066; saṃsthāgāram — {ji tsam na 'dun khang zhig na dge bsnyen lnga brgya bya ba 'ga' zhig gi phyir lhags shing 'dus par gyur pa dang} yāvadanyatamasminsaṃsthāgāre pañcopāsakaśatāni saṃniṣaṇṇāni saṃnipatitāni kenacideva karaṇīyena vi.va.153kha/1.42; {bu mo thams cad kyang 'dun khang du shog shig} sarvadārikābhiḥ saṃsthāgāre sannipatitavyam la.vi.73ka/99; mapraḍapaḥ — {dper na nam mkha' ni khang pa'i gnas na mi mngon te/}…{'dun khang rtib la nam mkha' gyis} tadyathā—ākāśaṃ maṇḍapāvasthāne na lakṣyate…ākāśaṃ kuru maṇḍapaṃ pātaya abhi.sphu.187ka/944; vāṭaḥ — {mchod sbyin gyi 'dun khang du song nas zas 'dod pa rnams la ni zas sbyin par byed do//} yajñavāṭaṃ praviśya annamannārthibhyaḥ prayacchati a.śa.94ka/84; sabhā mi.ko.140ka; dra. {'dun sa/} 'dun pa|saṃ. 1. = {'dod pa} icchā — {rgyal por spyod dam dka' thub can/} /{'di ni rang gi 'dun pas 'tsho//} rājabhogī tapasvī vā jīvatveṣa nijecchayā \n a.ka.250ka/29.37 2. āvarjanam — {mngon par shes pa'i spyod pa ni theg pa chen po dang dman pa la mos pa gnyi ga mthus 'dun par bya ba'i phyir ro//} abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārtham sū.bhā. 256ka/175 3. = {sred pa} chandaḥ, tṛṣṇā — {nye bar len pa'i phung po lnga po 'di dag ni 'dun pa'i rtsa ba can} ime pañcopādānaskandhāśchandamūlakāḥ abhi.bhā.49ka/1059; {'dun pa'i rtsa ba can zhes bya ba ni 'dun pa'i rgyu can zhes bya ba'i tha tshig ste/} {'dir 'dun pa ni sred pa'i rnam grangs yin no//} chandamūlakā iti \n chandahetukā ityarthaḥ \n tṛṣṇāparyāya iha chandaḥ abhi.sphu.253ka/1059 4. = {don du gnyer ba} chandaḥ, prārthanā — {'dun pa ni rnam pa bzhi ste/} {nga'o snyam pa}…{gyur cig snyam pa}…{'di lta bur gyur cig snyam pa}…{bzhi pa ni nying mtshams sbyor ba'i 'ching ba la 'dun pa yin no//} caturvidho hi cchandaḥ \n asmi…syām…itthaṃ syām…pratisandhibandhacchandaścaturthaḥ abhi.bhā.49kha/1059; {lus don du gnyer ba ni lus la 'dun pa ste} ātmabhāvaprārthanā ātmabhāvacchandaḥ abhi.sphu.253ka/1059; anunayaḥ — {yul gyi dga' ba la 'dun pa} viṣayaratyanunayaḥ ga.vyū.190ka/272 5. = {'dun pa nyid} autsukyam — {de nas 'dun pas de nyid dang /} /{lhan cig rgyal byed tshal song nas//} autsukyātsaha tenaiva gatvā jetavanaṃ tataḥ \n a.ka.200ka/84.13 6. = {tshan do} chandoham, melāpakasthānabhedaḥ — {'dun pa dang nye ba'i 'dun pa ni rgya mtsho'i phyed gzhan la'o//} chandohopachandohaṃ samudrasyāparārddhe vi.pra.171ka/1.20; dra.— {kye bcom ldan 'das 'du ba'i gnas du lags/} {bcom ldan 'das kyis bka' stsal pa/} {gnas dang nye ba'i gnas dang ni/}…/{tshan do nye ba'i tshan do dang //} he bhagavan ke te melāpakasthānāḥ \n bhagavānāha—pīṭhañcopapīṭhañca…chandohañcopacchandoham he.ta.8ka/22; \n\n•pā. chandaḥ 1. sarvatragacaittasikabhedaḥ — {tshor dang sems pa 'du shes dang /} /{'dun dang reg dang blo gros dran/} /{yid la byed dang mos pa dang /} /{ting nge 'dzin sems thams cad la//} vedanā cetanā saṃjñā cchandaḥ sparśo mati smṛtiḥ \n manaskāro'dhimokṣaśca samādhiḥ sarvacetasi \n\n abhi.ko.4kha/186; {'dun pa ni byed 'dod pa'o//} chandaḥ kartṛkāmatā abhi.bhā.64kha/187 2. viniyatacaitasikabhedaḥ—{'dun mos dran dang bcas pa dang /} /{ting nge 'dzin blo bye brag nges//} chandādhimokṣasmṛtayaḥ saha \n samādhidhībhyāṃ niyatāḥ tri.bhā.154kha/52; {'dun pa ni bsams pa'i dngos po la 'dod pa ste} chando'bhiprete vastunyabhilāṣaḥ tri.bhā.155ka/52 3. ṛddhipādabhedaḥ — {'dun pa'i rdzu 'phrul gyi rkang pa} chandṛddhipādaḥ vi.pra.172ka/3.167; dra. {'dun pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa/} \n\n•nā. chandakaḥ, sārathiḥ — {'dun pa da skyo bar ma byed par rta bsngags ldan legs par brgyan te ma thogs par nga la byin} chandaka mā medānīṃ khedaya \n prayaccha me kaṇṭhakaṃ samalaṃkṛtya, mā ca vilambiṣṭhāḥ la.vi.108ka/156; {'drog pa med pa'i rta la de/} /{'dun pa dang ni lhan cig zhon//} chandakena sahāruhya nistaraṅgaṃ turaṅgamam \n a.ka.221kha/24.152; \n\n•bhū.kā.kṛ. abhimatam — {mi'am ci'i rgyal po ljon pa}…{mi'am ci rnams kyi 'dun pas gzhon nu nor bzangs la rje bkur sti chen po byas nas} drumaḥ kinnararājaḥ…sudhanaṃ kinnarābhimatena mahatā satkāreṇa puraskṛtya vi.va.218kha/1.96; āvarjitam — {'dun pa'i yid kyis rus pa rnams la phyag 'tshal to//} āvarjitamanasastāni śarīrāṇi mūrdhnā vandante sma su.pra. 54ka/107. 'dun pa skyed|kri. chandaṃ janayati — {gang sngar ni skyes pa rnams spang bar bya ba'i phyir 'dun pa skyed la}…{nges pa 'di ni med do//} na hyeṣa niyamo yat pūrvamutpannānāṃ prahāṇāya chandaṃ janayati abhi.bhā.2ka//873. 'dun pa skyed par byed pa|pā. chandajanakaḥ, manaskāraprabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{'dun pa skyed par byed pa dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…chandajanakaḥ…vipulamanaskāraśca sū.bhā.166ka/57; {'dun pa skyed par byed pa ni de la yid ches pa dang ldan pa gang yin pa'o//} chandajanako yastatsaṃpratyayasahagataḥ sū.bhā.166kha/58. 'dun pa can|vi. chandikaḥ — {'dun pa can brtson 'grus dang ldan pa}…{sems can rnams} chandikānāṃ vīryavatāṃ…sattvānām su.pa.22ka/3. 'dun pa nyams pa med pa|pā. nāsti chandasya hāniḥ, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.142. 'dun pa dang 'dra ba|vi. chandajātīyaḥ — {nye bar len pa'i phung po lnga po 'di dag ni/} {'dun pa'i rtsa ba can/} {'dun pa las kun 'byung ba/} {'dun pa dang 'dra ba/} {'dun pa las rab tu skye ba dag yin no//} ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavāḥ abhi.bhā.49ka/1059; dra. {'dun pa'i rigs can/} 'dun pa dang ldan|= {'dun pa dang ldan pa/} 'dun pa dang ldan pa|vi. chandikaḥ — {nem nur mang ba dang the tshom mang ba dang 'dun pa dang ldan pa} kāṃkṣābahulo vicikitsābahulaḥ chandikaśca śrā.bhū.73ka/189. 'dun pa phul ba|vi. chandadāyakaḥ — {gnyug mar gnas pa dang las byed pa dang 'dun pa phul ba dag kho na la dngos gzhi'o//} naivāsikakarmakṛcchandadāyakānāmeva maulasya vi.sū.29ka/37. 'dun pa phyir bsgyur ba|pā. chandapratyuddhāraḥ — {'dun pa phyir bsgyur ba'i ltung byed do//} chandapratyuddhāraḥ (o re prāyaścittikam) vi.sū.41ka/52. 'dun pa zlog par byed|kri. vicchandayati lo.ko.1252; dra. {'dun pa bzlog pa/} 'dun pa bzlog|= {'dun pa bzlog pa/} 'dun pa bzlog pa|kri. vicchandayati—{tshegs che zhing mi sdug pa'i 'bras bu can gyi bsnyen te gnas pa de las 'dun pa bzlog cing} tasmādvicchandayati kṛcchrādaniṣṭaphalādupavāsāt bo.bhū.139ka/178; \n\n•saṃ. vicchandanam — {bcom ldan 'das kyis de la 'dun pa bzlog pa'i phyir 'dod pa'i 'dod chags dang srid pa'i 'dod chags zhes bya ba de lta bu la sogs pa bstan to//} tadvicchandanārthaṃ bhagavān deśayāmāsa—‘kāmarāgo bhavarāgaḥ’ ityevamādi abhi.sphu.91ka/765. 'dun pa las kun 'byung ba|vi. chandasamudayaḥ — {nye bar len pa'i phung po lnga po 'di dag ni 'dun pa'i rtsa ba can/} {'dun pa las kun 'byung ba/} {'dun pa dang 'dra ba/} {'dun pa las rab tu skye ba dag yin no//} ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavāḥ abhi.bhā.49ka/1059; {'dun pa las kun 'byung ba zhes bya ba ni 'dun pa las yang dag par sgrub pa'o//} chandasamudayā iti \n chandasamuḍgamā ityarthaḥ abhi.sphu.253ka/1059. 'dun pa las rab tu skye ba|vi. chandaprabhavaḥ — {nye bar len pa'i phung po lnga po 'di dag ni 'dun pa'i rtsa ba can/} {'dun pa las kun 'byung ba/} {'dun pa dang 'dra ba/} {'dun pa las rab tu skye ba dag yin no//} ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavāḥ abhi.bhā.49ka/1059. 'dun pa slar log pa|nā. chandakanivartanam, caityam — {sa phyogs gang nas 'dun pa slar log pa der mchod rten brtsigs te/} {deng sang du yang mchod rten de la 'dun pa slar log pa'i mchod rten zhes grags pa yin no//} yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt \n adyāpi taccaityaṃ chandakanivartanamiti jñāyate la.vi.111kha/163. 'dun pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa|pā. chandasamādhiprahāṇasaṃskārasamanvāgatṛddhipādaḥ, ṛddhipādabhedaḥ ma.vyu.967; dra. {'dun pa'i rdzu 'phrul gyi rkang pa/} 'dun pa'i 'dod chags|chandarāgaḥ — {'jig rten gyi sna tshogs pa dag la 'dun pa'i 'dod chags rjes su 'jug pa} lokacitreṣu chandarāgānusṛtaḥ śrā.bhū.73ka/189. 'dun pa'i rtsa ba can|vi. chandamūlakaḥ — {nye bar len pa'i phung po lnga po 'di dag ni 'dun pa'i rtsa ba can/} {'dun pa las kun 'byung ba/} {'dun pa dang 'dra ba/} {'dun pa las rab tu skye ba dag yin no//} ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavāḥ abhi.bhā.49ka/1059; {'dun pa'i rtsa ba can zhes bya ba ni 'dun pa'i rgyu can zhes bya ba'i tha tshig ste/} {'dir 'dun pa ni sred pa'i rnam grangs yin no//} chandamūlakā iti \n chandahetukā ityarthaḥ \n tṛṣṇāparyāya iha chandaḥ abhi.sphu.253ka/1059. 'dun pa'i rdzu 'phrul gyi rkang pa|pā. chandṛddhipādaḥ, ṛddhipādabhedaḥ — {lha mo bzhi ni rdzu 'phrul gyi rkang par 'gyur te/} {de la 'dun pa'i rdzu 'phrul gyi rkang pa ni tshangs ma dang} catasro devya ṛddhipādā bhavanti \n tatra chandṛddhipādo brahmāṇī vi.pra.172ka/3.167; dra. {'dun pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa/} 'dun pa'i rigs can|vi. chandajātīyaḥ — {'dun pa'i rigs can zhes bya ba ni 'dun pa'i rkyen can zhes bya ba'i tha tshig go/} chandajātīyā iti chandapratyayā ityarthaḥ abhi.sphu.253ka/1059; = {'dun pa dang 'dra pa/} 'dun par gyur|bhiū.kā.kṛ. āvarjitam — {sems 'dun par gyur nas/} {bcom ldan 'das kyi thad du song ste} āvarjitamanā bhagavantamupasaṃkrāntaḥ a.śa.36kha/32. 'dun par gyur pa|= {'dun par gyur/} 'dun par 'gyur|kri. āvarjayet—{kun du mi rgod 'jam pa dang /} /{ran cing mnyen par smra ba yis/} /{skal can skye bo 'dun par 'gyur//} sarvatrācapalo mandamati(mṛdu)snigdhābhibhāṣaṇāt \n āvarjayejjanaṃ bhavyam śi.sa.2ka/1. 'dun par bya|1. kri. āvarjayiṣyāmi — {gang la gang gnas par 'gyur ba de la der rdzu 'phrul gyis 'dun par bya'o//} yo yasmin sthito bhaviṣyati, taṃ tasminneva ṛddhibalenāvarjayiṣyāmi sa.pu.108ka/173 2. = {'dun par bya ba/} 'dun par bya ba|samāvarjanam ma.vyu.7094; dra. {'dun par bya/} 'dun par byas|bhū.kā.kṛ. āvarjitam — {gzhan sangs rgyas kyi bstan pa la 'dun par byed/} {'dun par byas pa la dge ba'i chos spel ba'i sgo nas yongs su smin par byed do//} buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati sū.bhā.152ka/35. 'dun par byas pa|= {'dun par byas/} 'dun par byed|= {'dun par byed pa/} 'dun par byed pa|kri. āvarjayati — {rdzu 'phrul gyis skrag par byed pa dang 'dun par byed pa ste} ṛddhyā cottrāsayati āvarjayati ca bo.bhū.111kha/144; samāvarjayate — {mchog gi bstan la gzhan dag 'dun byed cing //} paraṃ samāvarjayate'tra śāsane sū.a.152ka/35; \n\n•saṃ. āvarjanam — {gzhan sangs rgyas kyi bstan pa la 'dun par byed/} {'dun par byas pa la dge ba'i chos spel ba'i sgo nas yongs su smin par byed do//} buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati sū.bhā.152ka/35; {'jig rten 'dun par byed pa'i sgo nas} lokāvarjanataḥ sū.bhā.186ka/82; āvarjanā — {sangs rgyas kyi bstan pa la 'jug par bya ba'i phyir 'dun par byed mgu bar byed ya mtshan du 'dzin par byed pa'o//} buddhaśāsanāvatārāya cāvarjanā toṣaṇā vismāpanā bo.bhū.76ka/97; \n\n•vi. āvarjakaḥ — {so so yang dag par rig pa dang ldan pa ni dri za'i dbyangs snyan pa lta bu ste/} {gdul bya 'dul bar} ({'dun par} ){byed pa'i chos ston pa'i phyir ro//} pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt sū.bhā.141kha/18. 'dun ma|pariṣad, sabhā — {dpal ldan dga' bo snyan dngags mkhan po mkhas la 'dus pa} ({'dun ma} ityapi pāṭhaḥ){'di dag yon tan 'dzin//} śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī nā.nā.225kha/5; dra. {mdun ma/} {mdun sa/} {'dun sa/} 'dun sa|goṣṭhī — {mkhas pa'i 'dun sa dag tu} vidagdhagoṣṭhīṣu kā.ā.322ka/1.105; {rtsed mo'i 'dun sar bzhad gad dang //} krīḍāgoṣṭhīvinodeṣu kā.ā.338ka/3.97; sabhā {grags pa'i gzhir gyur dpal dang ldan pa brgya dag brtsigs/} /{dka' thub gnas dang 'dun sa btung ba'i gnas rnams byas//} śrīmanti kīrtanaśatāni niveśitāni satrājirāśramapadāni sabhāḥ prapāśca \n jā.mā.196ka/228; sadaḥ — {'dun sar gar byed} sadomadhye nṛtyet jā.mā.92kha/106; samitiḥ — {de'i tshe lha 'dun ma zhig kyang 'dus nas lha'i bu mo dpal ldan ma lha'i 'dun sa'i nang du song ngo //} tatra kāle devasamitirupasthitā \n atha śrīmatī devakanyā…devasamitimupasaṃkrāntā a.śa.147kha/137; saṃsthāgāram — {dus gzhan zhig na rgyal po zas gtsang ma shAkya'i tshogs dang lhan cig tu 'dun sa na 'dug 'dug pa} rājā śuddhodano'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo'bhūt la.vi.71ka/96; dra. {'dun khang /} {mdun sa/} {mdun ma/} 'dun sa ba|= {'dun sar tshogs} sabhāsad—{des na gtso bo'i thad du ni/} /{'dun sa ba sogs kyis nges brjod//} tatastu nirṇayaṃ brūyuḥ svāmisākṣisabhāsadaḥ \n\n ta.sa.105ka/923; dra. {'dun sar tshogs/} {'dun sar rgyu/} 'dun sar rgyu|sabhāstāraḥ, sabhāsad — sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te a.ko.2.7.16; sabhāṃ sabhāsthalaṃ stṛṇanti ācchādayanti sabhāstārāḥ a.vi.2.7.16; dra. {'dun sar tshogs/} {'dun sa ba/} 'dun sar tshogs|sabhāsad — sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te a.ko.2.7.16; sabhāyāṃ sīdanti tiṣṭhantīti sabhāsadaḥ a.vi.2.7.6; dra. {'dun sa ba/} {'dun sar rgyu/} 'dum|= {'dum pa/} 'dum pa|vi. samagraḥ — {phra ma'i gzhi ni sems can 'dum pa dang mi 'dum pa dag} paiśunyasya vastu samagravyagrāḥ sattvāḥ abhi.sa.bhā.46ka/64; saṃhitaḥ — {'dum pa rnams dbye bar mi byed} na saṃhitān bhinatti da.bhū.188ka/15; \n\n•saṃ. sandhiḥ — {phra mas tha dad rab bskyed pa'i/} /{mdza' bas 'dum par mi 'gyur te//} piśunodbhūtabhedasya premṇaḥ sandhirna vidyate \n a.ka.176kha/20.13; g.{yul chen 'dres pa'i nang du ni/} /{de dag phyogs la mnyam par 'gyur/} /{byang chub sems dpa' stobs chen rnams/} /{'dum zhing 'du bar dga' bar byed//} mahāsaṃgrāmamadhye ca samapakṣā bhavanti te \n sandhisāmagri rocenti bodhisattvā mahābalāḥ \n\n śi.sa.175ka/173. 'dums par byed|= {'dums par byed pa/} 'dums par byed pa|kri. vyāvartayati — {la la ni bar gyi bskal pa mang po zhig 'dums par byed do//} kaścidantarakalpān prabhūtān vyāvartayati bo.bhū.184kha/243; \n\n•saṃ. vyāvṛttiḥ — {grangs med pa 'dums par byed pa ni 'ga' yang med par rig par bya'o//} na tvasaṃkhyeyavyāvṛttiḥ kasyacidastīti veditavyam bo.bhū.184kha/243. 'dur mi gtub|kri. na saṃdhayati — {rgya mtsho chen po ba dang ma he dang ra'i 'o mas yongs su gang ba'i nang du seng ge'i 'o ma thigs pa gcig blugs pas 'o ma de dag thams cad 'gyes par 'gyur te 'dur mi gtub} gomahiṣyajākṣīrapūrṇamahāsamudre ekasiṃhadugdhabinduprakṣepeṇa sarvakṣīrāṇyapakrāmanti, na saṃdhayati ga.vyū.318kha/402. 'dul|= {'dul ba/} 'dul skyes|= {mkha' lding} vainateyaḥ, garuḍaḥ — garutmān garuḍastārkṣyo vainateyaḥ khageśvaraḥ \n a.ko.1.1.30; vinatāyā apatyaṃ pumān vainateyaḥ a.vi.1.1.30. 'dul ba|kri. (varta.; saka.; {gdul ba} bhavi., {btul ba} bhūta., {thul} vidhau) vinayati—{gang gis 'dul ba ste snying rje dang /} {gang 'dul ba ste 'gro ba mtha' dag} yacca vinayati, jagadakhilam \n yena ca vinayati, kṛpayā sū.bhā.152ka/36; damayate lo.ko.1252; \n\n•saṃ. 1. vinayaḥ — {byang chub sems dpa'i sems can 'dul ba'i thabs 'di ni mi mthun pa'i bsam pa zhes bya'o//} ayaṃ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate bo.bhū.142kha/183; {ltung ba la ltung ba ma yin par mthong ba dang 'dul ba ma yin pa la 'dul bar mthong ba dang} āpattimanāpattiṃ paśyati, avinayaṃ vinayaṃ paśyati śi.sa.97ka/96; {rab tu dul ba ni theg pa gsum char gyis 'dul ba ston pa'i phyir ro//} suvinītā yānatraya(vi)nayopadeśikatvāt sū.bhā.182kha/78; vinayanam — {'dzin pa dang sdom pa dang 'dul ba dang 'thob par byed pas bsam gtan te} dhāraṇayamanasaṃyamanavinayananayanād dhyānam abhi.sa.bhā.76kha/105; {'dul ba ni kun nas dkris pa rnams rnam par gnod pa'o//} vinayanaṃ paryavasthānānāṃ viṣkambhaṇam abhi.sa.bhā.77ka/105; {yongs su smin pa ni 'dir 'dul ba yin no//} paripācanaṃ hyatra vinayanam sū. bhā.256ka/175; vinayanā — {zang zing med pa'i sems kyis bslab pa rnams}…{'dzin du 'jug pa dang 'dul ba dang} śikṣāsu…nirāmiṣeṇa cetasā samādāpanā vinayanā bo.bhū.118ka/152; damaḥ — {'dul bsnyon lcug ma shing ta la/} /{zhes sogs rim pa'i bye brag phyir//} damo mado latā tāla ityādikramabhedataḥ \n\n ta.sa.98kha/874; damanam — {klu dag 'dul ba la 'os par/} /{maud ga la yi bu la bstan//} nāgayordamane yogyaṃ mauḍgalyāyanamādiśat \n\n a.ka.270kha/33.8; {sems 'dul ba ni legs pa ste//} cittasya damanaṃ sādhu bo.pa.89ka/51; dharṣaṇam — {bdud 'dul ba} māradharṣaṇam ma.vyu.6396; śamanam — {sems dang sems nyid 'dul ba'i thabs} cittacaitanyaśamanopāyaḥ ka.ta.2395 2. vinayaḥ, vinayapiṭakaḥ — {gsung rab yan lag bcu gnyis dang /} /{'dul ba ma lus sdud par byed//} dvādaśāṅgaṃ pravacanaṃ kṛtsnaṃ vinayaṃ caivamagāyata \n ma.mū.302kha/471 3. = {'dul ba nyid} vaineyikatā — {yongs su smin pa'i tshul bzhin du 'dul ba} (?) yathāparipakvāparipakvavaineyikatā da.bhū.252kha/50; \n\n•pā. damanaḥ, samādhiviśeṣaḥ — {rigs kyi bu 'di lta ste/} {rnam par byed ces bya ba'i ting nge 'dzin dang}…{'dul ba zhes bya ba'i ting nge 'dzin dang} tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ… damano nāma samādhiḥ kā.vyū.222ka/284; \n\n•vi. vineyaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//} syādekavidho vineyaḥ, sarvasattvā vineyā iti kṛtvā bo.bhū.154kha/200; vaineyaḥ — {mthong bas 'dul ba'i sems can rnams} darśanavaineyānāṃ sattvānām ga.vyū.187kha/270; vaineyikaḥ — {nyan thos kyis 'dul ba'i sems can rnams la nyan thos kyi lus dang kha dog dang gzugs ston to//} śrāvakavaineyikānāṃ sattvānāṃ śrāvakakāyavarṇarūpamādarśayati da.bhū.244ka/45; damanaḥ — {gsang ba'i rgyud rnams kyi rnam par 'byed pa drag po gsum 'dul zhes bya ba} vibhaṅgaguhyatantrāṇāṃ trirudradamananāma ka.ta.455; damyaḥ — {skyes bu 'dul ba'i kha lo sgyur ba bla na med pa} anuttaraḥ puruṣadamyasārathiḥ bo.bhū.54kha/64. 'dul ba can|vi. damī mi.ko.82kha \n 'dul ba nyid|vinayatvam lo.ko.1252. 'dul ba dang 'gal ba|vinayātisāriṇī ma.vyu.8639. 'dul ba dri ba rgya cher 'grel pa|nā. vinayapraśnaṭīkā, granthaḥ ka.ta.4135. 'dul ba dri ba'i tshig le'ur byas pa|nā. vinayapraśnakārikā, granthaḥ ka.ta.4134. 'dul ba mdo|vinayasūtram — {'dul ba mdo'i rnam par bshad pa} vinayasūtravyākhyānam ka.ta.4121. 'dul ba bsdus pa|nā. vinayasaṃgrahaḥ, granthaḥ ka.ta.4105. 'dul ba rnam par gtan la dbab pa nye bar 'khor gyis zhus pa zhes bya ba theg pa chen po'i mdo|nā. vinayaviniścaya–upāliparipṛcchānāmamahāyānasūtram, granthaḥ — {'phags pa 'dul ba rnam par gtan la dbab pa nye bar 'khor gyis zhus pa zhes bya ba theg pa chen po'i mdo} āryavinayaviniścaya–upāliparipṛcchānāmamahāyānasūtram *ka.ta.4135. 'dul ba rnam par dbye ba|vinayavibhāgaḥ lo.ko.1253. 'dul ba rnam par 'byed pa|nā. vinayavibhaṅgaḥ, granthaḥ ka.ta.3; ma.vyu.1425. 'dul ba rnam par 'byed pa'i tshig rnam par bshad pa|nā. vinayavibhaṅgapadavyākhyānam, granthaḥ ka.ta.4114. 'dul ba phran tshegs|nā. vinayakṣudrakam, granthaḥ ma.vyu.1427; dra. {'dul ba phran tshegs kyi gzhi/} 'dul ba phran tshegs kyi gzhi|nā. vinayakṣudrakavastu, granthaḥ ka.ta.6; dra. {'dul ba phran tshegs/} 'dul ba 'byung gnas blo gros|nā. vinayākaramatiḥ, ācāryaḥ ba.a.757. 'dul ba ma yin pa|avinayaḥ — {ltung ba la ltung ba ma yin par mthong ba dang 'dul ba ma yin pa la 'dul bar mthong ba dang} āpattimanāpattiṃ paśyati, avinayaṃ vinayaṃ paśyati śi.sa.97ka/96. 'dul ba med pa|avinayaḥ — {'dul ba'i tshig dang 'dul ba med pa'i tshig} vinayapadam, avinayapadam la.a.69kha/17. 'dul ba med pa'i tshig|avinayapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{'dul ba'i tshig dang 'dul ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…vinayapadam, avinayapadam la.a.69ka/17. 'dul ba tshig le'ur byas pa|nā. vinayakārikā, granthaḥ ka.ta.4123. 'dul ba mdzad|kri. damayati — {dregs pa rnams ni 'dul ba mdzad do//} dṛptān damayati ga.vyū.23ka/120. 'dul ba 'dzin|= {'dul ba 'dzin pa/} 'dul ba 'dzin pa|vi. vinayadharaḥ — {'dul ba 'dzin pa rnams dang 'dul ba la slob pa rnams kyis smad cing bshung bar mi 'gyur ba} vinayadharāṇāṃ vinayaśikṣitānāmabadhyo(nāmaniṃdyo) bhavati agarhyasthānīyaḥ śrā.bhū.16ka/38; \n\n•nā. vinayadharaḥ, brāhmaṇaḥ ba.a.77. 'dul ba gzhi rgya cher 'grel pa|nā. vinayavastuṭīkā, granthaḥ ka.ta.4113. 'dul ba gzhung bla ma|nā. vinayottaragranthaḥ, granthaḥ ka.ta.7. 'dul ba rang gi rnam bshad|= {'dul ba'i mdo'i 'grel pa mngon par brjod pa rang gi rnam par bshad pa zhes bya ba/} 'dul ba la bstod pa|nā. vinayastotram, granthaḥ ka.ta.4136. 'dul ba la bstod pa'i tshig gi rnam par bshad pa|nā. vinayastotrapadavyākhyānam, granthaḥ ka.ta.4137. 'dul ba la slob pa|vi. vinayaśikṣitaḥ — {'dul ba 'dzin pa rnams dang 'dul ba la slob pa rnams kyis smad cing bshung bar mi 'gyur ba} vinayadharāṇāṃ vinayaśikṣitānāmabadhyo(maniṃdyo) bhavati agarhyasthānīyaḥ śrā.bhū.16ka/38. 'dul ba lung bla ma'i bye brag lung zhu ba'i 'grel pa|nā. (vinayottarāgamaviśeṣāgamapraśnavṛttiḥ), granthaḥ ka. ta.4116. 'dul ba shes|= {'dul ba shes pa/} 'dul ba shes pa|vinayavit — {kha che yin la bye brag tu smra ba ma yin pa yang yod de/} {'dul ba shes pa la sogs pa dang /} {mdo sde pa btsun pa la sogs pa gang dag yin pa'o//} santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186. 'dul ba lha|nā. vinītadevaḥ, ācāryaḥ ba.a.346. 'dul ba'i skye bo|vinayajanaḥ — {'dul ba'i skye bo'i dbang gis lta ba'i sbyor ba logs shig tu bshad do//} vineyajanavaśāttu dṛṣṭiyogaḥ pṛthaguktaḥ abhi.sphu.128kha/832. 'dul ba'i khams|vinayadhātuḥ lo.ko.1253. 'dul ba'i dngos po|vinayavastu lo.ko.1254. 'dul ba'i thabs kyi khams|vinayopāyadhātuḥ lo.ko.1254. 'dul ba'i mdo|nā. vinayasūtram, granthaḥ ka.ta.4117. 'dul ba'i mdo'i 'grel pa|nā. vinayasūtravṛttiḥ, granthaḥ ka.ta.4122. 'dul ba'i mdo'i 'grel pa mngon par brjod pa rang gi rnam par bshad pa zhes bya ba|nā. vinayasūtravṛttyabhidhānasvavyākhyānanāma, granthaḥ ka.ta.4119. 'dul ba'i mdo'i rgya cher 'grel pa|nā. vinayasūtraṭīkā, granthaḥ ka.ta.4120. 'dul ba'i sde snod|vinayapiṭakaḥ, o kam, tripiṭakāntargatapiṭakaviśeṣaḥ — {nye ba'i nyon mongs pa mtha' gnyis dang ldan pa'i gnyen por 'dul ba'i sde snod rnam par gzhag ste} vinayapiṭakavyavasthānamantadvayānuyogopakleśapratipakṣeṇa abhi.sa.bhā.69ka/96. 'dul ba'i tshig|vinayapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{'dul ba'i tshig dang 'dul ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam… vinayapadam, avinayapadam la.a.69ka/17. 'dul ba'i gzhi|nā. vinayavastu, granthaḥ ma.vyu.1426. 'dul ba'i gzhi gsum la mkhas pa|vi. tridamathavastukuśalaḥ, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}…{'dul ba'i gzhi gsum la mkhas pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ…tridamathavastukuśalānām a.śa.10ka/8. 'dul bar bgyi|kri. vinayate — {chos gsungs pas ni 'gro ba 'dul bar bgyi//} dharmaṃ vadan vinayase ca jagat śi.sa.171kha/169. 'dul bar bgyid|kri. vinayate — {'dzum pa mdzad nas 'gro ba 'dul bar bgyid//} kurvan smitaṃ vinayase ca jagat śi.sa.171kha/169. 'dul bar 'gyur|= {'dul bar 'gyur ba/} 'dul bar 'gyur ba|kri. 1. vineyaṃ yāti — {skal med sems can gdul dka' ba/} /{gang gis 'dul bar 'gyur ba lags//} durdāntā dundurāḥ sattvā vineyaṃ yānti kena hi \n\n he.ta.27ka/90 2. vaineyaḥ bhaviṣyati — {lha ma yin thams cad 'dul bar 'gyur ro//} sarve te'surā vaineyā bhaviṣyanti kā.vyū.216ka/275; \n\n•vi. vaineyikaḥ — {yi ge dang brjod pa dang bstan pa rnams kyis 'dul bar 'gyur ba gang yin pa de dag gis gang de bzhin gshegs pa'i zhal dang dbu'i gtsug tor dang mdzod spu las chos kyi sgra 'byung ba thos pa yin no//} ye akṣararutadeśanāvaineyikāste tathāgatasya mukhāduṣṇīṣādūrṇāyāḥ śabdaṃ niścarantaṃ śṛṇvanti ta.pa.275kha/1019; \n\n•pā. vinayanīyā, vāgākārabhedaḥ — {skul ba 'dul bar 'gyur ba}…{chos kyi dbang phyug de yi gsung gi yon tan 'di//} codanī vinayanīyā…imaguṇa vacanā caitasya dharmeśvarasya \n\n rā.pa.249kha/151. 'dul bar byed|= {'dud bar byed pa/} 'dul bar byed pa|= {'dul byed} \n\n•kri. vinayati — {sems can rnams kyi mi mthun phyogs/} /{rnam pa drug ni 'dul bar byed//} sattvānāṃ vinayanti hi \n ṣaṭprakāraṃ vipakṣam sū.a.243kha/159; {dge ba yongs su bzung ba dang}… {'dzin du 'jug 'dul bar byed} kuśalaparigrahe… samādāpayati vinayati bo.bhū.13kha/16; damayati — {rnam pa dgu ni/} {sems 'jog par byed}…{'dul bar byed}…{mnyam par 'jog par byed ces bya ba yin no//} cittaṃ sthāpayati …damayati… cittaṃ samādadhātīti navākārāḥ sū.bhā. 191ka/90; \n\n•vi. vinītakaḥ — {pham par 'gyur ba dang po 'dul byed kyi skabs so//} prathame pārājayike vinītakāni vi.sū.14ka/15; damakaḥ — {thos pas rgan pa}… {bdud kyi rigs rnams 'dul bar byed pa} śrutavṛddhaḥ…mārakāyikānāṃ damakaḥ vi.pra.155kha/1.4; praśamakaḥ lo. ko.1254; dra. — {dpal 'byung po 'dul byed kyi dkyil 'khor gyi cho ga zhes bya ba} śrībhūtaḍāmaramaṇḍalavidhināma ka.ta.2677; \n\n•saṃ. = {gnya' shing gi gzer} śamyā, yugakīlakaḥ mi.ko.35kha \n 'dul byed|= {'dul bar byed pa/} 'dul byed ma|nā. damayantī, nalasya rājñī — {rkang zhes bya ba ni rgyal po byung bar gyur to//}…{de'i btsun mo 'dul byed ma zhes bya ba byung bar gyur te} nalo nāma rājā babhūva…tasya ca rājñī damayantī nāma babhūva ta.pa.266ka/1001. 'dul 'dzin|= {'dul ba 'dzin pa/} 'dul zhing 'dzud|kri. vinayati ma.vyu.6335. 'dul zhing rab tu 'dzud|kri. vinayati ma.vyu.6335. 'dus|= {'dus pa/} {'dus te/} {o nas} sannipātya — {rdzu 'phrul chen po 'dod chags bral/} /{thub pa ma lus 'dus nas ni//} sannipātya muniṃ sarvāṃ vītarāgāṃ maharddhikām \n\n ma.mū.302kha/471; sannipatya lo.ko.1254; unnamitvā — {sprin chu chen pos rgyas pa 'dus nas} meghaśca mahāvāriparipūrṇa unnamet, unnamitvā sa.pu.47ka/84; saṃkṣipya — {'dus te bsdongs nas} saṃkṣipya piṇḍayitvā ma.vyu.6674. 'dus shing|sametya — {rkyen rnams 'dus shing phrad nas byas pa dag ni 'dus byas rnams te} sametya sambhūya pratyayaiḥ kṛtā iti saṃskṛtāḥ abhi.bhā.29ka/26. 'dus 'joms|nā. saṅghātaḥ, narakaḥ — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang thig nag dang 'dus 'joms dang}…{pad ma ltar gas pa chen por song nas} yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṅghātaṃ… mahāpadmaṃ narakān gatvā a.śa.3kha/2. 'dus gyur|= {'dus par gyur pa/} 'dus te byung ba|vi. sannipātajaḥ — {reg drug 'dus te byung ba yin//} sparśāḥ ṣaṭ sannipātajāḥ abhi.ko.8ka/3.30. 'dus te reg pa|saṃsparśaḥ — {mig gi 'dus te reg pa las byung ba'i tshor ba} cakṣuḥsaṃsparśajā vedanā abhi.bhā.33ka/48. 'dus te reg pa las byung ba|vi. saṃsparśajaḥ, o jā — {mig gi 'dus te reg pa las byung ba'i tshor ba nas yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro//} cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedanā abhi.bhā.33ka/48. 'dus te shes par byed pa|saṃjñānanā, saṃskāraskandhasya lakṣaṇam — {'dus te shes par byed pa'i mtshan nyid} saṃjñānanālakṣaṇam ma.vyu.7566; mi.ko.13ka \n 'dus pa|kri. ({'du ba} ityasyāḥ bhūta.) (?) antarbhāvyate — {gang du bye brag 'dus pa der ni bye brag gi tshig sbyar bar mi bya ba yin la} yatra ca viśeṣaṇamantarbhāvyate tatra viśeṣaṇapadaṃ na prayujyate nyā.ṭī.63kha/159; unnamate — {ji ltar sprin chen po 'dus pa} yathā mahāmeghaḥ unnamate sa.pu.47ka/84; \n\n•saṃ. 1. samavāyaḥ — {sa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa'i khams 'dus pa las nang gi rten cing 'brel bar 'byung ba rkyen dang 'brel bar blta'o//} pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ śi.sa.124ka/120; samavadhānam — {rgyu dang 'bras bu'i rkyen rnams 'dus pa} hetuphalapratyayānāṃ samavadhānam abhi.sa.bhā.9kha/11; samāyogaḥ — {sgra de'ang pi wang gi khog pa las ma byung} …{'on kyang de dag thams cad 'dus pa las kyang sgrar gdags so//} sa ca śabdo na droṇyā niścarati… api tu khalu punaḥ sarveṣāṃ samāyogācchabdaḥ prajñapyate a.sā.450kha/254; saṅgatiḥ — {gsum 'dus pa'i rkyen dang bya ba sbyor ba la mngon par chags pa'i phyir} trisaṅgatipratyayakriyāyogābhiniveśāya la.a.120ka/66; samāhāraḥ — {gsang ba'i pad+ma'i lte bar de rnams 'dus pa'o//} guhyakamalakarṇikāyāṃ samāhārasteṣām vi.pra.33kha/4.8 2. = {tshogs pa} saṅghātaḥ — {gal te}…{lus kyang rdul phra rab 'dus pa tsam yin na} yadi… śarīrañca paramāṇusaṅghātamātram pra.a.83kha/91; {snang ba'i tshogs ni snang ba 'dus pa'o//} ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; {'dus pa yin pa'i phyir mig la sogs pa ni gzhan gyi don byed de} parārthāścakṣurādayaḥ saṅghātatvāt nyā.ṭī.79kha/212; {'dus pa yin pa'i phyir/} {bsags pa yin pa'i phyir} saṅghātatvāt sañcitarūpatvāt nyā. ṭī.70ka/180; saṃhatiḥ — {dper na bu ga dang bcas pa'i snod steng bkag na chu mi 'dzag pa bzhin du rdul phra rab 'dus pa yang yin no//} yathā cā(sa)cchidracaṣake na jalacyutirupari pidhāne \n tathā paramāṇusaṃhatāvapi pra. a.86kha/94; {der ni mang po nyid kyis ni/} /{bstan pa'i 'dus pa gsal bar yod//} saṃhateḥ khyātiratrāsti bahutvena parisphuṭā \n pra.a.91ka/99; kāyaḥ — {rnam par shes pa 'dus pa brgyad rnams la} aṣṭānāṃ vijñānakāyānām la.a.110kha/57; kalāpaḥ — {rang gi sems snang ba'i yul la mngon par chags pas}…{sems 'dus pa 'byung ste} svacittadṛśyaviṣayābhiniveśāccittakalāpaḥ pravartate la.a.106ka/52; kadambakam — {log pa la bden par chags pas ni phung po lnga 'dus pa dang}…{skye'o//} mithyāsatyābhiniveśātpañcaskandhakadambakaṃ…pravartate la.a.104kha/51; samudāyaḥ — {'byung ba gcig las gyur pa'i 'dus pa yang yod de/} {'di lta ste sa rdog skam po lta bu'o//} asti samudāya ekabhautikastadyathā śuṣko mṛtpiṇḍaḥ abhi.sa.bhā.38ka/53; {'di ni ba lang yin te lkog shal la sogs pa 'dus pa'i bdag nyid yin pa'i phyir ro//} gaurayaṃ sāsnādisamudāyātmakatvāt pra.vṛ.263ka/3; samūhaḥ — {de ltar rdzas mang po 'dus pa yin no//} evaṃ bahudravyasamūhaḥ śi.sa.128ka/124; {blo gros chen po 'du ba zhes bya ba ni skye ba'i phung po ste/} {'dus pa 'ong ba las 'byung ngo //} āyo nāma mahāmate utpādarāśiḥ, samūhāgamādutpadyate la.a.125ka/71; samayaḥ — {ka phreng ldan pa'i a 'dus zhes pa ka'i phreng ba ni ka phreng ste/} {ka yig la sogs pa gsal byed kyi phreng ba'o//}…{de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do//} kaliyugasamaya iti ko'liḥ kaliḥ, kakārādivyañjanapaṃktiriti…tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; sandohaḥ — {'dus pa ni tshogs pa'o//} sandohaḥ samūhaḥ ta.pa.73kha/599; nivahaḥ — samūhanivahavyūhasaṃdohavisaravrajāḥ…kadambakam \n\n a.ko.2.5.39; nitarāṃ vahati prāpayati svasambandhināmekatvamiti nivahaḥ \n vaha prāpaṇe a.vi.2.5.39; vṛndaḥ ma.vyu.5081 3. sannipātaḥ — {bdag gi khyim na cho nges 'debs pa dang mi mang po 'dus pa mthong nas} sākrandaśabdaṃ svabhavanamavetya mahataśca janakāyasya sannipātam jā.mā.106ka/122; sannidhiḥ — {dge 'dun 'dus pa la shes bzhin du chos ma yin pa chos su dang chos chos ma yin par ston pa ni nyes pa sbom po'o//} saṃjñāya saṅghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanaṃ sthūlātyayaḥ vi.sū.29ka/36; samāvartanam — {de bzhin gshegs pa'i 'khor 'dus pa} tathāgatapariṣatsamāvartanam ra.vyā.76ka/4; mīlanam — {dkyil ni snying po zhes brjod de/}… /{'dus pa dkyil 'khor nyid du brjod//} maṇḍalaṃ sāramityuktaṃ…maṇḍalaṃ mīlanaṃ matam \n\n he.ta.17kha/56; mīlanaṃ sarvabuddhasamāyogaḥ yo.ra.144; melā — {gnyis 'dus pa las bde chen po//} dvayormelā mahatsukham he.ta.9ka/26; samājaḥ — {sangs rgyas thams cad ces bya ba/} /{tshogs pa 'dus pa yin par bshad//} samājaṃ mīlanaṃ proktaṃ sarvabuddhābhidhānakam \n gu.sa.149kha/122; janasamājaḥ — g.{yog 'khor ni slob ma dang nye gnas la sogs pa 'dus pa ste} pariṣat śiṣyāntevāsiprabhṛtijanasamājaḥ bo.pa.96kha/62; saṅghaḥ — {bya yi 'dus pa de dag la//} tasmai vihagasaṅghāya a.ka.39kha/4.33; sanniṣādaḥ — {de'i mtshams kyi khongs su gtogs pa kha skong bar 'os pa lus sam de la 'dun pas 'dus par rjes su ma zhugs pa nyid dang} tatsīmāntargatasyārhasya pūraṇe kāyataḥ chandato vā sanniṣāde'nanupraviṣṭatvam vi.sū.82kha/100 4. = {khongs su 'dus pa} antarbhāvaḥ — {gnyi ga yang der 'dus pa'i phyir} dvayorapi tatrāntarbhāvāt abhi.bhā. 177ka/608 5. = {bsdus pa} saṃgrahaḥ — {rtsa ba'i rgyud kyi snying po 'dus pa nges par brjod pa'i rgyud bla ma rtsa ba rtsa ba'i 'grel pa} mūlatantrahṛdayasaṃgrahābhidhānottaratantramūlamūlavṛttiḥ ka.ta.1414 6. = {'dus pa nyid} saṅghātatvam — {'dus pa yin pa'i phyir mig la sogs pa ni gzhan gyi don byed de} parārthāścakṣurādayaḥ saṅghātatvāt nyā.ṭī.70ka/180 7. sabhā — {rgyal po'i pho brang ni gang na rgyal po nyid bzhugs pa'o//}…{'dus pa ni tshong pa'i 'dus pa la sogs pa'o//} rājakulaṃ yatra rājā svayaṃ sannihitaḥ… sabhā vaṇiksabhādi abhi.sa.bhā.112kha/151; pariṣad—{dpal ldan dga' bo snyan dngags mkhan po mkhas la 'dus pa 'di dag yon tan 'dzin//} śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī nā.nā. 225kha/5; goṣṭhī — samajyā pariṣad goṣṭhī sabhāsamitisaṃsadaḥ \n āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ \n\n a.ko.2.7.15; gāvo nānāvidhā vāco'tra tiṣṭhantīti goṣṭhī \n ṣṭhā gatinivṛttau a.vi.2.7.15; dra. {mdun ma/} {'dun ma/} 8. = {'dus pa'i nad} sannipātaḥ, rogaviśeṣaḥ — {dgun gyi dus na de bzhin 'dus pa ste/} /{bad kan shas che'i nad ni dpyid na ldang //} hemantakāle tatha sannipātaṃ kaphādhikārāśca bhavanti grīṣme \n\n su.pra.48ka/95; {'dus pa dag ste zhes pa ni 'dus pa rab tu 'khrug pa'o//} sannipātāḥ sannipātaprakopā iti vi.pra.245kha/2.59 9. melāpakaḥ, o kam, melāpakasthānaviśeṣaḥ — {lag pa'i tshigs gnyis la 'dus pa'o//} {rkang pa'i tshigs gnyis la nye ba'i 'dus pa'o//} melāpakaṃ karasandhidvaye, upamelāpakaṃ pādasandhidvaye vi.pra.240ka/2.47; {dam tshig gi 'khor lo 'dus pa dang dam tshig gi mchod pa'i ngo bo nyid kyis gnas pa dang} samayacakramelāpakasamayapūjāsvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; dra. {'du ba'i gnas/} {'dus pa can/} 10. = {lus} dehaḥ, o ham, śarīram — {brgya byin dbang po grong khyer 'jig dang /} {lag pa byed pa spyod pa dang /} {lus 'dus pa gzugs dang} indraḥ śakraḥ puraṃdaraḥ, hastaḥ karaḥ pāṇiḥ, tanurdehaṃ śarīram la.a.132ka/78; \n\n•bhū.kā.kṛ. samavetam — {'on te rang gi 'du ba can gyi yan lag dang 'dus pa nyid ni so so ba ma yin par 'grub pa yin la bzlog pa ni so sor grub pa yin no zhe na} atha svasamavāyyavayavasamavetatvamayutasiddhirviparyayādyutasiddhiḥ pra.a.72ka/80; samuditam — {gal te rgyu gzhan 'dus pa yin yang 'bras bu skyed par byed pa ma yin na} yadyanye hetavaḥ samuditā api kāryasyājanakāḥ pra.a.124ka/133; sannipatitam — {gsol ba la sogs pa'i las la 'dus pa dge slong dag la ma smras par 'gro na'o//} jñaptyādikarmaṇi sannipatitasyānavalokya bhikṣuṃ prakrāntau vi.sū.46kha/59; {pha dang ma dag chags par gyur cing 'dus pa dang} mātāpitarau raktau bhavataḥ \n sannipatitau vi.va.206kha/1.81; {brgya byin}…{'khor de nyid du 'dus te 'khod par gyur to//} śakraḥ…tasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo'bhūt a.sā.29ka/17; samāgatam — {gaN Di'i sgra la 'dus pa yi/} /{dge slong dge 'dun tshogs rnams bcings//} babandhurbhikṣusaṅghātaṃ gaṇḍīśabdasamāgatam \n\n a.ka.201kha/84.28; samavasṛtam — {khams gsum du gtogs pa/} {'gro ba drug tu 'dus pa}…{sems can ma lus pa thams cad yongs su smin par bya bar} traidhātukaparyāpannaṣaḍgatisamavasṛta…aśeṣasarvasattvadhātuparipācanāya śi.sa.160kha/153; samavahitam — {rdzas mang po 'dus pa} bahūni…dravyāṇi samavahitāni śi.sa.128ka/124; sannihitam—{des bzod pa ma byas par mi bya'o//} {de'i tshe 'dus pa thams cad kyis phan tshun kun dga' bar ma byas par mi bya'o//} nāsāvakṣāntvānākṛtasammodanasannihitānāṃ sarvastadā vi.sū.65ka/82; saṅgatam — {de yis chos ni bstan pa yis/} /{skye bo rab mang 'dus pa rnams//} dharmadeśanayā tasya saṅgataḥ sumahān janaḥ \n a.ka.310ka/40.37; upasthitam — {de'i tshe lha 'dun ma zhig kyang 'dus} tatra kāle devasamitirupasthitā a.śa.147kha/137; samastam — {so so ba 'am 'dus pa yi/} /{rkyen rnams la yang gnas ma yin//} na ca vyastasamasteṣu pratyayeṣu vyavasthitam \n\n bo.a.36ka/9.142; \n\n•vi. niṣṭhaḥ — {theg pa gnyis ni de'i theg par/} /{'dus par yang ni rab tu bshad//} tadyānaniṣṭhatvaṃ yānayośca pracakṣate ta.sa.70ka/657; \n\n•avya. sam — {mig gi 'dus te reg pa las byung ba'i tshor ba} cakṣuḥsaṃsparśajā vedanā abhi.bhā.33ka/48; {'dus te shes par byed pa} saṃjñānanā ma.vyu.7566. 'dus pa'i|sānnipātikaḥ — {'dus pa'i nad kyis sdug bsngal ba'i lus la bzhag na} sānnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta a.sā.86kha/49; sāmājikaḥ {'dus pa'i skye bo} sāmājikajana nā.nā.225kha/4. 'dus pa can|melāpakam, melāpakasthānaviśeṣaḥ — {'dus pa can dang nye ba'i 'dus pa can ni me'i dkyil 'khor gyi phyed la'o//} melāpakopamelāpakamagnivalayārddhe vi.pra.171ka/1.20; dra. {'dus pa/} 'dus pa can nyid|saṅghātatvam — {'dus pa can nyid kyi/} /{rtags la mi mthun sgrub pa ni/} /{cung zad srid pa ma yin no//} na sambhavi \n saṅghātatvādiliṅgasya kiñcana pratisādhanam \n\n ta.sa.101kha/894; dra. {'dus pa nyid/} 'dus pa che|mahāsannipātaḥ — {gang gi tshe na 'dus pa cher gyur pa de'i tshe sems can dmyal ba chen po mnar med par 'od zer byung ngo //} yadā mahāsannipātaścābhūt, tadā avīcau mahānarake raśmayo niścaranti sma kā.vyū.203kha/260; dra. {'dus pa chen po/} 'dus pa chen po|mahāsannipātaḥ — {'dus pa chen po'i tshe gaN+DI brdungs pas go bar mi 'gyur ba lta na dung sgril te bud par bya'o//} asampattau gaṇḍīdānena sambodhanasya mahāsannipāte yamalaśaṅkhayorāpūraṇam vi.sū.56kha/71; dra. {'dus pa che/} 'dus pa chen po theg pa chen po'i mdo sde las de bzhin gshegs pa'i dpal gyi dam tshig ces bya ba theg pa chen po'i mdo|nā. mahāsannipātānmahāyānasūtrāt tathāgataśrīsamayanāmamahāyānasūtram, granthaḥ ka.ta.230. 'dus pa chen po rin po che tog gi gzungs|nā. mahāsannipātaratnaketudhāraṇī, granthaḥ — {'phags pa 'dus pa chen po rin po che tog gi gzungs zhes bya ba theg pa chen po'i mdo} āryamahāsannipātaratnaketudhāraṇīnāmamahāyānasūtram ka.ta.138. 'dus pa chen po las sa'i snying po'i 'khor lo bcu pa zhes bya ba theg pa chen po'i mdo|nā. (mahāsannipātād) daśacakrakṣitigarbhanāmamahāyānasūtram, granthaḥ ka.ta.239. 'dus pa nyid|saṅghātatvam — {'dus pa nyid bdag gi don nyid dang rjes su 'gro ba ma grub pa la gzhan gyi don tsam dang ni grub pa} ātmārthatvenānvayo na prasiddhaḥ saṅghātatvasya pārārthyamātreṇa tu siddhaḥ nyā.ṭī.70kha/181; samavetatvam — {'on te rang gi 'du ba can gyi yan lag dang 'dus pa nyid ni so so ba ma yin par 'grub pa yin la bzlog pa ni so sor grub pa yin no zhe na} atha svasamavāyyavayavasamavetatvamayutasiddhirviparyayādyutasiddhiḥ pra. a.72ka/80; dra. {'dus pa can nyid/} 'dus pa ba|samājikaḥ ba.vi.164ka \n 'dus pa ma yin pa|vi. aṃsahatam — {'dus pa ma yin pa gzhan gyi don byed pa nyid du 'dod pa yin pas 'dus pa ma yin pa gzhan gyi don byed pa nyid du 'dod pa'o//} iṣṭamasaṃhatapārārthyaṃ tadiṣṭāsaṃhatapārārthyam nyā.ṭī.79kha/212. 'dus pa gzhan gyi don byed|•vi. saṃhataparārthaḥ — {de bas mig la sogs pa gzhan gyi don byed pa ni 'dus pa gzhan gyi don byed do zhes par 'grub bo//} tasmāt parārthāścakṣurādayaḥ saṃhataparārthā iti siddham nyā.ṭī.80ka/212; \n\n•saṃ. saṃhatapārārthyam — {de phyin ci log pa ni 'dus pa gzhan gyi don byed ces bya ba yin te} tasya viparyayaḥ saṃhatapārārthyaṃ nāma nyā.ṭī.79kha/212. 'dus pa yin|kri. antarbhavati — {ci ltar der 'dus pa yin zhe na}… {sbyor ba'i sgra'i byed pa tha dad kyang 'dus pa yin no//} tat kathamantarbhavanti? …prayogasya śabdavyāpārasya bhede'pi antarbhavanti nyā.ṭī.58kha/141. 'dus pa la lta ba|pā. samājadarśanam, ṣaṭsu bhogānāmapāyasthāneṣu ekam — {chang 'thung ba} madyapānam…{'dus pa la lta ba} samājadarśanam … {le lo} ālasyam ma.vyu.2509; mi.ko.128ka \n 'dus pa la yod pa|vi. ekasantānavartī — {'dus pa la yod pa'i yul gnyis med na mi 'byung ba'i phyir} ekasantānavartino viṣayadvayasyāvinābhāvād ta.pa.248kha/970. 'dus pa las gyur pa|vi. sānnipātikaḥ — {gang cung zad nad du gyur pa de thams cad rnam pa bzhi ste/} {rlung las gyur pa dang}…{'dus pa las gyur pa'o//} ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ—vātikāḥ…sānnipātikāśca sa.pu.51ka/91. 'dus pa'i skye bo|sāmājikajanaḥ — {'dus pa'i skye bo 'di dag gi yid ni kun du tshim par gyur to zhes bya bar bdag gis nges te} āvarjitāni ca sāmājikajanamanāṃsīti me niścayaḥ nā.nā.225kha/4. 'dus pa'i sgrub pa'i thabs rnam par gzhag pa'i rim pa zhes bya ba|nā. samājasādhanavyavasthālināma, granthaḥ ka.ta.1809. 'dus pa'i ngo bo|vi. saṅghātarūpaḥ, paramāṇusañcayarūpaḥ — {mig la sogs pa ni rdul phra rab bsags pa'i ngo bo yin pa de bas na 'dus pa'i ngo bo zhes smos so//} cakṣurādayo hi paramāṇusañcayarūpāḥ \n tataḥ saṅghātarūpā ucyante nyā.ṭī.79kha/212. 'dus pa'i nang na 'dug|vi. sabhāmadhyagataḥ — {'dus pa'i nang na 'dug kyang rung} sabhāmadhyagato vā ma.vyu.6433. 'dus pa'i nad|sannipātaḥ, rogabhedaḥ — {de dag la 'di mi 'byung ste/} /{'dus pa'i nad kyi gnas skabs bzhin//} na syādāsāmiyaṃ vṛttiḥ sannipātadaśāsviva \n ta.sa.71ka/665; sānnipātikaḥ vyādhiḥ — {'dus pa'i nad kyis sdug bsngal ba'i lus la bzhag na'ang de'i 'dus pa'i nad de'ang tshar gcod} sānnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta, tasya tamapi sānnipātikaṃ vyādhiṃ nigṛhṇīyāt a.sā.86kha/49. 'dus pa'i spyi|samuditaḥ ma.vyu.6902. 'dus pa'i dbang bskur ba mdor bsdus pa|nā. saṃkṣiptābhiṣekasāmāsikaḥ, granthaḥ ka.ta.1887. 'dus par gyur|= {'dus par gyur pa/} 'dus par gyur pa|kri. sannipatito'bhūt — {de nas byang chub sems dpa' sems dpa' chen po rab kyi rtsal gyis rnam par gnon pa zhes bya ba 'khor de nyid du 'dus par gyur} atha khalu tasyāmeva parṣadi suvikrāntavikrāmī nāma bodhisattvo mahāsattvaḥ sannipatito'bhūt su. pa.20ka/1; \n\n•bhū.kā.kṛ. sannipatitam—{ji tsam na 'dun khang zhig na dge bsnyen lnga brgya bya ba 'ga' zhig gi phyir lhags shing 'dus par gyur pa dang} yāvadanyatamasmin saṃsthāgāre pañcopāsakaśatāni sanniṣaṇṇāni sannipatitāni kenacideva karaṇīyena vi.va.153kha/1.42. 'dus byas|•saṃ. 1. = {'du byed} saṃskṛtam, saṃskāraḥ — {'dus byas dang 'du byed ces bya ba ni don gcig ste/} saṃskṛtaṃ saṃskāra ityeko'rthaḥ \n abhi.sphu.190ka/950; saṃskāraḥ — {snal ma de rnams kyis snam bu/} /{'di zhes snal ma 'dus byas las/} /{phyis 'byung 'bras bur brjod yin gyi//} taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate \n tantusaṃskārasambhūtam pra.vā.124ka/2.151 2. = {'dus byas nyid} saṃskṛtatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'dus byas kyang ma yin/} {'dus ma byas kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃskṛtatā nāpyasaṃskṛtatā, iyaṃ prajñāpāramitā su.pa.43kha/21; \n\n•pā. 1. saṃskṛtāḥ, rūpādiskandhapañcakam — {'dus byas chos rnams de dag kyang /} /{gzugs la sogs pa'i phung po lnga//} te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam \n abhi.ko.2ka/25; {rkyen rnams 'dus shing phrad nas byas pa dag ni 'dus byas rnams te} sametya sambhūya pratyayaiḥ kṛtā iti saṃskṛtāḥ abhi.bhā.29ka/26 2. saṃskṛtā, anyatarā vimuktiḥ — {rnam par grol zhes bya ba 'di ci zhe na/} {de rnam gnyis/} {'dus byas dang 'dus ma byas so//} keyaṃ vimuktirnāma? sā punardvidhā \n\n saṃskṛtā cāsaṃskṛtā ca abhi.bhā.41kha/1027; \n\n•vi. saṃskṛtam — {gang skye ba yang rab tu shes shing gnas pa dang 'jig pa yang rab tu shes pa ni 'dus byas zhes brjod la} saṃskṛtamucyate yasyotpādo'pi prajñāyate sthitirapi bhaṅgo'pi prajñāyate ra.vyā.78ka/8; {'dus byas kyi chos rnams} saṃskṛtā dharmāḥ abhi.bhā.29ka/26. 'dus byas kyi chos|pā. saṃskṛtadharmaḥ — {gzugs kyi phung po dang}…{rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so//} {rkyen rnams 'dus shing phrad nas byas pa dag ni 'dus byas rnams te} rūpaskandhaḥ… vijñānaskandhaśceti, ete saṃskṛtā dharmāḥ \n sametya sambhūya pratyayaiḥ kṛtā iti saṃskṛtāḥ abhi.bhā.29ka/26; {'dus byas kyi chos mngon par 'du bya ba dang /} {'dus ma byas kyi chos mngon par 'du bya ba yang yang dag pa ji lta ba bzhin du rab tu shes so//} saṃskṛtadharmābhisaṃskāraṃ ca, asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū. 251kha/49. 'dus byas kyi chos kyi rnam grangs|saṃskṛtadharmaparyāyāḥ — {dus} adhvā, {gtam gzhi} kathāvastu, {nges par 'byung bcas} saniḥsārāḥ, {gzhi dang bcas pa} savastukāḥ abhi.bhā.29ka/26. 'dus byas kyi chos mngon par 'du bya ba|pā. saṃskṛtadharmābhisaṃskāraḥ — {'dus byas kyi chos mngon par 'du bya ba dang /} {'dus ma byas kyi chos mngon par 'du bya ba yang yang dag pa ji lta ba bzhin du rab tu shes so//} saṃskṛtadharmābhisaṃskāraṃ ca, asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49. 'dus byas kyi tshig|saṃskṛtapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{'dus byas kyi+i tshig dang 'dus byas med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…saṃskṛtapadam, asaṃskṛtapadam la.a.69ka/17. 'dus byas kyi mtshan nyid|saṃskṛtalakṣaṇam — {ci ste gzugs la sogs pa 'dus byas kyi mtshan nyid dang ldan pa'i phyir 'dus byas nyid yin gyi/} {nam mkha' la sogs pa ni ma yin te} atha rūpādeḥ saṃskṛtalakṣaṇayogāt saṃskṛtatvam, nākāśādīnām ta.pa.86kha/625. 'dus byas nyid|saṃskṛtatvam — {ci ste gzugs la sogs pa 'dus byas kyi mtshan nyid dang ldan pa'i phyir 'dus byas nyid yin gyi/} {nam mkha' la sogs pa ni ma yin te} atha rūpādeḥ saṃskṛtalakṣaṇayogāt saṃskṛtatvam ta.pa.86kha/625. 'dus byas stong pa nyid|pā. saṃskṛtaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang}…{'dus byas stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā… saṃskṛtaśūnyatā… abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41; ma.vyu.940. 'dus byas dang 'dus ma byas|1. saṃskṛtāsaṃskṛtam — {'dus byas dang 'dus ma byas kyi khams yang dag par bsgrub pa} saṃskṛtāsaṃskṛtadhātusamudāgamaḥ da.bhū.265kha/58 2. saṃskṛtāsaṃskṛtatā — {'dus byas dang 'dus ma byas dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} saṃskṛtāsaṃskṛtatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252kha/49. 'dus byas dang 'dus ma byas kyi khams yang dag par bsgrub pa|pā. saṃskṛtāsaṃskṛtadhātusamudāgamaḥ — {byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//}… {'dus byas dang 'dus ma byas kyi khams yang dag par bsgrub pa dang} dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti… saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca da.bhū.265kha/58. 'dus byas dang 'dus ma byas kyi chos la mkhas pa|pā. saṃskṛtāsaṃskṛtakauśalyam, kauśalyabhedaḥ — {mkhas pa'i de kho na ste/} {rnam pa bcu po de yang}…{phung po la mkhas pa dang}… {bden pa la mkhas pa dang}… {'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} kauśalyatattvañca \n tatpunardaśavidhaṃ… skandhakauśalyam… satyakauśalyam… saṃskṛtāsaṃskṛtakauśalyañca ma.bhā. 10kha/83. 'dus byas dang 'dus ma byas rnam par nges pa zhes bya ba|nā. saṃskṛtāsaṃskṛtaviniścayanāma, granthaḥ ka.ta.3897. 'dus byas dang 'dus ma byas la so sor rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba|pā. saṃskṛtāsaṃskṛtaprativikalpābhiniveśasandhiḥ, sandhibhedaḥ — {blo gros chen po chos thams cad kyi sgra ji bzhin du mngon par chags pa'i mtshams sbyor ba ni tshad med de/} {mtshan nyid la mngon par chags pa'i mtshams sbyor ba dang}…{'dus byas dang 'dus ma byas la so sor rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba dang} aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasandhiḥ \n lakṣaṇābhiniveśasandhiḥ…saṃskṛtāsaṃskṛtaprativikalpābhiniveśasandhiḥ la.a.119ka/66. 'dus byas pa las byung ba|vi. saṃskārabhāvī — {yang na 'di la gzhan gyi 'du byed pa las byung ba'i ngang tshul yod pas ni gzhan gyi 'dus byas pa las byung ba'o//} parasaṃskāreṇa vā bhavituṃ śīlamasyeti parasaṃskārabhāvī ta.pa.214ka/898. 'dus byas 'phel ba|saṃskārotkarṣaḥ — {gang dag rigs mthun snga ma yi/} /{sa bon las ni 'byung 'gyur ba/} /{'dus byas 'phel ba'i bye brag gis/} /{de dag 'phel ba'i chos ldan par/} /{srid pa yin te 'bru sogs bzhin//} ye vā samānajātīyapūrvabījapravṛttayaḥ \n te'tyantavṛddhidharmāṇaḥ saṃskārotkarṣabhedataḥ \n\n vrīhyādivat sambhavinaḥ ta.sa.124kha/1079. 'dus byas med pa'i tshig|asaṃskṛtapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{'dus byas kyi+i tshig dang 'dus byas med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…saṃskṛtapadam, asaṃskṛtapadam la.a.69ka/17. 'dus byas las byung can|vi. saṃskārabhāvikaḥ — {gzhan gyi 'dus byas las byung can zhes bya ba ni gzhan gyi 'dus byas las byung ba de dag gang la yod pa de la de skad ces bya'o//} parasaṃskārabhāvika iti \n parasaṃskāreṇa bhāvaḥ, sa yasyāsti sa tathoktaḥ ta.pa.214ka/898. 'dus ma bgyis|= {'dus ma bgyis pa/} 'dus ma bgyis kyi bde ba|asaṃskṛtasukham — {bcom ldan 'das bdag ni sems can thams cad la bde ba dang} …{'dus ma bgyis kyi bde ba nye bar bsgrub par 'tshal te} sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmāḥ…asaṃskṛtasukham su.pa.22kha/3. 'dus ma bgyis pa|vi. asaṃskṛtam—{gnas mchog zhi ba 'dus ma bgyis pa de/} /{thugs rjes brnyes nas khyod kyis bstan pa mdzad//} taṃ śivaṃ padavaraṃ hyasaṃskṛtaṃ deśitāsi karuṇāmupetya hi \n\n rā.pa.230kha/123; {'dus ma bgyis kyi bde ba} asaṃskṛtasukham su.pa.22kha/3; dra. {'dus ma byas pa/} 'dus ma byas|•saṃ. 1. = {'du byed ma yin pa} asaṃskṛtam, asaṃskāraḥ — {'dus byas dang 'du byed ces bya ba ni don gcig ste/} {'dus ma byas dang 'du byed ma yin pa yang de dang 'dra'o//} saṃskṛtaṃ saṃskāra ityeko'rthaḥ \n evamasaṃskṛtam asaṃskāra iti abhi.sphu.190ka/950 2. = {'dus ma byas nyid} asaṃskṛtatā — {'dus byas dang 'dus ma byas dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} saṃskṛtāsaṃskṛtatāṃ ca…yathābhūtaṃ prajānāti da.bhū. 252kha/49; {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'dus byas kyang ma yin/} {'dus ma byas kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃskṛtatā nāpyasaṃskṛtatā, iyaṃ prajñāpāramitā su.pa.43kha/21; \n\n•pā. 1. asaṃskṛtam, anāsravadharmabhedaḥ — {zag med lam gyi bden pa dang /} /{'dus ma byas rnam gsum yang ste/} /{nam mkha' dang ni 'gog pa gnyis//} anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam \n ākāśaṃ dvau nirodhau ca abhi.ko.2ka/18 2. asaṃskṛtā, anyatarā vimuktiḥ — {rnam par grol zhes bya ba 'di ci zhe na/} {de rnam gnyis/} {'dus byas dang 'dus ma byas so//} keyaṃ vimuktirnāma? sā punardvidhā \n\n saṃskṛtā cāsaṃskṛtā ca abhi.bhā.41kha/1027; \n\n•vi. asaṃskṛtam — {thog ma dbus mtha' med pa yi/} /{rang bzhin yin phyir 'dus ma byas//} anādimadhyanidhanaprakṛtatvādasaṃskṛtam \n ra.vi.77kha/8. 'dus ma byas kyi chos|asaṃskṛtadharmaḥ — {'dus ma byas kyi chos mngon par 'du bya ba} asaṃskṛtadharmābhisaṃskāraḥ da.bhū.251kha/49. 'dus ma byas kyi chos mngon par 'du bya ba|pā. asaṃskṛtadharmābhisaṃskāraḥ — {'dus byas kyi chos mngon par 'du bya ba dang /} {'dus ma byas kyi chos mngon par 'du bya ba yang yang dag pa ji lta ba bzhin du rab tu shes so//} saṃskṛtadharmābhisaṃskāraṃ ca, asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49. 'dus ma byas stong pa nyid|pā. asaṃskṛtaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang}… {'dus ma byas stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā \n adhyātmaśūnyatā… asaṃskṛtaśūnyatā… abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41; ma.vyu.941. 'dus ma byas pa|vi. asaṃskṛtaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa} …{'dus ma byas pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ… asaṃskṛtaḥ la.vi.187kha/286. 'dus bzang|nā. 1. saṅghabhadraḥ, ācāryaḥ — {slob dpon 'dus bzang na re mchog tu zhes bya ba'i sgra sbyar bas kyang khyad par gyi don 'dir 'gyur ro zhes zer ro//} paraśabdaprayogeṇa cāyamatiśayārtho labhyata ityācāryasaṅghabhadraḥ abhi.sphu.95kha/773; ma.vyu.3485 2. saṃhatabhadraḥ— {slob dpon 'dus bzang gis smras pa} ācāryasaṃhatabhadra āha ta.pa.83ka/617; {btsun pa 'dus bzang gis smras pa} bhadantasaṃhatabhadra āha ta.pa.84ka/620. 'dus shing za ba|gaṇabhojanam — {'dus shing za ba'i ltung byed do//} gaṇabhojanam (o ne prāyaścittikam) vi.sū.35kha/45; saṃbhakṣaṇam — {bag ma gtong ba dang bag ma len pa dang lhag par za ba dang 'dus shing za ba rnams dang} āvāhavivāhābhakṣaṇasaṃbhakṣaṇeṣu bo.bhū.4kha/4. 'dus shing za ba'i ltung byed|pā. gaṇabhojane prāyaścittikam, prāyaścittikabhedaḥ — {'dus shing za ba'i ltung byed do//} gaṇabhojanam (o ne prāyaścittikam) vi.sū.35kha/45. 'de|dra. — {mdun du 'dug ste me mi 'de'o//} nāgrataḥ sthitvā vitapeta vi.sū.6kha/7. 'de gu|= {lde gu} 1. lehaḥ — {gang gi tshe de'i phyir 'o ma 'byung ba'i thabs sbyar ba thams cad las kyang 'o ma mi 'byung bar gyur pa de'i tshe de 'de gus gsos} yadāsya kṣīrasambhavaḥ sarvairapyupāyairna sambhavati, tadāsau lehenodbhṛtaḥ a.śa.263kha/241; manthā ma.vyu.5755 2. paṅkaḥ — {chu dang ri ma la ya'i tsan+dan gyi 'de gus rgyal po dang btsun mo'i lus bsil bar byas so//} salilamalayacandanapaṅkaiḥ rājño devyāśca śarīraṃ prahlādayāmāsa su.pra.57ka/113. 'de gus gsos|nā. lekuñcikaḥ, brāhmaṇaputraḥ — {gang gi tshe de'i phyir 'o ma 'byung ba'i thabs sbyar ba thams cad las kyang 'o ma mi 'byung bar gyur pa de'i tshe de 'de gus gsos nas de'i ming 'de gus gsos 'de gus gsos zhes bya bar btags so//} yadāsya kṣīrasambhavaḥ sarvairapyupāyairna sambhavati, tadāsau lehenodbhṛtaḥ \n tasya lekuñcika iti nāmadheyaṃ kṛtam a.śa.263kha/241; a.śa.251ka/231. 'deg|= {'deg pa/} 'deg pa|•kri. ({'degs pa} ityasyāḥ bhavi.) (?) utkṣipati — {rkang pa sa la 'deg pa bul bar mi byed/} {rkang pa sa la 'jog pa bul bar mi byed} na vilambitaṃ pādaṃ bhūmerutkṣipati, na vilambitaṃ pādaṃ bhūmau nikṣipati a.sā. 287kha/162; dra. {'degs pa/} \n\n•saṃ. 1. utkṣepaḥ ma.vyu.5121; utkṣepaṇam mi.ko.101kha 2. yānam — {glang po che dang rta dang shing rta dang 'deg pa dang bzhon pa rnams} hastyaśvarathayānavāhanāni bo.bhū.63kha/83. 'deg par|utkṣeptum — {de ni bcom ldan 'das nam mkha' 'deg par 'tshal ba lags so//} ākāśaṃ sa bhagavan utkṣeptukāmaḥ a.sā.175ka/98. 'degs|= {'degs pa/} 'degs 'gro|= {khyogs} yāpyayānam, śivikā — śivikā yāpyayānaṃ syāt a.ko.2.8.53; yāpyo netavyo rājādiḥ, tasya yānaṃ yāpyayānam \n āndolikānāmanī a.vi.2.8.53. 'degs pa|•kri. (varta.; saka.; {gdeg pa} bhavi., {btegs pa} bhūta., {thegs} vidhau) utkṣipati — {rkang pa sa la gya tshom du mi 'degs/} {rkang pa sa la gya tshom du mi 'jog} na ca sahasā pādaṃ bhūmerutkṣipati, na ca sahasā pādaṃ bhūmau nikṣipati a.sā.287kha/162; uddharati — {thog mar zhabs g}.{yas pa 'degs la/} {de'i 'og tu zhabs g}.{yon pa de'i phyi bzhin gtong ba dang} dakṣiṇaṃ pādaṃ tatprathamata uddharati \n tato vāmena pādenānugacchati bo.bhū.41kha/53; \n\n•saṃ. utkṣepaḥ — {bum 'degs ngal ba yis/} /{gzir ba} kumbhotkṣepe śramārtāyāḥ a.ka.112ka/64.283; utkṣepaṇam — {bum pa 'degs} ghaṭotkṣepaṇam pra.vā.118kha/2.6; udvahanam—{gal te so sor gdung 'degs par mi nus pa rnams gzhan du nus par mthong ba ma yin nam zhe na} nanu śivikodvahane pṛthagaśaktānāmanyathā śaktirupalabhyate pra.a.218kha/576; utpāṭanam — {phur pa 'byin pa dang} …{'dam bskyod pa dang de dang 'brel ba'i phru ba la sogs pa 'degs pa dang 'jig pa'i bdag nyid kyi tsha sgo dag kyang ngo //} kīlotpāṭana…paṅkākampanatallagnagolādyutpāṭanaloṇikāśātanātmikānām vi.sū.46ka/58; \n\n•pā. utkṣepaṇam, karmapadārthabhedaḥ — {'degs pa dang 'jog pa dang bskum pa dang brkyang ba dang 'gro ba zhes bya ba rnams ni las yin no//} utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi ta.pa.287kha/286. 'degs par|udvoḍhum — {'gal ba'i khur 'degs par sus nus} ka imaṃ vyāghātabhāramudvoḍhuṃ samarthaḥ pra.vṛ.304kha/50. 'degs tshad|ūnamānam mi.ko.21kha \n 'deng|kri. gaccha — {'deng ngo 'deng ngo khyim bzang 'dir/} /{rgyal mtshan gyis ni rab mtshan pa'o//} gaccha gaccha imaṃ śreṣṭhaṃ mandiraṃ dhvajabhūṣitam \n ma.mū.301kha/469; dra. {dengs/} 'ded|= {'ded pa/} 'ded pa|kri. (varta., bhavi.; saka.; {ded pa} bhūta., {thed} vidhau) yācet — {tshig gi lan kyang smra bar mi nus na/} /{de tshe su zhig khyod la bu lon 'ded//} kastadā…yācedṛṇaṃ bhavantaṃ prativacanamapi pradātumaprabhavantam \n\n jā.mā.177kha/206. 'ded par 'gyur|kri. preryate—{rlung gis 'ded par 'gyur na ni//} vāyunā preryate yadi pra.a.163ka/512. 'ded par 'gyur ba|= {'ded par 'gyur/} 'deb byed|1. = {ral gri} asiḥ, khaḍgaḥ mi.ko.46kha 2. = {ka ko la} elā — {e lA/} {ka ko la'am 'deb byed} mi. ko.54ka 3. = {'od} kiraṇaḥ, raśmiḥ mi.ko.144ka 4. = {dngul chu} sūtaḥ, pāradaḥ mi.ko.60ka \n 'debs|= {'debs pa/} 'debs pa|•kri. (varta.; saka.; {gdab pa} bhavi., {btab pa} bhūta., {thobs} vidhau) 1. avakirati — {ma rig pas sa bon rnam par shes pa 'debs} avidyā vijñānabījamavakirati śi.sa.126ka/122; āvapate — {sa bon sna tshogs 'debs pas na/} /{de ni sa bon kun ces bya//} bījamāvaha(pa?)te citraṃ sarvabījaṃ taducyate \n\n la.a.162ka/112 2. kriyate — {de'i rin thang bye bar 'debs so//} tasya… koṭimūlyaṃ kriyate lo.ko.1257; \n\n•saṃ. 1. ropaṇam — {'debs pa'i phyir ni 'du byed rnams kyis rnam par shes pa la las kyi bag chags 'jog pa'i phyir ro//} ropaṇāt saṃskārairvijñāne karmavāsanāyāḥ pratiṣṭhāpanāt ma.bhā.3kha/28; avaropaṇam — {sa bon 'debs pa lta bu'i thar pa'i cha dang mthun pa skye ba yin no//} bījāvaropaṇaṃ mokṣabhāgīyotpādanam abhi.sphu.174ka/921 2. praharaṇam — {chos kyi 'khor lo rab tu bskor ba gang yin pa dang}…{chos kyi ral gri 'debs pa dang} yacca dharmacakrapravartanam…dharmakhaḍgapraharaṇam a.sā.121ka/69; vikṣepaḥ — {dbyar gyi dus la bab pa dang /} {glog 'gyu ba ni mtshon cha 'debs pa 'dra} jaladasamaye vidyudvisphuritaśastravikṣepeṣu jā.mā.118kha/137 3. ullekhaḥ — {bud med sen mo 'debs pas dbul ba ni//} strīṇāṃ nakhollekhadaridram a.ka.53ka/59.31 4. nikṣepaḥ — {rma la rgya tsha 'debs pa ni/} /{dam pa dam pa'i spyod pa min//} na kṣatakṣāranikṣepaḥ sādhūnāṃ sādhu ceṣṭitam \n\n pra.a.42kha/48; \n\n•dra. — {skur pa 'debs pa/} {smon lam 'debs pa/} {gsol ba 'debs pa/} {dmod pa 'debs pa/} 'debs par 'gyur|kri. 1. haniṣyati — {yul yul du ni mtshon cha yis/} /{phan tshun dag tu 'debs par 'gyur//} deśe deśe haniṣyanti śastreṇa ca parasparam \n su.pra.38kha/73 2. kalpayati — {der 'khor los sgyur ba'i rgyal po}… {gnas 'debs par 'gyur zhing} tatra rājā cakravartī vāsaṃ kalpayati vi.va.137kha/1.26. 'debs par byed|= {'debs byed/} 'debs par byed pa|= {'debs byed/} 'debs byed|= {'debs par byed} \n\n•kri. 1. avaropayati — {de dag gi sa bon 'debs par byed} bījaṃ teṣāmavaropayati sū.bhā.241ka/155; kṣipate — {rnam par shes dang bcas pa'i yid/} /{rtag tu bag chags 'debs par byed//} manaśca sahavijñānairvāsanāṃ kṣipate sadā \n\n la.a.167ka/121 2. praharati — {bong ba dang dbyug pa dang mtshon gyis kyang 'debs par byed pa} loṣṭhenāpi daṇḍenāpi śastreṇāpi praharanti śrā.bhū.31kha/79; \n\n•saṃ. 1. = {mda'} ropaḥ, śaraḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n\n kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ \n a.ko.2. 8.87; ropayati mohayati śatrumiti ropaḥ \n rupa vimohane a.vi.2.8.87 2. = {ru rta} vāpyam, kuṣṭhauṣadham mi.ko.57kha; \n\n• dra.— {skur ba 'debs par byed pa/} 'debs byed pa|= {'debs byed/} 'debs sa|= {zhing sa} vapraḥ, kedāraḥ mi.ko.34kha \n 'debs su 'jug|= {'debs su 'jug pa/} 'debs su 'jug pa|kri. vāpayati — {sa bon 'debs su 'jug pa} bījaṃ vāpayati ma.vyu.7144; mi.ko.35ka \n 'dog|kri. ārtīyate — {mi 'dog} nārtīyate ma.vyu.1830. 'dogs|= {'dogs pa/} 'dogs dka'|vi. duravadhāraḥ — {gang phyir 'dogs dka' 'di yi ni/} /{rang bzhin} yato duravadhārā'sya prakṛtiḥ ta.sa.99ka/878. 'dogs dka' ba|= {'dogs dka'/} 'dogs thag|saṃdānam, paśubandhanarajjuviśeṣaḥ — na puṃsi dāma saṃdānam a.ko.2.9.73; saṃdīyate badhyate'neneti saṃdānam a.vi.2.9.73; dāma mi.ko.36kha \n 'dogs pa|•kri. (varta.; saka.; {gdags pa} bhavi., {btags pa} bhūta., {thogs} vidhau) 1. prajñāpayati — {'dogs pa ni tshig shin tu rigs pa dag gis so//} prajñāpayati padaiḥ suyuktaiḥ sū.bhā.183kha/79; prajñapyate — {phung po rnams rgyur byas nas gang zag tu 'dogs so//} skandhānupādāya puḍgalaḥ prajñapyate abhi.bhā.82kha/1192; prajñāpyate — {blo gros chen po 'phags pa rnams kyis ni sgyu ma'i gzugs sna tshogs lta bur gcig dang tha dad pa spangs par 'dogs te} āryaiḥ punarmahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante la.a.105ka/51 2. utpādayati — {skyon 'dogs pa} doṣamutpādayati ma.vyu.5230; \n\n•saṃ. 1. prajñaptiḥ — {bdag tu 'dogs pa} ātmaprajñaptiḥ abhi.bhā.82ka/1189; {'dogs pa'i tshig} prajñaptivādaḥ *bo.bhū.24ka/26; {ngo bo nyid du 'dogs pa kun tu tshol ba} svabhāvaprajñaptiparyeṣaṇā abhi.sa.bhā.71kha/99; {mchog tu 'dogs pa rnams la} agryaprajñaptiṣu bo.bhū.152kha/197 2. bandhaḥ — {'dogs pa'i ka} bandhastambhaḥ a.ko.2.8.41; bandhanam — śṛṅkhalakā dāravaiḥ pādabandhanaiḥ a.ko.2.9.75; ālānam — g.{yul gyi rtsom par khyod kyi ni/} /{dpung pa mthu yis brgyan pa 'di/} /{'gro bar rgyal ba'i glang po dag /'dogs} {pa'i ka ba nyid du 'gyur//} ayaṃ te samarārambhe prabhāvābharaṇo bhujaḥ \n ālānastambhatāṃ yātu jagadvijayadantinaḥ \n\n a.ka.100ka/64.149 3. sanniveśaḥ — {sa bon gyi rigs nyid nyams pa gang yin pa de kho na la sa bon rul pa'o zhes ming du 'dogs pa de dang 'dra'o//} bījajātīyamevopahataṃ yad bhavati tasminneva saṃjñāsanniveśaḥ—‘pūtibījam’ iti abhi.sphu.285kha/1128 0. dhāraṇam — {grang ba dang tsha bar 'dogs pa'o//} dhāraṇasya śītoṣṇayoḥ vi.sū.17ka/19; \n\n•vi. udditam, baddham — baddhe saṃdānitaṃ mūtamudditaṃ saṃditaṃ sitam \n a.ko.3.1.93; \n\n•dra. {phan 'dogs pa/} {sgro 'dogs pa/} {nye bar 'dogs pa/} 'dogs pa yin|kri. prajñaptirbhavati — {'di ji ltar na phung po rnams rgyur byas nas 'dogs pa yin te} kathamasya skandhānupādāya prajñaptirbhavati abhi.bhā.83kha/1195. 'dogs pa'i ka|bandhastambhaḥ — ālānaṃ bandhastambhe a.ko.2.8.41. 'dogs pa'i tshig|pā. prajñaptivādaḥ — {chos thams cad brjod du med pa'i ngo bo nyid las brtsams te/}…{'dogs pa'i tshig gi ngo bo nyid rnam par mi rtog pa dang mtshungs pas spyod yul gyi yul du bya ba gang yin pa de ni de bzhin nyid mchog} sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya prajñaptivādasvabhāvanirvikalpajñeyasamena jñānena yo gocaraviṣayaḥ sāsau paramā tathatā *bo.bhū.24ka/26. 'dogs par 'gyur|kri. prajñaptiḥ prāpnoti — {de dag kho na la gang zag 'dogs par 'gyur te} teṣveva puḍgalaprajñaptiḥ prāpnoti abhi.bhā.83kha/1195. 'dogs par byed|kri. 1. prajñapyate — {phyogs gcig gi sgor kha dog phal cher byung ba la gzugs ring por zhes 'dogs par byed} ekadiṅmukhe hi bhūyasi varṇa utpanne dīrghaṃ rūpamiti prajñapyate abhi.bhā.167kha/573; prajñapayati — {mchog tu 'dogs pa rnams la 'dogs par byed pa ste} agryaprajñaptiṣu ca prajñapayanti bo.bhū.152kha/197; prajñāpayati — {mthong ba'i chos kho na la bdag tu dmigs shing 'dogs par byed do//} dṛṣṭa eva dharme ātmānamupalabhate prajñāpayati sū.bhā.237ka/149 2. āropayati — {gdugs dang rgyal mtshan dang ba dan}…{de bzhin gshegs pa rnams la 'bul zhing 'dogs par byed de} chatradhvajapatākāśca tathāgateṣūtsṛjayatyāropayati bo.bhū.125kha/162. 'dogs par byed pa|= {'dogs par byed/} 'dogs par mdzad|kri. prajñāpayati — {dge slong mig ji snyed pa dang}… {dge slong 'di ji snyed cig ni de bzhin gshegs pa thams cad 'dogs par mdzad do//} yāvatā bhikṣo cakṣuḥ…etāvatā bhikṣo tathāgataḥ sarvaṃ ca prajñāpayati ca abhi.bhā.86ka/1202. 'dong|= {'dong ba/} 'dong dgos|kṛ. gantavyam — {der 'o bu cag 'dong dgos kyis/} {dge slong dag chos shig} tatrāsmābhirgantavyam, sajjībhavantu bhikṣavaḥ a.śa.2kha/2. 'dong 'gyur|= {'dong bar 'gyur/} 'dong 'gyur ba|= {'dong bar 'gyur/} 'dong ba|=(prā., = {'gro ba/} {bgrod pa}) \n\n•kri. *(varta.; aka.; {dong ba} bhavi., bhūta.; {dengs} vidhau) 1. gacchati — {khyod gar 'dong} kva bhavanto gacchanti a.śa.167kha/155; {tshur shog khyod kyi rang gi gnas/} /{bA rA Na sI nyid du 'dong //} ehi vārāṇasīmeva gacchāvaste nijāspadam \n a.ka.146kha/14.87; vrajati — {shing rta gcig gis sa la gang du lam drangs pa/} /{de bzhin gzhan dang gzhan yang lam der brtun te 'dong //} eko rathaśca bhuvi yadvidadhāti vartma tenāparo vrajati dhṛṣṭataraṃ tathānyaḥ \n jā.mā.24kha/28; yāti — {shin tu mi bzad dmyal bar yang /} /{sdig gi las can de dag 'dong //} te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ \n la.a.157kha/104; saṃkrāmati — {ting nge 'dzin de dag gis zhing nas zhing du 'dong ngo //} taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti la.a.84ka/31; gamyate — {shes ldan dag gar 'dong} bhavantaḥ kutra gamyate vi.va.141ka/1.30 2. ehi — {de bas khyod ni pha'i khyim du 'dong} tadehi pitryaṃ bhavanaṃ tava jā.mā.96kha/111; \n\n•saṃ. gamanam—{gnas med par zhing thams cad du 'dong ba} aniketasarvakṣetragamanānām ga.vyū.308ka/30; yātrā — {tshong pa gser gling du 'dong ba don grub par 'dod pa} suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ jā.mā.80ka/92; \n\n•bhū.kā.kṛ. gataḥ — {rnyed pa dag ni mang byung zhing /}… /{gang du 'dong ba'i gtol med do//} bahavo lābhino'bhūvan…na jñātāḥ kva gatā iti \n\n bo.a.24ka/8.20. 'dong bar 'gyur|kri. gacchati — {gang gi tshe ngas deng}({sa}) {shig ces bsams na ni de'i tshe 'dong bar 'gyur ro//} yadā me evaṃ bhavati—gacchantviti, tadā gacchanti a.śa.233ka/214; yāti — {'di dag rang bzhin 'dor} ({'di dag rang nyid 'dong} ){'gyur bas//} svayameva ca yātyetad bo.a.24ka/8.19. 'dong bar bya|kri. gacchet — {rang dag rtog tu 'dong bar bya'o//} svapratyayena vā gaccheyuḥ vi.sū.21kha/25. 'dong bar byed|kri. gacchati — {de nas de dag nyin gcig bzhin du lhags te/} {mi res kham re zos nas gar dga' bar 'dong bar byed do//} tataste pratidivasamāgatya pratyekamekaikaṃ kavaḍamabhyavahṛtya yatheṣṭaṃ gacchanti a.śa.90kha/81. 'dong bar shog|kri. gacchatu—{mi ngal bde blag 'dong bar shog/} aśrameṇa ca gacchantu bo.a.38kha/10.25. 'dod|= {'dod pa/} 'dod skyes|= {'dod pa las skyes pa/} 'dod skyong|= {stobs bzang} kāmapālaḥ, balabhadraḥ — balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ \n… balaḥ a.ko.1.1.24; kāmaṃ pālayatīti kāmapālaḥ a.vi.1.1.24. 'dod khams|= {'dod pa'i khams/} 'dod khams las skyes|= {'dod pa'i khams las skyes pa/} 'dod gyis|= {'dod par gyis/} 'dod gyur|= {'dod par gyur pa/} 'dod gyur pa|= {'dod par gyur pa/} 'dod dga'|yadṛcchā — {der ni mtshan mkhan mdun na 'don/} /{'dod dga' dag tu 'ongs pa yis//} yadṛcchayāgatastatra naimittikapurohitaḥ \n a.ka.127ka/66.19; a.ka.163kha/31.52. 'dod dgar|yadṛcchayā — {dang bas brlan pa'i rang sangs rgyas/} /{nam zhig 'dod dgar mdun du 'ongs/}… {mchod//} sā kadācit prasādārdraṃ puraḥprāptaṃ yadṛcchayā \n pratyekabuddhaṃ…apūjayat \n\n a.ka.183kha/20.100. 'dod dgu|icchā — {de ni 'dod dgur ting nge 'dzin mngon sum du gyur pa'i phyir dus la mi ltos par rnam par grol ba yin no//} sa hyasamayāpekṣavimuktaśca, icchātaḥ samādhisammukhībhāvāt abhi.bhā.31kha/989; kāmaḥ — {de ni gnas gzhan gyur pa ste/} /{'dod dgur spyod phyir thar pa yin//} āśrayasya parāvṛttirmokṣo'sau kāmacārataḥ \n\n sū.a.246kha/163. 'dod dgur sgyur ba'i gzugs can|nā. kāmarūpī, parvataḥ — {de nas lam chu sgra can dang}…{'dod dgur sgyur ba'i gzugs can dang}…{rab grol te/} {ri bo de dag khyod kyis rgol cig} kūjako jalapathaḥ…kāmarūpī…pramokṣaṇaḥ \n ete te parvatāḥ samatikramaṇīyāḥ vi.va.213ka/1.88; dra. {'dod pa'i gzugs kyi ri bo/} 'dod dgur bsgyur ba'i gzugs can|prākāmyaṃrūpikaḥ mi.ko.12kha; dra. {'dod dgur sgyur ba'i gzugs can/} 'dod dgur ldan pa|prākāmyam ma.vyu.4563; mi.ko.100kha \n 'dod dgur spyod|•kri. kāmataścaret — {ji ltar 'jig rten ma 'khrul ba/} /{de yi rgyu la 'dod dgur spyod//} tannimitte yathā loko hyabhrāntaḥ kāmataścaret \n sū.bhā.168kha/60; \n\n•vi. kāmācārī — {de bzhin du/} {'phags pa 'khrul pa mi mnga' ba yang gnas gzhan du gyur pa la 'dod dgur rang dbang du spyod do//} tathā''śrayaparāvṛttāvaparyasta āryaḥ kāmacārī bhavati svatantraḥ sū.bhā.168kha/60. 'dod dgur byed|= {'dod dgur byed pa/} 'dod dgur byed pa|vi. kāmakārī — {'dod dgur byed pa'i ngang tshul yod pas na 'dod dgur byed pa'o//} kāmataḥ kartuṃ śīlamasyeti kāmakārī abhi.sphu.252kha/1058. 'dod dgur byed pa med pa|akāmakārī—{'dod dgur byed pa'i ngang tshul yod pas na 'dod dgur byed pa'o//} {'dod dgur byed pa ma yin pas na 'dod dgur byed pa med pa} kāmataḥ kartuṃ śīlamasyeti kāmakārī, na kāmakārī akāmakārī abhi.sphu.252kha/1058. 'dod dgos|kṛ. eṣitavyam—{slar yang mthong bar 'dod dgos so//} punardarśanameṣitavyam pra.a.141kha/151; eṣṭavyam — {des kyang gdon mi za bar dngos po thams cad rgyu dang bcas pa nyid du 'dod dgos so//} tenāpyavaśyaṃ sarvabhāvānāṃ sahetukatvameṣṭavyam ta.pa.114kha/679. 'dod 'gro|vi. 1. kāmagaḥ — {'dod par 'gro bas na 'dod 'gro rnams te/} {'dod pa'i khams la dmigs zhes bya ba'i tha tshig go/} kāmān gacchantīti kāmagāḥ \n kāmadhātumālambanta ityarthaḥ abhi.bhā.137kha/483 2. kāmaṃgāmī, yatheṣṭaṃ gāmī — kāmaṃgāmyanukāmīnaḥ a.ko2.8.76; kāmaṃ yathecchaṃ gacchatīti kāmaṃgāmī a.vi.2.8.76. 'dod rgyal|•saṃ. yadṛcchā — {'dod rgyal sgra yi brjod bya ba'i//} yadṛcchāśabdavācyāyāḥ ta.sa.45kha/453; {mi shes pas 'dod rgyal du tshad ma dang mi 'gal ba'i nges pa mang du smra bar nus pa ma yin no//} na hyajñātvā yadṛcchayā pramāṇāviruddhaṃ niyamena bahu śakyaṃ bhāṣitum ta.pa.311kha/1086; pra.a.111ka/119; dra. {'dod rgyal ba/} svecchā — {'dod rgyal du byas pa} svecchākṛtam pra.a.179kha/532.\n\n•nā. kāmarājaḥ, krodhadevatā — {khro bo 'dod rgyal} krodhakāmarājaḥ lo.ko.282. 'dod rgyal tsam|icchāmātram — {de lta bas na 'di ni 'dod rgyal tsam du zad pa'i phyir/} {dbang phyug tha snyad yin par gsal te/} {rigs pa ni med do//} tadidamicchāmātratvāt vyaktamīśvaraceṣṭitam \n nātra yuktirasti abhi.sphu.116kha/811. 'dod rgyal gyi byung ba|vi. yādṛcchikam — {mi slu ba nyid du ni srin bu'i yi ge bzhin du 'dod rgyal gyi byung ba yang srid do snyam du dogs na}…{smos te} avisaṃvāditvaṃ ghuṇākṣaravad yādṛcchikamapi sambhāvyate? ityāśaṅkyāha ta.pa.312ka/1087. 'dod rgyal du byas pa|vi. svecchākṛtam — {'on te bshad pa ni 'dod rgyal du byas pa'i} ({brda'i} ){rang bzhin nyid ma yin pa} atha vyākhyā na bhavati svecchākṛtasaṅketarūpā pra.a.179kha/532. 'dod rgyal ba|•saṃ. yadṛcchā — {'dod rgyal ba'i mi slu ba'i ngo bo de lta bu gang la yod pa zhes tshig rnam par sbyar ro//} yadṛcchayā avisaṃvādastadeva rūpaṃ yasyeti vigrahaḥ ta.pa.312ka/1087; \n\n•vi. yādṛcchikaḥ, o kī — {don gzhan la sems pas 'jug pa'i don gzhan la mi slu ba ni 'dod rgyal bar srid pa yin te} anyārthasamīhayā pravṛttasyārthāntarasaṃvādo yādṛcchikaḥ sambhāvyate ta.pa.312ka/1087; {gzugs med pa'i khams kyi ming ni don dang mthun pa ma yin no//} {'o na ci zhe na/} {'dod rgyal ba yin no zhe na} nārūpyadhātoranvarthā saṃjñā \n kiṃ tarhi? yādṛcchikīti abhi.sphu.287kha/1132. 'dod rgyal ba'i sgra|yadṛcchāśabdaḥ — {'dod rgyal ba'i sgra dag la ming gi khyad par can gyi don brjod pa ni kho bo zhes bya ba lta bu dang} yadṛcchāśabdeṣu nāmnā viśiṣṭo'rtha ucyate ‘ḍitthaḥ’ iti ta.pa.4ka/452. 'dod rgyal ba'i 'brel pa|yadṛcchāsaṃvādaḥ — {me 'di ldog pa nas kyang du ba 'di ldog pa yin pa zhes bya ba 'dod rgyal ba'i 'brel ba yin te} etasyāgnernivṛttau dhūmanivṛttiryeyaṃ dhūmasya sā yadṛcchāsaṃvādaḥ vā.ṭī.63ka/17. 'dod sgyur gzugs|kāmarūpī — {nang ga na ni srin mo khro/} …/{sna tshogs can na 'dod sgyur gzugs//} naṅgāyāṃ rākṣasīkopā…citrāyāṃ kāmarūpiṇaḥ vi.va.213kha/1.88. 'dod can|= {'dod pa can/} 'dod cing mdza' ba dang bral ba|iṣṭapriyaviyogaḥ, duḥkhaviśeṣaḥ — {'dod cing mdza' ba dang bral ba dang mi 'dod cing mi mdza' ba dang phrad pa de shin tu mi bzad par sdug bsngal lo//} iṣṭapriyaviyogāpriyāviyogaduḥkham \n tadapi kaṣṭataraṃ duḥkham kā.vyū.229ka/292. 'dod chags|•saṃ. = {chags pa} rāgaḥ — {de bzhin 'dod chags mes tshig pa/} /{'dod chags me yis gdung bar bya//} tathā rāgāgnidagdhāśca svidyante rāgavahninā \n\n he.ta.16ka/50; {chags pas 'jig rten 'ching 'gyur ba/} /{'dod chags nyid kyis rnam grol 'gyur//} rāgena badhyate loko rāgenaiva vimucyate \n he.ta.16ka/50; madanaḥ — {'dod chags langs shing ya mtshan cher gyur nas/} /{bud med de la mig gis ring zhing bltas//} uditamadanavismayaḥ striyaṃ tāṃ ciramanimeṣavilocano dadarśa \n\n jā.mā.74kha/86; {'dod chags kyis myos par gyur pa'i rnam pa ni rab tu mngon par gyur to//} pravyaktamadanākāro babhūva jā.mā.75kha/87; manmathaḥ — {'dod chags kyis brtan pa med par gyur pa} manmathākṣiptadhṛtiḥ jā.mā.74kha/86; manobhūḥ — {'dod chags kyis ni brtan pa nyams par gyur//} manobhuvā saṃhriyamāṇadhairyāḥ jā.mā.73ka/85; kandarpaḥ — {bag med dregs dang 'dod chags dang /} /{brkam dang zhe sdang gzhir gyur khyim//} pramādamadakandarpalobhadveṣāspade gṛhe \n jā.mā.206ka/239; smaraḥ — {khu 'phel de las 'dod chags yin//} madavṛddhiḥ smarastataḥ pra.a.115ka/122; madaḥ — {'dod chags kyi lhag ma lus pas mig lci bar gyur} sāvaśeṣamadagurunayanaḥ jā.mā.167ka/193; viṣayaḥ — {rmongs pas 'dod chags nye bar spyod pa yang /} /{rma g}.{ya' phrugs pa'i bde ba bzhin du zad//} viṣayopaniveśane'pi mohād vraṇakaṇḍūyanavat sukhābhimānaḥ \n\n jā.mā.97kha/112; \n\n•pā. rāgaḥ 1. anuśayabhedaḥ — {srid pa'i rtsa ba phra rgyas drug /'dod} {chags de bzhin khong khro dang /} /{nga rgyal ma rig lta ba dang /} /{the tshom yin te} mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā \n māno'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.16ka/761; \n\n•vi. mānmathaḥ — {rgyal po 'dod chags gter de ni/} /{lag 'gro'i tshogs kyis yang dag bkag/} bhujaṅgagaṇasaṃruddhaḥ sa rājan mānmatho nidhiḥ \n\n a.ka.181kha/20.76; dra.— {kye ma 'dod chags la chags dang /} …/{gzhan 'joms chung mar gus pa mchog/} aho āsaktaraktānāṃ…paradārādaraḥ param \n\n a.ka.170kha/19.80.\n\n• paryā.— {chags zhen} saktiḥ, {lhag par zhen pa} adhyavasānam, {phrad zhen} saṅgaḥ, {mngon par zhen pa} abhiniveśaḥ pra.pa.46ka/55. 'dod chags rnam pa lnga|pañcavidho rāgaḥ — 1. {'dod pa'i 'dod chags} kāmarāgaḥ, 2. {'khrig pa'i 'dod chags} maithunarāgaḥ, 3. {yul gyi 'dod chags} viṣayarāgaḥ, 4. {gzugs kyi 'dod chags} rūparāgaḥ, 5. {'jig tshogs kyi 'dod chags} satkāyarāgaḥ śrā.bhū.80ka/205. 'dod chags kun tu 'byung|rāgaḥ samudācarati — {skyes bu zhig bud med la la la ni 'dod chags kun tu 'byung la} puruṣasya tu kasyāñcit striyāṃ rāgaḥ samudācarati abhi.bhā.240ka/807. 'dod chags kun zad|rāgasaṃkṣayaḥ — {'dod chags kun zad 'dod chags bral//} {'dod chags spangs pa ni 'dod chags dang bral ba'i khams yin no//} virāgo rāgasaṃkṣayaḥ \n rāgasya prahāṇaṃ virāgadhātuḥ abhi.bhā.42ka/1030. 'dod chags kyi rgyags pa|rāgamadaḥ — {de'i gzugs dang lang tsho dang mdzes pa rjes su dran nas 'dod chags kyi rgyags pas myos te} tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ a.śa.204kha/189. 'dod chags kyi rgyags pas myos|vi. rāgamadamattaḥ — {de'i gzugs dang lang tsho dang mdzes pa rjes su dran nas 'dod chags kyi rgyags pas myos te} tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ a.śa.204kha/189. 'dod chags kyi chu klung du lhung ba|vi. rāganadīpatitaḥ — {ngas dga' bo ni 'dod chags kyi chu klung du lhung ba las bsgral} mayā hi rāganadīpatito nandastāritaḥ a.śa.77kha/68. 'dod chags kyi chos nyid|rāgadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'dod chags kyi chos nyid kyang ma yin/} {'dod chags dang bral ba'i chos nyid kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na rāgadharmatā nāpi virāgadharmatā, iyaṃ prajñāpāramitā su.pa.40ka/19. 'dod chags kyi thob pa dang lhan cig pa|vi. rāgaprāptisahitam — {'dod chags dang ldan pa'i sems gang zhig yin/} {gal te 'dod chags kyi thob pa dang lhan cig pa yin no zhe na} katamaccittaṃ rāgasaṃprayuktam? rāgaprāptisahitaṃ cet abhi.bhā.47kha/1053. 'dod chags kyi dmigs pa|vi. rāgālambanam — {'dod chags dang ldan pa'i sems gang zhig yin/}… {gal te 'dod chags kyi dmigs pa yin no zhe na} katamaccittaṃ rāgasaṃprayuktam ? … rāgālambanaṃ cet abhi.bhā.47kha/1053. 'dod chags kyi shas che ba|vi. rāgabahulaḥ — {de nas bcom ldan 'das kyis dge slong 'dod chags kyi shas che ba'i rnams gdul ba}…{'i phyir} tato bhagavān rāgabahulānāṃ bhikṣūṇāṃ vinayanārtham a.śa.200kha/185. 'dod chags skyes|= {'dod chags las skyes pa/} 'dod chags dga' ma'i sgrub thabs|nā. ratirāgāsādhanam, granthaḥ ka.ta.2063. 'dod chags can|vi. rāgī — {bdag lta bu'i smra ba po ni 'dod chags can yin no//} mādṛśo vaktā rāgī pra.vṛ. 266kha/6. 'dod chags bcas|= {'dod chags dang bcas pa/} 'dod chags chung|= {'dod chags chung ba/} 'dod chags chung ba|vi. alparāgaḥ — {chos kyi sbyin pa zang zing med pa'i phan yon nyi shu}… {dran pa dang ldan pa yin}… {'dod chags chung ba yin}… {de'i chos kyi sbyin pa de rjes su dran par 'gyur ba yin} viṃśatirime… ānuśaṃsā nirāmiṣa(dharma)dāne…smṛtimāṃśca bhavati… alparāgo bhavati…anusmaraṇīyaṃ cāsya taddharmadānaṃ bhavati śi.sa.189ka/187; mandarāgaḥ — {sems can 'di dag}…{'dod chags chung la zhe sdang che ba} amī sattvāḥ… mandarāgāstīvradveṣāḥ sa.pu.52kha/92. 'dod chags che ba|vi. tīvrarāgaḥ — {sems can 'di dag sngon dge ba byas pas zhe sdang chung la 'dod chags che ba} amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgāḥ sa.pu.52kha/92. 'dod chags che ba'i bdo ba|tīvrarāgaḥ ma.vyu.7264. 'dod chags chen po|pā. mahārāgaḥ, jagadartharāgaḥ — {'dod chags chen po'i rjes chags pas/} /{lhan cig skyes dga'i rang bzhin las//} mahārāgānurāgena sahajānandasvarūpataḥ \n\n he.ta.23kha/78; {'dod chags chen po rjes chags pas/} /g.{yung mos sku la 'khyud pa nyid//} ḍombyāliṅgitakandharo mahārāgānurāgitaḥ \n\n he.ta.5ka/12; jagadartharāgo mahārāgaḥ yo.ra.152. 'dod chags gtan bral|atyantavairāgyam — {sa de'i 'dod chags gtan bral phyir//} tadbhūmyatyantavairāgyāt abhi.ko.13ka/662. 'dod chags dang bcas|= {'dod chags dang bcas pa/} 'dod chags dang bcas pa|•vi. sarāgaḥ — {gang 'dod chags dang bcas pa'i sems yin pa} yatsarāgaṃ cittam ta.pa.101kha/652; {'dod chags dang ldan pa'i sems thams cad 'dod chags dang bcas pa yin no//} sarvameva rāgasaṃprayuktaṃ cittaṃ sarāgam abhi.bhā.47ka/1052; \n\n•saṃ. = {'dod chags dang bcas pa nyid} sarāgatā — {bdag nyid 'dod chags bcas shing zhe sdang bcas/} /{gti mug bcas par yang ni rab tu ston//} sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca \n sa.pu.77ka/130. 'dod chags dang bcas pa nyid|sarāgatvam—{ci gal te rdo'i dum bu las 'dod chags dang bcas pa nyid dang smra ba nyid gnyis ka log pa yin mod kyi} yadyapi upalakhaṇḍādubhayaṃ vyāvṛttaṃ sarāgatvaṃ ca vaktṛtvaṃ ca nyā.ṭī.90ka/249; sarāgatā — {'dod chags dang bcas pa nyid rnam pa gnyis te/} {'dres pa'i 'dod chags dang bcas pa nyid dang ldan pa'i 'dod chags dang bcas pa nyid do//} dvidhā sarāgatā—saṃsṛṣṭasarāgatā, saṃyuktasarāgatā ca abhi.bhā. 45kha/1046. 'dod chags dang bcas pa nyid rnam pa gnyis|dvidhā sarāgatā — 1. {'dres pa'i 'dod chags dang bcas pa nyid} saṃsṛṣṭasarāgatā, 2. {ldan pa'i 'dod chags dang bcas pa nyid} saṃyuktasarāgatā abhi.bhā.45kha/1046. 'dod chags dang bcas pa ma yin pa|na sarāgatā — {sogs pa'i sgras 'dod chags dang bcas pa ma yin pa dang zhe sdang dang bcas pa ma yin pa zhes bya ba la sogs pa gzung ngo //} ādiśabdena na sarāgatā, na sadveṣatetyādi gṛhyate ta.pa.124ka/697. 'dod chags dang bcas pa'i sems|sarāgacittam — {de sems can pha rol dang gang zag pha rol gyi sems kyang sems kyis yang dag pa ji lta ba bzhin du rab tu shes te/} {'dod chags dang bcas pa'i sems la 'dod chags dang bcas pa'i sems shes} ({zhes} ){yang dag pa ji lta ba bzhin du rab tu shes so//} sa parasattvānāṃ parapuḍgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti \n sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti da.bhū.199ka/21. 'dod chags dang bcas par 'gyur|sarāgaṃ prāpnoti — {slob pa'i sems zag pa med pa yang 'dod chags dang bcas par 'gyur ro//} anāsravamapi sarāgaṃ prāpnoti śaikṣaṃ cittam abhi.bhā.47kha/1053. 'dod chags dang ldan|= {'dod chags dang ldan pa/} 'dod chags dang ldan pa|•vi. rāgasaṃyuktam — {dngos po gang la 'dod chags dang ldan pa'i sems skyes pa de ni rnam par shes pa'o//} yasmin vastuni hi rāgasaṃyuktaṃ cittamutpadyate tadvijñānam da.bhū.220kha/32; rāgasaṃprayuktam — {'dod chags dang ldan pa'i sems thams cad 'dod chags dang bcas pa yin no//} sarvameva rāgasaṃprayuktaṃ cittaṃ sarāgam abhi.bhā.47ka/1052; \n\n•saṃ. = {'dod chags dang ldan pa nyid} rāgasamprayuktatā — {'dod chags dang ldan pas kyang 'dod chags dang bcas pa'i sems su 'dod par bya} rāgasamprayuktatayāpi sarāgaṃ cittamatreṣṭavyam abhi.bhā.45kha/1047. 'dod chags dang rnam par rtog pa lhag pa|vi. adhirāgavitarkaḥ — {'di dag la 'dod chags dang rnam par rtog pa lhag pa yod pas/} {'di dag ni 'dod chags dang rnam par rtog pa lhag pa dag ste} adhiko rāgo vitarkaścaiṣāṃ ta ime adhirāgavitarkāḥ abhi.bhā.9ka/895. 'dod chags dang bral|= {'dod chags dang bral ba/} {'dod chags dang bral na rnam par grol bar 'gyur} virakto vimucyate — {skyo na 'dod chags dang bral bar 'gyur ro//} {'dod chags dang bral na rnam par grol bar 'gyur ro//} nirviṇṇo virajyate, virakto vimucyate a.śa.271ka/248; ma.vyu.1594. 'dod chags dang bral ba|•vi. virāgaḥ — {rigs kyi bu 'dod chags dang bral ba la ni 'ong ba'am 'gro ba shes pa med de} na hi kulaputra virāgasyāgamanaṃ vā gamanaṃ vā prajñāyate a.sā.447kha/253; {de dag gi nang na 'dod chags dang bral ba'i chos mchog yin par bstan to//} virāgo dharmasteṣāmagra ākhyātaḥ a.śa.28ka/24; {'dod chags dang bral ba'i phyir ni de'i mi mthun pa'i phyogs rnam par 'tshe ba spangs pa'i phyir ro//} virāgato'pi tadvipakṣavihiṃsāprahāṇāt sū.bhā.220ka/127; vītarāgaḥ — {'dod chags bral ba dbang po thul//} vītarāgo jitendriyaḥ vi.pra.156ka/3.105; {brjod par 'dod pa nyid de yang snying rjes 'dod chags dang bral ba la yang srid pa'i phyir 'khrul pa yin no//} sā ca vaktukāmatā vītarāgasya karuṇayāpi sambhavatīti vyabhicāraḥ ta.pa.305ka/1069; {rdzu 'phrul chen po 'dod chags bral//} vītarāgāṃ maharddhikām \n\n ma.mū.302kha/471; vigatarāgaḥ — {de bzhin gshegs pa 'dod chags dang bral ba} tathāgato vigatarāgaḥ a.śa.91kha/82; {zag pa dang bcas pa gang yin pa de ni 'dod chags dang bcas pa dang 'dod chags dang bral ba zhes bya bar 'jig rten pa'i rnam pa can yin no//} yattu sāsravam, tallaukikākāraṃ sarāgaṃ vigatarāgamityādi abhi.sphu.240ka/1037; gatarāgaḥ — {'dod chags bral ba'i dge slong gi/} /{tshogs la dge 'dun rjes su brjod//} bhikṣūṇāṃ gatarāgāṇāṃ samūhaḥ saṅgha ucyate \n\n a.ka.187ka/21.32; rāgarahitaḥ — {gal te} ({chags pa de} ){'dod chags kyi snga rol na 'dod chags med pa ste/} {'dod chags dang bral ba zhig yod par gyur na ni} sa yadi rakto rāgātpūrvaṃ rāgatiraskṛto rāgarahito bhavet pra.pa. 46kha/55; viraktaḥ — {gang las 'dod chags bral brtan pa'i/} /{byis pa} yadviraktaḥ sthiro bālaḥ abhi.ko.12kha/659; {gang zhig yul gang las 'dod chags dang bral ba} yo hi yasmād viṣayād viraktaḥ abhi.sphu.306kha/1176; \n\n•saṃ. 1. = {'dod chags dang bral ba nyid} vairāgyam — {'dod chags dang bral ba thob pa'i sgo nas} vairāgyalābhataḥ sū.bhā.216ka/121; {'dod chags dang bral ba la brten nas sbyin pa la sbyor ba la ngo mtshar mi che'o//} vairāgyamāgamya dāne prayogo nāścaryam sū.bhā.240ka/154; virāgatā — {'dod chags dang bral ba gang yin pa de ni de bzhin gshegs pa'o//} yā ca virāgatā, sa tathāgataḥ a.sā.447kha/253 2. vigatarāgaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{'dod chags dang bral ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …vigatarāga ityucyate la.vi.204kha/308. 'dod chags dang bral ba ma yin pa|vi. avītarāgaḥ — {'dod chags dang bral ba ma yin no zhes bya ba 'dod chags la sogs pa dang ldan pa nyid ni bsgrub par bya ba'o//} avītarāga iti rāgādimattvaṃ sādhyam nyā.ṭī.90ka/249; aviraktaḥ — {dper na skyes bu bud med cig la chags pa/} {lhag ma rnams la 'dod chags dang bral ba ma yin pa} tadyathā puruṣa ekasyāṃ striyāṃ raktaḥ, śeṣāsvaviraktaḥ abhi.sphu.114ka/806. 'dod chags dang bral ba ma yin pa nyid|vi. avītarāgatvam — {bsgrub par bya ba ste/} {'dod chags dang bral ba ma yin pa nyid} avītarāgatvasya sādhyasya nyā.ṭī. 90ka/248. 'dod chags dang bral ba la gnas pa|vi. virāganiśritaḥ — {de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas pa/} {'dod chags dang bral ba la gnas pa}…{yongs su sgom mo//} chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritam da.bhū.205kha/24. 'dod chags dang bral ba'i khams|pā. virāgadhātuḥ, dhātubhedaḥ — {spong ba'i khams}…{'dod chags dang bral ba'i khams}…{'gog pa'i khams}…{'du byed thams cad las 'dod chags dang bral ba la 'dod chags dang bral ba'i khams zhes bya'o//} prahāṇadhātuḥ…virāgadhātuḥ…nirodhadhātuḥ…sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate a.śa.257kha/236. 'dod chags dang bral ba'i chos nyid|virāgadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'dod chags kyi chos nyid kyang ma yin/} {'dod chags dang bral ba'i chos nyid kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na rāgadharmatā nāpi virāgadharmatā, iyaṃ prajñāpāramitā su.pa.40ka/19. 'dod chags dang bral ba'i mchog|vi. virāgāṇāmagryam — {'dod chags dang bral ba'i mchog chos la skyabs su mchi'o//} dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam ma. vyu.8690. 'dod chags dang bral ba'i mthar phyin pa|pā. virāgakoṭīgataḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho mos ni byang chub sems dpa'i rnam par thar pa 'dod chags dang bral ba'i mthar phyin pa zhes bya ba thob ste} mayā kulaputra virāgakoṭīgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ ga.vyū.64ka/155. 'dod chags dang bral ba'i 'bras bu|= {'dod chags bral 'bras/} 'dod chags dang bral ba'i lam|pā. vairāgyamārgaḥ — {nyer bsdogs ni 'dod chags dang bral ba'i lam yin la} sāmantakaṃ hi vairāgyamārgaḥ abhi.bhā.75kha/1162; vairāgyapathaḥ — {'dod chags dang bral ba'i lam yin pa'i phyir ro myang ba dang mtshungs par ldan pa ma yin no//} vairāgyapathatvācca nāsvādanāsamprayuktāni abhi.bhā.75kha/1161. 'dod chags dang bral ba'i sa|pā. vītarāgabhūmiḥ, śrāvakabhūmiviśeṣaḥ ma.vyu.1146. 'dod chags dang bral ba'i sems|virāgacittam — {de sems can pha rol dang gang zag pha rol gyi sems kyang sems kyis yang dag pa ji lta ba bzhin du rab tu shes te/} …{'dod chags dang bral ba'i sems la 'dod chags dang bral ba'i sems zhes yang dag pa ji lta ba bzhin du rab tu shes so//} sa parasattvānāṃ parapuḍgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti \n… virāgaṃ cittaṃ virāgacittamiti (yathābhūtaṃ) prajānāti da.bhū.199kha/21. 'dod chags dang bral ba'i sems kyi bsam pa yid la bya ba|pā. virāgacittāśayamanaskāraḥ, cittāśayamanaskārabhedaḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te/}…{dag pa'i sems kyi bsam pa yid la bya ba dang}…{'dod chags dang bral ba'i sems kyi bsam pa yid la bya ba dang}…{bdag nyid che ba'i sems kyi bsam pa yid la bya ba'o//} sa daśabhiścittāśayamanaskārairākramati …śuddhacittāśayamanaskāreṇa… a(?)virāgacittāśayamanaskāreṇa… māhātmyacittāśayamanaskāreṇa ca da.bhū. 195kha/19. 'dod chags dang bral bar gyis shig|kri. virāgayiṣyatha — {ci nas kyang dud 'gro'i skye gnas la 'dod chags dang bral bar gyis shig} apyevaṃ tiryagyoniṃ virāgayiṣyatha vi.va.151kha/1.40. 'dod chags dang bral bar 'gyur|kri. 1. virajyate — {skyo na 'dod chags dang bral bar 'gyur} nirviṇṇo virajyate a.śa.271ka/248; {'dod chags dang bral bar 'gyur la yid 'byung bar mi 'gyur ba yang yod} syādvirajyate na nirvidyate abhi.sphu.237ka/1031 2. vairāgyaṃ syāt — {de lta ma yin na thams cad las cig car 'dod chags dang bral bar 'gyur ro//} anyathā hi yugapat sarvato vairāgyaṃ syāt abhi.bhā.52ka/1067. 'dod chags dang bral bar rjes su lta ba|vi. virāgānudarśī — {'dod chags dang bral bar rjes su lta ba dang 'gog par rjes su lta ba dang spangs par rjes su lta bas gnas par bya'o//} virāgānudarśinā (nirodhānudarśinā) pratinisargānudarśinā vihartavyam a.śa.280kha/257. 'dod chags dang bral bas thob pa|vi. vairāgyalābhikaḥ — {sangs rgyas las gzhan pa ni sbyor ba las byung ba yin gyi/} {'dod chags dang bral bas thob pa ni ma yin no//} buddhādanyasya prāyogikāḥ, na vairāgyalābhikāḥ abhi.bhā.60kha/1106; vairāgyalābhikī — {'dris pa dang ma 'dris pa yin pa'i phyir 'dod chags dang bral bas thob pa dang sbyor ba las byung ba yin no//} vairāgyalābhikī ca prāyogikī ca, ucitānucitatvāt abhi.bhā.10ka/898. 'dod chags dang ma bral|= {'dod chags dang ma bral ba/} 'dod chags dang ma bral ba|vi. avītarāgaḥ — {yang ci'i phyir slob pa 'dod chags dang ma bral ba bar ma dor yongs su mya ngan las 'da' bar mi 'gyur zhe na} atha kasmādavītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati abhi.bhā.24kha/959; sarāgaḥ — {dge slong 'dod chags dang ma bral ba gang yin pa de dag ni des ci bya gtol med par gyur to//} ye sarāgā bhikṣavaste tayā saṃbhrāmitāḥ a. śa.200kha/185. 'dod chags dang ma bral ba nyid|avītarāgatvam — {gang la 'dod chags dang ma bral ba nyid med pa zhes bya bas bsgrub par bya ba med par rjes su brjod na} yatrāvītarāgatvaṃ nāstīti sādhyābhāvānuvādaḥ nyā.ṭī. 90ka/249. 'dod chags dang mtshungs par ldan pa|vi. rāgasaṃprayuktam — {de la 'dod chags dang mtshungs par ldan pa'i sems ni gnyis kyis 'dod chags dang bcas pa yin no//} tatra rāgasaṃprayuktaṃ cittaṃ dvābhyāṃ sarāgam abhi.bhā.45kha/1046. 'dod chags dang mtshungs par mi ldan pa|vi. rāgeṇāsamprayuktam — {gal te 'dod chags dang mtshungs par mi ldan pa 'dod chags dang bral ba yin na} yadi rāgeṇāsamprayuktaṃ vigatarāgaṃ syāt abhi.bhā.45kha/1046. 'dod chags dang zhe sdang dang gti mug gi me kun nas 'bar ba'i sems kyi bsam pa|pā. rāgadveṣamohāgnisaṃpradīptapratiśaraṇa(?)cittāśayatā, cittāśayabhedaḥ — {sems kyi bsam pa bcu nye bar gzhog ste/}… {mgon med pa dang skyabs med pa dang rten med pa'i sems kyi bsam pa dang}…{'dod chags dang zhe sdang dang gti mug gi me kun nas 'bar ba'i sems kyi bsam pa dang}…{thar pa'i lam gyis sdangs pa'i sems kyi bsam pa}({'o}) (?) daśa cittāśayānupasthāpayati…anāthātrāṇāpratiśaraṇacittāśayatāṃ ca…rāgadveṣamohāgnisaṃpradīptapratiśaraṇacittāśayatāṃ ca… mokṣopāyapranaṣṭapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19. 'dod chags dang zhe sdang dang gti mug las yongs su thar bar byed|pā. rāgadveṣamohaparimokṣaṇaḥ, samādhiviśeṣaḥ — {'dod chags dang zhe sdang} ({dang gti mug} ){las yongs su thar bar byed ces bya ba'i ting nge 'dzin} rāgadveṣamohaparimokṣaṇo nāma samādhiḥ kā.vyū.235ka/297. 'dod chags bdo ba'i slob dpon|madācāryaḥ — {'dod chags bdo ba'i slob dpon gyis/} /{bstan pa'i rma bya gar yang 'gying /}…/{nags tshal dag na glu gar gyis/} /{khyod kyi thugs ni dgyes par bgyid//} madācāryopadiṣṭāni nṛttāni ca śikhaṇḍinām \n\n…vaneṣu kṛtasaṅgītaṃ harṣayiṣyati te manaḥ \n\n jā.mā.51ka/60. 'dod chags rdul bcom|nā. nihatarāgarajaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} …{'dod chags rdul bcom dang} mātā…yathā ca maitreyasya bodhisattvasya, tathā…nihatarāgarajasaḥ ga.vyū.268ka/347. 'dod chags rdo rje ma|rāgavajrī; rāgavajrikā, vāriyoginī — {kha la 'dod chags rdo rje ma//} vaktre ca rāgavajrikā he.ta.18kha/60; rāgavajrī vāriyoginī yo.ra. 145. 'dod chags ldan|= {'dod chags dang ldan pa/} 'dod chags rnam rtog lhag|= {'dod chags dang rnam par rtog pa lhag pa/} 'dod chags par 'gyur|kri. rajyati—{de 'di ltar sems yongs su tshor} ({tshol} ){te/} {'dod chags par 'gyur ba'am zhe sdang bar 'gyur ba'am gti mug par 'gyur ba'i sems de dag gang yin} sa evaṃ cittaṃ parigaveṣate—katarattu cittaṃ rajyati vā duṣyati vā muhyati vā śi.sa.130kha/126. 'dod chags spangs pa|vi. rāgaviprahīṇaḥ — {gnas brtan de ni dgra bcom pa 'dod chags spangs pa zhig go/} sa ca sthaviro'rhan, sa rāgaviprahīṇaḥ a.śa.260ka/238. 'dod chags spyad pa|pā. rāgacaritaḥ, puḍgalabhedaḥ — {chags par 'gyur ba'i dmigs pa la 'dod chags drag po dang 'dod chags yun ring por 'byung bar 'gyur ba gang yin pa ste/} {de ni gang zag 'dod chags spyad pa zhes bya'o//} yo rañjanīye ālambane tīvrarāgaśca bhavatyāyatarāgaśca, ayamucyate rāgacaritaḥ puḍgalaḥ śrā.bhū.9kha/21; {gang zag 'dod chags shas che ba gang yin pa de ni 'dod chags spyad pa'o//} yo'yaṃ rāgonmadaḥ puḍgalaḥ sa rāgacaritaḥ śrā.bhū.71ka/184; dra. {'dod chags spyod pa/} {'dod chags shas che ba/} 'dod chags spyod pa|pā. rāgacaritaḥ, vineyasattvabhedaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa lnga ni/} {'dod chags spyod pa dang}…{rnam par rtog pa spyod pa'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…pañcavidhaḥ \n rāgacaritaḥ …vitarkacaritaśca bo.bhū.154kha/200; dra. {'dod chags spyad pa/} 'dod chags phyag rgya|pā. rāgamudram — {chags pas chu ma phyag rgyas gdab/}… /{'dod chags phyag rgyas g}.{yung mo nyid/}… /{'dod chags phyag rgyas g+ha sma rI//} vārīṃ rāgeṇa mudrayet \n\n…ḍombīṃ rāgamudreṇa…ghasmarīṃ rāgamudreṇa he.ta.20ka/64. 'dod chags phyag rgya can|rāgamudrī — {mkha' spyod 'dod chags phyag rgya can//} khecarī rāgamudrī he.ta.23ka/76. 'dod chags bral|= {'dod chags dang bral ba/} 'dod chags bral ba|= {'dod chags dang bral ba/} 'dod chags bral bar 'gyur|= {'dod chags dang bral bar 'gyur/} 'dod chags bral bar ma gyur pa|vi. avītarāgaḥ — {'dod chags bral bar ma gyur pas/} /{bu smad rab tu sdug pa dag/} avītarāgeṇa satā putradāramatipriyam \n jā.mā.59kha/69. 'dod chags bral 'bras|vairāgyaphalam — {mtshams med sbyor ba byas pa la/} /{'dod chags bral 'bras mi srid do//} nānantaryaprayuktasya vairāgyaphalasambhavaḥ \n\n abhi.ko.15ka/732. 'dod chags 'bral|vairāgyam — {'chad dang mtshams sbyor 'dod chags 'bral/} /{nyams dang 'chi 'pho skye ba rnams/} /{yid kyi rnam shes kho nar 'dod//} chedasandhānavairāgyahānicyutyupapattayaḥ \n manovijñāna eveṣṭāḥ abhi.ko.8kha/501. 'dod chags ma bral ba|vi. avītarāgaḥ — {'dod chags ma bral ba yis de yi lus/} /{ji srid mthong bar gyur pa de srid du/} /{de yi gzugs dang yon tan rnams la chags/} /{de la lta ba zlog pa yongs mi nus//} avītarāgasya janasya yāvatsā locanaprāpyavapurbabhūva \n tāvatsa tadrūpaguṇāvabaddhāṃ na dṛṣṭimutkampayituṃ śaśāka \n\n jā.mā.72kha/84. 'dod chags me|rāgavahniḥ — {de bzhin 'dod chags mes tshig pa/} /{'dod chags me yis gdung bar bya//} tathā rāgāgnidagdhāśca svidyante rāgavahninā \n\n he.ta.16ka/50; rāgāgniḥ — {khyod kyi gdug pa'i me dang 'dod chags mer mi mtshungs//} rāgāgninā tava samo na viṣāgnirugraḥ vi.va.215ka/1.91. 'dod chags med pa|vi. araktaḥ — {des chos de yang dag par rjes su ma mthong zhing ma dmigs pas 'dod chags med pa zhe sdang med pa gti mug med pa sems phyin ci ma log pa mnyam par gzhag pa zhes bya'o//} sa taṃ dharmamasamanupaśyannanupalabhamāno ' rakto'duṣṭo ' mūḍho'viparyastacittaḥ samāhita ityucyate pra.pa.48ka/57. 'dod chags mes tshig pa|vi. rāgāgnidagdhaḥ — {de bzhin 'dod chags mes tshig pa/} /{'dod chags me yis gdung bar bya//} tathā rāgāgnidagdhāśca svidyante rāgavahninā \n\n he.ta.16ka/50. 'dod chags las skyes|= {'dod chags las skyes pa/} 'dod chags las skyes pa|vi. rāgajaḥ — {de dag gzhi de las lus dang ngag dang yid kyi 'dod chags las skyes pa'i las kyang mngon par 'du byed} te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti ra.vyā.81ka/13; {yon skyon snyigs mar gsungs pa ni/} /g.{yo dang zhe sdang 'dod chags skyes//} vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje \n abhi.ko.13ka/668. 'dod chags las yang dag par 'das pa|vi. rāgasamatikrāntaḥ lo.ko.1263. 'dod chags las yongs su grol|nā. rāgaparimuktā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo 'dod chags las yongs su grol ba zhes bya ba} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā—priyamukhā nāma gandharvakanyā …rāgaparimuktā nāma gandharvakanyā kā.vyū.202ka/260. 'dod chags shas che ba|pā. unmadarāgaḥ, puḍgalabhedaḥ — {gang zag ni nyi shu rtsa brgyad}…{dbang po brtul po dang dbang po rnon po dang 'dod chags shas che ba dang}…{gnyi ga'i cha las rnam par grol ba'o//} puḍgalāḥ aṣṭāviṃśatiḥ…mṛdvindriyaḥ, tīkṣṇendriyaḥ, unmadarāgaḥ…ubhayatobhāgavimuktaśca śrā.bhū.67ka/169; dra. {'dod chags spyad pa/} 'dod chags sems|raktacittam — {chags bral mi goms sems kyis ni/} /{'dod chags sems kyis bsgom pa nyid//} bhāvanā raktacittenāviratā(ktā)bhyāsacetasā \n\n he.ta.19kha/62. 'dod chags sel ba|rāganisūdanam ma.vyu.2585. 'dod chung|= {'dod pa chung ba/} 'dod chen|•vi. icchantikaḥ — {'dod chen mu stegs nyan thos dang /} /{rang byung rnams kyi sgrib rnam bzhi//} caturdhāvaraṇaṃ…icchantikānāṃ tīrthyānāṃ śrāvakānāṃ svayaṃbhuvām \n ra.vi.89ka/27; dra. {'dod chen pa/} {'dod chen po/} \n\n•saṃ. icchā — {bdag ni 'dod chen gyis ni 'dir 'ongs so//} icchayāhamihāgataḥ a.śa.102ka/91; lobhaḥ — {de nas 'dod chen gyis dbyen spyo ba'i blo can des 'di snyam du bsams so//} athāsya lobhākulitamaterevamabhūt jā.mā.153kha/177; lālasā mi.ko.126kha \n 'dod chen gyi tshul|lokavṛttam — {dam pa'i tshul gzung ngam 'on te 'dod chen gyi tshul gzung} sadvṛttamanugacchāmyutāho lokavṛttam jā.mā.153kha//177. 'dod chen can|•vi. mahecchaḥ — {chog mi shes dang /} /{'dod chen can la ma yin no//} nāsantuṣṭamahecchayoḥ abhi.ko.18kha/892; dra. {'dod chen che ba/} \n\n•saṃ. = {'dod chen can nyid} mahecchatā—{ma rnyed la 'dod 'dod chen can//} alabdhecchā mahecchatā abhi.ko.19ka/892; {ma rnyed pa dag la de 'dod pa ni 'dod chen can yin no//} alabdheṣu tatkāmatā mahecchatā abhi.bhā.8kha/892; dra. {'dod pa che ba/} 'dod chen chung ba|alpecchatā — {chog mi shes pa dang 'dod chen can las bzlog pa ni de dag gi gnyen po chog shes pa dang 'dod chen chung ba yin par rig par bya'o//} asantuṣṭimahecchatāviparyayeṇa tatpratipakṣau veditavyau—santuṣṭiśca, alpecchatā ceti abhi.bhā.8kha/893; dra. {'dod pa chung ba/} {'dod pa nyung ba/} 'dod chen che ba|vi. mahecchaḥ — {'di ltar 'di na la la 'dod chen che ba dang chog mi shes pa dang gso dka' ba dang dgang dka' ba'i rang bzhin can yin la} yathāpīhaikatyo maheccho bhavatyasaṃtuṣṭaḥ, durmmo(duṣpo)ṣaḥ, durgha(durbha)rajātīyaḥ śrā.bhū.20ka/48; abhidhyāluḥ — {rku ba}…{gnod par sems pa 'dod chen che ba} corāṇāṃ…duṣṭacetasāmabhidhyālūnām ga.vyū.24ka/121. 'dod chen pa|vi. icchantikaḥ — {'dod chen par yang ji ltar 'gyur//} kathamicchantiko bhavet la.a.65kha/12; {'dod chen pa'i tshig} icchantikapadam la.a.69ka/17; dra. {'dod pa can/} {'dod chen po/} 'dod chen pa med pa'i tshig|anicchantikapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {'dod chen pa'i tshig dang 'dod chen pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…icchantikapadam, anicchantikapadam la.a.69ka/17. 'dod chen pa'i tshig|icchantikapadam aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{'dod chen pa'i tshig dang 'dod chen pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam… icchantikapadam, anicchantikapadam la.a.69ka/17. 'dod chen po|vi. icchantikaḥ — {sems can gang dag srid pa 'dod pa'i 'dod chen po dang der nges par lhung ba'i chos 'di pa nyid} ye sattvā bhavābhilāṣiṇa icchantikāstanniyatipatitā ihadhārmikā eva ra.vyā.89kha/29; dra. {'dod chen/} {'dod chen pa/} 'dod 'jo|kāmadhenuḥ — {'dod 'jor zhes bya ba ni gang 'dod pa 'jor yod pa'o//} kāmadhenuśceti yā vāñchitadohaṃ duhyate bo.pa.72kha/41; {dpag bsam gyi ni shing dag dang /} /{lus can rnams kyi 'dod 'jor gyur//} bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām \n\n bo.a.7kha/3.19; kāmadudhā — {mkhas pas yang dag rab sbyar ba'i/} /{ngag ni ngag gi 'dod 'jor} ({ngag ni 'dod 'jo'i ba ru} ityapi pāṭhaḥ){bshad//} gaurgauḥ kāmadudhā samyak prayuktā smaryate budhaiḥ \n kā.ā.318kha/1.6. 'dod 'jo ba|= {'dod 'jo/} 'dod 'jo'i ba|= {'dod 'jo/} 'dod gtogs|= {'dod par gtogs pa/} 'dod gtogs pa|= {'dod par gtogs pa/} 'dod rten can|vi. kāmāśrayaḥ — {chos shes bya ba 'dod rten can//} kāmāśrayaṃ tu dharmākhyam abhi.ko.22ka/1063; = {'dod pa'i khams kyi rten can/} 'dod thob|= {dge ba} bhavyam, śubham — śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham \n bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām \n\n a.ko.1.4.26; bhavanārhaṃ bhavyam a.vi.1.4.26. 'dod dang ldan|= {'dod ldan/} 'dod dang ldan pa|= {'dod ldan/} 'dod dus|= {nag pa} caitrikaḥ, caitramāsaḥ — syāccaitre caitriko madhuḥ a.ko.1.4.16; caitrī atrāstīti caitraḥ \n caitrikaśca a.vi.1.4.16. 'dod dran dgra|= {lha chen} nā. smaraśatruḥ, śivaḥ ma.vyu.3126. 'dod dri|iṣṭagandhaḥ — iṣṭagandhaḥ sugandhiḥ a.ko.1. 5.11. 'dod ldan|= {'dod pa dang ldan pa} vi. kāmapratisaṃyuktaḥ — {mi ldan pa'i sems kyis 'dod pa dang ldan pa'i chos rnams shes par 'gyur ba yod dam zhe na} syādapratisaṃyuktena cittena kāmapratisaṃyuktān dharmān vijānīyāt abhi.bhā. 48ka/1056; kāmopahitaḥ — {kha cig ni 'dod pa dang ldan pas byang chub sems dpa' la sgug pa dang} kāścit kāmopahitena bodhisattvaṃ nimantrayante sma la.vi.157ka/234; kāmopasaṃhitaḥ — {mig gis shes par bya ba'i gzugs sdug pa dang}…{'dod pa dang ldan pa dang}…{dag yod do//} santi cakṣurvijñeyāni rūpāṇi iṣṭāni…kāmopasaṃhitāni a.śa.103kha/93; spṛhānvitaḥ — {de mthong nas kyang 'dod ldan pa/} /{sangs rgyas nyid phyir rab sbyor te//} taṃ ca dṛṣṭvābhiyujyante buddhatvāya spṛhānvitāḥ \n ra.vi.123ka/101; sotkaṇṭhaḥ — {'dod dang ldan pas yang dag bsams//} sotkaṇṭhā samacintayat a.ka.261kha/31.28; utkaṇṭhitaḥ — {brtan pa'i spyod tshul nyams shing 'dod ldan pas//} utkaṇṭhitaḥ kuṇṭhitadhairyavṛttiḥ a.ka.193ka/22.10; kāmukaḥ — {de bzhin dka' thub can dang 'dod ldan la/} /{rmi lam sad pa dag las 'dzag phyir ro//} tadvattapasvikāmukayoḥ svapnajāgratoḥ kṣaraṇāt \n\n vi.pra.110ka/1, pṛ.5; a.ka.9kha/50. 93; kāmī — {'dod ldan skye bo 'jigs pa che la 'jug/} mahābhaye kāmijanaḥ pravartate sū.a.144ka/22; {'dod dang ldan pa'i lha yi lus/} /{bzhi cha nas ni rgyang grags dag/} pādavṛddhyā tanuryāvat sārdhakrośo divaukasām \n kāminām abhi.ko.9kha/529; kāminī — {ma ning gzugs bzang mi bzang zhes/} /{'dod ldan rnams kyis brtags ci phan//} ṣaṇḍasya rūpe vairūpye kāminyāḥ kiṃ parīkṣayā \n\n ta.pa.56kha/564; kāmayamānaḥ — {'dod ldan bdag la gzhon nu ma/} /{khyod ni ji ltar 'dod mi byed//} kanye kāmayamānaṃ māntvaṃ na kāmayase katham \n kā.ā.320kha/1.63. 'dod ldan ngan pa|vi. kukāmī — {'dod ldan ngan pa kha cig ni/} /{nyin rangs las kyis yongs dub ste//} keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ \n bo.a.26ka/8.73. 'dod ldan pa|= {'dod ldan/} 'dod ldan byed|kri. utkaṇṭhayati — {chu srin rgyal mtshan can gyis deng /} /{na chung rnams yid 'dod ldan byed//} yūnāṃ cotkaṇṭhayatyadya mānasammakaradhvajaḥ \n\n kā.ā.326ka/2.117. 'dod ldan ma|vi.strī. kāminī — {khyo bral 'dod ldan ma yi mi mthun phyogs/} /{lho phyogs rlung ni yang yang rab tu ldang //} adakṣiṇaḥ proṣitakāminīnāṃ vavau muhurdakṣiṇamātariśvā \n a.ka.294kha/108.15; kā.ā.335ka/3.23. 'dod sdug bsngal|= {'dod pa na spyod pa'i sdug bsngal} kāmaduḥkham, kāmāvacaraduḥkham — {dmigs pa gang la dmigs zhe na/} {'dod sdug bsngal la} kasminnālambane ? kāmaduḥkhe abhi.bhā.16ka/922. 'dod gnas sel ba|=(?) rāganisūdanam ma.vyu.2585. 'dod pa|•kri. (avi.; saka.) 1. icchati — {rtog ge can rnams 'dod pa ltar//} yathaivecchanti tārkikāḥ la.a.185kha/155; kāṅkṣati — {bkres par gyur pa zas dag 'dod} bhakṣyaṃ kṣudhā kāṅkṣati a.ka.249kha/29.32; ākāṅkṣati — {yon tan gang gang 'dod pa} yaṃ yaṃ guṇamākāṅkṣati sū.bhā.229ka/140; abhilaṣati — {dge ba kun tu spyod pa kho na 'dod pa'o//} kuśalasamācāramevābhilaṣati bo.bhū.99kha/127; utkaṇṭhayati—{gang gi tshe khyod gyos po'i khyim na 'dug pa de'i tshe ni 'grogs bshes de 'dod do//} tvaṃ yadā śvaśuragṛhe tiṣṭhasi tadā sapremakasyārthe utkaṇṭhayasi vi.va.201kha/1.75; uśati — {de la snod kyi 'jig rten gyi/} /{gnas par 'dod pa'i 'og dag gi/} tatra bhājanalokasya sanniveśamuśantyadhaḥ \n abhi.ko.8kha/506; uśanti icchantītyarthaḥ abhi.sphu.506; spṛhayati—{gang phyir rgya mtshor sa 'og gnas de la 'dod pas//} jalanidhigataṃ pātālasthaṃ yataḥ spṛhayanti tam \n ra.vi.126ka/110; ākāḍkṣate — {skyes pa dang phrad par 'dod do//} puruṣeṇa sārdhaṃ saṃyogamākāṅkṣate śi.sa.134kha/131; īhate — {bdag gi mig ni de la lta bar 'dod//} dṛṣṭistadālokanamīhate me a.ka.122kha/65.54; rocate — {dro bar gyur pa'i gnas skabs na ni bden pa la chung ngu bzod cing 'dod do//} ūṣmagatāvasthāyāṃ mṛdu satyaṃ kṣamate rocate abhi.sphu.167kha/909; iṣyate — {ci'i phyir}…{khyad par med pa 'di yang 'dod ce na} kimarthaṃ punarayaṃ…aviśeṣaśceṣyate sū.bhā.169ka/61; prārthayate — {yang ci 'dod} kiṃ bhūyaḥ prārthayase a.śa.96kha/86 2. iṣyatām — {des na nges par skyon med par/} /{byas dang bshad pa nyid 'dod kyi//} tena niścitanirdoṣakṛtākhyātatvamiṣyatām \n\n ta.sa.113ka/978; \n\n•saṃ. 1. icchā — {'dod pa thams cad yongs rdzogs byed//} sarvecchāparipūrakam sū.a.197ka/98; dohadam \n icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ \n\n kāmo'bhilāṣastarṣaśca a.ko.1.8.27; icchati yayeti icchā \n iṣu icchāyām a.vi.1.8.27; dra. {brjod par 'dod pa} vivakṣā ta.pa.134ka/3; abhilāṣaḥ — {rnal 'byor 'dod pa yid la byed pa} yogābhilāṣamanaskāraḥ sū.a.178ka/72; manorathaḥ — {dga' ba'i dga' ston 'dod pa} ratyutsavamanorathaḥ kā.ā.330kha/2.261; vāñchā — {gal te khyod la da lta yang /} /{sdig gzhom phun tshogs thob 'dod pa/} /{yod na} adyāpi yadi te pāpaṃ hantuṃ prāptuṃ ca saṃpadam \n vāñchāsti a.ka.339kha/44. 41; abhivāñchā—{skyon rnams bsal bar 'dod pa yis//} doṣatyāgābhivāñchayā ta.sa.22kha/242; ākāṃkṣā — {thug med ma yin gzhan la ni/} /{'dod pa ldog phyir zhes byar gnas//} nānavasthā parākāṃkṣāvinivṛtteriti sthitam \n\n ta.sa.108kha/950; ākāṃkṣaṇam — {de dag gi sdug bsngal zad par 'dod pa'i phyir} teṣāṃ duḥkhakṣayākāṅkṣaṇāt sū.bhā.140kha/17; abhilaṣaṇam — {ro la sogs pa la dran pa sngon du song ba'i 'dod pa} rasādiṣu smaraṇapūrvamabhilaṣaṇam ta.pa.249ka/213; lipsā — {de nas bram ze bu tsha dag /khyer} {nas nor ni 'dod pa yis//} atha tau dārakau vipraḥ samādāyārthalipsayā \n a.ka.207kha/23.48; spṛhā — {'dod pas brlan pas}…{bzhin bde} ({pad} ){bltas//} mukhāravindaṃ… dadṛśuḥ spṛhārdrāḥ a.ka.246kha/28.69; samīhā — {rang gi don 'dod pa dang dmyal ba la sogs par skyes pa'i dus na med pa'i phyir ro//} svārthasamīhāvelāyāmasambhavāt, narakādisambhave ca pra.a.101ka/108; {'di ltar de'i ltos pa ni de ltar gnas pa nyid yin gyi/} {'dod pa ni ma yin te} yatastathāvṛttireva tasyāpekṣā, na tu samīhā ta.pa.226kha/168; āśā — {des na de dag rnams la ni/} /{rtag pa nyid 'dod rgyu mtshan med//} prāpnuvanti tatasteṣu nityatāśā'nibandhanā \n\n ta.sa.95kha/843; pratyāśā — {rig byed gang kho na'i tshad ma nyid brtan par byed par 'dod pas} yasyaiva vedasya prāmāṇyasthirīkaraṇapratyāśayā ta.pa.258ka/987; āśaṃsā — {gzhan las tshad ma nyid du 'dod pa na thug pa med par thal bar 'gyur ba'i phyir ro//} parataḥprāmāṇyāśaṃsāyāmanavasthāprasaṅgāt ta.pa.217ka/904; vivakṣā — {'dod pa tsam las byung ba yi/} /{brda ni rjes su sgrub byed yin//} vivakṣāmātrasambhūtasaṅketānuvidhāyinaḥ \n\n ta. sa.20kha/219; chandaḥ — {de'i phyir sim par 'dod pas brgal ba la sogs pa la ni ltung ba med do//} tasmāt prahlādanacchandenāvatāraṇādāvanāpattiḥ vi.sū.44kha/56; arthaḥ — {ling nga sogs pa sgra yi gnas/} /{sgom pa bzhin du brjod pa yin/} /{kun 'dod bshad pa thams cad la/} /{yod pa 'di ni gzhan yin no//} śabdātmabhāvanāmāhuranyāmeva liṅādayaḥ \n iyantvanyaiva sarvārthā sarvākhyā teṣu vidyate \n\n pra.a.13ka/15; ruciḥ — {'dod pa yang rnam pa gsum ste/} {tshig bsdus pa dang bar ma dang rgya chen po 'dod pa'i phyir te} rucirapi trividhā—saṃkṣiptamadhyavistaragrantharucitvāt abhi.bhā.36kha/63; abhiruciḥ — {rang gi rgyud kyi rnam par shes pa snga ma'i 'dod pa'i khyad par las yin pas} svasantānapūrvavijñānasyaivābhiruciviśeṣāt pra.a.79ka/86; utkaṇṭhā — {de la yongs su gdung ba ni nges par 'byung ba dang rab tu dben pa la brtson pa'i nyon mongs pa can gyi 'dod pa dang mi dga' ba dang} tatra paritama(paritāpa)nā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ śrā.bhū.156ka/399; {mi bdag gis/} /{'dod pa'i gdon ni ma btang ste//} nṛpatirnotkaṇṭhāgrāhamatyajat a.ka.182ka/20. 79; prārthanā — {'di ni dka' thub che bas sum cu rtsa gsum pa'i bdag po'i dpal thob par bya ba'ang 'dod pa tsam gyis 'grub par rig nas} tapaḥprakarṣādasya prārthanāmātrāpekṣaṃ tridaśapatilakṣmīsamparkamavagamya jā.mā.33ka/38; {'gro ba dang 'chi 'pho dang skye ba dang 'dod pa dang}… {de dag ni kye bram ze khyod kyi} gatiścyutirupapattiḥ prārthanā…etadbho brāhmaṇa tvadīyam la.a.126kha/72; lobhaḥ — {'dod pa'i zhags pa} lobhapāśaḥ jā.mā.10kha/10; vi.sū.61ka/77; tṛṣṇā — {legs par zin na phyi ma dang /} /{phyi ma 'dod pas de spang bya//} susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā \n\n bo.a.23ka/7.66; praṇidhānam — {dbang po gcig gi shes pa'i gzung bar bya ba mig la sogs pa 'dod pa la mngon du phyogs pa'i dngos po gnyis gcig la gcig ltos pa na shes pa gcig la 'dre ba zhes bya'o//} ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101 2. madaḥ — {'dod pas rgyas pa'i bya rgod kyis/} /{mchu gcod 'dod ldan dag gis bzhin//} khaṇḍayatyadharaṃ gṛdhraḥ kāmīva madanirbharaḥ \n\n a.ka.217kha/24.109; anaṅgaḥ — {'dod pa bsten pa} anaṅgasevā vi.sū.52kha/67; smaraḥ — {'dod pas gzir na rigs pa'i lugs/} /{mkhas pa rnams kyang mi dran no//} vidvāṃso'pyucitāṃ nītiṃ na smaranti smarāturāḥ \n\n a.ka.182ka/20.79; madanaḥ — {chang 'dra'i mig ldan zur mig gi /mtshon} {gyis 'dod pa 'di rgyal te//} madano madirākṣīṇāmapāṅgāstro jayedayam \n kā.ā.337kha/3.79 3. = {'dod lha} kāmaḥ — {'dod pa'i chung ma gzhan bzhin de mthong nas//} vilokya tāṃ kāmavadhūmivānyām a.ka.295kha/108.24; smaraḥ — {'dod pa'i dga' ma skye ba gzhan thob bzhin//} janmāntarasyeva ratiḥ smarasya a.ka.51ka/59.10; anaṅgaḥ — {'dod pa la ni thal mo sbyor//} anaṅgāyāñjaliṃ dadhe kā.ā.337kha/3.79; kandarpaḥ — g.{yon mig 'dod pa gtum po 'di/} /{nges par bdag la brtse ba med//} kāmaṃ kandarpacaṇḍālo mayi vāmākṣi nirdayaḥ \n kā.ā.320kha/1.64 4. matam — {bya ba dag pa nges sbyor du/} /{smra ba rnams kyi 'dod pa ni//} śuddhakāryaniyogavādināṃ matam pra.a.11kha/13 5. abhyanujñā — {'dod pa zhes bya ba ni 'jig rten 'dod pa nyid do//} abhyanujñā lokasammatatvam ta.pa.135ka/721 6. = {'dod pa nyid} kāmatā — {byang chub sems dpas rgyal po de'i rab tu mdza' bar 'dod pa}…{shes nas} bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya jā.mā.127ka/146; eṣitā—{byang chub sems dpa'i sems can rnams la dga' ba gang yin pa dang phan pa dang bde bar 'dod pa gang yin pa dang} yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā sū.bhā.194ka/93; chandikatā — {khyod kyis chos 'di dag nyid la rab tu don du gnyer ba dang 'dod pas gus pa mchog tu bskyed par bya} eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṃ bhūyasyā mātrayā arthikatayā chandikatayā ca a.sā.432ka/243; lāmpaṭyam — {srog chags za bar 'dod pa'i phyir} prāṇibhakṣaṇalāmpaṭyāt ta.pa.192ka/100 7. = {mchod sbyin gyi las} iṣṭam, kratukarma — atha kratukarmeṣṭam a.ko.2.7.28; ijyate iṣṭam \n yaja devapūjādau a.vi.2.7.28 8. kāmaḥ, puruṣārthaviśeṣaḥ — trivargo dharmakāmārthaiścaturvargaḥ samokṣakaiḥ \n\n a.ko.2.7.57; \n\n•pā. 1. kāmaḥ — {'dod pa'i khams} kāmadhātuḥ abhi.ko.7ka/380; {'dod pa zhes bya ba 'di ci yin zhe na/} {mdor bsdu na khams kyi zas dang 'khrig pa dang ldan pa'i 'dod chags yin te} ko'yaṃ kāmo nāma ? samāsataḥ kavaḍīkārāhāramaithunopasaṃhito rāgaḥ abhi.bhā.110ka/385 2. icchā, guṇapadārthabhedaḥ ma.vyu.4614; mi.ko.101kha; \n\n•nā. ṭakkiḥ, krodhaḥ — {de bzhin du ya wa ra la ni grangs bzhin du dbyug pa sngon po dang mi g}.{yo ba dang 'dod pa dang stobs po cher 'gyur ro//} evaṃ yathāsaṃkhyaṃ bhavati—ya va ra la nīladaṇḍaḥ, acalaḥ, ṭakkiḥ, mahābalaḥ vi.pra.53ka/4.80; \n\n•vi. 1. utsukaḥ — {de ni}… /{mchog tu blta ni 'dod par gyur//} draṣṭuṃ so'bhavadbhṛśamutsukaḥ \n a.ka.242ka/28.22; {rang yul 'gro bar 'dod pa} svadeśagamanotsukaḥ a.ka.135kha/67.17; {mdzes ma blta bar 'dod pa} sundarīdarśanotsukaḥ a.ka.107kha/10.87; abhilāṣī — {de la srid pa 'dod pa ni rnam pa gnyis su rig par bya ste} tatra bhavābhilāṣiṇo dvividhā veditavyāḥ ra.vyā.89ka/27; abhilāṣukaḥ — {'khor ba'i bde ba 'dod pas} saṃsārasukhābhilāṣukaiḥ bo.pa.47ka/7; kāmaḥ — {mtho ris 'dod pa sbyin sreg gis mchog sbyin bya'o//} svargakāmo'gniṣṭomena yajeta ta.pa.131kha/713; pra.a.7ka/8; kāṅkṣī — {yang na rdzogs pa'i byang chub 'dod pa rnams nyid kyi khyad par dag go/} athavā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni bo.pa.47ka/7; ākāṅkṣī — {brtson med 'bras bu 'dod pa dang //} nirudyamaphalākāṅkṣin bo.a.20kha/7.13; abhikāṅkṣī — {yon tan 'dod pa} guṇābhikāṅkṣī rā.pa.235ka/129; kāṅkṣakaḥ — {gzhan pa'i sems kyis skad cig kyang /} /{dngos grub 'dod pas mi gnas so//} kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ \n\n he.ta.14ka/44; lālasaḥ — {dpyod pa pa rnams rang rang} ({rang dbang} ){gis/} /{thos pa 'dod pas 'di ltar gnas//} iti mīmāṃsakāḥ prāhuḥ svatantraśrutilālasāḥ \n ta.sa.119ka/1024; {mthong bar 'dod pa} darśanalālasaḥ jā.mā.35ka/40; īpsuḥ — {grags 'dod rnams kyis} kīrtimīpsubhiḥ kā.ā.322ka/1.105; gṛdhraḥ — {lag 'gro gang /} /{za 'dod gdengs can dgra yis ni//} bhujagagrāsagṛdhraḥ phaṇidviṣaḥ a.ka.309kha/108.147; gṛdhnuḥ u.vṛ.38kha/; arthī — {shes 'dod rnams la} jñānārthinām jā.mā.3kha/2; {zas 'dod pa rnams la ni zas} annamannārthibhyaḥ jā.mā.7kha/7; arthikaḥ — {phongs shing 'dod pa la tshul khrims} vighātārthikaśīlam bo.bhū.74ka/95; prekṣaḥ — {rab tu 'byung bar 'dod pa'i mi de slar btang ba na ni rab tu 'byung bar 'dod pa'i mi phyir btang ba'o//} tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānam abhi.sphu.268kha/1088; vi.sū.8kha/9; eṣī — {mi phan 'dod pa'i mi rnams ni//} narāṇāmahitaiṣiṇaḥ jā.mā.114ka/132; kāmī — {'dod pa'i sems can rnams kyi nang du skye'o//} kāmiṣu sattveṣu saṃjāyate sū.bhā.214ka/119; kāminī — {dper na 'dod pas gdungs pa 'dod pa goms par byed pa bzhin no//} yathā kāminīṃ bhāvayataḥ kāmāturasya ta.pa.299ka/1059; vallabhaḥ — {bdag ni 'dod pa gang yin de/} /{ji ltar de ni 'jig par 'dod//} yasyātmā vallabhaḥ tasya sa nāśaṃ kathamicchati \n pra.a.140kha/150; vatsalaḥ — {khyod ni 'gron la dga' zhing yon tan 'dod//} priyātithitvaṃ guṇavatsalasya te jā.mā.127ka/146; \n\n•bhū.kā.kṛ. iṣṭam — {de dag nyid ni sar 'dod do//} ta eveṣṭā hi bhūmayaḥ sū.a.255kha/175; abhīṣṭam — {gang zhig kun mkhyen 'dod pa yin//} sarvajña iti yo'bhīṣṭaḥ ta.sa.118ka/1018; vāñchitam — {khyod kyi 'dod pa gang /} /{de ni 'bad med lag pa'i rtse na gnas//} tava vāñchitaṃ yat tadaprayatnopanataṃ karāgre a.ka.300kha/108.63; ākāṅkṣitam — {skyes bus de'i bsgrub par bya ba'i 'bras bu gzhan 'dod pa yang ma yin no//} na ca tatsādhyaṃ phalāntaramākāṅkṣitaṃ puruṣeṇa ta.pa.235kha/942; abhīpsitam—{gang zhig 'dod pa gnang bar mdzod//} dīyatāṃ yadabhīpsitam a.ka.24kha/3.62; samabhilaṣitam — {'dod pa'i don med par byed pa'i spre'u de rnams la} samabhilaṣitārthavipralopinastān vānarān jā.mā.159kha/183; īhitam — {ston byed yin phyir thog med pas/} /{'dod pa thams cad rdzogs pa yin//} upadeśa ityanāditvāt samāptaṃ sarvamīhitam \n\n pra.a.33ka/38; samīhitam — {de ni ji ltar 'dod pa'i ngo bo nye bar len pa med pa can bsgrub par bya ba la} tasya ca yathāsamīhitarūpānupādānatve sādhye pra.vṛ.321ka/70; abhirucittam — {dge 'dun 'dod na'o//} abhirucitasaṅghasya vi.sū.57ka/71; prārthitam — {thabs ma yin pa ni ring mo zhig tu btsal kyang 'dod pa'i don 'thob par mi 'gyur te} na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṃ prāpnoti sū.bhā.131kha/4; abhipretam — {las kyi dbang gis 'dod pa'i gnas su skye ba} karmavaśenābhipretasthānopapattiḥ sū.bhā.251ka/169; utkaṇṭhitam — {mgrin pa'i bar du rab tu 'dod pas 'thung //} piba haṭhādākaṇṭhamutkaṇṭhitaḥ a.ka.309ka/40.26; abhimatam — {dmangs rigs la sogs par 'dod pa rnams kyi rnam pa yang de nyid yin par dmigs so//} śūdrādyabhimatānāmapi saivākṛtirupalabhyate pra.a.8kha/10; sammatam — {skyon med rgyu las byung ba ni/} /{'jig rten 'dod pa'i tshad ma yin//} aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammatam \n\n pra. a.18kha/21; anumatam—{de nas rgyal po de'i tshig dga' ba ston pa smras pa des grog po nas dbyung bar 'dod par sha ra b+has rig nas} atha śarabhastasya rājñaḥ prītisūcakena tenābhivyāhāreṇānumatamuddharaṇamavetya jā.mā.148ka/171; abhipannam — {skye bo dam pa 'dod pa'i lam la brten//} bhajasva mārgaṃ sujanābhipannam jā.mā.145ka/168; \n\n•avya. kāmam — kāmaṃ prakāmaṃ paryāptaṃ nikāmeṣṭaṃ yathepsitam \n a.ko.2.9.57; kāmyate sarvairiti kāmam a.vi.2.9.57; \n\n•kṛ. ākāṅkṣamāṇaḥ ma.vyu.7229; samāśaṃsan — {bdag nyid kyi sgra sna tshogs pa de dag las 'dod cing} anekaṃ śabdamātmani tebhyaḥ samāśaṃsan vā.nyā.329ka/26; dra. {'dod pa na/} 'dod pa na|= {'dod na} iṣyamāṇaḥ — {'dod pa na yang rnam pa thams cad du de byas pa nyid yod pa ma yin no//} sarvathā ca iṣyamāṇaṃ tatkāryameva nāsti pra.pa.78ka/100; ākāṃkṣamāṇaḥ ma.vyu.7229; icchat — {'dod na'ang 'dod la rag las 'gyur//} icchannapīcchāyattaḥ syāt bo.a.35kha/9.126; upagacchat — {de phyir don rnams tha dad nyid/} /{ji ltar yang ni 'dod pa na//} tasmād bhinnatvamarthānāṃ kathañcidupagacchatā \n ta.sa.63ka/595. 'dod pa kun dang ldan gyur|vi. sarvakāmasamanvitaḥ — {de nas bdag ni shing rtar zhugs/} /{skye bo'i tshogs kyis mdun byas nas/} /{'dod pa kun dang ldan gyur cing /} /{skyed mos tshal gyi gnas su byung //} tato'haṃ rathamāruhya janakāyapuraskṛtaḥ \n udyānabhūmiṃ niryāmi sarvakāmasamanvitaḥ \n\n vi.va.290ka/1.112. 'dod pa skye|= {'dod pa skye ba/} 'dod pa skye ba|•kri. icchā vardhate — {de ji tsam du lho phyogs su song ba de tsam du de'i 'dod pa skye'o//} yathā dakṣiṇāṃ paddhatiṃ gacchati, tathāsyecchā vardhate a.śa.101kha/91; \n\n•saṃ. kāmopapattiḥ — {'dod pa skye ba gsum po ni/} /{'dod pa'i lha dang mir bcas rnams//} kāmopapattayastisraḥ kāmadevāḥ samānuṣāḥ \n abhi.ko.9kha/525. 'dod pa skyes|abhilāṣo jātaḥ — {de gnyis rgyal srid la 'dod pa skyes nas} tayo rājyābhilāṣo jātaḥ a.śa.163ka/151. 'dod pa skyes pa|= {'dod pa skyes/} 'dod pa gang ba|= {chog pa} iṣṭam, paryāptam mi.ko.41ka \n 'dod pa 'grub pa|iṣṭasiddhiḥ — {thun mong du sgrub de la ni/} /{'dod pa 'grub pa sogs par mtshungs//} sāmānyasādhanaṃ tasminniṣṭasiddhyādayaḥ samāḥ \n\n ta.sa.28kha/304.; dra. {'dod pa'i don 'grub pa/} {'dod pa sgrub pa/} 'dod pa sgrub pa|iṣṭasiddhiḥ — {de lta na yang rnam pa de lta bu las 'dod pa sgrub pa} ({ma} ){yin te} tathāpi na tathāvidhādiṣṭasiddhiḥ ta.pa.123ka/696; dra. {'dod pa 'grub pa/} 'dod pa ngan pa|dik kāmāḥ ma.vyu.5381. 'dod pa can|vi. kāmī — {'dod pa can rnams kyi mos pa ni khyi dang 'dra'o//} kāmināmadhimuktiḥ śvasadṛśī sū. bhā.163kha//54; kāminī — {de nyid kyang goms pas 'dod pa can gyi rnam par rtog pa bzhin du rab kyi mthar thug par 'gro ba srid pa'i phyir} sa eva ca bhāvanayā kāminīvikalpavat prakarṣagamanasambhavād ta.pa.296ka/1054; kāmukaḥ — {dper na 'dod pa can la sogs pa'i bud med la sogs pa'i khyad par} (?) {bzhin no//} yathā kāmukāderaṅganādayo viṣayāḥ ta.pa.311ka/1084; kāmuke kamitā'nukaḥ \n\n kamraḥ kāmayitā'bhīkaḥ kamanaḥ kāmano'bhikaḥ \n a.ko.3.1.21; eṣī — {gzugs brnyan 'char bar 'dod pa can//} pratibimbodayaiṣiṇaḥ ta.sa.81ka/749; vāñchāvān *pra.180/21; icchantikam — {'dod pa can ni rnam lnga dang //} icchantikaṃ pañcavidham la.a.170kha/128; dra. {'dod chen pa/} 'dod pa gcig|ekamatam — {'dir rang rang gi grub pa'i mtha'i bsam pa'i dbang gis rtsis kyi tha snyad med cing 'dod pa gcig tu mi 'gyur ro//} atra gaṇitavyavahāro nāsti, svasvasiddhāntābhiprāyavaśāditi ekamataṃ na bhavati vi.pra.189kha/1.53. 'dod pa chung|= {'dod pa chung ba/} 'dod pa chung ba|•vi. alpecchaḥ — {'dod pa chung la ngan g}.{yo mi shes shing //} alpecchabhāvātkuhanānabhijñaḥ jā.mā.4ka/2; abhi.bhā.8ka/892; alpecchuḥ — {byang chub sems dpa' dgon pa par gyur te}…{'dod pa chung la chog shes pa} bodhisattva āraṇyako bhavati…alpecchuḥ saṃtuṣṭaḥ śi.sa.33ka/31; dra. {'dod chen chung ba/} {'dod pa nyung ba/} \n\n•saṃ. alpecchatā — {rigs kyi bu 'di lta ste/} {tshig gis 'dod pa chung la sems kyis rnyed pa 'dod pa 'di ni nang gi gdung ba yin te} antardāha eṣa kulaputra yadvācā alpecchatā cittena lābhakāmatā śi.sa.148ka/143; abhi.a.1.54. 'dod pa che|= {'dod pa che ba/} 'dod pa che ba|mahecchatā — {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {chog mi shes pa dang 'dod pa che ba'o//} (atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati) asantuṣṭitāṃ ca mahecchatāṃ ca da.bhū.190kha/17; dra. {'dod chen/} {'dod chen can/} 'dod pa ji bzhin|yathābhiprāyaḥ — {rnam par rtog med lhun grub par/} /{'dod pa ji bzhin yongs skong phyir/} /{yid bzhin nor bu'i rdzu 'phrul gyis/} /{rdzogs par longs spyod rnam par gnas//} nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ \n cintāmaṇiprabhāvarddheḥ sāṃbhogasya vyavasthitiḥ \n\n ra.vi.118kha/87. 'dod pa 'jo ba|= {'dod 'jo/} 'dod pa nyams pa|iṣṭakṣatiḥ — {de sun 'byin pa na yang 'dod pa nyams pa 'ga' yang yod pa ma yin no//} tasya ca dūṣaṇe sati neṣṭakṣatiḥ kācit ta.pa.196ka/857. 'dod pa nyid|1. abhipretatvam — {de lta bas na 'dod pa nyid yongs su ma grub pa yin no zhes zer na} tasmādaniṣpannamabhipretatvaṃ cet abhi.bhā.4kha/881; sammatatvam — {'dod pa zhes bya ba ni 'jig rten 'dod pa nyid do//} abhyanujñā lokasammatatvam ta.pa.135ka/721; kamratā— {'tshe ba'i mchod sbyin gcig gis ni/} /{'dod pa nyid 'di khyod kyis thob//} ekena hiṃsāyajñena prāpteyaṃ kamratā tvayā \n\n a.ka.229ka/25.49 2. iṣṭa eva — {chos ni de dag las gzhan par/} /{'dod pa nyid yin zhe na 'ang //} dharmāstebhyo'tirekiṇaḥ \n iṣṭā eveti cet ta.sa.22kha/239. 'dod pa nyung|= {'dod pa nyung ba/} 'dod pa nyung ba|vi. alpecchaḥ — {gal te 'dod pa nyung zhing chog shes pa rab tu dben pa zhig yin nam} sacedalpecchaḥ santuṣṭaḥ pravivikto bhaviṣyati a.sā.340ka/192; dra. {'dod chen chung ba/} 'dod pa ster|= {'dod pa ster ba/} 'dod pa ster ba|vi. kāmadaḥ — {'jig rten rnams la 'dod pa ni/} /{ster phyir dpag bsam rkang 'thung ngo //} kāmadatvācca lokānāmasi tvaṃ kalpapādapaḥ \n\n kā.ā.325ka/2.84. 'dod pa bsten pa|pā. anaṅgasevā, prāyaścittikabhedaḥ — {'dod pa bsten pa'i ltung byed do//} anaṅgasevā (o yāṃ prāyaścittikam) vi.sū.52kha/67. 'dod pa bsten pa ltar bcos pa'i ltung byed|pā. anaṅgasevāpratikṛtiḥ, prāyaścittikabhedaḥ vi.sū.52kha/67. 'dod pa bsten pa ltar gnod pa'i ltung byed|pā. anaṅgasevāvidhivyābādhavṛttam, prāyaścittikabhedaḥ vi.sū.52kha/67. 'dod pa tha dad|= {'dod pa tha dad pa/} 'dod pa tha dad pa|matabhedaḥ — {gzhan yang gal te tshad kun la/} /{tshad ma nyid ni nges gyur na/} /{de} ({rang} ){nyid kyis na smra po la/} /{de tshe 'dod pa tha dad cing} ({cis})// kiñca sarvapramāṇānāṃ prāmāṇyaṃ niścitaṃ yadi \n svata eva tadā kasmāt matabhedaḥ pravādinām \n\n ta.sa.107kha/938. 'dod pa dag gis ma gos pa|vi. aliptaḥ kāmaiḥ ma. vyu.394. 'dod pa dang bcas pa|vi. kāmapratisaṃyuktaḥ lo.ko.1266. 'dod pa dang ldan pa|= {'dod ldan/} 'dod pa dang spyod pa|= {'dod pa na spyod pa/} 'dod pa dang bral ba|= {'dod bral/} 'dod pa drag|vi. tīvrakāmaḥ, o mā — {ngo tsha med cing 'dod pa drag la rtsod mang la dga' skra ni shin tu chung ba dung can ma zhes pa ste gos dkar mo'o//} nirlajjā tīvrakāmā bahukalaharatā śaṅkhinī svalpakeśeti pāṇḍarā vi.pra.165kha/3.141. 'dod pa drag po|= {'dod pa drag} 'dod pa na spyod pa|•vi. kāmāvacaraḥ — {'dod pa na spyod pa'i sems can} kāmāvacaraḥ sattvaḥ abhi.bhā.78ka/1172; {'dod pa na spyod pa dang gzugs na spyod pa'i lha'i bu rnams dang} kāmāvacarān rūpāvacarāṃśca devaputrān a.sā.43kha/25; {'dod pa na spyod pa'i sdug bsngal} kāmāvacaraṃ duḥkham abhi.bhā.43ka/1036; \n\n•pā. kāmāvacaram, nirmāṇabhedaḥ — {sprul pa ni rnam pa gnyis te/} {'dod pa na spyod pa dang gzugs na spyod pa'o//} nirmāṇaṃ punardvividham—kāmāvacaram, rūpāvacaraṃ ca abhi.bhā.63ka/1116. 'dod pa na spyod pa can|= {'dod spyod can/} 'dod pa na spyod pa nyid|kāmāvacaratvam — {yang na dri dang ro sprul pa'i phyir na de 'dod pa na spyod pa nyid yin te} gandharasanirmāṇād vā tasya kāmāvacaratvam abhi.bhā. 110kha/388. 'dod pa na spyod pa'i sdug bsngal|kāmāvacaraduḥkham — {dmigs pa gang la dmigs zhe na/} {'dod sdug bsngal la/} {de'i dmigs pa ni 'dod pa na spyod pa'i sdug bsngal yin te} kasminnālambane ? kāmaduḥkhe \n kāmāvacaraduḥkhamasyā ālambanam abhi.bhā.16ka/922. 'dod pa na spyod pa'i sdug bsngal ba|= {'dod pa na spyod pa'i sdug bsngal/} 'dod pa na spyod pa'i sems can|kāmāvacaraḥ sattvaḥ — {'di dag gi dmigs pa ni 'dod pa na spyod pa'i sems can rnams yin te} kāmāvacarāḥ sattvā eṣāmālambanam abhi.bhā.78ka/1172. 'dod pa na spyod pa'i lha|kāmāvacaradevaḥ — {'dod pa na spyod pa'i lha'i gzhal yas khang gi tshad du ni 'dod pa na spyod pa'i lha'i gzhal yas khang} kāmāvacaradevavimānapramāṇena kāmāvacaradevavimānāni ra.vyā.86kha/22. 'dod pa ni dri nga ba|durgandhāḥ kāmāḥ ma.vyu.5384. 'dod pa ni rul pa|pūtikāḥ kāmāḥ ma.vyu.5385. 'dod pa rnam par nyams byas pa|pā. iṣṭavighātakṛt, viruddhahetvābhāsabhedaḥ — {des 'dir sngar smras gtan tshigs su/} /{'dod pa rnam par nyams byas 'gyur//} tena heturiha prokto bhavatīṣṭavighātakṛt \n\n ta.sa.24kha/260; dra. {'dod pa la gnod pa byed pa/} 'dod pa rnams kun tu 'bar ba|ādīptāḥ kāmāḥ ma.vyu.5380. 'dod pa rnams ni gsod pa|vadhakāḥ kāmāḥ ma.vyu.5384. 'dod pa spyod pa|•saṃ. 1. kāmacaryā — {bdag sngon 'dod pa spyod pa dag la gnas shing}…{sdug bsngal mang po drag po dag nyams su blangs shing} mayā khalu pūrvaṃ kāmacaryāsu vartamānena…prabhūtāni tīvrāṇi duḥkhāni abhyupagatāni bo.bhū.103kha/132 2. suratam — {ci ste 'dod pa spyod pa la sogs pa tha snyad dag bag chags kyi rjes su 'gro ba can yin yang de bden pa'i bud med la sogs pa dang 'brel pas mi bden pa nyid ma yin no//} atha vāsanānvayino'pi suratādivyavahārāḥ satyastryādisamanvayina iti nāsatyāḥ pra.a.63ka/71; \n\n•vi. kāmacārī — {bag med 'dod pa spyod pa dang /} /{rgyal po de ni gdon gyis 'dzin//} pramādī kāmacārī ca sa rājā grahacihnitaḥ \n ma.mū.319kha/500; kāmabhuk — {'dod pa spyod pa drug yin no//} kāmabhujastu ṣaṭ abhi.ko.9kha/524. 'dod pa spyod par|kāmayitum—{gang dang gang la 'dod pa spyod par nus pa'i slob ma la de dang de gtad par bya} yāṃ yāṃ kāmayituṃ samarthaḥ śiṣyastāṃ tāṃ samarpayet vi.pra. 159ka/3.120. 'dod pa sprul pa|nirmitakāmaḥ lo.ko.1266. 'dod pa bya|= {'dod par bya/} 'dod pa sbyin|vi. kāmadaḥ lo.ko.1266. 'dod pa ma yin pa|= {'dod min/} 'dod pa min|= {'dod min/} 'dod pa min pa|= {'dod min/} 'dod pa med pa|vi. nirākāṅkṣaḥ — {gang gi tshe rnam par bcad pa gzhan gyis mi 'dod pa med par de shes par 'dod pa} yadā punarvyavacchedāntarā'nirākāṅkṣaḥ taṃ jñātumicchati pra.vṛ.279ka/21; nispṛhaḥ — {'dod pa med par dgon par gnas par gyis//} saṃśrayasva vanameva niḥspṛhaḥ rā.pa.244kha/143; anabhilāṣī — {bdag gi chung mas chog par 'dzin pa dang gzhan gyi chung ma la 'dod pa med pa} svadāratuṣṭena paradārānabhilāṣiṇā śi.sa.49kha/47; anarthikaḥ lo.ko.1266. 'dod pa tsam gyis 'byung ba|vi. vivakṣāmātrasambhavī — {drug pa'i tshig la sogs dbye ba/} /{'dod pa tsam gyis 'byung ba ste//} ṣaṣṭhīvacanabhedādi vivakṣāmātrasambhavi \n ta.sa.22ka/238; vivakṣāmātrabhāvī — {gang tshe nyi ma sogs pa'i sgra/} /{'dod pa tsam gyis 'byung dag rnams//} yadā sūryādiśabdāśca vivakṣāmātrabhāvinaḥ \n ta.sa.18kha/205. 'dod pa tsam las byung ba|vi. vivakṣāmātrasambhūtaḥ — {'dod pa tsam las byung ba yi/} /{brda ni rjes su sgrub byed yin//} vivakṣāmātrasambhūtasaṅketānuvidhāyinaḥ \n\n ta.sa.20kha/219. 'dod pa gzhan gyis sprul pa|paranirmitakāmaḥ lo.ko.1266. 'dod pa yid la byed pa|pā. abhilāṣamanaskāraḥ, manaskārabhedaḥ — {'dod pa yid la byed pa ni de yang rnam pa bzhi ste/} {rnal 'byor 'dod pa yid la byed pa}…{rnam par mi rtog pa 'dod pa yid la byed pa}…{'dzin par 'dod pa yid la byed pa}… {rkyen dang phrad par 'dod pa yid la byed pa} abhilāṣamanaskāraḥ sa punaścaturvidhaḥ \n yogābhilāṣamanaskāraḥ… avikalpābhilāṣamanaskāraḥ… dhṛtyabhilāṣamanaskāraḥ… pratyayābhigamābhilāṣamanaskāraḥ sū. bhā.178ka/72. 'dod pa yin|•kri. iṣyate—{byed po re zhig ma mthong na/} /{gang tshe yod ces 'dod pa yin//} kartā tāvadadṛṣṭaḥ sa kadāpyāsīditīṣyate \n ta.sa.76ka/715; {skyes bu'i lus kyi phyogs rnams la/} /{rnam par shes pa skyed 'dod yin//} puṃsāṃ dehapradeśeṣu vijñānotpattiriṣyate \n ta.sa.79kha/740; vāñchyate — {des na rgyu gzhan gyis byas pa'i/} /{shes pa'i mi slu 'dod pa yin//} hetvantarakṛtajñānasaṃvādastena vāñchyate \n\n ta.sa.112ka/972; \n\n•bhū.kā.kṛ. matam — {'di ltar thams cad sgra yis ni/} /{srog chags thams cad 'dod pa yin//} tathā hi sarvaśabdena sarve prāṇabhṛto matāḥ \n ta.sa.120ka/1039. 'dod pa la brkam pa|vi. kāmalolupaḥ — {sems can dge ba'i rtsa ba ma byas pa bsod nams dang bral ba dbul por gyur pa 'dod pa la brkam pa} akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupāḥ sa.pu. 120ka/191. 'dod pa la dga' ba|kāmanandī—{'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}…{'dod pa la dga' ba dang}…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmanandī…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā. 247kha/834. 'dod pa la mchums pa|kāmaniyantiḥ — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}…{'dod pa la mchums pa dang 'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmaniyantiḥ kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834; ma.vyu.5383. 'dod pa la gtogs pa|= {'dod par gtogs pa/} 'dod pa la dad pa che ba|kāmaprema — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}…{'dod pa la dad pa che ba dang}…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmaprema…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834. 'dod pa la 'dun pa|pā. kāmacchandaḥ, nivaraṇabhedaḥ — {sgrib pa lnga ni/} {'dod pa la 'dun pa dang}…{the tshom mo//} pañca nivaraṇāni—kāmacchandaḥ… vicikitsā ca ma. ṭī.262kha/114; {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang 'dod pa la 'dun pa dang}… {'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ kāmacchandaḥ…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834. 'dod pa la 'dun pa'i sgrib pa|pā. kāmacchandanivaraṇam — {byang chub sems dpa' 'dod pa la 'dun pa'i sgrib pa byung ba dang du len cing sel bar mi byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} bodhisattva utpannaṃ kāmacchandanivaraṇamadhivāsayati na vinodayati, sāpattiko bhavati sātisāraḥ bo.bhū.93ka/118. 'dod pa la 'dod chags|= {'dod pa la 'dod chags pa/} 'dod pa la 'dod chags pa|kāmarāgaḥ — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834; abhi.bhā. 12kha/906. 'dod pa la 'dod pas brgyal ba|kāmeṣu kāmamūrcchā— {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang} …{'dod pa la 'dod pas brgyal ba dang}…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ… kāmecchā (? kāmeṣu) kāmamūrcchā… kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834. 'dod pa la gnod pa byed pa|pā. iṣṭavighātakṛt, viruddhahetvābhāsabhedaḥ — {de bas na 'dod pa la gnod pa byed pa 'di gnyis las gzhan yin no zhes bstan pa'i phyir smras pa} ato'nya iṣṭavighātakṛdābhyāmiti darśayannāha nyā.ṭī.79ka/211; ta.pa.36ka/520; dra. {'dod pa rnam par nyams byas pa/} 'dod pa la zhen pa|kāmagṛddhaḥ — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}… {'dod pa la zhen pa dang}…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmagṛddhaḥ…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā. 247kha/834; kāmālayaḥ ma.vyu.5382. 'dod pa la gzo ba'i sems|suratābhogacittam ta.pa.\n 'dod pa la yongs su zhen pa|kāmaparigarddhaḥ — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang} … ({'dod pa la yongs su zhen pa dang})…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ… kāmaparigarddhaḥ…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834. 'dod pa la log par spyod pa|pā. kāmamithyācāraḥ — {smad pa'i don ni 'dod pa la log par spyod pa la sogs pa'o//} kutsitārthaḥ kāmamithyācārādiḥ ta.pa.326ka/1120; ta.pa.213ka/896; dra. {'dod pas log par spyod pa/} {'dod pa la log par g}.{yem pa/} 'dod pa la longs spyod pa|•vi. kāmabhogī — {'di ni 'dod pa la longs spyod pa lags kyis/} {'di ni drang srong ma lags so//} kāmabhogyevaiṣa nāyamṛṣiḥ vi.va.317ka/1. 130; \n\n•saṃ. kāmasaṃbhogaḥ lo.ko.1267. 'dod pa la sred pa|kāmasnehaḥ — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}…{'dod pa la sred pa dang}…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ… kāmasnehaḥ… kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834. 'dod pa la lhag par chags pa|kāmādhyavasānam — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang} …{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834; dra. {'dod pa la lhag par zhen pa/} 'dod pa la lhag par zhen|= {'dod pa la lhag par zhen pa/} 'dod pa la lhag par zhen pa|kāmādhyavasānam — {rtsod pa'i rtsa ba dag ni gnyis te/} {'dod pa la lhag par zhen pa dang lta ba la lhag par zhen pa'o//} dve vivādamūle—kāmādhyavasānam, dṛṣṭyadhyavasānaṃ ca abhi.bhā.36kha/64; dra. {'dod pa la lhag par chags pa/} 'dod pa las skyes|= {'dod pa las skyes pa/} 'dod pa las skyes pa|vi. kāmajam — {'dod pa las skyes gzhan dkar nag/} anyat kṛṣṇaśuklaṃ tu kāmajam abhi.ko.13ka/672; abhi.ko.18ka/849. 'dod pa las 'dod chags dang bral ba|•vi. kāmavītarāgaḥ — {re zhig phal cher las dang} (?){'dod pa las 'dod chags dang bral ba rnams kyis nges par 'jug pa'i gang zag rnam par gzhag pa ni de lta bu yin no//} evaṃ tāvad bhūyaḥkāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam abhi.bhā.19kha/936; \n\n•saṃ. kāmavairāgyam —{de ni 'dod pa las 'dod chags dang bral bas 'thob la/} {tshangs pa'i 'jig rten las 'dod chags dang bral bas 'dor ro//} taddhi kāmavairāgyeṇa labhyate \n brahmalokavairāgyeṇa tyajyate abhi.bhā.72kha/1152. 'dod pa las spags pa|=(?) kāmeṣu naiṣkramyam ma.vyu.6444. 'dod pa las 'byin pa|kāmaniḥsaraṇam—{'dod pa las 'byin pa ni bstang snyoms} kāmaniḥsaraṇamupekṣā ma.vyu.1600. 'dod pa log par spyod pa|= {'dod pas log par spyod pa/} 'dod pa bsod nyams|= {'dod pa'i bsod nyams/} 'dod pa'i khams|pā. kāmadhātuḥ, dhātubhedaḥ — {dmyal ba yi dwags dud 'gro dang /} /{mi rnams dang ni lha drug dag /'dod} {pa'i khams yin dmyal ba dang /} /{gling dbye ba las de nyi shu//} narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ \n kāmadhātuḥ sa narakadvīpabhedena viṃśatiḥ\n\n abhi.ko.7ka/380; {'dod pa'i khams su gtogs pa'i rol mo'i cha byad thams cad kyang rnam par sprul} sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya la.a.61kha/7. 'dod pa'i khams kyi rten can|vi. kāmadhātvāśrayaḥ — {de'i dmigs pa ni rlung yin no//} {'dod pa'i khams kyi rten can yin no//} vāyvālambanā caiṣā kāmadhātvāśrayā abhi.bhā.10kha/899; {chos shes pa ni 'dod pa'i khams kyi rten can kho na yin gyi} dharmajñānaṃ kāmadhātvāśrayameva abhi.bhā.51ka/1063. 'dod pa'i khams rnam par dpyad pa snang ba la 'jug pa|pā. kāmadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcu yongs su gnon te/}…{sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang}…{'dod pa'i khams rnam par dpyad pa snang ba la 'jug pa dang}… {bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa}({'o//}) sa daśabhirdharmālokapraveśairākramati…sattvadhātuvicāraṇālokapraveśena … kāmadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena ca da.bhū.204ka/24. 'dod pa'i khams yang dag par bsgrub pa|pā. kāmadhātusamudāgamaḥ — {de la byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//} {'dod pa'i khams yang dag par bsgrub pa dang} so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti \n kāmadhātusamudāgamaṃ ca da.bhū.265ka/57. 'dod pa'i khams las skyes pa|vi. kāmadhātujaḥ — {sdug bsngal rgyu mthong goms pa yis/} /{spang bya 'dod khams las skyes pa//} duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ \n abhi.ko.17ka/17ka/820. 'dod pa'i khams su gtogs pa|vi. kāmadhātuparyāpannaḥ ma.vyu.2153. 'dod pa'i khol po|vi. kāmadāsaḥ — {'dod pa'i khol po}…{skye bo ma rungs pa'i nang na 'dug pas ni bde 'gro'i lam yang rnam par spyad par} ({rnam par sbyang} ){mi nus na} kāmadāsena…durjanamadhyagatena na śakyaṃ sugatipanthānamapi viśodhayitum rā.pa.250kha/152. 'dod pa'i dga' ston|kāmotsavaḥ, madanotsavaḥ — {gang yid g}.{yul gyi dga' ston la/} /{'dod pa'i dga' ston las kyang chags//} raṇotsave manaḥ saktaṃ yasya kāmotsavādapi \n\n kā.ā.331ka/2.266. 'dod pa'i dga' ba|kāmaratiḥ lo.ko.1267. 'dod pa'i rgyal po|nā. ṭakkiḥ, krodharājaḥ — {'dod pa'i rgyal po dang tsun dA ni zung ste} ṭakkiścundā ca yugmam vi.pra.53ka/4.81; dra. {'dod pa/} 0. kāmarājaḥ—{'dod pa'i rgyal po'i gtor ma} kāmarājabaliḥ ba.vi.164kha \n 'dod pa'i dngos grub|iṣṭasiddhiḥ — {de ni 'dod pa'i dngos grub ces pa phyag rgya chen po'i dngos grub} sā iṣṭasiddhirmahāmudrāsiddhiḥ vi.pra.70kha/4.125. 'dod pa'i bcings pa|kāmabandhanam — {'dod pa'i bcings pa thams cad bsrabs par 'gyur ro//} sarvāṇi kāmabandhanāni tanūni bhavanti da.bhū.201ka/22. 'dod pa'i mchog|nā. kāmaśreṣṭhaḥ — {'dod pa'i mchog dang tsan dan dang /}…{rdzu 'phrul ldan pa de kun kyang //} kāmaśreṣṭhaśca candanaḥ… sarve ta ṛddhimantaśca su.pra.43kha/86. 'dod pa'i gtam|kāmakathā — {'dod pa'i gtam gyis myos pa song /} /{lang tsho yi ni rims dag nyams//} gataḥ kāmakathonmādo galito yauvanajvaraḥ \n kā.ā.330ka/2.245. 'dod pa'i stobs|nā. kāmabalā, candanadattasya patnī — {'phags rgyal du/} /{tshong pa tsan dan byin zhes pa/}…{byung bar gyur/} /{de yi chung ma 'dod pa'i stobs//} babhūva… ujjayinyāṃ…vaṇikcandanadattākhyaḥ…tasya kāmabalākhyāyāṃ jāyāyām a.ka.231ka/89.122. 'dod pa'i bstan bcos|nā. kāmaśāstram, granthaḥ — {'dir 'dod pa'i bstan bcos las thos te} iha kāmaśāstre śrūyate vi.pra.69kha/4.125; {'dod pa'i bstan bcos zhes bya ba} kāmaśāstranāma ka.ta.2500. 'dod pa'i dus|= {mtshan mo} rajanī, rātriḥ mi.ko.132kha \n 'dod pa'i don|vivakṣitārthaḥ — {'dod pa'i don grub pa 'dis 'dren cing thob par bya'o//} nīyate prāpyate vivakṣitārthasiddhiranena vā.ṭī.51ka/3; īpsitam — {'dod pa'i don ni ma rtogs phyir/} /{de las rtog ldan ji ltar 'jug/} kathaṃ tatra pravartteta prekṣāvānīpsitāgateḥ \n\n ta.sa.108kha/947. 'dod pa'i don 'grub pa|īpsitasiddhiḥ — {phongs pa rnams ni 'dod pa'i don 'grub pas//} arthināmīpsitasiddhiḥ jā.mā.7kha/7; dra. {'dod pa grub pa/} 'dod pa'i 'dam|kāmapaṅkaḥ — {su ni 'dod pa'i 'dam du bying ba las lag nas drang bar bya} kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām a.śa.10ka/9. 'dod pa'i 'dam du bying ba|vi. kāmapaṅkamagnaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{'dod pa'i 'dam du bying ba rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… na kāmapaṅkamagnānām su.pa.21kha/2; kāmapaṅkanimagnaḥ — {su ni 'dod pa'i 'dam du bying ba las lag nas drang bar bya} kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām a.śa.10ka/9. 'dod pa'i 'dam las rgal ba|uttīrṇakāmapaṅkaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {'dod pa'i 'dam las rgal ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …uttīrṇakāmapaṅka ityucyate la.vi.206kha/309. 'dod pa'i 'dod chags|pā. kāmarāgaḥ, rāgabhedaḥ — {'dod pa'i 'dod chags dang}… {'jig tshogs kyi 'dod chags so//} {'dod chags rnam pa lnga po de dag} kāmarāgaḥ…satkāyarāgaśceti \n ayaṃ pañcavidho rāgaḥ śrā.bhū.80ka/205; {mi mthun pa'i phyogs yin te/} {gnod sems dang 'dod pa'i 'dod chags dag ni btang snyoms kyi yin no//} vipakṣāḥ \n vyāpādakāmarāgāvupekṣāyāḥ sū.bhā.214ka/119. 'dod pa'i 'dod chags kyi phra rgyas|pā. kāmarāgānuśayaḥ, rāgānuśayabhedaḥ — {phra rgyas drug po de dag kyang mdo las 'dod chags phye nas bdun du bshad de/} {'dod pa'i 'dod chags kyi phra rgyas dang khong khro ba'i phra rgyas dang srid pa'i 'dod chags kyi phra rgyas dang} ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ—kāmarāgānuśayaḥ, pratighānuśayaḥ, bhavarāgānuśayaḥ abhi.bhā.226kha/761; {gnas gsum gyis 'dod pa'i 'dod chags kyi phra rgyas skye bar 'gyur te} tribhiḥ sthānaiḥ kāmarāgānuśayasyotpādo bhavati abhi.bhā.34kha/1001. 'dod pa'i 'dod chags kyis kun nas dkris pa|•saṃ. kāmarāgaparyavasthānam — {'dod pa'i 'dod chags kyis kun nas dkris pa byung na yang phyis nges par 'byung ba yang dag pa ji lta ba bzhin rab tu shes} utpannasya kāmarāgaparyavasthānasyottaraniḥsaraṇaṃ yathābhūtaṃ prajānāti abhi.bhā.227ka/761; \n\n•vi. kāmarāgaparyavasthitam — {'di na la las 'dod pa'i 'dod chags kyis kun nas dkris pa'i sems kyi las} (? {sems kyis} ){mang du mi gnas la} ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharati abhi.bhā.227ka/761. 'dod pa'i 'dod chags dang bral ba|vi. kāmavītarāgaḥ — {sems can de dag kyang snyoms par 'jug pa rten dang bcas pa ro myong bar byed pa na 'dod pa'i 'dod chags dang bral ba'i phyir lus kho na ro myong bar byed pa yin te} te ca sattvāḥ samāpattiṃ sāśrayāmāsvādayanta ātmabhāvamevāsvādayanti, kāmavītarāgatvāt abhi.bhā.228ka/765. 'dod pa'i nus pa|icchāśaktiḥ — {'dir 'gro ba sems can rnams kyi rang gi yid la 'dod pa'i nus pa gang yin pa rnams dngos po rnams gsal bar byed de} iha jagataḥ sattvānāṃ svamanasīcchāśaktiryā bhāvānāmālokaṃ karoti vi.pra.270ka/2.90. 'dod pa'i gnas skabs|kāmāvasthā — g.{yung mo dbu ma'i rtsa la rjes su dran pa de yang rnam pa bcu ste/} {'dod pa'i gnas skabs bcu'i dbye ba las so//} daśavidhaḥ sa cānusmṛtirḍombyāṃ madhyanāḍyāṃ daśakāmāvasthābhedataḥ vi.pra.66ka/4.115. 'dod pa'i spyod pa|kāmacaryā — {bu mo rin po che bye ba khrag khrig brgya stong}…{'dod pa'i spyod pa dang cho ga thams cad la mkhas pa dag} anekāni ca kanyākoṭīniyutaśatasahasrāṇi…sarvakāmacaryopacārakuśalāni ga.vyū.30kha/126. 'dod pa'i dbang po|kāmādhipatiḥ, māraḥ — {su zhig 'di ltar gnas/} {nor gyi bdag po rnam thos kyi bu'am cig ma yin nam/} {'on te 'dod pa'i dbang po bdud lha'am} ko nvayaṃ niṣaṇṇaḥ? mā haiva vaiśravaṇo dhanādhipatirbhavet \n āhosvinmāraḥ kāmādhipatiḥ la.vi.69ka/90. 'dod pa'i dbang phyug|1. kāmeśvaraḥ, kāmadevaḥ — {'dod pa'i dbang phyug dbang mthar phyin 'dod na/} /{phan pa mdzad pa 'di dang lhan cig deng //} kāmeśvaro vaśitapāragato gacchatvasau hitakareṇa saha \n\n la.vi.27ka/33; smaraḥ — {mdzes ma des kyang mi bdag ni/} /{brtan ldan zab cing mdzes pa dag} … /{gzhu bzhag 'dod pa'i dbang phyug bzhin/}…/{mthong nas} kanyāpi nṛpamālokya dhīraṃ gambhīrasundaram \n…nyastacāpamiva smaram \n\n a.ka.23ka/3.39 2. kāmeśvaratvam — {sdig can khyod kyis ni gtan pa med pa'i mchod sbyin gcig gis 'dod pa'i dbang phyug thob tu zad do//} tvayā tāvatpāpīyenaikena nirgaḍena yajñena kāmeśvaratvaṃ prāptam la.vi.155kha/232. 'dod pa'i 'bras bu|= {'dod 'bras/} 'dod pa'i sbyin pa|kāmadānam — {rnam pa gzhan du sngags kyi tshul la 'dod pa sbyin pa ma gtogs par bskal pa mtha' yas pa dag gis phyag rgya chen po'i dngos grub tu mi 'gyur} anyathā mantranaye kāmadānena vinā'nantakalpairmahāmudrāsiddhirna bhavati vi.pra.181ka/3.198. 'dod pa'i sbyor ba|pā. kāmayogaḥ, yogabhedaḥ — {sbyor ba bzhi ste/}…{'dod pa'i sbyor ba dang srid pa'i sbyor ba dang lta ba'i sbyor ba dang ma rig pa'i sbyor ba'o//} catvāro yogāḥ …kāmayogaḥ, bhavayogaḥ, dṛṣṭiyogaḥ, avidyāyogaśca abhi.sphu.127kha/830; {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}…{'dod pa la lhag par chags pa yod pa gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmādhyavasānam, tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834. 'dod pa'i me|kāmāgniḥ — {'dod me'i du bas bzhin/} /{bung ba 'khor bas mun pa dang bcas gyur//} bhramadbhirbhramarairbabhūvuḥ kāmāgnidhūmairiva sāndhakārāḥ \n\n a.ka.295kha/38.10; {kun rdzob kyis ye shes 'dod pa ste de'i me ni 'dod pa'i me'o//} saṃvṛtyā jñānaṃ kāmaḥ, tasya tejaḥ kāmāgniḥ vi.pra.63ka/4.110. 'dod pa'i bzhin|ākāṃkṣitamukhāḥ — {de dag thams cad bde ba can gyi 'jig rten gyi khams su skyes te/} {byang chub sems dpa' 'dod pa'i bzhin zhes bya bar skyes} sarve te sukhāvatyāṃ lokadhātāvupapannāḥ ākāṃkṣitamukhā nāma bodhisattvā upapannāḥ kā.vyū.206kha/264. 'dod pa'i zag pa|kāmāsravaḥ — {de bzhin du 'dod pa'i zag pa dang srid pa'i zag pa dang ma rig pa'i zag pa dang lta ba'i zag pa spang bar bya'o//} evaṃ kāmāsravaṃ bhavāsravam avidyāsravaṃ dṛṣṭyāsravaṃ tyaktvā vi.pra.32ka/4.5. 'dod pa'i gzugs kyi ri bo|nā. kāmarūpādriḥ, parvataḥ — {'dod pa'i gzugs kyi ri bo 'das/} /{mi 'am ci mo'i bdag po song //} kāmarūpādrimullaṅghya prayayau kinnarīpriyaḥ \n\n a.ka.110kha/64.265; dra. {'dod dgur sgyur ba'i gzugs can/} 'dod pa'i gzugs can|•vi. kāmarūpiṇī — {'dod pa'i gzugs can srin mo ni/} /{rgyud mang sgra yis dbang byas nas//} vīṇāsvanairvaśīkṛtya rākṣasīṃ kāmarūpiṇīm \n a.ka.110kha/64.265; \n\n•saṃ. = {lha} kāmarūpaḥ, devaḥ mo.ko.272/cho.ko.438. 'dod pa'i gzugs can ma|vi.strī. kāmarūpiṇī — {'o ma'i rgya mtsho mdzes pa yi/} /{bdud rtsi bsrubs pa tsam gyis ni/} /{de las skyes pa'i lha mo chang /} /{bu mo 'dod pa'i gzugs can ma//} amṛte mathyamāne tu kṣīrode sāgare śubhe \n tatrotpannā surā devī kanyakā kāmarūpiṇī \n\n sa.u.26.3. 'dod pa'i yon tan|kāmaguṇaḥ — {mu khyud khyod 'di nyid du 'dug la dga' bar spyod cig 'dod pa'i yon tan lnga 'byor cing ldan pas rtsed mo byos shig dga' bar spyod cig dga' mgur spyod cig} vasa nime ramasva nime ihaiva pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍa rama paricāraya vi.va.197kha/1.70; {'dod pa'i yon tan lnga} pañcakāmaguṇāḥ ma.vyu.5378; mi.ko.136kha \n 'dod pa'i yon tan lnga'i nyes dmigs bshad pa|nā. (pañcakāmaguṇopālambha(guṇādīnava)nirdeśaḥ), granthaḥ ka.ta.4180. 'dod pa'i yon tan thibs po'i gling du zhugs pa|vi. kāmagahanāvartānupraviṣṭaḥ — {kye ma sems can 'di dag ni}…{'dod pa'i yon tan thibs po'i gling du zhugs pa} (?) bateme sattvāḥ…kāmagahanāvartānupraviṣṭāḥ da.bhū.191kha/17. 'dod pa'i rig 'dzin|kāmavidyādharaḥ mi.ko.12kha \n 'dod pa'i las spangs pa|=(?) kāmeṣu naiṣkramyam ma.vyu.6644. 'dod pa'i sems can|kāmasattvaḥ, kāmāvacaraḥ sattvaḥ — {spyod yul 'dod pa'i sems can rnams//} kāmasattvāstu gocaraḥ abhi.ko.24kha/1172; = {'dod pa na spyod pa'i sems can/} 'dod pa'i srid pa|pā. kāmabhavaḥ, bhavaviśeṣaḥ — {'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par phyir mi ldog pa'i chos can yin} anāvarttikadharmi kāmabhave rūpabhave ārūpyabhave abhi.bhā.47kha/1054; vi.pra.144kha/1, pṛ.44. 'dod pa'i gso sbyong|pā. chandapoṣadhaḥ — {'dod pa'i gso sbyong bgyi bar gsol ba 'debs so//} chandapoṣadhamārocayati, ārocitaṃ ca pravedayate (?) ma.vyu.9403. 'dod pa'i bsod nyams|pā. kāmasukhallikā, anyataro'ntaḥ — {'di ltar 'di na la la 'dod pa'i bsod snyoms} ({bsod nyams} ){la rjes su brtson par byed} yathāpīhaikatyaḥ kāmasukhallikānuyukto bhavati śrā.bhū.21ka/50; {'dod pa'i bsod nams} ({bsod nyams} ){dang bdag nyid dub par byed pa'i mtha' gnyis spangs pa'i phyir} kāmasukhallikātmaklamathāntadvayavivarjitatvāt bo.bhū. 99kha/127; dra.— {gang 'dod pa rnams la bsod nyams su sbyor ba} yaśca kāmeṣu kāmasukhallikā yogaḥ la.vi.199kha/303. 'dod pa'i bsod nyams kyi mtha'|pā. kāmasukhallikāntaḥ, anyataro'ntaḥ — {mtha' gnyis ni/} {'dod pa bsod snyoms} ({bsod nyams} ){kyi mtha' dang bdag dub pa'i mtha'o//} antadvayaṃ punaḥ kāmasukhallikānta ātmaklamathāntaśca abhi.sa.bhā.69kha/96. 'dod pa'i bsod nyams la rjes su sbyor ba|pā. kāmasukhallikānuyogaḥ — {kha na ma tho ba dang bcas pa'i yongs su spyad pa bkag pa'i sgo nas 'dod pa'i bsod nams} ({bsod nyams} ){la rjes su sbyor ba'i mtha' dang} sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya sū.bhā.164ka/55. 'dod pa'i bsod nyams la rjes su sbyor ba'i mtha'|pā. kāmasukhallikānuyogāntaḥ, anyataro'ntaḥ — {kha na ma tho ba dang bcas pa'i yongs su spyad pa bkag pa'i sgo nas 'dod pa'i bsod nams} ({bsod nyams} ){la rjes su sbyor ba'i mtha' dang} sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya sū.bhā.164ka/55. 'dod pa'i bsod snyoms|= {'dod pa'i bsod nyams/} 'dod pa'i bsod nams|= {'dod pa'i bsod nyams/} 'dod pa'i lha|= {'dod lha/} 'dod par gyis|•kri. iṣyatām — {ther zug rtag pa nyid yin na/} /{de nyid la gnas 'dod par gyis//} kūṭasthanityatāyāṃ hi tatraivāsthitiriṣyatām \n\n pra.a.141kha/151; \n\n•kṛ. eṣṭavyam — {de dang mtshungs pa'i dngos po nyid/} /{spyi zhes bya bar 'dod par gyis//} vastutvaṃ nāma sāmānyameṣṭavyaṃ tatsamānatā \n\n ta.sa.62kha/594; upagantavyam — {mi 'dra bar ni 'dod par gyis//} vairūpyamupagantavyam ta.sa.63ka/595. 'dod par gyis shig|kri. iṣyatām — {de 'dod par gyis shig} tadetadiṣyatām ta.pa.252kha/978. 'dod par gyur|= {'dod par gyur pa/} 'dod par gyur pa|bhū.kā.kṛ. īpsitam — {'dod par gyur pa'i tshig dag la//} īpsitapade pra.vā.142kha/4.88; utkaṇṭhitam — {de lho phyogs kyi lam der 'gror mi ster ba dang lhag par yang der 'gro 'dod par gyur nas} sa yato dakṣiṇāyāḥ paddhaternivāryate, tataḥ suṣṭhutaramutkaṇṭhito gantum a.śa.100kha/90. 'dod par 'gyur|kri. icchet lo.ko.1268. 'dod par gtogs|= {'dod par gtogs pa/} 'dod par gtogs pa|vi. kāmāptaḥ — {'dod par gtogs pa'i sprul pa} kāmāptaṃ nirmitaṃ abhi.ko.23kha/1116; {'dod dang gzugs gtogs sems can ston//} kāmarūpāptasattvākhyāḥ abhi.ko.5kha/276; {'di dag ni 'dod par gtogs pa dang gzugs su gtogs pa dag yin no//} kāmāptāḥ, rūpāptāśceti abhi.bhā.85kha/276. 'dod par gtogs pa'i sprul pa|pā. kāmāptaṃ nirmitam, nirmāṇabhedaḥ — {'dod par gtogs pa'i sprul pa ni/} {phyi yi skye mched bzhi rnam gnyis//} kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ dvidhā \n abhi.ko.23kha/1116; dra. {'dod pa na spyod pa/} 'dod par bya|•kri. ākāṃkṣayet — {rdzas kyi phyir gzhan 'chi bar 'dod par mi bya'o//} nārthārthe parasya mṛtyunākāṃkṣayet vi.sū.17ka/19; kāmayet — {yang yang rdo rjes 'dod pa bya//} muhurmuhuḥ kāmayed vajrī he.ta.29kha/98; {ma grub na byin gyis brlab pa'i phyir gsol ba bya ba 'dod par bya'o//} asampattāvadhiṣṭhānaṃ pratijñapanaṃ kāmayeran vi.sū.58ka/74; \n\n•kṛ. eṣṭavyam — {de bzhin du mi 'dod par bya'o//} tathā naivaiṣṭavyaḥ abhi.bhā.30kha/34; abhivāñchitavyam — {rang bzhin nyid de dag tha dad par 'dod par bya'o//} tayoḥ svabhāvayorbhedo'bhivāñchitavyaḥ ta.pa.76ka/605. 'dod par bya dgos|kṛ. eṣṭavyam — {de lta bas na gnyi ga la 'phags pa'i lam yan lag brgyad 'dod par bya dgos pa} tasmādubhayorāryāṣṭāṅgo mārga eṣṭavyaḥ abhi.bhā.40ka/1023; {de gnyis rang bzhin 'brel ba 'ga' zhig kyang 'dod par bya dgos so//} tayoḥ kaścit svabhāvapratibandho'pyeṣṭavyaḥ pra.vṛ.266kha/7. 'dod par bya ba|vi. eṣṭavyam — {gal te des bdag sdug bsngal bar/} /{'dod bya sdug bsngal bde min nyid//} duḥkhe ca tenātmaiṣṭavyo yadi duḥkhī sukhī na tu \n pra.a.141ka/151; abhilakṣaṇīyam — {'di lta ste dper na kha zas bzang po dug can zhig yod la/} {de bzhin du de'i kha dog dang}…{reg pa'i sgo nas 'dod par bya ba'ang yin mod kyi} tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet, kiṃ cāpi tadvarṇataśca…sparśataśca abhilakṣaṇīyaṃ bhavati a.sā. 134ka/77; spṛhaṇīyam — {mdzes ldan grogs mo 'di/} …/{'dod par bya ba'i gzugs can 'bad pas thob//} ayaṃ dyutimān vayasyaḥ \n prāptaḥ prayatnātspṛhaṇīyarūpaḥ a.ka.124kha/65.74; a.ka.365ka/48.87; pratikāṅkṣitavyam ma.vyu.6382; kamanīyam — {nyams shing nyams na 'dod par bya ba yin pa'i phyir te/} {don du gnyer bar bya ba yin pa'i phyir ro//} parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998. 'dod par bya ba ma yin pa|anabhimatam — {ma bag mar len pa'i rim pa'i man ngag bzhin du dgos pa'i 'dod par bya ba ma yin pa'am} anabhimataṃ vā prayojanaṃ mātṛvivāhakramopadeśavad nyā.ṭī.37kha/14. 'dod par byed|= {'dod byed/} 'dod par byed pa|= {'dod byed/} 'dod par 'os|= {'dod par 'os pa/} 'dod par 'os pa|vi. spṛhaṇīyam — {de nas thub dbang 'dod 'os pa'i/} /{shA kya thub pa dal bu yis//} spṛhaṇīyo munīndrāṇāmatha śākyamuniḥ śanaiḥ \n a.ka.224kha/25.2; kamanīyam — {me tog kyang yin la phreng ba yang yin te/} {spel legs yid 'ong zhes pa ni legs par bsgyur zhing spras pa'i khyad par te/} {'dod par 'os pa rnams kyis so//} sragbhiśca mālābhiśca, (saṃsthānamanoramābhiḥ) grathanaracanāviśeṣakamanīyābhiḥ bo.pa.62ka/26. 'dod pas bkod pa|vi. icchāviracitaḥ — {ji ltar 'phel ba la sogs sgra/} /{'dod pas bkod pa'i don can rnams//} yathā vṛddhyādayaḥ śabdā icchāviracitārthakāḥ \n ta.sa.101ka/890. 'dod pas brgyal ba|kāmamūrcchā—{'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}… {'dod pa la 'dod pas brgyal ba dang} yo'sya bhavati kāmeṣu kāmarāgaḥ… kāmecchā (? kāmeṣu) kāmamūrcchā abhi.bhā.247kha/834. 'dod pas gdungs pa|vi. kāmāturaḥ — {dper na 'dod pas gdungs pa 'dod pa goms par byed pa bzhin no//} yathā kāminīṃ bhāvayataḥ kāmāturasya ta.pa.299ka/1059; dra. {'dod pas gzir ba/} 'dod pas bsdus pa|vi. kāmāptaḥ ma.vyu.2152; dra. {'dod par gtogs pa/} 'dod pas 'phongs pa|icchāvighātaḥ — {gzhan dag bkres pa dang skom pa dang grang ba dang tsha ba dang na ba dang 'dod pas phongs pa dang 'jigs pa'i sdug bsngal sel bas} pareṣāṃ ca jighatsāpipāsāśītoṣṇavyādhīcchāvighātabhayaduḥkhāpanayanāt bo.bhū.39ka/50. 'dod pas gzir|= {'dod pas gzir ba/} 'dod pas gzir ba|vi. kāmāturaḥ — {chu ldan ma yis su yi yid/} /{'dod pas gzir bar byed mi 'gyur//} kasya kāmāturaṃ ceto vāruṇī na kariṣyati \n\n kā.ā.321ka/1.84; kāmārtaḥ — {ji ltar shes 'gyur bud med ni/} /{rtag tu 'dod pas gzir ba yin//} iti jñātaṃ kathaṃ nāma kāmārtā hi sadā striyaḥ \n pra.a.10ka/11; manmathāturaḥ — {bud med rnams ni phal cher 'dod pas gzir zhing} prāyeṇa yoṣito manmathāturāḥ ta.pa.323ka/1113; dra. {'dod pas gdungs pa/} 'dod pas log par spyod pa|pā. kāmamithyācāraḥ — {bdag gi chung mas chog shes shing gzhan gyi chung ma la re ba med pas 'dod pas log par g}.{yem pa dang bral ba yin te} kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārānabhilāṣī da.bhū.188ka/15; {bdag nyid kyang 'dod pas log par spyod pa spangs pa yin zhing gzhan yang 'dod pas log par spyod pa spong ba la yang dag par 'god do//} ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati a.sā.286kha/161; dra. {'dod pa la log par spyod pa/} {'dod pas log par g}.{yem pa/} 'dod pas bslus|= {'dod pas bslus pa/} 'dod pas bslus pa|vi. kāmaviḍambitaḥ — {'dod pas bslus pa'i glen pa dag}…/{khe} ({khengs} ){phyir bran du 'gro bar byed//} mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ \n\n bo.a.26kha/8.77; {'dod pas bslus pa rnams te/} {'dod pa'i ched du'am 'dod pas bslus pa ste spyos pa'o//} kāmaviḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ bo.pa.163ka/152. 'dod spyod|= {'dod pa na spyod pa/} 'dod spyod can|vi. kāmabhogī — {dge slong yang ni 'dod spyod can du 'gyur//} bhikṣurbhaviṣyatyapi kāmabhogī abhi.bhā.110ka/386. 'dod bya|= {'dod par bya ba/} 'dod bya min pa|vi. vyalīkam — {sdig dmod yongs su gdung ba rgyud mas gzir ba de dag ni/} /{mi bzad 'dod bya min pa'i rab rib khung du 'jug par 'gyur//} te pāpaśāpaparitāpaparamparārtāḥ tīvravyalīkatimiraṃ vivaraṃ viśanti \n a.ka.281kha/105.1. 'dod byed|•kri. icchati — {'di yang zad 'dod su zhig ni/} /{rmongs pa gzhan ni 'dod par byed//} asyāpi kṣayamicchan ko vyāmohāntaramicchati \n\n pra.a.123ka/132; spṛhayati — {mi gang rang rgyal byang chub 'dod byed pa//} pratyekabodhiṃ spṛhayanti ye narāḥ \n sa.pu.49kha/88; \n\n•saṃ. = {chang} irā, madyam mi.ko.39kha \n 'dod byed pa|•vi. spṛhakaḥ lo.ko.1268; \n\n• = {'dod byed/} 'dod bral|•vi. viratecchaḥ — {'dod bral rnams la ston pa dgyes//} viratecchāḥ priyāḥ śāstuḥ a.ka.289ka/37.19; \n\n•saṃ. = {dmyal ba} nirayaḥ, narakaḥ — syānnārakastu narako nirayo durgatiḥ striyām a.ko.1.11.1; nirgato'yaḥ daivamasmāditi nirayaḥ a.vi.1.11.1. 'dod dbang|= {'dod pa'i dbang po/} {'dod pa'i dbang phyug} 'dod 'bras|iṣṭakāryam — {gang phyir 'dod 'bras nus pa can/} /{rang bzhin nus pa med ces brjod//} (?) iṣṭakāryasamarthaṃ hi svarūpaṃ śaktirucyate \n ta.sa.102kha/905. 'dod ma|1. kāminī \ni. atiśayakāmayuktā nārī — viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā \n a.ko.2.6.3; kāmayate pumāṃsamatyarthamiti kāminī \n atiśayena kāmo'syā iti vā \n kamu kāntau a.vi.2.6. 3 \nii. nāḍīviśeṣaḥ — {rtsa rnams ni sum cu rtsa gnyis te/} …{brkyang ma dang}…{'dod ma dang}…{bdud dral ma'o//} dvātriṃśannāḍyaḥ…lalanā…kāminī…māradārikā \n\n he.ta.2kha/4 \niii. = {shes rab} prajñā — {khu ba'i rnam pa bcom ldan nyid/} /{de yi bde ba 'dod mar brjod//} śukrākāro bhavedbhagavān tatsukhaṃ kāminīsmṛtam \n he.ta.10kha/30; kāminī prajñetyarthaḥ yo.ra.129 2. icchāḥ, vidveṣecchādisaptatriṃśaddevyaḥ — {shar du sgrol ma las skyes pa dbye bar 'dod ma dang}… {'dod ma sum cu rtsa bdun rnams ni gsung gi dkyil 'khor la rang gi rigs kyi dbye bas rang rang gi phyogs rnams su'o//} pūrve vidveṣecchā tārājanyā …saptatriṃśadicchā vāṅmaṇḍale svakulabhedena svasvadikṣu vi.pra.45ka/4.46 3. nā. kāmā, pūjādevī — {rol mo ma dang gar ma dang}…{'dod ma ste de dag la sogs pa rnams kyis de bzhin gshegs pa rnams la}…{mchod pa byas nas} nṛtyā vādyā…kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra.31ka/4.4. 'dod min|•kri. neṣyate—{brda ni tha dad par 'dod min//} samayo neṣyate bhinnaḥ ta.sa.94kha/857; na vāñchyate — {des na rgyu gzhan gyis byas pa'i/} /{shes pa mi slu 'dod min te//} hetvantarakṛtajñānasaṃvādo'to na vāñchyate \n\n ta.sa.106ka/928; na manyate — {su zhig kun mkhyen du 'dod min//} sarvajñān ko na manyate ta.sa.121ka/1049; \n\n•vi. aniṣṭam — {de dag gi rnam par smin pa 'dod pa ma yin par 'gyur te} teṣāmevamaniṣṭo vipāko bhaviṣyati sa.pu.139kha/224; {de las steng du zhes pa ni mgo bo na ba'i mtha' las 'dod pa min pa 'chi ba'i 'jigs pa byed par 'gyur} tasmādūrdhvamiti śirovyathāntādaniṣṭo maraṇabhayakaro bhavati vi.pra.68ka/4.121; anīpsitam — {zhes pa 'dod pa min thos nas/} /{shugs} ({dbugs} ){ring phyungs te} ityanīpsitamākarṇya dīrghaṃ niśvasya a.ka.226ka/25.20; akāmam — {'dod min 'dod pa 'di ni ci//} akāmakāmatā keyam a.ka.228kha/25.45; \n\n•bhū.kā.kṛ. na sammataḥ — {de yang mdor bsdus par kun mkhyen/} /{'ga' ni su zhig 'dod pa min//} so'pi saṃkṣiptasarvajñaḥ kasya nāma na sammataḥ \n\n ta.sa.114ka/991. 'dod min pa|= {'dod min/} 'dod me|= {'dod pa'i me/} 'dod med|= {'dod pa med pa/} 'dod med pa|= {'dod pa med pa/} 'dod tsam gyis 'byung|vi. icchāmātrasambhavaḥ — {de la'ang de dag bya bar nus/} /{mi yi 'dod tsam gyis 'byung phyir//} kartumatrāpi śakyāste narecchāmātrasambhavāt \n\n ta.sa.128ka/1100. 'dod zhen|laulyam — {mi rnams kyi snying yang 'dod zhen che la bag med pa mang ste} (?) tanughṛṇāni bahulaulyādanibhṛtāni ca prāyeṇa mānuṣahṛdayāni jā.mā.152kha/176. 'dod gzho|=(?)= {'dod 'jo/} 'dod bzhin|avya. kāmam — {'gro la 'dod bzhin rgyal ba'i 'bras bu rdzogs par byed//} kāmaṃ jane jayaphalaṃ pratipādayanti bo.a.22kha/7.59. 'dod gzugs can|= {'dod pa'i gzugs can/} 'dod 'os|= {'dod par 'os pa/} 'dod 'os pa|= {'dod par 'os pa/} 'dod yin|= {'dod pa yin/} 'dod la chags|= {'dod la chags pa/} 'dod la chags pa|vi. kāmavilagnaḥ — {byis pa dag ni khams gsum 'dod la chags//} traidhātuke kāmavilagnabālāḥ sa.pu.36ka/62; dra. {'dod la rnam par chags/} 'dod las chags dang bral ba|= {'dod chags dang bral ba/} 'dod la rjes su chags ma|vi.strī. kāmānuraktā — {mi mo 'dod la rjes su chags ma srin mo mi'i khrag la dga' zhing gsod pa'i sems ma te/} {klu mo dag kyang 'o ma'i zas can rab mchog sa'i steng du rnal 'byor pa yis mchod par bya} nārī kāmānuraktā nararudhiraratā rākṣasī māracittā kṣīrāśā nāginī syāt pravarabhuvitale yoginā pūjanīyā vi.pra.166ka/3.146. 'dod la rnam par chags pa|vi. kāmeṣu vilagnaḥ — {'di ltar 'dod la rnam par chags pa'i blo/} /{byis pa 'di kun nga yi mi nyan to//} na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu kāmavilagnabuddhayaḥ sa.pu.36ka/62; dra. {'dod la chags pa/} 'dod la sred pa|vi. kāmalolaḥ — {rta ni nges par 'dod la sred par 'gyur te} aśvo vai kāmalolo bhavati vi.pra.165kha/3.143. 'dod las skyes|= {'dod pa las skyes pa/} 'dod las skyes pa|= {'dod pa las skyes pa/} 'dod log|= {'dod pas log par spyod pa/} 'dod sems|āśā — {sdug bsngal 'dor 'dod sems yod kyang /} /{sdug bsngal nyid la mngon par rgyug/} duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā \n bo.a.3ka/1.28. 'dod lha|•nā. = {bdud} kāmadevaḥ — {de la bdud ni 'dod pa'i lha} tatra māraḥ kāmadevaḥ vi.pra.35kha/4.11; nā.nā. 235kha/93; manobhūḥ — {de yi lag g}.{yas rtse la chu sbrengs nas/} /{'dod lha'i sems ni mya ngan me yis tshig/} nyapātayattasya jalaṃ karāgre manobhuvaścetasi śokavahnim \n\n jā.mā.59ka/68; manobhavaḥ — {'dod pa'i lha yi rtsed mo'i gnas 'gyur 'dra/} /{yid la lta bar rab tu 'dod par 'gyur//} ākrīḍabhūtāni manobhavasya draṣṭuṃ bhavatyeva manaḥpraharṣaḥ \n\n jā.mā.111kha/129; smaraḥ — {'dod lha 'jig par mdzad pa} smarabhaṅgavidhāyinaḥ ta.sa.122ka/1064; \n\n•saṃ. 1. kāmadevaḥ, kāmāvacaradevaḥ — {rim bzhin/} /{'dod lha'i tshe dang nyin zhag mnyam//} kāmadevāyuṣā tulyā ahorātrā yathākramam \n abhi.ko.10ka/533 2. iṣṭadevaḥ, abhīṣṭadevatā — {bla ma slob dpon 'dod lha la/} /{phyag 'tshal don du 'khor lo 'dzin//} gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā \n he.ta.26ka/86; iṣṭadevatā — {dri la sogs pa rnams kyis 'dod pa'i lha rnams la mchod pa byas nas} gandhādibhiriṣṭadevatānāṃ pūjāṃ kṛtvā vi.pra.79ka/4.161; {mchog gi 'dod pa'i lha dang dam pa'i lam nges pa'i mdor bsdus pa} parameṣṭadevatāsanmārganiyamoddeśaḥ vi.pra.113kha/1, pṛ.11; abhimatadevatā — {'di dag ni 'dod pa'i lha la sogs pa la phyag 'tshal ba'i 'bras bu'o//} idamabhimatadevatādipraṇāmaphalam bo.pa.44ka/3. 'dod lha 'jig par mdzad pa|vi. smarabhaṅgavidhāyī, buddhasya — {mu stegs ngan khyu mchog sogs pas/} /{'dod lha 'jig par mdzad pa ni/} {ji skad bshad pa'i khyad par gyis/} /{khyad par bcas kyang nges par 'gyur//} yathoditāntarādeva viśeṣo'pyavadhāryate \n ṛṣabhādikutīrthebhyaḥ smarabhaṅgavidhāyinaḥ \n\n ta.sa.122ka/1064. 'don|= {'don pa/} 'don du bcug pa po|adhyāpakaḥ — {rtag tu rig pa'i bla ma dag gis de 'don du bcug pa po rnams dang 'don pa po rnams kyis bskyangs pa'i phyir ro//} nityaṃ vidyāgurubhiradhyāpakairadhyetṛbhiśca pālyamānatvāt ta.pa.227ka/924. 'don du 'jug|kri. pāṭhayati — {bram ze zhig lnga brgya'i tshogs la bram ze'i gsang tshig 'don du 'jug} brāhmaṇaḥ pāñcaśatikaṃ gaṇaṃ brāhmaṇakānmantrānpāṭhayati vi.va.145kha/1.33. 'don du 'jug pa|= {'don du 'jug} 'don du 'jug par byed pa|adhyāpakaḥ — {dper na skyed par byed pa dang 'don du 'jug par byed pa nyid du khyad par med kyang pha 'ong ba mthong nas bdag gi pha 'ong ngo snyam gyi mkhan po 'ong ngo snyam pa ni ma yin pa lta bu'o//} yathā janakatvā'dhyāpakatvā'viśeṣe'pi pitaramāyāntaṃ dṛṣṭvā—‘pitā me āgacchati’ iti, na ‘upādhyāyaḥ’ iti pra.vṛ.278kha/21. 'don pa|•kri. (varta.; saka.; {gdon pa} bhavi., {bton pa} bhūta., {thon} vidhau) paṭhati — {kha cig ni de dag gi dmigs pa ni dmigs pa'i dran pa nye bar gzhag pa'o zhes 'don te} tadālambanā ālambanasmṛtyupasthānamityapare paṭhanti abhi.sphu.164kha/903; dra.—{kun tu ca co 'don la} saṃkilikilāyate bo.bhū.91ka/115; \n\n•saṃ. 1. = {kha ton byed pa} adhyayanam—{bde bar gshegs pa'i gsung rab 'don pa} saugatapravacanādhyayanam ta.pa.213kha/897; {rig byed 'don pas dngos po rtogs par nus pa ring du spangs pa zhes bya ba'i tha tshig go/} vedādhyayanena dūrīkṛtavastubodhaśaktaya iti yāvat ta.pa.323ka/1114; adhītiḥ — {rig byed 'don pas byas pa'i rmongs pa ni} ({rig byed 'don pa rmongs pa'o//}) {rig byed 'don pas dngos po rtogs par nus pa ring du spangs pa zhes bya ba'i tha tshig go/} vedādhītyā kṛtā jaḍā vedādhītijaḍāḥ \n vedādhyayanena dūrīkṛtavastubodhaśaktaya iti yāvat ta.pa.323ka/1114 2. ={ga pa} pāṭhaḥ — {tshigs su bcad pa 'don pa la sogs pas} ślokapāṭhādinā vā.nyā.351kha/117; paṭhanam — {bstan bcos ma lus 'don pa dang //} paṭhanaṃ sarvaśāstrāṇām ma.mū.182ka/111; dhvananam — {sngags 'don} dhvananamantraḥ he.ta.21kha/70; uccāraṇam — {chos dang yi ge yang 'don na'o//} uccāraṇe dharmasyākṣarasyāpi vi.sū.29kha/37; adhyāyaḥ — {gzhung goms pa 'don pa'i dus na} atyabhyastagranthasyādhyāyādikāle ta.pa.46kha/541; uddeśaḥ — {so sor thar pa'i mdo 'don pas so//} prātimokṣasūtroddeśena vi.sū.58ka/72; vi.sū.47kha/60 3. pāṭhaḥ — {de ltar de min gang gi phyir/} /{de ltas 'don pa mtshungs nyid 'gyur//} naitadevam, bhavennāma hyevaṃ pāṭhasya tulyatā \n ta.sa.113kha/979; *paripaṭhitam — {rang gi grub pa'i mtha' la 'don pa'i thams cad mkhyen pa'i sgra'i} svasiddhāntaparipaṭhitasya sarvajñaśabdasya ta.pa.259kha/989 4. = {'byin pa} uddharaṇam — {dman pa 'don pa la brtson pa/} {yang dag rdzogs pa'i byang chub sems/}…{khyod la phyag 'tshal lo//} namastubhyaṃ…dīnoddharaṇasaṃnaddhasamyaksaṃbodhicetase \n\n a.ka.337ka/44.9 5. udghāṭaḥ — {rdo rje chos su rtag tu bya/} /{mdo 'don cho ga'i bya ba la//} vajradharmaiḥ sadā kāryā sūtrodghāṭavidhikriyā \n\n gu.sa.140kha/108 6. pāṭhakaḥ — {rgyal po'i chos 'don pa tshad mar byas nas} rājñāṃ dharmapāṭhakaprāmāṇyāt abhi.bhā.201kha/681; uddeṣṭā—{'don pa gzhan yod na gso sbyong la so sor thar pa gdon par mi bya'o//} anuddeśaḥ poṣadhe pratimokṣasya satyanyatroddeṣṭari vi.sū.87ka/105 0. upagamanam—{grags pa ni 'byor pa ste/} {don grags pa nyid kyis 'don pa'i phyir ro//} prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.bhā.182ka/78; \n\n•vi. 1. = {'don pa po} pāṭhī — {de 'don pa rnams kyi tshig} tatpāṭhināṃ pāṭhaḥ abhi.sphu.241ka/1040 2. niṣkāsayitā — {'khor ba'i grong khyer nas 'don pa'o//} niṣkāsayitāraḥ saṃsārapurāt bo.pa.107kha/77 3. viśeṣakaḥ — {sder mos 'brad pa dang tshil za ba dang rgyus pa 'don pa dang} nakhanikṛntakā medodāḥ snāyuviśeṣakāḥ śi.sa.45ka/43. 'don par|paṭhitum — {de lta bu'ang 'don par nus pa ma} (?) {yin no//} evamapi śakyate paṭhitum ta.pa.257ka/986. 'don pa sngar bslabs|pūrvaprapāṭhakaḥ — {gang las gang zhig stobs chung ba/} /{gang las 'dod pa sngar bslabs yin/} /{su yis dbyangs ni nyams byas te/} /{mtshams min mtshams bcad gang gis byas//} kasya kiṃ durbalaṃ ko vā kasmāt pūrvaṃ prapāṭhakaḥ \n kaḥ svarakṣāmatāṃ kuryāt ko bhindyādapade padam \n\n ta.sa.113ka/978. 'don pa dang ldan pa|vi. uddeśavān — {rkyen de lta bu nyid yod na spyod pa bzang po dang ldan pa dang 'don pa dang ldan pa'i gnas bstan nas der 'gror gzhug par bya'o//} tadrūpatāyāṃ pratyayasya sadvṛttoddeśavantamuddiśya vāsaṃ tatrāvatāre niyuñjīta vi.sū.59ka/75. 'don pa pa|= {'don pa po} adhyetā — {dmigs pa'i rang bzhin gyi rig byed kyang 'don pa pa'i byed pa yod na byung ba yin no zhes bya ba ni rang bzhin gyi gtan tshigs so//} adhyetṛvyāpāre sati bhavatyupalabhyasvabhāvo veda iti svabhāvahetuḥ ta.pa.173kha/804. 'don pa po|adhyetā — {yang ci ste 'don pa po byed pa por mi grub bo//} athāpi syādadhyetāro na karttāraḥ siddhāḥ ta.pa.173ka/803; pāṭhakaḥ — {'on te ji ltar pha dang ma dag 'du byed pa bsgrub pa'i 'don pa po la sogs pa'i lhan cig byed pa can de'i ngo bo nyid du 'gyur ba de bzhin du bu yang yin no zhe na} atha yathā piturmāturvā saṃskārādhāyipāṭhakādisahakāriṇī tatsvabhāvatā tathāpatyasyāpi syāt pra.a.79ka/86. 'don pa byed pa|= {'don par byed pa/} 'don pa yin|kri. paṭhyate — {rig byed las 'don pa yin la} vede paṭhyate ta.pa.211ka/892. 'don pa'i ltung byed|pā. vācanā, prāyaścittikabhedaḥ vi.sū.29kha/37. 'don par bgyi|kri. uddhariṣyāmi — {bdag gis phyogs bcur sems can rnams/} /{sdug bsngal kun las 'don par bgyi//} uddhariṣyāmyahaṃ sattvānsarvaduḥkhāddaśadiśi \n\n su.pra.8ka/14. 'don par byed|= {'don par byed pa/} 'don par byed pa|•kri. 1. paṭhati — {thos pa de 'dzin zhing 'don par byed do//} tacchrutamudgṛhṇāti paṭhati abhi.sphu.161ka/891; vācayati — {'jig rten dang 'jig rten las 'das pa'i don ston par byed pa de dag nyan par byed klog par byed 'don par byed 'chang bar byed} laukikalokottarārthapratipādakān śṛṇvanti paṭhanti vācayanti dhārayanti vi.pra.142ka/91; paṭhyate — {legs par sbyar bar rnam par gzhag nas 'don par byed do//} saṃskṛtena vyavasthāpya paṭhyate abhi.sphu.111kha/800 2. paṭhet—{su zhig tshig ma yin pa tshig nyid du bcad nas 'don par byed} apadameva vā kaḥ padatvena bhittvā paṭhet ta.pa.252kha/978; \n\n•saṃ. 1. adhyayanam — {'on te b+ha ra ta 'don par byed pa la yang de skad du brjod par nus pa ma yin nam} nanu ca bhāratādhyayane'pi śakyamevaṃ vaktum ta.pa.164kha/783 2. adhyetā — {'don par byed pa zhes bya ba la sogs pa smos te} āha — adhyetāraścetyādi ta.pa.172kha/803; adhyāyī — {rig byed 'don par byed pa} vedādhyāyinaḥ ta.pa.252kha/978; pāṭhakaḥ — {rig byed 'don par byed pa'i glags tshol bar byed pa} vedapāṭhakasya randhraṃ nirūpayantaḥ ta.pa.252kha/978 3. uddeśakaḥ — {gnas dang las dang rnyed pa dang bsnyen bkur ba bstabs pas 'don par byed pa gnyer bar bya'o//} vastukarmalābhopasthāyakaparihāreṇoddeśakaṃ parīccheyuḥ vi.sū.58kha/75; uddeṣṭā — {gdon par bya ba dang de'i tshad dang dus dang 'don par byed pa rnams de kho na bzhin nye bar ma bzung ba ni 'dir chos ma yin no//} uddeśya tadiyantakāloddeṣṭṝṇāṃ tattvānupagṛhītiratrādharmaḥ vi.sū.61ka/77; adhyāpakaḥ — {ji ltar skyed pa dang 'don par byed par khyad par med na yang pha 'ong ba mthong nas bdag gi pha 'ong ngo snyam du nges kyi mkhan po'o snyam du ma yin pa bzhin no//} yathā janakādhyāpakāviśeṣe'pi pitaramāyāntaṃ dṛṣṭvā ‘pitā me āgacchati, nopādhyāyaḥ’ iti niścinoti ta.pa.16ka/478; svādhyāyakārakaḥ — {ji tsam na 'don pa byed pa'i dge slong rnams kha ton byed pa} yāvatsvādhyāyakārakā bhikṣavaḥ svādhyāyanti vi.va.151ka/1.39. 'don par byed pa nyid|uddeṣṭṛtvam — {lhag ma dang bcas pa phyir 'chos pa la zhugs pa ni 'don par byed pa nyid yin no//} uddeṣṭṛtvaṃ sāvaśeṣaṃ pratikriyāyām vi.sū.82ka/99; pāṭhakatvam — {de la gcig rjes su 'gro ba'i rgyu mtshan 'tshed par byed pa nyid dang 'don par byed pa nyid la sogs pa ni yod pa ma yin no//} na hi tatraikamanugāmi nimittaṃ pācakatvapāṭhakatvādikamasti ta.pa.296ka/304. 'don par byed pa po|adhyetā — {gal te byed pa po gang yang rung ba ma mthong ba zhes khas len par byed pa de'i tshe/} {'don par byed pa po mthong ba'i phyir ma grub pa nyid gsal rab tu 'jug pa yin no//} yadi yaḥ kaścit karttā na dṛṣṭa ityabhyupagamyate, tadā'dhyetṝṇāṃ dṛṣṭatvāt sphuṭataramavataratyasiddhatā ta.pa.173ka/803. 'don par mi byed pa|asvādhyāyaḥ — {rnam pa gcig tu na gzhan dag mi skyob pa dang}…{'don par mi byed pa dang}… {mi dga' ba zhes bya ba mi dge ba bcu yin par 'don to//} yadvā — pareṣāmaparitrāṇa…asvādhyāyaḥ…aspṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096. 'dom|1. vyāmaḥ, parimāṇaviśeṣaḥ — vyāmo bāhvoḥ sakarayostiryagantaram \n a.ko.2.6.87; vyāmīyate rajjvādikamaneneti vyāmaḥ \n māṅ māne \n a.vi.2.6. 87; {gzhon nu de ni mdog gser gyi kha dog lta bu dang ldan par gyur te/}…{'od kun tu 'dom gang ba dang} suvarṇavarṇacchaviśca sa kumāro'bhūt… samantavyāmaprabhaḥ ga.vyū.234ka/311; vi.sū.3ka/2 2. dhanuḥ, caturhastaparimāṇam — {'dom dang 'dom la ji snyed mchis/} /{khru 'dom gom pa rgyang grags dang /} /{dpag tshad phyed dang dpag tshad la//} dhanvo dhanve bhavetkati \n\n haste dhanuḥ krame krośe yojane hyardhayojane \n la.a.66kha/15; ma. vyu.8204; dra. {gzhu/} 'dom gang|vyāmaḥ — {sangs rgyas bcom ldan 'das kyi sku}…{'od 'dom gang gis brgyan pa} buddhaṃ bhagavantaṃ…gātraṃ vyāmaprabhālaṃkṛtam vi.va.157ka/1.45; {mtho gang dang 'dom gang gi bar du zhes bya ba ni srog chags stobs dang ldan pa dang nyam chung ba dang 'brel pa'i phyir ro//} vitastivyāmāntaramiti balavaddurbalaprāṇiyogāt abhi.sphu.163kha/900. 'dom pa nyid|avaṣṭabdhatvam — {phyi rol 'dom gang gi mtha'i nye 'khor gyi nang rol na chu klung ngam ngam grog gam khron pa'am 'dom pa nyid ni go rims bzhin du de dag yin no//} arvāgvyāmāntānantaryato bahirnadīprāgbhārodayā(dapā)nāvaṣṭabdhatvamiti yathāsaṃkhyametāni vi.sū.21kha/25. 'dom par bya ba|upadeśaḥ — {long ba brgyud pa ni gzhan dag la gzugs kyi khyad par 'dom par bya ba'i phyir nus pa ma yin no//} na hyandhaparamparā pareṣāṃ rūpaviśeṣopadeśāya prabhavati ta.pa.199ka/865. 'dom po|sambādhaḥ — {khyim ni chos kyi gnyen po dang 'dom po dang las su bya ba mang ches pas} dharmapratipakṣasambādhatvācchramabāhulyācca gṛhasya jā.mā.97ka/111. 'dom mi snang|na viḍaṃgikayā ma.vyu.8563. 'doms|= {mdoms} 1. upastham — {lus kyi dbang po'i cha 'ga' ste/} {mdoms kyi phyogs mo dang pho'i dbang po'i ming 'thob pa gang yin pa} kaścidasau kāyendriyabhāgaḥ upasthapradeśo yaḥ strīpuruṣendriyākhyāṃ pratilabhate abhi.bhā. 54ka/140 2. vastiḥ, nābheradhobhāgaḥ — {'doms ni lte 'og gnyis dag go/} vastirnābheradho dvayoḥ a.ko.2. 6.73; vasati mūtrādikamasminniti vastiḥ \n vasa nivāse a.vi.2.6.73. 'doms kyi sba ba sbubs su nub pa|pā. kośāvanaddhavastiguhyaḥ, o tā, mahāpuruṣalakṣaṇaviśeṣaḥ — {phyag zhabs 'khor lo'i mtshan dang rus sbal zhabs/}…/{'doms kyi sba ba sbub su nub pa'i mchog/} cakrāṅkahastaḥ kramakūrmapādaḥ …kośāvanaddhottamavastiguhyaḥ abhi.a.8.14; kośopagatavastiguhyaḥ ma.vyu.258. 'doms kyis gso ba|vasticikitsitam—{'doms kyis gso ba bsten par bya'o//} bhajanaṃ vasticikitsitasya vi.sū.77ka/94. 'doms dkris|colaḥ — colaḥ kūrpāsako'striyām a.ko.2.6.118; colayati ācchādayatīti colaḥ \n cula āvaraṇe a.vi.2.6.118; kakṣyā—{'doms dkris bsdams pa} baddhakakṣyaḥ ma.vyu.5852; dra. {'doms dkris gos/} 'doms dkris gos|kaupīnāśuṃkam — {skye bor bcas la 'doms dkris gos dag spangs pas tshul khrims kyi ni gtam nyid ci//} kaupīnāṃśukavarjanena su(sa)jane śīlasya vārtaiva kā a.ka.250ka/93.21; dra. {'doms dkris/} 'doms dkris bsdams pa|baddhakakṣyaḥ ma.vyu.5852; = {ske rags bcings pa/} 'doms pa|•saṃ. avavadanam — {gdams ngag ni mngon par shes pa drug ste/} {de dag gis go rims bzhin du nye bar song nas skad dang sems dang 'ong ba dang 'gro ba rig par byas nas nges par 'byung bar bya ba'i phyir 'doms pa'i phyir ro//} avavādaḥ ṣaḍabhijñā yathākramaṃ tābhirupasaṃkramya bhāṣāṃ cittaṃ cāgatiṃ ca gatiṃ ca viditvā niḥsaraṇāyāvavadanāt sū.bhā.227ka/137; upadeśaḥ — {pha rol tu phyin pa phyin ci ma log par 'doms pa'i don du} aviparītapāramitopadeśārtham sū.bhā.177kha/71; dīkṣā — {'dod pa'i bde la phyir phyogs 'doms pa'i bla//} smarasukhe vaimukhyadīkṣāguruḥ a.ka.312kha/40.62; \n\n•pā. avavādaḥ, bodhisattvasya parārthabhedaḥ — {byang chub sems dpa'i gzhan gyi don rnam pa bcu gsum ste/}… {legs par ston pa dang}… {'doms pa dang}… {de bzhin gshegs pa'i ye shes dang ldan pa'o//} trayodaśavidho bodhisattvasya parārthaḥ \n sudeśanā … avavādaḥ … saha tathāgatajñānena sū.bhā.143kha/22; {kun nas nyon mongs pa can ma yin pa'i sems kyis lung nod pa dang}…{'doms pa dang rjes su ston pa yang ngo //} asaṃkliṣṭacittānāmuddeśaḥ…avavādānuśāsanī iti bo.bhū.37ka/48; dra. {gdams ngag} 'doms pa'i bla|dīkṣāguruḥ — {gang zhig 'jig rten gsum po 'dod kyang 'dod pa'i bde la phyir phyogs 'doms pa'i bla//} trailokyābhimate'pi yaḥ smarasukhe vaimukhyadīkṣāguruḥ a.ka.312kha/40.62. 'doms par byed|= {'doms par byed pa/} 'doms par byed pa|•kri. avavadate — {des lhag chad med par byas shing gzhan la 'doms par byed pa} anenānyūnamadhikaṃ kṛtvā parānavavadate śrā.bhū.102ka/260; upadeśaṃ karoti — {gzhan rjes su gzung ba'i don du 'doms par byed pa} parahitārthamupadeśaṃ karoti ta.pa.191ka/99; upanikṣipati — {bshes gnyen dam pa dag la 'doms par byed} sanmitreṣūpanikṣipati sū.bhā.241ka/155; \n\n•vi. 1. avavādakaḥ — {byang chub sems dpa'} …{gleng bar byed pa yin}…{'doms par byed pa yin} bodhisattvaḥ… codako bhavati… avavādako bhavati bo.bhū. 127kha/164 2. saṃvādakaḥ — {tshul gsum pa'i rtags yod pa ni don 'doms par byed pa yin no//} trirūpaṃ liṅgaṃ saṃvādakamarthasya he.bi.254kha/72. 'doms par mdzad pa|kri. avavadati — {byang chub sems dpa' gzhan nam de bzhin gshegs pa de la 'doms par mdzad pa gang yang rung ste} yo vā punaranyo bodhisattvo'smai avavadati tathāgato vā bo.bhū.59kha/78. 'doms mi snang|na viḍaṃgikayā ma.vyu.8563. 'doms med|niraṅkuśam — {'doms med yon tan 'joms par byed pa yi/} /{dri mas dga' mgur deng sang 'di na spyod//} guṇaghātibhirmalaiḥ niraṅkuśaṃ svairamihādya caryate abhi.ko.25ka/1188. 'doms mdzad|vi. daiśikaḥ — {ston pa rin chen lha dbang gzugs brnyan bzhin/} /{legs par 'doms mdzad lha yi rnga dang 'dra//} (?) surendraratnapratibhāsadarśanaḥ sudaiśiko dundubhivad vibho rutam \n ra.vi.127ka/112. 'doms yog|kaupīnapracchādanam — {gal te bdag gis 'doms yog 'ga' zhig rnyed na re stes snyam mo//} sacedahaṃ kaupīnapracchādanaṃ labheyam, śobhanaṃ syāt la.vi.131ka/194; dra. {'doms dkris/} {'doms dkris gos/} 'dor|= {'dor ba/} 'dor 'phen|ḍiṇḍimaḥ, vādyabhedaḥ — vādyaprabhedā ḍamarumaḍḍuḍiṇḍimajharjharāḥ \n a.ko.1.8.8; ḍiṃḍimiti śabdaṃ karotīti ḍiṇḍimaḥ a.vi.1.8.8. 'dor ba|•kri. (varta.; saka.; {dor} bhavi, bhūta., vidhau) 1. tyajati — {ji ltar yul gzhan 'dor zhing yul gzhan du 'jug pa} yathā tadanyaṃ deśaṃ tyajatyanyaṃ deśaṃ krāmati abhi.sphu.209ka/982; kṣipati — {zos nas rus pa rnams lcags kyi grong khyer de nyid du 'dor ba} tān bhakṣayitvā asthīnyatraivāyase nagare kṣipanti kā.vyū.223kha/286; nikṣipati — {gang zhig tshe 'di'i phung po rnams 'dor zhing gtong la} ya imāṃśca aihikān skandhān nikṣipati tyajati abhi.sphu.321ka/1208; jahāti — {chos kyang ma 'ongs pa'i dus nas da ltar byung ba'i dus su 'ongs pa na ma 'ongs pa'i dngos po 'dor gyi} dharmo'pyanāgatādadhvanaḥ pratyutpannamadhvānamāgacchannanāgatabhāvaṃ jahāti abhi.bhā.239kha/806; vijahāti — {gang}…{phung po 'di 'dor} ya imān skandhān vijahāti ta.pa.142kha/14; apanayati — {dor bar bya ba yang 'dor} apanetavyaṃ cāpanayati sū.bhā.228ka/139; riñcati — {bdag nyid don yang mi 'dor zhing /} /{gzhan gyi don yang sgrub par byed//} ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca \n\n sū.a.240ka/153; ujjhati — {mi mkhas pas 'dor ro//} akauśalyācca ujjhanti su.pa. 35ka/14; utsṛjati ma.vyu.6454; pratinisṛjati ma.vyu.2556; tyajyate — {de ni 'dod pa las 'dod chags dang bral bas 'thob la/} {tshangs pa'i 'jig rten las 'dod chags dang bral bas 'dor ro//} taddhi kāmavairāgyeṇa labhyate \n brahmalokavairāgyeṇa tyajyate abhi.bhā. 72kha/1152; utsṛjyate ma.vyu.2558; muñcate — {gsum pa'i mtshan mor srog 'dor zhing /} /{'jig rten pha rol 'gro bar 'gyur//} tṛtīye muñcate prāṇāṃ paralokagato bhavet \n ma.mū.275ka/431 *2. kṣepsyati — {tha na sangs rgyas la dmigs pa'i sems kyis me tog gcig nam mkha' la 'dor na} buddhamālambya antaśa ekapuṣpamapyākāśe kṣepsyanti śi.sa.166ka/164; \n\n•saṃ. 1. tyāgaḥ — {smon lam rnams lo ma 'dor ba dang len pa dang chos mthun par rig par bya'o//} parṇatyāgādānasādharmyaṃ praṇidhānānāṃ veditavyam sū.bhā.216kha/122; parityāgaḥ — {gal te blo las kyi rjes su 'gro ba'i phyir 'dor ba ma yin nam} nanu buddhiḥ karmānusāriṇīti parityāgaḥ pra.a.127kha/136; utsargaḥ — {tshe 'dor ba la dbang med pa'i phyir} āyurutsargāvaśitvāt abhi.sphu.189kha/949; {gang lus 'dor ba dang lus yongs su gtong ba dang lus la mi lta ba 'di ni/} {de'i sbyin pa'i pha rol tu phyin pa'o//} yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānapekṣā, iyamasya dānapāramitā śi.sa.105ka/103; kṣepaḥ — {gzhan du na lhas byin gyis bsad pa'i glang po che zhabs kyi mthe bos ra ba dang 'obs bdun 'dor bar yang mi 'gyur ro//} devadattahatahastipādāṅguṣṭhasaptaprākāraparikhākṣepaścānyathā na syād abhi.sphu.269kha/1090; nikṣepaḥ — {rgyun chad pa'i sdug bsngal te/} {ris mthun pa 'dor ba 'chi ba las skye ba gang yin pa dang} samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate bo.bhū.129kha/167; apagamaḥ — {de'i rjes la thob pa'i gnas pas gzhan 'bul zhing gzhan 'dor ba'i phyir} tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt, anyasyāpagamāt sū.bhā.228ka/139; anāptiḥ — {de ni srid 'dod gang phyir yang /} /{srog chags bde sdug thob pa dang /} /{'dor 'dod 'jug pa de dag ni/} /{'dod dang 'jig sred yin par 'dod//} sā bhavecchāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ \n yato'pi prāṇinaḥ kāmavibhavecche ca te mate \n\n pra.a.126ka/135; tyajanam — {bden pa'i dmigs pa gzhan 'dor ba dang 'jug pa'i phyir ro//} (?) satyāntaratyajanakramaṇād abhi.sphu.209ka/982; hānam—{de bas na 'dor bar bya ba dang blang bar bya ba gnyis la 'dor ba dang len pa'i mtshan nyid rjes su sgrub pa ni 'grub pa zhes bya'o//} tato heyopādeyayorhānopādānalakṣaṇānuṣṭhitiḥ siddhirityucyate nyā.ṭī.39ka/30; utsarjanam—{khyab 'jug ma las skyes pa kha na gnas pa'i mchil ma 'dor bar 'dod ma} vadanagatakaphotsarjanecchā vaiṣṇavījanyā vi. pra.45ka/4.44; nikṣepaṇam — {khur dang khur khyer ba ni kun nas nyon mongs pa'o//} {khur 'dor ba ni rnam par byang ba'o//} bhāro bhārādānaṃ ca saṃkleśaḥ \n bhāranikṣepaṇaṃ vyavadānam sū.a.239kha/152; niḥsaraṇam — {sdug bsngal 'dor 'dod sems yod kyang /} /{sdug bsngal nyid la mngon par rgyug/} duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayāḥ \n bo.a.3ka/1.28; viharaṇam ta.pa.; mocanam — {mngal skyes rnams kyi ni sgrib pa dang bcas pa yin te bcu drug phyed phyed thig le 'dor ba'i phyir ro//} garbhajānāṃ sāvaraṇāni ṣoḍaśārddhārddhabindumocanatvāt vi.pra.123ka/1, pṛ.21; pratimokṣaṇam — {'dzin pa dang ni 'dor ba dang //} grahaṇapratimokṣaṇe abhi.a.5.13; pratisaṃharaṇam — {mi bya ba'i sems kyang thob par 'gyur te/} {des na 'dor bar 'gyur ro//} {'dor ba la goms na rim gyis} akaraṇacittañca pratilabhate \n yena pratisaṃharati \n pratisaṃharaṇābhyāsataśca krameṇa bo.bhū.76kha/98; apākaraṇam — {yul gyi gzhi ni bor na de la dmigs pa 'dor bar rigs so//} na hi maule viṣaye'napākṛte tadālambanāpākaraṇaṃ nyāyyam abhi.sphu.168kha/911 2. nyāsaḥ — {rol mo mkhan gyi sgyu rtsal la'ang /} /{khyod kyi zhabs kyis 'dor bar mdzad//} kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi \n\n śa.bu.112kha/62; \n\n• dra.— {yal bar 'dor ba/} {mna' 'dor ba/} 'dor ba dang 'jug pa|tyajanakramaṇam — {myur du 'gro ba'i phyir dang 'dor ba dang 'jug pa'i phyir dang} āśugatvāt, tyajanakramaṇāt abhi.bhā.30ka/982. 'dor ba dang len pa|hānopādānam — {'dor ba dang len pa'i mtshan nyid rjes su sgrub pa} hānopādānalakṣaṇānuṣṭhitiḥ nyā.ṭī.39ka/30; tyāgopādānam — {yang gang zag ji ltar 'khor/} {phung po gzhan 'dor ba dang len pa'i phyir ro//} atha pudgalaḥ kathaṃ saṃsarati ? skandhāntaratyāgopādānāt abhi.bhā.90ka/1214; tyāgādānam — {smon lam rnams lo ma 'dor ba dang len pa dang chos mthun par rig par bya'o//} parṇatyāgādānasādharmyaṃ praṇidhānānāṃ veditavyam sū.bhā.216kha/122. 'dor ba yin|kri. kṣipati — {bskyed pa'i phyir na dngos su ste/} /{shugs kyis gzhan ni 'dor ba yin//} jananāt sākṣādarthādanyat kṣipanti tu ta.sa.44kha/444. 'dor bar 'gyur|kri. 1. pratisaṃharati—{mi bya ba'i sems kyang thob par 'gyur te/} {des na 'dor bar 'gyur ro//} akaraṇacittañca pratilabhate \n yena pratisaṃharati bo.bhū. 76kha/98 2. kṣepsyate — {mes 'jig pa'i bskal pa byung ba na 'jig rten gyi khams gzhan dag na sems can dmyal ba chen po gang dag yod pa de dag tu 'dor bar 'gyur te} tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ ye'nyeṣu lokadhātuṣu mahānirayāḥ, tatra te kṣepsyante a.sā.160kha/90; prakṣepsyate — {de rnams kyis thur ma sor bzhi tsam pa re re phug de'i nang du 'dor bar 'gyur ro//} te caturaṅgulamātrāṃ kaṭikāṃ tasyāṃ guhāyāṃ prakṣepsyante vi.va.123ka/1.11; pratiniḥsrakṣyati — {sems bskyed pa de dag la rnam par smod par 'gyur}…{'dor bar 'gyur} pūrvakāṃścittotpādān vigarhiṣyati…pratiniḥsrakṣyati a. sā.343ka/193; riñciṣyati — {bcom ldan 'das de ltar yang 'du shes na byang chub sems dpa' sems dpa' chen po de ni shes rab kyi pha rol tu phyin pa 'di 'dor bar 'gyur ro//} evamapi bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitām a.sā.168kha/94 3. vijahyāt—{bsam gtan dag pa pa 'dod chags dang bral bas 'thob par 'gyur la/} {'dod chags dang bral bas 'dor bar 'gyur ba dang} syācchuddhakadhyānaṃ vairāgyeṇa pratilabheta, vairāgyeṇa vijahyāt abhi.bhā.72kha/1152. 'dor bar 'gyur ba|= {'dor bar 'gyur/} 'dor bar byed|= {'dor byed/} 'dor bar byed pa|= {'dor byed/} 'dor byed|•kri. 1. parityajati — {sred pa med na ni las kyis sbyar ba'i rgyal srid la sogs pa yang 'dor bar byed do//} karmopāttamapi rājyādi parityajatyatṛṣṇaḥ pra. a.127kha/136; saṃtyajati — {yang dag rgyal srid bde ba thob pa yang /} /{thar pa'i don du mkhas pas 'dor bar byed//} sāmrājyasukhaṃ prāptaṃ vidvān saṃtyajati mokṣāya \n\n vi.pra.110ka/1. pṛ.5; jahāti — {gang tshe lus 'di 'dor byed} yadā kāyaṃ jahatyamī abhi.sphu.288ka/1133; utsṛjati lo.ko.1270; riñcati — {zhi gnas dang lhag mthong dang mthun pa'i rnal 'byor yid la byed pa 'dor bar byed pa} riñcati śamathavipaśyanānuyogamanaskāram śi.sa.41kha/39; nikṣipati — {gang zhig phung po 'di rnams 'dor bar byed} ya imāṃśca skandhānnikṣipati abhi.bhā.88ka/1208; harati — {bud med spu gri'i so rnon gyis/} /{'phral la bcad nas 'dor bar byed//} chitvā haranti sahasā kṣuradhārākharāḥ striyaḥ \n\n a.ka.5kha/50.48; pariharati — g.{yang sa la sogs pa'i gnas kyang 'dor bar byed pa} prapātādisthānaṃ ca pariharati ta.pa.100ka/649; visṛjati — {byis pa rnams ni mtshan ma cung zad la/} /{brten nas rang gi chos lam 'dor bar byed//} nimittamāsādya yadeva kiṃcana svadharmamārgaṃ visṛjanti bāliśāḥ \n jā.mā.71kha/83; muñcati — {rang gi don ni 'dor mi byed//} nijamarthaṃ na muñcati ta.sa.87ka/797; vimuñcati — {ngo bo 'dor bar mi byed nyid//} rūpaṃ naiva vimuñcati ta.sa.11kha/135; apanayati — {dbul ba 'dor bar byed pas na sbyin pa'o//} dāridryamapanayatīti dānam sū.bhā.198ka/99; chorayati — {de rnams kyis kyang de la lhung bzed kyi lhag ma dag 'dor bar byed do//} te'pi tasya pātraśeṣaṃ chorayanti vi.va.123kha/1.12; jihāsati—{'dod pa dang mi 'dod pa'i sgrub par byed pa'i 'bras bu nyams su ma myong ba de dag ni 'dor ba'am len par byed pa ma yin te} na hyananubhūteṣṭāniṣṭasādhanaphalāni niyamena jihāsantyupāditsante vā ta.pa.100ka/649; muñcate — {kun gzhi yis} ({kun gzhi lus} ){ni 'dor bar byed/} /{yid ni 'gro la smon par byed//} ālayo muñcate kāyaṃ manaḥ prārthayate gatim \n la.a.167ka/121; kīryate — {rlung ni gzugs la 'dor byed pa//} vāyunā kīryate rūpam la.a.185ka/154 2. kṣepsyati — {'jig rten 'di na sems can kun/} /{lus rnams nges par 'dor bar byed//} sarvabhūtāni loke'sminnikṣepsyanti samucchrayam \n a.śa.284ka/260 3. apakrāmet — {kun dga' bo gal te rnam par shes pa zhugs nas myur ba kho nar 'dor bar byed na} vijñānaṃ cedānandāvakrāmya kṣipramevāpakrāmed abhi.sphu.288kha/1134; \n\n•saṃ. 1. apanayaḥ — {dbul ba 'dor bar byed pa dang //} dāridryasyāpanayāt sū.a.198ka/99; tyājanam — {zhi gnas 'dor bar byed pa dang} śamathatyājanāt śi.sa.43kha/41; bo.pa.109kha/79 2. = {lo} hāyanaḥ, saṃvatsaraḥ — saṃvatsaro vatsaro'bdo hāyano'strī śarat samāḥ \n a.ko.1.4.21; jahāti krameṇa ṛtūniti hāyanaḥ \n ohāk tyāge a.vi.1.4.21 3. = {sdig pa} vṛjinam, pāpam — astrī paṅkaṃ pumān pāpmā pāpaṃ kilbiṣakalmaṣam \n\n kaluṣaṃ vṛjinaino'ghamaṃho duritaduṣkṛtam \n a.ko.1.4.24; varjyate vṛjinam \n vṛjī varjane a.vi.1.4.24; \n\n•vi. nikṣiptā — {de lta bas na phung po rnams len par byed pa yang 'ga' yang med la/} {'dor bar byed pa yang med do//} tasmānnāsti skandhānāṃ kaścidupādātā, nāpi nikṣiptā abhi.bhā.88ka/1208. 'dor byed pa|= {'dor byed/} 'dor mi byed|kri. na muñcati — {rang gi don ni 'dor mi byed//} nijamarthaṃ na muñcati ta.sa.87ka/797; na prahāsyati — {rtag tu rig byed bsrungs pa yis/} /{rang gi ngo bor 'dor mi byed//} sarvadā rakṣito vedaḥ svarūpaṃ na prahāsyati \n\n ta.sa.113kha/979. 'dor mi byed pa|= {'dor mi byed/} 'dor med|= {nyin mo} ahaḥ, divā mi.ko.131kha \n 'dor len|= {'dor ba dang len pa/} 'dra|= {'dra ba/} 'dra mnyam|vicāraḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can 'dra mnyam gyi phyir ma yin} na sattvaśatasyārthāya… na sattvavicārasya ga.vyū.370ka/82. 'dra ba|•kri. (avi., aka.) sameti — {tshig gi mchog gis 'di kho na ltar don dang don du 'thun zhing 'dra ba dang /} {tshig dang tshig tu 'thun zhing 'dra ba dang /} {yi ge dang yi ger 'thun zhing 'dra ba ni} arthenārthaḥ, padena padam, vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadaiḥ a.śa.259ka/237; \n\n•saṃ. 1. upamā — {'di la de dang 'dra ba yin pas na lam ni gzings lta bu'o//} sa upamā asyeti kolopamaḥ mārgaḥ abhi.sphu.301ka/1164 2. pratimā — {brgya byin 'dra ba brgya byin gyis bstan nas/} /{khyod la spyan slong slad du 'dir mchis so//} śakrasya śakrapratimānuśiṣṭyā tvāṃ yācituṃ cakṣurihāgato'smi \n jā.mā.9kha/9; anukṛtiḥ — {skyes pa 'dra ba'i bud med nyid dang bud med 'dra ba'i skyes pa nyid mtshan gyi rnam pa gzhan ma yin pa la yang ngo //} na puruṣānukṛtitvaṃ striyā stryanukṛtitvaṃ ca puruṣasya vyañjanāntaraprakāraḥ vi.sū.12ka/13; pratinidhiḥ — {bsreg pa'i bdag nyid sreg za dang /} /{'dra bas rigs pa ma yin nam//} hutāśanapratinidhirdāhātmā nanu yujyate \n\n kā.ā.328ka/2.174 3. = {'dra ba nyid} sadṛśatā — {yul dang 'dra ba'am yul la mngon du phyogs pa'o//} viṣayasadṛśatā viṣayonmukhatā pra.a.19kha/22; sarūpatā — {de la 'dra ba med pa'i phyir rgyu dang 'bras bu'i dngos por mi 'gyur ro//} tatra nāsti sarūpateti na kāryakāraṇabhāvaḥ syāt pra.a.34kha/39; sādṛśyam — {'di 'dra'o snyam du rtogs pas ni 'dra ba gzhan dngos po las tha dad par shes pa nus pa ma yin te} na khalu sadṛśamidamiti pratītyā sādṛśyamaparaṃ vastuvyatirekeṇa vedayituṃ śakyam pra.a.156ka/170; {gang gcig dang ni 'dra ba yis/} /{gzhan ni rjod par byed par brtags//} kasya caikasya sādṛśyāt kalpyatāṃ vācako'paraḥ \n ta.sa.81kha/755; sārūpyam — {shes pa 'di'i don dang 'dra ba gang yin pa ste mtshungs pa gang yin pa tshad ma yin no//} arthena saha yat sārūpyaṃ sādṛśyamasya jñānasya tat pramāṇam nyā.ṭī.45kha/81; sāmyam — {'dra ba ni mngon par brjod pa'i khyad par dang bral ba tsam du'o//} abhilāpaviśeṣarahitatvamātreṇa sāmyam ta.pa.12kha/471; sādharmyam — {sems chu dang 'dra bar bsgrub} toyasādharmyaṃ citte pratipādayati sū.bhā.188kha/86; tādrūpyam — {'dra bas ni zhes bya ba ni don dang 'dra ba las so//} tādrūpyāditi arthasārūpyāt ta.pa.116kha/683; aupamyam — {rin po che'i rigs chen po dang 'dra bar tshigs su bcad pa} mahāratnagotraupamye ślokaḥ sū.bhā.138ka/13; \n\n•vi. = {mtshungs pa} sadṛśaḥ — {sman gyi rgyal po 'dra ba} bhaiṣajyarājasadṛśaḥ sū.a.140kha/17; samaḥ — {lam po che dang 'dra} mahāpathasamaḥ sū.a.140kha/17; {sems can rnams dang rgyal ba las/} /{sangs rgyas chos 'grub 'dra ba la//} sattvebhyaśca jinebhyaśca buddhadharmāgame same \n bo.a.19ka/6.113; samānaḥ — {de la 'dra ba'i ngo bo gang yin pa de ni dbang pos gzung bar bya ba yin gyi} tatra samānaṃ yadrūpaṃ tadindriyairgṛhyate ta.pa.112ka/675; tulyaḥ — {mi 'dra ba dang 'dra bar thugs rje mdzad pa'i phyir ro//} atulyatulyakaruṇāyanācca abhi.bhā.57kha/1095; upamaḥ — {bzod pa'i pha rol tu phyin pa dang ldan pa ni rgya mtsho dang 'dra} kṣāntipāramitāsahagataḥ sāgaropamaḥ sū.bhā.141ka/18; nibhaḥ — {ri rab 'dra} acalendranibhaḥ sū.a.170kha/17; saṃnibhaḥ — {tshad med pa dang ldan pa ni mdza' bo chen po dang 'dra} apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sū.bhā.141ka/18; kalpaḥ — {ri rab 'dra ba zhes bya ba'i ting nge 'dzin} merukalpo nāma samādhiḥ a.sā.431ka/243; {las lnga dag gis rgyal sras rnams/} /{sems can ma dang 'dra ba yin//} pañcabhiḥ karmabhiḥ sattvamātṛkalpā jinātmajāḥ \n\n sū.a.241ka/155; ābhaḥ — {te se'i gangs dang 'dra ba yi/} /{glang chen 'di ni} *{btsal ba yis//} kailāsaśikharābhasya pradānādasya dantinaḥ \n jā.mā.47kha/56; prakhyaḥ — {rdo rje dang 'dra} vajraprakhyaḥ sū.a.140kha/17; saṅkāśaḥ — {nyi ma 'dra ba khyod ni su//} ko bhavānarkasaṅkāśaḥ a.ka.235kha/27.9; nikāśaḥ — {lha min dmag mi}… /{mig mi sdug la sna yang spu gri 'dra bar snang //} daityayodhā ghorekṣaṇāḥ kṣuranikāśavirūpaghoṇāḥ jā.mā.81kha/94; saṃnikāśaḥ — {glang po che'i mchog gangs ri 'dra ba}… {bzhon nas} himagiriśikharasaṃnikāśaṃ…dviradavaramabhiruhya jā.mā.47ka/56; prakāśaḥ — {yid bzhin nor bu 'dra ba} cintāmaṇiprakāśaḥ sū.a.140kha/17; jātīyaḥ — {de dang 'dra ba'i sdug bsngal gyi rkyen} tajjātīyaduḥkhapratyayaḥ abhi.sphu.253kha/1060; sarūpaḥ — {mngon sum sngon po dang 'dra ba nyams su myong ba na} nīlasarūpaṃ pratyakṣamanubhūyamānam nyā.ṭī.47ka/91; pra.a.34kha/39; pratirūpakaḥ — {ji ltar gzhan la de dag dang /} /{'dra ba tsam yang mi gda' ba//} pratirūpakamapyeṣāṃ yathā nānyatra dṛśyate \n\n śa.bu.111ka/32; pratibimbakaḥ — {snying rje shing dang 'dra ba'i tshigs su bcad pa lnga} karuṇāvṛkṣapratibimbake pañca ślokāḥ sū.bhā.216ka/122; ākāraḥ — {dge 'dun bsrungs khyod kyis sems can ka ba 'dra ba gang dag mthong ba de rnams kyang sngon dge slong yin te} yāṃstvaṃ saṅgharakṣita sattvānadrākṣīḥ stambhākārāṃste bhikṣava āsan śi.sa.37kha/36; prakāraḥ — {nga 'di lta bu'o snyam pa 'byung ste zhes bya ba ni nga ni 'di 'dra ba'o snyam pa 'byung ba ste} itthamasmīti bhavatīdamaprakāro'smīti bhavati abhi.sphu.254ka/1061; sabhāgaḥ — {de'i sprul pa 'di ni bdag dang 'dra ba yin no//} ātmasabhāgamasya tannirmāṇaṃ bhavati bo.bhū.35ka/45; {gang zhig bya ba'i mtshan nyid rang gi las mi byed pa de ni de dang 'dra ba yin la} yaddhi kāritralakṣaṇaṃ svakarma na karoti, tat tatsabhāgaḥ abhi.sphu.115ka/808; bhūtaḥ — {'byung po rnams kyi dkar po'i lo tog shin tu chen po 'phel ba'i rgyu yin pa'i phyir sprin dang 'dra'o//} bhūtānāṃ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam sū.bhā.153ka/38; sāmānyaḥ — {rdzas dang mchog 'dzin 'dra ba'i phyir/} /{lta gnyis kun tu sbyor gzhan no//} dravyāmarśanasāmānyād dṛṣṭiḥ saṃyojanāntaram \n\n abhi. ko.17kha/5.41; prāyaḥ — {dge ba ste/} {bsod nams nyam chung ba dang stobs dang bral ba nyid glog 'gyu ba dang 'dra ba'i phyir ro//} śubhaṃ puṇyaṃ durbalaṃ sāmarthyavikalameva, vidyudunmeṣaprāyatvād bo.pa.46ka/6; pratispardhī — {'di ni phyogs kyi glang po che'i gzugs mchog dang 'dra ba'i glang po che} ayaṃ digvāraṇendrapratispardhirūpātiśayaḥ kuñjaravaraḥ jā.mā.184ka/214; saṃvādī—{sgra ni rkang gdub kyi 'dra ba/} /{thos pas de ni chu 'dzin min//} rutannūpurasaṃvādi śrūyate tanna toyadaḥ \n\n kā.ā.2.327kha/158; \n\n•avya. iva — {de dag thams cad kyang de la bu dang 'dra ba spun dang 'dra bar dgongs pa bzang pos so so nas thugs brtse bar mdzad do//} te cāsya sarve putrasyeva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106; vat — {yon tan 'phel sogs blo bzhin ni bdun pa'i don la 'dra ba yin no//} guṇavṛddhyādivaditi \n saptamyarthe vatiḥ ta.pa.164ka/782; \n\n• dra.— {'di la skye ba'i chos nyid med par yang 'dra'o//} nāstyasya prarohaṇadharmateti ca vi.sū.4ka/4; {de nyid da rung thugs la bcangs pa 'dra//} śaṅke tavādyāpi tadeva citte jā.mā.113ka/131; {de 'dra/} {'di 'dra ba/} {ci 'dra ba} ityādayaḥ \n 'dra ba nyid|sadṛśatvam — {'dra ba nyid ni ma rtogs phyir/} /{de yi sgo nas rjod byed min//} sadṛśatvāpratīteśca taddvāreṇāpyavācakaḥ \n\n ta.sa.81kha/755; sādṛśyam—{'dra ba nyid ni dmigs pa ni//} sādṛśyasyopalambhanam ta.sa.108ka/943; sārūpyam — {de dang mtshungs pa nyid 'dra ba nyid} tena samatā sārūpyam ta.pa.220ka/910; samatā — {ngo tsha ba nam mkha' dang rgyan dang 'dra ba nyid du ston to//} hriyā ākāśabhūṣaṇasamatāṃ darśayati sū.bhā. 221kha/130; vattvam — {'di la rab tu byung ba 'di pa ni mu stegs can dang 'dra ba nyid do//} tīrthyavattvamatraidaṃ pravrajya(vrāja)sya vi.sū.35ka/44; pratikañcukatā — {rig byed 'di gzhan nyid yin no//} {'dra ba nyid de snang 'gyur ba} anya evāyaṃ vedaḥ pratikañcukatāṃ tatpratibhāsatāṃ gataḥ ta.pa.200kha/867. 'dra ba dang bcas|= {'dra ba dang bcas pa/} 'dra ba dang bcas pa|sasārūpyam — {'dra ba dang bcas rnam shes ni/} /{phyi rol don rig 'gyur zad mod//} astu tarhi sasārūpyaṃ vijñānaṃ bāhyavedakam \n ta.sa.74ka/696. 'dra ba ma yin|= {'dra min/} 'dra ba ma yin pa|= {'dra min/} 'dra ba yod pa|sārūpyasambhavaḥ — {de zhes bya ba ni 'dra ba yod pa'am rnam pa'o//} sa iti sārūpyasambhavaḥ, ākāro vā ta.pa.22kha/492. 'dra ba'i rten|sādṛśyāśrayaḥ — {gang tshe bye brag phyin ci log /de} {tshe 'dra ba'i rten gang yin//} viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā bo.a.33kha/9.68. 'dra bar 'gyur|kri. sadṛśo bhavati — {de dag gis byang chub sems dpa' sa bcu pa'i dbang phyug dang 'dra bar 'gyur ro//} etena daśabhūmīśvarabodhisattvasadṛśo bhavati sa.du.159/158; samānaḥ prāpnoti — {de lta na ni 'o na 'o ma la sogs pa dang 'dra bar 'gyur te} evaṃ tarhi kṣīrādibhiḥ samānaḥ prāpnoti abhi.bhā.84ka/1196. 'dra bar 'jug pa|samavṛttiḥ — {mnyam pa nyid ni sems can thams cad la 'dra bar 'jug pa'i phyir ro//} samatvena sarvasattveṣu samavṛttitvāt abhi.bhā.57ka/1094. 'dra bar ston pa|atideśaḥ — {ji ltar bsgrub pa'i don yan lag gsum gyis bsgrubs pa de bzhin du lhag ma de dang 'dra ba}…{tshul gyis mthun par bsnyad cing rigs pas 'dra bar ston pa ni nye bar sbyar bar bya'o//} yathā sādhyo'rthastribhiravayavaiḥ sādhitastathā śiṣṭānāmapi tajjātīyānāṃ…nayatvena samākhyānaṃ yuktyā'tideśa upanayaḥ abhi.sa.bhā.113ka/151. 'dra bar byung ba'i sangs rgyas|pā. = {rgyu 'dra ba'i sangs rgyas} niṣyandabuddhaḥ — {blo gros chen po 'di ni 'dra bar byung ba'i sangs rgyas kyi bshad pa'o//} eṣā mahāmate niṣyandabuddhadeśanā la.a.77kha/25; dra. {'dra bar 'byung ba'i sangs rgyas/} 'dra bar 'byung ba'i sangs rgyas|pā. = {rgyu 'dra ba'i sangs rgyas} niṣyandabuddhaḥ — {gzhan yang blo gros chen po chos nyid dang 'dra bar 'byung ba'i sangs rgyas ni} punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ la.a.77ka/25; dra. {'dra bar byung ba'i sangs rgyas/} 'dra bar rtsi ba|samagaṇanā — {yang dbang po'i bye brag gis sum 'gyur te/} {de ltar byas pas so//} {'dra bar rtsi ba'i phyir bsam gtan 'og ma'i rnam pa dgu las 'dod chags dang bral ba gang yin pa de ni gong ma'i 'ching ba mtha' dag dang ldan par bshad pa yin no//} indriyabhedāt punastriguṇā ityevaṃ kṛtvā yo hyadhare dhyāne navaprakāravītarāgaḥ sa uttare sakalabandhana uktaḥ, samagaṇanārtham abhi.bhā.26ka/965. 'dra min|= {'dra ba ma yin pa} 1. asabhāgaḥ — {'gog pa ni 'dra ba ma yin no//} asabhāgo nirodhaḥ abhi.bhā.28kha/21 2. vairūpyam — {dngos po'i mthar ni byas pa las/} /{gal te 'dra min dang bral ba'i/} /{dngos po de ni tha dad min//} avadhīkṛtavastubhyo vairūpyarahitaṃ yadi \n tadvastu na bhaved bhinnam ta.sa.62kha/595. 'drang ba|vi. abhirucitaḥ — {dge slong dag gis so//} {'drang ba dag gis so//} bhikṣubhirabhirucitaiḥ vi.sū.90ka/108; dra. {des kyang dbugs phyung nas de rnams 'drang ba las sna bo bskos te dpya thang bcad} tena ca samāśvāsitāstadabhiprāyāśca rājabhaṭāḥ sthāpitā nipakāśca gṛhītāḥ vi.va.221kha/1.86. 'drang bar bya|ārocanam — {de gnyis su gcig yan chad kyis so//} {gzu bo dag la 'drang bar bya'o//} tayorekataḥ sthalasthānārocanam vi.sū.90ka/108. 'drangs|= {'drangs pa/} 'drangs pa|vi. tṛptaḥ — {sems can brkam pa'i rang bzhin can 'drangs pa rnams la bza' ba dang btung ba bsod pa sbyin par yang mi byed do//} na tṛpteṣu lolupajātīyeṣu sattveṣu praṇītaṃ pānabhojanamanuprayacchati bo.bhū.64ka/83; pūrṇagātraḥ — {bkres pa rnams 'drangs par 'gyur} jighatsitāḥ pūrṇagātrā bhavanti ma.vyu.6306. 'drangs par byed pa|yāpanam — {skad cig zas tsam sbyin par byed pa dang /} /{brnyas bcas nyin phyed 'drangs par byed pa yang //} kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt \n\n bo.a.3kha/1.32. 'drad cing 'thog pa|kri. bhakṣyamāṇaḥ — {shi ba'i rkeng rus} …{brgya stong du ma la}…{'drad cing 'thog pa mthong ngo //} mṛtakalevaraśatasahasrāṇi…bhakṣyamāṇāni apaśyat ga.vyū.24kha/121. 'dral ba|vi. bhedī — {mtshams med pa lnga byed pa rnams dang sangs rgyas kyi bstan pa la gnod pa byed pa rnams dang dam tshig 'dral ba rnams} pañcānantaryakāriṇāṃ buddhaśāsanāpakāriṇāṃ samayabhedinām vi.pra.151kha/3.97. 'dral bar 'gyur ba|kri. nirbhetsyati — {de bzhin gshegs pa'i snying po can sems can thams cad kyi ma rig pa'i sgo nga'i sbubs 'dral bar 'gyur ba zhig ni 'di nas tshur 'ong ngo //} ayaṃ sa tathāgatagarbha āgacchati, yaḥ sarvasattvānāmavidyāṇḍakośaṃ nirbhetsyati ga.vyū.77kha/169. 'dral bar byed pa|= {'dral byed/} 'dral bar mi byed|akhaṇḍacārī bhavati — {byang chub sems dpa' ni tshul khrims dag 'dral bar mi byed} bodhisattvaḥ śīleṣvakhaṇḍacārī bhavati bo.bhū.98kha/125. 'dral byed|•vi. bhañjakaḥ — {grong 'joms par byed pa'i chom rkun pa dag gam sho gam 'dral bar byed pa'i tshong pa dag dang lhan cig 'gro ba la'o//} grāmaghātakaiścauraiḥ śulkabhañjakairvā vaṇigbhiḥ vi.sū.45kha/57; dra. {'dral bar mi byed/} \n\n•saṃ. = {gshol} sīraḥ, lāṅgalam — lāṅgalaṃ halam \n\n godāraṇaṃ ca sīraḥ a.ko.2.9.14; sīyate yugena saha badhyate sīraḥ \n ṣiñ bandhane a.vi.2.9.14. 'dral byed pa|= {'dral byed/} 'dri|= {'dri ba/} 'dri po|= {'dri ba po/} 'dri ba|•kri. (varta.; saka.; {dri ba} bhavi., {dris} bhūta., vidhau) 1. pṛcchati — {mkhyen bzhin du 'dri} jānanataḥ pṛcchati ma. vyu.9201; paripṛcchati — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas la shes rab kyi pha rol tu phyin pa 'dri ba} yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ prajñāpāramitāṃ paripṛcchasi su.pa.20kha/1; praśnayati — {gang las ltos te 'dri} kānadhikṛtya praśnayasi abhi.sphu.111ka/799; paripṛcchyate — {de gnyis la yang cung zad kyang lung mi ston gyi 'dri ba 'ba' zhig zad na} tayośca na kiṃcit vyākriyate kevalaṃ paripṛcchyate abhi.bhā.238ka/800 *2. prakṣyati — {gang tshe khyod la rgyal pos 'dri//} prakṣyati tvāṃ yadā rājā a.ka.152kha/69.18; \n\n•saṃ. praśnaḥ — {'dri ba rnam pa bzhi} caturvidho hi praśnaḥ abhi.bhā.236kha/797; {'dri ba de ni lung du ma bstan pa yin la} so'vyākṛtaḥ praśnaḥ abhi.sphu.110ka/797; pṛcchā — {kye ma'o 'phags pa shA ri'i bu ci'i phyir 'di 'dri bar gyur} kuto nu bateyamāryasya śāriputrasya pṛcchā jātā a.sā.153ka/86; {bsngags pa dang bsngags pa ma yin pa dang}… {'dri ba dang yongs su 'dri ba dang}… {phyir smra ba sgrub pa dag la ni bye brag med pa nyid do//} aviśiṣṭatvaṃ varṇāvarṇa… pṛcchāparipṛcchā… anubhāṣaṇapratipadām vi.sū.20ka/23; paripraśnaḥ — {gsad par bya ba mthong ngam zhes 'dri ba la} vadhyadarśanaparipraśne vi.sū.31ka/39; pṛcchanam *pra.vṛ.188–2/59; paripṛcchanam *pra.vṛ.188–2/59; \n\n•vi. prāśnikaḥ — {gtan tshigs brjod pa dang phyir rgol ba dang 'dri ba'i tshig gi skabs med par 'gyur ro//} anavatāraheturvā vādiprativādiprāśnikavacanasya pra.a.157kha/171; praṣṭā — {khyod ni sangs rgyas thams cad la/} /{rang rig spyod yul 'dri ba yin//} tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram \n\n la.a.58ka/3; yācakaḥ — {dad pa 'dri ba'i dge slong} chandayācakā bhikṣavaḥ vi.va.153kha/1.42. 'dri ba rnam pa bzhi|caturvidhaḥ praśnaḥ — 1. {mgo gcig tu lung bstan par bya ba} ekāṃśavyākaraṇīyaḥ, 2. {rnam par phye nas lung bstan par bya ba} vibhajyavyākaraṇīyaḥ, 3. {dris nas lung bstan par bya ba} paripṛcchya vyākaraṇīyaḥ, 4. {gzhag par bya ba} sthāpanīyaḥ abhi.bhā. 236kha/797. 'dri ba po|praṣṭā, praśnakartā — {'dri ba po g}.{yon can rnam par tho 'tshams pa'i bsam pa can gyi} śaṭhasya viheṭhanābhiprāyasya praṣṭuḥ abhi.sphu.111ka/799; praśnayitā — {'dri po 'dri bar byed 'gyur ba//} praśnaḥ praśnayiturbhavet pra.a.90ka/97. 'dri ba yin|kri. pṛcchati — {de skad du 'dri ba yin no//} evaṃ pṛcchati abhi.sphu.120ka/817; praśno bhavati — {de ji ltar na de gnyis kyi 'dri ba yin} tat kathamanayoḥ praśno bhavati abhi.bhā.238ka/800. 'dri ba la lung bstan pa|= {'dri ba lung bstan pa/} 'dri ba lung bstan pa|pā. paripṛcchāvyākaraṇam, praśnabhedaḥ — {'dri ba po g}.{yon can rnam par tho 'tshams pa'i bsam pa can gyi 'dri ba lung bstan pa} śaṭhasya viheṭhanābhiprāyasya praṣṭuḥ paripṛcchāvyākaraṇam abhi.sphu.111ka/799; paripṛcchya vyākaraṇam — g.{yon can gyi 'dri ba la lung bstan pa yang 'di nyid yin te} etadeva śaṭhasya paripṛcchya vyākaraṇam abhi.bhā.236kha/797; dra. {'dri ba rnam pa bzhi/} 'dri bar 'gyur|kri. prakṣyati — {'di ltar 'dri bar 'dod pa'i mgrin bcu 'di ni ma 'ongs pa'i rgyal ba rnams la'ang 'dri bar 'gyur ro//} ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati la.a.61ka/6; pṛcchiṣyate — {ma ni}…{'dri bar 'gyur//} pṛcchiṣyate…jananī su.pra.56ka/111. 'dri bar 'dod pa|vi. praṣṭukāmaḥ — {'di ltar 'dri bar 'dod pa'i mgrin bcu 'di ni ma 'ongs pa'i rgyal ba rnams la'ang 'dri bar 'gyur ro//} ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati la.a.61ka/6. 'dri bar byed|kri. pṛcchati — {zhes bya ba nges pa 'di yid la bzhag nas 'dri bar byed pa yin no//} iti niyamaṃ manasikṛtvā pṛcchati abhi.sphu.104ka/787; praśnaṃ pṛcchati — {de dag sde snod gsum pa la 'dri bar byed la} te tripiṭaṃ praśnaṃ pṛcchanti a.śa.161kha/150; paripṛcchati — {'di la yid gnyis cung zad kyang /} /{med na ci phyir 'dri bar byed//} kiñciddhyaśaṅkamāno'sau kimarthaṃ paripṛcchati \n ta.sa.43kha/437; paripṛcchyate — {gang tshe 'di dag gi rgyu ni/} /{gzhan gang yin zhes 'dri bar byed//} kimityanyastadā heturamīṣāṃ paripṛcchyate \n\n ta.sa.6ka/80. 'dri bar byed pa|= {'dri bar byed/} 'dri bar rab tu dbye ba la mkhas pa|vi. praśnaprabhedakuśalaḥ — {gang chos kyi rnam grangs 'di 'dzin tam}…{nang du yang dag 'jog lhur len pa yin/} {nang du yang dag 'jog mang du byed pa dang 'dri bar rab tu dbye ba la mkhas pa yin} ya imaṃ dharmaparyāyaṃ dhārayed…pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet sa.pu.127kha/202. 'dri byed|=(?) lekhakaḥ ra.vi.105ka/57; citrakaraḥ ma. mū.274kha/431; = {'bri byed/} 'dri smed|ālāpaḥ, priyavacanam — syādābhāṣaṇamālāpaḥ a.ko.1.6.15; ālapatītyālāpaḥ \n lapa vyaktāyāṃ vāci a.vi.1.6.15. 'dri shes|pratyabhijñānam—{zhes pa dge slong tshig thos nas/} /{rdo ba yis ni bsnun pa bzhin/} /{'dri shes bdag} ({dag} ) {gis 'jigs pa des/} /{rigs pa de de rab bsams pa//} iti bhikṣorvacaḥ śrutvā śilayeva sa tāḍitaḥ \n pratyabhijñānacakitastāṃ tāṃ yuktimacintayat \n\n a.ka.235ka/89.173. 'drid|= {'drid pa/} 'drid pa|•saṃ. 1. = {'brid pa/} {slu ba} vañcanam — {'drid pa dang mi srun pa dang brdzun du smra ba dang log pa'i chos su gtogs pa} vañcananikṛtimṛṣāvādamithyādharmasaṃgṛhītāḥ bo.bhū.134kha/173; vañcanā — {pha rol gsod pa'am pha rol 'drid par mi byed do//} na…paravadhaṃ paravañcanāṃ vā kuryāt bo.bhū.62kha/81; {de la sgyu ni gzhan 'drid pa'o//} tatra paravañcanā māyā abhi.bhā.250kha/845; visaṃvādanam — {bshes gnyen ngan pa ltar 'drid pa'i bdag nyid can} kumitravadvisaṃvādanātmakaḥ śi.sa.129ka/124 2. ullāpanam — {de bzhin du mig dang dbang po yang chang pa stong pa ltar brdzun zhing}…{byis pa 'drid pa glen pa rmongs par bgyis pa ste} evaṃ cakṣuścendriyaṃ ca riktamuṣṭisadṛśamalīkam…bālopa(bālol)lāpanaṃ mūrkhasaṃmohanam śi.sa.145ka/139; {'dod pa rnams ni rmi lam lta bu yin zhing 'di dag ni byis pa 'drid pa'o//} svapnopamāḥ kāmāḥ \n kimapyete bālollāpanāḥ śi.sa.49ka/46 0. vyasanam — {yul gyis nges pa'i tshig ni 'drid pa ma yin no//} na deśaniruktervyasanam vi.sū.15ka/17; \n\n•pā. vipravrājanam, prāyaścittikabhedaḥ — {'drid pa'i ltung byed do//} vipravrājanam (o ne prāyaścittikam) vi.sū.52ka/67; \n\n•vi. parivañcayitā — {bgo skal gcig pa la mi 'drid pa yin} dāyādasya ca na parivañcayitā bhavati bo.bhū. 136ka/175. 'drid par|vañcayitum — {sgyus 'drid pa brtsams so//} māyayā vañcayitumārabdhaḥ abhi.sphu.136kha/847. 'drid pa'i ltung byed|pā. vipravrājane prāyaścittikam, prāyaścittikabhedaḥ — {'drid pa'i ltung byed do//} vipravrājanam (o ne prāyaścittikam) vi.sū.52ka/67. 'drid par byed pa|vi. visaṃvādakaḥ — {de la slu ba'i chos can ni 'drid par byed cing phyin ci log tu snang ba ste/} {mgal me'i 'khor lo bzhin no//} tatra visaṃvādakaṃ moṣadharmakaṃ vitathakhyātyalātacakravat pra.pa.81ka/104. 'drid mi bya|kri. na pralobhayet — {mdo dang sngags kyis 'drid mi bya//} na…sūtramantraiḥ pralobhayet \n\n bo.a.13kha/5.90. 'drim|= {'drim pa/} 'drim mkhan|pariveṣṭā — {zan gyi phyir 'dug pas 'di 'am 'di nas byin cig ces 'drim mkhan la go bar mi bya'o//} nedamito vā dehīti bhojanārthamupaviṣṭaḥ pariveṣṭāraṃ bodhayet vi.sū.80ka/97. 'drim du 'jug pa|cāraḥ — {gral rims su ma phag par 'drim du 'jug pa la ma bzlog par za ba} paṃktivaiṣamyavādā(cārā)nivāritabhuktiḥ ma.vyu.8520. 'drim pa|•kri. caryate — {khyim rim gyis thur mas 'drim} kulaparyāyeṇa śalākā caryate ma.vyu.9204; \n\n•vi. cārakaḥ — {thug pa 'drim pa} yavāgūcārakaḥ ma.vyu.9058; vārikaḥ — {sder bcad} ({spyad} ){'drim pa} bhājanavārikam vi.sū.93ka/111; bhājakaḥ — {gnas khang dang zas la bsko ba dang thug pa dang bag chos dang shing tog 'drim pa bsko bar bya'o//} saṃmanyeran vihārabhaktoddeśakayavāgūkhādyakaphalabhājakam vi.sū.93ka/111; pariveṣakaḥ — g.{yas g}.{yos su ni kha zas brims la/} {de la ni 'drim pa'i mis kyang brjed nas} pradakṣiṇaścāhāro dīyate \n tatra pariveṣakajano vismarati a.śa.264kha/242. 'drim par 'gyur gyis|kri. cārayiṣyāmi — {tshe dang ldan pa dag bdag sang lhung bzed 'brel ba med pa 'drim par 'gyur gyis} śvo'hamāyuṣmanta unnataṃ pātraṃ cārayiṣyāmi vi.sū.27kha/34. 'drim par bya ba|kri. cāryam — {lhag rol phyis de nyin par 'drim par bya ba ni de zhes bya'o//} śiṣṭamanyehyaścaryaṃ (? śiṣṭamanye'hni cāryaṃ) tadākhyam vi.sū.93ka/111. 'drim par byed pa|vi. cārakaḥ — {'drim par byed pas sbyin pa'i phyir zas nye bar bzhag pa na dge 'dun gyi gnas brtan gyis dang por snyoms par brims shig ces bsko bar bya'o//} cārayiṣyatīti cārakamāhārasya pratyupasthitapā(mā)dau dānāya saṅghasthaviro niyuñjīta vi.sū.74ka/91; dhārayantī — {chu'i khang par klu lag na bum pa thogs pa rgyan sna tshogs kyis brgyan pa dag dang /} {klu'i bu mo chu 'drim par byed pa dag go/} nānālaṅkāravibhūṣitānāṃ kalaśahastānāṃ (nāgānāṃ) nāgakanyākānāṃ codakaṃ dhārayantīnāṃ pānīyamaṇḍape vi.sū.95kha/114. 'drir chug cig|kri. pṛcchatu — {nang du thong la/} {ci dang ci 'dod pa 'drir chug cig} praviśatu, pṛcchatu yadyadevākāṅkṣati a.śa.112kha/102. 'dril ba|•vi. luṭhitam — {'dril ba ni rang gi gnas nas ma 'phags pas len nus pa nyid yin na byin len ma zhig go/} luṭhitasya śakyatāyāṃ svayamamuktvā sthānaṃ grahītumadhvaṃsaḥ pratigrāhasya vi.sū.37kha/47; \n\n•saṃ. cikkaṇatā — {mi 'dris par} ({'dril bar} ){bya ba'i phyir nyi ma gzhan la chu'i thun blugs so//} pānīyollakasyācittala(kkaṇa)tāyai dānam \n apare dyuḥ vi.sū.70ka/87; dra. {'dril bar 'gyur ba/} 'dril bar 'gyur ba|cikkaṇatvam — {gsher ches na 'dzag la/} {skam ches na 'dris par} ({'dril bar} ){'gyur bas de'i phyir ran par ro//} pradharaṇaṃ drave \n cittala(cikkaṇa)tvamatiśuṣke \n tasmāt madhyasya vi.sū.70ka/86; dra. {'dril ba/} 'dris|= {'dris pa/} 'dris chen|saṃstavaḥ, paricayaḥ — {byis las thag ring byol bar bya/} /{phrad na dga' bas mgu byas te/} /{'dris chen nyid du mi 'gyur bar/} /{tha mal ba tsam legs par bya//} bālāddūraṃ palāyeta prāptamārādhayetpriyaiḥ \n na saṃstavānubandhena kiṃ tūdāsīnasādhuvat \n\n bo.a.24ka/8.15. 'dris pa|•saṃ. 1. saṃstavaḥ — {khyim la 'dris par} kulasaṃstave rā.pa.236ka/131; {'dris dang khyim la 'khren pa dang /} /{'du 'dzir gyur pa'i gnas dang ni/}…{bcu po 'di ni rnam spangs na/} /{sa lnga pa ni yang dag 'thob//} saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham \n…vivarjayan samāpnoti daśaitān pañcamī bhuvam \n\n abhi.a.1.56; bo.bhū.20kha/25; paricayaḥ — {byang chub sems dpa'}…{rab tu byung ba la 'dris par byas pa} kṛtapravrajyāparicayastu bodhisattvaḥ jā.mā.3kha/2; {tha snyad ni 'dris pa ste/} {nyams su myong ba zhes bya ba'i tha tshig go/} saṃstavaḥ paricayaḥ, anubhava iti yāvat ta.pa.107ka/664 2. = {'dris pa nyid} sātmyam — {dge dang mi dge'i las rnams goms byas na/} /{mi rnams la ni 'dris pa nyid du 'gyur//} abhyāsayogāddhi śubhāśubhāni karmāṇi sātmyeva bhavanti puṃsām \n jā.mā.86kha/99; \n\n•vi. saṃstutaḥ — {yang dag lta la khyod yid 'dris par gyis//} manasyasaddarśanasaṃstute'stu te jā.mā.178ka/207; {'dris pa med par gnas par bya//} vihariṣyāmyasaṃstutaḥ bo.a.24ka/8. 16; ucitaḥ — {thog ma med pa can gyis 'khor ba na 'dris pa'i phyir 'dod chags dang bral bas thob pa yin no//} anādimatisaṃsāre ucitatvād vairāgyalābhikī abhi.sphu.162kha/898. 'dris pa med|= {'dris pa med pa/} 'dris pa med pa|vi. asaṃstutaḥ, aparicitaḥ — {kun las sngon chad ma mthong bzhin/} /{'dris pa med par gnas par bya//} apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ \n\n bo. a.24ka/8.16; {'dris pa med pa ni ngo shes pa med pa ste} asaṃstutaḥ aparicitaḥ bo.pa.153kha/140. 'dris par gyur pa|bhū.kā.kṛ. sātmībhūtam — {sbyin pa dang dul ba dang sdom pa dang snying rje la 'dris par gyur pa} sātmībhūtapradānadamasaṃyamakaruṇaḥ jā.mā.66ka/77. 'dris par bya|paricayaḥ karaṇīyaḥ — {de la khyod kyis 'dris par bya'o//} atra te paricayaḥ karaṇīyaḥ la.a.100kha/47. 'dris par bya ba|paricayaḥ ma.vyu.6532; dra. {'dris par bya/} 'dris par byas pa|vi. kṛtaparicayaḥ — {bsdu ba'i dngos po bzhi la yun ring po nas 'dris par byas pa} caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānām a.śa.10ka/8. 'dris par byed pa|saṃstavaḥ — {phag 'tshong ba dang shan pa dang /} /{'dris par byed pa rnam par spang //} saṃstavaṃ ca vivarjeyā saukaraurabhrikaiḥ saha \n\n śi.sa.32kha/31; {bud med ma ning sems can gang /} /{de dang 'dris byed rnam par spang //} strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet \n śi.sa.32kha/31. 'dris byed|= {'dris par byed pa/} 'drub cing 'dug|kri. sīvyati sma — {phyag dar khrod kyi tshem bu 'drub cing 'dug go/} pāṃsukūlāni sīvyati sma jā.mā.111ka/129. 'drub pa|•kri. pratisaṃskaroti — {gang gi tshe phyag dar khrod kyi gos 'drub pa/} {de'i tshe} yadā pāṃsukūlaṃ pratisaṃskaroti, tadā a.śa.221ka/204; \n\n•saṃ. = {tshem bu'i las} sūcikarma mi.ko.26ka; dra. {'drub shur/} 'drub par 'dod pa|vi. syotukāmaḥ — {de nas re zhig na dge slong zhig chos gos 'drub par 'dod de} yāvadanyatamo bhikṣuścīvaraṃ syotukāmaḥ a.śa.93ka/84. 'drub par byed|kri. sīvyati — {der dge slong dag}…{tshem bu rnams 'drub par byed do//} tatra bhikṣavaḥ…pāṃsukūlāni ca sīvyanti a.śa.93ka/84. 'drub shur|= {tshem bu'i las} pā. sūcikarma, kalāviśeṣaḥ — {'chongs pa dang}…{'drub shur dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}… {thams cad la} laṅghite… sūcikarmaṇi… gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. 'drubs pa|rohaṇam — {mtshon dang sman sogs 'brel ba las/} /{nag pa'i rma dag 'drubs yin na//} śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe \n pra.vā.108kha/1.24. 'drubs su bya ba|sūcikarma ma.vyu.7103. 'drul ba|kledaḥ — {mes ni tshig chus ni 'drul} agninā dāhaḥ, udakena kledaḥ abhi.sa.bhā.71kha/99; {shing gi ni 'chag pa dang 'drul bas de'i phyir lcags las byas pa dag go/} sphuṭanaṃ kledaśca kāṣṭhasya tasmādayomayīnām vi.sū.95ka/113. 'dre|1. = {sha za} piśācaḥ — {blo gros chen po 'di lta ste/} {ro langs dang 'khrul 'khor gyi mi ni sems can med kyang 'dre dang sbyor bar ldan na g}.{yo ba'i las byed de} tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte la.a.93ka/39 2. = {'dre ba/} 'dre chen|parigrahaḥ — {de kun bdag tu 'dzin pa las byung na/} /{'dre chen des ko bdag la ci zhig bya//} sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa \n\n bo.a.28kha/8.134. 'dre ldog|= {'dre log} \n\n•kri. parivartate — {de sdug bsngal gyis nyam thag pas sa la 'dre ldog cing ku co 'don to//} sa bhūmau vedanārtaḥ parivartate viceṣṭate krandate śi.sa.47ka/44; \n\n•vi. parivartamānaḥ — {sa'i steng na 'dre ldog cing} dharaṇītale parivartamānā lo.ko.1274; luṭhitaḥ — triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi \n\n a.ko.2.8.50; luṭhati bhuvi parivartate sma luṭhitaḥ \n luṭha pratighāte \n bhuvi muhuḥ parāvṛttāśvanāmāni a.vi.2.8.50. 'dre+e ldog byed|= {'dre ldog byed pa/} 'dre+e ldog byed pa|vi. viceṣṭamānaḥ — {snying rjer ngu zhing 'dre ldog byed pa yi/} /{gtong ba 'di dang lhan cig khyod ma 'grogs//} viceṣṭamānaiḥ karuṇaṃ rudadbhirmā dātṛbhirgāḥ samatāmamībhiḥ \n\n jā.mā.20ka/21; dra.— {mi de}…{de na 'dre ldog byed cing rtsol ba mthong nas} dadarśa taṃ puruṣaṃ… paryutsukaṃ tatra viceṣṭamānam jā.mā.141kha/163. 'dre+e ba|•kri. (varta., bhavi.; aka.; {'dres pa} bhūta.) saṅgatirbhavati — {de lta bas na dman pa ni/} /{bud med dman pa rnams dang 'dre//} tasmāddhīnasya hīnābhiḥ strībhirbhavati saṅgatiḥ \n\n śi.sa.51ka/49; miśrībhavati — {rnam par shes pa dmigs pa ma gtogs pa gzhan dang 'dre ba ni ma yin no//} na khalu vijñānamālambanavyatirekeṇāpareṇa miśrībhavati pra.a.84kha/92; vyavakīryate — {'dod pa'i khams na mi dge ba gdon mi za bar dge ba dang 'dre ba ni ma yin te} nāvaśyamakuśalaṃ kuśalena vyavakīryate kāmadhātau abhi.bhā.197kha/670; \n\n•saṃ. 1. saṃsargaḥ — {'phags min skye bo 'dre ba dang //} anāryajanasaṃsargād su. pra.7kha/13; anupraveśaḥ — {gzhan dang 'dre ba med par ni/} /{rtogs pa 'ba' zhig 'dzin pa yin//} parānanupraveśena pratītiḥ kevalagrahaḥ \n\n pra.a.5ka/6 2. saṅkaraḥ — {phung po ma yin phung dang min}({phung min min})/ /{gzhan dang ma yin 'dre ba'i phyir//} na ca skandhā na cāskandhā na cāpyanyatra saṅkarāt \n\n la.a.131ka/77; vyatikaraḥ — {gang zag de dag gi smon lam 'pho zhing smon lam 'dre bar 'gyur yang rigs 'pho ba dang rigs 'dre ba ni mi 'gyur ro//} bhavatyeṣāṃ pudgalānāṃ praṇidhānasaṃbhāraḥ(sañcāraḥ) praṇidhānavyatikaraḥ \n no tu gotrasaṃbhāro(sañcāro) gotravyatikaraḥ śrā.bhū.73kha/190. 'dre ba med pa|ananupraveśaḥ — {gzhan dang 'dre ba med par ni/} /{rtogs pa 'ba' zhig 'dzin pa yin//} parānanupraveśena pratītiḥ kevalagrahaḥ \n\n pra.a.5ka/6; na miśratvam — {ma zhugs pa la 'dre med cing /} /{ma 'dres pa la phrad pa med//} apraveśe na miśratvamamiśratve na saṅgatiḥ \n\n bo.a.34kha/9.95. 'dre ba med par mdzad|kri. viyojayati — {log par lta ba dang ni 'dre ba med par mdzad do//} mithyādṛṣṭerviyojayati ga.vyū.23ka/120. 'dre bar gyur pa|sāṅkaryam — {spyi dang khyad par dag gi ni/} /{phan tshun rang bzhin nyid la ni/} /{'dre bar gyur pas} parasparasvabhāvatve syāt sāmānyaviśeṣayoḥ \n sāṅkaryam ta.sa.63ka/596. 'dre bar 'gyur|kri. vyavakīryate — {'dod pa'i khams na mi dge ba gdon mi za bar dge ba dang 'dre ba ni ma yin te/} {de stobs dang ldan pa'i phyir ro//}…{dge ba ni stobs chung ba'i phyir 'dre bar 'gyur ro//} nāvaśyamakuśalaṃ kuśalena vyavakīryate kāmadhātau, tasya balavattvāt \n kuśalaṃ tu vyavakīryate, durbalatvāt abhi.bhā.197kha/670. 'dre bar byed|kri. miśrayati — {de dag ni rang dang gzhan du 'dre bar mi byed} te nātmānaṃ pareṇa miśrayanti pra.vṛ. 274kha/16. 'dre med|= {'dre ba med pa/} 'dre zhing gnas|= {'dre zhing gnas pa/} 'dre zhing gnas pa|vi. saṃsṛṣṭavihārī — {dge slong ma rnams dang 'dre zhing gnas pa la yang gnas nas dbyung bar bya'o//} saṃsṛṣṭavihāriṇamapi bhikṣuṇībhirutkṣipeyuḥ vi.sū.85kha/103. 'dre log|vi. = {'dre ldog} luṭhitaḥ — triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi \n\n a.ko.2.8.50; luṭhati bhuvi parivartate sma luṭhitaḥ \n luṭha pratighāte \n bhuvi muhuḥ parāvṛttāśvanāmāni a.vi.2.8.50. 'dreg mkhan|= {skra mkhan} nāpitaḥ — {zhing dang}…{'dreg mkhan gyi lag cha dang}…{bsil yab mkhan gyi lag cha dang} …{bstan bcos kyi glegs bam dang} kṣetra…nāpita…varuṭabhāṇḍa…śāstrapustakānām vi.sū.69ka/86; kṣurī — kṣurī muṇḍī divākīrtināpitāntāvasāyinaḥ \n a.ko.2.10.10; kṣuraśilpamasyāstīti kṣurī a.vi.2.10. 10; kalpakaḥ — {nye bar 'khor/} /{'dreg mkhan}…{gyur//} upālī kila kalpako'bhūt a.ka.200ka/22.74; {'dreg mkhan la ni ma dang sring mo'i 'du shes nye bar zhog cig} mātṛsaṃjñāṃ bhaginyā duhiturveti kalpakam vi.sū.5kha/5. 'dreg mkhan gyi lag cha|nāpitabhāṇḍam ma.vyu.9050; {zhing dang}… {'dreg mkhan gyi lag cha dang}… {bsil yab mkhan gyi lag cha dang}… {bstan bcos kyi glegs bam dang} kṣetra…nāpita…varuṭabhāṇḍa… śāstrapustakānām vi.sū.69ka/86 'dreg mkhan ma|nā. nāpitinī, yoginī — {zlum skor bzhi pa sku'i 'khor lo'i gnas la shar du lcags mkhan ma dang}…{dbang ldan du 'dreg mkhan ma ste brgyad do//} caturthaparimaṇḍale kāyasthāne pūrve lohakārī…īśāne nāpitinītyaṣṭakam vi.pra.162ka/3.126. 'dreg par byed|kri. avatārayati — {skra dang kha spu dag kyang 'dreg par byed//} keśāṃśca śmaśrūṇyavatārayanti sa. pu.5kha/6. 'dred pa|•vi. picchalaḥ — {chu dang rlung 'dus na grang ngo //} {chu dang sa 'dus na 'dred do//} abvāyusaṃsargācchītam, appṛthavīsaṃsargāt picchalam abhi.sa.bhā.4ka/4; picchilaḥ — {bran sman gyi 'bru mar gyis gang ba'i snod thogs te/} {stegs 'dred pa la 'gro ba} bhaiṣajyatailaparipūrṇabhājanaṃ gṛhītvā picchilasaṃkrameṇa bhṛtyasya gacchataḥ śi.sa.191kha/191; \n\n•saṃ. skhalanam — riṅkha(ṅga)ṇaṃ skhalanaṃ same a.ko.1.8.36; skhalatīti skhalanam \n skhala saṃcalane \n svadharmāccalananāmanī a.vi.1.8.36. 'dren|= {'dren pa/} 'dren pa|•kri. (varta.; saka.; {drang ba} bhavi., {drangs pa} bhūta., {drongs} vidhau) nayati — {sangs rgyas theg pa dman pas mi 'dren to//} na hīnayānena nayanti buddhāḥ sa.pu.20ka/31; neti — {de dag ma lus pa thur sel gyi rlung gis 'og tu 'dren} tat sakalamapānavāyuradho neti vi.pra.238ka/2.43; vahati — {shing rta 'dren pa} ratho vahati abhi.sphu.285ka/1128; karṣati lo.ko.1275; ākarṣati — {thams cad la} ({shes bya} ){yod pa rnam par gzhag pa nyid de sgrub pa dang ldan pa'i tshad ma 'dren pa yin no//} sarvatra jñeyasattāvyavasthaiva tatsādhanaṃ pramāṇamākarṣati he.bi. 254kha/72; apakarṣayati—{de nas lce 'dren te} tasmājjihvāmapakarṣayanti śi.sa.46kha/44; nīyate — {'dod pa'i don grub pa 'dis 'dren cing thob par bya'o zhes byas so//} nīyate prāpyate vivakṣitārthasiddhiranena iti kṛtvā vā.ṭī.51ka/3; kṛṣyate — {'og nas gong du 'dren to//} adhastādūrdhvaṃ kṛṣyate abhi.sphu.292kha/1142; parikṛṣyate — {'jig rten 'di ni sems kyis khrid cing sems kyis 'dren te} cittenāyaṃ loko nīyate cittena parikṛṣyate sū.bhā.233ka/144; uddharate lo.ko.1274; \n\n•saṃ. 1. nāyakaḥ \ni. netā — {de nas rab dga' yongs rdzogs pa/} /{byas shes gdengs can 'dren pa yis//} tataḥ praharṣasaṃpūrṇaḥ kṛtajñaḥ phaṇināyakaḥ \n a.ka.93ka/64.59; pariṇāyakaḥ — {'jig rten 'dren pa med pa las ni thams cad mkhyen pa nyid kyi theg pas 'dren pa skyes par sems} apariṇāyakasya (lokasya) sarvajñatāyānapariṇāyakasamutpādasaṃjñī ga.vyū.244kha/327; nāyikā — {shes rab kyi pha rol tu phyin pa 'di ni pha rol tu phyin pa drug po 'di dag gi sngon du 'gro ba'o 'dren pa'o rab tu 'dren pa'o//} eṣā hi prajñāpāramitā ṣaṇṇāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā a.sā.350kha/198 \nii. tathāgatasya nāmaparyāyaḥ — {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so/} /{la las ni rang byung bar/} {de bzhin du la las ni 'dren pa dang rnam par 'dren pa dang} kecinmahāmate tathāgatamiti māṃ saṃprajānanti \n kecitsvayaṃbhuvamiti \n nāyakaṃ vināyakam la.a.132ka/78; vināyakaḥ — {gang gis gang gA'i bye mnyam du/}… /{'dren pa rab tu mthong ba ni//} gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān la.a.148kha/95 2. ākarṣaṇam — {gal te sems 'byung ba dang rngub pa'i 'bras bu yin na de'i tshe rlung 'byin pa dang 'dren pa'i rtsol ba med par yang 'gyur ro//} yadi prāṇāpānakāryaṃ caitanyaṃ tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra.a.62ka/70; {gsang sngags dag gis 'dren pa ni snang ba na'o//} ābhāsanaṃ mantrairākarṣaṇe vi.sū.14kha/16; apasarpaṇam— {khab len gyis lcags 'dren pa'i dpe} ayaso'yaskāntāpasarpaṇadṛṣṭāntaḥ ta.pa.100ka/649; āvāhanam— {bde ba yang ma yin sdug bsngal ba yang ma yin pa'i tshor ba ni bde ba dang sdug bsngal dag gi rgyu yin te/} {yang de dag 'dren pa'i phyir ro//} aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt sū.bhā.220ka/126; {sdug bsngal thams cad zad pa 'dren pa'i phyir} sarvaduḥkhakṣayāvāhanāt abhi.sphu.153kha/878 3. ākṣepaḥ — {byed pa 'bras bu 'dren pa ste/} /{chos rnams kyi ni skyed byed min//} phalākṣepaśca kāritraṃ dharmāṇāṃ janakaṃ na tu \n ta.sa.65kha/617; ta.sa.59kha/567 4. karṣaṇam — {sa dang byang bu la sogs pa la sen mo dang dbyug pa la sogs pas ri mo 'dren cing 'bri ba la sogs pa} bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi bo.pa.96ka/61; {ri mo 'dren pa} lekha(ā)karṣaṇam vi.sū.46ka/58 5. niṣkarṣaṇam—{ma reg pa'i bud shing bskul ba dang bcas pa 'dren pa dang mdag ma spung ba dang 'bru ba dag la'o//} aspṛṣṭendhanasamavadhānayuktaniṣkarṣaṇāṅgārasamāvarttananiṣkarṣaṇeṣu vi.sū.41ka/51 6. parāyaṇam — {khyod ni}… {thar 'tshal rnams kyi 'dren pa lags//} tvaṃ…mumukṣūṇāṃ parāyaṇam \n\n śa.bu.98 7. pūgaḥ — {grong ngam grong rdal lam bzo sbyangs kyi gnas sam 'dren pa'i} ({ma'i} ityapi){nang ngam 'khor gyi nang ngam} grāme vā, nigame vā, śreṇyāmvā, pūge vā parṣadi vā śrā.bhū.175kha/465 8. vāhaḥ, parimāṇaviśeṣaḥ — {dro Na nyi shu la kum b+haH ste bum pa zhes bya/} {bum pa bcu la/} {bA ha/} {ste 'dren pa/} {zhes bya} mi. ko.22kha; \n\n•vi. āvāhakaḥ — {'dren pa'i rgyu} āvāhakahetuḥ bo.bhū.58ka/69; vāhaḥ — {de nas bram ze 'khyams pa dag cig gis de la shing rta 'dren pa'i rta blangs so//} athainaṃ yadṛcchayābhigatā brāhmaṇā rathavāhāṃsturagānayācanta jā.mā.52kha/61. 'dren pa med|= {'dren pa med pa/} 'dren pa med pa|vi. anāyakaḥ — {'jig rten long ba 'dren pa med cing yongs su 'dren pa med par} andhe loke anāyake apariṇāyake a.śa.3ka/2; apariṇāyakaḥ — {'jig rten 'dren pa med pa las ni thams cad mkhyen pa nyid kyi theg pas 'dren pa skyes par sems} apariṇāyakasya (lokasya) sarvajñatāyānapariṇāyakasamutpādasaṃjñī ga.vyū.244kha/327. 'dren pa'i rgyu|pā. āvāhakahetuḥ, hetubhedaḥ — {rgyu bcu po dag gang zhe na/} {rjes su tha snyad 'dogs pa'i rgyu dang}… {'dren pa'i rgyu dang}…{mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ katame? anuvyavahārahetuḥ…āvāhakahetuḥ…avirodhahetuśca bo.bhū.52kha/69. 'dren pa'i zhabs|nā. nāyakapādaḥ, ācāryaḥ ba.a. 801. 'dren par 'gyur|kri. syādākṣepaḥ — {don du gtogs la mi ltos pa/} /{'dis ni gal te tshig gzhan yang /} /{don dang bcas pa 'dren byed na/} /{tshig gzhan dag kyang 'dren par 'gyur//} arthagatyanapekṣeṇa yadi vākyāntaraṃ punaḥ \n sārthamākṣipyate tena syādākṣepo vaco'ntare \n\n ta.sa.59ka/567 'dren par byed|= {'dren byed/} 'dren par byed pa|= {'dren byed/} 'dren par byed pa nyid|āvāhakatvam — {de'i cha ni mthong ba'i lam gyi phyogs gcig yin te/} {de 'dren par byed pa nyid kyis phan 'dogs pa'i phyir nges par 'byed pa'i cha dang mthun pa rnams so//} tasya bhāgo darśanamārgaikadeśaḥ \n tasyāvāhakatvena hitatvānnirvedhabhāgīyāni abhi.bhā.14ka/914. 'dren byed|= {'dren par byed pa} \n\n•kri. ākarṣati — {res 'ga' ni yi ges don 'dren par byed} kadācid vyañjanenārthamākarṣati abhi.sphu.161ka/891; samākarṣati — {ci phyir 'od de shing sogs dang /} /{phrad kyang 'dren par byed pa min//} kasmādāptaṃ na kāṣṭhādi sā samākarṣati prabhā \n ta.sa.92ka/829; āvahati — {mi sdug pa ni kha dog dang dbyibs kyi bye brag la dmigs pa'i phyir rnam par rtog pa 'dren par byed do//} aśubhā tu yatra varṇasaṃsthānaviśeṣalambanatvādvitarkamāvahati abhi.bhā.9ka/895; ākarṣayati — {rab tu 'jug pa'i nus pa med pa ni mtshan nyid med pa na 'dren par byed do//} pravartamānamasallakṣaṇamasāmarthyamākarṣayati vā.ṭī.58ka/14; karṣate lo.ko.1278; ākṣipyate — {don du gtogs la mi ltos pa/} /{'dis ni gal te tshig gzhan yang /} /{don dang bcas pa 'dren byed na//} arthagatyanapekṣeṇa yadi vākyāntaraṃ punaḥ \n sārthamākṣipyate tena ta.sa.59ka/567; \n\n•saṃ. 1. ākarṣaṇam — {de'i rtsal gyis lam 'dren par byed pa'i phyir ro//} tatpuruṣakāreṇa mārgākarṣaṇāt abhi.sphu.169kha/912 2. nāyakaḥ, netā—{'jig rten 'dren byed} bhuvananāyakam a.ka.22kha/3.35 3. = {mig} netram, cakṣuḥ — {dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te} yathā cakṣuścakṣurityetasmāt paryāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; nayanam — {'dren byed kun dga'i skyed byed ma/} /{rgyu skar tshogs rnams dag gi gnas//} nayanānandajanane nakṣatragaṇaśālini \n kā.ā.338ka/3.88 4. = {rta} ghoṭakaḥ, aśvaḥ — ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ \n\n vājivāhārvagandharvahayasaindhavasaptayaḥ a.ko.2.8.43; bhūmau ghoṭate parivartate ghoṭakaḥ \n ghuṭa parivartane a.vi.2.8.43; \n\n•vi. āvāhakaḥ — {'di ltar bral ba'i thob pa 'dren par byed pa dang rten du gyur pa'i phyir gnyi gas de 'thob bo//} ubhābhyāṃ hi tasya prāptirvisaṃyogaprāpterāvāhakasanniśrayatvād abhi.sphu.142ka/860; āhārakaḥ — {'dod pa la 'dun pa dang}…{the tshom dag dang de dag 'dren par byed pa'i chos rnams las yongs su sbyong bar byed do//} cittaṃ pariśodhayati \n kāmacchandād…vicikitsāyāstadāhārakebhyaśca dharmebhyaḥ śrā.bhū.40ka/101. 'dren ma|•saṃ. 1. nāyikā — {'dren mas glu len pa} nāyikā gāyati nā.nā.227kha/24; {dam pa'i bde bas myur du rgal bar byed slad de ni lam gyi 'dren ma dang //} satsaukhyairdrutalaṅghanāya mahatāṃ mārgeṇa sā nāyikā vi. pra.109kha/1, pṛ.4 2. miśram, vāṅmayabhedaḥ — {gang gi rang bzhin de dag kyang /} /{legs sbyar de bzhin rang bzhin dang /} /{zur chag 'dren ma zhes pa ste/} /{rnam pa bzhi ru mkhas pas gsungs//} tadetadvāṅmayambhūyaḥ saṃskṛtaṃ prākṛtantathā \n apabhraṃśaśca miśrañcetyāhurāptāścaturvidham \n\n kā.ā.319kha/1.32 3. pūgaḥ — {grong ngam grong rdal lam bzo sbyangs kyi gnas sam 'dren ma'i nang ngam 'khor gyi nang ngam} grāme vā, nigame vā, śreṇyāmvā, pūge vā parṣadi vā śrā.bhū.175kha/465; \n\n•vi. = {'dres pa} miśraḥ — {'byung po rnams kyi las 'dren mar sngar gsungs pa} bhūtānāṃ punaḥ pūrvoktamiśrakarma vi.pra.274ka/2. 100; vyatimiśraḥ — {las gcig tu nges par gnag pa rnams ni rnam par smin pa yang gcig tu nges par gnag par 'gyur ro//}…{las 'dren ma rnams ni rnam par smin pa yang 'dren mar 'gyur ro//} ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ… vyatimiśrāṇāṃ vyatimiśraḥ a.śa.110kha/101; vyāmiśraḥ — {de bas na 'dren ma la dmigs pa'i phyir bsgom pa'i spang bar bya ba dag yin te} ato vyāmiśrālambanatvād bhāvanāprahātavyau abhi.sphu.104kha/787; {byang chub sems dpa' dang de bzhin gshegs pa'i sa 'dren ma gcig ste} ekā vyāmiśrā bodhisattvatāthāgatībhūmiḥ bo.bhū.189kha/253; āvilaḥ — {dbang po'i khyad par gyis gsal dang /} /{mi gsal 'dren ma la sogs pa//} indriyabhedena paṭumandāvilādikām pra.vā.133kha/2.399. 'dren mar 'jug pa|miśrīkaraṇam — {spangs pa 'dren mar 'jug pas bcom ldan 'das kyis de skad gsungs so//} prahāṇamiśrīkaraṇādevamuktaṃ bhagavatā abhi.sphu.208kha/981. 'dren mar byed|kri. vyatibhidyate — {spel bar byed ces bya ba ni sre bar yang byed cing 'dren mar byed pas te} ‘ākīryate’ iti \n vyavakīryate vyatibhidyate abhi.sphu.196kha/960. 'dren mar byed pa|= {'dren mar byed/} 'dren mar ma gyur pa|vi. aśavalam ma.vyu.1622. 'dre'i tshul|piśācatā — {gal te byin na ci spyad ces/} /{bdag don sems pa 'dre yi tshul//} yadi dāsyāmi kiṃ bhokṣye ityātmārthe piśācatā \n bo.a.28kha/8.125. 'drer|= {'dre ru/} 'drer rung|= {'drer rung ba/} 'drer rung ba|vi. saṃsargayogyaḥ — {shes pa gcig la 'drer rung ba'i don dag la gang yang rung ba grub pa gang yin pa de nyid cig shos med par grub pa yin no//} ekajñānasaṃsargayogyayorarthayoranyatarasyaiva yā siddhiḥ sā'parasyābhāvasiddhiḥ ta.pa.280kha/1028. 'dres|= {'dres pa/} {'dres nas} vyatisārya — {gtam rnam pa sna tshogs kyis 'dres nas phyogs gcig tu 'dug go/} vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ a.śa.257ka/236. 'dres 'gro|= {ba sha ka} aṭarūṣaḥ, vāsakaḥ mi.ko.58ka \n 'dres can|vi. saṃsargī — {'dres can rten tha dad pa yi/} /{ngo bos phyi rol gnas pa yi/} /{gsal bya gang yin de 'byed la/} /{de ni cher yang rtog pa yin//} (?) saṃsargiṇo'pi cādhārā yaṃ na bhindanti rūpataḥ \n apohaiḥ sa bahiḥsaṃsthairbhidyetetyatikalpanā \n\n ta.sa.35ka/365. 'dres pa|•saṃ. 1. saṃsargaḥ — {lcags gong dang ni me bzhin du/} /{'dres pa'i rnam dbyer med ce na//} saṃsargādavibhāgaścedayogolakavahnivat \n pra.vā.129ka/2.277; saṅgatiḥ — {phan tshun 'gal ba'i bdag nyid dang /} /{'dres pas tha dad nyid du 'gyur//} parasparavibhinnātmasaṅgaterbhinnatā bhavet \n\n ta.sa.27ka/290; śleṣaḥ — {'dres pa don gcig gcod pa na//} ekārthaśleṣavicchedaḥ pra.vṛ. 297ka/41; saṃbhedaḥ ma.vyu.5191; sampātaḥ — {gcig la phan tshun mi mthun pa'i chos su ma} ({chos du ma} ){'dres par rigs pa ni ma yin te} na hyekasyānyo'nyapratyanīkānekadharmasampāto yuktaḥ ta.pa.69kha/591; upasargaḥ — {ji srid du/} /{nyon mongs dri ma 'dres las ma grol ba//} na yāvadvimucyate kleśamalopasargāt ra.vi.107ka/62; veṇiḥ, o ṇī — {'grogs pa ni 'dres pa zhes bya'o/} /{'dres pa med pas na ma 'dres te/} {logs shig tu gyur pa zhes bya ba'i tha tshig go/} samparko veṇītyucyate, na veṇiraveṇiḥ; pṛthagbhava ityarthaḥ abhi.sphu.103kha/786; saṅkaraḥ — {des na rang bzhin dang 'dres pa'i phyir 'khrul pa ma yin no zhe na} tena prakṛtisaṅkarānna vyabhicāraḥ pra.a.113ka/120 2. = {'dres pa nyid} miśratvam — {ma zhugs pa la 'dre med cing /} /{ma 'dres pa la phrad pa med//} apraveśe na miśratvamamiśratve na saṅgatiḥ \n\n bo.a.34kha/9.95 3. miśrakam, vāṅmayabhedaḥ — {legs sbyar sargas bcings la sogs/}… /{zlos gar la sogs 'dres pa'o//} saṃskṛtaṃ sargabandhādi…nāṭakādi tu miśrakam \n\n kā.ā.319kha/1.37; dra. {'dren ma/} \n\n•nā. miśrakāvaṇam, indrasyodyānam — {lha rnams kyi rtsed mo'i sa skyed mos tshal bzhi yod de/} {'di lta ste/} {skyed mos tshal shing rta sna tshogs can dang rtsub 'gyur dang 'dres pa dang dga' ba'i tshal} catvāryudyānāni devānāṃ krīḍābhūmayaḥ \n caitrarathamudyānam, pāruṣyakam, miśrakāvaṇam, nandanavanaṃ ca abhi.bhā.150ka/522; dra. {'dres tshal/} \n\n•bhū.kā.kṛ. miśritaḥ — {'dres pa ni nyon mongs pa gzhan dang 'brel pa'i stobs kyis nye bar len par byed pa yin no//} miśritā tvanyakleśasamparkavaśādupādadati abhi.sphu.129kha/834; saṃmiśritaḥ lo.ko.1278; saṃsṛṣṭaḥ — {gal te tshe dang drod gnyis 'dres par gsungs pa'i phyir gzugs yod pa nyid du grub bo zhe na} āyurūṣmaṇoḥ saṃsṛṣṭavacanāt rūpāstitvasiddhiriti cet abhi.sphu.287kha/1132; {mang po'i tshogs dang 'dres pa dang /} /{dge slong ma dang gang 'dres pa/} /{'dres par gyur pa'i 'tsho ba de/} /{rnal 'byor can la rung ma yin//} gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet \n taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām \n\n la.a.171kha/129; upasṛṣṭaḥ — {de bzhin sems can la yod nyon mongs kyi/} /{dri ma dang 'dres rgyal ba'ang} …/{de srid}…{mi byed//} sattveṣvapi kleśamalopasṛṣṭamevaṃ na tāvatkurute jinatvam \n ra.vi.107ka/62; śliṣṭaḥ — {brjod 'dod rjes dpog rnam pa dang /} /{'dres pa phyi yi dngos por ni/} /{zhen pas 'di la 'jug ce na//} vivakṣānumitiśliṣṭamākāraṃ bāhyabhāvataḥ \n vyavasāyānuvṛttiścet ta.sa.34ka/358; saṃbhinnaḥ — {de ni 'dres la dmigs pa dang //} saṃbhinnālambanaścāsau sū.a.166ka/57; kīrṇaḥ — {'phrogs dang 'dres dang}… {ring du song ba'i mos pa'o//} hāryā kīrṇā…dūragā cādhimuktiḥ \n\n sū. a.162kha/52; ākīrṇaḥ — {de yang 'dres par gnas pa yin no//} taccākīrṇasya viharataḥ abhi.sphu.218kha/997; vyavakīrṇaḥ — {'dres pa ni 'bring po'o//} vyavakīrṇā madhyā sū.bhā.162kha/52; saṃkīrṇaḥ ma.vyu.2474; ākrāntaḥ — {dper na kha zas zhim po dug dang 'dres pa dang 'dra ste} yathā mṛṣṭamaśanaṃ viṣākrāntam sū.bhā.215ka/120; miśrībhūtaḥ — {'dres pa ste/} {'chol ba} miśrībhūtaḥ saṅkīrṇaḥ ta.pa.144ka/17; sammūrchitaḥ — {'dres pa ni gcig gi ngo bor gyur pa'o//} sammūrchitam ekalolībhūtam ta.pa.219ka/155; saṃvalitaḥ — {dge ba dang mi dge ba 'dres pa la mi nyid du 'gyur ro//} śubhāśubhasaṃvalite mānuṣatvaṃ bhavati vi.pra.271ka/2.93; \n\n•vi. miśraḥ — {byang chub sems dpa' chen po thams cad dang don gcig pa nyid la 'jug pa'i sgo nas te/} {don thams cad ni 'dres pa nye bar 'dres pa yin pa'i phyir ro//} sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt sū.bhā.212ka/116; vimiśraḥ — {'dres pa las ni}…{snying po}…/{khyod kyis kun bzhes thugs la bzhag/} vimiśrāt sāramevāttaṃ…tvayā śa.bu.24; vyāmiśraḥ — {'dres pa la dmigs pa'i phyir bsgom pas spang bar bya ba yin no//} bhāvanāprahātavyam, vyāmiśrālambanatvāt abhi.sphu.104kha/787; vyatimiśraḥ — {rnam gsum sbyor ba rab ldan pa/} /{'dod chags zhe sdang gti mug yin/}… /{'dres pa'ang rnam par 'dres pa 'o//} tridhā prayogodyuktāni rāgadveṣamohinām \n… vyatimiśraṃ vimiśritaḥ ma.mū.182ka/111; sammiśraḥ — {gal te de 'dra ba sdug bsngal dang 'dres pa ni sdug bsngal nyid do zhe na} nanu tādṛśaṃ duḥkhasammiśraṃ duḥkhameva pra.a.140ka/150; saṃsargī — {de tshe ming dang don 'dres pas/} /{rnam rtog la yod gzhan du min//} tadā tannāmasaṃsargī vikalpo'styaparo na ca \n ta.sa.46ka/458; śabalaḥ — {'dres pa'i ngo bo gcig yin zhes/} /{dngos po sngar ni bstan 'dzin to//} śabalākāramekaṃ hi vastu prāk pratipāditam \n\n ta.sa.85ka/781; ma.vyu.2089; sammugdhaḥ — {dang por lta ba'i shes pas 'dres pa'i ngo bor rtogs kyi/} {nges pa'i ngo bos ni ma yin no//} prathamaṃ sammugdharūpeṇālocanājñānenādhigatam, na hi niścitarūpeṇa ta.pa.14kha/475; 'dres pa can|vi. sasaṅkaraḥ — {ji srid du yang dam 'cha' ba/} /{de srid thams cad 'dres pa can/} /{rang sems tsam du blta bya ste/} /{rtsod pa brtsal par mi bya 'o//} yāvatpratijñā kriyate tāvatsarvaṃ sasaṅkaram \n svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet \n\n la.a.142ka/89. 'dres pa chung ngu'i chos la dmigs pa|vi. parīttamiśradharmālambakaḥ lo.ko.1278. 'dres pa chen por gyur pa'i chos la dmigs pa|vi. mahāmiśradharmālambakaḥ lo.ko.1278. 'dres pa med|= {'dres med/} 'dres pa med pa|= {'dres med/} 'dres pa tshad ma mchis pa'i chos la dmigs pa|vi. apramāṇamiśradharmālambakaḥ lo.ko.1278. 'dres pa tshad med pa'i chos la dmigs pa|vi. apramāṇamiśradharmālambakaḥ lo.ko.1278. 'dres pa la dmigs pa|•vi. saṃbhinnālambanaḥ — {'on te lus la sogs pa gnyis sam gsum mam bzhi po spyi la lta na 'dres pa la dmigs pa yin no//} atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati sambhinnālambanam abhi.bhā.12kha/906; \n\n•pā. saṃbhinnālambanaḥ, manaskārabhedaḥ — {'dres pa la dmigs pa ni rnam pa lnga ste/} {mdo dang sdom gyi tshigs su bcad pa dang nye bar gtod pa dang ji snyed gzung ba dang ji snyed bstan pa la dmigs pa'o//} saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgṛhītayāvaddeśitālambanaḥ sū.bhā. 166kha/58. 'dres pa'i grong khyer|nā. miśrakapuram, nagaram ba.a.13. 'dres pa'i ngo bo|vi. śabalākāraḥ — {'dres pa'i ngo bo gcig yin zhes/} /{dngos po sngar ni bstan 'dzin to//} śabalākāramekaṃ hi vastu prāk pratipāditam \n\n ta.sa.85ka/781. 'dres pa'i chos la dmigs pa|vi. miśradharmālambakaḥ lo.ko.1278. 'dres pa'i 'dod chags dang bcas pa nyid|pā. saṃsṛṣṭasarāgatā, anyatarā sarāgatā — {'dod chags dang bcas pa nyid rnam pa gnyis te/} {'dres pa'i 'dod chags dang bcas pa nyid dang ldan pa'i 'dod chags dang bcas pa nyid do//} dvidhā sarāgatā—saṃsṛṣṭasarāgatā, saṃyuktasarāgatā ca abhi.bhā.45kha/1046. 'dres pa'i nags tshal|nā. miśrakāvaṇam, indrasyodyānam—{'dres pa'i nags tshal lha yi bu mo bzhin du gnas//} yatha miśrakāvaṇagatā khalu devakanyā la.vi.26kha/31; {phyi rol shing rta sna tshogs dang /} /{rtsub 'gyur 'dres tshal dga' bas brgyan//} bahiḥ punaḥ \n taccaitrarathapāruṣyamiśranandanabhūṣitam \n\n abhi.ko.9kha/3.67; dra. {'dres pa/} 'dres pa'i tshal|= {'dres pa'i nags tshal/} 'dres pa'i rigs|miśrajātiḥ — {de ltar pho nya ma rnams dag pa'i rigs ni 'ga' zhig dag tu 'dir 'gyur dus kun du ni 'dres pa'i rigs so//} evaṃ dūtīnāṃ śuddhajātiḥ kvacidiha hi bhavet sarvadā miśrajātiḥ vi.pra.165kha/3.142. 'dres par gyur|= {'dres par gyur pa/} 'dres par gyur pa|•bhū.kā.kṛ. miśrībhūtam—{chu dang 'o ma la sogs pa 'dres par gyur pa rnam par phye nas mi snang ba'i phyir} kṣīrodakādermiśrībhūtasya vivekenāpratibhāsanāt ta.pa.3ka/451; saṃsṛṣṭam — {mang po'i tshogs dang 'dres pa dang /} /{dge slong ma dang gang 'dres pa/} /{'dres par gyur pa'i 'tsho ba de/} /{rnal 'byor can la rung ma yin//} gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet \n taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām \n\n la.a.171kha/129; \n\n•saṃ. = {'dres par gyur pa nyid} vimiśratā — {shin tu 'dres pa 'di ci zhig /ci} {ga rang bzhin 'dres gyur tam//} ko'yamatyantasaṃsargaḥ kiṃ svarūpavimiśratā pra.a.197ka/211. 'dres par 'gyur|= {'dres par 'gyur ba/} 'dres par 'gyur ba|•kri. miśrībhavati—{des na bde ba dang 'dres par byas pa ni gzugs la sogs pa dang 'dres par 'gyur ro//} tataḥ sukhādimiśrīkṛtaṃ rūpādinā miśrībhavati pra.a.84kha/92; \n\n•vi. miśrībhūtam — {gzugs la sogs pa dang 'dres par 'gyur ba} rūpādinā miśrībhūtam pra.a.84kha/92; dra. {'dres par gyur pa/} 'dres par gnas pa|•kri. saṅkīrṇo viharati ma.vyu.2474; mi.ko.128ka; \n\n•saṃ. saṅkīrṇavihāraḥ lo.ko.1279. 'dres par byas|= {'dres par byas pa/} 'dres par byas pa|bhū.kā.kṛ. miśrīkṛtam — {des na bde ba dang 'dres par byas pa ni gzugs la sogs pa dang 'dres par 'gyur ro//} tataḥ sukhādimiśrīkṛtaṃ rūpādinā miśrībhavati pra.a.84kha/92. 'dres par ma gyur pa|vi. aśavalam mi.ko.122kha \n 'dres 'byung|= {rgya skyegs} yāvaḥ, alaktaḥ mi.ko.56kha \n 'dres ma|•saṃ. 1. saṅkīrṇaḥ, varṇasaṅkarajātiḥ—ācaṇḍālāttu saṅkīrṇā ambaṣṭhakaraṇādayaḥ \n\n a.ko.2.10.1; saṅkīryante parasparaṃ miśrībhavantīti saṅkīrṇāḥ \n kṝ vikṣepe a.vi.2.10.1 2. miśram, vāṅmayabhedaḥ — {ngag gi rang bzhin de dag kyang /} /{legs sbyar de bzhin rang bzhin dang /} /{zur chag 'dres ma zhes pa ste/} /{rnam pa bzhi ru mkhas pas gsungs//} tadetadvāṅmayambhūyaḥ saṃskṛtaṃ prākṛtantathā \n apabhraṃśaśca miśrañcetyāhurāptāścaturvidham \n\n kā.ā.319kha/1.32; dra. {'dren ma/} \n\n•vi. kalmāṣaḥ — {de yang dge ba rnams kyi las de dag /'dres} {mar gyur pa mngon par 'dus byas pas//} sa cāpi tena kuśalena karmaṇā kalmāṣabhūtenābhisaṃskṛtena \n\n sa. pu.12ka/19. 'dres min|vi. na miśraḥ — {gang zhig lus min gzhan du min/} /{'dres min logs su'ang 'gar med pa//} yanna kāye na cānyatra na miśraṃ na pṛthak kvacit \n bo.a.34kha/9.10. 'dres med|asambhedaḥ — {chos kyi dbyings 'dres pa med pa} dharmadhātvasambhedaḥ ma.vyu.1722. 'dres tshal|= {'dres pa'i nags tshal/} 'drog pa med pa|vi. nistaraṅgaḥ — {'drog pa med pa'i rta la de/} /{'dun pa dang ni lhan cig zhon//} chandakena sahāruhya nistaraṅgaṃ turaṅgamam \n a.ka.221kha/24.152. 'drob skyong|nā. kaśyapaḥ, maharṣiḥ ma.vyu.3456; dra. {'drob skyong gi bu} kāśyapaḥ ma.vyu.3455. 'drob skyong gi bu|nā. kāśyapaḥ, maharṣiḥ ma.vyu.3455. 'dros skyong bu|= {'drob skyong gi bu/} rda ba|= {d+ha ba} dhavaḥ — {'di ltar/} {glang po dang rta dang rda ba dang seng ldeng la sogs pa 'dus pa dang mang po nyid kyi grangs dmag dang nags la sogs pa'i blo rnams kyi rgyu mtshan yin la} tathā hi—gajaturagadhavakhadhirādisamavāyinī bahutvasaṅkhyā senāvanādibuddhīnāṃ nimittam ta.pa.298kha/309; {nags la sogs pa'i sgras rda ba la sogs pa bzhin} vanādiśabdena dhavādayaḥ ta.pa.\n rdal rdul|=* rajoṃ'śuḥ — {de'i mig la grang ba dang tsha ba dang rdal rdul gyis mi phog par bya ba} māsya śītaṃ māsyoṣṇaṃ māsya rajoṃ'śavaścakṣuṣi nipateyuḥ abhi.sphu.213ka/989. rdib gyur|bhū.kā.kṛ. bhinnam — {phye ma'i khang bu rdib gyur na/} /{byis pa rnams ni ga chad ngu //} yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ \n bo.a.18ka/6.93. rdib par gyur|= {rdib gyur/} rdu ma|cakṣurmalam ma.vyu.4049. rdugs|= {rdugs pa/} rdugs pa|•saṃ. = {thogs pa} pratighātaḥ — {thogs pa ni rdugs pa'o//} {de 'di la yod pas thogs pa dang ldan pa'o//} pratighātaḥ pratighaḥ, so'syāstīti pratighavān abhi.bhā. 120ka/424; \n\n•vi. āhataḥ — {dper na lag pa'am rdo ba la lag pa rdugs shing thogs pa} yathā hasto hastenāhataḥ (pratihanyate) upale vā abhi.bhā.40ka/79; bhagnaḥ — {ko sa la'i rgyal po gsal rgyal pham zhing skrag la rdugs te} rājā prasenajitkauśalo jito bhīto bhagnaḥ a.śa.30kha/26; vikuṇṭhitaḥ — {dam pa rnams kyi go cha bzod pa yin/} /{skye bo ngan pa'i tshig ngan mda' yang rdugs//} kṣamāmaye varmaṇi sajjanānāṃ vikuṇṭhitā durjanavākyabāṇāḥ \n jā.mā.167ka/193. rdung|= {rdung ba/} rdung khus ma|vi.strī. caṇḍā — {rta gtum po dang /} {ba rdung khus ma dang} caṇḍenāśvena, caṇḍayā gavā abhi.sa.bhā. 98ka/132; dra. {brdung kus ma/} {rdung rgus/} rdung rgus|vi. caṇḍaḥ — {rta dmu rgod dang ba rdung rgus dang} caṇḍasyāśvasya, caṇḍasya goḥ śrā.bhū.157kha/424; dra. {rdung khus ma/} {brdung kus ma/} rdung ba|•kri. (varta.; saka.; {brdung ba} bhavi., {brdungs pa} bhūta., {rdungs} vidhau) ākoṭayati — {gang chos kyi gaN+DI rdung ba de dag ni skyes bu dam pa'o//} te satpuruṣā ye dharmada(ga)ṇḍikāmākoṭayanti kā.vyū.206kha/264; kuṭṭayati ma. vyu.6945; \n\n•saṃ. 1. kaṇḍanam — {de yang 'dod pa'i 'bras bu med pa'i phyir 'bras thug po che don du gnyer ba phub ma rdung ba bzhin du ngal ba tsam 'bras bu nyid yin pa kho nar zad do/} /{dper na shun phrags} ({lpags} ){kyi nang gi 'bras yongs su spangs nas 'bras thug po che don du gnyer ba phub ma rdung ba 'ba' zhig byed pa} so'pi samīhitaphalābhāvāt tuṣakaṇḍanaṃ taṇḍulārthinaḥ kevalamāyāsamātraphala eva \n yathā tuṣārntagatataṇḍulaparityāgena taṇḍulārthinaḥ kevalaṃ tuṣakaṇḍanam ta.pa.262ka/994 2. saṃpratāḍanam — {chos kyi rnga rdung ba dang chos kyi dung 'bud pa dang} dharmabherīsaṃpratāḍanam, dharmaśaṅkhaprapūraṇam a.sā.121ka/69 3. āyāsaḥ — {yab lags gsod bcing 'jigs dang rdung /} /{skyed byed rgyal po'i phun sum tshogs/}…/{'di dag bdag ni yongs mi 'dod//} etāstāta na me matāḥ \n baddha(vadha)bandhabhayāyāsajananyo rājasaṃpadaḥ \n\n a.ka.247kha/29.10 4. = {gsod pa} nikāraṇam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n…vadhā api a.ko.2.8.112; nitarāṃ kriyata iti nikāraṇam \n kṛñ hiṃsāyām a.vi.2.8.112 0. saṃkuṭṭakā ma.vyu.6849; \n\n•bhū.kā.kṛ. pravāditam — {lha'i sil snyan 'di dag kyang lha rnams bar snang la ci'i phyir rdung} (? {brdungs}) kimarthaṃ… imāni ca divyāni vādyāni devairuparyantarīkṣe pravāditāni a.sā.443kha/250. rdung bar byed pa|•saṃ. kaṇḍanam — {'di ni 'bras thug po che don du gnyer ba phub ma rdung bar byed pa 'ba' zhig tu zad pa yin} kevalaṃ taṇḍulārthinā tuṣakaṇḍanametat kṛtam ta.pa.258ka/987; {kun mkhyen skyes bur gang smras pa/} /{de ni phub ma rdung byed 'dra//} sarvajñān puruṣānāhustaiḥ kṛtaṃ tuṣakaṇḍanam \n\n ta.sa.114kha/994.\n\n•vi. saṃghaṭṭantaḥ — {gang na lug gnyis phan tshun nas/} /{rdung bar byed pa mthong na ni//} yatra paśyeta dvau meṣau saṃghaṭṭantau parasparam \n vi.va.213ka/1.88. rdung byed|= {rdung bar byed pa/} rdungs|= {rdungs shig} rdungs shig|kri. ākoṭyatām — {bcom ldan 'das 'od srung gis gaN+Di rdungs shig ces bka' stsal to//} bhagavatā kāśyapenoktaḥ—gaṇḍīrākoṭyatāmiti a.śa.230ka/212; {khye'u dbyug gu 'di rdungs shig} imāṃ dāraka yaṣṭimākoṭaya a.śa.11ka/9; ghuṣyantām — {bsod nams kyi rnga ni rdungs shig} ghuṣyantāṃ puṇyabheryaḥ la.vi.63ka/83. rdum|vi. = {rdum po} chinnaḥ — {lag rdum dag dang rkang rdum dang //} hastacchinnāḥ pādacchinnāḥ vi.va.130ka/2. 106; vi.sū.4kha/4; dra. {rkang rdum du mi 'gyur} na laṅgo bhavati ma.vyu.7364; {lag rdum du mi 'gyur} na kuṇḍo bhavati ma.vyu.7363. rdum pa|= {rdum/} rdum po|vi. kuṇṭhaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni long bar mi 'gyur} …{rdum por mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati… na kuṇṭho bhavati a.sā. 372kha/211; dra. {rdum/} rdul|1. = {sa rdul} rajaḥ \ni. reṇu — {khyod kyi zhabs rdul lhung ba yis/} /{nyes pa dag ni ma lus bkrus//} yuṣmatpādarajaḥpātadhautaniḥśeṣakilviṣam \n\n kā.ā.321kha/1. 90; dhūliḥ, o lī — {thang la rdul sgrub nam mkha' 'gog byed cing //} dhūlīsthalīrvyomni vidhāya rundhan kā.ā.337ka/3.64; pāṃśuḥ — {zhabs kyi rdul ni gtsang ma rnams//} pāvanaiḥ pādapāṃśubhiḥ kā.ā.321ka/1.86; {mya ngan} ({ngam} ){thang la yongs su tsha ba'i chu/} /{rdul gyis rgyas pas gcig pu ji ltar 'khru} ekaḥ kathaṃ snāsi vikāsipāṃśusaṃtaptatoyāsu marusthalīṣu \n\n a.ka.195ka/22.27; pāṃsuḥ — {yun ring sa rdul la rtse ba'i/} /{bdag gi grogs po 'dir 'ongs gyur//} mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt \n ma.mū.301kha/469; reṇuḥ — {bram ze lam gyi rdul gyis rkang pa dang byin pa rtsub rtsub ltar 'dug pa} mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ…brāhmaṇaḥ jā.mā.54ka/63 \nii. = {me tog gi rdul} parāgaḥ — {rlung gis gtsubs pa'i me tog gi/} /{rdul gyis bdag mig sun phyung ngo //} akṣi me puṣparajasā vātoddhūtena dūṣitam \n\n kā.ā.331ka/2.264; parāgaḥ — {me tog rdul dang rdul gyis gang /} /{nags tshal dben par} puṣpaparāgareṇupūrṇe vane… vijane a.ka.298ka/108.48; reṇuḥ — {skyed tshal rlung gis rab bskyod pa/} /{tsU ta tsam pa ka yi rdul//} udyānamārutoddhūtāścūtāścampakareṇavaḥ \n kā.ā.333kha/2.335 \niii. guṇabhedaḥ — {sgra dang reg bya dang ro dang gzugs dang dri dang snying stobs dang rdul dang mun pa'i yon tan la gnas pa} śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52; {rdul gyi 'bras bu ni gdung ba dang skem pa dang tha dad pa dang rengs pa dang skyo ba rnams yin no/} /{rdul yang sdug bsngal gyi sgras brjod do//} tāpaśoṣabhedastambhodvegā rajasaḥ kāryam \n rajaśca duḥkham ta.pa.150kha/27 2. = {zla mtshan} rajaḥ, strīkusumam — {bud med rnams kyi rdul 'byung ba'i bar du} strīṇāṃ rajaḥ sambhavāṃ yāvat vi.pra.233ka/2.31; {rdul dang khu ba dang kun bzhi'i rnam par shes pa yang dag par sbyor ba'i ngo bo nyid kyis gnas pa} rajaḥśukrālayavijñānajñānasaṃyogasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13; syād rajaḥ puṣpamārtavam a.ko.2.6.21; rajyate rajaḥ \n rañja rāge a.vi.2.6.21 3. = {rdul phra rab} aṇuḥ, paramāṇuḥ — {cha yang rdul du phye bas te/} /{rdul de'ang phyogs cha'i dbye ba yis//} aṃśā apyaṇubhedena so'pyaṇurdigvibhāgataḥ \n bo.a.34ka/9.87; \n\n•pā. rajaḥ, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang}… {rdul dang}… {mun pa'o//} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā \n tadyathā —nīlam…rajaḥ…andhakāramiti abhi.bhā.30ka/32; ma.vyu.1871; \n\n•nā. reṇuḥ, pratyekabuddhaḥ — {spos kyi ngad ldang dang}…{rdul dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong} gandhamādanaḥ… reṇu…vasuśca \n etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra ma.mū.99ka/9. rdul gyi|rājasam — {rdul gyi bsam pa} rājaso bhāvaḥ vi.pra.271ka/2.93. rdul khrod|pāṃsuḥ — {sbom po'i dbang du byas pa nyid ni rdul khrod kyi sha za'o//} sthūlakṛttvaṃ pāṃsupiśācakasya vi.sū.18ka/21. rdul gyi khams|rajodhātuḥ — {'pho ba'i nyin zhag sum cu rtsa gnyis kyang rdul gyi khams zad do//} rajodhātukṣayaḥ dvātriṃśatsaṃkrāntidinairapi vi.pra.253ka/2.65. rdul gyi tshig|aṇupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{rdul gyi tshig dang rdul med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam… aṇupadam, anaṇupadam la.a.68ka/17. rdul gyis yog|= {rdul gyis yog pa/} rdul gyis yog pa|vi. udrajaḥ — {mgo bo rdul gyis yog} udrajaḥ śiraskāni vi.va.129kha/1.19; rajasā malinīkṛtam — {des mchod rten gyi 'khor sa rdul gyis yog pa mthong ngo //} sa paśyati stūpāṅgaṇaṃ rajasā malinīkṛtam a.śa.175kha/162; dra. {rdul gyis yog par gyur pa/} rdul gyis yog par gyur pa|pāṃsunā malinīkṛtam — {skye bo phal po ches glu blangs gar byas pas mchod rten rdul gyis yog par gyur to//} mahājanakāyena nṛtyatā gāyatā stūpaṃ pāṃsunā malinīkṛtam a.śa.175kha/162; dra. {rdul gyis yog pa/} rdul brgyad pa|vi. aṣṭāṇukaḥ — {rdul brgyad pa las pha rol gyi/} /{rang bzhin yod ces gang las rtogs//} aṣṭāṇukāt paraṃ rūpamastīti kuto gatiḥ \n pra.a.36ka/41. rdul can|•saṃ. rajasvalā śa.ko.701; dra. {rdul dang ldan pa/} \n\n•vi. rajasvī mi.ko.82kha \n rdul chags|vi. rajo'vakīrṇaḥ lo.ko.1280. rdul chung ngu|truṭiḥ — {rdul phra rab kyi rdul bdun la ni rdul phra mo gcig go/} {rdul phra mo bdun la ni rdul chung ngu gcig} sapta paramāṇurajāṃsyaṇuḥ \n saptāṇavastruṭiḥ la.vi.77ka/104. rdul gnyis po can|vi. dvyaṇukaḥ — {rdul gnyis po can gyi mthar thug pa'i rags pa yin no//} dvyaṇukaparyantaṃ sthūlam pra.a.36ka/41; dra. {rdul phran gnyis can/} {rdul phran gnyis 'byar ba/} rdul dang bcas pa|vi. sarajāḥ — {phyi rol gyi}…{rdul dang bcas pa dang rdul med pa dang chung ba dang che ba'i rlung yod do//} santi bahirdhā…sarajasaḥ arajasaḥ, parīttā mahadgatā vāyavaḥ śi.sa.137kha/133. rdul dang ldan pa|•vi. pāṃśulaḥ — {rdul dang ldan pa'i phyogs na} pāṃśulapradeśe nā.nā.*268ka/37; \n\n•saṃ. rajasvalā, rajoyuktā — {khrag ldan te rdul dang ldan pa la}…{rang gi rdo rje nor bus 'dod spyad nas} svakuliśamaṇinā kāmayitvā sarāgāṃ rajasvalām vi.pra.159ka/3.120; rajasvalā \n strīdharmiṇyavirātreyī malinī puṣpavatyapi \n\n a.ko.2.6.20; rajo'styasyā iti rajasvalā a.vi.2.6.20. rdul dang bral|= {rdul dang bral ba/} rdul dang bral ba|•vi. virajaḥ — {zab zhi rdul bral 'od gsal 'dus ma byas/} /{bdud rtsi chos ni bdag gis thob par gyur//} gambhīra śānto virajaḥ prabhāsvaraḥ prāpto mi dharmo hyamṛto'saṃskṛtaḥ \n la.vi.187kha/286; {'dis ni rdul dang bral ba dang dri ma dang bral ba zhes bshad pa yin no//} etena virajo vigatamalamityuktaṃ bhavati sū.bhā. 192kha/91; \n\n•pā. rajo'pagataḥ, samādhiviśeṣaḥ — {rdul dang bral ba zhes bya ba'i ting nge 'dzin} rajo'pagato nāma samādhiḥ a.sā.430ka/242; \n\n•nā. 1. virajāḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {rdul dang bral ba dang} mātā… yathā ca maitreyasya bodhisattvasya, tathā… virajasaḥ ga.vyū.267kha/347 2. virajovatī, lokadhātuḥ — {mtshan mo'i lha mo zla ba shin tu rnam par dag pa'i 'od ces bya ba de yang /} {smon lam gyi dbang gis gling bzhi pa'i 'jig rten gyi khams rdul dang bral ba'i rgyal po'i gnas rgyal mtshan sna tshogs su mtshan mo'i lha mo mig rnam par dag pa zhes bya bar gyur te} sā ca suviśuddhacandrābhā rātridevatā praṇidhānavaśena virajovatyāṃ cāturdvīpikāyāṃ lokadhātau vicitradhvajāyāṃ rājadhānyāṃ viśuddhanetrābhā nāma rātridevatā abhūt ga.vyū.88kha/179. rdul dang bral ba'i dkyil 'khor|virajomaṇḍalaḥ 1. kalpaviśeṣaḥ — {'jig rten gyi khams rnam par snang mdzad gzi brjid dpal zhes bya bar bskal pa rdul dang bral ba'i dkyil 'khor ces bya ba byung} vairocanatejaḥśriyāṃ lokadhātau virajomaṇḍalo nāma kalpo'bhūt ga.vyū.118ka/207 2. pā. samādhiviśeṣaḥ — {kho bo ni de dag la ci nas kyang rdul dang bral ba'i dkyil 'khor ces bya ba'i ting nge 'dzin thob par 'gyur ba de ltar chos ston to//} teṣāmahaṃ tathā dharmaṃ deśayāmi, yadvirajomaṇḍalaṃ nāma samādhiṃ pratilabhante ga.vyū.47kha/141. rdul dang bral ba'i 'od|•pā. virajaḥprabhāsam, prajñāpāramitāmukhaviśeṣaḥ — {shes rab kyi pha rol tu phyin pa'i sgo rdul dang bral ba'i 'od ces bya ba} virajaḥprabhāsaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114; \n\n•nā. virajaprabhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rdul dang bral ba'i 'od dang} jñānottarajñāninā ca bodhisattvena mahāsattvena …virajaprabheṇa ca ga.vyū.275kha/2. rdul dang bral ba'i 'od snang ba|pā. virajaḥprabhāsam, cakṣurviśeṣaḥ — {mun pa thams cad dang mi gnas pa'i mig rdul dang bral ba'i 'od snang ba zhes bya ba thob par gyur to//} virajaḥprabhāsaṃ nāma cakṣuḥ pratilebhe, yat sarvatamo'ndhakāreṇa sārdhaṃ na saṃvasati ga.vyū.258kha/340. rdul dang bral bas dbang bsgyur ba|pā. virajaḥpatim, cakṣurviśeṣaḥ — {chos thams cad kyi rang bzhin gyi dkyil 'khor la rnam par lta ba'i mig rdul dang bral bas dbang bsgyur ba zhes bya ba thob par gyur to//} virajaḥpatiṃ ca nāma cakṣuḥ pratilebhe, yena ca sarvadharmasvabhāvamaṇḍalaṃ vyavalokayati ga.vyū.258kha/341. rdul dang bral bas rab tu snang ba dang ldan pa|pā. virajaḥprabhāsavatī, cakṣuḥpariśuddhiviśeṣaḥ — {mig yongs su dag pa rdul dang bral bas rab tu snang ba dang ldan pa zhes bya ba rab rib dang mun pa thams cad dang mi 'grogs pa yod de} asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, yā sarvatamondhakāreṇa sārdhaṃ na saṃvasati ga.vyū.294kha/16. rdul ldan|= {rdul dang ldan pa/} rdul ldan pa|= {rdul dang ldan pa/} rdul rnams med pa|= {rdul med/} rdul phra mo|aṇuḥ, mānaviśeṣaḥ — {rdul phra rab kyi rdul bdun la ni rdul phra mo gcig go/} {rdul phra mo bdun la ni rdul chung ngu gcig} sapta paramāṇurajāṃsyaṇuḥ \n saptāṇavastruṭiḥ la.vi.77ka/104; ma.vyu.8191. rdul phra rab|1. pā. paramāṇuḥ — {rdul phra rab kyi rdzas} paramāṇudravyam vi.pra.45kha/4.47; {de lta na rdul phra rab bsags pa dang gyes pa tsam du 'gyur gyi} paramāṇusañcayavibhāgamātraṃ caivaṃ sati prāpnoti abhi.bhā.242ka/814; aṇuḥ — {mi rtag pa ni rdul phra rab gsum pa la sogs pa'i rdzas rnams la'o//} anityaṃ tryaṇukādidravyeṣu ta.pa.276ka/266 2. paramāṇuḥ, mānaviśeṣaḥ — {rdul phra rab} paramāṇuḥ, {rdul phra mo} aṇuḥ, {lcags rdul} loharajaḥ ma.vyu.8190; {rdul phra mo las bsgres te grangs bzhag pa la/} {pa ra mA NuH rdul phra rab/} {a NuH rdul phran} mi.ko.21kha 3. paramāṇurajaḥ — {spyan ras gzigs kyi dbang po}… {ting nge 'dzin rdul phra rab lta bu brgya stong dang ldan pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya… paramāṇurajopamasamādhiśatasahasrākīrṇāya kā.vyū.205kha/263. rdul phra rab kyi chos nyid las 'das pa|vi. paramāṇudharmatātītam — {khams gsum po rdul phra rab kyi chos nyid las 'das pa'i stong pa nyid rnam par bsgom par bya'o//} traidhātukaṃ paramāṇudharmatātītaṃ śūnyatābimbaṃ vibhāvayet vi.pra.32kha/4.7. rdul phra rab kyi rdzas|paramāṇudravyam — {'dir dngos po ni rdul phra rab kyi rdzas} atra vastu paramāṇudravyam vi.pra.45kha/4.47. rdul phra rab gnyis pa|vi. dvyaṇukaḥ — {de la chen po ni rnam pa gnyis te/} {rtag pa dang mi rtag pa'o//}…{mi rtag pa ni rdul phra rab gnyis pa nyid do//} tatra mahad dvividham—nityam, anityaṃ ca… anityaṃ dvyaṇuka eva ta.pa.276ka/266; dra. {rdul phran gnyis 'byar ba/} {rdul phran gnyis can/} {rdul gnyis po can/} rdul phra rab lta bu|vi. paramāṇurajopamaḥ — {spyan ras gzigs kyi dbang po}… {ting nge 'dzin rdul phra rab lta bu brgya stong dang ldan pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya… paramāṇurajopamasamādhiśatasahasrākīrṇāya kā.vyū.205kha/263. rdul phra rab la 'jug pa'i rjes su song ba|paramāṇurajaḥpraveśānugatā, gaṇanāviśeṣaḥ — {de'i yang gong na rdul phra rab la 'jug pa'i rjes su song ba zhes bya ba'i grangs yod de} ato'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā la.vi.76kha/103. rdul phra rab gsum pa|vi. tryaṇukaḥ — {ci ste rdul phra rab gsum pa la sogs pa la 'jug pa'i chen po dang ring ba dag dang /} {rdul phran gnyis 'byar ba'i rdul phra rab dang /} {thung ngu dag la khyad par ci yod ce na} atra tryaṇukādiṣu varttamānayormahattvadīrghatvayordvyaṇuke cāṇutvahrasvatvayoḥ ko viśeṣaḥ ta.pa.276ka/266. rdul phra rab bsags pa|paramāṇusañcayaḥ — {gzhan yang sgron ma la sogs pa la chos med pa} ({ches mang ba} ){dang nyung ba'i rdul phra rab bsags pa skye ba'i phyir khyad par dang khyad par med pa brtags pa yin gyi} kiñca—pradīpādau bahutarālpaparamāṇusañcayotpādādupakalpitau viśeṣāviśeṣo'sti ta.pa.101ka/651. rdul phran|1. = {rdul phra rab} aṇuḥ, paramāṇuḥ — {rdul phran rdul phran la 'jug med/} /{de ni skabs med mnyam pa yin//} nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ \n bo.a.34kha/9.95; {kho bos bum pa la sogs pa/} /{rdul phran tshogs can yin par 'dod//} aṇusaṃhatimātraṃ ca ghaṭādyasmābhiriṣyate \n ta.sa.4kha/65; paramāṇuḥ — {phyi rol don du snang ba 'di'i/} /{bdag nyid ji ltar snang ba yin/} /{'on te rdul phran rang bzhin nam/} /{yang na yan lag can mtshan nyid//} bhāsamānaḥ kimātmā'yaṃ bāhyo'rthaḥ pratibhāsate \n paramāṇusvabhāvaḥ kiṃ kiṃ vā'vayavilakṣaṇaḥ \n\n ta.sa.72ka/671 2. = {rdul phra mo} aṇuḥ, mānaviśeṣaḥ — {rdul phra mo las bsgres te grangs bzhag pa la/} {pa ra mA NuH rdul phra rab/} {a NuH rdul phran} mi.ko.21kha; aṇukaḥ — {sku la rdul phran du yod ces/}…/{me lce la ni rdul phran du//} katyaṇuko bhavetkāyaḥ…vahneḥ śikhā katyaṇukā la.a.66kha/15 3. reṇuḥ — {char pa bab pas rdul phran bkab pa bzhin/} /{khyod kyis gang zhig rab tu zhi bar byas//} reṇuḥ samudyanniva toyadena kaścopanītaḥ praśamaṃ tvayātra \n\n jā.mā.113kha/132. rdul phran gyis byas pa|vi. paramāṇukṛtam — {gtan tshigs gzhan ma rnams kyis ni/} /{rdul phran gyis byas 'gro bsgrub bya//} sādhyaṃ hetvantareṇaiva paramāṇukṛtaṃ jagat \n\n ta.sa.76kha/717. rdul phran dngos nyid|aṇurūpatā — {de dag yan lag can dngos med/} /{rdul phran dngos nyid kyang rigs min//} nāvayavyātmatā teṣāṃ nāpi yuktā'ṇurūpatā \n ta.sa.69ka/650. rdul phran nyid|paramāṇutvam — {gang tshe de dag dngos rnams kyi/} /{rdul phran nyid du khas len byed//} bhāgā(bhāvā)nāṃ paramāṇutvamaṅgīkurvanti te yadā \n ta.sa.72kha/680. rdul phran gnyis can|vi. dvyaṇukaḥ — {'on te shin tu de rags des/} /{rdul phran gnyis can yin} ({min} ){zhe na//} atha sthūlaṃ tadatyantaṃ tena tad dvyaṇukaṃ na hi \n\n pra.a.36ka/41; dra. {rdul phran gnyis 'byar ba/} {rdul gnyis po can/} rdul phran gnyis 'byar ba|vi. dvyaṇukaḥ — {ci ste rdul phra rab gsum pa la sogs pa la 'jug pa'i chen po dang ring ba dag dang /} {rdul phran gnyis 'byar ba'i rdul phra rab dang /} {thung ngu dag la khyad par ci yod ce na} atra tryaṇukādiṣu varttamānayormahattvadīrghatvayordvyaṇuke cāṇutvahrasvatvayoḥ ko viśeṣaḥ ta.pa.276ka/266; dra. {rdul phra rab gnyis pa/} rdul phran du ma'i 'dus bdag can|vi. anekāṇusamūhātmā — {gang phyir rdul phran du ma yi/} /{'dus bdag can de de ltar shes//} anekāṇusamūhātmā sa tathā hi pratīyate \n\n ta.sa.13kha/155. rdul phran du ma'i tshogs|anekāṇusandohaḥ — {de ni rdul phran du ma'i tshogs/} /{ngo bo gzugs gcig ldan ma yin//} sa hyanekāṇusandohasvabhāvo naikarūpavān \n ta.sa.63kha/599. rdul phran bdag nyid|vi. paramāṇvātmakaḥ — {gang phyir snam bu sogs thams cad/} /{rdul phran bdag nyid kho na 'o//} paramāṇvātmakā eva yena sarve paṭādayaḥ \n\n ta.sa.21kha/233. rdul bral|= {rdul dang bral ba/} rdul med|= {rdul med pa/} rdul med rgyal ba|nā. virajo jinaḥ, tathāgataḥ — {nga yi ma ni nor ldan te/} /{pha ni bram ze skye dgu'i bdag /nga} {ni kAt+yA ya na'i rigs/} /{ming ni rdul med rgyal ba 'o//} mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ \n kātyāyanasagotro'haṃ nāmnā vai virajo jinaḥ \n\n la.a.188kha/159; dra. {rdul med pa/} rdul med rgyal mtshan|nā. 1. virajadhvajaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {rdul med rgyal mtshan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena … virajadhvajena ca ga.vyū.275ka/2 2. virajadhvajā, lokadhātuḥ — {'jig rten gyi khams rdul med pa'i rgyal mtshan de nyid du de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas gser 'dzam bu'i gser gyi rgyal mtshan gyi 'od ces bya ba 'jig rten du 'byung ngo //} tatra caiva virajadhvajalokadhātau suvarṇajambudhvajakāñcanābho nāma tathāgato'rhansamyaksaṃbuddho loka utpatsyate su.pra. 45ka/90. rdul med cing rdul dang bral ba'i tshul dang ldan pa|pā. arajovirajonayayuktaḥ, samādhiviśeṣaḥ ma.vyu.616. rdul med dam pa'i ye shes|nā. virajottarajñānī, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rdul med dam pa'i ye shes dang} jñānottarajñāninā ca bodhisattvena mahāsattvena … virajottarajñāninā ca ga.vyū.275ka/1. rdul med pa|•vi. virajaḥ — {srog chags drug khri bzhi stong chos rnams la chos kyi mig rdul med cing dri ma med pa rnam par dag par gyur to//} catuḥṣaṣṭeśca prāṇisahasrāṇāṃ virajāṃsi vigatamalāni dharmeṣu dharmacakṣūṃṣi viśuddhāni a.sā.452ka/255; {rdul med chos ni bshad du gsol//} deśetu dharmaṃ virajam la.a.57ka/2; apagatarajaḥ — {mchod rten la rdul med cing dri ma med par mthong nas} apagatarajaṃ stūpaṃ nirmalaṃ dṛṣṭvā a.śa.173kha/160; arajaḥ — {phyi rol gyi}…{rdul dang bcas pa dang rdul med pa dang chung ba dang che ba'i rlung yod do//} santi bahirdhā… sarajasaḥ arajasaḥ, parīttā mahadgatā vāyavaḥ śi.sa.137kha/133; anaṇuḥ — {rdul gyi+i tshig dang rdul med pa'i tshig dang} aṇupadam, anaṇupadam la.a.68ka/17; \n\n•pā. rajo'pagataḥ, samādhiviśeṣaḥ — {rdul med pa zhes bya ba'i ting nge 'dzin} rajo'pagato nāma samādhiḥ a.sā.430ka/242; \n\n•nā. 1. virajaḥ, tathāgataḥ — {rdul med pa dang gzhan dag dang /} /{de dag thams cad byas dus rgyal//} ahaṃ ca virajo'nye vai sarve te kṛtino jināḥ \n\n la.a.188kha/160; dra. {rdul med rgyal ba/} 2. virajā, lokadhātuḥ — {de'i tshe de'i dus na 'jig rten gyi khams rdul med pa der de dag dpag tu med pa}…{mang po 'byung ste} te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyanti sa.pu.27ka/48 3. virajam, buddhakṣetram — {bcom ldan 'das de bzhin gshegs pa pad ma'i 'od de'i sangs rgyas kyi zhing rdul med pa zhes bya bar 'gyur te} tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati sa.pu.27ka/48 4. areṇuḥ, pratyekabuddhaḥ — {spos kyi ngad ldang dang}…{rdul med dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong} gandhamādanaḥ…areṇu…vasuśca \n etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra ma.mū.99ka/9. rdul med pa'i rgyal mtshan|= {rdul med rgyal mtshan/} rdul med pa'i tshig|anaṇupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{rdul gyi+i tshig dang rdul med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…aṇupadam, anaṇupadam la.a.68ka/17. rdul med gzi brjid dbyangs|nā. virajastejaḥsvaraḥ, mahoragādhipatiḥ ma.vyu.3427. rdul tshub|rajaḥpuñjaḥ — {de yi rta tshogs kyis bslang ba/} /{rdul tshub sprin ltar rgyas pa yis//} tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ \n a.ka.100kha/64.158; rajaḥ — {'dul du gzhon nu dpung gi rdul tshub tshogs/} /{nyi ma 'pham byed ldan par rgyal pos btang //} senārajaḥpuñjavinirjitārkaṃ jetuṃ kumāraṃ visasarja rājā \n\n a.ka.56ka/59.59; dra. {rdul 'tshub/} {rdul tshubs/} rdul tshubs|reṇuḥ, dhūliḥ — reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ \n\n a.ko.2.8.98; riyati vāyuvaśāt gacchatīti reṇuḥ \n ri gatau a.vi.2.8.98; dra. {rdul 'tshub/} {rdul tshub/} rdul tshogs|pāṃśurāśiḥ — {de yi cig car ldan pa dang /} /{so sor ldan pa'i rdul tshogs dag/} tasya krameṇa saṃyukte pāṃśurāśau sakṛd yute \n\n pra.vā.145kha/4.157. rdul tshon|rajaḥ — {don dam pa'i bden pas ni rdul tshon gyi dkyil 'khor bri ba med de} paramārthasatyena rajomaṇḍalālekhanaṃ nāsti vi.pra.89ka/3.1; {thab khung dang sbyin sreg gi rdzas dang bgrang phreng dang gdan dang phur bu dang bum pa dang rdul tshon dang thig skud dang 'khrul 'khor dgod pa'i mtshan nyid kyi ngo bo nyid kyis gnas pa} kuṇḍahomadravyākṣasūtrāsanakīlakakalaśarajaḥsūtrayantranyāsalakṣaṇasvabhāvatayā'vasthitaḥ vi.pra.115kha/1, pṛ.13. rdul tshon dkar po|sitarajaḥ — {dur khrod kyi sol bas ni rdul tshon nag po/} {skyes pa'i rus pa'i phye mas ni rdul tshon dkar po} kṛṣṇarajaḥ śmaśānāṅgāreṇa sitarajo narāsthicūrṇena he.ta.3kha/8. rdul tshon gyi dkyil 'khor|rajomaṇḍalam — {rdul tshon gyi dkyil 'khor la mkha' dang 'og na gnas pa'i lha mo gang su yang rung ba de rnams ni shar dang nub kyi rta babs kyi 'og tu blta bar bya} rajomaṇḍale gaganatalagatā devyo yāḥ kāścittāḥ pūrvāparatoraṇādho darśanīyāḥ vi.pra. 44kha/4.43. rdul tshon gyi cho ga|rajovidhiḥ — {da ni rdul tshon gyi cho ga gsungs te} idānīṃ rajovidhirucyate vi.pra.97kha/3. 16. rdul tshon gyi snod|rajobhāṇḍam — {de la lhar thig skud dang gshin rjer rdo rje dang chur rdul tshon gyi snod dang} tatra sūtraṃ sure, vajraṃ yame, rajobhāṇḍāni varuṇe vi.pra.108kha/3.32. rdul tshon dgye ba|raṅgapātaḥ — {'dir thig btab cing}…{phyi nas rdul tshon dgye ba brtsam par bya'o//} iha sūtrapāte kṛte …paścād raṅgapātamārabhet vi.pra.122ka/3.42. rdul tshon ljang khu|haritarajaḥ — {dur khrod kyi sol bas ni rdul tshon nag po/}…{kun ma'i lo ma dang skyes pa'i rus pa'i phye ma dag gis ni rdul tshon ljang khu} kṛṣṇarajaḥ śmaśānāṅgāreṇa…haritarajaścauryapatranarāsthicūrṇābhyām he.ta.3kha/8. rdul tshon gdab pa|rajaḥpātaḥ — {'dir zhi ba la sogs pa'i las gnyis la thab khung rnams dang dkyil 'khor gyi dbus su rdul tshon gdab par 'gyur te} iha śāntikādau karmadvaye kuṇḍe vā maṇḍale vā madhye rajaḥpāto bhavati vi.pra.98ka/3.16; raṅgapātaḥ — {rdul tshon gdab pa'i nges pa'o//} iti raṅgapātaniyamaḥ vi.pra.98ka/3.16. rdul tshon nag po|kṛṣṇarajaḥ — {dur khrod kyi sol bas ni rdul tshon nag po/} {skyes pa'i rus pa'i phye mas ni rdul tshon dkar po} kṛṣṇarajaḥ śmaśānāṅgāreṇa sitarajo narāsthicūrṇena he.ta.3kha/8. rdul tshon dmar po|raktarajaḥ — {dur khrod kyi sol bas ni rdul tshon nag po/}…{dur khrod kyi so phag gis ni rdul tshon dmar po} kṛṣṇarajaḥ śmaśānāṅgāreṇa…raktarajaḥ śmaśāneṣṭakena he.ta.3kha/8. rdul tshon ser po|pītarajaḥ — {dur khrod kyi sol bas ni rdul tshon nag po/}…{ldong ros kyis ni rdul tshon ser po} kṛṣṇarajaḥ śmaśānāṅgāreṇa… pītarajo haritālakena he.ta.3kha/8. rdul tshon lhag par gnas pa|rajo'dhivāsanam — {rdul tshon lhag par gnas pa'i cho ga'o//} iti rajo'dhivāsanavidhiḥ vi.pra.113ka/3.35. rdul 'tshub|= {rdul} dhūliḥ mi.ko.146kha; dra. {rdul tshub/} {rdul tshubs/} rdul mdzes me tog rgyal mtshan|nā. sureṇupuṣpadhvajaḥ, kinnaraḥ ma.vyu.3422. rdul bzang|nā. sureṇuḥ, nṛpaḥ ma.vyu.5580. rdul bzangs|= {rdul bzang /} rdul yab|bālavyajanam — {rin po che'i rdul yab kyis mngon par g}.{yob cing} ratnavālavyajanaiḥ saṃvījyamānaḥ ga.vyū.171ka/253; dra. g.{yag rnga'i rdul yab} cāmaram kā.vyū.213kha/273. rdul shin tu phra ba|paramāṇurajaḥ — {rdul shin tu phra ba la 'jug pa'i ye shes} paramāṇurajo'vatārajñānam da.bhū. 266kha/59; {'jig rten gyi khams sangs rgyas kyi zhing bye ba phrag bcu'i rdul shin tu phra ba snyed kyi pha rol nas} daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa da.bhū.168ka/2. rdul shin tu phra ba la 'jug pa'i ye shes|pā. paramāṇurajo'vatārajñānam, avatārajñānaviśeṣaḥ — {de bzhin gshegs pa rnams kyis thugs su chud pa'i ye shes 'di lta ste/} {skra'i rtse mo la 'jug pa'i ye shes sam rdul shin tu phra ba la 'jug pa'i ye shes sam} tathāgatānāṃ… avatārajñānāni yaduta bālapathāvatārajñānaṃ vā paramāṇurajo'vatārajñānaṃ vā da.bhū.266kha/59. rdul sel|nā. arajaḥ, tathāgataḥ ba.a.686. rdeg|= {rdeg pa/} rdeg cha|1. = {lag cha'am mtshon cha} praharaṇam, āyudham — āyudhaṃ tu praharaṇaṃ śastram a.ko.2.8.82; praharatyaneneti praharaṇam \n hṛñ haraṇe a.vi.2.8.82 2. = {ral gri} riṣṭiḥ, khaḍgaḥ a.ko.2.8.89; riṣyati ripuṃ hantīti riṣṭiḥ \n riṣa hiṃsāyām a.vi.2.8.89; mi. ko.46kha \n rdeg 'cha' bar mi 'gyur ba|apatanaṃ bhavati — {dper na rtsal po che 'gred na mthus bdag nyid gzung ba'i phyir rdeg 'cha' bar mi 'gyur ba} yathā śūrasya praskhalane apatanaṃ bhavati, śaktitaḥ ātmadhāraṇāt abhi.sphu.223kha/1005. rdeg pa|•kri. (varta; saka.; {brdeg pa} bhavi., {brdegs pa} bhūta., {rdegs} vidhau) tāḍayati — {rdeg pa la phyir rdeg pa} tāḍitaḥ pratitāḍayati bo.bhū.92ka/117; hanyate ma.vyu.5185; \n\n•saṃ. 1. tāḍanam — {mi yi dbang po khyod kyi sras de la/} /{bsad dam bcing ngam rdeg pa su zhig 'tshal//} ko vā vadhaṃ bandhanatāḍanaṃ vā sutasya te rocayate narendra \n jā.mā.49ka/58; vi.va.203ka/1.77; tarjanam lo.ko.1281; dra.— {rnam par 'tshe ba ni sems can la snyogs pa dang rdeg pa dang skrag par byed pa dang bsdigs pa la sogs pa'i las la zhugs pa yin no//} sattvākarṣaṇasantrāsanatarjanādikarmapravṛttā vihiṃsā abhi.sphu.135kha/845; {bsad dang bcad dang gsheg dang rdeg pa dang /}… /{gnod pa mang pos rtag tu sdug bsngal na//} vadhavikartanatāḍanapāṭanaiḥ…viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206 2. = {gsod pa} nibarhaṇam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n… vadhā api a.ko.2.8.112; nitarāṃ barhaṇaṃ nibarhaṇam \n barha paribhāṣaṇahiṃsādāneṣu a.vi.2.8.112; \n\n•pā. 1. utkṣepaḥ, karmapadārthabhedaḥ — {dngos rnams skad cig gcig gi la/} /{rdeg pa la sogs las yod min//} kṣaṇakṣayikṣu bhāveṣu karmotkṣepādyasambhavi \n ta.sa.26kha/286 2. praharaṇam, prāyaścittikabhedaḥ — {rdeg pa'i ltung byed do//} praharaṇam (o ṇe prāyaścittikam) vi.sū.40kha/51; prahāradānam ma.vyu.8471; \n\n•vi. tāḍitaḥ — {gzhan dag gshe ba la phyir gshe ba dang}…{rdeg pa la phyir rdeg pa dang} parairākruṣṭaḥ pratyākrośati… tāḍitaḥ pratitāḍayati bo.bhū.92ka/117; hataḥ ma.vyu.5353. rdeg par byed|•kri. tāḍayati — {khro bas zil gyis non nas} …{sems can rnams la rdeg par byed} krodhābhibhūtaḥ … sattvāṃstāḍayati bo.bhū.85kha/108; \n\n•saṃ. pīḍanam— {rdeg par byed pa'i gnod sbyin gyi sde dpon gyi sgrub thabs} pīḍanamahāyakṣasenāpatisādhanam ka.ta.2057. rdeg spyad|=*nipātyam — {rdeg spyad re re la'o//} pratinipātyam vi.sū.40kha/51. rdebs pa|sphālanam — {khu tshur bcings pa de las de nyid kyis sa la rdebs pa'am lag pa dang rkang pa rdebs par gyur na nga yis za bar bya'o zhes rjod pa ste} tasmānmuṣṭibandhāt tenaiva bhuvi sphālanāt karacaraṇābhyāṃ vā sphālane sati bhakṣayāmīti vadati vi.pra.178ka/3.188. rde'u|1. pāṣāṇaḥ — {mi la la zhig gis gling bzhi pa'i 'jig rten gyi khams nas rde'u rgya shug gi tshig gu tsam gnyis sam gsum zhig blangs te} kaścideva puruṣaścaturdvīpikāyā lokadhātordvau trīn vā kolāsthimātrān pāṣāṇān gṛhītvā da.bhū.273ka/63 2. aśmarī, mūtrakṛcchrarogaḥ — {rde'u gseg ma dang bcas gcin sri sel//} saśarkare sāśmarimūtrakṛcchre yo.śa.19. rde'u can|śarkarāvān, śarkarāvadbhūmiḥ — śārkaraḥ śarkarāvati a.ko.2.1.11; śarkarāvanmātravṛttiratrāstīti śārkaraḥ \n śarkarāvāṃśca a.vi.2.1.11. rde'u nad|aśmarī, vyādhiviśeṣaḥ mi.ko.52kha; dra. {rde'u/} rdo|upalaḥ — {yon tan med par gang zhig lus kyi bla ma nyid/} /{rdo las rags pa bzhin du de ni 'bras bu med//} vinā guṇaṃ yadvapuṣāṃ gurutvaṃ sthūlopalānāmiva niṣphalaṃ tat \n\n a.ka.192ka/22.1; pāṣāṇaḥ — {'byung khungs rdo yi gsab gseb na/} /{bag la zha ba'i gser bzhin du//} dhātupāṣāṇavivare nilīnamiva kāñcanam \n\n abhi.sphu.269ka/1088; grāvā—{kye ma rdo steng ri mo bzhin/} /{las kyi rgyun ni g}.{yo ba med//} aho grāvāgralikhitā niścalā karmasantatiḥ \n a.ka.284ka/105.26; {phyi nas skam dang chu dang shing dang rdo yi snying po'i dbus skyes kyang //} paścādyā(jjā)taṃ sthalajalatarugrāvagarbhāntare'pi a.ka.134ka/66.103; prastaraḥ — {mda' dang rdo dang shing la sogs/} /{'phen la sogs pas bskyod pa dang //} iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ \n la.a.188kha/160; śilā — pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat \n a.ko.2.3.4; śinoti tanūkarotyāyudhamiti śilā \n śiñ niśātane a.vi.2.3.4; aśmā — {yongs su bsgyur ba ni rdo la sogs pa gser la sogs pa'i dngos por mdzad pa'o//} aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāmaḥ abhi.sphu.274ka/1097; loṣṭaḥ — {rdo 'phen cing dbyig pa gdengs te/} {skrod pa'i tshig rtsub pos rab tu skrod par gyur to//} samudyataloṣṭadaṇḍā nirbhartsanaparuṣavacasaḥ pravāsayāmāsuḥ jā.mā.144kha/167; dṛṣat—{khu tshur du rlung rdo la pad ma nam mkha'i phyogs la ri mo dang //} muṣṭau vāyurdṛṣadi kamalaṃ citramākāśadeśe a.ka.319kha/40.143; prasthaḥ — {nor bu rdo rang bzhin} maṇayaḥ prasthajātayaḥ a.ka.326kha/41.27; dra. {rdo ba/} rdo dang gseg ma dang gyo mo med par byas|vi. apagatapāṣāṇaśarkarakaṭhallam — {grong khyer de rdo dang gseg ma dang gyo mo med par byas te} tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam a.śa.40ka/35. rdo brko ba'i gzong|ṭaṅkaḥ, pāṣāṇadāraṇaḥ mi.ko.27kha; {rdo ba'i gzong /} dra. {rdo ba 'joms pa/} rdo skyes|= {brag zhun} aśmajam — gaireyamarthyaṃ girijamaśmajaṃ ca śilājatu \n a.ko.2.9.104; aśmani jāyata iti aśmajam \n janī prādurbhāve a.vi.2.9.104. rdo mkhan|śilākuṭṭaḥ ma.vyu.3783. rdo gu|kandaḥ — {ri'i sul chu 'bab cing me tog dang 'bras bu dang rdo gu phun sum tshogs pa dang ldan pa zhig na} girikandare prasravaṇapuṣpaphalakandasampanne a.śa.104kha/94. rdo rgyus|khaṭikā — {btsag gam rdo rgyus dag kyang rung /} /{rdo rje kyo ba'i sbyor ba yis/} /{zla ba gza' yis zin pa'i tshe/} /{khar bcug nas ni bsgrub par bya//} gairikāṃ khaṭikāṃ vāpi vajrāṅkuśaprayogataḥ \n candroparāgasamaye mukhe prakṣipya sādhayet \n\n gu.sa.123ka/71. rdo can|nā. aśmakaḥ — {de'i tshe rdo can zhes bya ba'i yul gyi mtha' na gnas pa zhes bya ba'i grong na khyim bdag stobs kyi sde zhes bya ba}…{'dug ste} (tasmin samaye'śmakanagarāntake vāsava)grāmake balaseno nāma gṛhapatiḥ prativasati vi.va.251kha/154. rdo char|= {ser ba} varṣopalaḥ mi.ko.144ka \n rdo 'jog|nā. takṣaśilā, nagaram — {de nas grong khyer rdo 'jog ces par ni/} /{sa bdag glang po'i rna ba zhes bya ba//} tataḥ purīṃ takṣaśilābhidhānāṃ mahīpateḥ kuñjarakarṇanāmnaḥ \n a.ka.56ka/59.59. rdo rje|1. \n\n•vajraḥ, o jram \ni. ratnaviśeṣaḥ — {rdo rje ni rin po che ma rabs kyi 'byung khungs nas mi 'byung gyi rdo rje'i 'byung khungs sam gser gyi 'byung khungs nas 'byung ngo //} vajraṃ netarādratnākarādutpadyate'nyatra vajrākarātsuvarṇākarādvā ga.vyū.323ka/405 \nii. indrasyāstraviśeṣaḥ — {lha'i dbang po brgya byin rdo rje'i lag ca thogs pa ni lha ma yin gyi tshogs thams cad rab tu 'jom mo//} vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṃ pramardayati ga.vyū.320kha/404; sṛjākuḥ śrī.ko.169 \niii. = {glog} vidyut — {rdo rje ltung bas 'jigs pa} vajrapātabhayam vi.pra. 183ka/3.203; {me sbrul dgra dang rdo rje'i mes ni srog dang bral ba tsam byed de//} kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.129ka/118; kuliśam — {rdo rje ste glog ni} kuliśaṃ vidyut vi.pra.222kha/2.2; paviḥ — {snying kha'i pad+ma gzhu'i rnam pa la rdo rje ste glog gi me'o//} hṛtpadme dhanvākāre paviḥ vidyudagniḥ vi.pra.235kha/2. 36; aśaniḥ — {legs 'grogs longs spyod kyi ni rdo rje} satsaṅgabhogāśaniḥ a.ka.74ka/7.37 \niv. vajravadabhedyavastu — {rdo rje mi phyed ces byar brjod/} /{sems dpa' srid pa gsum gcig pa//} abhedyaṃ vajramityuktaṃ sattvaṃ tribhavasyaikatā \n he.ta.2ka/2; {rdo rje theg pa} vajrayānam vi.pra.89kha/3.2; {rdo rje brtul zhugs} vajravratam vi.pra. 150kha/3.96 2. vajram \ni. hastacihnaviśeṣaḥ — g.{yas kyi phyag na rdo rje} dakṣiṇabhuje vajram he.ta.5kha/14; {rdo rje dang dril bu 'dzin pa} vajraghaṇṭādharaḥ sa.du.177/176 \nii. hastamudrāviśeṣaḥ — {de nyid rdo rje zhes gsungs te/} /{phyag rgya dam pa tha ma yin//} tadeva kathitaṃ vajraṃ kanyasaṃ mudramuttamam \n\n ma.mū.254ka/291 \niii. kulaviśeṣaḥ — {rdo rje pad ma de bzhin las/} /{de bzhin gshegs dang rin chen nyid/}…/{rigs ni rnam pa lnga ru brjod//} vajra padma tathā karma tathāgata ratnaiva ca \n kulāni pañcavidhāni he. ta.6ka/16 3. vajraḥ, yogaviśeṣaḥ — {sel ba dang}…{rdo rje dang}… {khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…vajraḥ…vaidhṛtiriti saptaviṃśati yogāḥ vi. pra.179kha/1.36; \n\n•pā. vajraḥ 1. samādhiviśeṣaḥ — {rdo rje zhes bya ba'i ting nge 'dzin} vajro nāma samādhiḥ ma.vyu.516 2. (taṃ.) kuliśaḥ, o śam — {rdo rje ste ye shes kyi khams la byang chub kyi sems 'pho ba'i mthar bde ba'i skad cig gi bdag nyid kyi ye shes grub bo//} kuliśe jñānadhātau jñānaṃ siddhaṃ bodhicittacyavanānte sukhakṣaṇātmakam vi.pra.229ka/2.21; {bden don byang chub sems ni rgyal ba'i rdo rje'i tshig gyur dus kyi 'khor lo la phyag 'tshal//} satyārthaṃ bodhicittaṃ jinakuliśapadaṃ kālacakraṃ praṇamya vi.pra.107kha/1, pṛ.1; {de ltar rdo rje dang bcas pa'i/} /{shes rab pad ma bskyod rgyu las//} evaṃ sakuliśaṃ kamalaṃ prajñāyāḥ spandahetutaḥ \n\n vi.pra.62kha/4.110; \n\n•nā. 1. vajraḥ \ni. = {phyag na rdo rje} vajrapāṇiḥ — {bcom ldan rdo rje snying po bdag /sangs} {rgyas thams cad gcig bsdus pa/}…{bshad du gsol//} deśayantu…bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ \n\n he.ta.13kha/42; vajra iti vajrapāṇiḥ yo.ra.136 \nii. bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rdo rje dang} mātā… yathā ca maitreyasya bodhisattvasya, tathā…vajrasya ga.vyū.277kha/347 2. = {rdo rje ma} vajrā, devī — {dbang por rdo rje}…/{dbus su bdag med rnal 'byor ma//} indre vajrā… madhye nairātmyayoginī \n\n he.ta.9ka/26. rdo rje dkar rgyal|vajratiṣyaḥ lo.ko.1283. rdo rje dkar mo'i rjes su 'dzin pa'i sgrub thabs zhes bya ba|nā. vajragauryanugrahasādhananāma, granthaḥ ka.ta.1992. rdo rje bkod pa'i rgyud las dkyil 'khor bdun pa'i rim pa rnam par phye ba'i sgrub thabs zhes bya ba|nā. vajrakulatantrakarmasaptamaṇḍalakramavibhaktisādhananāma, granthaḥ *ka.ta.1992. rdo rje sku|vajrakāyaḥ — {rdo rje sku'i phyag rgya} vajrakāyamudrā vi.pra.156ka/3.105. rdo rje sku'i phyag rgya|pā. vajrakāyamudrā — {de nas sku dang gsung dang thugs rdo rje byed pa'i slad du rdo rje sku'i phyag rgya sbyin par bya'o//} ataḥ kāyavākcittavajrakaraṇāya vajrakāyamudrāṃ dadāti vi.pra.156ka/3.105. rdo rje skyil krung|vajraparyaṅkaḥ — {bcom ldan 'das kyang nyin zhag bdun/} /{sku ni g}.{yo ba med par gnas/} /{rdo rje skyil krung bcings pa yis//} bhagavānapi saptāhaṃ sthito niścalavigrahaḥ \n vajraparyaṅkabandhena a.ka.231ka/25.74; {rdo rje skyil krung gis gnas pa} vajraparyaṅkasthaḥ vi.pra.51kha/4.69. rdo rje skyil krung gis gnas pa|vi. vajraparyaṅkasthaḥ — {gnyi ga'i spyi bo la thugs rdo rje chos gos dang gtsug tor 'dzin pa rdo rje skyil krung gis gnas pa} ubhayościttavajraścīvaroṣṇīṣadhārī śirasi vajraparyaṅkasthaḥ vi.pra.51kha/4.69. rdo rje skyil krung bzhugs pa|vi. vajraparyaṅkasusthitaḥ — {phyag ni mchog sbyin mi 'jigs pa/} /{rdo rje skyil krung bzhugs pa} varadābhayahastān tu vajraparyaṅkasusthitān \n sa.du.191/190. rdo rje skye mched|vajrāyatanam — {bo la'i bde ba phyag rgya che/} /{rdo rje skye mched thabs chen nyid//} bolasaukhyaṃ mahāmudrā vajrāyatanamupāyakam \n he.ta.21ka/68. rdo rje khu tshur|vajramuṣṭiḥ — {rdo rje khu tshur gnyis bcings la mgal me'i 'khor lo ltar bskor nas} vajramuṣṭidvayaṃ baddhvālātacakraṃ(cakravad) bhrāmayitvā sa.du.135/134; {rdo rje'i khu tshur bcing ba} vajramuṣṭibandhaḥ vi.pra.173kha/3.170. rdo rje khu tshur bcing ba|pā. vajramuṣṭibandhaḥ — {de bzhin du bcing ba brjod par gyur na rdo rje bcing ba zhes par 'gyur zhing nges pa las khu tshur bcing ba byas par gyur na rdo rje'i khu tshur bcing ba zhes pa nges pa ste} evaṃ bandhokte sati vajrabandha iti bhavati \n niyamato muṣṭibandhe kṛte sati vajramuṣṭibandha iti niyamaḥ vi.pra.173kha/3. 170. rdo rje khyung gi sgrub thabs|nā. vajragaruḍasādhanam, granthaḥ ka.ta.2198. rdo rje khro gnyer can|nā. vajrabhṛkuṭī, devī ma.vyu.4281; dra. {rdo rje gnyer can ma/} rdo rje khro bo chen po|nā. vajramahākrodhaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n rdo rje khro bo gtum po lha lnga pa zhes bya ba'i dkyil 'khor gyi cho ga|nā. caṇḍavajrakrodhadevapañcanāmamaṇḍalavidhiḥ, granthaḥ ka.ta.2190. rdo rje khro bo'i rgyal po'i rtog pa bsdus pa'i rgyud|nā. vajrakrodharājakalpalaghutantram, granthaḥ — {'phags pa rdo rje khro bo'i rgyal po'i rtog pa bsdus pa'i rgyud ces bya ba} āryavajrakrodharājakalpalaghutantranāma ka.ta.632. rdo rje khro bos gsad pa'i las zhes bya ba'i sgrub pa'i thabs|nā. vajrakrodhamāraṇakarmasādhananāma, granthaḥ ka. ta.2932. rdo rje mkha' 'gro|1. vajraḍākaḥ — {rdo rje mkha' 'gro zhes bya ba'i rgyud phyi ma} vajraḍākanāma uttaratantram ka.ta.371; {dpal rdo rje mkha' 'gro rgyud kyi de kho na nyid rab tu brtan par byed pa zhes bya ba'i dka' 'grel} śrīvajraḍākatantratattvasusthiranāmapañjikā ka.ta.1417 2. = {rdo rje mkha' 'gro ma/} rdo rje mkha' 'gro ma|vajraḍākinī, yoginī—{de nas rnal 'byor ma bdag med ma la sogs pa rdo rje mkha' 'gro ma thams cad kyis bdud rtsi lnga thogs shing} atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā he.ta.18ka/58; {de nas rdo rje phyag rgyas rdo rje mkha' 'gro ma rnams la gtor ma dang}… {byin} tato vajramudrayā vajraḍākinīnāṃ baliṃ… dattvā vi.pra.114ka/3.35; vajraḍākī — {rdo rje ma dang}… {rdo rje mkha' 'gro ma dang bdag med ma dang sa spyod ma dang mkha' spyod ma'i rnal 'byor las rengs par byed pa la sogs pa brtul zhugs can gyis byed do//} vajrā…vajraḍākī nairātmikā \n bhūcarī khecarīyogāt stambhanādi kared vratī \n\n he.ta.4kha/10. rdo rje mkha' 'gro ma rnal 'byor ma'i sgrub thabs zhes bya ba|nā. vajraḍākinīyoginīsādhananāma, granthaḥ ka.ta.1942. rdo rje mkha' 'gro ma'i mgur|nā. vajraḍākinīgītiḥ, granthaḥ — {dpal rdo rje mkha' 'gro ma'i mgur zhes bya ba} śrīvajraḍākinīgītināma ka.ta.2441. rdo rje mkha' 'gro ma'i brda'i mgur zhes bya ba|nā. vajraḍākinīgītināma, granthaḥ ka.ta.2442. rdo rje mkha' 'gro zhes bya ba'i rgyud phyi ma|nā. vajraḍākanāma uttaratantram, granthaḥ ka.ta.371. rdo rje mkha' 'gro lus med pa'i chos|nā. vajraḍākaniṣkāyadharmaḥ, granthaḥ — {dpal rdo rje mkha' 'gro lus med pa'i chos zhes bya ba} śrīvajraḍākaniṣkāyadharmanāma ka.ta.1527. rdo rje mkha' 'gro gsang ba'i rgyud kyi rgyal po|nā. vajraḍākaguhyatantrarājaḥ, granthaḥ — {dpal rdo rje mkha' 'gro gsang ba'i rgyud kyi rgyal po} śrīvajraḍākaguhyatantrarājaḥ ka.ta.399. rdo rje mkha' 'gro'i bstod pa rgyun chags zhes bya ba|nā. vajraḍākastotradaṇḍakanāma, granthaḥ — {dpal rdo rje mkha' 'gro'i bstod pa rgyun chags zhes bya ba} (śrī)vajraḍākastotradaṇḍakanāma ka.ta.1442. rdo rje mkha' 'gro'i rdzogs pa'i rim pa|nā. vajraḍākinīniṣpannakramaḥ, granthaḥ *ka.ta.1442. rdo rje mkha' lding gi phyag rgya|pā. vajragaruḍamudrā — {rdo rje mkha' lding gi phyag rgyas rdo rje bdud rtsir byas nas} vajragaruḍamudrayā vajrāmṛtaṃ kṛtvā vi.pra.111kha/3.35. rdo rje mkhregs|nā. vajrasaṃhataḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{rdo rje mkhregs dang}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'od srung gis} bhagavatā padmottareṇa ca… vajrasaṃhatena ca… kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena la.vi.4ka/4. rdo rje 'khor lo'i phyag rgya|pā. vajracakramudrā — {de nas rdo rje 'khor lo'i phyag rgyas ngan song thams cad yongs su sbyong ba'i dkyil 'khor mdun du rdzogs par bya} tato vajracakramudrayā sarvadurgatipariśodhanamaṇḍalaṃ purato niṣpādayet sa.du.139/138; sa.du.173/172. rdo rje gar|vajranṛtyam — {phreng ba bcom ldan 'das la phul nas rdo rje'i gar byas la} mālāṃ bhagavato niryātya vajranṛtyaṃ kṛtvā sa.du.257/256. rdo rje gur|vajrapañjaram — {de'i steng du khang pa brtsegs pa kun nas dri med 'od zer 'phro ba'am rdo rje las skyes te hU+oM yig las skyes pa'i rdo rje gur} tadupari kūṭāgāraṃ samantāt sphuradamalakaraṃ vajrajaṃ hū˜kārajaṃ vajrapañjaraṃ vā vi.pra. 33kha/4.8; {rdo rje'i gur yang bgyi'o//} vajrapañjaraṃ ca karomi sa.du.201/200; ka.ta.1194. rdo rje gur bsnams pa can|vi. vajrapañjaradhārī — {sku mdog dmar po 'od 'bar ba/} /{rdo rje gur ni bsnams pa can//} raktavarṇaprabhādivyo vajrapañjaradhāriṇaḥ \n sa.du. 171/170. rdo rje gyen du 'phags|= {rdo rje gyen du 'phags pa/} rdo rje gyen du 'phags pa|pā. vajroḍgataḥ, samādhiviśeṣaḥ — {gang gi tshe na} ({byang chub sems dpa'} ){kun du bzang po rdo rje gyen du 'phags pa'i ting nge 'dzin la zhugs pa} yadā samantabhadro bodhisattvo vajroḍgataṃ nāma samādhiṃ samāpede kā.vyū.244kha/306; {rdo rje gyen du 'phags zhes bya ba'i ting nge 'dzin} vajroḍgato nāma samādhiḥ kā.vyū.221kha/284. rdo rje gri gug gi cho ga|vajrakartarividhiḥ — {rdo rje gri gug gi cho ga'o//} vajrakartarividhiḥ he.ta.4ka/8. rdo rje grub pa dra ba'i sdom pa'i rgyud kyi rgyal po|nā. vajrasiddhajālasaṃvaratantrarājaḥ, granthaḥ — {dpal rdo rje grub pa dra ba'i sdom pa'i rgyud kyi rgyal po} śrīvajrasiddhajālasaṃvaratantrarājaḥ ka.ta.411. rdo rje dgod pa|vajranyāsaḥ — {mgo dang snying kha dang ni spyi bo lte ba la sogs su yang rdo rje dgod pa rab byas te} vajranyāsaṃ prakṛtya śirasi ca hṛdaye mūrdhni nābhau ca kaṇṭhe vi.pra.78kha/4.160. rdo rje mgon po|nā. vajranāthaḥ, vajrakulādhidevatā — {dal zhing rgyu ba med pa'i khams/} /{chu yi dkyil 'khor nyid yin te/} /{dag pa'i shel ltar snang ba ni/} /{rdo rje mgon po'i rgyu ba 'o//} stabdho mandaprasaro dhātuḥ kṣaṇād vāruṇamaṇḍalam \n śuddhasphaṭikasaṅkāśaṃ vajranāthasya sañcaret \n\n sa. u.6.8. rdo rje rgyal po chen po'i rgyud|nā. vajrarājamahātantram, granthaḥ — {dpal rdo rje rgyal po chen po'i rgyud} śrīvajrarājamahātantram ka.ta.403. rdo rje rgyal mtshan|•nā. vajradhvajaḥ, tathāgataḥ — {kye rgyal ba'i sras bdag cag kyang rdo rje snying po zhes bya bar ming mthun pa sha stag ste/} {'jig rten gyi khams rdo rje dpal zhes bya ba nas de bzhin gshegs pa mtshan rdo rje'i rgyal mtshan zhes bya ba dag gi drung nas 'dir lhags te} vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrīnāmikābhyo nānālokadhātubhya ihāgatā vajradhvajanāmakānāṃ tathāgatānāmantikebhyaḥ da.bhū.279kha/68; \n\n•pā. vajradhvajaḥ, samādhiviśeṣaḥ — {rdo rje rgyal mtshan zhes bya ba'i ting nge 'dzin} (vajradhvajo nāma samādhiḥ) kā.vyū.221kha/284. rdo rje rgyal mtshan mchog|pā. vajradhvajāgraḥ, samādhiviśeṣaḥ — {rdo rje rgyal mtshan mchog ces bya ba'i ting nge 'dzin} (vajra)dhvajāgro nāma samādhiḥ kā.vyū.221kha/284. rdo rje sgrol ma|nā. vajratārā, devī ba.vi.166kha \n rdo rje sgrol ma'i sgrub thabs|nā. vajratārāsādhanam, granthaḥ ka.ta.1324. rdo rje can|•saṃ. vajrī, guruḥ — {slob ma snying rje can mthong nas/} /{rdo rje can gyis 'di skad smras//} ityevaṃ vadate vajrī śiṣyaṃ vīkṣya kṛpātmakam \n\n he.ta.17kha/54; vajrīti guruḥ yo.ra.143 \n\n•nā. 1. vajrī \ni. vajradharaḥ — {de nas rdo rje can gyis rnal 'byor ma rnams la rgyud thams cad kyi gleng gzhi zhes bya ba'i thabs bka' stsal pa} atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayāmāsa he.ta.16kha/52; vajrī vajradharaḥ yo.ra.141 \nii. kālacakraḥ, ādibuddho vā—{e gsang mkha' khams b+ha ga 'am/} /{chos 'byung chu skyes seng ge'i khrir/} /{bzhugs pa'i rdo rje can} erahasye khadhātau vā bhage dharmodaye'mbuje \n siṃhāsane sthito vajrī vi.pra.140kha/1, pṛ.39; {rdo rje can bcom ldan 'das dpal dus kyi 'khor lo'i sgrub thabs} sādhanaṃ vajriṇaḥ śrīkālacakrabhagavataḥ vi.pra.29kha/4.1 \niii. bodhisattvaḥ — {rdo rje can la skyabs su mchi//} namasyāmi vajriṇam bo.a.6ka/2.53; {rdo rje can ni gang la rdo rje yod pa ste/} {byang chub sems dpa' phyag na rdo rje'o//} vajriṇamiti vajramasyāstīti vajrapāṇiṃ bodhisattvam bo.pa. 66kha/33 \niv. = {brgya byin} indraḥ — {'od ldan de ni chu klung du/} /{des 'phangs klu rnams dag gis thob/} /{rdo rje can gyis de dag las/} /{mkha' lding gzugs kyis bskyod thob blangs//} sā tena nadyāṃ nikṣiptā nāgairnītā prabhāvatī \n vikṣobhyāpyāhṛtā tebhyastārkṣyarūpeṇa vajriṇā \n\n a.ka.225kha/25.15 2. vajrakaḥ, parvataḥ — {de nas rdo rje can zhes pa'i/} /{ri bo rab bral} ({drag} ){de yis 'dzegs//} athogrataramāruhya vajrakākhyaṃ sa parvatam \n a.ka.110kha/64.267; vi.va.213ka/1.88 3. vajravatī, nagaram — {byang gi phyogs kyi grong khyer dag /rdo} {rje can zhes bya bar ni/} /{rgyal po phyag na rdo rje bzhin/} /{rdo rje gtum po zhes par gyur//} vajravatyabhidhānāyāṃ nagaryāmuttarāpathe \n vajracaṇḍābhidho rājā vajrapāṇirivābhavat \n\n a.ka.277ka/103.4. rdo rje bcing ba|pā. vajrabandhaḥ — {de bzhin du bcing ba brjod par gyur na rdo rje bcing ba zhes par 'gyur} evaṃ bandhokte sati vajrabandha iti bhavati vi.pra.173kha/3. 170; {rdo rje bcing ba dam byas la//} vajrabandhaṃ dṛḍhīkṛtya sa.du.153/152; dra. {rdo rjer bcings/} rdo rje lcags kyu|vajrāṅkuśaḥ, hastacihnaviśeṣaḥ — {de bzhin du dmar po'i phyag gi mthil bzhi la dang por me'i mda' dang /} {gnyis par rdo rje lcags kyu dang} tathā rakte karatalacatuṣke prathame'gnibāṇaḥ, dvitīye vajrāṅkuśaḥ vi.pra. 36ka/4.13. rdo rje lcags kyu ma|nā. vajrāṅkuśī, devī ma.vyu.4284. rdo rje lcags sgrog|vajraśṛṅkhalā 1. hastacihnaviśeṣaḥ — {de bzhin du dkar po'i phyag gi mthil bzhi la dang po'i phyag gi mthil du chu na rgyu ba zhes pa dung dang}…{gsum par rdo rje lcags sgrog dang} tathā śukle karatalacatuṣke, prathamakaratale jalacara iti śaṅkhaḥ… tṛtīye vajraśṛṅkhalā vi.pra. 36kha/4.14 2. = {rdo rje lcags sgrog ma/} rdo rje lcags sgrog gi sgrub thabs|nā. vajraśṛṅkhalāsādhanam, granthaḥ ka.ta.3597, 3387. rdo rje lcags sgrog gi sgrub thabs kyi cho ga|nā. vajraśṛṅkhalāsādhanavidhiḥ, granthaḥ ka.ta.3599. rdo rje lcags sgrog gi sgrub pa'i thabs|= {rdo rje lcags sgrog gi sgrub thabs/} rdo rje lcags sgrog ma|nā. vajraśṛṅkhalā, krodhadevī — {shin tu sngon mo dang}…{rdo rje lcags sgrog ma dang drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā…vajraśṛṅkhalā raudrākṣīti daśakrodhadevyaḥ vi.pra.157ka/3.118; vi.pra. 45ka/4.45. rdo rje lcags sgrog ma'i sgrub thabs|nā. vajraśṛṅkhalāsādhanam, granthaḥ ka.ta.3241. rdo rje chags pa|vajrarāgaḥ lo.ko.1285. rdo rje chu skyes|= {rdo rje'i chu skyes/} rdo rje che|•saṃ. mahāvajram — {rdo rje rab gnas rdo rje nyid/} /{che dang dril bu chen po bzung //} mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ \n he.ta.29kha/98; \n\n•nā. mahāvajrī — {de la rdo rje che mnyes nas/} /{bdag med ma yis} ({la} ){go mdzad pa//} tatra tuṣṭo mahāvajrī…nairātmyāṃ bodhayāmāsa he.ta.29kha/98. rdo rje chen po|mahāvajram — {rdo rje chen po'i rigs} mahāvajrakulam sa.du.147/146; dra. {rdo rje che/} rdo rje chen po'i rigs|mahāvajrakulam — {rdo rje chen po'i rigs bsdus la/} /{rdo rje dril bu phyag rgya yang /} /{de nyid kyis ni rab tu gzung //} vajraghaṇṭāṃ ca mudrāṃ ca pratigṛhṇāmi tattvataḥ \n…mahāvajrakuloccaye \n sa.du.147/146. rdo rje chos|nā. vajradharmaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n rdo rje chos kyi sgrub thabs|nā. vajradharmasādhanam, granthaḥ ka.ta.3422, 3328. rdo rje mchu zhes bya ba klu'i dam tshig|nā. vajratupraḍanāmanāgasamayaḥ, granthaḥ ka.ta.759. rdo rje mchog|vi. vajrāgraḥ — {mchog sbyin rdo rje mchog khyod 'dud ces bya ba la sogs pas bstod pa byas te} stutiṃ kṛtvā ‘namaste varadavajrāgra’ ityādinā vi.pra.68kha/4.123. rdo rje mchog gi phreng ba|vajrasūtram — {lus la cod pan dang dpung rgyan dang se mo do dang rdo rje mchog gi phreng ba thogs shing rgyan bzang pos lus brgyan pa} kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhitaḥ la.a.62ka/7. rdo rje mchog 'dzin|varakuliśadharaḥ — {byang chub sems dpa' rdo rje mchog 'dzin gsang sngags rig pa kun gyis yang dag brjod gyur pa'i//} saṅgīto bodhisattvairvarakuliśadharairmantravidbhiḥ samastaiḥ vi.pra.108kha/1, pṛ.3. rdo rje mchod pa|vajrapūjā — {da ni bu mo zhes pa la sogs pas rnal 'byor pa rnams kyi las kyi phyag rgya'i dngos grub kyi don du rdo rje mchod pa'i nges pa gsungs te} idānīṃ vajrapūjāniyamo yogināṃ karmamudrāsiddhyarthamucyate—bāletyādinā vi.pra.164kha/3.138. rdo rje 'chang|nā. vajradharaḥ 1. maṇḍalanāyako devaḥ — {de nas dpal ldan rdo rje 'chang /} /{gdul dka' 'dul ba rnams kyi mchog/} atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ \n nā.sa., kā.1; mi.ko.6ka 2. = {brgya byin} indraḥ — {'on te dbang po rdo rje 'chang ba'am} athendro vajradharaḥ la.vi.69ka/91. rdo rje 'chang chen|mahāvajradharaḥ — {rgyud chen sgyu 'phrul dra ba 'dir/} /{rdo rje 'chang chen gsang sngags 'chang /}… {gis/} /{gang yang yang dag glur blangs pa//} māyājāle mahātantre yā cāsmin saṃpragīyate \n mahāvajradharaiḥ… mantradhāribhiḥ vi.pra.121ka/1, pṛ.18; dra. {rdo rje 'chang chen po/} rdo rje 'chang chen po|nā. mahāvajradharaḥ, maṇḍalanāyako devaḥ — {rdo rje 'chang chen po'i bstod pa} mahāvajradharastotram ka.ta.1126; dra. {rdo rje 'chang chen/} rdo rje 'chang chen po'i lam gyi rim pa'i man ngag bdud rtsi gsang ba|nā. mahāvajradharapathakramopadeśāmṛtaguhyam, granthaḥ ka.ta.1823. rdo rje 'chang ba|= {rdo rje 'chang /} rdo rje 'jigs byed|nā. vajrabhairavaḥ, maṇḍalanāyako devaḥ — {dpal rdo rje 'jigs byed kyi sgrub thabs} śrīvajrabhairavasādhanam ka.ta.1981; {dpal ldan sna tshogs gzugs can mas/} /{rdo rje 'jigs byed la btud zhus/} /{rnal 'byor rjes su rig pa'i rgyud/} /{rdo rje sems dpa'i mchog bde ci//} śrīviśvarūpiṇī natvā pṛcchate vajrabhairavam \n tantraṃ yogānuviddhaṃ kiṃ vajrasattvaḥ paraṃ sukham \n\n vi.pra.135ka/1, pṛ.34. rdo rje 'jigs byed kyi rgyud kyi dka' 'grel|nā. 1. vajrabhairavatantrapañjikā, granthaḥ ka.ta.1973 2. vajrabhairavatantraṭīkā, granthaḥ — {dpal rdo rje 'jigs byed kyi rgyud kyi dka' 'grel} śrīvajrabhairavatantraṭīkā ka.ta.1970. rdo rje 'jigs byed kyi rgyud kyi 'grel pa rin po che'i phreng ba zhes bya ba|nā. vajrabhairavatantrapañjikā ratnamālānāma, granthaḥ ka.ta.1974. rdo rje 'jigs byed kyi rgyud kyi mdo mdor bshad pa zhes bya ba|nā. vajrabhairavatantrasūtraṭippaṇīnāma, granthaḥ — {dpal rdo rje 'jigs byed kyi rgyud kyi mdo mdor bshad pa zhes bya ba} śrīvajrabhairavatantrasūtraṭippaṇīnāma ka.ta.1972. rdo rje 'jigs byed kyi rgyud kyi mdor bshad pa zhes bya ba|nā. vajrabhairavatantraṭippaṇīnāma, granthaḥ — {dpal rdo rje 'jigs byed kyi rgyud kyi mdor bshad pa zhes bya ba} śrīvajrabhairavatantraṭippaṇīnāma ka.ta.1971 rdo rje 'jigs byed kyi sgrub thabs|= {rdo rje 'jigs byed kyi sgrub pa'i thabs/} rdo rje 'jigs byed kyi sgrub pa'i thabs|nā. vajrabhairavasādhanam, granthaḥ — {dpal rdo rje 'jigs byed kyi sgrub pa'i thabs zhes bya ba} śrīvajrabhairavasādhananāma ka.ta.1994, 1981. rdo rje 'jigs byed kyi sgrub pa'i thabs mdor bsdus pa|nā. vajrabhairavasādhanasaṃkṣiptaḥ, granthaḥ — {dpal rdo rje 'jigs byed kyi sgrub pa'i thabs mdor bsdus pa} śrīvajrabhairavasādhanasaṃkṣiptaḥ ka.ta.1977. rdo rje 'jigs byed kyi sgrub pa'i thabs rdo rje'i 'od ces bya ba|nā. vajrabhairavavajraprakāśasādhananāma, granthaḥ — {dpal rdo rje 'jigs byed kyi sgrub pa'i thabs rdo rje'i 'od ces bya ba} śrīvajrabhairavavajraprakāśasādhananāma ka.ta.2013. rdo rje 'jigs byed kyi rtog pa'i rgyud kyi rgyal po|nā. vajrabhairavakalpatantrarājaḥ, granthaḥ — {dpal rdo rje 'jigs byed kyi rtog pa'i rgyud kyi rgyal po} śrīvajrabhairavakalpatantrarājaḥ ka.ta.470. rdo rje 'jigs byed kyi bstod pa|nā. vajrabhairavastutiḥ, granthaḥ — {dpal rdo rje 'jigs byed kyi bstod pa} śrīvajrabhairavastutiḥ ka.ta.2011. rdo rje 'jigs byed kyi dam tshig la 'jug pa'i dkyil 'khor gyi cho ga|nā. vajrabhairavasamayamaṇḍalavidhiḥ, granthaḥ — {dpal rdo rje 'jigs byed kyi dam tshig la 'jug pa'i dkyil 'khor gyi cho ga} śrīvajrabhairavasamayamaṇḍalavidhiḥ ka.ta.1986. rdo rje 'jigs byed kyi phyag mtshan gyi rnam par dag pa zhes bya ba|nā. vajrabhairavahastacihnaśuddhanāma, granthaḥ — {dpal rdo rje 'jigs byed kyi phyag mtshan gyi rnam par dag pa zhes bya ba} śrīvajrabhairavahastacihnaśuddhanāma ka.ta.2007. rdo rje 'jigs byed kyi tshogs kyi 'khor lo zhes bya ba|nā. vajrabhairavagaṇacakranāma, granthaḥ ka.ta.1995. rdo rje 'jigs byed kyi gzungs zhes bya ba|nā. vajrabhairavadhāraṇīnāma, granthaḥ — {'phags pa rdo rje 'jigs byed kyi gzungs zhes bya ba} āryavajrabhairavadhāraṇīnāma ka. ta.605. rdo rje 'jigs byed sgrub pa'i thabs dang las bya ba'i cho ga sems dpa' bsdus pa|nā. vajrabhairavasādhanakarmopacārasattvasaṃgrahaḥ, granthaḥ — {dpal rdo rje 'jigs byed sgrub pa'i thabs dang las bya ba'i cho ga sems dpa' bsdus pa} śrīvajrabhairavasādhanakarmopacārasattvasaṃgrahaḥ ka. ta.1982. rdo rje 'jigs byed chen po'i rgyud ces bya ba|nā. vajramahābhairavanāmatantram, granthaḥ — {dpal rdo rje 'jigs byed chen po'i rgyud ces bya ba} śrīvajramahābhairavanāmatantram ka.ta.468. rdo rje 'jigs byed chen po'i sgrub thabs|nā. vajramahābhairavasādhanam, granthaḥ — {dpal rdo rje 'jigs byed chen po'i sgrub thabs} śrīvajramahābhairavasādhanam ka.ta.2008. rdo rje 'jigs byed chen po'i sbyin sreg gi cho ga zhes bya ba|nā. mahāvajrabhairavahomavidhināma, granthaḥ ka.ta.1997. rdo rje 'jigs byed chen po'i bsad pa'i 'khor lo zhes bya ba|nā. mahābhairavavajramāraṇacakranāma, granthaḥ — {dpal rdo rje 'jigs byed chen po'i bsad pa'i 'khor lo zhes bya ba} mahāśrībhairavavajramāraṇacakranāma ka.ta.1984. rdo rje 'jigs byed 'jigs par byed|vi. vajrabhairavabhīkaraḥ — {rdo rje 'jigs byed 'jigs par byed/} /{dpa' bo gdul dka' 'dul ba po/} /{dus kyi 'khor lo thod pa can/} /{khams gsum rnam rgyal la btud de//} trailokyavijayaṃ natvā vajrabhairavabhīkaram \n durdāntadamakaṃ vīraṃ kālacakraṃ kapālinam \n\n vi.pra.101kha/3.23. rdo rje 'jigs byed rnam par 'joms pa'i rgyud kyi rgyal po|nā. vajrabhairavavidāraṇatantrarājaḥ, granthaḥ — {dpal rdo rje 'jigs byed rnam par 'joms pa'i rgyud kyi rgyal po} śrīvajrabhairavavidāraṇatantrarājaḥ *ka.ta.468. rdo rje 'jigs byed spyan gyi phyag rgya|pā. vajrabhairavanetramudrā, hastamudrāviśeṣaḥ — {rdo rje khu tshur gnyis bcings la mgal me'i 'khor lo ltar bskor nas mgo bo'i steng du} ({mdzub mo lcags kyu'i rnam par} ){gzung ba ni rdo rje 'jigs byed spyan gyi phyag rgya'o//} vajramuṣṭidvayaṃ baddhvālātacakravad bhrāmayitvā śirasopari tarjanyaṅkuśākāreṇa dhārayet \n vajrabhairavanetramudrā sa.du.135/134. rdo rje 'jigs byed zhal gcig phyag gnyis pa'i sgrub pa'i thabs|nā. vajrabhairavaikānanadvibhujasādhananāma, granthaḥ ka.ta.1976. rdo rje ljon pa zer ba'i rgyal mtshan|nā. vajradrumakesaradhvajaḥ, gandharvaḥ ma.vyu.3389. rdo rje nyi ma|nā. vajrasūryaḥ — {dang po rdo rje sems dpa' ste/} …/{lnga pa rdo rje nyi ma yin/} /{drug pa de bzhin rta mchog ste/} /{go cha drug po rnams kyis bsrungs//} prathamaṃ vajrasattvena…pañcame vajrasūryeti ṣaṣṭhe paramāśvaśca \n ṣaḍbhiḥ kavacaistu rakṣitam sa.u.13.37. rdo rje gnyer can ma|nā. vajrabhṛkuṭī, devī ma.vyu.4281; dra. {rdo rje khro gnyer can/} rdo rje snying|= {rdo rje'i snying po/} rdo rje snying po|= {rdo rje'i snying po/} rdo rje snying po rgyan gyi rgyud ces bya ba|vajrahṛdayālaṅkāratantranāma, granthaḥ — {dpal rdo rje snying po rgyan gyi rgyud ces bya ba} śrīvajrahṛdayālaṅkāratantranāma ka.ta.451. rdo rje snying po rgyan zhes bya ba'i rgyud kyi rgyal po chen po|nā. vajramaṇḍālaṅkāranāmamahātantrarājaḥ,granthaḥ — {dpal rdo rje snying po rgyan zhes bya ba'i rgyud kyi rgyal po chen po} śrīvajramaṇḍālaṅkāranāmamahātantrarājaḥ ka.ta.490. rdo rje snying po mngon par byang chub pa|pā. vajragarbhābhisambodhiḥ — ({dpal} ){kye'i rdo rje mkha' 'gro ma dra ba'i sdom pa las rdo rje snying po mngon par byang chub pa zhes bya ba brtag pa'i rgyal po} ({dang po} ){rdzogs so//} śrīhevajraḍākinījālasaṃvaravajragarbhābhisambodhināma prathamaḥ kalparājā samāptaḥ he.ta.13kha/42. rdo rje snying po rdo rje lce 'bar ba zhes bya ba'i gzungs|nā. vajrahṛdayavajrajihvānalanāmadhāraṇī, granthaḥ ka.ta.462. rdo rje snying po'i rgyan gyi rgyud chen po'i dka' 'grel|nā. vajramaṇḍālaṅkāramahātantrapañjikā, granthaḥ — {dpal rdo rje snying po'i rgyan gyi rgyud chen po'i dka' 'grel} śrīvajramaṇḍālaṅkāramahātantrapañjikā ka.ta.2515. rdo rje snying po'i gzungs zhes bya ba theg pa chen po'i mdo|nā. vajramaṇḍanāmadhāraṇīmahāyānasūtram, granthaḥ — {'phags pa rdo rje snying po'i gzungs zhes bya ba theg pa chen po'i mdo} āryavajramaṇḍanāmadhāraṇīmahāyānasūtram ka.ta.139. rdo rje ti ri ti ri|vajraterintirī — {rdo rje bsdams pa las mthe bong gnyis gshibs te bsgreng ba rdo rje bsdams pa'i steng du dgab pa'i tshul du gzung ba ni rdo rje ti ri ti ri'o//} vajrabandhe'ṅguṣṭhadvayaṃ sahitotthitaṃ vajrabandhasyopari śliṣṭaṃ dhārayet \n vajraterintirī sa.du.135/134. rdo rje gtum po|nā. vajracapraḍaḥ 1. nṛpaḥ — {byang gi phyogs kyi grong khyer dag /rdo} {rje can zhes bya bar ni/} /{rgyal po phyag na rdo rje bzhin/} /{rdo rje gtum po zhes par gyur//} vajravatyabhidhānāyāṃ nagaryāmuttarāpathe \n vajracaṇḍābhidho rājā vajrapāṇirivābhavat \n\n a.ka.277ka/103.4 2. maṇḍalanāyako devaḥ — {rdo rje gtum po'i dkyil 'khor gyi cho ga bzang po mdor bsdus pa zhes bya ba} vajracaṇḍamaṇḍalavidhibhadrasaṃkṣepanāma ka.ta.2199. rdo rje gtum po thugs gsang ba'i rgyud|nā. vajracapraḍacittaguhyatantram, granthaḥ — {dpal rdo rje gtum po thugs gsang ba'i rgyud} śrīvajracaṇḍacittaguhyatantram ka.ta.458. rdo rje gtum po thugs gsang ba'i rgyud phyi ma|nā. vajracapraḍacittaguhyatantrottaram, granthaḥ — {dpal rdo rje gtum po thugs gsang ba'i rgyud phyi ma} śrīvajracaṇḍacittaguhyatantrottaram ka.ta.459. rdo rje gtum po thugs gsang ba'i rgyud phyi ma'i phyi ma|nā. vajracapraḍacittaguhyatantrottarottaram, granthaḥ — {dpal rdo rje gtum po thugs gsang ba'i rgyud phyi ma'i phyi ma} śrīvajracaṇḍacittaguhyatantrottarottaram ka.ta.459. rdo rje lta bu|•vi. vajropamaḥ — {bsam pa rdo rje lta bu} vajropamādhyāśayāḥ rā.pa.233kha/127; \n\n•pā. vajropamaḥ, samādhiviśeṣaḥ — {de ni rdo rje lta bu yin//} vajropamaśca saḥ abhi.ko.20ka/966; = {rdo rje lta bu'i ting nge 'dzin/} rdo rje lta bu'i ting nge 'dzin|pā. vajropamasamādhiḥ, samādhiviśeṣaḥ — {bar chad med pa'i lam de ni phra rgyas thams cad 'joms par byed pa yin pa'i phyir rdo rje lta bu'i ting nge 'dzin zhes bya'o//} sa cānantaryamārgaḥ ‘vajropamaḥ samādhiḥ’ ityucyeta, sarvānuśayabheditvāt abhi.bhā.26kha/966; {gzhan dag na re bsgyur ba ni dran pa nye bar gzhag pa nas rdo rje lta bu'i ting nge 'dzin gyi bar yin la} smṛtyupasthānādi(nād)vajropamasamādhyanto vivarta ityapare abhi.bhā.11ka/900. rdo rje ltar brtan pa'i rgyal mtshan rgya mtsho'i sprin|nā. vajradṛḍhasāgaradhvajameghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rdo rje ltar brtan pa'i rgyal mtshan rgya mtsho'i sprin ces bya ba bsnyen bkur to//} tasyānantaraṃ vajra(dṛḍha)sāgaradhvajamegho nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. rdo rje ltar sra ba'i mig|nā. vajradṛḍhanetraḥ, yakṣaḥ ma.vyu.3372. rdo rje ltar bsam pa brtan zhing mi phyed pa'i stabs|pā. vajradṛḍhābhedyāśayagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{rdo rje ltar bsam pa brtan zhing mi phyed pa'i stabs dang} yāsau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… vajradṛḍhābhedyāśayagatiḥ la.vi.134kha/199. rdo rje ltung ba|vajrapātaḥ — {dgras 'jigs pa dang}… {rdo rje ltung bas 'jigs pa dang don nyams pa'i 'jigs pa ste/} {de ltar 'jigs pa bcu drug po rnams} śatrubhayam…vajrapātabhayam, arthanāśabhayam \n evaṃ ṣoḍaśabhayāni vi.pra. 183ka/3.203; {dbul dang bud med dang bral mi bdag 'khrugs pa'i 'jigs dang rdo rje ltung dang nor nyams rnams//} dāridryaṃ strīviyogaḥ kṣubhitanṛpabhayaṃ vajrapāto'rthanāśaḥ vi.pra.111kha/1, pṛ.8. rdo rje lte ba'i dbus gnas pa|vi. vajravarāṭakamadhyasthaḥ — {rdo rje lte ba'i dbus gnas par/} /{yang ni hU+oM gi de nyid bsgom//} vajravarāṭakamadhyasthaṃ hū˜tattvaṃ vibhāvayet \n\n he.ta.5ka/12. rdo rje brtul zhugs|vajravratam — {shar gyi sgor thugs rdo rje sbyang ba'i don du rdo rje brtul zhugs kyi dbang la skye ba'i gnas lngar sngags 'dis dbang bskur bar bya} pūrvavaktre (pūrvadvāre) cittavajraśodhanārthaṃ pañcasu janmasthāneṣvabhiṣecayed vajravratābhiṣeke'nena mantreṇa vi.pra.150kha/3.96. rdo rje brtul zhugs kyi dbang|pā. vajravratābhiṣekaḥ, abhiṣekaviśeṣaḥ — {shar gyi sgor thugs rdo rje sbyang ba'i don du rdo rje brtul zhugs kyi dbang la skye ba'i gnas lngar sngags 'dis dbang bskur bar bya} pūrvavaktre cittavajraśodhanārthaṃ pañcasu janmasthāneṣvabhiṣecayed vajravratābhiṣeke'nena mantreṇa vi.pra.150kha/3.96. rdo rje thal mo|vajrāñjaliḥ — {rdo rje thal mo brkyangs pas shar phyogs su phyag byas te} vajrāñjaliprasāritena pūrvasyāṃ diśi praṇamed sa.du.139/138. rdo rje theg pa|vajrayānam, yānabhedaḥ — {'dir rdo rje theg pa ni yang dag par rdzogs pa'i sangs rgyas kyi theg pa ste} iha vajrayānaṃ samyaksaṃbuddhayānam vi.pra.89kha/3.2; {de bas kyang dge ba'i dbang gis dang po'i theg pa nyan thos dang rang sangs rgyas kyi theg pa la rab tu 'jug par 'gyur ba'o//} {de bas dpal ldan rdo rje theg pa la 'jug pa ste} tato'pi śubhavaśādādiyāne pravṛttirbhavati śrāvakapratyekabuddhayāne \n tasmāt śrīvajrayāne pravṛttiḥ vi.pra.226ka/2.13; ka.ta.1379. rdo rje theg pa dus kyi 'khor lo'i rtsa ba'i ltung ba|nā. kālacakravajrayānamūlāpattiḥ, granthaḥ ka.ta.1379. rdo rje theg pa rtsa ba'i ltung ba bsdus pa|nā. vajrayānamūlāpattisaṃgrahaḥ, granthaḥ ka.ta.2478. rdo rje theg pa rtsa ba'i ltung ba'i las kyi cho ga|nā. vajrayānamūlāpattikarmavidhiḥ, granthaḥ ka.ta.3728. rdo rje theg pa'i ltung ba'i snye ma zhes bya ba|nā. vajrayānāpattimañjarīnāma, granthaḥ ka.ta.2484. rdo rje theg pa'i sbom po'i ltung ba|nā. vajrayānasthūlāpattiḥ, granthaḥ ka.ta.2482. rdo rje theg pa'i rtsa ba'i ltung ba bcu bzhi pa'i 'grel pa|nā. vajrayānacaturdaśamūlāpattivṛttiḥ, granthaḥ ka.ta.2485. rdo rje theg pa'i rtsa ba'i ltung ba'i rgya cher bshad pa|nā. vajrayānamūlāpattiṭīkā, granthaḥ ka.ta.2488. rdo rje thod pa|vajrakapālam, hastamudrāviśeṣaḥ — g.{yon na rdo rje thod pa dang //} vāme vajrakapālam he.ta.5ka/12. rdo rje thod pa'i spyod pa|pā. vajrakapālacaryā — {rdo rje thod pa'i sbyor ba} ({spyod pa} ){yis/} /{'di dag bzlas dang sgom pa yin//} jāpyaṃ bhāvyaṃ bhavedetadvajrakapālacaryayā \n\n he.ta.7ka/20; dra. {rdo rje thod pa'i sbyor ba/} rdo rje thod pa'i sbyor ba|pā. vajrakapālayogaḥ — {rdo rje thod pa'i sbyor ba yis/} /{skye bo gang dang gang rnams kyi/} /{sha ni mkhas pas bza' bar bya/} /{sems can de de dbang du 'gyur//} yeṣāṃ yeṣāṃ ca jantūnāṃ piśitamaśnīyate budhaiḥ \n te te sattvā vaśaṃ yānti vajrakapālayogataḥ \n\n he.ta.8kha/24. rdo rje mthu bo che'i dpal|nā. vajranārāyaṇaketuḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rdo rje mthu bo che'i dpal zhes bya ba byung ste} tasyānantaraṃ vajranārāyaṇaketurnāma tathāgata utpannaḥ ga.vyū.129kha/216. rdo rje mthu bo che'i brtson 'grus|nā. nārāyaṇavajravīryaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rdo rje mthu bo che'i brtson 'grus zhes bya ba bsnyen bkur to//} tasyānantaraṃ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. rdo rje dag pa|nā. vajraśuddhaḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {rdo rje dag pa dang} mātā…yathā ca maitreyasya bodhisattvasya, tathā… vajraśuddhasya ga.vyū.267kha/347. rdo rje dang bcas|= {rdo rje dang bcas pa/} rdo rje dang bcas pa|vi. sakuliśam — {de ltar rdo rje dang bcas pa'i/} /{shes rab pad ma bskyod rgyu las//} evaṃ sakuliśaṃ kamalaṃ prajñāyāḥ spandahetutaḥ \n\n vi.pra.62kha/4.110. rdo rje dang dril bu 'dzin pa|vi. vajraghapraṭādharaḥ — {thams cad la lce brgya pa'i kha yis bstod pa nye bar spyod par mos te/} {rdo rje dang dril bu 'dzin pas bstod par bya'o//} sarvatra jihvāśatamukhena stotropahāramadhimucya vajraghaṇṭādharaḥ stutiṃ kuryāt sa.du.177/176; dra. {rdo rje dril 'chang ba/} rdo rje dang rdo rje dril bu'i dbang|vajravajraghapraṭābhiṣekaḥ — {rdo rje dang rdo rje dril bu'i dbang ni la la nA dang ra sa nA rnam par dag pa ste zla ba dang nyi ma sgrib pa med pa nyid do//} vajravajraghaṇṭābhiṣeko lalanārasanāviśuddhiḥ, candrādityanirāvaraṇateti vi.pra.152kha/3.99; dra. {rdo rje dril bu'i dbang /} rdo rje dang pad+ma byin gyis brlab pa'i sngags|vajrapadmādhiṣṭhānamantraḥ — {rdo rje dang pad+ma byin gyis brlab pa'i sngags ni} vajrapadmādhiṣṭhānamantraḥ he.ta.30ka/100. rdo rje dam pa'i ye shes|nā. vajrottarajñānī, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rdo rje dam pa'i ye shes dang} jñānottarajñāninā ca bodhisattvena mahāsattvena …vajrottarajñāninā ca ga.vyū.275ka/1. rdo rje dri ldan ma'i sgrub thabs|nā. vajragāndhārīsādhanam, granthaḥ ka.ta.3260. rdo rje dril|= {rdo rje dril bu/} rdo rje dril 'chang ba|vi. vajraghapraṭādharaḥ — {sngags pa rdo rje dril 'chang bas/} /{bstod pa 'di dag yang dag brjod//} vajraghaṇṭādharo mantrī idaṃ stotramudāharet \n sa.du.161/160; dra. {rdo rje dang dril bu 'dzin pa/} rdo rje dril thabs kyi mchod pa'i thabs kyi rim pa|nā. vajraghaṇṭapūjāsādhanakramaḥ, granthaḥ ka.ta.1615. rdo rje dril bu|vajraghapraṭā 1. pā. laukikābhiṣekabhedaḥ — {re zhig 'jig rten pa ni chu dang}…{rdo rje dril bu dang}…{shes rab ye shes te}…{dbang bcu} laukikastāvadudakaṃ…vajraghaṇṭā…prajñājñānamiti…daśābhiṣekāḥ vi.pra.123kha/1, pṛ.21; dra. {rdo rje dril bu'i dbang /} {rdo rje dang rdo rje dril bu'i dbang /} 2. hastacihnaviśeṣaḥ — {da ni g}.{yon pa'i nag po'i phyag gi mthil bzhi la mtshan ma gsungs te/} {dang por rdo rje dril bu dang} idānīṃ vāmakṛṣṇakaratalacatuṣke cihnamucyate—prathame vajraghaṇṭā vi.pra.36kha/4.14. rdo rje dril bu mnyam sbyor ba|pā. ghapraṭāvajrasamāyogaḥ — {rdo rje dril bu mnyam sbyor bas/} /{slob dpon dbang du rab tu brjod//} ghaṇṭāvajrasamāyogādācāryasecanaṃ matam \n\n he. ta.17ka/54. rdo rje dril bu pa|nā. vajraghaṇṭāpādaḥ, siddhācāryaḥ mi. ko.6kha \n rdo rje dril bu lhag bar gnas pa|pā. vajraghapraṭādhivāsanam — {de nas rdo rje dril bu lhag bar gnas pa bya ste}… {rdo rje dril bu lhag par gnas pa'i cho ga ste} tato vajraghaṇṭādhivāsanaṃ karoti…iti vajraghaṇṭādhivāsanavidhiḥ vi.pra.113ka/3.35. rdo rje dril bu'i dbang|pā. vajraghapraṭābhiṣekaḥ, abhiṣekabhedaḥ — {de nas rdo rje dril bu'i dbang la skye ba'i gnas lngar sngags 'dis dbang bskur bar bya ste} tato vajra(?)vajraghaṇṭābhiṣeke pañcasu janmasthāneṣvabhiṣiñcya anena mantreṇa vi.pra.150kha/3.96; dra. {rdo rje dril bu/} rdo rje gdan|•nā. vajrāsanam, pradeśaḥ — {chu bo ni ra ny+dza na ni/} /{yang dag sgrol la g}.{yo med yul/} /{byang chub sems la grub ster ba/} /{rdo rje gdan zhes brjod par song //} nirañjanīṃ samuttīrya saritaṃ vraja niścalam \n siddhidaṃ bodhisattvānāṃ deśaṃ vajrāsanābhidham \n\n a.ka.226kha/25. 28; \n\n•pā. 1. vajrāsanam, āsanaviśeṣaḥ — {skyes bu dam pa khyod rdo rje'i gdan snying po brtan pa la 'dug ste/} {chos kyi 'khor lo}…{bskor bar 'gyur} pravartayiṣyasi tvaṃ satpuruṣāryasāradṛḍhavajrāsanopaviṣṭaḥ…dharmacakram su.pra. 23kha/46 2. vajrapīṭham — {dpal rdo rje gdan bzhi'i sgrub thabs zhes bya ba} śrīvajracatuḥpīṭhasādhananāma ka.ta. 1615. rdo rje gdan gyi rdo rje glu'i 'grel pa|nā. vajrāsanavajragītivṛttiḥ, granthaḥ ka.ta.1495. rdo rje gdan bzhi'i sgrub thabs zhes bya ba|nā. vajracatuḥpīṭhasādhananāma, granthaḥ — {dpal rdo rje gdan bzhi'i sgrub thabs zhes bya ba} śrīvajracatuḥpīṭhasādhananāma *ka.ta.1615. rdo rje bdud 'dul|nā. vajramāradamaḥ, yakṣaḥ ba.a.814. rdo rje bdud rtsi|nā. vajrāmṛtaḥ, maṇḍalanāyako devaḥ mi. ko.6ka \n rdo rje bdud rtsi'i dka' 'grel|nā. vajrāmṛtapañjikā, granthaḥ ka.ta.1649. rdo rje bdud rtsi'i rgyud|nā. vajrāmṛtatantram, granthaḥ ka.ta.435. rdo rje bdud rtsi'i rgyud kyi rgyal po chen po'i rgya cher 'grel pa zhes bya ba|nā. vajrāmṛtamahātantrarājaṭīkānāma, granthaḥ ka.ta.1651. rdo rje bdud rtsi'i rgyud kyi bshad pa|nā. vajrāmṛtatantraṭīkā, granthaḥ ka.ta.1650. rdo rje bde khros rgyud kyi rgyal po|nā. vajrasukhakrodhatantrarājaḥ, granthaḥ ka.ta.465. rdo rje bde rgyas dbyangs can ma'i sgrub thabs zhes bya ba|nā. vajramahāsukhasarasvatīsādhananāma, granthaḥ ka.ta.1943. rdo rje ldan|= {rdo rje ldan pa/} rdo rje ldan pa|•vi. vajrasaṃyuktam — {ud pa la ni rdo rje ldan/} /g.{yon pa'i khu tshur dkur gnas pa'o//} utpalaṃ vajrasaṃyuktaṃ vāmamuṣṭikatiṣṭhitaḥ \n sa.du.171/170; \n\n•nā. vajrī, vajradharaḥ — {bdag cag srungs shig lha mi'i bla ma rdo rje ldan pa} asmān rakṣāhi vajrin tridaśanaraguro vi.pra.48ka/4.50. rdo rje sdud mdzad blo|vajrasaṃhārabuddhiḥ lo.ko.1290. rdo rje sde|vajrasenaḥ lo.ko.1290. rdo rje bsdams pa|vajrabandhaḥ — {rdo rje bsdams pa nang byas nas/}…/{khro bo'i yid kyis dgab bya ba//} vajrabandhaṃ tale kṛtvā cchādayet kruddhamānasaḥ \n sa.du.135/134. rdo rje bsdu ba'i phyag rgya|pā. vajrasamājamudrā, mudrāviśeṣaḥ — {de nas rang gi lus la rdo rje bsdu ba'i phyag rgya bcings te} tataḥ svakāye vajrasamājamudrāṃ baddhvā sa.du. 153/152. rdo rje nag po|kṛṣṇavajram, hastamudrāviśeṣaḥ — g.{yas na rdo rje nag po nyid//} dakṣiṇe kṛṣṇavajram he.ta.5ka/14. rdo rje nag po chen po|vajramahākālaḥ ba.vi.69ka; {dpal rdo rje nag po chen po khros pa'i mgon po gsang ba dngos grub 'byung ba zhes bya ba'i rgyud} śrīvajramahākālakrodhanātharahasyasiddhibhavatantranāma ka.ta.416; {rdo rje nag po chen po'i bstod pa brgyad pa} vajramahākālāṣṭakastotram ka.ta.1780. rdo rje nam mkha' lding|nā. vajragaruḍaḥ ba.a.814. rdo rje nor bu|kuliśamaṇiḥ — {btsan thabs su} ({srog} ){dbu mar 'bab par byas nas shes rab kyi chu skyes su gnas pa'i byang chub kyi sems kyi thig le rdo rje nor bur bkag nas} haṭhena prāṇaṃ madhyamāyāṃ vāhayitvā prajñā'bjagatakuliśamaṇau bodhicittabindunirodhād vi.pra.67ka/4. 119; vajramaṇiḥ — {lte ba dang gsang ba dang rdo rje nor bur} nābhau guhyavajramaṇau vi.pra.244kha/2.57 0. maṇivajraḥ lo.ko.1290. rdo rje gnam lcags mchu zhes bya ba'i gzungs|nā. vajralohatuṇḍanāmaghāraṇī, granthaḥ ka.ta.760. rdo rje gnod sbyin gyi sngags|vajrayakṣamantraḥ — {rdo rje gnod sbyin gyi sngags kyis mchod yon gyi snod na gnas pa'i dri'i chu yis yang dag par bsangs te/} {zhabs bsil dbul lo//} vajrayakṣamantreṇa japtārghabhājane sthitagandhavāriṇā saṃprokṣyācamanaṃ dadyāt sa.du.173/172. rdo rje gnod sbyin gyi phyag rgya|pā. vajrayakṣamudrā, hastamudrāviśeṣaḥ — {rdo rje thal mo mthe bo gnyis brkyang la mdzub mo gnyis mche ba lta bur byas pa ni rdo rje gnod sbyin gyi phyag rgya'o//} vajrāñjaleraṅguṣṭhadvayaṃ prasāritaṃ tarjanīdvayaṃ daṃṣṭrā \n vajrayakṣamudrā sa.du.137/136. rdo rje rnam 'joms|= {rdo rje rnam par 'joms pa/} rdo rje rnam par sgeg ma|vajravilāsinī — {rdo rje phag mo'i sgrub thabs rdo rje rnam par sgeg ma zhes bya ba} vajravilāsinīnāmavajravārāhīsādhanam ka.ta.1602. rdo rje rnam par 'joms pa|vajravidāraṇā — {rdo rje rnam par 'joms pa zhes bya ba'i gzungs} vajravidāraṇānāmadhāraṇī ka.ta.2926; {rdo rje rnam 'joms pa'i dkyil 'khor gyi cho ga zhes bya ba} vajravidāraṇāmaṇḍalavidhināma ka.ta.2942. rdo rje rnam par 'joms pa gtum po'i sgrub thabs zhes bya ba|nā. vajravidāraṇānāmadhāraṇīcaṇḍamahāroṣaṇasādhananāma, granthaḥ ka.ta.2936. rdo rje rnam par 'joms pa zhes bya ba'i dkyil 'khor gyi lag len go rims ji lta ba zhes bya ba|nā. vajravidāraṇānāmadhāraṇīmaṇḍalaprakriyāyathākramanāma, granthaḥ ka.ta.2937. rdo rje rnam par 'joms pa zhes bya ba'i khrus kyi cho ga|nā. vajravidāraṇānāmasnānavidhiḥ, granthaḥ — {'phags pa rdo rje rnam par 'joms pa zhes bya ba'i khrus kyi cho ga} āryavajravidāraṇānāmasnānavidhiḥ ka.ta.2929. rdo rje rnam par 'joms pa zhes bya ba'i khrus kyi cho ga'i 'grel pa|nā. vajravidāraṇānāmasnānavidhivṛttiḥ, granthaḥ ka.ta.2908. rdo rje rnam par 'joms pa zhes bya ba'i sgrub thabs|nā. vajravidāraṇāsādhananāma, granthaḥ ka.ta.2913. rdo rje rnam par 'joms pa zhes bya ba'i gzungs|nā. vajravidāraṇānāmadhāraṇī, granthaḥ ka.ta.750. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi dkyil 'khor gyi cho ga rin chen snang ba zhes bya ba|nā. vajravidāraṇānāmadhāraṇīmaṇḍalavidhiratnadyutināma, granthaḥ ka.ta.2932. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi 'grel pa|nā. vajravidāraṇānāmadhāraṇīvṛttiḥ, granthaḥ ka.ta.2684. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi 'grel pa rin chen phreng ba zhes bya ba|nā. vajravidāraṇānāmadhāraṇīvṛttiratnamālānāma, granthaḥ ka.ta.2686. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi rgya cher 'grel pa rin po che gsal ba zhes bya ba|nā. vajravidāraṇānāmadhāraṇīṭīkāratnābhāsvarānāma, granthaḥ ka.ta.2680. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi sgrub thabs|nā. vajravidāraṇānāmadhāraṇīsādhanam, granthaḥ ka.ta.2914. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi sgrub thabs cho ga zhib mo dang bcas pa|nā. vajravidāraṇānāmadhāraṇīsakalpasādhanam, granthaḥ ka.ta.2925. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi sgrub thabs dpa' bo gcig tu sgrub pa zhes bya ba|nā. vajravidāraṇānāmadhāraṇyekavīrasādhananāma, granthaḥ ka. ta.2926. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi cho ga|nā. vajravidāraṇānāmadhāraṇīvidhiḥ, granthaḥ ka.ta.2910. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi gtor ma'i cho ga'i rim pa zhes bya ba|nā. vajravidāraṇānāmadhāraṇībalividhikramanāma, granthaḥ ka.ta. 2927. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi rnam par bshad pa rdo rje sgron ma zhes bya ba|nā. vajravidāraṇānāmadhāraṇīvyākhyānavajrālokanāma, granthaḥ ka.ta.2679. rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi man ngag|nā. vajravidāraṇānāmadhāraṇyupadeśaḥ, granthaḥ ka. ta.2685. rdo rje rnam par 'joms pa zhes bya ba'i gzungs rnam par bshad pa|nā. vajravidāraṇānāmadhāraṇīvyākhyānam, granthaḥ ka.ta.2683. rdo rje rnam par 'joms pa'i dkyil 'khor gyi cho ga zhes bya ba|nā. vajravidāraṇāmaṇḍalavidhināma, granthaḥ ka. ta.2907. rdo rje rnam par 'joms pa'i khrus kyi cho ga zhes bya ba|nā. vajravidāraṇāsnānavidhināma, granthaḥ ka.ta.2941. rdo rje rnam par 'joms pa'i bum pa'i cho ga|nā. vajravidāraṇākalaśavidhiḥ, granthaḥ ka.ta.2916. rdo rje rnam par 'joms pa'i gzungs kyi sgrub thabs zhes bya ba|nā. vajravidāraṇādhāraṇīsādhanam, granthaḥ ka.ta.2938. rdo rje rnam par 'joms pa'i gzungs rnam par bshad pa'i rgya cher 'grel pa|nā. vajravidāraṇānāmadhāraṇīvyākhyānavṛhaṭṭīkā, granthaḥ ka. ta.2682. rdo rje rnam par 'joms pa'i gzungs zhes bya ba'i rnam par bshad pa|nā. vajravidāraṇānāmadhāraṇīṭīkā, granthaḥ ka.ta.2681. rdo rje rnam par 'joms pa'i gzungs zhes bya ba'i rim par phye ba'i rgya cher 'grel pa gsal ba'i sgron ma zhes bya ba|nā. vajravidāraṇānāmadhāraṇīpaṭalakramabhāṣyavṛttipradīpanāma, granthaḥ ka. ta.2687. rdo rje rnam par 'joms pa'i las sgrub pa'i thabs kyi cho ga|nā. vajravidāraṇākarmasādhanavidhiḥ, granthaḥ ka.ta.2923. rdo rje rnam par 'joms pa'i las bzhi sgrub pa'i 'khor lo'i cho ga|nā. vajravidāraṇākarmacaturasādhanacakravidhiḥ, granthaḥ ka.ta. 2922. rdo rje rnam par 'joms pa'i las bzhi sgrub pa'i cho ga|nā. vajravidāraṇākarmacaturasādhanavidhiḥ, granthaḥ ka.ta.2919. rdo rje rnam par 'joms pa'i las bzhi sgrub pa'i bum pa'i cho ga|nā. vajravidāraṇākarmacaturasādhanakalaśavidhiḥ, granthaḥ ka.ta.2921. rdo rje rnam par 'joms pa'i las bzhi sgrub pa'i sbyin sreg gi cho ga|nā. vajravidāraṇākarmacaturasādhanahomavidhiḥ, granthaḥ ka.ta.2920. rdo rje rnam par snang mdzad ma|nā. vajravairocanī, kuladevī ba.vi.167kha; mi.ko.7ka \n rdo rje rnal 'byor|pā. vajrayogaḥ, samāpattiviśeṣaḥ — {rdo rje rnal 'byor gcig bzhed pa//} vajrayogaikatatpara he.ta.17ka/54; vajrasya kuliśasya yogaḥ samāpattiviśeṣaḥ yo.ra.143. rdo rje rnal 'byor gcig bzhed pa|vi. vajrayogaikatatparaḥ — {bcom ldan zhi ba chen po kye/} /{rdo rje rnal 'byor gcig bzhed pa//} he bhagavan mahāśānta vajrayogaikatatpara \n\n he.ta.17ka/54. rdo rje rnal 'byor ma|vajrayoginī — {gang gi phyir sangs rgyas dang rdo rje rnal 'byor ma rnams kyang bsam pa 'dzin par byed pa ste mchod pa la sogs pa'i dngos po 'dzin par byed pa ma yin pa'i phyir ro//} yasmādāśayagrāhakā buddhā vajrayoginyaśca, na pūjādivastugrāhakā iti vi. pra.94kha/3.5; ka.ta.1550. rdo rje rnal 'byor ma dkar mo'i sgrub thabs|nā. śuklavajrayoginīsādhanam, granthaḥ ka.ta.1549. rdo rje rnal 'byor ma mkha' spyod ma dmar mo'i sgrub thabs|nā. khecararaktavajrayoginīsādhanam, granthaḥ ka. ta.1561. rdo rje rnal 'byor ma phag mo khros pa'i sgrub thabs|nā. krodhavārāhīvajrayoginīsādhanam, granthaḥ ka.ta.1586. rdo rje rnal 'byor ma dmar mo'i sgrub thabs|nā. raktavajrayoginīsādhanam, granthaḥ ka.ta.1548. rdo rje rnal 'byor ma la bstod pa|nā. vajrayoginīstotram, granthaḥ ka.ta.1587, 1594. rdo rje rnal 'byor ma'i dkyil 'khor gyi cho ga|nā. vajrayoginīmaṇḍalavidhiḥ, granthaḥ ka.ta.1584. rdo rje rnal 'byor ma'i sgrub thabs|nā. vajrayoginīsādhanam, granthaḥ ka.ta.1550, 1570, 1579, 1581, 1590, 1593, 3301. rdo rje rnal 'byor ma'i sngags kyi de kho na nyid kyis byin gyis brlabs pa'i rim pa zhes bya ba|nā. vajrayoginīmantratattvārthanirdeśasvādhiṣṭhāna(krama)nāma, granthaḥ ka.ta.1546. rdo rje rnal 'byor ma'i mchod pa'i cho ga|nā. vajrayoginīpūjāvidhiḥ, granthaḥ ka.ta.1567. rdo rje rnal 'byor ma'i bde ba mchog gi sdom pa 'jug pa nges pa don gyi dkyil 'khor gyi sgrub thabs|nā. vajrayoginīsukhapraveśasaṃvaramaṇḍalanirṇayasādhanam, granthaḥ ka.ta.1583. rdo rje rnal 'byor ma'i dbang mdor bsdus pa|nā. vajrayoginyabhiṣekasaṃkṣepaḥ, granthaḥ ka.ta.1563. rdo rje rnal 'byor ma'i sbyin sreg gi cho ga|nā. vajrayoginīhomavidhiḥ, granthaḥ ka.ta.1556. rdo rje rnal 'byor ma'i bzhed kyi sbas pa'i sbyin sreg gi cho ga|nā. vajrayoginīmahitaguptahomavidhiḥ, granthaḥ ka.ta.1575. rdo rje rnon po|vajratīkṣṇaḥ lo.ko.1294. rdo rje pad ma|nā. vajrāmbujā, devī ma.vyu.4283; mi. ko.7ka \n rdo rje pad mo'i bla|nā. vajrapadmottaraḥ, tathāgataḥ — {bcom ldan 'das rdo rje pad mo'i bla de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas kyi} bhagavato vajrapadmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya da.bhū.268kha/60. rdo rje pi wang dbyangs can ma'i sgrub thabs|nā. vajravīṇāsarasvatīsādhanam, granthaḥ ka.ta.3555. rdo rje dpal bzang po|nā. vajraśrībhadraḥ, ācāryaḥ ba.a. 1295. rdo rje spyan gyi phyag rgya|pā. vajranetrīmudrā, hastamudrāviśeṣaḥ — {rdo rje bsdams pa bcings la mthe bo gnyis brkyang ste mnyam la gzung ba ni rdo rje spyan gyi phyag rgya'o//} vajrabandhaṃ baddhvāṅguṣṭhadvayaṃ prasārya samaṃ dhārayet \n vajranetrīmudrā sa.du.135/134. rdo rje phag mo|nā. vajravārāhī, devī—{shes rab rdo rje phag mo ni bcom ldan 'das kyi gzugs can no//} vajravārāhī prajñā bhagavadrūpiṇī he.ta.5kha/14; {dpal rdo rje phag mo'i sgrub thabs} śrīvajravārāhīsādhanam ka.ta.1541. rdo rje phag mo dkar mo'i sgrub thabs|nā. śuklavajravārāhīsādhanam, granthaḥ ka.ta.1573. rdo rje phag mo sgrub pa'i thabs|nā. vajravārāhīsādhanam, granthaḥ ka.ta.1542, 1544. rdo rje phag mo sgrol ma la bstod pa|nā. vajravārāhītārāstotram, granthaḥ ka.ta.1724. rdo rje phag mo don kun grub pa'i sgrub thabs|nā. sarvārthasādhakavajravārāhīsādhanam, granthaḥ ka.ta.1604. rdo rje phag mo mdor bsdus pa'i bstod pa|nā. vajravārāhīsaṃkṣiptastotram, granthaḥ ka.ta.1595. rdo rje phag mo dbu bcad ma'i sgrub thabs|nā. chinnamuṇḍavajravārāhīsādhanam, granthaḥ ka.ta.1554. rdo rje phag mo shes rab gsal byed ma'i bstod pa zhes bya ba|nā. vajravārāhīprajñālokakṛtyāstotranāma, granthaḥ ka.ta.1574. rdo rje phag mo'i sgrub thabs|nā. vajravārāhīsādhanam, granthaḥ ka.ta.1541, 1571, 1572, 1605,1990, 2328, 3295, 3297, 3299, 3396, 3607, 1592. rdo rje phag mo'i sgrub thabs kyi cho ga don thams cad grub pa zhes bya ba|nā. vajravārāhīkalpasarvārthasādhananāma, granthaḥ ka.ta.1578. rdo rje phag mo'i sgrub thabs rdo rje rnam par sgeg ma zhes bya ba|nā. vajravilāsinīnāmavajravarāhīsādhanam, granthaḥ ka.ta.1602. rdo rje phag mo'i sgrub pa'i thabs|= {rdo rje phag mo'i sgrub thabs/} rdo rje phag mo'i rtog pa don thams cad sgrub pa zhes bya ba|nā. vajravārāhīkalpasarvārthasādhakaḥ, granthaḥ ka.ta.3298; vajravārāhīkalpasarvārthasādhanaḥ ka.ta.3610. rdo rje phag mo'i bstod pa rim pa gnyis pa|nā. kramadvayavajravārāhīstotram, granthaḥ ka.ta.1603. rdo rje phag mo'i dbang du bya ba'i cho ga|nā. vajravārāhīvaśyavidhiḥ, granthaḥ ka.ta.3296, 3609. rdo rje phur pa|nā. vajrakīlayaḥ, maṇḍalanāyako devaḥ mi. ko.6ka; {rdo rje phur pa rtsa ba'i rgyud kyi dum bu} vajrakīlayamūlatantrakhaṇḍaḥ ka.ta.439. rdo rje phyag rgya|= {rdo rje'i phyag rgya/} rdo rje phyed pa'i gdan|vajrārdhāsanam — {de nas rdo rje phyed pa'i gdan gyis 'dug pas rdo rje ti ri ti ri bcings la rdo rje phreng ba'i dbang bskur ba gzung bya ste} tato vajrārdhāsananiṣaṇṇo vajraterintirīṃ baddhvā vajramālābhiṣekaṃ gṛhṇīyāt sa.du.135/134. rdo rje phra mo thogs pa med pa zhes bya ba'i gzungs|nā. vajrasūkṣmāpratihatanāmadhāraṇī, granthaḥ ka.ta.753, 955. rdo rje phreng|= {rdo rje phreng ba/} rdo rje phreng thogs|nā. vajramālādharaḥ, kālacakraḥ — {'dir dus rnam par dag pas lo'i phyogs nyi shu rtsa bzhi po rnams kyis phyag nyi shu rtsa bzhi pa ste/} {rdo rje phreng thogs dpal dang ldan zhes pa grub bo//} iha kālaviśuddhyā varṣasya caturviṃśatipakṣaiścaturviṃśatikaro vajramālādharaḥ śrīmāniti siddhaḥ vi.pra.71ka/4.131. rdo rje phreng ba|1. vajrāvalī — {rdo rje phreng ba dang pad+ma'i 'dab ma dag gi bar du zur gyi cha la'o//} vajrāvalīpadmadalayoḥ koṇabhāge'bhyantare vi.pra.50ka/4.55; {nang gi dkyil 'khor ni 'khor lo rtsibs brgyad pa rdo rje phreng bas yongs su bskor ba'o//} abhyantaramaṇḍalamaṣṭāracakraṃ vajrāvalīparivṛtam sa.du.161/160 2. vajramālā — {rdo rje phreng thogs dpal dang ldan} vajramālādharaḥ śrīmān vi.pra.71ka/4.131 0. vajramālaḥ lo.ko.1296. rdo rje phreng ba'i dbang bskur ba|vajramālābhiṣekaḥ — {de nas rdo rje phyed pa'i gdan gyis 'dug pas rdo rje ti ri ti ri bcings la rdo rje phreng ba'i dbang bskur ba gzung bya ste} tato vajrārdhāsananiṣaṇṇo vajraterintirīṃ baddhvā vajramālābhiṣekaṃ gṛhṇīyāt sa.du.135/134. rdo rje phreng ma|nā. vajramālā, devī ba.vi.169ka \n rdo rje blo gros|nā. vajramatiḥ, bodhisattvaḥ—{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rdo rje blo gros dang} mātā…yathā ca maitreyasya bodhisattvasya, tathā…vajramateḥ ga.vyū.268ka/347. rdo rje dbang phyug|= {rdo rje 'chang} kuliśeśvaraḥ, vajradharaḥ — {de nas dpal ldan rdo rje 'chang /} /{gdul dka' 'dul ba rnams kyi mchog}… /{rdo rje dbang phyug gsang ba'i rgyal//} atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ \n… guhyarāṭ kuliśeśvaraḥ \n\n nā.saṃ., kā.1. rdo rje dbyangs can ma'i sgrub thabs zhes bya ba|nā. vajrasarasvatīsādhananāma, granthaḥ ka.ta.1991, 3224, 3553, 3554, 3556, 3557, 3558. rdo rje dbyangs can ma'i bstod pa|nā. vajrasarasvatīstotram, granthaḥ ka.ta.1925. rdo rje dbyings|pā. vajradhātuḥ — {bde ba chen po'i gnas mchog gi dang po'i sangs rgyas rdo rje dbyings kyi dkyil 'khor chen por rdo rje seng ge'i khri la bzhugs pa} mahāsukhāvāse paramādibuddhavajradhātumahāmaṇḍale vajrasiṃhāsanasthena vi.pra.114ka/1, pṛ.12. rdo rje dbyings kyi dkyil 'khor gyi don bsgom pa'i don bsdus pa|nā. vajradhātumaṇḍalārthabhāvanāpiṇḍārthaḥ, granthaḥ ka.ta.2530. rdo rje dbyings kyi dkyil 'khor chen po'i cho ga rdo rje thams cad 'byung ba zhes bya ba|nā. vajradhātumahāmaṇḍalavidhisarvavajrodayanāma, granthaḥ ka.ta.2516. rdo rje dbyings kyi dkyil 'khor chen po'i cho ga rdo rje thams cad 'byung ba zhes bya ba'i don bsdus pa|nā. vajradhātumahāmaṇḍalavidhisarvavajrodayanāmapiṇḍārthaḥ, granthaḥ ka.ta.2529. rdo rje dbyings kyi dkyil 'khor chen po'i lha rnams kyi rnam par gzhag pa zhes bya ba|nā. vajradhātumahāmaṇḍalasarvadevavyavasthānanāma, granthaḥ ka.ta.2504. rdo rje dbyings kyi dbang phyug ma|nā. vajradhātvīśvarī, devī — {mi bskyod pa la sogs pa'i sangs rgyas lnga dang rdo rje dbyings kyi dbang phyug ma la sogs pa'i lha mo lnga ste} akṣobhyādayaḥ pañcabuddhāḥ, vajradhātvīśvaryādayaḥ pañca devyaḥ vi.pra.243ka/2.53; vi.pra.29kha/4.1. rdo rje dbyings kyi dbang phyug ma 'od zer can gyi sgrub thabs|nā. vajradhātvīśvarīmārīcīsādhanam, granthaḥ ka.ta.3526. rdo rje dbyug pa|vajradapraḍaḥ — {de ltar na rnam pa lnga ni dzaH yig gis dgug pa dang}…{hI yig gis ro mnyam par byas te/} {rdo rje lcags kyu dang}…{rdo rje dbyug pas so//} evaṃ pañcaprakāraṃ jaḥkāreṇākṛṣṭam…hīḥkāreṇa samarasīkṛtam \n vajrāṅkuśena…vajradaṇḍeneti vi.pra.50ka/4.53. rdo rje 'bar thogs|nā. pradīptavajraḥ, guhyādhipatiḥ — {gsang ba'i bdag po bdag nyid chen po de/} /{rdo rje 'bar thogs nam mkha'i dkyil na gnas//} sa cāpi guhyādhipatirmahātmā pradīptavajro nabhasi pratisthitaḥ \n la.vi.109ka/158. rdo rje 'bar ba|vajrajvālā — {rdo rje 'bar ba mig mi bzad/} /{skra yang rdo rje 'bar ba ste//} vajrajvālākarālākṣo vajrajvālāśiroruhaḥ \n vi.pra.140kha/1, pṛ.39; {rdo rje de rnams las 'phros pa'i rdo rje 'bar ba rnams kyis phyogs bcu na gnas pa'i mtha' dag bdud kyi tshogs sems can la rnam par 'tshe bar byed pa rnams nges par bsreg par bya} tadvajranirgatairvajrajvālābhirdaśadiksthitamapi sakalaṃ māravṛndaṃ sattvaviheṭhakaṃ nirdahet vi.pra.102kha/3.23. rdo rje 'bebs pa|vajrāveśaḥ — {rdo rje 'bebs pa'i phyag rgya} vajrāveśamudrā sa.du.149/148; {rdo rje gtsug tor nas brtsams te ji srid rdo rje 'bebs pa'i mthar thug pa 'gyur ba yin no//} vajroṣṇīṣamārabhya yāvadvajrāveśaparyantaṃ bhāvayet sa.du.163/162. rdo rje 'bebs pa'i phyag rgya|pā. vajrāveśamudrā, mudrāviśeṣaḥ — {rdo rje 'bebs pa'i phyag rgya bcings la} vajrāveśamudrāṃ baddhvā sa.du.149/148. rdo rje 'byung ba|vajrodayaḥ — {rdo rje dbyings kyi dkyil 'khor chen po'i cho ga rdo rje thams cad 'byung ba zhes bya ba} vajradhātumahāmaṇḍalavidhisarvavajrodayanāma ka.ta.2516. rdo rje ma|vajrā, devī — {rdo rje ma dang}…{rdo rje mkha' 'gro ma dang bdag med ma dang sa spyod ma dang mkha' spyod ma'i rnal 'byor las rengs par byed pa la sogs pa brtul zhugs can gyis byed do//} vajrā…vajraḍākī nairātmikā \n bhūcarī khecarīyogāt stambhanādi kared vratī \n\n he.ta.4kha/10; dra. {dbang ldan du chu las skyes pa gzugs rdo rje ma ni mA ma kI lta bu'o//} īśāne udakajanyā rūpavajrā māmakīvat vi.pra.38kha/4.20. rdo rje ma'i bu|nā. vajrīputraḥ, mahāsthaviraḥ mi.ko.109kha \n rdo rje mi pham pa me ltar rab tu rmongs byed ces bya ba'i gzungs|nā. vajrājitānalapramohanīnāmadhāraṇī, granthaḥ ka.ta.954; dra. {rdo rje mi 'pham pa me ltar rab tu rmongs byed ces bya ba'i gzungs/} rdo rje mi phyed pa'i tshig|abhedyavajrapadam — {yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/} {'di ni rdo rje'i tshig go/} {'di ni rdo rje mi phyed pa'i tshig go/} (?) durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam \n (vajrapadam \n) abhedyavajrapadam kā.vyū.237ka/299. rdo rje mi 'pham pa me ltar rab tu rmongs byed ces bya ba'i gzungs|nā. vajrājitānalapramohanīnāmadhāraṇī, granthaḥ ka.ta.752; dra. {rdo rje mi pham pa me ltar rab tu rmongs byed ces bya ba'i gzungs/} rdo rje me dang nyi ma 'bar ba'i sgrub thabs|nā. vajrajvālānalārkasādhanam, granthaḥ ka.ta.3625. rdo rje me 'bar ba'i gzi brjid kyi sgrub thabs|nā. vajrajvālānalārkasādhanam, granthaḥ ka.ta.3279. rdo rje me'i phyag rgya|pā. vajrānalamudrā, hastamudrāviśeṣaḥ — {rdo rje bsdams pa nang du bcings la sor mo rnams nang du 'bar ba la mthe bo rdo rje bsgreng ba 'di rdo rje me'i phyag rgya'o//} abhyantaravajrabandhe'ṅgulijvālāgarbhe'ṅguṣṭhavajramutthitamiyaṃ vajrānalamudrā sa.du.135/134. rdo rje tsa rtsi ka'i sgrub thabs|nā. vajracarcikāsādhanam, granthaḥ ka.ta.3250, 3582. rdo rje tsA rtsi kA'i las sgrub pa'i thabs|nā. vajracarcikākarmasādhanam, granthaḥ ka.ta.1988. rdo rje gtsug tor|nā. vajroṣṇīṣaḥ, tathāgataḥ — {rdo rje gtsug tor de bzhin gshegs//} vajroṣṇīṣastathāgataḥ sa.du.165/164; {chos kyi dbyings kyi rang bzhin las/} /{sems can kun la phan pa'i phyir/} /{rang gi de nyid ston mdzad pa/} /{rdo rje gtsug tor khyod phyag 'tshal//} namaste vajroṣṇīṣāya dharmadhātusvabhāvataḥ \n sarvasattvahitārthāya ātmatattvapradarśakaḥ \n\n sa.du.159/158. rdo rje gtsug tor gyi phyag rgya|pā. vajroṣṇīṣamudrā, hastamudrāviśeṣaḥ — {rdo rje khu tshur gnyis kyis mthe'u chung lu gu rgyud du sbrel la mdzub mo gnyis rtse sbyar la bzlog nas spyi bor bzhag pa ni rdo rje gtsug tor gyi phyag rgya'o//} vajramuṣṭidvayaṃ kanyasā śṛṅkhalābandhena tarjanīdvayasūcīmukhaṃ parivarto(parivartyo)ṣṇīṣe sthāpayet \n vajroṣṇīṣamudrā sa.du.137/136; sa.du.153/152. rdo rje gtsug tor phyag rgya|= {rdo rje gtsug tor gyi phyag rgya/} rdo rje btsun mo|vajrayoṣit — {dus gcig na/} {bcom ldan 'das}… {rdo rje btsun mo'i b+ha ga rnams la bzhugs so//} ekasmin samaye bhagavān…vajrayoṣidbhageṣu vijahāra he.ta.1ka/2; tadeva vajrayoṣitāṃ locanādīnāṃ bhagaḥ yo.ra.103. rdo rje btsun mo'i b+ha ga|pā. vajrayoṣidbhagaḥ — {dus gcig na/} {bcom ldan 'das de bzhin gshegs pa thams cad kyi sku dang gsung dang thugs kyi snying po rdo rje btsun mo'i b+ha ga rnams la bzhugs so//} ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra he.ta.1ka/2; tadeva vajrayoṣitāṃ locanādīnāṃ bhagaḥ yo. ra.103. rdo rje rtsibs 'phur|vajrāralliḥ ba.vi.166ka \n rdo rje rtse lnga pa|pañcaśūkavajraḥ, o jram — {rang gi mtshan ma hu+oM yig yongs su gyur pa'i rdo rje rtse lnga pa spros byas nas} sphārayitvā svacihnaṃ pañcaśūkavajraṃ hū˜kārapariṇatam vi.pra.48kha/4.51; pañcasūcikavajram — {de'i steng du yi ge hu}~{M las rdo rje rtse lnga pa dang /} {rdo rje lce la thim par bya} tasyopari hu˜kāreṇa pañcasūcikavajram \n tad vajraṃ jihvāyāṃ līnaṃ bhavati sa.du.133/132. rdo rje rtse gcig pa|1. ekaśūkavajraḥ, o jram—{sems can rnams ni thar pa'i slad du rgyal ba skyed mdzad rigs la ste rdo rje rtse gcig pa'i rigs la gnas par gyur pas} sattvānāṃ mokṣahetorjinajanakakule ekaśūkavajre (ekaśūkavajrakule) sthitaḥ san vi.pra.145ka/3.86 2. kaṇayaḥ (‘kaṇapaḥ’ ityapi), astraviśeṣaḥ — {ral gri dang}…{'khor lo dang rdo rje dang rdo rje rtse gcig pa thogs pa} asi… cakravajrakaṇayadharām la.vi.149kha/221; ma.vyu.6082; mi.ko.47kha \n rdo rje rtse mo lnga pa|= {rdo rje rtse lnga pa/} rdo rje tshe dpag med|nā. vajrāyuḥ, buddhaḥ — {bcom ldan 'das rdo rje tshe dpag med zla ba'i 'od can zla ba'i dkyil 'khor la bzhugs shing} vajrāyurbhagavān candramaṇḍalārūḍhaścandrābhaḥ sa.du.195/194. rdo rje 'dzin|= {rdo rje 'dzin pa/} rdo rje 'dzin pa|•vi. vajradharaḥ; pavidharaḥ — {rdo rje 'dzin pa'i thugs kar zhes pa dkyil 'khor gyi gtso bo'i thugs kar} pavidharahṛdaya iti maṇḍalanāyakahṛdaye vi.pra.60kha/4.106; vajradhārī — {'di rnams mchod pa rnams kyis ni/} /{slob mas rdo rje 'dzin pa mchod//} ābhiḥ pūjādibhiḥ śiṣyaḥ pūjayedvajradhāriṇam \n\n he.ta.17kha/54; vajradhāriṇam advayajñānadhāriṇam yo.ra.143; \n\n•nā. 1. = {phyag na rdo rje} vajradhṛk, vajrapāṇiḥ — {bcom ldan 'das phyag na rdo rje la phyag 'tshal nas}…{rdo rje 'dzin pas bka' gnang bar zhu} bhagavantaṃ vajrapāṇiṃ praṇipatya…ājñāpayatu vajradhṛk sa.du.195/194 2. = {brgya byin} vajrabhṛt, indraḥ — {de nas rgyal pos dge mtshan las/} /{glang po gser lus can de la/} /{spro ba chen pos lhun po la/} /{rdo rje 'dzin pa bzhin du zhon//} kautukādatha bhūpālastaṃ gajaṃ hemavigraham \n āruroha mahotsāhaḥ sumerumiva vajrabhṛt \n\n a.ka.363kha/48.70 3. vajradharaḥ, bhikṣuḥ ba.a.891. rdo rje 'dzin pa'i gtor ma'i cho ga zhes bya ba|nā. vajradharabalividhināma, granthaḥ ka.ta.2902. rdo rje 'dzin pas legs par gsungs pa'i bstod pa|nā. vajradharasaṅgītistutiḥ, granthaḥ ka.ta.3145. rdo rje 'dzin pas gshin rje gshed po la bstod pa'i rgyud|nā. yamāristutitantravajradhṛk, granthaḥ ka.ta.1969. rdo rje 'dzin ma|pā. vajradhārā, mudrāviśeṣaḥ — {rdo rje 'dzin ma'i phyag rgyas} mudrayā vajradhārayā sa.du.197/196. rdo rje zhags pa|vajrapāśaḥ — {de ltar na rnam pa lnga ni dzaH yig gis dgug pa dang}…{wa}* {yig gis bcing ba dang}…{hI yig gis ro mnyam par byas te/} {rdo rje lcags kyu dang}…{rdo rje dbyug pas so//} evaṃ pañcaprakāraṃ jaḥkāreṇākṛṣṭam… vaṃkāreṇa baddham…hīḥkāreṇa samarasīkṛtam \n vajrāṅkuśena …vajrapāśena…vajradaṇḍeneti vi.pra.50ka/4.53. rdo rje zhags pa ma|nā. vajrapāśī, devī ba.vi.169ka \n rdo rje zhags pa 'dzin|vi. vajrapāśadharaḥ — {nub tu yang ni mig mi bzang /} /{rdo rje zhags pa 'dzin cing mchog/} paścimena virūpākṣaṃ vajrapāśadharaṃ param \n sa.du.197/196. rdo rje zhags pa'i phyag rgya|pā. vajrapāśamudrā, hastamudrāviśeṣaḥ — {rdo rje khu tshur gnyis kyis mkhrig ma mdud pa byas pa ni rdo rje zhags pa'i phyag rgya'o//} vajramuṣṭidvayena bāhugranthiṃ kuryāt \n vajrapāśamudrā sa.du.137/136. rdo rje gzhon nu|nā. vajrakumāraḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n rdo rje bzhi'i glu zhes bya ba|nā. vajracaturgītikānāma, granthaḥ ka.ta.2352. rdo rje bzlas pa'i rgya cher bshad pa|nā. vajrajapaṭīkā, granthaḥ ka.ta.1788. rdo rje 'od|nā. vajrābhā, patradevī — {dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang}…{shin tu sgrol ma ste} aindryāḥ pūrvapatrādau vajrābhā… sutārā vi.pra.41kha/4. 31; dra. {rdo rje 'od ma/} rdo rje 'od ma|nā. vajrābhā, yoginī — {'dir chu ru dbang mo'i mdun du rdo rje 'od ma'i h+l}-i iha varuṇe aindryā agrataḥ hlṛ vajrābhāyāḥ vi.pra.132kha/3.64; dra. {rdo rje 'od/} rdo rje ra ba'i gnas|vajrapratisamāśrayam — {slar yang bdud dpung gyis 'phangs pa/} /{mtshon gyi char ni 'dzin bzod pa/} /{de la rdo rje ra ba'i gnas/} /{lha rnams dag gis rab tu byas//} punarmārabalotsṛṣṭā śastravṛṣṭirdhṛtakṣame \n cakrire devatāstasya vajrapratisamāśrayam \n\n a.ka.230ka/25.62. rdo rje rab sngags ma|vajrapraṇavā lo.ko.1298. rdo rje rab tu 'dul ba|nā. vajrapramardanaḥ, tathāgataḥ — {byang phyogs kyi 'jig rten gyi khams ngur smrig gi rgyal mtshan na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rdo rje rab tu 'dul ba zhes bya ba} uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau vajrapramardano nāma tathāgato'rhan samyaksaṃbuddhaḥ ga.vyū.346kha/65. rdo rje rab ltung|vajraprapātaḥ, vajrapātaḥ — {gang dag 'ga' zhig tu ni mkha' las rdo rje rab ltung bud med 'grogs las rtag par yang //} yeṣāṃ vajraprapātaḥ kvacidapi nabhasaḥ strīprasaṅgācca nityam vi.pra.113ka/1. pṛ.10. rdo rje rab gnas|vi. vajrapratiṣṭhitaḥ — {rdo rje rab gnas rdo rje nyid/} /{che dang dril bu chen po bzung //} mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ \n he.ta.29kha/98. rdo rje rab gnas pa|= {rdo rje rab gnas/} rdo rje ri bo|nā. vajragiriḥ, bodhisattvaḥ — {byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {rdo rje ri bo dang} mātā …yathā ca maitreyasya bodhisattvasya, tathā … vajragireḥ ga.vyū.268ka/347. rdo rje ri rab kyi rtse mo'i khang pa brtsegs pa'i gzungs|nā. vajrameruśikharakūṭāgāradhāraṇī, granthaḥ ma.vyu.1388. rdo rje ri rab chen po'i rtse mo'i khang pa brtsegs pa'i gzungs|nā. mahāvajrameruśikharakūṭāgāradhāraṇī, granthaḥ ka.ta.946. rdo rje rigs|•saṃ. vajrakulam — {rdo rje rigs kyi dam tshig gi phyag rgya} vajrakule samayamudrā sa.du.185/184; \n\n•vi. vajrakulī — g.{yung mo rdo rje rigs su bshad/} /{gar ma de bzhin pad ma'i rigs//} ḍombī vajrakulī khyātā naṭī padmakulī tathā \n he.ta.19ka/60. rdo rje rin chen nyi ma'i gsang ba'i don rnam par dgod pa zhes bya ba|nā. vajraratnaprabhāguhyārthadharavyūhanāma, granthaḥ ka.ta.1668. rdo rje rin po ches rnam par brgyan pa|nā. vajramaṇivicitraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rdo rje rin po ches rnam par brgyan pa dang} mātā…yathā ca maitreyasya bodhisattvasya, tathā…vajramaṇivicitrasya ga.vyū.268ka/347. rdo rje lag ma|nā. vajrahastā, nāyikā — {dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang}…{shin tu sgrol ma ste pad+ma nor 'dab rdo rje lag ma lhag pa'i lha can la'o zhes pa nub tu'o//} aindryāḥ pūrvapatrādau vajrābhā… sutārā kamalavasudale vajrahastādhidaive paścime vi.pra. 41kha/4.31. rdo rje las kyi tshogs rim par phye ba'i cho ga|nā. vajrakarmasamājakramoḍgāṭavidhiḥ, granthaḥ *ka.ta.1668. rdo rje las byas|= {rdo rje las byas pa/} rdo rje las byas pa|vi. vajramayam — {dze ta'i tshal gyi gtsug lag khang de nyid na skas dag kyang rdo rje las byas par snang ngo //} tasminneva jetavanavihāre vajramayāni sopānāni dṛśyante sma kā.vyū.203kha/261. rdo rje las byed ma|vajrakarmakarī — {'khor rdo rje las byed ma} anucarā vajrakarmakarī lo.ko.1299. rdo rje lu gu rgyud kyi sgrub thabs|nā. vajraśṛṅkhalāsādhanam, granthaḥ ka.ta.3663. rdo rje lu gu rgyud ma|•saṃ. vajraśṛṅkhalā, hastamudrāviśeṣaḥ — {phyag lhag ma dag gis rdo rje lu gu rgyud ma la snyoms par 'jug pa} śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpannaḥ he.ta.5kha/14; \n\n•nā. vajraśṛṅkhalā, kuladevī mi.ko.7ka \n rdo rje lu gu rgyud ma'i rgyud kyi rtog pa|nā. vajraśṛṅkhalātantrakalpaḥ, granthaḥ ka.ta.758. rdo rje lus|nā. vajragātrā, patradevī — {dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang rdo rje lus dang}… {shin tu sgrol ma ste} aindryāḥ pūrvapatrādau vajrābhā, vajragātrā… sutārā vi.pra.41kha/4.31; dra. {rdo rje lus ma/} rdo rje lus ma|nā. vajragātrā, yoginī — {de nas la la sogs pa ste/} {rdo rje lus ma'i la'o//} tato lādyāḥ \n vajragātrāyāḥ la vi.pra.132kha/3.64; dra. {rdo rje lus/} rdo rje lus med kyi sgrub thabs|nā. vajrānaṅgasādhanam, granthaḥ ka.ta.3176. rdo rje legs pa|vajrasādhuḥ mi.ko.7kha \n rdo rje shugs|nā. vajravegaḥ, krodhendraḥ — {rje bo sna tshogs rdo rje 'dzin/} /{khro bo'i rgyal po rnams kyi gtso/} /{rdo rje shugs la phyag 'tshal nas/} /{sgrub thabs sna tshogs bshad par bya//} vajravegaṃ namaskṛtya viśvavajradharaṃ prabhum \n nāyakaṃ krodharājānāṃ nānāsādhanamucyate \n\n vi.pra.72ka/4. 134; vi.pra.49kha/4.52. rdo rje sa 'dzin ma|nā. vajragāndhārī, devī ba.vi.170ka \n rdo rje sa 'og gi rgyud kyi rgyal po zhes bya ba|nā. vajrapātālanāmatantrarājaḥ, granthaḥ ka.ta.744. rdo rje seng ge'i khri|pā. vajrasiṃhāsanam — {e yig nam mkha'i khams ni rdo rje seng ge'i khri'o//} {de la bzhugs pa ni rdo rje seng ge'i khri la bzhugs pa} ekāro vā ākāśadhāturvajrasiṃhāsanam, tasmin sthito vajrasiṃhāsanasthaḥ vi.pra.118kha/1, pṛ.16. rdo rje sems|= {rdo rje sems dpa'} vajrasattvaḥ — {mi bskyod rnam snang rin chen 'byung /} /{dpag med don grub rdo rje sems//} akṣobhya vairocana ratnasambhava amitaprabha amoghasiddhi vajrasattvaḥ he.ta.23ka/76. rdo rje sems dpa'|vajrasattvaḥ — {rdo rje snying pos gsol pa/} {gang phyir rdo rje sems dpa' lags//} vajragarbha uvāca, vajrasattvo bhavet kasmāt he.ta.1ka/2; {rdo rje sems dpa'i snyems byas nas//} vajrasattvakṛtāṭopaḥ he.ta.12kha/38; vajrasattva iti hevajraḥ yo.ra.134. rdo rje sems dpa' mchod pa'i cho ga|nā. vajrasattvapūjāvidhiḥ, granthaḥ ka.ta.1820. rdo rje sems dpa' rjes su dran pa'i cho ga zhes bya ba|nā. vajrasattvānusmṛtināmavidhiḥ, granthaḥ ka.ta.1682. rdo rje sems dpa' 'byung ba zhes bya ba'i sgrub pa'i thabs|nā. vajrasattvodayanāmasādhanam, granthaḥ ka.ta. 2517. rdo rje sems dpa'i sgyu 'phrul dra ba gsang ba thams cad kyi me long zhes bya ba'i rgyud|nā. vajrasattvamāyājālaguhyasarvādarśanāmatantram, granthaḥ ka.ta.833. rdo rje sems dpa'i sgrub thabs|nā. vajrasattvasādhanam, granthaḥ ka.ta.1628, 1680, 1814, 2489, 2518. rdo rje sems dpa'i sgrub thabs kyi 'grel pa|nā. vajrasattvasādhananibandhaḥ, granthaḥ ka.ta.1815. rdo rje sems dpa'i sgrub pa'i thabs|= {rdo rje sems dpa'i sgrub thabs/} rdo rje sems dpa'i sgrub pa'i thabs kyi bshad pa|nā. vajrasattvasādhanavyākhyā, granthaḥ ka.ta.1835. rdo rje sems dpa'i ye shes kyi phyag rgya ma|pā. vajrasattvajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4298. rdo rje sems dpa'i gsang ba'i don rnam par dgod pa zhes bya ba|nā. vajrasattvaguhyārthadharavyūhanāma, granthaḥ ka.ta.1664. rdo rje sems dpas dbu brgyan pa|vi. vajrasattvamukuṭī — {de ltar ye shes lnga'i bdag nyid bcom ldan 'das dus kyi 'khor lo rdo rje sems dpa'i dbu brgyan pa}… {bsgoms te} evaṃ pañcajñānātmakaṃ kālacakraṃ bhagavantaṃ vajrasattvamukuṭinaṃ dhyātvā vi.pra.46kha/4.49. rdo rje sems ma bde ba'i sgrub thabs|nā. vajracarcikāsādhanam, granthaḥ ka.ta.1941 rdo rje sra ba|•saṃ. vajrasaṃhananā — {ti se'i gangs dang khor yug ri/} /{rdo rje sra ba'ang ji lta bu//} kailāsaścakravālaśca vajrasaṃhananā katham \n\n la.a.66ka/14; \n\n•nā. dṛḍhavajraḥ, asuraḥ ma.vyu.3397. rdo rje slob dpon|vajrācāryaḥ — {rdo rje rab gnas rdo rje nyid/} /{che dang dril bu chen po bzung /} /{de ring rdo rje slob dpon gyur//} mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ \n vajrācāryasyādyaiva he.ta.29kha/98; {rdo rje slob dpon gyi bya ba kun las btus pa} vajrācāryakriyāsamuccayaḥ ka. ta.3305; {'phags pa'i yul 'dir ma 'ongs pa'i dus na rdo rje slob dpon rdzas la brkam pa dag 'byung bar 'gyur te} ihāryaviṣaye'nāgate'dhvani vajrācāryā dravyaluṇṭhakā bhaviṣyanti vi.pra.152kha/1, pṛ.51. rdo rje slob dpon gyi bya ba kun las btus pa|nā. vajrācāryakriyāsamuccayaḥ, granthaḥ ka.ta.3305. rdo rje slob dpon bdag po'i dbang|vajrācāryādhipatyabhiṣekaḥ — {rdo rje slob dpon bdag po'i dbang gi cho ga'i rab tu gnas pa'i nges pa'o//} vajrācāryādhipatyabhiṣekavidhipratiṣṭhāniyamaḥ vi.pra.156kha/3.105. rdo rje hU+oM mdzad kyi sgrub thabs|nā. vajrahūṃkārasādhanam, granthaḥ ka.ta.3289, 3359. rdo rje lhag par gnas pa|vajrādhivāsanam — {rdo rje lhag par gnas pa'i cho ga'o//} vajrādhivāsanavidhiḥ vi.pra. 113ka/3.35. rdo rje A ra li zhes bya ba'i rgyud kyi rgyal po chen po|nā. vajrāralimahātantrarājanāma, granthaḥ ka.ta.426. rdo rje'i dkyil 'khor|pā. 1. vajramapraḍalam, prajñāpāramitāmukhaviśeṣaḥ — {ba zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo rdo rje dkyil 'khor zhes bya ba khong du chud do//} bakāraṃ parikīrtayato vajramaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353 2. vajramapraḍalaḥ, samādhiviśeṣaḥ — {rdo rje dkyil 'khor zhes bya ba'i ting nge 'dzin} vajramaṇḍalo nāma samādhiḥ ma.vyu.529. rdo rje'i kha|kuliśamukham — {byang chub kyi sems zhu ba'i khu ba thig le'i gzugs rdo rje'i khas steng du btung ba} bodhicittasya drutasya dravaṃ bindurūpaṃ pānakaṃ kuliśamukhenordhvataḥ vi.pra.69kha/4.125. rdo rje'i khu tshur|nā. vajramuṣṭiḥ, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo rdo rje'i khu tshur zhes bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā… vajramuṣṭirnāma kinnarakanyā kā.vyū.202kha/260. rdo rje'i 'khor yug|nā. vajracakravālaḥ, parvataḥ — {lhun po ri rab rdo rje'i 'khor yug dang /} {phyogs bcu dag na ri gzhan gang yod pa//} meruḥ sumeru tatha vajracakravālāḥ ye cānya parvata kvaciddaśasū diśāsu \n la.vi.79ka/106. rdo rje'i gar|vajranṛtyam — {de nyid khro bo phebs par gyur pa na rdo rje'i gar byed do//} sa eva krodhāviṣṭaḥ san vajranṛtyaṃ karoti vi.pra.145kha/3.88. rdo rje'i gur|= {rdo rje gur/} rdo rje'i go cha|pā. vajrakavacaḥ, samādhiviśeṣaḥ — {rdo rje'i go cha zhes bya ba'i ting nge 'dzin} vajrakavaco nāma samādhiḥ kā.vyū.235ka/297. rdo rje'i gom pas rnam par gnon pa|nā. vajrapadavikrāmī, bodhisattvaḥ — {byang phyogs kyi 'jig rten gyi khams ngur smrig gi rgyal mtshan na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rdo rje rab tu 'dul ba zhes bya ba byang chub sems dpa' rdo rje'i gom pas rnam par gnon pa la sogs pa} uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau vajrapramardano nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhaṃ vajrapadavikrāmibodhisattvapramukhena ga.vyū.346kha/65. rdo rje'i grong khyer|nā. vajrapuram, draviḍapaṭṭanam — {lho phyogs kyi rgyud 'di nyid na/} {dra byi la'i grong rdal rdo rje'i grong khyer can} (? {ces} ){bya ba yod de} ihaiva dakṣiṇāpathe vajrapuraṃ nāma draviḍapaṭṭanam ga.vyū.337kha/58. rdo rje'i glu|•saṃ. vajragītikā—{lha mo'i rdo rje'i glus bskul ba'i nges pa'o//} devīvajragītikācodanāniyamaḥ vi.pra. 48kha/4.50; \n\n•nā. vajragītiḥ, granthaḥ ka.ta.2288, 2289, 2290, 2291, 2358. rdo rje'i glu bshad pa zhes bya ba|nā. vajragītibhāṣyanāma, granthaḥ ka.ta.1208. rdo rje'i rgyal mtshan|vajradhvajaḥ lo.ko.1301. rdo rje'i sgo|•pā. vajramukhaḥ, samādhiviśeṣaḥ — {rdo rje'i sgo zhes bya ba'i ting nge 'dzin} vajramukho nāma samādhiḥ kā.vyū.244ka/305; \n\n•nā. vajramukhaḥ, romavivaraḥ — {rdo rje'i sgo zhes bya ba'i ba spu'i khung bu de na mi'am ci brgya stong phrag du ma gnas pa} vajramukho nāma romavivaraḥ, tatrānekāni kinnaraśatasahasrāṇi prativasanti kā.vyū.228kha/291. rdo rje'i sgra|vajranirghoṣaḥ — sphūrjathurvajranirghoṣaḥ a.ko.1. 3.10; vajrasya nirghoṣo vajranirghoṣaḥ a.vi.1.3.10. rdo rje'i mngal|•pā. vajrakukṣiḥ, samādhiviśeṣaḥ — {rdo rje'i mngal zhes bya ba'i ting nge 'dzin} vajrakukṣirnāma samādhiḥ kā.vyū.244ka/305; \n\n•nā. vajrakukṣiḥ, guhā — {rigs kyi bu 'dzam bu'i gling 'di nyid na rdo rje'i mngal zhes bya ba'i phug yod pa} asti kulaputra asminneva jambudvīpe vajrakukṣirnāma guhā kā.vyū.211ka/269. rdo rje'i lcags kyu|nā. vajrāṅkuśaḥ, parvatarājaḥ — {rdo rje'i lcags kyu zhes bya ba'i ri'i rgyal po} vajrāṅkuśo nāma parvatarājaḥ kā.vyū.232ka/294. rdo rje'i lce|1. vajrajihvā — {des rdo rje'i lcer 'gyur zhing sngags zlos pa nus par 'gyur} tena vajrajihvā bhavati \n mantrajāpakṣamo bhavet sa.du.133/132 *2. vajrāśaniḥ — {rdo rje'i lce 'bebs pa dang /} {lcags kyi bye ma tshan mo'i char 'bebs pa dang} vajrāśaniṃ pramuñcantastaptāmayovālukāṃ pravarṣantaḥ la.vi.150kha/222. rdo rje'i chu|vajrodakam — {sA lu btags pa'i 'gyur ba la zla ba dang nyi ma byas nas rdo rje'i chu la gzhug cing} śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet he.ta.4ka/10. rdo rje'i chu skyes|vajrābjam — {dga' ba dang mchog dga' dang khyad par dga' ba dang lhan cig skyes pa'i dga' ba rnams kyis rdo rje chu skyes dag la ro mnyam gyur pas} ānandaparamaviramasahajairvajrābje samarasagataiḥ vi.pra.64ka/4.112. rdo rje'i snying po|•saṃ. vajrasāraḥ — {bcom ldan rdo rje snying po bdag /sangs} {rgyas thams cad gcig bsdus pa/}…{bshad du gsol//} deśayantu…bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ \n\n he.ta.13kha/42; {rdo rje'i snying po'i sku} vajrasāraśarīratā bo.bhū.122kha/157; \n\n•nā. vajragarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} vajragarbhasya bodhisattvasya mahāsattvasya la.a.95kha/42; {rdo rje snying pos gsol pa/} {gang phyir rdo rje sems dpa' lags//} vajragarbha uvāca—vajrasattvo bhavet kasmāt he.ta.1ka/2. rdo rje'i snying po'i sku|pā. vajrasāraśarīratā — {'bras bu bla na med pa yang dag par rdzogs pa'i byang chub dang rdo rje'i snying po'i sku dang dam pa'i chos yun ring du gnas pa mngon par 'grub bo//} anuttarā samyaksaṃbodhirvajrasāraśarīratā saddharmacirasthitikatā ca phalamabhinirvartate bo.bhū.122kha/157. rdo rje'i snying pos rab tu 'joms pa|vajragarbhapramardī — {spyan ras gzigs rdo rje'i snying pos rab tu 'joms pa} vajragarbhapramardī avalokiteśvaraḥ lo.ko.1497. rdo rje'i ting nge 'dzin|= {rdo rje'i ting 'dzin/} rdo rje'i ting 'dzin|pā. samādhivajraḥ — {'di ltar rdo rje'i ting 'dzin gyis/} /{sku gdung til 'bru bzhin blags nas//} yastvaṃ samādhivajreṇa tilaśo'sthīni cūrṇayan \n śa.bu.115kha/144; {ting nge 'dzin kho na rdo rje ste} śa.bu.ṭī.144. rdo rje'i theg pa|vajrayānam — {'bras bu gsang sngags rdo rje'i theg pa} phalaṃ guhyamantravajrayānam mi.ko.103ka; {rdo rje'i theg par gnas pa rnams la} vajrayāne sthitānām vi.pra.154kha/3.103. rdo rje'i gdan|= {rdo rje gdan/} rdo rje'i 'dug stangs|pā. vajrāsanam — {rgyas pa la rdo rje'i 'dug stangs ni/} {rkang pa g}.{yas pa brla g}.{yon pa'i steng dang g}.{yon pa yang brla g}.{yas pa'i steng du ste thad kar gan rkyal gyis so zhes pa ni rdo rje 'dug stangs so//} puṣṭau vajrāsanam \n savyapādo vāmorumūrdhni vāmo'pi savyorumūrdhni tiryaguttāneneti vajrāsanam vi.pra.99ka/3.19; vi.pra.62ka/4.109. rdo rje'i sde|nā. vajrasenaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i sde dang} vajrasenena ca bodhisattvena mahāsattvena kā.vyū.200ka/258. rdo rje'i rnal 'byor|pā. vajrayogaḥ — {thabs dang shes rab kyi bdag nyid rdo rje'i rnal 'byor} prajñopāyātmako vajrayogaḥ vi.pra.114kha/1, pṛ.12. rdo rje'i dpal|nā. vajraśrīḥ 1. lokadhātuḥ — {kye rgyal ba'i sras bdag cag kyang rdo rje snying po zhes bya bar ming mthun pa sha stag ste/} {'jig rten gyi khams rdo rje dpal zhes bya ba nas de bzhin gshegs pa mtshan rdo rje'i rgyal mtshan zhes bya ba dag gi drung nas 'dir lhags te} vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrīnāmikābhyo nānālokadhātubhya ihāgatā vajradhvajanāmakānāṃ tathāgatānāmantikebhyaḥ da.bhū.279kha/67 2. gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo rdo rje'i dpal zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā—priyamukhā nāma gandharvakanyā… vajraśrīrnāma gandharvakanyā kā.vyū.202ka/259. rdo rje'i spun|vajrabhrātā — {gang gi tshe rdo rje'i spun rgan po'am gzhon nu bslab pa dang ldan pa la rab tu khro bar byed na'o//} yadā jyeṣṭhe vā kaniṣṭhe vā vajrabhrātari śikṣyamāṇe prakopaṃ karoti vi.pra.154ka/3.102. rdo rje'i phyag rgya|pā. vajramudrā, hastamudrāviśeṣaḥ — {lag pa gnyi gas rdo rje khu tshur bcings nas/} {khu tshur gyis mthe bo bsdams pa dag brla g}.{yas pa dang g}.{yon pa'i steng du rdo rje'i 'dug stangs la gnas pa ni rdo rje'i phyag rgyar 'gyur ro//} ubhayakareṇa vajramuṣṭibandhaḥ, aṅguṣṭhau muṣṭyā nipīḍitau savyāvasavyorumūrdhni vajrāsanasthe vajramudrā bhavati vi.pra.173kha/3.171; {rdo rje bsdams pa brtan bcings nas/} /{rdo rje phyag rgya gnyis par gnas/} /{myur du gyen du legs 'phen la/} /{lhung ba slong bar byed pa'i mchog/} vajrabandhaṃ dṛḍhaṃ baddhvā vajramudrādhiṣṭhāntarāt \n samutkṣipet kṣaṇādūrdhvaṃ patitotkṣepaṇaṃ param \n\n sa.du.149/148; sa.du.153/152. rdo rje'i phreng ba|•saṃ. vajrāvaliḥ — {de nas sku'i dkyil 'khor la ra ba lnga dang rta babs dang sa la sogs pa'i 'khor yug bzhi dang rdo rje'i phreng ba blta bar bya} tataḥ kāyamaṇḍale pañcaprākārān toraṇaṃ ca pṛthivyādivalayacatuṣkaṃ vajrāvaliṃ darśayed vi.pra.118kha/3.36; \n\n•pā. vajramālā, samādhiviśeṣaḥ — {rdo rje'i phreng ba zhes bya ba'i ting nge 'dzin} vajramālā nāma samādhiḥ kā.vyū.244ka/305; \n\n•nā. vajramālā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}… {dri za'i bu mo rdo rje'i phreng ba zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā—priyamukhā nāma gandharvakanyā…vajramālā nāma gandharvakanyā kā.vyū.202ka/259. rdo rje'i bu mo|vajrakanyā, vajrakulakanyā — {rdo rje'i bu mo 'di khyer nas//} vajrakanyāmimāṃ gṛhya he.ta.7ka/18. rdo rje'i byin gyis brlabs|vajrādhiṣṭhānam — {de ltar ting nge 'dzin la snyoms par zhugs nas zil gyis mi non pa rdo rje'i byin gyis brlabs kyis byin gyis brlabs nas} evaṃ ca samādhiṃ samāpanno'nabhibhavanīyavajrādhiṣṭhānenādhiṣṭhāya sa.du.127/126. rdo rje'i dbyig|nā. vajrasāraḥ, bodhisattvaḥ ma.vyu.713. rdo rje'i mig|nā. vajranetraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {rdo rje'i mig dang} jñānottarajñāninā ca bodhisattvena mahāsattvena …vajranetreṇa ca ga.vyū.275kha/2. rdo rje'i me|vajrāgniḥ — {me sbrul dgra dang rdo rje'i mes ni srog dang bral ba tsam byed de//} kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.129ka/118; ra.vi.125ka/106. rdo rje'i me tog|vajrapuṣpam, tilasya puṣpam — vajrapuṣpaṃ tilasya yat a.ko.2.4.76; viruddhalakṣaṇayā vajravat kaṭhinaṃ puṣpaṃ vajrapuṣpam a.vi.2.4.76. rdo rje'i smon lam|nā. vajrapraṇidhānam, granthaḥ ka.ta.4384. rdo rje'i gtsug|nā. vajramauliḥ, tathāgataḥ — {de'i snga rol tu de bzhin gshegs pa rdo rje'i gtsug ces bya ba byung ngo //} tasya pareṇa vajranābhi(vajramauli)rnāma tathāgataḥ…abhūt ga.vyū.368kha/82. rdo rje'i tshig|vajrapadam — {don la rnam nges rdo rje'i tshig rnams dang //} arthaviniścayavajrapadebhiḥ śi.sa.178kha/177; {da ni rdo rje'i tshig gi nges pa gsungs pa} idānīṃ vajrapadaniyama ucyate vi.pra.88ka/4.234; kuliśapadam — {shes rab kyi rgyud las nges par rdo rje'i tshig sngar gsungs pa'i} prajñātantre khalu kuliśapadaṃ pūrvoktam vi.pra. 88ka/4.234. rdo rje'i tshig gi snying po bsdus pa zhes bya ba|nā. vajrapadagarbhasaṃgrahanāma, granthaḥ ka.ta.1390. rdo rje'i tshig gi snying po bsdus pa zhes bya ba'i dka' 'grel|nā. vajrapadagarbhasaṃgrahanāmapañjikā, granthaḥ ka.ta.1391. rdo rje'i tshig gi snying po bsdus pa'i dka' 'grel|nā. vajrapadasārasaṃgrahapañjikā, granthaḥ ka.ta.1186. rdo rje'i tshig ces bya ba|nā. vajrapadanāma, granthaḥ ka.ta.2255. rdo rje'i tshig rnam par dbye ba zhes bya ba|nā. vajrapadavibhedanāma, granthaḥ ka.ta.1987. rdo rje'i gzugs lta bu|vi. vajrabimbopamaḥ — {blo gros chen po}… {byang chub sems dpa' rnams ting nge 'dzin rdo rje'i gzugs lta bu}… {de bzhin gshegs pa'i sku rab tu 'thob par 'gyur ro//} samādhivajrabimbopamaṃ…tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante la.a.71kha/19. rdo rje'i yi ge|vajralipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}…{rdo rje'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmī…vajralipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ… catuṣṣaṣṭīlipīnām la.vi.66kha/88. rdo rje'i ra ba|vajraprākāraḥ — {rdo rje'i ra ba dang rdo rje'i phur bus gdab pa dang rdo rje'i gur yang bgyi'o//} vajraprākāraṃ vajrakīlanaṃ vajrapañjaraṃ ca karomi sa.du.201/200. rdo rje'i ri|nā. vajraparvataḥ, parvataḥ — {rdo rje'i ri dang bcas pas ri bdun no//} {rdo rje'i ri ni rta gdong gi me ste} vajraparvatena sārddhaṃ sapta parvatāḥ \n vajraparvato vāḍavāgniḥ vi.pra.166kha/1.11; vajraśailaḥ — {thig nag po gdab par skyes pa dang}…{rdo rje'i ri la skyes pa dang yi dwags kyi grong khyer du skyes pa'i sems can de dag shin tu sdug bsngal lo//} kālasūtropapannāḥ…vajraśaileṣūpapannāḥ, pretanagaropapannāḥ, tadeṣāṃ sarvasattvānāṃ duḥkhataram kā.vyū.229ka/292. rdo rje'i ri rab chen po'i rtse mo'i khang pa brtsegs pa'i gzungs|nā. mahāvajrameruśikharakūṭāgāradhāraṇī, granthaḥ ka.ta.751. rdo rje'i rigs|pā. vajrakulam — {de bzhin du gtsug tor dbus su nam mkha'i khams kyi pad+ma la rdo rje'i rigs su 'gyur te} tadvaduṣṇīṣamadhye ākāśadhātukamale vajrakulaṃ bhavati vi.pra.231kha/2.28; kuliśakulam — {'dir rang gi lus la srog bkag pa ni srog gcod pa ste/} {rdo rje'i rigs dag la ni zhes pa gtsug tor du dgag par bya'o//} iha svaśarīre prāṇasyātipātāt prāṇātipātaḥ kuliśakule uṣṇīṣe nirodhaṃ kuryāt vi.pra.152ka/3.97. rdo rje'i rigs dang ldan|= {rdo rje'i rigs dang ldan pa/} rdo rje'i rigs dang ldan pa|vi. vajrakulī — {smra mkhas rdo rje'i rigs dang ldan/} /{grags pa rdo rje'i rigs la ni//} vāgmī vajrakule yena tena vajrakulī yaśaḥ \n vi.pra.127ka/1, pṛ.24. rdo rje'i rigs ldan|= {rdo rje'i rigs dang ldan pa/} rdo rje'i lus|vajrakāyaḥ — {rdo rje'i lus bsdus pa'i tshigs su bcad pa lnga pa bdag gis dgrol bar bya ste} vajrakāyasaṃgrahavṛttaṃ pañcamaṃ vitanomi vi.pra.156kha/1.5; {yi ge drug pa'i rig sngags chen mo 'di la la zhig gis lus la 'chang na rigs kyi bu de'i lus ni rdo rje'i lus su rig par bya'o//} yaḥ kaścidimāṃ dhārayet ṣaḍakṣarīṃ mahāvidyāṃ kāyagatāṃ kaṇṭhagatāṃ vā (?), sa kulaputra vajrakāyaśarīra iti veditavyaḥ kā.vyū.230ka/293; vajradehaḥ — {kye bcom ldan 'das rdo rje'i lus la rtsa du lags} he bhagavan vajradehe katamā nāḍyaḥ he.ta.2kha/4. rdo rje'i shing|vajradruḥ, snuhī — atha siṃhuṇḍo vajradruḥ snuksnuhī guḍā \n samantadugdhā a.ko.2.4.105; vajra iva plīhādirogān dṛṇātīti vajradruḥ a.vi.2.4. 105; vajravṛkṣaḥ — {rlon pa'i shing la ltung byed nyid/}…/{rdo rje'i shing la dgug pa nyid//} pātanā snigdhavṛkṣeṣu…ākṛṣṭirvajravṛkṣeṣu he.ta.13ka/40. rdo rje'i sa|vajrabhūmiḥ — {dri la sogs pa'i rdzas rnams kyis dkyil 'khor gyi sa la mchod pa byas nas sngar brjod pa'i cho gas rdo rje'i sa spyan drang bar bya'o//} gandhādidravyairmaṇḍalabhūmimarcayitvā vajrabhūmimāvāhayet pūrvoktavidhinā vi.pra.112kha/3.35. rdo rje'i ser ba|vajrāśaniḥ — {rdo rje'i ser ba de yang rab tu zhi bar 'gyur ro//} sā ca vajrāśanirvyupaśamitā kā.vyū.206ka/263. rdo rje'i sor gdub|vajravālakaḥ — {gzugs dang ldan pa'i khams ni gzugs kyi khams so//} {bar gyi tshig mi mngon par byas pa'i phyir te/} {rdo rje'i sor gdub lta bu} rūpapratisaṃyukto dhātū rūpadhātuḥ, madhyapadalopād vajravālakavat abhi.bhā.109kha/385. rdo rje'i slob dpon|= {rdo rje slob dpon/} rdo rjer bcings|vajrabandhaḥ — {lag ngar dag ni rdo rjer bcings/} /{rdo rje se gol rnams grol bas//} bāhubhyāṃ vajrabandhena vajrachaṭakavimokṣaṇe \n sa.du.173/172; dra. {rdo rje bcing ba/} rdo snying|= {rdo'i snying po/} rdo stegs|śilātalam — {rin po che sna tshogs kyi rdo stegs la 'khod pa'i byang chub sems dpa'i tshogs dpag tu med pas kun nas bskor cing chos ston te} nānāratnaśilātalaniṣaṇṇāparimāṇabodhisattvagaṇaparivṛtaṃ dharmaṃ deśayamānam ga.vyū.69ka/159; śilā — {rin po che'i rdo rje'i rdo stegs shig la skyil mo krung bcas te 'dug cing} vajraratnaśilāyāṃ paryaṅkaṃ baddhvā upaviṣṭam ga.vyū.69ka/159. rdo thal|sudhā — {yang thog rdo thal gsar du bskus pa la//} harmye sudhāsekanavāṅgarāge jā.mā.66kha/77; {de bzhin gshegs pa'i mchod rten la rdo thal gyi sa skud pa dang} tathāgatacaitye ca sudhāpiṇḍalepanaṃ karoti śi.sa.151ka/146. rdo thal rgyu|gaḍakaḥ — {rdo thal rgyu dang bye ma la sogs pa shas che ba yang ngo //} gaḍakavālukādyādhikye vi.sū.46ka/58. rdo thal can|saudhaḥ lo.ko.1302. rdo mthing|tārkṣyaśailam, rasāñjanam — rasāñjanam \n rasagarbhaṃ tārkṣyaśailam a.ko.2.9.102; tārkṣyasya garuḍasya śilāyāṃ bhavaṃ tārkṣyaśailam a.vi.2.9.102. rdo dreg|1. śaileyam — {rdo dreg lo ma rgya spos dang /} /{tsan dan dang ni ldong ros dang //} tagaraṃ patraśaileyaṃ candanaṃ ca manaḥśilā \n\n su.pra.29ka/55; kālānusāriḥ — {lig mig rdo dreg spang spos yung ba spang ma sang kha rgya mtsho'i lbu//} dārvītutthakaśaṅkhaphenanaladaṃ kālānusāryañjanam \n\n yo. śa.59 0. śilāvalkalaḥ, o lam — {ji ltar rdo dreg skud pa'i gos dag ni/} /{me yis bsregs pa nyid kyis dag 'gyur ba//} dagdhaṃ śikhinaiva śilāvalkalasūtrāṃśukaṃ bhavati śuddham vi.pra.110ka/1, pṛ.6. rdo 'phangs pa'i mdo|nā. śilākṣiptasūtram, granthaḥ ka. ta.295. rdo ba|1. = {rdo} upalaḥ — {dper na khab long zhes bya ba'i rdo bas} ({ma} ){phrad pa'i lcags len na yang ma phrad pa thams cad mi len pa bzhin no//} yathā—ayaskānto nāmopalo'prāptamayaḥ karṣannapi na sarvamaprāptaṃ karṣati ta.pa.183kha/828; pāṣāṇaḥ — {rgya mtsho la bye ma dang rdo ba ci mthong ba rnams} yathādṛṣṭebhyaḥ samudrebhyo vālukā pāṣāṇāśca jā.mā.85kha/98; pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat \n a.ko.2.3.4; vastūni pinaṣṭi cūrṇayatīti pāṣāṇaḥ \n piṣḶ saṃcūrṇane a.vi.2.3.4; śilā — {gzhon nu'ang stag rmig rnon po yis/} /{rdo ba'i gzhi ni nyams byas shing //} kumāro'tha kharavyāghrakhurakṣuṇṇaśilātalam \n a.ka.129kha/66.52; jā.mā.142ka/164; loṣṭaḥ — {kha cig gis rdo ba dang dbyig pa dang mtshon cha gzas te} samudyataloṣṭadaṇḍaśastrāścāpare jā.mā.159kha/183; aśmā — {khams gsum dag la 'dod chags bral/} /{gser dang bong ba rdo bar mtshungs//} traidhātuko vītarāgaḥ samaloṣṭāśmakāñcanaḥ \n a.ka.174ka/19.122 2. = ({M ba} dhavaḥ — {rdo ba dang seng ldeng la sogs pa shin tu ring ba na gnas pa na yang} dūratarāvasthite'pi dhavakhadirādau ta.pa.279ka/271; dra. {rda ba/} rdo ba khab len|= {khab len} ayaskāntaḥ — {nyan thos kyi rnam par grol ba dang mi 'dre bas rdo ba khab len lta bu'o//} ayaskāntabhūtaṃ śrāvakavimuktyasaṃśleṣaṇatayā ga.vyū.311kha/397. rdo ba 'joms pa|ṭaṅkaḥ, o kam śrī.ko.164ka; dra. {rdo ba 'joms byed/} {rdo ba'i gzong /} rdo ba 'joms byed|pāṣāṇadāraṇaḥ, ṭaṅkaḥ mi.ko.27kha; dra. {rdo ba'i gzong /} rdo ba zhu ba|pāṣāṇabhedaḥ, aśmabhṛt — {rnam pa de lta'i mgo nad sngon/} /{bdag gyi gzhon nu ma la gyur/} /{sman pa rnams kyis rdo ba ni/} /{zhu ba bskus nas rnam par bzlog/} evaṃvidhaṃ me kanyāyāḥ śiraḥśūlaṃ purābhavat \n pāṣāṇabhedalepena bhiṣagbhiśca nivāritam \n\n a.ka.267kha/32.26; dra. {rdo ba'i zhun/} rdo ba'i 'bu|nārakīṭaḥ, aśmakīṭaḥ śrī.ko.179ka \n rdo ba'i zhun|pāṣāṇabhedaḥ, aśmabhṛt—{ri bo 'di yi g}.{yang sa 'di/} /{rdo ba yi ni zhun gyis khyab//} pāṣāṇabhedavyāpto'yaṃ prāgbhāro'sya mahībhṛtaḥ \n a.ka.267kha/32.27; dra. {rdo ba zhu ba/} rdo ba'i gzhi|= {rdo gzhi} śilātalam — {rdo ba'i gzhi la bsdad nas ni/} …/{yun ring dag tu de de bsams//} acintayacciraṃ tattadupaviśya śilātale \n a.ka.103ka/10.39; {'di bsams de yis rdo gzhi la/}…/{mdzes ma dag ni dal bus bris//} iti saṃcintya sa śanairālilekha śilātale \n sundarīm a.ka.104kha/10.54; dra. {rdo leb/} rdo ba'i gzong|pāṣāṇadāraṇaḥ, ṭaṅkaḥ — ṭaṅkaḥ pāṣāṇadāraṇaḥ a.ko.2.10.34; pāṣāṇaṃ dārayatīti pāṣāṇadāraṇaḥ \n dṝ vidāraṇe a.vi.2.10.34. rdo brtsegs|= {ri bo} śiloccayaḥ, parvataḥ — mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ \n adrigotragirigrāvācalaśailaśiloccayāḥ \n\n a.ko.2.3.1; śilānāmuccayo rāśiḥ śiloccayaḥ a.vi.2.3.1. rdo tshan|aśaniḥ — {thigs pa rags 'bebs rdo tshan dang ni rdo rje'i me ni 'bebs pas ni//} sthūlairbindunipātanairaśanibhirvajrāgnisampātanaiḥ ra.vi.125ka/106. rdo gzhi|= {rdo ba'i gzhi/} rdo gzong|= {rdo ba'i gzong /} rdo bzo|dṛśaṅkāraḥ mi.ko.27kha \n rdo las byas|= {rdo las byas pa/} rdo las byas pa|vi. śailamayam—{de'i gab ni rnam pa gsum ste/} {shing las byas pa dang rdo las byas pa dang sa las byas pa'o//} traividhyamasya pidhānake \n kāṣṭhamayaṃ śailamayaṃ mṛṇmayamiti vi.sū.37ka/47; śilāmayam — {snod du}…{rdo las byas par} bhājane… śilāmaye vi.sū.80ka/97; śailīkam — {rdo dang}…{shel las byas pa yi/} {ma ga d+ha yi bre gang tshad/} /{lhung bzed rnal 'byor can gyis bcang //} śailīkaṃ…sphaṭikamayam \n pātrārthaṃ dhārayedyogī paripūrṇaṃ ca māgadham \n\n la.a.171ka/129. rdo lig bu mig|srotāñjanam mi.ko.57kha \n rdo leb|śilātalam — {char sprin sngon po 'dra ba'i rdo leb la//} śilātalaṃ toyadharābhinīlam jā.mā.142kha/164; upalatalam — {me shin tu tsha bas gdungs pa'i rdo leb la rkang pa gzhag pa'i gnas med pa bzhin du 'gyur te} tīvrānalopatapta ivopalatale talāni pādānāṃ na pratiṣṭhāṃ samāsādayati vā.ṭī.73ka/28; dra. {rdo ba'i gzhi/} rdo leb snam bu dkar po lta bu|nā. pāpraḍukambalaśilā, pradeśaḥ — {sum cu rtsa gsum pa'i lha yul na shing gi rgyal po yongs 'dus brtol gyi drung nas thag mi ring ba zhig na rdo leb snam bu dkar po lta bu'i steng du dbyar gnas par dam bzhes te} deveṣu trayasṃitraśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre a.śa.231ka/213. rdog|1. = {rdog pa/} 2. = {rdog po/} rdog sgra|padaśabdaḥ — {ring nas rdog sgra dag la rna gtod cing /} /{mdza' bas rab tu 'dod ldan bu zhes pa/}…{de dag} putreti dūrātpadaśabdadattakaṇṭhau(karṇau) samutkaṇṭhitamānasau tau \n a.ka.273kha/101.28. rdog can|= {ldong ros} golā, manaḥśilā mi.ko.57kha \n rdog thabs|padikā—{ji ltar skyes bus zo chun rgyud/} /{rdog thabs gcig gis bskyod pa na/} /{thams cad cig car 'gul ba ltar/} /{skad cig gcig shes de bzhin no//} araghaṭṭaṃ yathaikāpi padikā puruṣeritā \n sakṛt sarvaṃ calayati jñānamekakṣaṇe tathā \n\n abhi.a.7.2. rdog pa|1. pārṣṇiḥ — {rdog pas bsnun pa} pārṣṇiprahāro dattaḥ vi.va.144ka/1.32; pādaḥ — {ma'i mgo bo la rdog pas bsnun nas 'gron po rnams dang chas so//} mātaraṃ pādena śirasyabhihatya sārthasahāyaḥ saṃprasthitaḥ a.śa.100ka/90; padam—{'gro mang bdag 'di'i mgo la rdog bsnun nam//} kurvantu me mūrdhni padaṃ janaughāḥ śa.sa.88ka/86; {rdog sgra} padaśabdaḥ a.ka.273kha/101.28 2. = {rdog po/} rdog po|1. pipraḍaḥ — {'byung ba gcig las gyur pa'i 'dus pa yang yod de/} {'di lta ste/} {sa rdog skam po lta bu'o//} asti samudāya ekabhautikastadyathā śuṣko mṛtpiṇḍaḥ abhi.sa.bhā.38ka/53; pipraḍakaḥ — {bcom ldan 'das ni yu cag gis/} /{rdog gcig gis kyang ma mchod las//} āvābhyāmeṣa bhagavān piṇḍakenāpi nārcitaḥ \n a.ka.72ka/61.6 2. pūpaḥ — pūpo'pūpaḥ piṣṭakaḥ syāt a.ko.2.9.48; pūyate pākasamaye lagnaṃ bhasma mṛjyate'syeti pūpaḥ \n pūñ pavane a.vi.2.9.48. rdob|= {rdob pa/} rdob pa|saṃghaṭṭanam—{ri rdob pa'i sgra lta bu dang ldan pa} śailasaṃghaṭṭanavatī la.vi.141ka/208; āsphālanam ma.vyu.7662. rdo'i char|= {rdo char/} rdo'i rgyal po|= g.{yu} *vairājaḥ ma.vyu.5982. rdo'i snying po|1. aśmagarbhaḥ, ratnaviśeṣaḥ — {nor bu dang mu tig dang}…{rdo'i snying po dang}…{la sogs pa yo byad kyi rnam pa dag la} maṇimuktā… aśmagarbha… prabhṛtiṣūpakaraṇajāteṣu bo.bhū.5ka/3; vi.sū.26kha/33; gārutmataṃ marakatamaśmagarbho harinmaṇiḥ a.ko.2.9.92; garuḍoḍgāraliptaḥ aśmā garbhe yasya aśmagarbhaḥ a.vi.2.9.92 2. = {lcags} aśmasāraḥ, lohaḥ — loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī \n aśmasāraḥ a.ko.2.9. 98; aśmanaḥ sāro'śmasāraḥ a.vi.2.9.98. rdo'i dum bu|upalakhapraḍaḥ — {gal te rdo'i rdum bu las 'dod chags dang bcas pa nyid dang smra ba nyid gnyi ga log pa yin mod kyi} yadyapi upalakhaṇḍādubhayaṃ vyāvṛttaṃ sarāgatvaṃ ca vaktṛtvaṃ ca nyā.ṭī.90ka/249. rdo'i me tog|aśmapuṣpam, śaileyam — kālānusāryavṛddhāśmapuṣpaśītaśivāni tu \n\n śaileyam a.ko.2.4. 122; aśmanaḥ puṣpamiva aśmapuṣpam a.vi.2.4. 122. rdo'i rtsi mkhan|palagapraḍaḥ ma.vyu.3772. rdo'i lhung bzed|śailapātram — {sngon gyi de bzhin gshegs pa rnams kyis lhung bzed rnam pa ci 'dra ba dag gis bzhes snyam dgongs na/} {rdo'i lhung bzed rnams kyis bzhes par mkhyen nas} (?) katamadvidhaiḥ pātraiḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratigṛhītam? śailapātrairityajñāsīt la.vi.183ka/277. rdor rtsi mkhan|palagaṇḍaḥ ma.vyu.3772. rdor sems|= {rdo rje sems dpa'/} rdol|= {rdol ba/} {rdol nas} bhitvā — {dus kyis de yi spyi bo ni/} /{rdol nas} kālena tasya mūrdhānaṃ bhittvā a.ka.38ka/4.13. rdol ba|•kri. (varta., aka.; {brdol ba} bhavi., bhūta.) sphuṭiṣyati — {de'i 'og tu rdol te/} {bu brgya 'byung bar 'gyur la} tataḥ sphuṭiṣyati, kumāraśatamutpatsyate a.śa.182kha/169; \n\n•saṃ. 1. sphoṭaḥ — {yan lag gi rnam pa rdol ba'i phyir ro ma myangs na yang ngo //} sphoṭādaṅgajātasya rasāsaṃvittau vi.sū.13kha/15 2. chidram — {rdo rje ni}… {snod ma rdol ba ma gtogs par snod rdol ba dang bu ga can gyis gzung bar mi nus so//} vajraṃ…nāpi cchidraśuṣirabhājanena śakyaṃ saṃdhārayitumanyatra acchidrabhājanena ga.vyū.323ka/405; \n\n•bhū.kā.kṛ. sphuṭitaḥ — {gang gi tshe phol mig de dag rdol ba} yadā te piṭakāḥ sphuṭitāḥ a.śa.269kha/247; {sha snag bu de rdol nas bu brgya byung ste} sā māṃsapeśī sphuṭitā \n kumāraśatamutpannam a.śa.182kha/169; chinnaḥ — {de nas de'i rgyab tu rmig pa btsugs pas pags pa rdol nas} atha tasya pṛṣṭhe kṣuranipātāttvakchinnā a.śa.114kha/104. rdol bar gyur|bhū.kā.kṛ. sphuṭitam — {rna ba rdol bar gyur} karṇāni sphuṭitāni vi.va.189kha/1.63. rdos pa|pipraḍaḥ — {gzugs la sogs pa ni dbu ba rdos pa la sogs pa lta bu nyid de/} {med pa dang} rūpādīnāṃ phenapiṇḍopamatvamasataḥ abhi.sa.bhā.15ka/19; ma.vyu.2835. lda ldi|dāma — {phreng ba dang lda ldi dang se mo do'i rgyan thams cad kyi sprin gyi char rgyun mi chad par mngon par 'bab pas brgyan pa} sarvamālyadāmahāravyūhameghācchinnadhārābhipravarṣaṇālaṅkārāḥ ga.vyū.281ka/6; {rin po che'i chun po'i lda ldi}…{rin po che'i chun po'i lda ldi} ratnadāmakalāpa …ratnasūtradāmakalāpāḥ ga.vyū.29ka/125; chadanam — {gser gyi lda ldi bres so//} suvarṇachadanācchāditam rā.pa.246ka/145. lda lding|=(?) dāma — {dar gyi lda lding mang po btags pa} avasaktapaṭadāmakalāpaḥ ma.vyu.6058; dra. {lda ldi/} ldag|= {ldag pa/} ldag chal|= {'dag chal/} ldag pa|•kṛ. avalihyamānaḥ — {khyi yis kha yang dogs pa med par ldag par 'gyur//} niśaṅkaiḥ śvabhiravalihyamānavaktrāḥ jā.mā.93ka/106; \n\n•saṃ. avalehaḥ — {lag pa mi ldag go/} {lhung bzed mi byog} ({mi 'byog} ){go/} {lag pa mi sprug go/} na hastapātrāvalehasandhūnasantolam vi.sū.49kha/63. ldang|= {ldang ba/} ldang sko ska|śarabhaḥ, jantuviśeṣaḥ — {kha cig ni wa dang ce spyang dang}…{ri dwags ldang sko ska la sogs pa'i kha gdong sna tshogs 'jigs su rung bsngangs par byed pa} kecidbheruṇḍakaśṛgāla…śarabha(ādi)nānāpratibhayaraudravikṛtavaktrāḥ la.vi.150ka/222; {srog chags} ({ri dwags dang} ){ri bong dang ldang sko ska dang phag la sogs pa} prāṇino mṛgaśaśaśarabhasūkarādayaḥ vi.va.204kha/1.78; ma.vyu.4799. ldang go ska|= {ldang sko ska/} ldang 'gyur|= {ldang bar 'gyur/} ldang dang ldan pa|vi. utthānasaṃpannaḥ, vīryasamanvāgataḥ— {mkhas shing ldang dang ldan byas nas/} /{las rnams bdag gis rtag tu bya//} dakṣa utthānasaṃpannaḥ svayaṃkārī sadā bhavet \n bo.a.13kha/5.82. ldang ba|•kri. (avi., aka.) 1. \ni. vāti — {ngad ldang} gandho vāti śrā.bhū.22ka/52; pravāti — {de dag gi lus las spos kyi ngad ldang bas ni} tāsāṃ ca gātrebhyo yo gandhaḥ pravāti ga.vyū.6kha/105; \nii. vāti sma — {rlung ni dus bzhin du ldang} kālena vāyavo vānti sma la.vi.40kha/53 2. \ni. uttiṣṭhati — {pang du sbrul 'ongs na/} /{ji ltar rings par ldang ba} utsaṅgage sarpe yathottiṣṭhati satvaram bo.a.23ka/7.71; uttiṣṭhate—{mal dang stan las kyang mi ldang na} śayanāsanādapi nottiṣṭhate a.śa.9kha/8; *upatiṣṭhati—{de dang de bsdongs stong 'gyur du/} /{sdug bsngal nyid du gyur cing ldang //} tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati \n\n bo.a.24ka/8.18 \nii. utthāsyati — {mig gis kyang ma bltas na ldang ba'am}… {lta ci smos} cakṣuḥsaṃprekṣaṇāmapi na kṛtavān, kaḥ punarvāda utthāsyati a.śa.9kha/8; \n\n•saṃ. 1. utthānam — {ldang ba kho na'i 'du shes yid la byed bzhin du} utthānasaṃjñāmeva manasi kurvan śrā.bhū.6ka/11; {bran ni jo bo la las lngas yang dag par 'jug ste/} {ldang ba phun sum tshogs pa yin} dāso hi pañcabhiḥ karmabhiḥ samyag vartate \n utthānasampanno bhavati sū.bhā.242ka/156; vyutthānam — {tshigs su bcad pa 'di gnyis kyis ni ldang ba'i thabs ston te} ābhyāṃ ślokābhyāṃ vyutthānopāyaṃ darśayati sū.bhā. 195kha/96; sū.bhā.165ka/56 2. pratyutthānam — {bkur sti bya bar 'os pa rnams la yang dus su gus par smra ba dang phyag bya ba dang ldang ba dang thal mo sbyor ba dang 'dud pa'i las kyis bsnyen bkur byed pa yin} satkārārheṣu ca kālena kālamabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇā pratyupasthito bhavati bo.bhū.4ka/4; samutthānam — {stan bstab pa dang ldang ba dang /} /{don bya la sogs bsnyen bkur} āsanadānasamutthānamarthakriyādigauravam \n vi.pra.92ka/3.3; \n\n•vi. visārī — {stong gsum kun du dri ngad ldang ba yi/} /{dri mchog rnams kyis} sarvatrisāhasravisārigandhairgandhottamaiḥ bo.a.4ka/2.14; \n\n•kṛ. vyuttiṣṭhamānaḥ — {skye ba dang bsam gtan bzhi pa las ldang ba la ni 'jug la} jāyamānasya caturthadhyānād vyuttiṣṭhamānasya ca praviśanti abhi.bhā.11kha/901; vyutthitam—{ji ltar sdang} ({ldang} ){ba'i sems rnams kyis/} /{yod pa nyid du shes mi 'gyur//} kathaṃ vyutthitacetobhirastitvena(tvaṃ na) pratīyate ta.sa.7ka/92. ldang bar|utthātum — {de'i phyir rked pa bcag pa'i phyir yang ldang bar mi nus so//} ato bhagnapṛṣṭhatvāt notthātuṃ punarutsahante abhi.bhā.233ka/785. ldang ba'i sems|vyutthānacittam — {ldang ba'i sems ni zag pa dang bcas pa dang zag pa med pa yang yin no//} sāsravānāntaryaṃ (? sāsravānāsravaṃ) tu vyutthānacittam abhi.bhā.79kha/1177; vyutthitacetaḥ — {ji ltar sdang} ({ldang} ){ba'i sems rnams kyis/} /{yod pa nyid du shes mi 'gyur//} kathaṃ vyutthitacetobhirastitvena(tvaṃ na) pratīyate ta.sa.7ka/92. ldang bar 'gyur|kri. 1. \ni. vāti — {rlung yang dus su ldang 'gyur zhing //} kālena vāyavo vānti su.pra.39kha/76 \nii. vāsyati — {rlung drag po ldang bar 'gyur} viṣamavātāśca vāsyanti su.pra.25ka/48 2. \ni. uttiṣṭhati — {de lta na 'di 'jigs pa yi/} /{shugs las ldang 'gyur smra bar 'gyur//} tadeṣa bhayasaṃvegāduttiṣṭhati ca vakti ca \n\n a.ka.290kha/37.35 \nii. utthāsyati ma.vyu.6643 \niii. vyutthānaṃ syāt — {yang ci sprul pa'i sems kho na las ldang bar 'gyur ram zhe na} kiṃ khalu nirmāṇacittādeva syāt vyutthānam abhi.bhā.63kha/1118. ldang bar bya|•kri. uttiṣṭhet — {zas brtsams pa las ldang bar mi bya'o//} nottiṣṭhed viprakṛtāmiṣaḥ vi.sū.35ka/44; \n\n•kṛ. utthātavyam — {lan gnyis lan gsum du brjod nas ldang bar bya'o//} dvirapi trirapyevaṃ vaktavyam \n uktvā utthātavyam bo.bhū.98ka/125. ldang bar byed|= {ldang byed/} ldang bar byed pa|= {ldang byed/} ldang bar mi 'gyur|na syāt vyutthānam — {phyis kyang bdag nyid ldang bar mi 'gyur ro//} paścādapi na syāt svayaṃ vyutthānam abhi.bhā.92ka/1220. ldang bar mi 'dod|necchati utthātum — {mal dang stan las kyang ldang mi 'dod do//} necchati śayanāsanādapyutthātum a.śa.9kha/8. ldang bar mi bya|kri. nottiṣṭhet — {zas brtsams pa las ldang bar mi bya'o//} nottiṣṭhed viprakṛtāmiṣaḥ vi.sū.35ka /44. ldang byed|•kri. vyuttiṣṭhate—{gang zag gang rnam par thar pa brgyad la rjes su mthun pa dang rjes su mthun pa ma yin par snyoms par 'jug cing ldang bar byed pa} yo'yaṃ puḍgala anulomapratilomamaṣṭau vimokṣānsamāpadyate vyuttiṣṭhate ca śrā.bhū.69ka/177; a.śa.221ka/204; \n\n•saṃ. 1. utthāpanam ma.vyu.5349. ldad pa|•saṃ. carvaṇam—{gang las 'di ni thogs 'gyur ba/} /{de med na de der 'gyur gyi/} /{nam mkha' la ni thogs med pa/} /{bsal gnas nam mkha' ldang ba min}({gsal bar nam mkha' ldad pa yin})// upaghāto yatastasya tasyābhāvena tasya saḥ \n ākāśānnopaghātastu vyaktamākāśacarvaṇam \n\n pra.a.164ka/513; \n\n•vi. = {zos pa} pratyavasitam, bhuktam — bhakṣitacarvitalīḍhapratyavasitagilitakhāditapsātam \n\n abhyavahṛtānnajagdhagrastaglastāśitaṃ bhukte a.ko.3.1.108. ldad byed|= {so} radanaḥ, dantaḥ — radanā daśanā dantā radāḥ a.ko.2.6.91; radyante bhakṣyāṇi ebhiriti radanāḥ a.vi.2.6.91. ldan|= {ldan pa/} ldan gyur|= {ldan par gyur pa/} ldan dang mi ldan|yogāyogau — {'di ni yan lag gcig gzugs can/} /{de ltar 'dir ni gnyis sogs kyi/} /{yan lag rnams kyang rtogs par bya/} /{ldan dang mi ldan tha dad byed//} ekāṅgarūpakañcaitadevaṃ dviprabhṛtīni ca \n aṅgāni rūpayantyatra yogāyogau bhidākarau \n\n kā.ā.324kha/2.75; yogaviyogau — {dngos po ldan dang mi ldan dang //} vastuyogaviyogayoḥ abhi.a.5.15. ldan pa|•saṃ. 1. yogaḥ, samanvāgamaḥ — {bsod nams dang ye shes kyi tshogs dpag tu med pa gnyis dang ldan pa ni ldan pa'o//} dvayena cāprameyeṇa puṇyajñānasaṃbhāreṇa samanvāgamo yogaḥ sū.bhā.159ka/47; yuktiḥ — {gang gi tshe lus gcig dang bral zhing lus gzhan dang ldan pa} yadā dehenaikena viyujyate pareṇa ca tasya yuktiḥ pra.a.102ka/110; saṃyogaḥ — {ldan pa'i rdzas rnams ji snyed pa bral ba'i rdzas rnams kyang de snyed do//} yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi abhi.bhā.28ka/21; saṃprayogaḥ — {sems dang ldan pa dang mi ldan pa dang}… {yang dag pa ji lta ba bzhin du rab tu shes so//} cittasaṃprayogāsaṃprayogatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49; anuyogaḥ — {byas pa gzo ba dang ldan pas ni bzod pa la ste} kṛtajñatānuyogāt kṣāntau sū.bhā.242kha/157; samanvayaḥ — {rgyal ba'i sras kyi yan lag ldan pa yi//} jinātmaje hyaṅgasamanvaye sū.a.150ka/32; saṃsargaḥ — {gang zhig log pa nyid kyi rgyu 'dod chags la sogs pa'i nyes pa dang ldan pa dang bral ba} yanmithyātvahetu(rāgādi)doṣasaṃsargarahitam ta.pa.132ka/714; samanvāgamaḥ — {skyes bu gcig 'ba' zhig dang ldan pa} puruṣasya kasyāñcit kevalaṃ samanvāgamaḥ abhi.sphu.115ka/807; ra.vi.115kha/79; saṅgaḥ — {'gal ba'i chos dang ldan pa} viruddhadharmasaṅgaḥ ta.pa.219kha/908 2. = {'ching ba} saṃyojanam, bandhanam — {ldan pa ni 'ching ba'o/} /{srid pa'i 'ching ba 'di la yod pas na sred ldan te} saṃyojanaṃ bandhanam \n tṛṣṇā saṃyojanamasyeti tṛṣṇāsaṃyojanaḥ pra.pa.108kha/141 3. = {ldan pa nyid} yogitā — {de lta yin dang dngos po rnams so sor nges pa'i nus pa dang ldan par mi 'gyur la} tataśca pratiniyataśaktiyogitā bhāvānāṃ na syāt ta.pa.221ka/912; samupetatā — {mi 'phrogs pa dang yan lag ldan pa rab//} ahāryatāṅgaiḥ samupetatā bhṛśam sū.a.148kha/30; \n\n•pā. 1. yogaḥ — {ldan pa rnam pa gsum ston ste/} {sems can yongs su smin par byed nus pa dang ldan pa dang bsngags pa dang ldan pa dang tshig gzung bar 'os pa dang ldan pa'o//} trividhaṃ yogaṃ pradarśayati \n sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca sū.bhā.148ka/29; {ldan pa'i don ni rnam pa lnga ste/} {mang po las gyur pa'i ldan pa}…{rjes su 'ching ba las gyur pa'i ldan pa}…{'brel par gyur pa'i ldan pa}…{gnas skabs las gyur pa'i ldan pa}… {'gyur ba las gyur pa'i ldan pa} yogārthaḥ pañca yogāḥ \n sāmūhiko yogaḥ…ānubandhiko yogaḥ…sāmbandhiko yogaḥ…āvasthiko yogaḥ… vaikāriko yogaḥ abhi.sa.bhā.104kha/141 2. saṃyogaḥ, sambandhaviśeṣaḥ — {bde ba la sogs pa dang 'du ba'i 'brel pa'o/} /{lus dang ni ldan pa'o//} sukhādinā samavāyasambandhaḥ, śarīreṇa saṃyogaḥ pra.a.139kha/149; \n\n•bhū. kā.kṛ. yuktaḥ — {don ji lta ba bzhin du mthong ba la sogs pa'i yon tan dang ldan pa ni skyes bu nyes pa zad pa ste} yathārthadarśanādiguṇayuktapuruṣa āptaḥ pra.vṛ.323ka/73; saṃyuktaḥ — {de dang ldan pa ni de dang yang dag par ldan pa'o//} tena saṃyuktaṃ samanvitam ta.pa.143kha/15; pratisaṃyuktaḥ — {theg pa dman pa dang ldan pa'i las ni} hīnayānapratisaṃyuktasya karmaṇaḥ sū.bhā.195kha/96; {pha rol tu phyin pa dang ldan pa'i bstan bcos la 'god par mngon par 'du byed pa'i phyir ro//} pāramitāpratisaṃyuktaśāstraracanābhisaṃskaraṇāt sū.bhā.177kha/72; samprayuktaḥ — {yid kyi rnam par shes pa}… {rnam par shes pa 'dus pa lnga dang ldan par 'byung bar 'gyur te} manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate la.a.149kha/95; anvitaḥ — {yon tan med pas ci zhig bya/} /{bdag kun yon tan ldan pa nyid//} kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ \n bo.a.29ka/8.141; {de yi bu ni btsas gyur pa/} /{yid la re ba brgya ldan pa'o//} ajāyata sutastasya manorathaśatānvitaḥ \n a.ka.235ka/27.4; samanvitaḥ — {bsgrub par bya ba'i chos ldan pa/} /{dpe ni de dag ji ltar 'grub//} dṛṣṭāntau tat kathaṃ siddhau sādhyadharmasamanvitau \n\n ta.sa.69kha/653; samanvāgataḥ — {chos bzhi dang ldan pa'i byang chub sems dpa' rnams chos yongs su 'tshol bar 'gyur te} caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṃ paryeṣante sū.bhā.180ka/74; sahagataḥ — {bsam pa dang ldan pa'i sems bskyed pa} āśayasahagatacittotpādaḥ sū.bhā.141ka/18; saṅgataḥ—{rkang stegs ldan pa'i gser gyi khri} hemāsanaṃ…saṅgatapādapīṭham a.ka.194ka/22.20; {ldan pa ni 'brel pa ste} saṅgataṃ sambaddham ta.pa.53ka/557; parigataḥ — {mun pa dang ldan pa'i yul du} andhakāraparigate deśe ta.pa.296ka/1054; anugataḥ — {khyab pa ni rig pa'i gnas thams cad la mkhas dang ldan pa'i phyir ro//} prasṛtā sarvavidyāsthānakauśalyānugatatvāt sū.bhā.183kha/78; yutaḥ — {gzhan la phan par ldan pa} parahitayutam a.ka.215kha/24.87; saṃyutaḥ — {bsod nams tshogs dang ldan pa dang//} puṇyasaṃbhārasaṃyutam sū.a.200kha/102; {de nyid sngags dang ldan pa'i phyir/} /{'ga' zhig bsreg par nus pa yin//} sa eva kasyaciddāhasamartho mantrasaṃyutaḥ \n\n pra.a.117kha/125; upetaḥ — {yan lag dang nying lag thams cad dang ldan pa} sarvāṅgapratyaṅgopetāḥ abhi.sphu.289kha/1135; sahitaḥ — {thabs dang ldan pa'i las rnam par dbye ba'i tshigs su bcad pa bzhi ste} upāyasahitakarmavibhāge catvāraḥ ślokāḥ sū.bhā.195ka/96; āhitaḥ — {nyon mongs pa med pa dang ldan pa'i lhag pa'i bsam pa} araṇāhitādhyāśayaḥ abhi.bhā.195kha/663; upahitaḥ — {thog ma med nas nye bar gnas pa'i rang bzhin dge ba'i chos dang ldan pa'i khams de la} anādisāṃnidhyasvabhāvaśubhadharmopahite dhātau ra.bhā.106ka/59; upasaṃhitaḥ — {thabs dang ldan pa'i las yid la byed pa} upāyopasaṃhitakarmamanasikāraḥ sū.bhā.177ka/71; {nges par 'byung ba dang ldan pa'i dad pa} prasādaṃ…naiṣkramyopasaṃhitam śrā.bhū.14ka/30; samuditaḥ — {sangs rgyas nyid ni chos kun ldan pa'am yang na chos kun bral ba ste//} buddhatvaṃ sarvadharmasamuditamatha vā sarvadharmavyapetam sū.a.153ka/37; upasṛṣṭaḥ — {yi ge nyid kyi rim pa dang ldan pa rjod par byed pa yin pa} varṇā eva kramopasṛṣṭā vācakā iti ta.pa.157ka/767; sampanna — {bsod nams ldan pa yongs su skyob//} trāyate puṇyasampannam a.ka.59kha/6.72; upapannaḥ — {tshad ma'i mtshan nyid dang ldan pa la} pramāṇalakṣaṇopapannasya ta.pa.175ka/808; parītaḥ — {'dod chags la sogs pa dang ldan pa'i skyes bu} rāgādiparītaḥ puruṣaḥ pra.vū.324kha/74; pracitaḥ — {nus pa ma lus dang ldan pa'i/} /{gtso bo nyid ni 'ba' zhig las//} aśeṣaśaktipracitāt pradhānādeva kevalāt \n ta.sa.2ka/20; pinaddhaḥ — {sprin kyang glog dang ldan pa 'brug gi sgra/} /{rgyun chags dal bus sgrog cing rgod pa bzhin//} prasaktamandastanitāḥ prahāsinastaḍitpinaddhāśca ghanāḥ samantataḥ \n jā.mā.27kha/32; ākrāntaḥ — {smig rgyu 'dzin pa'i shes pa rgyu} ({chu} ){nges pa dang ldan pa} marīcikāgrāhijñānaṃ jalāvasāyākrāntam ta.pa.238ka/946; samākrāntaḥ — {bdag med pa mthong ba dang ldan pa'i sems la} nairātmyadarśanasamākrānte cetasi ta.pa.295kha/1054; sammitaḥ — {mi bzad rgyal rigs chos 'di ni/} /{chos min brgya phrag dag dang ldan//} viṣamaḥ kṣatradharmo'yamadharmaśatasammitaḥ \n a.ka.20ka/52.10; anusyūtaḥ — {de dag dang ldan pa} tairanusyūtam ta.pa.74ka/600; \n\n•vi. 1. yogī — {dkar la sogs pa grangs sogs dang /} /{ldan pa'i sgra ni} sitādiṣu \n saṃkhyādiyoginaḥ śabdāḥ pra.vā.18ka/1.97; saṃyogī — {ldan pa'i rdzas ji snyed pa bral ba'i rdzas rnams kyang de snyed do//} yāvanti hi saṃyogidravyāṇi tāvanti visaṃyogadravyāṇi ta.pa.208kha/886; samaṅgī — {mig gi rnam par shes pa dang ldan pas sngon po shes kyi sngon po'o snyam du ni ma yin no//} cakṣurvijñānasamaṅgī nīlaṃ vijānāti, no tu nīlam ta.pa.143kha/16; anvayī — {gzhan dag ni don gzhan gyi rgyu mtshan can de'i ngo bo tsam dang ldan pa ma yin pa'i chos kyang rang bzhin du 'dod pas} pare hi arthāntaranimittamatadbhāvamātrānvayinamapi svabhāvamicchanti he.bi. 240kha/55; anugaḥ — {me long lta bu'i ye shes ni}…{dus kyi sgo nas rtag tu ldan pa} ādarśajñānam…sadānugaṃ kālataḥ sū.bhā.160ka/48; āḍhyaḥ — {yon tan ldan pa} guṇāḍhyaḥ a.ka.342kha/45.1; {'bras mchog ldan pa'i shing las} paramaphalāḍhyād…vṛkṣāt sū.a.207kha/110; avikalaḥ — {des na mig la sogs pa dang mi ldan pa yang skye ba gzhan du yang mig la sogs pa dang ldan par 'gyur ro//} tataścakṣurādivikalasyāpi janmāntare punaravikalacakṣurāditā pra.a.50ka/57 2. (u.pa.) juṣ—{mdzes ldan} śobhājuṣaḥ a.ka.37ka/55.6; bhāk — {gal te mngon par gsal ba dang /} /{'brel ba rtag la'ang 'thad ldan na//} yadyabhivyaktisambandho nityasyāpyupapattibhāk \n\n pra.a.38kha/44; {bsod nams ldan pa} puṇyabhāji a.ka.212ka/24.46; śālī—{brtson 'grus ldan pas thar bar 'gyur//} tīryante vīryaśālinā a.ka.60kha/6.83; śālinī — {rtag tu gus dang ldan pa des//} sā satataṃ bhaktiśālinī a.ka.256kha/93.85; āvahaḥ — {nyams dang ldan} rasāvahā kā.ā.320ka/1.52; dhanaḥ — {chos ldan} dharmadhanaḥ a.ka.15kha/51.19; \n\n•avya. sa — {dregs ldan} sāvalepaḥ kā.ā.323kha/2.49; {'dar ldan pa} sakampaḥ a.ka.339ka/44.32; {ro ldan dga' ba'i khyad par nyon mongs skems par rab zhugs pa//} sarasarativiśeṣakleśaśoṣapravṛttaḥ a.ka.223ka/24.170; \n\n•pratyayatvena prayogaḥ—{nor dang ldan pa} dhanavān a.ka.350kha/46.41; dhanī a.ka.74kha/62.8; dhanikaḥ sa.pu.40ka/71; {dran pa dang ldan pa} smṛtimān bo.bhū. 167kha/221; smṛtimatī a.śa.198ka/183; {bden ldan} satyavān a.ka.36kha/3.190; {bde ldan} sukhī a.ka.145ka/14.70; {rdo rje ldan pa} vajrī vi.pra.48ka/4.50; {cho nge ldan pa} pralāpī a.ka.223kha/24.175; {'dod ldan} kāmī sū.a.144ka/22; kāminī ta.pa.56kha/564; kāmukaḥ a.ka.9kha/50.93; {dri ldan} malinaḥ a.ka.161kha/72.56; {rdul dang ldan pa} pāṃśulaḥ nā.nā.268ka/37. ldan pa can|vi. saṃyogī — {ldan pa can sogs gang dag la/} /{de 'dra'i 'brel pa yod min pa//} saṃyogyādiṣu yeṣvasti pratibandho na tādṛśaḥ \n pra.vā.54kha/4.203; anvayī — {de la sgrub pa'i chos kyi ngo bo tsam dang ldan pa can ni bsgrub par bya ba'i chos kyi rang bzhin gyi gtan tshigs yin no//} tatra sādhanadharmabhāvamātrānvayini sādhyadharme svabhāvo hetuḥ he.bi.240ka/55; samanvitaḥ — {de dag rtag pa'i yon tan dang /} /{rtag tu las dang ldan pa can//} te hi nityairguṇairnityaṃ karmabhiśca samanvitāḥ ta. sa.117ka/1012. ldan pa can la ldan pa|pā. sāṃyogisaṃyogaḥ, sambandhaviśeṣaḥ — {bde ba la sogs pa dang 'du ba'i 'brel pa'o//} {lus dang ni ldan pa'o//}…{nyan pa'i dbang po dang ni ldan pa'o//} {mig la sogs pa dang ni ldan pa can la ldan pa} sukhādinā samavāyasambandhaḥ \n śarīreṇa saṃyogaḥ…śrotrendriyeṇa saṃyogaḥ \n cakṣurādinā sāṃyogisaṃyogaḥ pra.a.139kha/149. ldan pa nyid|samanvāgatatvam — {yan lag ldan pa ni spong ba'i yan lag rnams dang ldan pa nyid do//} (aṅgaiḥ samupetateti) prāhāṇikāṅgaiḥ samanvāgatatvam sū.bhā.148kha/30. ldan pa dang ldan pa|saṃyuktasaṃyogaḥ — {de la yang ldan pa dang ldan pa yod do//} tatrāpi saṃyuktasaṃyogo'sti ta.pa.193ka/102. ldan pa dang mi ldan pa|saṃprayogāsaṃprayogatā — {sems dang ldan pa dang mi ldan pa dang}… {yang dag pa ji lta ba bzhin du rab tu shes so//} cittasaṃprayogāsaṃprayogatāṃ ca… yathābhūtaṃ prajānāti da.bhū.252ka/49. ldan pa ma yin|= {ldan pa ma yin pa/} ldan pa ma yin pa|vi. apratisaṃyuktaḥ — {gzhan gyi sems shes pa thams cad ni}…{'dod pa dang gzugs dang ldan pa dang ldan pa ma yin pa'i yul can} sarvaṃ ca paracittajñānaṃ… kāmarūpapratisaṃyuktāpratisaṃyuktaviṣayam abhi.bhā.48ka/1054; viprayuktaḥ — {ldan pa ma yin pa thob pa'i mtshan nyid dbang po gsum po de dag dang mtshungs par ldan par thal bar 'gyur bas} na hi viprayuktasya prāptilakṣaṇasya ebhirindriyaiḥ samprayogo yujyate abhi.sphu.89ka/762; viprayuktakaḥ — {dge 'dun dbyen ni mi 'phrod pa'i/} /{rang bzhin ldan pa ma yin chos//} saṅghabhedastvasāmagrī svabhāvo viprayuktakaḥ \n…dharmaḥ abhi.ko.14kha/725. ldan pa ma yin pa'i 'du byed|pā. viprayuktasaṃskārāḥ — {mtshan ma ni don gyi gzugs brnyan te ldan pa ma yin pa'i 'du byed kyi rang bzhin no//} nimittaṃ punararthapratibimbaṃ viprayuktasaṃskārasvabhāvam ma.ṭī.201kha/21. ldan pa ma yin pa'i yul can|vi. apratisaṃyuktaviṣayam — {gzhan gyi sems shes pa thams cad ni}…{'dod pa dang gzugs dang ldan pa dang ldan pa ma yin pa'i yul can} sarvaṃ ca paracittajñānaṃ…kāmarūpapratisaṃyuktāpratisaṃyuktaviṣayam abhi.bhā.48ka/1054. ldan pa ma yin min|vi. aviprayuktaḥ — {dge ba'ang dmigs pa'i phyir na 'dir/} /{phra rgyas ldan pa ma yin min//} kuśalasya copalambhādaviprayuktā ihānuśayāḥ \n\n abhi.sphu.89kha/762. ldan pa'i 'dod chags dang bcas pa|pā. saṃyogasarāgatā — {de las gzhan pa zag pa dang bcas pa ni ldan pa'i 'dod chags dang bcas pas na 'dod chags dang bcas pa yin no//} tato'nyat sāsravaṃ saṃyogasarāgatayā sarāgam abhi.bhā.45kha/1046. ldan pa'i 'dod chags dang bcas pa nyid|pā. saṃyuktasarāgatā—{'dod chags dang bcas pa nyid rnam pa gnyis te/} {'dres pa'i 'dod chags dang bcas pa nyid dang ldan pa'i 'dod chags dang bcas pa nyid do//} dvidhā sarāgatā—saṃsṛṣṭasarāgatā, saṃyuktasarāgatā ca abhi.bhā.45kha/1046. ldan pa'i rdzas|pā. saṃyogadravyam, sāsravadravyam — {ldan pa ni ldan pa ste ldan par byed pa'i rdzas rnams so//} {rnam pa gcig tu na de dag la kun tu sbyor bas na ldan pa dag go/} {de dag ni ldan pa yang yin la rdzas kyang yin pas ldan pa'i rdzas te zag pa dang bcas pa'i rdzas dag ces bya ba'i tha tshig go/} (?) saṃyuktiḥ saṃyogaḥ saṃyogāya dravyāṇi saṃyogadravyāṇi, sāsravadravyāṇīti yāvaduktaṃ bhavati abhi.sphu.13kha/21; saṃyogidravyam — {de yang ldan pa'i rdzas re re la tha dad pa yin no//} sa ca pratisaṃyogidravyaṃ bhinnaḥ ta.pa.208kha/886. ldan pa'i gzugs can|pā. yuktarūpakam, rūpakabhedaḥ — {gdong 'di 'dzum pa'i me tog 'bar/} /g.{yo ba'i mig gi bung ba can/} /{zhes pa me tog bung ba dag /'grogs} {pas ldan pa'i gzugs can no//} smitapuṣpojjvalaṃ lolanetrabhṛṅgamidaṃ mukham \n iti puṣpadvirephāṇāṃ saṅgatyā yuktarūpakam \n\n kā.ā.324kha/2.76. ldan par gyur pa|bhū.kā.kṛ. samanvaṅgībhūtam — {rang rang gi gnas na 'dod pa'i yon tan lnga 'byor cing ldan par gyur te} sveṣu sveṣu bhavaneṣu pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ su.pa.34ka/13; samanvitam lo.ko.1308; dra.— {gzugs nyid la sogs pa dang ni ldan par gyur pa la 'dus par 'du ba'o//} rūpatvādibhiḥ samavetasamavāyaḥ pra.a.139kha/149. ldan par gyur pa la 'dus par 'du ba|pā. samavetasamavāyaḥ, sambandhaviśeṣaḥ — {bde ba la sogs pa dang 'du ba'i 'brel pa'o/} /{lus dang ni ldan pa'o//} {lus la brten pa'i gzugs la sogs pa dang ni ldan par 'gyur ba la 'du ba'o//} {gzugs nyid la sogs pa dang ni ldan par gyur pa la 'dus par 'du ba'o//} sukhādinā samavāyasambandhaḥ \n śarīreṇa saṃyogaḥ \n śarīrāśritai rūpādibhiḥ saṃyuktasamavāyaḥ \n rūpatvādibhiḥ samavetasamavāyaḥ pra.a.139kha/149. ldan par 'gyur ba|•vi. saṃyuktaḥ — {bde ba la sogs pa dang 'du ba'i 'brel pa'o//} {lus dang ni ldan pa'o//} {lus la brten pa'i gzugs la sogs pa dang ni ldan par 'gyur ba la 'du ba'o//} sukhādinā samavāyasambandhaḥ \n śarīreṇa saṃyogaḥ \n śarīrāśritai rūpādibhiḥ saṃyuktasamavāyaḥ \n pra. a.139kha/149; \n\n•saṃ. saṃyogaḥ — {phra rgyas kyi dmigs pa ni rnam pa gnyis te/} {ldan par 'gyur ba'i dngos po dang ldan par mi 'gyur ba'i dngos po'o//} dvividhaṃ cānuśayālambanam — saṃyogavastu, asaṃyogavastu ca abhi.sphu.140kha/857. ldan par 'gyur ba la 'du ba|pā. saṃyuktasamavāyaḥ, sambandhaviśeṣaḥ — {bde ba la sogs pa dang 'du ba'i 'brel pa'o//} {lus dang ni ldan pa'o//} {lus la brten pa'i gzugs la sogs pa dang ni ldan par 'gyur ba la 'du ba'o//} sukhādinā samavāyasambandhaḥ \n śarīreṇa saṃyogaḥ \n śarīrāśritai rūpādibhiḥ saṃyuktasamavāyaḥ pra.a.139kha/149. ldan par 'gyur ba'i dngos po|pā. saṃyogavastu, anuśayālambanabhedaḥ — {phra rgyas kyi dmigs pa ni rnam pa gnyis te/} {ldan par 'gyur ba'i dngos po dang ldan par mi 'gyur ba'i dngos po'o//} dvividhaṃ cānuśayālambanam—saṃyogavastu, asaṃyogavastu ca abhi.sphu.140kha/857. ldan par ma yin|= {ldan par ma yin pa/} ldan par ma yin pa|vi. viprayuktaḥ — {phra rgyas ldan par ma yin par thal bar 'gyur bas}…{chos mngon pa dang 'gal lo//} viprayuktānuśayaprasaṅgādabhidharmavirodhaḥ abhi.bhā. 227ka/762; dra. {ldan pa ma yin pa/} ldan par mi 'gyur|= {ldan par mi 'gyur ba/} ldan par mi 'gyur ba|•kri. 1. na samanvāgamo bhavati— {nyon mongs pa de dag dang ldan par mi 'gyur ba dang} na… taiḥ kleśaiḥ samanvāgamo bhavati abhi.bhā.28ka/975 2. na samanvāgamaḥ syāt — {de dag dang ldan par mi 'gyur te} na taiḥ samanvāgamaḥ syāt abhi.bhā.28ka/975; \n\n•saṃ. asaṃyogaḥ — {phra rgyas kyi dmigs pa ni rnam pa gnyis te/} {ldan par 'gyur ba'i dngos po dang ldan par mi 'gyur ba'i dngos po'o//} dvividhaṃ cānuśayālambanam—saṃyogavastu, asaṃyogavastu ca abhi.sphu.140kha/857. ldan par mi 'gyur ba'i dngos po|pā. asaṃyogavastu, anuśayālambanabhedaḥ — {phra rgyas kyi dmigs pa ni rnam pa gnyis te/} {ldan par 'gyur ba'i dngos po dang ldan par mi 'gyur ba'i dngos po'o//} dvividhaṃ cānuśayālambanam—saṃyogavastu, asaṃyogavastu ca abhi.sphu.140kha/857. ldan ma|•vi.strī. śālinī — {chung ma mdza' gcugs ldan ma des//} sā… patnī praṇayaśālinī \n\n a.ka.214ka/88.6; \n\n•nā. samaṅginī, bodhivṛkṣadevatā — {shing gi lha mo brgyad la 'di lta ste/} {dpal ldan dang}…{ldan ma ste} aṣṭau bodhivṛkṣadevatāḥ \n tadyathā—śrīḥ… samaṅginī ca la.vi.161ka/242. ldab|guṇaḥ — {bu mos bkal ba'i skud pa dag /gsum} {dang lnga ldab byas pa yi//} kanyākartitasūtreṇa…triguṇaiḥ pañcabhiryuktaḥ ma.mū.168ka/87. ldab ldib|vi. gaḍgadaḥ — {mchi ma rab zags de yis ni/} /{ldab ldib sgra yis cho nge byas//} sa cukrośa bhṛśaṃ vāṣpavigalaḍgaḍgadasvaraḥ \n a.ka.310kha/108.158; {ded dpon mchi ma dang bcas pas/} /{'jigs shing ngal bas ldab ldib smras//} ūce sārthapatiḥ sāsraḥ sādhvasāyāsagaḍgadaḥ \n a.ka.190ka/81.11. ldab ldeb|akṣayam, saṃkhyāviśeṣaḥ — {bsnyal yas bsnyal yas na ldab ldeb bo//} nirdeśaṃ nirdeśānāmakṣayam ga.vyū.3kha/103. ldam ldum|haritakam — {bza' ba dang bca' ba dag blangs shing zos pa la ste/} {ga gon dang la phug dang ldam ldum mod pa dag ni ma gtogs so//} pratigṛhya khādanīyabhojanīyayorutsṛjyakakaṭikāmūlakaharitakamavighātyabhyavahṛtau vi.sū.48kha/62; śyāmākaḥ — {sred dang ni ldam ldum dag dang drus ma 'bras za} śākaśyāmākagardūlabhakṣāḥ la.vi.106kha/153; kakṣaḥ — {gang byung ba na grong yang sreg par byed} …{ldam ldum dang nags tshal dang} yattūtpannaṃ grāmamapi dahati…kakṣaṃ vā dāvaṃ vā śrā.bhū.82kha/215. ldam ldem|avagamaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can ldam ldem gyi phyir ma yin} na sattvaśatasyārthāya…na sattvāvagamasya ga.vyū.370ka/82. lding|= {lding ba/} lding khang|vimānam — {skyed mos tshal dang nags tshal lding khang sna tshogs mtsho//} udyānakānanavimānasaridvicitram jā.mā.141ka/163; {'khril zhing} ({'khri shing} ){'khyil bas gtibs pa lding khang bzhin/} /{me tog rgyas pa'i ljon shing dgod pa bzhin//} vimānadeśeṣu latāgṛheṣu puṣpaprahāseṣu mahīruheṣu \n jā.mā.164ka/190. lding ba|kṛ. utpatamānaḥ — {lha'i bu me tog gi phreng ba 'dzin pa nam mkha' la lding ba}…{bri bar bya'o//} dvau devaputrau mālādhāriṇau puṣpamālāgṛhītau utpatamānau…abhilekhyau ma.mū.142ka/53; paribhramat — {tsan dan phye mas bsgos pa'i me tog rnams/} /{nam mkha'i nang nas lding zhing 'bab par gyur//} paribhramaccandanacūrṇarañjitaṃ papāta citraṃ kusumaṃ nabhastalāt \n\n jā.mā.13ka/13. ldings|kri. pupluve — {rdo ba de ni chu la ldings//} asau salile pupluve śilā a.ka.141kha/68.6. ldib ldib|= {ldab ldib/} ldibs pa|kallaḥ — {ldibs par mi 'gyur} na kallo bhavati ma.vyu.7156. ldibs par mi 'gyur|na kallo bhavati ma.vyu.7156. ldugs|kri. nipātyate — {ci bum pa 'di dag thams cad kyis dus gcig tu de'i steng nas ldugs sam 'on te rim gyis} kimete ghaṭāḥ samastāḥ sarve tasyā upari nipātyante āhosvidānupūrveṇa vi.va.217ka/1.94. ldugs pa yin|kri. prakṣepsyate — {mar la ltos pa'i bum pa ni mar gyi bum pa ste/} {gang du mar ldugs pa yin no//} ghṛtāpekṣo ghaṭo ghṛtaghaṭaḥ, yatra ghṛtaṃ prakṣepsyate abhi.sphu.213ka/989. ldud pa|kṛ. *udvalat — {dge 'dun gyi sman dag ldud pa na} sāṅghikauṣadhayoścodvalatoḥ vi.sū.37ka/46. ldum pa|vi. vartulam — {mgrin pa ldum pa ni lkog shal la sogs pa dang bral ba'o//} vartulakaṇṭhakaṃ sāsnārahitam ta.pa.47ka/543. ldum bu|vīrut—{dgon pa'i gnas ldum bu dang rtswa dang shing ljon pa yid du 'ong ba yod pa} araṇyāyatanapradeśe manojñavīruttṛṇatarugahananicite jā.mā.25kha/30; viṭapaḥ — {sa phyogs me tog dang 'bras bu dang lo ma dang 'dab ma dang ldum bu rnam pa sna tshogs kyis brgyan pa'i shing ljon pa brgya phrag mang pos gang ba} bhūmibhāge nānāvidhapuṣpaphalapallavaviṭaparacanairmahīruhaśatairākīrṇe jā.mā.157kha/182; kisalayaḥ, o m — {me tog 'phreng bas gdu bu btags pa bzhin/} /{bum pa'i kha rgyan ldum bus brgyan pa dag /rlung} {gis bskyod pas rab tu g}.{yo ba yi/} /{bum pa 'di ni rin gyis su nyo 'dod//} savalayamiva puṣpamālayā pravitatayānilakampalīlayā \n kisalayaracanāsamutkaṭaṃ ghaṭamimamicchati kaḥ krayeṇa vaḥ \n\n jā.mā.92ka/105; kṣupaḥ — {'brog dgon pa}…{shing gi rtsa ba dang ldum bu mang po rtsa ba stug} ({rtswa stug} ){po'i nang na} araṇyavanapradeśe…tṛṇagahananimagnamūlavṛkṣakṣupabahule jā.mā.145kha/169. ldum ra|vāṭikā — {skyed mos tshal gyi me tog gi ldum ra'i nang du} udyānapuṣpavāṭikāyāṃ madhye ma.mū.288ka/446; vāṭī ma.vyu.5595. lde gu|1. manthā — {kham gyi zas}…{'di lta ste/} {lde gu dang} kabaḍaṃkāraḥ…tadyathā—manthā śrā.bhū.33ka/84 2. lepaḥ — {'dag pa'i chal sran chung gi phye ni khrus kyi chal sran chung gi phye'o//} {de'i lde gu ni 'di la dag pa'i chal sran chung gi phye ma'i lde gu skam po yod pas na 'dag pa'i chal sran chung gi phye ma'i lde gu skam pa'i lus bzung ba'o//} masūra upasnānam, tasya lepaḥ śuṣkaḥ masūropasnānalepo'syeti śuṣkamasūropasnānalepāṅgam abhi.sphu.160ka/889 3. vartiḥ, o rtī — {spang spos}… {nA ga ge sar me tog cha bzhis lde gus kun tu longs spyod cing} māṃsī…catuḥ ibhakusumā vartayaḥ sarvabhogyāḥ yo.śa.79; dra.— {spos kyi lde gu til mar dang sbyar ba phul} tailavyāmiśro gandhakāyo dattaḥ a.śa.175kha/162. lde mig|apāvaraṇī — {tshe dang ldan pa kho bos phyogs ga ge mo zhig tu lde mig sbas kyis} āyuṣmānamuṣmin pradeśe mayā apāvaraṇī gopitā vi.va.136kha/2.113; vi.sū.31kha/40; tāḍaḥ — {de dag gis}…{lde mig rnams khyer te khyim du song nas sgo rnams phye ste bu mo mthong ngo //} taiḥ… tāḍamapahṛtya gṛhaṃ gatvā dvāramavamucya dārikā dṛṣṭā a.śa.215kha/198; tāḍakaḥ — {dge slong gis lde mig dang lde mig kyog po dag blangs la} bhikṣuṇā tāḍavaṃ(kaṃ) kumbi(kuñci)kāṃ ca gṛhītvā vi.va.239ka/2.140; pratitālakam ma.vyu.5906; kuñcikā — {de dag gi sgo lcags dang lde mig blangs pas mdun du 'dug ste} antata(?)tasya tattāraka(tattālaka)kuñcikena purataḥ sthitvā vi.sū.61kha/78; dra.— {khar ba'i sgra dang rting sgra dang skad sel ba'i sgra dang lde mig gi sgra dang lde mig kyog po'i sgra} yaṣṭiśabdaṃ padaśabdamutkāsanaśabdaṃ bhāṇḍakaśabdaṃ kuṇḍikāśabdam vi.va.219kha/131. lde mig kyog po|kuñcikā — {lcags las byas pa'i snod spyad dag las lhung bzed dang}…{lde mig kyog po dang}…{por bu dag ni bgo bar bya ba nyid do//} pātra…kuñcikā…sarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89; dra.—{dge slong gis lde mig dang lde mig kyog po dag blangs la} bhikṣuṇā tāḍavaṃ(kaṃ) kumbi(kuñci)kāṃ ca gṛhītvā vi.va.239ka/2.140; {khar ba'i sgra dang rting sgra dang skad sel ba'i sgra dang lde mig gi sgra dang lde mig kyog po'i sgra} yaṣṭiśabdaṃ padaśabdamutkāsanaśabdaṃ bhāṇḍakaśabdaṃ kuṇḍi(kuñci)kāśabdam vi.va.219kha/2.131. lde mig pa|= {gnyer pa} akṣadarśakaḥ — prāḍvivākākṣadarśakau a.ko.2.8.5; akṣaṃ vyavahāraṃ paśyatīti akṣadarśakaḥ a.vi.2.8.5. ldeg|= {ldeg pa/} ldeg pa|•kri. vedhate — {ltas chen po bco brgyad dang rnam pa drug tu g}.{yos pa 'di lta ste 'gul}…g.{yos}…{ldeg rab tu ldeg kun tu rab tu ldeg} ṣaḍvikāramaṣṭādaśamahānimittaṃ kampate…calati…vedhate pravedhate saṃpravedhate a.sā. 451ka/255; acalat — {rnam pa drug dang ltas chen po bcwa brgyad du g}.{yos}… {'gul}… {ldeg rab tu ldeg kun tu rab tu ldeg go/} ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat…avedhat…acalat prācalat saṃprācalat la.vi.30ka/39; \n\n•vi. vedhitaḥ ma.vyu.3007; vellitaḥ — vellitapreṅkhitādhūtacalitākampitā dhute a.ko.3. 1.85; kaṭakaṭāyaḥ — {kho bo gral rims kyis khri ldeg pa zhig thob ste} tasya paṃktyā kaṭakaṭāyamañcakaḥ prāptaḥ vi.va.268kha/2.171. ldeg par|calitum — {dge slong gnas brtan gnas brtan rnams kyang ldeg par gyur nas} sthavirasthavirā bhikṣavaścalitumārabdhāḥ vi.va.282kha/1.99. ldem ngag|= {ldem po'i ngag} ldem pa|vi. pragalamānaḥ — {yid 'phrog ma}…{nu ma gser gyi bum pa dang ru sbal ltar rgyas shing rlo ba dang mkhrang zhing mkhregs pas shin tu legs par zlum pa ldem pa} manoharāṃ … kāñcanakalaśakūrmapīnonnatakaṭhinasaṃhatasujātavṛttapragalamāna(?)stanīm vi.va.209ka/1.83. ldem po ngag|= {ldem po'i ngag} ldem po ngag tu bshad pa la mi mkhas pa|vi. asandhābhāṣyakuśalaḥ — {byis pa ldem po ngag tu bshad pa la mi mkhas pa dag gis phyi nang gi chos thams cad skad cig pa'i don du ji ltar brtag} tatkathaṃ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṃ sarvadharmāṇāmasandhābhāṣyakuśalaiḥ la.a.149kha/96. ldem po ngag yang dag pa|pā. bhūtasandhāyavacanam — {sems can 'dzud pa la mkhas pa dang ji skad smras pa de bzhin du bgyid pa dang ldem po ngag yang dag pa dang}…{myur du thams cad mkhyen pa nyid 'thob par 'gyur} sattvāvatārakauśalyaṃ yathāvāditathākāritāṃ ca bhūtasandhāyavacanaṃ …kṣipraṃ ca sarvajñatāmanuprāpnoti rā.pa.231ka/124. ldem po'i ngag|sandhāyavacanam — {de bzhin gshegs pa rnams kyi ldem po'i ngag thams cad la 'jug pa} tathāgatānāñca sarvasandhāyavacanānyanupraviśati bo.bhū.31kha/38; sandhāvacanam—{ldem po ngag rnams rab tu mang por bshad/} /{'di ni ma bslabs rnams kyis rig par dka'//} bahūni sandhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi \n\n sa.pu.24kha/43; sandhāyabhāṣitam — {mdo'i don dang tshul dang ldem po'i ngag khong du chud pas rig pa dang ldan pa yin} gatimāṃśca bhavati sūtrārthagatisandhāyabhāṣitāvabodhatayā da.bhū.214ka/28; sandhābhāṣyam — {drang srong chen po'i ldem ngag la/} /{dpa' bo bdag cag rjes yi rang //} anumodāma mahāvīra sandhābhāṣyaṃ maharṣiṇaḥ \n sa.pu.28kha/50. ldem por dgongs|= {ldem por dgongs pa/} ldem por dgongs te bshad pa|sandhābhāṣitam — {de bzhin gshegs pas ldem por dgongs te bshad pa la khyed 'jug mi nus pas} yūyaṃ sandhābhāṣitaṃ tathāgatasya na śaknutha avataritum sa.pu.48ka/85; sandhābhāṣyam—{shA ri'i bu de bzhin gshegs pa}…{rnams kyi ldem por dgongs te bshad pa ni shes par dka'o//} durvijñeyaṃ śāriputra sandhābhāṣyaṃ tathāgatānām sa.pu.13ka/21; sa.pu.103ka/165. ldem por dgongs pa|pā. abhisandhiḥ — {sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/} {gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o//} caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ \n avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū.bhā.184kha/80; sandhiḥ — {gzhug pa ldem por dgongs pa dang /} /{mtshan nyid ldem por dgongs pa gzhan//} avatāraṇasandhiśca sandhirlakṣaṇato'paraḥ \n sū.a.184kha/80. ldem por dgongs pa bzhi|catvāro'bhisandhiḥ — 1. {gzhug pa la ldem por dgongs pa} avatāraṇābhisandhiḥ, 2. {mtshan nyid la ldem por dgongs pa} lakṣaṇābhisandhiḥ, 3. {gnyen po la ldem por dgongs pa} pratipakṣābhisandhiḥ, 4. {bsgyur ba la ldem por dgongs pa} pariṇāmanābhisandhiḥ abhi.sa.bhā.84kha/115. ldem por dgongs pa'i skad|saṃdhyābhāṣā — {sngags kyi theg pa la ldem por dgongs pa'i skad gzhan mi shes pas} mantrayāne saṃdhyābhāṣāntaramajñāyamānaḥ vi.pra.155ka/1.4; dra. {ldem po'i ngag} ldem por dgongs bshad|= {ldem por dgongs te bshad pa/} lde'u|= {sku ska} prahelikaḥ ma.vyu.7351; mi.ko.43ka \n lder so|= {lder sku} pratiyātanā, pratimā — pratimānaṃ pratibimbaṃ pratimā pratiyātanā praticchāyā \n\n pratikṛtirarcā puṃsi pratinidhiḥ a.ko.2.10.35; pratiyātyate'nayā pratiyātanā \n yatī prayatne a.vi.2.10.35. ldog|= {ldog pa/} ldog gyur cig|kri. nivartatām — {bden pa de yis re zhig 'phral/} /{bud med nyid ni ldog gyur cig/} tena satyena sahasā strītvaṃ tāvannivartatām \n\n a.ka.15kha/51.15. ldog 'gyur|= {ldog par 'gyur/} ldog 'gyur min|kri. na nivarttate — {gang phyir ming gzhan brtags pa yis/} /{dngos po'i ngo bo ldog 'gyur min//} na hi nāmāntarakḶptau vasturūpaṃ nivarttate \n ta.sa.132ka/1120. ldog nyid the tshom za|pā. sandigdhavyatirekatā — {shes bdag nyid la yang de bzhin/} /{des na ldog nyid the tshom za//} jñāneṣvapi tathaiveti sandigdhavyatirekatā \n\n ta.sa.75ka/701. ldog dang rjes 'gro bdag nyid can|vi. vyāvṛttyanugamātmakaḥ — {rdzas dang rnam grangs ngo bo yis/} /{ldog dang rjes 'gro bdag nyid can//} dravyaparyāyarūpeṇa vyāvṛttyanugamātmakam \n\n ta.sa.13ka/150. ldog dang ldan|= {ldog dang ldan pa/} ldog dang ldan pa|vi. vyāvṛttimān — {rdzas ni ldog dang ldan gyur te/} /{rnam grangs dag gi rang dngos bzhin//} vyāvṛttimad bhaved dravyaṃ paryāyāṇāṃ svarūpavat \n\n ta.sa.13ka/152. ldog ldan|= {ldog dang ldan pa/} ldog na the tshom can|sandigdhavyatirekitā — {des na ldog na the tshom can/} /{gtan tshigs nyid du brjod mi bya//} hetāvato na sambodhyā sandigdhavyatirekitā \n\n ta.sa.121kha/1050; dra. {ldog na the tshom za ba/} ldog na the tshom za ba|sandigdhavyatirekatā — {de 'dra ba ni rab brjod pa'i/}…/{ldog na the tshom za bar ni/} /{sgrub par 'grub ste grog mkhar dag /rdza} {mkhan gyis ni byas pa bzhin//} tādṛśaḥ procyamānastu sandigdhavyatirekatām \n āsādayati valmīke kumbhakārakṛtādiṣu \n\n ta.sa.4ka/61; dra. {ldog na the tshom can/} ldog pa|•kri. (varta., bhavi.; aka.; {log} bhūta., vidhau) nivarttate — {ji ltar ldog ce na} kathaṃ nivarttate ta.pa.226ka/920; vinivartate — {goms pas bdag nyid 'gyur ba na/} /{de yod pas ni de yang ldog/} abhyāsāt sātmyamāyāte tasmin sā vinivartate \n\n ta.sa.127ka/1094; vyāvartate — {rnal 'byor las ni ji ltar ldog /rnal} {'byor la yang ji ltar 'jug/} kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate \n la.a.65kha/12; {sngar the tshom skyes pa gang yin pa de ldog pa yin no//} yaḥ prāgupajātaḥ saṃśayaḥ…sa vyāvarttate ta.pa.249ka/972; ārtīyate — {mi ldog} nārtīyate ma.vyu.1830; \n\n•saṃ. 1. nivṛttiḥ — {khyab par byed pa'i chos log na yang khyab par bya ba ldog par mi 'dod pa} vyāpakadharmanivṛttyāpi vyāpyanivṛttimanicchataḥ ta.pa.166ka/787; {'jug pa dang ldog pa dag med pa} pravṛttinivṛttyorabhāvaḥ he.bi.250kha/67; nirvṛttiḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ldog pa yang ma yin/} {mi ldog pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi nirvṛttirnāpyanivṛttiḥ, iyaṃ prajñāpāramitā su.pa.44kha/22; vinivṛttiḥ — {bum sogs la ni me sogs bzhin/} /{de tsam gyis ni ldog pa min//} vahnyādivad ghaṭādīnāṃ vinivṛttirna tāvatā \n\n pra.vā.16kha/1.52; nivartanam — {ma brtsams pa ni mchog yin gyi/} /{brtsams nas ldog par mi bya 'o//} anārambho varaṃ nāma na tvārabhya nivartanam \n\n bo.a.22ka/7.47; vyāvṛttiḥ — {don gyi ngo bo nyid kyi spyi/} /{kun la ngo bo mtshungs phyir dang /} /{de ldog pa la brten phyir ro//} artharūpatvena samānatā \n sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt \n\n pra.vā.26ka/2.10; parāvṛttiḥ — {gal te}…{dngos po tsam las ldog pa gtan tshigs nyid du byed na} yadi hi vastumātrāt parāvṛttirhetutvena kriyate ta.pa.75kha/603; vyudāsaḥ — {de yi shugs kyis mngon 'dod pa/} /{min las ldog nyid grub pa yin//} anabhīṣṭavyudāsato'taḥ sāmarthyenaiva siddhyati \n\n ta.sa.42kha/431; viśleṣaḥ — {shes bya min nyid sogs ldan} ({ldog} ){par/} /{shes bya nyid sogs gnas pa yin/} /{kun mkhyen ma yin las ldog pa/} /{de yang gnas par 'dod pa yin//} ajñeyatvādiviśleṣāt jñeyatvādi vyavasthitam \n na sarvajñatvaviśleṣāt tatpunaḥ sthitalakṣaṇam \n\n ta.sa.122kha/1065; vigamaḥ — {ngo bo ma lus ldog pa dang /} /{kun gyi rjes su 'jug pa'ang min//} na \n niḥśeṣarūpavigamaḥ sarvasyānugamo'pi vā \n\n ta.sa.10ka/122; viparyayaḥ — {de ldog pa las de ldog pa ni ma yin no//} na tadviparyayād viparyayaḥ vā.nyā.330ka/38; vivartanam ma.vyu.2665; bhedaḥ — {ma nges pa ldog pa ni/} {byang chub sems dpa' ma nges pa rnams theg pa chen po las ldog pa'o//} aniyatabhedo bodhisattvānāmaniyatānāṃ mahāyānādbhedaḥ sū.a.185kha/81 2. viratiḥ — {'dis ni lus kyi nyes par spyod pa rnam pa gsum las ldog pa'i tshul khrims kyi yon tan ston to//} etena trividhātkāyaduścaritādviratiśīlaguṇaṃ darśayati sū.bhā.205ka/107 3. pratikramaḥ — {'gro ba dang ldog pa la} abhikramapratikrame śrā.bhū.6ka/11; pratyāgamanam — {'gro ba dang ldog pa} gamanapratyāgamanam śrā.bhū.50ka/125 4. = {dgag pa} pratikṣepaḥ, pratiṣedhaḥ—{'di ni zhes bya ba ni ldog pa'i bdag nyid yongs su mi 'gyur ba'o//} asyeti pratikṣepātmano'pariṇāmasya ta.pa.63kha/579; \n\n•pā. vyatirekaḥ, vyāptibhedaḥ — {rjes su 'gro ba dang ldog pa} anvayavyatirekau ta.sa.69ka/651; {ldog pa te bsgrub bya med na sgrub byed mi 'byung ba} vyatirekaḥ sādhyābhāve sādhanābhāvaḥ ta.pa.42ka/532; \n\n•kṛ. 1. nivarttamānaḥ—{'jug pa dang ldog pa'i chos de chos can las don gzhan du gyur pa zhig gam don gzhan du ma gyur pa zhig yin} sa pravarttamāno nivarttamānaśca dharmo dharmiṇo'rthāntarabhūto vā syāt, anarthāntarabhūto vā ta.pa.153ka/30 2. vinivarttyam — {de phyir 'tshed pa sogs sgra rnams/} /{mchog tu gsal bar ldog pa yin//} tat pacatyādiśabdānāṃ vinivarttyaṃ parisphuṭam \n\n ta.sa.42kha/431 *3. vyāvṛttam — {rigs mthun pa dang rigs mi mthun pa dag las ldog pa'i don tsam 'dzin pas} sajātīyavijātīyebhyo vyāvṛttasyārthamātrasya grahāt ta.pa.10ka/466; parāvṛttam — {dngos po nyid rigs mi mthun pa las ldog pa'i spyi ni rtags zhes bya'i} vastveva vijātīyaparāvṛttaṃ sāmānyaṃ liṅgamucyate ta.pa.177kha/814. ldog pa na|nivartamānaḥ — {rgyags pa dang bag med pa'i gnas ches mang po dag las ldog pa na} bahutarebhyo madapramādebhyo nivartamāno abhi.bhā.177ka/608. ldog pa khyad par med pa|aviśeṣanivṛttiḥ — {ldog pa khyad par med pa ni ldog pa khyad par med pa ste} aviśeṣeṇa nivṛttiḥ aviśeṣanivṛttiḥ vā.ṭī.85kha/42. ldog pa can|•vi. vyatirekī—{gal te bum pa la sogs pa yang bdag dang bcas par gyur na/} {de'i tshe ji ltar gtan tshigs 'di ldog pa can du 'gyur} yadi tu ghaṭāderapi sātmakatvaṃ bhavet, tat kathamayaṃ heturvyatirekī bhavet ta.pa.249kha/215; \n\n•saṃ. = {ldog pa can nyid} vyatirekitā—{ldog pa can gyi gtan tshigs grub par mi 'gyur ro//} (na) vyatirekitā hetoḥ siddhyet ta.pa.249kha/215; \n\n•pā. vyatirekaḥ, alaṅkāraviśeṣaḥ — {sgra 'jug pa 'am rtogs pa yis/} /{dngos po gnyis ni mtshungs gyur pa/} /{de yi dbye ba brjod pa gang /} /{de ni ldog} ({bzlog} ityapi){pa can zhes brjod//} śabdopātte pratīte vā sādṛśye vastunordvayoḥ \n tatra yadbhedakathanaṃ vyatirekaḥ sa kathyate \n\n kā.ā.322ka/2.4; kā.ā.328ka/2. 177. ldog pa nyid|vyāvṛttatvam lo.ko.1310. ldog pa the tshom nyid|pā. sandigdhavyatirekitvam — {dngos po ma lus rnam shes pa'i/} /{nus pa spong bar byed na yang /} /{khyed la ldog pa'i the tshom nyid/} /{gnas skabs de bzhin thal bar 'gyur//} samastavastuvijñānaśaktyapākaraṇe'pi te \n sandigdhavyatirekitvaṃ tadavasthaṃ prasajyate \n\n ta.sa.122kha/1069. ldog pa dang rjes 'gro|vyāvṛttyanugamau — {gcig bdag nyid las ldog pa dang /} /{rjes 'gro 'di dag med pa nyid//} ekātmani tu naiva sto vyāvṛttyanugamāvimau ta.sa.13kha/153. ldog pa dang rjes 'gro bdag nyid can|vi. vyāvṛttyanugamātmā—{gzhan dag bdag ni ldog pa dang /} /{rjes 'gro bdag nyid can gyi ni/} /{sems pa'i ngo bo nyid du 'dod//} vyāvṛttyanugamātmānamātmānamapare punaḥ \n caitanyarūpamicchanti ta.sa.9kha/121. ldog pa bsdus pa bstan pa'i rnam 'grel|nā. piṇḍanivartananirdeśavārttikam, granthaḥ ka.ta.4294. ldog pa bsdus pa bstan pa'i tshig le'ur bya ba|nā. piṇḍanivartananirdeśakārikā, granthaḥ ka.ta.4293. ldog pa phyin ci log pa|pā. viparītānvayaḥ — {ldog pa phyin ci log na sgrub par byed pa med pa} ({ni bsgrub par bya ba med pa} ) {la nges par bstan gyi} viparītavyatireke ca sādhanābhāvaḥ sādhyābhāve niyata ucyate nyā.ṭī.91ka/252.. ldog pa 'ba' zhig pa|kevalavyatirekī lo.ko.1310. ldog pa ma grub la rjes su 'gro ba la the tshom za ba|pā. sandigdhānvayo'siddhavyatirekaḥ — {thun mong gis ma nges pa dang mi mthun pa'i phyogs las ldog pa la the tshom za ba dang ldog pa ma grub la rjes su 'gro ba la the tshom za bar 'gyur ro//} sādhāraṇānaikāntikaḥ, sandigdhavipakṣavyāvṛttikaḥ, sandigdhānvayo'siddhavyatireko vā syāt nyā.ṭī.81ka/215. ldog pa ma bstan pa|apradarśitavyatirekaḥ lo.ko.1310. ldog pa ma yin|= {ldog pa min/} ldog pa ma yin pa|= {ldog pa min/} ldog pa min|vi. anivarttitam — {'on kyang dngos dang ma 'dres pa/} /{gang yin gzhan las ldog pa min//} kimutāva(kimuta va)stvasaṃsṛṣṭamanyataścānivarttitam \n ta.sa.35ka/366; asaṃhāryam — {mes ni shing la nag po tsam byas pa yang ldog pa ma yin la} śyāmatāmātramapi kāṣṭhe'gnikṛtamasaṃhāryam pra.a.66kha/75. ldog pa med|= {ldog pa med pa/} ldog pa med pa|•vi. avyatirekaḥ — {gang la ldog pa med pa de ni ldog pa med pa'o//} avidyamāno vyatireko yasmin so'vyatirekaḥ nyā.ṭī.90ka/249; \n\n•saṃ. anivṛttiḥ — {des na de 'dra ba'i lus med pa'i phyir ldog pa med par thal ba ma yin no zhe na} (?) tatastādṛśasya dehasyābhāvādanivṛttiprasaṅgaḥ pra.a.65kha/74; anuparamaḥ — {yod pa'i don gyi yul la yang rgyu'i bya ba 'dod pa na rgyu rnams kyi 'bras bu byed pa ldog pa med par thal bar 'gyur te} sadarthaviṣaye ca kāraṇavyāpāra iṣyamāṇe kāraṇānāṃ kāryakriyānuparamaprasaṅgaḥ ta.pa.222ka/913; avirāmaḥ — {rgyu ldog pa med par thal bar 'gyur ba'i phyir ro//} kāraṇāvirāmaprasaṅgāt ta.pa.227ka/169. ldog pa med pa can|vi. avyatirekī — {de gang dag la yod pa de dag ni bsgrub par bya ba la sogs pa ldog pa med pa can no//} sa yeṣāmasti te sādhyādyavyatirekiṇaḥ nyā.ṭī.88kha/245. ldog pa rab tu ma bstan pa|vi. apradarśitavyatirekaḥ lo.ko.1311. ldog pa sel ba|vyāvṛttiḥ ma.vyu.4505. ldog pa'i phyin ci log|= {ldog pa phyin ci log pa/} ldog pa'i blo|pā. vyāvṛttibuddhiḥ — {rjes su 'jug pa dang ldog pa'i blo'i gzung bar bya ba yin pa'i phyir}…{ldog pa'i blo ni 'di snga na med pa yin gyi zhig nas med pa ni ma yin no zhes bya ba'i tha dad pa'i rnam pa'i shes pa'o//} anuvṛttivyāvṛttibuddhigrāhyatvāt… vyāvṛttibuddhiḥ—‘prāgabhāvo'yaṃ na pradhvaṃsābhāvaḥ’ ityādibhedākāraḥ pratyayaḥ ta.pa.62kha/577. ldog pa'i tshul khwims|pā. nivṛttiśīlam — {srog gcod pa la sogs pa spangs pa'i phyir ldog pa'i tshul khrims dang} prāṇātipātādiviratyā nivṛttiśīlam bo.bhū.100ka/127. ldog pa'i mtshan nyid kyis byas pa|vi. avadhīkṛtaḥ — {ldog pa'i mtshan nyid kyis byas pa'i bum pa med pa'i ngo bos gal te bum pa de mi 'dzin na} avadhīkṛtaghaṭāsambhavinā rūpeṇa yadi tasya ghaṭasyāgrahaṇam ta.pa.9kha/464. ldog pa'i yan lag|nivṛttyaṅgam — {rtog pa dang ldan pa rnams don la the tshom yod pa ni 'jug pa'i yan lag yin la/} {don du mi 'gyur ba la the tshom yod pa yang ldog pa'i yan lag yin pa} arthasaṃśayo'pi hi pravṛttyaṅgaṃ prekṣāvatām \n anarthasaṃśayo'pi nivṛttyaṅgam nyā.ṭī.37ka/14. ldog par bgyi|kri. viraṃsyāmi—{btsun pa dam zhig bca' ste/} {gal te 'di dag bdag gi slad du gtsug lag khang rtsig par bgyid na bdag ldog par bgyi'o//} samayenāhaṃ bhadanta viraṃsyāmi yadyete mamārthāya vihāraṃ kārayanti vi.va.121kha/1.10; prativartayiṣyāmaḥ lo.ko.1311. ldog par 'gyur|= {ldog par 'gyur ba/} ldog par 'gyur ba|•kri. 1. vyāvṛttirbhavati — {sems ldog par 'gyur} cittasya vyāvṛttirbhavati sū.bhā.142kha/20; utkramati — {nyi ma ldog par 'gyur ro//} sūrya utkramati vi.pra.259ka/2.68; nivartayati — {de la chung ngu ni skad cig tsam byams pa btang zhing de nas ldog par 'gyur ba ste} tatra mṛduḥ… maitrītyāgaḥ kṣaṇamātraṃ tato nivartayati vi.pra.154ka/3.102; nivartate — {srog gcod pa la sogs pa'i gzhi ches mang po dag las ldog par 'gyur} bahutarebhyaḥ prāṇātipātādīnāṃ nidānebhyo nivartate abhi.bhā.177ka/608; {rkyen gyi rnam par 'dus pa las/} /{rab tu 'jug cing ldog par 'gyur//} kalāpaḥ pratyayānāṃ ca pravartate nivartate \n la.a.136ka/82; {gal te 'bras bu ma lus rnams/} /{cig car byas nas}…{ldog 'gyur na//} niḥśeṣāṇi ca kāryāṇi sakṛt kṛtvā nivarttate \n ta.sa.16kha/187; vinivarttate — {lus rgyu yin par 'gyur na ni/} /{mi mthun ldog par 'gyur ba na//} dehakāraṇatāyāntu vaiguṇye vinivarttate \n pra.a.66ka/74; ta.sa.10ka/122; ativarttate — {mtsho ni gang las ldog 'gyur zhing /} /{lam ni gang las ldog par 'gyur//} (?) kutaḥ pāre'tivartante kva ca vartmātivartate \n a.ka.304ka/39.76 2. vyāvartiṣyate—{de dag gis sems ji ltar ldog par 'gyur} teṣāṃ kathaṃ cittaṃ vyāvartiṣyate sū.bhā.142kha/19 3. viramet — {de ci'i phyir res 'ga' 'ga' zhig tu ldog par 'gyur} tatkimiti kadācit kvacid viramet ta.pa.221ka/912; nivartteta — {der ci zhig dmigs nas rgyu rnams ldog par 'gyur} kiṃ hi tadopalabhya kāraṇāni nivartteran ta.pa.222ka/913; nivarttayet — {de phyir de tsam dang 'brel ba'i/} /{ngo bo nyid kyi ngo bo} ({kyis dngos po} ){nyid/} /{ldog par 'gyur ba} tasmāt tanmātrasambaddhaḥ svabhāvo bhāvameva tu \n nivarttayet ta.pa.283kha/1032; vinivartayet — {gang phyir des na 'gal med pas/} /{gang gis de ni ldog par 'gyur//} na hi tena virodho'sya yena tad vinivartayet \n\n ta.sa.71kha/670; vinivṛttiḥ bhavet — {de lta min na gcig log pas/} /{ji ltar gzhan ni ldog par 'gyur//} anyathaikanivṛttyā'nyavinivṛttiḥ kathaṃ bhavet \n ta.pa.283kha/1032; \n\n•saṃ. nivarttanam — {sems kyi rgyu ni sems yin na/} /{ldog par 'gyur ba ma yin te//} cittakāraṇatāyāṃ hi cetaso na nivarttanam \n pra.a.66ka/74; \n\n•kṛ. vyāvarttamānaḥ — {sgra yi shes pa mang du ni/} /{ldog par 'gyur ba'i ngo bo yin//} vyāvarttamānarūpaśca bhūyasā pratyayo dhvanau \n ta.sa.89ka/811. ldog par bya|= {ldog par bya ba/} ldog par bya ba|kṛ. nivartayitavyam — {sems can bskyab pa'i brtson pa las ldog par mi bya} na…sattvatrāṇavyavasāyo nivartayitavyaḥ śi.sa.155kha/149; nivartitavyam — {de'i phyir rtogs pa dang ldan pa dag gis 'ga' zhig tu 'jug par bya ba ma yin la/} {'ga' las ldog par bya ba yang ma yin no//} tasmānna prekṣāvadbhiḥ kvacit pravarttitavyaṃ na nivarttitavyaṃ vā kutaścit pra.a.22ka/25; vinivartitavyam — {yongs su bsngo ba las ldog par mi bya} na pariṇāmanāyāḥ… vinivartitavyam śi.sa.155kha/149. ldog par byed|= {ldog byed/} ldog par byed nus|vi. vyāvarttanakṣamaḥ — {yod pa tsam gyis de kun gyi/} /{skyon rnams ldog par byed nus yin//} sattāmātreṇa te sarve doṣavyāvarttanakṣamāḥ \n ta.sa.105kha/925. ldog par byed pa|= {ldog byed/} ldog par mi 'gyur|kri. na nivarttate — {tshad ma rnams ni log na yang /} /{gzhal bya ldog par mi 'gyur ro//} pramāṇānāṃ nivṛttyāpi na prameyaṃ nivarttate \n ta.sa.88ka/801; na vinivarttate — {de ltar rig byed dag la yang /} /{dogs pa de yang ldog mi 'gyur//} yadyevaṃ vaidike'pyeṣā na śaṅkā vinivarttate \n ta.sa.89ka/809; ucchidyate na hi — {rkyen rnams rgyun ni ma chad na/} /{sgyu ma'ang ldog par mi 'gyur gyi//} pratyayānāmanucchede māyāpyucchidyate na hi \n bo.a.31kha/9.14; na vidīryate — {sred pa ci phyir ldog mi 'gyur//} tṛṣṇe kiṃ na vidīryase bo.a.34kha/9.99. ldog byed|•kri. 1. nivarttanaṃ karoti — {skyes bu 'jug dang ldog byed kun/} /{thabs byung don du gnyer bas yin//} upeyārthitayā sarvaḥ pravarttananivarttane \n karoti puruṣaḥ pra.a.23ka/26; nivarttayati — {khyad} ({khyab} ){par byed pa'i rang bzhin nyid log na rang gi khyad} ({khyab} ){par bya ba ldog par byed la} svabhāva eva hi vyāpako nivarttamānaḥ svaṃ vyāpyaṃ nivarttayati ta.pa.159ka/40 2. nivartayiṣyati — {dad pa tsam dang dga' ba tsam dang dang ba tsam dang 'dun pa tsam de'ang phyir zlog cing 'bral bar byed ldog par byed de} tadapi śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vi(ni)vartayiṣyanti a.sā.159kha/90; \n\n•saṃ. nivarttanam — {bar du 'jug pa'i the tshom ldog par byed pa'i mngon sum gyis mthong ba las bla lhag pa yod do zhe na} antarālavarttisandehanivarttanamadhikaṃ pratyakṣadṛṣṭe'stīti cet ta.pa.36ka/520; \n\n•vi. nivarttakaḥ — {ji ltar dngos nyid sgrub pa la/} /{dngos po rnams kyi sgrub byed 'dod/} /{de bzhin dngos nyid rang ldog na/} /{dngos rnams ldog par byed pa yin//} yathā vastveva vastūnāṃ sādhane sādhanaṃ matam \n tathā vastveva vastūnāṃ svanivṛttau nivarttakam \n\n pra.vā.29ka/2.96. ldog mi 'gyur|= {ldog par mi 'gyur/} ldog min|= {ldog pa min/} ldog med|= {ldog pa med pa/} ldog mtshams|•saṃ. avadhiḥ — {de lta bas na stong pa spyi'i ldog mtshams su byas nas mtshungs pa'am khyad par can nyid rigs pa ma yin te} tasmāt sāmānyasya śūnyamavadhiṃ kṛtvā samatvaṃ viśiṣṭatvaṃ vā (vā')yuktam ta.pa.12ka/469; \n\n•vi. avadhīkṛtam — {ldog mtshams dngos dag las zhes bya ba ni snam bu la sogs pa don gzhan dag las so//} avadhīkṛtavastubhya iti paṭādibhyo'rthāntarebhyaḥ ta.pa.71kha/595. ldog mtshams su byas nas|avadhiṃ kṛtvā — {gang zhig 'di ldog mtshams su byas nas mtshungs pa'am khyad par can du 'gyur ba des na de yang ldog mtshams dang mtshungs pa dang mi 'dra bar snang bar 'gyur ro//} yo yamavadhiṃ kṛtvā samo viśiṣṭo vā bhavati, tena so'pyavadhiḥ samo viṣamaśca dṛśyate ta.pa.12ka/469. ldog mtshams dang ldan pa|vi. avadhimān — {gal te ldog mtshams de des mtshungs pa'am mi 'dra bar snang bar ma gyur na/} {cig shos ldog mtshams dang ldan pa yang mtshungs pa'am mi 'dra bar snang bar mi 'gyur ro//} yadi hi so'vadhistena samo viṣamo vā na dṛśyeta, itaro'pyavadhimān samo viṣamo vā na dṛśyeta ta.pa.12ka/469. ldog la the tshom|pā. sandigdhavyatirekitvam, anaikāntikahetvābhāsabhedaḥ — {des na sgrub pa 'di la ni/} /{ldog la the tshom bsal} ({gsal} ){bar yod//} sandigdhavyatirekitvaṃ vyaktaṃ tenātra sādhane \n\n ta.sa.101kha/895; = {ldog la the tshom za ba/} ldog la the tshom za|= {ldog la the tshom za ba/} ldog la the tshom za nyid|pā. sandigdhavyatirekitvam, anaikāntikahetvābhāsabhedaḥ — {gtan tshigs de rnams thams cad la/} /{ldog la the tshom za nyid de//} sandigdhavyatirekitvaṃ sarveṣveteṣu hetuṣu \n ta.sa.19ka/207. ldog la the tshom za ba|pā. sandigdhavyatirekitvam, anaikāntikahetvābhāsabhedaḥ — {gtan tshigs nyid du 'dod na yang /} /{ldog la the tshom za ba yi/} /{skyon nyid rjes su 'jug par 'gyur//} hetutvenāpi sammate \n sandigdhavyatirekitvadoṣa evānuvarttate \n\n ta.sa.122kha/1069; sandigdhavyatirekitā — {gtan tshigs te/} /{ldog la the tshom za ba min//} na taddhetvoḥ sandigdhavyatirekitā ta. sa.44kha/446; {dus nyid skyes bu nyid sogs la/} /{sngar bzhin ldog la tho tshom za//} kālatvapuruṣatvādau sandigdhavyatirekitā \n\n pūrvavat ta.sa.102ka/899. ldong|=(?) kudaṇḍaḥ ma.vyu.5355. ldong ris|nā. vardhamānaḥ, śāstā — {khyu mchog dang ldong ris dang de smra ba gang yin pa khyu mchog dang ldong ris la sogs pa ste/} {nam mkha'i gos can la sogs pa'i ston pa ni} ṛṣabho vardhamānaśca tāvādī yasya sa ṛṣabhavardhamānādirdigambarāṇāṃ śāstā nyā.ṭī.89ka/245. ldong ros|1. manaḥśilā — {sa'i nang du gter gzhug par bya ste}…{bskyod pa la ldong ros so//} bhūmigarbhe nidhāpanīyam …stobhe manaḥśilām vi.pra.95kha/3.8; {a mra'i 'bras bu}…{ldong ros kyi phye mas kha dog bsgyur ba 'dra ba rtsi ser ba} manaḥśilācūrṇarañjitānīvātipiñjarāṇi…āmraphalāni jā.mā.28kha/34; manaḥśilā manoguptā manohvā nāgajihvikā \n naipālī kunaṭī golā a.ko.2. 9.108; manaḥśabdavācyā śilā manaḥśilā a.vi.2. 9.108; śilā yo.śa.58, 79, 84 2. haritālam— {yung ba ldong ros bsres pa} haridrāharitālamiśram sa.u.10.27. ldongs|= {ldongs pa/} ldongs pa|•vi. andhaḥ — {ci ldongs pa zhig gam 'on te phyogs shes pa zhig} kimandho'tha deśajñaḥ la.vi.156kha/233; {gti mug gis ldongs} mohāndhāḥ ra.vi.126ka/109; {ma rig ldongs rnams kyi} avidyāndhaiḥ ra.vi.102ka/51; *nikūjitam ma.vyu.5238; \n\n•saṃ. = {ldongs pa nyid} andhatvam — {de dag mi yi lus su gyur na yang /} /{ldongs pa dang ni 'on pa glen pa ste//} manuṣyabhāvatvamupetya cāpi andhatvaṃ badhiratvaṃ jaḍatvameti \n sa.pu.38ka/68. ldongs par gyur|= {ldongs par gyur pa/} ldongs par gyur pa|vi. andhībhūtaḥ — {kye ma'o sems can 'di dag ni}…{ldongs par gyur pa yongs su 'dren pa med pa} bateme sattvāḥ…andhībhūtāḥ pariṇāyakavikalāḥ śi.sa.158kha/152; jātyandhabhūtaḥ — {ldongs par gyur pa'i mig tu deng gyur cig/} jātyandhabhūtasya bhavādya cakṣuḥ rā.pa.251ka/152. ldon|=(prā.) kri. = ({lan} ){'debs pa} visarjayati ma.vyu.6590. ldob|grahaṇam — {de ni thos pa ldob cing 'dzin gsal dang //} tasya śrutagrahaṇadhāraṇapāṭavaṃ ca jā.mā.69ka/80. ldob skyen|medhā — {ma dregs ngo tsha byin che mdangs ldan grags/} /{des la ldob skyen stobs chen dag pa rnams//} anunnatihrīmatikāntikīrtidākṣiṇyamedhābalaśuklatānām \n\n jā.mā.186kha/217. ldob skyen pa|= {mkhas pa} ākṛṣṭimān, medhāvī ma.vyu.2908; mi.ko.119kha \n ldom bu ba|spaśaḥ, cāraḥ — yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ \n cāraśca gūḍhapuruṣaḥ a.ko.2.8.13; spaśati bādhate parāniti spaśaḥ \n spaśa bādhanasparśanayoḥ a.vi.2.8.13. ldom zhing 'phyan|kri. bhramati — {grul bum dag ni gdong tshig ldom zhing 'phyan//} kumbhāṇḍakāḥ ploṣṭamukhā bhramanti sa.pu.34kha/58. sdang|= {sdang ba/} sdang ldan pa|vi. dveṣadurbhagaḥ — {de dag kyang ni sdang ldan pa'i/} /{rje dpon de la gsod par rgol//} te'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam \n\n bo.a.14kha/6.4. sdang ba|•kri. (avi.; aka.) dveṣṭi — {'gran dang rgyal dang sdang ba dang //} spardhate jayati dveṣṭi kā.ā.324ka/2. 61; dviṣati — {ji ltar sdang zhe na} kathaṃ dviṣati abhi.sphu.303ka/1167; dviṣate lo.ko1312; \n\n•saṃ. 1. = {zhe sdang} dveṣaḥ — {sdang ba'i rnyog pas de dag la/} /{gdug pa bya bar su yis 'os//} eteṣāṃ dveṣakāluṣyāt krauryaṃ kaḥ kartumarhati \n a.ka.304ka/39.80; vidveṣaḥ — {sdang ba'i dbang gyur mi bsrun pa//} vidveṣavivaśaḥ khalaḥ a.ka.342kha/45.7; pradveṣaḥ — {da ni yod pa dang med pa dag la ci zhig sdang zhe na} ka idānīṃ pradveṣaḥ sadasattvayoḥ ta.pa.154kha/762; doṣaḥ — {sdang dang rab rib rnam par 'joms mdzad dam chos nyi ma de la 'dud//} tasmai dharmadivākarāya …doṣatimiravyāghātakartre namaḥ \n\n ra.vi.79kha/11; dviṣ — {chags dang sdang dang rmongs dang de'i/} /{kun ldang drag dang bag chags dang //} rāgadviḍmohatattīvraparyavasthānavāsanāḥ \n ra.vi.108kha/67; kopaḥ — {gnod par byed pa'i dus na de nyid med pa la gnod par bya bar mi nus pa de'i tshe ni sdang bar 'dzin pa'i don med do//} na cāpakārastasya śakyaḥ kartumapakārakāle tasyaivābhāvāt vṛthā kopaparigrahaḥ pra.a.129kha/139; pratihatiḥ — {sdang ba ni zhe sdang ngo //} pratihatiḥ dveṣaḥ ta.pa.305ka/1069 2. = {dgra bo} amitraḥ, śatruḥ — {byams pa rnams la sdang bar spyod pa'i tshul bzung na//} mitreṣvamitracaritaṃ parigṛhya vṛttam jā.mā.145ka/168; \n\n•vi. dviṣaḥ—{lus can rnams kyi tsher gyur pa/} /{de dus rtsod la sdang ba byung //} babhūva dehināmāyustasya kāle kalidviṣaḥ \n\n a.ka.48ka/5. 12; vidviṣaḥ — {theg pa chen po'i chos la sdang ba} mahāyānadharmavidviṣaḥ ra.vi.89ka/28; dveṣī — {zhi la sdang ba'i bdud} śamadveṣī…māraḥ a.ka.30kha/3.136; {yon tan med de yon tan la/} /{sdang ba} nirguṇaḥ sa guṇadveṣī a.ka.49ka/5.26; vidveṣī — {bcom ldan 'das kyi bstan pa la sdang ba} bhagavacchāsanavidveṣī a.śa.44ka/38; vidveṣṭī — {phrag dog dri ma dag gis sdang bar yang} vidveṣṭyapīrṣyāmalaiḥ pra.vṛ.261kha/1; pratighātī — {theg pa mchog la dang ba dang /} /{bar ma dang ni sdang ba yi//} yānāgre'bhiprasannānāṃ madhyānāṃ pratighātinām \n ra.vi. 125ka/105; dviṣṭaḥ — {sems can rnams la sdang ba} sattveṣu tu dviṣṭaḥ bo.bhū.98ka/125; duṣṭaḥ — {gshin rje yi/} /{pho nya la sogs sdang ba rnams//} yamadūtādayo duṣṭāḥ bo.a.6ka/2.53; jighāṃsuḥ — {khyod kyis sdang ba byams pas btul//} jitā… tvayā maitryā jighāṃsavaḥ śa.bu. 122; \n\n•bhū.kā.kṛ. pratihataḥ — {chos la sdang ba'i 'jig rten na} dharmatāpratihate loke ra.vi.125ka/106. sdang bar gyur nas|pradūṣya — {sems kyang sdang bar gyur nas} cittaṃ ca pradūṣya a.śa.120kha/110. sdang ba'i yid|vimanaskatā — {klu rnams la ni sdang ba'i yid/} /{sa yi bdag pos btang ma gyur//} mahīpatiḥ… na ca tatyāja nāgeṣu vimanaskatām \n\n a.ka.348kha/46.17. sdang ba'i sems bskyed|cittaṃ pradūṣitam — {dgra bcom pa la khyod kyis sdang ba'i sems bskyed do//} arhato'ntike tvayā cittaṃ pradūṣitam a.śa.137kha/127. sdang ba'i sems bskyed nas|cittaṃ pradūṣya — {slob pa dang mi slob pa'i dge slong rnams la sdang ba'i sems bskyed nas} śaikṣāśaikṣabhikṣuṣu cittaṃ pradūṣya a.śa.254ka/233. sdang ba'i sems dang ldan pa|vi. duṣṭacittaḥ — {sems can sdang ba'i sems dang ldan pa dang sdig pa'i sems dang ldan pa dang} sattvo duṣṭacittaḥ pāpacittaḥ sa.pu.85ka/143; ma.vyu.2951. sdang ba'i sems ldan|= {sdang ba'i sems dang ldan pa/} sdang bar 'gyur|kri. 1. pradūṣayiṣyati — {sems sdang bar mi 'gyur} mā…cittaṃ pradūṣayiṣyati a.śa.253ka/232 2. dviṣyāt — {chags pa dang sdang ba dang rlom pa dang rmongs par 'gyur ro//} rajyeta dviṣyānmanyeta muhyed abhi.bhā.48kha/1057; kopaḥ syāt — {bdag yod na ni de rang dbang yin pas gzhan sdug bsngal bar byed pa'i phyir sdang bar 'gyur na} ātmani hi sati sa svatantraḥ paraduḥkhavidhāyīti kopaḥ syād pra.a.129kha/139. sdang bar byed|= {sdang bar byed pa/} sdang bar byed pa|•kri. 1. pradūṣayati — {de}…{sems kyis sdang bar byed do//} sā… cittaṃ pradūṣayati a.śa.120kha/110; 2. dviṣet — {sdang mi byed} na dviṣet bo.a.28ka/8.121; dveṣayet — {mi rnams thams cad sdang bar byed//} dveṣayet sarvamānuṣān he.ta.28ka/94; \n\n•saṃ. pradveṣaḥ — {dang po de ltar 'gyur ba la/} /{rgyu mtshan gang gis sdang bar byed//} prathamasya tathābhāve pradveṣaḥ kena hetunā \n\n ta.sa.104ka/918; vidveṣaṇam — {oM dzrIM s+WA hA/} {sdang bar byed pa'o//} vidveṣaṇam \n oṃ jrīṃ svāhā he.ta.3kha/6. sdang bar rab bgyid pa|kri. pratihanyate — {khyod la'ang sdang bar rab bgyid pa'i/} /{rmongs pa mi bzad pa la gzigs//} tvayyapi pratihanyante paśya mohasya raudratām \n\n śa.bu.116ka/148. sdang bas rgol ba|saṃrambhaḥ — {sdang bas rgol bar rtsol byed pa/} /{mang po'ang gzhom par bya ba ni//} mahato'pi hi saṃrambhāt pratihantuṃ samudyatāḥ \n śa.bu.111kha/43. sdang bya|kṛ. dveṣaṇīyam — {de dag ni zhe sdang dang zhe sdang ba po dang sdang bya la sogs pa rnam pa gsum gyis yin la} te ete dveṣadviṣṭadveṣaṇīyādinā traidhena pra.pa.84kha/110; dveṣyam — {'phyar ba su yis sdang bya min/} /{rab 'dud su yis snying sdug min//} uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ \n a.ka.237ka/27.27. sdang mi byed|kri. na dviṣet — {'jigs pa skye ba'i lus de la/} /{su zhig dgra bzhin sdang mi byed//} na dviṣetkastamātmānaṃ śatruvadyo bhayāvahaḥ \n\n bo.a.28ka/8.121. sdang mig|kruddhadṛṣṭiḥ — {sdang mig brgyad gnyis lo yi tshul//} kruddhadṛṣṭiḥ…dviraṣṭavarṣākṛtiḥ he.ta.5ka/12. sdang med|pā. avairā — {sdang med ces pa sangs rgyas kyi/} /{rig pa bzlas pas sbrul chen ni/} /{'jigs rung de dang gzi brjid che/} /{gzhan gyis kyang ni 'jigs mi 'gyur//} tasmādajagarād ghorādanyato vā mahaujasaḥ \n avairākhyāṃ buddhavidyāṃ japato na bhavedbhayam \n\n a.ka.60ka/6.82. sdang 'os|vi. dveṣyam — {skyed tshal dkrugs pa'i gnod pa yis/} /{tshogs rnams sdang 'os nyid du gyur//} udyānamardanakṣepairgaṇānāṃ dveṣyatāṃ yayau \n\n a.ka.177kha/20.26. sdang 'os nyid|dveṣyatā — {skyed tshal dkrugs pa'i gnod pa yis/} /{tshogs rnams sdang 'os nyid du gyur//} udyānamardanakṣepairgaṇānāṃ dveṣyatāṃ yayau \n\n a.ka.177kha/20.26. sdan grogs|=* vayasyaḥ ma.vyu.7694. sdar|= {sdar ma/} sdar ma|vi. kātaraḥ — {stag dang khra} ({khrag} ){la sogs pa'i 'jigs su rung ba'i yul mthong ba la sogs pa'i stobs kyis kyang res 'ga' sdar ma'i yid rmugs pa'i mtshan nyid kyi yid kyi 'gyur ba 'byung ba kho na'o//} śārdūlaśoṇitādibībhatsaviṣayadarśanādibalenāpi kasyacit kātaramanasaḥ sañjāyata eva mohādilakṣaṇo manaso vikāraḥ ta.pa.96ka/644; parikātaraḥ — {rgyal po gcig pus g}.{yul ngor dmag gi dpung las rgyal/} /{sems tsam tshar bcad phyir ni sdar ma ma byed cig/} eko nṛpān yudhi vijitya samastasainyān mā cittavigrahavidhau parikātaro bhūḥ \n\n jā.mā.199ka/231; bhīruḥ — {de nas der ni g}.{yul bsres pa/} /{sdar ma rnams ni skrag par byed//} atha pravavṛte tatra bhīrūṇāṃ dhṛtidāraṇaḥ \n jā.mā.67ka/77. sdar ma'i tshul|kātaratvam — {de ni sems kyi ngang brtan dang /} /{sdar ma'i tshul las gyur pa yin//} taccittasya dṛḍhatvena kātaratvena cāgatam \n bo.a.15ka/6.18. sdig|= {sdig pa/} sdig gi las|= {sdig las/} sdig gi las can|= {sdig las can/} sdig grogs|= {sdig pa'i grogs po/} sdig 'gro|= {ma nu} pāpacelī, pāṭhā mi.ko.57kha \n sdig can|= {sdig pa can/} sdig can ma|vi.strī. pāpā — {des kyang mi bdag yongs shes nas/} /{skad cig gdong dud sdig can ma//} nṛpaṃ sāpi parijñāya pāpā kṣaṇamadhomukhī \n a.ka.269kha/32.52. sdig chen|vi. mahāpāpī — {sdig chen sdig ni zad bya'i phyir//} mahāpāpinaḥ pāpakṣayāya sa.du.245/244. sdig 'joms|= {sangs rgyas} aghahantā, buddhaḥ ma.vyu.48. sdig to|•saṃ. pāpam — {sdig to'i las byas kyis 'jigs shing bag tsha ba rnams kyi} pāpakarmādhyāpattibhayabhītānām ga.vyū.115kha/204; kilbiṣam — {sdig to byed pa} kilbiṣakārī ga.vyū.191ka/273; \n\n•vi. pāpaḥ — {sdig to'i grogs po} pāpamitram ga.vyū.115ka/204; pātakī ma.vyu.6801. sdig to byed|= {sdig to byed pa/} sdig to byed pa|vi. kilbiṣakārī — {mi ma byin par len pa rku ba sdig to byed pa} adattādāyināṃ puruṣāṇāṃ caurāṇāṃ kilbiṣakāriṇām ga.vyū.191ka/273; kṛtapāpaḥ — {mi ma byin par len pa}…{sdig to byed byed pa} adattādāyināṃ puruṣāṇāṃ…kṛtapāpānām ga.vyū.191ka/273. sdig to'i grogs|= {sdig to'i grogs po/} sdig to'i grogs po|pāpamitram — {sdig to'i grogs po dang phrad kyis 'jigs shing bag tsha ba'i sems can rnams sdig to'i grogs po dang phrad pa'i 'jigs pa rnam par bzlog pa} pāpamitrasamavadhānabhayabhītānāṃ sattvānāṃ pāpamitrasamavadhānabhayavinivartanatāyai ga.vyū.115ka/204. sdig to'i las|pāpakarma, akuśalakarma — {sdig to'i las byas kyis 'jigs shing bag tsha ba rnams kyi sdig to'i las byed pa'i 'jigs pa rnam par bzlog pa dang} pāpakarmādhyāpattibhayabhītānāṃ pāpakarmādhyāpattibhayavinivartanatāyai ga.vyū.115kha/204. sdig 'dra ba'i mtshan nyid|pāpalakṣaṇam ma.vyu.8893. sdig ldan|vi. pāpī—{sdig ldan bdag la bskyab tu gsol//} māṃ rakṣatu pāpinam bo.a.6ka/2.51; sapāpaḥ — {legs byas dag gi ro yang gson/} /{sdig ldan shi ba min yang shi//} sukṛtī jīvati śavaḥ sapāpastu mṛto'mṛtaḥ \n a.ka.293ka/37.63; kaśmalaḥ — {gza' dang ma mo sdig ldan rnams/} /{'byung po ma lus 'ching bar 'gyur//} sarvāṃ bandhayate bhūtāṃ grahamātarakaśmalām \n\n ma.mū.252kha/288. sdig ldan pa|= {sdig ldan/} sdig pa|•saṃ. 1. pāpam — {zhe sdang lta bu'i sdig pa med//} na ca dveṣasamaṃ pāpam bo.a.14kha/6.2; {sdig pa bshags pa} pāpadeśanā bo.pa.70ka/38; pāpmā — {mi rnams 'di ni sdig pa mngon sum du 'ongs so snyam nas} puruṣāḥ sākṣādayaṃ pāpmeti manyamānāḥ jā.mā.144kha/167; aṃhaḥ — {bcom ldan dge 'dun dang bcas pa/} /{sdig pa zhi ba'i slad du mchod//} sasaṅghamaṃhasaḥ śāntyai bhagavantamapūjayan \n\n a.ka.201ka/84.22; agham — {myos 'gyur rig sngags sdug bsngal rgyur 'gyur ba/} /{sdig pa'i ma mo'i byur ngan mngon sum bzhin//} unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām \n jā.mā.93kha/107; nighaḥ — {yang dang yang 'khor bar skye ba dang 'chi ba'i tshul gyis gnod par byed pas sdig pa rnams so//} punaḥ punaḥ saṃsāre jātijarāmaraṇayogena nighnantīti nighāḥ abhi. sa.bhā.42kha/59; atyayaḥ—{sdig pa byas pa'ang bshags so//} atyayadeśanāṃ ca cakre jā.mā.115ka/134; āgaḥ — {sdig pa byas pa yi/} /{blon po}…{nges par bskrad//} mantriṇāṃ…nirastāni kṛtāgasām \n\n a.ka.263ka/96. 9; kalmaṣaḥ, o ṣam—{srog chags 'tshe sogs sdig pa la//} prāṇihiṃsādi kalmaṣe ta.sa.102kha/902; vṛjinam — {de nas de dag chags bral skyes/} /{sdig pa btang nas}… {rab byung ni/} /{blangs nas} atha te jātavairāgyāḥ pravrajyāṃ vṛjinojjhitāḥ \n ādāya a.ka.203ka/84.48; pātakaḥ, o kam — {rnam pa kun tu gsol btab kyang /} /{bdag ni sdig pa mi byed do//} sarvathā prārthyamāno'pi na kariṣyāmi pātakam \n\n a.ka.290ka/37.30; paṅkaḥ śrī.ko.164kha; kalkaḥ śrī.ko.164ka; adharmaḥ—{sdig pas 'jigs nas de dag kun/} /{gal te de ni mi byed na//} tānyadharmabhayādvā yadyayaṃ na karoti \n jā.mā.135ka/156; kaluṣam — {bdag ni sdig pa byed de la/} /{grogs po yis ni snying rje mdzod//} tasya me kuru kāruṇyaṃ sakhe kaluṣakāriṇaḥ \n a.ka.169ka/19.61; kilbiṣam — {de mthong sdig pa zad gyur pa//} tatsaṃdarśanakṣīṇakilbiṣaiḥ a.ka.55kha/6.26; duṣkṛtam — {rang gi sdig gis srog ni chad ma gyur//} na ca yānti nāśaṃ dhṛtā duṣkṛtaiḥ svaiḥ jā.mā.176ka/204; duritam — {sdig pa ma lus pa spangs pa} prahīṇāśeṣaduritāḥ ta.pa.322kha/1112 2. = {sdig pa nyid} kāluṣyam — {de mthong sdig pa nyams pa yis/} /{zhabs la btud de rab tu smras//} taddṛṣṭinaṣṭakāluṣyaḥ provāca caraṇānataḥ \n\n a.ka.82kha/8.38 3. = {karka Ta} karkaṭaḥ, jalajantuviśeṣaḥ — {khyu mchog nyams las 'khrig pa'i bya ba la/} /{rab tu sbyor zhing sdig pas bzung ba bzhin//} vṛṣavyapāyānmithunakriyāyāṃ samudyataḥ karkaṭadurgraheṇa \n a.ka.219ka/88.56; kulīraḥ — syāt kulīraḥ karkaṭakaḥ a.ko.1.12.21; kau bhūmau līyata iti kulīraḥ \n līṅ śleṣaṇe \n kulīḥ paralokāya īrayatīti vā a.vi.1.12.21 4. = {sdig pa r+ya can} vṛścikaḥ — {sdig pa dang ni byi ba sna tshogs dang //} vicitrikā vṛścikamūṣikāśca sa.pu.34ka/56 5. vṛścikaḥ, rāśiviśeṣaḥ — {lho ru glang dang karka Ta dang bu mo dang sdig pa dang chu srin dang nya'i khyim la} dakṣiṇe vṛṣabhakarkaṭakanyāvṛścikamakaramīnarāśau vi.pra.237kha/2. 40 6. tarjanam — {bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o//} vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha/68; tarjanā — {dge slong nga rgyal can dag khro ba dang /} /{de bzhin gshe zhing sdig pa'ang bzod par byed//} adhimānaprāptānāṃ kṣamanti bhikṣuṇām \n ākrośa paribhāṣa tathaiva tarjanām sa.pu.6kha/8; \n\n•vi. pāpaḥ — {sdig sems} pāpacittam bo.a.10kha/5.8; {sdig pa'i las rnams ma zad bar dag tu/} /{sdug bsngal rgyun chags che yang yong mi 'chi//} duḥkhe mahatyavikale'pi no mriyante yāvat parikṣayamupaiti na karma pāpam jā.mā.176ka/204; pāpakaḥ — {sdig pa'i kun tu rtog pa} pāpakān saṅkalpān bo.bhū.85ka/108; {sdig pa mi dge ba'i chos} pāpakairakuśalairdhamaiḥ a.śa.241kha/222; pāpikā — {sdig pa'i lta ba} pāpikāṃ dṛṣṭim bo.bhū.85ka/108; {sdig pa'i tshig} pāpikāṃ vācam bo.bhū.77ka/99; kaluṣaḥ — {sdig pa'i sems ldan gnyis skyes 'di'i/} /{rnam rtog 'di ni 'jigs su rung //} saṅkalpo'yaṃ dvijasyāsya krūraḥ kaluṣacetasaḥ \n a.ka.52ka/5.61; {sdig pa'i las} kaluṣaṃ karma a.ka.355ka/47.46; apuprayam — {sdug bsngal gzhir 'gyur gtam ngan rjes 'brang ba'i/} /{sdig pa'i lam las de bas slar log la//} duḥkhapratiṣṭhādayaśonubaddhādapuṇyamārgāduparamya tasmāt \n jā.mā.27ka/31; akuśalam — {sdig pa'i ngang tshul 'di yi ni/} /{byung ba'i mtha' 'di mnyan par gyis//} asyākuśalaśīlasya vṛttāntaḥ śrūyatāmayam \n\n a.ka.299ka/39.23. sdig pa bgyis pa|vi. pāpakārī — {sems can sdig pa bgyis pa dmyal ba la sogs pa'i dbang du gyur pa} pāpakāriṇāṃ nārakādivaśībhūtānāṃ sattvānām sa.du.243/242. sdig pa can|•vi. pāpī — {sdig pa can gyi sems ni min//} na tu cittāni pāpinām a.ka.264kha/97.5; {de nas sdig can de yis de/} /{bsil ba'i tshal gyi dur khrod du/} /{rab tu bskyal tshe} tataḥ śītavanaṃ tasyāṃ śmaśānaṃ tena pāpinā \n prāpitāyām a.ka.88ka/9.19; pāpaḥ — {sdig can rnams kyi sdig pa ni/} /{shin tu sbas kyang phyogs rnams rgyug/} dikṣu dhāvati pāpānāṃ suguptamapi pātakam \n\n a.ka.80kha/8.16; pāpakaḥ — {smon lam log pas bslang ba'i sems sdig pa can bskyed kyis} mithyāpraṇidhānasamutthaṃ pāpakaṃ cittamutpāditam vi.va.131kha/1. 20; {phyogs dang phyogs mtshams su yang sdig pa can gyi mi snyan pa 'byung ba'i phyir ro//} digvidikṣu ca pāpakāvarṇaniścaraṇāt sū.bhā.221ka/129; pāpātmā — {sdig can rnams kyis bdag ni khrid bzhin du//} pāpātmabhirvipratikṛṣyamāṇaḥ jā.mā.112kha/131; pāpikā — {gya gyu ci yin sdig can lta//} kiṃ kuṭilam ? pāpikā dṛṣṭiḥ abhi.bhā.250kha/846; pāpīyān — {bdud sdig can} māraḥ pāpīyān a.sā.289ka/163; pāparataḥ — {bdag cag ni ma dad pa sdig pa can sangs rgyas dang chos dang dge 'dun gyis spangs par gyur pa'o//} aśrāddho'bhūvaṃ pāparato buddhadharmasaṅghaparivarjitaḥ kā.vyū.216kha/276; kaluṣaḥ — {bud med sdig pa can rnams lo//} kaluṣāḥ kila yoṣitaḥ a.ka.267ka/32.22; bahukalmaṣaḥ — {sdig can rnams kyis ma rnyed pa/} /{de bzhin gshegs gsungs rin chen yin//} tathāgatavacoratnamalabdhaṃ bahukalmaṣaiḥ \n\n ta.sa.122ka/1063; duṣkṛtī — {nor las byung ba'i grong du bdag /sdig} {can phyugs dag skyong bar gyur//} abhavaṃ vāsavagrāme duṣkṛtī paśupālakaḥ \n a.ka.168ka/19.53; kṛtaghnaḥ — {nor de 'byor tshogs sdig pa can/} /{bram ze} tadvittapūrṇavibhavo brāhmaṇaḥ…kṛtaghnaḥ a.ka.207kha/23.52; nṛśaṃsaḥ — {sdig can yun ring nas 'ongs pa/} /{bdag mthong rgyal po'i bu mo de//} rājaputrī cirāyātaṃ nṛśaṃsamavalokya mām \n a.ka.104ka/10.48; \n\n•avya. ku — {bram ze sdig can} kubrāhmaṇaḥ mi.ko.65ka \n sdig pa can gyi skye bo|pāpajanaḥ — {sdig pa can gyi skye bo la/} /{mthun pa'i chad pas mi gcod cing //} nānārūpaṃ na kurvīta daṇḍaṃ pāpajanasya ca \n su.pra.38ka/71. sdig pa can gyi sa|pāpabhūmiḥ, kṣetrabhedaḥ ma.vyu.5301; mi.ko.34kha \n sdig pa chen po|mahāpāpam — {sdig pa chen po byed pa} mahāpāpakārī sa.du.243/242; pātakam — {sdig pa chen po ma lus pa/} /{gal te dbang phyug byed na ni//} īśvaraḥ kurute cetpātakānyakhilāni \n jā.mā.135ka/156. sdig pa chen po byed pa|vi. mahāpāpakārī — {dmyal ba la sogs pa'i dbang du gyur pa'i sems can sdig pa chen po byed pa} nārakavaśagatasattvānāṃ mahāpāpakāriṇām sa. du.243/242. sdig pa 'joms pa|vi. aghamarṣaṇam — triṣvaghamarṣaṇam a.ko.2.7.47; aghaṃ mṛṣyate nāśyate'nena aghamarṣaṇam \n mṛṣu sahane a.vi.2.7.47. sdig pa thams cad dag pa'i me'i mchod pa'i ting nge 'dzin|nā. sarvapāpaśuddhāgnipūjānāmasamādhiḥ, granthaḥ ka.ta.1335. sdig pa thams cad sel ba|sarvaṃ kaṣāyaṃ śāṭayati ma. vyu.2423. sdig pa dang ldan pa|= {sdig ldan/} sdig pa dang bral ba|= {sdig bral/} sdig pa rnam par bral ba|= {sdig pa rnam bral/} sdig pa rnam par sbyangs|= {sdig pa rnam par sbyangs pa/} sdig pa rnam par sbyangs pa|vi. vidhūtapāpaḥ ma.vyu.5343. sdig pa rnam bral|vi. vyapagatakaluṣaḥ — {sdig pa rnam bral byang chub spyod la rjes su gnas pa'i sngags pa} vyapagatakaluṣo bodhicaryānurūḍho mantrī vi.pra.31kha/4.5. sdig pa spangs|= {sdig pa spangs pa/} sdig pa spangs pa|vi. vāhitapāpaḥ ma.vyu.2554; dra. {sdig pa spangs byas pa/} sdig pa spangs pa nyid|brāhmaprayam — {'di dag gi sdig pa spangs pa nyid ni zhig go/} dhvastameṣāṃ brāhmaṇyam la.a.154ka/101. sdig pa spangs byas pa|vi. vāhitapāpaḥ — {gang dag sdig pa spangs byas pas/} /{don dam pa yi bram ze ni//} ye ca vāhitapāpatvād brāhmaṇāḥ pāramārthikāḥ \n ta.sa.131ka/1115. sdig pa spyod pa|vi. pāpasamācāraḥ — {bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}… {sdig pa spyod pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… na pāpasamācārāṇām su.pa.21kha/2; pāpakārī — {'dod pa rnams dang bral ba ni/} /{sdig pa spyod las 'byung bar 'gyur//} abhilāṣavighātāśca jāyante pāpakāriṇām \n\n bo.a.21kha/7.41; pāparataḥ — {chos mi ldan dang sdig spyod dang} adharmikān pāparatān sa.du.219/218; dra. {sdig pa byed pa/} sdig pa 'phrog par mdzad|vi. kilbiṣaharaḥ — {bsgrags pas sdig pa 'phrog par mdzad//} kīrtanaṃ kilbiṣaharam śa.bu.94. sdig pa byas pa|= {sdig byas/} sdig pa byed|= {sdig pa byed pa/} sdig pa byed pa|vi. pāpakārī — {sems can sdig pa byed pa rnams la} pāpakāriṣu sattveṣu sū.bhā.233ka/145; pāpakartā — {de ltar sdig pa byed pa de mtshon cha'i nyam nga ba de las thar nas} eṣa sa pāpakartā tasmācchasrasaṃkaṭānmuktaḥ śi.sa.46ka/43. sdig pa sbyangs|= {sdig pa sbyangs pa/} sdig pa sbyangs pa|vāhitapāpaḥ ma.vyu.2554; mi.ko.129kha; dra. {sdig pa spangs pa/} sdig pa ma lus par zad|vi. prakṣīṇāśeṣakalmaṣaḥ — {dbang 'gyur sogs/} /{yon tan gzhir gyur sdig pa ni/} /{ma lus par zad} vaśitvādiguṇādhārāḥ prakṣīṇāśeṣakalmaṣāḥ \n ta.sa.130kha/1112. sdig pa mi dge ba'i chos skyes pa rnams spong ba'i phyir 'dun pa bskyed|utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya cchandaṃ janayati ma.vyu.959. sdig pa mi dge ba'i chos ma skyes pa rnams mi bskyed pa'i phyir 'dun pa bskyed|anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya cchandaṃ janayati ma. vyu.958. sdig pa med|= {sdig med/} sdig pa med pa|= {sdig med/} sdig pa med pa'i sems ldan|vi. akaluṣahṛdayaḥ — {thub pa'am}…{sdig pa med pa'i sems ldan mkhas pa'am} maunī vā…akaluṣahṛdayaḥ paṇḍitaḥ vi.pra.173ka/3.169. sdig pa 'tshal ba|vi. pāpecchaḥ — {bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}… {sdig pa 'tshal ba rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na pāpecchānām su.pa. 21kha/2. sdig pa zhi ba|= {sangs rgyas} śāntapāpaḥ, buddhaḥ ma.vyu.55. sdig pa zad pa|= {sdig zad/} sdig pa rwa can|vṛścikaḥ śa.ko.715. sdig pa la dga'|= {sdig pa la dga' ba/} sdig pa la dga' ba|vi. pāparataḥ — {sdig pa la dga' ba} …{rnams la skyabs mdzod cig} pāparatānāṃ… trātā bhava kā.vyū.212ka/271. sdig pa bshags pa|pā. pāpadeśanā 1. pūjāviśeṣaḥ — {phyag 'tshal ba dang mchod pa dang sdig pa bshags pa dang}… {bsod nams yongs su bsngo ba ste/} {de ltar mchod pa rnam pa bdun bya'o//} vandanā pūjanā pāpadeśanā…puṇyapariṇāmanetyevaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5; atyayadeśanā—{sdig pa bshags pa}…{gsungs pa} atyayadeśanāmāha bo.pa.64ka/29 2. skandhabhedaḥ — {phung po gsum ni sdig pa bshags pa dang bsod nams kyi rjes su yi rang ba dang sangs rgyas la bskul ba zhes bya ba ste} trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ śi.sa.159ka/152. sdig pa bsal ba'i chos can|vi. vāhitapāpadharmaḥ ma. vyu.420. sdig pa'i grogs|pāpamitram — {yul gyi nyams myong dang 'grogs pa/} /{sdig pa'i grogs lta'i dbang po yis//} viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ \n a.ka.108ka/10.92; = {sdig pa'i grogs po/} sdig pa'i grogs po|•saṃ. pāpamitram — {sdig pa'i grogs pos yongs su zin pa}…{la bstan par mi bya'o//} aprakāśyaṃ …pāpamitraparigṛhīte ma.mū.242kha/272; pāpasahāyatā — {dge ba'i bshes gnyen dang}…{'di ni tshangs par spyod pa'i phyed lags kyi sdig pa'i bshes gnyen dang sdig pa'i grogs po dang sdig pa'i rten ni de lta ma lags so//} upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā…na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ a.śa.105kha/95; \n\n•vi. pāpasahāyaḥ — {dge ba'i bshes gnyen dang}…{gnas par bya'i sdig pa'i bshes gnyen dang sdig pa'i grogs po dang sdig pa'i rten dang gnas par mi bya'o//} kalyāṇamitrā vihariṣyāmaḥ…na pāpamitrā na pāpasahāyā na pāpasaṃparkāḥ a.śa.116ka/105. sdig pa'i grogs po bsten pa|pāpamitratā, ṣaṭsu bhogānāmapāyasthāneṣu ekam ma.vyu.2508; mi.ko.128ka \n sdig pa'i grogs po'i lag tu song ba|vi. pāpamitrahastagataḥ — {gang sdig pa'i grogs po'i lag tu song ba de dag ni 'di la skrag par gyur} uttrastā ete ye pāpamitrahastagatāḥ su.pa.33ka/12. sdig pa'i chos can|vi. pāpadharmā — {khong rul ba zhes bya ba ni ji ltar 'di na la la tshul khrims 'chal ba sdig pa'i chos can}… {yin te} antaḥpūtībhāva iti yathāpīhaiko duḥśīlo bhavati pāpadharmā vi.va.147kha/1.35; ma.vyu.2464. sdig pa'i rten|•saṃ. pāpasaṃparkaḥ — {dge ba'i bshes gnyen dang}… {'di ni tshangs par spyod pa'i phyed lags kyi sdig pa'i bshes gnyen dang sdig pa'i grogs po dang sdig pa'i rten ni de lta ma lags so//} upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā…na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ a.śa.105kha/95; \n\n•vi. pāpasaṃparkaḥ — {dge ba'i bshes gnyen dang}… {gnas par bya'i sdig pa'i bshes gnyen dang sdig pa'i grogs po dang sdig pa'i rten dang gnas par mi bya'o//} kalyāṇamitrā vihariṣyāmaḥ… na pāpamitrā na pāpasahāyā na pāpasaṃparkāḥ a.śa.116ka/105. sdig pa'i dri ma|kaluṣamalaḥ — {sdig pa'i dri ma 'phrog pa'i dbang bdun rnams ni}…{sbyin par bya} deyāḥ saptābhiṣekāḥ kaluṣamalaharāḥ vi.pra.94ka/3.5. sdig pa'i dri ma 'phrog pa|vi. kaluṣamalaharaḥ — {sdig pa'i dri ma 'phrog pa'i dbang bdun rnams ni}…{sbyin par bya} deyāḥ saptābhiṣekāḥ kaluṣamalaharāḥ vi.pra.94ka/3.5. sdig pa'i spyod pa|pāpacaryā — {de dag rnams kyi sdig pa'i spyod pa dang /} /{chos min ldan 'gro rab sdig 'di thos nas//} śrutvā ca teṣāmiha pāpacaryāmadharmayuktāṃ ca gatiṃ sudāruṇām \n rā.pa.235kha/131. sdig pa'i las|= {sdig las/} sdig pa'i las can|= {sdig gi las can/} sdig pa'i las byed byed pa|vi. pāpakārī — {maud gal gyi bu yi dwags de ni sdig pa'i las byed byed pa yin no//} pāpakārī mauḍgalyāyana sa pretaḥ a.śa.118ka/108; pāpakāriṇī — {dga' byed yi dwags mo de ni sdig pa'i las byed byed pa yin no//} pāpakāriṇī nandaka sā pretī a.śa.129ka/119. sdig pa'i bshes gnyen|1. pāpamitram — {yul 'khor skyong gang zag bzhi po 'di dag ni byang chub sems dpas bsten par mi bya ba ste}…{sdig pa'i bshes gnyen} catvāra ime rāṣṭrapāla puḍgalā bodhisattvena na sevitavyāḥ… pāpamitram rā.pa.235kha/131 2. pāpamitratā — {dge ba'i bshes gnyen dang}… {'di ni tshangs par spyod pa'i phyed lags kyi sdig pa'i bshes gnyen dang sdig pa'i grogs po dang sdig pa'i rten ni de lta ma lags so//} upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā…na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ a.śa.105kha/95; \n\n•vi. pāpamitraḥ — {dge ba'i bshes gnyen dang}…{gnas par bya'i sdig pa'i bshes gnyen dang sdig pa'i grogs po dang sdig pa'i rten dang gnas par mi bya'o//} kalyāṇamitrā vihariṣyāmaḥ…na pāpamitrā na pāpasahāyā na pāpasaṃparkāḥ a.śa.116ka/105. sdig pa'i bshes gnyen dang phrad pa|pā. pāpamitrasamavadhānam, bodhiparipanthakaradharmabhedaḥ — {byang chub kyi bar chad byed pa'i chos brgyad yod par smra ste}…{ngan song gsum du skye ba dang}…{sdig pa'i bshes gnyen dang phrad pa dang}…{ya nga ba ma spangs par 'chi ba'i dus byed par 'gyur ba} aṣṭau bodheḥ paripanthakarān dharmān vadāmi…apāyopapattiḥ…pāpamitrasamavadhānam…viṣamāparihāreṇa kālakriyā rā.pa.242kha/141. sdig pa'i sems|pāpacittam — {sdig pa'i sems dang ldan pa} pāpacittaḥ sa.pu.85ka/143. sdig pa'i sems dang ldan pa|vi. pāpacittaḥ — {sems can sdang ba'i sems dang ldan pa dang sdig pa'i sems dang ldan pa dang} sattvo duṣṭacittaḥ pāpacittaḥ sa.pu.85ka/143. sdig pas stong|anaghaḥ, apāpaḥ śrī.ko.174kha \n sdig spangs|= {sdig pa spangs pa/} sdig spyod|= {sdig pa spyod pa/} sdig 'phrog par mdzad|= {sdig pa 'phrog par mdzad/} sdig byas|vi. kṛtapāpaḥ — {sdig byas dmyal ba mi bzad pa'i/} /{sdug bsngal rnams ni smos ci dgos//} kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ \n\n bo.a.20kha/7.11. sdig byed pa'i mi|pāpajanaḥ — {blon po thugs ches pa rnams} …{sdig byed pa'i mi rnams 'dzin du bkye'o//} pratyayitānamātyān pāpajanopagrahaṇārthaṃ…preṣayāmāsa jā.mā.63ka/73. sdig bral|vi. vikalmaṣaḥ — {sdug dang mi sdug gnyen pa ma lus btang /} /{brtan pa dag ni sdig bral sangs rgyas 'gyur//} tyaktva priyāpriyajñātramaśeṣaṃ buddha bhavanti vikalmaṣa dhīrāḥ rā.pa.237ka/132. sdig sbrul|sarīsṛpaḥ — {sha sbrang dang sbrang bu mchu rings dang rlung dang nyi ma dang sdig sbrul gyi reg pa rnams dang} daṃśakamaśakavātātapasarīsṛpasaṃsparśāṇām śrā.bhū.69ka/163; {sems can sdig sbrul la sogs pa//} sarīsṛpādiṣu sattveṣu ma.mū.150ka/63. sdig med|vi. akaluṣaḥ — {thub pa'am}…{sdig pa med pa'i sems ldan mkhas pa'am} maunī vā…akaluṣahṛdayaḥ paṇḍitaḥ vi.pra.173ka/3.169; anaghaḥ — {de slad khyim nas khyim med par/} /{bdag ni sdig med rab tu 'byung //} pravrajyāmanaghastasmādagārādanagārikam \n a.ka.247kha/29.7; anavadyaḥ — {rgyal ba de'i gsung ni}…{ma 'khrul sdig med} vāgjinasya…askhalitamanavadyā rā.pa.249kha/151; niravadyaḥ — {sha ni sdig med rung ba'o zhes//} kalpikaṃ niravadyaṃ ca māṃsam śi.sa.76ka/74; {sdig pa med pas yid dang 'thad//} hṛdyo'si niravadyatvāt śa.bu.101. sdig med pa|= {sdig med/} sdig zad|1. pāpakṣayaḥ — {gal te rnyed pas gson gyur na/} /{sdig zad bsod nams bya zhe na//} pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet \n bo.a.17ka/6.60 2. ānandaḥ — syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.4.25; ānandayatīti ānandathuḥ, ānandaśca a.vi.1.4.25; śātam mi.ko.131ka; sātam mi. ko.131ka \n sdig las|pāpakarma — {de dag gnyis ka sdig las can//} ubhau tau pāpakarmāṇau la.a.157ka/104; {sdig pa'i las kyis de yi steng du 'bab//} nipatanti tasyopari pāpakarmaṇaḥ sa.pu.38ka/67; pāpakaṃ karma lo.ko.1314. sdig las can|vi. pāpakarmī — {shin tu mi bzad dmyal bar yang /} /{sdig gi las can de dag 'dong //} te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ \n la.a.157kha/104; pāpakarmā — {de dag gnyis ka sdig las can/} /{'o dod 'bod la sogs par btso//} ubhau tau pāpakarmāṇau pacyete rauravādiṣu \n\n la.a.157ka/104. sdig srin|vṛścikaḥ śrī.ko.168kha \n sdigs|1. kri. (varta., vidhau; saka.; {bsdig} bhavi., {bsdigs} bhūta.) tarjayati—{sgrub pa po sdigs dbang po'i pho nya gang} indradūtāḥ…sādhakaṃ tarjayanti vi.pra.112kha/1, pṛ.10 2. = {sdigs pa/} sdigs pa|1. saṃ. tarjanam — {gdug pa sdigs pa} duṣṭānāṃ tarjanam he.ta.24kha/82 2. = {sdigs/} sdigs par byed pa|•saṃ. tarjanam — {gdug pa sdigs par byed pa'i mchog}…/{dge slong rdo rje 'dzin pa bya//} bhikṣuṃ vajradharaṃ kuryād duṣṭatarjanatatparam \n vi.pra.155ka/3. 104; \n\n•vi. ākṣepakaraḥ — {sngags/} /{klu rnams sdigs par byed pa nyid//} nāgākṣepakaraṃ mantram he.ta.24kha/82. sdigs mor rung ba|vi. bhīṣaṇaḥ — {dgon pa chen po 'jigs pa chen po byis pa rnams la sdigs mor rung ba}… {zhugs par gyur la} mahāṭavīkāntāraṃ pratipanno bhavet mahāpratibhayaṃ bālānāṃ bhīṣaṇam a.sā.326kha/184. sdigs tshig|ākṣepaḥ, nindā — avarṇākṣepanirvādaparivādāpavādavat \n upakrośo jugupsā ca kutsā nindā ca garhaṇe \n\n a.ko.1.6.13; ākṣipyate ākṣepaḥ \n kṣipa preraṇe a.vi.1.6.13. sdigs tshul|vibhīṣikā — {'jig rten pha rol gal te byis pa sdigs tshul ma yin la//} lokaḥ paro yadi na bālavibhīṣikā jā.mā.175ka/202. sdigs mdzub|tarjanī — {lag pa'i sdigs mdzub dag gis lha min gdengs can lha rnams skrag par byed pa} karatarjanībhyāmasuraphaṇisurāṃstrāsayantam vi.pra.72kha/4.135; {lag pa g}.{yon pa'i sdigs mdzub kyis mtshon gcig po la sdigs pa bzhin du byed cing} vāmahastena tarjanyā liṅgaṃ tarjayamānaḥ ma.mū.279ka/438. sdings|dra.— {ri'i sdings rnams ni nags tshal nyams dga' ba la snying chags nas gzhan du g}.{yeng ba med par gnas bcas pa bzhin du ni 'dug} vanaramaṇīyakanibaddhahṛdayairanutkaṇṭhitamadhyāsyamāna iva parvatasthalaiḥ jā.mā.179kha/209. sdu gu|•vi. ruciraḥ — {bud med sdu gu} rucirāḥ striyaḥ jā.mā.153kha/177; = {sdug gu} \n\n•nā. priyaḥ, śākyadārakaḥ — {khye'u 'di btsas ma thag tu skye bo thams cad kyi snying du sdug pas na/} {de'i phyir khye'u 'di'i ming sdu gu zhes gdags so//} yasmādayaṃ jātamātra eva sarvajanapriyaḥ, tasmādasya priya iti nāma bhavatu a.śa.176kha/163; a.śa.166kha/155. sdu gu ma|kāntā lo.ko.1315; dra. {sdug gu ma/} sdug|1. = {sdug pa/} 2. = {sdug bsngal/} sdug gu|•vi. priyaḥ — {gzugs kyi rang bzhin sdug gu dag la ni kun tu chags par byed} priyarūpeṣu rūpeṣu saṃrajyate śrā.bhū.26ka/66; kāntaḥ — {sdug gu 'jig rten gsum gyi mchog/} trailokyatilakaḥ kāntaḥ nā.saṃ., kā.104; \n\n•saṃ. dyutiḥ — {ral gri lo ma'i nags tshal yang /} /{de la tsan dan nags stug} ({de la dga' tshal sdug gur} ityapi) {shog} asipatravanaṃ teṣāṃ syānnandanavanadyuti \n bo.a.37kha/10.6; śobhā — {'khyil ba sdug gu mdzes pa'i 'khor lo 'dra/} /{de yi nu ma'i dkyil 'khor dag la'ang yod//} āvartaśobhā stanamaṇḍale vā lāvaṇyakallolanibhāsti tasyāḥ \n\n a.ka.150ka/14.128. sdug gu ma|premaṇī, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}… {brkyang ma dang}… {sdug gu ma dang} dvātriṃśannāḍyaḥ…lalanā…premaṇī he.ta.2kha/4. sdug bsngal|•saṃ. 1. duḥkham — {ngan song gi /sdug} {bsngal} apāyaduḥkham bo.a.6kha/3.1; {dge ba can rnams ni gzhan sdug bsngal ba nyid kyis bdag sdug bsngal te} paraduḥkhameva duḥkhaṃ sādhūnām jā.mā.149kha/174; asukham — {dge dang mi dge'i las las 'jig rten pha rol du/} /{bde dang sdug bsngal 'byung bar rab tu nges byas nas//} śubhāśubhaṃ karma sukhāsukhodayaṃ dhruvaṃ paratreti virūḍhaniścayaḥ \n jā.mā.173ka/200; asātam — {lus dang sems kyi tshor ba'i sdug bsngal ba gang yin pa ste/} {de ni sdug bsngal gyi mi sdug pa nyid ces bya'o//} kāyikacaitasikamasātaṃ vedayitaṃ vedanāgatamiyamucyate duḥkhāśubhatā śrā.bhū.79kha/204; agham śrī.ko.174kha; akam śrī.ko.164ka; śokaḥ — {bu yi sdug bsngal gyis} putraśokena jā.mā.56ka/65; pīḍā — {phongs pa rnams kyi sdug bsngal gyis/} /{bdag gi yid ni 'dir bsregs so//} arthināmeva pīḍā tu dahatyatra mano mama \n\n jā.mā.22kha/25; {ma mthong sdug bsngal gyis rgyu la/} /{ci phyir de ni ltos par byed//} pīḍāhetumadṛṣṭaṃ ca kimarthaṃ sa vyapekṣate \n ta.sa.7kha/98; vedanā—{pags pa bshus pa'i sdug bsngal mi bzod myong //} samutkṛttasarvatvaco vedanārtāḥ jā.mā.176ka/204; vyathā — {ngan song sdug bsngal ni/} /{yun ring mi bzad rnams su} apāyeṣu dīrghatīvravyatheṣu bo.a.37ka/9.157; {grags pa snyan pa'i 'gro ba'i sdug bsngal bsal//} jagadvyathāṃ kīrtimanoharaṃ haran jā.mā.178kha/208; yātanā — {dmyal ba'i sdug bsngal bdag gis thos nas su//} niśamya tāvannarakeṣu yātanām jā.mā.177kha/206; kāraṇā — {bdag nyid la 'di lta bu'i sdug bsngal ma byed cig} mā ca ātmana imāmevaṃrūpāṃ kāraṇāṃ kārṣīḥ a.sā.437kha/246; rujā — {khyod ni lan 'ga' ma lags par/} /{gtubs kyang sdug bsngal mi dgongs par//} yad rujānirapekṣasya cchidyamānasya te'sakṛt \n śa.bu.110kha/18; khedaḥ — {sdug bsngal bzod cing bag yod pa} khedasahiṣṇurapramādī jā.mā.115kha/135; {sdug bsngal spangs} khedamuktaḥ bo.a.26kha/8.87; parikhedaḥ — {grang ba dang tsha ba dang char 'bab pa la sogs pa'i sdug bsngal la ni ji mi snyam} śītoṣṇavarṣādiparikhedasahiṣṇuḥ jā.mā.79kha/92; parikleśaḥ — {dka' thub sdug bsngal} tapaḥparikleśam jā.mā.33ka/38; vaiśasam — {khyod kyi sdug bsngal gnas skabs 'di/} /{mi med nags su ci yis thob//} kenemāṃ vaiśasāvasthāṃ nīto'si vijane vane \n\n a.ka.129kha/66.54; vyasanam — {e ma'o sdug bsngal can la 'di snying rje//} aho dayāsya vyasanāture jane jā.mā.6ka/6; {'jigs rung sdug bsngal rgya mtsho 'dir/} /{nor la chags pas bdag lhung ngo //} cyuto'haṃ dhanalobhena ghore'smin vyasanārṇave \n\n a.ka.285ka/36.57; {'jigs pa kun sel zhes}… {sdug bsngal ba thams cad sel bar byed pa'o//} sarvatrāsaharāniti sarvavyasanāpahartṝn bo.pa. 66ka/33; udvegaḥ — {skyes bu rnams lus srid mtsho'i sdug bsngal chu'i chu bur dang /}…/{'di la brtan pa nyid du mngon par khengs pa 'di ni ci//} udvegavāribhavasāgarabudbude'smin…puṃsāṃ ka eṣa vapuṣi sthiratābhimānaḥ \n\n a.ka.215ka/24.86; kadarthanā — {rtag tu ni/} /{rab tu bsgribs pa'i sdug bsngal 'di/} /{mi bzod} imāṃ nityaṃ pracchādanakadarthanām \n na sahe a.ka.233kha/89.152 2. = {sdug bsngal nyid} duḥkhatā — {mi rtag pa yang dag par ji lta ba bzhin du rab tu rtog go/} {sdug bsngal ba dang} anityatāṃ ca… yathābhūtaṃ pratyavekṣate, duḥkhatāṃ ca da.bhū. 195kha/19 3. āyāsaḥ — {e ma'o dka' thub sdug bsngal gyi dngos po la zhen pas} āyāse batāyaṃ tapasvī padārthe patitaḥ vā.nyā.239ka/26; kaṣṭam — {rgan po la 'os chags bral gyis/} /{sdug bsngal yang dag nye bar bstan//} kaṣṭaṃ samupadiṣṭaṃ te vairāgyaṃ sthavirocitam \n\n a.ka.210kha/87.11; kṛcchraḥ, o chram—{bya ni 'di rnams de dag ste/} /{sdug bsngal gyis 'tsho 'dab gshog bral//} ta ete vihagāḥ pakṣarahitāḥ kṛcchravartinaḥ \n a.ka.39kha/4.35; {khyed su las ni ci zhig gis/} /{sdug bsngal bzod dka' 'di la bkod//} kṛcchre'smin duḥsahe nyastāḥ ke yūyaṃ kena karmaṇā \n a.ka.166ka/19.25; kleśaḥ — {ngal ba'i sdug bsngal myong ba mi bzod pas//} pariśramakleśamamṛṣyamāṇāḥ jā.mā.53kha/62; \n\n•pā. 1. duḥkham \ni. āryasatyabhedaḥ — {'phags pa'i bden pa bzhi ni/} {sdug bsngal ba dang}… {lam mo//} caturāryasatyāni \n duḥkha… mārgāśca he.ta.3ka/4; {'di ni sdug bsngal 'phags pa'i bden pa'o//} {'di ni sdug bsngal kun 'byung ba'o//} idaṃ duḥkham āryasatyam, ayaṃ duḥkhasamudayaḥ abhi.sphu.101kha/781 \nii. lokadharmabhedaḥ — {'jig rten gyi chos brgyad/} {rnyed pa}…{sdug bsngal} aṣṭau lokadharmāḥ—lābhaḥ …duḥkham ma.vyu.2348 2. duḥkhā, vedanābhedaḥ — {me'i cha lugs can gyi bu tshor ba 'di ni 'di gsum yin te}… {bde ba dang ldug bsngal ba dang sdug bsngal yang ma yin bde ba yang ma yin pa ste} tisra imā agnivaiśyāyana vedanāḥ…sukhā duḥkhā aduḥkhāsukhā ca a.śa.280kha/257; ma.vyu.1915; \n\n•vi. duḥkhaḥ, o khā — {ngan song gsum du sdug bsngal gyi tshor ba drag po mi bzad pa rnam pa mang po myong ngo //} triṣvapāyeṣu vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ śi.sa.44ka/42; duḥkhitaḥ — {sdug bsngal 'gro la snying rje'i phyir} duḥkhitajane kāruṇyataḥ sū.a.129kha/1; {'jig rten na}…{sdug bsngal ba dang mgon med pa dang skyabs med pa dang dpung gnyen med pa dag mthong nas} duḥkhitamanāthamatrāṇamapariṇāyakaṃ lokamavekṣya jā.mā.200kha/233; duḥkhitakaḥ — {'di ni sdug bsngal ba zhig go/} duḥkhitako'yam vi.va.164kha/1.53; āturaḥ—{gnod pa mang pos rtag tu sdug bsngal na//} viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206; kaṣṭaḥ — {de la'ang sa bdag sdig pa yi/} /{dmod pas char med sdug bsngal ba//} kaṣṭā tatrāpyanāvṛṣṭiḥ pāpaśāpena bhūpateḥ \n a.ka.90ka/64.20. sdug bsngal brgyad|aṣṭau duḥkhatāḥ — 1. {skye ba'i sdug bsngal} jātiduḥkham, 2. {rga ba'i sdug bsngal} jarāduḥkham, 3. {na ba'i sdug bsngal} vyādhiduḥkham, 4. {'chi ba'i sdug bsngal} maraṇaduḥkham, 5. {sdug pa dang bral ba'i sdug bsngal} priyaviprayogaduḥkham, 6. {mi sdug pa dang 'phrad pa'i sdug bsngal} apriyasaṃprayogaduḥkham, 7. {gang 'dod pa 'tshal gyis ma rnyed pa de yang sdug bsngal} yadapīcchayā paryeṣamāṇo na labhate tadapi duḥkham, 8. {mdor na nye bar len pa'i phung po lnga sdug bsngal} saṃkṣepeṇa pañcopādānaskandhaduḥkham ma.vyu.2232. sdug bsngal gsum|traya duḥkhatā — 1. {sdug bsngal gyi sdug bsngal nyid} duḥkhaduḥkhatā, 2. {'du byed kyi sdug bsngal nyid} saṃskāraduḥkhatā, 3. {'gyur ba'i sdug bsngal nyid} vipariṇāmaduḥkhatā sa.pu.43ka/75; ma.vyu.2228. sdug bsngal kun 'byung|= {sdug bsngal kun 'byung ba/} sdug bsngal kun 'byung ba|pā. duḥkhasamudayaḥ, āryasatyabhedaḥ — {'di ni sdug bsngal 'phags pa'i bden pa'o//} {'di ni sdug bsngal kun 'byung ba'o//} idaṃ duḥkham āryasatyam, ayaṃ duḥkhasamudayaḥ abhi.sphu.101kha/781. sdug bsngal skye gnas|duḥkhayoniḥ — {smra ba khams gsum sdug bsngal skye gnas te/} /{yang dag nyid ni sdug bsngal 'jig pa'i rgyu//} jalpo hi traidhātukaduḥkhayonistattvaṃ hi duḥkhasya vināśahetuḥ \n\n la.a.129ka/75. sdug bsngal skye ba 'thob par byed pa|vi. duḥkhajanmavāhakaḥ — {mtshan mar rnam par rtog pa mang po ni sdug bsngal skye ba 'thob par byed pa'o//} vividhanimittavikalpo duḥkhajanmavāhakaḥ la.a.128ka/74. sdug bsngal gyi mthar byed pa|vi. duḥkhasyāntakaraḥ ma. vyu.7380. sdug bsngal gyi bden pa|pā. duḥkhasatyam, āryasatyabhedaḥ — {sdug bsngal gyi bden pa'i mtshan nyid bstan nas} duḥkhasatyalakṣaṇaṃ vyutpādya abhi.sa.bhā.35kha/49; la. a.168kha/124. sdug bsngal gyi 'du shes|duḥkhasaṃjñā — {gzugs dang gzugs med par skyes pa dag gi 'phags pa rnams la yang ji ltar sdug bsngal gyi 'du shes 'jug par 'gyur te} āryāṇāṃ ca rūpārūpyopapattau kathaṃ duḥkhasaṃjñā pravartate abhi.bhā.4ka/879. sdug bsngal gyi sdug bsngal|pā. duḥkhaduḥkhatā ma.vyu.2229; = {sdug bsngal gyi sdug bsngal nyid/} sdug bsngal gyi sdug bsngal nyid|pā. duḥkhaduḥkhatā, duḥkhatābhedaḥ — {bcom ldan 'das bdag cag ni sdug bsngal gsum gyis gzir to//}…{sdug bsngal gyi sdug bsngal nyid dang 'du byed kyi sdug bsngal nyid dang 'gyur ba'i sdug bsngal nyid do//} vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma…duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca sa.pu.43ka/75; {sdug bsngal gyi tshor ba ni sdug bsngal gyi bdag nyid yin te/} {rang gi mtshan nyid kho nas sdug bsngal gyi sdug bsngal nyid do//} duḥkhā vedanā duḥkhātmikā satī svenaiva lakṣaṇena duḥkhaduḥkhatā abhi.sa.bhā.32ka/44; dra. {sdug bsngal gsum/} sdug bsngal gyi sdong po|duḥkhavṛkṣaḥ — {sdug bsngal gyi phung po chen po dang sdug bsngal gyi sdong po 'ba' zhig}…{mngon par grub par 'gyur ro//} kevalo duḥkhaskandho duḥkhavṛkṣo'bhinirvartate da.bhū.220kha/32. sdug bsngal gyi rnam pa|duḥkhākāraḥ — {mi rtag pa dang sdug bsngal gyi rnam pa dag la khyad par ci zhig yod} anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ abhi.bhā.4ka/879. sdug bsngal gyi rnam pa bsgom pa|pā. duḥkhākārabhāvanaḥ— {de la rnam pa sum cu rtsa bdun bsgom pa ni/} {mi sdug pa'i rnam pa bsgom pa dang sdug bsngal gyi rnam pa bsgom pa dang} tatra saptatriṃśadākārabhāvanaḥ \n aśubhākārabhāvano duḥkhākārabhāvanaḥ sū.bhā.167ka/58. sdug bsngal gyi rnam par smin pa dang ldan pa|vi. duḥkhavipākaḥ — {le lo can ni sdug bsngal bzhin du gnas pa ste}…{sdug bsngal gyi rnam par smin pa dang ldan pa rnams dang} duḥkhaṃ hi kusīdo viharati…duḥkhavipākaiḥ a.śa.241kha/222. sdug bsngal gyi snod|duḥkhabhājanam — {kye ma sems can 'di dag ni khyim gyi gnas sdug bsngal gyi snod kun nas nyon mongs pa can rtag tu dga' ba} nityābhiratā bateme sattvā ekāntakliṣṭā duḥkhabhājane gṛhāvāse ma.vyu.184. sdug bsngal gyi phung po|duḥkhaskandhaḥ — {de ltar na sdug bsngal gyi phung po chen po 'ba' zhig po 'di 'byung bar 'gyur ro//} evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati a.śa.241ka/221; {sdug bsngal gyi phung po thams cad bzod pa'i lus len pas sems can gyi khams thams cad yongs su mi gtong ba rnams} sarvaduḥkhaskandhasahanātmopādānasarvasattvadhātvaparityāginaḥ mi. ko.107kha \n sdug bsngal gyi blo|duḥkhabuddhiḥ — {gal te dang po nas rtsom pa zhig med na mjug tu sdug bsngal gyi blor ga la 'gyur zhe na} ‘ante kuto duḥkhabuddhirārambho yadi nāditaḥ’ iti cet abhi.bhā.6kha/886. sdug bsngal gyi dbang po|pā. duḥkhendriyam, indriyabhedaḥ — {mdo las mig gi dbang po dang}… {sdug bsngal gyi dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam… duḥkhendriyam… ājñātāvīndriyamiti abhi.bhā.52kha/132. sdug bsngal gyi 'byung gnas|duḥkhākaraḥ — {mkhris pa la sogs sdug bsngal gyi/} /{'byung gnas che la mi khro bar//} pittādiṣu na me kopo mahāduḥkhākareṣvapi bo.a.15kha/6.22. sdug bsngal gyi mi sdug pa nyid|pā. duḥkhāśubhatā, aśubhatābhedaḥ — {mi sdug pa ni rnam pa drug ste}…{mi gtsang ba'i mi sdug pa nyid dang sdug bsngal gyi mi sdug pa nyid dang}…{rab tu 'jig pa'i mi sdug pa nyid do//} ṣaḍvidhā aśubhā…pratyaśubhatā duḥkhāśubhatā…prabhaṅgurāśubhatā ca śrā.bhū.79ka/203. sdug bsngal gyi tshor ba|duḥkhavedanā — {de dag gi phung po rnams ni sdug bsngal gyi tshor ba'i rgyu ma yin no//} na hi teṣāṃ duḥkhavedanāhetuḥ skandhā bhavanti abhi.bhā.4ka/879. sdug bsngal gyi tshor bas nyen pa|vi. duḥkhavedanābhibhūtaḥ, o tā — {de'i chung ma bu btsa' ba'i tshe sdug bsngal gyi tshor bas nyen te nyam thag pa'i skad 'byin cing ngu ba dang} tasya bhāryā prasavakāle duḥkhavedanābhibhūtā ārtasvarā krandati a.śa.236ka/217. sdug bsngal gyi tshor bas gzir ba|vi. (duḥkha)vedanābhinnaḥ ma.vyu.9245. sdug bsngal gyis mnar ba|vi. duḥkhārtaḥ — {sems can de ltar sdug bsngal gyis mnar ba}…{mun pas khebs pa de dag gi don du} eṣāṃ sattvānāṃ duḥkhārtānāṃ…tamo'bhibhūtānāmarthāya da.bhū.213kha/28. sdug bsngal gyis gzir ba|vi. duḥkhārtaḥ — {bdag gis gzhan sdug bsngal gyis gzir ba rnams zhi bar byed kyang ma nus na} yo'haṃ pareṣāṃ duḥkhārtānāṃ na śakto'smi śāntiṃ kartum a.śa.88ka/79. sdug bsngal gyur|= {sdug bsngal bar gyur pa/} sdug bsngal 'gog pa|pā. duḥkhanirodhaḥ, āryasatyabhedaḥ — {'di ni sdug bsngal 'phags pa'i bden pa'o//}… {'di ni sdug bsngal 'gog pa'o//} idaṃ duḥkham āryasatyam…ayaṃ duḥkhanirodhaḥ abhi.sphu.101kha/781. sdug bsngal 'gog pa mngon du bya|duḥkhanirodhaḥ sākṣātkartavyaḥ ma.vyu.1318. sdug bsngal 'gog par 'gyur ba|vi. duḥkhanirodhagāminī — {sdug bsngal 'gog par 'gyur ba'i lam bsgom par bya} duḥkhanirodhagāminī pratipad bhāvayitavyā ma.vyu.1319; {sdug bsngal 'gog par 'gyur ba'i lam bsgoms} duḥkhanirodhagāminī pratipad bhāvitā ma.vyu.1319; = {sdug bsngal 'gog par 'gro ba/} sdug bsngal 'gog par 'gro ba|duḥkhanirodhagāginī — {'di ni sdug bsngal 'gog par 'gro ba'i lam 'phags pa'i bden pa yin no//} iyaṃ duḥkhanirodhagāminī pratipad āryasatyam abhi.sphu.101kha/781. sdug bsngal 'gog par 'gro ba'i lam|pā. duḥkhanirodhagāginī pratipat, āryasatyabhedaḥ — {'di ni sdug bsngal 'phags pa'i bden pa'o//}…{'di ni sdug bsngal 'gog par 'gro ba'i lam 'phags pa'i bden pa yin no//} idaṃ duḥkham āryasatyam…iyaṃ duḥkhanirodhagāminī pratipad āryasatyam abhi.sphu.101kha/781. sdug bsngal rgya mtsho|duḥkhārṇavaḥ — {bdag ni sdug bsngal rgya mtsho'i pha rol rgal//} tīrṇaśca duḥkhārṇavapāramasmi a.śa.78kha/69. sdug bsngal can|vi. duḥkhī — {gang gis 'gyur med ma thob sdug bsngal can/} /{de ni 'gyur ba dang bcas bde ba tshol//} yenākṣaraṃ na labdhaṃ sa kṣaraṃ saukhyaṃ samīhate duḥkhī \n vi.pra.110ka/1, pṛ.5; duḥkhitaḥ — {sdug bsngal can rnams gdung la snying rje gnyen khyod rab tu thob gyur nas//} tvāṃ labdhvāhaṃ vyasanakaruṇābāndhavaṃ duḥkhitānām a.ka.226kha/89.60; {sdug bsngal can dag bder gnas la//} sukhaṃ tiṣṭhantu duḥkhitāḥ bo.a.6kha/3.1; suduḥkhitaḥ — {'jungs pa'i nor yang yang dag blang /} /{sems can sdug bsngal can la sbyin//} kṛpaṇārthaṃ ca saṃgṛhya dadyāt sattve suduḥkhite \n sa.du.219/218; duḥkhārtaḥ — {'chi dang na ba'i sdug bsngal can} maraṇavyādhiduḥkhārte jā.mā.172ka/198; vyasanāturaḥ janaḥ — {e ma'o sdug bsngal can la 'di snying rje//} aho dayāsya vyasanāture jane jā.mā.6ka/6. sdug bsngal chu bor bying ba|vi. vyasanaughanimagnaḥ lo. ko.1317. sdug bsngal chen po|vaiśastaram — {khyod kyi bstan/}…/{mi gus gang lags de las ni/} /{sdug bsngal chen po'ang ci zhig mchis//} tava…śāsanaṃ nādṛyante yat kiṃ vaiśastaraṃ tataḥ \n\n śa.bu.113kha/91. sdug bsngal nyid|1. duḥkhatā — {sdug bsngal nyid rnam pa gsum ste/} {nye bar len pas sdug bsngal nyid dang mtshan nyid kyis sdug bsngal nyid dang 'brel pas sdug bsngal nyid do//} trividhā duḥkhatā—upādānaduḥkhatā, lakṣaṇaduḥkhatā, sambandhaduḥkhatā ca ma.bhā.11kha/3.8; duḥkhatvam — {rnam par 'gyur ba dang mi rtag pa'i chos can yin pa'i phyir rnam grangs kyis ni sdug bsngal nyid yin no//} duḥkhatvaṃ ca paryāyato vipariṇāmānityadharmitvāt abhi.bhā.5ka/882 2. duḥkhameva — {sdug bsngal nyid sdug bsngal nyid yin pas sdug bsngal gyi sdug bsngal nyid yin la} duḥkhameva duḥkhatā duḥkhaduḥkhatā abhi.bhā.3kha/877. sdug bsngal nyid rnam pa gsum|trividhā duḥkhatā — 1. {nye bar len pas sdug bsngal nyid} upādānaduḥkhatā, 2. {mtshan nyid kyis sdug bsngal nyid} lakṣaṇaduḥkhatā, 3. {'brel pas sdug bsngal nyid} sambandhaduḥkhatā ma.bhā.11kha/3.8. sdug bsngal nyid gsum|triduḥkhatā — {sdug bsngal nyid gsum dang ldan pa'i phyir zag pa dang bcas pa thams cad sdug bsngal lo//} triduḥkhatāyogād vā sarvaṃ sāsravaṃ duḥkham abhi.bhā.6kha/886. sdug bsngal thams cad rab tu zhi bar byed pa zhes bya ba'i gzungs|nā. sarvaduḥkhapraśamanīkaranāmadhāraṇī, granthaḥ ka.ta.1024. sdug bsngal mthar 'gro ba|vi. duḥkhāntagāmī — {sangs rgyas mthu chen rnams kyang mi tshol zhing /} /{sdug bsngal mthar 'gro ba yi chos mi tshol//} na buddhameṣanti mahānubhāvaṃ na dharmaṃ mārganti duḥkhāntagāminam \n\n sa.pu.23ka/39. sdug bsngal mthar phyin pa|vi. duḥkhakṣayāntakaraḥ — {gang zhig 'jig rten sgron 'gyur blo ldan zhing /} /{mi yi dpa' bo sdug bsngal mthar phyin pa//} yasya matirbhuvi lokapradīpo duḥkhakṣayāntakaro naravīraḥ \n rā.pa.236kha/132; duḥkhasyāntakaraḥ ma.vyu.7380. sdug bsngal mthar byed pa|= {sdug bsngal gyi mthar byed pa/} sdug bsngal mthong ba|duḥkhadarśanam — {sdug bsngal mthong bas spang bar bya ba} duḥkhadarśanaheyāḥ abhi.bhā.228kha/766. sdug bsngal mthong bas spang bar bya ba|vi. duḥkhadarśanaheyaḥ — {phra rgyas bcur bshad pa gang dag yin pa de dag 'dod pa'i khams na sdug bsngal mthong bas spang bar bya ba ni bcu yod do//} ya ete daśānuśayā uktā ete kāmadhātau daśāpi duḥkhadarśanaheyāḥ santi abhi.bhā.228kha/766; duḥkhadarśanaprahātavyaḥ — {de yang sdug bsngal mthong bas spang bar bya ba yin te} so'pi duḥkhadarśanaprahātavya eva abhi.bhā.230kha/774; duḥkhadṛggheyaḥ — {dbang phyug sogs rgyur mngon zhen pa/} /{rtag bdag phyin ci log pa yis/} /{rab tu 'jug pas de phyir de/} /{sdug bsngal mthong bas spang bya nyid//} īśvarādiṣu nityātmaviparyāsāt pravartate \n kāraṇābhiniveśo'to duḥkhadṛggheya eva sa \n\n abhi.ko.16ka/773. sdug bsngal mthong bas spang bya|= {sdug bsngal mthong bas spang bar bya ba/} sdug bsngal dang du len pa|duḥkhādhivāsanam — {sdug bsngal dang du len pa'i bzod pa} duḥkhādhivāsanakṣāntiḥ śi.sa.100kha/100; duḥkhādhivāsanā — {sdug bsngal dang du len pa'i bzod pa} duḥkhādhivāsanākṣāntiḥ bo.bhū. 102ka/130. sdug bsngal dang du len pa'i bzod pa|pā. duḥkhādhivāsanākṣāntiḥ, kṣāntibhedaḥ — {bzod pa}…{rnam pa gsum du rig par bya ste/} {gzhan gnod pa byed pa la ji mi snyam pa'i bzod pa dang sdug bsngal dang du len pa'i bzod pa dang chos la nges par sems pa la mos pa'i bzod pa'o//} kṣāntiḥ…trividhā veditavyā \n parāpakāramarṣaṇākṣāntiḥ, duḥkhādhivāsanākṣāntiḥ, dharmanidhyānādhimokṣakṣāntiśca bo.bhū.102ka/130; duḥkhādhivāsanakṣāntiḥ — {bzod pa ni}…{sdug bsngal dang du len pa'i bzod pa dang}… {gzhan gyis gnod pa byas pa la ji mi snyam pa'i bzod pa'o zhes rnam pa gsum} kṣāntistrividhā… duḥkhādhivāsanakṣāntiḥ… parāpakāramarṣaṇakṣāntiśceti śi.sa.100kha/100. sdug bsngal dang ldan|= {sdug bsngal dang ldan pa/} sdug bsngal dang ldan pa|vi. duḥkhī — {mun pa lhag pa la rtag tu sdug bsngal dang ldan pa'o//} tamo'dhike sadāduḥkhinaḥ vi.pra.271ka/2.93; {de ni gzugs dman sdug bsngal ldan//} sa duḥkhī rūpavaikalyāt a.ka.159kha/17. 32; duḥkhabhāgī, o ginī — {ji ltar 'di 'dra ba'i sdug bsngal dang ldan par mi 'gyur ba de ltar mdzod cig} yathā nedṛśī duḥkhabhāginī bhavāmi tathā kuru nā.nā.234ka/81; duḥkhitaḥ — {bdag /kha} {dog ngan cing sdug bsngal ldan//} durvaṇo duḥkhito'ham vi.va.290kha/1.112; duḥsthitaḥ — {der ni sdug bsngal ldan pa de/}…/{mthong nas} tatra tāṃ duḥsthitāṃ dṛṣṭvā a.ka.148ka/68.83. sdug bsngal dang mi 'thun pa|vi. duḥkhapratikūlaḥ — {bcom ldan 'das sems can thams cad ni sdug bsngal dang mi 'thun zhing bde ba 'tshal la} sarvasattvā hi bhagavan sukhakāmā duḥkhapratikūlāḥ su.pa.22kha/3. sdug bsngal du lta|duḥkhataḥ paśyati — {da ni ji ltar bde ba'i rang bzhin gyi tshor ba rnams la sdug bsngal du lta zhe na} kathamidānīṃ sukhasvabhāvāṃ vedanāṃ duḥkhataḥ paśyanti abhi.bhā.4ka/879; = {sdug bsngal du gzigs/} sdug bsngal du gzigs|duḥkhataḥ paśyati—{srid pa thams cad ni bde ba dang bcas te 'du byed kyi sdug bsngal du ro gcig pa'i 'phags pa rnams kyis sdug bsngal du gzigs te} sahaiva tu sukhena sarvaṃ bhavamāryā duḥkhataḥ paśyanti, saṃskāraduḥkhataikarasatvāt abhi.bhā.4ka/878. sdug bsngal gdags pa|pā. duḥkhaprajñaptiḥ — {sdug bsngal gdags pa nas lam gdags pa'i bar ni don dang ldan pa yin pa'i phyir mgo gcig tu lung bstan par bya'o//} duḥkhaprajñaptiryāvanmārgaprajñaptirekāṃśena vyākarttavyamarthopasaṃhitatvāt abhi.bhā.237kha/799. sdug bsngal bden pa|= {sdug bsngal gyi bden pa/} sdug bsngal ldan|= {sdug bsngal dang ldan pa/} sdug bsngal ldan pa|= {sdug bsngal dang ldan pa/} sdug bsngal gnas|kri. duḥkhaṃ śete — {rgyal bar gyur na 'khon pa mang /} /{pham par gyur na sdug bsngal gnas//} jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ \n a.śa.31kha/27. sdug bsngal rnam par smin pa|duḥkhavipākaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi sdug bsngal rnam par smin pa'i chos te} catvāra ime rāṣṭrapāla bodhisattvānāṃ duḥkhavipākā dharmāḥ rā.pa.236ka/132. sdug bsngal 'phags pa'i bden pa|pā. duḥkhamāryasatyam — {'di ni sdug bsngal 'phags pa'i bden pa zhes bya bar yang dag pa ji lta ba bzhin du rab tu shes so//} idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti da.bhū.212ka/27; {sdug bsngal 'phags pa'i bden pa yongs su shes par bya} duḥkhamāryasatyaṃ parijñeyam ma.vyu.1316. sdug bsngal ba|= {sdug bsngal/} sdug bsngal ba nyid|= {sdug bsngal nyid/} sdug bsngal ba la bde ba|pā. duḥkhe sukham, viparyāsabhedaḥ — {phyin ci log ni bzhi ste/} {mi rtag pa la rtag pa dang sdug bsngal ba la bde ba dang mi gtsang ba la gtsang ba dang bdag med pa la bdag tu phyin ci log pa'o//} catvāro viparyāsāḥ—anitye nityamiti, duḥkhe sukhamiti, aśucau śucīti, anātmanyātmeti abhi.bhā.231ka/777. sdug bsngal ba'i 'du shes|pā. duḥkhasaṃjñā, saṃjñābhedaḥ — {'du shes lnga gang zhe na/} {sngon gyi tshe rabs su snying du sdug par gyur pa'i 'du shes dang}…{sdug bsngal ba'i 'du shes dang yongs su bzung ba'i 'du shes so//} pañca saṃjñāḥ katamāḥ ? pūrvajanmasuhṛtsaṃjñā…duḥkhasaṃjñā parigrahasaṃjñā ca bo.bhū.102kha/131. sdug bsngal bar gyur|= {sdug bsngal bar gyur pa/} sdug bsngal bar gyur pa|1. duḥkhī — {gzhan sdug bsngal bas sdug bsngal bar gyur pa} paraduḥkhaduḥkhinaḥ bo.pa. 66kha/33; duḥkhitaḥ — {sdug bsngal ma spangs pas sdug bsngal bar gyur pa yin la} duḥkhito duḥkhasyāprahīṇatvāt sū.bhā.145kha/25; {slong ba phyir phyogs sdug bsngal gyur//} arthivaimukhyaduḥkhitaḥ a.ka.25ka/3.64 2. duḥkhito jātaḥ — {de'i bu yang sdug bsngal bar gyur pa dang} so'sya putro duḥkhito jātaḥ vi.va.166kha/1.56. sdug bsngal bar 'gyur|= {sdug bsngal bar 'gyur ba/} sdug bsngal bar 'gyur ba|•kri. vyasanamāpanno'bhaviṣyat lo.ko.1318; \n\n•vi. duḥkhitaḥ — {sems can sdug bsngal bar 'gyur ba rnams la} sattvebhyo duḥkhitebhyaḥ sū.a.181ka/76. sdug bsngal bar ma gyur cig|duḥkhī na syām — {bdag bde bar gyur cig bdag sdug bsngal bar ma gyur cig} ahaṃ sukhī syām, ahaṃ duḥkhī na syām abhi.bhā.93kha/1226. sdug bsngal byas pa|duḥkhanam — {gzhan la sdug bsngal byas pa'i rgyus/} /{rmongs pas sdug bsngal mi bzad len//} anyonyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ \n\n bo.a.28kha/8.133. sdug bsngal byed|kri. duḥkhaṃ kriyate — {ma gsang sbrul dang chom rkun dang /} /{sa spyod me yis sdug bsngal byed//} agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ \n\n he.ta.6ka/16. sdug bsngal dbang po|= {sdug bsngal gyi dbang po/} sdug bsngal ma yin pa|vi. aduḥkham — {'di la bde ba} ({yang med la sdug bsngal} ){yang med pas na bde ba yang ma yin pa sdug bsngal yang ma yin pa te} nātra sukhaṃ duḥkhamityaduḥkhāsukham abhi.bhā.75kha/1162; {bde min sdug bsngal min} aduḥkhāsukham abhi.ko.24kha/1162. sdug bsngal mang po|vi. bahuduḥkhaḥ — {mkhas pas 'dod pa mnog chung zhing /} /{sdug bsngal mang por shes nas ni//} alpāsvādān bahuduḥkhān kāmān vijñāya paṇḍitaḥ \n vi.va.180ka/1.61; dra.— {sdug bsngal mang pos gzir ba na//} pīḍyamānena bahuśaḥ śa.bu.16. sdug bsngal min|= {sdug bsngal ma yin pa/} sdug bsngal med|= {sdug bsngal med pa/} sdug bsngal med pa|vi. nirduḥkham — {sdug bsngal med pa'i phyir zhi ba} nirduḥkhatvācchāntaḥ abhi.bhā.50ka/1061; {'tshe ba med pa'i phyir zhes bya ba ni/} {sdug bsngal med pa'i phyir zhes bya ba'i don to//} nirupadravatvāditi nirduḥkhatvādityarthaḥ abhi.sphu.252ka/1058. sdug bsngal myong|kri. śocati — {ngan song dag tu lo brgyar sdug bsngal myong //} śocatyapāyeṣu samāśatāni jā.mā.114kha/133. sdug bsngal myong 'gyur|vi. duḥkhavedyam — {sdug bsngal myong 'gyur 'di'i mi dge yin no//} duḥkhavedyamihāśubham abhi.ko.12kha/654. sdug bsngal tshor ba|= {sdug bsngal gyi tshor ba/} sdug bsngal yang ma yin bde ba yang ma yin|aduḥkhāsukhāḥ, vedanāskandhabhedaḥ ma.vyu.1916; = {sdug bsngal yang ma yin bde ba yang ma yin pa/} sdug bsngal yang ma yin bde ba yang ma yin pa|pā. aduḥkhāsukhā, vedanābhedaḥ — {me'i cha lugs can gyi bu tshor ba 'di ni 'di gsum yin te}…{bde ba dang ldug bsngal ba dang sdug bsngal yang ma yin bde ba yang ma yin pa ste} tisra imā agnivaiśyāyana vedanāḥ… sukhā duḥkhā aduḥkhāsukhā ca a.śa.280kha/257. sdug bsngal yongs su shes|duḥkhaṃ parijñātam ma.vyu.1321. sdug bsngal la chos shes pa|pā. duḥkhe dharmajñānam, ṣoḍaśacittakṣaṇeṣvanyatamaḥ — {sdug bsngal la chos shes pa'i bzod pa'i mjug thogs su 'dod pa na spyod pa'i sdug bsngal ba de kho na la chos shes pa skyed de} tataḥ punarduḥkhe dharmajñānakṣānteranantaramatraiva kāmāvacare duḥkhe dharmajñānamutpadyate abhi.bhā.16kha/924; {shes pa yang brgyad de sdug bsngal la chos shes la sogs pa ste} aṣṭau ca jñānāni—duḥkhe dharmajñānānīti ta.pa.329kha/1127. sdug bsngal la chos shes pa'i bzod pa|pā. duḥkhe dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣvanyatamaḥ — {sdug bsngal la chos shes pa'i bzod pa'i mjug thogs su 'dod pa na spyod pa'i sdug bsngal ba de kho na la chos shes pa skyed de} tataḥ punarduḥkhe dharmajñānakṣānteranantaramatraiva kāmāvacare duḥkhe dharmajñānamutpadyate abhi.bhā.16kha/924; {bzod pa ni brgyad de sdug bsngal la chos shes pa'i bzod pa la sogs pa'o//} aṣṭau kṣāntayaḥ—duḥkhe dharmajñānakṣāntyādayaḥ ta.pa.329kha/1126. sdug bsngal la rjes su rtogs pa shes pa'i bzod pa|pā. duḥkhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣvanyatamaḥ ma.vyu.1219; = {sdug bsngal la rjes su shes pa'i bzod pa/} sdug bsngal la rjes su rtogs pa'i shes pa|pā. duḥkhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣvanyatamaḥ ma.vyu.1220; = {sdug bsngal la rjes su shes pa/} sdug bsngal la rjes su shes pa|duḥkhe'nvayajñānam—{sdug bsngal la rjes su shes pa'i bzod pa} duḥkhe'nvayajñānakṣāntiḥ abhi.bhā.16kha/924; = {sdug bsngal la rjes su rtogs pa'i shes pa/} sdug bsngal la rjes su shes pa'i bzod pa|pā. duḥkhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣvanyatamaḥ — {sdug bsngal la chos shes pa'i mjug thogs su gzugs dang gzugs med pa na spyod pa'i sdug bsngal la rjes su shes pa'i bzod pa spyi la dmigs pa skye ste/} {de ni sdug bsngal la rjes su shes pa'i bzod pa zhes bya'o//} duḥkhe dharmajñānānantaraṃ rūpārūpyāvacare duḥkhe samastālambanānvayajñānakṣāntirutpadyate \n sā duḥkhe'nvayajñānakṣāntirityucyate abhi.bhā.16kha/924. sdug bsngal shes pa|pā. duḥkhajñānam, jñānabhedaḥ — {de dag ni shes pa bcu yin te/} {'di lta ste/} {chos shes pa dang}… {sdug bsngal shes pa dang}…{mi skye ba shes pa'o//} ityetāni daśa jñānāni bhavanti yaduta dharmajñānam…duḥkhajñānam… anutpādajñānaṃ ca abhi.bhā.44kha/1040; {shes rab}… {rnam pa drug}…{bden pa rnams la sdug bsngal shes pa dang} prajñā… ṣaḍvidhā… satyeṣu duḥkhajñānam bo.bhū.114ka/147. sdug bsngal sel|= {sdug bsngal sel ba/} sdug bsngal sel ba|vi. duḥkhahārī — {thugs rje'i bdag nyid can nyid 'gro ba'i sdug bsngal sel//} karuṇātmakā jagati duḥkhahāriṇaḥ sa.du.175/174; duḥkhāpahaḥ — {'jig rten sdug bsngal sel ba'ang 'di nyid de//} lokasya duḥkhāpahametadeva bo.a.19kha/6.127. sdug bsngal gsum|triduḥkhatā — {yang 'di ltar srid pa'i yan lag bcu gnyis po 'di dag gi rgyus sdug bsngal gsum 'byung ste} api tu khalu punastriduḥkhatā dvādaśa bhavāṅgānyupādāya da.bhū.222kha/33. sdug bsngal gsum gyi rnam pa can|vi. triduḥkhatākāraḥ — {de lta ma yin na sems can thams cad la dmigs par yang mi 'grub la/} {snying rje bzhin du sdug bsngal gsum gyi rnam pa can du yang mi 'grub bo//} anyathā hi na sarvasattvālambanā sidhyet, na ca triduḥkhatākārā, karuṇāvat abhi.bhā.57ka/1094. sdug bsngal gsum la rtogs pa|triduḥkhatākaraṇam — {rnam pa ni sdug bsngal gsum la rtogs pa'i phyir ro//} ākāreṇa triduḥkhatākaraṇāt abhi.bhā.57ka/1094. sdug cing phongs pa rnams la snying brtse ba|vi. hīnadīnānukampakaḥ — {rang sangs rgyas}…{sdug cing phongs pa rnams la snying brtse ba} pratyekabuddhāḥ…hīnadīnānukampakāḥ a.śa.53ka/45. sdug dang bral bas nyen pa|vi. priyaviprayogahataḥ — {sdug dang bral bas nyen pa mthong nas ni/} /{bud med cha byad gzugs la blo nyams pa//} priyaviprayogahata dṛṣṭvā strī ca pranaṣṭarūpamativeṣā \n rā.pa.238ka/134. sdug sdug ltar 'dug|vi. dīnaḥ — {bdag gi khyim gyi nor dang 'bru dang yo byad dang mi rnams ni med/} {sgra ca co ci'ang med la/} {sdug sdug ltar 'dug cing} dhanadhānyaparicchadaparijanavibhavaśūnyaṃ niṣkūjadīnaṃ svabhavanam jā.mā.22kha/25. sdug pa|•vi. 1. = {yid du 'ong ba} priyaḥ — {sdug pa'i bu la'ang} priye tu putre'pi jā.mā.155ka/179; kāntaḥ — {lus byad bzang po skye bo'i mig tu sdug pa} jananayanakāntena ca vapuṣā jā.mā.95ka/110; dayitaḥ — {shin tu sdug pa de yi bu//} tasyātidayitaḥ sutaḥ a.ka.357ka/48.3; manojñaḥ — {sdug pa ni rjes su mthun pa yin la} anukūlo manojñaḥ ta.pa.177kha/814; iṣṭaḥ — {sdug pa'i rnam par smin pa dang 'brel pa med pa'i sems} iṣṭe ca vipāke niṣpratibaddhacittatā bo.bhū.163ka/215; ma.vyu.6576 2. = {mdzes pa} ruciraḥ — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n…mañjulam a.ko.3.1. 50; suruciraḥ — {khri'i rkang pa rin po che sna tshogs kyis spras pa'i 'od zer 'phro zhing sdug pa} vividharatnaprabhodbhāsurasurucirapādam jā.mā.124kha/143 3. = {sdug bsngal ba} duḥkhī — {gzhan sdug pa yis sdug} paraduḥkhaduḥkhinaḥ jā.mā.25ka/29; duḥkhitaḥ — {skyid pa rnams dang sdug pa rnams la yon gnas yin pa'i blo nye bar gzhag ste} dakṣiṇīyabuddhimupasthāpya… sukhiteṣu duḥkhiteṣu ca bo.bhū. 65ka/84; {sdug bsngal gyis kyang sdug min gyur//} duḥkhe'pyāsīdaduḥkhitaḥ a.ka.273ka/34.11; dīnaḥ — {'phags pa 'od srung chen po 'di sdug pa dang mgon med pa dang bkren pa dang phongs pa la thugs brtse ba yin gyis} ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī vi.va.164kha/1.53; {sdug la byams pa} dīnavatsalāḥ jā.mā.151kha/174; varākaḥ — {kye ma sdug pa'i bya 'di rnams/} /{ngan pa'i bya ba ci zhig byas//} aho varākairvihagaiḥ kimetaiḥ kukṛtaṃ kṛtam \n a.ka.39ka/4.28 4. = {rgyas pa} māṃsalaḥ, sphītaḥ — {rgyas pa ni sdug pa'o//} sphītā māṃsalāḥ bo.pa.62ka/26; \n\n•saṃ. 1. śubham — {sems can 'di dag ni yun ring por rtag par 'du shes pa dang}…{sdug par 'du shes pas phyin ci log pa} dīrgharātramamī sattvā nityasaṃjñayā…śubhasaṃjñayā ca viparyastāḥ a.sā.331kha/186 2. snehaḥ — {bu'i sdug pa skyes} putrasnehamutpannam vi.va.131kha/1.20; prema ma. vyu.2715 3. anurodhaḥ — {sdug dang 'gal dang rtsod pa} anurodhavirodhavigrahāḥ vi.va.126kha/1.15 4. = {sdug bsngal} duḥkham—{pha rol sdug las sdug bsngal zhing //} duḥkhitāḥ paraduḥkheṣu a.ka.26ka/3.76; {sdug min bde min myong 'gyur ba//} aduḥkhāsukhavedyam abhi.ko.12kha/653; kṛcchraḥ, o chram — {sdug kyang dam pa'i brtan pa'i spyod tshul bzhin//} kṛcchre'pi sādhoriva dhairyavṛttiḥ a.ka.66kha/59.149; \n\n•avya. su — {grong khyer lta na sdug ces pa//} puraṃ sudarśanaṃ nāma a.ka.42kha/4.71. sdug pa dang bral ba|priyaviprayogaḥ — {mi sdug pa dang phrad pa dang sdug pa dang bral ba'i sdug bsngal} apriyasaṃprayogo'pi priyaviprayogo'pi duḥkham la.vi.200ka/303; priyavinābhāvaḥ — {bag yod pa la sems shing sdug pa dang bral bar gcig pu gnas par gyur to//} apramādaṃ vicintayan priyavinābhāvamekākī viharati sma rā.pa.245ka/144. sdug pa dang bral ba'i sdug bsngal|priyaviprayogaduḥkham, duḥkhaviśeṣaḥ ma.vyu.2237; {mi sdug pa dang phrad pa dang sdug pa dang bral ba'i sdug bsngal} apriyasaṃprayogo'pi priyaviprayogo'pi duḥkham la.vi.200ka/303. sdug pa dang 'bral ba|priyavinābhāvaḥ — {mi sdug pa dang phrad pa dang sdug pa dang 'bral ba dang} apriyasamavadhānaṃ priyavinābhāvam rā.pa.245ka/143. sdug pa'i rnam par thar pa lus kyis mngon sum du byas te rdzogs par byas nas gnas|pā. śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharati, vimokṣabhedaḥ — {rnam par thar pa brgyad/} {gzugs can gzugs rnams la lta ba zhes bya ba ni rnam par thar pa dang po yin no//}… {sdug pa'i rnam par thar pa lus kyis mngon sum du byas te rdzogs par byas nas gnas zhes bya ba ni gsum pa yin no//} aṣṭau vimokṣāḥ \n ‘rūpī rūpāṇi paśyati’ iti prathamo vimokṣaḥ… ‘śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharati’ iti tṛtīyaḥ abhi.bhā.79ka/1175. sdug pa'i mi|iṣṭajanaḥ — {khyod kyi sdug pa'i mi dang phrad pa yang 'di yin no//} ayaṃ ca te iṣṭajanasamāgamaḥ a.śa.96kha/87. sdug pa'i sems|pā. priyacittatā, bodhisattvānāṃ cittākāraviśeṣaḥ — {sems rnam pa bcu bskyed de/}…{phan pa'i sems dang}… {sdug pa'i sems dang}… {ston pa'i sems te} daśaprakāraṃ cittamutpādayati…hitacittattāṃ… priyacittatāṃ …śāstṛcittatām śi.sa.86kha/85. sdug par gyur|= {sdug par gyur pa/} sdug par gyur pa|vi. kṛcchraḥ — {sdug par gyur kyang yul dag ni/} /{rab tu gtang bar ji ltar nus//} kathamutsraṣṭuṃ deśaḥ kṛcchre'pi śakyate a.ka.21kha/52.25. sdug par 'gyur ba|vi. saṃmodanīyaḥ ma.vyu.2942. sdug par sems pa|vi. vatsalaḥ ma.vyu.6793. sdug phongs|vyasanam — {rgyu med pa kho nar gzhan gyi sdug phongs la mngon par dga' zhing gzhan sdug bsngal bas bde ba} akāraṇameva paravyasanābhirāmāḥ paraduḥkhasukhinaḥ ta.pa.297ka/1056. sdug phongs pa|vanīpakaḥ — {bkren pa dang sdug phongs pa dang slong ba rnams la sbyin pa gtong bar mi nus te} na prabhavanti…dānaṃ dātuṃ kṛpaṇavanīpakayācakebhyaḥ śi.sa.51ka/49; ma.vyu.7333. sdug ma|vi.strī. priyā — {rgyal pos sdug ma pad ma ldan//} priyāṃ padmāvatīṃ rājā a.ka.24ka/3.52; dayitā — {rgyal po'i sras la btsun mo ni/} /{sdug ma 'bangs mo'i don du bslangs//} bhṛtyārthī dayitāṃ patnīṃ rājaputramayācata \n\n a.ka.206kha/23.37 2. varākī — {sdug ma 'di ni 'khor ba las/} /{bdag rang nyid kyis gdon par bya//} iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā \n\n a.ka.74kha/7.40. sdug min bde min myong 'gyur ba|vi. aduḥkhāsukhavedyam — {bde ba myong 'gyur de yan chad/} /{sdug min bde min myong 'gyur ba//} sukhavedyaṃ…ataḥ param \n aduḥkhāsukhavedyaṃ tu abhi.ko.12kha/653. sdug sman|agadaḥ — {de la brten pa'i nyes tshogs tshang tshing dag /dug} {sman chen pos dug bzhin sel bar byed//} tadāśrayo gahvaradoṣasañcayo mahāgadeneva viṣaṃ nirasyate \n\n sū.a.146ka/25. sdug mdzes|nā. sukāntaḥ, pratyekabuddhaḥ — {spos kyi ngad ldang dang}… {sdug mdzes dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong} gandhamādanaḥ… sukānta… vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra ma.mū.99ka/9. sdug sems|= {sdug pa'i sems/} sdud|= {sdud pa/} sdud kha|1. dapraḍaḥ, upāyabhedaḥ — sāmadāne bhedadaṇḍāvityupāyacatuṣṭayam \n\n a.ko.2.8.20; dāmyati dauṣṭyamaneneti damaḥ, daṇḍaśca a.vi.2.8.20 2. baliḥ, karaḥ — bhāgadheyaḥ karo baliḥ a.ko.2.8.27; balati rājādiraneneti baliḥ \n bala prāṇane a.vi.2.8.27. sdud sna|samāhartā ma.vyu.3715. sdud pa|•kri. (varta.; saka.; {bsdu ba} bhavi., {bsdus pa} bhūta., {sdus} vidhau) abhisaṃkṣipati — {ri'i rgyal po gangs kyang rdul phra rab tsam du sdud la} himavantamapi parvatarājaṃ paramāṇumātramabhisaṃkṣipati bo.bhū.33kha/42; saṃkṣipyate — {mkhan po ci'i slad du khyim gyi so nam dag sdud} upādhyāya kasyārthe gṛhavyākulikā saṃkṣipyate vi.va.17kha/2.83; rohayati — {gsang ba'i pad+ma de las chu yis sdud do//} guhyakamalād rohatyambu vi.pra.223kha/2.4; saṃdadhāti— {sems can gyi khams ji snyed yod pa de dag thams cad 'jig rten gyi khams gcig tu sdud de} yaḥ sattvadhātustamekasyāṃ lokadhātau saṃdadhāti da.bhū.270ka/61; \n\n•saṃ. 1. saṃkṣepaḥ \ni. saṃgrahaḥ—{de dag de dang der rnam par 'thor ba rnams gcig tu sdud pa ni don bsdus pa ste} teṣāmitastato viprakīrṇānāmekatra hi saṃkṣepaḥ saṃgrahaḥ ta.pa.146kha/20; saṃgrahaḥ — {chos kyi mchog sdud pa ni theg pa chen po'i chos srung ba ste} uttamadharmasaṃgraho mahāyānadharmarakṣā sū.bhā.148kha/30; saṃgrahaṇam — {yongs su smin par bya ba'i thabs}…{rnam pa nyi shu rtsa bdun du rig par bya ste/} {khams brtas pa dang}…{sdud pa dang} paripākopāyaḥ… saptaviṃśatividho veditavyaḥ \n dhātupuṣṭyā…saṃgrahaṇataḥ bo.bhū.43kha/56; saṃgrahakaraṇam — {las gang yin zhe na/} {chos kyi mchog sdud pa ste/} {'dis ni de dag yongs su bstan to//} yatkarma cottamadharmasaṃgrahakaraṇāttadetena paridīpitam sū.bhā.149ka/30; sañcayaḥ — {'phags pa shes rab kyi pha rol tu phyin pa sdud pa tshigs su bcad pa} āryaprajñāpāramitāsañcayagāthā ka.ta.13; samuccayaḥ — {de bzhin zhes bya ba ni sdud pa'o//} tatheti samuccaye ta.pa.213ka/896; samāhāraḥ — {grong khyer drug ces bya ba yang}…{de rnams la sdud pa lta ga la yod} ṣaṇṇagarīti ca…kutasteṣāṃ samāhāraḥ pra.vṛ.282ka/23; upasaṃhāraḥ — {thams cad sdud phyir khyad} ({khyab} ){par ni/} /{de nyid la ni brjod par bya//} vyāptiḥ sarvopasaṃhārā tasminnevābhidhīyate \n\n ta. sa.17ka/190; upasaṃgrahaḥ — {ma gnang ba sdud pa'i ltung byed do//} ananujñātopasaṃgrahaḥ(o he prāyaścittikam) vi.sū.52kha/67 \nii. = {nang du zhum pa} antaḥsaṅkocaḥ — {sdud pa ni rmugs pa dang gnyid kyi sgo nas nang du zhum pa'o//} saṃkṣepaḥ styānamiddhamukhenāntaḥsaṅkocaḥ abhi.sa.bhā.64ka/88; abhisaṃkṣepaḥ — {gnyid ni 'jug pa rang dbang med par sems sdud pa'o//} middhamasvatantravṛtticetaso'bhisaṃkṣepaḥ tri.bhā.161kha/71; dra. — {so sor sdud pa} pratyāhāraḥ vi.pra.64kha/4.113 3. karṣaḥ — {'khor sdud khyod la phyag 'tshal lo//} gaṇakarṣa namo'stu te sū.a.258kha/178; karṣaṇam—{'khor sdud pa dang ldan pa rnams/} /{tshul 'di la ni yang dag brten//} parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ \n sū.a.210kha/114; parikarṣaṇam — {'khor sdud pas yongs su 'dzin pa ni slob ma'i tshogs nye bar len pa'i phyir ro//} gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādānāt sū.bhā.251ka/169; āvarjanam — {gzhan sdud pa} parāvarjanam bo.a.17kha/6.77 4. anuparigrahaḥ—{gang lus sdud pa'i bya ba byed pa 'di ni chu'i khams zhes bya'o//} yaḥ kāyasyānuparigrahakṛtyaṃ karoti, ayamucyate'bdhātuḥ śi.sa.124ka/120 5. saṃhāraḥ — {bdag ni 'byin pa dang sdud par byed pa'i skyes bu ste} ātmā sṛṣṭisaṃhārakāraka ekaḥ puruṣaḥ ta.pa.142ka/13; pralayaḥ — {spro ba nas sdud pa'i bar du blo ni gcig yin no zhes bya ba ni grub pa'i mtha' yin pa'i phyir} ‘āsargapralayādekā buddhiḥ’ iti siddhāntāt ta.pa.157ka/37; nidhanatā — {dngos po'i skye ba de'i 'byung ba ni spro ba'o//} {nyams pa ni sdud pa ste} tasya vastujāterutpādaḥ spharaṇam, vināśo nidhanatā vi.pra.45kha/4.47 6. saṃharaṇam — {byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} mahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣānniścacāra sa.du.121/120 7. = {sdud kha/} \n\n•vi. saṃgrāhakaḥ — {dge ba'i chos sdud pa'i tshul khrims} kuśaladharmasaṃgrāhakaśīlam sū.bhā.204ka/106; grāhikā — {bcom ldan 'das}…{shes rab kyi pha rol tu phyin pa ni}…{chos thams cad sdud pa lags} prajñāpāramitā bhagavan sarvadharmāṇāṃ grāhikā su.pa.21ka/2; parikarṣakaḥ — {de dag gi las 'khor sdud pa nyid} teṣāṃ ca karma gaṇaparikarṣakatvam sū.bhā. 258kha/178; *\n\n•bhū.kā.kṛ. samuccitaḥ — {kyang gi sgras ni gtan tshigs snga ma sdud pa'o//} apiśabdena pūrvako hetuḥ samuccitaḥ pra.a.57ka/65. sdud pa na|saṃkṣipan — {yang sdud pa na sems bsdu ba'i phyir bdag gcig pu kho na la rus pa'i keng rus su mos pa'i bar du sdud de} punaśca saṃkṣipan yāvadekāmeva svāmasthiśaṅkalāmadhimucyate cittasaṃkṣepārtham abhi.bhā.9kha/896. sdud pa nyid|parikarṣakatvam — {de dag gi las 'khor sdud pa nyid} teṣāṃ ca karma gaṇaparikarṣakatvam sū.bhā.258kha/178 sdud pa po|saṅgītikāraḥ — {sngags kyi theg pa 'di la gal te mngal nas byung ba de bzhin gshegs pa la gsol ba 'debs pa po dang sdud pa por mi 'gyur na} iha mantranaye yadi garbhotpannastathāgatasyādhyeṣako na bhavati saṅgītikāraśca vi.pra.125ka/1, pṛ.23. sdud pa tshigs su bcad pa|sañcayagāthā—{sdud pa tshigs su bcad pa'i dka' 'grel} sañcayagāthāpañjikā ka.ta.3798. sdud pa yin|kri. samuccinoti — {dang zhes bya ba ni mngon sum dang rjes la dpag pa ni gnyis ka yang mthu mtshungs par sdud pa yin te} cakāraḥ pratyakṣānumānayostulyabalatvaṃ samuccinoti nyā.ṭī.40ka/40. sdud pa'i rgyu|pā. ākarṣaṇahetuḥ, hetubhedaḥ — {rgyu rnam pa bdun te/}… {phyin ci log gi rgyu}… {sdud pa'i rgyu}… {skyo ba'i rgyu'o//} saptavidho hetuḥ \n viparyāsahetuḥ…ākarṣaṇahetuḥ …udvegahetuśca ma.bhā.4ka/1.12. sdud pa'i gzhi|saṃkṣepanidānam — {sdud pa'i gzhi ni lhag mthong dang bral ba ste/} {le lo'i sgo nas bying bar 'gyur ro//} saṃkṣepanidānaṃ vipaśyanārahitasya kausīdyamukhena layaḥ abhi.sa.bhā.64ka/88. sdud pa'i rim pa|saṃhārakramaḥ — {rtsa drug drug la sdig pa'i dbye bas sdud pa'i rim pas} ṣaṭṣaḍnāḍīṣu saṃhārakrameṇa vṛścikabhedena vi.pra.259kha/2.68. sdud par 'gyur ba|kri. grahīṣyate — {bsdus dang sdud par 'gyur ba dang /} /{gang dag da ltar sdud byed pa//} saṃgṛhītā grahīṣyante saṃgṛhyante ca ye'dhunā \n sū.a.210kha/114; saṃgrahāya saṃvartate lo.ko.1320. sdud par byed|= {sdud par byed pa/} sdud par byed pa|•kri. saṃgṛhṇāti — {sems can bsdu bar bya ba rnams ni sdud par byed} saṃgrahītavyān sattvān saṃgṛhṇāti bo.bhū.100kha/128; saṃgṛhyate — {bsdus dang sdud par 'gyur ba dang /} /{gang dag da ltar sdud byed pa//} saṃgṛhītā grahīṣyante saṃgṛhyante ca ye'dhunā \n sū.a.210kha/114; parikarṣati — {'khor sdud par byed} gaṇaṃ parikarṣati bo.bhū.92kha/118; parigrahaṃ karoti — {bsod nams}…{sdud par byed} puṇyaparigrahaṃ karoti bo.bhū.139kha/179; samuccīyate — {dang gi sgras lus dang dbang po dag sdud par byed do//} cakāreṇa śarīram, indriyāṇi ca samuccīyante ta.pa.193ka/102; saṃharate — {dus kyis skye dgu sdud par byed} kālaḥ saṃharate prajāḥ ta.pa.192ka/101; saṃhriyate — {'dod pa rnams ni}…{las dang bzo'i gnas rnam pa sna tshogs dag gis sdud par byed} vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṃhriyante śrā.bhū.166ka/442; \n\n• vi. 1. saṃgrāhakaḥ—{yang dag par chos dang zang zing gis ci nus kyis sdud par byed} samyagdharmāmiṣābhyāṃ yathāśaktyā saṃgrāhakaḥ bo.bhū.135ka/174 2. sanniṣādakaḥ — {sdud par byed pa'i gaN+DI brdung ba dang 'dri ba la brjod pa rjes su bsgrub pa dag gis bsdu bar bya ba dag la go bar bya'o//} gaṇḍyākoṭanapṛṣṭavācikasamanuyogābhyāṃ sanniṣādakena sanniṣādyānāṃ bodhanam vi.sū.83kha/101 3. saṅgītikārakaḥ — {de bzhin bdag gi dag pa'i chos/} /{sdud par byed pa sna tshogs kyis//} evaṃ me śuddhadharmasya nānāsaṅgītikārakaiḥ \n vi.pra.127ka/1, pṛ.25. sdud par byed pa po|saṅgītikārakaḥ — {sdud par byed pa po yang 'di/} /{'grel bshad byed pa pad dkar 'dzin//} saṅgītikārakaścāyaṃ ṭīkākāraḥ sitābjadhṛk \n\n vi.pra. 127ka/1, pṛ.25; sdud par byed pa mo|vi. saṃhārakāriṇī — {sgyu 'phrul chen mo drag chen mo/} /{'byung dang sdud par byed pa mo//} mahāmāyā mahāraudrā bhūtasaṃhārakāriṇī \n vi.pra.69ka/4. 124. sdud dpon|dapraḍanāyakaḥ ma.vyu.3685. sdud byed|= {sdud par byed pa/} sdum thab|= {khyim thab} svāmī — {rnam pa gcig tu ni bdag gi sdum thab bkum/} {rnam pa gnyis su 'di sdum thab tu 'gyur ba} ekadā anena mama bhartā praghātito'para eṣa me svāmī bhaviṣyati vi.va.200kha/1.74; bhartā — {rnam pa gcig tu ni bdag gi sdum thab bkum} ekadā anena mama bhartā praghātitaḥ vi.va.200kha/1.74. sdum pa|1. pratisandhānam — {longs spyod rnams bsrung ba dang bye ba rnams phan tshun sdum pa dang} bhogānāmārakṣaṇe vibhinnānyo'nyapratisandhāne bo.bhū.78ka/100 2. prā. = {khyim} agāram — {btsun pa bcom ldan 'das kyis ci'i slad du gnag rdzi dga' bo legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar 'tshal ba bzlog ste sdum par btang lags} kasmādbhadanta bhagavatā nando gopālakaḥ svākhyāte dharmavinaye pravrajitukāmaḥ punarapyagārāyodyojitaḥ vi.va.148kha/1.37; antargṛham — {bcom ldan 'das dge slong gi dge 'dun dang thabs cig tu sang bdag gi sdum par gdugs tshod sbyor zhing mchis na gnang bar mdzad du gsol} adhivāsayatu me bhagavan gautama śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṅghena vi.va.131ka/1.19. sdum mi byed pa|apratisandhānam—{bsam pa ni dbye ba dang sdum mi byed par sems pa'o//} āśayasteṣāmeva bhedāpratisandhānābhiprāyaḥ abhi.sa.bhā.46ka/64; dra. {bsdum pa/} sdums byed|saṃthaḥ — {yang bcom ldan 'das kyis sdums byed ka ta'i bu las brtsams te bka' stsal pa/} {'di na dge slong sdums byed ni sa la brten cing bsam gtan mi byed do//} uktaṃ bhagavatā saṃthakātyāyanamārabhya — iha saṃtha bhikṣurna pṛthivīṃ niśritya dhyāyati bo.bhū.27kha/33; {'di na dge slong sdums byed ni sa la sar 'du shes pa gang yin pa de bsal ba yin no//} iha saṃtha bhikṣoryā pṛthivyāṃ pṛthivīsaṃjñā sā vibhū(vidhū)tā bhavati bo.bhū.28ka/34. sdus|= {sdus shig} sdus sdom|= {sdus pa'i sdom/} sdus pa'i sdom|piṇḍoddānam ma.vyu.1474. sdus shig|kri. saṃkṣipa — {bzang mo}…{kho bo gzhan du 'gros khyim gyi so nam dag sdus shig} (bhadre gṛhavyākulikāṃ saṃkṣipa) anyatra gamiṣyāmaḥ vi.va.17kha/2.83; saṃnipātyatām — {bram ze kha ton pa rnams ni sdus shig} saṃnipātyantāmadhīyānāḥ brāhmaṇāḥ; dra. {gcig tu sdus shig} ekībhavantu la.vi.63ka/83. sde|•saṃ. 1. vargaḥ — {ka sde} kavargaḥ vi.pra.161kha/1.8; {dgra'i sde/} /{gang gis kun tu brlag byas pa//} yaścakre śatruvargasya saṃkṣayam a.ka.287kha/106.23; nikāyaḥ — {ltung ba sde lnga'i dge ba dang mi dge ba'i 'bras bu brtag pa'i mdo} pañcāpattinikāyaśubhāśubhaphalaparīkṣāsūtram ka.ta.304 2. sainyam — {de tshe rang nyid mang po'i sde/} /g.{yul ni rab tu 'gyed du 'ong //} tadā vipulasainyena svayaṃ yoddhuṃ samāyayau \n\n a.ka.27ka/3.93; senā — {bdud kyi sde} mārasenā a.sā.391ka/221; vāhinī — {mdud kyi sde ni pham byas nas//} jitvā mārasya vāhinīm abhi.sa.bhā.106ka/143; anīkaḥ, o kam — {bdud kyi sde} mārānīkaiḥ bo.bhū.41ka/52; camūḥ — {rlung gis ri yi 'khri shing bzhin/} /{gzhan gyi sde ni dpa' bas bcom//} parāgatarurājīva vātairdhvastā bhaṭaiścamūḥ kā.ā.335kha/3.27 3. senaḥ — {blon po chen po bden pa'i sde} mahāmātyaḥ satyasenaḥ a.ka.39ka/4.29 4. sainikaḥ — {de bzhin rtag myos zhes pa'i lha/} /{khro bas sdom byed sde rnams dang //} sadāmattāstathā devāḥ krodhottambhitasainikāḥ \n a.ka.42kha/4.73; \n\n•vi. = {sde pa} yūthyaḥ — {rang sde} svayūthyān bo.a.20ka/7.5; {sde ni sde tshan te/} (?) yūthaṃ vargaḥ, tatra bhavā yūthyāḥ bo.pa.137ka/117. sde can|= {dmag tshogs} sainyam — {dpung tshogs pa'i ming la/} {sai n+yaM/} {dpung gi tshogs sam sde can} mi.ko.44kha \n sde can ma'i phug|nā. senikaguhā, guhā — {de'i tshe na tshe dang ldan pa bram ze ka pi na rgyal po'i khab na sde can ma'i phug na}…{'jug go/} tena khalu samayenāyuṣmān brāhmaṇakapphiṇo rājagṛhe viharati senikaguhāyām vi.va.137kha/2.114. sde chen|= {gdong drug} mahāsenaḥ, kārttikeyaḥ — kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n…krauñcadāraṇaḥ \n\n a.ko.1.1.40; mahatī senā yasya saḥ mahāsenaḥ a.vi.1.1.40. sde chen dpa'|mahācamūḥ — {bdud kyi sde ched dpa' ni skong ba dang //} viṣādanaṃ māramahācamūnām jā.mā.5kha/4. sde dang bcas pa|sasainyaḥ; sasainyaku lo.ko.1321. sde gdong|nā. senāyanī, grāmaḥ — {shA kya thub pa dal bu yis/} /{sde gdong dag gi grong du ni/} /{rang nyid ljongs ni rgyu zhing gshegs//} śākyamuniḥ śanaiḥ \n svayaṃ senāyanīgrāmaṃ janacārikayā yayau \n\n a.ka.224kha/25.3. sde sna|= {sde dpon} nāyakaḥ ma.vyu.3698. sde snod|piṭakam — {sde snod gsum ni mdo sde dang 'dul ba dang chos mngon pa rnams} piṭakatrayaṃ sūtravinayābhidharmāḥ sū.a.164ka/55; {byang chub sems pa'i sde snod zab mo'i chos kyi tshul ston pa}…gambhīrabodhisattvapiṭakadharmavyavasthānanayadeśanā ra.vi.110kha/70. sde snod 'dzin|= {sde snod 'dzin pa/} sde snod 'dzin pa|piṭakadharaḥ — {'gyod pa la sogs pas sde snod 'dzin pa dang 'thab krol byed pa yod pa dang med pa dag ma bsdus pa nyid ma yin no//} ?> nānutpāditādau piṭakadharakalikṛtsadasattvayorasaṃśritatvam vi.sū.63kha/80. sde snod gsum|tripiṭakam — {de nas de ni sde sno+od gsum/} /{brjod cing chos kyi gtam can gyur//} tatastripiṭakādhyāyī sa dharmakathiko'bhavat \n\n a.ka.194kha/82.32; piṭakatrayam — {nyan thos kyi tshul sde snod gsum la sogs pa ma ga d+ha'i skad kyis chos ston pa} śrāvakanaye magadhabhāṣayā dharmadeśanā piṭakatrayādau vi.pra.133kha/1, pṛ.31; trayaḥ piṭakāḥ—{nam khyod sde snod gsum ma lobs kyi bar du nga dang phrad du ma 'ong cig} tāvatte'smākaṃ darśanaṃ na deyam, yāvattrayaḥ piṭakā adhītāḥ a.śa.227kha/210. sde snod gsum dang ldan pa|= {sde snod gsum pa} tripiṭaḥ — {dge slong 'di dag ni sde snod gsum dang ldan pa chos sgrogs pa rigs pa dang grol ba'i spobs pa can} amī bhikṣavastripiṭā dharmakathikā yuktamuktapratibhānāḥ vi.va.100ka/2.86. sde snod gsum pa|tripiṭaḥ — {sde snod gsum pa chos smra ba rigs pa dang grol ba'i spobs pa can} tripiṭo dharmakathiko yuktamuktapratibhānaḥ vi.va.150ka/1.38. sde pa|•saṃ. 1. nikāyaḥ — {sde pa lnga char gyis kyang gnas par khas blang bar bya ba nyid yin no//} pañcānāmapi nikāyānāmupagantavyatvam vi.sū.63kha/80; {sde pa bzhi} catvāro nikāyāḥ he.ta.3ka/4; {sde pa zhes bya sku ru brjod//} nikāyaṃ kāyamityuktam he.ta.21kha/70; nikāyo bhikṣusaṅghaḥ yo.ra.149 2. vargaḥ — {ka la sogs pa'i sde pa drug} kādayaḥ ṣaḍvargāḥ vi.pra.257ka/2.68 *3. saṃsargaḥ — {sde pa de yang dag par 'dzin du bcug pa la'o//} tatsaṃsargasamādāpane vi.sū.51ka/65; \n\n•vi. naikāyikaḥ — {de la de'i sde pa lhag par spyod pa yang ngo //} tannaikāyikādhyācāre cātra vi.sū.86kha/104; yūthyaḥ— {rang gi sde pa kha cig nyid ma 'khrul pa smos par mi 'dod pa} kecittu svayūthyā evābhrāntagrahaṇaṃ necchanti ta.pa.18ka/482. sde pa bzhi|catvāro nikāyāḥ — 1. {gnas brtan pa} sthāvarī (sthaviraḥ), 2. {thams cad yod par smra ba} sarvāstivādaḥ, 3. {kun gyis bkur ba} samvidī (sammatīyaḥ), 4. {dge 'dun phal chen} mahāsaṅghī (mahāsāṅghikaḥ) he.ta.3ka/4. sde pa tha dad par 'byed pa dang rnam par bshad pa|nā. nikāyabhedavibhaṅgavyākhyānam, granthaḥ ka.ta.4139. sde pa gzhan|nikāyāntarīyaḥ — {sde pa gzhan gang dag bden pa rnams mngon par rtogs pa 'di ni gcig go zhes brjod pa} ye tarhi nikāyāntarīyāḥ satyānāmekābhisamayaṃ varṇayanti abhi.bhā.17ka/925; abhi.sphu.101ka/781. sde pa'i rigs|vargakulam — {de la rdo rje ni ka sde'i rigs dang}…{sde pa'i rigs nges pa'o//} tatra vajraṃ kavargakulam… iti vargakulaniyamaḥ vi.pra.185kha/5.5. sde dpung|sainyam — {mthong ba dang thos pas pha rol gyi sde dpung gis mi g}.{yo bar byas par 'gyur ro//} dṛṣṭvā śrutvā ca parasainyaṃ stambhayati ma.mū.212ka/231. sde dpon|•saṃ. 1. yūthapatiḥ — {spre'u'i sde dpon} markaṭayūthapatiḥ vi.va.123ka/1.12; nāyakaḥ ma.vyu.3698 2. = {dmag dpon} senāpatiḥ — {sde dpon}…{bzhin bzangs zhes bya ba zhig kyang yod par gyur te} sumukho nāma senāpatirbabhūva jā.mā.115kha/135; sainyapatiḥ — {de skad sde dpon gyis smras tshe/} /{dmod pas bzung ba'i dpung tshogs la/} /{mdun du sa bdag gis bltas nas//} ityukte sainyapatinā śāpastabdhāmanīkinīm \n dṛṣṭvāgre…bhūpatiḥ \n\n a.ka.42ka/4.65; \n\n•nā. = {gdong drug} senānīḥ, kārttikeyaḥ — kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ …krauñcadāraṇaḥ \n\n a.ko.1.1.40; senāṃ nayatīti senānīḥ \n ṇīñ prāpaṇe a.vi.1.1.40. sde dpon chen po|pratihāraḥ ma.vyu.3695. sde tshan|vargaḥ — {sde tshan ni tshogs so//} vargaḥ samūhaḥ ta.pa.330kha/1129; kāpraḍaḥ — {de nas sde tshan gsum pa la ha la sogs pa ya Nar bsgyur ba rnams te} tataḥ tṛtīye kāṇḍe hādayo yaṇādeśāḥ vi.pra.159kha/1.8; nikāyaḥ — {sde tshan de la gal te dngos gzhi yin na sbom po'o//} sthūlamasminnikāye mūlasya cet vi.sū.14ka/16; dra.— {sde tshan bdun po dag gi tshul khrims ni so sor thar pa'i sdom pa zhes bya ste} saptanairyāṇikaṃ (?) śīlaṃ prātimokṣasamvara ityucyate śrā.bhū.16ka/37. sde tshan las logs shig tu mdzad pa|apavargīkaraṇam— {nye bar zhi ba nyid kyis sde tshan las logs shig tu mdzad par ni mi bzhed de} ?> aniṣṭesvavyupaśamathenāpavargīkaraṇasya vi.sū.92ka/110. sde zhing gnas pa|=* saṃsṛṣṭavihṛtiḥ — {sde zhing gnas pa la'o//} saṃsṛṣṭavihṛtau vi.sū.51ka/65. sde bzhi|caturvargaḥ — {sde bzhi 'bras bu'i dbang gyur dang //} caturvargaphalāyattam kā.ā.319ka/1.15. sde bzang 'gro|= {dur byid nag po} suṣeṇā; suṣeṇikā, kṛṣṇatrivṛtā mi.ko.59kha \n sde bzang po|nā. bhadrasenaḥ, mārasenāpatiḥ — {bdud sdig can gyi sde dpon sde bzang po zhes bya ba} bhadraseno nāma mārasya pāpīyasaḥ senāpatiḥ la.vi.154ka/230. sde las rnam par rgyal|nā. vijayasenā, dārikā — {grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang}…{sde las rnam par rgyal dang}…{legs skyes ma zhes bya ba ste} balā ca nāma dārikā…vijayasenā ca… sujātā ca nāma grāmikaduhitāḥ la.vi.130kha/194. sde sogs|nā. śacī, indrapatnī — {mya ngan yongs 'dris de mthong nas/} /{'jigs pa'i sde sogs kyis smras pa//} śucaḥ paricitaṃ dṛṣṭvā tamūce cakitā śacī \n a.ka.173kha/78.6; = {bde sogs/} sde srung|senārakṣaḥ, sainikaḥ — senārakṣāstu sainikāḥ a.ko.2.8.61; senāṃ rakṣantīti senārakṣāḥ a.vi.2. 8.61. sdeb byed|= {khyab 'jug} vidhuḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…vidhuḥ a.ko.1.1.22; vidadhātīti vidhuḥ \n ḍudāñ dhāraṇapoṣaṇayoḥ a.vi.1.1.22. sdeb sbyor|1. chandaḥ — {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12; {sdeb sbyor rin chen 'byung gnas} chandoratnākaraḥ ka.ta.4459; vṛttam — {gang du yi ge chad lhag dang /}…/{de ni sdeb sbyor nyams pa ste//} varṇānāṃ nyūnatādhikye…yatra tadbhinnavṛttaṃ syāt kā.ā.340ka/3.156 2. chandaḥ, vedāṅgaviśeṣaḥ — {rig byed kyi yan lag drug ste/} {bslab pa dang}… {sdeb sbyor dang} aṅgāni vedānāṃ ṣaṭ—śikṣā…chandaḥ ta.pa.262ka/994 3. saṃgrathanam — {sdeb sbyor ni don dang tshig bkod pa'i khyad par yang yod pa yin} saṃgrathanamarthapadavinyāsaviśeṣaḥ bo.pa.44kha/3. sdeb sbyor mkhas pa|saṃgrathanakauśalam — {sdeb sbyor mkhas pa'ang bdag la yod min te//} na ca saṃgrathanakauśalaṃ mamāsti bo.a.1ka/1.2; {sdeb sbyor ni don dang tshig bkod pa'i khyad par yang yod pa yin na/} {de la mkhas shing brtags pa bdag la yod pa ma yin no//} nāpi saṃgrathanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṃ naipuṇyaṃ mamāsti bo.pa.44kha/3. sdeb sbyor gyi phreng ba'i bstod pa|nā. vṛttamālāstutiḥ, granthaḥ ka.ta.4305. sdeb sbyor can|chāndasaḥ, vedādhyetā — śrotriyacchāndasau samau a.ko.2.7.6; chando vedam adhīte vetti vā chāndasaḥ a.vi.2.7.6. sdeb sbyor nyams|= {sdeb sbyor nyams pa/} sdeb sbyor nyams pa|bhinnavṛttam — {gang du yi ge chad lhag dang /} /{lci yang ji ltar bzhin mi gnas/} /{de ni sdeb sbyor nyams pa ste//} varṇānāṃ nyūnatādhikye gurulaghvayathāsthitiḥ \n yatra tadbhinnavṛttaṃ syāt kā.ā.340ka/3.156. sdeb sbyor bsdus pa|chandovicitiḥ, ṣaṭsu vedāṅgeṣu ekam ma.vyu.1473; dra. {sdeb sbyor rnam dbye/} {sdeb sbyor gzhung /} sdeb sbyor rnam dbye|chandovicitiḥ, ṣaṭsu vedāṅgeṣvekam mi.ko.29ka; dra. {sdeb sbyor bsdus pa/} {sdeb sbyor gzhung /} sdeb sbyor gzhung|nā. chandovicitiḥ, granthaḥ — {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12; dra. {sdeb sbyor bsdus pa/} sdeb sbyor rin chen 'byung gnas|nā. chandoratnākaraḥ, granthaḥ ka.ta.4303, 4304, 4459. sdebs|dra.— {paM k+ti gral dang yig bcu'i sdebs//} paṃktiśchando'pi daśamam a.ko.3.3.72. sde'u|= {lde'u/} sder|=*patulikā—{pags pa 'di rnams kyi sder sbyin par bya} ebhiścarmabhiḥ patulikāṃ dāpayet vi.pra.162kha/3.126. sder bcad|= {sder spyad/} sder spyad|bhājanam — {sder spyad kyi zhal ta pa} bhājanavārikaḥ ma.vyu.9069; {sder bcad} ({sder spyad} ){'drim pa} bhājanavārikaḥ vi.sū.93ka/111. sder spyad kyi zhal ta pa|bhājanavārikaḥ ma.vyu.9069; dra. {sder spyad 'drim pa/} sder spyad 'drim pa|bhājanavārikaḥ — {dge skos dang mngag gzhug pa dag go/} {sder bcad} ({sder spyad} ){'drim pa'o//} upadhivārikapreṣakau \n bhājanavārikam vi.sū.93ka/111; dra. {sder spyad kyi zhal ta pa/} sder mo|nakhaḥ — {stag mo'i sder mo 'phreng ba'i rol pas rnam par bcom gyur pa//} vyāghrīnakhāvalivilāsavilupyamānā a.ka.18kha/51.45; nakharaḥ, o ram — {kha dang sder mo dang ral pa'i rtse mo rnams ni de'i khrag gis sbags pas} tadrudhirānurañjitavadananakharakesarāgram jā.mā.211ka/246; nakharikā — {gal te sder mo dag gis brad na mnyam par bya'o//} nakharikābhilikhitaṃ cet samaṃ kuryāt vi.sū.93ka/111. sder mos 'brad pa|nakhanikṛntakaḥ, nārakīyapakṣiviśeṣaḥ — {sder mos 'brad pa dang}…{skra shad 'dzings pa zhes bya ba'i bya rnams} nakhanikṛntakāḥ… keśoṇḍukā nāma pakṣiṇaḥ śi.sa.45ka/43. sder zhabs|= {zas lhag} phelā, bhuktasamujjhitam mi.ko.41ka \n sdo|= {sdo ba/} sdo ba|avalepaḥ — {chos kyi bdag nyid yin yang de la gzhan sdo ba//} dharmātmano'pi tu sa tasya parāvalepaḥ jā.mā.66kha/77; dra. {sdo bar gyur/} sdo bar gyur|bhū.kā.kṛ. viruddhaḥ — {rgyal po de'i yul du ri 'or ba zhig sdo bar gyur} tasya rājño vijite anyatamaḥ kārvaṭiko viruddhaḥ vi.va.210ka/1.84. sdo bar 'dod|kri. vijigīṣate lo.ko.1322. sdogs pa|1. kupraḍalakaḥ — {thag pa sdogs pa zhig dang zor ba zhig de na 'dug pa mthong nas} rajjukuṇḍalakaṃ dātraṃ ca kevalamatra dadarśa jā.mā.22kha/25 *2. argaḍikā — {sdogs pa gzhugs pas bcos par bya'o//} argaḍika(ā)dānena pratisaṃskaraṇam vi.sū.74ka/91. sdong|= {sdong po} skandhaḥ — {shing sdong chen po zhig khyer ba gzigs so//} adrākṣīd…mahāntaṃ dāruskandhamuhyamānam vi.va.146kha/1.35; dra.— {mchod sdong} stambhaḥ bo.a.32ka/9.36. sdong dum|sthāṇuḥ — {sdong dum dang tsher ma la sogs pa rnal ba'i phyir} parimarditasthāṇukaṇṭakāditvāt abhi.sphu.332kha/1233; śrā.bhū.157kha/424; sthūṇā — {yi dwags sdong dum tshig pa lta bu}…{lnga brgya tsam gyis yongs su bskor nas} pañcamātraiḥ pretaśataiḥ parivṛto dagdhasthūṇākṛtibhiḥ vi.va.152kha/1.40; kāpraḍaḥ — {sa phyogs gang na ba tsha can dang gram sa dang rtsaD+ra dang sdong dum dang tsher ma sna tshogs kyis gang ba} pṛthivīpradeśāḥ, ya ūṣarā ujjaṅgalā vividhatṛṇakāṇḍakaṇṭakādhānāḥ a.sā.374kha/212. sdong dum me reg 'dra|vi. dagdhasthūṇāsadṛśī—{yi dwags mo sdong dum me reg 'dra la} pretīṃ… dagdhasthūṇāsadṛśīm a.śa.121ka/110; dagdhasthūṇākṛtiḥ — {yi dwags mo sdong dum me reg 'dra la}…{lnga brgya} pañca pretaśatāni dagdhasthūṇākṛtīni a.śa.123kha/113; dra. {sdong dum tshig pa lta bu/} sdong dum tshig pa lta bu|vi. dagdhasthūṇākṛtiḥ — {yi dwags sdong dum tshig pa lta bu}…{lnga brgya tsam gyis yongs su bskor nas} pañcamātraiḥ pretaśataiḥ parivṛto dagdhasthūṇākṛtibhiḥ vi.va.152kha/1.40; dra. {sdong dum me reg pa 'dra/} sdong po|1. skandhaḥ — {rtsa ba dang sdong po dang yal ga dang lo ma dang me tog dang 'bras bu'i gnas skabs pa'i snying rje'i shing} mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣaḥ sū.bhā.216ka/122; stambhaḥ — {chu shing sdong po} kadalīstambhaḥ bo.a.33kha/9.75; {chu shing la gcod pa bzhin du sdong po de dum bu dum bur gcad par brtsams te} tān stambhān kadalīcchedena khaṇḍaṃ khaṇḍaṃ chettumārabdhaḥ vi.va.218ka/1.95; kāṇḍaḥ — {dge ba'i sdong po zhes bya ba'i rab tu byed pa} kalyāṇakāṇḍanāmaprakaraṇam ka. ta.4080; gulmaḥ — {'phags pa sdong po rgyan gyi mchog ces bya ba'i gzungs} āryagulmālaṅkārāgranāmadhāraṇī ka. ta.1066; gapraḍaḥ — {de ltar yang sdong po bkod pa las} tathā ca āryagaṇḍavyūhasūtre bo.pa.50kha/11; stambaḥ — {sa lu'i sdong po} śālistambaḥ a.ka.349ka/46.27; dapraḍaḥ — {shing dpag bsam}…{gser gyi sdong po dang dngul gyi lo ma dang} kalpavṛkṣāṇi…suvarṇadaṇḍāni rūpyapatrāṇi kā.vyū.203kha/261; parighaḥ — {dpung pa gser gyi sdong po lta bur rgyas//} kanakaparighapīnalambabāhuḥ jā.mā.38kha/45; sthāṇuḥ — {ji ltar sdong po med na skyes bur 'khrul pa bzhin no//} yathā asati sthāṇau puruṣabhrāntiḥ śi.sa.146kha/140 2. = {ljon shing} vṛkṣaḥ — {de bzhin du 'jig rten gyi khams tshul du bya ba rnams dang}…{'jig rten gyi khams sdong po dang} evaṃ lokadhātunayeṣu…lokadhātuvṛkṣeṣu ga.vyū.229ka/307; drumaḥ — {sdong po rtsa ba nas bcad pa bzhin du} mūlanikṛtta iva drumaḥ a.śa.3ka/2; pādapaḥ — {de na sdong po de la bltas pa na//} ullokayan pādapameva tatra sa.pu.23ka/39; vanaspatiḥ — {nor bu dang gser gyi shing lo ma dang yal ga dang lcug ma bcas pa'i sdong po dang} maṇisuvarṇaśākhālatābaddhavanaspatiḥ sa. du.121/120; druḥ mi.ko.148ka; \n\n•nā. drumaḥ, kinnararājaḥ—{mi'am ci'i rgyal po sdong po dang mi'am ci'i bu dang mi'am ci'i bu mo lta bu'i lus kyi sprin du mngon par 'thon cing sems can yongs su smin par byed pa} drumakinnararājakinnaraputrakinnarakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānān ga.vyū.104ka/193. sdong po bkod|= {sdong po bkod pa/} sdong po bkod pa|nā. gaṇḍavyūhaḥ, granthaḥ ma.vyu.1341; {de ltar yang sdong po bkod pa las} tathā ca āryagaṇḍavyūhasūtre bo.pa.50kha/11; ka.ta.44. sdong po rgyan gyi mchog ces bya ba'i gzungs|nā. gulmālaṅkārāgranāmadhāraṇī, granthaḥ ka.ta.1066. sdong po chen po|1. mahādrumaḥ — {nags tshal gyi sdong po dang sdong po chen po} vanaspatayo drumā mahādrumāḥ sa.pu.47ka/84 2. mahādrumaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {sdong po chen po zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… mahādruma ityucyate la.vi.206kha/310. sdong po dmar po|lohitadapraḍaḥ — {dpag bsam gyi shing sdong po ni dmar po lo ma ni gser dang dngul las byas pa} kalpavṛkṣāḥ lohitavarṇāḥ(daṇḍāḥ) suvarṇarūpyapatrāḥ kā.vyū.229ka/291. sdong po ri bo dpal|nā. drumameruśrīḥ, rājadhānī — {'jig rten gyi khams mi 'jigs pa byed pa zhes bya ba byung ste/}… {de'i dbus su}…{gling bzhi pa bde ba yod pa zhes bya ba byung ste/} {gling bzhi pa de'i 'dzam bu'i gling gi dbus su rgyal po'i gnas sdong po ri bo'i dpal zhes bya ba} abhayaṃkarā nāma lokadhāturabhūt… tasyāḥ… madhye kṣemāvatī nāmacāturdvīpikā abhūt \n tasyāṃ khalu cāturdvīpikāyāṃ madhye jambudvīpasya drumameruśrīrnāma rājadhānī ga.vyū.231ka/309. sdong bu|1. kāpraḍaḥ — {dus kyis byas pa ste/} {dper na yang sa bon dang chu} (?){dang myu gu dang sdong bu dang me tog dang 'bras bu la sogs pa lta bu yin} kālakṛto vā yathā bījāṅkurakāṇḍapuṣpaphalādīnām ta.pa.209kha/889; {sa bon la brten nas myu gu/} {myu gu la brten nas sdong bu} bījaṃ pratītyāṅkuraḥ, aṅkuraṃ pratītya kāṇḍaḥ abhi.sa.bhā. 25kha/35; nālam—{pad ma'i sdong bu lo ma ze ba'i snying po dang //} padmanāladalakesarakarṇikānām jā.mā.132ka/152; dapraḍaḥ ma.vyu.6223; kaḍambaḥ — kaḍambaśca kalambaśca a.ko.2.9.35; kaḍyate tvacamutsṛjya bhakṣyate kaḍambaḥ, kalambaśca \n kaḍ ghasane \n śākanālanāmāni a.vi.2.9.35 2. kandaḥ — {dper na chu shing gi sa bon dang sdong bu las skye ba can lta bu'o//} yathā kadalī bījakandodbhavā pra.vṛ.273kha/15; gapraḍaḥ — {de rtsa ba dang sdong bu dang lo ma dang me tog dang 'bras bu'i sman gyis bkur sti byas} sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyate vi.va.156kha/1.45 3. vartiḥ, o rtī — {lag par sgron me'i sdong bu rab 'bar bzhin//} pāṇau pradīptāmiva dīpavartiḥ a.ka.118kha/65.13; {gal te sdong bu la sogs bzhin/} /{nyes pas mi mthun lus rgyu min//} na doṣairviguṇo deho heturvartyādivad yadi \n pra.a.65kha/74; {gang gi grags pa ga pur gyi/} /{sdong bus phyogs ni mun bral byas//} yaścakre kīrtikarpūravartyā vitimirā diśaḥ \n\n a.ka.34kha/54.5; tūlī — {dper na khab dang sdong bu'i tshogs la reg pa lta bu dang} sūcītūlīkalāpasparśavat abhi.bhā.63kha/181. sdong bu skyes|= {pad+ma} nalinam, padmam—vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam \n…ambhoruhāṇi ca a.ko.1. 1.12; nalyate badhyate candreṇeti nalinam \n ṇal bandhane a.vi.1.1.12. sdong bu gcig pa|= {ma nu} ekāṣṭhīlā, pāṭhā mi.ko.57kha \n sdong bu bai DU r+ya|vaiḍūryadaṇḍaḥ ma.vyu.6243. sdong bu'i sman|gaṇḍabhaiṣajyam ma.vyu.5839; mi.ko.62ka \n\n sdong ris|vardhamānaḥ, o nam — {rgyal po chen po gzhon nu don thams cad grub pa de ni dbu skra dpal gyi be'u dang bkra shis dang g}.{yung drung 'khyil ba dang sdong ris kyi dbyibs lta bu'i dbu skra dang ldan pa'o//} śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ la.vi.58kha/75; \n\n•nā. vardhamānaḥ, ācāryaḥ — {gal te ji skad du bshad pa'i de kho na nyid kyi ye shes sdong ris dang ser skya la sogs pa la srid par 'gyur na} yathoktaṃ tattvajñānaṃ yadi vardhamānakapilādīnāṃ sambhavet ta.pa.293ka/1049. sdod|kri. (varta., bhavi., vidhau; {bsdad pa} bhūta.; aka.) 1. tiṣṭhati — {bcom ldan 'das gshegs na ni 'gro la/} {gzhes na ni sdod do//} bhagavantaṃ ca gacchantamanu gacchati, tiṣṭhantaṃ tiṣṭhati a.śa.65ka/57; pratitiṣṭhati — {phyogs gang du 'khor lo rin po che de sdod pa} yasmiṃśca pradeśe taccakraratnaṃ pratitiṣṭhati vi.va.137kha/1.26; āste — {gzhon nu gsar pa phyi na sdod//} bahirāste yuvā navaḥ a.ka.8kha/50.79; pratīkṣate ma.vyu.6617 2. pratīkṣatām — {skad cig sdod} pratīkṣasva kṣaṇam a.ka.144kha/68.39; dra. {sdod cig} 3. = {sdod pa/} sdod nas|sthitvā — {chu klung de'i nang du zhugs te dbus su sdod nas} tāṃ nadīmavatīrya madhye sthitvā a.śa.114kha/104. sdod cig|kri. tiṣṭhatu — {re zhig de ring ni sdod cig} adya tāvattiṣṭhatu vi.va.167ka/1.56; āgamayasva ma.vyu.6612; dra. {sdod/} sdod pa|•saṃ. 1. = {gnas pa} sthitiḥ — {rang gi gnas su sdod pa} svapade sthitiḥ a.ka.180ka/20.54; {nang zhugs nyid ni phyi rol thong /}…/{brel bas yun ring mi sdod pa//} praviśyeva viniryāti…vyagratvādacirasthitiḥ a.ka.8kha/50.81; viśrāmaḥ — {nyin mtshan sdod pa yod med par/} {tshe 'di rtag tu god} ({rgud} ){'gyur zhing //} rātrindivamaviśrāmamāyuṣo vardhate vyayaḥ \n bo.a.5kha/2.40; pratīkṣā—{rim pa la sdod na ni sgra nges par dus gzhan du gnas par khas blangs par 'gyur ro//} (?) kramapratīkṣāyāṃ kathaṃ kālāntarasthāyī śabdo'bhyupagataḥ syāt ta.pa.152ka/757 2. = {'gor ba} kṣepaḥ — {nus pa'i rgyu ni yod byung na/} /{de dag sdod par gang gis byas//} samarthahetusadbhāve kṣepasteṣāṃ hi kiṃkṛtaḥ \n\n ta.sa.16ka/183; {'gor ba zhes bya ba ni sdod pa'o//} kṣepa iti parivilambaḥ ta.pa.234ka/183; vilambaḥ la.a. 3. saṃsthānam — catuṣpathe \n sanniveśe ca saṃsthānam a.ko.3.3.124; \n\n•vi. sthāyī — {mthun pa dang 'khyig cing sdod pa dang}… {dag pa ni thabs drug pa'o//} ānulomiko vibandhasthāyī… viśuddhaśca ṣaṣṭha upāyaḥ bo.bhū.140ka/180; pratīkṣī—{skyed mos tshal der slar 'ong du re zhing sdod par rjes su dran nas} tadudyānavinivartanapratīkṣiṇamāśāvabaddhahṛdayamanusmṛtya jā.mā.189ka/220; sthitaḥ — {song ba dang sdod pa dang 'dug pa dang}… {shes bzhin du spyod pa yin te} gate sthite niṣaṇṇe…samprajānadvihārī bhavati śrā.bhū.6ka/12. sdod par|sthātum — {'gro dang sdod par nus ma gyur//} na gantuṃ na sthātuṃ…śaśāka a.ka.148kha/14.114. sdod par 'gyur|kri. tiṣṭhati — {gal te des 'di snyam du song zhig snyam na ni 'gro bar 'gyur/} {sdod cig snyam na ni sdod par 'gyur} sa cedasyaivaṃ bhavati gacchatu gacchati \n tiṣṭhatu tiṣṭhati bo.bhū.34ka/43; parilambate — {gal te rgyu ma tshang ba med pa yin na ci'i phyir 'bras bu sdod par 'gyur} avikalaṃ cet kāraṇaṃ kimiti kāryāṇi parilambante ta.pa.176ka/811. sdod par byed|kri. tiṣṭhati — {sdod na sngon du sdod par byed//} purastiṣṭhanti tiṣṭhataḥ a.ka.4ka/50.31; avatiṣṭhate—{bya ba la 'khyig cing sdod par byed do//} kāryavipratibandhenāvatiṣṭhate bo.bhū.141kha/182; vilambate — {rgyu ni nye ba med pa'i phyir/} /{'bras bu rnams ni sdod par byed//} kāryāṇi hi vilambante kāraṇāsannidhānataḥ \n ta.sa.16ka/182. sdod par byed pa|= {sdod par byed/} sdod med|= {glog} capalā, taḍit — śampā…taḍit saudāminīvidyuccañcalācapalā api \n\n a.ko.1.3.9; copatīti capalā \n cup mandāyāṃ gatau a.vi.1.3.9. sdom|1. lūtā — lūtā strī tantuvāyorṇanābhamarkaṭakāḥ samāḥ \n a.ko.2.5.13; lūyate chidyate'syāstanturiti lūtā \n lūñ chedane a.vi.2.5.13; markaṭaḥ śrī.ko.178kha 2. uddānam—{sdom ni dang po sgrub skyabs rigs/} …/{mthu dang yongs smin byang chub bo//} uddānam \n ādiḥ siddhiḥ śaraṇaṃ gotraṃ…prabhāvaparipākabodhiśca \n\n sū.a. 162ka/52; {sdom gyi tshigs su bcad pa} uddānagāthā sū. bhā.166kha/58 3. = {sdom pa/} sdom gyi tshigs su bcad pa|pā. uddānagāthā — {'dres pa la dmigs pa ni rnam pa lnga ste/} {mdo dang sdom gyi tshigs su bcad pa dang}…{ji snyed bstan pa la dmigs pa'o//} saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthā… yāvaddeśitālambanaḥ sū.bhā.166kha/58; {sdom pa'i tshigs su bcad pa 'di'i rnam par dbye ba ni} etasyāścoddānagāthāyā vibhāgaḥ abhi.sa.bhā.9kha/11. sdom can|1. vratī — {gzhan yang sdom can gtso bo ni/} /{sngags rgyud don la mkhas pa dang //} anyo vā vratino mukhyo mantrama(mantrata)ntrārthakovidaḥ \n ma.mū.199kha/215 2. saṃjayī lo.ko.1324. sdom dang bsam gtan ngang tshul can|vi. saṃyamadhyānaśīlaḥ, o lā—{de la bzang mo sems can phan pa byed ma/} {brtul zhugs nges pa la dga'/} {sdom dang bsam gtan ngang tshul can} tatra divyā sattvopakarī vrataniyamaratā saṃyamadhyānaśīlā vi.pra.166ka/3.145. sdom pa|•kri. karoti puñjam — {de thams cad gcig tu bsdus te cha gcig tu byed do//} {gcig tu bzlum mo//} {gcig tu sdom mo//} tatsarvamekadhyamabhisaṃkṣipyaikaṃ bhāgaṃ karotyekaṃ piṇḍamekaṃ puñjam abhi.sa.bhā.89ka/122; \n\n•saṃ. 1. = {'ching ba} bandhanam — {sdom pa ji snyed yod pa de dag gis sgo ma bsdams par 'gro bar mi bya} nābaddhvā yāvadbhāvaṃ bandhanaiḥ dvāraṃ prakrāmeta vi.sū.98ka/118 2. = {gcig tu 'jog pa} saṅkalanam — {sdom zhes bya ba ni don ci zhe na/} {gcig tu rnam par 'jog pa zhes bya ba'i tha tshig go/} saṅkalanamiti ko'rthaḥ? ekatvena vyavasthāpanamiti yo'rthaḥ abhi.sphu.149ka/868; {spangs pa sdom pa'i phyir} prahāṇasaṅkalanāt abhi.bhā.22ka/947; {sdom pa'i sems} saṅkalanacittam sū.bhā.190ka/88 3. yamaḥ — {'di rnams las gcig ni sdom pa'i rang bzhin yin no//} eṣāmekaṃ yamasvabhāvam sū.bhā.204ka/106; saṃyamaḥ — {mngon par mtho ba ni sbyin pa dang dul ba dang sdom pa la gnas pas 'thob par 'gyur gyi} dānadamasaṃyamādayastvabhyudayāya jā.mā.66ka/76; {bsnyen pa ste lus dang ngag dang sems dang tshangs par spyod pa'i sdom pa'o//} sevā kāyavākcittabrahmacaryasaṃyamaḥ vi.pra.64kha/4.113; {'dir sngags kyi bzlas pa zhes pa ni srog sdom pa ste} iha mantrajāpo nāma prāṇasaṃyamaḥ vi.pra.64kha/4.113; yamanam — {sdom pa ni rnam par g}.{yeng ba las sems yang dag par sdom pa'o//} yamanaṃ vikṣepataḥ saṃyamanaṃ cittasya abhi.sa. bhā.76kha/105; niyamaḥ — {'tshe med sdom pas bcings gyur pa//} ahiṃsābaddhaniyamāt a.ka.240kha/91.17 4. saṃvṛttiḥ — {sbyin pa ni bslab pa'i sdom pa zhes bya bas so//} śikṣāsaṃvṛttiriti dānam vi.sū.11kha/12; {dge slong dag gis gso sbyong gcig pa'i gnas kyi sdom pas mtshams chen po gcad pa rjes su gnang ngo //} anujānāmi, bhikṣubhirekapoṣadhāvāsasaṃvṛttyā mahatī sīmā baddhavyā vi.va.138kha/2.116 5. saṃvaraṇam, saṃrodhaḥ — {'chal pa'i tshul khrims kyi rgyu sdom zhing 'gogs pas na sdom pa'o//} dauśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ abhi.bhā.176ka/605 6. uddānam—{sdom pa'i tshigs su bcad pa} uddānagāthā abhi.sa.bhā.9kha/11 7. sādanam, tamasaḥ kāryam — {mun pa'i 'bras bu ni zhum pa dang sgrib pa dang sdom pa dang rnam par 'tshe ba dang lci ba rnams yin no//} (?) dainyāvaraṇasādanādhvaṃsabībhatsagauravāṇi tamasaḥ kāryam ta.pa.150kha/27; \n\n•pā. 1. saṃvaraḥ—{rnam rig min rnam gsum shes bya/} /{sdom dang sdom pa min dang gzhan/} /{sdom pa so sor thar zhes bya//} avijñaptistridhā jñeyā saṃvarāsaṃvaretarā \n saṃvaraḥ prātimokṣākhyaḥ abhi.ko.12ka/605; {byang chub sems dpa'i sdom pa yongs su sbyangs pa'i phyir} bodhisattvasaṃvarapariśodhanāt sū.bhā. 190ka/88; {bsdams par bya ba'am 'dis sdom par byed pas na sdom pa ste} saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ bo.pa.43ka/2; {'chal pa'i tshul khrims kyi rgyu sdom zhing 'gogs pas na sdom pa'o//} dauśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ abhi.bhā.176ka/605 2. saṃvaram, mahāsukhajñānam — {sangs rgyas kun gyi sdom pa ni/} /{e ba}~{M rnam par rab tu gnas//} saṃvaraṃ sarvabuddhānāmevaṃkāre pratiṣṭhitam \n he.ta.16kha/52; saṃvarāṇi mahāsukhajñānāni yo. ra.142; \n\n•nā. = {bde mchog} śambaraḥ, asuraḥ — {sdom pa'i dgra} śambarāriḥ a.ko.1.1.26; śambarāsurasya ariḥ śambarāriḥ a.vi.1.1.26; \n\n•vi. saṃyataḥ — {mi sdom pa yang sdom pa'i tshul 'dzin pa} asaṃyatāḥ saṃyataveṣadhāriṇaḥ jā.mā.137kha/159. sdom pa 'grib pa|saṃvarahrāsaḥ — {de'i tshe ji ltar sdom pa 'grib par mi 'gyur te} tadā kathaṃ saṃvarahrāso na syād abhi.bhā.187ka/639. sdom pa can|• vi. sāṃvarikaḥ — {sdom pa can dag nyes pa des zin par yang ji ltar 'gyur zhe na} kathaṃ vā taddoṣāt sāṃvarikā api gṛhyante śi.sa.42kha/40; dra. {sdom pa dang ldan pa/} \n\n• saṃjayī lo.ko.1324. sdom pa chags pa|vi. saṃvarārūḍhaḥ ma.vyu.9363. sdom pa chen po|mahāsamvaraḥ — {thabs dang shes rab dang bya ba dang rnal 'byor rjes su rig pa dang sdom pa chen po dang 'khor los sgyur ba drug spro ba'i ngo bo nyid kyis gnas pa} prajñopāyakriyāyogānuviddhamahāsaṃvaraṣaṭcakravarttispharaṇasvabhāvatayāvasthitaḥ vi.pra.116kha/1, pṛ.14. sdom pa nyams pa|saṃvarakṣobhaḥ — {chung mar gyur pa la sdom pa nyams pa med do//} nāsti bhāryībhūtāyāṃ saṃvarakṣobhaḥ abhi.bhā.185ka/631. sdom pa nyi shu pa'i 'grel pa|nā. saṃvaraviṃśakavṛttiḥ, granthaḥ ka.ta.4082. sdom pa gtong ba|saṃvarahāniḥ — {sdom pa gtong ba bstan pa} saṃvarahānideśanā lo.ko.1324. sdom pa thob pa|saṃvarāptiḥ, saṃvaraprāptiḥ — {sdom min sdom pa thob pa dang //} asaṃvaraḥ saṃvarāptiḥ abhi.ko.12kha/648; saṃvarapratilambhaḥ — {sdig pa rnam pa lnga gtan mi byed pa'i sdom pa thob pa'i phyir} pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt abhi.bhā.24ka/957. sdom pa 'thob pa|pā. saṃvarabhāvanā, bhāvanābhedaḥ — {'thob pa drug ste/} {bzhi po de dag dang /} {sdom pa 'thob pa dang rnam par 'jig pa 'thob pa'o//} ṣaḍ bhāvanāḥ—etāścatasraḥ; saṃvarabhāvanā, vibhāvanabhāvanā ca abhi.bhā.55ka/1082; dra. {sdom pa thob pa/} sdom pa dang ldan|= {sdom pa dang ldan pa/} sdom pa dang ldan pa|sāṃvarikaḥ, saṃvarayuktaḥ — {sdom pa bzung ba yang}…{sdom pa dang ldan pa las bya ste} saṃvaragrahaṇaṃ ca…sāṃvarikasyāntikātkartavyam śi.sa.9ka/10; dra. {sdom pa can/} sdom pa dang tshul ma bor ba|saṃvaracāritrānutsargatā — {sdom pa dang tshul ma bor bas dga' ba dang ldan pa yin} dhṛtimāṃśca bhavati, saṃvaracāritrānutsargatayā da.bhū.214ka/28. sdom pa min|= {sdom min/} sdom pa min pa|= {sdom min/} sdom pa bzung ba|saṃvaragrahaṇam — {sdom pa bzung ba yang} …{sdom pa dang ldan pa las bya ste} saṃvaragrahaṇaṃ ca…sāṃvarikasyāntikātkartavyam śi.sa.9ka/10; dra. {sdom pa len pa/} sdom pa la gnas pa|vi. saṃvarasthitaḥ — {'jig rten pa'i sdom pa la gnas pa} laukikasaṃvarasthitaḥ lo.ko.1324. sdom pa la brtson pa|yatiḥ — {byang chub sems dpa' ni slong ba rnams dang mi mthun pa'i sbyin pa sbyin par yang mi byed do//} {'di lta ste/} {sdom pa la brtson pa rnams la zas dang skom lhag mar gyur pa'am} na ca bodhisattvo yācanakānāmapratirūpaṃ dānaṃ dadāti \n tadyathā, yatīnāmucchiṣṭaṃ vā pānabhojanam bo.bhū.65kha/84; = {sdom brtson/} sdom pa len pa|saṃvaragrahaṇam — {gang nas bzung ste sdom pa len pa sngon du 'gro ba'i tshogs rnams la rab tu 'jug pa} yataḥ prabhṛti saṃvaragrahaṇapūrvakaṃ saṃbhāreṣu pravartate bo.pa. 51ka/11; dra. {sdom pa bzung ba/} sdom pa bshad pa|nā. saṃvaravyākhyā, granthaḥ ka.ta.1460. sdom pa gsum gyi rim pa|nā. trisaṃvarakramaḥ, granthaḥ ka. ta.3978. sdom pa'i dgra|= {'dod lha} śambarāriḥ, manmathaḥ — madano manmatho māraḥ pradyumno mīnaketanaḥ \n…śambarāriḥ a.ko.1.1.26; śambarāsurasya ariḥ śambarāriḥ a.vi.1.1.26. sdom pa'i rgyud chung ngu'i mtshams sbyor|nā. laghusaṃvaratantrapaṭalābhisandhiḥ, granthaḥ ka.ta.1411. sdom pa'i bya ba|saṃvarakriyā — {tshul khrims sbyor dang sdom pa'i bya ba la/} /{gang 'bad de yi ngal ba don med 'gyur//} vyarthaḥ śramo'tra ghaṭate yaḥ śīlaprayogaḥ saṃvarakriyā ca \n\n rā.pa.240ka/137. sdom pa'i tshigs su bcad pa|= {sdom gyi tshigs su bcad pa/} sdom pa'i tshul khrims|pā. saṃvaraśīlam, śīlabhedaḥ — {tshul khrims rnam pa gsum ni/} {sdom pa'i tshul khrims dang dge ba'i chos sdud pa'i tshul khrims dang sems can don byed pa'i tshul khrims te} trividhaṃ śīlam—saṃvaraśīlam, kuśaladharmasaṃgrāhakaśīlam, sattvārthakriyāśīlaṃ ca sū. bhā.204ka/106; {de la yang dag par blangs pa'i tshul khrims ni gang gis byang chub sems dpa'i tshul khrims rnam pa gsum po sdom pa'i tshul khrigs dang dge ba chos sdud pa'i tshul khrims dang sems can gyi don byed pa'i tshul khrims yang dag par blang bar byas pa yin no//} tatra samāttaṃ śīlaṃ yena trividhamapi bodhisattvaśīlasaṃvarasamādānaṃ kṛtaṃ bhavati saṃvaraśīlasya kuśala(dharma)saṃgrāhaka(śīlasya) sattvārthakriyāśīlasya ca bo.bhū.99ka/126. sdom pa'i sems|pā. saṅkalanacittam, cittabhedaḥ — {sems drug}…{rtsa ba'i sems dang}…{sdom pa'i sems dang smon pa'i sems so//} ṣaṭ cittāni…mūlacittam…saṅkalanacittam, āśāsticittaṃ ca sū.bhā.190ka/88. sdom par byed|= {sdom par byed pa/} sdom par byed pa|•kri. saṃvṛṇoti — {gang gis sdom par byed ce na} kena saṃvṛṇoti śrā.bhū.28kha/71; saṃvriyate — {bsdams par bya ba'am 'dis sdom par byed pas na sdom pa ste} saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ bo.pa.43ka/2; \n\n•saṃ. saṃvaraṇam — {sdom pa ni sdom par byed pa ste} saṃvaraḥ saṃvaraṇam abhi.sphu.195ka/957. sdom pas bsdams shing gnas|saṃvarasaṃvṛto viharati — {so sor thar pa'i sdom pas bsdams shing gnas} prātimokṣasaṃvarasaṃvṛto viharati lo.ko.1324. sdom byed|vi. uttambhitaḥ — {de bzhin rtag myos zhes pa'i lha/} /{khro bas sdom byed sde rnams dang //} sadāmattāstathā devāḥ krodhottambhitasainikāḥ a.ka.42kha/4.73. sdom min|•pā. asaṃvaraḥ, avijñaptibhedaḥ—{rnam rig min rnam gsum shes bya/} /{sdom dang sdom pa min dang gzhan//} avijñaptistridhā jñeyā saṃvarāsaṃvaretarā \n abhi.ko.12ka/605; abhi.ko.11kha/621; \n\n•vi. asaṃyamī — {sdom min gzhan gyi bud med 'gro//} asaṃyamī paradāreṣu ma.mū.196kha/210. sdom min gnas|= {sdom min gnas pa/} sdom min gnas pa|vi. asaṃvarasthaḥ — {sdom min gnas pa'ang de dang 'dra//} tathaivāsaṃvarastho'pi abhi.ko.11kha/613. sdom mo|markaṭī, markaṭastrī śrī.ko.178kha \n sdom brtson|yatiḥ — {'dir sngon gyi dus na rig byed dang}… {sdom brtson rnams kyi kha la gnas so//} iha pūrvakāle veda … yatīnāṃ mukhe tiṣṭhanti vi.pra.141kha/1, pṛ.41; {dang por sdom brtson}…/{mdo sogs ming la sems 'jog go/} sūtrādināmni badhnīyāccittaṃ prathamato yatiḥ \n\n sū.a. 190ka/88; vratī — {sngags spyod pa la dga' ba yi/} /{sdom brtson gyis ni sngags bzlas bya//} śrāddho mantracaryāyāṃ pūrvameva japetvratī \n ma.mū.150ka/63; muniḥ — {dka' thub dag gi nags/} /{chos ni lhag gnas sdom brtson rnams kyi yid ni dag byed pa//} tapovaneṣu \n dharmādhivāsamunimānasamārjaneṣu a.ka.44kha/56.27; dra. {sdom pa la brtson pa/} {sdom brtson can/} sdom brtson can|yatiḥ — {de nas sdom brtson can gyis ni/} /{sems la mngon par 'du byed bcas/} /{rang gi rang gis 'byung ba 'thob//} tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ \n labheta sū.a.191ka/89; dra. {sdom brtson/} sdom gsum 'od kyi phreng ba|nā. trisaṃvaraprabhāmālā, granthaḥ ka.ta.3727. sdoms|kri. ({sdom pa} ityasyāḥ vidhau) niyaccha — {tshig dag sdoms} niyaccha vācam a.ka.53kha/59.38. sdoms te spong ba|saṅkalanaprahāṇam ma.vyu.7606. brda|1. saṅketaḥ — {brdas tha snyad gdags pa'i tshig tu 'gro'o//} saṅketena vyavahārapadaṃ gacchati su.pa.28kha/8; {longs spyod go byed pa'i/} /{brda rnams thams cad rig par gyur//} sambhogasūcakaṃ sarvaṃ sa saṅketamamanyata \n\n a.ka.192kha/82.8; samayaḥ — {sgra brjod nas brda byed la} nānuccārya śabdaṃ samayaḥ kriyate ta.pa.195ka/854; nimittam — {legs par ma bsgos pa nyid dam legs par ma sbyangs pa nyid yin na mdzes par bya ba'i phyir de gnyis la brda bya'o//} duḥprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthamanayornimittamasmai kurvīta vi.sū.10kha/11; saṃjñā — {sgra rnams ni ngo bo nyid kyis don dang ldan pa ma yin gyi brda las yin te/} {de las don rtogs pa'i phyir lus kyi brda la sogs pa lta bu'o//} na hi śabdāḥ prakṛtyā'rthavantaḥ, samayāt \n tato'rthakhyāteḥ kāyasaṃjñādivat pra.vṛ.325ka/75; samajñā — {gang la sdug pa'am mi sdug pa zhes ming dang brda dang gdags pa dang tha snyad du brjod pa de ni gzugs tsam du zad} api ca rūpamātrametat…yatreyaṃ saṃjñā samajñā prajñaptirvyavahāraḥ — śubhamiti vā aśubhamiti vā śrā.bhū.137kha/376; mudrā — {des na lag brda la sogs pa ltar 'dod pas rgyu dang 'bras bu'i dngos po yin gyi} tata icchayā hastamudrādivadatra kāryakāraṇabhāvaḥ pra.a.180ka/533 2. saṅketakam — {'dir sngags kyi brda ni rnam pa gnyis te/} {gcig ni sngags kyi brda yin la gnyis pa ni de kho na nyid kyi brda'o//} atra saṅketakaṃ dvidhā—ekaṃ mantrasaṅketakam, dvitīyaṃ tathatāsaṅketakam vi.pra. 154kha/1.3; {gang gi ming gang yin pa de de bsgrub pa'i slad du sngags kyi brdar 'gyur te} yasya yannāma tasya tanmantraṃ sādhanāya saṅketakaṃ bhavati vi.pra.163kha/1.8; chomakaḥ — {de bzhin du brda dngos po gang gi ming gang yin pa de'i yi ge dang pos de gzung bar rig par bya ste} tathā chomakāḥ \n yasya bhāvasya yannāma tasyādyākṣareṇa taḍgrahaṇaṃ veditavyam vi.pra.180kha/3.197 *3. = {rta} aśvaḥ—{brda brtag pa shes} aśvahṛdayajñaḥ ta.pa.266ka/1001; {brda brtag pa shes} aśvahṛdayavedī ta.pa.266ka/1001. brda'i|sāṅketikam — {drang srong rnams kyi brda yi sku//} ṛṣeḥ sāṅketikaṃ vapuḥ ra.vi.120ka/91. brda skad|1. saṃjñā — {khyod rims kyis ma btab bam zhes brda skad brjod pa ni 'dir thabs yin no//} mā tvaṃ jvarita iti saṃjñayā khyāpanamityatropāyaḥ vi.sū.92kha/111 2. paribhāṣā—{de'i dbus su lhung ba ni de smos pas bzung ba'i phyir ro zhes pa'i brda skad kyis ha yig kyang nam mkha'i dbye ba'o zhes grub bo//} ‘tanmadhyapatitastaḍgrahaṇena gṛhyate’ iti paribhāṣayā hakāro'pyākāśabheda iti siddhaḥ vi.pra.186ka/5.6. brda can|vi. sāṅketikaḥ — {de phyir de ni brda can yin/} /{gsal ba 'byung ba ma yin no//} tasmāt sāṅketikā ete na vyaktiṣvapi bhāvinaḥ \n ta.sa.42kha/430; sāmayikaḥ — {de yang brda can la rigs te/} /{skyes bu'i tshig dang dbyer med do//} sa tu sāmayiko yuktaḥ puṃvāgbhūtānna bhidyate \n\n ta.sa.55kha/536; sāmayikī—{grangs la sogs pa brda can nyid/} /{brjod par 'dod pas brtags pa yin//} saṃkhyāpi sāmayikyeva kalpyate hi vivakṣayā \n ta.sa.42ka/427. brda chen|mahacchomaḥ — {lta stangs dgug dang brda chen dang /} /{don byed rnam mang brjod pa dang //} dṛṣṭyākṛṣṭimahacchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ \n he.ta.2ka/2. brda brtag pa shes pa|=* vi. aśvahṛdayajñaḥ — {rkang gis ni brda} ({rta} ){brtag pa shes kyi cho lo'i don ni mi shes so//} nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; aśvahṛdayavedī — {dus 'dab kyis ni cho lo'i don shes kyi brda} ({rta} ){brtag pa ni mi shes so//} ṛtuuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001. brda dang sgra la 'jug pa|pā. saṅketarutapraveśaḥ, samādhiviśeṣaḥ — {brda dang sgra la 'jug pa zhes bya ba'i ting nge 'dzin} saṅketarutapraveśo nāma samādhiḥ ma.vyu.597. brda dang mtshan la mkhas pa|vi. iṅgitākāragrahaṇanipuṇamatiḥ — {de nas blon po a b+hi pA ra ga brda dang mtshan ma la mkhas pa} atheṅgitākāragrahaṇanipuṇamatirabhipārago'mātyaḥ jā.mā.75kha/87. brda dus|saṅketakālaḥ — {ba men ni ba lang 'dra'o zhes bya ba'i brda dus der ba men blo la mi gnas pa yin te} gauriva gavaya ityetasmin saṅketakāle gavayo buddhau na samārūḍha eva ta.pa.51kha/554. brda sprad|bhū.kā.kṛ. saṃjñaptam — {legs par brda sprad de yid dga' zhing 'dun par gyur du zin kyang} samyak saṃjñaptamapi ca sumanaskaṃ chandajātam bo.bhū.64kha/83. brda sprod|= {brda sprod pa/} brda sprod pa|•saṃ. 1. vyākaraṇam — {brda sprod pa dbyangs can gyi mdo} sarasvatīvyākaraṇasūtram ka.ta.4297; {'jam dpal gyi sgra brda sprod pa'i 'grel pa stong phrag brgyad pa} aṣṭasāhasrikāmañjuśrīśabdavyākaraṇavṛttiḥ ka.ta.4280 2. vaiyākaraṇaḥ — {brda sprod pa la sogs pa gang gi ltar na dbyangs kyi bdag nyid kyi sgra gsal bar byed pa yin gyi} yasya vaiyākaraṇāderghoṣātmako dhvanirvyañjakaḥ ta.pa.138kha/729; = {brda sprod pa pa/} \n\n•kṛ. saṃjñapayan — {de slad 'gro ba brda sprod pa/} /{'gro ba'i mgon po khyod kyis ni/} /{'di na phan tshun byed pa po/} /{med pa skad du nges par gsungs//} ata eva jagannātha nehānyo'nyasya kārakaḥ \n iti tvamuktavān bhūtaṃ jagat saṃjñapayanniva \n\n śa.bu.115kha/141. brda sprod pa pa|vaiyākaraṇaḥ — {gang bya ba ni byed pa po la ltos pa'i phyir te zhes zer ba ni brda sprod pa pa'o//} yo'pyāha—bhāvasya bhāvitrapekṣāditi \n vaiyākaraṇaḥ abhi.sphu.325ka/1218; {brda sprod pa pas ni gdon mi za bar gzhan gyi grub pa'i mtha'i rjes su 'jug par bya ba ni ma yin te} na hi vaiyākaraṇairavaśyamparasiddhānto'nugamyate pra.a.174kha/189. brda sprod pa pa Ni ni'i mdo|nā. pāṇinivyākaraṇasūtram, granthaḥ ka.ta.4420. brda sprod pa dbyangs can|nā. sārasvatavyākaraṇam, granthaḥ ka.ta.4423. brda sprod pa dbyangs can gyi mdo|nā. sarasvatīvyākaraṇasūtram, granthaḥ ka.ta.4297. brda sprod par byed|= {brda sprod par byed pa/} brda sprod par byed pa|•kri. vyākaroti — {de'i tshe ka tsang ga las dge slong ma rnams la brda sprod par byed do//} tadā kacaṅgalā bhikṣuṇīnāṃ vyākaroti a.śa.209ka/193; \n\n•pratyāyakaḥ — {brda phrad pa'o//} {brda sprod par byed pa'o//} avagantuḥ \n pratyāyakasya vi.sū.90ka/108. brda sprod rig pa|vaiyākaraṇaḥ, vyākaraṇavettā mi.ko.62kha \n brda sprod shes pa|vaiyākaraṇaḥ, vyākaraṇavettā mi.ko.62kha \n brda spros pa pa|= {brda sprod pa pa/} brda phrad|= {brda phrad pa/} brda phrad du mi rung ba|vi. agamakaḥ — {brda phrad du mi rung ba ni gang chos dang don dang 'khor dang phyir rgol ba rnams kyis ma zin pa'o//} agamakaṃ yaddharmato'rthataśca parṣadvādibhyāmagṛhītam abhi.sa.bhā.114kha/153. brda phrad pa|•saṃ. vijñapanam — {gang la go bar bya ba nyid de brda phrad pa na mtha'o//} yatra boddhuṃ bhavyatā sa vijñapane'ntaḥ vi.sū.20ka/23; \n\n•vi. gamakaḥ—{chos de yang ci rigs pa dang legs par 'jug par 'gyur ba dang brda phrad par}…{don dang ldan par ston to//} tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ…arthopasaṃhitañca deśayati bo.bhū. 140ka/180; avagantā—{brda phrad pa'o//} {brda sprod par byed pa'o//} avagantuḥ \n pratyāyakasya vi.sū.90ka/108. brda phrad pa nyid|boddhṛtvam — {de'i ni brda phrad pa nyid do//} voḍhṛ(boddhṛ)tvamasya vi.sū.19kha/22. brda phrad par sla|= {brda phrad par sla ba/} brda phrad par sla ba|vi. sugamaḥ — {lhag ma ni brda phrad par sla bas rnam par ma phye ba'o//} śeṣaṃ sugamatvānna vipañcitam abhi.bhā.30ka/32. brda bya bar mi nus pa|vi. aśakyasaṅketaḥ — {brda mi nus pa ni brda bya bar mi nus pa'o//} aśakyasamayaḥ aśakyasaṅketaḥ ta.pa.8kha/463. brda byas|= {brda byas pa/} brda byas pa|bhū.kā.kṛ. samitaḥ — {de la ji ltar la lar de dag gi don thams cad thun mong ba'i sgra rnams bsre bar byed pa de bzhin du rig byed thams cad kyang la lar de dag gi 'dod pa'i dbang gis brda byas pa na/} {ci'i phyir 'chol bar mi 'gyur te} tatra yathā kvacit taiḥ prayuktāḥ saṅkīryante śabdāḥ, tathā sarvārthasādhāraṇāḥ santo vaidikāḥ kvacittairicchāvaśāt samitāḥ kiṃ na saṅkīryeran ta.pa.198kha/863. brda byed|= {brda byed pa/} brda byed pa|•kri. samayaḥ kriyate — {sgra brjod nas brda byed la} nānuccārya śabdaṃ samayaḥ kriyate ta.pa.195ka/854; \n\n•saṃ. saṅketaḥ — {rang gi mtshan nyid la brda byed pa ma yin la} na hi svalakṣaṇe saṅketaḥ ta.pa.8kha/462; saṅketakaraṇam — {brda ma bzung ba rnams la yod pa la sogs pa'i shes pa skye ba ma yin te/} {gzhan du na brda byed pa don med par 'gyur ro//} na hyagṛhītasamayānāṃ sadādipratyayaprasūtiḥ, anyathā saṅketakaraṇavaiyarthyaṃ syāt ta.pa.292kha/297; \n\n•vi. samayakāraḥ — {yod pa la sogs pa sgras ma bstan par yod pa la sogs pa des tha dad pa gzhan mtshon par bya ba'i phyir brda byed par nus pa yang ma yin la} na ca śabdenānupadarśya sattādikaṃ tena sattādinā bhedān paramupalakṣayituṃ samayakāraḥ śaknuyāt ta.pa.314ka/343; samayakṛt — {don thams cad dang thun mong ba'i sgra'i 'dod pa'i don gyi yul can nyid kyi thun mong ba'i sgra'i 'dod pa'i don gyi yul can nyid kyi brda} ({brda} ){byed pas byed do//} sarvārthasādhāraṇasya śabdasyeṣṭārthaviṣayameva samayaṃ samayakṛt karoti ta.pa.198kha/863; saṃvācakaḥ — {lag brda byed pa} hastasaṃvācakaḥ ma.vyu.7685. brda sbyor mi nus|vi. aśakyasamayaḥ, aśakyasaṅketaḥ — {sngon po la sogs bdag nyid la/} /{brda sbyor mi nus gzhan rten min//} aśakyasamayo hyātmā nīlādīnāmananyabhāk \n ta.sa.46kha/462. brda ma sprad pa|vi. asaṃjñaptam — {byang chub sems dpa' ni bdag gi bu'am chung ma dang}…{yongs su zin pa rnams legs par brda ma sprad pa'am}…{gzhan 'dod pa rnams la sbyin par yang mi byed do//} na ca bodhisattvaḥ svaṃ putradāraṃ …parigrahaṃ samyagasaṃjñaptam…pareṣāmarthināmanuprayacchati bo.bhū.64kha/83. brda ma byas|= {brda ma byas pa/} brda ma byas pa|•vi. asaṅketitaḥ — {brda ma byas pa'i don la sgras sbyar bar bya ba yang ma yin te} na cāsaṅketito'rthaḥ śabdena yojyate ta.pa.8kha/462; \n\n•saṃ. = {brda ma byas pa nyid} asamitatvam — {sgra brjod par 'dod pa la brda ma byas pa'i phyir de ji ltar brda las de dang lhan cig 'brel ba nges par byed} śabdasya vivakṣāyāmasamitatvāt kathaṃ tayā saha sambandhaḥ samayānniścīyate ta.pa.195ka/855. brda ma bzung ba|vi. agṛhītasamayaḥ — {gang zhig gang la brda ma bzung ba de ni de la rtog pa dang bcas par 'gyur ba ma yin te} yad yatrāgṛhītasamayaṃ na tat tatra savikalpaṃ bhavati ta.pa.9ka/463. brda mi nus pa|•vi. aśakyasamayaḥ, — {brda mi nus pa ni brda bya bar mi nus pa'o//} aśakyasamayaḥ aśakyasaṅketaḥ ta.pa.8kha/463; \n\n•saṃ. = {brda mi nus pa nyid} aśakyasamayatvam — {dbang po'i shes pa la brda mi nus pa'i rigs pa gang yin pa de ni/} {de la yang mtshungs pa} ya indriyajñāne nyāyaḥ—aśakyasamayatvam, sa tasyāpi tulya eva ta.pa.19ka/484. brda mi shes pa|vi. asamayajñaḥ — {rig byed ni dbang po} ({dang por} ){thos pa na brda mi shes pa la rang nyid rang gi don rtogs par byed pa ma yin no//} na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ ta.pa.167kha/791. brda tsam las byung ba|vi. saṅketamātrabhāvī — {brda tsam las ni byung ba yi/} /{tshig dag gang du'ang 'brel pa med//} saṅketamātrabhāvinyo vācaḥ kutra na saṅgatāḥ \n ta.sa.9ka/113. brda 'dzin pa|saṅketagrahaṇam — {gang gis phyis brda 'dzin pa la mkhas par 'gyur ba} yayā paścāt saṅketagrahaṇakuśalā bhavanti ta.pa.3ka/450. brda yis ston|pravalhikā, prahelikā — pravalhikā prahelikā a.ko.1.6.6; pravalhate prādhānyaṃ bhajate pravalhikā \n valh prādhānye a.vi.1.6.6. brda yis byas pa|vi. sāṅketikaḥ — {brda las byung ba ni brda yis byas pa'o//} saṅkete bhavāḥ sāṅketikāḥ ta.pa.355kha/430; dra. {brda las byung ba/} brda la ltos nas don gsal bar byed pa|vi. saṅketāpekṣārthaprakāśanaḥ — {gang dag brda la ltos nas don gsal bar byed pa de dag ni 'brel pa rtag pa dang ldan pa ma yin te} ye saṅketāpekṣārthaprakāśanāḥ na te nityasambandhayoginaḥ ta.pa.198ka/862. brda la blo byang ba|vi. vyutpannasaṅketaḥ — {dper na brda la blo byang ba rnams kyis bum pa'i don la rtog pa na bum pa'i sgra dang 'dres pa'i don snang ba yin no//} yathā vyutpannasaṅketasya ghaṭārthakalpanā ghaṭaśabdasaṃsṛṣṭārthāvabhāsā bhavati nyā.ṭī.41ka/48. brda la blo ma byang ba|vi. avyutpannasaṅketaḥ — {dper na byis pa brda la blo ma byang ba rnams kyi rtog pa lta bu'o//} yathā bālakasyāvyutpannasaṅketasya kalpanā nyā.ṭī. 41ka/48. brda las byung|= {brda las byung ba/} brda las byung ba|vi. sāṅketikaḥ — {yang dag par blang ba brda las byung ba'i sems bskyed par tshigs su bcad pa} samādānasāṅketikacittotpāde ślokaḥ sū.bhā.139kha/16; sāṅketikī—{brda las byung ba bsnyad} ({mnyan} ){par bya} sāṅketikīṃ śrutim \n\n kuryād pra.vṛ.298ka/43; sāmayikaḥ — {des ji ltar slob dpon gyis de dang der sgra dang don gyi 'brel ba brda las byung ba'am brda yin par gsungs she na} tat kathaṃ tatra tatrācāryāḥ sāmayikaṃ samayaṃ vā śabdārthasambandhamāhuḥ ta.pa.195kha/855; sāmayikī — {grangs kyang brda las byung ba nyid yin gyi/} {dngos po ba ni ma yin te} saṅkhyāpi sāmayikyeva, na vāstavī ta.pa.354kha/427. brda las byung ba can|vi. saṅketaprabhavaḥ, o vā — {gang dang gang ngag gi don rtogs pa de ni brda las byung ba can yin te} yā yā vākyārthapratipattiḥ sā saṅketaprabhavā ta.pa.164ka/782. brda las byung ba'i sgra|sāṅketikaśabdaḥ — {gang gi phyir brda las byung ba'i sgras brjod par bya ba nyid ni rnam par rtog pa'i yul nyid tsam dang rjes su 'brel pa yin no//} yasmādvikalpaviṣayatvamātrānubandhinī sāṅketikaśabdavācyatā nyā.ṭī.71ka/184. brda shes|saṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034. brda shes kun|sarvasaṃjñā, saṃkhyāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//}… {rnam par brda shes ldan phrag brgya na brda shes kun zhes bya'o//} śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ visaṃjñāga(va)tīnāṃ sarvasaṃjñā nāmocyate la.vi.76kha/103. brda shes chen po|mahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035. brdab|= {brdab pa/} brdab khar|kāṃsapātrī, vādyayantraviśeṣaḥ — {yul ma ga d+hA'i brdab khar}…{lag pas bsnun ma thag tu sgra 'byung zhing sgra rgyun ring du byung ngo //} māgadhikānāṃ kāṃsapātrī…pāṇitāḍitā raṇatyanuraṇati sma la.vi.156ka/233. brdab pa|•kri. dadyāt — {lag pa lan gsum mnyes nas ni/} /{de nas lan drug se gol brdab//} trisparāmṛśya hastena ṣaḍ dadyācchoṭikāstataḥ \n\n sa.u.5.62; \n\n•saṃ. tālaḥ — g.{yon pa se gol brdabs pa yis/} /{mnyam par brdabs par grub par 'gyur/} /g.{yas pa yis kyang brdab par gsungs//} vāme chaṭakatālena samatālena siddhyati \n dakṣiṇena tu tāloktam sa.du.173/172; dra.— {de bzhin du 'brug la sogs pa'i sgra yang pho long brdab pa'i tshul gyis song nas} tathā meghādiśabdasyāpi kadambagolakanyāyena pravisarpataḥ ta.pa.185kha/832. brdab par bya|kri. āsphoṭayet—{mchil lham dag brdab par mi bya'o//} nopānahamāsphoṭayet vi.sū.74kha/91. brdabs|= {brdabs pa/} brdabs pa|•kri. ({rdeb pa} ityasyāḥ bhūta.) parāhanati sma — {lag pa g}.{yas pas lus thams cad la byugs nas tshul du shis par sa la brdabs te} dakṣiṇena pāṇinā sarvakāyaṃ parimārjya salīlaṃ mahīṃ parāhanati sma la.vi.156ka/232; \n\n•saṃ. 1. tālaḥ — g.{yon pa se gol brdabs pa yis/} /{mnyam par brdabs par grub par 'gyur/} /g.{yas pa yis kyang brdab par gsungs//} vāme chaṭakatālena samatālena siddhyati \n dakṣiṇena tu tāloktam sa.du.173/172; tāḍaḥ — {thal mo brdabs pa'am thal ba'am}… {yid kyis kyang mtshams gcod par byed do//} hastatāḍena bhasmanā… manasā vā sīmābandhaṃ karoti śi.sa.78kha/77 2. ākoṭanam — {sgo glegs la brdabs pas nang na gnas pa la go bar bya'o//} argaṭakākoṭanenābhyantarasthaṃ bodhayet vi.sū.9kha/10; \n\n•kṛ. parighaṭṭamānaḥ — {'on te reg pa de ni rlung gis brdabs pa'i rma nyid des dmigs pa yin na} atha vāyunā parighaṭṭamānasya vraṇasya tenaivopalabhyate sa sparśaḥ pra.a.80ka/88. brda'|= {brda/} brda' gdags pa|vi. sāṅketikaḥ ma.vyu.6547. brda' shes|saṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034. brda' shes kun|sarvasaṃjñā, saṃkhyāviśeṣaḥ — {rnam par brda' shes ldan phrag brgya na brda' shes kun zhes bya'o//} śataṃ visaṃjñāvatīnāṃ sarvasaṃjñā nāmocyate ma.vyu.7975; dra. {brda shes kun/} brda' shes chen po|mahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035. brda'i dus|saṅketakālaḥ — {brda'i dus na yod pa'i mthong ba'i yul gyi dngos po nyid ni da ltar yod pa ma yin no//} na ca saṅketakālabhāvi darśanaviṣayatvaṃ vastunaḥ sampratyasti nyā.ṭī.42ka/53; samayakālaḥ — {brda'i dus su bdag gis bzung ba gang yin pa'i sgra'am don de nyid kyis don de nyid rtogs par bya'o snyam du sems la} ‘ya eva samayakāle mayā gṛhīto'rthaḥ śabdo vā, tenaiva tamevārthaṃ pratipādayāmi’ iti ta.pa.195kha/856. brda'i dus na yod pa|vi. saṅketakālabhāvī — {brda'i dus na yod pa'i sgra ni don med pa yin no//} saṅketakālabhāvī śabdo'narthakaḥ ta.pa.152ka/756. brda'i tshe na skyes pa'i shes pa|saṅketakālotpannajñānam — {brda'i tshe na mthong ba yang brda'i tshe na skyes pa'i shes pa'i yul nyid yin no//} saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam nyā.ṭī.44ka/69. brda'i tshe na mthong ba|saṅketakāladṛṣṭatvam — {brda'i tshe na mthong ba yang brda'i tshe na skyes pa'i shes pa'i yul nyid yin no//} saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam nyā.ṭī.44ka/69. brda'i tshe na yod pa|vi. saṅketakālabhāvī — {brda'i dus na yod pa'i mthong ba'i yul gyi dngos po nyid ni da ltar yod pa ma yin no//} na ca saṅketakālabhāvi darśanaviṣayatvaṃ vastunaḥ sampratyasti nyā.ṭī.42ka/53. brdar|= {brdar ba/} brdar btags|= {brdar btags pa/} brdar btags can|vi. sāṅketikam — {rjes dpag nyid la brten nas ni/} /{brdar btags can nyid phal pa 'o//} gauṇaṃ sāṅketikaṃ caivamanumānatvamāśritam \n ta.sa.54kha/527. brdar btags chos nyid thob pa|vi. saṅketadharmatālabdham — {brdar btags chos nyid thob pa ste/} /{sdom par gnas pa rnams la yod/} /{tshul khrims} saṅketadharmatālabdhaṃ saṃvarastheṣu vidyate \n śīlam sū.a.200kha/102. brdar btags pa|•vi. sāṅketikaḥ — {re zhig 'di ni don dam pa'i chos mngon pa'o//} {brdar btags pa ni} eṣa tāvat pāramārthiko'bhidharmaḥ \n sāṅketikastu abhi.bhā. 27ka/11; {don dam pa dang brdar btags pa'i shes pa sngon du 'gro ba} pāramārthikasāṅketikajñānapūrvaṅgamaḥ bo.bhū. 138ka/177; {kho bo cag gi brdar btags pa'i don dag la brda'i dbang gis rab tu 'jug pa'i phyir mngon par zhen pa med pa kho na'o//} asmākaṃ tu sāṅketikeṣvartheṣu saṅketavaśāt tātya(?vṛttirityana)bhiniveśa eva vā. nyā.329kha/32; saṅketitaḥ — {sgra rnams kyis ni brdar btags ston/} /{de ni tha snyad ched du byas//} śabdāḥ saṅketitaṃ prāhurvyavahārāya sa smṛtaḥ pra.vṛ.286kha/29; samitaḥ—{brda dran ji ltar brdar brtags} ({btags} ){pa/} /{grub pa'i don du 'dod pa dang //} yathāsamitasiddhyarthamiṣyate samayasmṛtiḥ \n pra.vā.125kha/2.189; dra. {brdar byas pa/} \n\n•saṃ. saṅketaḥ — {de la chos su brdar btags pa ni 'di yin te/} {'di lta ste/} {'di yod na 'di 'byung} tatrāyaṃ dharmasaṅketo yaduta ‘asminsatīdaṃ bhavati’ ta.pa.142kha/14. brdar btags med pa|vi. asamitaḥ — {khyad par brdar brtags} ({btags} ){med 'dzin na/} /{de la dran pa don ci yod//} bhedaścāsamito grāhyaḥ smṛtistatra kimarthikā \n\n pra.vā.125kha/2.189. brdar brtags|dra.— {brdar btags pa/} brdar gdags pa|sāṅketikaḥ ma.vyu.6547. brdar ba|bhū.kā.kṛ. ghṛṣṭaḥ — {nges par brdar dang phye mar byas kyang zad pa nyid mi 'gyur} nirghṛṣṭā kaṇaśaḥ kṛtāpi …naiva prayāti kṣayam a.ka.4kha/50.33. brdar bya bar nus min|vi. aśakyasamayaḥ — {rang gi mtshan nyid 'di dag kun/} /{brdar bya bar ni nus min te//} aśakyasamayaṃ cedaṃ sarvameva svalakṣaṇam \n ta.sa.33ka/344. brdar bya ma yin|kṛ. avyapadeśyam — {gsal ba'ang brdar bya ma yin phyir/} /{de'i sgo nas kyang de yod min//} vyakteścāvyapadeśyatvāt taddvāreṇāpi nāstyasau \n\n ta. sa.36kha/382. brdar byas pa|•vi. sāmayikaḥ, o kī—{des na de rnams rtags gnas} ({gsum} ){pa'i/} /{gnas pa'i brda ni byas pa yin//} sāmayikyeva tenaiṣā liṅgatritayasaṃsthitiḥ \n\n ta. sa.42ka/427; \n\n•bhū.kā.kṛ. samitaḥ — {skyes pa yang rnam pa gzhan du brdar byas pa yang de las gzhan pa'i skyes bu'i chos dang 'dra bar 'gal ba med pa can yin no//} utpanno'pyanyathā samito noparodhī, tadanyapuruṣadharmavat pra.vṛ.325ka/75; dra. {brdar btags pa/} brdar byed pa|saṅketakaraṇam — {bye brag shes na brdar byed pa'i/} /{'dod pa} bhedajñāne satīcchā hi saṅketakaraṇe ta. sa.29kha/310. brdar shes pa ma yin pa|vi. ajñātasamayaḥ — {brdar shes pa nyid ma yin yang /} /{de las don rtogs 'gyur ba yin//} ajñātasamayasyāpi bhavedarthagatistataḥ \n\n ta.sa.55kha/535. brdas|= {brda yis/} brdas gyur|kṛ. vivartyamānaḥ — {'bab chu drag po'i shugs kyis brdas gyur kyang} vivartyamāno'pi nadīrayeṇa jā.mā.152ka/175. brdung kus ma|vi. capraḍā — {rta dmu rgod dang ma yin pa dang /} {ba brdung kus ma dang ma yin pa dang} na caṇḍenāśvena, na caṇḍayā gavā śrā.bhū.48kha/122; dra. {rdung khus ma/} {rdung rgus/} brdung ba|1. āropaṇam—{gzhu brdung ba} dhanurāropaṇam ma. vyu.5347 2. saṃkuṭṭakā ma.vyu.6849; dra. {rdung ba/} brdung bar bya ba|kṛ. vādyam — {rdza rnga la sogs pa brdung bar bya ba rnams} murajādivādyāni bo.pa.62kha/27. brdungs|= {brdungs pa/} brdungs pa|•bhū.kā.kṛ. tāḍitam — {rnga brdungs pa} bheryastāḍitāḥ vi.va.207ka/1.81; parāhatam — {lha'i rol mo'i cha byad dag kyang brdungs so//} divyāni vādyabhāṇḍāni parāhatāni a.śa.187ka/172; ākoṭitam—{gaN+DI brdungs} gaṇḍī ākoṭitā lo.ko.1326; saṃpravāditam — {rol mo mkhan mkhas pas brdungs shing blangs na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung ba} kuśalairgandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati a.sā.426ka/240; kuṭṭitam — {bu ram shing brdungs pa ltar brdungs sam} ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; ghaṭṭitam — {ma brdungs pa} aghaṭṭitāḥ ma.vyu.6629; vighaṭṭitam — {khyod kyis sgo ni brdungs pa na//} tvayā dvāri vighaṭṭite a.ka.66ka/6.154; \n\n•vi. kuṭṭakaḥ — {zangs brdungs pa} tāmrakuṭṭakaḥ a.ko.2.10.8; kuṭṭyamānaḥ — {bu ram shing brdungs pa ltar brdungs sam} ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; {sgra yang brdungs pa'i rdzas la yod pas de mtshungs so//} kvathya(?kuṭṭya)mānadravyaśabde'pi samānametat pra.a.166ka/516; tāḍayantī — {btsun mo yang}… {lag pa gnyis kyis brang brdungs te} devī ca…bāhubhyāmurastāḍayantī su.pra.57ka/113. brdungs byas|bhū.kā.kṛ. ghaṭitam — {gser las brdungs byas 'dra zhing} ghaṭitamiva suvarṇam sū.a.129kha/1. brdeg|= {brdeg pa/} brdeg cha|astram mi.ko.46kha; {rdeg byed kyi mtshon cha spyi'i ming} bo.ko.1486. brdeg 'chos pa|prapatitaḥ ma.vyu.6723. brdeg pa|•kri. ({rdeg pa} ityasyāḥ bhavi.) tāḍayet — {tho ba rab tu drag po yis/} /{brtul zhugs can gyis snying gar brdeg/} muḍgareṇa pracaṇḍena urasi tāḍayed vratī \n gu.sa. 129ka/84; \n\n•saṃ. 1. prahāraḥ — {lus la brdeg pa'am btson rar 'jug pa'am} kāyaprahārāt, cārake prakṣepāt bo.pa.108ka/78; {ka ba la brdeg par mi bya'o//} na stambhe prahāraṃ dadyāt vi.sū.40kha/51; prahāradānam ma.vyu.8471 2. tarjanam — {byis pa rnams kyis spyos pa dang brdeg pa dang} ākrośāṃstarjanāṃścaiva…bālānām sa.pu. 102kha/164; *\n\n•bhū.kā.kṛ. tāḍitam—{brdeg}({sa} ){kyang slar brdeg par mi bya} tāḍitena na pratitāḍitavyam ma. vyu.8712; hataḥ ma.vyu.5353; saṃtāḍitam lo.ko.1326; dra. {brdegs pa/} brdeg par bya|•kri. praharet — {brdeg par bya ba gzhan yin la gzhan la brdeg par mi bya'o//} nānyatra prahartavye'nyatra praharet vi.sū.40kha/51; \n\n• = {brdeg par bya ba/} brdeg par bya ba|•kri. tāḍyate — {'di la}… {rdeg par byed pa dang brdeg par bya ba 'ga' yang med de} nātra kaścidyaḥ…tāḍayati vā tāḍyate vā śrā.bhū.138kha/378; \n\n•kṛ. prahartavyam — {brdeg par bya ba gzhan yin la gzhan la brdeg par mi bya'o//} nānyatra prahartavye'nyatra praharet vi.sū.40kha/51. brdeg spyad|prahāraḥ — {chos 'chad tshul gyis brdeg spyad bsgrubs pas sgrib pa dag ni sel bar mdzad} dharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim ra.vi.108kha/66. brdegs|= {brdegs pa/} brdegs pa|•saṃ. prahāraḥ — {tho ba brdegs pa la sogs pa} muḍgaraprahārādi ta.pa.162kha/780; {mtshon gyis brdegs pa la sogs pa} śastraprahārādayaḥ pra.a.57kha/65; {drag tu brdegs pa} gāḍhaprahāraḥ śi.sa.101kha/101; āghātaḥ — {gang la brdegs kyang so sor ni/} /{'gyes par mi 'gyur} āghāte'pi pṛthagbhāvo yasyā na pra.a.86kha/94; tāḍanam — {brdegs par gyur kyang bzod par chags//} tāḍane'pi kṣamāsaktāḥ a.ka.252kha/29.66; \n\n•bhū.kā.kṛ. praharitavān — {bdag cag gis bcom ldan 'das kyi nyan thos snod du gyur pa dang snod du ma gyur pa rnams la brdegs/} {bsnun to//} (?) vayaṃ bhagavataḥ śrāvakānapātrabhūtān pātrabhūtāṃśca praharitavantaḥ śi.sa.44ka/42; āhatam—{brdegs na g}.{yo bar mi 'gyur ba'i/} /{sems can de ni gang yang med//} na hi tadvidyate bhūtamāhataṃ yanna kampate \n\n jā.mā.189kha/220; prahṛtam — {rkang pa'i mthe bo'am yungs kar ram rtswa dag gis brdegs na'o//} pādāṅguṣṭhasarṣapatūlikābhiḥ prahṛtau vi.sū.40kha/51; tāḍitam — {brdegs kyang slar mi rdeg} tāḍito na pratitāḍayati śi.sa.104ka/103; vāditam — {brdegs kyang phyir mi brdeg pa} vādito na prativādayati śrā.bhū.53kha/130. brdo|=* dra.—{mgon khyod gtso bor gyur lags kyang /} /{gdul bya rnams la byams slad du/} /{sku ngas brdo dang gcam tshul dang /} /{skad dang cha lugs bsgyur ba'ang mdzad//} prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṃ kṛtam \n nātha vaineyavātsalyāt prabhuṇāpi satā tvayā \n\n śa.bu.114kha/116. bldag|= {bldag pa/} bldag pa|•kṛ. lehyam — {zas 'dod pa rnams la kha zas kyi sbyin pa byed do//}…{bldag pa 'dod pa rnams la bldag pa dang} annārthibhyo'nnaṃ dadāmi… lehyārthibhyo lehyam ga.vyū.13kha/111; a.śa.3ka/2; \n\n•vi. avalehakaḥ — {lag pa mi bldag pa} na hastāvalehakam ma.vyu.8587. bldags|= {bldags pa/} bldags pa|bhū.kā.kṛ. līḍhaḥ — {de nas de'i rkang pa gnyis la bram ze rnams kyi lces bldags so//} tato'sya brāhmaṇairjihvayā pādau līḍhau vi.va.212kha/1.87. bldad|= {bldad pa/} bldad pa|•saṃ. carvaṇam — {nam mkha' bldad pa'i ngal ba gzhan gyis ci bya} kimapareṇākāśacarvaṇaprayāsena pra.a.129ka/473; \n\n•bhū.kā.kṛ. cūrṇitam—{so'i 'khrul 'khor gyis bldad cing} dantayantracūrṇitaḥ śrā.bhū.30ka/75. bsdad|= {bsdad pa/} {bsdad de/} {o nas/} {o cing} upaviśya— {phyag 'tshal nas ni mdun bsdad de//} upaviśya praṇamyāgre a.ka.159ka/17.22; {rdo ba'i gzhi la bsdad nas ni//} upaviśya śilātale a.ka.103ka/10.39; sthitvā—{dngos po 'ga' zhig mngon par 'dod pa sgrub pa'i phyir bsdad cing bsdad cing 'jug pa de ni} yad vastu sthitvā sthitvā pravarttate'bhimatasādhanāya tad pra.a.31ka/35; āsthāya lo.ko.1327. bsdad pa|•bhū.kā.kṛ. avasthitam — {de}… {der song ste bsdad pa dang} sa tatpradeśaṃ pūrvameva gatvāvasthitaḥ vi.va.118kha/2.98; sthitam — {lhung bzed bzed nas sgor bsdad pa dang} dvāre sthitena pātraṃ prasāritam vi.va.164kha/1.53; āsthitam — {ba lang skyong ba'i khang pa der/} /{cung zad dus ni de yis bsdad//} gopālabhavane tatra sa kaṃcitkālamāsthitaḥ \n a.ka.345ka/45.33; \n\n•saṃ. sthānam—{bskul ba dang bsdad pa lhag gam} ({lhags sam} ) {khas ma blangs na'o//} paraṃ (?) codanena sthāne'bhyupete vāgṛhītau vi.sū.25ka/31. bsdad par bya|kri. tiṣṭhet — {de'i 'og tu lan gsum gyi bar du phyogs su bsdad par bya'o//} tata ātṛtīyamuddeśe tiṣṭhet vi.sū.25ka/31; avatiṣṭhet — {rgan rims bzhin la phyag byas nas}… {bsdad par bya'o//} (?) caturo vṛddhān vanditvāvatiṣṭhet vi.sū.71ka/88. bsdam par bya|= {bsdam par bya ba/} bsdam par bya ba|kṛ. saṃvarakaraṇīyam — {bsdam par bya bas kyang yin gyi} saṃvarakaraṇīyenāpi vi.sū.82ka/99; saṃvaraḥ karaṇīyaḥ — {phyin chad kyang bsdam par bya'o//} āyatyāñca saṃvaraḥ karaṇīyaḥ bo.bhū.97kha/124. bsdams|= {bsdams pa/} {bsdams nas} baddhvā — {gtsug lag khang bsdams nas} baddhvā…vihārasya vi.sū.98ka/118; niyamya lo.ko.1327. bsdams pa|•saṃ. 1. bandhanam — {'khor ba'i btson rar bsdams pa'i nyam thag rnams//} bhavacārakabandhano varākaḥ bo.a.2ka/1.9; pragrahaḥ — {de ltar des bsdams pa glod pa dang slob ma de dag gis} iti muktapragrahāstena te chātrāḥ jā.mā.70ka/81; yantraṇam — {brtul zhugs kyis bsdams btang ba de//} saḥ… saṃtyaktavratayantraṇaḥ a.ka.216ka/88.29; yantraṇā — {gnyen gyi 'ching bas bsdams pa dag}… /g.{yo ldan dag gis bzod ma yin//} bandhubandhanayantraṇām \n na sahante taraṅgiṇyaḥ a.ka.231kha/89.130 2. niyamaḥ—{gdams pa ma zhig pas na mtshams ma bye//} amuktasandhirniyamāvikhaṇḍanād jā.mā.178kha/208; niyamanam — {smra ba'i dus la bab pa na}…{rkang lag dang mgo dang gdong gi 'gyur ba}…{bsdams pa'i dran pa} bhāṣaṇakāle… hastapādaśiromukhavikāraniyamanasmṛtiḥ śi.sa.68ka/67; saṃyamaḥ — {dbang po bsdams pa} indriyasaṃyamaḥ śi.sa.68ka/67; saṃyamanam — {tshig ngan bsdams pas mi snyan sgra mi 'byin//} asadvacaḥsaṃyamanādakūjanaḥ jā.mā.178kha/208; \n\n•bhū.kā.kṛ. baddhaḥ — {chags pa yis/}… /{bsdams pa} rāgeṇa baddhaḥ a.ka.170kha/19.83; {khyod ni 'gro ba'i nyon mongs dag /dgrol} {slad yun ring thugs rjes bsdams//} tvaṃ jagatkleśamokṣārthaṃ baddhaḥ karuṇayā ciram \n śa.bu.112ka/58; avabaddhaḥ — {'khor ba'i btson rar bsdams pa rnams spro bar bya ba'i phyir} saṃsāracārakāvabaddhānāmutsāhanārtham pra.pa. 75kha/95; nibaddhaḥ — {sgo ni rdo ba yis}… {bsdams pa 'dir} śilānibaddhadvāre'smin a.ka.146kha/14.86; yataḥ — {de yi rjes 'brang nyid gyur nas/} /{brtul zhugs kyis bsdams rnam par rgyu//} tasyaivānucaro bhūtvā vicacāra yatavrataḥ \n\n a.ka.328kha/41.48; saṃvṛtaḥ — {ji ltar na so sor thar pa'i sdom pas bsdams pa yin zhe na} kathaṃ prātimokṣasaṃvarasaṃvṛto bhavati śrā.bhū.16ka/37; {sdom pas bsdams pa} saṃvarasaṃvṛtāḥ śi.sa.50ka/47; yantritaḥ — {phu bo'i bka' yis bsdams pa yis/} /{zla bas ji zhig ltar stes bzung} ({der gsungs})// candraḥ kathaṃcittatrāha jyeṣṭhaśāsanayantritaḥ \n\n a.ka.196kha/83. 11; {de la gus pas bsdams pa de//} saḥ…tadbhaktiyantritaḥ a.ka.303kha/39.73; {gnyen gyi 'ching bas bsdams rnams kyis//} bandhubandhanayantritāḥ a.ka.163ka/18. 18; saṃyataḥ — {srog chags 'byung po rnams la bsdams//} prāṇibhūteṣu saṃyataḥ la.vi.182ka/276; niviṣṭaḥ — {mi rnams nor ni dngul chu'i thigs pa khu tshur dag gis bsdams pa'i rnam par mthong //} dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanam a.ka.184ka/21.1; guptaḥ — {dbang po rnams kyi sgo bsdams pa} indriyairguptadvāraḥ śrā.bhū.25kha/64; nipīḍitaḥ — {khu tshur gyis mthe bo bsdams pa dag} aṅguṣṭhau muṣṭyā nipīḍitau vi.pra. 173kha/3.171; \n\n•vi. vibandhitaḥ — {ji ltar pad ma la chags pa'i/} /{bung ba la sogs bsdams pa rnams//} yathā padmeṣvāsaktā bhramarādayā vibandhitāḥ \n sa.du.163/162. bsdams pa dang bral|vi. viśṛṅkhalaḥ — {bA rA Na sIr tshong dpon gyi/} /{bu bzhi dag ni byung gyur te/} /{dpal ldan bsdams pa dang bral zhing //} vārāṇasyāṃ… catvāraḥ śreṣṭhitanayā babhūvuḥ śrīviśṛṅkhalāḥ \n\n a.ka.340kha/44.50. bsdams pa med pa|vi., avya. ayantritam — {cung zad bdag gis nus pa gang /} /{de ni bsdams pa med par brjod//} yattu śakyaṃ mayā kiṃcittadayantritamucyatām \n\n a.ka.24kha/52.55; viśṛṅkhalam — {dus kyi rtse dga' g}.{yo ba yis/} /{gzings ni bsdams pa med par gyur//} abhūt \n tatra pravahaṇaṃ kāladolākeliviśṛṅkhalam \n\n a.ka.190ka/81.7; nirargalam — g.{yo ldan bsdams pa med pa yi/} /{chu klung bud med thun mong nyid/} /{gang la pha yis khrus byas te/} /{bu ni khrus byed min nam ci//} saritsādhāraṇā nāryastaraṅgiṇyāṃ nirargalam \n yasyāmeva pitā snāti tasyāṃ na snāti kiṃ sutaḥ \n\n a.ka.234kha/89.161. bsdams par bya ba|•kṛ. saṃvarakaraṇīyā ma.vyu.8641; \n\n•saṃ. saṃvaraṇam — {bsdams par bya ba'am 'dis sdom par byed pas na sdom pa ste} saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ bo.pa.43ka/2. bsdigs|= {bsdigs pa/} bsdigs pa|•kri. ({sdigs} ityasyāḥ bhūta.) (?) tarjayati — {bdud kyi tshogs chos la 'tshe bar byed pa gang la sdigs mdzub kyis bsdigs pa} yaṃ tarjayati tarjanyā māravṛndaṃ dharmaviheṭhakam vi.pra.145kha/3.88; bhīṣayate — {de nas des mig mi sdug par bsgyur te bcom ldan 'das la bsdigs so//} tato vikṛtanayanā bhūtvā bhagavantaṃ bhīṣayate a.śa.274ka/251; \n\n•saṃ. tarjanam — {gzhan dag la gsod pa dang 'ching ba dang gcod pa dang rdeg pa dang smod pa dang bsdigs pa la sogs pa byed pa} pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā bo.bhū.4kha/4; tarjanā — {co 'dri ba dang bsdigs pa dang /} /{mi bsngags pa dang mi snyan pa//} uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca \n śi.sa.31kha/29; tāḍanam lo.ko.1328; \n\n•kri. 1. tarjitavān — {bdag cag gis bcom ldan 'das kyi nyan thos rnams la tshig gis bsdigs so//} vayaṃ bhagavataḥ śrāvakān vacanaistarjitavantaḥ śi.sa.44ka/42; tarjitaḥ — {bud med kyis bsdigs pa'i mi de} sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ śi.sa.51kha/49; santarjitaḥ — {tshig rtsub pos bsdigs} rūkṣākṣaravacanasantarjitaḥ jā.mā.8kha/8 *2. tarjanīyam — {bsdigs} ({bsdig} ){pa'i las sam smad pa'i las sam bskrad pa'i las sam} tarjanīyaṃ karma nigarhaṇīyaṃ pravāsanīyam vi.va.243kha/2.144; ma.vyu.8642. bsdigs shing|saṃtarjayan — {rgyal po de drang srong de la bsdigs shing khro ba'i shugs kyis ral gri phyung ste} sa rājā tamṛṣivaraṃ saṃtarjayan roṣavaśānniṣkṛṣya khaḍgam jā.mā.169ka/195. bsdigs par bya|kri. tarjayet—{'thab krol byed pa la las kyis bsdigs} ({bsdig} ){par bya'o//} kalahakārakaṃ tarjayeyuḥ karmaṇā vi.sū.84kha/102. bsdu|= {bsdu ba/} bsdu ba|1. saṃgrahaḥ — {de bzhin du tshul khrims la sogs pa shes rab la thug pa ji skad bstan pa gzhan dag gi sbyar ba dang bsdu ba yang ci rigs par rig par bya'o//} evamanyeṣāṃ śīlādīnāṃ prajñāvasānānāṃ yathānirdiṣṭānāmavatāraḥ saṃgrahaśca yathāyogaṃ veditavyaḥ bo.bhū.115ka/148; {slob ma la sogs pa bsdu ba} śiṣyādīnāṃ saṃgrahaḥ vi.pra.101kha/3.23; saṃgrahaṇam—{khyod ni rtag tu legs pa'i legs bshad rnams bsdu la rab tu 'bad pa} sādhusubhāṣitānāṃ tavāniśaṃ saṃgrahaṇe prayatnaḥ a.ka.31ka/53.36; parigrahaṇam — {sogs pa zhes bya ba'i sgras ni rnam par smin pa'i rgyu la sogs pa yang bsdu ste} ādiśabdena vipākahetvādīnāṃ parigrahaṇam abhi.sphu.115kha/808; grahaṇam—{de'i phyir phung po gzhan bsdu ba'i don du sogs pa zhes bya ba'i sgra smos dgos so//} ato'nyaskandhagrahaṇārthamādiśabda iti abhi.sphu.96ka/773; saṅkarṣaṇam — {btsun pa shA ra dwa ti'i bu 'ong ba zhes bya ba de ni bsdu ba'i tshig go/} agatiriti bhadanta śāradvatīputra saṅkarṣaṇapadametat pra.pa.37kha/41; saṃgrāhaḥ — {yongs su gyur dang dus dang dbyibs/}…/{bar ma do dag bsdu ba ni/} /{gang rtog de dag mkhas ma yin//} pariṇāmakālasaṃsthānaṃ …antarābhavasaṃgrāhaṃ ye kalpanti na te budhāḥ \n\n la.a.166ka/119; saṅgītiḥ — {'grel bshad dag dang bsdu ba mdzad pa} ṭīkāsaṅgītikārāḥ vi.pra.109ka/1, pṛ.4; sannidhiḥ — {longs spyod rnams sgrub pa dang bsrung ba dang bsdu ba dang}…{grogs byed du 'gro bar byed kyi} bhogānāmarjane rakṣaṇe sannidhau…sahāyībhāvaṃ gacchati bo.bhū.4kha/4; upacayaḥ — {slob dpon nyid kyis kyang ji ltar zhes bya ba rgyas par gtan tshigs su bsdu ba bshad de} yathā khalvapīti \n vistareṇācārya evopacayahetumāha abhi.sphu.118ka/814; abhisaṃkṣepaḥ — {mal dang stan bshams pa dang de dag nyid bsdu ba dang} śayanāsanaprajñaptiḥ \n tasyaiva cābhisaṃkṣepaḥ śrā.bhū.16kha/38 2. samudāyaḥ—{bsdu ba'i don} samudāyārthaḥ vā.ṭī.63ka/17; samuccayaḥ — {bsdu ba'i don} samuccayārthaḥ vā.ṭī.51kha/3; ta.pa.276ka/266; samāsaḥ — {bsdu ba'i don gyis thob pa'i rtog pa} samāsārthalabhyāṃ kalpanām ta.pa.4ka/453 3. sannipātaḥ — {dge 'dun bsdu ba'i phyir ni rgyud gsum dang de snyed kyi tog dag go/} saṅghasannipātārthaṃ tisro ghumāstāvantaḥ prahārāḥ vi.sū.56kha/71; āgamaḥ — {bsdu ba'i phyir gaN+DI brdung ngo //} gaṇḍīdānañcāgamāya vi.sū.56kha/71 4. saṃhāraḥ — {phyi dang lus la dbyer med pa bsdu ba dang ni spro ba'i slad du} bāhyadeheṣvabhinnaṃ saṃhārasphārahetum vi.pra.204kha/1.94; nidhanatā — {gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni} pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47 5. samāsaḥ — {der ni las 'dzin pa'i bsdu ba bya ste} tatra karmadhārayaḥ samāsaḥ kāryaḥ ta.pa.163ka/780. bsdu ba'i phyir|saṃgrahāya ma.vyu.8347. bsdu ba med pa|vi. asamastam — {zhes bya ba'am bsdu ba med pa nyid yin te} (samāsaḥ \n) asamastameva vā ta.pa.146ka/19. bsdu ba mdzad pa|saṅgītikāraḥ — {rdo rje theg par mtha' dag ni/} {'grel bshad dag dang bsdu ba mdzad pa rdo rje mchog 'dzin bdag 'dra'i byang chub sems dpa' ste} vajrayāne samastāḥ ṭīkāsaṅgītikārā varakuliśadharā mādṛśā bodhisattvāḥ vi.pra.109ka/1, pṛ.4. bsdu ba'i dngos po|saṃgrahavastu — {de nas bsdu ba'i dngos po bzhi bsam par bya ste/} {sbyin pa dang snyan par smra ba dang don spyod pa dang don mthun pa'o//} tataścatvāri saṃgrahavastūni cintayet, dānaṃ priyavākyamarthacaryāṃ samānārthatāmiti vi.pra.32ka/4.5; {bsdu ba'i dngos po dang ldan pa bzhi ni nyi ma dang 'dra te/} {gdul ba'i lo tog yongs su smin par byed pa'i phyir ro//} saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt sū.bhā.141ka/18. bsdu ba'i dngos po bzhi|catvāri saṃgrahavastūni — 1. {sbyin pa} dānam, 2. {snyan par smra ba} priyavākyam, 3. {don spyod pa} arthacaryā, 4. {don mthun pa} samānārthatā vi. pra.32ka/4.5. bsdu ba'i dngos po dang ldan pa|vi. saṃgrahavastusahagataḥ — {bsdu ba'i dngos po dang ldan pa ni nyi ma dang 'dra ste/} {gdul ba'i lo tog yongs su smin par byed pa'i phyir ro//} saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt sū.bhā.141ka/18. bsdu ba'i dngos po bzhi la yun ring po nas 'dris par byas pa|vi. caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayaḥ, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}…{bsdu ba'i dngos po bzhi la yun ring po nas 'dris par byas pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ…caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānām a.śa.10ka/8. bsdu ba'i dngos pos zin pa'i thabs la mkhas pa|saṃgrahavastusaṃgṛhītopāyakauśalyam lo.ko.1328. bsdu ba'i dngos pos sems can thams cad sdud pa can rnams|pā. saṃgrahavastusarvasattvasaṃgrāhakāḥ, bodhisattvasyāveṇikadharmaviśeṣaḥ mi.ko.107ka; dra. {bsdu ba'i dngos pos sems can thams cad sdud pa rnams/} bsdu ba'i dngos pos sems can thams cad sdud pa rnams|pā. saṃgrahavastusarvasattvasaṃgrāhakāḥ, bodhisattvasyāveṇikadharmaviśeṣaḥ — {byang chub sems dpa'i chos ma 'dres pa bco brgyad}… {bsdu ba'i dngos pos sems can thams cad sdud pa rnams} aṣṭādaśāveṇikabodhisattvadharmāḥ…saṃgrahavastusarvasattvasaṃgrāhakāḥ ma.vyu.793; dra. {bsdu ba'i dngos pos sems can thams cad sdud pa can rnams/} bsdu ba'i de kho na|pā. saṃgrahatattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang}…{bsdu ba'i de kho na dang}…{mkhas pa'i de kho na ste} daśavidhaṃ tattvam, yaduta — mūlatattvam…saṃgrahatattvam…kauśalyatattvañca ma.bhā.10kha/83. bsdu ba'i don|samudāyārthaḥ — {zhes bya ba bsdu ba'i don yin no//} iti samudāyārthaḥ vā.ṭī.63ka/17; samuccayārthaḥ — {kyang gi sgra ni bsdu ba'i don nam khyad par bsdu ba'i} ({khyad par ston pa'i} ){don to//} apiśabdaḥ samuccayārthaḥ, atiśayadyotanārtho vā vā.ṭī.51kha/3; samāsārthaḥ — {'dis ni bsdu ba'i don gyis thob pa'i rtog pa nyid bstan te} anena samāsārthalabhyāṃ kalpanāmeva nirdiśati ta.pa.4ka/453. bsdu ba'i sdom|saṃgrahe uddānaślokaḥ — {pha rol tu phyin pa rab tu dbye ba'i bsdu ba'i sdom ni} pāramitāprabhedasaṃgrahe uddānaślokaḥ sū.bhā.195kha/97. bsdu ba'i tshig|saṅkarṣaṇapadam — {btsun pa shA ra dwa ti'i bu 'ong ba zhes bya ba de ni bsdu ba'i tshig go/} {btsun pa shA ra dwa ti'i bu 'gro ba zhes bya ba de ni bsal ba'i tshig go/} agatiriti bhadanta śāradvatīputra saṅkarṣaṇapadametat \n gatiriti bhadanta śāradvatīputra niṣkarṣaṇapadametat \n pra.pa. 37kha/41. bsdu ba'i tshig rnam par sbyar ba|samāsavigrahaḥ — {'di la yul sems dang sems las byung ba rnams dang /} {rdzas kyi rang gi mtshan nyid dang /} {da ltar byung ba rnams dang /} {pha rol gyi rgyud dang /} {'dod pa dang gzugs dang ldan pa yin pa rnams} ({dang ldan pa ma yin pa rnams} ){zhes bsdu ba'i tshig rnam par sbyar te} dravyasya svalakṣaṇaṃ ca cittacaittāśca pratyutpannāśca parasantatiśca kāmarūpapratisaṃyuktāścāpratisaṃyuktāśca viṣayo'syeti samāsavigrahaḥ abhi.sphu.250kha/1055. bsdu ba'i tshigs su bcad pa|saṃgrahaślokaḥ—{zhes bya ba ni bsdu ba'i tshigs su bcad pa dag go/} iti saṃgrahaślokāḥ pra.a.75ka/83; dra. {bsdu bar tshigs su bcad pa/} bsdu ba'i mtshan nyid|saṃgrahalakṣaṇam — {bsdu ba'i mtshan nyid ston te} saṃgrahalakṣaṇaṃ khyāpayati ma.bhā.2kha/18. bsdu bar bya|•kri. 1. kriyate saṃgrahaḥ — {kun mkhyen de la phyag 'tshal nas/} /{de nyid rnams ni bsdu bar bya//} taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ \n\n ta.sa.2ka/3; antarbhāvyate — {ma rig pa ni 'dod pa nye bar len pa dang bdag tu smra ba nye bar len pa dag gi nang du bdag nyid ji lta ba bzhin du bsdu bar bya'o//} avidyā kāmopādānātmavādopādānayoryathāsvamantarbhāvyate abhi.sphu.129ka/833 2. saṃkṣipet — {sems ni nang du bsdu bar bya//} pratyātmaṃ saṃkṣipeccittam sū.a.191ka/89; abhisaṃkṣipet — {gnas mal bsdu bar bya'o//} abhisaṃkṣipet śayanāsanam vi.sū.31kha/40; saṃgrahet — {phyi nas slob ma la sogs pa bsdu bar bya'o//} paścāt saṃgrahecchiṣyādikam vi.pra.108ka/3.31; samājayet — {sangs rgyas thams cad bsdu bar bya//} sarvabuddhān samājayet sa.du. 173/172; \n\n•= {bsdu bar bya ba/} bsdu bar bya ba|kṛ. saṃgrāhyam — {bsdu bar bya ba'i skabs rdzogs te} (iti) saṃgrāhyagatam vi.sū.4kha/4; sanniṣādyam — {bsdu bar bya ba dag la go bar bya'o//} sanniṣādyānāṃ bodhanam vi.sū.83kha/101. bsdu bar tshigs su bcad pa|saṃgrahaślokaḥ — {rigs rab tu dbye ba bsdu bar tshigs su bcad pa} gotraprabhedasaṃgrahaślokaḥ sū.bhā.137ka/11; dra. {bsdu ba'i tshigs su bcad pa/} bsdum|= {bsdum pa/} bsdum pa|pratisandhānam — {longs spyod bsrung ba'am bye ba bsdum pa'am} bhogarakṣaṇe vā bhinnapratisandhāne vā bo.bhū. 94kha/120. bsdums|= {bsdums pa/} bsdums pa|prasādanam — {rje bo dang bsdums pa dang khyim mi dang bsdums pa dang}…{grogs byed du 'gro bar byed kyi} bhartṛprasādane kulaprasādane…sahāyībhāvaṃ gacchati bo.bhū. 4kha/4. bsdums byas|vi. kṛtasandhiḥ — {de nas sa bdag nor lha'i bus/} /{pha rol dang ni bsdums byas nas//} kṛtasandhiḥ pareṇātha vāsavaḥ pṛthivīpatiḥ a.ka.156kha/16.25. bsdus|= {bsdus pa/} {bsdus te/} {o nas} saṃkṣipya — {de bstan pa'i phyir rnam par gcad par bya ba bsdus nas bstan to//} taṃ darśayituṃ vyavacchedyān saṃkṣipya darśayati nyā.ṭī.72ka/187; abhisaṃkṣipya — {de thams cad gcig tu bsdus nas} tat sarvamaikadhyamabhisaṃkṣipya abhi.bhā.36ka/60; piṇḍīkṛtya — {btsun pa kA t+ya'i bu la sogs pas bsdus nas bzhag ste} bhadantakātyāyanīputraprabhṛtibhiḥ piṇḍīkṛtya sthāpitaḥ abhi.bhā.27kha/15; sannipātya—{de nas rgyal pos}…{yul thams cad na sman pa 'khod pa rnams bsdus te} tataḥ sa rājā sarvaviṣayanivāsino vaidyān sannipātya a.śa.87kha/78; {de nas rgyal po des grong khyer gyi mi rnams bsdus nas smras pa} atha sa rājā paurajānapadān sannipātyābravīt jā.mā.62kha/72; saṃgṛhya — {sbyin pa la sogs pa bsdu ba'i dngos po rnams kyis sems can rnams bsdus nas} dānādibhiḥ saṃgrahavastubhiḥ sattvān saṃgṛhya bo.pa.69kha/37; saṃhṛtya — {thams cad las ni sems bsdus nas//} saṃhṛtya sarvataścintām pra.vā.123ka/2.124; saṃhārya — {bsdus nas snying gar dgug pa na//} saṃhāryānayed hṛdaye he.ta.5ka/12; samasya—{ci'i phyir gzugs dang gzugs med pa na spyod pa'i phra rgyas rnams gcig tu bsdus nas srid pa'i zag par bshad ce na} kiṃ punaḥ kāraṇaṃ rūpārūpyavacarā anuśayāḥ samasyaiko bhavāgra(bhavāsrava) uktaḥ abhi.bhā.246kha/831; abhisamasya — {lus dang tshor ba dang sems dang chos rnams spyir bsdus te} kāyavedanācittadharmānabhisamasya abhi.sphu.167ka/907. bsdus rgyud|= {bsdus pa'i rgyud/} bsdus 'joms|nā. saṅghātaḥ, mahānarakaḥ — {bsdus 'joms ni gang du phyogs gnyis nas lug lta bu'i ri la sogs pa 'ongs te sems can rnams 'joms par byed pa'o//} saṅghātaḥ, yatra meṣākṛtayaḥ parvatādaya ubhayata āpatantaḥ sattvān pīḍayanti abhi.sphu.243ka/381; {bsdus 'joms ri bo rnams kyang mchod pa yi/} /{gzhal med khang gyur bde gshegs gang bar shog/} bhavantu saṅghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ \n\n bo.a.37kha/10.8. bsdus te 'jog par byed|kri. avasthāpayati — {sems gnas par byed pa rnam pa dgus sems nang kho nar 'jog par byed yag dag par 'jog par byed bsdus te 'jog par byed}…{ting nge 'dzin du byed do//} navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati, saṃsthāpayati, avasthāpayati…samādhatte śrā.bhū.75kha/195. bsdus te spungs pa|abhisaṃkṣepaḥ — {gzugs la sogs pa ni 'das pa la sogs pa'i rnam pa dag gis bsdus te spungs pa'i don ni phung po'i don du bstan la} rūpādīnāmatītādiprakārābhisaṃkṣepeṇa rāśyarthaḥ skandhārtho nirdiṣṭaḥ abhi.sa.bhā.14ka/17. bsdus dang sdan pa|vi. samāsavān — {zab gsal gnyis ka'i don ldan dang /} /{bsdus dang spros pa dang ldan pa//} gūḍhottānobhayārthāni samāsavyāsavanti ca \n\n śa.bu.112kha/67. bsdus don|= {bsdus pa'i don/} bsdus pa|•saṃ. 1. saṃkṣepaḥ — {de la bsdus pa'i don ni 'di yin par blta ste} ayaṃ cātrārthasaṃkṣepo draṣṭavyaḥ abhi.sphu.295kha/1147; abhisaṃkṣepaḥ — {zhes rgya cher 'byung ba'o//} {bsdus pa'i don ni} iti vistaraḥ \n abhisaṃkṣepārthena ma.bhā.13kha/108; samāsaḥ—{mchod pa rnam pa lngas brgyan pa/} /{bsgom par byas nas bsdus pa yis/} /{gzugs ni dbus su bsgom par bya//} pañcopahāramaṇḍitam \n\n bhāvayitvā samāsena bimbamadhye vibhāvayet \n gu.sa.95kha/11 2. saṃgrahaḥ — {de bas na gnyi ga yang rung ba smos pas bsdus pa yin no//} tata ubhayorapi yogyagrahaṇena saṃgrahaḥ nyā.ṭī.41kha/48; {yang don 'di nyid tshigs su bcad pa phyed pa dang gnyis kyis bsdus pa yin te} punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati abhi.bhā.244kha/823; samāhāraḥ — {khams thams cad bsdus pa} sarvadhātūnāṃ samāhāraḥ vi.pra.160ka/3.121; saṃhāraḥ — {de las khyad par gzung ba med pa'i phyir rnga mo zhor 'gyur zhing mi 'gyur ro zhes bya ba de bsdus pa smra bar mi 'gyur ro//} tato bhedāgrahāt tatsaṃhāravādo na syāt—syāduṣṭro dadhi syānneti pra.vṛ.312ka/60; upasaṃhāraḥ —{thams cad bsdus pa'i khyab pa grub pa gang la yod pa de la de skad ces bya ste} siddhā sarvopasaṃhāravyāptiryasya tattathoktam ta.pa.212ka/894; grahaḥ — {sgo dang rtsa bas bsdus phyir} mukhamūlagrahāt abhi.ko.17kha/841; samuccayaḥ — {yang gi sgras ni brjod par bya ba gzhan bsdus pa'i phyir ro//} cakāro vaktavyāntarasamuccayārthaḥ nyā.ṭī.49kha/100; {bsod nams thams cad bsdus pa'i ting nge 'dzin} sarvapuṇyasamuccayasamādhiḥ ka.ta.134; nicayaḥ — {rgya cher rol pa zhes bgyi ba'i chos kyi rnam grangs mdo sde shin tu rgyas pa chen po bsdus pa} lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayaḥ la.vi.3kha/3; samudayaḥ—{thabs dang shes rab gtan la phab pa'i bsdus pa zhes bya ba} prajñopāyaviniścayasamudayanāma ka.ta.2381; samudāyaḥ — {bstod dbyangs du mas bstod pa rnams te/} {glu dbyangs rnams bsdus pa'o//} stutaya eva saṅgītayaḥ, stutīnāṃ vā saṅgītayaḥ samudāyāḥ bo.pa.63ka/28; samūhaḥ—{de bzhin bsdus pa'i sgra de} ({don} ){rnams/} /{bsdus pa can ni rnam bsal bas//} evaṃ samūhaśabdārthe samudāyivyapohataḥ \n ta.sa.37ka/386; piṇḍaḥ — {kye'i rdo rje bsdus pa'i don gyi rgya cher 'grel pa} hevajrapiṇḍārthaṭīkā ka.ta.1180; melāpakaḥ — {spyod pa bsdus pa'i sgron ma} caryāmelāpakapradīpaḥ ka.ta.1803; saṃhitā — {bsdus pa brjod par mi 'dod ces/} /{tshig la mtshams sbyor med pa gang //} na saṃhitāṃ vivakṣāmītyasandhānaṃ padeṣu yat \n kā.ā.340ka/3.159; \n\n•bhū.kā.kṛ. saṃkṣiptam — {bsdus pa'i tshul gyis rjod byed pa/} /{de ni bsdus pa brjod par 'dod//} uktisaṃkṣiptarūpatvāt sā samāsoktiriṣyate \n\n kā.ā.328kha/2.202; abhisaṃkṣiptam — {bsdus pa phra ba'i dmigs pa} abhisaṃkṣiptaṃ sūkṣmamālambanam abhi.sa.bhā.30ka/41; ākṣiptam—{des 'dir sogs pa'i sgras bsdus pa/}… {smras pa nyid la} tadatrādipadākṣipte vaktṛtve ta.sa.122kha/1067; nikṣiptam — {yang ci'i phyir sems las byung ba gzhan rnams ni 'du byed kyi phung po gcig tu bsdus la} kiṃ punaḥ kāraṇaṃ caitasikā ekatra saṃskāraskandhanikṣiptāḥ abhi.bhā.36kha/64; antarbhāvitam — {bye brag 'dis 'phags pa'i dge 'dun la phyag 'tshal ba bsdus pa yin no//} anena viśeṣaṇena āryasaṅghasya namaskāro'ntarbhāvitaḥ bo.pa.42kha/2; parigṛhītam — {byang chub sems dpa'i sdom pa'i tshul khrims la gnas pa ni yan lag lngas bsdus pa'i bag yod pa dang ldan pa yin te} saṃvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati bo.bhū.77ka/99; saṃgṛhītam — {bsam gtan dang shes rab dag gis ni zhi gnas dang lhag mthong gis bsdus pa'i rnal 'byor rnam par mi rtog pa ste} dhyānaprajñābhyāṃ nirvikalpo yogaḥ śamathavipaśyanāsaṃgṛhītaḥ sū.bhā. 196kha/98; saṃhṛtam — {rnam par bcad pa'i chos mtha' dag bsdus pas} saṃhṛtasakalavyavacchedadharmaiḥ pra.vṛ.279kha/21; samāhṛtam — {pad ma mdzes pa'i snying po kun/} /{'ga' zhig dag tu bsdus pa bzhin//} sarvapadmaprabhāsāraḥ samāhṛta iva kvacit \n kā.ā.323ka/2.38; samudditam — {gang po bzang dang grags ldan ma/}…/{'di ni sde tshan bsdus pa yin//} pūrṇabhadro yaśomatī…vargo hyeṣa samudditaḥ \n\n a.śa.1ka/1; samudānitam — {kha dog rgyas dang ldan pa'i phyir/} /{spros pa rnams kyis bsdus pa'i gzugs//} varṇapuṣkalasaṃyogātprapañcaiḥ samudānitam \n\n rūpam la.a.184kha/153; samastam — {lus dang ngag bsdus pa'am tha dad pa dag gis} samastayorvyastayorvā kāyavācoḥ vi.sū.28ka/34; {gzugs can bsdus dang ma bsdus pa'o//} samastavyastarūpakam kā.ā.324ka/2.67; varttitam — {gsus pa na gnas pa'i rlung ni lte ba'i phyogs nas langs nas brang du rgyas te/} {mgrin par bsdus nas} koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ kaṇṭhe varttitaḥ ta.pa.143ka/737; \n\n•vi. saṃgrāhakaḥ — {rab tu byed pa ma lus pa'i don bsdus pa'i tshigs su bcad pa bshad pa} sakalaprakaraṇārthasaṃgrāhakaṃ ślokamāha vā.ṭī.52kha/4; piṇḍitam — {chos mang po bsdus pa dag la ril por 'dzin pa'i rgyu las byung ba 'jug pa gang yin pa} yaḥ… piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate bo.bhū.29ka/35; saṃpiṇḍitam — {rtsa ba'i sems bsdus pa'i chos la dmigs pa'i} saṃpiṇḍitadharmālambanasya mūlacittasya sū.bhā.146kha/26; laghuḥ — {bsdus pa'i rgyud kyi rgyal po dus kyi 'khor lo'i 'grel bshad} laghukālacakratantrarājaṭīkā ka.ta.1347. bsdus pa gyes pa|vi. bhinnasaṃhitam — {slob ma ma yin pa yongs su bzung bas bsdus pa gyes par 'gyur} bhinnasaṃhitaṃ bhaviṣyatyaśiṣyaparigrahāt la.a.124kha/71. bsdus pa can|samudāyī — {de bzhin bsdus pa'i sgra de rnams/} /{bsdus pa can ni rnam bsal bas/} /{gzhan rnams kun kyang mi 'dod pas/} /{don med pa can thob par 'gyur//} evaṃ samūhaśabdārthe samudāyivyapohataḥ \n anyāniṣṭeśca sarve'pi prāpnuvanti nirarthakāḥ \n\n ta.sa.38ka/386. bsdus pa brjod|= {bsdus pa brjod pa/} bsdus pa brjod pa|pā. samāsoktiḥ, alaṅkāraviśeṣaḥ — {dngos po 'ga' la bsams byas nas/} /{de dang mtshungs pa'i dngos po gzhan/} /{bsdus pa'i tshul gyis rjod byed pa/} /{de ni bsdus pa brjod par 'dod//} vastu kiñcidabhipretya tattulyasyānyavastunaḥ \n uktisaṃkṣiptarūpatvāt sā samāsoktiriṣyate \n\n kā.ā.328kha/2.202. bsdus pa dang rgyas pa|= {bsdus dang rgyas pa/} bsdus pa phra ba'i dmigs pa|abhisaṃkṣiptaṃ sūkṣmamālambanam — {bsdus pa phra ba'i dmigs pa ni 'di lta ste/} {ci yang med pa'i skye mched pa rnams kyi dmigs pa'o//} abhisaṃkṣiptaṃ sūkṣmamālambanaṃ tadyathā''kiṃcanyāyatanikānām abhi.sa.bhā.30ka/41. bsdus pa yin|kri. saṃgṛhyate — {rung ba smos pas de yang bsdus pa yin no//} yogyagrahaṇe tu sāpi saṃgṛhyate nyā.ṭī. 41kha/48. bsdus pa las gyur pa|pā. ābhisāṃkṣepikam, dharmāyatanikarūpabhedaḥ — {bsdus pa las gyur pa ni rdul phra rab kyi gzugs so//} ābhisāṃkṣepikaṃ paramāṇurūpam abhi.sa. bhā.4ka/4; ābhisaṃkṣepikam ma.vyu.7476; {chos kyi skye mched pa'i gzugs/} {de la lnga ste/} {A b+hi saM k+She pi kaM} mi. ko.15ka \n bsdus pa'i rgyud|laghutantram — {de nyid ni bsdus pa'i rgyud gzhan du ma}({ra} ){bstan to//} tānyeva laghutantrāntareṇa deśitāni vi.pra.171ka/3.165; alpatantram — {stobs bcu pa yis bsdus pa'i rgyud ni sngon du lung bstan pa//} yad vyākṛtaṃ daśabalena purālpatantram vi.pra.108kha/1, pṛ.3; svalpatantram — {smra mkhas kyis ni bsdus rgyud kyis/} /{ji ltar rgyud chen las byung ba//} yathoddhṛtaṃ mahātantrāt svalpatantreṇa vāgminā \n vi.pra.173ka/3.170. bsdus pa'i rgyud kyi rgyal po dus kyi 'khor lo'i 'grel bshad|laghukālacakratantrarājaṭīkā — {bsdus pa'i rgyud kyi rgyal po dus kyi 'khor lo'i 'grel bshad rtsa ba'i rgyud kyi rjes su 'jug pa stong phrag bcu gnyis pa dri ma med pa'i 'od ces bya ba} vimalaprabhā nāma mūlatantrānusāriṇī dvādaśasāhasrikā laghukālacakratantrarājaṭīkā ka.ta.845. bsdus pa'i sgrib pa|pā. saṃgrahāvaraṇam, āvaraṇabhedaḥ — {sgrib pa rnams kyi don bsdus pa ste/} {sgrib pa chen po ni}… {bsdus pa'i sgrib pa ni mdor bsdus pa rnam pa gnyis po gang yin pa'o//} āvaraṇānāmpiṇḍārthaḥ \n mahadāvaraṇam… saṃgrahāvaraṇaṃ yat samāsato dvividham ma.bhā.10ka/82. bsdus pa'i don|piṇḍārthaḥ — {de'i bsdus pa'i don ni} asya piṇḍārthaḥ sū.bhā.142ka/19; {mngon par rtogs pa'i rgyan gyi 'grel pa'i bsdus don} abhisamayālaṅkāravṛttipiṇḍārthaḥ ka.ta.3795; samāsārthaḥ — {de dag gi rten chos can gcig nyid du 'dod pa'i phyir ro zhes bya ba ni bsdus pa'i don to//} tayorekadharmyādhāratveneṣṭatvāditi samāsārthaḥ ta.pa.154kha/762; samasyā tu samāsārthā a.ko.1.6.7; samudāyārthaḥ — {'di ni bsdus pa'i don to//} iti samudāyārthaḥ bo.pa.42ka/1; saṃkṣepārthaḥ — {khyed kyi 'di ni tshig tsam rigs pa dang bral ba 'ba' zhig tu zad do zhes bya ba ni bsdus pa'i don to//} kevalaṃ vāṅmātrametad bhavatām ! niryuktikamiti saṃkṣepārthaḥ ta.pa.135ka/721. bsdus pa'i sdom|piṇḍoddānam ma.vyu.1474; mi.ko.104kha \n bsdus pa'i dpe|pā. samuccayopamā, upamābhedaḥ — {khyod gdong mdzes pa kho na yis/} /{zla ba'i rjes su 'gro min te/} /{dga' bskyed las kyis kyang zhes pa/} /{'di 'dra bsdus pa'i dpe yang yod//} samuccayopamāpyasti na kāntyaiva mukhantava \n hlādanākhyena cānveti karmaṇendumitīdṛśī \n\n kā.ā.322kha/2.21. bsdus pa'i rim pa'i dka' 'grel|nā. samuccayakramapañjikātripadam, granthaḥ ka.ta.1836. bsdus par gyur pa|bhū.kā.kṛ. piṇḍībhūtaḥ — {mtha' dag bsdus par gyur pa zhes pa ni} piṇḍībhūtāḥ samastā iti vi.pra.243kha/2.55. bsdus dbyangs|saṅgītiḥ, saṅgītakam—{bsdus dbyangs ni tshogs pa'i glu zhes bya ba'i don to//} {yang na bsdus dbyangs ni gar dang glu dang rol mo rnams tshogs pa la brjod do//} saṅgītayaḥ sametya gītayaḥ \n samudāyagītānītyarthaḥ \n athavā, saṅgītakāni nṛttagītavāditāni samuditānyucyante bo.pa.62kha/27. bsdus gzhom|= {bsdus 'joms/} bsdus bzhom|= {bsdus 'joms/} bsdegs pa med pa|anutkṣepaḥ — {bsdegs pa med pa dang gzhag pa med pa} anutkṣepāprakṣepaḥ ma.vyu.6357. bsdebs|= {bsdebs pa/} bsdebs pa|•saṃ. prabandhaḥ — {rgyal ba'i yon tan sgrogs byed bsdebs las bdag gis bsod nams gang zhig nyer bsgrubs pa//} puṇyaṃ yatsamupārjitaṃ jinaguṇākhyānaprabandhānmayā a.ka.292ka/108.7; samāyogaḥ — {mdo'i sde la sogs pa gsung rab tu gtogs pa yan lag bcu gnyis po go rims bzhin du sbyor ba dang go rims bzhin du rnam par gzhag cing bsdebs pa gang yin pa} yā dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā anupūrvavyavasthānasamāyogaḥ bo.bhū.153ka/198; \n\n•bhū.kā.kṛ. grathitam — {phal pa'i don bkod tshig dag gis/} /{bsdebs pa dag ni mthun pa'i gzugs//} samānarūpā gauṇārthāropitairgrathitā padaiḥ \n kā.ā.338ka/3.100; racitam — {ming dang tshig dang yi ger gtogs pa rim bzhin du bsdebs shing} nāmapadavyañjanakāyasaṃgṛhītānanupūrvacari(raci)tān bo.bhū.144ka/185. bsdo bar 'dod|kri. vijigīṣate — {phyir la yon tan rlom pa yis/} /{mkhas pa dag la bdo} ({bsdo} ){bar 'dod//} aparaṃ guṇamānena paṇḍitān vijigīṣate \n\n bo.a.29ka/8.146. bsdo yas|vicastaḥ, saṃkhyāviśeṣaḥ ma.vyu.7733. bsdog|pātanam — {nyi ma snga ma la ni gnas mal bsdog go/} pūrvāhne śayanāsanasya pātanam vi.sū.61ka/77. bsdogs|= {bsdogs pa/} {bsdogs nas} ādāya — {'bru mar bum pa stong bsdogs nas} tailakumbhasahasramādāya vi.va.169ka/1.58. bsdogs pa|•kri. sajjīkriyatām — {dmag bsdogs la} sādhanaṃ sajjīkriyatām vi.va.210kha/1.85; \n\n•bhū.kā.kṛ. sajjīkṛtaḥ — {zas bsdogs pa na} sajjīkṛtāvāhārasya vi.sū.74ka/91; sannaddhaḥ — {bdag nyid kyis sta gon du bsdogs pa yin te} svayaṃ ca sannaddhaḥ parikare bo.bhū.66ka/85; upahṛtaḥ —{spos dang me tog phreng ba thams cad bsdogs pa la} sarvagandhamālyeṣūpahṛteṣu a.śa.27ka/23; praṇihitaḥ—{kho bo la tshe dang ldan pa la brjod pa'i phyir bsdogs pa yod do//} asti me āyuṣmati praṇihitaṃ vacanāya vi.sū.88kha/106. bsdongs|bhū.kā.kṛ. saṃhatam — {de dag kun} ({ba}){sdongs pas kyang 'chi bdag yong mi thub//} taiḥ saṃhatairapi tu mṛtyurajayya eva jā.mā.205kha/239; sametam — {ci nas mang po bsdongs te bcom ldan 'das la dbul du 'jug go/} kathaṃ bahavaḥ sametā bhagavantaṃ pratipādayeyuḥ a.śa.150ka/140; guṇitam — {de bas rnam par rmongs pa'i yid/} /{gang dang gang la chags gyur pa/} /{de dang de bsdongs stong 'gyur du/} /{sdug bsngal nyid du gyur cing ldang //} yatra yatra ratiṃ yāti manaḥ sukhavimohitam \n tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati \n\n bo.a.24ka/8.18; vigrāhitam — {blon po skyon chags pa dag dang bsdongs te} duṣṭāmātyavigrāhita lo.ko.1330. bsdongs nas|upagraheṇa — {'jig rten na yang dgra dang bsdongs nas gsad par bya ba gsod pa snang ngo //} (?) śatrūpagraheṇa hi loke mārgopaghātaḥ kriyamāṇo dṛśyata eva abhi.sphu.302kha/1166; bsdom pa|saṅkalanam mi.ko.33ka \n bsdoms|= {bsdoms pa/} {bsdoms shing} piṇḍayitvā — {gcig tu mngon par bsdus te bsdoms shing gzhal nas rjes su yi rang ba'i mchog gis rjes su yi rang ste} aikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta a.sā.122ka/70. bsdoms la|prakramya—{dang por de kho na bzhin du bsdoms la stobs mchog la sogs pa bcu'i stobs gang yin pa de ni sred med kyi bu'i stobs phyed yin no//} āditastathaiva prakramya yaddaśānāṃ praskandināṃ balaṃ tadardhanārāyaṇam abhi.sphu.269kha/1090. bsdoms pa|•saṃ. sākalyam — {de lta bas na/} /{bsdoms pa lnga spangs pa yi phyir//} tasmāt sākalyena pañcānāṃ prahāṇāt abhi.sphu.189ka/948; samudāyaḥ — {tshul gsum pa'i rtags bstan pa bsdoms nas brjod pa yin gyi} trirūpahetuvacanasamudāyagrahaṇena vā.ṭī.98kha/59; saṅkalanam — {'dod pa las 'dod chags dang bral ba ni yongs su nyams pas bsdoms pa de dang bral bas so//} kāmavairāgyaparihāṇyā hi tatsaṅkalanavigataḥ abhi.sphu.148ka/867; \n\n•bhū.kā.kṛ. piṇḍitam — {chos kyi ming ni bsdoms pa'ang 'di/} /{zhi gnas lam du shes par bya//} jñeyaḥ śamathamārgo'sya dharmanāma ca piṇḍitam \n sū.a. 191ka/89; saṃpiṇḍitam — {sems can thams cad kyi sdug bsngal bsdoms pa} saṃpiṇḍitasarvasattvaduḥkham sū. bhā.194ka/93; saṃvṛtam—{sems rab bsdoms} susaṃvṛtaṃ cittam sū.a.142ka/19; \n\n•vi. valayitam — veṣṭitaṃ syādvalayitaṃ saṃvītaṃ ruddhamāvṛtam \n\n a.ko.3.1.88. bsdos|dra.— {mthu dang ldan pa'i bang gis gcig la gcig sdod pa med par su snga de bas kyang su snga zhes lus gcig la gcig bsdos shing rgyugs te} balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyāḥ sa.pu.30ka/52. bsdos te|agaṇayitvā — {de'i nang nas btsun mo dpal ldan ma zhes bya ba des rang gi srog dang bsdos te} tatra ca śrīmatī nāmāntaḥpurikā \n sā svakaṃ jīvitamagaṇayitvā a.śa.147ka/137. bsdos pa las bsgyur ba|pariṇāmanam ma.vyu.8415. d+ha|dha (devanāgarīvarṇaḥ) — {d+ha zhes brjod pa dang 'phags pa rnams kyi nor ni rnam pa bdun no zhes bya ba'i sgra byung ngo //} dhakāre dhanamāryāṇāṃ saptavidhamiti…śabdo niścarati sma la.vi.67kha/89. d+ha tur zos|=(?) puttalikaḥ—{ji ltar la las d+ha tur zos/} /{gser lta bur ni 'gro ba mthong //} puttalikaṃ yathā kaścitkanakābhaṃ paśyate jagat \n la.a.162ka/112. d+ha du ra|= ({d+ha t+tU ra kaH} dhattūrakaḥ, dhattūraḥ — {ske tshe lan tshwa 'bru mar dang /} /{dug dang d+ha du ra dag ni//} rājikāṃ lavaṇaṃ tailaṃ viṣaṃ dhattūrakaṃ tathā \n gu.sa.128kha/83. d+ha nu ke ta ki|= ({d+ha nu Sha ke ta kI} dhanuṣketakī, puṣpaviśeṣaḥ ma.vyu.6175. d+ha nu ska ri|dhānuṣkārī, puṣpaviśeṣaḥ ma.vyu.6160. d+ha ba|dhavaḥ, vṛkṣaviśeṣaḥ — {shing ka dam pa dang sardza dang ardzu na dang d+ha ba dang seng ldeng dang ku Ta dza stug po yod pa} kadambasarjārjunadhavakhadirakuṭajanicite jā.mā.149kha/174. d+harma|= {chos} dharmaḥ — {a kA ro mu khaM sarba d+harmA NAM Ad+ya n+natwAta} akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt he.ta.23ka/74. d+hA n+ya ka Ta ka|nā. dhānyakaṭakaḥ, sthānam — {theg pa gsum bstan pa mdzad nas zla ba bcu gnyis pa nag pa'i nya la shri d+hA n+ya ka Ta kar chos kyi dbyings gsung gi dbang phyug gi dkyil 'khor} yānatrayadeśanāṃ kṛtvā dvādaśame māse caitrapūrṇimāyāṃ śrīdhānyakaṭake dharmadhātuvāgīśvaramaṇḍalam vi.pra.93kha/3.5.\n= {bdug pa} dhūpaḥ — {badzra d+hU pe} vajradhūpe he.ta.13kha/42.\n{Da} 1. ḍa (devanāgarīvarṇaḥ) — {Da zhes brjod pa dang dkrugs ma dang bdud tshar bcad pa'i sgra byung ngo //} ḍakāre ḍamaramāranigrahaśabdaḥ…niścarati sma la.vi.67kha/89 2. = {ri'i mgon po} ḍaḥ, śivaḥ śrī.ko.180ka \n Da ma ru|= {cang te'u} ḍamaruḥ — {rtse gsum dang Da ma ru dang} …{'dzin pa} triśūlaḍamaru…dharaḥ vi.pra.35kha/4.11; ḍamarukaḥ — g.{yung mo rdo rje dbyings kyi dbang phyug ma'i rigs las skyes pa'i Da ma ru dang rnga chen no//} ḍamarukaṃ paṭahaṃ ḍombyā vajradhātvīśvarīkulajāyāḥ vi.pra.169kha/3.159. Dam ba ra|nā. ḍambaraḥ 1. grāmaḥ — {de nas dal gyis de bzhin gshegs/} /{Dam ba ra yi grong du byon//} ḍambaragrāmamāsādya śanairatha tathāgataḥ \n a.ka.46ka/57.9 2. yakṣaḥ — {gnod sbyin Dam ba ra zhes pa/} /{bslab gnas rab tu byin pas btul//} vinīya ḍambaraṃ nāma yakṣaṃ śikṣāpadapradaḥ \n\n a.ka.46ka/57.9. DA ki|= {mkha' 'gro ma} ḍākinī — {'khor karma DA ki} anucarā karmaḍākinī lo.ko.1330. Din N+yi ma|ḍiṇḍimaḥ—{reg min DiN Di maM zhes brjod//} asparśaṃ ḍiṇḍimaṃ proktam he.ta.19ka/60. Do ha ri|ḍoharī, adhamaratnaviśeṣaḥ — {de bzhin du tha ma rnams ni shel dang dzI ba dzA ti dang Dau ha ri dang mching bu dang nor bu ljang khu rnams so//} tathā adhamāni—sphaṭikajīvajātiḍoharīkācaharitamaṇayaḥ vi.pra.149kha/3. 96. Dom bi nI|nā. ḍombinī, devī — {dkar mo}… /{brgyad pa} Dom bi pa|nā. ḍombīpādaḥ, siddhācāryaḥ lo.ko.1330. D+ha|ḍha (devanāgarīvarṇaḥ) — {D+ha zhes brjod pa dang yul mi gtsang ba'i sgra byung ngo //} ḍhakāre mīḍhaviṣayā iti…śabdo niścarati sma la.vi.67kha/89. na|vyañjanadvādaśavarṇaḥ \n {'di'i nga ro 'don tshul la skye gnas so sna dang bcas pa dang /} {byed pa lce rtse/} {nang gi rtsol ba so lce phrad pa dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.1492; na (devanāgarīvarṇaḥ) — {na zhes brjod pa dang ming dang gzugs yongs su shes par bya ba'i sgra byung ngo //} nakāre nāmarūpaparijñāśabdaḥ (niścarati sma) la.vi.67kha/89; {na la da} naladam su.pra.29ka/56; \n\n• avya. \ni. tu — {mdor bsdu na} samāsatastu abhi.bhā. 34kha/54; {dngos su na} vastutastu ta.sa.48ka/479 \nii. ca — {de chas pa na rgyal po gso sbyong 'phags shi'o//} sa saṃprasthitaḥ, upoṣadhaśca rājā kālagataḥ vi.va.156kha/1.45; {de lta na sangs rgyas nyid yon tan ma lus pa'i gzhi dang /} {gzhan dag dang thun mong ma yin no zhes bde bar gshegs pa'i sgras bstan to//} evaṃ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam bo.pa.42kha/1 \niii. hi —{de lta na gang su yang rung ba gsal bar byed par 'gyur ro//} evaṃ hi yatkiñcidyasya kasyacid vyañjakaṃ syāt ta.pa.180ka/821; {na zhes bya ba ni gang gi phyir zhes bya ba'i don te} hi yasmādarthe nyā.ṭī.51kha/110 \niv. ced — {gal te rgyu ma tshang ba med pa yin na} avikalaṃ cet kāraṇam ta.pa.176ka/811; {gal te sder mo dag gis brad na mnyam par bya'o//} nakharikābhilikhitaṃ cet samaṃ kuryāt vi.sū.93ka/111 \nv. yadi — {shes bya las sngar shes yod na/} {de ni ci la dmigs nas skye} jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ \n bo.a.35ka/9.105; \n\n• pra. \ni. vibhaktipratyayaḥ ({la don/}) —{mi dran na dran par bya'o//} asmṛtau smāraṇam vi.sū.88kha/106; {dus gcig na} ekasmin samaye la.a.56ka/1; {mya ngan las ma 'das pa'i gnas skabs na} anirvāṇāvasthāyām ta.pa.272kha/1013; {lus la brten na yang} dehāśritatve'pi ta.sa.70kha/663; {ldog pa te bsgrub bya med na sgrub byed mi 'byung ba} vyatirekaḥ sādhyābhāve sādhanābhāvaḥ ta.pa.42ka/532; {bye ba phrag brgya na ther 'bum zhes bya'o//} śataṃ koṭīnāmayutaṃ nāmocyate la.vi.76kha/103 \nii. tral–pratyayatvena prayogaḥ — {'di na me yod do//} agniratra he.bi.240kha/55; {de na rnam par rtog pa mang ba'i phyir ro//} tatra vitarkabhūyastvāt abhi.sphu.163ka/899 \niii. śatṛ–pratyayatvena prayogaḥ — {'dod na'ang 'dod la rag las 'gyur//} icchannapīcchāyattaḥ syāt bo.a.35kha/9.126; {bskyed pa na} janayat ta.pa.173ka/803 \niv. śānac–pratyayatvena prayogaḥ — {skye ba na} upajāyamānaḥ ta.pa.236kha/944; {log pa na} nivartamānaḥ ta.pa.280ka/1027; \n\n• saṃkṣi.> {na ba/} \n\n• saṃkṣi.> {na tshod/} \n\n• dra. {'di yod na 'di yod do//} asmin satīdaṃ bhavati la.a.96kha/43; {med pa nyid du khas len na} nāstitopagame sati ta.sa.71kha/671; {de lta na} evaṃ sati ta.pa.228kha/927; {bcom ldan 'das gshegs na ni 'gro la/} {gzhes na ni sdod do//} bhagavantaṃ ca gacchantamanu gacchati, tiṣṭhantaṃ tiṣṭhati a.śa.65ka/57; {mig gis kyang ma bltas na ldang ba'am}…{lta ci smos} cakṣuḥsaṃprekṣaṇāmapi na kṛtavān, kaḥ punarvāda utthāsyati a.śa.9kha/8; {gang byung ba na grong yang sreg par byed} yattūtpannaṃ grāmamapi dahati śrā.bhū.82kha/215; {bsdams par bya ba'am 'dis sdom par byed pas na sdom pa ste} saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ bo.pa.43ka/2. na ku la|nakulaḥ, vādyayantraviśeṣaḥ — {btsun mo'i 'khor dang rol mo'i cha byad rgyud gcig pa dang pi bang dang na ku la dang}…{glu dbyangs sbyar ba la legs par bslabs pa} antaḥpuraṃ tuṇavapaṇavavīṇā…nakula…saṅgītisaṃprayogasuśikṣitam la.vi.105kha/152. na kra|= {chu srin na kra} nakraḥ, jalajantuviśeṣaḥ — {de yi gsung gis chu la nya/} /{chu srin na kra la sogs tshogs//} matsyakumbhīranakrādisaṃbhāraṃ tadgirāmbhasi \n a.ka.298ka/39.11. na kha|= {spang thang sngon po} nakham, gandhadravyaviśeṣaḥ — śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakham a.ko.2.4.130; nakhati kuṣṭhādirogān gṛhītvā gacchatīti nakham \n nakha gatau a.vi.2.4.130. na khi|= {na kha/} na ga ge sar|= {nA ga ge sar/} na ga ta ma la|naktamālaḥ, vṛkṣaviśeṣaḥ — {shing sA la dang ba ku la dang}…{na ga ta ma la dang bi du la dang ni tsu la mang po dang} sālabakula…naktamālavidulaniculakṣupabahule jā.mā.149kha/174. na ga ra|nā. nagaram, upapīṭham — {nye gnas mA la wa zhes brjod/} /{sin d+hu na ga ra nyid do//} upapīṭhaṃ mālavaṃ proktaṃ sindhurnagarameva ca \n he.ta.8ka/22. na gu|māṣaḥ — ({dper} ){na chu mang po mchis pa'i snod na sran chung ka ru'am na gu gyen du mchi na yang brel ba dang smin par 'gyur/} {thur du mchi na yang brel ba dang smin par 'gyur ba} yathā bahvyudakāyāṃ sthālyāṃ mudgā vā māṣā vā cordhvaṃ gacchanto'dho gacchantaḥ svidyante pacyante kā.vyū.204ka/261. na gyur|= {na bar gyur/} na chung|1. = {na chung ma} yuvatiḥ, o tī — {dar la babs pa'i na chung 'byor pa yang /} /{bsod nams byas pa rnams la dga' ster yin//} prītipradāḥ puṇyavatāṃ bhavanti prauḍhā yuvatyaśca vibhūtayaśca \n\n a.ka.357ka/48.1; taruṇī — {na chung gi/} /{zur mig rnon pos phug pa'i skye bo dag//} janāḥ…viddhāḥ sutīkṣṇaistaruṇīkaṭākṣaiḥ a.ka.123ka/65.59; kanyā — {na chung yangs pa'i mig can ni/} /{gzugs dang lang tshos brgyan rnyed nas//} prāpya kanyāṃ viśālākṣīṃ rūpayauvanamaṇḍitām \n gu.sa.102ka/25; kumārī — {rigs kyi bud med dam rigs kyi na chung la gshes sam kha ngan smras sam reg pas} kulastrī vā kulakumārī vā ākruṣṭā bhavatyābhāṣṭā parāmṛṣṭā vā vi.va.230ka/2.133; kāntā — {na chung lag pas gser gyi bum btud cing /} /{dri bzang chu yis mchog tu mngon bkrus pa//} kāntākarāvarjitahemakumbhasatsaurabhāmbhaḥpravarābhiṣiktaḥ a.ka.194kha/22.27; {phyogs kyi na chung rna rgyan du/} /{gyur pa da lta'ang rnam par mdzes//} adyāpi yasya dikkāntākarṇābharaṇatāṃ gatam \n vibhāti a.ka.203kha/23.7; aṅganā — {na chung tshig smra glu len gar byed pas//} aṅganājalpitanṛttagītaiḥ jā.mā.164kha/190; yoṣit — {bung ba'i na chung glu len pa//} gītaṃ madhupayoṣitām jā.mā.51ka/60; vadhūḥ — {rig 'dzin na chung khrus byas shing //} vidyādharavadhūsnānaiḥ jā.mā.117kha/137; purandhriḥ, o ndhrī — {ci ste grub pa'i na chung gis/} /{lha yi gos dang rgyan rnams kyis//} atha siddhapuraṃdhrībhirdivyāṃśukavibhūṣaṇaiḥ a.ka.302kha/108.84 2. = {gzhon nu} yuvā — {na chung dga' ba'i dga' ston dpal//} yūnāṃ ratyutsavaśriyaḥ kā.ā.325kha/2.106; taruṇaḥ — vayasthastaruṇo yuvā a.ko.2.6.42; tarati dustaramapīti taruṇaḥ \n tṝ plavanataraṇayoḥ a.vi.2. 6.42. na chung ma|yuvatī—{dper na bud med dang mi mo dang na chung ma rnams las bud med gcig pu gtso bo'i ming ma yin te} yathā strīnārīyuvatītyādīnāṃ naikā strīsaṃjñā pradhānā syāt vi.pra.135kha/1, pṛ.34; dra. {na chung /} na mnyam|vayasyaḥ, samānavayaskaḥ — snigdho vayasyaḥ savayāḥ a.ko.2.8.12; vayasā tulyo vayasyaḥ a.vi.2.8.12; dra. {na mnyam ma/} na mnyam pa|= {na mnyam/} na mnyam ma|= {grogs mo} vayasyā, sakhī — āliḥ sakhī vayasyā ca a.ko.2.6.12; vayasā tulyā vayasyā a.vi.2.6.12; dra. {na mnyam/} na ba|• saṃ. 1. = {nad} vyādhiḥ — {skye ba dang rga ba dang na ba dang 'chi ba dang}…{'khrug pa la sogs pa las} jātijarāvyādhimaraṇa…upāyāsādibhyaḥ la.a.124ka/71; {skye dang na dang rga dang 'chis gzir ba//} jātivyādhijarāmṛtyumarditān rā.pa.232ka/125; rogaḥ — {dbyangs dgra yis 'chi ba ste/} {gsal byed dgra yis na ba'o//} svareṇa śatruṇā maraṇam, vyañjanaśatruṇā rogaḥ vi.pra.80kha/4. 168; gadaḥ mi.ko.51kha; vyathā — {mgo bo na ba} śirovyathā vi.pra.68ka/4.121; śūlaḥ, olam — {rang gi mgo bo mtshungs med ni/} /{na bar ston cing sgra ldan des//} sā śiraḥśūlamatulaṃ vadantī svasya a.ka.267ka/32.23; {bkren pa rnams kyis ngo bstod ni/} /{'jam yang rna ba na ba'i rgyu//} kṛpaṇaścāṭukāro'pi karṇaśūlāya kevalaḥ \n\n a.ka.362ka/48.54; ābādhakaḥ — {phan 'dogs pa rnams gang zhe na}…{'brog dgon pa dang mu ge dang}…{nad kyi 'jigs pa las sgrol bar byed pa rnams dang} upakāriṇaḥ katame…ye vā punaraṭavīkāntārāduttārayanti, durbhikṣādvā…ābādhakādvā śrā.bhū.61ka/151 2. duḥkhanam—{gal te na na than kor du lo ma'i chang bu dag gzhag go//} sāmantake duḥkhanaṃ cet pātra(patra)vaibhaṅgukānāṃ dānam vi.sū.81ka/98; \n\n• vi. 1. = {nad pa} vyādhitaḥ — {'jig pa'i chos can 'jig pa dang} …{na ba'i chos can na ba dang}…{sdug bsngal 'byung ba gang yin pa} naśanadharmake naṣṭe…vyādhidharmake vyādhite…yadduḥkham bo.bhū.131ka/168; glānaḥ — {na ste mi nus na nyes pa med do//} anāpattiḥ glānaḥ syādapratibalaḥ bo.bhū.93ka/118; {na ba dang dbang med pa dang srog dang tshangs par spyod pa'i bar chad kyis 'jigs pa las gzhan pa la 'bul ba la ni nyes byas so//} duṣkṛtaṃ glānāvaśaprāṇabrahmacaryāntarāyabhītādanyasya dāne vi.sū.60kha/77; ābādhikaḥ — {yang byang chub sems dpa' ni sems can nad kyis thebs te na ba rnams la} punarbodhisattva ābādhikānāṃ sattvānāṃ vyādhitānām bo.bhū.142ka/182; āturaḥ — {yun ring dag tu sdug bsngal mang po'i gnas/} /{rtag tu na bas nyon mongs mang po'i gzhi//} cirasya tāvadbahurogabhājanaṃ sadāturatvādvividhaśramāśrayaḥ \n jā.mā.182ka/211; asvasthaḥ — {na dang mi na kun gyis kyang /} /{glo bur tshe la yid mi brtan//} svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ \n\n bo.a.5ka/2.34 2. = {na waH} (= {gsar pa}) navaḥ, nūtanaḥ — {na ba ma li ka} navamallikā ma.vyu.6156(88ka/). na ba ma li ka|= {na wa ma l+li kA/} {na wa mA li kA} navamallikā; navamālikā, puṣpaviśeṣaḥ ma.vyu.6156(88ka). na ba'i rkyen gyi sman|= {na ba'i rkyen sman/} na ba'i rkyen sman|pā. glānapratyayabhaiṣajyam — {sman ni rnam pa gnyis te/} {gtan du ba'i sman dang na ba'i rkyen sman no//} dvividhaṃ bhaiṣajyam \n satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca śi.sa.73ka/71; {na bza' dang bshos dang mal stan dang na ba'i rkyen gyi sman dang yo byad rnams kyis bsnyen bkur byas nas} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti kā.vyū.209ka/267; dra. {na ba'i gsos sman/} na ba'i sdug bsngal|pā. vyādhiduḥkham, duḥkhatābhedaḥ — {sdub bsngal brgyad} aṣṭau duḥkhatāḥ \n {skye ba'i sdug bsngal} jātiduḥkham…{na ba'i sdug bsngal} vyādhiduḥkham ma.vyu.2235(44ka). na ba'i gsos sman|glānapratyayabhaiṣajyam — {gos dang zas dang mal cha dang stan dang na ba'i gsos sman dang yo byad rnams tshol bar byed do//} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān…paryeṣate bo.bhū. 79kha/102; {chos dang mthun par gos dang zas dang mal cha dang stan dang na ba'i gsos sman gyis bsnyen bkur byed pa} dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā bo.bhū.45ka/59; glānabhaiṣajyam — {bdag na ba'i gsos sman gyis phongs so//} vighāto me glānabhaiṣajyena śi.sa.148ka/143; dra. {nad kyi gsos sman/} {na ba'i rkyen sman/} na bar gyur|= {na bar gyur pa/} na bar gyur pa|vi. glānyaṃ patitaḥ — {de nas re zhig na khyim bdag de'i chung ma de na bar gyur nas} yāvadasau gṛhapatipatnī glānyaṃ patitā a.śa.254kha/234. na bun|1. = {smug pa} nīhāraḥ, ghanībhūtaśiśiram — {ston ka'i sprin nam na bun gyi tshogs rlung gis bskyod pa bzhin du} nīhārapuñjamiva śaradbalāhakamiva pavanabalāvarjitam jā.mā.180kha/209; mahikā mi.ko.146kha 2. paṭalam — {spos dang bdug spos thams cad kyi na bun gyi gzugs kyi sprin gyis chos kyi dbyings thams cad rgyas par 'gengs pa'i kha dog} sarvagandhadhūpapaṭalavigrahameghasarvadharmadhātuspharaṇavarṇā ga.vyū.187ka/270. na bun smug pa|mahikā ({na bun rmugs pa} iti pāṭhaḥ) ma. vyu.7158; dra. {na bun/} na maH|namaḥ — {zhi ba la sngags 'di na maH'i mtha' can no//} śāntike'sau mantro namo'ntaḥ vi.pra.142ka/3.80. na mo|namo — {na mo bud d+d+hA ya'i 'grel pa} (namo buddhāyaṭīkā) ka.ta.2300; = {na maH/} na smad|= {na smad pa/} na smad pa|apahrāsaḥ — {med pa nyid la yod pa'i blo can la ni na smad do//} sammatāvasattve'pahvā(hrā)saḥ vi.sū.27ka/34; hrāsaḥ — {de'i don nyid la nyes pa dang na smad pa ma yin no//} naitadarthatāyāma(yaṃ)doṣo hvā(hrā)so vā vi.sū.31kha/40; dra. {na smad pa nyid/} na smad pa nyid|nyūnatvam — {rnyang rnying la ni na smad pa nyid do//} nyūnatvaṃ vilīne vi.sū,28ka/35; {snyad gdags su mi rung ba la ni na smad pa nyid do//} nyūnatvamayācike (?) vi.sū.26kha/33; {rgyu dang spun la ni na smad pa nyid do//} nyūnatvamotostānasya (?) ca vi.sū.24kha/30. na tsha|kāraṇā — {rigs kyi bu 'di ci'i phyir bdag nyid la bdag nyid 'di lta bu'i na tsha byed pa} kiṃ nu khalvayaṃ kulaputra ātmanaivātmānam īdṛśīṃ kāraṇāṃ kārayati a.sā.436ka/246; vyādhiḥ — strī rug rujā copatāparogavyādhigadāmayāḥ a.ko.2.6.51. na tsha tshabs che ba|= {na tshabs che ba/} na tshabs che ba|= {na tsha tshabs che ba} vi. bāḍhaglānaḥ — {des dus gzhan gyi tshe na ni/} {bdag nyid dam gzhan dag na ba dang sdug bsngal ba dang na tshabs che ba dang}…{mthong ngo //} so'pareṇa samayena paśyatyātmānamvā paramvā ābādhikam, duḥkhitam, bāḍhaglānam śrā.bhū.182kha/481. na tshod|vayaḥ — {bdag cag mchu dang zheng yang mnyam/} /{na tshod la yang rgan gzhon med//} tulyārohaparīṇāhau samānau vayasā ca nau \n jā.mā.123ka/141; {na mnyam} vayasyaḥ a.ko.2.8.12. na tshod rjes su thob pa|vayo'nuprāptaḥ lo.ko.1332. na tshod mnyam pa|= {na mnyam/} na tshod gnas|vayasthā 1. = {a ru ra'i shing} harītakīvṛkṣaḥ mi.ko.53ka 2. = {skyu ru ra'i shing} āmalakīvṛkṣaḥ miko.53kha \n na tshod bzang po|suvayāḥ lo.ko.1332. na tshod yol ba|jarā — visrasā jarā a.ko.2.6.41; jarayati dantādikamiti jarā \n jṝṣ vayohānau \n jīryante'nayā'ṅgādīnīti vā a.vi.2.6.41. na za|= {na bza'/} na zla|vi. sahajātakaḥ — {de'i grogs po na zla rnams mnyan du yod pa'i grong khyer slom can du dong dong ba} tasya vayasyakāḥ sahajātakāḥ śrāvastyāḥ saupārakanagaramanuprāptāḥ a.śa.269kha/247. na bza'|āda.> {gos} vastram — {shes rab kyi pha rol tu phyin pa de la me tog dang}…{na bza' dang}…{mchod pa rnam pa mang po dag gis mchod par byed de} tāṃ caināṃ prajñāpāramitāṃ…puṣpaiḥ…vastraiḥ…bahuvidhābhiśca pūjābhiḥ pūjayet a.sā.63ka/35; vasanam — {mal cha dang stan dang gnas dang na bza' dang rgyan dang byug pa la sogs pa} (?) śayanāsanavasanabhojanābharaṇavilepanaprabhṛti bo.pa.70kha/39; ambaram — {phreng ba na bza' rgyan dang tsan dan phye ma char phab pas//} mālyāmbarābharaṇacandanacūrṇavarṣaiḥ jā.mā.6kha/6; celam — {lha'i me tog phreng dang rol mo'i sgra dang bdug pa dang na bza' 'bul ba dang gdugs dang rgyal mtshan dang ba dan la sogs pa dam pa rab mchog dag gis mchod pa'i las byed pa} divyairmālyairvādyairdhūpaiścelavikṣepaiśchatradhvajapatākādibhirvarapravarābhiḥ pūjākarma bo.bhū.40kha/52; vāsaḥ lo.ko.1332; cīvaram — {na bza' dang bshos dang mal stan dang na ba'i rkyen gyi sman dang yo byad rnams kyis bsnyen bkur byas nas} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti kā.vyū.209ka/267; valkalaḥ — {lo 'dab gsar pa ltar dmar na bzas mtshan//} bālapravālāruṇavalkalāṅkam a.ka.77kha/7.71. na bza' chos gos|cīvaram — {na bza' chos gos dang bsod snyoms dang gzims cha dang snyun dpyad kyi rkyen sman gyi yo byad rnams 'bul} adhivāsayatu…cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ vi.va.134kha/1.23. na bza' 'bul ba|celavikṣepaḥ — {lha'i me tog phreng dang rol mo'i sgra dang bdug pa dang na bza' 'bul ba dang gdugs dang rgyal mtshan dang ba dan la sogs pa dam pa rab mchog dag gis mchod pa'i las byed pa} divyairmālyairvādyairdhūpaiścelavikṣepaiśchatradhvajapatākādibhirvarapravarābhiḥ pūjākarma bo.bhū.40kha/52. na bza' dmar po gyon pa|vi. raktāmbarabhūṣitaḥ — {sems can de ni dran byas la/} /{na bza' dmar po gyon pa yi//} smṛtvā tasya sattvasya raktāmbarabhūṣitaḥ \n sa.du.125kha/224. na bza' ser po gyon pa|vi. pītāmbaradharaḥ — {na bza' ser po gyon byas nas/} /{mtho ris gnas pa rjes dran zhing //} pītāmbaradharo bhūtvā'nusmṛtya sugatisaṃsthitam \n sa.du.125ka/224. na bza'i khab|vastragṛham — {'di ni khyod kyi zas kyi khab bo//} ({skom gyi khab bo//}) {na bza'i khab bo//} imāni te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi kā.vyū.219kha/281. na raH|= {mi} naraḥ, manuṣyaḥ cho.ko.458/rā.ko.2.829. na ra ka|= {dmyal ba} narakaḥ cho.ko.458/rā.ko.2.829. na ri ke la|= {nA ri ke la/} na re|paramatadyotakaśabdaḥ — {de na re chos dus rnams su 'jug pa na}…{zhes zer ro zhes grag go//} sa kilāha—dharmo'dhvasu pravarttamānaḥ…iti abhi.bhā.239kha/806; {slob dpon 'dus bzang na re mchog tu zhes bya ba'i sgra sbyar bas kyang khyad par gyi don 'dir 'gyur ro zhes zer ro//} paraśabdaprayogeṇa cāyamatiśayārtho labhyata ityācāryasaṅghabhadraḥ abhi.sphu.95kha/773; {nye du rnams na re khye'u 'di stobs kyi shugs dang ldan pas na/} {de'i phyir khye'u 'di'i ming stobs ldan zhes gdags so zhes zer ro//} jñātaya ūcuḥ — yasmādayaṃ dārako balavān, prāptaṃ syādasya balavāniti nāma a.śa.174kha/161; {gzhan dag na re gzugs su rung ba ni thogs pa'o zhes zer ro//} pratighāto rūpeṇetyapare abhi.bhā.32kha/44; {gzhan dag na re bdun las don gzhan du gyur pa rgyur byas pa'i gzugs yin no zhes zer ro//} upādāyarūpaṃ saptabhyo'rthāntaramityapare abhi.bhā.56kha/1090; {gzhan dag na re/} {thongs shig ces zer na} aparāḥ kathayanti muñcatu vi.va.378kha/2.173; {kha cig na re bde ba myong} ({nyung} ) {ba'i phyir te/} {mon sran sde'u la sogs pa yod bzhin du mon sran gre'u'i phung po zhes ston pa bzhin te} sukhasyālpatvāt, mudgādibhāve'pi māṣarāśyapadeśavadityeke abhi.bhā.3kha/878; {de dag na re 'di ni lto na khye'u 'dug pa de'i mthu yin no zhes zer ro//} te kathayanti—yo'yamudarastho dārakaḥ tasyāyaṃ prabhāva iti a.śa.134ka/124; dra. {de ltar na re zhig 'bras bu don du gnyer ba rnams kyi tha snyad kyi rgyu nyid kyis tshad mar bshad pa yin no//} evaṃ tāvat phalārthitāṃ(nāṃ) vyāvahārikatvena pramāṇatvaṃ pratipāditam pra.a.19kha/22; {gal te bdag gis 'doms yog 'ga' zhig rnyed na re stes snyam mo//} sa cedahaṃ kaupīnapracchādanaṃ labheyam, śobhanaṃ syāt la.vi.131ka/194. na ro pa|nā. naropaḥ, siddhācāryaḥ mi.ko.6kha; dra. {nA ro pa/} na la|nā. nalaḥ, nṛpaḥ — {na la'i rgyal dang dus 'dab rgyal/} /{rta mchog cho lo'i dor shes sngon//} nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ \n ta.sa.115kha/1001. na la da|• saṃ. naladam, jaṭāmāṃsī—{shu dag}…/{spyi mo sug smel na la da/}…/{'di dag cha ni mnyam bgyis nas//} vacā …naladaṃ cavyaṃ sūkṣmelā…etāni samabhāgāni su.pra. 29ka/56; \n\n• nā. nāladaḥ, grāmaḥ — {lha grong na la da na bram ze gnas len gyi bu zhes bgyi ba}…{mchis} devāsti nāladagrāme māṭharo nāma brāhmaṇaḥ vi.va.8kha/2.80. na lan da|nā. nālandā, pradeśaḥ — {yul na lan dar sangs rgyas kyis gsungs pa'i mdo yang dag par ldan pa'i lung las} nālandāyāṃ buddhabhāṣitaṃ ca sūtram, saṃyuktāgame ca abhi.sphu.117ka/812. na la'i rgyal|nā. nalaḥ, nṛpaḥ—{na la'i rgyal dang dus 'dab rgyal/} /{rta mchog cho lo'i dor shes sngon//} nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ \n ta.sa.115kha/1001. na la'i nya|naḍa(nala)mīnaḥ, matsyaviśeṣaḥ — naḍa(nala)mīnaścilicimaḥ a.ko.1.12.19; naḍā(nalā)khye tṛṇe mīnaḥ naḍa(nala)mīnaḥ a.vi.1.12.19. na li ki ri|nālīkerī — {shing gi rigs na li ki ri zhes bya ba rgya mtsho gnod pa dang bral ba nas skye ba yod de} asti nālīkerī nāma vṛkṣajātiḥ udyatake samudre sambhūtā ga.vyū.317ka/401. na le sham|= {pho ba ris} maricam—{na le sham la stong rtsa brgyad mngon par bsngags pa byas te khar bcug na khros pa yang tshig gis dga' bar 'gyur ro//} maricamaṣṭasahasrābhimantritaṃ kṛtvā mukhe prakṣipya kruddho'pi vacanena priyo bhavati ma.mū.223kha/243; marīcam — {a ru ra dang skyu ru ra dang ba ru ra dang na le sham dang pi pi ling dag go//} harītakyāmalakaṃ vibhītakaṃ marīcaṃ pippalī vi.sū.76ka/93; ūṣaṇam yo.śa.33; variṣṭham śrī.ko.179kha \n na le sham dkar po|śigruḥ, vṛkṣaviśeṣaḥ mi.ko.56ka \n na le sham gyi btung ba|maricapānakam — {bar gyi tshig mi mngon par byas pa'i phyir te}…{na le sham gyi btung ba zhes bya ba bzhin no//} madhyapadalopād … maricapānakavat abhi.bhā.109kha/385; {na le sham dang ldan pa'i btung ba la bar gyi tshig mi mngon par byas pa'i phyir na le sham gyi btung ba zhes bya ba} yathā maricaiḥ pratisaṃyuktaṃ pānakaṃ maricapānakam, madhyapadalopāt abhi.sphu.245kha/385. na len da|= {na lan da/} na sham|= {na le sham/} na hu sha|nā. nahuṣaḥ, nṛpaḥ — {rgyal po na hu sha la sogs/} /{dang po'i dus su bstan pa dag//} ādye tu yuge kathitā nahuṣādyāḥ pārthivādayaḥ \n\n ma.mū.303ka/472. nag|= {nag po} vi. kṛṣṇaḥ — {sbrul nag khros nas gdengs ka brdeg 'dra ba'i//} krodhocchiraskāniva kṛṣṇasarpān jā.mā.107kha/24; {mig/} /{nag dkar rjes su dmar ba yang //} kṛṣṇārjunānuraktāpi dṛṣṭiḥ kā.ā.333kha/2.336; kālaḥ — {dus min sprin nag gis gzir ba'i/} /{nag po'i phyogs kyi zla ba bzhin//} akālakālameghārtaḥ kṛṣṇapakṣa ivoḍupaḥ \n\n a.ka.337ka/44.6; nīlaḥ — {sbrul nag mgo mangs bzhin du mdog sngo ba'i//} nīlā bhujaṅgā iva naikaśīrṣāḥ jā.mā.81ka/93. nag 'gran|1. kālameṣī \ni. = {btsod} mañjiṣṭhā mi.ko.58ka \nii. = {so ma rA dza} somarājī mi.ko.55kha 2. = {dur byid nag po} kālameṣikā, kṛṣṇatrivṛtā mi.ko.59kha \n nag thig can|= {sme ba} tilakālakaḥ — tilakastilakālakaḥ a.ko.2.6.49; tila iva kālavarṇatvāt tilakālakaḥ a.vi.2.6.49. nag nog|kalaṅkaḥ — {nyon mongs pa thams cad kyi dri ma'i nag nog dang bral zhing} sarvakleśamalakalaṅkāpagamakramāt jñā.si.54kha/140. nag pa|• saṃ. 1. citrā, nakṣatraviśeṣaḥ — {bram ze mdun na 'don 'char po zhes bya ba}…{skar ma me bzhi 'das nas nag pa la bab pa'i tshe rgyal po zas gtsang ma'i drung du phyin nas} udayano nāma brāhmaṇo rājñaḥ purohitaḥ…hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramya la.vi.64kha/85 2. caitraḥ, māsabhedaḥ — {de ltar 'dab ma nyi shu rtsa brgyad po rnams la nag pa la sogs pa'i zla ba'i tshes rnams te} evamaṣṭāviṃśatidaleṣu caitrādimāsatithayaḥ vi.pra.42kha/4.36; \n\n•nā. 1. citraḥ, gajasainyapaḥ — {grong khyer rgyal po'i khab tu sngon/} /{nag pa zhes pa glang sde bdag/} /{glang chen stan gyi bu ru gyur//} pure rājagṛhe purā \n citrākhyo hastiśayyātiputro'bhūd gajasainyapaḥ \n\n a.ka.214ka/88.2 2. caitraḥ, kaścitpuruṣaḥ — {mtshon dang sman sogs 'brel ba las/} /{nag pa'i rma dag 'drubs yin na//} śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe \n pra.vā.108kha/1.24; {gang dang gang rnam par gcod par byed pa de dang de ni gzhan yin te/} {dper na ba lang nag pa bzhin no//} yadyasya vyavacchedakaṃ tattasmādanyat, tadyathā gopiṇḍāccaitraḥ vā.ṭī.72kha/28. nag pa zla ba|= {nag pa'i zla ba/} nag pa'i nya|= {nag pa'i zla ba'i nya/} nag pa'i zla|= {nag pa'i zla ba/} nag pa'i zla ba|caitraḥ, māsabhedaḥ — {de ltar nag pa'i zla ba'i tshes rnams bden bral gyi pad+ma'i 'dab ma la'o//} evaṃ caitratithayo nairṛtyasya kamaladale vi.pra.42kha/4.36; {nag pa zla ba'i gnam stong} caitrāmāvāsī vi.pra.54ka/4.84; dra. {nag pa/} nag pa'i zla ba'i nya|caitrapūrṇimā — {zla ba bcu gnyis pa nag pa'i nya la shrI d+hA n+ya ka Ta kar} dvādaśame māse caitrapūrṇimāyāṃ śrīdhānyakaṭake vi.pra.93kha/3.5; {nag pa'i zla ba'i nya 'di la rig byed kyi gzhung gi nges pa skyong bar byed pa khyed rnams la bdag gis bstan pa sbyin par bya'o//} iha caitrapūrṇimāyāṃ mayā yuṣmākaṃ vedasmṛtiniyamapālakānāṃ śāsanaṃ dātavyam vi.pra.128kha/1, pṛ.27. nag po|• vi. kṛṣṇaḥ — {skra nag po} kṛṣṇakeśaḥ sa.pu.116kha/186; {til nag po} kṛṣṇatilāḥ vi.pra.149kha/3.96; {nag po'i las} kṛṣṇakarma a.ka.175kha/19.139; kālaḥ — {de nas nam zhig mal stan mthar/}…/{sbrul ni nag po mthong bar gyur//} kadācidatha śayyānte kālavyālaṃ vyalokayat \n a.ka.86ka/63.39; {a ga ru ni nag po sngo//} kālāguruśyāmaḥ kā.ā.340kha/3.166; {char sprin nag po rlung gis gtor ba bzhin//} vātābhinunnā iva kālameghāḥ jā.mā.68ka/79; śyāmalaḥ — {nag po'i mtshan ma'i ri mo} śyāmalalakṣmalekhā a.ka.64ka/59. 127; malinaḥ — {gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang //} kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ a.ka.4kha/50.34; \n\n•saṃ. 1. kṛṣṇaḥ \ni. kṛṣṇavarṇaḥ — {nyi ma kha dog nag por mthong ba dang} ādityaḥ kṛṣṇavarṇo dṛśyate vi.pra.266kha/2.80 \nii. kṛṣṇapakṣaḥ — {dkar po dang nag po'i phyogs dag la} kṛṣṇaśuklapakṣayoḥ abhi.sphu.151ka/873 2. = {nag po nyid} kārṣṇyam — {yon tan nag po dang /} /{ser po dag} guṇau \n kārṣṇyaṃ piśaṃgatā cobhau kā.ā.328ka/2.181; {de nyid nag po'i dngos po la ni} …{sgyu dag byed} sa eva…kārṣṇye bhāve māyāṃ kārayet vi.pra.224kha/2.8; śyāmatā — {mes ni shing la nag po tsam byas pa yang ldog pa ma yin la} śyāmatāmātramapi kāṣṭhe'gnikṛtamasaṃhāryam pra.a.66kha/75 3. kālā \ni. = {zi ra nag po} kṛṣṇajīrakaḥ — suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā \n a.ko.2.9.37; kālavarṇatvāt kālā a.vi.2.9.37 \nii. = {dur byid nag po} śyāmā — śyāmāpālindyau tu suṣeṇikā \n\n kālā masūravidalārdhacandrā kālameṣikā \n a.ko.2.4.108 4. = {pho ba ris} kṛṣṇam, maricam — vellajam \n\n marīcaṃ kolakaṃ kṛṣṇamūṣaṇaṃ dharmapattanam \n a.ko.2.9.36; kṛṣṇavarṇaphalatvāt kṛṣṇam a.vi.2.9.36 5. = {ske tshe} kṛṣṇikā, rājikā — kṣavaḥ kṣutābhijanano rājikā kṛṣṇikāsurī \n\n a.ko.2.9.19; kṛṣṇavarṇayogāt kṛṣṇikā a.vi.2.9.19 6. = {pi pi ling} kṛṣṇā, pippalī — kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā \n\n ūṣaṇā pippalī śauṇḍī kolā a.ko.2.4.96; kṛṣṇavarṇatvāt kṛṣṇā a.vi.2.4.96; \n\n• nā. 1. kālaḥ \ni. mahāśrāvakaḥ — {nyan thos chen po lnga brgya po}…{ga yA 'od srung dang}…{nag po dang 'char ka nag po dang}…{legs 'ongs la sogs pa} pañca mahāśrāvakaśatāni…gayākāśyapaḥ…kālaḥ kālodāyī…svāgataḥ \n ityevaṃpramukhāni sa.pu.78ka/132 \nii. nāgarājaḥ — {klu'i rgyal po nag po} kālo nāgarājā ma.vyu.3251 (56ka) \niii. parvatarājaḥ — {ri'i rgyal po khor yug dang khor yug chen po dang} …{ri'i rgyal po nag po dang nag po chen po dang} cakravālamahācakravālau parvatarājānau…kālamahākālau parvatarājānau kā.vyū.243ka/304 2. asitaḥ, maharṣiḥ — {de'i tshe ri'i rgyal po gangs ri'i ngos la drang srong chen po nag po zhes bya ba mngon par shes pa lnga dang ldan pa zhig snag gi tsha bo mis byin zhes bya ba dang lhan cig tu 'dug 'dug pa las} tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena la.vi.54kha/72 3. kālikaḥ, nāgarājaḥ — {de yi tshe klu'i rgyal po nag po rang gi 'khor gyi mdun du 'dug ste tshigs su bcad pa 'di dag smras so//} kāliko nāgarājastasyāṃ velāyāṃ svasya parivārasya purataḥ sthitvemā gāthā abhāṣata la.vi.139ka/204 4. kālakaḥ, nāgaḥ ma.vyu.3327(57kha) 5. kṛṣṇaḥ \ni. bhagavadavatāraviśeṣaḥ — {nag po'i gnas skabs} kṛṣṇāvasthā vi.pra.224ka/2.6 \nii. munīndraḥ — {skabs der thub dbang nag po dang /} /{go 'u ta ma rjes 'brang bcas/}…/{ston pa'i bstan la 'ongs par gyur//} atrāntare sānucarau munīndrau kṛṣṇagautamau \n…śāstuḥ śāsanamāpatuḥ \n\n a.ka.286ka/36.74 \niii. ṛṣiḥ — {gang yang drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang}…{nag po dang gau ta ma nag po dang}…{nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreya…kṛṣṇakṛṣṇagautama…mārkaṇḍaśceti ma.mū.103kha/12 \niv. = {khyab 'jug} viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n a.ko.1.1.18; karotīti kṛṣṇaḥ \n ḍukṛñ karaṇe a.vi.1.1.18 \nv. romavivaraḥ — {nag po zhes bya ba'i ba spu'i khung bu de na drang srong bye ba khrag khrig brgya stong phrag du ma yod de} kṛṣṇo nāma romavivaraḥ \n tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.225kha/288. nag po che|vi. mahākṛṣṇaḥ — {hUM gi de nyid}…{rdo rje skye ba nag po che//} hū˜tattvaṃ…vajrajanmamahākṛṣṇam he.ta.5ka/12; kṛṣṇaḥ — {rnal 'byor pa gang nag po che/} /{de yi lha ni mi bskyod pa//} yo hi yogī bhavetkṛṣṇo akṣobhyastasya devatā \n he.ta.29ka/98; dra. {nag po chen po/} nag po chen po|nā. mahākālaḥ 1. maṇḍalanāyako devaḥ — {dpal nag po chen po'i rgyud} śrīmahākālatantram ka.ta.667; {nag po chen po zhes bya ba'i rgyud kyi rgyal po} mahākālatantrarājanāma ka.ta.440 2. laukikadevatā ma. vyu.3162 (55kha) 3. parvataḥ — {ri'i rgyal po khor yug dang khor yug chen po dang}…{ri'i rgyal po nag po dang nag po chen po dang} cakravālamahācakravālau parvatarājānau …kālamahākālau parvatarājānau kā.vyū.243ka/304 4. pramathagaṇaviśeṣaḥ mi.ko.168ka 0. mahākālaḥ — {gnod sbyin dang srin po dang} ({grul bum dang} )/ {nag po chen po bud med mang po dang bcas pa yang bros so//} niṣpalāyante yakṣarākṣasakumbhāṇḍā mahākālamātṛgaṇasahitāḥ kā.vyū.234kha/297; {da ci nag po chen po 'di mkha' 'gro ma rnams kyis za ba'am} tatkiṃ mahākāla eva ḍākinībhirbhakṣyate pra.a.210kha/568. nag po chen po'i rgyud|nā. mahākālatantram, granthaḥ — {dpal nag po chen po'i rgyud} śrīmahākālatantram ka.ta.667. nag po chen po'i sgrub thabs|nā. mahākālasādhanam, granthaḥ ka.ta.1772; ka.ta.3644. nag po chen po'i mngon par rtogs pa|nā. mahākālābhisamayaḥ, granthaḥ ka.ta.1756. nag po chen mo|nā. mahākālī, devī — {dpal lha mo nag po chen mo la bstod pa brgyad pa zhes bya ba} śrīmahākālīdevīstotrāṣṭakanāma ka.ta.1777. nag po 'char ka|nā. kālodāyī, mahāsthaviraḥ — {bran pho khyim bdag mdzes pa yin/}…/{brgya byin nag po 'char ka yin//} citro gṛhapatirdāsaḥ…kālodāyī ca śakro'bhūt jā.mā.104ka/120; dra. {nyan thos chen po lnga brgya po} …{ga yA 'od srung dang}…{nag po dang 'char ka nag po dang}…{legs 'ongs la sogs pa} pañca mahāśrāvakaśatāni…gayākāśyapaḥ…kālaḥ kālodāyī…svāgataḥ \n ityevaṃpramukhāni sa.pu.78ka/132. nag po nyid|śyāmatā—{dbyar bzhin nyi ma'i 'od zer sgrib cing nyin par dag ni nag po nyid du byed pa yi//} kurvāṇāḥ prāvṛṣīva sthagitaravirucaḥ śyāmatāṃ vāsarasya nā.nā.239kha/130. nag po bstan|= {nag po bstan pa/} nag po bstan pa|kālāpadeśaḥ — {byang chub sems dpa' nag po bstan pa dang chen po bstan pa la mkhas pa ni de kho na'i don la sus kyang rnam par bskyod pa'am rnam par bskul bar ji ltar yang mi nus so//} kālāpadeśamahāpadeśakuśalo bodhisattvaḥ tattvārthānna vicalayituṃ na vikampayituṃ kenacit kathaṃcicchakyate bo.bhū.59ka/76; {yang byang chub sems dpa' ni nag po bstan pa dang chen po bstan pa yang yang dag pa ji lta ba bzhin du rab tu shes te} punarbodhisattvaḥ kālāpadeśañca (mahāpadeśañca) yathābhūtaṃ prajānāti bo.bhū.136ka/175; kālopadeśaḥ — {mdo sde dang 'dul ba dang bslab pa la mi lta zhing nag po bstan pa dang chen po bstan pa spangs te} sūtravinayaśikṣā anapekṣya kālopadeśamahāpradeśānapahāya śi.sa.41kha/39. nag po dam tshig rdo rje|nā. kṛṣṇasamayavajraḥ, ācāryaḥ ba.a.261. nag po rdo rje zhabs|nā. kṛṣṇavajrapādaḥ, siddhācāryaḥ — {dpal nag po rdo rje zhabs kyi do ha mdzod kyi rgya cher 'grel pa} śrīkṛṣṇavajrapādadohakoṣaṭīkā ka.ta.2302. nag po pa|nā. kṛṣṇapādaḥ, ācāryaḥ ba.a.754; kṛṣṇaḥ ba.a.803; dra. {nag po zhabs/} nag po spyod pa|nā. kṛṣṇacārī, siddhācāryaḥ ( kṛṣṇācāryaḥ, kṛṣṇapādaḥ, kāhnapādaḥ) lo.ko.1334; dra. {nag po zhabs/} nag po spyod pa ba|= {nag po spyod pa/} nag po 'bar ma|= {nag mo 'bar ma/} nag po brtsegs|= {nag po brtsegs pa/} nag po brtsegs pa|kālakūṭaḥ, o ṭam, viṣabhedaḥ — {gang na bdud rtsi las ni rab drag nag po brtsegs pa rab gsal skye//} yatrodeti prakaṭamamṛtādutkaṭaḥ kālakūṭaḥ a.ka.314ka/40.79. nag po zhabs|= {nag po'i zhabs/} nag po'i brgyad|kṛṣṇāṣṭamī — {nag po'i brgyad kyi mtshan mo'am yang na ma nu'i nyin zhag la zhes pa} kṛṣṇāṣṭamyāṃ niśāyām, atha manudivasa iti vi.pra.83ka/4.170. nag po'i lnga pa|kṛṣṇapañcamī — {mi dge ba'i las la nag po'i lnga pa dang bcu pa dang gnam stong ste/} {zla ba nyams pa la sa sbyang bar bya zhing} aśubhakarmaṇi kṛṣṇapañcamyāṃ daśamyāmamāvasyāyāṃ naṣṭacandre bhūmiṃ śodhayet vi.pra.107kha/3.29. nag po'i thig|kālasūtram, kṛṣṇarekhā — {dus ma yin pa'i 'chi bas non pa'i lce 'og tu nag po'i thig ste ri mo rnams nag por rab tu 'gyur ro//} ariṣṭamaraṇākrāntasya jihvādhaḥ kālasūtraṃ kṛṣṇarekhā bhavati vi.pra.266kha/2.81. nag po'i gnas skabs|pā. kṛṣṇāvasthā, garbhajānāmavasthābhedaḥ — {lo bcu drug nas skra dkar skyes pa'i bar ni rgyas pa gzhan nag po'i gnas skabs so//}…{gnas skabs bcu'i nges pa'o//} aparā vipulā ṣoḍaśavarṣāt palitotpattiṃ yāvat kṛṣṇāvasthā…iti daśāvasthāniyamaḥ vi.pra.224ka/2.6. nag po'i phyogs|• saṃ. = {mar ngo} kṛṣṇapakṣaḥ, asitapakṣaḥ — {gang bsngags nag po'i phyogs la yang //} kṛṣṇapakṣe'pi yadbalyaḥ sa.du.127ka/230; tāmisrapakṣaḥ — {nag po'i phyogs kyi mun nag 'dra ba} tāmisrapakṣarajanīva ghanāndhakārā jā.mā.141ka/163; \n\n• vi. kṛṣṇapakṣikaḥ — {nag po'i phyogs kyi klu'i rgyal po bram ze'i gzugs su 'ong nas} kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya la.a.126kha/73; dra. {nag po'i phyogs pa/} nag po'i phyogs pa|vi. kṛṣṇapākṣikaḥ — {de ltar bdud kyi bu dkar po'i phyogs pa dang nag po'i phyogs pa stong du tshang ba de dag thams cad kyis so so nas bdud sdig can la tshigs su bcad pa de smras so//} evaṃ te sarve māraputrāḥ paripūrṇaṃ putrasahasraṃ śuklapākṣikāśca kṛṣṇapākṣikāśca māraṃ pāpīyāṃsaṃ pṛthakpṛthaggāthābhiradhyabhāṣanta la.vi.154ka/230. nag po'i rtsa lag|kṛṣṇabandhuḥ — {nag po'i rtsa lag byams pa'i stobs kyis 'joms/} /{bla med byang chub zhi bar 'tshang yang rgya//} maitrībalena vinihatya hi kṛṣṇabandhuṃ yāvat spṛśiṣyati anuttarabodhi sāntam \n\n la.vi.79ka/106; {bdud dam nag po'i rtsa lag} ma.vyu.7385(105ka). nag po'i tshes gcig|kṛṣṇapratipad — {nag po'i tshes gcig la sogs pa tshes lnga'o//} kṛṣṇapratipadādyāḥ pañca tithayaḥ vi.pra.123ka/1, pṛ.21; {de bzhin du gnyis pa'i zlum skor la nag po'i tshes gcig la sogs pa} evaṃ dvitīyaparimaṇḍale kṛṣṇapratipadādayaḥ vi.pra.54kha/4.85. nag po'i zhabs|nā. kṛṣṇapādaḥ, siddhācāryaḥ mi.ko.6kha; ba.a.869; ba.a.373; dra. {nag po pa/} {nag po spyod pa/} nag po'i las|kṛṣṇakarmā — {sdig spyod dang ni nag po'i las//} śiśvidānaḥ kṛṣṇakarmā (‘śiśvidāno'kṛṣṇakarmā’ ityapi pāṭhaḥ) a.ko.3.1.44. nag phyogs|= {nag po'i phyogs/} nag mo|• nā. 1. kālī \ni. patradevī — {phag mo'i 'dab ma dang po la sogs pa la keng rus ma dang}…{nag mo dang} …{gzugs ngan ma rnams nor 'dab pad+ma la ste phag mo 'dab ma'i lha mo'o zhes pa lhor ro//} vārāhyāḥ prathamapatrādau kaṅkālī… kālī… virūpā iti kamalavasudale śūkarī patradevī dakṣiṇe vi.pra.41kha/4.30; vi.pra.132ka/3.64 \nii. devī — {dpal lha mo nag mo sgrub pa'i thabs kyi cho ga} śrīdevīkālīsādhanam ka.ta.1766 2. kṛṣṇā \ni. patradevī — {de nas drag mo'i mdun gyi 'dab ma la gau rI dang gaM gA dang}…{nag mo ste/} {de bzhin gang na drag mo gtso mo'i pad+ma nor gyi 'dab ma la'o zhes pa byang du'o//} tato raudryāḥ pūrvapatrādau gaurī, gaṅgā…kṛṣṇā \n tathāṣṭau kamalavasudale nāyikā yatra raudrī \n ityuttare vi. pra.41kha/4.32; vi.pra.132ka/3.64 \nii. = {nag mo 'bar ma} kṛṣṇadīptā — {nag mo yi ni dang po'i phyag gi mthil na spos kyi nod dang}…{ga pur gyi snod ni bzhi pa na ste g}.{yas kyi phyag rnams na'o//} kṛṣṇāyā dhūpapātraṃ prathamakaratale …karpūrapātraṃ caturthe \n iti dakṣiṇakareṣu vi.pra.37ka/4.17 \niii. draupadī — {gang gis nag mo bdag mdun nas/} /{skra nas bzung ste drangs gyur pa/} /{bstan dka' sdig can thob pa 'di/} /{skad cig 'tsho bar 'gyur ram ci//} nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama \n so'yaṃ duḥśāsanaḥ pāpo labdhaḥ kiṃ jīvati kṣaṇam \n\n kā.ā.331kha/2.279 3. kālikā, kācit strī — {nam zhig khyim bdag de la ni/}…/{chung ma nag mo zhes bya ba/} /{gya gyu can gyis dal bus smras//} kadācit gṛhapatiṃ kālikā nāma vallabhā \n uvāca kuṭilā svairam a.ka.4kha/50.37. nag mo che|nā. mahākālī, devī ba.vi.169ka; dra. {nag mo chen mo/} nag mo chen mo|nā. mahākālī, devī — {lha mo nag mo chen mo'i gzungs} devī mahākālīnāmadhāraṇī ka.ta.670. nag mo 'bar ma|nā. kṛṣṇadīptā, devī — {de bzhin du shar gyi 'dab ma la nag mo 'bar ma ro mnyam pa'o//} evaṃ pūrvapatre kṛṣṇadīptā samarasā vi.pra.50ka/4.54; a…{nag mo 'bar ma}…{de ltar yi ge brgyad las skyes pa nus ma brgyad do//} a…kṛṣṇadīptā…evamaṣṭākṣarajāḥ śaktayo'ṣṭau vi.pra.53ka/4.81; dra. {nag mo/} nag mo'i khol|nā. kālidāsaḥ, kaviḥ śa.ko.731. nag mo'i 'bangs|nā. kālidāsaḥ, kaviḥ śa.ko.731. nag tshur|puṣpakāsīsam ma.vyu.5829(84kha); puṣpākṣam yo.śa.58; kāyuśam (‘kāpuśam, kayūsam’ iti pā.ṭi.) ma.vyu.5830(84kha); kāyuṣam (kāyūṣam ma.vyu.5937)(85kha); dra. {nag mtshur/} {nag 'tshur/} nag mtshur|kāsīsam, upadhātuviśeṣaḥ — {gser gyi sa le sbram de nyid nag mtshur du bcug na de bas kyang dri ma thams cad dang bral bar 'gyur ro//} tadeva jātarūpaṃ kāsīsaprakṣiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati da.bhū.193ka/18; puṣpakāsī mi.ko.57ka; kāyuṣam mi.ko.25kha; saṅkāyūṣam mi.ko.57ka; dra. {nag tshur/} {nag 'tshur/} nag 'tshur|= {nag tshur/} nag 'dzin|kṛṣṇalaḥ, o kaḥ, parimāṇaviśeṣaḥ (rā.ko.2. 184); {guny+dza ma ru ste/} {ming gzhan nag 'dzin dang srang gi sa bon kyang zer ba} mi.ko.21kha; dra. mo.ko.308. nag zla ba|= {nag pa'i zla ba/} nag ser|kapiśaḥ, varṇaviśeṣaḥ — śyāvaḥ syāt kapiśaḥ a.ko.1.5.16; kapivarṇayogāt kapiśaḥ \n vānaravarṇanāma a.vi.1.5.16. nag lhang|= {mdog nag po} mecakaḥ, asitaḥ mi.ko.14ka \n nags|vanam — {'jig rten kun nas gdung bzhin du/}…/{de srid du ni nags su song //} āśocyamāno lokena tāvadeva vanaṃ vrajet \n\n bo.a.24kha/8.35; {dka' thub nags} tapovanam a.ka.22kha/52.36; {lo ma ral gri lta bu'i nags byung ba dag su yis byas} asipatravanasamudbhūtāni vā kena kṛtāni bo.pa.89ka/51; kānanam — {nags ni 'tshol byed}…{rang sangs rgyas} kānanaiṣiṇaḥ \n pratyekabuddhāḥ a.ka.28ka/3.104; aṭaviḥ — {nags kyi ri dwags kyi bdag po zhes pa bzhin du ro ldan na gnas pa gnod sbyin chen po rnams kyi bdag po'o//} aṭavyāṃ mṛgādhipatiriva aḍakavatīnivāsī mahāyakṣādhipatiḥ vi.pra.119kha/1, pṛ.17; dāvaḥ — {me yis nags sreg pa na} agneśca dāvadahane vi.va.217ka/1.94; davaḥ — {nags me} davānalaḥ a.ka.306kha/108.117; araṇyam — {tsan dan nags} candanāraṇyam kā.ā.330ka/2.235; gahanam — {mnyan yod}…{smyig ma'i nags na} śrāvastyāṃ veṇugahane a.ka.174ka/19.123; {mtha' 'khob nags kyi mgron du byas//} cakre pratyantagahanātithim a.ka.286kha/106.12; vipinam — {btsun mo'i rnams dang nags sogs bzhin//} dārādivipinādivat ta.sa.42ka/427; vanabhūmiḥ — {rtsod dang nyon mongs kyis stong pa/} /{zhi ba'i nags kyi nang dag tu//} kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu \n\n bo.a.26kha/8.85; upavanam — {bcom ldan 'das kyi bsod nams nags//} bhagavataḥ…puṇyopavanam a.ka.71kha/7.12; vanaspatiḥ ma.vyu.4213(66kha); dra. {nags tshal/} nags kyi|=({'bras bu}) vanyam (phalam)—{nags kyi 'bras bu ci dgar rnyed pas kyang //} vanyairyadṛcchādhigataiḥ phalairvā jā.mā.142kha/165; {nags kyi brtul zhugs rnams kyis zhi} vanyavrataiḥ śāntaḥ a.ka.31kha/53.44; dra.— {nags kyi sa phyogs 'dir} vanapradeśe'tra jā.mā.142kha/164. nags kyi tik+ta|= {ma nu} vanatiktikā, pāṭhā mi.ko.57kha \n nags kyi bdag|= {nags kyi bdag po/} nags kyi bdag po|vanaspatiḥ mi.ko.148ka; dra. {nags tshal bdag po/} nags kyi 'dab|= {nags 'dab/} nags kyi 'dab ma|= {nags 'dab/} nags kyi gnas|vanabhūmiḥ — {nags kyi gnas na 'dug pa'i tshe/} /{dbyu gu shing dang pags pa dang /} /{rked chings dang ni ril ba rnams/} /{nga la tshangs pas sbyin par byed//} ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam \n dadāti brahmā maheśvaro vanabhūmau vyavasthite \n\n la.a.189ka/161. nags kyi sbrang ma|= {sha sbrang} vanamakṣikā, daṃśaḥ — daṃśastu vanamakṣikā a.ko.2.5.27; vane makṣikā vanamakṣikā a.vi.2.5.27. nags kyi me|= {nags me/} nags kyi sman|vanauṣadhiḥ — {de ltar lcags dang rin po che dang nags kyi sman dang 'bru dang dri'i rdzas rnams bum pa rnams su blugs nas} evaṃ lohāni ratnāni vanauṣadhyaḥ śasyāni gandhadravyāṇi ghaṭeṣu kṣiptvā vi.pra.150ka/3.96. nags kyi rin chen|nā. vanaratnaḥ, ācāryaḥ — {dpal ldan bla ma nags kyi rin chen gyi bstod pa bdun pa} śrīguruvanaratnastotrasaptakam ka.ta.1177. nags kyi rus|= {nags kyi rus pa/} nags kyi rus pa|vanāsthikam — {nags kyi rus pa'o//} ana(vanā)sthikāni vi.sū.78kha/95. nags kyi rlung|= {nags rlung /} nags kyi lha|vanadevatā — {nags kyi lha yis gdug pa'i gdengs can dbang po de la smras//} krūraṃ phaṇīndramavadan vanadevatāstam \n\n a.ka.43kha/56.19; dra. {nags tshal gyi lha/} nags skyes|vi. vanajaḥ — {de dag nags skyes kyi/} /{glang po'i chang gis dro zhing kha ba'i chu ni ji ltar 'thung //} kathaṃ te vanajagajamadoṣṇaṃ tiktamambhaḥ pibanti a.ka.315ka/40.92. nags khung|vanaprasthaḥ — {dgon pa dang nags khung dang bas mtha'i gnas mal du gnas bca' ba ni yid la bsam par yang dkas} durabhisaṃbodhānyaraṇyavanaprasthāni, prāntāni śayanāsanānyadhyāvastum a.śa.248ka/227; aṭavī — {lus 'phags kyi rgyal po pho brang 'khor gyi mi dang bcas pa pha rol gyi dmag tshogs byung ste/} {ci bya gtol med nas nags khung du zhugs te} videharājaḥ saparivāraḥ paracakravitrāsito'ṭavīmanuprāptaḥ a.śa.250ka/229. nags khung stug po|gahanam — {nags khung stug po'i 'jigs pa mang po 'di nas khyod//} bahupratibhayādgahanāditastvām jā.mā.144ka/167; dra. {nags thibs po/} {nags 'thibs po/} nags khrod|vanaṣaṇḍaḥ — {o ta lar o ta la'i nags khrod na bzhugs so//} otalāyāṃ viharati \n otalīye vanaṣaṇḍe vi.va.129ka/1.19; vanakhaṇḍaḥ ma.vyu.4214 (66kha); vanam — {nags khrod gnas pa'ang sdug bsngal chen po ste//} mahacca duḥkhaṃ vasatāṃ vaneṣu vi.va.215kha/1. 92; dāvaḥ — {'di ltar yang nags khrod zhig tu gtsug lag khang brtsigs pa dang} yathāpi tadvihāro dāvamadhye pratiṣṭhāpito bhavati vi.va.231kha/2.134; prāntavanaprasthā ma.vyu.2989(53kha); dra.— {nu bo de ni yongs tshol zhing /} /{gdong la mchi zag nags khrod rgyu//} paryeṣanti bhrātaramaśrumukhāni vicaranti vanamadhye \n\n su.pra.58ka/115. nags khrod chen po|pravaṇaḥ, o ṇam (*) — {gzhan yang dgra bcom pa res 'ga' dgon pa na nags khrod chen por rgyu ba na lam nor te} punarayamarhannekadā'raṇye pravaṇe'nvāhiṇḍanmārgādapanaśya abhi.sa.bhā.98ka/132. nags khrod bdag|āṭavikaḥ ma.vyu.3689 (62ka). nags khrod na gnas pa|vānaprasthaḥ, tṛtīyāśramaḥ ma. vyu.2998(53kha). nags rgyu|= {nags na rgyu ba/} nags mchog chen po|mahāvanakhaṇḍaḥ — {nags mchog chen po der bltas na/} /{sems can chen po ma rnyed nas//} na labhete mahāsattvaṃ dṛṣṭvā tatra mahāvanakhaṇḍe'smin \n\n su.pra.58ka/115. nags ljon|= {a ga ru} vanadrumaḥ, aguru mi.ko.55ka \n nags nyul ba|vi. vanapratisaṃvedakaḥ — {nags nyul ba'i dge slong} vanapratisaṃvedakaḥ bhikṣuḥ vi.sū.48kha/62. nags stug po|araṇyānī, mahāraṇyam — mahāraṇyamaraṇyānī a.ko.2.4.1; mahadaraṇyaṃ mahāraṇyam \n araṇyānī ca a.vi.2.4.1. nags thibs po|gahanam — {de nags thibs po zhig tu zhugs nas bdag nyid 'geg par brtsams pa dang} so'nyatamaṃ gahanaṃ praviśyātmānamudbandhitumārabdhaḥ vi.va.191kha/1.66; dra. {nags 'thibs po/} {nags khung stug po/} nags mtha'|vanāntaḥ — {grong dang grong khyer nags mtha' dang /} /{phyogs dang gling rnams thams cad nas//} puragrāmavanāntebhyo digdvīpebhyaśca sarvaśaḥ \n a.ka.35∑§/ 54.9; prāntaḥ ma.vyu.2990 (prāntaḥ {bas mtha'} 53kha). nags 'thibs po|gahanam — kaṣṭe tu kṛcchragahane a.ko.3.3.39; dra. {nags thibs po/} {nags khung stug po/} nags bdag|= {nags kyi bdag po/} nags bdag skyes|vānaspatyaḥ mi.ko.148ka \n nags 'dab|vanaprasthaḥ — {dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o//} araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194; {dgon pa nags 'dab mi ma yin pas rgyu ba} araṇyavanaprasthānyamanuṣyāvacarāṇi la.a.154ka/101; upavanam — {dgon pa'am nags 'dab bam bla gab med par a ga ru'am rgya spos sam dus kyi rjes su 'brang bas bdugs la} araṇye upavane'bhyavakāśe vā agaruṃ vā tagaraṃ vā kālānusāri vā dhūpayitavyam śi.sa.42kha/40; gahvaram — {ri bo nags 'dab chu ngogs su/} /{rtag tu dngos grub thob par 'gyur//} girigahvarakuleṣu sadā siddhiravāpyate \n\n gu.sa.111kha/46; vanāntaram — {dper na mes nags kyi 'dab ma myur du tshig par bgyid pa de bzhin du khyod mthong ma thag tu sdig pa thams cad 'phrog par mdzad do//} yathāgnirdahati vanāntaram, evaṃ tvaṃ darśanena sarvapāpāni dahasi kā.vyū.236kha/298. nags ldan|nā. vanaḥ, yakṣaḥ — {de bzhin du gnod sbyin mda' can dang gnod sbyin nags ldan dang gnod sbyin mo bslang rnyed ma dang mchu rnams btul to//} evaṃ śaro yakṣo vano yakṣaḥ ālikāvendā maghā yakṣiṇī vinītā vi.va.129ka/1.18. nags na rgyu|= {nags na rgyu ba/} nags na rgyu ba|vanacaraḥ — {glang po che'i nags tshal}…{nags na rgyu ba rnams kyi gnas su ni gyur} nāgavane…āśrayabhūte vanacarāṇām jā.mā.179kha/209; vanecaraḥ — {chom rkun pa}…/{nags na rgyu bas lam du mthong //} vanecarāḥ…dadṛśurdasyava pathi \n\n a.ka.57kha/6.49; {rngon pa gdug pa can zhes pa/} /{nags rgyu mtha' 'khob dag na gnas//} lubdhakaḥ krūrako nāma pratyante'sti vanecaraḥ \n a.ka.30ka/53.27; dra. {nags na spyod pa/} nags na 'dug pa|vanavāsaḥ — {'di ltar nags na 'dug pa la 'di snyed kyi dus su sdug bsngal nyams su myong yang} īdṛśaṃ vanavāsaduḥkhamanubhavannapi nā.nā.226ka/9; dra. {nags na gnas pa/} nags na gnas|= {nags na gnas pa/} nags na gnas pa|• saṃ. 1. vanavāsaḥ — {bdag ni yongs su bor nas bu/} /{nags su 'gro bar mi 'os so/} /{khyod ni nags na gnas pa dag/} /{dgra rnams yid la re ba yin//} na māṃ putra parityajya gahanaṃ gantumarhasi \n bhavantu tava śatrūṇāṃ vanavāsamanorathāḥ \n\n a.ka.250ka/29.33; vane nivasanam — {bu kwa} ({kye} ){nags na gnas pa ni/} /{rdul gyi gos dang mtshungs pa ste//} vane nivasanaṃ putra pāṃśuprāvaraṇaṃ samam \n a.ka.249kha/29.30; vanāśā — {nags gnas 'dod chung chog shes dang /} /{sbyangs pa yang dag sdom bsten dang //} vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam \n\n abhi.a.4ka/1.54 2. vanaukaḥ, vanavāsī — {de yi mthu yis de dag tu/} /{nags na gnas pa thams cad kyis/} /{rang bzhin khon gyi me spangs nas/} /{sems kyi spyod tshul bsil bar gyur//} babhūvustatprabhāveṇa tatra sarvavanaukasām \n jātivairānalatyāgaśītalāścittavṛttayaḥ \n\n a.ka.250kha/29.40; vananivāsī — {gel pa'i nags gnas ri bong gyur pa'i tshe/} /{legs spyod ri bong tshogs gyur de la bstan//} āsi śaśo vanagulmanivāsī śāsati taṃ sukṛte śaśavargam \n rā.pa.239kha/136 3. vānaprasthaḥ — brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye \n\n a.ko.2.7.3; vane prastho vanaprasthaḥ \n tatra bhavaḥ vānaprasthaḥ a.vi.2.7.3; dra. {nags na rab tu gnas pa/} \n\n• nā. vanavāsī, mahāsthaviraḥ mi. ko.109ka \n nags na spyod|vanecaraḥ — {lha cig}…/{nags na spyod rnams gleng gyur pa/} /{de dag bdag gis rab tu thos//} śrutametanmayā deva kathyamānaṃ vanecaraiḥ \n a.ka.39ka/4.30; dra. {nags na rgyu ba/} nags na spyod pa|= {nags na spyod/} nags na rab tu gnas pa|vānaprasthaḥ — {nags na rab tu gnas pa'i chung ma} vānaprasthapatnī vi.pra.163kha/3. 131; dra. {nags na gnas pa/} nags na rab tu gnas pa'i chung ma|vānaprasthapatnī — {mA ma kI ni}…{bram ze mo ste}…{rnam pa bdun ni/} {nges brjod kyi yan lag dang}…{nags na rab tu gnas pa'i chung ma dang bdag po'i chung ma dang grol ba'i chung ma ste} māmakī saptadhā brāhmaṇī…ṛkśākhā…vānaprasthapatnī patipatnī muktapatnīti vi.pra.163kha/3.131. nags nas byung ba|vi. āraṇyakaḥ lo.ko.1336; dra. {nags tshal nas byung ba/} nags gnas|= {nags na gnas pa/} nags pa|u.pa. vanikaḥ — {seng ldeng nags pa} khadiravanikaḥ ma.vyu.1066(23kha). nags byung|= {nags nas byung ba/} nags me|dāvānalaḥ, dāvāgniḥ — {der ni nags mes tshig gyur cing //} tatra dāvānalapluṣṭām a.ka.108kha/10.97; dāvavahniḥ — {nags kyi me la sogs pa} dāvavahnyādīnām ta.pa.170kha/798; davānalaḥ — {de yi sdug bsngal nags me zlog pa'i thabs/} /{brtse bas brlan pa'i blo yis rab bsams pa//} acintayadduḥkhadavānale'syā nivāraṇopāyadhiyā dayārdraḥ \n\n a.ka.306kha/108.117; davāgniḥ — {sems ni nags kyi me bzhin sreg//} cittaṃ dahate davāgnivat bo.pa.89kha/52; dāvaḥ — {nags kyi me ni nags na yod pa'i me'o//} dāvo vanagato vahniḥ ta.pa.170kha/798; dra. {nags tshal me/} nags med|avanam — {dbang po thul ba'i mi bdag ni/} /{kun tu nags med dka' thub yin//} jitendriyāṇāṃ sarvatra nṛpāṇāmavanaṃ tapaḥ \n\n a.ka.249ka/29.23; dra. {nags tshal med pa/} nags med pa|= {nags med/} nags mes btang ba|davadāhaḥ — {nags mes btang ba la sogs pa dag gis bzung ba'i phyir} davadāhādibhirādānārtham vi.sū.14ka/15. nags tsal|= {nags tshal/} nags tshal|• saṃ. 1. vanam — {nags tshal sa phyogs dben zhing nyams dga' dang //} vanapradeśāśca vivekaramyāḥ bo.a.3kha/2.3; {dka' thub kyi nags tshal} tapovanam jā.mā.36kha/42; kānanam — {rgyal po de ni bdag yin te/} /{rgyal srid btang nas nags tshal bsten//} ahaṃ sa rājā saṃtyaktarājyaḥ kānanamāśritaḥ \n a.ka.23kha/52.47; {nags tshal thams cad 'bar gyur te//} ādīptaṃ kānanaṃ sarvam a.śa.255kha/235; aṭaviḥ, o vī — {dal gyis}…{sA la'i nags tshal sleb} prāpa śālāṭavīṃ śanaiḥ a.ka.136ka/67.23; dāvaḥ — {gang byung ba na grong yang sreg par byed} …{nags tshal dang shing dang rtsaD+ra dang} yattūtpannaṃ grāmamapi dahati…dāvamvā kāṣṭhamvā tṛṇamvā śrā.bhū.82kha/215; araṇyam — {lo 'dab gsar 'khrungs nags tshal dang //} utprabālānyaraṇyāni kā.ā.330ka/2.239; vanaṣaṇḍaḥ — {grong dang grong khyer dang} …{me tog dang shing tog dang rtsi dang nags tshal mngon par bsgrub pa dang} grāmanagara…puṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi da.bhū.214kha/29; vanapradeśaḥ — {dgon pa'i nags tshal chen po} mahatyaraṇyavanapradeśe jā.mā.150kha/174; tapovanam—{khyod kyi mthu yis bsrungs pa'i nags tshal na//} tapovane tvadbhujavīryarakṣite jā.mā.170ka/196; upavanam — {grong khyer ser skya zhes par ni/} /{n+ya gro d+ha yi nags tshal gnas//} nyagrodhopavanasthitiḥ \n kapilākhye pure a.ka.70kha/7.2; vanaspatiḥ — {rtsa dang shing gel pa dang sman dang nags tshal sna tshogs rnams mdangs dang rab tu ldan par 'khrungs par 'gyur} nānātṛṇagulmauṣadhivanaspataya ojasvitarāḥ prarohayiṣyanti su.pra.33ka/64; {stobs ji lta ba dang yul ji lta ba dang mthu ji lta ba bzhin du dang shing gel pa dang sman dang nags tshal la sogs pas chu 'thung ste} yathābalaṃ yathāviṣayaṃ yathāsthāma ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti sa.pu.48ka/85 2. kuñjaḥ, nikuñjaḥ — nikuñjakuñjau vā klībe latādipihitodare \n\n a.ko.2.3.8; pakṣiṇo'tra sthitvā nikūjantīti nikuñjaḥ \n kuñjaśca \n kūja avyakte śabde \n…gṛhavadbhāsamānalatāpihitapradeśanāmanī a.vi.2.3.8; dra. {nags ri/} \n\n• vi. = {nags kyi} vanyaḥ — {nags tshal glang po mtsho chen ngogs lhags bzhin//} samīyurmahāhradaṃ vanyagajā yathaiva jā.mā.8ka/7. nags tshal nas nags tshal med par gshegs pa|vanād nirvaṇamāgataḥ ma.vyu.6443(92ka). nags tshal gyi dgo ba mo|vanamṛgī — {nags tshal gyi dgo ba mo gcan gzan ma rungs pas gtses pa bzhin du 'jigs shing bag tsha bas ngo 'dzum ni 'gyur} vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī jā.mā.112kha/130. nags tshal gyi bdag po|vanaspatiḥ — {nags tshal gyi bdag po de'i yal ga gcig} tasya tu vanaspaterekā śākhā jā.mā.157kha/182. nags tshal gyi phreng ba|vanarājī — {grong khyer chen po yangs pa can 'di ni 'byor cing}…{me tog gi ra ba dang nags tshal gyi phreng ba me tog kun tu rgyas pa dang ldan pa yin la} iyaṃ vaiśālī mahānagarī ṛddhā ca…puṣpavāṭikāvanarājisaṃkusumitā ca la.vi.14ka/15. nags tshal gyi me|= {nags tshal me/} nags tshal gyi gzhi|= {nags tshal gzhi/} nags tshal gyi lha|= {nags kyi lha} vanadevatā — {kun dga' ra ba'i lha dag dang nags tshal gyi lha dag dang bzhi mdo'i lha dag dang} ārāmadevatā vanadevatāścatvaradevatāḥ vi.va.206kha/1.80; {de nas nags tshal gyi lha zhig des de la brnyas thabs byas pas de ma bzod pa dang} athānyatamā vanadevatā tasya tamasatkāramasahamānā jā.mā.212ka/247; dra.— {gnam grum sgra bzhin sa la lhung bar gyur/} /{nags tshal 'khri shing lha rnams 'dud par 'gyur//} nirghātapiṇḍitaravaṃ nipapāta bhūmāvāvarjayan vanalatā vanadevatāśca \n\n jā.mā.183ka/212. nags tshal dga'|= {glang po} stamberamaḥ, gajaḥ — dantī dantāvalo hastī dvirado'nekapo dvipaḥ \n…ibhaḥ stamberamaḥ padmī a.ko.2.8.35; stambe nadīkuñje ramata iti stamberamaḥ \n ramu krīḍāyām a.vi.2.8.35. nags tshal stug po|aṭaviḥ, o vī — {gang yang nags tshal stug po'i khyon la dga' bder khang pa'i thang bzhin 'gong byed pa//} laṅghyante bhavanasthalīkalanayā ye cāṭavīnāṃ taṭāḥ a.ka.53kha/6.2; vanagahanam — {nags tshal stug po skye bo med pa dag na nyams dga' bar 'dug go//} nirjanasaṃpāteṣu vanagahaneṣvabhireme jā.mā.151ka/174. nags tshal brtag pa las gyur pa|vanavicayagatam ma. vyu.8522(118ka). nags tshal bdag po|= {nags tshal gyi bdag po/} nags tshal bdag mo|nā. vanaspatiḥ, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}… {dri za'i bu mo nags tshal bdag mo zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā—priyamukhā nāma gandharvakanyā…vanaspatirnāma gandharvakanyā kā.vyū.202ka/259. nags tshal na rgyu|= {nags tshal na rgyu ba/} nags tshal na rgyu ba|vanacaraḥ — {nags tshal me chen pos} …{nags tshal na rgyu ba rnams ni skrag par byed la} vanadāvaḥ …santrāsano vanacarāṇām jā.mā.89kha/102. nags tshal na gnas|= {nags tshal na gnas pa/} nags tshal na gnas pa|• saṃ. vanavāsaḥ — {lha bdag gis ni nags tshal na gnas pa mi bde bar ma mthong lags so//} naiva ca khalu deva vanavāso duḥkha iti pratibhāti jā.mā.51ka/60; dra. {dka' thub kyi nags tshal na gnas pa} tapovanavāsaḥ jā.mā.108ka/125; \n\n• vi. vanasthaḥ — {nags tshal gnas rnams chog shes pa/} /{yon tan rgyan gyi mchog yin no//} santoṣaśca vanasthānāṃ guṇaśobhāvidhiḥ paraḥ \n\n jā.mā.32kha/37; vanaprasthaḥ — {khyim na gnas pa nad bzhin yongs spangs nas/} /{nags tshal gnas shig rab tu brgyan par gyur//} gārhasthyamasvāsthyamivāvadhūya kaṃcidvanaprasthamalaṃcakāra \n\n jā.mā.3kha/2; vanaukāḥ — {bsod nams mthu yis nags tshal na/} /{gnas rnams spyod tshul mtshungs par byas//} cakruḥ puṇyānubhāvena tulyavṛttān vanaukasaḥ \n\n a.ka.209ka/86.15; \n\n• nā. vanavāsī, janapadaḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na yul nags tshal na gnas pa zhes bya ba yod de/} {de na tshong dpon btang brjod ces bya ba 'dug gi} gaccha kulaputra, ayamihaiva dakṣiṇāpathe vanavāsī nāma janapadaḥ \n tatra muktako nāma śreṣṭhī prativasati ga.vyū.341kha/61. nags tshal nas byung|= {nags tshal nas byung ba/} nags tshal nas byung ba|vi. vanyam — {nags tshal nas byung bas 'tsho ba'i phyir za zhing gnas so//} abhyavahṛtena tena vanyenāhāreṇa vartayāmāsa jā.mā.31kha/37; dra. {nags nas byung ba/} {nags su byung ba/} nags tshal gnas|= {nags tshal na gnas pa/} nags tshal me|vanadāvaḥ — {nags tshal me chen pos}…{nags tshal na rgyu ba rnams ni skrag par byed la} vanadāvaḥ…santrāsano vanacarāṇām jā.mā.89kha/102; dra. {nags me/} nags tshal med|= {nags tshal med pa/} nags tshal med pa|nirvanam ma.vyu.6443 (92ka); dra. {nags med/} nags tshal gzhi|vanasthalī, vanabhūmiḥ — {rngul gyi chu yi thigs rgyas pas/} /{nags tshal gzhi ni bsil bar sleb//} svedavārikaṇākīrṇaḥ prabhāsnigdhavanasthalīm a.ka.216kha/24.98. nags tshal sa phyogs|vanapradeśaḥ — {nags tshal sa phyogs dben zhing nyams dga' dang //} vanapradeśāśca vivekaramyāḥ bo.a.3kha/2.3. nags tshal lha|= {nags tshal gyi lha/} nags tshogs|vānyā, vanasamūhaḥ mi.ko.143kha; vanaskandhaḥ lo.ko.1337. nags ri|nikuñjaḥ, kuñjaḥ — nikuñjakuñjau vā klībe latādipihitodare \n\n a.ko.2.3.8; pakṣiṇo'tra sthitvā nikūjantīti nikuñjaḥ \n kuñjaśca \n kūja avyakte śabde \n…gṛhavadbhāsamānalatāpihitapradeśanāmanī a.vi.2.3.8; kuñjaḥ mi.ko.147ka \n nags rin lugs kyi sgrol dkar|vanaratnakramasitatārā lo.ko.1337. nags rlung|vanamārutaḥ — {sgra med zhi ba'i nags rlung g}.{yo ba yis//} niḥśabdasaumyavanamārutavījyamānaiḥ bo.a.26kha/8.86. nags su byung ba|vi. vanyaḥ lo.ko.1337; dra. {nags tshal nas byung ba/} nags sran|vanamudgaḥ — makuṣṭhakamayuṣṭhakau \n vanamudge a.ko.2.9.17. nags sreg me|dāvāgniḥ — {nags sreg me yi du ba rab rgyas khro gnyer ldan pa'i bzhin//} dāvāgnidhūmavikaṭabhrukuṭīmukheṣu a.ka.249kha/29.31; {'di brjod nags sreg mjug gi mer/}…/{ri bong gis ni lus po 'phangs//} ityuktvā dāvaśeṣāgnau cikṣepa śaśakastanum \n a.ka.82ka/8.33. nags lha|= {nags kyi lha/} nang|• saṃ. antaram— {khang nang de las de ni phyi rol song //} nirgatya tasmādbhavanāntarātsā a.ka.58kha/59.82; abhyantaram—{sna yi nang nas 'byung ba dag//} nāsikābhyantarodbhavaiḥ a.si.61ka/161; avāntaram — {'on te de las nang gi khyad par yod de} athāvāntarabhedastatra vidyate pra.a.143kha/490; utsaṅgaḥ — {rgyu skar bdag po'i nang gi ri dwags bzhin//} tārādhipotsaṅgamṛgopamasya a.ka.50kha/59.8; garbhaḥ — {'byung po'i khang pa'i phug nang na//} sūtāgāraguhāgarbhe a.ka.171ka/77.2; {pad ma'i nang nas phyung ba bzhin//} padmagarbhādivoddhṛtam kā.ā.323kha/2.41; kukṣiḥ — {kha ba can gi nang dag tu/} /{sA la'i nags ni yang dag 'byung //} sālavane madhye himavatkukṣisambhave ma.mū.291ka/452; udaram — {pho brang 'khor gyi nang song ste} antaḥpurodaraṃ gatvā a.ka.132kha/66.89; madhyaḥ, o yam — {'khor de'i nang du chos kyi gtam bya bar brtsams pa} tāsāṃ parṣadāṃ madhye dharmasāṃkathyaṃ kartumārabdhaḥ kā.vyū.207kha/265; {ut+pal chu nang ji bzhin du/} /{de nas mthar gyis rnam par 'phel//} utpalaṃ vārimadhye vā so'nupūrveṇa vardhate \n śi.sa.151kha/146; koṭaraḥ, o ram — {dku nang du} kukṣikoṭare a.ka.141kha/68.3; suṣiram — {lus 'di la mig gi nang zhe'am} …{kha'am kha'i nang zhe'am} yadasmin kāye cakṣuḥsuṣiramiti vā…mukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133; vivarakam — {ji ltar rus sbal de ni chu'i nang na kun nas bskums shing 'dug} yathā kūrmaścāsau jalavivarake saṃkucitakaḥ sū.vyā.163ka/53; dvāram—{lus 'di la mig gi nang zhe'am}…{kha'am kha'i nang zhe'am} yadasmin kāye cakṣuḥsuṣiramiti vā…mukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133; avacarakaḥ — {gang gi nang na gnas pas mthong ba der ni glang po che'i khyu'i go skabs med pa'i phyir dang} yatra hyavacarake vyavasthitaḥ paśyati tatra hastipuro(yūthā)navakāśatvād pra.a.180kha/195; \n\n• vi. antargataḥ — {me long gi nang du gzugs kyi gzugs brnyan snang ba thams cad} darpaṇāntargatāḥ sarvarūpāvabhāsāḥ la.a.76kha/25; ābhyantaraḥ — {gang gang phyi 'am nang gi bde ba dpe med cung zad dag dang ni//} yadyat kiñcit sukhamanupamaṃ bāhyamābhyantaraṃ vā a.ka.289kha/107.19; \n\n• avya. antaḥ — {zhi brtson legs pa'i yid kyis nges} ({de})/ /{nang dang phyi rol gang du'ang mnyam//} śamodyame sumanasā sa ko'pyantarbahiḥ samaḥ \n a.ka.221kha/24. 150; {ji ltar mi dbul khyim nang sa 'og na/} /{mi zad pa yi gter ni yod gyur la//} yathā daridrasya narasya veśmanyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt \n ra.vi.59kha/63. nang gi|vi. ādhyātmikam — {nang gi dro ba gang yin pa} yaccoṣmā ādhyātmikaḥ abhi.sphu.289ka/1135; {'dir dam tshig rnam pa gnyis ni phyi dang nang gi ste} iha samayo dvividho bāhya ādhyātmikaḥ vi.pra.89kha/3.2; {blo gros chen po chos thams cad kyi rten cing 'brel bar 'byung ba'i mtshan nyid rnam pa gnyis te/} {'di ltar phyi'i dang nang gi'o//} dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca la.a.88ka/35; adhyātmakam — {nang gi stong pa yin par ltos/} /{phyi rol gnas pa stong par ltos//} śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam \n abhi.bhā. 86kha/1203; ādhyātmikī — {bdag nyid ces bya ba ni nang gi'o//} ātmanetyādhyātmikī sū.vyā.211kha/116; āntaram — {nang gi nyams myong las tha dad//} āntarānubhavād bhinnam ta.sa.75ka/702; {phyi rol nyid kyi mun pa bzhin/} /{nang gi yang ni rtogs par 'gyur//} bāhyasyevāsya tamasa āntarasyāpi gamyate \n\n ta.sa.124kha/1079; madhyasthaḥ — {nang gi dam pa'i chos sku ni/} /{ye shes mig gis mthong bar 'gyur//} saddharmakāyaṃ madhyasthaṃ paśyanti jñānacakṣuṣā \n\n ra.vi.68ka/101. nang du|antaḥ — {de yang mang po'i nang du ni/} /{bde bar byon nas rtsal gyis phongs//} bahūnāṃ tu punarmadhye svāgate'pi daridratā \n\n gu.si.4ka/9; āntaram — {rgyu de yang rmi lam la sogs pa'i} ({sogs pa bzhin} ){nang du yang srid pa'i phyir ro//} tattu kāraṇaṃ svapnādāvivāntaramapi sambhāvyam ta.pa.182ka/825; arvāk — {mtshams chen po'i nang du dge slong thams cad kyis chos gos dag dang mi 'bral ba'i gnang ba sbyin par bya'o//} mahatyāḥ sīmāyā arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāmavipravāsasaṃvṛttirdātavyā vi.va.140ka/2.116; tale — {khyab bdag gzugs/} /{rdzogs sangs dkyil 'khor nang du mthong bar 'gyur//} saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ…vyavalokayanti ra.vi.66kha/96; madhye — {mchog tshogs nang du} agragaṇasya madhye sū.a.147kha/28; garbhe — {de bzhin du sa'i nang du gter gzhug par bya} tathā bhūmigarbhe nidhāpanīyam vi.pra.95kha/3.8; adhyātmani — {'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni} atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47; \n\n• dra.— {dga' ldan zhes bya lha rnams kyi nang du yang dag skyes par gyur//} devānāṃ tuṣitākhyānāṃ nilaye samajāyata \n\n a.ka.158ka/17.8; {lhung bzed 'di'i nang du byin cig} dīyatāmasminpātre a.śa.3ka/2; {drang srong gi nang du rab tu phyung nas} ṛṣiṣu pravrājitaḥ a.śa.252ka/231; {rgyal po de grog po'i nang du lhung ba gor ma chag go//} niyatamatra prapāte nipatitaḥ sa rājā jā.mā.146kha/169; {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} āsāṃ bho upādhyāya catuṣṣaṣṭilipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. nang na|antaḥ — {phyi dang nang na lus med na//} naivāntarna bahiḥ kāyaḥ bo.a.34ka/9.83; dra.— {yid bzhin gyi rgya mtsho chen po'i nang na}…{ngang pa'i rgyal po yul 'khor bsrung zhes bya bar gyur to//} mānase mahāsarasi…dhṛtarāṣṭro nāma haṃsarājo babhūva jā.mā.115ka/135; {chos shes pa ni shes pa bcu dag gi nang na shes pa gcig yin te/} {chos shes pa kho na yin no//} dharmajñānaṃ daśasu jñāneṣvekaṃ jñānaṃ dharmajñānameva abhi.sphu.241kha/1040; {ting nge 'dzin de ni thams cad bas las su rung ba dang lam sla ba rnams kyi nang na mchog yin pa'i phyir ro//} sa hi sarvakarmaṇyaḥ samādhiḥ, sukhapratipadāmagratvāt abhi.bhā. 24kha/960. nang khrims|kriyākāraḥ, saṃvidā—{de dag gis su yang dge sbyong go ta ma la bltar mi 'gro bar nang khrims bcas so//} taiḥ kriyākāraḥ kṛtaḥ — na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam a.śa.44ka/38; {tshur shog re zhig nang khrims shig bca' bar bya ste} āgacchata kriyākāraṃ tāvat kurmaḥ vi.va.255kha/2.157. nang khrims bcas|bhū.kā.kṛ. kriyākāraḥ kṛtaḥ — {mdza' sde rnams kyis kyang nang khrims bcas} goṣṭhikaiśca kriyākāraḥ kṛtaḥ a.śa.214kha/197; {de dag gis su yang dge sbyong go ta ma la bltar mi 'gro bar nang khrims bcas so//} taiḥ kriyākāraḥ kṛtaḥ — na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam a.śa.44ka/38. nang khrims byas|= {nang khrims bcas/} nang khrims su bca' ba|kriyākāraḥ, saṃvidā — {gang yang bdag cag gi rdzas rnams ma brubs kyi bar du re zhig sus kyang gro bzhin skyes rna ba bye ba ri'i pha ma la gtam bsnyad par mi bya'o zhes de rnams kyis nang khrims su bca' ba dag byas nas dong ngo //} tāvanna kenacicchroṇasya koṭīkarṇasya mātāpitṛbhyāmārocayitavyaṃ yāvad bhāṇḍaṃ na pratiśāmitaṃ bhavatīti \n te kriyākāraṃ kṛtvā gatāḥ vi.va.255kha/2.157. nang khrol|antram — {nang khrol yang ni bdag min te//} {zhes pa la/} {nang khrol dag ni grags pa nyid de/} {de yang bdag ma yin no//} antrāṇi nāpyahamiti \n antrāṇi prasiddhāni, tānyapi nāham bo.pa.226kha/212. nang khrol gzhan|antranirguṇḍī — {so dang skra sen bdag ma yin/}…/{nang khrol gzhan yang bdag min te//} dantakeśanakhā nāhaṃ… na cāhamantranirguṇḍī bo.a.33ka/9.59. nang 'khrug|ḍamaraḥ — {rtsod pa dang 'thab pa zhi ba dang /} {'khrug pa dang nang 'khrug dang chom rkun dang mu ge dang nad rnams med pa dang} praśāntakalikalahaḍimbaḍamaraṃ taskara(durbhikṣa)rogāpagatam a.śa.63kha/55. nang ga|nā. naṅgā, nadī — {chu bo mang po}…{nang ga phye ma leb gdungs dang /}…/{nang ga na ni srin mo khro//} nadyaśca…naṅgā pataṅgā tapanī…naṅgāyāṃ rākṣasīkopāḥ vi.va.213kha/1.88. nang gi dkyil 'khor|abhyantaramaṇḍalam—{nang gi dkyil 'khor ni 'khor lo rtsibs brgyad pa rdo rje phreng bas yongs su bskor ba'o//} abhyantaramaṇḍalamaṣṭāracakraṃ vajrāvalīparivṛtam sa.du.108ka/160; garbhamaṇḍalam — {des na mchod rten gyi phyi rol rgyu skar gyi rnam par dbye bas mchod rten gyi nang gi dkyil 'khor ni dpal ldan rgyu skar gyi dkyil 'khor ro//} tena caityabāhye nakṣatravibhaktena caityagarbhamaṇḍalaṃ śrīmānnakṣatramaṇḍalamiti vi.pra.93kha/3.5. nang gi skye mched|ādhyātmikamāyatanam — {dge slong mig ni nang gi skye mched de} cakṣurbhikṣo ādhyātmikamāyatanam abhi.bhā.30ka/31. nang gi khyad par|avāntarabhedaḥ — {'on te de la nang gi khyad par yod de} athāvāntarabhedastatra vidyate pra.a.143kha/490; dra. {nang gi bye brag/} nang gi khyab pa|• pā. antarvyāptiḥ — {kha cig phyogs nyid mthun pa'i phyogs la ltos pa'i nang gi khyab pa} ({dang phyi'i khyab pa} ){bstan pa yin no snyam du log par rtog pa} pakṣasapakṣāpekṣayāntarvyāptiḥ, bahirvyāptiśca pradarśyate ityeke vipratipannāḥ vā.ṭī.55ka/8; \n\n• nā. antarvyāptiḥ, granthaḥ ka.ta.4260. nang gi khyim|vāsagṛham, garbhāgāram — garbhāgāraṃ vāsagṛham a.ko.2.2.8; vāsāya gṛhaṃ vāsagṛham \n gṛhāntargṛhanāmanī a.vi.2.2.8. nang gi rgya mtsho|ābhyantaraḥ samudraḥ, anyataraḥ samudraḥ —{de dag bar bdun rol mtsho yin/} /{dang po stong phrag brgyad cu 'o/} /{de ni nang gi rgya mtsho yin/}…/{lhag ma phyi yi mtsho chen yin//} śītāḥ saptāntarāṇyeṣāmādyāśītisahasrikā \n\n ābhyantaraḥ samudro'sau…śeṣaṃ bāhyo mahodadheḥ \n\n abhi.ko.8kha/510. nang gi snye ma|nā. antarmañjarī, granthaḥ — {nang gi snye ma zhes bya ba} antarmañjarīnāma ka.ta.1377. nang gi gter|antarnidhiḥ, dehalyā abhyantaranidhiḥ — {shes rab kyis so sor brtag par bya ba drug po nang gi gter dang phyi'i gter dang}…{chu 'gram gyi gter te} ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhiḥ…udakānte nidhiḥ vi.va.198kha/1.71; {nang gi gter ci zhe na/} {nang gi gter zhes bya ba ni/} {them pa'i nang rol na yod pa'i gter yin no//} antarnidhiriti kim \n antarnidhirdehalyā abhyantaranidhiḥ vi.va.198kha/1.72. nang gi rten|ādhyātmikāśrayaḥ — {gnad mi bzad par bsnun pa la sogs pa ni 'khrul pa'i rgyu nang gi rten la gnas pa gzung ngo //} gāḍhamarmaprahārādaya ādhyātmikāśrayasthā vibhramahetavo gṛhyante nyā.ṭī.42kha/55. nang gi rten cing 'brel bar 'byung ba|pā. ādhyātmikaḥ pratītyasamutpādaḥ — {blo gros chen po chos thams cad kyi rten cing 'brel bar 'byung ba'i mtshan nyid rnam pa gnyis te/} {'di ltar phyi'i dang nang gi'o//}…{blo gros chen po de la nang gi rten cing 'brel bar 'byung ba ni 'di lta ste/}…{ma rig pa dang sred pa dang las dang chos 'di dag la sogs pa ni} dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca…tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ la.a.88ka/35; {sa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa'i khams 'dus pa las nang gi rten cing 'brel bar 'byung ba rkyen dang 'brel bar blta'o//} pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ śi.sa.124ka/120. nang gi rten la gnas pa|vi. ādhyātmikāśrayasthaḥ — {gnad mi bzad par bsnun pa la sogs pa ni 'khrul pa'i rgyu nang gi rten la gnas pa gzung ngo //} gāḍhamarmaprahārādaya ādhyātmikāśrayasthā vibhramahetavo gṛhyante nyā.ṭī.42kha/55. nang gi lta ba|adhyātmadṛṣṭiḥ lo.ko.1338. nang gi don|āntarārthaḥ — {shes pa'i rnam pa bkag pas kyang /} /{nang gi don ni brjod bya min//} jñānākāraniṣedhācca nāntarārtho'bhidhīyate \n\n ta.sa.36kha/385. nang gi gdung ba|antardāhaḥ — {rigs kyi bu 'di lta ste/} {tshig gis 'dod pa chung la sems kyis rnyed pa 'dod pa 'di ni nang gi gdung ba yin te} antardāha eṣa kulaputra yadvācā alpecchatā cittena lābhakāmatā śi.sa.148ka/143; dra. {nang gi yongs su gdung ba/} nang gi bdag nyid|• saṃ. 1. antarātmā — {thams cad las ni sems bsdus nas/} /{nang gi bdag nyid g}.{yo med par/} /{gnas na'ang mig gis gzugs dag ni/} /{mthong ba'i blo de dbang skyes yin//} saṃhṛtya sarvataścintāṃ stimitenāntarātmanā \n sthito'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ \n\n pra.vā.123ka/2.124 2. adhyātmam — sūkṣmamadhyātmam a.ko.3.3.144; \n\n• vi. ādhyātmikaḥ — {yang na nang gi bdag nyid kun/} /{bdag med nyid kyis lus can te//} atha vā''dhyātmikāḥ sarve nairātmyākrāntamūrttayaḥ \n ta.sa.9kha/117. nang gi bde ba|āntaraṃ sukham—{'dir gzugs la sogs pa snang ba na dus gcig tu nang gi bde ba la sogs pa'i rnam pa ni myong ba yin no//} iha ca rūpādau vastuni dṛśyamāne āntaraḥ sukhādyākārastulyakālaṃ saṃvedyate nyā.ṭī.43kha/65; adhyātmasukham lo.ko.1338. nang gi nam mkha'i khams|pā. ādhyātmika ākāśadhātuḥ — {nang gi nam mkha'i khams gang zhe na/} {gang ci yang rung ste/} {lus 'di la nang gi khong na nye bar gyur pa dang /} {zin pa dang nam mkha' dang nam mkha'i rnam pa nang zhes bya ba'i grangs su 'gro ba/} {ma gang ba} ({ma gas pa} ) {dang pags pa dang sha dang khrag gis gang bar} ({gas par} ) {bya ba ma yin pa'o//} ādhyātmika ākāśadhātuḥ katamaḥ ? yatkiṃcidasmin kāye'dhyātmaṃ pratyātmamupagatamupāttamākāśagatamihābhyantarasaṃkhyābhūtam, asphuṭamaspharaṇīyaṃ tvaṅmāṃsaśoṇitena śi.sa.137kha/133. nang gi phyag rgya|pā. adhyātmamudrā — {sad pa dang rmi lam dang shin tu gnyid log pa dang bzhi pa'i mtshan nyid rnam par dag pa rnams kyis sgrib pa med pa'i phyir nang gi phyag rgya rnams dag pa ste} jāgratsvapnasuṣuptaturyālakṣaṇairviśuddhairnirāvaraṇādadhyātmamudrāḥ śuddhāḥ vi.pra.60kha/4. 106. nang gi phyogs|abhyantarapārśvam — {chu dron gzhag pa'i phyir nang gi phyogs su bzhag stegs bya'o//} taptajalasthāpanārthamabhyantarapārśvakapotamālākaraṇam vi.sū.6ka/6. nang gi 'phar ma|adhyātmakapuṭam, abhyantarapuṭam — {re zhig nang gi 'phar ma la/} /{rnal 'byor ma lnga nges gnas pa//} adhyātmakapuṭe tāvat sthitā vai pañcayoginyaḥ \n he.ta.9ka/26. nang gi bye brag|avāntarabhedaḥ — {de phyir rten lnga'i gzung ba ni/} /{rnam pa lngar ni bsnyad par bya/} /{de yi nang gi bye brag ni/} /{lnga la gnod pa med pa nyid//} tasmāt pañcāśrayagrāhyaṃ pañcadhā vyapadiśyatām \n tasyāvāntarabhedastu pañcatvānuparodhakṛt \n\n pra.a.47kha/54; dra. {nang gi khyad par/} nang gi bye brag gi rnam par dbye ba|avāntaravibhāgaḥ — {lung thams cad la'ang so sor nges pa'i lung gi don gyi nang gi bye brag gi rnam par dbye ba dmigs pa ni/} {skyes bu tsam gyis rang gis brtags nas rjes su sgrub par nus pa ma yin no//} na hi pratiniyatāgamārthāvāntaravibhāgāḥ sarvāgameṣvapi samupalabdhāḥ, svayamutprekṣya vidhātuṃ śakyāḥ puruṣamātreṇa pra.a.8kha/10. nang gi byed|= {nang gi byed pa/} nang gi byed pa|1. = {sems} antaḥkaraṇam, manaḥ — {skye rgu bral ba'i sdug bsngal las/} /{rab skyes cho nge'i sgra ni nang gi byed pa dag/} /{nges par 'joms pa rgyal po des ni ji ltar bzod//} sa rājā sahate kathaṃ nu…vidāritāntaḥkaraṇaṃ prajānāṃ viyogaduḥkhodbhavamārtanādam \n\n a.ka.32kha/3.155 2. antarvyāpāraḥ — {des na ni nang gi byed pa'i skyes bu srog gi rdzas gcig po dris so//} sa hi jīvadravyamekamantarvyāpārapuruṣamadhikṛtya pṛṣṭavān abhi.bhā.88kha/1209. nang gi byed pa can|vi. antaḥkaraṇaḥ — {tshangs pa mchog gi bdag nyid de ni mngon par mtho ba dang nges par legs pa'i 'bras bu'i chos rjes su 'dzin pa'i nang gi byed pa can rnal 'byor pa rnams kyis mthong ngo //} taṃ tu paramaṃ brahmātmānamabhyudayaniḥśreyasaphaladharmānugṛhītāntaḥkaraṇā yogina eva paśyanti ta.pa.188kha/94. nang gi byed po|= {sems} antaḥkaraṇam, manaḥ cho.ko.460/rā.ko.1.53; dra. {nang gi byed pa/} nang gi mi|= {nang mi/} nang gi mun pa|= {mi shes pa} antastamaḥ, ajñānam — {nang gi mun pa'i tshogs 'joms pa//} vidhūtāntastamaścayaḥ ta.sa.113kha/981; {nang gi mun pa ni/} {nyon mongs pa dang nyon mongs pa can ma yin pa'i mi shes pa'o//} antastamaḥ kliṣṭākliṣṭamajñānam ta.pa.216ka/902. nang gi mun pa'i tshogs 'joms pa|vi. vidhūtāntastamaścayaḥ — {des na dbang 'das don mthong ba/} /{nang gi mun pa'i tshogs 'joms pa/} /{rig byed don gyi dbye shes dang /} /{byed pa po yang khas blang gyis//} atīndriyārthadṛk tasmād vidhūtāntastamaścayaḥ \n vedārthapravibhāgajñaḥ karttā cābhyupagamyatām \n\n ta.sa.113kha/981. nang gi me'i khams|pā. ādhyātmikastejodhātuḥ — {nang gi me'i khams gang zhe na/} {gang ci yang rung ste/} {lus 'di la me dang me'i rnam pa dang /} {dro ba dang dro ba'i rnam pa dang /} {nye bar gyur pa dang zin pa'o//} ādhyātmikastejodhātuḥ katamaḥ? yatkiñcidasmin kāye tejastejogatamūṣma(mūṣmoṣma)gatamupagatamupāttam śi.sa.137ka/132. nang gi dmigs pa|ādhyātmikālambanam — {phyi nang gi dmigs pa gnyis po thams cad kyi de bzhin nyid rnyed pa} dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhaḥ sū.vyā.165kha/56. nang gi yan lag|antaraṅgaḥ —{de brda rtsol ba la sogs pa/} /{nang gi yan lag rjes 'jug phyir/} /{bum pa la 'degs spyi dang ni/} /{grangs sogs blos ni bshad pa yin//} etena samayābhogādyantaraṅgānurodhataḥ \n ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ \n\n pra.a.172kha/187. nang gi yongs su gdung ba|antardāhaḥ — {'chi ba na rmongs pa mngon par chags pa dang bcas pa'i nang gi yongs su gdung ba ni mya ngan no//} mriyamāṇasya mūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ śi.sa.125ka/121; dra. {nang gi gdung ba/} nang gi rig pa|= {nang rig pa/} nang gi rlung gi khams|pā. ādhyātmiko vāyudhātuḥ — {nang gi rlung gi khams gang zhe na/} {gang lus 'di la rlung dang rlung gi rnam pa dang /} {yang ba nyid dang g}.{yo ba nyid dang nye bar gyur pa dang zin pa'o//} (ādhyātmiko vāyudhātuḥ katamaḥ?) yatkiñcidasmin kāye vāyurvāyugataṃ laghutvaṃ samudīraṇatvam (upagatamupāttam) śi.sa.137kha/133. nang gi le'u|adhyātmapaṭalaḥ — {nang gi le'u las mngal nas skyes pa'i byis pa'i gnas skabs rnam pa bzhi'i dbye bas mngal dang phyi rol du sku bzhir gsungs pa ji lta ba} yathā jarāyujasya bālasyādhyātmapaṭale garbhe bāhye caturvidhāvasthābhedena caturvidhaḥ kāya uktaḥ vi.pra.55ka/4.95. nang gi sems|1. adhyātmacittam — {nang gi sems rdo rje 'dzin pa khyab 'jug gi gnas skabs bcu gsungs te} adhyātmacittavajradharaviṣṇordaśāvasthā ucyante vi. pra.224ka/2.6 2. antarbhāvaḥ — {bya ba rnams la ji lta ba bzhin du sdug bsngal ba rnams dang}…{nang gi sems 'jam pos tshar gcad pa dang} yathā kṛtyeṣu evaṃ duḥkheṣu …snigdhena cāntarbhāvena vinigrahe bo.bhū.79ka/101; dra. {nang gi bsam pa/} nang gi sems rdo rje 'dzin pa|vi. adhyātmacittavajradharaḥ — {nang gi sems rdo rje 'dzin pa khyab 'jug gi gnas skabs bcu gsungs te} adhyātmacittavajradharaviṣṇordaśāvasthā ucyante vi.pra.224ka/2.6. nang gi bsam pa|antarbhāvaḥ — {kun nas mnar sems dang rgyab kyis phyogs par gyur du dogs pa rnams la dga' ba'i bzhin gyis nang gi bsam pa dag par bstan pa'i phyir byas na nyes pa med do//} anāpattiḥ…āghātavaimukhyasambhāvanājātānāṃ saumukhyāntarbhāvaśuddhyupadarśanārtham bo.bhū.91ka/116. nang sgo|antardvāram mi.ko.140kha \n nang sgrub|antarasādhanam — {chos rgyal nang sgrub} antarasādhana dharmarāja lo.ko.1338; {'jam dbyangs nang sgrub} antarasādhana mañjughoṣa lo.ko.1338. nang can|= {khog stong} koṭaram, vṛkṣavivaram — niṣkuhaḥ koṭaraṃ vā a.ko.2.4.13; kuṭilasuṣiratvāt kuṭatīti koṭaram \n kuṭa kauṭilye…vṛkṣagatavivaranāmanī a.vi.2.4.13. nang chud|= {nang du chud pa/} nang 'jug|= {nang du 'jug pa/} nang 'jug pa|= {nang du 'jug pa/} nang rje|= {khang bdag} puruṣaḥ, gṛhasvāmī — {kye nang rje 'di na chu yod dam} bhoḥ puruṣa \n astyatra pānīyam vi.va.356kha/2.158; {kye nang rje tshur shog/} {khyod rgyal po bram ze mes sbyin gang na ba der song la} ehi tvaṃ bhoḥ puruṣa yenāgnidatto brāhmaṇarājastenopasaṃkrama vi.va.142ka/1.31. nang stong nyid|= {nang stong pa nyid/} nang stong pa nyid|pā. adhyātmaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang phyi stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā—adhyātmaśūnyatā, bahirdhāśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/1.17; ma.vyu.934(21ka). nang dang phyi'i chos la mngon par zhen pa|adhyātmabāhyadharmābhiniveśaḥ — {blo gros chen po de la dngos po'i mtshan ma la mngon par zhen pa'i mtshan nyid ni 'di lta ste/} {nang dang phyi'i chos la mngon par zhen pa'o//} tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ la.a.81kha/29. nang du bkri ba|=(?) bhū.kā.kṛ. praveśitaḥ — {rgyal po gso sbyong 'phags kyis gzhon nu byung ma thag tu btsun mo'i 'khor drug khri'i nang du bkri ba} (? {bkris pa} ) upoṣadhasya rājñaḥ ṣaṣṭiḥ strīsahasrāṇi \n jātaḥ kumāro'ntaḥpuraṃ praveśitaḥ vi.va.156ka/1.44. nang du khrid|bhū.kā.kṛ. praveśitaḥ — {des de nang du khrid nas dben pa zhig tu bzhag go//} tayā praveśitaḥ \n sugupte pradeśe sthāpitaḥ vi.va.217kha/1.94. nang du chud|= {nang du chud pa/} nang du chud gyur|= {nang du chud par gyur pa/} nang du chud pa|vi. antargatam — {rnal 'byor pa'i ye shes de'i nang du chud pa yin no//} yogino jñānaṃ tadantargatameva jñā.si.54ka/139; {de bzhin yid kyi nang chud rin chen gter//} tadvanmano'ntargatam…ratnakośam ra.vi. 59kha/63; dra. {nang du gtogs pa/} {nang du 'dus pa/} {nang du mchis pa/} nang du chud par gyur pa|bhū.kā.kṛ. antarbhūtam — {byang chub kyi sems la sogs pa'i bsod nams kyi tshogs skad cig so so la nam mkha'i khams khyab par byed pa chen po'i nang du chud par gyur pas rgya mtshor lan tshwa srang gcig gi dpe bzhin du mi mngon pa'i phyir} bodhicittaprasūte pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe'ntarbhūtatayā lavaṇapalopamanyāyena aprajñāyamānatvāt bo.pa.50ka/10; antargatam — {ji ltar dri med gser 'bar las byas sa yi nang du chud gyur gzugs//} yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargatam ra.vi.60kha/66. nang du 'jug pa|• kri. praviśati — {gang zhig dus min nyer bgrod dang /} /{ma brjod par ni nang 'jug dang //} upasarpatyakāle yaḥ praviśatyaniveditaḥ \n a.ka.174kha/78.18; \n\n• saṃ. praveśaḥ — {sor mo gdangs shing g}.{yo ba yis/} /{nang 'jug bsam pa zlog byed cing //} nivārayan praveśāśāmunnatāṅgulidolayā \n\n a.ka.184ka/80.42. nang du brjod pa|antarjalpaḥ — {de yang phyi rol gyi sbyor ba'i dbang du byas pa ma yin no//} {'o na ci zhe na/} {nang du brjod pa'i bdag nyid kho na yin te} na tadbahirbhūtaṃ prayogamadhikṛtya \n kiṃ tarhi ? antarjalpātmakameva ta.pa.138ka/8. nang du gtogs|= {nang du gtogs pa/} nang du gtogs pa|vi. antargataḥ — {dngos po gcig gi khongs su 'dus pa'i phyir/} {khang pa gcig gi nang du gtogs pa'i khang mig bzhin te} ekavastvantargatatvāt, ekāvasathāntargatāpavarakavat ta.pa.178ka/73; dra. {nang du chud pa/} {nang du 'dus pa/} {nang du mchis pa/} nang du blta ba|antarmukhapravṛttam ma.vyu.6735(96ka). nang du bltas|= {nang du bltas pa/} nang du bltas pa|vi. antarmukham — {phyi rol du bltas pa dang nang du bltas pa'i bye brag dang} bahirmukhāntarmukhabhedataḥ abhi.sa.bhā.15ka/19; antarmukhapravṛttam ma.vyu.6735. nang du thong|kri. praviśatu — {lha mo slong ba mngon 'ongs pa/} /{'di ni ma zlog nang du thong //} devi yācñābhiyāto'sau praviśatvanivāritaḥ \n a.ka.50ka/5.41. nang du 'du ba|sannipātaḥ — {dge ba'i bar chad byed pa'i chos zhes bya ba ni rgyun mi 'chad par tshogs kyi nang du 'du ba la sogs pa'o//} kuśalāntarāyikā dharmā abhīkṣṇaṃ gaṇasannipātādayaḥ abhi.sa.bhā.21ka/27. nang du 'dus|= {nang du 'dus pa/} nang du 'dus pa|• kri. antarbhavati — {de la phyag 'tshal ba ni sdig pa bshags pa'i nang du 'dus te} tatra vandanā pāpadeśanāyāmantarbhavati śi.sa.159ka/152; \n\n• saṃ. 1. antarbhāvaḥ — {de'i phyir 'di nyid} ({'di gnyis} ) {gcig gi nang du 'dus pa med do//} tato nānayoranyonyāntarbhāvaḥ nyā.ṭī.78ka/207; antargamaḥ — {gzugs la sogs pa'i rang bzhin yin pa nyid kyis gzugs kyi phung po'i nang du 'dus pa'i phyir ro//} rūpādisvabhāvatvena rūpaskandhasyāntargamāt pra.a.178kha/193; abahirbhāvaḥ — {nye bar 'jal bar grags ldan pa/} /{de la slar yang ri khrod pas/} /{byas pa'i lung las de nyid kyis/} /{nang du 'dus par gzhan smras pa//} etasminnupamānatvaṃ prasiddhaṃ śābare punaḥ \n asyāgamābahirbhāvādanyathaivopavarṇitam \n\n ta.sa.56ka/543; kroḍīkaraṇam — {de gnyis kyis dngos po thams cad bsdus pa'i phyir de'i nang du 'dus pa'i phyir ro//} tābhyāṃ sarvasya vastunaḥ saṃgrahāt kroḍīkaraṇāt nyā.ṭī.81ka/216 2. = {nang du 'dus pa nyid} antargatatvam — {nye bar 'jal ba'i tshad ma gzhan du thal bar 'gyur ro zhe na/} {ma yin te/} {rjes su dpag pa'i nang du 'dus pa'i phyir ro//} upamānaṃ pramāṇamaparaṃ prasaktamiti cet \n na, anumānāntargatatvāt pra.a.143ka/489; {dgos pa'i nang du 'dus pa'i phyir logs shig tu ma brjod do//} prayojanāntargatatvāt pṛthagasau nābhihitaḥ vā.ṭī.52ka/4; \n\n•bhū.kā.kṛ. antargatam—{blo gros chen po 'di nyid kyi nang du rang bzhin gsum dang rnam par shes pa brgyad dang bdag med pa gnyis kyang 'dus so//} atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye la.a.146ka/92; antarbhūtam — {khams bzhi ni reg bya'i khams kyi nang du 'dus so//} catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ abhi.bhā.39kha/78; antarbhāvitam — {byas pa'i sgra nyid kyis tha dad pa'i bye brag gi tshig nang du 'dus pa yin no//} kṛtakaśabdenaiva vyatiriktaṃ viśeṣaṇapadamantarbhāvitam nyā.ṭī.63kha/159; dra. {nang du chud pa/} {nang du mchis pa/} {nang du gtogs pa/} \n\n• vi. antarvartī— {lha ma yin rnams ni lha'i nang du 'dus pa nyid do//} asurāstu devāntarvartina eva vi.pra.271ka/2.93. nang du 'dus par 'gyur|kri. antarbhaviṣyati — {lhag ma brjod pa'i rigs rnams kyang /} /{'di nyid nang du 'dus par 'gyur//} tatraivāntarbhaviṣyanti śeṣāstvākhyānajātayaḥ \n\n kā.ā.320ka/1.28. nang du sdud pa|kroḍīkaraṇam — {'on te de yang nang du bsdus pa nyid do zhe na/} {ma yin te/} {mthong ba'i rjes su 'brang bas nang du sdud par mi srid pa'i phyir ro//} atha so'pi kroḍīkṛta eva \n na, dṛṣṭānusāreṇa kroḍīkaraṇāsambhavāt pra.a.279kha/645. nang du bsdus pa|•bhū.kā.kṛ. antargatam — {dbang po rnams nang du bsdus pa dang yid phyi rol du ma song ba dang gsal ba dang drang pos mi thogs par bcag par bya'o//} antargataiścaṃkramyetendriyairabahirgatena mānasenāvilambitaṃ spaṣṭamṛju vi.sū.59ka/75; kroḍīkṛtam — {'on te de yang nang du bsdus pa nyid do zhe na/} {ma yin te/} {mthong ba'i rjes su 'brang bas nang du sdud par mi srid pa'i phyir ro//} atha so'pi kroḍīkṛta eva \n na, dṛṣṭānusāreṇa kroḍīkaraṇāsambhavāt pra.a.279kha/645; \n\n• saṃ. antarbhāvanam — {de'i tshe ni lan du gzhi mthun pa nyid kyis ba lang ngo zhes so//} {de nang du bsdus pa nyid kyis 'dri ba yin pa'i phyir ro//} tadā prativacanaṃ gauriti samānādhikaraṇatayā \n tadantarbhāvanenaiva praśnabhāvāt pra.a.90ka/97. nang du spyan drangs|bhū.kā.kṛ. praveśitaḥ — {de nas bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa/} {bkur sti chen po dang ldan pas nang du spyan drangs nas zhal zas bzang pos tshim par byas so//} tato rājñā bhagavān saśrāvakasaṅgho mahatā satkāreṇa praveśitaḥ, praṇītena cāhāreṇa saṃtarpitaḥ a.śa.153kha/143. nang du spyan drangs pa|= {nang du spyan drangs/} nang du spyon cig|kri. praviśatu — {nang du spyon cig/} {shes ldan kun dga' bo la su zhig 'gog} praviśatu, ko bhavantamānandaṃ vārayati vi.va.142ka/1.31. nang du phyin|kri. prāviśat — {de yang nang du phyin to//} sa prāviśat ga.vyū.388kha/96. nang du mi 'du ba|kri. nāntaryāti — {ji ltar don dam par reg pa la sogs pa yul gzhan gzugs la sogs pa'i rang bzhin 'dzin pa'i nang du mi 'du ba de bzhin du 'byung bar 'gyur ba'i rang bzhin yang yin no//} yathā ca bhinno viṣaya(: )sparśādikaḥ na rūpādisvarūpagrahaṇe'ntaryāti tathā bhāvisvarūpamapi paramārthataḥ pra.a.4ka/5. nang du mi dbo ba|anantarmuktaḥ — {sngar phyi rol du drud pa nyid la'o//} {nang du mi dbo bar phyi rol nyid du'o//} bahirnigharṣapūrvakatve'nantarmuktaparatāyām vi.sū.12kha/14. nang du zhugs|• kri. praviśatu — {zan la nang du zhugs/} {skyo ma la nang du zhugs} praviśa piṇḍīm, praviśa tarpaṇam abhi.sphu.13kha/22; \n\n• = {nang du zhugs pa/} nang du zhugs pa|• saṃ. anupraveśaḥ — {gtso bo'i nang du zhugs pa ni/} /{der med gcig pa ga las yin//} pradhānānupraveśo hi na tatrāstyekatā kutaḥ \n pra.a.146kha/156; anugamaḥ ma.vyu.1168(25ka); \n\n• bhū.kā.kṛ. avatīrṇaḥ — {rgya mtsho chen po'i nang du zhugs so//} mahāsamudramavatīrṇaḥ a.śa.100kha/90; praviṣṭaḥ — {tshe dang ldan pa kun dga' bo nang du zhugs so//} āyuṣmānānandaḥ praviṣṭaḥ vi.va.142ka/1.31; antargataḥ — {chu sogs nang du zhugs pa 'di/} /{gzugs ni ring du gnas pa yin//} jalādyantargataṃ cedaṃ bimbaṃ tvārādavasthitam \n\n ta.sa.92kha/846. nang du 'ub|bhū.kā.kṛ. upanikṣiptam — {de dag ni smon lam chen po gcig gi nang du 'ub cing 'dus te rjes su zhugs pa lags te} tānyekasmin mahāpraṇidhāne upanikṣiptānyantargatānyanupratiṣṭhāni śi.sa.30ka/27. nang du 'ong bar gyis shig|kri. praviśatu lo.ko.1339. nang du 'ongs|bhū.kā.kṛ. avatīrṇaḥ — {zlos gar mkhan gyi gar gyi slob dpon nyid ni/} {sangs rgyas kyi cha lugs kyis nang du 'ongs so//} naṭācāryaḥ svayameva buddhaveṣeṇāvatīrṇaḥ a.śa.203ka/187. nang du 'ongs pa|= {nang du 'ongs/} nang du yang dag 'jog|= {nang du yang dag 'jog pa/} nang du yang dag 'jog pa|•saṃ. pratisaṃlayanam — {nang du yang dag 'jog ces bya ba ni zhi gnas dang lhag mthong ngo //} pratisaṃlayanamucyate śamatho vipaśyanā ca śrā.bhū.59kha/147; {nang du yang dag 'jog pa'i bar chad} pratisaṃlayanāntarāyaḥ śrā.bhū.59ka/145; \n\n•vi. pratisaṃlīnaḥ — {ka pi na khyod gcig pu dben par song ste nang du yang dag 'jog pa na 'di snyam du} nanu te kapphiṇa ekākino rahogatasya pratisaṃlīnasyaivam vi.va.138ka/2.115. nang du yang dag 'jog pa'i bar chad|pā. pratisaṃlayanāntarāyaḥ, antarāyabhedaḥ — {bar chad ni mdor na rnam pa gsum ste/} {sbyor ba'i bar chad dang rab tu dben pa'i bar chad dang nang du yang dag 'jog pa'i bar chad do//} samāsatastrividho'ntarāyaḥ \n prayogāntarāyaḥ, prāvivekyāntarāyaḥ, pratisaṃlayanāntarāyaśca śrā.bhū.59ka/145. nang du yang dag 'jog par byed pa|vi. pratisaṃlīnaḥ — {bcom ldan 'das kyang nang du yang dag par 'jog par mdzad la/} {dge slong yid du 'thad pa rnams kyang nang du yang dag 'jog par byed pas} pratisaṃlīno bhagavān pratisaṃlīnāśca manobhāvanīyāśca bhikṣavaḥ vi.va.131ka/2.108. nang du yang dag 'jog mang du byed pa|vi. pratisaṃlayanabahulaḥ — {nang du yang dag 'jog lhur len pa yin/} {nang du yang dag 'jog mang du byed pa dang 'dri ba rab tu dbye ba la mkhas pa yin} pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet sa.pu.127kha/202. nang du yang dag 'jog la 'jug par dga'|vi. pratisaṃlayanagurukaḥ — {nang du yang dag 'jog la 'jug par dga' zhing nang du yang dag 'jog la rtag tu bsten pa yin te} sa ca pratisaṃlayanaguruko bhavati, abhīkṣṇaṃ ca pratisaṃlayanaṃ sevate sa.pu.104kha/167; dra. {nang du yang dag 'jog lhur len pa/} nang du yang dag 'jog la zhugs|= {nang du yang dag 'jog la zhugs pa/} nang du yang dag 'jog la zhugs pa|• kri. pratisaṃlīno babhūva — {dge slong mya ngan med kyang shing mya ngan 'tshang gi drung na nang du yang dag 'jog la zhugs so//} aśokaśca bhikṣuraśokasyādhastātpratisaṃlīno babhūva a.śa.115kha/105; \n\n• bhū.kā.kṛ. pratisaṃlīnaḥ—{btsun pa 'dir bdag gcig pu dben par mchis nas nang du yang dag 'jog la zhugs pa na/} {sems la 'di lta bu'i sems kyi yongs su rtog pa byung ste} iha mama bhadanta ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi a.śa.105kha/95. nang du yang dag 'jog lhur len pa|vi. pratisaṃlayanagurukaḥ — {nang du yang dag 'jog lhur len pa yin/} {nang du yang dag 'jog mang du byed pa dang 'dri ba rab tu dbye ba la mkhas pa yin} pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet sa.pu.127kha/202; dra. {nang du yang dag 'jog la 'jug par dga'/} nang du yang dag par 'jog pa|= {nang du yang dag 'jog pa/} nang du yang dag par 'jog par mdzad pa|bhū.kā.kṛ. pratisaṃlīnaḥ — {bcom ldan 'das kyang nang du yang dag par 'jog par mdzad la/} {dge slong yid du 'thad pa rnams kyang nang du yang dag 'jog par byed pas} pratisaṃlīno bhagavān pratisaṃlīnāśca manobhāvanīyāśca bhikṣavaḥ vi.va.131ka/2.108. nang du yang dag gzhag pa nyid|pratisaṃlīnatvam — {dran pa dang ldan pa nyid dang /} {nang du yang dag gzhag pa nyid dang /} {mnyam par gzhag pa nyid do//} smṛtimattvam \n pratisaṃlīnatvam \n samāhitatvam vi.sū.3kha/3. nang du shog shig|kṛ. praveṣṭavyam — {sangs rgyas kyi bka' kha ton gyis la/nang} {du shog shig} buddhavacanaṃ (svādhyāyatu \n) praveṣṭavyam a.śa.107ka/97. nang du gshegs|kri. praviveśa — {de nas bcom ldan 'das} …{khyim de'i nang du gshegs} tato bhagavān…tadgṛhaṃ praviveśa a.śa.10kha/9. nang du song|= {nang du song ba/} nang du song ba|bhū.kā.kṛ. praviṣṭaḥ — {de de'i nang du song ba dang} sa tatra praviṣṭaḥ a.śa.101kha/91; madhyagataḥ — {gdug pa dang sdig sbrul mang po'i dgon pa'i nang du song ba} vyālasarīsṛpakāntāramadhyagatāḥ a.sā.69ka/38. nang du son pa|bhū.kā.kṛ. madhyagataḥ — {srin mo'i nang du son pa'i tshong pa rnams/} /{nga yis}…{bsgral//} rākṣasimadhyagatā vaṇijo me tāritāḥ rā.pa.239ka/136. nang na 'khod pa|antarībhūtam lo.ko.1340. nang na mchis|= {nang na mchis pa/} nang na mchis pa|bhū.kā.kṛ. antargataḥ — {de bzhin gshegs pa'i snying po}…{sems can thams cad kyi lus kyi nang na mchis pa} tathāgatagarbhaḥ…sarvasattvadehāntargataḥ la.a.86ka/33; dra. {nang du gtogs pa/} {nang du chud pa/} {nang du 'dus pa/} nang na 'dug|vi. madhyagataḥ — {'khor gyi nang na 'dug kyang rung} parṣanmadhyagato vā ma.vyu.6435(92ka). nang na 'dug pa|= {nang na 'dug/} nang na gnas|= {nang na gnas pa/} nang na gnas gyur pa|bhū.kā.kṛ. antargataḥ — {lhan skyes yongs su 'dris shing rtag tu nang na gnas gyur pa/} /{dkar ba'i yon tan rnams kyi byed po rigs ni min pa nyid//} sahajaparicitānāṃ nityamantargatānāṃ bhavati sitaguṇānāṃ kāraṇaṃ naiva jātiḥ \n\n a.ka.280ka/36.1. nang na gnas pa|vi. antasthaḥ — {srid gsum nang na gnas pa yi/} /{srog chags thams cad} tribhuvanāntasthāḥ sarve prāṇabhṛtaḥ ta.sa.88ka/803; antarasthaḥ—{de bzhin bdag rang nang gnas mgon yod gyur kyang mgon med blo ldan pa//} tadvat…sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi \n\n ra.vi.60kha/65; abhyantarasthaḥ — {sgo glegs la brdabs pas nang na gnas pa la go bar bya'o//} argaṭakākoṭanenābhyantarasthaṃ bodhayet vi.sū.9kha/10; antargataḥ — {nyi ma la chu'i nang na gnas pa'i ngo bo med pa'i phyir ro//} sūryasya jalāntargatarūpābhāvāt ta.pa.190kha/844. nang na bzhugs pa|u.pa. gataḥ — {'khor gyi nang na bzhugs shing tshangs pa'i sgra dbyangs bsgrags pas sems can thams cad go bar byed pa dang ldan pa'i dbyangs kyis chos ston te} brahmasvararutaravitena sarvasattvavijñāpanānugatena ghoṣeṇa…parṣadgato dharmaṃ deśayati sma rā.pa.228ka/120. nang na yod pa|vi. antargataḥ — {gtan tshigs ma grub pa ni ma yin te/} {nyi ma la chu'i nang na yod pa'i ngo bo med pa'i phyir ro//} nāsiddho hetuḥ, sūryasya jalāntargatarūpābhāvāt ta.pa.190kha/844. nang gnas|= {nang na gnas pa/} nang pa|1. = {sangs rgyas pa} ābhyantarakaḥ, bauddhaḥ — {so so'i skye bo ni rnam pa gnyis te/} {nang pa dang phyi rol pa'o//} {nang pa ni dge ba'i rtsa ba kun tu ma chad pa'o//} {phyi rol pa ni dge ba'i rtsa ba kun tu chad pa ste} pṛthagjano vā dvividhaḥ —ābhyantarakaścāsamucchinnakuśalamūlaḥ, bāhyakaśca samucchinnakuśalamūlaḥ abhi.bhā.56kha/150 2. = {nangs pa} prātaḥ — {tshul 'chos can de dge slong dang /} /{lhan cig nang par grong khyer 'ongs//} sa puraṃ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ \n\n a.ka.241ka/28.9; prabhātaḥ — {de nas nang par dngul dang in+d+ra rnyil}({in+d+ra nI la})/ /{bai Dur+yA dang gser gyis gru bkang ste//} atha prabhāte rajatendranīlavaiḍūryahemapratipūrṇanaukāḥ \n jā.mā.85kha/98; kalyam — {nga nang par sham thabs dang chos gos bgos/} {lhung bzed thogs te} ahaṃ kalyameva sannivāsya pātracīvaramādāya la.vi.118ka/175; {de nang par sngar langs te} sa kalyamevotthāya a.śa.94ka/84; kālyam — {tshe dang ldan pa kun dga' bo nang par sngar langs te/} {rgyal po bram ze mes sbyin gyi khyim gang na ba der song ba las} āyuṣmānānandaḥ kālyamevotthāya yenāgnidattasya brāhmaṇarājasya niveśanaṃ tenopasaṃkrāntaḥ vi.va.135ka/1.24; {nang par sngar langs te sgo dbye ba dang} kālyamutthāya dvāramokṣaḥ vi.sū.87kha/105. nang pa'i bla|antarvāsikaḥ ma.vyu.3690(62ka). nang byan|=*kalpikāraḥ — {kalpi kA raHkapyA riH'bangs sam nang byan nam rtse rgod} ma.vyu.3840(63kha); *kapyāriḥ ma.vyu.3841(63kha); dra. — {rtse rgod pho dang rtse rgod mo dang dge tshul dang dge tshul ma dag gis so//} kalpakārakalpakārīśrāmaṇeraśrāmaṇeribhiḥ vi.sū.33kha/43. nang blon can|= {nang blon spyan pa/} nang blon spyan|mantriparṣadadhyakṣaḥ ma.vyu.3678(61kha). nang sbrang gi sbrang rtsi|mākṣikam, madhubhedaḥ mi.ko.61ka \n nang ma|vi. pūrvaḥ — {yan lag phyi mas lam bkag pas/} /{nang ma 'gro bar mi 'gyur ro/} /{ji ltar phyi mas go phye ba/} /{nang ma de lta de ltar 'gro//} uttarāvayavaiḥ ruddhe mārge pūrve na yānti ca \n yathottare vimuñcanti pūrve yānti tathā tathā \n\n ta.sa.100kha/888. nang mi|antarjanaḥ — {de'i tshe shAkya'i bu mo sa 'tsho mas gtam de thos nas nang mi rnams kyi mdun du 'dug ste/} {tshigs su bcad pa 'di dag smras so//} tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata la.vi.81ka/108; {de nas de'i pha ma dang nang mi rnams kyis sngon ma mthong ba'i gus par sgrim pa mthong nas mchog tu ya mtshan du gyur to//} athāsya mātāpitarāvantarjanaścādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayamāpannāḥ a.śa.10kha/9; svajanaḥ — {mas kyang ma bgyis}…{nang mi dang gnyen gyi tshogs kyis kyang ma bgyis} na mātrā kṛtaṃ…neṣṭena svajanabandhuvargeṇa a.śa.78ka/69; {nang gi mi dang phyi mi 'dra bar snyoms//} samaprabhāvā svajane jane ca jā.mā.72kha/84. nang mo|1. = {nang gi g}.{yog mo} cho.ko.461 2. = {nangs mo} prātaḥ — {khyod kyi sras ni thub pa 'am/} /{'khor los sgyur bar nang mor 'gyur//} munirvā cakravartī vā prātaste bhavitā sutaḥ \n\n a.ka.218kha/24.121; dra. {nang pa/} nang tshoms|jatru ma.vyu.3969; dra. {nam 'tshom/} nang gzugs med par 'du shes pa|adhyātmamarūpasaṃjñī — {de kho na bzhin du nang gzugs med par 'du shes pa ste} adhyātmamarūpasaṃjñyevameva abhi.bhā.80ka/1180; {nang gzugs med par 'du shes pas phyi rol gyi gzugs chen po kha dog bzang po dang kha dog ngan pa rnams la lta} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati adhimātrāṇi suvarṇadurvarṇāni abhi.sphu.308ka/1180. nang gzugs su 'du shes pa|adhyātmaṃ rūpasaṃjñī—{nang gzugs su 'du shes pas phyi rol gyi gzugs chung ngu kha dog bzang po kha dog ngan pa rnams la lta} adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni abhi.bhā.80ka/1180; {nang gzugs su 'du shes pas phyi rol gyi gzugs chen po kha dog bzang po dang kha dog ngan pa rnams la lta} adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati adhimātrāṇi suvarṇadurvarṇāni abhi.sphu.308ka/1180. nang yangs pa|antarviśālaḥ ma.vyu.9342(128kha). nang yan|vi. pratyayitaḥ, āptaḥ — āptaḥ pratyayitastriṣu a.ko.2.8.13; pratyayo viśvāso'sya saṃjātaḥ pratyayitaḥ a.vi.2.8.13. nang rab tu dang ba|pā. adhyātmasamprasādaḥ, dhyānāṅgabhedaḥ — {bsam gtan gnyis pa la yan lag bzhi ste/} {nang rab tu dang ba dang dga' ba dang bde ba dang sems rtse gcig pa nyid do//} dvitīye dhyāne catvāryaṅgāni—adhyātmasamprasādaḥ, prītiḥ, sukham, cittaikāgratā ca abhi.bhā.69ka/1140. nang rig|= {nang rig pa/} nang rig pa|= {nang gi rig pa} pā. adhyātmavidyā, vidyāsthānabhedaḥ — {rig pa'i gnas ni rnam pa lnga ste/} {nang rig pa dang gso ba rig pa dang gtan tshigs rig pa dang sgra rig pa dang bzo'i las kyi gnas rig pa'o//} pañcavidhaṃ vidyāsthānam \n adhyātmavidyā, hetuvidyā, śabdavidyā, cikitsāvidyā, śilpakarmasthānavidyā ca sū. vyā.176ka/70; {rig pa'i gnas lnga po dag yin te/} {nang gi rig pa dang gtan tshigs kyi rig pa dang sgra'i rig pa dang nad gso ba'i rig pa dang bzo dang las kyi gnas kyi rig pa'o//} pañcavidyāsthānāni bhavanti \n adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca bo.bhū.52ka/68. nang rim|abhyantarapaṭṭikā ma.vyu.4362(68kha); mi. ko.11ka \n nang rol na yod pa|vi. abhyantaram — {nang gi gter zhes bya ba ni/} {them pa'i nang rol na yod pa'i gter yin no//} antarnidhirdehalyā abhyantaranidhiḥ vi.va.198kha/1.72. nang la yod pa|vi. adhyātmagatam — {'khrul pa'i rgyu 'di ni nang la yod pa} ({yin} ) {la} etaccādhyātmagataṃ vibhramakāraṇam nyā.ṭī.42kha/55. nang sems can gyi 'jig rten|adhyātmasattvalokaḥ mi.ko.135ka \n nang gsal|kṣaumam, dukūlam — kṣaumaṃ dukūlaṃ syād a.ko.2.6.113; kṣumayā atasīviśeṣeṇa nirmitaṃ kṣaumam a.vi.2.6.113. nang gses kyi dbye ba|avāntarabhedaḥ —{nang gses kyi dbye ba la brten pa'i phyir rnam pa gsum rtsa ba nyid du brjod do//} arthā(avā)ntarabhedāśrayaṇāt tu trividhā mūlatvenoktā ta.pa.285kha/1035. nangs|= {nangs pa/} nangs pa|dra.— {gyad yul las 'das te me ne ya'i yul gyi grong rdal rjes su dpag pa zhes bya ba nas dpag tshad drug tu byang chub sems dpa' phyin pa dang nam nangs par gyur to//} atikramya mallān maineyānāmanuvai(mai)neye nigame ṣaṭsu yojaneṣu \n tatra bodhisattvasya rātriprabhāto'bhūt la.vi.111kha/163; {nam ma nangs pa nyid la'o//} {'dir ni skya rengs tha ma ma shar ba nyid de yin no//} aprabhātatve \n antyāruṇasyaitadatrānudgatatvam vi.sū.47ka/59; dra. {nang pa/} nad|1. rogaḥ — {longs spyod nad dang dga' dang rmongs//} bhogo rogo modo mohaḥ kā.ā.337kha/3.84; {rlung gnas nad kyi brtag pa zhes bya ba} vāyusthānarogaparijñānanāma ka.ta.2407; {rkang nad} pādarogaḥ ta.pa.161ka/43; {nad kyi gzhir gyur} rogabhūtasya jā.mā.181kha/211; vyādhiḥ — {nad gso ba'i rig pa} vyādhicikitsāvidyā bo.bhū.52ka/68; {mtha' med nad dang gdung ba ste/} /{kye ma skyes bu'i yongs 'dzin no//} aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ \n\n a.ka.92kha/9.73; {gzugs ma yin pa la ni nad med pa'i rgyu ste/} {nyon mongs pa'i nad rab tu zhi bar byed pa'i phyir ro//} arūpe ārogyahetuḥ kleśavyādhipraśamanāt sū.vyā.179kha/74; āmayaḥ — {rgyal sras de las bdud rtsi ni/} /{rtogs nas nad dang bral ba khyod//} adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam \n a.ka.212ka/24.49; gadaḥ — {rlung nad kyis nyen} vātagadārditaḥ a.ka.349kha/46.30; ruk — {de yi mgo yi nad kyis ni//} tasyāḥ śirorujām a.ka.267ka/32. 24; jvaraḥ — {'jigs chen nad kyis thebs gyur pa//} mahātrāsajvaragrastaḥ bo.a.5kha/2.45; doṣaḥ — {de la gtsug lag tha dad med/} /{nad kyis phye ba tha dad do//} na tu śāstrasya bhedo'sti doṣabhedāttu bhidyate \n\n la.a.136kha/83; ābādhaḥ — {lus la lus kyi nad rnam pa mang po 'di lta ste/} {'bras dang phol mig dang} kāye bahavaḥ kāyikā ābādhāḥ \n tadyathā gaṇḍaḥ piṭakaḥ śrā.bhū.30kha/77; {gso ba'i bstan bcos ni rnam pa bzhis 'jug ste/} {nad la mkhas pa ston pa'i rnam pa dang nad ci las byung ba la mkhas pa ston pa'i rnam pa dang} cikitsāśāstrañcaturākāraṃ pravartate \n ābādhakauśalaparidīpanākāram, ābādhasamutthānakauśalaparidīpanākāram bo.bhū.52kha/68; ārtiḥ — {bcom ldan ji slad} …/{srid pa'i nad kyi sman pa khyod/} /{nad pa rnams la lhag par byams//} bhagavan…bhavārtibhiṣajaḥ kasmādrogiṇo'pyadhikaṃ priyāḥ \n\n a.ka.204kha/85.3; pīḍā—{klad pa'i nad} mastakapīḍā bo.pa.53ka/14; vedanā — {nad drag po} tīvravedanā jā.mā.210ka/245; śūlam — {mgo nad} śiraḥśūlam a.ka.267kha/32.26; ātaṅkaḥ śrī. ko.165ka; yakṣmā — {nad rnams mang po tshogs pa 'am/} /{nad kyi nang na gang zhig yin//} anekarogasaṅghātaḥ katamo vā'si yakṣmaṇām \n\n jā.mā.144kha/167 2. = {nad nyid} asvāsthyam — {khyim na gnas pa nad bzhin yongs spangs nas/} /{nags tshal gnas shig rab tu brgyan par gyur//} gārhasthyamasvāsthyamivāvadhūya kaṃcidvanaprasthamalaṃcakāra \n\n jā.mā.3kha/2; māndyam—{lus gang bkres dang skom sogs nad/} /{gso ba'i cho ga byed 'dod pas//} yo māndyakṣutpipāsādipratīkāracikīrṣayā \n bo.a.28ka/8.122. nad kyi rkyen rtsi|= {sman/} nad kyi bskal pa bar ma|rogāntarakalpaḥ, kalpabhedaḥ — {nad kyi bskal pa bar ma la/} /{de ni rtsi mchog dam par 'gyur//} rogāntarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ \n śi.sa.175ka/173; ma.vyu.8283(115ka). nad kyi brtag pa|rogaparijñānam — {rlung gnas nad kyi brtag pa} vāyusthānarogaparijñānam ka.ta.2407. nad kyi gzhi|nidānam—{sems can de dag gi nad kyi gzhi dang gnas dang snga nas gzhi yod pa rtogs nas} teṣāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṣya a.śa.88ka/78; ābādhasamutthānam — {nad la mkhas pa yin/} {nad kyi gzhi la mkhas pa yin} ābādhakuśalo bhavati, ābādhasamutthānakuśalaḥ abhi.sphu.151kha/874. nad kyi gzhi la mkhas pa|• vi. ābādhasamutthānakuśalaḥ — {yan lag bzhi dang ldan pa'i sman pa}…{nad la mkhas pa yin/} {nad kyi gzhi la mkhas pa yin} caturbhiraṅgaiḥ samanvāgato bhiṣak…ābādhakuśalo bhavati, ābādhasamutthānakuśalaḥ abhi.sphu.151kha/874; dra. {nad ci las byung ba la mkhas pa ston pa'i rnam pa/} nad kyi gzhir gyur|= {nad kyi gzhir gyur pa/} nad kyi gzhir gyur pa|vi. rogabhūtaḥ — {nad kyi gzhir gyur chud za ba'i/} /{'di ltar lus 'di gcig pu'i phyir/} /{sems can rnams la snying mi brtse/} /{kyi hud gti mug 'di ci rung //} dehasyaikasya nāmārthe rogabhūtasya nāśinaḥ \n idaṃ sattveṣu nairghṛṇyaṃ dhigaho bata mūḍhatām \n\n jā.mā.181kha/211. nad kyi gsos sman|glānapratyayabhaiṣajyam — {chos gos dang bsod snyoms dang mal cha dang stan dang nad kyi gsos sman dang yo byad} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ śrā.bhū.5ka/8; dra. {na ba'i gsos sman/} nad kyis rgas pa|vi. glānaḥ mi.ko.51kha \n nad kyis btab|= {nad kyis btab pa/} nad kyis btab pa|• kri. ābādhako bhavati—{nad kyis btab pa dang sdug bsngal ba dang nad tshabs che ba dang} ābādhako bhavati, (duḥkhitaḥ,) bāḍhaglānaḥ śrā.bhū.59ka/145; \n\n• vi. ābādhikaḥ — {skyes pa'am bud med gang yang rung ba zhig nad kyis btab pa ste/} {sdug bsngal zhing nad tshabs che ba'am shi zhing 'chi ba'i dus las 'das par thos kyang rung} puruṣamvā striyamvā ābādhikaṃ śṛṇoṣi, duḥkhitam, bāḍhaglānam, mṛtamvā kālagatam śrā.bhū.151kha/411; vyādhigrastaḥ — {nad kyis btab pa'i nad pas} vyādhigrastenaivātureṇa śrā.bhū.166ka/442; vyādhiparipīḍitaḥ — {nad kyis btab pa rnams la ni sman par gyur pa'o//} vyādhiparipīḍitānāṃ vaidyabhūtaḥ kā.vyū.220kha/282; vyādhiparigataḥ — {nad sna tshogs kyis btab pa} nānāvyādhiparigataḥ ma.vyu.7155(102ka); rogaspṛṣṭaḥ — {nad kyis btab pa rnams ni nad dang bral bar gyur} rogaspṛṣṭā vigatarogā bhavanti sma ma.vyu.6308(89kha); vyādhyāturaḥ — {nad kyis btab pa'i nad pa'i mi mthong nas/}…/{mi de ngas ni nad dang bral bar byas//} vyādhyāturaṃ ca naramīkṣya…nirvyādhitaḥ sa ca kṛto me rā.pa.238ka/134; \n\n• bhū.kā.kṛ. glānyaṃ patitaḥ — {phyis re zhig na nad kyis btab pa dang} yāvadapareṇa samayena glānyaṃ patitaḥ a.śa.230ka/212; dra.— {mtshan mo ma zhu'i nad kyis btab/} /{gdung ba chen po'i cho nge bton//} rātrau visūcikākrāntaścukrośa vipulavyathaḥ \n\n a.ka.185kha/21.14. nad kyis btab par gyur|= {nad kyis btab par gyur pa/} nad kyis btab par gyur pa|vi. rogeṇa vikalībhūtaḥ — {mi thams cad la nad chen pos btab par gyur nas 'chi ba na} sarve…manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca bo.pa.67kha/34. nad kyis thebs|= {nad kyis thebs pa/} nad kyis thebs pa|• kri. rogeṇa bādhyate — {ston gyi dus kyi tshe dge slong dag skya rbab ser po'i nad kyis thebs te lus rid cing lus nyam chung bar gyur to//} śaratkālasamaye bhikṣavo rogeṇa bādhyante pītapāṇḍukāḥ kṛśaśarīrā durbalāṅgāḥ a.śa.87ka/78; \n\n• vi. vyādhitaḥ — {dper na mi nad kyis thebs pa la la zhig la sman pa chen po la la zhig gis de la yod pa'i nad zhi bar bya ba'i phyir} tadyathā kiñcidvyādhitaṃ puruṣaṃ kaścinmahāvaidyastasya pratyupasthitasya vyādheḥ praśamāya bo.bhū.149ka/192; {nad kyis thebs pa'i mi zhig mthong //} apaśyad vyādhitaṃ naram a.ka.214kha/24.78; {sems can nad kyis thebs pa rnams kyi nad g}.{yog byed do//} vyādhitān sattvān paricarati bo.bhū.78ka/100; \n\n• bhū.kā.kṛ. glānaḥ saṃvṛttaḥ — {rgyal po kun dga' bo nad kyis thebs} ānando rājā glānaḥ saṃvṛttaḥ vi.va.198ka/1.71. nad kyis thebs par gyur pa|bhū.kā.kṛ. vyādhinā''krāntaḥ — {'di brjod ma g+ha dus kyi mtshams/} /{thob cing nad kyis thebs par gyur//} ityuktvā vyādhinākrāntaḥ prāptakālāvadhirmaghaḥ \n a.ka.63ka/6.119; jvaragrastaḥ — {'jigs chen nad kyis thebs gyur pa//} mahātrāsajvaragrastaḥ bo.a.5kha/2.45. nad kyis gzir|= {nad kyis gzir ba/} nad kyis gzir ba|vi. rogapīḍitaḥ — {tshul khrims 'khyal cing nad kyis gzir//} duḥśīlā rogapīḍitāḥ jñā.si. 37ka/94; āturaḥ — {lam du phan pa'i zas bral bas/} /{nad kyis gzir cing 'dug pa mthong //} dadarśa pathyavirahātpathi sīdantamāturam \n\n a.ka.47kha/58.5. nad kyis yongs su gzir ba|vi. vyādhiparipīḍitaḥ — {sems can rnams}…{nad kyis yongs su gzir ba mthong nas} sattvān vyādhiparipīḍitān dṛṣṭvā a.śa.88kha/79; dra. {nad kyis gzir ba/} nad kyis rid pa|vi. glāsnuḥ mi.ko.51kha \n nad khong skem|kṣayavyādhiḥ, rogaviśeṣaḥ ma.vyu.9502 (130kha); mi.ko.52ka \n nad khong skems|= {nad khong skem/} nad 'go ba|ītiḥ — {sangs rgyas kyi mthus long ba rnams kyis ni mig thob bo//}…{nad 'go ba rnams ni zhi bar gyur to//} buddhānubhāvena andhāścakṣūṃṣi pratilabhante…ītayaḥ śāmyanti sū.vyā.153kha/38; sañcāravyādhiḥ ma.vyu.9526; upasargaḥ — {nad 'go ba med pa} anupasargaḥ lo.ko.1342. nad 'go ba ma mchis pa|anupasargaḥ lo.ko.1342. nad 'go ba med pa|anupasargaḥ lo.ko.1342. nad can|= {nad pa} rogī — {gzhan yang nad can nad med mthong //} rogiṇo'pyarujaścānye dṛṣṭāḥ a.ka.74kha/62.8; āmayāvī — āmayāvī vikṛto vyādhito'paṭuḥ \n āturo'bhyamito'bhyāntaḥ a.ko.2.6.58; āmayo'syāstīti āmayāvī a.vi.2.6.58; dra. {nad bu can/} nad ci las byung ba la mkhas pa ston pa'i rnam pa|pā. ābādhasamutthānakauśalaparidīpanākāraḥ — {gso ba'i bstan bcos ni rnam pa bzhis 'jug ste/} {nad la mkhas pa ston pa'i rnam pa dang nad ci las byung ba la mkhas pa ston pa'i rnam pa dang} cikitsāśāstrañcaturākāraṃ pravartate \n ābādhakauśalaparidīpanākāram, ābādhasamutthānakauśalaparidīpanākāram bo.bhū.52kha/68; dra. {nad kyi gzhi la mkhas pa/} nad gcong med|= {nad med} anāmayam, ārogyam — anāmayaṃ syādārogyam a.ko.2.6.50; āmayasya vyādherabhāvo'nāmayam a.vi.2.6.50. nad chen|1. = {nad chen po} mahāvyādhiḥ — {nad chen pos bzung ba rnams} mahāvyādhigrastān bo.pa.141ka/122; mahārogaḥ — {de'i tshe}…{mi thams cad la nad chen pos btab par gyur nas 'chi ba na} tasmin samaye sarve…manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca bo.pa. 67kha/34 2. = {nad pa chen po} mahāturaḥ, mahāvyādhigrastaḥ —{cho ga shin tu 'jam po yis/} /{nad chen dpag med gso bar mdzad//} madhureṇopacāreṇa cikitsati mahāturān bo.a.21ka/7.24; {nad pa chen po ni yun ring po'i nad pa ste/} {'dod chags la sogs pa'i nad chen pos bzung ba rnams so//} mahāturān dīrgharogiṇo rāgādimahāvyādhigrastān bo.pa.141ka/122. nad chen po|= {nad chen/} nad 'chos pa|= {gso rig} rukpratikriyā, cikitsā mi. ko.51ka \n nad 'joms|1. = {sman pa} rogahārī, vaidyaḥ — rogahāryagadaṃkāro bhiṣagvaidyau cikitsake a.ko.2.6.57; rogaṃ haratīti rogahārī a.vi.2.6.57 2. = {dong kha'i shing} vyādhighātaḥ, suvarṇakaḥ — āragvadhe rājavṛkṣaśamyā(pā)kacaturaṅgulāḥ \n\n ārevatavyādhighātakṛtamālasuvarṇakāḥ \n a.ko.2.4.23; vyādhiṃ hantīti vyādhighātaḥ a.vi.2.4.23 3. = {ba sha ka} siṃhī, vāsakaḥ mi. ko.57kha \n nad 'joms pa|= {nad 'joms/} nad btab|= {nad kyis btab pa/} nad thams cad rab tu zhi bar byed pa zhes bya ba'i gzungs|nā. sarvarogapraśamanīnāmadhāraṇī, granthaḥ — {'phags pa nad thams cad rab tu zhi bar byed pa zhes bya ba'i gzungs} āryasarvarogapraśamanīnāmadhāraṇī ka.ta.622, 1014. nad thams cad las thar ba|vi. sarvarogaparimuktaḥ — {nad pa nad thams cad las thar ba bzhin du} sarvarogaparimuktā ivāturāḥ a.śa.135ka/125. nad thams cad las thar bar byed pa|vi. sarvarogavimocanakaḥ — {de sman thams cad la mkhas shing nad ldang ba thams cad la mkhas te/} {nad thams cad las thar par byed pa} sa sarvabhaiṣajyakuśalaḥ sarvavyādhyutpattikuśalaḥ sarvarogavimocanakaḥ su.pa.25kha/5. nad thams cad las rab tu thar bar byed pa|sarvavyādhipramocanī, oṣadhiviśeṣaḥ — {gangs kyi ri'i rgyal po la sman sna bzhi yod de/}…{gnyis pa nad thams cad las rab tu thar bar byed pa zhes bya ba dang} santi tu himavati parvatarāje catasra oṣadhayaḥ \n…dvitīyā sarvavyādhipramocanī nāma sa.pu.51kha/91. nad thams cad shes pa|vi. sarvavyādhijñaḥ — {de nas sman pa nad thams cad shes pa la la zhig gis mi dmus long de mthong nas} atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt \n sa taṃ jātyandhaṃ puruṣaṃ paśyet sa.pu.51ka/91. nad thams cad gso bar byed pa|nā. sarvavyādhicikitsakaḥ, bodhisattvaḥ — {de bzhin du byang chub sems dpa' bcu drug bya ba la 'di lta ste/} {kun tu mazang po dang} …{nad thams cad gso bar byed pa dang}…{blo bzang po} evaṃ bodhisattvāḥ ṣoḍaśa kāryāḥ \n tadyathā—samantabhadraḥ …sarvavyādhicikitsakaḥ…patidhara(matibhadra)śca ma. mū.119ka/28. nad thams cad gso bar byed ma|nā. sarvavyādhicikitsanī, vidyārājñī—{sgrol ma dang}…{nad thams cad gso bar byed ma dang}…{zla ldan ma dang /} {'di dag dang gzhan yang rig pa'i rgyal mo dag} tārā…sarvavyādhicikitsanī…candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96kha/7. nad mthar byed ma|nā. rogāntikā, vidyārājñī — {sgrol ma dang}…{nad mthar byed ma dang}…{zla ldan ma dang /} {'di dag dang gzhan yang rig pa'i rgyal mo dag} tārā…rogāntikā…candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96kha/7. nad dang 'grogs|rogasaṅgatiḥ — {nad med rnams la kha zas med/} /{dpal ldan rnams ni nad dang 'grogs//} svasthānāmaśanaṃ nāsti śrīmatāṃ rogasaṅgatiḥ \n\n a.ka.205kha/85.17. nad dang bcas pa|vi. saruk lo.ko.1342. nad dang bral|= {nad dang bral ba/} nad dang bral ba|vi. anāmayaḥ — {rgyal sras de las bdud rtsi ni/} /{rtogs nas nad dang bral ba khyod//} adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam \n a.ka.212ka/24.49; nirāmayaḥ — {rtag tu bdag ni nad dang bral//} sadaivāhaṃ nirāmayaḥ a.ka.268kha/99.12; nirvyādhitaḥ — {nad kyis btab pa'i nad pa'i mi mthong nas/}…/{mi de ngas ni nad dang bral bar byas//} vyādhyāturaṃ ca naramīkṣya…nirvyādhitaḥ sa ca kṛto me rā.pa.238ka/134; vigatarogaḥ — {nad kyis btab pa rnams ni nad dang bral bar gyur} rogaspṛṣṭā vigatarogā bhavanti sma ma.vyu.6308 (89kha). nad du mas rnam par bskyed pa|vi. anekavyādhivivardhitaḥ — {nad du mas rnam par bskyed pa sgyu ma'i rang bzhin lta bur} (?) {mthong nas} anekavyādhivivardhitaṃ ca ātmabhāvaṃ saṃpaśyan da.bhū.196ka/19. nad dri|āmagandhi, gandhaviśeṣaḥ mi.ko.15ka \n nad ldang ba thams cad la mkhas pa|vi. sarvavyādhyutpattikuśalaḥ — {sman pa}…{sman thams cad la mkhas pa/} {nad ldang ba thams cad la mkhas pa} vaidyaḥ…sarvabhaiṣajyakuśalaḥ sarvavyādhyutpattikuśalaḥ su.pa.25kha/5. nad ldan|= {nad pa} rogī, rogayuktaḥ — {ring po'i nad ldan ma yin srog song bde//} sukhī gatāsurna tu dīrgharogī a.ka.57ka/59.71. nad sna tshogs kyis btab pa|vi. nānāvyādhiparigataḥ ma.vyu.7155(102ka). nad pa|rogī — {'od zer dkar ldan}…{skye} ({skya} ){bo'i nad pa bzhin} pāṇḍurogīva gauradyutiḥ a.ka.169kha/19.68; vyādhitaḥ — {mi nad pa des sman de dag yun ring por bsten pas/} {de dag la mos shing de dag la dga' bar 'gyur te} sa ca vyādhitapuruṣo dīrghakālapratiniṣevaṇāt teṣāṃ bhaiṣajyānāṃ tadadhimukta eva bhavet tadārāmaḥ bo.bhū.149ka/192; glānaḥ — {sems can nad pa rnams la yang dag pa'i gso ba bya bar spro ba} glānānāṃ ca sattvānāṃ bhūtacikitsāyai utsuko bhavati śi.sa.151ka/146; {thams cad kyis nad pa la blta bar bya'o//} glānamavalokayet sarvaḥ vi.sū.32ka/40; āturaḥ — {nad pa la ni sman pa bzhin/} /{sems can rnams la sgrub par byed//} āture ca yathā vaidyaḥ sattveṣu pratipadyate \n\n sū.a.189ka/87; {nad pa rnams la rtag tu bdag/} /{shin tu phyogs su lhung bar gyur//} ātureṣveva satataṃ pakṣapāto mamābhavat \n\n a.ka.204kha/85.5; rogārtaḥ — {kun tu nad pa thams cad ni/} /{kun nas bdag gis gso bar bya//} sarve sarvatra rogārtāścikitsyāḥ sarvathā mayā \n a.ka.204kha/85.7; ārtaḥ — {bkres pa kha zas nad pa sman rab 'dod pa dang //} bubhukṣito'nnaṃ subheṣajamivārtaḥ da.bhū.172kha/6; ābādhikaḥ — {nad pas sman gzhug pa'i phyir mchan khug bcang bar bya'o//} dhārayedābādhikaḥ kacchapuṭaṃ bhaiṣajyanidhānāya vi.sū.76kha/93; glānīyaḥ — {sman pa ngan g}.{yo can 'ga' zhig gis nad pa 'ga' zhig sman byin nas bsams pa} kuhakenaikatareṇa vaidyena kasmaiścid glānīyauṣadhaṃ dadānena cintitam abhi.sphu.328ka/1224; āmayāvī mi.ko.51kha \n nad pa chen po|= {nad chen/} nad pa sos pa|nirāmayatvam — {sman pa'i ngag ma mnyan na sman dag gis/} /{bcos dgos nad pa sos pa ga la yod//} vaidyopadeśāccalataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam \n\n bo.a.10ka/4.48. nad pa'i rung ba'i khang pa|glānakalpikaśālā — {nad pa'i rung ba'i khang par de bzhin gshegs pa nad pa'i rim gro mdzad pa'o//} glānakalpikaśālāyāṃ tathāgatasya glānamupatiṣṭhataḥ vi.sū.95kha/114. nad spangs nas phyir mi skye ba la mkhas pa|• vi. prahīṇasya cābādhasyāyatyāmanutpādakuśalaḥ — {yan lag bzhi dang ldan pa'i sman pa}… {nad la mkhas pa yin/} {nad kyi gzhi la mkhas pa yin/} {nad spong ba la mkhas pa yin/} {nad spangs nas phyir mi skye ba la mkhas pa yin no//} caturbhiraṅgaiḥ samanvāgato bhiṣak…ābādhakuśalo bhavati, ābādhasamutthānakuśalaḥ, ābādhaprahāṇakuśalaḥ, prahīṇasya cābādhasyāyatyāmanutpādakuśalaḥ abhi.sphu.151kha/874; dra. {nad bsal nas phyis mi 'byung bar bya ba la mkhas pa ston pa'i rnam pa/} nad spong ba la mkhas pa|• vi. ābādhaprahāṇakuśalaḥ — {yan lag bzhi dang ldan pa'i sman pa}…{nad la mkhas pa yin/} {nad kyi gzhi la mkhas pa yin/} {nad spong ba la mkhas pa yin} caturbhiraṅgaiḥ samanvāgato bhiṣak…ābādhakuśalo bhavati, ābādhasamutthānakuśalaḥ, ābādhaprahāṇakuśalaḥ abhi.sphu.151kha/874; {nad byung ba bsal ba la mkhas pa ston pa'i rnam pa/} nad bu can|= {nad pa} glānakaḥ — {mi yi srid pa thob na yang /} /{nad bu can la gzhan dbang dang //} labdhvā vai mānuṣaṃ bhavam \n glānakaḥ paravaśyaśca vi.va.291ka/1. 113; vyādhitaḥ — {de yang nad bu can zhig ste bA rA Na sIr bsod snyoms la song ngo //} sa vyādhito vārāṇasīṃ piṇḍāya praviśati a.śa.123ka/113; vyādhispṛṣṭaḥ — {rga bas nyen cing nad bu can} jarārdita vyādhina (? dhis)pṛṣṭāḥ śi.sa.177kha/175; dra. {nad can/} nad bu med|ārogyam, anāmayam — anāmayaṃ syādārogyam a.ko.2.6.50; arogasya bhāvaḥ ārogyam a.vi.2.6.50. nad byung ba bsal ba la mkhas pa ston pa'i rnam pa|pā. utpannasyābādhasya prahāṇakauśalaparidīpanākāraḥ — {gso ba'i bstan bcos ni rnam pa bzhis 'jug ste/} {nad la mkhas pa ston pa'i rnam pa dang nad ci las byung ba la mkhas pa ston pa'i rnam pa dang nad byung ba bsal ba la mkhas pa ston pa'i rnam pa dang} cikitsāśāstrañcaturākāraṃ pravartate \n ābādhakauśalaparidīpanākāram, ābādhasamutthānakauśalaparidīpanākāram, utpannasyābādhasya prahāṇakauśalaparidīpanākāram bo.bhū. 52kha/68; dra. {nad spangs nas phyir mi skye ba la mkhas pa/} nad bral|= {nad dang bral ba/} nad bral ba|= {nad dang bral ba/} nad ma mchis pa|ārogyam lo.ko.1342. nad mang|= {nad mang ba/} nad mang ba|• vi. vyādhibahulaḥ — {des de'i lus 'di lta bur mi sdug cing nad mang la dri nga bar gyur lags} yenāsya śarīramevaṃ bībhatsavyādhibahulaṃ durgandhaṃ saṃvṛttam a.śa.271ka/248; \n\n•saṃ. bahuglānyatā — {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {tshe thung ba dang nad mang ba'o//} atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṃ ca bahuglānyatāṃ ca da.bhū.190ka/17. nad mi mnga'|= {nad mi mnga' ba/} nad mi mnga' ba|= {sangs rgyas} nirjvaraḥ, buddhasya nāmaparyāyaḥ ma.vyu.75(2kha). nad ming can|= {ru rta} gadākhyam, kuṣṭham mi.ko.57kha \n nad med|•vi. nirāmayaḥ — {sa skyong khyod ni nad med bdag gis bgyi//} ahaṃ mahīpāla nirāmayaṃ tvāṃ karomi a.ka.58ka/59.78; anāmayaḥ — {tshur shog tshur shog gnod med la/} /{nad med gnas ni khyod kyis 'thob//} ehyehi prāpnuhi padaṃ nirapāyamanāmayam \n a.ka.80kha/62.76; arogaḥ — {gang dag chos nyan 'gyur ba rnams/} /{de dag mkhas shing nad med dang //} paṇḍitāścāpyarogāśca dharmaṃ śroṣyanti ye'pi te \n la.vi.172ka/259; nirvyādhiḥ — {'jig rten na nad med pa dang yid gzhungs pa dang ldan zhing} loke nirvyādhirmedhānvitaḥ sa.du.116ka/194; arogī — {des yang dus gzhan gyi tshe na/} {nad med pa dang bde ba dang stobs dang ldan par yang mthong ste} sa punarapareṇa samayena paśyatyarogiṇam, sukhitam, balavantam śrā.bhū.182kha/481; aruk — {gzhan yang nad can nad med mthong //} rogiṇo'pyarujaścānye dṛṣṭāḥ a.ka.74kha/62.8; niruk — {sems can bde zhing nad kyang med par byas//} sattvā kṛtāḥ sukhitā nirujāśca rā.pa.239ka/136; nirātaṅkaḥ — {de la rigs mthun pa'i lha dang mi rnams dga' bar 'gyur ro//} {nad med pa dang tshe ring bar 'gyur ro//} sa nikāyasabhāge devamanuṣyāṇāṃ priyo bhavati, nirātaṅko dīrghāyuṣkaḥ śi.sa.99ka/98; nirjvaraḥ — {nyon mongs med dang nad med dang //} akleśanirjvaram pra.vā.113ka/1.143; svasthaḥ — {nad med rnams la kha zas med/} /{dpal ldan rnams ni nad dang 'grogs//} svasthānāmaśanaṃ nāsti śrīmatāṃ rogasaṅgatiḥ \n\n a.ka.205kha/85.17; ullāghaḥ śrī.ko.174kha; \n\n• saṃ. 1. = {nad med nyid} ārogyam — {lus nad med pa thob pa'i phyir} ārogyalābhād dehasya pra.a.65kha/74; {gzugs ma yin pa la ni nad med pa'i rgyu ste/} {nyon mongs pa'i nad rab tu zhi bar byed pa'i phyir ro//} arūpe ārogyahetuḥ, kleśavyādhipraśamanāt sū.vyā.179kha/74; {mya ngan las 'das pa nad med pa 'thob par byed pa'i phyir ro//} nirvāṇārogyasamprāpakatvāt abhi.sphu.235ka/1026; arogatā—{nad med tshe ring nor dang rigs dang gzugs rnams ni/} /{rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i//} arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā \n jā.mā.166ka/192 2. = {a ru ra} avyathā, harītakī — abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā \n harītakī haimavatī recakī śreyasī śivā \n\n a.ko.2.4.59; na vyathayati rogaharatvād avyathā \n vyatha bhayasaṃcalanayoḥ a.vi.2.4.59 3. nirjvaraḥ, dharmaparyāyaḥ ma.vyu.1293(27kha). nad med pa|= {nad med/} nad med pa lta bur gyur pa|vi. ārogyabhūtaḥ — {'di ni de ltar rab tu dang bar gyur pa'i sgrub pa yin pa'i phyir ro//} {yang na nad med pa lta bur gyur pa yin pa'i phyir ro//} evaṃ prasannasyaiṣā pratipattiriti; ārogyabhūtatvādvā abhi.bhā.41ka/1026. nad med pa thob pa|ārogyalābhaḥ — {des na lus nad med pa thob pa'i phyir slar 'tsho bar 'gyur te} tata ārogyalābhād dehasya punarujjīvanaṃ bhavet pra.a.65kha/74. nad med mig can|vi. svasthekṣaṇaḥ — {rab rib can dang lhan cig tu/} /{nad med mig can su zhig 'gran//} ko hi taimirikaiḥ spardhāṃ kuryāt svasthekṣaṇe nare \n\n ta.sa.129kha/1108. nad tshabs che ba|vi. bāḍhaglānaḥ — {skyes pa'am bud med gang yang rung ba zhig nad kyis btab pa ste/} {sdug bsngal zhing nad tshabs che ba'am shi zhing 'chi ba'i dus las 'das par thos kyang rung} puruṣamvā striyamvā ābādhikaṃ śṛṇoṣi, duḥkhitam, bāḍhaglānam, mṛtamvā kālagatam śrā.bhū.151kha/411; dra. {nad tshabs po che/} nad tshabs chen|= {nad tshabs che ba/} nad tshabs po che|mahāvyādhiḥ — {chu klung zlog byed kyi nang du nya bo che ro hi ta zhes bya ba skyes pa de ni/} {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ bālukāyāṃ mahān rohitamatsyaḥ prādurbhūtaḥ a.śa.88kha/79; dra. {nad tshabs che ba/} nad zad byed|kṣayavyādhiḥ, kṣayarogaḥ mi.ko.52ka \n nad gzer ba|mahallakaḥ ma.vyu.4097. nad la mkhas|= {nad la mkhas pa/} nad la mkhas pa|• vi. ābādhakuśalaḥ — {yan lag bzhi dang ldan pa'i sman pa}…{nad la mkhas pa yin} caturbhiraṅgaiḥ samanvāgato bhiṣak…ābādhakuśalo bhavati abhi.sphu.151kha/874; \n\n• saṃ. ābādhakauśalam — {nad la mkhas pa ston pa'i rnam pa} ābādhakauśalaparidīpanākāram bo.bhū.52kha/68. nad la mkhas pa ston pa'i rnam pa|pā. ābādhakauśalaparidīpanākāraḥ — {gso ba'i bstan bcos ni rnam pa bzhis 'jug ste/} {nad la mkhas pa ston pa'i rnam pa dang nad ci las byung ba la mkhas pa ston pa'i rnam pa dang} cikitsāśāstrañcaturākāraṃ pravartate \n ābādhakauśalaparidīpanākāram, ābādhasamutthānakauśalaparidīpanākāram bo.bhū.52kha/68; dra. {nad la mkhas pa/} nad la 'tshe|= {bska ba} tuvaraḥ, kaṣāyaḥ mi.ko.15ka \n nad las grol bar mdzad pa|kri. rogamuktān karoti — {gso bar mdzad pa ni nad las grol bar mdzad pa'o//} cikitsati rogamuktān karoti bo.pa.141ka/122. nad las grol ma thag pa|vi. ullāghaḥ mi.ko.62kha \n nad las thar gyur cig|kri. muñcatu vyādhitaḥ — {de kun myur du nad las thar gyur cig//} te sarvi(rve) mucyantu ca vyādhito laghu su.pra.10ka/19. nad las thar ba|vi. vyādhimokṣaṇaḥ — {rdo rje rgyal po sprin chen po/} /{nad las thar bar bsgom par bya//} vajrarājaṃ mahāmeghaṃ bhāvayed vyādhimokṣaṇam \n\n gu.sa. 130ka/87; dra. {nad las thar bar byed pa/} nad las thar bar byed pa|vi. rogavimocanakaḥ — {nad thams cad las thar par byed pa} sarvarogavimocanakaḥ su.pa.25kha/5; dra. {nad las thar mdzad pa/} nad las thar mdzad pa|vyādhipramocakaḥ — {nad rnams kun las thar mdzad pa/} /{sman pa'i rgyal po yang dag byung //} vaidyarāṭ tvaṃ samutpannaḥ sarvavyādhipramocakaḥ \n\n la.vi.172ka/259; dra. {nad las thar bar byed pa/} nad las yongs su thar bar mdzad pa|vi. vyādhiparimocanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{nad las yongs su thar bar mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya…vyādhiparimocanakarāya kā.vyū.205kha/263. nad sel|1. = {sman} agadaḥ —bheṣajauṣadhabhaiṣajyānyagado jāyurityapi \n\n a.ko.2.6.50; avidyamāno gado'nena iti agadaḥ a.vi.2.6.50 2. = {sman pa} agadaṃkāraḥ — rogahāryagadaṃkāro bhiṣagvaidyau cikitsake \n a.ko.2.6.57; agadamarogaṃ karoti prāṇinamiti agadaṃkāraḥ a.vi.2.6.57. nad sos pa|bhū.kā.kṛ. glānyādvyutthitaḥ — {gang gi tshe nad sos pa de'i tshe des sangs rgyas la sogs pa dge slong gi dge 'dun chus mi brel bar byas te} yadā tasmād glānyādvyutthitaḥ, tadā tena buddhapramukho bhikṣusaṅghaḥ pānīyenālpotsukaḥ kṛtaḥ a.śa.230kha/212. nad gso ba|1. vyādhicikitsā — {nad gso ba'i rig pa} vyādhicikitsāvidyā bo.bhū.52ka/68 2. vyādhicikitsakaḥ lo.ko.1343. nad gso ba'i rig pa|pā. vyādhicikitsāvidyā, vidyāsthānabhedaḥ — {rig pa'i gnas lnga po dag yin te/} {nang gi rig pa dang gtan tshigs kyi rig pa dang sgra'i rig pa dang nad gso ba'i rig pa dang bzo dang las kyi gnas kyi rig pa'o//} pañca vidyāsthānāni bhavanti \n adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca bo.bhū.52ka/68. nad gsor mi rung ba|dīrghaglānyam lo.ko.1343. nad bsal nas phyis mi 'byung bar bya ba la mkhas pa ston pa'i rnam pa|pā. prahāṇasya cābādhasyāyatyāmanutpādakauśalaparidīpanākāraḥ — {gso ba'i bstan bcos ni rnam pa bzhis 'jug ste/} {nad la mkhas pa ston pa'i rnam pa dang nad ci las byung ba la mkhas pa ston pa'i rnam pa dang nad byung ba bsal ba la mkhas pa ston pa'i rnam pa dang nad bsal nas phyis mi 'byung bar bya ba la mkhas pa ston pa'i rnam pa'o//} cikitsāśāstrañcaturākāraṃ pravartate \n ābādhakauśalaparidīpanākāram, ābādhasamutthānakauśalaparidīpanākāram, utpannasyābādhasya prahāṇakauśalaparidīpanākāram, prahīṇasya cābādhasyāyatyāmanutpādakauśalaparidīpanākāram bo.bhū.52kha/68; dra. {nad spangs nas phyir mi skye ba la mkhas pa/} nan|= {nan tan/} {nan gyis} balāt, prayatnāt — {snying rje sdug bsngal mang gyur pa/} /{ci phyir nan gyis skyed ce na//} kṛpayā bahu duḥkhaṃ cetkasmādutpadyate balāt \n bo.a.27kha/8.104; balātkāreṇa — {de nas mi de dag gis nan gyis mi dbul po de ku co 'don bzhin du khrid pa dang} atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ sa.pu.41ka/72; haṭhena — {gzhan dag la yang nan gyis chos ston} haṭhena ca pareṣāṃ dharmaṃ deśayati bo.bhū.167kha/221; haṭhāt — {'bras bu ni rgyu'i gzhan gyi dbang yin pas rgyu de nus pa yin na nan gyis skyed par byed do//} kāraṇaparatantraṃ hi kāryaṃ tatsamarthaṃ kāraṇaṃ haṭhādeva janayati pra.a.49kha/56; prayatnāt — {nan gyis slar bzlog te} prayatnādvinivartya jā.mā.52ka/61; prasabham — g.{yul ngor dngar tshe nan gyis gzhom par 'dod pa yang //} raṇaśirasi prasabhaṃ nihantumugrāḥ bo.a.9kha/4.37; ma.vyu.6858(98ka); prasahya—{gzhan gyi chung ma la nan gyis byas pa dang mi dbang ba'i bu mo la byas pa yang de bzhin no//} evaṃ prasahyānītāsvapi parastrīṣu, (a)labdhāsu ca kanyāsu śi.sa.48ka/45. nan khugs|nā. veṣṭhilaḥ, gṛhapatiḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na grong khyer dge ba'i pha rol tu phyin pa zhes bya ba yod de/} {de na khyim bdag nan khugs zhes bya ba de bzhin gshegs pa'i mchod rten tsan dan gyi khri 'phang can la mchod pa byed pa zhig 'dug gis} gaccha kulaputra, ihaiva dakṣiṇāpathe śubhapāraṅgamaṃ nāma nagaram \n tatra veṣṭhilo nāma gṛhapatiścandanapīṭhaṃ tathāgatacaityaṃ pūjayati ga.vyū.65kha/156. nan tan|• saṃ. 1. prayatnaḥ — {shAkya gzhon nu thams cad kyis nan tan gyi mchog gis bsgrims kyang gzhu de bdung bar yang ma nus na dgang bar lta smos kyang ci dgos te ma nus so//} sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum la.vi.79kha/107; yatnaḥ — {tshul khrims don du gnyer bas kyang ting nge 'dzin la nan tan du bya'o//} śīlārthinā'pi samādhau yatnaḥ kāryaḥ bo.pa. 95ka/60; śramaḥ — {de dag ni nan tan du ma sbyangs pa'i byis pa so so'i skye bo dag ste} te hi akṛtaśramā bālapṛthagjanāḥ bo.pa.108kha/78; vyavasāyaḥ lo.ko.1343; udyamaḥ ma.vyu.1817(39ka); yogaḥ — {rnal 'byor can gyis dge ba'i bshes gnyen gyi skye bo la bsten pa'i nan tan brtsam par bya'o//} yoginā kalyāṇamitrajina(? jana)yoge yogaḥ prārabdhavyaḥ la.a.73ka/21 2. pratipat — {nan tan dang spong ba shes pas bsam pa rnam par dag pa mnyam pa nyid dang} pratipatprahāṇajñānaviśuddhyāśayasamatayā ca da.bhū.212ka/27; pratipattiḥ — {rab tu byung nas kyang nan tan gyis bsgrub par bya'o//} pravrajitvā(? jya) ca pratipattyā sampādayeyam śrā. bhū.5ka/9; {nan tan snying por byed pa} pratipattisāratā śi.sa.107kha/106; \n\n• pā. anuṣṭhānam, kṛtyānuṣṭhānajñānam — {rang lha'i sa bon phyag mtshan ni/} /{so sor rtog par brjod par bya/} /{thams cad gcig gyur nan tan nyid/} /{rdzogs pa chos dbyings dag pa ste//} bījaiścihnaiḥ svadevasya pratyavekṣaṇamucyate \n sarvairekamanuṣṭhānaṃ niṣpattiḥ śuddhidharmatā \n\n he.ta.9ka/26; = {bya ba nan tan ye shes} kṛtyānuṣṭhānajñānam gu.si.14ka/30. nan tan du|prayatnena — {de bas bzod la nan tan du/} /{sna tshogs tshul du bsgom par bya//} tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ \n\n bo.a.14kha/6.2; prayatnataḥ — {rnal 'byor gyis ni nan tan du/} /{dus mtshams gsum dang sdom pa gsum byas//} (?) triśaraṇaṃ trisandhyāsu yogī kuryātprayatnataḥ \n\n la.a.188kha/160. nan tan sgrub pa|pratipattiḥ — {bsod nams gzhi las 'bar ba'i yon tan rnams/} /{nan tan sgrub pa'i byin gyis dga' bar gyur//} guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā \n jā.mā.128kha/149. nan tan che ba'i yon tan dang ldan pa|vi. pratipattiguṇasauṣṭhavaḥ — {de bsod nams dang ldan zhing}…{nan tan che ba'i yon tan dang ldan pa} sa kṛtapuṇyatvāt…pratipattiguṇasauṣṭhavācca jā.mā.128kha/149. nan tan snying por byed pa|pratipattisāraḥ ma.vyu.1810 (39ka); pratipattisāratā — {chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{nan tan snying por byed pa dang} katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā…pratipattisāratā śi.sa.107kha/106. nan tan dang spong ba shes pas bsam pa rnam par dag pa mnyam pa nyid|pā. pratipatprahāṇajñānaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//} {bcu gang zhe na/} {'di lta ste/} {'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dang}…{nan tan dang spong ba shes pas bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśuddhisamatābhiravatarati \n katamābhirdaśabhiḥ ? yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca…pratipatprahāṇajñānaviśuddhyāśayasamatayā ca da.bhū.212ka/27. nan tan du grub pa|anuṣṭhānam — {bya ba nan tan du grub pa'i ye shes} kṛtyānuṣṭhānajñānam ma.vyu.114(3ka); dra. {nan tan/} {nan tan byed pa/} nan tan du bya|• kri. 1. yateta — {snying rje mdun du gzhag nas su/} /{dge ba spel la nan tan bya//} karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye \n\n śi.sa.152ka/147; anutiṣṭhet — {de'i tshig yi ger bri ba'i dam bzhag la nan tan bya'o//} yatrābhilikhitatā sampatti (patrābhilekhanasamvitti) masyānutiṣṭhet vi.sū.27ka/33 2. pratipatsyate — {'khor ba zad par bya ba'i phyir nan tan du bya'o//} saṃsārakṣayāya pratipatsyāmahe pra.pa.75kha/95 3. prayatyate ma.vyu.7639(109ka); \n\n• kṛ. anuṣṭheyam — {de phyir de yi ye shes ni/} /{nan tan bya rtogs} ({gtogs} ) {rnam dpyad bya'i//} tasmādanuṣṭheyagataṃ jñānamasya vicāryatām \n pra.a.45kha/52; \n\n• saṃ. pratipattiḥ — {chos dang gnyer ba'i chos la nan tan du bya bas sangs rgyas kyi chos khong du chud par bya'i/} {tshig gi lam yongs su dag pa 'ba' zhig gis ma yin no//} dharmānudharmapratipattyā ime buddhadharmā anugantavyāḥ, na kevalaṃ vākkarma(patha)pariśuddhyā da.bhū.198ka/20; anupratipattiḥ — {dkon mchog dag gi rtsig pa dang ka ba dang sgo glegs kyi ser ka dag byug pa'i phyir de la nan tan bya'o//} bhittistambhakavāṭasuṣireṣu ratneṣu lepanamityanupratipattiḥ vi.sū.96kha/116. nan tan du bya ba|= {nan tan du bya/} nan tan du bya ba'i spyod pa yongs su rdzogs par byed pa|vi. prāyogikacaryāparipūraṇī — {kye rgyal ba'i sras byang chub sems dpa'i sa 'di ni nan tan du bya ba'i spyod pa yongs su rdzogs par byed pa} iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca da.bhū.231ka/37. nan tan du byas pa|• bhū.kā.kṛ. anuṣṭhitaḥ ma.vyu.2420(46kha); \n\n• vi. pratipadyamānaḥ — {de nas tshong dpon gyi bu nor bzangs kyis srin po'i dbang po mig bzangs kyis ji skad du gtams pa de ltar nan tan du byas pa dang} atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamānaḥ ga.vyū.260ka/342. nan tan du byed|= {nan tan byed pa/} nan tan du byed pa|= {nan tan byed pa/} nan tan bya|= {nan tan du bya/} nan tan byed pa|• kri. pratipadyate — {lhag pa'i bsam pa brtan pas nan tan du byed pa 'di lta bus dge ba'i bshes gnyen gyi gdams ngag la nan tan du byed pa} īdṛśyā dṛḍhādhyāśayapratipattyā kalyāṇamitrānuśāsanīṣu pratipadyante ga.vyū.308kha/395; \n\n• saṃ. pratipattiḥ — {mi'i 'jig rten na chos dang gnyer ba'i chos la nan tan byed pa yang shin tu dkon na} manuṣyaloke durlabhā dharmānudharmapratipattiḥ ga.vyū.381kha/90; {ji skad du thos pa'i chos la nan tan du byed pa'i sems dang ldan pa yin te} yathāśrutadharmapratipatticittaśca bhavati da.bhū.207kha/25; anuṣṭhānam — {nan tan byed pa yod ma yin/} /{zhes ni kha cig rab tu brjod//} nāstyanuṣṭhānamiti kecit pracakṣate pra.a.44ka/50; \n\n• vi. yatnavān lo. ko.1343. nan tan mi byed pa|• kri. na pratipadyate lo.ko.1343; \n\n•saṃ. ananuṣṭhānam — {byang chub sems dpa'i bya ba la nan tan mi byed pa la 'dzem pa gang yin pa de ni gnas dang po'o//} bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā \n idaṃ prathamamadhiṣṭhānam bo.bhū.133ka/171. nan tan yid|vi. yuktamānasaḥ — {ma chags gyur cing nan tan yid kyis 'chad//} asaṅgaprāpto vadi yuktamānasaḥ sa.pu.38kha/70. nan tar|= {shin tu} gāḍham, atiśayaḥ — athātiśayaḥ…gāḍhanirbharam \n\n a.ko.1.1.68; gāhate gāḍham a.vi.1. 1.68. nan tur|1. avaṣṭambhaḥ — {de lta bas na 'di ni nan tur las byung ba'i thabs zhes bya'o//} tasmādayamavaṣṭambhaja upāya ityucyate bo.bhū.143ka/183; {nan thur} ({nan tur} ){las byung ba} avaṣṭambhajaḥ bo.bhū.140ka/180 2. daṇḍanītiḥ —{chags dang zhe sdang med pa'i nan tur gyis/} /{'bangs rnams skyongs la} rāgadveṣonmuktayā daṇḍanītyā rakṣa˜llokān jā.mā.139ka/161; dra.—{phan gdags nan thur bgyi ba'i bka' khrims kyis/} /{'bangs kyi skye dgu bsrung ba'i dbang bskur tam//} api rakṣaṇadīkṣitaḥ prajānāṃ samayānugrahavigrahapravṛttyā \n jā.mā.125ka/144 3. praṇidhiḥ — {nan tur gyi las} praṇidhikarma vi.sū.3ka/3; vi.sū.83ka/100. nan tur gyi las|praṇidhikarma — {nan tur byed par 'dod pa'i dge 'dun la e ma'o dge 'dun gyis 'di la nan tur gyi las 'di lta bu mi bya'o zhes kyang ngo //} praṇidhātukāme saṅghe'ho bata saṅgho'syedaṃ praṇidhikarma na kuryāditi vi.sū.3ka/3; vi.sū.83ka/100. nan tur du bya ba|praṇidhikarma ma.vyu.9304(128ka); dra. {nan tur gyi las/} nan tur byas|= {nan tur byas pa/} nan tur byas pa|bhū.kā.kṛ. praṇihitaḥ — {nan tur byed pa dag gis ma bskos na nan tur byas pa la bzod pa mi 'chags so//} * > nāsāṃ manye praṇidhātṝṇāmavasāraṇasya praṇihitau rūḍhiḥ vi.sū.85kha/103. nan tur byed pa|praṇidhātā — {nan tur byed pa dag gis ma bskos na nan tur byas pa la bzod pa mi 'chags so//} * > nāsāṃ manye praṇidhātṝṇāmavasāraṇasya praṇihitau rūḍhiḥ vi.sū.85kha/103; {nan tur byed par 'dod pa} praṇidhātukāmaḥ vi.sū.3ka/3. nan tur byed par 'dod pa|vi. praṇidhātukāmaḥ — {nan tur byed par 'dod pa'i dge 'dun la e ma'o dge 'dun gyis 'di la nan tur gyi las 'di lta bu mi bya'o zhes kyang ngo //} praṇidhātukāme saṅghe'ho bata saṅgho'syedaṃ praṇidhikarma na kuryāditi vi.sū.3ka/3. nan tur las byung ba'i thabs|pā. avaṣṭambhaja upāyaḥ, upāyabhedaḥ — {byang chub sems dpa' de'i sems can gyi don rnam pa bzhi mngon par 'grub par byed pa 'di la yang mdor bsdu na thabs rnam pa drug kho na yod par rig par bya ste/} {mthun pa dang}…{nan thur} ({tur} ){las byung ba dang}…{dag pa ni thabs drug go//} bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ \n ānulomikaḥ… avaṣṭambhajaḥ…viśuddhaśca ṣaṣṭha upāyaḥ bo.bhū.140ka/180; {byang chub sems dpa'i nan tur las byung ba'i thabs gang zhe na/}…{de lta bas na 'di ni nan tur las byung ba'i thabs zhes bya'o//} katamo bodhisattvasyāvaṣṭambhaja upāyaḥ…tasmādayamavaṣṭambhaja upāya ityucyate bo.bhū.142kha/183. nan thur|= {nan tur/} nab nub|vijaṅgam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can nab nub kyi phyir ma yin} na sattvaśatasyārthāya…na sattvavijaṅgasya ga.vyū.370ka/82; vijaṅgham — {brgya stong phrag brgya na bye ba'o//}… {khram khrim khram khrim na nab nub bo//} śataṃ śatasahasrāṇāṃ koṭiḥ…vibhajaṃ vibhajānāṃ vijaṅgham ga.vyū.3ka/103; vijambhaḥ ma.vyu.7719(109kha); vibhajam ma.vyu.7845(110kha). nab neb|hetunam, saṃkhyāviśeṣaḥ — {brgya stong phrag brgya na bye ba'o//}…{yid 'phyo yid 'phyo na nab neb bo//} śataṃ śatasahasrāṇāṃ koṭiḥ… dṛṣṭvāntaḥ dṛṣṭvāntānāṃ hetunam ga.vyū.3ka/103. nab so|nā. 1. punarvasuḥ \ni. nakṣatram — {rgyu skar ni tha skar dang}…{nab so dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi aśvinī… punarvasuḥ… revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; {bzhi pa la nab so'o//} caturthyāṃ punarvasuḥ vi.pra.236ka/2.37 \nii. śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{dang lhan cig pa la 'di lta ste/} {'od srung chen po'i bu dang}…{nabs so dang} mahāśrāvakasaṅghena ca sārdham…tadyathā—mahākāśyapaḥ…punarvasuḥ ma.mū.99kha/9 2. punarvasukaḥ, nāgaḥ — {snyam du mkhyen nas/} {bcom ldan 'das klu 'gro mgyogs dang nab so gnyis gang na ba der gshegs te} bhagavataḥ… iti viditvā yenāśvakapunarvasukayorbhavanaṃ tenopasaṃkrāntaḥ vi.va.120kha/1.9. nab so skyes|= {khyab 'jug} punarvasuḥ, viṣṇuḥ ṅa.ko.24/rā.ko.3.171. nabs so|= {nab so/} nam|• saṃ. = {mtshan mo} rātram, rātriḥ — {nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba'i rjes su brtson pa nyid} pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā. bhū.6ka/11; {bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o//} ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155; tamasvinī — atha śarvarī…vibhāvarītamasvinyau rajanī yāminī tamī \n a.ko.1.4.5; tamo'syāmastīti tamasvinī a.vi.1.4.5; \n\n• avya. 1. = {gang tshe} kadā — {'o na nam 'gyur zhe na} kadā tarhi bhavati abhi.bhā.227kha/764; yadā—{'di dag thams cad rnam spangs shing /} /{snang ba med par nam gyur pa} ({'gyur ba})// vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet \n la.a.94kha/41; {gzhan du na nam mngon par bshad pa de'i tshe kun shes shing thos pa'i lam du 'gyur ro//} anyatra yadā'bhibhāṣyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati su.pa. 48ka/25; {bcom ldan 'das bdag ri dang ri sul dang nags khrod dang}…{shing drung dben par gdugs la gnas pa'i slad du rtag par nam mchi ba} yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi…vṛkṣamūlānyekāntāni divāvihārāya sa.pu.25ka/44 2. vā — {byi'u 'di gson nam mi gson} kimayaṃ caṭako jīvati na vā abhi.sphu.322ka/1212; {nus pa de don gcig la nges pa yin nam don du ma la nges pa yin} sā śaktirekārthaniyatā vā bhavet, nānārthaniyatā vā ta.pa.198kha/863; {bsam gtan nam gzugs med pa dag pa pa 'thob} śuddhakaṃ vā pratilabhate dhyānam, ārūpyaṃ vā abhi.sphu.297ka/1152; {phyin ci log gi don can nam bden pa'i don can nyid kyis te rgyu rnam pa gnyis kyis don dang ldan pa yin te/} dvābhyāṃ prakārābhyāmarthavattā bhavati — aviparītārthatvena, viparītārthatvena vā ta.pa.42kha/534; dra.— {nam khyod sde snod gsum ma lobs kyi bar du nga dang phrad du ma 'ong cig} tāvatte'smākaṃ darśanaṃ na deyam, yāvattrayaḥ piṭakā adhītāḥ a.śa.227kha/210; {ci dgra bcom pa drug po 'di dag dang po kho na nas de'i rigs can kho na dag cig yin nam 'on te/} {phyis yin zhe na} kiṃ punarete ṣaḍarhanta ādita eva tadgotrā bhavanti? atha paścāt abhi.bhā.31kha/990; {'on te b+ha ra ta 'don par byed pa la yang de skad du brjod par nus pa ma yin nam} nanu ca bhāratādhyayane'pi śakyamevaṃ vaktum ta.pa.164kha/783. nam gyi dus na yang|kadācana — {khyod kyis nam gyi dus na yang /} /{dge slong rnams la rtsod mi bya//} bhikṣubhistu na kartavyastvayā vādaḥ kadācana \n a.ka.302ka/39.56; dra. {nam yang /} nam gyi tshe|= {nam zhig na} kadā mi.ko.72ka; jātu mi. ko.68ka \n nam du yang|= {nam yang /} nam du'ang|= {nam yang /} nam yang|= {nam du yang /} {nam du'ang} kadācit—{yon tan la chags nam yang nor la min//} guṇe spṛhā na draviṇe kadācit a.ka.288ka/107.1; {'gro ba thams cad nam du 'ang /} /{'di 'dra ma yin par 'dod min//} iṣyate ca jagat sarvaṃ na kadācidanīdṛśam \n ta.sa.113kha/979; kadācana — {gang dag yod na 'byung mthong la/} /{med na nam yang ma yin pa//} yeṣu satsu bhavad dṛṣṭamasatsu na kadācana \n ta.sa.5ka/71; {ji ltar nam mkha' me rnams kyis/} /{sngon chad nam yang tshig pa med//} yathā nāgnibhirākāśaṃ dagdhapūrvaṃ kadācana \n ra.vi.57ka/42; {de bas dran pa yid sgo nas/} /{gud du nam yang mi gtong ngo //} tasmāt smṛtirmanodvārānnāpaneyā kadācana \n bo.a.11ka/5.29; {don med g}.{yeng bar lta ba ni/} /{nam yang bdag gis mi bya ste//} niṣphalā netravikṣepā na kartavyāḥ kadācana \n bo.a.11kha/5.35; kathañcana — {rnam par shes pas phyi rol don/} /{nam yang shes pa ma yin no//} vijānāti na vijñānaṃ bāhyamarthaṃ kathañcana \n\n ta.pa.330kha/1130; jātucit — {sol ba ji ltar bdar yang ni/} /{nam yang dkar por 'gyur ma yin//} ghṛṣyamāṇo hi nāṅgāraḥ śuklatāmeti jātucit \n pra.a.140kha/150; {zhes pa de lta bu la sogs/} /{skal bzang nam yang gtang min nyid//} ityevamādi saubhāgyaṃ na jahātyeva jātucit \n kā.ā.323kha/2.54; jātu—{de dag nam du'ang dga' mi byed//} na tāḥ sammodayejjātu śi.sa.32kha/31; {bdag dang gzhan don ma rmongs gsal spyod pas/} /{rgyal po nam yang dmyal bar yong mi ltung //} caran parātmārthamamohabhāsvatā na jātu rājannirayaṃ gamiṣyasi \n\n jā.mā.178kha/208; {de ni bskal pa bye bar yang /} /{nam yang long zhing 'theng mi 'gyur//} na jātu so'ndhaḥ khañjo vā kalpānāmapi koṭibhiḥ \n śi.sa.163ka/156; kadācidapi — {bcings pa grol ba nam yang ni/} /{mi srid gcig tu 'jig phyir ro/} /{de phyir thar pa don gnyer rnams/} /{dal ba don ni med par 'gyur//} mokṣo naiva hi baddhasya kadācidapi sambhavī \n ekāntanāśatastena vyartho muktyarthināṃ kṣaṇaḥ \n\n ta.sa.19kha/213; kasmiṃścidapi — {bdag gi sems dge ba ni dus nam du yang nyams par mi bya ba'o//} kuśalaṃ punarmama cittaṃ mā kasmiṃścidapi kāle naṅkṣīt bo.pa.92ka/56. nam ka|= {nam mkha'/} nam mkha'|•saṃ. 1. ākāśam—{mkha' la don byed bstan med phyir/} /{de nyid lta po nam mkha' min//} ākāśasya tadarthanirdeśābhāvāt sa eva draṣṭā nākāśādiḥ pra.a.28kha/33; {'dir slar yang nam mkha' ni sa la sogs pa thams cad kyi rten te sa la sogs pa'i 'byung ba rnams ni rten} ({brten} ){pa'o//} atra punaḥ sarveṣāṃ pṛthvyādīnāmākāśamādhāraḥ pṛthivyādayo bhūtā ādheyāḥ vi.pra.227kha/2.18; {dper na nam mkha' ni khang pa'i gnas na mi mngon te/}…{'dun khang rtib la nam mkha' gyis} tadyathā—ākāśaṃ maṇḍapāvasthāne na lakṣyate…ākāśaṃ kuru maṇḍapaṃ pātaya abhi.sphu.187ka/944; nabhaḥ — {bsod nams shugs/}…/{nam mkha' mnyam par rab tu 'byung //} puṇyadhārāḥ pravartante nabhaḥsamāḥ bo.a.2kha/1. 19; {chos rnams rang bzhin 'od gsal ba/} /{gdod nas dag pa nam mkha' bzhin//} prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥsamāḥ \n gu.sa.95ka/9; {ji ltar rtog med bdag nyid can/} /{nam mkha' kun tu rjes song ltar/} /{sems kyi rang bzhin dri med dbyings/} /{de bzhin kun tu 'gro ba nyid//} sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ \n cittaprakṛtivaimalyadhātuḥ sarvatragastathā \n\n ra.vi.56kha/41; gaganam — {sems can mi srun nam mkha' bzhin/} /{de dag gzhom gyis yong mi lang //} kiyato mārayiṣyāmi durjanān gaganopamān \n bo.a.10kha/5.12; {nam mkha' la ni nam mkha' bzhin//} gagane gaganaṃ yathā pra. si.33kha/79; ambaram — {chu dang nyi ma'i 'od dang rlung dang sa dus nam mkha'i rkyen rnams kyis//} ambvādityagabhastivāyupṛthivīkālāmbarapratyayaiḥ *ra.vi.60ka/64; kham—{skar ma rnams kyis nam mkha' gang //} khamapūryata nakṣatraiḥ a.ka.301ka/108.69; gauḥ — {zla ba ni/} /{dal bus shar ba nam mkha' dag//} śanaiḥ \n indurgāmuditaḥ a.ka.219ka/24.127; vyoma—{bum pa mar me la sogs bzhin/}…/{de ni nam mkhar 'gyur ba yin//} ghaṭadīpādivat tacca kila vyoma bhaviṣyati \n\n ta.sa.24ka/255; vihāyasam — {nam mkha' la 'gro ba} vihāyasaṅgamāḥ abhi.sphu.289kha/1135; {bdug pa de steng gi nam mkha' la yang dag par 'phags te}…{sprin chen po'i mgo ltar 'dug par 'gyur ba} sa dhūpa upari vihāyasamabhyudgamya…mahadabhrakūṭavadavasthitaḥ a.śa.13kha/12; vihāyasā ma.vyu.7189(102kha); dyauḥ — {nyi zla skar mas brgyan pa'i nam mkha' dang //} candrārkanakṣatravibhūṣaṇā dyauḥ jā.mā.174kha/201; antarikṣam — {rgun chang gi gtam gyi skabs gleng bslang ba'i tshe mdun gyi nam mkha' la byung ste 'dug par gyur to//} surāsavaśīdhumaireyamadhukathāsu purato'ntarikṣe prādurabhūt jā.mā.91kha/105; nirmokaḥ śrī.ko.167kha; anaṅgam śrī.ko.173; dra.— {de dag dpag tshad gcig tu ni 'bad pa byas kyang nam mkha' la mchong bar nus pa ma yin no//} na te yojanamekamapi khagapathamutpatituṃ samarthāḥ prayatnaśatenāpi bhavanti ta.pa.265kha/1000 2. = {stong pa} kham, śūnyam — {nam mkha' zhes pa stong pa bgrod pa'i mthar ro//} khamiti śūnyamayanānte vi.pra.179ka/1.35 3. nabhāḥ, śrāvaṇamāsaḥ — śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ a.ko.1.4.17; na babhasti na bhāti meghaiḥ nabhāḥ \n bhasa bhartsanadīptyoḥ a.vi.1.4.17; \n\n• pā. 1. ākāśam \ni. (vai.da.) dravyapadārthabhedaḥ — {rnam pa dgu zhes bya ba ni/} {mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o//} navadheti \n ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ (vai.da.1/1/4) iti sūtrāt ta.pa.257kha/231 \nii. anāsravadharmabhedaḥ — {zag med lam gyi bden pa dang /} /{'dus ma byas rnam gsum yang ste/} /{nam mkha' dang ni 'gog pa gnyis//} anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam \n ākāśaṃ dvau nirodhau ca abhi.ko.2ka/18; {nam mkha' ni sgrib pa med pa'i rang bzhin te/} {gang na gzugs kyi go yod pa'o//} anāvaraṇasvabhāvamākāśam, yatra rūpasya gatiḥ abhi.bhā.28ka/19; {nges pa'i tshig tu na go 'byed pas na nam mkha'o//} {gzhan dag na re 'di'i nang na dngos po rnams shin tu snang bas nam mkha'o zhes zer ro//} avakāśaṃ dadātītyākāśamiti nirvacanam \n bhṛśamasyāntaḥ kāśante bhāvā ityākāśamityapare abhi.sphu.12ka/19 2. nabhaḥ, rūpāyatanabhedaḥ — {kha cig ni nam mkha' la kha dog gcig dang rnam pa nyi shu rtsa gcig tu 'don to//} kecit nabhaścaikavarṇamiti ekaviṃśatiṃ sampaṭhanti abhi.bhā.30ka/32. nam mkha' skye ba|ākāśotpattiḥ — {khang bzangs 'jig pas nam mkha' skye ba bzhin no//} prāsādabhaṅgādākāśotpattivat kha.ṭī.155kha/234; {'di'i nam mkha' skye ba'i mtshan ma ni dpe ste} ākāśamasyotpattau cihnadṛṣṭāntaḥ kha.ṭī.155kha/234; ākāśotpādaḥ — {nam mkha' skye ba'i mtshan ma las/} /{thog ma tha ma med pa'i mchog//} ākāśotpādacihnatvādanādinidhanaḥ paraḥ \n kha.ṭī.155kha/235. nam mkha' khyab kyi ting nge 'dzin|pā. ākāśaspharaṇakasamādhiḥ, samādhiviśeṣaḥ — {nam mkha' khyab kyi ting nge 'dzin la snyoms par zhugs pa} ākāśaspharaṇakasamādhisamāpannam sa.du.108ka/162; dra. {nam mkha' khyab par byed pa/} nam mkha' khyab par byed|= {nam mkha' khyab par byed pa/} nam mkha' khyab par byed pa|pā. ākāśaspharaṇaḥ, samādhiviśeṣaḥ — {nam mkha' khyab par byed pa zhes bya ba'i ting nge 'dzin} ākāśaspharaṇo nāma samādhiḥ ma. vyu.528(12kha); dra. {nam mkha' khyab kyi ting nge 'dzin/} nam mkha' gyis|kri. ākāśaṃ kuru — {dper na smra ba po 'dun khang rtib la nam mkha' gyis zhes zer ba lta bu yin no//} yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ abhi.sphu.187ka/944. nam mkha' rgyal po|= {nam mkha'i rgyal po/} nam mkha' rgyal mtshan|ākāśadhvajaḥ lo.ko.1345. nam mkha' chen po'i rgyud kyi rgyal po|nā. mahākhatantrarājaḥ, granthaḥ — {dpal nam mkha' chen po'i rgyud kyi rgyal po} śrīmahākhatantrarājaḥ ka.ta.387. nam mkha' 'jal|= {'od zer} mayūkhaḥ, raśmiḥ — kiraṇo'sramayūkhāṃśugabhastighṛṇipṛśnayaḥ \n a.ko.1.3.33; minoti avakṣipati tama iti mayūkhaḥ \n ḍumiñ prakṣepaṇe a.vi.1.3.33. nam mkha' nyid|khatvam, khasya svabhāvaḥ — {nam mkha'i rang bzhin nam mkha' nyid ces bya ba tha dad pa'i rten gyi drug par yang mi 'gyur te} khasya svabhāvaḥ khatvamiti vyatirekāśrayā ṣaṣṭhī na syāt pra.vṛ.281ka/24. nam mkha' mnyam|= {nam mkha' dang mnyam pa/} nam mkha' mnyam pa|= {nam mkha' dang mnyam pa/} nam mkha' snying|= {nam mkha'i snying po/} nam mkha' snying po|= {nam mkha'i snying po/} nam mkha' lta bu|vi. gaganopamaḥ — {gang gis sangs rgyas rnams kyi chos/} /{nam mkha' lta bu mi shes pas//} ye na jānanti buddhānāṃ dharmatāṃ gaganopamām \n gu.si.27kha/60; gaganakalpaḥ —{chos thams cad nam mkha' lta bu'i phyir shes rab kyi pha rol tu phyin pa nam mkha' lta bu'o//} gaganakalpatvāt sarvadharmāṇāṃ prajñāpāramitā gaganakalpā kau.pra.142kha/95; gaganasamaḥ — {'di ni nam mkha' lta bur shin tu mtshar//} gaganasamo'pyahaha ta.si.66kha/176; gaganavat — {nam mkha' lta bu'i chos kun la//} gaganavatsarvadharmeṣu he.ta.14ka/44; vyomavat — {mkhas pas nam mkha' lta bur bsgom//} vyomavad bhāvayed budhaḥ pra.si.33ka/78. nam mkha' ltar|vi. ākāśakalpaḥ — {nam mkha' ltar rtag pa khyab pa ni 'ga' yang rgyu ma yin no//} nityaṃ vyāpi ca ākāśakalpaṃ na kasyacit kāraṇam pra.a.29ka/33; dra.— {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad nam mkha' ltar byin gyis rlob pa dang} sarvatathāgatagaganādhiṣṭhānena bodhisattvasamādhinā ga.vyū.306kha/29. nam mkha' ltar chags pa med pas rnam par grol zhing gos pa med pa|pā. ākāśāsaṅgavimuktinirupalepaḥ, samādhiviśeṣaḥ — {nam mkha' ltar chags pa med pas rnam par grol zhing gos pa med pa zhes bya ba'i ting nge 'dzin} ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ ma.vyu.623(15ka). nam mkha' blta ba'i yi ge|gaganaprekṣiṇīlipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}…{nam mkha' blta ba'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am} …{yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmī…gaganaprekṣiṇīlipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ…catuṣṣaṣṭīlipīnām la.vi.67ka/88. nam mkha' mtha' yas kyi skye mched|= {nam mkha' mtha' yas skye mched/} nam mkha' mtha' yas skye mched|pā. ākāśānantyāyatanam, ārūpyadhātuviśeṣaḥ — {gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/} {'di lta ste/} {nam mkha' mtha' yas skye mched dang}…{'du shes med 'du shes med min gyi skye mched do//} upapattibhedena caturvidha ārūpyadhātuḥ \n yaduta ākāśānantyāyatanam…naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; {rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas thogs pa'i 'du shes rnams nub par gyur cing sna tshogs kyi 'du shes rnams yid la mi byed pas nam mkha' mtha' yas so snyam ste/} {nam mkha' mtha' yas skye mched rdzogs par byed de gnas pa 'di ni rnam par thar pa bzhi pa ste/} {'di lta ste/} {nam mkha' mtha' yas skye mched du nye bar 'gro ba'i lha rnams lta bu'o//} sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārād ‘anantamākāśam, anantamākāśam’ ityākāśānantyāyatanamupasampadya viharati \n tadyathā—devā ākāśānantyāyatanopagāḥ—ayaṃ caturtho vimokṣaḥ abhi.sphu.306ka/1175; {'du shes sna tshogs yid la mi byed pas mtha' yas nam mkha' zhes te/} {nam mkha' mtha' yas pa'i skye mched la nye bar bsgrubs te gnas so//} nānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasampadya viharati da.bhū.198kha/20; {bsam gtan bzhi pa las dben pa las skyes pa ni nam mkha' mtha' yas skye mched yin no//} caturthadhyānavivekajaṃ hyākāśānantyāyatanam abhi.bhā.66kha/1130. nam mkha' mtha' yas skye mched kyi sa pa|vi. ākāśānantyāyatanabhūmikaḥ — {rnam shes dang nam mkha' mtha' yas skye mched kyi sa pa} vijñānākāśānantyāyatanabhūmike abhi.bhā.73ka/1153. nam mkha' mtha' yas skye mched du nye bar 'gro ba|ākāśānantyāyatanopagāḥ 1. arūpabhavaviśeṣaḥ — {srid pa sum cu rtsa gcig ces pa ni gzugs med la sogs pa ste/} {'du shes med 'du shes med min skye mched du nye bar 'gro ba dang}…{nam mkha' mtha' yas skye mched du nye bar 'gro ba zhes bya ba ni gzugs med pa bzhi'o//} ekatriṃśad bhavā iti arūpādayaḥ \n naivasaṃjñānāsaṃjñāyatanopagāḥ…ākāśānantyāyatanopagāḥ ityarūpāścatvāraḥ vi.pra.168kha/1.15 2. devasamudāyaviśeṣaḥ — {rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas thogs pa'i 'du shes rnams nub par gyur cing sna tshogs kyi 'du shes rnams yid la mi byed pas nam mkha' mtha' yas so snyam ste/} {nam mkha' mtha' yas skye mched rdzogs par byed de gnas pa 'di ni rnam par thar pa bzhi pa ste/} {'di lta ste/} {nam mkha' mtha' yas skye mched du nye bar 'gro ba'i lha rnams lta bu'o//} sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārād ‘anantamākāśam, anantamākāśam’ ityākāśānantyāyatanamupasampadya viharati \n tadyathā—devā ākāśānantyāyatanopagāḥ — ayaṃ caturtho vimokṣaḥ abhi.sphu.306ka/1175. nam mkha' dang mnyam pa|• vi. khasamaḥ — {bcom ldan 'das rdo rje 'dzin pa rang bzhin gyis nam mkha' dang mnyam pa'o//} bhagavān vajradharaḥ prakṛtyā khasamaḥ kha.ṭī. 153kha/231; {de'i phyir nam mkha' dang mnyam pa'i chos so//} tasmāt khasamā dharmāḥ kha.ṭī.160ka/241; {nam mkha' dang mnyam pa'i de kho na nyid} khasamena tattvena kha. ṭī.153kha/231; ākāśasamānaḥ — {glu 'di nam mkha' dang mnyam pa} etadgītamākāśasamānam kha.ṭī.161ka/242; khena samānaḥ — {med pa'i rnam pa nyid yongs su gcod pa'i phyir nam mkha' dang mnyam pa'o//} ākārāṇāmasattayā paricchedāt, khena samānāḥ kha.ṭī.155kha/235; nabhaḥsamaḥ — {deng nas bzung ste gnyid log gam/} /{bag med gyur kyang bsod nams shugs/} /{rgyun mi 'chad par du ma zhig/} /{nam mkha' mnyam par rab tu 'byung //} tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ \n avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ \n\n bo.a.2kha/1.19; \n\n• nā. khasamā, granthaḥ — {nam mkha' dang mnyam pa'i rgyud kyi} ({rgya cher} ) {'grel pa nam mkha' dang mnyam pa las thugs kyi dkyil 'khor gyi le'u ste gnyis pa'o//} khasamāyāṃ khasamatantrasya ṭīkāyāṃ cittamaṇḍalapaṭalo dvitīyaḥ kha.ṭī.165ka/247; {nam mkha' dang mnyam pa zhes bya ba'i rgya cher 'grel pa} khasamānāmaṭīkā ka.ta.1424. nam mkha' dang mnyam pa nyid|khasamatvam — {de yang nam mkha' dang mnyam pa ste/} {nam mkha' dang mnyam pa nyid kyis snang ba'i phyir} te'pi khasamāḥ khasamatvena pratibhāsāt kha.ṭī.160ka/241; kha.ṭī.154kha/233. nam mkha' dang mnyam pa zhes bya ba'i rgya cher 'grel pa|nā. khasamānāmaṭīkā, granthaḥ kha.ṭī.153ka/231; ka. ta.1424. nam mkha' dang mnyam pa'i rgyud|khasamatantram, tantraviśeṣaḥ — {nam mkha' dang mnyam pa'i rgyud kyi rgya cher 'grel pa nam mkha' dang mnyam pa las le'u dang po'o//} khasamāyāṃ khasamatantrasya ṭīkāyāṃ prathamaḥ paṭalaḥ kha. ṭī.158kha/240; {nam mkha' mnyam rgyud kyi/} /{mkha' mnyam rgya cher 'grel pa bdag gis bya//} tantrasya mayā kriyate ṭīkā khasamasya khasamaiva\n\n kha.ṭī.153ka/231. nam mkha' dang mnyam pa'i rgyud kyi rgyal po|nā. khasamatantrarājaḥ, granthaḥ — {dpal nam mkha' dang mnyam pa'i rgyud kyi rgyal po} śrīkhasamatantrarājanāma ka.ta.386. nam mkha' dang mnyam pa'i ngang|vi. khasamaḥ — {sku gsum rnams kyis nam mkha' mnyam pa'i ngang /} /{dang po'i mchog la rab tu phyag 'tshal nas/} /{de yi don dang nam mkha' mnyam rgyud kyi/} /{mkha' mnyam rgya cher 'grel pa bdag gis bya//} kāyaistribhirapi khasamaṃ paramādyaṃ praṇamatā tadarthasya \n tantrasya mayā kriyate ṭīkā khasamasya khasamaiva \n\n kha.ṭī.153ka/231. nam mkha' dang mnyam pa'i gzhung lugs|khasamanayaḥ — {nam mkha' dang mnyam pa yang ma yin zhing /} {nam mkha' mnyam pa'i gzhung lugs rab tu 'jug par byed pa yang ma yin no//} naiva khasamo nāpi khasamanayapravartakaḥ kha. ṭī.154ka/232. nam mkha' dang 'dra ba|ākāśasadṛśaḥ — {nam mkha' dang 'dra dag pa yi/} /{gzhi min de dang 'dra ba'ang min//} ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat \n\n ra.vi. 71kha/113. nam mkha' dang mtshungs pa|• vi. ākāśasadṛśaḥ — {'khor lo de ni nam mkha' dang mtshungs pa'i phyir thams cad kyi rjes su song ba'o//} sarvatrānugataṃ taccakraṃ ākāśasadṛśatvāt \n la.vi.202kha/306; khasamaḥ — {nam mkha' dang mtshungs par rtog pa dang bral bas} akalpaḥ khasamaḥ ta.si.66ka/175; khena sarūpaḥ — {sems ni nam mkha' dang mtshungs pa'o//} cittaṃ khena sarūpam kha.ṭī. 161kha/243; \n\n• saṃ. ākāśasamaḥ, buddhanāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {nam mkha' dang mtshungs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…ākāśasama ityucyate la.vi.204ka/307; \n\n• pā. gaganakalpaḥ, samādhiviśeṣaḥ — {nam mkha' dang mtshungs pa zhes bya ba'i ting nge 'dzin} gaganakalpo nāma samādhiḥ a.sā.430ka/242. nam mkha' dang lag mthil du 'dra ba'i sems dang ldan pa|vi. ākāśapāṇitalasamacittaḥ — {dgra bcom pa khams gsum pa'i 'dod chags dang bral bar gyur nas/} {gser dang bong bar mnyam pa/} {nam mkha' dang lag mthil du 'dra ba'i sems dang ldan pa} arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ ākāśapāṇitalasamacittaḥ a.śa.51ka/44. nam mkha' dri ma med pa shin tu yongs su dag pa chos kyi dbyings kyi ye shes kyi snying po zhes bya ba|nā. gaganāmalasupariśuddhadharmadhātujñānagarbhanāma, granthaḥ ka.ta.2589. nam mkha' dri med kyi sgrub thabs|nā. (gaganāmalasādhanam), granthaḥ ka.ta.2754. nam mkha' bdag po|= {nam mkha'i bdag po/} nam mkha' 'dra ba|gaganopamaḥ — {ji ltar nam mkha' 'dra ba lags//} kathaṃ ca gaganopamāḥ la.a.65ka/12; dra.— {phra la shes dka' drang srong chen po'i lam/}…/{dus gsum grol ba nam mkha' 'dra zhing mtshungs//} sūkṣmaṃ durājñeyapadaṃ(thaṃ) maharṣiṇām…tryadhvavimuktaṃ nabhasā samānakam \n\n da.bhū.174ka/7. nam mkha' ldad pa|ākāśacarvaṇam — {gang las 'di ni thogs 'gyur ba/} /{de med na de der 'gyur gyi/} /{nam mkha' la ni thogs med pa/} /{bsal gnas nam mkha' ldang ba min}({gsal bar nam mkha' ldad pa yin})// upaghāto yatastasya tasyābhāvena tasya saḥ \n ākāśānnopaghātastu vyaktamākāśacarvaṇam \n\n pra.a.164ka/513; dra. {nam mkha' bldad pa/} nam mkha' lding|1. garuḍaḥ, pakṣiviśeṣaḥ — {sangs rgyas bcom ldan 'das la rgyal po rnams dang}…{nam mkha' lding rnams dang}…{lto 'phye chen po rnams kyis bkur sti byas} buddho bhagavān satkṛtaḥ…rājabhiḥ…garuḍaiḥ…mahoragaiḥ a.śa.72kha/63; {de las sus kyang skabs mi rnyed de/} {lha'am lha mo'am} …{nam mkha' lding ngam nam mkha' lding mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā…garuḍo vā garuḍī vā la.a.158ka/106; vainateyaḥ — {shar phyogs su ni nam mkha' lding 'dab chags kyi gzugs can} pūrvāyāṃ diśi vainateyaḥ pakṣirūpī ma.mū.122kha/31; suparṇī — {bcom ldan 'das dul la 'khor yang 'dul ba dang}…{nam mkha' lding bya'i tshogs kyis bskor ba lta bu dang} bhagavān dānto dāntaparivāraḥ…suparṇī iva pakṣigaṇaparivṛtaḥ a.śa.57kha/49; {nam mkha' lding gi 'jigs pa yongs su sel to//} suparṇibhayānyapanayanti ga.vyū.384ka/92 2. gāruḍikaḥ, viṣatattvavit — {dper na nam mkha' lding gi ni/} /{mchod sdong bsgrubs nas 'das gyur pa//} yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati \n bo.a.32ka/9.37. nam mkha' lding gi rgyal po rdo rje sgrub pa'i thabs zhes bya ba|nā. vajrapatirājagaruḍasādhananāma, granthaḥ ka.ta.2883. nam mkha' lding gi phru gu|garuḍaśāvakaḥ — {mi dang nam mkha' lding gi phru gu dag mchongs pa goms pa mtshungs pa yin yang mchongs pa ni mtshungs pa ma yin no//} samāne'pi laṅghanābhyāse puruṣagaruḍaśāvakayorna laṅghanasamānatā pra.a.100ka/107. nam mkha' lding gi dbang po|garuḍendraḥ — {nam mkha' lding gi dbang po shugs drag stobs chen dang nam mkha' lding gi bu dang nam mkha' lding gi bu mo lta bu'i lus kyi sprin du mngon par 'thon cing /} {sems can yongs su smin par byed pa mthong ngo //} mahābalavegasthāmagaruḍendragaruḍaputragaruḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat ga.vyū.104ka/193; {tshangs pa'i dbang dang lha dbang dang /} …/{de bzhin nam mkha' lding dbang rnams//} brahmendraistridaśendraiśca…garuḍendraistathā su.pra.2kha/2; {nam mkha' lding gi dbang po'i ming} garuḍendranāmāni ma.vyu.3403(58kha). nam mkha' lding gi dbang pos rnam par ma gtses par bltas pa|vi. garuḍendrāvihiṃsāprekṣitaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{nam mkha' lding gi dbang pos rnam par ma gtses par bltas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…garuḍendrāvihiṃsāprekṣita ityucyate la.vi.212ka/313. nam mkha' lding gi yi ge|garuḍalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}… {nam mkha' lding gi yi ge'am}… {'byung po thams cad kyi sgra sdud pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmīṃ… garuḍalipiṃ… sarvabhūtarutagrahaṇīm \n āsāṃ… catuṣṣaṣṭīlipīnām la.vi.66kha/88. nam mkha' lding dang 'dra ba lags|kri. vainateyāyate — {zhe sdang sbrul ni gdon pa'i phyir/} /{nam mkha' lding dang 'dra ba lags//} vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati \n\n śa.bu.113ka/73. nam mkha' lding dbang|= {rnam mkha' lding gi dbang po/} nam mkha' lding mo|garuḍī, garuḍastrī — {de las sus kyang skabs mi rnyed de/} {lha'am lha mo'am}…{nam mkha' lding ngam nam mkha' lding mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā…garuḍo vā garuḍī vā la. a.158ka/106. nam mkha' bldad pa|ākāśacarvaṇam—{rang nyid la rab tu grub pa'i rgyu mtshan gyis sgrub par byed pa de nyid ci ste nye bar mi dgod de/} {nam mkha' bldad pa'i ngal ba gzhan gyis ci bya} tadeva svaprasiddhinimittaṃ sādhanaṃ kinnopanyastam \n kimapareṇākāśacarvaṇaprayāsena pra.a.129ka/473; dra. {nam mkha' ldad pa/} nam mkha' byed pa|ākāśakaraṇam — {nam mkha' byed pa'i rigs pas skye ba'i} ({bskyed pa'i} ){phyir} ākāśakaraṇanyāyenotpāditatvāt kha.ṭī.159ka/240; dra. {nam mkhar byed pa/} nam mkha' dbyangs|= {nam mkha'i dbyangs/} nam mkha' min|anākāśaḥ — {gal te nges sbyor gyis 'jug na/} /{de dngos yin phyir de las ni/} /{thams cad thal 'gyur nam mkha' ni/} /{'ga' la'ang nam mkha' min ma yin//} niyuktena pravṛttiścet sarvasyātaḥ prasajyate \n tatsvabhāvatayākāśamanākāśaṃ na kasyacit \n\n pra.a.6kha/8. nam mkha' me tog|= {nam mkha'i me tog} nam mkha' mtshungs pa'i thugs|vi. gaganatulyamānasaḥ — {mi mchog 'od mdzad pa la phyag 'tshal lo//} {nam mkha' mtshungs pa'i thugs la phyag 'tshal lo//} vandamo naravaraṃ prabhaṃkaraṃ vandamo gaganatulyamānasam \n rā.pa.229kha/122. nam mkha' mdzes pa'i rgyal po|nā. gaganakāntarājaḥ, tathāgataḥ — {rab 'phrul dga'i lha'i rgyal por gyur te/} {de bzhin gshegs pa nam mkha' mdzes pa'i rgyal po zhes bya ba bsnyen bkur to//} sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. nam mkha' mdzod|• vi. gaganagarbhaḥ — {nam mkha'i 'du shes rnam par 'gyur na gnyis kho na la ste/} {gang gis na nam mkha'i mdzod du 'gyur ba bsams pa'i don 'byor ba dang ji ltar 'dod pa bzhin du 'gro ba'i phyir dang nam mkhar byed pa'i phyir} ākāśasaṃjñāvyāvṛttau dvayoreva cintitārthasamṛddho ca yena gaganagarbho bhavati \n *gatirūpavibhāvane ca yatheṣṭagamanādākāśīkaraṇācca sū.vyā.157kha/44; \n\n•pā. gaganagañjaḥ, samādhiviśeṣaḥ — {ting nge 'dzin ni nam mkha' mdzod la sogs pa ste} samādhirgaganagañjādiḥ sū.vyā.206kha/109; sū.vyā.212ka/116; \n\n• nā. gaganagañjaḥ, bodhisattvaḥ — {byang chub sems dpa' nam mkha' mdzod kyis gsol ba} gaganagañjo bodhisattva āha śi.sa.72kha/71; {'di lta ste/} {kun tu bzang po dang sa'i snying po dang nam mkha' mdzod dang}…{blo bzang po} tadyathā—samantabhadraḥ, kṣitigarbhaḥ, gaganagañjaḥ…patidhara(mativara)śca ma.mū.119ka/28; ma.vyu.700(16kha). nam mkha' mdzod kyi mdo|• nā. gaganagañjasūtram, granthaḥ — {'phags pa nam mkha' mdzod kyi mdo las kyang} …{zhes gsungs so//} āryagaganagañjasūtre tūktam śi.sa.72kha/71. nam mkha' mdzod kyis zhus pa zhes bya ba theg pa chen po'i mdo|nā. gaganagañjaparipṛcchānāmamahāyānasūtram, granthaḥ ka.ta.148. nam mkha' bzhin|ākāśavat — {'o na nam mkha' bzhin du rtag tu gnas pa'i phyir ji ltar 'das pa la sogs pa rnam par gzhag} ākāśavat sadāvasthitatvādatītādivyavasthā tarhi katham ta.pa.82kha/616. nam mkha' rab 'byams khams kyi mthas gtugs pa|vi. ākāśadhātuprasarāvadhiḥ — {gzhan yang mchod par 'os pa'i rgyan rnams ni/}…/{nam mkha' rab 'byams khams kyi mthas gtugs ni//} anyāni vā pūjyavibhūṣaṇāni \n ākāśadhātuprasarāvadhīni bo.a.4ka/2.5; dra. {nam mkha'i khams kyi rab 'byam mthar gtugs pa/} nam mkha' la 'gro|= {nam mkha' la 'gro ba/} nam mkha' la 'gro ba|• kri. ākāśena gacchati — {gAn d+ha ri zhes bya ba'i rig sngags gang gis nam mkha' la 'gro ba dang} asti hi ca gāndhārī nāma vidyā yayā''kāśena gacchati abhi.bhā.62kha/1115; \n\n• saṃ. 1. ākāśagamanam — {ji ltar khro bo dang byang chub sems dpa' ni nam mkha' la 'gro ba}…{o ra mdzad pa} yathā krodhā bodhisattvāḥ kurvantyākāśagamanam vi.pra.146ka/3.89; {bsgribs pa la gshegs pa dang nam mkha' la gshegs pa dang shin tu ring ba la myur du gshegs pa'o//} āvṛtagamanaṃ ca ākāśagamanaṃ ca sudūrakṣipragamanaṃ ca abhi.sphu.274ka/1097 2. = {bya} khagaḥ, pakṣī — {nam mkha' la spyod cing nam mkha' la 'gro ba'i bdag po} ākāśacārī khagapatiḥ sa.du.118kha/202; \n\n• vi. vihāyasaṃgamaḥ — {rang gi 'od can nam mkha' la 'gro ba/} {dga' ba za zhing dga' ba'i zas can} svayamprabhāḥ vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ abhi.sphu.289kha/1135; vihāyasagāmī ma.vyu.2403(46ka); vaihāyasaṃgamaḥ — {sems can de dag thams cad kyang}…{rdzu 'phrul can nam mkha' la 'gro ba} sarve ca te sattvāḥ…ṛddhimanto vaihāyasaṃgamāḥ sa.pu.76kha/129. nam mkha' la 'gro ba'i bdag po|khagapatiḥ — {de nas yang nam mkha' la spyod cing nam mkha' la 'gro ba'i bdag pos bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to//} athākāśacārī khagapatirbhagavantaṃ praṇipatyaivamāha sa.du.118kha/202. nam mkha' la rgyu ba|khecaraḥ lo.ko.1346. nam mkha' la gnas|= {nam mkha' la gnas pa/} nam mkha' la gnas pa|• vi. ākāśasthaḥ—{nam mkha' la gnas pa'i lha rnams kyis kyang}…{zhes bya ba'i sgra brjod do//} devatābhirapyākāśasthābhiḥ śabdamudīritam…iti a.śa.3ka/2; \n\n•nā. ākāśapratiṣṭhitaḥ, tathāgataḥ — {dge slong dag lho phyogs na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas nam mkha' la gnas pa zhes bya ba dang /} {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rtag par yongs su mya ngan las 'das pa zhes bya ba'o//} dakṣiṇasyāṃ diśi bhikṣava ākāśapratiṣṭhitaśca nāma tathāgato'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.70kha/119. nam mkha' la spyod pa|vi. ākāśacārī — {de nas yang nam mkha' la spyod cing nam mkha' la 'gro ba'i bdag pos bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to//} athākāśacārī khagapatirbhagavantaṃ praṇipatyaivamāha sa.du.118kha/202. nam mkha' la yongs su chags pa|ākāśapaligodhaḥ — {'di gnyis ni rab tu byung pa'i nam mkha' la yongs su chags pa ste/} {'jig rten rgyang phan pa'i gsang tshig yongs su tshol ba/} {lhung bzed dang chos gos lhag par 'chang ba} dvāvimau…pravrajitasyākāśapaligodhau—lokāyatatantraparyeṣṭitā, utsadapātracīvaradhāraṇatā lo.ko.1346. nam mkha' las dong ba|vi. vihāyasaṃgamaḥ — {de'i tshe phyi rol gyi drang srong mngon par shes pa lnga yod pa rdzu 'phrul dang ldan pa nam mkha' las dong ba} tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṃgamāḥ la.vi.68kha/90. nam mkha' las byung|= {nam mkha' las byung ba/} nam mkha' las byung ba|vi. ākāśasambhavaḥ — {nam mkha' ser sna rdo rjer 'gyur/} /{ser sna nam mkha' las byung nyid//} ākāśaḥ piśunavajraḥ piśunamākāśasambhavam \n\n he.ta.16kha/52; gaganodbhavaḥ — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me po che//} gaganodbhavaḥ svayaṃbhūḥ prajñājñānānalo mahān \n vi.pra.49ka/4.51. nam mkha' srung|nā. ākāśarakṣitā, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}… {nam mkha' srung zhes bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…ākāśarakṣitā nāma kinnarakanyā kā.vyū.203ka/260. nam mkha' lha|vyomadevatā—{de ltar brgya bsam dbugs ring ba/} /{de la nam mkha' lha yis smras//} iti cintāśatocchvāsaṃ tamūcurvyomadevatāḥ \n a.ka.226kha/25. 26. nam mkha'i dkyil|gaganatalam — {nam mkha'i dkyil na phyag na rdo rje 'bar ba bzhugs mthong nas} gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā bo.a.38ka/284; nabhastalam — {rtag tu thams cad la khyab pa'i/} /{chos dbyings nam mkha'i dkyil du ni//} sadā sarvatra visṛte dharmadhātunabhastale \n ra.vi.70ka/108; {zhing kun nam mkha'i mthil spro nyi ma la med la//} sarvakṣetranabhastalaspharaṇatā bhānorna saṃvidyate ra.vi.70kha/109; ākāśatalam ma.vyu.6882(98ka); dra. {nam mkha'i ngos/} nam mkha'i dkyil 'khor|ākāśamaṇḍalam — {stong pa'i zad par mkha' la 'gro dang zhes pa ni gtsug tor gyi nam mkha'i dkyil 'khor la nam mkha'i zad par rdzas dang bral ba bsgom par bya ste/} {de nas nam mkha' la 'gro bar 'gyur ro//} bhavati khagamane śūnyakṛtsnamiti \n uṣṇīṣe ākāśamaṇḍale ākāśakṛtsnaṃ dravyarahitaṃ bhāvayet, tenākāśagamanaṃ bhavatīti vi.pra.77kha/4.157; gaganamaṇḍalam — {nam mkha'i dkyil 'khor khyab pa yi/} /{rang gi lus mtshungs rnam par spro//} visphuranti svadehābhāḥ gaganamaṇḍalacchādakāḥ \n he.ta.5ka/12. nam mkha'i dkyil 'khor khyab pa|vi. gaganamaṇḍalacchādakaḥ — {nam mkha'i dkyil 'khor khyab pa yi/} /{rang gi lus mtshungs rnam par spro//} visphuranti svadehābhāḥ gaganamaṇḍalacchādakāḥ \n he.ta.5ka/12. nam mkha'i dkyil du gnas pa|vi. nabhastalavartī — {nam mkha'i dkyil du gnas pa'i snang ba bzhin du rang nyid rang bzhin gyis gsal ba yin no//} svayaṃ prakṛtyā prakāśātmatayā, nabhastalavartyālokavat ta.pa.116ka/682. nam mkha'i skad|vyomavāṇī, ākāśavāṇī — {de nas lo ni bcu gnyis na/} /{nam mkha'i skad kyis rtogs byas shing //} atha dvādaśabhirvarṣairvyomavāṇīvibodhitaḥ \n a.ka.283kha/105.24. nam mkha'i skra can|= {lha chen} vyomakeśaḥ, mahādevaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…vyomakeśaḥ a.ko.1.1.35; vyomavad vikīrṇaḥ keśo yasya saḥ vyomakeśaḥ a.vi.1.1.35. nam mkha'i skye bo|gaganajanaḥ — {nam mkha' dang 'dra ba'i skye bo ni nam mkha'i skye bo ste}…{yang na nam mkha' dang skye bo ni nam mkha'i skye bo ste/} {de rnams zad pa ni gtugs pa'o//} gaganamiva janāḥ gaganajanāḥ \n…yadi vā, gaganaṃ ca janāśca te gaganajanāḥ \n teṣāṃ parikṣayaḥ paryavadānam bo.pa.56ka/18. nam mkha'i khams|pā. 1. ākāśadhātuḥ, dhātubhedaḥ — {khams drug}…{sa'i khams dang chu'i khams dang me'i khams dang rlung gi khams dang nam mkha'i khams dang rnam par shes pa'i khams so//} ṣaḍ dhātavaḥ \n pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū.82ka/211; {khams bzhi po 'di rnams las/} {sa'i khams dang chu'i khams dang rlung gi khams bas ni nam mkha'i khams nyid stobs dang ldan pa} eṣāṃ caturṇāṃ dhātūnāṃ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī ra.vyā.98ka/44; vyomadhātuḥ — {rang bzhin nam mkha'i khams bzhin du/} /{de bzhin can} ({gzhi can} ){min gnas pa med//} tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat \n\n ra.vi.57ka/43 2. khadhātuḥ, sarvākāraśūnyatā — {e yig dang gsang ba dang pad+ma dang chos 'byung dang nam mkha'i khams dang}…{gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/} {thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} ekārarahasyapadmadharmodayakhadhātu…guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/75; {e waM nam mkha'i khams su brjod//} evaṃ khadhāturityuktam gu.si.8ka/17; padmam — {nam mkha'i khams ni pad ma la/} /{b+ha ga zhes bya ye shes brjod//} khadhātāviti padmeṣu jñānaṃ bhagamiti smṛtam \n he.ta.9kha/28. nam mkha'i khams kyi mthar gtugs pa|vi. ākāśadhātuparyavasānaḥ ma.vyu.6430 (92ka); dra. {nam mkha'i khams kyi mthas gtugs pa/} nam mkha'i khams kyi mthar thug pa|pā. ākāśadhātuniṣṭhā, niṣṭhāpadabhedaḥ—{smon lam de dag kyang mthar thug pa'i gnas bcus mngon par sgrub ste/} {bcu gang zhe na/} {'di lta ste/} {sems can gyi khams kyi mthar thug pa dang} …{nam mkha'i khams kyi mthar thug pa dang} tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharanti \n katamairdaśabhiḥ ? yaduta sattvadhātuniṣṭhayā ca…ākāśadhātuniṣṭhayā ca da.bhū.179kha/11. nam mkha'i khams kyi mthas pa|vi. ākāśadhātuparyavasānaḥ — {rgyal po chen po de ltar na chos thams cad kyi bar ni/} {rnam par thar pa la mngon par phyogs pa chos kyi dbyings su nges pa nam mkha'i khams kyi mthas klas pa} yāvaditi hi mahārāja sarvadharmā vimokṣābhimukhā dharmadhātuniyatā ākāśadhātuparyavasānāḥ śi.sa.139kha/134. nam mkha'i khams kyi mthas gtugs pa|vi. ākāśadhātuparyantaḥ — {mchod pa'i khyad par thams cad kyang /} /{nam mkha'i khams kyi mthas gtugs par//} sarvapūjāviśeṣaiḥ…ākāśadhātuparyantaiḥ 46ka/118; dra. {nam mkha'i khams kyi mthar gtugs pa/} nam mkha'i khams kyi pad+ma|ākāśadhātukamalam — {de bzhin du gtsug tor dbus su nam mkha'i khams kyi pad+ma la rdo rje'i rigs su 'gyur te} tadvaduṣṇīṣamadhye ākāśadhātukamale vajrakulaṃ bhavati vi.pra.231kha/2.28. nam mkha'i khams kyi rang bzhin|ākāśadhātusvabhāvaḥ — {nam mkha'i khams kyi rang bzhin gyis mthe'u chung ngo //} ākāśadhātusvabhāvena kaniṣṭhikā vi.pra.230kha/2. 26. nam mkha'i khams kyi rab 'byam mthar gtugs pa|vi. ākāśadhātuprasarāvadhiḥ — {nam mkha'i khams kyi rab 'byam mthar gtugs pa zhes bya ba la/} {nam mkha'i khams rab 'byam ni skabs sam rgya che ba'o//} {de srid kyi mthar gtugs pa ni de'i mthar thug pa'o//} ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni bo.pa.60ka/23. nam mkha'i khams rnam par dpyad pa snang ba la 'jug pa|pā. ākāśadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcu yongs su gnon te/}…{'di lta ste/} {sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang}…{nam mkha'i khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati…yaduta sattvadhātuvicāraṇālokapraveśena ca…ākāśadhātuvicāraṇālokapraveśena ca da.bhū.204ka/24. nam mkha'i khams yang dag par bsgrub pa|pā. ākāśadhātusamudāgamaḥ — {byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par sgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//}…{nam mkha'i khams yang dag par sgrub pa dang} dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti …ākāśadhātusamudāgamaṃ ca da.bhū.265kha/58. nam mkha'i gang ga|viyadgaṅgā, mandākinī — mandākinī viyadgaṅgā svarṇadī suradīrghikā \n a.ko.1.1.50; viyati gaṅgā viyadgaṅgā a.vi.1.1.50. nam mkha'i gang gA|= {nam mkha'i gang ga/} nam mkha'i gos can|1. digambarāḥ, jaināḥ — {gtan tshigs}…{'di nyid nam mkha'i gos can rnams kyis rgyal ba thams cad mkhyen pa nyid du bsgrub par bya ba'i phyir nye bar gnas te} ayameva ca digambarāṇāṃ jinasarvajñasādhanāya heturupatiṣṭhate ta.pa.263kha/996; {shun pa thams cad ni shun pa thams cad yin te/} {de bshus par gyur na 'chi bar nam mkha'i gos can dag gis smras pa} sarvā tvak sarvatvak \n tasyā apaharaṇe sati maraṇaṃ digambarairupanyastam nyā.ṭī.73ka/190; {khyu mchog dang ldong ris dang de smra ba gang yin pa khyu mchog dang ldong ris la sogs pa ste/} {nam mkha'i gos can la sogs pa'i ston pa} ṛṣabho vardhamānaśca tāvādī yasya sa ṛṣabhavardhamānādirdigambarāṇāṃ śāstā nyā.ṭī.89ka/245 2. syādvādaḥ, digambaradarśanam — {de dag gis brjod pa'i rigs nam mkha'i gos can gyi zhar la 'gegs par 'gyur ro//} tadupavarṇitā jātiḥ prastāvāt syādvāde niṣetsyate ta.pa.305ka/323; dra. {nam mkha'i gos can gyi lta ba/} nam mkha'i gos can gyi lta ba|digambaradarśanam — {don dam par ni tha mi dad la kun rdzob tu ni tha dad do zhes bya ba ni nam mkha'i gos can gyi lta ba ma yin no//} na hi paramārthatvenābhedaḥ \n saṃvṛtyaiva bheda iti digambaradarśanam pra.a.219kha/577. nam mkha'i gos can pa|ājīvakāḥ, jaināḥ — {yang na nam mkha'i gos can pa dag smra ba bzhin du gnyi ga'am gnyi ga ma yin pa'i ngo bo yin zhes bya ba phyogs bzhi'o//} yadvā ubhayānubhayarūpaḥ, yathā''hurājīvakā iti catvāraḥ pakṣāḥ ta.pa.234kha/184. nam mkha'i glang po|= {sprin} nabhogajaḥ, meghaḥ ṅa.ko.52/rā.ko.2.827. nam mkha'i rgyal po|gaganarājaḥ — {spyan ras gzigs nam mkha'i rgyal po} gaganarāja avalokiteśvaraḥ lo.ko.1497. nam mkha'i ngo bo nyid lta bu|vi. ākāśasvabhāvaḥ — {chos thams cad la stong par blta ste/}…{nam mkha'i ngo bo nyid lta bu} sarvadharmān śūnyān vyavalokayati…ākāśasvabhāvān sa.pu.104kha/167. nam mkha'i ngos|nabhastalam — {rnga brdungs sgra ni grag pa yis/} /{nam mkha'i ngos ni ral ba bzhin//} paṭahadhvaninotkruṣṭaiḥ sphuṭatīva nabhastalam \n\n jā.mā.67ka/77; gaganatalam — {nam mkha'i ngos khyab pa rnams kyis} gaganatalavyāpinībhiḥ kha.ṭī.164ka/246; dra. {nam mkha'i dkyil/} nam mkha'i sngo sangs ma|vi.strī. nabhaḥśyāmā — {gtum mo nam mkha'i sngo sangs ma//} caṇḍālī ca nabhaḥśyāmā he. ta.24kha/80. nam mkha'i chu skyes pad|ambarāmbhoruham — {nam mkha'i chu skyes pad sogs la/} /{der rtogs} ({brjod} ){bag chags tsam las ni/} /{'byung ba dmigs pa med nyid ni/} /{shes pa 'di ni rab tu byed} ({'jug})// nirālambanamevedamambarāmbhoruhādiṣu \n tajjalpavāsanāmātrabhāvi jñānaṃ pravartate \n\n ta.sa.17ka/191. nam mkha'i snying po|nā. ākāśagarbhaḥ, bodhisattvaḥ — {'phags pa nam mkha'i snying po dang /} /{sa yi snying po dag dang ni//} āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bo.a.6ka/2.52; {byang chub sems dpa' sems dpa' chen po nam mkha'i snying po dang} ākāśagarbheṇa ca bodhisattvena mahāsattvena kā.vyū.200ka/258; gaganagarbhaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{nam mkha'i snying po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…gaganagarbheṇa ca ga.vyū.275ka/2; khagarbhaḥ — {e ni nam mkha'i snying po dang ar ni sa'i snying po dang} e khagarbhaḥ \n ar kṣitigarbhaḥ vi.pra.52kha/4.76; {'phags pa nam mkha'i snying po'i mtshan brgya rtsa brgyad pa gzungs sngags dang bcas pa} khagarbhāṣṭottaraśatakanāmadhāraṇīmantram ka.ta.636. nam mkha'i snying po'i mdo sde|nā. ākāśagarbhasūtram, granthaḥ — {nam mkha'i snying po'i mdo sde ni/} /{thog ma nyid du blta bar bya//} (?) ākāśagarbhasūtre ca mūlāpattīrnirūpayet \n\n bo.a.14ka/5.104. nam mkha'i snying po'i mtshan brgya rtsa brgyad pa gzungs sngags dang bcas pa|nā. khagarbhāṣṭottaraśatakanāmadhāraṇīmantram, granthaḥ ka.ta.636, 876. nam mkha'i tog|nā. gaganaketuḥ, buddhaḥ — {lag bzang dang} …{nam mkha'i tog dang}…{shAkya thub pa} subāhuḥ…gaganaketuḥ…śākyamuniśca ma.mū.93kha/5. nam mkha'i steng 'gro ba|nā. = {mig dmar} khonmukhaḥ, maṅgalagrahaḥ ṅa.ko.65/rā.ko.3564. nam mkha'i theg pa|vyomayānam, vimānam ṅa.ko.20/rā.ko.4.554. nam mkha'i mthas gtugs pa|vi. ākāśaniṣṭhaḥ — {nam mkha'i mthas gtugs pa'i/} /{sems can khams la} ākāśaniṣṭhasya sattvadhātoḥ bo.a.7kha/3.21; vyomaparyantaḥ — {phyogs bcu nam mkha'i mthas gtugs pa'i/} /{'gro ba nyon mongs las bsgral bar//} daśadigvyomaparyantajagatkleśavimokṣaṇe \n bo.a.9kha/4.41; ākāśadhātuparyavasānaḥ — {de bzhin du phyogs bcu'i 'jig rten gyi khams chos kyi dbyings kyis klas pa nam mkha'i mthas gtugs pa thams cad kyang yongs su dag pa} evaṃ daśasu dikṣu dharmadhātuparamākāśadhātuparyavasānāḥ sarvalokadhātavaḥ pariśuddhāḥ ga.vyū.280kha/6. nam mkha'i mthil|= {nam mkha'i dkyil/} nam mkha'i bdag nyid|vi. gaganātmā — {tha snyad thams cad las 'das pa'i bdag ni rdo dang shing bal la brten pa'i nam mkha'i bdag nyid yin no//} sarvavyavahārātītādyātmopalambha (o tīto hyātmopala) tūlāvalambigaganātmaiva pra.a.142kha/152. nam mkha'i bdag po|• saṃ. = {rlung} nabhasvān, vāyuḥ — śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n\n…nabhasvat a.ko.1.1.64; nabho'syāstīti nabhasvān a.vi.1.1.64; \n\n• nā. gaganapatiḥ, nṛpaḥ ba.a.5, 16. nam mkha'i rdo rje|• pā. = {chos sku} khavajraḥ, dharmakāyaḥ — {nam mkha'i rdo rje ni chos sku'o//} khavajre dharmakāye kha.ṭī. 156ka/235; \n\n• nā. khavajraḥ, ācāryaḥ ba.a.843. nam mkha'i lding|= {nam mkha' lding /} nam mkha'i nor bu|= {nyi ma} dyumaṇiḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n…dyumaṇiḥ a.ko.1.3. 30; divi maṇiḥ dyumaṇiḥ a.vi.1.3.30. nam mkha'i pad|= {nam mkha'i pad+ma/} nam mkha'i pad ma|= {nam mkha'i pad+ma/} nam mkha'i pad+ma|gaganapadmam — {phyogs dang po la nam mkha'i pad+ma la sogs pas ma nges pa'i phyir rig byed kyi dngos por gyur pa'i rtag pa nyid grub pa ma yin te} ādye pakṣe gaganapadmādinā'naikāntād vedasya na vastubhūtanityatvasiddhiḥ ta.pa.174kha/807; viyatpadmam — {gang phyir nam mkha'i pad sogs kyis/} /{de skad smras nyid ma nges pa'o//} tathaivoktāvanekānto viyatpadmādibhiryataḥ \n ta.sa.26ka/280; gaganāmbhoruham — {des na 'bras bu med na yang 'bras bu cung zad cig byed kyi/} {nam mkha'i pad ma la sogs pa ni ma yin no//} tena kāryasyāsattve'pi kiñcideva kāryaṃ kriyate, na gaganāmbhoruham ta.pa.149kha/25; gaganāmbhojam — {nam mkha' yi ni pad ma bzhin/} /{gzhan du thams cad cig car 'byung //} gaganāmbhojavat sarvamanyathā yugapad bhavet \n\n ta.sa.5ka/69; gagananalinam — {gang zhig tshad ma lnga dang bral ba'i rang bzhin dngos po med pa'i tshad mas yul du byas pa'i rang bzhin de ni mkhas pa rnams kyis med pa'i spyod yul du 'jug pa yin te/} {dper na nam mkha'i pad+ma lta bu'o//} yaḥ pramāṇapañcakavirahasvabhāvābhāvapramāṇaviṣayīkṛtavigrahaḥ sa viduṣāmabhāvavyavahāragocaratāmevāvatarati, yathā gagananalinam ta.pa.259ka/988; {gang zhig mngon sum du mngon par 'dod pa'i shes pa la rang gi rnam pas mi snang ba de ni mngon sum nyid du gzung bar bya ba ma yin te/} {dper na nam mkha'i pad+mo bzhin no//} yaḥ pratyakṣābhimate pratyaye na pratibhāsate svenākāreṇa, na sa pratyakṣatvena grahītavyaḥ, yathā gagananalinam ta.pa.110kha/672; gaganendīvaram — {ma byung byung ba ldan pa yang /} /{nam mkha'i pad ma la sogs bzhin//} nābhūtvābhāvayogasya gaganendīvarādivat \n\n ta.sa.15kha/174; viyadabjam — {nam mkha'i pad ma la sogs pa gang la rgyu med pa de ni mi byed pa'i phyir ma nges pa yin no//} yasya tu viyadabjādernāsti kāraṇaṃ tanna kriyata ityanekānta eva ta.pa.158ka/39; {gang zhig gcig dang du ma'i rang bzhin dang bral ba de ni med pa'i tha snyad du rung ba yin te/} {nam mkha'i pad+mo bzhin no//} yadekānekasvabhāvarahitaṃ tadasadvyavahārayogyam, yathā viyadabjam ta.pa.113ka/677; ambarapadmam — {de ni de kho na nyid du/} /{dngos med nam mkha'i pad ma bzhin//} niḥsvabhāvatayā tasya tattvato'mbarapadmavat \n ta.sa.26ka/280; viyadambhojam — {rjes su dpag pas kyang grub ste nam mkha'i pad+ma bzhin no//} viyadambhojavadanumānato'pi siddhaḥ ta.pa.231kha/933; ākāśakuśeśayam — {'di ltar nam mkha'i pad+ma la byas pa dang 'jig pa nyid bkag na yang dngos por gyur pa'i rtag pa nyid ma grub pa} yathā hi ākāśakuśeśayasya kṛtakatvavināśitvaniṣedhe'pi na vastubhūtanityatvasiddhiḥ ta.pa.174kha/807; ākāśakamalam — {nus pa kun dang bral ba'i phyir/} /{nam mkha'i pad ma la sogs bzhin//} sarvaśaktiviyuktatvād ākāśakamalādivat \n\n ta.sa.5kha/78; ākāśāmbhoruham ta.pa.; nabhaḥkokanadam — {gang zag ni/} /{don dam par med}…/{nam mkha'i pad ma la sogs bzhin//} pudgalo naiva vidyate pāramārthikaḥ \n… nabhaḥkokanadādivat \n\n ta.sa.14ka/160; vyomatāmarasam — {nam mkha'i pad ma la sogs bzhin/} /{'jig dang mi skyed thal bar 'gyur//} naṣṭājātāḥ prasajyante vyomatāmarasādivat \n\n ta.sa.67ka/628; nabhastāmarasam — {'on te nam mkha'i pad ma sogs/} /{rang gi shes pa'i rgyur gyur phyir/} /{don gyi bya ba byed nus kyang //} nanu cārthakriyāśaktā nabhastāmarasādayaḥ \n svajñānahetubhāvena ta.sa.17ka/191; nabhaḥpaṅkajam — {mo gsham gyi bu dang nam mkha'i pad+mo la sogs pa med pa'i bkag pas yod pa'i gnas skabs su gyur pa ma yin gyi} (?) na hi bandhyātanayanabhaḥpaṅkajādiṣvasadavasthatā bhavati, pratiṣedhāt vā.ṭī.69kha/24; nabhastale kamalam — {dper na nam mkha'i pad mo bzhin no//} yathā nabhastale kamalam vā.ṭī.67kha/22. nam mkha'i pad+mo|= {nam mkha'i pad+ma/} nam mkha'i dpal|nā. gaganaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{nam mkha'i dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena …gaganaśriyā ca ga.vyū.276ka/3. nam mkha'i spyod yul|vi. ākāśagatikaḥ — {'od srung 'di lta ste/} {rnam par grol ba'i ro dang}…{nam mkha'i spyod yul du ngas chos rnams ro gcig par rtogs kyang} so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ…ākāśagatikam sa.pu.48kha/85. nam mkha'i phyogs|ākāśadeśaḥ — {rtsig pa mtha' dag dang lhan cig tu snang ba zhes bya ba'i nam mkha'i phyogs du ba dang bral ba mthong ngo //} bhittiparyantasamaṃ cālokasaṃjñakamākāśadeśaṃ dhūmaviviktaṃ paśyati nyā.ṭī.55kha/126. nam mkha'i blo|nā. gaganabuddhiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} …{nam mkha'i blo dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…gaganabuddhinā ca ga.vyū.276kha/3. nam mkha'i dbyangs|gagananirghoṣaḥ — {nam mkha'i dbyangs kyi sgra} gagananirghoṣasvaraḥ ga.vyū.276kha/3; gaganasvaraḥ lo.ko.1346. nam mkha'i dbyangs kyi sgra|nā. gagananirghoṣasvaraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {nam mkha'i dbyangs kyi sgra dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…gagananirghoṣasvareṇa ca ga.vyū.276kha/3. nam mkha'i dbyings|1. ākāśadhātuḥ — {de nas nam mkha'i dbyings 'di thams cad de bzhin gshegs pa thams cad kyi rdo rje'i ngo bor gnas par gyur to//} athāyaṃ sarvākāśadhātuḥ sarvatathāgatavajramayaḥ saṃsthito'bhūt gu.sa.91ka/2 2. ākāśatalam ma.vyu.6882. nam mkha'i dbyings kyi mtha' klas pa|vi. ākāśadhātuparyantaḥ — {chos dbyings mnyam dang mi mnyam pa/} /{nam mkha'i dbyings kyi mtha' klas pa'i//} dharmadhātusamāsamaiḥ \n ākāśadhātuparyantaiḥ jñā.si.59ka/152.\nvi. ākāśadhātuparyavasānaḥ ma.vyu.6430; dra. {nam mkha'i dbyings kyi mthar thug pa/} nam mkha'i dbyings kyi mthar thug pa|vi. ākāśadhātuparyavasānam — {kye rgyal ba'i sras dag byang chub sems dpa'i smon lam 'di ni shin tu rnam par gdon mi za ba ste}…{nam mkha'i dbyings kyi mthar thug pa} suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānaṃ…ākāśadhātuparyavasānam da.bhū.169kha/3. nam mkha'i dbyings ltar yangs pa|pā. ākāśadhātuvipulaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa' ye shes de lta bu dang ldan zhing dbang bskur ba'i sa thob pa de la byang chub sems dpa'i ting nge 'dzin dri ma med pa zhes bya ba mngon du 'gyur ro//}…{nam mkha'i dbyings ltar yangs pa zhes bya ba dang} evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati…ākāśadhātuvipulaśca nāma da.bhū.261kha/55. nam mkha'i dbyings thams cad tha mi dad par rnam par dmigs pa'i rin chen rgyal pos brgyan pa'i gtsug phud|nā. sarvākāśatalāsaṃbhedavijñaptimaṇirājavibhūṣitacūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} …{nam mkha'i dbyings thams cad tha mi dad par rnam par dmigs pa'i rin chen rgyal pos brgyan pa'i gtsug phud dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvākāśatalāsaṃbhedavijñaptimaṇiratna(rāja)vibhūṣitacūḍena ca ga.vyū.275kha/2. nam mkha'i dbyings su snang ba|pā. gaganatalāvabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {ting nge 'dzin sna tshogs kyis 'jug pa 'di lta ste/} {byang chub sems dpa'i ting nge 'dzin chos kyi dbyings kun nas brgyan pa dang}…{byang chub sems dpa'i ting nge 'dzin nam mkha'i dbyings su snang ba dang} nānāsamādhyavatāraiḥ \n yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…gaganatalāvabhāsena bodhisattvasamādhinā ga.vyū.304kha/28. nam mkha'i mig|nā. gagananetraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{nam mkha'i mig dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…gagananetreṇa ca ga.vyū.275kha/2. nam mkha'i me|gaganāgniḥ — {rnal 'byor can gyis brtson byas na/} /{nyi ma zla ba'i dbyibs 'dra dang /} /{'og dang pad mo lta bu dang /} /{ri mo nam mkha'i me 'dra mthong //} somabhāskarasaṃsthānaṃ padmapātālasadṛśam \n gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati \n\n la.a.94ka/41. nam mkha'i me tog|ākāśakusumam — {de lta yin dang nam mkha'i me tog bzhin du tshad ma nyid du yang mi 'gyur ro//} tataścākāśakusumavadeva prāmāṇyamapi na syāt ta.pa.174kha/807; ākāśapuṣpam — {nam mkha'i me tog mo gsham bur/} /{gang tshe 'dus byas mthong ba na//} baṃdhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam \n la.a.89ka/36; khapuṣpam—{de'i tshe gnyen po la ltos pa dang bral bas nam mkha'i me tog gi phreng ba ltar stong pa nyid kyang yod pa ma yin no zhes nges par bya'o//} tadā pratipakṣanirapekṣatvācchūnyatāpi khapuṣpamālāvannāstītyavasīyatām pra.pa.83ka/107; {de'i tshe rgyu med pa yod par ga la 'gyur te/} {nam mkha'i me tog gi dri zhim po bzhin no//} tadidānīṃ kuta eva nirhetukaṃ bhaviṣyati khapuṣpasaugandhyavat pra.pa.80ka/102; {dngos po dngos gzhan mtshungs pa yin/} /{nam mkha'i me tog khyad par med//} bhāvo bhāvāntarāttulyaḥ khapuṣpānna viśiṣyate \n ta.sa.62kha/593; vyomakusumam — {med pa nam mkha'i me tog la sogs pa'am/} {bye ma rnams la til mar ni gang du yang bya bar nus pa ma yin te} na hyasanto vyomakusumādayaḥ kvacidapi śakyante kartum, sikatāsu vā tailam ta.pa.221ka/913; {nam mkha'i me tog 'phreng ba bzhin/} /{dag pa rnam kun nyid du med//} khapuṣpamāleva satī sarvathā naiva jāyate \n\n a.ka.150ka/14.130. nam mkha'i me tog 'dra|khapuṣpasannibham — {ma skyes pa dang ma 'gags pa/} /{ji ltar nam mkha'i me tog 'dra//} ajātamaniruddhaṃ ca kathaṃ khapuṣpasannibham \n la.a.65ka/12; dra. {nam mkha'i me tog bzhin/} nam mkha'i me tog bzhin|khapuṣpavat — {med phyir nam mkha'i me tog bzhin//} abhāvatvāt khapuṣpavat pra.si. 29ka/68; viyatpuṣpavat — {dngos po dang bral ba'i phyir nam mkha'i me tog bzhin no//} vigatabhāvatvāt viyatpuṣpavat ta.pa.10ka/465. nam mkha'i mdzod|= {nam mkha' mdzod/} nam mkha'i mdzod ye shes bsgribs pa med pa'i snying po|nā. gaganakośānāvaraṇajñānagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} …{byang chub sems dpa' sems dpa' chen po nam mkha'i mdzod ye shes bsgribs pa med pa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…gaganakośānāvaraṇajñānagarbheṇa ca da.bhū.167kha/1. nam mkha'i zad par|ākāśakṛtsnam — {gtsug tor gyi nam mkha'i dkyil 'khor la nam mkha'i zad par rdzas dang bral ba bsgom par bya} uṣṇīṣe ākāśamaṇḍale ākāśakṛtsnaṃ dravyarahitaṃ bhāvayet vi.pra.77kha/4.157. nam mkha'i gzings|nā. ākāśaplavā, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{nam mkha'i gzings zhes bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…ākāśaplavā nāma kinnarakanyā kā.vyū.202kha/260. nam mkha'i yi ge|pā. ākāśākṣaram — {nam mkha'i yi ge rnams thams cad kyi grogs po ste thams cad kyi yi ge rnams nam mkha'i grogs po'o//} ākāśākṣarāṇi sarveṣāṃ mitrāṇi, sarveṣāmakṣarāṇi ākāśasya mitrāṇīti vi. pra.80kha/4.168. nam mkha'i ye shes don gyi sgron ma|nā. ākāśajñānārthapradīpaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa nam mkha'i ye shes don gyi sgron ma zhes bya ba bsnyen bkur to//} tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ ga.vyū.250kha/331. nam mkha'i rang bzhin|ākāśasvabhāvaḥ — {nam mkha'i rang bzhin ni sems can rnams sgyu ma lta bu'o//} sattvānākāśasvabhāvān māyopamān kha.ṭī.162ka/244. nam mkha'i lus|ākāśakāyaḥ — {de lus kyi rnam par rtog pa dang 'du shes thams cad dang rnam par bral ba ste/} {lus mnyam pa nyid thob pas/} {sems can gyi lus rab tu shes so//}…{nam mkha'i lus kyang rab tu shes so//} sa sarvakāyavikalpā(vikalpasaṃjñā)pagataḥ kāyasamatāprāptaḥ …sa sattvakāyaṃ ca prajānāti…ākāśakāyaṃ ca prajānāti da.bhū.244ka/45. nam mkha'i ut+pal|gaganendīvaram — {nam mkha'i ut+pal sogs rnams kyi/} /{grub pa gang na'ang yod min na//} gaganendīvarādīnāṃ niṣpattirna hi kācana \n\n ta.sa.42kha/432; vyomotpalam — {sogs pa smos pas ni nam mkha'i ut+pal la sogs pa yongs su gzung ngo //} ādiśabdena vyomotpalādayaḥ parigṛhyante vā.ṭī.70ka/25. nam mkhar gnas|= {nam mkhar gnas pa/} nam mkhar gnas pa|vi. gaganasthaḥ — {sangs rgyas nam mkhar gnas pa rnams}…{rang gi lus la bcug ste} gaganasthān…buddhān…svakāye praveśya vi.pra.49ka/4.51. nam mkhar byed pa|ākāśīkaraṇam — {nam mkha'i 'du shes rnam par 'gyur na gnyis kho na la ste/} {gang gis na nam mkha'i mdzod du 'gyur ba bsams pa'i don 'byor ba dang ji ltar 'dod pa bzhin du 'gro ba'i phyir dang nam mkhar byed pa'i phyir} ākāśasaṃjñāvyāvṛttau dvayoreva cintitārthasamṛddho ca yena gaganagarbho bhavati…yatheṣṭagamanādākāśīkaraṇācca sū.vyā.157kha/44; dra. {nam mkha' byed pa/} nam mkhar bzhugs pa|vi. gaganasthaḥ — {nam mkhar bzhugs pa'i sangs rgyas kun/} /{sku gzugs snying gar rab tu gzhug//} gaganasthān sarvabuddhān pratimāhṛdi veṣayet \n he.ta.13kha/42. nam gung|= {nam gyi gung /} nam gung can|= {mtshan mo} niśīthinī, rātriḥ mi.ko.132kha; tamasvinī mi.ko.132kha \n nam gyi gung|= {nam gung} ardharātram — {gnas gtsang ma'i ris kyi lha rnams kyis nam gyi gung gi dus la bab pa dang} …{ces bskul te} śuddhāvāsakāyikā devatā ardharātrakālasamaye saṃcodayanti sma rā.pa.244ka/142; {nam gyi gung la bab pa'i dus kyi tshe} ardharātrakālasamaye rā.pa.249ka/149; niśīthaḥ — {dri med zla ba nam gyi gung gsal ltar/} /{shin tu rnam dag 'gro ba kun la gsal//} candra ivāmala bhāti niśīthe bhāsati sarvajageṣu viśuddhaḥ \n rā.pa.228kha/121; caturthapraharaḥ ma.vyu.8243 (114kha). nam gyi cha stod|pūrvarātram — {brtson 'grus gang gis nam gyi cha stod dang nam gyi cha smad la brtson par byed cing} yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate la.a.150kha/96; {nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba'i rjes su brtson pa nyid} pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā.bhū.6ka/11. nam gyi cha stod dang nam gyi cha smad|pūrvāpararātram — {dge slong rnams nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba la brtson zhing gnas pa} bhikṣavaḥ pūrvāpararātraṃ jāgarikāyogamanuyuktā viharanti vi.va.149kha/1.38; pūrvarātrāpararātram — {nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba'i rjes su brtson pa nyid} pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā.bhū.6ka/11. nam gyi cha smad|apararātram — {brtson 'grus gang gis nam gyi cha stod dang nam gyi cha smad la brtson par byed cing} yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate la.a.150kha/96; {nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba'i rjes su brtson pa nyid} pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā.bhū.6ka/11. nam gyi gdong|= {srod} rajanīmukham, pradoṣaḥ — pradoṣo rajanīmukham a.ko.1.4.6. nam gru|• saṃ. revatī, nakṣatrabhedaḥ — {rgyu skar ni tha skar dang bra nye dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi aśvinī bharaṇī…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; {nam gru las skye dpal dang ldan/} /{'thab la dga' zhing 'jigs pa med//} revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ \n\n ma.mū.194ka/205; \n\n• nā. 1. revataḥ, bhikṣuḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa nam gru dang}… {tshe dang ldan pa kun dga' bo dang /} {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca revatena…āyuṣmatā cānandena \n evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1; su.vyū.195kha/254 2. raivataḥ, brahmarṣiḥ — {de nas bram ze'i drang srong nam gru'i gnas su song ba dang} tato raivatasya brahmarṣerāśramamagamat la.vi.117ka/174. nam gru ma|nā. revatī 1. yakṣiṇī — {gar byed}…{nam gru ma} …/{brgyad po 'di dag gnod sbyin mo//} naṭī…revatī…ityetā aṣṭa yakṣiṇyaḥ ma.mū.282kha/440 2. baladevapatnī ṅa.ko.27/rā.ko.4.178; dra. {nam gru'i bdag po/} nam gru'i gdon|revatīgrahaḥ, pretayonigatasattvajātiviśeṣaḥ ma.vyu.4765(74ka). nam gru'i bdag po|nā. = {stobs bzang} revatīramaṇaḥ, balabhadraḥ — balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ \n a.ko.1.1. 24; ramayatīti ramaṇaḥ \n revatyā ramaṇo revatīramaṇaḥ \n ramu krīḍāyām a.vi.1.1.24. nam stod|= {nam gyi cha stod/} nam phyed|= {mtshan phyed} ardharātram — {nyi ma gung ngam nam phyed na/} /{'di ni rnam pa kun du shis//} madhyāhne'rdharātre vā idaṃ śasyati sarvathā \n gu.sa.126ka/77; ardharātrasamayaḥ — {de na lha rnams kyis lteng rgyas kyi sde dpon gyi grong na dga' byed ces bya ba'i grong mi zhig yod pa'i bu mo legs skyes ma la nam phyed tsam na smras pa} tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye la.vi.131kha/195; madhyamo yāmaḥ — {de bzhin gshegs pa ni do nub nam phyed na phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar 'gyur gyis} adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati a.śa.111ka/101; niśīthaḥ mi.ko.133ka \n nam tsong|jatru ma.vyu.3969; dra. {nam 'tshong /} nam tshong|jatru ma.vyu.3969; dra. {nam 'tshong /} nam 'tshong|jatru ma.vyu.3969 ({dza truHnam 'tshong} 64kha); dra. {nam tshong} ({rnying}) {brang mgo yan chad} bo.ko.1521. nam zhig|kadā — {de ltar sdug bsngal mes gdungs la/}…/{zhi byed par bdag nam zhig 'gyur//} duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā \n bo.a.37ka/9.167; {'di la ji ltar nam zhig ga la bde//} sukhamatra kutaḥ kathaṃ kadā vā jā.mā.97kha/112; {dur khrod song nas gzhan dag gi/} /{rus gong dag dang bdag gi lus/} /{'jig pa'i chos can dag tu ni/} /{nam zhig mgo snyoms byed par 'gyur//} kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha \n svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam \n\n bo.a.24kha/8.30; kadāpi — {de yang ma mthong ba na nam zhig byung bar gyur to zhes 'dod pa gang yin pa de ni} sa cādṛṣṭaḥ san kadāpyāsīditīṣyate yattad ta.pa.132kha/715; kadācit — {nam zhig blta ba la 'ongs shing //} kadāciddarśanāyātam a.ka.273ka/34.14; {de nas nam zhig sa skyong ni/} /{rmi lam mthong nas dogs gyur pas//} kadācidatha bhūpālaḥ svapnadarśanaśaṅkitaḥ \n a.ka.101kha/64. 163; {de nas nam zhig mal stan mthar/}…/{sbrul ni nag po mthong bar gyur//} kadācidatha śayyānte kālavyālaṃ vyalokayat \n a.ka.86ka/63.39; yadā — {sems ni nam zhig gyur pa na/}…/{de yi tshe na ther zug gnas//} parāvṛttaṃ yadā cittaṃ tadā tiṣṭhati śāśvatam \n la.a.159kha/108; {skyed tshal mchog tu dar ma de/} /{nam zhig shing rtas 'gro ba na//} sa kadācidvarodyāne syandanena yuvā vrajan \n a.ka.352ka/47.7; *yatra — {nam zhig grags pa'i me tog ldan/} /{bsod nams dri bzang rab tu rgyas//} yaśaḥkusumite yatra puṇyasaurabhanirbhare \n a.ka.19kha/3.4. nam zhig gi tshe|kadācit mi.ko.64kha \n nam zhig na|kadā mi.ko.72ka \n nam la spyod|= {srin po} rātricaraḥ, rākṣasaḥ — rākṣasaḥ kauṇapaḥ kravyāt kravyādo'srapa āśaraḥ \n\n rātriṃcaro rātricaraḥ a.ko.1.1.61; rātrau caratīti rātriṃcaraḥ, rātricaraśca \n cara gatibhakṣaṇayoḥ a.vi.1.1.61. nam langs|= {nam langs pa/} nam langs pa|= {zhogs pa} uṣaḥ, kalyam — pratyūṣo'harmukhaṃ kalyamuṣaḥ pratyuṣasī api \n\n a.ko.1.4.2; oṣatyandhakāramiti uṣaḥ \n pratyuṣaśca \n uṣa pluṣa dāhe a.vi.1.4.2; pratyuṣaḥ mi.ko.133ka; dra. {de nas byang chub sems dpas nang par nam langs nas dus bzhin du langs nas bltas na} atha bodhisattvaḥ prabhātāyāṃ rajanyāṃ yathocitaṃ prativibuddhaḥ paśyati sma jā.mā.22kha/25. nam sros|dra.— {nam sros su nye ba'i mtshams kyi dus ni khad kyis sngo zhing} nātiśyāmībhūtasaṃdhyāṅgarāgāsu jā.mā.85kha/98; {de rgyal po'i khab kyi grong khyer du song nas nam sros te/} {smag la bab pa na khyim 'bigs shing 'dug go//} sa rājagṛhaṃ nagaraṃ gatvā rātrau samprāptāyāṃ bhagne cakṣuṣpathe sandhimārabdhaśchettum a.śa.276kha/253. nar|1. = {nar ba/} 2. = {na ru} (: {rtag pa kho nar gnas pa'i phyir//} sarvadaiva vyavasthiteḥ ta.sa.97ka/862; {sems nang kho nar 'jog par byed} adhyātmameva cittaṃ sthāpayati śrā.bhū.75kha/195) 3. = {nar mo} (: {shing mngar thang bskol sen d+he ba ldan zhing /} /{dug nyung drod nar po son phye mar bsre//} yaṣṭīkaṣāyaḥ lavaṇāgrayuktaḥ kaliṅgakṛṣṇāphalakalkamiśraḥ \n yo.śa.6kha/206) 4. = {nar ma/} nar nar|= {nar nar po/} nar nar po|pā. peśī, tṛtīyā garbhāvasthā—{dang por nur nur po yin no/} /{nur nur po las mer mer skyes/} /{mer mer po las nar nar skyes/} /{nar nar po las mkhrang 'gyur skye//} kalalaṃ prathamaṃ bhavati kalalājjāyate'rbudaḥ \n arbudājjāyate peśī peśīto jāyate ghanaḥ \n\n abhi.bhā.123ka/433. nar nA si ka|naranāsikā — {bla mas shes rab kyi nar nA si ka gzhib par bya'o//} guruḥ prajñāyā naranāsikāṃ cūṣayet vi.pra.159ka/3.120. nar ba|vi. avalambitam — {grwa glang po che'i sna ltar nar ba ma yin par ro//} nāṃśena śuṇḍāvalambitam vi.sū.49ka/62; dra. {gzhan gyis pham du dogs pa'i bdud dag kyang /} /{da ni nges par shugs kyang nar zhes 'byin//} parājayāśaṅkitajātasaṃbhramo dhruvaṃ viniśvāsaparo'dya manmathaḥ \n\n jā.mā.6kha/6. nar ma|vi. nijaḥ, svābhāvikaḥ — {ya mtshan gyi chos nar ma rnam pa sna tshogs phun sum tshogs pa} vividhanijāścaryadharmasampat abhi.bhā.58ka/1098; {nar ma rang bzhin gyis 'byung ba} nijāḥ svābhāvikāḥ abhi.sphu.274ka/1098; niyataḥ — {phyogs kyi bye brag la blo ma rmongs shing nar ma dang blo bur du 'byung ba'i ltas shes la mtshan ma la mkhas shing} digvibhāgeṣvasaṃmūḍhamatiḥ parividitaniyatāgantukautpātikanimittaḥ jā.mā.79kha/92; dra.— {'gro ba nyung zad nar ma'i zas sbyor ba/}…/{dge ba byed pa yin zhes skye bos bkur//} katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ \n bo.a.3ka/1.32; *ucitam — {u tsi taM/} {nar ma'am 'dris pa} ma. vyu.7583(108ka);{a nu tsi taM/} {nar ma ma yin pa'am ma 'dris pa} ma.vyu.7584(108ka). nar ma dA|nā. narmadā, nadī — {dri med chu klung nar ma dA ngogs khri shing g}.{yo zhing rnam par rgyas pa yi/} /{me tog sbrang rtsi dga' ston rgyas pas rab bsgos} ({rab dgas} ){'di dag myos pa bzhin du 'khyam//} ete nirmalanarmadāparisaravyājṛmbhivallīvalatpuṣpoddāmamadhūtsavapraṇayinaḥ kṣībā ivāghūrṇitāḥ \n a.ka.96kha/64.109. nar mo|dra.— {drod sman nar mo/} nar rtsa|dra.— {drod sman nar rtsa/} nal phrug|1. jārajātaḥ, upapatijātasantānaḥ — {de lta yin dang khyod nal phrug nyid du 'gyur ro snyam du bsams pa yin no//} tataśca jārajātatvamāpannaṃ bhavata iti bhāvaḥ ta.pa.287kha/1037 2. bandhulaḥ, asatīsutaḥ — atha bāndhakineyaḥ syād bandhulaścāsatīsutaḥ \n kaulaṭeyaḥ kaulaṭeraḥ a.ko.2.6.26; svakulapariṇāhāya bandhūn lāti svakīyān karotīti bandhulaḥ \n lā ādāne a.vi.2.6.26 3. pārastraiṇeyaḥ, parastrīputraḥ — pārastraiṇeyastu parastriyāḥ a.ko.2.6.24; parastriyāḥ putraḥ pārastraiṇeyaḥ a.vi.2.6.24. nal phrug nyid|jārajātatvam — {de lta yin dang khyod nal phrug nyid du 'gyur ro snyam du bsams pa yin no//} tataśca jārajātatvamāpannaṃ bhavata iti bhāvaḥ ta.pa.287kha/1037. nal bu|= {nal phrug/} nal ze|kaṭacchuḥ — {lcags las byas pa'i snod spyad dag las lhung bzed dang}…{nal ze dang}…{phor bu dag bgo bar bya ba nyid do//} pātra…kaṭacchu…sarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89; kaṭacchukaḥ — {sman gyi nal ze} bhaiṣajyakaṭacchukam vi.sū.76kha/93; kaphalikā mi.ko.38kha \n nal sham|= {na le sham/} nas|• saṃ. 1. yavaḥ \ni. śasyaviśeṣaḥ — {nas kyi myu gu la sogs pa} yavādiprasavānām pra.a.43ka/49; {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te/}…{gsum pa ni mau Tha dang tri pu Ta dang yungs nag dang nas dang mon sran no//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham…tṛtīyam—mauṭham, tripuṭaḥ, kṛṣṇasarṣapāḥ, yavāḥ, māṣāḥ vi.pra.149kha/3.96 \nii. mānabhedaḥ — {yungs 'bru bdun la ni nas gcig go//} saptasarṣapādyavaḥ la.vi.77ka/104 2. yāvakaḥ — syād yāvakastu kulmāṣaḥ a.ko.2.9.18; yūyate pākasamaye'lpāmbhasā yujyata iti yāvakaḥ \n yuñ bandhane a.vi.2.9.18; kulmāṣaḥ — {nas kyi dar thug} kulmāṣapiṇḍikā vi.va.166kha/1.55; \n\n• pratya. 1. vibhaktipratyayaḥ ({'byung khungs}) — {'jig rten 'di nas 'jig rten pha rol du skye ba} asmāllokāt paraloka upapattiḥ abhi.sphu.289ka/1134; {yul gzhan nas 'ongs pa} anyadeśādāgamanam ta.pa.304kha/322; {de'i kha nas ni pad ma'i dri 'byung la} tasya mukhātpadmagandho vāti a.śa.64ka/56; {sems can thams cad 'khor ba'i btson ra nas gdon to//} sarvasattvān saṃsāracārakānniṣkrāmayeyam śi.sa.187kha/186; {mtsho nas byung nas} hradādabhyudgatya vi.va.205kha/1.79; {ting nge 'dzin de dag gis zhing nas zhing du 'dong ngo //} taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti la.a.84ka/31; {shing gi rtse mo nas ltung ba} vṛkṣādimūrdhabhyaḥ…pātaḥ abhi.sphu.167ka/908; {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} āsāṃ bho upādhyāya catuṣṣaṣṭilipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88; {lha'i drang srong nang nas gcig} devarṣīṇāmanyatamaḥ jā.mā.174ka/201 2. ktvā–pratyayatvena prayogaḥ : ({mthong nas} dṛṣṭvā) — {mdun du klu yi bu mo dag/} /{mthong nas 'di dag ci zhes dris//} kimetaditi papraccha dṛṣṭvā'gre nāgakanyakām \n\n a.ka.354ka/47.32; {phyogs bzhir skyabs med mthong nas ni/} /{de nas kun du yi mug 'gyur//} trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ \n bo.a.5kha/2.47; ({rig nas} viditvā) — {pha de bde bar 'dug par rig nas su/} /{byis pa de dag lhags nas 'di skad smra//} sukhasthitaṃ taṃ pitaraṃ viditvā upagamya te dāraka evamāhuḥ \n sa.pu.35kha/61; ({dran nas} smṛtvā)— {sras ni dran nas 'dod dang bcas par gyur//} smṛtvā sutaṃ sotsukatāmavāpa a.ka.192ka/22.2; ({brtsigs nas} kārayitvā)—{sku gdung gi mchod rten brtsigs nas blon po'i tshogs dang bcas pas til mar gyis bskus te} śarīrastūpaṃ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ a.śa.243kha/223 3. lyap–pratyayatvena prayogaḥ : ({phyag 'tshal nas} namaskṛtya) — {phyag 'tshal nas zhes bya ba ni bya ba gzhan la ltos pa yin pa'i phyir ci zhig bya zhes dris so//} kiṃ kariṣyatīti praśnaḥ \n namaskṛtyeti ktvāvidheḥ kriyāntarāpekṣatvāt abhi.sphu.6ka/10; ({bsams nas} saṃcintya) — {de ltar yun ring bsams nas ni//} iti saṃcintya suciram a.ka.49kha/5.31; ({dbang byas nas} adhikṛtya) — {dpe 'di nyid dbang byas nas ni/} /{de skad bshad min} nodāharaṇamevaikamadhikṛtyedamucyate \n pra.vā.144ka/4.121; ({thob nas} prāpya) — {khyod nyid thob nas da lta ni/} /{skye dgu rgyal po bzang ldan gyur//} rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāmpratam \n kā.ā.334kha/3.6; ({brtags nas} nirūpya) — {dang por 'byor pa brtags nas ni/} /{brtsam mam yang na mi brtsam bya//} pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā \n bo.a.22ka/7.47; ({gtad nas} upanibadhya) — {rkang pa'i mthe bo gcig cig la sems gtad nas rkang pa'i mthe bo myugs par lta ba} ekasmin pādāṃguṣṭhe mana upanibadhya pādāṃguṣṭhaṃ klidyamānaṃ paśyati abhi.sphu.162ka/896 4. tasil–pratyayatvena prayogaḥ : ({mdun nas} agrataḥ) — {gang gis nag mo bdag mdun nas/} /{skra nas bzung ste drangs gyur pa//} nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama \n kā.ā.331kha/2.279; ({dang po nas} āditaḥ) — {gal te dang po nas de'i rtsom pa zhig med na} yadi tasyāditastatprārambho nāsīt abhi.sphu.158ka/886; tisal-pratyayatvena prayogaḥ :({gang nas} kutaḥ) — {tshe dang ldan pa dag khyed gang nas da 'dir 'ongs} kuto yūyamāyuṣmantaḥ etarhyāgacchatha vi.va.241ka/2.142; ({de nas} tataḥ) — {de nas rgyal po zas gtsang mas ser skya'i gnas kyi grong khyer chen por dril gyi sgra bsgrags te} tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma la.vi.74kha/101; ({'di nas} itaḥ) — {nags khung stug po'i 'jigs pa mang po 'di nas} bahupratibhayādgahanāditaḥ jā.mā.144ka/167; \n\n• avya. ā — {skyes nas dag pa'i dngos gyur pa/} /{khyod la sdig pa yod ma yin//} ājanmaśuddhabhāvasya na pāpaṃ vidyate tava \n\n a.ka.197kha/83.20; dra.— {de byis pa nas rgan pa la bsnyen bkur byed par dga' ba} sa bālyātprabhṛtyeva vṛddhopāsanaratiḥ jā.mā.7ka/7; {nub par gyur pa nas shar ba'i bar} astamanā udayaṃ yāvat vi.pra.274kha/2.101; {sdug bsngal gdags pa nas lam gdags pa'i bar} duḥkhaprajñaptiryāvanmārgaprajñaptiḥ abhi.bhā.237kha/799. nas kyi 'gyur ba|yavakṣāraḥ, yavāgrajaḥ —yavakṣāro yavāgrajaḥ \n\n pākyaḥ a.ko.2.9.108; yavasya kṣāro yavakṣāraḥ a.vi.2.9.108. nas kyi dar thug|kulmāṣapiṇḍikā — {kun dga' bo ko sa la'i rgyal po gsal rgyal gyi nas kyi dar thug lan tshwas ma btab pa la brtsams te las kyi rgyu ba khyod nyan par 'dod dam} icchasi tvamānanda rājñaḥ prasenajitko(kau)salasyālavaṇikāṃ kulmāṣapiṇḍikāmārabhya karmaplotiṃ śrotum vi.va.166kha/1.55. nas kyi bag zan|cikkasapiṇḍikā — {mchi ma 'dzag na nas kyi bag zan gyis bcad do//} * > cikkasapiṇḍikayā kṣipradharaṇe pravidhānam vi.sū.6ka/6. nas kyi srus|tokmaḥ — {tok+ma nas kyi srus/} {pa lA laM/} {sog ma/} {ka NaH NA'ang /} {gzeg ma ste nas sogs kyi dum grug la'ang 'jug} mi.ko.36ka \n nas skyes|= {nas rtse skyes} yavajaḥ, yavakṣāraḥ mi.ko.61ka \n nas gra ma|śūkaḥ, o kam — {'gyur byed do//} {'di lta ste/} {til gyi dang rgya skyegs kyi shing gi sa tshur gyi dang nas kyi dang nas gra ma'i dang bA sha ka'i dang thal ba'i 'gyur byed do//} kṣāraḥ \n tadyathā tilapalāśasvarji(sarji)kāyavaśūkavāsakānām \n kṣārakṣāraśca vi.sū.76ka/93. nas rngos|dhānāḥ, bhṛṣṭayavaḥ — dhānā bhṛṣṭayave striyaḥ a.ko.2.9.47; dhīyante dhānāḥ \n ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.2.9.47. nas can|nā. yavanaḥ, deśaḥ — {de dgos pa 'ga' zhig gi phyir yul dbus nas yul nas can zhes bya bar song ngo //} sa karaṇīyena madhyadeśād yavanaviṣayaṃ gataḥ vi.va.283ka/1.100. nas chan|yāvakaḥ, o kam — {tshod rngad dang nas chan khyor gang tsam dang 'o ma dang slong mo'i zas kyis 'tsho ba} (?) śākayāvakayathābhaikṣabhaikṣāhāraḥ ma.mū.222ka/242. nas thug|yavāgūḥ mi.ko.39ka \n nas 'bru|yavaḥ, śasyaviśeṣaḥ — {bre gang la ni nas 'bru du/} /{bre phyed la yang nas 'bru du//} prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati \n la.a.66kha/15. nas rtse skyes|yavāgrajaḥ, yavakṣāraḥ — yavakṣāro yavāgrajaḥ \n\n pākyaḥ a.ko.2.9.108; yavāgrairjanyata iti yavāgrajaḥ \n janī prādurbhāve a.vi.2.9.108. nas zhing|yavyam, yavakṣetram mi.ko.34kha \n nas gzer ba|mahallakaḥ ma.vyu.4097(65kha). nas sog can|= {nas rtse skyes} yavanāla(ja):, yavakṣāraḥ mi. ko.61ka \n nasta mA la|= {na ga ta ma la/} nA ku|• saṃ. nākuḥ 1. = {grog mkhar} valmīkaḥ śrī.ko.164kha 2. = {ri bo} parvataḥ śrī.ko.164kha; \n\n• nā. nākuḥ, muniḥ (rā.ko.2.846). nA ga|nāgaḥ — {nA ga ge sar} nāgakesaraḥ śrī.ko.176kha \n nA ga ge sa ra|nāgakesaraḥ, vṛkṣaviśeṣaḥ — cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ \n a.ko.2.4.65; nāgapriyāṇi kesaravanti puṣpāṇyasya nāgakesaraḥ a.vi.2.4.65; nāgaḥ śrī.ko.172kha; kanakaḥ śrī.ko.165kha \n nA ga rak+Sha|nāgarakṣaḥ — {'jam dpal nA ga rak+Sha} nāgarakṣaḥ lo.ko.1331. nA da|nādaḥ — {nA da ni gzhom du med pa'o//} nādo'nāhataḥ vi.pra.52kha/4.74; {cha ste nyi ma dang thig le ste zla ba dang nA da ste sgra gcan dang dus te dus me dang} kalā sūryaḥ, binduścandraḥ, nādo rāhuḥ, kālaḥ kālāgniḥ vi.pra.269ka/2.87. nA da ldan|vi. nādī — {nA da ldan bdag rang gi blo/} /{myos min 'dod pa 'ga' yang med//} nādino'madanā dhī svā na me kācana kāmitā \n kā.ā.337kha/3.75. nA da'i rang bzhin can|vi. nādarūpiṇī — {srid gsum skyed par mdzad ma stong pa nyid rnam pa thams cad pa nA da'i rang bzhin can} tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī vi.pra.127kha/3.56. nA rang ga|nāraṅgam—{skye ba gzhan du mchod rten la/} /{nA rang ga yi 'phreng bas mchod//} janmāntare cakārārcāṃ stūpe nāraṅgamālayā \n a.ka.258kha/93.108. nA ri ke la|nārikelaḥ — {de bzhin du skyogs rnams ni shar du nya phyis kyi snod}…{lho dang bden bral du nA ri ke la'i skyogs dang} tathā karoṭakāni pūrve śuktipuṭikā…dakṣiṇe rnaiṛtye nārikelakaroṭakam vi.pra.162kha/3. 126; nālikeraḥ — nālikerastu lāṅgalī a.ko.2.4. 168; nālyā kamudakamīrayatīti nālikeraḥ \n īra kṣepe a.vi.2.4.168. nA ri ke la'i rus|karaṅkaḥ, nārikelasya asthi śrī.ko.165kha \n nA ro pa|nā. nāḍapādaḥ, siddhācāryaḥ mi.ko.113ka; dra. {na ro pa/} ni|• avya. 1. hi — {khyod kyi ming ni 'di zhes bya} tava hīdaṃ nāmadheyam a.sā.339kha/191; {ni'i sgra ni gang gi phyir gyi don te} hiśabdo yasmādarthe ta.pa.181ka/824; {ni'i sgra rgyu'i don te} hiśabdo hetau ta.pa.141ka/733 2. tu — {ni zhes bya ba'i sgra ni dmigs kyis bstsal ba'i don ston par byed do//} tuśabdo'pavādārthaṃ dyotayati abhi.sphu.299ka/1158; {'dir ni sdug bsngal rgyur gyur pa/} /{bden par rtog pa bzlog bya yin//} satyataḥ kalpanā tvatra duḥkhaheturnivāryate \n\n bo.a.31kha/9.26; {dngos su ni brjod par bya ba'i rang gi ngo bo rtogs pa nyid de'i dgos pa'o//} paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam bo.pa.43kha/2; {ni zhes bya ba'i sgra ni ji srid du ma spangs pa zhes bya ba khyad par du bya ba'i phyir ro//} yāvadaprahīṇa iti viśeṣaṇārthastuśabdaḥ abhi.bhā.235kha/793 3. ca — {ni zhes bya ba ni bsdu ba'i don yin no//} samuccaye'yaṃ cakāraḥ abhi.sphu.88ka/759; {ni zhes pa'i sgra ni rgyu'i don te} cakāro hetvarthaḥ nyā.ṭī.59kha/144; {dran pa ni dran pa kho na yin no//} smṛtiśca smṛtireva abhi.bhā.38kha/1018 4. api—{de ni de yis drangs pa na/} /{lam log par ni ltung bar 'gyur//} sa tayā kṛṣyamāṇaśca kuvartmanyapi sampatet \n ta.sa.86kha/791 5. kila — {'di ni 'jig rten la che dang /} /{bdag dman yon tan med par grag//} ayaṃ kila mahāṃlloke nīco'haṃ kila nirguṇaḥ \n\n bo.a.29ka/8.142; \n\n• dra.— {'du byed thams cad ni mi rtag pa'o//} sarvasaṃskārā anityāḥ vi.va.151kha/1.40; {'byung ba chen po ni lnga yin no//} pañcamahābhūtāni pra.a.47kha/54; {lung bstan pa ni rnam bzhi ste//} caturvidhaṃ vyākaraṇam la.a.101kha/48; {dran pa ni dmigs pa mi brjed pa'o//} smṛtirālambanāsaṃpramoṣaḥ abhi.bhā.64kha/187; {'di dag ni rtsa bcu'o//} etā daśa nāḍyaḥ vi.pra.244kha/2.57; {'dis ni 'dus pa la sogs pa/} /{dran pa nyams sogs bshad pa yin//} etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ \n pra.vā. 110kha/1.78; {'gyod pa las ni rab tu bsams//} paścāttāpādacintayat a.ka.197ka/83.14; {dran pa ni shed bu la sogs pa'i gzhung rnams so//} smṛtayo manvādayaḥ vi.pra.272ka/2.96; {de'i kha nas ni pad ma'i dri 'byung la} tasya mukhātpadmagandho vāti a.śa.64ka/56; {khyod kyi gdong ni chu skyes bzhin//} ambhojamiva te vaktram kā.ā.323ka/2.28; {khyod ni gser gyi ri ltar dri mi mnga'//} kāñcanācala ivāsi nirmalaḥ rā.pa.230ka/123. ni ku|pūgaḥ, guvākaḥ śa.ko.740; dra. {pU ga/} ni gu|= {bu mo chung ba} kanyakā cho.ko.466/rā.ko.2.21. ni mi|nā. nimiḥ, nṛpaḥ — {sa skyong ni mi'i skye ba la/} /{mi thi lar sngon dka' thub sbyin/} /{mchod sbyin gyis ni bsod nams thob/} /{byang chub de ni thob ma gyur//} mithilāyāṃ purā puṇyaṃ nimibhūpālajanmani \n prāptaṃ dānatapoyajñairbodhirnādhigatā tu sā \n\n a.ka.160ka/17.38. ni tsu la|niculaḥ, sthalavetasaḥ — {ni tsu la ni gsar pas} ({pa'i} ){gnas 'di las ni khyod langs} sthānādasmātsarasaniculādutpata me.dū.342kha/1.12; {dgon pa'i nags tshal chen po shing sA la dang}…{ni tsu la mang po dang} sāla…niculakṣupabahule…mahatyaraṇyavanapradeśe jā.mā.149kha/174. ni ra ny+dza ni|= {ni ny+dzan/} ni raM shu|niraṃśukam, asthyābharaṇam — {ma da na chang ba la sha/}…/{rus pa'i rgyan ni ni raM shu//} madanaṃ madyaṃ balaṃ māṃsaṃ …asthyābharaṇaṃ niraṃśukam \n\n he.ta.19ka/60; {shel gyis rengs pa'i bzlas pa nyid/}…/{ni raM shus ni sdang ba la//} sphaṭikena stambhanaṃ jāpyaṃ…vidveṣaṃ niraṃśukaistathā \n\n he.ta.29ka/96. ni rany+dza na|nā. nirañjanā, nadī — {ni ra na zhes pa yi/} /{klung du zhugs shing chur gnas pa/} /{byang chub sems dpa' dka' thub kyis/} /{rid 'di kun las khyad par 'phags//} sarvaprativiśiṣṭo'sau bodhisattvastapaḥkṛśaḥ \n nadyāṃ nirā(nirañ)janākhyāyāṃ vigāhya salile sthitaḥ \n\n a.ka.225ka/25.12; nirañjanī — {chu bo ni ra nya na ni/} /{yang dag sgrol la g}.{yo med yul/} /{byang chub sems la grub ster ba/} /{rdo rje gdan zhes brjod par song //} nirañjanīṃ samuttīrya saritaṃ vraja niścalam \n siddhidaṃ bodhisattvānāṃ deśaṃ vajrāsanābhidham \n\n a.ka.226kha/25.28. ni ro d+ha|nirodhaḥ śa.ko.740; = {'gog pa/} ni Sha Ta|= {ni Sha d+ha}=: nā. niṣadhaḥ, parvataḥ — {bsil ba'i ri ni lag pa'i rus pa'o//}…{ni Sha Ta ni rkang pa'i rus pa'o//} śītādriḥ karāsthīni…niṣaṭaḥ(dhaḥ) pādāsthīni vi.pra.235ka/2.35. ni Sha d+ha|= {ni ShA da/} ni ShA da|pā. niṣādaḥ, saptasvarāntargatasvaraviśeṣaḥ — {glu'i dbyangs Sha D+dza dang ri b+ha dang gAn d+ha ra dang b+hai bA} ({wa} ) {ta dang ni ShA da dang ma d+h+ya ma dang kau} ({kai} ) {shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing} ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1. nim pa|= {shing nim baH} nimbaḥ, vṛkṣaviśeṣaḥ — {de bzhin du dbang phyug chen po'i gnas su nyi ma phyed la song ste/} {nim pa'i lo mas mchod cing} madhyāhne tathaiva maheśvarāyatanaṃ gatvā nimbapatrairabhyarcya ma.mū.279kha/438; picumandaḥ— {dgra mtha' na sbu bu can gyi shing nim pa'i drung na bzhugs so//} vairaṃbhye viharati naḍerapicumandamūle vi.va.134ka/1.23; yo.śa.43; ariṣṭaḥ mi.ko.87ka; dra. {nim pa'i shing /} nim pa'i shing|1. nimbaḥ, vṛkṣaviśeṣaḥ — ariṣṭaḥ sarvatobhadrahiṅguniryāsamālakāḥ \n picumandaśca nimbe a.ko.2.4.62; ārogyaṃ nayatīti nimbaḥ \n ṇīñ prāpaṇe a.vi.2.4.62 2. nimbataruḥ, vṛkṣaviśeṣaḥ — pāribhadre nimbatarurmandāraḥ pārijātakaḥ a.ko.2.4.26; nayatyārogyamiti nimbaḥ \n ṇīñ prāpaṇe \n sa cāsau taruśca nimbataruḥ a.vi.2.4.26. nim ba|= {nim pa/} ni m+ba|= {nim pa/} nim+ba'i shing|= {nim pa'i shing /} nu|1. = {nu ma} stanaḥ — {seng ge'i nu 'og ri dwags phru gu rgyu ba dben pa'i nags tshal 'dir//} vivikte'smin siṃhīstanatalavaladbālahariṇe a.ka.44kha/56.28; {nu rgyas ma} ghanastanī \n a.ka.267ka/32.21; kucaḥ — {glang chen myos bum ltar mtho'i nu rgyas 'byor//} mattebhakumbhoccakucā vibhūtiḥ a.ka.195kha/22.32 2. padāṃśaḥ — {gzhon nu} kumāraḥ a.ka.205kha/23.28; {nga las nu} māndhātā ma.mū.305ka/475 3. = {nu bo/} nu skyes|= {'o ma} stanyam, dugdham cho.ko.467/rā.ko.5. 432. nu rgyas ldan pa|vi.strī. ghanastanī — {sa bdag dang /} /{rtse zhing nu rgyas ldan pa des/} /{skal pa bzang zhing mdzes pa thob//} mahībhujā \n lebhe saubhāgyaśobhāṃ sā ramamāṇā ghanastanī \n\n a.ka.146ka/68.55; dra. {nu rgyas ma/} nu rgyas ma|vi.strī. ghanastanī — {mtshan mo sgra med nu rgyas ma/} /{de ni de dang rol pa na/} sā tena niśi niḥśabdaṃ ramamāṇā ghanastanī \n a.ka.267ka/32.21; dra. {nu rgyas ldan pa/} {nu stug/} nu stug|vi.strī. ghanastanī — {nu stug khyod gdong lan bu yi/} /{'khri shing bung ba ltar sngo zhing /}…{su ma bcom//} alinīlālakalataṃ kanna hanti ghanastani \n kā.ā.338ka/3.89; dra. {nu rgyas ma/} nu 'thung|= {nu ma 'thung ba/} nu ba|dra.— {nu ma nu ba'i ma ma} kṣīradhātrī ma.vyu.9479. nu bo|= {gcung po} anujaḥ, kaniṣṭhabhrātā— {de dag de yi pha dag la/} /{gus pas khro bral de dang ni/} /{nu bor bcas la skyed tshal gnyis/}…{byin//} tatpiturgauravāttasmai sānujāya vimanyavaḥ \n…udyānadvayaṃ daduḥ \n\n a.ka.178ka/20. 27; kaniṣṭhabhrātā ma.vyu.3887(64ka); kanīyān — {de brgyud bu ram shing pa byung /} /{de las yang ni 'phags skyes po/} /{de yi bu ni nu bo la/} /{dga' bas phu bo gnas nas bskrad//} ikṣvākuranvaye tasya tasya cābhūd virūḍhakaḥ \n prītyā kanīyasaḥ sūnorjyeṣṭhāstena vivāsitāḥ \n\n a.ka.233kha/26.14; kanīyān bhrātā — {de la nu bo drug cig yod pa} tasya yatra kanīyāṃsaḥ ṣaḍapare bhrātaraḥ jā.mā.98ka/114; kaniṣṭhaḥ — jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ \n\n a.ko.2.6.43; atiśayenālpaḥ kaniṣṭhaḥ a.vi.2.6.43; bhrātā — {nu bo de rnams la ni slob dpon dang pha bzhin du rig pa slob cing sbyor} ācārya iva piteva tān bhrātṝn vidyāsu vinayan jā.mā.98ka/114; bhrātṛkaḥ — {kye ma'o nu bo sdug pa dang ni rgyal po dang //} aho priyabhrātṛka pārthivāyam su.pra.56ka/111. nu bo 'og ma|anujo bhrātā — {byang chub sems dpa'i nu bo 'og mas}… {mna' khyad par can bor ba} bodhisattvasyānujo bhrātā…śapathātiśayamimaṃ cakāra jā.mā.101kha/116. nu bo'i bu|bhrātṛputraḥ — {de'i nu bo'i bu yul 'khor skyong zhes bya ba gzugs bzang zhing} tasya bhrātṛputro rāṣṭrapālo nāmnā abhirūpaḥ a.śa.247kha/227. nu 'bur|= {nu ma 'bur ba/} nu ma|1. stanaḥ, śarīrāvayavaviśeṣaḥ — {byis pa rnams kyang ji srid du nu ma mthong ba na de nyid 'di yin no zhes sngon mthong ba nyid du mi 'dzin pa} bālo'pi hi yāvad dṛśyamānaṃ stanaṃ ‘sa evāyam’ iti pūrvadṛṣṭatvena na pratyavamṛśati nyā.ṭī.41kha/50; {nu ma mtho} unnatastanaḥ kā.ā.333ka/2.333; {yid 'phrog ma}…{nu ma gser gyi bum pa dang rus sbal ltar rgyas shing rlo ba dang mkhrang zhing mkhregs pas shin tu legs par zlum pa ldem pa} manoharāṃ…kāñcanakalaśakūrmapīnonnatakaṭhinasaṃhatasujātavṛttapragala(pragalbha)mānastanīm vi.va.209ka/1.83; {shes rab kyi nu ma la thabs kyis reg par bya} prajñāyā stanasparśanamupāyaḥ karoti vi.pra.159ka/3. 120; kucaḥ — {nu ma dag ni mi dben zhing /} /{rkang pa'i chu skyes dmar ba dang //} kucayoravivekena rāgeṇa caraṇābjayoḥ \n a.ka.22kha/3.37; payodharaḥ — {bud med kyi sgyu rnam pa sum cu rtsa gnyis nye bar bstan to//}…{kha cig ni nu ma mkhrang zhing 'bur ba ston pa dang} dvātriṃśadākārāṃ strīmāyāmupadarśayanti sma… kācidunnatān kaṭhinān payodharān darśayanti sma la.vi.156kha/233; {sa gzhi ri yi nu ma g}.{yo ba can/} /{'dod chags langs pa bzhin du rab tu g}.{yos//} prakampitaśailendrapayodharā dharā madādivābhūdabhivṛddhavepathuḥ \n jā.mā.58kha/68 2. padāṃśaḥ — {gzhon nu ma} kumārī he.ta.4kha/10; {gzhon nu ma len} kumārilaḥ ta.pa.62kha/577. nu ma'i bar|stanāntaram — {lha mo snang ba'i nu ma'i bar du zla ba dang sna tshogs rdo rje'i lte bar zla ba la hU+oM yig sngon po} bhādevyāśca stanāntaracandraviśvavajravaraṭakacandre nīlahū˜kāram kha.ṭī.163kha/245. nu ma nyed pa|vi. stanamardī—{skye gnas las skyes skye gnas chags/} /{nu ma 'thungs pa nu ma nyed//} yonijayonisaṃsaktā stanapastanamardinaḥ \n a.ka.107ka/10.78. nu ma stug po|= {nu stug/} nu ma mtho ba|vi. unnatastanam — {rked pa phra zhing ro smad sbom/} /{mchu dmar mig ni dkar ba min/} /{lte ba dma' zhing nu ma mtho/} /{bud med lus kyis su ma bcom//} tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam \n\n kā.ā.333ka/2. 333; dra.—{glang chen myos bum ltar mtho'i nu rgyas 'byor//} mattebhakumbhoccakucā vibhūtiḥ a.ka.195kha/22.32. nu ma 'thung ba|• saṃ. 1. stanapānam — {'dzum pa dang ngu ba dang nu ma 'thung ba dang dga' ba la sogs pa'i mtshan nyid dag la} smitaruditastanapānapraharṣādilakṣaṇāyām ta.pa.2kha/450 2. = {bu chung} stanapaḥ, atiśiśuḥ cho.ko.467/rā.ko.5.432; \n\n• vi. stanapaḥ, o pā; dra. {nu zho 'thung ba/} {nu ma 'thungs/} nu ma 'thungs|• saṃ. stanapānam — {ngu dang nu ma 'thungs sogs pa'i/} /{'bras bus de ni rtogs par 'gyur//} ruditastanapānādikāryeṇāsau ca gamyate \n ta.sa.71ka/663; \n\n• vi. stanapaḥ — {skye gnas las skyes skye gnas chags/} /{nu ma 'thungs pa nu ma nyed//} yonijayonisaṃsaktā stanapastanamardinaḥ \n a.ka.107ka/10.78. nu ma nu ba'i ma ma|kṣīradhātrī ma.vyu.9479; = {nu ma snun pa'i ma ma/} nu ma snun pa|vi. stanyasya dātrī— {dge slong dag bu'i pha ma gnyis ni dka' ba byed pa dang}…{nu ma snun pa dang} duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau stanyasya dātārau a.śa.102kha/92; dra. {nu ma snun pa'i ma ma/} nu ma snun pa'i ma ma|kṣīradhātrī — {gzhon nu gzugs can snying po ma ma brgyad po pang na 'tsho ba'i ma ma gnyis dang nu ma snun pa'i ma ma gnyis dang}…{la rjes su gtad do//} bimbisāraḥ kumāro'ṣṭābhyo dhātrībhyo'nupradattaḥ \n dvābhyāmaṅkadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām vi.va.5kha/2.76; vi.va.207kha/1.82. nu ma bsnun pa'i ma ma|kṣīradhātrī ma.vyu.9479(130ka); = {nu ma snun pa'i ma ma/} nu ma 'bur ba|= {nu 'bur} 1. tuṅgastanaḥ — g.{yon gyi phyed la nu ma 'bur ba dang} tuṅgastanaṃ vāmārddhe kha.ṭī.166ka/249 2. cūcukam śa.ko.741; dra. {nu ma'i rtse/} nu ma reg pa|stanasparśanam — {shes rab kyi nu ma la thabs kyis reg par bya} prajñāyā stanasparśanamupāyaḥ karoti vi.pra.159ka/3.120. nu ma'i dkyil 'khor|stanamaṇḍalam — {bud med kyi/} /{nu ma'i dkyil 'khor} strīṇāṃ stanamaṇḍalam kā.ā.339ka/3.121; {'khyil ba sdug gu mdzes pa'i 'khor lo 'dra/} /{de yi nu ma'i dkyil 'khor dag la'ang yod//} āvartaśobhā stanamaṇḍale vā lāvaṇyakallolanibhāsti tasyāḥ \n\n a.ka.150ka/14.128. nu ma'i rtse|cūcukam, kucāgram — cūcukaṃ tu kucāgraṃ syāt a.ko.2.6.77; cūcu iti kāyati stanapāne cūcukam a.vi.2.6.77. nu ma'i 'o ma|= {nu zho/} nu mo|svasā śa.ko.741. nu zho|= {'o ma} stanyam, dugdham — {phru gu} …/{ma la yid bcugs 'jigs med cing /} /{nu zho 'dod phyir lhags pa la//} bālān…stanyatarṣādupasṛtān mātṛvisrambhanirvyathān jā.mā.4kha/3. nu zho 'thung ba|• saṃ. stanapānam — {btsas ma thag tu sus kyang ma bstan par/} /{nu zho 'thung bar rtsol bar byed pa dang //} vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam \n\n jā.mā.174kha/202; \n\n• vi. stanapaḥ — {pad ma mi rtsol nu zho 'thung ba rtsol/} /{de bas pad ma kha 'bye nyi ma'i mthu//} yatnaśca nāsti kamale stanape tu dṛṣṭaḥ sūryaprabhāva iti padmavikāsahetuḥ \n\n jā.mā.175ka/202; pāyayantī — {dus ma yin pa gang zhe na/} {sbrum ma'am nu zho 'thung ba'am nges pa dang bcas pa'i gan du 'gro ba'o//} kaḥ punaḥ akālaḥ ? garbhiṇīṃ vā gacchati, pāyayantīṃ vā saniyamāṃ vā abhi.bhā.204kha/687; {nu zho 'thung ba ni bu nu zho 'thung ba'i gnas skabs su yod pa'i bud med} pāyayantī stanyopabhogāvasthaputrikā strī abhi.sphu.56kha/687. nu zhos 'tsho ba|vi. stanyapānapāyī — {nu zhos 'tsho ba'i be'u rnams kyi lci ba dang gcin dag ni de zhes bya'o//} tadākhyaṃ punaruccāraprasrāvau stanyapānapāyināṃ vatsakānām vi.sū.76ka/93. nu sor rtse|stanamukham — {bdag gi nu sor rtse gnyis nas/} /{'o ma khrag} ({drag} ) {tu rab tu 'byung //} ubhābhyāṃ stanamukhābhyāṃ kṣīrapramuktamacireṇa \n\n su.pra.58ka/116; dra. {nu sor rtse mo/} nu sor rtse mo|stanamukham — {nu sor gnyis ka'i rtse mo nas/} /{'o ma khrag} ({drag} ) {tu 'byung zhing 'dzag//} tābhyāṃ stanābhyāṃ kṣīrapramuktaṃ prasravantyaḥ vegaiḥ \n su.pra.58ka/116; dra. {nu sor rtse/} nub|• vi. paścimaḥ — {nub kyi sgor} paścimadvāre vi.pra.51ka/4.58; {shar du kla klo ma dang}…{nub tu gtum mo dang} pūrve mlecchā… paścime mātaṅgī vi.pra.162kha/3.126; aparaḥ — {shar dang nub kyi rta babs kyi 'og tu blta bar bya} pūrvāparatoraṇādho darśanīyāḥ vi.pra.44kha/4.43; \n\n•saṃ. 1. = {nub phyogs} paścimā mi.ko.17ka; pratīcī mi.ko.17ka 2. = {nub mo} rātram — {nub gsum smyung ba byas} trirātroṣitaḥ ma.mū.211kha/230; {nub gcig g}.{yel ba med par yang /} /{bdag gis rmi lam rmis pa ni/} /{mdzes pa'i rnga chen mthong ba ste//} ekarātramatandreṇa svapnāntaragataṃ mayā \n dundubhī rucirā dṛṣṭā su.pra.6kha/11; sāyam — {nga'i nyan thos kyi dge slong tshur shog ces bya ba nas de ngas nang gtams na nub khyad par du 'gro/} {nub gtams na nang khyad par du 'gro ste} etat bhikṣurmama śrāvako yāvatsa mayā kalyamavoditaḥ sāyaṃ viśeṣāya paraiṣyati \n sāyamavoditaḥ kalyaṃ viśeṣāya paraiṣyati abhi.bhā. 242kha/816; \n\n•nā. astakaḥ, parvataḥ — {nub phyogs logs kyi phyogs cha na/} /{nub ces bya ba'i ri bo yod//} paścime'smin diśo bhāge aṣṭaṅgo (astako) nāma parvataḥ \n la.vi.186kha/284; \n\n• = {nub pa/} nub tu|paścime — {dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang}…{shin tu sgrol ma ste pad+ma nor 'dab rdo rje lag ma lhag pa'i lha can la'o zhes pa nub tu'o//} aindryāḥ pūrvapatrādau vajrābhā…sutārā kamalavasudale vajrahastādhidaive paścime vi.pra.41kha/4.31; paścimena—{lhor ni rin chen bri bya zhing /} /{nub tu chu skyes pad ma} ({dam pa} ){ste/} /{byang du gdon mi za zhes grags//} dakṣiṇena likhed ratnaṃ paścimenāmbujottamam \n uttareṇāmoghākhyātam sa.du.115ka/190. nub ka|astagamanam — {nyin mo zhes bya ba ni nyi ma 'char ka'i dus nas bzung ste nyi ma nub ka'i bar gyi dus gang yin pa'o//} divā ucyate—sūryasyābhyudgamanasamayamupādāya yāvadastagamanasamayāt śrā.bhū.39ka/99. nub kyi sgo|= {nub sgo} paścimadvāram — {nub kyi sgor rengs byed dang de'i phyag rgya mtha' yas brtson 'grus ma} paścimadvāre stambhako'nantavīryā tasya mudrā vi.pra.51ka/4.58; {nub sgo'i drung du pad ma la/} /{gnas pa'i zla ba'i dkyil 'khor du//} paścimadvārāsīnaḥ padmasthacandramaṇḍale \n sa. du.110ka/168; paścimaṃ dvāram — {ro langs ma yang phyung nas ni/} /{phyung nas nub kyi sgo ru ni//} vetālī niḥsṛtā punaḥ \n niḥsṛtya paścime dvāre he.ta.24ka/78. nub kyi phyogs skyong|= {chu lha} paścimadikpālaḥ, varuṇaḥ cho.ko.467/rā.ko.4.275. nub kyi ba glang spyod|= {nub kyi ba lang spyod/} nub kyi ba glang spyod kyi yi ge|aparagodānīlipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}…{nub kyi ba glang spyod kyi yi ge'am}… {'byung po thams cad kyi sgra sdud pa'i yi ge'am}… {yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmī…aparagoḍā(? dā)nīlipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. nub kyi ba lang spyod|nā. aparagodānīyaḥ, dvīpaḥ — {'dzam bu'i gling dang shar gyi lus 'phags dang nub kyi ba lang spyod dang byang gi sgra mi snyan stong dang nyi ma dang zla ba dang ri rab stong dang rgyal chen bzhi'i ris kyi lha rnams nas gzhan 'phrul dbang byed kyi bar stong dang tshangs pa'i 'jig rten} ({stong} ) {'di ni stong spyi phud kyi 'jig rten gyi khams zhes bya'o//} sahasraṃ jambūdvīpānāṃ pūrvavidehānāmaparagodānīyānāmuttarakurūṇām, sahasraṃ sūryāṇāṃ candrāṇāṃ sumerūṇām, sahasraṃ cāturmahārājakāyikānāṃ devānāṃ yāvat paranirmitavaśavartinām, sahasraṃ brahmalokānām, ayamucyate sāhasracūḍiko lokadhātuḥ abhi.bhā.152ka/528; avaragodānīyaḥ — {bdag la 'dzam bu'i gling}… {shar gyi lus 'phags dang nub kyi ba lang spyod dang byang gi sgra mi snyan gyi gling yang yod} asti me jambudvīpaḥ…pūrvavidehaḥ avaragodānīyaḥ uttarakuruśca vi.va.179kha/1.60; {gling bzhi ste/} {'dzam bu'i gling dang shar gyi lus 'phags gling dang nub kyi ba lang spyod dang byang gi sgra mi snyan} catvāro dvīpāḥ— jambūdvīpaḥ, pūrvavidehaḥ, avaragodānīyaḥ, uttarakuruśca abhi.bhā. 108kha/381; aparagodānī — {zur phyed gzhan na gnas pa ni lhun po'i nub ba lang spyod du 'gro'o//} aparakoṇārddhastho meroraparagodānyāṃ gacchati vi.pra.193kha/1.60; godāvarī — {nub kyi ba lang spyod kyi gling gi tshad du ni nub kyi ba lang spyod kyi gling} godāvarīdvīpapramāṇena godāvarīdvīpāḥ ra.vyā.86kha/22. nub kyi ri|nā. astaḥ, parvataḥ — {nub kyi ri mgor lhung ba yi/} /{mtha' dag nyi 'od mal stan can/} /{mkhregs pa'i nu ma la gnas pa'i/} /{gos dmar mdzes bzhin chu ldan ma//} astamastakaparyastasamastārkāṃśusaṃstarā \n pīnastanasthitātāmrakamravastreva vāruṇī \n\n kā.ā.321ka/1. 82; {pad ma can dga' nyin mo'i mthar/} /{nub ri'i ngos la 'khod pa na//} dinānte padminīkānte viśrānte'stataṭāntare \n a.ka.301ka/108.68; astādriḥ — {shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed//} prakurvantyastādrerudayagiriṇā kleśakalanām a.ka.318ka/40.128; astācalaḥ — {tsha zer can ni yongs ngal bzhin/} /{nub kyi ri dang nye bar sleb//} avāpāstācalopāntaṃ pariśrānta ivāṃśumān \n\n a.ka.65kha/6.144; astagiriḥ — {zla ba'i dkyil 'khor nub kyi ri khar nub pa bzhin//} paryastabimba iva cāstagireḥ śaśāṅkaḥ jā.mā.183ka/212. nub kyi ri bo|= {nub kyi ri/} nub kyi ri bo sde|= {nub kyi ri bo'i sde/} nub kyi ri bo pa|aparaśailāḥ, nikāyaviśeṣaḥ ba.a.27; dra. {nub kyi ri bo'i sde/} nub kyi ri bo'i sde|aparaśailāḥ, nikāyaviśeṣaḥ ma.vyu.9091(125kha); dra. {nub kyi ri bo pa/} nub gyur|= {nub par gyur pa/} nub gyur pa|= {nub par gyur pa/} nub sgo|= {nub kyi sgo/} nub tu kha bltas pa|vi. pratyaṅmukhaḥ — {shar du kha bltas pa me long la lta ba na ji ltar nub tu kha bltas par 'gyur} prāṅmukho darpaṇamavalokayan kathamiva pratyaṅmukho bhavati ta.pa.148kha/749; dra. {nub tu bltas pa/} nub tu cha ba|astaṃgamanam — {nyi ma nub tu cha ba'i tshe} ādityāstaṃgamanakāle ga.vyū.159kha/243. nub tu bltas|= {nub tu bltas pa/} nub tu bltas pa|vi. pratyaṅmukhaḥ — {shar bltas me long la bltas na/} /{nub tu bltas par ji ltar 'gyur//} prāṅmukho darpaṇaṃ paśyan syācca pratyaṅmukhaḥ katham \n\n ta.sa.81ka/749; dra. {nub tu kha bltas pa/} nub pa|• kri. (avi.; aka.) vilīyati — {me dang chu dang dug sogs la/} /{thabs ni gang gis mi shes pa/} /{de ni tshig dang nub pa dang /} {'chi bar 'gyur bar the tshom med//} upāyaṃ ye na jānanti vahnitoyaviṣādiṣu \n te vilīyanti dahyante mriyante nātra saṃśayaḥ \n\n gu.si.26kha/58; \n\n• saṃ. 1. astam — {de bzhin du dum bu bcu gnyis su ji ltar 'char ba shar yin pa de bzhin du de nub pa ni nub tu rig par bya'o//} evaṃ dvādaśakhaṇḍeṣu yathā pūrve udayastathā paścime'stametad veditavyam vi.pra.194ka/282; astaṃgamaḥ — {reg pa 'gags pas ni tshor ba nub pa yin no//} sparśanirodhādvedanāyā astaṃgamaḥ abhi.sphu.165kha/905; {de gzugs su 'du shes pa las rnam pa thams cad du 'das nas/} {thogs pa'i 'du shes rnams nub ste} sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṃgamāt da.bhū.198kha/20; {nub pa zhes bya ba de ni 'gog pa'i tshig bla dwags te} astaṃgama iti nirodhasyaitadadhivacanam su.pa.26ka/5; {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang 'du ba'i phyir ram}…{nub pa'i phyir ram}…{rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…astaṃgamāya vā…aprativedhāya vā pratyupasthitā su.pa.46kha/24; astaṃgamanam — {chos 'phags stan las langs te bdag gi khyim du zhugs pa dang nyi ma nub par gyur to//} dharmodgataḥ…utthāyāsanāt svakaṃ gṛhaṃ prāvikṣat sūryasya cāstaṃgamanakālo'bhūt a.sā.454ka/256; astamanam — {da ni gza' rnams kyi 'char ba dang nub pa'i dus gsungs pa} idānīṃ grahāṇāmastamanodayakāla ucyate vi.pra.187kha/1.50; astamayaḥ — {bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o//} ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155; atyayaḥ — {nyi ma nub tshe nyi ma'i dkyil 'khor dri med bzhin//} dinātyaye vimalamivārkamaṇḍalam jā.mā.134kha/155 2. antardhānam — {bcom ldan 'das yongs su mya ngan las 'das te/} {bstan pa nub pa'i dus la bab ste} bhagavati parinirvṛte śāsanāntardhānakālasamaye ma.mū.272ka/427; {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang 'du ba'i phyir ram}…{nub pa'i phyir ram}…{rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…antardhānāya vā…aprativedhāya vā pratyupasthitā su.pa.47ka/24; vyayaḥ — {gzugs brnyan char nub} bimbodayavyayam ra.vi.68kha/102; kṣayaḥ—{'khor ba nyin mo nub mo yi/} /{'char nub gzhan du gyur pa dag//} kṣayodayaparāvṛttiḥ saṃsāradinayāminyoḥ a.ka.167ka/19.37; parābhavaḥ — {zla ba'i zer gyis reg pa na/} /{mun pa'i phreng ba nub par 'gyur//} yāti candrāṃśubhiḥ spṛṣṭā dhvāntarājī parābhavam \n kā.ā.333kha/2.347; nivṛttiḥ — {de 'gags shing nub pa} teṣāṃ nirodho nivṛttiḥ nyā.ṭī.73ka/191 3. nimajjanam — {zhugs shing nub pa dang 'byung ba}…{'dren pa dag byed na dngos gzhi'o//} avatīrṇasya nimajjanonmajjana…ākarṣakā(ṇā)nāṃ maulam vi.sū.44kha/56; \n\n• bhū.kā.kṛ. astaṃgataḥ — {ji ltar lus kun 'byung ba dang nub pa dag bshad pa} yathā kāyasya samudayāstaṃgatāvuktau abhi.sphu.165kha/905; astaṃgamitaḥ — {nyi ma'i dkyil 'khor nub na ni nub mor snang ngo //} astaṃgamite sūryamaṇḍale rātriḥ prajñāyate ga.vyū.188kha/271; paryastaḥ — {zla ba'i dkyil 'khor nub kyi ri khar nub pa bzhin//} paryastabimba iva cāstagireḥ śaśāṅkaḥ jā.mā.183ka/212; nimagnaḥ — {mtshan mo'i zla ba sprin rum nub pa ni/} /{gnam sa'i bye brag mdzes pa med pa bzhin//} nimagnacandreva niśā sameghā (')śobhāṃ vibhāgaṃ ca divaspṛthivyoḥ \n\n jā.mā.73kha/85; {'khor ba'i chur ni nub pa yi/} /{shes pas} saṃsārajalanimagna…jñānam jñā.si.54ka/139; gataḥ — {mdoms kyi sba ba sbubs su nub pa rnams kyi ci'i phyir mi mdzes par 'gyur} kośagatavastiguhyānāṃ kiṃ na śobhate abhi.bhā.41kha/86; upagataḥ — {mdoms kyi sba ba sbubs su nub pa} kośopagatavastiguhyaḥ la.vi.57ka/75; antarhitaḥ — {dge slong dag rtags zungs shig/} {nub par 'gyur ro zhes pa dang nub bo//} udgṛhṇīta bhikṣavo nimittam \n antardhāsyatītyantarhitam vi.va.160kha/1.49; {gzhan dag dam chos nub pa las//} saddharmāntarhito'pare abhi.ko.12ka/643; anupraviṣṭaḥ — {kye ma sems can 'di dag ni} …{bdud kyi bsam pa thibs por nub pa} bateme sattvāḥ … mārāśayagahanānupraviṣṭāḥ da.bhū.191kha/17; \n\n• vi. daghnaḥ — {de yis chu} ({rgyu} ){yi lam dag tu/} /{long bu tsam la nyin bdun phyin/} /{pus nub tsam la nyin bdun dang //} gulphamātreṇa saptāhaṃ gatvā jaṅgamavartmanā \n jānudaghnena saptāham a.ka.353ka/47.23. nub pa ma yin pa|anantardhānam — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang 'du ba'i phyir ram}…{nub pa ma yin pa'i phyir ram}…{rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…anantardhānāya vā…aprativedhāya vā pratyupasthitā su.pa.47ka/24. nub pa rab tu rtogs pa|pā. astaṃgamaprativedhaḥ — {rab kyi rtsal gyis rnam par gnon pa de ltar skye ba med cing 'gog pa med pa'i phyir gang 'byung ba dang nub pa rtogs pa de nub pa rab tu rtogs pa ste} evaṃ suvikrāntavikrāmin yaḥ samudayāstaṃgamaprativedhaḥ anutpādāya anirodhāya, so'staṃgamaprativedhaḥ su.pa.26ka/6. nub par gyur|= {nub par gyur pa/} nub par gyur pa|• kri. 1. antaradhīyata — {bcom ldan 'das kyi dbu'i gtsug tu nub par gyur to//} bhagavata eva mūrdhni antaradhīyata a.sā.321ka/180 2. (?) parābhavati — {tsha zer can ni nub gyur te/} /{lus skyes dag ni rnam par rgyas//} parābhavati gharmāṃśuraṅgajastu vijṛmbhate \n\n kā.ā.332kha/2.315; \n\n• saṃ. astaṃgamaḥ — {thogs pa'i 'du shes rnams nub par gyur cing} pratighasaṃjñānāmastaṃgamāt abhi.sphu.306ka/1175; \n\n• bhū.kā.kṛ. astaṃgataḥ — {pa sangs nub par gyur} śukre astaṃgate vi.pra.107kha/3.30; {nub par gyur pa'i gza'} astaṃgato grahaḥ vi.pra.188ka/1.50; gato'stam — {nyi ma nub gyur zla ba mdzes//} gato'stamarko bhātīnduḥ kā.ā.330ka/2.241; antarhitaḥ — {de'i rnyed pa dang bkur sti nub par gyur} tasya lābhasatkāro'ntarhitaḥ vi.va.317ka/1.130; {dam pa'i chos nub par ma gyur pa'i bar} yāvacca saddharmo nāntarhitaḥ a.sā.120kha/69; dra. {nub par gyur par bsgom par bya/} nub par gyur par bsgom par bya|kri. antarbhāvayet — {dam tshig gi dkyil 'khor rang gi sngags su nub par gyur par bsgom par bya'o//} samayamaṇḍalaṃ svamantre'ntarbhāvayet kha.ṭī.165ka/247. nub par 'gyur|= {nub par 'gyur ba/} nub par 'gyur ba|• kri. 1. astaṃ gacchati — {dbang bskur ba'i sa thob pa'i byang chub sems pa rnams snang bar byas nas/} {de dag gi lus su nub par 'gyur ro//} abhiṣekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṣvevāstaṃ gacchanti da.bhū.263ka/56 2. antardhāsyati — {rtsod pa dang rgol ba dang 'gal bar byed pa'i gzhi skyes shing skyes pa gang yin pa de dag}…{nub par 'gyur la} yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te…antardhāsyanti a.sā.46kha/26; {dge slong dag rtags zungs shig/} {nub par 'gyur ro zhes pa dang nub bo//} udgṛhṇīta bhikṣavo nimittam \n antardhāsyatītyantarhitam vi.va.160kha/1.49; \n\n• saṃ. astaṃgamaḥ — {'gog pa dang lam gyi bden pa gnyis kyis ni nub par 'gyur te/} {gang yin pa dang gang gis nub par 'gyur ba'i phyir ro//} dvābhyāmastaṃgamo nirodhamārgasatyābhyām \n yaścāstaṃgamo yena ceti kṛtvā sū.vyā.223kha/132; *\n\n• bhū.kā.kṛ. pratyastamitam, astaṃgatam — {de'i tshe 'jigs pa med 'gyur te nub par 'gyur ba'o//} tadā bhayamastaṃgataṃ pratyastamitam bo.pa.88kha/50. nub par byed|= {nub par byed pa/} nub par byed pa|• kri. antardhāpayiṣyati — {de dag mtshang 'dru ba dang 'thab pa dang /} /{phrag dog dbang gis chos 'di nub par byed//} te'ntara hā(te'ntardhā)payiṣyanti madharmaṃ (maddharmaṃ) bhaṇḍanavigrahīrṣyavaśena \n\n rā.pa.235ka/130; \n\n• saṃ. antardhānam — {sangs rgyas dang sangs rgyas kyi sras rnams yongs su mya ngan las 'das te 'gro ba mgon med pa na bstan pa nub par byed pa'i rgyu} buddhabuddhaputreṣu hi parinirvṛteṣu anāthe jagati śāsanāntardhānahetubhiḥ abhi.sphu.312ka/1188; \n\n• vi. antardhāyakaḥ — {bstan pa nub par byed pa dam pa'i chos ltar bcos pa rnams yongs su shes pa dang bstan pa dang bsal bas chos kyi tshul yun ring por yongs su sdud cing yang dag par 'dzin pa} dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā bo.bhū. 31kha/38. nub phyogs|• vi. paścimaḥ — {nub phyogs dang byang phyogs kyi rlung} paścimā uttarā vāyavaḥ śi.sa.137kha/133; {nub phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de//} paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n la.vi.183kha/284; \n\n• saṃ. paścimā dik — {shar phyogs dma' na nub phyogs mtho} pūrvā digavanamati paścimā digunnamati ma.vyu.3020(53kha); {nub phyogs dma' na shar phyogs mtho} paścimā digavanamati pūrvā digunnamati ma.vyu.3021(53kha); pratīcī—{khyab la nub phyogs la sogs par/} /{rtogs min gzhan pa las ma yin/} /{de la gzhan 'go} ({go} ){yod min te/} /{de ni med par thal phyir ro//} vyāpitvena(tve na) pratīcyādipratyayo netaratvataḥ \n gatirnāstyaparā tasyāstadabhāvaprasaṅgataḥ \n\n pra.a.164ka/513; vāruṇī śrī.ko.184ka \n nub phyogs na|paścimena — {nub phyogs na de bzhin gshegs pa tshe dpag med ces bya ba} paścimenāmitāyurnāma tathāgataḥ su.pra.32kha/63. nub phyogs logs su|paścime digbhāge — {'di nas nub phyogs logs su}…{'jig rten gyi khams bde ba can zhes bya ba yod de} asti…paścime digbhāge itaḥ…sukhāvatī nāma lokadhātuḥ su.vyū.196ka/254. nub phyogs lta ba|avya. pratyak — {shar du song 'jug pa yis ni/} /{nub phyogs song 'jug la bkod pas/} /{gdong mthong ba na 'khrul pa yin/} /{nub phyogs lta bar rtogs pa min//} naivaṃ prāṅnatayā vṛttyā pratyagvṛttisamarpitam \n budhyamāno mukhaṃ bhrāntyā pratyagityavagacchati \n\n ta.sa.96ka/846. nub phyogs bdag|= {nub phyogs bdag po/} nub phyogs bdag po|= {chu lha} paścimadikpatiḥ, varuṇaḥ cho.ko.467/mo.ko.612. nub phyogs pa|vi. pāścātyaḥ — {nub phyogs pa rnams na re/} {kun tu bsdus pa ni gnyid dang mtshungs par ldan pa yin no//} {rnam par g}.{yeng ba ni nyon mongs pa can gzhan yin no zhes zer ro//} saṃkṣiptaṃ middhasaṃprayuktaṃ vikṣiptamanyat kliṣṭamiti pāścātyāḥ abhi.bhā.46ka/1047. nub phyogs song|avya. pratyak — {shar du song 'jug pa yis ni/} /{nub phyogs song 'jug la bkod pas/} /{gdong mthong ba na 'khrul pa yin/} /{nub phyogs lta bar rtogs pa min//} naivaṃ prāṅnatayā vṛttyā pratyagvṛttisamarpitam \n budhyamāno mukhaṃ bhrāntyā pratyagityavagacchati \n\n ta.sa.96ka/846. nub ba glang spyod|= {nub kyi ba lang spyod/} nub ba lang spyod|= {nub kyi ba lang spyod/} nub bya|kri. nimajjayet lo.ko.1352. nub byang|paścimottarā, digbhedaḥ ma.vyu.8334(115kha). nub mo|rātriḥ — {nyi ma'i dkyil 'khor nub na ni nub mor snang ngo //} astaṃgamite sūryamaṇḍale rātriḥ prajñāyate ga.vyū.188kha/271; {des}…{nub mo nyal ba dang} saḥ…rātrau śayitaḥ vi.va.134kha/1.23; niśā — {tshes brgyad dang bcu bzhi dang bco lnga'i nub mo chos mnyan par bya'o//} dharmaśravaṇaṃ kuryuḥ niśāyām aṣṭamyāṃ caturdaśyāṃ pañcadaśyāñca vi.sū.59kha/76; yāminī — {'khor ba nyin mo nub mo yi/} /{'char nub gzhan du gyur pa dag//} kṣayodayaparāvṛttiḥ saṃsāradinayāminyoḥ a.ka.167ka/19.37. nub ri|= {nub kyi ri/} nur nur|= {nur nur po/} nur nur po|kalalaḥ, o lam, prathamagarbhāvasthā—{dang por nur nur po yin no//}… {nur nur po dang mer mer po dang nar nar po dang mkhrang 'gyur dang rkang lag 'gyus pa'i gnas skabs de dag ni mngal gyi gnas skabs lnga yin no//} kalalaṃ prathamaṃ bhavati…etāḥ pañca garbhāvasthāḥ kalalārbudapeśīghanapraśākhāvasthāḥ abhi.bhā.123ka/433; {nur nur po dang mer mer po dang nar nar po la sogs par gyur pa rnams la yang lus khyad par can med pa'i phyir med do//} kalalārbudapeśyādigatānāṃ ca na bhavanti, kāyaviśeṣābhāvāt abhi.sphu.164ka/901. nur zhing 'khrugs pa|kledavaiklavyam — {sha yi rang bzhin lus po 'di/} /{dman pa yin yang skad cig gang /} /{nur zhing 'khrugs par mi 'gyur ba/} /{'di nyid ya mtshan shin tu che//} idameva mahaccitramiyaṃ māṃsamayī tanuḥ \n na yāti kledavaiklavyaṃ kṣaṇaṃ paryuṣite'pi yat \n\n a.ka.214kha/24.80. nur bar bya ba|apakramitavyam ma.vyu.5100(77ka). nus|1. = {nus pa/} 2. padāṃśaḥ (: {nu yis}) — {bu/} /{bdud rtsi gzhon nus ston par 'gyur//} amṛtaṃ vatsa kumāraḥ kathayiṣyati a.ka.212ka/24.48. nus dang mi nus|śaktyaśaktī — {dngos po dbye ba med pa la/} /{nus dang mi nus mi rigs so//} nāvibhaktasya yujyete śaktyaśaktī hi vastunaḥ \n\n ta.sa.7kha/99. nus gyur|• kri. śaśāka — {ra g+hu'i bu de bla ma yi/} /{bka' las 'da' bar nus ma gyur//} guroḥ śāsanamatyetuṃ na śaśāka sa rāghavaḥ \n kā.ā.332ka/2.298; {'gro dang sdod par nus ma gyur//} na gantuṃ na sthātuṃ…śaśāka a.ka.148kha/14.114; \n\n• bhū.kā.kṛ. śaktaḥ — {dpa' bo glang chen seng ge de/} /{dgra ni rnam 'joms nus gyur kyang //} sa vīrakuñjarahariḥ śakto'pyarividāraṇe \n a.ka.27kha/3.95. nus gyur pa|= {nus gyur/} nus rgyu|= {nus pa'i rgyu/} nus can|= {nus pa can/} nus bcas|vi. śaktaḥ — {de la nus bcas dang bral ba'i/} /{nus pa gang na srid min pa//} tatra śaktātirekeṇa na śaktirnāma kācana \n ta.sa.58kha/562; śaktimān — {dngos su 'am ni brgyud pa yis/} /{'ga' la kha cig nus bcas yin//} pāramparyeṇa sākṣādvā kvacit kiñciddhi śaktimat \n ta.sa.20ka/215. nus chung|vi. svalpaśaktiḥ — {nus chung bram ze rmongs pa 'dir/} /{mthong ba'i dug gis zin pas na/} /{dbugs byin par yang mi nus na/} /{smra bar byed par ji ltar nus//} dṛgviṣairiha dṛ(da)ṣṭo'pi svalpaśaktirdvijo jaḍaḥ \n ucchvāsamapi no kartuṃ śaknoti kimu bādhi(vadi)tum \n\n ta.sa.123ka/1071. nus stobs|ojaḥ — {nus stobs dang /} {mdangs sam 'od dang /} {gzi brjid/} {khams rnams 'ching ba la/} {o dzaH} mi. ko.88ka \n nus mthu|prabhāvaḥ — {rang gi rgyu nyid las byung ba/} /{skad cig gcig ni gnas pa rnams/} /{snga ma snga ma'i nus mthu las/} /{rgyun gyis rjes su 'jug pa yin//} kṣaṇaṃ tvekamavasthānaṃ svahetoreva jātitaḥ \n pūrvapūrvaprabhāvācca prabandhenānuvarttanam \n\n ta.sa.26kha/285; sāmarthyam lo.ko.1352. nus dang ldan|= {nus ldan/} nus dang ldan pa|= {nus ldan/} nus ldan|= {nus pa dang ldan pa} \n\n• vi. śaktimān — {gal te de byed nus ldan na/} /{de kun cig car byed par 'gyur//} tatsarvaṃ yugapatkuryādyadi tatkṛtiśaktimān \n\n ta.sa.7kha/98; śaktyupetaḥ — {mkhyen dang brtse dang nus par ldan/} /{don gnyis ldan pa'i sangs rgyas nyid//} buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat \n\n ra.vi.55ka/7; sāmarthyayogī — {de dag skyed pa'i nus pa dang /} /{ldan pa'i rgyu ni nye phyir ro//} tadutpādanasāmarthyayogikāraṇasannidheḥ \n\n ta.sa.7kha/100; śaktaḥ — {nus ldan rgyu ni nyer gnas phyir//} śaktakāraṇasannidheḥ ta.sa.90ka/815; śaktikaḥ — {mtshungs pa'i nus ldan yig gzhan gyis/} /{slar yang mngon par gsal bar byed//} samānaśaktikairvarṇairbhūyo'pi vyajyate paraiḥ \n\n ta.sa.99ka/878; samarthaḥ — {gal te sngar ni nus med pa'ang /} /{de dag gis ni nus ldan byas//} prāgaśaktaḥ samarthaśca yadi taiḥ kriyate punaḥ \n ta.sa.86ka/789; samarthātmā — {gal te nus med 'di nus dang /} /{ldan par gsal byed kyis byed na//} hyaḥ (? hya)samarthaḥ samarthātmā vyañjakaiḥ kriyate yadi \n ta.sa.30kha/321; prabhaviṣṇuḥ — {kun gyis thams cad rtogs pa na/} /{zhing zhes nus dang ldan pa rnams//} sarve sarvāvabodhe ca kṣetrajñāḥ prabhaviṣṇavaḥ \n ta.sa.118kha/1023; kalāvān — {rgyu ma tshang na 'bras bu med par 'gyur gyi/} {rgyu nus pa dang ldan pa tshang ba la 'bras bu mi skye'o zhes bya ba 'di ni 'gal lo//} kāraṇavaikalye hi kāryasyābhāvaḥ, sakale tu kalāvati kāraṇe kāryamanutpattimaditi vyāhatam pra.a.49kha/56; \n\n• saṃ. 1. śaktiyogaḥ — {sems can yongs su smin par byed nus pa dang ldan pa} sattvaparipācanaśaktiyogam sū.vyā.148ka/29 2. = {nus ldan nyid} śaktiyogitā — {de lta yin dang dngos po rnams so sor nges pa'i nus pa dang ldan par mi 'gyur la} tataśca pratiniyataśaktiyogitā bhāvānāṃ na syāt ta.pa.221ka/912 3. sahāḥ, mārgaśīrṣamāsaḥ — mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ \n a.ko.1.4. 15; śītoṣṇe sahyete'tra sahāḥ \n sāntaḥ \n ṣaha marṣaṇe a.vi.1.4.15; \n\n•nā. {brgya byin} śakraḥ, indraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…śakraḥ a.ko.1.1.43; śaknoti duṣṭajaye iti śakraḥ \n śakḶ śaktau a.vi.1.1.43. nus ldan pa|= {nus ldan/} nus pa|• kri. (avi., saka.) 1. śaknoti — {mi bdag blta bar ji ltar nus//} draṣṭuṃ śaknomi nṛpatiṃ katham a.ka.223kha/24.175; {khyod las gzhan/} /{su yis mgo bo sbyin par nus//} tvadanyo vā (kaṃ) dātuṃ śaknoti kaḥ paraḥ a.ka.51ka/5.51; prabhavati—{long ba brgyud pa ni gzhan dag la gzugs kyi khyad par 'dom par bya ba'i phyir nus pa ma yin no//} na hyandhaparamparā pareṣāṃ rūpaviśeṣopadeśāya prabhavati ta.pa.199kha/865; ta.pa.131kha/713; śakyate — {phyir mi 'ong ba'i 'bras bu ma thob par dang po kho nar dgra bcom pa nyid thob par ni mi nus so//} anāgāmiphalamaprāpyādita evārhattvaṃ prāptuṃ na śakyate abhi.sphu.181ka/934; utsahate — {de la ni phra rgyas gzhan dag kyang rgyas par nus te} tatrānye'pyanuśayā anuśayitumutsahante abhi.sphu.10kha/17; prasahate — {bden pa'i tshig bsgoms na me'ang 'da' bar byed mi nus so//} satyaparibhāvitāṃ vācamagnirapi na prasahate laṅghayitum jā.mā.88kha/102; pāryate — {nges par nus pa yang ma yin te} na niścetuṃ pāryate ta.pa.94ka/641 2. śakṣyati — {de bas na 'di de nas bdag rang thar bar mi nus te} na cāyamataḥ śakṣyati svayamuttartum jā.mā.147ka/170; {spre'u'i bdag po 'di}…{dub pa'i phyir gdon mi za bar bdag rang ldang mi nus kyi} pariśrānto vyaktamayaṃ vānarādhipatiḥ, na cāyamataḥ śakṣyati svayamātmānaṃ saṃhartum jā.mā.160kha/185 3. śaśāka — {de mthong gtang bar yongs ma nus//} tāṃ dṛṣṭvā tyaktuṃ naiva śaśāka saḥ a.ka.179ka/20.44; \n\n• saṃ. 1. = {mthu} śaktiḥ — {sngags dang sman la sogs pa'i nus pas} mantrauṣadhādiśaktyā ta.pa.187kha/837; {dngos po rtogs par nus pa ring du spangs pa} dūrīkṛtavastubodhaśaktayaḥ ta.pa.323ka/1114; {brjod par bya ba dang rjod par byed pa'i nus pa} vācyavācakaśaktiḥ ta.pa.154ka/761; {nus pa 'bras bus gtan rjes dpog//} nityaṃ kāryānumeyā ca śaktiḥ ta.sa.79ka/736; prabhāvaḥ — {bad kan la sogs nus pa yis/} /{de dag kyang ni 'byung ba min//} balāsādiprabhāveṇa na ca teṣāṃ samudbhavaḥ \n ta.sa.71kha/668; {nus pa ni rab tu bsgom pa'o//} prabhāvaḥ prabhāvanā kha.ṭī.165kha/248; parākramaḥ — {de dag don ni nus na dpyad pa'i rigs//} carettadarthaṃ tu parākrame sati jā.mā.138ka/160; vīryam—{ri la sman ni nus pa zhan//} girau…mandavīryauṣadhiḥ a.ka.268ka/32.37 2. kakṣā, sāmyam — {tsha zer can gyi nus pa la/} /{mi bdag gzi yis 'gong bar nus//} alamaṃśumataḥ kakṣāmāroḍhuntejasā nṛpaḥ \n\n kā.ā.323kha/2.53; {shin tu mdzes te gzhan du ni/} /{grong pa nyid kyi nus pa brten//} atisundaramanyatra grāmyakakṣāṃ vigāhate \n\n kā.ā.321kha/1.95 3. = {nus pa nyid} sāmarthyam{rigs 'dzin par nus par mi 'gyur ro//} na jātigrahaṇe sāmarthyamāsādayet pra.a.9ka/10; {don byed par nus pa} arthakriyāsāmarthyam ta.pa.153kha/760; {dug sel ba la 'byor pa ste/} {nus pa'i mthu yod pa zhes bya ba'i tha tshig go//} viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; śaktatā — {rtogs pa dang thob pa dag ni rtogs pa thob pa dag te/} {ji ltar gnas pa'i shes bya'i dngos po'i rtogs pa dang thob pa gang yin pa de la de'i yul can gyi nus pa zhes tshig rnam par sbyar ro//} bodhaścāptiśca bodhāptī, yathāvasthitasya vijñeyasya vastuno ye bodhāptī, tatra tadviṣaye, śaktateti vigrahaḥ ta.pa.219kha/909; vīryatā — {nus pa ni bsil ba'i nus pa dang dro ba'i nus pa nyid do//} vīryaṃ śītavīryatā, uṣṇavīryateti abhi.sphu.253kha/1060 4. = {bzod pa} titikṣā, marṣaṇam — kṣāntistitikṣā a.ko.1.8. 24; titikṣate titikṣā \n tija niśāne \n niśānaṃ sahanam a.vi.1.8.24 5. vīryam — utsāho vyavasāyaḥ syāt sa vīryamatiśaktibhāk \n\n a.ko.1.8.29; vīrasya karma vīryam \n atiśaktisahitodyoganāma a.vi.1.8.29; \n\n•pā. śaktiḥ — {d+hu zhes pa ni mi rnams kyi lo ste nus pa'i dbugs gcig go//} {nus pa zhes pa ni 'og min pa'i skye ba'o//} dhruriti manuṣyāṇāṃ varṣaḥ \n śakterekaśvāsaḥ \n śaktirityakaniṣṭhajātiḥ vi.pra.172ka/1.24; \n\n• vi. samarthaḥ — {don byed nus pa gang /} /{de 'dir don dam yod pa yin//} arthakriyāsamarthaṃ yat tadatra paramārthasat \n pra. vā.118kha/2.3; {de bas na don byed par nus pa'i dngos po bstan pa ni yang dag pa'i shes pa yin no//} tato'rthakriyāsamarthavastupradarśakaṃ samyagjñānam nyā.ṭī.38ka/23; śaktaḥ — {nus pa dag la bzod pa rgyan gyi mchog//} kṣamā hi śaktasya paraṃ vibhūṣaṇam jā.mā.170ka/196; kṣamaḥ — {don byed nus pa gang yin pa/} /{de nyid don dam yod pa yin//} sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ \n\n pra.vā.101ka/3.166; {phra ba'i don mthong nus yin yang //} sūkṣmānarthān draṣṭuṃ kṣamo'pi san \n ta.sa.115ka/999; {rim gyis shes par ji ltar nus//} kramājjñātuṃ kathaṃ kṣamaḥ jñā.si.42ka/106; {gal te mngon sum nyer bsten la/} /{ltos med don grub byed yin na/} /{nyer bstan de ni bden nyid du/} /{sgrub nus de lta min na min//} upadeśaṃ vinā'dhyakṣaṃ yadyarthasya prasādhakam \n tadopadeśasatyatvaṃ vidhātuṃ nānyathā kṣamam \n\n pra.a.9ka/10; pratibalaḥ — {mi nus na nus pa gzhan la bcol lo//} aśaktāvadhyeṣaṇaṃ pratibalasya vi.sū.80kha/97; pravaṇaḥ — {bag chags kyi stobs la brten pa 'dod pa spyod pa la sogs pa'i tha snyad mngon par 'dod pa'i don bya ba byed pa nus pa 'jug pa dag ci mi bden pa'i bya bas bdag nyid 'dor ram} vāsanābalamavalambyamānā hi suratādivyavahārāḥ samīhitārthakriyākaraṇapravaṇapravarttanāḥ kimasatyatāvyatikaravyastātmānaḥ pra.a.63ka/71; pragalbhaḥ — {gang zhig nges par rtogs pa yi/} /{nus pa lha rnams la yang med//} niścayādhigame yasya na pragalbhāḥ surā api \n\n a.ka.153kha/15.20; prabhaviṣṇuḥ — {dge 'dun tha dad pa nyid du nus pa la mi 'dod par gleng ba dang gleng bar byed pa na log par mi bya'o//} *> na nānātvāya saṅghasya prabhaviṣṇumakāmaṃ codayedunmoṭayed vā codayatvam vi.sū.89ka/106; prabhuḥ — {ci'i phyir mi nus she na} kasmānna prabhuḥ ta.pa.219kha/909; īśaḥ — {sgron ma ni gsal bar bya ba ma yin pa'i dri dang ro la sogs pa brda yi dbang gis gsal bar nus pa ma yin no//} na hi pradīpo'prakāśyaṃ gandharasādikaṃ saṅketavaśāt prakāśayitumīśaḥ ta.pa.43kha/536; \n\n• kṛ. śakyam — {nus sam mi nus rnam bsams tshe//} śakyāśakyavicintane a.ka.234ka/26.19; {cung zad bdag gis nus pa gang /} /{de ni bsdams pa med par brjod//} yattu śakyaṃ mayā kiṃcittadayantritamucyatām \n\n a.ka.24kha/52.55; {mo gsham gyi bu bdag gi dngos po las yod pa ma yin pa de ni gzhan gyi dngos pos gdags par nus pa ma yin no//} na hi vandhyāsūnuḥ svabhāvato'saṃvidyamānaḥ śakyaḥ parabhāvena prajñapayitum pra.pa.143kha/191; \n\n• avya. alam—{dbang po las 'das pa phyin ci ma log par don rtogs par nus pa ma yin no//} nālamatīndriyamarthamaviparītamavagamayitum ta.pa.130kha/712; {gdon mi za bar 'di mngon par 'dod pa'i 'bras bu bsgrub par nus pa de lta bu'i ngo bo yin grang} avaśyamabhimataphalasampādanāyālametadityevaṃrūpaḥ ta.pa.135ka/4; {tsha zer can gyi nus pa la/} /{mi bdag gzi yis 'gong bar nus//} alamaṃśumataḥ kakṣāmāroḍhuntejasā nṛpaḥ \n\n kā.ā.323kha/2.53; paryāptam — {de nyid kyis bsgrub par nus pa yin no//} tadeva tatsādhane paryāptam ta.pa.311ka/1084. nus su zin yang|śakto'pi — {skyed par nus su zin yang} śakto'pyutpattum pra.a.135ka/144. nus pa brgya ldan|= {dur ba dkar po} śatavīryā, śvetadūrvā mi.ko.59ka \n nus pa nges pa can|vi. niyatasāmarthyam—{gang las dus gsum gnas pa yi/} /{dngos po thams cad de bzhin du/} /{nus pa nges pa can du snang //} yasyādhvatritayasthaṃ hi sarvaṃ vastvavabhāsate \n tathā niyatasāmarthyam ta.sa.123kha/1074. nus pa can|= {nus can} vi. śaktaḥ — {mtshungs par gcig tu rtogs pa la/} /{nus pa can yin sgra dang de'i/} /{don} tulyapratyavamarśane \n śaktāḥ śabdāstadarthāśca ta.sa.93kha/852; {gtan tshigs nus can} hetavaḥ śaktāḥ ta.sa.125kha/1085; samarthaḥ — {gang zhig dngos 'ga' rab bkod nas/} /{de yi sgrub byed nus pa can/} /{dngos po gzhan dag 'god pa de/} /{don gzhan bkod par shes par bya//} jñeyaḥ so'rthāntaranyāso vastu prastutya kiñcana \n tatsādhanasamarthasya nyāso yo'nyasya vastunaḥ \n\n kā.ā.327kha/2.166; {'dod 'bras nus pa can} iṣṭakāryasamarthaḥ ta.sa.102kha/905. nus pa chung|= {nus chung /} nus pa chung ba|= {nus chung /} nus pa nyid|1. sāmarthyam—{nye bar 'jal stobs las byung ba'i/} /{nus pa nyid kyis rtogs par byed//} upamābalasambhūtasāmarthyena pratīyate \n\n ta.sa.58kha/561; śakyatā — {rang gi gnas nas ma 'phags pas len nus pa nyid yin na} śakyatāyāṃ svayamamuktvā sthānaṃ grahītum vi.sū.37kha/47; śaktatā — {ba men gyis mtshon ba lang gang /} /{shes pas gzung ba nus pa nyid//} gavayopamitā yā gaustajjñānagrāhyaśaktatā \n ta.sa.58kha/561; śaktavattā — {byas sam ma byas ci zhig ji lta bu zhig ces dran par mi nus pa nyid} aśaktavattāyāṃ kṛtaṃ no vā kiṃ vā kīdṛśaṃ ceti smartum vi.sū.86kha/104 2. śakya eva— {'on te yon tan dang ldan pa med pa'i phyir sgra ni rlung gis bda' bar mi nus pa nyid do}…{zhe na} atha śabdaḥ prerayitumaśakya eva mātariśvanā guṇena saṃyogābhāvāt pra.a.162kha/512. nus pa stong ldan|= {rtsa dur ba} sahasravīryā, dūrvā mi.ko.58kha \n nus pa thams cad kyis dben pa|• saṃ. sarvasāmarthyavivekaḥ — {nus pa thams cad kyis dben pa nyid med pa'i tha snyad kyi rgyu mtshan du gyur na} sarvasāmarthyaviveka eva nāstitvavyavahārasya nimittaṃ bhaviṣyati vā.ṭī.68ka/22; \n\n• vi. sarvasāmarthyavivekī — {nus pa thams cad kyis dben par ji skad bshad pa'i mi dmigs pas ci'i phyir rtogs pa yin zhe na} kasmāt sarvasāmarthyavivekino yathoktānupalambhenaiva pratītiḥ vā.ṭī.68ka/22. nus pa thams cad dang bral ba|• vi. sarvaśaktiviyogī — {da ltar ba ni ma yin na/} /{nus pa thams cad dang bral phyir/} /{nam mkha'i pad ma la sogs bzhin/} /{'jig dang mi skyed thal bar 'gyur//} avartamānatāyāṃ tu sarvaśaktiviyoginaḥ \n naṣṭājātāḥ prasajyante vyomatāmarasādivat \n\n ta.sa.67ka/628; sarvasāmarthyarahitaḥ — {nus pa thams cad dang bral ba la nus pa 'ga' zhig dang 'brel pa'i sgra yang 'jug pa med pa}({sa med pa}){'i tha snyad kyi yul du bstan pa yin no//} sarvasāmarthyarahitasya tu sāmarthyanibandhanasya kasyacidapi śabdasyāvṛtterasadvyavahāraviṣayatvakhyāpanāya vā.ṭī.57ka/10; sarvasāmarthyavirahaḥ — {med pa las ni 'bras bu skyed pa'i nus pa yod pa yang ma yin te/} {med pa'i mtshan nyid ni nus pa thams cad dang bral ba yin pa'i phyir ro//} na cāsataḥ kāryotpādanaśaktirasti, sarvasāmarthyavirahalakṣaṇatvādasattvasya ta.pa.82ka/616; vā.ṭī.57ka/10; \n\n• saṃ. sarvaśaktiviyogaḥ, sarvasāmarthyarahitatvam — {nus pa thams cad dang bral bas/} /{rtag pa dngos med bsgrubs zin to//} sarvaśaktiviyogena nīrūpatvaṃ hi sādhitam \n nityānām ta.sa.129kha/1108. nus pa thogs pa med pa|vi. apratibaddhaśaktiḥ — {nus pa thogs pa med pa yang skad cig ma tha mar gyur pa gang yin pa ste/} {gzhan rnams la ni gegs yod pa'i phyir ro//} apratibaddhaśaktīni cāntyakṣaṇabhāvīnyeva, anyeṣāṃ pratibandhasambhavāt nyā.ṭī.55ka/126; apratihataśaktiḥ — {rgyu'i khyad par yang nus pa thogs pa med pas} …{'bras bu 'byung bas dbang po'i shes pa'i gzung bar bya bar 'gyur bas} kāraṇaviśeṣādapyapratihataśakteḥ…kāryamevodbhūtamakṣajñānagrāhyaṃ bhavati vā.ṭī.54ka/6; apratibaddhasāmarthyam—{gang zhig gang byas pa la nus pa thogs pa med pa de ni de byed pa nyid yin te/} {rgyu tshogs pa tha ma bzhin no//} yadapratibaddhasāmarthyaṃ yasmin karttavye, tatkarotyeva, yathāntyā kāraṇasāmagrī ta.pa.42kha/534; dra. {nus pa thogs pa med pa can/} nus pa thogs pa med pa can|vi. apratibaddhasāmarthyam — {gang zhig gang byas pa la nus pa thogs pa med pa de ni de byed pa nyid yin te/} {rgyu tshogs pa tha ma bzhin no//} {byed pa po med pa'i tshig kyang shes pa skyed pa la dus thams cad du nus pa thogs pa med pa can yin no zhes bya ba ni rang bzhin gyi gtan tshigs yin no//} yadapratibaddhasāmarthyaṃ yasmin karttavye, tatkarotyeva, yathāntyā kāraṇasāmagrī \n apratibaddhasāmarthyaṃ cākartṛkaṃ vākyaṃ jñānajanane sarvakālamiti svabhāvahetuḥ ta.pa.42kha/534; dra. {nus pa thogs pa med pa/} nus pa thogs pa med pa'i tshogs pa'i rgyu las byung ba|vi. samagrāpratihatasāmarthyakāraṇasāmagrīkaḥ — {dper na nus pa thogs pa med pa'i tshogs pa'i rgyu las byung ba'i myu gu bzhin no//} yathā samagrāpratihatasāmarthyakāraṇasāmagrīko'ṅkuraḥ vā.ṭī.86ka/43. nus pa dang bcas|= {nus bcas/} nus pa dang bcas pa|= {nus bcas/} nus pa dang ldan|= {nus ldan/} nus pa dang ldan pa|= {nus ldan/} nus pa spong bar byed pa|śaktyapākaraṇam — {dngos po ma lus rnam shes pa'i/} /{nus pa spong bar byed na yang /} /{khyed la ldog pa'i the tshom nyid/} /{gnas skabs de bzhin thal bar 'gyur//} samastavastuvijñānaśaktyapākaraṇe'pi te \n sandigdhavyatirekitvaṃ tadavasthaṃ prasajyate \n\n ta.sa.122kha/1069. nus pa ma yin|= {nus pa ma yin pa/} nus pa ma yin pa|= {nus min} \n\n• kri. 1. na śakyate — {med pa nam mkha'i me tog la sogs pa'am/} {bye ma rnams la til mar ni gang du yang bya bar nus pa ma yin te} na hyasanto vyomakusumādayaḥ kvacidapi śakyante kartum, sikatāsu vā tailam ta.pa.221ka/913; {brjod par nus pa ma yin no//} vaktuṃ na…śakyate ta.sa.77ka/720; {'di bstan par nus pa ma yin no//} na cāsau nirdeṣṭuṃ śakyate ta.pa.100ka/649; na kṣamate—{da ltar ba'i rang bzhin 'dzin pa la 'jug pa'i mngon sum ni snga ma dang phyi ma'i rang bzhin mthong bar nus pa ma yin no//} na khalu vartamānarūpopagrahapravṛttamadhyakṣaṃ pūrvāpararūpamīkṣituṃ kṣamate pra.a.7kha/9; na yujyate — {smra bar nus pa ma yin no//} vaktuṃ na yujyate jñā.si.41ka/104; na pāryate — {des na the tshom gyis log nyid/} /{'dzin par nus pa ma yin no//} tāvatā tasya mithyātvaṃ grahītuṃ tanna pāryate \n\n ta.sa.113ka/976; {bzlog par nus pa min} nirākartuṃ na pāryate ta.sa.55ka/533; naiva pāryate — {de ni brjod par nus ma yin//} tadvaktuṃ naiva pāryate gu.si.12ka/26 2. na śaknuyāt — {yod pa la sogs pa sgras ma bstan par yod pa la sogs pa des tha dad pa gzhan mtshon par bya ba'i phyir brda byed par nus pa yang ma yin la} na ca śabdenānupadarśya sattādikaṃ tena sattādinā bhedān paramupalakṣayituṃ samayakāraḥ śaknuyāt ta.pa.314ka/343; {so so re rer rtogs par ni/} /{bskal pa'i bar du'ang nus ma yin//} na pratyekaṃ śaknuyād boddhuṃ vastu kalpāntarairapi \n\n pra.a.44kha/51; bhavet kṣamaḥ — {sems med par ni lus dag gis/} /{ci yang byed par nus ma yin//} cittena na vinā kāyaḥ kiñcit kartuṃ bhavet kṣamaḥ \n jñā.si.47kha/122; \n\n• vi. asamarthaḥ — {don byed nus pa ma yin la/} /{don gnyer brtags pas ci zhig bya//} arthakriyā'samarthasya vicāraiḥ kiṃ parīkṣayā \n pra.vā.102kha/3.211; {med phyir nam mkha'i me tog bzhin/} /{bdag gzhan don ni nus ma yin//} svaparārthāsamartho'sāvabhāvatvāt khapuṣpavat \n\n pra.si.29ka/68; aśaktaḥ — {don byed nus min} arthakriyā'śaktā ta.sa.9kha/117; {nus dang nus min ngo bo yis/} /{thams cad du yang rjes 'jug phyir//} śaktāśaktasvabhāvasya sarvadā hyanuvarttanāt \n ta.sa.55ka/534; aśakyaḥ — {rang gi mtshan nyid 'di dag kun/} /{brdar bya bar ni nus min te//} aśakyasamayaṃ cedaṃ sarvameva svalakṣaṇam \n ta.sa.33ka/344; na samarthaḥ — {gang gis me tog dag kyang btu bar nus min pa} kusumamapi vicetuṃ yo na manye samarthaḥ nā.nā.234ka/83; {chos rtogs par bya ba la nye bar 'jal ba yang nus pa ma yin te} nāpyupamānaṃ samarthaṃ dharmapratyāyane ta.pa.131ka/713; na kṣamaḥ — {chos dang chos ma yin pa rtogs par 'gyur la don gyis go ba yang nus pa ma yin te} nāpyarthāpattiḥ kṣamā dharmādharmāvabodhane ta.pa.131kha/713; {rig byed gdon rmongs bram ze ni/} /{dpyod byed nus pa ma yin zhes//} vedādhītijaḍā viprā na parīkṣākṣamā iti ta.sa.130kha/1114; na īśaḥ — {ma rtogs par ni gzhan la ston par nus pa ma yin no//} na hyapratipadya parasmai kathayitumīśaḥ ta.pa.212ka/894; naiva śaktaḥ — {nye bar bstan par nus ma yin//} śakto naivopadeśane ta.sa.118ka/1018; na śakyam — {'dir rang nyid ni rtogs par nus pa ma yin te} na hi svayaṃ vyutpādayitumidaṃ śakyam pra.a.8kha/10; {mang du smra bar nus pa ma yin no//} na…bahu śakyaṃ bhāṣitum ta.pa.311kha/1086; naiva śakyam — {de ni brjod par nus ma yin//} tadvaktuṃ naiva śakyam pra.si.30ka/70; nālam — {dbang po las 'das pa phyin ci ma log par don rtogs par nus pa ma yin no//} nālamatīndriyamarthamaviparītamavagamayitum ta.pa.130kha/712. nus pa ma lus dang ldan pa|vi. aśeṣaśaktipracitam — {nus pa ma lus dang ldan pa'i/} /{gtso bo nyid ni 'ba' zhig las/} /{'bras bu'i khyad par rab skye ste//} aśeṣaśaktipracitāt pradhānādeva kevalāt \n kāryabhedāḥ pravarttante ta.sa.2ka/20. nus pa min|= {nus pa ma yin pa/} nus pa med|= {nus pa med pa/} nus pa med pa|= {nus med} \n\n• vi. asamarthaḥ — {nus pa med pa ni mo gsham gyi bu la sogs pa'o//} asamarthāḥ bandhyāsutādayaḥ ta.pa.76ka/604; aśaktaḥ — {'on kyang rjes su dpag pa la nus pa med pa las mi skye ba yin pa} api tvanumānenāśaktādanutpattiḥ vā.ṭī.86ka/43; {gal te sngar ni nus med pa'ang /} /{de dag gis ni nus ldan byas//} prāgaśaktaḥ samarthaśca yadi taiḥ kriyate punaḥ \n ta.sa.86ka/789; nirupākhyaḥ — {ma byas dang ni mi 'jig pas/} /{gal te rtag nyid 'dod pa na/} /{bkag pa tsam gyi dngos dag gis/} /{nus med la yang de mtshungs yin//} akṛtatvāvināśābhyāṃ nityatvaṃ ced vivakṣitam \n niṣedhamātrarūpābhyāṃ nirupākhye'pi tatsamam \n\n ta.sa.88kha/807; \n\n• saṃ. 1. aśaktiḥ — {rnam pa de lta bu'i yi ge'i rim pa gal te skyes bu thams cad kyis bya bar nus pa med par nges par bya ba} ({byas pa} ){yin na/} {da} ({de'i tshe} ) {khyab pa nges par 'gyur ro//} evambhūtaṃ varṇakramaṃ yadi kartuṃ sarvanarāṇāmaśaktirniścitā bhavet, tadā vyāptiniścayo bhavet ta.pa.212kha/895; {'jig rten las nyid de 'dra phyir de la/} /{de byed nus med na 'di dam pa min//} karmaiva lokasya tatheti tatkṛdaśaktirasminniti nāryatāsya \n pra.a.42kha/48; sāmarthyābhāvaḥ — {skyes bu nyid sogs gtan tshigs kyis/} /{nus pa med par nges byed na//} sāmarthyābhāvaniścaye \n puruṣatvādihetubhyaḥ ta.sa.126kha/1088 2. = {nus med nyid} aśaktatā—{rang la rtogs pa'i nus med pa'am/} /{yang na rig byed rigs bral yin//} niryuktikatvaṃ vedārthe jñāpanāśaktatā''tmani \n ta.sa.130kha/1113; asāmarthyam — {des na snang ba dang nye bar 'dug pa gang yin pa de nus pa med par 'gyur ro//} tato'sāmarthyaṃ tasya yasya samīpavartyālokaḥ nyā.ṭī.76kha/199; {'das pa'i don 'dzin pa'i nus pa med pa'i phyir ro//} atītārthagrahaṇāsāmarthyāt ta.pa.7kha/461. nus pa med pa las byung ba can|vi. aśaktijaḥ — {de la nus pa med pa las byung ba can gyis zhes pa'i zhes bya ba dang ga ba la sogs pa las zhes bya ba ni gzhi mthun pa nyid du sbrel to//} tadaśaktijakāritāditi, gāvyāderiti sāmānādhikaraṇyena sambandhaḥ ta.pa.200ka/866; dra. {nus min skyes/} nus pa 'dzin|= {nus pa 'dzin pa/} nus pa 'dzin pa|vi. śaktidharaḥ — {mkhas pa skye dgu'i bdag byung ste/} /{rje bo nus pa 'dzin yang de//} dakṣaḥ prajāpatiścāsīt svāmī śaktidharaśca saḥ \n\n kā.ā.332kha/2.318. nus pa yin|kri. kṣamo bhavet — {des na shes rab can skyes bus/} /{don phra rnams mthong nus pa yin//} ataḥ prājño naraḥ sūkṣmānarthān draṣṭuṃ kṣamo bhavet \n ta.sa.124ka/1076; samarthaṃ bhavati — {rigs kyi bye brag las sems rnam pa 'dra yang 'ga' zhig sems 'ga' bskyed pa la nus pa yin te} (?) tulyākāramapi hi kiñcidutpādane samarthaṃ bhavati, gotraviśeṣāt abhi.bhā.92ka/1220. nus pa yod|= {nus pa yod pa/} nus pa yod nyid|śaktyastitvam — {'dir ni de yod de 'byung nyid/} /{nus pa yod nyid rtogs byed pa//} tadbhāvabhāvitā cātra śaktyastitvāvabodhinī \n ta.sa.80kha/745. nus pa yod pa|śaktisadbhāvaḥ — {de bzhin du 'di la yang de yod na yod pa nyid ni sgra rnams kyi nus pa yod pa tsam rtogs pa yin gyi} evamihāpi dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavet tadbhāvabhāvitā ta.pa.147ka/746; dra. {nus pa yod nyid/} {nus pa yod min/} nus pa yod min|nālam — {de ltar ltung ba de yi yang /} /{'dod pa sa 'di thams cad kyis/} /{rdzogs par nus pa yod min na/} /{de yi 'dod pa sus byed nus//} asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā \n nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati \n\n bo.a.30ka/8.175. nus pa'i rgyu|samarthahetuḥ — {nus pa'i rgyu ni yod byung na/} /{de dag sdod par gang gis byas//} samarthahetusadbhāve kṣepasteṣāṃ hi kiṃkṛtaḥ \n\n ta.sa.16ka/183; śaktakāraṇam — {de las byung ba'i don shes ni/} /{'byung 'gyur nus rgyu nyer gnas phyir//} tadbhāvyartheṣu vijñānaṃ śaktakāraṇasannidheḥ \n\n ta.sa.98kha/876. nus par gyur|= {nus gyur/} nus par 'gyur|kri. 1. samartho bhavati — {gang gi tshe mnyam par bzhag pa de'i tshe yid kyis las thams cad nus par 'gyur ro//} yadā samāhitastadā manasā sarvakarmasamartho bhavati sa.du.123ka/216 2. kṣamo bhavet — {des rdo rje'i lcer 'gyur zhing sngags zlos pa nus par 'gyur ro//} tena vajrajihvā bhavati \n mantrajāpakṣamo bhavet sa.du.100kha/132. nus par ldan pa|= {nus ldan/} nus ma|1. śaktiḥ — {nus ma ni du ba ma la sogs pa mtshan ma'i rnal 'byor ma rnams so//} śaktayo dhūmādayo nimittadevatyaḥ vi.pra.53ka/4.81; a…{nag mo 'bar ma} …{ha ni du ba ma dang hA ni mar me ma ste/} {de ltar yi ge brgyad las skyes pa nus ma brgyad do//} a…kṛṣṇadīptā …ha dhūmā, hā pradīpā \n evamaṣṭākṣarajāḥ śaktayo'ṣṭau vi.pra.53ka/4.81; {dpa' bo'i dar dpyangs kyi dbang ni pha rol du phyin pa rnams yongs su rdzogs pa'i don du sbyin pa la sogs pa'i nus ma bcu'o//} vīrapaṭṭābhiṣeko dānādayo daśa śaktayaḥ pāramitāparipūrṇāya vi.pra.152kha/3. 99; {pha rol tu phyin pa bcu ni nus ma bcu} daśa śaktayo daśa pāramitāḥ vi.pra.243ka/2.53 2. śaktā— {phrag par lta bas bdag ni nus ma zhes brjod do//} skandhadṛṣṭyā śaktā'hamiti vadati vi.pra.180ka/3.196. nus ma brgyad|aṣṭau śaktayaḥ — 1. {nag mo 'bar ma} kṛṣṇadīptā, 2. {ser mo 'bar ma} pītadīptā, 3. {dkar mo 'bar ma} śvetadīptā, 4.{dmar mo 'bar ma} raktadīptā, 5. {mkha' gsal ma} khadyotā, 6. {smig rgyu ma} marīciḥ, 7. {du ba ma} dhūmā, 8. {mar me ma} pradīpā vi.pra.53ka/4.81. nus ma gyur|• kri. na śaśāka — {ra g+hu'i bu de bla ma yi/} /{bka' las 'da' bar nus ma gyur//} guroḥ śāsanamatyetuṃ na śaśāka sa rāghavaḥ \n kā.ā.332ka/2.298; {'gro dang sdod par nus ma gyur//} na gantuṃ na sthātuṃ…śaśāka a.ka.148kha/14.114. nus ma mchis|na śakyam lo.ko.1353. nus ma yin|= {nus pa ma yin pa/} nus ma'i sa bon|śaktibījam — {de bzhin du nus ma'i sa bon rnams te} evaṃ śaktibījāni vi.pra.53ka/4.81. nus min|= {nus pa ma yin pa/} nus min skyes|vi. aśaktijaḥ— {rung ba'i ba lang sgra yod na/} /{de nus min skyes kyis btsud byas/} /{ga bi sogs las ba lang blo/} /{rtsa ba'i sgra rjes 'brangs she na//} gośabde'vasthite yogye tadaśaktijakāritāt \n gāvyāderapi gobuddhirmūlaśabdānusāriṇī \n\n ta.sa.97ka/866. nus med|= {nus pa med pa/} nus med pa|= {nus pa med pa/} nus zla|sahasyaḥ, pauṣamāsaḥ — pauṣe taiṣasahasyau dvau a.ko.1.4.15; saho'syāstīti sahasyaḥ a.vi.1.4.15. nus 'os|kri. arhati — {de dag shes par sus nus 'os//} kastāni jñātumarhati ta.sa.114ka/992. nus yod|= {nus pa yod pa/} ne gro ta|= {n+ya gro d+ha/} ne ne|= {ne ne mo/} ne ne mo|= {a ne} pitṛsvasā ma.vyu.3901(64ka); {a ne ste pha'i sring mo che chung /} bo.ko.1528. ne tso|śukaḥ 1. = {bya ne tso} pakṣiviśeṣaḥ — {gang gi tshe ne tso dang ri skegs la sogs pa dag gis sgra sgrogs pa} yadā hi śukasārikādibhirvyāhriyate śabdaḥ ta.pa.176kha/811; kīraḥ — kīraśukau samau a.ko.2.5.21; kīti śabdaṃ rātīti kīraḥ \n rā ādāne a.vi.2.5.21 2. buddhasya nāmaparyāyaḥ — {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//}…{'dren pa dang}…{ne tso dang dbang po dang} kecinmahāmate tathāgatamiti māṃ saṃprajānanti…nāyakaṃ…śukamindram la.a.132ka/78. ne tso sna|= {skyu ru ra} śukanāsaḥ, āmalakī — maṇḍūkaparṇapatrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ \n\n syonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ \n śoṇakaścāralau tiṣyaphalā tvāmalakī triṣu \n\n amṛtā ca vayasthā ca a.ko.2.4. 57; śukanāsākārāṇi puṣpāṇyasya śukanāsaḥ a.vi.2.4.57; dra. {ne tso'i mchu/} ne tso'am ci|= {king shu ka} kiṃśukaḥ, vṛkṣaviśeṣaḥ — palāśe kiṃśukaḥ parṇo vātapothaḥ a.ko.2.4.29; kiṃcicchukavat śukatuṇḍasadṛśapuṣpatvāt kiṃśukaḥ a.vi.2.4.29. ne tso'i klog|śukapāṭhaḥ — {mtshungs med rgyas pa'i snyan ngag med na mkhas pa nyid ni ne tso'i klog dang mtshungs//} pāṇḍityaṃ śukapāṭhaṣaṇḍhama(samama)samollāsaṃ kavitvaṃ vinā a.ka.28kha/53.14. ne tso'i khyu|śaukam, śukasamūhaḥ — kāpotaśaukamāyūrataittirādīni tadgaṇe a.ko.2.5.43; śukānāṃ samūhaḥ śaukam a.vi.2.5.43; dra. {ne tso'i tshogs/} ne tso'i mchu|śukanāsā — {shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sa bon rul pa dang mgal me'i 'khor lo dang sems can shi ba bzhin no//} dagdhakāṣṭhaśuṣkahradaśukanāsāpūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646; {ne tso'i mchu ni gzugs mkhan gyis khyim la sogs pa'i nang du byas pa ste/} {ne tso'i sna dang dbyibs 'dra ba'i phyir ne tso'i sna zhes bya ba} śukanāsā gṛhādiṣu rūpakārakṛtā śukanāsākṛtitvāt śukanāsetyucyate abhi.sphu.40ka/646; dra. {ne tso sna/} ne tso'i smra ba|śukasya vyāhṛtam—{de ni ne tso'i smra ba yin/} /{ri skegs tshig tu 'di snang phyir//} śukasya vyāhṛtaṃ cedaṃ śārikāyā itīkṣaṇāt \n\n ta.sa.89ka/811. ne tso'i tshogs|śaukam, śukasamūhaḥ śrī.ko.164kha; dra. {ne tso'i khyu/} ne tsho|= {ne tso/} ne ra ny+dza na|= {nai rany+dza nA/} ne ran dza na|= {nai rany+dza nA/} ne le|cillaḥ, pakṣiviśeṣaḥ śa.ko.743. ne le mo|= {ne'u le mo/} ne gsing|= {ne'u gsing /} nem nur|= {the tshom} saṃdehaḥ — {sgrib pa'am the tshom mam yid gnyis sam nem nur ram tsham tshom mam}…{khong du mi chud pa med pa} nāstyāvaraṇaṃ vā vimarśo vā vimatirvā saṃdeho vā saṃśayo vā…anabhisamayo vā ga.vyū.276ka/354; {byang chub sems dpa'}…{the tshom dang nem nur med pa} bodhisattvānāṃ…apagatavimatisaṃdehānām da.bhū. 171ka/5; kāṅkṣā — {nem nur dang the tshom zhes bya ba ni don tha dad pa ma yin no//} kāṅkṣā vicikitsetyanarthāntaram abhi.sphu.178ka/928. nem nur gcod pa|pā. kāṅkṣocchedanaḥ, samādhiviśeṣaḥ — {nem nur gcod pa zhes bya ba'i ting nge 'dzin} kāṅkṣocchedano nāma samādhiḥ a.sā.430kha/243. nem nur du mi 'gyur ba|kri. na bhavati kāṅkṣāyitatvam — {byang chub sems dpa' sems dpa' chen po gang}…{la sems zhum par mi 'gyur ba dang nem nur du mi 'gyur ba dang} yasya bodhisattvasya mahāsattvasya… na bhavati cittasya avalīnatvam, na bhavati kāṅkṣāyitatvam a.sā.28ka/15. nem nur rnam par sel ba|pā. vimativikiraṇaḥ, samādhiviśeṣaḥ — {nem nur rnam par sel ba zhes bya ba'i ting nge 'dzin} vimativikiraṇo nāma samādhiḥ ma.vyu.590(14ka). nem nur mang ba|vi. kāṅkṣābahulaḥ — {nem nur mang ba dang the tshom mang ba dang 'dun pa dang ldan pa} kāṅkṣābahulo vicikitsābahulaḥ chandikaśca śrā.bhū.73ka/189. nem nur mi mnga'|= {nem nur mi mnga' ba/} nem nur mi mnga' ba|vi. sarabhasam — {nem nur mi mnga' ba'i zhal gyi pad+ma rab tu rgyas pa las bde ba phun sum tshogs pa'i sbrang rtsi'i rgyun 'bab par gyur pa}…{de kho na nyid grub pa} sarabhasavikasitavadanakamalavigalitamadhumahāsukhasampadamṛtavarṣabhūridhārāśravantī…tattvasiddhiḥ ta.si.68ka/179. nem nur mi byed|kri. na kāṅkṣati — {de ltar zhugs pa ni de bzhin nyid ji lta ba bzhin thos nas de las kyang song nas 'di ltar ma yin no zhes nem nur mi byed/} {yid gnyis mi byed} evamavatīrṇo yathātathatāṃ śrutvā'pi tato'pi cāpakramya na kāṅkṣati, na vimatiṃ karoti …naivamiti a.sā.285kha/161. nem nur med|= {nem nur med pa/} nem nur med pa|vi. niṣkāṅkṣaḥ — {'di ltar sdug bsngal bzhin du sangs rgyas la yang nem nur med cing the tshom med pas so//} yasmād duḥkhavad buddhe'pi niṣkāṅkṣo nirvicikitsa iti abhi.sphu.178ka/928. nem nur med pa la mngon sum du gyur pa|niṣkāṅkṣābhimukhatā — {phyir zhing de'i bsam pa'i khams yongs su dag par 'gyur ro//}…{nem nur med pa la mngon sum du gyur pa yang yongs su rdzogs par 'gyur ro//} tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati…niṣkāṅkṣābhimukhatā ca paripūryate da.bhū.208ka/25. nem nur za ba|kāṅkṣā — {bdag nyid kyi lung dang rtogs pa la nem nur za ba bsal ba'i phyir} āgamādhigamayorātmanaḥ kāṅkṣāvinodārtham vi.sū.63kha/80. nem zhes byed|= {nems zhes byed/} nems zhes|kri. nanāma — {'khar ba'i snod bzhin sgra ldan zhing /} /{rab tu par zhes nems zhes kyang //} raṇantī kāṃsyapātrīva pronnanāma nanāma ca \n\n a.ka.227ka/25. 30; dra. {nems zhes byed/} nems zhes byed|kri. avanamati — {rkang pa bzhag na nem}({sa}) {zhes byed/} {rkang pa bteg na spar zhes byed} nikṣipte pāde avanamati, utkṣipte pāde unnamati ma. vyu.6768–9(96kha); dra. {nems zhes/} nems shes byed|= {nems zhes byed/} ne'u ldangs|vi. vayasyakaḥ — {'phags pa dge 'dun 'tsho 'di bdag cag gi ne'u ldangs lhan cig skyes pa sa rdul la lhan cig rtse rtse ba lags te} ayamasmākamāryasaṅgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ vi.va.101kha/2.87. ne'u zla|vi. vayasyaḥ — {ne'u zla rnams kyis yongs bskor te/} {skyed mos tshal gyi gnas su byung //} udyānabhūmiṃ niryāmi (nirayāṃ) vayasyaiḥ parivāritaḥ \n\n vi.va.288ka/1.108. ne'u le|= {sre mong} nakulaḥ, jantuviśeṣaḥ — {phyogs gzhan zhig na}…{sbrul zhig dang ne'u le gnyis phan tshun mi mthun zhing} anyasmin pradeśe ahinakulau parasparaviruddhau vi.va.200ka/1.74; kauśikaḥ śrī.ko.166ka \n ne'u le mo|nakulī — {da ni}… {dam tshig gsum cu rtsa drug gsungs te}…{khyi mo ni sgrol ma dang}…{ne le mo ni nga rgyal ma} idānīṃ ṣaṭtriṃśatsamayā ucyante…śvā tārā…nakulī atibalā (‘nakulī māninī’ iti bhoṭapāṭhaḥ) vi.pra.167ka/3.149. ne'u le'i pags pa|nakulacarma — {shar du lcags mkhan ma dang}…{byang du til mar mkhan ma dang}…{'di rnams kyi gdan rnams ni bse'i pags pa dang}… {ne'u le'i pags pa dang} pūrve lohakārī…uttare tailinī…āsāmāsanāni gaṇḍacarma …nakulacarma vi.pra.162kha/3.126. ne'u le'i so rtses reg pa|vi. nakuladantāgraspṛṣṭam — {ji ltar ne'u le'i so rtse yis/} /{reg pa'i sman ni}…/{sbrul dug thams cad sel bar byed//} yathā nakuladantāgraspṛṣṭā yā kācidauṣadhiḥ \n sarvaṃ sarpaviṣaṃ hanti ta.sa.115ka 997. ne'u sing|= {ne'u gsing /} ne'u gsing|śādvalaḥ, o lam — {sa gzhi ni ne'u gsing sngon po 'jam po dang ldan pa} (?) mṛduśādvalāstaraṇasukhasaṃsparśadarśanīyadharaṇītale jā.mā.25kha/30; haritaśādvalam ma.vyu.7108(101kha); dra. {ne'u gsing sngon po/} ne'u gsing gi gzhi|haritaśādvalasthaṇḍilam — {shing ljon pa'i drung dang ne'u gsing gi gzhi dag la rgan rims bzhin du bsko bar bya'o//} vṛkṣamūlaharitaśādvalasthaṇḍileṣvapi yathāvṛddhakoddeśaḥ vi.sū.61kha/78. ne'u gsing sngon po|śādvalaḥ, o lam — {ne'u gsing sngon po yid 'ong baiDU 'dra/}…{dka' thub nags tshal} vaiḍūryakuṭṭimamanoharaśādvalāni…tapovanāni jā.mā.51ka/60; dra. {ne'u gsing /} nai we d+ya|= {zhal zas sam lha bshos} naivedyam — {oM bar+dz+ra nai we d+ye AHhU}~{M swA hA} oṃ vajranaivedye āḥ hū˜ svāhā he.ta.14ka/42. nai rany+dza na|= {nai ra ny+dza na/} nai ra ny+dza na|= {nai ra ny+dza nA} nā. nairañjanā, nadī — {nai ra ny+dza na'i chu ngogs su/} /{cho 'phrul mdzad pa mthong nas ni/} /{de nas de la rab 'byung phyir/} /{bdag cag gis kyang gsol ba btab//} akārṣīt prātihāryāṇi nadīṃ nairañjanāṃ prati \n (pravrajyāṃ yācito'smābhistadālokya mahāmuniḥ \n\n) vi.va.294kha/1.119; {ga yA'i rir ga yA'i rtse mo la gnas te/} {rkang gis yul rgyu zhing sde dpon gyi grong steng rgyas ga la ba der song ste phyin pa dang /} {de na klung ne ran dza na}…{mthong ste} gayāyāṃ vihṛtya gayāśīrṣe parvate jaṅghāvihāramanucaṃkramyamāṇo yenoruvilvā senāpatigrāmakastadanusṛtastadanuprāpto'bhūt \n tatrādrākṣīnnadīṃ nairañjanām la.vi.122ka/182. nai rany+dza nar gnas pa|nā. nairañjanāvāsinī, devī — {lha mo chen mo dbyangs can dang /} /{nai ra ny+dza nar gnas pa dang //} sarasvatī mahādevī tathā nairañjanāvāsinī \n su.pra.2ka/2. nai ran dza na|= {nai rany+dza na/} no|ni. ‘{na}’ ityasya paścāt prayujyamānaḥ nipātaśabdaḥ ({slar bsdu/} {rdzogs tshig/} {zla sdud/} : {go ngo do no bo mo 'o/} /{ro lo so to slar bsdu ste/} /{rdzogs tshig zla sdud ces kyang bya//}) — {de nyid 'di yin no//} sa evāyam nyā.ṭī.41kha/50; {ci'i phyir me ni sreg par byed pa'am dro ba yin gyi/} {chu ni ma yin no//} kasmādagnirdahatyuṣṇo vā nodakamiti ta.pa.76kha/606; {mi khom pa brgyad spangs pa ni dal ba 'byor pa'o//} {tshogs pa 'di ni shin tu rnyed dka' ba ste/} {shin tu dka' bas rnyed par bya ba yin no//} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā \n iyaṃ sudurlabhā suṣṭhu duḥkhena labhyata iti bo.pa.45ka/4; {de la 'phags pa'i rigs gsum ni bdag gir 'dzin pa'i dngos po 'dod pa de dus su zhi bar byed pa yin no//} {bzhi pa ni gnyi ga 'dod pa gtan du zhi bar byed pa yin no//} tatra mamakāravastvicchāyāḥ tatkālaśāntaye traya āryavaṃśā bhavanti \n ubhayecchātyantaśāntaye caturtha iti abhi.bhā.9ka/894; {bdag ni tshangs pa'o//}…{dngos po rnams kyi phar gyur pa yin no//} ahamasmi brahmā…pitṛbhūto bhāvānām abhi.sphu.136kha/847; {ni zhes bya ba ni bsdu ba'i don yin no//} samuccaye'yaṃ cakāraḥ abhi. sphu.88ka/759; {dran pa ni dran pa kho na yin no//} smṛtiśca smṛtireva abhi.bhā.38kha/1018; {de 'dod chags la sogs pa dang ldan par mngon no//} te rāgādimanto gamyante nyā.ṭī.89kha/248; {kun rdzob kun da lta bu nyid/} /{don dam bde ba'i gzugs can no//} saṃvṛtaṃ kundasaṅkāśaṃ vivṛtaṃ sukharūpiṇam \n he.ta.20kha/66; {'du ba dang 'jig pa'i bskal pa du ma yang rjes su dran no//} anekānapi saṃvartavivartakalpānapyanusmarati da.bhū.199kha/22; {de bzhin gshegs pa rnams kyis}…{yang dag par bstan no//} {ston to//} {ston par 'gyur ro//} tathāgataiḥ…sandeśito deśyate deśayiṣyati vi.pra.148ka/1.2; {sgra las byung ba yang /} {mngon par 'dod pa ston pa'i phyir mi slu ba yin no//} śābde'pyabhiprāyanivedanādavisamvādanam pra.a.3ka/4; {de la bye brag smra ba bstan/} /{mdo sde pa yang de bzhin no//} vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punastathā \n he.ta.27ka/90; {dper na da ltar ba'i rtogs pa bzhin no//} yathedānīntano boddhā ta.pa.204kha/125; {btsun pa rta dbyangs gang yin/} {gang yul 'khor skyong zhes bya ba'i zlos gar mkhan no//} kaḥ punarbhadantāśvaghoṣaḥ ? yasya rāṣṭrapālaṃ nāma nāṭakam vā.nyā.335kha66; {sbyin pa 'di lta bu dang 'di lta bur sbyin no//} evaṃ caivaṃ ca dānaṃ dāsyāmi abhi.sphu.253kha/1060; {khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. nog|kakudaḥ, o dam , vṛṣāṅgam — {ba lang la sogs pa la byad gzugs dang yon tan dang bya ba dang yan lag dang ldan pa'i rgyu mtshan rta la sogs pa'i} ({blo las ldog pa'i} ) {shes pa mthong ste/} {'di ltar ba lang dang dkar po dang myur bar 'gro ba dang nog rgyas pa} ({dang dril chen can} ){zhes bya ba dang go rims bzhin no//} gavādiṣvākṛtiguṇakriyāvayavasaṃyoganimitto'śvādibuddhivyāvṛttaḥ pratyayo dṛṣṭaḥ, tadyathā—gauḥ śuklaḥ śīghragatiḥ pīnakakudo mahāghaṇṭa iti yathākramam ta.pa.290kha/293; sāsnā — {ba lang lta bu ni ba lang yin gyi ba lang nyid ni ma yin te/} {nog la sogs pa med pa'i phyir ro//} gauriva gaurna tu gaureva, sāsnādyabhāvād ta.pa.275ka/264. nog can|1. = {glang ngam khyu mchog} ukṣā, vṛṣaḥ — ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ \n\n anaḍvān saurabheyo gauḥ a.ko.2.9.59; ukṣati retaḥ siñcati ukṣā \n ukṣa secane a.vi.2.9.59 2. kakudaḥ — {ka t+ya'i bu nog can} kakudaḥ kātyāyanaḥ a.śa.113ka/102. nog can tshogs pa|aukṣakam — ukṣṇāṃ saṃhatiraukṣakam a.ko.2.9.59; ukṣṇāṃ samūhaḥ aukṣakam \n vṛṣasamūhanāma a.vi.2.9.60. nog nog por ma gyur pa|vi. aparāmṛṣṭam ma.vyu.1625 (36kha); mi. ko.122kha \n nog gsum pa|nā. trikakud, parvataḥ mi.ko.147kha \n nogs|= {nogs pa/} nogs thub pa|dra.— {zas la sgra bskyung ba nyid dang shin tu bsdams pa nyid dang shin tu nogs thub pa nyid kyis so//} anya(? alpa)śabdatayā bhojane susaṃvṛtatayā supraticchannatayā vi.sū.93ka/111; dra. {nogs pa/} nogs pa|bhū.kā.kṛ. parāmṛṣṭaḥ ma.vyu.7031 (100kha); dra. {nogs thub pa/} nongs|= {nongs pa/} nongs gyur|= {nongs gyur pa/} nongs gyur pa|bhū.kā.kṛ. mṛtaḥ — {gnas skabs de yi tshe na der/} /{mi bdag sras med nongs gyur pas//} tasminnavasare tatra niṣputre nṛpatau mṛte \n a.ka.268ka/32.35; dra.— {gzhon nu khyed kyi yab nongs kyis} kumāra pitā te kālagataḥ vi.va.156kha/1.45. nongs bgyis|duṣkṛtam — {gang gis bde 'gror mchi bar 'gyur ba'i las/} /{'gro bas legs par bgyis dang nongs bgyis mkhyen//} yena yānti sugatiṃ ca karmaṇā jānase sukṛtaduṣkṛtaṃ jage \n\n rā.pa.230ka/122; {nongs bgyis sgrib pa chen pos bsgribs pa 'di dag la/} /{chu bo skams gyur 'di la bdag gis ci zhig nongs//} eṣāṃ tu duṣkṛtamahāvaraṇāvṛtānāṃ śoṣaṃ jalaṃ vrajati ko'tra mamāparādhaḥ \n\n vi.va.153ka/1.41. nongs bgyis pa|= {nongs bgyis/} nongs can|= {nyes pa} aparādhaḥ — āgo'parādho mantuśca a.ko.2.8.26; aparādhyate'neneti aparādhaḥ \n rādha saṃsiddhau a.vi.2.8.26.62ka/195; dra. {nongs pa/} nongs pa|• saṃ. 1. = {nyes pa} atyayaḥ, doṣaḥ — {'dren pa rnams kyis bdag gi sdig/} /{nongs pa lags par gzung du gsol//} atyayamatyayatvena pratigṛhṇantu nāyakāḥ \n bo.a.6kha/2.66; {nongs pa nyid de nyes pa nyid du'o//} atyayatvena doṣatvena bo.pa.68kha/36; {bcom ldan 'das bdag gi nongs pa de glo bar chud cing nongs par mthong lags na thugs brtse ba nye bar bzung ste nongs pa la nongs par gzung du gsol} tasya mama bhagavannatyayaṃ jānato'tyayaṃ paśyataḥ atyayamatyayataḥ pratigṛhṇīṣvānukampāmupādāya vi.va.143ka/1.32; aparādhaḥ — {de ste bdag gis nongs par gyur na yang /} /{'on kyang rgyal pos bzod na mdzes par gyur//} athāpyayaṃ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa \n jā.mā.170ka/196; {de yang bdag cag gis nongs kyis/} {bcom ldan 'das kyis ma nongs so//} asmākamevaiṣo'parādhaḥ, naiva bhagavato'parādhaḥ sa.pu.25ka/44; apakṛtam — {drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod la cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa bzod cig} kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; asat — {byams pa'i phyogs la legs nongs ci bgyis pa'i/} /{mthu rnams grub pa rgyal pos mkhyen nas su//} imaṃ viditvā nṛpa mitrapakṣe prabhāvasiddhiḥ sadasatpravṛttyoḥ \n jā.mā.145ka/168; aṃhaḥ — astrī paṅkaṃ pumān pāpmā pāpaṃ kilbiṣakalmaṣam \n\n kaluṣaṃ vṛjinaino'ghamaṃhoduritaduṣkṛtam \n a.ko.1.4.24; aṃhate naramaneneti aṃhaḥ \n ahi gatau a.vi.1.4.24 2. = {skyon} doṣaḥ — {tshig snga phyi 'gal ba'i nongs par 'gyur} pūrvottaravacanavyāghātadoṣaḥ prasajyate la.a.99kha/46 3. āpattiḥ — {bdag ming 'di zhes bgyi ba la ji skad yongs su brjod pa'i gzhi las byang chub sems dpa'i 'dul ba dang 'gal ba nyes byas kyi nongs pa byung ste} ahamevaṃnāmā bodhisattvavinayātisāriṇīṃ yathā parikīrtite vastuni duṣkṛtāmāpattimāpannaḥ bo.bhū.97kha/124; apabādhaḥ — {btsun pa bdag cag yi dwags rnams ni rnam par ltung ba'i lus can rnams lags te/} {sngon gyi las kyi nongs pas chab kyang mi rnyed lags na} vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ vi.va.153ka/1.41 4. vyatikramaḥ — {bdag gi gnas su rang dgar lhags pa la/} /{bdag gis nongs pa cung zad ci ltar bgyi//} abhiyātā yadi te mamāśramaṃ yadṛcchayā…vyatikramastatra ca no bhavetkiyān jā.mā.170ka/196; vyalīkaḥ — {nongs par dogs pa 'ga' zhig byung ba'i gzhi/} /{bdag gi nongs pa khyod kyis mthong ngam ci//} vyalīkaśaṅkājanakaṃ nu kiṃcid dṛṣṭaṃ pramādaskhalitaṃ tvayā naḥ \n\n jā.mā.130kha/150; pramādaskhalitam — {nongs par dogs pa 'ga' zhig byung ba'i gzhi/} /{bdag gi nongs pa khyod kyis mthong ngam ci//} vyalīkaśaṅkājanakaṃ nu kiṃcid dṛṣṭaṃ pramādaskhalitaṃ tvayā naḥ \n\n jā.mā.130kha/150; vibhrāntam — {zhar ba dang nongs pa med pa'i phyir zhes bya ba la/} {zhar ba ni gtan ma tshang ba'o//} {nongs pa ni yo ba'o//} kāṇavibhrāntābhāvāditi \n kāṇaṃ ābhyantaravikalam \n vibhrāntaṃ kekaram abhi.sphu.282kha/1122; dra.— {zhe sa bskyed de brtabs pa bzhin du 'di ci nongs zhes rid par gyur pa'i rgyu de la dris so//} upacārapuraḥsaraṃ sasambhramāḥ kimidamiti kārśyanimittamenamapṛcchat jā.mā.101ka§/116 5. = {nongs pa nyid} atyayatvam — {'dren pa rnams kyis bdag gi sdig/} /{nongs pa lags par gzung du gsol//} atyayamatyayatvena pratigṛhṇantu nāyakāḥ \n bo.a.6kha/2.65 6. āda.> {shi ba} kālagataḥ — {gzhon nu khyed kyi yab nongs kyis} kumāra pitā te kālagataḥ vi.va.156kha/1.45; dra.— {gnas skabs de yi tshe na der/} /{mi bdag sras med nongs gyur pas//} tasminnavasare tatra niṣputre nṛpatau mṛte \n a.ka.268ka/32.35; \n\n• avya. dur — {nongs par smra ba} durbhāṣitam a.sā.163ka/92; dus — {nongs par spyad pa} duścaritam a.sā.161kha/91; apa — {nongs pa bgyid pa} apakārī ca a.śa.276kha/253. nongs pa bgyid pa|vi. apakārī — {lha mi 'di ni rkun ma/} {pho brang sun 'byin pa/} {nongs pa bgyid pa lags te} ayaṃ deva cauro duṣṭo'pakārī ca a.śa.276kha/253. nongs pa bgyis|= {nongs pa bgyis pa/} nongs pa bgyis pa|• bhū.kā.kṛ. aparādhaḥ kṛtaḥ — {bdag khros te khyod la nongs pa bgyis pa de'i las kyi rnam par smin pa bdag gis myong bar ma gyur cig} yanmayā krodhābhibhūtena tavāparādhaḥ kṛtaḥ, mā asya karmaṇo vipākaṃ pratyanubhaveyam a.śa.272ka/249; \n\n• vi. aparādhikaḥ — {lha tshong dpon 'dis nongs pa bgyis kyis/} {'di chad pas gcad cing tshar gcad par gsol} deva ayaṃ śreṣṭhī aparādhikaḥ, kriyatāmasya daṇḍanigrahaḥ a.śa.271kha/249. nongs pa can du mi rtsi ba|kri. nāparādhyate — {de ltar khyod la gnod mdzad kyang /} /{nongs pa can du mi rtsi bas//} tathā hi bādhamānāpi tvāṃ satī nāparādhyate \n\n śa.bu.112kha/66. nongs pa can du gzung du gsol|kri. atyayaṃ pratigṛhṇātu — {bde bar gshegs pa bdag cag nongs pa can du gzung du gsol} atyayaṃ no sugato pratigṛhṇātu la.vi.181ka/275. nongs pa ma bgyis|vi. niraparādhaḥ — {yab cig pha'o 'tshal la ni bu sdug la bdag gis kyang nongs pa ma bgyis na bdag mi dgum par ci gnang} (?) sādhu tāta prasīda \n niraparādhaṃ mā māṃ parityākṣīḥ \n iṣṭāśca sarveṣāṃ pitṝṇāṃ putrāḥ a.śa.92kha/83. nongs par bgyis pa|= {nongs bgyis/} nongs par spyad pa|duścaritam — {yid kyis nongs par spyad pa dang ngag gis nongs par spyad pa 'di'i} asya manoduścaritasya vāgduścaritasya ca a.sā.161kha/91. nongs par smra ba|durbhāṣitam — {de ltar ngag gis nongs par smra ba de lta bu'i ngo bos bsod nams ma lags pa'i phung po chen po 'di skyes pa lags so//} evaṃrūpeṇa vāgdurbhāṣitena iyān mahā'puṇyaskandhaḥ prasūyate a.sā. 163ka/92. nongs mi mnga'|= {nongs mi mnga' ba/} nongs mi mnga' ba|niṣkleśatvam—{don gzigs pas ni mi slu ba/} /{nongs mi mnga' phyir rjes su mthun//} dṛṣṭārthatvādavitathaṃ niṣkleśatvādanākulam \n śa.bu.113ka/75. nod|= {nod pa/} {nod na} gṛhyamāṇaḥ — {yang bsnyen gnas nyin zhag tu nod na ci ltar mnod par bya zhe na} athāhorātraṃ gṛhyamāṇa upavāsaḥ kathaṃ grahītavyaḥ abhi.bhā. 181kha/622. nod pa|• kri. (varta., saka.; {mnod pa} bhavi., {mnos pa} bhūta., {gnos} vidhau) pratigṛhṇāmi — {des kyang nod lags so zhes khas long shig} tena pratigṛhṇāmīti pratijñātavyam bo.bhū.83ka/106; pragṛhyate — {nyin zhag pa yi sdom min med/} /{de de ltar nod med ce grag//} nāsaṃvaro'styahorātraṃ na kilaivaṃ pragṛhyate \n\n abhi.ko.11kha/621; \n\n• saṃ. uddeśaḥ — {sangs rgyas kyi bka' lung nod pa dang kha don bya ba dang don sems pa la yang dag par 'dzud do//} buddhavacanoddeśasvādhyāyakriyāyāmarthacintāyāñca samādāpayati bo.bhū.139ka/179; \n\n• vi. grāhī — {rnyed pa nod pas gtsug lag khang byi dor bya'o//} lābhagrāhiṇo vihārasya sammārjanam vi.sū.92kha/111; grahītā — {nod pa 'bul du gzhug par bya ba nyid do//} dāsyatvaṃ grahītuḥ vi.sū.97ka/116; pratigrāhakaḥ—{de ltar byang chub sems dpa' mkhas pa des nod pa'i byang chub sems dpa' de la byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blang ba lan gsum gyi bar du phog ste} evaṃ hi tena vijñena bodhisattvena tasya pratigrāhakasya bodhisattvasya yāvat trirapi bodhisattvaśīlasaṃvarasamādānaṃ dattvā bo.bhū.83kha/106; samādāyakaḥ — {dris na nod pa'i byang chub sems dpa' des kyang lan gsum gyi bar du khas blang bar bya'o//} tena ca samādāyakena bodhisattvena yāvat trirapi pratijñātavyaṃ pṛṣṭena bo.bhū.83kha/106; *\n\n• bhū. kā.kṛ. pratīṣṭaḥ — {mi nod na sbyin pa nyid ma yin no//} nāpratīṣṭo dattatvam vi.sū.84ka/101; \n\n• dra. {lung nod pa/} {yang dag par nod pa/} nod par bya|kṛ. grāhyam — {bsnyen gnas yan lag tshang bar ni/} /{nang par gzhan las nod par bya//} kālyaṃ grāhyo'nyataḥ…upavāsaḥ samagrāṅgaḥ abhi.ko.12ka/622. nod par byed|= {nod par byed pa/} nod par byed pa|• kri. gṛhṇāti — {de na gcig ni mig btsums te lung nod par byed do//} tatraikaścakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti vi.va.103kha/2.89; ādānaṃ karoti — {dran pa gso ba'i phyir yang dang yang nod par byed par zad kyi} smṛtyudbodhanārthaṃ punaḥpunarādānaṃ karoti bo.bhū.86ka/109; \n\n• saṃ. ākramaṇam — {rmad du byung ba'i stobs bcu/} {nod par byed pa'i dge ba'i rtsa ba/} {byang chub kyi snying po nod par byed cing /} {nges par pha rol du 'gro bar byed pa} mahādbhutadaśabalākramaṇakuśalabodhimaṇḍākramaṇaniyataparāyaṇam ma.mū.180ka/108; \n\n• vi. grāhakaḥ — {sangs rgyas dang byang chub sems dpa' rnams las}…{gdams ngag nod par byed pa} buddhabodhisattvānāmantikādavavādagrāhakaḥ sū.vyā.167kha/58; \n\n• pā. pratīcchakaḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{nod par byed pa dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…pratīcchakaḥ…vipulamanaskāraśca sū.vyā.166ka/57; {nod par byed pa ni sangs rgyas dang byang chub sems dpa' rnams las chos kyi rgyun gyi gdams ngag nod par byed pa gang yin pa'o//} pratīcchako yo dharmasrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ sū.vyā.167kha/58. non|= {non pa/} non pa|• saṃ. ākrāntiḥ — {mtshams kyi bar na 'dug pa la lus sam gzhan gyis reg pas ji tsam non pa der gtogs pa rnams so//} *> sīmāntarikāt sthalagne kāye'nyatra vā yātāyāmākrāntistāvad gatānām vi.sū.68ka/85; atikrāmaṇam — {phrag pa nas phrag par khur sbed pa khur tsa ba rnams khur gyis non te/} {sdug bsngal ba kho nar gnas bzhin du bde'o snyam du blo skyed par byed do//} aṃśādaśaṃ bhāraṃ sañcārayanto bhāravāhakā duḥkha evāvasthite bhārātikrāmaṇe sukhamiti buddhimutpādayanti abhi.sphu.155ka/880; ghātaḥ — {gti mug 'khrul pas bdag non te/} /{rjes su yi rangs gang bgyis pa//} yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ \n bo.a.5ka/2.29; dra. {gnon pa/} \n\n• bhū.kā.kṛ. = {zil gyis non pa} ākrāntaḥ — {de ltar byas na gru 'di lcid kyis non pas ldog par yang mi 'gyur ro//} evamidaṃ yānapātraṃ nirghātabharākrāntaṃ na ca pārśvāni dāsyati jā.mā.85kha/98; {nga ni nu ma'i khur gyis non//} ahaṃ kucabharākrāntā a.ka.211ka/87.13; {sdug bsngal gyis non pa ni sems can dmyal ba la sogs par sdug bsngal gyi zil gyis non pa rnams so//} duḥkhākrāntāḥ duḥkhābhibhūtā narakādiṣu sū.vyā.215ka/120; {gdung ba drag pos non} vyathākrāntaḥ a.ka.246ka/92.42; {yid la re ba bsam pas non//} cintākrāntamanorathaḥ a.ka.204ka/23.10; avaṣṭabdhaḥ — {de}…{tho rangs gnyid stug pos non to//} so'paścime yāme gāḍhanidrāvaṣṭabdhaḥ vi.va.104kha/2. 90; {lus ha cang yang lcis na gnyid kyis non par 'gyur ro//} atigurukāyo middhāvaṣṭabdho bhavati bo.pa.102ka/70; {lce gnyis gya gyus non pa yis/} /{jo bo tsan dan rkang 'thung ni//} dvijihvakuṭilākrāntaḥ prabhuścandanapādapaḥ \n a.ka.176kha/20.14; abhibhūtaḥ — {phru gu'i mya ngan gyis non pa} śāvakaśokābhibhūtāḥ vi.va.123kha/1.12; {nyon mongs pas non bzhin du} kleśābhibhūtena ma.ṭī. 221ka/53; {rgyal bu gzhon nu de gnyis rab tu mya ngan gyis non} tau rājakumārau paramaśokābhibhūtau su.pra.56ka/110; grastaḥ — {rga shi mya ngan gyis non pa'i//} mṛtyuśokajarāgrastām gu.si.23kha/51; ārtaḥ — {mya ngan non} śokārtāḥ su.pra.58ka/116; āskanditaḥ — {de dag gis non pa ste/} {mnan pa} tairāskanditamākrāntam ta.pa.169ka/56; āviṣṭaḥ — {skyes pa'am bud med dam} …{mi ma yin pa'i gdon gyis zin cing non pa} strī vā puruṣo vā…amanuṣyagraheṇa gṛhīto vā āviṣṭo vā a.sā.338ka/190; avanataḥ — {rdzing bu'i 'gram na me tog gi ljid kyis non pa'i shing bzang po stug po yod pa} …{zhig tu} puṣkariṇyāstīre kusumabharāvanatarucirataruvaranicite jā.mā.12ka§/12; samārūḍhaḥ ma.vyu.7525 (107ka); \n\n• kṛ. ānamyamānaḥ — {yal ga non pa zhig gi drung na gnas shing 'dug go//} ānamyamānaśākhaṃ niśritya vijahāra jā.mā.157kha/182. non par gyur|bhū.kā.kṛ. avaṣṭabdhaḥ — ({dog} ){sas non par gyur} pāṃśunā avaṣṭabdhaḥ lo.ko.1355. non par 'gyur|kri. avaṣṭabdho bhavati — {lus ha cang yang lcis na gnyid kyis non par 'gyur ro//} atigurukāyo middhāvaṣṭabdho bhavati bo.pa.102ka/70; avaṣṭapsyate — ({dog} ){sas non par 'gyur ro//} pāṃśunā avaṣṭapsyate lo.ko.1355. non par byed|kri. avakrāmati — {dmigs pa brjod du med pa dag kyang sgrib pa med pa'i dbyings su non par byed do//} (bodhisattvaḥ) aparyantāni cārambaṇāni anārambaṇe dhātāvavakrāmati ga.vyū.206ka/287. non ma gyur|kri. mā bādhatu lo.ko.1355. nom pa|• kri. (varta.; saka.; {mnam} bhavi., {mnams} bhūta., {noms} vidhau) āmṛśati ma.vyu.9368(129ka); \n\n• saṃ. āmarśaḥ — {nom pa'i snga rol ni sbyor ba'i sbyor ba nyid do//} prayogaprayogatvaṃ prāgāmarśāt vi.sū.14ka/16; dra. {gya nom pa/} nor|• saṃ. 1. dhanam — {nor gyi dregs pas long ba} dhanadarpāndhyam a.ka.235ka/27.3; {rgyal po ni/} /{nor dang skye bo dar ba} rājā dhanajanorjitaḥ a.ka.91ka/64.32; {mi rnams nor ni dngul chu'i thigs pa khu tshur dag gis bsdams pa'i rnam par mthong //} dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanam a.ka.184ka/21.1; {tshul khrims nor gyis rab dag pa//} śīladhanapraśuddhaḥ ra.vyā.83kha/17; {'phags pa rnams kyi nor ni rnam pa bdun no//} dhanamāryāṇāṃ saptavidham la.vi.67kha/89; {shi ba'i nor len pa} mṛtadhanodgrahaṇam vi.sū.51ka/64; vittam — {gzhan gyi nor la rku ba dang //} paravittāpahāriṇaḥ gu. si.2kha/6; {gcig gi nor du'ang des mi chog/} nālamekasya tadvittam vi.va.180ka/1.61; dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu \n hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api \n\n a.ko.2.9.90; vidyate labhyata iti vittam \n vidḶ lābhe a.vi.2.9.90; draviṇam—{yon tan nor ni yang dag rdzogs/} /{dbul la drin par bdag gyur cig//} guṇadraviṇasaṃpūrṇaḥ syāṃ daridraprasādanaḥ \n a.ka.331kha/41.85; {brtse bas de dag nor rnams kyis/} /{dbul po nyid ni min par bsgrubs//} vidhāya dayayā teṣāṃ draviṇairadaridratām \n a.ka.216ka/24.96; {rang yul bral ba'i skye bo rnams/} /{nor gyi tshogs ni khur bo dang /} /{longs spyod nye bar longs spyod min/} /{yon tan thag pa'i mdud par rig//} bhāraṃ draviṇasambhāraṃ vetti granthiguṇāguṇaḥ \n bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ \n\n a.ka.146kha/14.90; dravyam — {phyi rol nor lta smos kyang ci zhig dgos/} /{rang gi mig dang mgo yang ngas sbyin na//} dravyeṣu bāhyeṣu ka eva vādo dadyāmahaṃ sve nayane śiro vā \n jā.mā.50ka/59; {bdag gi nor 'di kun gyi bdag po ste//} sarvasya dravyasya ayaṃ prabhurme sa.pu.45ka/80; svam — {sems can thams cad kyi phongs pa yongs su gcad pa'i phyir bdag gi nor thams cad ni btang bar bya} sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam ga.vyū.240kha/321; {ma byin len pa gzhan gyi nor/} /{mthu dang 'jab bus bdag gir byed//} adattādānamanyasvasvīkriyā balacauryataḥ \n\n abhi. ko.13kha/687; svāpateyam — {cig shos kyang nor la then te lhag par chags par byas pas ne'u ler skyes so//} dvitīyo'pi svāpateyamavaṣṭabhyādhyavasānaṃ kṛtvā nakulaḥ saṃvṛttaḥ vi.va.201ka/1.75; vasu — {de nas skye bo de dag dbul bor te/} /{sa bdag las ni mthun par nor thob nas//} atha vihāya janaḥ sa daridratāṃ samamavāptavasurvasudhādhipāt \n jā.mā.64kha/74; {mi bdag nor gyi char 'bebs des/} /{de dag rnams la de skad bstan//} ityādiṣṭā nṛpatinā te tena vasuvarṣiṇā \n a.ka.48kha/58.17; arthaḥ — {nor la rnam par rtog pa gang zhe na/} {'di lta ste/} {gser dang dngul dang nor rin po che rnam pa mang po'i yul brjod pa'o//} arthavikalpaḥ katamaḥ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ la.a.106kha/52; {gtams pa'i nor bzhin gzhan la gtad bya ba/} /{rigs kyi bu mo bsam pa'i 'bras bu nyid//} nyāsārthatulyā hi parārpaṇīyāścintāphalā eva kulasya kanyāḥ \n\n a.ka.118kha/65.13; kośaḥ — {dpa' bas yul 'khor thob par mi 'gyur la/} /{nor dang rtsol phod thabs kyis de mi thob//} na deśamāpnoti parākrameṇa taṃ na kośavīryeṇa na nītisaṃpadā \n jā.mā.127ka/147; kośasaṃpad — {nor med na ni rgyal po'i dpal de yang /}…{smad 'tshong bud med bzhin//} narādhipaṃ śrīrna hi kośasaṃpadā vivarjitaṃ veśavadhūrivekṣate \n\n jā.mā.191kha/223; dhanyam — {nor gyis mtho ba rnams kyi nor ni blo gros nyid//} dhīreva dhanyaṃ dhanamunnatānām a.ka.68ka/6.177; bhogaḥ — {mkhas pas nor ni mang po dag/} /{rnyed nas bag med mi bya ste//} labdhvā hi vipulaṃ bhogaṃ na pramādyedvicakṣaṇaḥ \n vi.va.186ka/1.61; vibhavaḥ — {nor zad du dogs pas} vibhavaparikṣayāśaṅkayā jā.mā.22ka/24; {rgyal srid bde dang sdug pa'i bud med dang /} /{nor rnams thams cad du yang rnam spangs te//} rājyasaukhyavibhavāṃśca sarvaśo viprahāya dayitāḥ striyo'pi ca \n rā.pa.244kha/143; paṇaḥ śrī.ko.182kha 2. dhanam — {dbus ma'i phung po la bu lon du 'gyur ro//}…{steng gi phung por gza' gnyis nor du 'gyur ro//} madhyame rāśau ṛṇaṃ bhavati…mūrdhni rāśau vāradvayaṃ dhanaṃ bhavati vi.pra.175ka/1.28; {nyin zhag bdun pa la cha shas nyi shu rtsa lnga rkang pa'i dbang pos} ({dbang gis} ){nor ram bu lon du 'gyur ro//} saptame dine pañcaviṃśatyaṃśāḥ dhanaṃ vā ṛṇaṃ vā caraṇavaśād bhavanti vi.pra.263ka/2.73 3. = {brgyad} vasuḥ, aṣṭasaṃkhyā — {nor gyi phyag gi pad+ma ni phyag brgyad de} vasukarakamalā aṣṭabhujā vi.pra.36kha/4.15; {nor ni gdengs can gyis bsgyur zhes pa brgyad la brgyad kyis bsgyur ba} vasuphaṇiguṇitā aṣṭāvaṣṭabhirguṇitāḥ vi. pra.53kha/4.83 4. = {nor bu} maṇiḥ — {ma yis gtsug gi nor byin nas/} /{btang ba} datvā cūḍāmaṇiṃ mātrā sa visṛṣṭaḥ a.ka.128ka/66.31; {gtsug gi nor} cūḍāmaṇiḥ a.ka.159kha/17.33 5. = {nor ba/} 0. upadhiḥ — {nor dag zug rngur rtogs nas} śalyamupadhiṃ viditvā vi.va.180ka/1.61; vasudhā — {ji ltar nor ni bsgribs pas na/} /{mi shes gter mi thob pa ltar//} vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim \n ra.vi.61ka/69; \n\n• nā. dhanaḥ, nāgaḥ —{rgya mtsho'i mthar ni nor zhes pa'i/} /{klu ni gnyen mang ldan pa byung //} dhananāmā samudrānte nāgo'bhūdbahubāndhavaḥ \n a.ka.69ka/60.2. nor bdun|sapta dhanāni — 1. {dad pa'i nor} śraddhādhanam, 2. {tshul khrims kyi nor} śīladhanam, 3. {ngo tsha shes pa'i nor} hrīdhanam, 4. {khrel yod pa'i nor} apatrāpyadhanam, 5. {thos pa'i nor} śrutadhanam, 6. {gtong ba'i nor} tyāgadhanam, 7. {shes rab kyi nor} prajñādhanam ma.vyu.1566 (35kha). nor kun|sarvasvam — {rang gi nor kun byin nas ni/} /{rjes su 'brang ba'i nor rnams bsrungs//} nijasarvasvadānena saṃrarakṣānuyāyinam \n\n a.ka.57kha/6.50. nor skal|dāyādyam — {bu'i ngo mthong bar 'ong ngo //}…{nor skal la spyod par shog shig} ({shog cig}) putramukhaṃ paśyeyam …dāyādyaṃ pratipadyeta a.śa.9ka/8. nor skyong|nā. dhanapālaḥ, gajaḥ — {dge ba'i dbang pos byas pa'i byang chub sems dpa'i rtogs pa brjod pa dpag bsam gyi 'khri shing las nor skyong gi rtogs pa brjod pa'i yal 'dab ste nyi shu rtsa dgu pa'o//} kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dhanapālāvadānaṃ aṣṭāviṃśaḥ pallavaḥ a.ka.247ka/28.70; {nor skyong 'dul ba'i phyag gis lag pa rab tu bstan na khyi 'bros par 'gyur ro//} dhanapālavaineyahastena hastaṃ darśayet \n śvā palāyate he.ta.4kha/10; dhanapālakaḥ — {gang gi tshe mi blun po lhas sbyin gyis bcom ldan 'das bgrongs} ({'grongs} ){pa'i phyir glang po che nor skyong yang btang} yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhanapālako hastināga utsṛṣṭaḥ a.śa.91kha/82; dra. {nor skyong zhal ma/} nor skyong zhal ma|vasupālamukhī — {klu mo nor skyong zhal ma zhes bya ba'i sgrub thabs} nāgīvasupālamukhīsādhanam ka.ta.2050. nor gyi rgyun|= {nor rgyun/} nor gyi dngos po|dhanavastu — {de la nor gyi dngos po gang zhe na/} {'di lta ste/}…{nor bu dang}…{gzhan yang gang dag de lta bu dang mthun pa'i rin po che'am dbyig gam stang zil lam gos sam} tatra dhanavastu tadyathā maṇiḥ…yadvā punaranyadapyevaṃbhāgīyaṃ ratnaṃ vā hiraṇyaṃ vā rūpyaṃ vā vastraṃ vā śrā.bhū.61kha153. nor gyi gter|nidhiḥ — {dbul pos nor gi gter mthong ba} daridrasya vā nidhidarśanam vi.va.157ka/1.45; {'di ltar yang dbyar gnas par dam bcas pa'i dge slong gis nor gyi gter zhig mthong ngo //} yathāpi tadvarṣopagatasya bhikṣornidhaya upadarśayanti vi.va.246ka/2.147. nor gyi bdag|1. uttamarṇaḥ — uttamarṇādhamarṇau dvau prayoktṛgrāhakau kramāt \n a.ko.2.9.5; ṛṇe utkṛṣṭaḥ uttamarṇaḥ \n vṛddhyarthaṃ dhanaprayoktṛnāma a.vi.2.9.5 2. = {nor gyi bdag po/} nor gyi bdag po|• nā. 1. dhanapatiḥ \ni. kuberaḥ — {de na nor gyi bdag po'i khang bzangs las ni byang gi phyogs na bdag gi grong khyer ni//} tatrāgāraṃ dhanapatigṛhānuttareṇāsmadīyam me.dū.347kha/2.14; dhanādhipatiḥ — {su zhig 'di ltar gnas/} {nor gyi bdag po rnam thos kyi bu'am cig ma yin nam/} {'on te 'dod pa'i dbang po bdud lha'am} ko nvayaṃ niṣaṇṇaḥ? mā haiva vaiśravaṇo dhanādhipatirbhavet \n āhosvinmāraḥ kāmādhipatiḥ la.vi.69ka/90 \nii. nṛpaḥ — {rgyal po'i gnas sdong po ri bo'i dpal der khams kyi rgyal po nor gyi bdag po zhes bya ba byung ste} tasyāṃ khalu drumameruśriyāṃ rājadhānyāṃ dhanapatirnāma rājā abhūt maṇḍalikaḥ ga.vyū.231kha/309; {de nas rgyal po nor gyi bdag pos sangs rgyas byung bar thos nas}…{shin tu bde zhing ldan pa la ni rab tu gzhog par sems} atha khalu rājā dhanapatirbuddhotpādaśravaṇena…atyantayogakṣemapratiṣṭhāpakasaṃjñī ga.vyū.244kha/327; \n\n• vi. pāśupatam — {sangs rgyas gos med zhi ba 'am/} /{de bzhin nor gyi bdag po 'am//} bauddhaṃ caivārhataṃ vāpi śaivaṃ pāśupataṃ tathā \n gu.si.14kha/32; dra. {nor bdag/} nor gyi blo gros|= {sa gzhi} vasumatī, pṛthivī — {'tshed pa las thar gser bzang mdzes pa'i gnas la rab sbyar gnas pa thob pa yi/} /{rin de nor gyi blo gros rgya mtsho'i ske rags dang ldan rkang pa'i cha la'ang chung //} pākottīrṇasuvarṇasundarapadaprāptaprabandhasthiteḥ mūlyaṃ sāgaramekhalā vasumatī pādāṃśake'pyalpakam \n\n a.ka.290ka/107. 26; dra. {nor gyi blo gros ma/} nor gyi blo gros ma|= {sa gzhi} vasumatī, pṛthivī — {gang tshe ngang pa'i rgyal po ni/} /{rdzing bu gtsang ma dran pa na/} /{de tshe nor gyi blo gros ma/} /{ro ldan la yang nga mi sred//} yadaiva rājahaṃsena smaryate śuci mānasam \n tadaivāsmai vasumatī sarasīva na rocate \n\n a.ka.93ka/9.81; dra. {nor gyi blo gros/} nor gyi dbang po|= {nor lha} draviṇeśvaraḥ, kuberaḥ — {phyogs mtshams rab tu gsal byed pa/} /{nyi ma 'dra ba khyod ni su/} /{skabs gsum dbang ngam ri bong can/} /{lha 'am nor gyi dbang po 'am//} ko bhavānarkasaṃkāśaḥ prakāśitadigantaraḥ \n tridaśeśaḥ śaśāṅko vā devo vā draviṇeśvaraḥ \n\n a.ka.235kha/27.9; dra. {nor gyi dbang phyug/} nor gyi dbang phyug|= {nor lha} dhaneśvaraḥ, kuberaḥ — {sbyin pa drags na nor gyi dbang phyug gi/} /{nor yang ji srid cig tu thub par 'gyur//} atipradāturhi kiyacciraṃ bhaveddhaneśvarasyāpi dhaneśvaradyutiḥ \n\n jā.mā.191kha/222; dra. {nor gyi dbang po/} nor gyi rig pa|pā. arthavidyā, kalāviśeṣaḥ — {de bzhin du mchongs pa dang}…{nor gyi rig pa dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} evaṃ laṅghite…arthavidyāyāṃ…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. nor gyi legs byas|nā. dhanasaṃskṛtaḥ, ācāryaḥ mi.ko.6kha \n nor gyi bshes gnyen|nā. mitrāvasuḥ, siddhakumāraḥ — {dpag bsam shing sbyin rtse dgas rab grags pa/} /{khyod kyi grags pa yon tan mthu yis brgyan/} /{zla ltar dkar ba 'di yi rna rgyan du/} /{ming po nor gyi bshes gnyen dag gis byas//} prakhyātakalpadrumadānaśīlaṃ guṇaprabhāvābharaṇaṃ yaśaste \n asyāśca mitrāvasunānujena karṇāvataṃsīkṛtaminduśubhram \n\n a.ka.297ka/108.36. nor gyi lha|vasudevaḥ, śrīkṛṣṇajanakaḥ ṅa.ko.26/rā.ko.4.307. nor gyis bkur ba|nā. dhanasammataḥ, nṛpaḥ — {yul dbus su sngon rgyal po ni/} /{nor lha'i bu ltar nor lha'i bu/} /{byang phyogs su yang mi bdag ni/} /{nor gyis bkur ba zhes pa byung //} madhyadeśe purā rājā vāsavo vāsavopamaḥ \n dhanasammatanāmā ca nṛpo'bhūduttarāpathe \n\n a.ka.156ka/16.19. nor gyis rgan pa|vi. dhanavṛddhaḥ — {rgan pa bzhi}…{ye shes kyis rgan pa ni mngon par shes pa thob pa}… {dka' thub kyis rgan pa ni ngur smrig 'dzin pa}…{thos pas rgan pa ni mkhas pa}…{nor gyis rgan pa ni rgyal po} catvāro vṛddhāḥ …jñānavṛddho'bhijñālābhī…tapovṛddhaḥ kāṣāyadhārī…śrutavṛddhaḥ paṇḍitaḥ…dhanavṛddho rājā vi.pra.155kha/1.4. nor gyis phyug pa|dhaneśatvam — {thams cad sa yi bdag po 'am/} /{nor gyis phyug pa'am dbang po 'am/} /{tshangs pa'am rnam par grol ba dag/} /{dka' thub 'di yis bzhed lags sam//} sarvakṣitipatitvaṃ nu dhaneśatvamathendratām \n brahmabhūyaṃ vimokṣaṃ vā tapasānena vāñchasi \n\n jā.mā.44ka/51. nor 'gribs pa|arthanāśaḥ — {phan tshun mthun pa ma yin dang /} /{nor 'gribs pas ni gnod pa dang //} parasparaviruddhā vā arthanāśairupadrutāḥ \n\n su.pra.2ka/2. nor rgyas|nā. vāsukiḥ, nāgarājaḥ — vāsukistu sarparājaḥ a.ko.2.10.1; vasati pātāla iti vāsukiḥ \n vasa nivāse a.vi.2.10.1; dra. {nor rgyas kyi bu/} nor rgyas kyi bu|nā. vāsukiḥ, nāgarājaḥ — {klu'i rgyal po brgyad 'di lta ste/} {klu'i rgyal po dga' bo dang}…{nor rgyas kyi bu dang} aṣṭābhiśca nāgarājaiḥ sārdhaṃ…tadyathā—nandena ca nāgarājena…vāsukinā ca sa.pu.3ka/2; {chu skyes kyi shar gyi 'dab ma la stobs kyi rgyu dang mer pad+ma dang lhor nor rgyas kyi bu dang} abjapūrvapatre karkoṭaḥ, agnau padmaḥ, dakṣiṇe vāsukiḥ vi.pra.73ka/4.136; {me'i dkyil 'khor la nor rgyas kyi bu dang dung skyong dag} vāsukiśaṅkhapālayorvahnimaṇḍale vi.pra.55ka/4.85; {ltos 'gro chen po}…/{mtha' yas 'jog po de bzhin du/} /{stobs kyi rgyu dang rigs ldan dang /} /{nor rgyas bu dang dung skyong dang /} /{pad ma chu bdag de bzhin no//} mahoragam \n anantaṃ takṣakaṃ caiva karkoṭaṃ kulikaṃ tathā \n\n vāsukiṃ śaṅkhapālaṃ ca padmaṃ vai vāruṇaṃ tathā \n sa.du.119kha/204. nor rgyas bu|= {nor rgyas kyi bu/} nor rgyun|• saṃ. vasudhārā — {nor 'dzin ni/}…{nor 'dzin} ({nor rgyun} ){gyis/} /{tshim pa dag kyang thob par gyur//} nīyate ca punastṛptiṃ vasudhā vasudhārayā \n\n kā.ā.334kha/3. 10; \n\n• nā. vasudhārā, dhāraṇī — {'phags pa nor gyi rgyun zhes bya ba'i gzungs} āryavasudhārānāmadhāraṇī ka.ta. 662, 1007; dra. {nor rgyun ma/} nor rgyun ma|nā. 1. vasudhārā, devī — {dpal lha mo nor rgyun ma'i dkyil 'khor gyi cho ga} śrīvasudhārādevīmaṇḍalavidhiḥ ka.ta.3753; ba.vi.165kha 2. vasudhāriṇī, yakṣiṇī — {nor rgyun ma gnod sbyin mo thams cad dang ldan pa myur du tshur byon} vasudhāriṇī sarvayakṣiṇīsametā śīghramāgaccha ba.vi.170ka \n nor rgyun ma ba lang rdzi|nā. gopālavasudhārā, devī lo. ko.1357. nor rgyun ma dmar mo|nā. raktavasudhārā, devī lo.ko.1357; dra. {nor rgyun ma/} nor rgyun ma'i sgrub thabs|nā. vasudhārāsādhanam, granthaḥ ka.ta.3237, 3239, 2604, 3605; {dpal nor rgyun ma'i sgrub thabs} śrīvasudhārāsādhanam ka.ta.3700. nor rgyun ma'i gzungs kyi man ngag|nā. vasudhārādhāraṇyupadeśaḥ, granthaḥ ka.ta.3240, 3606. nor sgyur mkhan|dhātuvādī ma.vyu.3754(62kha). nor sgrub pa|dhanārjanam — {nor sgrub pa'i thabs gtsug lag las 'byung ba gzhan dag kyang yod} santyanye'pi śāstraparidṛṣṭā dhanārjanopāyāḥ jā.mā.70ka/81; dhanopārjanam — {nor sgrub pa'i rim pa} dhanopārjanakramaḥ jā.mā.70ka/81. nor bsgyur mkhan|= {nor sgyur mkhan/} nor can|• vi. dhanī—{lan tshwa yis bzhin nor can rnams/} /{nor dag gis ni sred pa 'phel//} dhanena dhanināṃ tṛṣṇā lavaṇeneva vardhate \n\n a.ka.231ka/89.123; {mnyan yod du ni khyim bdag dag/} /{brtan pa zhes bya nor can byung //} mahādhanaḥ \n dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ a.ka.324kha/41.2; \n\n• saṃ. = {rgya tshwa} vasukam, romakam mi.ko.57ka; \n\n• nā. 1. dhanikaḥ \ni. śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{dang lhan cig pa la 'di lta ste/} {'od srung chen po'i bu dang}…{nor can dang} mahāśrāvakasaṅghena ca sārdham…tadyathā—mahākāśyapaḥ…dhanikaḥ ma.mū.99kha/9 \nii. gṛhapatiḥ — {khyim bdag dpal gyis bskor ba ni/} /{nor can zhes pa byung bar gyur/} /{de yi chung ma chos kyi grogs/} /{ngang tshul can zhes bya bar gyur/} /{bu ni gtong phod can zhes dang /} /{de bzhin mna' ma bden ldan ma'o//} babhūva dhaniko nāma śriyā gṛhapatirvṛtaḥ \n…patnī dharmasakhī tasya śīlavatyabhidhā'bhavat \n vadānyākhyaśca tanayaḥ snuṣā satyavatī tathā \n\n a.ka.237ka/90.4 \niii. kaścit puruṣaḥ — {nor can zhes pa nor dang ldan/} /{bA rA Na sIr sngon byung gyur/} /{gdung ba 'phrog cing 'bras bu rgyas/} /{slong ba rnams kyi grib shing bzhin//} dhaniko nāma dhanavān vārāṇasyāmabhūtpurā \n tāpāpahaḥ phalasphītaśchāyāvṛkṣa ivārthinām \n\n a.ka.350kha/46.41 2. dhanaḥ, nṛpaḥ — {de la byang phyogs kyi lnga len pa nor can zhes bya ba grong khyed glang po'i khyim zhes bya ba na}…{rgyal srid byed du 'jug go//} tatrottarapañcālo dhano nāmnā hastināpure nagare rājyaṃ kārayati vi.va.202kha/1.77; dhanī — {ji tsam dus gzhan zhig na rgyal po nor can btsun mo dang lhan cig rtse bar byed dga' bar byed dga' mgur spyod par byed do//} yāvadapareṇa samayena dhanī (dhano) rājā devyā sārdhaṃ krīḍati ramate paricārayati vi.va.206ka/1.80. nor can gyi bu|nā. vāsavaḥ, indraḥ — {tshangs pa dang dbang po dang}…{nor can gyi bu dang}…{sha za dang}…{tshangs pa'i drang srong dag la phyag 'tshal} brahmendra…vāsava…piśācāṃśca …brahmarṣīṃśca namasyanti la.vi.123kha/183. nor chang ldan ma|=(?) nā. suravatī, vidyārājñī — {sgrol ma dang}…{nor chang ldan ma dang}…{zla ldan ma dang /} {'di dag dang gzhan yang rig pa'i rgyal mo dag} tārā…suravatī…candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96ka/7. nor che ba|vi. mahādhanaḥ — {de'i tshe mnyan du yod pa na tshong dpon phyug cing nor mang ba longs spyod che ba nor dang yo byad mang ba}…{zhig yod de} tena khalu samayena śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogaḥ prabhūtavittopakaraṇaḥ a.śa.72kha/63; śi.sa.41ka/39; dra. {nor che ba/} nor chen|• vi. mahādhanaḥ — {de yi dus na 'phags rgyal du/} /{tshong pa tsan dan byin zhes pa/} /{nor chen nyo tshong dag gis ni/} /{rab tu grags pa byung bar gyur//} babhūva samaye tasminnujjayinyāṃ mahādhanaḥ \n vaṇikcandanadattākhyaḥ prakhyātakrayavikrayaḥ \n\n a.ka.231ka/89.122; \n\n• saṃ. mahad dhanam—{skye bo nor chen rnyed pa yis/} /{'phral la mthon po thob gyur pa//} dhanalābhena mahatā sadyaḥ prāptonnatirjanaḥ \n a.ka.326kha/41.29. nor chen ldan|vi. mahādhanaḥ — {gzhan yang don gnyer nor chen ldan/} /{bdag gis ci bya de ma rig//} arthī mahādhanaścānyaḥ kiṃ karomi na vedmi tat \n\n a.ka.157kha/72.12. nor chen pa|= {nor chen/} nor chen po|= {nor chen/} nor mchog|sarvasvam — {de yis yid kyi nor mchog de/} /{'dod pa'i rig pa bzhin dran cing /} /{'khor los sgyur ba'i bu mo ni/} /{rnyed par dka' bar shes nas bsams//} sa tāṃ mānasasarvasvaṃ(svāṃ) smaravidyāmiva smaran \n pradadhyau durlabhāṃ matvā tanayāṃ cakravartinaḥ \n\n a.ka.359ka/48.20. nor nyams|= {nor nyams pa/} nor nyams pa|arthanāśaḥ — {dbul dang bud med dang bral mi bdag 'khrugs pa'i 'jigs dang rdo rje ltung dang nor nyams rnams//} dāridryaṃ strīviyogaḥ kṣubhitanṛpabhayaṃ vajrapāto'rthanāśaḥ vi.pra.111kha/1, pṛ.8. nor ston|= {nor ston pa/} nor ston pa|pā. arthanidarśanī, raśmiviśeṣaḥ — {nor rnams ston pa'i 'od zer rab gtong zhing}…{dkon mchog gsum la gter gzhi mi zad pa/} /{dbul ba byas pas nor ston 'od thob bo//} arthanidarśani muñcati raśmīn …akṣayaratnanidhiṃ trībhi ratnairdānata arthanidarśani labdhā \n\n śi.sa.181kha/181. nor dang 'dra ba|prativastukam — {nor dang 'dra ba gzhan na 'dug pa yang byin gyis brlab par bya'o//} prativastukenānyasthamadhitiṣṭheyuḥ vi.sū.68ka/85; prativastu ma.vyu.9405(129ka); saprativastukatvam — {gang na nor dang 'dra ba der 'dug pa de'i khongs su yo byad gtogs pa nyid yin no//} saprativastukatve yatrāsau tadgatatvaṃ pariṣkārasya vi.sū.68ka/85. nor dang ldan|= {nor ldan/} nor dang ldan pa|= {nor ldan/} nor dang 'bru|dhanadhānyam—{nor dang 'bru sogs rgyas gyur pa/} /{dga' bo zhes la bu mo ni/} /{rgyags pa'i ri mo zhes pa byung //} nandanāmno gṛhapatermadalekhābhidhā sutā \n babhūva dhanadhānyādisphītiḥ a.ka.323ka/40.191; {rang gi bu pho bu mo chung ma sdug/}…/{grong khyer nor dang 'bru rnams mang po btang //} duhitṛsvasutāḥ priyabhāryāḥ tyakta purā dhanadhānyaprabhūtāḥ \n rā.pa.237ka/133. nor dang yo byad mang ba|vi. prabhūtavittopakaraṇaḥ — {de'i tshe mnyan du yod pa na tshong dpon phyug cing nor mang la longs spyod che ba nor dang yo byad mang ba}…{zhig yod de} tena khalu samayena śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogaḥ prabhūtavittopakaraṇaḥ a.śa.72kha/63. nor du byas pa|vi. dhanāyitam — {gang 'di}…{bdag gir byas pa dang nor du byas pa dang brten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so//} yānīmāni…mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū. 207ka/25. nor du ma dang ldan|vi. anekadhanasamuditam — {bdag gi khyim nor du ma dang ldan du zin kyang bdag la bu yang med bu mo yang med pas} anekadhanasamuditaṃ me gṛham, na me putro na duhitā a.śa.98ka/88. nor du mi rtsi|kri. na dhanāyate — {rnyed pa rnyed kyang bdag gir mi byed/} {nor du mi rtsi/} {tshogs su mi byed} labdhvā lābhaṃ na mamāyate, na dhanāyate na sannidhiṃ karoti śi.sa.148kha/143. nor don du gnyer ba|vi. dhanārthī — {'dir gang dag nor don du gnyer ba'i khyim pa'i slob dpon rnams} iha dhanārthino ye gṛhasthācāryāḥ vi.pra.93ka/3.4. nor bdag|• vi. dhanī — {shi ba nyid kyi dus na rdzas nyid bsgrub pa la ni nor bdag mi dbang ngo //} apragamo mṛtakālasvatvasampādane dhaninaḥ vi.sū.68kha/85; \n\n• nā. dhanapatiḥ, kuberaḥ — {de nas nor bdag brgya byin tshangs sogs blon po rnams kyi} ({'chi med rnams kyis} ) {ni//} atha dhanapatiśakrabrahmamukhyairamartyaiḥ a.ka.255kha/93.77; dhanādhipaḥ — {rgyal po chen po ni/} /{bzhi zhes brjod pa}…{yul 'khor srung dang 'phags skyes po/} /{mig mi bzang dang nor bdag go//} catvāraḥ…mahārājābhidhāḥ…dhṛtarāṣṭravirūḍhākhyavirūpākṣadhanādhipāḥ \n a.ka.171ka/77. 5; *vināyakaḥ — {tshangs pa dbang po nye dbang drag/} /{gshin rje dang ni nor bdag dang //} brahmendropendrarudrāśca vaivasvata vināyakaḥ \n he.ta.24kha/80; dra. {nor gyi bdag po/} nor bdun sbyin pa po|vi. dhanasaptadāyakaḥ, buddhasya — {chos kyi rgyal po nor bdun sbyin pa po/}…/{'dren pa chos kyi rje la phyag 'tshal lo//} dharmarāja dhanasaptadāyakā…dharmasvāmi praṇamāmi nāyakam \n\n rā.pa.230kha/123. nor bdun la brten pa'i rnam pa|vi. saptadhanasamavaśaraṇākāram — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{nor bdun la brten pa'i rnam pa dang} aśītyākārapraveśaṃ śrutam \n tadyathā chandākāram…saptadhanasamavaśaraṇākāram śi.sa.107ka/105. nor ldan|= {nor dang ldan pa} \n\n• vi. 1. dhanavān — {bram ze'i rigs sam rnal 'byor can/} /{shes rab can dang nor ldan par/} /{de dag rnams ni skye bar 'gyur//} brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule \n prajñāvān dhanavāṃścaiva la.a.157kha/105; {nor can zhes pa nor dang ldan/} /{bA rA Na sIr sngon byung gyur/} /{gdung ba 'phrog cing 'bras bu rgyas/} /{slong ba rnams kyi grib shing bzhin//} dhaniko nāma dhanavān vārāṇasyāmabhūtpurā \n tāpāpahaḥ phalasphītaśchāyāvṛkṣa ivārthinām \n\n a.ka.350kha/46.41; vittavān — {gal te nor ldan 'di btang na/} /{bdag cag la ni tshong khe med//} nāsmākametadvāṇijyaṃ tyajyate yadi vittavān \n a.ka.157kha/72.16; astimān — {blo can bdog dgu btang bas nor med pa/} /{bdag nyid nor ldan sems pa ji lta bar//} sarvāstidānādadhano'pi dhīmānātmānamanveti yathāstimantam \n\n sū.a.207ka/110; dhanī — {ma ning 'dod ldan bde ldan mkhas/} /{nor ldan dud pa rje bzod ldan/} /{slong ba khengs pa mi bsrun des/} /{bud med dag ces gtam nyid ci//} klībaḥ kāmī sukhī vidvāndhanī namraḥ prabhuḥ kṣamī \n arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā \n\n a.ka.145ka/14.71; dhanikaḥ — {yul chen po'i nang na nor dang ldan pa lags la} mahājanapadeṣu ca dhanikaḥ syāt sa.pu.40ka/71; dhanyaḥ — sukṛtī puṇyavān dhanyaḥ a.ko.3.1.1 2. (u.pa.) dhanaḥ — {bden nor ldan par gyur pa bdag/} /{slong ba 'bras med ji ltar 'gyur//} kathaṃ sāradhano bhūtvā bhaviṣyāmyarthiniṣphalaḥ \n\n a.ka.362kha/48.59; {bden pa'i nor ldan de yi tshig thos nas//} śrutvā vacaḥ satyadhanasya tasya a.ka.32ka/53.48; draviṇaḥ — {rab mang nor ldan gtong phod can/} /{brel bas yun ring mi sdod pa//} prabhūtadraviṇatyāgī vyagratvādacirasthitiḥ \n a.ka.8kha/50.81; \n\n• saṃ. dhaniṣṭhā, nakṣatraviśeṣaḥ — śraviṣṭhayā \n samā dhaniṣṭhā syuḥ a.ko.1.3.22; dadhanti dhanaṃ karoti dhaniṣṭhā \n dhana dhānye avi.1.3.22; \n\n• nā. 1. vasumatiḥ, virajasya jinasya mātā — {nga yi ma ni nor ldan te/} /{pha ni bram ze skye dgu'i bdag/} /{nga ni kA t+ya ya na'i rigs/} /{ming ni rdul med rgyal ba 'o//} mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ \n kātyāyanasagotro'haṃ nāmnā vai virajo jinaḥ \n\n la.a.188kha/159 2. vāsukiḥ, nāgarājaḥ — {klu'i rgyal po chen po}…{dga' bo dang nye dga' bo dang}…{nor ldan dang}…{nye ba'i rgya mtsho ste} mahānāgarājānaḥ…nanda upanandaḥ…vāsukiḥ…upasāgaraśceti ma.mū.103ka/12 3. draviṇaḥ, rākṣasarājaḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang nor ldan dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ…tadyathā—rāvaṇaḥ pra(? dra)viṇaḥ…anantaśiraśceti ma.mū.103ka/12. nor ldan ma|• saṃ. = {sa gzhi} vasumatī, pṛthivī—{gang gis nor mchog srog las phangs pa'i nor ldan ma ni bde blag nyid du gtong //} yena prāṇamanaḥpriyā vasumatī saṃtyajyate līlayā a.ka.312kha/40.62; \n\n• nā. dhanavatī, vidyārājñī — {sgrol ma dang}…{nor ldan ma dang}…{zla ldan ma dang /} {'di dag dang gzhan yang rig pa'i rgyal mo dag} tārā…dhanavatī…candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96kha/7. nor dpal|nā. dhanaśrīḥ, tathāgataḥ — {shAkya thub pa la phyag 'tshal lo//}…{nor dpal la phyag 'tshal lo//} namaḥ śākyamunaye…namo dhanaśriye śi.sa.95ka/94. nor spel|= {nor spel ba/} nor spel ba|dhanopārjanam — {byis pa'i gnas skabs na gnas pa la nor spel ba'i nus pa med de} bālāvasthāvasthitasya na dhanopārjanaśaktirasti bo.pa.162ka/151; arjanam — {byis pa nor spel mi nus pas/} /{dar la bab na 'di ci bde//} śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī \n bo.a.26ka/8.72; dhanasaṃcayaḥ — {bdag ji srid du lang tsho la bab pa de srid du ni nor spel bar bya'o//} yāvadahaṃ yuvā, tāvaddhanasaṃcayaṃ karomi a.śa.217kha/201. nor spyod|nā. māṇicaraḥ, yakṣaḥ — {kha ba can gyi ri dag tu/} /{de yang nor spyod gnod sbyin grub//} tasyāpi māṇicaro yakṣaḥ siddho haimavate girau \n ma.mū.305ka/475. nor phun sum tshogs pa|kośasampad — {rgyal po'i dpal yang nor phun sum tshogs pa la ltos so//} kośasampadapekṣiṇī ca rājaśrīḥ jā.mā.191kha/222. nor 'phrog|= {nor 'phrog pa/} nor 'phrog tu 'jug|kri. arthaṃ muṣati — {de dag rgyal rigs la brten nas dge sbyong rnams la chad pas gcod du 'jug/} {chad pas nor 'phrog tu 'jug ste} te kṣatriyānniśritya śramaṇān daṇḍāpayanti, arthaṃ daṇḍena muṣanti śi.sa.41ka/39. nor 'phrog pa|vi. dhanaharaḥ — {bzang mo bdag cag gi bu lon ded pa dang /} {nor 'phrog pa skyes kyis} bhadre jāto'smākamṛṇaharo dhanaharaśca vi.va.166kha/1.56. nor ba|• saṃ. 1. bhramaḥ — {bdag tu lta ba gang yin pa de ni nor ba skyes pa yin no//} bhrama eṣa tūtpanno yeyamātmadṛṣṭiḥ sū.vyā.145kha/24; vibhramaḥ — {de bzhin du 'di ni blo gros chen po skye ba dang mi skye bar byis pa rnams kyis nor ba yin te} teṣāmevameva mahāmate utpādānutpādavibhrama eṣa bālānām la.a.135ka/80; {lam nor ba} mārgavibhramaḥ abhi.sphu.134ka/842; bhrāntiḥ — {ji lta bur na nor ba gda'//} kathaṃ hi dṛśyate bhrāntiḥ la.a.64kha/11; {nor ba rang gi sems rtogs na/} /{'jug pa med cing ldog pa med//} bhrāntiḥ svacittasaṃbodhānna pravartate na nivartate la.a.168ka/123; viparyayaḥ — {bla ma brjod pa'i 'dun pas mi mthun pa'i don brjod na sbom po'o//} {nor na yang ngo //} uttarakhyāpanacchandena sanāmā(asamānā)rthābhidhāne sthūlam \n viparyayasya vi.sū.18kha/21; mithyā — {nor ba'i don kho na la spyi dang gzhi mthun pa'i tha snyad 'dogs so//} mithyārtha eva sāmānyasāmānādhikaraṇyavyavahāraḥ kriyate pra.vṛ.285ka/27 2. = {'khrul} chalam, yuddhadharmavicchedanam—skhalitaṃ chalam a.ko.2.8.108; chyati chinatti kāryamiti chalam \n cho chedane a.vi.2.8.108; \n\n• vi. bhrāntaḥ — {gzugs yin/}…/{byis pa nor ba rnams rtog go//} rūpaṃ kalpanti vai bālā bhrāntāḥ la.a.160kha/110; vibhrāntaḥ — {nor ba'i yid dang ldan pa} vibhrāntamānasān ga.vyū.192ka/274; paribhraṣṭaḥ — {gor ma chag par 'di dag ni phyogs bslad nas lam nor ba dag cig yin nam} vyaktaṃ tvete paribhraṣṭā mārgādvā mūḍhadaiśikāḥ \n jā.mā.180ka/209; pranaṣṭaḥ — {lam nor ba} mārgapranaṣṭaḥ jā.mā.28ka/33; vitathaḥ — {'di la ma 'jug 'di ni nor ba yin//} mā'tra prayujyatha vitathametat rā.pa.240ka/137; viparītaḥ — {lam ma nor bar ston pa} aviparītamārgadeśikaḥ ma.vyu.2761(50kha); mugdhaḥ — {gal te nor ba dang zhi bar 'dod pa ni ma gtogs so//} na cet mugdhaḥ śamārthī vā vi.sū.46ka/58; \n\n• pā. bhrāntikā, adhimuktibhedaḥ — {skyes pa ni 'das pa dang da ltar byung ba'o//}…{nor ba ni dman pa ste log par mos pa'i phyir ro//} jātā atītapratyutpannā…bhrāntikā hīnā viparītādhimokṣāt sū.vyā.162ka/52. nor ba med|= {nor ba med pa/} nor ba med pa|• vi. avitathaḥ —{des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so//}…{lus med pa dang nor ba med cing mtha' yas pa dang} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…aśarīratāṃ ca avitathānantatāṃ ca da.bhū.245ka/46; \n\n• saṃ. abhrāntiḥ — {skye ba'i tshig dang mi skye ba'i tshig dang}…{nor ba'i tshig dang nor ba med pa'i tshig dang} utpādapadam, anutpādapadam…bhrāntipadam, abhrāntipadam la.a.68kha/17. nor ba med pa'i tshig|abhrāntipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{nor ba'i tshig dang nor ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam… bhrāntipadam, abhrāntipadam la.a.68kha/17. nor ba'i tshig|bhrāntipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{nor ba'i tshig dang nor ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam …bhrāntipadam, abhrāntipadam la.a.68kha/17. nor bu|• saṃ. maṇiḥ 1. = {rin chen} ratnam — ratnaṃ maṇirdvayoraśmajātau a.ko.2.9.93; maṇyate ratnamiti maṇiḥ \n maṇa śabde \n gāruḍādyaśmajātīyamuktāpravālādernāmanī a.vi.2.9.93; {gtsug gi nor bu} cūḍāmaṇiḥ vi.va.192ka/1.66; {yid bzhin gyi nor bu} cintāmaṇiḥ kā.vyū.235kha/298; {me shel gyi nor bu} sūryakāntamaṇiḥ pra. si.31ka/73; {nor bu 'od dang ldan pa} maṇayo'vabhāsātmakāḥ vi.va.216ka/1.92; {nor bu rdo rang bzhin} maṇayaḥ prasthajātayaḥ a.ka.326kha/41.27; ratnam — {gal te nor bu gzi lta bur/} /{dngos po du ma'i bdag nyid can//} nanvanekātmakaṃ vastu yathā mecakaratnavat \n ta. sa.62kha/593 2. liṅgāgram — {shes rab kyi chu skyes su gnas pa'i byang chub kyi sems kyi thig le rdo rje nor bur bkag nas} prajñā'bjagatakuliśamaṇau bodhicittabindunirodhād vi.pra.67ka/4.119; {rang gi rdo rje nor bus 'dod spyad nas} svakuliśamaṇinā kāmayitvā vi.pra.159ka/3.120 0. kaustubhaḥ — {dpal dang nor bu la sogs kyis/} /{lnga drug nyid khengs gzhan min zhes//} pañca ṣaṭ pūritā evaṃ nānye śrīkaustubhādibhiḥ \n a.ka.57ka/6.46; \n\n• nā. maṇiḥ, kinnararājaḥ — {'khor der mi'am ci}({'i rgyal po} ){brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang}…{mi'am ci'i rgyal po nor bu dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni \n tadyathā sumukhaśca kinnararājaḥ…maṇiśca kinnararājaḥ kā.vyū.201ka/259. nor bu bkod pa|maṇivyūhaḥ lo.ko.1359. nor bu skar mdog|jyotīrasamaṇiḥ, maṇiviśeṣaḥ ma.vyu.5964 (86ka). nor bu skar 'od|jyotiṣprabhāratnam, ratnaviśeṣaḥ ma. vyu.5963(86ka). nor bu khab len|ayaskāntamaṇiḥ — {nor bu khab len gyis lcagasa'adren no//} ayaskāntamaṇinā ayākarṣaṇam pra.pa.51kha/62; ayaskānto maṇiḥ — {nor bu khab len gyis lcags ma phrad pa kho na 'dren par byed pa} aprāptameva aya ayaskānto maṇirākarṣati pra.pa. 51kha/62; dra. {nor bu khab long /} nor bu khab long|ayaskāntamaṇiḥ — {de la yang nor bu khab long gi 'od zer reg pa'i dbang gis lcags len pa yin gyi} tatrāpyayaskāntamaṇiprabhāvedhavaśādevākarṣaṇamayasaḥ ta.pa.183kha/829; dra. {nor bu khab len/} nor bu mkhan|maṇikāraḥ, maṇinirmitālaṅkārādikartā — {nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa} kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5; {'jig rten pa'i bzo dang las kyi gnas ni rnam pa du ma rnam pa sna tshogs mang po yod de/} {gser mgar dang lcags mgar dang nor bu mkhan gyi las shes pa la sogs pa ste} laukikāni śilpakarmasthānānyanekavidhāni bahunānāprakārāṇi suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni bo.bhū.52ka/68. nor bu mkhan ma|nā. maṇikārī, yoginī — {zlum skor gnyis pa thugs kyi 'khor lo'i gnas la shar du 'khar ba mkhan mo}…{byang du nor bu mkhan ma dang}…{rlung du phreng ba mkhan ma ste rnal 'byor ma brgyad do//} dvitīyaparimaṇḍale cittacakrasthāne pūrve kaṃsakārī…uttare maṇikārī…vāyavyāṃ mālākārīti yoginyaṣṭakam vi.pra.162ka/3.126. nor bu gling|nā. maṇidvīpaḥ, dvīpaḥ — {nor bu gling gi thugs rje chen po lha lnga la bstod pa} maṇidvīpamahākāruṇikapañcadevastotram ka.ta.2730. nor bu can|• saṃ. = {snod po che} maṇikaḥ, aliñjaraḥ — aliñjaraḥ syānmaṇikaḥ a.ko.2.9.31; maṇati gambhīraṃ dhvanatīti maṇikaḥ \n maṇa śabde \n mahākumbhanāmanī a.vi.2.9.31; \n\n• nā. maṇivatī, pradeśaḥ — {kun dga' bo nor bu can 'dir byang chub sems dpas nor bu mang po'i mchod sbyin byas pas nor bu can zhes bya bar grags so//} asyāmānanda maṇivatyāṃ bodhisattvena bahubhirmaṇibhiryajño yaṣṭaḥ \n maṇivatī maṇivatīti saṃjñā saṃvṛttā vi.va.156ka/1.44. nor bu chen po|mahāmaṇiḥ — {'phags pa nor bu chen po rgyas pa'i gzhal med khang shin tu rab tu gnas pa gsang ba dam pa'i gsang ba'i cho ga zhib mo'i rgyal po zhes bya ba'i gzungs} āryamahāmaṇivipulavimānasupratiṣṭhitaguhyaparamarahasyakalparājanāmadhāraṇī ka.ta.506, 885. nor bu ljang|= {mar gad} harinmaṇiḥ, ratnaviśeṣaḥ — gārutmataṃ marakatamaśmagarbho harinmaṇiḥ \n a.ko.2.9.92; haritavarṇo maṇiḥ harinmaṇiḥ \n haritavarṇasya ratnasya nāmāni a.vi.2.9.92; dra. {nor bu ljang khu/} nor bu ljang khu|harinmaṇiḥ, adhamaratnaviśeṣaḥ — {de bzhin du tha ma rnams ni shel dang}…{mching bu dang nor bu ljang khu rnams so//} tathā adhamāni—sphaṭika…kācaharitamaṇayaḥ vi.pra.149kha/3.96; dra. {nor bu ljang /} nor bu snying po|= {nor bu'i snying po/} nor bu mthon ka|indranīlaḥ, marakatamaṇiḥ — {khye'u gzugs bzang zhing}…{mgo bo la lha'i nor bu rin po che mthon ka thogs pa zhig btsas te/} putro jāto'bhirūpaḥ …divyenendranīlamaṇiratnena śirasyābaddhena a.śa.178ka/165. nor bu mthon ka'i kha dog can|vi. indranīlavarṇam — {khye'u}… {zhig btsas te/} {des grong khyer ser skya'i gnas thams cad nor bu mthon ka'i kha dog can du byas so//} putro jātaḥ…yena kapilavastu nagaramindranīlavarṇaṃ vyavasthāpitam a.śa.178ka/165. nor bu dri ma med pa'i 'od|nā. vimalamaṇiprabhaḥ, devaputraḥ — {bcom ldan 'das sum cu rtsa gsum pa'i lha'i rigs 'di nas lha'i bu nor bu dri ma med pa'i 'od ces bgyi ba zhig shi 'phos shing dus las 'das nas} bhagavan itastrayastriṃśaddevanikāyād vimalamaṇiprabhanāmno devaputrasya cyutasya kālagatasya sa.du.97kha/124. nor bu dri med pa'i 'od|= {nor bu dri ma med pa'i 'od/} nor bu sna tshogs kyis spras pa'i cod pan can|vi. maṇiratnavicitramauliḥ — {de nas sngon yi dwags su gyur pa'i lha'i bu}…{nor bu sna tshogs kyis spras pa'i cod pan can} atha pretapūrviṇo devaputrāḥ…maṇiratnavicitramaulayaḥ a.śa.125ka/115. nor bu 'bar ma|nā. maṇirocanī, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}… {nor bu 'bar ma zhes bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…maṇirocanī nāma kinnarakanyā kā.vyū.203ka/260. nor bu sbyong ba'i tshul legs par shes pa|vi. maṇiśuddhisuvidhijñaḥ — {nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa} kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5. nor bu ma yin pa|amaṇiḥ — {chu las chu bur 'byung ba nor bu shel 'dra bar snang ba}…{blo gros chen po chu'i chu bur de dag ni gzung ba dang gzung du med pa'i phyir nor bu'ang ma yin/} {nor bu ma yin pa'ang ma yin no//} jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante \n…te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ la.a.92ka/38. nor bu tshon gyis bsgyur ba|maṇirāgaḥ, kalāviśeṣaḥ — {de bzhin du mchongs pa dang}… {nor bu tshon gyis bsgyur ba dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} evaṃ laṅghite…maṇirāge…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. nor bu 'dzin|• nā. maṇidhāriṇī, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{nor bu 'dzin zhes bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni \n tadyathā—manasā nāma kinnarakanyā …maṇidhāriṇī nāma kinnarakanyā kā.vyū.203ka/260; \n\n• pā. = {nor bu 'dzin pa/} nor bu 'dzin pa|pā. maṇidharā, mudrāviśeṣaḥ — {ji ltar na nor bu 'dzin pa'i phyag rgya rtogs par 'gyur} kathaṃ maṇidharāṃ mudrāṃ saṃjānīte ? kā.vyū.233kha/296. nor bu zla ba|maṇicandraḥ lo.ko.1359. nor bu gzi|mecakaratnam — {nor bu gzi bzhin du gcig gis dngos po nyid ni rnam pa du ma can yin la} mecakaratnavadekameva vastvanekākāram ta.pa.71kha/596. nor bu bzang|nā. maṇibhadraḥ, yakṣasenāpatiḥ — {gnod sbyin dbang po nor bu bzang /} /{de bzhin gang ba bzang po dang //} maṇibhadraśca yakṣendraḥ pūrṇabhadrastathaiva ca \n su.pra. 43ka/86; {gnod sbyin gyi sde dpon chen po nor bu bzang} mahāyakṣasenāpatermaṇibhadrasya su.pra.22ka/44; dra. {nor bu bzang po/} nor bu bzang po|nā. maṇibhadraḥ, yakṣasenāpatiḥ ba.vi. 172kha; {'phags pa nor bu bzang po'i gzungs zhes bya ba} āryamaṇibhadranāmadhāraṇī ka.ta.764; dra. {nor bu bzang /} nor bu 'od|maṇiprabhaḥ lo.ko.1359. nor bu yid bzhin rin po che|cintāmaṇiratnarājaḥ — {rigs kyi bu de na nyi ma dang zla ba mi snang ste/} {nor bu yid bzhin rin po che dam pa sbyin pa zhes bya ba de snang bar byed do//} yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo'sti \n sa ca tatrāvabhāsaṃ kurute kā.vyū.217kha/277. nor bu rin chen|= {nor bu rin po che/} nor bu rin po che|• saṃ. 1. maṇiratnam \ni. ratnam — {de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang} sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; {lha thams cad snang ba'i nor bu rin po che kun nas bsdus pa'i nor bu rin po che'i rgyal po ltar gzi brjid kyis ni shin tu 'bar zhing} sarvadevaprabhāsamaṇiratnasamuccayamaṇirājavaddedīpyamānaḥ rā.pa.228ka/120 \nii. hastacihnaviśeṣaḥ — {dmar po'i phyag gi mthil bzhi la dang por gzhu dang}…{gsum par nor bu rin chen dang} rakte karatalacatuṣke prathame kodaṇḍam…tṛtīye maṇiratnam vi.pra.36kha/4.14 2. = {yid bzhin nor bu} cintāmaṇiḥ — {'di dag nor bu rin chen mkha'/} /{chu yi yon tan chos mthun nyid//} cintāmaṇinabhovāriguṇasādharmyameṣu hi \n\n ra.vi.56ka/27; \n\n• pā. maṇiratnam, saptaratnāntargataratnaviśeṣaḥ — {rin po che bdun yang 'byung ba 'di lta ste/} {'khor lo rin po che dang} …{nor bu rin po che dang}…{blon po rin po che} sapta ratnāni prādurbhūtāni \n tadyathā—(cakraratnaṃ)…maṇiratnaṃ…pariṇāyakaratnam kā.vyū.208ka/266. nor bu rin po che chen po|• saṃ. mahāmaṇiratnam — {nor bu rin po che chen po chu 'dang zhes bya ba yod de} asti udakaprasādakaṃ mahāmaṇiratnam ga.vyū.313kha/399; \n\n• nā. mahāmaṇiratnaḥ, parvatarājaḥ — {ri'i rgyal po 'khor yug dang 'khor yug chen po dang}…{ri'i rgyal po nor bu rin po che chen po dang} cakravālamahācakravālau parvatarājānau…mahāmaṇiratnaḥ parvatarājā kā.vyū.243ka/305. nor bu rin po che sna tshogs kyis brgyan pa'i cod pan can|vi. maṇiratnavicitracūḍaḥ, o ḍā — {de nas sngon ne tsor gyur pa lha'i bu rna cha gdub kor dag cing 'gul ba thogs pa}…{nor bu rin po che sna tshogs kyis brgyan pa'i cod pan can} atha śukapūrvī devaputraścalavimalakuṇḍaladharaḥ…maṇiratnavicitracūḍaḥ a.śa.154ka/143; {de nas lha'i bu mo rna cha gdub kor dag cing 'gul ba thogs pa}…{nor bu rin po che sna tshogs kyis brgyan pa'i cod pan can} atha sā devakanyā calavimalakuṇḍaladharā…maṇiratnavicitracūḍā a.śa.145ka/135. nor bu rin po che bai DUr+ya'i chu ba chen po can|vi. mahāvaiḍūryamaṇiratnadaṇḍam — {rin po che'i pad mo rin po che} …{nor bu rin po che bai DUr+ya'i chu ba chen po can}…{'byung bar 'gyur te} mahāratnarājapadmaṃ prādurbhavati…mahāvaiḍūryamaṇiratnadaṇḍam da.bhū.262ka/55. nor bu rin po che dbang gi rgyal po|vaśirājamahāmaṇiratnam — {sangs rgyas re re la yang gang gA'i klung gi bye ma snyed kyi sangs rgyas kyi zhing nor bu rin po che dbang gi rgyal pos rab tu bkang ste dbul ba phul la} buddhebhyaḥ pratyekaṃ sarvebhyo gaṅgānadīvālukāsamāni buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni kṛtvā dadyāt śi.sa.12ka/12. nor bu rin po che 'dzin|pā. maṇidharaḥ, samādhiviśeṣaḥ — {nor bu rin po che 'dzin ces bya ba'i ting nge 'dzin} maṇidharo nāma samādhiḥ kā.vyū.235ka/297; dra. {nor bu rin po che 'dzin pa/} nor bu rin po che 'dzin pa|vi. mahāmaṇidharaḥ — g.{yas phyogs su ni byang chub sems dpa' nor bu rin po che 'dzin par bgyi'o//} dakṣiṇe pārśve mahāmaṇidharo bodhisattvaḥ kartavyaḥ kā.vyū.233kha/296; dra. {nor bu rin po che 'dzin/} nor bu rin po che rin thang med pa|anarthamaṇiratnam ma. vyu.5958. nor bu rin po che'i rigs|maṇigotram — {nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa de nor bu rin po che'i rigs nas yongs su ma dag pa'i nor bu rin po che blangs te} kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ \n sa maṇigotrādaparyavadāpitāni maṇiratnāni gṛhītvā ra.vyā.76kha/5. nor bu rin po ches mtshan pa'i ral pa'i cod pan can|vi. maṇiratnāṅkajaṭāmukuṭī — {bcom ldan 'das mi bskyod pa}… {nor bu rin po ches mtshan pa'i ral pa'i cod pan can} bhagavantamakṣobhyam…maṇiratnāṅkajaṭāmukuṭinam kha.ṭī.162kha/244. nor bu shel|sphaṭikamaṇiḥ — {chu las chu bur 'byung ba nor bu shel 'dra bar snang ba de la byis pa rnams nor bu shel gyi dngos por mngon par zhen cing rab tu rgyug ste} jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante \n tatra ca bālāḥ sphaṭikamaṇibhāvamabhiniveśya pradhāvanti la.a.92ka/38. nor bu shel ltar rnam par dag pa|vi. sphaṭikamaṇiviśuddhaḥ — {de yi mdzod spu mkha' la nyi ltar lham me ba/} /{nor bu shel ltar rnam par dag cing g}.{yas su 'khyil//} gagana iva śūnyo (sūryo) bhāsate cāsya ūrṇā sphaṭikamaṇiviśuddhā dakṣiṇā nābhi jātā \n\n rā.pa.249kha/150. nor bu'i khrab|maṇivarma lo.ko.1360. nor bu'i mgul|nā. maṇikaṇṭhaḥ — {dri za sna tshogs sde dang ni/} /{rgyal ba khyu mchog rgyal ba'i rgyal/} /{nor bu'i mgul dang nges mgrin dang //} citrasenaśca gandharvo jinarājo jinarṣabhaḥ \n maṇikaṇṭho nikaṇṭhaśca su.pra.43kha/86. nor bu'i rgyan|māṇikyābharaṇam — {nor bu'i rgyan gyi 'od dag reg pas dwangs shing bkra bar byas pa'i gos dang ldan//} māṇikyābharaṇaprabhāvyatikaraiścitrīkṛtācchāṃśukāḥ nā.nā.238ka/119. nor bu'i rgyal po bzang po|sanmaṇirājaḥ — {nor bu'i rgyal po bzang po gzi brjid 'bar/} /{nor bu thams cad zil mnan lam me ltar//} sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya \n rā.pa.228kha/121. nor bu'i chu snod|udakamaṇiḥ — {nang par sngar langs te gdan bting nas nor bu'i chu snod sta gon byas nas} kālyamevotthāyāsanakāni prajñapyodakamaṇīn pratiṣṭhāpya vi.va.163ka/1.51. nor bu'i chun po|maṇidāma ma.vyu.6124(87kha). nor bu'i 'ching ba|maṇibandhaḥ, prakoṣṭhapāṇyoḥ sandhisthānam — {nor bu'i 'ching ba nas lag pa'i mthar ni rlung gi dkyil 'khor te} maṇibandhātkarāntaṃ vāyuvalayam vi.pra.170kha/1.19. nor bu'i snying po|maṇigarbhaḥ lo.ko.1360; ba.a.847. nor bu'i thag pa|maṇisūtram — {'jog pa zhes bya ba ni nor bu'i thag pa bzhin du sna'i rtse mo nas rkang pa'i mthe bong gi bar du gnas par lta} sthāpanā nāma nāsikāgre yāvat pādāṅguṣṭhe sthitāṃ paśyati, maṇisūtravat abhi.bhā.11ka/900. nor bu'i dbang mo|nā. maṇīndrā, kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{nor bu'i dbang mo zhes bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā …munīndrā (maṇīndrā) nāma kinnarakanyā kā.vyū.203ka/260. nor bu'i tshogs|maṇigaṇaḥ lo.ko.1360. nor bu'i zhabs|maṇicaraṇaḥ lo.ko.1360. nor bu'i zla ba|maṇicandraḥ lo.ko.1360. nor bu'i 'od|• saṃ. maṇiprabhā, maṇeḥ prabhā — {ji ltar sgo'i bu ga'i gseb kyi yul na nor bu'i 'od gnas pa la nor bur 'dzin pa'i shes pa ni khang pa'i phug na nor bu gnas pa la tshad ma ma yin pa bzhin no//} yathā kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ nāpavarakasthe maṇau (pramāṇam) nyā.ṭī.38kha/25; \n\n• nā. 1. maṇikaraḥ, parvataḥ — {ri bo zhes pa la/} {rdo rje'i ri ni rkang pa dang lag pa'i sen mo rnams so//}…{nor bu'i 'od ni dpung pa'i rus pa'o//} śailā iti \n vajraparvatāḥ pādakaranakhāḥ…maṇikaro bāhvasthīni vi.pra.235ka/2.35 2. maṇiprabhā, apsarā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}… {lha'i bu mo nor bu'i 'od ces bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā—tilottamā nāmāpsarasā…maṇiprastha(maṇiprabhā) nāmāpsarasā kā.vyū.201ka/259 3. maṇiprabhaḥ lo.ko.1360. nor bu'i rin po che|= {nor bu rin po che/} nor bur 'dzin pa|vi. maṇigrāhi — {ji ltar sgo'i bu ga'i gseb kyi yul na nor bu'i 'od gnas pa la nor bur 'dzin pa'i shes pa ni khang pa'i phug na nor bu gnas pa la tshad ma ma yin pa bzhin no//} yathā kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ nāpavarakasthe maṇau (pramāṇam) nyā.ṭī.38kha/25. nor 'bru|= {nor dang 'bru/} nor sbyin|• vi. dhanadaḥ mi.ko.84kha; \n\n• saṃ. = {shar phyogs} dhanadaḥ, uttarā dik — {nor sbyin du pad+ma'i lte ba la khyu mchog gi steng du drag mo'i haM ngo //} dhanade raudryā vṛṣabhopari padmakarṇikāyāṃ ham vi.pra.131kha/3.63; {nor sbyin du gnod sbyin} yakṣo dhanade vi.pra.171ka/187; udīcī—{de nas nor sbyin phyogs su khyod ni rjes su 'gro tshe} tenodīcīṃ diśamanusareḥ me.dū.346kha/1.61; \n\n• nā. 1. = {nor lha} dhanadaḥ, kuberaḥ — {bcom ldan 'das dul la 'khor yang 'dul ba dang}…{nor sbyin gnod sbyin gyi tshogs kyis bskor ba lta bu dang} bhagavān dānto dāntaparivāraḥ…dhanada iva yakṣagaṇaparivṛtaḥ a.śa.57kha/49; {khyim bdag zas ni gtsang ma dag/} /{nor sbyin dang ni mtshungs pa byung //} śuddhodano gṛhapatirbabhūva dhanadopamaḥ \n\n a.ka.288ka/107.3; {de nas tshangs dbang nor sbyin la/} /{sogs pa'i lha rnams dag gis bskor//} atha brahmendradhanadapramukhastridaśairvṛtaḥ \n a.ka.222kha/24.166; vittadaḥ — {lha min dgra dang brgya byin grong khyer gsum dgra nor sbyin tshangs sogs rnams kyis zhabs kyi pad+mar mchod byas pa//} murāriśakratripurārivittadabrahmādikābhyarcitapādapaṅkajāḥ \n pra.si.34kha/81 2. arthadaḥ, sārthavāhaḥ — {de nas byang phyogs nas 'ongs pa'i/} /{ded dpon nor sbyin zhes pa yis//} athottarāpathāyātaḥ sārthavāho'rthadābhidhaḥ \n a.ka.175ka/19.135. nor sbyin ma|• vi.strī. dhanadā — {sgrol ma nor sbyin ma} dhanadātārā ka.ta.3500; \n\n• nā. 1. dhanaṃdadā, vidyārājñī — {sgrol ma dang}…{nor sbyin ma dang lha ldan ma dang}…{nor sbyin ma dang}…{zla ldan ma dang /} {'di dag dang gzhan yang rig pa'i rgyal mo dag} tārā…dhanaṃdadā, suravatī…vasudā…candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96kha/7 2. vasudā, vidyārājñī — {sgrol ma dang}…{nor sbyin ma dang lha ldan ma dang}…{nor sbyin ma dang}…{zla ldan ma dang /} {'di dag dang gzhan yang rig pa'i rgyal mo dag} tārā…dhanaṃdadā, suravatī…vasudā…candrāvatī ceti \n etaiścānyaiśca vidyārājñībhiḥ ma.mū.96kha/7. nor mang|= {nor mang ba/} nor mang po|vi. prabhūtadhanaḥ ma.vyu.7372(104kha); dra. {nor mang ba/} nor mang ba|vi. mahādhanaḥ — {de'i tshe mnyan du yod pa na tshong dpon phyug cing nor mang ba longs spyod che ba nor dang yo byad mang ba}…{zhig yod de} tena khalu samayena śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogaḥ prabhūtavittopakaraṇaḥ a.śa.72kha/63; {de na bram ze shing sA la chen po lta bu o ta la'i bu zhes bya ba phyug po nor mang ba longs spyod che ba zhig gnas so//} tatra otalāyano nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogaḥ vi.va.129ka/1.19; mahādhanī — {nor mang mkhas pa de yis de mthong nas//} dṛṣṭvā ca so paṇḍitu(? taṃ) taṃ mahādhanī sa.pu.44kha/78. nor med|• vi. = {dbul po} adhanaḥ — {nor med pa rnams kyang nor rnyed par gyur to//} adhanā dhanāni pratilabhante a.śa.58ka/49; {blo can bdog dgu btang bas nor med pa/} /{bdag nyid nor ldan sems pa ji lta bar//} sarvāstidānādadhano'pi dhīmānātmānamanveti yathāstimantam \n\n sū.a.207ka/110; {nor ldan rnams ni nor med 'gyur/} /{nor med rnams ni 'chi bar 'gyur//} dhanino yāntyadhanatāṃ nidhanaṃ yānti cādhanāḥ \n a.ka.275kha/35.8; nirdhanaḥ — {de dag nor med gdung ba thob//} nirdhanāste vyathāṃ prāpuḥ a.ka.238kha/90.24; dhanavikalaḥ — {dbul ba zhes bya ba ni nor med pa rnams so//} daridrāṇāmiti dhanavikalānām bo.pa.70kha/39; niḥsvaḥ — niḥsvastu durvidho dīno daridro durgato'pi saḥ \n a.ko.3.1.47; \n\n• saṃ. = {nor med nyid} niḥsvatā—{'jig rten na yang nor med rgud pa'i mchog//} āpaccāntyā niḥsvatā nāma loke jā.mā.70ka/81; adhanatā — {nor ldan rnams ni nor med 'gyur/} /{nor med rnams ni 'chi bar 'gyur//} dhanino yāntyadhanatāṃ nidhanaṃ yānti cādhanāḥ \n a.ka.275kha/35.8. nor med pa|= {nor med/} nor 'dzin|• saṃ. vasuṃdharā 1. = {sa gzhi} pṛthivī — {rnam grangs kyi tshig go//}…{sa gnas nor 'dzin dang} paryāyavacanam…pṛthivī bhūmirvasundharā la.a.132ka/78; vasudhā — {nor 'dzin 'dzin ma 'dzin byed bcas/}…g.{yos//} vasudhā sadharādharā \n vicacāla a.ka.329ka/41.59; {dang por lha yi bdag nyid kyi/} /{rnal 'byor pas ni nor 'dzin sbyang //} vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ \n\n he.ta.11kha/34; dharaṇī — {gong du gsungs pa'i sngags nyid kyis/} /{mkhas pas nor 'dzin rnam par sbyang //} pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ \n\n he.ta.12kha/38 2. dānabhedaḥ — {rin chen lcags zas ba lang rta/} /{glang chen bu mo nor 'dzin dang /} /{'dod pa'i chung ma rang gi sha/} /{sbyin pa rnam pa bcu ru 'dod//} loharatnānnagovājigajakanyāvasundharā \n iṣṭā bhāryā svamāṃsāni dānaṃ daśavidhaṃ matam \n\n vi.pra.145ka/3.86; *\n\n• nā. = {nor lha} dhanadaḥ, kuberaḥ — {mi bdag bu/} /{brtan pas nor 'dzin} ({nor sbyin} ){gnas pa yi/} /{phyogs su 'gro bar rab tu brtsams//} nṛpātmajaḥ \n dhīraḥ pracakrame gantuṃ dhanadādhyuṣitāṃ diśam \n\n a.ka.110ka/64.259. nor 'dzin bdag po|= {rgyal po} vasudhādhipaḥ, nṛpaḥ — {nor 'dzin bdag pos de skad brjod tsam la/} /{rdo rjes bcom bzhin brtan pa nyams de dag//} ityuktamātre vasudhādhipena tau vajrāgnirugṇāviva bhagnadhairyau \n a.ka.274ka/101.31; a.ka.33ka/3.157. nor 'dzin bu mo|vasudhāpurandhrī, pauramukhyāṅganā — {stag mo'i sder mo'i rtse mos bshig pa de yi snying stobs dag/} /{mtshungs pa med pa de mthong 'phral la nor 'dzin bu mo ni/}…{ring zhig 'dar//} tattasya sattvamatulaṃ…vasudhāpurandhrī \n vyāghrīnakhāgradalitasya vilokya sadyaḥ…ciraṃ cakampe \n\n a.ka.19ka/51.49. nor 'dzin ma|• saṃ. = {sa gzhi} vasundharā, pṛthivī — {mtha' dag chu gter rlabs kyi ni/} /{ske rags ldan pa'i nor 'dzin ma//} vasundharāṃ samastābdhivelākalitamekhalām \n\n a.ka.38kha/4.22; vasudhā — {khyod kyis char chen phab pas nor 'dzin ma yi dri dang rlangs pa gtsang ma tshogs pa ni//} tvanniṣyandocchvasitavasudhāgandhasaṃparkaramyaḥ me.dū.345ka/1.46; \n\n• nā. vasundharā, gṛhapatipatnī — {bA rA Na sI dag tu sngon/} /{khyim bdag mdza' bo zhes pa byung /} /{de yi chung ma nor 'dzin ma/} /{zhes pa shin tu yid 'ong gyur//} vārāṇasyāṃ gṛhapatirmaitro nāma purā'bhavat \n patnī vasundharā nāma tasyābhūdativallabhā \n\n a.ka.243kha/92.10. nor rdzas|= {nor} draviṇam — {bdag gis gzhon la yon tan bsgrubs/} /{dar la babs tshe nor zas} ({nor rdzas} ){bsgrubs/} /{bu gcig} bālye guṇārjanaṃ putra tāruṇye draviṇārjanam \n mayā kṛtam a.ka.301kha/39.48; dhanam — {mchod sbyin phyir ni nor rdzas bsags pa ni//} idaṃ ca yajñāya dhanaṃ pratarkitam jā.mā.64ka/74; {nor rdzas la mar me bzhin du don de la sgras rjes su 'jug go//} sa cārtho rutenānupraviśyate pradīpeneva dhanam la.a.116kha/63; vittam — {lus can rnams kyis gang gi nor rdzas rgya cher blangs nas ni/} /{bdag nyid dogs dang bral bar rang nyams spyod par byed pa la//} svayamapagataśokā dehinaḥ svastharūpā vipulamapi gṛhītvā bhuñjate yasya vittam \n sū.a. 207kha/110; sampatsvāpateyam — {gal te rgyal po 'di la nor rdzas rab tu mang po yod na} yadyasya rājñaḥ prabhūtaṃ sampatsvāpateyamasti vi.va.166ka/1.55. nor zhabs|= {nor bu'i zhabs/} nor bzang|• nā. 1. sudhanaḥ, bodhisattvaḥ — {de bzhin du byang chub sems dpa' bcu drug bya ba la 'di lta ste/} {kun tu bzang po dang}…{nor bzang dang}…{blo bzang po} evaṃ bodhisattvāḥ ṣoḍaśa kāryāḥ \n tadyathā—samantabhadraḥ…sudhanaḥ…patidhara(mativara)śca ma.mū.119ka/28; bo.a.2kha/1.14 2. sudhanā, asurasabhā ma.vyu.5500(81kha); mi.ko.139ka; \n\n• dra. {nor bzangs/} nor bzangs|nā. 1. sudhanaḥ \ni. nṛpaḥ — {rgyal po chen po sngon byung ba 'khor los sgyur ba'i rgyal po nor bzangs zhes bya ba zhig byung ste} bhūtapūrvaṃ mahārāja sudhano nāma rājā'bhūccakravartī vi.va.202ka/1.76; {khye'u 'di rgyal po nor can gyi sras lags pas khye'u'i ming nor bzangs su gdags so//} ayaṃ dārako dhanasya rājñaḥ putraḥ \n bhavatu dārakasya sudhana iti nāma vi.va.207kha/1.82; {mi'am ci'i rgyal po ljon pa}…{mi'am ci rnams kyi 'dun pas gzhon nu nor bzangs la rje bkur sti chen po byas nas} drumaḥ kinnararājaḥ…sudhanaṃ kinnarābhimatena mahatā satkāreṇa puraskṛtya vi.va.218kha/1.96; {gzhon nu nor bzangs 'di}…{yid 'phrog ma dang thab rir bab lags} ayaṃ sudhanaḥ kumāraḥ…manoharāyāḥ pratirūpaḥ vi.va.218ka/1.96 \nii. śreṣṭhidārakaḥ — {de la bram ze'i ltas pa dang pha dang ma dang gnyen gyi tshogs kyis 'di btsas ma thag tu nor mang po phun sum tshogs pa 'byung bar gyur pas na/} {nor bzangs nor bzangs zhes de ltar ming du btags} tasya naimittikairbrāhmaṇairmātāpitṛbhyāṃ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṃ kṛtam ga.vyū.319kha/40; {de la tshong dpon gyi bu nor bzangs ni}…{brtul zhugs bzang po dang}…{tshong dpon gyi bu lnga brgyas bskor cing mdun du byas te} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena…pañcabhiḥ śreṣṭhidārakaśataiḥ parivṛtaḥ puraskṛtaḥ ga.vyū.318kha/39; {de nas tshong dpon gyi bu nor bzangs kyis srin po'i dbang po mig bzangs kyis ji skad du gtams pa de ltar nan tan du byas pa dang} atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamānaḥ ga.vyū.260ka/342 2. māṇibhadraḥ, yakṣādhipatiḥ — {de dag bdag po rgyal po ni/} /{mi la zhon pa lus ngan po/} /{gnod sbyin kun gyi bdag po ste/} /{nor bzangs lhan cig srung bar shog//} teṣāṃ cādhipatī rājā kubero naravāhanaḥ \n sarvayakṣāṇāmadhipatirmāṇibhadreṇa saha rakṣatu \n\n la.vi.186kha/284; \n\n• dra. {nor bzang /} nor 'od|= {nor bu'i 'od/} nor yal ba|dhanaparihāṇiḥ lo.ko.1361. nor la chags pa|• saṃ. dhanalobhaḥ — {'jigs rung sdug bsngal rgya mtsho 'dir/} /{nor la chags pas bdag lhung ngo //} cyuto'haṃ dhanalobhena ghore'smin vyasanārṇave \n\n a.ka.285ka/36.57; \n\n• vi. dhanasaktamatiḥ — {nor la chags pas g}.{yengs par gyur pa rnams/} /{srid pa'i sdug bsngal las grol skabs med do//} vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ \n\n bo.a.26kha/8.79. nor la rnam par rtog pa|pā. arthavikalpaḥ, vikalpabhedaḥ — {de la nor la rnam par rtog pa gang zhe na/} {'di lta ste/} {gser dang dngul dang nor rin po che rnam pa mang po'i yul brjod pa'o//} tatra arthavikalpaḥ katamaḥ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ la.a.106kha/52. nor las rgyal|= {nor las rgyal ba/} nor las rgyal ba|dhanañjayaḥ 1. = {me} agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n a.ko.1.1.54; dhanaṃ jayatīti dhanañjayaḥ \n ji jaye a.vi.1.1.54 2. śarīrasthavāyuviśeṣaḥ — {'dir lus la thur sel gyi rlung ni ye shes kyi khams las 'gyur ro//}…{sa'i khams las nor las rgyal ba'o//} iha śarīre apānavāyurjñānadhātorbhavati…pṛthvīdhātordhanañjayaḥ vi.pra.230ka/2.24; {srog ni steng du 'bab bo//}…{nor las rgyal ba ni dbang ldan gyi 'dab ma la rtsa ku hA la'o//} prāṇaḥ ūrdhvaṃ vahati…dhanañjayaḥ īśadale kuhānāḍyām vi.pra.238ka/2.42; {nor las rgyal ba'i rlung} dhanañjayo vāyuḥ vi.pra.238kha/2.44. nor las byung ba'i grong|nā. vāsavagrāmaḥ, grāmaḥ — {nor las byung ba'i grong du bdag/} /{sdig can phyugs dag skyong bar gyur//} abhavaṃ vāsavagrāme duṣkṛtī paśupālakaḥ \n a.ka.168ka/19.53; {khyim bdag stobs kyi sde zhes pa/} /{grong ni nor las byung bar gyur/} …/{de yi btsun mo rgyal sde la/}…/{bu zhig}…{btsas/} …/{gro bzhin bye ba rna zhes de//} babhūva vāsavagrāme balasenābhidho gṛhī \n…jāyāyāṃ jayasenāyāṃ… ajāyata sutaḥ… sa śroṇakoṭikarṇākhyaḥ a.ka.164ka19.3; dra. {gnas pa/} nor lha|• nā. 1. vasuḥ, pratyekabuddhaḥ — {spos kyi ngad ldang dang}… {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong} gandhamādanaḥ… vasuśca \n etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra(–) ma.mū.99ka/9 2. vāsudevaḥ, kṛṣṇaḥ — {de lta bas na du ba ni gtso bo yin pa'i phyir sngar smos te/} {nor lha dang srid sgrub bzhin no//} asmāccābhyarhitatvād dhūmasya pūrvanipātaḥ, vāsudevārjunavat abhi.sphu.285kha/1129 3. vasudevaḥ, viṣṇupitā—vasudevo'sya janakaḥ sa evānakadundubhiḥ \n a.ko.1.1.23; vasubhiḥ dīvyatīti vasudevaḥ \n divu krīḍādau a.vi.1.1.23 4. vasavaḥ, gaṇadevatāḥ — ādityaviśvavasavastuṣitābhāsvarānilāḥ \n mahārājikasādhyāśca rudrāśca gaṇadevatāḥ \n\n a.ko.1.1.10; āhūtā vasantīti vasavaḥ \n vasa nivāse \n te aṣṭau a.vi.1.1.10. nor lha'i tog|nā. vasuketuḥ, buddhaḥ — {lag bzang dang}…{nor lha'i tog dang}…{shAkya thub pa} subāhuḥ…vasuketuḥ…śākyamuniśca ma.mū.94ka/6. nor lha'i bu|nā. 1. vāsavaḥ \ni. = {brgya byin} indraḥ — {yul dbus su sngon rgyal po ni/} /{nor lha'i bu ltar nor lha'i bu/} /{byang phyogs su yang mi bdag ni/} /{nor gyis bkur ba zhes pa byung //} madhyadeśe purā rājā vāsavo vāsavopamaḥ \n dhanasammatanāmā ca nṛpo'bhūduttarāpathe \n\n a.ka.156ka/16.19 \nii. nṛpaḥ — {kA shi'i grong khyer dag tu ni/} /{sa bdag nor lha'i bu zhes pa'i/} /{grogs la bcom ldan ltos shig ces/} /{rgyal po de yis pho nya springs//} sa rājā kāśīnagarīṃ vāsavākhyasya bhūpateḥ \n suhṛdaḥ prāhiṇoddūtaṃ bhagavān dṛśyatāmiti \n\n a.ka.227kha/89.78; {de nas sa bdag nor lha'i bus/} /{pha rol dang ni bsdums byas nas//} kṛtasandhiḥ pareṇātha vāsavaḥ pṛthivīpatiḥ a.ka.156kha/16.25 \niii. buddhaḥ — {lag bzang dang}…{nor lha'i bu dang}…{shAkya thub pa} subāhuḥ…va(ā)savaḥ…śākyamuniśca ma.mū.94ka/6 2. = {khyab 'jug} vāsudevaḥ, viṣṇuḥ — {'di ltar nor lha'i bu yis ni/} /{the tshom bdag nyid la smad yin//} tathā ca vāsudevena ninditā saṃśayātmatā \n ta.sa.104kha/921; {nor lha'i bus zhes bya ba ni khyab 'jug gis so//} vāsudeveneti viṣṇunā ta.pa.226ka/921. nor lhas byin|nā. vāsavadattā, kācit strī — {de nas nor lhas byin zhes pas/} /{spos ni nyo ru btang ba yis/} /{rang gi 'bangs mos de yi gzugs/} /{yon tan grags pa} \n{bshad thos nas//} atha vāsavadattākhyā gandhakrayavisṛṣṭayā \n svadāsyā kathitaṃ śrutvā taṃ rūpaguṇaviśrutam \n\n a.ka.157ka/72.6. nos pa|utpiṇḍam {sbags pa'am nos pa} ma.vyu.5765 (84ka); mi.ko.41ka \n {n+ya gro} n+ya gro d+ha'i rtog|nā. nyagrodhakalpaḥ, brāhmaṇaḥ — {ma ga d+hA} ({ma ga d+ha'i}){grong thang chen du/} /{sA la chen po'i rigs 'khrungs pa/} /{n+ya gro d+ha yi rtog ces pa/} /{gnyis skyes grags pa'i dpal ldan byung //} dvijanmā māgadhagrāme viśrutaśrīrmahāsthale \n nyagrodhakalpanāmābhūnmahāśālakulodbhavaḥ \n\n a.ka.83ka/63.2. n+ya gro d+ha'i 'dab ma|nyagrodhapatram — {'dir 'chad par 'gyur ba'i 'khrul 'khor ni zhi ba dang rgyas pa dag la n+ya gro d+ha'i 'dab ma gsar pa la}…{bri bar bya} iha vakṣyamāṇayantraṃ śāntau puṣṭau nyagrodhapatre śādvale lekhanīyam vi.pra.100kha/3.21. n+ya gro d+hA|= {n+ya gro d+ha} n+yang ku|• saṃ. nyaṅkuḥ, mṛgaviśeṣaḥ — {ri dwags ru ru dang}…{n+yang ku dang}… {dred la sogs pa mang po rgyu ba} ruru…nyaṅku…ṛkṣādimṛgavicarite jā.mā.149kha/174; \n\n• nā. nyaṅkuḥ, muniḥ śrī.ko.164kha; mo.ko.571. gnag|• saṃ. 1. = {ba lang} gauḥ — {gnag rdzi} gopālaḥ ta.pa.360ka/440; {gnag ra} gokulam vi.va.148ka/1.36; {bdag po rnams la gnag gtad de 'ong bar 'gyur} svāmināṃ gāṃ arpayitvā āgamiṣyati vi.va.148kha/1.37; \n\n• vi. = {nag po} kṛṣṇaḥ — {bde ba gnag cing bde ba ser//} sukhaṃ kṛṣṇaṃ sukhaṃ pītam he.ta.15kha/48; asitaḥ — {lus can rnams ni dmar dang dkar dang gnag dang khra ba'i las skud kyis/} /{rnam par bkra ba skye ba'i gos kyis lan mang dag tu g}.{yogs par gyur//} raktaiḥ śuklairasitaśabalairdehināṃ karmasūtraiścitrākāraṃ bhavati bahuśaḥ prāvṛtaṃ janmavastram \n a.ka.140kha/67.75; śyāmaḥ — {dal gyis mun pa chung ngu gnag/} /{mtshan mos srid pa'i snod dag las/} /{thun mtshams dmar ba'i chang 'thungs nas/} /{myos pa bzhin du skad cig 'khyams//} śanaiḥ stokatamaḥ śyāmā śyāmā bhuvanabhājanāt \n saṃdhyārāgāsavaṃ pītvā kṣībevāghūrṇata kṣaṇam \n\n a.ka.301ka/108.70; kālakaḥ—{e ma'o dge sbyong gau ta ma ni gnag go//} kālako bata bhoḥ śramaṇo gautamaḥ la.vi.126ka/186; dra. {nam zhig mi lus thob par gyur pa na/}…/{de na de dag lus gnag 'theng por gyur//} puruṣātmabhāvaṃ ca yadā labhante te kuṇṭhakā laṅgaka bhonti tatra \n sa.pu.37kha/67; {rigs kyi bu 'di ni khro ba dang zhe gnag pa shas che bas khyad par thob par mi 'gyur gyis} ayaṃ kulaputraḥ krodhaparyavasthānabahulo viśeṣaṃ nādhigacchati a.śa.252ka/231; \n\n• nā. kṛṣṇā, devakumārikā—{nub phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rna cha skra 'dres ma dang ni/} /{pad ma dkar dang skya rengs dang /} /{cha med gcig dang dgu pa dang /} /{rol dang gnag dang stabs myur srid//} paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā miśrakeśī puṇḍarīkā tathāruṇā \n\n ekādaśā navamikā śītā (līlā) kṛṣṇā draupadī \n la.vi.183kha/284. gnag gi 'tshams|=* ({snag gi gnyen mtshams} ityasya sthāne) \n gnag rjes|goṣpadam — {rgya mtsho zab pa nyid kyang ni/} /{gnag rjes lta bur sa ler gda'//} goṣpadottānatāṃ yāti gāmbhīryaṃ lavaṇāmbhasaḥ \n śa.bu.111kha/35. gnag pa|vi. = {nag po} kṛṣṇaḥ — {las gcig tu nges par gnag pa rnams ni rnam par smin pa yang gcig tu nges par gnag par 'gyur ro//} ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ a.śa.110kha/101; {khros shing khro bcas gnag pa dang /} /{mche ba rnon po rab tu bsgom//} kruddhaṃ saroṣaṇaṃ kṛṣṇaṃ tīkṣṇadaṃṣṭraṃ prabhāvayet \n\n gu.sa. 118kha/61; dra. {gnag} 0. ({brtag pa} ityasya sthāne) kalpaḥ — {mngon sum du gnag pas 'dug na'o//}…{dben par gnag pas 'greng na'o//} pratyakṣakalpena niṣadane…sthāne rahaḥkalpena vi.sū.40ka/50; saṃkalpaḥ — {'dir zhag drug tu 'gro ba ha cang thal ba nyid la ni gnag pa yan lag ma yin no//} anaṅgamatrātivāhyatve ṣaḍrātrasya prakrāntau saṅkalpaḥ vi.sū.28ka/35. gnag pa ma yin|vi. na kṛṣṇā — {phyag rgya chen po}…{gnag pa ma yin dkar ba min//} mahāmudrā…na kṛṣṇā na ca gaurikā \n he.ta.27ka/90. gnag bag|kālaḥ — {sku la sme ba dang gnag bag med pa} vyapagatatilakakālagātraḥ ma.vyu.309(8kha). gnag tshogs can|nā. gautikaḥ, arhat — {tshe dang ldan pa gnag tshogs can slob par gyur pa}…{'chi ba'i dus kho nar dgra bcom pa nyid thob cing yongs su mya ngan las 'das par yang gyur te} āyuṣmān gautikaḥ śaikṣībhūtaḥ …maraṇakāla evārhattvaprāptaḥ parinirvṛtaśca abhi.bhā.34ka/999; abhi.sphu.220ka/999. gnag rdzi|gopālaḥ, gavāṃ pālakaḥ — {rmi lam la sogs pa la}… {shes pa gnag rdzi'i bar du rang rig pa nyid du mngon sum gyis shin tu gsal bar grub bo//} svapnādiṣu… jñānamāgopālamatisphuṭameva svasaṃvedanapratyakṣasiddham ta.pa.360ka/440; gopālakaḥ — {btsun pa bcom ldan 'das kyis ci'i slad du gnag rdzi dga' bo legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar 'tshal ba bzlog ste sdum par btang lags} kasmādbhadanta bhagavatā nando gopālakaḥ svākhyāte dharmavinaye pravrajitukāmaḥ punarapyagārāyodyojitaḥ vi.va.148kha/1.37; vi.va.147kha/1.36. gnag rdzi mo|gopālaḥ, gavāṃ pālakaḥ— {de ni shin tu rmongs don te/} /{gnag rdzi mo bar grags phyir ro//} tadatyantavimūḍhārthamāgopālamasaṃvṛteḥ \n\n pra.vā.122ka/2. 99. gnag gzan|=*> {rnag gzan/} gnag ra|gokulam, gosthānam — {ba rnams kyang gzhon la be'u rnams kyang tshar te rang rang gi gnag ra shes pas rang rang gi gnas su 'gro bar 'gyur} gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni \n gamiṣyanti svakasvakāni niveśanāni vi.va.148ka/1.36. gnag lhas kyi bu|gośālīputraḥ — {kye gau ta ma 'jig rten na mu stegs can gyi gnas tha dad pa 'di lta ste/} {'od srung rdzogs byed dang}…{kun tu rgyu gnag lhas kyi bu dang} bho gautama pṛthagloke tīrthyāyatanāni, tadyathā—pūraṇaḥ kāśyapaḥ…māskarī (maskarī) gośālīputraḥ a.śa.113ka/102. gnang|= {gnang ba/} {gnang nas} adhivāsya — {bcom ldan gnang nas mi gsung bar/} /{zhi ba'i blo yis rnam par bzhugs//} adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ \n la.a.57kha/3; anujñāpya — {pha ma gnyis kyis gnang nas bcom ldan 'das kyi bstan pa la rab tu byung ngo //} mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ a.śa.103kha/93. gnang chen|= {gnang chen po} \n\n•vi. vallabhaḥ — {de nas rgyal po de'i khyi gnang chen po zhig khros shing zugs te so gtsigs nas de zar 'ongs pa bstan nas} athāsya sarabhasabhaṣitamativivṛtavadanamabhidravantaṃ vallabhaṃ śvānaṃ tatrāgatamabhipradarśayan jā.mā.130kha/151; abhimataḥ — {de ni rgyal po'i gnang chen yin/} /{dgon par gnas blo ji ltar skyes//} kṣitipābhimatasya tasya vai vanavāse praṇatā matiḥ katham \n\n jā.mā.105ka/121; \n\n• saṃ. vāllabhyam — {btsun mo de rnams kyang rgyal po'i gnang chen yin la bcos dka' ba'i phyir der mi 'dong bar bzlog ma nus so//} rājño vāllabhyāddurāsadatvācca tāsāṃ naināstato vārayituṃ prasehire jā.mā.165ka/191. gnang chen po|= {gnang chen/} gnang ba|āda.> {ster ba/} {byin pa} \n\n• kri. (varta., bhavi., bhūta.; saka.; {gnongs} vidhau) 1. anujānāti — {de ltar blo gros chen po ngas sha'i zas ni su la'ang ma gnang /} {mi gnang /} {gnang bar mi 'gyur te} yato'haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi la.a.156kha/103; abhyanujānāti — {shA ri'i bu gang zag de lta bu'i rang bzhin can ni blta bar yang ngas mi gnang na de dag dang 'grogs pa lta ci smos/} {rnyed pa dang bkur sti lta ci smos/} {gnas pa lta ci smos} nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi, kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam a.sā.162ka/91; adhivāsayati — {bcom ldan 'das kyis ko sa la'i rgyal po gsal rgyal la cang mi gsung bas gnang ngo //} adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇīṃbhāvena a.śa.24kha/21; vi.va.134kha/1.23 2. adhivāsayati sma — {bcom ldan 'das kyis cang mi gsung bar gyur pas gnang ngo //} bhagavāṃśca tūṣṇīṃbhāvenādhivāsayati sma sa.pu.16ka/26; \n\n• saṃ. 1. abhyanujñā — {kha na ma tho ba dang bcas pa kun tu spyod pa dgag pa dang /} {kha na ma tho ba med pa kun tu spyod pa gnang ba} sāvadyasamudācārapratiṣedhaḥ anavadyasamudācārābhyanujñā bo.bhū.60kha/79; {byung ba dang bcas pa dang rjes su bcas pa dang bkag pa dang gnang ba mngon par shes pa nyid do//} utpattiprajñaptyanuprajñaptipratikṣepābhyanujñābhijñatvam vi.sū.3kha/3; samanujñā ma.vyu.6620(94kha); anujñānam — {gnang bar bya ba'i chos rnams la gnang ba'i snyan par smra ba} anujñeyeṣu dharmeṣvanujñāne priyavāditā bo.bhū.117ka/150; adhivāsanam ma.vyu.9381(129ka); adhivāsanā — {de nas tshangs pa chen po gtsug phud can gyis de bzhin gshegs pas cang mi gsung bas gnang bar rig nas} atha khalu śikhī mahābrahmā tathāgatasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā la.vi.189ka/289; ādeśaḥ — {gnang ba rnyed 'gyur sngags pa la/} /{rnal 'byor ma yis bstan par bya//} ādeśaṃ labhate mantrī yoginībhirādiśyate \n\n he.ta.14kha/46; prasādaḥ — {gang yang sangs rgyas gnang ba dang //} yacca buddhaprasādataḥ la.a.167ka/121; {bla ma'i bka' drin gnang ba las//} gurorājñāprasādena gu.si.10kha/23 2. saṃvṛttiḥ — {bu chung ngu dang lhan cig nyal ba ni ma gtogs pa nyid yin no//} {gnang ba thob la'o//} na sahaśayyāyāmamahataḥ putrasya varjyatvam \n labdhasaṃvṛtteḥ vi.sū.52ka/66; {char 'bab pa dang 'bab tu dogs pa dang bgrod par bya ba chu klung gyis chad pa nyid lta bu med na gnang ba ma thob pa dang} varṣato devasya varṣāśaṅkitā vā jalāntaritatvaṃ gantavyasyetyasyābhāvenādattasaṃvṛttiḥ vi.sū.22kha/27; vidhānam — {bsnyen par rdzogs par gnang ba} upasampannavidhānam vi.va.2ka/2.74; \n\n• bhū.kā.kṛ. anujñātam — {bzhin bzangs dag 'di ni gzhan gyi yin te/} {khyed la sbyin pa gnang ba med do//} parakīyametad bhadramukha na caitadyuṣmākamanujñātaṃ dātum bo.bhū.69kha/89; {thugs rje mnga' ba ring} ({don} ){gzigs pas/} {bkag pa rnams kyang de la gnang //} niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ \n\n bo.a.13kha/5.84; {yongs su gzung ba dang bcas pa gnang ba las gzhan pa'i thabs kyis bdag gir mi bya'o//} na saparigrahamanujñāto'nyena kalpena svīkuryāt vi.sū.15ka/17; abhyanujñātam — {dgag pa dang gnang ba'i chos rnams la 'khrul par kun tu spyod pa bskul ba} pratiṣiddhābhyanujñāteṣu dharmeṣu skhalitasamācārasaṃcodanā bo.bhū.60kha/79; adhivāsitam — {bcom ldan 'das kyis cang mi gsung bas gnang ba} adhivāsitaṃ ca bhagavatā tūṣṇīṃbhāvena vi.va.141kha/1.30; vihitam — {gnang ba dang bkag pa gnyis} vihitapratiṣiddhayoḥ bo.pa.92kha/56; {gnang ba rnams la bya ba dang bkag pa rnams la mi byed pa} vihiteṣu karaṇīyatā, pratiṣiddheṣvakaraṇam bo.pa.88ka/50; dattam— {bla ma dam pas gnang ba yi/} /{lam bzang rin chen} sadgurudattaṃ sumārgaratnam vi.pra.111ka/1, pṛ.7; {bcom ldan 'das kyis de la mgul nas 'khyud du gnang bas} bhagavatā tasyāḥ kaṇṭhāśleṣo dattaḥ vi.va.132ka/1.20; {de yis}…{tshul khrims blang ba'i rang bzhin gyi/} /{bsod nams blo gros bdag la gnang //} tena…dattā śīlasamādānamayī puṇyamatirmama \n\n a.ka.168kha/19.58; pradiṣṭam — {des smras bdag ni bcom ldan gyis gnang ba/} /{bstan pa la dga' rgyal srid ma yin no//} svasyāvravīttaṃ bhagavatpradiṣṭaṃ tacchāsanaṃ modayituṃ na rājyam \n\n a.ka.198kha/22.60; saṃpradiṣṭam — {de nas zas gtsang gis gnang rgyal po yi/} /{dpal 'byor de ni bzang ldan zhes pas bzung //} jagrāha śuddhodanasaṃpradiṣṭāṃ tāṃ rājyalakṣmīmatha bhadrakākhyaḥ \n\n a.ka.198kha/22.61; vitīrṇaḥ — {gtsug gi nor bu lha khyod gnang ba na/} /{de yis nye bar 'tshe rnams zhi bar bgyid//} cūḍāmaṇirdeva bhavadvitīrṇaḥ karoti tasyopanipātaśāntim \n\n a.ka.32kha/3.152; na vāritam—{yon tan ldan pa rnams kyis gnang //} na vāritaṃ ca guṇibhiḥ bo.a.17kha/6.77; muktaḥ—{gnang ba la gzhan gyis bzlas na ma bkrus pa ma yin no//} {ma gnang bas gzhan gyis bzla bar mi bya'o//} (?) na mukte'nyadīyātikrāmaṇaṃ na hāraḥ \n nāmukto'nyenātikrāmayet vi.sū.14kha/16; anujñātavān — {de ltar blo gros chen po ngas sha'i zas ni su la'ang ma gnang /} {mi gnang /} {gnang bar mi 'gyur te} yato'haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi la. a.156kha/103. gnang ba sbyin|kri. ājñāpayati — {ston pas de la gnang ba sbyin//} śāstā tamājñāpayati he.ta.17ka/54. gnang ba med pa|vi. ananujñātam — {de bzhin gshegs pa'i bstan pa la mngon par dad pa med pa dang dam tshig med pa dang gnang ba med pa dang dkon mchog gsum gyi gdung rgyun gcod par byed pa dang} tathāgataśāsane'nabhiprasannam asamayānanujñātatriratnavaṃśānucchedanakare ma.mū.243ka/272. gnang bar bya|kri. pradadāmi — {thugs rje dang ni thugs brtse bas/} /{sku la reg tu gnang bar bya//} kāruṇyād gātrasaṃśleṣaṃ pradadāmyanukampayā \n\n vi.va.132ka/1.20. gnang bar bya bar 'dod pa|anujñātukāmatā — {blo gros chen po gal te ngas gnang bar bya bar 'dod dam/} {nga'i nyan thos rnams kyis bsnyen par rung ba zhig yin na ni} yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt la.a.156ka/103. gnang bar mi 'gyur|kri. nānujñāsyati — {de ltar blo gros chen po ngas sha'i zas ni su la'ang ma gnang /} {mi gnang /} {gnang bar mi 'gyur te} yato'haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi la.a.156kha/103. gnang bar mdzad du gsol|kri. anujānātu — {yab bdag legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar gnang bar mdzad du gsol} anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye a.śa.71kha/62; adhivāsayatu — {bcom ldan 'das dge slong gi dge 'dun dang thabs cig tu sang bdag gi sdum par gdugs tshod sbyor zhing mchis na gnang bar mdzad du gsol} adhivāsayatu me bhagavan gautama śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṅghena vi.va.131ka/1.19. gnang bar mdzod|kri. dīyatām — {gal te phod na da lta nyid/} /{thogs pa med par gnang bar mdzod//} adhunaivāvilambena dīyatāṃ yadi śakyate \n\n a.ka.325ka/41.9; {gang zhig 'dod pa gnang bar mdzod//} dīyatāṃ yadabhīpsitam a.ka.24kha/3.62; pradīyatām — {legs byas rgya che'i glang po 'di/} /{bdag cag la ni gnang bar mdzod//} asmabhyaṃ sukṛtodārakuñjaro'yaṃ pradīyatām \n a.ka.205ka/23.23; dra. {gnang bar mdzod cig/} gnang bar mdzod cig|kri. anujānātu — {yum bdag bcom ldan 'das kyi bstan pa la rab tu 'byung gis gnang bar mdzod cig} amba anujānīhi mām, bhagavacchāsaneṣu pravrajiṣyāmi a.śa.126ka/116; dra. {gnang bar mdzod/} gnang bya|= {gnang bar bya/} gnangs|= {sang nyin gyi phyi nyin} paraśvaḥ, śvaparadinam—{sang ngam gnangs 'byung bar 'gyur ba nyid ni yi ger bris pa bsgrag par bya'o//} udghoṣaṇaṃ…śvaḥ paraśvo vā bhaviṣyattāyāṃ likhitasya vi.sū.99kha/120. gnad|marma — {gser gyi logs ni de yi tshe/} /{brtse ba'i zhags pas dbang du byas/} /{mda' yis gnad du phug pa bzhin/} /{de nyid du ni g}.{yo med gnas//} suvarṇapārśvastu tadā kṛpāpāśavaśīkṛtaḥ \n tatraiva niścalastasthau marmaviddha iveṣuṇā \n\n a.ka.256ka/30.13. gnad kyi gnas|marmasthānam — {byang chub sems dpa'i sdom pa ni/} /{rgyas par theg pa che las byung /} /{gang gis ltung bar mi 'gyur ba'i/} /{gnad kyi gnas rnams 'dir rig bya//} mahāyānādbodhisattvasya saṃvaraḥ \n marmasthānānyato vidyādyenānāpattiko bhavet \n\n śi.kā.1ka/1. gnad gcod pa|marmacchedaḥ — {gnad gcod pa ni chu sogs kyis//} marmacchedastvabādibhiḥ abhi.ko.8kha/504; dra. {gnad chad pa/} gnad chad pa|marmacchedaḥ — {gnad chad pa'i tshor ba dag ces pa ni skom pa dang lus tsha ba la sogs pa'i sdug bsngal} marmacchedādivedaneti pipāsāgātrasantāpādiduḥkham bo.pa.65ka/31; dra. {gnad gcod pa/} gnad 'joms pa|• nā. makkoṭakaḥ, parvataḥ — {de ltar gnad 'joms pa'i ri la gnad 'joms pa'i srog chags su gyur pa rnams kyis phyi dang nang rdul phra rab tsam yan chad kyang zos par 'gyur ro//} evaṃ makkoṭakaparvate mākkoṭakaiḥ prāṇijātibhiḥ sāntarbahiḥ paramāṇuśaḥ prabhakṣyate śi.sa.45kha/43; \n\n• saṃ. mākkoṭakāḥ, prāṇijātiviśeṣaḥ — {de ltar gnad 'joms pa'i ri la gnad 'joms pa'i srog chags su gyur pa rnams kyis phyi dang nang rdul phra rab tsam yan chad kyang zos par 'gyur ro//} evaṃ makkoṭakaparvate mākkoṭakaiḥ prāṇijātibhiḥ sāntarbahiḥ paramāṇuśaḥ prabhakṣyate śi.sa.45kha/43. gnad du bsnun|= {gnad bsnun pa/} gnad du bsnun pa|= {gnad bsnun pa/} gnad du phog pa|• vi. marmaviddhaḥ — {de nas mya ngan med kyis lha'i tshig thos nas gnad du phog pa bzhin du yeng ces byas te} athāśoko devatāvacanamupasṛ(śru)tya marmaviddha iva pracalitavān a.śa.115kha/105; \n\n• pā. marmavedhaḥ, kalāviśeṣaḥ mi.ko.28ka; dra.— {gnad du 'phog pa/} gnad du 'phog pa|pā. marmavedhaḥ, kalāviśeṣaḥ ma.vyu.4993(76ka); marmavedhitvam — {de bzhin du mchongs pa dang}…{gnad du 'phog pa dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} evaṃ laṅghite…marmavedhitve…gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. gnad bsnun|= {gnad bsnun pa/} gnad bsnun pa|• saṃ. marmaprahāraḥ — {gnad mi bzad par bsnun pa la sogs pa ni 'khrul pa'i rgyu nang gi rten la gnas pa gzung ngo //} gāḍhamarmaprahārādaya ādhyātmikāśrayasthā vibhramahetavo gṛhyante nyā.ṭī.42kha/55; \n\n•vi. āviddhaḥ — {de nas glang chen bdag po yis/} /{gnad du bsnun bkye glang po che/} /{drag po khang bzang rkang 'thung 'joms/} /{khro bas long bas de mdun rgyugs//} atha hastipakotsṛṣṭaḥ kṛṣṭaprāsādapādapaḥ \n tamabhyadhāvadāviddhaḥ krodhāndhaḥ krūrakuñjaraḥ \n\n a.ka.241kha/28.16; marmahataḥ lo.ko.1362; marmaṇi tāḍitaḥ lo. ko.1362. gnad mi bzad par bsnun pa|gāḍhamarmaprahāraḥ — {gnad mi bzad par bsnun pa la sogs pa ni 'khrul pa'i rgyu nang gi rten la gnas pa gzung ngo //} gāḍhamarmaprahārādaya ādhyātmikāśrayasthā vibhramahetavo gṛhyante nyā.ṭī. 42kha/55. gnad la bsgre ba|cakrakaḥ — {gnad la bsgre bar mi bya'o//} na cakrakaṃ kuryāt vi.sū.17ka/19. gnad la gnod pa|vi. marmoparodhikā—{gang gi tshe bcom ldan 'das gzims mal gyi tha mar bzhugs te gnad la gnod pa'i tshor ba myong zhing} yadā bhagavatā paścimaśayanopagatena dha(ma)rmoparodhikāyāṃ vedanāyāṃ vartamānāyām a.śa.114ka/103. gnad shes|vi. marmajñaḥ — {'di ni gnas} ({gnad} ) {shes mchog gi blo//} marmajño'sau vidagdhadhīḥ a.ka.85ka/8. 68. gnan|kri. ({gnon pa} ityasyāḥ bhavi.) niṣpīḍyate — {de bzhin sor mo byas nas ni/} /g.{yas pa'i mdzub mo nges par brkyang /} /g.{yon pa'i mdzub mo'ang brkyang byas te/} /{mthe bo'i tshigs ni chang pas gnan/} /{lcags mda'i phyag rgya zhes bstan te//} tadevamaṅguliṃ kuryād dakṣiṇākaranisṛtā \n vāmaṃ tarjanīṃ muṣṭau niṣpīḍyante tu parvaṇi \n\n nārācaṃ mudramityuktaḥ ma.mū.251kha/286; dra. {zil gyis gnan pa/} gnam|= {nam mkha'} ākāśam — {'dam bu'i shog gnyis gnam du bsgrengs te phan tshun brten cing 'dug pa} dve naḍakalāpyāvākāśe ucchrite syātām \n te anyonyaniśrite abhi.sphu.287kha/1133; nabhaḥ — {'od zer rab tu gsal ba yis/} /{gnam ni dgod pa ltar byed pa'i/} /{ston ka'i zla ba de dang ni//} hāsabhūtena nabhasaḥ śaradvikacaraśminā \n…candramasā saha jā.mā.201kha/234; divam — {mtshan mo'i zla ba sprin rum nub pa ni/} /{gnam sa'i bye brag mdzes pa med pa bzhin//} nimagnacandreva niśā sameghā śobhāṃ vibhāgaṃ ca divaspṛthivyoḥ \n\n jā.mā.73kha/85. gnam gyi|daivikam — {gzhan gyi dmag gi 'jigs pa med par gyur/} /{phan tshun gnod dang gnam gyi 'jigs pa'ang med//} na paracakrakṛtaṃ samabhūdbhayaṃ na ca parasparajaṃ na ca daivikam \n jā.mā.64kha/75. gnam bskos|daivam — {der song nas kyang de'i gnam bskos kyi dbang gis btsun mo de dang bral bar gyur te} tatrāgatasyāpi tatra daivavaśāt tayā rājñā saha viyogo'bhūt ta.pa.266ka/1001; ma.vyu.7542(107ka). gnam gyi skyon|daivadoṣaḥ — {nam zhig gnam gyi skyon gyis ni/} /{yul dang dus ni mi bzad las/} /{grong pa rnams la bzod dka' yi/} /{nad ni rab tu rgyas par gyur//} kadāciddevadoṣeṇa vaiṣamyāddeśakālayoḥ \n duḥsahaḥ sarvapaurāṇāmabhūdvyādhisamudbhavaḥ \n\n a.ka.268ka/99.5. gnam gyi nyer 'tshe|devaviplavaḥ — {gal te bdag gi dgra grong du/} /{de dag mu ges nyen 'gro na/} /{gnam gyi nyer 'tshe thams cad du/} /{re mos kyis ni 'byung ba nyid//} durbhikṣakhinnā yadi te yātā mama ripoḥ puram \n tatsarvatra bhavantyeva paryāyairdevaviplavāḥ \n\n a.ka.90kha/64.27. gnam gyis bskos pa|= {gnam bskos/} gnam grum|nirghātaḥ — {skar mda' gnam grum sa 'gul ni/} /{skar mda' dkar po 'bar gyur na/} /{des ni sngar bstan sel bar byed//} (?) ulkanirghātabhūkampaṃ…jvalanaṃ sitamulkāyāḥ yadvakraṃ (yaduktaṃ) nāśayettu tam \n\n ma.mū.200kha/216; dra. {gnam grum sgra/} gnam grum sgra|nirghātapiṇḍitaravaḥ—{gnam grum sgra bzhin sa la lhung bar gyur/} /{nags tshal 'khri shing lha rnams 'dud par 'gyur//} nirghātapiṇḍitaravaṃ nipapāta bhūmāvāvarjayan vanalatā vanadevatāśca \n\n jā.mā.183ka/212. gnam grum pa|= {gnam grum/} gnam grum pa'i sgra drag po|nirghātaḥ mi.ko.33kha; dra. {sgra drag po/} {gnam grum/} gnam lcags|aśaniḥ — {mjug rings las dang skar mda' dang /} /{gnam lcags dang ni rdo rje dang /} /{dud pa phyogs ni mtha' dag tu/} /{du ba mjug rings rab tu snang //} (?) ketukampāstatholkāśca aśanirvajra eva tu \n\n dhūmrā diśaḥ samantād vai dhūmaketu pradṛśyate \n ma.mū.198kha/213; vajram — hrādinyau vajrataḍitau a.ko.3.3.112. gnam lcags lce|= {gnam lcags che/} gnam lcags che|mahāśaniḥ — {ji ltar bdag la phan 'dod dug dang mtshon dang ni/} /{gnam lcags lce} ({che} ){dang dgra las rang gi lus zlog pa//} yathā viṣācchastramahāśane ripornivārayedātmahitaḥ svamāśrayam \n sū.a.195kha/96. gnam lcags rdo rje|vajraḥ, o jram — {myur du nad kyis 'jigs} ({'jig} ){'gyur te/} /{gnam lcags rdo rjes shing la bzhin//} hanyate vyādhinā kṣipraṃ vajreṇeva sapādapaḥ \n ma.mū.199kha/215. gnam stong|amāvasyā — {mi dge ba'i las la nag po'i lnga pa dang bcu pa dang gnam stong ste/} {zla ba nyams pa la sa sbyang bar bya zhing} aśubhakarmaṇi kṛṣṇapañcamyāṃ daśamyāmamāvasyāyāṃ naṣṭacandre bhūmiṃ śodhayet vi.pra.107kha/3.29; amāvāsī — {nag pa zla ba'i gnam stong} caitrāmāvāsī vi.pra.54ka/4.84; amā — {gnam stong gi mthar rnam par bcad pa aHzhes pa ste dbyangs bcu drug go//} amānte visargaḥ aḥ iti ṣoḍaśasvarāḥ vi.pra.34ka/4.10. gnam du phyogs pa|vi. atyunmukhaḥ — {e ma kyi hud gnam du phyogs pa ltar shin tu phyin ci log tu gyur pas mya ngan las 'das pa'i grong khyer du 'gro ba'i lam zhi ba drang po bor nas}…{khyod ni dam pa dag gis smad par bya ba yin bzhin du} aho bata bhavānatyunmukha iva atyantaviparyāsānnirvāṇapuragāminaṃ śivamṛjuṃ paramaṃ panthānamavadhūya… sadbhirupālabhya eva san pra.pa.83kha/108. gnam mda'|= {mda'} śaraḥ, bāṇaḥ — {nyid kyis gzhu de zla gam bzhin du bdungs nas gnam mda' 'phangs te} svayaṃ ca taddhanurardhacandrākāreṇāropya śaraḥ kṣiptaḥ a. śa.240kha/221. gnam sdod|devamātṛkaḥ, kṣetrabhedaḥ — {gnam stod} ({sdod} ) {ma yin pa} adevamātṛkaḥ ma.vyu.5296(79ka); dra. {gnam byon/} gnam sdod ma yin pa|adevamātṛkaḥ, kṣetrabhedaḥ ma.vyu.5297(79ka). gnam sdod min|= {gnam sdod ma yin pa/} gnam pa nyid|= {drang ba nyid} ārjavam—{'di lta ste mi dga' ba dang}…({mi} ){gnam pa nyid dang mi gnam} ({mi 'jam} ){pa nyid dang}…{'khrug pa zhes bya ba dag yin no//} tadyathā—aratiḥ…anārjavam, amārdavatā…upāyāsa iti abhi.sphu.135ka/844. gnam po|• vi. = {drang po} ārjavaḥ ma.vyu.2363(45kha); ({gnam so} pā.bhe.) mi.ko.123kha; \n\n• saṃ. = {bzhad gad/} gnam 'phang|uccatvam — {lha mo 'di lta ste dper na/} {ri'i rgyal po ri rab kyi gnam 'phang dang zheng rgyas ri nag po thams cad zil gyis mnan nas kun du thal le zhing mngon par thal la 'dug go//} syādyathāpi nāma devi sumeruḥ parvatarājaḥ sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca śi.sa.30ka/27. gnam byon|devamātṛkaḥ ma.vyu.5296; dra. {gnam sdod/} gnam zer|= {gnam gzer/} gnam gzer|=*> {der skar khung dra ba can dang sgo glegs can dang 'khor gtan dang gnam gzer dang 'phred gtan dang bcas par gzhug go//} (tatra) jālavātāyanakavāṭikācakrikāghaṭikāsūcīnāñca viniveśanam vi.sū.6ka/6; {dbyug gu skam ka byas te phred gtan dang gnam gzer dang 'khor gtan dag gis ni gcad par bya'o//} śuṣkakāṣṭhena argalaṃ kavāṭam indrakīlaṃ ca kartavyam vi.va.186kha/2.110; {gnam gzer dang 'khor gtan gzhug par bya'o//} sūcakam indrakīlaṃ niveśayitavyam \n vi.va.186ka/2.110; dra.— {gang gi tshe bcom ldan 'das kyi zhabs sgo'i them pa la bzhag pa de'i tshe sa chen po 'di rnam pa drug tu g}.{yos te} yadā ca bhagavatā indrakīle pādo nyastaḥ, tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā a.śa.57kha/49; {'khor gtan nam sgo'i them pa} indrakīlaḥ ma.vyu.5582(82kha); {sgo'i ya them la btags pa'i gtan shing} cho.ko.473; {phying gur gyi gtan shing dang sgo'i ya them la btags pa'i gtan shing ngam g}.{ya' shing} bo.ko.1541. gnam ru|prā.> {gzhu} kārmukam, dhanuḥ — {'khor gsum sten la mkhas par gyur pa dang /} /{'bangs la phan phyir gnam ru bsnams pa de//} trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya \n jā.mā.61kha/71; {de'i gnam ru da ltar lha khang na spos dang phreng bas mchod de} tasya yaddhanustadetarhi devakule gandhamālyairmahīyate la.vi.79kha/107. gna'|pūrvam — {'di ltar bdag tu lta ba bskyed mi dgos/} {gna' nas skyes zin pa'i phyir ro//} yasmāt ātmadṛṣṭiranutpādyā, pūrvamevotpannatvāt sū.vyā.239kha/152. gna' bo|= {snga ma/} {gzod ma/} {gdod ma/} dra. {gna'/} gna' mi|nā. purāṇaḥ, sthapatiḥ — {de bzhin du dge bsnyen lnga brgya dang}… {btsun mo 'khor gyi bla drang srong sbyin dang gna' mi dang}…{rgyal po gsal rgyal rnams kyis kyang skabs phye ste} tathā pañcabhirupāsakaśatairalpotsukā kriyate…ṛṣidattapurāṇābhyāṃ sthapatibhyāṃ…rājñā prasenajitā a.śa.193ka/178; vi.va.160kha/1.49. gna' rabs|= {gna'i rabs} purāṇam, vyāsādimunipraṇītaśāstraviśeṣaḥ — {de ltar byung brjod gna'i rabs las/} /{gang yang tshangs sogs kun mkhyen yin//} itihāsapurāṇeṣu brahmādiryo'pi sarvavit \n ta.sa.116kha/1009; {gna' rabs zhes bya ba ni bstan bcos so//} purāṇaṃ nāma śāstram ta.pa.323kha/1114. gna'i rabs|purāṇam ma.vyu.7129(101kha). gnas|• saṃ. 1. = {sa cha} sthānam—{'du 'dzi med pa'i gnas su song ste} nisaṅgaṃ sthānaṃ gatvā ma.mū.180kha/108; padam —{dka' thub kyi gnas} āśramapadam jā.mā.165ka/191; {nyi ma srid pa'i mig dag ni/} /{'jig rten pha rol gnas song tshe//} lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi \n a.ka.79ka/62.61; āyatanam — {dgon pa'i gnas de na rtsa ba dang 'bras bu dka' thub can rnams kyis bzar rung ba} tasminnaraṇyāyatane tāpasajanopabhogayogyaṃ mūlaphalam jā.mā.32ka/37; āspadam — {tshur shog khyod kyi rang gi gnas/} /{bA rA Na sI nyid du 'dong //} ehi vārāṇasīmeva gacchāvaste nijāspadam \n a.ka.146kha/14.88; bhūmiḥ — {skyed mos tshal gyi gnas su} udyānabhūmim vi.va.290ka/1.112; uddeśaḥ — {skabs der bzod pa smra ba ni/} /{dben pa'i gnas na rab dgyes pas//} atrāntare kṣāntivādī viviktoddeśanirvṛtaḥ \n a.ka.251kha/29.51; pratyuddeśaḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid kyi phyogs kyi sgo'i gnas rgya mtsho'i 'gram zhes bya ba} gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ ga.vyū.279kha/360; deśaḥ — {me tog 'khri shing gis rgyas pa/} /{rdzing bu dga' ba'i gnas der ni//} tasmin puṣkariṇīramye deśe phullalatākule \n a.ka.36ka/54.18; okaḥ — {mi bzad me lce brgya phrag gis/}…/{dmyal ba'i gnas ni skyo bar byas//} tīvravahniśikhāśataiḥ…cakre sakhedaṃ narakaukasām \n\n a.ka.195ka/82.36; kṣayaḥ — {brkam chags log pa'i brtul zhugs can/} /{chags sdang snyigs ma can rnams kyi/} /{rtag tu tsha ba'i zangs chen ni/} /{'di dag 'jig pa med pa'i gnas//} mithyāvratānāṃ lubdhānāṃ rāgadveṣakaṣāyiṇām \n etāsu nityataptāsu kumbhīṣvevākṣaya kṣayaḥ \n\n a.ka.111kha/10.132; vīthikā — {'di ni nges par shing ta ma la'i gnas so//} eṣā khalu tamālavīthikā nā.nā. 238ka/119 2. (lākṣaṇikārthe :) sthānam — {dogs pa'i gnas} āśaṅkāsthānam pra.vā.47kha/4.30; {dge ba'i gnas su dgod pa'i phyir} kuśale sthāne pratiṣṭhāpanārtham bo.bhū.117ka/151; padam—{skrag pa'i gnas} uttrāsapadam sū.vyā.133kha/6; {chos kyi 'byung gnas spangs pa yis/} /{chos gnas dag pa gzhan dag med//} nānyad dharmapadaṃ śuddhaṃ muktvā dharmodayākṣaram \n gu.si.6kha/14; bhājanam — {de/}…/{dam pa rnams kyis smad pa'i gnas//} sa satāmavamānasya bhājanam a.ka.174kha/78.18; āyatanam — {de 'dod pa rnams la}…{nyes pa mang po'i gnas su gyur pa'i phyir} sa kāmān…anekadoṣāyatanatvāt jā.mā.110ka/128; niketanam — {de slad 'tshe dang sdig pa'i gnas/} /{chos min mang ba'i rgyal srid 'di/} /{yongs su btang la} tasmādidaṃ parityajya hiṃsāpāpaniketanam \n adharmabahulaṃ rājyam a.ka.20kha/52.13; āspadam—{dbang bskur srid gsum phun tshogs gnas//} abhiṣekaṃ tribhavāspadam pra.si.31ka/74; nilayaḥ — {de yis bzod pa'i gnas de la/} /{gus pa yis ni dang bar byas//} sa tayā kṣāntinilayaḥ praṇayena prasādhitaḥ \n a.ka.212ka/87.26; sanniśrayaḥ — {me'i cha lugs can gyi bu lta ba'i gnas ni 'di gsum yin te} traya ime agnivaiśyāyana dṛṣṭisanniśrayāḥ a.śa.279ka/256; bhūmiḥ — {rtogs} (? {rtog} ){gnas min phyir dpe las 'das pa'i phyir//} atarkabhūmerupamānivṛttitaḥ ra.vi.65ka/89; pradeśaḥ — {ngas bu mo uta pa la rga bas skyo bar byas nas/} {brtul zhugs kyi gnas lnga la bzhag pa} mayā…kuvalayā dārikā (jarayā) saṃvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā a.śa.202kha/186 3. = {go 'phang} padam — {rdo rje sems dpa'i gnas gang yin/} /{tshe 'di nyid la thob par 'gyur//} prāpyate janmanīhaiva vajrasattvapadaṃ yayā \n\n gu. si.2kha/6; sthānam—{bla med gnas su 'gro bar 'gyur//} vrajantyanuttaraṃ sthānam gu.si.2kha/6 4. = {gnas khang} bhavanam—{de bzhin gshegs pa klu'i rgyal po btang bzung gi gnas na bzhugs so//} tathāgato mucilindanāgarājabhavane viharati sma la.vi.181kha/276; {phyag na rdo rje'i gnas su 'gro bar 'gyur ro//} vajrapāṇibhavanaṃ gacchati ma.mū.211kha/230; {bdud kyi gnas} mārabhavanam sū. bhā.147kha/28; sadanam—{'dod pa kun dang bde ba kun/} …/{lha rnams gnas ni thams cad las/} /{khyad 'phags rgyal pos mthong gyur nas//} sarvakāmaṃ sarvasukhaṃ…sarvātiśayitaṃ dṛṣṭvā devānāṃ sadanaṃ nṛpaḥ \n\n a.ka.43kha/4.83; agāram — {gnas su lhan cig nyal na yang ngo //} agāre sahasvapne vi.sū.42ka/53; {bsam gtan gyi gnas su zhugs nas}…{nyin mtshan 'das so//} praviśya dhyānāgāraṃ…ahorātramatināmayāmāsa *jā.mā.32kha/38; niketaḥ — {dur khrod dang ni khang stong ri bo dang /}…{dka' thub can rnams gnas med 'khod par 'gyur//} śmaśānaśūnyālayaparvateṣu…niketahīnā yatayo vasanti jā.mā.110kha/128; sadma — {'ga' zhig nags dang gzhan dag ni/} /{lha rnams dag gi gnas su song //} araṇyaṃ kaiścidākrāntamanyaiḥ sadma divaukasām \n kā.ā.334kha/3.7; veśma — {gal te blo gnas chags pa'i dra ba na/} /{gnas na} mativeśmani lobhapañjare yadi tiṣṭhanti bo.a.9kha/4.35; saudham — {yid ni rab tu dang ba'i rtse dga'i gnas/} /{bu yi bzhin ras gang tshe bdag gis mthong //} manaḥprasādasya vilāsasaudhaṃ drakṣyāmi sūnorvadanaṃ kadāham \n\n a.ka.192ka/22.3; śālā — {me yi gnas na bdag gis ni/} /{gser dag sbas te bzhag nas yod//} suvarṇamagniśālāyāmasti gūḍhaṃ dhṛtaṃ mayā \n\n a.ka.171ka/19.86; gharam mi.ko.139kha 5. = {'dug gnas} vāsaḥ —{nyi ma nub gyur zla ba mdzes/} /{'dab chags rnams ni gnas su song //} gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ \n kā.ā.330ka/2.241; {dur khrod kyi ni gnas/} /{bya rog skyo rgyu yin nam ci//} śmaśānavāsaḥ kākasya kimudvegasya kāraṇam \n\n pra.a.144kha/154; āvāsaḥ — {nyid kyi gnas su slar dong ngo //} svamāvāsaṃ pratijagāma jā.mā.45kha/54; nivāsaḥ — {sngon gyi gnas rjes su dran pa} pūrvanivāsānusmṛtiḥ abhi.bhā.61ka/1107; saṃvāsaḥ —{kye ma gnas ni brjed gyur nas/} /{'phral la gzhan du rgyug pa nyid//} aho vismṛtasaṃvāsa…sahasā'nyatra dhāvati \n\n a.ka.110kha/10.124; vasatiḥ — {lha rnams bdag po dga' bas skabs gsum gnas su song bar gyur//} tridaśavasatiṃ prītaḥ prāyāt patistridivaukasām a.ka.296kha/38.21; āvasathaḥ — {rang gi skyed mos tshal nyams dga' ba'i sa phyogs shig tu de'i gnas byed du bcug} ramaṇīye svasminnudyānavanapradeśe tasyāvasathaṃ kārayāmāsa jā.mā.129ka/149; niveśaḥ — {'thab krol can gyis gnas mi 'thob par bya ba'i phyir} kalikaraniveśāsampattyartham vi.sū.62ka/79; niveśanam — {dge bsnyen ma phul du byung ba'i gnas gang na ba der song ste} yena prabhūtāyā upāsikāyā niveśanaṃ tenopasaṃkramya ga.vyū.6ka/105; ālayaḥ — {rgya mtsho chu srin rnams kyi gnas//} sāgaro makarālayaḥ a.śa.10kha/9; {phyag 'tshal bskor ba byas te bdag bdag gi gnas su dong ngo //} abhivādya pradakṣiṇīkṛtya cainaṃ svān svānālayānabhijagmuḥ jā.mā.27ka/32; nilayaḥ — {lha'i gnas/} /{dga' ldan zhes pa thob gyur te//} tuṣitābhidham \n avāpa devanilayam a.ka.230kha/89.118; {rigs de ni gzhi zhes kyang bya/} {rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro ba dang gnas zhes kyang bya'o//} tatpunaretadgotramādhāra ityucyate \n upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.2kha/2; āśrayaḥ — {de skad gsal bar bka' stsal nas/} /{bcom ldan rang gi gnas su gshegs//} yāte bhagavati spaṣṭamityādiśya nijāśrayam \n a.ka.87ka/9.8; āśayaḥ — {de ni song bas mi bsrun pa'i/} /{grogs bzhin nyon mongs tshogs kyi gnas/} /{lcags kyi rang bzhin rtsub po yi/} /{grong khyer ngan 'gro mang po thob//} sa vrajannagaraṃ prāpa durgaprāyamayomayam \n paruṣaṃ khalasauhārdamivāyāsacayāśayam \n\n a.ka.245kha/92.37; padam — {de nas bcom ldan la btud nas/} /{mi bdag rang gi gnas song tshe//} bhagavantaṃ praṇamyātha prayāte svapadaṃ nṛpe \n a.ka.348kha/46.18; pratiśrayaḥ — {zas 'dod pa rnams la zas sbyin par byed do//}…{gnas 'dod pa rnams la gnas} bhojanaṃ bhojanārthibhyo dadāti…pratiśrayaṃ pratiśrayārthibhyaḥ bo.bhū.79kha/102; sanniveśaḥ — {yongs su zil gnon srid pa 'dir ni 'di nyid bdag gi gnas//} paribhavabhuvane'sminneṣa naḥ sanniveśaḥ a.ka.223ka/24. 170; dhāma — {de nas dus kyis sa yi bdag/} /{bsod nams them skas dag las ni/} /{lha yi gnas su yang dag 'dzegs//} tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau \n divyadhāmasamārūḍhe a.ka.22ka/3.32; dhānī — {rgyal po'i gnas brtan pa zhes bya ba} sthirā nāma rājadhānī ga.vyū.35kha/130 6. = {lha khang} āyatanam, devakulam — {lha'i gnas la lta bar bya'o//} devāyatanaṃ prekṣāmahe nā.nā.227kha/23; {dbang phyug chen po'i gnas} maheśvarāyatanam ma.mū.279kha/438; {du rga'i gnas} durgāyatanam a.ka.202ka/84.32 7. = {bsti gnas} āśramaḥ, munīnāṃ vāsasthānam — {thub pa gnas la gnas pa bkres phongs pa/} /{de yi phyed du ngas ni lus kyang btang //} munirāśramavāsi kṣudhārtastasya kṛtena mayāśrayu tyaktaḥ \n\n rā.pa.239kha/136; {bsrungs ma nyug rum bcas par bud med rnams/} /{bdag gi gnas su rang dgar lhags pa la//} striyo'bhiyātā yadi te mamāśramaṃ yadṛcchayāntaḥpurarakṣibhiḥ saha \n jā.mā.170ka/196 8. āśramaḥ, brahmacaryādiḥ — brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye \n āśramo'strī a.ko.2.7.4; āśrāmyantyasminniti āśramaḥ \n śramu tapasi khede ca a.vi.2.7. 4 9. tīrtham, puṇyakṣetram — {sems can bsod nams 'dod pa rnams la bsod nams kyi gnas bstan pa'i phyir} puṇyakāmānāṃ sattvānāṃ puṇyatīrthopadarśanārtham a.śa.106kha/96; mandiram — {mi bdag}…{'byer 'jig ces bya ba/} /{bsod nams phun tshogs gnas su gyur//} nṛpaḥ…abhūtpuraṃdaro nāma mandiraṃ puṇyasampadaḥ \n\n a.ka.259kha/31.3; āyatanam — {sangs rgyas thams cad kyi zhing gi mu stegs can gyi gnas su nye bar 'gro ba} sarvabuddhakṣetratīrthyāyatanopagatam la.a.71kha/19 10. viṣayaḥ — {rang gi skye bo dang yongs kyi skye bo dang yul dang gnas dang bran dang}…{chung ma la sogs pa yang bsrung bar bgyi'o//} svajanaparijanadeśaviṣayabhṛtya…bhāryādirakṣāṃ ca karomi sa.du.118ka/200 11. = {grong /} {tshong rdal} pattanam — {'gro ba'i gnas dang bral bar 'dod pa rnams//} gatipattanavipravāsaśīlāḥ bo.a.2kha/1.11; {'gro ba nyid tshong rdal te/} {zong gi rdzas nyo ba dang 'tshong ba'i grong khyer ni 'dir tshong rdal yin la} gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni bo.pa.48ka/8; puram — {gsal ba la sogs dkyil 'khor ldan/} /{de bzhin gshegs pa kun gyi gnas//} svacchādimaṇḍalairyuktaṃ sarvatāthāgataṃ puram \n\n gu.sa.81ka/2; {tshangs pa'i gnas} brahmapura lo.ko.1364; {'jigs pa med pa'i gnas} abhayapura lo.ko.1364; puriḥ lo.ko.1364 12. = {sa gzhi} bhūmiḥ, pṛthivī—{rnam grangs kyi tshig go//}…{sa gnas nor 'dzin dang} paryāyavacanam…pṛthivī bhūmirvasundharā la.a.132ka/78; kṣitiḥ mi.ko.146ka 13. = {skyabs} layanam, śaraṇaparyāyaḥ ma.vyu.1747(38kha); {phan dang bde dang skyob pa dang/} /{mi rnams kyi ni skyabs dag dang /} /{gnas dang} hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām \n abhi.a.7kha/4.27 14. = {gzhi/} ādhāraḥ — {rten pa'i byed rgyu ni gang gi gnas su gang gyur pa ste} dhṛtikāraṇaṃ yad yasyā''dhārabhūtam ma.bhā.7kha/2.9; {la lar ni bde ba'i gnas su'o//} kvacit saukhyādhāraḥ ta.si.67kha/177; samāśrayaḥ — {thog ma med dus can gyi khams/} /{chos rnams kun gyi gnas yin te//} anādikāliko dhātuḥ sarvadharmasamāśrayaḥ \n ra.vyā.111kha/72; āśayaḥ —{sems can de dag gi nad kyi gzhi dang gnas dang snga nas gzhi yod pa rtogs nas} teṣāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṣya a.śa.88ka/78; bhājanam — {lus zhes bya ba 'di ni}…{sdug bsngal mang po'i gnas//} bahurogabhājanaṃ …śarīrasaṃjño'yam jā.mā.182ka/211; padam — {bstan bcos kun gyi lus ni mdor bsdu na/} /{rdo rje yi ni gnas bdun 'di dag go//} kṛtsnasya śāstrasya śarīrametat samāsato vajrapadāni sapta \n\n ra.vi.54ka/1; {rtogs pa'i don rdo rje lta bu'i gnas te/} {gzhi yin pa'i phyir rdo rje'i gnas so//} vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam ra.bhā.74ka/1; {dang po dag pa ni dang po'i dag pa ste chos kyi sku'o//} {de nyid gnas te dmigs pa'o//} ādiśuddhamādiśuddhiḥ, dharmakāyaḥ \n tadeva padamālambanam kha.ṭī.155kha/235; {bslab pa'i gnas lnga} pañca śikṣāpadāni a.ka.77ka/7.65; adhiṣṭhānam— {rang gi don dgos pa mthar ma phyin pa bar ma do'i gnas 'dor du 'jug pa'o//} aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ bo.bhū.60ka/78 15. = {'byung gnas} ākaraḥ — {bde ba dag ni thams cad kyi/} /{yon tan rgya mtshor gnas phyir ro//} sarveṣāṃ sarvasaukhyānāmākaratvād guṇodadhau \n\n jñā.si.48ka/123; {rgya mtsho che bzhin dpag med pa'i/} /{yon tan rin chen mi zad gnas//} mahodadhirivāmeyaguṇaratnākṣayākaraḥ \n ra.vi.56kha/37 16. = {lus} āśrayaḥ, śarīram — {'di la gnas dang ni/} /{rten pa rgyas pa'i don du gnyis//} iha puṣṭyarthamāśrayāśritayordvayam abhi.ko.8kha/496; {gnas ni dbang po dang bcas pa'i lus so//}…{rten pa ni sems dang sems las byung ba'i chos rnams so//} āśrayo hi sendriyaḥ kāyaḥ…āśritāścittacaittāḥ abhi.bhā.141kha/496; {rten ni gnas gzhan du gyur pa'o//} āśraya āśrayaparāvṛttiḥ sū.vyā.172kha/65 17. vāstu — {gnas bstabs pa dang gnas mal bstabs pa dang}…{bsnyen bkur ba bstabs pas} vāstuparihāreṇa śayanāsanaparihāreṇa…upasthāyakaparihāreṇa vi.va.148kha/2.122; vastu — {gnas thams cad grub pa'am byas pa'am zin pa la'o//} {phyi rol nye 'khor 'dom gang dang ldan pa'o//} sarvajātakṛtaniṣṭhitaṃ vastu \n sa bahirvyāmopavicāram vi.sū.57ka/71; {ser skya'i gnas kyi grong khyer chen po} kapilavastu mahānagaram la.vi.79kha/107 18. = {dbyibs} sanniveśaḥ — {gzugs ni 'byung ba chen po rnams kyi gnas kyi bye brag go//} rūpaṃ ca bhūtānāṃ sanniveśaviśeṣaḥ la.a.137kha/84 19. = {gnas skabs} avasthā — {'di lta ste/} {blo gros chen po gang gA'i klung gi bye ma rnams rang bzhin gzhan du mi rtsom ste/} {bye ma rnams ni bye ma'i gnas nyid do//} tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhate, vālukāvasthā eva vālukāḥ la.a.148ka/94 20. = {skabs} prakṛtam, prakaraṇam — {de lta bu'i gnas su bye brag tu smra bas sgra kho na yin no zhes bya ba smras te/} {dmigs pa zhes bya bar skabs dang sbyar ro//} evaṃ prakṛte vaibhāṣika āha—śabda eva \n ālambanamiti prakṛtam abhi.sphu.119ka/815 21. padavī — {skyes bu dag ni su zhig 'di/} /{rig pa 'dzin pa'i 'khor los sgyur ba'i gnas dag ma thob 'dug pa yin nam snyam//} ko'pyayaṃ no vidyādharacakravartipadavīmaprāpya viśrāmyati nā.nā.229ka/38 22. kakṣā— {'go la'i 'dod pa rnam pa sna tshogs gnas la sogs pa'i dbye ba tha dad pas brjod do//} bahuvidhaṃ golamataṃ kakṣādibhedāntareṇoktam vi.pra.189kha/1.53; {'dir gnas dang po la zla ba dang gnyis pa la gza' lag dang} iha prathamakakṣāyāṃ candraḥ, dvitīyāyāṃ budhaḥ vi.pra.190ka/1.53 23. = {srid pa} sthānam, sambhavaḥ, avakāśo vā — {gnas dang gnas ma yin pa mkhyen pa'i stobs} sthānāsthānajñānabalam sū.vyā.258ka/178; {srid pa ni gnas so//} {mi srid pa ni gnas ma yin pa'o//}…{sdug bsngal 'gog pa 'di ni gnas yin no//} sambhavaḥ sthānam, asambhavo'sthānamiti…sthānametad yat duḥkhasya nirodhaḥ abhi.sphu.267ka/1085; {sangs rgyas kyi chos ni zab pa lags pas bu mo 'dis rtogs par mi 'gyur ba gang lags pa'i gnas de mchis so//} gambhīrā buddhadharmāḥ sthānametadvidyate yadasau dārikā na vijñāsyati vi.va.139kha/1.29 24. = {mig 'dzum bco brgyad} kāṣṭhā, aṣṭādaśanimeṣātmakakālaḥ—aṣṭādaśa nimeṣāstu kāṣṭhā triṃśattu tāḥ kalā \n\n a.ko.1.4.11; kāśata iti kāṣṭhā a.vi.1.4.11 25. āsanam, guṇabhedaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ \n ṣaḍguṇāḥ a.ko.2.8.18; kālapratīkṣāṃ kurvan āsyata iti āsanam \n āsa upaveśane a.vi.2.8.18 26. sthānam, sthitiḥ — {gnas gsum mngon du gyur pas ma'i mngal du bu chags par gyur te} trayāṇāṃ sthānānāṃ sammukhībhāvāt mātuḥ kukṣau garbhasyāvakrāntirbhavati abhi.bhā.117ka/410 27. = {'gro ba} gatiḥ — {chang de nyung ngu 'thungs kyang rnam par smin pa ni/} /{mi yi gnas su skyes kyang tshul khrims lta ba nyams//} laghurapi ca vipāko madyapānasya yaḥ syānmanujagatigatānāṃ śīladṛṣṭīḥ sa hanti \n jā.mā.93kha/108; {dud 'gro'i gnas dang yi dwags dbul 'gyur ba/} /{mthong bar 'dod pa'ang de ni su zhig yong //} tiryaggatiṃ pretadaridratāṃ ca ko nāma taddraṣṭumapi vyavasyet \n\n jā.mā.93kha/108; {bde ba'i gnas su gshegs kyang e ma'o chos nyid bzang} sugatiṃ gateṣvapi aho sudharmatā sa.du.111kha/174 28. = {gnas nyid} pātratā — {e ma'o yon tan chen pos bdag gi lus/} /{phyag gi gnas kyi khyad par can du byas//} aho namaskāraviśeṣapātratāṃ prasahya nītāsya guṇātanustanuḥ \n\n jā.mā.6ka/6 0. anvayaḥ (ālayaḥ) — {bdud gnas gzhal med khang mtho mdzes pa dag/} /{bdud bcas kun du bskyod cing skrag par byed//} mārānva(mārāla)yān kṣubdhavimānaśobhān saṃkampayaṃstrāsayate samārān \n\n sū. a.147kha/28; āśā (āsaḥ) — {nags gnas 'dod chung chog shes dang //} vanāśālpecchatā tuṣṭiḥ abhi.a.4ka/1.54; padam — {gnas dang don dang lus su snang ba'i rnam par shes pa rnams gzhan du gyur pa ni zag pa med pa'i dbyings te/} {rnam par grol ba'o//} padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ sū.vyā.173ka/66; \n\n• pā. 1. sthitiḥ, saṃskṛtadharmasya lakṣaṇaviśeṣaḥ — {mtshan nyid dag ni skye ba dang /} /{rga dang gnas dang mi rtag nyid//} lakṣaṇāni punarjātirjarā sthitiranityatā \n\n abhi.ko.5kha/253 2. pratiṣṭhā — {gnas dang lus dang longs spyod du snang ba'i rnam par shes pa} pratiṣṭhādehabhoganirbhāsānāṃ vijñaptīnām kha. ṭī.153ka/231; {lus dang longs spyod gnas 'dra bar/} /{srid pa gsum la ma rtogs shig//} dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpaye \n\n la.a.171kha/130; {gnas kyi gzhi ni snod kyi 'jig rten te} pratiṣṭhāvastu bhājanalokaḥ ma.bhā.5ka/1.18; {lus dang longs spyod gnas lta bur/} /{mi yi rnam par shes pa snang //} dehabhogapratiṣṭhānaṃ(? ṭhābhaṃ) vijñānaṃ khyāyate nṛṇām \n la.a.73kha/21 3. adhiṣṭhānam — {gnas ni mdor bsdu na rnam pa bzhi ste/} {byang chub sems dpa'i bya ba la nan tan mi byed pa la 'dzem pa gang yin pa de ni gnas dang po'o//} {de bzhin du byang chub sems dpa'i bya ba ma yin pa la nan tan byed pa la 'dzem pa gang yin pa de ni gnas gnyis pa'o//} {de bzhin du byang chub sems dpa'i bdag nyid kyi sdig pa 'chab pa la 'dzem pa gang yin pa de ni gnas gsum pa'o//} {de bzhin du byang chub sems dpa'i bdag nyid kyi 'dod} (? {'gyod} ){pa skyes pa ston} ({rton} ){pa dang bcas pa zhar las byung ba la 'dzem pa gang yin pa de ni gnas bzhi pa ste} adhiṣṭhānaṃ punaḥ samāsataścaturvidham \n bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā \n idaṃ prathamamadhiṣṭhānam \n tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā \n idaṃ dvitīyamadhiṣṭhānam \n tathā bodhisattvasyātmanaḥ praticchannapāpatāyāṃ yā lajjā \n idaṃ tṛtīyamadhiṣṭhānam \n tathā bodhisattvasya (sva)kaukṛtye samutpanne sapratisaraṇe ānuṣaṅgike yā lajjā \n idaṃ caturthamadhiṣṭhānam bo.bhū.133ka/171; {lnga po 'di dag ni byang chub sems dpa' rnams kyi snyan par smra ba'i gnas yin te}…{legs par smra bar bya ba dang legs par kun du dga' bar bya ba dang legs par dbugs dbyung ba dang legs par bstabs pa dang rigs pas bstan pa'o//} pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni…samyagālapanā, samyagānandanā, samyagāśvāsanā, samyak pravāraṇā, nyāyopadeśaśca bo.bhū.158ka/208 4. āyatanam — {de la gnas zhes bya ba ni de bzhin gshegs pas gsungs pa'i chos gdul ba la bya ste/} {'jig rten dang 'jig rten las 'das pa'i dkar po'i chos thams cad skye ba'i gnas yin pa'i phyir ro//} tadāyatanaṃ tathāgatapravedito dharmavinayaḥ sarveṣāṃ laukikalokottarāṇāṃ śukladharmāṇāmutpattaye śrā.bhū.4ka/6 5. niśrayaḥ — {gnas ni rdzas dang sems te/} {de la rdzas la brten nas mchod pa ni gos la sogs pa'o//} niśraya upadhiścittaṃ ca \n tatropadhiṃ niśritya pūjā cīvarādibhiḥ sū.vyā.211ka/115 6. sthānam, yathā : \ni. vidyāsthāne — {rig pa'i gnas kyis yongs su bsdus pa de dag thams cad ni rig pa'i gnas lnga po dag yin te} tānyetāni sarvavidyāsthānaparigṛhītāni pañca vidyāsthānāni bhavanti bo.bhū.52ka/68; {'jig rten pa'i bzo dang las kyi gnas rnams la mkhas par gyur pa yin no//} laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ bo.bhū.135kha/174 \nii. guhyasthāne — {gang 'di de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am}…{dus dang dus ma yin pa thugs su chud pa'i gsang ba'am} sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā… kālākālavicāraṇāguhyaṃ vā da.bhū.266ka/58 \niii. nigrahasthāne — {tshar gcad pa'i gnas nyi shu rtsa gnyis} dvāviṃśatividhaṃ nigrahasthānam vā.ṭī.107ka/73 7. pīṭham — {gnas dang nye ba'i gnas dang ni/}…/{dur khrod nye ba'i dur khrod nyid//} pīṭhaṃ copapīṭhaṃ ca…śmaśānopaśmaśānakam \n\n he.ta.8ka/22; {dam tshig 'dus pa la gnas ni thams cad du bud med kyi pad+ma'o//} samayamelāpake pīṭhaṃ sarvatra strīpadmaṃ bhavati vi.pra.171ka/3.166; {rigs kyi gnas btang snyoms yang dag byang chub kyi yan lag go//} kulapīṭhamupekṣāsambodhyaṅgam vi.pra.172ka/3.167; \n\n• = {gnas pa/} gnas lnga la byang bar gyur|pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ ma.vyu.4996(76ka). gnas dang gnas su|pade pade — {gnas dang gnas su smad gyur cing /}…/{kye ma 'di dag nyes byas nyid//} aho duṣkṛtameteṣāmavadhūtāḥ pade pade \n a.ka.352ka/47.13. gnas kyi dkyil 'khor thams cad rnam par dmigs par brgyan pa|pā. sarvabhavanamaṇḍalavijñaptivyūham, prajñāpāramitāmukhaviśeṣaḥ —{b+ha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo gnas kyi dkyil 'khor thams cad rnam par dmigs par brgyan pa zhes bya ba khong du chud do//} bhakāraṃ parikīrtayataḥ sarvabhavanamaṇḍalavijñaptivyūhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. gnas kyi skabs|1. sthānagatam — {gso sbyong gi gzhi las mthun pa'i gso sbyong gi gnas kyi skabs so//} poṣadhavastuni sthānagatam vi.sū.57ka/71; niḥśrayagatam — {gnas kyi skabs so//} niḥśrayagatam vi.sū.3kha/3 2. = {gnas skabs/} gnas kyi mchog|parasthānam lo.ko.1365. gnas kyi don|sthānārthaḥ lo.ko.1366; saṃniveśārthaḥ — {gnas kyi don so so yang dag par rig par byed pa} saṃniveśārthapratisaṃvedin lo.ko.1366. gnas kyi bdag po|• saṃ. sthānādhipaḥ — {gtor ma byin nas gnas kyi bdag po gshegs te} baliṃ dattvā sthānādhipaṃ visarjya vi.pra.103ka/3.23; \n\n• nā. = {brgya byin} vāstoṣpatiḥ, indraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…vāstoṣpatiḥ a.ko.1.1.44; vāstoḥ gṛhadevatāyāḥ patiḥ vāstoṣpatiḥ a.vi.1. 1.44. gnas kyi gnas ngan len|āśrayadauṣṭhulyam — {gnas kyi gnas ngan len rig pa} āśrayadauṣṭhulyavedita lo. ko.1366. gnas kyi rnam pa|vi. avasthānākāram — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{gnas kyi rnam pa dang} aśītyākārapraveśaṃ śrutam \n tadyathā chandākāram…avasthānākāram śi.sa.107ka/105. gnas kyi rnam par rig pa|pā. sthānavijñaptiḥ, bhājanalokasanniveśavijñaptiḥ — {gnas kyi rnam par rig pa snod kyi 'jig rten gnas par rnam par rig pa ste/} {de yang dmigs pa dang rnam pa yongs su ma chad par 'byung bas mi rig pa zhes bya'o//} sthānavijñaptirbhājanalokasanniveśavijñaptiḥ \n sāpyaparicchinnālambanākārapravṛttatvād asaṃviditetyucyate tri.bhā.150kha/38. gnas kyi dbang phyug ma|pīṭheśvarī — {'phags pa gnas kyi dbang phyug ma'i sgrub pa'i thabs zhes bya ba} āryāpīṭheśvarīsādhananāma ka.ta.1706; {o rgyan sgrol ma gnas kyi dbang phyug ma} pīṭheśvarī uḍḍiyānatārā lo.ko.1366. gnas kyi gzhi|vāsavastu — {gnas kyi gzhi bstabs par bya'o//} vāsavastugrahaṇam vi.sū.61kha/78. gnas kyi gzhi byed pa|vāsavastukaraṇam — {gnas dag dge 'dun gyi gzhir dge 'dun gyi phyir ram gang zag dge slong gi phyir gnas kyi gzhi byed pa rjes su gnang bar bya'o//} anujānīyuranyeṣāṃ sāṅghike vastuni saṅghāya pudgalāya vā bhikṣave vāsavastukaraṇam vi.sū.92kha/110. gnas skabs|1. avasthā \ni. sthitiḥ — {de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o//} tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68; daśā — {yul thag ring po na gnas pa'i gnas skabs na snang ba gang yin pa} yat khalu dūradeśaniveśidaśāyāmavabhāsate pra.a.16kha/19; {nyam nga'i gnas skabs} kaṣṭāṃ daśām a.ka.342kha/45. 1; {bar chad med pa sogs yod kyang /} /{gnas skabs gzhan la ltos bcas yin//} sattve'pyavyavadhānādi te'pekṣante daśāntaram \n\n ta.sa.25kha/273; {gnas skabs ngan pa} durdaśā a.ka.265kha/32.6; sthānam — {dus chung ngu zhig ngal bso ba dang ldan pa'i gnas skabs na de dang 'dra ba'i rlung nang du 'jug pa gang yin pa ste} yadantarālaviśrāmasthānasahagata itvarakālīnastadanusadṛśo vāyurutpadyate śrā.bhū.83kha/220; vyavasthā — {de ltar 'khor ba'i gnas skabs so//} iti saṃsāravyavasthā ta. si.64kha/172; {gnas skabs gang la dga' bral zhes bya ba'i/} /{skad cig b+ha ga'i dbus su 'byung 'gyur te/} /{yungs kar zhes bya'i ming gis rnam gnas pa/} /{de la sprul pa'i sku zhes rgyal bas gsungs//} (?) yā sā vyavasthā tu virāmasaṃjñā kṣaṇādijā jaṅgamamadhyabhūtā \n vyavasthitā sarṣapanāmadheyā nirmāṇakāyeti tamāhurbuddhāḥ \n\n gu.si. 9kha/21 \nii. bālādiḥ — {yongs su smin par ni mngal na gnas pa dang byis pa dang gzhon nu dang lang tsho dang dar la bab pa dang rgan po'i gnas skabs dag na gang yin pa'o//} paripākena yo garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.vyā.233kha/145; {gnas skabs bcu}…{de rnams las mngal gyi nang du nya dang rus sbal dang phag gi gnas skabs gsum du 'gyur ro//} daśāvasthā…teṣu garbhamadhye matsyakūrmavarāhāvasthāstisro bhavanti vi. pra.224ka/2.6 \niii. durdaśā — {lto yi phyir ni gnas skabs 'di 'dra rnyed//} imāmavasthāmudarasya hetoḥ prāpto'si jā.mā.194ka225 2. = {go skabs} avasaraḥ — {khyod kyi dri dang lung ston la/} /{rab bzang da lta gnas skabs med//} subhadrāvasaro nāyaṃ praśnavyākaraṇe tava \n a.ka.184kha/80.43; {blon po chen pos gnas skabs su/} /{'os pa bsams nas de la smras//} tamuvāca mahāmātyaḥ saṃcintyāvasarocitam \n\n a.ka.363ka/48.62; avakāśaḥ — g.{yog 'khor mang po'i khyim du ni/} /{rang dbang gnas skabs bral ba des//} svairāvakāśarahitā bahubhṛtyajane gṛhe \n a.ka.231kha/89.126; {nyon mongs gnas skabs mtha' dag gcod byed pa} sakalakleśāvakāśacchidaḥ a.ka.159kha/72.36 3. prakṛtam — {thams cad kyi sgra thams cad du/} /{gnas skabs la ltos 'dod pa yin//} sarvaśabdaśca sarvatra prakṛtāpekṣa iṣyate \n ta.sa.114ka/989; {tshad ma rnam par gzhag pa dngos po'i rang bzhin dang 'brel pa'i gnas skabs yin pa na} vastusvabhāvapratibaddhāyāṃ pramāsthitau prakṛtāyām ta.pa.243kha/959; prastutam — {gnas skabs nye bar mkho min la/} /{su zhig gegs ni byed pa yin//} aprastutopayogasya ko hi kuryānniṣedhanam \n\n ta.sa.87kha/801; prastāvaḥ — {gal te de ni ma yin te/} {'dir gnas skabs ma yin pa'i phyir ro zhe na} na, tasyehāprastāvāditi cet vā.nyā.345kha/96; {gnas skabs kyi dbang gis so//} {dper na sen+d+ha ba khyer la shog ces brjod pa na khrus la gos dang zas la lan tshwa dang} prastāvavaśāditi \n yathā saindhavamānayedityukte snāne vastram, bhojane lavaṇam vi.pra.180kha/3.197; prakaraṇam — {gnas skabs 'ga' yis 'dod 'gyur zhing /} /{de rtogs pa yang de dag gis//} kaiścit prakaraṇairicchā bhavet sā gamyate ca taiḥ \n pra.vā.141ka/4.46 4. = {dus} avasthā — {gar mkhan la lta ba'i gnas skabs na} nartakīprekṣāvasthāyām ta.pa.7kha/460; avasaraḥ — {zas kyi gnas skabs su} bhojanāvasare a.ka.214kha/88. 12; kālaḥ — {sbyor ba'i gnas skabs nyid na} prayogakāla eva abhi.sphu.162ka/896; kṣaṇaḥ — {las ni 'chad pa'i gnas skabs der//} karmākhyānakṣaṇe tasmin a.ka.2ka/50.6; antaram — {gang zhig rmi lam sgyu ma'i gnas skabs su yang nam yang mi 'phro ba'i//} sphuṭati na ca kadācit svapnamāyāntare yā a.ka.46kha/4.119 5. = {le'u} adhikāraḥ — {de yang bdag med pa'i gnas skabs su bsgrubs zin to//} sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808 6. mātrā — {gnas skabs gsum}…{byang chub kyi sems 'dzag pa'i bgrod pa ni dman pa'i gnas skabs dang g}.{yo ba'i bgrod pa ni 'bring po'i gnas skabs dang mi g}.{yo ba'i bgrod pa ni mchog gi gnas skabs so//} trimātrāḥ…bodhicittasya akṣara(? kṣara)gatirmṛdumātrā, spandagatirmadhyamātrā, niḥspandagatiradhimātrā vi.pra.66kha/4.117 7. = {gnas skabs nyid} avasthatā — {thag ring po'i gnas skabs kyi rgyu ston par byed de} prakṛṣṭāvasthatāṃ hetordarśayati abhi. sphu.252ka/1058 0. prasthānam — {rnam pa gsum kho na zhes pa la sogs pas dang po'i gnas skabs mdzad de} ādiprasthānamāracayati — trividhamevetyādinā vā. ṭī.53kha/6; dra.— {dang po 'jug pa} ādiprasthānam bo.bhū.44ka/57. gnas skabs bcu|daśāvasthāḥ — 1. {nya'i gnas skabs} matsyāvasthā, 2. {rus sbal gyi gnas skabs} kūrmāvasthā, 3. {phag gi gnas skabs} varāhāvasthā, 4. {mi'i seng ge'i gnas skabs} narasiṃhāvasthā, 5. {mi'u thung gi gnas skabs} vāmanāvasthā, 6. {dgra sta rA ma'i gnas skabs} paraśurāmāvasthā, 7. {rA ma'i gnas skabs} rāmāvasthā, 8. {nag po'i gnas skabs} kṛṣṇāvasthā, 9. {sangs rgyas kyi gnas skabs} buddhāvasthā, 10. {rigs ldan gyi gnas skabs} kalkyavasthā vi.pra.224ka/2.6. gnas skabs 'di lta bu|evaṃrūpā samavasthā — {ngas khyod kyi jo bo gang yin de gnas skabs 'di lta bur byas kyis} yaste svāmī tasyeyamevaṃrūpā samavasthā kṛtā vi.va.6kha/2.78. gnas skabs kyi khyad par|avasthābhedaḥ — {gnas skabs kyi khyad par dang 'brel pa'i dngos po} avasthābhedasambaddhaṃ vastu ta.pa.4kha/453; avasthātiśayaḥ — {gnas skabs khyad par ldan pa yi/} /{sa bon 'dam dang chu sogs can//} avasthātiśayākrāntaṃ bījapaṅkajalādikam \n\n ta.sa.6ka/80. gnas skabs kyi khyad par dang 'brel pa|vi. avasthābhedasambaddham — {yongs su 'gyur ba'i lta ba la yang gang zhig gnas skabs kyi khyad par dang 'brel pa'i dngos po de ni sgra'i brjod bya nyid du dam bca' ste} pariṇatidarśane'pi yadavasthābhedasambaddhaṃ vastu tacchabdavācyatayā pratijñātam ta.pa.4kha/453. gnas skabs kyi khyad par yongs su bcad pa'i dngos po'i cha'i yul can nyid|avasthābhedaparicchinnavastubhāgaviṣayatā — {gzhan du na byis pa la sogs pa'i gnas skabs kyi khyad par yongs su bcad pa'i dngos po'i cha'i yul can nyid kyis yod pa ji ltar rgan po la sogs pa'i gnas skabs kyi khyad par ston par 'gyur} anyathā hi bālādyavasthābhedaparicchinnavastubhāgaviṣayatayā nirūḍhāḥ kathaṃ vṛddhādyavasthopahitabhedamapi vastu pratipādayeyuḥ ta.pa.4kha/453. gnas skabs khyad par|= {gnas skabs kyi khyad par/} gnas skabs khyad par ldan pa|vi. avasthātiśayākrāntaḥ — {rjes su 'gro ldog ldan pa yi/} /{mtsho skyes ge sar la sogs pa/} /{gnas skabs khyad par ldan pa yi/} /{sa bon 'dam dang chu sogs can//} sarojakesarādīnāmanvayavyatirekavat \n avasthātiśayākrāntaṃ bījapaṅkajalādikam \n\n ta.sa.6ka/80. gnas skabs gyur pa|= {gnas skabs su gyur pa/} gnas skabs ngan|= {gnas skabs ngan pa/} gnas skabs ngan pa|kudaśā —{kye ma rgyal srid yang brkam zhing /} /{chos mi shes pa bdag gis ni/} /{pha mtshungs spun zla thu bo ni/} /{gnas skabs ngan pa 'di la bkod//} aho nu rājyalobhena mayā dharmamajānatā \n jyeṣṭho bhrātā pitṛsamaḥ prāpitaḥ kudaśāmimām \n\n a.ka.207ka/85.35; durdaśā — {de rnams rim gyis lam brgyags zad/} /{bzod dka' gnas skabs ngan pa bzhin/} /{nags tshal stug por phyin gyur nas/} /{bkres pas nyen pas yang dag bsams//} te śanaiḥ kṣīṇapātheyā durdaśāmiva duḥsahām \n vikaṭāmaṭavīṃ prāpya kṣutkṣāmāḥ samacintayan \n\n a.ka.265kha/32.6. gnas skabs can|vi. avasthātā — {gal te de yi gnas skabs ni/} /{zhig 'dod gnas skabs can min na/} /{de yi ngo bo las gzhan pa/} /{gnas skabs can ni dmigs pa med//} avasthāstasya nāśinyo nāvasthāteti cenmatam \n tadrūpavyatirekeṇa nāvasthātopalabhyate \n\n pra.a.141ka/151; {gnas skabs gzung ba ma yin na/} /{ji ltar gnas skabs can rtogs 'gyur//} avasthā'grahaṇe'vasthātṛpratītiḥ kathaṃ bhavet \n pra.a.53ka/60. gnas skabs nyid|u.pa. avasthyam — {de yi gnas skabs rtag pa nyid/} /{de las gzhan pa mi rtag yin/} /{de yi gnas skabs nyid log na/} /{ci zhig gnas par 'dod pa yin//} tādavasthyaṃ ca nityatvaṃ tadanyatvamanityatā \n tādavasthyanivṛttau hi kimavasthitamiṣyate ta.sa.100ka/884. gnas skabs nye bar mkho min|aprastutopayogaḥ — {des na de nyid rab spong la/} /{kho bo la ni cher mos med/} /{gnas skabs nye bar mkho min la/} /{su zhig gegs ni byed pa yin//} tenaivaitatpratikṣepe nāsmākaṃ gururādaraḥ \n aprastutopayogasya ko hi kuryānniṣedhanam \n\n ta.sa.87kha/801. gnas skabs tha dad|= {gnas skabs tha dad pa/} gnas skabs tha dad ldan|vi. avasthābhedavān — {gnas skabs tha dad ldan dngos po/} /{'ga' zhig sangs rgyas pa yang 'dod//} avasthābhedavān bhāvaḥ kaiścid bauddhairapīṣyate \n\n ta.sa.65ka/613. gnas skabs tha dad pa|avasthābhedaḥ — {gnas skabs tha dad yod na yang /} /{ji ltar kha dog ma spangs gser/} /{dus gsum du ni de bzhin dngos/} /{'di ni rdzas ma spangs pa min}({yin})// avasthābhedabhāve'pi yathā varṇyaṃ jahāti na \n hemādhvasu tathā bhāvo dravyatvaṃ na tyajatyayam \n\n ta.sa.65ka/614. gnas skabs de nyid|tādavasthyam — {gnas skabs de nyid kyi gzugs la//} tādavasthye tu rūpasya ta.sa.22ka/238; dra. {de'i gnas skabs/} gnas skabs pa|vi. āvasthikaḥ — {'di ni gnas skabs par 'dod lo//} āvasthikaḥ kileṣṭo'yam abhi.ko.7kha/440; avasthātā — {bde ba la sogs pa'i gnas skabs tha dad kyang gnas skabs pa'i bdag nyid gang yin pa'i sems pa can gnas skabs thams cad la dmigs pa de ni rdzas yin no//} sukhādyavasthābhede'pi yadavasthātṛ(tuḥ) sarvāvasthāsu caitanyamupalabhyate tad dravyam ta.pa.216kha/150. gnas skabs ma yin pa|= {gnas skabs min/} gnas skabs min|aprastutam — {gang gis 'phangs par gnas gyur pa/} /{des na gnas skabs min brjod min//} ākṣipya varttate yena tena nāprastutābhidhā \n\n ta.sa.45ka/452; dra. {rtag pa zhes bya ba ni de'i gnas skabs la brjod la/} {de'i gnas skabs ma yin pa ni mi rtag pa nyid do//} nityatā hi nāma tādavasthyamucyate, atādavasthyaṃ tvanityatā ta.pa.220ka/157. gnas skabs gzhan|avasthāntaram — {yongs su 'gyur ba'i lta ba la yang gang zhig gnas skabs kyi khyad par dang 'brel pa'i dngos po de ni sgra'i brjod bya nyid du dam bca' ste/} {de lta yin dang gnas skabs gzhan la brten pa na dngos po de nyid sgra des brjod par mi 'gyur ro//} pariṇatidarśane'pi yadavasthābhedasambaddhaṃ vastu tacchabdavācyatayā pratijñātam, tataścāvasthāntaraṃ samāśrayeta, tadeva vastu tena śabdena nābhidhīyeta ta.pa.4kha/453; {gnas skabs gzhan blangs pa} avasthāntaropādānam abhi.bhā. 88ka/1208; daśāntaram — {bar chad med pa sogs yod kyang /} /{gnas skabs gzhan la ltos bcas yin//} sattve'pyavyavadhānādi te'pekṣante daśāntaram \n\n ta.sa.25kha/273. gnas skabs gzhan du gyur ba pa|avasthā'nyathikaḥ, sarvāstivādaviśeṣasyānuyāyī — {gnas skabs gzhan du gyur ba pa ni btsun pa dbyig bshes yin te} avasthānyathiko bhadantavasumitraḥ abhi.bhā.240ka/806; dra. {gnas skabs gzhan du 'gyur bar smra ba/} gnas skabs gzhan du 'gyur bar smra ba|avasthānyathāvādī, sarvāstivādaviśeṣasyānuyāyī — {gnas skabs gzhan du 'gyur bar smra ba ni btsun pa dbyig bshes yin te} avasthānyathāvādī bhadantavasumitraḥ ta.pa.81ka/614; dra. {gnas skabs gzhan du gyur ba pa/} gnas skabs gzhan las skyes pa|vi. avasthāntarajam — {khur sbed pa la yang}…{gnas skabs gzhan las skyes pa'i bde ba kho na skye bar 'gyur ro//} bhāva(bhāra)sañcāre'pi cāvasthāntarajaṃ sukhamevotpadyate abhi.bhā. 6kha/886. gnas skabs la ltos|vi. prakṛtāpekṣaḥ — {thams cad kyi sgra thams cad du/} /{gnas skabs la ltos 'dod pa yin//} sarvaśabdaśca sarvatra prakṛtāpekṣa iṣyate \n ta.sa.114ka/989. gnas skabs la ltos|= {gnas skabs la stos pa/} gnas skabs las gyur pa|vi. āvasthikaḥ — {gnas skabs las gyur pa'i ldan pa} āvasthiko yogaḥ abhi. sa.bhā.104kha/141; dra. {gnas skabs su gyur pa/} gnas skabs las gyur pa'i ldan pa|pā. āvasthiko yogaḥ, yogabhedaḥ — {ldan pa'i don ni rnam pa lnga ste/} {mang po las gyur pa'i ldan pa ni}… {gnas skabs las gyur pa'i ldan pa ni} yogārthaḥ pañca yogāḥ \n sāmūhiko yogaḥ…āvasthiko yogaḥ abhi.sa.bhā.104kha/141. gnas skabs su gyur pa|u.pa. avasthaḥ — {de de lta bu'i gnas skabs su gyur kyang}…{khro ba rnams nye bar 'ong bar ma gyur to//} tadavasthamapi cainaṃ…krauryāṇi nopajagmuḥ jā.mā.157kha/182;dra. {gnas skabs las gyur pa/} gnas skabs gsum pa|= {lha} tridaśaḥ, devaḥ — {gnas skabs gsum pa'i tshogs kyis spyod tshul yang dag mchod gyur pa'i/} /{rgyal po dal gyis rang gi rgyal po'i pho brang dag tu song //} sampūjyamānacaritastridaśavrajena rājā jagāma śanakairnijarājadhānīm \n\n a.ka.33ka/53.53. gnas khang|= {gnas pa'i khang pa} vāsagṛham—{gnas pa'i khang pa rnam pa gsum po dgun gyi dang dpyid kyi dang dbyar gyi rnams brtsigs nas} trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam vi.va.207kha/1.82; vāsabhavanam—{gnas khang pa las 'thon pa nyid du 'dod} vāsabhavanānnirgantumevehate nā.nā.237kha/112; agāram — {dge slong mas gnas khang sgo ma bcad par snyoms par 'jug par yang mi bya'o//} nāpāvṛtadvāre'gāre bhikṣuṇī samāpadyeta ca vi.sū.14ka/15; layanam — {nad pa 'dug pa'i gnas khang gzhan la mi sbyin no//} nādhyuṣitaṃ glānenānyasmai layanaṃ…dadīran vi.sū.61kha/78; {de dag gnas khang du sgom par byed pa na/}…{gnas khang du rnal 'byor bsgom par mi bya'o//} te layane bhāvayanti \n…na layane yogo bhāvayitavyaḥ vi.va.132kha/2.109; āśramaḥ — {de nas nam zhig dga' bo la/} /{gnas khang phyag dar bsgos nas ni//} tataḥ kadācidādiśya nandamāśramamārjane \n a.ka.107kha/10.84; kuṭikā — {'de gus gsos kyi gnas khang gi sgor 'ongs so//} lekuñcikasya kuṭikādvāre'vasthitaḥ a.śa.265ka/243; vihāraḥ — {gnas khang dang zas la bsko ba dang thug pa dang bag chos dang shing tog 'drim pa bsko bar bya'o//} saṃmanyeran vihārabhaktoddeśakayavāgūkhādyakaphalabhājakam vi.sū.93ka/111; śālā — {mgon med pa'i gnas khang ltar yongs su gzung ba med pa} anāthaśālāvadaparigṛhītaḥ śi.sa.129kha/125; sadmaḥ mi.ko.139kha; avavarakaḥ — {grong ngam}…{khang khyim chu zheng gab pa'am gnas khang gang du} yasmin grāme vā…āyataviśāle vā gṛhe, avavarake vā śrā.bhū.175kha/465. gnas khang bsko ba|vihāroddeśakaḥ ma.vyu.9056(125ka); dra.— {gnas khang dang zas la bsko ba dang thug pa dang bag chos dang shing tog 'drim pa bsko bar bya'o//} saṃmanyeran vihārabhaktoddeśakayavāgūkhādyakaphalabhājakam vi.sū.93ka/111. gnas khang pa|= {gnas khang /} gnas gang na 'dug par bde ba sbyin pa|yathāsthānasthitasukhapradā, auṣadhiviśeṣaḥ — {gangs kyi ri'i rgyal po la sman sna bzhi yod de/}…{bzhi pa gnas gang na 'dug par bde ba sbyin pa zhes bya ba} santi tu himavati parvatarāje catasra oṣadhayaḥ… caturthī yathāsthānasthitasukhapradā nāma sa.pu.51kha/91. gnas gyur|= {gnas par gyur/} {gnas gyur kyang} api sthitvā — {bdag ni deng nyid shi yang bla'i/} /{log 'tshos yun ring gson mi rung /} /{bdag lta yun ring gnas gyur kyang /} /{'chi ba'i sdug bsngal de nyid yin//} varamadyaiva me mṛtyurna mithyājīvitaṃ ciram \n yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me \n\n bo.a.16kha/6.56. gnas gyur nas|āsthāya — {rtags can gzugs la gnas gyur nas//} liṅginaṃ rūpamāsthāya gu.sa.22kha/48. gnas gyur cig|kri. tiṣṭhatu — {bdag nyid gcig pu gdung gyur la/} /{thams cad gdung med gnas gyur cig//} ekasyaiva vyathā me'stu sarve tiṣṭhantu nirvyathāḥ \n\n a.ka.247kha/92.58. gnas gyur pa|= {gnas gyur/} gnas dgag par bya|= {gnas dgag par bya ba/} gnas dgag par bya ba|pā. niḥśrayapratipraśrambhaṇam, avasādanābhedaḥ — {chad pa ni lnga'o//} {gtam 'dre bar mi bya ba dang}…{gnas dgag par bya ba'o//} pañcāvasādanāḥ —anālāpaḥ…niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9. gnas 'gyur|= {gnas par 'gyur/} gnas rgyu|= {gnas pa'i rgyu/} gnas brgyad|aṣṭāpadam, śārīṇāṃ phalakaḥ ( {sho 'phen pa'i gdan}) mi. ko.42kha \n gnas brgyad chen po'i rtsa ba|nā. (aṣṭamahāsthānamūlam), granthaḥ ka.ta.4350; dra.— {gnas chen po brgyad kyi mchod rten la bstod pa} aṣṭamahāsthānacaityastotram ka.ta.1133. gnas ngan len|• vi. duṣṭhulaḥ — {byang phyogs na ni nyes dmigs lnga yod de}…{bud med gnas ngan len kun du spyod pa'o//} pañcādīnavā uttarāpathe…duṣṭhulasamudācāro mātṛgrāmaḥ vi.va.122kha/1.10; {gnas ngan len kun du spyod pa de ma gtogs pas gzhan su zhig 'di lta bu rab tu 'byin par byed} taṃ duṣṭhulasamudācāraṃ muktvā ko'nyaḥ evaṃvidhaṃ pravrājayiṣyati vi.va.130kha/2.107; \n\n• pā. dauṣṭhulyam — {de yang nye bar len pa'i phung po lnga ste/} {nyon mongs pa'i gnas ngan len gyis rab tu bskyed pa'i phyir ro//} sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt sū.vyā.145kha/24; {ngag lus sems kyi gnas ngan len} vākkāyacittadauṣṭhulyam la.a.174kha/135; {gnas ngan len thams cad ni nyi shu rtsa bzhi yin te} sarvadauṣṭhulyāni caturviṃśatirbhavanti abhi.sa.bhā.67ka/92; vaiguṇyam — {lus ngag sems kyi gnas ngan len//} kāyavāgbuddhivaiguṇyam pra.vā.113ka/1.144. gnas ngan len nyi shu rtsa bzhi|caturviṃśatiḥ dauṣṭhulyāni — 1. {mngon par brjod pa'i gnas ngan len ni kun tu 'gro ba} sarvatragamabhilāpadauṣṭhulyam, 2. {tshor ba'i gnas ngan len} veditadauṣṭhulyam, 3. {nyon mongs pa'i gnas ngan len} kleśadauṣṭhulyam, 4. {las kyi gnas ngan len} karmadauṣṭhulyam, 5. {rnam par smin pa'i gnas ngan len} vipākadauṣṭhulyam, 6. {nyon mongs pa'i sgrib pa'i gnas ngan len} kleśāvaraṇadauṣṭhulyam, 7. {las kyi sgrib pa'i gnas ngan len} karmāvaraṇadauṣṭhulyam, 8. {rnam par smin pa'i sgrib pa'i gnas ngan len} vipākāvaraṇadauṣṭhulyam, 9. {sgrib pa'i gnas ngan len} nivaraṇadauṣṭhulyam, 10. {rtog pa'i gnas ngan len} vitarkadauṣṭhulyam, 11. {zas kyi gnas ngan len} āhāradauṣṭhulyam, 12. {'khrig pa'i gnas ngan len} maithunadauṣṭhulyam, 13. {rmi lam gyi gnas ngan len} svapnadauṣṭhulyam, 14. {nad kyi gnas ngan len} vyādhidauṣṭhulyam, 15. {rga ba'i gnas ngan len} jarādauṣṭhulyam, 16. {'chi ba'i gnas ngan len} maraṇadauṣṭhulyam, 17. {yongs su ngal ba'i gnas ngan len} pariśramadauṣṭhulyam, 18. {gnas ngan len brtan pa} dṛḍhadauṣṭhulyam, 19. {gnas ngan len chen po} audārikadauṣṭhulyam, 20. {gnas ngan len 'bring} madhyadauṣṭhulyam, 21. {gnas ngan len chung ngu} sūkṣmadauṣṭhulyam, 22. {nyon mongs pa'i sgrib pa'i gnas ngan len} kleśāvaraṇadauṣṭhulyam, 23. {snyoms par 'jug pa'i sgrib pa'i gnas ngan len} samāpattyāvaraṇadauṣṭhulyam, 24. {shes bya'i sgrib pa'i gnas ngan len} jñeyāvaraṇadauṣṭhulyam abhi.sa.bhā.66kha/92. gnas ngan len gyi 'ching ba|dauṣṭhulyabandhanam lo.ko.1367. gnas ngan len gyi rten|pā. dauṣṭhulyāśrayaḥ —{de ni sangs rgyas rnams kyi gnas ngan len gyi rten yongs su gyur pa'o//} sā buddhānāṃ dauṣṭhulyāśrayaparāvṛttiḥ kha.ṭī.153kha/231. gnas ngan len gyi gnas gyur pa|pā. dauṣṭhulyāśrayaparivṛttiḥ — {gnas ngan len gyi gnas gyur pa ni kun gzhi rnam par shes pa nyon mongs pa thams cad kyi bag la nyal gyi bag chags dang bral bar gyur par rig par bya'o//} dauṣṭhulyāśrayaparivṛttirālayavijñānasya sarvakleśānuśayāpagamena parivṛttirveditavyā abhi.sa.bhā.67kha/93. gnas ngan len 'chab pa|duṣṭhulapraticchādanam ma.vyu.8473(117kha). gnas ngan len 'chab pa'i ltung byed|pā. duṣṭhulapraticchādane prāyaścittikam — {gnas ngan len 'chab pa'i ltung byed do//} (iti) avadya(? duṣṭhula)praticchādana(one prāyaścittika)m vi.sū.40kha/51. gnas ngan len brjod pa|pā. duṣṭhulārocanam, prāyaścittikabhedaḥ ma.vyu.8424(116kha). gnas ngan len brjod pa'i ltung byed|pā. duṣṭhulārocane prāyaścittikam, prāyaścittikabhedaḥ — {gnas ngan len brjod pa'i ltung byed do//} (iti) duṣṭhulārocana(ne prāyaścittika)m vi.sū.30ka/37. gnas ngan len snying po la yod pa lta bu|pā. sāragatadauṣṭhulyam lo.ko.1367. gnas ngan len pa|vi. dauṣṭhulyamayaḥ, o mayī — {nor ba gnas ngan len pa ste/} /{de yi phyir na sems mi mthong //} bhrāntiśca dauṣṭhulyamayī tena cittaṃ na dṛśyate \n\n la.a.168kha/124. gnas ngan len lpags shun la yod pa lta bu|pā. tvaggatadauṣṭhulyam lo.ko.1367. gnas ngan len rab tu mang ba nyid|bahudauṣṭhulyataratvam—{gnas ngan len rab tu mang ba nyid kyis mi mthun par gyur pa'i phyir ro//} bahudauṣṭhulyataratvena pratikūlabhāvāt abhi.bhā.29ka/978. gnas ngan len la mngon par zhen pa'i tshig|pā. dauṣṭhulyavikalpābhiniveśavāk, vāgvikalpalakṣaṇabhedaḥ — {blo gros chen po tshig gi rnam par rtog pa'i mtshan nyid rnam bzhi yod de/} {'di ltar mtshan nyid kyi tshig dang /} {rmi lam gyi tshig dang /} {gnas ngan len} ({gyi rnam par rtog pa} ){la mngon par zhen pa'i tshig dang /} {thog ma med pa'i dus kyi rnam par rtog pa'i tshig go//} caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati \n yaduta lakṣaṇavāk, svapnavāk, dauṣṭhulyavikalpābhiniveśavāk, anādivikalpavāk la.a.89ka/36. gnas ngan len sel ba|pā. dauṣṭhulyāpakarṣaṇaḥ, anuśaṃsamanaskārabhedaḥ — {phan yon yid la byed pa ni rnam pa gnyis te/} {gnas ngan len sel ba dang lta ba'i mtshan ma sel ba'o//} anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca sū.vyā.167kha/58. gnas nges pa|sthānaniyamaḥ mi.ko.93ka \n gnas can|• vi. āvāsakaḥ — {so sor nges pa'i zas kyi gnas can dag las gzhan pa'i dge slong} pratiniyatabhaktāvāsakebhyoranyaiḥ … bhikṣubhiḥ vi.sū.35kha/45; \n\n•saṃ. 1. = {ba sha ka} vāśikā, vāsakaḥ mi.ko.57kha 2. = {mkhas pa} san, vidvān mi.ko.119kha; \n\n• pā. = {brtan pa} sthāyī, bhāvabhedaḥ — {dpa' ba sgeg pa dag gi dngos/} /{brtan pa} (‘{gnas can}’ ityapi pāṭhaḥ){khro dang ya mtshan no//} vīraśṛṅgārayorbhāvau sthāyinau krodhavismayau \n kā.ā.340kha/3.170; \n\n• nā. = {lha chen} sthāṇuḥ, mahādevaḥ— śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…sthāṇuḥ a.ko.1.1.35; pralaye tiṣṭhatīti sthāṇuḥ \n ṣṭhā gatinivṛttau a.vi.1.1.35. gnas gcig na gnas pa|ekāvasathāvāsaḥ ma.vyu.8454 (117ka). gnas gcig gnas|= {gnas gcig na gnas pa/} gnas gcig gnas pa|= {gnas gcig na gnas pa/} gnas bca'|= {gnas bca' ba/} gnas bca' ba|• kri. vāsaṃ prakalpayet — {bla gab med pa'am sog khrod du/} /{rnal 'byor can gyis gnas bca' 'o//} palāle'bhyavakāśe ca yogī vāsaṃ prakalpayet \n\n la.a.171ka/129; \n\n• kṛ. āśrayaṇīyam ma.vyu.9195 (126kha); dra. {gnas bcas pa/} gnas bca' bar bya|kri. niḥśrayeta — {rgan pa med na gzhon pa la gnas bca' bar bya'o//} vṛddhābhāve navakaṃ niḥśrayeta vi.sū.3kha/3. gnas bcas|• nā. 1. sāketam, nagaram — {sdom brtson yi ge a zhes bsgrags/} /{bram ze las ni rab tu byung /} /{grong khyer gnas bcas gnas pa ste/} /{de bzhin tshe ni brgyad cur 'tsho//} akārākhyo yatiḥ khyāto dvijaḥ pravrajitastathā \n sāketapuravāstavyaḥ āyuṣāśītikastathā \n\n ma.mū.325kha/510 2. sāketā, deśaḥ — {kun dga' bo gnas bcas 'dir rgyal po gso sbyong 'phags zhes bya ba 'byor pa dang rgyas pa dang}…{rgyal srid byed du 'jug go//} asyāmānanda sāketāyāmupoṣadho nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.156ka/1.44; \n\n• kṛ. āśrayaṇīyam—upaniśrayaḥ {re zhig gnas bca' ba/} āśrayaṇīyam {gnas bcas/} {gnas bca' ba} ma.vyu.9195; dra. {gnas bca' ba/} {gnas bcas pa/} gnas bcas te|sthitvā — {phug gam lha khang stong pa 'am/} /{ljon shing drung du gnas bcas te//} śūnyadevakule sthitvā vṛkṣamūle guhāsu vā \n bo.a.24kha/8.27. gnas bcas pa|niśrayaḥ — {gnyis ka la mi ltos pa nyid byung na ni gnas bcas pa 'jig pa'i rgyu yin no//} *> nirapekṣatāsampattirubhayorāntaniḥśreyadhvaṃse kāraṇam vi.sū.8kha/9; dra. {gnas bcas/} {gnas bca' ba/} gnas chen|= {gnas chen po/} gnas chen gyi rim pa'i lha mo sgrol ma'i bstod pa|nā. pīṭhakramatārādevīstotram, granthaḥ ka.ta.1716. gnas chen po|= {gnas chen} \n\n• saṃ. 1. mahāsthānam — {gnas chen po brgyad kyi mchod rten la phyag 'tshal ba'i bstod pa} aṣṭamahāsthānacaityavandanāstavaḥ ka.ta.1168; {gnas chen po brgyad kyi mchod rten la bstod pa} aṣṭamahāsthānacaityastotram ka.ta.1133 2. pīṭham—{gnas chen gyi rim pa'i lha mo sgrol ma'i bstod pa} pīṭhakramatārādevīstotram ka.ta.1716; \n\n• pā. mahāśrayā, bodhisattvānāṃ pratipattibhedaḥ—{gnas rtsom 'bras bu 'byung ba che bdag nyid/} /{rgyal sras rnams kyi sgrub pa yin par 'dod//} mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate \n sū.a.143ka/21; {de la gnas chen po ni sems bskyed pa la gnas pa'i phyir ro//} tatra mahāśrayā cittotpādāśrayatvāt sū.vyā.143ka/21. gnas mchog|= {myang 'das} padavaram, nirvāṇam — {khyed kyis gnas mchog 'chi med mya ngan med pa brnyes//} prāptaṃ tvayā padavaramamṛtaṃ viśokam la.vi.170ka/255. gnas 'cha'|= {gnas 'cha' ba/} gnas 'cha' ba|• kri. vāsaṃ kalpayati ma.vyu.6873 (98ka); \n\n•saṃ. niḥśrayagrahaṇam — {des de gnas 'cha' ba la sbyar bar bya'o//} niḥśrayagrahaṇe sa ce(cai)nanniyuñjīta vi.sū.71kha/88; \n\n• vi. kṛtādhivāsaḥ — {smyug ma'i sbubs dang pad ma dag la gnas 'cha' ba//} vaṃśāntaramburuhamadhyakṛtādhivāsaḥ vi.va.215ka/1.91; niṣevamāṇaḥ — {dgon pa stong pa rnams su gnas 'cha' zhing //} śūnyānyaraṇyāni niṣevamāṇān sa.pu.5kha/7. gnas 'cha' bar byed|= {gnas 'cha' bar byed pa/} gnas 'cha' bar byed pa|•kri. vāsaṃ kalpayati — {ji ltar na dur khrod pa yin zhe na/} {gang du skye bo'i tshogs shi 'o cog 'dor ba'i dur khrod du gnas 'cha' bar byed pa yin te} kathaṃ śmāśāniko bhavati? śmaśāne vāsaṃ kalpayati yatra mṛtamṛto janakāyaḥ śrā.bhū.64kha/160. gnas 'jug|• saṃ. = {nyin mo} vāsaraḥ, dinam mi.ko.132kha; (?) \n\n• nā. vasiṣṭhaḥ, nṛpaḥ ba.a.13; dra. {gnas 'jog/} gnas 'jog|nā. vasiṣṭhaḥ 1. maharṣiḥ — {gang yang drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang gnas 'jog dang}…{nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreya vasiṣṭha…mārkaṇḍaśceti ma.mū.103kha/12 2. tripiṭakācāryabharadvājasya bhrātā — {de nas des phu bo gnas 'jog la spring ba/} {lhan cig 'khod kyis shog shig} ({cig}) tatastena bhrāturvasiṣṭhasya sandiṣṭam \n āgaccha ekadhye prativasāmaḥ vi.va.316ka/1.129. gnas nyid|1. niḥśritatvam — {mkhan po de nyid gnas nyid yin no//} tatraivopādhyāye niḥśritatvam vi.sū.8kha/9 2. sthānameva—{gsal byed kyi ni gnas nyid du/} /{don bskor dang ni tshig bskor dang /} /{gnyis ka bskor ba zhes pa yi/} /{rgyan gsum po dag 'dod de dper//} arthāvṛttiḥ padāvṛttirubhayāvṛttirityapi \n dīpakasthāna eveṣṭamalaṅkāratrayaṃ yathā \n\n kā.ā.326ka/2.115. gnas nyam nga ba|vi. saṅkaṭasthaḥ — {'chi 'pho ba dang skye ba'i gnas nyam nga bar sems can rnams la gzigs nas} sattvān cyutyupapattisaṅkaṭasthān abhivīkṣya abhi. sphu.304ka/1169. gnas btang ba|sthānotsargaḥ — {spangs pa ni gnas btang ba'o//} sthānotsargaḥ pravāraṇam vi.sū.35ka/44. gnas rten|= {'jig rten} viṣṭapam, lokaḥ — triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat \n a.ko.2.1.6; viśantyasminniti viṣṭapam \n viśa praveśane a.vi.2.1.6. gnas lta bu|vi. sthānīyam — {mdo'i gnas lta bu'i tshigs su bcad pa 'di'i rnam par dbye ba rgyas par bstan pa ni/} {go rims ji lta ba bzhin du gzhung lhag mas rig par bya'o//} asya khalu sūtrasthānīyasya ślokasya yathākramaṃ pariśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ ra.vyā.122kha/100. gnas brtan|• saṃ. 1. sthaviraḥ, variṣṭhabhikṣuḥ — {bcom ldan 'das bdag cag rgas gtugs 'khogs nas/} {dge slong gi dge 'dun 'di'i nang na yang gnas brtan du 'dzin te} vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṅghe sthavirasammatāḥ sa.pu.39ka/71; {gnas brtan kun dga' bo} sthavirānandaḥ a.sā.2kha/2; {de nas bcom ldan 'das kyis gnas brtan tshe dang ldan pa rab 'byor la bka' stsal pa} tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma a.sā.2kha/2 2. sthāvarī, nikāyaviśeṣaḥ — {gang phyir sprul pa gnas brtan phyir/} /{sprul pa'i 'khor lor gnas brtan nyid//} sthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ \n he.ta.21kha/68; {gnas brtan pa nyid kyi sbyor ba yod pas sprul pa'i 'khor lo gnas brtan pa'i sde pa'o//} sthāvaratvayogāt nirmāṇacakre sthāvarīnikāyaḥ yo.ra.51ka/149; dra. {gnas brtan pa/} 3. sthāpatyaḥ — sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te a.ko.2. 8.8; rājastrīṇāṃ satītvaṃ sthāpayanti sthāpatyāḥ a.vi.2.8.8 4. = {grong dpon} sthāyukaḥ — sthāyuko'dhikṛto grāme a.ko.2.8.7; grāme sthātuṃ śīlamasyeti sthāyukaḥ \n ekagrāmādhikāriṇo nāma a.vi.2.8.7 5. = {rgan po nyid} sthāviram, vṛddhatvam — syāt sthāviraṃ tu vṛddhatvam a.ko.2.6.40; sthavirasya bhāvaḥ sthāviram…pañcāśadvarṣādhikavayonāmanī a.vi.2.6.40; \n\n• vi. 1. sthāvaraḥ — {gang phyir sprul pa gnas brtan phyir/} /{de las sprul pa'i sku nyid yin//} tatra nirmāṇakāyaḥ syānnirmāṇaṃ sthāvaraṃ matam \n\n he.ta.21kha/68; {sangs rgyas rnams 'khor ba ji srid kyi bar du sprul pa'i skus bzhugs pas de'i} (? {des} ){gnas brtan pa'o//} buddhānāṃ yāvat saṃsārastāvadeva nirmāṇakāyenāvasthānam \n tataḥ sthāvaraḥ yo.ra.50ka/148 2. sthaviraḥ, vṛddhaḥ — pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi a.ko.2.6.42; bahukālaṃ tiṣṭhatīti sthaviraḥ \n ṣṭhā gatinivṛttau a.vi.2.6.42. gnas brtan rgan po|nā. sthaviranāmā, bhikṣuḥ — {de nas tshe dang ldan pa kun dga' bo}…{tshe dang ldan pa gnas brtan rgan po ga la ba der song ste} tata āyuṣmānānandaḥ…yenāyuṣmān sthaviranāmā tenopasaṃkrāntaḥ a. śa.257ka/236. gnas brtan chen po|mahāsthaviraḥ ba.a.844. gnas brtan du 'dzin|vi. sthavirasammataḥ — {bcom ldan 'das bdag cag rgas gtugs 'khogs nas/} {dge slong gi dge 'dun 'di'i nang na yang gnas brtan du 'dzin te} vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṅghe sthavirasammatāḥ sa.pu.39ka/71. gnas brtan gnas brtan|nā. sthavirasthaviraḥ, bhikṣuḥ — {de nas dge slong gnas brtan gnas brtan rnams kyis tshe dang ldan pa gnas brtan gnas brtan zhes bya ba la 'di skad ces smras so//} atha sthavirasthavirā bhikṣava āyuṣmantaṃ sthavirasthaviranāmānamidamavocan vi.va.293kha/1.118. gnas brtan pa|sthāvarī, nikāyabhedaḥ — {sde pa bzhi ni/} {gnas brtan pa dang thams cad yod par smra ba dang kun gyis bkur ba dang dge 'dun phal chen no//} catvāro nikāyāḥ — sthāvarī, sarvāstivādaḥ, saṃvidī, mahāsaṅghī ceti he.ta.3ka/4; dra. {gnas brtan/} gnas brtan spyan drang ba|nā. sthaviropanimantraṇam, granthaḥ ka.ta.4199. gnas thams cad dang bral ba|vi. sarvaniketavigamam— {de dag bdag gis bde ba'i dam pa gnas thams cad dang bral ba 'di lta ste/} {bsgribs pa med pa thams cad mkhyen pa'i mya ngan las 'das pa la rab tu dgod par bya'o//} (?) te'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yaduta sarvāvaraṇaprahāṇanirvāṇe da.bhū. 192ka/18. gnas thams cad du 'chi 'pho ba|pā. sarvacyutaḥ, ūrdhvasrotabhedaḥ — ({de 'phar phyed 'phar thams cad du/} /{'chi 'pho} sa pluto'rdhaplutaḥ sarvacyutaśca abhi.ko.20ka/951; {gong du 'pho ba 'og min gyi mthar thug pa de yang 'phar ba la sogs pa'i bye brag gis rnam pa gsum ste} sa punareṣo'kaniṣṭhaparama ūrdhvasrotāstrividhaḥ, plutādibhedāt abhi.bhā.22kha/951;) {gnas thams cad du 'chi 'pho ba zhes bya ba ni gnas gzhan thams cad du 'phos nas 'og min du 'jug pa gang yin pa'o//} sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi sañcaryākaniṣṭhān praviśati abhi.bhā.23ka/952; dra. {thams cad du 'chi 'pho/} gnas dang mthun pa|vi. sthānīyaḥ — {'di dag ni dngos po'i 'dod pa'o//} {de dag kyang bde ba'i gnas dang mthun pa dag dang /} {sdug bsngal gyi gnas dang mthun pa dag dang /} {sdug bsngal yang ma yin bde ba yang ma yin pa'i gnas dang mthun pa dag ste} amī vastukāmāḥ \n te punaḥ sukhasthānīyāḥ, duḥkhasthānīyāḥ, aduḥkhāsukhasthānīyāśca śrā.bhū.165ka/440. gnas dang 'dra ba|= {gnas 'dra/} gnas dang ldan pa|= {gnas ldan/} gnas dang brda dang kun rdzob rnam par dgod pa|pā. avasthānasaṅketasaṃvṛtivyavasthānatā—{des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so//}… {gnas dang brda dang kun rdzob rnam par dgod pa dang} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…avasthānasaṅketasaṃvṛtivyavasthānatāṃ ca da.bhū.245ka/46. gnas dang gnas pa|adhiṣṭhānādhiṣṭhāninau — {gnas dang gnas pa dang rten dang brten pa 'di 'khar gzhong dang rgya shug dag bzhin du tha dad par mi dmigs par 'gyur bas ni 'dir 'di rab tu skye bar 'gyur} ({skyes par gyur} ) {ro zhes bya ba de ltar mi 'gyur ro//} na hyadhiṣṭhānādhiṣṭhāninorādhārādheyayoḥ kuṇḍabadarayorvi(yoriva vi)vekenānupalakṣaṇe satyevaṃ bhavati—‘idamiha prādurbhūtam’ iti vā.ṭī.90kha/48; āśrayāśritam — {gnas dang gnas par 'brel pa'i mtshan nyid} āśrayāśritaprabandhalakṣaṇam lo.ko.1369. gnas dang gnas ma yin pa|sthānāsthānam — {gnas dang gnas ma yin pa mkhyen pa'i stobs ni shes pa bcu yin no//} sthānāsthānajñānabalaṃ daśa jñānāni abhi.bhā. 55kha/1085. gnas dang gnas ma yin pa mkhas pa|= {gnas dang gnas ma yin pa la mkhas pa/} gnas dang gnas ma yin pa mkhyen pa|sthānāsthānajñānam — {gnas dang gnas ma yin pa mkhyen pa'i stobs} sthānāsthānajñānabalam bo.bhū.197kha/265. gnas dang gnas ma yin pa mkhyen pa'i stobs|pā. sthānāsthānajñānabalam, tathāgatabalaviśeṣaḥ — {de bzhin gshegs pa'i stobs bcu}…{gnas dang gnas ma yin pa mkhyen pa'i stobs dang}…{zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni…sthānāsthānajñānabalam…āsravakṣayajñānabalañca bo.bhū.197kha/265; {gnas dang gnas ma yin pa ni gnas dang gnas min te/} {de mkhyen pa nyid stobs yin no//} {de ni shes pa bcu yin te} sthānaṃ cāsthānaṃ ca sthānāsthānam, tatra jñānameva balaṃ jñānabalam \n tad daśa jñānāni abhi.sphu.267ka/1085; {gnas dang gnas ma yin pa mkhyen pa'i stobs ni shes pa bcu yin no//} sthānāsthānajñānabalaṃ daśa jñānāni abhi.bhā.55kha/1085. gnas dang gnas ma yin pa la mkhas pa|pā. sthānāsthānakauśalyam, kauśalyabhedaḥ — {mkhas pa'i de kho na ste/} {rnam pa bcu po de yang}… {phung po la mkhas pa dang}… {gnas dang gnas ma yin pa la mkhas pa dang}…{'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} kauśalyatattvañca \n tatpunardaśavidhaṃ…skandhakauśalyam…sthānāsthānakauśalyam…saṃskṛtāsaṃskṛtakauśalyañca ma.bhā.10kha/3.2. gnas dang gnas ma yin pa la mkhas shing shin tu brtags pa|sthānāsthānakauśalyasuvicāritatā — {gnas dang gnas ma yin pa la mkhas shing shin tu brtags pas blo dang ldan pa yin} buddhimāṃśca bhavati sthānāsthānakauśalyasuvicāritatayā da.bhū.214ka/28. gnas dang gnas min|= {gnas dang gnas ma yin pa/} gnas dang bral|= {gnas dang bral ba/} gnas dang bral ba|nā. aniketaḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{gnas dang bral ba dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… aniketasya ga.vyū.267kha/347. gnas dang dbang po tha dad pa'i lam|pā. niśrayendriyabhinno mārgaḥ, mārgabhedaḥ — {lam rnam pa bcu gcig}… {dngos po la yongs su rtog pa'i lam}…{gnas dang dbang po tha dad pa'i lam}…{lam sdud pa'i lam} ekādaśavidho mārgaḥ …vastuparīkṣāmārgaḥ…niśrayendriyabhinno mārgaḥ …mārgasaṃgrahamārgaḥ abhi.sa.bhā.61ka/84. gnas bdag|= {sa bdag/} {gzhi bdag} bhūmipatiḥ mi.ko.8ka \n gnas bdag pa|= {khang pa byed mkhan} sthapatiḥ, kārubhedaḥ mi.ko.26ka \n gnas bdun la mkhas pa|vi. saptasthānakuśalaḥ — {dge slong dag ji ltar na dge slong gnas bdun la mkhas pa yin zhe na} kathaṃ ca bhikṣavo bhikṣuḥ saptasthānakuśalo bhavati abhi.sphu.184kha/940. gnas 'debs|kri. adhyāvasati — {ma phebs pa 'bebs/} {phebs pa'i sar gnas 'debs} ajitaṃ jayati \n jitamadhyāvasati ma.vyu.3635(61ka). gnas 'debs par 'gyur|kri. vāsaṃ kalpayati — {der 'khor los sgyur ba'i rgyal po}… {gnas 'debs par 'gyur zhing} tatra rājā cakravartī vāsaṃ kalpayati vi.va.137kha/1.26. gnas 'dra|vi. pratiṣṭhābhaḥ — {lus dang longs spyod gnas 'dra bar/} /{srid pa gsum la ma rtogs shig//} dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet \n\n la.a.171kha/130. gnas ldan|vi. sthitimān — {rten bcas thams cad gnas ldan dang /} /{skye ba can kun rten bcas yin//} sthitimānsāśrayaḥ (‘nāśrayaḥ’ iti pāṭhaḥ;‘sāśrayaḥ’ iti pra.a.) sarvaḥ sarvotpattau ca sāśrayaḥ \n pra.vā.110ka/1.73. gnas nas bskrad|bhū.kā.kṛ. vivāsitaḥ — {de yi bu ni nu bo la/} /{dga' bas phu bo gnas nas bskrad//} prītyā kanīyasaḥ sūnorjyeṣṭhāstena vivāsitāḥ \n\n a.ka.233kha/26.14. gnas nas phyung ba|vi. utkṣiptaḥ — {dge slong gnas nas phyung ba} utkṣiptasya bhikṣoḥ vi.sū.50kha/64; utkṣiptakaḥ — {rgyu las bzlog pa khas mi len pa gnas nas phyung ba la yang mi skye'o//} na nimittaviparyayānabhyupagatāvutkṣiptakasya vi.sū.11kha/12. gnas nas dbyung ba|• saṃ. niṣkāsanam — {yangs pa can pa'i tshogs rnams kyis/} /{ston pa mchod pa'i skabs ma thob/} /{nor can la ni rab khros te/} /{gnas nas dbyung ba'i rtsom pa byas//} alabdhapūjāvasaraḥ śāsturvaiśāliko gaṇaḥ \n dhanikāya paraṃ kruddhaścakrurniṣkāsanodyamam \n\n a.ka.238ka/90.16; utkṣepaḥ — {gnas nas dbyung ba la yang de bzhin no//} utkṣepe'pyetat vi.sū.84ka/101; \n\n• kṛ. utkṣepaṇīyam — {bsdigs pa'i las sam}…{mi snang bar gnas nas dbyung ba'am} tarjanīyaṃ karma…adarśanāyotkṣepaṇīyam vi.va.243kha/2.145. gnas nas dbyung bar bya|• kri. utkṣipet—{sdig pa can gyi lta ba'i rnam pa mi gtong ba ni gnas nas dbyung bar bya'o//} anutsṛjantaṃ ca pāpikāṃ dṛṣṭimutkṣipeyuḥ vi.sū.84kha/102; \n\n• kṛ. utkṣepyam—{gnas nas dbyung bar bya ba nyid} utkṣepyatā vi.sū.85kha/103; \n\n• saṃ. utkṣepaḥ — {'thab krol las 'bad pa ma log na nye bar zhi bar bya ba'i phyir gnas nas dbyung bar bya'o//} anivṛttau kalerupaśāntyai prayatnādutkṣepaḥ vi.sū.85kha/103. gnas nas dbyung bar bya ba|= {gnas nas dbyung bar bya/} gnas nas dbyung bar bya ba nyid|utkṣepyatā — {'thab krol gyi rgyu nye bar bsgrub pa yang gnas nas dbyung bar bya ba nyid do//} nimittasyāpi kalerupasaṃhāriṇotkṣepyatā vi.sū.85kha/103. gnas nas 'byin pa|utkṣepaḥ — {mi 'chags pa'i blos dbyen byed pa dang gnas nas 'byin pa dag ni sbom po'o//} sthūlamarūḍhibuddhyā bhedotkṣepayoḥ vi.sū.84ka/101; dra. {gnas nas dbyung ba/} gnas pa|•kri. (avi., aka.) 1. tiṣṭhati — {dar ba rtsayi gos gyon rkang pa gcig gis gnas//} darbhacīvaravāsinī…ekapādena tiṣṭhati su.pra.30ka/57; {gal te khye'u yin na ni lto g}.{yas logs su rten cing gnas so//} saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati \n a.śa.9ka/7; {de yi tshe na ther zug gnas//} tadā tiṣṭhati śāśvatam \n la.a.159kha/108; {mthu bo che chen po khros te rngam pa'i 'phral} (? {dpral} ) {ba la thor bu ji srid du gnas pa} krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti ga.vyū.319ka/403; {'di la lta ba rgyas par 'gyur ba'i sgo nas gnas pas na lta ba'i gnas so//} dṛṣṭirasmiṃstiṣṭhatyanuśayanāditi dṛṣṭisthānam abhi.bhā.29kha/29; saṃtiṣṭhati — {sgra de thos nas sangs rgyas rjes su dran pa dang chos rjes su dran pa dang dge 'dun rjes su dran pa lus la gnas so//} taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati, dharmānusmṛtiḥ kāye saṃtiṣṭhati, saṅghānusmṛtiḥ kāye saṃtiṣṭhati kā.vyū.197ka/255; pratitiṣṭhati — {dge slong sred pa skye ba na chos gos kyi phyir dang /} {bsod snyoms kyi phyir dang /} {mal cha dang stan gyi phyir skye'o//} {gnas pa na gnas so//} cīvarahetorbhikṣostṛṣṇotpadyamānā utpadyate, pratitiṣṭhantī pratitiṣṭhati…piṇḍapātahetoḥ, śayyāsanahetoriti abhi.bhā.9ka/894; avatiṣṭhate — {gang du gnas pa dang} yatra cāvatiṣṭhate śi.sa.137kha/133; {da ltar yang gnas so//} adyāpyavatiṣṭhate pra.a.73kha/81; vyavatiṣṭhate — {de nyid kyis ni legs par gnas//} tenaiva saṃskāro vyavatiṣṭhate ta.sa.80ka/742; adhyavatiṣṭhate — {zhes bya ba 'di ni bsdu ba'i don gyis gnas so//} ityayaṃ samāsārtho'dhyavatiṣṭhate ta.pa.4ka/453; saṃtiṣṭhate — {ji lta ji ltar zhi gnas dang lhag mthong la mngon par dga' bar gnas pa de lta de ltar zhi gnas dang lhag mthong yongs su dag par 'gyur ro//} yathā yathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate tathā tathā śamatho vipaśyanā ca pariśudhyati bo.bhū.59kha/77; pratiṣṭhate — {shugs nyid ldan phyir de yang ni/} /{ji srid shugs yod bar du gnas//} vegavattvācca so'vaśyaṃ yāvadvegaṃ pratiṣṭhate \n\n ta.sa.79kha/737; abhipratiṣṭhate — {rtsol bas bskul ba'i rlung rnams}…{shugs ji srid du gnas te} abhighātena preritā vāyavaḥ…yāvadvegamabhipratiṣṭhante ta.pa.143ka/738; uttiṣṭhate—{phra rgyas kyi dbang gis bsags par 'gyur zhing rnam par smin par nges par} (? {pa'i nges pas} ){gnas te} anuśayavaśādupacayaṃ gacchanti \n vipākanaiyamyenātra uttiṣṭhante abhi.sphu.87kha/759; vasati — {rtsa ba gsum po 'di la dge ba'i shing /} /{'bras bu dam pa'i dpal ldan ma lus gnas//} mūlatraye'smin kuśaladrumasya vasatyaśeṣākhilasatphalaśrīḥ \n\n a.ka.302ka/39.54; nivasati — {dam pa yon tan mchog ldan pa/} /{gang na gnas pa} nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ \n jā.mā.164ka/189; saṃvasati — {sems can gang dag dang ji ltar lhan cig gnas par bya ba de ltar de dag dang gnas so//} yathā yaiḥ sattvaiḥ sārdhaṃ saṃvastavyaṃ bhavati tathā saṃvasati bo.bhū.80ka/102; āvasati — {der 'phags pa nyid 'ba' zhig gnas so//} atra hi āryā eva śuddhā āvasanti ta.pa.320kha/1107; abhinivasati — {bas mtha' dag dang nags su de tshe gnas//} prāntavane tadābhinivasanti rā.pa.241ka/139; prativasati — {re zhig na rang sangs rgyas shig dgon pa'i lam de na gnas pa} yāvadanyataraḥ pratyekabuddhastasmin kāntāramārge prativasati a.śa.250ka/229; adhyāvasati — {des tshegs chung ngus nor gyi phung po chen po bsgrubs te gnas so//} yenālpakṛcchreṇa mahāntaṃ dhanaskandhamabhinirjityādhyāvasati bo.bhū.68ka/88; viharati — {de}…{bsam gtan gnyis pa nye bar bsgrubs te gnas so//} saḥ…dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; {btang snyoms can du de bzhin gshegs pa de la gnas te} upekṣakastatra tathāgato viharati abhi.sa.bhā.97ka/130; {des byang chub sems dpa' thams cad du ji ltar 'dod pa bzhin du gnas te} tayā bodhisattvaḥ sarvatra yathākāmaṃ viharati sū.vyā.228ka/139; āśrīyate — {de la gtan tshigs gnas pa na rtogs par byed pa'i tshul gyis gnas pa'o//} tatra hi heturvartamāno gamakatvenāśrīyate nyā.ṭī.74ka/193; niveśayati — {de bas na gang du gang 'du ba de ni des bdag gi ba'i ngo bor pang du blangs shing 'du ba can gyi ngo bo'i yul na bdag nyid gnas pas so//} tena yatra yat samavetaṃ tat tadātmīyena rūpeṇa kroḍīkurvat samavāyirūpadeśe svātmānaṃ niveśayati nyā.ṭī.84kha/230; vartate — {byed pa la ni gang gnas pa/} /{de ni da lta ba ru brjod//} kāritre vartate yo hi vartamānaḥ sa ucyate \n ta.sa.65kha/617; {ma de da lta gang na gnas//} sā…jananī kvādya vartate \n a.ka.298ka/39.14; {de yang dad pa dang ldan la}…{gtong ba chen po la gnas pa zhig ste} sa ca śrāddhaḥ…mahati tyāge vartate a.śa.2ka/1; {lta ba dang lhan cig gnas pas ni ltar bcas so//} sahadarśanena vartata iti sadarśanaḥ pra.pa.38kha/43; asti — {rngon pa gdug pa can zhes pa/} /{nags rgyu mtha' 'khob dag na gnas//} lubdhakaḥ krūrako nāma pratyante'sti vanecaraḥ \n a.ka.30ka/53.27; āste — {de la brtan pa gang yin pa de ni mun rum bzhin du sgra sgrib par gnas te} tatra yaḥ sthiraḥ, sa ghanāndhakāravat śabdamāvṛtyāste ta.pa.141ka/734; ramate — {mi gang la ni khyim dpal gnas/} /{de ni kun gyis yongs bsrung bya//} yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ saṃparirakṣitavyaḥ \n vi.va.5kha/2.77; āsyate — {dmyal ba yi ni las byas nas/} /{ci phyir 'di ltar bde bar gnas//} kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate \n\n bo.a.20kha/7.12 2. sthāsyati — {sdig pa dag ni brtan par gnas//} pāpaṃ tu sthāsyati dhruvam bo.a.16kha/6.55; {'di lta bu'i mngon} (? {dam} ){pa'i chos 'di ji srid du gnas zhe na} kiyacciraṃ punarayaṃ saddharmaḥ sthāsyati abhi.bhā.81kha/1185 3. tasthau — {rang nyid ni/} /{rgyal pham rigs pa dag la gnas//} svayaṃ tasthurnyāye jayaparājaye \n\n a.ka.160kha/17.45; prativasati sma — {lha mo chen mo dpal ni lcang lo can}…{na gnas te} alakāvatyāṃ…śrīrmahādevī prativasati sma su.pra.31kha/61 4. tiṣṭhet — {gzhan pa'i sems kyis skad cig kyang /} /{dngos grub 'dod pas mi gnas so//} kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ \n\n he.ta.14ka/44; {khyod kyi bstan pa'i lugs 'tshal ba/} /{dga' na bskal par yang gnas la//} tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā \n śa.bu.113kha/89; tiṣṭhatu—{sdug bsngal can dag bder gnas la//} sukhaṃ tiṣṭhantu duḥkhitāḥ bo.a.6kha/3.1; \n\n•saṃ. 1. sthānam — {'gro ba dang 'ong ba dang gnas pa la sogs pa'i bya ba la} gamanāgamanasthānādyāsu kriyāsu bo.bhū.34ka/43; avasthānam — {nye ba yul thag nye ba na gnas pa dang /} {mi nye ba yul thag ring po na gnas pa} saṃnidhānaṃ nikaṭadeśāvasthānam \n asaṃnidhānaṃ dūradeśāvasthānam nyā.ṭī.44kha/74; {skad cig gcig ni gnas pa rnams/} /{snga ma snga ma'i nus mthu las/} /{rgyun gyis rjes su 'jug pa yin//} kṣaṇaṃ tvekamavasthānaṃ…pūrvapūrvaprabhāvācca prabandhenānuvarttanam \n\n ta. sa.26kha/284; {de'i bdag nyid du gnas pa yang gzhir ston pa snang ste} tādātmyāvasthānato'pi hyadhikaraṇanirdeśo dṛśyate abhi.sphu.8kha/14; vyavasthānam — {yul thag ring na gnas pa'i phyir} dūradeśavyavasthānāt ta.sa.105ka/922; saṃsthānam — {thabs dang shes rab kyi rang bzhin gsal ba de kho na nyid du sems gnas so//} prajñopāyātmakasphuṭatattvacittasaṃsthānam ta.si.66ka/175; niveśanam — {yul de'i ngo bo na gnas pa nyid de pang du blangs pa yin no//} taddeśarūpaniveśanameva tatkroḍīkaraṇam nyā.ṭī.84kha/231; samāveśaḥ — {phan tshun 'gal ba ni gcig la cig car gnas pa mi rung ba'i phyir ro//} parasparavirodhinoryugapadekatra samāveśāyogāt pra.vṛ.307ka/53; vṛttiḥ — {gcig nyid yin pas steng gnas pa/} /{ci ste 'og na gnas snyam sems//} kimūrdhvavṛttimekatve'pyavāgevānumanyate \n\n ta.sa.96ka/845; {de bzhin rtag pa'i sems nyid kyi/} /{skyes bu lus la gnas pa rnams//} tathaiva nityacaitanyāḥ pumāṃso dehavṛttayaḥ \n ta.sa.10kha/127; vartanam — {'di ni dang po chos sku ste/} /{phyi ma dag ni gzugs kyi sku/} /{nam mkha' la ni gzugs gnas bzhin/} /{dang po la ni tha ma gnas//} prathamo dharmakāyo'tra rūpakāyau tu paścimau \n vyomni rūpagatasyeva prathame'ntyasya vartanam \n\n ra.vi.64kha/88; avaṣṭambhaḥ — {rang gi rang bzhin tsam rig pa'i/} /{khyab pa de ni gang yin brjod/} /{du ma'i lus ni gnas pa la/} /{dngos su khyab pa yin zhes brjod//} svarūpasaṃvinmātrasya vyāpitā keyamucyate \n anekadeśā(? dehā)vaṣṭambhe vyapti(? vyāpta)rucyeta mukhyataḥ \n\n pra.a.142ka/152; upaniḥśritiḥ — {gal te ma lon na gzhan la re zhig gnas pa'i don du gtad par bya'o//} ūnaścedanyasyāpyupaniḥśrityarthamarpayet vi.sū.4ka/3 2. sthitiḥ — {gnas dang 'jig dang skye dang bral/} /{rtag dang mi rtag spangs pa'o//} sthitibhaṅgotpattirahitā nityānityavivarjitāḥ \n la.a.162ka/112; {skye dang gnas dang sdud pa yi/} /{byed pa po} utpattisthitisaṃhārakartā gu.si.17ka/35; {gang gi tshe snying stobs shas cher 'phel ba la rten par byed pa de'i tshe 'jig rten gnas pa'i rgyur 'gyur te} yadā tu sattvaṃ samudbhūtavṛttiṃ saṃśrayate, tadā lokānāṃ sthitikāraṇaṃ bhavati ta.pa.179kha/75; {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//}…{gnas pa'i phyir ram mi gnas pa'i phyir ram}…{ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…nāpi…sthitaye vā asthitaye vā su.pa.47kha/24; {don ni btso ba dang bsreg pa la sogs pa'o//} {byed pa ni grub pa'o//} {de gnas pa ni brtan pa'am rnam par gnas pa ni mi slu ba yin no//} arthasya dāhapākādeḥ kriyāniṣpattistasyāḥ sthitiravicalanamavisamvādanaṃ vyavasthā vā pra.a.2kha/4; {'dul ba'i lam du gnas pa thob} labdhasthitervinayavartmani a.ka.37ka/55.6; {mkha' dbyings pho brang nyams dga' der/} /{sna tshogs thugs rje can gnas pa//} khadhātubhuvane ramye viśvasthitiḥ kṛpālunā \n\n gu.si. 7ka/16; saṃsthitiḥ — {phan tshun brten pa nyid kyi phyir/} /{gcig kyang gnas pa yod ma yin//} itaretarāśrayādevaṃ nāstyanyatarasaṃsthitiḥ \n\n pra.a.21ka/24; {gsal bar byed pa'i dbye ba yis/} /{dbye ba'i gnas pa 'di rigs min//} na ca vyañjakabhedena yuktaiṣā bhedasaṃsthitiḥ \n ta. sa.90kha/817; avasthitiḥ — {rten med par ni gang du yang brten pa rnams gnas pa yod pa ma yin te} na hyāśrayamantareṇāśritānāṃ kvacidavasthitirasti ta.pa.290ka/292; {ci ste sgra rnams ni rtag pa'i phyir dus thams cad du gnas pa'i don dang lhan cig dus tha dad pa ma yin la} atha matam—nityatvācchabdānāṃ sarvakālamavasthiterarthena saha (na) bhinnakālatā ta.pa.41kha/532; vyavasthitiḥ — {don ni gsal bar byed nus pa/} /{rtag pa kho nar gnas pa'i phyir/} /{de rgyu don la rtogs pa yang /} /{thams cad la ni gtan du 'gyur//} arthadyotanaśakteśca sarvadaiva vyavasthiteḥ \n taddheturarthabodho'pi sarveṣāṃ sarvadā bhavet \n\n ta.sa.97ka/862; anuvṛttiḥ — {'di'i dam pa'i chos ni dus 'di srid cig tu gnas par 'gyur ro//} etāvadantaraṃ kālamasya saddharmānuvṛttirbhaviṣyati sū.vyā.243kha/159; avasthānam—{chos bstan pa rnams gnas pa} deśitānāṃ dharmāṇāmavasthānam śrā. bhū.4ka/7; avasthā — {'dod chags bral ba'i gnas pa ni/} /{brtse ba'am yang na las kyis yin//} avasthā vītarāgāṇāṃ dayayā karmaṇā'pi vā \n pra.vā.115ka/1.195; saṃśritiḥ — {gzhan las tshad ma gnas pa na/} /{thug pa med par mi 'gyur te//} na cānavasthitiprāptiranyato mānasaṃśritau \n ta.sa.107kha/942 3. = {'dug pa} vāsaḥ — {'grub dka' de dang lhan cig tu/} /{gnas pa nyid du'ang mi bya 'o//} ebhirdurāsadaiḥ sārdhaṃ…vāso'pi naiva kartavyaḥ gu. si.4kha/10; {nags na gnas pa} vanavāsaḥ a.ka.250ka/29.33; {tshangs par spyod pa la gnas pa} brahmacaryavāsaḥ śrā.bhū.19kha/47; {tshigs su bcad pa 'dis ni mthun pa'i yul du gnas pa ston to//} anena ślokena pratirūpadeśavāsaṃ darśayati sū.vyā.187ka/84; āvāsaḥ — {khyim na gnas pa} gṛhāvāsaḥ śrā.bhū.5ka/8; saṃvāsaḥ — {chos mthun pa dang gnas pa dang mthun pa nyid dang}…{ston to//} sahadhārmikasaṃvāsānukūlatāṃ…darśayati sū.vyā.222ka/130; {longs spyod cing gnas pa btang ba} saṃbhogasaṃvāsapratikṣepaḥ vi.sū.53ka/68; nivāsaḥ — {rgyal po'i khab na 'od ma'i tshal bya ka lan da ka gnas pa na rten cing bzhugs so//} rājagṛhamupaniśritya viharati veṇuvane kalandakanivāse a.śa.2ka/1; adhivāsaḥ — {'brog dgon pa}…{ri dwags kyi rigs mang po gnas pa} araṇyavanapradeśe…vividhamṛgakulādhivāse jā.mā.145kha/169; parivāsaḥ — {de la dge 'dun gyis las kyi gnas pa byin la zla ba bzhir gnas par bya} enaṃ…caturo māsān parivāsayet saṅgho dattvā parivāsaṃ karmaṇā vi.sū.4ka/3; {gsal ba zhes bya ba ni mngal du gnas pa'i phyir ro//} paṭīyaseti garbhaparivāsāt ta.pa.107kha/665; adhyāsaḥ —{rang gi ngo bo yod pa na ldog pa ni 'gal ba'i chos gnas pa'i phyir tha dad par 'gyur ro//} svarūpe sati nivartamānaviruddhadharmādhyāsād vyatiriktā bhaved pra. a.71kha/80; vipravāsaḥ — {de rnams su gnas pa ni rnam par gnas pa} teṣu vipravāso vipravasanam *bo.pa.6ka/8; adhyāsanam — {'di ni dka' thub nags na gnas par 'os//} tapovanādhyāsanayogya eṣaḥ jā.mā.49ka/58; vihṛtiḥ — {sde zhing gnas pa la'o//} {dge slong ma dang ngo //} saṃsṛṣṭavihṛtau bhikṣuṇyāḥ vi.sū.51ka/65; vihāraḥ — {zas dang gnas ni mtshungs pa yi/} /{rtsed mo dang ni gtam dag mdzes//} krīḍākathāśca śobhante tulyāhāravihārayoḥ \n\n a.ka.240ka/91.18; viharaṇam — {lus ni g}.{yog tu btsongs rnams la/} /{rang dgar gnas pa ga la yod//} sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ \n\n a.ka.74ka/7.38; nivasanam — {bu kwa nags na gnas pa ni/} /{rdul gyi gos dang mtshungs pa ste//} vane nivasanaṃ putra pāṃśuprāvaraṇaṃ samam \n a.ka.249kha/29.30 4. = {rab tu gnas pa} pīṭham, pratiṣṭhā — {rnal 'byor gnas pa ni rab tu gnas pa ste} yogasya pīṭhaṃ pratiṣṭhā kha.ṭī. 157ka/237; pratiṣṭhā — {brtan pa ste/} {thug pa med pa la sogs pa'i skyon gyis ma g}.{yos pa'i rtsa ba gnas pa gang la yod pa de ni de lta bu yin la} dṛḍhā anavasthādidoṣairakampyā mūlapratiṣṭhā yasya sa tathā ta.pa.225kha/920 5. sanniveśaḥ — {rgyal po chen po 'jig rten gnas pa 'di nam mkhar gyur pa la/} {tshangs pa'i gzhal med khang}…{gnas pa'i dus de yod do//} bhavati mahārāja sa samayo ākāśībhūte lokasanniveśe brāhmaṃ vimānaṃ saṃtiṣṭhate śi.sa.135ka/131 6. = {gnas pa nyid} vihāratā — {stobs dang bde ba la reg par gnas sam} balaṃ ca sukhasparśavihāratāṃ ca ma.vyu.6288(89kha); sthiratā — {de lta na yang shi ba la yang gnas pa'i rlung yod pa'i phyir dang} tathāpi mṛtasyāpi sthiratā vāyorastīti pra.a.62ka/70; sthāyitā — {des na de la dus gzhan du gnas pa med pa'i phyir} tataḥ kālāntarasthāyitāsya nāstīti pra.a.53ka/60 0. ārambhaḥ — {la lar ni brtan par gnas par ro//} kvacit sthairyārambhaḥ ta.si.67ka/177; āśayaḥ — {gang gang du/} /{spyan ni 'phangs pa de dang der/} /{dpal ni gnas pa dag gis shes//} yatra yatra dṛśaṃ jāne tatra tatrāśayaḥ śriyaḥ \n\n a.ka.72kha/61.12; ārohaṇam — {'o na de ltar na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam/} {ji ltar de la gnas par 'gyur} nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameveti kathaṃ tadārohaṇaṃ bhavet ta.pa.206ka/880; sthāpanam — {snying rje dman pa nyid phyir yang /} /{gnas pa'i 'bad rtsol chen po med//} mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān \n\n pra.a.130ka/139; \n\n•pā. 1. vihāraḥ — {byang chub sems dpa' rnams kyi sa dag ni gnas pa zhes bya'o//} bodhisattvānāṃ bhūmayo vihārā ityucyante sū.vyā.255kha/175; {byang chub sems dpa'i gnas pa bcu gnyis} dvādaśabodhisattvavihārāḥ bo.bhū.164kha/217; {bcu gsum pa ni de bzhin gshegs pa'i gnas pa ste} trayodaśaśca tāthāgato vihāraḥ bo.bhū.164kha/217; {de nas tshangs pa'i gnas rnams dran par bya ste} tato brahmavihārān smaret vi.pra.31kha/4.5; {ting nge 'dzin gyi bde ba la gnas pa thob nas} samādhisukhavihāraṃ prāpya la.a.80kha/28 2. sthitiḥ \ni. saṃskṛtadharmasya lakṣaṇaviśeṣaḥ — {skye ba dang rga ba dang gnas pa dang mi rtag pa zhes bya ba bzhi po 'di dag ni 'dus byas kyi mtshan nyid dag yin no//} jātiḥ, jarā, sthitiḥ, anityatā ceti catvārīmāni saṃskṛtalakṣaṇāni ta.pa.86kha/625; {gnas pas gnas par byed do//} sthitiḥ sthāpayati ta.pa.86kha/625 \nii. samādhiparyāyaḥ — {gsum pa la lnga btang snyoms dang /} /{dran dang shes bzhin bde dang gnas//} tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ \n abhi.ko.24ka/1140; {gnas pa ni ting nge 'dzin gyi rnam grangs yin te} samādhiparyāyo hi sthitiḥ abhi.bhā.69ka/1141 3. vṛttiḥ — {gnas rnam pa gnyis}…{tshad yod par gnas pa ni yi ge rnams so//} {tshad med par gnas pa ni ming dang tshig dag go//} dvividhāṃ vṛttiṃ…parimāṇavṛttiṃ ca vyañjanānām, aparimāṇavṛttiṃ ca nāmapadayoḥ sū.vyā.167kha/59 4. sthānam, trivargāntargatavargaviśeṣaḥ — kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām \n\n a.ko.2.8.19; samatvenātra tiṣṭhatīti sthānam a.vi.2.8.19 5. pratiṣṭhā — {'byung ba chen po bzhi dag rgyur byas pa ni skyed pa dang rten pa dang gnas pa dang rton pa dang 'phel bar byed pa'i rgyu yin pa'i phyir ro//} catvāri mahābhūtānyupādāya jananasaṃniśrayapratiṣṭhopastambhopabṛṃhaṇahetutvena abhi. sa.bhā.3ka/3; \n\n•nā. 1. vāsavaḥ, grāmaḥ — {de'i tshe rdo can zhes bya ba'i yul gyi mtha' na gnas pa zhes bya ba'i grong na khyim bdag stobs kyi sde zhes bya ba}…{zhig 'dug ste} (tasmin samaye'śmakanagarāntake vāsava)grāmake balaseno nāma gṛhapatiḥ prativasati vi.va.251kha/2.154; dra. {nor las byung ba'i grong /} 2. vatsaḥ — {kun tu rgyu gnas pa dang rus mthun pa} vatsasagotraḥ parivrājakaḥ abhi.bhā.89ka/1210; \n\n• vi. vāsī — {bA rA Na sIr gnas pa} vārāṇasīvāsī a.ka.145kha/14.79; vāsinī — {lha ni shing la gnas pa dag//} devatā vṛkṣavāsinī a.ka.75kha/62.20; nivāsī — {bdag ni rgyal po 'di'i yul na gnas pa ma yin pa} nāhamasya rājño viṣaye nivāsī vi.va.136ka/1.25; {mnyan du yod pa na gnas pa'i skye bo rnams} śrāvastīnivāsinaḥ a.śa.149kha/139; nivāsinī — {de'i tshe de'i dus na phug de na gnas pa'i lhar gyur pa gang yin pa de ni mi sdug pa 'di yin te} yo'sau tena kālena tena samayena guhānivāsinī devatā babhūva, ayaṃ virūpaḥ saḥ a.śa.274ka/252; āvāsikaḥ — {je dang por dge slong gnas pa dang gnyug mar gnas pa rnams kyis} pūrvaṃ tāvadāvāsikanaivāsikairbhikṣubhiḥ vi.va.138kha/2.115; vihārī — {lhan cig gnas pa dang nye gnas rnams kyis kyang mthun par smras pa} sārdhaṃ vihāryantevāsikaiścānusaṃvarṇitam vi.va.150kha/1.39; {stong pa nyid la gnas pa} śūnyatāvihārī la.vi.206ka/309; {byang chub sems dpa'}…{byams pa la gnas pa snying rje la gnas pa dga' ba la gnas pa btang snyoms la gnas pa} bodhisatvaḥ…maitrīvihārī karuṇāvihārī muditāvihārī upekṣāvihārī a.sā. 327ka/184; sthāyī — {yon tan dri bzang spro ba'i me tog rnams ni skad cig gnas pa'i tshogs//} kṣaṇasthāyī vargaḥ surabhiguṇasargaḥ sumanasām a.ka.35kha/54.14; {dus gzhan du gnas pa} kālāntarasthāyī ta.pa.152ka/757; {mang du yongs 'dris lus kyi tshogs ni brtan gnas min//} cirasthāyī nāyaṃ bahuparicayaḥ kāyanicayaḥ a.ka.186ka80.59; {sdom pa la gnas pa} saṃvarasthāyī śrā.bhū.22ka/53; avasthāyī—{rang bzhin rtag tu gnas pa 'jig pa med pa gang yin pa de ni rtag pa zhes bya ste} yaḥ svabhāvaḥ sadā'vasthāyī, na vinaśyati; sa nitya ucyate ta.pa.223kha/163; {dus gzhan du gnas pa} kālāntarāvasthāyī ta.pa.4kha/463; sthātā — {gnas pa'i rang bzhin nyid de ltar khyad par gzhan spangs pa'i sgo nas brjod kyi} sthātureva hi svabhāvastathā bhedāntarapratikṣepeṇocyate ta.pa.323ka/915; adhiṣṭhānī — {gnas dang gnas pa dang rten dang brten pa 'di 'khar gzhong dang rgya shug dag bzhin du tha dad par mi dmigs par 'gyur bas ni 'dir 'di rab tu skye bar 'gyur} ({skyes par gyur} ) {ro zhes bya ba de ltar mi 'gyur ro//} na hyadhiṣṭhānādhiṣṭhāninorādhārādheyayoḥ kuṇḍabadarayorvi(yoriva vi)vekenānupalakṣaṇe satyevaṃ bhavati—‘idamiha prādurbhūtam’ iti vā.ṭī.90kha/48; niveśī — {yul thag ring po na gnas pa'i gnas skabs na snang ba gang yin pa} yat khalu dūradeśaniveśidaśāyāmavabhāsate pra.a.16kha/19; sthiraḥ —{gal te gnas pa'i rlung sems pa'i rgyu ma yin na} yadi sthiro vāyurna kāraṇaṃ cetanāyāḥ pra.a.62ka/70; sthāvaraḥ ma.vyu.7111(101kha); tatparaḥ — {sgrub po de nyid la gnas pas/} /{brtul zhugs med par 'grub par 'gyur//} vrataṃ vināpi sidhyanti sādhakāstattvatatparāḥ \n gu.si.3ka/7; \n\n•u.pa. sthaḥ—{yul gzhan na gnas pa} deśāntarasthaḥ pra.a.82ka/90; {dka' thub kyi nags tshal na gnas pa rnams la} tapovanasthānām jā.mā.30kha/36; {khyim na gnas pa} gṛhasthaḥ jā.mā.36kha/42; {de yi phyag na bde gshegs go 'phang ni/} /{gnas pa yin} teṣāṃ karasthaṃ sugatapadam pra.si.36ka/86; {sangs rgyas}…{nam mkhar gnas pa rnams} gaganasthān…buddhān vi.pra.49ka/4.51; {nyi ma'i gdan la gnas pa} sūryāsanasthāḥ vi.pra.52kha/4.73; {ting nge 'dzin la gnas pa} samādhisthaḥ vi.pra.139ka/3.75; saṃsthaḥ — {logs gnyis gnas pa dag gis kyang//} pārśvadvitayasaṃsthāśca ta.sa.11ka/133; vyavasthaḥ—{gnyis su gnas zhes bya ba ni/} {yi ge dang don du rnam par gnas pa'o//} dvayavyavastha iti vyañjanārthavyavasthaḥ sū.vyā.130kha/3; vartī—{mdun na gnas pa'i rnam pa nyams su myong ba tsam gyis ni don dang ldan pa ma yin no//} na khalu purovartyākārānubhavādevārthavattā pra.a.180ka/195; {sdug bsngal chu bor gnas 'di dag//} eṣāṃ duḥkhaughavartinām bo.a.37ka/9.164; {srid gsum gnas pa'i sems can rnams//} sattvāṃstribhavavartinaḥ pra.si.32kha/77; vartinī — {dpral ba'i ngos la gnas pa dag//} lalāṭataṭavartinī a.ka.339kha/44. 39; {glang po la sogs pa'i lus la gnas pa'i yid kyi blo khyad par du 'phags par 'gyur gyi} gajādidehavartinī ca manomatiratiśayavatī prāpnoti ta.pa.94kha/642; bhāk — {sbyin pa la brtson brtson 'grus rgya che'i gnas//} dānodyatānāṃ pṛthuvīryabhājām a.ka.53kha/6.1; gamaḥ — {lus 'di la rlung}…{gyen du 'gro ba'i rlung dang}…{lto na gnas pa dang} asmin kāye vāyuḥ …ūrdhvaṃgamā vāyavaḥ…kukṣiṃgamāḥ śi.sa.137kha/133; niṣṭhaḥ — {khra bo la sogs pa gsal ba mtha' dag la gnas pa nyid kyis} śāvaleyādisakalavyaktiniṣṭhatayā pra.a.177ka/191; pratiṣṭhaḥ — {brjod par bya ba gzhan la gnas pa'i tshig gis brdzun na'o//} vācyāntarapratiṣṭhena vākyena mṛṣā vi.sū.21kha/26; sthānam — {la lar ni tshul khrims kyis gnas par ro//} kvacicchīlasthānaḥ ta.si.67ka/177; nilayaḥ — {la lar ni gcig pu 'dod chags dang bral bar gnas par ro//} kvacidapi virāgaikanilayaḥ ta.si. 67ka/177; āśrayaḥ — {de la gnas chen po ni sems bskyed pa la gnas pa'i phyir ro//} tatra mahāśrayā cittotpādāśrayatvāt sū.vyā.143ka/21; \n\n• kṛ. 1. va.kā.kṛ. vartamānaḥ — {byang chub sems dpa'i sa brgyad pa la gnas pa} aṣṭamyāṃ bodhisattvabhūmau vartamānaḥ ra.vyā.75kha/3; {mthong ba'i lam la gnas pa na gzhan gyi sems shes pa mngon du mi byed pas} darśanamārge vartamānaḥ paracittajñānaṃ na sammukhīkaroti abhi.sphu.250kha/1055; pravartamānaḥ — {gtan du gnod par byed par gnas pa dag la yang brtse ba la sogs pa chung bar 'gyur ba ma yin no//} satatāpakārapravartamāneṣvapi na kṛpādayaḥ śithilatāṃ bhajante pra.a.99kha/107; saṃvasamānaḥ — {byang chub sems dpa'i spyod pa la gnas pa} bodhisattvacaryāyāṃ saṃvasamānaḥ śi.sa.19ka/18; tiṣṭhan — {gzhan don 'khor bar gnas kyang ni/} /{snying rje can dag ci ste skyo//} tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate \n\n bo.a.21ka/7. 28; viharan — {de ltar rga dang 'chi med pa/} /{bzhin du spyod pas gnas rnams la//} ajarāmaralīlānāmevaṃ viharatāṃ satām bo.a.37ka/9.166 2. bhū.kā.kṛ. sthitaḥ — {mtshan mo rgyal sras khang bzang na/} /{gnas pas gtam de thos gyur nas//} iti harmyasthitaḥ śrutvā rātrau rājasutaḥ kathāḥ \n a.ka.220ka/24.137; {khyim du gnas te} gṛhe sthitaḥ gu.si.3kha/8; {srid pa bar ma la gnas pas bor zin te} antarābhavasthitena tu tyaktāni abhi. sphu.173ka/918; {lhums na gnas pas} garbhasthitena a.ka.209kha/24.10; {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa} bodhisattvaḥ tṛtīyāyāṃ bodhisattvabhūmau sthitaḥ da.bhū.196ka/19; {khyod kyi bka' la bdag gnas so//} sthito'haṃ tava śāsane a.ka.161kha/72.57; {rdo rje'i theg par gnas pa rnams la} vajrayāne sthitānām vi.pra.154kha/3.103; avasthitaḥ — {skad cig gnas pa'i rang bzhin gang /} /{dngos po skad cig ma ru brjod//} kṣaṇāvasthitarūpaṃ hi vastu kṣaṇikamucyate \n ta.sa.16ka/179; {'chi ba'i srid pa la gnas pas de dag dor bas} maraṇabhavāvasthito hi tāni tyajyati abhi.sphu.173ka/918; vyavasthitaḥ — {de dbye thos pa'i dbye ba la'ang /} /{thos pa po la'ang gnas pa yin//} tadbhedācśrutibhedaśca pratiśrotṛvyavasthitaḥ \n\n ta.sa.79ka/735; {rgyud kyi dang por gang gnas pa//} tantrādau yad vyavasthitam gu.si.6kha/14; {mdun na gnas pa'i ba lang la sogs pa'i 'dra ba'i ngo bo nyid du rtogs pa} purovyavasthitaṃ gavādisadṛśarūpeṇa pratīyate pra.a.156ka/170; samavasthitaḥ — {gang phyir dngos rnams bya ba yi/} /{mtshan nyid du ni gnas pa yin//} vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ \n\n ta.pa.354ka/427; saṃsthitaḥ — {mtho ris gnas pa rjes dran zhing //} anusmṛtya sugatisaṃsthitam sa.du.125ka/224; {de yi nus pa'am nus med pa/} /{ngo bo nyid kyis gang gnas pa//} tasya śaktiraśaktirvā yā svabhāvena saṃsthitā \n pra.a.183kha/198; {bzang po de nyid gnas pa yang /} /{mkha' dbyings zhes bya'i sgrib bral la//} tadeva saṃsthitaṃ divyaṃ khadhātvākhye nirāmayam \n gu.si.6ka/13; āsthitaḥ—{gdong lnga shing rta dag la gnas pa gang //} pañcānanasyandanamāsthito yaḥ a.ka.254ka/93.63; pratiṣṭhitaḥ — {byang chub sems dpa'}…{byang chub sems dpa'i sa legs pa'i blo gros la gnas pa dag gis} bodhisattvaiḥ sādhumatībodhisattvabhūmau pratiṣṭhitaiḥ da.bhū.272kha/63; {de ltar chos thams cad ni rten med pa'i rtsa ba la gnas pa'o//} iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ śi.sa.146kha/140; {gang yang sems can thams cad la/} /{bdud dang bgegs su gnas pa rnams//} ye cāpi sarvalokeṣu māravighnāḥ pratiṣṭhitāḥ \n jñā.si.38kha/97; upaviṣṭaḥ — {mdun na gnas pa de la ni//} upaviṣṭasya tasyāgre a.ka.238kha/27.44; niviṣṭaḥ — {gang phyir ji ltar don bdag de/} /{shes la gnas pa de lta bur/} /{'di ni de ltar gnas so zhes/} /{nges byed bdag nyid rig pa yin//} yasmād yathā niviṣṭo'sāvarthātmā pratyaye tathā \n niścīyate niviṣṭo'sāvevamityātmasaṃvidaḥ \n\n pra.vā. 131kha/2.348; saṃniviṣṭaḥ — {brtse dang ldan pa ngo tsha yon tan gnas//} dayānvito hrīguṇasaṃniviṣṭaḥ sū.a. 248ka/165; niṣaṇṇaḥ —{byang gi sgo la ni/} /{'jigs pa'i gzugs can ma nyid gnas//} uttare dvāre niṣaṇṇā ghorarūpiṇī he.ta.24ka/78; {su zhig 'di ltar gnas} ko nvayaṃ niṣaṇṇaḥ la.vi.69ka/90; āśritaḥ — {gnas med na gnas par mi 'gyur} na hyāśrayābhāve āśritaṃ bhavati abhi.sa.bhā.6kha/6; {sems can kun la gnas pa ste//} āśritā sarvabhūteṣu la.a.159kha/108; niḥśritaḥ — {gnas pas gnas pa la ma zhus par bya ba mi bya'o//} nānavalokya niḥśrayaṃ niḥśritaḥ karaṇīyaṃ kuryāt vi.sū.3ka/2; {gnas pa la gnas kyis 'bad par bya'o//} niḥśrite niḥśrayaḥ prayateta vi.sū.85kha/103; saṃniśritaḥ — {'du byed la gnas pa'i sems dang po ni rnam par shes pa'o//} saṃskārasaṃniśritaṃ prathamaṃ cittaṃ vijñānam da. bhū.220ka/31; uṣitaḥ — {bdag gi skye ba zad do//} {tshangs par spyod pa la gnas so//} kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam la.a.80ka/27; {mtshams phyung ba nyid yin na der gnas gzhan du gnas pa rnams kyang bting ba'i phyir gnas pa nyid yin no//} uṣitatvamekasīmatāyāṃ tatrāvāsāntaroṣitānāmāstāre vi.sū.66kha/83; adhyuṣitaḥ — {lha gang dag shing ljon pa 'di la gnas pa} yā devatā'smin vṛkṣe'dhyuṣitā vi.sū.30ka/38; {brtan pas nor 'dzin gnas pa yi/} /{phyogs su 'gro bar rab tu brtsams//} dhīraḥ pracakrame gantuṃ dhanadādhyuṣitāṃ diśam \n\n a.ka.110ka/64.259; vyuṣitaḥ—{de nas shing mya ngan 'tshang de la gnas pa'i lha des} atha yā devatā tasminnaśokavṛkṣe vyuṣitā, sā a.śa.115kha/105; vṛttaḥ — {gang dag brtan pa'i rten gnas pa/} /{ci zhig gis ni khyad par byas//} ye vā sthirāśraye vṛttāḥ kathañcidapi cāhitāḥ \n ta.sa.124kha/1079; vihṛtaḥ — {de la tshangs pa'i gnas pa dag gis gnas pa zhes bya ba ni rgyu'o//} tatra brāhmyairvihṛto vihārairiti hetuḥ sū.vyā.214ka/119; viśrāntaḥ — {tshul dang thabs la gnas pa'i blos//} vinayopāyaviśrāntayā dhiyā a.ka.315kha/40.97; ālīnaḥ — {lus can kun la gnas pa} ālīnaṃ sarvadehinām la.a.160kha/110; nimagnaḥ — {rang bzhin tsam la gnas pa la/} /{rten dang brten pa sogs rtogs} (? {rtog} ) {min//} svarūpe hi nimagnasya nādhārādivikalpanam \n\n pra.a.80kha/88; rataḥ — {tshig gi rtsod la rtag tu gnas//} vāgvādeṣu sadā ratāḥ gu.si.4ka/8; nirataḥ — {de ni dga' ldan lha tshogs na/} /{gnas pa thos nas mi yi bdag//} śrutvā tāṃ tuṣite devanikāye niratāṃ nṛpaḥ \n a.ka.158ka/17.12; rūḍhaḥ — {mngal na gnas pa} garbhe rūḍham vi.pra.227ka/2.17; {lus phra khyod kyi yan lag rnams/} /{'jam pa nyid du gnas pa brdzun//} tava tanvaṅgi mithyaiva rūḍhamaṅgeṣu mārdavam \n kā.ā.326ka/2.126; adhirūḍhaḥ — {glang po la gnas thang sku yi/} /{sngon du rgyal po rab tu song //} rājā gajādhirūḍhasya paṭasya prayayau puraḥ \n\n a.ka.309kha/40.28; ārūḍhaḥ—{'khrul 'khor la gnas pa} yantrārūḍhaḥ pra.a.11kha/13; {dam bca' ba la gnas pa} pratijñārūḍhaḥ vi.pra.155ka/3.104; samārūḍhaḥ — ({yang sa} ){'di la gnas pa'i byang chub sems dpa' rnams ni} imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya da.bhū.241kha/43; adhyāsitaḥ — {rnam par shes pa las gud na rang yod pas gnas pa'i gzung ba yod par lhag par chags pa ni gzung ba'i 'dzin pa'o//} vijñānāt pṛthageva svasantānā(? svasattayā)dhyāsitaṃ grāhyamastītyadhyavasāyo grāhyagrāhaḥ tri.bhā.165kha/82; ma.vyu.7512(107ka); āsīnaḥ — {la lar ni mi gtsang bar gnas par ro//} kvacid viṣṭāsīnaḥ ta.si.67kha/177; {de yi bsod nams bkar gnas pa'i/} /{mi yis mtho ris kun gang ba//} tatpuṇyaśāsanāsīnaiḥ svargamāpūritaṃ naraiḥ \n a.ka.239kha/91.7; lagnaḥ — {chu 'dzin ngos kyi phang na chags} (‘{gnas/}’ ityapi pāṭhaḥ)/ /{mtshams kyi nyi 'od gos dang ldan//} payodharataṭotsaṅgalagnasandhyātapāṃśukā \n kā.ā.321ka/1.84; līnaḥ — {gang gis dbang phyug lus ngan bu'i/} /{mdzod na gnas pa'ang zum par byed//} aiśvaryaṃ yaḥ kuberasya kośalīnaṃ nyavedayat \n\n a.ka.74ka/62. 3; āsannaḥ — {lhag par 'bral ba'i rta gdong me ni rab 'bar rtag tu gnas pa la/} /{skyes bu rnams ni sgrol lam chags bral drag po kho na bsdams pa'i stegs//} nityāsannaprabalavirahaprajjvaladvāḍavāgnau puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva \n\n a.ka.102ka/10.25; gataḥ — {'dzam gling na/} /{gnas pa'i mi kun} jambudvīpagatā narāḥ bo.a.6ka/2.56; {dur khrod sa la gnas pa zhes pa dur khrod kyi sar gnas pa} citibhuvanagataṃ śmaśānabhūmigatam vi.pra.72kha/4.135; {gzhan bzhin no zhes bya ba ni sgra las gsal bar byed par mngon par 'dod pa lte ba'i rlung la gnas pa las gzhan bzhin te} anyavaditi śabdavyañjakābhimatakoṣṭhavāyugatādanyasyeva ta.pa.187ka/835; samākrāntaḥ — {brtan pa'i ngo bor gnas pa yi/} /{dngos nyid skad cig pa ma yin//} sthirarūpasamākrāntaṃ vastvevākṣaṇikaṃ punaḥ \n\n ta.sa.16ka/179; avasthāpitaḥ — {de la gnas pa'i 'jig rten ni/} /{pha rol ji ltar de nyid kyis//} tatrāvasthāpito lokaḥ paro vā tāttvikaḥ katham \n\n ta.sa.68kha/638; pariniṣṭhitaḥ — {zhes gsungs te/} {de gnas pa yin no//} iti, tat pariniṣṭhitam bo.pa.98ka/64; nikṣiptaḥ — {med par mos pa'i phyogs su gnas pa} (a)sadadhimokṣapakṣanikṣiptāḥ pra.a.199kha/556; vihitaḥ — {sgo gseb kyi bu ga na gnas pa'i nor bu'i dbyibs kyi khyad par can} kuñcikāvivaravihitamaṇisaṃsthānaviśeṣāyām pra.a.204kha/218; veṣṭitaḥ — {ji ltar mdog ngan pad ma'i khong gnas pa/} /{mtshan stong gyis 'bar de bzhin gshegs pa ni//} yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam \n ra.vi.59ka/60; ujjhitaḥ — {de bzhin nyon mongs gos hrul gyis gtums 'khor ba'i lam na gnas pa'i khams//} tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjhitaṃ…dhātum ra.vi.60ka/65 3. vāstavyam — {sdom brtson yi ge a zhes bsgrags/} /{bram ze las ni rab tu byung /} /{grong khyer gnas bcas gnas pa ste/} /{de bzhin tshe ni brgyad cur 'tsho//} akārākhyo yatiḥ khyāto dvijaḥ pravrajitastathā \n sāketapuravāstavyaḥ āyuṣāśītikastathā \n\n ma.mū.325kha/510. gnas pa na|pratitiṣṭhantī — {dge slong sred pa skye ba na chos gos kyi phyir dang /} {bsod snyoms kyi phyir dang /} {mal cha dang stan gyi phyir skye'o//} {gnas pa na gnas so//} cīvarahetorbhikṣostṛṣṇotpadyamānā utpadyate, pratitiṣṭhantī pratitiṣṭhati…piṇḍapātahetoḥ, śayyāsanahetoriti abhi.bhā.9ka/894; vartamānaḥ lo.ko.1372. gnas pa rnam pa gnyis|dvividhā sthitiḥ — 1. {rgyun gnas pa} prabandhasthitiḥ, 2. {mtshan nyid gnas pa} lakṣaṇasthitiḥ la.a.69ka/18. gnas par|avasthātum — {gnas par mi nus pa nyid yin na} aśakyatāyāmavasthātum vi.sū.64kha/81; vastum — {de bas bdag ni bas mtha' dben par gnas par 'tshal//} icchāmi tena vijaneṣu vaneṣu vastum jā.mā.107ka/124; saṃvasitum — {bdag ngan song gcig tu yang phyi ma'i mtha'i mu'i bskal par gnas par brtson par bya'o//} vyavasyāmyahamekaikasminnapāye'parāntakoṭīgatān kalpān saṃvasitum śi.sa.154ka/148. gnas pa can|• vi. avasthāyī — {dus gzhan du gnas pa can rang gi rten} kālāntarāvasthāyinaṃ svamāśrayam ta.pa.285kha/282; \n\n• u.pa. avasthaḥ — {der ni phan tshun nye bar 'gro ba la sogs pa'i rten bdag nyid ji lta ba'i rkyen rnams kyis rung ba'i yul la sogs par gnas pa can skyes pa de dag} tatra yathāsvaṃ pratyayaiḥ parasparopasarpaṇādyāśrayairye yogyadeśādyavasthā jātāste he.bi. 245kha/61. gnas pa mchog|pā. paramo vihāraḥ — {de la byang chub sems dpa'i gnas pa mchog gang zhe na} tatra katamo bodhisattvasya paramo vihāraḥ bo.bhū.166ka/220. gnas pa 'jog pa|pā. sthitasthāpakaḥ, saṃskārabhedaḥ — {'dus byas pa ni rnam pa gsum ste/} {shugs dang bag chags dang gnas pa 'jog pa'o//} trividhaḥ saṃskāraḥ—vegaḥ, bhāvanā, sthitasthāpakaśca ta.pa.285ka/282. gnas pa nyid|1. saṃvāsatā — {dul bar gnas pa nyid dang dgos pa rjes su sgrub pa la yang ngo //} vinītasaṃvāsatāyām \n prayojanānuṣṭhāne vi.sū.3ka/2; uṣitatvam — {gnas par khas ma blangs pas gnas mi gtong na gnas pa nyid yin no//} uṣitatvamanupagatasya sthānāmokṣe vi.sū.63kha/80; {mtshams phyung ba nyid yin na der gnas gzhan du gnas pa rnams kyang bting ba'i phyir gnas pa nyid yin no//} uṣitatvamekasīmatāyāṃ tatrāvāsāntaroṣitānāmāstāre vi.sū.66kha/83; vihāritvam — {'du 'dzi thag bsrings pa ni gang gcig tu gnas pa nyid de} saṃsargadūrīkaraṇaṃ yadadvitīyavihāritvam abhi.sphu.161ka/892; sthititā — {chos gnas pa nyid} dharmasthititā ma.vyu.1719(38ka); niṣṭhatā — {khra bo la sogs pa gsal ba mtha' dag la gnas pa nyid kyis} śāvaleyādisakalavyaktiniṣṭhatayā pra.a.177ka/191 2. vṛttireva — {'di ltar de'i ltos pa ni de ltar gnas pa nyid yin gyi} yatastathāvṛttireva tasyāpekṣā ta.pa.226kha/168; avasthita eva — {de lta bas na 'brel pa rtag tu gnas pa nyid yin no//} tasmānnityāvasthita eva sambandha iti ta.pa.154kha/762. gnas pa nye bar rtog par sbyor ba pa|pā. vṛttyupalakṣaṇaprāyogikaḥ, prāyogikamanaskārabhedaḥ — {sbyor ba'i yid la byed pa ni rnam pa lnga ste/}…{gnas pa nye bar rtog par sbyor ba pa ni gang gis gnas rnam pa gnyis nye bar rtog par byed pa ste} prāyogikamanaskāraḥ pañcavidhaḥ…vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttimupalakṣyate sū.vyā.167kha/59. gnas pa dang ldan pa|vi. sthitimān — {gnas par bya ba dang gnas par byed pa gnyis gzhan du gnas pa dang ldan par gnas pa po} (? {bzhin du gnas pa dang ldan pa'i gnas pa} ){dang lhan cig 'brel pa ma grub pa'i phyir} sthāpyasthāpakayoriva sthitimataḥ sthityā saha sambandhāsiddheḥ ta.pa.223ka/915. gnas pa dang bral ba|vi. viṣṭhitam — {bcom ldan 'das 'on kyang ming de'ang gnas pa ma lags shing mi gnas pa'ang ma lags la/gnas} {pa dang bral ba ma lags shing gnas pa dang bral ba ma lags pa'ang ma lags so//} api tu khalu punarbhagavaṃstadapi nāmadheyaṃ na sthitaṃ nāsthitam, na viṣṭhitaṃ nāviṣṭhitam a.sā.6ka/4. gnas pa dang bral ba ma lags pa|vi. aviṣṭhitam — {bcom ldan 'das 'on kyang ming de'ang gnas pa ma lags shing mi gnas pa'ang ma lags la/} {gnas pa dang bral ba ma lags shing gnas pa dang bral ba ma lags pa'ang ma lags so//} api tu khalu punarbhagavaṃstadapi nāmadheyaṃ na sthitaṃ nāsthitam, na viṣṭhitaṃ nāviṣṭhitam a.sā. 6ka/4; na viṣṭhitam a.sā.6ka/4. gnas pa dang rus mthun pa|vi. vatsasagotraḥ — {kun tu rgyu gnas pa dang rus mthun pa} vatsasagotraḥ parivrājakaḥ abhi.bhā.89ka/1210. gnas pa dam pa|pā. vihāraparamatā, paramatābhedaḥ — {dam pa bdun gang zhe na/} {sku dam pa dang}…{gnas pa dam pa'o//} saptaparamatāḥ katamāḥ? āśrayaparamatā…vihāraparamatā ca bo.bhū.48kha/63. gnas pa bsdus pa|nā. sthitisamuccayaḥ, granthaḥ ka.ta.2227. gnas pa po|vi. avasthātā — {da ltar yang gnas so zhes gzung na ni/} {gnas pa po de ltar gzung bar 'gyur ro//} adyāpyavatiṣṭhata iti hi grahaṇe'vasthātā tathā gṛhīto bhavati pra.a.73kha/81; sthātā — {gnas pa ni gnas pa po las tha mi dad pa'i phyir} sthiteḥ sthāturavyatirekāt ta.pa.223ka/915. gnas pa ma yin|= {gnas min/} gnas pa ma lags|vi. na sthitam — {bcom ldan 'das 'on kyang ming de'ang gnas pa ma lags shing mi gnas pa'ang ma lags la/} {gnas pa dang bral ba ma lags shing gnas pa dang bral ba ma lags pa'ang ma lags so//} api tu khalu punarbhagavaṃstadapi nāmadheyaṃ na sthitaṃ nāsthitam, na viṣṭhitaṃ nāviṣṭhitam a.sā.6ka/4. gnas pa mi mnga' ba|apratiṣṭhā — {bsam gtan gyi 'jug pa la gnas pa mi mnga' ba} apratiṣṭhādhyānavartanī ma.vyu.437(11ka). gnas pa min|= {gnas min/} gnas pa min pa|= {gnas min/} gnas pa med|= {gnas pa med pa/} gnas pa med pa|• vi. apratiṣṭhitam — {nam mkha' ni gnas pa med pa'o//} apratiṣṭhitaṃ cākāśam ra.vyā.98ka/44; apratiṣṭhānam — {rang bzhin nam mkha'i khams bzhin du/} /{de bzhin can} (? {gzhi can} ){min gnas pa med//} tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat \n\n ra.vi.57ka/43; anālayaḥ — {chos rnams skye ba med pa ste/} /{'gyur ba med cing gnas pa med//} anutpanneṣu dharmeṣu anakṣaramanālayam \n jñā.si.55kha/142; aniketaḥ — {gnas med par spyod pa zhes bya ba'i ting nge 'dzin} aniketacārī nāma samādhiḥ ma.vyu.577 (13kha); \n\n• kri. sthitirnāsti lo.ko.1372. gnas pa med par spyod pa|pā. aniketacārī, samādhiviśeṣaḥ {gnas pa med par spyod pa zhes bya ba'i ting nge 'dzin} aniketacārī nāma samādhiḥ ma.vyu.577(13kha). gnas pa med la blang ba med cing dor ba med pa|vi. apratiṣṭhānāyūhāniryūhaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{gnas pa med la blang ba med cing dor ba med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… apratiṣṭhānāyūhāniryūha ityucyate la.vi.203kha/307. gnas pa gzhan du 'gyur ba|pā. sthityanyathātvam — {gnas pa gzhan du 'gyur ba ni 'dus byas kyi mtshan nyid yin pa'i phyir te/} {rgyun gdon mi za bar gzhan du 'gyur ba gang yin pa 'di ni 'dus byas kyi rang bzhin no//} sthityanyathātvasya saṃskṛtalakṣaṇatvāt \n eṣa hi saṃskṛtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati abhi.bhā. 92ka/1220; dra. {gnas pa gzhan du 'gyur ba nyid/} gnas pa gzhan du 'gyur ba nyid|pā. sthityanyathātvam — {gnas pa gzhan du 'gyur ba nyid ni 'dus byas kyi mtshan nyid yin pa'i phyir la} sthityanyathātvasya saṃskṛtalakṣaṇatvāt abhi.bhā.92kha/1221; dra. {gnas pa gzhan du 'gyur ba/} gnas pa yin|• kri. tiṣṭhati — {sdong bu phyogs la mang du ni/} /{'bar ba bsdus nas gnas pa yin//} prabhūtaṃ vartideśe hi tejastiṣṭhati piṇḍitam \n ta.sa.100kha/887; sthito bhavati — {chos kyi rnam grangs 'di rab tu ston par 'dod pa ni bde ba la gnas pa yin no//} imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati sa.pu. 106ka/169; sannihitaṃ bhavati — {de'i yul na gnas pa yin no//} taddeśe sannihitaṃ bhavati nyā.ṭī.84kha/231; vartate — {mi bdag 'di yi mA rga Na/} /{mda' rnams nyid la gnas pa yin//} śareṣveva narendrasya mārgaṇatvañca vartate \n\n kā.ā.332kha/2.316; vyavatiṣṭhate — {de nyid phyir na rjes dpag kyang /} /{de ni legs par gnas pa yin}(? {min})// ata evānumāpyeṣā na sādhvī vyavatiṣṭhate \n\n ta.sa.117kha/1015; \n\n• bhū.kā.kṛ. sthitam — {de nyid mthong ba'i bdag nyid can/} /{'od gsal ba yi sems 'di ni/} /{rang bzhin nyid kyis gnas pa yin//} prabhāsvaramidaṃ cittaṃ tattvadarśanasātmakam \n prakṛtyaiva sthitam ta.sa.125ka/1082; vyavasthitam — {shes bya min nyid sogs ldan par}(? {ldog pas})/ /{shes bya nyid sogs gnas pa yin//} ajñeyatvādiviśleṣāt jñeyatvādi vyavasthitam \n ta.sa.122kha/1065; pratiṣṭhitam lo. ko.1372. gnas pa las gyur pa|pā. vaihārikāḥ, guṇabhedaḥ — {tshad med pa la sogs pa yon tan 'di dag ni rnam pa gnyis te/} {rang gi bya ba la nye bar gnas pa}…{gnas pa las gyur pa} ta ete'pramāṇādayo guṇā dviprakārāḥ \n svakāritrapratyupasthānāḥ…vaihārikāśca abhi.sa.bhā.99ka/133. gnas pa las mi bskyod pa|pā. sthitākampyaḥ, arhadbhedaḥ — {dgra bcom pa drug}…{yongs su nyams pa'i chos can dang}…{gnas pa las mi bskyod pa dang rtogs pa'i skal ba can dang mi g}.{yo ba'i chos can no//} ṣaḍarhantaḥ—parihāṇadharmā…sthitākampyaḥ, prativedhanābhavyaḥ, akopyadharmā ca abhi.bhā.31kha/988; {gnas pa las mi bskyod pa ni rnam par grol ba gang la gnas pa de las mi g}.{yo ba'o//} sthitākampyaḥ \n yasyāṃ vimuktau sthitaḥ, tasyāmakampyaḥ abhi.sphu.212kha/988; dra. {gnas pa las mi g}.{yo ba/} gnas pa las gzhan du gyur pa|sthiteranyathātvam ma. vyu.2587; dra. {gnas pa las gzhan du 'gyur ba nyid/} gnas pa las gzhan du 'gyur ba nyid|pā. sthityanyathātvam, saṃskṛtalakṣaṇaviśeṣaḥ — {'dus byas kyi mtshan nyid gsum dang bral ba'i phyir zhes bya ba ni skye ba dang 'jig pa dang gnas pa las gzhan du 'gyur ba nyid dang bral ba'i phyir ro//} trisaṃskṛtalakṣaṇavimuktatvād \n utpādavyayasthityanyathātvavimuktatvāt abhi.sphu.252kha/1059. gnas pa'i khang pa|= {gnas khang /} gnas pa'i rgyu|pā. sthitikāraṇam, kāraṇabhedaḥ — {gang gi tshe snying stobs shas cher 'phel ba la rten par byed pa de'i tshe 'jig rten gnas pa'i rgyur 'gyur te} yadā tu sattvaṃ samudbhūtavṛttiṃ saṃśrayate, tadā lokānāṃ sthitikāraṇaṃ bhavati ta.pa.179kha/75; sthitihetuḥ — {'di gnas pa'i rgyu nyid yin gyi/rten} {ni ma yin no zhe na} sthitiheturevāsau nādhāraḥ…iti cet pra.a.71kha/80; {des na 'jig pa'i rgyu cung zad kyang byed pa yang ma yin te/} {de'i phyir mi 'jig pas bdag nyid gnas pa'i phyir gnas pa'i rgyus ci zhig bya/} {gnas pa'i rgyu ni cung zad kyang byed pa ma yin no//} tataśca na nāśahetuḥ kiñcitkaroti \n tato'nāśāt svayamevāsta iti kiṃ sthitihetunā pra.a.72kha/80; dra. {gnas pa'i byed rgyu/} gnas pa'i ngang tshul can|vi. sthāyī — {de nyid skad cig mar gnas pa'i ngang tshul can du skyes pa yin pa'i phyir ro//} sa eva hyekakṣaṇasthāyī jāta iti pra.vṛ.317kha/66. gnas pa'i dngos po|sthitivastu lo.ko.1372. gnas pa'i cha dang mthun pa|pā. sthitibhāgīyam, śuddhakabhedaḥ — {dag pa pa ni/} {nyams pa'i cha dang mthun pa dang gnas pa'i cha dang mthun pa dang khyad par gyi cha dang mthun pa dang nges par 'byed pa'i cha dang mthun pa dang rnam pa bzhi'o//} hānabhāgīyam, viśeṣabhāgīyam, sthitibhāgīyam, nirvedhabhāgīyamiti caturvidhaṃ śuddhakam abhi.bhā.73kha/1156. gnas pa'i de kho na|pā. sanniveśatattvam, prabhedatattvabhedaḥ — {rab tu dbye ba'i de kho na rnam pa bdun te/} {'jug pa'i de kho na dang}…{gnas pa'i de kho na dang}…{yang dag par sgrub pa'i de kho na ste} saptavidhaṃ prabhedatattvam—pravṛttitattvam…sanniveśatattvam…samyakpratipattitattvañca ma.bhā.13ka/3.13. gnas pa'i de bzhin nyid|pā. sanniveśatathatā, tathatābhedaḥ — {de bzhin nyid rnam pa bdun po 'jug pa'i de bzhin nyid dang}…{gnas pa'i de bzhin nyid dang}…{yang dag pa'i sgrub pa'i de bzhin nyid la brten nas bden pa rnam par gzhag pa yin no//} satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ…sanniveśatathatāṃ …samyakpratipattitathatāṃ ca sū.vyā.244kha/161. gnas pa'i byed rgyu|pā. sthitikāraṇam, kāraṇabhedaḥ — {gnas pa'i byed rgyu ni skyes pa'i rgyud rgyun mi 'chad par byed pa'i phyir ro//} sthitikāraṇamutpannasya prabandhānupacchedāt abhi.sa.bhā.26kha/36; dra. {gnas pa'i rgyu/} gnas pa'i rim pa dang 'gal ba|sthitakramavirodhaḥ — {de dag rang bzhin rim yod pa/} /{mtsho ro zhes bya nyid srid na/} /{phyi nas ro mtsho sogs mi 'gyur/} /{brtan} ({gnas} ityapi pāṭhaḥ){pa'i rim pa dang 'gal phyir//} svābhāvike krame caiṣāṃ sara ityeva sambhavet \n na punā rasa ityādiḥ sthitakramavirodhataḥ \n\n ta.sa.100kha/889. gnas par kun tu ston pa|pā. sthitisāṃdarśikaḥ, āhārabhedaḥ—{zas rnam pa bzhi po dag ni}…{ma dag pa'i lus gnas par byed pa}…{gnas par kun tu ston pa ni/} {sangs rgyas rnams dang byang chub sems dpa' mthu chen po thob pa rnams kyi ste} catvāro'pyāhārāḥ…aśuddhāśrayasthitikaḥ…sthitisāṃdarśiko buddhānāṃ bodhisattvānāṃ ca mahāprabhāvaprāptānām abhi.sa.bhā.33ka/45. gnas par gyis|kri. saṃśrayatām—{'dod pa med par dgon par gnas par gyis//} saṃśrayasva vanameva niḥspṛhaḥ rā.pa.244kha/143; samāśrayet — {'jig rten rmi lam sgyu ma ltar/} /{mthong nas yang dag gnas par gyis//} māyāsvapnopamaṃ lokaṃ dṛṣṭvā tattvaṃ samāśrayet \n la.a.167kha/122. gnas par gyur|= {gnas gyur} \n\n• kri. 1. asthāt—{de bzhin gshegs pa'i bstan pa de yang phyir gsal bar byas te/} {lo stong phrag drug cur gnas par gyur to//} tacca tathāgataśāsanaṃ punarjvālayitvā ṣaṣṭivarṣasahasrāṇyasthāt ga.vyū.152kha/236; sthito'bhūt — {ri'i dbang po lhun po ltar mthon por gnas par gyur to//} meruparvatendravaduccaistvena sthito'bhūt la.vi.181kha/276; saṃsthito'bhūt — {de nas nam mkha'i dbyings 'di thams cad de bzhin gshegs pa thams cad kyi rdo rje'i ngo bor gnas par gyur to//} athāyaṃ sarvākāśadhātuḥ sarvatathāgatavajramayasaṃsthito'bhūt jñā.si.52ka/135; viharati sma — {bag yod pa la sems shing sdug pa dang bral bar gcig pu gnas par gyur to//} apramādaṃ vicintayan priyavinābhāvamekākī viharati sma rā.pa.245ka/144 2. = {gnas gyur cig} tiṣṭhatu—{thams cad du yang sa gzhi dag/} /{gseg ma la sogs med pa dang /} /{lag mthil mnyam pa bai DU'i/} /{rang bzhin 'jam por gnas par gyur//} śarkarādivyapetā ca samā pāṇitalopamā \n mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu \n\n bo.a.39ka/10.35 *3. vartate—{gal te lus 'di thams cad la/} /{phyogs re yis ni gnas gyur na//} yadi sarveṣu kāyo'yamamekadeśena vartate \n bo.a.34ka/9.81; avatiṣṭhate — {gang tshe dran pa yid sgo na/} /{bsrung ba'i don du gnas gyur pa/} /{de tshe shes bzhin 'ong 'gyur zhing //} saṃprajanyaṃ tadāyāti…smṛtiryadā manodvāre rakṣārthamavatiṣṭhate \n\n bo.a.11kha/5.33; \n\n•saṃ. sthitiḥ — {ji srid nam mkha' gnas pa dang /} /{'gro ba ji srid gnas gyur pa/} /{de srid bdag ni gnas gyur nas/} /{'gro ba'i sdug bsngal sel bar shog//} ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ \n tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ \n\n bo. a.40ka/10.55; \n\n•pā. āśrayaparāvṛttiḥ, āśrayasya parāvṛttiḥ — {gnas kyang gzhan du gyur pa ste/} /{gnas ngan len gnyis spangs pa 'o//} āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ \n\n tri.3ka/99; {gnas ni 'dir kun gzhi rnam par shes pa sa bon thams cad pa'o/} /{de gyur pa ni gang gnas ngan len dang rnam par smin pa dang} (?) {gnyis kyi bag chags kyi dngos po log na las su rung ba dang chos kyi sku dang mi gnyis pa'i ye shes kyi dngos por gyur pa'o//} āśrayo'tra sarvabījakamālayavijñānam \n tasya parāvṛttiryā dauṣṭhulyadvayavāsanābhāvena nivṛttau satyāṃ karmaṇyatādharmakāyādvayajñānabhāvena parāvṛttiḥ tri.bhā.171ka/100; āśrayaparivṛttiḥ —{de la nyon mongs pa spong bas na de+e'i phyogs dang mthun pa'i gnas ngan len dang bral ba'i phyir gnas gyur pa'o//} tatra kleśaprahāṇaṃ tatpakṣadauṣṭhulyāpagamādāśrayaparivṛttiḥ abhi.sa. bhā.12ka/15; \n\n•bhū.kā.kṛ. 1. sthitaḥ — {gal te des de las rnyed dam/} /{sbyin bdag khyim na gnas gyur pa//} (?) yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe \n bo.a.17kha/6.84; avasthitaḥ —{sa'i phyogs mthon dman du 'dug pa rnams kyang mnyam par gnas par gyur pa dang} utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ la.vi.43ka/57; {gang la'ang rnam pa thams cad du/} /{yon tan thams cad gnas gyur pa//} sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ \n\n śa.bu.110ka/1; saṃsthitaḥ lo.ko.1372; pratiṣṭhitaḥ — {'gro kun sangs rgyas gyur pa ni/} /{thams cad ji srid gnas gyur pa//} bhaveyuḥ prāṇino buddhāḥ sarve yāvat pratiṣṭhitāḥ \n\n jñā.si.46kha/119; {ci nas kyang mig de'i mig tu gnas par gyur pa/} {rgyal po 'khor dang bcas pa des mthong bar 'gyur ba}({gyur pa}) dadarśa sa rājā saparijanastattasya cakṣuścakṣuḥsthāne pratiṣṭhitam jā.mā.11kha/11; saṃniviṣṭaḥ — {de la 'khor gsum rjes mthun yon tan tshogs/} /{phan tshun 'gran pa bzhin du gnas par gyur//} tasmiṃstrivargānuguṇā guṇaughāḥ saṃharṣayogādiva saṃniviṣṭāḥ \n jā.mā.7kha/7; uṣitaḥ — {lha yi 'jig rten gyi/} /{yongs 'du ljon pa'i 'og tu bdag/} /{dbyar gyi dus su gnas gyur pa//} devaloke'haṃ pārijātatarostale \n uṣito vārṣikaṃ kālam a.ka.153kha/69.29; āsīnaḥ lo.ko.1366 2. āśrayaparāvṛttam ma.vyu.2575(48kha); \n\n•vi. naivāsikaḥ — {gnas de na gnas par gyur pa'i klu} tatra bhavane naivāsikā nāgāḥ su.pa.34kha/13; \n\n•u.pa. vartī — {sgra ni dmigs pa'i dus su ni/} /{rna ba legs par byas pa dang /} /{rna bug mtha' la gnas gyur pa'i/} /{rlung rnams rtogs par 'gyur ba min//} śabdopalambhavelāyāṃ karṇaparyantavartinaḥ \n na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ \n\n ta.sa.90kha/819; nilayaḥ—{rgyal ba rnams kyi yon tan brgya phrag mang po'i gnas gyur ma lta bu} guṇaśatanilayāṃ mātṛbhūtāṃ jinānām gu.si.2ka/5; {sdug bsngal kun gyi gnas gyur pa/} /{dmyal ba nas ni gtso bos drongs//} nilayāt sarvaduḥkhānāṃ narakāduddhara māṃ prabho gu.si.17kha/36; arṇavaḥ — {yon tan kun gyi gnas gyur pa'i/} /{rdo rje slob dpon mchog mnyes bya//} ārādhayed varaṃ vajraguruṃ sarvaguṇārṇavam \n\n jñā.si.57ka/148; dra.— {yul na gnas gyur} pradeśastho bhavet jñā.si.41kha/105. gnas par gyur pa|= {gnas par gyur/} gnas par bgyi|= {gnas par bgyi ba/} gnas par bgyi ba|• kri. 1. upatiṣṭhāmi — {bran gyi tshul du gnas par bgyi'o//} kiṅkaratvenopatiṣṭhāmaḥ sa.du. 126ka/226 2. sthāsyāmi lo.ko.1373; āvasiṣyāmi lo.ko.1373; \n\n• kṛ. stheyam — {de bsams khyod bstan ngan na yang /} /{gnas par bgyi ba la thug na//} tatsaṃsmṛtya virūpe'pi stheyaṃ te śāsane bhavet \n\n śa.bu.113ka/84. gnas par 'gyur|•kri. 1. tiṣṭhati — {dbang thob pa de ni ji srid du 'dod pa de srid du gnas par 'gyur ro//} vaśitāprāptaḥ sa yāvadākāṃkṣati tāvattiṣṭhati bo.bhū. 182ka/240; nivasati — {yi dwags yul dang dud 'gro dman par gnas par 'gyur//} nivasati pitṛloke hīnatiryakṣu caiva jā.mā.94ka/108; āvasati lo.ko.1373; avasthito bhavati — {de'i tshe 'di rang gi ngo bo la gnas par 'gyur ro//} tadā…svabhāvāvasthito bhavati ta.si.65kha/174; upatiṣṭhate — {de tshe nus pa'i ngo bo yis/} /{blo ni gnas par 'gyur ba min//} na cāpi śaktirūpeṇa tathā (? tadā) dhīrupatiṣṭhate \n ta.sa.70ka/658; avatiṣṭhate — {chos kyi snang ba 'phel nas ni/} /{sems tsam la ni gnas par 'gyur//} dharmālokavivṛddhyā ca cittamātre'vatiṣṭhate \n\n sū.a.192ka/91; saṃtiṣṭhate — {ji lta ji ltar zhi gnas dang lhag mthong la goms par byed pa de lta de ltar zhi gnas dang lhag mthong la mngon par dga' bar gnas par 'gyur ro//} yathā yathā śamathavipaśyanābhyāsaṃ karoti tathā tathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate bo.bhū.59kha/77; adhirohati — {gzhan du de rnam can min na/} /{ci ltar shes la gnas par 'gyur//} anyathā hyatathārūpaṃ kathaṃ jñāne'dhirohati \n pra.vā.133ka/2.380; spṛśati — {byang chub dam par gnas par 'gyur//} spṛśanti parāṃ bodhim jñā. si.37ka/93; 2. sthāsyati — {mdun du gnas par 'gyur ro//} purataḥ sthāsyati śi.sa.42ka/40; {bar gyi bskal pa sum cu rtsa gnyis su dam pa'i chos kyi gzugs brnyan gnas par 'gyur ro//} dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati sa.pu.27kha!48; upasthāsyati — {ji srid 'tsho'i bar du de na gnas par 'gyur} yāvajjīvaṃ tatropasthāsyati su.pra.32kha/62; saṃsthāsyati — {spos dang bdug pa sna tshogs kyi 'khri shing dag gi gdugs rnams su gnas par 'gyur} nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti su.pra.22ka/44; vihariṣyati — {rang dbang spyod cing chags med par/} /{nam zhig bdag ni gnas par 'gyur//} svacchandacāryanilayo vihariṣyāmyahaṃ kadā \n\n bo.a.24kha/8.28; sthāsyate — {ston pa ji srid bar du bzhugs/} /{tshul yang ji srid gnas par 'gyur//} kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ \n\n la.a.65kha/13; avasthāsyate — {de ni skad cig ma yin te/} {blo gzhan gyi dus su gnas par mi 'gyur ro//} kṣaṇikā hi sā, na buddhyantarakālamavasthāsyate ta.pa.232ka/934; āsyate — {skad cig gcig byas sdig pas kyang /} /{bskal par mnar med gnas 'gyur na//} ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate \n bo.a.8kha/4.21; pracariṣyati — {'dzam bu'i gling du yun ring du gnas par 'gyur} ciraṃ jambudvīpe pracariṣyati su.pra.31ka/60; sthito bhaviṣyati — {gang la gang gnas par 'gyur ba de la der rdzu 'phrul gyis 'dun par bya'o//} yo yasmin sthito bhaviṣyati, taṃ tasminneva ṛddhibalenāvarjayiṣyāmi sa.pu.108ka/173; vāsaṃ kalpayiṣyati — {khang pa brtsegs pa'i yongs su spyod pa dag na mi rnams gnas par 'gyur ro//} kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti sa.pu. 56kha/99 3. tiṣṭhet — {sems can kun la phan brtson zhing /} /{bskal pa du mar gnas par 'gyur//} sarvasattvahitakārī cānekakalpaṃ tiṣṭhet \n sa.du.130ka/242; avatiṣṭheta — {de dag ji ltar brten pa po log pa na skyes bus ma byas pa'i ngag dag la gnas par 'gyur te} te kathamāśrayakarturnivṛttāvapauruṣeyeṣu vākyeṣvavatiṣṭheran ta.pa.227kha/924; samāśrayet — {rnam pa gzhan du rtog na ni/} /{mu stegs smra la gnas par 'gyur//} anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet \n\n la.a.172kha/132; sthitirbhavet — {thams cad kyi tshe gnas par 'gyur ro//} sarvadā sthitirbhavet pra.a.71kha/80; vāso bhavet — {'grogs na bde ba de dag dang /} /{nam zhig lhan cig bdag gnas 'gyur//} kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama \n\n bo.a.24ka/8.26; ārohaṇaṃ bhavet — {'o na de ltar na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam/} {ji ltar de la gnas par 'gyur} nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameveti kathaṃ tadārohaṇaṃ bhavet ta.pa.206ka/880 0. vyahārṣīt — {phyin ci log dang bral ba'i sems kyis mang du gnas par 'gyur} (? {gyur} ){to//} viparyāsāpagatena cetasā bahulaṃ vyahārṣam abhi.sphu.210kha/984; \n\n•kṛ. upasevamānaḥ — {ri dang ri sul gnas par 'gyur ba'i tshe/} /{bsam pa 'di dag nyid ni rjes su sems//} girikandarāṃścāpyupasevamāno anucintayāmi imameva cintām \n\n sa.pu.25kha/45; \n\n• u.pa. āspadam — {lus kyang chud za mi bde'i gnas 'gyur la//} dehe vināśinyasukhāspade ca jā.mā.42kha/50; ālayaḥ — {rgyal ba'i gnas 'gyur byang chub sems//} bodhicittaṃ jinālayam pra.si.31ka/72; āsikā — {gzhan du sdug bsngal bar gnas par 'gyur ro//} anyathā tu duḥkhāsikā pra.a.68ka/76; dra.— {gal te gzugs can ma yin pa rnams kyang yul na gnas par 'gyur na} arūpitve'pi deśastho yadi syāt jñā.si.51kha/134. gnas par 'gyur ba|= {gnas par 'gyur/} gnas par 'gyur ba'i skal ba can|vi. sthātuṃ bhavyaḥ — {gnas pa las mi bskyod pa ni yongs su nyams par 'gyur ba'i rkyen stobs dang ldan pa med na rjes su ma bsrungs kyang gnas par 'gyur ba'i skal ba can yin} sthitākampyo yaḥ parihāṇipratyayaṃ balavantamantareṇā(na)nurakṣannapi sthātuṃ bhavyaḥ abhi.bhā.32ka/991. gnas par gtod pa|kri. samavadadhāti — {de la sems dang lus phrad pa'i 'du shes ni/} {'du shes gang gis sems la lus gnas par gtod pa dang lus la sems gnas par gtod par byed pa ste} tatra cittakāyasamavadhānasaṃjñā yayā cittamvā kāye samavadadhāti, kāyamvā citte śrā.bhū.175ka/463. gnas par gtod par byed pa|kri. samavadadhāti — {de la sems dang lus phrad pa'i 'du shes ni/} {'du shes gang gis sems la lus gnas par gtod pa dang lus la sems gnas par gtod par byed pa ste} tatra cittakāyasamavadhānasaṃjñā yayā cittamvā kāye samavadadhāti, kāyamvā citte śrā.bhū.175ka/463. gnas par dam bcas pa|=({o bca' ba} pā.bhe.)upagatiḥ ma.vyu.8680(121ka). gnas par 'dod pa|• vi. vihartukāmaḥ — {gang gi tshe dge 'dun gyi nang ngam grong ngam yul lam ljongs su bsod snyoms kyi phyir gnas par 'dod pa de'i tshe/} {thog ma kho nar spyod yul la lta bar byed} yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati, tadā pūrvataraṃ gocaramavalokayati a.śa.253ka/232; juṣitukāmaḥ ma.vyu.6345(90kha); \n\n• saṃ. avasthānakāmatā — {gnas par 'dod pas sprul pa byin gyis brlabs nas yid gzhan rnam par rig byed kun nas slong bar byed pas ngag 'jug par byed do//} nirmāṇamadhiṣṭhāyāvasthānakāmatayā anyena (vijñaptisamutthāpakena) cittena vācaṃ pravartayanti abhi.bhā.64ka/1119. gnas par bya|= {gnas par bya ba/} gnas par bya dgos|• kṛ. vastavyam lo.ko.1373; \n\n• kri. tiṣṭhāmi lo.ko.1373. gnas par bya ba|• kri. = {gnas par bya} 1. tiṣṭhāmi — {de tshe shing bzhin gnas par bya//} tasmāttiṣṭhāmi kāṣṭhavat bo.a.12ka/5.51; anutiṣṭhāmi lo.ko.1373 2. vihariṣyāmi — {'dris pa med par gnas par bya//} vihariṣyāmyasaṃstutaḥ bo.a.24ka/8.16; {ston pa la bkur sti byas}…{brten te gnas par bya'o//} śāstāraṃ satkṛtya …upaniśritya vihariṣyāmaḥ a.śa.5ka/4; {dge ba'i bshes gnyen dang}…{gnas par bya'i sdig pa'i bshes gnyen dang sdig pa'i grogs po dang sdig pa'i rten dang gnas par mi bya'o//} kalyāṇamitrā vihariṣyāmaḥ …na pāpamitrā na pāpasahāyā na pāpasaṃparkāḥ a.śa.116ka/105 3. vaset — {gtsug lag khang du gnas par bya'o//} vased vihāre vi.sū.92kha/110; nivaset — {gos rin po cher gyur pas dgon par gnas par mi bya'o//} na ratnabhūtena vastrenāraṇye nivaset vi.sū.97kha/117; prativaset — {gang du srog gi bar chad 'byung ba'i dgon pa der gnas par mi bya'o//} na yatra prāṇātyayāpātastatrāraṇye prativaset vi.sū.13kha/15; viharet—{ji ltar bde bar gnas par bya'o//} yathāsukhaṃ viharet kha.ṭī. 164kha/247; {ma la bdag kyang chos de dang de dag}…{dor bar rjes su lta bas gnas par bya gor ma chag snyam mo//} yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ…pratiniḥsargānudarśī vihareyamiti a.śa.281kha/258; parivāsayet — {de la dge 'dun gyis las kyi gnas pa byin la zla ba bzhir gnas par bya} enaṃ…caturo māsān parivāsayet saṅgho dattvā parivāsaṃ karmaṇā vi.sū.4ka/3; tiṣṭhatu — {de bya de ltar gnas bya zhing/} /{de ltar khyod kyis mi bya ba//} evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā \n bo.a.30ka/8.167; \n\n• kṛ. vastavyam—{bdag}…{dmyal bar gnas par bya'o//} vastavyaṃ mayā mahānarakeṣu bo.pa.57ka/19; saṃvastavyam—{sems can gang dag dang ji ltar lhan cig gnas par bya ba de ltar de dag dang gnas so//} yathā yaiḥ sattvaiḥ sārdhaṃ saṃvastavyaṃ bhavati tathā saṃvasati bo.bhū.80ka/102; vāstavyam — {tsher mas gtams shing stag gis snom/} /{nags tshal mchog tu gnas par bya//} vāstavyaṃ kaṇṭakākīrṇe vyāghrāghrāte varaṃ vane \n a.ka.178ka/20. 32; vihartavyam — {spangs par rjes su lta bas gnas par bya'o//} pratinisargānudarśinā vihartavyam a.śa.280kha/257; {dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o//} araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194; pratiṣṭhāpayitavyam — {sa'i rim pa'i mtshams sbyor ba la gnas par bya'o//} bhūmikramānusandhau pratiṣṭhāpayitavyam la.a.78ka/26; avastheyam — {lus kyis 'di ltar gnas bya} kāyenaivamavastheyam bo.a.11kha/5.39; sthātavyam — {mtshan mo khyod ni mi smra bar/} /{gnas par bya} tvayā maunavrataṃ rātrau sthātavyam a.ka.137kha/67. 42; {shing bzhin du}…{gnas par bya//} sthātavyaṃ kāṣṭhavat bo.a.11kha/5.34; sthānīyam—{srog gi skye ba gnas par bya zhes pa'i rigs pas so//} prāṇajanmarāśi sthānīyā iti nyāyāt vi.pra.236kha/2.38; voḍhavyam — {rgyal ba seng ge'i sras bdag gis/} /{nga rgyal 'di la gnas par bya//} mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham \n\n bo.a.22kha/7.55; sthāpyam — {gnas par bya ba dang gnas par byed pa gnyis gzhan du} (? {bzhin du} )…{'brel pa ma grub pa'i phyir} sthāpyasthāpakayoriva…sambandhāsiddheḥ ta.pa.223ka/915. gnas par bya ba'i|=({dmigs pa}) vaihārikam (ālambanam) — {gnas par bya ba'i dmigs pa ni 'di lta ste/} {'gog pa'i snyoms par 'jug pa} vaihārikamālambanaṃ tadyathā nirodhasamāpattiḥ abhi.sa.bhā.30ka/41. gnas par bya ba'i phyir|sthitaye—{sems gnas par bya ba'i phyir dmigs pa la sems legs par gtod pa} cittasthitaye samyagālambanopanibandhaḥ bo.bhū.60ka/78. gnas par bya bar|avasthātum lo.ko.1373. gnas par bya ba nyid|vastavyatā — {des 'grogs bshes la brten te gnas par bya ba nyid do//} apāśrayeṇāsya vastavyatā sapremakasya vi.sū.83kha/101. gnas par bya ba ma yin pa nyid|asaṃvāsyatvam — {gnas nas phyung ba thams cad la gnas par bya ba ma yin pa nyid dang longs spyad par bya ba ma yin pa nyid do//} sarvatrotkṣiptake(')saṃvāsyatvāsaṃbhogyatve vi.sū.85kha/103. gnas par bya ba'i dmigs pa|pā. vaihārikamālambanam, ālambanabhedaḥ — {med pa'i dmigs pa}…{gnas par bya ba'i dmigs pa ni 'di lta ste/} {'gog pa'i snyoms par 'jug pa} asadālambanam…vaihārikamālambanaṃ tadyathā nirodhasamāpattiḥ abhi.sa.bhā.30ka/41. gnas par byed|= {gnas byed/} gnas par byed pa|= {gnas byed/} gnas par byed pa po|vi. sthāpakaḥ —{rnam pa gnyi ga ltar na yang gnas par byed pa po ni cung zad kyang mi byed pa nyid do//} ubhayathāpi sthāpakasyākiñcitkaratvam ta.pa.223ka/915. gnas par mi 'gyur|•kri. avasthānaṃ na syāt — {go 'byed pa med pa'i phyir rtsig pa la sogs pa de dag nyid gnas par mi 'gyur ro//} tasyaiva kuḍyāderanavakāśatvādavasthānaṃ na syāt abhi.sphu.12kha/20; \n\n•kṛ. na vartitavyam — {ci'i phyir gnas par mi 'gyur} kasmānna vartitavyam abhi.bhā.68ka/1137. gnas par mi bya ba|•kṛ. avastavyam—{bskrad pas sun phyung ba'i gnas su gnas par mi bya ba nyid do//} avastavyatā dūṣitasthāne pravāsitasya vi.sū.85kha/103; na sthātavyam — {de ltar na gzugs so zhes gnas par mi bya'o//} iti hi rūpamiti na sthātavyam a.sā.31ka/18; \n\n• vi. asaṃvāsikaḥ — {za ma dang ma ning dang}…{rku thabs su gnas pa dang tha dad par gnas pa dang gnas par mi bya ba dag dang mi bya'o//} na ṣaṇḍapaṇḍa…steyasaṃvāsikanānāsaṃvāsikāsaṃvāsikaiḥ vi.sū.96kha/116. gnas par mi bya ba nyid|avastavyatā — {bskrad pas sun phyung ba'i gnas su gnas par mi bya ba nyid do//} avastavyatā dūṣitasthāne pravāsitasya vi.sū.85kha/103. gnas par mdzad pa|avasthānam — {byin gyis rlob pa ni yun ring du gnas par mdzad pa'o//} dīrghakālāvasthānamadhiṣṭhānam abhi.sphu.274ka/1097. gnas par mdzod|kri. ramatām — {dbyangs can ma ni kho bo yi/} /{yid la ring du gnas par mdzod//} mānase ramatāṃ dīrghaṃ…sarasvatī \n\n kā.ā.318kha/1.1. gnas pas rnam par rtse ba|pā. sthitivikrīḍitam, abhinirhārabhedaḥ — {mngon par sgrub pa rnam pa drug}…{mthong ba ni}…{gnas pas rnam par rtse ba ni/} {'di ltar byang chub sems dpa' rnams ting nge 'dzin gyis sprul pa la sogs pa rnam pa du mas rnam par rtse ba yin no//} ṣaḍvidho'bhinirhāraḥ…darśanaṃ…sthitivikrīḍitaṃ yasmāt bodhisattvānāṃ bahuvidhaṃ nirmāṇādibhiḥ samādhivikrīḍitam sū.vyā.227ka/137. gnas bya|= {gnas par bya/} {o ba/} gnas byin pa|niśrayadāyakaḥ ma.vyu.8731(121kha); dra. {gnas sbyin pa/} gnas byed|= {gnas par byed pa} \n\n• kri. tiṣṭhati — {sangs rgyas bcom ldan 'das de dag gis chos gang bshad pa dang 'chad par 'gyur ba dang 'chad pa dang}…{gnas pa dang gnas par 'gyur ba dang gnas par byed pa} yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca…sthitāḥ sthāsyanti tiṣṭhanti ca a.sā.131ka/75; nivasati — {de dag stong pa dgon par rtag tu gnas par byed//} (?) śūnye ca te hi nivasanti śubhe araṇye rā.pa.233kha/127; saṃvasati — {de srid du de de dag dang lhan cig gnas par byed la} sa taiḥ sārdhaṃ tāvat saṃvasati vi.va.130ka/2.106; prativasati — {dge slong rang bzhin du gnas pa dag dang lhan cig gnas par byed} prakṛtisthabhikṣubhiḥ sārdhaṃ prativasati vi.va.130ka/2. 107; viharati — {bsam gtan dang rnam par thar pa la sogs pa sems kyi gnas pa gang gis gnas par 'dod pa des gnas par byed do//} yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati bo.bhū.182ka/240; vāsamupavasati — {gang 'phags pa'i lam yan lag brgyad pa la gnas par byed pa de dag ni skyes bu dam pa'o//} te satpuruṣā ye āryāstān go(? āryāṣṭāṅga)mārgāya vāsamupavasanti kā.vyū.206kha/264; vicarati — {thar pa 'dod pa ri khrod gnas par byed//} girigahane vicaranti mokṣakāmāḥ rā.pa.234kha/129; avatarati—{mthu med pa la gnas par mi byed cing mos pa mang ba yin te} nāpratibalatāyāmavatarati \n adhimuktibahulo bhavati śrā.bhū.14kha/31; niveśayati—{gang gis pha ma de gnyis dad pa med pa las dad pa phun sum tshogs pa la 'dzud pa dang 'dul ba dang gnas par byed pa dang} yastvasāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati, vinayati, niveśayati a.śa.102kha/92; sthāpayati — {gnas pas gnas par byed do//} sthitiḥ sthāpayati ta.pa.86kha/625; {rgyun gnas par mi byed la} na ca punaḥ prabandhaṃ sthāpayati śrā.bhū.14kha/31; avasthāpayati — {'dod chags kyi kun nas dkris pa de yang yun ring du sems kyi rgyud la gnas par byed} tacca punā rāgaparyavasthānaṃ santatyā cirakālamavasthāpayati śrā. bhū.71ka/185; {rgyud gnas par byed do zhes bya ba ni nyon mongs pa'i rgyun brgyud pas gnas par byed do//} santatimavasthāpayatīti paramparayā kleśaprabandhaṃ sthāpayati abhi.sphu.88ka/760; vyavasthāpyate—{de lta bu'i rlung dbang po rnams las bkug ste rgyun du 'jug pa dang 'byung ba'i bya ba byed pa'i lam la rnal ma nyid du gnas par byed do//} sa cendriyebhyo'pakṛṣyānavaratasvapraveśanirgamanijavartmavyāpāre vyavasthāpyate ta.si.65ka/173; adhyālambate—{yang de nyid 'dod pa na spyod pa'i chos rnams la gnas par byed do//} sa punareva kāmāvacarān dharmānadhyālambate a.sā.293kha/165; \n\n• saṃ. 1. sthitikaraṇam — {gnas pa ni gnas pa po las gzhan ma yin pa'i phyir/} {gnas par byed na de nyid byas par 'gyur ro//} sthiteḥ sthāturavyatirekāt \n sthitikaraṇe sa eva kṛtaḥ syāt pra.a.71kha/79; {dngos po'i gnas par byed pa'i phyir rten yin no zhe na} bhāvasya sthitikaraṇādādhāra iti cet pra.a.71kha/80; sthitiḥ —{sems gnas par byed pa rnam pa dgus sems nang kho nar 'jog par byed} navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati śrā.bhū.75kha/195; {sems gnas par byed pa} cittasthitiḥ sū.vyā.143kha/22 2. sthapatikaḥ, kāruviśeṣaḥ — {sa gzhi rmo ba dang}…{khyim la sogs pa'i gnas byed pa} bhūmicasakaḥ…gṛhādīnāṃ sthapatikaḥ vi.pra.163kha/3.131 3. = {ma nu} sthāpanī, pāṭhā mi.ko.57kha 4. = {ba sha ka} vāsakaḥ , vṛkṣaviśeṣaḥ mi.ko.57kha 5. = {ba bla} tālam, haritālam mi.ko.61ka 6. = {'od zer} usraḥ, raśmiḥ mi.ko.144ka 7. tālaḥ, gītakālakriyāmānam mi.ko.30ka; \n\n• vi. sthāpakaḥ — {gal te rang 'jig ngang tshul bdag/} /{yin na de gnas byed gzhan gang /} /{gal te rang 'jig ngang tshul bdag/} /{min na de gnas byed gzhan gang //} svayaṃ vinaśvarātmā cettasya kaḥ sthāpakaḥ paraḥ \n svayaṃ na naśvarātmā cettasya kaḥ sthāpakaḥ paraḥ \n\n pra.vā.110ka/1. 74; {gnas par byed pa yod pa la 'jig pa mi srid do//} nahi sthāpake sati vināśasambhavaḥ pra.a.72kha/80; {'on te skad cig so sor 'jig pa'i ngang can gnas par byed pa las gzhan du 'gyur ba yin na} atha pratikṣaṇaṃ vinaśvaraḥ sthāpakādanyathā bhavati pra.a.73ka/81; sthāpikā—{gal te dngos po'i gnas par byed pa gnas pa las don gzhan du gyur par khas len par byed pa} yadi padārthasya sthāpikā sthiterarthāntarabhūtā'ṅgīkriyate ta.pa.223ka/915; sthitikaḥ — {dag pa'i lus gnas par byed pa ni dgra bcom pa rnams kyi ste} śuddhāśrayasthitiko'rhatām abhi.sa.bhā.33ka/45; vihārī lo.ko.1373; sthāpayamānaḥ — {bdag nyid nan tan la gnas par byed pa} pratipattau cātmānaṃ sthāpayamānaḥ śi.sa.17ka/17; \n\n• nā. 1. vasiṣṭhaḥ, ṛṣiḥ — {gnas byed dang rus mthun pa'i bram ze mos bcom ldan 'das rgyang nas mthong ste} adrākṣīd vasiṣṭhasagotrā brāhmaṇī bhagavantaṃ dūrādeva abhi.sphu.48ka/666 2. māṭharaḥ, devatā — māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvakāḥ a.ko.1.3.31; maṭharasyāpatyaṃ pumān māṭharaḥ \n manyate vā \n mana jñāne a.vi.1.3.31. gnas byed kyi bu|vāsiṣṭhī — {mya ngan gyis ji lta bu zhe na/} {dper na gnas byed kyi bu la sogs pa lta bu'o//} kathaṃ śokena ? yathā vāsiṣṭhīprabhṛtīnām abhi.bhā.196kha/666. gnas byed pa|= {gnas byed/} gnas bral|viṣṭhā — {gzugs sogs 'du 'god gnas bral dang /} /{gnas dang brtags} ({btags} ){dang brjod du med/} /{gzugs sogs mi gnas de dag ni/} /{de yi ngo bo rang bzhin med//} rūpādyāyavyayau viṣṭhāsthitī prajñaptyavācyate \n rūpādāvasthitisteṣāṃ tadbhāvenāsvabhāvatā \n\n abhi.a.3ka/1.29. gnas sbyin|= {gnas sbyin pa/} gnas sbyin pa|• saṃ. niḥśrayadānam — {rab tu dbyung ba dang bsnyen par rdzogs pa dang gnas sbyin pa dang dge tshul nye bar gzhag pa dag mi bya'o//} pravrājanopasaṃpādananiḥśrayadānaśramaṇoddeśopasthāpanānāmakaraṇam vi.sū.87ka/105; \n\n• vi. niḥśrayadāyakaḥ — {gsang ste ston pa dang las byed pa dang gnas sbyin pa dang klog pa yang ngo //} raho'nuśaṃsakakarmakārakaniḥśrayadāyakapāṭhakāśca vi.sū.2ka/1; dra. {gnas sbyin ma/} gnas sbyin ma|vi.strī. sthānadā — {lha mo dga' sbyin gnas sbyin ma//} ratidāṃ sthānadāṃ devīm he.ta.29kha/100; {dga' ba ni brtse ba'o/} /{gnas ni byang chub kyi sems so//} ratiḥ prītiḥ \n sthānaṃ bodhicittasya yo.ra.60kha/159. gnas ma bcas|= {gnas ma bcas pa/} gnas ma bcas pa|vi. aniḥśritaḥ —{lo lnga lon zhing lhan cig sbyar ba tha ma dang ldan na gnas ma bcas par ljongs rgyur 'gro bar bya'o//} caredaniḥśritaḥ pañcavarṣaḥ paścimasamāyogena samucitajanapadacārikām vi.sū.3kha/3. gnas ma mchis pa|vi. agatikaḥ — {gnas ma mchis pa'i ni gnas mdzod cig} agatikānāṃ gatiko bhava kā.vyū.223ka/285. gnas ma bu pa|1. = {gnas ma'i bu pa/} 2. ({rna ma bug pa} ityasya sthāne) aviddhakarṇaḥ — {gnas ma bu pas smras pa/} {lung las spyir rtogs la khyad par rtogs pa ni nye bar 'jal ba las yin no//} aviddhakarṇastvāha—āgamāt sāmānyena pratipadyate, viśeṣapratipattistūpamānāt ta.pa.51ka/553; {gnas ma bu pas} aviddhakarṇastu ta.pa.52kha/556. gnas ma bu'i mdo|nā. vātsyasūtram, granthaḥ — {gnas ma bu'i mdo las}…{zhes gsungs pa'i phyir ro//} iti vātsyasūtre vacanāt abhi.bhā.90ka/1214. gnas ma bu'i sde|vātsīputrīyāḥ, aṣṭādaśanikāyāntargatanikāyaviśeṣaḥ ma.vyu.9088(125kha); dra. {gnas ma'i bu'i sde pa/} gnas ma yin|= {gnas min/} gnas ma yin pa|= {gnas min/} gnas ma lus par gyur pa|pā. nirantarāśrayaparivṛttiḥ — {gnas ma lus par gyur pa ni rnam pa gsum ste/mi} {slob pa'i lam thob pa'i sems kyi gnas gyur pa}…{lam gyi gnas gyur pa}…{gnas ngan len gyi gnas gyur pa} nirantarāśrayaparivṛttiḥ tridhā \n aśaikṣamārgalābhinaḥ (1) cittāśrayaparivṛttiḥ…(2) mārgāśrayaparivṛttiḥ…(3) dauṣṭhulyāśrayaparivṛttiḥ abhi.sa.bhā.67kha/93. gnas ma'i bu|vātsīputrīyāḥ, āryasammatīyāḥ — {'o na gang gnas ma'i bu rnams gang zag yod par 'dod pa ji lta bu} yattarhi vātsīputrīyāḥ pudgalaṃ santamicchanti abhi.bhā.82ka/1191; {gnas ma'i bu ni 'phags pa mang pos bkur ba'i sde pa dag ste} vātsīputrīyā āryasammatīyāḥ abhi.sphu.313kha/1191; dra. {gnas ma'i bu pa/} {gnas ma'i bu pa'i sde pa/} gnas ma'i bu pa|vātsīputrīyāḥ, nikāyabhedaḥ — {gnas ma'i bu pas kun tu brtags pa'i gang zag dgag pa'i phyir}…{smos te/} {la la zhes bya ba ni gnas ma'i bu pa dag go//} vātsīputrīyaparikalpitapudgalapratiṣedhārthamāha… keciditi vātsīputrīyāḥ ta.pa.221kha/159; dra. {gnas ma'i bu'i sde pa/} {gnas ma'i bu/} gnas ma'i bu'i sde|= {gnas ma'i bu'i sde pa/} gnas ma'i bu'i sde pa|vātsīputrīyo nikāyaḥ, nikāyabhedaḥ, tadanuyāyī ca — {gnas ma'i bu'i sde dag rang gi phyogs yin pas so//} svapakṣo vātsīputrīyo nikāya iti abhi.sphu.313kha/1191; vātsīputrīyaḥ —{gang zhig phra rgyas ldan pa ma yin par 'dod pa zhes bya ba ni gnas ma'i bu'i sde pa'o//} yo hi viprayuktamanuśayamicchatīti vātsīputrīyaḥ abhi.sphu.90ka/763; {kha cig 'dus ma byas mya ngan las 'das pa gcig kho nar zad par smra bar yang yod do//} {'di lta ste/} {gnas ma'i bu'i sde pa dag lta bu'o//} santi hi kecid ‘ekamevāsaṃskṛtaṃ nirvāṇam’ ityāhuḥ, yathā vātsīputrīyāḥ abhi.sphu.12ka/19; vātsīputraḥ — {gnas ma'i bu'i sde pa rnams kyi ltar na ni phra rgyas thob pa yin no//} vātsīputranayena prāptiranuśayaḥ abhi.sphu.89ka/761. gnas mal|śayanāsanam — {gnas mal bsdu bar bya'o//} abhisaṃkṣipet śayanāsanam vi.sū.31kha/40; {nyi ma snga ma la ni gnas mal bsdog go//} pūrvāhne śayanāsanasya pātanam vi.sū.61ka/77; {gnas mal dben pa dgon pa dag gam shing drung dag gam}…{gnas par byed pa yin} viviktāni śayanāsanānyadhyāvasati araṇyāni, vṛkṣamūlāni śrā.bhū.6ka/12; śayyāsanam — {khri dang khri'u dang stan nang tshangs can dang la ba dang sngas dang gor bu zhes bya ba ni gnas mal lo//} mañcapīṭhavṛśikocakabimbopadhānacaturasrakamiti śayyāsanam vi.sū.31ka/39; śayyā — {gnas mal 'dod la gnas mal dang /} /{bdag ni lus can bran 'dod pa/} /{kun gyi bran du gyur par shog//} śayyā śayyārthināmaham \n dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām \n\n bo.a.7ka/3.18; pīṭham— {gnas mal du ma na nyal ba'i nag pa la sogs pa} anekapīṭhādhiśayitasya caitrādeḥ ta.pa.269kha/255. gnas mal gyi ltung byed|pā. śayanāsanaprāyaścittikam, prāyaścittikabhedaḥ —{gnas mal gyi ltung byed do//} (iti) śayanāsanaprāyaścittikam vi.sū.32kha/41. gnas mal gyi byi dor dbog pa|muṇḍaśayanāsanavārikaḥ — {gnas mal dbog pa dang gnas mal gyi byi dor dbog pa'o//} śayanāsanavārikam \n muṇḍaśayanāsanavārikam vi.sū.93ka/111. gnas mal gyi gzhi|pā. śayanāsanavastu — {gnas mal gyi gzhi'o//} (iti) śayanāsanavastu vi.sū.93kha/111. gnas mal gyi gzhi phran tshegs la sogs pa'i skabs|pā. śayanāsanavastu kṣudrakādigatam — {gnas mal gyi gzhi phran tshegs la sogs pa'i skabs so//} (iti) śayanāsanavastu kṣudrakādigatam vi.sū.100ka/121. gnas mal bstabs pa|śayanāsanaparihāraḥ — {gnas bstabs pa dang gnas mal bstabs pa dang}…{bsnyen bkur ba bstabs pas} vāstuparihāreṇa śayanāsanaparihāreṇa… upasthāyakaparihāreṇa vi.va.148kha/2.122. gnas mal dbog pa|śayanāsanavārikaḥ — {gnas mal dbog pa dang gnas mal gyi byi dor dbog pa'o//} śayanāsanavārikam \n muṇḍaśayanāsanavārikam vi.sū.93kha/111. gnas mal la chags|= {gnas mal la chags pa/} gnas mal la chags pa|pā. śayanāsanarāgaḥ — {gnas mal la chags pa ni bar chad rnam pa bzhi yin te/} {'di lta ste/} {'du 'dzi la chags pa dang /} {gnas la chags pa dang /} {glos 'bebs pa'i bde ba dang nyal ba'i bde ba la chags pa dang /} {stan dang gding ba dang dgab pa la chags pa'o//} śayanāsanarāgaścaturvidhaḥ \n tadyathā—saṃsparśarāgaḥ, pratiśrayarāgaḥ, pārśvasukhaśayanasukharāgaḥ, āstaraṇapratyāstaraṇopacchādanarāgaḥ śrā.bhū.65ka/161. gnas mi 'thob|kri. na pratiṣṭhāṃ labhate—{de dag tu gnas mi mthong} (? {mi 'thob} ){ste/} {rdo bsreg pa la rkang mthil dag gi gnas mi mthong ba} (? {mi 'thob pa} ){bzhin no//} na teṣu pratiṣṭhāṃ labhante, tapta ivopale talāni pādānām abhi.bhā.235kha/793. gnas mi bya|kri. na vidhīyate — {smyung bar yang ni gnas mi bya//} nopavāso vidhīyate a.si.61kha/163. gnas min|= {gnas ma yin} \n\n•kri. nāvatiṣṭhate—{gang phyir dngos po'i de nyid ni/} /{nam yang tshig dor gyis gnas min//} chalena vastunastattvaṃ na hi jātvavatiṣṭhate \n\n ta.sa.110ka/957; na sthānaṃ vidyate — {gang de bzhin gshegs pa rnams kyis gdul bar mi 'gyur ba 'di ni gnas ma yin no//} tathāgatavaineyaṃ na bhavatīti nedaṃ sthānaṃ vidyate sa.du.97kha/122; \n\n•saṃ. 1. asthānam — {de la'ang mi khro bzod pa ni/} /{gnas min bzod pa smad pa'i gnas//} tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām \n\n bo.a.9ka/4.29; {gnas min slong ba} asthānayācñā a.ka.25ka/52. 59; {skrag pa'i gnas ma yin pa la skrag pa ni de'i gnas ma yin pa la skrag pa ste} trāsāsthāne trāsastadasthānatrāsaḥ sū.vyā.132kha/5; {zhes bya ba de ni gnas ma yin pa la the tshom za ba yin no//} ityasthānamevaitadāśaṅkāyāḥ pra.vṛ.313ka/61; {de nas de'i phas de la gnas ma yin par god tshabs che ba dgag pa'i+i bsam pas} athainaṃ tasya pitā asthānātivyayanivāraṇodyatamatiḥ jā.mā.191ka/222 2. = {mi srid pa} asthānam, asambhavaḥ — {srid pa ni gnas so//} {mi srid pa ni gnas ma yin pa'o//} {yang na bud med sangs rgyas nyid byed par 'gyur ba gang yin pa 'di ni gnas ma yin} sambhavaḥ sthānam, asambhavo'sthānamiti \n athavā ‘asthānamanavakāśo yat strī buddhatvaṃ kārayiṣyati’ abhi.sphu.267ka/1085; na sthānam — {gang zag lta ba phun sum tshogs pa srid pa brgyad pa mngon par 'grub pa gang yin pa de ni gnas ma yin zhing go skabs med de/'di} {ni gnas med do//} asthānamanavakāśo yad dṛṣṭisaṃpannaḥ pudgalo'ṣṭamaṃ bhavamabhinirvartayiṣyati \n nedaṃ sthānaṃ vidyate abhi.bhā.20kha/940 3. avyavasthānam — {gnas ma yin zhes bya ba ni mi gnas pa'o//} avyavasthānamiti vyavasthānābhāvaḥ ta.pa.187kha/836 4. apadam — {gnas min 'dug ngas ci zhig bya/} /{khyod ni dus min nye bar 'ongs//} kiṃ karomyapadastho'hamakāle tvamupāgataḥ \n a.ka.24kha/52.55; \n\n• vi. apratiṣṭhitam — {de ni tshad ma la rag las/} /{de yang rang las gnas pa min//} pramāṇādhīnametaddhi svatastaccāpratiṣṭhitam \n\n ta.sa.109kha/955; na vyavasthitam — {so so ba 'am 'dus pa yi/} /{rkyen rnams la yang gnas ma yin//} na ca vyastasamasteṣu pratyayeṣu vyavasthitam \n\n bo.a.36ka/9.142. gnas min 'dug|vi. apadasthaḥ — {gnas min 'dug ngas ci zhig bya/} /{khyod ni dus min nye bar 'ongs//} kiṃ karomyapadastho'hamakāle tvamupāgataḥ \n a.ka.24kha/52.55. gnas min pa|= {gnas min/} gnas min bzod pa|asthānasahiṣṇutā — {bdag gi sems la gnas bzhin du/} /{dga' mgur bdag la gnod byed pa/} /{de la'ang mi khro bzod pa ni/} /{gnas min bzod pa smad pa'i gnas//} maccittāvasthitā eva ghnanti māmeva susthitāḥ \n tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām \n\n bo.a.9ka/4.29. gnas med|= {gnas med pa/} gnas med pa|• kri. na sthānaṃ vidyate — {gang zag lta ba phun sum tshogs pa srid pa brgyad pa mngon par 'grub pa gang yin pa/} {de ni gnas ma yin zhing go skabs med de/} {'di ni gnas med do//} asthānamanavakāśo yad dṛṣṭisaṃpannaḥ pudgalo'ṣṭamaṃ bhavamabhinirvartayiṣyati \n nedaṃ sthānaṃ vidyate abhi.bhā.20kha/940; \n\n• vi. anālayaḥ — {gnas med pa'i chos la brten te} anālayaṃ dharmaṃ niśritya ga.vyū.185kha/269; {dgos pa lta ba dgongs pa dang /} /{mi skye ba ni gnas med pa/} /{don gnyis yongs su shes pas ni/} /{skye ba med par ngas bshad do//} prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam \n arthadvayaparijñānādanutpādaṃ vadāmyaham la.a.184ka/152; nirālayaḥ — {dag pa de nyid gnas med par/} /{'jigs pa nyid du ma byed cig//} tatra trāsaṃ mā kurudhvaṃ śuddhe tattve nirālaye \n gu.si.6kha/14; nirāśrayaḥ — {rnam par rtog pa mi 'jug pa/} /{rab tu gyur pa gnas med pa'o//} apravṛttiḥ vikalpasya parāvṛttiḥ nirāśrayaḥ \n la.a.182kha/150; aniketaḥ — {'od srungs sems ni gzugs med pa/} {bstan du med pa/}…{gnas med pa'o//} cittaṃ hi kāśyapa arūpamanidarśanam…aniketam śi.sa.130kha/126; {gnas med par zhing thams cad du 'dong ba} aniketasarvakṣetragamanānām ga.vyū.308ka/30; alayanaḥ — {phyag dar phung po'i steng na nyal/} /{gnas med mgon med skyob pa med//} saṅkārakūṭaśayano'layano'thāparāyaṇaḥ \n vi.va.290kha/1.112; nirāspadam — {de kun gnas med nyid yin te/} /{mo gsham la ni rnam gzhag yin//} nirāspadaiva sā sarvā vandhyāputra iva sthitā \n\n ta.sa.9kha/120; apratiṣṭhitaḥ — {de bzhin gshegs pa'i byin gyi rlabs gnas med pa'i rang bzhin kun nas nyon mongs pa med pa'i dang dri ma med pa'i chos nyid kyi lus rnam par dag pa'i lus dang ldan pa} apratiṣṭhitatathāgatādhiṣṭhānaprakṛtyasaṃkliṣṭasvabhāvanirmaladharmatāśarīraviśuddhakāyām ga.vyū.180ka/265; anāvilaḥ — {de bzhin gshegs pa kun gyi gsang /} /{rab tu mi rtog gnas med pa'o//} sarvatāthāgataṃ guhyam apratarkyamanāvilam \n\n gu.sa. 81kha/3; \n\n• saṃ. 1. anāspadam—{de ni sems can bsam bzhin zhugs/} /{ngan par lta ba'i gnas med de//} sattvāśra(? śa)yapravṛtto'yaṃ kudṛṣṭīnāmanāspadam \n\n la.a.165kha/118 2. = {mi srid pa} asthānam, asambhavaḥ — {sdug bsngal gyi bden pa ma mthong bar kun 'byung ba'i bden pa mthong bar 'gyur ba gang yin pa 'di ni gnas med do//} nedaṃ sthānaṃ vidyate yad duḥkhasatyamadṛṣṭvā samudayasatyaṃ drakṣyati abhi.sphu.177kha/928. gnas med pa nam mkha'i spyod yul|vi. anālayagaganagocaraḥ — {sangs rgyas bcom ldan 'das rnams ni gnas med pa nam mkha'i spyod yul du ni yang dag par lta} anālayagaganagocarā hi buddhā bhagavanta iti saṃpaśyan rā.pa.229ka/121. gnas med pa'i dkyil 'khor|pā. anālayamaṇḍalaḥ, dharmaparyāyaviśeṣaḥ — {rigs kyi bu kho mo ni chos kyi rnam grangs gnas med pa'i dkyil 'khor ces bya ba shes shing ston pa ste} ahaṃ kulaputra anālayamaṇḍalaṃ nāma dharmaparyāyaṃ jānāmi deśayāmi ga.vyū.276kha/355. gnas med pa'i chos kyi nam mkha' la rnam par lta ba|pā. anālayadharmagaganavyavalokanaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin gnas med pa'i chos kyi nam mkha' la rnam par lta ba dang} …{sangs rgyas kyi rnam par 'phrul ba rgya mtsho de dag la rab tu 'jug go//} anālayadharmagaganavyavalokanena bodhisattvasamādhinā…tān… buddhavikurvitasamudrānavataranti ga.vyū.307ka/30. gnas med pa'i yid|aniketamānasatā — {de dad pa la dbang bsgyur ba dang}...{gnas med pa'i yid dang} sa śraddhādhipateyatayā…aniketamānasatayā da.bhū.176kha/9. gnas med pas gzhi thug pa med pa|pā. anilayapratilabdham, prajñāpāramitāmukhaviśeṣaḥ — {na zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo gnas med pas gzhi thug pa med pa zhes bya ba khong du chud do//} (?) nakāraṃ parikīrtayato'nilayapratilabdhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. gnas gtsang|nā. śuddhāvāsaḥ, devalokaḥ — {sdig las rnam grol bdag nyid che/} /{de yang gnas gtsang lhar skyes nas//} te ca vimuktapāpamahātmānaḥ śuddhāvāsadeveṣūtpannāḥ \n sa.du.130ka/242; = {gnas gtsang ma/} gnas gtsang skye ba|= {gnas gtsang mar skye ba/} gnas gtsang ma|nā. śuddhāvāsaḥ, devalokaḥ — {phyed du 'phar ba zhes bya ba ni de nas gnas gtsang ma rnams su skyes la bar nas gnas gzhan 'ga' tsam yang rgal te 'og min du 'phos nas 'og min du 'jug pa gang yin pa'o//} ardhapluto nāma yastataḥ śuddhāvāseṣūpapadya madhyādekamapi sthānāntaraṃ vilaṅghyākaniṣṭhān praviśati abhi.bhā.23ka/952; dra. {gnas gtsang ma'i ris/} {gnas gtsang ma'i rigs/} {gnas gtsang ma pa/} gnas gtsang ma pa|śuddhāvāsāḥ, devasamudāyaviśeṣaḥ — {des gnas gtsang ma pa'i lha rnams ni 'di lta bu yin no zhes thos pas so//} śrutaṃ hi tena bhavati—śuddhāvāsā nāma devā evambhūtā iti abhi.sphu.279ka/1110; dra. {gnas gtsang ma/} gnas gtsang ma'i gnas|śuddhāvāsabhavanam — {gnas gtsang ma'i gnas de thams cad 'od chen po'i snang bas gsal bar byas te} sarvaṃ ca taṃ śuddhāvāsabhavanaṃ mahatā raśmyavabhāsenāvabhāsya ma.mū.89kha/3. gnas gtsang ma'i rigs|śuddhāvāsakāyikāḥ, devasamudāyaviśeṣaḥ — {'og min zhes bya ba ni lha dag ste/} {de dag gi phyogs gcig na gnas gtsang ma'i rigs kyi lha rnams yod do//} akaniṣṭhā nāma devāḥ, teṣāmekadeśe śuddhāvāsakāyikā nāma devāḥ ta.pa.320kha/1107; dra. {gnas gtsang ma'i ris/} gnas gtsang ma'i ris|śuddhāvāsakāyikāḥ, devasamudāyaviśeṣaḥ — {de nas gnas gtsang ma'i ris kyi lha'i bu de dag gis thal mo sbyar ba btud nas} atha te śuddhāvāsakāyikā devaputrāḥ sāñjalayo bhūtvā ma.mū.88ka/1; {gnas gtsang ma'i ris kyi lha rnams kyis de la gos tshon can dag phul te} śuddhāvāsakāyikairdevaistasmai kāṣāyāṇyupanāmitāni a.śa.64kha/56; {dbang phyug ces bya ba dang dbang phyug chen po dang}… {dul ba rab zhi dbang phyug la sogs pa de dag dang gnas gtsang ma'i ris kyi lha'i bu gzhan shin tu mang po} īśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma…praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ la.vi.3kha/3; dra. {gnas gtsang ma'i rigs/} gnas gtsang mar skye|= {gnas gtsang mar skye ba/} gnas gtsang mar skye ba|śuddhāvāsopapattiḥ — {yang ci'i phyir gnas gtsang mar skye ba lnga kho na yin zhe na} atha kasmāt pañcaiva śuddhāvāsopapattayaḥ abhi.bhā.25kha/961; {gnas gtsang ma rnams su skye bar bya ba'i phyir} śuddhāvāsopapattyartham abhi.bhā.25ka/961. gnas mtshungs|vi. = {nye ba} sanīḍaḥ, samīpaḥ mi.ko.17kha \n gnas gzhan|• saṃ. 1. sthānāntaram — {gnas thams cad du 'chi 'pho ba zhes bya ba ni gnas gzhan thams cad du 'phos nas 'og min du 'jug pa gang yin pa'o//} sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi sañcaryākaniṣṭhān praviśati abhi.bhā.23ka/952 2. āvāsāntaram — {dge slong 'ga' zhig rang gi phyir bcos pa'i don du gnas gzhan du gtang bar bya} svapratikriyārthamāvāsāntare kaścit prasthāpayeyuḥ vi.sū.58ka/74. gnas gzhan gyi|=({zas}) sthānāntarīyam (bhaktam) — {gnas gzhan gyi zas dang yo byad kyi rnyed pa gzhan du longs spyad par mi bya'o//} na sthānāntarīyaṃ bhaktopakaraṇalābhaṃ sthānāntare paribhuñjīta vi.sū.97ka/116. gnas gzhan du 'gyur ba ma yin pa'i tshig|asthityanyathātvapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{gnas gzhan du 'gyur ba'i tshig dang gnas gzhan du 'gyur ba ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…sthityanyathātvapadam, asthityanyathātvapadam la.a.67kha/16. gnas gzhan du 'gyur ba'i tshig|sthityanyathātvapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ—{bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {gnas gzhan du 'gyur ba'i tshig dang gnas gzhan du 'gyur ba ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam …sthityanyathātvapadam, asthityanyathātvapadam la.a.67kha/16. gnas gzhi|1. ādhāraḥ — {rang nyid kyi yon tan la zhes bya ba ni nges pa skyed pa la ltos nas gnas gzhi'i bdun pa yin no//} svaguṇeṣviti niścayajanmāpekṣayā''dhārasaptamī ta.pa.224ka/917; adhikaraṇam — {de las zhes bya ba ni rig byed las te/} {tshad ma nyid ces bya ba 'di la ltos nas gnas gzhi'i bdun pa'o//} tasminniti vede \n pramāṇatetyetadapekṣayā'dhikaraṇasaptamī ta.pa.258ka/988 2. = {khang pa} niketanam, gṛham mi.ko.139kha \n gnas bzhi las skyes|vi. catuḥpīṭhajā — {rang gi dam tshig rigs} (? {rig} ){rnyed nas/} /{gal te tshig 'di mi smra na/} /{gnas bzhi las skyes rnal 'byor ma/} /{de yi tshe na khro bar byed//} svasamayavidāṃ prāpya yadi na bhāṣedidaṃ vacaḥ\n tadā kṣobhaṃ prakurvanti yoginyaścatuḥpīṭhajāḥ \n\n he.ta.19ka/62. gnas bzhin pa|va.kā.kṛ. tiṣṭhamānaḥ — {gnas bzhin pa yang mi gnas te/} {gnas pa gnyis su thal bar 'gyur ba'i phyir} tiṣṭhamānamapi na tiṣṭhati, sthitidvayaprasaṅgāt pra.pa.56ka/67; sthīyamānaḥ *pra.pa. \n gnas bzang|• vi. svadhiṣṭhānaḥ — {gnas bzang ba ni rkun po la sogs pa skye bo ngan pa dag mi gnas pa'i phyir ro//} svadhiṣṭhāno durjanairdasyuprabhṛtibhiranadhiṣṭhitatvāt sū.vyā.187ka/84; \n\n• saṃ. = {mtho ris} svargaḥ, suralokaḥ — svaravyayaṃ svarganākatridivatridaśālayāḥ \n a.ko.1.1.6; svaḥ sukhaṃ gamyate iti svargaḥ \n gamḶ gatau \n suṣṭhu arjyate iti vā \n arja sarja arjane a.vi.1.1.6. gnas bzang ba|= {gnas bzang /} gnas yongs su gyur|= {gnas yongs su gyur pa/} gnas yongs su gyur pa|• pā. āśrayaparāvṛttiḥ — {gnas yongs su gyur pa la tshigs su bcad pa drug pa ste} āśrayaparāvṛttau ṣaṭ ślokāḥ sū.vyā.154ka/39; āśrayaparivṛttiḥ — {'dis ni mi mthun pa'i phyogs kyi sa bon dang bral ba dang gnyen po phun sum tshogs pa dang ldan pas gnas yongs su gyur pa}…{bstan te} anena vipakṣabījaviyogataḥ pratipakṣasampattiyogataścāśrayaparivṛttiḥ paridīpitā sū.vyā.154ka/39; \n\n• āśrayaparāvṛttam ma.vyu.2575(48kha). gnas yongs su dag pa|pā. āśrayapariśuddhiḥ; āśrayaviśuddhiḥ —{rnam pa thams cad yongs su dag pa bzhi gang zhe na/} {gnas yongs su dag pa dang dmigs pa yongs su dag pa dang sems yongs su dag pa dang ye shes yongs su dag pa'o//} catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ? āśrayaśuddhiḥ( ‘pariśuddhiḥ’ ityapi pāṭhaḥ), ālambanaśuddhiḥ, cittaśuddhiḥ, jñānaśuddhiśca bo.bhū.197ka/265; āśrayaviśuddhiḥ — {de la gnas yongs su dag pa gang zhe na} tatrāśrayaviśuddhiḥ( ‘śuddhiḥ’ ityapi pāṭhaḥ) katamā bo.bhū.197ka/265. gnas yod|kri. asti sthānam — {'di ni gnas yod do//} {'di ni gzhi yod do//} astyetatsthānamastyetadvastviti abhi.bhā.48kha/1057. gnas la chags|= {gnas la chags pa/} gnas la chags pa|pā. pratiśrayarāgaḥ, śayanāsanarāgabhedaḥ — {gnas la chags pa spang ba'i phyir shing drung pa dang bla gab med pa dang dur khrod pa yin no//} pratiśrayarāgasya prahāṇāya vṛkṣamūlikaḥ, ābhyavakāśikaḥ, śmāśāniko bhavati śrā.bhū.65ka/161. gnas la rten med pa|pā. aniketasthitaḥ, samādhiviśeṣaḥ — {gnas la rten med pa zhes bya ba'i ting nge 'dzin} aniketasthito nāma samādhiḥ ma.vyu.538(12kha). gnas la brten pa|vi. pātrasthaḥ — {sdang bas rgol bar rtsol byed pa/} /{mang po'ang gzhom par bya ba ni/} /{khyad par gnas la brten pa yi/} /{bzod pa'i tshegs su mtshar mi che//} mahato'pi hi saṃrambhāt pratihantuṃ samudyatāḥ \n kṣamāyā nātibhāro'sti pātrasthāyā viśeṣataḥ \n\n śa.bu.111kha/43; dra. {gnas la brten pa med pa la brtson pa/} gnas la brten pa med pa la brtson pa|pā. anilambhaniketanirataḥ, samādhiviśeṣaḥ — {gnas la brten pa med pa la brtson pa zhes bya ba'i ting nge 'dzin} anilambhaniketanirato nāma samādhiḥ ma.vyu.619(15ka). gnas la dad par gyur pa|pā. āyatanagataḥ prasādaḥ, svārthasampadbhedaḥ — {de la bdag gi 'byor pa gang zhe na/} {mir gyur pa dang}…{gnas la dad par gyur pa dang}…{gnas la dad par gyur pa gang zhe na} (tatra katamā svārthasampat ? manuṣyatvam)…āyatanagataḥ prasādaḥ…āyatanagataḥ prasādaḥ katamaḥ śrā.bhū.3kha/6. gnas la sogs pa gtan la dbab pa|nā. 1. pīṭhādinirṇayaḥ, granthaḥ ka.ta.1606 2. pratiṣṭhānanirṇayaḥ, granthaḥ ka.ta.1215. gnas lugs|1. vṛttam, sthitiḥ — {'on te 'di ni dngos po'i gnas lugs yin te/} {'dod chags la sogs pa dang ldan pa la dbang phyug srid pa ni ma yin no//} atha vastuvṛttametanna rāgādiyogitāmaiśvaryasambhavaḥ pra.a.30ka/34; sthitiḥ — kāṣṭhotkarṣe sthitau diśi a.ko.3. 3.41; sanniveśaḥ — {de lta bas na 'di ni bde ba dang sdug bsngal ba dang rmongs pa rnam pa gsum po rnams kyi gnas lugs kyi khyad par yin no//} tasmāt sukhaduḥkhamohānāṃ trayāṇāmete sanniveśaviśeṣāḥ ta.pa.151ka/27 2. saṃsthānam — {'byung ba chen po las ma gtogs pa'i dbang po la sogs pa yod pa ma yin te/} {de'i gnas lugs kyi khyad par nyid la de btags pa'i phyir la} na hi mahābhūtavyatirekeṇendriyādīni santi, tatsaṃsthānaviśeṣa eva tatprajñapteḥ ta.pa.90kha/634. gnas len gyi bu|nā. 1. māṭharaḥ — {lha grong na la da na bram ze gnas len gyi bu zhes bgyi ba}…{zhig mchis te} devāsti nāladagrāmake māṭharo nāma brāhmaṇaḥ vi.va.8kha/2. 80 2. māṭharam, śāstram — {lha grong na la da na bram ze gnas len gyi bu zhes bgyi ba}… {zhig mchis te/}… {des bstan bcos gnas len gyi bu zhes bgyi ba nye bar sbyar to//} devāsti nāladagrāmake māṭharo nāma brāhmaṇaḥ… tena māṭharaṃ nāma śāstraṃ praṇītam vi.va.8kha/2.80. gnas shin tu gyur pa|• pā. āśrayaparāvṛttiḥ — {blo gros chen po rang gi sems snang ba phyi rol gyi don yongs su shes pas thog ma med pa'i dus kyi spros pa/gnas} {ngan len gyi rnam par rtog pa'i bag chags kyi rgyu rnam par log cing rang gi gnas shin tu gyur pa ni thar pa yin te} anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttirmahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttiḥ…mokṣaḥ la.a.148kha/95; \n\n• vi. parāvṛttāśrayaḥ — {lang ka'i bdag po gnas shin tu gyur pa dang /} {rang gi sems snang ba tsam du khong du chud pa rab tu rtogs ma thag tu rnam rtog pa'i rgyu ba la gnas pa} (?) samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ la.a.58kha/5. gnas shin tu gnas pa|pā. supratiṣṭhitāsanaḥ, samādhiviśeṣaḥ — {gnas shin tu gnas pa zhes bya ba'i ting nge 'dzin} supratiṣṭhitāsano nāma samādhiḥ kā.vyū.235ka/297. gnas sa|śālā, sabhāgṛham — vāsaḥ kuṭī dvayoḥ śālā sabhā a.ko.2.2.6; śalantyasyāmiti śālā \n śala gatau \n śālyate vā \n śāḶ ślāghāyām…sabhāgṛhanāmāni a.vi.2.2.6. gnas su gyur|= {gnas su gyur pa/} gnas su gyur pa|vi. āśrayabhūtam—{byis pa 'di dag khyad par du/} /{snying rje'i gnas su gyur pa na//} karuṇāśrayabhūtasya bālasyāsya viśeṣataḥ \n jā.mā.34kha/40; niketabhūtam — {'jig rten pa rnams kyis bkur sti bya ba'i gnas su ni gyur} loke bahumānaniketabhūtaḥ jā.mā.18ka/20; āspadabhūtam—{khyim na gnas pa}…{bag med pa'i gnas su gyur pa}…{rig nas} pramādāspadabhūtaṃ…gārhasthyamavetya jā.mā.31ka/36; niketasthānam — {gang 'di}…{brten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so//} yānīmāni…niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū. 207ka/25; āvasathīkṛtam — {yon tan med cing}…{nyes pa 'byung ba'i gnas su gyur pa rnams//} guṇairvihīnasya…doṣodayairāvasathīkṛtasya jā.mā.162kha/187; sthānamāpannaḥ — {gang zag pa rnams mig gis gang zag blta'o zhes gang zag lta ba ni bdag med pas bdag blta'o zhes bya ba yin pas bdag tu lta ba'i gnas su gyur pa yang yin no//} cakṣuṣā ca pudgalaṃ paśyāma iti paśyantaḥ paudgalikāḥ ‘anātmanā ātmānaṃ paśyāmaḥ’ iti dṛṣṭisthānamāpannā bhavanti abhi.bhā.85kha/1201; dra. {phongs pa'i gnas su gyur pa'i phyir//} āpadāṃ mūlabhūtatvāt jā.mā.34kha/40; {bdag ni yon tan ldan zhes dad pa'i gnas su gyur//} śraddheyatāmupagato'smi guṇābhipattau jā.mā.107ka/124. gnas su 'gyur|kri. 1. bhājanībhavati—{chos thos pa dang gtam bya ba'i gnas su 'gyur ro//} dharmaśravaṇakathāyāśca bhājanībhavanti a.śa.117kha/107 2. saṃsthāsyate — {gang la 'jig rten gnas gyur par/} /{phyi nas lha rdzas gnas su 'gyur//} punaḥ saṃsthāsyate divyaṃ tasmiṃllokaḥ pravartsyate \n la.a.188ka/159. gnas su 'jog byed|pā. sthitasthāpakaḥ, saṃskāraviśeṣaḥ — {gnas su 'jog byed dngos nyid du/} /{mi rigs skad cig gis 'jig phyir//} sthitasthāpakarūpastu na yuktaḥ kṣaṇabhaṅgataḥ \n ta.sa.26kha/284. gnas su bya ba med pa|pā. niradhiṣṭhānaḥ, samādhiviśeṣaḥ — {gnas su bya ba med pa zhes bya ba'i ting nge 'dzin} niradhiṣṭhāno nāma samādhiḥ ma.vyu.591(14ka). gnas su ma yin pa|asthānam — {shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin}…{gnas su ma yin/} {gnas su ma yin par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā, na advayena…na sthānataḥ, na asthānataḥ kau.pra.142kha/95. gnas srung|nā. dhṛtarāṣṭraḥ, haṃsarājaḥ — {de'i rkang lag gi sor mo dra bar 'brel par gyur te/} {shin tu mdzes pa rnam par phye ba/} {bu ga med pas zag pa med pa ni dper na ngang pa'i rgyal po gnas srung lta bur gyur to//} ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṃsarājasya ga.vyū.232ka/309; dra. {gnas srung po/} gnas srung po|nā. dhṛtarāṣṭraḥ, gandharvarājaḥ — {dri za'i rgyal po gnas srung po dang dri za'i bu dang dri za'i bu mo lta bu'i lus kyi sprin du mngon par 'thon cing sems can yongs su smin par byed pa mthong ngo //} dhṛtarāṣṭragandharvarājagandharvaputragandharvakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat ga.vyū.103kha/193; dra. {gnas srung /} gnas gsum po|bhuvanatrayam — {nga las 'gro ba thams cad 'byung /} /{nga las gnas gsum po yang 'byung //} madbhavaṃ hi jagat sarvaṃ madbhavaṃ bhuvanatrayam \n he.ta.10ka/30. gnas bsrung|= {gnas bsrung ba/} gnas bsrung ba|sthānarakṣā — {gnas bsrung ba dang sdig pa bshags pa la sogs pa'i mdor bsdus chen po ste dang po'o//} sthānarakṣāpāpadeśanādimahoddeśaḥ prathamaḥ vi.pra.32kha/4.7. gnong|= {gnong ba/} gnong ba|vi. maṅkuḥ — {gang gis de gnod par} ({gnong bar} ) {'gyur ba'i nyes pa yang dag pa yang 'chab par byed de/} {sgrogs par mi byed do//} bhūtañca doṣaṃ praticchādayati, na vivṛṇoti yenāsya syānmaṅkubhāvaḥ bo.bhū.135ka/174; {gnong mi bkur ba'i gang zag rnams tshar gcad pa'i phyir} durmaṅkūnāṃ pudgalānāṃ nigrahāya ma.vyu.8350 (115kha); {gang dag dad pa de dag ni/} {gnong zhing mi dga' ba dang mi 'jigs pa med par gyur to//} ye śrāddhāste maṃkavaḥ saṃvṛttāḥ, anudagrāḥ, aviśāradāḥ lo. ko.1375. gnong bar 'gyur ba|maṅkubhāvaḥ — {gang gis de gnod par} ({gnong bar} ){'gyur ba'i nyes pa yang dag pa yang 'chab par byed de/} {sgrogs par mi byed do//} bhūtañca doṣaṃ praticchādayati, na vivṛṇoti yenāsya syānmaṅkubhāvaḥ bo.bhū.135ka/174. gnong mi bkur ba|vi. durmaṅkuḥ — {gnong mi bkur ba'i gang zag rnams tshar gcad pa'i phyir} durmaṅkūnāṃ pudgalānāṃ nigrahāya ma.vyu.8350(115kha); ma.vyu.2503(47kha); mi. ko.128ka \n gnong mi bskur ba|= {gnong mi bkur ba/} gnod|= {gnod pa/} gnod gyur pa|= {gnod par gyur/} gnod grib|duśchāyā ma.vyu.4384(69ka); mi.ko.33kha \n gnod bgyid|vi. apakāraparaḥ — {ji ltar khyod ni gnod bgyid la/} /{phan pa lhur mdzad de lta bur//} apakārapare'pi tvamupakāraparo yathā \n\n śa.bu.114kha/119; pratikūlavartī — {gang zhig bdag la gnod pa bgyid pa de/} /g.{yo bzhin du yang bdag gis yongs ma btang //} yo'bhūnmamātra pratikūlavartī vispandamāno'pi sa me na muktaḥ \n jā.mā.113kha/132; ahitāvahitaḥ — {khyod ni gnod bgyid dgra bo la/} /{phan pa mdzad pa'i bshes lags te//} ahitāvahite śatrau tvaṃ hitāvahitaḥ suhṛt \n śa. bu.114kha/120. gnod 'gyur|= {gnod par 'gyur ba/} gnod 'gyur ba|= {gnod par 'gyur ba/} gnod can|= {gnod pa can/} gnod can gyi tshad ma|bādhakaṃ mānam, bādhakapramāṇam — {rig byed la yang gnod can gyi/} /{tshad ma rjes dpag med nyid bstan//} (?) vede tu bādhakaṃ mānamuktamevānumātmakam \n ta.sa.113ka/977. gnod can shes|= {gnod can shes pa/} gnod can shes pa|bādhakapratyayaḥ — {des na gnod can shes pa la/} /{ltos med tshad ma nyid mi 'grub//} anapekṣapramāṇatvaṃ bādhakapratyaye yataḥ \n na siddham ta.sa.109kha/955. gnod bcas|= {gnod pa dang bcas pa/} gnod chen|= {gnod pa chen po/} gnod chen byed|vi. mahāpakārī — {de bas 'di dag gnod chen byed na yang /} /{thams cad bzang dgu zhig tu spyad par bya//} mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu \n\n bo.a.19kha/6.120. gnod ltas|duṣprekṣitam ma.vyu.4383 (69ka); mi.ko.33kha \n gnod ldan|= {gnod pa dang ldan pa/} gnod gnas|= {rmugs 'dzin} nā. jambhalaḥ, yakṣaḥ — {dpal gnod gnas kyi sgrub pa'i thabs} śrījambhalasādhanam ka. ta.3372, {gnod gnas kyi sgrub pa'i thabs} jambhalasādhanam ka.ta.3658, {dpal gnod gnas kyi mdor bsdus pa'i sgrub pa'i thabs} śrījambhalasaṃkṣiptasādhanam ka.ta. 3347, {'phags pa gnod gnas} ({chu'i} ){dbang po ci ltar 'byung ba'i rtog pa zhes bya ba} āryajambhalajalendrayathālabdhakalpanāma ka.ta.770; dra. {gnod 'dzin/} gnod pa|• kri. (avi., saka.) bādhate — {sdug bsngal de nyid du yod na/} /{ci ste rab dga' la mi gnod//} yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate \n bo.a.34ka/9.88; prabādhate — {gal te bdag gi sdug bsngal gyis/} /{gzhan gyi lus la mi gnod pa/} /{de lta yang bdag sdug bsngal de/} /{bdag tu zhen pas mi bzod nyid//} yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate \n tathāpi tadduḥkhameva mamātmasnehaduḥsaham \n\n bo.a.27ka/8.92; bādhyate — {de bzhin du skad cig ma dang bdag med pa dang thams cad mkhyen pa dang 'dod chags dang bral ba la sogs pa'i dam bca' ba la yang gnod pa kho na ste} tathā kṣaṇikatvanairātmyasarvajñavairāgyādipratijñāpi bādhyata eva ta.pa.131kha/714; uparuṇaddhi — {de lta yin dang}…{mngon sum gyi bya ba la mi gnod pa'i phyir} tataśca …na pratyakṣavyāpāramuparuṇaddhīti ta.pa.238ka/946; \n\n• saṃ. 1. apakāraḥ — {phan dang gnod pa dag la yang /} /{lan ni chung ba zug rngu yin//} alpapratikriyā śalyamupakārāpakārayoḥ \n\n a.ka.308ka/40.13; {ma la gnod pa chung ngu byas pas kyang sdug bsngal chen po myong bar gyur la} mātuḥ svalpamapakāraṃ kṛtvā mahadduḥkhamanubhūtam a.śa.98ka/88; apakaraṇam — {gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni gzhan la gnod pa byed pa'i} raudrātmanāntu paropadravābhiratīnāṃ parāpakaraṇakāriṇām pra.a.68ka/76; ahitam — {nga la rab tu byams pa'i phyir/} {bdag la phan pa dang gnod par 'gyur ba la'ang nga mi lta bar khyod 'di ltar 'bad pa ni nga'i don du spyod pa yin pas} asmadatisnehādanavekṣitātmahitāhitakramo madarthacaryāsamudyogastavāyam jā.mā.77kha/89; {de yang blo gros chen po skyes bu blun po rang gi las kyi nyes pa'i sgrib pa la gnas pa de dag la yun ring por don med pa dang gnod pa dang mi bde ba sgrub par 'gyur ro//} tadanyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātramanarthāyāhitāya(āsukhāya) saṃvartakaṃ bhaviṣyati la.a.156kha/103; pratikṛtiḥ — {'di ni bdag la phan 'dogs pa'am gnod pa byed pa yin zhes bdag la phan pa dang gnod par rnam par rtog go//} mamedamanugrāhakamupaghātakaṃ cetyātmopakārakapratikṛtyādivikalpaḥ ta.pa.96kha/644; drohaḥ — {phan tshun gnod pa med pa'i sems gyur nas} parasparadrohanivṛttabhāvāḥ jā.mā.3kha/2; abhidrohaḥ — {nga la gnod pa byed pa ni/} /{gzhan dag 'ongs na'ang khyod nyid kyis/} /{brtson 'grus rab tu skyed nas su/} /{mthu rtsal chen pos bzlog pa'i rigs//} madabhidrohasaṃrabdhaṃ tvaṃ nāmāpatitaṃ param \n vinivāraṇaśauṭīravikramo roddhumarhasi \n\n jā.mā.143kha/166; parābhavaḥ — {gnod pa bsgrub la dgra ni khyab bdag ma yin nges par grogs ni phan la min//} …{gnod pa byed pa la yang gnod pa'i sbyor ba dag/} /{ma dpyad par ni blo gros ldan pas mi bya ste//} śatrurnaiva vibhuḥ parābhavavidhau naivopakāre suhṛt…kṛtāpakāre'pi parābhavodyamaṃ na nāma kuryādavicārya buddhimān \n a.ka.148kha/68.88 2. bādhā, pīḍanam—{bde dang sdug bsngal skom la sogs gnod pa de la yod ma yin//} sukhaduḥkhapipāsādibādhā tasya na yujyate \n\n jñā.si.40kha/103; bādhanam — {rnam sdang skyon gyi dug gis yid ni sun phyung gyur rnams kyis/} /{dam pa dag la gnod pa bsgrub la 'bad pa rab rno gang //} vidveṣadoṣaviṣadūṣitamānasānāṃ yatsādhubādhanavidhau niśitaḥ prayatnaḥ \n a.ka.264ka/97.1; {sems la gnod par mi bya 'o//} na kāryaṃ cittabādhanam sa.si.70ka/190; ābādhaḥ — {de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te/} {dper na shing bal gyi 'da' ba'am ras bal gyi 'da' ba bzhin du cung zad kyang gnod pa skyed par mi byed do//} tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā na ca kiṃcidābādhaṃ janayati vi.va.156ka/1.44; {de}…{gnod pa nyung bar 'gyur/} {skyon nyung bar 'gyur ro//} saḥ…alpābādhaśca bhavati, alpādīnavaśca bhavati a.sā.288ka/162; saṃbādhaḥ — {de tsam gyis nad pa ngal ba dang gnas mal phan tshun du 'gyur ba dang dus las yol ba dang gnod pa 'byung na lan gnyis so//} dvistāvatā glānaklāntiśayanāsanasaṃbhedakālātikrāntisaṃbādhasaṃpattisambhāvane vi.sū.64ka/81; {rigs gsum pa dang bya ba byed/} /{mi gnod rten bcas gzhan yin te//} tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo'paraḥ \n sū.a.166ka/57; vyābādhaḥ — {de yang de gnyis na med de/} {pha rol po la yang gnod pa'i rgyu med pa'i phyir ro//} tacca tayornāsti, paravyābādhahetvabhāvāt abhi.bhā.236ka/793; pīḍanam — {dmyal sogs gnod pa rnams las thar//} mukto nārakapīḍanāt jñā.si.44kha/114; {gnod pa'i bdag nyid yin pa'i phyir sdug bsngal ba'o//} pīḍanātmakatvād duḥkham abhi.bhā. 48kha/1057; {gnod pa'i bdag nyid yin pa'i phyir zhes bya ba ni gnod par byed pa'i bdag nyid yin pa'i phyir ro zhes bya ba'i don to//} pīḍanātmakatvāditi bādhanātmakatvādityarthaḥ abhi.sphu.252ka/1057; saṃpīḍanam — {sems la gnod pa'i phyir yid mi bde ba'o//} cittasaṃpīḍanārthena daurmanasyam pra.pa.187ka/246; utpīḍā — {bsad pa dang bcing ba dang chad pas gcod pa dang gtub pa dang brdeg pa la sogs pa sems can la gnod pa rnams rnam par spangs pa yin no//} vadhabandhanadaṇḍanacchedanatāḍanādisattvotpīḍā vivarjitāḥ bo.bhū. 187kha/249; utpīḍanam — {de bas thugs la bzhed pa don bcas mdzod/} /{bdag la gnod par dogs pa khyod ma mdzad//} yataḥ sukāmaṃ kuru deva kāmamalaṃ madutpīḍanaśaṅkayā te \n\n jā.mā.76kha/88; utpīḍanā — {pha rol gyis bsgo ba dang pha rol dga' bar bya ba'i phyir pha rol la gnod pa'am pha rol gsod pa'am pha rol 'drid par mi byed do//} na tveva parājñayā parārādhanārthaṃ parotpīḍanāṃ paravadhaṃ paravañcanāṃ vā kuryāt bo.bhū.62kha/81; {sems can thams cad la gnod pa'i sbyin pa med pa nas ji skad smos pa las bri ba'i sbyin pa med pa'i bar} nāsti sattvotpīḍanādānam, yāvannāsti yathokte ūnadānam śi.sa.149kha/144; paripīḍanam — {lus la gnod pa'i phyir sdug bsngal lo//} kāyaparipīḍanārthena duḥkham pra.pa.187ka/246; prapīḍanam — {lus dang sems la gnod pa nyams su 'bab pas dngos po'i bden pa yang rab tu shes so//} cittaśarīraprapīḍanopanipātitatvādvastusatyam…prajānāti da.bhū.212kha/27; upatāpaḥ — {de ni chos kyi bdag nyid gyur pas na/} /{gzhan la gnod pa'i sems gdug med par gyur//} dharmātmakatvānna ca nāma tasya paropatāpāśivamāsa cetaḥ \n jā.mā.15ka/16; uparodhaḥ — {gzhan la gnod pas 'tsho zhing dga' ba skye} paroparodhārjitavṛttituṣṭiḥ jā.mā.41ka/48; {bdag gi la mi gnod pa dang de la gnod pa'i gnyen po can la de mi srid pa'i phyir ro//} ātmīyānuparodhini taduparodhapratighātini ca tasyāsambhavāt ta.pa.295kha/1053; uparodhanam — {slong ba po sdug bsngal ba rnams las slong ba'i gnod pa bzod pa} duḥkhitānāṃ yācakānāmantikādyācñoparodhanakṣāntiḥ bo.bhū.106ka/135; apamardanam — {'chi bar gyur kyang sla'i/} {gzhan la gnod pa mi byed do//} maraṇamupagacchanti na tveva pareṣāmapamardanaṃ kurvanti a.sā.294ka/166 3. bādhaḥ, niṣedhaḥ — {sad pa'i shes pas gnod pa yin no zhe na/} {gnod pa zhes bya ba 'di ci zhig} jāgratpratyayena bādhamānatā cet \n ko'yaṃ bādho nāma pra.a.3ka/4; bādhā — {rjes su dpag pa'i gnod pa ni rnam pa gsum du bstan pa/} {bzhi pa ni mngon sum gyis gnod pa} anumānabādhaiva trividhā darśitā \n pratyakṣabādhā caturthī pra.a.173ka/524; {de lta ma yin na tshad ma'i mtshan nyid dang ldan pa la gnod na de'i mtshan nyid sun phyung bar 'gyur ba} anyathā hi pramāṇalakṣaṇopapannasya bādhāyāṃ tallakṣaṇameva dūṣitaṃ syāt ta.pa.175ka/808; {'dir sgra la sogs pa'i tshad mas dam bca' ba la gnod pa rgyas par ston pa yin te} atra śābdādipramāṇaiḥ pratijñābādhāṃ vistareṇa pratipādayati ta.pa.134kha/719; bādhanam — {thos pas gnod pa'i phyir ro//} śrutibādhanāt ta.pa.131kha/714; {da trig shing min zhes/} /{brjod pa la yang gnod phyir ro//} vṛkṣo'dhātrītyuktau ca bādhanāt \n\n pra.vā.51ka/4.121; {phyogs dang po la mthong ba dang 'dod pas gnod de} prathame pakṣe dṛṣṭeṣṭabādhanam ta.pa.109kha/669; avabādhanam—{khas blangs pa dang 'di 'gal phyir/} /{'di ltar rigs pas kyang gnod yin//} abhyupetavirodho'yamevaṃ yuktyāvabādhanam \n\n ta.sa.106kha/934; hāniḥ — {dam bca' ba la gnod pa} pratijñāhāniḥ vā.ṭī.107ka/73; vighātaḥ — {de'i skyon yin par 'dod pa yin yang grub pa la gnod pa med pa'i phyir ro//} tasya doṣatvenābhimatasya bhāve'pi siddhervighātābhāvāt vā.ṭī.105kha/69; vyāghātaḥ — {rnam par rtog pa ni rig par bya ba ma yin no zhes bya ba'i skabs la gnod pa med do//} na tu vikalpaḥ saṃvedyata iti na prakṛtasya vyāghātaḥ ta.pa.7ka/459; vyatikaraḥ — {sa 'dzin gyi/} /{rtse mo'i cha dag lhung ba'i sgra drag gnod pas 'jigs pa bzhin du sa gzhi 'khrugs par gyur//} bhūbhṛtprāgbhārasphāraghoṣavyatikaracakitevākulā bhūrbabhūva a.ka.308kha/108.138 4. aparādhaḥ — {bdag gis gnod pa byas mod kyang /} /{bde gshegs bdag nyid chen po yis/}…{rab tu bsrungs//} ahaṃ kṛtāparādho'pi sugatena mahātmanā…rakṣitaḥ a.ka.161ka/72.53; āgaḥ — {de yis bsams pa bdag la yang /} /{ma la gnod byas sdig pa yod//} so'cintayanmamāpyasti pāpaṃ mātuḥ kṛtāgasaḥ \n a.ka.246ka/92.44 5. = {'tshe ba} hiṃsā — {bcom pa ni gnod pa dang bral ba dag yin no//} hana hiṃsāgatyoḥ abhi.sphu.3kha/5; vihiṃsā — {rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la phyas kyi gnas dang gnod pa lta bur mi mthun par sems so//} pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; viheṭhā — {skad cig de la sems can gang la yang gnod pa'am 'jigs pa'am dngang ba'am bag non pa med par gyur to//} na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt la.vi.30kha/39; viheṭhanam — {bdud sdig can ni yun ring po nas bcom ldan 'das la glags lta ba dang glags tshol ba dang sems can rnams la gnod pa'i bsam pa dang rjes su 'brel ba yin no//} samanubaddho dīrgharātraṃ māraḥ pāpīyān bhagavato'vatāraprekṣī avatāragaveṣī, sattvānāṃ ca viheṭhanābhiprāyaḥ a.sā.70kha/39; dra. {mtho 'tsham pa/} viśasanam—{bsad dang bcad dang gsheg dang rdeg pa dang /} /{gnod pa mang pos rtag tu sdug bsngal na//} vadhavikartanatāḍanapāṭanaiḥ viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206 6. vadhaḥ — {de dag bdag nyid la gnod phyir/} /{de 'dra'i sgrub pa rtogs} ({rtog} ){par byed//} teṣāmātmavadhāyaiva tādṛksādhanakalpanam \n ta.sa.106kha/932; {ji ltar bdag nyid la gnod pa yin zhe na} kathamātmavadhāya bhavati ta.pa.231ka/932; ghātaḥ — {grong la gnod pa'am grong khyer la gnod pa'am grong rdal la gnod pa'am}…{me shor ba'i gnod pa byung ngam} grāmaghāte vā nagaraghāte vā nigamaghāte vā…agnidāhe vā vartamāne a.sā.335ka/188; āghātaḥ — {ji lta bur rtogs zhe na/} {mi rtag pa dang}…{sdig pa dang gnod pa dang}…{mtshan nyid med par te} kathaṃ nirvidhyati? anityataḥ…aghata āghātataḥ…alakṣaṇata iti su.pa.25ka/5; upaghātaḥ — {gzhan gyi gnod pa dang du len pa}…{byang chub sems dpa' yin} paropaghāteṣvadhivāsakaḥ…bodhisattvaḥ sū.a.248ka/165; pratighātaḥ — {de la phyogs pa'i sems can khyad par can rnams la brnyas pa'am gnod pa mi bya'o//} tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratighāto vā karaṇīyaḥ jā.mā.60ka/69; kṣatiḥ — {de dag nyid la gnod pa dang phung ba chen por mi 'gyur bar bya ba'i phyir/} {rang gi lus dang yan lag gse zhing sbyin par mi byed do//} na svadehamaṅgavibhāgaśo dadāti \n mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti bo.bhū.62kha/82; viplavaḥ — {rab rib ni mig la gnod pa ste} timiram akṣṇorviplavaḥ nyā.ṭī.42ka/55 7. upadravaḥ — {tsha ba dang rlung dang char ba'i gnod pas mi reg par bya ba'i phyir} gharmavātavarṣopadraveṇāspṛṣṭyai vi.sū.72ka/89; {de nas rgyal pos chos kyi mchod sbyin de ltar byas pa dang /} {skye bo phongs pa rnams kyi sdug bsngal dang gnod pa ni rab tu zhi bar gyur} athaivaṃ pravṛttena dharmayajñena rājñā praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ jā.mā.65ka/75; upasargaḥ —{srog chags kun gyi gnod pa dag/} /{shin tu mi bzad 'di 'dra ba//} teṣāṃ sarve tathā nityamupasargāḥ sudāruṇāḥ \n su.pra.2ka/2; {mi yi bdag po tshul bzhin spyod pa yis/} /{'bangs rnams bskyangs pas gnod pa med pa bzhin//} puraṃ vinirmuktamivopasargairnyāyapravṛttena narādhipena \n\n jā.mā.86kha/99; ītiḥ — {gnod pa yang dag par zhi bar byed pa dang tha ma'i skye ba'o//} ītisaṃśamanī caramā copapattiḥ bo.bhū.185kha/247; āpad — {des na me tog zla mdzes kyis/} /{rgyal po'i gnod pa shes kyang ni//} ataḥ supuṣpacandreṇa jānatā'pi nṛpāpadam bo.a.27kha/8.106; apāyaḥ — {sems dpa' chen po de la brnyas par gyur te/} {des gnod pa byas su'ang mi dogs la} avajñāya taṃ mahāsattvaṃ tadapāyanirāśaṅkaḥ jā.mā.112kha/130; anarthaḥ — {phan par 'dod pa'i phyir de la 'jig rten pa'i gnod pa 'ga' yang byed de} tadekatvamapyasyānarthaṃ laukikamupasaṃharati hitakāmatayā bo.bhū.142kha/183; vyasanam — {'jig rten ji srid sems can gyi/} /{gnod dang phun sum tshogs pa kun/} /{bzlog cing 'byor bar bya ba'i phyir/} /{sangs rgyas skyabs chen nyid du 'dod//} ālokātsarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat \n sarvavyasanasampattivyāvṛttyabhyudaye matam \n\n sū.a.153kha/38; {gang gi don du zhes bya ba ni gnod pa thams cad bzlog pa dang phun sum tshogs pa thams cad 'byor bar bya ba'i phyir ro//} yatrārthe iti sarvavyasanavyāvṛttau sampattyabhyudaye ca sū.vyā.154ka/39; {de ltar yun ring rgyun chags dgrar gyur pa/} /{gnod pa'i tshogs rab 'phel ba'i rgyu gcig pu//} iti santatadīrghavairiṣu vyasanaughaprasavaikahetuṣu \n bo.a.9ka/4.34 8. = {sdug bsngal ba} duḥkham — {bdag la lus kyi gnod pa dang sems kyi gnod pa mchis so//} kāyikaṃ ca me duḥkhaṃ cetasikaṃ ca a.śa.19ka/15; vyathā—{ngan 'gro'i gnod pa dag/} /{dran par byas te} saṃsmṛtyāpāyikīṃ vyathām bo.a.11ka/5.29; pīḍā — {lus la gnod pa'am sems la gnod pa bgyis na} kāyapīḍāṃ cittapīḍāṃ vā kuryāma śi.sa.59kha/58; kāraṇā—{'od srungs sems ni gnod pa rnam pa mang po byed pas phyir rgol ba dang mtshungs so//} cittaṃ hi kāśyapa pratyarthikasadṛśaṃ vividhakāraṇākaraṇatayā śi.sa.131ka/126; {lcags kyi bum pa gcig tu 'bar ba de dag kyang mthong bar gyur la/gnod} {pa de dag thams cad kyis kyang gnod par bya zhing} tāśca lohakumbhīḥ paśyet, tāḥ kāraṇāḥ kāryamāṇān ga.vyū.338ka/415; yātanā — {gnod pa sna tshogs stong khrag dag gis gnad gcod pa'i tshor ba drag po dag gis mngon par nyen pa} vividhayātanāsahasravyatibhinnamarmāṇastīvrābhirvedanābhirabhinunnāḥ abhi.bhā.197ka/667; {sdug bsngal gyis gnod pa'i rnam pa thams cad kyang nyams su len par byed pa yin} sarvaduḥkhayātanāprakārāṃścodvahet bo.bhū.132ka/169 9. tudanam—{lus 'di}…{zug rngu ltar gnod pa'i bdag nyid can} ayaṃ kāyaḥ …śalyavattudanātmakaḥ śi.sa.129ka/125; todanam — {srid pa dang srid pa'i yo byad rnams dang dkon mchog rnams la sred pa dang the tshom gyi sgo nas zhugs pas gnod pa'i phyir zug rngu rnams so//} (bhaveṣu) bhavabhogeṣu ratneṣu ca tṛṣṇāvicikitsāmukhenānupraviśya todanācchalyāḥ abhi.sa.bhā.42kha/59 10. kadarthanā — {me tog lta bu mdza' ba yis/} /{gnod pa bzod pa ma yin no//} puṣpopamāni premāṇi na sahante kadarthanām \n\n a.ka.147ka/14.95; nikāraḥ — {de ltar bsams nas de yis ni/} /{gnod las khyo la dga' ba btang //} iti saṃcintya sā patyurnikārātprītimatyajat \n a.ka.147ka/14.95; {gnod pa yi ni tshogs dag byas//} kṛtā nikāranikarā a.ka.161kha/72.54; paribhavaḥ — {mngon par zhen pa shin tu brtan ldan gzhan gyi gnod pas chu bzhin 'khrug//} (?) paraparibhavakṣobhārambhasthirābhiniveśinaḥ a.ka.115kha/64.325 11. pāṃsanam—{gang dang gang tshul dang bka' khrims las 'gal bar byed cing nga'i bka' gcog pa de dang de dag}…{rang gi rigs la gnod pa dang yul na gnod pa byed pa dag} yaṃ yaṃ…śīlamaryādātivartinamasmadājñāṃ paribhavantam, taṃ taṃ svakulapāṃsanaṃ deśakaṇṭakam jā.mā.63ka/72 12. = {mi mnyam pa} vaiṣamyam — {sbyor ba ha cang dam pas ni lus la gnod pa'am sems la gnod pa skyed par byed do//} abhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṃ cotpadyate, cittavaiṣamyamvā śrā.bhū.84kha/222 0. upakramaḥ — {sa la yongs su 'gyur ba rnam pa bzhi yang dmigs te/} {las kyis byas pa ni sems can rnams kyi las kyi khyad par gyis so/} /{gnod pas byas pa ni bsnun pa la sogs pas so//} caturvidhaśca pariṇāmaḥ pṛthivyā upalabhyate \n karmakṛtaḥ sattvānāṃ karmaviśeṣāt \n upakramakṛtaḥ prahā(rā)dibhiḥ sū.vyā.235kha/147; apavādaḥ — {mi rnams chog shes bral ba las/} /{kye ma nor sgrub la 'jug pa/} /{gnod pa thams cad 'byung ba yis/} /{smad 'os rgud pa dag gi gnas//} aho dhanārjanāveśaḥ santoṣavirahānnṛṇām \n sarvāpavādasaṃvādo nindyānāṃ vipadāṃ padam \n\n a.ka.165ka/19.14; avaṣṭambhaḥ — {'jug pa'i rgyu nyid ni 'byung ba rnams bsal na rgyur byas pa'i gzugs la logs shig tu yul gnod pa'i mthu med pa'i phyir ro//} vṛttihetutvaṃ bhūtāni pratyākhyāyopādāyarūpasya pṛthagdeśāvaṣṭambhasāmarthyābhāvāt abhi.sa.bhā.3kha/3; saṃghaṭṭaḥ —{yul ngan par gnas pa ni yul ji lta bur gnas na mi'am mi ma yin pa gzhan gyis gnod par byed cing} yadrūpeṇa cādeśavāsena \n manuṣya(āmanuṣya)kṛto vā parataḥ saṅghaṭṭo bhavati śrā.bhū.59kha/147; \n\n• vi. bādhikā — {gang yang bdag la gnod pa'i rjes su dpag pa} yā cātmano bādhikānumā ta.pa.175ka/808; kaṭukaḥ — {byang chub sems dpas gnod pa'i thabs dang thabs drag po gang gis sems can gyi don du 'gyur ba mthong bzhin du yid mi dga' bar 'gyur ba bsrung ba'i phyir thabs de mi byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} bodhisattvo yena kaṭukaprayogeṇa tīkṣṇaprayogeṇa sattvānāmarthaṃ paśyati taṃ prayogaṃ daurmanasyā''rakṣayā na samudācarati, sāpattiko bhavati (sātisāraḥ) bo.bhū.91kha/116; vighātī — {de lta ma yin na 'ga' yang gnod pa'am mi gnod par mi 'gyur ro//} anyathā hi na kaścidvighātī syād, avighātī vā ta.pa.198kha/863; apathyam — {rgyal po la gnod pa bsrung na nyes pa med do//} anāpattī rājāpathyamanurakṣataḥ bo.bhū.96ka/122; \n\n• kṛ. 1. va.kā.kṛ. bādhyamānaḥ — {de bas na 'dir de ltar rang gi tshig gis dpags pa'i yod pas med pa la gnod pas rang gi tshig dang 'gal ba yin no//} tadevaṃ svavacanānumitena sattvenāsattvaṃ bādhyamānaṃ svavacanena bādhitamuktam nyā.ṭī. 71kha/186; {ji ltar rab tu sbyor byed der/} /{gnod pa'i rtogs pa can yin pa//} yathā prayojakastatra bādhyamānapratītikaḥ \n pra.a.13kha/15; pratibādhamānaḥ — {rtsol bas bskul ba'i rlung rnams brten} ({brtan} ) {pa'i rlung gzhan gnod pa na} abhighātena preritā vāyavaḥ stimitāni vastva(? vāyva)ntarāṇi pratibādhamānāḥ ta.pa.143ka/738 2. bhū.kā.kṛ. bādhitaḥ — {skyes ma thag pa'i 'jig rten 'di'i goms pa ni tshad ma dang grags pas gnod pa yin te} aihilaukikābhyāsaḥ sadyojātānāṃ pramāṇapratītibādhitaḥ ta.pa.106kha/664; upataptaḥ — {smre ba'i sbyin pa med do/} /{slong ba rnams la gnod pa'i bar gyi sbyin pa med do//} nāsti nikrandadānam, yāvannāsti yācanakeṣūpataptadānam śi.sa.149kha/144; upadrutaḥ — {phan tshun mthun pa ma yin dang /} /{nor 'gribs pas ni gnod pa dang //} parasparaviruddhā vā arthanāśairupadrutāḥ \n\n su.pra.2ka/2. gnod par|bādhitum — {gzhan yang glo bur ba nyid kyis sngar nus pa med pa'i dri ma rnams kyis} (? {phyis} ) {de'i bdag nyid du gyur pa'i bdag med pa de la gnod par ga la nus} kiñca — āgantukatayā prāgapyasamarthānāṃ malānāṃ paścātsātmībhūtaṃ tannairātmyaṃ bādhituṃ kutaḥ śaktiḥ ta.pa.298kha/1058; apabādhitum — {'dra ba'ang dngos po yin pa la/} /{gnod par nus pa ma yin no//} sādṛśyasya ca vastutvaṃ na śakyamapabādhitum \n ta.sa.56ka/544. gnod pa bgyid pa|= {gnod bgyid/} gnod pa 'gyur ba|= {gnod par 'gyur ba/} gnod pa can|= {gnod can} vi. bādhakaḥ — {rtog pa sngon du gtong ba nyid ma yin par thal bar 'gyur ba ni gnod pa can gyi tshad ma'o//} aprekṣāpūrvakāritāprasaṅgo bādhakaṃ pramāṇamiti ta.pa.8ka/461; {de lta na yang 'dir gnod can/} /{tshad ma cung zad yod pa min//} tathāpyatra na bādhakam \n kiñcit pramāṇamasti ta.sa.124ka/1075; {khyad par bskyed par bya ba ma yin pa yang bskyed par bya ba nyid yin na thams cad bskyed par bya ba nyid du thal bar 'gyur ba dang thug pa med par thal bar 'gyur ba ni gnod pa can gyi tshad ma ste} anutpādyātiśayasyāpi janyatve sarveṣāṃ janyatvaprasaṅgo'navasthāprasaṅgaśca bādhakaṃ pramāṇam ta.pa.154kha/32; {gnod pa can gyi tshad ma} bādhakapramāṇam ta.pa.177ka/814; bādhikā — {gnod can tshad ma} bādhikā pramā ta.sa.23kha/250; prabādhakaḥ — {gcig ni du ma la 'jug pa'ang /} /{mi rigs gnod pa can yin no//} ekasyānekavṛttiśca na yukteti prabādhakam \n\n ta.sa.26ka/277; prabādhitaḥ — {'gyur smra skad cig nyid min sogs/} /{mngon sum sogs kyis gnod pa can//} syādvādākṣaṇikatvādi pratyakṣādiprabādhitam \n ta.sa.121ka/1049. gnod pa can min|abādhakaḥ — {rgyun gyis 'jug pa'i dri la sogs/} /{phan tshun rgyur 'dod kho na ste/} /{de rgyu nyid du thal 'gyur te/} /{'di la gnod pa can min no//} prabandhavṛttyā gandhāderiṣṭaivānyo'nyahetutā \n tadabādhakamevedaṃ taddhetutvaprasañjanam \n\n ta.sa.21ka/224. gnod pa chung|1. mṛduvyathā —{de bas gnod pa chung goms pas/} /{gnod pa chen po bzod par byos//} tasmānmṛduvyathābhyāsāt soḍhavyā'pi mahāvyathā \n\n bo.a.15ka/6.14 2. alpābādhatā —{gnod pa chung ngam}…{bde ba dang ldan nam mi bde ba mi mnga' 'am bde ba la reg par gnas sam zhes mchi'o}({'dri'o})// alpābādhatāṃ pṛcchanti…sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca a.śa.156kha/145. gnod pa chen po|= {gnod chen} \n\n• saṃ. 1. mahān upadravaḥ — {rgyu gsum gyis ma 'ongs pa na bstan pa la gnod pa chen po la btang snyoms su gzhag tu mi rung} tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate sū.vyā.131ka/3; mahāvyathā — {de bas gnod pa chung goms pas/} /{gnod pa chen po bzod par byos//} tasmānmṛduvyathābhyāsāt soḍhavyā'pi mahāvyathā \n\n bo. a.15ka/6.14 2. mahāparādhaḥ — {dper na kha cig gis gnod pa chen po byas pa yang skyes bu stobs dang ldan pa la brten nas sgrol bar 'gyur} balavatpuruṣāśrayeṇa yathā mahāparādhaṃ kṛtvā'pi kaściduttarati bo.pa.49kha/10 3. ugradaṇḍaḥ — {longs spyod 'di dag ni chu zla lta bu'i rang bzhin can}…{gnod pa chen po lnga dang thun mong du 'dug pa yin gyis} ime bhogāḥ jalacandrasvabhāvāḥ…pañcabhirugradaṇḍaiḥ sādhāraṇāḥ a.śa.73ka/63 4. mahāmārī — {sems can rnams ni gnod chen ldan/} /{mu ges yul 'khor 'byer bar 'gyur//} mahāmāryo ca sattvānāṃ durbhikṣarāṣṭrabhedane \n ma.mū.199kha/214; \n\n• vi. mahāpakārī — {de bas 'di dag gnod chen byed na yang /} /{thams cad bzang dgu zhig tu spyad par bya//} mahāpakāriṣvapi tena sarvaṃ kalyāṇamevā''caraṇīyameṣu \n\n bo.a.19ka/6. 120. gnod pa choms pa|vi. marditakaṇṭakaḥ ma.vyu.3619 (61ka). gnod pa nyid|bādhyatā — {mig btsums pa tsam gyis zhig pa'i shes pa la gnod pa nyid rtogs pa yang med do//} na cākṣinimīlanānnaṣṭe jñāne bādhyatā pratīyate pra.a.3ka/4. gnod pa nyung|alpābādhatā ma.vyu.6284; dra. {gnod pa chung /} gnod pa dang bcas pa|vi. sasaṃbādhaḥ — {rten rnam par dbye ba ni/} {gnod pa dang bcas pa khyim na gnas pa'i rten dang gnod pa med pa rab tu byung ba'i rten can gang yin pa'o//} āśrayavibhakto yaḥ sasaṃbādhagṛhasthāśrayo'saṃbādhapravrajitāśrayaśca sū.vyā.166ka/57; sāparādhaḥ — {gang gis khyod mgrin do shal gyi/} /{'khri shing 'os la zhags pa bcug/} /{gnod pa dang bcas bzung ba yi/} /{lag pa 'di ni ji ltar gtong //} kaṇṭhe hāralatāyogye yena pāśastavārpitaḥ \n gṛhītaḥ sāparādho'yaṃ sa kathaṃ mucyate karaḥ \n\n nā.nā.234ka/84; anarthopasaṃhitam ma.vyu.2960 (53ka). gnod pa dang ldan|= {gnod pa dang ldan pa/} gnod pa dang ldan pa|vi. saṃbādhaprāptaḥ — {su ni rgud su ni dar}…{su ni gnod pa dang ldan} ko hīyate, ko vardhate…kaḥ saṃbādhaprāptaḥ a.śa.10ka/9; aparādhī — {dngos po kun la g}.{yog po rnams/} /{gnod pa nyid dang ldan par 'gyur//} bhavanti sarvabhāveṣu bhṛtyā evāparādhinaḥ \n\n a.ka.317kha/40.118. gnod pa dang bral ba|nā. udyatakaḥ, samudraḥ — {rigs kyi bu 'di lta ste/} {dper na/} {shing gi rigs na li ki ri zhes bya ba rgya mtsho gnod pa dang bral ba nas skye ba yod de} tadyathā kulaputra asti nālīkerī nāma vṛkṣajātiḥ udyatake samudre sambhūtā ga.vyū.317ka/401. gnod pa byas|= {gnod byas/} gnod pa byas pa|= {gnod byas/} gnod pa byas pa yin|kri. bādhitaṃ bhavati — {'di ltar mig rang gi ngo bor skye ba na gang nas kyang mi 'ong la zhes gsungs pa'i bka' 'di la yang gnod pa byas pa yin la} yasmāccakṣurutpadyamānaṃ svena rūpeṇa na kutaścid āgacchatītyetatpadaṃ bādhitaṃ bhavati abhi.sphu.118kha/814. gnod pa byas par 'gyur|kri. apakṛtaṃ syāt — {de'i phyir bdag nyid kyis bdag nyid la gnod pa byas par 'gyur te} ata ātmana eva me'pakṛtaṃ syāt bo.bhū.102ka/130. gnod pa byung ba'i gaN+DI|āpadgaṇḍī — {gaN+DI de ni lnga ste/} {dge 'dun bsdu ba'i gaN+DI dang las kyi gaN+DI dang shi ba'i gaN+DI dang spong ba'i gaN+DI dang gnod pa byung ba'i gaN+DI'o//} pañca gaṇḍī—sārvasaṅghikā, karmagaṇḍī, antagaṇḍī, prahāṇagaṇḍī, āpadgaṇḍī ca vi.va.136ka/2.112. gnod pa byed|= {gnod pa byed pa/} gnod pa byed pa|= {gnod byed} \n\n•kri. apakaroti — {de bzhin du bdag la gnod par byas so//} {gnod pa byed par 'gyur ro//} {'dis bdag la gnod pa byed do//} tathā mamānenāpakṛtam, ayamapakariṣyati, ayamapakaroti ta.pa.102ka/653; ahitaṃ karoti — {gzhan rnams la yang gnod pa byed} anyeṣāmapyahitaṃ karoti sa.du.98ka/124; pīḍayati — {pI Da ya ti/} {'tshir ba'am gnod par byed pa} ma.vyu.5354(80ka); mathnāti — {'di dag gar gnas 'gro ba kun gnod byed} kuha sthitāḥ punaramī mathnanti kṛtsnaṃ jagat bo.a.10ka/4.47; pramathnāti — {dper na rgyal po'i mi 'ga' zhig/} /{skye bo mang la gnod byed kyang //} yathaiko rājapuruṣaḥ pramathnāti mahājanam \n śi.sa.88ka/87; hanti — {bdag gi sems la gnas bzhin du/} /{dga' mgur bdag la gnod byed pa//} maccittāvasthitā eva ghnanti māmeva susthitāḥ \n bo.a.9ka/4.29; kurvate vyathām — {drung na 'khod pa su dag kyang /} /{mya ngan gnod pa byed med pas//} na cāntikacarāḥ kecicchocantaḥ kurvate vyathām \n bo.a.24kha/8.37; ābādhate—{gal te bdag nyid nyam chung na/} /{ltung ba chung ngu'ang gnod par byed//} āpadābādhate'lpāpi mano me yadi durbalam \n\n bo.a.22ka/7.52; {don med nyid du bdag la dmyal sogs rnams su ci ste gnod pa byed//} kimakāṇḍa eva narakeṣvātmānamābādhase bo. a.10ka/4.47; bādhyate — {gang la chags pa dang /} {gang gis gnod pa byed pa dang /} {gang las thar pa don du gnyer ba} yatra hi sakto yena ca bādhyate yataśca mokṣaṃ prārthayate abhi.bhā.2kha/873; upahanyate — {gang zhig rnam pa ci zhig ltar 'ga' zhig phan gdags pa'am gnod par byed} yo hi kathañcit kenacidupakriyate upahanyate vā pra.a.29kha/34; *ākramyate — ({khur bu lta bur gyur pa'i} ){sdug bsngal gyis gang zag de 'tshir zhing gnod} ({gnon} ){par byed do zhes bya ba'i tha tshig go//} duḥkhena bhārabhūtena hi sa pudgalo bhidyate, ākramyata ityarthaḥ abhi.sphu.252kha/1058; \n\n•saṃ. 1. apakāraḥ — {gzhan gnod pa byed pa la phan pa byed pa'i blo dang ldan pa'i phyir gnod pa byed pa drag po la ji mi snyam pa'i bzod pas yongs su smin par byed de} apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati sū.vyā.151kha/35; apakārakriyā — {sems can ma rungs pa tshul khrims 'chal ba dag la gzhi des gnod pa byed pa dang} raudraduḥśīleṣu sattveṣu tato nidānamapakārakriyā bo.bhū.151kha/196; upaghātaḥ — {byang chub sems dpa'}…{gnod pa byed pa bzod pas sems can gyi don byed do//} bodhisattvaḥ…upaghātamarṣaṇena ca sattvārthaṃ kurute sū.vyā.196ka/97; vighātaḥ — {rmugs pa dang gnyid kyis ni shes rab kyi phung po la/} {ji zhe na/} {gnod par byed do zhes bya bar skabs dang sbyar ro//} styānamiddhena prajñāskandhasya \n kim? vighāta iti prakṛtam abhi.sphu.138ka/852; {phung po gnod byed dang /} /{the tshom phyir na lnga nyid do//} pañcatā skandhavighātavicikitsanāt abhi.ko.18ka/852; upakramaḥ — {grang ba'i sdug bsngal dang bdag la gnod pa byed pa'i sdug bsngal/} {'di lta ste/} {gcer bu pa la sogs pa rnams kyi lta bu dang} śītaduḥkham, ātmopakramaduḥkham, tadyathā nirgranthaprabhṛtīnām bo.bhū.130ka/167; nikāraḥ — {gnod byed sdig pa bsten pa'i dpal sbas kyang ni 'bad pas rjes su bzung byas nas//} śrīguptasya nikārakilbiṣajuṣo'pi kṛtvā'vaśyamanugraheṇa a.ka.86ka/8.78; nikṛtiḥ — {da ni mi bdag zhe sdang gis/} /{tshul ngan gnod byed la rab zhugs//} adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ \n a.ka.91kha/9.65; nirākaraṇam — {thog mar 'dren pa yon tan gyis/} /{nye bar bkod nas de yis ni/} /{dgra la gnod pa byed ces pa'i/} /{lam 'di rang bzhin mdzes pa yin//} guṇataḥ prāgupanyasya nāyakaṃ tena vidviṣām \n nirākaraṇamityeṣa mārgaḥ prakṛtisundaraḥ \n\n kā.ā.319ka/1.21; aparādhaḥ — {tshul khrims la sogs pas}…{gnod par byed pa la bzod pa dang} śīlādibhiḥ…aparādhamarṣaṇam sū.vyā.197kha/99; drohaḥ — {snying rjes non pa'i sems kyis ni/} /{gzhan la gnod pa byed mi 'gyur//} dayākrāntaṃ cittaṃ na bhavati paradroharabhasam jā.mā.156kha/180; bādhanam — {gnod pa'i bdag nyid yin pa'i phyir zhes bya ba ni gnod par byed pa'i bdag nyid yin pa'i phyir ro zhes bya ba'i don to//} pīḍanātmakatvāditi bādhanātmakatvādityarthaḥ abhi.sphu.252ka/1058; pratibādhanam — {thub tshul bshig phyir de yang dam chos la ni gnod pa byed par 'gyur//} saddharmapratibādhanaṃ hi tadapi syānnītibhedānmuneḥ \n\n ra.vi.72kha/118; vyathanam — {khro bas bdag nyid la gnod par byed pa la'o//} vyathane krodhenātmanaḥ vi.sū.54ka/69 2. bādhanam — {gang gis de nyid la gcig la gnod par byed la gzhan la ni ma yin no zhes bya ba'i rnam par gzhag pa tha dad par byed pa'i sbyor ba'i rnam par dbye ba ni yod pa ma yin no//} na khalu yogavibhāgo vidyate \n yena tatraikasya bādhanamaparasya neti vyavasthāvibhāgaḥ pra.a.17kha/20 3. = {dgra bo} ripuḥ, śatruḥ — ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ \n\n dviḍvipakṣāhitāmitradasyuśātravaśatravaḥ \n abhighātiparārātipratyarthiparipanthinaḥ \n\n a.ko.2.8.10; rapati prakāśayatyapakīrtiṃ ripuḥ \n repayati veṣṭayatīti vā \n ‘rapa vyaktāyāṃ vāci’ ‘repṛ gatau’ a.vi.2.8.10; \n\n•vi. apakārī — {dge ba rnams ni gnod par byed pa la'ang khe rnyed pa dang 'dra bar dga' bar 'gyur ro//} apakāriṇamapi sādhavo lābhamiva bahu manyante jā.mā.206kha/241; {gzhan gnod byed la phan byed blo ldan pa//} pare'pakāriṇyupakāribuddhimān sū.a. 151kha/35; {sangs rgyas kyi bstan pa la gnod pa byed pa rnams} buddhaśāsanāpakāriṇām vi.pra.151kha/3.97; {sems can gnod par byed pa rnams la} apakāriṣu sattveṣu bo.bhū.102kha/131; {byang chub sems dpa' sems can gnod pa byed pa rnams la mi rtag pa'i 'du shes ji ltar sgom zhe na} kathañca bodhisattvo'pakāriṣu sattveṣu anityasaṃjñāṃ bhāvayati bo.bhū.103ka/131; apakaraṇakārī — {gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni gzhan la gnod pa byed pa'i} raudrātmanāntu paropadravābhiratīnāṃ parāpakaraṇakāriṇām pra.a.68ka/76; bādhakaḥ — {sems can ched du dmyal ba'i srid par gnas pa yis/} /{sdug bsngal mi bzad cis kyang rgyal sras gnod byed min//} na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ narakabhavanavāsaiḥ sattvahetoḥ kathaṃcit \n\n sū.a.188ka/85; {tshu rol mthong ba rnams kyi 'jug pa las sngar dgos pa la sogs pa'i sgrub par byed pa'am gnod par byed pa'i tshad ma ni cung zad kyang med de} na tu kiñcidarvāgdṛśāṃ prākpravṛtteḥ prayojanādisādhakaṃ tadbādhakaṃ vā pramāṇamasti ta.pa.134kha/3; bādhikā — {de'i phyir gnod par byed pa yin no//} ato bādhikā ta.pa.175ka/809; upaghātakaḥ — {de ni gnod par byed pa'i ngo bo nyid yin pa'i phyir la} tasyā upaghātakasvabhāvatvāt abhi.sphu.154kha/879; upaghātikā — {sim pa ma yin pa zhes bya ba ni gnod par byed pa ste/} {sdug bsngal zhes bya ba'i tha tshig go//} asātetyupaghātikā, duḥkhetyarthaḥ abhi.bhā.55kha/145; ghātakaḥ ma.vyu.4580 (71kha); vighātakṛt — {de bas na 'dod pa la gnod pa byed pa 'di gnyis las gzhan yin no zhes bstan pa'i phyir smras pa} ato'nya iṣṭavighātakṛdābhyāmiti darśayannāha nyā.ṭī.79ka/211; {byang chub sems dpa' rnams kyi sbyin pa ni bdag la ni bskal pa mang por gnod pa byed du zin kyang} bodhisattvānāṃ dānaṃ syādātmanaśca bahukalpavighātakṛt sū.vyā.207ka/110; pratikūlavartī — {rnam par g}.{yo bzhin khyod kyis ma btang ba/} /{khyod la gnod byed de ni su zhig yin//} (?) ko'nyastavābhūtpratikūlavartī yo visphuranneva na te vimuktaḥ \n jā.mā.113kha/132; sāparādhaḥ — {gnod byed la yang chen po yis/} /{yid ni khro ba'i dri ldan min//} sāparādhe'pi mahatāṃ na manyumalinaṃ manaḥ \n\n a.ka.161kha/72.56; upakramikā — {de dag bdag nyid kyis} (? {la} ){gnod pa byed cing lus la gdung bar byed pas} (? {pa'i} ){sdug bsngal gyi tshor ba drag po mi bzad pa tsha ba} ({yid du mi 'ong ba} ){myong ste} kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayante la.vi.121kha/181; jighāṃsuḥ — {de lta bas na snying rje chen po rnams ni bdag la gnod par byed pa rnams kyang nyam nyes par gyur na snying brtse bar byed kyi yal bar mi 'dor ro//} tadevaṃ jighāṃsumapyāpadgatamanukampanta eva mahākāruṇikā nopekṣante jā.mā.149ka/173; upadrotā ma.vyu.2959(53ka); kāraṇākārakaḥ ma.vyu.3837(63kha); ahitam — {gzhan yang gang dag gnod byed pa'i/} /{ma rungs thams cad 'jig par byed//} * > naśyante sarvaduṣṭā vai ye cānye ahitāni vai \n\n ma.mū.249ka/282; \n\n• u.pa. kaṇṭakaḥ — {yul na gnod pa byed pa} deśakaṇṭakam jā.mā.63ka/72. gnod pa byed par 'gyur|kri. 1. bādhako bhavati — {shes bya nyid la sogs pa'i gtan tshigs ni mthun pa'i phyogs dang mi mthun pa'i phyogs thun mong ba nyid du shin tu grags pa yin zhing gnod byed du 'gyur ba de ni gtan du mi srid pa'i phyir rtog pa dang ldan pas khas blang bar mi bya ste} yasya hi jñeyatvādayaḥ (hetavaḥ) sapakṣavipakṣasādhāraṇatvenā(ti) pratītā api santo bādhakā bhavanti, so'tyantāsambhavīti na prekṣāvatā'bhyupeyaḥ ta.pa.264ka/997 2. apakariṣyati — {de bzhin du bdag la gnod par byas so//} {gnod pa byed par 'gyur ro//} {'dis bdag la gnod pa byed do zhes bya ba la sogs pa} tathā mamānenāpakṛtam, ayamapakariṣyati, ayamapakarotītyādi ta.pa.102ka/653; bādhayiṣyati — {gal te 'di las bu btsas par gyur na ni bdag la gnod pa byed par 'gyur gyis} yadyeṣā putraṃ janayiṣyati, niyataṃ māṃ bādhayiṣyati a.śa.133kha/123; vyasanamāpādayiṣyati — {de rnams gtum pa gzu lums can rtsub pa yin pas tshul ma yin pas yul mi rnams la gnod pa byed par 'gyur ro//} ete caṇḍā rabhasāḥ karkaśā janapadānanayena vyasanamāpādayiṣyanti vi.va.198ka/1.71. gnod pa byed par 'gyur ba|= {gnod pa byed par 'gyur/} gnod pa byed po|vi. apakartā — {bdag ni gnod pa byed po zhes/} /{khyod kyi snying la 'jigs ma byed//} apakartāhamasmīti hṛdi te mā sma bhūdbhayam \n kā.ā.331kha/2.290. gnod pa ma skyes|ajātabādhaḥ — {des kyang gnod pa ma skyes na/} /{gnod pa slar yang dogs mi bya//} tataścājātabādhena nāśaṅkyaṃ bādhakaṃ punaḥ \n\n ta.sa.104kha/921. gnod pa ma byed cig|kri. mā viheṭhayatu — {kun dga' bos smras pa/} {rab bzang}…{bcom ldan 'das la gnod pa ma byed cig} ānanda āha—alaṃ subhadra \n mā bhagavantaṃ viheṭhaya a.śa.112ka/102. gnod pa mang po|= {gnod mang /} gnod pa mi byed|= {gnod mi byed/} gnod pa mi byed pa|= {gnod mi byed/} gnod pa min|bhū.kā.kṛ. abādhitaḥ — {bstan bcos kun gyis bsgrubs byas pas/} /{tshad ma kun gyis gnod pa min//} sādhitā sarvaśāstreṇa sarvamānairabādhitā \n\n ta. sa.133ka/1129. gnod pa med|= {gnod pa med pa/} gnod pa med pa|• saṃ. 1. abādhanam — {mngon sum du 'dod pa'i don dag la de bzhin du 'gyur ba ni mngon sum gyis gnod pa med pa ste} pratyakṣeṇābādhanaṃ pratyakṣābhimatānāmarthānāṃ tathābhāvaḥ pra.vṛ.323kha/72; {dang po gnod pa med pa ni thams cad la yod pa nyid do//} prathamamabādhanaṃ sarvatraiva pra.a.3kha/5; bādhakābhāvaḥ — {'on te gnod med ma ltos par/} /{gang zhig tshad ma nyid 'dod na/} /{dang po de ltar 'gyur ba la/} /{rgyu mtshan gang gis sdang ba yin//} athāpi bādhakābhāvaṃ vinā prāmāṇyamiṣyate \n kvacidādye tathābhāve pradveṣaḥ kinnimittakaḥ \n\n ta.sa.109kha/955; anuparodhaḥ — {de yi nang gi bye brag ni/} /{lnga la gnod pa med pa nyid//} tasyāvāntarabhedastu pañcatvānuparodhakṛt \n\n pra.a.47kha/54 2. = {gnod med nyid} nirupadravatā — {des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong ste/} {mtshungs pa med pa dang}…{gnod pa med pa dang} sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca…nirupadravatāṃ ca da.bhū.196ka/19; \n\n• pā. anupahatā, vāgākārabhedaḥ — {tshig de ni kun shes par byed pa dang}…{gnod pa med pa dang} yāsau vāgājñāpanī…anupahatā la.vi.141ka/208; \n\n• vi. nirupadravaḥ — {rtag tu ngu'i lus sngon gyi ji lta ba bzhin du gnas pa dang nad med pa dang gnod pa med par gyur to//} sadāpraruditasya…yathāpaurāṇo'sya kāyaḥ saṃsthito'bhūt, arogo nirupadravaśca a.sā.438ka/247; anapāyaḥ — {gzi brjid gter de rab tu 'gugs pa yi/} /{gnod med rigs pa ci yang bsam par mdzod//} tejonidherānayane tu tasya vicintyatāṃ kāpyanapāyayuktiḥ \n\n a.ka.119ka/65.20; nirapāyaḥ — {gnod pa med cing bde ba'i thabs/} /{rang la phan la su mi gus//} nirapāyasukhopāye svahite kasya nādaraḥ \n\n a.ka.278kha/35.46; {'di ni gnod med rnam pa min}({yin})// nirapāyaḥ prakāro'yam a.ka.233ka/89.145; abādhaḥ — {gnod med rten gcig can nyid na/} /{brjod pa mthun par sbyor ba'i phyir//} abādhaikāśrayatve hi samānoktiniveśanāt \n ta.sa.18kha/204; nirbādhaḥ — {'bras bu 'bras bu can nyid dag/} /{nges pa'i khyad par can nyid kyi/} /{sems gang yin pa'i dran pa sogs/} /{kun la'ang gnod pa med pa yin//} keṣāñcideva cittānāṃ viśiṣṭā kāryakāryitā \n niyatā tena nirbādhāḥ sarvatra smaraṇādayaḥ \n\n ta.sa.21kha/229; asaṃbādhaḥ — {rten rnam par dbye ba ni/} {gnod pa dang bcas pa khyim na gnas pa'i rten dang gnod pa med pa rab tu byung ba'i rten can gang yin pa'o//} āśrayavibhakto yaḥ sasaṃbādhagṛhasthāśrayo'saṃbādhapravrajitāśrayaśca sū.vyā.166ka/57; avyābādhaḥ — {de byams pa dang ldan pa'i sems yangs pa} …{gnod pa med pa}…{nye bar bsgrubs te gnas so//} sa maitrīsahagatena cittena vipulena…avyābādhena…upasaṃpadya viharati da.bhū.198kha/21; {chos kyi rnam grangs 'di yang dag par rab tu ston pa na gnod pa med par 'gyur ro//} imaṃ dharmaparyāyaṃ saṃprakāśayamāno'vyābādho bhavati sa.pu.108ka/173; niratyayaḥ—{gang zhig gzhan gyi 'byor pa dug/} /{de dag phyogs ni gnod pa med//} paravittaṃ viṣaṃ yeṣāṃ pakṣāsteṣāṃ niratyayāḥ \n\n a.ka.68ka/6.173; nirvyathā — {lha mo sgyu 'phrul ji bzhin du/} /{sbrum ma'ang gnod med btsa' bar shog//} garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ \n\n bo.a.38kha/10.19; alpātaṅkaḥ — {bcom ldan 'das ni snyun mi mnga' zhing gnod pa med la snyun gyis btab pa med de stobs dang ldan no//} bhagavāṃstvalpābādho'lpātaṅko'rogo balavān a.śa.87ka/78; akṣataḥ — {bsod nams la brten nas byang chub sems dpa' gnod pa med par 'khor ba na 'khor zhing sdug bsngal dag gis shin tu gzir ba med pa dang} puṇyamāśritya bodhisattvo'kṣataḥ saṃsāre saṃsarati nātyarthaṃ duḥkhairbādhyamānaḥ bo.bhū.19ka/23; avadhaḥ — {mtshon brtsams pas rgyal gnod pa med//} astrajitaḥ avadhāḥ abhi.ko.10kha/553; akhilam — {grong khyer bA rA Na sI na rgyal po tshangs pas byin zhes bya ba rgyal po byed de/} {de'i ring la 'byor ba dang}…{gnod pa med cing tsher ma dkrugs la} vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ…akhilamakaṇṭakam a.śa.110kha/100; \n\n• bhū.kā.kṛ. abādhitam — {yul dbyes tha dad nyid/} /{shes} ({ces} ){bya de ni gnod med yin//} deśabhedena bhinnatvamityetat tadabādhitam \n\n ta.sa.93kha/851; {de'i phyir gnod pa med pa'i rtogs pa tsam tshad ma yin no//} tasmādabādhito bodhaḥ pramāṇam pra.a.3ka/4; aprabādhitam — {tshad ma gnyis kyis ni mngon sum dang rjes su dpag pa gnyis} ({kyis} ){so//} {gnod pa med pa ni ji ltar bstan pa'i don de ltar yod pa'i phyir te} pramāṇābhyāṃ pratyakṣānumānābhyām, aprabādhitaṃ yathānirdiṣṭasyārthasya tathābhāvāt ta.pa.302ka/1063; avyāhatam — {skyes bus ma byas la bkag zin/} /{des na khyab pa gnod med yin//} niṣiddhe'pauruṣeyatve vyāptiravyāhatā tataḥ \n\n ta.sa.101kha/895; {gnod pa med pa'i lung la brten nas 'jug pa ni ji ltar rtog pa dang mi ldan par 'gyur te} avyāhatāgamasamāśrayeṇa tu pravṛttau kathaṃ na prekṣāvanto bhaveyuḥ ta.pa.135kha/5. gnod pa med pa can|vi. aviruddhaḥ lo.ko.1378. gnod pa med pa nyid|abādhyamānatā — {gal te yang gnod par byed pa'i shes pa la} (?){ma ltos pa'i tshad ma nyid yin pa de lta na yang gnod pa med pa nyid du rtogs pa kho nas gzhan tshad ma ma yin pa nyid du bsgrub par nus pa yin gyi/} {gzhan du ni ma yin no//} yadyapyanapekṣyaprāmāṇyo bādhakaḥ pratyayaḥ, tathāpyabādhyamānatayā pratīta evānyasyāprāmāṇyamādhātuṃ samarthaḥ, nānyathā ta.pa.225kha/920. gnod pa med pa'i bde ba|pā. avyābādhyaṃ sukham, sukhabhedaḥ — {bde ba rnam pa lnga po ni rgyu bde ba dang}…{gnod pa med pa'i bde ba dang lnga'o//} pañcavidhaṃ sukham \n hetusukhaṃ…avyābādhyañca pañcamaṃ sukham bo.bhū.14ka/17. gnod pa med pa'i yul can|abādhitaviṣayatvam—{gang gi phyir gnod pa med pa'i yul can yin na zhes 'di la gtan tshigs thams cad khyad par dang bcas par mngon par 'dod do//} yasmādabādhitaviṣayatve satīti sarve hetavaḥ saviśeṣaṇā ihābhipretāḥ ta.pa.137ka/725. gnod pa med pa'i shes pa|=(?) avyapadeśyapratyayaḥ — {'di ni log pa yin no zhes bya ba'i phyin ci log kyang ma yin te/} {dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no//} na ca viparītamithyaitaditi kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati ta.pa.134kha/719. gnod pa med par 'gyur|kri. avyābādho bhavati — {chos kyi rnam grangs 'di yang dag par rab tu ston pa na gnod pa med par 'gyur ro//} imaṃ dharmaparyāyaṃ saṃprakāśayamāno'vyābādho bhavati sa.pu.108ka/173. gnod pa mdzad mi mnga'|vi. apratighāti—{nye bar zhi la yid du 'ong /} /{'bar la gnod pa mdzad mi mnga'/} /{dul la rngom brjid che ba yi/} /{sku 'dis su zhig dad mi mdzad//} (?) upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca \n nibhṛtaṃ corjitaṃ cedaṃ rūpaṃ kamiva nākṣipet \n\n śa.bu.112ka/52. gnod pa yang dag par zhi bar byed pa|pā. ītisaṃśamanī, bodhisattvānāmupapattibhedaḥ — {byang chub sems dpa' rnams kyi skye ba}…{mdor bsdu na rnam pa lnga ste/} {gnod pa yang dag par zhi bar byed pa dang}…{bdag por skye ba dang tha ma'i skye ba'o//} samāsato bodhisattvānāṃ pañcavidhā upapattiḥ…ītisaṃśamanī…ādhipatyopapattiścaramā copapattiḥ bo.bhū.185kha/247. gnod pa yin|• kri. pratibadhnāti—{de bas na don gyi 'bras bur brtags pa'i sgra las} ({sgra las} ){byung ba'i} ({shes pa'i} ){don} ({rjes su dpags pa} ){yod par dam bcas pas med pa la gnod pa yin no//} tataḥ kalpitādarthakāryācchabdācchābdapratyayārthasyānumitaṃ sattvaṃ pratijñāyamānamasattvaṃ pratibadhnāti nyā.ṭī.71kha/186; bādhyate — {des tshad ma ma yin pa dam bcas pa la gnod pa yin no//} tenāprāmāṇyaṃ pratijñātaṃ bādhyate nyā.ṭī.71kha/186; \n\n• bhū.kā.kṛ. bādhitaḥ — {skyes ma thag pa'i 'jig rten 'di'i goms pa ni tshad ma dang grags pas gnod pa yin te} aihilaukikābhyāsaḥ sadyojātānāṃ pramāṇapratītibādhitaḥ ta.pa.106kha/664. gnod pa las byung ba|vi. aupakramikam — {khams ma snyoms pa dang gnod pa las byung ba dang mi ma yin pas btang ba'i nad 'go ba yang zhi bar byed pa yin no//} dhātuvaiṣamikāṃścaupakramikānamanuṣyābhisṛṣṭāṃścopasargān vyupaśamayati bo.bhū.34kha/44. gnod pa'i gtan tshigs|pā. vighātahetuḥ — {'dir sgrub pa la sogs pa brjod pas lan gzhan gyis khong du chud par byed pa'i nus pa gnod pa'i gtan tshigs yin no zhes bya bar yongs su gzung bar bya'i} atra ādiśabdenottarapratipattiśaktivighātahetoḥ parigrahaḥ vā.ṭī.104ka/65. gnod pa'i bdag nyid|vi. bādhanātmakaḥ — {sdug bsngal zhes bya ba 'di ci zhig yin/gal} {te gnod pa'i bdag nyid gang yin pa'o//} kimidaṃ duḥkhaṃ nāma, yad bādhanātmakaṃ cet abhi.bhā.4kha/880; pīḍanātmakaḥ — {gnod pa'i bdag nyid yin pa'i phyir sdug bsngal lo//} pīḍanātmakatvāt duḥkham abhi.bhā.48kha/1057. gnod pa'i tshogs|vyasanaughaḥ — {de ltar yun ring rgyun chags dgrar gyur pa/} /{gnod pa'i tshogs rab 'phel ba'i rgyu gcig pu//} iti santatadīrghavairiṣu vyasanaughaprasavaikahetuṣu \n bo.a.9ka/4.34. gnod pa'i zas|apathyam — {'jig rten lugs dang 'gal ba yi/} /{yul rnams la ni khyad par du/} /{srog chags yang dag 'dod gyur te/} /{gnod pa'i zas la nad can bzhin//} lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ \n spṛhā saṃjāyate jantorapathyeṣviva rogiṇaḥ \n\n a.ka.314kha/40.87. gnod pa'i shes pa|bādhakapratyayaḥ — {re zhig gnod pa'i shes pa ni/} /{don gzhan nyid du nges gzung yin//} bādhakapratyayastāvad arthānyatvāvadhāraṇam \n ta.sa.104kha/920; bādhapratyayaḥ — {dung la ser por snang shes pa/} /{gnod pa'i shes pa dang bral zhing /} /{ji srid 'tsho yi bar du skyes/} /{gang phyir tshad mar skye mi 'gyur//} ājīvitāt samutpannaṃ bādhapratyayavarjitam \n śaṅkhe pītanibhaṃ jñānaṃ pramāṇaṃ na hi jāyate \n\n ta.sa.110ka/957. gnod pa'i shes pa dang bral|vi. bādhapratyayavarjitam — /{dung la ser por snang shes pa/} /{gnod pa'i shes pa dang bral zhing /} /{ji srid 'tsho yi bar du skyes/} /{gang phyir tshad mar skye mi 'gyur//} ājīvitāt samutpannaṃ bādhapratyayavarjitam \n śaṅkhe pītanibhaṃ jñānaṃ pramāṇaṃ na hi jāyate \n\n ta.sa.110ka/957. gnod pa'i sems|= {gnod sems/} gnod pa'i sems dang ldan pa|vi. raudracittaḥ ma.vyu.2952(53ka). gnod par gyur|• kri. saṃtapyate — {de'i tshe}…{skye bo mang po la mi nad byung ste/} {des skye bo phal po che de dag la shin tu gnod par gyur to//} tena samayena mahājanamarako babhūva, ītiśca; yena ca mahājanakāyo'tīva saṃtapyate a.śa.43ka/37; \n\n• saṃ. sambādhaprāptiḥ — {stegs bu ni ma yin no//} {dogs} (? {dog} ){pa'i gnod par gyur na gal te ltung ba med do//} na sthalikāyāḥ saṅkaṭasambādhaprāptāvanāpattiḥ vi.sū.96kha/116; dra.— {rang gi nyes pas gnod gyur pa/} /{gzhan la bkon du ci zhig yod//} svāparādhāgate duḥkhe kasmādanyatra kupyate \n\n bo.a.16ka/6.45. gnod par glags lta ba|ahitaiṣitā — {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {gnod par glags lta ba dang pha rol gyis mnar ba'o//} atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati ahitaiṣitāṃ ca parotpīḍanatāṃ ca da.bhū.190kha/17. gnod par 'gyur|= {gnod par 'gyur ba/} gnod par 'gyur ba|•kri. 1. bādhate — {sngar ni khas blangs byas pas kyang /} /{gzhan gyis 'jig nyid la gnod 'gyur//} pūrvābhyupagatenāpi nāśitvaṃ bādhate naraḥ (? paraḥ) \n\n ta.sa.84ka/773; pratibādhate — {rjes su dpag pa thams cad kyi/} /{'jug pa kho na la gnod 'gyur//} sarvasyaivānumānasya pravṛttiṃ pratibādhate \n\n ta.sa.100ka/884; bādhyate — {des na don gyis grub pa yi/} /{khyod kyis chos mkhyen khas blangs pas/} /{khyed kyis rgyas par byas pa yi/} /{dgag pa de la gnod par 'gyur//} tenārthāpattilabdhena dharmajñopagamena tu \n bādhyate tanniṣedho'yaṃ vistareṇa kṛtastvayā \n\n ta.sa.119ka/1026; {de ji ltar rjes su dpag pas gnod par 'gyur} tatkathamanumayā bādhyate ta.pa.175ka/808; pīḍyate — {dmyal bar nyon mongs sdug bsngal gyis/} /{grangs med bskal par gnod par 'gyur//} (?) narakād duḥkhasaṃkleśaiḥ pīḍyate kalpasaṃkhyayā \n gu.si.20ka/42; dunoti — {ji ltar 'di nyid nga yi yid la gnod 'gyur ba/} /{de ltar nga la rma 'di gnod par mi 'gyur ro//} dunoti māṃ naiva tathā tviyaṃ rujā yathaitadevātra manaḥ kṣiṇoti mām \n jā.mā.144ka/166; kṣiṇoti — {ji ltar 'di nyid nga yi yid la gnod 'gyur ba//} yathaitadevātra manaḥ kṣiṇoti mām jā.mā.144ka/166; viheṭhayati — {sems can de dag la yang gnod par mi 'gyur ro//} na ca sattvān viheṭhayati da.bhū. 270ka/61; vāryate — {gzhan ni thams cad shes na yang /} /{skyes bu gang gis gnod par 'gyur//} sarvamanyad vijānānaḥ puruṣaḥ kena vāryate \n\n ta.sa.114ka/989; upadrūyate — {de la ni don gzhan la brten nas 'jug pa'i sgra rang dbang med pa la sogs pa'i nyes pas gnod par 'gyur ro//} tatra hyarthāntaramupādāyānyatra pravarttamāno dhvanirasvātantryādidoṣairupadrūyate pra.vṛ.280ka/22; hanyate lo.ko.1378 2. jugupsiṣyati — {lus yongs su grub pa de nyid kyis sems bskyed pa de dag la rnam par smod par 'gyur byang bar byed par 'gyur gnod par 'gyur} tenaiva cātmabhāvapratilambhena tāvatpūrvakāṃścittotpādān vigarhiṣyati, vā(vya)ntīkariṣyati, jugupsiṣyati a.sā.343ka/193 3. bādhaḥ syāt—{des na 'jig rten thams cad kyis nges par bzung ba'i ngo shes pa 'dis bdag med par smra ba la gnod par 'gyur ro//} tenāsmāt pratyabhijñānāt sarvalokāvadhāritāt \n nairātmyavādabādhaḥ syāt ta.pa.204ka/123; {'di snyam du/} {gal te de tshad ma nyid du grub par gyur na 'di thams cad la gnod par 'gyur ro//} syādetat—bādhyeta sarvametat, yadi tasyāḥ prāmāṇyaṃ siddhaṃ bhavati ta.pa.131kha/714; \n\n• saṃ. anarthaḥ — {de la lus bsrung gang zhe na/} /{gnod par 'gyur ba spang ba ste//} tatrātmabhāve kā rakṣā yadanarthavivarjanam \n śi.kā.2ka/1; ahitodayaḥ — {sbyin pa la dgyes ches nas mi rigs pa dang gnod par 'gyur ba mi brtag par} dānātiharṣādanayamasamīkṣyāhitodayam \n jā.mā.10ka/10; \n\n•vi. vyābādhikaḥ — {bdag gi lus kyi las dang ngag gi las dang yid kyi las 'di gnod par 'gyur ba zhig yin nam} kāyakarma, vākkarma, manaskarma kiṃ vyābādhikaṃ me śrā.bhū.23kha/57; bādhitaḥ — {gang gis 'khrul pa las byung rtsod/} /{de yang nges pas gnod par 'gyur//} vivādo bhrāntito yasmāt sā ca niścayabādhitā \n ta.sa.107kha/939; vihanyamānaḥ lo.ko.1378. gnod par 'gyur ba'i sgo spang ba'i ltung byed|avaṣṭambhāyatadvārapariharaṇāni (prāyaścittikāni) vi.sū.53ka/68. gnod par sdo ba med|vi. akaṇṭakaḥ — {de rgya mtsho la thug pa'i sa chen po ma lus par gnod par sdo ba med cing 'tshe ba med pa 'di nyid chad pa med cing mtshon gyis bda' ba med la chos dang mthun zhing snyoms pas legs par phab ste gnas pa'o//} sa imāmeva samudraparyantāṃ mahāpṛthivīmakhilāmakaṇṭakāmanutpātāmadaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvasati ma.vyu.3636 (61ka). gnod par bya|= {gnod par bya ba/} gnod par bya ba|= {gnod bya} \n\n• kri. bādhyate—{de ltar bdag med tshogs 'di la/} /{'di yis ci ste gnod par bya//} nirātmake kalāpe'smin ka evaṃ bādhyate'nayā \n\n bo.a.34kha/9.102; \n\n• kṛ. bādhyam — {gnod par bya ba dang gnod par byed pa'i dngos po} bādhyabādhakabhāvaḥ pra.a.3ka/5; {nges pa dang ni sgro 'dogs yid/} /{gnod bya gnod byed ngo bo'i phyir//} niścayāropamanasorbādhyabādhakabhāvataḥ ta.pa.232kha/936; ghātyam — {gnod par bya ba dang gnod par byed pa'i 'brel ba} ghātyaghātakasambandhaḥ ma.vyu.4580(71kha); \n\n• saṃ. apakāraḥ — {gal te dgra 'di gnod bya ba'i/} /{bsam yod mchod bya min zhe na//} apakārāśayo'syeti śatruryadi na pūjyate \n bo.a.19ka/6.110; vadhaḥ — {gang du gnas nas bdag gnod bya phyir 'ong //} sthitvā yasmin madvadhārthaṃ yateta bo.a.10ka/4.46. gnod par bya ba dang gnod par byed pa|= {gnod bya gnod byed/} gnod par byas|= {gnod byas/} gnod par byas pa|= {gnod byas/} gnod par byed|= {gnod pa byed pa/} gnod par byed pa|= {gnod pa byed pa/} gnod par byed pa po|vi. apakārī — {de nas rgyal po chen po de de ltar gnod par byed pa po la'ang snying rje dang bcas shing} atha sa rājā tena tasyāpakāriṇyapi sadayatvena jā.mā.156ka/180. gnod par byed pa yin|kri. upaghātāya saṃvartate — {phung po snga ma rnams kho na phung po phyi ma rnams la gnod par byed pa yin pas khur dang khur khyer ba zhes bshad pa yin no//} skandhā eva ca skandhānāmupaghātāya saṃvartante pūrvakā uttareṣāmiti bhāraṃ ca bhārahāraṃ ca kṛtvoktāḥ abhi.bhā.87kha/1206. gnod par byed pa'i dngos po|apakāravastu — {gnod par byed pa'i dngos po la ni khong khro ba skye na/} {'gog pa dang lam dag ni de lta ma yin no//} apakāravastuni hi pratigha utpadyate \n na caivaṃ nirodhamārgau abhi.bhā.235ka/792. gnod par byed pa'i tshad ma|pā. bādhakapramāṇam — {gnod par byed pa'i tshad ma'i dbang gis 'khrul par rnam par gzhag la} bādhakapramāṇavaśād vibhrāntivyavasthānam ta.pa.7ka/459. gnod par byed pa'i shes pa|bādhakapratyayaḥ — {de yang zhes bya ba ni gnod par byed pa'i shes pa med pa'o//} so'pīti bādhakapratyayābhāvaḥ ta.pa.246ka/965. gnod par byed par 'gyur|= {gnod pa byed par 'gyur/} gnod par byed par gnas pa|vi. apakārapravartamānaḥ — {rgyud de'i zhing du byas pa dag ni mdun na gtan du gnod par byed par gnas pa dag la yang brtse ba la sogs pa chung bar 'gyur ba ma yin no//} tatkṣetrīkṛtasantānānāṃ hi pratyagrasatatāpakārapravartamāneṣvapi na kṛpādayaḥ śithilatāṃ bhajante pra.a.99kha/107. gnod par ma gyur|kri. nābādhayati sma ma.vyu.6598 (94kha). gnod par ma byas pa|bhū.kā.kṛ. abādhitam—{gzhan dag ni gtan tshigs mtshan nyid drug pa'o zhes zer te/} {gsum po de dag dang gnod par ma byas pa'i yul can nyid dang grangs gcig pa brjod par 'dod pa can nyid dang shes pa nyid ces bya ba yin no//} ṣaḍlakṣaṇo heturityapare \n trīṇi caitāni \n abādhitaviṣayatvam, vivakṣitaikasaṃkhyatvam, jñātatvaṃ ca he.bi.251kha/68. gnod par mi 'gyur|= {gnod mi 'gyur/} gnod par sems|= {gnod sems/} gnod par sems pa|= {gnod sems/} gnod pas grub pa|pā. abhidrugdham, anutthānavīryādhigataṃ deyavastu — {gnod pas grub pa ni ldang ba'i brtson 'grus kyis thob pa ma yin te/} {rang gi gnas na 'dug cing gzhan gyis bcol ba bsnyon pas thob pa'i phyir ro//} abhidrugdhaṃ hyanutthānavīryādhigataṃ bhavati, svasthāne sthitvā paranikṣepā''lapanena pratilabdhatvāt abhi. sa.bhā.51ka/71; dra. {gnod pas grub pa ma yin pa/} gnod pas grub pa ma yin pa|pā. anabhidrugdham, utthānavīryādhigataṃ deyavastu — {sbyin par bya ba phun sum tshogs pa'i dbang du byas nas ldang ba'i brtson 'grus kyis thob pa zhes bya ba 'dis ni sbyin par bya ba'i dngos po gnod pas grub pa ma yin pa ston te} deyasampadamadhikṛtyotthānavīryādhigatairityanenānabhidrugdhadeyavastutāṃ darśayati abhi.sa.bhā.51ka/71; dra. {gnod pas grub pa/} gnod bya|= {gnod par bya ba/} gnod bya dang gnod byed|= {gnod bya gnod byed/} gnod bya gnod byed kyi ngo bo|pā. bādhyabādhakabhāvaḥ — {nges pa dang ni sgro 'dogs yid/} /{gnod bya gnod byed ngo bo'i phyir/} /{'di ni sgro 'dogs dben pa la/} /{'jug ces bya bar shes pa yin//} niścayāropamanasorbādhyabādhakabhāvataḥ \n samāropaviveke'sya pravṛttiriti gamyate \n\n ta.pa.14kha/475; {nges pa dang sgro 'dogs pa'i yid ni gnod bya gnod byed kyi ngo bo yin pa'i phyir dang} niścayāropamanasorbādhyabādhakabhāvāt ta.pa.242kha/956; dra. {gnod bya gnod byed kyi dngos po/} gnod bya gnod byed kyi dngos po|pā. bādhyabādhakabhāvaḥ — {des kyang sad pa'i shes pas dmigs pa ma dmigs pa'i phyir gnod bya gnod byed kyi dngos po mtshungs so//} tenāpi jāgratpratyayopalabdho nopalabhya iti samāno bādhyabādhakabhāvaḥ pra.a.63kha/72; {dngos po rnams la gnod bya dang /} /{gnod byed dngos po don dam par/} /{yod min} bādhyabādhakabhāvastu vastūnāṃ naiva tāttvikaḥ \n vidyate ta.sa.17kha/196. gnod bya gnod byed kyi 'brel ba|pā. ghātyaghātakasambandhaḥ ma.vyu.4580(71kha). gnod bya gnod byed ngo bo|= {gnod bya gnod byed kyi ngo bo/} gnod bya gnod byed nyid|bādhyabādhakatā—{nges pa dang ni sgro 'dogs blo/} /{gnod bya gnod byed nyid du gnas//} niścayāropabuddhyośca bādhyabādhakatā sthitā \n\n ta.sa.9kha/116. gnod byas|= {gnod pa byas pa} \n\n• kri. pīḍayati—{khyod 'dra la/} /{gnod par byas kyi sman ma mchis//} tvādṛśān pīḍayatyeva nānugṛhṇāti śa.bu.111ka/23; \n\n•saṃ. apakāraḥ — {sems can gnod byas rdzogs pa yi/} /{bdag gis sdig pa yongs bshad pa//} sattvāpakāraniṣpannaṃ yatpāpaṃ parikīrtitam \n jñā.si.47kha/122; {gzhan gyis gnod pa byas pa la ji mi snyam pa'i bzod pa} parāpakāramarṣaṇakṣāntiḥ śi.sa.100kha/100; upaghātaḥ — {de ji ltar gzhan gyis gnod pa byas pas bdag gi don du nyes par byed pa'i las la 'jug par 'gyur} sa kathamātmārthaṃ paropaghātena duṣkṛte karmaṇi pravartsyati sū.vyā.142ka/19; vyathā — {de bzhin sems can gnod pa byas na yang /} /{thugs rje che rnams dgyes pa'i thabs med do//} sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām (mahākṛpāṇām pā.bhe.) \n\n bo.a.19kha/6.123; \n\n•bhū.kā.kṛ. apakṛtaḥ — {de la gnod byas thub la gnod pa byas//} tatrāpakāre'pakṛtaṃ munīnām bo.a.19kha/6. 122; bādhitaḥ — {sngar gnod byas pa'i rigs kyis ni/} /{'khrul par rtog} (? {rtogs} ){pa ma yin no//} jātyā bādhitayā pūrvaṃ vyabhicāro na gamyate \n\n ta.sa.100ka/885; vyathitaḥ — {'di yis brgya phrag thams cad du/} /{'khor bar bdag la gnod pa byas//} anena śataśaḥ sarve saṃsāre vyathitā vayam \n\n bo.a.29kha/8.154; hiṃsitaḥ — {bcom pa gnod pa'i don yin par gzung ste/} {'dis mun pa la gnod pa byas so zhes bya ba'i tha tshig go//} hiṃsārtho hantirgṛhyate, hiṃsitamanenāndhakāramityarthaḥ abhi.sphu.3kha/5. gnod byas pa|= {gnod byas/} gnod byed|= {gnod pa byed pa/} gnod byed du 'gyur ba|= {gnod pa byed par 'gyur/} gnod byed pa|= {gnod byed/} gnod sbyin|• saṃ. yakṣaḥ — {sangs rgyas bcom ldan 'das}…{lha rnams dang klu rnams dang gnod sbyin rnams dang lha ma yin rnams dang nam mkha' lding rnams dang mi'am ci rnams dang lto 'phye chen po rnams kyis bkur sti byas} devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān a.śa.72kha/63; {gnod sbyin rnams kyi gnod sbyin gyi skad dang gnod sbyin gyi sgra dang gnod sbyin gyi tshig dang gnod sbyin gyi gtam du byas pa dang gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣavyāhṛtāni, tāni vijñāyante jalpyamānāni a.sā.34ka/19; {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am klu'am klu mo'am gnod sbyin nam gnod sbyin mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā la.a.158ka/106; {rgyal pos}…{gnod sbyin la 'di skad ces smras so/} /{gsang ba pa chos smros shig ngas mnyan par bya'o//} rājā yakṣametaduvāca—brūhi guhyaka dharmān śroṣyāmīti a.śa.96ka/86; {lang ka'i grong rdal gyi ri ma la ya'i rtse mo 'dir}…{ngas kyang de nyid du gnod sbyin gyi bdag po 'bod 'grogs kyi phyir de nyid bsnyed cing chos bstan to//} asmiṃllaṅkāpurīmalayaśikhare…yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam la.a.56ka/1; {gnod sbyin mdangs 'phrog pa lnga} ojohārāḥ pañca yakṣāḥ jā.mā.37ka/43; rākṣasaḥ — {gnod sbyin gyi bdag po 'bod 'grogs de bzhin gshegs pa'i byin gyi rlabs kyis}…{thos} aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt la.a.56ka/1; niśācaraḥ — {rang gi sha yis gnod sbyin de dag ni/} /{tshim par byas pas de ni de bzhin dga'//} sa prītimāneva niśācarāṃstān saṃtarpayan svaiḥ piśitaistathāsīt \n jā.mā.43ka/51; \n\n• nā. yakṣaḥ, dikpālaḥ — {da ni phyogs skyong rnams kyi gnas gsungs pa/} {shar du brgya byin nor sbyin du gnod sbyin no//} idānīṃ dikpālasthānamucyate \n pūrve śakraḥ yakṣo dhanade vi.pra.171ka/1.21. gnod sbyin gyi skad|yakṣabhāṣitam — {gnod sbyin rnams kyi gnod sbyin gyi skad dang gnod sbyin gyi sgra dang gnod sbyin gyi tshig dang gnod sbyin gyi gtam du byas pa dang gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣavyāhṛtāni, tāni vijñāyante jalpyamānāni a.sā.34ka/19. gnod sbyin gyi rgyal po|nā. yakṣarājaḥ — {gnod sbyin gyi rgyal po sgrub pa'i thabs} yakṣarājasādhanam ka.ta.3732; dra. {gnod sbyin rgyal po/} gnod sbyin gyi rgyal po sgrub pa'i thabs|nā. yakṣarājasādhanam, granthaḥ ka.ta.3732. gnod sbyin gyi rgyal po chen po|mahāyakṣarājaḥ — {gnod sbyin gyi rgyal po chen po lus ngan pos bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to//} kubero mahāyakṣarājā(jo) bhagavantaṃ namasyaivamāha sa.du.118ka/200. gnod sbyin gyi rgyal po phur bus 'debs pa'i sgrub thabs|nā. yakṣakīlikīlarājasādhanam, granthaḥ ka.ta.2056. gnod sbyin gyi sgra|yakṣarutam — {gnod sbyin rnams kyi gnod sbyin gyi skad dang gnod sbyin gyi sgra dang gnod sbyin gyi tshig dang gnod sbyin gyi gtam du byas pa dang gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣavyāhṛtāni, tāni vijñāyante jalpyamānāni a.sā.34ka/19. gnod sbyin gyi gtam du byas pa|yakṣamantritam — {gnod sbyin rnams kyi gnod sbyin gyi skad dang gnod sbyin gyi sgra dang gnod sbyin gyi tshig dang gnod sbyin gyi gtam du byas pa dang gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣavyāhṛtāni, tāni vijñāyante jalpyamānāni a. sā.34ka/19. gnod sbyin gyi bdag po|1. yakṣādhipatiḥ — {lang ka'i grong rdal gyi ri ma la ya'i rtse mo 'dir}…{ngas kyang de nyid du gnod sbyin gyi bdag po 'bod 'grogs kyi phyir de nyid bsnyed cing chos bstan to//} asmiṃllaṅkāpurīmalayaśikhare…yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam la.a.56ka/1; rākṣasādhipatiḥ — {de nas gnod sbyin gyi bdag po 'bod 'grogs 'khor dang bcas pa me tog gi gzhal med khang du zhugs nas bcom ldan 'das ga la ba der song ste} atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma la.a.56kha/1 2. = {phyag na rdo rje} yakṣarājaḥ, vajrapāṇiḥ — {blo dang ldan pa gnod sbyin gyi bdag po lag na rdo rjes nga la dris} pṛṣṭo'yaṃ yakṣarājena vajrahastena dhīmatā \n ma.mū.190ka/125; yakṣarāṭ — {gnod sbyin bdag po yid dga' nas} yakṣarāṭ tuṣṭamanasaḥ ma.mū.190ka/125; dra. {gnod sbyin rgyal po/} gnod sbyin gyi sde dpon|yakṣasenāpatiḥ — {gnod sbyin gyi sde dpon phyag na rdo rje 'khor der 'dus par gyur te} vajrapāṇiryakṣasenāpatiḥ tasyāṃ parṣadi sannipatito'bhūt ma.mū.272ka/427; dra. {gnod sbyin gyi sde dpon chen po/} gnod sbyin gyi sde dpon chen|= {gnod sbyin gyi sde dpon chen po/} gnod sbyin gyi sde dpon chen po|mahāyakṣasenāpatiḥ — {bcom ldan 'das bdag gis gnod sbyin gyi sde dpon chen po brgyad cu dang lhan cig tu mchis te} ahaṃ bhagavan…aṣṭāśītibhirmahāyakṣasenāpatibhiḥ sahāgatya sa.du. 118ka/200; ma.vyu.4338(68kha). gnod sbyin gyi sde dpon chen po gar mkhan mchog gi brtag pa|nā. mahāyakṣasenāpatinartakaparakalpaḥ, granthaḥ ka.ta.766. gnod sbyin gyi sde dpon chen po lag na rdo rje gos sngon po can 'khor lo chen po'i lha tshogs la bstod pa zhes bya ba|nā. nīlāmbaradharavajrapāṇimahāyakṣasenāpaticakradevagaṇamaṇḍalastotranāma, granthaḥ ka.ta.2164. gnod sbyin gyi sde dpon chen po lag na rdo rje gos sngon po can gyi dkyil 'khor gyi cho ga zhes bya ba|nā. mahāyakṣasenāpatinīlāmbaradharavajrapāṇimaṇḍalavidhināma, granthaḥ ka.ta.2162, 2171. gnod sbyin gyi sde dpon chen po lag na rdo rje gos sngon po can gyi sgrub thabs|nā. mahāyakṣasenāpatinīlāmbaradharavajrapāṇisādhanam, granthaḥ ka.ta.2168 –70. gnod sbyin gyi sde dpon chen po lag na rdo rje gos sngon po can gyi sgrub pa'i thabs 'khor lo chen po zhes bya ba|=(?) nā. nīlāmbaradharavajrapāṇimahāyakṣakalāpamahācakrasādhananāma, granthaḥ ka.ta.2148. gnod sbyin gyi sde dpon chen po lag na rdo rje gos sngon po can gyi gzungs kyi sgrub thabs bdud rtsi thigs pa zhes bya ba|nā. nīlāmbaradharavajrapāṇimahāyakṣakalāpadhāraṇīsādhanāmṛtabindunāma, granthaḥ ka.ta.2149. gnod sbyin gyi sde dpon chen po lag na rdo rje gos sngon po can dang bya khyung gi sgrub thabs|nā. mahāyakṣasenāpatinīlāmbaradharavajrapāṇigaruḍasādhanam, granthaḥ ka.ta. 2192. gnod sbyin gyi sde dpon chen po lag na rdo rje zhes bya ba'i sgrub pa'i thabs|nā. mahāyakṣasenāpativajrapāṇisādhananāma, granthaḥ ka.ta.2870. gnod sbyin gyi sde dpon rnams sbyong zhing sel ba zhes bya ba'i sgrub thabs|nā. yakṣasenāpativiśodhanaharasādhananāma, granthaḥ ka.ta.2152. gnod sbyin gyi byug pa|yakṣakardamaḥ, anulepanabhedaḥ — karpūrāgarukastūrīkakkolairyakṣakardamaḥ \n a.ko.2.6. 133; yakṣāṇāṃ kardamavat sulabhatvād yakṣakardamaḥ \n karpūrāgarukastūrīkakkolaiḥ miśrīkṛtasugandhadravyanāma a.vi.2.6.133. gnod sbyin gyi dbang pos zhal du bltas pa|yakṣendrāvalokitamukhamaṇḍalaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{gnod sbyin gyi dbang pos zhal du bltas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate …yakṣendrāvalokitamukhamaṇḍala ityucyate la.vi.212ka/313. gnod sbyin gyi tshig|yakṣapadam — {gnod sbyin rnams kyi gnod sbyin gyi skad dang gnod sbyin gyi sgra dang gnod sbyin gyi tshig dang gnod sbyin gyi gtam du byas pa dang gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣavyāhṛtāni, tāni vijñāyante jalpyamānāni a.sā.34ka/19. gnod sbyin gyi tshogs kyis bskor ba|vi. yakṣagaṇaparivṛtaḥ — {de nas bcom ldan 'das dul la 'khor yang dul ba dang}…{nor sbyin gnod sbyin gyi tshogs kyis bskor ba lta bu} atha bhagavān dānto dāntaparivāraḥ…dhanada iva yakṣagaṇaparivṛtaḥ a.śa.57kha/49. gnod sbyin gyi yi ge|yakṣalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}…{gnod sbyin gyi yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmī…yakṣalipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. gnod sbyin gyi rab tu brjod pa|yakṣavyāhṛtam — {gnod sbyin rnams kyi gnod sbyin gyi skad dang gnod sbyin gyi sgra dang gnod sbyin gyi tshig dang gnod sbyin gyi gtam du byas pa dang gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣavyāhṛtāni, tāni vijñāyante jalpyamānāni a. sā.34ka/19. gnod sbyin dga' byed kyi sgrub thabs|nā. yakṣanandikarasādhanam, granthaḥ ka.ta.2055. gnod sbyin rgyal|= {gnod sbyin rgyal po/} gnod sbyin rgyal po|nā. yakṣarāṭ 1. = {lus ngan} kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n manuṣyadharmā dhanado rājarājo dhanādhipaḥ \n\n a.ko.1.1.70; yakṣeṣu rājata iti yakṣarāṭ \n rājṛ dīptau a.vi.1.1.70 2. = {rnam thos sras} vaiśravaṇaḥ — {rgyal po chen po bzhi po yang /} /{'jig rten kun la grags pa ste/} /{'phags skyes po dang mig mi bzang /} /{yul 'khor srung dang gnod sbyin rgyal//} catvāro'pi mahārājāḥ sarvalokeṣu kīrtitāḥ \n virūḍho virūpākṣaśca dhṛtarāṣṭro'tha yakṣarāṭ \n\n ma.mū.327ka/513; dra. {gnod sbyin bdag po/} gnod sbyin chen po gzhan gyis mi thub pa'i sgrub thabs kyi rgyud|nā. mahāyakṣāparājitasādhanatantram, granthaḥ ka.ta.3754.\n{gnod sbyin bdag po} gnod sbyin mdangs 'phrog pa|ojohārayakṣaḥ — {'od srungs sems ni rtag tu klan ka tshol ba'i phyir gnod sbyin mdangs 'phrog pa dang mtshungs so//} kāśyapa…cittaṃ hi ojohārayakṣasadṛśaṃ sadā vivaragaveṣaṇatayā śi.sa.131ka/126. gnod sbyin na Da pho mo'i sgrub thabs|nā. yakṣanaḍanāḍīsādhanam, granthaḥ ka.ta.2053. gnod sbyin nor bu bzang po'i rtog pa|nā. maṇibhadrayakṣasena(?)kalpaḥ, granthaḥ ka.ta.765. gnod sbyin spun gnyis kyi sgrub thabs|nā. dvayabhrātṛyakṣasādhanam, granthaḥ ka.ta.2132. gnod sbyin spos|= {spos dkar} yakṣadhūpaḥ, sarjarasaḥ mi.ko.55ka \n gnod sbyin bu|yakṣaputraḥ — {gnod sbyin mo dang gnod sbyin bu/} /{theg chen rtogs par 'tshal ba mchis//} yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ \n la.a.57kha/3. gnod sbyin dbang|1. = {gnod sbyin dbang po} 2. yakṣaiśvaryam — {brgya byin nyid dang gnod sbyin dbang /} /{srin po nyid dang rig 'dzin nyid//} śakratvaṃ yakṣaiśvaryaṃ rākṣasatvaṃ vidyādharatvam \n sa.du.121ka/210. gnod sbyin dbang po|= {'bod 'grogs} yakṣendraḥ, rāvaṇaḥ — {gnod sbyin dbang po 'das pa yi/} /{mgon pos rin chen ri bo la/} /{so so rang rig chos rnams bstan/} /{khyod nyid la yang thugs brtser dgongs//} atītairapi yakṣendra nāyakai ratnaparvate \n\n pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ \n la.a.57kha/3. gnod sbyin 'brog gnas|nā. āṭavakayakṣaḥ, yakṣaḥ ma.vyu.3377(58ka). gnod sbyin ma chen po|mahāyakṣiṇī — {de bzhin du gang gzhan yang gzhon nu ma bzhi gnod sbyin ma chen po'i ming po tum bu ru zhes bya ba yang dag par rten pa/} {gru'i theg pa la yang dag par zhon pa/} {'jig rten thams cad kyis rab tu mchod pa/} {sems can rnams rjes su 'dzin par byed pa} evaṃ yāpi tāḥ catuḥ (catasraḥ) kumāryaḥ mahāyakṣiṇyā bhrātuḥ tumburusametā nauyānasamārūḍhāḥ sarvalokasupūjitāḥ sattvānugrahakārikāḥ ma.mū.289kha/448. gnod sbyin mi bzad pa|nā. vyāḍayakṣaḥ, yakṣaḥ — {rgyal po chen po bzhi ni de'i sgo dpon lta bur bkod do/} {glang po che sa srung gi bu lta bu dag dang}…{mi gnod sbyin mi bzad pa lta bu dag kyang bkod do//} catvāro mahārājāno dauvārikāḥ sthāpitāḥ, airāvatasadṛśā hastinaḥ…vyāḍayakṣasadṛśā manuṣyāḥ a.śa.240ka/220. gnod sbyin mo|yakṣiṇī, yakṣastrī — {gnod sbyin mo dang gnod sbyin bu/} /{theg chen rtogs par 'tshal ba mchis//} yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ \n la.a.57kha/3; {mdung can gyi grong khyer na gnod sbyin mo mdung can zhes bya ba} kuntīnagare (kuntī yakṣiṇī iti khyātā) vi.va.121ka/1.9; yakṣī — {bskal pa sreg pa'i 'khor lo che/} /{bsgoms nas gnod sbyin mo dang spyad//} kalpoddāhamahācakraṃ dhyātvā yakṣīṃstu bhuñjayet (sādhayet pā. bhe.) gu.sa.123ka/71; {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am klu'am klu mo'am gnod sbyin nam gnod sbyin mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā la.a.158ka/106. gnod sbyin mo sa'i bdag mo bkra shis ma'i sgrub thabs|nā. yakṣiṇīpārthivī(pṛthivī li,pā.)lakṣmīsādhanam, granthaḥ ka.ta.2054. gnod sbyin lag na rdo rje|nā. vajrapāṇiḥ, yakṣasenāpatiḥ — {kun dga' bo nga gnod sbyin lag na rdo rje dang thabs cig tu byang phyogs su gshegs nas ta ma sa'i tshal rnams lung bstan to//} gato'hamānanda vajrapāṇisahīya uttarāpatham \n vyākṛtaṃ tamasāvanaṃ yāvad vi.va.122ka/1.10; dra. {gnod sbyin gyi sde dpon/} gnod sbyin shing rta|bhūtarathaḥ — {bdag nyid chen po dzam b+ha la/} /{gnod sbyin gyi ni sngags kyang bsgrubs/} /{bdag nyid chen po sa yi bdag/} /{de nas gnod sbyin shing rta sgrub//} (?) ārādhya mantraṃ yakṣasya jambhalasya mahātmane \n tato bhūtarathaḥ siddhaḥ kṣitipaśca mahātmanaḥ \n\n ma.mū.304ka/474. gnod ma gyur|kri. mā bādhatu lo.ko.1382. gnod ma byas|= {gnod ma byas pa/} gnod ma byas pa|vi. anaparādhaḥ — {'di ltar phar gnod ma byas na/} /{'ga' yang gnod pa mi byed do//} yato me'naparādhasya na kaścidaparādhyati \n\n bo.a.18kha/6. 106. gnod mang|vi. bahuvyathaḥ — {brtson med 'bras bu 'dod pa dang /} /{bze re can la gnod mang zhing //} nirudyama phalākāṅkṣin sukumāra bahuvyatha \n bo.a.20kha/7.13. gnod mi 'gyur|• kri. na bādhate — {brnyas dang tshig rtsub smra ba dang /} /{mi snyan pa yi tshig de yis/} /{lus la gnod par mi 'gyur na//} nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ \n kāyaṃ na bādhate bo.a.16kha/6.53; na bādhyate — {'chags dang 'jig pa dag gis kyang /} /{thabs dang shes rab gnod mi 'gyur//} utpattipralayābhyāṃ ca prajñopāyau na bādhyate \n he.ta.15ka/48; \n\n• avya. sukhāvaham — {de la gnod par mi 'gyur ba'i/} /{las gang yin pa'ang byed du chug//} kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham \n bo.a.7ka/3.14. gnod mi bya|kri. na pīḍayet — {dam pa'i chos ni spyod pa'i lus/} /{phran tshegs ched du gnod mi bya//} saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet \n bo.a.13kha/5.86. gnod mi byed|• kri. nāparādhyati — {'di ltar phar gnod ma byas na/} /{'ga' yang gnod pa mi byed do//} yato me'naparādhasya na kaścidaparādhyati \n\n bo.a.18kha/6. 106; dra. — {dper na rgyal po'i mi 'ga' zhig/} /{skye bo mang la gnod byed kyang /} /{skye bo mig rgyang ring po dag/} /{nus kyang phyir gnod mi byed de//} yathaiko rājapuruṣaḥ pramathnāti mahājanam \n vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ \n\n bo.a.19kha/6.128; \n\n• saṃ. anapakāraḥ — {'dod chags min te spang bya'i phyir/} /{gnod mi byed phyir zhe sdang min//} na rāgastasya varjyatvānna dveṣo'napakārataḥ \n abhi.sphu.105kha/789; parihāraḥ — {de tshe de dag gzhan lus la/} /{gnod mi byed par ji ltar 'gyur//} tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet \n\n bo.a.16ka/6.37; \n\n• vi. anapakārī lo.ko.1378. gnod mi byed pa|= {gnod mi byed/} gnod min|= {gnod pa min/} gnod med|= {gnod pa med pa/} gnod med can|vi. abādhī — {des ni de rgyu gnod med can/} /{bsgrubs pas de la ji ltar gnod//} tasmāttatkāraṇābādhī vidhistaṃ bādhate kathamiti \n\n pra.a.146ka/155; abādhitaḥ — {'o na dbang po'i bya ba ni/} /{yod na mi g}.{yo gnod med can//} akṣavyāpārasadbhāve niṣprakampamabādhitam \n\n ta.sa.17kha/197. gnod mdzad|va.kā.kṛ. bādhamānaḥ — {de ltar khyod la gnod mdzad kyang //} tathā hi bādhamānāpi tvām śa.pa.112kha/66. gnod mdzes|nā. sumbhaḥ, mahākrodhaḥ — {de nas bcom ldan 'das dam tshig rnam par 'phrul pa'i rdo rje zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas rdo rje 'dzin thams cad kyi dam tshig khro bo chen po gnod mdzes 'di/} {nyid kyi sku gsung thugs rdo rje las phyung ngo //} atha bhagavān samayavijṛmbhitavajraṃ nāma samādhiṃ samāpadyemaṃ sarvavajradharasamayaṃ sumbhamahākrodhaṃ svakāyavākcittavajrebhyo niścārayāmāsa gu.sa.122kha/69; dra. {gnod mdzes rgyal po/} gnod mdzes rgyal po|nā. sumbharājaḥ, krodharājaḥ — {de bzhin du ye shes kyi rigs las skyes pa rdo rje sems dpa' dang sna tshogs yum dang gnod mdzes rgyal po dang kun du bzang po dang sgra rdo rje ma ste sngon po rnams kyi yang ngo //} {mtshan ma'i nges pa'o//} evaṃ nīlānāmapi jñānakulajānāṃ vajrasattvaviśvamātāsumbharājasamantabhadraśabdavajrāṇāmiti cihnaniyamaḥ vi.pra.40ka/4.24; dra. {gnod mdzes/} gnod 'dzin|= {rmugs 'dzin} nā. jambhalaḥ, yakṣaḥ — {'phags pa gnod 'dzin dpal zhes bya ba'i gzungs} āryajambhalaśrīnāmadhāraṇī ka.ta.768; {'phags pa gnod 'dzin chu dbang snying rje can gyi gzungs bde byed ces bya ba} kāruṇikāryajambhalajalendrasuśaṅkaranāmadhāraṇī ka.ta.769; {rje btsun 'phags pa gnod 'dzin chu dbang gi sgrub pa'i thabs} bhaṭṭārakāryajambhalajalendrasādhanam ka.ta.1861; {'phags pa gnod 'dzin gyi mtshan brgya rtsa brgyad pa zhes bya ba} āryajambhalanāmāṣṭaśatakam ka.ta.771; dra. {gnod gnas/} {dzam+b+ha la/} gnod shes|= {gnod pa'i shes pa/} gnod sems|• kri. vyāpadyate — {de dag thams cad las phal cher de la khro zhing gnod par sems la ma dad par skyed de} sarve'sya yadbhūyastvena krudhyanti, vyāpādanti (? vyāpādayanti), aprasādamutpādayanti sa.pu. 140kha/225; \n\n• saṃ. 1. vyasanacittam — {gang phyir zhi ba de phyir gnod sems 'gal//} śāntiryato vyasanacittamato viruddham \n sū.a.189ka/86 2. vidveṣaṇatā lo.ko.1378; \n\n• pā. vyāpādaḥ, akuśalakarmaviśeṣaḥ — {srog gcod pa dang}…{gnod sems dang log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipāta… vyāpādamithyādṛṣṭayo daśākuśalāḥ ta.pa.315ka/1096; {de la gnod sems la sogs pa ni go rims bzhin du byams pa la sogs pa'i mi mthun pa'i phyogs yin te/} {gnod sems dang 'dod pa'i 'dod chags dag ni btang snyoms kyi yin no//} tatra vyāpādādayo maitryādīnāṃ yathākramaṃ vipakṣāḥ \n vyāpādakāmarāgāvupekṣāyāḥ sū.vyā.214ka/119; \n\n• vi. duṣṭacittaḥ — {rku ba}…{gnod par sems pa 'dod chen che ba} corāṇāṃ duṣṭacetasāmabhidhyālūnām ga.vyū.24ka/121; drugdhacetāḥ — {sems can gang dag byams par sems pa dang gnod par sems pa} ye sattvāḥ snigdhacittā vā drugdhacittā vā sa.pu.52ka/92. gnod sems las 'byin pa ni gnod sems med pa ste byams pa|vyāpādasyāvyāpādo niḥsaraṇaṃ maitrī — {'byung bar 'os pa'i khams drug/} {gnod sems las 'byin pa ni gnod sems med pa ste byams pa} ṣaṭ niḥsaraṇīyadhātavaḥ \n vyāpādasyāvyāpādo niḥsaraṇaṃ maitrī ma.vyu.1597 (36ka). gnod sems kyis khrag phyung ba|pā. duṣṭacittarudhirotpādaḥ — {mtshams med pa lnga}…{'di lta ste/} {pha dang ma dang dgra bcom pa gsod pa dang dge 'dun 'byed pa dang de bzhin gshegs pa la gnod sems kyis khrag phyung ba'o//} pañcānantaryāṇi…yaduta mātṛpitrarhadvadhasaṃghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca la.a.110ka/56. gnod sems kyis rgyas pa|vi. ākīrṇavyāpādaḥ — {yul 'khor skyong byang chub sems dpa'i theg pa pa'i gang zag phal cher la skyon de dag 'byung bar 'gyur te/}…{gnod sems kyis rgyas pa dang} yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṃ pudgalānāmime doṣā bhaviṣyanti…ākīrṇavyāpādāḥ rā.pa.242kha/140. gnod sems skyed pa|kri. vyāpadyate — {de cung zad tsam zhig smras na yang nong zhing 'khrug la gnod sems skyed pa dang} so'lpamātramapyuktaḥ sannabhiṣajyate, kupyati, vyāpadyate śrā.bhū.72ka/186. gnod sems bskyed|kri. vyāpādamutpādayiṣyati — {de 'di snyam du sems te/} {gal te bdag gis gnod sems bskyed du zin na} tasyaivaṃ bhavati—sa cedahaṃ vyāpādamutpādayiṣyāmi a.sā.47kha/27. gnod sems can|vi. vyāpannacittaḥ — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa}…{gnod sems can} ime ca kulaputra madviṣayavāsinaḥ sattvā yadbhūyasā prāṇātipātinaḥ…vyāpannacittāḥ ga.vyū.26ka/123. gnod sems dang bral ba|vi. avyāpannacittaḥ — {gnod sems dang bral ba yin te/} {sems can thams cad la byams pa'i sems dang phan pa'i sems dang}…{'byung po thams cad la phan zhing snying brtse ba'i sems dang ldan pas} avyāpannacittaḥ khalu punarbhavati \n sarvasattveṣu maitracitto hitacittaḥ…sarvabhūtahitānukampācittaḥ da.bhū. 189ka/16. gnod sems spong ba|pā. vyāpādātprativiratiḥ, daśasu kuśalakarmasvekam — {srog gcod pa spong ba}…{gnod sems spong ba} prāṇātighātādviratiḥ…vyāpādātprativiratiḥ ma.vyu.1697(37kha). gnod sems byed|kri. vyāpadyate—{dge slong gsar du 'ong ba rnams mthong na tshig pa za zhing 'khrug la gnod sems byed de} āgantukān bhikṣūn dṛṣṭvā'bhiṣajyate, kupyati, vyāpadyate a.śa.137ka/126. gnod sems mang ba|• saṃ. vyāpādabahulatā — {sems kyi rma ni 'di lta ste/} {rnyed pa la snon pa dang tshangs pa mtshungs par spyod pa gzhan gyi rnyed pa dag la gnod sems mang ba} cittakṣatiryaduta prārthanā \n lābhināṃ ca brahmacāriṇāmantike vyāpādabahulatā śi.sa.148kha/143; \n\n• vi. vyāpādabahulaḥ — {gnod sems dang rnam par 'tshe ba dang mi dga' ba dang 'dod pa'i 'dod chags dang gnod sems mang ba rnams kyis de dag spang bar bya ba'i phyir bzhi ste grangs bzhin no//} vyāpādavihiṃsā'ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam abhi.bhā.77kha/1170. gnod sems med pa|• saṃ. avyāpādaḥ — {lus dang ngag dang yid kyi las dge ba dang garnab sems med pa dang gnod sems med pa dang yang dag pa'i lta ba rnams so//} iṣṭaṃ kuśalaṃ kāyavāṅmanaskarma anabhidhyā'vyāpādasamyagdṛṣṭayaśca abhi.bhā.199ka/674; \n\n• vi. avyāpannaḥ — {sems can gang gis dri de tshor bar gyur pa de dag thams cad kyang gnod sems med pa'i sems dang}…{gzhan gyis yongs su bzung ba la re ba med pa'i sems su gyur} ye ca sattvāstaṃ gandhaṃ jighranti, te sarve'vyāpannacittā bhavanti…paraparigrahānabhilāṣacittā bhavanti ga.vyū.6kha/105. gnod sems med pa yid la byed pa|vi. avyāpannamanaskāraḥ — {gnod sems med pa yid la byed pa dang dran pa dang ldan pa dang mthu dang ldan pa yin} avyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhavet sa.pu. 127kha/202. gnod sems yod|= {gnod sems yod pa/} gnod sems yod pa|vi. vyāpannacittaḥ — {des mi ma byin par len pa}…{gnod sems yod pa}…{rab tu gdul bar bya ba'i phyir btson rar btsud par gyur to//} tena adattādāyināṃ puruṣāṇāṃ…vyāpannacittānāṃ…cārake prakṣiptānyabhūvan damanārthāya ga.vyū.191ka/273. gnod sel|nā. vāmakaḥ, nṛpaḥ ma.vyu.3571(60kha). gnon|= {gnon pa/} gnon pa|• kri. (varta., {gnan} bhavi., {mnan} bhūta., {non} vidhau) ākrāmati — {khams gsum de dag la bdud sdig can gnon te} tasya māraḥ pāpīyāṃstraidhātukamākrāmati sa. pu.108kha/174; \n\n• saṃ. 1. ākramaṇam — {rdo rje'i gdan gnon pa dang bdud gdul ba dang chos kyi 'khor lo bskor ba dang} vajrāsanākramaṇamāradharṣaṇadharmacakrapravartana(m) ma.mū.88ka/1; {sa gnon pa} bhūmyākramaṇam ma.vyu.6871 (98ka); avakrāntiḥ — {yul shin tu ches yangs gnon par gnas pa'i ras yug la sogs pa'i dngos por rtogs} ({gtogs} ){pa'i dmar po la sogs par bstan par 'dod pa} pṛthutaradeśāvakrāntivyavasthitaśāṭakādipadārthagataraktādipratipādanecchā ta.pa.265kha/247; ākrāntiḥ — {gnon pa la'o//} ākrāntau vi.sū.33ka/41; vikramaḥ lo.ko.1383; parākramaḥ — {dmag chen po'i g}.{yul gnon pa} mahāsenāvyūhaparākramaḥ ma.vyu.3374 (58ka); dra.— {pha rol gnon pa rnams} parākramāḥ jñā.si.38kha/97 2. stambhanam — {dbus su rdo rje rnam bsgoms la/} /{chu rnams gnon pa'i mchog yin no//} madhye vajraṃ vibhāvitvā vāristambhanamuttamam \n gu.sa.126kha/78 3. = {gnon pa nyid} viṣkambhanatā — {de la chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang} …{sgrib pa rnams gnon pa dang} tatra katamo dharmasaṃbhārayogaḥ? yeyamalpārthatā…nīvaraṇānāṃ viṣkambhanatā śi.sa.107kha/106; \n\n• vi. vikrāmī — {gnon pa chen po} mahāvikrāmī sa.pu.2kha/2; krāntaḥ — {phyogs mtshams ma lus gnon pa de/} /{snying rjes zil mnan gdung bar gyur//} vivyathe karuṇākrāntaḥ krāntākhiladigantaraḥ \n\n a.ka.47kha/58.6; \n\n• u.pa. tapaḥ — {ang ga'i rgyal po 'di ni gdug pa pha rol gnon pa} eṣo'ṅgarājaḥ parantapo niṣṭhuraḥ vi.va.3ka/2.75 0. pātaḥ ma.vyu.8437 (117ka). gnon pa chen po|nā. mahāvikrāmī, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' gnon pa chen po dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…mahāvikrāmiṇā ca sa.pu.2kha/2. gnon par byed|kri. ākramayati ma.vyu.6914 (98kha). gnon par byed pa|= {gnon par byed/} gnon po|ostārakaḥ, sattvajātiviśeṣaḥ — {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am klu'am klu mo'am gnod sbyin nam gnod sbyin mo'am}…{gnon po'am gnon mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā…ostārako vā ostārakī vā la.a.158kha/106; ba.vi.163kha \n gnon mo|ostārakī, ostārakastrī — {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am klu'am klu mo'am gnod sbyin nam gnod sbyin mo'am}…{gnon po'am gnon mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā…ostārako vā ostārakī vā la.a.158kha/106. mnag dka'|= {mi bzad tshor ba} kāraṇā, tīvravedanā—kāraṇā tu yātanā tīvravedanā a.ko.1.9.3; kṛṇātīti kāraṇā \n kṝ hiṃsāyām a.vi.1.9.3. mnags|= {mnags pa/} {mnags te bor yang} vyavasthāpayannapi—{de ltar rgyal po de 'dod pas myos pa'i mthus brtan pa ni nyams/} {bdag rang gis mnags te bor yang mdangs ni ser skyar gyur cing lus kyang sha bri srab mor gyur} iti sa rājā madabalavicalitadhṛtirvyavasthāpayannapyātmānamāpāṇḍukṛśatanuḥ jā.mā.75kha/87. mnags nus|vi. sahiṣṇuḥ, sahanaśīlaḥ — sahiṣṇuḥ sahanaḥ kṣantā titikṣuḥ kṣamitā kṣamī \n\n a.ko.3.1.29. mnags pa|= {bzod pa'am bsran zin pa} cho.ko.476; dra. {so sor brtags te mnags pa'i mthu chung bas dul ba dang des par spyod pa ni nyams} pratisaṃkhyānabalavaikalyācca bhraṣṭavinayopacārasauṣṭhavaḥ jā.mā.167kha/193. mnags mi thub|vi. aviṣahyam — {bzod pa la goms shing so sor brtags te mnags pa'i shas che ba rnams ni mnags mi thub ces bya ba med do//} sātmībhūtakṣamāṇāṃ pratisaṃkhyānamahatāṃ nāviṣahyaṃ nāma kiṃcidasti jā.mā.163ka/189. mnan|= {mnan pa/} {mnan te/} {o nas} ākramya—{mchil lham dang bcas bzhin du za bar mi bya'o//} {nad pas ni mnan te'o//} na sopānatthā(? tko) bhuñjīta \n ākramya glānaḥ vi.sū.80ka/97; {de rkang pas mnan nas sngags bzlas te} taṃ pādenākramya mantraṃ japet he.ta.4ka/8; avaṣṭabhya — {rtul phod pas mnan nas} avaṣṭabhya sāhasaiḥ jñā.si.59ka/152; stambhayitvā — {zhabs dag gis ni gdengs can bdag po zung dag mnan nas} pādābhyāṃ stambhayitvā phaṇipatimithunam vi.pra.73ka/4.136. mnan pa|• kri. ({gnon pa} ityasyāḥ bhūta.) (?) ākrāmati — {de lta na yang gzi byin can/} /{nyi mas 'gro ba gsum po mnan//} ākrāmatyeva tejasvī tathāpyarko jagattrayam \n\n kā.ā.333ka/2.325; \n\n• saṃ. avaṣṭambhaḥ — {tsa dang 'dam rdzab dang sa rdul la sogs pa dag gis mnan nas kyang ngo //} avaṣṭambhenāpi tṛṇaśādapāṃsuprabhṛtibhiḥ vi.sū.30ka/38; stambhanam—{klu rigs bzhi mnan pa'i cho ga zhes bya ba} nāgakulacatuḥstambhanavidhināma ka.ta.2159; pīḍanam—{rkang pa la mnan pas} pādapīḍanaiḥ a.ka.342kha/45.6; \n\n• bhū.kā.kṛ. ākrāntaḥ — {de'i dbus su mtha' yas mnan pa'i kye'i rdo rje}…{bri'o//} tanmadhye'nantākrāntaṃ hevajraṃ likhet he.ta.3kha/8; {yid srubs kyis mnan} manmathākrāntaḥ kā.ā.320ka/1.57; ārūḍhaḥ — {zla ba mnan pa hUM yig gi gzugs kyis yongs su gyur pa'i phyir ro//} candrārūḍhahū˜kārarūpeṇa pariṇāmāt kha.ṭī.161kha/243; ākramitaḥ — {zhabs gnyis dag gis 'byung po'i mgon po ste yi dwags kyi mgon po gzhan gyis mi thub pa lhag pa'i stobs kyis mnan} pādābhyāṃ bhūtanāthamaparājitapretanāthamākramitamatibalāt vi.pra.72kha/4.135; nimīlitaḥ —{sor mos mig mnan pa na ste/} {btsir ba na} aṅgulyā cakṣuṣi nimīlite avaṣṭabdhe sati ta.pa.148ka/748; sammīlitaḥ — {sor mos cung zad mnan mig la/} /{gcig kyang du mar snang ba gang //} īṣatsammīlite'ṅgulyā yacca cakṣuṣi dṛśyate \n pṛthageko'pi ta.sa.93ka/847; avaṣṭabdhaḥ — {sas mnan pa} pāṃśunāvaṣṭabdhaḥ lo.ko.1383. mnan par gnas|= {mnan par gnas pa/} mnan par gnas pa|vi. avaṣṭambhī — {rdzas kyis mnan par gnas par khas blangs pa la ni skal ba gcig kho na'o//} ekāṃśataivāvaṣṭambhidravyo'pi tasya vi.sū.73kha/90. mnan par 'os pa|kṛ. ākramaṇīyam — {mnan par 'os pa'i rtsa ba phur bu lta bu nyid kyang ngo //} kīlapādakatvaṃ cākramaṇīyasya vi.sū.33ka/41. mnabs|= {mnabs pa/} mnabs pa|• bhū.kā.kṛ. nivasitaḥ — {'phags pa 'jam dpal}…{na bza' sngon po g}.{yo bzhin pa mnabs pa} āryamañjuśriyaṃ…nīlapaṭṭacalanikānivasitam ma.mū.141kha/52; nivastaḥ — {'phags pa kun du bzang po}…{na bza' sngon po g}.{yo ba mnabs pa} āryasamantabhadra…nīlapaṭṭacalanikānivastam ma.mū.141kha/52; saṃnaddhaḥ — {byang chub sems dpa' sems dpa' chen po go cha chen po mnabs pa}…{go cha sra ba mnabs pa} bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ…dṛḍhasaṃnāhasaṃnaddhaḥ la.vi.135kha/200; \n\n• u.pa. dharaḥ — {gos su shing shun dang ni g}.{yang gzhi mnabs} cīrājināmbaradharaḥ vi.va.215kha/1.92. mnam|= {mnam pa/} mnam pa|vi. durgandhaḥ — {khyod kyang shi ba'i khog pa mchog tu mnam zhing mi gtsang ba'i ro shing 'dra bar gyur pa 'dis ci zhig sgrub} tvaṃ ca punaranena mṛtakuṇapenāśucinā paramadurgandhena śavena kāṣṭhabhūtena kiṃ prārthayase a.śa.143ka/132; dra.— {de'i lus las rnag khrag 'dzag cing dri shin tu mnam pa 'byung ngo //} pūyaśoṇitaṃ cāsya śarīrātpragharanmahaddaurgandhaṃ janayati a.śa.269kha/247. mnam par 'gyur|kri. āghrāsyati — {spos dri rgya chen po yang mnam par 'gyur} udārāṃśca gandhānāghrāsyanti su.pra.22ka/44. mna'|śapathaḥ — {de nas byang chub sems dpa'i nu bo 'og mas rang gi yid la gcags pa dang /} {bdag nyid gtsang mar bstan pa'i phyir mna' khyad par can bor ba} atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṃ ca pradarśayañchapathātiśayamimaṃ cakāra jā.mā.101kha/116; {bdag gyis brjod la mna' byed pa/} /{rang sha za zhes smra ba mo//} mayokte śapathaṃ cakre svamāṃsādanavādinī \n\n a.ka.172ka/19.102; śapanam — śapanaṃ śapathaḥ a.ko.1.6. 9; śapati ākrośatīti śapanam \n śapa ākrośe a.vi.1.6.9; abhiṣaṅgaḥ śrī.ko.174ka; samayaḥ mi.ko.88kha \n mna' bsgag|śapathaḥ — {dam tshig chu dang mna' bsgag dang /} /{me tog dkyil 'khor dor ba ste/} /{gang dang gang du me tog babs/} /{de dang de yi rigs su 'gyur//} (?) samayodakaśapathañca maṇḍale puṣpakṣepaṇam \n yadyatpuṣpaṃ patati tu tattatkulañca bhaviṣyati \n\n sa.u.287kha/18. 25; dra. {mna'/} mna' 'dor ba|śapathakaraṇam — {mna' 'dor ba la'o//} śapathakaraṇe vi.sū.54ka/69. mna' 'dor bar mi bya|kri. na śapathaṃ kurvīta — {mna' 'dor bar mi bya'o//} na śapathaṃ kurvīta vi.sū.29ka/36. mna' 'dor bar mi bya ba|= {mna' 'dor bar mi bya/} mna' bor ba|bhū.kā.kṛ. śapathaḥ kṛtaḥ — {des brdzun byas te mna' bor ba'i las kyi rnam par smin pa des ni nyin mo dang mtshan mo bu lnga lnga btsa' zhing za bar gyur to//} yattayā mṛṣāvādena śapathaḥ kṛtaḥ, tasya karmaṇo vipākena rātriṃdivena pañca putrān prasūya tāneva bhakṣayati a.śa.133kha/123. mna' ma|vadhūḥ ma.vyu.3904(64ka); vadhukā—{khyim rnams su ni mna' ma dang /} /{gzhon nu ma rnams spang bar bya//} kuleṣu cāpi vadhukāḥ kumāryaśca vivarjayet \n\n śi.sa.32kha/31; snuṣā — {rkang pa gzhan la btags 'di dag/} /{bdag gi 'bang mo mna' ma yin//} paścātpādāvalambinyau dāsī ceyaṃ snuṣā ca me \n\n a.ka.172ka/19.96. mna' ma gsar pa|= {bag gsar} navavadhūḥ ma.vyu.3919 (64ka). mnar|= {mnar ba/} mnar ba|• saṃ. 1. paribhavaḥ — {gnas ma yin pa gzhan dag la mnar ba'i sems sam kun nas mnar sems kyi sems skyed par byed pa dang} asthāne pareṣāmantike paribhavacittaṃ vā ākhyātaṃ votpādayati śrā.bhū.19kha/46 2. = {'tshir ba} avamardaḥ, pīḍanam — avamardastu pīḍanam a.ko.2.8.109; avamṛdyata iti avamardaḥ \n mṛda kṣode a.vi.2.8.109 3. = {gsod pa} nirvāsanam, māraṇam — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n\n…nirvāsanam a.ko.2.8.113 4. = {mnar ba nyid} utpīḍanatā — {pha rol gyis mnar ba} parotpīḍanatā da.bhū.190kha/17 5. = {nad} āmayaḥ, vyādhiḥ mi.ko.51kha; \n\n• bhū. kā.kṛ. paripīḍitaḥ — {bkres pa dang skom pas mnar ba} kṣutpipāsāparipīḍitān ga.vyū.191kha/273; prapīḍitaḥ — {phongs pa'i sdug bsngal gyis mnar ba} dāridryaduḥkhaprapīḍitān ga.vyū.192ka/274; durgataḥ — {ring po'i nad kyis mnar ba yis/} /{yongs su nyams pa de mthong nas//} sa taṃ dṛṣṭvā parimlānaṃ dīrgharogeṇa durgatam \n a.ka.47kha/58.6; hataḥ — {dal 'byor phun sum rnyed dka' 'di/} /{las kyis mnar ba rnams kyis bcom//} hatā daivahateneyaṃ kṣaṇasampatsudurlabhā \n\n bo.a.26kha/8. 81; ārtaḥ — {sems can de ltar sdug bsngal gyis mnar ba} eṣāṃ sattvānāṃ duḥkhārtānām da.bhū.213kha/28. mnar ma mchis pa|nā. avīciḥ, narakaḥ— {sems can de dag kyang mnar ma mchis pa'i sems can dmyal ba chen po der lus kyi sdug bsngal nyams su myong} te sattvā avīcau mahānarake kāyikaṃ duḥkhaṃ pratyanubhavanti kā.vyū.204kha/261; dra. {mnar med pa/} mnar mi gda'|kri. vīcirna prajñāyate — {bcom ldan 'das mnar ma mchis pa'i sems can dmyal ba chen po na mnar mi gda' na} (?) bhagavan, avīcau mahānarake kāni sattvāni saṃvidyante? yatra vīcirna prajñāyate kā.vyū.204ka/261. mnar med|= {mnar med pa/} mnar med pa|• nā. avīciḥ, narakaḥ — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang}…{mnar med pa dang}…{pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ saṃjīvaṃ…avīciṃ…mahāpadmaṃ narakān gatvā a.śa.3kha/2; {rigs kyi bu byang chub sems dpa'} ({sems dpa' chen po} ){spyan ras gzigs kyi dbang po 'di ni mnar med pa'i sems can dmyal ba chen por zhugs nas} kulaputro'vīcau mahānarake āryāvalokiteśvaro bodhisattvo mahāsattvaḥ praviṣṭaḥ kā.vyū.204ka/261; \n\n• vi. āvīcikaḥ — {de las mnar med rnams kyi 'gro ba shin tu 'jigs par 'gro mi 'gyur//} taddhetorna punarvrajedatibhayāmāvīcikānāṃ gatim ra.vi.73ka/118; {mnar med pa'i me nang} āvīcikaṃ vahnim bo.a.9ka/4.30. mnar med pa kun skems par mdzad pa|vi. avīcisaṃśoṣaṇakaraḥ, avalokiteśvarasya—{spyan ras gzigs kyi dbang po dbang phyug chen po}…{mnar med pa kun skems par mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…avīcisaṃśoṣaṇakarāya kā.vyū.205ka/263. mnal|= {mnal ba/} mnal ba|śayitam — {bzhengs dang bzhugs dang gshegs dang bzhud pa dang /} /{mnal dang mi gsung yang na gsung ba 'am//} sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam \n vi.va.126ka/1.15; dra. {mnal bar mdzad pa/} mnal ba mdzad|= {mnal bar mdzad pa/} mnal bar mdzad pa|• kri. śayyāṃ kalpayiṣyati — {sangs rgyas bcom ldan 'das rnams 'od la mnal bar mdzad pa de ni gnas ma yin zhing go skabs med pas ma la bdag gis mar me de gsad par bya'o//} asthānamanavakāśo yad buddhā bhagavantaḥ ālokaśayyāṃ kalpayiṣyanti yattvahaṃ pradīpaṃ nirvāpayeyam vi.va.168kha/1. 58; \n\n• bhū.kā.kṛ. suptam — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad/} /{nyam nga'i shul du'ang gshegs mdzad cing /} /{rad rod can du'ang mnal ba mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi \n\n śa.bu.114kha/115. mno bsam|= {lhag par dpyod pa} ūhaḥ — {U haHmno bsam ste/} {lhag par dpyod pa'i ming ngo //} mi.ko.118ka \n mnog|āsvādaḥ — {mnog chung gang yin de don du//} tasyāsvādalavasyārthe bo.a.26kha/8.81; dra. {mnog chung /mnog} {med/} mnog chung|vi. alpāsvādaḥ — {'dod pa rnams ni mnog chung la sdug bsngal mang zhing nyes dmigs mang ba dang} alpāsvādāḥ kāmāḥ bahuduḥkhāḥ, bahvādīnavāḥ śrā. bhū.165kha/441; {mkhas pas 'dod pa mnog chung zhing /} /{sdug bsngal mang por shes nas ni//} alpāsvādān bahuduḥkhān kāmān vijñāya paṇḍitaḥ \n vi.va.180ka/1. 61; {'dod ldan rnams la de la sogs/} /{nyes dmigs mang la mnog chung ste//} evamādīnavo bhūyānalpāsvādastu kāminām \n bo.a.26kha/8.80; āsvādalavaḥ — {mnog chung gang yin de don du//} tasyāsvādalavasyārthe bo.a.26kha/8.81. mnog med|vi. viralaḥ — {des na 'dir ni mnog med tshul dang bral bas skal ldan blo mi brtan rnams kyi/} /{blo ni mtha' 'das dag par bya phyir yang dag rig pa'i don du blo bsgrub bo//} tenāsmin viralakramavyapagamādatyantaśuddhāndhiyaṃ dhanyānāṃ vidadhātumuddhatadhiyāṃ dhīḥ samvide dhīyate \n\n pra.a.1ka/3. mnog med pa|= {mnog med/} mnong|= {nongs/} mnod pa|grahaṇam — {de'i phyir 'gro bas mnod pa bcol bar bya'o//} tasmānniyuñjīta grahaṇe prakrāman vi.sū.67kha/84; pragrahaṇam — {snum bag gi rnyed pa mnod do//} pragrahaṇaṃ snehalābhasya vi.sū.94ka/112; grāhaḥ — {gnas mal du ma mnod par rigs pa nyid do//} arhatvamanekaśayanāsanagrāhe vi.sū.83kha/101; ādānam—{byang chub sems dpa' ni yang dag par blangs pa yongs su btang du zin kyang tshe 'di la byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blangs pa phyir mnod pa'i skal pa yod de} parityaktasamādāno'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punarādānāya bodhisattvaśīlasaṃvarasamādānasya bhavati bo.bhū.86ka/109; dhāraṇam — {lung dbog pa dang mnod pa ni shin tu legs par bklags pa dang shin tu yongs su byang ba dang the tshom med par byas te'o//} susvādhyāyitaṃ suparimṛṣṭaṃ niḥsaṃdigdhaṃ kṛtvoddeśadhāraṇaṃ ca vi.sū.93ka/111; pratīṣṭiḥ — {shing tog dang man shel dang khri dang khri'u dang thu ba dang lhung bzed kyi gzhi dag gis byin len mnod du mi rung ba nyid ma yin no//} na phalānāṃ pa(ma)ñcapīṭhikotsaṅgapātrādhiṣṭhānaiḥ pratigrahapratīṣṭeranyāyyatvam vi.sū.37kha/47. mnod par bya|= {mnod par bya ba} \n\n• kṛ. grāhyam— {mnod par bya ba mang ba nyid na zhu bar bya'o//} bahutve grāhyasyāvalokanam vi.sū.93ka/111; grahītavyam — {yang bsnyen gnas nyin zhag tu nod na ci ltar mnod par bya zhe na} athāhorātraṃ gṛhyamāṇa upavāsaḥ kathaṃ grahītavyaḥ abhi.bhā.181kha/622; ādātavyam — {des sdom pa btang ba lan gnyis su slar yang mnod par bya'o//} tena tyaktaḥ saṃvaraḥ dvirapi punarādātavyaḥ bo.bhū.97kha/124; \n\n• kri. gṛhṇātu — {zhag gcig gi don du gnas mal mnod par mi bya'o//} naikāhasyārthe śayanāsanaṃ gṛhṇīta vi.sū.62ka/78; pratigṛhṇīyāt — {brim par byed pa}({'i} ){ni mkhan po'am slob dpon gyis mnod par bya'o//} cārakasyācārya upādhyāyo vā pratigṛhṇīyāt vi.sū.37kha/47; pratīcchet — {nad pas bsnyen par rdzogs pa med na bsnyen par ma rdzogs pa las zan mnod par bya'o//} pratīṣṭhya(? cche)d glāno'nupasampannena bhojanamabhāva upasampannasya vi.sū.38ka/47. mnod par bya ba|= {mnod par bya/} mnol bar bgyis|bhū.kā.kṛ. vidhvaṃsitaḥ — {bu mo gzhon nu de dag kyang pan da ba dang ko'u ra pa dag gis mnol bar bgyis so//} tā api ca kumārikāḥ pāṇḍavaiḥ kauravairvidhvaṃsitāḥ kā.vyū.215ka/275. mnos|=*\n\n• kri. bhavet—{de ltar} *{soms te bde bar mnos//} evaṃ matvā sukhī bhavet bo.a.15kha/6.33; bhavatu — {de bas sems khyod brtan par mnos//} cetastasmād dṛḍhībhava bo.a.15ka/6.12; \n\n• = {gnos pa/} mnos nas|ādāya — {bslab pa 'ga' tsam yang mnos nas zhes bya ba ni ngag gi las yin te} ekaśikṣāmapi cādāyeti vākkarma abhi.sphu.174ka/922. mnos pa|• kri. ({nod pa} ityasyāḥ bhūta.) *saṃpratīcchati — {gang dag gnas de na gnas par gyur pa'i klu de dag gis kyang char gyi rgyun de mnos nas dga' bar 'gyur te} ye ca tatra bhavane naivāsikā nāgā bhavanti, te ca varṣadhārāḥ saṃpratīcchanti; tuṣṭāśca bhavanti su.pa.34kha/13; \n\n•saṃ. ādānam — {mnos pa dang rang byed pa dang de'i mjug dag tu go rims bzhin du gdings par} (? {gding bar} ){'gyur ro//} {gding ngo //} {bting ngo snyam du sems bskyed par bya'o//} ādānasvayaṃkṛti tadanteṣvāstariṣyāmyāstṛṇomyāstṛtaṃ mayeti yathāsaṃkhyaṃ cittasyotpādanam vi.sū.66ka/82; grahaḥ — {spang bya lnga brgyad bcu dang ni/} /{thams cad spong ba mnos pa las//} pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt \n abhi. ko.11kha/608; nayanam — {shas mnos pa dang de grub pa'i phyir reg pa ni rkyen de lta bu dag yod na rung ba ma yin pa nyid du mi 'gyur ro//} nākalpikatvaṃ bhāganayane spṛṣṭau nītasya praveśane tadrūpeṣu pratyayeṣu vi.sū.37ka/46; pratīṣṭiḥ — {de dang 'brel bas byin pa mnos pa ni byin len no//} tatsambandhena cotsṛṣṭasya pratīṣṭiḥ pratigrahaḥ vi.sū.37kha/47; \n\n• bhū.kā.kṛ. ādhṛtaḥ — {mi yi dbang pos bka' khrims spyi bos mnos/} /{de yi mtshon cha rgyan dang 'dra bar gyur//} narendracūḍādhṛtaśāsanasya tasya tvalaṅkāravadāsa śastram \n jā.mā.37ka/43; utkṛṣṭaḥ —{'gro bar chas pa dang /} {glo bur du 'ongs pa dang /} {nad pa dang /nad} g.{yog dang /} {dge skos las gzhan pas thams cad kyis ma zos par g}.{yos mal dang spyi bungs las mnos te bza' bar mi bya'o//} * > na gamikāgantukaglānatadupasthāyakopadhivārikādanyo yavanopanvāhārādabhuktāyāṃ sarvairutkṛṣṭaṃ bhuñjīta vi.sū.35kha/45; kṛtaḥ — {gzhan gyis mnos pa yang ngo //} parakṛte ca vi.sū.35ka/44; pratīcchitaḥ — {sus kyang bstan pa med la/} {sus kyang thos pa'ang med/} {sus kyang mnos pa'ang med/} {sus kyang mngon sum du byed pa'ang med} naiva ca kenaciddeśitā, nāpi kenacicchrutā, nāpi kenacitpratīcchitā, nāpi kenacitsākṣātkṛtā a.sā.181ka/102; \n\n• vi. gṛhītā — {bskos pa ni mnos pas so//} addeṣṭasye(? uddiṣṭasyeti) gṛhītrā vi.sū.96kha/116; pratigṛhītā — {de dag gis rgyal po de'i bka' spyi bos mnos te} tairājñā śirasi pratigṛhītā a.śa.203ka/187; dra.— {lung mnos pa med par} upadeśamantareṇa abhi.sphu.311ka/1185. mnos par|vyāhartum — {gang gi tshig tshad ma thams cad kyis rnam par dpyad pa na mnos par mi nus pa de nyid thams cad mkhyen par 'gyur ro snyam na} athāpi syāt—yasya vacanaṃ sarvatra pramāṇairnivārya (? rvicārya)māṇaṃ vyāhartuṃ na pāryate, sa eva sarvajño bhaviṣyati ta.pa.263kha/996. rna|= {rna ba/} rna kor|= {rna cha gdub kor/} rna skyes|vi. śrotrajaḥ — {gzhan yang rna skyes ngo shes pas/} /{sgra yang rtag pa nyid dang ni/} /{khyab pa nyid du 'grub pas na/} /{bzlog la nges par su zhig byed//} kiñca śabdasya nityatvaṃ śrotrajapratyabhijñayā \n vibhutvaṃ ca sthitaṃ tasya ko'dhyavasyed viparyayam \n\n ta.sa.77ka/721. rna skyes ngo shes pa|pā. śrotrajapratyabhijñā — {gzhan yang rna skyes ngo shes pas/} /{sgra yang rtag pa nyid dang ni/} /{khyab pa nyid du 'grub pas na/} /{bzlog la nges par su zhig byed//} kiñca śabdasya nityatvaṃ śrotrajapratyabhijñayā \n vibhutvaṃ ca sthitaṃ tasya ko'dhyavasyedviparyayam \n\n ta.sa.77ka/721; śrotrajapratyabhijñānam — {rna ba las skyes ngo shes pas/} /{sgra ni rtag par nges byas phyir//} śrotrajapratyabhijñānācchabdābhedā(? chabdanityā)vasāyataḥ \n ta. sa.84ka/774. rna khung|= {rna bug/} rna gyon|karṇaprāvaraṇaḥ ma.vyu.8896(123kha). rna rgyan|= {rna ba'i rgyan} karṇābharaṇam, karṇabhūṣaṇam— {grong dang grong gi gzhi} (? {zhing} ){rnams sbyin no//}…{rna rgyan dang} grāmaṃ vā grāmakṣetrāṇi vā dadāti…karṇābharaṇāni sa.pu.108kha/174; {gang gi grags pa}…/{phyogs kyi na chung rna rgyan du/} /{gyur pa} yasya dikkāntākarṇābharaṇatāṃ gatam…yaśaḥ \n\n a.ka.203kha/23.7; karṇabhūṣaṇam — {de yi ched du rna ba'i rgyan/} /{sa yi rin du rab tu phul//} pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam \n\n a.ka.175ka/19.135; karṇasya bhūṣaṇam — {'di ni bdag gi ring ba dag/} /{'gog byed rna ba'i rgyan zhes te//} karṇasya bhūṣaṇamidaṃ madāyatinirodhinaḥ \n kā.ā.329kha/2.221; avataṃsaḥ — {mi rnams dbang phyug ngo mtshar bde ba yi/} /{rna rgyan can dang dpal mdzes thig le can//} aiśvaryamāścaryasukhāvataṃsaṃ lāvaṇyalakṣmītilakaṃ…narāṇām a.ka.66kha/59.152; karṇāvataṃsaḥ — {mthong ba'i rnam 'phrul gsar pa yin mod kyang /} /{mig gi mdzes pa rna ba'i rgyan byas des//} karṇāvataṃsīkṛtanetrakāntiḥ nave'pi saṃdarśanavibhrame sā \n a.ka.299ka/108.54; karṇapūraḥ — {rkang rgyan dang rna rgyan ma gtogs pa'i rgyan gdags so//} ābharaṇapratiyuktirutsṛjya pādābharaṇaṃ karṇapūraṃ ca vi.sū.100ka/121; karṇikam mi.ko.9kha; karṇikā — {lhan skyes rin cen sgron ma'i 'od/} /{de yi rna ba'i rna rgyan gyur//} sahajā ratnadīpārcirabhūtkarṇasya karṇikā \n a.ka.164ka/19.5; kuṇḍalaḥ, o lam—{rgyal po dang ni de bzhin rgyal sras dag/} /{do shal dpung rgyan rna rgyan rab spangs pa//} rājñastathā rājakumārakāṇāmutsṛṣṭahārāṅgadakuṇḍalānām \n a.ka.200ka/22.74; tāṭaṅkaḥ — {rna rgyan 'od zer dag gis 'gram pa zung la pa tra'i 'phreng ba rnam par 'dzin//} tāṭaṅkadyutibhiḥ kapolayugale patrāvalīṃ bibhratī a.ka.193kha/82.19; karṇaveṣṭanam — kuṇḍalaṃ karṇaveṣṭanam a.ko.2.6.103; karṇau veṣṭate karṇaveṣṭanam a.vi.2.6.103. rna rgyan gyi nags|nā. karṇikavanam, pradeśaḥ ba.a.25. rna rgyan gyi phyag rgya|pā. kuṇḍalamudrā, mudrāviśeṣaḥ — {lag pa gnyi ga'i mthil gyi phyi phyogs sbyar te rgyab tu sor mo lnga po rnams ni rna rgyan la ni rna rgyan gyi phyag rgya'o//} ubhayahastayorviṣamakarataladeśaḥ pañcāṅgulīnāṃ pṛṣṭhataḥ kuṇḍaleṣviti kuṇḍalamudrā vi.pra.176kha/3.182. rna rgyan can|= {rma bya} kuṇḍalī, mayūraḥ cho.ko.478/rā.ko.2.140. rna rgyan gcig pa|nā. ekakuṇḍalaḥ 1. = {rnam sras} kuberaḥ cho.ko.478/rā.ko.1.291 2. = {stobs bzang} balabhadraḥ cho.ko.478/rā.ko.1.291. rna can|nā. 1. karṇaḥ, yudhiṣṭhirāgrajaḥ — {de bzhin du gzhan dang ldan pa rnam par gcod pa'i ngag de la yang gal te srid sgrub dang rna can gnyis 'phong skyen zhes so sor nges pa'i bzlog zla'i skabs yin na ni srid sgrub nyid 'phong skyen no zhes de las rna can nyid rnam par gcod kyi} tathā tatrāpyanyayogavyavacchedavākye yadi pratiniyataḥ pratiyogī prakṛtaḥ pārtharādheyayoḥ kaḥ kodaṇḍadharaḥ \n tataḥ karṇa eva vyavacchidyate \n pārtha eva dhanurdhara iti pra.a.229kha/588; rādheyaḥ — {srid sgrub dang rna can gnyis} pārtharādheyayoḥ pra.a.229kha/588 2. karṇikaḥ, nṛpaḥ ba.a.5. rna gcig pa|vi. ekakarṇaḥ — {glang chen rna 'dra}…{rna gcig pa dang rna med dang} hastikarṇāḥ…ekakarṇā akarṇakāḥ vi.sū.5ka/5. rna cha|= {rna cha gdub kor} \n\n• saṃ. kuṇḍalaḥ, o lam, karṇabhūṣaṇabhedaḥ — {rna ba thos pas yin gyi rna chas min/} /{lag pa sbyin pas yin gyi gdub bus min//} śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇirna tu kaṅkaṇena a.ka.196ka/22.37; {rna cha dang cod pan 'gul ba'i 'od kyis gdong gsal bar gyur te} kuṇḍalakirīṭavidyudbhāsuravadanaḥ jā.mā.103kha/120; karṇapūraḥ—{me tog rna cha gsar pa rab tu mdzes pa dang //} pratyagraśobhairapi karṇapūraiḥ jā.mā.164kha/190; karṇikam ma.vyu.6022(86kha); *badhnaḥ, o dhnam — {de nas khye'u des bu mo de la do shal dang se mo do dang phreng ba dang rna cha dang mgul rgyan rnams bskur ro//} atha sa dārako dārikāyā hārārdhahāramālāṃ badhnan (?) kaṇṭhemaṇīn preṣayati a.śa.211ka/194; \n\n• pā. kuṇḍalam, mudrāviśeṣaḥ — {'khor lo rna cha nor bu dang /} /{lag gdub dang ni ska rags nyid/} /{sangs rgyas lnga ni rnam dag pa/} {'di rnams phyag rgyar rab tu grags//} cakrī kuṇḍala-kaṇṭhī ca haste rucaka-mekhalā \n pañcabuddhaviśuddhyā caitā mudrāḥ prakīrtitāḥ \n\n he.ta.5ka/12; {rdo rje can gyi phyag rgya drug tu 'gyur te 'khor lo dang rna cha dang mgul rgyan dang}…{mchod phyir thogs pa} ṣaṇmudrā vajriṇo bhavanti—cakrī kuṇḍalaṃ kaṇṭhikā…yajñopavītamiti vi. pra.243ka/2.53; vi.pra.161ka/3.125; \n\n• nā. alambuśā, devakumārikā — {nub phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rna cha skra 'dres ma dang ni/} /{pad ma dkar dang skya rengs dang /} /{cha med gcig dang dgu pa dang /} /{rol dang gnag dang stabs myur srid//} paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā miśrakeśī puṇḍarīkā tathāruṇā \n\n ekādaśā navamikā śītā (? līlā) kṛṣṇā ca draupadī \n la.vi.183kha/284. rna cha can|• vi. kuṇḍalī — {gzhan yang lha sbyin rna cha can zhes bya ba'i blo 'di skye ba na rgyu mtshan gang gis skye ba yin zhes brjod par bya dgos so//} api ca—‘kuṇḍalī devadattaḥ’ iti matiriyamupajāyamānā kinnibandhanopajāyata iti vacanīyam ta.pa.279ka/272; \n\n• u.pa. avataṃsaḥ —{ston ka'i sprin gyi rna cha can/} /{lhun po'i mdzes pa thob dang ldan//} śaradabhrāvataṃsasya meroḥ śobhāmavāptavān \n\n a.ka.38kha/4.19. rna cha gdub kor|kuṇḍalam, karṇabhūṣaṇaviśeṣaḥ — {dpung rgyan dang nor bus spras pa'i rna cha gdub kor rnams} keyūramaṇikuṇḍalāni bo.bhū.125kha/162; {lha'i bu rna cha gdub kor dag cing 'gul ba thogs pa} devaputrāścalavimalakuṇḍaladharāḥ a. śa.125ka/115; {lha'i bu mo rna cha gdub kor dag cing 'gul ba thogs pa} devakanyā calavimalakuṇḍaladharā a.śa.145ka/135. rna cha gdub kor dag cing 'gul ba thogs pa|vi. calavimalakuṇḍaladharaḥ, o rā — {de nas sngon yi dwags su gyur pa'i lha'i bu rna cha gdub kor dag cing 'gul ba thogs pa} atha pretapūrviṇo devaputrāścalavimalakuṇḍaladharāḥ a. śa.125ka/115; {de nas lha'i bu mo rna cha gdub kor dag cing 'gul ba thogs pa} atha sā devakanyā calavimalakuṇḍaladharā a.śa.145ka/135. rna cha gdub skor|= {rna cha gdub kor/} rna cha med pa|vi. akuṇḍalaḥ — {gal te yang khyed cag gis ldan pa nam yang ma dmigs na de'i phyir 'di nag pa rna cha med pa'am rna cha can zhes bya ba de lta bu'i rnam par dbye ba'i tha snyad du} ({ji ltar} ){'gyur ro//} yadi bhavatā saṃyogo na kadācidupalabdhaḥ, tatkathamasya ‘caitro'kuṇḍalaḥ, kuṇḍalī ca’ ityevaṃ vibhāgena vyavahāro bhavet ta.pa.279kha/272; akuṇḍalī — {'di la nag pa rna cha med pa zhes bya ba 'dis rna cha bkag pa ni ma yin te} atra ‘caitro'kuṇḍalī’ ityanena na kuṇḍalaṃ pratiṣidhyate ta.pa.279kha/272. rna cha'i mchog|nā. sukuṇḍalaḥ, devaputraḥ — {lha'i bu rna cha'i mchog ces bya ba dbul po sdug bsngal ba zhig 'dug go//} sukuṇḍalo nāma devaputro daridro duścitta(? duḥkhita)śca kā.vyū.219ka/280. rna chen|= {bong bu} rāsabhaḥ, gardabhaḥ — cakrīvantastu bāleyā rāsabhā gardabhāḥ kharāḥ \n\n a.ko.2.9.77; rāsante vāśyante uccairiti rāsabhāḥ \n rāsṛ śabde a.vi.2.9. 77; dra. śaṅkukarṇaḥ rā.ko.5.10. rna mchog|karṇaśaṣkulī — {'on kyang rna mchog la de dang /} /{mi ldan pas na rtogs mi 'dod//} athāpi karṇaśaṣkulyā tasyāyogānna vinmatiḥ \n ta.sa.92kha/835; śaṣkulī—{mkha' gcig bdag nyid rna ba ni/} /{rna mchog legs par ma byas med//} ekavyomātmakaṃ śrotraṃ nāstyasaṃskṛtaśaṣkuli \n ta.sa.92kha/836; dra. {rna bug/} {rna sbubs/} rna mchog sbu 'chas pa|vi. nāḍikarṇaḥ (‘rājīkarṇaḥ’ iti sampāditapāṭhaḥ) ma.vyu.8919(123kha). rna gtod pa|• saṃ. avadhānam — {dge slong dag rtsod par gyur pa dge slong dag dang gros byed pa na mnyan pa'i phyir rna btod na ste nye bar zhi bar 'dod pas ni ma gtogs so//} bhikṣoradhikaraṇasaṃpradhāraṇasya bhikṣubhirupaśrutyarthamutsṛjyopaśamanacchandenāvadhāne vi.sū.46ka/58; \n\n• vi. dattakarṇaḥ — {ring nas rdog sgra dag la rna gtod cing /} /{mdza' bas rab tu 'dod ldan bu zhes pa/}…{de dag} putreti dūrātpadaśabdadattakaṇṭhau(karṇau) samutkaṇṭhitamānasau tau \n a.ka.273kha/101.28. rna gtod par byed|kri. śrotramavadadhāti — {nyan thos de dag de la nyan par byed/} {rna ba gtod par byed} tasya me śrāvakāḥ śuśrūṣante, śrotramavadadhati abhi.sphu.270kha/1092. rna gdub|= {rna cha gdub kor/} rna nag ma|= {bkra mi shis pa} kālakarṇī, alakṣmīḥ — {'di dag gi nang na 'di ni chags pa'i gzhi yin pas de'i phyir de la ma chags par bya ba'i don du de ni dpal dang 'dra ba 'di dang rna nag ma dang lhan cig tu bstan te} eṣā hyeṣu saṅgāspadam, ataḥ śriyamivaināṃ kālakarṇisahitāṃ darśayāmāsa tasyāmanāsaṅgārtham abhi.bhā.81ka/255; {bkra mi shis pa} ({dang lhan cig tu ni} ){rna nag ma dang lhan cig tu} kālakarṇīsahitāmalakṣmīsahitām abhi.sphu.159kha/255. rna spabs|= {rna ba'i dri ma} karṇamalam ma.vyu.4053(65ka); dra. {sogs pa'i sgras rna spabs brus pa la sogs pa gzung ngo //} ādiśabdenollekhanādiparigrahaḥ ta.pa.187kha/837. rna spabs brus|= {rna spabs brus pa/} rna spabs brus pa|ullekhanam — {sngags dang sman sogs nus pa yis/zhes} {bya ba la sogs pa smos te/} {sogs pa'i sgras rna spabs brus pa la sogs pa gzung ngo //} mantrauṣadhādītyādi \n ādiśabdenollekhanādiparigrahaḥ ta.pa.187kha/837. rna ba|• saṃ. karṇaḥ, śarīrāvayavaviśeṣaḥ — {rna ba dang sna dang rkang pa gnyis kyang de bzhin du bcad do//} karṇanāsaṃ caraṇau tathaiva nicakarta jā.mā.171ka/197; {rna ba g}.{yas pa'i steng du} dakṣiṇakarṇopari kha.ṭī.164ka/246; {rna ba g}.{yon pa'i steng du} vāmakarṇopari kha.ṭī.164ka/246; {de bzhin rna ba mgrin dpung pa/} {rus pa'i dum bus rnam par brgyan//} karṇe gale tathā bāhau asthikhaṇḍairvibhūṣitam \n gu.si.24ka/51; {rkang pa lag pa de bzhin rna dang sna/} /{slong ba rnams la rab tu bgos} (? {rab tu dgas} ){byin na//} hastapādamatha karṇanāsikā yācitā dadati saṃpraharṣitāḥ \n rā.pa.244kha/143; {mig la gti mug rdo rje ma/} /{rna bar zhe sdang rdo rje ma//} cakṣuṣo mohavajrā śrotrayordveṣavajrikā he.ta.18kha/60; śrotram—{rna ba la sogs rnam par shes/} /{don yod can la de dag med//} sadarthānāṃ naitacchrotrādicetasām pra.vā.109ka/2.39; {thams cad lha yi rna bar yang /} /{rna lam du ni mi 'gro bzhin//} yathā…na divyaśrotre'pi śravaṇapathamāyāti nikhilam ra.vi. 123kha/104; śravaṇam — {rna ba yi ut+pal gyis snun byed//} karoti…śravaṇotpalatāḍanam kā.ā.335ka/3.21; {lhar ni rnga yi sgra chen po/} /{sar gnas rnams kyi rnar mi 'gro//} śabdā mahānto divi dundubhīnāṃ kṣitisthiteṣu śravaṇaṃ na yānti \n ra.vi.124ka/103; śrutiḥ — {bdag cag rna ba gas shing snying yang 'jigs pas dkrugs pa bzhin du gyur//} nirbhindanniva naḥ śrutīḥ pratibhayaścetāṃsi mathnanniva jā.mā.83kha/96; \n\n• pā. śrotram 1. indriyaviśeṣaḥ — {mig gis mthong ngo //} {rna bas thos so//} cakṣuḥ paśyati, śrotraṃ śṛṇoti ta.pa.82kha/617; {thos pa ni gang rna bas myong ba'o//} śrutaṃ yacchrotreṇānubhūtam abhi.sa.bhā.3ka/2 2. (sāṃ.da.) buddhīndriyam — {blo'i dbang po lnga ni/} {rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no//} pañca buddhīndriyāṇi — śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21. rna ba'i bar|ākarṇam — {rang nyid khro zhing drag po yis/} /{rna ba'i bar du mda' stan drangs//} svayamākarṇaniṣkṛṣṭakopakrūraśarāsanaḥ \n a.ka.229kha/25.60; {rna ba'i bar du mda' drangs shing //} ākarṇākṛṣṭasāyakaḥ a.ka.130kha/66.66. rna bas ma thos|śrotraṃ na śṛṇoti—{thag ring po na gnas pa dang sems spangs pa dang gnyid log pa dang brgyal ba rnams kyi rna bas ma thos te} vidūrasthānyacittasuptamūrcchitānāṃ śrotraṃ na śṛṇoti ta.pa.144ka/740. rna ba glang po che'i lta bu|vi. hastikarṇaḥ ma.vyu.8824 (122kha); dra. {glang chen rna 'dra/} rna ba brgyad pa|= {tshangs pa} aṣṭakarṇaḥ, brahmā cho.ko.479/rā.ko.1.148. rna ba can|= {rna can/} rna ba gcig nas gcig tu brgyud pa|karṇaparamparā lo. ko.1385. rna ba gcig pa|= {rna gcig pa/} rna ba chad pa|vi. chinnakarṇaḥ —{bu mo rgan mo dar ma rnams sam}…{rna ba chad pa'am sna chad pa'am mchu chad pa'am} bālā vṛddhāstaruṇyo vā…chinnakarṇā vā chinnanāsā vā chinnauṣṭhā vā vi.pra.164kha/3.138. rna ba nyams|= {rna ba nyams pa/} rna ba nyams pa|vi. śrotravihīnaḥ — {rna ba rnam sbyong 'od zer rab gtong zhing /} /{rna ba nyams pas sgra mang thos par 'gyur//} śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthu śabdān \n śi.sa.181kha/181. rna ba nyid|śrotratā — {yang na rig byed rjes 'brangs pas/} /{phyogs ni rna ba nyid nges bya//} yadvā vedānusāreṇa kāryā dikśrotratāmatiḥ \n ta.sa.80ka/743. rna ba gtod pa|= {rna gtod pa/} rna ba rta'i lta bu|vi. aśvakarṇaḥ ma.vyu.8825(122kha); dra. {rta rna 'dra/} rna ba dang bral|= {rna ba dang bral ba/} rna ba dang bral ba|vi. śrotravikalaḥ — {ji ltar rna ba dang bral bas/} /{phra mo'i sgra ni mi myong bzhin//} yathā sūkṣmān śabdānanubhavati na śrotravikalaḥ ra.vi.124kha/104. rna ba nag mo|= {rna nag ma/} rna ba rnam par dag pa|śrotraviśuddhiḥ —{chos kyi rnam grangs 'di bzung nas mig rnam par dag pa dang rna ba rnam par dag pa dang}…{yid rnam par dag pa de lta bu thob bo//} imaṃ dharmaparyāyamudgṛhītavān, imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ śrotraviśuddhiṃ…manoviśuddhiṃ ca pratilabdhavān sa.pu. 141ka/225. rna ba rnam sbyong|pā. śrotraviśodhanī, raśmiviśeṣaḥ — {rna ba rnam sbyong 'od zer rab gtong zhing /} /{rna ba nyams pas sgra mang thos par 'gyur//} śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthu śabdān \n śi.sa.181kha/181. rna ba spre'u'i lta bu|vi. markaṭakarṇaḥ ma.vyu.8827(122kha); dra. {spre'u rna 'dra/} rna ba phag gi lta bu|vi. sūkarakarṇaḥ ma.vyu.8829(123ka); dra. {phag rna 'dra/} rna ba 'phyang ba can|vi. lambakarṇaḥ — {lha sbyin zhes bya ba dag pa yin no/} /{rna ba 'phyang ba can zhes bya ba ni tha dad pa med pa'i rna ba gnyis kyi bye brag can du gyur pa'o//} devadatta iti śuddhaḥ, lambakarṇa ityabhinnakarṇadvayaviśiṣṭaḥ nyā.ṭī.63kha/158. rna ba lang gi lta bu|vi. gokarṇaḥ ma.vyu.8826(122kha); dra. {ban glang rna 'dra/} rna ba bong bu'i lta bu|vi. kharakarṇaḥ ma.vyu.8828(123ka); dra. {bong bu'i rna 'dra/} rna ba bye ba|nā. śroṇakoṭiḥ, bhikṣuḥ — {mi dman khyim gyi dpal la ltos med pa'i/} /{dge slong 'di ni rna ba bye bar grags//} sa śroṇakoṭiḥ śruta eṣa bhikṣurakṣuṇṇalakṣmīrgṛhanirvyapekṣaḥ a.ka.255ka93.72. rna ba 'bigs pa|karṇavedhaḥ, śāstroktavidhānena karṇayorvedhanam — {byis pa'i rna ba 'bigs pa la sogs pas lo bcu drug gi mtshams su bag ma len pa na lag pa 'dzin pa dang ye shes mchod pa'i rjes su chags pa ji lta ba bzhin no//} (?) yathā bālasya karṇavedhādikam, vivāhe pāṇigraham, ṣoḍaśavarṣāvadherjñānapūjānurāgaṇam vi.pra.58ka/4.100. rna ba 'brug par byed pa|vi. karṇakaṇḍūvinodanakārī — {dper na rna ba 'brug par byed pa'i bya'i gshog pa'i sgra rnam par chad par dmigs pa de bzhin du 'brug la sogs pa'i sgra yang} yathā karṇakaṇḍūvinodanakāriṇaḥ patatripakṣasyāvicchinnaḥ (vicchinnaḥ pā.bhe.) śabda upalabhyate, tathā meghādiśabdasyāpi ta.pa.185kha/832. rna ba mi gsal ba|vi. kallaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni/} {long bar mi 'gyur}…{rna ba mi gsal bar mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati…na kallo bhavati a.sā.372kha/211. rna ba med pa|= {rna med/} rna ba 'dzin|= {rna ba 'dzin pa/} rna ba 'dzin pa|karṇadhāraḥ — {kye ma bdag gi the tshom la/} /{rna ba 'dzin pa rab g}.{yel ba/} /{khyod kyi rgyal srid chu gter la/} /{gru bzhin dpal la btang snyoms byas//} aho batāvalepena bhavatā mama saṃśaye \n rājyābdhikarṇadhāreṇa nauriva śrīrupekṣitā a.ka.127ka/66.22; {rgyal srid chu gter gyi/} /{rna ba 'dzin pa gang gis ni/} /{gtso bo'i grags pa pha rol bsgral//} prabhoḥ…rājyābdhikarṇadhāreṇa pāramuttāritaṃ yaśaḥ \n\n a.ka.48ka/5.16. rna ba gzhu|nā. karṇadhanuḥ, kālapṛṣṭham śrī.ko.180ka \n rna ba 'on pa|badhiraḥ, eḍaḥ — eḍe badhiraḥ a.ko.2.6. 48; badhyate vātādinā śravaṇamasyeti badhiraḥ \n bandha bandhane a.vi.2.6.48. rna ba las skyes|= {rna skyes/} rna ba las skyes ngo shes pa|= {rna skyes ngo shes pa/} rna ba las skyes pa|= {rna skyes/} rna ba legs|nā. = {khyab 'jug} viṣṭaraśravāḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n a.ko.1.1.18; viṣṭarākāre śrotre yasya saḥ viṣṭaraśravāḥ \n viṣṭarākāro romāvarto śravasi yasyeti vā \n viṣṭaraṃ vyāpanaśīlaṃ śravaḥ kīrtiryasyeti vā a.vi.1.1.18. rna ba legs par byas pa|vi. śrotrasaṃskārakārī — {sgra ni dmigs pa'i dus su ni/} /{rna ba legs par byas pa dang /} /{sna} (? {rna} ){bug mtha' la gnas gyur pa'i/} /{rlung rnams rtogs par 'gyur ba min//} śabdopalambhavelāyāṃ karṇaparyantavarttinaḥ \n na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ \n\n ta.sa.90kha/819. rna ba legs par byed pa|śrotrasaṃskāraḥ — {phyogs dang po la rna ba dang sgra dag gis legs par byed pa mi 'grub par thal bar 'gyur te/} {don gzhan byed pa'i phyir ro//} prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅgaḥ, arthāntarakaraṇāt ta.pa.188kha/839. rna babs|= {rna spabs/} rna ba'i skye mched|pā. śrotrāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang}…{rna ba'i skye mched dang}…{chos kyi skye mched de} dvādaśāyatanāni—cakṣurāyatanaṃ…śrotrāyatanaṃ…dharmāyatanaṃ ca śrā.bhū.97ka/245. rna ba'i khams|pā. śrotradhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang}…{rna ba'i khams dang}…{yid kyi rnam par shes pa'i khams te} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ…śrotradhātuḥ…manovijñānadhātuḥ śrā.bhū.97ka/245. rna ba'i khung bu|= {rna bug/} rna ba'i gong rgyan|avataṃsakaḥ, karṇabhūṣaṇam — {des de'i rna ba'i gong rgyan du bcos nas mchod rten de la btags te} sa tenāvataṃsakaṃ kārayitvā tatra stūpe āropitaḥ a.śa.169ka/157. rna ba'i rgyan|= {rna rgyan/} rna ba'i stabs|karṇatālaḥ — {rnga yab dang bcas dar dang rgyal mtshan thogs/} /{rta dang bcas pa'i glang gzhon rna ba'i stabs/} /{rang bzhin gyis g}.{yo rgyal po'i dpal 'byor gyi/} /{longs spyod thams cad skad cig 'jig pa'i grogs//} sacāmarāḥ sadhvajapuñjapaṭṭāḥ savājibālā dvipakarṇatālāḥ \n svabhāvalolāḥ kila rājalakṣmyaḥ sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ \n\n a.ka.197ka/22.45. rna ba'i dri ma|karṇamalam, karṇasya malam — {rna ba'i dri ma dang}…{mchan khung gi dri ma ste lus thams cad kyi dri ma rnams so//} {dam tshig brgyad ni lha min mo rnams kyi grangs bzhin du ste/} {khyi gdong ma dang}…{'ug gdong ma ste} karṇamalaṃ…kakṣamalaṃ sarvāṅgamalamiti samayāṣṭakamāsurīṇāṃ yathāsaṃkhyam, śvānāsyā…ulūkāsyā vi.pra.170ka/3.161. rna ba'i 'dus te reg pa|śrotrasaṃsparśaḥ — {mig dang rna ba dang sna dang lce dang lus kyi 'dus te reg pa lnga ni thogs pa dang bcas pa'i dbang po la brten pa'i phyir thogs pa'i reg pa zhes bya'o//} cakṣuḥśrotraghrāṇajihvākāyasaṃsparśāḥ pañca pratighasaṃsparśa ityucyate, sapratighendriyāśrayatvāt abhi.bhā.134ka/471. rna ba'i 'dus te reg pa las byung ba'i tshor ba|pā. śrotrasaṃsparśajā vedanā; dra.— {de yang dbye na tshor ba'i tshogs drug ste/} {mig gi 'dus te reg pa las byung ba'i tshor ba nas yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro//} sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedanā abhi.bhā.33ka/48. rna ba'i nam mkha'|karṇavyoma — {rna ba'i nam mkhar phyin pa yis/} /{de ni rna nus byed ce na//} karṇavyomani samprāptaḥ śaktiṃ śrotre karoti cet \n ta.sa.92ka/833; ta.sa.79kha/738. rna ba'i rnam par shes pa|pā. śrotravijñānam, vijñānabhedaḥ — {mig gi rnam par shes pa dang rna ba'i rnam par shes pa dang}…{yid kyi rnam par shes pa rnam par dag pas} cakṣurvijñānaṃ śrotravijñānaṃ…manovijñānaṃ viśuddhyā vi. pra.185ka/5.4. rna ba'i rnam par shes pa'i khams|pā. śrotravijñānadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang} …{rna ba'i rnam par shes pa'i khams dang}…{yid kyi rnam par shes pa'i khams te} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ …śrotravijñānadhātuḥ…manovijñānadhātuḥ śrā.bhū.97ka/245. rna ba'i rnam par shes pas rnam par shes par bya ba|vi. śrotravijñānavijñeyaḥ —{de rna ba'i rnam par shes pas rnam par shes par bya ba yin pa'i phyir gzugs las gzhan yin par 'gyur te} sa śrotravijñānavijñeyatvād rūpādanyaḥ prāpnoti abhi.bhā.85ka/1199. rna ba'i pad+ma'i rtsa ba|śrotrasya kamalakandaḥ — {pad+ma'i sa bon rnams gsungs pa}…{rna ba'i pad+ma'i rtsa ba la ka/} {sdong bu la kha/} {'dab ma la ga/} {ge sar la g+ha/} {lte ba la nga zhes pa'o//} kamalabījānyucyate… śrotrasya kamalakande kaṃ nāle khaṃ dale gaṃ keśare ghaṃ karṇikāyāṃ ṅamiti vi.pra.130kha/3.61. rna ba'i bu ga|= {rna bug/} rna ba'i bu gas yongs bcad pa|vi. karṇarandhraparicchinnaḥ — {phyogs ni kun 'gro gcig pu nyid/} /{nam mkha' ji srid du gnas pa/} /{rna ba'i bu gas yongs bcad pa/} /{rna ba yin no mkha' phyogs bzhin//} dik ca sarvagataikaiva yāvadvyoma vyavasthitā \n karṇarandhraparicchinnā śrotramākāśadeśavat \n\n ta.sa.80ka/744. rna ba'i bug pa|= {rna bug/} rna ba'i blo|pā. śrotradhīḥ — {de lta na lan cig skyes nas zhig pa'i don gyi yul can gyi shes pa dang nye na rna ba'i blo tshad ma nyid du mi 'gyur te} evaṃ sati sakṛjjātavinaṣṭārthaviṣayasya jñānasya śrotradhiyaśca prāmāṇyaṃ na prāpnoti ta.pa.228kha/927; śrotrabuddhiḥ — {gnyi ga la yang zhes bya ba ni rna ba'i blo dang rig byed kyi don gyi blo dag la'o//} dvayorapīti śrotrabuddhivedārthabuddhyoḥ ta.pa.229ka/928. rna ba'i dbang po|pā. śrotrendriyam, indriyaviśeṣaḥ — {'di lta ste/} {mig gi dbang po dang rna ba'i dbang po dang}…{lus kyi dbang po} tadyathā—cakṣurindriyam, śrotrendriyam…kāyendriyam abhi.bhā.85ka/1199. rna ba'i sbubs|karṇaśaṣkulī — {'di snyam du gang gis ma mthong ba'i 'du byed kyis rna ba'i sbubs su der yongs su gcod pa'i nam mkha' ni rna ba nyid yin te} syānmatam—tadīyādṛṣṭābhisaṃskṛtā yā karṇaśaṣkulī tatparicchinnasyaivākāśasya śrotratvam ta.pa.271kha/258; dra. {rna bug/} rna ba'i rtsa ba|karṇamūlam — karṇamūlaṃ tu cūlikā a.ko.2.8.38. rna ba'i tsher|śrotrakaṇṭakaḥ — {brtags pa nyams pa'i dran pas kyang /} /{ting nge 'dzin gyi rna ba'i tsher//} smaro'pi naṣṭasaṅkalpaḥ samādheḥ śrotrakaṇṭakam \n a.ka.230ka/25.63. rna ba'i lam|= {rna lam/} rna ba'i legs byas|śrotrasaṃskṛtiḥ — {des na gtso bo tha dad pas/} /{rna ba'i legs byas tha dad 'gyur//} tena pradhānavaideśyād viguṇā śrotrasaṃskṛtiḥ \n\n ta.sa.80ka/741. rna ba'i shing rta|karṇīrathaḥ, yānaviśeṣaḥ — kaṇṭhīrathaḥ pravahaṇaṃ ḍayanaṃ ca samaṃ trayam \n a.ko.2.8.52; kaṇṭheṣu manuṣyaskandheṣu uhyamāno rathaḥ kaṇṭhīrathaḥ \n karṇīratha iti vā pāṭhaḥ a.vi.2.8.52. rna ba'i shes|= {rna ba'i shes pa/} rna ba'i shes pa|pā. śrotravijñānam — {dper na rna ba'i shes pa dang lhan cig skyes nas zhig pa'i yul can gyi shes pa bzhin no//} yathā śrotrajñānaṃ sakṛjjātaṃ vinaṣṭaviṣayaṃ ca vijñānam ta.pa.229ka/928; = {rna ba'i rnam par shes pa/} rna bar snyan pa|= {rnar snyan pa/} rna bar bde ba|= {rnar bde ba/} rna bar mi snyan|= {rnar mi snyan pa/} rna bar zlos|karṇejapaḥ — karṇejapaḥ sūcakaḥ syāt a.ko.3.1.45. rna bar son|= {rna bar son pa/} rna bar son pa|vi. śrutigataḥ — {gsung ni}…{kun gyi sgra/} /{gzhan gyi rna bar son pas dam pa'i lam ni yang dag ston par mdzad pa} bhāṣā sarvarutā paraśrutigatā sanmārgasaṃdeśakī vi.pra.29ka/4.1. rna bas rtogs bya|vi. śrotragamyaḥ — {rna bas rtogs bya'i sgra rnams la/} /{ring dang phra sogs dmigs pa yis/} /{skyes bu phul byung mthong ba yin//} śrotragamyeṣu śabdeṣu dūrasūkṣmopalabdhibhiḥ \n puruṣātiśayo dṛṣṭaḥ ta.sa.115ka/999. rna bas shes par bya ba|vi. śrotravijñeyaḥ — {rna bas shes par bya ba'i sgra rnams} śrotravijñeyāḥ śabdāḥ a.śa.103kha/93. rna bug|= {rna ba'i bu ga} karṇarandhram — {de yang rna ba'i bu gar phyin nas rna ba la nus pa skyed par byed do//} sa ca karṇarandhraṃ prāpya śrotre śaktimādhatte ta.pa.143ka/737; {des na bsod nams bsod nams min/} /{dbang byas rna bug gis yongs bcad/} /{phyogs rdzas cha yi rna gang yin/} /{de ni legs par bya bar 'gyur//} tasmād digdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ \n karṇarandhraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ \n\n ta.sa.80kha/744; {rna ba g}.{yon pa'i bug pa ni mjug rings so//} vāmakarṇarandhraṃ ketuḥ vi.pra.233kha/2.33; {rna ba g}.{yas pa'i bug pa ni spen pa'o//} dakṣiṇakarṇarandhraṃ mandaḥ vi.pra.233kha/2.33; karṇapuṭam — {gang gi rna ba'i bu gar yang /} /{bshad pa} yeṣāmidaṃ karṇapuṭe deśitam su.pra.2kha/3; karṇaśaṣkulī — {ri khrod pas kyang /} {mngon sum ma yin pa'i rlung gi rlung dang ldan pa dang rnam par dbye ba rnams rna bug gi phyogs nas 'byung ba na mi dmigs pa yin no zhes zer ro//} śabareṇoktam—vāyavīyāḥ saṃyogavibhāgā apratyakṣasya vāyoḥ karṇaśaṣkulīpradeśāt prādurbhavanto nopalabhyate ta.pa.186kha/834; {de'i ma mthong bas mngon par 'dus byas pa'i rna ba'i bu ga ni bdag dang ldan la} ātmanā hi saṃyuktā tadīyā (')dṛṣṭābhisaṃskṛtā karṇaśaṣkulī ta.pa.193ka/102; dra. {rna ba'i sbubs/} rna bug gis yongs bcad|vi. karṇarandhraparicchinnaḥ — {des na bsod nams bsod nams min/} /{dbang byas rna bug gis yongs bcad/} /{phyogs rdzas cha yi rna gang yin/} /{de ni legs par bya bar 'gyur//} tasmād digdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ \n karṇarandhraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ \n\n ta.sa.80kha/744. rna bug gis yongs bcad pa|= {rna bug gis yongs bcad/} rna bug mtha' la gnas gyur pa|vi. karṇaparyantavarttī — {sgra ni dmigs pa'i dus su ni/} /{rna ba legs par byas pa dang /} /{sna} ({rna} ){bug mtha' la gnas gyur pa'i/} /{rlung rnams rtogs par 'gyur ba min//} śabdopalambhavelāyāṃ karṇaparyantavarttinaḥ \n na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ \n\n ta.sa.90kha/819. rna brang gzhag|kri. niyojayet — {mda' dang mdung rtse rna brang gzhag//} śaraśaktīrniyojayet su.pra.29ka/56. rna blags|= {rna blags pa/} rna blags te nyan pa'i rnam pa|pā. avahitaśrotrākāram— {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{rna blags te nyan pa'i rnam pa dang} aśītyākārapraveśaṃ śrutam \n tadyathā chandākāram…avahitaśrotrākāram śi.sa.107ka/105. rna blags pa|vi. avahitaśrotraḥ — {rna blags te nyan pa'i rnam pa} avahitaśrotrākāram śi.sa.107ka/105; ma. vyu.2428(46kha). rna blo|= {rna ba'i blo/} rna 'brug|karṇaśaṣkulī—{de dang zhes bya ba ni rlung dang ngo /} /{mi ldan zhes bya ba ni ma 'brel ba ste/} {rna 'brug la zhes 'brel to//} ta.pa.187ka/835; tasyeti vāyoḥ \n ayoga iti asaṃsargaḥ \n karṇaśaṣkulyeti sambandhaḥ ta.pa.144kha/740; dra. {rna ba'i sbubs/} {rna bug/} rna 'brug gi rtsa ba|karṇaśaṣkulīmūlam — {'di ltar rlung rna 'brug gi rtsa bar phyin pa rna ba legs par bya bar nus kyi/} {ma phyin pa ni ma yin pas de'i phyir phyogs gzhan brjod pa yin no//} yataḥ prāptakarṇaśaṣkulīmūlā eva vāyavaḥ śrotrasaṃskārāyālam, nāprāptā ityataḥ pakṣāntaramuktam ta.pa.144kha/740. rna sbubs|= {rna ba'i sbubs/} rna ma phug|= {rna ma phug pa/} rna ma phug pa|• nā. aviddhakarṇaḥ, ācāryaḥ — {'di la rna ma phug pas dbang phyug sgrub pa las tshad ma gnyis bkod pa ni}…{smos te} atrāviddhakarṇopanyastamīśvarasādhane pramāṇadvayamāha ta.pa.166kha/52; {rna ma phug gis bshad pa'i TI kA byed pas 'dir pham par 'dod pas na dogs pa bsu ba ni} aviddhakarṇastu bhāṣyaṭīkāyāmidamāśaṅkya parijihīrṣati vā.ṭī.108kha/76; dra. {gnas ma bu pa/} \n\n• saṃ. = {ma nu} aviddhakarṇī, pāṭhā mi.ko.57kha \n rna med|vi. akarṇakaḥ — {glang chen rna 'dra}…{rna gcig pa dang rna med dang} hastikarṇāḥ…ekakarṇā akarṇakāḥ vi.sū.5ka/5. rna la gzon pa|• saṃ. viheṭhanam—{dge slong gi bsgo ba rna la gzon na'o//} bhikṣvājñāviheṭhane vi.sū.31ka/39; \n\n• vi. viheṭhakaḥ — {cang mi smra bas rna la gzon pa dang} tūṣṇīṃbhāvaviheṭhaka(:) vi.sū.31ka/39. rna lam|śravaṇapathaḥ —{thams cad lha yi rna bar yang /} /{rna lam du ni mi 'gro bzhin//} yathā…na divyaśrotre'pi śravaṇapathamāyāti nikhilam ra.vi.123kha/104; śrotrapathaḥ — {mi dbang mthu chen 'di ltar grags pa yang /} /{khyed kyi rna lam ji ltar ma grags kye//} evaṃ prakāśo nṛpatiprabhāvaḥ kathaṃ nu vaḥ śrotrapathaṃ na yātaḥ \n jā.mā.38kha/45. rna lam du grag|kri. śravaṇāvabhāsamāgacchati — {de bzhin du blo gros chen po nga yang mi mjed kyi 'jig rten gyi khams na ming grangs med pa brgya stong phrag gsum du byis pa rnams kyi rna lam du grag ste} evaṃ mahāmate ahamapi sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrairbālānāṃ śravaṇāvabhāsamāgacchāmi la.a.132ka/78. rna lam du grags par mi 'gyur|kri. na śravaṇapathamāgamiṣyati ma.vyu.6459(92kha). rna shal|karṇaḥ, śarīrāvayavaviśeṣaḥ — {dge slong blta na sdug pa}…{rna shal ring zhing lhod par 'phyang ba} sudarśanaṃ bhikṣum…āyatamuktapralambakarṇam ga.vyū.392kha/99; *camasaḥ ma.vyu.4050(65ka). rnag|• saṃ. pūyaḥ, o yam, vraṇe pakvarudhiram — {de la nang la bsten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {skra dang}…{rnag dang} tatrādhyātmamupādāya (pratyaśubhatā) tadyathā—keśāḥ…pūyaḥ śrā.bhū.79ka/203; {so dang skra sen bdag ma yin/}…{chu ser dang ni rnag kyang min//} dantakeśanakhā nāhaṃ…na pūyaṃ lasikāpi vā \n\n bo.a.33ka/9.58; \n\n• vi. pūtiḥ — {ci rnag gi lus 'di la snying po yod dam} kimasmin pūtikalevare sāramasti vi.sū.5kha/5; dra. {rnag can/} rnag khrag|pūyaśoṇitam — {de'i mgo bo las rnag khrag ci 'dzag pa rnams de'i zas su za'o//} tasya śiraso yat pūyaśoṇitaṃ pragharati, so'syāhāraḥ a.śa.101kha/91; dra. {rnag khrag 'dzag pa/} rnag khrag 'dzag pa|raktātisāraḥ, vyādhiviśeṣaḥ — {slar yang lo stong phrag brgyad cu rtsa bzhir nad rnag khrag 'dzag pa dang mdze dang phol mig gis gzir ba dang} punarapi caturaśītivarṣasahasrāṇi vyādhiraktātisārakuṣṭhavighāta(? visphoṭa)pīḍitaśca sa.du.98ka/124; dra. {rnag khrag/} rnag gi lus|pūtikalevaram — {ci rnag gi lus 'di la snying po yod dam} kimasmin pūtikalevare sāramasti vi.sū.5kha/5. rnag gis gos|= {rnag gis gos pa/} rnag gis gos pa|pā. pūyamrakṣitam, aśubhatābhedaḥ — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{rnag gis gos pa dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…pūyamrakṣitaṃ vā śrā.bhū.79kha/203. rnag can|vi. pūtiḥ — {rnag can lus 'di} ayaṃ pūtikāyaḥ su.pra.55ka/108; *kvāthaḥ — {bdag cag gi lus rnag can 'dis thob par bya ba gang yin pa ni thob zin gyis} yadasmābhiranena kvāthakāyena prāptavyam, prāptaṃ tat vi.va.123kha/1.12. rnag 'bur|= {skrangs pa} śvayathuḥ, vyādhiviśeṣaḥ — śophastu śvayathuḥ śothaḥ a.ko.173kha/2.6.52; śvayati vardhate śvayathuḥ \n ṭuośvi gativṛddhyoḥ a.vi.2.6.52; mi.ko.53ka \n rnag gzan|kāyodgharṣaṇam — {lus 'dzag pas rnag gzan no//} sravatkāyaḥ kāyodgharṣaṇam vi.sū.70kha/87; ma.vyu.9001(124kha). rnags|= {rnags pa/} rnags pa|prā.> {rnag pa} pūyaḥ, o yam — {rkang 'thung 'di dag g}.{yo ba'i bya rog chags pa'i lci bas skyug cing brgyal ba dang /} /{rnam par gyur cing rnags pa'i ro yi dri ngas nges par sgra ngan sgrogs pa bzhin//} (?) ete dṛṣṭaniṣaktavāyasaśakṛnniṣṭhīvinaḥ pādapā mūrcchantīva vipākapūyakuṇapāghrāṇena niṣkūṇitāḥ \n a.ka.217kha/24.110; dra. {la la ni rnags pa tsam} kānicin…vipūyakāni ga.vyū.24kha/121. rnags pa tsam|vipūyakam — {shi ba'i rkeng rus}…{la la ni kha dog gyur te/} {sngon por gyur pa tsam/} {la la ni rnags pa tsam} mṛtakalevara…kānicinnīlāni ca nīlavarṇāni vipūyakāni ga.vyū.24kha/121. rnang ma|jalanirgamaḥ — bhramāśca jalanirgamāḥ a.ko.1. 12.7;jalāni nirgacchantyebhya iti jalanirgamāḥ \n gamḶ gatau a.vi.1.12.7. rnam|= {rnam pa/} rnam kun|= {rnam pa kun/} rnam kun mkhyen|= {rnam pa kun mkhyen pa/} rnam kun mkhyen nyid|pā. sarvākārajñatā — {shes rab pha rol phyin pa ni/} /{dngos po brgyad kyis yang dag bshad/} /{rnam kun mkhyen nyid lam shes nyid/} /{de nas thams cad shes pa nyid/}…/{chos kyi sku dang de rnam brgyad//} prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā \n sarvākārajñatā mārgajñatā sarvajñatā tataḥ \n…dharmakāyaśca te'ṣṭadhā abhi.a.2ka/1.4; abhi.a.2ka/1.7. rnam kun mkhyen pa nyid|= {rnam kun mkhyen nyid/} rnam kun mngon par byang chub|pā. sarvākārābhisaṃbodhiḥ — {rnam kun mngon par byang chub dang /} /{dri ma bag chags bcas spangs pa/} /{sangs rgyas mya ngan 'das pa ni/} /{dam pa'i don du gnyis med nyid//} sarvākārābhisaṃbodhiḥ savāsanamaloddhṛtiḥ \n buddhatvamatha nirvāṇamadvayaṃ paramārthataḥ \n\n ra.vi.104kha/56; dra. {rnam kun mngon rdzogs rtogs pa/} rnam kun mngon par rdzogs par rtogs pa|= {rnam kun mngon rdzogs rtogs pa/} rnam kun mngon rdzogs rtogs|= {rnam kun mngon rdzogs rtogs pa/} rnam kun mngon rdzogs rtogs pa|pā. sarvākārābhisaṃbodhaḥ — {shes rab pha rol phyin pa ni/} /{dngos po brgyad kyis yang dag bshad/} /{rnam kun mkhyen nyid}…{rnam kun mngon rdzogs rtogs pa dang /}…{chos kyi sku} prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā \n sarvākārajñatā…sarvākārābhisambodhaḥ…dharmakāyaśca abhi.a.2ka/1.5; dra. {rnam kun mngon par byang chub/} rnam kun mngon rdzogs byang chub|= {rnam kun mngon par byang chub/} rnam kun mchog ldan|= {rnam pa kun gyi mchog ldan pa/} rnam kun rang bzhin bdag nyid|vi. sarvākārasvabhāvātmā — {de nas rgyal po rdo rje 'dzin/} /{gtso bo kye rdor kun sbyin pas/} /{rnam kun rang bzhin bdag nyid kyi/} /{dkyil 'khor dag ni yang dag gsungs//} atha vajrī mahārājā hevajraḥ sarvadaḥ prabhuḥ \n sarvākārasvabhāvātmā (? tma) maṇḍalaṃ saṃprakāśayet \n\n he.ta.23kha/76. rnam dkris|bhū.kā.kṛ. āvṛtaḥ — {ji ltar bdag med rnal 'byor ma/}…/{stag gi lpags pas rnam dkris shing //} yathā nairātmyayoginī…vyāghracarmāvṛtā kaṭiḥ he.ta.9kha/26. rnam bkod|= {rnam par bkod pa/} rnam bkod pa|= {rnam par bkod pa/} rnam bkra|= {rnam par bkra ba/} rnam bkra ba|= {rnam par bkra ba/} rnam bkram|= {rnam par bkram pa/} rnam bkram pa|= {rnam par bkram pa/} rnam skrag|• vi. vihvalaḥ — {bdag ni 'jigs pas rnam skrag pas/} /{kun tu bzang la bdag nyid 'bul//} samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ \n bo.a.6ka/2. 50; \n\n• bhū.kā.kṛ. vitrastaḥ — {der ni de mthong rnam par skrag//} taṃ dṛṣṭvā tatra vitrastāḥ a.ka.297kha/39.5; {de dag rnam skrag 'jigs pa dang /} /{phan tshun du ni rnam par rgyu//} vitrastā te'pi bhītā vai vicaranti itastataḥ \n ma.mū.198kha/213; saṃtrastaḥ — {ri dwags mo bzhin rnam skrag pa'i//} saṃtrastāṃ hariṇīmiva a.ka.206kha/23.39. rnam skrag pa|= {rnam skrag/} rnam brkyangs|vi. visāriṇī — visṛtvaro visṛmaraḥ prasārī ca visāriṇī a.ko.3.1.29. rnam bskyod|= {rnam par bskyod pa/} rnam bskyod pa|= {rnam par bskyod pa/} rnam bskrun|= {rnam bskrun pa/} rnam bskrun pa|• saṃ. udbhavaḥ — {rin chen khang par gsar pa yi/} /{longs spyod 'byor pas rnam bskrun pa'i/} /{rtse dga' btang nas} ratnaharmyeṣu navatāsambhogavibhavodbhavam \n tyaktvā vilāsam a.ka.315ka/40.91; \n\n• vi. vidhāyī — {mtshar ba'i las kyis rnam bskrun pa/} /{sgrub byed sna tshogs rnam par bkra/} /{ngo mtshar ri mo bkod pa la/} /{gcod par byed pa'i dbang phyug su//} vidhervividhavaicitryacitrakarmavidhāyinaḥ \n āścaryarekhāvinyāsaṃ kaḥ paricchettumīśvaraḥ \n\n a.ka.38ka/4.12; \n\n• bhū.kā.kṛ. vinihitaḥ —{dpal ldan 'jig rten bskyab blo rnam bskrun slong ba kun gyi 'bras bu ster//} śrīmān sarvapraṇayiphaladaḥ…lokatrāṇe vinihitamatiḥ a.ka.70ka/6.190. rnam khengs|bibbokaḥ mi.ko.42ka \n rnam khyab|• vi. vipūrṇaḥ — {kun dga' rnam par khyab pa de mthong nas//} dṛṣṭvā tamānandavipūrṇamānasam a.ka.193ka/22.10; \n\n• saṃ. = {ru rta} vāpyam, kuṣṭham mi.ko.57kha \n rnam mkhyen|= {rnam par mkhyen pa/} rnam 'khor|• kri. bhramati lo.ko.1386; \n\n• saṃ. vibhramaḥ śa.ko.758. rnam 'khrugs|= {rnam par 'khrugs pa/} rnam gyur|= {rnam par gyur pa/} rnam grags|= {rnam par grags pa/} rnam grags rgyal po|nā. vighuṣṭarājaḥ lo.ko.1386. rnam grangs|1. paryāyaḥ — {dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te} yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; {dri ma rnams ni zag pa'i rnam grangs yin pa'i phyir ro//} malānāmāsravaparyāyatvāt abhi.sphu.6kha/11; {brtan pa dang mi mjed pa dang bzod pa zhes bya ba ni rnam grangs} dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ sū.a.149kha/31 2. = {rnam grangs nyid} paryāyatā — {tha dad pa 'ang de bzhin no/} /{de las rnam grangs ga la yin//} vibhedo'pi tathaiveti kutaḥ paryāyatā tataḥ \n ta.sa.38kha/399 3. prakāraḥ — {khyed gnyis kyis rnam grangs gang gis kyang gro bzhin skyes rna ba bye ba ri gtang bar mi bya'o//} putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭīkarṇo moktavyaḥ vi.va.254kha/2.156; {rnam grangs de dag nyid kyis ni/} /{de la sgra gzhan dag gis yang /} /{brjod pa 'bras bu yod min la/} /{brjod na 'bras bu nyid du nges//} (?) etenaiva prakāreṇa nānyeṣāmapyudīraṇam \n saphalaṃ tatra śabdānāmuktau paryāyatā dhruvam \n\n ta.sa.41kha/423. rnam grangs kyi sgo nas|arthataḥ — {da ni rnam grangs kyi sgo nas yin gyi zhal nas ni ma yin pas khyad par yod do//} idānīmarthato na kaṇṭhata iti viśeṣaḥ abhi.sphu.113kha/805. rnam grangs kyis|= {cig car ma yin par} paryāyeṇa, ayugapat — {yang bud med kyi sems las rnam grangs kyis zhes bya ba rgyas par 'byung ba ni cig car ma yin par rnam grangs kyis} atha punaḥ paryāyeṇeti vistaraḥ \n paryāyeṇa ayugapat abhi.sphu.326kha/1220. rnam grangs kyi tshig|• saṃ. paryāyavacanam — {blo gros chen po}…{de ni de bzhin gshegs pa'i tshig bla dwags te rnam grangs kyi tshig go//} tathāgatasya etanmahāmate (adhivacanaṃ) paryāyavacanam la.a.131kha/78; \n\n• vi. paryāyavācakaḥ — {dngos po re re la rnam grangs kyi tshig gi sgra mang po rnam par brtags pa yod de} ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ la.a.132ka/78. rnam grangs brjod pa|paryāyoktam — {rnam pa gzhan dag brjod pa gang /} /{de ni rnam grangs brjod par 'dod//} yat prakārāntarākhyānaṃ paryāyoktantadiṣyate \n\n kā.ā.332ka/2.292. rnam grangs nyid|paryāyatā — {gzhan du dngos po gcig pu la/} /{sgra 'am blo gcig gis khyab na/} /{gzhan yul ma yin de yi phyir/} /{rnam grangs pa ni nyid du 'gyur//} anyathaikena śabdena vyāpta ekatra vastuni \n buddhyā vā nānyaviṣaya iti paryāyatā bhavet \n\n pra.vṛ.276kha/18. rnam grangs pa|paryāyatā — {ji ltar brtags pa'i brjod bya tha dad pas rnam grangs pa ma yin par bstan pa} yathā paryāyatā kalpitavācyabhedānneti pratipāditam pra. a.90ka/97; pāryāyikam — {rnam grangs las byung bas na rnam grangs pa ste/} {rnam pa 'ga' zhig gis yin zhes bya ba'i tha tshig go//} paryāye bhavaṃ pāryāyikam \n kenacit prakāreṇa bhavatītyarthaḥ abhi.sphu.195ka/957; {zhes mig la sogs pa rnam grangs pa'i zag pa dang bcas pa yang yin zag pa med pa yang yin pa nyid du rtog pas the tshom du 'gyur ro//} iti pāryāyikaṃ sāsravānāsravatvaṃ cakṣurādīnāṃ kalpyata iti sandehaḥ abhi.sphu.11kha/18. rnam grangs pa nyid|= {rnam grangs nyid/} rnam grangs pa'i skyes bu dam pa nyid|pāryāyikaṃ satpuruṣatvam — {gzhan dag la yang sdig pa rnam pa lnga gtan mi byed pa'i sdom pa thob pa'i phyir dang nyon mongs pa mi dge ba phal cher spangs pa'i phyir rnam grangs pa'i skyes bu dam pa nyid yod mod kyi} anyeṣāmapyasti pāryāyikaṃ satpuruṣatvam \n pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt, prāyeṇākuśalaprahāṇācca abhi.bhā. 24ka/957. rnam grangs gzhan|aparaḥ paryāyaḥ — {skyes bu dam pa'i shes rab}…{de ni rnam pa lngar blta bar bya ste/}… {rnam grangs gzhan yang}…{cha phra ba dang}…{rtogs pa dang ldan pa'o//} satpuruṣaprajñā \n sā pañcavidhā…aparaḥ paryāyaḥ \n sūkṣmā …adhigamopetā bo.bhū.114ka/147; paryāyāntaram— {bcom ldan 'das}…{skye ba med pa dang 'gog pa med pa 'di dngos po ma mchis pa'am/'on} {tam 'di de bzhin gshegs pa'i rnam grangs gzhan lags} tatkimayaṃ bhagavan abhāvo'nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram la.a.131kha/77; dra. {rnam grangs su gtogs pa gzhan/} rnam grangs su gtogs pa gzhan|paryāyāntaram — {dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te} yathā cakṣuścakṣurityetasmāt paryāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; dra. {rnam grangs gzhan/} rnam grol|= {rnam par grol ba/} rnam grol sku|pā. vimuktikāyaḥ — {rnam grol chos kyi sku dag ni/} /{rnam gnyis rnam gcig shes bya ste//} vimuktidharmakāyau ca veditavyau dvirekadhā \n ra.vi.117ka/83; vimokṣāṅgaḥ — {grol ba thar pa rnam grol sku/} /{rnam grol zhi ba zhi ba nyid//} muktirmokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ \n\n vi.pra.156ka/3.105. rnam grol gyi ye shes gzigs pa|= {rnam par grol ba'i ye shes gzigs pa/} rnam grol 'gyur|= {rnam par grol bar 'gyur/} rnam grol brnyes|vimuktilābhī lo.ko.1387. rnam grol tog|vimuktaketuḥ lo.ko.1387. rnam grol bdag|vi. vimuktātmā—{bgegs sogs pa las rnam grol bdag//} vighnādibhirvimuktātmā jñā.si.53kha/138; viviktātmā — {sna tshogs rtog las rnam grol bdag//} nānākalpaviviktātmā jñā.si.56kha/146; dra. {rnam par grol ba'i bdag nyid/} rnam grol sde|nā. vimuktasenaḥ, ācāryaḥ — {'phags pa rnam grol sde} ārya vimuktasena lo.ko.1387; {btsun pa rnam grol sde} bhadanta vimuktasena lo.ko.1387. rnam grol ba|= {rnam par grol ba/} rnam grol byed|= {rnam par grol bar byed pa/} rnam grol min|kri. na vimucyate — {rang rig bdag nyid dag pa nyid/} /{dag pa gzhan gyis rnam grol min//} svasaṃvedyātmikā śuddhirnāna(? rnānya)śuddhyā vimucyate \n he.ta.10kha/32. rnam grol gtsug|vimuktacūḍaḥ lo.ko.1387. rnam grol mdzad|= {rnam par grol bar mdzad pa/} rnam grol reg mdzad pa|vi. vimuktisparśanaḥ — {bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa rnam grol reg mdzad pas/} /{chos kyi tshul yang bskyud par mi 'gyur bar/} /{sems can rin chen spyod mchog bstan du gsol//} mārabhañjana kadṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā \n dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim \n\n rā.pa.231kha/124. rnam grol lam|= {rnam par grol ba'i lam/} rnam dgod pa|= {rnam par dgod pa/} rnam 'gar|avya. kathañcana — {de la'ang khyab par byed pa'i chos/} /{khyab bya ldog pa'i go byed 'dod/} /{gal te rang gi ldog pa ni/} /{rnam 'gar yongs su bcad na 'o//} tatrāpi vyāpako dharmo nivṛttergamako mataḥ \n vyāpyasya svanivṛttiścet paricchinnā kathañcana \n\n pra.vā.122ka/2.98. rnam 'gas|avya. kathañcit—{rnam 'gas phan gdags bya min phyir/} /{mi rtag na yang tshad med nyid//} kathañcinnopakāryatvādanitye'pyapramāṇatā \n\n pra.a.29kha/34. rnam 'gog|= {rnam par 'gog pa/} rnam 'gog pa|= {rnam par 'gog pa/} rnam 'gyur|= {rnam par 'gyur ba/} rnam 'gyur can|= {rnam par 'gyur ba can/} rnam 'gyur dang bral ba|vi. nirvikāraḥ — {bzod pa smra bas rnam 'gyur dang /} /{bral ba'i yid kyis de la smras//} nirvikāreṇa manasā kṣāntivādī jagāda tam \n\n a.ka.252kha/29.61. rnam 'gyur ldan pa|vi. savikāraḥ — {de ni 'ong ba mthong gyur nas/}…/{de ni rnam 'gyur ldan par gyur//} tāṃ dṛṣṭvaiva samāyātāṃ…savikāro babhūva saḥ \n\n a.ka.10kha/50.103; savibhramaḥ —{zhes bsams de yis dal bu yis/} …/{rnam 'gyur ldan pas de la smras//} iti saṃcintya sā svairaṃ tamuvāca savibhramam \n a.ka.262ka/31.31. rnam 'gyur dpe|pā. vikriyopamā, upamābhedaḥ — {lus phra khyod kyi bzhin ras ni/} /{zla ba'i dkyil 'khor las bton bzhin/} /{pad ma'i nang nas phyung ba bzhin/} /{zhes pa 'di ni rnam 'gyur dpe//} candrabimbādivotkīrṇaṃ padmagarbhādivoddhṛtam \n tava tanvaṅgi vadanamityasau vikriyopamā \n\n kā.ā.323kha/2.41. rnam 'gyur sbed pa|avahitthā — avahitthākāraguptiḥ a.ko.1.8.34; avahīyate gopyate ākāro'treti avahitthā \n ohāk tyāge a.vi.1.8.34. rnam 'gyur mi mnga'|= {rnam 'gyur mi mnga' ba/} rnam 'gyur mi mnga' ba|vi. nirvikāraḥ — {de nas bcom ldan kun mkhyen gyis/}…/{rnam 'gyur mi mnga' bzhin 'dzum pas/} /{'di dag ci zhes de la gsungs//} bhagavānatha sarvajñaḥ…kimetaditi tānūce nirvikārasmitānanaḥ \n\n a.ka.54ka/6.7; dra. {rnam 'gyur med pa/} rnam 'gyur med|= {rnam 'gyur med pa/} rnam 'gyur med pa|vi. avikāraḥ — {byams pas dag cing rnam 'gyur med pa rgya che'i snying stobs dang //} maitrīpavitramavikāramudārasattvam a.ka.18kha/51.48; nirvikāraḥ — {thub pas rnam 'gyur med par byin//} muninā nirvikāreṇa dattam a.ka.29ka/3.114; {ci ste 'di don dam par rnam par 'gyur ba med pa nyid de/} {bde ba la sogs pa'i rtogs pa 'khrul pa nyid do zhe na} atha nirvikāro'sau paramārthataḥ bhrāntireva tu sukhitvādipratipattiḥ pra.a.131kha/140. rnam 'grel|= {rnam par 'grel ba} \n\n• kri. vivṛṇoti—{'di nyid rnam par 'grel ba ni} etadeva vivṛṇoti ta.pa.146ka/744; {rab tu 'jog pa dang rnam par 'byed pa dang rnam par 'brel} (? {'grel}) {pa ni go rims bzhin du bstan pa dang rnam par 'byed pa dang the tshom gcod pa rnams kyis so//} prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ sū.vyā.183kha/79; \n\n• saṃ. 1. vārttikam, ṭīkāviśeṣaḥ — {rnam 'grel gyi mtshan nyid ni/} {mdo rnams la mi rigs par brgal ba dang de'i lan dang khyad par brjod pa yin te} sūtrāṇāmanupapatticodanā tatparihāro viśeṣābhidhānaṃ ceti vārttikalakṣaṇam pra. a.171ka/512; {tshad ma rnam 'grel gyi rgyan las bsgrub pa dang bsgom pa la sogs pa rnam par 'grel pa ste dang po'o//} pramāṇavārttikālaṅkāre vidhibhāvanādi vārttikaṃ prathamam pra.a.18kha/21 2. vivaraṇam— {'phags pa chos kyi dbyings kyi snying po'i rnam par 'grel ba} āryadharmadhātugarbhavivaraṇam ka.ta.4101; ma.vyu.1450(30kha) 3. = {rnam 'grel nyid} vivaraṇatā — {rnam par phye ste chos brjod pa gang zhe na/} {sems can shes rab rgya che zhing sangs rgyas kyi bstan pa'i tshul la legs par zhugs pa rnams la/} {shin tu rgya che zhing zab pa'i gnas rnam par 'grel ba gang yin pa'o//} vivṛtadharmākhyānaṃ katamat \n yā pṛthuprajñānāṃ sattvānāṃ sukhapraviṣṭabuddhaśāsananayānāmatyudāragambhīrasthānavivaraṇatā bo.bhū.49kha/58. rnam 'grel byed pa|vārttikakāraḥ, vārttikakartā —{phyogs kyi mtshan nyid byas pa 'di ni rnam 'grel byed pa nyid kyis yin no//} vārttikakārasyaiveyaṃ svayaṃ pakṣalakṣaṇasya kṛtiḥ pra.a.171ka/512; {rnam bshad byed pa'i} ({bsam pa} ){sun dbyung} (? {phyung} ){nas rnam 'grel byed pa la gnas pa'i phyogs la spras} (? {smras} ){pa de nyid bstan par bya ba ni} (?) tatra bhāṣyakāramataṃ dūṣayitvā vārttikakāro yaṃ sthitapakṣamāha vā.ṭī.107ka/73. rnam 'grel mdzad pa|• kri. vivṛṇoti — {slob dpon gyis kyang de dag ni don gyi shugs kyis bshad pa yin no zhes bya bar gzigs nas rnam par 'grel bar mdzad de} ācāryo'pi arthāpattyā uktā eta iti paśyan vivṛṇoti abhi.sphu.192ka/954; \n\n• saṃ. vārttikakṛt — {des} \n{na rnam 'grel mdzad pas thugs btang snyoms su mdzad do//} *** pra.a.181kha/647; dra. {rnam 'grel byed pa/} rnam 'grol|= {rnam par 'grol ba/} rnam rgyal|= {rnam par rgyal ba/} rnam rgyal can|= {rnam par rgyal ba can/} rnam rgyal ba|= {rnam par rgyal ba/} rnam rgyal ba can|= {rnam par rgyal ba can/} rnam rgyal ba dan|= {rnam par rgyal ba'i ba dan/} rnam rgyal bum pa|vijayakalaśaḥ, kalaśabhedaḥ — {rnam rgyal bum pa} …{lto ba rin chen lngas gang ba//} vijayakalaśam…pañcaratnodaram he.ta.25kha/84. rnam rgyal byed|= {rnam par rgyal byed/} rnam rgyal ma|= {rnam par rgyal ma/} rnam rgyal zhabs|nā. vijayapādaḥ, ācāryaḥ ba.a.380. rnam rgyal shing|vaijayantikā, vṛkṣaviśeṣaḥ — jayā jayantī tarkārī nādeyī vaijayantikā \n\n a.ko.2.4.65; vijayate śobhādikamanayeti vaijayantikā a.vi.2. 4.65. rnam rgyas|= {rnam par rgyas pa/} rnam rgyas pa|= {rnam par rgyas pa/} rnam sgom|= {rnam par sgom pa/} rnam sgom pa|= {rnam par sgom pa/} rnam brgal ba|vi. vilaṅghī — {srid pa'i sred las rnam brgal ba'i/} /{las gzhan 'phen nus ma yin te//} alam \n\n nākṣeptumaparaṃ karma bhavatṛṣṇāvilaṅghinām \n pra.vā. 115ka/1.196; pra.a.128kha/138. rnam brgyan|= {rnam par brgyan pa/} rnam brgyan pa|= {rnam par brgyan pa/} rnam bsgom|= {rnam par bsgom pa/} rnam bsgom pa|= {rnam par bsgom pa/} rnam bsgoms|= {rnam par bsgoms pa/} rnam bsgyings pa|= {rnam par bsgyings pa/} rnam bsgyur|= {nyi ma} vikartanaḥ, sūryaḥ —sūrasūryāryamādityadvādaśātmadivākarāḥ \n…vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ \n\n a.ko.1.3.29; tamaḥ vikṛntatīti vikartanaḥ \n kṛtī chedane a.vi.1.3.29. rnam bsgrags|= {rnam par bsgrags pa/} rnam nges|= {rnam par nges pa/} rnam nges blo gros|viniścitamatiḥ lo.ko.1388. rnam can|= {rnam pa can/} rnam gcig|= {rnam pa gcig/} rnam gcig can|vi. ekākāraḥ — {dngos po ngo bo rnam gsum pa/} /{de yi rig pa rnam gcig can//} tryākāraṃ vastuno rūpamekākārāśca tadvidaḥ \n ta.sa.3ka/46; dra. {rnam pa gcig/} rnam gcod|= {rnam par gcod pa/} rnam gcod pa|= {rnam par gcod pa/} rnam gcod byed|= {rnam par gcod par byed pa/} rnam bcad|= {rnam par bcad pa/} rnam bcad pa|= {rnam par bcad pa/} rnam bcas|= {rnam pa dang bcas pa/} rnam bcas rnam shes|pā. sākāravijñānam — {gal te rnam bcas rnam shes kyis/} /{dngos rnams rig par khyod 'dod dam/} /{'on te rnam med pas dngos rnams/} /{rnam par rig par khyed 'dod pa//} yadi sākāravijñānavijñeyaṃ vastu vo matam \n athānākāradhīvedyaṃ vastu yuṣmābhiriṣyate \n\n ta.sa.21ka/225. rnam bcas shes pa|pā. sākāravijñānam — {ji star rnam bcas shes pa yi/} /{phyogs la don gyi gzugs brnyan ni/} /{pha rol po la der nye ba'i/} /{rgyu mtshan yod pa ma yin no//} na hi tatra parasyāsti pratyāsattirnibandhanam \n yathā sākāravijñānapakṣe'rthapratibimbakam \n\n ta.sa.73kha/687; dra. {rnam bcas rnam shes/} rnam bcu|= {rnam pa bcu po/} rnam bcu dbang ldan|vi. daśākāro vaśī—{rnam pa bcu po don bcu'i don/} /{thub dbang stobs bcu khyab pa'i bdag/} …/{rnam bcu dbang ldan che ba po//} daśākāro daśārthārtho munīndro daśabalo vibhuḥ \n…daśākāro vaśī mahān \n\n vi.pra.158kha/3.119. rnam bcom|= {rnam par bcom pa/} rnam bcom pa|= {rnam par bcom pa/} rnam chad|= {rnam par chad pa/} rnam chad pa|= {rnam par chad pa/} rnam 'chad|= {rnam par 'chad pa/} rnam 'chad pa|= {rnam par 'chad pa/} rnam chad med pa|avicchedaḥ — {rus ni rnam par ma chad kyang /} /{shes par nus pa ma yin no/} /{rus kyi dngos po 'ga' yang ni/} /{rnam chad med par nges ma yin//} avicchedaśca gotrasya pratyetuṃ śakyate na ca \n\n avicchedo na niyataḥ kasyacid gotrabhāvinaḥ \n pra.a.10ka/11. rnam 'jig|= {rnam par 'jig pa/} rnam 'jig nyid|vināśitvam — {byas pa nyid dang rnam 'jig nyid/} /{sangs rgyas ye shes ji ltar 'gyur//} kṛtakatvād (? tvaṃ) vināśitvaṃ buddhajñāne kathaṃ bhavet \n\n jñā. si.42kha/108. rnam 'jig pa|= {rnam par 'jig pa/} rnam 'jig byed|= {rnam par 'jig par byed pa/} rnam 'jog|= {rnam par 'jog pa/} rnam 'joms|= {rnam par 'joms pa/} rnam 'joms pa|= {rnam par 'joms pa/} rnam brjod|= {rnam par brjod pa/} rnam nyams|= {rnam par nyams pa/} rnam nyams pa|= {rnam par nyams pa/} rnam nyed|= {rnam par nyed pa/} rnam nyed pa|= {rnam par nyed pa/} rnam gnyis rmongs med bdag nyid can|vi. dvayākārāvimūḍhātmā — {rang bzhin gyis 'od gsal ba'i sems/} /{gnyis ka'i rnam pas rnyog med pa/} /{rnam gnyis rmongs med bdag nyid can/} /{su zhig rnam gzhan du blo byed//} prakṛtyā bhāsvare citte dvayākāra(ā)kalaṅkite \n dvayākāra(ā)vimūḍhātmā kaḥ kuryādanyathāmatiḥ \n\n ta.sa.129ka/1104. rnam btang|= {rnam par btang ba/} rnam rtog|= {rnam par rtog pa/} rnam rtog dgra|saṅkalpāriḥ — {de nyid spyod pa bla na med/} /{rnam rtog dgra rnams gsod byed pa//} saṅkalpāriniṣūdanī…tattvacaryā niruttarā pra.si.34ka/81. rnam rtog bcas pa|= {rnam par rtog pa dang bcas pa/} rnam rtog rjes su 'brel pa|vi. vikalpānuviddhaḥ — {rnam rtog rjes su 'brel pa la/} /{don gsal snang ba ma yin te//} na hi vikalpānuviddhasya spaṣṭārthapratibhāsitā \n ta.pa.17ka/480. rnam rtog thams cad spangs pa|vi. sarvasaṅkalpavarjitaḥ — {rnam rtog thams cad spangs pa yi/} /{stong nyid snying po bstod phyag 'tshal//} namaste śūnyatāgarbha sarvasaṅkalpavarjita \n pra.si.31kha/74. rnam rtog bdag nyid can|vi. vikalpātmā — {gang gis brjod du med pa'i spyi/} /{rnam rtog bdag nyid can du bshad/} /{rtag pa'i rjes 'gro'i rang bzhin spyi/} /{dngos po med par bstan zin to//} vikalpātmā ca sāmānyamavācyaṃ yat prakīrtitam \n nityānugatirūpaṃ tannīrūpaṃ pratipāditam \n\n ta.sa.132kha/1128. rnam rtog pa|= {rnam par rtog pa/} rnam rtog byed|• kri. vikalpeti — {rang bzhin gsum la 'dzin pa yis/} /{so so'i skye bo gzung 'dzin lta/} /{'jig rten 'das dang 'jig rten pa'i/} /{chos rnams rnam par rtog par byed//} svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ \n lokyalokottarān dharmān vikalpenti pṛthagjanāḥ \n\n la.a.183kha/151; vikalpayati — {de'i tshe gal te lta ba'i shes pas 'ga' zhig gis bltas nas/} {phyis mig btsums te rig} (? {rigs} ){la sogs pa'i chos kyis rnam par rtog par byed pa} tadā''locanājñānena yadi kaścidālocya paścādakṣiṇī nimīlya jātyādidharmato vikalpayati ta.pa.13ka/472; avakalpyate — {rtogs par bya ba'i dbye ba yis/} /{tha snyad du ni rnam rtog byed//} pratipādyena bhedena vyavahāro'vakalpyate \n\n ta.sa.33kha/353; vikalpaḥ kriyate — {de la gzugs su rnam par rtog par byed do//} tatra hi rūpavikalpaḥ kriyate ma.bhā. 13kha/3.16; \n\n• saṃ. vikalpanam—{lus kyi nang du chud nyid na/} /{bsgribs par gnas pa 'ba' zhig ni/} /{ji ltar rig 'gyur yul gzhan dag/} /{rnam par rtog par byed pa na//} śarīrāntargatatve ca kevalasya kathaṃ gatiḥ \n andhakārasthitasyānyaviṣayasya vikalpane \n\n pra.a.119ka/127; \n\n• vi. vikalpakaḥ — {rnam par rtog par byed pa yid kyi rnam par shes pa des gzugs kyi rang bzhin sdug gu dag la ni kun tu chags par byed} yena vikalpakena manovijñānena priyarūpeṣu rūpeṣu saṃrajyate śrā.bhū.26ka/65. rnam rtog mi bya|kri. na parikalpayet — {sems can yod dang med ces par/} /{rnam rtog nyid ni mi bya'o//} sattvo nāmāsti nāstīti na caivaṃ parikalpayet pra.si.33ka/78. rnam rtog med pa|= {rnam par rtog pa med pa/} rnam rtog mtshungs|= {rnam par rtog pa dang mtshungs pa/} rnam rtogs 'gyur|kri. 1. vijānāti — {khyad par can gyi yul ni der/} /{nyer 'jal brtan} (? {brten} ){nas rnam rtog} (? {rtogs} ){'gyur//} viśiṣṭaviṣayaṃ taṃ tu vijānātyupamāśrayāt \n\n ta.sa.57kha/553 2. vyupaparīkṣiṣyati — {tshig dang yi ge rnam pa tha dad pa dag chub par 'gyur ba dang rnam par rtogs par 'gyur ba dang} nānāvidhāni padavyañjanānyupanāmayiṣyati vyupaparīkṣiṣyati su. pra.31ka/60. rnam brtag pa|= {rnam par brtag/} {o pa/} rnam brtags|= {rnam par brtags pa/} rnam brtags pa|= {rnam par brtags pa/} rnam brtags zhing las byung ba|vi. vikalpakṣetrasambhūtaḥ — {rnam brtags zhing las byung ba yi/} /{bsam gtan rnal 'byor pa yi zas//} vikalpakṣetrasambhūtadhyānāhārā hi yoginaḥ \n\n bo.a.34kha/9.93. rnam bstan|= {rnam par bstan pa/} rnam thar|= {rnam par thar pa/} rnam thar sgo|= {rnam par thar pa'i sgo/} rnam thar pa|= {rnam par thar pa/} rnam thos|• nā. viśravāḥ, ṛṣiḥ *a.ta.278; \n\n• vi. viśrutaḥ mi.ko.125kha \n rnam thos kyi bu|nā. vaiśravaṇaḥ 1. mahārājākhyaḥ yakṣādhipatiḥ, lokapālaśca — {rgyal po chen po 'phags skyes po dang}…{rgyal po chen po rnam thos kyi bu dang} virūḍhakena ca mahārājena…vaiśravaṇena ca mahārājena sa.pu.3ka/2; {rgyal po chen po 'jig rten skyong ba bzhi ni/} {'phags skyes po dang mig mi bzang dang yul 'khor srung dang rnam thos kyi bu'o//} catvāro mahārājāno lokapālāḥ—virūḍhakaḥ, virūpākṣaḥ, dhṛtarāṣṭraḥ, vaiśravaṇaśca abhi.sphu.242kha/380; {gnod sbyin gyi rgyal po} ({chen po} ){rnam thos kyi bu} vaiśravaṇo mahāyakṣarājaḥ sa.du.116kha/194 2. kuberaḥ — {su zhig 'di ltar gnas/} {nor gyi bdag po rnam thos kyi bu'am cig ma yin nam/}…{yang na lto 'phye chen po'i dbang po 'am} ko nvayaṃ niṣaṇṇaḥ? mā haiva vaiśravaṇo dhanādhipatirbhavet…atha mahoragendraḥ la.vi.69ka/90; {bram ze che zhing mtho ba gang po zhes bya ba}…{rnam thos kyi bu'i nor dang ldan pa/} {rnam thos kyi bu'i nor dang 'gran pa} saṃpūrṇo nāma brāhmaṇamahāśālaḥ…vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī a.śa.2ka/1; vi.va.15kha/2.86; dra. {rnam thos sras/} rnam thos kyi bu'i nor dang 'gran pa|vi. vaiśravaṇadhanapratispardhī — {ded dpon mdza' bo zhes bya ba phyug cing nor mang la}… {rnam thos kyi bu'i nor dang 'gran pa zhig gnas pa} mitro nāma sārthavāho babhūva āḍhyo mahādhanaḥ…vaiśravaṇadhanapratispardhī a.śa.98ka/88; {bram ze che zhing mtho ba gang po zhes bya ba}…{rnam thos kyi bu'i nor dang ldan pa/} {rnam thos kyi bu'i nor dang 'gran pa} saṃpūrṇo nāma brāhmaṇamahāśālaḥ…vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī a.śa.2ka/1. rnam thos kyi bu'i nor dang ldan pa|vi. vaiśravaṇadhanasamuditaḥ — {ded dpon mdza' bo zhes bya ba phyug cing nor mang la}…{rnam thos kyi bu'i nor dang ldan pa}…{zhig gnas pa} mitro nāma sārthavāho babhūva āḍhyo mahādhanaḥ…vaiśravaṇadhanasamuditaḥ a.śa.98ka/88; {bram ze che zhing mtho ba gang po zhes bya ba}…{rnam thos kyi bu'i nor dang ldan pa/} {rnam thos kyi bu'i nor dang 'gran pa} saṃpūrṇo nāma brāhmaṇamahāśālaḥ…vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī a.śa.2ka/1. rnam thos kyi sras|= {rnam thos sras/} rnam thos bu|= {rnam thos kyi bu/} rnam thos sras|nā. vaiśravaṇaḥ — {gzugs can snying po'ang lus kyi mthar/} /{de dus nyid na mtho ris su/} /{dpal ldan rnam thos sras kyi bu/} /{rgyal ba'i khyu mchog ces par gyur//} bimbisāro'pi dehānte tasminneva kṣaṇe divi \n abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ \n\n a.ka.338kha/44.24; {rgyal chen bzhi'i rigs kyi ni/} /{lha yi nang du skyes par gyur/} /{der ni rnam thos sras kyi bkas/} /{mi yi 'jig rten khang pa dang /} /{lha khang sgo ni mchod pa la/} /{de yis lhag par nyer gnas byas//} caturmahārājikeṣu deveṣu samajāyata \n\n tatra *vi(vai)śravaṇādeśānmartyaloke niketane \n sa cakre śibiradvāre pūjādhiṣṭhānasannidhim \n\n a.ka.185kha/21.20. rnam thos sras kyi sgrub pa'i thabs|nā. vaiśravaṇasādhanam, granthaḥ ka.ta.3734. rnam thos sras kyi bu|vaiśravaṇātmajaḥ — {gzugs can snying po'ang lus kyi mthar/} /{de dus nyid na mtho ris su/} /{dpal ldan rnam thos sras kyi bu/} /{rgyal ba'i khyu mchog ces par gyur//} bimbisāro'pi dehānte tasminneva kṣaṇe divi \n abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ \n\n a.ka.338kha/44.24. rnam mthong|= {rnam par mthong ba/} rnam 'thor|= {rnam par 'thor ba/} rnam 'thor ba|= {rnam par 'thor ba/} rnam 'thor gyi yi ge|anudrutalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}…{rnam 'thor gyi yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am}… {yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmī…anudrutalipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ…catuṣṣaṣṭilipīnām la.vi.66kha/88. rnam dag|= {rnam par dag pa/} rnam dag rnam pa'i sems|pā. viśuddhyākāracetaḥ, prabhāsvaracittam — {rnam dag rnam pa'i sems kyis ni/} /{rang bzhin mya ngan 'das pa nyid//} svarūpameva nirvāṇaṃ viśuddhyākāracetasā \n\n he.ta.16ka/50. rnam dag pa|= {rnam par dag pa/} rnam dag spyod pa|nā. viśuddhacārī, bhikṣuḥ — {dge slong rgya mtsho'i blo dang}…{rnam dag spyod pa dang} sāgarabuddhinā ca bhikṣuṇā…viśuddhacāriṇā ca ga.vyū.314kha/36. rnam dag byed|= {rnam par dag par byed pa/} rnam dag blo gros|nā. viśuddhamatiḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rnam dag blo gros dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā…viśuddhamateḥ ga.vyū.268ka/347. rnam dag 'od ldan|vi. viśuddhābhaḥ — {bzhin mdog pad ma zla ba ltar/} /{rnam dag 'od ldan blta na sdug//} jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam \n\n a.śa.145ka/134. rnam dag lam|pā. viśuddhimārgaḥ lo.ko.1390. rnam dul|= {rnam par dul/} rnam 'dud|= {rnam par 'dud pa} \n\n• saṃ. vinatiḥ — {rgyal po rnam 'dud bsgrubs pa de ni bzang sbyin dag} so'yaṃ rājā vihitavinatirbhadrakaḥ a.ka.202kha/22.100; avanamanam — {de la rnam par 'dud pa dang rab tu 'dud pa ni sems can thams cad la nga rgyal med pa nyid do//} tatrāvanamanapraṇamanatāyāṃ sarvasattveṣu nirmānatā śi.sa.86kha/85; \n\n• nā. vinatakaḥ, parvataḥ — {mu khyud 'dzin dang rnam par 'dud/} /{de bzhin ri bo rta rna dang /} /{blta na sdug dang seng ldeng can/} /{gshol mda' 'dzin dang gnya' shing 'dzin//} nimiṃdhara iti vinatakaḥ aśvakarṇagiristathā \n sudarśanaḥ khadirakaḥ īṣādhāro yugandharaḥ \n\n vi.va.175ka/1.59; *vinitakaḥ — {de la lhun po gnya' shing 'dzin/} /{gshol mda' 'dzin dang seng ldeng can/} /{de bzhin blta na sdug ri dang /} /{rta rna dang ni rnam 'dud dang /} /{mu khyud 'dzin ri'o//} tatra meruryugandharaḥ \n īśādhāraḥ khadirakaḥ sudarśanagiristathā \n\n aśvakarṇo vinitako nimindharagiriḥ abhi.ko.8kha/507. rnam 'dud skyes|= {rnam 'dud bu/} rnam 'dud bu|nā. vainateyaḥ, garuḍarājaḥ — {gang yang nam mkha' lding gi rgyal po de dag kyang nam mkha' lding brgya stong du ma'i 'khor dang ldan pa 'khor gyi dkyil 'khor der 'dus pa la 'di lta ste/} {'od} (? {'dab} ){bzang dang}…{rnam 'dud bu dang} ye'pi te garuḍarājñaste'pi tatparṣanmaṇḍalaṃ sannipatitā anekaśatasahasraparivārāḥ, tadyathā—suparṇa…vainateyaḥ ma.mū.104ka/13. rnam 'dren|• nā. vināyakaḥ 1. = {sangs rgyas} buddhaḥ — {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} {la las ni rang byung bar/} {de bzhin du la las ni 'dren pa dang rnam par 'dren pa dang} kecinmahāmate tathāgatamiti māṃ saṃprajānanti \n kecitsvayaṃbhuvamiti \n nāyakaṃ vināyakam la.a.132ka/78 2. = {tshogs bdag} gaṇeśaḥ mi.ko.86kha 3. = {mkha' lding} garuḍaḥ mi. ko.86kha 0. vināyakaḥ — {zlum zhing rgyas pa'i lag pa can/} /{grogs min rab tu 'joms byed pa/} /{rnam 'dren khyod kyis bstan pa'i sa/} /{mi mtshungs pa 'di 'jigs pa med//} vināyakena bhavatā vṛttopacitabāhunā \n svamitroddhāriṇā'bhītā pṛthvīyamatulāśritā \n\n kā.ā.337ka/3.68; \n\n• saṃ. = {bla ma} guruḥ mi.ko.86kha \n rnam 'dren che|= {rnam 'dren chen po/} rnam 'dren chen po|= {sangs rgyas} mahāvināyakaḥ, buddhaḥ — {sgra 'di thos nas tshim pa rab skyes te/} /{rnam 'dren chen po bdag ni ngo mtshar gyur//} āścaryaprāpto'smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā \n sa.pu.25kha/44; {srid pa'i sdug bsngal 'gog par 'gro ba yi/} /{lam ni mtshungs pa med pa khyod kyis bshad/} /{rnam par 'dren pa chen po brtson 'grus che//} bhavaduḥkhanirodhagāminī pratipaccāpratimaṃ tvayocyate \n\n ativīrya mahāvināyaka vi.va.126ka/1.15; rā.pa.229kha/122. rnam 'dren pa|= {rnam 'dren/} rnam 'dres|= {rnam par 'dres pa/} rnam ldang|= {rnam par ldang ba/} rnam ldog|= {rnam par ldog pa/} rnam ldog pa|= {rnam par ldog pa/} rnam sdang|• 1. vidveṣaḥ, dveṣaḥ — {rnam sdang gis ni legs nyid 'joms/} /{chags pas yang dag mtho ba 'joms//} vidveṣaḥ sādhutāṃ hanti hanti lobhaḥ samunnatim \n\n a.ka.45kha/4.110; {legs pa rnams kyi yid gcugs 'joms/} /{rnam par sdang ba'i dug bzod dka'//} svacchandaghātī sādhūnāṃ vidveṣaviṣaduḥsahaḥ \n a.ka.50ka/5.36 2. = {dgra bo} vidviṭ, śatruḥ — {lta ba kun la rnam sdang zhing /} /{gti mug rab tu rgyas pa des/} /{rmongs las zad byed pa nyid la/} /{mngon par gus pa lhag par gyur//} maurkhyānmohaprapannasya sarvadarśanavidviṣaḥ \n tasya kṣapaṇakeṣveva babhūvābhyadhikādaraḥ \n\n a.ka.86kha/9.3; \n\n•vi. vidviṣaḥ — {lha la sogs pa thams cad kyang /} /{de ni bsrung} ({de mi srung} ){zhing rnam par sdang //} sarvadevādayaścāpi na taṃ rakṣanti vidviṣaḥ \n jñā.si.47ka/120. rnam gnas|= {rnam par gnas pa/} rnam gnas pa|= {rnam par gnas pa/} rnam gnas ma yin|kri. na viparivartate—{thun mong ma yin dngos po la/} /{blo ni rnam gnas ma yin te//} (?) na cāsādhāraṇaṃ vastu buddhau viparivarttate \n ta.sa.35kha/373. rnam gnon|= {rnam par gnon pa/} rnam snang|= {rnam par snang mdzad/} rnam snang byed|= {rnam par snang byed/} rnam snang mdzad|= {rnam par snang mdzad/} rnam snang mdzad ma|nā. vairocanī, devī — {rnam snang mdzad ma'i sku'i dbus su/} /{he ru ka ni zhu bar 'gyur//} vairocanīdehamadhye tu herukaṃ ca drutaṃ bhavet \n sa.u.298kha/26. 10; dra. {rnam par snang mdzad/} rnam pa|• saṃ. 1. = {dbyibs} ākāraḥ, ākṛtiḥ — {slob dpon gyi gdan ni gzhu'i rnam pa gri gug gis mtshan pa ste} ācāryāsanaṃ dhanurākāraṃ kartṛkālāñchitam vi.pra.137ka/3.73; ākṛtiḥ — {mchod yon sbyin pa'i don du shel gyi snod kham phor gyi rnam pa ste} sphaṭikapātramarghadānārthaṃ śarāvākṛti vi.pra.98ka/3.17; {re zhig ba lang nyid la sogs pa'i rigs ltar de'i rigs rnam pa'i khyad par nyid las 'ga' zhig nges par gzung bar ni mi nus te/} {rnam pa 'chol bar mthong ba'i phyir ro//} na tāvad gotvādijātimiva tajjātimākāraviśeṣādeva kecidavadhārayitumīśate \n ākṛtisaṅkarasya darśanāt pra.a.8kha/10; chāyā — {dper na gsal ba'i me long dang /} /{ji ltar shing} ({shel} ){gi rdo dang ni/} /{gang zhig kho na nyer gyur pa/} /{de yi rnam pa der thob byed//} yathā vā darpaṇaḥ svaccho yathā vā sphaṭikopalaḥ \n yadevā''dhīyate tatra ca cchāyāṃ pratipadyate \n\n ta.sa.10kha/127 2. (lākṣaṇikārthe) ākāraḥ — {thog mar bden pa rnams la mi rtag pa la sogs pa'i rnam pa dag gtod par byed pa} satyeṣvanityādyākārāṇāmādita upanipātanam abhi.sphu.167ka/908; {rang bzhin gyis rnam par dag pa'i ye shes kyi rnam pa} svabhāvaśuddho jñānākāraḥ ta.si.66kha/176; {chos la bdag med pa'i rnam pa bsgom pa} dharmanairātmyākārabhāvanaḥ sū.vyā.167ka/58; ākṛtiḥ — {btags pa'i chos nyid mi 'gal bar/} /{ston pa'i rnam pa dror gyur pa/} /{rtse mor gyur pa gzugs la sogs/} /{'grib pa med la sogs pas phye//} prajñapteravirodhena dharmatāsūcanākṛtiḥ \n ūṣmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam \n\n abhi.a.5ka/2.9 3. prakāraḥ — {de la yang ma chags pa dang zhe sdang med pa dang gti mug med pa las skyes pa dang rnam pa gsum yod la} sā'pi triprakārā—alobhajā, adveṣajā, amohajā abhi.bhā.237kha/799; {dud 'gror brtag pa rnam pa mang po} tiryagvikalpāśca bahuprakārāḥ jā.mā.174kha/201; {khams thams cad dang dngos po thams cad dang rnam pa thams cad dang dus thams cad du mkhyen pa thogs pa med par 'jug pa gang yin pa} sarvadhātuṣu sarvavastuṣu sarvaprakāreṣu sarvakāleṣu yajjñānamavyāhataṃ pravartate bo.bhū.48ka/62; {rnam pa dag gi dbye bas ni/} /{mtha' yas par ni thal ba yin//} prakārabhede tu punaranantatvaṃ prasajyate \n\n pra.a.47kha/54; {dro bar gyur pa zhes bya ba ni dro ba'i rnam pa'i dge ba'i rtsa ba'o//} ūṣmagatamiti uṣmaprakāraṃ kuśalamūlam abhi.sphu.167ka/907; vidhaḥ — {bstan bcos las nga rgyal rnam pa dgu ste/}…{bdag dang 'dra'o snyam pa'i nga rgyal gyi rnam pa dang}…{zhes gang bshad pa} śāstre nava mānavidhā uktāḥ…sadṛśo'smīti mānavidhāḥ abhi.bhā.232kha/ 782; {nga rgyal gyi rnam pa zhes bya ba ni nga rgyal gyi rnam pa ste} mānavidhā iti mānaprakāraḥ abhi.sphu.102ka/782; {da ni 'phags pa la rnam pa la sogs pa de dag kun tu mi 'byung bar bstan pa'i phyir}…{zhes bya ba smos so//} samprati teṣāṃ vidhādīnāmāryasyāsamudācāra ucyate…iti abhi.sphu.103ka/784; ākāraḥ — {mngon par byang chub rnam lnga yi/} /{ye shes} pañcākārābhisaṃbodhijñānena gu.si.13ka/28 4. prakāraḥ — {de ltar de ma thag tu brjod pa'i rnam pas} evam anantaroktena prakāreṇa ta.pa.188ka/838; {rnam pa gzhan med par ston pa yin no//} prakārāntarābhāvaṃ ca sūcayati ta.pa.16ka/477; {rnam pa 'di nyid kho na yis/} /{gsal byed la ni rnam rtog pa/} /{lhag ma rnams kyang rjes mthun par/} /{mkhas pa rnams kyis rtogs par bya//} anenaiva prakāreṇa śeṣāṇāmapi dīpake \n vikalpānāmanugatirvidhā(jñā)tavyā vicakṣaṇaiḥ \n\n kā.ā.326ka/2.114; gatiḥ — {des na rang nyid nges par brtags nas 'jug par bya ba'am nges par rtogs pas bskul nas yin te/} {rnam pa gzhan med pa'i phyir ro//} tataḥ svayaṃ vā nirūpya pravarttitavyaṃ nirūpakapreraṇayā gatyantarābhāvāt pra.a.31kha/36 5. jātiḥ — {de lta bu ni 'dzam bu gling gi me tog par shi ka dang me tog dza ti dang me tog su ma na la stsogs pa me tog gi rnam pa thams cad la yang med do//} sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate ga.vyū.316kha/401; {spos kyi rnam pa yid 'phrog pa zhes bya ba yod de} asti… manoharā nāma gandhajātiḥ ga.vyū.48ka/141; jātam — {'jig rten na me tog phreng dang spos rnam pa sna tshogs rab mchog gya nom pa gang ci yang rung ba yod pa} yāni kānicinmālyāni gandhajātāni ca loke vividhāni pravarāṇi praṇītāni bo.bhū.139kha/179 6. = {ngo bo} prakāraḥ, svabhāvaḥ — {de lta bu zhes bya ba ni de'i rnam pa'am de'i ngo bo nyid do//} tadrūpa iti tatprakāraḥ, tatsvabhāva iti vā abhi.sphu.221kha/1001; ākāraḥ — {de la la la ni sangs rgyas spyan gyi rnam par ro//}…{la la ni dam tshig sgrol ma'i rnam par yang dag par gnas par gyur to//} tatra kecit buddhalocanākāreṇa…kecit samayatārākāreṇa saṃsthitā abhūvan gu.sa.90kha/2; gatiḥ — {'du byed kyi rnam pa thams cad snyil ba dang ltung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can yin par rtsad chod de} sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya a.śa.55ka/47; rūpam — {gang pha'am ma'am}…{ma gyur pa'i sems can de ni rnyed par sla ba'i rnam pa gang yang med do//} nāstyasau kaścitsattvaḥ sulabharūpo yo na mātā'bhūtpitā vā la.a.153ka/100 7. kāraḥ, akṣarānte tadakṣaravācakaḥ — {e ba}~{M ma yA ni/} {e yi rnam pas lha mo spyan/} /{ba}~{M gi rnam pas bdag mar brjod//} evaṃ mayā \n ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā \n he.ta.2kha/4 8. = {sku} ākṛtiḥ, śarīram — {de la nyer sbas kyis smras pa/} /{rgyal ba'i rnam pa khyod phyag 'os//} upaguptastamavadatpraṇamyastvaṃ jinākṛtiḥ a.ka.162kha/72.67 9. = {tshul} yogaḥ, yuktiḥ — {'di ni dpe'i rnam pa yin no zhes bya ba ni dpe'i tshul yin no/} /{gzhan dag na re dpe'i rnam pa zhes bya ba ni dpe'i rnam pa yin no zhes zer te} eṣa dṛṣṭāntayoga iti \n dṛṣṭāntayuktiḥ \n dṛṣṭāntayogaḥ dṛṣṭāntaprakāra ityapare abhi.sphu.183ka/938 10. vidhiḥ, vidhānam—{chos kyi rnam grangs gang la theg pa mchog bstan pa'i rnam pa yod pa'i chos de'i'o//} uttamayānasya deśito vidhiryasmindharme tasya dharmasya sū. vyā.129kha/1 11. ullekhaḥ—{rnam rtog rjes su 'brel pa la/} /{don gsal snang ba ma yin te//de} {ni spyi'i rnam pa nyid kyis 'jug pa'i phyir ro//} na hi vikalpānuviddhasya spaṣṭārthapratibhāsitā \n sāmānyollekhenaiva tasya pravṛtteḥ ta.pa.17ka/480 12. koṭiḥ — {rnam gsum dag pa'i sha rnams ni/} /{ma brtags pa dang ma bslangs dang /} /{ma bskul ba yang yod med pas//} trikoṭiśuddhamāṃsaṃ vai akalpitamayācitam \n acoditaṃ ca naivāsti la.a.157kha/105 0. prakāraḥ — {bsgom pa zhes bya ba ni rnam pas so//} bhāvaneti prakāreṇa kha.ṭī.154kha/234; gatam — {rigs kyi bu 'phags pa 'di ni}…{lta ba'i rnam pa dang dra ba thams cad gtub pa la brtson pa'o//} eṣa kulaputra āryaḥ…sarvadṛṣṭigatajāladālanāya prayuktaḥ ga.vyū.381kha/91; {lta ba'i rnam pa spang ba} dṛṣṭigatapratinissargaḥ vi.sū.63ka/79; kṛtam — {lta ba'i rnam pa'i sprul pa} dṛṣṭikṛtanirmāṇam da.bhū.265kha/58; {lta ba'i rnam pa dang nyon mongs pa yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//} dṛṣṭikṛtakleśasamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58; \n\n• pā. ākāraḥ — {shes pa'i rnam pa} jñānākāraḥ ta.pa.335kha/385; {rnam pa yod par snang ba dang /} /{shes pa de ni 'dzin par rigs//} ākāre sati vijñānaṃ grāhakaṃ tasya yujyate \n\n ta.sa.95kha/845; {rtog med rnam pa'i shes pa nyid/} /{dang po nyid du skye 'gyur zhing /} /{de nas brda rnams yid byed la/} /{de las de dran} (?) ajalpākāramevādau vijñānaṃ tu prajāyate \n tatastu samayābhogastasmāt smārttam ta.sa.28ka/298; {'di'i yul gyi rnam pa lta bu'i rnam pa ni yul gyi rnam pa ste shes pa'o//} viṣayākāra ivākāro'sya viṣayākāraṃ jñānam pra.a.19kha/22; {gang dang gang rang gi ngo bo nyid kyis mi snang ba'i gzung bar mngon par 'dod pa de ni rang gi rnam pa gtod par} ({mi} ) {nus pa'i phyir dmigs pa'i rkyen du 'gyur ba ma yin te/} {mig la sogs pa bzhin no//} yadeva na pratibhāti svarūpeṇa grāhyābhimataṃ sa na bhavatyālambanapratyayaḥ, svākārārpaṇārthānna sattvā(? svākārārpaṇāsamarthatvā)ccakṣurādivat pra.a.197ka/211; nirbhāsaḥ — {yul dang 'dra ba'i rnam pa de gang la yod pa de ni rnam bcas so//} nirbhāsaḥ viṣayasārūpyam, tadyasyāsti tannirbhāsi ta.pa.22kha/492; {don dam} ({don med} ){pa ni don gyis stong pa'o/} /{snang ba ni rnam pa ste/} {don la sogs pa zhen pa'i rnam par rtog pa gang yin pa nam mkha'i ut+pal la sogs pa don med par snang ba'i rnam par rtog pa/} {de dang mtshungs te} asadarthaḥ arthaśūnyaḥ, uparāgaḥ nirbhāso yasyotprekṣitārthādivikalpasya so'sadarthoparāgaḥ vyomā(? vyomotpalā)divikalpaḥ \n tena tulyaḥ ta.pa.105ka/661; \n\n• pratya. dhāc–pratyayatvena prayogaḥ ({rnam pa gnyis} dvidhā) — {rjes dpag rnam pa gnyis su 'dod//} anumānaṃ dvidheṣyate ta.sa.50ka/494; {rnam pa lnga} pañcadhā gu.si.13ka/28. rnam pa gang gis|kena prakāreṇa — {de} (? {da} ){ni ji ltar de rnam pa gang gis mar me skye bzhin pas mun pa sel lo zhes brtag par rigs par 'gyur} kena prakāreṇedānīmutpadyamānena pradīpena tamo hatamiti yuktaṃ parikalpayitum pra.pa.51kha/62; kenākāreṇa — {legs byas rnam pa gang gis ni/} /{'dir ni brgal zhing brtags pa med//} na ca paryanuyogo'tra kenākāreṇa saṃskṛtiḥ \n ta.sa.79ka/735. rnam pa gang gis kyang|kathañcana — {rnam par shes pas phyi rol don/} /{rnam pa gang gis kyang mi shes//} vijānāti na ca jñānaṃ bāhyamarthaṃ kathañcana \n\n ta.sa.73ka/682. rnam pa cis kyang|kathaṃcit — {gang la bdag yod ma yin srog med dang /} /{rnam pa cis kyang gang zag med bstan pa//} yatrātma nāsti na ca jīvo deśita pudgalo'pi na kathaṃcit rā.pa.240ka/137. rnam pa du|kati — {sems dang pha rol phyin pa du//} cittaṃ pāramitāḥ kati \n\n la.a.65ka/12; katividhaḥ — {de bzhin nyid ni rnam pa du//} tathatā bhavetkatividhā la. a.65ka/12. rnam pa kun|1. = {rnam pa kun tu} sarvathā — {nam mkha'i me tog 'phreng ba bzhin/} /{dag pa rnam kun nyid du med//} khapuṣpamāleva satī sarvathā naiva jāyate \n\n a.ka.150ka/14.130; {rnam kun sngon ni med ngo bo'i/} /{de yi bdag nyid gdu bu ni/} /{'byung ba na ni dga' ba bskyed//} sarvathā'pūrvarūpasya rucakasya tadātmanaḥ \n janmanyutpadyate prītiḥ ta.sa.65ka/612; sarvatra — {yul dang dus gzhan bdag nyid kyis/} /{phyi rol rnam kun dmigs pa yin//} sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam \n ta.pa.179kha/820 2. sarvākāraḥ — {rnam kun mngon par byang chub dang /} /{dri ma bag chags bcas spangs pa//} sarvākārābhisaṃbodhiḥ savāsanamaloddhṛtiḥ \n ra.vi.104kha/56; dra. {rnam pa thams cad/} rnam pa kun gyis|sarvathā — {mthong ba grub phyir chos gang yin/} /{rnam pa kun gyis de khas long //} dṛṣṭasiddhyai hi yo dharmaḥ sarvathā so'bhyupeyate \n\n ta.sa.81ka/752. rnam pa kun tu|sarvathā — {rnam pa kun tu mi dmigs pa//} sarvathā'nupalambhaḥ sū.a.161ka/50; {lung dang rigs pa dang 'gal bas/} /{rnam pa kun tu 'bras bu med//} yuktyāgamaviruddhatvāt niṣphalatvācca sarvathā jñā.si. 43ka/109; {gang zhig rnam kun du/} /{brjod par nus ma yin} śakyaṃ naiva ca sarvathābhilapituṃ yacca sū.a.168ka/59; sarvathaiva — {rnam pa kun tu chags bral bas/} /{nyi mas btang ba'i rgyal srid ni//} rājyaṃ sūryeṇa vairāgyātsarvathaiva samujjhitam a.ka.196kha/83.11; sarveṇa sarvam — {rigs min smra dang dam pa ma yin smra/} /{rnam pa kun tu yongs su spang bar bya//} sarveṇa sarvaṃ parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ \n śi.sa.64ka/62; sarvaprakāram — {rnam pa kun tu 'gro la phan pa ni/} /{bde dang ldan pa rtag tu byed gyur cig//} sarvaprakāraṃ jagato hitāni kuryāmajasraṃ sukhasaṃhitāni \n\n jā.mā.5kha/5; sarvaprakāreṇa — {rnam pa kun du yongs su brtags nas skyon dang bral ba'i bla ma bsten par bya} sarvaprakāreṇa parīkṣayitvā guruḥ sevanīyo doṣarahitaḥ vi.pra.92kha/3. 3; sarvataḥ — {bde ba kun byed 'od zer rab gtong zhing /} /{nad pa na ba gang dag des reg pa/} /{rnam pa kun tu nad kyi sdug bsngal thar//} sarvasukhāvaha osari raśmī tāya gilāna ya ātura spṛṣṭāḥ \n sarvata vyādhidukhātpratimuktāḥ śi.sa.180kha/180; sarvaśaḥ — {shin tu dga' ba de dag kyang} (? {dang} )/ /{rnam pa kun du yongs su spang //} pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet \n\n śi.sa.32kha/31; sarvātmanā — {rnam pa kun tu chos kyi lam la dga'//} sarvātmanā dharmapathe'bhireme jā.mā.72kha/84; samantāt — {sa bzhin 'gro ba dkar po'i chos kyi sman rnams ma lus pa'i/} /{rnam pa kun du gzhir gyur pa ni sangs rgyas sa yin no//} kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ jagata iha samantādāspadaṃ buddhabhūmiḥ \n\n ra.vi.127ka/112. rnam pa kun tu'ang|sarvathāpi — {rim gyis 'byung yang mgyogs pa na/} /{cig car du ni 'khrul zhe na/} /{cung zad min rnam pa kun du'ang /} /{rlung 'di ma dmigs pa yi phyir//} lāghavāt kramabhāve'pi yugapadbhrāntirityadaḥ \n na kiñcit sarvathāpyasmin vāyoranupalambhanāt \n\n ta.sa.92kha/834. rnam pa kun du|= {rnam pa kun tu/} rnam pa kun nas|samantāt prakāreṇa — {phyi rol 'khor ba pa'i longs spyod rnams la kun te rnam pa kun nas yang dag par chags pa} bāhyasāṃsārikabhogeṣu ā samantāt prakāreṇa saṃsaktaḥ vi.pra.90kha/3.3. rnam pa kun mkhyen pa|sarvaprakārāvabodhanam — {rnam pa thams cad mkhyen pa zhes bya ba ni rnam pa kun mkhyen pa'i don gyis so//} sarvathājñānamiti sarvaprakārāvabodhanārthena abhi.sphu.273kha/1097. rnam pa kun mkhyen pa nyid|= {rnam kun mkhyen nyid/} rnam pa kun gyi mchog dang ldan pa|= {rnam pa kun gyi mchog ldan pa/} rnam pa kun gyi mchog ldan pa|vi. sarvākāravaropetaḥ — {rnam pa kun gyi mchog ldan pa'i/} /{sku} sarvākāravaropetaḥ kāyaḥ vi.pra.29ka/4.1; {rnam pa kun gyi mchog ldan pa/} /{ston pa gang tshe 'das gyur pa//} sarvākārabalo(? varo)petaḥ śāstā kālaṃ yadākarot \n\n a.śa.284ka/261; {rnam pa kun mchog ldan pa yi/} /{rang gi lha nyid skad cig gis/} /{bskyed la} sarvākāravaropetāṃ jhaṭityeva svadevatām \n niṣpādya jñā.si.59kha/155; {rnam pa kun gyi mchog ldan pa'i/} /{tha mal pa yi lus spangs nas//} sarvākāravaropetaṃ…vihāya prākṛtaṃ kāyam gu.si.11kha/26; dra. {rnam pa thams cad kyi mchog dang ldan pa/} rnam pa kun gyi mchog ldan pa'i stong pa nyid|= {rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid/} rnam pa kun gyi mchog ldan ma|vi.strī. sarvākāravaropetā — {rnam pa kun gyi mchog ldan ma/} /{phyag rgya chen mo de la 'dud//} sarvākāravaropetāṃ mahāmudrāṃ praṇamya tām \n\n vi. pra.108ka/1, pṛ.2. rnam pa kun mchog ldan pa|= {rnam pa kun gyi mchog ldan pa/} rnam pa kun du mchog ldan|= {rnam pa kun gyi mchog ldan pa/} rnam pa kun ldan|vi. sarvākāraḥ — {rnam pa kun ldan rnam pa med/} /{bcu drug phyed phyed thig le 'chang //} sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudṛk \n vi.pra.160ka/3. 121. rnam pa 'ga' zhig|avya. kathañcit — {gal te khyad par de la rnam pa thams cad du yod pa ma yin pa ma yin te/} {rnam pa 'ga' zhig yod pa nyid yin pa'i phyir ro zhe na} nātiśayastatra sarvathā nāsti, kathañcit sata eva bhāvāditi cet ? vā.nyā.333kha/54. rnam pa 'ga' zhig ltar|kathañcit — {gang tshe 'dod chags la sogs pa bag chags kyi nges pa nyid las 'jug pa/} {de'i tshe gang la gang gi skye ba gzhan dang 'brel ba'i bag chags yod pa de nyid las 'ga' zhig gi tshe rnam pa 'ga' zhig ltar rgyu 'ga' zhig gis de sad pa yin pa'i phyir} rāgādayo hi yadā vāsanābalād bhavanti, tadā yasya yatra janmāntarasaṅgatā vāsanā tatraiva tasya prabodhaḥ kathañcit kadācit kenacit hetuneti pra.a.116ka/124; yathākathaṃcit — {'di dag ni rnam pa 'ga' zhig ltar tha dad par rtogs pa sngon du byas pa'i tha snyad yin te} vyapadeśā ete yathākathañcid bhedapurassarāḥ pra.a.15kha/17. rnam pa brgya pa|nā. śatākārā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo rnam pa brgya pa zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…śatākārā nāma gandharvakanyā kā.vyū.202ka/259. rnam pa brgya yis|śataśaḥ lo.ko.1396. rnam pa brgyar|śatadhā — {phung po'i rnam grangs tha dad pa/} /{ngas ni rnam pa brgyar yang bshad//} paryāyabhedaṃ skandhānāṃ śatadhā deśayāmyaham \n\n la.a.185ka/154. rnam pa nges pa|vi. ākāraniyataḥ — {yul nges pa dang rnam pa nges pa de ni phrad par nus pa yin gyi} deśaniyatam, ākāraniyataṃ ca prāpayituṃ śakyam nyā.ṭī.38kha/26; niyatākāraḥ — {de ltar na rtag pa dang 'dre la sogs pa yang rnam pa nges pa brtags pa yin par lta ba}…{yin te} evaṃ nityatvapiśācādirapi niyatākāraḥ kalpito draṣṭavyaḥ nyā.ṭī.77kha/205. rnam pa nges pa dang ldan pa|vi. niyatākāraḥ — {gang rnam pa nges pa dang ldan pa'i don yin gyi/} {rnam pa ma nges pa ni ma yin te} yo niyatākāro'rthaḥ, tasya \n na tvaniyatākāraḥ nyā.ṭī.77kha/204. rnam pa lngas mngon par rdzogs par byang chub pa|pā. pañcākārābhisaṃbodhiḥ — {de ltar rnam pa lngas mngon par rdzogs par byang chub pas sku rdzogs pa ni bsnyen pa'i yan lag ste} evaṃ pañcākārābhisambodhau sevāṅgaṃ kāyaniṣpattau vi.pra.49ka/4.51. rnam pa can|u.pa. ākāraḥ — {'jig rten pa'i shes rab ni sdug bsngal gyi bden pa la sogs pa'i rnam pa can ma yin no//} na hi laukikī prajñā duḥkhasatyādyākārā abhi.sphu.13ka/20; {de bzhin du rjes su dpag pa yang sngon po'i rnam pa can du skye ba na sngon po khong du chud pa'i dngos por rnam par gzhag pa} tadvad anumānaṃ nīlākāramutpadyamānaṃ nīlabodharūpamavasthāpyate nyā.ṭī. 47kha/91; vidhaḥ — {a ru ra sogs nus rnams kyi/} /{nyer bstan de lta'i rnam can bzhin//} yathā'bhayādiśaktīnāmupadeśastathāvidhaḥ \n\n ta.sa.117kha/1014; {de dag de lta'i rnam can gyi/} /{ye shes bde gshegs nyid 'gyur yod//} teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate \n ta.sa.121kha/1051. rnam pa gcig|• saṃ. ekākāraḥ — {de lta ma yin na rnam pa gcig la yang de mi 'gyur ro//} anyathaikākāre'pi tanna syāt \n pra.vṛ.278kha/20; \n\n• vi. = {rnam pa gcig pa/} rnam pa gcig tu na|1. atha vā — {rnam pa gcig tu na da lta'i ba lang gi sgra'i blo ni chos can no//} atha vā—adyatanī gośabdabuddhirdharmiṇī ta.pa.136ka/723; {nam pa gcig tu na 'dis sbyor bar byed pas ni sbyor ba ste} atha vā—yojyate'nayeti yojanā ta.pa.3kha/452; {rnam pa gcig tu na yon tan brjod pa kho nas che ba'i bdag nyid shes par byed de} atha vā—guṇākhyānenaiva māhātmyaṃ jñāpyate abhi.sphu.2kha/4; yadvā — {rnam pa gcig tu na gzhan dag mi skyob pa dang}…{'don par mi byed pa dang}… {mi dga' ba zhes bya ba mi dge ba bcu yin par 'don to//} yadvā—pareṣāmaparitrāṇaṃ…asvādhyāyaḥ…aspṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096; {rnam pa gcig tu na 'jig pa dang shugs kyi bye brag can gyi rlung zhes 'bru mang po pa'o//} yadvā—kṣayiṇī vegitvasampadyasya vāyoriti bahuvrīhiḥ ta.pa.143kha/739 2. ekadā — {rnam pa gcig tu na bdag gi sdum thab bkum/} {rnam pa gnyis su 'di sdum thab tu 'gyur ba} ekadā anena mama bhartā praghātito'para eṣa me svāmī bhaviṣyati vi.va.200kha/1.74. rnam pa gcig bcas|vi. ekākāraḥ — {rnam pa gcig bcas rnam shes de/} /{yang dag ma yin log ma yin//} tadekākāravijñānaṃ samyaṅ mithyāpi vā bhavet \n ta.sa.118kha/1021. rnam pa gcig tu gyur pa|pā. ekākāraḥ, samādhiviśeṣaḥ — {rnam pa gcig tu gyur pa zhes bya ba'i ting nge 'dzin} ekākāro nāma samādhiḥ ma.vyu.594(14ka). rnam pa gcig tu rtog pa|pā. ekākāraparāmarśaḥ— {rnam pa gcig tu rtog pa'i rgyur gyur pa rgyun dang tshogs pa dag gi sgras bstan pas des na} ekākāraparāmarśahetavaśca sambhavanta ityataḥ santānisamudāyiśabdābhyāṃ nirdiśyante ta.pa.224kha/165; ekākārapratyavamarśaḥ — {gang gi phyir tha dad na yang don kha cig rang bzhin gyis mig la sogs pa bzhin du rnam pa gcig tu rtogs} (? {rtog} ){pa skyed par byed pa la nus pa yin no zhes bstan zin to//} yato bhede'pi prakṛtyā cakṣurādivadekākārapratyavamarśajanane samarthāḥ kecidarthā iti pratipāditam ta.pa.212ka/894. rnam pa gcig tu ma yin|naikaśaḥ ma.vyu.6580(94ka). rnam pa gcig pa|vi. ekākāraḥ —{rkang bzhi rnam pa gcig pa gang /} /{zung ldan chen por brjod pa yin//} ekākāracatuṣpādaṃ yanmahāyamakāhvayam \n kā.ā.3.70; {skyes bu de dag gi rig pa ni yang dag par rig pa dag ste/} {re re la yang zhen pa la sogs pa tsam ngo bo gcig nges pa'i phyir rnam pa gcig rig par 'gyur} teṣāṃ puruṣāṇām, vidaḥ saṃvittayaḥ, pratyekamabhiṣvaṅgādimātraikarūpaniyamādekākārāḥ saṃvedyante ta.pa.162kha/46; {des na rnam gcig shes pa ni/} /{rdul phran rnams la 'thad pa nyid//} ekākāramato jñānamaṇuṣvevopapadyate \n\n ta.sa.72kha/675; dra. {rnam gcig can/} rnam pa bcad|= {rnam par bcad pa/} rnam pa bcu gnyis|vi. dvādaśākāraḥ — {ji ltar na de lan gsum du bzlas pa dang rnam pa bcu gnyis yin zhe na}…{zhes bya ba 'di dag ni rnam pa bcu gnyis yin te} kathaṃ tat triparivartaṃ dvādaśākāraṃ ca ?…ityete dvādaśākārāḥ abhi.bhā.30kha/984. rnam pa bcu drug gis yongs su sbyang ba|pā. ṣoḍaśākāraparicayaḥ, ānāpānasmṛteḥ paricayabhedaḥ—{dbugs rngub pa dang dbugs 'byung ba 'di la yongs su sbyang ba rnam pa lnga yod par rig par bya ste/} {lnga gang zhe na/} {'di lta ste/} {bgrang bas yongs su sbyang ba dang}…{rnam pa bcu drug gis yongs su sbyang ba'o//} asyā ānāpānasmṛteḥ pañcavidhaḥ paricayo veditavyaḥ \n tadyathā gaṇanāparicayaḥ…ṣoḍaśākāraparicayaśca śrā.bhū.85ka/223. rnam pa bcu drug thob pa|pā. ṣoḍaśākārabhāvanā, prahāṇamārgāvasthāyāṃ pañcasu kāraṇeṣvanyatamam — {rgyu lnga dag ni srid phyir ro/} /{'bras la sngon lam btang ba dang /} /{gzhan thob pa dang zad bsdoms dang /} /{shes pa brgyad tshan thob pa dang /} /{rnam pa bcu drug thob pa 'o//} pañcakāraṇasambhavāt \n pūrvatyāgo'nyamārgāptiḥ kṣayasaṃkalanaphale \n\n jñānāṣṭakasya lābho'tha ṣoḍaśākārabhāvanā \n abhi.ko.20kha/980; {rnam pa bcu drug thob pa ni mi rtag pa'i rnam pa la sogs pa ste} ṣoḍaśākārabhāvanā anityādyākārāṇām abhi.bhā.29kha/981. rnam pa bcu po|= {rnam bcu} vi. daśākāraḥ — {rnam pa bcu po don bcu'i don/} /{thub dbang stobs bcu khyab pa'i bdag/} …/{rnam bcu dbang ldan che ba po//} daśākāro daśārthārtho munīndro daśabalo vibhuḥ \n…daśākāro vaśī mahān \n\n vi.pra.158kha/3.119. rnam pa ji lta ba bzhin|yathākāram — {rnam pa sna tshogs pa'i phyir rnam pa ji lta ba bzhin gyis nam mkha' dang mnyam pa ni ma yin la} ākāravaicitryādyathākāraṃ naiva khasamaḥ kha.ṭī.153kha/231. rnam pa ji zhig ltar|kathañcit — {gang gi phyir sems dang lus dag kyang de bzhin du nye bar len pa dang nye bar len pa can gyi dngos po ma yin no/} /{ba lang dang ba men dag nyid bzhin du rnam pa ji zhig ltar phan 'dogs par byed pa tsam du zad de} yataścetaḥśarīrayorapyevamanupādānopādeyabhāvo gogavayayoriva kathañcidupakāritvamātram pra.a.69kha/78. rnam pa nyi shus byang chub pa|pā. viṃśatyākārasaṃbodhiḥ — {bden don rnam pa bcu gnyis ldan/} /{de nyid rnam pa bcu drug rig/} /{rnam pa nyi shus byang chub pa/} /{rnam par sangs rgyas kun rig mchog//} dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit \n viṃśatyākārasaṃbodhirvibuddhaḥ sarvavit paraḥ \n\n vi.pra.65kha/4.114; dra. {rnam pa nyi shus rdzogs par byang chub pa/} rnam pa nyi shus byang chub pa'i rim pas bcom ldan 'das 'jam dpal sgrub pa'i thabs|nā. viṃśatyākārābhisaṃbodhikramabhagavanmañjuśrīsādhanam, granthaḥ ka.ta.2618. rnam pa nyi shus rdzogs par byang chub pa|pā. viṃśatyākārasaṃbodhiḥ — {de ltar rnam pa lngas mngon par rdzogs par byang chub pas sku rdzogs pa ni bsnyen pa'i yan lag ste/} {rnam pa nyi shus rdzogs par byang chub pas gsung rdzogs pa ni nye ba'i sgrub pa'o//} evaṃ pañcākārābhisaṃbodhau sevāṅgaṃ kāyaniṣpattau, viṃśatyākārasaṃbodhāvupasādhanaṃ vāṅniṣpattau vi.pra.49ka/4.51; dra. {rnam pa nyi shus byang chub pa/} rnam pa nyid|ākāratā — {sngo sogs so sor snang ba ni/} /{mi slu nyid kyis shes pa yi/} /{rnam pa nyid kyi rigs mthun las/} /{skye bar bsgrub na shes pa bzhin//} nīlādipratibhāsasya saṃvāditvena sādhyate \n jñānākāratayā tulyajātīyājjanma bodhavat \n\n ta.sa.75ka/701; {shes la rnam pa nyid med de//} jñānasyākāratā na hi jñā.si. 42kha/108. rnam pa gnyi ga|avya. ubhayathā — {rnam pa gnyi ga yang gcig tu bstan pa na 'gal ba med do//} ubhayathā'pyekanirdeśe na virodhaḥ pra.vṛ.324kha/74. rnam pa gnyis|1. dvidhā—{rang dang gzhan don dbye ba yis/} /{rjes dpag rnam pa gnyis su 'dod//} svaparārthavibhāgena tvanumānaṃ dvidheṣyate \n ta.sa.50ka/494; dvaividhyam— {rnam pa de gnyis kyang gang zhe na}…{zhes bya ba smos te} kiṃ punastad dvaividhyamityāha nyā.ṭī.39kha/37 2. dvirūpatvam — {de dag la yang rnam pa gnyis/} /{yang dag par ni yod ma yin//} teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate \n\n ta.sa.63kha/599; dvairūpyam — {dngos po gcig la rnam pa gnyis/} /{yang dag par ni yod ma yin//} vāstavaṃ naikabhāvasya dvairūpyamapi saṅgatam \n\n ta.sa.63kha/599. rnam pa gnyis nyid du 'jug pa|dvaidhavṛttiḥ — {the tshom ni rnam pa gnyis nyid du 'jug pa'i phyir rtsa bar 'ong ba ma yin te} vicikitsā kila dvaidhavṛtterna mūlaṃ bhavitumarhati abhi.bhā.236kha/796. rnam pa gnyis po|= {rnam pa gnyis/} rnam pa gnyis su bya|kri. dvidhā kriyate — {'dus ma byas rnams la dge ba dang lung du ma bstan pa'i bye brag gis rnam pa gnyis su bya'o//} asaṃskṛtā dvidhā kriyante, kuśalāvyākṛtabhedāt abhi.bhā.51kha/1066. rnam pa gtod|= {rnam pa gtod pa/} rnam pa gtod pa|ākaraṇam, ākārāṇāṃ vinyasanam — {lus dran pa nye bar gzhag pa la sogs pas ni rnam pa gtod pa mi nus pa'i phyir ro//} kāyādismṛtyupasthānānāmākaraṇe'sāmarthyāt abhi.sphu.170kha/913. rnam pa gtod par byed|= {rnam pa gtod par byed pa/} rnam pa gtod par byed pa|•kri. ākārayati — {'dod pa na spyod pa'i sdug bsngal gyi bden pa la rnam pa bzhis rnam par gtod par byed do//} kāmāvacaraṃ duḥkhasatyaṃ caturbhirākārairākārayati abhi.sphu.168kha/910; \n\n•saṃ. ākaraṇam — {rtse mo rnam pa gtod par byed pa la ni thams cad la yang chos dran pa nye bar gzhag pa kho na da ltar byung ba yin te} mūrdhā''karaṇe sarvatrāpi dharmasmṛtyupasthānameva pratyutpannam abhi.sphu.170kha/913. rnam pa lta bu|u.pa. ākṛtiḥ — {dkyil du skar khung phyi rub la nang yangs pa rgya mtsho'i rnam pa lta bur gdod do//} bahiḥsaṃvṛttasyāntarviśālasya samudrākṛtervātāyanasya mokṣo madhye vi.sū.6ka/6. rnam pa tha dad|= {rnam pa tha dad pa/} rnam pa tha dad pa|• saṃ. 1. pravibhāgaḥ — {blo gros chen po gzugs dang nam mkha'i rgyu rnam pa tha dad pa ni gzhag pa dang gzhi'i tshul du gyur pas yid ches par bya'o//} ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ la.a.75kha/24 2. vimātratā — {byang chub sems dpa'i mngon par 'du bya ba thams cad las yongs su grub pa'i mchod pa rnam pa tha dad pa dang} sarvabodhisattvābhisaṃskārasamutthitābhiḥ pūjāvimātratābhiḥ ga.vyū.290ka/368; vaimātratā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti da.bhū.252ka/49 3. ākārabhedaḥ — {de lta bas na gal te bden pa rnams mthong ba'i mngon par rtogs pa'i mngon par rtogs pa gcig go zhes smra na ni rnam pa tha dad pa'i phyir mi rigs par smra ba yin no//} tadyadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt \n ayuktaṃ brūyād, ākārabhedāt abhi.bhā.17ka/925 \n\n• vi. bhinnākāraḥ — {rnam pa tha dad pa ma yin pa rnams kyang kha cig khyad par gzhan gyi sgo nas rigs tha dad pa mthong ba'i phyir ro//} abhinnākārāṇāmapi keṣāñcidanyato viśeṣājjātibhedo dṛśyate he.bi.248ka/64; vicitraḥ — {rdzing bu de dag re re la'ang them skas them pa rin po che'i rang bzhin sna tshogs pa rnam pa tha dad pas brgyan pa brgyad brgyad yod de} ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitraiḥ ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni a.sā.427kha/241. rnam pa tha dad pa ma yin pa|vi. abhinnākāraḥ — {rnam pa tha dad pa ma yin pa rnams kyang kha cig khyad par gzhan gyi sgo nas rigs tha dad pa mthong ba'i phyir ro//} abhinnākārāṇāmapi keṣāñcidanyato viśeṣājjātibhedo dṛśyate he.bi.248ka/64. rnam pa thams cad|1. sarvākāraḥ — {rnam pa thams cad du thams cad mkhyen pa'i ye shes la dbang bskur ba'i sa thob pa} sarvākārasarvajñajñānābhiṣekabhūmiprāptaḥ da.bhū. 261kha/55; {rnam pa thams cad rang bzhin gyis/} /{bde ba can na yang dag bzhugs/} /{thugs kyi rdo rje sa bon gyis/} /{rang gi dkyil 'khor bskyed pa ste//} sukhāvatyāṃ samāsīnaḥ sarvākārasvarūpataḥ \n cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ \n\n he.ta.23kha/76; {rnam pa thams cad mi gzigs pas/} /{bems po nyid du thal bar 'gyur//} jaḍatvaṃ ca prasajyeta sarvākāramapaśyataḥ \n\n jñā.si.43kha/112 2. sarvaprakāraḥ — {gsum gyis ni sems gnas pa dang rnam par grol ba gzhi dang bcas pas rang gi don rnam pa thams cad spyod de} tisṛbhiḥ sanidānayā cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati sū. vyā.196ka/97. rnam pa thams cad kyi thams cad du|sarvathā sarvadā — {de bas na rnam pa thams cad kyi thams cad du bla ma dam pa'i zhabs kyi pad+ma dag la}…{bsten par bya ba kho na yin no//} tasmāt sarvathā sarvadā sadgurucaraṇāravindayugalaṃ …upāsanīyamiti ta.si.65ka/172. rnam pa thams cad du|sarvathā — {gal te rnam pa thams cad du/} /{mthong ba tsam la rten byed na//} dṛṣṭamātrapariṣvaṅgaḥ kriyate yadi sarvathā \n\n pra.a.122kha/131; {de lta bu de la thams cad nas thams cad rnam pa thams cad du thams cad ma mchis so//} evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate a.sā.12ka/7; {rnam pa thams cad du don yod pa ni sa brgyad pa la sogs pa la ste} avandhyaḥ sarvathā aṣṭamyādiṣu bhūmiṣu sū.vyā.210kha/114; sarvaśaḥ — {de gzugs su 'du shes pa las rnam pa thams cad du 'das nas} sa sarvaśo rūpasaṃjñānāṃ samatikramāt da.bhū.198kha/20; sarvaprakāreṇa — {rgyal pos kyang rnam pa thams cad du bsten par mi bya'o//} rājñā punaḥ sarvaprakāreṇa nārādhanīyāḥ vi.pra.92kha/3.3; sarvākāreṇa — {chos thams cad rnam pa thams cad du rtogs par bya ba la thugs gcugs pa dag ces bya ba'i tha tshig go//} sarvākārasarvadharmāvabodhe āptā ityarthaḥ abhi.sphu.311kha/1187; sarvākārataḥ — {rnam pa thams cad du yongs su btsal na gcig na'ang yod pa ma yin pas me de yang bden pa yang ma yin zhing brdzun pa yang ma yin no//} sarvākārataḥ parigaveṣyamānaḥ ekasminnapi nāsti sa cāgnirna satyaṃ na mṛṣā he.ta.18ka/56; sarvābhisāreṇa — {de ltar rnam pa thams cad du/} {T+wa/} {nyes pa khyod kyis rab tu bcom//} tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā \n śa. bu.111ka/31. rnam pa thams cad kyi mchog dang ldan pa|• vi. sarvākāravaropetaḥ — {rnam pa thams cad mchog ldan pa'i/} /{dam pa'i tshul khrims ston byed la//} sarvākāravaropetaṃ sadvṛttapratipādakam \n ta.sa.132ka/1120; \n\n• pā. 1. sarvākāravaropetā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{rnam pa thams cad kyi mchog dang ldan pa ni 'jig rten pa'i don thams cad dpe'i chos su bsgyur ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca…sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt sū.vyā.183kha/79; dra. {rnam pa kun gyi mchog ldan pa/} 2. sarvākāravaropetaḥ, samādhiviśeṣaḥ — {rnam pa thams cad kyi mchog dang ldan pa zhes bya ba'i ting nge 'dzin} sarvākāravaropeto nāma samādhiḥ ma.vyu.602(14kha). rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid|pā. sarvākāravaropetaśūnyatā — {rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid kyi ting nge 'dzin gyi sgo bsgoms pas} sarvākāravaropetaśūnyatāsamādhimukhabhāvanayā ra.vyā.105kha/57; sarvākāravaropetā śūnyatā— {rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid gang zhe na/} {sbyin pa ma tshang ba med pa}…{chos nyid kyis} (? {chos thams cad la} ) {btang snyoms pa} katamā sarvākāravaropetā śūnyatā ? yā na dānavikalā…upekṣikā ca sarvadharmāṇām śi.sa.150kha/145. rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid kyi ting nge 'dzin gyi sgo|pā. sarvākāravaropetaśūnyatāsamādhimukham — {rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid kyi ting nge 'dzin gyi sgo bsgoms pas} sarvākāravaropetaśūnyatāsamādhimukhabhāvanayā ra.vyā.105kha/57. rnam pa thams cad kyi brtson 'grus|pā. sarvākāraṃ vīryam, vīryabhedaḥ — {de la byang chub sems dpa' rnams kyi rnam pa thams cad kyi brtson 'grus gang zhe na} tatra katamadbodhisattvānāṃ sarvākāraṃ vīryam bo.bhū.109ka/140. rnam pa thams cad kyi tshul khrims|pā. sarvākāraśīlam, śīlabhedaḥ —{byang chub sems dpa' rnams kyi tshul khrims} …{ni rnam pa dgur rig par bya ste/} {tshul khrims kyi ngo bo nyid dang}…{rnam pa thams cad kyi tshul khrims dang}…{rnam par dag pa'i tshul khrims so//} śīlaṃ bodhisattvānāṃ…navavidhaṃ veditavyam \n svabhāvaśīlaṃ…sarvākāraśīlaṃ …viśuddhaśīlañca bo.bhū.74ka/95. rnam pa thams cad kyi bzod pa|pā. sarvākārakṣāntiḥ, kṣāntibhedaḥ —{de la byang chub sems dpa'i rnam pa thams cad kyi bzod pa gang zhe na/} {de ni rnam pa drug dang rnam pa bdun te/} {gcig tu bsdus na rnam pa bcu gsum du yod par rig par bya ste} tatra katamā bodhisattvasya sarvākārakṣāntiḥ \n sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā bo.bhū.105kha/135. rnam pa thams cad kyi shes rab|pā. sarvākārā prajñā, prajñābhedaḥ — {de la byang chub sems dpa'i rnam pa thams cad kyi shes rab gang zhe na/} {de ni rnam pa drug dang rnam pa bdun te/} {gcig tu bsdus na rnam pa bcu gsum yod par rig par bya ste} tatra katamā bodhisattvasya sarvākārā prajñā \n sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā bo.bhū.114ka/147. rnam pa thams cad kyi bsam gtan|pā. sarvākāradhyānam, dhyānabhedaḥ — {de la byang chub sems dpa'i rnam pa thams cad kyi bsam gtan gang zhe na/} {de ni rnam pa drug dang rnam pa bdun te/} {gcig tu bsdus na rnam pa bcu gsum yod par rig par bya ste} tatra katamadbodhisattvasya sarvākāradhyānam \n tatṣaḍvidhaṃ (saptavidhaṃ) caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam bo.bhū. 112ka/144. rnam pa thams cad mkhyen|= {rnam pa thams cad mkhyen pa/} rnam pa thams cad mkhyen nyid|= {rnam pa thams cad mkhyen pa nyid/} rnam pa thams cad mkhyen pa|• vi. sarvākārajñaḥ — {de bzhin gshegs pa 'dod chags dang bral ba}…{thams cad mkhyen pa rnam pa thams cad mkhyen pa} tathāgato vigatarāgaḥ…sarvajñaḥ sarvākārajñaḥ a.śa.98ka/88; \n\n• pā. sarvathājñānam, jñānasampadbhedaḥ — {ye shes phun sum tshogs pa yang rnam pa bzhi ste/} {ma bstan par mkhyen pa dang thams cad mkhyen pa dang rnam pa thams cad mkhyen pa dang ma 'bad par mkhyen pa'o//} jñānasampat punaścaturvidhā—anupadiṣṭajñānam, sarvatrajñānam, sarvathājñānam, ayatnajñānañca abhi.bhā.58ka/1097; {rnam pa thams cad mkhyen pa zhes bya ba ni rnam pa kun mkhyen pa'i don gyis so//} sarvathājñānamiti sarvaprakārāvabodhanārthena abhi.sphu.273kha/1097. rnam pa thams cad mkhyen pa nyid|pā. sarvākārajñatā — {rnam pa thams cad mkhyen pa nyid kyi spyod pa'i le'u zhes bya ba ste dang po'o//} sarvākārajñatācaryāparivarto nāma prathamaḥ a.sā.29ka/16; {de ji ltar bcom ldan 'das kyis nongs pa dag ma spangs par rnam pa thams cad mkhyen pa nyid thob} tatkathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇairdoṣaiḥ la.a.151ka/98; {rnam pa thams cad mkhyen nyid dang /} /{lhan cig shes bya nyid sogs dag/} /{dngos su'am brgyud pas 'gal ba ni/} /{cung zad tsam yang yod ma yin//} sarvākārajñatāyāstu na kaścidapi vidyate \n sākṣāditarathā vāpi virodho jñeyatādibhiḥ \n\n ta.sa.122ka/1065. rnam pa thams cad mchog ldan pa|= {rnam pa thams cad kyi mchog dang ldan pa/} rnam pa thams cad rtogs|pā. sarvākārāvabodhaḥ — {rnam pa thams cad rtogs 'di la/} /{thar pa'i cha dang mthun par 'dod//} sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate \n\n abhi.a.8ka/4.32. rnam pa thams cad dang mchog mkhyen pa|pā. sarvākāravarajñānam — {sangs rgyas bcom ldan 'das rnams kyi sangs rgyas kyi chos ma 'dres pa brgya bzhi bcu yod de/} {skyes bu chen po'i mtshan sum cu rtsa gnyis dang}…{rnam pa thams cad dang mchog mkhyen pa'o//} bhagavatāṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati \n dvātriṃśanmahāpuruṣalakṣaṇāni…sarvākāravarajñānañca bo.bhū.192kha/259. rnam pa thams cad du thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa|pā. sarvākārasarvajñajñānaguṇasañcayaḥ, dharmamukhaparivartabhedaḥ — {kye rgyal ba'i sras 'o na rnam pa thams cad du thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa'i chos kyi sgo'i rgyud 'di gang gi rna lam du grag par gyur pa de dag bsod nams kyi tshogs ji tsam zhig dang ldan par 'gyur} yeṣāṃ punarbho jinaputra ayaṃ sarvākārasarvajñajñānaguṇasañcayo dharmamukhaparivartaḥ śravaṇāvabhāsamāgamiṣyati, te kiyatā puṇyopacayena samanvāgatā bhaviṣyanti da.bhū.279ka/67. rnam pa thams cad du thams cad mkhyen pa'i ye shes la dbang bskur ba'i sa thob pa|vi. sarvākārasarvajñajñānābhiṣekabhūmiprāptaḥ — {byang chub sems dpa'}…{rnam pa thams cad du thams cad mkhyen pa'i ye shes la dbang bskur ba'i sa thob pa zhes bya'o//} bodhisattvaḥ…sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate da.bhū. 261kha/55. rnam pa thams cad du 'od byed pa|pā. sarvākāraprabhākaraḥ, samādhiviśeṣaḥ — {rnam pa thams cad du 'od byed pa zhes bya ba'i ting nge 'dzin} sarvākāraprabhākaro nāma samādhiḥ ma.vyu.614(15ka). rnam pa thams cad pa|vi. sarvākāraḥ — {ye shes rnal 'byor ni}…{yangs pa zhes pa ni nyi tshe ba ma yin pa ste/} {rnam pa thams cad pa'o zhes dgongs pa'o//} jñānayogaṃ viśālamiti na prādeśikam, sarvākāramiti bhāvaḥ vi.pra.272kha/2.97. rnam pa thams cad pa'i stong pa nyid|pā. sarvākāraśūnyatā — {de bzhin du e yig dang gsang ba dang pad+ma dang chos 'byung dang nam mkha'i khams dang bde ba chen po'i gnas dang seng ge'i khri dang b+ha ga dang gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/} {thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} tathā ekārarahasyapadmadharmodayakhadhātumahāsukhāvāsasiṃhāsanabhagaguhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34; {rnam pa thams cad pa'i stong pa nyid kyi ye shes} sarvākāraśūnyatājñānam vi.pra.60kha/4.106. rnam pa thams cad pa'i stong pa nyid kyi ye shes|pā. sarvākāraśūnyatājñānam—{sna tshogs yum ni rnam pa thams cad pa'i stong pa nyid kyi ye shes dus gsum gzigs pa ste 'pho ba'i bde ba dang brtags pa'i sgrib pa zad pa'i phyir ro zhes pa dag pa'o//} viśvamātā sarvākāraśūnyatājñānaṃ tryadhvadarśanam, cyavanasukhakalpanāvaraṇakṣayāditi śuddham vi.pra.60kha/4.106. rnam pa thams cad pa'i gzugs|pā. sarvākārabimbaḥ — {nam mkha'i khams rnam pa thams cad pa'i gzugs yul dang rnam par bral ba dbus kyi sa la kun gzhi'i rnam par shes pa gzhag par bya'o//} ākāśadhātau sarvākārabimbe viṣayavirahite sthāpayenmadhyabhūmau ālayavijñānam vi.pra.32kha/4.7. rnam pa thams cad yongs su dag pa|pā. sarvākārāḥ pariśuddhayaḥ — {sangs rgyas bcom ldan 'das rnams kyi sangs rgyas kyi chos ma 'dres pa brgya bzhi bcu yod de/} {skyes bu chen po'i mtshan sum cu rtsa gnyis dang dpe byad bzang po brgyad cu dang rnam pa thams cad yongs su dag pa bzhi dang}…{rnam pa thams cad dang mchog mkhyen pa'o//} bhagavatāṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati \n dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ…sarvākāravarajñānañca bo.bhū.192kha/259. rnam pa thams cad yongs su dag pa bzhi|catasraḥ sarvākārāḥ pariśuddhayaḥ — 1. {gnas yongs su dag pa} āśrayapariśuddhiḥ, 2. {dmigs pa yongs su dag pa} ālambanapariśuddhiḥ, 3. {sems yongs su dag pa} cittapariśuddhiḥ, 4. {ye shes yongs su dag pa} jñānapariśuddhiśca bo.bhū.197ka/265. rnam pa thams cad yongs su rdzogs pa|vi. sarvākāraparipūrṇaḥ — {phyag dang zhabs gnyis kyi mthil nas 'khor lo rtsibs stong dang ldan pa mu khyud can lte ba dang bcas pa rnam pa thams cad yongs su rdzogs pa byung ba} adhastāt(pāṇi)pādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe bo.bhū.193ka/259. rnam pa dag pa|= {rnam par dag pa/} rnam pa dang bcas|= {rnam pa dang bcas pa/} rnam pa dang bcas pa|= {rnam bcas} vi. sākāraḥ — {gal te shes pa rnam pa dang bcas pa yin na} yadi sākāraṃ jñānam ta.pa.254kha/226; {gal te rnam bcas rnam shes kyis/} /{dngos rnams rig par khyod 'dod dam//} yadi sākāravijñānavijñeyaṃ vastu vo matam \n\n ta.sa.21ka/225; {rnam bcas rtog pas kyang de bzhin no//} sākārakalpanā'pyevam jñā.si.42kha/108; sanirbhāsaḥ — {phyogs gnyis pa la brten nas rnam pa dang bcas pa zhes bya ba yang ma yin no zhes bstan pa'i phyir}…{smos te} nāpi sanirbhāsamiti dvitīyaṃ pakṣamāśritya pratipādayannāha ta.pa.123kha/696; ta.pa.130ka/710; ākāravān — {rnam pa dang bcas shes pa na/} /{thams cad de ni rigs pa yin//} ākāravati vijñāne sarvametacca yujyate \n ta. sa.99kha/880; nirbhāsi — {yul dang 'dra ba'i rnam pa de gang la yod pa de ni rnam bcas so//} nirbhāsaḥ viṣayasārūpyam, tadyasyāsti tannirbhāsi ta.pa.22kha/492. rnam pa dang bcas pa'i rnam par shes pa|= {rnam bcas rnam shes/} rnam pa dang bcas pa'i shes pa|= {rnam bcas shes pa/} rnam pa dang ldan|= {rnam pa dang ldan pa/} rnam pa dang ldan pa|•vi. ākāravān — {blo ni rnam pa med pa yin la/} {phyi rol gyi ni don ni rnam pa dang ldan pa yin no//} nirākārā buddhiḥ, ākāravān bāhyo'rthaḥ ta.pa.335kha/385; nānākāraḥ — {la lar ni rnam pa dang ldan par ro//} kvacinnānākāraḥ ta.si.67kha/178; \n\n•saṃ. = {rnam pa dang ldan pa nyid} ākāravattvam — {phyi rol gyi don kho na rnam pa dang ldan par khas len pa'i phyir ro//} bāhyasyaivākāravattvābhyupagamāt ta.pa.190kha/844. rnam pa dang bral ba|= {rnam bral/} rnam pa du ma|• vi. 1. anekavidhaḥ — {lus de la}…{pags pa la sogs pa mi gtsang ba'i rdzas rnam pa du ma rnam pa mang po sna tshogs du ma dag rnam par 'phel} tvagādīnyanekavidhāni bahunānāprakārāṇi asmin kāye aśucidravyāṇi vivardhayati śrā.bhū.30kha/76; nānāprakāraḥ — {nar ma rang bzhin gyis 'byung ba rnam pa sna tshogs rnam pa du ma} vividhā nānāprakārā nijāḥ svābhāvikāḥ abhi.sphu.274ka/1098; anekaḥ — {gtang bar dka' ba rnam pa du ma btang //} saṃtyakta dustyajamanekam rā.pa.238kha/135 2. anekākāraḥ — {de nyid kyis na dngos gcig dang /} /{rnam pa du mar 'dod pa yin//} ataḥ \n\n vastvekātmakamevedamanekākāramiṣyate \n ta. sa.63ka/595; \n\n• avya. anekadhā —{gti mug chags dang zhe sdang gis/} /{sdig pa rnam pa du ma byas//} mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā bo.a.5kha/2.39; {rnam pa du mas mnyes par bya//} ārādhyo'nekadhā jñā.si. 38ka/95. rnam pa du mar|anekadhā — {chos rnams kun yang dus ring du/} /{rnam pa du mar bsgom bya min} (? {yin}) // sarvadharmāśca bhāvyante dīrghakālamanekadhā \n ta.sa.125kha/ 1084; bahuśaḥ — {rnam pa du mar thabs mang po/} /{yun ring dus su goms pa las/} /{de la skyon dang yon tan dag/} /{rab tu gsal ba nyid du 'gyur//} bahuśo bahudhopāyaṃ kālena bahunāsya ca \n gacchantyabhyasyatastatra guṇadoṣāḥ prakāśatām \n\n pra.a.102kha/110. rnam pa du ma nyid|ākārabahutā — {shes las tha mi dad pa'i phyir/} /{rnam pa du ma nyid mi 'gyur//} jñānādavyatiriktatvānnākārabahutā bhavet \n ta.sa.74ka/696. rnam pa du zhig|katividhaḥ — {rgyan rnam pa du zhig gis brgyan par byed ce na} katividhamalaṅkāraṃ karoti sū. vyā.129kha/1. rnam pa de lta|= {rnam pa de lta bu/} rnam pa de lta bu|vi. tathāvidhaḥ — {'di snyam du}…{res 'ga' la lar skyes bu rnams rnam pa de lta bu'i rig byed kyi chos rnams kyi byed pa por 'gyur ba yin no snyam na} evaṃ manyate…kadācit kvacit puruṣāstathāvidhānāṃ vedadharmāṇāṃ kartāro bhaveyuriti ta.pa.213ka/896; {de dag tshig de} (? {de dag gi tshig} ){des thos shing /} /{gzhan du'ang rnam pa de lta yi/} /{yi dwags mngon par mi 'dod pa/} /{mthong nas snying rje rgyas par gyur//} iti teṣāṃ vacaḥ śrutvā so'nyatra ca tathāvidhān \n pretān dṛṣṭvānabhipretān karuṇākulito'bhavat \n\n a.ka.166kha/19.31; evaṃvidhaḥ — {rnam pa de lta'i skyes bu 'di/} /{ngo shes pa ni yod pa'i phyir/} /{rtogs par 'gyur te} pumānevaṃvidhaścāyaṃ pratyabhijñānabhāvataḥ \n pramīyate ta.sa.10ka/123; {skyes bu rnams kyi rnam pa de lta'i yon tan dag/} /{legs gnas 'di ni khrims kyis dri ma med par 'gyur//} evaṃvidho'yaṃ guṇasanniveśaḥ śīlena vaimalyamupaiti puṃsām \n a.ka.68ka/6.178; evaṃbhūtaḥ — {rnam pa de lta bu'i yi ge'i rim pa gal te/} {skyes bu thams cad kyis bya bar nus pa med par nges par bya ba} (? {byas pa} ){yin na} evaṃbhūtaṃ varṇakramaṃ yadi kartuṃ sarvanarāṇāmaśaktirniścitā bhavet ta.pa.212kha/895. rnam pa de 'dra|vi. tathāvidhaḥ — {shes pa la/} /{mtshungs min rnam pa de 'dra'i blo/} /{skye phyir} na jñāne tulyamutpattito dhiyaḥ \n tathāvidhāyāḥ pra.vā.119ka/2.13; tadvidhaḥ — {rnam pa de 'dra'i nyon mongs pa//} tadvidhātkleśāt bo. a.9kha/4.43. rnam pa dor ba med pa|pā. ākārānavakāraḥ, samādhiviśeṣaḥ — {rnam pa dor ba med pa zhes bya ba'i ting nge 'dzin} ākārānavakāro nāma samādhiḥ ma.vyu.595 (14ka). rnam pa drug|ṣaḍvikāram — {sa 'di rnam pa drug tu g}.{yos so//} bhūmiriyaṃ…ṣaḍvikāraṃ pracacāla su.pra.55kha/110; {byang chub sems dpas sa chen po 'di la reg ma thag tu rnam pa drug tu g}.{yos/} {rab tu g}.{yos/kun} {tu rab tu g}.{yos so//} saṃspṛṣṭamātrā ceyaṃ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat, prākampat, saṃprākampat la.vi.156ka/233; {gang gi tshe bcom ldan 'das kyi zhabs sgo'i them pa la bzhag pa de'i tshe sa chen po 'di rnam pa drug tu g}.{yos te} yadā ca bhagavatā indrakīle pādo nyastaḥ, tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā a.śa.57kha/49. rnam pa 'di|ittham—{gzhan sel bdag nyid can la yang /} /{ga nyid la ni rten yod min/} /{rnam pa 'di nyid kyis zhe na/} /{de min rten mi 'grub thob 'gyur//} anyāpohātmakasyāpi na gatvasya samāśrayaḥ \n itthameveti cennaivamāśrayāsiddhatāptitaḥ \n\n ta.sa.90kha/818. rnam pa 'di lta|= {rnam pa 'di lta bu/} rnam pa 'di lta bu|vi. evamprakāraḥ — {phyir rgol ba mi smra ba nyid kyang rgol ba rnam pa 'di lta bu rgyas pa zhar la 'ongs pa zol gyis rjes su smra ba yod pa'i phyir dang} prativādino'pyananubhāṣaṇasyaivamprakārasya prasaṅgasya vistareṇānubhāṣaṇavyājena sambhavāt vā.nyā.335kha/66; evaṃvidhaḥ — {gang na rnam pa 'di lta yi/} /{'bras bu brgyud pa rgyas pa yod//} evaṃvidhā viśī(? stī)ryante yasmin phalaparamparāḥ \n\n a.ka.144ka/68.35; evaṃrūpam — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam \n yasya pravartanāt tathāgata ityucyate la.vi.204kha/307; {rnam pa 'di lta bu yi chos kyang thos//} śrutaśca dharmo ayamevaṃrūpaḥ sa.pu. 37ka/65. rnam pa 'di lta bu'i sgo nas|anena prakāreṇa — {rnam pa 'di lta bu'i sgo nas dam bcas pa btang ba las dam bca' la gnod pa yin no//} anena prakāreṇa pratijñāṃ tyajataḥ pratijñāhāniriti vā.nyā.338ka/74. rnam pa 'di 'dra|vi. īdṛgvidhaḥ — {rnam pa 'di 'dra'i shes pa ni/} /{dran yin de yang myong las byung //} smṛtiścedṛgvidhaṃ jñānaṃ tasyāścānubhavād bhavaḥ \n pra.vā.132kha/2. 374; evaṃvidhaḥ — {'di ltar rnam pa 'di 'dra'i zhing /} /{'jig rten gsum na mchis ma lags//} yasmānnaivaṃvidhaṃ kṣetraṃ triṣu lokeṣu vidyate \n\n śa.bu.115ka/133; evaṃrūpam lo.ko.1398. rnam pa 'di 'dra ba|= {rnam pa 'di 'dra/} rnam pa 'dra ba|u.pa. ākāraḥ — {zhi ba byed par 'dod pa la pad+mi rnam pa 'dra ba'i thab khung byas la} śāntikaṃ kartukāmaḥ padmākārāṃ vediṃ kṛtvā ma.mū.211kha/230. rnam pa sna tshogs|• vi. nānāvidhaḥ — {me tog dang 'bras bu dang lo ma dang 'dab ma dang ldum bu rnam pa sna tshogs kyis brgyan pa'i shing ljon pa brgya phrag mang pos gang ba} nānāvidhapuṣpaphalapallavapatraviṭaparacanairmahīruhaśatairākīrṇe jā.mā.157kha/182; {me tog ka ma la dang}…{me tog man dA ra ba chen po la sogs pa me tog rnam pa sna tshogs pas nye bar mdzes pa} kamala…mahāmāndāravādibhiḥ nānāvidhaiḥ puṣpairupaśobhite sa.du.96kha/120; vividhaḥ — {gtam rnam pa sna tshogs byas nas} vividhāṃ kathāṃ vyatisārya vi.va.134kha/1.23; {dbyangs ni rnam pa sna tshogs dang //} vividhaiḥ svaraiḥ gu.si.18ka/37; vividhānekaḥ — {rnam pa sna tshogs gzugs ldan pa'i//} vividhānekavigraham gu.si.14ka/30; viśvakalpaḥ — {ming ni dngos po'i ngo bo min/} /{gang phyir brjod dang rnam rtog ni/} /{rnam pa sna tshogs dbyer med la/} /{ji ltar goms pa bzhin du 'jug//} na nāma rūpaṃ vastūnāṃ vikalpā vācakāśca yat \n viśvakalpāḥ pravarttante yathābhyāsamabhedini \n\n ta.sa.3ka/40; vicitrarūpaḥ — {de yang}…{longs spyod rdzogs pa'i skus rnam pa sna tshogs par snang ste} te'pi…sambhogakāye vicitrarūpāḥ prakhyānti kha.ṭī. 159ka/241; nānāvicitram — {des rin po che rnam pa sna tshogs mthong nas chags pa chen po skyes te} tasya nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllobha utpannaḥ a.śa.13ka/12; vicitram — {de dag ni rol mo'i sgra'i khyad par rnam pa sna tshogs len par byed do//} ye vicitrairvādyaviśeṣairvādyaṃ kurvanti a.śa.60ka/51; {'od bzang ma}…{ngang pa'i rgyal po 'dab brkyang ba bzhin du nam mkha' la mngon par 'phags te cho 'phrul rnam pa sna tshogs bstan to//} suprabhā…vitatapakṣa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā a.śa.190kha/176; {thos}…{rnam pa sna tshogs} śrute vicitre sū.a.133kha/7; citram — {sgyu rtsal rnam pa sna tshogs pa ni mkhas par byas//} kṛtajñānakautūhalaścitrāsu ca kalāsu jā.mā.128kha/149; nānā — {shing ljon pa rnam pa sna tshogs me tog dang 'bras bu dang 'dab mas brgyan pa rnams kyis mdzes par byas pa} puṣpaphalapallavālaṃkṛtaviṭapairnānātarubhirupaśobhitam jā.mā.31kha/36; \n\n• saṃ. vaicitryam — {rnam pa sna tshogs las byed de/} /{de bzhin gcod dang dral ba'i las//} karoti karmavaicitryaṃ chedabhedakriyāṃ tathā \n ma.mū.251ka/285; {dge ba dang mi dge ba'i las kyi lam dang de'i 'bras bu rnam pa sna tshogs shes pa'i phyir ro//} kuśalākuśalakarmapathatatphalavaicitryajñānāt sū.vyā.251kha/170; vicitratā — {rnam pa sna tshogs yod pa dang /} /{med pa dag kyang snang bar 'gyur//} asattā caiva sattā ca dṛśyate ca vicitratā \n la.a.163ka/114; citratā — {rnal 'byor can gyi dngos po ltar/} /{sna tshogs gcig tu rnam par mdzes/} /{de la rnam pa sna tshogs med//} yathā hi yogināṃ vastu citramekaṃ virājate \n na hyasti citratā tatra la.a.170ka/127; vimātratā — {'gro ba'i lus thams cad du yongs su byung ba'i mig rnam pa sna tshogs kyis blta ba dang} sarvajagaccharīrasaṃbhavābhiścakṣurvimātratāvalokanatābhiḥ ga.vyū.290ka/368; \n\n• pā. vicitraḥ, kṣaṇabhedaḥ — {skad cig ma bzhi ni/} {rnam pa sna tshogs dang rnam par smin pa dang rnam par nyed pa dang mtshan nyid dang bral ba'o//} catvāraḥ kṣaṇāḥ \n vicitravipākavimardavilakṣaṇāśceti he.ta.3ka/4; dra. — {sna tshogs dang ni rnam smin dang /} /{rnam nyed de bzhin mtshan nyid bral/} /{skad cig bzhi ni rab shes pa//} vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā \n catuḥkṣaṇasamāgamyam he.ta.16kha/52; \n\n• avya. anekadhā — {mdza' dang mi mdza'i don gyi phyir/} /{sdig pa rnam pa sna tshogs byas//} priyāpriyanimittena pāpaṃ kṛtamanekadhā \n bo.a.5ka/2.35. rnam pa sna tshogs can|vi. citrākāraḥ — {sems ni sna tshogs snang ba dang /} /{rnam pa sna tshogs can du 'jug//} iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate \n sū.a.171ka/64; rnam pa sna tshogs pa|= {rnam pa sna tshogs/} rnam pa sna tshogs pa'i na bzas brgyan pa|vi. vicitravastrābharaṇaḥ —{bcom ldan 'das rdo rje sems dpa'}…{rnam pa sna tshogs pa'i na bzas brgyan pa} bhagavān vajrasattvaḥ…vicitravastrābharaṇaḥ kha.ṭī.163ka/245; {lang tsho gsar pa}…{rnam pa sna tshogs pa'i na bzas brgyan pa} navayauvanāḥ …vicitravastrābharaṇāḥ kha.ṭī.163ka/245; dra. {sna tshogs pa'i gos kyis brgyan pa/} rnam pa sna tshogs byas|bhū.kā.kṛ. citritam — {sla gar rman bu 'bras mi sdug/} /{las kyis rnam pa sna tshogs byas//} peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam \n la.a.165kha/117. rnam pa spyi yin par smra ba|ākṛtisāmānyavādī — {rnam pa spyi yin par smra ba'i ltar na yang de khyad par bzhin du tha mi dad pa'i sgo nas don gzhan la mi 'jug pas tha mi dad pa'i phyir tha mi dad par snang bar mi rung ngo //} ākṛtisāmānyavādino'pi viśeṣavattasyā'vyatirekādarthāntare'vṛttiriti bhedānnābhinnaḥ pratibhāso yujyate pra.vṛ.292ka/36. rnam pa spros pa|= {rnam par spros pa/} rnam pa phye|= {rnam par phye ba/} rnam pa ma nges pa|vi. aniyatākāraḥ — {gang rnam pa nges pa dang ldan pa'i don yin gyi/} {rnam pa ma nges pa ni ma yin te} yo niyatākāro'rthaḥ, tasya \n na tvaniyatākāraḥ nyā.ṭī.77kha/204. rnam pa ma tshang|vaikalyam — {yongs su 'dzin pa med pa dang /} /{lam gyi rnam pa ma tshang dang //} parigrahasyābhāve ca vaikalye pratipadgate \n\n abhi.a.9kha/5.10. rnam pa mang po|= {rnam mang} \n\n• vi. bahuvidhaḥ — {shin tu mi bzad las rnams kyis/} /{sdug bsngal rnam pa mang pos 'tshed//} pacyante ghorakarmāṇo duḥkhairbahuvidhairbhṛśam \n\n pra.si.30kha/72; {mchod pa rnam pa mang po dag gis} bahuvidhābhiśca pūjābhiḥ a.sā.50ka/28; bahuvividhaḥ — {de nas rgyal bu gzhon nu de gnyis kyis snying rje rje skad du rnam pa mang por ngus nas dong ngo //} atha tau rājakumārau bahuvividhakaruṇaṃ vilāpya pracakramatuḥ su.pra.56ka/111; anekavidhaḥ — {rdzu 'phrul gyi yul rnam pa mang po myong bar byed pa yin} anekavidhamṛddhiviṣayaṃ pratyanubhavati ma.vyu.215(6kha); nānāvidhaḥ — {ne tso sa ra nas brgyan pa'i/} /{gnod sbyin rnam pa mang po dang //} yakṣaiśca nānāvidhaiḥ śukasāraṇapa(ma ?)ṇḍitaiḥ \n\n la.a.57ka/2; bahuprakāraḥ — {lag pa la sogs dbye ba rnam mang yang /} /{yongs su bsrung bya'i lus su gcig pa ltar//} hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ \n bo.a.27ka/8.91; vividhaprakāraḥ — {de nyid rnam pa mang pos bral ba gang yin pa de ni dri ma dag dang rnam par bral ba'o//} tadeva vividhaprakāreṇāpagataṃ yasya sa vyapagatakaluṣaḥ vi.pra.90ka/3.1; vividhaḥ — {zong rnam pa mang po thogs te} vividhapaṇyaṃ gṛhītvā la.vi.182ka/276; {sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra'am rta'i sgra'am rnga mo'i sgra'am} vividhāḥ śabdā niścaranti…tadyathā hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā sa.pu.132kha/210; {rnam mang ljon pa mchog rnams rtsad nas 'byin zhing rab tu grugs byed 'brug bzhi+in sgra dag sgrogs//} utpāṭya moṭayan vai vividhataruvarān meghavad garjamānaḥ \n vi.pra.111kha/12; bahuḥ — {de bzhin gshegs pa'i sa gzugs rnam pa mang por rnam par 'gyur ba} bahurūpavikāratāṃ ca tathāgatabhūmim la.a.61ka/7; {rdo rje lta bu rnams kyi bye brag ni rnam pa mang po zhig tu brjod de} vajropamānāṃ tu bahubhedaṃ varṇayanti abhi.bhā.26kha/966; \n\n• avya. = {rnam mang du} bahudhā — {sa ni rnam pa mang po g}.{yos par gyur//} vikampamānā bahudhā vasuṃdharā jā.mā.45ka/53; {ma rtogs pas na dbul ba'i sdug bsngal ni/} /{rnam mang rgyun du skye dgu 'dis myong ngo //} abudhyamānānubhavatyajasraṃ dāridryaduḥkhaṃ bahudhā prajeyam \n\n ra.vi.107kha/63. rnam pa med|= {rnam pa med pa/} rnam pa med pa|•vi. nirākāraḥ — {ji ltar khyed cag gi shes pa/} /{de nyid kyis na rnam med ni//} yathā hi bhavatāṃ jñānaṃ nirākāraṃ ca tattvataḥ \n ta.sa.74kha/698; {dmigs pa med pa dang rnam pa med pa'i rnam par shes pa ni mi rung ngo //} na hi nirālambanaṃ nirākāraṃ vā vijñānaṃ yujyate tri.bhā.150ka/37; {bems med rtogs pa'i ngo bo ni/} /{rnam pa med pa yin par bshad//} ajaḍaṃ bodharūpaṃ tu nirākāramiti smṛtam \n jñā.si.43kha/112; anākāraḥ — {'on te rnam med pas} (? {blos} ){dngos rnams/} /{rnam par rig par khyed 'dod pa//} athānākāradhīvedyaṃ vastu yuṣmābhiriṣyate \n ta.sa.21ka/225; {rnam pa med pa'i phyir de dag la mngon du phyogs pa yang ma yin no//} na ca teṣvāmukhamanākāratvāt sū.vyā.160ka/48; nirākṛtiḥ — {rnam par bcas kyang rnam med bcom ldan 'das ma shes rab ma} sākārā ca nirākṛtirbhagavatī prajñā vi. pra.107kha/1, pṛ.1; anirbhāsaḥ — {de ltar re zhig rnam pa med pa'i shes pas phyi rol gyi don shes pa ma yin no zhes bstan nas} evaṃ tāvadanirbhāsaṃ jñānaṃ na bāhyamarthaṃ vijānātīti pratipāditam ta.pa.123kha/696; \n\n• saṃ. = {rnam med nyid} nirākāratā—{de lta yin dang shes par gtogs pa yin na ji ltar shes pa rnam pa med pa zhes brjod par bya zhe na} tataśca jñānagatatve kathaṃ nirākāratā vijñānasyeti vaktavyam ta.pa.180ka/820; \n\n• pā. aprakāraḥ, samādhiviśeṣaḥ — {rnam pa med pa zhes bya ba'i ting nge 'dzin} aprakāro nāma samādhiḥ ma.vyu.574(13kha). rnam pa med pa dgag pa|vi. nirākāranirākaraṇaḥ — {ye shes grub pa las rnam pa med pa dgag pa ste le'u bzhi pa'o//} jñānasiddhau nirākāranirākaraṇaścaturthaḥ paricchedaḥ jñā.si.45ka/114. rnam pa med pa'i tshig le'ur byas pa|nā. nirākārakārikā, granthaḥ ka.ta.3894. rnam pa med pa'i shes pa|anākārajñānam — {rnam pa med pa'i shes pa smra ba} anākārajñānavādinaḥ ta.pa.118kha/687. rnam pa med pa'i shes pa smra ba|anākārajñānavādī, nirākāravijñānavādasyānuyāyī — {rnam pa dang ldan pa ni phyi rol gyi don yin la/} {blo ni rnam pa med pa yin no zhes bya ba gang gi lta ba yin pa'i rnam pa med pa'i shes pa smra ba la'o//} anākārajñānavādinaḥ, yasyedaṃ darśanam—ākāravān bāhyo'rtho nirākārā buddhiriti ta.pa. 118kha/687. rnam pa med par smra ba|nirākāravādī, nirākāravijñānavādasyānuyāyī — {sgrub par byed pa rnam pa gnyis te/} {gang gi phyir rnam pa med par smra ba'i lta ba yin pa des na grub pa la sgrub pa ma yin no//} dvividhamapi sādhanaṃ nirākāravādinaṃ prati yataḥ, tena na siddhasādhyatā ta.pa.123kha/696. rnam pa mdzes|= {rnam par mdzes pa/} rnam pa 'dzin|= {rnam pa 'dzin pa/} rnam pa 'dzin pa|• kri. ākārayati — {pha rol gyi sems shes pa zag pa dang bcas pa ni shes bya sems dang sems las byung ba rnams kyi rang gi mtshan nyid gang yin pa de'i rnam pa 'dzin te} sāsravaṃ paracittajñānaṃ jñeyānāṃ cittacaittānāṃ yat svalakṣaṇaṃ tadākārayati abhi.bhā. 45kha/1046; \n\n•saṃ. ākāragrahaṇam — {mngon sum gyi stobs kyis}…{de ma yin pa las log pa'i yul can gyi dran pa skyes pa ni/} {ji ltar yongs su mthong ba'i rnam pa 'dzin pa'i phyir tshad ma ma yin te} atadvyāvṛttiviṣayā smṛtirutpannā pratyakṣabalena na pramāṇam, yathādṛṣṭākāragrahaṇāt he.bi.239ka/53. rnam pa gzhan gyi ngo bo|anyathābhāvaḥ — {shin tu rnam par gtan la phab pa'i du bas dpag pa'i me ni rnam pa gzhan gyi ngo bor bya bar nus pa ma yin te} na hi dhūmāt supariniścitādanumitasya vahneranyathābhāvaḥ śakyate kartum ta.pa.39ka/526. rnam pa gzhan gyi shes pa|anyathātvajñānam—{'di gnyis zhes bya ba ni rnam pa gzhan gyi shes pa dang rgyu rkyen gzhan} (? {rgyu skyon can} ){gyi shes pa'o//} etad dvayamiti anyathātvajñānam, duṣṭakāraṇajñānaṃ ca ta.pa.230kha/931. rnam pa gzhan nyid|anyathātvam — {rnam 'gyur rnam pa gzhan nyid na/} /{gnas skabs na yang de ji ltar//} anyathātvaṃ vikāro hi tādavasthye ca tatkatham \n\n ta.sa.12kha/145. rnam pa gzhan dang ldan pa'i dngos po 'dzin pa|vi. anyākāravadvastugrāhi — {de'i phyir rnam pa gzhan dang ldan pa'i dngos po 'dzin pa ni rnam pa gzhan dang ldan pa'i dngos po la tshad ma ma yin te} tasmād anyākāravadvastugrāhi nākārāntaravati vastuni pramāṇam nyā. ṭī.38kha/25. rnam pa gzhan du yod pa|anyathābhāvaḥ — {rnam pa gzhan du yod dogs pas/} /{rjes su dpag pas kyang grub min//} na cānumānataḥ siddhiranyathābhāvaśaṅkayā \n\n ta.sa.123kha/1074. rnam pa bzhi bsgom pa|pā. caturākārabhāvanaḥ, bhāvanākārapraviṣṭamanaskārabhedaḥ —{sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.vyā.166kha/58. rnam pa bzang po|pā. svākārakaraḥ, samādhiviśeṣaḥ — {rnam par byed ces bya ba'i ting nge 'dzin dang}…{rnam pa bzang po} ({byed pa} ?){zhes bya ba'i ting nge 'dzin dang} ākārakaro nāma samādhiḥ…svākārakaro nāma samādhiḥ kā.vyū.222ka/284. rnam pa bzang ba|vi. svākāraḥ — {sems can dag pa rnam pa bzang ba gdul sla ba} sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ la.vi.193ka/295; dra. {rnam pa bzang po/} rnam pa shin tu gsal bar 'dzin pa|vi. sphuṭatarākāragrāhi — {rnam pa shin tu gsal bar 'dzin pa'i shes pa ni rnal 'byor pa rnams kyi mngon sum yin no//} sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam nyā.ṭī.44ka/68. rnam pa sum cu rtsa bdun bsgom pa|pā. saptatriṃśadākārabhāvanaḥ, bhāvanākārapraviṣṭamanaskārabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.vyā.166kha/58. rnam pa gsum|•vi. trividhaḥ — {gtan tshigs kyang rnam pa gsum kho na yin no//} heturapi trividha eveti vā.ṭī.54kha/7; {'dus ma byas rnam gsum gang zhe na} katamat trividhamasaṃskṛtamiti abhi.sphu.12ka/19; {rtags rnam pa gsum} trividhaṃ liṅgam vā.ṭī.51ka/3; \n\n• avya. tridhā—{rnam gsum las su yang dag bsgrags//} tridhā karma prakīrtitā(? tam) ma.mū.192kha/128; \n\n•saṃ. = {rnam gsum nyid} trividhatvam — {de'i phyir bsgrub par bya ba rnam pa gsum yin pas de'i go bar byed pa'i gtan tshigs kyang rnam pa gsum kho na yin no//} tasmāt sādhyasya trividhatvāt tadgamako heturapi trividha eveti vā.ṭī.54kha/7. rnam pa'i mchog thams cad dang ldan pa|vi. sarvākāravaropetaḥ — {rgyal po}…{rnam pa'i mchog thams cad dang ldan pa/} {chos kyi rgyal po chen po'i rigs su byung ba} rājā …sarvākāravaropeto mahādharmarājakaro(? kulo)ditaḥ ga.vyū.170ka/252; dra. {rnam pa thams cad kyi mchog dang ldan pa/} rnam par dkar ba|•vi. vipāṇḍuraḥ — {lag g}.{yon yal 'dab dag la rnam par dkar ba'i gdong pa bzhag nas ni//} vipāṇḍuramānanaṃ karakisalaye kṛtvā vāme nā.nā.232ka/65; \n\n• va.kā.kṛ. vyavadāyamānaḥ — {dkyil 'khor yongs su rdzogs su nye ba'i nyi ma dang thag ring bas rnam par dkar zhing mdzes pa} paripūrrṇaprāyamaṇḍalamādityaviprakarṣādvyavadāyamānaśobham jā.mā.26kha/31. rnam par dkrugs|= {rnam par dkrugs pa/} rnam par dkrugs gyur pa|bhū.kā.kṛ. vyākulīkṛtaḥ — {'jig rten mtha' gnyis lhung ba ni/} /{lta bas rnam par dkrugs gyur pas//} dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ \n\n la.a.184kha/153. rnam par dkrugs pa|• bhū.kā.kṛ. vikṣobhitaḥ — {de ni nyon mongs pa'i dpung thams cad rnam par dkrugs pa la shin tu dpa' ba lags} sa śūraḥ sarvakleśavaṃśa(? bala)vikṣobhitāsu ga.vyū.305kha/393; {de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/}…{nyon mongs pa rnams ni rnam par dkrugs} tathāgate'bhisaṃbuddhe…vikṣobhitāḥ kleśāḥ la.vi.169ka/253; \n\n• vi. vyākulaḥ — {khyim na gnas pa}…{nor sgrub cing bsrung ba'i zhar gyis rnam par dkrugs pa} dhanārjanarakṣaṇaprasaṅgavyākulaṃ…gārhasthyam jā.mā.31ka/36. rnam par bkag pa|bhū.kā.kṛ. visūditaḥ — {khyed kyis shes pa min pa las/} /{bdag gis bshad pa rnam par 'gog}(? {bkag})// ajñātvā…bhavadbhiḥ…vyākhyā mama visūditā a.ka.305kha/39.94. rnam par bkod|= {rnam par bkod pa/} {rnam par bkod nas} nidhāya — {legs don dri med bdag nyid dag byed de yang snying la rnam bkod nas//} sūktārthaṃ hṛdaye nidhāya vimalaṃ taṃ cātmasaṃśodhanam a.ka.33ka/53.51. rnam par bkod pa|= {rnam bkod} \n\n• saṃ. vinyāsaḥ — {sor mo la sogs 'dab sogs dang /} /{rkang pa pad ma nyid byas nas/} /{de 'os gnas su rnam bkod pa/} /{'di ni mtha' dag gzugs can no//} aṅgulyādau dalāditvaṃ pāde cāropya padmatām \n tadyogyasthānavinyāsādetat sakalarūpakam \n\n kā.ā.324ka/2.69; niveśanam — {gang gi grags pa'i mtshan nyid khyad par rnam par bkod pa yis/} /{sa gzhi bsod nams mchog gi bsod nams ldan par nyer bskrun cing //} yatkīrtilakṣaṇaviśeṣaniveśanena puṇyāpi puṇyataratāmupayāti pṛthvī \n\n a.ka.155ka/70.1; vyūhaḥ — {sangs rgyas kyi zhing tshad med pa dag 'od dang rnam par bkod pa'i rgyan gyis rab tu brgyan pa} apramāṇabuddhakṣetraprabhāvyūhālaṅkārapratimaṇḍitam śi.sa.161ka/154; prajñaptiḥ — {spobs pa tha dad pa yang dag par shes pas ji ltar rnam par bkod pa bzhin du 'khrug pa med pa mtha' yas pas chos ston to//} pratibhānapratisaṃvidā yathāprajñaptyavikopanatāparyantatayā dharmaṃ deśayati da.bhū.254kha/51; \n\n• bhū.kā.kṛ. vinyastaḥ — {bu dang gnyen rnams mtha' dag ni/} /{btson khang nang du rnam par bkod//} bandhanāgāravinyastasamastasutabāndhavaḥ a.ka.21kha/52.21; {lag gnyis de bzhin rnam bkod pa/} /{sor mo'i rtse mo legs par sbyar//} tadeva hastau vinyastau aṅgulyagrasaveṇikau \n ma.mū.252kha/288; nyastaḥ — {grogs mo dang bcas mig bzang ma/} /{yid ni sprin gyi bzhon pa la/} /{rnam par bkod nas dal gyis song //} saha sakhyā sulocanā \n jīmūtavāhananyastamānasā sā śanairyayau \n\n a.ka.297kha/108.42; vyūhitaḥ — {sangs rgyas bcom ldan 'das rnams la yongs su dris so//} {yongs su zhus so//}…{rnam par bkod do//}…{rgya cher byas so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā…vyūhitā…vipulīkṛtā ga.vyū.31ka/127; viracitaḥ —g.{yas g}.{yon nas rin po che'i stegs bu'i phreng ba rnam par bkod pas rnam par brgyan pa} ubhayato nānāratnavyomakapaṃktiviracitavyūhaḥ ga.vyū.235kha/312; niṣevitaḥ — {sngon yang bdag gis dge ba la/} /{'di ni 'bad nas rnam par bkod//} pūrvamapyeṣa kuśale mayā yatnānniṣevitaḥ \n a.ka.279kha/104.7; vyavasthāpitaḥ — {de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/}…{sems can gyi khams ni rnam par bkod} tathāgate'bhisaṃbuddhe…vyavasthāpitaḥ sattvadhātuḥ la.vi.169ka/254. rnam par bkye ba|=*bhū.kā.kṛ. visṛṣṭaḥ — {rgya mtsho'i klu'i rgyal po'i sprin las rnam par bkye ba}(? {bkyes pa}){'i chu'i phung po chen po ni} sāgaranāgarājameghavisṛṣṭo mahānapskandhaḥ da.bhū. 267kha/60. rnam par bkra|= {rnam par bkra ba/} rnam par bkra gyur pa|vi. vicitraḥ — {de yi snying ga rkang} (? {rked} ){lag mgrin pa la/} /{btags pa'i skud pa rnam par bkra gyur pa//} vakṣaḥkaṭīpāṇigalāvasaktavicitrasūtrāṇi a.ka.122ka/65.49; dra. {rnam par bkra ba/} rnam par bkra ba|• vi. vicitraḥ — {pha rol phyin bcu rdzogs pa yis/} /{rin chen snam bu rnam par bkra//} daśapāramitāpūrṇairvicitrā ratnapaṭṭikā \n\n vi.pra.34ka/4.9; {skud pa pa tra'i phreng ba yis/} /{rnam bkra rnam sbyar blangs pa bzhin//} jagrāha sūtrapatrālīvicitramiva cīvaram \n\n a.ka.221kha/24.154; aticitraḥ — {rnam bkra rang gi bya ba gzugs brnyan bzhin/} /{skyes bu chags byed nyid kyis rgyan rnams bzung //} babhāra…sā bhūṣaṇaṃ lobhanameva puṃsāṃ mūrtaṃ svakartavyamivāticitram \n\n a.ka.8ka/50.77; śabalaḥ — {de rgyan rin chen 'od zer gyi/} /{ri mos nam mkha' rnam par bkra//} tasyābharaṇaratnāṃśulekhābhiḥ śabalaṃ nabhaḥ \n a.ka.221kha/24.154; citritaḥ — {rin chen rta babs ba gam gyi/} /{'od kyi tshogs kyis rnam bkra gang /} …{phyogs rnams} ratnatoraṇaharmyāṃśunivahairyatra citritāḥ \n…kakubhaḥ a.ka.43ka/4.80; \n\n• saṃ. = {rnam par bkra ba nyid} vaicitryam—{mtshar ba'i las kyis rnam bskrun pa/} /{sgrub byed sna tshogs rnam par bkra//} vidhervividhavaicitryacitrakarmavidhāyinaḥ \n a.ka.38ka/4.12; {rnam par bkra ba las kyi rgyun//} vaicitryaṃ karmasantateḥ a.ka.4ka/50.30. rnam par bkram pa|bhū.kā.kṛ. viprakīrṇaḥ ma.vyu.6531 (93kha). rnam par bkrol|= {rnam par bkrol ba/} {rnam par bkrol nas} mocayitvā — {sangs rgyas kyi 'od zer kun du snang bas ngan song kun las rnam par bkrol nas rnam par grol ba'i lam la rab tu bzhag pa ni} buddharaśmisamantāvabhāsena durgatisamantānmocayitvā vimuktimārge pratiṣṭhāpitāḥ sa.du.97ka/122; vimucya—{de nas rta las babs nas des/} /{rgyan rnams dag ni rnam par bkrol//} avaruhyātha turagādvimucyābharaṇāni saḥ \n a.ka.223ka/24.167. rnam par bkrol ba|bhū.kā.kṛ. vivṛtaḥ — {de mdo sde'i rgyan 'dis rnam par bkrol na} so'nena sūtrālaṅkāreṇa vivṛtaḥ sū.vyā.130ka/2.000 rnam par bklubs|bhū.kā.kṛ. vibhūṣitaḥ — {do shal dang se mo dos lus rnam par bklubs te} hārārdhahāravibhūṣitagātrīm a.śa.9ka/8; virājitaḥ — {do shal dang se mo dos lus rnam par bklubs} hārārdhahāravirājitagātrīm a.śa.133ka/123. rnam par bklubs pa|= {rnam par bklubs/} rnam par skye|kri. virohati — {'jig tshogs la lta ba ri rab dang mnyam pa dan} (? {bskyed} ){nas byang chub kyi sems skye zhing de las sangs rgyas kyi chos rnams rnam par skye'o//} sumerusamāṃ satkāyadṛṣṭimutpādya bodhicittamutpadyate \n tataśca buddhadharmā virohanti śi.sa.5kha/7. rnam par skyed pa|kri. ākāramutpadyate — {tshad ma'i yul ni rnam pa gnyis te/} {gang zhig rnam par skyed pa ste gzung bar bya ba dang /} {gang zhig zhen par bya ba ste thob par bya ba'o//} dvividho hi viṣayaḥ pramāṇasya —grāhyaśca yadākāramutpadyate, prāpaṇīyaśca yamadhyavasyati nyā.ṭī.44kha/71. rnam par skyon du bgrang ba|=*bhū.kā.kṛ. vijugupsitaḥ — {de dag las rnam grangs du mar rmugs pa dang gnyid rnam par smad cing rnam par skyon du bgrang ba} (? {bgrangs pa} ) {dang} yeṣu styānamiddhamanekaparyāyeṇa vigarhitam, vijugupsitam śrā.bhū.39kha/100. rnam par skrag|= {rnam skrag/} rnam par skrag pa|= {rnam skrag/} rnam par skrag byed|vi. vitrāsitaḥ — {der ni rgyal po dgra mang rnams/} /{rnam par skrag byed ral gri'i gnyen//} tatra vitrāsitānekaśatrunistriṃśabāndhavaḥ \n…nṛpaḥ a.ka.240kha/28.3. rnam par bskyed pa|bhū.kā.kṛ. vivardhitaḥ — {mongs pa las/}…{ma mi gcig pa'i spun/} /{dug gi ljon pa rnam par bskyed//} mohādasodaro bhrātā viṣavṛkṣo vivardhitaḥ \n\n a.ka.5ka/50.38; {nags su ri dwags de/} /{rnam par bskyed cing} vane mṛgīstanyavivardhito'sau a.ka.119ka/65.18; abhivivardhitaḥ — {de ni snying rjes rnam par bskyod} (? {bskyed} ){pa dang /} /{dpa' ba'i shugs kyis rtsol ba drag par gyur//} kṛpayā'bhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṃ jagāma śauryāt \n jā.mā.160ka/184. rnam par bskyod pa|= {rnam bskyod} \n\n• vi. vilolaḥ —{rlung gis rnam par bskyod pa'i yal 'dab lag pas bzhin ras sgrib par byed pa bzhin//} bhūyo (? vaktraṃ li.pā.) vātavilolapallavakarairācchādayantīva ca a.ka.217kha/24.110; vispandī — {dal bu dal bur rnga yab 'dab ma ni/} /{nyer 'khod mdzes pa'i lag pas rnam bskyod pa//} āsannakāntākaramandamandavispandinā cāmarapallavena \n a.ka.56kha/59.66; \n\n• bhū.kā.kṛ. vighaṭṭitaḥ — {de yis reg pa'i rlung gis rnam bskyod pad ma'i tshogs rnams dang /} /{chu la rgyu bas brgyan pas mtsho skyes can gyi chu la ni//} tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍiṇḍīramaṇḍanajalāsu sarojinīṣu \n a.ka.36ka/54.20; \n\n• *> {rnam par bskyed pa/} rnam par bskrad|bhū.kā.kṛ. vāritaḥ, niṣkāsitaḥ — {sa bdag pha bsad khros pa yis/} /{bdag cag gnas nas rnam par bskrad//} āvāṃ pitṛvadhakrodhād vāritau bhūbhujā padāt a.ka.317ka/40.117. rnam par bskrun pa|= {rnam bskrun pa/} rnam par khong du chud pa|pragamaḥ — {rnam par khong du chud pa'i dmigs pa} pragamālambanam ma.bhā.26ka/5.29. rnam par khong du chud pa'i dmigs pa|pā. pragamālambanam, ālambanabhedaḥ — {dmigs pa ni rnam pa bcu gnyis} …{chos brtags pa rnam par gzhag pa'i dmigs pa dang}…{rnam par khong du chud pa'i dmigs pa dang}…{phul du byung ba'i dmigs pa'o//} dvādaśavidhamālambanam …dharmaprajñaptivyavasthānālambanam…pragamālambanam…prakarṣālambanañca ma.bhā.26ka/5.29. rnam par khyab pa|= {rnam khyab/} rnam par mkhas|vi. vicakṣaṇaḥ — {de sras dam pa'i kun spyod can/} /{rig gnas kun la rnam par mkhas//} putrastasya sadācāraḥ sarvavidyāvicakṣaṇaḥ \n\n a.ka.134kha/67.4; {nor bzang zhes bya nor dag ni/} /{sgrub la rnam par mkhas par gyur//} sudhano nāma dhanādānavicakṣaṇaḥ a.ka.275ka/35.4; vipaścit — {bdag gis gus pas de la smras/} /{dam pa khyod ni rnam par mkhas//} sa mayā praṇayenoktaḥ sādho tava vipaścitaḥ \n a.ka.279kha/104. 10. rnam par mkhas pa|= {rnam par mkhas/} rnam par mkhyen pa|kri. vijānāti — {mos pa rnam par mkhyen pas na/} /{bden pa'i tshig ni smra bar bgyid//} satyāṃ vācaṃ prabhāṣāmo adhimuktiṃ vijānasi \n\n sa.pu.103kha/165. rnam par 'khor ba|= {rnam 'khor/} rnam par 'khyam|= {rnam par 'khyam pa/} rnam par 'khyam pa|• kri. vicarati — {gang gis bdag gi sems la dbang blo nyams rnam par 'khyam//} anīśaḥ sve citte vicarati yayā saṃhṛtamatiḥ jā.mā.92kha/106; \n\n• va.kā.kṛ. vighūrṇamānaḥ — {bung ba'i na chung rnam 'phrul longs spyod ldan/} /{sbrang rtsis myos shing rnam par 'khyam dus der//} tasmin madhukṣībavighūrṇamānabhṛṅgāṅganāvibhramabhogakāle \n a.ka.295ka/108.22; \n\n• *> {rnam par 'khyams pa/} rnam par 'khyams pa|• saṃ. vibhramaḥ — {rnam par 'khyams pa las snga ma ni tha dad pa nyid do//} pṛthaktvaṃ pūrvasya vibhramāt vi.sū.46ka/58; \n\n• bhū.kā.kṛ. vighūrṇitaḥ — {khyod kyi 'khor lo rin chen 'di'ang /} /{mkha' la dmod pas rnam par 'khyam} (? {'khyams})// idaṃ ca cakraratnaṃ te vyomani śāpavighūrṇitam \n a.ka.42ka/4.67. rnam par 'khrug|= {rnam par 'khrug pa/} rnam par 'khrug pa|• vi. vyākulaḥ — {nyon mongs rnam par 'khrug sems dang //} kleśavyākulacetasā su.pra. 7kha/13; \n\n• saṃ. vikopanam — {spyod pa rnam par 'khrug pa la//} caryāyāśca vikopane abhi.a.10kha/5.31; vikṣepaḥ lo.ko.1399. rnam par 'khrug pa nyid|vikupitatvam — {byed pa nyid na song na tshig ma rdzogs pa rnam par 'khrug pa nyid do//} kriyamāṇatāyāṃ prakrāntāvapūrva (?rṇa)sya parvaṇo (?vacaso) vikupitatvam vi.sū.82kha/100. rnam par 'khrug par 'gyur|kri. prakupyate—{der ni chu dang rgyu skar rlung /} /{rnam gsum rnam par 'khrug par 'gyur//} trayastatra prakupyante nakṣatrajalavāyavaḥ \n\n su.pra.38kha/73. rnam par 'khrug par byed|= {rnam par 'khrug par byed pa/} rnam par 'khrug par byed pa|• kri. vikṣipati lo.ko.1399; \n\n• vi. vikṣobhaṇaḥ — {rnam par 'khrug par byed pa'i rlung gi dkyil 'khor} vikṣobhaṇavātamaṇḍalī ma.vyu.6457 (92kha); vibhrāmaṇaḥ — {rnyed pa dang bkur sti ni}…{blo rnam par 'khrug par byed pa} lābhasatkāraḥ…buddhivibhrāmaṇaḥ śi.sa.63ka/62. rnam par 'khrug par byed pa'i rlung gi dkyil 'khor|vikṣobhaṇavātamaṇḍalī ma.vyu.6457 (92kha). rnam par 'khrug med|vi. akopanaḥ—{stong nyid mtshan med bcas pa dang /} /{smon pa rnam par spangs pa dang /} /{skye med 'gag pa med sogs dang /} /{chos nyid rnam par 'khrug med dang //} śūnyatve sānimitte ca praṇidhānavivarjite \n anutpādānirodhādau dharmatāyā akopane \n\n abhi.a.7kha/4.18. rnam par 'khrugs|= {rnam par 'khrugs pa/} rnam par 'khrugs gyur|= {rnam par 'khrugs par gyur/} rnam par 'khrugs pa|• saṃ. vaihvalyam — {bdag ni 'phye min}…/{'on kyang skye ba gzhan nyon mongs/} /{dran zhing rnam par 'khrugs la brten//} nāhaṃ paṅguḥ…janmāntarakleśaṃ smṛtvā vaihvalyamāśritaḥ a.ka.291ka/37.44; dra. {rnam par 'khrug pa/} \n\n• vi. vyākulaḥ — {'jigs pas rnam skrag nas ni dmyal ba la sogs pa'i 'jigs pas rnam par 'khrugs nas so//} bhayavihvalo narakādibhayavyākulaḥ bo.pa.66kha/33; vihvalaḥ—{'khor ba'i nyon mongs kyis rnam 'khrugs/} /{de dag gal te brtse ba na//} anukampasva yadyetaṃ saṃsārakleśavihvalam \n a.ka.173kha/19.118; viklavaḥ lo.ko.1386. rnam par 'khrugs par gyur|vi. vihvalaḥ — {de bral dug gis non pa dang /}…/{myur du rnam par 'khrugs par gyur//} tadviyogaviṣākrāntā…babhūva bhṛśavihvalā a.ka.30kha/3.134; {sdang dang ngal dub che bar 'dar bas rnam par 'khrugs gyur cing //} (?) pṛthupravepathusvāpaśramavihvalānām a.ka.170kha/19.81. rnam par 'khrul|= {rnam par 'khrul pa/} rnam par 'khrul pa|• saṃ. vibhramaḥ — {lha mo chos ni bya bar rigs/} /{mya ngan bya bar mi 'os so/} /{bde bas rnam par 'khrul pa yis/} /{ro bral mjug ni sdug bsngal yin//} devi dharmakriyā yuktā na śokaṃ kartumarhasi \n duḥkhāvasāno virasaḥ sarvo'yaṃ bhogavibhramaḥ a.ka.31kha/3.143; \n\n• bhū. kā.kṛ. udbhrāntaḥ — {de nas rab bzang ya mtshan gyis/} /{rnam par 'khrul la bcom ldan 'das/} /{'byung po kun phan la dgyes pas/} /{bu 'di blang bar gyis zhes gsungs//} tataḥ subhadraṃ bhagavān sarvabhūtahite rataḥ \n babhāṣe vismayodbhrāntaṃ putro'yaṃ gṛhyatāmiti \n\n a.ka.89ka/9. 33. rnam par gas|bhū.kā.kṛ. vidīrṇaḥ — {de nas de yis zhing pa rnams/}…/{lag pa rkang pa rnam par gas/}…{mthong gyur nas//} tataḥ sa karṣakān…vidīrṇapāṇicaraṇān…vilokya a.ka.216ka/24.94. rnam par gas pa|= {rnam par gas/} rnam par gyur|= {rnam par gyur pa/} rnam par gyur pa|• bhū.kā.kṛ. vipariṇatam — {las 'das pa dang zad pa dang 'gog} (? {'gags} ){pa dang bral ba dang rnam par gyur pa gang yin pa de ni yod do//} yat karmābhyatītaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadasti abhi.bhā.241kha/812; {sems de'ang zad cing 'gags par gyur la bral zhing rnam par gyur pa yin te} taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam a.sā.123kha/71; {shi ba'i dus byas pa de la rim gyis rnam par gyur pa'i gnas skabs 'di lta ste/} {rnam par bsngos pa dang rus pa'i keng rus kyi bar dag kyang yod pa dang} asya mṛtasya kālagatasyānupūrveṇa vipariṇatā imā avasthāḥ prajñāyante, yaduta vinīlakamiti vā yāvadasthiśaṅkalikāyā vā śrā.bhū.137kha/376; \n\n• saṃ. vikriyā lo.ko.1386. rnam par grags|= {rnam par grags pa/} rnam par grags pa|vi. vikhyātaḥ — {rtag tu dga' byed snyan pa dag/} /{rab bkram rnam par grags pa des//} sadānandanavikhyātayaśaḥprasarayā tayā a.ka.20kha/3.14; {skal bzang zhes ni rnam par grags//} subhageti ca vikhyātaḥ jñā.si.56ka/145; viśrutaḥ — {khyod kyi thos pa rnam grags don dang ldan/} /{nga yi 'bad pa don yod legs par byung //} tavārthavatsucaritaviśrutaṃ śrutaṃ sukhodayaḥ saphalatayā śramaśca me \n\n jā.mā.71kha/83; {lha gang 'og min zhes rnam par grags pa} ye te devā akaniṣṭhā iti viśrutāḥ abhi.sphu.195kha/958; vighuṣṭaḥ — {de yi 'og tu rgyal po ni/} /{dpa' bo'i sde zhes rab tu brjod/} /{chos la spyod cing rnam par grags//} tasyāpyanantare rājā śūrasenaḥ prakathyate \n vighuṣṭo dharmacārī ca ma.mū.306ka/477; vijñātaḥ — {de yis bdag ni 'jig rten du/} /{gso sbyong nyams par rnam par grags//} tenāhamabhavaṃ loke vijñātaḥ khaṇḍapoṣadhaḥ \n\n a.ka.278ka/35.43; \n\n• saṃ. 1. viśrāvaḥ mi.ko.125kha 2. = {sangs rgyas} viśrutaḥ, buddhaḥ ma.vyu.65 (2kha); \n\n• nā. 1. viśrutaḥ, pratyekabuddhaḥ — {'di lta ste spos kyi ngad ldang dang}…{rnam grags dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba}…{rab tu gnas pa} tadyathā gandhamādanaḥ…viśrutaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddhakoṭī …pratiṣṭhitaiḥ ma.mū.99ka/9 2. viśiṣṭaḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {rnam par grags pa dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… viśiṣṭasya ga.vyū.268kha/347. rnam par grags pa'i rgyal po|vighuṣṭarājaḥ lo.ko.1399. rnam par grol|•kri. 1. vimucyate — {srid gsum 'di ni rmi lam dang /} /{skra shad 'dzings dang sgyu ma 'dra/}…/{rnam par bsgoms na rnam par grol//} keśoṇḍukaprakhyamidaṃ…tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate \n\n la. a.93ka/39; {sdig pa kun las rnam grol zhing //} sarvapāpairvimucyante jñā.si.56ka/144; mucyate — {des ni sems can rnam grol zhing //} yena te sattva mucyante śi.sa.175ka/173 2. mumoca — {de yis rmongs pa rnam par grol//} mohaṃ mumoca saḥ a.ka.310ka/40.33 3. vimucyeta—{dus ma yin pa'i 'chi bdag gis zin pa rnams dus ma yin par 'chi ba las rnam par grol ba dang} akālamṛtyugrastāśca yenākālamaraṇād vimucyeran sa. du.122kha/214; \n\n• = {rnam par grol ba/} rnam par grol 'gyur|= {rnam par grol bar 'gyur/} rnam par grol ba|• saṃ. 1. vinirmuktiḥ — {de las shin tu rnam grol ba/} /{thar pa zhes ni bshad pa yin//} tadatyantavinirmuktirapavargaśca kīrtyate \n ta.sa.127ka/1094; {chos kyi sgrib pa rnam par grol ba de ni kun gzhi rnam par shes pa'i bag chags bzlog pa'i phyir rnam par dag par 'gyur ro//} dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtterviśudhyati la.a.151kha/98; vimocanam — {bzo dang skye dang byang chub che/} /{mya ngan 'das pa rtag ston pas/} /{sangs rgyas sprul pa'i sku 'di ni/} /{rnam par grol ba'i thabs chen no//} śilpajanmamahābodhisadānirvāṇadarśanaiḥ \n buddhanirmāṇakāyo'yaṃ mahopāyo vimocane \n\n sū.a.159kha/48 2. = {sangs rgyas} vimuktaḥ, buddhaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{rnam par grol ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …vimukta ityucyate la.vi.204kha/308 3. = {rnam grol nyid} vimuktitā — {gzugs dang tshor ba dang 'du shes dang 'du byed dang rnam par shes pa rig pa yang ma yin/} {rnam par grol ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vidyatā na vimuktitā, iyaṃ prajñāpāramitā su.pa.43kha/21; vimokṣatā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems bcings pa dang rnam par grol ba dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittabandhavimokṣatāṃ ca da.bhū.252ka/49; \n\n• pā. 1. = {thar pa} vimuktiḥ — {rnam par grol zhes bya ba 'di ci zhe na/} {de rnam gnyis/} {'dus byas dang 'dus ma byas so//} keyaṃ vimuktirnāma ? sā punardvidhā—saṃskṛtā cāsaṃskṛtā ca abhi.bhā.41kha/1027; {yongs su shes pa ni lam mo//} {yongs su shes pa'i 'bras bu ni rnam par grol ba'o//} parijñā mārgaḥ \n parijñāphalaṃ vimuktiḥ sū.vyā.166kha/58; {nyon mongs rnam grol gzhan gyis dgra bcom thob//} arhatphalaṃ kleśavimuktimanye a.ka.197kha/22. 50; {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang 'du ba'i phyir ram}…{rnam par grol ba'i phyir ram}…{rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…vimuktaye vā…aprativedhāya vā pratyupasthitā su.pa.47ka/24; vimokṣaḥ — {zhum pa med pa'i thugs kyis ni/} /{tshor ba dang du len par mdzad/} /{mar me shi bar gyur pa ltar/} /{de yi thugs ni rnam par grol//} asaṃlīnena cittena vedanādhivāsayan \n pradyotasyeva nirvāṇaṃ vimokṣastasya cetasaḥ \n\n a.śa.284ka/261; nirvāṇam — {sems can thams cad zhi ba'i slad/} /{rnam par grol ba bstan pa mdzad//} vidadhe sarvasattvānāṃ śāntyai nirvāṇadeśanām \n\n a.ka.286ka/36.73 2. vimuktaḥ, sattvabhedaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa drug ni khyim pa dang}…{rnam par grol ba dang rnam par ma grol ba'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…ṣaḍvidhaḥ—gṛhī…avimukto vimuktaśca bo.bhū.155ka/200; \n\n•bhū.kā.kṛ. vimuktaḥ — {de ni}… {dus la mi ltos par rnam par grol ba yin no//} sa hyasamayāpekṣavimuktaḥ abhi.bhā.31kha/989; {dus kyis rnam par grol ba'i dgra bcom pa} samayavimukto'rhat abhi.bhā.34kha/1000; {rtog pa las ni rnam par grol//} kalpanayā vimuktam pra.si.34ka/80; {phung po lnga las rnam grol zhing //} pañcaskandhavimuktānām a.ka.55kha/6.23; {mchog tu zhi ba'i go 'phang 'jig rten spyod pa dag las rnam grol ba} lokācārairvimuktaṃ paramaśivapadam gu.si.1ka/5; vinirmuktaḥ — {bdud kyi zhags pa thams cad las rnam par grol ba}…{sems can rnams dang} sarvamārapāśavinirmuktānāṃ… sattvānām su.pa.22ka/2; {dag pa'i lus gnas par byed pa ni dgra bcom pa rnams kyi ste/} {'ching ba thams cad las rnam par grol ba'i phyir ro//} śuddhāśrayasthitiko'rhatām, sarvabandhanavinirmuktatvāt abhi.sa.bhā.33ka/45; {dam tshig sdom las rnam par grol/} /{rnal 'byor ldan pas spyod par byed//} samayasaṃvaravinirmuktaścaryāṃ kurute suyogavān \n\n he.ta.7kha/20; {'phel zhing 'grib las rnam grol ba//} kṣayavyayavinirmuktam gu.si.11ka/24; vipramuktaḥ — {sdug bsngal las kyang rnam par grol bar 'gyur ro//} duḥkhādapi vipramukto bhavati abhi.sa.bhā.108ka/145; {sdug pa dag las mya ngan skye/} /{sdug pa dag las 'jigs pa skye/} /{'jigs} (? {sdug} ) {pa dag las rnam grol rnams/} /{mya ngan med na ga la 'jigs//} priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam \n priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam \n\n a.śa.96kha/87; nirmuktaḥ — {bshad pa'i tshul las rnam grol ba/} /{so so rang rig spyod yul te/} /{lang kar gshegs pa'i mdo sde ni//} deśanānayanirmuktaṃ pratyātmagatigocaram \n laṅkāvatārasūtram la.a.57ka/2; samunmuktaḥ — {re ba'i zhags pa'i 'ching ba kun/} /{rnam par grol te} samunmuktasarvāśāpāśabandhanaḥ a.ka.87kha/63.58; muktaḥ — {mtha' bzhi dag las rnam par grol/} /{srid pa rtag tu sgyu ma bzhin//} cātuṣkoṭikayā muktaṃ bhavaṃ māyopamaṃ sadā \n\n la.a.168ka/123. rnam par grol ba rnam gnyis|vimuktiḥ dvidhā — 1. {rnam par grol ba 'dus byas} saṃskṛtā vimuktiḥ, 2. {rnam par grol ba 'dus ma byas} asaṃskṛtā vimuktiḥ abhi.bhā. 41kha/1028. rnam par grol ba nyams med pa|pā. nāsti vimuktihāniḥ, āveṇikabuddhadharmabhedaḥ ma.vyu.147 (4ka). rnam par grol ba nyid|vimuktatvam — {yongs su nyams pa srid pa dang mi srid pa'i sgo nas}…{dus kyi rnam par grol ba dang dus dang mi sbyor bar rnam par grol ba nyid yin no//} samayāsamaye vimuktatvaṃ parihāṇisambhavāsambhavataḥ abhi.bhā.31kha/989. rnam par grol ba dus dang sbyor ba|pā. sāmayikī vimuktiḥ — {bsam gtan dngos gzhi'i ting nge 'dzin ni dus su mngon sum du 'gyur ba'i phyir rnam par grol ba dus dang sbyor ba zhes kyang bya la} maulo hi dhyānasamādhiḥ samaye sammukhībhāvāt sāmayikī vimuktirityucyate abhi.bhā.33kha/997; dra. {rnam par grol ba dus dang sbyor ba pa/} rnam par grol ba dus dang sbyor ba pa|pā. sāmayikī vimuktiḥ — {de lta bas na rnam par grol ba dus dang sbyor ba pa ni dgra bcom pa nyid ma yin no//} tasmānna sāmayikī vimuktirarhattvam abhi.bhā.34kha/1000; dra. {rnam par grol ba dus dang sbyor ba/} rnam par grol ba 'dus byas|pā. saṃskṛtā vimuktiḥ—{nyon mongs pa spangs pa ni rnam par grol ba 'dus ma byas yin no/} /{mi slob pa'i mos pa ni rnam par grol ba 'dus byas yin no//} kleśaprahāṇamasaṃskṛtā vimuktiḥ \n aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ abhi.bhā.41kha/1028. rnam par grol ba 'dus ma byas|pā. asaṃskṛtā vimuktiḥ — {nyon mongs pa spangs pa ni rnam par grol ba 'dus ma byas yin no/} /{mi slob pa'i mos pa ni rnam par grol ba 'dus byas yin no//} kleśaprahāṇamasaṃskṛtā vimuktiḥ \n aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ abhi.bhā.41kha/1028. rnam par grol ba bla na med pa nyid|pā. vimuktyānuttaryam, ānuttaryabhedaḥ — {bla na med pa nyid gsum ste/} {shes pa bla na med pa nyid dang lam bla na med pa nyid dang rnam par grol ba bla na med pa nyid do//} trīṇyānuttaryāṇi—jñānānuttaryaṃ pratipadānuttaryaṃ vimuktyānuttaryaṃ ca abhi.sa.bhā. 45ka/63. rnam par grol ba yin|kri. vimuktaṃ bhavati — {'di na dge slong 'dod chags las sems 'dod chags dang bral zhing rnam par grol ba yin} iha bhikṣavo rāgāccittaṃ viraktaṃ bhavati vimuktam abhi.bhā.41kha/1028. rnam par grol ba yongs su dag pa|pā. vimuktipariśuddhiḥ — {mdo las/} {stag gi byang chub kyi bu dag rnam par grol ba yongs su dag pa gtso bo gang yin zhe na}…{zhes rgyas par gang gsungs pa} yattarhi sūtra uktam—katamacca vyāghrabodhyāyanā vimuktipariśuddhipradhānam…iti vistaraḥ abhi.bhā.41kha/1028. rnam par grol ba yongs su dag pa gtso bo|pā. vimuktipariśuddhipradhānam, pariśuddhipradhānabhedaḥ — {mdo las/} {stag gi byang chub kyi bu dag rnam par grol ba yongs su dag pa gtso bo gang yin zhe na}…{zhes rgyas par gang gsungs pa} yattarhi sūtra uktam—katamacca vyāghrabodhyāyanā vimuktipariśuddhipradhānam…iti vistaraḥ abhi.bhā.41kha/1028; {bzhi po 'di dag ni yongs su dag pa'i gtso bo yin te}…{tshul khrims yongs su dag pa gtso bo dang}…{rnam par grol ba yongs su dag pa gtso bo'o//} catvārīmāni… pariśuddhipradhānāni… śīlapariśuddhipradhānam…vimuktipariśuddhipradhānaṃ ca abhi.sphu.236ka/1028. rnam par grol ba las yongs su ma nyams pa|aparihīnavimuktiḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{rnam par grol ba las yongs su ma nyams pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…aparihīnavimuktirityucyate la.vi.211kha/313. rnam par grol ba'i sku|= {rnam grol sku/} rnam par grol ba'i skye mched|pā. vimuktyāyatanam — {rnam par grol ba'i skye mched lnga po dag ni shes rab kyi rang bzhin yin pa'i phyir chos kyi skye mched kyis bsdus so//} pañca vimuktyāyatanāni prajñāsvabhāvatvād dharmāyatanena (saṃgṛhītāni) abhi.bhā.39ka/74. rnam par grol ba'i tog|= {rnam grol tog/} rnam par grol ba'i bdag nyid can|vi. vimuktātmā — {rtog kun rnam grol bdag nyid can//} sarvakalpavimuktātmā jñā.si.46ka/119; dra. {rnam grol bdag/} rnam par grol ba'i phung po|pā. vimuktiskandhaḥ, asamasamaskandhabhedaḥ — {sangs rgyas bcom ldan 'das de rnams kyi tshul khrims kyi phung po dang ting nge 'dzin gyi phung po dang shes rab kyi phung po dang rnam par grol ba'i phung po dang rnam par grol ba'i ye shes gzigs pa'i phung po} teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca a.sā.120kha/69; abhi.bhā.41kha/1028; abhi. sphu.4kha/7. rnam par grol ba'i dbyangs|nā. vimuktighoṣaḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro//} {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {rnam par grol ba'i dbyangs dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… vimuktighoṣasya ga.vyū.268kha/347. rnam par grol ba'i gtsug|vimuktacūḍaḥ lo.ko.1400. rnam par grol ba'i zla ba|nā. vimukticandraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rnam par grol ba'i zla ba dang} vimukticandreṇa ca bodhisattvena mahāsattvena da.bhū.168ka/2. rnam par grol ba'i ye shes|pā. vimuktijñānam—{thob pa de yod na de las rnam par grol ba'i ye shes rab tu skye'o//} tatastasmin prāpte matirvi(? sati vi)muktijñānaṃ prādurbhavati sū.vyā.133ka/6; dra. {rnam par grol ba'i ye shes mthong ba/} rnam par grol ba'i ye shes mthong ba|pā. vimuktijñānadarśanam — {yongs su shes pa ni lam mo//} {yongs su shes pa'i 'bras bu ni rnam par grol ba'o//} {de rab tu rig pa ni rnam par grol ba'i ye shes mthong ba'o//} parijñā mārgaḥ \n parijñāphalaṃ vimuktiḥ \n tatpravedanā vimuktijñānadarśanam sū.vyā.166kha/58; dra. {rnam par grol ba'i ye shes gzigs pa/} rnam par grol ba'i ye shes mthong ba las yongs su ma nyams pa|aparihīnavimuktijñānadarśanaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{rnam par grol ba'i ye shes mthong ba las yongs su ma nyams pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…aparihīnavimuktijñānadarśana ityucyate la.vi.211kha/313. rnam par grol ba'i ye shes mthong ba'i phung po|pā. vimuktijñānadarśanaskandhaḥ, asamasamaskandhabhedaḥ — {de la re zhig tshul khrims dang}…{rnam par grol ba'i ye shes mthong ba'i phung po dag las tshul khrims kyi phung po ni gzugs kyi phung pos bsdus so/} /{lhag ma rnams ni 'du byed kyi phung pos bsdus so//} tatra tāvat pañcānāṃ śīla …vimuktijñānadarśanaskandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ, śeṣāḥ saṃskāraskandhena abhi.bhā. 39ka/72; {de bzhin gshegs pa'i tshul khrims kyi phung po dang ting nge 'dzin gyi phung po dang shes rab kyi phung po dang rnam par grol ba'i phung po dang rnam par grol ba'i ye shes mthong ba'i phung po} tathāgatasya śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ (vimuktiskandhaṃ) vimuktijñānadarśanaskandham abhi.sphu.4kha/7; dra. {rnam par grol ba'i ye shes gzigs pa'i phung po/} rnam par grol ba'i ye shes gzigs pa|pā. vimuktijñānadarśanam — {ma brtags btang snyoms mi mnga' ste/} /{'dun pa brtson 'grus dran pa dang /} /{shes rab rnam grol rnam grol gyi/} /{ye shes gzigs pa nyams mi mnga'//} nopekṣā'pratisaṃkhyāya hānirna cchandavīryataḥ \n smṛtiprajñāvimuktibhyo vimuktijñānadarśanāt \n\n ra.vi.20kha/93; dra. {rnam par grol ba'i ye shes mthong ba/} rnam par grol ba'i ye shes gzigs pa'i phung po|pā. vimuktijñānadarśanaskandhaḥ, anāsravaskandhabhedaḥ — {sangs rgyas bcom ldan 'das de rnams kyi tshul khrims kyi phung po dang ting nge 'dzin gyi phung po dang}…{rnam par grol ba'i ye shes gzigs pa'i phung po dang} yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ…vimuktijñānadarśanaskandhaśca a.sā.120kha/69; dra. {rnam par grol ba'i ye shes mthong ba'i phung po/} rnam par grol ba'i ro|vimuktirasaḥ — {'od srung 'di lta ste/} {rnam par grol ba'i ro dang}…{rtag par yongs su mya ngan las 'das pa dang}…{ngas chos rnams ro gcig par rtogs kyang} so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ…nityaparinirvṛtam sa.pu.48ka/85. rnam par grol ba'i lam|pā. vimuktimārgaḥ—{rnam par grol ba'i lam ni gang gis gnas gyur pa de so sor rang gis myong ba'o//} vimuktimārgo yena nāmāśrayaparivṛttiṃ pratyātmamanubhavati abhi.sa.bhā.60ka/82; {rnam par grol ba'i lam gyis ni bral ba'i thob pa da ltar du byed pa'i sgo nas sgo gcod par byed do//} vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate vartamānīkaraṇataḥ abhi.sphu.178kha/929; {rnam par grol ba'i lam rnams ni ci rigs par sa gong ma la zhi ba dang gya nom pa dang nges par 'byung ba'i rnam par blta'o//} vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/977; vimuktipathaḥ — {'jig rten pa yi rnam grol dang /} /{bar chad med lam go rim bzhin//} vimuktyānantaryapathā laukikāstu yathākramam \n abhi.ko.20kha/977. rnam par grol ba'i lam lta bu|vi. vimuktimārgasadṛśaḥ — {skad cig ma gnyis pa ni bar chad med pa'i lam lta bu yin la/gsum} {pa ni rnam par grol ba'i lam lta bu yin no//} dvau hi kṣaṇāvānantaryamārgasadṛśau, tṛtīyo vimuktimārgasadṛśaḥ abhi.bhā.25ka/960. rnam par grol ba'i lam las sbyangs pa'i yon tan bstan pa|nā. vimuktimārgadhautaguṇanirdeśaḥ, granthaḥ ka.ta.306. rnam par grol ba'i lus|vimuktikāyaḥ lo.ko.1400. rnam par grol ba'i shes pa|pā. vimuktijñānam — {rnam par grol ba med par yang ji ltar rnam par grol ba'i shes pa rnam par gzhag} vinā ca vimuktyā kathaṃ vimuktijñānaṃ vyavasthāpyate abhi.bhā.41ka/1027. rnam par grol bar gyur|bhū.kā.kṛ. vimuktaḥ — {de nas de dmyal ba'i sdug bsngal las rnam par grol bar 'gyur} (? {gyur} ){te} tataste nārakaduḥkhād vimuktāḥ sa.du.112ka/178. rnam par grol bar 'gyur|= {rnam grol 'gyur} \n\n• kri. 1. vimucyate — {'jig rten bag chags rgyu las byung /} /{gang na'ang med min yod med min/} /{bdag med chos mkhas gang dag gis/} /{mthong na rnam par grol bar 'gyur//} vāsanāhetukaṃ lokaṃ nāsanna sadasatkvacit \n ye paśyanti vimucyante dharmanairātmyakovidāḥ \n\n la.a.175kha/137; {chags pas 'jig rten 'ching 'gyur ba/} /{'dod chags nyid kyis rnam grol 'gyur//} rāgeṇa badhyate loko rāgeṇaiva vimucyate \n he.ta.16ka/50; mucyate—{tshul sgo gang gis rnam par grol 'gyur ba/} /{de ni bcom ldan mi yi mchog gis mkhyen//} yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottama \n\n rā.pa.230ka/122; vimuktirbhavati — {chos nyid 'di la ni rgyud rim gyis 'jug pa dang yongs su smin pa dang rnam par grol bar 'gyur ro//} krameṇa hi santānasyāsyāṃ dharmatāyāmavatāraparipākavimuktayo bhavanti abhi.bhā.16ka/921 2. vinirmukto bhavati — {de nas sems can de dag}…{ngan song las rnam par grol bar 'gyur ro//} tena te sattvāḥ…apāyād vinirmuktā bhavanti sa.du.124kha/222; vipramukto bhavati — {sdug bsngal las kyang rnam par grol bar 'gyur ro//} duḥkhādapi vipramukto bhavati abhi.sa.bhā.108ka/145; \n\n• *> {rnam par grol bar gyur/} rnam par grol bar bya|kri. vimocayet — {su ni dge ba'i rtsa ba rnams ma bskyed pa rnams las bskyed par bya}…{su ni yongs su smin zin pa las rnam par grol bar bya} kasyānavaropitāni kuśalamūlānyavaropayeyam…kasya paripakvāni vimocayeyam a.śa.10kha/9. rnam par grol bar byed|= {rnam par grol bar byed pa/} rnam par grol bar byed pa|• kri. vimocayati — {de ni bag chags rtogs dang zhi ba dang /} /{rab tu rtogs pas rnam par grol bar byed//} vāsanabodhanaśamanaprativedhaistadvimocayati \n\n sū.a.164ka/55; \n\n• saṃ. vimuktiḥ — {byang chub sems dpa'i gzhan gyi don rnam pa bcu gsum ste/} {rjes su bstan pa dang}…{shes rab rnam par grol bar byed pa dang} trayodaśavidho bodhisattvasya parārthaḥ \n sudeśanā…prajñāvimuktiḥ sū.vyā.143kha/22; vimocanam — {shes rab kyi pha rol tu phyin pa'i 'bras bu rnam par grol bar byed pa la sgrib bo//} (phalaṃ)…prajñāpāramitāyā vimocanāvaraṇam ma.bhā.9ka/2.13; \n\n• vi. vimokṣakaḥ — {ting nge 'dzin la snyoms par zhugs so//} {de ma thag nyid du ngan song gsum gyi rgyud rnam par grol bar byed pa zhes bya ba byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} samādhiṃ samāpannaḥ \n samanantaramevāpāyatrayasantativimokṣakanāmamahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣānniścacāra sa.du.97ka/120; vimocakaḥ — {rnam grol khyod la phyag 'tshal lo/} /{sdug bsngal ma lus rnam grol byed//} namaste muktāya sarvaduḥkhavimocaka ma.mū.91ka/3; vimokṣaṇakaraḥ — {bde blag tu rnam par grol bar byed pa 'di yin te} anāyāsato vimokṣaṇakaramidaṃ bhavati sa.du.99ka/126. rnam par grol bar mi 'gyur|kri. na vimucyate — {'di'i sems stong pa nyid la mi 'jug cing rab tu dang bar mi 'gyur la yang dag par mi gnas pas rnam par grol bar mi 'gyur} śūnyatāyāmasya cittaṃ na praskandati, na prasīdati, na santiṣṭhate, nādhimucyate (na vimucyate pā.bhe.) abhi.bhā.86kha/1203. rnam par grol bar mdzad|= {rnam par grol bar mdzad pa/} rnam par grol bar mdzad pa|• kri. vimocayati — {khyod thos pas ni spro ba skye/}…/{bstan pas rnam par grol bar mdzad//} śravaṇaṃ tarpayati te…vimocayati śāsanam \n\n śa.bu.113kha/92; \n\n•vi. vimocakaḥ — {sems can thams cad rnam grol mdzad//} sarvasattvavimocakaḥ sū. a.260ka/180; vimokṣaṇakaraḥ — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{nyon mongs pa thams cad las rnam par grol bar mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya…sarvakleśavimokṣaṇakarāya kā.vyū.205kha/263. rnam par grol bar mdzad pa nyid|vimocakatvam — {sems can thams cad rnam par grol bar mdzad pa nyid ni las so//} sarvasattvavimocakatvaṃ karma sū.vyā.260ka/180. rnam par grol bar shes pa|= {rnam par grol ba'i shes pa/} rnam par grol bar gshegs pa|vi. vimuktigāmī lo.ko.1400. rnam par dgod|= {rnam par dgod pa/} rnam par dgod pa|1. vyavasthā—{byang chub sems dpa' sems dpa' chen pos sems dang shes rab dang ye shes kyi mtshan nyid rnam par dgod pa la gnas te} bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā la.a.74ka/22; {blo gros chen po 'di ltar rigs rnam par dgod pa 'di ni yongs sbyong ba'i sa ste} parikarmabhūmiriyaṃ mahāmate gotravyavasthā la.a.80kha/28; vyavasthānam — {phung po dang khams dang skye mched rnam par dgod pa} skandhadhātvāyatanavyavasthānam da.bhū.212kha/27; {rigs kyi bu 'di la byang chub sems dpa' gzhon nur gyur cing byang chub sems dpa'i rnam par dgod pa la rnam par gnas pa yin te} iha kulaputra bodhisattvaḥ kumārabhūta eva bodhisattvavyavasthānavyavasthito bhavati ga.vyū.205kha/287; {theg pa gsum du rnam dgod pa//} yānatrayavyavasthānam la.a.81ka/28; avasthānam — {sems bskyed pa de bskyed ma thag tu}…{byang chub sems dpa'i rnam par dgod pa la rab tu gnas pa yin} yena cittotpādena sahotpannena …suvyavasthito bhavati bodhisattvāvasthānena da.bhū. 175ka/8 2. vyūhaḥ — {byang chub sems dpa'i ting nge 'dzin chos kyi dbyings tshul gcig gis chos thams cad tshul gcig par rnam par dgod pa'i 'od dang} ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā ga.vyū.307kha/30; niveśanam — {grong dang grong khyer dang}…{gnas rnam par dgod pa shes par bya ba dang} grāmanagara…āvasathaniveśanajñānāni ga.vyū.2kha/102; prajñaptiḥ — {nges pa'i tshig tha dad pa yang dag par shes pas chos thams cad rnam par dgod pa rgyun chad pa med par chos ston to//} niruktipratisaṃvidā sarvadharmaprajñaptyavacchedana(? ptyavicchedena )dharmaṃ deśayati da.bhū. 254kha/51 3. = {rnam par dgod pa nyid} vyavasthānatā — {theg pa gsum rnam par dgod pa dang} triyānavyavasthānatāṃ ca da.bhū.245ka/45. rnam par dgod par bya|kri. 1. vyavasthā kriyate — {snang ba med pa'i sa la 'jug pa'i phyir rnam par dgod par bya'o//} nirābhāsabhūmyavakramaṇatayā(? tāyai) vyavasthā kriyate la.a.80kha/28 2. vinyaset — {de nas klu'i rgyal po bcu po rnams rnam par dgod par bya} tato daśanāgarājān vinyaset vi.pra.115kha/3.35. rnam par dgrol ba|•saṃ. vimocanā — {sems can yongs su smin pa rnams rnam par dgrol ba} paripakvānāñca sattvānāṃ vimocanā bo.bhū.118ka/152; *\n\n• va.kā.kṛ. vivṛṇvāna — {zhes bya ba'i tshigs su bcad pa 'di'i don rnam par dgrol ba'i phyir slob dpon gyis}… {zhes bya ba bshad de} ityasya ślokasyārthaṃ vivṛṇvāna ācārya āha abhi.sphu.2ka/4; vimocayamānaḥ lo.ko.1400. rnam par dgrol ba mdzad|kri. vibhajati — {sngon gyi dge ba'i rtsa ba yongs su bskul ba mdzad do//}…{rnam par dgrol ba mdzad do//} pūrvakuśalamūlāni saṃcodayati…vibhajati ga.vyū.128kha/215. rnam par 'gal ba|vi. virodhī — {'dab brgya pa dang ston zla dang /} /{khyod kyi gdong dang gsum po ni/} /{phan tshun rnam par 'gal zhes pa/} /{de ni 'gal ba'i dper brjod do//} śatapatraṃ śaraccandrastvadānanamiti trayam \n parasparavirodhīti sā virodhopamoditā \n\n kā.ā.323ka/2. 33. rnam par 'gems pa|va.kā.kṛ. visphoṭayan — {gang zhig rnam par 'gems pa'i sgra sgrogs sa la rkang pa rdebs shing sgrub pa po ni 'jigs byed pa} garjan visphoṭayan yaḥ kṣitimapi caraṇaiḥ sādhakaṃ bhīṣayan vi.pra.79kha/4.163. rnam par 'gog|= {rnam par 'gog pa/} rnam par 'gog pa|• saṃ. 1. vidveṣaḥ, vairam — vairaṃ virodho vidveṣaḥ a.ko.1.8.25; vidveṣṭīti vidveṣaḥ \n dviṣa apratītau a.vi.1.8.25 2. vīrut, vistṛtā latā mi.ko.148kha \n \n\n• vi. nivārakaḥ — {nyes pa byas pa rnam 'gog pa/} /{chos ma yin pa gzhig pa dang //} adharmaśamanārthāya duṣkṛtānāṃ nivārakaḥ \n su.pra.37kha/71; \n\n• *> {rnam par bkag/} rnam par 'god|= {rnam par 'god pa/} rnam par 'god pa|• kri. vyavasthāpayati — {ji ltar mu stegs byed pa'i smra ba dang lta ba ngan pa dang thun mong du mi 'gyur ba de ltar rnam par 'god do//} tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti la.a.70kha/19; \n\n• saṃ. 1. vinyāsaḥ — {chags dang sdang ba'i gdung ba mi bzad nyon mongs rnam par 'god la chags//} rāgadveṣavyasanaviṣamāyāsavinyāsasaktāḥ a.ka.268ka/32.33; viniveśaḥ —{rigs brgyud khyad 'phags khyad par gyis/} /{re ba rnam par 'god pa byas//} vaṃśotkarṣaviśeṣāśāviniveśaṃ pracakratuḥ \n\n a.ka.192ka/82.3 2. vyavasthānam — {gang bla na med pa yang dag par rdzogs pa'i byang chub tu sku tshe gcig gis thogs pa de ni byang chub sems dpa'i rnam par 'god pa thams cad las yang dag par 'das pa lags} yaścaikajātipratibaddho'nuttarāyāṃ samyaksaṃbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni ga.vyū.305ka/393; {de}…{phung po dang khams dang skye mched rnam par dgod} ({pa khong du chud} ) {pas rtog pa'i bden pa yang rab tu shes so//} saḥ…skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṃ prajānāti da.bhū. 212kha/27. rnam par 'gyu ba|=*bhū.kā.kṛ. vidyotitaḥ — {mngon par shes pa dang rig pa dang mi 'jigs pa'i glog rnam par 'gyu ba}(? {'gyus pa}) abhijñāvidyāvaiśāradyavidyudvidyotitam da.bhū.269ka/61. rnam par 'gyur|= {rnam par 'gyur ba/} rnam par 'gyur nyid|= {rnam par 'gyur ba nyid/} rnam par 'gyur ba|• kri. vikāryate — {dngos gang 'gyur ba med par ni/} /{dngos po gang zhig rnam 'gyur ba//} avikṛtya hi yadvastu yaḥ padārtho vikāryate \n pra.a.69kha/77; \n\n• saṃ. 1. vikāraḥ, vikṛtiḥ — {dper na mar me gcig gis rnam par shes pa dang sdong bu'i rnam par 'gyur ba dang 'bar ba gzhan bskyed pa lta bu} yathā pradīpasya vijñānavarttivikārajvālāntarotpādanāni vā. nyā.330ka/38; {bdud kyi rnam 'gyur drag po yis/} /{byang chub sems dpa' kun tu gtses//} māraḥ sphāravikāreṇa bodhisattvaṃ samādravat \n\n a.ka.230ka/25.60; {ser sna la sogs pa sems kyi rnam par 'gyur ba drug gsungs pa} mātsaryādayaḥ(? dīn) ṣaṭ cittavikārānāha vi.pra.229kha/2.23; vikṛtiḥ — {nas kyi myu gu la sogs pa ni gshol gyi byed pa la sogs pa rnam par 'gyur ba'i khyad par gyi rjes su 'gro ba dang 'brel ba mthong ba'i phyir ro//} {sa la sogs pa rgyu nyid du rtogs pa yin no//} sīravyāpārādiviśeṣavikṛtisamanvayānugamo hi dṛśyate yavādiprasavānāmiti pṛthivyādikāraṇatvaparikalpanā pra. a.43ka/49; {khyod ni nu ma byin pa yis/} /{yid la rnam 'gyur ma byung ngam/} /{zhes dris} api te stanadānena mano vikṛtimāyayau \n iti pṛṣṭā a.ka.15ka/51.14; vikriyā — {rnam par 'gyur ba ni log par 'jug pa ste} vikriyeti viplutiḥ ta.pa.109ka/668 2. = {gzhan du 'gyur ba nyid} vipariṇāmaḥ, anyathātvam — {rnam par 'gyur ba dang mi rtag pa'i chos can yin pa'i phyir rnam grangs kyis ni sdug bsngal nyid yin no//} duḥkhatvaṃ ca paryāyato vipariṇāmānityadharmitvāt abhi.bhā.5ka/882; {rnam par 'gyur ba ni gzhan du 'gyur ba nyid do//} vipariṇāmaḥ punaranyathātvam abhi.sphu.156ka/882 3. sambhramaḥ — {spyan ni zung dag ring zhing bsam gtan la chags smin ma'i 'khri shing rnam 'gyur bral//} dīrghadhyānanimīlalocanayugaṃ niḥsambhramabhrūlatam a.ka.162kha/72.65; vilāsaḥ — {grong khyer na chung dga' zhing chags pa'i mig rnams kyis ni smin ma yi/} /{rnam 'gyur mngon par mi shes bzhin du blta zhing} bhrūvilāsānabhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ me.dū.342kha/1.16 4. vibbokaḥ — strīṇāṃ vilāsavibbokavibhramā lalitaṃ tathā \n\n a.ko.1.8.31; viśeṣeṇa bukkati garvatīti vibbokaḥ \n bukka garve a.vi.1.8.31 5. vaikṛtam — {mi brtan pas rnam par 'gyur ba'i ltung byed do//} adhīravaikṛta(o te prāyaścittika)m vi.sū.54ka/69 6. vibhaṅgaḥ — {las kyi rnam par 'gyur ba zhes bya ba'i chos kyi gzhung} karmavibhaṅganāmadharmagranthaḥ ka.ta.339 7. = {rnam 'gyur nyid} vikāritā—{yan lag ser skya blo ngan pa'ang /} /{'gro ba gtso las skyes pa dang /} /{yon tan rnam par 'gyur ba yang /} /{slob ma rnams la rab tu ston//} pradhānājjagadutpannaṃ kapilāṅgo'pi durmatiḥ \n śiṣyebhyaḥ saṃprakāśeti guṇānāṃ ca vikāritā \n\n la.a.179ka/144; \n\n• pā. 1. vikṛtiḥ, nāśabhedaḥ — {'jig pa rnam bzhir shes bya ste/} /{bstan} (? {brtan} ){sogs dag las bzlog phyir ro/} /{myags dang rnam 'gyur chad pa dang /} /{bsam mi khyab par 'pho ba ste//} nāśaścaturvidho jñeyo dhruvatvādiviparyayāt \n pūtirvikṛtirucchittiracintyanamanacyutiḥ \n\n ra.vi.117kha/83 2. (vai.da.) vivartaḥ — {gnod par byed pa ni mngon sum la sogs pa yod pas shes pa rtag pa'i rnam par 'gyur ba yin par mi rigs so//} bādhakaṃ tu pratyakṣādi vidyata ityayukto nityajñānavivartaḥ ta.pa.220kha/158 3. (sāṃ.da.) vikāraḥ — {dbang po lnga dang yul lnga dang sa la sogs pa rnams kyi ro drug ni rnam par 'gyur ba bcu drug ste} pañcendriyāṇi, pañca viṣayāḥ, pṛthivyādīnāṃ ṣaḍ rasā iti ṣoḍaśa vikārāḥ vi.pra.152kha/1.2; \n\n• vi. vikārī — {kye ma gti mug gyis bcings pas/} /{rmongs pa ring du gnas pas kyang /} {lus can rnams la snang ba sgrib/} /{sprin gyi rnam par 'gyur bas bzhin//} aho mohānubandhena dūrasthairapi dehinām \n ālokaśchādyate mūrkhairmeghairiva vikāribhiḥ a.ka.88kha/9.24; {rnam par 'gyur bas 'jig par 'gyur ro//} vināśi syād vikāri ca jñā.si.51kha/134; vikṛtaḥ — {shin tu rnam par 'gyur ba'i bzhin ldan} suvikṛtavadanaḥ vi.pra.111kha/1, pṛ.8; {rid cing rnam 'gyur lus can de/} /{sa skyong la ni nyer btud de//} upasṛtya sa bhūpālaṃ kṛśo vikṛtavigrahaḥ \n a.ka.24kha/3. 59; viprakṛtaḥ —{mthu chung bsti stang gis ni dgar 'gyur te/} /{mi shes ldan pa 'khrug cing rnam par 'gyur//} saṃhṛṣyate satkṛta alpasthāmaḥ prakampate viprakṛto ajānī \n śi.sa.64kha/63; \n\n• kṛ. 1. vikriyamāṇaḥ — {de'i phyir 'gyur ba med par yang rnam par 'gyur ba'i phyir lus 'di ni rnam par shes pa'i nye bar len pa'i rgyu ma yin no//} tasmād dehāvikāre'pi vikriyamāṇatvād vijñānasya nopādānakāraṇamasya dehaḥ pra.a.69kha/77 2. bhūtaḥ — {gcig nyid gnyis su rnam par 'gyur//} ekameva dvidhābhūtam gu.si.11ka/24; *> {rnam par gyur pa/} rnam par 'gyur ba bcu drug|ṣoḍaśa vikārāḥ — 1.–5. {dbang po lnga} pañcendriyāṇi, 6.–10. {yul lnga} pañca viṣayāḥ, 11.–16. {sa la sogs pa rnams kyi ro drug} pṛthivyādīnāṃ ṣaḍ rasāḥ vi.pra.152kha/1.2. rnam par 'gyur ba can|vi. vipariṇāmī, o minī — {mngon par 'du bya ba chen pos bsgrub par bya ba dang rnam par 'gyur ba can ni mjug thogs su sdug bsngal skye ba can dang} mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ ca samanantaraduḥkhotpādinīm abhi.sphu.155kha/881; vikārī, o riṇī — {nor gyi phun tshogs gya gyu ni/} /{smad 'tshong ma bzhin rnam 'gyur can//} veśyā iva vikāriṇyaḥ kuṭilā dhanasampadaḥ \n\n a.ka.21kha/52.27; vikṛtaḥ — {sems can rnam 'gyur can/} /{skye bos kun tu bskor ba gzigs//} sattvamadrākṣīdāvṛtaṃ vikṛtaṃ janaiḥ a.ka.169ka/76.2. rnam par 'gyur ba nyid|vipariṇāmatā — {kun dga' bo gang ci tshor yang rung de ni 'dir sdug bsngal lo zhes bya ba ni ngas 'du byed mi rtag pa nyid dang 'du byed rnam par 'gyur ba nyid la dgongs nas gsungs so//} saṃskārānityatāmānanda mayā sandhāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca—yatkiñcidveditamidamatra duḥkhasya iti abhi.bhā.5ka/881; vikāritvam — {zhe sdang skye ba'i rgyu la yang /} /{rnam par 'gyur nyid mi rigs so//} dveṣādyutpādahetau tu vikāritvaṃ na yujyate \n\n **48ka/123. rnam par 'gyur ba dang bral ba|= {rnam 'gyur dang bral ba/} rnam par 'gyur ba ma yin|= {rnam par 'gyur ba ma yin pa/} rnam par 'gyur ba ma yin pa|• kri. na vikriyate — {bcad pa'i dpes mtshon pa'i lung la ltos pa'i rjes su dpag pas kyang rnam par 'gyur ba ma yin te} āgamāpekṣānumānenāpi chedadṛṣṭāntasūcitena na vikriyate ta.pa.302kha/1063; \n\n• saṃ. avikṛtiḥ — {de la rtsa ba'i rang bzhin rnam par 'gyur ba ma yin te} tatra mūlaprakṛtiravikṛtiḥ vi.pra.152ka/1.2. rnam par 'gyur ba med|= {rnam 'gyur med pa/} rnam par 'gyur ba med pa|= {rnam 'gyur med pa/} rnam par 'gyur ba'i chos can|vi. vipariṇāmadharmā — {mi rtag pa dang sdug bsngal ba dang rnam par 'gyur ba'i chos can gang yin pa de la thos pa dang ldan pa'i 'phags pa'i nyan thos 'di snyam du 'di bdag gi'o/} /{'di ni bdag go//} {'di ni bdag gi bdag yin no snyam du bdag tu 'dzin par 'gyur ram} yatpunaranityaṃ duḥkhaṃ vipariṇāmadharma, satyamapi (?) tacchrutavānāryaśrāvaka ātmata upagacchedetanmama, eṣo'hamasmi, eṣa me ātmetyevametat a.śa.270kha/248. rnam par 'gyur ba'i bdag|vi. vikārātmā — {rnam par 'gyur ba'i bdag ni rnam par 'gyur ba'i rang bzhin no//} vikārātmā vikārasvabhāvaḥ ta.pa.27kha/502. rnam par 'gyur ba'i zhal can|vi. vikṛtānanaḥ ba.vi. 171ka \n rnam par 'gyur bar byed|= {rnam par 'gyur bar byed pa/} rnam par 'gyur bar byed pa|• kri. vikārayati — {gang zhig gang rnam par 'gyur bar byed 'dod pa de de'i nye bar len pa rnam par 'gyur bar byas pa nyid kyis de rnam par 'gyur bar byed kyi gzhan du ni ma yin no//} yo yadvikārayitumicchati sa tadupādānavikāreṇaiva tadvikārayati, nānyathā ta.pa.95kha/643; \n\n• vi. vikārakārī — {ji ltar dga'} (? {rga} ){ba rnam par 'gyur bar byed pa dang /} {ji ltar nad kyis rnam par 'jig par byed pa dang} yathā vikārakarī ca jarā, yathā vilopakārakaśca vyādhiḥ rā.pa.250kha/152. rnam par 'gyed|= {rnam par 'gyed pa/} rnam par 'gyed pa|• kri. saṃvibhajate ma.vyu.2850 (51kha); \n\n• saṃ. 1. vivādaḥ —{de ni g}.{yo ldan yang zhing re bral 'gyur/} /{phyi phyir zhing ni rnam par 'gyed pa rtsom//} śaṭhaśca so bhoti laghurnirāśaḥ punaḥ punaścārabhate vivādam \n śi.sa.64kha/63 2. vikṣepatā — {thams cad rnam par 'gyed} sarvavikṣepatā ma.vyu.7985 (112kha). rnam par 'gyel|kri. nipapāta — {ces brjod de yi rkang pa la/} /{sa yi bdag po rnam par 'gyel//} ityuktvā nipapātāsyāḥ pādayoḥ pṛthivīpatiḥ \n\n a.ka.148kha/68. 85. rnam par 'gran pa|vispardhāḥ ma.vyu.7340 (104kha). rnam par 'grums|vi. vijarjaram — {khyim de}…/{rnam par 'grums} tad gṛhaṃ…vijarjaram sa.pu.34kha/58. rnam par 'grel|= {rnam 'grel/} rnam par 'grel ba|= {rnam 'grel/} rnam par 'grol|= {rnam par 'grol ba/} rnam par 'grol ba|• kri. vimucyate — {dngos po'i rang bzhin mi skye ba/} /{de ltar mthong nas rnam par 'grol//} bhāvasvabhāvānutpattirevaṃ dṛṣṭvā vimucyate \n\n la.a.162ka/113; \n\n• saṃ. vimuktiḥ lo.ko.1400; \n\n• vi. pramocanakaḥ — {sdug bsngal thams cad las rnam par 'grol ba} sarvaduḥkhapramocanakaḥ su.pa.25kha/5. rnam par rgyang ring|vipravāsaḥ lo.ko.1400. rnam par rgyan pa|vyūhaḥ — {kho mos kyang byang chub sems dpa'i rnam par thar pa dga' ba yangs pa'i shugs 'byung bas sems kyi skad cig rnam par rgyan pa 'di thob bo//} mayā eṣa vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ pratilabdhaḥ ga.vyū.143kha/227. rnam par rgyal|= {rnam par rgyal ba/} rnam par rgyal ba|= {rnam rgyal} \n\n• kri. vijayate — {gang gis ni/}…/{'gro ba'i rgyal srid che la rtse dga'i mtshon dang ldan pa'i lha ni rnam par rgyal//} sāmrājye jagatāṃ yayā vijayate devo vilāsāyudhaḥ a.ka.97kha/64.117; \n\n• saṃ. 1. vijayaḥ \ni. jayaḥ — {rnam par rgyal ba'i dpal thob pa} samadhigatavijayaśrīḥ jā.mā.46ka/55; {gnyis su med par mnyam pa'i rnam par rgyal ba las kyang} advayasamatāvijaye'pi jñā.si.54ka/141; {rnga'i sgra ni bdud dang phyir rgol ba thams cad las rnam par rgyal ba'i sngon du 'gro ba yin pa'i phyir ro//} dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt sū.vyā.183ka/78; vijitiḥ — {sa las rnam rgyal brtan pa sgrub byed pa'i/} /{brtul zhugs la dga' mchog rtogs ku ru pas//} kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ \n…kuravaḥ \n\n kā.ā.337kha/3.85 \nii. kalaśaviśeṣaḥ — {de nas rnam rgyal bum pa nyid/} /{yal ga'i rtse mo gos bzang can/} /{lto ba rin chen lngas gang ba/} /{sA lu skyes pas yongs bkang bzhag//} vijayakalaśaṃ dadyāt pallavāgraṃ suvastriṇam \n pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritam \n\n he.ta.25kha/84; {bum pa bcu'i bya ba la yang phyogs brgyad po rnams su bum pa brgyad do//} {rgyal ba dang rnam par rgyal ba'i bum pa ni shar dang nub kyi bum pa'i phyi rol du} daśakalaśakāryeṣu punaraṣṭasu dikṣu aṣṭaghaṭāḥ, jayo vijayaḥ pūrvāparakalaśabāhye vi.pra.141ka/3.78; {rdul mi 'dzag pas rnam par rgyal ba'i bum pa} vijayaghaṭo raja asrāveṇa vi.pra.59kha/4.103 \niii. śaṅkhaviśeṣaḥ — {bum pa lnga'i bya ba la dkyil 'khor gyi phyi rol du shar gyi sa la rgyal ba'i bum pa ste/} {de'i steng du drug pa rnam par rgyal ba dung ngo //} pūrvabhūmyāṃ maṇḍalabāhye jayakalaśaṃ pañcakalaśakāryeṣu \n tadupari ṣaṣṭho vijayaśaṅkhaḥ vi.pra.140kha/3.78 2. vaijayantī, patākā mi.ko.49kha; dra. {rnam par rgyal ba'i ba dan/} \n\n• nā. 1. vijayaḥ \ni. buddhaḥ — {lte bar shA kya'i dbang po yi/} /{bdag po thub pa bri bar bya/}…/g.{yon du rnam par rgyal ba bri//} nābhau śākyādhipendramuniṃ saṃlikhet…vāmato vijayaṃ likhet \n sa.du.112kha/183 \nii. nṛpaḥ — {bcu gsum de dag rim pa yis/} /{rigs ldan rigs la 'byung bar 'gyur/} /{grags pa rigs ldan}…/{de bzhin bzhi pa rnam rgyal lo//} kalkigotre bhaviṣyanti trayodaśānye krameṇa te \n yaśaḥ kalkī…caturtho vijayastathā vi.pra.127kha/1, pṛ.25 \niii. yakṣaḥ — {rnam par rgyal ba zhes bya ba'i/} /{gnod sbyin} vijayābhidhena yakṣeṇa a.ka.33ka/53.52 \niv. nāgaḥ — {sku'i dkyil 'khor gyi phyi rol tu rta babs bzhi'i ka ba brgyad kyi 'og tu klu brgyad dang 'og dang steng du rgyal ba dang rnam par rgyal ba dag go//}…{ye shes la rnam par rgyal ba'o//} bāhye kāyamaṇḍale catustoraṇe'ṣṭastambhatale aṣṭau nāgāḥ, jayavijayāvadha ūrdhve…jñāne vijayaḥ vi.pra.43kha/4.38 2. vijitāvī, rājakumāraḥ — {rgyal po rgyal ba'i 'od de la bu gzugs bzang ba}…{rnam par rgyal ba zhes bya ba zhig yod pa} rājñaḥ khalu punaḥ jayaprabhasya vijitāvī nāma putro'bhūdabhirūpaḥ ga.vyū.191ka/273; {gzhon nu rnam par rgyal ba'i mchid thabs su bgyis pas/} {rgyal po'i chab srid kyang stor bar 'gyur} vijitāvinaḥ kumārasya cchandenāyaṃ rājakośo vilupyate ga.vyū.192kha/274 3. vijayantaḥ, nṛpaḥ — {grong khyer mchod 'os zhes bya ba/} /{mtho ris dag dang mtshungs par ni/} /{mi bdag dpal ldan brgya byin bzhin/} /{rnam par rgyal ba zhes pa byung //} ajitodaya(? pūjitocita li.pā.)saṃjñe'bhūnnagare svargasannibhe \n śatakraturiva śrīmān vijayantābhidho nṛpaḥ \n\n a.ka.188ka/80.88 4. vaijayantaḥ, indraprāsādaḥ — {khang bzangs mthon po rnam par rgyal ba'i khang pa mtshungs} prāsāducchrepitaṃ vaijayantasamam la.vi.106kha/153; {gser dang byu ru baiDUr+ya'i/} /{ka ba'i tshogs ni gsal zhing mdzes/} /{khang bzang rnam par rgyal zhes pa/} /{grags pas gang la rnam par mdzes//} hemavidrumavaiḍūryastambhasaṃbhārabhāsvaraḥ \n prāsādo vaijayantākhyaḥ prakhyāto yatra rājate \n\n a.ka.43ka/4.77; \n\n• vi. vijetā — {'gro las rnam par rgyal ba}…{bde bar gshegs pa'i gsung //} jagato vijetuḥ…sugatasya vācaḥ nyā.ṭī.36kha/1; vijayī — {de ni nga rgyal can dang rnam rgyal dpa' de nyid//} te mānino vijayinaśca ta eva śūrāḥ bo.a.22kha/7.59; \n\n• bhū.kā.kṛ. vijitaḥ — {dbang po rnam rgyal rnams kyi mig ni rig pa nyid//} vidyaiva cakṣurvijitendriyāṇām a.ka.68ka/6.177; nirjitaḥ — {phyag bzhi ni bdud bzhi las rnam par rgyal ba rnam par dag pas ste} caturbhujaścaturmāranirjitaviśuddhitaḥ he.ta.5kha/14; vijitavān — {mtha' bzhir rnam par rgyal ba} cāturantaṃ vijitavān ma.vyu.6542 (93kha). rnam par rgyal ba mnga' ba|= {sangs rgyas} vijayī, buddhaḥ ma.vyu.30(2ka). rnam par rgyal ba can|nā. 1. vijayākhyam, karṇadhanuḥ mi.ko.47ka 2. vijitāvī lo.ko.1401; dra. {rnam par rgyal ba/} rnam par rgyal ba chen po|• saṃ. mahāvijayaḥ 1. kalaśaviśeṣaḥ — {shar gyi rgyal ba'i bum pa'i steng du bcu gcig pa rnam par rgyal ba chen po'i bum pa} pūrvajayakalaśopari mahāvijayakalaśa ekādaśamaḥ vi.pra.141ka/3.78 2. śaṅkhaviśeṣaḥ — {de ltar bum pa brgya stong la yang rnam par rgyal ba chen po'i bum pa ni dung ste} evaṃ śatasahasrakalaśe'pi mahāvijaya(kalaśaḥ )śaṅkhaḥ vi.pra.141ka/3.78; \n\n• nā. mahāvijayaḥ, bhikṣuḥ — {bcom ldan 'das rdo rje pad mo'i bla de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas kyi dge slong rnam par rgyal ba chen po zhes bya ba} bhagavato vajrapadmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya mahāvijayo nāma bhikṣuḥ da.bhū.268kha/60. rnam par rgyal ba'i khang pa|vaijayantaḥ prāsādaḥ ma.vyu.5498(81kha); dra. {rnam par rgyal ba/} rnam par rgyal ba'i khang bzang|vaijayantaḥ prāsādaḥ mi. ko.139; dra. {rnam par rgyal ba/} rnam par rgyal ba'i sgrol ma|nā. vijayatārā, devī lo. ko.1401. rnam par rgyal ba'i ba dan|vaijayantī — {mchod rten}…{lha'i ba dan dang rnam par rgyal ba'i ba dan stong gis brgyan pa} stūpaḥ…patākāvaijayantīsahasrābhiḥ pralambitaḥ sa.pu. 88kha/149; vaijayantī patākā ma.vyu.6070 (87ka); vaijayantikaḥ — patākī vaijayantikaḥ a.ko.2.8.71; vaijayantyā dhvajena caratīti vaijayantikaḥ a.vi.2.8.71. rnam par rgyal ba'i bum pa|= {rnam rgyal bum pa/} rnam par rgyal ba'i gzhu|nā. vijayadhanvā, nṛpaḥ ba.a. 16. rnam par rgyal bar gyur cig|kri. jayeta — {kye 'khor lo rin po che sngon gyi 'khor los sgyur ba 'phags pa'i lam srol gang yin par rnam par rgyal bar gyur cig} jayasva bho cakraratna yenāryaḥ purāṇaścakravartipatha iti vi.va.137kha/1.26; vijayatu lo.ko.1401. rnam par rgyal bar gnon pa|nā. vijayavikrāmī, bodhisattvaḥ mi.ko.105kha; dra. {rnam par rgyal bas gnon pa/} rnam par rgyal bar byas pa|bhū.kā.kṛ. vijitaḥ — {rnam par rgyal bar byas pa las rnam par rgyal ba} vijitavijayaḥ ma.vyu.3620 (61ka). rnam par rgyal bar byed pa|= {rnam par rgyal byed/} rnam par rgyal bas gnon pa|nā. vijayavikrāmī, bodhisattvaḥ ma.vyu.723 (16kha); dra. {rnam par rgyal bar gnon pa/} rnam par rgyal byed|• saṃ. = {byang chub sems dpa'} vijetā, bodhisattvaḥ ma.vyu.631 (15kha); \n\n• nā. vaijayantaḥ, indrasya prāsādaḥ—{'od ma'i tshal de khang bzangs rnam par rgyal byed 'dra bar bstan te/} {lha'i gdan cha rnams dang} tadveṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān, divyāni cāsanāni a.śa.47kha/41; syāt prāsādo vaijayanto jayantaḥ a.ko.1.1.47; vijayantasya indrasya ayaṃ vaijayantaḥ a.vi.1.1.47. rnam par rgyal ma|= {rnam rgyal ma} nā. 1. vijayā, patradevī— {khyab 'jug ma'i 'dab ma dang po la sogs pa la g}.{yung mo dang}…{rnam par rgyal ma dang}…{brgyad pa dpal ldan 'khor lo can ma ste} vaiṣṇavyāḥ prathamapatrādau śrīḥ…vijayā…śrīcakrī cāṣṭamā vi.pra.41ka/4.30 2. vijayantī, devakumārikā — {shar phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rgyal dang rnam par rgyal ma dang /} /{don grub ma dang}…{dga' 'phel ma//} pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā…nandavardhanī \n la.vi.185kha/282 3. aparājitā, devī — {rnam par rgyal ma'i sgrub pa'i thabs} aparājitāsādhanam ka.ta.3384 4. = {u mA} jayantī, gaurī cho.ko.480/ro.ko.2.516. rnam par rgyas|= {rnam par rgyas pa/} rnam par rgyas 'gyur|= {rnam par rgyas par 'gyur ba/} rnam par rgyas pa|• kri. vikasati — {ka dam pa ni rnam par rgyas/} /{ku Ta dzong ga ma rab gsal//} vikasanti kadambāni sphuṭanti kuṭajoṅgamāḥ \n kā.ā.326ka/2.116; vijṛmbhate — {chu ma dang sbyor 'phel ba yi/} /{dmar ba rab tu ston byed cing /} /{tsha zer can ni nub gyur te/} /{lus skyes dag ni rnam par rgyas//} rāgamādarśayanneṣa vāruṇīyogavardhitaḥ \n parābhavati gharmāṃśuraṅgajastu vijṛmbhate \n\n kā.ā.332kha/2.315; bibharti — {gang zhig tshul khrims bdag don byed pas rnam rgyas shing //} yaḥ śīlamātmārthakaraṃ bibharti ra.vyā.83ka/17;\n\n• saṃ. vikāsaḥ — {'dod pa'i ku muta tshal gyis zla ba'i ri mo su zhig de/} /{mig gi pad+mo rnam par rgyas pa'i rgyur ni bdag gis mthong //} sā kāpi kāmakumudākaracandralekhā dṛṣṭā mayā nayanapadmavikāsahetuḥ \n a.ka.299kha/108.57; {bya dang bung ba chags gyur pa/} /{pad mo can gyi phun tshogs rgya/} /{rnam rgyas rab tu 'grogs pa yis/} /{gnyid bzhin yang dag byung bar gyur//} kṣīṇa(? līna)bhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī \n vikāsasampadā mudrā nidreva samajāyata \n\n a.ka.166kha/19.35; {rnam par rgyas pa yi/} /{dpal 'di dge ba'i chu skyes dag la ster//} arpiteyaṃ vikāsalakṣmīḥ kuśalāmbujasya a.ka.78ka/7.75; {de yi}…{phun tshogs ku muta ldan pa ni/} /{rtag tu rnam par rgyas bgyid gyur//} tasya sampatkumudinīvikāsena sadoditaḥ \n a.ka.48ka/5.15; \n\n•bhū.kā.kṛ. vivṛddhaḥ — {de yis nye bar sbyar ba yi/} /{bza' dang btung ba dug ldan gyis/} /{rma bya'i rgyal mo rnam rgyas shing /} /{mdangs bzang yid 'ong mdzes par gyur//} tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ \n vivṛddhā barharājasya ruruce rucirā ruciḥ \n\n a.ka.95ka/8.70; vibuddhaḥ — {sangs rgyas zhes bya ba ni blo rgyas pa'i phyir sangs rgyas te/} {dper na pad+ma kha bye ba zhes bya ba ltar rnam par rgyas zhes bya ba'i tha tshig go//} buddhervikasanād buddhaḥ, vibuddha ityarthaḥ \n vibuddhaṃ padmamiti yathā abhi.sphu.3ka/5; {rnam rgyas pad ma dkar po'i spyan//} vibuddhapuṇḍarīkākṣaḥ nā. sa.1ka/2; {bzhin gyi pad mo rnam par rgyas} vibuddhamukhāravindaḥ a.ka.195kha/82.40; vikasitaḥ — {rnam par rgyas pa'i zhal} vikasitavadanam vi.pra.35kha/4.10; {bzhin ras me tog rnam rgyas chu skyes ldan pa de//} vikasitakamalānanābjinī sā a.ka.201ka/22.83; vitataḥ — {legs byas rnam par rgyas pa'i dpang po bsod nams ster la mkhas//} vitatasukṛtasākṣī puṇyanikṣepadakṣaḥ a.ka.232ka/25.84; vistīrṇaḥ — {'khor ba bzhin du rnam rgyas pa'i/}…{grong khyer la//} saṃsāramiva vistīrṇaṃ puram a.ka.221kha/24.156; vistāritaḥ — {rnam rgyas bstod pa'i tshig gis skabs gsum pa yis mchod gyur pa//} vistāritastutipadatridaśārcyamānaḥ a.ka.44kha/56.25; ākulitaḥ — {lha yi pho nya mngon phyogs te/} /{rab dga' rnam par rgyas pas smras} abhyetya devadūtastān praharṣākulito'vadat \n\n a.ka.41ka/4.55; \n\n•vi. vikacaḥ — {rab dga' rnam rgyas spros pas gsal ba'i spyan gyi phreng 'dzin cing //} pramadavikacavyaktotsāhā vahannayanāvalīḥ a.ka.296kha/38.21; unnidraḥ— {khyod kyi gdong bzhin pad ma ni/} /{rnam par rgyas par gyur zhes pa//} tvadānanamivonnidramaravindamabhūditi \n kā.ā.322kha/2.17; vikāśī — {me tog gi/} /{tshal ni rnam par rgyas pa 'di//} etadvikāśīkusumaṃ vanam a.ka.182ka/80.17. rnam par rgyas pa'i dpal|vikāsalakṣmīḥ — {rnam par rgyas pa yi/} /{dpal 'di dge ba'i chu skyes dag la ster//} arpiteyaṃ vikāsalakṣmīḥ kuśalāmbujasya a.ka.78ka/7.75. rnam par rgyas par 'gyur ba|• vi. jṛmbhaṇam — {khyod kyi nu ma 'di lta bur/} /{rnam par rgyas par 'gyur ba 'di/} /{nges par ma brtags byed po yis/} /{nam mkha' dag ni chung ngur sprul//} alpannirmitamākāśamanālocyaiva vedhasā \n idamevaṃvidhambhāvi bhavatyāḥ stanajṛmbhaṇam \n\n kā.ā.321kha/1.91; \n\n• va.kā.kṛ. vivardhamānaḥ lo.ko.1401. rnam par rgyas par bya|kri. vitanyate — {'di yi skyed pa 'jam pa'i dpal gyis gsungs pa rgyas 'grel gyis ni rnam par rgyas par bya} utpādo'sya vitanyate nigadito mañjuśriyā ṭīkayā vi.pra.48ka/4.50. rnam par rgyas par byed pa|= {rnam par rgyas byed pa/} rnam par rgyas byed|= {rnam par rgyas byed pa/} rnam par rgyas byed pa|vi. vikāśī — {'gro ba'i mig/} /{'dab brgya rnam par rgyas byed pa/}…{nyi ma dag/} /{'char bas} uditena jagannetraśatapatravikāśinā \n…vivasvatā a.ka.23ka/3.45; {'jig rten gsum gyi mig dag ni/} /{'dab brgya rnam par rgyas byed khyod//} tvayi lokatraye netraśatapatravikāśini \n a.ka.81ka/8.21. rnam par rgyu|kri. 1. vicarati — {mjug rings nyi ma dag dang lhan cig rnam par rgyu ste myur bar rgyu ba la mdun nas} ketuḥ sūryeṇa sārdhaṃ vicarati purataḥ śīghracāre vi.pra.200kha/1.78; {ji ltar bran ni rtag tu 'jigs shing skrag pa'i lus kyis rnam par rgyu//} yathā bhṛtyo nityamupacakitamūrtirvicarati sū.vyā.163ka/53; vicarate — {bde gshegs sems can brgya dag yongs 'grel} (? {'grol} ) {cing /} /{zla med dman pa} (? {sman} ){pa lta bu rnam par rgyu//} vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān \n\n śi.sa.172ka/170 2. vicacāra — {de yi rjes 'brang nyid gyur nas/} /{brtul zhugs kyis bsdams rnam par rgyu//} tasyaivānucaro bhūtvā vicacāra yatavrataḥ \n\n a.ka.328kha/41.48; cacāra — {me tog rab rgyas 'khri shing tshal gyi gzhir/} /{rig 'dzin rgyal po'i sras ni rnam par rgyu//} utphullavallīṣu vanasthalīṣu cacāra vidyādhararājasūnuḥ \n\n a.ka.295kha/108.22 3. paryaṭet — {de la 'jigs par mi bya ste/} /{seng ge'i gzugs kyis rnam par rgyu//} bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet \n\n he.ta.7kha/20; \n\n• = {rnam par rgyu ba/} rnam par rgyu ba|• saṃ. vicāraḥ — {yid kyi lus gzugs brnyan lta bus rnam par rgyu ste/} {'gro bas dge ba'i bshes gnyen gyi gan du song shig} pratibhāsopamena manaḥśarīravicāragamanena kalyāṇamitrasakāśamupasaṃkramitavyam ga.vyū.260ka/342; vicaraṇam ma.vyu.6870 (98ka); \n\n• vi. vicāriṇī—{do shal dang se mo dos lus rnam par bklubs te lha'i bu mo dga' ba'i tshal na rnam par rgyu ba bzhin du} hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīm a.śa.9ka/8; anuvicaraṇaḥ — {byang chub sems dpa'}…{'jig rten gyi khams thams cad du rnam par rgyu ba} sarvalokadhātvanuvicaraṇānāṃ…bodhisattvānām ga.vyū.17kha/115; \n\n• bhū.kā.kṛ. vicaritaḥ — {rgya mtsho chen po nya'i rigs rnam pa sna tshogs rnam par rgyu ba} vividhamīnakulavicaritam…samudram jā.mā.80kha/92; \n\n• kri. = {rnam par rgyu/} rnam par rgyu bar gyur cig|kri. vicaratu lo.ko.1401. rnam par rgyug|kri. vidhāvati — {stong pa nyid dam stong nyid don/} /{byis pas ma mthong rnam par rgyug//} śūnyatāśūnyatārthaṃ vā bālo'paśyan vidhāvati \n\n la.a.90ka/37. rnam par rgyug par byed|kri. vidhāvati — {ma ma gtogs par phyogs dang ni/} /{phyogs su rnam par rgyug par byed//} diśo diśo vidhāvanti sthāpayitvā ca me mātram \n vi.va.293ka/1.116. rnam par sgeg ma|vi.strī. vilāsinī — {rdo rje phag mo'i sgrub thabs rdo rje rnam par sgeg ma zhes bya ba} vajravilāsinīnāmavajravarāhīsādhanam ka.ta.1602. rnam par sgom|= {rnam par sgom pa/} rnam par sgom pa|= {rnam sgom} \n\n•kri. vibhāvayati — {rdo rje rnam sgom gcig yid kyis//} vajraṃ vibhāvayatyekamanāḥ kha.ṭī.167ka/250; vibhāvyate — {gzhan du na ye shes thugs su chud pa bde ba'i don du mtshan ma med pa la spyod pa'i shes rab kyis rnam par sgom mo//} anyatrā(? anyatra )jñānādhigamataḥ sukhārthaṃ vibhāvyate prajñayā'nimittacāriṇaḥ la.a.63ka/8; {ji ltar 'phags pas rnam sgom ltar/} /{dngos po'i dngos nyid med mod kyi//} bhāvānāṃ bhāvatā nāsti yathā tvāryairvibhāvyate \n la.a.178kha/142; {ji ltar snang ba rnam par sgom/} /{ji ltar sa la 'jug par 'gyur//} kathaṃ dṛśyaṃ vibhāvo (? vibhāvyate) kathaṃ bhūmiṣu vartate \n\n la.a.64kha/11; \n\n•saṃ. vibhāvanam — {byang chub kyi phyogs kyi chos thams cad gong nas gong du rnam par sgom pas bsam pa rnam par dag pa mnyam pa nyid dang} sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca da.bhū.212ka/27; {ming la ming ni rnam sgom par/} /{shes par bya ba de tsam ste//} (?) etā buddhirbhavedbodhyaṃ nāma nāmni vibhāvanam \n la.a.182ka/149; vibhāvanā — {gang na sus kyang ma mthong ba/} /{de la ji ltar rnam par sgom//} yo na dṛṣṭaḥ kvacitkenacitkathaṃ tasya vibhāvanā \n\n la.a.131ka/77; {gang na'ang sgom pa po med cing /} /{rnam par sgom pa'ang ci yang med//} na yatra bhāvakaḥ kaścinnāpi kācid vibhāvanā \n pra.si.33kha/79. rnam par sgom pa po|vi. vibhāvakaḥ — {skad cig gcig la mngon par rdzogs par sangs rgyas pa 'di ni dbugs kyi grangs kyi mtha' ji srid bar skad cig thams cad rnam par sgom pa po yin no//} asau ekakṣaṇasaṃbuddhaḥ sarvakṣaṇavibhāvako bhavati śvāsasaṃkhyāntaṃ yāvat vi.pra.145ka/1, pṛ.44. rnam par sgoms|kri. vibhāvayet—{rnal 'byor shes pas}…/{chos lnga dang ni rang sems dang /} /{bdag med pa la rnam par sgoms//} yogavit \n pañcadharmaṃ svacittaṃ ca nairātmyaṃ ca vibhāvayet \n\n la.a.171kha/130. rnam par sgyur ba|vipariṇāmaḥ — {rjes su 'gro ba dang ldog pa ma grub na yang zhes tshig rnam par sgyur la gnyis kyi tshig sbyar bar bya'o//} anvayavyatirekayorasiddhayoriti vacanavipariṇāmena sambandhaḥ ta.pa.161kha/777; vivartanā ma.vyu.1171 ({sgyur ba} 25ka); dra. {rnam par bsgyur ba/} rnam par sgyur ba'i mdo|=(?) nā. aviparītakasūtram, granthaḥ — {bcom ldan 'das kyis rnam par sgyur ba'i mdo las}…{zhes bka' stsal la} uktaṃ hi bhagavatā aviparītakasūtre…iti abhi.bhā.71ka/1148. rnam par sgra 'byin|nā. vinarditaḥ, nāgaḥ ma.vyu.3340 (57kha). rnam par sgrub|kri. vidadhāti — {nyi mas thams cad dri med rab tu gsal ba rnam par sgrub//} arkaḥ prakāśaviśadaṃ vidadhāti viśvam a.ka.259kha/31.1; viṭhapati lo.ko.1401; viṭhapeti lo.ko.1401; viṭhapayati lo. ko.1401. rnam par sgrubs|kri. vidhīyatām — {bu dag}…{brtan pa'i blo gros rnam par bsgrubs}(? {sgrubs})// putra sthirā buddhirvidhīyatām a.ka.59ka/6.65. rnam par sgrog pa|vinarditam — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{seng ge rnam par sgrog pa dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… siṃhavinarditasya ga.vyū.268kha/347. rnam par brgal ba|= {rnam brgal ba/} rnam par brgyan|= {rnam par brgyan pa/} rnam par brgyan pa|• saṃ. vyūhaḥ — {rigs kyi bu kho mo ni shes rab kyi pha rol tu phyin pa'i sgo'i rgyud kun nas rnam par brgyan pa zhes bya ba thob pa ste} ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī ga.vyū.389kha/97; \n\n• nā. vibhūṣitaḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rnam par brgyan pa dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā…vibhūṣitasya ga.vyū.268ka/347; \n\n• bhū.kā.kṛ. vibhūṣitaḥ — {chu bo shI ta'i lho phyogs ma kha'i yul grong bye bas rnam par brgyan par kla klo stag gzig rnams kyi lha ma yin gyi chos rab tu 'jug par 'gyur ro//} śītādakṣiṇe makhaviṣaye koṭigrāmavibhūṣite mlecchānāṃ tāyi(tāpi)nām asuradharmapravṛttirbhaviṣyati vi.pra.174ka/1.26; {rin chen rnam brgyan ri bo la/} /{ma 'ongs rnams kyang gsung bar 'gyur//} anāgatāśca vakṣyanti girau ratnavibhūṣite \n\n la.a.57kha/3; {phyag rgya lngas ni rnam brgyan pa'o//} pañcamudrāvibhūṣitāḥ sa.u.281kha/13.32; bhūṣitaḥ — {rta babs bzhi yis rnam par brgyan//} catustoraṇabhūṣitam sa.du.108ka/160; {e yi cha byad bzang ba la/} /{dbus su waM gis rnam par brgyan//} ekārākṛti yaddivyaṃ madhye vaṃkārabhūṣitam \n gu.si.6kha/14; maṇḍitaḥ — {mtshan rnams kun gyis rnam par brgyan//} sarvalakṣaṇamaṇḍitam gu.si.13ka/29; śobhitaḥ — {gru bzhi pa la sgo bzhi pa/} /{rta babs bzhi yis rnam par brgyan//} caturasraṃ caturdvāraṃ catustoraṇaśobhitam kha.ṭī.162kha/244; anvitaḥ — {cang te'us rnam par brgyan} ḍamarukānvitam gu.si.24ka/51; \n\n• vi. vicitraḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rdo rje rin po ches rnam par brgyan pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vajramaṇivicitrasya ga.vyū.268ka/347. rnam par bsgom|= {rnam par bsgom pa/} rnam par bsgom pa|•kri. vibhāvayet—{rtag par 'byung ba 'dra ba'i sems/} /{ma skyes par ni rnam par bsgom//} bhūtākāraṃ sadā cittamanutpannaṃ vibhāvayet \n\n la.a.184kha/153; kurvīta bhāvanām — {nam mkha'i khams su b+ha ga bsam/} /{dbus su rnam par bsgom pa ni/} /{'khor lo sngon du ci rigs par/} /{lha rnams ji ltar 'byung ba nyid//} khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām \n cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam \n\n he.ta.8kha/24; \n\n•saṃ. 1. vibhāvanam — {ye shes phyag rgya rnam par bsgom/}…{phyag rgya chen por rnam par bsgom//} jñānamudrāvibhāvanam…mahāmudrāvibhāvanam \n\n gu.si.12kha/28; vibhāvanā — {gang na sus gang ma mthong ba/} /{de la ji ltar rnam par bsgom//} yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā \n\n la.a.161kha/111; {bsgom dang rnam bsgom bsam gtan pa/} /{lam dang bden dang mthong ba ste/} /{de rnams gsum ni rnam bsgoms na/} /{lta ba ngan las grol bar 'gyur//} bhāvyaṃ vibhāvanādhyātā mārgaḥ satyaṃ ca darśanam \n etattrayaṃ vibhāvento mucyante hi kudarśanaiḥ \n\n la.a.190ka/162; {byed po dpyod} (? {spyod} ){pa las grol ba/} /{don dam rnam par bsgom pa yin//} kartṛbhoktṛvinirmuktā paramārthavibhāvanā \n\n pra.si.33kha/79 2. = {rnam bsgom nyid} vibhāvanatā — {ye shes yongs su smin par byed pa'i chos bcus} …{'di lta ste/} {phyir mi ldog pa'i bsam pa dang}…{'du byed skye ba dang 'jig pa rnam par bsgom pa dang} daśabhirjñānaparipācakairdharmaiḥ…yaduta apratyudāvartyāśayatayā…saṃskārodayavyayavibhāvanatayā ca da.bhū.204kha/24; \n\n•vi. vibhāvakaḥ — {dus gsum phung po lnga yi don/} /{skad cig thams cad rnam bsgom pa//} pañcaskandhārthastrikālaḥ sarvakṣaṇavibhāvakaḥ \n nā.sa. 7kha/141; *\n\n• bhū.kā.kṛ. vibhāvitaḥ — {phyag rgya'i dkyil 'khor sku mdog sogs/} /{phyag dang gdan ni rnam bsgom dang //} mudrāmaṇḍalavarṇādibhujasthānavibhāvitāḥ \n jñā. si.60ka/156; dra. {rnam par bsgoms pa/} rnam par bsgom par gyis|kri. vibhāvayet — {nang gi lta ba'i gnas rnams kyi/} /{'gyur ba rnam par bsgom par gyis//} adhyātmadṛṣṭinilayaṃ pariṇāmaṃ vibhāvayet \n la.a.190ka/162. rnam par bsgom par 'gyur|kri. vibhāvayiṣyati — {dge sbyong ngam bram ze}…{skye ba dang gnas pa dang 'jig pa spangs pa/} {bdag gi sems skye ba dang ldan pa rnam par bsgom par 'gyur te} śramaṇā vā brāhmaṇā vā…utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti la.a.71ka/19. rnam par bsgom par bya|•kri. vibhāvayet —{khams gsum po rdul phra rab kyi chos nyid las 'das pa'i stong pa nyid rnam par bsgom par bya'o//} traidhātukaṃ paramāṇudharmatātītaṃ śūnyatābimbaṃ vibhāvayet vi.pra.32kha/4.7; {mtshan nyid mtshan gzhi bral ba yi/} /{'gyur ba rnam par bsgom par bya//} lakṣyalakṣaṇanirmuktaṃ pariṇāmaṃ vibhāvayet \n\n la.a.190ka/162; kurvīta bhāvanām — {dbus su rnam par bsgom par bya//} madhye kurvīta bhāvanām ta.si.68kha/185; \n\n•kṛ. vibhāvayitavyam — {khyod kyis sems dang yid dang yid kyi rnam par shes pa dang bral zhing}…{chos thams cad rnam par bsgom par bya} cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ la.a.59ka/5. rnam par bsgoms|= {rnam par bsgoms pa/} {rnam par bsgoms nas} vibhāvya — {thun gsum du byin gyis brlabs pa'i bsgom pa rnam par bsgoms nas langs te} trisandhyādhiṣṭhānabhāvanāṃ vibhāvya uttiṣṭhet he.ta.5kha/14; he.ta.4kha/12. rnam par bsgoms pa|•saṃ. vibhāvanam — {shes rab thabs dag rnam bsgoms pas/} /{de ltar de nyid shes byas la//} evaṃ tattvena vijñāya prajñopāyavibhāvanam \n gu.si.10ka/22; vibhāvanā—{shes rab thabs ni rnam bsgoms pas//} prajñopāyavibhāvanām gu.si.9ka/20; \n\n•bhū.kā.kṛ. vibhāvitaḥ — {blo gros rnam par bsgoms pa dang} vibhāvitamateḥ ga.vyū.278ka/347. rnam par bsgyings|= {rnam par bsgyings pa/} {rnam par bsgyings te} vijṛmbhya — {de nas bcom ldan 'das kyis} …{seng ge'i rgyal po ltar rnam par bsgyings te bzhad mo cher bzhad nas} atha bhagavān…siṃharājavadvijṛmbhya mahāhāsamahasat la.a.60ka/6. rnam par bsgyings pa|bhū.kā.kṛ. vijṛmbhitaḥ — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad kyi rnam par thar pa'i pho brang la rnam par lta bas seng ge rnam par bsgyings pa dang} sarvatathāgatavimokṣabhavanavyavalokanasiṃhavijṛmbhitena bodhisattvasamādhinā ga.vyū.307kha/30; {de nas seng ge rnam bsgyings pa'i/} /{ting nge 'dzin la snyoms 'jug nas/} /{rten cing 'brel 'byung lugs mthun dang /} /{lugs mi mthun la rtog par byed//} sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam \n anulomaṃ vilomañca pratītyotpādamīkṣate \n\n abhi.a.10ka/5.23. rnam par bsgyur|= {rnam par bsgyur ba/} rnam par bsgyur ba|• saṃ. vikṛtiḥ — {gos gtsang tshon gyis rnam bsgyur snum gyis gos pa min//} śuddhaṃ vastramupaiti raṅgavikṛtiṃ na snehapaṅkāṅkitam ra.vi.128kha/118; \n\n• bhū. kā.kṛ. viguṇitaḥ — {sgra gcan zla ba'i longs spyod mig gis rnam par bsgyur te zhes pa ni} rāhormāsasya bhogānnayanaviguṇitāditi vi.pra.200kha/1.77. rnam par bsgyur bar bya|= {rnam par bsgyur bar bya ba/} rnam par bsgyur bar bya ba|kṛ. vikāryam — {gal te yid kyi blo yang dbang po rnam par 'gyur bas rnam par bsgyur bar bya ba ma yin na} yadi manomatirapīndriyavikārato na vikāryā pra.a.51kha/59. rnam par bsgrags|= {rnam par bsgrags pa/} rnam par bsgrags pa|vi. vikhyātaḥ — {yi ge d+ha zhes sdom brtson nyid/} /{lho yi phyogs su rnam par bsgrags//} tha(? dha)kārādyo yatiścaiva vikhyāto dakṣiṇāṃ diśi \n ma. mū.325kha/510; prakhyātaḥ — {yi ge ha nyid rnam bsgrags dang /} /{de bzhin yang ni dang po'i a//} hakārādyaścaiva prakhyātaḥ akārādyaḥ punastathā \n\n ma.mū.324ka/508; vinarditaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rnam par bsgrags pa'i rgyal po dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā…vinarditarājasya ga.vyū.268kha/347. rnam par bsgrags pa'i rgyal po|nā. vinarditarājaḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {rnam par bsgrags pa'i rgyal po dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā…vinarditarājasya ga.vyū.268kha/347. rnam par bsgral|kri. vimocayet — {de ltar sems can re re'i phyir yang sems can dmyal ba rnams su bskal par gnas par spro zhing skye bo 'khor ba las rnam par bsgral lo//} evaṃ hyekaikasya sattvasyārthe kalpaṃ samudeyaṃ (? vastuṃ samutsaheyaṃ) narakeṣu jātiṃ (? janān) saṃsārādvimocayeyam su.pra.57kha/114. rnam par bsgrub|= {rnam par bsgrub pa/} rnam par bsgrub pa|• saṃ. 1. viṭhapanam — {rigs kyi bu 'di ni chos rnams kyi chos nyid yin gyi longs rigs kyi bu chos thams cad ni rnam par bsgrub na nye bar 'grub pa'i mtshan nyid de/} {byang chub sems dpa'i ye shes kyi byin gyis brlabs pa'o//} uttiṣṭha kulaputra \n eṣā dharmāṇāṃ dharmatā \n aviṣṭha(? viṭha)panapratyupasthānalakṣaṇāḥ kulaputra sarvadharmā bodhisattvajñānādhiṣṭhitāḥ ga.vyū.339ka/415; dra. {rnam par bsgrubs pa/} 2. = {rnam par bsgrub pa nyid} viṭhapanatā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems sgyu ma lta bur rnam par bsgrub pa dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittamāyāviṭhapanatāṃ ca da.bhū.252ka/49; \n\n• pā. viṭhapanā — {bdag gis rnam par bsgrub par bya ba la brtson par bya ste/}…{gang yang bdog pa thams cad yongs su btang ste sangs rgyas kyi zhing thams cad yongs su dag par bya ba'i phyir yongs su bsngo ba 'di ni rnam par bsgrub pa zhes bya'o//} viṭhapanāyāṃ mayā yogaḥ karaṇīyaḥ…yatpunaḥ sarvasvaṃ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayati, iyamucyate viṭhapanā śi.sa.132ka/127. rnam par bsgrub par bya ba|viṭhapanā — {bdag gis rnam par bsgrub par bya ba la brtson par bya} viṭhapanāyāṃ mayā yogaḥ karaṇīyaḥ śi.sa.132ka/127; dra. {rnam par bsgrub pa/} rnam par bsgrubs|= {rnam par bsgrubs pa/} rnam par bsgrubs pa|=*\n\n• kri. vidadhāti—{skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati a.ka.318ka/40.128; viḍambyate—{de ltar rmongs pas bcom pa'i dam pa dam min rnams kyis 'dir/} /{bde ba med pa'i las ni 'phral nyid rnam par bsgrubs pa gang //} mohāhatairiha hi sadbhirasadbhireṣāṃ niḥśamakarma sahasaiva viḍambyate yat \n a.ka.342ka/44.64; \n\n• saṃ. viṭhapanam—{rnam par bsgrubs pa nye bar gnas pa'i mtshan nyid} viṭhapanapratyupasthānalakṣaṇam ma.vyu.7233 (103ka); viṭhapanā—{khyod kyis byang chub sems dpa'i smon lam gyi ye shes kyis rnam par bsgrubs pa mthong mod} dṛṣṭā te bodhisattvapraṇidhijñānaviṭhapanā ga.vyū.339kha/415; \n\n• bhū.kā.kṛ. *vidhāpitaḥ — {sgyu ma ltar sems phyin ci log gis rnam par bsgrubs pa} māyāsadṛśāścittaviparyāsavidhāpitāḥ la.vi.106ka/153. rnam par ngu ba|kri. *viruvati (? virauti) lo.ko.1402. rnam par nges|= {rnam par nges pa/} rnam par nges pa|= {rnam nges} \n\n• kri. vibhāvyate—{spyi yi rnam par shes de dang /} /{rjes 'brel sngon po la sogs pa'i/} /{rnam pa'i cha ni rnam nges gang /} /{de ni de la gang gis sprul//} tacca sāmānyavijñānamanurundhan vibhāvyate \n nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ \n\n pra. vā.119kha/2.23; \n\n• saṃ. 1. viniścayaḥ — {chos rnam par nges pa la chos ni gsung rab tu gtogs pa yan lag bcu gnyis te}…{rtogs pa brjod pa'i sde ni dpe dang bcas par gsungs pa ste} dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam…avadānaṃ sadṛṣṭāntakaṃ bhāṣitam abhi.sa.bhā.69ka/96; {thob pa rnam par nges pa ni thob par byed pa'i gang zag rnam par gzhag pa dang /} {mngon par rtogs pa rnam par gzhag pas blta bar bya'o//} prāptiviniścayo'dhigantṛpudgalavyavasthānato'dhigamavyavasthānataśca draṣṭavyaḥ abhi.sa.bhā.85kha/117; {la la ngag la yi ge dbye tshig dang /} /{don la rnam nges rdo rje'i tshig rnams dang //} keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ \n śi.sa.178kha/177; {thams cad mkhyen pa nyid la 'jug pa dang}… {thams cad mkhyen pa nyid du rnam par nges pa 'thob} sarvajñatāpraveśaṃ…sarvajñatāviniścayaṃ pratilabhate rā.pa.231ka/124; niścayaḥ — {bden pa rnams la rnam par nges pa'i shes pa ni shin tu sbyang dka' ba zhes bya ste} sattveṣu (? satyeṣu) niścayajñānaṃ sudurjayam bo.bhū.178ka/234; vinītiḥ — {don la rnam nges} vinītirarthe sū.a.143kha/21; = {zhugs pa rnams kyi the tshom gcod pa'i phyir don la rnam par nges par byed pa} vinītirarthe'vatīrṇānāṃ saṃśayacchedanam sū. vyā.143kha/22 2. ākārādhyavasāyaḥ —{der snang ba'i rnam par nges pa'i dbang gis yod pa dang med pa dang gnyi ga'i chos zhes brjod do//} tatpratibhāsyākārādhyavasāyavaśena ca bhāvābhāvobhayadharma ityucyate pra.vṛ. 321ka/70; \n\n• bhū.kā.kṛ. viniścitaḥ —{gnyid stug log pa sad pa na/} /{rnam shes sngon gyi rim} (? {rig} ){pa las/} /{dus kyis bar du chod kyang ni/} /{skye ba zhes ni rnam par nges//} gāḍhasuptasya vijñānaṃ prabodhe pūrvavedanāt \n jāyate vyavadhānena kāleneti viniścitam \n\n pra.a.59kha/68; {shin tu rnam par nges pa'i shes rab kyis yongs su smin par byed do//} suviniścitayā prajñayā paripācayati sū.vyā.152ka/36. rnam par nges par byas nas|viniścitya — {de ltar rnam par nges par byas nas sems dpa' chen po de} iti viniścitya sa mahāsattvaḥ jā.mā.91kha/104. rnam par nges pa can|vi. adhyavasāyī — {'khrul par dogs pa gsal} (? {bsal} ){ba can skye ba na bar ma chod par rigs mthun pa thun mong ba'i rnam par nges pa can gyis rnam par gcod pa'i shes pa skyes pa na} nirastavibhramāśaṅkamupajāyamānamavyavadhānena sajātīyasādhāraṇādhyavasāyinaṃ parāmarśapratyayaṃ janayat ta.pa.236kha/944. rnam par nges pa med|= {rnam par nges pa med pa/} rnam par nges pa med pa|bhū.kā.kṛ. aviniścitaḥ — {yid ches pa nyid mi 'dod pas/} /{sgra las byung ba gnyis pa yang /} /{mi bzod 'dod na de nyid do/} /{zhes bya'i rnam par nges pa med//} āptānaṅgīkṛtereva dvitīyamapi na kṣamam \n śābdalakṣaṇamiṣṭo vā so'yamityaviniścitaḥ \n\n ta.sa.55kha/537. rnam par nges pa'i blo|= {rnam par nges pa'i blo gros/} rnam par nges pa'i blo gros|viniścitamatiḥ lo.ko.1402. rnam par nges par byed pa|viniścayaḥ — {gang dgos pa dang bral ba de rtog pa sngon du byed pa rnams kyis brtsam par bya ba ma yin te/} {dper na bya rog gi so rnam par nges byed la sogs pa bzhin} yat prayojanarahitaṃ tat prekṣāpūrvakāribhirnārabhyate, yathā—balibhugdaśanaviniścayādikam vā.ṭī.51ka/3; viniyatiḥ — {rnyed pa ni ji ltar rnam par nges par byed pa ltar rnam par gzhag go//} yathāviniyatirlābhasya vyavasthā vi.sū.68ka/84; vinītiḥ — {zhugs pa rnams kyi the tshom gcod pa'i phyir don la rnam par nges par byed pa} vinītirarthe'vatīrṇānāṃ saṃśayacchedanam sū.vyā.143kha/22. rnam par nges byed|= {rnam par nges par byed pa/} rnam par mngon|udghāṭitam lo.ko.1402. rnam par mngon par sgrub pa|pā. ākārābhinirhāraḥ, samādhiviśeṣaḥ — {rnam par mngon par sgrub pa zhes bya ba'i ting nge 'dzin} ākārābhinirhāro nāma samādhiḥ ma. vyu.593 (14ka). rnam par sngos|= {rnam par sngos pa/} rnam par sngos pa|pā. vinīlakam, aśubhatābhedaḥ — {rnam par sngos shing bam pa yi/} /{bud med kyi ni ro zhig mthong //} nārīkuṇapamadrākṣaṃ vyādhmātakavinīlakam \n\n vi.va.291kha/1.114; dra. {rnam par bsngos pa/} rnam par bsngos pa|pā. vinīlakam, aśubhatābhedaḥ — {phyi rol la yang phyi rol du gtogs pa'i rnam par bsngos pa la sogs pa'i rnam pa dag gis mi sdug pa nyid du mos par byed de} bahirdhā vā punarbāhyagatāmaśubhatāṃ vinīlakādibhirākārairadhimucyate śrā.bhū.135kha/371; {de nas rnam par bsngos la ltos/} /{de nas rnam par rnags la ltos//} tato vinīlakaṃ paśyet tataḥ paśyedvipūyakam \n abhi.sphu.162ka/896; vi.sū.19ka/22; nīlakam — {keng rus sam rnam par bsngos pa'am rnam par rul ba'am rnam par 'bu zhugs pa'am rnam par bam pa la sogs pa'o//} asthisaṃkalikaṃ vā nīlakaṃ vāpi (? vā vi)pūyakaṃ vā vipaḍumakaṃ (? vipuṇḍrātmakam) vā vyādhmātakādikaṃ vā tri.bhā.170kha/97. rnam par bsngos pa'i 'du shes|pā. vinīlakasaṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1156 ({rnam par sngos pa'i 'du shes} 24kha). rnam par gcad pa|saṃ. vyavacchedaḥ — {phyogs kyi mtshan nyid kyi tshig gis gang dag rnam par gcod par byed pa de dag rnam par gcad pas} pakṣalakṣaṇapadāni yeṣāṃ vyavacchedakāni teṣāṃ vyavacchedena nyā.ṭī.72ka/187; vicchedaḥ — {phung po dang khams dang skye mched rnam par gcad pa'i nges pa'o//} skandhadhātvāyatanavicchedaniyamaḥ vi.pra.253kha/2.65; \n\n• *> {rnam par bcad pa/} rnam par gcad par bya ba|kṛ. vyavacchedyaḥ — {da ni phyogs kyi mtshan nyid kyi tshig gis gang dag rnam par gcod par byed pa de dag rnam par gcad pas phyogs kyi don ci 'dra ba zhig thob pa de bstan pa'i phyir rnam par gcad par bya ba bsdus nas bstan to//} saṃprati pakṣalakṣaṇapadāni yeṣāṃ vyavacchedakāni teṣāṃ vyavacchedena yādṛśaḥ pakṣārtho labhyate taṃ darśayituṃ vyavacchedyān saṃkṣipya darśayati nyā.ṭī.72ka/187; {sel ba'i sgra ni sgra'i don gzhan sel ba ma yin pa rnam par gcad par bya ba yin la} anyāpohaśabdasyānanyāpohaśabdārtho vyavacchedyaḥ ta.pa.335ka/385; {thams cad sgra ni don gang gis/} /{rnam par gcad byar rtog par byed//} sarvaśabdasya kaścārtho vyavacchedyaḥ prakalpyate \n ta.sa.36kha/386; avacchidyamānaḥ — {'di la gang yongs su gcod pa na gang rnam par gcod pa ste/} {yongs su gcod pa zhes bya ba de ni rnam par gcad par bya ba yongs su spangs te gnas pa'i ngo bor blta bar bya'o//} iha yasmin paricchidyamāne yad vyavacchidyate tat paricchidyamānamavacchidyamānaparihāreṇa sthitarūpaṃ draṣṭavyam nyā.ṭī.77ka/203. rnam par gcad par bya ba dang rnam par gcod par byed pa'i dngos po|vyavacchedyavyavacchedakabhāvaḥ — {yod pa dang med pa dag logs shig tu yongs su bcad nas phyis de dag rnam par gcad par bya ba dang rnam par gcod par byed pa'i dngos po yin pa'i phyir gsal} (? {'gal} ){bar rnam par gzhag par bya ba ni ma yin no//} na hi bhāvābhāvau pṛthakparicchidya paścāttayorvyavacchedyavyavacchedakabhāvād virodho vyavasthāpyate ta.pa.286kha/1036. rnam par gcad par bya ba yin|kri. vyavacchidyate — {de lta na yang gcig gi ngo bo la yang yongs su bcad pa na de med pa'i ltar rung ba rnam par gcad par bya ba yin zhing} tathā ca sati rūpe paricchidyamāna ekasmiṃstadabhāvo dṛśyo vyavacchidyate nyā.ṭī.78ka/206. rnam par gcad bya|= {rnam par gcad par bya ba/} rnam par gcod|= {rnam par gcod pa/} rnam par gcod pa|• kri. vyavacchinatti — {chos kyi tshig phrad tha dad par/} /{byed pas mi ldan gzhan ldan pa/} /{shin tu mi srid rnam gcod byed//} ayogaṃ yogamaparairatyantāyogameva ca \n vyavacchinatti dharmasya nipāto vyatirecakaḥ \n\n pra.vā.146kha/4.190; {tshad ma gcig 'jug pa na gnyis las gzhan yongs su gcod cing de las gzhan mi mthun pa rnam par gcod la} ekapramāṇavṛttirdvayoranyataratparicchindatī tataḥ paraṃ pratiyoginaṃ vyavacchinatti ta.pa.233ka/181; vicchinatti — {de dag gis nyon mongs pa'i thob pa rnam par gcod de} kleśaprāptiṃ te vicchindanti abhi.sphu.178ka/929; vinirbhinatti — {ji ltar}…{khams gsum gyi grong khyer gyi sgo rnam par gcod cing thams cad mkhyen pa nyid kyi pho brang gi sgo rnam par 'byed pa dang}…{ma 'tshal lo//} na ca jāne kathaṃ…vinirbhindanti traidhātukanagarakapāṭam, vivṛṇvanti sarvajñatāpuradvārakapāṭam ga.vyū.328kha/51; vyavacchidyate — {'di la gang yongs su gcod pa na gang rnam par gcod pa ste/} {yongs su gcod pa zhes bya ba de ni rnam par gcad par bya ba yongs su spangs te gnas pa'i ngo bor blta bar bya'o//} iha yasmin paricchidyamāne yad vyavacchidyate tat paricchidyamānamavacchidyamānaparihāreṇa sthitarūpaṃ draṣṭavyam nyā.ṭī.77ka/203; \n\n• saṃ. vicchedaḥ — {nyin zhag sum cu rtsa gsum gyi bar du phung po dang khams rnams rnam par gcod pa ste} trayastriṃśaddināni yāvat skandhadhātūnāṃ vicchedaḥ vi. pra.253ka/2.65; \n\n• pā. vyavacchedaḥ — {mi ldan dang /} /{gzhan ldan rnam gcod rnam pa gnyis//} dvividho hi vyavacchedo viyogāparayogayoḥ \n pra.vā.140kha/4.38; {phan tshun rnam par gcod pa'i ngo bo de dag ni gcig dgag pa gzhan sgrub pa med na mi 'byung ba yin pa'i phyir ro//} parasparavyavacchedarūpāṇāmekaniṣedhasyāparavidhināntarīyakatvāt ta.pa.218kha/907; {gal te ba lang gi sgra gzhan rnam par gcod pa ston par byed pa lhur len pa yin na} yadi gośabdo'nyavyavacchedapratipādanaparaḥ ta.pa.322ka/359; {don gzhan rnam par gcod par ni/} /{byed pa sgrar ni brjod pa yin//} arthāntaravyavacchedaṃ kurvatī śrutirucyate \n ta.sa.38ka/394; {blo gzhan pa la rnam gcod pas/} /{blor rtogs pa ni ma yin te//} buddhyantarād vyavacchedo na ca buddhau pratīyate \n ta.sa.34kha/364; {rnam par gcod pa'i 'bras bu can de dag ni dngos po'i cha shas ma rtogs pa rtogs par bya ba'i phyir 'jug pa ma yin te} teṣāṃ tu vyavacchedaphalānāṃ nāpratītavastvaṃśapratyāyane pravṛttiḥ pra.vṛ. 275kha/17; \n\n• vi. vyavacchedakaḥ — {the tshom med de dag rnam gcod/} /{rjod par byed par sgrub pa nyid//} nāśaṅkyā eva siddhāste vyavacchedakasya vācakāḥ \n pra.vṛ.8kha/61; *\n\n• bhū.kā.kṛ. vyavacchinnaḥ — {gal te don gzhan rnam gcod pa'i/} /{ngo bos 'dzin pa ma yin na/} /{brjod par 'dod pa'i don las gzhan gang yin pa de las rnam par gcad} (? {bcad} ){pa de la yod pa ma yin no//} arthāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi \n vivakṣitādarthād yadarthāntaram, tato vyavacchinnaṃ tatrāvidyamānam ta.pa.9ka/464; {de'i phyir don byed par nus pa'i mtshan nyid ni yod pa yin la/} {de las ldog pa ni rnam par gcod pa'o//} ato'rthakriyāsāmarthyalakṣaṇāt sattvād vyāvṛttaṃ vyavacchinnam vā.ṭī.56kha/10; *> {rnam par bcad pa/} rnam par gcod pa'i gtan tshigs|pā. vyavacchedahetuḥ — {ma dmigs pa las} ({gzhan} ){rnam par gcod pa'i gtan tshigs yod pa} ({ma} ){yin no//} na hyanupalambhādanyo vyavacchedaheturasti vā.ṭī.85ka/42. rnam par gcod pa'i shes pa|pā. parāmarśapratyayaḥ —{'khrul par dogs pa gsal} (? {bsal} ){ba can skye ba na bar ma chod par rigs mthun pa thun mong ba'i rnam par nges pa can gyis rnam par gcod pa'i shes pa skyes pa na} nirastavibhramāśaṅkamupajāyamānamavyavadhānena sajātīyasādhāraṇādhyavasāyinaṃ parāmarśapratyayaṃ janayat ta.pa.236kha/944. rnam par gcod par 'gyur|kri. vyavacchetsyati — {byol song gi skye gnas kyi lam gyi rgyud thams cad rnam par gcod par 'gyur} sarvatiryagyonigatiṃ vyavacchetsyati ga.vyū.377kha/88. rnam par gcod par byed|= {rnam par gcod par byed pa/} rnam par gcod par byed pa|• kri. vyavacchinatti — {chos kyi tshig phrad tha dad par/} /{byed pas mi ldan gzhan ldan pa/} /{shin tu mi srid rnam gcod byed//} ayogaṃ yogamaparairatyantāyogameva ca \n vyavacchinatti dharmasya nipāto vyatirecakaḥ \n\n pra.vā.146kha/4.190; {gtan tshigs mi mthun pa'i phyogs las rnam par gcod par byed pa gang yin pa de khyad par yin te} tadviśeṣaṇaṃ bhavati yadvipakṣād hetuṃ vyavacchinatti ta.pa.170kha/798; vyavacchedaḥ kriyate — {de nyid rtog pa'i ye shes kyis rnam par gcod par byed pa'i phyir} tasyaiva ca parāmarśacetasā vyavacchedaḥ kriyate ta.pa.329ka/1126; \n\n• saṃ. vyavacchedaḥ — {blo gzhan rnam par gcod byed pa/} /{des na blo ni shes byas te//} buddhyantarād vyavacchedastena buddheḥ pratīyate \n\n ta.sa.38kha/398; \n\n• vi. vyavacchedakaḥ — {gang zhig gang gzhan las rnam par gcod par byed pa de dag ni de las tha mi dad pa ma yin te} yo hi yadvyavacchedakaḥ, nāsau tadavyatirekī ta.pa.283kha/279; {gang dang gang rnam par gcod par byed pa de dang de ni gzhan yin te/} {dper na ba lang nag pa bzhin no//} {'di la yang tha dad par sgrub pa'i tshad ma 'di dag yod pa yin no//} ‘yadyasya vyavacchedakaṃ tattasmādanyat, tadyathā gopiṇḍāccaitraḥ’ ityetāni tadvyatirekasādhanapramāṇāni santi vā.ṭī.72kha/28. rnam par gcod byed pa|= {rnam par gcod par byed pa/} rnam par bcad|= {rnam par bcad pa/} rnam par bcad pa|= {rnam bcad} \n\n• saṃ. 1. vicchedaḥ — {sgro 'dogs rnam par bcad pa yi/} /{yul can nyid kyis tshad ma yin//} na samāropavicchedaviṣayatvena mānatā \n ta. sa.48ka/475; {ba lang la r+ya zhes 'jig rten/} /{r+ya la ba lang 'jig rten min/} /{ba lang zhes bya yan lag ni/} /{lhag ma rnam bcad dmigs med phyir//} śṛṅgaṃ gavīti loke syāt śṛṅge gaurityalaukikam \n gavākhyapariśiṣṭāṅgavicchedānupalambhanāt \n\n pra.vā.124ka/2.150; vyavacchedaḥ — {tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag las gcig gi rang bzhin rnam par bcad pa nyid kyis gzhan yongs su gcod pa yin pa'i phyir ro//} bhedābhedau parasparaparihārasthitalakṣaṇau, tayorekasvabhāvavyavacchedenaivāparasya paricchedāt ta.pa.183kha/828; {rnam par bcad pa'i chos mtha' dag bsdus pas} saṃhṛtasakalavyavacchedadharmaiḥ pra.vṛ.279kha/21 2. vikartanam — {spu gri yis/} /{dam du bcings pa de yi ni/} /{rkang pa rnam par bcad par byas//} kṣureṇa gāḍhabaddhasya pādayostadvikartanam \n\n a.ka.337kha/44.15 3. visargaḥ — {'dir dang por rjes su nga ro dang de nas a yig dang gnyi ga'i dbus su rnam par bcad pa dang} iha prathamamanusvāraḥ, tato'kāraḥ, ubhayormadhye visargaḥ vi.pra.128ka/3.56; {dbyangs rnams kyi thig le dang gsal byed rnams kyi rnam par bcad pa dang} svarāṇāṃ binduḥ, vyañjanānāṃ visargaḥ vi.pra.35kha/4. 10; {gnam stong gi mthar rnam par bcad pa aH zhes pa ste dbyangs bcu drug go//} amānte visargaḥ aḥ iti ṣoḍaśasvarāḥ vi.pra.34ka/4.10 4. = {le'u} paricchedaḥ — {dbyug pa can gyis byas pa'i snyan ngag me long las rnam par phye ba'i rnam par bcad pa ste dang po'o//} (pā.bhe.) daṇḍinā kṛtau kāvyādarśe mārgavibhāgo nāma prathamaḥ paricchedaḥ kā.ā.322ka/49 5. = {nyi ma} vikartanaḥ, sūryaḥ mi.ko.31kha *6. vivecanam — {dam pa'i lam ni yongs ma btang /} /{rigs dang mi rigs rnam bcad cing //} sanmārgasyāparityāgād yuktāyuktavivecanāt \n a.ka.281kha/36.15; *> {rnam par dpyad pa/} \n\n• bhū. kā.kṛ. 1. vicchinnaḥ — {gal te shes pa las gzhan par/} /{'byung ba bzhi po yod pa min/} /{gsal bar snang bar gyur pa yi/} /{rnam bcad 'di ni ci zhig yin//} yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam \n tat kimetannu vicchinnaṃ vispaṣṭamavabhāsate \n\n ta.sa.71kha/670; vyavacchinnaḥ — {de la rigs la sogs pas rnam par bcad pa'i dngos po ming nyid kyis khyad par du byas pa gzung ste} tatra jātyādivyavacchinnaṃ vastu nāmnaiva viśiṣṭaṃ gṛhyate ta.pa.5ka/455; {lus ni re zhig 'dod pa yi/} /{don gyi rnam bcad tshig gi phreng //} śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī \n\n kā.ā.318kha/1. 10; avacchinnaḥ — {spyi'i ngo bo ni gnyis te/} {khyad par gyis rnam par bcad pa'i ngo bo dang rnam par ma bcad pa'i ngo bo'o//} dvirūpaṃ hi sāmānyam—viśeṣeṇāvacchinnarūpam, anavacchinnarūpaṃ ca ta.pa.10kha/467 2. vikṛttaḥ — {de yi tshig mda' rnon po yis/} /{rnam par bcad bzhin dge slong rnams//} tasya vākyaśaraistīkṣṇairvikṛttā iva bhikṣavaḥ \n a.ka.305kha/39.96. rnam par bcings|= {rnam par bcings pa/} rnam par bcings pa|• saṃ. vinibandhanam — {kye ma sems can 'di dag ni}…{sdug pa dang mi sdug pas rnam par bcings pa}…{ma rig pa'i thibs pos kun nas yog pa'i nang na mi mthun par gyur pa yin gyis} ruddhā bateme sattvāḥ…priyāpriyavinibandhane…avidyāgahanasaṃchanne da.bhū.192ka/18; \n\n• bhū.kā.kṛ. vinibaddhaḥ — {yid du 'ong ba dang yid du mi 'ong bas rnam par bcings pa} priyāpriyavinibaddham da.bhū.196ka/19; nibaddhaḥ — {rgan po bdag gis bu khyod la/} /{re ba mchog tu rnam par bcings//} āśānibaddhavṛddhena tvayi putra mayā param \n\n a.ka.248ka/29.21; viveṣṭitaḥ — {gzhal yas khang nas skyes bu de/} /{lhung bar gyur cing sbrul gzugs kyi/} /{rtse brgya pas ni rim pa yis/} /{lan bdun dkris shing rnam par bcings//} vimānapatitaḥ so'pi puruṣaḥ sarva(? sarpa)rūpayā \n śanaiḥ saptabhirāvartaiḥ śatapadyā viveṣṭitaḥ \n\n a.ka.169kha/19.71. rnam par bcom|= {rnam par bcom pa/} rnam par bcom pa|• saṃ. vighātaḥ — {de yi bsam pa rnam bcom pa'i/} /{gdung ba myur du zlog par mdzod//} āśāvighāte santāpastasya tūrṇaṃ nivāryatām \n\n a.ka.50kha/5.44; {gzhan rmongs pa dang rjes su brjod pa'i nus pa rnam par bcom pa la sogs pa'i phyir} paravyāmohanānubhāṣaṇaśaktivighātādihetoḥ vā.nyā.335ka/65; \n\n• bhū. kā.kṛ. vidhvastaḥ — {de bcom rnam par bcom ste pham par byas nas slar log go//} sa hatavihataviddha (? vidhva)staḥ pratyāgataḥ vi.va.210ka/1.84; vināśitaḥ — {gser gyi glang chen rnam par bcom//} hemahastī vināśitaḥ a.ka.363ka/48.64; vidhvaṃsitaḥ — {'di bshad ma thag tu bdud kyi gnas thams cad bcom zhing rnam par bcom par gyur to//} asyāṃ bhāṣitamātrāyāṃ sarvamārabhavanāni dhvastāni vidhvaṃsitānyabhūvan sa.du. 115ka/188; viluptaḥ — {mun pas rnam par bcom pa rnams kyis/} /{zhing dang khang pa yongs su bzung //} tamobhiśca viluptānāṃ kṣetrāgāraparigrahāḥ a.ka.233ka/26.9; vidāritaḥ — {'jig tshogs lta ba'i ri bo ni/} /{ye shes rdo rjes rnam bcom ste//} jñānavajreṇa satkāyadṛṣṭiśaile vidārite \n a.ka.183ka/80.28; visūtritaḥ — {de yi snang bas rnam bcom pas/} /{klu yi khang par rab rib rnams/} /{'bros par byed pa g}.{yo ba yi/} /{sbrul gyi tshogs dang mtshungs par gyur//} timiraṃ nāgabhavane tatprakāśavisūci(? tri li.pā.)tam \n palāyamānavyālolavyālajālatulāṃ yayau \n\n a.ka.43ka/56.13; vijitaḥ — {de yis bstan pa'i lam las ni/} /{ngal ba rnam bcom des bgrod pas//} sa vrajan vijitāyāsastena nirdiṣṭavartmanā \n a.ka.61kha/6.98. rnam par bcom par gyur|bhū.kā.kṛ. vighātitaḥ — {de yis skye 'chi srid sred 'phel bgyid pa/} /{nyon mongs dgra dag rnam par bcom par gyur//} yena kleśaripavo vighātitā jātimṛtyubhavatṛṣṇavardhakāḥ \n\n rā.pa.230kha/123. rnam par chags|= {rnam par chags pa/} rnam par chags pa|• saṃ. = {sred pa} virāgaḥ, tṛṣṇā — {gang dag nyin dang mtshan mor bud med grogs la rnam par chags pas nor kun nyams 'gyur zhing //} yeṣāṃ sarvārthanāśo bhavati dinaniśaṃ strīprasaṅge virāgāt vi.pra.113ka/1, pṛ.10; visaktiḥ — {sred pa dang 'dod chags dang chags pa dang rnam par chags pa zhes bya ba'i sgra ni rnam grangs dag go//} tṛṣṇā rāgaḥ saktirvisaktiśceti paryāyāḥ pra.pa.108kha/141; \n\n• bhū.kā.kṛ. vilagnaḥ — {lta ba'i thibs por rtag tu rnam par chags/} /{yod dang med dang de bzhin yod med pa/} /{ltar gyur drug cu gnyis la brten nas su/} /{dngos po med la yongs su 'dzin cing gnas//} vilagna dṛṣṭīgahaneṣu nityamastīti nāstīti tathāsti nāsti \n dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā asanta bhāvaṃ parigṛhya te sthitāḥ \n\n sa.pu.20kha/32; {'di ltar 'dod la rnam par chags pa'i blo/} /{byis pa 'di kun nga yi mi nyan to//} na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu kāmavilagnabuddhayaḥ sa.pu.36ka/62. rnam par chags byed|vilobhanam — {ces brjod tsam la de yi dus nyid na/} /{mi bdag bu yi spyan gyi mtsho skyes zung/} /{'jig rten bden pa'i brtul zhugs yid ches byed/} /{dpal mo rnam par chags byed rab tu byung //} ityuktamātre nṛpanandanasya prādurbabhūvākṣisarojayugmam \n satyavratapratyayakāriloke vilobhanaṃ tatkṣaṇameva lakṣmyāḥ \n\n a.ka.67kha/59.162. rnam par chad|= {rnam par chad pa/} rnam par chad pa|• saṃ. vicchedaḥ — {gal te sgra thams cad du song ba yin na ji ltar 'di bum pa la sogs pa bzhin du yul rnam par chad pa sna tshogs pa nyid du dmigs te} nanu ca yadi sarvagataḥ śabdaḥ, kathamasya ghaṭāderiva deśavicchede nānātvamupalabhyate ta.pa.147kha/746; {sngon gyi 'du byed la ltos can/} /{shes pa bar du chod pa yi/} /{rnam shes las kyang skye 'gyur bas/} /{gnyid kyis de ni rnam chad min//} pūrvasaṃskārasāpekṣaṃ jñānaṃ vyavahitādapi \n vijñānājjāyate tasya na vicchedo'sti middhataḥ \n\n pra.a.70kha/78; \n\n• bhū.kā.kṛ. vicchinnaḥ — {rten ni rnam par chad pa'i tshe/} /{gang zhig bya la brtan pa'i yid//} vicchinnālambane kāle yatkartavyadṛḍhaṃ manaḥ \n\n a.ka.63kha/6.122; {nyes pa ni}…{rnam chad pa//} kalaṅkā yasya vicchinnāḥ abhi.a.4ka/1.62; vyavacchinnaḥ — {rgyud gsum rnam par 'chad} (? {chad} ){pa ste/} /{yod pa dang ni med pa spangs//} trisantativyavacchinnaṃ sattā'sattāvivarjitam \n la.a.168ka/123; avacchinnaḥ — {spyi'i ngo bo yang gnyis te/} {khyab pas} (? {khyad par gyis} ) {rnam par chad pa ni dper na ba lang nyid la sogs pa bzhin no/} /{rnam par ma chad pa ni dper na yod pa dang dngos po nyid la sogs pa bzhin no//} sāmānyaṃ ca dvirūpam—viśeṣeṇāvacchinnaṃ yathā gotvādi, anavacchinnaṃ yathā sattāvastutvādi ta.pa.9ka/463. rnam par chad par snang ba|vicchinnapratibhāsitā — {gzhan yang bde ba la sogs pa la gzung bar bya ba yin no/} /{sngon po la sogs pa bzhin du rnam par chad par snang bar 'gyur na} api ca—grāhyatve sati sukhādīnāṃ vicchinnapratibhāsitā syānnīlādivat ta.pa.19kha/485. rnam par choms|kri. vidāryatām — {myur du rab lci rtsom pa yis/} /{byis pa 'di ni rnam par choms//} tūrṇaṃ gurutarārambhairdārako'sau vidāryatām \n a.ka.127kha/66.28; vidhvaṃsayeta ba.vi.167kha \n rnam par 'chad|= {rnam par 'chad pa/} rnam par 'chad pa|•kri. vyācakṣate — {gang dag}…{zhes rnam par 'chad pa} ye tu vyācakṣate…iti abhi.sphu.4kha/7; \n\n• saṃ. 1. vicchedaḥ — {dper na reg pa} ({la sogs pa}){'i dbang po rnam par 'chad par mi 'dzin pa} yathā tvagāderindriyasya vicchedena grahaṇaṃ na bhavati ta.pa.185kha/832 2. vyākhyānam — {de bzhin gshegs pa'i gsung rab rnam par 'chad pa'i zol gyis} tathāgatapravacanavyākhyānavyājena pra.pa.53kha/65. rnam par 'chad mi 'gyur|kri. na vicchedameti — {lus 'di yongs bsgyur brgya yi mtha' mar mi phyin cing /} /{mgyogs par bros pa dag la rnam par 'chad mi 'gyur//} nāyāti kāyaparivṛttiśatairvirāmaṃ vicchedameti na javena palāyitasya \n a.ka.125kha/65.1. rnam par 'ching ba|kri. vinibadhyate — {de la sems can yang dag pa ma yin pa la lhag par chags pa de ni rnam par 'ching ba ste} tatra sattvā abhūtā adhyavasitā vinibadhyante su.pa.30kha/9. rnam par 'chos|= {gsod pa} viśasanam, māraṇam — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ…viśasanam a.ko.2.8.114; viśasyate viśasanam \n śasu hiṃsāyām a.vi2.8.114. rnam par 'jig|= {rnam par 'jig pa/} rnam par 'jig pa|•kri. 1. vinaśyati — {pha rol dmag tshogs lhags nas su/} /{yul 'khor de ni rnam par 'jig//} vinaśyati ca tadrāṣṭraṃ paracakrasya cākrame \n su.pra.38ka/72; {bskal pa bye bar 'byung ba ni/} /{skad cig nyid ni rnam 'jig pa//} kalpakoṭiśatopāttaḥ kṣaṇādeva vinaśyati jñā.si.48ka/123; vilopayati — {glang chen dbang pos rdzing bu bzhin/} /{rang gi yul 'khor rnam par 'jig//} vilopayati svaṃ rāṣṭraṃ gajendra iva padminīm \n\n su.pra.38ka/72; vilupyate — {glang chen rnams kyis rdzing chen bzhin/} /{yul 'khor de ni rnam par 'jig//} vilupyate ca tadrāṣṭraṃ gajairiva mahāsaraḥ \n\n su.pra.39kha/75; naśyate — {gdugs kyi phyag rgya de mthong bas/} /{bgegs rnams kun ni rnam par 'jig//} naśyante sarvavighnā vai dṛṣṭvā mudrāṃ sacchatrakām \n\n ma.mū.248kha/281 2. vinaṅkṣyati — {lha rnams rab tu 'khrugs pas na/} /{de yi yul ni rnam par 'jig//} devatānāṃ parikopādviṣayo'sya vina(ṅ)kṣyati su.pra.38ka/72; \n\n•saṃ. 1. vināśaḥ — {bdag ni 'dod pa gang yin des/} /{rnam par 'jig par ji ltar 'dod//} yasyātmāvallabhastasya vināśaṃ kathamicchati \n pra.a.141kha/151; vidhvaṃsaḥ mi.ko.50kha; vidhvaṃsanam — {'du byed kyi rnam pa thams cad rnyil ba dang lhung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can du rtsad chod nas} sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya a.śa.28kha/24; vināśanam — {'khrul pa tsam zhig rnam par 'jig//} bhramamātravināśanam jñā.si.50ka/9; vidāraṇam—{brjod pa dang rigs pa dang de kho na nyid kyi mtshan nyid rnam par 'jig pa} bhāṣyayuktitattvalakṣaṇavidāraṇam la.a.72ka/20 2. vipralopaḥ — {bcom ldan 'das phyi ma'i dus dang} ({bde bar gshegs pa} ) {phyi ma'i dus su bstan pa rnam par 'jig par 'gyur ba na} paścime bhagavan kāle paścime sugata samaye śāsanavipralope vartamāne ma.mū.272ka/427 3. vyavasādaḥ —{rab 'byor byang chub sems dpa'i lam gyi bar ma dor rnam par 'jig pa gang zhe na} kaśca subhūte bodhisattvasyāntarā vyadhvani vyavasādaḥ a.sā.254kha/143 4. = {rnam par 'jig pa nyid} vipralopatā—{sdug bsngal ba dang}…{rnam par 'jig pa dang}…({'du byed kyi rnam pa thams cad la} )…{rab tu rtog go//} duḥkhatāṃ ca…vipralopatāṃ ca…sarvasaṃskāragatasya pratyavekṣate da.bhū.195kha/19; \n\n• pā. vibhāvanam — {rnam par 'jig pa 'thob pa} vibhāvanabhāvanā abhi.bhā.55kha/1082; abhi.sphu.265ka/1082; vibhāvanā—{de rnam par 'jig pa ni bral ba ste/} {dmigs pa med pa'i ngo bo'o//} tasya vibhāvanā vigamo'nālambanībhāvaḥ sū.vyā.246ka/162; {rnam par 'jog} (? {'jig} ){pa yang lus la dmigs pa'i nyon mongs pa thag bsring ba yin no//} vibhāvanāpi kāyālambanasya kleśasya nirdhāvanam abhi.sphu.265ka/1082; \n\n•vi. vināśī — {skad cig re re rnam 'jig pa'i/}…/{rgyu yi nges par rig nas ni//} pratikṣaṇavināśinām \n hetūnāṃ niyamaṃ buddhvā ta.sa.21ka/228; {gtsang ba min pa kun gyi gter/} /{byas pa mi gzo rnam par 'jig/} /{lus ngan dag gi ched du yang //} sarvāśucinidhānasya kṛtaghnasya vināśinaḥ \n śarīrakasyāpi kṛte nā.nā.241ka/145; vināśakaḥ — {gang na 'brel las logs shig na/} /{dngos po bskyed pa yod ces pa/} /{'brel pa rnam par 'jig pa ste/} /{rgyu med smra bar shes par bya//} yasya janyo bhavedbhāvaḥ saṃkalāyāḥ pṛthak kvacit \n ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ \n\n la.a.136ka/82. rnam par 'jig pa 'thob pa|pā. vibhāvanabhāvanā, bhāvanābhedaḥ — {'thob pa drug ste/} {bzhi po de dag dang /} {sdom pa 'thob pa dang rnam par 'jig pa 'thob pa'o//} ṣaḍ bhāvanāḥ—etāścatasraḥ; saṃvarabhāvanā, vibhāvanabhāvanā ca abhi.bhā.55kha/1082; {sdom pa dang rnam par 'jig pa 'thob pa dag ni go rims bzhin du gnyen po dang thag bsring ba 'thob pa'i khongs su yang 'dus la} saṃvaravibhāvanabhāvane pratipakṣanirdhāvanabhāvanāntarbhūte yathākramam abhi.sphu.265ka/1082. rnam par 'jig par 'gyur|• kri. 1. vipraṇaśyati—{shin tu yun ring gling spyad nas/} /{sred pas rnam par 'jig par 'gyur//} bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati \n\n la.a.188ka/159; vilupyati lo.ko.1402; vipadyate — {gang phyir lus ni dus bzhi grangs/} /{gnas kyang rnam par 'jig par 'gyur//} yugasaṃkhyāmapi sthitvā vipadyante hi dehinaḥ \n\n a.ka.50kha/5.42 2. vyavasādamāpatsyate — {rab 'byor byang chub sems dpa' de ni lam gyi bar ma dor rnam par 'jig par 'gyur bar rig par bya'o//} veditavyametatsubhūte ayaṃ bodhisattvo'ntarā vyadhvani vyavasādamāpatsyate a.sā. 254kha/143. rnam par 'jig par byed|= {rnam par 'jig par byed pa/} rnam par 'jig par byed pa|• kri. vinaśyate — {rtog pa rnam par 'jig pa na/} /{nga yi tshul yang rnam 'jig byed//} kalpitaṃ hi vināśete mama netrī vinaśyate \n la.a.178ka/142; \n\n• vi. vināśakaḥ — {de dag mtha' gnyis lhung ba ste/} /{gzhan yang rnam par 'jig par byed//} dvayāntapatitā hyete anyeṣāṃ ca vināśakāḥ \n\n la.a.178kha/142; vilopakārakaḥ — {ji ltar dga'} (? {rga} ){ba rnam par 'gyur bar byed pa dang /} {ji ltar nad kyis rnam par 'jig par byed pa dang} yathā vikārakarī ca jarā, yathā vilopakārakaśca vyādhiḥ rā.pa.250kha/152; vaināśikaḥ — {blo gros chen po de skad zer ba yang rnam par 'jig par byed pa yin no//} evamapi bruvan mahāmate vaināśiko bhavati la.a.113ka/59. rnam par 'jig ma|vi.strī. vināśinī ba.vi.165kha \n rnam par 'jigs byed|nā. vibhīṣaṇaḥ 1. rākṣasarājaḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang}…{rnam par 'jigs byed dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ (? jāḥ)…tadyathā — rāvaṇaḥ … vibhīṣaṇaḥ… anantaśiraśceti ma. mū.103ka/12 2. nāgarājaḥ — {klu'i rgyal po rnam par 'jigs byed} vibhīṣaṇo nāgarājā(? jaḥ) ma.vyu.3303 (57ka). rnam par 'ju byed|nā. vidrāvaṇaḥ, rākṣasarājaḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang}…{rnam par 'ju byed dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ(? jāḥ…tadyathā—rāvaṇaḥ …vidrāvaṇaḥ …anantaśiraśceti ma.mū.103ka/12. rnam par 'jog|= {rnam par 'jog pa/} rnam par 'jog pa|• kri. vyavasthāpayati ma.vyu.5169; vyavasthāpyate — {ming 'di ni 'di lta bu'i don du dngos po la rnam par 'jog ste} idaṃ nāma ityarthaṃ vastuni vyavasthāpyate bo.bhū.33ka/36; \n\n• saṃ. vyavasthā — {de dag ji ltar mdo sde'i sde snod dang 'dul ba'i sde snod dang chos mngon pa'i sde snod gsum rnam par 'jog} kathaṃ teṣāṃ piṭakatrayavyavasthā—sūtrapiṭakaḥ, vinayapiṭakaḥ, abhidharmapiṭaka iti abhi.sphu.9ka/15; {'di ni sngon po rig pa yin gyi ser po ni ma yin no zhes yul rtogs pa rnam par 'jog pa'i rgyu mtshan ni don dang 'dra ba nyid yin gyi/} {gzhan ni ma yin no//} nīlāspa(? nīlasye)daṃ saṃvedanaṃ na pītasyeti viṣayāvagativyavasthāyā arthasārūpyameva nibandhanam, nānyat ta.pa.20kha/488; vyavasthitiḥ — {de nyid kyi phyir spyir khyab pa dang cha shas med pa'i rna ba ldan pa can tha dad pa'i phyir 'on pa la sogs pa'i rnam par 'jog pa yin no//} ata eva ca vyāpiniravayavasya śrotrasya saṃsargibhedād bādhiryādivyavasthitiḥ ta.pa.145ka/741; {de tsam gyi ni cha yis ni/} /{tshad ma nyid du rnam 'jog la//} etāvatā ca leśena pramāṇatvavyavasthitau \n ta.sa.57ka/549; sthitiḥ — {ngo shes pa ni dngos po rnams/} /{rnam par 'jog pa'i rgyu ma yin//} pratyabhijñā padārthānāṃ bhavenna sthitikāraṇam \n\n pra.a.141kha/151; vyavasthānam—{ji lta ba bzhin du rnam par 'jog pa ni 'jig rten las 'das pa'i rjes la thob pa 'jig rten pa ste} yathāvyavasthānaṃ ca lokottarapṛṣṭhalabdhaṃ laukikam sū.vyā.194kha/94; {rnam par 'jog pa dang rnam par mi rtog pa zhes bya ba ni sa rnam par 'jog pa'i ye shes dang rnam par mi rtog pa'o//} vyavasthānāvikalpeneti bhūmivyavasthānajñānenāvikalpena ca sū.vyā.187ka/84; pratyavasthānam—{rnam par 'jog pa rtogs pa'i rang bzhin gyi chos 'phags pa'i ye shes so so rang gis rig pa'i ting nge 'dzin gyi bde ba la gnas pa ni mi brjod do//} na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāramudbhāvayati la.a.92kha/39; vyavasthāpanam — {der ni bden pa rnam par 'jog pa mngon par rtogs pa'i mtha' las byung ba kun rdzob shes pa rnams} tatra punaḥ satyavyavasthāpanānyabhisamayāntikāni saṃvṛtijñānāni abhi.sa.bhā. 89kha/122; {sdom zhes bya ba ni don ci zhe na/} {gcig tu rnam par 'jog pa zhes bya ba'i tha tshig go//} saṅkalanamiti ko'rthaḥ ? ekatvena vyavasthāpanamiti yo'rthaḥ abhi.sphu.149ka/868; {'on kyang rnam par gzhag pa dang rnam par 'jog pa'i sgo nas yin no//} api tu vyavasthāpyavyavasthāpanabhāvena nyā.ṭī.46ka/82; vyavasthāpanā—{dam pa'i chos ltar bcos pa rnams la sred cing ston la rnam par 'jog pa'o//} saddharmapratirūpakāṇāṃ ca rocanā deśanā vyavasthāpanā bo.bhū.151kha/196; pratiṣṭhāpanam — {bdag gi smra ba rnam par gzhag pa thams cad rnam par 'jog pa'i phyir shes rab} sarvasvavādavyavasthānapratiṣṭhāpanāya ca prajñā bo.bhū.114kha/ 147; \n\n• vi. vyavasthāpakaḥ — {rnam par 'jog pa'i tshad ma gzhan la ltos nas ni gzhal bya kho na yin gyi tshad ma ni ma yin pa'i phyir 'chol ba'i nyes pa med de} vyavasthāpakapramāṇāntarāpekṣayā tu prameyameva na pramāṇamiti na sāṅkaryadoṣaḥ ta.pa.239kha/950; dra. {rnam par gzhag pa/} rnam par 'jog pa'i rgyu|pā. vyavasthāpanahetuḥ — {de bas na myong bar 'gyur ba'i 'dra ba ni rnam par 'jog pa'i rgyu yin la} tasmāt sārūpyamanubhūtaṃ vyavasthāpanahetuḥ nyā.ṭī.46ka/83; sthitikāraṇam—{ngo shes pa ni dngos po rnams/} /{rnam par 'jog pa'i rgyu ma yin//} pratyabhijñā padārthānāṃ bhavenna sthitikāraṇam \n\n pra.a.141kha/151. rnam par 'jog par byed|= {rnam par 'jog par byed pa/} rnam par 'jog par byed pa|• kri. avasthāpayati — {byas pa dang ma byas pa nyid kyi sgo nas dngos po rnams phung po gnyis kho nar rnam par 'jog par byed do//} kṛtakākṛtakatvena bhāvānāṃ dvairāśyamavasthāpayanti ta.pa.226ka/167; \n\n• vi. vyavasthāpakaḥ — {rnam par gzhag par bya ba dang rnam par 'jog par byed pa'i ngo bos bsgrub par bya ba dang sgrub par byed par rnam par gzhag gi} vyavasthāpyavyavasthāpakabhāvena sādhyasādhanavyavasthā ta.pa.20kha/488. rnam par 'joms|= {rnam par 'joms pa/} rnam par 'joms pa|• kri. vihanyate — {sdig pa byed pa bde 'dod kyang /} /{gang dang gang du 'gro 'gyur ba/} /{de dang der ni sdig pa des/} /{sdug bsngal mtshon gyis rnam par 'joms//} pāpakārisukhecchā tu yatra yatraiva gacchati \n tatra tatraiva tatpāpairduḥkhaśastrairvihanyate \n\n bo. a.21kha/7.43; \n\n• saṃ. 1. vināśaḥ — {zhi gnas rab tu ldan pa'i lhag mthong gis/} /{nyon mongs rnam par 'joms par shes byas nas//} śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya \n bo.a.23kha/8.4; vighātaḥ — {sems can btags dang de'i rgyu yi/} /{yul can de yis rnam 'joms pas/} /{sgom pa'i lam dang 'brel pa yi/} /{mi mthun phyogs gzhan rnam pa dgu//} sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ \n bhāvanāmārgasaṃbaddho vipakṣastadvighātataḥ \n\n abhi.a.10kha/5.32; vināśanam — {mu ge la sogs rnam par 'joms//} durbhikṣādivināśanam sa.du.117ka/198; vidhvaṃsanam — {'phags pa mi rgod rnam par 'joms pa zhes bya ba'i gzungs} āryacoravidhvaṃsananāmadhāraṇī ka.ta.961; vidāraṇam — {dpa' bo glang chen seng ge de/} /{dgra ni rnam 'joms nus gyur kyang //} sa vīrakuñjarahariḥ śakto'pyarividāraṇe \n a.ka.27kha/3.95; vimardanam — {tshes grangs gnyis ka'i dbus su ni/} /{zla ba nyi ma rnam 'joms pa//} tithyorubhayormadhye vimardanendusūryayoḥ \n vi.pra.182kha/1.38; vinirbhedanam — {sems can thams cad kyi nyon mongs pa'i ri rnam par 'joms pa'i ye shes rdo rje'i mtshon cha mnga' ba} sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ ga.vyū.161kha/244 2. = {gsod pa} viśaraḥ, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ…viśaraghātonmāthavadhā api a.ko.2.8.115; viśaraṇaṃ viśaraḥ \n śṝ hiṃsāyām a.vi.2.8.115; \n\n• nā. 1. vidhvaṃsakaḥ, buddhaḥ — {lte bar shA kya'i dbang po yi/} /{bdag po thub pa bri bar bya/}…{rnam par 'thor ba rlung nyid du/} /{rnam par 'joms pa bden bral bri//} nābhau śākyādhipendramuniṃ saṃlikhet…vikiriṇaṃ caiva vāyavyāṃ nairṛtyāṃ vidhvaṃsakaṃ likhet \n\n sa.du.112kha/182 2. visphoṭakaḥ, nāgaḥ ma.vyu.3345({bi s+phA Ta kaH} 57kha); \n\n• vi. vighātakaḥ — {ye shes}…{nyes pa thams cad rnam 'joms pa} jñānaṃ…sarvadoṣavighātakam la.a.187kha/158; vidhvaṃsanī — {de nas slar yang bcom ldan 'das kyis gdon mi za bar mi choms par sgrib pa thams cad rnam par 'joms pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas} atha khalu bhagavān punarapyamoghāpratihatasarvāvaraṇavidhvaṃsanīnāmasamādhiṃ samāpadya sa.du.115ka/190; vināśanī — {de bzhin gshegs pa thams cad kyi sgrib pa ma lus pa rnam par 'joms pa zhes bya ba'i snying po'i gzungs} sarvatathāgatāśeṣāvaraṇavināśanīṃ nāma hṛdayadhāraṇīm sa.du.115ka/188; \n\n• u.pa. ghnaḥ — {mkhas pa rnams kyi dga' ba bskyed/} /{bar ma rnams kyi blo yang spel/} /{tha ma'i rab rib rnam 'joms pas/} /{gsung 'di skye bo kun la sman//} viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam \n timiraghnaṃ mandānāṃ sārvajanyamidaṃ vacaḥ \n\n śa.bu.113ka/78; vidāraṇaḥ, o ṇā — {'khor ba'i pha rol mthar son pa/}…/{shes rab mtshon chas rnam 'joms pa//} saṃsārapārakoṭisthaḥ…prajñāśastravidāraṇaḥ vi.pra.139ka/1, pṛ.38; gu.sa.125ka/75; {rdo rje rnam par 'joms pa zhes bya ba'i gzungs} vajravidāraṇānāmadhāraṇī ka.ta.949; {'phags pa rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi rgya cher 'grel pa rin po che gsal ba zhes bya ba} āryavajravidāraṇānāmadhāraṇīṭīkāratnābhāsvarānāma ka.ta.2680; {rdo rje rnam 'joms pa'i dkyil 'khor gyi cho ga zhes bya ba} vajravidāraṇāmaṇḍalavidhināma ka.ta.2942. rnam par 'joms par byed pa|• kri. vinihanti — {skye bo ngan pa dgod na yang /} /{rnam par 'joms byed ro langs bzhin//} hasanto'pi vinighnanti vetālā iva durjanāḥ \n\n a.ka.89kha/9.41; \n\n• saṃ. vidhamanam — {rnam par 'joms par byed pa'i rgyal po} vidhamanarājaḥ ma.mū.93kha/5. rnam par 'joms par byed pa'i rgyal po|nā. vidhamanarājaḥ, buddhaḥ — {lag bzang dang}…{rnam par 'joms par byed pa'i rgyal po dang}…{shAkya thub pa} subāhuḥ…vidhamanarājaḥ…śākyamuniśca ma.mū.93kha/5. rnam par 'joms byed|= {rnam par 'joms par byed pa/} rnam par 'joms ma|vi.strī. vidhvaṃsanī ba.vi.171kha \n rnam par 'joms mdzad|vi. vyāghātakartā — {sdang dang rab rib rnam par 'joms mdzad dam chos nyi ma de la 'dud//} tasmai dharmadivākarāya… doṣatimiravyāghātakartre namaḥ \n\n ra.vi.79kha/11. rnam par brje ba|vikreyam, paṇyam — vikreyaṃ paṇitavyaṃ ca paṇyaṃ krayādayastriṣu \n a.ko.2.9.82; vikretuṃ yogyaṃ vikreyam a.vi.2.9.82. rnam par brjed pa|bhū.kā.kṛ. vismṛtaḥ — {gang zhig mthong ba nyid kyis de/} /{dran pa rnam par brjed par gyur//} yasya saṃdarśanenaiva sā'bhavat vismṛtasmṛtiḥ \n\n a.ka.146ka/14.81. rnam par brjod pa|• saṃ. vyapadeśaḥ — {bcom ldan 'das kyis rten cing 'brel bar 'byung ba bshad pas rgyu rnam par brjod pa nyid bgyis te} pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛtaḥ la.a.96kha/43; vyāhāraḥ mi.ko.62kha; \n\n• bhū.kā.kṛ. vikathitam ma.vyu.7246 (103ka). rnam par nyams|= {rnam par nyams pa/} rnam par nyams pa|• kri. vinaśyati — {blo dang dga' bran} (? {dran} ) {grags pa rnams/} /{phrag dog gis bzhin rnam par nyams//} īrṣyayaiva vinaśyanti dhīdhṛtismṛtikīrtayaḥ \n\n a.ka.83kha/8.52; \n\n• saṃ. 1. vināśaḥ — {rang gi mig ni rnam par nyams tshul bshad//} nyavedayat …nijaṃ…netravināśavṛttam a.ka.67ka/59.154; {chu yis me ni rnam par nyams pa dang por 'dir ni lus kyi dbus su sdom brtson rnams kyis bya} toyenāgnervināśaṃ prathamamiha yatiḥ kārayed dehamadhye vi.pra.32kha/4.7; vihāniḥ — {des ni chos dkar thob pa dang /} /{ma thob pa las rnam nyams 'gyur//} prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena \n sū.a.221ka/129; {'phags pas de dag sa bor nas gtong ngo zhes 'byung bas rnam par nyams pa yang bshad la} bhūmityāgāttyajatyārya ityādivacanādvihāniruktā abhi.sphu.173ka/918; mlāniḥ — {bkur ba rnam par nyams} mānamlāniḥ a.ka.22ka/52.30 2. vibhaṅgaḥ —{yang dag ye shes ni nyin mo'i snang ba bzhin du thams cad mthong ba'o//} {rnam nyams ye shes ni mtshan mo'i snang ba bzhin sems can rnams kyi 'chi ba dang 'tsho ba cung zad mthong ba'o//} samyagjñānaṃ divālokavatsarvadarśi, vibhaṅgajñānaṃ rātryālokavatkiñcit sattvānāṃ jīva(na)maraṇadarśi vi.pra.273kha/2.98; \n\n• bhū. kā.kṛ. vinaṣṭaḥ — {brtan pa rnam par nyams} vinaṣṭadhairyā a.ka.275kha/102.10; {zhe sdang sdig pa rnam par nyams pa} vinaṣṭadveṣakalmaṣāḥ a.ka.325kha/41.16; {rgyal po'ang de sdig nag po brtsegs lta bus/} /{chu bur gyis gtams spyod tshul rnam par nyams//} rājāpi tatkilbiṣakālakūṭavisphoṭasaṃghaṭṭavinaṣṭaceṣṭaḥ \n a.ka.296kha/38.19; vikṣataḥ — {de yi snying kha'i gzhi ni rnam par nyams pa skad cig mtshon//} vakṣaḥsthalī kṣaṇamalakṣata vikṣatā'sya a.ka.18kha/51.45; vibhraṣṭaḥ — {thur 'gro 'khrugs pas rnam nyams pa/} /{khyod ni shin tu 'og tu 'gro//} nimnage kṣobhavibhraṣṭā yātāsi sutarāmadhaḥ \n\n a.ka.113kha/64.300; viśīrṇaḥ — {khri dang mal stan rnam par nyams} viśīrṇaśayanāsanam a.ka.177ka/79. 16; vihīnaḥ — {thob pa ni rnam pa gnyis te/} {ma thob pa dang rnam par nyams pa las rnyed pa dang thob nas ldan pa'o//} dvividhā hi prāptiḥ \n aprāptavihīnasya ca pratilambhaḥ, pratilabdhena ca samanvāgamaḥ abhi.bhā.70kha/210; {gang rnam par nyams pa las yang rnyed pa de yang mi 'thob ste/} {thob pa btang ba'i phyir ro//} yadvihīnaṃ punarlabhyate na tad bhāvyate, bhāvitotsṛṣṭatvāt abhi.bhā.55ka/1080; vināśitaḥ — {mkhas pa nyid ni med na blo gros rnam nyams mi rnams 'tsho ba don yod min//} pāṇḍityena vinā vināśitadhiyāṃ vyarthaṃ nṛṇāṃ jīvitam a.ka.28kha/53.14; vyāhataḥ — {rang dngos nyid las tha dad pa/} /{rnam par nyams par sgrub par 'gyur//} svarūpādeva bhedaśca vyāhataḥ sādhito bhavet \n\n ta.sa.26ka/281; nipatitaḥ — {mi bdag rgyugs pa'i 'phral la ni/} /{rang gi mdzes ma mthong gyur te/} /{zla ba sgra gcan gyis skrag pa/} /{'od ni rnam par nyams pa bzhin//} sahasābhidrutaḥ kāntāṃ dadarśa nṛpatirnijām \n rāhusantrāsitasyendordyutiṃ nipatitāmiva \n\n a.ka.30ka/3.129. rnam par nyams pa'i ye shes|pā. vibhaṅgajñānam — {yang dag ye shes ni nyin mo'i snang ba bzhin du thams cad mthong ba'o//} {rnam nyams ye shes ni mtshan mo'i snang ba bzhin sems can rnams kyi 'chi ba dang 'tsho ba cung zad mthong ba'o//} samyagjñānaṃ divālokavat sarvadarśi, vibhaṅgajñānaṃ rātryālokavat kiñcit sattvānāṃ jīva(na)maraṇadarśi vi.pra.273kha/2.98. rnam par nyams par gyis|kri. vināśaya ba.vi.171ka \n rnam par nyams par gyur pa|bhū.kā.kṛ. vyāhatam ma.vyu.7642 ({rnam par nyams par 'gyur ba} 109ka). rnam par nyams par 'gyur|kri. vinaṃkṣyati — {bdag gi khyim thab bu dang bcas/} /{re ba chad pas rnam nyams 'gyur//} vinaṃkṣyati viluptāśā saputrā me kuṭumbinī \n\n a.ka.38ka/55.16. rnam par nyams par byas pa|=*vihānyā ma.vyu.7605 (108kha). rnam par nyams par byed|= {rnam par nyams par byed pa/} rnam par nyams par byed pa|kri. vināśayati — {des sprin dang char rnam par nyams par byed do//} tena meghavṛṣṭiṃ vināśayati vi.pra.77kha/4.157; vināśaṃ karoti—{kye ma dpal dang dug shing bsnams tsam gyis/} /{skyes bu rnams ni rnam par nyams par byed//} āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ \n\n a.ka.202ka/22.94; vināśaḥ kriyate — {'chi ba'i dus su chu yis me rnam par nyams par byed do//} maraṇakāle toyenāgnervināśaḥ kriyate vi.pra.32kha/4.7. rnam par nyed pa|• saṃ. vimardanam — {sngags}…/{lha dang lha min rnam nyed pa//} mantraṃ devāsuravimardanam he.ta.24kha/82; \n\n• pā. vimardaḥ, kṣaṇabhedaḥ — {skad cig ma bzhi ni/} {rnam pa sna tshogs dang rnam par smin pa dang rnam par nyed pa dang mtshan nyid dang bral ba'o//} catvāraḥ kṣaṇāḥ — vicitravipākavimardavilakṣaṇāśceti he.ta.3ka/4; {sna tshogs dang ni rnam smin dang /} /{rnam nyed de bzhin mtshan nyid bral/} /{skad cig bzhi ni rab shes pa//} vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā \n catuḥkṣaṇasamāgamyam he.ta.16kha/52. rnam par bsnyil|= {rnam par bsnyil ba/} rnam par bsnyil ba|= {'gyod pa} vipratīsāraḥ, paścāttāpaḥ — paścāttāpo'nutāpaśca vipratīsāra ityapi \n\n a.ko.1.8.25; viruddhaṃ pratisaratīti vipratīsāraḥ \n sṛ gatau a.vi.1.8.25. rnam par gtan la dbab pa|viniścayaḥ — {sems bskyed pa rnam par gtan la dbab par tshigs su bcad pa bzhi} cittotpādaviniścaye catvāraḥ ślokāḥ sū.vyā.139ka/15; {thabs dang shes rab rnam par gtan la dbab pa sgrub pa} prajñopāyaviniścayasiddhiḥ pra.si.28kha/67; {chos dang ldan pa'i gtam rnam par gtan la dbab pas mtshan 'da' bar bya'o//} dharmayā viniścayakathayā rātreratināmanam vi.sū.64ka/81; viniścitiḥ — {'di ni chos rnam par gtan la dbab pa la srid kyis/} {tshul khrims rnam par gtan la dbab pa la mi srid do//} dharmaviniścitāvaśya(? tāvayaṃ )sambhavaḥ, na vṛttiviniścitau vi.sū.90kha/108; vimarśaḥ — {de'i slad du lha'i spyan sngar rgol ba dag dang lhan cig bka' mchid rnam par gtan la dbab par 'tshal lo//} tadicchāmyahaṃ devasya purastādvādibhiḥ sārdhaṃ kathāvimarśaṃ kartum vi.va.8kha/2.80; nirṇayaḥ — {rnam par gtan la dbab pa'i bsdu ba} nirṇayasaṃgrahaḥ lo.ko.1403. rnam par gtan la 'bebs pa|viniścayaḥ — {don rnam par gtan la 'bebs pa la sogs pa} arthaviniścayādayaḥ abhi.sphu.9ka/15; {gzhan dag la chos ston pa'am 'brel pa'i gtam rnam par gtan la 'bebs pa brtson pa la nyes pa med do//} anāpattiḥ pareṣāṃ dharmaṃ deśayatāmavahitaśrotrasya śṛṇvataḥ sāṃkathyaviniścayaṃ vā bo.bhū.87ka/110. rnam par gtubs|kri. chindet—{yan lag dang nying lag rnams btubs kyang mi choms pa'am mi brtul ba'am mi rdzi ba} (?) aṅgapratyaṅgāni chindeyuḥ anavamardanīyaḥ ma. vyu.5199 (77kha). rnam par gtong|= {rnam par gtong ba/} rnam par gtong ba|• kri. vimuñcati — {gang gi mthu yis phyugs rnams kyang /} /g.{yo ba dag ni rnam par gtong //} śi(? pa li.pā.)śavo'pi vimuñcanti yatprabhāvena cāpalam \n\n a.ka.221ka/24.150; \n\n• saṃ. visargaḥ — {de la sbyin pa la sogs pa'i ngo bo nyid} ({go rim bzhin du} ) {rnam par gtong ba dang}…{rab tu rnam par 'byed pa ste} tatra dānādīnāṃ svabhāvo yathākramaṃ visargaḥ…pravicayaśca abhi.sa.bhā.81kha/111; vyavasargaḥ—{rnam par gtong ba la dga' ba} vyavasargarataḥ ma.vyu.2846 (51kha). rnam par gtong ba la dga' ba|vi. vyavasargarataḥ ma.vyu.2846 (51kha). rnam par gtod pa|vyarpaṇā ma.vyu.7429 (105kha). rnam par gtod par byed pa|= {rnam pa gtod par byed pa/} rnam par btang|= {rnam par btang ba/} rnam par btang ba|bhū.kā.kṛ. visṛṣṭaḥ — {rgyal po shin tu bzod dkas myur bar gnyis skyes lnga/} /{rnam par btang} tvarayā visṛṣṭāḥ pañca dvijā duṣprasahena rājñā \n a.ka.32ka/3.148; viśastaḥ — {'jigs nas brtan pa rnam par btang ba bzhin} viśastadhairyā iva sādhvasena a.ka.32ka/3.150; viśīrṇaḥ — {srid pa'i 'ching ba rnam btang zhing /} /{'phral la thar pa de mthong nas//} taṃ dṛṣṭvā sahasottīrṇaṃ viśīrṇabhavabandhanam \n a.ka.330ka/41.68. rnam par btud|bhū.kā.kṛ. praṇataḥ — {lus btud lus mngon par btud lus rnam par btud} avanatakāyā abhinatakāyāḥ praṇatakāyāḥ sa.pu.39ka/71. rnam par btud pa|= {rnam par btud/} rnam par btul|bhū.kā.kṛ. vinītavān — {srog chags bye ba stong yang rnam par btul//} vinītavān prāṇisahasrakoṭyaḥ sa.pu.12ka/19. rnam par rten par byed|kri. vibhajate — {'jig rten sna tshogs ni las nyid las sems can rnams rnam par rten par byed de} karma eva sattvānāṃ vibhajate lokavaicitryam ma.mū.191kha/128. rnam par rtog|= {rnam par rtog pa/} {rnam par rtog cing} vikalpya — {smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug} mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38. rnam par rtog pa|• kri. vikalpate — {ji srid nor bar rnam rtog pa/} /{de srid rmongs pas sems 'jug go//} (?) yāvad vikalpate bhrāntistāvat pravartate \n\n la.a.167kha/122; vikalpeti — {mya ngan 'das lta'i mu stegs can/} /{tha dad par ni rnam par rtog//} nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak \n la.a.129ka/75; kalpati — {rgyu dang rkyen rnams 'dus pa las/} /{'byung bar bus pa rnam rtog ste//} hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam \n la.a.97kha/44; vikalpayati — {bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste/} {gcig gis gcig ma 'tshal rnam par ma 'tshal mi rtog rnam par mi rtog} advitīyāśca bhagavan sarvadharmāḥ \n parasparaṃ na jānanti na vijānanti na kalpayanti na vikalpayanti śi.sa.146ka/140; vikalpyate — {'das pa la'ang 'di ltar 'das pa zhes rnam par rtog go//} atīto'pyevaṃ vikalpyate ‘atītaḥ’ la.a.63ka/8; kalpyate—{ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go//} citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38; \n\n•saṃ. 1. vikalpaḥ, kalpanam — {gting mi tshugs pa log pa'i rnam par rtog pa dag gis chog go//} iti alamapratiṣṭhitairmithyāvikalpaiḥ pra.vṛ.280ka/22; vikalpanam — {de ni gcig tu 'dzin pa'i yul yin pa'i phyir ro/} /{des na 'di la rnam par rtog pa med do//} tadekaparāmarśaviṣayatvāt \n tadasat vikalpanam pra.a.41ka/47; {snang dang 'jug par rnam rtog pas/} /{mi brtson rnams la skye bar 'gyur//} saṃjāyate'yuktānāmābhā vṛttirvikalpanaiḥ \n\n la.a.182ka/148; vikalpanā — {de lta bu dang mthun pa'i tshul gyi dbye ba tshad med pas ngo bo nyid du rnam par rtog pa la brten pa de bye brag tu bya ba'i phyir rnam par rtog pa gang yin pa/} {de ni bye brag tu rnam par rtog pa zhes bya'o//} ityevaṃbhāgīyenāpramāṇena prabhedanayena yā svabhāvavikalpādhiṣṭhānā tadviśiṣṭārthavikalpanā \n ayamucyate viśeṣavikalpaḥ bo.bhū.29ka/35; kā.ā.334kha/3.2 2. vitarkaḥ — {'du 'dzi dang mi dge ba'i rnam par rtog pa thag bsrings pa'i phyir} saṃsargākuśalavitarkadūrīkaraṇāt abhi.bhā.8ka/892; {rnam rtog me yis bdag lus bsregs pa bzhin//} vitarkavahnirdahatīva māṃ punaḥ jā.mā.177kha/206; {rnam par rtog pa yongs su dor//} vitarkān parivarjayet bo.a.23kha/8. 2; parivitarkaḥ — {de nas bcom ldan 'das kyis byang chub sems dpa' de dag gi sems kyi rnam par rtog pa thugs kyis thugs su chud nas} atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya sa.pu. 81kha/138; vimarśaḥ — {de kho na nyid mi nyams na yang rnam par phye ste snang bar mi 'gyur ba'am/} {rnam par phye nas snang ba na yang gal te yongs su gcod par byed pa rjes la thob pa dag pa 'jig rten pa'i shes pa rnam par rtog pa'i shes pa skye bar 'gyur na} (?) (a)pracyutatattvasyāpi vibhāgenāvabhāsanameva vā na syāt, viruddhā(? vibhaktā)vabhāsanasyāpi yadi paricchedakaḥ śuddhalaukiko vimarśapratyayaḥ pṛṣṭhabhāvī notpadyate ta.pa.328kha/1124; parāmarśaḥ — {gang yang rung ba rnam par rtog pa na gzhan mi rtog pa'i phyir ro dang gzugs la sogs pa bzhin no//} ekataraparāmarśe satyaparasyāparāmarśanāt, rasarūpādivat ta.pa.127ka/704; vicāraḥ — {ci ge de 'di yin nam 'on te ma yin zhes/} /{rnam rtog g}.{yeng bas} syātkiṃ nu so'yamuta neti vicāradolālolasya jā.mā.10ka/9; vicāraṇā — {spyod dam mi spyod snyam pa yi/} /{rnam par rtog pa rnam spangs nas//} viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām \n śa.bu.110kha/10 3. kalpanā—{'dir rnam par rtog pa gnyis te/} {res 'ga' med par dgag pa'i ngo bo'i ma byas pa dang 'jig pa dag gis sam ma yin pa'i dgag pa'i ngo bo dag gis rtag pa nyid du 'dod} atra dvayī kalpanā—kiṃ prasajyapratiṣedharūpābhyāmakṛtakatvāvināśābhyāṃ nityatvamiṣṭam, paryudāsarūpābhyāṃ vā ta.pa.174kha/807; parikalpanā — {de tshe'ang bdag nyid yin snyam pa'i/} /{rnam rtog de ni log pa ste//} ahameva tadāpīti mithyeyaṃ parikalpanā \n śi.sa.192ka/192; {bdag gis de ni myong snyam pa'i/} /{rnam par rtog de log pa ste//} ahameva tadāpīti mithyeyaṃ parikalpanā \n bo.a.27ka/8.98 4. saṅkalpaḥ — {'tshe ba'i rnam rtog sdig pas ni/} /{rdo rje lta bus yang dag bcom//} hiṃsāsaṅkalpapāpena vajreṇeva samāhataḥ \n a.ka.343ka/45.11; {sdig pa'i sems ldan gnyis skyes 'di'i/} /{rnam rtog 'di ni 'jigs su rung //} saṅkalpo'yaṃ dvijasyāsya krūraḥ kaluṣacetasaḥ \n a.ka.52ka/5.61; {rnam par rtog pa thams cad spangs pa'i gtso bo} sarvasaṅkalpavarjito nāyakaḥ ta.si.66kha/176 5. vitarkitam — {gang 'di phan pa dang ldan pa/} {byams pa dang ldan pa/} {sems can thams cad la phan pa dang bde bar bya ba'i phyir rnam par rtog cing rnam par dpyod pa/} {de dag la rnam par rtog pa yin} yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati da. bhū.189ka/16; \n\n• pā. vikalpaḥ — {rtog pa ni ngo bo nyid du rtog pa'o//} {rnam par rtog pa ni khyad par du rtog par rig par bya'o//} svabhāvakalpanaṃ kalpaḥ \n viśeṣakalpanaṃ vikalpo veditavyaḥ sū.vyā.254kha/173; {gzung ba dang 'dzin par rtog pas yongs su bsgos pa ni rtog pa'i yid la byed pa ste/} {gzung ba dang 'dzin par rnam par rtog pa de'i rten yin pas/} {'di ni yid la byed pa la phyin ci ma log pa'o//} grāhyagrāhakajalpaparibhāvito jalpamanaskārastasya grāhyagrāhakavikalpasyāśrayo bhavati, ityayaṃ manaskāre'viparyāsaḥ ma.bhā.22ka/5. 16; {bdag dang bdag gir mngon par chags pas rnam par rtog pa zhes bsgrags pa sems dang sems las byung ba mang po 'byung ba 'byung ngo //} cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt la.a.115ka/61; {lta ba la rnam par rtog pa} dṛṣṭivikalpaḥ la.a.106kha/ 52; {rnam rtog rnam par shes pa las/} /{bzlog pas mya ngan nga 'das so//} vikalpahetuvijñāne nivṛtte nirvṛto hyaham \n\n la.a.106ka/52; {tshig gi rnam par rtog pa} vāgvikalpaḥ la.a.89ka/36; kalpaḥ — {rnam rtog kun las nges grol zhing //} sarvakalpavinirmuktān jñā.si.44ka/112; {mthong dang rnam rtog dbye mi shes/} /{'jig rten phyi 'o snyam du sems//} dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate \n\n ta.sa.40ka/411; \n\n•vi. vikalpakaḥ — {brtags pa ni tshad ma la brjod kyi rnam par rtog pa'i shes pa ni ma yin no//} vicārapramāṇamucyate, na vikalpakamvijñānam pra.a.171ka/185; {mthong ba 'ga' la shes pa gang /} /{spyi yi don can rnam rtog pa/} /{gzhan gyi cha sgro ma btags pa/} /{de tsam sel ba'i spyod yul can//} kvacid dṛṣṭe'pi yajjñānaṃ sāmānyārthaṃ vikalpakam \n asamāropitānyāṃśe tanmātrāpohagocaram \n\n pra.vṛ.276ka/18; vikalpikā — {rnam par rtog pa'i blo gang yin pa} yā vikalpikā buddhiḥ ta.pa.276kha/267; anuvitarkayitā — {sems can thams cad la phan pa dang bde bar bya ba'i phyir rnam par rtog cing rnam par dpyod pa de dag la rnam par rtog pa yin} sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati da.bhū.189ka/16. rnam par rtog pa bcu|daśavidho vikalpaḥ — 1. {med par rnam par rtog pa} abhāvavikalpaḥ, 2. {yod par rnam par rtog pa} bhāvavikalpaḥ, 3. {sgro 'dogs pa'i rnam par rtog pa} adhyāropavikalpaḥ, 4. {skur ba 'debs pa'i rnam par rtog pa} apavādavikalpaḥ, 5. {gcig pa nyid du rnam par rtog pa} ekatvavikalpaḥ, 6. {tha dad pa nyid du rnam par rtog pa} nānātvavikalpaḥ, 7. {rang gi mtshan nyid la rnam par rtog pa} svalakṣaṇavikalpaḥ, 8. {khyad par la rnam par rtog pa} viśeṣavikalpaḥ, 9. {ming ji lta ba bzhin du don mngon par zhen pa'i rnam par rtog pa} yathānāmārthābhiniveśavikalpaḥ, 10. {don ji lta bar ming du mngon par zhen pa'i rnam par rtog pa} yathārthanāmābhiniveśavikalpaḥ sū.vyā.180kha/75. rnam par rtog pa na|vikalpayan — {'di ltar don lkog tu gyur pa rnam par rtog pa na bdag nyid rtog par byed kyi/} {mthong ba ni ma yin no zhes} tathāhi parokṣamarthaṃ vikalpayanta utprekṣāmahe na tu paśyāma iti nyā.ṭī. 46kha/86. rnam par rtog pa can|vi. savitarkaḥ — {rnam par rtog pa can rnam par dpyod pa can}…{bsam gtan dang po la nye bar bsgrubs te gnas so//} savitarkaṃ savicāraṃ…prathamaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; vikalpikā — {rnam par rtog pa can gyi blo ni de dag las gzhan pa las ldog pa can gyi dngos po rnams la brten nas skye ba na} buddhiḥ khalu tadanyavyatirekiṇaḥ padārthānāśrityotpadyamānā vikalpikā pra.vṛ.282ka/24. rnam par rtog pa gcod par byed pa yin|kri. vitarkopacchedāya saṃvartate — {kha cig na re 'di ni sna tshogs la mi dmigs pa'i phyir rnam par rtog pa gcod par byed pa yin gyi} avicitrālambanatvādeṣāṃ vitarkopacchedāya saṃvartata ityeke abhi.bhā.9ka/895. rnam par rtog pa dang bcas|= {rnam par rtog pa dang bcas pa/} rnam par rtog pa dang bcas pa|vi. savikalpaḥ ma.vyu.7453 (106ka); savikalpakaḥ — {de lta na ni rnam par rtog pa dang bcas pa nyid du 'gyur ro zhe na} tathā ca savikalpakaṃ syāt nyā.ṭī.42ka/52; {'di me zhes bya mngon sum nyid/} /{rnam rtog bcas par gang smras la//} savikalpakamadhyakṣameṣo'gniriti yo vadet \n\n pra.a.157kha/171. rnam par rtog pa dang bcas pa'i gzugs brnyan|pā. savikalpaṃ pratibimbam, vyāpyālambanabhedaḥ — {khyab pa'i dmigs pa}…{rnam pa bzhi}…{'di lta ste/} {rnam par rtog pa dang bcas pa'i gzugs brnyan dang}…{dgos pa yongs su grub pa'o//} vyāpyālambanaṃ…caturvidham \n tadyathā—savikalpaṃ pratibimbaṃ…kāryapariniṣpattiśca śrā.bhū.75ka/193. rnam par rtog pa dang brtags pa spangs|vi. vikalpakalparahitaḥ — {byang chub sems dpa' sems dpa' chen po gzhan rnams rnam par rtog pa dang brtags pa spangs shing} anye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ la.a.106ka/52. rnam par rtog pa dang mtshungs pa|vikalpasamaḥ — {rnam par rtog pa dang mtshungs pa ni chos mthun na yang khyad par brjod pa rtog pa dang mtshungs pa yin no//} vikalpasamaṃ tu ‘sādharmye'pi viśeṣoktirvikalpasamam’ pra.a.39ka/45. rnam par rtog pa spangs|vi. vikalpavarjitaḥ — {phra zhing blta dka' rnam par rtog pa spangs/}…/{mkhas pa rnams kyi zag med spyod yul te//} sūkṣmadurdṛśavikalpavarjitaḥ …gocaro hi viduṣāmanāsravaḥ da.bhū.171ka/4. rnam par rtog pa spyad pa|pā. vitarkacaritaḥ, pudgalabhedaḥ — {de la spyod pa'i rab tu dbye bas ni gang zag bdun rnam par gzhag ste}…{rnam par rtog pa shas che ba gang yin pa de ni rnam par rtog pa spyad pa'o//} tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam…yo vitarkonmadaḥ sa vitarkacaritaḥ śrā.bhū.71ka/184; dra. {rnam par rtog pa spyod pa/} rnam par rtog pa spyod pa|pā. vitarkacaritaḥ, pudgalabhedaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa lnga ni 'dod chags spyod pa dang zhe sdang spyod pa dang gti mug spyod pa dang nga rgyal spyod pa dang rnam par rtog pa spyod pa'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…pañcavidhaḥ—rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca bo.bhū.155ka/200; dra. {rnam par rtog pa spyad pa/} rnam par rtog pa mi mnga' ba|vi. avikalpaḥ — {blo gros chen po sngon gyi rgyal ba la bya ba byas pa}…{rnam par rtog pa mi mnga' ba}…{byang chub sems dpa' chen po rnams ni} mahāmate pūrvajinakṛtādhikārāṇāṃ…avikalpānāṃ…bodhisattvānām la.a.155ka/102. rnam par rtog pa med|= {rnam par rtog pa med pa/} rnam par rtog pa med pa|vi. avikalpaḥ — {bsam gtan de ni rtog pa med rnam par rtog pa med g}.{yo ba med}…{thams cad du rjes su song ba} akalpaṃ tad dhyānamavikalpamaniñjanam…sarvatrānugataṃ ca la.vi.124ka/183; nirvikalpaḥ — {rnam rtog med pa'i sems kyis su/} /{phrag dog 'gran dang nga rgyal bsgom//} bhāvayerṣyāṃ ca mānaṃ ca nirvikalpena cetasā \n\n bo.a.29ka/8.140; nirvikalpakaḥ ma.vyu.4472(70ka); avitarkaḥ — {de}…{rnam par rtog pa dang rnam par dpyod pa med pa/} {ting nge 'dzin las skyes pa'i dga' ba dang bde ba bsam gtan gnyis pa nye bar bsgrubs te gnas so//} saḥ…avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; {rnam par rtog pa med pa yi/} /{dge ba'i las kyi rnam smin ni/} /{sems kyi tshor ba kho nar 'dod//} kuśalasyāvitarkasya karmaṇo vedanā matā \n vipākaścaitasikyeva abhi.ko.13ka/664. rnam par rtog pa med pa nyid|• saṃ. avikalpatā — {rnam rtog med pa nyid kyis na/} /{rang gi mtshan nyid la mngon sum/} /{rnam rtog med par spyi 'dzin min/} /{de phyir de la rjes dpag nyid//} svalakṣaṇe ca pratyakṣamavikalpatayā vinā \n vikalpena na sāmānyagrahastasmiṃstato'numā \n\n pra.vā.121ka/2.75; \n\n• pā. nirvikalpatā — {yon tan brgyad gang zhe na/} {bsam du med pa nyid dang gnyis su med pa nyid dang rnam par rtog pa med pa nyid dang}…{'dod chags dang bral ba'i rgyu'o//} aṣṭau guṇāḥ katame \n acintyatvam, advayatā, nirvikalpatā…virāgaheturiti ra.vyā.80ka/11. rnam par rtog pa med pa'i gzugs brnyan|pā. nirvikalpaṃ pratibimbam, vyāpyālambanabhedaḥ — {khyab pa'i dmigs pa}…{rnam pa bzhi}…{rnam par rtog pa med pa'i gzugs brnyan dang}…{dgos pa yongs su grub pa'o//} vyāpyālambanaṃ…caturvidham…nirvikalpaṃ pratibimbaṃ …kāryapariniṣpattiśca śrā.bhū.75ka/193. rnam par rtog pa la mngon par chags pa|vi. vikalpābhiniviṣṭaḥ — {ji ltar byis pa mu stegs can gyi rnal 'byor la rnal 'byor can}…{rnam par rtogs pa la mngon par chags pa} ({mtshan gzhi dang} ) {mtshan nyid du lhung ba'i bsam pas brtags pa} yathā bālatīrthayogayogibhiḥ kalpyate…vikalpābhiniviṣṭairlakṣyalakṣaṇapatitāśayaiḥ la.a.59kha/5. rnam par rtog pa shas che ba|pā. unmadavitarkaḥ, pudgalabhedaḥ — {de la gang zag ni nyi shu rtsa brgyad yod de}…{dbang po rtul po dang}…{rnam par rtog pa shas che ba dang}…{gnyi ga'i cha las rnam par grol ba'o//} tatra pudgalā aṣṭāviṃśatiḥ… mṛdvindriyaḥ… unmadavitarkaḥ… ubhayatobhāgavimuktaśca śrā.bhū.67kha/169; vitarkonmadaḥ—{de la spyod pa'i rab tu dbye bas ni gang zag bdun rnam par gzhag ste}…{rnam par rtog pa shas che ba gang yin pa de ni rnam par rtog pa spyad pa'o//} tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam…yo vitarkonmadaḥ sa vitarkacaritaḥ śrā.bhū.71ka/184. rnam par rtog pa'i sgom pa|vikalpabhāvanā—{de ltar lha'i sgrub pa la rnam par rtog pa'i sgom pa dang de kho na nyid kyi sgrub pa la rnam par rtog pa dang bral ba yan lag bzhi po rnams kyis so//} evaṃ devatāsādhane vikalpabhāvanā, tattvasādhane vikalparahitaiścaturaṅgaiḥ vi.pra.68ka/4. 120. rnam par rtog pa'i mthar thug pa|vi. vikalpapariniṣṭhitaḥ — {thog ma med pa'i bag chags las byung ba'i rnam par rtog pa'i mthar thug pa'i sgra las byung ba} anādivāsanodbhūtavikalpapariniṣṭhitaḥ śābdaḥ ta.pa.200kha/867. rnam par rtog pa'i rnam par shes pa|pā. vikalpavijñānam — {rnam par rtog pa'i rnam par shes pa ni don las skyes pa ma yin no//} vikalpavijñānaṃ tvarthānnotpadyate nyā.ṭī.41kha/49. rnam par rtog pa'i snang ba|vi. vikalpapratibhāsī — {ci bdag 'di rnam par rtog pa'i snang ba'i don yin nam/} {ji ltar mngon par 'dod pa dngos po las skyes pa yin nam ma yin snyam pa} kimayamātmavikalpapratibhāsyartho yathābhimatabhāvopādānaḥ, na veti vā.ṭī.106ka/70. rnam par rtog pa'i snang ba'i yul|vikalpapratibimbaviṣayatvam—{de ni yul dang dus so sor nges pa la ltos pa'i rnam par rtog pa'i snang ba'i yul yin pa'i phyir ro/} /{sgra 'di nyid kyang yul med pa ma yin no//} (?) deśakālapratiniyatimanapekṣya vikalpapratibimbaviṣayatvādeva cātmaśabdasya na nirviṣayatvamasti vā.ṭī.106ka/70. rnam par rtog pa'i spros|= {rnam par rtog pa'i spros pa/} rnam par rtog pa'i spros pa|vikalpaprapañcaḥ — {skye ba dang gnas pa dang 'jig par rnam par rtog pa'i spros pa dang bral bar sems tsam gyi rjes su 'brang bar bya'o//} utpādasthitibhaṅgavikalpaprapañcarahitairbhavitavyaṃ cittamātrānusāribhiḥ la.a.71kha/20. rnam par rtog pa'i byed pa|pā. vikalpavyāpāraḥ — {rtog pa'i bdag nyid rnam par rtog pa'i byed pa yin par ni myong ba nyid las nges pa yin no//} utprekṣātmakaṃ vikalpavyāpāramanubhavādadhyavasyanti nyā.ṭī.46kha/86. rnam par rtog pa'i mtshan nyid 'dzin pa la mngon par chags pas rab tu 'jog pa'i blo|pā. vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ, buddhibhedaḥ — {blo rnam pa gnyis te/} {rab tu rnam par 'byed pa'i blo dang rnam par rtog pa'i mtshan nyid 'dzin pa la mngon par chags pas rab tu 'jog pa'i blo'o//} dviprakārā buddhiḥ—pravicayabuddhiśca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca la.a.103kha/50. rnam par rtog pa'i yul|vikalpaviṣayaḥ — {'di ltar rnam par rtog pa'i yul gyi me la yang mthong ba'i bdag nyid kho nar nges pa yin no zhe na} tathā hi vikalpaviṣayo'pi vahnirdṛśyātmaka evāvasīyata iti nyā.ṭī.44kha/75. rnam par rtog pa'i shes pa|vikalpajñānam — {rnam par rtog pa'i shes pas nges pa'i don ni nye ba} ({dang nye ba ma yin pa} ) {dag las shes pa'i snang ba tha dad par mi byed do//} vikalpajñānenāvasīyamāno hyarthaḥ sannidhānāsannidhānābhyāṃ jñānapratibhāsaṃ na bhinatti nyā.ṭī.45ka/77; vikalpapratyayaḥ — {rnam par 'jog par byed pa ni mngon sum gyi rtog pas} (? {stobs las} ){byung ba'i rnam par rtog pa'i shes pa yin gyi} vyavasthāpakaśca vikalpapratyayaḥ pratyakṣabalotpanno draṣṭavyaḥ nyā.ṭī.46ka/84; vimarśapratyayaḥ — {de kho na nyid mi nyams na yang rnam par phye ste snang bar mi 'gyur ba'am/} {rnam par phye nas snang ba na yang gal te yongs su gcod par byed pa rjes la thob pa dag pa 'jig rten pa'i shes pa rnam par rtog pa'i shes pa skye bar 'gyur na} (?) (a)pracyutatattvasyāpi vibhāgenāvabhāsanameva vā na syāt, viruddhā(? vibhaktā)vabhāsanasyāpi yadi paricchedakaḥ śuddhalaukiko vimarśapratyayaḥ pṛṣṭhabhāvī notpadyate ta.pa.328kha/1124. rnam par rtog par 'gyur|kri. vikalpayiṣyati — {'phags pa'i ye shes so so rang gis rig par bya ba'i rang bzhin gnyis las rnam par grol ba la/} {dngos po'i rang bzhin du yod do zhes rnam par rtog par 'gyur te} āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti la.a.92ka/39; kalpayiṣyati—{yod med phyogs bral}…/{dbu mar rnam par rtog par 'gyur//} sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam \n\n la.a.172ka/130. rnam par rtog par byed|= {rnam rtog byed/} rnam par rtog par byed pa|= {rnam rtog byed/} rnam par rtog par mi mdzad|kri. na vikalpayati — {yang dag par rdzogs pa'i sangs rgyas g}.{yo bar mi mdzad}…{rnam par rtog par mi mdzad} samyaksaṃbuddho neñjate…na vikalpayati ra.vyā.78kha/9. rnam par rtog pas sprul pa|vi. kalpanānirmitam — {dbye bar bye brag byed 'di yang /} /{rnam par rtog pas sprul pa ste//} (?) kalpanānirmitaṃ cedamabhede'pi viśeṣaṇam \n\n ta.sa.40ka/410. rnam par rtog byed pa|= {rnam rtog byed/} rnam par rtogs|= {rnam par rtogs pa/} {rnam par rtogs nas} viditvā—{sangs rgyas kyi gsung rab rgyu dang 'bras bu yang dag par ston pa'i rnam par rtogs nas} buddhavacanaṃ samyaghetuphalaparidīpanākāraṃ viditvā bo.bhū. 56ka/73. rnam par rtogs pa|• kri. vyavasīyate — {rnam par rtogs so//} vyavasīyante ma.vyu.7643 (109ka); \n\n• saṃ. vibodhaḥ — {bdag rjes rtogs dang lta ba phra rtogs dang /} /{rnam rig sna tshogs rnam par rtogs dang} ātmānubodhāttanudṛṣṭibodhāt vicitravijñaptivibodhataśca \n sū.a. 249kha/167. rnam par rtogs par 'gyur ba|= {rnam rtogs 'gyur/} rnam par lta|= {rnam par lta ba/} rnam par lta ba|• kri. 1. vyavalokayati—{phyogs su rnam par lta ba'am} diśo vā vyavalokayati śrā.bhū.39kha/101; {chos thams cad kyi rang bzhin gyi dkyil 'khor la rnam par lta ba'i mig rdul dang bral bas dbang bsgyur ba zhes bya ba thob par gyur to//} virajaḥpatiṃ ca nāma cakṣuḥ pratilebhe, yena ca sarvadharmasvabhāvamaṇḍalaṃ vyavalokayati ga.vyū.258kha/341 *2. vyavalokayet — {lta ba dang sems skyo ba spang ba'i phyir res 'ga' ste bar skabs su phyogs su rnam par lta'o//} dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet bo.pa.94kha/59 *3. vilokayati sma — {dge slong dag de ltar byang chub sems dpa' dga' ldan gyi gnas dam pa na 'dug pa ni rnam par blta ba chen po bzhi la rnam par lta ste} iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma la.vi.12kha/14; \n\n• saṃ. 1. vilokanam — {phan tshun bzhin gyi chu skyes la/} /{rnam par lta ba'i ro bral ba'i//} anyonyavadanāmbhojavilokanarasaṃ vinā a.ka.233kha/89.153; {mngon du ldang ba dang stan la bod pa dang gtam 'dre ba dang phebs par smra ba dang kun dga' bar 'gyur ba dang rnam par lta ba dang cung zad lta ba dag kyang mi bya'o//} pratyutthānāsanopanimantraṇāsaṃlapanālapanasaṃmodanavyavalokanālokanānāmapyakaraṇam vi.sū.89ka/107 2. vyavalokanatā—{ting nge 'dzin gyi sangs rgyas rnams kyis yang dag par bzung ba de'i phyir sangs rgyas kyi chos bsam gyis mi khyab pa dang rang gi smon lam la rnam par lta bas} samādhibuddhaiḥ saṃdhāryamāṇo'cintyabuddhadharmasvapraṇidhānavyavalokanatayā la.a.143ka/90 3. vilokitam — {dus gsum la rnam par lta ba shes par sla ba ma yin no//} na sukaraṃ tryadhvavilokitaṃ jñātum da.bhū.272kha/63; vyavalokitam — {byang chub sems dpa'i rnam par lta ba} bodhisattvavyavalokitam ga.vyū.290kha/13; \n\n• nā. vilokitaḥ, vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang}…{rnam par lta ba dang}…{'dul byed mchog} abjakule ca vidyārājñaḥ (? rājāḥ) \n tadyathā—bhagavān dvādaśabhujaḥ…vilokitaḥ…damakaśceti ma.mū.95kha/7; \n\n• vi. avalokinī — {chung ma ni/} /{gzhan gyi bzhin ras rnam par lta//} anyavaktrāvalokinyo jāyāḥ a.ka.264ka/31.58; \n\n• kṛ. vyavalokayan—{ting nge 'dzin la nges par gzhag pa'i sgo bcus rnam par lta ba'i byang chub sems dpa' ni dge ba'i bshes gnyen thams cad dang mngon du gyur pa thob pa yin te/} daśabhiśca samādhinidhyaptimukhairvyavalokayan bodhisattvaḥ sammukhībhāvaṃ pratilabhate sarvakalyāṇamitrāṇām ga.vyū.259ka/341; * vilokitaḥ ma.vyu.6634 (95ka); dra. {rnam par bltas pa/} rnam par lta bar 'gyur|kri. vyavalokayiṣyati — {de bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par sangs rgyas nas sems can thams cad kyi sems la rnam par lta bar 'gyur ro//} tena so'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ cittāni vyavalokayiṣyati a.sā.48kha/28. rnam par lta bar byed|= {rnam par lta bar byed pa/} rnam par lta bar byed pa|• kri. vipaśyati — {lhag mthong gi rnam pa dag gis rnam par lta bar byed cing rnam par 'byed par byed} vipaśyanākārairvipaśyati, vicinoti śrā.bhū.75ka/193; vyavalokayati — {cung zad blta bar bya ba gang yin pa dang /} {rnam par blta bar bya ba gang yin pa de la cung zad lta bar byed cing rnam par lta bar byed pa dang} yaccāvalokayitavyaṃ vyavalokayitavyaṃ tadālokayati vyavalokayati śrā.bhū.45ka/114; \n\n• saṃ. vyavalokanam — {phyogs thams cad du rnam par lta bar byed pa} sarvadigvyavalokanam bo.pa.94kha/59. rnam par ltung ba|vi. vinipatitaḥ — {btsun pa bdag cag yi dwags rnams ni rnam par ltung ba'i lus can rnams lags te/} {sngon gyi las kyi nongs pas chab kyang mi rnyed lags na 'tshal ma mthong ba lta mos kyang ci 'tshal} vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ \n kuto bhaktasya darśanam vi.va.152kha/1.41. rnam par ltung ba'i lus can|vi. vinipatitaśarīraḥ — {btsun pa bdag cag yi dwags rnams ni rnam par ltung ba'i lus can rnams lags te/} {sngon gyi las kyi nongs pas chab kyang mi rnyed lags na 'tshal ma mthong ba lta mos kyang ci 'tshal} vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ \n kuto bhaktasya darśanam vi.va.152kha/1.41. rnam par ltung byed|vyātipātaḥ (? vyatipātaḥ) ma.vyu.4398 (69ka); mi.ko.33kha \n rnam par ston|= {rnam par ston pa/} rnam par ston pa|• kri. vidarśayati — {de bzhin gshegs pa'am byang chub sems dpa' 'og tu ni ngan song dag kyang rnam par ston} tathāgato vā bodhisattvo vā apāyānapi vidarśayatyadhaḥ bo.bhū.33ka/41; vibhāvayati— {kun gzhi rnam par shes pa ni rang gi sems snang ba'i lus dang gnas dang longs spyod kyi yul cig car rnam par ston to//} ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati la.a.77ka/25; \n\n• pā. vidarśanam, pāriṇāmikyā ṛddherbhedaḥ — {de la yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba gang zhe na/} {'di lta ste/} g.{yo bar byed pa dang}…{rnam par ston pa dang}…{'od zer 'byin pa} tatra pāriṇāmikyā ṛddheḥ prakārabhedaḥ katamaḥ \n tadyathā—kampanaṃ…vidarśanam …raśmipramokṣaṇaṃ ca bo.bhū.32ka/40. rnam par brtag|• kri. 1. vikalpyate — {sems can drang ba'i don gyi phyir/} /{tshon gyis ri mo rnam par brtag//} sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate \n la.a.73kha/22; kalpyate — {lus dang mig sogs gnod pa'i phyir/} /{'di la 'tshe bar rnam par brtag//} śarīracakṣurādīnāṃ vadhād hiṃsā'sya kalpyate \n ta.sa.8ka/103; prakalpyate — {thar pa'i don du rnam par brtag//} mokṣārthaṃ tu prakalpyate ma.mū.188ka/121 2. vicārayet — {dngos po thams cad rnam par brtag//} sarvabhāvān vicārayet jñā.si.37kha/94; \n\n• = {rnam par brtag pa/} rnam par brtag pa|• saṃ. vikalpaḥ — {'am gyi sgra ni snga ma la ltos pas rnam par brtag pa'i don to//} ‘vā’ śabdaḥ pūrvāpekṣayā vikalpārthaḥ vā.ṭī.53ka/5; vikalpanā— {mi yi tshig gi rnam brtag pa/} /{ne tso bzhin du 'jug par 'gyur//} vācā pravartate nṝṇāṃ śukasyeva vikalpanā \n\n la.a.165kha/118; saṅkalpaḥ lo.ko.1405; \n\n• kṛ. vikalpyam — {rnam par rtog dang rnam par brtag pa/} /{ji srid yi ge'i spyod yul ba/} /{rtog can rtog ges nor ba'i phyir/} /{de srid yang dag mi mthong ngo //} vikalpaśca vikalpyaṃ ca yāvattvakṣaragocaram \n tāvattattvaṃ na paśyanti tārkikāstarkavibhramāt \n\n la.a.161kha/112; *\n\n• bhū.kā.kṛ. vikalpitaḥ — {sngon gyi slob dpon rnams na re}…{rnam par brtag pa ni mi dge ba yin no zhes zer ro//} vikalpitā tvakuśaleti pūrvācāryāḥ abhi.bhā. 236ka/794; kalpitaḥ — {rigs lnga dag dang mnyam ldan pa/} /{rigs ni gcig tu rnam par brtag//} pañcavarṇasamāyuktamekavarṇaṃ tu kalpitam \n he.ta.7ka/18; vitarkitaḥ — {byang chub sems dpa'i sa 'od 'phro ba can 'di la gnas pa'i byang chub sems dpa' ni gang 'di}…{rnam par brtag pa dang rnam par dpyad pa dang} bodhisattvasyāsyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya yānīmāni…vicintitāni vitarkitāni da.bhū.207ka/25; *> {rnam par brtags pa/} rnam par brtags|= {rnam par brtags pa/} {rnam par brtags nas} vikalpya — {'on kyang gang zag de ni yang dag pa ji lta ba nyid la mtshan mar byas shing rnam par brtags nas yang dag pa ji lta ba bzhin ma yin pa la yang dag pa ji lta bar 'du shes pas dmigs pa la mi dmigs par yongs su bsngo bar byed pa yin te} api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet a.sā.133kha/76; samanviṣya — {mtha' yas nor ni rgyas pa de/} /{rnam par brtags nas ser skyas kyang //} kapilo'pi samanviṣya tamanantadhanodayam \n a.ka.85kha/63.35; viniṣprekṣya—{bkres pa rnams kyis yid bzhin nor/} /{rnam par brtags nas bgam bya min//} cintāmaṇirviniṣprekṣya bhujyate na bubhukṣitaiḥ \n\n a.ka.52ka/5.62; vikalpitvā — {ji bzhin sgra la rnam brtags nas/} /{chos nyid la yang sgro 'dogs te//} yathārutaṃ vikalpitvā samāropenti dharmatām \n la.a.117ka/63. rnam par brtags shing|vicārayan — {'gro ba kun gyi dga' ba rnams/} /{rnam par brtags shing mi 'dzin la//} jagadāhlādanaṃ sarvaṃ nātigṛhṇan vicārayan \n jñā.si. 53kha/138; rnam par brtags pa|•kri. vikalpyate—{rnam par rtog pa gang gang gis/} /{dngos po gang gang rnam brtags pa//} yena yena vikalpena yadyad vastu vikalpyate \n tri.bhā. 167kha/88; {de bzhin dngos por rnam rtog 'di/} /{log par byis pas rnam par brtags//} tathā bhāvavikalpo'yaṃ mithyā bālairvikalpyate \n\n la.a.122ka/68; kalpyate — {shes pa la grub tha dad la/} /{brten nas rnam par brtags pa yin//} bhedaṃ pratyayasaṃsiddhamavalambya ca kalpyate \n\n pra.vā.146kha/4.183; \n\n•saṃ. 1. vikalpaḥ — {'di ltar nags tshal zhes brjod pa na da ba'am seng ldeng ngam pa la sha zhes rnam par brtags pas rtogs par 'gyur ba ma yin la} tathā hi, ‘vanam’ ityukte dhavo vā khadiro vā palāśo veti na vikalpena pratītirbhavati ta.pa.318ka/350; {lus nyid ni blo ma yin te/} {de sgrub kyang blo'i rnam par brtags pa la the tshom za ba'i phyir ro//} na ca śarīrameva buddhistatsiddhāvapi buddhivikalpe saṃśayāt pra.a.15kha/17; {rnam brtags zhing las byung ba yi/} /{bsam gtan rnal 'byor pa yi zas//} vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ \n\n bo.a.34kha/9.93 2. saṅkalpaḥ — {rnam par brtags pa g}.{yo med des/} /{skyed tshal lha yang dang byas nas/} /{dri med byang chub la dmigs pa'i/} /{smon lam dag dang ldan par gyur//} so'pi niścalasaṅkalpaḥ prasādyodyānadevatām \n vimalāṃ bodhimālambya babhūva praṇidhānavān \n\n a.ka.52kha/5.70; {sdig pa rnam par brtags tsam gyis//} pāpasaṅkalpamātreṇa a.ka.45kha/4.109 3. vimarśaḥ — {thub chod byas te spyad pa mi rigs kyi/} /{rnam par brtags pa'i lam du 'jug pa'i rigs//} na yuktarūpaṃ sahasā pravartituṃ vimarśamārgo'pyanugamyatāṃ yataḥ \n\n jā.mā.169kha/195; \n\n• bhū.kā.kṛ. vikalpitaḥ — {zlos pa grub pa'i mtshan ma dang /} {bsgrub bya bsgrub min rnam par brtags//} jāpināṃ siddhinimittāni sādhyāsādhyavikalpitām \n\n ma.mū.190kha/126; {dngos po re re la rnam grangs kyi tshig gi sgra mang po rnam par brtags pa yod de} ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ la.a.132ka/78; kalpitaḥ — {mu stegs can dang nyan thos dang rang sangs rgyas dang byis pa rnams kyi rnam par rtog pas rnam par brtags pa} tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ la.a.62kha/8; vitarkitaḥ — {'di la rnam par brtags pa dang rnam par dpyad pa gang yin pa 'di ni 'dir 'phags pa rnams kyis g}.{yo ba'o zhes gsungs so//} yadatra vitarkitaṃ vicāritamidamatrāryā iñjitamityāhuḥ abhi.bhā.192ka/652; {sbyin la rab tu dga' ba'i yid kyis su/} /{'di ni rgyal pos gyi nar rnam brtags sam//} dānātiharṣoddhatamānasena vitarkitaṃ kiṃsvididaṃ nṛpeṇa \n jā.mā.8kha/8; prakalpitaḥ — {ji ltar rigs pas rnam brtags pa/} /{rnam pa dang bcas rab bkag nas//} pratiṣiddhaṃ tu sākāraṃ yathāyuktiprakalpitam \n jñā.si.43kha/112; \n\n• vi. vikalpyamānaḥ — {ji ltar na mkhas pa rnams kyis nor ba de nyid la rnam par brtags pas sangs rgyas kyi theg pa'i rigs 'thob par byed pa yin zhe na} tatra kathaṃ punaḥ…paṇḍitaiḥ saiva bhrāntirvikalpyamānā buddhayānagotrāvahā bhavati la.a.98ka/45. rnam par brtags pa'i mtshan nyid|vi. vikalpitalakṣaṇaḥ — {dngos po med pa'i rang bzhin gang /} /{de dag rnam brtags mtshan nyid do//} abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ \n\n la.a.165ka/118. rnam par brtags pa'i gzugs|pā. vikalpitaṃ rūpam, rūpabhedaḥ — {gzugs}…{rnam pa gsum ste/} {kun brtags pa'i gzugs}…{rnam par brtags pa'i gzugs}…{chos kyi gzugs} trividhaṃ rūpam—parikalpitaṃ rūpam…vikalpitaṃ rūpam…dharmatārūpam ma.bhā.13kha/3.16. rnam par brten pa|vyapāśrayaḥ — {gzhan la rnam par brten na yang /} /{'di ni de rtogs ji ltar yin//} paravyapāśrayeṇāpi pratipattau kimasya sā \n ta.sa.62kha/592. rnam par blta|= {rnam par blta ba/} rnam par blta ba|• kri. ākārayati — {rnam par grol ba'i lam rnams ni ci rigs par sa gong ma la zhi ba dang gya nom pa dang nges par 'byung ba'i rnam par blta'o//} vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/977; \n\n•saṃ. 1. vilokanam — {dge slong}…{kun kyang}… {sangs rgyas kyi phyogs rnam par blta ba la mthu yod pa} sarve ca te bhikṣavaḥ…buddhadigvilokanasamarthāḥ ga.vyū.315ka/37; {khang bzang nang du son zhing rnam par blta ba'i ro las bzhin gyi chu skyes dud//} harmyotsaṅgagatā vilokanarasānnamrānanāmbhoruhā a.ka.193kha/82.19; vyavalokanam — {byang chub sems dpa'i rnam par thar pa byang chub sems dpa'i ting nge 'dzin rgya mtsho'i tshul thams cad la rnam par blta ba'i yul thob pa} sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī ga.vyū.225kha/305 2. vilokitam — {dge slong dag de ltar byang chub sems dpa' dga' ldan gyi gnas dam pa na 'dug pa ni rnam par blta ba chen po bzhi la rnam par lta ste} iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma la.vi.12kha/14; \n\n• vi. avalokinī — {do shal rnam par blta ba dag/} /{mthong nas} hārāvalokinīṃ dṛṣṭvā a.ka.73ka/7.27. rnam par blta ba chen po|pā. mahāvilokitam—{dge slong dag de ltar byang chub sems dpa' dga' ldan gyi gnas dam pa na 'dug pa ni rnam par blta ba chen po bzhi la rnam par lta ste/} {bzhi gang zhe na/} {'di lta ste/} {dus la rnam par lta ba dang gling la rnam par lta ba dang yul la rnam par lta ba dang rigs la rnam par lta ba'o//} bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma \n katamāni catvāri ? tadyathā—kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam la.vi.12kha/14. rnam par blta bar bya|• kri. vilokayet — {legs par byon nam zhes smra bas phebs par smra ba'i don du rnam par blta bar bya'o//} svāgatavādena saṃtoṣaṇārthaṃ vilokayet bo.pa.94kha/59; \n\n• kṛ. vyavalokayitavyam—{cung zad blta bar bya ba gang yin pa dang /} {rnam par blta bar bya ba gang yin pa de la cung zad lta bar byed cing rnam par lta bar byed pa dang} yaccāvalokayitavyaṃ vyavalokayitavyaṃ tadālokayati vyavalokayati śrā.bhū.45ka/114; \n\n• saṃ. vyavalokanam — {phyogs ches mthon por 'dug ste phyogs bzhir rnam par blta bar bya'o//} uccatarake pradeśe sthitvā caturdiśaṃ vyavalokanam vi.sū.58kha/74; \n\n• dra.— {rdzi ma gnyis cung zad phye la/} {sna'i rtse mor gtad pa'am gnya' shing gang tsam du rnam par blta bar bya} īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ bo.pa.94kha/59. rnam par bltas|= {rnam par bltas pa/} {rnam par bltas te/} {o nas} avalokya lo.ko.1405; vilokya lo. ko.1405. rnam par bltas pa|• kri. vyalokayat — {mi bdag gis/} /{bcom ldan 'das la rnam par bltas//} nṛpaḥ…bhagavantaṃ vyalokayat a.ka.364kha/48.81; \n\n• bhū.kā.kṛ. vilokitaḥ — {sangs rgyas bcom ldan 'das rnams la yongs su dris so/} /{yongs su zhus so//}…{rnam par bltas so//}…{rgya cher byas so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā…vilokitā…vipulīkṛtā ga.vyū.31ka/127; {mngon par sred dang ldan pa des/} /{'jo sgeg ldan la rnam par bltas//} sā tena sābhilāṣeṇa savilāsaṃ(? sā) vilokitā \n a.ka.192kha/82.7; vyavalokitaḥ — {de ltar mi nyal bar sbyor ba'i rjes su brtson par gyur pa de 'gro ba dang ldog pa la shes bzhin du spyod par byed pa dang /} {cung zad bltas pa dang rnam par bltas pa dang} sa tathā jāgarikā (yogā) nuyuktaḥ abhikramapratikrame saṃprajānadvihārī bhavatyālokitavyavalokite śrā.bhū.6ka/11; {btsun pa bcom ldan 'das ji ltar bdag chos thams cad yang dag par 'tshal ba dang}…{yang dag par rnam par bltas pa dang} yathā ca me bhadanta bhagavan sarvadharmāḥ samyagjñātāḥ…samyagvyavalokitāḥ su.pra. 36ka/69. rnam par bstan|= {rnam par bstan pa/} {rnam par bstan nas} vidarśya lo.ko.1405. rnam par bstan pa|• kri. vidarśitaṃ bhavati — {mnyan yod du cho 'phrul chen po rnam par bstan pa dang} śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati vi.va.281kha/1.98; vinirdeśayati sma lo.ko.1405; \n\n• bhū.kā.kṛ. vinirdiṣṭaḥ — {gang du 'jig rten rnam bstan pa/} /{zhi ba'i gnas ni dri med bzang //} yattu lokavinirdiṣṭaṃ śivaṃ sthānaṃ sunirmalam \n\n ma.mū.236kha/261. rnam par bstan pa mdzad|kri. vibhāvayāmāsa—{so so rang rig spyod yul gyi/} /{chos ni rnam par bstan pa mdzad//} dharmaṃ vibhāvayāmāsa pratyātmagatigocaram \n\n la.a.58ka/3. rnam par bsten|kri. bheje — {'tsho ba thob cing pha rol tu/} /{phyin nas ngal gso rnam par bsten//} pāramāsādhya viśrāntiṃ bhejire labdhajīvitāḥ \n\n a.ka.265ka/97.14. rnam par tha dad pa|= {rnam pa tha dad pa/} rnam par thar|= {rnam par thar pa/} rnam par thar pa|= {rnam thar} \n\n• kri. vimucyate — {sgyu ma ro langs 'khrul 'khor dang /} /{rmi lam glog dang sprin lta bur/} /{nam yang rgyud gsum rnam chad par/} /{skye bo mthong nas rnam par thar//} māyāvetālayantrābhaṃ svapnavidyudghanaṃ sadā \n trisantativyavacchinnaṃ jagat paśya vimucyate \n\n la.a.93ka/40; \n\n• saṃ. 1. vimokṣaṇam — {gzhan dag na re snyoms par 'jug pa'i sgrib pa las rnam par thar pa'i phyir rnam par thar pa zhes bya'o//} samāpattyāvaraṇavimokṣaṇād vimokṣa ityapare abhi.bhā.79kha/1177 2. vimokṣaḥ — {dpal 'byung ba yi rnam thar las/} /{bla ma bsten pa'i tshul ltar bslab//} śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam \n bo.a.14ka/5.103 3. vimokṣā, dhāraṇīviśeṣaḥ — {rgyal bu gzhon nu bsod nams kyi 'od zer gyis de thos nas rnam par thar pa zhes bya ba'i gzungs thob bo//} yaṃ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī pratilabdhā rā.pa.251kha/153; \n\n• pā. vimokṣaḥ — {de nas rnam par thar pa bzhi bsgom par bya ste/} {stong pa nyid dang mtshan ma med pa dang smon pa med pa dang mngon par 'dus ma byas pa bsgom par bya'o//} tataścaturvimokṣaṃ vibhāvayet, śūnyatāmanimittamapraṇihitamanabhisaṃskāramiti vi.pra.32ka/4. 5; {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar ba thub par dka' ba'i ye shes kyi snying po thob pa ste} ahaṃ kulaputra duryodhanajñānagarbhasya bodhisattvavimokṣasya lābhinī ga.vyū.38kha/133; {de dag rab tu phye bas na/} /{rnam par thar dang bden mthong na/} /{sgom dang mthong bas spang ba yi/} /{nyon mongs rnams kyang sbyang ba yin//} eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam \n bhāvānāṃ (? bhāvanā)dṛśyaheyānāṃ kleśānāṃ syādviśodhanam \n\n la.a.186kha/156; {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//}…{'dren pa dang}…{gzhan la las ni skye ba med pa dang 'gog pa med pa dang} … {rnam par thar pa dang lam dang bden pa rnams dang} kecinmahāmate tathāgatamiti māṃ saṃprajānanti… nāyakaṃ…apare anirodhānutpādaṃ…vimokṣaṃ mārgasatyāni la.a.132ka/78; vimuktiḥ — {rnam par thar ba'i dkyil 'khor snang ba zhes bya ba dang} vimuktimaṇḍalaprabhāsaṃṃ ca nāma da.bhū.267ka/59. rnam par thar pa brgyad|aṣṭau vimokṣāḥ — 1. {gzugs can gzugs rnams la lta ba 'di ni rnam par thar pa dang po'o//} ‘rūpī rūpāṇi paśyati’ ityayaṃ prathamo vimokṣaḥ, 2. {nang gzugs med par 'du shes pas phyi rol gyi gzugs rnams la lta ba 'di ni rnam par thar pa gnyis pa'o//} ‘adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati’ ityayaṃ dvitīyo vimokṣaḥ, 3. {sdug pa'i rnam par thar pa lus kyis mngon sum du byas te rdzogs par byas nas gnas pa 'di ni rnam par thar pa gsum pa'o//} ‘śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharati’ ityayaṃ tṛtīyo vimokṣaḥ, 4. {rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas thogs pa'i 'du shes rnams nub par gyur cing sna tshogs kyi 'du shes rnams yid la mi byed pas nam mkha' mtha' yas so snyam ste/} {nam mkha' mtha' yas skye mched rdzogs par byed de gnas pa 'di ni rnam par thar pa bzhi pa ste} sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārād ‘anantamākāśam, anantamākāśam’ ityākāśānantyāyatanamupasampadya viharati…ayaṃ caturtho vimokṣaḥ, 5. {rnam pa thams cad du nam mkha' mtha' yas skye mched las yang dag par 'das te rnam par shes pa mtha' yas so snyam nas rnam shes mtha' yas skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa lnga pa ste} sarvaśa ākāśānantyāyatanaṃ samatikramya ‘anantaṃ vijñānam, anantaṃ vijñānam’ iti vijñānānantyāyatanamupasampadya viharati…ayaṃ pañcamo vimokṣaḥ, 6. {rnam pa thams cad du rnam shes mtha' yas skye mched las yang dag par 'das te/} {ci yang med do snyam nas ci yang med pa'i skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa drug pa ste} sarvaśo vijñānānantyāyatanaṃ samatikramya ‘nāsti kiñcid’ ityākiñcanyāyatanamupasampadya viharati…ayaṃ ṣaṣṭho vimokṣaḥ, 7. {rnam pa thams cad du ci yang med pa'i skye mched las yang dag par 'das nas 'du shes med 'du shes med min skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa bdun pa ste} sarvaśa ākiñcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamusampadya viharati…ayaṃ saptamo vimokṣaḥ, 8. {rnam pa thams cad du 'du shes med 'du shes med min skye mched las yang dag par 'das te tshor ba dang 'du shes 'gog pa lus kyis mngon sum du byas nas rdzogs par byas te gnas pa 'di ni rnam par thar pa brgyad pa'o//} sarvaśo naivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃjñāveditanirodhakāyena sākṣātkṛtvopasampadya viharati—ayamaṣṭamo vimokṣaḥ abhi. sphu.306ka/1175; ma.vyu.1510 (32ka). rnam par thar pa bzhi|caturvimokṣaḥ — 1. {stong pa nyid} śūnyatā, 2. {mtshan ma med pa} animittam, 3. {smon pa med pa} apraṇihitam, 4. {mngon par 'dus ma byas pa} anabhisaṃskāraḥ vi.pra.32ka/4.5. rnam par thar pa 'jug pa las byung ba can|pā. vimokṣaprāveśikam — {zil gyis gnon pa'i skye mched rnams ni rnam par thar pa 'jug pa las byung ba can yin la} vimokṣaprāveśikānyabhibhvāyatanāni abhi.bhā.80kha/1183; {rnam par thar pa 'jug pa las byung ba can yin zhes bya ba ni 'jug pa nyid 'jug pa las byung ba can yin pa'am 'jug pa las byung ba yin no//} (?) vimokṣaprāveśikānīti \n praveśā eva prāveśikāni—iti svārthavṛddhividhānāt \n praveśe bhavāni vā abhi.sphu.309kha/1183. rnam par thar pa las gyur|= {rnam par thar pa las gyur pa/} rnam par thar pa las gyur pa|vi. vaimokṣikam—{gzugs brnyan dang dbang 'byor pa dang nges par bstan pa'i phyir byung ba ni shes bya'i dngos po dang mthun pa dang rnam par thar pa las gyur pa dang de bzhin gshegs pa'i gzugs te go rims bzhin no//} pratibimbavibhutvanidarśanotpannaṃ jñeyaṃ vastu sabhāgaṃ vaimokṣikaṃ tāthāgataṃ ca rūpaṃ yathākramam abhi.sa.bhā.19ka/25. rnam par thar pa gsum spyod pa|vi. vimokṣatrayacārī — {rnam par thar pa gsum spyod pa yi/} /{'phags pa dag la dngos po med//} āryāṇāṃ nāsti vai bhāvo vimokṣatrayacāriṇām \n\n la.a.178kha/143. rnam par thar pa'i dkyil 'khor snang ba|pā. vimuktimaṇḍalaprabhāsaḥ, bodhisattvavimokṣaviśeṣaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa'i sa 'di dang ldan pa'i byang chub sems dpa' de byang chub sems pa'i rnam par thar pa bsam gyis mi khyab pa zhes bya ba rab tu 'thob bo//}…{rnam par thar pa'i dkyil 'khor snang ba zhes bya ba dang} sa khalu punarbho jinaputrā bodhisattva evamimāṃ bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate…vimuktimaṇḍalaprabhāsaṃṃ ca nāma da.bhū.267ka/59. rnam par thar pa'i sgo|pā. vimokṣamukham — {de de ltar rten cing 'brel bar 'byung ba la rnam pa bcur} (? {bcu gnyis su} ){rab tu rtog cing bdag med pa dang}…{stong pa nyid kyi rnam par thar pa'i sgo skyes pa yin} tasyaivaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmataḥ…śūnyatāvimokṣamukhamājātaṃ bhavati \n da.bhū.223ka/33; {gang gi tshe na byang chub sems dpa' sems dpa' chen po rnam par thar pa'i sgo stong pa nyid kyi ting nge 'dzin la gnas pa de'i tshe na byang chub sems dpa' sems dpa' chen pos mtshan ma med pa'i ting nge 'dzin la gnas par bya ste} yasmin samaye bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, tasmin samaye bodhisattvena mahāsattvena ānimittena ca samādhinā vihartavyam a.sā.325ka/183. rnam par thar pa'i sgo gsum|trīṇi vimokṣamukhāni — 1. {rnam par thar pa'i sgo stong pa nyid} śūnyatā vimokṣamukham, 2. {rnam par thar pa'i sgo smon pa med pa} apraṇihitaṃ vimokṣamukham, 3. {rnam par thar pa'i sgo mtshan ma med pa} animittaṃ vimokṣamukham abhi.bhā.76kha/1165. rnam par thar pa'i sgo stong nyid|= {rnam par thar pa'i sgo stong pa nyid/} rnam par thar pa'i sgo stong pa nyid|pā. śūnyatā vimokṣamukham, vimokṣamukhabhedaḥ — {ting nge 'dzin gsum po de dag dri ma med pa ni thar pa'i sgo yin pa'i phyir rnam par thar pa'i sgo stong pa nyid dang rnam par thar pa'i sgo smon pa med pa dang rnam par thar pa'i sgo mtshan ma med pa ste/} {rnam par thar pa'i sgo gsum zhes bya'o//} anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante \n śūnyatāvimokṣamukham, apraṇihitam, animittaṃ vimokṣamukhamiti; mokṣadvāratvāt abhi.bhā.76kha/1165. rnam par thar pa'i sgo smon pa med pa|pā. apraṇihitaṃ vimokṣamukham, vimokṣamukhabhedaḥ — {ting nge 'dzin gsum po de dag dri ma med pa ni thar pa'i sgo yin pa'i phyir rnam par thar pa'i sgo stong pa nyid dang rnam par thar pa'i sgo smon pa med pa dang rnam par thar pa'i sgo mtshan ma med pa ste/} {rnam par thar pa'i sgo gsum zhes bya'o//} anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante \n śūnyatāvimokṣamukham, apraṇihitam, animittaṃ vimokṣamukhamiti; mokṣadvāratvāt abhi.bhā.76kha/1165. rnam par thar pa'i sgo mtshan ma med pa|pā. animittaṃ vimokṣamukham, vimokṣamukhabhedaḥ — {ting nge 'dzin gsum po de dag dri ma med pa ni thar pa'i sgo yin pa'i phyir rnam par thar pa'i sgo stong pa nyid dang rnam par thar pa'i sgo smon pa med pa dang rnam par thar pa'i sgo mtshan ma med pa ste/} {rnam par thar pa'i sgo gsum zhes bya'o//} anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante \n śūnyatāvimokṣamukham, apraṇihitam, animittaṃ vimokṣamukhamiti; mokṣadvāratvāt abhi.bhā.76kha/1165. rnam par thar pa'i sgrib pa|pā. vimokṣāvaraṇam — {gzugs can gyi rnam par thar pa'i sgrib pa mtha' dag spangs pas} rūpivimokṣāvaraṇasākalyaprahāṇāt abhi.sphu.308ka/1179. rnam par thar pa'i zla ba|nā. vimokṣacandraḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro//} {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rnam par thar pa'i zla ba dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… vimokṣacandrasya ga.vyū.269ka/349. rnam par thar par bgyi ba|vimokṣaṇam — {ma 'ongs pa'i sems can rnams ngan song gsum gyi rgyud las rnam par thar par bgyi ba'i slad du} anāgatānāṃ sattvānāmapāyasantativimokṣaṇāya sa.du.98kha/124. rnam par thar par byed|= {rnam par thar byed/} rnam par thar par byed pa|= {rnam par thar byed/} rnam par thar pas rnam par rol pa|pā. vimokṣavikrīḍitam — {ye shes kyi yul shes pa sla ba ma yin no//} {rnam par thar pas rnam par rol pa shes par sla ba ma yin no//} na sukaro jñānaviṣayo jñātum \n na sukaraṃ vimokṣavikrīḍitaṃ jñātum da.bhū.272kha/63. rnam par thar ba|= {rnam par thar pa/} rnam par thar byed|•kri. vimokṣayati lo.ko.1405; \n\n•saṃ. vimokṣaṇam — {dgra bcom pa nyid mngon du byed pas khams gsum pa las rnam par thar bar byed pa'i phyir} arhattvasākṣātkaraṇena traidhātukavimokṣaṇāt abhi.sa. bhā.91ka/124; vimocanam—{gdul ba thams cad yongs su smin par byed pa dang rnam par thar bar byed pa'i phyir ro//} sarvavineyajanaparipācanavimocanāt abhi.sa.bhā. 91ka/123; \n\n•nā. vimokṣakarā, kinnarakanyā—{mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{rnam par thar byed ces bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā …vimokṣakarā nāma kinnarakanyā kā.vyū.203ka/260. rnam par thul ba|bhū.kā.kṛ. vijitaḥ — {khyad par che rnams mdun du bu mo ni/} /{ngo tshas rnam par thul ba'i rang bzhin 'gyur//} bhavanti lajjāvijitasvabhāvā viśeṣato'gre mahatāṃ hi kanyakāḥ \n\n a.ka.297ka/108.37; vinītaḥ lo.ko.1406. rnam par tho mi 'tshams pa|aviheṭhanam — {gsod pa dang 'ching ba la sogs pas sems can rnams la rnam par tho mi 'tshams pas mi 'tshe ba ste} vadhabandhanādibhiḥ sattvānāmaviheṭhanamavihiṃsā tri.bhā.157ka/59; aviheṭhanā — {sems can thams cad la yang rnam pa thams cad kyis rnam par tho mi 'tshams pas mi 'jigs pa'i sbyin pa byed de} sarvasattvānāṃ ca sarvaprakārairaviheṭhanayā'bhayamanuprayacchati bo.bhū.39kha/50. rnam par tho 'tsham pa|vi. viheṭhakaḥ — {de na gnod sbyin chen po sems can rnams la rnam par mtho} ({tho} ){'tsham zhing bgegs du ma byed pa po dag yod la} tasyāṃ mahāyakṣāḥ sattvānāṃ viheṭhakā anekavighnakartāraḥ vi.pra.119kha/1, pṛ.17. rnam par tho 'tshams|= {rnam par tho 'tshams pa/} rnam par tho 'tshams pa|• kri. viheṭhyate — {'dis bsad pa dang bcing ba la sogs pas sems can rnams la rnam par tho 'tshams pas sdug bsngal dang yid mi bde ba skyed pa'i phyir sems can rnams la rnam par tho 'tshams pa'o//} viheṭhyante'nayā sattvā vadhabandhanādibhirduḥkhadaurmanasyotpādanāditi sarvasattvaviheṭhanā tri.bhā. 160kha/68; \n\n• saṃ. viheṭhaḥ — {bdud kyi ris kyi lha rnams la ji ltar tho 'tshams pa'i bsam pas slong du 'ong ba rnams la} mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu bo.bhū.62kha/82; viheṭhanam — {rnam par 'tshe ba ni rnam par tho 'tshams pa ste/} {gang gis mtshon cha dang tshig rtsub po dag gis pha rol po rnam par tho 'tshams par byed pa} viheṭhanaṃ vihiṃsā, yena prahārapāruṣyādibhiḥ parān viheṭhayate abhi.bhā.250kha/846; {'dri ba po g}.{yon can rnam par tho 'tshams pa'i bsam pa can gyi 'dri ba lung bstan pa} śaṭhasya viheṭhanābhiprāyasya praṣṭuḥ paripṛcchāvyākaraṇam abhi.sphu.111ka/799; {gzhan dag la 'di lta ste/} {lus dang ngag gis shin tu rnam par mtho 'tshams pa'i rang bzhin can ma yin pa dang} nātyarthaṃ pareṣāṃ viheṭhanajātīyo yaduta kāyena vācā śrā.bhū.71kha/185; viheṭhanā — {rnam par 'tshe ba ni sems can rnams la rnam par tho 'tshams pa ste} vihiṃsā sattvaviheṭhanā tri.bhā.160kha/68. rnam par tho 'tshams par byed pa|kri. viheṭhayati — {khro bas zil gyis non nas}…{sems can rnams la}…{rnam par tho 'tshams par byed pa} krodhābhibhūtaḥ…sattvān…viheṭhayati bo.bhū.85kha/108; viheṭhayate — {rnam par 'tshe ba ni rnam par tho 'tshams pa ste/} {gang gis mtshon cha dang tshig rtsub po dag gis pha rol po rnam par tho 'tshams par byed pa} viheṭhanaṃ vihiṃsā, yena prahārapāruṣyādibhiḥ parān viheṭhayate abhi.bhā.250kha/846. rnam par thong|kri. vimuñcatu — {sa yi brgya byin mya ngan rnam par thong //} vimuñca pṛthvīpuruhūta śokam a.ka.66kha/59.151. rnam par thos|= {rnam thos/} rnam par thos pa|= {rnam thos/} rnam par mtho 'tsham pa|= {rnam par tho 'tsham pa/} rnam par mtho 'tshams pa|= {rnam par tho 'tshams pa/} rnam par mthong|= {rnam par mthong ba/} rnam par mthong ba|• saṃ. vidarśanam — {sangs rgyas thams cad rnam par mthong ba la chags pa med pa'i mig gi yul zhes bya ba'i ting nge 'dzin thob par gyur to//} sarvabuddhavidarśanāsaṅgacakṣurviṣayaṃ nāma samādhiṃ pratyalabhanta ga.vyū.317ka/38; vidarśanā — {dkar po rnam par mthong ba'i sa} śuklavidarśanā bhūmiḥ ma.vyu.1141 (24kha); \n\n• bhū.kā.kṛ. 1. vilokitaḥ — {de yis de la btung ba dris/} /{gang tshe ci yang mi smra ba/} /{de tshe rang nyid nang zhugs pas/} /{yi dwags 'jig rten rnam par mthong //} sa tena pṛṣṭaḥ pānīyaṃ yadā novāca kiṃcana \n tadā svayaṃ praviṣṭena pretaloko vilokitaḥ \n\n a.ka.165kha/19.21 2. ākāro dṛṣṭaḥ — {mi rnams nor ni dngul chu'i thigs pa khu tshur dag gis bsdams pa'i rnam par mthong //} dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanam a.ka.184ka/21.1. rnam par 'thag pa|1. vaidalyam — {shin tu rgyas pa'i sde zhes bya ba dang rnam par 'thag pa dang mtshungs bral zhes bya ba ni theg pa chen po'i rnam grangs su gtogs pa ste} vaipulyaṃ vaidalyaṃ vaitulyamityete mahāyānasya paryāyāḥ abhi.sa.bhā.69ka/96 2. = {gsod pa} viśasanam, vadhaḥ mi.ko.50kha \n rnam par 'thor|= {rnam par 'thor ba/} rnam par 'thor ba|• kri. vidhamati — {nyon mongs shes bya'i sprin gyi dra ba sangs rgyas rnams kyi thugs rje'i rlung gis rnam par 'thor} kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām ra.vi.122ka/98; \n\n• saṃ. 1. vikiraṇam — {rtag tu 'jig pa 'bral ba 'brul ba rnam par 'thor ba rnam par 'joms pa'i chos can} nityaṃ śatanapatanabhedanavikiraṇavidhvaṃsanadharmā śi.sa.128kha/124; {byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba} sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9; {bdud kyi dkrugs ma rnam par 'thor ba'i khyu mchog gi mthu phyung ba la'ang 'jug go//} mārakalivikiraṇavinarditamavatarāmi ga.vyū.67ka/157 2. vairambhaḥ, vāyuviśeṣaḥ — {sdig can khyod ni rnam par 'thor rlung gis gtor ba'i bya bzhin du deng 'dar bar 'gyur ba'o//} vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī \n\n la.vi.162ka/243; {'di lta ste dper na rnam par 'thor rlung gis bdas pa'i bye'u} vairambhavātābhihataśakuntavat śi.sa.135kha/132; \n\n• pā. 1. vikiraṇaḥ, samādhiviśeṣaḥ — {rnam par 'thor ba zhes bya ba'i ting nge 'dzin} vikiraṇo nāma samādhiḥ ma. vyu.569 (13kha) 2. vikṣiptakam, aśubhatābhedaḥ — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{rnam par 'thor ba dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…vikṣiptakaṃ vā śrā.bhū.79kha/203; {yan lag dang nying lag phyogs phyogs su rnam par 'thor zhing ma 'brel la/} {sha dang bcas pa'am sha med pa'am sha'i lhag rol cung zad yod pa dag la ni rnam par 'thor bar mos par byed do//} diśodiśamaṅgapratyaṅgeṣu vikṣipteṣu viśleṣiteṣu samāṃseṣu nirmāṃseṣu kiṃcicchiṣṭamāṃseṣu vikṣiptakamityadhimucyate śrā.bhū.136ka/372; vikṣiptam — {gnyis pa'i ni rnam par zos pa dang rnam par 'thor ba la dmigs pa'o//} dvitīyasya vikhāditakavikṣiptālambanām abhi.bhā.9kha/895; \n\n• nā. vikiriṇaḥ, buddhaḥ — {lte bar shA kya'i dbang po yi/} /{bdag po thub pa bri bar bya/}… {rnam par 'thor ba rlung nyid du/} /{rnam par 'joms pa bden bral bri//} nābhau śākyādhipendramuniṃ saṃlikhet…vikiriṇaṃ caiva vāyavyāṃ rnaiṛtyāṃ vidhvaṃsakaṃ likhet \n\n sa.du.112kha/182; \n\n• bhū. kā.kṛ. viprakīrṇaḥ — {de dag de dang der rnam par 'thor ba rnams gcig tu sdud pa ni don bsdus pa ste} teṣāmitastato viprakīrṇānāmekatra hi saṃkṣepaḥ saṃgrahaḥ ta.pa.146kha/20; ta.pa.139kha/11; ma.vyu.6531 (93kha); vikṣiptaḥ — {yan lag dang nying lag phyogs phyogs su rnam par 'thor zhing ma 'brel la} diśodiśamaṅgapratyaṅgeṣu vikṣipteṣu viśleṣiteṣu śrā.bhū.136ka/372; vidrutaḥ — {sa ni ri dang bcas su g}.{yos/} /{bya tshogs rnam mang rnam par 'thor//} kampita saśaila dharaṇī vidruta pakṣisaṅgha vividhāni su.pra.57kha/115; dra. {'thor ba/} rnam par 'thor ba la dmigs pa|vi. vikṣiptālambanaḥ — {gnyis pa'i ni rnam par zos pa dang rnam par 'thor ba la dmigs pa'o//} dvitīyasya vikhāditakavikṣiptālambanām abhi.bhā.9kha/895. rnam par 'thor ba'i 'du shes|pā. vikṣiptakasaṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1162 (25ka); dra. {rnam par 'thor ba/} rnam par 'thor ba'i rlung|= {rnam par 'thor rlung /} rnam par 'thor bar byed|= {rnam par 'thor byed/} rnam par 'thor bar byed pa|= {rnam par 'thor byed/} rnam par 'thor byed|• kri. vikṣipati ma.vyu.5195 (77kha); \n\n• saṃ. vairambhaḥ, vāyubhedaḥ — {gzhan dag na re rlung gi dkyil 'khor dang rnam par 'thor byed kyi rlung gi bar du'o zhes zer te} yāvadvāyumaṇḍalaṃ vairambhāśca vāyava ityapare abhi.bhā.11ka/900; abhi.sphu.163kha/900; dra. {rnam par 'thor rlung /} rnam par 'thor rlung|vairambhavāyuḥ, vāyubhedaḥ — {sdig can khyod ni rnam par 'thor rlung gis gtor ba'i bya bzhin du deng 'dar bar 'gyur ba'o//} vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī \n\n la.vi.162ka/243; vairambhavātaḥ — {rnam par 'thor rlung gis ni bya ltung ltar/} /{chags pas kyang ni de ltar mi rigs so//} vairambhavātena yathaiva pakṣī kṣipyanti lobhena tathā ayuktāḥ \n\n rā.pa.243ka/141; vairambho vāyuḥ — {phyi rol gyi rlung gi khams gang zhe na}…{shar gyi rlung dang}…{rnam par 'thor ba'i rlung dang} bāhyo vāyudhātuḥ katamaḥ?…pūrvā vāyavaḥ…vairambhā vāyavaḥ śrā.bhū.83ka/216; dra. {rnam par 'thor byed/} rnam par dag|= {rnam par dag pa/} rnam par dag pa|= {rnam dag} \n\n• kri. viśudhyate — {gang gis skye bo'i dogs pa gcod 'gyur ba/} /{shes rab rgya mtsho ji ltar rnam par dag//} prajñāsāgara kathaṃ viśudhyate yena chindati jane'sya saṃśayam \n\n rā.pa.231kha/124; \n\n• saṃ. 1. viśuddhiḥ — {de ni nam mkha' gser dang chu ltar nyon mongs pa las rnam dag 'dod//} yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā \n\n sū.a.168ka/59; {sdig pa thams cad rnam par dag pa//} sarvapāpaviśuddhim jñā.si. 47ka/120; {rab 'byor gzugs rnam par dag pa gang yin pa de ni 'bras bu rnam par dag pa} yā subhūte rūpaviśuddhiḥ, sā phalaviśuddhiḥ a.sā.165kha/93; śuddhiḥ — {yongs su gcod par nus pa'i yul ma lus pa rnam par dag pa de ni mi slu ba yin no//} seyaṃ śakyaparicchedā'śeṣaviṣayaśuddhiravisaṃvādaḥ pra.vṛ.322kha/72; he. ta.18kha/58; śuciḥ — {gang gi grags pa rnam dag pas/} /{thub pa'i brtul zhugs blangs pa bzhin//} yaśobhiḥ śucibhiryasya munivratamivohyate \n\n a.ka.208kha/24.4 2. = {sangs rgyas} viśuddhaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{rnam par dag pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…viśuddha ityucyate la.vi.204kha/308 3. = {rnam dag nyid} viśuddhatā — {che ba dang}…{rnam par dag pa dang}…{phyogs kyi dra ba rnam par dbye ba yang rab tu shes so//} mahadgatatāṃ ca…viśuddhatāṃ ca…digjālavibhāgatāṃ ca prajānāti da.bhū. 244kha/45; {'di yi sems ni ji ltar rnam dag ltos//} viśuddhatā paśya yathāsya cetasaḥ jā.mā.13kha/14; pariśuddhatā—{'jig rten gyi khams}…{kun nas nyon mongs pa rnam par dag par byin gyis rlob bo//} saṃkliṣṭāyā lokadhātoḥ pariśuddhatāmadhitiṣṭhati da.bhū.270ka/61; \n\n•pā. viśuddhiḥ — {de la rnam par dag pa ni mdor bsdu na rnam pa gnyis te/} {rang bzhin gyis rnam par dag pa dang dri ma med pa'i rnam par dag pa'o//} tatra viśuddhiḥ samāsato dvividhā \n prakṛtiviśuddhirvaimalyaviśuddhiśca ra. vyā.116ka/80 \n\n•bhū.kā.kṛ. viśuddhaḥ — {rnam par dag pa'i rgyus bskyed pa nyid} viśuddhakāraṇajanitatvam ta.pa.224kha/917; {bdag med pa mchog ni de bzhin nyid rnam par dag pa'o//} agraṃ nairātmyaṃ viśuddhā tathatā sū.vyā.155ka/41; bo.bhū.143ka/184; pariśuddhaḥ — {'jig rten gyi khams}…{rnam par dag pa kun nas nyon mongs par byin gyis rlob bo//} pariśuddhāyā lokadhātoḥ saṃkliṣṭatāmadhitiṣṭhati da.bhū.270ka/61; saṃśuddhaḥ — {kun 'gro'i ye shesarnam dag pa//} jñānaṃ sarvatra saṃśuddham gu.si. 13ka/28; śuddhaḥ — {mchog tu shis shing rnam dag gang /}…{gnas} yattatparaṃ śivaṃ śuddhaṃ…sthānam gu.si.6ka/13; {rang bzhin gyis rnam par dag pa} svabhāvaśuddhaḥ ta.si. 66kha/176; viśodhitaḥ — {tshul khrims la sogs phung po lngas/} /{kha dog lnga ni rnam par dag//} śīlādipañcabhiḥ skandhaiḥ pañcavarṇaṃ viśodhitam \n\n vi.pra.34ka/4. 9; \n\n•vi. viśuddhakaḥ — {gzugs rtag ma yin mi rtag min/} /{mtha' las 'das dang rnam dag dang //} rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam \n abhi.a.6kha/3.12. rnam par dag pa nges par 'byin pa'i lam|pā. viśuddhinairyāṇiko mārgaḥ, mārgabhedaḥ — {lam rnam pa bcu gcig} …{dngos po la yongs su rtog pa'i lam}…{rnam par dag pa nges par 'byin pa'i lam} ekādaśavidho mārgaḥ…vastuparīkṣāmārgaḥ…viśuddhinairyāṇiko mārgaḥ abhi.sa.bhā. 61ka/84. rnam par dag pa nyid|viśuddhatā — {ting nge 'dzin dang gzugs rnam} (? {gzungs rnams} ) {dang /} /{byang chub rnam par dag pa nyid//} samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā \n sū.a.251kha/170; viśuddhatvam — {lhag mas rnam par dag pa nyid de} śeṣeṇa viśuddhatvam kha.ṭī.160kha/241. rnam par dag pa mnyam pa nyid|viśuddhisamatā — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//}…{lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśuddhisamatābhiravatarati…dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca da.bhū.212ka/27. rnam par dag pa rab tu 'byed pa|pā. viśuddhivicayaḥ, bodhisattvavimokṣaviśeṣaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa'i sa 'di dang ldan pa'i byang chub sems dpa' de byang chub sems pa'i rnam par thar pa bsam gyis mi khyab pa zhes bya ba rab tu 'thob bo//}…{rnam par dag pa rab tu 'byed pa zhes bya ba dang} sa khalu punarbho jinaputrā bodhisattva evamimāṃ bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate…viśuddhivicayaṃ ca nāma da.bhū.267ka/59. rnam par dag pa la dbang bskur ba|=(?) pā. viśuddhagatiḥ, cakṣurviśeṣaḥ — {zhing thams cad la rnam par lta ba'i mig rnam par dag pa la dbang bskur ba zhes bya ba thob par gyur to//} viśuddhagatiṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetraprakṛtiṃ vyavalokayati ga.vyū.258kha/341. rnam par dag pa'i sku|pā. viśuddhakāyaḥ — {de'i phyir gsang ba'i pad+ma dang gtsug tor gyi pad+ma dang lte ba'i pad+ma la rnam par dag pa'i sku lhag pa'i lha ste} ato guhyakamale uṣṇīṣakamale nābhikamale viśuddhakāyo'dhidevatā vi. pra.231ka/2.27. rnam par dag pa'i rgyu|pā. viśuddhakāraṇam — {rnam par dag pa'i rgyus bskyed phyir/} /{de ni tshad ma nyid du nges//} viśuddhakāraṇotpādāt tvasyāḥ prāmāṇyaniścayaḥ \n ta.sa.109ka/952; {bskal ba'i yul can gser gyi dung 'dzin pa'i shes pa rnam par dag pa'i rgyus bskyed pa gang yin pa de ni de yis bskyed pa nyid kyi phyir te} yadviprakṛṣṭaviṣayaṃ sauvarṇaśaṅkhagrāhijñānaṃ tasya tajjanyatvād viśuddhakāraṇajanyatvam ta.pa.240ka/951; viśuddhikāraṇam — {rnam par dag pa'i rgyu med phyir/} /{yang na rgyu mtshan gzhan gyis ni/} /{gnod pa can du mi skyes te//} viśuddhikāraṇābhāvānnopajāyeta bādhakam \n anyena vā nimittena ta.sa.110ka/957. rnam par dag pa'i chos can|vi. viśuddhadharmi — {rab kyi rtsal gyis rnam par gnon pa gzugs ni rnam par dag pa'i chos can yang ma yin/} {rnam par ma dag pa'i chos can yang ma yin no//} na hi suvikrāntavikrāmin rūpaṃ viśuddhadharmi nāviśuddhadharmi su.pa.38kha/17. rnam par dag pa'i chos nyid|viśuddhadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa rnam par dag pa'i chos nyid kyang ma yin/} {rnam par ma dag pa'i chos nyid kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na viśuddhadharmatā nāviśuddhadharmatā, iyaṃ prajñāpāramitā su.pa.38kha/17. rnam par dag pa'i mnyam pa nyid|= {rnam par dag pa mnyam pa nyid/} rnam par dag pa'i thabs|pā. viśuddha upāyaḥ, upāyabhedaḥ — {de la byang chub sems dpa'i rnam par dag pa'i thabs gang zhe na} tatra katamo bodhisattvasya viśuddha upāyaḥ bo.bhū.143ka/184. rnam par dag pa'i de kho na|pā. viśuddhitattvam, prabhedatattvabhedaḥ — {rab tu dbye ba'i de kho na rnam pa bdun te/} {'jug pa'i de kho na dang}…{rnam par dag pa'i de kho na dang yang dag par sgrub pa'i de kho na'o//} saptavidhaṃ prabhedatattvam — pravṛttitattvam…viśuddhitattvam, samyakpratipattitattvañca ma.bhā.13ka/3.13. rnam par dag pa'i de bzhin nyid|pā. viśuddhitathatā, tathatābhedaḥ — {de bzhin nyid rnam pa bdun po 'jug pa'i de bzhin nyid dang}…{rnam par dag pa'i de bzhin nyid dang}…{yang dag par sgrub pa'i de bzhin nyid la brten nas bden pa rnam par gzhag pa yin no//} satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ…viśuddhitathatāṃ… samyakpratipattitathatāṃ ca sū.vyā.244kha/161. rnam par dag pa'i bdag|= {rnam dag bdag} vi. viśuddhātmā — {de nas spyod pa bya ba 'am/}…/{de nyid rin chen rnam dag bdag//} tataścaryāṃ prakurvīta…tattvaratnaviśuddhātmā gu.si.3kha/8; {rnam par dag pa'i bdag mthong} viśuddhātmadarśanam \n ta.sa.129ka/1104. rnam par dag pa'i bdag mthong|viśuddhātmadarśanam — {rnam par dag pa'i bdag mthong gang /} /{de nyid kho na de shes yin//} etadeva hi tajjñānaṃ yadviśuddhātmadarśanam \n ta.sa.129ka/1104. rnam par dag pa'i rnal 'byor|pā. viśuddhayogaḥ — {de nyid lhan cig skyes pa'i sku stong pa nyid kyi rnam par thar pas rnam par dag pa/} {ye shes rdo rje thams cad mkhyen pa shes rab dang thabs kyi bdag nyid rnam par dag pa'i rnal 'byor zhes brjod do//} sa eva sahajakāyaḥ śūnyatāvimokṣaviśuddho jñānavajraḥ sarvajñaḥ prajñopāyātmako viśuddhayoga iti vi.pra.146ka/102. rnam par dag pa'i spyod yul gyi de kho na|pā. viśuddhigocaratattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang /}…{rnam par dag pa'i spyod yul gyi de kho na dang /} {bsdu ba'i de kho na dang /} {rab tu dbye ba'i de kho na dang /} {mkhas pa'i de kho na}({'o//}) daśavidhaṃ tattvam, yaduta — mūlatattvam… viśuddhigocaratattvam, saṃgrahatattvam, prabhedatattvam, kauśalyatattvañca ma.bhā. 10ka/3.2. rnam par dag pa'i blo|= {rnam par dag pa'i blo gros/} rnam par dag pa'i blo gros|pā. viśuddhamatiḥ, cakṣurviśeṣaḥ — {de bzhin gshegs pa'i gzugs kyi sku yongs su grub pa rnam par phye ba bsam gyis mi khyab pa la rnam par lta ba'i mig rnam par dag pa'i blo gros shes bya ba thob par gyur to//} viśuddhagatiṃ(? matiṃ) ca nāma cakṣuḥ pratilebhe, yenācintyāṃ tathāgatarūpakāyapariniṣpattiṃ vyavalokayati ga.vyū.258kha/341. rnam par dag pa'i sbyin pa|pā. viśuddhaṃ dānam, dānabhedaḥ — {de la byang chub sems dpa'i rnam par dag pa'i sbyin pa gang zhe na/} {de ni rnam pa bcur rig par bya ste} tatra katamadbodhisattvasya viśuddhaṃ dānam? taddaśākāraṃ veditavyam bo.bhū.72kha/93. rnam par dag pa'i sbyin pa rnam pa bcu|daśākāraṃ viśuddhaṃ dānam — 1. {thogs pa med pa} asaktam, 2. {mchog tu 'dzin pa med pa} aparāmṛṣṭam, 3. {bsags pa med pa} asaṃbhṛtam, 4. {khengs pa med pa} anunnatam, 5. {mi brten pa} aniśritam, 6. {zhum pa med pa} alīnam, 7. {ngan pa ma yin pa} adīnam, 8 {rgyab kyis phyogs pa med pa} avimukham, 9. {lan la mi lta ba} pratīkārānapekṣam, 10. {rnam par smin pa la mi lta ba} vipākānapekṣam bo.bhū.72kha/93. rnam par dag pa'i mig|nā. viśuddhanetraḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rnam par dag pa'i mig dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…viśuddhanetreṇa ca ga.vyū.275ka/2. rnam par dag pa'i dmigs pa|viśuddhālambanam lo.ko.1406. rnam par dag pa'i brtson 'grus|pā. viśuddhaṃ vīryam, vīryabhedaḥ — {de la byang chub sems dpa'i rnam par dag pa'i brtson 'grus gang zhe na/} {de ni mdor bsdu na rnam pa bcur rig par bya ste} tatra katamad bodhisattvasya viśuddhaṃ vīryam \n tatsamāsato daśavidhaṃ veditavyam bo.bhū. 109kha/141. rnam par dag pa'i brtson 'grus bcu|daśavidhaṃ viśuddhavīryam — 1. {'tsham pa} anurūpam, 2. {goms pa} abhyastam, 3. {mi g}.{yel ba} aślatham, 4. {legs par zin pa} sugṛhītam, 5. {dus su goms par brtson pa} kālābhyāsaprayuktam, 6. {mtshan ma rtogs pa dang ldan pa} nimittaprativedhayuktam, 7. {zhum pa med pa} alīnam, 8. {mi ldan pa med pa} avidhuram, 9. {snyoms pa} samam, 10. {byang chub chen por yongs su bsngo ba} mahābodhipariṇamitam bo.bhū. 109kha/141. rnam par dag pa'i tshul khrims|pā. viśuddhaśīlam, śīlabhedaḥ — {byang chub sems dpa' rnams kyi tshul khrims} …{ni rnam pa dgur rig par bya ste/} {tshul khrims kyi ngo bo nyid dang}…{rnam pa thams cad kyi tshul khrims dang}…{rnam par dag pa'i tshul khrims so//} śīlaṃ bodhisattvānāṃ…navavidhaṃ veditavyam \n svabhāvaśīlaṃ…sarvākāraśīlaṃ …viśuddhaśīlañca bo.bhū.74ka/95; {rnam par dag pa'i tshul khrims}…{rnam pa bcu} viśuddhaṃ śīlaṃ…daśavidham bo.bhū.100kha/128. rnam par dag pa'i bzod pa|pā. viśuddhā kṣāntiḥ, kṣāntibhedaḥ — {byang chub sems dpa'i rnam par dag pa'i bzod pa}… {rnam pa bcur blta bar bya ste} bodhisattvasya viśuddhā kṣāntiḥ…daśavidhā draṣṭavyā bo.bhū.106kha/136. rnam par dag pa'i shes rab|pā. viśuddhā prajñā, prajñābhedaḥ — {byang chub sems dpa'i rnam par dag pa'i shes rab}…{rnam pa bcur rig par bya ste} bodhisattvasya viśuddhā prajñā…daśavidhā veditavyā bo.bhū.114kha/148. rnam par dag pa'i bsam gtan|pā. viśuddhaṃ dhyānam, dhyānabhedaḥ — {byang chub sems dpa'i rnam par dag pa'i bsam gtan}…{rnam pa bcur rig par bya ste} bodhisattvasya viśuddhaṃ dhyānaṃ…daśavidhaṃ draṣṭavyam bo.bhū. 112kha/145. rnam par dag par gyur|• kri. viśudhyatu lo.ko.1390; \n\n• bhū.kā.kṛ. viśuddhaḥ — {srog chags drug khri bzhi stong chos rnams la chos kyi mig rdul med cing dri ma med pa rnam par dag par gyur to//} catuḥṣaṣṭeśca prāṇisahasrāṇāṃ virajāṃsi vigatamalāni dharmeṣu dharmacakṣūṃṣi viśuddhāni a.sā.452ka/255. rnam par dag par 'gyur|• kri. viśudhyati — {bcom ldan 'das rang gi sems snang ba'i rgyud cig car ram rim gyis 'jug pas sam ji ltar rnam par dag par 'gyur} kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā la.a.76kha/24; viśuddho bhavati — {ye shes kyi phung po rnam par dag par 'gyur ro//} jñānarāśiviśuddho bhavati kā.vyū.230kha/293; viśuddhirbhavati—{rnam par dag pa des lha rnams kyi stabs dang 'dug stangs rnam par dag par 'gyur te} tena viśuddhena devatānāṃ padāsanaviśuddhiḥ…bhavati vi.pra.62ka/4.109; viśudhyate — {chos rnams thams cad rtogs pa'i phyir/} /{sangs rgyas ye shes rnam dag 'gyur//} sarvadharmāvabodhena buddhajñānaṃ viśudhyate \n\n la.a.169ka/124; {thibs po rgyu ba dag la gang dag kun nas nyon mongs par 'gyur ba dang rnam par dag par 'gyur ba dang} gahanopavicāreṣu ye ca saṃkliśyante viśudhyante ca bo.bhū.183ka/241; śudhyate — {ji ltar rtog ge rnam dag 'gyur//} kathaṃ hi śudhyate tarkaḥ la.a.64kha/11. rnam par dag par 'gyur ba|= {rnam par dag par 'gyur/} rnam par dag par bya ba|kṛ. viśodhayitavyam — {shes bya thams cad la yang ye shes mthong ba rnam par dag par bya ba ste} sarvatra ca jñeye jñānadarśanaṃ viśodhayitavyaṃ ca bo.bhū.59kha/77. rnam par dag par byed|= {rnam par dag par byed pa/} rnam par dag par byed pa|• kri. viśodhayati — {las bdag gir bya ba shes pa'i stobs kyis rigs rim gyis rnam par dag par byed} karmasvakatājñānabalagotraṃ krameṇa viśodhayati bo.bhū.56ka/73; \n\n• vi. viśodhakaḥ — {skyes bu pad ma khyod phyag 'tshal/} /{srid gsum 'dam ni rnam dag byed//} namaste puruṣapadma tribhavapaṅkaviśodhaka \n\n ma.mū.91ka/3; \n\n• va.kā.kṛ. viśodhayamānaḥ lo.ko.1406. rnam par dag par ma mdzad pa|vi. aviśuddham — {nges par dbang po drug gi grangs/} /{rnam par dag par ma mdzad pa//} indriyāṇyaviśuddhāni ṣaṭsaṃkhyākṛtāni vai \n he.ta.18kha/58. rnam par dag pas dgyes pa|nā. viśuddhanandī, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {rnam par dag pas dgyes pa dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… viśuddhanandinaḥ ga.vyū.268ka/347. rnam par dag byed|= {rnam par dag par byed pa/} rnam par dang ba|vi. viprasannaḥ ma.vyu.7293 (103kha). rnam par dwangs|= {mkhas pa} vicakṣaṇaḥ, vidvān — vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ \n…vicakṣaṇaḥ a.ko.2.7.6; vicaṣṭe viśeṣeṇācaṣṭe vicakṣaṇaḥ \n cakṣiṅ vyaktāyāṃ vāci a.vi.2.7.6. rnam par dud pa|bhū.kā.kṛ. vinataḥ — {de mthong nyid kyi 'phral la ni/} /{nya pa rnam par dud pa yis/} /{srog chags 'ching ba yangs pa'i rgya/} /{'khor ba lta bu btang bar gyur//} taṃ vilokyaiva vinatāḥ kaivartāḥ prāṇibandhanam \n viśālajālaṃ sahasā saṃsāramiva tatyajuḥ \n\n a.ka.297kha/39.10. rnam par dul|vinītaḥ, suśikṣitāśvaḥ — vinītāḥ sādhuvāhinaḥ a.ko.2.8.44; vinīyanta iti vinītāḥ \n nīñ prāpaṇe a.vi.2.8.44. rnam par gda'|vi. vyavabhāsitaḥ — {sku lus gser gyi mdog tu rnam par gda'//} suvarṇavarṇo vyavabhāsitāṅgaḥ su.pra.60kha/123. rnam par gdungs|vidāhaḥ — {yongs su gdungs dang rnam par gdungs ldan dang /} /{'jigs dang rims nad mya ngan gyis nyen pa//} paridāhavidāhasaṃyutaṃ bhayarogajvaraśokakarṣitam \n\n vi.va.126ka/1.15. rnam par gdon mi za ba|viniścayaḥ — {rim khang bdun pa'i nang na byang chub sems dpa' sgra brnyan lta bu'i bzod pa rab tu thob pa thabs dang ye shes rnam par gdon mi za ba las shin tu byung ba} saptame pure pratiśrutkopamakṣāntipratilabdhānāmupāyajñānaviniścayaniryātānām…bodhisattvānām ga.vyū.17kha/115; la.a.72kha/20. rnam par 'dag|= {rnam par 'dag pa/} rnam par 'dag pa|• kri. viśudhyati — {shes bya ji ltar rnam par 'dag//} kathaṃ jñeyaṃ viśudhyati la.a.65ka/12; viśudhyate — {srid pa rgyu med par mthong na/} /{sems kyi rgyu}(? {rgyud} ){ni rnam par 'dag//} ahetukaṃ bhavaṃ paśyaṃścittadhārā viśudhyate \n\n la.a.179kha/144; \n\n• saṃ. viśodhanam — {bsgrags pas sdig pa 'phrog par mdzad/}…/{yongs su shes pas rnam par 'dag//} kīrtanaṃ kilviṣaharaṃ…parijñānaṃ viśodhanam \n\n śa.bu.113kha/94. rnam par 'da' bar 'gyur|kri. vyatikrāmati — {des}…{bde ba dang sdug bsngal las rnam par 'da' bar 'gyur} saḥ…sukhaduḥkhaṃ vyatikrāmati abhi.bhā.230kha/774. rnam par 'dal ba|nā. vaidalyaḥ, parvatarājaḥ — {ri'i rgyal po chen po bcu}…{ri'i rgyal po chen po kha ba can dang}…{ri'i rgyal po chen po rnam par 'dal ba dang} daśa mahāratnaparvatarājānaḥ…tadyathā—himavān parvatarājaḥ…vaidalyaḥ da.bhū.276ka/65. rnam par 'das pa|vyatikramaḥ — {bde ba dang sdug bsngal las rnam par 'das pa} sukhaduḥkhavyatikramam abhi. sphu.96kha/774. rnam par 'dud|= {rnam 'dud/} rnam par 'dud pa|= {rnam 'dud/} rnam par 'dul|kri. vineti — {sems can mtha' yas bye ba rnam par 'dul} vineti sattvāna anantakoṭyaḥ sa.pu.10kha/14; vinayati — {lha las 'das pa'i gtam ni gang dag cig/} /{gsungs nas sdig pa rnam par 'dul ba gsungs//} kathayasyatidevatāḥ kathāḥ kathitā yā vinayanti kilbiṣam \n\n vi.va.127ka/1.16; vinayate — {sems can thams cad rnam par 'dul//} sarvasattvān vinayate sa.pu.53kha/93. rnam par 'dul ba|= {rnam par 'dul/} rnam par 'dul bar bya ba|kṛ. vinetavyaḥ — {sems can 'di dag ni bdag gis bskyab par bya ba}…{rnam par gdul bar bya ba} mayaivaite sattvāḥ paritrātavyāḥ…vinetavyāḥ da.bhū.196kha/19. rnam par 'dus pa|kalāpaḥ — {rkyen gyi rnam par 'dus pa las/} /{rab tu 'jug cing ldog par 'gyur//} kalāpaḥ pratyayānāṃ ca pravartate nivartate \n la.a.136ka/82. rnam par 'dor|= {rnam par 'dor ba/} rnam par 'dor ba|• saṃ. 1. vyāsaḥ, tathāgatasya nāmaparyāyaḥ — {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//}…{'dren pa dang}…{rnam par 'dor dang ne tso dang dbang po dang} kecinmahāmate tathāgatamiti māṃ saṃprajānanti…nāyakaṃ…vyāsaṃ śukamindram la.a.132ka/78 2. visargaḥ śrī.ko.174ka; \n\n• va.kā.kṛ. vikīryamāṇaḥ — {gang lus rnam par 'dor ba na thams cad mkhyen par sems bskyed pa rin po che de mi brjed cing} yatkāye vikīryamāṇe tatsarvajñatācittotpādaratnaṃ kartuṃ na saṃmuhyati śi.sa.105ka/103. rnam par 'drul ba|viklittiḥ — {sa dang chu dang 'brel ba las 'bras bu'i rnam par 'gyur ba phra mo ni rnam par 'drul ba'o//} bhūmyudakasambandhāt phalasya sūkṣmo vikāro viklittiḥ abhi.sphu.331ka/1230. rnam par 'dren pa|= {rnam 'dren/} rnam par 'dren pa chen po|= {rnam 'dren chen po/} rnam par 'dres pa|bhū.kā.kṛ. vimiśritaḥ — {rnam gsum sbyor ba rab ldan pa/} /{'dod chags zhe sdang gti mug yin/} …/{'dres pa'ang rnam par 'dres pa 'o//} tridhā prayogodyuktāni rāgadveṣamohinām \n…vyatimiśraṃ vimiśritaḥ ma.mū.182ka/111; {phan tshun rdul tshon rnam par 'dres pas sbyin bdag gi rgyud dang slob dpon gyi rgyud kyi rigs rgyud 'chad par 'gyur ro//} paraspararajobhirmiśritaiḥ gotracchedo bhavati dānapatisantāne ācāryasantāne'pi vi.pra.125ka/3.49; vyavakīrṇaḥ — {byang chub kyi phyogs kyi chos mngon par bsgrub pa dang rnam par 'dres pa yin} vyavakīrṇaśca bhavati bodhipākṣikadharmābhinirhāraiḥ da.bhū.224kha/34; vyatibhinnaḥ — {sems dang sems byung bye brag ni/} /{'jug pa rab tu 'jug pa yin/} /{gzugs kyi rnam par 'dres pa ste/} /{'byung las 'gyur min sems gzugs so//} cittacaittasya bhedena vartamānaṃ pravartate \n vyatibhinnāni rūpāṇi cittaṃ rūpaṃ na bhautikam \n\n la.a.185ka/154. rnam par 'dres pa'i yi ge|vimiśritalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am}…{rnam par 'dres pa'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am}… {yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmī…vimiśritalipiṃ… sarvabhūtarutagrahaṇīm \n āsāṃ… catuṣṣaṣṭīlipīnām la.vi.66kha/88. rnam par 'dres pa'i lam|pā. vimiśramārgaḥ, mārgabhedaḥ — {'dir lam ni rnam pa gsum ste/} {'od zer gyi lam dang du ba'i lam dang rnam par 'dres pa'i lam mo//} iha khalu trividho mārgaḥ \n jyotirmārgo dhūmamārgo vimiśramārgaḥ vi. pra.274kha/2.101. rnam par rdal ba|= {rnam par 'dal ba/} rnam par ldang|= {rnam par ldang ba/} rnam par ldang ba|• kri. vyuttiṣṭhate — {de ting nge 'dzin de dag thams cad la mnyam par gzhog cing rnam par ldang ngo //} sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca da.bhū.262ka/55; da.bhū.200kha/22; \n\n• saṃ. vyutthānam — {ting nge 'dzin las rnam par ldang ba dang} samādhivyutthānaṃ ca ga.vyū.17ka/114. rnam par ldan pa|vi. vītaḥ ma.vyu.4577 (71ka); mi.ko.101ka \n rnam par lding|kri. vigāhate — {gang zhig gzugs dang ldan pa'i chos la bzhin/} /{khyu mchog la zhon mkha' la rnam par lding //} śarīriṇaṃ dharmamivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ \n a.ka.255ka/93.70. rnam par ldog|= {rnam par ldog pa/} {rnam par ldog cing} vinivṛtya—{de nas de chos kyis phongs par 'gyur ba dang mthun pa'i las de dag las rnam par ldog cing bsod nams mngon par 'du byed pa kho na byed de} tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt a.sā.163ka/92. rnam par ldog pa|• kri. vyāvartate — {yod min med min yod med min/} /{de ltar 'jig rten nam mthong na/} /{de tshe sems kyang rnam ldog ste/} /{bdag med pa yang rtogs par 'gyur//} na sannāsanna sadasadyadā lokaṃ prapaśyati \n tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati \n\n la.a.116ka/62; nivartate — {de tshe gzung dang 'dzin pa ni/} /{nor bar mthong nas ldog par 'gyur//} tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate \n\n la.a.159kha/108; \n\n• saṃ. vyāvṛttiḥ — {gang gis rnal 'byor can rnams rang gi sems snang ba ni rnam par rtog pa rnam par ldog par byed pa'o//} yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti la.a.123kha/70; vinivṛttiḥ — {blo gros chen po ltos pa'i rgyu ni rnam par ldog pa'i dus na rnam par mi rtog pa'i dngos po 'byung ba'i phyir rgyun gyi bya ba mi 'chad par byed do//} u(? a) pekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyā'vyucchittiṃ karotyavikalpotpattau la.a.88ka/35; {mi khom pa brgyad las rnam par ldog pa yang shin tu dkon} durlabhā aṣṭākṣaṇavinivṛttiḥ ga.vyū.381ka/90; la.a.172ka/131; vinivartanam—{som nyi thams cad rnam par ldog pa'i mthu bstan pa'i phyir} sarvasandehavinivartanasāmarthyasandarśanārtham ma.ṭī.243ka/84; \n\n• bhū.kā.kṛ. vyāvṛttaḥ — {des byang chub sems dpa'i sa rab tu dga' ba thob nas mu stegs can dang ngan song gi 'gro ba thams cad las rnam par ldog pa yin te} sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati la.a.145kha/92; {sems tsam du ni rnam bzhag pas/} /{dngos po'i mtshan las rnam par ldog//} cittamātravyavasthānādvyāvṛttaṃ bhāvalakṣaṇam \n la.a.169kha/125; vinivṛttaḥ — {blo gros chen po srin po rnams kyang de bzhin gshegs pa rnams kyi chos kyi chos nyid bzang po 'di thos nas sha za ba las rnam par ldog cing srin po'i rang bzhin dang bral nas snying rje can du 'gyur na/} {chos 'dod pa'i skye bo rnams lta ci smos} rākṣasasyā(? rākṣasā a)pi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya apagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmāḥ janāḥ la.a.153kha/100. rnam par ldog par 'gyur|kri. vyāvartate — {rgyu las ma yin rgyu med par/} /{nam zhig 'dus byas mthong ba na/} /{de na skye 'jig smra ba yi/} /{lta ba rnam par ldog par 'gyur//} nāhetuko na hetubhyo yadā paśyanti saṃskṛtam \n tadā vyāvartate dṛṣṭirvibhaṅgotpādavādinī \n\n la.a.135kha/81; nivartate — {mtha' dang bral ba'i srid pa'i nad 'di ji ltar rnam par ldog 'gyur ba//} niravadhirayaṃ dṛṣṭvā vyādhiryathā hi nivartate a.ka.72kha/7.23. rnam par sdang ba|= {rnam sdang /} rnam par sdang zhing skur ba 'debs pa|vidveṣābhyākhyānam lo.ko.1407. rnam par brda shes ldan|visaṃjñāvatī, saṃkhyāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//}…{kun stobs phrag brgya na rnam par brda shes ldan zhes bya'o//} {rnam par brda shes ldan phrag brgya na brda shes kun zhes bya'o//} śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ sarvabalānāṃ visaṃjñāga(? va)tī nāmocyate \n śataṃ visaṃjñāga(? va)tīnāṃ sarvasaṃjñā nāmocyate la.vi.76kha/103. rnam par gnag pa|= {rnam par rnags pa/} rnam par gnas|= {rnam par gnas pa/} rnam par gnas 'gyur|kri. avatiṣṭhate — {'brel pa can gzhan yod pa la/} /{'du ba rnam par gnas 'gyur na//} sambandhyantarasadbhāve samavāyo'vatiṣṭhate \n\n ta.sa.32kha/337. rnam par gnas pa|•kri. viharati — {mkhar bgrod tshogs rnams}… {nye ba nyid du rnam par gnas//} viharati samīpe khagagaṇaḥ a.ka.227kha/25.35; nivasati—{nya mid mid par byed pa'i nya/}…/{rgya mtsho dag na rnam par gnas//} timiṃgilagilirmatsyaḥ…nivasatyeṣa sāgare \n\n a.ka.222kha/89.16; niviśati—{'dir ni seng ge sprin gyi sgra/} /{bzod pa min pa rnam par gnas//} ghanaśabdakṛtākṣāntirniviśatyatra kesarī \n\n a.ka.21ka/52.18; vyavatiṣṭhate—{shing ljon pa gcig la mtshams bzhi man chad kyi mu thug du ma rnam par gnas so//} vyavatiṣṭhate sīmnyācatuṣṭayāddekavṛkṣe'nekā maryādā vi.sū.60kha/76; {de nyid kyis 'brel zhing nyams su myong ba g}.{yo ba'i bdag nyid du rnam par gnas so//} tameva vyāsaṅgamanubhavan cañcalātmā vyavatiṣṭhate ta.si.65kha/173; avatiṣṭhate — {spyi'i sgra yang sgra gzhan dang nye ba'i skabs kyis spyi'i yang bye brag la rnam par gnas pa yin no//} (?) sāmānyaśabdā api śabdāntarasannidhānāt, prakaraṇasāmarthyācca viśeṣeṣvavatiṣṭhante vā.ṭī.54kha/7; \n\n• saṃ. 1. vyavasthitiḥ — {rnam par rtog med lhun grub par/} /{'dod pa ji bzhin yongs skong phyir/} /{yid bzhin nor bu'i rdzu 'phrul gyis/} /{rdzogs par longs spyod rnam par gnas//} nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ \n cintāmaṇiprabhāvarddheḥ sāṃbhogasya vyavasthitiḥ \n\n ra.vi.118kha/87; {zhes 'di ni tha snyad tsam du zad kyi/} {'di dngos po'i de kho na rnam par gnas pa ni ma yin no//} iti vyavahāramātrametat \n neyaṃ vastutattvavyavasthitiḥ pra.a.18ka/20; {de phyir dngos rnams de nyid kyi/} /{ngo bor rnam gnas rigs ma yin//} tato na yuktā vastūnāṃ tattvarūpavyavasthitiḥ \n\n ta.sa.22ka/238; avasthitiḥ — {de rtag bsam gyis mi khyab kyis/} /{sangs rgyas sa ni rnam par gnas//} tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ \n\n ra.vi.116ka/79; {sems ni lus dang lhan cig tu/} /{de srid dus su rnam gnas pa//} cetasaḥ saha kāyena tāvatkālamavasthitiḥ \n\n pra.a.70ka/78; {dper na sbyor ba yod gyur na/} /{phrad pa rnam par gnas pa bzhin//} yathāsaṃyogabhāve tu saṃyuktānāmavasthitiḥ \n ta. sa.32kha/335; sthitiḥ — {'di ni don byed pa rnam par gnas pa ma yin te/} {brtan pa nyid med pa'i phyir ro//} na cāsāvarthakriyāsthitiravicalitatvābhāvāt pra.a.3kha/5; saṃsthitiḥ — {bya ba byed pa'i tha snyad dag/} /{thams cad de ltar rnam par gnas//} evaṃprakārā sarvaiva kriyākārakasaṃsthitiḥ \n pra.vā.130kha/2.319 2. vyavasthā — {tshogs par rnam par gnas pa yi/} /{rgyu ni tshogs pa can nyid de//} samudāyavyavasthāyā hetavaḥ samudāyinaḥ \n ta. sa.62ka/590; vyavasthānam — {sa dang sa la rnam par gnas pa la mkhas par bya'o//} bhūmibhūmivyavasthānakuśalena ca…bhavitavyam da.bhū.183kha/13; {ji ltar rnam gnas yid la byed pa las/} /{mthu 'grub pa yi dam pa thob par 'gyur//} yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti \n\n sū.a.147ka/27; vyavasthāpanam — {'di la bsgo ba nyid du rnam par gnas pa ni shes gtso'o//} *> tatātrājñaptatāyāṃ vyavasthāpanam vi.sū.48kha/61 3. vihāraḥ — {dpal 'byor rnam par gnas dang bral bar} lakṣmīvihāravirahe a.ka.342ka/45.1; nivāsaḥ — {der ni rnam par gnas par mdzod//} nivāsaḥ kriyatāṃ tatra a.ka.144ka/68.36; vipravasanam — {de rnams su gnas pa ni rnam par gnas pa} teṣu vipravāso vipravasanam bo.pa.48ka/8; \n\n•bhū.kā.kṛ. vyavasthitaḥ — {de nyid thams cad khyab pa po/} /{thams cad lus la rnam par gnas//} sarvavyāpī sa evāsau sarvadehavyavasthitaḥ \n\n he.ta.12ka/36; {gal te nyi ma las 'og dang steng du rnam par gnas na/} {de'i tshe myur ba dang dal ba dag tu phrad par mi 'gyur te} yadyadha ūrdhvaṃ sūryād vyavasthitāḥ, tadā śīghramandānāṃ samāgamo na syāt vi. pra.189kha/1.53; {de la mthong ba yang de yin la/} {mthar yang rnam par gnas pa yin pa'i phyir mthong ba'i mtha' ste} tatra dṛṣṭaścāsāvante ca vyavasthita iti dṛṣṭāntaḥ vā.nyā.338ka/74; saṃvyavasthitaḥ — {bud med skye bo sogs gzugs kyis/} /{thams cad du ni rnam par gnas//} strīpuruṣādirūpeṇa sarvataḥ saṃvyavasthitam \n\n gu.si.11ka/24; samavasthitaḥ — {khams gsum pa yi lam bzang po/} /{kun du de ni rnam par gnas//} traidhātukapade(? pathe) ramye samantāt samavasthitam \n\n gu.si. 11ka/24; sthitaḥ — {kun rdzob gzugs su rnam par gnas/}…/{las kyi phyag rgya} sthitā saṃvṛtirūpeṇa…karmamudrā gu.si.7ka/16; niviṣṭaḥ — {dkar po'i phyogs la rnam par gnas} śuklapakṣe niviṣṭam a.ka.165ka/73.16; niṣaṇṇaḥ — {nub kyi sgo ru ni/} /{bdud 'joms ma ni rnam par gnas//} paścime dvāre niṣaṇṇā mārabhañjanī he.ta.24ka/78; viśrāntaḥ — {der ni zhi ba la brten bzhin/} /{dben par rnam par gnas pa yi/} /{rang sangs rgyas ni dgra bcom gyis/} /{yongs bskor mdzes ma rnams kyis mthong //} ekānte tatra viśrāntaṃ kāntāḥ śānterivāśrayam \n pratyekabuddhamarhadbhirdadṛśuḥ parivāritam \n\n a.ka.169kha/76.13; \n\n•vi. vivartanī — {legs bshad mgrin par rnam gnas bla ma la 'dud mgo dang rna bar thos pa dang /} /{zhal ni rtag tu skyon med bden pa dang ldan mkhas pa rnams ni dga' ba'i rgyan//} sūktiḥ kaṇṭhavivartinī gurunatirmaulau śrutaṃ śrotrayoḥ satyaṃ nityamanāmayaṃ ca vadane vidvatpriyaṃ bhūṣaṇam \n a.ka.27ka/53. 1; \n\n• u.pa. vyavasthaḥ — {gnyis su gnas zhes bya ba ni yi ge dang don du rnam par gnas pa'o//} dvayavyavastha iti vyañjanārthavyavasthaḥ sū.vyā.130kha/3. rnam par gnas pa yin|kri. vyavasthito bhavati — {rigs kyi bu 'di la byang chub sems dpa' gzhon nur gyur cing byang chub sems dpa'i rnam par dgod pa la rnam par gnas pa yin te} iha kulaputra bodhisattvaḥ kumārabhūta eva bodhisattvavyavasthānavyavasthito bhavati ga.vyū.205kha/287. rnam par gnas par gyur|bhū.kā.kṛ. vyavasthitaḥ lo.ko.1407. rnam par gnas par 'gyur|= {rnam par gnas 'gyur/} rnam par gnon|= {rnam par gnon pa/} rnam par gnon brtan|nā. dṛḍhavikramaḥ, tathāgataḥ — {de bzhin gshegs pa rnam par gnon brten} (? {brtan} ) {zhes bya ba la de bzhin gshegs pa thub dka' shing thun du gyur pas so shing phul te dang po byang chub tu sems bskyed do//} evaṃ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa tathāgatena prathamaṃ bodhicittamutpāditaṃ dantakāṣṭhaṃ datvā kāṣṭhahārakabhūtena śi.sa.7kha/8. rnam par gnon pa|• kri. viṣkambhayati — {bsam gtan gyis ni nyon mongs pa rnam par gnon to//} dhyānena kleśaṃ viṣkambhayati abhi.sa.bhā.74ka/103; \n\n• saṃ. 1. vikramaḥ — {khyab 'jug rnam gnon la gnas pas/} /{dA nu'i bu yi 'byor pa dag/} /{gang du btang zhing lha rnams kyi/} /{phun tshogs gang na gnas pa blangs//} viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ \n kvāpi nītā kuto'pyāsannānītā daivatarddhayaḥ \n\n kā.ā.325kha/2.100; {khengs ldan dbang chen sde zhes pa/} /{rgya che rnam par gnon par grags//} mānī mahendrasenākhyaḥ prakhyātapṛthuvikramaḥ \n\n a.ka.89kha/64.13; {byang chub sems dpa'i ting nge 'dzin stobs bcu'i rtsal gyis rnam par gnon pas yang dag par rtsom pa dang} daśabalākramavikramasamārambhena bodhisattvasamādhinā ga.vyū.306ka/29 2. viṣkambhaṇam — {byams pa la sogs pa'i sbyor bas gnod sems la sogs pa rnam par gnon pa'i phyir ro//} {de dag gi gnyen po nyid du bshad do//} maitryādiprayogeṇa vyāpādādiviṣkambhanāt tatpratipakṣatvamuktam abhi. sphu.305kha/1173; {'dul ba ni kun nas dkris pa rnams rnam par gnod pa'o//} vinayanaṃ paryavasthānānāṃ viṣkambhaṇam abhi.sa.bhā.77ka/105; \n\n• vi. vikrāmī — {rab kyi rtsal gyis rnam par gnon pa gzugs la ni chad pa'am rtag pa med do//} na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā su.pa.41ka/19; {byang chub sems dpa'i ting nge 'dzin pad+mo'i byin rnam par 'phrul bas kun tu rnam par gnon pa dang} padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā ga.vyū.307kha/30; viṣkambhī — {nyon mongs pa rnam par gnon pa'o//} kleśaviṣkambhinaḥ vi.sū.18ka/21. rnam par gnon pa chen po|mahāvikramaḥ —{dge ba'i bshes gnyen gyi drung du 'gro ba rnam par gnon pa chen por byin gyis brlabs so//} mahāvikramaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat ga.vyū.96ka/188. rnam par gnon pa bzang po|nā. suvikrāmī, śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni/} {tshong dpon gyi bu brtul zhugs bzang po dang}…{rnam par gnon pa bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ…suvikrāmiṇā ga.vyū.318kha/39. rnam par gnon pa'i blo|= {rnam par gnon pa'i blo gros/} rnam par gnon pa'i blo gros|nā. mativikramaḥ, bodhisattvaḥ — {byang chub sems dpa' rnam par gnon pa'i blo gros kyis gsol pa} mativikramo bodhisattva āha śi.sa.70ka/69. rnam par gnon par byed|kri. viṣkambhayate — {de dag gi bsgom pas spang bar bya ba kho na rnam par gnon par byed kyi} bhāvanāprahātavyā eva teṣāṃ viṣkambhayante abhi. sphu.93ka/769. rnam par gnon pas gshegs|nā. vikrāntagāmī, tathāgataḥ — {de bzhin gshegs pa tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa la phyag 'tshal lo//}…{rnam par gnon pas gshegs pa la phyag 'tshal lo//} namo brahmajyotirvikrīḍitābhijñāya tathāgatāya…namo vikrāntagāmine śi.sa.95ka/94. rnam par mnos|bhū.kā.kṛ. vyavasthitaḥ — {thabs dang shes rab shes byas nas/} /{ji lta ba bzhin rnam par mnos//} prajñopāyaṃ viditvā tu yathābhūtaṃ vyavasthitam \n\n gu.si. 5ka/11. rnam par rnags|= {rnam par rnags pa/} rnam par rnags pa|pā. vipūyakam, aśubhatābhedaḥ — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang rnam par rnags pa dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā vipūyakaṃ vā śrā.bhū.79ka/203; {de nas rnam par bsngos la ltos/} /{de nas rnam par rnags la ltos//} tato vinīlakaṃ paśyet tataḥ paśyedvipūyakam \n abhi.sphu.162ka/896. rnam par rnags pa'i 'du shes|pā. vipūyakasaṃjñā, aśubhabhāvanāviśeṣaḥ — {rnam par gnag} (? {rnags} ){pa'i 'du shes} vipūtikasaṃjñā ma.vyu.1157 (24kha); dra. {rnam par rnags pa/} rnam par snang|= {rnam par snang ba/} rnam par snang ba|• kri. virocati — {smon lam grub pa 'gag pa med pa'i chos nyid can/}…/{thugs rje chen po'i bdag nyid rtag tu rnam par snang //} praṇidhānasiddhiranirodhadharmatā…satataṃ virocati mahākṛpātmanām \n\n sa. du.111ka/174; \n\n• saṃ. 1. avabhāsaḥ — {de nas 'jig rten kun la phan rdzogs pa/} /{kun dbyibs kun gyi rang bzhin rnam par snang //} taṃ sarvalokopakṛtiprapannaṃ sarvākṛtiṃ sarvamayāvabhāsam \n a.ka.193kha/22.16; prakhyānam — {gzung ba dang 'dzin pa'i rnam par snang ba'i mtshan nyid kyi don de la 'di ni gzung ba'o//} {'di ni 'dzin pa'o zhes ngag dang yid kyis brjod pa gang yin pa de ni rtog pa zhes bya'o//} tasmin grāhyagrāhakaprakhyānalakṣaṇe'rthe'yaṃ grāhyo'yaṃ grāhaka iti vāṅmanobhyāṃ yadabhilapanaṃ sa jalpa ityucyate ma.ṭī.297kha/164 2. vairocanaprabhaḥ, cakṣurviśeṣaḥ — {de bzhin gshegs pa thams cad kyi chos kyi sku la rnam par lta ba'i mig rnam par snang ba zhes bya ba thob par gyur to//} vairocanaprabhaṃ ca nāma cakṣuḥ pratilebhe, yena (sarva)tathāgatadharmaśarīraṃ vyavalokayati ga.vyū.258kha/341 3. vairocanaḥ, maṇiviśeṣaḥ — {nor bu rin po che rnam par snang ba brgya stong phrag bcus snying po rab tu gsal bar byas pa} daśavairocanamaṇiratnaśatasahasravimalagarbham ga.vyū.330ka/52 0. vairocanaḥ — {'jig rten gyi khams de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rnam par snang ba zhes bya ba de bzhin gshegs pa ye shes nam mkha' lta bur chags pa med pa'i dpal gyi rgyal mtshan rgyal po'i sangs rgyas kyi zhing nas} sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātora(o torgaganā)saṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt ga.vyū.287ka/10; virocanaḥ — {rin po che'i rgyal po 'gro ba rnam par snang bas rgyan shin tu rnam par phye ba} jagadvirocanamaṇirājasuvibhaktālaṅkāraḥ ga.vyū.279ka/5; \n\n• pā. 1. vairocanaḥ, samādhiviśeṣaḥ — {rnam par snang ba zhes bya ba'i ting nge 'dzin} vairocano nāma samādhiḥ ma.vyu.536 (12kha); \n\n• bhū.kā.kṛ. vidyotitaḥ — {de'i 'og tu de bzhin gshegs pa 'od gzer gyi ri bo rnam par snang ba'i sprin ces bya ba bsnyen bkur to//} tasyānantaraṃ raśmiparvatavidyotitamegho nāma tathāgata ārāgitaḥ ga.vyū.156ka/238. rnam par snang ba dam pa'i ye shes|nā. vairocanottarajñānī, bodhisattvaḥ —{'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rnam par snang ba dam pa'i ye shes dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…vairocanottarajñāninā ca ga.vyū.275ka/1. rnam par snang ba rin chen pad mo dpal gyi gtsug phud snying po|nā. vairocanaratnapadmagarbhaśrīcūḍaḥ, nṛpaḥ — {rgyal po'i pho brang rin po che me tog sgron ma zhes bya ba de na rgyal po rnam par snang ba rin chen pad mo dpal gyi gtsug phud snying po zhes bya ba}…{gyur to//} tasyāṃ khalu punā ratnakusumapradīpāyāṃ rājadhānyāṃ vairocanaratnapadmagarbhaśrīcūḍo nāma rājā'bhūt ga.vyū.119kha/207. rnam par snang ba'i rgyal mtshan|nā. vairocanadhvajaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rnam par snang ba'i rgyal mtshan dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…vairocanadhvajena ca ga.vyū.275ka/2. rnam par snang ba'i snying po|nā. vairocanagarbhaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rnam par snang ba'i snying po dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…vairocanagarbheṇa ca ga.vyū.275ka/2. rnam par snang ba'i dpal|nā. vairocanaśrīḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rnam par snang ba'i dpal dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…vairocanaśriyā ca ga.vyū.276ka/3. rnam par snang ba'i smon lam ye shes dpal|nā. vairocanapraṇidhijñānaketuḥ, bodhisattvaḥ — {'jig rten gyi khams rnam par snang mdzad kyi snying po zhes bya ba de bzhin gshegs pa dpal gyi ri bo kun nas rnam par snang ba'i rgyal po'i sangs rgyas kyi zhing nas byang chub sems dpa' rnam par snang ba'i smon lam ye shes dpal zhes bya ba} vairocanaśrīpraṇidhi(?)garbhāyā lokadhātoḥ samantavairocanaśrīmerurājasya tathāgatasya buddhakṣetrādvairocanapraṇidhijñānaketurnāma bodhisattvaḥ ga.vyū.286ka/10. rnam par snang ba'i 'od zer gyis brgyan pa|nā. vairocanaraśmipratimaṇḍitā, lokadhātuḥ — {'jig rten gyi khams rnam par snang ba'i 'od zer gyis brgyan pa zhes bya ba} vairocanaraśmipratimaṇḍitā nāma lokadhātuḥ sa.pu.158ka/244. rnam par snang bar byas|bhū.kā.kṛ. vidyotitaḥ ma.vyu.6909 (98kha). rnam par snang bar byed pa|= {rnam par snang byed/} rnam par snang byed|• vi. vairocanaḥ — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me po che/} /{'od chen rnam par snang bar byed/} /{ye shes snang ba lam me ba//} gaganodbhavaḥ svayaṃbhūḥ prajñājñānānalo mahān \n vairocano mahādīptirjñānajyotirvirocanaḥ \n\n vi.pra.49ka/4.51; \n\n• saṃ. = {nyi ma} virocanaḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n…virocanaḥ a.ko.1.3.30; virocate virocanaḥ \n ruca dīptāvabhiprītau ca a.vi.1. 3.30; \n\n• nā. vairocanaḥ 1. nīlakāyiko devaputraḥ — {de nas sngon po'i ris kyi lha'i bu rnam par snang byed ces bya ba des bdag la 'di skad ces smras so//} tato vairocano nāma nīlakāyiko devaputraḥ so'smānevamāha la.vi.183kha/278 2. asuraḥ ma.vyu.3396 (58ka). rnam par snang mdzad|nā. vairocanaḥ, tathāgataḥ — {gnas der sangs rgyas bcom ldan 'das brgyad bri bar bya ste} …{drug pa rgyal ba rnam par snang mdzad dang} tatrasthān buddhān bhagavata aṣṭau likhet…ṣaṣṭhaṃ vairocanaṃ jinam ma.mū.134kha/44; {rnam par snang mdzad la sogs pa'i de bzhin gshegs pa khams dang bcas pa rnams rang gi snying khar bcug nas} vairocanādīṃstathāgatān svahṛdaye praveśya sadhātūn vi.pra.46kha/4.49; {mi bskyod rdo rje zhes brjod cing /}…/{rnam par snang mdzad de bzhin gshegs/} …{rigs rnams de dag mdor bsdus pas//} akṣobhyo vajramityuktam…vairocanastathāgataḥ \n\n…kulānyetāni saṃkṣipet \n sa.si.69kha/188; {de bzhin du rnal 'byor pa yang rnam pa lnga ste/} {seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so//}…{rin chen 'byung ldan ni rta dang}…{rnam par snang mdzad ni glang po che'o//} evaṃ yogyapi pañcadhaḥ siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt \n…ratnasambhavo'śvaḥ… vairocano gaja iti vi.pra.165ka/3.140; {nur nur rang bzhin mi bskyod pa/}…/{mkhrang 'gyur rnam par snang mdzad de/} /{rnam pa lngar ni bstan pa yin//} kalalenākṣobhyarūpeṇa…praśākhā vairocanasyāpi pañcākāraṃ tu darśayet \n\n sa.u.266kha/2.21. rnam par snang mdzad kyi rgyan gyis brgyan pa'i snying po|vairocanavyūhālaṅkāragarbhaḥ, kūṭāgāraviśeṣaḥ — {de'i nang na khang pa brtsegs pa chen po rnam par snang mdzad kyi rgyan gyis brgyan pa'i snying po zhes bya ba} tatra vairocanavyūhālaṅkāragarbho nāma mahākūṭāgāraḥ ga.vyū.279kha/360. rnam par snang mdzad kyi sgrub pa'i thabs kyi cho ga|nā. (vairocanasādhanavidhiḥ), granthaḥ ka.ta.2665. rnam par snang mdzad kyi snying po'i gzungs|nā. (vairocanagarbhadhāraṇī), granthaḥ ka.ta.534, 861. rnam par snang mdzad kyi gsang ba'i don rnam par dgod pa|nā. vairocanaguhyārthadharavyūhaḥ, granthaḥ ka.ta.1666. rnam par snang mdzad kyis dbu brgyan pa|vi. vairocanamaulī — {rengs pa dang phur bus gdab pa la}… {kha dog ser po gos dang bcas pa rnam par snang mdzad kyis dbu brgyan pa'o//} stambhane kīlane ca…pītavarṇaṃ savastraṃ vairocanamaulinam vi.pra.138kha/3.75. rnam par snang mdzad mngon par byang chub pa'i rgyud|nā. vairocanābhisaṃbodhitantram, granthaḥ ba.a.351; dra. {rnam par snang mdzad chen po mngon par rdzogs par byang chub pa rnam par sprul pa byin gyis rlob pa shin tu rgyas pa mdo sde'i dbang po'i rgyal po zhes bya ba'i chos kyi rnam grangs} mahāvairocanābhisaṃbodhivikurvitādhiṣṭhānavaipulyasūtrendrarājanāmadharmaparyāyaḥ ka.ta.494. rnam par snang mdzad mngon par byang chub pa'i rgyud chen po'i 'grel bshad|nā. (vairocanābhisaṃbodhimahātantraṭīkā), granthaḥ ka.ta.2663. rnam par snang mdzad mngon par rdzogs par byang chub pa'i rgyud kyi bsdus pa'i don|nā. vairocanābhisaṃbodhitantrapiṇḍārthaḥ, granthaḥ ka.ta.2662. rnam par snang mdzad chen po mngon par byang chub par gtogs pa'i mchod pa'i cho ga|nā. mahāvairocanābhisaṃbodhisaṃbaddhapūjāvidhiḥ, granthaḥ ka.ta.2664. rnam par snang mdzad snying po|nā. vairocanagarbhaḥ 1. buddhaḥ — {lag bzang dang}…{rnam par snang mdzad snying po dang}…{shAkya thub pa} subāhuḥ… vairocanagarbhaḥ… śākyamuniśca ma.mū.93ka/5 2. bodhisattvaḥ — {bdun pa la ni rnam par snang mdzad snying po/} {brgyad pa la ni ngan song spong ba ste/} {byang chub sems dpa' 'di dag bri bar bya ste} saptame vairocanagarbhaḥ, aṣṭame apāyajahaśceti \n ityete bodhisattvā abhilekhyāḥ ma.mū.134ka/44. rnam par snang mdzad dpal|nā. vairocanaketuḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/} /{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{rnam par snang mdzad dpal dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… vairocanaketoḥ ga.vyū.268ka/347. rnam par snang mdzad dpal gyi snying po|nā. vairocanaśrīgarbhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rnam par snang mdzad dpal gyi snying po zhes bya ba byung ste} tasyānantaraṃ vairocanaśrīgarbho nāma tathāgata utpannaḥ ga.vyū.130kha/216. rnam par snang mdzad dpal gyi snying po'i rgyal po|nā. vairocanaśrīgarbharājaḥ, tathāgataḥ —{de'i 'og tu de bzhin gshegs pa rnam par snang mdzad dpal gyi snying po'i rgyal po zhes bya ba bsnyen bkur to//} tasyānantaraṃ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ ga.vyū.250kha/331. rnam par snang mdzad dpal gyi gzi brjid rgyal po|nā. vairocanaśrītejorājaḥ, tathāgataḥ—{'jig rten gyi khams gser gyi sprin sgron ma'i rgyal mtshan zhes bya ba de bzhin gshegs pa rnam par snang mdzad dpal gyi gzi brjid rgyal po'i sangs rgyas kyi zhing nas} kanakameghapradīpadhvajāyā lokadhātorvairocanaśrītejorājasya tathāgatasya buddhakṣetrād ga.vyū.281ka/6. rnam par snang mdzad gzi brjid dpal|nā. vairocanatejaḥśrīḥ, lokadhātuḥ — {'jig rten gyi khams rnam par snang mdzad gzi brjid dpal zhes bya bar bskal pa rdul dang bral ba'i dkyil 'khor ces bya ba byung} vairocanatejaḥśriyāṃ lokadhātau virajomaṇḍalo nāma kalpo'bhūt ga.vyū.118ka/207. rnam par brnag pa|= {rnam par rnags pa/} rnam par brnags pa|= {rnam par rnags pa/} rnam par dpyad|•kri. 1. vicāryate — {de ni 'du bar gnas she na/} /{de ltar rnam par dpyad min te//} sthitistatsamavāyaścenna tathaiva vicāryate \n ta.sa.30kha/320; {mdun sa 'dir ni cung zad gang /} /{legs bshad rin chen rnam dpyad de//} asmin sadasi yatkiñcit sūktaratnaṃ vicāryate \n a.ka.28ka/53.13; vyavacārayati — {tshong dpon gyi bu nor bzangs kyis mthong ngo //} {thos so//} {rnam par dpyad do//} sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati ga.vyū.106kha/195 2. vicārayet—{blo chen ldan pas rnam par dpyad//} vicārayenmahādhīmān sa.si.70ka/189 3. *> {rnam par spyad/} \n\n• = {rnam par dpyad pa/} rnam par dpyad na|vicāryamāṇaḥ — {tha snyad kyang rnam par dpyad na 'jig pa nyid do//} saṃvyavahāraśca vicāryamāṇo viśīryata eva pra.a.22ka/25. rnam par dpyad nas|vicārya — {de'i stobs dang ldan pa dang stobs dang mi ldan pa rnam par dpyad nas} tasyā balābalaṃ vicārya bo.pa.145ka/128; anviṣya — {de ltar bsams nas mi bdag gis/} /{bram ze kar ba Tar gnas pa/} /{mkhas pa'i bla ma rnam dpyad nas/} /{blon po chen pos 'gugs su bcug//} iti saṃcintya nṛpatirvipraṃ karvaṭavāsinam \n ānināya mahāmātyairanviṣya viduṣāṃ gurum \n\n a.ka.300kha/39.37. rnam par dpyad pa|•saṃ. 1. vicāraḥ — {de bzhin rnam par dpyad pa yis/} /{btsal na bdag kyang yang dag min//} tathā'hamapyasadbhūto mṛgyamāṇo vicārataḥ \n\n bo.a.33kha/9.75; {thabs dang shes rab dang ye shes rnam par dpyad pa dang ldan pa yin} saṃprayuktaśca bhavatyupāyaprajñā(jñāna)vicāraiḥ da.bhū.224kha/34; vicāraṇam — {de la 'di ni rmi lam rnam par dpyad pa'i dam tshig gi snying po//} tatredaṃ svapnavicāraṇasamayahṛdayam gu.sa.131ka/88; {nye bar sgrub pa grub mchog la/} /{rdo rje'i skye mched rnam dpyad pa//} upasādhanasiddhyagre vajrāyatanavicāraṇam \n gu.sa. 111ka/46; vicāraṇā — {dam pa'i chos la rigs pas rnam par dpyad pa byas pa'i bsam pa ni de yongs su smin pa'i rgyu'o//} tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam sū.vyā.150ka/32; {de chos snang ba la 'jug pa bcu yongs su gnon te/}… {sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang}…{bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati…sattvadhātuvicāraṇālokapraveśena ca… māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena da.bhū.204ka/24; vivecanam — {gzung bar bya ba la 'dzin pa ni mngon par zhen pa ste/} {de rnam par dpyad pa sel ba'o//} grāhyagrahaḥ abhiniveśaḥ, tasya vivecanamapanayanam ta.pa.22ka/491; cintā — {de nyid la ni rnam dpyad byas//} tatraiveyaṃ kṛtā cintā ta.sa.72kha/680; vitarkaḥ — {'dod pa dang mya ngan la sogs pa'i rnam par spyad} (? {dpyad} ){pas kyang yid nyams pa na lus rnam par 'gyur ba mthong ba'i phyir} kāmaśokādivitarkeṇa ca manasyupahate dehavikāradarśanāt ta.pa.96ka/644 2. vyavacāraḥ — {rim khang lnga pa'i nang na sa lnga pa la gnas pa'i byang chub sems dpa'}…{ting nge 'dzin la rnam par dpyad pa dang}… {mthong ngo //} pañcame pure pañcamībhūmiṃ pratiṣṭhitānāṃ bodhisattvānāṃ…samādhivyavacāraṃ ca…adrākṣīt ga.vyū.17ka/114; {byang chub sems dpa'i skye ba brgyad pa ye shes kyi sgo kun nas rnam par dpyad pas yongs su 'grub pa 'byung ba'i snying po zhes bya ba} samantajñānamukhavyavacārapariniṣpattisambhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma ga.vyū.205kha/287; vyavacāraṇam — {ye shes kyi sgo kun nas rnam par dpyad pas yongs su 'grub pa 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba brgyad pa'o//} samantajñānamukhavyavacāraṇapariniṣpattisaṃbhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma ga.vyū.202kha/285; \n\n•bhū.kā.kṛ. vicāritaḥ — {gang tshe rnam par dpyad pa yi/} /{rnam dpyod kyis ni dpyod byed na//} vicāritena tu yadā vicāreṇa vicāryate \n bo.a.35ka/9.110; {sangs rgyas bcom ldan 'das rnams la yongs su dris so//} {yongs su zhus so//}…{rnam par dpyad do//}…{rgya cher byas so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā…vicāritā…vipulīkṛtā ga.vyū.31ka/127; vicintitaḥ — {byang chub sems dpa'i sa 'od 'phro ba can 'di la gnas pa'i byang chub sems dpa' ni gang 'di}…{rnam par brtag} (? {brtags} ){pa dang rnam par dpyad pa dang} bodhisattvasyāsyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya yānīmāni…vicintitāni vitarkitāni da.bhū.207ka/25; \n\n• *> {rnam par spyad pa/} rnam par dpyad pa nyid|vicāritatā — {ye shes kyi lus rnams kyi shin tu rnam par dpyad pa nyid kyang rab tu shes so//} {yang dag pa ji lta ba bzhin du brtags pa yang rab tu shes so//} jñānakāyānāṃ suvicāritatāṃ ca prajānāti \n yathāvannistīraṇatāṃ ca da.bhū.245ka/45. rnam par dpyad par bya|• kri. 1. vicāryatām — {de phyir de yi bsgrub bya ru/} /{gyur pa'i ye shes rnam dpyad bya'i//} tasmādanuṣṭheyagataṃ jñānamasya vicāryatām \n pra.vā. 108kha/1.33; vicārayet—{rgyu ba dang mi rgyu ba dang bcas pa'i khams gsum po tshigs su bcad pa 'dis rnam par dpyad par bya ste} traidhātukaṃ sacarācaraṃ vicārayedanayā gāthayā vi.pra.32ka/4.5 2. vicāraḥ kriyate — {da ni rnam par dpyad par bya//} vicāraḥ kriyate'dhunā jñā. si.49ka/127; vikalpyate — {bskul ba las ni skyes pa'i blo/} /{tshad ma yin te skyon bral ba'i/} /{rgyu rnams kyis ni skyed nyid phyir/} /{zhes bya sogs kyang rnam dpyad bya//} codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ \n kāraṇairjanyamānatvādityādyapi vikalpyate \n\n ta.sa.100ka/884; \n\n• = {rnam par dpyad par bya ba/} rnam par dpyad par bya ba|• kṛ. vyavacārayitavyam ma. vyu.7458 (106ka); \n\n• dra. {rnam par dpyad par bya/} rnam par dpyad par byas pa|= {rnam dpyad byas/} rnam par dpyad min|kri. na vicāryate — {de ni 'du bar gnas she na/} /{de ltar rnam par dpyad min te//} sthitistatsamavāyaścenna tathaiva vicāryate \n ta.sa.30kha/320. rnam par dpyod|= {rnam par dpyod pa/} rnam par dpyod pa|• kri. vicārayati — {byang chub sems dpa'}…{so so rang gi blos rnam par dpyod de} bodhisattvaḥ…svapratyātmabuddhyā vicārayati la.a.108kha/54; vyavacārayati — {de la gnas nas thams cad mkhyen pa'i ye shes kyi tshul la rnam par dpyod de} yatra pratiṣṭhāya sarvajñajñānanayaṃ vyavacārayati ga.vyū.205kha/287; vicāryate — {de rnams 'di ltar rnam par dpyod//} teṣāmevaṃ vicāryate jña.si.47kha/122; {'on te 'di myong de gang las/} /{'di ni de nyid rnam dpyod yin//} atha so'nubhavaḥ kvāsya tadevedaṃ vicāryate \n pra.vā.130kha/2.321; \n\n• saṃ. 1. vicāraḥ — {de nyid phyir na 'di yi ni/} /{gnyen po rnam dpyod 'di bsgom ste//} ata eva vicāro'yaṃ pratipakṣo'sya bhāvyate bo.a.34kha/9.93; {gang tshe rnam par dpyad pa yi/} /{rnam dpyod kyis ni dpyod byed na//} vicāritena tu yadā vicāreṇa vicāryate \n bo.a.35ka/9.110; {skal dang skal min rnam dpyod pas/} /{de phyir sbyin pa sbyin mi bya//} bhāgābhāgavicāreṇa tasmāddānaṃ na dīyate \n\n he.ta.7kha/20; {'khor ba'i spyod pa ngo mtshar can/} /{rnam par spyod} (? {dpyod} ){la sra gyur kyang //} saṃsāracaritāścaryaṃ vicāreṣvapi karkaśam \n a.ka.30kha/3. 132; {byang chub sems dpa'i 'khor de dag gi sems dang bsam pa dang rnam par spyod} (? {dpyod} ){pa yang shes nas} tasyā bodhisattvaparṣadaścittāśayavicāramājñāya la. a.60kha/6; {de ltar rnam spyad} (? {dpyad} ){pa zhes bya ba ni de ltar rnam par spyod} (? {dpyod} ){cing nges pa'o//} ea viāra iti \n evaṃ vicāro niścayaḥ kha.ṭī.166kha/249; vimarśaḥ — {de ma nges na de rnam par dpyod pa mi rung ba'i phyir ro//} tadanavasāye tadvimarśāyogāt ta.pa.238ka/946; parāmarśaḥ — {gsal ba nyams su myong ba'i phyir de ma thag tu nyams su myong ba ji lta bzhin du rnam par dpyod pa'i shes pa skyes pas} spaṣṭānubhavatvāccānantaraṃ yathānubhavaṃ parāmarśajñānotpattyā ta.pa.235kha/942; cintā — {shes rab shin tu gzhon pa lha rnams dga' ba tshad ma rnam par dpyod pa'i nyon mongs pa mi bzod pa gang gis} sukumāraprajño devānāmpriyo na sahate pramāṇacintāvyavahāraparikleśam vā.nyā.331ka/42; vivecanam — {de yang tha dad tha dad med/} /{rnam par dpyod pa mi rigs nyid//} sā'pyayuktaiva bhedābhedavivecane \n pra.vṛ.301kha/46; vicāraṇam — {gang tshe rnam par dpyad pa yi/} /{rnam dpyod kyis ni dpyod byed na/} /{de tshe rnam dpyod de yang ni/} /{rnam dpyod phyir na thug pa med//} vicāritena tu yadā vicāreṇa vicāryate \n tadānavasthā tasyāpi vicārasya vicāraṇāt \n\n bo.a.35ka/9.110; vicāraṇā — {sems drug bstan te/} {rtsa ba'i sems}…{rnam par dpyod pa'i sems}… {smon pa'i sems so//} ṣaṭ cittānyupadiṣṭāni—mūlacittaṃ… vicāraṇācittaṃ… āśāsticittaṃ ca sū.vyā.190ka/88; vicālanam — {bdag gi blo rnam par dpyod pa la mkhas pa}…{rnal 'byor chen po'i rnal 'byor can} svabuddhivicālanakuśalasya …mahāyogayoginaḥ la.a.58kha/5 2. vivekaḥ, heyopādeyajñānam—{tshe ni don med myur 'da' yi/} /{rnam dpyod shin tu rnyed par dka'//} vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ \n bo.a.37ka/9.161; {rnam par dpyod pa ni blang bar bya ba dang dor bar bya ba shes pa'am/} {rnam par g}.{yengs pa dor ba'o//} vivekastu heyopādeyajñānaṃ vyāsaṅgaparityāgo vā bo.pa.284kha/278 3. vicāritam— {gang 'di phan pa dang ldan pa byams pa dang ldan pa sems can thams cad la phan pa dang bde bar bya ba'i phyir rnam par rtog cing rnam par dpyod pa/} {de dag la rnam par rtog pa yin} yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati da.bhū.189ka/16; \n\n• pā. 1. vicāraḥ — {de rnam par rtog pa dang rnam par dpyod pa rnam par zhi ste}…{bsam gtan gnyis pa nye bar bsgrubs te gnas so//} sa vitarkavicārāṇāṃ vyupaśamād…dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20 2. vyavacāraṇam, o ṇā, parīkṣā — {ji ltar rnam par dpyod pa'i gnas skabs na bden pa la yongs su rtog pa de kho na bzhin du mngon par rtogs pa'i gnas skabs na yang bden pa mngon par rtogs te} yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ abhi.bhā.2kha/874; {gang las thar pa don du gnyer ba'i sdug bsngal gyi bden pa de nyid la dang por rnam par dpyod pa'i gnas skabs na yongs su rtog la} yataśca mokṣaṃ prārthayate, tadevādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate abhi.bhā.2kha/873; \n\n• va.kā.kṛ. vimṛśan—{lung dang rigs pas rnam dpyod pa/}…/{sdug bsngal rgyu}…{rtogs} (? {rtog} ) {par mdzad//} yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate pra.a.101ka/108; vicāryamāṇaḥ — {chos kyi dbyings nyid la ni rnam par dpyod/} {zab pa dang}…{rtog ge'i spyod pa ma yin pa dang} dharmadhātumeva vicāryamāṇo gambhīraṃ…tarkāpagatam rā.pa.229ka/121; \n\n• vi. viduraḥ —jñātā tu viduro vinduḥ a.ko.3.1.28. rnam par dpyod pa can|vi. savicāraḥ — {rnam par rtog pa can rnam par dpyod pa can}…{bsam gtan dang po la nye bar bsgrubs te gnas so//} savitarkaṃ savicāraṃ…prathamaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20. rnam par dpyod pa byed|= {rnam par dpyod par byed/} rnam par dpyod pa mi byed|kri. na vivecayati — {de thob pas yongs su tshim pa'i phyir gzhan rnam pa dpyod par mi byed do//} tadavāpteḥ parituṣṭaḥ paraṃ na vivecayati pra.a.134ka/143. rnam par dpyod pa med pa|vi. avicāraḥ — {de}…{rnam par rtog pa dang rnam par dpyod pa med pa/} {ting nge 'dzin las skyes pa'i dga' ba dang bde ba bsam gtan gnyis pa nye bar bsgrubs te gnas so//} saḥ…avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; avivekī — {rnam par dpyod pa med pa la ni khyad par can gyi bde ba 'dod pa yod pa ma yin te} na cāvivekino viśiṣṭasukhatṛṣṇā pra.a.140ka/150. rnam par dpyod pa'i gnas skabs|vyavacāraṇāvasthā — {ji ltar rnam par dpyod pa'i gnas skabs na bden pa la yongs su rtog pa de kho na bzhin du mngon par rtogs pa'i gnas skabs na yang bden pa mngon par rtogs te} yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathā abhisamayāvasthāyāṃ satyābhisamayaḥ abhi.bhā.2kha/873. rnam par dpyod pa'i shes pa|pā. parāmarśajñānam — {gsal ba nyams su myong ba'i phyir de ma thag tu nyams su myong ba ji lta bzhin du rnam par dpyod pa'i shes pa skyes pas} spaṣṭānubhavatvāccānantaraṃ yathānubhavaṃ parāmarśajñānotpattyā ta.pa.235kha/942. rnam par dpyod pa'i sems|pā. vicāraṇācittam, cittabhedaḥ — {sems drug bstan te/} {rtsa ba'i sems}…{rnam par dpyod pa'i sems}…{smon pa'i sems so//}…{rnam par dpyod pa'i sems ni/} {gang gis don dang yi ge dpyod par byed pa'o//} ṣaṭ cittānyupadiṣṭāni—mūlacittaṃ…vicāraṇācittaṃ…āśāsticittaṃ ca \n…vicāraṇācittaṃ yenārthaṃ vyañjanaṃ ca vicārayati sū.vyā.190ka/88. rnam par dpyod par byed|= {rnam par dpyod par byed pa/} rnam par dpyod par byed pa|• kri. vivecayati — {de thob pas yongs su tshim pa'i phyir gzhan rnam par dpyod pa mi byed do//} tadavāpteḥ parituṣṭaḥ paraṃ na vivecayati pra.a.134ka/143; vyavacārayati — {de ltar na 'gyur ba'i rnam pas mi rtag pa nyid rnam par dpyod par byed pa yin no//} evaṃ vipariṇāmākāreṇānityatāṃ vyavacārayati śrā.bhū.184kha/484; vicintati lo.ko.1409; *īryate — {sgra yi spyod yul ma yin pa/} /{spyi ma yin zhes rnam dpyod byed//} agocaro hi śabdasya na sāmānyamitīryate pra. a.156kha/170; \n\n• va.kā.kṛ. pravicāryamāṇaḥ — {e ma thub pa'i skye bo rab tu dga' ba rnams ni rig byed kyi tshig rgyas pa la the tshom rnam par gcod} (? {dpyod} ){par byed la} aho nu khalu muditamunijanapravicāryamāṇasandigdhavedavākyavistarasya nā.nā.227ka/19. rnam par spang|= {rnam par spang ba/} rnam par spang ba|• kri. vivarjayet — {bud med ma ning sems can gang /} /{de dang 'dris byed rnam par spang //} strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet \n śi.sa.32kha/31; {phag 'tshong ba dang shan pa dang /} /{'dris par byed pa rnam par spang //} saṃstavaṃ ca vivarjeyā(? vivarjayet) saukaraurabhrikaiḥ saha \n\n śi.sa.32kha/31; varjayet — {brkam dang rmongs dang 'jigs dang khro/} /{ngo tsha'i 'bras bu rnam par spang //} lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍākāryaṃ ca varjayet \n he.ta.7kha/20; \n\n• saṃ. visarjanam—{'di rnam par spang ba ni dkon mchog sprin gyi mdo las}…{zhes gsungs so//} asya visarjanaṃ ratnameghasūtre kathitam śi.sa.34ka/33; \n\n• kṛ. vivarjanīyaḥ lo.ko.1409. rnam par spang bar bgyi|kri. vivarjayeyam lo.ko.1409. rnam par spang bar 'gyur|kri. vivarjiṣyate — {sdig can khyod ni snod chag pa rdul gyis gang ba ltar deng rnam par spang bar 'gyur ro//} vivarjiṣyase tvamadya pāpīyaṃ bhinnabhājanamiva pāṃśupratipūrṇam \n\n la.vi.162ka/243. rnam par spang bar 'gyur ba|= {rnam par spang bar 'gyur/} rnam par spang bar bya|kri. vivarjayet — {chang ni rnam par spang bar bya//} madyapānaṃ vivarjayet jñā.si.46kha/119; {khyim rnams su ni mna' ma dang /} /{gzhon nu ma rnams spang bar bya//} kuleṣu cāpi vadhukāḥ kumāryaśca vivarjayet \n\n śi.sa.32kha/31. rnam par spangs|= {rnam par spangs pa/} {rnam par spangs te/} {o nas/} {o shing} tyaktvā—{spros pa thams cad rnam spangs nas//} tyaktvā sarvaṃ pravistaram gu.si.5ka/10; vivarjayitvā — {rtsed mo dga' ba thams cad rnam spangs te//} krīḍāratiṃ sarvaṃ vivarjayitvā sa.pu.6kha/8; {de'i phyir gnyi ga'i mtha' ni rnam spangs nas/} /{mkhas pas dbus la'ang gnas par yod} (? {yong} ){mi byed//} tasmādubhe anta vivarjayitvā madhye'pi sthānaṃ na karoti paṇḍitaḥ \n\n pra.pa.46ka/54; muktvā lo.ko.1409; vihāya — {gnyen dang yongs su bzung ba rnam spangs te} vihāya bandhūṃśca parigrahāṃśca jā.mā.4ka/3; vidhūya— {'di dag thams cad rnam spangs shing /} /{snang ba med par nam gyur pa//} vidhūya sarvāṇyetāni nirābhāso yadā bhavet \n la.a.172ka/130; avadhūya — {spyod dam mi spyod snyam pa yi/} /{rnam par rtog pa rnam spangs nas//} viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām \n śa.bu.110kha/10; visṛjya lo.ko.1409. rnam par spangs pa|•bhū.kā.kṛ. vivarjitaḥ — {bsad pa dang bcing ba dang chad pas gcod pa dang gtub pa dang brdeg pa la sogs pa sems can la gnod pa rnams rnam par spangs pa yin no//} vadhabandhanadaṇḍanacchedanatāḍanādisattvotpīḍā vivarjitāḥ bo.bhū.187kha/249; {btung dang btung min rnam par spangs//} peyāpeyavivarjitaḥ jñā.si.37kha/94; {khyad par cha shas rnam spangs pa/} /{mngon sum gyis ni bzung ba 'am/} /{khyad par gang la rtogs pa yi/} /{rkyen yod de ni rtogs par 'gyur//} pratyakṣeṇa gṛhīte'pi viśeṣeṃ'śavivarjite \n yadviśeṣāvasāye'sti pratyayaḥ sa pratīyate \n\n pra.vṛ.278kha/20; {gtong ba'i ngang tshul dang ldan pa zhes pa ni 'du 'dzi thams cad rnam par spangs shing /} {rdzas la sogs pa la ltos pa med pa'o//} tyāgaśīla iti sarvasaṅgavivarjito dravyādinirapekṣaka iti vi.pra.93ka/3.4; viprahīṇaḥ — {bcom ldan 'das thugs rje chen po dang ldan pa}…{yan lag lnga rnam par spangs pa} bhagavatāṃ mahākāruṇikānāṃ…pañcāṅgaviprahīṇānām a.śa.10ka/8; vinirmuktaḥ — {gnyis pa thams cad rnam spangs pas//} sarvadvandvavinirmuktaḥ gu. si.11kha/25; vipramuktaḥ lo.ko.1409; varjitaḥ — {byang chub sems dpa' gzhan sgro 'dogs pa dang skur ba'i lta ba ngan pa rnam par spangs pa'i blo can} anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ la.a.82kha/30; {gzung dang 'dzin pa rnam par spangs//} grāhyagrāhakavarjitam gu.si.11ka/24; {stong nyid mtshan med bcas pa dang /} /{smon pa rnam par spangs pa dang /} /{skye med 'gag pa med sogs dang /} /{chos nyid rnam par 'khrug med dang //} śūnyatve sānimitte ca praṇidhānavivarjite \n anutpādānirodhādau dharmatāyā akopane \n\n abhi.a.7kha/4.18; vidhūtaḥ — {sdig pa thams cad rnam spangs pa//} vidhūtāśeṣakalmaṣam gu.si.11ka/24; {rtog pa'i dra ba rnam spangs pa//} vidhūtakalpanājālam jñā.si.60kha/157; vyavakarṣitaḥ — {gzugs med pa'i khams rnam par spangs pa'i bsam gtan zhes bya ba ni gzugs med par skye ba bor ba'i ting nge 'dzin zhes bya ba'i tha tshig go//} ārūpyadhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ abhi.sa.bhā.88kha/121; ma.vyu.7601 (108kha); bahirgataḥ — {'jig rten spyod pa rnam spangs la/} /{rigs rnams kun la kun du spyad//} ācaret sarvavarṇāni lokācārabahirgataḥ \n gu.si.19ka/40; \n\n•saṃ. 1. vyavasargaḥ — {rdzu 'phrul gyi rkang pa dben pa la gnas pa}…{rnam par spangs pas yongs su grub pa yongs su sgom mo//} ṛddhipādaṃ bhāvayati vivekaniśritaṃ …vyavasargapariṇatam da.bhū.205kha/24; vikṣepaḥ — {rtag tu gya gyu rnam spangs shing /} /{drang brtan rnams ni rtag bsten pas//} jihmānāṃ nityavikṣepādṛjūnāṃ nityasevanāt \n śa.bu.110kha/15; kṣayaḥ — {dngos dang dngos med rnam par spangs/}…{byang chub sems zhes bshad pa yin//} bhāvābhāvakṣayam… bodhicittamiti smṛtam \n\n jñā.si. 51kha/134 2. = {rnam spangs nyid} vivarjanatā — {'du 'dzi la dga' ba'i gang zag rnam par spangs pa dang} saṅgaṇikārāmapudgalavivarjanatayā śi.sa.34kha/33; {de bzhin du lta ba nyams pa dang cho ga nyams pa dang 'tsho ba nyams pa'i gang zag rnam par spangs pa} evaṃ dṛṣṭivipannā''cāravipannā''jīvavipannapudgalavivarjanatayā śi.sa.34kha/33; vivarjitatvam lo.ko.1409. rnam par spangs pa na|vivarjayan—{'dris dang khyim la 'khren pa dang /} /{'du 'dzir gyur pa'i gnas dang ni/}…/{bcu po 'di ni rnam spangs na/} /{sa lnga pa ni yang dag 'thob//} saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham \n …vivarjayan samāpnoti daśaitān pañcamīṃ bhuvam \n\n abhi.a.4ka/1.56. rnam par spangs pas yongs grub|= {rnam par spangs pas yongs su grub pa} rnam par spangs pas yongs su grub pa|vi. vyavasargapariṇataḥ — {rdzu 'phrul gyi rkang pa dben pa la gnas pa} …{rnam par spangs pas yongs su grub pa yongs su sgom mo//} ṛddhipādaṃ bhāvayati vivekaniśritaṃ… vyavasargapariṇatam da.bhū.205kha/24; dra. {rnam par spangs pas yongs su bsgyur ba/} rnam par spel|= {rnam spel/} rnam par spel ba|= {rnam spel/} rnam par spong|= {rnam par spong ba/} rnam par spong ba|• kri. vijahāti — {ji ltar}…{yo byad thams cad kyi sred pa rnam par spong zhing 'gro ba thams cad bsdu ba'i smon lam yongs su bskyed par gyur ba ma 'tshal lo//} na ca jāne kathaṃ…vijahanti sarvopakaraṇatṛṣṇām, utpādayanti sarvajagatsaṃgrahapraṇidhim ga.vyū.328kha/51; vivarjayati — {de dag sdig pa'i grogs po dag la sten pa ma yin te/} /{tshig byed bdag nyid me ltar de dag ring du rnam par spong //} na kvacicca te bhavanti pāpamitrasevakā dūrato vivarjayanti te'gnivacca dāhanātmakān \n\n rā.pa.232kha/125; rā.pa.236ka/131; \n\n• saṃ. 1. vyavasargaḥ — {rnam par spong bas yongs su bsgyur ba} vyavasargapariṇatam ma.vyu.975 (22ka); vihāniḥ — {khams gsum nyon mongs rnam spong rdzogs byed} tridhātukakleśavihānipūrakam sū.a.184ka/79; vivarjanam la.a.; vijahanam — {nyon mongs pa rnam par spong ba'i shes rab} kleśavijahanā ca prajñā bo.bhū. 114ka/147 2. = {rnam spong nyid} varjanatā — {zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{'du 'dzi rnam par spong ba dang dben pa la dga' ba dang} katamā śamathākṣayatā ? yā cittasya śāntiḥ…saṅgaṇikāvarjanatā vivekaratiḥ śi.sa.68kha/67; *\n\n• bhū.kā.kṛ. vivarjitaḥ — {lta bar gyur pa'i thibs po thams cad rnam par spong ba zhes bya ba'i ting nge 'dzin} sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ a.sā.431ka/243; *> {rnam par spangs pa/} rnam par spong bar byed|= {rnam par spong bar byed pa/} rnam par spong bar byed pa|vi. vivarjakaḥ — {thams cad kyi sgo nas brtson 'grus}…{nyon mongs pa can gyi chos rnam par spong bar byed pa dang} sarvatomukhaṃ vīryam…kliṣṭadharmavivarjakam bo.bhū.108kha/139. rnam par spong bar shog|kri. vivarjayatu — {sdig pa'i las rnams rnam par spong bar shog//} vivarjayantu khalu pāpakarma su.pra.7ka/12. rnam par spong bas yongs su bsgyur ba|vi. vyavasargapariṇatam ma.vyu.975 (22ka); dra. {rnam par spangs pas yongs su grub pa/} rnam par spong byed|= {rnam par spong bar byed pa/} rnam par spongs|kri. visarjayatu — {bag med mtha' dag rnam par spongs} pramādamakhilaṃ visarjayata la.vi.23ka/26. rnam par spyad|•kri. 1. vicāryate — {de bzhin du thams cad mkhyen pa nyid du sems bskyed pa'i nor bu rin po che chen po in dra nI la yang chos gang dang gang la rnam par spyad pa dang yongs su btang ba dang} evameva sarvajñatācittotpādendranīlamahāmaṇiratnaṃ yeṣu (dharmeṣu) vicāryate preṣyate ga.vyū.314kha/400 2. vicaret — {seng ge bzhin du rnam par spyad//} siṃhavad vicaret gu.si.23kha/50; {dngos po kun gyi rang bzhin gyis/} /{yo gis rnam dpyad} ({spyad} ){snying rje che//} sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ \n\n he.ta.7kha/20; \n\n• = {rnam par spyad pa/} rnam par spyad pa|• bhū.kā.kṛ. vicaritaḥ — {sred pa rnam par dpyad} (? {spyad} ) {pa rnams kyi 'dun pa bzhi ni go rims bzhin du}…{yin no//} tṛṣṇāvicaritānāṃ…catvāraśchandā yathākramaṃ bhavanti abhi.sphu.254ka/1060; {yang na sred pa rnam par spyad pa rnams kyi 'dun pa bzhi ni sred pa'i bye brag rnams las lnga tshan gnyis dang /} {bzhi tshan gnyis yin te} atha vā — tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ abhi.bhā.49kha/1060; \n\n• *> {rnam par dpyad pa/} rnam par spyod|= {rnam par spyod pa/} rnam par spyod pa|• kri. vicarati — {ngo bo nyid kyis kun 'byung} ({byung} ){ba/} /{khams gsum dag tu rnam par spyod//} svabhāvenaiva saṃbhūtā vicaranti tridhātuke \n gu.sa.139kha/106; anuvicarati — {bsku ba grub pa'i skyes bu ni mi'i gnas thams cad na rnam par spyod kyang mi kun gyis mi mthong ngo //} añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati, sarvamārai(? manuṣyai)śca na dṛśyate ga.vyū.320kha/404; \n\n• saṃ. 1. vihāraḥ — {byang chub sems dpa'i ting nge 'dzin spyi'u tshugs gzhi la rnam par spyod pa'i byin gyi rlabs pa} adha(? ava)mūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā ga.vyū.306ka/29 2. viceṣṭitam — {de ltar nges pa'i bdag nyid can gyis yongs brtags nas/} /{mdza' shes} (? {bshes} ){spobs pa rnams kyis rnam par spyod pa dag//} iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni \n jā.mā.109ka/127; \n\n• vi. vihārī — {tshong dpon gyi bu nor bzangs}… {sangs rgyas kyi yul gyi rnam par 'phrul ba bsam gyis mi khyab pa la mngon sum du rnam par spyod pa} sudhanaḥ śreṣṭhidārakaḥ… acintyabuddhaviṣayavikurvitapratyakṣavihārī ga.vyū.380ka/90; vihāriṇī — {lha'i bu mo dga' ba'i tshal na rnam par spyod pa lta bu} apsarasamiva nandanavanavihāriṇīm vi.va.207ka/1.81; vicāriṇī — {lha'i bu mo dga' tshal na rnam par spyod pa bzhin du} apsarasamiva nandanavanavicāriṇīm vi.va.252kha/2.155; \n\n• *> {rnam par dpyod pa/} rnam par spras|= {rnam par spras pa/} rnam par spras pa|bhū.kā.kṛ. vicitritaḥ — {lus ni mtshan rnams kyis rnam par spras pa} lakṣaṇairvicitritagātraḥ sa. pu.160kha/246; vibhūṣitaḥ — {dga' ba'i tshal na}…{rgyan sna tshogs kyis rnam par spras pa} nanda(na)vane…nānālaṅkāravibhūṣite sa.du.96kha/120; viracitaḥ lo.ko.1409; virājitaḥ — {ral pa'i thor tshugs ni sangs rgyas lngas rnam par spras pa des brgyan pa'i bcom ldan 'das so//} jaṭāmukuṭena ca pañcabuddhavirājitena maṇḍitaṃ bhagavantam kha.ṭī.157ka/237. rnam par sprul ba|• bhū.kā.kṛ. vinirmitaḥ — {gang gis mi bzad} *{lhag ma ni/} /{dga' ma khyod la rnam sprul ba//} yaireṣa viṣamaḥ kleśaḥ priye tava vinirmitaḥ \n a.ka.148kha/68.84; {lhan cig skyes pa'i rnam par sprul ba'i nyams dga' ba'i bu mo la kun du bltas nas} sahajavinirmitaramyarāmāvalokanataḥ ta.si.63kha/169; nirmitaḥ — {'jigs rung stug po'i rlung gyis rab bslangs rba rlabs rnam sprul pas/} /{ma lus phyogs kun yongs 'gengs drag po'i sgra dang rab tu ldan//} udbhūtabhairavaghanānilanirmitormisaṃpūritākhiladigantaraghoraghoṣaḥ \n a.ka.221ka/89.1; {kye ma}…{mtshon med bdag lus 'jig pa 'di/} /{byed po dag gis rnam par sprul//} aho nirāyudhasyāyaṃ vedhasā mama nirmitaḥ \n… vapuṣaḥ kṣayaḥ a.ka.130kha/66.68; vikurvitaḥ — {rgyal srid sgyu ma rnam sprul pas//} rājyaṃ māyāvikurvitam jñā.si.59ka/152; *viṭhayitaḥ — {bla ma'i zhabs kyi pad+mar brten par rnam sprul pa'i/} /{bdud rtsi} gurucaraṇāmbujasevāviṭhayitamamṛtam pra.si.36ka/87. rnam par spro|= {rnam par spro ba/} rnam par spro ba|• kri. visphurati — {nam mkha'i dkyil 'khor khyab pa yi/} /{rang gi lus mtshungs rnam par spro//} visphuranti svadehābhāḥ gaganamaṇḍalacchādakāḥ \n he. ta.5ka/12; \n\n• saṃ. vipañcī, vīṇā — vīṇā tu vallakī \n vipañcī a.ko.1.8.3; vividhaṃ pañcyate svarā atreti vipañcī \n paci vyaktīkaraṇe a.vi.1.8.3. rnam par spros|= {rnam par spros pa/} rnam par spros na go ba|vi. vipañcitajñaḥ — {yang dag par rab tu ston pa ni rnam par spros na go ba rnams la'o//} saṃprakāśayati vipañcitajñeṣu sū.vyā.183kha/79. rnam par spros pa|• saṃ. viprapañcaḥ — {rnam par spros pa med pa} aviprapañcaḥ ma.vyu.2926 (52kha); vipañcaḥ— {thabs dang shes rab rnam par gtan la dbab pa sgrub pa las shes rab dang thabs rnam par spros pa'i rim par phye ba ste dang po'o//} prajñopāyaviniścayasiddhau prajñopāyavipañco nāma prathamaḥ paricchedaḥ pra.si.30ka/69; \n\n•bhū. kā.kṛ. vipañcitaḥ — {yang dag par rab tu ston pa ni rnam par spros na go ba rnams la'o//} saṃprakāśayati vipañcitajñeṣu sū.vyā.183kha/79; visphāritaḥ — {de'i steng du dpal ldan rgyu skar gyi dkyil 'khor cha bcu drug gi rnam par dbye ba can dang po'i sangs rgyas rnam par spros so//} tadupari śrīmānnakṣatramaṇḍalaṃ ṣaḍ(? ṣoḍaśa)vibhāgikamādibuddhaṃ visphāritam vi.pra.93kha/3.5. rnam par spros pa med pa|aviprapañcaḥ ma.vyu.2926 (52kha); mi.ko.120ka \n rnam par spros pas go ba|vi. vipañcitajñaḥ ma.vyu.2385 (46ka); mi.ko.124ka; dra. {rnam par spros na go ba/} rnam par phye|• kri. *vikāsayet — {lag pa gnyis ni snying ga ru/} /{pad ma'i rnam par rnam phye} (? {dbye} ){la//} dvayahastaṃ hṛdi deśe padmākāraṃ vikāsayet \n sa.du.106kha/156; dra. {rnam par dbye bar bya/}= {rnam par phye ba/} rnam par phye ste|vibhajya — {sa yi don tshul yang dag tu/} /{rnam par phye ste bshad par mdzod//} vibhajyārthagatiṃ samyagbhūmīnāṃ samudāhara \n\n da.bhū.170kha/4; {rnam par phye ste lung bstan par bya ba} vibhajya vyākaraṇīyam a.sā. 158kha/89. rnam par phye ste brjod par bya ba|kṛ. vibhajya vaktavyam — {zhes bya ba de lta bu la sogs pa rnam par phye ste brjod par bya ba yin no//} ityevaṃ vibhajya vaktavyam abhi.bhā.237kha/799. rnam par phye ste smra|= {rnam par phye ste smra ba/} rnam par phye ste smra ba|• kri. vibhajya vadati — {zhes rnam par phye ste smra ba de dag ni rnam par phye ste smra ba dag yin no//} iti vibhajya vadanti, te vibhajyavādinaḥ abhi.bhā.239kha/805; \n\n• saṃ. (ba.va.) vibhajyavādinaḥ, nikāyabhedaḥ — {gang dag da ltar byung ba dang 'bras bu ma bskyed pa'i las 'das pa gang yin pa cung zad cig ni yod/} {ma 'ongs pa dang 'bras bu bskyed zin pa'i 'das pa gang yin pa cung zad cig ni med do zhes rnam par phye ste smra ba de dag ni rnam par phye ste smra ba dag yin no//} ye tu kecidasti yat pratyutpannamadattaphalaṃ cātītaṃ karma, kiṃcinnāsti yaddattaphalamatītamanāgataṃ ceti vibhajya vadanti, te vibhajyavādinaḥ abhi.bhā.239kha/805; dra. {rnam par phye ste smra ba'i sde/} rnam par phye ste smra ba'i sde|vibhajyavādinaḥ, nikāyabhedaḥ ma.vyu.9084 (125kha); dra. {rnam par phye ste smra ba/} rnam par phye ste lung bstan pa|pā. vibhajya vyākaraṇam, vyākaraṇabhedaḥ — {ci gang dag 'chi bar 'gyur ba de dag skye bar 'gyur ram zhes rnam pa de lta bur 'dri ba de la thams cad ni skye bar mi 'gyur ro/'o} {na ci zhe na/} {nyon mongs pa dang bcas pa dag ni skye bar 'gyur gyi nyon mongs pa med pa rnams ni ma yin no zhes bya ba rnam par phye ste lung bstan dgos par 'gyur ro//} yastu pṛcchedanena prakāreṇa—ye mariṣyanti kiṃ te janiṣyanta iti \n tasya vibhajya vyākaraṇaṃ syāt—na sarve janiṣyante \n kiṃ tarhi ? sakleśā janiṣyante, na niḥkleśā iti abhi.sphu.110kha/798; dra. {rnam par phye ste lung bstan par bya ba/} rnam par phye ste lung bstan par bya|= {rnam par phye ste lung bstan par bya ba/} rnam par phye ste lung bstan par bya ba|• pā. vibhajya vyākaraṇīyaḥ, praśnabhedaḥ — {'dri ba ni rnam pa bzhi ste/} {mgo gcig tu lung bstan par bya ba dang /} {rnam par phye nas lung bstan par bya ba dang /} {dris nas lung bstan par bya ba dang /} {gzhag par bya ba'o//} caturvidho hi praśnaḥ—ekāṃśavyākaraṇīyaḥ, vibhajya vyākaraṇīyaḥ, paripṛcchya vyākaraṇīyaḥ, sthāpanīyaśca abhi.bhā.236kha/797; \n\n• kṛ. vibhajya vyākartavyam — {ci sems can thams cad skye bar 'gyur ram zhes 'dri na/} {nyon mongs pa dang bcas pa rnams ni skye bar 'gyur gyi nyon mongs pa med pa rnams ni ma yin no zhes rnam par phye ste lung bstan par bya'o//} ‘kiṃ sarve janiṣyante’ iti vibhajya vyākartavyam — sakleśā janiṣyante, na niḥkleśāḥ abhi.bhā.237ka/797; vibhajya vyākaraṇīyam — {rab 'byor}…{'di ni rnam par phye ste lung bstan par bya ba yin no//} vibhajya vyākaraṇīyametatsubhūte a.sā.158kha/89. rnam par phye ste lung bstan par bya ba yin|kṛ. vibhajyavyākaraṇīyaṃ syāt — {gang zhig ci gang dag 'chi bar 'gyur ba de dag skye bar 'gyur ram zhes 'dri ba de la ni rnam par phye ste lung bstan par bya ba yin no//} yastu pṛcched—ye mariṣyanti kiṃ te janiṣyanta iti, tasya vibhajya vyākaraṇīyaṃ syāt abhi.bhā.237ka/798. rnam par phye ste lung bstan par bya ba'i dri ba|vibhajya vyākaraṇīyaḥ praśnaḥ — {dge slong dag rnam par phye ste lung bstan par bya ba'i dri ba gang zhe na} katamaśca bhikṣavo vibhajya vyākaraṇīyaḥ praśnaḥ abhi.bhā.238ka/801; dra. {rnam par phye ste lung bstan par bya ba/} rnam par phye nas lung bstan pa|= {rnam par phye ste lung bstan pa/} rnam par phye ba|• saṃ. 1. vibhāgaḥ — {gang phyir byed pas rnam phye ba/} /{'di ni dus rnams rtog par 'gyur//} kāritreṇa vibhāgo'yamadhvanāṃ yat prakalpyate \n\n ta.sa.65kha/617; {bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa rnam par phye ba'i mtshan nyid mchis pa dang ma mchis pa dang gcig pa dang tha dad pa dang gnyis ka dang gnyis ka ma lags pa dang mchis pa'ang ma lags ma mchis pa'ang ma lags pa dang rtag pa dang mi rtag pa spangs pa}…{bdag la bshad du gsol} deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37; vibhaktiḥ — {lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43; {lus rnam par phye ba tshad med pa mngon par bsgrub pa} apramāṇakāyavibhaktyabhinirhṛtaḥ da.bhū.246kha/47; vibhaṅgaḥ — {don tha dad pa yang dag par shes pas dus dang dngos po dang mtshan nyid rnam par phye ba sna tshogs khong du chud par bya ba rab tu shes so//} arthapratisaṃvidā nānākālavastulakṣaṇavibhaṅgānugamaṃ prajānāti da.bhū.255kha/52 2. vivekaḥ — {dper na chu dang 'o ma la sogs pa 'dres par gyur pa rnam par phye nas mi snang ba'i phyir rnam par gzhag par mi nus pa} yathā kṣīrodakādermiśrībhūtasya vivekenāpratibhāsanānna ghaṭanā śakyate kartum ta.pa.3ka/451 3. = {rnam par phye ba nyid} vibhāgatā — {'jig rten pa dang 'jig rten las 'das pa rnam par phye ba dang} laukikalokottaravibhāgatāṃ ca da.bhū.245ka/46; vibhaktitā— {de sa'i khams shin tu chung ba yang rab tu shes so//}…{sa'i khams rnam par phye ba yang rab tu shes so//} sa pṛthivīdhātuparīttatāṃ ca prajānāti…vibhaktitāṃ ca prajānāti da.bhū.242kha/44; pravibhaktitā — {de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te/}…{'phags pa dang 'jig rten pa rnam par phye ba dang} sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti…āryalaukikapravibhaktitāṃ ca da.bhū.252kha/49 0. vibhāvanam — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dri zhim po rnam par phye ba dang} yathā ca maitreyasya bodhisattvasya, tathā… vibhāvanagandhasya ga.vyū.268ka/347; \n\n• bhū.kā.kṛ. vibhaktaḥ — {gzung 'dzin rnam phye ba'i/} /{mtshan nyid rnam par bslad pa can//} vibhaktalakṣaṇagrāhyagrāhakākāraviplavā \n pra.vā.131ka/2.331; {yan lag rnam par phye ba} vibhaktāṅgasya ga.vyū.268ka/347; {snying rje chen po sngon du 'gro ba thabs mkhas pas shin tu rnam par phye ba} mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ da.bhū.245kha/46; {legs par gsungs pa dag gis rtag tu yon tan dang ldan pa'i chos de yang don rnam par phye ba blo dang ldan pa rnams la dga' ba khyad par can bskyed de} sa dharmaḥ subhāṣitaiḥ prakṛtyaiva guṇayukto'pi satataṃ vibhaktārthastuṣṭiṃ viśiṣṭāṃ janayati buddhimatām sū.vyā.130ka/2; pravibhaktaḥ — {ji ltar rnam par phye ba yin zhe na/} {dngos po kun la yi ge bzhin} kathaṃ pravibhaktaḥ ? ityāha—varṇavat sarvabhāveṣviti ta.pa.159kha/772; saṃvibhaktaḥ — {stug po'i mun pa dag dang bral/} /{gsal zhing mthong ba 'bras dang bcas/} /{rab dang phyogs ni rnam par phye/} /{rab tu gsal ba ston nyid bzhin//} ghanāndhakāravirativyaktasatphaladarśanaḥ \n prasādasaṃvibhaktāśaḥ prakāśa iva śāradaḥ \n\n a.ka.152kha/15.8; bhinnaḥ — {de ltar rang bzhin brtags pa las/} /{lam ni 'di gnyis rnam par phye//} iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt \n kā.ā.321kha/1.101; vivṛtaḥ — {de dag kyang de la dus dus su rnam par ma phye ba'i gnas rnams ni rnam par 'byed par mi byed la/} {rnam par phye ba'i gnas rnams kyang gsal bar mi byed} te cāsya na kālena kālamavivṛtāni ca sthānāni vivṛṇvanti, vivṛtāni ca sthānāni vivṛṇvanti śrā. bhū.60ka/148; vipañcitaḥ — {lhag ma ni brda phrad par sla bas rnam par ma phye ba'o//} śeṣaṃ sugamatvānna vipañcitam abhi.bhā.30ka/32; vicitaḥ ma.vyu.6838 (97kha). rnam par phye zin pa|bhū.kā.kṛ. vivecitaḥ — {rnam par phye zin pa yang dngos po de la dmigs nas mi skye'o//} vivecitasya tasya na punastadvastvālambyotpattiḥ abhi.sphu.140ka/856. rnam par phyes pa|vivṛtaḥ, dharmaparyāyaḥ ma.vyu.1305; dra. {rnam par phye ba/} rnam par 'phel|• kri. jajṛmbhe — {mi bdag gsar pa'i ngos na ni/} /{gsar pa nyid du rnam par 'phel//} navasya nṛpateḥ pārśve navā eva jajṛmbhire \n a.ka.179ka/79. 40; \n\n• = {rnam par 'phel ba/} rnam par 'phel ba|• kri. vivardhayati — {lus de la}…{mi gtsang ba'i rdzas}…{rnam par 'phel} asmin kāye aśucidravyāṇi vivardhayanti śrā.bhū.30ka/76; vivardhate — {rigs kyi bu 'di lta ste dper na/} {rtsi chen po'i rnam pa rtsa ba ma grub pa zhes bya ba yod de/} {de'i mthus 'dzam bu'i gling gi shing thams cad kyang yan lag thams cad du rnam par 'phel lo//} tadyathā kulaputra astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ, yasyāḥ prabhāvena sarvajambudvīpakā vṛkṣā sarvā(ṅgena) vivardhante ga.vyū.312kha/399; {so ga'i tsha ba mi bzad dpal/} /{ji lta ji ltar rnam 'phel ba//} yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ \n a.ka.92kha/9.74; vivṛddhiṃ yāti — {mig ni gzugs las mched par byed/} /{rtog pa dag kyang rnam par 'phel//} cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt \n\n la.a.165kha/118; vardhate — {ut+pal chu nang ji bzhin du/} /{de nas mthar gyis rnam par 'phel//} utpalaṃ vārimadhye vā so'nupūrveṇa vardhate \n śi.sa.151kha/146; \n\n• saṃ. 1. vivṛddhiḥ — {chos kyi snang ba rnam 'phel ba'i/} /{dga' bas rtag tu rgyas par 'gyur//} dharmālokavivṛddhyā ca prītyā''pūryate dhruvam \n\n sū.a.227kha/138; {dbang po rnam par 'phel ba ni dbang po 'pho ba'o//} indriyavivṛddhirindriyasañcāraḥ abhi.sphu.142kha/860; vivardhanam — {bden pa gsum la dmigs pa rnam par 'phel ba la} vivardhana iti trisatyālambane abhi.sphu.170ka/913; abhivṛddhiḥ — {de'i bsod nams kyi tshogs rnam par 'phel bar 'dod pa} tatpuṇyasaṃbhārābhivṛddhikāmaḥ jā.mā.18kha/20 2. vijṛmbhitam — {de dag thams cad gtong phod dang ldan mtshungs med bsod nams gter/} /{khyod kyi sbyin pa bkren med 'byor pa'i rnam par 'phel ba yin//} sarvaṃ bhavānupamapuṇyanidhe vadānya nirdainyadānavibhavasya vijṛmbhitaṃ te a.ka.299kha/39.29 3. = {rnam 'phel nyid} vivardhanatā — {byang chub sems dpa'i sa dang po la}…{gsum pa la smon lam rnam par 'phel ba dang} prathamāyāṃ bodhisattvabhūmau…tṛtīyāyāṃ praṇidhānavivardhanatayā da.bhū.231kha/37; \n\n• bhū.kā.kṛ. vivṛddhaḥ — {cig la cig 'jus dga' ba rnam par 'phel//} parasparāśleṣavivṛddhaharṣam jā.mā.201ka/233; vivardhitaḥ — {thams cad mkhyen pa nyid du rtsa ba brtan pa'i dad pa rnam par 'phel to//} mūlajātā śraddhā sarvajñatāyāṃ vivardhitā ga.vyū.172ka/254; \n\n• vi. visarpī — {rang gi mthu yis rnam 'phel ba'i/} /{dug la rma yi phyogs bzhin du//} vraṇadeśo viṣasyeva svasāmarthyavisarpiṇaḥ \n abhi.sphu.332kha/1234. rnam par 'phel bar bgyi|• kri. vivardhayiṣyāmi lo. ko.1410; \n\n•kṛ. vivardhayitavyam lo.ko.1410. rnam par 'phel bar bgyid 'tshal ba|vi. vivardhayitukāmaḥ lo.ko.1410. rnam par 'phel bar 'gyur|kri. 1. vivardhate — {byang chub sems dpa' brtson 'grus brtsams pa'i chos kyi snang ba rnam par 'phel bar 'gyur ro//} ārabdhavīryasya bodhisattvasya dharmālokā vivardhante sū.vyā.228ka/138 2. vivardhayiṣyati — {sems can de dag kyang btung ba dang bza' ba rnam pa sna tshogs de dag 'tshal nas tshe dang stobs dang kha dog dang dbang po rnam par 'phel bar 'gyur ro//} te ca sattvāstāni pānabhojanāni nānāvidhānyupabhuktvā āyurbalavarṇendriyāṇi vivardhayiṣyanti su.pra.33kha/64 3. vivṛddhiṃ yāyāt — {rnam par mi rtog pa la spyod pa bde ba'i ting nge 'dzin dang snyoms par 'jug pas gnas pa de bzhin gshegs pas thugs su chud pa'i sa thob par byed pa bdag gis khong du chud par yang rnam par 'phel bar 'gyur ro snyam mo//} adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt la.a.60ka/6. rnam par 'phel bar byed|= {rnam par 'phel bar byed pa/} rnam par 'phel bar byed pa|• kri. vivardhayati — {gnas dang gnas ma yin pa shes pa'i stobs kyis rigs kun tu bsten pa'i rgyus rim gyis rnam par dag par byed cing rnam par 'phel bar byod do//} sthānāsthānajñānabalagotramāsevanānvayāt krameṇa viśodhayati vivardhayati ca bo.bhū.56ka/73; {ji ltar}…*{srid pa'i rgya mtsho yongs su skems shing snying rje chen po'i mtsho rnam par 'phel bar byed pa dang}…{ma 'tshal lo//} na ca jāne kathaṃ…śoṣayanti tṛṣṇāsāgaram, vivardhayanti mahākaruṇātoyam ga.vyū.328kha/51; vivardhayate — {de phyir rgyal ba'i bstan la de gus pas/} /{rang gzhan dge ba'i yon tan rnam 'phel byed//} tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ \n\n sū.a.152ka/36; \n\n•saṃ. vivardhanam — {rigs kyi bu kho mo rnam par thar pa 'di dang ldan pas}…{sems can thams cad kyi dga' ba'i shugs chen po rnam par 'phel bar byed pa'i kha dog dang} ahaṃ kulaputra anena vimokṣeṇa samanvāgatā…sarvasattvamahāprītivegavivardhanavarṇā ga.vyū.186ka/270; \n\n•vi. vivardhakaḥ — {thams cad kyi sgo nas brtson 'grus} …{shes rab rnam par 'phel bar byed pa'o//} sarvatomukhaṃ vīryam…jñānavivardhakañca bo.bhū.108kha/139. rnam par 'phyang ma|nā. vilambā, rākṣasī — {de nas srin mo 'phyang ma zhes bya ba dang srin mo rnam par 'phyang ma zhes bya ba dang} atha khalu lambā ca nāma rākṣasī, vilambā ca nāma rākṣasī sa.pu.148ka/234. rnam par 'phrul pa|= {rnam 'phrul/} rnam par 'phrul ba|= {rnam 'phrul/} rnam par 'phrul ba phra ba la 'jug pa'i ye shes|pā. vikurvaṇasūkṣmapraveśajñānam, sūkṣmapraveśajñānaviśeṣaḥ— {yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/} {spyod pa phra ba la 'jug pa'i ye shes sam}…{rnam par 'phrul pa phra ba la 'jug pa'i ye shes sam} imāni…samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā… vikurvaṇasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58. rnam par 'phrul ba'i rgyal po|nā. vikurvāṇarājaḥ, bodhisattvaḥ — {'phags pa rnam par 'phrul ba'i rgyal pos zhus pa zhes bya ba theg pa chen po'i mdo} āryavikurvāṇarājaparipṛcchānāmamahāyānasūtram ka.ta.167. rnam par 'phrul ba'i stobs|pā. vikurvaṇabalam, bodhisattvabalaviśeṣaḥ — {byang chub sems dpa'i stobs bcu/} {bsam pa'i stobs}…{rnam par 'phrul ba'i stobs} daśa bodhisattvabalāni — āśayabalam…vikurvaṇabalam ma. vyu.767 (17kha). rnam par 'phrul ba'i 'od|nā. vikurvitaprabhaḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rnam par 'phrul pa'i 'od dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…vikurvitaprabheṇa ca ga.vyū.275kha/2. rnam par 'phro|= {rnam par 'phro ba/} rnam par 'phro ba|• kri. visarati — {sems phyi rol tu rnam par g}.{yeng zhing rnam par 'phro la mnyam par mi 'jog cing} bahiścittaṃ vikṣipyate, visarati, na samādhīyate ra.vyā.114ka/76; \n\n• saṃ. visāraḥ — g.{yeng ba ni sdug pa'i mtshan ma'i rjes su 'brang ba'i sgo nas yul rnams la rnam par 'phro ba'o//} vikṣepaḥ śubhanimittānusāramukhena viṣayeṣu visāraḥ abhi.sa.bhā.64ka/88; {rnam par g}.{yeng ba ni 'dod chags dang zhe sdang dang gti mug gi char gtogs pa sems rnam par 'phro ba'o//} vikṣepo rāgadveṣamohāṃśikaścetaso visāraḥ tri.bhā.161kha/71; visphāraḥ — {ring po nyid nas do shal 'od zer rab gsal rnam 'phro chags gyur pa/}… {de ni rgyal pos shes gyur nas//} dūrādeva sphuṭatarakarāsaktavisphārahāram…taṃ parijñāya rājā \n a.ka.33kha/53.56; \n\n• vi. visārī — {gang yang dri med bsod nams snang ba phyogs mthar rnam par 'phro ba yis//} kimapi vimalaiḥ puṇyālokairdigantavisāribhiḥ a.ka.53ka/5.74. rnam par 'phros|= {rnam par 'phros pa/} rnam par 'phros pa|bhū.kā.kṛ. anuvisṛtaḥ — {rnam par 'phros pa zhes bya ba ni rjes su g}.{yengs pa zhes bya ba 'di'i bshad pa yin no//} anuvikṣiptamityasya nirdeśaṃ karoti — anuvisṛtamiti abhi.sphu.247ka/1050; visṛṣṭaḥ — {rnam par g}.{yengs pa ni yul rnams la rnam par 'phros pa gang yin pa de kho na yin no//} yattu viṣayeṣu visṛṣṭaṃ tadeva vikṣiptam abhi.sphu.247ka/1050. rnam par bam pa|pā. vyādhmātakam, aśubhatābhedaḥ — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{rnam par bam pa dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…vyādhmātakaṃ vā śrā.bhū.79kha/203; {shi nas zhag bdun lon pa 'bu zhugs shing bam pa la ni/} {rnam par 'bus gzhig pa dang rnam par bam par mos par byed do//} saptāhamṛtaṃ saṃjātakṛmi ādhmātaṃ ca vimadrāmakaṃ (? vipuṇḍrātmakaṃ) vyādhmātakamityadhimucyate śrā.bhū.136ka/372; {des ni dur khrod 'gro bar gyis/}…/{de nas rnam par bam rus pa'i/} /{rus gong la sogs blta bar gyis//} gacchedasau śivipathikāṃ …tato vyādhmātakaṃ paśyedasthiśaṅkalikāmapi \n\n abhi. sphu.162ka/896; tri.bhā.170kha/97. rnam par bam pa'i 'du shes|pā. vyādhmātakasaṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1159 (24kha). rnam par byang|= {rnam par byang ba/} rnam par byang ba|•kri. vyavadāyate—{gang la kun nas nyon mongs pa dang rnam par byang ba zhes bya ba ni dbang po dang bcas pa'i lus la'o//} yatra saṃkliśyate vyavadāyate ceti sendriye kāye abhi.sa.bhā.14kha/19; viśudhyati — {ji ltar sems ni kun nyon mongs/} /{ji ltar sems ni rnam byang dang //} yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati \n\n abhi.bhā.86kha/1202; \n\n•saṃ. vyavadānam — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang 'du ba'i phyir ram}…{rnam par byang ba'i phyir ram}…{rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…vyavadānāya vā…aprativedhāya vā pratyupasthitā su.pa.46kha/24; {khur dang khur khyer ba ni kun nas nyon mongs pa'o//} {khur 'dor ba ni rnam par byang ba'o//} bhāro bhārādānaṃ ca saṃkleśaḥ \n bhāranikṣepaṇaṃ vyavadānam sū.vyā.239kha/152; {nyon mongs rnam byang dngos po rnams/} /{skra shad 'dzings pa lta bu ste/} /{gnas dang 'jig dang skye dang bral/} /{rtag dang mi rtag spangs pa 'o//} sthitibhaṅgotpattirahitā nityānityavivarjitāḥ \n saṃkleśavyavadānākhyā bhāvā keśoṇḍukopamāḥ \n\n la.a.162ka/112; \n\n• vi. vyāvadānikaḥ — {kun nas nyon mongs pa dang rnam par byang ba'i phyogs rab tu bstan pa'i phyir} sāṃkleśikavyāvadānikapakṣapradarśanārtham abhi.sphu.9kha/16; vaiyavadānikaḥ — {chos la yongs su brtags pas kun nas nyon mongs pa dang rnam par byang ba'i chos la rmongs pa med pa'i phyir lam gyi bden pa la 'jug go//} dharmaparīkṣayā sāṃkleśikavaiyavadānikadharmā'sammohānmārgasatyamavatarati ma.bhā. 16ka/4.1. rnam par byang ba ma yin pa|1. avyavadānam — {shes rab kyi pha rol tu phyin pa ni gnyis su lta bar mi bya/} {gnyis ma yin par yang ma yin}…{rnam par byang bar ma yin/} {rnam par byang ba ma yin par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā na advayena…na vyavadānato na avyavadānataḥ kau.pra.142kha/95 2. avyavadānatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa kun nas nyon mongs pa ma yin/rnam} {par byang ba yang ma yin pa} ({gang yin pa} ) {de shes rab kyi pha rol tu phyin pa zhes bya'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃkleśatā avyavadānatā, iyamucyate prajñāpāramitā su.pa.38kha/17. rnam par byang ba'i chos|vaiyavadānikadharmaḥ — {chos la yongs su brtags pas kun nas nyon mongs pa dang rnam par byang ba'i chos la rmongs pa med pa'i phyir lam gyi bden pa la 'jug go//} dharmaparīkṣayā sāṃkleśikavaiyavadānikadharmā'sammohānmārgasatyamavatarati ma.bhā. 16ka/4.1; {rnam par byang ba'i chos rnams kyi phan yon} vaiyavadānikadharmānuśaṃsā lo.ko.1411. rnam par byang bar 'gyur|kri. vyavadāyate — {rnam par byang bar mi 'gyur} na vyavadāyante śi.sa.146ka/140; vyavadānāya saṃvartate — {lta ba de ni kun tu 'dod chags pa med par 'gyur gyi kun tu 'dod chags par mi 'gyur ro//}…{rnam par byang bar 'gyur gyi kun nas nyon mongs par mi 'gyur ro//} iyaṃ dṛṣṭiḥ asaṃrāgāya saṃvartate na saṃrāgāya…vyavadānāya na saṃkleśāya a.śa.279kha/256. rnam par byang bar 'gyur ba ma yin|kri. na vyavadāyate— {rab kyi rtsal gyis rnam par gnon pa gzugs ni kun nas nyon mongs par 'gyur ba'am rnam par byang bar 'gyur ba ma yin no//} na hi suvikrāntavikrāmin rūpaṃ saṃkliśyate vā vyavadāyate vā su.pa.38kha/17. rnam par byang bar mi 'gyur|kri. na vyavadāyate — {'di'i 'phags pa'i chos rnams rnam par byang bar mi 'gyur ro//} āryadharmā asya na vyavadāyante abhi.bhā.86kha/1203; {bcom ldan 'das chos 'di dag ni} ({skyo bar yang mi 'gyur} ){kun nas nyon mongs par yang mi 'gyur rnam par byang bar yang mi 'gyur ro//} naite bhagavan dharmā udvijante, na saṃkliśyante, na vyavadāyante śi.sa.146ka/140. rnam par byung|= {rnam par byung ba/} rnam par byung ba|bhū.kā.kṛ. viniḥsṛtaḥ — {'di ni phyag rgya rab mchog ste/} /{chos kyi dbyings las rnam par byung //} etanmudravaraṃ śreṣṭhaṃ dharmadhātuviniḥsṛtam \n\n ma.mū.254ka/291; vinirgataḥ — {sa bcu las ni rnam byung ba/} /{sgyu ma lta bu'i ting 'dzin dang //} māyopamaṃ samādhiṃ ca daśabhūmivinirgatam \n la.a.159kha/108. rnam par byed|= {rnam par byed pa/} rnam par byed pa|= {rnam byed} \n\n• kri. ākāraṃ karoti—{yang dang yang du sems can sbyor ba ni bsdus nas gcig gi rnam par byed pa'o//} punaḥ punaḥ sattvān saṅgatān saṃhṛtānekākārān karomi kha.ṭī.162ka/244; \n\n• saṃ. = {tshangs pa} vidhātā, brahmā — brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n…vidhātā a.ko.1.1.17; vidhatta iti vidhātā a.vi.1.1.17; \n\n• pā. ākārakaraḥ, samādhiviśeṣaḥ — {rigs kyi bu 'di lta ste/} {rnam par byed ces bya ba'i ting nge 'dzin dang}…{'dul ba zhes bya ba'i ting nge 'dzin dang} tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…damano nāma samādhiḥ kā.vyū.222ka/284. rnam par bral|= {rnam par bral ba/} rnam par bral ba|• kri. vigacchati lo.ko.1411; \n\n•saṃ. viprayogaḥ — {brtan pa 'di ci rmongs 'di ci zhig 'tsho ba nyid ni ci/} /{srog dang lhan cig rnam par bral ba ci yin yongs} (? {yong} ){mi shes//} no vedmi kiṃ dhṛtiriyaṃ kimayaṃ vimohaḥ kiṃ jīvitaṃ kimasubhiḥ saha viprayogaḥ \n\n a.ka.359ka/48.23; visaṃyojanam lo.ko.1411; \n\n• bhū. kā.kṛ. vigataḥ — {rdul dang rnam par bral ba zhes bya ba'i ting nge 'dzin} vigatarajo nāma samādhiḥ a.sā.430kha/243; {bdag med lta dang rnam bral dri ma med/}…{chos tshul} nairātmyaṃ dṛṣṭivigataṃ hyamalam \n… dharmanayam \n\n la.a.56kha/1; vyapagataḥ — {rang sems dri ma rnam par bral ba ste brtags pa dang bral ba dag ni dkyil 'khor gyi dbang por bya'o//} svacittaṃ vyapagatakaluṣaṃ kalpanārahitaṃ maṇḍaleśaṃ kuryāt vi.pra.46ka/4.48; {sdig pa rnam bral byang chub spyod la rjes su gnas pa'i sngags pa} vyapagatakaluṣo bodhicaryānurūḍho mantrī vi.pra.31kha/4.5; virahitaḥ — {nam mkha'i khams}… {yul dang rnam par bral ba dbus kyi sa la kun gzhi rnam par shes pa gzhag par bya'o//} ākāśadhātau…viṣayavirahite sthāpayed madhyabhūmau ālayavijñānam vi.pra.32kha/4. 7; {dam tshig rnam bral} samayavirahitaḥ vi.pra.90kha/3.3; vivarjitaḥ — {ngag 'khyal dang ni 'tshe sogs pa'i/} /{smad pa'i don dang rnam par bral//} sambhinnālāpahiṃsādikutsitārthavivarjitāḥ ta.sa.131kha/1119; visaṃyuktaḥ — {gzung ba dang 'dzin pa dang rnam par bral ba} grāhyagrāhakavisaṃyuktam la.a.71ka/19; vinirmuktaḥ — {sprin dang rnam par bral ba yi/} /{rgyu skar bdag po'i gzugs bzhin no//} meghavinirmuktaṃ bimbaṃ tārāpateriva a.ka.189ka/80.97; {rnal 'byor nyes dang rnam bral ba/} /{so so rang rig sems pa yi//} rāga(? yoga) doṣavinirmuktāḥ pratyātmagaticintakāḥ \n la.a.57ka/2; vinivṛttaḥ — {rtog ge'i lta ba la ltad mo dang rnam par bral bas mtshan nyid la 'dris pa'i phyir} lakṣaṇaparicayāt…tarkadṛṣṭivinivṛttakautukaḥ la.a.145kha/92; vipramuktaḥ lo. ko.1419; vihīnaḥ — {gnyis ka'i don dang rnam bral bas//} ubhayārthavihīnatvāt *45ka/115; rahitaḥ — {seng ge dag kyang 'brog na gnas shing yul dang rnam bral 'jigs pa med la} siṃhaścaikāntavāsī viṣayavirahito nirbhayaḥ vi.pra.165kha/3.142. rnam par bral bar byed pa|visaṃyojanam — {bdag gi sems snang ba'i spyod yul dang rnam par bral bar byed pa} …{chos ski sku de bzhin gshegs pas rjes su gsungs pa bshad du gsol} svacittadṛśyagocaravisaṃyojanaṃ…dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva la.a.72ka/20. rnam par bris|bhū.kā.kṛ. vicitritaḥ — {sangs rgyas bcom ldan 'das rnams la yongs su dris so/} /{yongs su zhus so//}…{rnam par bris so/} /{rgya cher byas so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā… vicitritā vipulīkṛtā ga.vyū.31ka/127. rnam par bros pa|vidravaḥ mi.ko.50ka \n rnam par dben pa|= {rnam dben/} rnam par dbye|• kri. bhedayet — {phyag rgya phyag rgya'i lan gyis ni/} /{dam tshig gis ni rnam par dbye//} mudrāpratimudreṇa bhedayet samayena tu \n\n he.ta.8ka/22; \n\n• = {rnam par dbye ba/} rnam par dbye ba|• saṃ. 1. vibhāgaḥ — {sgrub pa rnam par dbye ba la tshigs su bcad pa drug ste} pratipattivibhāge ṣaṭ ślokāḥ sū.vyā.186kha/83; {ston} ({rton} ) {pa rnam par dbye ba'i tshigs su bcad pa rnam pa gsum} pratisaraṇavibhāge trayaḥ ślokāḥ sū.vyā.223kha/133; {des na dus kyi rnam dbye 'di/} /{de yi dbang gis rtog mi 'gyur//} tataścādhvavibhāgo'yaṃ tadvaśānna prakalpyate \n ta.sa.65kha/619; {de'i lam yang bgrod pa 'gro ba'i rnam par dbye bas so//} ayanagativibhāgena mārgaśca tasya vi. pra.188ka/1.50; {ldan pa dang ni rnam dbye ba/} /{tha dad pa can sngar spangs zin//} vyastāḥ pūrvaṃ ca saṃyogavibhāgavyatirekiṇaḥ \n ta.sa.92ka/833; pravibhāgaḥ — {yi ge rnams kyi go rims dang /} /{thung dang ring dang ches ring dang /} /{sgra tsam khyad par can dus kyi/} /{rnam dbyer de dag shes par 'gyur//} ānupūrvī ca varṇānāṃ hrasvadīrghaplutāśca ye \n kālasya pravibhāgāste jñāyante dhvanyupādhayaḥ \n\n ta.sa.83kha/771 2. vibhedaḥ — {rdo rje'i tshig rnam par dbye ba zhes bya ba} vajrapadavibhedanāma ka.ta.1987; vivekaḥ — {dngos po kun la chos dang ni/} /{chos can rnam dbye med pa'i phyir//} dharmadharmivivekasya sarvabhāveṣvasiddhitaḥ \n pra.vā.146kha/4.181; pra.a.9kha/11; vibhaktiḥ — {de ltar na tha dad par 'byed pa'i rnam par dbye ba yang mi sbyar bar 'gyur te/} {de ni tha dad pa la brten pa'i phyir ro//} tathā ca vyatirekiṇyā vibhakterayogaḥ, tasyā bhedāśrayatvāt pra.vṛ.279ka/21; vyatirekaḥ — {mngon shes dang /} /{ye shes dri med de nyid dang /} /{rnam dbye med phyir mar me yi/} /{snang la dro mdog chos mtshungs can//} abhijñājñānavaimalyatathatā'vyatirekataḥ \n dīpālokoṣṇavarṇasya sādharmyam ra.vi.95ka/38; vibhājanam — {bu mo khyod kyis sems can rnams kyi bsam pa ji lta ba bzhin du chos rin po che rnam par dbye ba'i phyir rnam par dbye ba'i sems skyed cig} vibhājanacittaṃ ca te dārike utpādayitavyaṃ yathāśayasarvasattvadharmaratnasaṃvibhajanāya ga.vyū.40ka/134; vibhajanam ma.vyu.5174; saṃvibhajanam — {bu mo khyod kyis sems can rnams kyi bsam pa ji lta ba bzhin du chos rin po che rnam par dbye ba'i phyir rnam par dbye ba'i sems skyed cig} vibhājanacittaṃ ca te dārike utpādayitavyaṃ yathāśayasarvasattvadharmaratnasaṃvibhajanāya ga.vyū.40ka/134 3. viprayogaḥ — {de yi rang gi yan lag ni/} /{brtan pa'i rlung dang lhan cig tu/} /{'gro zhing ldan dang rnam dbye ba/} /{nges par skyed par 'gyur ba yin//} tasyātmāvayavānāṃ ca stimitena ca vāyunā \n saṃyogā viprayogāśca jāyante gamanād dhruvam \n\n ta.sa.79kha/737 4. vibhaṅgaḥ — {rnam dbye rnam gsum shes par bya/} /{phun sum tshogs pa rnam bcur 'gyur//} vibhaṅgastrividho jñeyaḥ sampad daśavidhā bhavet \n śrā.bhū.25kha/63; {de dag gi rnam par dbye ba ni mdo las ji skad 'byung ba kho na bzhin du blta bar bya'o//} vibhaṅgā eṣāṃ yathāsūtrameva veditavyāḥ bo.bhū.15kha/17; śrā.bhū.18ka/42 5. vicayaḥ — {rigs kyi bu khyod kyis}…{sems kyi grong khyer rnam par dbye ba'i tshul la mkhas par gyis shig} cittanagaravicayavidhijñena te kulaputra bhavitavyam ga.vyū.257kha/340; {ye shes kyi rnam par dbye ba shin tu bya bas mthar thug pa'i sa zhes bya'o//} pariniṣṭhitabhūmirityucyate sukṛtajñānavicayatvāt da.bhū.246kha/47; vivecanam — {don dbye ba'i phyir}…{don rnam par dbye ba'i rgyur zhes bya ba'i tha tshig go//} arthavivecane…arthavivecananimittamityarthaḥ ma.ṭī.191ka/5 6. = {rnam dbye nyid} vivekitā — {gal te gzhan gyis dmigs med na/} /{gnyis po rnam dbye med par 'gyur//} anyairanupalabdhaśced dvayornāsti vivekitā \n\n pra.a.106kha/114; vibheditā — {gzugs sogs rnams dang bum pa zhes/} /{grangs dang ming gi rnam dbye dang //} rūpādayo ghaṭaśceti saṃkhyāsaṃjñāvibheditā \n ta.sa.13ka/151 7. = {gsal ba'i dbye ba} prakārabhedaḥ, vyaktibhedaḥ — {'o na rjes su dpag pa'i mtshan nyid brjod par bya ba la rnam par dbye ba glo bur du ci'i phyir bston ce na} athānumānalakṣaṇe vaktavye kimakasmāt prakārabhedaḥ kathyate nyā.ṭī.46kha/87; \n\n• pā. 1. vibhajyam, vyākaraṇabhedaḥ — {lung bstan pa ni rnam bzhi ste/} /{mgo gcig dang ni dri ba dang /} /{rnam par dbye dang gzhag pa rnams//} caturvidhaṃ vyākaraṇamekāṃśaṃ paripṛcchanam \n vibhajyaṃ sthāpanīyaṃ ca la.a.101kha/48; (dra. {rnam par phye ste lung bstan pa/}) 2. vibhaktiḥ — {rnam par dbye bas ni dus kyi khyad par brjod pa ma yin te/} {byed pa po tsam zhig ston par nus pa'i phyir ro//} na khalu vibhaktyaḥ kālaviśeṣavidhāyinyaḥ kārakatvamātrapratipādane sāmarthyāt pra.a.60kha/68; 3. vibhāgaḥ, guṇabhedaḥ — {gzugs dang}…{ldan pa dang rnam par dbye ba dang}…{'bad pa ni yon tan dag go//} rūpa…saṃyogavibhāgau…prayatnaśca guṇāḥ ta.pa.278kha/262; \n\n• bhū.kā.kṛ. vibhaktaḥ — {des na mchod rten gyi phyi rol rgyu skar gyi rnam par dbye bas mchod rten gyi nang gi dkyil 'khor ni} tena caityabāhye nakṣatravibhaktena caityagarbhamaṇḍalam vi.pra.93kha/3.5; {yid la byed pa ni rnam pa bco brgyad de}…{rten rnam par dbye ba dang} aṣṭādaśavidho manaskāraḥ…āśrayavibhaktaḥ sū.vyā.166ka/57; pravibhaktaḥ — {gal te yang 'di dngos po thams cad la khyab pa yin pa/} {de lta na yang gang gi tshe byas pa'i khyad par 'ga' zhig gis dngos po 'ga' zhig la gsal bar byed pa/} {de'i tshe rnam par dbye ba 'dzin pa yin la} yadyapi cāsau sarvapadārthavyāpī, tathāpi yadā kenacit kriyāviśeṣeṇa kvacit padārthe vyajyate, tadā pravibhakto gṛhyate ta.pa.159kha/772; \n\n• kṛ. vibhājyam — {gtan tshigs rnam par dbye ba las brtsams te tshigs su bcad pa} kāraṇavibhājyamārabhya ślokaḥ sū.vyā.130kha/3. rnam par dbye bar|vivecayitum — {mtshungs par ldan pa las ni nyon mongs pa rnam par dbye bar mi nus so//} na hi samprayogāt kleśo vivecayituṃ śakyate abhi.bhā. 254kha/856. rnam par dbye ba can|vi. vibhāgikaḥ — {rgyu skar gyi dkyil 'khor cha bcu drug gi rnam par dbye ba can} nakṣatramaṇḍalaṃ ṣaḍ(? ṣoḍaśa)vibhāgikam vi.pra.93kha/3.5. rnam par dbye ba rnam par nyams par byed pa|vivekavikalatā — {'di ni dge 'dun la brnyas pa chen po ste/} {nges par 'di ni bde bar gshegs pa'i rnam par dbye ba rnam par nyams par byed pa'o//} mahānayaṃ paribhavaḥ saṅghe, mahatī khalviyaṃ vivekavikalatā saugatānām vi.pra.92kha/3.3. rnam par dbye ba ma byas pa|bhū.kā.kṛ. avibhaktaḥ — {rnam dbye ma byas pa'i ngo bos/} /{dngos po kun ni gang gis rtogs/} /{dngos po kun gyi rang mtshan nyid/} /{de yis rtogs par mi 'gyur ro//} svabhāvenāvibhaktena yaḥ sarvamavabudhyate \n svalakṣaṇāni bhāvānāṃ sarveṣāṃ na sa budhyate \n\n ta.sa.118kha/1021. rnam par dbye ba med pa|= {rnam dbyer med} \n\n• saṃ. avibhāgaḥ — {blo bdag rnam par dbyer med kyang /} /{mthong ba phyin ci log rnams kyis/} /{gzung dang 'dzin pa myong ba dag/} /{tha dad ldan bzhin rtogs par 'gyur//} avibhāgo'pi buddhyātmaviparyāsitadarśanaiḥ \n grāhyagrāhakasaṃvittibhedavāniva lakṣyate \n\n pra.vā.132ka/2.354; avinirbhāgaḥ — {bcom ldan 'das de bzhin gshegs pa'i snying po ni rnam par dbye ba med pa}…{mi stong pa'o//} aśūnyo bhagavaṃstathāgatagarbhaḥ…avinirbhāgaiḥ ra.vyā.104ka/55; {shA ri'i bu de bzhin gshegs pas bstan pa'i chos kyi sku gang yin pa de ni}…{rnam par dbyer med pa'i chos dang ldan pa} yo'yaṃ śāriputra tathāgatanirdiṣṭo dharmakāyaḥ so'yamavinirbhāgadharmā ra.vyā.75ka/3; ra.vi.113kha/76; avyatibhedaḥ — {don rnam pa gsum gyis sems can thams cad ni rtag tu de bzhin gshegs pa'i snying po can no}…{de bzhin gshegs pa'i de bzhin nyid rnam par dbyer med pa'i don dang} trividhenārthena sadā sarvasattvāstathāgatagarbhāḥ…tathāgatatathatā'vyatibhedārthena ra.vyā.88kha/26; avyatirekaḥ — {mngon shes dang /} /{ye shes dri med de nyid dang /} /{rnam dbye med phyir mar me yi/} /{snang la dro mdog chos mtshungs can//} abhijñājñānavaimalyatathatāvyatirekataḥ \n dīpālokoṣṇavarṇasya sādharmyam ra.vi.95ka/38; \n\n• vi. abhinnaḥ — {thog ma dbus mtha' med cing rnam dbyer med/} /{gnyis med gsum bral} anādimadhyāntamabhinnamadvayaṃ tridhā vimuktam ra.vi.118ka/85; asaṃbhinnaḥ — {'dus ma byas shing rnam dbyer med/} /{mtha' gnyis dag ni rnam par spang //} asaṃskṛtamasaṃbhinnamantadvayavivarjitam \n ra. vi.118kha/86. rnam par dbye ba mdzad|kri. vivṛṇoti — {sngon gyi dge ba'i rtsa ba yongs su bskul ba mdzad do//}…{rnam par dbye ba mdzad do//} pūrvakuśalamūlāni saṃcodayati…vivṛṇoti ga.vyū.228kha/215. rnam par dbye ba shin tu rnam par phye ba|• vi. suvicitavicayaḥ — {byang chub sems dpa'}…{rnam par dbye ba shin tu rnam par phye ba}…{zhes bya'o//} bodhisattvaḥ…suvicitavicayaḥ…ityucyate da.bhū.261kha/55; \n\n• pā. suvicitavicayaḥ, bodhisattvasamādhiviśeṣaḥ — {de de ltar byang chub sems dpa'i sa bdun pa 'di la gnas pa'i tshe/} {byang chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba zhes bya ba mnyam par gzhog} (? {'jog} ){ste/} {byang chub sems dpa'i ting nge 'dzin don shin tu bsams pa zhes bya ba dang} so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate \n suvicintitārthaṃ ca nāma da.bhū.233ka/39. rnam par dbye ba shin tu byas pa|vi. sukṛtavicayaḥ — {byang chub sems dpa'}…{byang chub sems dpa'i sa bdun pa la rnam par dbye ba shin tu byas pa} bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ da.bhū.239kha/42. rnam par dbye ba shes pa|vi. vibhāgajñaḥ — {byang chub sems dpa' rnams ni}…{mthar thug pa'i gnas kyi 'jug pa rnam par dbye ba shes pas yongs su mya ngan las mi 'da' ste} bodhisattvāḥ…niṣṭhāpadagativibhāgajñā na parinirvānti la.a.140ka/87. rnam par dbye ba'i cha|pravibhāgaḥ — {dus su gtogs pa nyid kyi sgra tsam gyi khyad par can rnam par dbye ba'i cha dag ni yi ge rnams 'dzin pa na rtog} ({rtogs} ){pa'i yan lag yin no//} kālagatā evaite dhvanyupādhikāḥ pravibhāgā varṇeṣu gṛhyamāṇāḥ pratipattyaṅgam ta.pa.159ka/771. rnam par dbye ba'i bden pa|pā. vibhāgasatyam — {de kun rdzob kyi bden pa la mkhas pa yin no//}…{rnam par dbye ba'i bden pa la mkhas pa yin} sa saṃvṛtisatyakuśalaśca bhavati…vibhāgasatyakuśalaśca bhavati da.bhū. 212kha/27. rnam par dbye ba'i bden pa la mkhas pa|vi. vibhāgasatyakuśalaḥ — {de}…{rnam par dbye ba'i bden pa la mkhas pa yin} sa…vibhāgasatyakuśalaśca bhavati da. bhū.212kha/27. rnam par dbye ba'i mtshan nyid can|u.pa. vibhāgalakṣaṇam — {chos kyi dbyings gsung gi dbang phyug gi dkyil 'khor cha bcu drug gi rnam par dbye ba'i mtshan nyid can} dharmadhātuvāgīśvaramaṇḍalaṃ ṣoḍaśakalāvibhāgalakṣaṇam vi.pra.93kha/3.5. rnam par dbye ba'i sems|pā. vibhājanacittam — {bu mo khyod kyis sems can rnams kyi bsam pa ji lta ba bzhin du chos rin po che rnam par dbye ba'i phyir rnam par dbye ba'i sems skyed cig} vibhājanacittaṃ ca te dārike utpādayitavyaṃ yathāśayasarvasattvadharmaratnasaṃvibhajanāya ga.vyū.40ka/134. rnam par dbye bar bya|• kri. vikāsayet — {rdo rje khu tshur gnyis bcings nas/} /{rim gyis rnam par dbye bar bya//} vajramuṣṭidvayaṃ baddhvā paripāṭyā vikāsayet \n sa.du. 108ka/162; \n\n• = {rnam par dbye bar bya ba/} rnam par dbye bar bya ba|• kṛ. vibhaktavyam — {rnam par dbye bar ni mi bya ste} na tu vibhaktavyāḥ abhi.bhā.237kha/800; \n\n• saṃ. vicayaḥ — {sems can gyi stobs dang blo'i stobs rnam par dbye bar bya ba shin tu rnam par phye ba} sattvabalabuddhibalasuvicitavicayam da.bhū.174kha/8. rnam par dbye bar mi bya|kṛ. na vibhaktavyam — {de la ni chos mang po zhig yod na zhes brjod par bya'i rnam par dbye bar ni mi bya ste} tasya vaktavyam—dharmā bahava iti \n na tu vibhaktavyāḥ abhi.bhā.237kha/800. rnam par dbyer med|= {rnam dbyer med/} rnam par dbyer med pa|= {rnam dbyer med/} rnam par 'bu zhugs pa|pā. vipuṇḍrātmakam, aśubhatābhedaḥ — {keng rus sam rnam par bsngos pa'am rnam par rul ba'am rnam par 'bu zhugs pa'am rnam par bam pa la sogs pa'o//} asthisaṃkalikaṃ vā nīlakaṃ vāpi (? vā vi)pūyakaṃ vā vipaḍumakaṃ (? vipuṇḍrātmakaṃ) vā vyādhmātakādikaṃ vā tri.bhā.170kha/97; dra. {rnam par 'bus gzhig pa/} rnam par 'bul ba|vyarpaṇā ma.vyu.7429 (105kha). rnam par 'bus gzhig pa|pā. vipuṇḍrātmakam, aśubhatābhedaḥ — {rnam par 'bus} *{gzhigs pa zhes bya ba ni 'bu zhugs pa gang yin pa'o//} vipaṭu(? vipuṇḍrāt)makamiti yadutpannakṛmikam abhi.sphu.162ka/895; {shi nas zhag bdun lon pa 'bu zhugs shing bam pa la ni/} {rnam par 'bus gzhig pa dang rnam par bam par mos par byed do//} saptāhamṛtaṃ saṃjātakṛmi ādhmātaṃ ca vimadrāmakaṃ (? vipuṇḍrātmakaṃ) vyādhmātakamityadhimucyate śrā.bhū.136ka/372; {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{rnam par 'bus gzhigs}(? {gzhig} ){pa dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…vibhadrātmakaṃ (vipuṇḍūtmakaṃ) vā śrā.bhū.79kha/203; dra. {rnam par 'bu zhugs pa/} rnam par 'bus gzhigs pa|=*> {rnam par 'bus gzhig pa/} rnam par 'bus gzhigs pa'i 'du shes|pā. vipadumaka(? vipuṇḍrātmaka)saṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1158 (24kha); dra. {rnam par 'bus gzhig pa/} rnam par 'bel ba|=* udviddhaḥ — {gdugs kyi dkyil 'khor chen po rin po che sna tshogs rnam par 'bel ba'i yu ba can}…{byung bar gyur te} mahācchatramaṇḍalaṃ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍam ga.vyū.170kha/253. rnam par 'byed|= {rnam par 'byed pa/} rnam par 'byed pa|• kri. vicinoti — {de la 'di ltar ci bdag gi lus kyi las dang}…{'di gnod par 'gyur ba zhig yin nam zhes snga ma bzhin du rgyas par rnam par 'byed pa gang yin pa} tatra yadevaṃ vicinoti—tat kāyakarma…kiṃ vyābādhikaṃ me iti vistareṇa pūrvavad śrā.bhū.23kha/57; {chos rnams la rnam par 'byed pa} dharmān vicinoti abhi.sa.bhā.66ka/90; pravicinoti — {chos kyi sgo brgya rnam par 'byed pa dang} dharmamukhaśataṃ ca pravicinoti da.bhū.185kha/14; vivecayati — {'di ltar/} {goms pa ni du ba la sogs pa de'i} ({rang gi} ){mtshan nyid du rlangs pa la sogs pa dag las rnam par 'byed pa nyid yin no//} tathā hi — vivecayantyeva bāṣpādibhyo dhūmādīnabhyastatatsvalakṣaṇāḥ ta.pa.38kha/526; vicīyate — {sems kyis su ni las rnams sogs/} /{ye shes kyis ni rnam par 'byed//} cittena cīyate karma jñānena ca vidhī(? vicī)yate \n la.a.117kha/64; (dra. {rnam par sel ba/} {rnam par sogs pa/}); vyavacchinatti — {zhes bya ba 'dis ni kun gzhi rnam par shes pa dang 'jug pa'i rnam par shes pa las rnam par 'byed do//} ityanenālayavijñānātpravṛttivijñānācca vyavacchinatti tri.bhā.153ka/45; vibhajati — {tshig dang yi ge go rims bzhin du bstan nas kyang /} {go rims kho na bzhin du don rnam par 'byed do//} yathākramoddiṣṭaṃ ca padavyañjanaṃ yathākramamevārthato vibhajati bo.bhū.57kha/75; vibhājayati — {rab tu 'jog pa dang rnam par 'byed pa dang rnam par 'brel} (? {'grel}){pa ni go rims bzhin du bstan pa dang rnam par 'byed pa dang the tshom gcod pa rnams kyis so//} prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ sū.vyā.183kha/79; vibhajyate — {gang gis las ni so so la/} /{rnam 'byed} yena pratikarma vibhajyate pra.vā.130ka/2. 302; vitarati — {byang chub sems dpa' sems dpa' chen po rnams ni chos kyi sbyin pa chen po rnam par 'byed do//} bodhisattvāḥ (mahāsattvāḥ) mahādharmadānaṃ vitaranti sū.vyā.181kha/77; vyanakti — {rnam pa de lta bu zhes bya ba la sogs pas de nyid rnam par 'byed pa} na hītyādinaitadeva vyanakti vā.ṭī.67kha/22; vivṛṇoti — {ji ltar}…{khams gsum gyi grong khyer gyi sgo rnam par gcod cing thams cad mkhyen pa nyid kyi pho brang gi sgo rnam par 'byed pa dang}…{ma 'tshal lo//} na ca jāne kathaṃ …vinirbhindanti traidhātukanagarakapāṭam, vivṛṇvanti sarvajñatāpuradvārakapāṭam ga.vyū.328kha/51; \n\n• saṃ. 1. vicayaḥ — {rnam par 'byed pa dang spro ba dang yid bde ba dang las su rung ba dang sems gnas pa dang mnyam pa nyid kyi rnam pa bsgom pa} vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ sū.bhā167ka/58; {'di yi rnam 'byed rtog pa yi/} /{mtshan ma thams cad 'joms par byed//} sarvakalpanimittānāṃ bhaṅgāya vicayo'sya ca \n\n sū.a.227kha/138; pravicayaḥ — {de ni chos la mi rtog rnam 'byed ye shes dag la brten nas 'thob//} dharmāṇāṃ tadakalpanapravicayajñānāśrayādāpyate \n\n ra.vi.116ka/80; vivecanam — {dam pa ma yin pa'i 'dod pa'i dga' bde rnam par 'byed pa nyid dang chos kyi kun dga'i dga' bde nye bar sgrub pas na bde ba nyid do//} sukhatvamasatkāmaratisukhavivecanatayā ca dharmārāmaratisukhopasaṃharaṇatayā ca ra.vyā.124ka/103; pra.vā. 146ka/4.168; vivaraṇam — {'bel ba'i gtam gyis gtan la 'bebs pa'i dam pa rnams kyi sems mgu bar byed pa ni don zab pa rnam par 'byed pas} sāṃkathyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt abhi.sa.bhā.68kha/95; vibhāvanam — {nam mkha'i 'du shes gzhan gyur na/} /{bsams pa'i don ni 'byor pa dang /} /{'gro gzugs rnam par 'byed pa la/} /{'byor pa dam pa 'thob par 'gyur//} ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param \n cintitārthasamṛddhau ca gatirūpavibhāvane \n\n sū.a.157kha/44; vibhāvanā — {dgongs pa can brtag dka' ba'i chos kyi ming dang don rnam par 'byed pa 'di ni gnas bzhi pa'o//} ābhiprāyikanigūḍhadharmasaṃjñārthavibhāvanā \n idaṃ caturthamadhiṣṭhānam bo.bhū.158kha/209 2. vibhāgaḥ — {nye ba 'khor gyis zhus pa las ltung ba dang ltung ba med pa'i rnam par 'byed par rig par bya'o//} upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ bo.pa.101kha/70; {rab tu 'jog pa dang rnam par 'byed pa dang rnam par 'brel} (? {'grel}){pa ni go rims bzhin du bstan pa dang rnam par 'byed pa dang the tshom gcod pa rnams kyis so//} prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ sū.vyā.183kha/79; vibhajanam — {des the tshom spangs pa'i phyir te/} {bden pa rnams la 'di ni sdug bsngal lo}…{gtan la phab nas rnam par 'byed pa'i phyir nges par byed pa ste} tena vicikitsāprahāṇānniścitaḥ \n satyānāṃ ca vibhajanāt—idaṃ duḥkham…iti nirvedhaḥ abhi.sphu.171ka/914; vivekaḥ — {de la gal te byed pa dang mi byed pa khyad par med na ci ltar byed pa dang cig shos rnam par 'byed} atra vyāpṛtasyāvyāpṛtasya vā yadi na viśeṣaḥ kathaṃ vyāpāretaravivekaḥ pra.a.28ka/32; pra.a.123ka/131 3. vibhaṅgaḥ — {ma byin par len pa'i pham par 'gyur ba rnam par 'byed pa'o//} adattādānapārājayike vibhaṅgaḥ vi.sū.15ka/17; {las rnam par 'byed pa chen po'i mdo las} mahākarmavibhaṅgasūtre abhi.sphu.93ka/769; {chos dang chos nyid rnam par 'byed pa} dharmadharmatāvibhaṅgaḥ ka.ta.4022; {bden pa gnyis rnam par 'byed pa'i tshig le'ur byas pa} satyadvayavibhaṅgakārikā ka.ta.3881 4. vaipañcikaḥ — {dge slong dag de ltar rgyal po zas gtsang mas bram ze mtshan dang ltas shes shing rnam par 'byed pa dang rmi lam gyi gzhung shes pa dag las de skad kyi tshig de thos nas} rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañca (ñci) kebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya la.vi.33ka/45 0. anudhvaṃsanam — {gzhan gyi cha dang mthun pa'i dge 'dun lhag ma rnam par 'byed pa'o//} anyathābhāgīyānudhvaṃsanasaṅghāvaśeṣaḥ vi.sū.21kha/26; \n\n• vi. vivecakaḥ — {nyams su myong ba tsam gyis ni/} /{tha dad 'ga' zhig rnam 'byed min//} na cānubhavamātreṇa kaścid bhedo vivecakaḥ \n pra.vā.134kha/2. 425; vivekī — {gang gis rig pa mar me'i rtse mo dngos po rnam 'byed yon tan dag gi grogs/} /{'jig rten rab tu gsal la mngon phyogs} yeṣāṃ vastuvivekināṃ guṇasakhī lokaprakāśonmukhī vidyādīpaśikhā a.ka.99ka/64.137; vivekinī — {tha dad gsal ba med pa la/} /{rnam 'byed blo med mtshe sogs bzhin//} vivekinī na cāspaṣṭabhede dhīryamalādivat \n\n pra.vā.134kha/2.425; vibhedinī — {de rnams rdzas nyid min pa'i phyir/} /{rnam 'byed rdzas} (? {grangs} ){ni gang zhig yid}(? {med})// adravyatvānna saṅkhyāsti teṣu kācid vibhedinī \n ta.sa.25ka/264; vibhāvakaḥ — {de nas dang por sdom brtson de/} /{mdo yi sde la sogs pa'i chos/} /{mi gnyis don ni rnam 'byed pa/} /{mdo sogs ming la sems 'jog go//} tataḥ sūtrādike dharme so'dvayārthavibhāvake \n sūtrādināmni badhnīyāccittaṃ prathamato yatiḥ \n\n sū.a.190ka/88; vipañcitaḥ — {rtsod pa'i rigs pa'i 'grel pa don rnam par 'byed pa zhes bya ba} (vādanyāyasya) vipañcitārthā ṭīkā vā.ṭī.51ka/3. rnam par 'byed pa nyid|pravibhāgitā — {rjes su dpag pa la brten nas/} /{blang bya la sogs rnam 'byed nyid//} anumānaṃ samāśritya heyādipravibhāgitā \n pra.a.123ka/132. rnam par 'byed pa dang ldan pa|vi. vivekavān — {des na dman rigs rnam 'byed dang /} /{ldan par bdag ni skye bar shog//} jāyeyamadhame kule tasmādasmi vivekavān \n\n a.ka.163kha/18.23. rnam par 'byed pa mdzad|kri. vicchandayati — {ma byin par len pa dang ni rnam par 'byed pa mdzad do//} adattādānādvicchandayati ga.vyū.23ka/120. rnam par 'byed pa'i sku|vibhaktagātraḥ lo.ko.1412. rnam par 'byed par bgyid pa|vi. vibhāgakartrī — {btsun pa ka tsang ga las las gang dag bgyis na des}…{mdo sde rnam par 'byed par bgyid pa rnams kyi mchog tu bstan lags} kiṃ bhadanta kacaṅgalayā karma kṛtaṃ yena…sūtrāntavibhāgakartrīṇāṃ cāgrā nirdiṣṭā a.śa.209kha/193; dra. {rnam par 'byed par byed pa/} rnam par 'byed par byed|= {rnam par 'byed par byed pa/} rnam par 'byed par byed pa|• kri. vicinoti — {lhag mthong gi rnam pa dag gis rnam par lta bar byed cing rnam par 'byed par byed} vipaśyanākārairvipaśyati, vicinoti śrā.bhū.75ka/193; pravicinoti—{rnam par 'byed par byed pas rab tu rnam par 'byed pa ste} pravicinotīti pravicayaḥ tri.bhā.155kha/54; vivecayati—{'chad par byed pa rnams de ltar rnam par 'byed par byed kyi/} {tha snyad 'dogs par byed pa rnams ni ma yin te} vyākhyātāra evaṃ vivecayanti, na tu vyavahartāraḥ pra.vṛ.282kha/25; vivicyate — {'dis rnam par 'byed par byed pas dben pa'o//} vivicyate'neneti vivekaḥ abhi.sphu.286ka/1130; virujati — {de shin tu rigs bzhi po rnam par dag par 'dod de 'chad par byed}…{rnam par 'byed par byed} so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati dīpayati…virujati vi.va.124kha/1.13; \n\n• saṃ. vicayaḥ — {rnam par 'byed par byed pas rab tu rnam par 'byed pa ste} pravicinotīti pravicayaḥ tri.bhā. 155kha/54; \n\n• vi. vibhāgakartrī — {dge slong dag nga'i nyan thos kyi dge slong ma mdo sde rnam par 'byed par byed pa rnams kyi nang na 'di lta ste/} {dge slong ma ka tsang ga la 'di mchog yin no//} eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ sūtrāntavibhāgakartrīṇāṃ yaduta kacaṅgalā bhikṣuṇī vi.va.132kha/1.21; a.śa.209ka/193; dra. {rnam par 'byed par bgyid pa/} rnam par 'byes pa|bhū.kā.kṛ. vibhaktaḥ — {yan lag dang nying lag shin tu rnam par 'byes pa} suvibhaktāṅgapratyaṅgaḥ ma.vyu.299 (8kha). rnam par 'byor|= {rnam par 'byor ba/} rnam par 'byor ba|vibhavaḥ — {rgyal po shin tu bzod dka' 'di/} /{rnam par 'byor la chags shing rmongs//} eṣa duṣprasaho rājā lubdho vibhavamohitaḥ \n a.ka.28ka/3.103; vibhūtiḥ — {'byor pa ni rnam par 'byor pa ste/} {dbang phyug ces bya ba'i don to//} bhūtirvibhūtiraiśvaryamiti yāvat ta.pa.213ka/897; aiśvaryam lo.ko.1412. rnam par 'bral|= {rnam par 'bral ba/} rnam par 'bral ba|• kri. vipravasati — {lhag pa'i bsam pa'i khams dang rnam par mi 'bral lo//} adhyāśayadhātuśca na vipravasati da.bhū.208ka/25; viyujyate lo. ko.1412; \n\n• saṃ. viprayogaḥ lo.ko.1412; \n\n• bhū.kā.kṛ. virahitaḥ —{gal te las 'di zad pa ste/} /{sred pa dang ni rnam 'bral na//} tṛṣṇāvirahitasyāsya yadi karmaparikṣayaḥ \n pra.a.127kha/136. rnam par 'bral bar byed|kri. viśleṣayati — {chos rnams la sems mi phyogs par byed}…{rnam par 'brel} (? {'bral} ) {bar byed do//} dharmebhyaścittaṃ vimukhīkaroti…viśleṣayati śrā.bhū.150kha/409. rnam par 'bral bar mdzad|kri. vivecayati — {phra ma'i tshig dang ni rnam par 'bral bar mdzad do//} piśunavacanādvivecayati ga.vyū.23ka/120. rnam par 'brel|= {rnam par 'brel ba/} rnam par 'brel pa|= {rnam par 'brel ba/} rnam par 'brel ba|• kri. \n\n• saṃ. vinibandhaḥ — {ma rig pa'i rkyen gyis 'du byed rnams zhes bya ba ni skye ba rnam par 'brel ba ste} avidyāpratyayāḥ saṃskārā ityutpādavinibandha eṣaḥ da.bhū.223ka/33; vinibandhanam — {rgyu dang rkyen las byung ba dang /} {skye ba dang 'jig pa rnam par 'brel pa dang} hetupratyayaprabhavataśca utpādavyayavinibandhanataśca da.bhū.223ka/33; *> {rnam 'grel/} rnam par 'bros|kri. dudrāva — {hUM zhes g+har g+har sgra dag gis/} /{bse ru drus ma rnam par 'bros//} hū˜kāraghargharārāvairdudruvuḥ khaḍgidhenavaḥ \n\n a.ka.130kha/66.64. rnam par sbyang|• kri. 1. viśodhayāmi — {bcom ldan 'das gang dag 'jig rten dang 'jig rten las 'das pa'i dkyil 'khor du zhugs pa de dag gis bcom ldan 'das bdag cag lha rnams kyi sgrib pa thams cad rnam par sbyang ngo //} (?) ye bhagavan laukikalokottaramaṇḍale praviśanti teṣāṃ vayaṃ bhagavan sarvadevāḥ sarvāvaraṇāni viśodhayāmaḥ sa.du.121kha/212 2. viśodhayet — {de nas pad ma rnam par sbyang //} tataḥ padmaṃ viśodhayet vi.pra.62kha/4.110; śodhayet — {gong du gsungs pa'i sngags nyid kyis/} /{mkhas pas nor 'dzin rnam par sbyang //} pūrvoktenaiva mantreṇa śodhayet dharaṇīṃ budhaḥ \n\n he.ta.12kha/38; saṃskaret — {phyag rgya}…{si h+la ga bur yang dag ldan/} /{byang chub sems kyis rnam par sbyang //} mudrāṃ…sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret \n he.ta.15ka/46; \n\n• = {rnam par sbyang ba/} rnam par sbyang ba|•saṃ. viśodhanam — {rigs kyi lha rnam par sbyang ba'i don du me tog 'dor ba'i sngags ni} kuladevatāviśodhanāya puṣpakṣepamantraḥ vi.pra.150ka/3.96; vyavadānam — {ye shes tha mi dad pa rnam par sbyang ba dang} asaṃbhinnajñānavyavadānāya da.bhū.168kha/2; \n\n• kṛ. viśodhyam — {'dir gza' mthon pos gza' dma' mo la rnam par sbyang ngo zhes pa ni nges pa ste} (?) atroccagraho nīcagraheṇa viśodhya iti niyamaḥ vi.pra.185ka/1.43. rnam par sbyang bar|viśodhayitum — {skye bo ma rungs pa'i nang na 'dug pas ni bde 'gro'i lam yang rnam par sbyang bar mi nus na} durjanamadhyagatena na śakyaṃ sugatipanthānamapi viśodhayitum rā.pa.250kha/152. rnam par sbyang bar bya|= {rnam par sbyang bar bya ba/} rnam par sbyang bar bya ba|kṛ. viśodhyam—{byang chub sems dpa' rnams kyi dpag tu med pa'i dngos po ni rnam pa lnga ste/} {yongs su smin par bya ba'i dngos po}…{rnam par sbyang bar bya ba ni snod kyi 'jig rten gyis bsdus pa'i 'jig rten gyi khams so//} pañcavidhaṃ hi vastu bodhisattvānāmaprameyam—paripācyaṃ vastu…viśodhyaṃ lokadhāturbhājanalokasaṃgṛhītaḥ sū.vyā.247ka/163; viśodhanīyam—{de bzhin du lha bsgom pa la rnal 'byor pas rnam par sbyang bar bya'o//} tathā devatābhāvanāyāṃ viśodhanīyo yoginā vi.pra.55ka/4.95; viśodhayitavyam — {de lta bas na blo gros chen po}…{de bzhin gshes pa'i snying po kun gzhi rnam par shes pa zhes bsgrags pa rnam par sbyang bar bya'o//} tasmāttarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyaḥ la.a.143kha/90. rnam par sbyang bya|= {rnam par sbyang bar bya ba/} rnam par sbyang byas|bhū.kā.kṛ. śodhitaḥ — {lus ni rnam par sbyang byas na} śodhitasyātmabhāvasya śi.sa.2kha/2. rnam par sbyang sla|vi. suviśodhakaḥ — {bcom ldan 'das khyod kyi sems can rnams tshul mdzes lags sam legs par go ba lags sam gdul sla ba lags sam rnam par sbyang sla ba lags sam} kaccid bhagavan sattvāḥ svākā(? cā)rāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ sa.pu.113ka/181. rnam par sbyangs|= {rnam par sbyangs pa/} rnam par sbyangs pa|bhū.kā.kṛ. viśodhitaḥ — {dge slong dag de ltar de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/} {mun pa mun nag dang ni bral/} {sred pa ni rnam par sbyangs}…{bag la nyal rnams ni bton} iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā…udghāṭitā anuśayāḥ la.vi.169ka/254; {sangs rgyas bcom ldan 'das rnams la yongs su dris so/} /{yongs su zhus so/} /{rnam par sbyangs so//}…{rgya cher byas so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā viśodhitā…vipulīkṛtā ga.vyū.31ka/127; {rgyal dka' gang gis nyung ngu'i byed pa rnam par sbyong ba}(? {sbyangs pa} ) yenājena laghukaraṇaṃ viśodhitam vi.pra.175ka/1.27; {mi yi dbang po'i byin rlabs las/} …/{smon lam dag gis rnam sbyangs pa//} adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam \n la.a.96kha/43; vidhūtaḥ — {sdig pa rnam par sbyangs pa} vidhūtapāpaḥ ma.vyu.5343 (79kha). rnam par sbyar|= {rnam par sbyar ba/} rnam par sbyar ba|• saṃ. vigrahaḥ — {skye dgu rnams la legs par bshad pa mi zad pa'i chos kyi char chen po 'bebs pas na zhes bya bar 'dir tshig rnam par sbyar bar rig par bya'o//} mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ sū.vyā.153ka/38; dra.— {de'i dngos po ni rgyu gzhan nyid do//} {de rtog pa ni rtog pa zhes tshig rnam par sbyar ro//} tadbhāvo'nyahetutā, tasyāḥ kḶptiḥ kalpaneti vigrahaḥ ta.pa.177kha/71; {de dag gi rten zhes tshig rnam par sbyar ro//} teṣāṃ samāśraya iti vigrahaḥ ta.pa.142kha/14; {tshig rnam par sbyar ba gnyis rab tu bstan pa} vigrahadvayapradarśanam abhi.sphu.3kha/5; \n\n• bhū.kā.kṛ. viniyojitaḥ — {de ni rab 'bad bcom ldan gyis/} /{'dul ba dag la rnam par sbyar//} sa prayatnena bhavatā vinayaṃ viniyojitaḥ \n a.ka.279ka/104.5. rnam par sbyar bar bya|kṛ. yojyam — {de ltar rnam par gzhag pa la yang me dang bud shing ltar rim par rnam par sbyar bar bya'o//} ityevaṃ vyavasthāpya agnīndhanavat kramo yojyaḥ pra.pa.74ka/92. rnam par sbyin|• kri. dadyāt — {gang zhig srin lag ston pa la/} /{de yi mthe'u chung rnam par sbyin//} anāmikāṃ tu yo dadyāt dadyāt tasya kaniṣṭhikām \n he.ta.7kha/22; dāpayet — {gong gi a sogs sngags kyis ni/} /{de la gtor ma rnam par sbyin//} baliṃ ca dāpayet tatra prāgakārādimantrataḥ \n he.ta.12kha/38; \n\n• = {rnam par sbyin pa/} rnam par sbyin pa|vitaraṇam — {ri yi ri dwags chung ma ltar rmongs pha rol bslu la mchog tu sgrin//} {lus ni rnam par sbyin la chags shing skyes bu rnams srog 'phrog//} nagamṛgavadhūmugdhāstīkṣṇāḥ paraṃ paravañcane tanuvitaraṇe saktāḥ puṃsāṃ haranti ca jīvitam \n a.ka.269ka/32.49. rnam par sbyong|= {rnam par sbyong ba/} rnam par sbyong ba|• kri. viśodhayati — {gang zhig yul rnams rnam sbyong ba/} /{de ni bla med rnyed par 'gyur//} viśodhayanti (ye) viṣayān lapsyante te hyanuttaram \n\n he.ta.22kha/72; la.a.76kha/25; \n\n•saṃ. viśodhaḥ — {sems kyi sgrib pa rnam par sbyong ba zhes bya ba'i rab tu byed pa} cittāvaraṇaviśodhanāmaprakaraṇam ka.ta.1804; viśodhanam — {spyad pa rnam par sbyong ba'i dmigs pa dang}…{nyon mongs pa rnam par sbyong ba'i dmigs pa'o//} caritaviśodhanamālambanam…kleśaviśodhanaṃ cālambanam śrā.bhū.75ka/193; {bsam gtan dang shes rab ni sgrib pa rnam par sbyong ba dag gi lam yin te} dhyānaṃ prajñā cāvaraṇaviśodhaneṣu mārgaḥ sū.vyā.197ka/98; {sdig dang nyon mongs rnam sbyong yin//} pāpakleśaviśodhanam śi.sa.2kha/2; viśodhanā — {mtshan ma med pa lhun gyis grub/} /{zhing yang rnam par sbyong ba ste/} /{de yi 'og tu sems can ni/} /{smin par byed pa 'grub par 'gyur//} animitte'pyanābhogaḥ kṣetrasya ca viśodhanā \n sattvapākasya niṣpattirjāyate ca tataḥ param \n\n sū.a.251kha/170; {dang pos snod 'gyur dngos po ste/}…/{bzhi pas rnam par sbyong ba 'o//} ādyena bhājanībhāvaḥ… caturthena viśodhanā \n\n sū.a.210ka/113; śodhanam — {zhe sdang la sogs rnam sbyong ba//} dveṣādīnāṃ tu śodhanam he.ta.11kha/34; {sgrib pa thams cad rnam par sbyong //} sarvāvaraṇaśodhanaḥ sa.du.109kha/168; \n\n•vi. viśodhakaḥ — {srid pa'i 'khor lo rnam sbyong ba//} nava(bhava)cakraviśodhakaḥ gu.si. 17ka/35; {rdo rje rgyal po theg pa che/} /{nam mkha'i spyod pas rnam sbyong ba//} (?) vajrasattva mahāyānākāśacarya viśodhakaḥ \n gu.sa.101kha/25; \n\n• *> {rnam par sbyangs pa/} rnam par sbyong bar 'gyur|kri. viśodhayiṣyati — {chos kyi mig rnam par sbyong bar 'gyur ro//} dharmacakṣurviśodhayiṣyati ga.vyū.377kha/88. rnam par sbyong bar byed|•kri. 1. viśodhayati — {don mthun pas yun ring por sgrub pa'i phyir sgrub pa de rnam par sbyong bar byed de} samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād sū.vyā.210ka/113 2. viśodhayet — {byis pa rkun pa chom po yis/} /{thams cad rnam par sbyong bar byed//} (?) pāpaiścaurairavaskandhaiḥ sarvameva viśodhayet \n\n jñā.si.59kha/153; \n\n• = {rnam par sbyong bar byed pa/} rnam par sbyong bar byed pa|vi. viśodhakaḥ — {brgyad pa la ni lhun gyis grub par mtshan ma med pa la gnas pa'i phyir dang}…{btang snyoms pa dang sangs rgyas kyi zhing rnam par sbyong bar byed pa yin no//} aṣṭamyāmupekṣakaḥ (buddha)kṣetraviśodhakaścānābhoganirnimittavihāritvād sū.vyā.252kha/170. rnam par sbyong bar byed pa na|viśodhayan — {des der sha myags shing zag par mos pas rim gyis rus pa rnam par sbyong bar byed pa na thams cad rus pa'i keng rus su lta zhing} sa tatra māṃsakledapītā(?)dhimokṣakrameṇāsthi viśodhayan sakalāmasthiśaṅkalāṃ paśyati abhi.bhā. 9kha/896. rnam par sbyor ba|viniyojanam — {dam pa'i lam la rnam par sbyor zhing} sanmārge viniyojanam a.ka.309ka/40.27; dra.— {gang gi tshe 'di'i mun pa bcom zhes tshig rnam par sbyor ba} yadā hatamasyāndhakāramiti vigrahaḥ abhi.sphu.3kha/5. rnam par sbyor bar byed pa|= {rnam par sbyor byed/} rnam par sbyor byed|kri. viniveśyate — {mkha' dkyil pad ma sogs pad ma}(? {gang tshe})/ /{byed pa po la sogs pa'i tshig/} /{gcig gi rnam par sbyor byed na/} /{des ni 'khrul pa dag kyang mthong //} nabhastalāravindādau yadekaṃ viniveśyate \n kārakādipadaṃ tena vyabhicāro'pi dṛśyate \n\n ta.sa.9ka/113. rnam par ma grol ba|bhū.kā.kṛ. avimuktaḥ — {'dod chags dang bcas pa'i sems la 'dod chags dang bcas pa'i sems so zhes bya bar yang dag pa ji lta ba bzhin rab tu shes so//}…{rnam par ma grol ba dang rnam par grol ba'o zhes bya bar} sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti…avimuktaṃ vimuktamiti abhi.sphu.244ka/1045. rnam par ma bsgrubs pa|bhū.kā.kṛ. aviṭhapitā — {byang chub ni ma brtags/} {rnam par ma brtags shing /} {byang chub ni rnam par ma bsgrubs la} akalpitā avikalpitā hi bodhiḥ, aviṭhapitā hi bodhiḥ su.pa.31ka/10. rnam par ma nges|aviniścayaḥ — {de bdag rnam par ma nges na/} {zhes bya ba ni dug la sogs pa'i bdag nyid rnam par ma nges na'o//} etadātmāviniścaya iti viṣādyātmāviniścaye ta.pa.220ka/910. rnam par ma bcad pa|• saṃ. avyavacchedaḥ — {sngon po yongs su gcod pa na yang de'i ngo bo nyams par bcad pa yin te/} {de rnam par ma bcad na sngon po yongs su mi gcod par thal bar 'gyur ba'i phyir ro//} nīle ca paricchidyamāne tādrūpyapracyutiravacchidyate, tadavyavacchede nīlāparicchedaprasaṅgāt nyā.ṭī.77ka/203; \n\n• bhū. kā.kṛ. anavacchinnaḥ — {spyi'i ngo bo ni gnyis te/} {khyad par gyi rnam par bcad pa'i ngo bo dang rnam par ma bcad pa'i ngo bo'o//} dvirūpaṃ hi sāmānyam—viśeṣeṇāvacchinnarūpam, anavacchinnarūpaṃ ca ta.pa.10kha/467; dra. {rnam par ma chad pa/} rnam par ma chad|= {rnam par ma chad pa/} rnam par ma chad pa|• saṃ. avicchedaḥ — {rus ni rnam par ma chad kyang /} /{shes par nus pa ma yin no//} avicchedaśca gotrasya pratyetuṃ śakyate na ca \n\n pra.a.10ka/11; \n\n• bhū.kā.kṛ. anavacchinnaḥ — {spyi'i ngo bo yang gnyis te/} {khyab pa}(? {khyad par} ){rnam par chad pa ni dper na ba lang nyid la sogs pa bzhin no/} /{rnam par ma chad pa ni dper na yod pa dang dngos po nyid la sogs pa bzhin no//} sāmānyaṃ ca dvirūpam—viśeṣeṇāvacchinnam, yathā gotvādi; anavacchinnaṃ yathā sattāvastutvādi ta.pa.9ka/463; avicchinnaḥ — {'di ltar sgra thams cad du song ba'i phyir rnam par ma chad pa'i ngo bos thams cad du rtogs pa rigs la} yāvatā (śabdasya) sarvatra sadbhāvādavicchinnarūpeṇa sarvatrāvagatiryuktā ta.pa.147kha/746; avyucchinnaḥ — {gal te zla ba gcig tu rnam par ma chad de bar chad med par rtsa g}.{yon par 'bab na} avyucchinnaṃ nirantaraṃ yadi māsamekaṃ vāmanāḍyāṃ vahati vi.pra.246kha/2.61. rnam par ma brtags pa|bhū.kā.kṛ. avikalpitaḥ — {byang chub ni ma brtags/} {rnam par ma brtags shing /} {byang chub ni rnam par ma bsgrubs la} akalpitā avikalpitā hi bodhiḥ, aviṭhapitā hi bodhiḥ su.pa.30kha/10. rnam par ma brtags pa'i sku mnga' ba|vi. avikalpitaśarīraḥ, buddhasya ma.vyu.365 (9kha). rnam par ma thul|= {rnam par ma thul ba/} rnam par ma thul ba|vi. durvinītaḥ — {gang zhig rnam par ma thul bas/} /{bslab pa'i gnas thob mi srung ba//} durvinītā na rakṣanti prāpya śikṣāpadāni ye \n a.ka.70ka/60.13. rnam par ma dag|= {rnam par ma dag pa/} rnam par ma dag pa|bhū.kā.kṛ. apariśuddhaḥ — {rtags de dag kyang}…{rnam par ma dag pa ste} etāni liṅgāni…apariśuddhāni śrā.bhū.14kha/31; aviśuddhaḥ — {kye bcom ldan 'das rnam par ma dag pa gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {gzugs la sogs pa'o//} he bhagavan ke te'viśuddhāḥ ? bhagavānāha—rūpādayaḥ he. ta.11ka/32. rnam par ma dag pa'i chos can|vi. aviśuddhadharmi — {rab kyi rtsal gyis rnam par gnon pa gzugs ni rnam par dag pa'i chos can yang ma yin/} {rnam par ma dag pa'i chos can yang ma yin no//} na hi suvikrāntavikrāmin rūpaṃ viśuddhadharmi nāviśuddhadharmi su.pa.38kha/17. rnam par ma dag pa'i chos nyid|aviśuddhadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa rnam par dag pa'i chos nyid kyang ma yin/} {rnam par ma dag pa'i chos nyid kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na viśuddhadharmatā nāviśuddhadharmatā, iyaṃ prajñāpāramitā su.pa.38kha/17. rnam par ma 'dul ba|vi. avinītaḥ — {mtshan mor rnam par ma 'dul ba/} /{dman min} (? {dga' dgur} ){rgyu zhing 'gro bar 'gyur//} rajanyāmavinīto'dya svairacārī gamiṣyati \n\n a.ka.193ka/82.10. rnam par ma bsdams|= {rnam par ma bsdams pa/} rnam par ma bsdams pa|vi. viśṛṅkhalaḥ — {dregs pas 'phyar las blo gros rnam par ma bsdams rmongs las 'og tu 'gre byed cing //} darpānu(? darponna li.pā.)ddhatayā viśṛṅkhaladhiyā mohādadhaḥpātinām a.ka.207kha/86. 1; {bab col rtsol ba rnam par ma bsdams pas/}…/{'dod pas zil mnan de yis de la smras//} sā taṃ babhāṣe madanābhibhūtā pragalbhasaṃrambhaviśṛṅkhalena \n a.ka.52kha/59. 28. rnam par ma mnan pa|bhū.kā.kṛ. aviṣkambhitaḥ — {brtson 'grus kyis ni nyon mongs pa rnam par ma mnan yang dge ba'i phyogs la sbyor ro//} vīryeṇāviṣkambhitakleśo'pi kuśalapakṣe prayujyate abhi.sa.bhā.74ka/102. rnam par ma dpyad pa|bhū.kā.kṛ. anirūpitaḥ — {de lta bas na rnam par ma dpyad pa'i ngo bos dngos po rnam par 'jog pa na dngos po rnams legs par rnam par gzhag} (? {bzhag} ){pa yin pa'i phyir 'di ni ci yang ma yin no//} tasmādanirūpitena rūpeṇa bhāvavyavasthāne suvyavasthitā bhāvā iti yatkañcidetat ta.pa.117kha/685. rnam par ma phye ba|avivekaḥ — {de dang de ma yin pa'i ngo bo dag rnam par ma phye ba'i phyir ro//} tadatadrūpayoravivekāt he.bi.250ka/66. rnam par ma bri|bhū.kā.kṛ. aviluptaḥ — {snying stobs rnams/} /{rnam par ma bri snying rje'i ro yis yang dag khengs//} aviluptasattvaḥ saṃpūryamāṇaḥ karuṇārasena a.ka.32kha/3.154. rnam par ma zhi ba|• saṃ. avyupaśamaḥ — {rgod pa ni sems rnam par ma zhi ba'o/} /{rnam par zhi ba ni zhi gnas te/} {de dang mi mthun pa ni rnam par ma zhi ba'o//} auddhatyaṃ cittasyāvyupaśamaḥ \n vyupaśamo hi śamathastadviruddho'vyupaśamaḥ tri.bhā.161ka/69; {byang chub sems dpa'}…{rnam par ma zhi zhing rnam par ma zhi ba la dga' ba} bodhisattvaḥ…avyupaśāntaḥ avyupaśamārāmaḥ bo.bhū.91ka/115; \n\n• bhū.kā.kṛ. avyupaśāntaḥ — {rgod pa ni} …{nyon mongs pa can yin no/} /{rgod pa ma yin pa ni}…{dge ba yin no/} /{rnam par ma zhi ba dang rnam par zhi ba yang de dang 'dra'o//} uddhataṃ kliṣṭam…anuddhataṃ kuśalaṃ…evamavyupaśāntaṃ vyupaśāntaṃ ca abhi.bhā.46kha/1049; {rnam par ma zhi ba ni rgod pa dang mtshungs par ldan pa'i phyir nyon mongs pa can yin la/} {rnam par zhi ba ni de'i gnyen po yin pa'i phyir dge ba yin no//} avyupaśāntaṃ kliṣṭam, auddhatyasaṃprayogāt \n vyupaśāntaṃ kuśalaṃ tatpratipakṣatvāt abhi.sphu.246kha/1049. rnam par ma bzhag pa|bhū.kā.kṛ. avyavasthāpitaḥ — {nges par byed pa'i shes pas rnam par ma bzhag pa ni sngon por rtogs pa'i ngo bo'i shes pa yod du zin kyang med pa dang 'dra ba kho na yin no//} niścayapratyayenāvyavasthāpitaṃ sadapi nīlabodharūpaṃ vijñānamasatkalpameva nyā.ṭī. 46kha/84. rnam par ma rung|kri. vinaśyati — {kye ma 'jig rten 'di ni ma rung ngo /} /{grogs po dag kye ma 'jig rten 'di ni rnam par ma rung ngo //} naśyati batāyaṃ mārṣā loko vinaśyati la.vi.188ka/287. rnam par ma rung bar byas pa|bhū.kā.kṛ. vipranaṣṭaḥ — {sems can thams cad ni rang gi spyod pa rnam par ma rung bar byas pas sems can dang} svacaryāvipranaṣṭasattvāḥ sarvasattvāḥ su.pa.30ka/9. rnam par ma shes pa|avijñātam — {brdzun du smra ba'i gzhi ni mthong ba dang thos pa dang bye brag byed pa dang rnam par shes pa dang ma mthong ba dang ma thos pa dang bye brag mi byed pa dang rnam par ma shes pa'o//} mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca abhi.sa.bhā.46ka/63. rnam par mi 'khrugs pa|avikopanatā — {sgrub pa rnam par mi 'khrugs pa dang} pratipattyavikopanatayā abhi. sa.bhā.109kha/147; avikopanatvam — {gzhan gyis rnam par mi 'khrugs pas byin gyi rlabs kyi sa zhes bya'o//} adhiṣṭhānabhūmirityucyate parāvikopanatvāt da.bhū. 246kha/47. rnam par mi grol|kri. na vimuñcati — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de dag la/} /{skye ba gzhan gyi bag chags bzhin du bdag gi yid ni chags las rnam par mi grol lo//} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī no janmāntaravāsanā iva manaḥ saktaṃ vimuñcati me \n\n a.ka.106ka/10.71. rnam par mi 'phro ba|avisāraḥ — {rnam par mi 'phro ba'i bsdus pa} avisārasaṃgrahaḥ abhi.sa.bhā.34ka/47. rnam par mi 'phro ba'i bsdus pa|avisārasaṃgrahaḥ — {rnam par mi 'phro ba'i bsdus pa ni dper na bum pas chu bzung ba de bzhin du ting nge 'dzin gyis de las gzhan pa'i sems dang sems las byung ba rnams bzung ngo //} avisārasaṃgraho yathā ghaṭenodakasya tathā samādhinā tadanyeṣāṃ cittacaitasikānām abhi.sa.bhā.34ka/47. rnam par mi 'jig|kri. na vinaśyati — {las ni rnam par mi 'jig go//} na ca karma vinaśyati la.a.85kha/32. rnam par mi snyan par brjod pa|kri. vivarṇayati — {rnam grangs du mar 'dod pa la 'dod chags dang}…{la rnam par smad pa dang rnam par mi snyan par brjod pa dang} anekaparyāyeṇa kāmarāgaṃ…vigarhanti, vivarṇayanti śrā.bhū.40ka/102. rnam par mi gtong ba|anirmuktā, auṣadhiviśeṣaḥ — {rigs kyi bu 'di lta ste dper na rnam par mi gtong ba zhes bya ba'i rtsi yod de/} {de 'chang na gzhan gyis gnod par bya ba'i 'jigs pa thams cad mi 'byung ngo //} tadyathā kulaputra astyanirmuktā nāmauṣadhiḥ \n tayā gṛhītayā sarvaparopakramabhayāni na bhavanti ga.vyū.312ka/398. rnam par mi rtog|= {rnam par mi rtog pa/} rnam par mi rtog pa|• kri. na kalpayati — {sna tshogs chos ni thos 'gyur yang /} /{de ni de la rnam mi rtog//} śṛṇvanti (? śṛṇoti) dharmatāṃ citrāṃ na kalpayati tāṃśca saḥ \n\n ra.vi.126ka/109; \n\n•saṃ. avikalpanam — {rtog pa nyid du shes pa de nyid la yang rnam par mi rtog pa'i phyir ro//} tasyaiva ca kalpanājñānasyāvivikalpanāt sū.vyā.140kha/17; avikalpanā — {rgya che'i phyir dang zab pa'i phyir/} /{yongs su smin dang rnam mi rtog//} audāryādapi gāmbhīryāt paripāko'vikalpanā \n sū.a. 132ka/5; {zab mo bstan pas rnam par mi rtog ste} gāmbhīryadeśanayā avikalpanā sū.vyā.132kha/5; akalpanā — {rtag tu bya ba rnam par dbye ba'i tshigs su bcad pa gnyis te/} {'dod pa'i nyes dmigs shes pa dang /}…/{mtshan ma rnam par mi rtog pa//} sātatyakaraṇīyavibhāge dvau ślokau \n kāmeṣvādīnavajñānaṃ…nimittānāmakalpanā sū.vyā.244ka/160 2. = {rnam par mi rtog pa nyid} avikalpakatvam — {de nyid kyi phyir rang gi mtshan nyid smra bar bya ba dang smra bar byed pa'i dngos por khas blangs kyang de rnam par mi rtog par brjod do//} ata eva svalakṣaṇasyāpi vācyavācakabhāvamabhyupagamyaitadavikalpakatvamucyate nyā.ṭī.41kha/52; avikalpanatā — {mtshan ma la rnam par mi rtog pa dang} nimittāvikalpanatayā abhi.sa.bhā.109kha/147; \n\n• pā. akalpā, tathatāyāḥ lakṣaṇabhedaḥ—{med dang yod nyid gang yin dang /} /{yod dang med pa mnyam nyid dang /} /{ma zhi zhi dang rnam mi rtog/} /{yongs su grub pa'i mtshan nyid do//} abhāvabhāvatā yā ca bhāvābhāvasamānatā \n aśāntaśāntā'kalpā ca pariniṣpannalakṣaṇam \n\n sū.a.172ka/65; avikalpā — {rnam par mi rtog pa ni spros pa med pas rnam par rtog pa'i spyod yul ma yin pa'i phyir ro//} avikalpā ca vikalpāgocaratvāt niṣprapañcatayā sū.vyā.172kha/65; \n\n•vi. avikalpaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa}…{mi rtog pa rnam par mi rtog pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ…akalpo'vikalpaḥ la.vi.187kha/286; {dngos med ni rnam par mi rtog pa'i ting nge 'dzin no//} abhāvo'vikalpaḥ samādhiḥ kha.ṭī.167kha/250; nirvikalpaḥ — {btang snyoms zhes bya ba ni rnam par mi rtog pa'i ye shes te} upekṣocyate nirvikalpaṃ jñānam sū.vyā.228ka/139; {mthong ba'i lam ni 'jig rten pa'i chos kyi mchog gi 'og gi rnam par mi rtog pa'i zhi gnas dang lhag mthong gi mtshan nyid du rig par bya'o//} darśanamārgo laukikāgradharmānantaraṃ nirvikalpaśamathavipaśyanālakṣaṇo veditavyaḥ abhi.sa.bhā. 55ka/76; {rnam par mi rtog sems kyis ni//} nirvikalpena cetasā jñā.si.40ka/101; {rnam par mi rtog lam la gnas//} nirvikalpapathe sthitāḥ pra.si.30ka/70; nirvikalpakaḥ — {shes pa'i ngo bo rig pa de yang bdag nyid kyis mngon sum du byed cing rnam par mi rtog pa dang ma 'khrul ba yin te} tacca jñānarūpavedanamātmanaḥ sākṣātkāri nirvikalpakamabhrāntaṃ ca nyā.ṭī.43kha/66. rnam par mi rtog pa 'dod pa yid la byed pa|pā. avikalpābhilāṣamanaskāraḥ, manaskārabhedaḥ — {rnam par mi rtog pa 'dod pa yid la byed pa ni pha rol tu phyin pa yongs su rdzogs par bya ba'i don du thabs la mkhas par 'dod pa'i phyir ro//} avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt sū.vyā.178ka/72. rnam par mi rtog pa la spyod pa|nirvikalpācāraḥ — {rnam par mi rtog pa la spyod pa bde ba'i ting nge 'dzin dang /} {snyoms par 'jug pas gnas pa de bzhin gshegs pas thugs su chud pa'i sa thob par byed pa bdag gis khong du chud pa yang rnam par 'phel bar 'gyur ro snyam mo//} adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt la.a.60ka/6. rnam par mi rtog pa la dbang ba|pā. nirvikalpavaśitā, vaśitābhedaḥ — {dbang rnam pa bzhi ni/} {rnam par mi rtog pa la dbang ba dang zhing yongs su dag pa la dbang ba dang ye shes la dbang ba dang las la dbang ba'o//} caturdhā vaśitā — nirvikalpavaśitā, kṣetrapariśuddhivaśitā, jñānavaśitā, karmavaśitā ca ma.bhā.9kha/2.16. rnam par mi rtog pa'i dbyings|pā. = {stong pa nyid} avikalpadhātuḥ, śūnyatāparyāyaḥ —{rnam grangs gzhan}…{mi gnyis pa nyid dang rnam par mi rtog pa'i dbyings dang}…{mya ngan las 'das pa la sogs pa'o//} anye'pi paryāyāḥ…advayatā, avikalpadhātuḥ…nirvāṇādi ma.ṭī. 213kha/39. rnam par mi rtog pa'i ye shes|pā. avikalpajñānam — {rnam par mi rtog pa'i ye shes kyi stobs kyis dus kun du mnyam pa nyid du song bas} sadā sarvatra samatānugatenāvikalpajñānabalena sū.vyā.146kha/26. rnam par mi rtog par 'jug pa|nā. nirvikalpapraveśā, granthaḥ — {rnam par mi rtog par 'jug pa'i gzungs las ji skad du}…{gsungs pa} yathā nirvikalpapraveśāyāṃ dhāraṇyāmuktam tri.bhā.168kha/92. rnam par mi gnas pa|• saṃ. avyavasthānam — {gal te bde ba'i rgyu rnam par mi gnas pa'i phyir bde ba med na sdug bsngal gyi yang rnam par mi gnas pa'i phyir sdug bsngal yang med pa yin no//} yadi sukhahetvavyavasthānānna sukhamiti vaḥ, duḥkhamapyasat syāt, duḥkhahetvavyavasthānāt abhi.sphu.157kha/885; \n\n• bhū.kā.kṛ. avyavasthitaḥ — {gal te yul 'ba' zhig rgyu yin na ni rgyu rnam par mi gnas pa kho nar yang 'gyur ba zhig na yang} yadi hi kevala eva viṣayo hetuḥ syāt syādevāvyavasthito hetuḥ abhi.sphu.157kha/885. rnam par mi dpyod pa|avicāraṇā — {gang chos rnams la rnam par mi dpyod rnam par mi rtog pa de ni 'jam dpal byang chub sems dpa' sems dpa' chen po'i cho ga zhes bya'o//} yā khalveṣu dharmeṣvavicāraṇā avikalpanā, ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ sa.pu.104ka/166. rnam par mi phye|bhū.kā.kṛ. na vibhaktaḥ — {lhag ma ni go sla ba'i phyir rnam par mi phye'o//} śeṣaṃ sugamatvānna vibhaktam ta.pa.76ka/605. rnam par mi 'phro ba|avisāraḥ — {rnam par mi 'phro ba'i bsdus pa} avisārasaṃgrahaḥ abhi.sa.bhā.34ka/47; avisaraṇam — {sems gnas pa rtse gcig pa mi 'phro ba rnam par mi 'phro ba} cittasyāvasthānamekāgratā aśa(? sa)raṇamaviśa(? sa)raṇam śi.sa.132ka/127. rnam par mi dmigs pa|avijñaptitā — {de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te}…{rnam par dmigs pa dang rnam par mi dmigs pa dang} sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti… vijñaptyavijñaptitāṃ ca da.bhū.252ka/49. rnam par mi 'tshe ba|• kri. na viheṭhayeyuḥ lo.ko.1413; \n\n• saṃ. aviheṭhaḥ — {byang chub sems dpa'i gzhan gyi don mtha' dag ni sbyin pa la sogs pas go rims bzhin du gzhan dag la yo byad kyis mi phongs pa dang rnam par mi 'tshe ba dang rnam par 'tshe ba bzod pa dang}…{dag gis 'gyur ro//} dānādibhirbodhisattvasya sakalaḥ parārtho bhavati \n yathākramaṃ pareṣāmupakaraṇāvighātaiḥ, aviheṭhaiḥ, viheṭhanāmarṣaṇaiḥ sū.vyā.196kha/97; \n\n• pā. avihiṃsā, kuśalamahābhūmikadharmabhedaḥ — {rnam par mi 'tshe ba ni rnam par 'tshe ba'i gnyen po te} avihiṃsā vihiṃsāpratipakṣaḥ tri.bhā.157ka/59; ahiṃsā — {dad dang bag yod shin tu sbyangs /} /{btang snyoms ngo tsha shes khrel yod/} /{rtsa ba gnyis rnam mi 'tshe dang /} /{brtson 'grus rtag tu dge la 'byung //} śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā \n mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā \n\n abhi.ko.5ka/188. rnam par mi gzhag pa|kri. na vyavasthāpyate — {de nyid kyi phyir bsam gtan gnyis pa la sogs pa na rnam par mi gzhag pa ste} ata eva dvitīyādiṣu dhyāneṣu na vyavasthāpyate abhi.bhā.75kha/1162. rnam par mi rig pa'i don|pā. avijñātārtham, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang} …{rnam par mi rig pa'i don dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…avijñātārtham…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. rnam par mi lhung ba|avinipātaḥ — {des kun du sbyor ba gsum po de dag spangs pas rgyun du zhugs pa yin/} {rnam par mi lhung ba'i chos can yin} sa eṣāṃ trayāṇāṃ saṃyojanānāṃ prahāṇāt srotāpanno bhavati, avinipātadharmā abhi.sphu.133kha/841. rnam par myos pa|• saṃ. vibhramaḥ — {bshad pa brjod pa la mngon par dga' ba'i sems can rnams dang}…{sems rnam par myos par gyur} (? {'gyur} ){na} deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyati la.a.60kha/6; \n\n• bhū.kā.kṛ. vimohitaḥ — {rgyu dang 'bras bu ngan lta bas/} /{mu stegs can kun rnam par myos//} kāryakāraṇadurdṛṣṭyā tīrthyāḥ sarve vimohitāḥ \n la.a.129ka/75. rnam par dman pa|vi. vihīnaḥ — {dngos po dag gis rnam par dman pa} bhāvādvihīnam vi.pra.32ka/4.6; {des dman pa ni chu tshod phyed kyis rnam par dman pa'o//} tayā hīnaṃ cārddhanāḍīvihīnam vi.pra.200ka/1.76. rnam par dmar ba|pā. vilohitakam, aśubhatābhedaḥ — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{rnam par dmar ba dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…vilohitakaṃ vā śrā.bhū.79kha/203; {pags pa dang sha dang khrag med cing chu rgyus tsam gyis 'brel ba la ni rnam par dmar bar mos par byed do//} apagatatvaṅmāṃsaśoṇitaṃ snāyumātropanibaddhaṃ vilohitakamityadhimucyate śrā.bhū.136ka/372. rnam par dmar ba'i 'du shes|pā. vilohitakasaṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1160 (24kha). rnam par dmigs pa|• saṃ. 1. vilambaḥ — {sems can thams cad sdug bsngal dang 'bral ba'i smon lam gyis rnam par dmigs pa zhes bya ba'i ting nge 'dzin} sarvasattvaduḥkhavipramokṣapraṇidhivilambo nāma samādhiḥ ga.vyū.127ka/214 2. vijñaptiḥ — {gzugs su rnam par dmigs pa'i gnas thams cad gzugs brnyan lta bur mngon par sgrub bo//} pratibhāsopamaṃ sarvarūpavijñaptyadhiṣṭhānamabhinirharati ga.vyū.205kha/287; {'jig rten thams cad kyang rnam par dmigs pa dang mnyam par rab tu rtogs par byed do//} vijñaptisamaṃ ca sarvalokamavatarati ga.vyū.206ka/287; {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad kyi sprul pa yongs su bstan pas kun tu rnam par dmigs pa mngon par sgrub pa dang} sarvatathāgatanirmāṇasaṃdarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā ga.vyū.207ka/29 3. vijñāpanam — {de bzhin gshegs pa thams cad mngon du rnam par dmigs pa zhes bya ba'i ting nge 'dzin} sarvatathāgatābhimukhavijñāpano nāma samādhiḥ ga.vyū.127ka/214. rnam par dmigs pa dang rnam par mi dmigs pa|vijñaptyavijñaptitā — {de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te/} {rnam par dmigs pa dang rnam par mi dmigs pa dang} sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti, vijñaptyavijñaptitāṃ ca da.bhū. 252ka/49. rnam par dmigs par 'gyur|kri. vijñāpanaṃ bhavati — {de bzhin gshegs pa thams cad kyi 'khor gyi dkyil 'khor kyang rnam par dmigs par 'gyur te} sarvatathāgataparṣanmaṇḍalavijñāpanaṃ ca bhavati da.bhū.262kha/56. rnam par dmigs par byed|= {rnam par dmigs par byed pa/} rnam par dmigs par byed pa|• kri. vijñapayati — {chos thams cad kyi sprin dbyangs kyi yan lag rgya mtsho brjod du med pas rnam par dag pa dmigs pa thams cad las rab tu 'byung ba} (? {la rab tu 'jug pa} ){rnam par dmigs par byed pa'o//} sarvadharmameghānabhilāpyasvarāṅgasamudraviśuddhiṃ sarvārambaṇeṣu pravartamānāṃ vijñapayanti ga.vyū.207kha/288; \n\n• saṃ. 1. vijñāpanam — {'khor ba thams cad kyi sdug bsngal gyis gzir ba'i sems can 'byung ba'i nga ro rab tu bsgrags pas rnam par dmigs par byed pa zhes bya ba'i ting nge 'dzin} sarvasaṃsāraduḥkhapratipīḍitasarva(? sattva)niryāṇanirghoṣavijñāpano nāma samādhiḥ ga.vyū.227ka/214; vijñapanam — {sems can thams cad kyi lus kyi dbyibs dang 'dra bar rang gi lus rnam par dmigs par byed pa'i lus dang ldan pa} sarvasattvakāyasaṃsthānasadṛśasvaśarīravijñapanakāyām ga.vyū.179kha/265 2. vijñaptitā — {skye ba'i sgo kun nas 'byung ba rnam par dmigs par byed pa dang} āyatanadvārasamudayavijñaptitāṃ ca da.bhū.253ka/50. rnam par rmongs|= {rnam par rmongs pa/} rnam par rmongs pa|• bhū.kā.kṛ. vimūḍhaḥ — {las kyi dbang gis mi mkhas rnam par rmongs/} /{dmyal ba'am 'on te dud 'gro'i 'gro rnams sam/} /{yi dwags 'gro ba rnams su sdug bsngal rnyed//} karmavaśādabudho hi vimūḍhaḥ \n narakeṣvatha tiryaggatiṣu pretagatiṣu ca vindati duḥkham \n\n rā.pa.236kha/132; {las kyi dbang gis mi mkhas rnam par rmongs//} karmavaśādabudho hi vimūḍhaḥ śi.sa.36ka/34; vimohitaḥ — {de} (? {bde} ){bas rnam par rmongs pa'i yid/} /{gang dang gang la chags gyur pa/} /{de dang de bsdongs stong 'gyur du/} /{sdug bsngal nyid du gyur cing ldang //} yatra yatra ratiṃ yāti manaḥ sukhavimohitam \n tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati \n\n bo.a.24ka/8.18; {'dod chags drag po'i sha za ni/} /{chen pos rnam par rmongs pa des//} tīvrarāgapiśācena mahatā sa vimohitaḥ \n a.ka.107kha/64.236; {bdag la phan 'dod rnam rmongs pas/} /{gang don nyid du btsong ba yang //} yadarthameva vikrīta ātmā kāmavimohitaiḥ \n bo.a.26ka/8.75; \n\n• vi. vihvalaḥ — {mu stegs rgyu yi phyogs kyis bslad/} /{gzhan yang rkyen gyis rnam par rmongs//} tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ \n la.a.191ka/164. rnam par rmongs par byas|bhū.kā.kṛ. vimohitaḥ — {sngon gyi skye ba gzhan la de dang bral ba yis/} /{'dod pas rnam par rmongs par byas te bdag gis kyang //} mayāpi tasyā viraheṇa pūrvaṃ janmāntare māravimohitena \n a.ka.89ka/64.8. rnam par rmongs par byed|kri. vimohayati — {snying sdug gnyen dag 'grogs pa dag/} /{bral na rnam par rmongs par byed//} vimohayanti virahe suhṛdbandhusamāgamāḥ \n\n a.ka.136ka/67.21; vyāmohayati — {lha dang lha ma yin gyi 'jig rten gyi tshig dang yi ge sna tshogs kyis rnam par rmongs par byed do//}…{mi rnams lta ci smos} devāsuralokaṃ vicitrapadavyañjanairvyāmohayati…kimaṅga punarmānuṣān la.a.124kha/71. rnam par smad|= {rnam par smad pa/} rnam par smad pa|• kri. 1. vigarhati—{rnam grangs du mar 'dod pa la 'dod chags dang}…{la rnam par smad pa dang rnam par mi snyan par brjod pa dang} anekaparyāyeṇa kāmarāgaṃ…vigarhanti, vivarṇayanti śrā.bhū.40ka/102 2. vivarjayet — {mthong dang thos dang dogs pa yis/} /{sha rnams thams cad rnam par smad//} dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet \n śi.sa.76ka/74; la.a.157kha/105; \n\n• bhū.kā.kṛ. vijugupsitaḥ —{brnyas pa dang mi snyan par brjod pa dang rnam par smad na yang /} {rnam par 'gyur ba med cing} vimānito'pi, vivarṇito'pi, vijugupsito'pi na vikṛtimāpadyate śrā.bhū.53kha/130. rnam par smin|= {rnam par smin pa/} rnam par smin skyes|= {rnam smin skyes pa/} rnam par smin pa|• kri. vipacyate — {gang du las kyi rnam par smin/} /{der ni las kyis khrid par byed//} tatra prakarṣate karma yatra karma vipacyate \n\n a.śa.102ka/91; \n\n• saṃ. 1. vipākaḥ — {'jig rten pha rol med pas/} {dge ba dang mi dge ba'i las kyi rnam par smin pa lta ga la yod} nāsti paralokaḥ, kutaḥ śubhāśubhānāṃ karmaṇāṃ vipākaḥ jā.mā.173ka/200; {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {longs spyod chung ba dang thun mong gi longs spyod du 'gyur ba'o//} atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati—parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca da.bhū.190ka/17; {'bras bu'i dus su phyin pa'i las ni rnam par smin pa zhes bya ste/} {rnam par smin par 'gyur ba'i phyir ro//} phalakālaprāptaṃ vā karma ‘vipākaḥ’ ityucyate, vipacyata iti kṛtvā abhi.bhā.44kha/97; {las de'i rnam par smin pas tshe rabs lnga brgyar yi dwags rnams su skyes par gyur te} tasya karmaṇo vipākena pañcajanmaśatāni preteṣūpapannāḥ vi.va.153kha/1.42; vipaktiḥ — {'bras bu ni rnam par smin pa kho na yin pas rnam par smin pa'o//} phalaṃ tu vipaktireveti vipākaḥ abhi.bhā. 44kha/97; plutiḥ — {las kyi rnam par smin pa} karmaplutiḥ bo.pa.57ka/19; pākaḥ — {sdug bsngal smad cing gdung ba de/} /{las ni ci yi rnam smin lags//} duḥkhāvamānasantāpaḥ sa pākātkasya karmaṇaḥ \n\n a.ka.141kha/68.7; paripākaḥ lo.ko.1419 2. vaipākyam — {rnam par smin pa'ang khams te/} {gang las grub zin pa'o//} (?) vaipākyaṃ ca yato nirvṛttam abhi.sa.bhā.3ka/2; \n\n• pā. 1. vipākaḥ \ni. pariṇāmabhedaḥ — {gyur pa rnam pa gsum po de dag ni rnam par smin pa zhes bya ba dang rang sems pa zhes bya ba dang yul la rnam par rig pa zhes bya'o//} sa eṣa trividhaḥ pariṇāmaḥ—vipākākhyaḥ, mananākhyaḥ viṣayavijñaptyākhyaśca tri.bhā.149kha/35 \nii. phalabhedaḥ — {tshe phyi ma la rnam par smin pa dang rgyu mthun pa'i 'bras bu 'byin pa nyid} āyatyāṃ vipākaphalaniḥṣyandaphaladānatā sū.vyā.176kha/71 \niii. kṣaṇabhedaḥ — {skad cig ma bzhi ni/} {rnam pa sna tshogs dang rnam par smin pa dang rnam par nyed pa dang mtshan nyid dang bral ba'o//} catvāraḥ kṣaṇāḥ—vicitravipākavimardavilakṣaṇāśceti he.ta.3ka/4; he.ta.16kha/52 \niv. hetubhedaḥ — {byed rgyu lhan cig 'byung ba dang /} /{skal mnyam mtshungs par ldan pa dang /} /{kun tu 'gro dang rnam smin dang /} /{rgyu ni rnam pa drug tu 'dod//} kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ \n sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate \n\n abhi.ko.6ka/2.49 2. vaipākyaḥ, cittotpādabhedaḥ — {sems bskyed pa rab tu dbye bar tshigs su bcad pa/} {sems bskyed de ni sa rnams la/} /{mos dang lhag bsam dag pa dang /} /{rnam par smin pa gzhan du 'dod/} /{de bzhin sgrib pa spangs pa 'o//} cittotpādaprabhede ślokaḥ \n cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ \n vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ \n\n sū.vyā.139ka/15; \n\n• vi. vaipākikaḥ — {sprul pa dag gis gang bshad pa/} /{rnam smin rgyal bas ma yin no//} yaddhi nairmāṇikābhāṣṭaṃ na tu vaipākikairjinaiḥ \n\n la.a.164kha/116. rnam par smin pa bskyed nas|vipākaṃ dattvā—{de la rnam par smin pa'i rgyus bskyed pa rnam par smin pa'i 'bras bu bskyed pa'i nus pa ni rnam par smin pa bskyed nas ldog go//} tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ datvā vinivartate abhi.bhā.94kha/1230. rnam par smin pa rgya che ba|udāravipākaḥ — {mi 'dra bar smin pas na rnam par smin pa/} {rnam par smin pa rgya che ba} visadṛśaḥ pāko vipākaḥ \n udāravipākaḥ ma.vyu.6586 94kha). rnam par smin pa dag pa|vipākaśuddhiḥ — {yid gzhungs pa yongs su smin pa las brtsams te tshigs su bcad pa/} {rnam smin dag cing}…/{shin tu yid gzhungs yongs su smin pa'i mtshan//} medhāparipākamārabhya ślokaḥ \n vipākaśuddhiḥ…sumedhatāyāḥ paripākalakṣaṇam \n\n sū.vyā.149kha/32; vipākaviśuddhiḥ — {de la yid gzhungs pa dang mthun pa'i rnam par smin pa dag pa ni rgyu'o//} tatra medhānukūlā vipākaviśuddhiḥ kāraṇam sū.vyā.149kha/32. rnam par smin pa dang ldan pa|u.pa. vipākaḥ — {le lo can ni sdug bsngal bzhin du gnas pa ste}…{sdug bsngal gyi rnam par smin pa dang ldan pa rnams dang} duḥkhaṃ hi kusīdo viharati…duḥkhavipākaiḥ a.śa.241kha/222. rnam par smin pa bde ba|sukhavipākaḥ — {da ltar byung ba la sdug bsngal la phyi ma la rnam par smin pa bde ba} pratyutpannaduḥkhaṃ āyatyāṃ sukhavipākam ma.vyu.1562 (35kha). rnam par smin pa sdug bsngal ba|duḥkhavipākaḥ — {da ltar byung ba la bde la phyi ma la rnam par smin pa sdug bsngal ba} pratyutpannasukhaṃ āyatyāṃ duḥkhavipākam ma.vyu.1561 (35kha). rnam par smin pa med pa|avipākatā — {rnam par smin pa yod pa dang rnam par smin pa med pa dang} vipākāvipākatāṃ ca da.bhū.252kha/49. rnam par smin pa yod pa|vipākaḥ — {rnam par smin pa yod pa dang rnam par smin pa med pa dang} vipākāvipākatāṃ ca da.bhū.252ka/49. rnam par smin pa yod pa dang rnam par smin pa med pa|vipākāvipākatā — {de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te/}…{rnam par smin pa yod pa dang rnam par smin pa med pa dang} sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti…vipākāvipākatāṃ ca da.bhū.252ka/49. rnam par smin pa la chags pa|pā. vipākasaktiḥ, saktibhedaḥ — {chags pa rnam pa bdun ni sbyin pa'i mi mthun pa'i phyogs yin te/} {longs spyod la chags pa dang}…{rnam par smin pa la chags pa} saptavidhā saktirdānasya vipakṣaḥ \n bhogasaktiḥ…vipākasaktiḥ sū.vyā.203ka/105. rnam par smin pa la brten pa|pā. vipākasanniśritā, pāramitābhāvanāyā avāntarabhedaḥ — {pha rol tu phyin pa sgom pa ni dngos po la brten pa nas dbang 'byor ba nyid la brten pa'i bar rnam pa lnga yin no/} /{de la dngos po la brten pa yang rnam pa bzhi ste/} {rgyu la brten pa}…{rnam par smin pa la brten pa ni lus phun sum tshogs pa'i stobs kyis gang yin pa'o//}…{so sor rtog pa'i stobs la brten pa} pañcavidhā pāramitābhāvanā—upadhisanniśritā(taḥ vibhutvasanniśritā yāvat) \n tatropadhisanniśritā caturākārā—hetusanniśritā…vipākasanniśritā ya ātmabhāvasampattibalena …pratisaṃkhyānasanniśritā sū.vyā.198kha/100. rnam par smin pa la sdug bsngal ba|= {rnam par smin pa sdug bsngal ba/} rnam par smin pa la re ba med pa|• vi. vipākāpratikāṅkṣī lo.ko.141śṛ4; \n\n• saṃ. vipākāpratikāṅkṣatā — {bdog pa thams cad yongs su gtong zhing rnam par smin pa la re ba med pa dang} sarvasvaparityāgino vipākāpratikāṅkṣatā rā.pa.234kha/128. rnam par smin pa las skyes pa|• vi. vipākajaḥ — {rnam par smin las skyes pa dang /} /{rgyas las byung ba nang gi lnga//} vipākajaupacayikāḥ pañcādhyātmam abhi.ko.3kha/97; {de la rnam par smin pa'i rgyu las skyes pa ni rnam par smin pa las skyes pa ste} tatra vipākahetorjātāḥ vipākajāḥ abhi.bhā.44kha/97; la.a.164ka/116; \n\n• pā. vipākajam, kāmāvacarānivṛtāvyākṛtabhedaḥ — {rnam smin skyes dang spyod lam pa/} /{bzo yi gnas dang sprul pa dang /} /{'dod na lung bstan min rnam bzhi//} vipākajairyāpathikaśailpasthānikanairmitam \n caturdhā'vyākṛtaṃ kāme abhi.ko.6kha/362; {'dod pa na spyod pa'i ma bsgribs la lung du ma bstan pa la ni rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang rnam pa bzhir dbye'o//} kāmāvacaramanivṛtāvyākṛtaṃ caturdhā bhidyate—vipākajam, airyāpathikam, śailpasthānikam, nirmāṇacittaṃ ca abhi.bhā.104kha/362. rnam par smin pa las byung ba|vi. vipākajaḥ — {rnam par smin las byung ba dang /} /{rgyas las byung ba nang gi lnga//} vipākajaupacayikāḥ pañcādhyātmam abhi.ko.3kha/97; tri.bhā.151ka/40. rnam par smin pa las 'byung ba|vi. vipākajaḥ — {la la sprul pa'i sangs rgyas dang /} /{sangs rgyas la la rnam smin 'byung //} kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ \n la.a.65kha/13; dra. {rnam par smin pa las byung ba/} rnam par smin pa'i rgyu|pā. vipākahetuḥ, hetubhedaḥ — {rgyu ni drug po 'di dag ste/} {byed pa'i rgyu dang}…{rnam par smin pa'i rgyu'o//} ṣaḍime hetavaḥ—kāraṇahetuḥ…vipākaheturiti abhi.bhā.86ka/280; {rnam smin rgyu ni mi dge dang /} /{dge ba zag bcas rnams kho na//} vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ \n\n abhi.ko.6ka/310; {'bras bu skye ba'i dus na rnam par smin pa'i rgyu med pa'i phyir} phalotpattikāle vipākahetorabhāvāt ta.pa.82ka/616. rnam par smin pa'i rnam par shes pa|pā. vipākavijñānam, ālayavijñānam — {sngon gyi las las nges par byung ba'i phyir rnam par smin pa'i rnam par shes pa'o//} pūrvakarmanirmitatvāt vipākavijñānam abhi.sa.bhā. 9kha/11. rnam par smin pa'i bag chags|pā. vipākavāsanā—{rnam par shes pa ni rnam par smin pa'i bag chags dang rgyu mthun pa'i bag chags bdag la skye mi nus te} na hi vijñānaṃ vipākavāsanāṃ niṣyandavāsanāṃ vā svātmanyādhātuṃ samartham tri.bhā.166kha/86. rnam par smin pa'i 'bras bu|pā. vipākaphalam, phalabhedaḥ — {mdor bsdu na 'bras bu ni lnga ste/} {rnam par smin pa'i 'bras bu dang rgyu mthun pa'i 'bras bu dang bral ba'i 'bras bu dang skyes bu byed pa'i 'bras bu dang bdag po'i 'bras bu'o//} samāsataḥ pañca phalāni—vipākaphalam, niṣyandaphalam, visaṃyogaphalam, puruṣakāraphalam, adhipatiphalañca bo.bhū.55kha/72. rnam par smin pa'i 'bras bu bskyed pa|vipākaphaladānam — {de la rnam par smin pa'i rgyus bskyed pa rnam par smin pa'i 'bras bu bskyed pa'i nus pa ni rnam par smin pa bskyed nas ldog go//} tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ datvā vinivartate abhi.bhā.94kha/1230. rnam par smin pa'i 'bras bu 'byin pa|vi. vipākaphaladaḥ — {thams cad bdag po rgyu mthun dang /} /{rnam smin 'bras bu 'byin par 'dod//} sarve'dhipatiniṣyandavipākaphaladā matāḥ \n abhi.ko.14ka/710. rnam par smin pa'i gzugs|vipākarūpam — {rnam par smin pa'i gzugs la ni de lta bu med de} na hyetad vipākarūpasyāsti abhi.bhā.11kha/901; {rnam par smin pa'i gzugs la ni de lta bu med do zhes bya ba ni rnam par smin pa'i bdag nyid kyi gzugs mig la sogs pa la ni yang nying mtshams sbyor ba 'di med kyi} na hyetad vipākarūpasyāsti \n vipākātmakasya rūpasya cakṣurāderetat punaḥ pratisandhānaṃ nāsti abhi.sphu.164ka/901. rnam par smin pa'i lus|1. vipākakāyaḥ — {de}…{sems can gyi lus rab tu shes so//} {zhing gi lus dang} ({las} ) {rnam par smin pa'i lus dang} sa sattvakāyaṃ ca prajānāti, kṣetrakāyaṃ ca karmavipākakāyaṃ ca da.bhū.244ka/45 2. vipākakāyatā — {des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so//} {rnam par smin pa'i lus dang} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti, vipākakāyatāṃ ca da.bhū.244kha/45. rnam par smin par 'gyur|kri. 1. vipacyate — {mthong ba'i chos la myong bar 'gyur ba'i las ni tshe gang la byas pa de nyid la gang rnam par smin par 'gyur ba'o//} dṛṣṭadharmavedanīyaṃ karma yatra janmani kṛtaṃ tatraiva yadvipacyate abhi.sa.bhā.49kha/69; {'bras bu'i dus su phyin pa'i las ni rnam par smin pa zhes bya ste/} {rnam par smin par 'gyur ba'i phyir ro//} phalakālaprāptaṃ vā karma ‘vipākaḥ’ ityucyate, vipacyata iti kṛtvā abhi.bhā.44kha/97 2. vipāko bhaviṣyati — {ji ltar byas na bdag cag rab tu byung ba don yod pa dang 'bras bu dang bcas pa dang bde ba skyed pa dang bde ba'i rnam par smin par 'gyur la} kaccinnaḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222. rnam par smin par byed pa|• kri. vipācayati — {des ni tshogs rnams rdzogs byed cing /} /{sems can dag kyang rnam smin byed//} saṃbhārān pūryate sattvāṃśca vipācayati tena \n\n sū.a.214ka/119; \n\n• vi. vipācakaḥ — {sems can rnam smin byed rnam gsum//} sattvavipācakaṃ tredhā sū.a.197ka/98; vipācikā — {sems can rnam smin byed rnam gsum//} sattvavipācikā tredhā sū.a.197kha/99; vaipākyam — {skyes bu chen po'i mtshan rnam par smin par byed pa'i tshul khrims dang}…{sems can gyi don rnam par smin par byed pa'i tshul khrims so//} mahāpuruṣalakṣaṇavaipākyaṃ śīlam…sattvārthavaipākyaṃ ceti bo.bhū. 100ka/127. rnam par smin par ma nges pa|vi. aniyatavipākaḥ — {gcig tu rab tu dang ba de dag ni dang ba tsam gyis kyang rnam par smin par ma nges pa'i sdig pa'i tshogs rnams zil gyis mnan te} te hi śraddhāmātrakeṇāpyaikāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya abhi.bhā.58kha/1099. rnam par smin par mi 'gyur|kri. na vipacyate — {las byas shing bsags pa dag ni phyi rol gyi sa'i khams la rnam par smin par mi 'gyur} na hi karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante vi.va.136kha/1.25. rnam par smod|= {rnam par smod pa/} rnam par smod pa|• kri. vigarhate — {tshangs pa mtshungs par spyod pa mkhas pa gzhan dag kyang chos nyid kyis rnam par smod do//} anye'pi vijñāḥ sabrahmacāriṇo dharmatayā vigarhante sū.vyā.214kha/120; vijugupsati — {de dag gi bsngags pa ma yin pa brjod do//} {smod do//} {bshung ngo //} {rnam par smod do//} teṣāṃ cāvarṇaṃ niścārayanti, kutsanti, paṃsayanti, vijugupsanti śi.sa.40ka/38; vinindyate — {rgyal sras chos dang mthun rnams kyis/} /{rnam par smod} sahadhārmikairjinasutairvinindyate sū.a.221ka/129; vivācayati ma.vyu.9360 (128kha); \n\n• saṃ. 1. vigarhaṇam — {tshangs pa mtshungs par spyod pa mkhas pa dang chos nyid kyis rnam par smod pa'i phyir} vijñaiḥ sabrahmacāribhirdharmatayā vigarhaṇāt sū.vyā.221ka/129 2. vigarhitam — {dmigs kyis ma phye don zab pa/} /{spyi la rnam par smod pa 'di'i//} anirbhinnārthagambhīramanārabhyavigarhitam \n jā.mā.155ka/178. rnam par smod par 'gyur|kri. vigarhiṣyati — {sems bskyed pa de dag la rnam par smod par 'gyur}…{'dor bar 'gyur} pūrvakāṃścittotpādān vigarhiṣyati…pratiniḥsrakṣyati a.sā.343ka/193. rnam par smod byed pa|vigarhaṇā lo.ko.1414. rnam par smras|kri. babhāṣe lo.ko.1414. rnam par gtsigs|= {rnam par gtsigs pa/} rnam par gtsigs pa|vi. vikaṭaḥ — {rab 'bar phyag na rdo rje bsnams/} /{rnam par gtsigs gsal 'jigs su rung //} vajrahastaṃ mahājvālaṃ vikaṭotkaṭabhīṣaṇam \n\n gu.sa.85kha/11; {spyan dmar mche ba rnam par gtsigs//} raktākṣaṃ daṃṣṭrāvikaṭam gu.sa.118ka/60; vikarālaḥ — {zhal ni rnam par gtsigs shing bgrad/} /{kha dog dkar po rab tu bsgom//} vikarālaṃ vikaṭavaktraṃ sitavarṇaṃ prabhāvayet \n\n gu.sa.118ka/60. rnam par btsal|bhū.kā.kṛ. vicitaḥ — {lha gcig ri yis rgyas pa yi/} /{'gro ba 'di snyed rnam par btsal/} /{ngal gso med par bdag cag 'khyams/} /{de lta'i ri dwags rnyed ma gyur//} iyatī jagatī deva vicitā nicitācalaiḥ \n bhrāntā vayamaviśrāntā na labhyastadvidho mṛgaḥ \n\n a.ka.257ka/30.25. rnam par btsugs|bhū.kā.kṛ. vinyastaḥ — {dam pa'i grags pa dag/} /{brtan pa'i 'tsho ba rnam par btsugs//} satkīrtivinyastasthirajīvitaḥ a.ka.63ka/6.119. rnam par rtse|= {rnam par rtse ba/} rnam par rtse ba|• kri. 1. vikrīḍati — {smon lam gang gis byang chub sems dpa' smon lam gyi stobs can rnams rnam par rtse ba} yena praṇidhānena (praṇidhāna)balikā bodhisattvā vikrīḍanti sū.vyā.230kha/142; {byang chub sems dpa'}…{smon lam khyad par can gyis rnam par rtse ba'o//} bodhisattvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti sū.vyā.227ka/137 2. vijahāra — {rgyal po'i rtsed 'jo yongs 'dris la/} /{dpung chen de ni rnam par rtse//} rājakelīparicayairvijahāra mahābhujaḥ \n\n a.ka.127ka/66.18; \n\n• saṃ. 1. vilāsaḥ — {dpal 'di}…{rnam par rtse bzhin rab tu g}.{yo//} imā…vilāsacapalāḥ śriyāḥ a.ka.31kha/3.145; vihāraḥ — {zla ba shar ba kun dga' dang /} /{rnam par rtse phyir 'grogs pa bzhin//} candrodayānandavihārāyeva saṅgatāḥ a.ka.167ka/19.40; viharaṇam — {gang zhig rang 'dod bde ba'i gnas su rnam par rtse} yatsvācchandyasukhāspadaṃ viharaṇam a.ka.284kha/105.33; vikrīḍanam — {ye shes kyi pha rol tu phyin pa'i mngon par shes pa'i yon tan gyis rnam par rtse ba'o//} abhijñāguṇavikrīḍanaṃ ca jñānapāramitayā sū.vyā.254kha/173 2. vikrīḍitam — {gnas pas rnam par rtse ba ni/} {'di ltar byang chub sems dpa' rnams ting nge 'dzin gyis sprul pa la sogs pa rnam pa du mas rnam par rtse ba yin no//} sthitivikrīḍitaṃ yasmādbodhisattvānāṃ bahuvidhaṃ nirmāṇādibhiḥ samādhivikrīḍitam sū.vyā.227ka/137 3. = {rnam par rtse ba nyid} vikrīḍanatā lo. ko.1414; \n\n• va.kā.kṛ. vikrīḍamānaḥ ma.vyu.7341 (104kha); *\n\n• bhū.kā.kṛ. vikrīḍitam — {dga' ba'i tshal na}…{brgya byin dang tshangs pa la sogs pa dang} ({lha dang} ){lha'i bu} ({mo} ) {rnam pa sna tshogs pa rnams rnam par rtse ba} nanda(na)vane… śakrabrahmādidevāpsarobhirnānāvidhābhirvikrīḍite sa.du.96kha/120; {seng ge rnam par rtse ba zhes bya ba'i ting nge 'dzin} siṃhavikrīḍito nāma samādhiḥ ma.vyu.509 (12ka). rnam par rtse bar gyur|bhū.kā.kṛ. lālitaḥ — {sa skyong kun gyi mgo bo la/} /{bka' ni rnam par rtse bar gyur//} akhilabhūpālamaulilālitaśāsanaḥ a.ka.351kha/47.3. rnam par rtse bar bya|kri. krīḍate — {gang zhig rkang mthil ston pa la/} /*{sto yis rnam par rtse bar bya//} pādatalaṃ darśayed yastu krīḍate kautukena tu \n he.ta.8ka/22. rnam par rtsen pa|• saṃ. vikrīḍanatā — {mngon par shes pa lngas rnam par rtsen pa} pañcābhijñavikrīḍanatā lo.ko.1414; \n\n• vi. vilāsī — {gang gis}…{rig 'dzin rnam par rtsen rnams kyi/} /{khengs pa dag ni thung ngur byed//} vidyādharavilāsinām \n yaḥ kharvīkurute garvam a.ka.95kha/64.97; \n\n• bhū.kā.kṛ. vikrīḍitaḥ — {sgyu ma'i chos kyis rnam rtsen pa//} māyādharmavikrīḍitāḥ śi.sa.175ka/172. rnam par rtsod|= {rnam par rtsod pa/} rnam par rtsod pa|• saṃ. vivādaḥ — {de nas de yi lus spyod} (? {sbyong} ){la/} /{dge slong rnams dang mu stegs dag/} /{su yi tshangs spyod dang ldan zhes/} /{rnam par rtsod pa yang dag skyes//} tasyātha dehasatkāre bhikṣūṇāṃ saha tīrthikaiḥ \n kasya sa brahmacārīti vivādaḥ samajāyata \n\n a.ka.186kha/80.65; vivādo vyavahāraḥ a.ko.1.6.9; vividho vādo vivādaḥ a.vi.1.6.9; vādaḥ — {sgra rtag pa dang mi rtag pa zhes rnam par rtsod pa la} ‘nityaḥ śabdo'nityo vā’ iti vāde vā.nyā.336ka/66; *\n\n• bhū. kā.kṛ. vivāditaḥ — {ba lang zung don khyim bdag gis/} /{rgod ma bsad las shing rta pas/} /{ste 'u lhung las 'jog por ni/} /{gnas pa'i chung mas rnam par rtsod//} goyugārthe gṛhasthena mṛtena (? sūtena) vaḍavāhateḥ \n kuṭhārapātataḥ patnyā takṣavāsī vivāditaḥ \n\n a.ka.161ka/17.47. rnam par rtsod pa'i mtha'|vitaṇḍā lo.ko.1414. rnam par rtsod pa'i yul gyur pa|vi. vivādaviṣayaḥ —{rnam par rtsod pa'i yul gyur pa'i/} /{shes pa rim gyis 'byung gang dag//} vivādaviṣayā ye ca pratyayāḥ kramabhāvinaḥ \n ta.sa.18kha/204. rnam par brtson pa|vyatikaraḥ — {'phags pa min zhing phrag dog dag gis gdung ba rnam par brtson pa ma bzlog pa/} /{bdag cag rnams ni}…{tshig gi lcags mda' dug gis yongs su bsgos pas zug rngu rab tu zug par byas//} anāryairmānavyasanerṣyābhiravāryavyatikaraiḥ \n kṛtāsmābhiḥ… vacobhirnārācairviṣaparicitaiḥ… śalyakalanā a.ka.166ka/19.28. rnam par tshig pa'i 'du shes|pā. vidagdhakasaṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1163 (25ka). rnam par 'tshang rgya|= {rnam par 'tshang rgya ba/} rnam par 'tshang rgya 'gyur|kri. vimucyate — {rmi lam sgyu ma la sogs ltar/} /{mthong na rnam par 'tshang rgya 'gyur//} māyādisvapnasadṛśaṃ vipaśyanto vimucyate \n\n la.a.168kha/124. rnam par 'tshang rgya ba|• kri. vibudhyate — {'dod pa'i khams dang gzugs med du/} /{sangs rgyas rnam par 'tshang mi rgya//} kāmadhātau tathārūpye na vai buddho vibudhyate \n la.a.187kha/158; \n\n• saṃ. vibudhyanam — {sangs rgyas thams cad kyi rnam par 'phrul pa dang skye ba dang mngon par 'byung ba dang byang chub tu rnam par 'tshang rgya ba dang ye shes thugs su chud par mdzad pa'i snang ba'i 'od} (sarva)buddhavikurvitajanmābhiniṣkramaṇabodhivibudhyanajñānādhigamālokāvabhāsaḥ ga.vyū.210ka/291. rnam par 'tshal|kri. vijānati — {bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste/} {gcig gis gcig ma 'tshal rnam par ma 'tshal mi rtog rnam par mi rtog} advitīyāśca bhagavan sarvadharmāḥ \n parasparaṃ na jānanti na vijānanti na kalpayanti na vikalpayanti śi.sa.146ka/140. rnam par 'tshe ba|• saṃ. 1. vihiṃsā — {gnod sems dang /} /{rnam 'tshe mi dga' gnod sems dang /} /{'dod pa'i 'dod chags dang ldan pa//} vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca \n sū.a.214ka/119; {'dod chags dang bral ba'i phyir ni de'i mi mthun pa'i phyogs rnam par 'tshe ba spangs pa'i phyir ro//} virāgato'pi tadvipakṣavihiṃsāprahāṇāt sū.vyā.220ka/127; {de la 'tshe ba spangs pa nyid kyis ni de'i mi mthun pa'i phyogs rnam par 'tshe ba spangs pa'i phyir bral ba'i 'bras bu bstan te} tatra heṭhāpahatvena tadvipakṣavihiṃsāprahāṇād visaṃyogaphalaṃ darśayati sū.vyā.215kha/121; viheṭhaḥ — {'phags pa dag rnam par 'tshe ba la tron mdzad kyi/} {'di na spong ba ga la mchis} āryā viheṭhaṃ pratijāgṛtha, kuto'tra prahāṇam vi.va.135kha/2.112; viheṭhanam — {lha la sogs pa res 'ga' ni gzhan dag la phan gdags pa'i phyir sprul bar byed la/} {res 'ga' ni rnam par 'tshe ba'i phyir} kadāciddhi devādayaḥ parānugrahārthaṃ parān (?) nirmiṇvanti, kadācid viheṭhanārtham abhi.sphu.282ka/1120; viheṭhanā — {byang chub sems dpa'i gzhan gyi don mtha' dag ni sbyin pa la sogs pas go rims bzhin du gzhan dag la yo byad kyis mi phongs pa dang rnam par mi 'tshe ba dang rnam par 'tshe ba bzod pa dang}…{dag gis 'gyur ro//} dānādibhirbodhisattvasya sakalaḥ parārtho bhavati \n yathākramaṃ pareṣāmupakaraṇāvighātaiḥ, aviheṭhaiḥ, viheṭhanāmarṣaṇaiḥ sū.vyā.196kha/97 2. = {gsod pa} viśāraṇam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam (viśāraṇam pā.bhe.) \n…vadhā api a.ko.2.8.112; nitarāṃ śīryata iti niśāraṇam \n śṝ hiṃsāyām a.vi.2.8.112; \n\n• pā. vihiṃsā 1. upakleśabhedaḥ — {khro dang} …{rnam 'tshe}… /{rtog pa dang ni dpyod pa dang /} /{nye ba'i nyon mongs gnyis rnam gnyis//} krodhaḥ…vihiṃsā…vitarkaśca vicāraścetyupakleśā dvaye dvidhā \n\n tri.2ka/64; {bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o//} vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha/68 2. parīttakleśabhūmikadharmabhedaḥ — {khro ba dang /} /{khon du 'dzin dang g}.{yo dang ni/} /{phrag dog 'tshig 'chab ser sna dang /} /{sgyu dang rgyags dang rnam 'tshe ni/} /{nyon mongs chung ngu'i sa pa rnams//} krodhopanāhaśāṭhyerṣyāpradāśamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ \n\n abhi.ko.5ka/194 3. kleśamalabhedaḥ — {gzhan yang nyon mongs dri ma drug/} /{sgyu dang g}.{yo dang rgyags pa dang /} /{de bzhin 'tshig dang khon 'dzin dang /} /{rnam 'tshe} anye ca ṣaṭkleśamalāḥ māyāśāṭhyaṃ madastathā \n\n pradāśa upanāhaśca vihiṃsā ceti abhi.ko.17kha/845; {rnam par 'tshe ba ni rnam par tho 'tshams pa ste/} {gang gis mtshon cha dang tshig rtsub po dag gis pha rol po rnam par tho 'tshams par byed pa} viheṭhanaṃ vihiṃsā, yena prahārapāruṣyādibhiḥ parān viheṭhayate abhi.bhā.250kha/846; {rnam par 'tshe ba ni sems can la snyogs pa dang rdeg pa dang skrag par byed pa dang bsdigs pa la sogs pa'i las la zhugs pa yin no//} sattvākarṣaṇasantrāsanatarjanādikarmapravṛttā vihiṃsā abhi.sphu.135kha/845; \n\n• vi. nṛśaṃsaḥ — nṛśaṃso ghātukaḥ krūraḥ pāpaḥ a.ko.3.1.45. rnam par 'tshe ba dang bcas pa|vi. savihiṃsā—{'gyod pa dang bcas pa dang rtsod pa dang bcas pa dang rnam par 'tshe ba dang bcas par yang dag par mthong nas lta ba de yang spong la/} {lta ba gzhan yang mi len to//} sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyannimāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte a. śa.280ka/256. rnam par 'tshe ba med pa|avihiṃsā — {gzhan dag la shas cher nyes rtsom med pa yin/} {rnam par 'tshe ba med pa yin/} {khro ba med pa mang ba yin no//} asaṃrambhāvihiṃsākrodhabahulaḥ pareṣām bo.bhū.169ka/223. rnam par 'tshe ba bzod pa|viheṭhanāmarṣaṇam — {byang chub sems dpa'i gzhan gyi don mtha' dag ni sbyin pa la sogs pas go rims bzhin du gzhan dag la yo byad kyis mi phongs pa dang rnam par mi 'tshe ba dang rnam par 'tshe ba bzod pa dang}…{dag gis 'gyur ro//} dānādibhirbodhisattvasya sakalaḥ parārtho bhavati \n yathākramaṃ pareṣāmupakaraṇāvighātaiḥ, aviheṭhaiḥ, viheṭhanāmarṣaṇaiḥ sū. vyā.196kha/97. rnam par 'tshe ba las 'byin pa|vihiṃsāniḥsaraṇam — {rnam par 'tshe ba las 'byin pa ni snying rje} vihiṃsāniḥsaraṇaṃ karuṇā ma.vyu.1598 (36ka). rnam par 'tshe bar byed|= {rnam par 'tshe bar byed pa/} rnam par 'tshe bar byed pa|• kri. vihiṃsayati — {khro bas zil gyis non nas lag pa'am bong ba'am dbyug pa}({'am mtshon gi}){sa sems can rnams la rdeg par byed rnam par 'tshe bar byed rnam par tho 'tshams par byed} krodhābhibhūtaḥ pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa sattvāṃstāḍayati vihiṃsayati viheṭhayati bo.bhū.85kha/108; \n\n• vi. viheṭhakaḥ — {rdo rje de rnams las 'phros pa'i rdo rje 'bar ba rnams kyis phyogs bcu na gnas pa'i mtha' dag bdud kyi tshogs sems can la rnam par 'tshe bar byed pa rnams nges par bsreg par bya} tadvajranirgatairvajrajvālābhirdaśadiksthitamapi sakalaṃ māravṛndaṃ sattvaviheṭhakaṃ nirdahet vi.pra.102kha/3.23; {'khon 'dzin thams cad goms byed cing /} /{gcig la gcig ni rnam 'tshe byed//} vairābhyāsaratāḥ sarve parasparaviheṭhakāḥ \n\n ma.mū.300ka/466. rnam par 'tshong ba|vipaṇaḥ mi.ko.41kha \n rnam par mdzes|= {rnam par mdzes pa/} rnam par mdzes pa|• kri. vibhāti — {rgyal ba'i zhal ras zla ba nya ba 'dra/} /{kun 'od zil gyis mnan nas rnam par mdzes//} pūrṇaśaśāṅkanibhaṃ jinavaktraṃ sarvaprabhāmabhibhūya vibhāti \n\n rā.pa.228kha/121; {mgo la gtsug tor 'di gsal smin ma'i bar na mdzod spu 'di ni rnam par mdzes//} uṣṇīṣaḥ sphuṭa eṣa mūrdhani vibhātyurṇeyamantarbhruvoḥ nā.nā.229ka/38; kā.ā.323ka/2.38; śobhate — {gang zhig mtho ris mdzes ma'i lag pas mchog tu rab bskyod mdzes pa'i rnga yab dag dang ni/} /{gdugs dkar 'dzum pa'i phun tshogs dag gis 'jig rten na ni legs ldan thugs ni rnam mdzes dang //} śobhante bhuvaneṣu bhavyamanasāṃ yannākakāntākaraprauḍhodañcitacārucāmarasitachatrasmitāḥ saṃpadaḥ \n a.ka.37ka/4.1; virājate — {sa gzhi skyong ba khyod bzhin du/} /{lha yi rgyal po rnam par mdzes//} bhavāniva mahīpāla devarājo virājate \n kā.ā.323kha/2.53; {rnal 'byor can gyi dngos po ltar/} /{sna tshogs gcig tu rnam mdzes kyang //} yathā hi yogināṃ vastu citramekaṃ virājate \n la.a.107kha/53; \n\n• saṃ. = {de bzhin gshegs pa} virāṭ , tathāgataḥ ma.vyu.34 (2ka); \n\n• va.kā.kṛ. virocamānaḥ — {tshangs pa ltar tshangs pa'i 'khor gyi nang na rnam par mdzes pa} brahmāṇamiva brahmaparṣadi virocamānam ga.vyū.30ka/126; vibhrājamānaḥ — {rnam par mdzes pa'i cod pan dang ldan} vibhrājamānamukuṭasya a.ka.294ka/108.9; \n\n• bhū.kā.kṛ. virājitaḥ — {sku dang gsung dang thugs kyi dkyil 'khor rnams}…{me long dang zla ba phyed pa dang dril bus rnam par mdzes pa} kāyavākcittamaṇḍalāni…darpaṇārddhacandraghaṇṭāvirājitāni vi.pra.128kha/1, pṛ.27; {nub sgo'i drung du pad ma la/} /{gnas pa'i zla ba'i dkyil 'khor du/} /{dang po bdud rtsi 'od ces bya/} /{zla ba'i mdog gis rnam par mdzes//} paścimadvārāsīnaḥ padmasthacandramaṇḍale \n prathamamamṛtaprabhaścandravarṇavirājitaḥ \n\n sa.du.110ka/168; {rin chen 'phreng bas rnam mdzes pa'i/} /{mdun sa'i sa gzhi}…{bsten//} ratnarājivirājitām \n…sabhābhūmiṃ bheje a.ka.44ka/4.87; lalitaḥ — {du gu la yis rnam mdzes sa gzhi chos kyis bskyabs par gyur//} dharmeṇa… dukūlalalitāṃ pṛthivīṃ śaśāsa \n\n a.ka.26kha/52.72; vidyotitaḥ — {shin tu gsal bar bskyed pa yi/} /{rig pa kun gyis rnam mdzes bdag//} suprakāśoditāśeṣavidyāvidyotitātmanaḥ \n a.ka.22ka/3.29. rnam par 'dzin|= {rnam par 'dzin pa/} rnam par 'dzin pa|kri. bibharti — {dam pa'i kun spyod yon tan gyis mdzes gzugs/} /{legs ldan rigs kyi rjes mthun rnam par 'dzin//} bibharti bhavyābhijanānurūpaṃ rūpaṃ sadācāraguṇena śobhām \n\n a.ka.296ka/108. 30; vidhāryate — {byang chub sems dpa' rnams ni}…{ting nge 'dzin gyi sangs rgyas rnams kyis ting nge 'dzin gyi bde ba de las rnam par 'dzin to//} bodhisattvāśca samādhibuddhairvidhāryante tasmātsamādhisukhād la.a.139kha/86; vigāhate — {skyon gyi grangs las rab 'das nas/} /{yon tan lam ni rnam par 'dzin//} utkramya doṣagaṇā(? gaṇa)nāṃ guṇavīthiṃ vigāhate \n\n kā.ā.341ka/3. 179; \n\n• saṃ. 1. vidhāraṇam — {zla ba dang nyi ma rnam par 'dzin pa zhes bya ba'i cho ga'o//} iti candrasūryavidhāraṇavidhiḥ he.ta.4kha/10 2. = {lus} vigrahaḥ, śarīram — atha kalebaram \n gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ \n\n a.ko.2.6.70; viśeṣeṇātmanā gṛhyata iti vigrahaḥ \n graha upādāne a.vi.2.6.70. rnam par 'dzin byed|kri. bibharti — {'di ni do zla med pa'i mdzes sdug rnam par 'dzin byed cing //} lāvaṇyamapratimameva bibharti tanvī a.ka.358ka/48.12. rnam par zhi|= {rnam par zhi ba/} rnam par zhi ba|• saṃ. vyupaśamaḥ — {rgod pa ni sems rnam par ma zhi ba'o/} /{rnam par zhi ba ni zhi gnas te/} {de dang mi mthun pa ni rnam par ma zhi ba'o//} auddhatyaṃ cittasyāvyupaśamaḥ \n vyupaśamo hi śamathastadviruddho'vyupaśamaḥ tri.bhā.161ka/69; {de rnam par rtog pa dang rnam par dpyod pa rnam par zhi ste}…{bsam gtan gnyis pa nye bar bsgrubs te gnas so//} sa vitarkavicārāṇāṃ vyupaśamād…dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; \n\n• bhū.kā.kṛ. vyupaśāntaḥ — {rgod pa ni}…{nyon mongs pa can yin no/} /{rgod pa ma yin pa ni}…{dge ba yin no//} {rnam par ma zhi ba dang rnam par zhi ba yang de dang 'dra'o//} uddhataṃ kliṣṭam…anuddhataṃ kuśalaṃ…evamavyupaśāntaṃ vyupaśāntaṃ ca abhi.bhā.46kha/1049; {rnam par ma zhi ba ni rgod pa dang mtshungs par ldan pa'i phyir nyon mongs pa can yin la/} {rnam par zhi ba ni de'i gnyen po yin pa'i phyir dge ba yin no//} avyupaśāntaṃ kliṣṭam, auddhatyasaṃprayogāt \n vyupaśāntaṃ kuśalaṃ tatpratipakṣatvāt abhi.sphu.246kha/1049. rnam par zhi bar byed pa|pā. vyupaśamanam, cittasthitibhedaḥ — {zhi gnas ni sems gnas pa rnam pa dgu ste/}…{'jog pa}…{brjed nas rnam par rtog pa la sogs pa kun tu 'byung ba na de dang du mi len pa ni rnam par zhi bar byed pa'o//} śamathaḥ navākāracittasthitiḥ…sthāpanā…smṛtisaṃpramoṣād vitarkādisamudācāre sati tadanadhivāsanā vyupaśamanam abhi.sa.bhā.65kha/90. rnam par zhi bar mdzad|kri. vyupaśamayati — {gzhan gyis yongs su bzung ba la mngon par zhen pa ni rnam par zhi bar mdzad do//} paraparigṛhītābhilāṣād vyupaśamayati ga.vyū.23ka/120. rnam par zhig|= {rnam par zhig pa/} rnam par zhig pa|• saṃ. vināśaḥ — {yang mu stegs byed kha cig ni blo dang rig par bya ba mthong ba rnam par zhig pas thar par brjod do//} anye punarvarṇayanti tīrthakarāḥ buddhiboddhavyadarśanavināśānmokṣa iti la.a.128ka/74; \n\n• bhū.kā.kṛ. viśīrṇaḥ — {sa 'dzin rnam par zhig pa der/} /{thugs ni byung bzhin de yis bsams//} viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ \n a.ka.226kha/25.25; vipannaḥ — {goms pa'i bag chags rnam par zhig/} /{'khor bar mchog tu bdag mi dga'//} vipannavāsanābhyāsaḥ saṃsāre na rame param \n\n a.ka.188kha/21. 49; vighaṭitaḥ — {rnam par bsngos pa la sogs pa dang /} {rnam par zhigs} (? {zhig} ){pa dang /} {keng rus dag dang} vinīlakādau vighaṭiti(? te) asthiśaṅkalikayoḥ vi.sū.19ka/22. rnam par zhigs pa|=*> {rnam par zhig pa/} rnam par zhugs pa|bhū.kā.kṛ. viniviṣṭaḥ — {dbang po'i grong khyer rnam par zhugs pas} viniviṣṭendriyagrāme ta. si.66kha/176. rnam par zhen pa|• saṃ. adhyavasāyaḥ — {blo dang rnam zhen pa dang ni/} /{de bzhin rig dang rig byed dang /} /{sems dang nyams myong zhes bya ba/} /{thams cad sems kyi rjod byed yin//} buddhiradhyavasāyo hi saṃvit saṃvedanaṃ tathā \n saṃvittiścetanā ceti sarvaṃ caitanyavācakam \n\n ta.sa.12kha/147; \n\n• bhū.kā.kṛ. viniviṣṭaḥ — {rtsod pa byung ba spyod pa la mkhas pa'o/} /{rnam par zhen pa'o//} kuśalasyādhikaraṇavṛtte'dhyācāre ca \n viniviṣṭasya vi.sū.90ka/108. rnam par gzhag|= {rnam par gzhag pa/} {rnam par gzhag na} vyavasthāpyamānaḥ — {blo thams cad kyi yul yod pa nyid du rnam par gzhag na}…{brtag pa ste dpyod pa dang the tshom du yang ga la 'gyur} sarvabuddhīnāṃ sadviṣayatve vyavasthāpyamāne kuto'sya vimarśaḥ vicāraḥ sandeho vā syāt abhi.sphu.119kha/816. rnam par gzhag pa|•kri. vyavasthāpayati — {blo gros chen po 'phrul pas sprul pa'i sangs rgyas rnams ni sbyin pa dang}…{rnam par shes pa 'jug pa'i mtshan nyid rab tu phye ba rgyu ba rnam par gzhag go//} nirmitanirmāṇabuddhaḥ punarmahāmate dāna… vijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati la.a.77kha/25; vyavasthāpyate — {de dag zag pa spangs zin pa dag gis ji ltar zag pa dang bcas par rnam par gzhag ce na} kathaṃ prahīṇairāsravaiste sāsravā vyavasthāpyante abhi.sphu.11kha/18; {yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste} punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate abhi.sa.bhā. 61ka/84; avasthāpyate — {sngon po 'dra ba myong bas na sngon po rig par rnam par gzhag go//} nīlasadṛśaṃ tu anubhūyamānaṃ nīlasya saṃvedanamavasthāpyate nyā.ṭī.46ka/82; sthāpyate — {pi ka stang zil sogs sel bas/} /{bye brag can gyi yul la yang /} /{de ni uta pa la yi sgras/} /{rnam par gzhag par nges pa dang //} pikāñjanādyapohena viśiṣṭaviṣayaṃ punaḥ \n tadindīvaraśabdena sthāpyate pariniścitam \n\n ta.sa.41ka/418; *vyavasthāṃ karoti — {chos nyid kyi sangs rgyas ni}…{'phags pa so so rang gis rig pa'i spyod yul rnam par gzhog} (? {gzhag/'jog} ){go//} dharmatābuddhaḥ… pratyātmāryagatigocaravyavasthāṃ karoti la.a.77kha/25;\n\n• saṃ. 1. vyavasthā— {'o na nam mkha' bzhin du rtag tu gnas pa'i phyir ji ltar 'das pa la sogs pa rnam par gzhag} ākāśavat sadāvasthitatvādatītādivyavasthā tarhi katham ta.pa.82kha/616; {tshad ma rnam par gzhag pa ni dngos po la brten pa can nyid yin pa'i phyir ro//} vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ he.bi.239kha/53; {bskyed bya skyed byed nyid kyis ni/} /{rnam par gzhag pa 'di mi 'dod//} utpādyotpādakatvena vyavastheyaṃ tu neṣyate \n\n ta.sa.49kha/489; {theg pa rnam par gzhag} yānavyavasthā la.a.175ka/136; {sdig dang cig shos rnam gzhag 'di/} /{tshad ma gang las 'ong ba yin//}pāpetaravyavastheyamāyātā mānataḥ kutaḥ \n pra.a.8kha/10; {'bras bu bzhi rnam gzhag pa ni/} /{rgyu lnga dag ni srid phyir ro//} catuṣphalavyavasthā tu pañcakāraṇasambhavāt \n abhi.ko.29kha/980; vyavasthānam — {mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu ste} abhisamayavyavasthānaṃ daśavidham abhi.sa.bhā.90ka/122; {ji ltar rtogs pa'i chos rnam par gzhag pa rtogs pa} yathādhigamadharmavyavasthānaprativedhataḥ sū.vyā.168ka/59; {sa rnam par gzhag pa} bhūmivyavasthānasya sū.vyā.140ka/17; {ji ltar rnam gzhag yid byed pas/} /{de rtog nyid du shes phyir dang /} /{de nyid la yang mi rtog phyir/} /{nges par 'byung bar shes par bya//} niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa \n tatkalpanatājñānādavikalpanayā ca tasyaiva \n\n sū.a.140ka/17; {chos dang chos can rnam gzhag} dharmidharmavyavasthānam pra.vṛ.286kha/29; {theg pa gdags pa rnam par gzhag pa} yānaprajñaptivyavasthānam bo.bhū.153ka/198; vyavasthāpanam — {gsung rab thams cad la drang ba dang nges pa'i don du rnam par gzhag pa yin pa'i phyir ro//} sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt bo.pa.57ka/19; {'khor lo'i grangs kyi rim pas rnam par gzhag pa} cakrasaṃkhyākrameṇa vyavasthāpanam he.ta.3ka/4; vyavasthitiḥ — {gang zhig gang gi ngo bor rnam par gzhag pa'i rgyu mtshan med pa de ni tha snyad 'dogs pa po rtog pa dang ldan pa rnams kyis de ltar rnam par gzhag par bya ba ma yin te} yasya yadrūpaṃ vyavasthitau nimittaṃ nāsti, na tad tathā prekṣāvadbhirvyavahartṛbhirvyavasthāpyate ta.pa.8ka/461; {tha dad tha dad min pa yi/} /{rnam gzhag brjod 'dod gzhan dbang phyir//} vivakṣāparatantratvād bhedābhedavyavasthiteḥ \n pra.a.14kha/17; {'khrul par rnam gzhag byas pa yin//} kṛtā bhrāntivyavasthitiḥ pra.vā.121kha/2.83; saṃsthā—{gdon mi za bar thog mar rnam par gzhag pa'i sgo nas bsgrub par bya ba dang sgrub par byed par rnam par gzhag par bya dgos so//} avaśyamādau vyavasthādvāreṇaiva sādhyasādhanasaṃsthā kartavyā ta.pa.21ka/489; {rnam pa med pa'i shes pa la/} /{rnam gzhag de ni mi rigs so//} nirākāre tu vijñāne sā saṃsthā na hi yujyate \n\n ta.sa.49kha/488; saṃsthitiḥ — {bya dang byed pa'i rnam gzhag ni/} /{thams cad de lta'i rnam pa can//} evamprakārā sarvaiva kriyākārakasaṃsthitiḥ \n pra.a.197ka/211; pratyavasthānam — {de ni de kho na rnam par gzhag pa'i gtam ma yin no//} na sā tattvapratyavasthānakathā la.a.85kha/33 2. prakriyā — {de ltar bdag ni ma grub na'ang /} /{de la rnam gzhag zhes pa gang //} itthamātmāprasiddhau ca prakriyā tatra yā kṛtā \n ta.sa.9kha/120 3. = {skyes} upahāraḥ — prābhṛtaṃ tu pradeśanam \n upāyanamupagrāhyamupahārastathopadā \n a.ko.2.8.28; upahriyate samīpamiti upahāraḥ a.vi.2.8.28 0. upanyāsaḥ — {de'i rnam par gzhag pa} (? {nye bar dgod pa} ){ni sbyor ba yin no//} tāsāmupanyāsāḥ prayogāḥ vā.ṭī.51kha/4; \n\n• kṛ. vyavasthāpyam — {rnam par gzhag pa dang rnam par 'jog pa'i ngo bo yang shes pa gcig la ji ltar rung zhe na} vyavasthāpyavyavasthāpakabhāvo'pi kathamekasya jñānasyeti cet nyā.ṭī. 46ka/83; vyavasthāpyamānaḥ — {de bas na rnam par 'jog pa'i rgyu sngon po dang 'dra ba ni tshad ma yin la/} {sngon po khong du chud pa'i ngo bo nyid du rnam par gzhag pa ni tshad ma'i 'bras bu yin no//} tena nīlasārūpyaṃ vyavasthāpanahetuḥ pramāṇam, nīlabodharūpaṃ tu vyavasthāpyamānaṃ pramāṇaphalam nyā.ṭī.47kha/91; avasthāpyamānaḥ — {nges par byed pa'i shes pas shes pa de la sngon po myong bar rnam par gzhag pa ni rnam par gzhag par bya ba yin no//} niścayapratyayena ca tajjñānaṃ nīlasaṃvedanamavasthāpyamānaṃ vyavasthāpyam nyā.ṭī.46ka/83; *\n\n•bhū.kā.kṛ. vyavasthāpitaḥ — {chos rnam par gzhag pa rtogs pa} vyavasthāpitadharmaprativedhataḥ sū.vyā.168ka/59; {gang gi phyir sngar sgra don rnam par gzhag pa de kho na nyid du yod pa bkag pa dang 'khrul pa yin no zhes kyang rnam par gzhag pa yin no//} yatastāttvikī śabdārthavyavasthā pūrvaṃ niṣiddhā, bhrānteti ca vyavasthāpitā ta.pa.3ka/450; {gang gi dbang du byas nas chos gzhan dag kyang yod bzhin du rtog pa la sogs pa kho na bsam gtan rnams la yan lag nyid du rnam par gzhag ce na} kiṃ punaradhikṛtya dhyāneṣu vitarkādaya evāṅgatvena vyavasthāpitāḥ satsvanyeṣu dharmeṣu abhi.sa.bhā.57kha/79; abhi.bhā.29kha/980; sthāpitaḥ — {rin chen snod nyid du}…{rnam par gzhag} sthāpitaṃ…ratnakaraṇḍake gu. si.3kha/8; * > {rnam par bzhag pa/} rnam par gzhag par|vyavasthāpayitum — {lus can ma yin pa ni de ltar rnam par gzhag par nus pa ma yin no//} na tvamūrtasya śakyaṃ tathā vyavasthāpayitum ta.pa.102kha/655; ghaṭanā kartum — {dper na chu dang 'o ma la sogs pa 'dres par gyur pa rnam par phye nas mi snang ba'i phyir rnam par gzhag par mi nus pa} yathā kṣīrodakādermiśrībhūtasya vivekenāpratibhāsanānna ghaṭanā śakyate kartum ta.pa.3ka/451. rnam par gzhag pa dang rnam par 'jog pa'i ngo bo|pā. vyavasthāpyavyavasthāpakabhāvaḥ — {rnam par gzhag pa dang rnam par 'jog pa'i ngo bo yang shes pa gcig la ji ltar rung zhe na} vyavasthāpyavyavasthāpakabhāvo'pi kathamekasya jñānasyeti cet nyā.ṭī.46ka/83. rnam par gzhag pa gdags pa|vyavasthānaprajñaptiḥ, saṃkhyāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//} …{ngogs 'thob phrag brgya na rnam par gzhag pa gdags pa zhes bya'o//} śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ tiṭilambhānāṃ vyavasthānaprajñaptirnāmocyate la.vi.76kha/103. rnam par gzhag pa byas|kri. vyavasthā kriyate — {de'i phyir sa'i go rims rnam par gzhag pa byas te} ityato bhūmikramavyavasthā kriyate la.a.140ka/86. rnam par gzhag pa mdzad|bhū.kā.kṛ. prajñaptaḥ — {don gang gi dbang du byas nas bcom ldan 'das kyis skyabs gsum rnam par gzhag pa mdzad ce na} kenārthena kimadhikṛtya bhagavatā śaraṇatrayaṃ prajñaptam ra.vyā.83kha/17; dra. {rnam par bzhag pa/} rnam par gzhag pa yin|kri. vyavasthāpyate — {de'i phyir de kho na ltar rnam par gzhag pa yin no//} tasmāt tathaiva vyavasthāpyate ta.pa.113ka/676. rnam par gzhag pa bsam gyis mi khyab pa|vi. acintyavyavasthānaḥ, buddhasya ma.vyu.359 (9kha). rnam par gzhag par bya|= {rnam par gzhag par bya ba/} rnam par gzhag par bya ba|• kri. vyavasthāpyate — {gang zhig gang gi ngo bor rnam par gzhag pa'i rgyu mtshan med pa de ni tha snyad 'dogs pa po rtog pa dang ldan pa rnams kyis de ltar rnam par gzhag par bya ba ma yin te} yasya yad rūpaṃ vyavasthitau nimittaṃ nāsti, na tattathā prekṣāvadbhirvyavahartṛbhirvyavasthāpyate ta.pa.8ka/461; {de'i phyir re zhig 'di rnam par gzhag par bya'o//} ata idaṃ tāvad vyavasthāpyate abhi.bhā.19kha/937; \n\n• saṃ. vyavasthāpanam — {de lta yin na tshad ma'i gsal ba gcig rnam par gzhag par bya ba'i phyir} tataśca ekapramāṇavyaktivyavasthāpanāya ta.pa.217ka/904; \n\n• kṛ. vyavasthāpyam — {zhes rnam par gzhag par bya ba dang rnam par 'jog par byed pa'i ngo bos bsgrub par bya ba dang sgrub par byed par rnam par gzhag gi} iti vyavasthāpyavyavasthāpakabhāvena sādhyasādhanavyavasthā ta.pa.20kha/488. rnam par gzhag par bya ba dang rnam par 'jog par byed pa'i ngo bo|vyavasthāpyavyavasthāpakabhāvaḥ — {zhes rnam par gzhag par bya ba dang rnam par 'jog par byed pa'i ngo bos bsgrub par bya ba dang sgrub par byed par rnam par gzhag gi/} {bskyed par bya ba dang skyed par byed pa'i dngos pos ni ma yin no//} iti vyavasthāpyavyavasthāpakabhāvena sādhyasādhanavyavasthā, notpādyotpādakabhāvena ta.pa.20kha/488. rnam par gzhag par bya ba ma yin|kri. na vyavasthāpyate — {de ni tha snyad 'dogs pa po rtog pa dang ldan pa rnams kyis de ltar rnam par gzhag par bya ba ma yin te} na tat tathā prekṣāvadbhirvyavahartṛbhirvyavasthāpyate ta.pa.8ka/461. rnam par gzhag par bya ba yin|• kri. vyavasthāpyate — {'gal ba 'dis ni dngos po'i de nyid tha dad par rnam par gzhag par bya ba yin no//} virodhena hyanena vastutattvaṃ vibhaktaṃ vyavasthāpyate nyā.ṭī.77kha/206; \n\n• kṛ. vyavasthāpyam — {nges par byed pa'i shes pas shes pa de la sngon po myong bar rnam par gzhag pa ni rnam par gzhag par bya ba yin no//} niścayapratyayena ca tajjñānaṃ nīlasaṃvedanamavasthāpyamānaṃ vyavasthāpyam nyā.ṭī.46ka/83. rnam par gzhag par mi 'gyur|kri. vyavasthā naiva bhavet — {zhes khyed cag la ngo shes pa'i mthar thug pa'i rnam par gzhag par mi 'gyur te} iti vyavasthā pratyabhijñānaparāyaṇānāṃ bhavatāṃ naiva bhavet ta.pa.177ka/812. rnam par gzhig|• kri. vināśayeyam lo.ko.1415; \n\n• = {rnam par gzhig pa/} rnam par gzhig pa|vināśaḥ — {rigs su 'dzin pa rnam par gzhig pa'i slad du bdud rtsi lnga la sogs pa'i dam tshig rnams bsten par bya'o//} samayān pañcāmṛtādyān sevayet kulagrahavināśāya vi.pra.151kha/3.97; vidāraṇam — {gdug pa thams cad rnam gzhig pa} sarvaduṣṭavidāraṇam gu.sa.128ka/82. rnam par gzhig par 'tshal ba|vināśayitukāmaḥ lo. ko.1415. rnam par gzhug|kṛ. praveṣṭavyam — {der ni rigs lnga las byung ba'i/} /{rig ma bzang mo rnam par gzhug//} vidyā tatra praveṣṭavyā divyā pañcakulodbhavā \n\n he.ta.11kha/34. rnam par gzhom|= {rnam par gzhom pa/} rnam par gzhom pa|vināśaḥ — {bgegs kun rnam par gzhom pa'i phyir/} /{gsang ba pa yi bdag pos gsungs//} sarvavighnavināśāya guhyakādhipabhāṣitaḥ \n sa.du.127kha/234; vināśanam — {dgug dang gdon dang bcing ba rnam par gzhom//} ākarṣaṇamuddharaṇabandhavināśanāni sa.du.111kha/176; vidhvaṃsanam — {tshangs pa'i yul sa'i tshad de rnam par gzhom pa'i don du} tadbrahmāṇḍamānavidhvaṃsanārtham vi.pra.165ka/1.10. rnam par gzhom par bya|kri. vighātayiṣyāmi — {de ltas bdag gis dgra bo de'i/} /{zas ni rnam par gzhom par bya//} tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ \n bo. a.14kha/6.8. rnam par bzhag|= {rnam par bzhag pa/} rnam par bzhag pa|• kri. vyavasthāpyate—{byis pa rnams kyis khong du ma chud pas khams gsum pa sna tshogs su btags pa 'di ni sa'i go rims kyi mtshams sbyar ba bstan pa}… {rnam par bzhag go//} anavabodhādbālānāṃ bhūmikramānusandhivyapadeśaṃ (? śas)traidhātukavicitropacāraśca vyavasthāpyate la.a.140ka/86; \n\n• saṃ. 1. vyavasthā — {sogs pa'i sgras ni}… {de rtogs par byed pa'i tshad ma dang bcings pa dang thar pa la sogs pa'i rnam par bzhag pa gzung ngo //} ādiśabdena… tadadhigantṛpramāṇabandhamokṣādivyavasthāparigrahaḥ ta.pa.142ka/14; {mig sogs rnams ni gzugs sogs la/} /{gsal bar byed pa nyid yin pas/} /{ji ltar rnam bzhag snang gyur pa/} /{de ltar 'dir yang 'gyur ba yin//} sati prakāśakatve ca vyavasthā dṛśyate yathā \n rūpādau cakṣurādīnāṃ tathātrāpi bhaviṣyati \n\n ta.sa.73kha/686; vyavasthānam — {gang zag rnam par gzhag} ({bzhag} pā.bhe.){pa drug po de dag gis ni nyan thos kyi spyod pa thams cad kyi dang po dang dbus dang mtha' dag bstan te} saiṣā sā(? ā)dimadhyaparyavasānā sarvaśrāvakacaryā ṣaḍbhiḥ pudgalavyavasthānaiḥ sandarśitā bhavati śrā.bhū.13ka/27 2. avasthitiḥ — {ngo bo rgyu dang 'bras bu dang /} /{las dang ldan dang 'jug pa dang /} /{de rtag bsam gyis mi khyab kyis/} /{sangs rgyas sa ni rnam par gnas//} svabhāvahetuphalataḥ karmayogapravṛttitaḥ \n tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ \n\n ra.vi.116ka/79; \n\n• bhū.kā.kṛ. vyavasthāpitaḥ — {'thad pas bsgrubs pa'i rigs pas rab tu bsgrubs shing rnam par gzhag}(? {bzhag}){pa} upapattisādhanayuktyā prasādhitaṃ vyavasthāpitam bo.bhū. 21ka/25; vyavasthitaḥ — {don byed pa dang rjes 'brel bas/} /{tshad ma nyid du rnam par gzhag}(? {bzhag})// arthakriyānurodhena pramāṇatvaṃ vyavasthitam \n\n pra.vā.120kha/2.58; avasthitaḥ — {de'i phyir de ltar dngos po thams cad rigs pas rnam par gzhag} (? {bzhag}){pa'i cha med pa nyid yin na yang gal te cha dang bcas pa nyid du ma gyur na yul dang dus kyis byas pa'i snga ma dang phyi ma dag tu ji ltar 'gyur zhes rgol na} tadevaṃ niraṃśatve'pi sarvabhāvānāṃ nyāyato'vasthitaṃ kālakṛtaṃ paurvāparyam, deśakṛtaṃ tu kathaṃ syāt yadi sāvayavatvaṃ na syāt—iti codyate ta.pa.114kha/679. rnam par bzhugs|= {rnam par bzhugs pa/} rnam par bzhugs pa|• kri. vijahāra — {sngon tshe grong khyer rgyal po'i khab/} /{ka lan da ka'i gnas zhes pa/} /{'od ma'i tshal ni yid 'phrog na/} /{bcom ldan 'das ni rnam par bzhugs//} pure purā rājagṛhe bhagavān veṇukānane \n kalandakanivāsākhye vijahāra manohare \n\n a.ka.240kha/28.2; \n\n• bhū.kā.kṛ. vyavasthitaḥ — {dang po'i lha yi rang bzhin du/} /{rdo rje sems dpa' rnam par bzhugs//} ādidevatārūpeṇa vajrasattvavyavasthitaḥ sa.u.268kha/4. 29; {phyag dang sku mdog yang dag ldan/} /{ji ltar sngon nas rnam bzhugs pa//} bhujavarṇasamāyuktaṃ yathāpūrvavyavasthitam \n jñā.si.41ka/104; la.a.57kha/3. rnam par za|kri. khādati — {de na ce pyang dus byas shi ba la/} /{sems can dag ni phan tshun rnam par za//} bheruṇḍakāḥ kālagatāśca tatra khādanti sattvāśca ti anyamanyam \n sa.pu.35ka/58. rnam par zos pa|pā. vikhāditam, aśubhatābhedaḥ — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{rnam par zos pa dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā — vinīlakaṃ vā… vikhāditaṃ vā śrā.bhū.79kha/203; {gang gi tshe shi ba'i ro dur khrod du bor ba rnam par zos pa}…{mthong na} yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāni śi.sa.119kha/116; vikhāditakam — {dang po'i gnyen por ni rnam par bsngos pa la sogs pa la dmigs pa'i mi sdug pa rjod par byed do//} {gnyis pa'i ni rnam par zos pa dang rnam par 'thor ba la dmigs pa'o//} prathamasya pratipakṣeṇa vinīlakādyākārālambanāmaśubhāṃ varja(? varṇa)yanti \n dvitīyasya vikhāditakavikṣiptālambanām abhi.bhā.9kha/895; {khwa dang chun lag dang bya rgod dang khyi dang wa dag gis bza' ba la ni rnam par zos par mos par byed do//} kākaiḥ kuraraiḥ khādyamānaṃ gṛdhraiḥ śvabhiḥ śṛgālairvikhāditakamityadhimucyate śrā.bhū.136ka/372. rnam par zos pa'i 'du shes|pā. vikhāditakasaṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1161 (24kha). rnam par zlog|= {rnam par zlog pa/} rnam par zlog pa|• kri. 1. vinivartayati — {srog gcod pa las ni rnam par zlog go//} prāṇivadhādvinivartayati ga.vyū.23ka/120 2. vinivartayet—{byis pas}…/{ji ltar gzer la gzer bzhin du/} /{'dzin pa brid de rnam par zlog//} bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet \n\n la.a.93ka/40; \n\n• saṃ. vinivartanam — {srid pa gsum gyi sdug bsngal rnam par zlog pa} bhavatrayaduḥkhavinivartanam la.a.70kha/19; nivāraṇam—{bya ba ngan las rnam par zlog pa} durvyāpāranivāraṇam a.ka.309ka/40.27; \n\n• vi. vyāvartakaḥ — {bcom ldan 'das rnal 'byor thams cad la mnga' mdzad pa mu stegs can gyi rnal 'byor rnam par zlog pa} bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakam la.a.59kha/5. rnam par zlog byed pa|vināyakaḥ — {bgegs kun rnam par zlog byed pas//} sarvavighnavināyakaiḥ jñā.si.38ka/95. rnam par gzigs|• kri. āluloke — {de yi spyan gyis 'khor la rnam par gzigs//} saḥ…dṛśā pārṣadamāluloke a.ka.197ka/22.46; \n\n• bhū.kā.kṛ. vyavalokitaḥ — {des ni 'gro ba yongs su smin pa rnams kyi dbang po rnam par gzigs pa lags} tena vyavalokitāni paripakvajagadindriyāṇi ga.vyū.306ka/394; \n\n• nā. vipaśyī, buddhaḥ — {sngon byung ba 'das pa'i dus na bskal pa dgu bcu rtsa gcig pa la}…{sangs rgyas bcom ldan 'das rnam par gzigs zhes bya ba 'jig rten du byung ngo //} bhūtapūrvamatīte'dhvani ekanavate kalpe vipaśyī nāma…loka udapādi…buddho bhagavān a.śa.72ka/63; {gang kho na nas yang dag par rdzogs pa'i sangs rgyas rnam par gzigs rgyal po'i pho brang gnyen ldan du gshegs pa de kho na nas bzung ste/} {de la su yang bkur sti bya ba dang}…{mchod par bya ba mi byed pa dang} yata eva vipaśyī samyaksaṃbuddho bandhumatīṃ rājadhānīmanuprāptastata eva taṃ na kaścitsatkaroti…na pūjayati vi.va.145kha/1.33; {lag bzang dang}…{rnam par gzigs dang shAkya thub pa} subāhuḥ…vipaści(śyī )śākyamuniśca ma.mū.94ka/6; {des yang dag par rdzogs pa'i sangs rgyas rnam par gzigs kyi mchod rten la bkur sti byed pa des na 'di lta bur dri zhim por gyur to//} yadanena vipaśyinaḥ samyaksaṃbuddhasya stūpe kārāḥ kṛtāstena sugandhaḥ saṃvṛttaḥ a.śa.171kha/158. rnam par gzigs nas|vyavalokya — {'jig rten gyis mchod pas dus la bab pa'i tshod la rnam par gzigs nas} lokamahito vyavalokya ṛtukālasamaye la.vi.31kha/43; vilokya — {bcom ldan gyis/}…/{nor bzang nyid la rnam gzigs nas//} sudhanaṃ…vilokya bhagavān a.ka.279ka/35.52. rnam par gzigs shing|vilokayan — {phyogs su rnam par gzigs shing smras//} diśo vilokayannūce a.ka.209ka/24.15. rnam par gzigs par mdzad|kri. vyavalokayati — {sangs rgyas kyi spyan gyis/} {su 'phel/} {su 'grib}… {'jig rten la rnam par gzigs par mdzad do//} buddhacakṣuṣā lokaṃ vyavalokayati—ko hīyate, ko vardhate bo.bhū. 49ka/63. rnam par gzigs su gsol|kri. vyavalokayatu lo.ko.1415. rnam par gzung|kṛ. dhāraṇīyam — {sna tshogs spangs pa'i skad cig la/} /{ston pas smras pa sems dpa' che/} /{bde ba chen po rnam par gzung //} nānātvavarjite kṣaṇe \n śāstā brūyānmahāsattva dhāraṇīyaṃ mahatsukham \n\n he.ta.17kha/54. rnam par bza' ba|kṛ. bhakṣitavyam — {sman ni rnam par bza' ba ste//} bhakṣitavyaṃ tu bhaiṣajyam he.ta.7ka/20. rnam par bzlog|= {rnam par bzlog pa/} rnam par bzlog pa|• kri. vinivartate — {byis pa}…/{gzer gyis gzer la ji bzhin du/} /{brid nas 'dzin pa rnam par bzlog//} bālaiḥ kīle yathā kīlaṃ pralobhya vinivartate \n\n la.a.167ka/121; vinivartayati — {dbul ba thams cad kyang rnam par bzlog go//} sarvadāridryaṃ ca vinivartayati bo.pa.51kha/12; \n\n• saṃ. 1. vinivṛttiḥ — {de dag gi ngo mtshar rnam par bzlog pa'i phyir} teṣāṃ kautūhalavinivṛttyartham la.a.60kha/6; {skye ba rnam par bzlog pa'i phyir/} /{mi skye ba ni rab tu bsgrub//} utpādavinivṛttyarthamanutpādaprasādhakam \n la.a.135kha/81; vyāvṛttiḥ — {lta ba thams cad rnam bzlog pa//} vyāvṛttiḥ sarvadṛṣṭīnām la.a.176kha/139; vinivartanam — {'jig rten gyi tshig kyal ba rnam par bzlog pa} lokasaṃbhinnapralāpavinivartanam ga.vyū.156kha/239; vyāvartanam — {bdag tu lta ba rnam par bzlog pa la mkhas pa} ātmadṛṣṭivyāvartanakuśalānām la.a.59ka/5; vivartanam — {mi dge ba'i las las rnam par bzlog pa'i dbang dang} akuśalakarmavivartanavaśena ga.vyū.187kha/270 2. viparyayaḥ — {yang dag pa'i don can ma yin pa nye bar len pa'i stobs las byung ba can yang rgyud las rnam par bzlog pa bzung ba'i phyir mi 'gyur ro//} abhūtārthaṃ khalvapyupādānabalabhāvi santānasya vipayaryopādānānna syāt pra.vṛ.324ka/74; viparītaḥ — {sngon gyi las kyi rnam smin las/} /{rnam par bzlog pa'i rang bzhin 'di//} viparītasvabhāvo'yaṃ vipākaḥ puṇya(? pūrva li.pā.)karmaṇām \n a.ka.205kha/85.17 3. = {rnam par bzlog pa nyid} vinivartanatā — {sdig to'i grogs po dang phrad kyis 'jigs shing bag tsha ba'i sems can rnams sdig to'i grogs po dang phrad pa'i 'jigs pa rnam par bzlog pa} pāpamitrasamavadhānabhayabhītānāṃ sattvānāṃ pāpamitrasamavadhānabhayavinivartanatāyai ga.vyū.115ka/204; \n\n• bhū. kā.kṛ. vinivāritaḥ — {nam zhig bkres pas nyen pa yis/} /{phrug gu 'di dag za rtsom pa'i/} /{stag mo de ni rang gi lus/} /{byin nas bdag gis rnam par bzlog//} kadācidetau kṣutkṣāmā potakau bhoktumudyatā \n svaśarīraṃ mayā datvā vyāghrī sā vinivāritā \n\n a.ka.262ka/95. 17; nivāritaḥ — {rnam pa de lta'i mgo nad sngon/} /{bdag gi gzhon nu ma la gyur/} /{sman pa rnams kyis rdo ba ni/} /{zhu ba bskus nas rnam par bzlog//} evaṃvidhaṃ me kanyāyāḥ śiraḥśūlaṃ purā'bhavat \n pāṣāṇabhedalepena bhiṣagbhiśca nivāritam \n\n a.ka.267kha/32.26; vibhāvitaḥ — {mi yi rang bzhin mang po yang /} /{khyod kyis ngan song rnam bzlog nas/} /{skad cig nyid la yongs su bsgyur//} bahavaḥ prakṛtayo nṛṇām \n tvayā vibhāvitāpāyāḥ kṣaṇena parivartitāḥ \n\n śa.bu.115ka/123. rnam par bzlog pa'i rgyu|vyāvṛttihetuḥ lo.ko.1415. rnam par bzlog par 'gyur|kri. vinivartayiṣyati — {sdug bsngal gyi phung po rnam par bzlog par 'gyur ro//} duḥkhaskandhaṃ vinivartayiṣyati ga.vyū.377kha/88. rnam par bzlog par bya|• kri. nivāryate — {byis pa rkyen gyis gang rtog pa/} /{de ni rnam par bzlog par bya//} yatra bālā vikalpanti pratyayaiḥ sa nivāryate \n\n la.a.89ka/36; \n\n• kṛ. vinivartayitavyam — {sems can thams cad kyi 'khor ba'i sdug bsngal ni rnam par bzlog par bya} sarvasattvasaṃsāraduḥkhāni vinivartayitavyāni ga.vyū.240kha/321. rnam par yangs pa|• saṃ. vitānaḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas spos kun tu rnam par yangs pa zhes bya ba} samantagandhavitāno nāma tathāgato'rhan samyaksaṃbuddhaḥ ga.vyū.346ka/65; \n\n• vi. vyāyataḥ — {ro dang ldan yang rnam par yangs pa'i me tog don mthun yongs btang nas/}…{rkang drug pa ni nags rnams su/}…{'khyam par byed//} sarasamapi vihāya vyāyataṃ puṣpasārthaṃ…bhramati…ṣaṭpadaḥ kānaneṣu \n\n a.ka.28ka/53.12. rnam par rig|= {rnam par rig pa/} rnam par rig 'gyur|kri. vibhāvyate—{dba' rlabs dngos por rgya mtsho ni/} /{gar byed rnam par rig 'gyur na//} udadhistaraṅgabhāvena nṛtyamāno vibhāvyate \n la.a.73kha/21. rnam par rig pa|• kri. vijānāti — {rnam par shes pas rnam par rig//} vijñānena vijānāti la.a.73ka/21; vetti — {ji ltar khyed cag gi shes pa/} /{de nyid kyis na rnam med ni/} /{yang dag ma yin rnam par rig//} yathā hi bhavatāṃ jñānaṃ nirākāraṃ ca tattvataḥ \n vetti cābhūtamākāram ta.sa.74kha/698; \n\n• saṃ. 1. samvittiḥ — {don la rnam par rig pa ni/} /{shes nyid brjod pa ma yin nam//} nanu cārthasya saṃvittirjñānamevābhidhīyate \n ta.sa.73kha/686 2. vivekaḥ — {rnam par rig pas skyon bshig cing //} vivekavyastadoṣāṇām a.ka.106kha/10.76; {de ni mdzes sam ma yin zhes/} /{rnam rig 'di ni ci las skyes//} sundarī sā na vetyeṣa vivekaḥ kena jāyate \n kā.ā.326ka/2.128 3. vijñātam — {mthong ba dang thos pa dang bye brag phyed pa dang rnam par rig pa dang myong ba'i rnam par rtog pa'i bag chags} dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanā la.a.140kha/87; \n\n• pā. 1. vijñaptiḥ — {rang bzhin gnyis dang 'brel ba ste/} /{kun gzhi rnam par shes pas sprul/} /{rnam rig tsam gyi lta shwa dang /} /{gang zag chos su spyod par yang /} /{'jig rten de ltar rnam bsgoms nas/} /{nam zhig shin tu gyur pa na//} svabhāvadvayanibaddhamālayavijñānanirmitam \n lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam \n\n vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet \n la.a.160kha/110; {gyur pa rnam pa gsum po de dag ni}…{yul la rnam par rig pa zhes bya'o//} sa eṣa trividhaḥ pariṇāmaḥ…viṣayavijñaptyākhyaśca tri.bhā.149kha/35; {gal te dbang po'i rnam rig ni/} /{gzung ba'i cha ni rgyur gyur na'ang /} /{de ni de ltar mi snang bas/} /{dbang po bzhin du de yul min//} yadyapīndriyavijñaptergrāhyāṃśaḥ kāraṇaṃ bhavet \n atadābhatayā tasyā nākṣavadviṣayaḥ sa tu \n\n ta.pa.130ka/711; {bdag rjes rtogs dang lta ba phra rtogs dang /} /{rnam rig sna tshogs rnam par rtogs dang}…{rgyu/} /{des na byang chub sems dpa' zhes bya'o//} ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca \n…tenocyate hetunā bodhisattvaḥ \n\n sū.a.249ka/167; {rig pa dang dmigs pa dang don} ({shes pa dang} ){rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no//} vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686 2. prajñaptiḥ — {rab 'byor 'di ji snyam du sems nye bar len pa'i phung po lnga po 'di rnams la 'di lta ste byang chub sems dpa' zhes bya ba'i 'du shes dang kun shes pa dang rnam par rig pa dang tha snyad 'di yin nam} tatkiṃ manyase subhūte atraiṣā saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti a.sā.14kha/9; \n\n• vi. ākārasya saṃvedakaḥ — {kha cig ni shes pa gzhan gyi rnam pa can don gzhan gyi rnam par rig par 'dod de} kaiścidanyākāramapi jñānamanyākārasyārthasya saṃvedakamiṣṭam ta.pa.116ka/682. rnam par rig pa nyid|vijñaptitvam lo.ko.1416. rnam par rig pa ma yin pa|• pā. avijñaptiḥ — {rnam rig min rnam gsum shes bya/} /{sdom dang sdom pa min dang gzhan//} avijñaptistridhā jñeyā saṃvarāsaṃvaretarā \n abhi.ko.12ka/605; {de dag rnam rig rnam rig min/} /{lus rnam rig byed dbyibs su 'dod//} te tu vijñaptyavijñaptī kāyavijñaptiriṣyate \n saṃsthānam abhi.ko.10kha/568; {ting 'dzin las skyes rnam rig min//} avijñaptiḥ samādhijā abhi.ko.13kha/676; \n\n• bhū.kā.kṛ. avijñaptaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa}…{rnam par rig pa ma yin pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ…avijñaptaḥ la.vi.187kha/286; aviditaḥ — {don dam rnam par rig min} aviditaparamārthe a.ka.186ka/21.26. rnam par rig pa med pa|vi. avijñaptikaḥ — {'od srungs sems ni gzugs med pa} …{rnam par rig pa med pa} cittaṃ hi kāśyapa arūpam…avijñaptikam śi.sa.130kha/126; ra.vyā.79ka/9. rnam par rig pa tsam|pā. vijñaptimātram—{khams gsum po ni rnam par rig pa tsam mo//} vijñaptimātraṃ traidhātukam ta.pa.131kha/714; {chos dang gang zag la bdag med par bstan pas rnam par rig pa tsam 'bras bu dang bcas pa la mthar gyis 'jug par bya ba'i phyir rab tu byed pa 'di brtsams so//} dharmapudgalanairātmyapradarśanena saphale vijñaptimātre ānupūrveṇa praveśārthaṃ prakaraṇārambhaḥ tri.bhā.146kha/27; vijñaptimātrakam — {de ltar na rnam par rig pa tsam gnyis med pa yin pa'i phyir tha dad pa dang tha mi dad pa dag ma yin no//} tathā vijñaptimātrakamadvaitamiti na bhedābhedau pra.a.262kha/626; vijñaptimātratā — {de'i phyir phyi rol gyi rgyud gzhan yod na yang shes pa ni bdag nyid rig pa tsam kho na yin pa'i phyir rnam par rig pa tsam du grub bo//} tasmādātmasaṃvedanameva sadaiva jñānaṃ satyapi bāhye santānāntara iti siddhyati vijñaptimātratā ta.pa.116ka/682; {de nyid rnam par rig pa tsam/} /{zhes bya ba'i tshig 'dis ni mngon par rtogs par bstan to//} saiva vijñaptimātratetyanena vacanenābhisamaya uktaḥ tri.bhā.169kha/95; {de'i phyir de ltar phyi rol gyi don mi 'thad pa'i phyir rnam par rtog} (? {rig} ){pa tsam du bstan nas} tadevamarthāyogāt vijñaptimātratāṃ pratipādya ta.pa.116ka/682. rnam par rig pa tsam nyid|pā. vijñaptimātratā — {rnam rig tsam nyid bsgrub pa ni/} /{blo ldan rnams kyis dri med mdzad//} vijñaptimātratāsiddhirdhīmadbhirvimalīkṛtā \n ta.sa.76ka/711; vijñaptimātratvam — {ji srid rnam rig tsam nyid la/} /{rnam par shes pa mi gnas pa/} /{de srid 'dzin pa rnam gnyis kyi/} /{bag la nyal ba mi ldog go//} yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate \n grāhadvayasyānuśayastāvanna vinivartate \n\n tri.bhā.169kha/95. rnam par rig pa tsam nyid du grub pa zhes bya ba|nā. vijñaptimātratāsiddhināma, granthaḥ ka.ta.4259. rnam par rig pa tsam du smra ba|vijñaptimātratāvādī, vijñānavādī — {phyi rol gyi don la bsnyon pa'i rnam par rig pa tsam du smra ba la de ma grub pa'i phyir} bahirarthāpalāpino vijñaptimātratāvādinastadasiddham ta.pa.125kha/701. rnam par rig pa'i de kho na|pā. vijñaptitattvam, prabhedatattvabhedaḥ — {rab tu dbye ba'i de kho na rnam pa bdun te/} {'jug pa'i de kho na dang}…{rnam par rig pa'i de kho na dang} …{yang dag par sgrub pa'i de kho na'o//} saptavidhaṃ prabhedatattvam—pravṛttitattvam…vijñaptitattvam, samyakpratipattitattvañca ma.bhā.13ka/3.13. rnam par rig pa'i de bzhin nyid|pā. vijñaptitathatā, tathatābhedaḥ — {de bzhin nyid rnam pa bdun po 'jug pa'i de bzhin nyid dang}…{rnam par rig pa'i de bzhin nyid dang} …{yang dag par sgrub pa'i de bzhin nyid la brten nas bden pa rnam par gzhag pa yin no//} satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ… vijñaptitathatāṃ …samyakpratipattitathatāṃ ca sū.vyā.244kha/161. rnam par rig pa'i so sor snang ba tha dad pa|prativijñaptipratibhāsabhedaḥ — {gal te rnam par rig pa'i so sor snang ba tha dad pa las tha dad par 'dod do//} yadi prativijñaptipratibhāsabhedādinā pratyaya (? pṛthag) iṣyate vā.ṭī.89kha/47. rnam par rig par snang ba|pā. vijñaptipratibhāsam—{rnam par rig par snang ba ni rnam par shes pa drug rnams so//} vijñaptipratibhāsaṃ ṣaḍ vijñānāni ma.bhā.2kha/1.4. rnam par rig par bya ba|pā. vijñeyā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{rnam par rig par bya ba ni bsams pa las byung ba'i shes pa phun sum tshogs pa'i rten yin pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca…vijñeyā saṃpannacintāmayajñānāśrayatvāt sū.vyā.183ka/78; vijñāpanīyā ma.vyu.472 (11kha). rnam par rig par bya ba ma yin pa|kṛ. avijñāpanīyaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa}…{rnam par rig par bya ba ma yin pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ …avijñāpanīyaḥ la.vi.187kha/286; ra.vi.79ka/9. rnam par rig par byed pa|= {rnam par rig byed/} rnam par rig byed|• kri. vijñāpayati — {de'i rten rnam par rig par byed pa dang} tadadhiṣṭhānaṃ ca vijñāpayati abhi.bhā.202kha/682; \n\n• saṃ. vijñāpanam — {gzhan gyis bstan zhing gzhan gyi rnam par rig byed las sems bskyed pa gang yin pa de ni yang dag par blangs pa brda las byung ba zhes bya'o//} yo hi parākhyānāt cittotpādaḥ paravijñāpanāt sa ucyate samādānasāṅketikaḥ sū.vyā.139kha/16; vijñapanam — {so sor thar zhes pa/} /{gzhan gyis rnam rig byed stsogs kyis//} prātimokṣākhyaḥ paravijñapanādibhiḥ abhi.ko.11kha/619; \n\n• pā. 1. vijñaptiḥ — {lus kyi rnam par rig byed} kāyavijñaptiḥ bo.pa.68kha/36; {yan chad na rnam par rig byed kun nas slong bar byed pa med pa'i phyir ro//} ūrdhvaṃ vijñaptisamutthāpakābhāvāt abhi.bhā.63kha/1118; {de dag rnam rig rnam rig min/} /{lus rnam rig byed dbyibs su 'dod//} te tu vijñaptyavijñaptī kāyavijñaptiriṣyate \n saṃsthānam abhi.ko.10kha/568 2. vijñāpanīyā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{rnam par rig par byed pa ni bsam du rung ba'i chos yang dag par ston pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca…vijñāpanīyā cintyadharmasamyagdeśikatvāt sū.vyā.183ka/78. rnam par rig byed ma yin pa|• pā. avijñaptiḥ, rūpaskandhabhedaḥ — g.{yengs dang sems med pa yi yang /} /{dge dang mi dge yi 'brel gang /} /{'byung ba che rnams rgyur byas pa/} /{de ni rnam rig byed min brjod//} vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ \n mahābhūtānyupādāya sa hyavijñaptirucyate \n\n abhi.ko.31kha/37; {mdor na rnam par rig byed dang ting nge 'dzin las byung ba'i gzugs dge ba dang mi dge ba ni rnam par rig byed ma yin pa'o//} samāsatastu vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ abhi.bhā.31kha/39; {rnam par rig byed dang rnam par rig byed ma yin pa'i bye brag gis} vijñaptyavijñaptibhedāt abhi.bhā.237kha/799. rnam par rig byed ma yin par smra ba|avijñaptivādī — {rnam par rig byed ma yin par smra ba'i ltar na} avijñaptivādinastu abhi.bhā.170kha/585. rnam par rig byed min|= {rnam par rig byed ma yin pa/} rnam par rig min|= {rnam par rig pa ma yin pa/} rnam par ring|vidūram — {le lo can la ni byang chub shin tu ring zhing rnam par ring ngo //} kusīdānāṃ punaḥ sudūravidūre bodhiḥ śi.sa.151kha/146. rnam par rul ba|pā. pūyakam, aśubhatābhedaḥ — {keng rus sam rnam par bsngos pa'am rnam par rul ba'am rnam par 'bu zhugs pa'am rnam par bam pa la sogs pa'o//} asthisaṅkalikaṃ vā nīlakaṃ vāpi (vā vi)pūyakaṃ vā vipaḍumakaṃ (? vipuṇḍrātmakaṃ) vā vyādhmātakādikaṃ vā tri.bhā.170kha/97. rnam par rol|= {rnam par rol ba/} rnam par rol ldan|vikrīḍitāvī lo.ko.1416. rnam par rol pa|= {rnam par rol ba/} rnam par rol ba|• kri. 1. vikrīḍati — {dpal dgyes rol pa rnam 'phrul ba/} /{sna tshogs kyis ni rnam par rol//} vikrīḍati vicitraiḥ śrīratikrīḍāvikurvitaiḥ \n jñā.si. 59ka/153 2. vijahāra — {de/} /{ngang pa dag ni lnga brgya dang /} /{mtsho skyes can der rnam par rol//} saḥ…vijahāra sarojinyāṃ haṃsānāṃ pañcabhiḥ śataiḥ \n\n a.ka.245ka/28.51; \n\n• saṃ. 1. vikrīḍanam — {dga' ldan gyi pho brang dam pa nas 'bab pa dang /} {ched du dgongs te lhums su 'jug pa'i rnam par rol ba dang /} {mngal gyi gnas kyi khyad par kun tu bstan pa} tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśanaḥ la.vi.3kha/3; līlā — {mchog tu dga' ba'i rnam rol cing //} paramānandalīlayā gu.si.8ka/17; vibhramaḥ — {mkhas pas g}.{yo ldan bung ba yi/} /{rnam par rol pas bud med spyad//} bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ \n a.ka.145ka/14.74 2. vikurvaṇam — {thams cad du ni rnam par rol/} /{sangs rgyas rnams kyi thob pa nges pa ste//} buddhānāṃ sarvo vikurvaṇalābhaḥ khalu kha.ṭī.158kha/239 3. vikurvitam — {sna tshogs rdo rje dang sangs rgyas rnams kyi rnam par rol pa yin na} bhavatu viśvavajrasya buddhānāṃ ca vikurvitam kha.ṭī.158kha/239; vikrīḍitam — {rnam par rol pa'i las dang sprul pa'i las las brtsams te tshigs su bcad pa/} {de ni mchog tshogs nang du ting nge 'dzin/} /{dpag med rnam par rol pa kun ston zhing //} vikrīḍanakarma (nirmāṇakarma) cārabhya ślokaḥ \n samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasya madhye \n sū.vyā.147kha/28; {'phags pa 'jam dpal rnam par rol pa zhes bya ba theg pa chen po'i mdo} āryamañjuśrīvikrīḍitanāmamahāyānasūtram ka.ta.96; ma.vyu.6404 (91kha) 4. vijṛmbhitam — {'di ni rmongs pa'i rnam rol pa yin pas ha cang thal bar 'gyur bas chog go//} tadetaddhi āndhyavijṛmbhitamityalaṃ prasaṅgena ta.pa.12kha/470; \n\n• bhū.kā.kṛ. vikrīḍitaḥ — {gang bla na med pa yang dag par rdzogs pa'i byang chub tu sku tshe gcig gis thogs pa}…{des ni shes rab dang thabs mkhas pa'i tshul la rnam par rol ba lags} yaścaikajātipratibaddho'nuttarāyāṃ samyaksaṃbodhau… sa vikrīḍitaḥ prajñopāyakauśalyanayeṣu ga.vyū.305kha/393; \n\n• vi. vilāsī — {de ni rab tu bskyed ldan zhing /} /{byis pa'i rtse dgas rnam par rol//} tasya pravardhamānasya bālakrīḍāvilāsinaḥ \n a.ka.38ka/4.16; vilāsinī — {gser 'od gsal ba'i glog dag ni/} /{rnam par rol pa'i sprin 'phreng bzhin//} kāñcanarucivyaktavidyudvilāsinī…meghamāleva a.ka.313ka/40.68. rnam par rol pa'i las|pā. vikrīḍanakarma — {rnam par rol pa'i las dang sprul pa'i las las brtsams te tshigs su bcad pa} vikrīḍanakarma (nirmāṇakarma) cārabhya ślokaḥ sū.vyā.147kha/28. rnam par rol bas mngon par mkhyen pa|vikrīḍitābhijñaḥ — {chos rgya mtsho mchog gi blos rnam par rol bas mngon par mkhyen pa'i rgyal po} dharmasāgarāgramativikrīḍitābhijñarājaḥ lo.ko.1416; {pad+ma'i 'od zer rnam par rol bas mngon par mkhyen pa} padmajyotirvikrīḍitābhijñaḥ lo.ko.1416. rnam par rlob pa|vetāḍī — {lho phyogs kyi rgyud 'di nyid na phyogs kyi gnas rgya mtsho rnam par rlob pa zhes bya ba yod de} ihaiva dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ ga.vyū.363kha/78. rnam par brlan|= {rnam par brlan pa/} rnam par brlan pa|vi. visyandī — {de yis rang bzhin byams pa'i bdag nyid kyis/} /{rnam par brlan pa bzhin du sems mthun zhing /} /{phan tshun gnod pa med pa'i sems gyur nas//} maitrīmayeṇa praśamena tasya visyandinevānu(? vi)parītacittāḥ \n parasparadrohanivṛttabhāvāḥ jā.mā.3kha/2. rnam par log|kri. viramatu — {las ngan 'di las rnam par log//} viramāsmāt kukarmaṇaḥ a.ka.168kha/19. 54; \n\n• {rnam par log pa/} rnam par log gyur pa|bhū.kā.kṛ. vinivṛttaḥ — {sbyin la goms pa chen po yis/} /{kun las rnam par log gyur pa//} sarvato vinivṛttasya dānābhyāsena bhūyasā \n a.ka.350kha/46.40. rnam par log pa|• saṃ. vinivṛttiḥ — {mi shes pa dang sred pa dang las kyi rkyen rnam par log pa} ajñānatṛṣṇākarmapratyayavinivṛttim la.a.70kha/19; {kun nas nyon mongs pa rnam par log pa} saṃkleśavinivṛttiḥ abhi. sphu.4kha/7; \n\n• bhū.kā.kṛ. vinivṛttaḥ — {thams cad du khyab pa thams cad mkhyen pa la byed pa'i mtshan nyid rnam par log pa} sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttam la.a.59kha/5; {bdag tu smra ba las rnam par log pa} ātmavādavinivṛttaḥ la.a.142kha/90; nirmuktaḥ — {tshad dang dbang po rnam par log/} /{'bras bu ma yin rgyu yang min//} pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam \n la.a.131ka/77. rnam par shes|= {rnam par shes pa/} {rnam par shes nas} vijñāya — {'khor bar gtogs pa yi/} /{sdug bsngal bdag nyid kun dang bdag med pa'ang /} /{rnam par shes nas} vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca \n sū.a.215kha/121. rnam par shes mtha' yas skye mched|= {rnam shes mtha' yas skye mched/} rnam par shes pa|• kri. 1. vijānāti — {de la ji ltar lhas byin 'gro ba de bzhin du rnam par shes so//} tatra yathā devadatto gacchati tathā vijānāti abhi.bhā.91kha/1218; vijānīte — {de ltar} ({nges par} ){rtogs pa'i shes rab dang ldan pas gang ci mthong ba dang thos pa dang snams} (? {bsnams} ){pa dang myangs pa dang reg pa dang rnam par shes pa de dag thams cad nges par rtogs so//} sa evaṃ nairvedhikyā prajñayā samanvāgato yat ki0ñcit paśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṃ nirvidhyati su.pa.25ka/5; vijñāyate — {de yang rnam par shes pas rtogs shing rnam par shes te} tacca vijñānena pratīyate vijñāyate tri. bhā.165kha/83 2. vijānīyāt — g.{yon pa'i mthe bong bcangs pa las/} /*{bsnyun gyi phyag rgya rnam par shes//} kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt \n\n he.ta.7kha/22; \n\n• saṃ. 1. = {shes pa} vijñānam — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang 'du ba'i phyir ram} …{rnam par shes pa'i phyir ram}…{rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…vijñānāya vā…aprativedhāya vā pratyupasthitā su.pa.47kha/24; jñānam — {de lta yin dang rgyud gcig tu gtogs pa'i dbang po'i rnam par shes pa'i yul gyi skad cig las skad cig ma phyi ma bzung ba yin no//} tathā ca sati indriyajñānaviṣayakṣaṇāduttarakṣaṇa ekasantānāntarbhūto gṛhītaḥ nyā.ṭī.42kha/58; pratyayaḥ — {rta la sogs pa gcig gi rnam par shes pa'i rgyu mtshan ni glang po nyid la sogs pa ma yin no//} na hi gajatvādi karkādiṣvekākārapratyayanibandhanaṃ bhavati ta.pa.299kha/312; cetaḥ—{zhig la sgra las blo ji 'dra/} /{snang ba de 'dra ma zhig la'ang /} /{rna ba la sogs rnam par shes/} /{don yod can la de dag med//} śabdebhyo yādṛśī buddhirnaṣṭe'naṣṭe'pi dṛśyate \n tādṛśyeva sadarthānāṃ naitacchrotrādicetasām \n\n pra.vā.120ka/2.39 2. vijñātam — {mig rna yid kyi rnam shes dang /} /{gsum gyis nyams su myong gang de/} /{mthong thos rnam par shes pa dang /} /{rtogs pa yin te rim bzhin bshad//} cakṣuḥśrotramanaścittairanubhūtaṃ tribhiśca yat \n tad dṛṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam \n\n abhi.ko.13kha/689; bo.bhū.22ka/26; \n\n• pā. vijñānam 1. indriyavijñānādiḥ — {rnam par shes par byed pas rnam par shes pa'o//} vijānātīti vijñānam tri.bhā.149kha/36; {rnam par shes pas na rnam par shes pa'o//} vijānātīti vijñānam abhi.bhā.70ka/208; {rnam par rig pa'i phyir rnam par shes pa'o//} vijñāpanārthena vijñānam pra. pa.187ka/246; {rnam par shes pa'i chos ni rang bzhin rtogs par byed pa yin la} svarūpapratipādanaṃ vijñānasya dharmaḥ pra.a.133kha/143; {dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la} indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52; {mig gi rnam par shes pa dang ldan pas sngon po shes kyi} cakṣurvijñānasamaṅgī nīlaṃ vijānāti ta.pa.143kha/16; {'jug pa'i rnam par shes pa} pravṛttivijñānam tri.bhā.149kha/35; {kun gzhi rnam par shes pa} ālayavijñānam abhi.sa.bhā.9kha/11; {rnam par shes pa ni rten cing 'brel bar 'byung bas rdzas su yod par khas blang ngo //} vijñānaṃ punaḥ pratītyasamutpannatvād dravyato'stītyabhyupeyam tri.bhā.147kha/30; {tshe dang drod dang rnam shes kyis/} /{gang tshe lus 'di 'dor byed cing /} /{bor nas de tshe nyal ba ni/} /{ji ltar shing la sems med bzhin//} āyurūṣmā ca vijñānaṃ yadā kāyaṃ jahatyamī \n apaviddhastadā śete yathā kāṣṭhamacetanaḥ \n\n abhi.sphu.288ka/1133 2. vijñānaskandhaḥ — {'di la rnam par shes pa ni rnam par shes pa'i phung po'o//} vijñānaṃ cātra vijñānaskandhaḥ abhi.sphu.7ka/11 3. pratītyasamutpādasyāṅgaviśeṣaḥ — {de ni rten cing 'brel 'byung ba'i/} /{yan lag bcu gnyis cha gsum mo/}…/{rnam shes mtshams sbyor phung po yin//} sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ \n…sandhiskandhāstu vijñānam abhi.bhā.124kha/437; {de la yan lag bcu gnyis ni/} {ma rig pa dang /} {'du byed dang /} {rnam par shes pa dang /} {ming dang gzugs dang}…{rga shi} tatra dvādaśāṅgāni—avidyā, saṃskārāḥ, vijñānam, nāmarūpam…jarāmaraṇaṃ ca abhi.bhā.124ka/435; {ma rig pa'i rkyen gyis 'du byed rnams/} {'du byed rnams kyi rkyen gyis rnam par shes pa} avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam su.pra.51ka/102; {ma'i mngal du nying mtshams sbyor ba'i skad cig ma la phung po lnga ni rnam par shes pa yin no//} mātuḥ kukṣau pratisandhikṣaṇe pañcaskandhā vijñānam abhi.bhā.124kha/437; \n\n• bhū.kā.kṛ. vijñātaḥ — {de ni mthong ba dang thos pa dang rtogs pa dang rnam par shes pa'ang ma yin no//} nāpi sā dṛṣṭaśrutamatavijñātā a. sā.170kha/95. rnam par shes pa drug|ṣaḍ vijñānāni — 1. {mig gi rnam par shes pa} cakṣurvijñānam, 2. {rna ba'i rnam par shes pa} śrotravijñānam, 3. {sna'i rnam par shes pa} ghrāṇavijñānam, 4. {lce'i rnam par shes pa} jihvāvijñānam, 5. {lus kyi rnam par shes pa} kāyavijñānam, 6. {yid kyi rnam par shes pa} manovijñānam ma.vyu.2021 (41ka); bo.a.33ka/9.60. rnam par shes pa bdag gi yin|pā. ātmīyaṃ vijñānam, satkāyadṛṣṭibhedaḥ ma.vyu.4703 (73ka). rnam par shes pa rnam pa gnyis|dvividhaṃ vijñānam — 1. {snang ba'i rnam par shes pa} khyātivijñānam, 2. {dngos po so sor rnam par rtog pa'i rnam par shes pa} vastuprativikalpavijñānam la.a.69kha/18. rnam par shes pa rnam pa gsum|trividhaṃ vijñānam — 1. {'jug pa'i mtshan nyid} pravṛttilakṣaṇam, 2. {las kyi mtshan nyid} karmalakṣaṇam, 3. {rigs kyi mtshan nyid} jātilakṣaṇam la.a.69kha/18. rnam par shes pa la bdag gnas|pā. vijñāne ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4704 (73ka). rnam par shes par|vijñātum — {gal te gzugs rnams la brten nas skye na ni sgra la sogs pa bzhin du gang zag rnam par shes par mi nus te} yadi rūpāṇi pratītyotpadyate, notsahiṣyate pudgalaṃ vijñātum; śabdādivat abhi.bhā.84kha/1198. rnam par shes pa lnga'i tshogs|pañca vijñānakāyāḥ — {'dzin pa ni rnam par shes pa lnga'i tshogs so//} udgrahaḥ pañcavijñānakāyāḥ sū.vyā.172ka/65; {yid kyi rnam par shes pa}…{rnam par shes pa 'dus pa lnga dang ldan par 'byung bar 'gyur te} manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate la.a.149kha/95. rnam par shes pa 'jug par byed pa|vi. vijñānapravartinī — {ro'i rang bzhin can drug dang}…{rnam par shes pa 'jug par byed pa drug dang ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} ṣaḍ rasarūpiṇyaḥ…ṣaḍ vijñānapravartinyaḥ, ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. rnam par shes pa nyid|= {rnam shes nyid/} rnam par shes pa tha ma|pā. caramavijñānam — {de la gang rnam par shes pa tha ma 'gag pa de ni 'chi 'pho zhes bya ba'i grangs su 'gyur ro//} tatra yaścaramavijñānasya nirodhastatra cyutiriti saṃkhyāṃ gacchati śi.sa.140kha/135. rnam par shes pa mtha' yas|1. vijñānānantyam—{rnam shes mtha' yas mkha' mtha' yas/} /{ci yang med ces bya de ltar//} ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ \n abhi.ko.23kha/1138; {nam mkha' mtha' yas so//} {rnam par shes pa mtha' yas so/} /{ci yang med do zhes de ltar yid la byed cing} anantamākāśam, anantaṃ vijñānam, nāsti kiñcidityevaṃ manasikurvāṇāḥ abhi.bhā.68ka/1138; {rnam shes mtha' yas skye mched du nye bar 'gro ba} vijñānānantyāyatanopagāḥ vi.pra.168kha/1.15 2. anantaṃ vijñānam — {nam mkha' mtha' yas so//} {rnam par shes pa mtha' yas so//} {ci yang med do zhes de ltar yid la byed cing} anantamākāśam, anantaṃ vijñānam, nāsti kiṃcid ityevaṃ manasikurvāṇaḥ abhi.bhā.68ka/1138. rnam par shes pa mtha' yas skye mched|= {rnam shes mtha' yas skye mched/} rnam par shes pa dang bcas pa|vi. savijñānakaḥ — {rnam par shes pa dang bcas pa'i lus} savijñānake kāye śi.sa.84ka/83. rnam par shes pa dang ldan|vi. vijñānavān — {bdag rnam par shes pa dang ldan} vijñānavān ātmā ma.vyu.4702 (73ka). rnam par shes pa 'dus pa|vijñānakāyaḥ — {yid kyi rnam par shes pa}…{rnam par shes pa 'dus pa lnga dang ldan par 'byung bar 'gyur te} manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate la.a.149kha/95; {rnam par shes pa 'dus pa brgyad rnams la} aṣṭānāṃ vijñānakāyānām la.a.110kha/57. rnam par shes pa gnas pa|vijñānasthitiḥ — {sa'i khams zhes bya ba 'di ni rnam par shes pa gnas pa bzhi'i tshig bla dwags yin no//} pṛthivīdhāturiti catasṛṇāṃ vijñānasthitīnāmetadadhivacanam abhi.bhā.6kha/887. rnam par shes pa po|vi. vijñātā — {mthong ba po nas rnam par shes pa po'i bar dang}…{grol ba po gang yin pa'i gang zag de ni yod pa kho na'o//} astyeva pudgalo ya eṣa draṣṭā yāvadvijñātā…moktā ca sū.vyā.238ka/150. rnam par shes pa ma yin pa|avijñānam — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang 'du ba'i phyir ram} …{rnam par shes pa ma yin pa'i phyir ram}…{rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…avijñānāya vā …aprativedhāya vā pratyupasthitā su.pa.47kha/24. rnam par shes pa smra ba|= {rnam par shes par smra ba/} rnam par shes pa tsam|1. vijñānamātram — {rnam par shes pa tsam du smra ba} vijñānamātravādaḥ ta.pa.103ka/655; dra. {rnam par shes pa tsam du smra ba} vijñānavādī ta.pa.102kha/655 2. vijñātamātram — {gang gis rnam par shes tsam gyis/} /{sgrub pos dngos grub thob 'gyur ba//} yena vijñātamātreṇa sādhakaḥ siddhimāpnuyāt \n he.ta.27kha/90. rnam par shes pa tsam du smra ba|1. vijñānamātravādaḥ, vijñānavādaḥ — {gal te de lta na gtan tshigs 'di nyid kyis rnam par shes pa tsam du smra ba spong bar byed pa bzlog par dka' bar 'gyur ro zhe na} yadyevam, vijñānamātravādapratikṣepo'nenaiva hetunā kriyamāṇo durvāraḥ syāt ta.pa.103ka/655 2. vijñānamātravādī, vijñānavādasyānuyāyī — {rnam par shes pa tsam du smra ba nged cag la ni rigs te} mama tu yuktaṃ vijñānamātravādinaḥ ta.pa.102kha/655; vijñānavādī — {blo bzang ni bde bar gshegs pa'o/} /{rnam par shes pa tsam du smra ba kha cig gis} sudhiyaḥ saugatāḥ, kecana vijñānavādinaḥ ta.pa.305kha/1070. rnam par shes pa rigs gcig pa|ekajātīyavijñānam ma.vyu.2125 (42kha). rnam par shes pa shes par byed pa'i mtshan nyid|vijñānanālakṣaṇam ma.vyu.7564 (108ka). rnam par shes pa'i rkyen|vi. vijñānapratyayam — {ma rig pa'i rkyen gyis 'du byed rnams}…{rnam par shes pa'i rkyen gyis ming dang gzugs} avidyāpratyayāḥ saṃskārāḥ…vijñānapratyayaṃ nāmarūpam a.śa.241ka/221. rnam par shes pa'i khams|pā. vijñānadhātuḥ, dhātubhedaḥ — {khams drug po}…{sa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa'i khams}…{gang mdung khyim gyi tshul du lus kyi ming dang gzugs kyi myu gu mngon par 'grub par byed pa rnam par shes pa lnga'i tshogs su gtogs pa dang zag pa dang bcas pa'i yid kyi rnam par shes pa 'di ni rnam par shes pa'i khams zhes bya'o//} ṣaṇṇāṃ dhātūnāṃ …pṛthivyaptejovāyvākāśavijñānadhātūnām…yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasamprayuktaṃ sāsravaṃ ca manovijñānam, ayamucyate vijñānadhātuḥ śi.sa.124ka/121; {rnam par shes pa'i khams gang zhe na/} {mig gis dbang ba ni bdag po/} {gzugs ni dmigs pa/} {gzugs so sor rnam par rig pa ste} katamo vijñānadhātuḥ ? yā cakṣurindriyādhipateyā rūpārambaṇaprativijñaptiḥ śi.sa.138kha/133; dra.— {mig gi rnam par shes pa'i khams nas yid kyi rnam par shes pa'i khams dang} cakṣurvijñānadhāturyāvanmanovijñānadhātuḥ abhi.bhā.34ka/50. rnam par shes pa'i khams rnam par dpyad pa snang ba la 'jug pa|pā. vijñānadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcu yongs su gnon te}…{'di lta ste/} {sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang}…{rnam par shes pa'i khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati…yaduta sattvadhātuvicāraṇālokapraveśena ca…vijñānadhātuvicāraṇālokapraveśena ca da.bhū.204ka/24. rnam par shes pa'i khams yang dag par bsgrub pa|pā. vijñānadhātusamudāgamaḥ — {byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//}…{rnam par shes pa'i khams yang dag par bsgrub pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…vijñānadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57. rnam par shes pa'i rgyun|vijñānaprabandhaḥ — {de'i tshe shes pa'i rten rigs pa can gyis brtags pa'i bdag gam rnam par shes pa'i rgyun med pa'i phyir ro//} jñānāśrayasyātmano naiyāyikādiprakalpitasya vijñānaprabandhasya vā tadānīmabhāvāt ta.pa.91ka/636; vijñānasrotaḥ — {nyon mongs pa 'jug pa na bya ba bcu byed de/} {rtsa ba brtan par byed do//}…{rnam par shes pa'i rgyun 'khrid par byed do//} kleśo hi pravartamāno daśa kṛtyāni karoti—mūlaṃ dṛḍhīkaroti…vijñānasroto namayati abhi.bhā.226kha/760. rnam par shes pa'i chos nyid 'das|vi. vijñānadharmatātītaḥ — {rnam par shes pa'i chos nyid 'das/} /{ye shes gnyis med tshul 'chang ba//} vijñānadharmatātīto jñānamadvayarūpadhṛk \n nā.sa.6ka/99. rnam par shes pa'i lta ba|vijñānavādaḥ lo.ko.1417; dra. {rnam par shes pa smra ba/} rnam par shes pa'i rnam pa|vi. vijñānagatam — {bcom ldan 'das kyis kyang bsam gtan dag las ni/} {gang de na gzugs kyi rnam pa yod pa'ang rung rnam par shes pa'i rnam pa'i bar yod pa'ang rung zhes gsungs la} dhyāneṣu coktaṃ bhagavatā — yattatra bhavati rūpagataṃ vā yāvadvijñānagataṃ vā iti abhi.bhā.68ka/1137. rnam par shes pa'i phung po|pā. vijñānaskandhaḥ, skandhabhedaḥ — {gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so//} rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśceti \n ete saṃskṛtā dharmāḥ abhi.bhā.29ka/25; {yul dang yul la so sor rnam par rig cing dmigs pa ni rnam par shes pa'i phung po zhes bya'o//} viṣayaṃ viṣayaṃ prati vijñaptirupalabdhirvijñānaskandha ityucyate abhi.bhā.33kha/50; {'dir ye shes dang rnam par shes pa'i phung po la sogs pa'i dbyangs rnams ni 'di lta ste/} {ye shes kyi phung po aM/} {rnam par shes pa'i phung po a}…{khu ba 'pho ba hA} atra jñānavijñānaskandhādīnāṃ svarāḥ \n tadyathā—jñānaskandho aṃ, vijñānaskandho a,…śukracyutiḥ hā vi.pra.149kha/1, pṛ.48; vi.pra.59ka/4.101; {rnam shes phung po'i tshul gyis ni/} /{bdag med rnal 'byor ma gnas so//} vijñānaskandharūpeṇa sthitā nairātmyayoginī \n he.ta.11ka/32. rnam par shes pa'i tshogs|• saṃ. vijñānakāyāḥ, vijñānasamūhāḥ — {de yang rnam par shes pa'i tshogs drug ste/} {mig gi rnam par shes pa nas yid kyi rnam par shes pa'i bar ro//} sa punaḥ ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ yāvanmanovijñānamiti abhi.bhā.33kha/50; \n\n•nā. vijñānakāyaḥ, pādagranthaḥ — {bstan bcos zhes bya ba ni ye shes la 'jug pa yin no//} {lus su gyur pa de la yan lag drug yod de/} {rab tu 'byed pa'i gzhi dang rnam par shes pa'i tshogs dang}…{yang dag par 'gro ba'i rnam grangs so//} śāstramiti jñānaprasthānam \n tasya śarīrabhūtasya ṣaṭ pādāḥ—prakaraṇapādaḥ, vijñānakāyaḥ…saṅgītiparyāyaḥ abhi.sphu.7kha/12; {ye shes la 'jug pa ni 'phags pa kAt+ya'i bus byas}…{rnam par shes pa'i tshogs ni btsun pa lha skyid kyis byas} jñānaprasthānasya āryakātyāyanīputraḥ kartā… vijñānakāyasya sthaviradevaśarmā abhi.sphu.9ka/15. rnam par shes pa'i tshogs lnga|pañca vijñānakāyāḥ — 1. {mig gi rnam par shes pa} cakṣurvijñānam, 2. {rna ba'i rnam par shes pa} śrotravijñānam, 3. {sna'i rnam par shes pa} ghrāṇavijñānam, 4. {lce'i rnam par shes pa} jihvāvijñānam, 5. {lus kyi rnam par shes pa} kāyavijñānam abhi.bhā.31ka/36. rnam par shes pa'i tshogs drug|ṣaḍ vijñānakāyāḥ — 1. {mig gi rnam par shes pa} cakṣurvijñānam, 2. {rna ba'i rnam par shes pa} śrotravijñānam, 3. {sna'i rnam par shes pa} ghrāṇavijñānam, 4. {lce'i rnam par shes pa} jihvāvijñānam, 5. {lus kyi rnam par shes pa} kāyavijñānam, 6. {yid kyi rnam par shes pa} manovijñānam sū.vyā.249kha/167. rnam par shes pa'i tshogs lnga pa|vi. pañcavijñānakāyikaḥ — {rnam par shes pa'i tshogs lnga pa dag gis kyang zhes bya ba la/} {kyang zhes bya ba'i sgras ni yid kyis pa dag 'ba' zhig tu ni ma zad kyi zhes ston par byed do//} pañcavijñānakāyikairapi na kevalaṃ mānasairityapiśabdo dyotayati abhi.sphu.112kha/803; abhi.sphu.239ka/1034. rnam par shes pa'i tshogs bzhi pa|vi. caturvijñānakāyikī — {rnam par shes pa'i tshogs bzhi pa'i btang snyoms so//} upekṣā caturvijñānakāyikī abhi.bhā.71kha/1150. rnam par shes pa'i tshogs gsum pa|vi. trivijñānakāyikam — {rnam par shes pa'i tshogs gsum pa'i bde ba} sukhaṃ trivijñānakāyikam abhi.bhā.71kha/1150. rnam par shes pa'i zas|pā. vijñānāhāraḥ, āhārabhedaḥ ma.vyu.2287 (44kha); {zas bzhi}…{kham gyi zas rags pa dang phra ba dang /} {gnyis pa reg pa'i zas dang /} {gsum pa yid la sems pa'i zas dang /} {bzhi pa rnam par shes pa'i zas so//} catvāra āhārāḥ…kavalīkārāhāra audārikaḥ sūkṣmaḥ, sparśo dvitīyaḥ, manaḥsañcetanā tṛtīyaḥ, vijñānamāhāraścaturthaḥ abhi.sphu.289kha/1135. rnam par shes pa'i yul las phyir log pa|vi. vinivṛttavijñānaviṣayaḥ — {bcom ldan 'das de bzhin gshegs pa rnam par shes pa'i yul las phyir log pa rnams kyang bzhad mo cher bzhad do//} tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti la.a.60kha/6. rnam par shes pa'i rang bzhin gyi ngo bo nyid|vijñānaprakṛtisvabhāvaḥ — {blo gros chen po mig gi rnam par shes pa ni rgyu bzhi dag gis 'byung ngo}…{rnam par shes pa'i rang bzhin gyi ngo bo nyid dang} caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate …vijñānaprakṛtisvabhāvataḥ la.a.72ka/20. rnam par shes pa'i rigs las skyes pa|vi. vijñānakulajaḥ, o jā — {rnam par shes pa'i rigs las skyes pa}…{mi bskyod pa dang rdo rje dbyings kyi dbang phyug ma dang gtsug tor dang phyag na rdo rje dang chos kyi khams kyi rdo rje ma ste} vijñānakulajānāṃ…akṣobhyavajradhātvīśvarīuṣṇīṣavajrapāṇidharmadhātuvajrāṇām vi.pra.40ka/4.24. rnam par shes pa'i sa bon|pā. vijñānabījam — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50; {rnam shes sa bon kyang /} /{lta ba'i yul la rab tu g}.{yo//} vijñānabījaṃ hi spandate dṛṣṭigocare la.a.93ka/40. rnam par shes pa'i sangs rgyas|pā. vijñānabuddhaḥ — {rnam par shes pa'i sangs rgyas la gnod sems kyis khrag phyung ba yin te/} {mtshams med pa byed pa zhes bya'o//} vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārītyucyate la.a.110kha/57. rnam par shes par dka' ba|vi. durvijñānam — {rnam par shes par dka' ba'i rnam par rig pa} durvijñānavijñaptiḥ abhi.sa.bhā.16ka/21. rnam par shes par dka' ba'i rnam par rig pa|pā. durvijñānavijñaptiḥ — {phra ba'i rab tu phye bas zhes bya ba ni rnam par shes par dka' ba'i rnam par rig pa rnam pa bdun gyi bye brag gis te} sūkṣmaprabhedataḥ saptavidhadurvijñānavijñaptibhedāt abhi.sa.bhā.16ka/21; durvijñānā vijñaptiḥ — {rnam par shes par dka' ba'i rnam par rig pa bdun} saptavidhā durvijñānā vijñaptiḥ abhi. sa.bhā.16ka/21. rnam par shes par dka' ba'i rnam par rig pa bdun|saptavidhā durvijñānā vijñaptiḥ — 1. {ma rig pa'i rnam par rig pa} asaṃviditavijñaptiḥ, 2. {sna tshogs kyi rnam pa'i rnam par rig pa} citrākāravijñaptiḥ, 3. {lhan cig 'byung ba'i rnam par rig pa} sahabhāvavijñaptiḥ, 4. {mi mthun pa'i phyogs las gnyen po myur du 'byung ba'i rnam par rig pa} vipakṣapratipakṣalaghuparivṛttivijñaptiḥ, 5. {bag chags kyi rnam par rig pa} vāsanāvijñaptiḥ, 6. {nying mtshams sbyor ba'i rnam par rig pa} pratisaṃdhivijñaptiḥ, 7. {grol ba'i rnam par rig pa} muktivijñaptiḥ abhi.sa.bhā.16ka/21. rnam par shes par bya|= {rnam par shes par bya ba/} rnam par shes par bya ba|kṛ. vijñeyam — {de bas na dmigs pa med pa'i phyir rnam par shes pa nyid du yang mi 'gyur ro zhes bya ba ni rnam par shes par bya ba yod na rnam par shes pa yin pas so//} tato vijñānameva na syādālambanābhāvāditi vijñeye sati vijñānamiti kṛtvā abhi.sphu.113kha/804. rnam par shes par bya bar|vijñātum—{gnyis pa la yang nus pa de ni rnam par shes par bya bar nus pa yang ma yin no zhes bya ba smos te} dvitīye'pyāha—vijñātuṃ sā śaktirna ca śakyata iti ta.pa.44ka/536. rnam par shes par bya ba ma yin pa|kṛ. avijñeyam — {don dam pa gang yin pa de ni brjod du med pa ste/} {shes par bya ba ma yin pa rnam par shes par bya ba ma yin pa} yaḥ punaḥ paramārthaḥ so'nabhilāpyo'nājñeyo'vijñeyaḥ śi.sa.142kha/136. rnam par shes par byed|= {rnam par shes par byed pa/} rnam par shes par byed pa|• kri. vijānāti — {don nyan par byed do zhes bya ba ni de'i don mnyan pa'i sgo nas rnam par shes par byed do//} arthaṃ vā śṛṇoti \n tadarthaṃ śrotradvāreṇa vijānāti abhi.sphu.161ka/891; vibhāvyate — {de bzhin grub pa'i rdzas rnams ni/} /{mtshan nyid kyis ni rnam par shes//} tathā hi siddhadravyāṇāṃ lakṣaṇena vibhāvyate \n\n ma.mū.192kha/129; \n\n• saṃ. vijñānanā, vijñānaskandhalakṣaṇam mi.ko.13ka; \n\n• vi. vijñāpanī — {tshig de ni kun shes par byed pa dang rnam par shes par byed pa dang}…{rtab rtab por ma yin pa dang} yāsau vāgājñāpanī vijñāpanī…adrutā la.vi.141ka/208. rnam par shes par mi rung ba|vi. avijñeyaḥ — {'jig rten bsam du rung ba dang bsam du mi rung ba dang rnam par shes par rung ba dang rnam par shes par mi rung ba'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes sam} cintyācintyalokavijñeya(ā)vijñeyaṃ carisaṃdarśanāvatārajñānaṃ vā da.bhū.267ka/59. rnam par shes par smra ba|1. vijñānavādaḥ, dārśanikaprasthānaviśeṣaḥ — {'di ni bden mod kyi bsam pa 'di ni rnam par shes par smra ba'i yin te} satyamevaitad vijñānavādacintāyām ta.pa.182ka/825; {kho bo cag rnam par shes pa smra ba rig} (? {rigs} ){pa'i rjes su 'brang ba rnams kyis 'di 'dod pa nyid yin pa'i phyir chad pa cung zad kyang med do//} vijñānavādanyāyānusāribhirasmābhiretadiṣṭameveti na kiṃcid kṣīyate ta.pa.22ka/491; {yul med pa'i shes pa ni 'ga' yang yod pa ma yin no zhes bya ba 'di ni rnam par shes pa smra ba dpyad par gtan la phab zin to//} ‘nirviṣayo na kaścit pratyayo'sti’ iti nirloḍitametad vijñānavādavicāre ta.pa.330kha/376 2. vijñānavādī, vijñānavādasyānuyāyī — {'di ni rnam par shes par smra ba} ({gzhan} ){dag gi 'gog pa'i snyoms par 'jug pa la sogs pa'i dus dang mtshungs so//} anyavijñānavādināmapi nirodhasamāpattyādyavasthāsu tulyametat tri.bhā.150kha/38. rnam par shes par rung ba|vi. vijñeyam — {'jig rten bsam du rung ba dang bsam du mi rung ba dang rnam par shes par rung ba dang rnam par shes par mi rung ba'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes sam} cintyācintyalokavijñeya(ā)vijñeyaṃ carisaṃdarśanāvatārajñānaṃ vā da.bhū.267ka/59. rnam par shes tsam|= {rnam par shes pa tsam/} rnam par gshegs pa|bhū.kā.kṛ. vinirgataḥ — {bcom ldan 'das ni 'khor ba las rnam par gshegs pa'i phyir ro//} bhagavatāṃ tu saṃsāravinirgatatvāt bo.pa.42ka/1. rnam par bshad|= {rnam par bshad pa/} {rnam par bshad na} vyākhyāyamānaḥ — {bshad pa bya na zhes bya ba ni rnam par bshad na'o//} ākhyāyamāna iti vyākhyāyamānaḥ ta.pa.170ka/797. rnam par bshad pa|•kri. vyācaṣṭe — {de'i phyir skal ba ji lta ba bzhin zhes rnam par bshad do//} ato yathābhavyamiti vyācaṣṭe abhi.sphu.5kha/9; vyākhyāyate — {de'i phyir de skad du rnam par bshad do//} ata evaṃ vyākhyāyate abhi.sphu.11kha/18; \n\n•saṃ. 1. vyākhyā — {rnam bshad don gsal zhes bya'i ming /} /{don bzhin 'di ni bdag gis byas//} vyākhyā mayā kṛteyaṃ yathārthanāmā sphuṭārtheti \n\n abhi.sphu.1ka/3; {zhes bya ba ni rnam par bshad pa mi mthun te} iti vyākhyābhedaḥ abhi.sphu.7ka/12; vyākhyānam — {mtshan nyid}…{zhes rnam par bshad pa'i phyir bdag yongs su chad par thal bar 'gyur ro//} iti lakṣaṇavyākhyānāccātmanaḥ paricchedaprasaṅgaḥ abhi.bhā.92kha/1223 2. deśanā — {de}…{rang nyid kyis/} /{dam chos rnam par bshad pa byas//} sā cakre svayaṃ saddharmadeśanā a.ka.21ka/3.18 3. vibhāṣā, śāstraviśeṣaḥ — {phyogs 'di ni rnam par bshad pa'i nang du bris pa yod mod kyi/} {de ni gzhag pa'i phyogs ma yin par mngon te} astyeṣa vibhāṣāyāṃ likhitapakṣaḥ \n sa tu na sthāpanāpakṣo lakṣyate abhi.sphu.182kha/937; {gang dag chos mngon rnam bshad pa'am/} /{chos mngon mdzod la goms byas pa//} abhidharmavibhāṣāyāṃ kṛtaśramā yo'bhidharmakośe ca \n abhi.sphu.2ka/3 4. vyākhyā — {stong phrag brgya pa'i rnam par bshad pa zhes bya ba} śatasāhasrikāvyākhyānāma ka.ta.3802; vyākhyānam — {'dul ba mdo'i rnam par bshad pa} vinayasūtravyākhyānam ka.ta.4121; {de kho na nyid rin po che snang ba'i rnam par bshad pa} tattvaratnālokavyākhyānam ka.ta.1890; vivaraṇam — {byang chub kyi sems kyi rnam par bshad pa} bodhicittavivaraṇam ka.ta.4556; {de bzhin gshegs pa lnga'i phyag rgya rnam par bshad pa} tathāgatapañcamudrāvivaraṇam ka.ta.2242; bhāṣyam — {'di ltar rnam par bshad pa las/} {dam bca' ba ni lung yin par brjod do//} tathā hi bhāṣya uktam — āgamaḥ pratijñā pra.a.161ka/510; ṭīkā — {dam tshig rgyan gyi rnam par bshad pa zhes bya ba} samayālaṅkāraṭīkānāma ka.ta.2212; {byang chub sems kyi 'grel pa'i rnam par bshad pa} bodhicittavivaraṇaṭīkā ka.ta.1829; {'phags pa gdan bzhi pa'i rnam par bshad pa} āryacaturpīṭhaṭīkā ka.ta.1608; vṛttiḥ — {dpal 'khor lo sdom pa'i rgyud kyi rgyal po bde mchog bsdus pa zhes bya ba'i rnam par bshad pa} śrīcakrasaṃvaratantrarājasambarasamuccayanāmavṛttiḥ ka.ta.1413 5. bhāṣyakāraḥ — {de la rnam bshad pa'i 'dod pa ni} tatredaṃ bhāṣyakārasya matam vā.ṭī.107ka/73; (dra. {rnam par bshad pa byed pa/} ); \n\n•bhū.kā.kṛ. vyākhyātaḥ — {gzhan gyis g}.{yogs pa nyid ni mi reg par 'jug pas rnam par bshad pa yin no//} anyenāntaritatvamaspṛṣṭipraveśena vyākhyātam vi.sū.13kha/14; niveditaḥ — {u drA ya na bu yi gtam/} /{der ni de yis rnam bshad pa//} udrāyaṇasutakathāṃ tatra tena niveditām \n a.ka.322kha/40.182. rnam par bshad pa rnam par nges pa|pā. vyākhyāviniścayaḥ, sāṃkathyaviniścayabhedaḥ — {'bel ba'i gtam gyi rnam par nges pa bdun la}…{rnam par bshad pa rnam par nges pa ni gang gis mdo sde rnams kyi don ston pa ste} saptavidhasāṃkathyaviniścaye…vyākhyāviniścayo yena sūtrāntānāmarthaṃ nirdiśati abhi.sa.bhā.105ka/142. rnam par bshad pa bsdu ba'i sgo|pā. vyākhyāsaṃgrahamukham, vyākhyāmukhabhedaḥ — {yang rnam par bshad pa'i sgo bcu bzhi ste/} {rnam par bshad pa bsdu ba'i sgo}…{mngon par sgrub pa'i sgo} api khalu caturdaśa mukhāni vyākhyāyāḥ—vyākhyāsaṃgrahamukham…abhinirhāramukham abhi.sa.bhā. 105ka/142. rnam par bshad pa byed pa|vyākhyākāraḥ — {'di ni rnam par bshad pa byed pa gang gis kyang ma bris te} naitat kenacid vyākhyākāreṇa likhitam abhi.sphu.234ka/1024; bhāṣyakāraḥ — {'dis ni rnam par bshad pa byed pa'i tshig kyang spangs pa yin te} etena bhāṣyakāravacanaṃ nirastam pra.a.134ka/479; {rnam bshad byed pa'i} ({'dod pa} ){sun dbyung nas} tatra bhāṣyakāramataṃ dūṣayitvā vā.ṭī.107ka/73; vibhāṣākāraḥ — {'dul ba rnam par bshad pa byed pa rnams ni mu bzhi par byed de} vinayavibhāṣākārāstu catuṣkoṭikaṃ kurvanti abhi. sphu.3ka/5. rnam par bshad pa'i rgyud|vikhyātatantram — {dpal gdan bzhi pa'i rnam par bshad pa'i rgyud kyi rgyal po zhes bya ba} śrīcatuḥpīṭhavikhyātatantrarājanāma ka.ta.430. rnam par bshad pa'i sgo|pā. vyākhyāmukhāni, sāṃkathyaviniścayabhedaḥ — {'bel ba'i gtam gyi rnam par nges pa bdun la}… {yang rnam par bshad pa'i sgo bcu bzhi ste} saptavidhasāṃkathyaviniścaye… api khalu caturdaśa mukhāni vyākhyāyāḥ abhi.sa.bhā.105ka/142. rnam par bshad pa'i sgo bcu bzhi|caturdaśamukhāni vyākhyāyāḥ — 1. {rnam par bshad pa bsdu ba'i sgo} vyākhyāsaṃgrahamukham, 2. {dngos po bsdu ba'i sgo} vastusaṃgrahamukham, 3. {yan lag dang nye ba'i yan lag gi sgo} aṅgopāṅgamukham, 4. {gong nas gong du mngon par bsgrub pa'i sgo} uttarottaranirhāramukham, 5. {spong ba'i sgo} pratikṣepamukham, 6. {yi ge yongs su sgyur ba'i sgo} akṣarapariṇāmamukham, 7. {chud za ba dang chud mi za ba'i sgo} nāśānāśamukham, 8. {gang zag rnam par gzhag pa'i sgo} pudgalavyavasthānamukham, 9. {rab tu dbye ba rnam par gzhag pa'i sgo} prabhedavyavasthānamukham, 10. {tshul gyi sgo} nayamukham, 11. {yongs su shes pa la sogs pa'i sgo} parijñādimukham, 12. {stobs dang stobs ma yin pa'i sgo} balābalamukham, 13. {bzlas te brjod pa'i sgo} pratyāhāramukham, 14. {mngon par sgrub pa'i sgo} abhinirhāramukham abhi.sa.bhā.105ka/142. rnam par bshad par bya|kri. vyākhyāyate — {don rnam par bshad par bya ste} arthastu vyākhyāyate vā.ṭī.51ka/3. rnam par bshig pa|• saṃ. vilopanam — {bka' bcag pa las mnar med par 'gro bar 'gyur te/} {slob dpon gyi chos rnam par bshig pa'i phyir ro//} ājñābhaṅgādavīcigamanaṃ bhavati, ācāryadharmavilopanād vi.pra.156kha/3.105; vyāghātiḥ — {yod pa nyid rnam par bshig pa'i phyir ro//} vyāghātitvāt sattvasya vi.sū.84ka/101; \n\n• bhū.kā.kṛ. vidhvastaḥ — {de yis shing rta glang po che/} /{bcom zhing rnam bshig bcag pas de//} sa tena hatavidhvastabhagnasyandanakuñjaraḥ \n a.ka.29ka/3.116. rnam par sangs rgyas pa|bhū.kā.kṛ. vibuddhaḥ — {bden don rnam pa bcu gnyis ldan/} /{de nyid rnam pa bcu drug rig/} /{rnam pa nyi shus byang chub pa/} /{rnam par sangs rgyas kun rig mchog//} dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit \n viṃśatyākārasaṃbodhirvibuddhaḥ sarvavit paraḥ \n\n vi.pra.65kha/4.114; {zad pa dang mi zad pa'i mtha'i ye shes kyis rnam par sangs rgyas pa} kṣayākṣayakoṭijñānavibuddhānām ga.vyū.309ka/31; {gang zhig thog ma dbus mtha' med zhi sangs rgyas nyid rang rnam sangs rgyas//} yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayam ra. vi.77kha/7; {dam pa'i bde bas de nyid de/} /{bde ba rtogs phyir rnam sangs rgyas//} satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ \n he.ta.6kha/16. rnam par sangs rgyas pa'i blo|nā. vibuddhabuddhiḥ, bodhisattvaḥ — {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{rnam par sangs rgyas pa'i blo dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…vibuddhabuddhinā ca ga.vyū.276kha/3. rnam par sangs ma rgyas|bhū.kā.kṛ. na vibuddhaḥ — {ci slad ji ltar 'dod khams su/} /{rnam sangs ma rgyas bdag la gsungs//} kāmadhātau kathaṃ kena na vibuddho vadāhi me \n la.a.65kha/13. rnam par sad pa|= {rnam sad/} rnam par sun 'byin|= {rnam par sun 'byin pa/} rnam par sun 'byin pa|• kri. vidūṣyate — {de ni ngo bo gang gis rnam par sun 'byin pa de nyid la ltos nas sdug bsngal kho na yin te} sātra yena rūpeṇa vidūṣyate, tadevehāpekṣate iti duḥkhaiva bhavati abhi.sphu.152kha/876; \n\n• saṃ. vidūṣaṇam — {de yang de'i mi mthun pa'i phyogs rnam par sun 'byin pa'i phyir pha rol tu phyin pa mngon par sgrub par byed par 'gyur ro//} sa ca tadvipakṣavidūṣaṇāt pāramitā'bhinirhārāya saṃpadyate sū. vyā.219kha/126; vidūṣaṇā — {rnam par sun 'byin pa'i gnyen po zhes bya ba la sogs pa ni 'og nas 'chad do//} vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante abhi.sa. bhā.20kha/27. rnam par sun 'byin pa kun tu spyod pa|pā. vidūṣaṇāsamudācāraḥ, bodhisattvasya balaviśeṣaḥ — {byams pa byang chub sems dpa' sems dpa' chen po chos bzhi dang ldan na sdig pa byas shing bsags pa zil gyis non par 'gyur ro//}…{rnam par sun 'byin pa kun tu spyod pa dang}…{rten gyi stobs so//} caturbhiḥ maitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati… yaduta vidūṣaṇāsamudācāreṇa… āśrayabalena ca śi.sa.90ka/89. rnam par sun 'byin pa'i gnyen po|pā. vidūṣaṇāpratipakṣaḥ — {de la rnam par sun 'byin pa'i gnyen po ni zag pa dang bcas pa'i 'du byed rnams la nyes dmigs su lta ba ste/} {des nad dang 'bras la sogs pa'i rnam pa rnams kyis nye bar len pa'i phung po sun 'byin pa'i phyir ro//} tatra vidūṣaṇāpratipakṣaḥ sāsraveṣu saṃskāreṣvādīnavadarśanam, tena rogagaṇḍādibhirākārairupādānaskandhadūṣaṇāt abhi.sa.bhā.60kha/83. rnam par sun 'byin par byed|kri. vidūṣayati — {'di ltar 'phags pa rnams ni 'di gang gis na mi bzhed par 'gyur ba rnam pa gzhan gyis rnam par sun 'byin par byed} tathā hyenāmākārāntareṇa vidūṣayantyāryāḥ…yenānabhipretā bhavati abhi.bhā.4kha/881. rnam par sun 'byin par byed pa|= {rnam par sun 'byin par byed/} rnam par sems|= {rnam par sems pa/} rnam par sems pa|• saṃ. vicintanam — {gang phyir rnam sems bsam gtan ni/} /{gang bsams de ni bsam gtan no//} yad dhyeyaṃ cintitaṃ yacca dhyeyaṃ yasmād vicintanam \n\n he.ta.6kha/18; \n\n• vi. vicintakaḥ — {khyim dang nor la rnam par sems//} gṛhavittavicintakāḥ sa.pu.103ka/164. rnam par sel|= {rnam par sel ba/} rnam par sel ba|• kri. vinivartayati — {rdo rje rin po che ni chag kyang phongs pa thams cad rnam par sel to//} bhinnamapi vajraratnaṃ sarvadāridryaṃ vinivartayati ga.vyū.323ka/406; vidhamati — {rin po che chen po me 'byung ba zhes bya ba ni gcig pu gnas kyang mun pa thams cad rnam par sel to//} ekamāgneyaṃ nāma mahāmaṇiratnaṃ sarvatamo'ndhakāraṃ vidhamati ga.vyū.315ka/400; vicīyate — {sems ni las kyang sogs par byed/} /{ye shes kyis ni rnam par sel//} cittena cīyate karma jñānena ca vicīyate \n la.a.169kha/126; \n\n• saṃ. 1. vinayanam — {sems can rnams kyi the tshom rnam par sel ba'i phyir} sattvānāṃ saṃśayavinayanāt sū.vyā.152ka/36; vikiraṇam — {yid gnyis rnam par sel ba} vimativikiraṇasya ga.vyū.267kha/347; {nem nur rnam par sel ba zhes bya ba'i ting nge 'dzin} vimativikiraṇo nāma samādhiḥ ma.vyu.590 (14ka); vidhvaṃsanam — {'phags pa phyogs bcu'i mun pa rnam par sel ba zhes bya ba'i theg pa chen po'i mdo} āryadaśadigandhakāravidhvaṃsananāmamahāyānasūtram ka.ta.269; viṣkambhaṇam ma.vyu.2551 (48ka); vidhamanam — {mun pa thams cad rnam par sel ba'i kha dog dang} sarvāndhakāravidhamanavarṇā ga.vyū.186ka/270 2. vigamaḥ, bhaiṣajyaviśeṣaḥ — {rigs kyi bu 'di lta ste dper na/} {rnam par sel ba zhes bya ba'i rtsi yod de/} {de bcangs na zug rngu thams cad 'byin par 'gyur ro//} tadyathā kulaputra asti vigamo nāma bhaiṣajyam \n tena sarvaśalyāḥ patanti ga.vyū.312kha/398 \n\n• nā. viṣkambhī, bodhisattvaḥ — {byang chub sems dpa' ni phyag na rdo rje dang}… {rnam par sel ba dang kun tu bzang po'o//} bodhisattvā vajrapāṇiḥ…viṣkambhī, samantabhadraḥ vi.pra.55kha/4.95;*\n\n• bhū.kā.kṛ. vigalitaḥ — {rmongs pa'i mun chen rnam par sel zhing yongs su myang 'das la brten dang //} vigalitamahāmohaughāntaḥ śritaḥ parinirvṛtim a.ka.53ka/5.74; *> {rnam par bsal ba/} rnam par sel bar bgyid|kri. vinodayati lo.ko.1418. rnam par sel bar byed|= {rnam par sel bar byed pa/} rnam par sel bar byed pa|• kri. vinodayati lo.ko.1418; \n\n• saṃ. visarjanam — {'di bde gshegs bstan pa dag dang}…/{yid byung ba rnam par sel bar byed pa} idaṃ sugataśāsanaṃ… manobhavavisarjanam a.ka.32kha/53. 50; \n\n• vi. vidhvaṃsanakaraḥ — {bdud kyi dkyil 'khor rnam par sel bar byed pa zhes bya ba'i ting nge 'dzin} māramaṇḍalavidhvaṃsanakaro nāma samādhiḥ a.sā.431ka/243. rnam par sogs pa|kri. vicīyate — {sems ni las rnams sogs par byed/} /{yid kyang rnam par sogs pa ste//} cittena cīyate karma manasā ca vicīyate \n la.a.73ka/21. rnam par slu ba|vi. vyāmohakaḥ lo.ko.1418. rnam par slu ba med pa|vi. avisaṃvādakaḥ — {rnam par slu ba med pa'i sems/} /{des na brtan pa bskyed par bya//} avisaṃvādakaṃ cittaṃ samutpādyamato dṛḍham \n jñā.si. 47ka/120. rnam par gsal ba|= {rnam gsal/} rnam par gsod|viśaraḥ mi.ko.50kha \n rnam par bsad|bhū.kā.kṛ. nihataḥ — {sdig can 'byor pa la chags pa/} /{bdag gis pha ni rnam par bsad//} mayā vibhavalubdhena pāpena nihataḥ pitā \n\n a.ka.339kha/44.35. rnam par bsad pa|= {rnam par bsad/} rnam par bsam|kri. vicintayet — {rdo rje bshang gcis nam mkha'i dbyings/} /{yongs su gang bar rnam par bsam//} khadhātuṃ viṇmūtravajreṇa paripūrṇaṃ vicintayet \n gu.sa.140kha/107; cintayet — {bsrung ba'i 'khor lo rnam par bsam mo//} rakṣācakraṃ cintayet vi.pra.103ka/3.23. rnam par bsams|= {rnam par bsams pa/} {rnam par bsams nas/} {o te} vicintya — {'chad par 'gyur ba'i mtshon cha rnams 'dzin pa rnam par bsams nas} vakṣyamāṇāyudhadharaṃ vicintya vi.pra.114kha/3.35; viniścitya — {de ltar ni bstan ma thag pa'i le'u ma lus pas bstan pa'i don}… {rnam par bsams te} evaṃ samanantarasakalaparicchedapratipāditamarthaṃ viniścitya bo.pa.86kha/47; dra.— {de ltar rnam bsams}…{'bad par bya//} evaṃ viniścitya karomi yatnam bo.a.10ka/4.48. rnam par bsams shing|vicintayan — {de nas btsun mo stong phrag ni/} /{drug gis gang ba'i pho brang du/} /{rgyal po'i sras kyi zhi ba ni/} /{dgyes par rnam par bsams shing zhugs//} ṣaṇṇāṃ kāntāsahasrāṇāṃ vṛtamantaḥpuraṃ tataḥ \n viveśa rājatanayaḥ priyāṃ śāntiṃ vicintayan \n\n a.ka.218kha/24.120. rnam par bsams pa|• kri. vyacintayat — {shA kya'i dge slong de dag rnams/}…{rnam par bsams//} te śākyabhikṣavaḥ…vyacintayan a.ka.289ka/37.17; {brtse ba'i dbang gyur kun mkhyen gyis/} /{de ni gsan nas rnam par bsams//} dayāvidheyaḥ sarvajñastadākarṇya vyacintayat \n a.ka.231kha/25.81; acintayat — {chom rkun tshogs kyis}…{rnam bsams pa//} taskaragaṇaḥ…acintayat a.ka.54ka/6.5; \n\n• bhū.kā.kṛ. vicintitaḥ — {yid bzhin nor bu nges par rnam bsams dngos po ster byed cing //} cintāmaṇiḥ kila vicintitavastudātā a.ka.36kha/55.1; {yid kyis rnam par bsams pa dang //} manasā ca vicintitam su.pra.9ka/15. rnam par bsal|= {rnam par bsal ba/} rnam par bsal ba|• saṃ. vyapohaḥ — {de bzhin bsdus pa'i sgra don rnams/} /{bsdus pa can ni rnam bsal bas//} evaṃ samūhaśabdārthe samudāyivyapohataḥ \n ta.sa.37ka/386; vyudāsaḥ — {sems tsam du ni rtogs pa dang /} /{phyi rol dngos po rnam bsal bas/} /{rnam par rtog pa rnam ldog ste/} /{lam de nyid ni dbu ma 'o//} cittamātrāvabodhena bāhyabhāvā vyudāśrayā(? bāhyabhāvavyudāsena) \n vinivṛttirvikalpasya pratipat saiva madhyamā \n\n la.a.172ka/131; vidhūnanam — {chos thams cad rnam par bsal ba zhes bya ba'i ting nge 'dzin} sarvadharmavidhūnano nāma samādhiḥ a.sā.429kha/242; \n\n• bhū.kā.kṛ. vyapanītaḥ — {'di ltar rlom sems kun kyang rnam par bsal//} vyapanītasarvāṇi mi manyitāni sa.pu.26ka/46; vidhūtaḥ — {rnal 'byor shes pa}… {rtog pa'i dra ba rnams bsal bas//} yogināṃ jñānaṃ…vidhūtakalpanājālam pra.vā.129ka/2.281; vighaṭitaḥ — {gang zhig dge ba rnams kyis bkug dang yongs su dkris dang rnam par gsal} ({bsal} ){ba dang /}…{phye mar byas kyang zad pa nyid mi 'gyur//} yākṛṣṭā pariveṣṭitā vighaṭitā…kaṇaśaḥ kṛtāpi kuśalairnaiva prayāti kṣayam \n\n a.ka.4kha/50. 33; parikarṣitaḥ lo.ko.1418. rnam par bsos|bhū.kā.kṛ. vivardhitaḥ — {khyod ni pha mas rnam par bsos//} matpitrā tvaṃ vivardhitaḥ a.ka.90kha/9.55. rnam par bslad|= {rnam par bslad pa/} rnam par bslad pa|• saṃ. viplavaḥ — {jo yi sras po ji ltar na/} /{nges par dam tshig brjed gyur cing /} /{bden par smra ba khyod kyi thugs/} /{gang 'di rnam par bslad pa skyes//} āryaputra kathaṃ nāma samayaḥ satyavādinaḥ \n vismṛtastava saṃjāto yadayaṃ cittaviplavaḥ \n\n a.ka.86kha/63.42; {dus min rnam bslad rab tu drag/} /{mi bsrun ro langs tshogs kyis gang //} akālaviplavottālakhalavetālasaṃkulaḥ \n\n a.ka.92ka/9.71; {rgya mtshor las kyis rnam bslad pas/} /{gzings ni zhig par gyur pa na/} /{khyod kyi phrag par bdag blang bya//} samudre karmaviplavāt \n ahaṃ grāhyastvayā skandhe jāte pravahaṇakṣaye \n\n a.ka.260kha/31.13; viklavaḥ — {bden med yongs su smra ba'i rnam par bslad pa nag phyogs nyin gyis spyod pas zla ba zad par byas//} vitathaparivādaviklavakṛṣṇadinakṣapi(kṣayi li.pā.)tacaritacandrāṇām \n\n a.ka.62ka/59.111; a.ka.231ka/89.119; \n\n• bhū.kā.kṛ. viplutaḥ — {'jig tshogs 'dzin pa'i dka' thub ci/} /{rnam par bslad la nags kyis ci//} (?) kiṃ tapobhiḥ sakopānāṃ viplutānāṃ vanena kim \n a.ka.40ka/4.40; viparyastaḥ — {byis pa 'dzin pas rnam bslad de//} bālā grāhaviparyastāḥ la.a.163ka/114. rnam par lhang nge|• kri. virocate lo.ko.1418; \n\n• vi. virocitaḥ — {nyi ma ji ltar bzhin du 'bar/} /{kun tu rnam par lhang nge ste//} jvalamānaṃ yathā sūryaṃ samantena virocitam \n su.pra.6kha/11. rnam par lhung|= {rnam par lhung ba/} rnam par lhung ba|• kri. vipadyate — {skye bo gcig pur yang dag skye/} /{gcig pu nyid du rnam par lhung //} ekaḥ saṃjāyate janturekaiva vipadyate \n\n a.ka.223ka/24.169; \n\n• saṃ. vinipātaḥ — {phrag dog gis brgyal ba'i/} /{blon po'i tshogs kyis de yi ni/} /{rnam par lhung ba rab tu bsams//} mātsaryamūrcchitāḥ \n mantriṇaḥ saṃhatāstasya vinipātamacintayan \n\n a.ka.176ka/20.6; \n\n• bhū.kā.kṛ. visrastaḥ — {sa bdag sa la skad cig gis/} /{lhung ste 'bras bu rnam lhung zhing /} /{rtsa ba bcad pa'i ljon pa bzhin//} kṣitau kṣitipatiḥ kṣaṇāt \n papāta visrastaphalaśchinnamūla iva drumaḥ \n\n a.ka.45kha/4.109; vinipatitaḥ lo. ko.1425. rnam par lhung byed|kri. nipātayati — {kye ma dpal dang dus} (? {dug} ){shing bsnams tsam gyis/} /{skyes bu rnams ni rnam par nyams par byed/}…/{rnam par lhung byed} nipātayati…āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ \n\n a.ka.202ka/22.94. rnam dpyad|= {rnam par dpyad/} {o pa/} rnam dpyad pa|= {rnam par dpyad/} {o pa/} rnam dpyad bya|= {rnam par dpyad par bya/} rnam dpyad byas|bhū.kā.kṛ. kṛtā cintā — {cha shas dbye ba med pa gang /}… /{rdul phran du ni gzhan dag 'dod/} /{de nyid la ni rnam dpyad byas//} apetabhāgabhedaśca yaḥ parairaṇuriṣyate \n tatraiveyaṃ kṛtā cintā ta.sa.72kha/680. rnam dpyad zin|bhū.kā.kṛ. vicāritaḥ — {dngos rnams de rgyu'i rang bzhin na/} /{dngos po rnam dpyad ma zin nam//} taddheturūpā bhāvāścennanu bhāvā vicāritāḥ \n bo.a.36ka/9.131. rnam dpyod|= {rnam par dpyod pa/} rnam dpyod can|= {mkhas pa} saṃkhyāvān, vidvān mi.ko.119kha \n rnam dpyod byed|= {rnam par dpyod par byed/} rnam spang|= {rnam par spang ba/} rnam spangs|= {rnam par spangs pa/} rnam spangs pa|= {rnam par spangs pa/} rnam spel|• saṃ. vivṛddhiḥ — {tshangs pa chen po gtsug phud can yang de bzhin gshegs pa la yang dang yang bskul bas dge ba'i rtsa ba rnam par spel ba dang /} {chos kyang shin tu zab pa'i phyir yang gcig pu dben par gshegs te/} {nang du yang dag bzhag nas thugs la 'di lta bur rnam par rtog par gyur te} śikhinaśca mahābrahmaṇaḥ punaḥ punastathāgatādhyeṣaṇayā kuśalamūlavivṛddhyarthaṃ dharmasya cātigambhīrodāratāmupādāya punarapyekasya rahogatasya pratisaṃlīnasyāyamevaṃrūpaścetovitarko'bhūt la.vi.189ka/289; \n\n• bhū.kā.kṛ. vivardhitaḥ — {dpyid kyi dus la bab pas rnam spel kyang /} /{nyi ma'i 'od zer snang ba med par gyur//} nidāghasaṃparkavivardhito'pi tirobabhūvārkakaraprabhāvaḥ \n jā.mā.88ka/101; *vidarbhitaḥ — {yi ge hUM phaT rnam spel ba'i/} /{cho ga 'di nyid kyis 'dir bri//} tenaiva vidhinālikhya hū˜ phaṭkāravidarbhitam \n sa. u.278ka/10.52. rnam spel nas|vyavakīrya — {de la 'phar ba zhes bya ba ni 'dir bsam gtan rnam par spel nas} tatra pluto nāma ya iha dhyānāni vyavakīrya abhi.bhā.22kha/951. rnam spong|= {rnam par spong ba/} rnam spong ba|= {rnam par spong ba/} rnam spyad|= {rnam par spyad/} {o pa/} rnam spyad pa|= {rnam par spyad/} {o pa/} rnam spyod|= {rnam par spyod pa/} rnam spyod pa|= {rnam par spyod pa/} rnam spras|= {rnam par spras pa/} rnam spras pa|= {rnam par spras pa/} rnam sprul|= {rnam par sprul ba/} rnam sprul ba|= {rnam par sprul ba/} rnam spro|= {rnam par spro ba/} rnam spro ba|= {rnam par spro ba/} rnam spros|= {rnam par spros pa/} rnam phye|= {rnam par phye/} {o ba/} rnam phye ba|= {rnam par phye/} {o ba/} rnam phyod|viturṇam, saṃkhyāviśeṣaḥ ma.vyu.7730 (109kha), 7858 (110kha). rnam 'phel|= {rnam par 'phel ba/} rnam 'phel ba|= {rnam par 'phel ba/} rnam 'phel byed|= {rnam par 'phel bar byed pa/} rnam 'phyo|= {nya} visāraḥ, matsyaḥ — pṛthuromā jhaṣo matsyo mīno vaisāriṇo'ṇḍajaḥ \n\n visāraḥ śakalī ca a.ko.1.12.18; vicitraṃ saratīti visāraḥ a.vi.1.12.18. rnam 'phrul|• kri. vikaroti — ({byang chub sems dpa'} ) {byang chub sems dpa'i smon lam gyi mthu can rnams smon lam gyi khyad par gyis rnam par 'phrul te} praṇidhānabalikā bodhisattvāḥ praṇidhānaviśeṣikatayā vikurvanti da.bhū.185kha/14; \n\n• saṃ. 1. vikurvaṇam — {e ma ho mchog tu zhib nyid/} /{byang chub sems kyi rnam 'phrul yin//} aho paramagambhīraṃ bodhicittavikurvaṇam \n\n gu. si.12kha/27; {rnam par thar pa'i dkyil 'khor byang chub sems dpa'i rnam par 'phrul pa} vimokṣamaṇḍalabodhisattvavikurvaṇam ma.mū.88ka/1; vikurvā — {chos nyid bsam byas} (? {yas}){tshig lam shes par ston/} /{de dag ting 'dzin rnam 'phrul de 'dra 'o//} dharmamacintiya vākyapathajña deśayi eṣa samādhi vikurvā \n\n śi.sa.178kha/177; {theg pa mchog gi rnam par 'phrul sgo dang //} uttamayāna vikurvamukhena śi.sa.176kha/174; vikurvāṇaḥ — {'phags pa 'jam dpal rnam par 'phrul ba'i le'u zhes bya ba theg pa chen po'i mdo} āryamañjuśrīvikurvāṇaparivartanāmamahāyānasūtram ka.ta.97 2. vikurvitam— {rdzu 'phrul gyis rnam par 'phrul pa'i rtsed mos dga' ba byang chub sems dpa' dag kho na la yod kyi} ṛddhivikurvitaṃ krīḍāratiḥ bodhisattvānāmevāsti sū.vyā.142kha/19; {shes rab rang gi dngos de srid/}…/{'di dag thams cad rnam par 'phrul//} tāvat prajñāsvarūpasya sarvametad vikurvitam \n gu.si.6ka/13 3. vijṛmbhitam — {gang zhig}…{srid pa'i bdag po dang}…{de dag bsod nams rnam 'phrul yin//} yat…bhuvanādhipatyam \n…puṇyavijṛmbhitaṃ tat \n\n a.ka.278kha/103.24; {kye kye rgyal ba thams cad gzigs/} /{byang chub sems kyi rnam 'phrul yin/} /{gang du lus ngag sems med pa/} /{der ni gzugs su rab tu mthong //} dṛśyantāṃ he jināḥ sarve bodhicittavijṛmbhitam \n yatra kāyo na vāk cittaṃ tatra rūpaṃ pradṛśyate \n\n gu.si.6ka/13; {thugs rnam par 'phrul pa rdo rje zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas} vāgvijṛmbhitaṃ nāma samādhiṃ samāpadya gu.sa.124kha/74 4. = {'khrul pa} vibhramaḥ — {gdung} (? g.{yo} ){bar gyur pa'i lan bu'i 'od ltar bung ba'i tshogs btibs rnam par 'phrul ba kun rmongs gyur//} lolālakābhabhramaramiladvibhramaḥ saṃbhramo'bhūt a.ka.242ka/28.20; {ri dwags thams cad mgrin pa ni/} /{'khyog pa'i rnam 'phrul ldan pas bros//} hariṇā dudruvuḥ sarve grīvāvalanavibhramaiḥ \n\n a.ka.256ka/30.12; {phan tshun lta bar byed pa'i rnam 'phrul gyis//} parasparālokanavibhrameṇa a.ka.295kha/108.26; bhrāntiḥ — {chu skyes gdong ldan mig gnyis kyi/} /{rnam 'phrul yid 'ong 'di la ni/} /{dpyid kyi bung ba'i rnam 'phrul gyis/} /{co 'dri byed pa ci yin smros//} madhuraṃ madhurambhojavadane vada netrayoḥ \n vibhramambhramarabhrāntyā viḍambayati kinnvidam \n\n kā.ā.334kha/3.8; \n\n• bhū. kā.kṛ. vibhrāntaḥ — {smin legs gal te pad ma 'ga'/} /{rnam par 'phrul pa'i mig ldan na//} yadi kiñcidbhavet padmaṃ subhru vibhrāntalocanam \n kā.ā.322kha/2.24. rnam 'phro|= {rnam par 'phro ba/} rnam 'phro ngo tsha|vi. visāralajjaḥ, bodhisattvasya — {ma gus ngo tsha}…{rnam 'phro ngo tsha}…{byang chub sems dpa' yin//} vimānalajjaḥ…visāralajjaḥ…khalu bodhisattvaḥ \n\n sū.a.248kha/166. rnam byang|= {rnam par byang ba/} rnam byin|= {sbyin pa} visarjanam, dānam — tyāgo vihāyitaṃ dānamutsarjanavisarjane \n a.ko.2.7.29; visṛjyate visarjanam a.vi.2.7.29. rnam byung|= {rnam par byung ba/} rnam byung ba|= {rnam par byung ba/} rnam byed|= {rnam par byed pa/} rnam byed ldan|pā. vikṛtiḥ, chandabhedaḥ mi.ko.93kha \n rnam byed bu|nā. vaidhātraḥ, vaidyasaṃhitākartā — sanatkumāro vaidhātraḥ a.ko.1.1.52; vidhāturapatyaṃ vaidhātraḥ \n vaidyasaṃhitākartṛvidhātṛputrasya nāmanī a.vi.1.1.52. rnam bral|= {rnam par bral ba/} rnam bral ba|= {rnam par bral ba/} rnam dben|• bhū.kā.kṛ. viviktaḥ — {thos don rnam dben ston byed pa/} /{tshad mas grub pa 'dod par gyis//} pumānataḥ (? pramāṇataḥ) \n śrutyarthānāṃ viviktānāmupadeśakṛdiṣyatām \n\n ta.sa.102kha/902; {rnam dben zhes bya ba ni kha na ma tho ba med pa gtsang ba rnams te} viviktānāmiti anavadyānāṃ śuddhānām ta.pa.216ka/902; \n\n• saṃ. pravivekaḥ lo.ko.1411. rnam dbye|= {rnam par dbye ba/} rnam dbye can|vi. vibhāvakaḥ — {theg pa sna tshogs thabs tshul gyis/} /{'gro ba'i don gyi rnam dbye can//} nānāyānanayopāyajagadarthavibhāvakaḥ \n nā.sa.7kha/135. rnam dbye dang bral|vi. avibhaktaḥ — {rnam dbye dang bral gcig la ni/} /{dbye bar brtags pa 'gal ba yin//} ekasminnavibhakte hi vyāhatā bhedakalpanā \n\n ta.sa.89kha/812. rnam dbye ba|= {rnam par dbye ba/} rnam dbye ba mi shes|vi. avibhāgajñaḥ — {mthong dang rtog pa'i rnam dbye ba/} /{mi shes phyi 'o snyam du sems//} dṛśyakalpāvibhāgajño bāhya ityabhimanyate \n\n ta.sa.57kha/554. rnam dbye ma byas pa|= {rnam par dbye ba ma byas pa/} rnam dbye med pa|vi. avibhaktikam — {rgyu ma zhes pa ni rnam dbye med pa'i tshig go//} antra iti avibhaktikaṃ padam vi.pra.234ka/2.34; dra. {rnam dbyer med/} rnam dbye shes pa|vi. pravibhāgajñaḥ — {rnam dbye shes pa ni 'chad pa} pravibhāgajña vyākhyātā ta.pa.253kha/981. rnam dbye'i don can|vi. pravibhaktārthaḥ — {don bcas rnam dbye'i don can gyi/} /{khyad par rim dang ldan nyid ni/} /{skyes bus ma byas la bkag zin//} sārthakapravibhaktārthaviśiṣṭakramayogitā \n niṣiddhā'pauruṣeyatve ta.sa.101kha/895. rnam dbye'i tshig|vibhaktiḥ — {rnam dbye'i tshig le'ur byas pa} vibhaktikārikā ka.ta.4274. rnam dbyer bcas pa|savinirbhāgaḥ — {rnam dbyer bcas pa'i mtshan nyid can/} /{glo bur dag gis khams stong gi/} /{rnam dbyer med pa'i mtshan nyid can/} /{bla med chos kyis stong ma yin//} śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ \n aśūnyo'nuttarairdharmairavinirbhāgalakṣaṇaiḥ \n\n ra.vi. 113kha/76. rnam dbyer med|= {rnam par dbye ba med pa/} rnam dbyer med pa|= {rnam par dbye ba med pa/} rnam 'byung|vibhūtaṃgamā, saṃkhyāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//}…{brda shes kun phrag brgya na rnam 'byung zhes bya'o//} śataṃ koṭīnāmayutaṃ nāmocyate …śataṃ sarvasaṃjñānāṃ vibhūtaṃgamā nāmocyate la.vi.76kha/103; vibhūtigamam — {brda shes kun phrag brgya na rnam 'byung zhes bya'o//} {rnam 'byung phrag brgya na de'i mtshan nyid ces bya'o//} śataṃ sarvasaṃjñānāṃ vibhūtigamaṃ nāmocyate \n śataṃ vibhūtigamānāṃ tallakṣaṇaṃ nāmocyate ma. vyu.112ka; vibhūtaḥ ma.vyu.8036 . rnam 'byung chen po|mahāvibhūtaḥ, saṃkhyāviśeṣaḥ ma.vyu.8037; mi.ko.21ka \n rnam 'byed|= {rnam par 'byed pa/} rnam 'byed sku|= {rnam par 'byed pa'i sku/} rnam 'byed pa|= {rnam par 'byed pa/} rnam 'byed med|vi. avivekaḥ — {rab 'byung/} {dbul zhing rnam 'byed med las ni/} /{dman rnams kyis kyang rnyed par dka'//} pravrajyā…dāridryādavivekācca nīcānāmapi durlabhā \n a.ka.163kha/18.23. rnam 'byed med pa|= {rnam 'byed med/} rnam 'byes|bhū.kā.kṛ. vibhaktaḥ — {yan lag shin tu rnam 'byes dang //} suvibhaktāṅgatā abhi.a.12kha/8.25. rnam 'bral|= {rnam par 'bral ba/} rnam sbyang|= {rnam par sbyang /} {o ba/} rnam sbyang ba|= {rnam par sbyang /} {o ba/} rnam sbyangs|= {rnam par sbyangs pa/} rnam sbyangs pa|= {rnam par sbyangs pa/} rnam sbyong|= {rnam par sbyong ba/} rnam sbyong ba|= {rnam par sbyong ba/} rnam sbyong mdzad|vi. viśodhakaḥ — {ye shes spyod pa rnam sbyong mdzad//} jñānacaryāviśodhakam gu.sa.86kha/13. rnam mang|= {rnam pa mang po/} rnam mang po|= {rnam pa mang po/} rnam mi rtog|= {rnam par mi rtog pa/} rnam mi 'tshe|= {rnam par mi 'tshe ba/} rnam med|= {rnam pa med pa/} rnam med pa|= {rnam pa med pa/} rnam rmongs|= {rnam par rmongs pa/} rnam rmongs pa|= {rnam par rmongs pa/} rnam smin|= {rnam par smin pa/} rnam smin pa|= {rnam par smin pa/} rnam gtsigs|= {rnam par gtsigs pa/} rnam gtsigs pa|= {rnam par gtsigs pa/} rnam rtse|= {rnam par rtse ba/} rnam rtse ba|= {rnam par rtse ba/} rnam rtsen|= {rnam par rtsen pa/} rnam rtsen pa|= {rnam par rtsen pa/} rnam rtsod|= {rnam par rtsod pa/} rnam rtsod pa|= {rnam par rtsod pa/} rnam brtse|= {rnam par brtse ba/} rnam brtse ba|= {rnam par brtse ba/} rnam brtson|= {rnam par brtson pa/} rnam brtson pa|= {rnam par brtson pa/} rnam 'tshe|= {rnam par 'tshe ba/} rnam 'tshe ba|= {rnam par 'tshe ba/} rnam mdzes|= {rnam par mdzes pa/} rnam mdzes pa|= {rnam par mdzes pa/} rnam mdzes ma|vi. virājitā — {lus ni chos gos kyi/} /{rtags dang lhan skyes rnam mdzes ma/} /{chos gos bu mo zhes bya ba/}…{gzhon nu ma}…{mthong //} tanucīvaracihnena sahajena virājitām \n kanyāṃ cīvarakanyākhyāṃ…dadarśa a.ka.357kha/48.8. rnam 'dzin|= {rnam par 'dzin pa/} rnam 'dzin pa|= {rnam par 'dzin pa/} rnam zhi|= {rnam par zhi ba/} rnam zhi ba|= {rnam par zhi ba/} rnam zhig|= {rnam par zhig pa/} rnam zhig pa|= {rnam par zhig pa/} rnam zhugs|= {rnam par zhugs pa/} rnam zhen|= {rnam par zhen pa/} rnam zhen pa|= {rnam par zhen pa/} rnam gzhag|= {rnam par gzhag/} {o pa/} rnam gzhag pa|= {rnam par gzhag/} {o pa/} rnam gzhan|= {rnam pa gzhan/} rnam gzhig pa|= {rnam par gzhig pa/} rnam gzhom|= {rnam par gzhom pa/} rnam gzhom pa|= {rnam par gzhom pa/} rnam bzhag|= {rnam par bzhag pa/} rnam bzhag pa|= {rnam par bzhag pa/} rnam bzhugs|= {rnam par bzhugs pa/} rnam bzhugs pa|= {rnam par bzhugs pa/} rnam zos|= {rnam par zos pa/} rnam zos pa|= {rnam par zos pa/} rnam zlog|= {rnam par zlog pa/} rnam zlog pa|= {rnam par zlog pa/} rnam gzigs|= {rnam par gzigs/} rnam gzigs pa|= {rnam par gzigs/} rnam bzlog|= {rnam par bzlog pa/} rnam bzlog pa|= {rnam par bzlog pa/} rnam rig|= {rnam par rig pa/} rnam rig can|vi. vivekī — {'khor ba kun rmongs rab rib kyi/} /{long bar brtse ba dang ldan pas/} /{sems pa snang ba'i rnam rig can/} /{sa skyong khyod ni mdzes par gyur//} saṃmohapaṭalāndheṣu saṃsāreṣu dayālutā \n śobhate tava bhūpāla sattvalokavivekinaḥ \n\n a.ka.28ka/3.106. rnam rig ldan pa|vi. vivekabhāk — {rnam rig ldan pas rab zhir zhugs pa'i yid/} /{gsar pa'i dpal 'byor gyis kyang khegs pa min//} vivekabhājāṃ praśamapravṛttaṃ navāpi lakṣmīrna mano ruṇaddhi \n\n a.ka.199ka/22.64. rnam rig pa|= {rnam par rig pa/} rnam rig min|= {rnam par rig pa ma yin pa/} rnam rig tsam nyid|= {rnam par rig pa tsam nyid/} rnam rig slong|vi. vijñaptyutthāpakaḥ — {lus mig dang /} /{rna ba'i rnam shes rnam rig slong /} /{gang yin} kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat \n abhi.ko.24ka/1151. rnam rol|= {rnam par rol pa/} rnam rol pa|= {rnam par rol pa/} rnam log|= {rnam par log pa/} rnam log pa|= {rnam par log pa/} rnam shes|= {rnam par shes pa/} rnam shes kyi phung po|= {rnam par shes pa'i phung po/} rnam shes khams|= {rnam par shes pa'i khams/} rnam shes 'gyur ba|pā. vijñānapariṇāmaḥ — {gzung ba'i mtshan nyid dang ldan pa'i/} /{'dir ni cung zad yod min te/} /{de phyir 'di dag thams cad ni/} /{rnam shes 'gyur bar yang dag gnas//} grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate \n vijñānapariṇāmo'yaṃ tasmāt sarvaḥ samīkṣyate \n\n ta.sa.13kha/156. rnam shes nyid|vijñānatvam — {rnam shes nyid dang gsal ba nyid/} /{de yang phyi rol la brten min//} vijñānatvaṃ prakāśatvaṃ tacca grā(? bā)hye nirāspadam \n ta.sa.76ka/710. rnam shes mtha' yas|= {rnam par shes pa mtha' yas/} rnam shes mtha' yas kyi skye mched|= {rnam shes mtha' yas skye mched/} rnam shes mtha' yas skye mched|pā. vijñānānantyāyatanam, ārūpyadhātubhedaḥ — {gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/} {'di lta ste/} {nam mkha' mtha' yas skye mched dang rnam shes mtha' yas skye mched dang}…{'du shes med 'du shes med min gyi skye mched do//} upapattibhedena caturvidha ārūpyadhātuḥ \n yaduta—ākāśānantyāyatanam, vijñānānantyāyatanam…naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; {bsam gtan bzhi pa las dben pa las skyes pa ni nam mkha' mtha' yas skye mched yin no//} {de las dben pa las skyes pa ni rnam shes mtha' yas skye mched yin no//} caturthadhyānavivekajaṃ hyākāśānantyāyatanam, tadvivekajaṃ vijñānānantyāyatanam abhi.bhā.66kha/1130. rnam shes mtha' yas skye mched du nye bar 'gro ba|vijñānānantyāyatanopagāḥ 1. devasamudāyaviśeṣaḥ — {gzhan yang rnam pa thams cad du nam mkha' mtha' yas skye mched las yang dag par 'das te rnam par shes pa mtha' yas so snyam nas rnam shes mtha' yas skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa lnga pa ste/} {'di lta ste rnam shes mtha' yas skye mched du nye bar 'gro ba'i lha rnams lta bu'o//} punaraparaṃ sarvaśa ākāśānantyāyatanaṃ samatikramya ‘anantaṃ vijñānam, anantaṃ vijñānam’ iti vijñānānantyāyatanamupasampadya viharati, tadyathā—devā vijñānānantyāyatanopagāḥ—ayaṃ pañcamo vimokṣaḥ abhi.sphu.306ka/1175 2. arūpabhavaviśeṣaḥ — {srid pa sum cu rtsa gcig}…{'du shes med 'du shes med min skye mched du nye bar 'gro ba dang ci yang med pa'i skye mched du nye bar 'gro ba dang rnam shes mtha' yas skye mched du nye bar 'gro ba dang nam mkha' mtha' yas skye mched du nye bar 'gro ba zhes bya ba ni gzugs med pa bzhi'o//} ekatriṃśad bhavāḥ…naivasaṃjñānāsaṃjñāyatanopagāḥ, ākiñcanyāyatanopagāḥ, vijñānānantyāyatanopagāḥ, ākāśānantyāyatanopagāḥ ityarūpāścatvāraḥ vi.pra.168kha/1.15. rnam shes de ma thag|pā. anantaravijñānam, samanantarapratyayaḥ — {rnam shes de ma thag gcig las/} /{rnam shes drug po 'byung ba ni/} /{gsal bar cig car rig 'gyur te//} ekānantaravijñānāt ṣaḍvijñānasamudbhavaḥ \n yugapad vedyate vyaktam ta.sa.9ka/110. rnam shes drug rten can|vi. ṣaḍvijñānāśrayaḥ — {nye ba'i nyon mongs rang dbang yang /} /{gzhan ni rnam shes drug rten can//} upakleśāḥ svatantrāśca ṣaḍvijñānāśrayāḥ pare \n\n abhi.ko.18ka/848. rnam shes phung po|= {rnam par shes pa'i phung po/} rnam shes dba' rlabs|taraṅgavijñānam lo.ko.1420. rnam shes gzhan|vijñānāntaram — {des bskyed pa'i rnam shes gzhan dang 'brel phyir zhes bya ba ni rig byed kyis bskyed pa'i shes pa gzhan dang 'brel pa'i phyir ro//} tajjanyavijñānāntarasaṅgateriti vedajanyavijñānāntarasambandhāt ta.pa.229ka/928. rnam shes sa bon|= {rnam par shes pa'i sa bon/} rnam shes lha|= {lha} divokāḥ, devaḥ — {kyi hud shing rta sna tshogs tshal/} /{kyi hud mtshe'u dang dal gyis 'bab/} /{kyi hud sdug pa rnam shes lha/} /{smre sngags 'don bzhin sa la lhung //} hā caitraratha hā vāpi hā mandākini hā priye \n ityārtā vilapanto'pi gāṃ patanti divaukasaḥ \n\n abhi.sphu.152kha/876. rnam bshad|= {rnam par bshad pa/} rnam bshad pa|= {rnam par bshad pa/} rnam bshig|= {rnam par bshig pa/} rnam sangs rgyas|= {rnam par sangs rgyas pa/} rnam sad|• saṃ. = {lha} vibudhaḥ, devaḥ ṅa.ko.13/rā.ko.4. 410; \n\n• bhū.kā.kṛ. vibuddhaḥ — {shin tu rab sad rnam sad bdag/} /{thams cad ye shes kun rig mchog//} suprabuddho vibuddhātmā sarvajñaḥ sarvavit paraḥ \n\n nā.sa.6ka/98. rnam sems|= {rnam par sems pa} rnam sems pa|= {rnam par sems pa} rnam sel|= {rnam par sel ba/} rnam sel ba|= {rnam par sel ba/} rnam sras|= {rnam thos sras/} rnam gsal|• saṃ. 1. avadhānam — {sgra rnam par gsal ba ste sgra dmigs pa} śabdāvadhānaṃ śabdopalambhaḥ ta.pa.186ka/833 2. = {mkhas pa} vipaścit, vidvān — vidvān vipaścid doṣajñaḥ san sudhīḥ kovido budhaḥ \n a.ko.2.7.5; viśeṣeṇa paśyan cetatīti vipaścit \n citī saṃjñāne a.vi.2.7.5 3. = {nyi ma} vivasvān, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n…bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ \n a.ko.1. 3.29; vivaste prabhayā chādayatīti vivasvān \n vasa ācchādane \n vivaḥ tejo'syāstīti vā vivasvān a.vi.1.3.29 4. = {glog} saudāminī, vidyut — śampā …taḍit saudāminī (saudāmanī pā.bhe.) vidyuccañcalā capalā api \n\n a.ko.1.3.9; sudāmādriṇā saha vartata iti saudāminī \n sudāmnā adriṇā dīvyatīti saudāminī \n…sudāmavat dīrghākāro'syā astīti vā \n saudāmanīti vā pāṭhaḥ a.vi.1.3.9; \n\n• pā. vispaṣṭā, vāgākārabhedaḥ—{de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} …{rnam par gsal ba ni slob dpon gyi dpe mkhyud med par chos ston pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca…vispaṣṭā anācāryamuṣṭidharmavihitatvāt sū.vyā.183ka/78; {tshig de ni kun shes par byed pa dang rnam par shes par byed pa dang rnam par gsal ba dang} yāsau vāgājñāpanī vijñāpanī vispaṣṭā la.vi.141ka/208; \n\n• vi. vispaṣṭaḥ — {'di ni bzhin nyid pad ma min/} /{'di dag bung ba ma yin mig/} /{ces pa rnam gsal mtshungs pa las/} /{de ni de nyid brjod pa'i dpe//} na padmaṃ mukhamevedaṃ na bhṛṅgau cakṣuṣī ime \n iti vispaṣṭasādṛśyāttattvākhyānopamaiva sā \n\n kā.ā.323ka/2.36; {mi yi skad du tshig smras pa/} /{rnam par gsal la tshig 'bru 'jam//} visṛjanmānuṣīṃ vācaṃ vispaṣṭamadhurākṣarām jā.mā.124ka/143; {gzugs rnam par gsal ba} bimbaṃ vispaṣṭam vi.pra.75ka/4.141; {sems kyis dpyod sogs dus su yang /} /{de ni rnam par gsal bar rtogs//} cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate \n ta.sa.45ka/450; viprasannaḥ—{chus yongs su gang ba'i mtsho dang} *{zhing rnyog pa med la rnam par gsal ba la} udakasarasi svacche'nāvile viprasanne ga.vyū.389ka/97; \n\n• *> {rnam par bsal ba/} rnam gsal byed|= {nyi ma} vibhākaraḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n…vibhākarāḥ \n\n a.ko.1.3.28; vibhāṃ karotīti vibhākaraḥ a.vi.1.3.28. rnam gsum|= {rnam pa gsum/} rnam gsum bgrod pa la gnas pa|vi. trividhagatigataḥ — {rnam gsum bgrod gnas zhes pa/} g.{yon gyi bgrod pa la gnas pa'i srog ni sku rdo rje'i bzlas pa zhes brjod do//} g.{yas gyi bgrod pa la gnas pa'i srog ni gsung gi bzlas pa zhes brjod do//} {dbu ma'i bgrod pa la gnas pa'i srog ni thugs kyi bzlas pa zhes brjod de} trividhagatigata iti \n vāme gatigataḥ prāṇaḥ kāyavajrajāpa ityucyate \n dakṣiṇe gatigataḥ prāṇo vāgjāpa ityucyate \n madhyamāgatigataḥ prāṇaścittajāpa ityucyate \n vi.pra.64ka/4.112. rnam gsum pa|vi. tryākāraḥ — {dngos po ngo bo rnam gsum pa/} /{de yi rig pa rnam gcig can//} tryākāraṃ vastuno rūpamekākārāśca tadvidaḥ \n ta.sa.3ka/46. rnam bsams|= {rnam par bsams pa/} rnam bsams pa|= {rnam par bsams pa/} rnam bsal|= {rnam par bsal ba/} rnam bsal ba|= {rnam par bsal ba/} rnam bslad|= {rnam par bslad pa/} rnam bslad pa|= {rnam par bslad pa/} rnam bslad min|vi. apāṃśulaḥ — {mi bdag yon tan ldan na skyes bu rnams kyis} (? {kyang} ){thams cad rnam bslad min par 'gyur//} guṇavati nṛpe sarvaṃ bhavatyapāṃśulaṃ prajākulam a.ka.92ka/9.69. rnam lhung|= {rnam par lhung ba/} rnams|bahuvacanadyotakaśabdaḥ —{nye du rnams} jñātayaḥ a. śa.174kha/161; {mi rnams kyi ni skyabs dag dang /} /{gnas dang} śaraṇaṃ layanaṃ nṛṇām \n abhi.a.7kha/4.27; {'dab chags rnams ni gnas su song //} yānti vāsāya pakṣiṇaḥ \n kā.ā.330ka/2.241; \n\n• dra.— {grong pa rnams la bzod dka' yi/} /{nad ni rab tu rgyas par gyur//} duḥsahaḥ sarvapaurāṇāmabhūdvyādhisamudbhavaḥ \n\n a.ka.268ka/99.5; {dgon pa'i gnas de na rtsa ba dang 'bras bu dka' thub can rnams kyis bzar rung ba} tasminnaraṇyāyatane tāpasajanopabhogayogyaṃ mūlaphalam jā.mā.32ka/37; {mi rnams skyong ba} naralokapālaḥ jā.mā.72kha/84; {rgya mtsho chu srin rnams kyi gnas//} sāgaro makarālayaḥ a.śa.10kha/9. rnams dag|= {rnams} bahuvacanadyotakaśabdasamūhaḥ — {nags rnams dag du 'jug} gāhante gahanāni a.ka.4ka/50. 32; {rno ba'i mtshon rnams dag gis} śitaśastraiḥ a.ka.193ka/82.11. rnar|= {rna bar/} rnar snyan pa|pā. karṇasukhā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{rnar snyan pa ni rnam par g}.{yeng ba'i gnyen po yin pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati — snigdhā ca… karṇasukhā vikṣepapratipakṣatvāt sū.vyā.182kha/78; ma.vyu.460 (11ka); dra. {rnar bde ba/} rnar bde ba|pā. karṇasukhā, vāgākārabhedaḥ — {tshig de ni kun shes par byed pa dang}…{rnar bde ba dang} yāsau vāgājñāpanī…karṇasukhā la.vi.141ka/208; dra. {rnar snyan pa/} rnar mi 'gro|kri. śravaṇaṃ na yāti — {lhar ni rnga yi sgra chen po/} /{sar gnas rnams kyi rnar mi 'gro//} śabdā mahānto divi dundubhīnāṃ kṣitisthiteṣu śravaṇaṃ na yānti \n ra.vi.124ka/103. rnar mi snyan pa|vi. akarṇasukhaḥ — {zhe gcod pa'i tshig dang bral ba yin te/}…{rnar mi snyan pa dang}…{tshig gi rnam pa de lta bu spangs te} paruṣavacanātprativirataḥ khalu punarbhavati…akarṇasukhā…tathārūpāṃ vācaṃ prahāya da.bhū.188kha/15; karṇakaṭukaḥ — {phan pa 'tshol rnams rna bar ni/} /{mi snyan brjod pa dgag pa med//} na karṇakaṭukaṃ vaktuṃ niṣedho'sti hitaiṣiṇām \n\n a.ka.102ka/64.171. rnar mi 'ong|= {rnar mi 'ong ba/} rnar mi 'ong ba|vi. asaṃbaddhaḥ — {de ltar na rnar mi 'ong ba smra bar 'gyur gyi} evaṃ hyasaṃbaddhapralāpī syāt pra.vṛ.287ka/30. rnar 'ong ba|• saṃ. śrutiḥ — {la la ni khyim na gnas pa'i dka' thub nyid bsod nams che mod ces zer zhing rnar 'ong ba dang rigs pa'i tshig gis rtogs pa skyed} gṛhāśramaiva puṇyatama ityevamanye śrutiyuktisaṃgrathitaṃ grāhayitumihāṃcakrire jā.mā.107kha/125; \n\n• pā. karṇasukhā, vāgākārabhedaḥ — ({tshig}) {gang 'di 'jam pa dang}…{rnar 'ong ba dang} yeyaṃ vāk snigdhā… karṇasukhā da.bhū.188kha/15; dra. {rnar bde ba/} rnar bshub cing smra ba|upakarṇakena sandeśadānam — {khyim pa'i rnar bshub cing smra ba la'o//} gṛhiṇa upakarṇakena sandeśadāne vi.sū.52kha/67. rnal|= {rnal ba/} rnal du bkod pa|kri. adhyāvasati ma.vyu.6543(93kha); mi.ko.43kha \n rnal du dgod|= {rnal du dgod pa/} rnal du dgod pa|adhyāvasanam — {ma rgyal ba rgyal bar byed pa dang rgyal ba rnal du dgod pa'i phyir} ajitajayajitādhyavasānād abhi.bhā.30ka/982; abhi.sphu.209ka/983; dra. {rnal du 'god pa/} rnal du 'god|= {rnal du 'god pa/} rnal du 'god pa|• kri. adhyāvasati — {ji ltar de grong dang grong rdal la sogs pa ma rgyal ba las ni rgyal bar byed la rgyal ba dag ni rnal du dgod pa}…{rnam par grol ba'i lam gyis rgyal ba rnams ni}…{rnal du 'god do//} yathā tadajitāni grāmanigamādīni jayati, jitāni cādhyāvasati…jitāṃścādhyāvasati vimuktimārgeṇa abhi.sphu.209ka/983; \n\n• vi. samādhātā — {khyod ni rngan 'then bgyid la skul/}…/{gya gyu can rnams rnal du 'god//} sthāyināṃ tvaṃ parikṣeptā…samādhātā vijihmānām śa.bu.114ka/102; dra. {rnal du dgod pa/} rnal du 'dug pa|• vi. svasthaḥ — {rnam par g}.{yengs la sems ma g}.{yengs pa ni sems rnal du 'dug pa'i nyon mongs pa can no//} cittaṃ vikṣiptaṃ na kṣiptaṃ svasthacittasya kliṣṭam abhi.bhā.196kha/667; \n\n• saṃ. praśaṭhatvam — {rnal du 'dug pa'i dmigs pa} praśaṭhatvālambanam ma.bhā.26ka/5.29; praśaṭhatā ma.vyu.2101(42ka); mi.ko.124ka; dra. {rnal du bab pa/} rnal du 'dug pa'i dmigs pa|pā. praśaṭhatvālambanam, ālambanabhedaḥ — {dmigs pa ni rnam pa bcu gnyis po 'di dag ste/} {'di ltar/} {chos brtags} (? {btags} ) {pa rnam par gzhag pa'i dmigs pa}… {rnal du 'dug pa'i dmigs pa dang}…{phul du byung ba'i dmigs pa'o//} ityetad dvādaśavidhamālambanam, yaduta — dharmaprajñaptivyavasthānālambanam…praśaṭhatvālambanam…prakarṣālambanañca ma.bhā.26ka/5.29. rnal du gnas|= {rnal du gnas pa/} rnal du gnas gyur cig|kri. astu svastham — {gal te ngas brjod dam tshig 'di bden na/} /{de yis lus 'di rnal du gnas gyur cig//} yadyeṣa satyaḥ samayo mayoktastadastu me svasthamidaṃ śarīram \n\n a.ka.35kha/3.182; svacchamastu — {bden pa de yis gnyis pa yi/} /{mig kyang rnal du gnas gyur cig//} svacchaṃ tenāstu satyena dvitīyamapi locanam \n a.ka.346ka/45.48. rnal du gnas pa|• vi. svasthaḥ — {'di brjod lha yi sman rnams kyis/} /{de lus rnal du gnas par byas//} uktveti divyauṣadhibhistaṃ kṛtvā svasthavigraham \n a.ka.26ka/3.78; {rnal gnas nyer bstan khyod kyis byed pa 'di//} svasthopadeśaḥ kriyate tvayāyam a.ka.54kha/59.44; {gang blo rnal gnas bsil ba de dag la/} /{bde slad brtan pa chos 'di tshad ma ste//} ye śītalāḥ svasthadhiyaḥ sukhāya teṣāṃ pramāṇaṃ sthira eṣa dharmaḥ \n a.ka.54kha/59.47; \n\n• saṃ. = {rnal gnas nyid} svāsthyam — {ces pa dag pa'i blo ldan des/} /{mchog tu bden pa brjod pa las/} /{'phral la yan lag de dag nyid/} /{'byar nas rnal du gnas pa thob//} iti śuddhadhiyastasya tīvrasatyopayācanāt \n śliṣṭānyaṅgāni tānyeva sahasā svāsthyamāyayuḥ \n\n a.ka.254ka/29.78; {sman chen don yod ces pa yis/} /{mig gnyis gang du rnal gnas ster//} yatrākṣṇordiśati svāsthyamamoghākhyā mahauṣadhiḥ \n\n a.ka.59ka/6.69. rnal du gnas pa'i gnas skabs|samāvasthā — {don gang la dgag dbye lan gsum bzlas pa yin zhe na/} {rnal du gnas pa'i gnas skabs na'o//} kasminnarthe trivācikā pravāraṇā ? samāvasthāyāḥ vi.va.232kha/2.135. rnal du gnas par shog|kri. prayātu vidheyatām — {'gro ba'i sems ni rnal du gnas par shog//} prayātu cittaṃ jagatāṃ vidheyatām śa.bu.116ka/153. rnal du bab pa|praśaṭhatā ma.vyu.2101 (42ka); mi.ko.124ka; dra. {rnal du 'dug pa/} rnal du mi gnas|• vi. asvasthaḥ — {gso ba dka' ba'i nad kyis ni/} /{lus ni rnal du mi gnas gyur//} vyādhinā duścikitsyena babhūvāsvasthavigrahaḥ \n\n a.ka.61kha/6.99; \n\n• saṃ. = {rnal du mi gnas nyid} asvasthatā — {de phyir sdug bsngal gnas pa dang /} /{yid kyang rnal du mi gnas 'gyur//} duḥkhaṃ viharati tasmānmano'pyasvasthatāmeti \n\n sū.a.221ka/129. rnal du gzhag ste|= {ma chags par byas te} adhyupekṣya, anāsajya—{lus dang sems rnal du gzhag ste zhes bya ba ni ma chags par byas te zhes bya ba'i tha tshig go//} kāyaṃ cittaṃ vādhyupekṣyeti anāsajyetyarthaḥ abhi.sphu.163kha/899. rnal gnas|= {rnal du gnas pa/} rnal ba|bhū.kā.kṛ. parimarditaḥ — {sdong dum dang tsher ma la sogs pa rnal ba'i phyir gang gis na bde blag tu 'gro ba} parimarditasthāṇukaṇṭakāditvāt yena sukhaṃ gacchati abhi.sphu.332kha/1233. rnal 'byor|• saṃ. 1. yogaḥ \ni. vidyāsthānabhedaḥ — {rig pa'i gnas bco brgyad} (aṣṭādaśa vidyāsthānāni) gandharvaḥ {rol mo/}… yogaḥ {rnal 'byor}… itihāsakam {sngon byung ba} ma.vyu.4964 (75kha) \nii. dārśanikaprasthānaviśeṣaḥ — {tshul khrims dang brtul zhugs tsam dang grangs can dang rnal 'byor gyi shes pa la sogs pa thar pa'i lam ma yin na} śīlavratamātrakaṃ sāṃkhyayogajñānādayaśca na mārgo mokṣasya abhi.bhā.230ka/773 2. = {rnal 'byor pa} yogī — {rnal 'byor gyis ni nan tan du/} /{dus mtshams gsum du sdom gsum byas//} (?) triśaraṇaṃ trisaṃdhyāsu yogī kuryātprayatnataḥ \n\n la.a.188kha/160; {rnal 'byor gyi mngon sum} yogipratyakṣam ta.pa.216ka/902; \n\n• pā. 1. yogaḥ — {rnal 'byor ni ting nge 'dzin to//} yogaḥ samādhiḥ nyā.ṭī.44ka/70; {'dug pa ni rnal 'byor te} niṣadyā ucyate yogaḥ vi.va.132ka/2.109; {rnal 'byor 'dod pa yid la byed pa ni/} {zhi gnas dang lhag mthong gi rnal 'byor sgom par 'dod pa'i phyir ro//} yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt sū.vyā.178ka/72; {rdzogs pa'i rim pa'i rnal 'byor gyis//} utpannakramayogena gu.si.2ka/6; {thabs kyi lus kyis rnal 'byor min/} /{shes rab gcig pus 'gyur ma yin/} /{thabs dang shes rab snyoms 'jug pa/} /{de bzhin gshegs pas rnal 'byor gsungs//} yogo nopāyakāyena naikayā prajñayā bhavet \n prajñopāyasamāpattiryoga uktastathāgataiḥ \n\n vi.pra.187kha/5.9; {lha'i rnal 'byor} devatāyogaḥ vi.pra.159ka/3.120; {byang chub kyi sems kyi thig le rdzogs pa ni thig le'i rnal 'byor ro//} bodhicittabinduniṣpattirbinduyogaḥ vi.pra.62ka/4. 110; {khu ba 'pho ba las bde ba la dmigs pa ni phra mo'i rnal 'byor te} śukracyavanāt sukhopalabdhiḥ sūkṣmayogaḥ vi.pra.62ka/4.110 2. yogakaraḥ, samādhiviśeṣaḥ — {spyan ras gzigs kyi dbang po ni ting nge 'dzin brgya phrag du ma dang ldan te/} {'di lta ste/} {rab tu 'joms zhes bya ba'i ting nge 'dzin dang}…{rnal 'byor ces bya ba'i ting nge 'dzin dang} avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā—prabhañjano nāma samādhiḥ…yogakaro nāma samādhiḥ kā.vyū.244ka/305; dra. {rnal 'byor byed/} rnal 'byor kun rdzob|yogisaṃvṛtiḥ, yogināṃ vyavahāraḥ — {rnal 'byor kun rdzob nyes med de/} /{'jig rten la ltos de nyid mthong //} na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ \n bo.a.31ka/9.8. rnal 'byor mkhyen pa|= {rnal 'byor pa} yogavit, yogī — {rnal 'byor mkhyen pas rtag tu bza'//} bhakṣayed yogavit sadā a.si.61kha/163. rnal 'byor goms pa|yogābhyāsaḥ — {rnal 'byor goms pas rnal 'byor pa/} /{ci zhig bzlog cing ci zhig sgrub//} kiṃ vā nivartayed yogī yogābhyāsena sādhayet \n ta.sa.14ka/158. rnal 'byor gyi rgyu|yogopaniṣad — {shes pa dang mtshungs par ldan pa ni rnal 'byor gyi rgyu dang rnal 'byor mi shes pa dang bcas pa gang yin pa ste} (?) jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ sū.vyā.166kha/58. rnal 'byor gyi rgyud|pā. yogatantram, vajrayānasya prasthānabhedaḥ — {bya ba'i rnal 'byor dang rnal 'byor gyi rgyud rnams rnam pa gsum dang drug gi dbye bas gsungs te} kriyāyogayogatantrāṇi triṣaṭprakārabhedenocyante vi.pra.241kha/2.52; {des na don dam pa'i bden pas thabs dang shes rab kyi bdag nyid can rnal 'byor gyi rgyud rigs med pa dus kyi 'khor lo'o//} tasmāt prajñopāyātmakaṃ tantraṃ yogatantraṃ niranvayaṃ kālacakraṃ paramārthasatyataḥ vi.pra.120kha/1, pṛ.18; {rnal 'byor gyi rgyud rnams la phyag rgya chen po'i dngos grub nyid byang chub ma yin nam} nanu yogatantreṣu mahāmudrāsiddhireva bodhiḥ kha.ṭī.155kha/235; {rnal 'byor gyi rgyud ma lus pa rnams las dgongs pa 'di nyid yin no//} aśeṣayogatantreṣvevamabhiprāyayati jñā.si.52ka/135. rnal 'byor gyi rgyud dpal gdan bzhi pa'i sgrub thabs|nā. śrīcatuḥpīṭhayogatantrasādhanam, granthaḥ ka.ta.1610. rnal 'byor gyi mngon sum|= {rnal 'byor pa'i mngon sum/} rnal 'byor gyi rjes su 'brang ba|nā. yogānusāriṇī, granthaḥ ka.ta.1565. rnal 'byor gyi stobs|yogabalam — {ci ste rnal 'byor gyi stobs kyis gtsug tor phug nas srog 'gro na} atha yogabalenoṣṇīṣaṃ bhedayitvā prāṇo vrajan vi.pra.68ka/4. 121. rnal 'byor gyi gnas|pā. yogapīṭham — {de la zhes bya ba ni rnal 'byor gyi gnas so//} tasmin yogapīṭhe kha.ṭī. 157ka/237; {de lta mod kyi rnal 'byor gnas kyi don ci yin zhe na} yogapīṭhasya tarhi ko'rthaḥ kha.ṭī.167ka/250. rnal 'byor gyi spyod pa|pā. yogacaryā — {rnal 'byor pa rnams kyi rnal 'byor gyi spyod pa rnam pa gnyis te/} {gcig ni phyi'i dang gnyis pa ni nang gi'o//} {de la phyi'i gang yin pa de 'jig rten pa'i 'bras bu'i rgyu dang nang gi gang yin pa de 'jig rten las 'das pa'i 'bras bu'i rgyur rnal 'byor pas bya'o//} yogināṃ yogacaryā dvidhā—ekā bāhyā, dvitīyā'dhyātmikī \n tatra yā bāhyā sā laukikaphalahetoḥ \n yā cādhyātmikī sā lokottaraphalahetoryoginā kartavyā vi.pra.69ka/4.124. rnal 'byor gyi dbang po|yogendraḥ — {rnal 'byor dbang po'i thig le} yogendratilakaḥ ba.a.803; yogātmā — {de ltar bsams nas rnal 'byor gyi/} /{dbang pos gang la'ang brnyas mi bya//} iti saṃcintya yogātmā na kañcidavakalpayet \n\n jñā.si.37ka/94; yogī — {de nyid rnal 'byor dbang pos bsgom//} bhāvayet tattvayogī jñā.si. 39kha/100; dra. {rnal 'byor dbang phyug/} {rnal 'byor pa/} rnal 'byor gyi dbang phyug|= {rnal 'byor dbang phyug/} rnal 'byor gyi mtshan nyid bden pa|nā. yogalakṣaṇasatyam, granthaḥ ka.ta.2458, 4536. rnal 'byor gyi yan lag|= {rnal 'byor yan lag/} rnal 'byor gyi lam|pā. yogamārgaḥ — {rnal 'byor gyi lam gyis 'phags pa'i rigs kyi lam bcu}…{rab tu thob par 'gyur ro//} yogamārgairdaśāryagotramārgaṃ pratilabhate la.a.143kha/90; {rnal 'byor can rnal 'byor bsgom pa rnams kyi rnal 'byor gyi lam la yang so so rang gis rig pa'i mtshan nyid kyi khyad par snang na} yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ la. a.62kha/8. rnal 'byor gyi lugs|pā. yogaḥ, kalāviśeṣaḥ — {mchongs pa dang}…{rnal 'byor gyi lugs dang}…{spos sbyar ba la sogs pa'i sgyu rtsal} …{thams cad la} laṅghite…yoga…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. rnal 'byor gyi sa|pā. yogabhūmiḥ — {mtshon pa ni rnal 'byor gyi sa rnam pa lnga ste/} {gzhi dang}… {rten to//} lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ \n ādhāraḥ…āśrayaśca sū.vyā.172kha/65. rnal 'byor gyi sa rnam pa lnga|pañcavidhā yogabhūmiḥ — 1. {gzhi} ādhāraḥ, 2. {bskyed pa} ādhānam, 3. {me long lta bu} ādarśaḥ, 4. {snang ba} ālokaḥ, 5. {rten} āśrayaḥ sū. vyā.172kha/65. rnal 'byor rgyud|= {rnal 'byor gyi rgyud/} rnal 'byor bsgom pa la 'jug pa|nā. bhāvanāyogāvatāraḥ, granthaḥ ka.ta.3918, 4537. rnal 'byor bsgom pa'i lam|nā. yogabhāvanāmārgaḥ, granthaḥ ka.ta.3909, 4538. rnal 'byor mngon par rtogs pa|pā. yogābhisamayaḥ — {bcom ldan 'das ji ltar byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ba'i rnal 'byor mngon par rtogs pa bdag la bshad du gsol} deśayatu me bhagavan yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti la. a.86kha/34. rnal 'byor mngon sum|= {rnal 'byor pa'i mngon sum/} rnal 'byor can|1. = {rnal 'byor pa} yogī — {srid pa sgyu ma rmi 'dra bar/} /{rnal 'byor can gyis rtag tu ltos//} pratipaśyet sadā yogī māyāsvapnopamaṃ bhavam \n\n la.a.171kha/130; {stong pa'i khyim mam dur khrod dam/} /{shing gi drung ngam phug rnams sam/} /{bla gab med pa'am sog khrod du/} /{rnal 'byor can gyis gnas bca' 'o//} śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā \n palāle'bhyavakāśe ca yogī vāsaṃ prakalpayet \n\n la.a.171kha/129; sū.a. 181ka/76 2. = {rnal 'byor can} yogitvam—{rnal 'byor can du 'dzin pa} yogitvagrāhaḥ ma.bhā.13ka/3.16. rnal 'byor can du 'dzin pa|pā. yogitvagrāhaḥ, ātmadarśanaviśeṣaḥ — {bdag tu lta ba rnam pa bcu}…{'di lta ste/} {gcig pur 'dzin pa dang}…{rnal 'byor can du 'dzin pa dang ma grol pa dang grol par 'dzin pa'o//} daśavidhamātmadarśanam…yaduta—ekatvagrāhaḥ…yogitvagrāhaḥ, amuktamuktatvagrāhaśca ma.bhā.13ka/3.16. rnal 'byor chen po|pā. mahāyogaḥ — {rnal 'byor chen po'i rnal 'byor can} mahāyogayoginaḥ la.a.58kha/5; {a phreng ka phreng bde mchog 'khor lo'i rnal 'byor chen po bsgom pa zhes bya ba} sambaracakrālikālimahāyogabhāvanānāma ka.ta.2406; {bcom ldan 'das ji ltar byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ba'i rnal 'byor mngon par rtogs pa bdag la bshad du gsol} deśayatu me bhagavan yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti la.a.86kha/34; kā.vyū.227ka/290; jñā.si.40ka/100. rnal 'byor chen po la rnal 'byor pa|vi. mahāyogayogī, buddhasya — {sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba}…{rnal 'byor chen po la rnal 'byor pa} buddhā bhagavanto mahatpuṇyajñānasaṃbhārāḥ…mahāyogayoginaḥ śi.sa.173ka/171; dra. {rnal 'byor chen po'i rnal 'byor can/} {rnal 'byor chen po'i rnal 'byor dang ldan pa/} rnal 'byor chen po'i rgyud dpal rdo rje phreng ba mngon par brjod pa rgyud thams cad kyi snying po gsang ba rnam par phye ba zhes bya ba|nā. śrīvajramālābhidhānamahāyogatantrasarvatantrahṛdayarahasyavibhaṅganāma, granthaḥ ka. ta.445. rnal 'byor chen po'i rgyud dpal rdo rje phreng ba'i rgya cher 'grel pa zab mo'i don gyi 'grel pa zhes bya ba|nā. śrīvajramālābhidhānamahāyogatantraṭīkā gambhīrārthadīpikānāma, granthaḥ ka.ta.1795. rnal 'byor chen po'i rgyud dpal gsang ba 'dus pa'i skyed pa'i rim pa bsgom pa'i thabs mdo dang bsres pa zhes bya ba|nā. śrīguhyasamājamahāyogatantrotpādakramasādhanasūtramelāpakanāma, granthaḥ ka.ta.1797. rnal 'byor chen po'i rgyud dpal gsang ba 'dus pa'i gtor ma'i cho ga zhes bya ba|nā. śrīguhyasamājamahāyogatantrabalividhināma, granthaḥ ka.ta.1824. rnal 'byor chen po'i rnal 'byor can|vi. mahāyogayogī — {rnam par mi rtog pa'i rgyu ba la gnas pa}…{rnal 'byor chen po'i rnal 'byor can} avikalpapracārasthitasya…mahāyogayoginaḥ la.a.58kha/5; {bcom ldan 'das ji ltar byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ba'i rnal 'byor mngon par rtogs pa bdag la bshad du gsol} deśayatu me bhagavan yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti la.a.86kha/34; dra. {rnal 'byor chen po'i rnal 'byor dang ldan pa/} {rnal 'byor chen po la rnal 'byor pa/} rnal 'byor chen po'i rnal 'byor dang ldan pa|vi. mahāyogayogī — {lang ka'i bdag po 'di ni rgyal ba'i sras rnal 'byor chen po'i rnal 'byor dang ldan pa}…{rnams kyi dam tshig go//} eṣa laṅkādhipate abhisamayo mahā(yoga)yogināṃ…jinaputrāṇām la.a.59ka/5; dra. {rnal 'byor chen po'i rnal 'byor can/} {rnal 'byor chen po la rnal 'byor pa/} rnal 'byor chen mo'i rgyud|mahāyoginītantram — {de kho na nyid kyi sgron ma zhes bya ba'i rnal 'byor chen mo'i rgyud kyi rgyal po} tattvapradīpanāmamahāyoginītantrarājaḥ ka. ta.423. rnal 'byor 'jig rten|yogilokaḥ — {de la 'jig rten rnam gnyis mthong /} /{rnal 'byor pa dang phal pa 'o/} /{de la 'jig rten phal pa ni/} /{rnal 'byor 'jig rten gyis gnod cing //} tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā \n tatra prākṛtako loko yogilokena bādhyate \n\n bo.a.31ka/9.3. rnal 'byor rjes su rig pa|yogānuviddham, tantrabhedaḥ — {bya ba dang rnal 'byor dang rnal 'byor rjes su rig pa dang rnal 'byor ma'i rgyud du ma las gsungs pa rnams ni} kriyāyogayogānuviddhayoginītantreṣvanekeṣu uktāḥ vi.pra.140kha/3.78; {rnal 'byor rjes su rig pa'i rgyud la sna tshogs gzugs can mas/} {dpal ldan sna tshogs gzugs can mas/} /{rdo rje 'jigs byed la btud zhus/} /{rnal 'byor rjes su rig pa'i rgyud/} /{rdo rje sems dpa'i mchog bde ci//}… {gsungs so//} yogānuviddhe (tantre) viśvarūpiṇī āha — śrīviśvarūpiṇī natvā pṛcchate vajrabhairavam \n tantraṃ yogānuviddhaṃ kiṃ vajrasattva paraṃ sukham \n\n vi.pra.135ka/1, pṛ.34; dra.— {thabs dang shes rab dang bya ba dang rnal 'byor rjes su rig pa dang sdom pa chen po dang 'khor los sgyur ba drug spro ba'i ngo bo nyid kyis gnas pa} prajñopāyakriyāyogānuviddhamahāsaṃvaraṣaṭcakravartispharaṇasvabhāvatayāvasthitaḥ vi.pra.116kha/1, pṛ.14. rnal 'byor snying po|nā. yogasāraḥ, granthaḥ ka.ta.2855. rnal 'byor btung dga'|vi. yogapānarataḥ — {rnal 'byor btung dga' rnal 'byor pa/} /{gzhan gyi btung bas bzi ba med//} yogapānarato yogī nānyapānena majjanam \n\n he.ta.7kha/20. rnal 'byor rtogs pa rgyu ba|yogagatipracāraḥ — {'bod 'grogs kyi rnal 'byor rtogs pa rgyu ba la rjes su dgongs shing} rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ la.a.60kha/6. rnal 'byor thams cad la mnga' mdzad pa|vi. sarvayogavaśavartī — {bcom ldan 'das rnal 'byor thams cad la mnga' mdzad pa} bhagavantaṃ sarvayogavaśavartinam la.a.59kha/5. rnal 'byor mthar phyin pa|vi. yogapāragaḥ — {skye bo rnal 'byor mthar phyin pas/} /{nga rgyal mi bcag} ({gcag} ){tho mi btsam//} jantavo nābhimantavyā na viheṭhyā yogapāragaiḥ \n he.ta.29kha/98. rnal 'byor dang ldan|= {rnal 'byor ldan pa/} rnal 'byor dang ldan pa|= {rnal 'byor ldan pa/} rnal 'byor du bya|kṛ. yogamāpattavyam — {shes rab kyi pha rol tu phyin pa 'di nyid la bslab par bya'o//} {rnal 'byor du bya'o//} ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam a.sā.5ka/4; ma.vyu.1800 (39ka); yogaḥ karaṇīyaḥ — {sangs rgyas kyi chos thams cad thob par bya ba'i phyir rnal 'byor du bya'o//} sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ a.sā.5kha/4. rnal 'byor du bya ba|= {rnal 'byor du bya/} rnal 'byor du byed par 'gyur|kri. yogamāpatsyate — {'phags pa rab 'byor gang shes rab kyi pha rol tu phyin pa 'di la de ltar rnal 'byor du byed pa de ci la rnal 'byor du byed par 'gyur} ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate, kva sa yogamāpatsyate a.sā. 175kha/98. rnal 'byor gdan|yogapīṭham — {gnyis su med par grub pa'i sgrub thabs zhes byar/} {'di ni u rgyan gyi che ba rnal 'byor gdan gyis sgrub pa'i lha'i gnas nas phyung ba} śrīmadoḍiyānavinirgatā mahāyogapīṭhāgatā…advayasiddhirnāma sādhanopāyikā a.si.62ka/164. rnal 'byor bdag|yogātmā, yogī — {'di ltar sems pa'i rnal 'byor bdag/} /{bza' dang btung ba la sogs spyad//} iti saṃcintya yogātmā khānapānādimārabhet \n\n he.ta.8kha/24. rnal 'byor bdag nyid gdan|yogapīṭhakam — {gzugs su snang ba kun rdzob ste/} /{rnal 'byor bdag nyid gdan la 'dug//} rūpamāśritya saṃvṛtyā saṃsthito yogapīṭhake \n\n a.si.62ka/164. rnal 'byor bdun gyi lam rnam par nges pa|nā. saptayogamārgaviniścayaḥ, granthaḥ — {dpal rnal 'byor bdun gyi lam rnam par nges pa} śrīsaptayogamārgaviniścayaḥ ka.ta.2469. rnal 'byor bde ba|suyogaḥ — {rnal 'byor bde ba ni nyin par 'du 'dzi nyung zhing ljan ljin nyung ba'i phyir dang mtshan mo sgra nyung ba la sogs pa'i phyir ro//} suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt sū.vyā.187kha/84. rnal 'byor 'dod pa yid la byed pa|pā. yogābhilāṣamanaskāraḥ, abhilāṣamanaskārabhedaḥ — {'dod pa yid la byed pa ni de yang rnam pa bzhi ste/} {rnal 'byor 'dod pa yid la byed pa}…{rnam par mi rtog pa 'dod pa yid la byed pa}…{'dzin par 'dod pa yid la byed pa}… {rkyen dang phrad par 'dod pa yid la byed pa} abhilāṣamanaskāraḥ sa punaścaturvidhaḥ \n yogābhilāṣamanaskāraḥ…avikalpābhilāṣamanaskāraḥ…dhṛtyabhilāṣamanaskāraḥ…pratyayābhigamābhilāṣamanaskāraḥ sū.vyā.178ka/72. rnal 'byor ldan|= {rnal 'byor ldan pa/} rnal 'byor ldan pa|• saṃ. yogī — {'di ni rnal 'byor ldan pa dag/} /{mthong ba'i chos la spyod pa'i gnas//} yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām \n la.a.57kha/3; {'dir 'jig rten gsum na lha dang lag 'gro mi rnams kyi nang na gang zhig rang gi lus la zla ba nyi ma dag rdzogs par nus pa'i rnal 'byor ldan pa med do//} iha trailokye surabhujaganṛṇāṃ madhye yogī nāsti yaḥ samarthaḥ pūrituṃ candrādityau svadehe vi.pra.266ka/2.78; \n\n• vi. yogayuktaḥ — {rnal 'byor ni stong pa dang snying rje dbyer med pa rnam par dag pa'i de kho na nyid dang rnam par dag pa'i sems so//} {de dang ldan pa'i phyir rnal 'byor dang ldan pa ste} yogaḥ śūnyatākaruṇābhinnaṃ viśuddhatattvaṃ viśuddhacittam; tena yukta iti yogayuktaḥ vi.pra.272kha/2.97; {bdag med rnal 'byor ldan pa yis//} nairātmyāyogayuktena he.ta.15ka/46; yogayuktātmā — {bdag med rnal 'byor ldan pa 'am/} /{yang na he ru ka dpal brtson//} nairātmyayogayuktātmā'thavā herukayogataḥ \n he.ta.14ka/44; yogasaṃyuktaḥ — {rnal 'byor ma ni rnal 'byor ldan//} yoginīyogasaṃyukte pra.si.32ka/75; yogavān—{mkha' mnyam rang bzhin zhes bya ba ni rdo rje sems dpa'i rnal 'byor dang ldan pas so//} khasamasvabhāva iti vajrasattvayogavān kha.ṭī.166kha/249; suyogavān — {dam tshig sdom las rnam par grol/} /{rnal 'byor ldan pas spyod pa byed//} samayasaṃvaravinirmuktaścaryāṃ kurute suyogavān \n\n he.ta.7kha/20. rnal 'byor ldan pa chen po|mahāyogī — {rnal 'byor ldan pa chen po ste/} /{thub pa rdul med ces bya ba'i/} /{thar pa 'chad pa'i ston par 'gyur/} /{'di ni thub pa'i rgyal mtshan zhes//} bhaviṣyati mahāyogī nāmnā vai virajomuniḥ \n mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ \n\n la.a.189ka/161. rnal 'byor nam mkha'|nā. yogāmbaraḥ, devatā — {rnal 'byor nam mkha'i sgrub thabs} yogāmbaravidhiḥ(? sādhanam) ka.ta.1619. rnal 'byor gnas|= {rnal 'byor gyi gnas/} rnal 'byor rnams kyis bgrod bya|vi. yogagamyam — {shes rab ye shes dbang bskur srid pa'i 'jigs pa 'joms pa rnal 'byor rnams kyis bgrod bya bzhi pa thob//} labdhaḥ…prajñājñānābhiṣeko bhavabhayamathano yogagamyaścaturthaḥ kā.ca.29kha/4.1. rnal 'byor pa|1. yogī — {rnal 'byor ni ting nge 'dzin to//} {de gang la yod pa ni rnal 'byor pa ste} yogaḥ samādhiḥ \n sa yasyāsti sa yogī nyā.ṭī.44ka/70; {'dir gang gi tshe so sor sdud pas gzugs brtan par gyur pa'i rnal 'byor pa rnam par dag par gyur pa} iha pratyāhāreṇa yogī yadā viśuddho bhavati bimbena sthirībhūtena vi. pra.66kha/4.118; {stong nyid rnal 'byor pas mi gtang /} /{stong nyid min pa yang mi gtang //} na śūnyaṃ saṃtyajed yogī na cāśūnyaṃ parityajet \n\n pra.si.33ka/78; {da ni rnal 'byor pa rnams kyi mtshan nyid gsungs te/} {seng ge dag kyang 'brog na gnas shing yul dang rnam bral 'jigs pa med la gtong ba'i ngang tshul can zhes pa ni mi bskyod pa'o//} idānīṃ yogināṃ lakṣaṇamucyate \n siṃhaścaikāntavāsī viṣayavirahito nirbhayastyāgaśīlaḥ, akṣobhyaḥ vi.pra.165kha/3.142; {de bzhin du rnal 'byor pa yang rnam pa lnga ste/} {seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so//} …{rin chen 'byung ldan ni rta dang}… {rnam par snang mdzad ni glang po che'o//} evaṃ yogyapi pañcadhā siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt \n …ratnasambhavo'śvaḥ…vairocano gaja iti vi.pra.165ka/3.140; {ji srid du gnyis med pa'i mtshan nyid rnam par rig pa tsam nyid la rnal 'byor pa'i sems gnas par ma gyur pa} yāvadadvayalakṣaṇe vijñaptimātre yoginaścittaṃ na pratiṣṭhitaṃ bhavati tri.bhā.170ka/96; {nyan thos dang rang sangs rgyas dang mu stegs can gyi rnal 'byor la rnal 'byor pa thams cad kyi yul ma yin pa'i phyir} aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayoginām la.a.143ka/90 2. = {rnal 'byor pa nyid} yogitā — {rnal 'byor pa dang slob dpon zhes/} /{bdag ni ci nas shes 'gyur ba//} yogitā''cāryasaṃjñā ca kathamasmākamastviti \n pra.si.30kha/71. rnal 'byor pa dang rnal 'byor ma rnams la thun mong ma yin pa'i don la gdams pa zhes bya ba|nā. yogiyoginīnāmasādhāraṇopadeśanāma, granthaḥ ka.ta.1230. rnal 'byor pa'i mngon sum|pā. yogipratyakṣam, pratyakṣabhedaḥ — {rnal 'byor pa'i mngon sum gyis kyang dbang po las 'das pa yul du byed pa ma yin te} nāpi yogipratyakṣamatīndriyaviṣayam ta.pa.131ka/713; {mtshungs pa min pa'i ngo bo gang /} /{de ni rnal 'byor mngon sum yul//} asamānaṃ tu tadrūpaṃ yogipratyakṣamiṣyate \n ta.sa.72kha/675; {gang yang chos la sogs pa rnal 'byor gyi mngon sum gyis kyang rtogs par bya ba ma yin no zhes smras pa} yaccoktam—yogipratyakṣasamā(? sama)dhigamyo'pi dharmādirna bhavatīti ta.pa.216ka/902; dra. {rnal 'byor pa'i shes pa/} rnal 'byor pa'i shes pa|pā. yogijñānam, pratyakṣabhedaḥ — {yang dag pa'i don bsgom pa'i rab kyi mtha' las byung ba rnal 'byor pa'i shes pa'o//} bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānam nyā.bi.231ka/67; {yang na 'di la rnal 'byor pa'i shes pa yang yid yin la/} {de yang 'chad par 'gyur ro//} yogijñānamiha mānasam, tacca vakṣyamāṇam ta.pa.19ka/484; {de dag gis cung zad rang las tshad ma nyid du 'dod de/} {dper na rang rig pa'i mngon sum dang rnal 'byor pa'i shes pa dang don byed pa'i shes pa dang rjes su dpag pa dang goms pa dang ldan pa'i mngon sum lta bu ste} taiḥ kiñcit svataḥpramāṇamiṣṭam, yathā — svasaṃvedanapratyakṣam, yogijñānam, arthakriyājñānam, anumānam, abhyāsavacca pratyakṣam ta.pa.233kha/938; dra. {rnal 'byor pa'i mngon sum/} rnal 'byor spyod pa|• saṃ. yogācāraḥ 1. samādhiviśeṣānuṣṭhānaparaḥ — {kau shi ka dper na dge slong rnal 'byor spyod pa ting nge 'dzin las langs pa'i sems yid la byed pas yongs su brlan pas kha zas la brkam pa drag po mi 'gyur} tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati a.sā.82ka/46; {blo gros chen po dur khrod pa rnams dang}… {rnal 'byor pa/} {rnal 'byor la spyod pa byams pa la gnas pa rnams dang} śmaśānikānāṃ ca mahāmate…yogināṃ yogācārāṇāṃ maitrīvihāriṇām la.a.154ka/101; yogācārī—{'od srungs de la dge slong gang rnal 'byor spyod pa gang yin pa} tatra kāśyapa yo bhikṣuryogācārī bhavati śi.sa.36kha/35; {rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed} ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; {mi sdug pa la gnas pa'i rnal 'byor spyod pa ni mdor bsdu na rnam pa gsum ste/} {las dang po pa dang yongs su sbyang ba byas pa dang yid la byed pa rdzogs pa'o//} samāsato'śubhāyāṃ vartamāno yogācārastrividhaḥ — ādikarmikaḥ, kṛtaparijayaḥ, atikrāntamanasikāraśca abhi.sphu.162ka/896 2. dārśanikaprasthānaviśeṣaḥ — {de nas rnal 'byor spyod pa nyid/} /{de yi rjes la dbu ma bstan//} yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet \n he.ta.27ka/90; {de lta ma yin na rnal 'byor spyod pa'i lugs kyis dmigs pa ma grub pa'i phyir} anyathā hi yogācāramatenālambanāsiddheḥ ta.pa.17ka/479; \n\n• pā. yogācāraḥ, samādhiviśeṣaḥ — {ting nge 'dzin 'di dag kyang sgrib pa thams cad rnam par sel bas thob ste} …{rnal 'byor spyod ces bya ba'i ting nge 'dzin dang} ime samādhayaḥ sarvanīvaraṇaviṣkambhinaḥ pratilabdhāḥ…yogācāro nāma samādhiḥ kā.vyū.238kha/300. rnal 'byor spyod pa pa|= {rnal 'byor spyod pa/} rnal 'byor spyod pa'i dbu ma rang rgyud pa|yogācāramādhyamikasvātantrikaḥ lo.ko.1428. rnal 'byor spyod pa'i sa|nā. yogacaryābhūmiḥ, granthaḥ ka. ta.4035. rnal 'byor spyod pa'i sa rnam par gtan la dbab pa bsdu ba|nā. (yogacaryābhūmiviniścayasaṃgrahaḥ), granthaḥ ka.ta.4038. rnal 'byor spyod pa'i sa rnam par bshad pa|nā. yogacaryābhūmivyākhyā, granthaḥ ka.ta.4043. rnal 'byor spyod pa'i sa las nyan thos kyi sa|nā. (yogacaryābhūmau śrāvakabhūmiḥ), granthaḥ ka.ta.4036. rnal 'byor spyod pa'i sa las 'dul ba bsdu ba|nā. (yogacaryābhūmau vinayasaṃgrahaḥ), granthaḥ ka.ta.4040. rnal 'byor spyod pa'i sa las rnam grangs bsdu ba|nā. (yogacaryābhūmau paryāyasaṃgrahaḥ), granthaḥ ka.ta.4041. rnal 'byor spyod pa'i sa las rnam par bshad pa bsdu ba|nā. yogacaryābhūmau vivaraṇasaṃgrahaḥ), granthaḥ ka.ta.4042. rnal 'byor spyod pa'i sa las byang chub sems dpa'i sa|nā. (yogacaryābhūmau bodhisattvabhūmiḥ), granthaḥ ka.ta.4037. rnal 'byor spyod pa'i sa las byang chub sems dpa'i sa'i rnam par bshad pa|nā. yogacaryābhūmau bodhisattvabhūmivyākhyā, granthaḥ ka.ta.4047. rnal 'byor spyod pa'i sa las gzhi bsdu ba|nā. (yogacaryābhūmau vastusaṃgrahaḥ), granthaḥ ka.ta.4039. rnal 'byor phyag rgya|pā. yogamudrā, mudrāviśeṣaḥ — {'di rnams rnal 'byor phyag rgya drug ste rnal 'byor pa rnams kyi sa la sogs pa rnams so//} etāḥ ṣaḍ yogamudrāḥ pṛthivyādayo yoginī(?)nām vi.pra.161ka/3.125. rnal 'byor byung|vi. yogajaḥ — {sdom pa sangs rgyas rnal 'byor byung /} /{deng nas brtsams te gzung bar bgyi//} adyāgreṇa grahīṣyāmi saṃvaraṃ buddhayogajam \n sa.du.104ka/146. rnal 'byor byed|pā. yogakaraḥ, samādhiviśeṣaḥ — {rnam par byed ces bya ba'i ting nge 'dzin dang}…{rnal 'byor byed ces bya ba'i ting nge 'dzin dang} ākārakaro nāma samādhiḥ… yogakaro nāma samādhiḥ kā.vyū.222ka/284; dra. {rnal 'byor/} rnal 'byor bla na med pa'i rgyud kyi don la 'jug pa bsdus pa zhes bya ba|nā. yogānuttaratantrārthāvatārasaṃgrahanāma, granthaḥ ka.ta.3713. rnal 'byor dbang po|= {rnal 'byor gyi dbang po/} rnal 'byor dbang po'i thig le|nā. yogendratilakaḥ, ācāryaḥ ba.a.803. rnal 'byor dbang phyug|yogīśvaraḥ — {rnal 'byor dbang phyug gi yid ni/} /{de ni rtog bral ma 'khrul yin/} /{de 'dzin na ni rtog bcas dang /} /{'khrul pa dang bcas thal bar 'gyur//} avikalpamavibhrāntaṃ tadyogīśvaramānasam \n vikalpavibhramākrāntaṃ tadgrahe ca prasajyate \n\n ta.sa.132kha/1128; yogīśaḥ — {de 'dzin byed pa'i rnam shes ni/} /{bsgom pa'i stobs las byung ba gang /} /{rnal 'byor dbang phyug la mngon gsal/} /{de ni rang mtshan spyod yul can//} tadgrāhakaṃ ca vijñānaṃ bhāvanābalabhāvi yat \n yogīśānāmabhivyaktaṃ tatsvalakṣaṇagocaram \n\n ta.sa.132kha/1127; \n\n• nā. yogeśvaraḥ, ṛṣiḥ — {gang yang drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang}…{rnal 'byor dbang phyug dang}…{nyi ma'i rigs te} ye'pi te ṛṣayo maharṣayaḥ, tadyathā—ātreyaḥ…yogeśvaraḥ…mārkaṇḍaśceti ma.mū.103kha/12. rnal 'byor dbang phyug chen po|mahāyogīśvaraḥ — {rdo rje ye shes chen po rab tu bsgoms pa'i rnal 'byor gyi dbang phyug chen po'i mthu ni}…{brjod par mi nus mod kyi} mahājñānaprabhāvitamahāyogīśvarasya prabhāvaṃ…na śakyaṃ varṇayitum jñā.si.58kha/152. rnal 'byor dbang phyug ma|yogeśvarī — {de dag rnal 'byor dbang phyug ma zhabs gang gi rang yid la byed de la nyams par 'gyur//} nāśaṃ te'sya yānti svamanasi caraṇaṃ yasya yogeśvarīṇām vi.pra.112kha/1, pṛ.10. rnal 'byor ma|yoginī — {da ni} … {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te/} {'dir khyi mo ni sgrol ma dang rta mo ni gos dkar mo dang} idānīṃ ṣaṭtriṃśat samayā ucyante yoginīnāṃ rūpaparivartena…iha śvā tārā, aśvā pāṇḍarā vi.pra.166kha/3.149; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante vi.pra.132ka/3.63; {de nas rnal 'byor ma bdag med ma la sogs pa rdo rje mkha' 'gro ma thams cad kyis bdud rtsi lnga thogs shing} atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā he.ta.18ka/58; {ji ltar rigs pa rnal 'byor ma'i/} /{bskyed dang gnas dang byed rgyu dang //} yoginīnāṃ yathānyāyamutpattisthitikāraṇam \n he.ta.2ka/2; vi.pra.45kha/4.46. rnal 'byor ma kun tu spyod pa'i bshad sbyar|nā. yoginīsañcāryanibandhaḥ, granthaḥ ka.ta.1422. rnal 'byor ma kun spyod kyi 'grel pa|nā. (yoginīsañcāryaṭīkā), granthaḥ ka.ta.1423. rnal 'byor ma kun las byung ba|vi. sarvayoginīsaṃbhavam — {rnal 'byor ma kun las byung ba/} /{lhan cig skyes dga'i rang bzhin nyid//} sarvayoginīsambhavam \n sahajānandasvabhāvam he.ta.20kha/64. rnal 'byor ma rgyud|= {rnal 'byor ma'i rgyud/} rnal 'byor ma bdag med ma|nā. nairātmyayoginī, yoginī — {de nas rnal 'byor ma bdag med ma la sogs pa rdo rje mkha' 'gro ma thams cad kyis bdud rtsi lnga thogs shing} atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā he.ta.18ka/58. rnal 'byor ma bzhi'i kha sbyor gyi rgyud ces bya ba|nā. caturyoginīsaṃpuṭatantranāma, granthaḥ ka.ta.376. rnal 'byor ma'i kun tu spyod pa|nā. yoginīsañcāryam, granthaḥ ka.ta.375. rnal 'byor ma'i 'khor lo|pā. yoginīcakram — {shar du sgrol ma dang}…{rlung du dri rdo rje ma ste rnal 'byor ma'i 'khor lo gcer mo skra grol ma phyag na gri gug dang thod pa can rnams dgod par bya} pūrve tārā…vāyavye gandhavajrā iti yoginīcakraṃ nagnaṃ muktakeśaṃ kartikākapālahastaṃ viracayet vi.pra.158kha/3.119; {srid gsum ni rnal 'byor ma'i 'khor lo'o//} tribhuvanaṃ yoginīcakram kha.ṭī. 156kha/237. rnal 'byor ma'i rgyud|pā. yoginītantram, anuttarayogatantrabhedaḥ — {'jig rten gyi kun rdzob kyis rigs gsum dang rigs drug dang rigs sum cu rtsa drug gi rnal 'byor ma'i rgyud de rnal 'byor ma'i rgyud kyi nges pa'o//} lokasaṃvṛtyā trikulaṣaṭkulaṣaṭtriṃśatkulāni yoginītantramiti yoginītantraniyamaḥ vi.pra.241kha/2.51; {rnal 'byor ma rgyud kye'i rdo rje//} hevajre yoginītantre he.ta.8kha/24. rnal 'byor ma'i rgyud kyi rgyal po chen po dpal gdan bzhi pa zhes bya ba|nā. śrīcatuḥpīṭhamahāyoginītantrarājanāma, granthaḥ ka.ta.428. rnal 'byor ma'i sgrub pa'i thabs|=(?) nā. vajrayoginīsādhanam, granthaḥ ka.ta.1547. rnal 'byor ma'i rigs|yoginīkulam — {rnal 'byor ma'i rigs kyi rgyud rnams} yoginīkulatantrāṇi vi.pra.168ka/3.154. rnal 'byor ma'i rigs kyi rgyud|pā. yoginīkulatantram — {de bzhin du dbyangs dang bcas pa'i yi ge so sos bskyed pa rnams ni rnal 'byor gyi rgyud sum cu rtsa drug go//} {de bzhin du rnal 'byor ma'i rigs kyi rgyud rnams te} evaṃ pratyekākṣareṇa janitāni svarasahitena ṣaṭtriṃśadyogatantrāṇi, evaṃ yoginīkulatantrāṇi vi.pra.168ka/3.154. rnal 'byor brtson|vi. yogaparaḥ — {su zhig tshul 'di rigs pas dpog byed pa/} /{dad ldan rnal 'byor brtson zhing mi rtog pa//} imaṃ nayaṃ yo'numinoti yuktitaḥ prasādavān yogaparo hyakalpanaḥ \n la.a.191ka/164. rnal 'byor zhugs|= {rnal 'byor zhugs pa/} rnal 'byor zhugs pa|vi. yogavāhī — {rnal 'byor zhugs pa'i rnal 'byor pas/} /{nyo dang btsong bar mi bya 'o//} krayavikrayo na kartavyo yoginā yogavāhinā \n la.a.171ka/129; yogavāhakaḥ — {smra ba'i nang na smra chen khyod/} /{rnal 'byor can gyi'ang rnal 'byor zhugs/} /{khyod la gus par gsol 'debs kyis//} vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ \n adhyeṣayāmi tvāṃ bhaktyā la.a.58ka/4; yogayogī — {mnyam pa nyid ni rnam bzhi ste/} /{mtshan nyid rgyu dang dngos las skyes/} /{bdag med pa yi mnyam nyid de/} /{rnal 'byor zhugs pa'i bzhi pa 'o//} caturvidhā vai samatā lakṣaṇaṃ hetubhājanam \n nairātmyasamatā caiva caturthā yogayoginām \n\n la.a.176kha/139. rnal 'byor gzhol ba|vi. yogaparāyaṇaḥ — {rnal 'byor gzhol ba'i rnal 'byor pas/} /{bzo yi rig pa mi bslab bo//} śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ \n\n la. a.171kha/129. rnal 'byor bzhi'i nyams len gyi thabs zhes bya ba|nā. caturyogabhāvanānāma, granthaḥ ka.ta.2380. rnal 'byor bzhi'i de kho na nyid ces bya ba rang byin gyis brlab pa'i man ngag|nā. svādhiṣṭhānacaturyogatattvopadeśaḥ, granthaḥ ka.ta.2025. rnal 'byor yan lag|yogāṅgāni ma.vyu.1637 ({rnal 'byor spyod pa dang rnal 'byor gyi yan lag gi ming la} 36kha). rnal 'byor yan lag drug|ṣaḍaṅgayogaḥ — {rnal 'byor yan lag drug gi brjed byang yon tan gyis 'gengs pa zhes bya ba} guṇapūrṇināmaṣaḍaṅgayogaṭippaṇī ka.ta.1388. rnal 'byor yan lag drug pa zhes bya ba|nā. yogaṣaḍaṅganāma, granthaḥ ka.ta.1375. rnal 'byor rab tu thob pa|vi. paramayogamanuprāptaḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig/}…{rnal 'byor rab tu thob pa}…{la bdag gis bstod pa 'di bgyis so//} trāṇaṃ bhavāhi śubhapadmahasta…paramayogamanuprāptāya…idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275. rnal 'byor rig|= {rnal 'byor rig pa/} rnal 'byor rig pa|yogavit, yogī — {gang zhig brgya byin rnga dang sprin bzhin dang /}…/{'bad med gzhan don byed de rnal 'byor rig//} yaḥ śakravad dundubhivat payodavad…parārthakṛdyatnamṛte sa yogavit \n\n ra.vi.127ka/112; {skyed byed ma dang sring mo nyid/} /{rnal 'byor rig pas rtag tu mchod//} jananīṃ bhaginīṃ caiva pūjayedyogavit sadā \n he.ta.6ka/16; sa.du.113ka/184; dra. {rnal 'byor shes pa/} rnal 'byor la 'jug pa|nā. yogāvatāraḥ, granthaḥ ka.ta.4075, 4544. rnal 'byor la 'jug pa'i man ngag|nā. (yogāvatāropadeśaḥ), granthaḥ ka.ta.4074, 4539. rnal 'byor la rnal 'byor pa|vi. yogayogī — {nyan thos dang rang sangs rgyas dang mu stegs can gyi rnal 'byor la rnal 'byor pa thams cad kyi yul ma yin pa'i phyir} aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayoginām la.a.143ka/90. rnal 'byor la spyod pa|= {rnal 'byor spyod pa/} rnal 'byor la brtson pa|vi. yogābhiyuktaḥ — {de lo khri nyis stong du 'chag pa la zhugs shing brtson 'grus chen po brtsams pas rnal 'byor la brtson par gyur to//} sa dvādaśavarṣasahasrāṇi caṃkramābhirūḍho'bhūt, mahāvīryā''rambheṇa yogābhiyukto'bhūt sa.pu.150kha/236. rnal 'byor lam gyi sgron ma zhes bya ba|nā. yogapathapradīpanāma, granthaḥ ka.ta.2322. rnal 'byor shes pa|yogavit — {rnal 'byor shes pas mdo 'dul dang /} /{'thad pas yang dag bsdus nas ni//} vinayātsūtrayuktibhyāṃ tattvaṃ saṃhṛtya yogavit \n la.a.171kha/130; dra. {rnal 'byor rig pa/} rnal 'byor gsum gyi snying po gsal ba zhes bya ba|nā. triyogahṛdayaprakāśanāma, granthaḥ ka.ta.1371. rnal 'byor lhung bzed|yogapātrikā, hastacihnaviśeṣaḥ — {g+ha sma rI yi g}.{yas na sbrul/} /g.{yon pas rnal 'byor lhung bzed nyid//} ghasmaryā dakṣiṇe sarpaḥ vāmena yogapātrikā \n\n he.ta.24kha/80. rnal ma|prakṛtam — {des na 'di ni rnal ma nyid gsal bar byed pa yin no//} tadanena prakṛtameva spaṣṭayati vā.ṭī.67kha/22; prakārāntaram — {dgag pa gnyis kyis rnal ma khong du chud par byed do//} dviḥpratiṣedhaḥ prakārāntaraṃ gamayati abhi.sphu.131ka/837; dra.— {de lta bu'i rlung dbang po rnams las bkug ste rgyun du 'jug pa dang 'byung ba'i bya ba byed pa'i lam la rnal ma nyid du gnas par byed do//} sa cendriyebhyo'pakṛṣyānavaratasvapraveśanirgamanijavartmavyāpāre vyavasthāpyate ta.si.65ka/173. rnal lam|= {rmi lam/} rnil|= {rnyil/} rno|= {rno ba/} rno rgyun|dhārā — {mang chags dga' mas mgu byas nas/} /{gang gi dga' bar bgrod byed de/} /{bsil zhing dri med 'jam pa yis/} /{ral gri'i rno rgyun 'thung bar byed//} pracarantīṃ (? bahuraktāṃ li.pā.) priyāṃ kaṇṭhe kṛtvā ye yānti nirvṛtim \n śītalāṃ vimalāṃ snigdhāṃ khaḍgadhārāṃ pibanti te \n\n a.ka.84kha/8.65. rno nyid|= {rno ba nyid/} rno rtul|= {rno ba dang rtul ba/} rno ldan|= {rno ldan pa/} rno ldan pa|vi. karkaśaḥ — {mkhan po rtog ge rno ldan pa/} /{sa bdag mdun sa der 'ongs nas/} /{smra ba'i seng ge dregs pa yi/} /{ral ba dag ni chad par byas//} bhūbhṛtsabhāmupādhyāyaḥ pretya taṃ tarkakarkaśam \n cakāra vādisiṃhasya darpakesarakartanam \n\n a.ka.300kha/39.38. rno ba|• vi. tīkṣṇaḥ — {smon lam dag ni gus bcas pas/} /{ji ltar chen po} (? {chan pa} ){rno 'di dang /} /{ji ltar zab mor 'gro ba'i khab/} /{de ltar bdag gi shes rab ni/} /{mchog tu gyur ces yang dag btab//} praṇidhānaṃ samādadhe \n\n yatheyaṃ kartarī tīkṣṇā yathā gambhīragāminī \n sūcī tathā parā prajñā mama syāditi sādarā \n\n a.ka.162kha/18.10; {dbang po rno ba} tīkṣṇendriyān sa.pu.14ka/22; śitaḥ — {rno ba'i mtshon rnams dag gis} śitaśastraiḥ a.ka.193ka/82.11; kharaḥ — {rnal 'byor gyi/} /{me lce rno} yogakharārciṣaḥ pra.si.31ka/73; paṭuḥ — {de sems rno bas phyogs gang dang gang na rngon pa rnams rgyu ba dang 'khrul 'khor dang rtod dang rgya mo dang rnyi btsugs pa dang rnyong dang shing gi wa 'dzol rnams legs par spangs nas} paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharan jā.mā.151ka/174; nipuṇaḥ — {de yang 'di ltar byang chub sems dpa' sems dpa' chen po blo rab tu rno ba gru'i kha lo sgyur ba zhig tu gyur to zhes grag go//} bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva jā.mā.79ka/92; \n\n•saṃ. 1. dhārā — {ji ste sta re rno lta bu'i/} /{bud med nang du ma zhugs pa/} /{de srid rang rigs} *{smig ma ni/} /{mthon po rnam gnyis mi 'gyur ro//} unnatānāṃ svavaṃśānāṃ dvaidhaṃ tāvanna jāyate \n yāvatkuṭhāradhāreva yoṣidviśati nāntaram \n\n a.ka.282∑§ya36.21 2. = {rno ba nyid} tīkṣṇatā — {bdag gis ci bsams mchog tu smad 'os 'di/} /{nges par rno ba'i rab byed 'di lta ci//} kiṃ cintitaṃ nindyaparaṃ mayaitat ko'yaṃ prakāraḥ khalu tīkṣṇatāyāḥ \n a.ka.202ka/22.92; taikṣṇyam — {sogs pa smos pas}… {tsher ma'i rno ba la sogs pa gzung ngo //} ādigrahaṇāt…kaṇṭakataikṣṇyādīnāṃ ca grahaṇam ta.pa.181ka/79; pāṭavam — {thos pa mang zhing blo yang rno ba dang //} śrutādhikārānmatipāṭavācca jā.mā.78kha/90 3. = {lcags} tīkṣṇam, loham — loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī \n aśmasāraḥ a.ko.2. 9.98; tijyate tanūkriyate śātanāyeti tīkṣṇam \n tija niśātane a.vi.2.9.98. rno ba nyid|tīkṣṇatā — {'phang mdung dang khab dang mdung dang thur ma la sogs pa rnams kyi lcags la sogs pa'i rang bzhin nyid ni mgar ba la sogs pas byed pa ma yin te/} {rno ba nyid byed pa'i yul yin no//} tomarasūcīśūlatūlikādīnāṃ hi na lohādirūpatā kriyate lohakārādibhiḥ tīkṣṇataiva kriyate pra.a.125ka/133. rno ba dang ldan pa|= {rno ldan pa/} rno ba'i shes rab|vi. tīkṣṇaprajñaḥ, śrāvakasya ma.vyu.1104 (24ka). rno ba'i sems ldan|vi. tīkṣṇacittaḥ — {de 'og mi bdag thugs spyod brtse ba yis/} /{mnyen pa'i gsung gis rab rno mtshon bas kyang /} /{rno ba'i sems ldan de rnams mtshon rnon gyis/} /{rang nyid spyi bo 'gems la rab tu zhugs//} tataḥ kṛpākomalacittavṛtteḥ sutīkṣṇaśastrairvacasā nṛpasya \n sutīkṣṇaśastrādapi tīkṣṇacittaḥ svayaṃ śirā pāṭayituṃ pravṛttaḥ \n\n a.ka.33ka/3.158. rnogs pa|abhidrugdham ma.vyu.7647 (109ka). rnon|= {rnon po/} rnon po|•vi. tīkṣṇaḥ — {dbang po rnon po} tīkṣṇendriyaḥ abhi.bhā.19ka/935; {mtshon cha ni/} /{rnon pos kyang ni chod mi 'gyur//} bhidyate na hi śastreṇa tīkṣṇenāpi jñā. si.38kha/97; {mtshon rnon po thogs nas} tīkṣṇaṃ śastraṃ gṛhītvā a.sā.435kha/245; {lan tshwa'i chu rnon pos} tīkṣṇena khārodakena ra.vyā.76kha/5; sutīkṣṇaḥ — {mtshon rnon gyis} sutīkṣṇaśastraiḥ a.ka.33ka/3.158; kharaḥ — {bud med spu gri'i so rnon gyis 'phral la bcad nas 'dor bar byed//} chitvā haranti sahasā kṣuradhārākharāḥ striyaḥ \n\n a.ka.5kha/50.48; {stag rmig rnon po yis/} /{rdo ba'i gzhi ni nyams byas shing //} kharavyāghrakhurakṣuṇṇaśilātalam a.ka.129kha/66.52; kaṭhinaḥ — {byed po gdug pas rtsa ba 'joms pa yi/} /{sta gri rnon po 'di ni chas su byas//} mūlābhighātī vidhureṇa dhātrā sajjīkṛto'yaṃ kaṭhinaḥ kuṭhāraḥ \n\n a.ka.305kha/108.111; śitaḥ — {de yis gtad pa'i mtshon rnon gyis/} /g.{yo ba med par bcad nas ni//} chittvā tayopanītena śitaśastreṇa niścalā \n a.ka.15ka/51.12; {ral gri rnon pos bcad nas drangs pa dang //} ākṛṣyamāṇaṃ śitaśastrapātaiḥ jā.mā.43ka/50; niśitaḥ — {mtshon cha rnon po} śastraṃ niśitam jā.mā.77ka/89; {mda' lde'u} ({mde'u} ){rnon po can phyung nas} samutkṛṣṭaniśitasāyakaḥ jā.mā.146ka/169; {ral gri rnon po}…{blangs te} niśitaṃ nistriṃśamādāya jā.mā.43ka/50; paṭu — {sna'i dbang po rnon pos dri tshor nas} paṭunā ghrāṇenāghrāya gandham la.a.153kha/101; \n\n• saṃ. dhārā — {gnod sbyin kha rnon dag gi gnas/} /{de las snang ba min gyur te//} dhārāmukhasya yakṣasya sthānādantarhitastataḥ \n a.ka.42ka/56.2; \n\n• nā. tīkṣṇaḥ, nāgaḥ ma.vyu.3314 (57ka). rnon mo|nā. niśitā, arthadattasya patnī — {rgyal po'i khab na}…{ded dpon don byin gyi/} /{chung ma rnon mo zhes pa la/} /{bu gnyis dag ni dus gcig tu/} /{mtshe ma nyid du byung bar gyur//} rājagṛhe…sārthapaterarthadattasya dārakau \n abhūtāṃ niśitākhyāyāṃ jāyāyāṃ yugapadyathā \n\n a.ka.260kha/95.3. sna|• saṃ. 1. nāsikā — {rkang pa lag pa de bzhin rna dang sna/} /{slong ba rnams la rab tu bgos} (? {rab tu dgas} ){byin na//} hastapādamatha karṇanāsikā yācitā dadati saṃpraharṣitāḥ \n rā.pa.244kha/143; {rin chen chen po kha dog lnga/} /{yung kar gyi ni 'bru tshad tsam/} /{sna yi rtse mor nan tan du/} /{rnal 'byor gyis ni rtag tu bsgom//} pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam \n nāsikāgre prayatnena bhāvayed yogataḥ sadā \n\n gu.sa.96ka/12; nāsā— {bdag nyid chen po de'i lag pa ya gcig dang dpung pa gnyis dang rna ba dang sna dang rkang pa gnyis kyang de bzhin du bcad do//} tasya mahātmano dvitīyaṃ pāṇimubhau bāhū karṇanāsaṃ caraṇau tathaiva nicakarta jā.mā.171ka/197; {glang chen sna 'dra rta sna 'dra} hastināsā aśvanāsāḥ vi.sū.5ka/5; ghrāṇam — {sna g}.{yas pa'i bug pa ni phur bu'o//} {sna g}.{yon pa'i bug pa ni pa sangs so//} dakṣiṇaghrāṇarandhraṃ bṛhaspatiḥ, vāmaghrāṇarandhraṃ śukraḥ vi.pra.233kha/2.33; ghoṇā — {mig mi sdug la sna yang spu gri 'dra bar snang //} ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ jā.mā.81kha/94; nastaḥ — {snar blugs pa'i las bya'o/} /{de ni snar blugs pa'i spyad kyis 'grub bo//} karaṇaṃ nastakarmaṇaḥ \n nastakaraṇenāsya sampattiḥ vi.sū.77ka/94; ma.vyu.9034 (125ka) 2. śuṇḍaḥ, hastihastaḥ — {rab gtum dbyug pa blangs 'dra'i sna ni g}.{yab mo'i tshogs 'gyed phyogs kyi bud med 'jigs pa yis//} uddaṇḍoccaṇḍaśuṇḍabhramaṇaravalasatsādhvasāyāsitāśā(?) a.ka.242ka/28. 20; tuṇḍam — {glang po che'i sna ltar nar ba ma yin pa} na hastituṇḍāvalambitam ma.vyu.8528 (118ka) 3. = {mtha'} prāntaḥ — {de nas de ltar de dag gis/} /{gsol btab chos gos sna la 'phyangs/} /{de dag khyer nas dge 'dun srungs/} /{rdzu 'phrul che de mkha' la song //} iti tairarthitaḥ so'tha cīvaraprāntalambinaḥ \n tānādāya yayau vyomnā maharddhiḥ saṅgharakṣitaḥ \n\n a.ka.139kha/67.61 4. = {rigs} prakāraḥ — {de bzhin du ran par za ba dang}…{kha zas sna gcig za ba dang} tathā mātrābhojī…ekaprakārāśanabhojī bo.bhū.144ka/185; dra.— {rin po che sna bdun gyi rang bzhin gyi ra ba de dag gi} teṣāṃ ca saptaratnamayānāṃ prākārāṇām a.sā.425kha/240; {gangs kyi ri'i rgyal po la sman sna bzhi yod de} santi tu himavati parvatarāje catasra oṣadhayaḥ sa.pu.51kha/91; {rtag tu gu gul bdug par bgyi/} /{sil snyan sna lnga bgyid du stsal//} gugguluṃ dhūpayannityaṃ pañcatūryāṇi yojayet \n su.pra. 29ka/56; {'di nyid ni gdan gyi pad+ma ste shing sten gyi steng du tshon sna lngas bri bar bya'o//} etadeva pīṭhapadmaṃ paṭṭopari likhet pañcaraṅgaiḥ vi.pra.155ka/3.104; {bcom ldan 'das kyis sna gcig spyod pa dang}…{yongs su rdzogs par spyod pa'i dge bsnyen zhes gsungs pa} bhagavatā ekadeśakārī…paripūrṇakārī copāsaka uktaḥ abhi.bhā. 183ka/626; {tshon sna stong gis spel ba} raṅgasahasracitraḥ a.śa.4kha/34 5. padāṃśaḥ — {ser sna} mātsaryam pra.si. 30kha/72; \n\n• pā. ghrāṇam 1. indriyaviśeṣaḥ — {dbang po lnga po mig dang rna ba dang sna dang lce dang lus kyi dbang po rnams} pañcendriyāṇi—cakṣuḥśrotraghrāṇajihvākāyendriyāṇi abhi.bhā.29kha/30; {dbang po rnams ni drug ste/} /{mig dang rna ba sna dang ni/} /{lce dang lus dang de bzhin yid//} indriyāṇi ca ṣaṭ—cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā \n he.ta.18ka/56 2. (sāṃ.da.) buddhīndriyaviśeṣaḥ — {blo'i dbang po lnga ni/} {rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no//} pañca buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21; \n\n• avya. puraḥ — {sna dang rting pa'i sbubs can bcang bar bya'o//} dhārayet puraḥpārṣṇipuṭake vi.sū.74kha/91. sna kun nas dma' ba|vi. avaṭīṭaḥ, natanāsikaḥ śa. ko.764. sna skad|=(?) vātāṣṭhīlaḥ, dehasthavāyuviśeṣaḥ — {gyen du 'gro ba'i rlung dang /} {thur du 'gro ba dang}… {sna skad dang} ūrdhvaṅgamā vāyavo'dhogamāḥ… vātāṣṭhīlāḥ śi.sa.137kha/133. sna skam|= {rkan skam} pīnasaḥ, vyādhiviśeṣaḥ — pratiśyāyastu pīnasaḥ a.ko.2.6.51; pīnaṃ pravṛddhamapyaṅgaṃ syati vyathayatīti pīnasaḥ \n ṣo'ntakarmaṇi a.vi.2.6. 51. sna skyes|= {mtho ris sman pa} nāsatyau, svarvaidyau — svarvaidyāvaśvinīsutau \n nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau \n\n a.ko.1.1.52; na asatyau nāsatyau a.vi.1.1.52. sna khung|= {sna bug/} sna khrid|= {sna khrid pa/} sna khrid pa|= {kha lo pa} yantā, sārathiḥ — niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ \n\n a.ko.2.8.59; aśvādīn niyacchatīti niyantā, yantā ca \n yama uparame a.vi.2.8.59. sna 'khyog|= {'ug pa} vakranāsikaḥ, pecakaḥ cho.ko.484/rā.ko.4.243. sna grangs du ma|bahuprakāraḥ — {de las rgyud gcig las kyang skad kyi khyad par sna du ma dang khong du 'khyig pa'i sna grangs du ma 'byung ba bstan to//} yata ekaikasyāṃ tantryāmaneke svaraviśeṣā mūrcchanāśca bahuprakārā darśitāḥ a.śa.50kha/43. sna glang po che'i lta bu|vi. hastināsaḥ ma.vyu.8842 (123ka); dra. {glang chen sna 'dra/} sna can|1. = {glang po che} karī, hastī — {mi khyi rta dang ba lang sgron/} /{sna can dang ni khur skyed kyi'ang //} naraśvahayagodīpaṃ kariṇāṃ gardabhasya ca \n jñā.si.37kha/94 2. = {phag} \nghoṇī, śūkaraḥ cho.ko.409/rā.ko.2.406. sna gcig spyod|= {sna gcig spyod pa/} sna gcig spyod pa|vi. ekadeśakārī — {gal te thams cad bsdams yin na/} /{sna gcig spyod sogs ji lta bu//} sarve cet saṃvṛtā ekadeśakāryādayaḥ katham \n abhi.ko.12ka/625; ma.vyu.1609 (36kha). sna bcad pa|vigraḥ, gatanāsikaḥ — vigrastu gatanāsike a.ko.2.6.46; vigatā chedanādinā nāsikā yasya vigraḥ a.vi.2.6.46. sna chad pa|vi. chinnanāsaḥ — {bu mo rgan mo dar ma rnams sam}…{rna ba chad pa'am sna chad pa'am} bālā vṛddhāstaruṇyo vā…chinnakarṇā vā, chinnanāsā vā vi.pra.164kha/3.138. sna chams|pīnasaḥ, vyādhiviśeṣaḥ mi.ko.52ka \n sna chu|= {snabs} siṃhāṇam — {ku lata ni pus mo ste/} /{rtag tu sna chu 'bab pas gnas//} kulatājānudvayoḥ sthitvā bāla(?)siṃhāṇavāhinī \n\n sa.u.272kha/7.15. sna che ba|vi. āyatanāsaḥ — {ma pham pa 'di ltar lce dang so dang mchu srab cing shin tu legs par 'gyur/} {sna che ba dang} api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati, āyatanāsaḥ sa.pu.131ka/207. sna chen|1. mahāmātyaḥ — {sa yi bdag po blo gros ngan/} /{rnam par mi spyod} (? {dpyod} ){spyod tshul ngan/} /{sna chen bden pa nyams pa'i tshe/} /{skye rgu rnams ni ga la 'tsho//} nirvicāre durācāre kumatau pṛthivīpatau \n luptasatye mahāmātye prajānāṃ jīvitaṃ kutaḥ \n\n a.ka.313kha/40. 75 2. = {gtso bo} mahāmātraḥ, pradhānaḥ — {de nas rgyal pos glang chen gyi/} /{sna chen gnas ni slar yang byin/} /{'byor ba rgya chen thob gyur nas/} /{de nas lhag par rgyas par gyur//} atha hastimahāmātrapadaṃ rājñārpitaṃ punaḥ \n āsādya vibhavodāraḥ so'bhūdabhyadhikodbhavaḥ \n\n a.ka.216kha/88.33; {de tshe glang chen sna chen po/} /{kun tu bgrod kyis de la smras//} tadā hastimahāmātraḥ saṃyātastamabhāṣata \n a.ka.269kha/100.7. sna chen po|= {sna chen/} sna chen po la gtogs pa|mahāmātraḥ ma.vyu.3679 (62ka); mahāmātyaḥ lo.ko.1430. sna chen ma|nā. sthūlanāsā, patradevī, yoginī vā — {gnyis pa la sogs pa la drag mo dang dus kyi mche ba ma dang}…{sna chen ma ste tsar tsi kA'i nor 'dab pad+ma la rang gi phyogs rnams su'o//} evaṃ dvitīyādau ugrā, kāladaṃṣṭrā …sthūlanāsā kamalāṣṭadaleṣu carcikāyāḥ svadikṣu vi.pra.41ka/4.29; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{brgyad pa la sna chen ma'i yaM ngo //} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…aṣṭame yaṃ sthūlanāsāyāḥ vi.pra.132ka/3.63. sna nyag|vi. cipiṭaḥ — pṛthuko cipiṭārbhakau a.ko.3. 3.3; dra. {sna nyeg/} sna nyag nyag|= {sna nyag/} {sna nyeg/} sna nyeg|vi. = {sna leb} avaṭīṭaḥ, natanāsikaḥ — avaṭīṭo'vanāṭaścā'vabhraṭo natanāsike a.ko.2.6.45; avanatā nāsikā'syeti avaṭīṭaḥ a.vi.2.6.45; cipiṭaḥ śrī.ko.178kha \n sna rta'i lta bu|vi. aśvanāsaḥ ma.vyu.8841 (123ka). sna thag|• saṃ. raśmiḥ ma.vyu.5638 ({srab skyogs sam sna thag} 83ka); {sna thag dang rta'i srab skyogs la'ang 'jug} mi.ko.37ka; \n\n• vi. = {sna thag can} nastitaḥ, nasyotaḥ — syānnastistu nasyotaḥ a.ko.2.9.63; nastaḥ nāsikāyāṃ sūcyādinā viddho nastitaḥ \n nasa kauṭilye a.vi.2.9.63; dra. {sna thag can/} sna thag can|vi. nasyotaḥ, nastitaḥ mi.ko.37ka; dra. {sna thag/} sna mtho ba|vi. uccaghoṇaḥ — {dpral ba'i dbyes che ba/} {sna mtho ba/} {sna legs pa smin ma stug pa} vistīrṇalalāṭa uccaghoṣaḥ (? ghoṇaḥ) saṅgatabhrūstuṅganāsaḥ a.śa.64ka/56. sna drangs|vi. agrayāyī — {dge slong tshogs kyis sna drangs nas/} /{rim gyis byon pa de la ni//} krameṇāgacchatastasya bhikṣusaṅghāgrayāyinaḥ \n a.ka.71ka/60.27; puraḥsaraḥ — {re ba bcas pa bstan pa yis/} /{lam nas dga' bas sna drangs te//} āśābandhopadiṣṭena pathā harṣapuraḥsaraḥ \n\n a.ka.22kha/52.35; purastān nīyamānaḥ — {khyogs}… {mi bzhis bteg nas mgyogs mes ni sna drangs} śivikāṃ …caturbhiḥ puruṣairutkṣiptām ulkāṃ ca purastānnīyamānām vi.va.155ka/1.43. sna 'dor ba|=* vi. = {sngon 'gro 'am mdun 'gro} agrataḥsaraḥ, purogāmī — purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ \n purogamaḥ purogāmī a.ko.2.8.72; agrataḥ sarati gacchatīti agrataḥsaraḥ a.vi.2.8.72; mi.ko.50ka \n sna 'dren pa|= {kha lo pa} yantā, sārathiḥ — niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ \n\n a.ko.2.8.59; aśvādīn niyacchatīti niyantā, yantā ca \n yama uparame a.vi.2.8.59. sna ldan|vi. nāsikyam — {sna ldan dbus na gsal byed bzhis/} /{yongs su rnam par brgyan pa yi/} /{grong khyer 'ga' yod gang zhig na/} /{mi bdag yig brgyad ming can yod//} nāsikyamadhyā paritaścaturvarṇavibhūṣitā \n asti kācitpurī yasyāmaṣṭavarṇākhyā nṛpāḥ \n\n kā.ā.338kha/3.114. sna rnam par dag pa|ghrāṇaviśuddhiḥ — {mig rnam par dag pa dang}…{sna rnam par dag pa dang}…{yid rnam par dag pa de lta bu thob bo//} imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ…ghrāṇaviśuddhiṃ…manoviśuddhiṃ ca pratilabdhavān sa.pu.141ka/225. sna rnams sbyong ba|ghrāṇaviśodhanī, raśmiviśeṣaḥ — {sna rnams sbyong ba'i 'od zer rab gtong zhing /} /{sngon chad ma tshor dri zhim tshor bar 'gyur//} ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān \n śi.sa.182ka/181. sna spre'u'i lta bu|vi. markaṭanāsaḥ ma.vyu.8844 (123ka). sna phag gi lta bu|vi. śūkaranāsaḥ ma.vyu.8846 (123ka). sna phug pa|vi. = {sna thag can} nastitaḥ, nasyotaḥ mi.ko.37ka \n sna ba|= {sna/} sna ba phag pa'i lta bu|= {sna phag gi lta bu/} sna ba lang gi lta bu|vi. gonāsaḥ ma.vyu.8843 (123ka). sna ba'i rnam par shes pa|= {sna'i rnam par shes pa/} sna bug|= {sna'i bug pa} nāsāpuṭam — {sna bug g}.{yon par} vāmanāsāpuṭe vi.pra.237ka/2.40; g.{yas kyi sna'i bug par} savyanāsāpuṭe vi.pra.237ka/2.40; nāsārandhram — {sna bug dag la} nāsārandhrayoḥ vi.pra.115ka/1, pṛ.13; nāsikāpuṭam — {sna bug tu chud pa'i me tog la sogs pa'i dri snom pa} nāsikāpuṭavinyastakusumāmodaṃ jighrati ta.pa.7kha/460; ghrāṇarandhram — {sna'i bug pa dag la e e dag gis so//} eaibhyāṃ ghrāṇarandhrayoḥ vi.pra.102ka/3.23; {sna g}.{yas pa'i bug pa ni phur bu'o//} {sna g}.{yon pa'i bug pa ni pa sangs so//} dakṣiṇaghrāṇarandhraṃ bṛhaspatiḥ, vāmaghrāṇarandhraṃ śukraḥ vi.pra.233kha/2.33; dra.—{sgra ni dmigs pa'i dus su ni/} /{rna ba legs par byas pa dang /} /{sna bug} (? {rna bug} ){mtha' la gnas gyur pa'i/} /{rlung rnams rtogs par 'gyur ba min//} śabdopalambhavelāyāṃ karṇaparyantavartinaḥ \n na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ \n\n ta.sa.90kha/819. sna bo|grāmaṇī — {de'i phyir sna bo dag khyed cag rang rang gi yul 'khor chos kyis rjes su bskyang bar bya'i chos ma yin pas ni ma yin no//} tena hi yūyaṃ grāmaṇyaḥ svakasvakāni vijitāni samanuśāsatha dharmeṇa mā'dharmeṇa vi.va.137kha/1.27; rājabhaṭaḥ — {sna bo bskos te dpya thang bcad/} {gte'u yang bzung ngo //} rājabhaṭāḥ sthāpitāḥ, nipakāśca gṛhītāḥ, karapratyayāśca nibaddhāḥ vi.va.211kha/1.86; *citrakaḥ — {lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung /} {sna bo bskos lags te} deva tava prasādāt karvaṭakaḥ sannāmitaḥ \n nīpakā gṛhītāḥ \n citrakaḥ sthāpitaḥ vi.va.213kha/1.89. sna bong bu'i lta bu|vi. kharanāsaḥ ma.vyu.8845 (123ka). sna 'bugs pa|nāsikābhedanam — {'di ltar kha cig sna 'bugs pa dang brdeg pa dang bcing ba dang gdags pa la sogs pa bdag la dbang med par kun gyis bda' ba yin te} tathā hi kecinnāsikābhedanatāḍanabandhanādibhiḥ atantrīkṛtaśarīrāḥ paritaḥ paripīḍyamānāḥ bhā.kra.23ka/188. sna sbugs gcig|= {sna sbugs gcig pa/} sna sbugs gcig pa|vi. ekanāsaḥ — {bong bu'i sna 'dra phag sna 'dra/} /{sna sbugs gcig dang sna med dang //} kharasūkaranāsāśca ekanāsā anāsakāḥ \n\n vi.sū.5ka/5; dra. {sna sbubs gcig pa/} sna sbubs gcig pa|vi. ekanāsaḥ ma.vyu.8847 (123ka); dra. {sna sbugs gcig pa/} sna sbrid|kṣavaḥ, vyādhiviśeṣaḥ — kṣavaḥ {sbrid nad de sna sbrid} mi.ko.52kha \n sna ma|• saṃ. = {sna ma'i me tog} sumanāḥ, puṣpaviśeṣaḥ — {sna ma'i me tog gi phreng bas de gnyis ded do//} sumanādāmakena ca vāhyamānau la.vi.182kha/277; jātī — {de bzhin du me tog dri zhim pa sna ma'i+i me tog dang rgya spos dang klu'i me tog dang me tog pu nA ga la sogs pa} evaṃ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtim ma.mū.124kha/33; jātiḥ — sumanā mālatī jātiḥ a.ko.2.4.72; jāyate prītiranayā iti jātiḥ \n janī prādurbhāve a.vi.2.4.72; mālatī — {sna ma'i me tog pri yang ku/} /{de bzhin ku ra ba ka dang //} mālatīkusumaṃ caiva priyaṅgukurabakam ma.mū.174ka/97; \n\n• nā. sumanāḥ, dārakaḥ — {sna ma zhes ming btags so//}…{de nas gnas brtan ma 'gags pas de la chos gos tshon can dag byin te} sumanā iti nāmadheyaṃ vyavasthāpitam \n… tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni a.śa.220kha/204; {bcom ldan 'das kyis}…{sna ma bstod cing bsngags pa} bhagavatā sumanāḥ…stutaḥ praśastaḥ a.śa.221ka/205; dra. {sna ma'i me tog/} sna ma'i me tog|• saṃ. sumanāḥ — {sna ma'i me tog rna rgyan byas/} /{mgo la me tog phreng bcings nas//} karṇe sumanasaṃ kṛtvā mālāṃ ca mūrdhani \n vi.va.288ka/1.108; dra. {sna ma/} \n\n• nā. sumanāḥ, sthaviro bhikṣuḥ — {de nas dge slong gnas brtan gnas brtan rnams kyis tshe dang ldan pa sna ma'i me tog la 'di skad ces smras so//} atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ sumanasa(midamavocan) vi.va.288ka/1.108; dra. {sna ma/} sna ma'i me tog 'od|sumanāpuṣpaprabhaḥ lo.ko.1431. sna mi 'thun pa|vi. viruddhaḥ — {de nas de dag gis de chang gar po sna mi mthun pas gtu lum par byas nas} tatastaistaṃ ghanaghanena viruddhamadyena pānena kṣīvaṃ kṛtvā a. śa.215kha/198. sna med|vi. anāsakaḥ — {bong bu'i sna 'dra phag sna 'dra/} /{sna sbugs gcig dang sna med dang //} kharasūkaranāsāśca ekanāsā anāsakāḥ \n\n vi.sū.5ka/5; ma.vyu.8848 (123ka). sna med pa|= {sna med/} sna rtse|nāsāgram — {sna rtser yungs kar du grags pa/} /{de yang srog rtsol nyid du bshad//} nāsāgre sarṣapaḥ khyātaḥ prāṇāyāmaḥ sa ca smṛtaḥ \n\n vi.pra.62kha/4.110. sna tshim|ghrāṇatarpaṇaḥ, gandhadravyaḥ — surabhirghrāṇatarpaṇaḥ \n iṣṭagandhaḥ sugandhiḥ syāt a.ko.1.5.11. sna tshogs|• vi. 1. citraḥ — {rnam shes dba' rlabs sna tshogs kyis/} /{gar byed rab tu 'dud} (? {'jug} ){par 'gyur/} /{gzung dang 'dzin pa'i dngos por ni/} /{lus can rnams kyi sems 'jug go}(? {'dud do})// citraistaraṅgavijñānairnṛtyamānaḥ pravartate \n\n grāhyagrāhakabhāvena cittaṃ namati dehinām \n la.a.161ka/111; {yid kyi lus ni sna tshogs la/} /{dbang gi me tog dag gis brgyan//} kāyo manomayaścitro vaśitāpuṣpamaṇḍitaḥ \n\n la.a.110ka/56; vicitraḥ — {lha dang lha ma yin gyi 'jig rten tshig dang yi ge sna tshogs kyis rnam par rmongs par byed do//} devāsuralokaṃ vicitrapadavyañjanairvyāmohayati la. a.124kha/71; {bdug pa sna tshogs kyis ni bdugs//} vicitradhūpadhūpitam a.śa.40kha/35; {gzhal med khang chen po rgyal mtshan sna tshogs der} tasmiṃśca vicitradhvaje mahāvimāne ga.vyū.365kha/79; viśvaḥ — {khyab 'jug gzugs sna tshogs su ston pa} viṣṇorviśvarūpasandarśanam abhi.sphu.6ka/10; {gzugs sna tshogs 'chang ba chen po} mahāviśvarūpadhāriṇaḥ la.a.58kha/5; viśvarūpaḥ — {ji ltar sna tshogs nor bu bzhin/} /{sems can rnams kyi don byed de//} viśvarūpo maṇiryathā \n karoti sattvakṛtyāni la.a.191kha/165; śabalaḥ — {sna tshogs su ni snang ba yi//} śabalābhāsasya pra.a.191ka/545; nānā — {kha dog sna tshogs me tog rnams/} /{lhung ba'i tshogs kyis rab spras pa/} /{dga' ba'i nags tshal} nānāvarṇapatatpuṣpaprakārapracitāni…vanāni ramyāṇi a.ka.252ka/29.48; {sna tshogs rgyan gyis rnam par brgyan//} nānālaṅkārabhūṣitaḥ gu.si.24ka/51; {sna tshogs rgyud du bstan pa ni//} nānātantreṣu nirdiṣṭam jñā.si.47ka/121; {nad sna tshogs kyis thebs} nānāvyādhispṛṣṭāḥ ga.vyū.167ka/250; nānāprakāraḥ — {dper na gnyid dang 'brel pa tsam gyis ni rmi lam sna tshogs mthong ba ma yin pa bzhin no//} tadyathā—na si(? mi)ddhasambandhamātrādeva nānāprakārasvapnadarśanam pra.a.62kha/71; nānāvidhaḥ — {bre mo'i gtam ni sna tshogs dang //} nānāvidhapralāpeṣu bo.a.12ka/5.45; vividhaḥ—{zhal zas bza' btung sna tshogs bcas pa yi/} /{lha bshos rnams kyang de la dbul bar bgyi//} bhojyaiśca khādyairvividhaiśca peyaistebhyo nivedyaṃ ca nivedayāmi \n\n bo.a.4kha/2.16; {dge ba sgrub pa sna tshogs la/} /{dga' bas rtag par thams cad du/} /{gnas phyir} vividhe śubhanirhāre ratyā viharaṇātsadā \n sarvatra sū.a.255kha/175; anekaḥ — {bag chags rnams ni rnam pa sna tshogs pa yin pa'i phyir ro//} vāsanānāmanekākāratvāt pra.a.63ka/71 2. = {kun} viśvam, sarvam — atha samaṃ sarvam \n\n viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni niḥśeṣam \n samagraṃ sakalaṃ pūrṇamakhaṇḍaṃ syāt a.ko.3.1.62; \n\n•saṃ. 1. viśvam — g.{yo ba dang mi g}.{yo ba sna tshogs mtha' dag} …{bde ba chen po'i rang bzhin rnam par 'gyur ro//} sakalameva calācalaṃ viśvameva mahāsukhākāraṃ syāt ta. si.66kha/175; {sna tshogs yum} viśvamātā vi.pra.60kha/4.106 2. = {sna tshogs nyid} citratā — {rnal 'byor can gyi dngos po ltar/} /{sna tshogs gcig tu rnam mdzes kyang /} /{de la sna tshogs yod pa min//} yathā hi yogināṃ vastu citramekaṃ virājate \n na hyasti citratā tatra la.a.107kha/53; vicitratā — {rgya mtsho yongs su gyur pa ni/} /{dba' rlabs sna tshogs de dag ste//} udadheḥ pariṇāmo'sau taraṅgāṇāṃ vicitratā \n la.a.73ka/21; vaicitryam — {las las 'jig rten sna tshogs skyes//} karmajaṃ lokavaicitryam abhi.sphu.10ka/17; {du ma'i bdag nyid sna tshogs te/} /{gcig pu nyid dang 'gal ba yin//} nānātmanā hi vaicitryamekatvena virudhyate \n\n ta.sa.63kha/600; {bram ze gcer bu ser skya pas/} /{rtog pas dpyad pa nyid du ni/} /{sna tshogs su ni brjod pa na/} /{ci zhes phul du byung ba smras//} kalpanāracitasyaiva vaicitryasyopavarṇane \n ko nāmātiśayaḥ prokto vipranirgranthakāpilaiḥ \n\n ta.sa.65ka/611; nānātvam — {sna tshogs kyi 'du shes dang bral ba'i chos kyi dga' ba la yang dga' ba 'thob par 'gyur} nānātvasaṃjñāvigatiṃ ca dharmārāmaratiṃ pratilabhate sū.vyā.254kha/173; \n\n•nā. 1. citrā, nadī — {chu bo}…{nang ga phye ma leb gdungs dang /} /{sna tshogs ngud mo dgod pa dang //} nadyaḥ…naṅgā pataṅgā tapanī citrā rudanī hasanī vi.va.213kha/1.88; (dra. {sna tshat+yogs can/}) 2. viśvā (?), purī — {sna tshogs zhes pa'i grong khyer byung /}…/{der ni mi bdag}… {kun tu rgyal ba zhes pa byung //} purī babhūva viśvākhyā…saṃjayākhyo'bhavat tasyām…nṛpaḥ \n\n a.ka.203kha/23.5 3. viśve, gaṇadevatāḥ — ādityaviśvavasavastuṣitābhāsvarānilāḥ \n mahārājikasādhyāśca rudrāśca gaṇadevatāḥ \n\n a.ko.1.1.10; śrāddhādau agre upaviśantīti viśve \n viśa praveśane \n te trayodaśe a.vi.1.1.10; \n\n• pā. vicitram, kṣaṇabhedaḥ — {sna tshogs dang ni rnam smin dang /} /{rnam nyed de bzhin mtshan nyid bral/} /{skad cig bzhi ni rab shes pa/} /{de ltar rnal 'byor pas shes 'gyur//} vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā \n catuḥkṣaṇasamāgamyamevaṃ jānanti yoginaḥ \n\n he.ta.16kha/52; dra. {rnam pa sna tshogs/} sna tshogs kyi rgyal po|nā. citrarājaḥ, romavivaraḥ — {sna tshogs kyi rgyal po zhes bya ba'i ba spu'i khung bu de na rang sangs rgyas bye ba khrag khrig brgya phrag stong du ma gnas te} citta(? citra)rājo nāma romavivaraḥ \n tatrānekāni pratyekabuddhakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.240ka/302. sna tshogs kyi 'du shes|nānātvasaṃjñā — {sna tshogs kyi 'du shes dang bral ba'i phyir}…{sna tshogs kyi 'du shes dang bral ba zhes bya'o//} nānātvasaṃjñāvigatatvānnānātvasaṃjñāvigata ityucyate la.vi.211ka/313. sna tshogs kyi 'du shes dang bral ba|nānātvasaṃjñāvigataḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sna tshogs kyi 'du shes dang bral ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…nānātvasaṃjñāvigata ityucyate la.vi.211ka/313. sna tshogs kyi tshig|vaicitryapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{sna tshogs kyi tshig dang sna tshogs med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam…vaicitryapadam, avaicitryapadam la.a.69ka/17. sna tshogs kyi gzugs can|vi. viśvarūpaḥ — {sna tshogs kyi gzugs can yid bzhin gyi nor bu lta bu} viśvarūpacintāmaṇisadṛśāḥ la.a.83kha/31. sna tshogs bkod pa|vicitravyūhaḥ, raśmiviśeṣaḥ — {sna tshogs bkod pa'i 'od zer rab gtong zhing} muñcati raśmi vicitraviyūhān śi.sa.181kha/181. sna tshogs rkyen las byung ba|vi. nānāpratyayasaṃbhavaḥ — {sna tshogs rkyen las byung ba yi/} /{sgyu ma de yang sna tshogs nyid//} sā'pi nānāvidhā māyā nānāpratyayasaṃbhavā \n bo.a.31ka/9.12. sna tshogs mkha' 'gro|= {sna tshogs mkha' 'gro ma/} sna tshogs mkha' 'gro ma|nā. viśvaḍākinī, ḍākinī lo.ko.1432. sna tshogs gyur|vi. citritaḥ — {sna tshogs gyur gyi sems la ltos} cittaṃ paśyatha citrika(? ta)m la.a.162ka/112. sna tshogs 'gengs|1. = {sa gzhi} viśvambharā, pṛthvī — bhūrbhūmiracalānantā rasā viśvambharā sthirā \n a.ko.2.1.2; viśvaṃ bibhartīti viśvambharā \n ḍubhṛñ dhāraṇapoṣaṇayoḥ a.vi.2.1.2 2. = {khyab 'jug} viśvambharaḥ, viṣṇuḥ cho.ko.486/ro.ko.4.439. sna tshogs rgyan|citrābharaṇam — {khrus dang gtsang sbra dri zhim lus/} /{sna tshogs rgyan gyis rnam par brgyan//} snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ \n he.ta.12kha/38; vicitrālaṅkāraḥ ma.vyu.3433 (59ka). sna tshogs rgyan gyi dbyangs|nā. vicitrālaṅkārasvaraḥ, mahoragādhipatiḥ ma.vyu.3433 (59ka). sna tshogs rgyan gyis rnam par brgyan|vi. citrābharaṇabhūṣitaḥ — {khrus dang gtsang sbra dri zhim lus/} /{sna tshogs rgyan gyis rnam par brgyan//} snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ \n he.ta.12kha/38. sna tshogs sgrub byed|= {tshangs pa} viriñciḥ, brahmā —brahmātmabhūḥ…viriñciḥ kamalāsanaḥ a.ko.1.1.17; viriṇaktīti viriñciḥ \n ricir virecane \n vicir pṛthagbhāve \n vibhiḥ haṃsai ricyate uhyate viriñcaḥ iti vā pāṭhaḥ a.vi.1.1.17. sna tshogs ngo bo|• vi. viśvarūpaḥ — {mi mthong rnam gsum can 'di yang /} /{sna tshogs ngo bor 'jug 'gyur te//} iyaṃ ca trividhā'dṛṣṭirviśvarūpā pravartate \n ta.sa.119kha/1034; \n\n• saṃ. vaiśvarūpyam — {blo rnams sna tshogs ngo bo'i phyir/} /{don rnams sna tshogs ngo bo nyid//} vaiśvarūpyād dhiyāmeva bhāvānāṃ viśvarūpatā \n pra.vā.126ka/2.204. sna tshogs ngo bo nyid|viśvarūpatā — {blo rnams sna tshogs ngo bo'i phyir/} /{don rnams sna tshogs ngo bo nyid//} vaiśvarūpyād dhiyāmeva bhāvānāṃ viśvarūpatā \n pra.vā.126ka/2.204. sna tshogs can|• vi. nānāvidhaḥ — {tshon sna stong gis spel ba sna tshogs can//} nānāvidho raṅgasahasracitraḥ a.śa.4kha/3; \n\n• nā. citrā, nadī — {nang ga na ni srin mo khro/}…/{sna tshogs can na 'dod sgyur gzugs//} naṅgāyāṃ rākṣasīkopāḥ…citrāyāṃ kāmarūpiṇaḥ vi.va.213kha/1.88; dra. {sna tshogs/} sna tshogs chu skyes|pā. viśvābjam — {de'i dbus su k+Sha}~{M yig yongs su gyur pa las lhun po'i tshad phyed kyis sna tshogs chu skyes so//} tanmadhye viśvābjaṃ merupramāṇārdhena kṣa˜kārapariṇatam vi.pra.33ka/4.8. sna tshogs nyid|nānātvam — {gang phyir ma brtags dbye ba ni/} /{sna tshogs nyid du mngon par brjod//} akalpito vibhedo hi nānātvamabhidhīyate \n\n ta.sa.63ka/598; citratvam — {de ma thag tu 'gag pa'i phyir/} /{gcig ni sna tshogs nyid ma yin//} citratvamekatvaṃ pratiṣiddhaṃ hyanantaram ta.sa.64ka/603; vimātratā — {snod rnams sna tshogs nyid las ni/} {ji ltar bsil zhing mngar dang 'jam pa dang /} /{yang ba'i chu ni sprin de las 'thon pa//} bhājanavimātratāyām—śītaṃ svādu prasannaṃ mṛdu laghu ca payastatpayodādvimuktam ra.vyā.124kha/105; vaiśvarūpyam — {mtha' dag gi sna tshogs nyid rgyu med pa can du 'gyur ba'am thams cad las thams cad skye bar 'gyur ro//} akāraṇaṃ viśvasya vaiśvarūpyaṃ syāt, sarvaṃ vā sarvasmājjāyeta pra.vṛ.273ka/14. sna tshogs gnyis med|citrādvaitam — {bdag kyang don dam pa pa ma yin par 'gyur ro//} {de ste gnyis med pa ma yin na/} {de'i tshe sna tshogs gnyis med yin pa'i phyir bdag ces bya ba yod par mi 'gyur te} (?) na ātmano'pi na pāramārthikatvam \n athādvaitam \n tadā citrādvaitamiti nātmā nāmāsti pra.a.148ka/158. sna tshogs tog|nā. citraketuḥ, nṛpaḥ — {de yi tshe na 'khor los sgyur/} /{sna tshogs tog ces rgyal por 'gyur//} cakravartis(? rtī) tadā khyāto nāmnāsau citraketavaḥ \n ma.mū.321kha/504. sna tshogs dang ldan|vi. citram lo.ko.1432. sna tshogs don gyi yul can|vi. nānārthagocaraḥ — {yul dang dus sogs tha dad pa'i/} /{ba lang sgra gsal blo rnams ni/} /{thams cad mtshungs pa'i yul can nam/} /{sna tshogs don gyi yul can min//} deśakālādibhinnāśca gośabdavyaktibuddhayaḥ \n samānaviṣayāḥ sarvā na vā nānārthagocarāḥ \n\n ta.sa.77kha/722. sna tshogs bdag nyid|• saṃ. nānātmatvam — {nus pa sna tshogs bdag nyid ni/} /{brjod par 'dod pa tsam gyis sprul//} nānātmatvaṃ tu śaktīnāṃ vivakṣāmātranirmitam \n ta.sa.63ka/598; \n\n• vi. nānātmakam — {de dngos mi 'gyur slar yang de/} /{sna tshogs bdag nyid ces bya 'o//} nānātmakaṃ tu tannāma na tadbhavati yat punaḥ \n\n ta.sa.63ka/598. sna tshogs mdog|vi. viśvavarṇaḥ — {dkyil 'khor gyi khang pa sna tshogs mdog la}… {dpa' bo gcig pa} maṇḍalagṛhe viśvavarṇe ekavīram vi.pra.72kha/4.135; viśvavarṇakaḥ — {sgeg mo la sogs lha mo bzhi/} /{rigs kyi sku mdog 'dzin pa ste/} /{dkar ser dmar po sna tshogs mdog//} lāsyādidevyaścatasraḥ kulavarṇakadhāriṇyaḥ \n sitaṃ pītaṃ raktaṃ viśvavarṇakam \n\n sa.du.109ka/166. sna tshogs mdog can|= {srin po} karburaḥ, rākṣasaḥ — rākṣasaḥ …rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ \n a.ko.1.1.61; karburavarṇatvāt karburaḥ \n kṛṇāti hinastīti vā karburaḥ \n kṝ hiṃsāyām a.vi.1.1.61. sna tshogs rdo rje|viśvavajram — {hU}~{M yig gis sna tshogs rdo rje bsam par bya} hū˜kāreṇa viśvavajraṃ cintayet kha.ṭī. 163ka/245; {zla ba'i dkyil 'khor la gnas pa sna tshogs rdo rje'i rnam pas so//} candramaṇḍalasthaviśvavajrākāreṇa kha.ṭī.162ka/243; \n{sna tshogs rdo rje'i lte bar} viśvavajravaraṭake kha.ṭī.162ka/244; \n{sna tshogs rdo rje'i lte ba'i nang du} viśvavajravaraṭakāntargatam kha.ṭī.164kha/247. sna tshogs rdo rje 'dzin|= {sna tshogs rdo rje 'dzin pa/} sna tshogs rdo rje 'dzin pa|vi. viśvavajradharaḥ — {rje bo sna tshogs rdo rje 'dzin/} /{khro bo'i rgyal po rnams kyi gtso/} /{rdo rje shugs la phyag 'tshal nas//} vajravegaṃ namaskṛtya viśvavajradharaṃ prabhum \n nāyakaṃ krodharājānām vi.pra.72ka/4. 134; {sangs rgyas lnga yis brgyan pa ral pa'i thor tshugs can}… g.{yas na sna tshogs rdo rje 'dzin pa/} g.{yon pas sna tshogs rdo rjes mtshan pa'i dril bu 'dzin pa} pañcabuddhālaṃkṛtajaṭāmukuṭī dakṣiṇena viśvavajradharo vāmena viśvavajrāṅkitaghaṇṭādharaḥ kha.ṭī. 158ka/239. sna tshogs rdo rjes mtshan pa|vi. viśvavajrāṅkitaḥ — {dbus su thod pa dkar po yang /} /{sna tshogs rdo rjes mtshan pa bris//} madhye śuklakaroṭaṃ ca viśvavajrāṅkitaṃ likhet \n\n he.ta.25kha/84. sna tshogs rdo rjes mtshan pa'i dril bu 'dzin pa|vi. viśvavajrāṅkitaghaṇṭādharaḥ — {sangs rgyas lnga yis brgyan pa ral pa'i thor tshugs can}…g.{yas na sna tshogs rdo rje 'dzin pa/} g.{yon pas sna tshogs rdo rjes mtshan pa'i dril bu 'dzin pa} pañcabuddhālaṃkṛtajaṭāmukuṭī dakṣiṇena viśvavajradharo vāmena viśvavajrāṅkitaghaṇṭādharaḥ kha.ṭī. 158ka/239; viśvavajrāṅkaghaṇṭādharaḥ — {phyag gnyis po dag gis sna tshogs rdo rje dang sna tshogs rdo rjes mtshan pa'i dril bu 'dzin cing} bhujābhyāṃ viśvavajraviśvavajrāṅkaghaṇṭādharābhyām kha.ṭī.163ka/245. sna tshogs sde|nā. 1. citrasenaḥ, gandharvaḥ — {dri za sna tshogs sde dang ni/} /{rgyal ba khyu mchog rgyal ba'i rgyal//} citrasenaśca gandharvo jinarājo jinarṣabhaḥ \n su.pra.43ka/86 2. = {khyab 'jug} viṣvaksenaḥ, viṣṇuḥ — viṣṇuḥ…viṣvakseno janārdanaḥ a.ko.1.1.19; viṣvak viṣūcī sarvagatā senā yasya sa viṣvaksenaḥ a.vi.1.1.19 3. citrasenaḥ, nāgaḥ ma.vyu.3334 (57kha). sna tshogs nor|nā. viśvāvasuḥ, siddhapatiḥ — {bu mo 'di ni grub rigs chu gter gyi/} /{zla ba grub bdag sna tshogs nor gyi ste//} siddhānvayāmbhodhisudhādhika(? sudhākara li.pā.)sya viśvāvasoḥ siddhapateḥ suteyam \n a.ka.297ka/108.38. sna tshogs snang ba|vi. vicitrābhaḥ — {brtags pa sna tshogs snang ba yang /} /{gzhan gyi dbang gis rtog par byed//} kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate la.a.107kha/53; la.a.170ka/127; citrābhāsaḥ — {sems ni sna tshogs snang ba dang /} /{rnam pa sna tshogs can du 'jug//} iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate \n sū.a.171ka/64. sna tshogs pa|• vi. 1. citraḥ — {de la sdug bsngal chen po ni yun ring ba dang bzod brlag pa dang sna tshogs pa dang rgyun mi 'chad pa'o//} tatra mahāduḥkhaṃ yaddīrghakālikaṃ pragāḍhaṃ citraṃ nirantarañca bo.bhū.130kha/168; vicitraḥ — {rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no//} vicitraratnakośa iva marakatapadmarāgādiḥ ta.pa.75ka/603; citrakaḥ — {chos de'i sna tshogs pa tha dad pa'o//} {bsgom par bya zhes bya ba ni lhag ma'o//} tasya dharmasya citrakaṃ bhedakaṃ bhāvayatīti śeṣaḥ kha.ṭī.161kha/243; śabalaḥ — {kha dog lnga po} (? {khra bo}){ni kha dog sna tshogs pa'o//} kalmāṣavarṇaḥ śabalo varṇaḥ ta.pa.74kha/602; karcūraḥ — {gtum mo nam mkha'i sngo sangs ma/} /g.{yung mo sna tshogs pa zhes brjod//} caṇḍālī ca nabhaḥśyāmā ḍombī karcūrā matā \n\n he.ta.24kha/80; karburaḥ — citraṃ kirmīrakalmāṣaśabalaitāśca karbure \n a.ko.1.5.17; kīryante nānāvarṇā atreti karburaḥ a.vi.1.5.17; nānā — {thugs kyi dkyil 'khor la sogs pa sna tshogs pa'i rang bzhin} cittamaṇḍalādinānāsvabhāvaḥ kha.ṭī.168ka/251; nānāprakāraḥ — {bya ba sna tshogs pa rnams la} nānāprakāreṣu vyāpāreṣu he.bi.244kha/59; prapañcaḥ — {gtam rgyud sna tshogs pa dag la ni skyon cung zad kyang med de} prapañcakathāyāṃ tu na kaścid doṣaḥ vā.nyā.348ka/105 2. = {thams cad} viśvam, sarvam — {thams cad ces bya ba ni sna tshogs pa'o//} sarvamiti viśvam ta.pa.176kha/812; \n\n• saṃ. 1. viśvam — {lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o//} dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2 2. = {sna tshogs pa nyid} vaicitryam — {sna tshogs pa zhes bya ba ni tha dad pa'o//} vaicitryasyeti bhedasya ta.pa.79ka/611; {rnam pa sna tshogs pa'i phyir} ākāravaicitryāt kha.ṭī.153kha/231; citratā — {byis pa 'dzin pas rnam bslad de/} /{sna tshogs pa ni phyin ci log//} bālā grāhaviparyastā viparyāso hi citratā \n\n la.a.163ka/114; {rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i/} /{skye bo 'di dag ngo bo nyid las gyur ma yin//} nikṛṣṭamadhyottamabhedacitratā \n janasya ceyaṃ na khalu svabhāvataḥ jā.mā.166ka/192; viśvarūpatā — {'gro ba rnams de'i bdag nyid du byas shing sems kyi sna tshogs pa de bsam par bya'o//} jagattanmayīkṛtya cittasya viśvarūpatāṃ cintayet kha.ṭī.164kha/247; nānātvam — {de ji ltar gcig pa nyid du brjod par bya zhing sna tshogs par brjod par mi bya zhe na} tatkathamekatvaṃ gīyate na nānātvamiti kha.ṭī.165ka/248. sna tshogs pa nyid|vaicitryam — {mig gi 'jug pa sna tshogs pa nyid 'khrul pa'i sa bon yin no snyam du bsams pa yin no//} cakṣurvṛttervaicitryameva bhrānterbījamiti bhāvaḥ ta.pa.149ka/750; nānātvam — {rten dang brten par gyur pa dag/} /{sna tshogs pa nyid mtshan nyid 'gyur/} /{kuN Di sogs gnas dpal 'bras bzhin/} /{'di la 'di zhes pa blo yi//} nānātvalakṣaṇe hi syādādhārādheyabhūtayoḥ \n idamatreti vijñānaṃ kuṇḍādau śrīphalādivat \n\n ta.sa.31kha/328; {bde ba la sogs pa'i gnas skabs rnams kyi tha dad pa ste/} {sna tshogs pa nyid} avasthānāṃ sukhādīnāṃ bhedaḥ nānātvam ta.pa.209kha/135. sna tshogs pad+ma|viśvapadmam—{de nas rang gi snying khar paM yig yongs su gyur pa las sna tshogs pad+ma ste/} {de'i lte ba'i steng du a}~{M yig yongs su gyur pa las zla ba'i dkyil 'khor ro//} tataḥ svahṛdaye paṃkārapariṇataṃ viśvapadmam, tadupari karṇikāyāṃ a˜kārapariṇataṃ candramaṇḍalam vi.pra.111ka/3.35; {de kun sna tshogs pad mar gnas/} /{zla ba'i dkyil 'khor la bzhugs pa'i//} sarve te viśvapadmasthā niṣaṇṇāścandramaṇḍale \n sa.du.109ka/166. sna tshogs pa'i 'khor lo|viśvacakram — {de ltar ye shes kyi 'khor lo bsgrub byar byas shing dngos po'i mtshan nyid sna tshogs pa'i 'khor lo mtha' dag bskyod par byas nas slar yang rang gi gnas su 'gro'o//} evaṃ jñānacakraṃ sādhyaṃ kṛtvā vrajati punaḥ svasthānaṃ cālayitvā samastaṃ bhāvalakṣaṇaṃ viśvacakram vi.pra.49kha/4.53. sna tshogs pa'i gos kyis brgyan pa|vi. vicitravastrābharaṇaḥ — {bcom ldan 'das mi bskyod pa}…{sna tshogs pa'i gos kyis brgyan pa} bhagavantamakṣobhyam… vicitravastrābharaṇam kha.ṭī.162kha/244; dra. {rnam pa sna tshogs na bzas brgyan pa/} sna tshogs pa'i don spyod pa|pā. viśvārthacaryā — {thams cad mkha' mnyam ni lha mo rnams dang sangs rgyas rnams kyi rol pa ste/} {tshogs nas sna tshogs pa'i don spyod pa ni mchog tu rol pa'o//} sarve khasamā devyo buddhāśca krīḍanti, sametya viśvārthacaryayā ramante kha.ṭī.159kha/241. sna tshogs spangs pa|vi. nānātvavarjitaḥ — {mchog tu dga' ba yang dag thob/} /{sna tshogs spangs pa'i skad cig la//} paramānande tu saṃprāpte nānātvavarjite kṣaṇe \n he.ta.17kha/54. sna tshogs byed|= {tshangs pa} viśvasṛṭ, brahmā — brahmā…viśvasṛṭ vidhiḥ a.ko.1.1.17; viśvaṃ sṛjatīti viśvasṛṭ \n sṛja visarge a.vi.1.1.17. sna tshogs byed pa|vaicitryakaraṇam — {des na rtsed mo'i don du 'gro ba sna tshogs byed pa yin no//} tataḥ krīḍādyarthaṃ jagadvaicitryakaraṇam pra.a.35ka/40. sna tshogs byed po|= {tshangs pa} viśvasṛṭ , brahmā cho.ko.486/rā.ko.2.439; dra. {sna tshogs byed/} sna tshogs dbang po|vi. viśveśaḥ — {spyan ras gzigs sna tshogs dbang po} viśveśa avalokiteśvaraḥ lo.ko.1498. sna tshogs 'byung|viśvasambhavaḥ — {gsal ba'i tshogs kyis mchod pa byed/} /{'o ma 'bab} (? {bcas} ){pas sna tshogs 'byung //} pūjayecca pradīpādyaiḥ sakṣīrairviśvasambhavaiḥ \n\n a.si.61ka/161. sna tshogs sbas|citraguptaḥ lo.ko.1433. sna tshogs ma|pā. citriṇī, yoginībhedaḥ — {grangs bzhin du dpal ldan bzang mo dang pad+ma can ma dang dung can ma dang sna tshogs ma dang glang chen ma ste}… {mA ma kI ni sna tshogs ma} yathāsaṃkhyaṃ śrībhadrā padminī śaṅkhinī citriṇī hastinī…māmakī citriṇī vi.pra.165ka/3.140. sna tshogs mig|= {lha chen} virūpākṣaḥ, mahādevaḥ — śambhurīśaḥ…mahādevo virūpākṣastrilocanaḥ a.ko.1.1.33; virūpamakṣi yasya sa virūpākṣaḥ a.vi.1.1.33. sna tshogs mig can|= {dbang phyug chen po} virūpākṣaḥ, śivaḥ cho.ko.486/rā.ko.4.420; dra. {sna tshogs mig/} sna tshogs med|= {sna tshogs med pa/} sna tshogs med pa|• vi. acitraḥ — {khyab pa mi g}.{yo dag pa ste/} /{sna tshogs med la sna tshogs 'byung //} vyāpinamacalaṃ śuddhamacitraṃ citrasambhavam \n\n la.a.160kha/110; \n\n• saṃ. anānātvam — {byang chub sems dpa'}…{sna tshogs med pa la spyod pa} bodhisattvāḥ…anānātvacāriṇaḥ su. pa.33kha/12. sna tshogs med pa la spyod pa|vi. anānātvacārī — {tshe dang ldan pa kun dga' bo byang chub sems dpa' mtshan ma dang bral ba/} {mtshan ma med pa la spyod pa/} {sna tshogs med pa la spyod pa} āyuṣmannānanda bodhisattvāḥ nimittāpagatā animittacāriṇo'nānātvacāriṇaḥ su.pa. 33kha/12. sna tshogs med pa'i tshig|avaicitryapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {sna tshogs kyi tshig dang sna tshogs med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…vaicitryapadam, avaicitryapadam la.a.69ka/17. sna tshogs gtsug tor|nā. viśvoṣṇīṣaḥ, tathāgataḥ — {sna tshogs gtsug tor de bzhin gshegs/} /{sku mdog ljang gu 'od 'bar ba/} /{'di yi phyag rgya mi 'jigs sbyin//} viśvoṣṇīṣastathāgataḥ \n haritavarṇaprabhājvālyo mudrā cāsyābhayapradaḥ \n\n sa.du.109ka/164. sna tshogs gtsug phud kyi bu|= {gza' phur bu} citraśikhaṇḍijaḥ, bṛhaspatiḥ mi.ko.32ka; dra. {sna tshogs gtsug phud can gyi bu/} sna tshogs gtsug phud can|citraśikhaṇḍinaḥ, saptarṣayaḥ — saptarṣayo marīcyatrimukhāścitraśikhaṇḍinaḥ \n a.ko.1.3.27; citrāḥ śikhaṇḍā jaṭā yeṣāṃ te citraśikhaṇḍinaḥ \n ke te—marīciratryaṅgīrasau pulastyaḥ pulahaḥ kratuḥ \n vasiṣṭhaśceti saptarṣīnāhuścitraśikhaṇḍinaḥ \n\n a.vi.1.3.27. sna tshogs gtsug phud can gyi bu|= {gza' phur bu} citraśikhaṇḍijaḥ, bṛhaspatiḥ — bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ \n\n a.ko.1.3.24; citraśikhaṇḍino'ṅgiraso jātaḥ citraśikhaṇḍijaḥ a.vi.1.3.24. sna tshogs gtso bo|nā. = {dus 'khor} viśvabhartā, kālacakraḥ — {sna tshogs gtso bo dus kyi 'khor lo'i sgrub thabs} sādhanaṃ viśvabhartuḥ kālacakrasya vi.pra.66kha/4.117; {slar yang rgyal ba mchog dang bcas pa sna tshogs gtso bo'i sgrub thabs yang dag par ni bdag zhu'o//} bhūyaḥ pṛcchāmi samyag jinavarasahitaṃ sādhanaṃ viśvabhartuḥ vi.pra.29kha/4.1. sna tshogs rtse|vi. viśvāgram—{rlung gis bskyod pa sna tshogs rtse/} /{ba dan dril bu'i sgra bsam bya//} mārutoddhūtaviśvāgrapatākāghaṇṭānāditam \n\n kha.ṭī.162kha/244. sna tshogs brtson 'grus|nā. citravīryaḥ, kaścit puruṣaḥ — {dper na tsita tra aM ga da dang sna tshogs brtson 'grus zhes bya ba'i mtshe ma gnyis las gcig brjod pas der gzhan la 'jug par mi 'gyur ba ni ma yin pa bzhin no//} yathā yamalakayorekacodane citrāṅgadacitravīryayoḥ na hi tatrānyatra na vṛttiḥ pra.a.178ka/192. sna tshogs tshad|pā. viśvamānam, viśvasya mānam — {khyod kyis phyi rol du sna tshogs tshad ni gang dag bstan pa de dag lus la mi shes so//} tvayā deśitaṃ bāhye viśvamānaṃ taddehe na jñātam vi.pra.222kha/2.1. sna tshogs 'dzin pa|= {sa gzhi} viśvambharā, pṛthvī — {gang yang bya bas rgya mtsho bzhi yi gos can sna tshogs 'dzin pa khyab par byas//} kṛtyaṃ yacca catuḥsamudrarasanāṃ(? vasanāṃ li.pā.) vyāpnoti viśvaṃbharām \n a.ka.153ka/69.23. sna tshogs gzugs|• saṃ. viśvabimbaḥ — {bsam gtan mi bskyod pa nyid do zhes pa rnam par shes pa'i phung po ste rnam pa bcu ni}…{gcig nyid du sna tshogs gzugs la bsam gtan pa'o//} dhyānamakṣobhya eva (iti) daśavidho vijñānaskandhaḥ… ekatvaṃ viśvabimbe dhyānam vi.pra.66ka/4.115; viśvamūrtiḥ — {gcig nyid yin yang gcig nyid min/} /{sna tshogs gzugs khyod la phyag 'tshal//} ekastvamapyaneko'si namaste viśvamūrtaye \n\n kā.ā.341ka/3.184; nānārūpam—{sna tshogs gzugs kyis bkra ba'i spyod pa lus can rnams la ston byed pa/} /{'di ni bkra ba'i rim pas yongs smin las kyi sprul pa'i ri mo yin//} nānārūpaiḥ śabalacaritaṃ dehināṃ darśayantī seyaṃ citrakramapariṇatā karmanirmāṇalekhā \n\n a.ka.4kha/50.34; \n\n• nā. viśvamūrtiḥ, nṛpaḥ — {sna tshogs gzugs dang lha dbang ldan/} /{grags pa pad dkar rim pas so/} /{'das pa'i rgyal po nyi ma'i 'od//} viśvamūrttiḥ sureśānaḥ yaśaḥ puṇḍarīkaḥ kramāt \n sūryaprabho gato rājā vi.pra.127ka/1, pṛ.25. sna tshogs gzugs can|• vi. 1. viśvarūpam — {shes rab rnal 'byor ma rnams dag gi mi mnyam mnyam pa'i zhal ni sna tshogs gzugs can gang //} prajñānāṃ viśvarūpaṃ hyasamasamapadaṃ…yoginīnām vi.pra.113ka/1, pṛ.10 2. = {sna tshogs gzugs can ma} viśvarūpā — {lha mo dga' sbyin gnas sbyin ma/} /{sna tshogs gzugs can yid 'ong ma//} ratidāṃ sthānadāṃ (siddhidāṃ pā.bhe.) devīṃ viśvarūpāṃ manoramām \n he.ta.29kha/100; \n\n• nā. = {khyab 'jug} viśvarūpaḥ, viṣṇuḥ ṅa.ko.25/rā.ko.4.439. sna tshogs gzugs can ma|nā. viśvarūpiṇī, devī—{rnal 'byor rjes su rig pa'i rgyud la sna tshogs gzugs can mas/} {dpal ldan sna tshogs gzugs can mas/} /{rdo rje 'jigs byed la btud zhus/} /{rnal 'byor rjes su rig pa'i rgyud/} /{rdo rje sems dpa'i mchog bde ci//}…{gsungs so//} yogānuviddhe (tantre) viśvarūpiṇī āha — śrīviśvarūpiṇī natvā pṛcchate vajrabhairavam \n tantraṃ yogānuviddhaṃ kiṃ vajrasattva paraṃ sukham \n\n vi.pra.135ka/1, pṛ.34. sna tshogs 'od|= {nyi ma} citrabhānuḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n…citrabhānurvirocanaḥ a.ko.1.3.30; citrā bhānavo yasya citrabhānuḥ a.vi.1.3.30. sna tshogs 'od zer|1. = {me} citrabhānuḥ, agniḥ — agnirvaiśvānaraḥ…citrabhānurvibhāvasuḥ a.ko.1.1.57; citrā bhānavo yasya citrabhānuḥ a.vi.1.1.57 2. = {nyi ma} citrabhānuḥ, sūryaḥ mi.ko.31kha; dra. {sna tshogs 'od zer/} sna tshogs yum|nā. viśvamātā, devī — {sgrol ma las skyes pa dbye bar 'dod ma dang}… {sna tshogs yul} ({yum} ){las skyes pa ni skyed par 'dod ma'o//} vidveṣe(? vibhede)cchā tārājanyā…utpādanecchā viśvamātṛjanyā vi.pra.44kha/4.43. sna tshogs yum gyi sgrub thabs|nā. viśvamātāsādhanam, granthaḥ ka.ta.3505. sna tshogs ri mo|nā. citralekhā, yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{sna tshogs ri mo'i h+l}-{i'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…hḸ citralekhāyāḥ vi.pra.132kha/3.64. sna tshogs rigs|vi. nānājātīyaḥ — {sna tshogs gang yang de gcig min/} /{sna tshogs rigs kyi rin chen bzhin//} yat citraṃ na tadekaṃ hi nānājātīyaratnavat \n\n ta.sa.63kha/599. sna tshogs rin chen|citraratnam — {de nyid kyi ni rnam pa yis/} /{sna tshogs rin chen la sogs bshad//} etenaiva prakāreṇa citraratnādayo gatāḥ \n ta.sa.63kha/600. sna tshogs la mi dmigs pa|avicitrālambanam — {kha cig na re 'di ni sna tshogs la mi dmigs pa'i phyir rnam par rtog pa gcod par byed pa yin gyi} avicitrālambanatvādeṣāṃ vitarkopacchedāya saṃvartata ityeke abhi.bhā.9ka/895. sna tshogs lag rgyan can|vi. citrāṅgadaḥ — {sna tshogs lag rgyan can 'ga' yi/} /{ming ni bzung bar gyur pa na/} /{phyi ma'i dus su sgra de las/} /{mdzes pa'i cod pan can rtogs 'gyur//} (?) na hi citrāṅgade kaścit tannāmagrahaṇe sati \n kālāntareṇa taṃ śabdaṃ vetti cārukirīṭini \n\n ta.sa.57kha/553. sna tshogs las can|= {lha'i bzo bo} viśvakarmā, devaśilpī cho.ko.487/rā.ko.4.437. sna tshogs shing rta|• nā. 1. citraratham (caitraratham), kuberasya udyānam — {gang gis sna tshogs shing rta de bzhin du/} /{dga' tshal me tog man dAr 'dab rgyas su/} /{lha mo lhan cig rtse bar 'dod pa dag/} /{skyes bu chen po 'di yi zhabs 'bring gyis//} yasyepsitaṃ ramitu citrarathe tatha nandane suravadhūsahitaḥ \n māndāravaiḥ kusumapatracite anubandhatāmimu mahāpuruṣam \n\n la.vi.27ka/32; {lha yi sna tshogs shing rta} citrarathaṃ surāṇām rā.pa.247kha/146; caitraratham — asya (kuberasya) udyānaṃ caitraratham a.ko.1.1.72; citrarathena gandharveṇa nirmitaṃ caitraratham a.vi.1.1.72 2. = {nyi ma} citrarathaḥ, sūryaḥ cho.ko.487/rā.ko.2.450. sna tshogs bshes gnyen|nā. 1. viśvāmitraḥ, maharṣiḥ — {sna tshogs bshes gnyen la sogs pa/} /{dka' thub nags na drang srong che/} /{'di rnams kyang ni mtshan ma dag/} /{mthong bas yid dman de dag brjod//} nimittadarśanodvignāstapovanagatā api \n viśvāmitraprabhṛtayaḥ svāmītyūcurmaharṣayaḥ \n\n a.ka.48kha/5.24 2. kauśikaḥ, ṛṣiḥ śrī.ko.166ka \n sna tshogs lha|nā. viśvadevaḥ, devatā — {gu lang chu lha ku be ra dang}…{drang srong sna tshogs lha dang} śivavaruṇakuberāḥ…viśvadevo maharṣiḥ \n a.śa.217kha/201. sna zhom pa|vi. bhagnanāsaḥ — {kha cig ni}…{sna zhom pa gsus pa bum pa lta bur 'dug pa} kecid…bhagnanāsāḥ kumbhodarāḥ la.vi.150ka/222. sna yon po|vi. vakranāsaḥ — {sna leb leb por mi 'gyur/} {sna yon por mi 'gyur ro//} na cipiṭanāso bhavati, na vakranāso bhavati sa.pu.131ka/207. sna rings|kharaṇāḥ, tīkṣṇanāsikaḥ — kharaṇāḥ syāt kharaṇasaḥ a.ko.2.6.46; kharasya gardabhasyeva nāsikāsyeti kharaṇāḥ a.vi.2.6.46. sna legs pa|vi. tuṅganāsaḥ — {dpral ba'i dbyes che ba/} {sna mtho ba/} {sna legs pa smin ma stug pa} vistīrṇalalāṭa uccaghoṣaḥ(? ṇaḥ) saṅgatabhrūstuṅganāsaḥ a.śa.64ka/56. sna leb|vi. = {sna nyeg} avanāṭaḥ, natanāsikaḥ — avaṭīṭo'vanāṭaścāvabhraṭo natanāsike a.ko.2.6.45; avanatā nāsikā'syeti avaṭīṭaḥ, avanāṭaḥ a.vi.2.6.45; cipiṭaḥ śrī.ko.178kha \n sna leb leb po|vi. cipiṭanāsaḥ — {sna leb leb por mi 'gyur/} {sna yon por mi 'gyur ro//} na cipiṭanāso bhavati, na vakranāso bhavati sa.pu.131ka/207. sna shal|camasaḥ ma.vyu.4050 (65ka). sna shing|nāsā — nāsā {sna shing ste ka ba dang sgo'i rtsig rgyun la brten pa'i shing gi ming} mi.ko.141ka \n snag|= {snag tsha/} snag kong|= {snag bum} masidhānam, masyādhāraḥ cho.ko.487/rā.ko.3.648. snag gi gnyen mtshams|1. sālohitaḥ — {dus dus su dge sbyong dang bram ze dang pha ma dang mdza' bo dang blon po dang gnyen bshes dang snag gi gnyen mtshams dag la gtong} kālānukālaṃ ca śramaṇabrāhmaṇebhyo dadāti mātāpitṛmitrāmātyajñātisālohitebhyaḥ śi.sa.148kha/143; bo.bhū.124kha/160; ma.vyu.3910 (64ka) 2. jñāteyam — jñāteyaṃ bandhutā teṣāṃ kramāt bhāvasamūhayoḥ \n a.ko.2.6.35; jñāterbhāvo jñāteyam \n bandhutvanāma a.vi.2.6.35. snag gi tsha bo|= {tsha bo} bhāgineyaḥ, bhaginīputraḥ — {de'i tshe ri'i rgyal po gangs ri'i ngos la drang srong chen po nag po zhes bya ba mngon par shes pa lnga dang ldan pa zhig snag gi tsha bo mis byin zhes bya ba dang lhan cig tu 'dug 'dug pa las} tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena la.vi.54kha/72. snag gi mtshams|= {snag gi gnyen mtshams} sālohitaḥ ma.vyu.3910 (64ka). snag chu|= {snag tsha} masijalam, lekhanadravyam mi.ko.25ka \n snag bu|peśī — {zhag bdun lon pa dang sha snag bu de rdol nas bu brgya byung ste} yāvatsaptame divase sā māṃsapeśī sphuṭitā \n kumāraśatamutpannam a.śa.182kha/169. snag bum|= {snag tsha'i snod} masidhānī, masyādhāraḥ cho.ko.488/rā.ko.3.648; masidhānam cho.ko.488/rā.ko.3.648; melāndhuḥ mi.ko.25ka \n snag tsa|= {snag tsha/} snag tsha|1. masiḥ, lekhanadravyam — {'di lta ste dper na 'dzam bu'i chu bo'i gser gyi gan du snag tsa'i yug bzhag na lam mer mi rung /} {lhan ner mi rung /} {lhang nger mi rung ngo //} tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati, na tapati, na virocate la.vi.65ka/85; {bya gag snag tsas bskus pa la/} /{de nyid thi bar mi shes 'dzin//} (?) masimrakṣitako yadvad gṛhyate kurkuṭo'budhaiḥ \n la.a.161kha/112; sa.u.277kha/10.36; maṣiḥ mi.ko.25ka; kālikā śrī.ko.165kha 2. = {snag gi tsha bo/} snag tsha dga'|= {snag bum} melānandā, masidhānī mi.ko.25ka \n snag tsha bo|= {snag gi tsha bo/} snag tsha'i thig le|masitilakaḥ — {snag tsha'i thig le ni de zhes bya'o//} mapiṭipyakastadāsyaḥ (? masitilakastadākhyaḥ) vi.sū.72kha/90. snag tsha'i mdog can|vi. masivarṇaḥ — {bya rgod stang zil bcag pa'i 'phro lta bu dang snag tsa'i mdog can lta bur} bhinnāñjanamasivarṇaṃ gṛdhraveśam \n snag tsha'i nor bu|= {snag bum} masimaṇiḥ, masidhānī mi. ko.25ka \n snang|= {snang ba/} snang gyur|= {snang bar gyur pa/} snang bgyis|= {snang bar bgyis pa/} snang 'gyur|= {snang bar 'gyur ba/} snang 'gyur ba|= {snang bar 'gyur ba/} snang 'gyur min|kri. na dṛśyate — {blo 'di la ni 'ba' zhig kyang /} /{gnod pa da ltar snang 'gyur min//} asyāśca na dhiyaḥ kācid bādhā samprati dṛśyate \n ta.sa.87ka/796. snang can|= {snang ba can/} snang nyid|= {snang ba nyid/} snang brnyan|pratibhāsaḥ — {'on kyang de la de'i gzugs brnyan dang de'i snang brnyan nam ye shes tsam mam mthong ba tsam mam rjes su dran pa tsam 'byung bar 'gyur te} api tu tatpratirūpakamasyotpadyate, tatpratibhāsaṃ vā jñānamātraṃ vā darśanamātraṃ vā pratismṛtamātraṃ vā śrā.bhū.78ka/199. snang dang bcas|vi. sanirbhāsaḥ — {snang ba med dang snang ba bcas/} /{gzhan gyi snang ba kho na yi/} /{rnam par shes pas phyi rol don/} /{rnam pa gang gis kyang mi shes//} anirbhāsaṃ sanirbhāsamanyanirbhāsameva ca \n vijānāti na ca jñānaṃ bāhyamarthaṃ kathañcana \n\n ta.sa.73ka/682. snang du mi rung ba nyid|adṛśyatvam — {ma mthong phyir zhes bya ba ni mi dmigs pa'i phyir dang snang du mi rung ba nyid du 'dod pa'i phyir ro//} adarśanāditi anupalabdheḥ, adṛśyatvenābhimatatvācca ta.pa.204ka/876. snang du rung ba|vi. dṛśyaḥ — {rnam pa de lta bu zhes bya ba ni snang du rung ba'i yod pa mi dmigs so//} evaṃvidhamiti dṛśyaṃ sadanupalabdham vā.ṭī.67ka/21. snang du rung ba nyid|dṛśyatvam — {gzugs la sogs pa las tha dad par ldan pa'am cha shas can snang du rung ba nyid du 'dod pa ni blo la snang ba ma yin pas} na ca rūpādivyatirekeṇāparaḥ saṃyogo'vayavī ca dṛśyatveneṣṭo buddhau pratibhāsata iti ta.pa.169kha/57. snang du rung ba mi dmigs pa|pā. dṛśyānupalabdhiḥ — {de bas na snang du rung ba mi dmigs pa nyid med pa'i tha snyad sgrub pa yin no zhes bya ba 'di gnas so//} tasmād dṛśyānupalabdhirevāsadvyavahārasādhaneti sthitametat vā.ṭī.83kha/40. snang ldang gtsug phud can|nā. avabhāsanaśikhī, nāgaḥ ma.vyu.3357 (57kha). snang ldan|• vi. avabhāsī — {gling bzhi mi yi bdag po snang ldan pa/} /{'jig rten 'di la ston pa mdzes pa ltar//} dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṃ tvanubhāsan \n rā.pa.228kha/121; bhāsvatī — {de bzhin gshegs pa nyi ma'i gsung 'od kyis/} /{snang ldan mya ngan 'das grong lam gcig pa/}…{'di//} imāṃ hi nirvāṇapuraikavartinīṃ tathāgatādityavacoṃ'śubhāsvatīm \n abhi.bhā.95ka/1233; avabhāsavatī — {snang ba dang ldan pa'i gzungs rab tu thob pa yin} avabhāsavatīdhāraṇīpratilabdhaśca bhavati da.bhū.256ka/52; \n\n• nā. sāṃkāśyam, nagaram — {kye bcom ldan 'das ni} … {'dzam bu'i gling du grong khyer snang ldan gyi 'dab a pad dza ra'i nags su shing u dum ba ra'i drung du gshegs so//} avatariṣyati bhavanto bhagavān…jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udumbaramūle a.śa.234ka/215; \n\n• saṃ. = {yung ba} kāñcanī, haridrā mi.ko.56kha \n snang ldan pa|= {snang ldan/} snang ba|•kri. (avi., aka.) 1. bhāti — {der rten shes pa'i snang ba gang /} /{don gyi gzugs brnyan} tānupāśritya yajjñāne bhātyarthapratibimbakam \n ta.sa.37kha/390; {ldog pa bzhin du sgra dag las/} /{shes la gzhan} (? {don}) {gyi gzugs brnyan snang //} vyatirekīva yajjñāne bhātyarthapratibimbakam \n śabdāt pra.vā.124kha/2.165; pratibhāti — {de bas na lus tha dad du snang ba'i phyir de'i tshe 'di du ma nyid ga las yin te} ato bhinnamūrttiḥ pratibhātīti tadā'syānekatā kutaḥ ta.pa.148ka/748; {gang dang gang rang gi ngo bo nyid kyis mi snang ba'i gzung bar mngon par 'dod pa de ni}… {dmigs pa'i rkyen du 'gyur ba ma yin te} yadeva na pratibhāti svarūpeṇa grāhyābhimataṃ sa na bhavatyālambanapratyayaḥ pra.a.197ka/211; khyāti — {de lta na mtshan nyid med pa yin no//} {yod pa ma yin yang yod pa lta bur snang ste/} {de lta bas na sgyu ma lta bu yin no//} evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ sū.vyā.170ka/62; prakhyāti — {de yang}… {longs spyod rdzogs pa'i skus} (? {skur} ){rnam pa sna tshogs par snang ste} te'pi…sambhogakāye vicitrarūpāḥ prakhyānti kha.ṭī.159ka/241; paśyati — {khron pa la sogs pa dag kyang lan 'ga' ni chus rgyas par snang la} kūpādīnyekadā samṛddhodakāni paśyati śrā.bhū.183kha/483; bhāsate — {grangs ldan las la sogs pa yi/} /{ngo bo'ang blo la mi snang ngo //} saṃkhyāsaṃyogakarmādeḥ… rūpaṃ buddhau na bhāsate \n\n pra.a.86ka/94; avabhāsate — {rtog pa'i dra ba rnam bsal bas/} /{gsal ba nyid du snang ba yin//} vidhūtakalpanājālaṃ spaṣṭamevāvabhāsate \n\n pra.vā.129ka/2.281; {gang las dus gsum gnas pa yi/} /{dngos po thams cad}…{snang //} yasyādhvatritayasthaṃ hi sarvaṃ vastvavabhāsate \n ta.sa.123kha/1074; pratibhāsate — {gang du lhas bstan pas rmi lam mthong ba gnyi ga la snang ba} yatra ca devatādeśo dvayorapi svapnadarśinoḥ pratibhāsate pra.a.64ka/72; {gang zhig de rnams sgyu ma 'dra ba'i ngo bo yin zhing mtshungs pa'i ngo bor snang ste} yatasteṣāṃ māyayā svabhāvāḥ samānarūpāḥ pratibhāsante kha.ṭī.160ka/241; pratyavabhāsate — {rtog pa med pa'i shes pa la spyi snang ba yang ma yin la} na ca (a)vikalpe vijñāne sāmānyaṃ pratyavabhāsate ta.pa.99kha/648; bhāsamupaiti — {ji ltar tshangs pa 'bad med snang //} brahmā yathā bhāsamupaityayatnāt ra.vi.125kha/107; kāśate — {gzhan dag na re 'di'i nang na dngos po rnams shin tu snang bas nam mkha'o zhes zer ro//} bhṛśamasyāntaḥ kāśante bhāvā ityākāśamityapare abhi.sphu.12ka/19; īkṣate — {de med kyang ni 'bras bu de/} /{'ga' zhig la snang ma yin nam//} tadabhāve'pi tatkāryaṃ nanu kasyāñcidīkṣate \n\n ta.sa.119kha/1037; {bdag gi lus la ci snang ba//} kāye'smin yadyadīkṣase bo.a.29kha/8.159; dṛśyate — {de'i bdag nyid du gnas pa yang gzhir ston pa snang ste} tādātmyāvasthānato'pi hyadhikaraṇanirdeśo dṛśyate abhi.sphu.8kha/14; {de lta bas na de'i 'di ni sgyu yin par snang ste} itīdamasya śāṭhyaṃ dṛśyate abhi.sphu.136kha/848; {ji ltar gzugs brnyan me long la/} /{rang nyid nges par snang ba ltar//} pratibimbaṃ yathādarśe svakīyaṃ dṛśyate dhruvam \n jñā.si.38kha/97; {sems ni rnam pa gnyis su snang //} dvidhā cittaṃ hi dṛśyate la.a.127kha/73; vidṛśyate — {ji ltar tshon rtsi gcig pu yang /} /{rtsig pa la ni sna tshogs snang //} raṅgaṃ hi yathāpyekaṃ kuḍye citraṃ vidṛśyate \n\n la.a.174ka/134; saṃdṛśyate — {'dul ba la yang snang} vinaye saṃdṛśyate sū.vyā.132ka/4; pradṛśyate — {tha dad pa yi chos rnams ni/} /{ji ltar 'jig rten dag na snang //} pṛthaktvādeva dharmāṇāmevaṃ loke pradṛśyate \n\n jñā.si.43ka/109; khyāyate — {lus dang longs spyod gnas 'dra bar/} /{mi rnams la ni kun gzhi snang //} dehabhogapratiṣṭhāna(?bha)mālayaṃ khyāyate nṛṇām \n\n la. a.175ka/136; {dkar po la ni dri ma snang /} /{dri ma la ni dkar mi snang //} malo vai khyāyate śukle na śukle khyāyate malaḥ \n la.a.169kha/126; prajñāyate — {byang chub sems dpa' de'i stobs dang mthu yang}…{mngon par 'phel bar snang ngo //} tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate da.bhū.264ka/57; pratīyate — {des na 'og ni kho na ru/} /{bar mtshams bcas par nyi ma snang //} adhastādeva tenārkaḥ sāntarālaḥ pratīyate \n\n ta.sa.81ka/750; samīkṣyate — {gsal bar snang zhes bya ba ni gsal bar dmigs zhes bya ba'i don to//} vyaktaṃ samīkṣyata iti spaṣṭamupalabhyata ityarthaḥ ta.pa.151kha/28; upalabhyate — {rgya mtsho 'di'i nang na sngon ma mthong ba'i mtshan ma dag cig snang ste} apūrvaṃ khalvidamiha mahāsamudre cihnamupalabhyate jā.mā.81kha/94; vidyate — {yod do snang ngo zhes bya ba yod pa'i rgyu mtshan dang} ‘asti’, ‘vidyate’ iti sattāpravṛttinimittakau ta.pa.311kha/338; gṛhyate — {nor ba dag gis brtags pa snang //} kalpitaṃ gṛhyate bhrāntyā la.a.107kha/53; samārohati — {gang ji snyed cig yod pa nyid du nyams su myong ba de thams cad snang ba yin te} yāvat kiñcidastitvamanubhavati tat sarvameva samārohati ta.pa.329ka/1125 2. dṛśyate sma — {de dag gis gtsug lag khang de yongs su mdzes par snang ste} sarve te vihārapariśobhitā eva dṛśyante sma kā.vyū.203kha/260; saṃdṛśyate sma — {'gro ba drug po de dag na sems can gang yod pa de dag thams cad ma lus par snang ngo //} ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve'śeṣeṇa saṃdṛśyante sma sa.pu.4ka/3 3. bhāseran — {de lta min na 'jig 'gyur ba}(? {gyur pa})/ /{dran pa la ni ji ltar snang //} anyathā hi vinaṣṭāste bhāseran smaraṇe katham \n\n ta.sa.99kha/880; dṛśyeta — {gal te rig byed byed po dang /} /{'dra ba da ltar cung zad snang //} vedakārasadṛk kaścid yadi dṛśyeta samprati \n ta.sa.76kha/716; īkṣyeta — {lus dang ri sogs chos can la/} /{gal te de 'dra nyid snang na//} tādṛgeva yadīkṣyeta tanvagādiṣu dharmiṣu \n ta.sa.4ka/60; \n\n•saṃ. 1. pratibhāsaḥ — {rnam par rtog pa'i shes pas nges pa'i don ni nye ba} ({dang mi nye ba} ) {dag las shes pa'i snang ba tha dad par mi byed do//} vikalpajñānenāvasīyamāno hyarthaḥ sannidhānāsannidhānābhyāṃ jñānapratibhāsaṃ na bhinatti nyā.ṭī.45ka/77; {skrar snang don med can yin no//} keśapratibhāsamanarthakam pra.vā.118kha/2.9; {gzung ba dang 'dzin pa der snang ba med par yongs su gcod pa'i phyir ro//} grāhyagrāhakatatpratibhāsānāmasattayā paricchedanāt kha.ṭī.153kha/232; {de lta na 'o na ni blo'i snang ba kho na shes pa'i ngo bo yin pa'i phyir yod pa nyid spyi yin no zhe na} evaṃ tarhi buddhereva pratibhāso jñānarūpatvātsanneva sāmānyam pra.vṛ.283ka/25; ābhāsaḥ — {gnyis su snang zhes bya ba ni gzung ba dang 'dzin par snang ba'o//} dvayābhāsā iti grāhyagrāhakābhāsāḥ sū.vyā.170kha/63; {gtan tshigs ltar snang ba rnams} hetvābhāsāḥ vā.ṭī.107ka/73; avabhāsaḥ — {gser gyi kha dog lta bu'i snang ba 'byung bar 'gyur} suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti su.pra.22ka/44; {de la ngo bor snang ba 'am/} /{don la de nyid du 'dzin pa//} tasyāṃ rūpāvabhāso yastattvenārthasya vā grahaḥ \n pra.vā.119kha/2.29; {btsun pa bcom ldan 'das chos thams cad bdag la mngon sum mo//} {btsun pa bcom ldan 'das chos thams cad la bdag gi ye shes snang ba bsam gyis mi khyab bo//} sarvadharmeṣvahaṃ bhadanta bhagavanpratyakṣaḥ, acintyā me bhadanta bhagavañjñānāvabhāsāḥ su.pra.36ka/68; nirbhāsaḥ —{don gcig pa min tha dad par/} /{snang phyir gzugs ro sogs blo bzhin//} naikārthā bhinnanirbhāsād rasarūpādibuddhivat \n\n ta.sa.89kha/815; {kun gzhi rnam par shes pa las bdag la sogs par snang ba dang gzugs la sogs par snang ba'i rnam par rtog pa 'byung ngo //} ālayavijñānādātmādinirbhāso vikalpo rūpādinirbhāsaścotpadyate tri.bhā.147ka/29; {gnas dang lus dang longs spyod du snang ba'i rnam par shes pa} pratiṣṭhādehabhoganirbhāsānāṃ vijñaptīnām kha.ṭī.153ka/231; prabhāsaḥ — {sems ni gnyis su snang ba ste//} cittaṃ dvayaprabhāsam sū.a.171ka/63 2. = {rnam pa} ākāraḥ — {gsal bar snang ba'i shes pa skyes na 'di ni 'di lta bu ma yin no zhes bya bar 'gyur ba yin no//} nedamevaṃbhūtamiti spaṣṭākārapratyayodaye sati bhavati pra.a.17ka/19; ullekhaḥ — {mtshungs pa ni rnam pa ste/} {snang ba zhes bya ba'i don to//} ākaraṇamākāraḥ, ullekha ityarthaḥ pra.a.19kha/22; uparāgaḥ — {de ni don med snang ba dang /} /{mtshungs pa kho nar nges par 'gyur//} so'sadarthoparāgeṇa tulya evāvasīyate \n\n ta.sa.70kha/660; {snang ba ni rnam pa ste} uparāgaḥ nirbhāsaḥ ta.pa.105ka/661 3. bhāsanam — {'bras bu'i bye brag thams cad snang ba yin la} sakalakāryabhedabhāsanam pra.a.107kha/115; avabhāsanam — {rang gi ngo bo snang ba la/} /{mi gsal zhes byar ji ltar 'gyur//} aspaṣṭatā kathaṃ nāma svarūpeṇāvabhāsane \n\n pra.a.16kha/19; pratibhāsanam — {ma rig pa'i dbang gis de ltar snang bar mi rigs so//} na yuktamavidyāvaśāt tathā pratibhāsanam ta.pa.189kha/95; {de'i phyir mtshe ma dag las 'khrul par shes pa la yang ming dang mtshan ma snang ba nyid yin pas dpe ma grub bo//} tasmād yamalakayora(?)bhrāntipratipattau nāmanimittapratibhāsanameveti asiddho dṛṣṭāntaḥ pra.a.178ka/193; ābhāsanam — {gsang sngags dag gis 'dren pa ni snang ba na'o//} ābhāsane mantrairākarṣaṇe vi.sū.14kha/16; uddyotanam — {blo gros chen po snang bar byed pa'i rgyu ni rnam par rtog pa'i dngos po skyes pa'i mtshan nyid snang ba'i bya ba byed de} vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti la.a.88kha/35 4. khyātiḥ — {rmi lam gyi mthong ba phyin ci log snang ba yin par bsgrub par bya'o//} svapnadarśino viparītakhyātiṃ pratipādayiṣyāmi pra.a.181ka/195; {de'i rnam pa skyes te/} {rnam pa ji lta ba bzhin du med pa nyid kyis bcom ldan 'das snang ba zhes bya'o//} tadākāramutpadya yathākāramasattayā bhagavataḥ khyātiḥ kha.ṭī.157ka/237; {brdzun par snang ba yang 'khrul pa yin} alīkakhyātiśca bhrāntiḥ kha.ṭī.168ka/251; khyānam — {don du snang ba ni brjod pa las yin par rab tu 'dzin pa'i phyir bsams pa las byung ba'i shes pas de rnyed de} jalpādarthakhyānasya pradhāraṇāccintāmayena (jñānena) tallābhaḥ sū.vyā.165kha/57; {'khrul ba'i dbang gis de ltar snang ba la ni 'gal ba med do//} vibhramabalāttu tathā jñāne (? khyāne) na virodhaḥ pra.vṛ. 289kha/32; prakhyānam — {chos de dag don du snang bar rtogs pa'i phyir} teṣāṃ dharmāṇāmarthaprakhyānāvagamāt sū. vyā.146ka/25; {sku dang gsung dang thugs kyi snang ba} ({rnam pa} ){sna tshogs par snang ba'i phyir ro//} vicitrakāyavākcittākāreṇa prakhyānāt kha.ṭī.159kha/241; samprakhyānam — {gzung ba dang 'dzin par snang ba'i rgyu la} grāhyagrāhakasamprakhyānakāraṇe ma.ṭī.297kha/164; vikhyānam — {de las kyang don snang ba ni/} /{kun brtags pa yi mtshan nyid do//} tasmādapyarthavikhyānaṃ parikalpitalakṣaṇam \n\n sū.a.171kha/64 5. = {mthong ba/} {mngon pa} darśanam — {grib ma ni gang na gzugs rnams snang ba'o//} chāyā yatra rūpāṇāṃ darśanam abhi.bhā.30ka/32; {de na thub pa'i mchog de rab tu zhi zhing dul bar snang yang} taṃ munivaraṃ praśamasaumyadarśanam jā.mā.165kha/191; {snang ba'i nyen kor du} darśanopavicāre vi.sū.8ka/8; saṃdarśanam — \n{ji ltar me ni gzhan du 'bar/} /{gzhan du zhi bar 'gyur ba ltar/} /{de bzhin sangs rgyas rnams la yang /} /{snang dang mi snang shes par bya//} yathāgnirjvalate'nyatra punaranyatra śāmyati \n buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam \n\n sū.a.154kha/40; īkṣaṇam — {khron pa la sogs gting du ni/} /{gzugs brnyan med na ji ltar snang //} kūpādiṣu kuto'dhastāt pratibimbād vinekṣaṇam \n ta.sa.81ka/749; {des na mi dmigs 'ba' zhig ni/} /{rnam pa gnyis su snang ba'i phyir//} tataścānupalambhasya kevalasya dvidhekṣaṇāt \n ta.sa.120kha/1042; ālokaḥ — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram}… {snang ba'i phyir ram}… {rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā… ālokāya vā…aprativedhāya vā pratyupasthitā su.pa.47ka/24; ālokanam — {gtum mo'i snang ba gang zhig srid pa gsum gyi nam mkha' la gyur pa de ni rjes su dran pa ste} caṇḍālyālokanaṃ yat tribhavasyāmbare sā'nusmṛtiḥ vi.pra.66kha/4.117 6. = {'od} jyotiḥ, ālokaḥ — {gal te sgra don snang ba ni/} /{'khor ba'i bar du mi gsal na/} /{'jig rten gsum po mtha' dag 'di/} /{smag rum mun pa nyid du 'gyur//} idamandhantamaḥ kṛtsnaṃ jāyate bhuvanatrayam \n yadi śabdāhvayaṃ jyotirāsaṃsāraṃ na dīpyate \n\n kā.ā.318kha/1.4; {du ba'i lam ni zla ba'i snang ba mtshan mo dag dang} dhūmamārgo jyotiścandro niśā ca vi.pra.274kha/2.101; {don 'bras nyid kyis shes dran na/} /{don dran phyir na 'khrul pa yis/} /{gal te sre na snang ba dang /} /{yid byed la yang der 'gyur ro//} arthakāryatayā jñānasmṛtāvarthasmṛteryadi \n bhrāntyā saṅkalanaṃ jyotirmanaskāre ca sā bhavet \n\n pra.vā.133ka/2.382; ālokaḥ — {gal te thams cad du thun mong ba'i rig byed snang ba bzhin du rang nyid las tshad ma ma yin nam} nanu yadi svata eva pramāṇamālokavat sarvasādhāraṇo vedaḥ ta.pa.165kha/785; {chos snang ba'i sgo} dharmālokamukham la.vi.22kha/25; {'jig rten rnams la ye shes kyi snang bar gyur pa} lokasya jñānālokabhūtāḥ kha.ṭī.160kha/241; {'di na thabs dang shes rab las skyes pa'i bde ba chen po'i snang ba gnas pa yin te} asmin prajñopāyotpannamahāsukhālokasthāne ta.si.66ka/175; lokaḥ — {de yi blon po zla chen po/} /{rab 'bar zla ba'i snang ba bzhin gyur//} tasya…abhūnmantrī mahācandraścandraloka ivojjvalaḥ \n\n a.ka.48ka/5.15; prakāśaḥ — {snang ba dang ni mun pa yi/} /{phung po dag las sgrub pa po/} /{de nyid shes mkha'o snyam sems te/} /{gang phyir gnas} ({gzhan} ) {med bltar yang med//} prakāśatamaso rāśestameva vyoma manyate \n pratipattā yato'nyasya na sattvaṃ na ca darśanam \n\n ta.sa.61kha/586; {legs byas snga dro'i dus ni dri ma med cing yangs pa yi/} /{dge ba phul byung snang ba de ltar kun tu rgyas par gyur//} ityātanoti vimalā sukṛtaprabhāva(? ta li.pā.)velā viśālakuśalātiśayaprakāśam \n\n a.ka.195kha/82.41; {chu skyar la sogs pa yang mtshan mo nyung zad nyung zad snang ba na yang der gtogs pa'i skya bo la sogs pa'i gzugs ma mthong yang bzung ba kho na'o//} balākādiśca rātrau mandamandaprakāśāyāṃ tadgatasitādirūpādarśane'pi gṛhyata eva ta.pa.259ka/234; prabhā - {de'i snang bas yab yum zhu bar bltas la} tatprabhāvilīnau ca mātāpitarau vilokya kha.ṭī.162kha/244; tejaḥ — {gang tshe re zhig ni/} /{chu la yid 'ong} (? {nyi'i 'od} )g.{yo ba yi/} /{mig gi snang ba gang byung ba/} /{de ni ldog par gyur pa na//} yadā tāvajjale saureṇa tejasā \n sphuratā cākṣuṣaṃ tejaḥ pratisrotaḥ pravartitam \n\n ta.sa.80kha/748; bhāḥ — {bdag gi khang nang 'jug tshe me khyer phreng ba lta bu'i snang ba chung zhing chung ba ni/} /{mdzes shing rol pa'i smin ma g}.{yo ba'i glog gi mig ni byas nas khyod kyis lta bar 'os//} arhasyantarbhavanapatitāṃ kartumalpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim \n\n me.dū.348ka/2.20; dīpaḥ — {chos kyi sku'i snang ba'i cho ga zhes bya ba} dharmakāyadīpavidhināma ka.ta.1953; dyutiḥ — {tho rangs snang ba} prabhātadyutiḥ a.ka.270kha/101.1; ruciḥ mi.ko.144kha; dhṛṣṇiḥ mi.ko.144ka 7. dṛśyam — {sems ni las rnams sogs par byed/}…/{lnga po snang la rtog par byed//} cittena cīyate karma…dṛśyaṃ kalpeti pañcabhiḥ \n\n la.a.73ka/21; {sems kyi snang ba mi shes pas/} /{rnam par rtog pa rnam gnyis skye//} cittadṛśyāparijñānādvikalpo jāyate dvidhā \n la.a.129kha/75; {snang ba'i rnam pa snang ba med//} dṛśyākāraṃ na dṛśyo'sti la.a.129kha/75 8. = {snang ba nyid} ābhāsatā — {de bzhin du yang dag pa ma yin pa'i kun tu rtog pa 'di la gnyis su snang ba ni yod do/} /{gnyis kyi dngos po ni med do//} tathā'trābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti sū.vyā.169ka/61; pratibhāsatā — {mi gsal bar snang ba'ang yang na mi snang ba'am gzhan snang ba'am} aspaṣṭapratibhāsatā hi kadācidapratibhāsatā kadācidanyapratibhāsatā pra.a.16kha/19; prakhyānatā — {don dang ming du snang ba ni don dang ming du snang ba'o//} arthasya nāmnaśca prakhyānatā yathānāmārthaprakhyānatā sū.vyā.172ka/65; ālokatā — {spobs pa rnam par nges pa 'thob/} {snang ba 'thob} viniścayapratibhānatāṃ ca pratilabhate, ālokatāṃ ca pratilabhate rā.pa.231ka/124; ābhatvam — {de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o//} tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68; dṛśyatā — {snang ba zhes bya ba 'di ci zhig} keyaṃ dṛśyatā nāma pra.a.40ka/46; bhāsitā — {blo yi rang bzhin gsal ba na/} /{don mi gsal bar snang ba min//} buddhisvarūpanirbhāse nārthasyāspaṣṭabhāsitā \n\n pra.a.16kha/19; pratibhāsitā — {rnam rtog rjes su 'brel pa la/} /{don gsal snang ba ma yin te//} na hi vikalpānuviddhasya spaṣṭārthapratibhāsitā ta.pa.17ka/480 9. = {'char ba} āvirbhāvaḥ — {de rdzu 'phrul gyi rnam pa du ma myong bar byed de}…{snang ba dang mi snang ba la'ang rab tu spyod de} so'nekavidhāṃ ṛddhividhiṃ pratyanubhavati… āvirbhāvaṃ tirobhāvamapi pratyanubhavati da.bhū.199ka/21 10. chāyā — {dag pa'i baiDUr+ya 'dra sems la snang ba'i thub dbang thob bya'i phyir//} vaiḍūryasvacchabhūte manasi munipaticchāyādhigamane ra.vi.123ka/101 0. tāraḥ, o ram— {sprin nag chen po ldan pa'i dus/} /{snang dang rgyu skar kun mi mtshon/} /{gsang mthor dga' ba sgrog byed pa'i/} /{dus 'dra su yis lta bar nus//} kālaṃ kālamanālakṣyatāratārakamīkṣitum \n tāratāramyarasitaṃ kālaṃ kālamahāghanam \n\n kā.ā.335kha/3.35; prajvālanikākaraṇam — {me khang gi ni snang bar ro//} agniśālāyāṃ prajvālanikākaraṇam vi.sū.72ka/88; \n\n• pā. ālokaḥ, rūpāyatanabhedaḥ — {gzugs kyi skye mched de nyid rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang}…{snang ba ni zla ba dang skar ma dang me dang sman dang nor bu rnams kyi 'od dag go//} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam…ālokaḥ candratārakāgnyoṣadhimaṇīnāṃ prabhā abhi.bhā.30ka/32; \n\n•nā. 1. bhāḥ, devīsamūhaḥ — {bdag po'i yan lag tu gyur pa'i phyir/} {rtag tu brgyan pa zhes bya ste/} {stong pa'am lha mo bzhis bsdus pa'i ngo bo nyid kyi phyir shin tu brgyan pa zhes bya ste snang ba'o//} patyuraṅkagatatvānnityaṃ bhāsata iti bhāḥ \n caturdevīsaṃgraharūpatvādvā atyarthaṃ bhāsata iti bhāḥ kha.ṭī.159kha/240; {lha mo ni snang ba'i lha mo'o//} devī bhādevī kha.ṭī.162ka/243 2. avabhāsam, cintāmaṇiratnam — {gser zhes bya ba'i ba spu'i khung bu na snang ba zhes bya ba'i yid bzhin gyi nor bu rin po che yod de} suvarṇanāmaromavivare avabhāsaṃ nāma cintāmaṇiratnam kā.vyū.225kha/288; \n\n•vi. pratibhāsī — {brda 'dzin pa'i dus na rnam par rtog pa'i blo la snang ba'i blo la gnas pa'i ba men ni dpe'o//} saṅketagrahaṇakāle vikalpabuddhipratibhāsī buddhistho gavayo dṛṣṭāntaḥ ta.pa.51kha/554; avabhāsī — {rgyu} (? {sgra} ) {yis sprul pa shes pa ni/} /{de rnams 'khrul pa'i snang ba yin//} mithyā'vabhāsino hyete pratyayāḥ śabdanirmitāḥ \n\n ta.sa.45ka/448; nirbhāsī — {de la don byed par snang ba'i shes pa rigs} (? {rig} ){pa nyid mi slu ba yin te} tatra cārthakriyānirbhāsijñānasaṃvedanamevāvisaṃvādaḥ ta.pa.239ka/949; {mya ngam gyi thang snang ba'i shes pa} marusthalīnirbhāsi jñānam ta.pa.243ka/957; {yi ge mtha' dag snang ba'i dran pa'i shes pa} samastavarṇanirbhāsi smārttajñānam ta.pa.205kha/879; bhāsī — {lhan cig tu ni skyes pa yang /} /{de dag rang bzhin du ni snang //} sāhityenāpi jātāste svarūpeṇaiva bhāsinaḥ \n ta.sa.72ka/672; {don byed snang ba'i shes pa ni/} /{rmi lam na yang yod min nam//} nanu cārthakriyābhāsi jñānaṃ svapne'pi vidyate \n ta.sa.108kha/948; dṛśyaḥ — {'on te gang zhig gang la med pa de ji ltar der snang zhe na} atha yo yatra nāsti sa kathaṃ tatra dṛśyaḥ nyā.ṭī.49kha/101; {rgyu snang ba la ni snang ba mi dmigs pa kho na rtogs par byed pa yin no//} dṛśye tu kāraṇe dṛśyānupalabdhireva gamikā nyā.ṭī.55kha/126; prabhāsvaraḥ — {snang ba nas mun khang du zhugs pa'i} prabhāsvarādapavarakaṃ praviṣṭasya he.bi.245kha/61; uṣṇaḥ — {snang ba zhes bya ba ni 'od kyis gsal ba las te} uṣṇāditi prabhāsvarāt ta.pa.13ka/471; bimbitaḥ — {der ni mtha' yas rgyal phran gyi/} /{mgo bo'i rin chen la snang des//} sa tatrānantasāmantamauliratneṣu bimbitaḥ \n a.ka.37kha/55.8; \n\n• kṛ. 1. bhū.kā.kṛ. pratibhāsitaḥ — {ji ltar sgyu ma de la sgyu ma byas pa rta dang glang po che dang gser la sogs pa'i gzugs de'i ngo bor snang ba} yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā sū.vyā.168kha/60; dṛṣṭaḥ — {des na rnam kun gyis gnyis mtshungs/} /{bzlog pa de las tshad nyid la/} /{phul du byung ba ci zhig snang //} sarvathā'taḥ samaṃ dvayam \n\n tataḥ ko'tiśayo dṛṣṭaḥ prāmāṇyasya viparyayāt \n ta.sa.103kha/911; ta.sa.105kha/925; khyātaḥ — {sngo sogs myong bar snang ba yin//} nīlādyanubhavāt khyātaḥ pra.vā.131ka/2.328; dīptaḥ — {lha yi dga' bde la 'os pa'i/} /{snang ba 'byor ldan der ni des//} sa tatra dīptavibhave divyotsāha(? tsava li.pā.)sukhocitaḥ \n a.ka.353kha/47.31 2. va.kā.kṛ. dīpyamānaḥ — \n{rdo rje sems dpa'i snang ba yis/} /{rang rang ngo bo gsal bas na//} lo(? ro)canā vajrasattvānāṃ dīpyamānā svabhāvataḥ \n jñā.si.53ka/137; \n\n• u.pa. ābhaḥ — {brtags pa sna tshogs snang ba yang /} /{gzhan gyi dbang gis rtog par byed//} kalpitaṃ hi vicitrābhaṃ paratantraṃ vikalpyate la. a.170ka/127; {de ltar ji bzhin don med na'ang /} /{rjes dpag dang ni der snang dag/} /{don byed pa dang rjes 'brel bas/} /{tshad ma nyid du rnam par gzhag}(? {bzhag})// yathā tathā'yathārthatve'pyanumānatadābhayoḥ \n arthakriyā'nurodhena pramāṇatvaṃ vyavasthitam \n\n pra.vā.120kha/2.58; {'di ni blta bar nus pa'i dngos po snang ba yang yin la/} {mngon sum yang yin no zhes bya ba ni las 'dzin pa'o//} śakyadarśanavastvābhaṃ ca tat pratyakṣaṃ ceti karmadhārayaḥ ta.pa.64ka/580; \n\n• dra.— {de na gser yod ma yin yang /} /{sa dag kyang ni gser du snang //} na hyasti kanakaṃ tatra bhūmiśca kanakāyate \n\n la.a.162ka/112. snang ba bgyis par 'gyur|kri. avabhāsitaṃ bhaviṣyati— {snang ba des bdag cag gi khang pa rnams kyang snang ba bgyis par 'gyur ro//} tena cāvabhāsenāsmākaṃ bhavanānyavabhāsitāni bhaviṣyanti su.pra.22ka/44. snang ba nges pa|1. niyatapratibhāsaḥ — {gzung ba'i don gyis rnam par shes pa skyed pa na snang ba nges par skyed par byed pa yin te} grāhyo hyartho vijñānaṃ janayanniyatapratibhāsaṃ kuryāt nyā.ṭī.41kha/49 2. pratibhāsaniyamaḥ — {snang ba nges pa med pa yang snang ba nges pa'i rgyu med pa'i phyir ro//} aniyatapratibhāsatvaṃ ca pratibhāsaniyamahetorabhāvāt nyā.ṭī.41kha/49. snang ba nges pa med pa|• vi. aniyatapratibhāsaḥ — {rnam par rtog pa'i rnam par shes pa ni don las skyes pa ma yin no/} /{de bas na snang ba nges pa'i rgyu nges pa med pa'i phyir snang ba nges pa med pa yin no//} vikalpavijñānaṃ tvarthānnotpadyate \n tataḥ pratibhāsaniyamahetorabhāvādaniyatapratibhāsam nyā.ṭī.41kha/49; \n\n• saṃ. aniyatapratibhāsatvam — {brjod pa dang 'dres pa med na ji lta rung ba nyid du shes par bya zhe na/} {snang ba nges pa med pa'i phyir ro//} asatyabhilāpasaṃsarge kuto yogyatāvasitiriti cet \n aniyatapratibhāsatvāt nyā.ṭī.41kha/49. snang ba can|vi. avabhāsī — {ji ltar rnam pa 'ga' zhig ltar/} /{don dngos med par snang can de//} yathākathaṃcid tasyārtharūpaṃ muktvā'vabhāsinaḥ \n pra.vā.131kha/2.353; avabhāsinī — {'dra ba'i ngo bor snang ba can//} tulyarūpāvabhāsinīm pra.vā.98kha/3.14; nirbhāsī — {sreg dang btso bar snang ba can/} /{shes pa nam yang skye mi 'gyur//} na dāhapākanirbhāsi vijñānaṃ jātu jāyate \n\n ta.sa.108ka/943; bhāsamānaḥ — {kha dog las ni tha dad pa'i/} /{dbyibs ni 'thad pa ma yin no/} /{kha dog du ni snang ba can/} /{mi slu bar ni mthong ba yin//} (?) na varṇavyatiriktaṃ ca saṃsthānamupapadyate \n bhāsamānasya varṇasya na ca saṃvāda īkṣyate \n\n ta.sa.49ka/483; dṛśyaḥ — {ring ba ni yul mi snang ba can no//} /{nye ba ni yul snang ba can no//} dūramadṛśyadeśam \n antikaṃ dṛśyadeśam abhi.bhā.35kha/58; \n\n• u.pa. nirbhāsaḥ — {ji ltar chu la dang po'i shes/} /{mig las byung ba skye bar 'gyur/} /{'thung dang reg sogs snang ba can//} tathā hi salilajñānamādyamutpadyate'kṣijam \n pānasnānādinirbhāsam ta.sa.112kha/972. snang ba che|= {snang ba chen po/} snang ba chen po|mahāvabhāsaḥ — {sngon gyi ltas snang ba chen po bcu po de dag rab tu byung bar gyur te} imāni daśa mahāvabhāsanimittāni prādurbabhūvuḥ ga.vyū.210ka/291; mahālokaḥ — {rdo rje nyi ma snang ba che/} /{rdo rje zla ba dri med 'od//} vajrasūryamahāloko vajrenduvimalaprabhaḥ \n vi.pra.137kha/1, pṛ.36; {ye shes kyi snang ba chen po rab tu 'gyed do//} mahājñānālokamavamuñcati ga.vyū.314kha/400. snang ba chen po kun tu ston pa|mahāvabhāsasaṃdarśakaḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{snang ba chen po kun tu ston pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… mahāvabhāsasaṃdarśaka ityucyate la.vi.205kha/309. snang ba mched pa|pā. ālokavṛddhiḥ ma.vyu.899 (21ka). snang ba ji lta ba bzhin|yathāpratibhāsam — {rnam pa gnyis kyis tshad mar 'gyur ba yin te/} {snang ba ji lta ba bzhin du mi slu ba'am zhen pa ji lta ba bzhin du yin} prāmāṇyaṃ hi bhavad dvābhyāmākārābhyāṃ bhavati—yathāpratibhāsamavisaṃvādād, yathādhyavasāyaṃ vā ta.pa.18kha/483; {de'i phyir longs spyod rdzogs pa'i sku yang sangs rgyas kyi snang ba ji lta ba bzhin nam mkha' dang mnyam pa nyid do//} tasmāt saṃbhogakāyo'pi buddhānāṃ yathāpratibhāsaṃ khasama eva kha.ṭī.154ka/232. snang ba nyid|avabhāsitvam — {shes pa gcig la snang ba nyid/} /{de dag la ni 'gal ba min//} ekajñānāvabhāsitvaṃ na tu teṣāṃ virodhitā \n ta.sa.132ka/1121; ābhatā — {gsal bar snang ba nyid kyis don yin na ni rang gi mtshan nyid yin pas} sphuṭābhatayā cārthatve svalakṣaṇameva pra. a.175kha/190; khyānatā — {don yod pa de bzhin nyid kyi snang ba nyid ni gnas gzhan du gyur pa yin par rig par bya ste} sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā sū.vyā.246kha/163; dṛśyatvam — {snang ba nyid du sgro btags pa'i phyir med du zin kyang der snang ba zhes bya ste} dṛśyatvasamāropādasannapi dṛśya ucyate nyā.ṭī.49kha/101; {snang nyid yin na grub 'gyur te/} /{gang yang bdag nyid khyab pa} (? {khyad par} ){can//} dṛśyatve sati siddhyati yaścātmā saviśeṣaṇaḥ \n\n ta.sa.119kha/1036; dṛśyatā — {de'i bdag nyid dgag pa yang snang ba nyid du yin no zhes} ({khas blangs} ){pa la 'grub pa yin te} tādātmyaniṣedhaśca dṛśyatayā'bhyupagatasya sambhavati nyā.ṭī.56kha/132. snang ba tha dad|= {snang ba tha dad pa/} snang ba tha dad pa|vi. bhinnābhaḥ — {ji ltar snang ba tha dad pa'i blo rnams yul gcig par 'gyur te} kathaṃ bhinnābhānāṃ matīnāmeko viṣayo bhavet ta.pa.185ka/831. snang ba thob|= {snang ba thob pa/} snang ba thob pa|• nā. avabhāsaprāptā, lokadhātuḥ — {de lus tha ma'i tshe bskal pa bkod pa chen po zhes bya ba la 'jig rten gyi khams snang ba thob pa zhes bya bar de bzhin gshegs pa}…{'od zer rab tu snang ba zhes bya ba 'jig rten du 'byung ngo //} sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgataḥ…loke bhaviṣyati sa.pu.55ka/97; \n\n• pā. ālokalabdhaḥ ma.vyu.898 (21ka). snang ba mtha' yas|nā. amitābhaḥ, buddhaḥ — {de kun snang ba mtha' yas kyi/} /{bde ba can nas byung ba 'o//} sarve te hyamitābhasya sukhāvatyā vinirgatāḥ \n\n la.a.164ka/116; {mgrin pa'i rgyab kyi steng du snang ba mtha' yas pad+ma rA ga lta bu ting nge 'dzin gyi phyag rgyas bzhugs pa'o//} grīvāpṛṣṭhopari amitābhaṃ padmarāganibhaṃ samādhimudrayā sthitam kha.ṭī.164ka/246; {de bzhin du skyil krung la lag pa g}.{yon pa'i steng du lag pa g}.{yas pa gan rkyal mnyam par gnas pa ni phyag na pad+ma ste/} {snang ba mtha' yas kyi ting nge 'dzin gyi phyag rgya'o//} evaṃ paryaṅke vāmahastordhvena savyahastaḥ samagatottānakaḥ padmapāṇeramitābhasya samādhimudrā vi.pra.173kha/3.171. snang ba mtha' yas kyis dbu brgyan pa|vi. amitābhamauliḥ — {zhi ba la kha dog dkar po gos dang bcas pa snang ba mtha' yas kyis dbu brgyan pa} śāntau śuklavarṇaṃ savastramamitābhamaulinam vi.pra.138ka/3.74. snang ba mtha' yas dbang po'i rgyal po|nā. anantāvabhāsarājendraḥ, tathāgataḥ — {de bzhin gshegs pa snang ba mtha' yas dbang po'i rgyal po zhes bya ba dang} anantāvabhāsarājendro nāma tathāgataḥ ma.mū.92kha/5. snang ba dang bcas pa|= {snang dang bcas/} snang ba dang ldan pa|= {snang ldan/} snang ba dang ldan pa'i gzungs|avabhāsavatīdhāraṇī, dhāraṇīviśeṣaḥ — {byang chub sems dpa'}… {byang chub sems dpa'i sa dgu pa la gnas pa}…{snang ba dang ldan pa'i gzungs rab tu thob pa yin} bodhisattvo navamīṃ bodhisattvabhūmimanuprāptaḥ… avabhāsavatīdhāraṇīpratilabdhaśca bhavati da.bhū.256ka/52. snang ba nas snang bar 'gro ba|pā. jyotiṣjyotiṣparāyaṇaḥ, pudgalabhedaḥ ma.vyu.2972 (53ka). snang ba nas mun khrod du 'gro ba|pā. jyotistamaḥparāyaṇaḥ, pudgalabhedaḥ ma.vyu.2971 (53ka). snang ba po|vi. avabhāsakaḥ — {dngos grub rnyed pa'i slob ma gang /} /{yang dag ye shes snang ba po//} siddhilabdho'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ \n he.ta.7kha/20. snang ba byas pa|bhū.kā.kṛ. avabhāsitaḥ lo.ko.1436. snang ba ma|nā. 1. bhā, devī — g.{yon pa'i phyed ni lha mo snang ba ma'i cha yis gcig gi rnam par mthong zhes bya ba'i tha tshig go//} vāmenārdhena bhādevībhāgenaikīkṛtya tāḥ paśyedityarthaḥ kha.ṭī.166ka/248; {bcom ldan 'das g}.{yas pa'i phyed kyis lha mo snang ba ma'i gzugs 'dzin pa} bhagavantaṃ…vāmārddhena bhādevīrūpadharam kha.ṭī. 166ka/249 2. ālokinī, yakṣiṇī — {snang ba ma'i sngags ni/} a~{M A lo ki ni lo ka ba ti swAhA} ālokinyā mantraḥ — ū˜ (ā)lokini lokavati svāhā ma.mū.283ka/442. snang ba ma yin pa|= {snang ba min pa/} snang ba mi dmigs pa|pā. dṛśyānupalabdhiḥ — {'bras bu mi dmigs pa yang gang du rgyu mi snang ba der sbyar bar bya ba yin gyi/} {rgyu snang ba la ni snang ba mi dmigs pa kho na rtogs par byed pa yin no//} kāryānupalabdhiśca yatra kāraṇamadṛśyaṃ tatra prayujyate \n dṛśye tu kāraṇe dṛśyānupalabdhireva gamikā nyā.ṭī.55kha/126; ta.pa.68kha/589; dṛśyānupalambhaḥ — {yang na snang ba mi dmigs pas don dam gzhan du rtags ni the tshom za ba nye ba yin zhes bshad par bya'o//} yadi vā—tato dṛśyānupalambhālliṅgāt sakāśādanyathā sati liṅge saṃśaya iti vyākhyātavyam vā.ṭī.67ka/21. snang ba min|= {snang ba min pa/} snang ba min pa|• kri. na dṛśyate — {sangs rgyas pa sogs dag gi ni/} /{rig byed nye rig byed yan lag/} /{nying lag sogs don rtogs snang min//} na ca vedopavedāṅgapratyaṅgādyarthabodhanam \n buddhāderdṛśyate ta.sa.114kha/994; \n\n• vi. alokaḥ — {sa 'og snang ba min pa'i yul du rab 'jug} pātālaṃ praviśantyalokaviṣayam a.ka.4ka/50.32; \n\n• saṃ. adarśanam — {dar ba thob nas pha ni gzi byin gter de snang ba min pa dag tu bkod//} prāpya prauḍhimadarśanaṃ sa janakastejonidhiḥ prāpitaḥ \n a.ka.236kha/89.188. snang ba med|= {snang ba med pa/} {snang ba med na} pratibhāsaṃ vinā — {snang ba med na dngos po ni/} /{ji ltar snang bar 'gyur ba yin//} pratibhāsaṃ vinā bhāvaḥ kathaṃ syāt pratibhāsane \n\n pra.a.16kha/19. snang ba med pa|• kri. na vidyate dṛśyam — {phyi rol gyi ni snang ba med//} bāhyaṃ na vidyate dṛśyam la.a.175ka/136; \n\n• saṃ. 1. adṛśyam — {sems ni snang ba med las byung /} /{de yi phyir na sems mi snang //} cittaṃ hyadṛśyasambhūtaṃ tena cittaṃ na dṛśyate \n\n la.a.169kha/126; {dbang po don dang rnam bral zhing /} /{snang med de yi gzigs pa bas//} indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam \n la. a.64ka/10; apratibhāsanam — {ming dang mtshan ma'i rang bzhin snang ba med pa'i phyir ro//} nāmanimittasya svarūpeṇāpratibhāsanāt pra.a.178ka/193; dṛśyābhāvaḥ — {de bas na snang ba mi dmigs pa'i shugs kyis snang ba med par shes pa yin} ato dṛśyānupalambhaniścayād dṛśyābhāvaḥ sāmarthyādavasitaḥ nyā.ṭī.54ka/119; pratipattyabhāvaḥ — {dri ma can la gzugs brnyan snang ba med pa'i phyir dang ba zhes bya ba smos so//} malinasya cchāyāpratipattyabhāvāt svaccha ityuktam ta.pa.205kha/127 2. = {mun pa} tamisram, andhakāraḥ — andhakāro'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ \n a.ko.1.9.3; tamayati lokaṃ tamaḥ \n tamu glānau \n tama eva tamisram a.vi.1.9.3 3. = {mtshan mo} tamī, rātriḥ — atha śarvarī \n\n niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā \n\n… tamī a.ko.1.4.5; tamayati cakravākān tamī \n tamu glānau a.vi.1.4.5; \n\n• pā. nirābhāsaḥ — {shes rab kyis kyang snang med dang /} /{mthu yang rab tu thob par byed//} prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati \n\n la.a.117kha/64; {rtog pa la ni rnam shes 'jug/} /{snang ba med dang bye brag la/} /{shes rab yang dag rab tu 'jug//} jñānaṃ tarke pravartate \n nirābhāse viśeṣe ca prajñā vai saṃpravartate \n\n la.a.107kha/53; la.a.64kha/11; \n\n•nā. adyotaḥ, buddhaḥ — {lag bzang dang}… {snang med dang}… {shAkya thub pa} subāhuḥ…adyotaḥ…śākyamuniśca ma.mū.93kha/5; \n\n• vi. adṛśyaḥ — {rab kyi rtsal gyis rnam par gnon pa chos thams cad ni gdags su med}…{snang ba med de} sarvadharmāśca suvikrāntavikrāmin aprajñapanīyāḥ… adṛśyāśca su.pa.23kha/3; {gzhan dag/} /{yod par snang ba med na ni/} /{de dang ldan pa'ang ci ltar yod//} anyeṣu satsvadṛśye ca sattā vā tadvataḥ katham \n\n pra.vā.121ka/2.72; anirbhāsaḥ — {snang ba med dang snang ba bcas/} /{gzhan gyi snang ba kho na yi/} /{rnam par shes pas phyi rol don/} /{rnam pa gang gis kyang mi shes//} anirbhāsaṃ sanirbhāsamanyanirbhāsameva ca \n vijānāti na ca jñānaṃ bāhyamarthaṃ kathañcana \n\n ta.sa.73ka/682; nirābhāsaḥ — {de lta bas na snang ba med pa'i chos kyi sku thob par byed pa ma yin no//} tato nirābhāsasya dharmakāyasya naiva prāptiḥ kha.ṭī.154kha/233; {sangs rgyas kyi sa snang ba med pa mi skye ba dran pa'i phyir} nirābhāsabuddhabhūmyanutpādasmaraṇatayā la.a.71kha/20; anālokaḥ — {snang ba med pa'i gnas rnams dag tu sgron me bzhin/} /{legs par bshad pa bden pa'i lam ni gsal bar byed//} subhāṣitaṃ satyapathaprakāśanaṃ karotyanālokapade sudīpavat \n a.ka.239ka/91.1; anābhāsaḥ lo.ko.1438. snang ba med pa'i spyod yul|vi. nirābhāsagocaraḥ — {gzung ba dang 'dzin pa dang rnam par bral ba/} {snang ba med pa'i spyod yul} grāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram la.a.71ka/19; {bden pa ma yin thar pa min/} /{snang med spyod yul ma yin no//} na satyā na vimokṣā vai na nirābhāsagocaram \n\n la.a.166ka/119; la.a.76kha/25. snang ba med pa'i tshig|1. adṛśyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{snang ba'i tshig dang snang ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…dṛśyapadam, adṛśyapadam la.a.68kha/17 2. nirābhāsapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{snang ba'i tshig dang snang ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…nirābhāsapadam, anirābhāsapadam la.a.68ka/17. snang ba med pa'i mtshan nyid|pā. nirābhāsalakṣaṇam, āryajñānalakṣaṇabhedaḥ — {'phags pa'i ye shes kyi mtshan nyid gsum}…{snang ba med pa'i mtshan nyid dang /} {sangs rgyas thams cad kyi rang gi smon lam gyi byin gyis rlabs kyi mtshan nyid dang /} {'phags pa so so rang gi ye shes kyi mtshan nyid de} āryajñānalakṣaṇatrayaṃ… nirābhāsalakṣaṇam, sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇam, pratyātmāryajñānagatilakṣaṇaṃ ca la.a.74ka/22. snang ba med pa'i sa|nirābhāsabhūmiḥ — {blo gros chen po 'di ltar rigs rnam par dgod pa 'di ni yongs su sbyong ba'i sa ste/} {snang ba med pa'i sa la 'jug pa'i phyir rnam par dgod par bya'o//} parikarmabhūmiriyaṃ mahāmate gotravyavasthā \n nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate la.a.80kha/28. snang ba tshad med pa dang ldan pa|vi. apramāṇāvabhāsaprāpta: — {de'i chos kyi stan yang de bzhin gshegs pa dag dang byang chub sems dpa' dbang bskur ba'i sa thob pa ma gtogs par thams cad las 'phags shing snang ba tshad med pa dang ldan pa yin} dharmāsanaṃ cāsya tathāgatānabhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭamapramāṇāvabhāsaprāptaṃ bhavati da.bhū.256kha/52. snang ba mdzad pa|= {snang mdzad/} snang ba mdzes 'byung|nā. ruciraprabhāsasaṃbhavaḥ, mahoragādhipatiḥ ma.vyu.3435 (59ka). snang ba gzigs|avabhāsadarśī lo.ko.1437. snang ba yid la byed pa|ālokamanasikaraṇam — {rdzu 'phrul la sogs pa'i sbyor ba ni yang ba dang sgra dang snang ba yid la byed pa yin no//} ṛddhyādīnāṃ tu laghutvaśabdālokamanasikaraṇaṃ prayogaḥ abhi.bhā.61kha/1110. snang ba yin|kri. ābhāti — {rtogs pa gsal ba la ni skyon yon gyi rigs phra mo mtha' dag kyang snang ba yin la} paṭuprabodhasya sakalameva sūkṣmamapi guṇadoṣajātamābhāti pra.a.107kha/115; pratibhāsate — {phyi rol don du snang ba 'di'i/} /{bdag nyid ji ltar snang ba yin//} bhāsamānaḥ kimātmā'yaṃ bāhyo'rthaḥ pratibhāsate \n ta.sa.72ka/671; samīkṣate — {sems ni gzhan du zhen gyur kyang /} /{zla ba gnyis sogs snang ba yin//} anyārthā''saktacitto'pi dvicandrādi samīkṣate \n ta.sa.48kha/482; dṛśyate — {rten dang brten pa'i nges pa yis/} /{dper na snod dang zho dag kyang /} /{'brel ba gcig tu'ang snang ba yin/} /{de bzhin 'di la'ang nges par 'dod//} tadyathā kuṇḍadadhnośca saṃyogaikye'pi dṛśyate \n ādhārādheyaniyamastatheha niyamo mataḥ \n\n ta.sa.32ka/331; upalakṣyate — {sngon po sogs la gcig nyid ni/} /{rjes 'jug par yang snang ba yin//} (?) nānugataścaiko nīlādirupalakṣyate \n\n ta.sa.28kha/301. snang ba log pa|dṛśyanivṛttiḥ — {snang ba mi dmigs pa las snang ba log par nges pa ma yin nam zhe na} nanu ca dṛśyanivṛttiravasīyate dṛśyānupalambhāt nyā.ṭī.53kha/119. snang ba shin tu sbyang ba|vi. supariśuddhālokaḥ — {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la snang ba shin tu sbyang ba ni/} {byang chub sems dpa'i sa bzhi pa yongs su gnon te} bodhisattvastṛtīyāyāṃ bodhisattvabhūmau supariśuddhālokaścaturthīṃ bodhisattvabhūmimākramati da.bhū.204ka/24. snang ba shugs mchog rgyal mtshan|nā. ālokasuvegadhvajaḥ, mahoragādhipatiḥ ma.vyu.3431 (59ka). snang ba gsal ba|1. spaṣṭālokaḥ — {'on te mun pa la sogs pa'i phyogs su dang po'i shes pas bzung zin pa'i don yang snang ba gsal ba'i gnas skabs na tshad ma phyi ma phyi ma yongs su gcod par mthong ba nyid ma yin nam} nanu ca dṛśyata eva santamasādipradeśe prathamajñānagṛhītasyāpyarthasyottarottarataḥ pramāṇāt paricchedaḥ spaṣṭālokāvasthāyām ta.pa.228kha/927 2. pratibhāsaḥ ma. vyu.556. snang ba'i rgyu mtshan rtogs pa|pā. saṃprakhyānanimittaprativedhaḥ, prativedhaprāyogikamanaskārabhedaḥ — {rtogs pa sbyor ba pa ni rnam pa bcu gcig tu rig par bya ste/} {glo bur ba nyid rtogs pa dang snang ba'i rgyu mtshan rtogs pa dang}…{chos rnam par gzhag} (? {bzhag} ){pa rtogs pa'o//} prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ—āgantukatvaprativedhataḥ, saṃprakhyānanimittaprativedhataḥ…vyavasthāpitadharmaprativedhataśca sū.vyā.167kha/59. snang ba'i cod pan|nā. avabhāsamakuṭī, tathāgataḥ — {de'i 'og tu bskal pa de nyid na grul bum gyi dbang po zhig tu gyur te/} {de bzhin gshegs pa snang ba'i cod pan zhes bya ba bsnyen bkur to//} tasyānantaraṃ tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsama(mu)kuṭī nāma tathāgata ārāgitaḥ ga.vyū.198kha/278. snang ba'i nye 'khor|darśanopavicāraḥ — {thos pa'i nye 'khor ma gtogs pa snang ba'i nye 'khor du 'dug ste kha ton bya'o//} muktvā śravaṇopavicāraṃ svādhyāyanaṃ darśanopavicāre sthitvā vi.sū.93ka/111. snang ba'i de kho na|pā. dṛśyatattvam, tattvabhedaḥ — {mdor bsdu na de kho na rnam pa gnyis te/} {me long lta bu'i de kho na dang snang ba'i de kho na'o//}…{snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang}…{bdag tu 'dzin pa'i gzhi la dgongs pa thams cad} *{rtogs pa snang ba'i de kho na'o//} samāsato dvividhaṃ tattvam—ādarśatattvam, dṛśyatattvañca…dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam… ātmagrāhavastusarvā'bhisandhipraveśadṛśyatattvañca ma.bhā.15kha/3.22. snang ba'i de kho na rnam pa dgu|navavidhaṃ dṛśyatattvam : 1. {nga rgyal med pa'i snang ba'i de kho na} nirabhimānadṛśyatattvam, 2. {phyin ci log gi gnyen po'i snang ba'i de kho na} aviparyāsadṛśyatattvam, 3. {nyan thos kyi theg pas nges par 'byung ba snang ba'i de kho na} śrāvakayānaniryāṇadṛśyatattvam, 4. {theg pa chen pos nges par 'byung ba snang ba'i de kho na} mahāyānaniryāṇadṛśyatattvam, \n5. {phas kyi rgol ba tshar gcod pa snang ba'i de kho na} paravādinigrahadṛśyatattvam, 6. {theg pa chen po mngon par brjod pa snang ba'i de kho na} mahāyānābhidyotanadṛśyatattvam, 7. {shes bya'i rnam pa thams cad la 'jug pa snang ba'i de kho na} sarvākārajñeyapraveśadṛśyatattvam, 8. {ma nor ba'i de bzhin nyid mngon par brjod pa snang ba'i de kho na} avitathatathatā'bhidyotanadṛśyatattvam, 9. {bdag tu 'dzin pa'i gzhi la dgongs pa thams cad} *{rtogs pa snang ba'i de kho na} ātmagrāhavastusarvābhisandhipraveśadṛśyatattvam ma.bhā.15kha/3.22. snang ba'i bdag nyid|dṛśyātmatvam — {'on te snang ba'i bdag nyid dngos po las gzhan yin na} atha vastuno'nyad dṛśyātmatvam pra.a.40ka/46. snang ba'i bdag nyid dang ldan pa|vi. avabhāsātmakaḥ lo.ko.1437. snang ba'i bdag po|= {nyi ma} tviṣāmpatiḥ, sūryaḥ śa.ko.768. snang ba'i 'du shes dang ldan pa|vi. ālokasaṃjñaḥ — {glo g}.{yas phyogs kyis gzims te/} {zhabs gshibs nas snang ba'i 'du shes dang dran pa dang shes bzhin dang ldan zhing mya ngan las 'das pa'i 'du shes 'ba' zhig thugs la dgongs so//} dakṣiṇena pārśvena śayyāṃ kalpayati pāde pādamādhāya a(ā)lokasaṃjño smṛtaḥ saṃprajānannirvāṇasaṃjñāmeva manasi kurvan a.śa.111kha/101. snang ba'i rnam par shes pa|pā. khyātivijñānam, vijñānabhedaḥ — {rnam par shes pa}…{rnam pa gnyis}…{blo gros chen po de la snang ba'i rnam par shes pa ni bsam gyis mi khyab pa'i bag chags yongs su 'gyur ba'i rgyu las byung ba'o//} dvividhaṃ… vijñānam… tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam la.a.69kha/18. snang ba'i spyod yul du 'gyur ba|vi. pratibhāsagocaraḥ — {rim gyis rgyu dang 'bras bu'i dngos por rnam par gnas pa rnams kyi 'brel ba yang snang ba'i spyod yul du 'gyur ba med do//} sambandhaśca hetuphalabhāvena vyavasthitānāṃ kramabhāvināṃ na pratibhāsagocaraḥ pra.a.11ka/12. snang ba'i phreng ba zhes bya ba'i rab tu byed pa|nā. ālokamālāprakaraṇam, granthaḥ ka.ta.3895. snang ba'i phreng ba'i 'grel pa yid dga' ba bskyed pa|nā. (ālokamālāṭīkā hṛdānandajananī nāma), granthaḥ ka.ta.3896. snang ba'i tshig|1. anirābhāsapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{snang ba'i tshig dang snang ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…nirābhāsapadam, anirābhāsapadam la.a.68ka/17 2. dṛśyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{snang ba'i tshig dang snang ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam…dṛśyapadam, adṛśyapadam la.a.68kha/17. snang ba'i tshogs|ālokarāśiḥ — {snang ba'i tshogs ni snang ba 'dus pa'o//} ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887. snang ba'i 'od|= {snang 'od/} snang ba'i 'od kyi rgyal po|nā. jyotiraśmirājendraḥ, tathāgataḥ — {de bzhin gshegs pa snang ba'i 'od kyi rgyal po zhes bya ba dang} (?) jyotiraśmirājendro nāma tathāgataḥ ma.mū.92kha/5. snang ba'i rang bzhin|dṛśyasvabhāvaḥ — {dmigs pa'i rig byar gyur pa zhes bya ba smos so//} {snang ba'i rang bzhin gzhan yin no zhes bya ba'i don to//} (?) upalabdhilakṣaṇaprāptasyeti dṛśyasvabhāvasya, nānyasyeti yāvat vā.ṭī.65ka/19. snang ba'i lha mo|nā. bhādevī, devī — {snang ba'i lha mo gtso mo nyid zhi ba la sogs pa'i lha mo rnams kyi yang go rims bzhin du shar phyogs la sogs pa phyogs kyi 'dab ma rnams su bskor ba} bhādevyāḥ prādhānyaṃ śāntyādidevīnāṃ ca yathākramaṃ pūrvādidigdaleṣu vṛttiḥ kha.ṭī. 159ka/240; {snang ba/} snang bar gyur|• kri. īkṣyeta — {gal te ji ltar nyi ma gnas/} /{de ltar de ni snang gyur na//} yathaivāvasthito hyarkaḥ tathaivekṣyeta yadyasau \n ta.sa.96ka/845; \n\n• = {snang bar gyur pa/} snang bar gyur pa|• kri. 1. prajñāyate — {gang gi tshe 'jig rten gsal bar kun nas gnas par gyur te/} {skye ba snang bar gyur/} {rga ba snang bar gyur} atha tarhi yadā vyakto lokaḥ susthito bhavati, jātiḥ prajñāyate, jarā prajñāyate la.vi.12kha/14; saṃdṛśyate — {ma pham pa 'di lta ste dper na/} {da ltar sangs rgyas kyi zhing 'di dag snang bar gyur pa bzhin no//} tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante sa.pu.9ka/13 2. avabhāsito'bhūt — {de dag gi 'od kyis 'jig rten thams cad snang bar gyur to//} teṣāṃ ca prabhayā sarvaloko'vabhāsito'bhūt rā.pa.246kha/145; saṃdṛśyate sma — {sangs rgyas kyi zhing de dag thams cad 'od zer de'i 'od kyis shin tu khyab par} (? {gsal bar} ){snang bar gyur te} tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma sa.pu.9ka/13; \n\n• bhū.kā.kṛ. avabhāsitaḥ — {de'i lus dang ngag dang yid kyi las mtshan ma thams cad dang bral ba shin tu yongs su sbyangs pa mi skye ba'i chos la bzod pas snang bar gyur pa tshad med pa 'byung bar 'gyur ro//} tasyāpramāṇaṃ sarvanimittāpagataṃ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṣāntyāvabhāsitam bo.bhū.180kha/237; ābhāsagataḥ — {de dag kyang gzugs la sogs pa yul rnams yin no//} {snang bar gyur pa yin} te punā rūpādayo viṣayā ābhāsagatā bhavanti abhi.sphu.127kha/829; ābhāsaprāptaḥ — {yul snang bar gyur pa dang} ābhāsaprāpte viṣaye abhi.bhā.82ka/1190; ālokabhūtaḥ — {skul bar byed pa nyid chos dang chos ma yin pa la sogs pa rnam par gzhag pa'i rgyu mtshan yin te/} {srog chags thams cad kyi snang bar gyur pa thun mong gi mig lta bur rnam par gzhag} (? {bzhag} ){go//} codanaiva dharmādharmādivyavasthānibandhanamālokabhūtā sarvaprāṇabhṛtāṃ sādhāraṇaṃ cakṣuriva vyavasthitā ta.pa.130kha/712; {'jig rten thams cad kyi snang bar gyur pa} sarvalokasyālokabhūtāḥ śi.sa.173ka/171; {'jig rten rnams la ye shes kyi snang bar gyur pa} lokasya jñānālokabhūtāḥ kha.ṭī.160kha/241; nirbhāsasambhūtaḥ — {shes pa rnam bcas phyogs la yang /} /{phyi rol rnam pa rjes mthun par/} /{shes pa la ni snang gyur pas/} /{don rtogs zhes ni brjod pa yin//} sākārajñānapakṣe'pi bāhyākārānurūpataḥ \n jñāne nirbhāsasambhūtāvartho vidita ucyate \n ta.sa.91ka/821. snang bar gyur pa yin|kri. ābhāsagato bhavati — {'dod pa'i 'dod chags kyi kun nas dkris par gyur pa'i chos rnams kyang snang bar gyur pa yin} kāmarāgaparyavasthānīyāśca dharmā ābhāsagatā bhavanti abhi.bhā.34kha/1001. snang bar bgyid|= {snang bar bgyid pa/} snang bar bgyid pa|• kri. bhāsayati — {'od kyis zhing brgya dag kyang snang bar bgyid//} prabhayā ca bhāsayati kṣetraśatān śi.sa.172ka/169; \n\n• vi. ālokakarī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni snang bar bgyid pa lags so//} ālokakarī bhagavan prajñāpāramitā a.sā.151kha/86. snang bar bgyis|= {snang bar bgyis pa/} snang bar bgyis pa|bhū.kā.kṛ. avabhāsitaḥ — {de yis phyogs rnams kun tu snang bar bgyis/} /{nyi ma shar bas ji ltar bgyis pa bzhin//} avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva \n\n a.śa.4kha/3; ābhāsitaḥ lo.ko.1437; ādīptaḥ lo.ko.1437; prabhāsitaḥ lo.ko.1437. snang bar 'gyur|= {snang bar 'gyur ba/} snang bar 'gyur cing mi snang bar yang 'gyur|pā. āvi(dyuti li.pā.)rbhavati tirobhāvamapi pratyanubhavati, abhijñākarmabhedaḥ ma.vyu.218 (6kha). snang bar 'gyur ba|•kri. 1. bhāti — {bsgoms pa yongs su rdzogs pa na/} /{de dang de dag gsal snang 'gyur//} te te bhānti parisphuṭam \n bhāvanāpariniṣpattau ta.sa.125kha/1084; pratibhāti — {gang phyir me long chung ngu la/} /{gdong ni chung ngur snang bar 'gyur//} alpīyasyāsyamalpīyo darpaṇe pratibhāti hi \n ta.sa.96ka/846; khyāti — {phyi rol snang ba'i gzugs can gyis/} /{sems dang sems ni snang bar 'gyur//} cittaṃ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ \n la.a.161kha/111; ābhāsībhavati — {mtshan ma rgyu ba dag kyang}…{mi snang bar 'gyur ro//} nimittasamudācāro vā nābhāsībhavati da.bhū.240ka/42; pratibhāsaḥ prāpnoti — {yi ge cig car snang bar 'gyur la} sakṛdvarṇapratibhāsaḥ prāpnoti ta.pa.7kha/460; bhāsate — {gang gi dbang gis bstan pa rnams/} /{'byung zhing da ltar yang snang 'gyur//} yadādhipatyabhāvinyo bhāsante'dyāpi deśanāḥ \n\n ta.sa.129ka/1104; avabhāsate — {sgra ni blo la snang bar 'gyur//} buddhau śabdo'vabhāsate ta.sa.99ka/876; ta.sa.71kha/670; khyāyate — {khams gsum na ni nor ba yi}(? {ba'i sems})/ /{de phyir sna tshogs snang bar 'gyur//} bhrāntaṃ traidhātuke cittaṃ vicitraṃ khyāyate yataḥ \n\n la.a.160ka/109; dṛśyate — {des na de yang ldog mtshams dang mtshungs pa dang mi 'dra bar snang bar 'gyur ro//} tena so'pyavadhiḥ samo viṣamaśca dṛśyate ta.pa.12ka/469; {sor mos cung zad mnan mig la/} /{gcig kyang du mar snang ba gang //} īṣatsammīlite'ṅgulyā yacca cakṣuṣi dṛśyate \n pṛthageko'pi ta.sa.93ka/847; pradṛśyate — {me long chu dang mig rnams la/} /{ji ltar gzugs brnyan snang 'gyur ba//} darpaṇe udake netre yathā bimbaṃ pradṛśyate \n la.a.190ka/162; īkṣyate — {ji ltar nyi gcig chu sogs la/} /{dbyer med de yang du ma yi/} /{bdag nyid du ni snang bar 'gyur//} jalādiṣu yathaiko'pi nānātmā savitekṣyate \n ta.sa.80kha/747; vīkṣyate — {sngo dang ser dang dkar sogs bzhin/} /{yul dang rang bzhin dbye ba yis/} /{dngos po'i dbye bas 'gal ba can/} /{gang phyir cig car du snang 'gyur//} nīlapītāvadātādirūpabhedavirodhinaḥ \n deśaprakṛtibhedena vīkṣyante yugapad yataḥ \n\n ta.sa.132ka/1122 2. bhāseta — {de ltar rjes su dpag pa'i shes pa la yang snang bar 'gyur ro//} tathaivānumānajñāne'pi bhāseta ta.pa.126ka/702; {gzhan yang gal te gsal ba bsgribs na ji ltar snang bar 'gyur te} kiñca—yadi tirobhūtavyaktayaḥ, kathaṃ bhāseran ta.pa.206ka/881; dṛśyeta — {rtag tu de yi rnam pa 'am/} /{de dang bral bar snang bar 'gyur//} sarvathā \n tacchāyastadviyukto vā sa dṛśyeta ta.sa.11ka/132; īkṣyeta — {gal te ji ltar nyi ma gnas/} /{de ltar de ni snang 'gyur na//} yathaivāvasthito hyarkastathaivekṣyeta yadyasau \n ta.sa.96ka/845; pratyavabhāseta — {gang zhig snang bar 'gyur ba myur ba la sogs pa'i rnam pa dang ldan pa'i don gzhan yang yod pa ma yin te} na cānyo drutākāravānarthaḥ sambhavati yaḥ pratyavabhāseta ta.pa.179kha/820; \n\n• saṃ. āvirbhāvaḥ — {mang por gyur cing gcig tu 'gyur ba dang /} {snang bar 'gyur ba dang mi snang bar 'gyur ba shes pa dang mthong bas nyams su myong bar byed de} bahudhā bhūtvaiko bhavati, āvirbhāvaṃ tirobhāvaṃ jñānadarśanena pratyanubhavati abhi.sphu.231kha/1019; \n\n•vi. bhāsamānaḥ — {de la yang ni sgra gzhan la/} /{snang bar 'gyur bar mtshon ma yin//} tasyāmapi na śabdo'nyo bhāsamāno hi lakṣyate \n\n ta.sa.99ka/877; {snang bar 'gyur ba'i rnam pa ni//} ākāro bhāsamānaḥ ta.sa.75ka/703; dṛśyamānaḥ — {rgan po rnams kyi rtogs pa ni/} /{yang dang yang du snang 'gyur ba//} vṛddhānāṃ dṛśyamānā pratipattiḥ punaḥ punaḥ \n ta.sa.101kha/894. snang bar 'gyur ba yin|kri. samīkṣyate — {gzugs brlan de 'ang chu yi ni/} /{nang du snang bar 'gyur ba yin//} jalādyantargataṃ cedaṃ pratibimbaṃ samīkṣyate \n ta.sa.95kha/844. snang bar bya|= {snang bar bya ba/} snang bar bya ba|• kri. avabhāsayati — {'jig rten gyi khams brgya snang bar bya ba dang} lokadhātuśataṃ cāvabhāsayati da.bhū.185kha/14; \n\n• saṃ. avabhāsanam — {gling bzhi pa snang bar bya ba'i phyir nyi ma gcig po 'di kho na 'char ro//} eka evaiṣāṃ sūrya udāgacchati caturdvīpāvabhāsanāya śi.sa.155ka/149; udbhāsanam — {gang yin pa zhes smos pa dang shes pa snang bar bya bas so//} yāmiti coliṅganato jñānodbhāsanena vi.sū.91kha/109. snang bar byas|= {snang bar byas pa/} {snang bar byas te/} {o nas} avabhāsayitvā — {dga' ba'i tshal yang kun du snang bar byas te} nandanavanaṃ ca samantādavabhāsayitvā sa.du.97ka/120; avabhāsya — {de'i dge ba'i rtsa ba snang ba des ni sems can rnams kyi nyon mongs pa dang sems kyi thibs po snang bar byas te de nyid nas phyir ldog go//} tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsasya tata eva vyāvartate da.bhū.258ka/54; {rgyal po'i khab ril gyis 'od chen pos snang bar byas nas} sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsya a.śa.47ka/40; ābhāsya — {ji ltar rgya che 'od zer snang ldan nyi ma bzhin/} /{'jig rten kun tu snang bar byas nas rim gyis ni//} udita iha samantāllokamābhāsya yadvat pratatadaśaśatāṃśuḥ saptasaptiḥ krameṇa \n ra.vi.126ka/109; prakāśīkṛtya — {de dag g}.{yogs te snga ma dag snang bar byas nas brjod par bya'o//} praticchādyaināṃ pūrvāḥ prakāśīkṛtyopayācanam vi.sū.91ka/109. snang bar byas pa|bhū.kā.kṛ. avabhāsitaḥ — {tshong dpon gyi bu nor bzangs byang chub sems dpa'i rnam par thar pa gzhan gyis mi thub pa'i rgyal mtshan gyi ye shes kyis snang bar byas pa} sudhanaḥ śreṣṭhidārako'parājitadhvajabodhisattvavimokṣajñānāvabhāsitaḥ ga.vyū.380ka/90; {sems can dmyal ba chen po dag kyang snang bar byas} sarvamahānarakāścāvabhāsitāḥ ga.vyū.73kha/164; nirbhāsīkṛtaḥ — {mi dang seng ge dag gi cha gang yin pa de dag dang ldan pa ste snang bar byas pa'i ngo shes pa gang yod pa de la de skad ces bya'o//} nṛsiṃhayorye bhāgāstairanusyūtaṃ nirbhāsīkṛtaṃ yat pratyabhijñānaṃ tattathoktam ta.pa.74ka/600. snang bar byed|= {snang bar byed pa/} snang bar byed cing mi snang bar yang byed pa|pā. āvirbhāvastirobhāvaḥ, pāriṇāmikyā ṛddherbhedaḥ — {de la yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba gang zhe na/} {'di lta ste/} g.{yo bar byed pa dang}…{snang bar byed cing mi snang bar yang byed pa dang}…{'od zer 'byin pa dang} tatra pāriṇāmikyā ṛddheḥ prakārabhedaḥ katamaḥ \n tadyathā—kampanaṃ…āvirbhāvastirobhāvaḥ…raśmipramokṣaṇaṃ ca bo.bhū.32kha/40. snang bar byed pa|• kri. bhāsaṃ karoti — {gang zhig phul du phyin par snang bar byed pa de kho na nyi ma yin gyi} ya eva prakarṣeṇa bhāsaṃ karoti sa eva bhāskaraḥ abhi.sphu.285ka/1128; avabhāsaṃ karoti lo.ko.1438; āviṣkaroti — {phyir yang de bzhin du bdag nyid ston cing snang bar byed pa yin no//} punaśca tathaivātmabhāvamupadarśayatyāviṣkaroti bo.bhū.34ka/43; avabhāsaṃ kurute — {rigs kyi bu de na nyi ma dang zla ba mi snang ste/} {nor bu yid bzhin rin po che dam pa sbyin pa zhes bya ba de snang bar byed do//} yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo'sti \n sa ca tatrāvabhāsaṃ kurute kā.vyū.217kha/277; avabhāsate — {ji srid du nyi ma dang zla ba'i dkyil 'khor gyi 'od kyis snang bar byed pa} yāvaccandrasūryau maṇḍalaprabhayā avabhāsete bo.pa.48kha/9; pratibhāsate — {de phyir der yang rang bzhin des/} /{ci phyir de ltar snang bar byed//} kimiti pratibhāsante tena rūpeṇa tatra ca \n\n ta.sa.11ka/129; avabhāsayati — {'od srung 'di lta ste dper na nyi ma dang zla ba'i 'od kyis 'jig rten thams cad du snang bar byed pa ni} tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati sa.pu.50kha/90; prakāśayati — {mar mes ci zhig snang bar byed//} kiṃ prakāśayati dīpaḥ pra.pa.51ka/62; ālokayati — {'od zer}… /{'jig rten la yang snang bar byed//} raśmayaḥ…lokamālokayanti ca \n\n sū.a.156ka/42; bhāsyate — {nyi ma'i 'od zer gcig btang bas/} /{'gro 'di snang bar byed pa ltar//} yathā sūryaikamuktābhai raśmibhirbhāsyate jagat \n sū. a.156ka/42; vyajyate — {yi ge ni rang gi mtshan nyid kyis snang bar byed pas na yi ge'o//} svalakṣaṇena vyajyate iti kṛtvā vyañjanam la.a.100kha/47; \n\n• saṃ. 1. prakāśaḥ — {'dir snang bar byed pa zhes bya ba ni mun pa sel bas yin na} iha prakāśo nāma tamasya(? so) vadhaḥ pra.pa.51ka/62; prakāśanam — {de'i phyir mar me la mun pa sel ba'i mtshan nyid can gyi snang bar byed pa yod pa yin la} tasmādastyeva andhakāraghātalakṣaṇaṃ prakāśanaṃ pradīpasya pra.pa.51kha/62; avabhāsanam — {de bzhin gshegs pa'i dge ba'i rtsa ba snang bar byed pa'i kha dog dang} tathāgatakuśalamūlāvabhāsanavarṇā ga.vyū.187ka/270 2. abhivyaktiḥ — {rkyen snang bar byed pa'i 'gyur ba dang bya ba snang bar byed pa'i 'gyur ba dang} pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ la.a.118ka/65; āvirbhāvaḥ — {snang bar byed cing mi snang bar yang byed pa} āvirbhāvastirobhāvaḥ bo.bhū.32kha/40; vyañjanam — {blo gros chen po snang bar byed pa'i rgyu ni rnam par rtog pa'i dngos po skyes pa'i mtshan nyid snang ba'i bya ba byed de} vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti la.a.88kha/35 3. = {nyi ma} bhāskaraḥ, sūryaḥ — {A li zla ba'i gzugs kyis gnas/} /{kA li'i gzugs kyis snang byed do//} sthitā''liścandrarūpeṇa kālirūpeṇa bhāskaraḥ \n\n he.ta.9ka/26; ahaskaraḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n…bhāskarāhaskarabradhnaprabhākaravibhākarāḥ \n\n a.ko.1.3.28; ahaḥ karotīti ahaskaraḥ a.vi.1.3.28 0. jyotiḥ — {snang bar byed pa'i tshogs} jyotirgaṇaḥ ma.vyu.6610 (94kha); \n\n• pā. 1. ābhāsakaraḥ, samādhiviśeṣaḥ — {rigs kyi bu 'di lta ste/} {rnam par byed ces bya ba'i ting nge 'dzin dang}…{snang bar byed ces bya ba'i ting nge 'dzin dang} tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…ābhāsakaro nāma samādhiḥ kā.vyū.222ka/284 2. ālokakaraḥ, samādhiviśeṣaḥ ma.vyu.557 (13ka); \n\n• nā. avabhāsakaraḥ, devaputraḥ — {'di lta ste/} {lha'i bu ud ka li} (? {uta kha lI}){zhes bya ba dang}…{snang byed dang} tadyathā—utkhalī ca nāma devaputraḥ… avabhāsakaraśca la.vi.137ka/202; \n\n• vi. ālokakaraḥ — {thams cad snang bar byed ces bya ba'i ting nge 'dzin} sarvālokakaro nāma samādhiḥ kā.vyū.238kha/300; {de ltar na 'jig rten thams cad la snang bar byed pa yin no//} evamālokakaro bhavati sarvasattvānām ga.vyū.208ka/290; prakāśakaḥ — {snang bar byed pa nyid} prakāśakatvam pra.pa.51ka/62; avabhāsakaḥ — {mi snang gyur pa thams cad la/} /{stong gsum gcig pus snang byed pas//} antardhāneṣu sarveṣu sāhasraikāvabhāsakaḥ \n gu.sa.111ka/45. snang bar byed pa nyid|prakāśakatvam — {mun pa gang sel bar byed pas mar me la gzhan snang bar byed pa nyid yod par 'gyur ba} yattamo nighnataḥ pradīpasya paraprakāśakatvaṃ syāt pra.pa.51ka/62; prakāśatvam — {mun pa gang sel bar byed pas rang gi bdag nyid snang bar byed pa nyid du 'gyur ba} yattamo nighnataḥ svātmaprakāśatvaṃ syāt pra.pa.51ka/62. snang bar byed pa'i rgyu|pā. vyañjanahetuḥ, hetubhedaḥ — {rgyu ni rnam pa drug ste}…{blo gros chen po snang bar byed pa'i rgyu ni rnam par rtog pa'i dngos po skyes pa'i mtshan nyid snang ba'i bya ba byed de} hetuḥ…ṣaḍvidhaḥ…vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti la.a.88kha/35. snang bar byed pa'i tshogs|jyotirgaṇaḥ ma.vyu.6610 ({skar ma'i tshogs sam snang bar byed pa'i tshogs/} 94kha). snang bar mi 'gyur ba|= {snang mi 'gyur ba/} snang bar mdzad|= {snang mdzad/} snang bar mdzad pa|= {snang mdzad/} snang bas rgyas par 'gyur|avabhāsakaraṇaṃ bhavati — {byang chub sems dpa' de dang byang chub sems dpa' de dag gis mnyam par bzhag ma thag tu 'jig rten gyi khams thams cad ma lus par g}.{yo bar 'gyur ro//}…{chos kyi dbyings thams cad snang bas rgyas par 'gyur ro//} samanantarasamāpanne ca tasmin bodhisattve teṣu ca bodhisattveṣu niravaśeṣamatha sarvalokadhātusaṃprakampanaṃ bhavati…sarvadharmadhātvavabhāsakaraṇaṃ ca…bhavati da.bhū. 262kha/55. snang byed|= {snang bar byed pa/} snang byed bdag|= {nyi ma} aharpatiḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n…vibhāvasurgrahapatistviṣāṃpatiraharpatiḥ \n\n a.ko.1.3.30; ahnaḥ patiḥ aharpatiḥ, ahaḥpatiḥ a.vi.1.3.30. snang byed pa|= {snang bar byed pa/} snang bral|nā. bhāviviktaḥ, ācāryaḥ — {gsal byed pa dang snang bral la sogs pa rnams gtan tshigs ma grub pa nyid du ston par byed de} udyotakarabhāviviktādayo hetorasiddhatāmudbhāvayanti ta.pa.259ka/234; {zhes bya ba la sogs pas snang bral gyis smras pa'i tshad ma dag dogs par byed de} ityādinā bhāviviktoktāni pramāṇānyāśaṅkate 243kha/202; ta.pa.198kha/113. snang ma yin|= {snang min/} snang mi 'gyur|= {snang mi 'gyur ba/} snang mi 'gyur ba|• kri. nāvabhāsate — {myur dang dal sogs ngo bo yis/} /{gzhan pa'i sgra ni snang mi 'gyur//} drutamadhyādibhedāddhi nānyaḥ śabdo'vabhāsate \n ta.sa.90kha/820; na dṛśyate — {gal te de nyid rtogs gyur na/} /{ci phyir steng du snang mi 'gyur//} sa eva cet pratīyeta kasmānnopari dṛśyate \n\n ta.sa.81ka/749; \n\n• kṛ. adṛśyam — {gang phyir rmongs pa'i blo mthong la/} /{rtag tu mkhyen kun snang mi 'gyur//} sarvārthajño yato'dṛśyaḥ sadaiva jaḍadhīdṛśām \n ta.sa.120kha/1043. snang mi snang|nā. lokālokaḥ, parvataḥ mi.ko.147ka \n snang min|= {snang ba min pa/} snang min gyur pa|bhū.kā.kṛ. tirobhūtaḥ — {tha dad snang min gyur pa yi/} /{dpe nyid dag ni gzugs can 'dod//} upamaiva tirobhūtabhedā rūpakamiṣyate \n kā.ā.324ka/2.65. snang med|= {snang ba med pa/} snang med rgyu ba|nirābhāsagatiḥ — {snang med rgyu ba gang zhig lags//} nirābhāsagatiśca kā la.a.65ka/12. snang med spyod yul|= {snang ba med pa'i spyod yul/} snang mtshan|jyautsnī, candrikayānvitā rātriḥ —jyautsnī candrikayānvitā a.ko.1.4.5; jyotsnā astyasyāmiti jyautsnī a.vi.1.4.5; mi.ko.133ka \n snang mdzad|•kri. ābhāsayet — {sku mdog dkar dmar 'od kyis ni/} /{khams gsum po ni snang bar mdzad//} sitaraktakavarṇābhastraidhātukamābhāsayet \n sa.du.109ka/166; \n\n• saṃ. ālokakaraḥ, buddhasya nāmaparyāyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{snang ba mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…ālokakara ityucyate la.vi.203kha/307; \n\n•nā. 1. avabhāsaṃkaraḥ, buddhaḥ — {lag bzang dang}…{snang bar mdzad pa dang}… {shAkya thub pa} subāhuḥ… avabhāsaṃkaraḥ… śākyamuniśca ma.mū.94ka/6 2. = {rnam par snang mdzad} vairocanaḥ — {dbu rgyan snang mdzad bzhugs bsgoms na/} /{rdo rje can ni dgyes par 'gyur//} mukuṭe vairocanapadaṃ dhyātvā tuṣyanti vajriṇaḥ \n gu.sa.118ka/60. snang bzhin|= {snang bzhin pa/} snang bzhin pa|• va.kā.kṛ. pratibhāsamānaḥ — {de lta yin dang mngon sum yang snang bzhin pa'i don nges par ston par byed pa dang} tathā ca pratyakṣaṃ pratibhāsamānaṃ niyatamarthaṃ darśayati nyā.ṭī.38ka/21; {gang yang the tshom za ba der gdon mi za bar snang bzhin pa'i rnam pa nges pa yod pa yin te} yatra ca saṃśayastatrāvaśyaṃ pratibhāsamānākārāvasāyo'sti ta.pa.238ka/946; bhāsamānaḥ — {'di snyam du snang bzhin pa mi mngon no zhes bya ba 'di ma grub ste} syādetat—‘bhāsamāno na lakṣyate’ ityetadasiddham ta.pa.204ka/876; \n\n• vi. bhāsī — {snang bzhin zhes bya ba ni snang bzhin pa'o//} bhāsina iti bhāsamānasya ta.pa.207kha/884. snang gzigs|vi. avabhāsadarśī lo.ko.1439. snang bzlog|= {mtshan mo} vibhāvarī, rātriḥ — atha śarvarī \n\n niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā \n\n vibhāvarī a.ko.1.4.5; tamasāvṛtatvāt vibhāvarī a.vi.1.4.5. snang 'od|• saṃ. 1. jyotiraśmiḥ — {de bzhin gshegs pa snang ba'i 'od kyi rgyal po zhes bya ba dang} jyotiraśmirājendro nāma tathāgataḥ ma.mū.92kha/5; ālokāvabhāsaḥ — {phyogs bcu'i byang chub sems dpa' rnams smon lam thams cad la dbang bsgyur ba'i ye shes snang ba'i 'od ji snyed cig yod pa} yaśca daśasu dikṣu bodhisattvānāṃ sarvapraṇidhānavaśitājñānālokāvabhāsaḥ ga.vyū.210ka/291; ābhāsaraśmiḥ lo.ko.1437 2. jyotiḥ, puṣpabhedaḥ — {me tog snang 'od dang mA li ka dang sna ma'i me tog dang} jyotirmālikāsumanāḥ la.vi.8ka/8; \n\n• nā. avabhāsaprabhaḥ, devaputraḥ — {lha rnams kyi dbang po brgya byin dang 'khor lha'i bu nyi khri 'di lta ste/} {lha'i bu zla ba dang}…{lha'i bu snang 'od dang}…{thabs cig} śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa \n tadyathā — candreṇa ca devaputreṇa… avabhāsaprabheṇa ca devaputreṇa sa.pu.3ka/2. snang yal can|avalokanakaḥ — {des de'i phyi sgor 'dug par mi bya'o/} /{snang yal can du mi bya'o/} /{lam gyi bzhi mdor mi bya'o//} nāsyaipāya (? nāsya bāhya)dvāre tiṣṭhet \n nāvalokanake \n na catuṣpathe vi.sū.97kha/117. snang las byung ba|vi. dṛśyanirjātaḥ — {mthong byed snang las byung ba na/} /{snang ba ci yi rgyu las 'byung //} paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusambhavam \n\n la.a.187ka/158. snang gsal|ālokaḥ mi.ko.8ka; bhāḥ mi.ko.144kha \n snad|= {snad pa/} snad pa|• saṃ. 1. nāśaḥ — {sa snad pa bsrung bar bya'o//} rakṣyo bhūmināśaḥ vi.sū.81ka/98 2. asvāsthyam — {glang po dag la dregs pas brgal drags sam/} /{rab tu mgyogs pas ri dwags bsnyags drags sam/} /{mchongs pa drags pas 'di ltar khyod snad dam//} dvipeṣu darpātirasānu(? darpābhilaṅghana)vṛttyā javaprasaṅgādatha vā mṛgeṣu \n kṛtaṃ tavāsvāsthyamidaṃ śrameṇa jā.mā.210ka/245; \n\n• vi. kṣataḥ — {rdo ba'i zer mas khyod zhabs kyi/} /{mthe bong snad pa ci yis snad//} pādāṅguṣṭhaḥ kṣataḥ kasmāttava pāṣāṇadhārayā \n a.ka.3kha/50.25; vikṣataḥ — {bdag gi lus 'di cher ma snad//} idaṃ gātraṃ me nātivikṣatam jā.mā.147kha/171; pīḍitaḥ — {rgyal po chen po snad par ma gyur tam} kaccinmahārāja na pīḍito'si jā.mā.147ka/171; āturaḥ — {rang gi lpags pa'i phreng bas drangs pas snad/} /{phan tshun sdos te snad pas 'o dod 'bod//} svavadhracīrapravikarṣaṇāturāḥ parasparapraskhalanārtanādinaḥ \n\n jā.mā.176ka/203; ārtaḥ — {phan tshun sdos te snad pas 'o dod 'bod//} parasparapraskhalanārtanādinaḥ \n\n jā.mā.176ka/203; (dra. {snad pa'i rma/} {snad par gyur pa/}). snad pa'i rma|kṣatam — {snad pa'i rma la su zhig zhigs par bgyid//} (?) ko hi kṣate kṣāramivāvasiñcet jā.mā.155ka/179. snad par gyur|= {snad par gyur pa/} snad par gyur pa|bhū.kā.kṛ. pīḍitaḥ — {rgyal po chen po snad par ma gyur tam//} kaccinmahārāja na pīḍito'si jā.mā.147ka/171; kṣataḥ — {rgyal po}…{bdag gi lus lta snad par gyur kyang rung //} kāmaṃ śarīraṃ kṣitipa kṣataṃ me jā.mā.162ka/187. snad par 'gyur|kri. hanyate — {'di yis snad par 'gyur ba 'am/} /{shi bar 'gyur 'dir gdon mi za//} anena hanyate vā'pi mriyate nātra saṃśayaḥ \n gu.sa.126ka/78. snabs|śiṅghāṇam, nāsikāmalam — {sdom pa la brtson pa rnams la zas dang skom lhag mar gyur pa'am phyi sa dang gcin dang mchil ma dang snabs dang skyugs pa dang dmyang bu dang rnag dang khrag gis 'bags pa dang} yatīnāmucchiṣṭaṃ vā pānabhojanamuccāraprasrāvakheṭaśiṅghāṇakavāntaviriktapūyarudhirasaṃsṛṣṭaṃ vā bo.bhū.72kha/84; śiṅghāṇakam — {de la nang la bsten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {skra dang}… {snabs dang} tatrādhyātmamupādāya (pratyaśubhatā katamā ?) tadyathā — keśāḥ… śiṅghāṇakam śrā.bhū.79ka/203; {lus 'di la skra dang}…{snabs dang}…{gcin dag yod do//} santi asmin kāye keśāḥ…śiṅghāṇakaḥ…mūtramiti vi.va.132ka/2.109; siṅghāṇam — {so dang skra sen bdag ma yin/}…/{snabs min bad kan ma yin te//} dantakeśanakhā nāhaṃ…na siṅghāṇaṃ na ca śleṣmā bo.a.33ka/9.58; siṅghāṇakam — {snabs dang mchil ma kha chu dang /} /{bad kan rnag dang glad rgyas dang //} siṅghāṇakakaphā lālāḥ śleṣmaṇi klinnamastakāḥ \n śi.sa.51ka/48; {phyi sa dang gcin dang mchil ma dang snabs dang khrag la sogs pa dag la yod pa dang} viṇmūtrakheṭasiṅghāṇakaśoṇitādiṣu abhi.bhā.43ka/91. snabs kyis gos pa|pā. śiṅghāṇakakṛtam, aśubhatābhedaḥ — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{snabs kyis gos pa dang} tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…śiṅghāṇakakṛtaṃ vā śrā.bhū.79kha/203. snam|= {snam bu/} snam phyis|varcaskuṭī — {blangs nas dge 'dun gyi snam phyis sam chab khung sar gzhag par bya'o//} pratigṛhya sāṅghikāyāṃ varcaskuṭyāṃ vā prasrāvakuṭyāṃ prakṣepayitavyā vi.va.380ka/2.174. snam phran|dra.— {snam sbyar gyi snam phran dag ni dgu yan chad nyi shu rtsa lnga man chad de zung ma gtogs so//} khaṇḍasaṃghāṭyāṃ nava prabhṛtyā pañcaviṃśateryugmavarjam vi.sū.23kha/28 ; {snam phran snrel zhi nyid dang lhag ma mnyam pa nyid dang dbus nas gzhan du glegs bu'i 'phro phyogs phyogs su lta ba nyid dang mtha' bskor ba nyid dag gis so//} bhakticitratāśeṣasamamadhyānyattadgatapatramukhatvaparimaṇḍitatvaiḥ vi.sū.67ka/84. snam phran snrel zhi nyid|bhakticitratā — {snam phran snrel zhi nyid dang lhag ma mnyam pa nyid dang dbus nas gzhan du glegs bu'i 'phro phyogs phyogs su lta ba nyid dang mtha' bskor ba nyid dag gis so//} bhakticitratāśeṣasamamadhyānyattadgatapatramukhatvaparimaṇḍitatvaiḥ vi.sū.67ka/84. snam bu|1. paṭaḥ — {thags las snam bu} tantubhyaḥ paṭāḥ la.a.88ka/35; {'on te tha ga pa la sogs pa snam bu la sogs pa kho na'i rgyu nyid du grags pa ma yin nam} nanu kuvindādayaḥ paṭādīnāmeva kāraṇatvena siddhāḥ ta.pa.258kha/233; {sgra rlung las byung ba yin na rlung gi bkod pa'i khyad par yin te/} {dper na snam bu snal ma'i rang bzhin} vāyavīyaścecchabdo bhaved, vāyoḥ sanniveśaviśeṣaḥ syāt \n…yathā paṭasya tantumayān ta.pa.186kha/834; {skye ldan rnams kyi yid 'di ji srid rtog pa'i mun pa snam bu mthug pos dkris gyur pa//} yāvat kalpatamaḥpaṭena guruṇā ruddhaṃ mano janminām pra.si.34ka/80; paṭṭikā — {sgo drung du snam bu'am ras dpyangs te nyal bar bya} dvārasthūlapaṭṭikāṃ vā paṭakaṃ vā lambayitvā śayitavyam vi.va.188kha/2.111; śāṭī — {snal ma de rnams kyis snam bu/} /{'di zhes snal ma 'dus byas las/} /{phyis 'byung 'bras bur brjod yin gyi//} taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate \n tantusaṃskārasambhūtam pra.vā.124ka/2.151 2. = {la ba} kambalaḥ — {sum cu rtsa gsum pa'i lha yul na shing gi rgyal po yongs 'dus brtol gyi drung nas thag mi ring ba zhig na rdo leb snam bu dkar po lta bu'i steng du dbyar gnas par dam bzhes te} deveṣu trāyastraśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre a.śa.231ka/213; {snam bu sngon por btsos pa dang //} kambalā nīlaraktāśca la.a.171ka/129 3. = {stegs bu} paṭṭikā, vedikā — {mtha' yas pa'i gzungs ma rnams ni snam bu la ste stegs bu la'o//} anantā dhāriṇyaḥ paṭṭikāyāṃ vedikāyām vi.pra.44kha/4.43. snam sbyar|saṅghāṭī — {ji ltar na chos gos gsum pa yin zhe na/} {chos gos gsum po snam sbyar dang bla gos dang mthang gos kyis 'tsho bar byed} kathaṃ traicīvariko bhavati \n tribhiśca cīvarairyāpayati — saṅghāṭinā, uttarāsaṅgena, antarvāsena ca śrā.bhū.64ka/159; {skra byi snam sbyar gyon pa'i lus ldan zhing //} muṇḍaśca saṅghāṭīparītadehaḥ vi.va.134ka/1.23; {lta ba dang}…{chos gos snam sbyar dang thang ba dang lhung bzed dang chos gos 'chang ba dang} …{nang du yang dag par 'jog pa na shes bzhin du spyod pa yin no//} ālokite…saṅghāṭīpaṭapātracīvaradhāraṇe…pratisaṃlayane saṃprajānacārī bhavati bo.pa.92kha/56; {snam sbyar dang chos gos lhung bzed bcang ba dang} saṅghāṭīcīvarapātradhāraṇe śrā.bhū.6ka/11. snam sbyar dang bcas pa nyid|sasaṅghāṭitā — {snam sbyar dang bcas pa nyid na bsnyen par rdzogs pa'i phyir 'dus pa la yang ngo //} sasaṅghāṭitāyāmupasaṃpatsaṃnipāte vi.sū.83kha/100. snam sbyar nang shun can|tripuṭasaṅghāṭī, saṅghāṭībhedaḥ ma. vyu.9187 (126kha). snam sbyar sum rim pa|tripuṭasaṅghāṭī, saṅghāṭībhedaḥ ma. vyu.9188 (126kha). snam sbyar gsol|vi. saṅghāṭiprāvṛtaḥ — {dbu skra bregs chos gos snam sbyar gsol nas yul gsus po che 'di nyid na bsod snyoms la rgyu zhing} muṇḍaḥ saṅghāṭiprāvṛto'sminneva sthūlakoṣṭhake piṇḍapātamaṭati a.śa.247kha/227. snam gtsos|= {rkub tshos} sphic — {'bras bu gnyis la dpe byad bzang po gnyis dang /} {mdoms dang /} {snam gtsos gnyis la dpe byad bzang po gnyis dang} vṛṣṇe'nuvyañjanadvayam, upastham, dve sphicau anuvyañjanadvayam bo.bhū.193kha/260. sna'i skye mched|pā. ghrāṇāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang}…{sna'i skye mched dang}…{chos kyi skye mched de} dvādaśāyatanāni—cakṣurāyatanaṃ…ghrāṇāyatanaṃ…dharmāyatanaṃ ca śrā.bhū.92kha/246. sna'i khams|pā. ghrāṇadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang}…{sna'i khams dang}…{yid kyi rnam par shes pa'i khams te} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ…ghrāṇadhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245. sna'i cho ga|pā. nāsākarma — {nad de dag thams cad zhi bar bya ba yang shes te}…{sna'i cho ga dang nya ra dang dugs dang}…{rab tu shes} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi… nāsākarma karṣupariṇāhaṃ… prajānāmi ga.vyū.20ka/117. sna'i dri ma|nāsikāmalam — {rna ba'i dri ma dang sna'i dri ma dang}…{mchan khung gi dri ma ste}…{dam tshig brgyad ni lha min mo rnams kyi} karṇamalaṃ nāsikāmalam…kakṣamalam …iti samayāṣṭakamāsurīṇām vi.pra.170ka/3.161. sna'i 'dus te reg pa las byung ba'i tshor ba|pā. ghrāṇasaṃsparśajā vedanā, vedanābhedaḥ — {de yang dbye na tshor ba'i tshogs drug ste/} {mig gi 'dus te reg pa las byung ba'i tshor ba nas yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro//} sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedanā abhi.bhā.33ka/48. sna'i rnam par shes pa|pā. ghrāṇavijñānam, vijñānabhedaḥ — {mig gi rnam par shes pa dang}…{sna'i rnam par shes pa dang}…{yid kyi rnam par shes pa rnam par dag pas rnam pa drug ste} cakṣurvijñānaṃ…ghrāṇavijñānaṃ…manovijñānaṃ viśuddhyā ṣaḍvidham vi.pra.185ka/5.4. sna'i rnam par shes pa'i khams|pā. ghrāṇavijñānadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang} …{sna'i rnam par shes pa'i khams dang}…{yid kyi rnam par shes pa'i khams te} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ …ghrāṇavijñānadhātuḥ…manovijñānadhātuḥ śrā.bhū.97ka/245. sna'i bu ga|nāsikābilam — {de lta ma yin na mig dang rna ba'i rten gcig dang sna'i bu ga gcig tu gyur na shin tu mi mdzes par 'gyur ro//} anyathā hi ekacakṣuḥśrotrādhiṣṭhānaikanāsikābilasambhavāt mahadvairūpyaṃ syāt abhi.bhā.35ka/55; dra. {sna bug/} sna'i bug|= {sna bug/} sna'i bug pa|= {sna bug/} sna'i dbang po|pā. ghrāṇendriyam, indriyabhedaḥ — {mig gi dbang po dang}…{sna'i dbang po dang}…{lus kyi dbang po} cakṣurindriyaṃ…ghrāṇendriyaṃ…kāyendriyaṃ abhi.bhā.85ka/1199; ghrāṇam — {sna'i dbang po rnon pos dri tshor nas} paṭunā ghrāṇenāghrāya gandham la.a.153kha/101. sna'i rtse|= {sna'i rtse mo/} sna'i rtse mo|nāsāgram — {sna'i rtse mor gtad pa} nāsāgraviniveśitā bo.pa.94kha/59; nāsikāgram — {'jog pa zhes bya ba ni nor bu'i thag pa bzhin du sna'i rtse mo nas rkang pa'i mthe bong gi bar du gnas par lta zhing} sthāpanā nāma nāsikāgre yāvat pādāṅguṣṭhe sthitāṃ paśyati, maṇisūtravat abhi.bhā.11ka/900. sna'i rtse mor gtad pa|vi. nāsāgraviniveśitaḥ — {rdzi ma gnyis cung zad phye la/} {sna'i rtse mor gtad pa'am gnya' shing gang tsam du rnam par blta bar bya ste} īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ bo.pa.94kha/59. sna'i gzengs mtho|= {sna'i gzengs mtho ba/} sna'i gzengs mtho ba|vi. tuṅganāsaḥ — {gzhon nu gzugs bzang po}…{sna'i gzengs mtho ba}…{skyes bu chen po'i mtshan sum cu rtsa gnyis kyis kun nas brgyan pa'i lus dang ldan pa zhig byung ngo //} kumāro jātaḥ abhirūpaḥ…tuṅganāso dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraḥ vi.va.170ka/1.59. snar bskos pa|niyuktakaḥ ma.vyu.3713 (62ka). snar blugs pa'i spyad|nastakaraṇam — {de ni snar blugs pa'i spyad kyis 'grub bo//} nastakaraṇenāsya saṃpattiḥ vi.sū.77ka/94. snar blugs pa'i las|nastakarma — {snar blugs pa'i las bya'o//} karaṇaṃ nastakarmaṇaḥ vi.sū.77ka/94. snar ma|• nā. 1. rohiṇī \ni. nakṣatram — {thur ma dang po la snar ma'o//} {gnyis pa la mgo'o//} prathamaśalākāyāṃ rohiṇī, dvitīyāyāṃ mṛgaśirā vi.pra.236ka/2.37; {zla nya rgyu skar rgyal po mtshan mo gsal byed kye/} /{khyod ni snar ma'i mig tu sdug pa ded dpon bzang //} bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha \n vi.va.215ka/1.91; {smin drug shar ba las kyang ni/} /{snar ma nye ba yin par rtog//} kṛttikodayataścāpi rohiṇyāsattikalpanā \n\n ta.sa.52ka/509; dākṣāyaṇī śrī.ko.185ka \nii. rājakumārī — {grong khyer gang gA'i bdag po ni/} /{sa bdag lhun po btul nas de'i/} /{bu mo snar ma zhes bya ba/} /{des thob bdud rtsi'i zer gyis bzhin//} gaṅgādhipatye nagare meruṃ jitvā mahīpatim \n tatsutāṃ rohiṇīṃ nāma sa sudhāṃśurivāptavān \n\n a.ka.277ka/103.5 2. rohiṇaḥ, śākyaḥ — {de'i tshe shAkya rnams kyi nang na shAkya snar ma zhes bya ba phyug cing}…{rnam thos kyi bu'i nor dang 'gran pa zhig gnas pa} śākyeṣu rohiṇo nāma śākyaḥ prativasati āḍhyaḥ…vaiśravaṇadhanapratispardhī a.śa.195ka/180; \n\n• saṃ. rohiṇī, nāḍīviśeṣaḥ — {snying khar brgyad de zhes pa ni rtsa snar ma la sogs pa mnyam gnas pa la sogs pa rnams kyi rten du gyur pa rnams te} hṛdo'ṣṭau nāḍyo rohiṇyādayaḥ samānādīnāmādhārabhūtāḥ vi.pra.245ka/2.57. snar ma skyes|= {snar ma'i bu/} snar ma'i bdag po|= {zla ba} rohiṇīpatiḥ, candraḥ śa.ko.770. snar ma'i bu|rauhiṇeyaḥ 1. = {gza' lhag pa} budhaḥ — rauhiṇeyo budhaḥ saumyaḥ a.ko.1.3.26; rohiṇyā apatyaṃ pumān rauhiṇeyaḥ a.vi.1.3.26 2. = {stobs bzang} balabhadraḥ — balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n …rauhiṇeyaḥ a.ko.1.1.24; rohiṇyā apatyaṃ pumān rauhiṇeyaḥ a.vi.1.1.24. snar ma'i mig tu sdug pa|= {zla ba} rohiṇīnayanakāntaḥ, candraḥ — {zla nya rgyu skar rgyal po mtshan mo gsal byed kye/} /{khyod ni snar ma'i mig tu sdug pa ded dpon bzang //} bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha \n vi.va.215ka/1.91. snal|= {snal ma/} snal skud|sūtratantuḥ mi.ko.27ka \n snal ma|tantuḥ — {snal ma nag po dag las byas pa'i snam bu ni nag po dang /} {dkar po las byas pa ni dkar po yin no//} kṛṣṇaistantubhirārabdhaḥ paṭaḥ kṛṣṇo bhavati, śuklaistu śuklaḥ ta.pa.147kha/21; {mngon sum gyi blo la snal ma la sogs pa 'du ba de las tha dad pa'i gos la sogs pa'i rang bzhin snang ba yang ma yin la} nāpyadhyakṣacetasi tantvādisamavetaṃ tadvyatireki vastrādirūpamābhāsate ta.pa.269ka/254; {snal ma de rnams kyis snam bu/} /{'di zhes snal ma 'dus byas las/} /{phyis 'byung 'bras bur brjod yin gyi//} taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate \n tantusaṃskārasambhūtam pra. vā.124ka/2.151; sūtram — {snal ma 'di dag gis ras yug chen btags so zhes bya ba ni mthong ba ma yin no//} na hyasya sūtrasya śāṭakaṃ vayeti dṛśyate pra.a.205ka/562; aṃśuḥ — {snal ma rnams la ba thag bzhin/} /{chu la chu shel ji bzhin dang //} ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām \n ta.pa.190ka/96. snal ma'i lhag ma|vi. tantuśeṣaḥ — {thag mtshungs snal ma'i lhag ma yang /} /{sems can bdag gis lam du mthong //} rajjvābhāstantuśeṣāśca dṛṣṭāḥ sattvā mayā pathi \n a.ka.140ka/67.65; {khri sogs gtun ni drag pa dang /} /{snal ma'i lhag dang rnam gnyis gyur/} /…{sems can} khaṭvādyulūkhalasthūlāṃstantuśeṣān dvidhāgatān \n sattvān a.ka.137kha/67.37. snas rnam par shes par bya ba|vi. ghrāṇavijñeyaḥ — {sna dang lce dang lus kyis rnam par shes par bya ba} ghrāṇajihvākāyavijñeyam abhi.bhā.84ka/1196. snas shes par bya|= {snas shes par bya ba/} snas shes par bya ba|vi. ghrāṇavijñeyaḥ — {snas shes par bya ba'i dri rnams} ghrāṇavijñeyā gandhāḥ a.śa.103kha/93. snu ha|gaṇḍīrakā, snūhā — {snu ha tsi tra briM ga ar ka dang /} /{mya ngan med shun ru rta tsha ba gcin/} /{btsos pa'i mar khus shu ba mdze glang shu/} /{gdug pa'i rma dang za 'brum ser kha 'phrog//} gaṇḍīrakācitrakamārkavārkakuṣṭhadrumatvaklavaṇaiḥ samūtraiḥ \n tailaṃ pacet maṇḍaladadrukuṣṭhe etat vraṇāruḥkiṭibhāpahāri \n\n yo.śa.3kha/43. snun|• kri. (varta., vidhau; {bsnun pa} bhavi., bhūta.) hana ba.vi. 162kha; (dra. {snun cig}); *\n\n• kṛ. tāḍayitavyam — {de'i tshe khyod kyis sbrul khas sdigs de'i gnad du mdas snun la} tadā tvayā'sāvāhituṇḍikaḥ śareṇa marmaṇi tāḍayitavyaḥ vi.va.205ka/1.79; \n\n• = {snun pa/} snun cig|kri. praharatu — {snun cig ces kyang brjod mthong nas/} /{de dag zhi ba thob par gyur//} prahareti bruvāṇaṃ ca dṛṣṭvaiva śamamāptavān \n\n a.ka.284ka/36.46. snun pa|prahāraḥ — {'di la snum} (? {snun} ){pa re re las de tha dad pa yin gyi dngos po las ni ma yin no//} pratiprahāramasyātra bhedaḥ, na vastutaḥ vi.sū.30kha/38; dra. {bsnun pa/} snun par byed|= {snun byed/} snun byed|• kri. 1. tāḍanaṃ karoti — {rna ba'i ut+pal gyis snun byed//} karoti… śravaṇotpalatāḍanam \n\n kā.ā.335ka/3.21; hanyate — {rlung gis rlung la snun par byed/} vātena hanyate vātam he.ta.16ka/50 2. āpāyayati— {ma ni bu rnams la phan pa rnam pa lnga byed de/} {khong na 'dzin par byed/} {skyed par byed/} {snun par byed/} {gso bar byed/} {kun tu skyed par byed} mātā hi putrasya pañcavidhamupakāraṃ karoti—garbheṇa dhārayati, janayati, āpāyayati, poṣayati, saṃvardhayati sū.vyā.241ka/155; \n\n• saṃ. 1. ghanam, madhyamanṛtyam mi.ko.30ka 2. = {'jag ma} totram, prājanam mi.ko.35ka; \n\n• vi. prahārī, prahārakartā — {ming po n+ya gro d+ha brten pa'i/} /{gnod sbyin stobs chen snun byed pa/} /{drug cu'i grangs kyi grong khyer 'di/} /{skye bo med pa dag tu byas//} bhrātarnirjanatāṃ nītaṃ purametatprahāribhiḥ \n ṣaṣṭisaṃkhyairmahānāgairyakṣairnyagrodhasaṃśrayaiḥ \n\n a.ka.287ka/106.16. snun byed pa|= {snun byed/} snum|= {snum pa/} snum khur|ghṛtapūraḥ — {zhal zas ni gang zhig zhal bkang nas gsol ba'o//} {bza' ba ni gang kham du bcad nas te snum khur la sogs pa'o//} bhojyaṃ yanmukhamāpūrya bhujyate \n khādyaṃ yat kavalaśaḥ chedyaṃ ghṛtapūrādi bo.pa.62ka/26; apūpaḥ — {rtsa ba dang sdong bu dang 'dab ma dang}…{sha dang snum khur dang 'o ma dang}… {sha skam dag ni mi rung ba nyid ma yin no//} nākalpikatvaṃ mūlagaṇḍapatra…māṃsāpūpakṣīra…vallūrāṇām vi.sū.79kha/97; pūpikā — {des byis pa slong ba dag la bsod snyoms las snum khur sbyin par bya zhing ril gyis ni mi sbyin no//} dadyādasya yācamānebhyo bālebhyaḥ piṇḍapātrāt pūpikāmasakalām vi.sū.48kha/62. snum gyi snod|= {snum snod/} snum gyis bsku ba|snehanam — {sa dang phye ma dang chu la sogs pa nye bar gzhag pa dang shing brtag pa dang dril phyis dang snum gyis bsku ba dang bkru ba dang phyags pa dang phyag dar dor ba la sogs pa'o//} mṛccūrṇapānīyādyupasthāpanakāṣṭhapratyavekṣaṇodvartanasnehanasnāpanasammārjanasaṃkaracchoraṇādeḥ vi.sū.6kha/7. snum brngos|= {snum tshos} cikkaṇam — cikkaṇaṃ masṛṇaṃ snigdham a.ko.2.9.46; peṣaṇakāle cimiti kaṇati cikkaṇam \n kaṇa śabde a.vi.2.9.46. snum dang rab tu ldan pa|vi. snigdhataram — {dri dang rab tu ldan pa dang snum dang rab tu ldan pa dang ro zhim por 'gyur ba dang blta na rab tu sdug pa dang rab tu che bar 'gyur ro//} gandhatarāṇi snigdhatarāṇyāsvādanīyāni darśanīyatarāṇi mahattarāṇi ca bhaviṣyanti su.pra.33kha/64. snum snum|vi. snigdhaḥ — {de na yang me tog dang 'bras bu dang lo mas brgyan pa'i shing ljon pa snum snum ltar 'dug} (? {sdug} ){pa rnam pa du mas gang ba}…{dka' thub kyi nags tshal du} tatra ca puṣpaphalapallavālaṃkṛtasnigdhavividharucirataruvaranicitaṃ… tapovanam jā.mā.53kha/63. snum snod|snehapātram — kutūḥ kṛtteḥ snehapātraṃ saivālpā kutupaḥ pumān \n a.ko.2.9.33; guṇḍakaḥ śrī.ko.166kha \n snum snod chung ba|kutupaḥ, snehapātraviśeṣaḥ — kutūḥ kṛtteḥ snehapātraṃ saivālpā kutupaḥ pumān \n a.ko.2.9.33; alpā kutūḥ kutupaḥ a.vi.2.9.33. snum pa|•saṃ. snehaḥ — {lci ba nyid dang gsher ba nyid dang snum pa la sogs pa} ({rnams ni gzugs la sogs pa} ) {bzhin du dgag pa bsgrub par bya'o//} gurutvadravatvasnehānāṃ tu rūpādivat pratiṣedho vidheyaḥ ta.pa.285ka/282; {snum bcas lci ba'i la du} sasnehairgurubhiḥ…modakaiḥ a.ka.145ka/68.46; {snum gis ni chal gyis so//} snehenopasnānena vi.sū.32ka/40; \n\n•pā. snigdhā, vāgākārabhedaḥ — {tshig de ni kun shes par byed pa dang}…{snum pa dang} yāsau vāgājñāpanī…snigdhā la.vi.141ka/208; \n\n•vi. snigdhaḥ — {der ni nags tshal dag gi mtha'/} /{snum ljang rkang 'thung ldan pa na//} tatra kānanaparyante snigdhaśyāmalapādape \n a.ka.91kha/64.40; {mdog snum cho ga shes pa dang //} snigdhacchāyā vidhijñā gu.si.25ka/55; susnigdhaḥ — {smin tshugs ring dang 'jam pa dang /} /{snum dang spu ni mnyam pa dang /} /{phyag ring rgyas dang} āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau \n pīnāyatau abhi.a.12kha/8.30; ārdraḥ — {zla ba'i 'od zer rab bsil bas/} /{reg ces yi ge nyung ba nyid/} /{sahA kAra'i lo 'dab gsar pa rnams/} /{snum zhes yi ge lhag pa 'o//} indupādāḥ śiśirāḥ spṛśantītyūnavarṇatā \n sahakārasya kisalayānyārdrāṇītyadhikākṣaram \n\n kā.ā.340ka/3.157; sāndraḥ — {grib ma snum pa'i ljon pa che//} sāndracchāyo mahāvṛkṣaḥ kā.ā.329ka/2.206. snum pa'i gsher ba|pā. (vaidi.da.) snehaḥ, guṇapadārthabhedaḥ ma.vyu.4616 (71kha). snum par bya ba|pā. snehanam — {nad de dag thams cad zhi bar bya ba yang shes te/} {'di ltar snum par bya ba yang rab tu shes so//} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi yaduta snehanaṃ prajānāmi ga.vyū.20ka/117. snum par byed|kri. snehayati lo.ko.1440. snum bag|1. snehaḥ — {dge 'dun la yang snum bag gi rnyed pa'o//} snehalābhaśca saṅghe vi.sū.58kha/75 2. vasā, medaḥ — medastu vapā vasā a.ko.2.6.64; vāsayati māṃsaṃ snehayati vasā \n vasa nivāse \n vasa snehamohacchedāpaharaṇeṣu a.vi.2.6.64. snum bag can|vi. snigdhaḥ — {bum pa la sogs pa snum bag can dag snum med par bya ba'i phyir chu'i rdzing bu zab mo'i nang du gzhug go//} niḥsnehatāyai snigdhasya ca ghaṭādergambhīrodake hrade nidhānam vi.sū.36kha/46. snum bag med|= {snum bag med pa/} snum bag med pa|vi. rūkṣikā — {zan dron lan tshwa dag gis ma btab cing /} /{snum bag med pa} rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ vi.va.166kha/1. 55. snum med pa|niḥsnehatā — {bum pa la sogs pa snum bag can dag snum med par bya ba'i phyir chu'i rdzing bu zab mo'i nang du gzhug go//} niḥsnehatāyai snigdhasya ca ghaṭādergambhīrodake hrade nidhānam vi.sū.36kha/46. snum med pa nyid|niḥsnehatā — {bsregs pas kyang snum med pa nyid du 'gyur ro//} dāhato'pi niḥsnehatāpattiḥ vi.sū.36kha/46. snum med par gyur pa|vi. niḥsnehitaḥ — {snum med par gyur pa ni bkru bas so/} /{'dag rdzas sam lci bas 'dag pa nyid do//} nirmādane niḥsnehitasyoṣāṭukena gomayena vā śuddhatvam vi.sū.36kha/46. snum tshos|vi. masṛṇam — cikkaṇaṃ masṛṇaṃ snigdham a.ko.2.9.46; masyati dravatvena pariṇamati masṛṇam \n masī pariṇāme a.vi.2.9.46. snum 'dzin pa|= {dul ma} ṛjīṣam, piṣṭapacanam—ṛjīṣaṃ piṣṭapacanam a.ko.2.9.32; arjayatyapūpādikamiti ṛjīṣam \n arja arjane a.vi.2.9.32. sne'u|vāstūkam, śākabhedaḥ — vāstūkaṃ śākabhedāḥ syuḥ a.ko.2.4.158; vasantyatra tridoṣaghnaguṇā iti vāstūkam \n vasa nivāse a.vi.2.4.158. snod|1. = {snod spyad} pātram — {slong mo spyod par bya ba'i phyir/} /{brtul zhugs can gyis snod mi gzung //} bhaikṣyaparyaṭanārthāya na pātraṃ saṃgrahed vratī \n gu.si,20ka/42; {de'i snod ni glang po che'i rmig mthil lta bu} pātramasya hastipadabudhnam vi.sū.7ka/7; {dam pa'i snod/} /{bdud rtsi dag gis yongs su bkang //} satpātraṃ sudhayā samapūrayat a.ka.158ka/17.9; bhājanam — {chu'i snod} jalabhājanam a.ka.260ka/94.12; {til gyi tshigs ma dang}…{khar ba'i snod rnams kyang yongs su spang bar bya'o//} piṇyāka… kāṃsyabhājanāni ca varjayet ma.mū.222kha/242; {dug dang bcas pa'i snod ltar 'gyur ba'i sdug bsngal can} saviṣabhājanamiva pariṇāmaduḥkhā la.vi.106ka/153; caṣakaḥ, o kam — {dper na bu ga dang bcas pa'i snod steng bkag na chu mi 'dzag pa bzhin du rdul phra rab 'dus pa yang yin no//} yathā cā(? sa)cchidracaṣake na jalacyutirupari pidhāne \n tathā paramāṇusaṃhatāvapi pra.a.86kha/94; sthālī — {blangs nas shel gyi snod du ni/} /{dge ba'i 'o thug brtul zhugs mthar//} gṛhītvā sphaṭikasthālyā vratānte pāyasaṃ śubham \n\n a.ka.225ka/25.7; sthālakam — {lag pa zas dang 'bags pas chu snod la mi gzung} na sāmiṣeṇa pāṇinodakasthālakaṃ grahiṣyāmaḥ ma.vyu.8592 (119ka); kaṭāhakam — {mchil ma'i snod} śleṣmakaṭāhakam ma.vyu.9019 (124kha), ghaṭikā — {bdug spos kyi snod dngul las byas pa bzhi} catasraśca dhūpaghaṭikā rūpyamayyaḥ a.sā.442kha/249; kumbhī — {snod der sems can bye ba khrag khrig brgya stong phrag du ma stsal to//} tasyāmeva kumbhyāmanekāni sattvakoṭīniyutaśatasahasrāṇi prakṣiptāni kā.vyū.204ka/261; pātrī — {mkhar ba'i snod bzhin sgra ldan zhing //} raṇantī kāṃsyapātrīva a.ka.226kha/25.30; puṭikā — {de bzhin du skyogs rnams ni shar du nya phyis kyi snod} tathā karoṭakāni pūrve śuktipuṭikā vi.pra.162kha/3.126; bhāṇḍam — {chur rdul tshon gyi snod} rajobhāṇḍāni varuṇe vi.pra.108kha/3.32; {ba dmar ser gyi mar snod sar par bcug la} kapilāgoghṛtaṃ nave bhāṇḍe sthāpya sa.du.116ka/194; {bum pa dang rdze'u dang kham phor la sogs pa kham pa'i snod} ghaṭaghaṭīśarāvādi ca mṛnmayaṃ bhāṇḍam bo.bhū.42kha/55; karaṇḍakaḥ — {rin chen snod nyid du}…{rnam par gzhag} sthāpitaṃ…ratnakaraṇḍake gu. si.3kha/8; dra. {me tog snod} karaṇḍam gu.si.24kha/53; peṭā — {rin po che'i snod phye ba ni de'i dpe'o//} vivṛtā ratnapeṭā tadaupamyam sū.vyā.152kha/37; piṭakaḥ peṭakaḥ peṭā mañjuṣā a.ko.2.10.29; peṭati mahattvaṃ prāpnotīti piṭakaḥ \n piṭa mahattve \n peṭakaśca peṭā ca a.vi.2.10.29; prasevikā — {snod du'o//} prasevikāyāḥ vi.sū.13ka/14; sthavikaḥ — {lhung bzed kyi snod} pātrasthavikaḥ ma.vyu.8951 (124ka); sthavikā — {ras ma snod} kolāhala(? kauśeya)sthavikā ma.vyu.9004 (124kha); poṇikaḥ — {lhung bzed kyi snod} pātrapoṇikaḥ ma.vyu.8950 (124ka); bhāṇḍikā — {chos gos kyi snod} cīvarabhāṇḍikā ma.vyu.9378 (129ka); (dra.— {chu snod chag pa'i sgra dang ldan} sphuṭitavāridhānīghaṭam a.ka.177ka/79.16; ) 2. bhājanam — {de la snod kyi 'jig rten gyi/} /{gnas par 'dod pa'i 'og dag gi//} tatra bhājanalokasya sanniveśamuśantyadhaḥ \n abhi.ko.8kha/506; sthānam — {de ni snod kyis snod na gnas pa bstan pa yin no zhes bya ba ni snod kyis snod can sems can gyi 'jig rten bstan to zhes bya ba'i tha tshig go//} tadbhājanena bhājanagataṃ darśitamiti sthānena sthānīyasattvaloko darśita ityarthaḥ abhi.sphu.305ka/1172; āśayaḥ — {gang phyir gdul bya dag pa yi/} /{chu yi snod ni thams cad la//} yataḥ śucini sarvatra vineyasalilāśaye \n ra.vi.125kha/108 3. pātram — {tshul khrims dag phyir snod kyi mchog/} /{zhing gshin 'bras bu phun sum tshogs//} satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasampadā \n śa.bu.114ka/99; bhājanam — {de ni ngan 'gro kun snod du/} /{dpal ldan rdo rje mgon pos gsungs//} uktā śrīvajranāthena sarve te'pāyabhājanāḥ \n\n pra.si.30kha/72 4. = {snod nyid} bhājanatā — {dran pa'i snod tshad med pa dang} apramāṇasmṛtibhājanatayā ca da.bhū.169kha/3; bhājanatvam — {sangs rgyas bsten dang kun 'dri dang /} /{sbyin dang tshul khrims sogs spyod pas/} /{len dang 'dzin la sogs pa yi/} /{snod du dam pa rnams bzhed do//} buddhopāsanasampraśnadānaśīlādicaryayā \n udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam abhi.a.7ka/4.7. snod dang 'dra|bhājanavat — {gzugs la bdag gnas te snod dang 'dra} rūpe ātmā bhājanavat ma.vyu.4688 (73ka). snod kyi mchog|satpātram — {tshul khrims dag phyir snod kyi mchog/} /{zhing gshin 'bras bu phun sum tshogs//} satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasampadā \n śa.bu.114ka/99. snod kyi 'jig rten|bhājanalokaḥ, sthāvaralokaḥ — {de la snod kyi 'jig rten gyi/} /{gnas par 'dod pa'i 'og dag gi//} tatra bhājanalokasya sanniveśamuśantyadhaḥ \n abhi.ko.8kha/506; {gnas kyi rnam par rig pa ni snod kyi 'jig rten gnas par rnam par rig pa ste} sthānavijñaptirbhājanalokasanniveśavijñaptiḥ tri.bhā.150kha/38. snod kyi rje|nā. pātrasvāmī, ācāryaḥ — {gzhan du zhes bya ba la sogs pas snod kyi rje'i lugs kyi dogs pa bsu ba yin te} anyathetyādinā pātrasvāmimatamāśaṅkate ta.pa.24kha/495. snod kha sbyor can|= {skra mkhan} bhāṇḍipuṭakaḥ, nāpitaḥ mi. ko.26kha \n snod gyur|= {snod du gyur pa/} snod gyur pa|= {snod du gyur pa/} snod gyo ral|khaṇḍamallakaḥ — {des blangs pa'i 'bru mar nyung zad snod gyo ral gyi nang du blugs te} tayā khaṇḍamallakena tailasya stokaṃ yācitvā vi.va.168ka/1.57. snod 'gyur dngos po|bhājanībhāvaḥ — {dang pos snod 'gyur dngos po ste/} /{gnyis pa yis ni mos pa yin//} ādyena bhājanībhāvo dvitīyenādhimucyanā \n sū.a. 210ka/113. snod can|vi. sthānīyaḥ — {de ni snod kyis snod na gnas pa bstan pa yin no zhes bya ba ni snod kyis snod can sems can gyi 'jig rten bstan to zhes bya ba'i tha tshig go//} tadbhājanena bhājanagataṃ darśitamiti sthānena sthānīyasattvaloko darśita ityarthaḥ abhi.sphu.305ka/1172. snod chag pa|bhinnabhājanam — {snod chag pa bzhin du 'gyur/} {gcig la gcig 'khrul pa tshol ba dang} bhinnabhājanībhūtā bhaviṣyanti anyo'nyaskhalitagaveṣiṇaḥ rā.pa.242ka/140. snod chen po|pātrī — {dge slong dag de nas grong pa'i bu mo legs skyes mas 'o thug sbrang rtsi can gyis gser gyi snod chen po bkang ste byang chub sems dpa' la phul lo//} atha khalu bhikṣavaḥ sujātā grāmikaduhitā suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma la.vi.132kha/196. snod chen po'i dus ston|pātrīmahaḥ, parvaviśeṣaḥ — {deng sang du'ang sum cu rtsa gsum pa'i lha rnams lo gcig bzhin du snod chen po'i dus ston byed do//} adyāpi ca trāyastriṃśeṣu deveṣu pratisaṃvatsaraṃ pātrīmaho vartate la.vi.133ka/196. snod rnying khyer ba|=(?) phuphphusaḥ ma.vyu.9446 (129kha). snod du gyur|= {snod du gyur pa/} snod du gyur pa|• saṃ. pātram — {rgya chen chos kyi snod gyur pa/} /{dman pa'i chos la sbyar mi bya//} nodāradharmapātraṃ ca hīne dharme niyojayet \n bo.a.13kha/5.90; \n\n• pā. bhājanatvam, phalabhedaḥ — {'bras bu rnam pa lnga ste/} {snod du gyur pa dang stobs dang 'dod pa dang 'phel ba dang rnam par dag pa'o//} pañcavidhaṃ phalam—bhājanatvam, balam, ruciḥ, vṛddhiḥ, viśuddhiśca ma.ṭī.283kha/145; \n\n• vi. pātrabhūtaḥ — {lta ba drang por gyur nas chos sgrub nus pa'i snod du gyur par mthong nas} ṛjubhūtadṛṣṭiṃ dharmapratipattipātrabhūtamavekṣya jā.mā.178ka/207; {bdag cag gis bcom ldan 'das kyi nyan thos snod du gyur pa dang snod du ma gyur pa rnams la brdegs} vayaṃ bhagavataḥ śrāvakānapātrabhūtān pātrabhūtāṃśca praharitavantaḥ śi.sa.44ka/42; pātrībhūtaḥ — {de ltar snod du gyur pa de ji ltar na bsgom pa de la 'jug pa yin zhe na} tasya tvevaṃ pātrībhūtasya kathaṃ tasyāṃ bhāvanāyāmavatāro bhavati abhi.bhā.9ka/894; bhājanabhūtaḥ — {de bzhin gshegs pa'i sku 'di dag ni/} {thams cad mkhyen pa'i ye shes kyi snod du gyur pa lags so//} sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvaniti a.sā.88ka/50; bhājanībhūtaḥ — {ting nge 'dzin dang gzungs dang bzod pa'i sa rnams kyi snod du gyur pa} samādhidhāraṇīkṣāntibhūmiṣu bhājanībhūtāḥ śi.sa.42ka/39; bhavyaḥ — {rgya mtsho'i chu byung} (? {chur bying} ){gyur cing bskal pa'i mes gdungs kyang /} /{gal te snod gyur sems can de dag 'di la nyan//} (?) sāgarajale nimagnāḥ kalpoddāheṣu prakṣiptāḥ \n bhavyāste dharmaparyāyamimaṃ śrotumasaṃdigdhāḥ \n\n da.bhū.173kha/6. snod du gyur par mdzad pa|bhū.kā.kṛ. bhājanībhūtaḥ kṛtaḥ — {sangs rgyas bcom ldan 'das kyis gdul bya'i skye bo tshad med pa rnams snod du gyur par mdzad pa'o//} buddhena bhagavatā'pramāṇā vineyajanā bhājanībhūtāḥ kṛtāḥ sa.du.97kha/122. snod du 'gyur ba|vi. bhavyaḥ — {sgrub pa'i snod du nges par 'gyur//} bhavyāste khalu sādhane gu.si.19ka/39. snod du bya|= {snod du bya ba/} snod du byas|bhū.kā.kṛ. pātrīkṛtaḥ — {lcags de nyid snod du byas na cher yang bcos legs byas pa'i yon tan gyis chu'i steng du 'phyo zhing 'bying bar mi 'gyur ro//} tadeva punarlohaṃ pātrīkṛtaṃ sanmahajjātamudake plavate tarati, tadabhisaṃskāraguṇāt abhi.sphu.187ka/944. snod du byas pa|= {snod du byas/} snod du ma gyur pa|vi. abhājanībhūtaḥ — {sems can snod du ma gyur pa rnams la sangs rgyas kyi chos rgya chen po ston pa} abhājanībhūteṣu sattveṣūdārabuddhadharmasaṃprakāśanāt śi.sa.36ka/34; bo.pa.104ka/73. snod du ma gyur pa'i sems can|abhājanabhūtasattvaḥ mi. ko.127kha \n snod du ma byas|bhū.kā.kṛ. apātrīkṛtaḥ — {de bzhin du mi mkhas pa ni yon tan rnams kyis snod du ma byas pa'i phyir 'bying bar 'gyur gyi} evamabudho guṇairapātrīkṛtatvānmajjati abhi.sphu.187ka/944. snod du rung|= {snod du rung ba/} snod du rung ba|vi. bhājanabhūtaḥ — {lha dang mi rnams kyi nang du gang du bden pa rnams kyi snod du rung bar 'gyur ba der nying mtshams 'dzin par 'gyur ro//} devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti a.śa.3kha/2. snod du rung bar 'gyur|kri. bhājanībhavati — {zang zing gyi sbyin pas ni snod du rung bar 'gyur te/} {chos nyan du btub par byed pa'i phyir ro//} āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ sū.vyā.210ka/113. snod dong bu|nālikā — {mig sman snod dong bu} bhaiṣajyāñjananālikā ma.vyu.9014 (124kha). snod dri zhim|nā. sthālīsugandhaḥ, sūpakāraputraḥ — {kho bo g}.{yos mkhan gyi bu yin no/} /{khyod kyi ming ci yin/} {snod dri zhim zhes bya'o//} ahaṃ sūpakāraputraḥ \n kiṃ nāmā tvam ? sthālīsugandho nāma vi.va.190kha/1.65. snod po che|= {chu snod chen po} aliñjaraḥ, mahākumbhaḥ — aliñjaraḥ syānmaṇikaḥ a.ko.2.9.31; alaṃ śīghraṃ jīryate aliñjaraḥ \n jṝṣ jhṝṣ vayohānau a.vi.2.9. 31; mi.ko.38ka \n snod spyad|bhāṇḍam — {lcags las byas pa'i snod spyad} ayobhāṇḍam vi.sū.72kha/89; {snod spyad thams cad la cho ga de bzhin no//} sarvatraiṣa bhāṇḍe vidhiḥ vi.sū.6kha/7; bhāṇḍikā — {snod spyad blang bar bya'o//} bhāṇḍika(ā'')dānam vi.sū.17kha/20; bhāṇḍopaskaraḥ — {sa la ji lta ba bzhin du me dang}…{snod spyad dang}…{khyim gyi dngos po dang} yathā pṛthivyāmevamagnau…bhāṇḍopaskare…gṛhavastuni bo.bhū.20kha/25; kaṭāhakaḥ — {mchil ma'i snod gzhag par bya'o//} sthāpayet kheṭakaṭāhakam vi.sū.59kha/75; bhājanam — pātrāmatraṃ ca bhājanam a.ko.2.9.33; bhajyate bhoktṛṇeti bhājanam \n bhaja sevāyām a.vi.2.9.33. snod spyad kyi dngos po|bhāṇḍopaskaraḥ — {de bzhin du snod spyad kyi dngos po rnams kyang lan 'ga' ni byi dor ma byas par snang la/} {lan 'ga' ni byi dor byas par snang ba dang /} {lan 'ga' ni brling bar snang la/} {lan 'ga' ni chag par snang ba dang} bhāṇḍopaskā(? ska)rāṇāmanabhisaṃskārābhisaṃskārasārabhagnatāṃ paśyati śrā.bhū.184ka/484. snod spyad 'ged pa|= {snod spyad 'gyed pa/} snod spyad 'gyed pa|bhāṇḍabhājakaḥ ma.vyu.9063(125ka). snod spyad 'grub pa|=*> {snod sbyad 'brub pa/} snod spyad 'drub pa|=*> {snod sbyad 'brub pa/} snod spyad 'brub pa|bhāṇḍagopakaḥ — {dge 'dun gyi der gtogs pa ni snod spyad 'brub pa'i las yin no//} bhāṇḍagopakasya tadgataḥ sāṅghike vyāpāraḥ vi.sū.39kha/49; {snod spyad 'grub} (? {'brub} ){pas rnyed pa 'grub} (? {'brub} ) {par bya'o//} bhāṇḍagopakena lābhasya gopanam vi.sū.72ka/89. snod ma yin pa|vi. apātram — {de lta bas na 'di dag phan gdags par bya ba'i snod ma yin par zung zhig} (? {zungs shig}) itthaṃ caiṣa cikitsāprayogasyāpātramiti gṛhyatām jā.mā.34kha/40; abhājanam lo.ko.1441. snod min|= {snod ma yin pa/} snod gtsang|śucibhājanam—{phan par 'dod cing yon tan dga' ba yi/} /{skye bo snod gtsang 'dra la smos ci dgos//} ka eva vādaḥ śucibhājanopame hitārthini premaguṇotsuke jane \n\n jā.mā.129ka/149. snod bzang po|vi. satpātraḥ, supātraḥ — {bdag gi sgo na nges par snod bzang po zhig 'dug go//} avaśyamayaṃ sa satpātro dvāre sthitaḥ kā.vyū.219ka/280. snod so ma btang ba|āmabhājanam — {'dod pa 'di dag ni mi rtag pa}…{snod so ma btang ba ltar mthar 'jig pa} anityāḥ khalvete kāmāḥ…āmabhājanavadbhedanātmakāḥ la.vi.106ka/153. snon par byed|= {snon par byed pa/} snon par byed pa|• kri. pratikṣipati — {de ltar na byang chub sems dpa' ni chos kyi dbyings thams cad la ci yang dbri bar yang mi byed/} {snon par yang mi byed} evaṃ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati, na ca kiñcit pratikṣipati bo.bhū.141ka/181; \n\n• saṃ. kṣepaṇam — {lug sogs rnams kyi snon byed dag la gza' dang chu tshod ces pa ste} meṣādau vāranāḍyāṃ…kṣepaṇe vi. pra.181ka/1.37; \n\n• vi. kṣepakaḥ — {da ni lo'i nges pa la lug la sogs pa'i 'pho ba la snon par byed pa la snon byed bcu gnyis gsungs pa} idānīṃ meṣādisaṃkrāntau kṣepaṇe kṣepakā dvādaśa varṣadhruvake ucyate vi.pra.181ka/1.37. snon byed|= {snon par byed pa/} snom|= {snom pa/} snom pa|• kri. (varta.; saka.; {bsnan} bhavi., bhūta.) jighrati — {sna bug tu chud pa'i me tog la sogs pa'i dri snom pa} nāsikāpuṭavinyastakusumāmodaṃ jighrati ta.pa.7kha/460; {ut+pal la sogs pa'i dri snom pa dang} kuvalayādigandhaṃ ca jighrati ta.pa.197ka/110; \n\n• saṃ. 1. jighraṇam — {dbang 'byor gzugs don lta dang gtam bzang ni/} /{gtsang ma nyan dang bde gshegs tshul khrims kyi/} /{dri gtsang snom dang}…{rgyur gyur} vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave \n tathāgatānāṃ śuciśīlajighraṇe ra.vi.117ka/82 2. āghrātam — \n{khu tshur thal mo dang mthang sprad pa dang 'o byed pa dang 'khyud pa dang snom pa dang mig zur gyis blta ba dag gi 'dod chags de dag de la mi 'byung ngo //} khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ tasya… rāgo na pravartate la.a.103ka/49; \n\n• pā. ghrāṇam, indriyabhedaḥ — {lta dang nyan dang snom pa dang /} /{myong bar byed dang reg byed yid/} /{dbang po drug ste de dag gi/} /{spyod yul blta bar bya la sogs//} darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ \n indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ \n\n pra.pa.38ka/43; \n\n• u.pa. āghrātam — {tsher pas gtams shing stag gis snom/} /{nags tshal mchog tu gnas par bya//} vāstavyaṃ kaṇṭakākīrṇe vyāghrāghrāte varaṃ vane \n a.ka.178ka/20.32. snom pa po|vi. ghrātā — {dri med snom pa po yang med/} /{ro med myong ba po yang med//} na gandho nāpi ghrātā ca na raso nāpi *rāsakaḥ \n he.ta.6ka/14. snom byed|= {sna} ghrāṇam, nāsikā — klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā \n\n a.ko.2.6.89; jighratyaneneti ghrāṇam \n ghrā gandhopādāne a.vi.2.6.89. snoms shig|kri. gṛhṇātu — {gnas brtan lhung bzed 'di ni shin tu gsal ba dbyibs legs pa longs spyad par bzod pa lags kyis/} {gal te bzhed na snoms shig} sthavira idaṃ pātraṃ svacchaṃ parimaṇḍalaṃ paribhogakṣamaṃ sa cedākāṃkṣati gṛhāṇa vi.sū.27kha/34; dra.— {des smras pa/} {khyod snoms shig} sā āha — tavaiva bhavatviti la.vi.132kha/196. snol|iṅgitam — {blo gros chen po sangs rgyas kyi zhing la la na mig mi 'dzums pas/la} {la na snol gyis}…{chos ston te} kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate, kvacidiṅgitaiḥ la.a.97ka/43. snrubs|nā. mūlā, nakṣatram — {rgyu skar ni tha skar dang}…{snrubs dang}… {nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi aśvinī…mūlā…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; mūlam ma.vyu.3203 (55kha). snrel zhi|• vi. vyatyastaḥ — {'jig rten gyi khams snrel zhi'i sgo dang} vyatyastalokadhātumukham ga.vyū.390kha/97; {'jig rten gyi khams}…{phra ba dang rags pa dang snrel zhi dang spyi'u tshugs dang}…{ma lus pa ye shes kyi khong du chud par bya zhing mngon du 'gyur bar bya ba'i phyir} niravaśeṣasarvalokadhātu…sūkṣmaudārikavyatyastāvamūrdha…jñānānugamapratyakṣatāyai śi.sa.161ka/154; \n\n• saṃ. = {snrel zhi nyid} vyatyastatā — {zhing gi lus rnams kyi chung ba'i rang bzhin yang rab tu shes so//}…{rnam par dag pa dang snrel zhi dang} kṣetrakāyānāṃ parīttatāṃ ca prajānāti…viśuddhatāṃ ca vyatyastatāṃ ca da.bhū.244kha/45; \n\n• pā. vyatyastaḥ, samādhiviśeṣaḥ — {snrel zhi zhes bya ba'i ting nge 'dzin} vyatyasto nāma samādhiḥ ma.vyu.534 (12kha). snrel zhi nyid|citratā — {snam phran snel zhi nyid dang lhag ma mnyam pa nyid dang dbus nas gzhan du glegs bu'i 'phro phyogs phyogs su lta ba nyid dang mtha' bskor ba nyid dag gis so//} bhakticitratāśeṣasamamadhyānyattadgatapatramukhatvaparimaṇḍitatvaiḥ vi.sū.67ka/84. snrel zhi'i snyoms par 'jug pa|pā. vyāskandakasamāpattiḥ (vyatyastakasamāpattiḥ?), samāpattiviśeṣaḥ ma. vyu.1497 (32ka). snrel zhi'i spyod pa la 'jug pa yang dag par bstan pa'i ye shes|pā. vyatyastacarisaṃdarśanāvatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ —{gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud pa'i} (? {kyi 'jug pa'i} ){ye shes 'di lta ste/} {skra'i rtse mo la 'jug pa'i ye shes sam}…{snrel zhi'i spyod pa la 'jug pa yang dag par bstan pa'i ye shes sam} sa yānīmāni tathāgatānām…avatārajñānāni yaduta bālapathā(? bālāgrā)vatārajñānaṃ vā…vyatyastacarisaṃdarśanāvatārajñānaṃ vā da.bhū.267ka/59. snron|nā. jyeṣṭhā, nakṣatram — {rgyu skar ni tha skar dang}… {snron dang}… {nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi aśvinī…jyeṣṭhā…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36. snron gyi zla ba|jyeṣṭhaḥ, māsaviśeṣaḥ — {de bzhin du snron gyi zla ba dang chu stod kyi zla ba dag la Ta sde'o//} evaṃ ṭavargaḥ jyeṣṭhāṣāḍhayoḥ vi.pra.54kha/4.85; {snron gyi zla ba'i tshes rnams me'i la'o//} jyeṣṭhatithayaḥ pāvakasya vi.pra.42kha/4.36. brnag|= {brnag pa/} brnag pa|1. saṅkalpaḥ — {yang na brnag pa rgya che ba'i/} /{slong ba su yis yongs rdzogs te//} atha vā pṛthusaṅkalpaḥ kenārthī paripūryate \n a.ka.57ka/6.44; {brnag pa yongs su rdzogs pa} paripūrṇasaṅkalpaḥ ma.vyu.1094 (23kha) 2. kalanā — {de ltar bsams te sngon du nye bar gnas skabs bzang po dang po'i rnam gzhag rab gnas pa/} /{mi bzad 'bangs mo'i dngos po brnag pa'i skyengs par gyur pa bzhin du g}.{yo ba med nyid gyur//} saṃcintyātha puraḥpravṛttasudaśāsannāva(? pra)sannasthitiṃ prāptevāsamadāsabhāvakalanāvailakṣyaniḥspandatām \n a.ka.75ka/7.46. brnag pa yongs su rdzogs pa|vi. paripūrṇasaṅkalpaḥ, śrāvakasya ma.vyu.1094 (23kha). brnag par bya|bhavitavyatā — {rmi lam sgyu ma mig 'phrul sogs/} /{gang gi ltad mo'i zer ma ni/} /{rmad byung yang dag tshogs pa'i sa/} /{brnag par bya ste rgyal gyur cig//} svapnamāyendrajālādi yasyāḥ kautukavipruṣaḥ \n jayatyadbhutasaṃbhārabhūmiḥ sā bhavitavyatā \n\n a.ka.37kha/4.11. brnags pa|saṅkalpaḥ — {nga yis sngon chad ji ltar brnags pa de/} /{nga yi smon lam de dag yongs rdzogs te//} yathā ca saṅkalpa mamāsi pūrvam \n paripūrṇametat praṇidhānu mahyam sa.pu.20kha/32. brnang|dra.— {de nas rgyal po ma skyes dgra ka dam pa'i me tog bzhin du spu zing zhes byas te mchi mas brnang zhing ngu ba'i bzhin gyis} tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukhaḥ a.śa.276kha/254. brnang ya|• saṃ. meluḥ, saṃkhyāviśeṣaḥ — {brgya stong phrag brgya na bye ba'o//}…{phan phun phan phun na brnang ya'o//} śataṃ śatasahasrāṇāṃ koṭiḥ…peluḥ pelūnāṃ meluḥ ga.vyū.3kha/103. brnangs pa|dra.— {mchi mas brnangs nas yang smras pa} sabāṣpagadgadaṃ punaruvāca jā.mā.58ka/67; {gsol ka ba mchi mas brnangs shing skad 'dzer ba la dbugs kyis brnangs pa'i tshig mi gsal bas/gcom} {chung ngus smras pa} kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṃ śanairityuvāca jā.mā.49kha/58; {des chom rkun pa de dag bsad pa mthong nas mchi mas brnangs te 'dug par gyur pa dang} tena te corā dṛṣṭāḥ praghātitāḥ \n sāśrukaṇṭho vyavasthitaḥ vi.va.128kha/2.105. brnab sems|pā. abhidhyā, akuśalakarmabhedaḥ — {srog gcod pa dang}…{brnab sems dang gnod sems dang log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipāta…abhidhyāvyāpādamithyādṛṣṭayo daśākuśalāḥ ta.pa.314kha/1096. brnab sems spong ba|pā. abhidhyāyāḥ prativiratiḥ, daśasu kuśalakarmasu ekam ma.vyu.1696 (37kha). brnab sems med pa|pā. anabhidhyā — {lus dang ngag dang yid kyi las dge ba dang brnab sems med pa dang gnod sems med pa dang yang dag pa'i lta ba rnams so//} iṣṭaṃ kuśalaṃ kāyavāṅmanaskarma anabhidhyā'vyāpādasamyagdṛṣṭayaśca abhi.bhā.199ka/674. brnogs|= {brnogs pa/} brnogs pa|saṃniṣṭhapanam — {brnogs na brkus pa yin no//} saṃniṣṭhapanaṃ hāraḥ vi.sū.16ka/18. bsnad pa|abhighātaḥ — {bdag bsnad pa'i sdug bsngal la mi sems par} svamabhighātaduḥkhamacintayitvā jā.mā.143kha/166; nighātaḥ — g.{yang sa nas lhung ste bsnad pa'i tshor ba myong ba ni sems la khyab par gyur te} prapātapatananighātasaṃjanitābhirvedanābhirāpīḍyamānahṛdayam jā.mā.147ka/170. bsnan|= {bsnan pa/} {bsnan te} prakṣipya — {'dod chags dang bcas pas ni}… {drug 'thob ste}… {'dod chags dang bral bas ni pha rol gyi sems shes pa bsnan te bdun 'thob bo//} sarāgasya ṣaṇṇāṃ…vītarāgasya saptānāṃ paracittajñānaṃ prakṣipya abhi.bhā.54ka/1074. bsnan pa|• saṃ. 1. ={klags pa} adhikam — {rnam pa gcig tu na rang gis bsnan pa ni rang gis klags pa ste} atha vā—svenādhikāni svādhikāni abhi.sphu.123ka/822; {la la dag tu 'gyod pa bsnan//} kaukṛtyamadhikaṃ kvacit abhi.ko.5ka/195; utkṣepaḥ — {shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin}… {bsnan par ma yin/} {bsnan pa med par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā na advayena…notkṣepato na prakṣepataḥ kau.pa.142ka/95 2. avadhāraṇam — {'dzin pa'i spyod yul nyid ces bsnan pa ni sems dang sems las byung ba bsal ba'i phyir ro//} grāhakagocara evetyavadhāraṇaṃ (citta)caitasikavyudāsārtham abhi.sa.bhā.19kha/26 3. vīpsā — vīpsā {phyir bsnyags pa'am bsnan pa'am zlos pa} ma.vyu.7556 (108ka); mi.ko.33ka 0. *> {bsnun pa} prahāraḥ — {de ni tho bas bsnan sogs pa'i/} /{brtsal ma thag tu 'byung ba yin//} sa mudgaraprahārādiprayatnānantarīyakaḥ \n ta.sa.85ka/780; hataḥ — g.{yul du dgra yi glang po rnams/} /{khyod kyi lag pa mthar byed kyis/} /{bsnan pa'i khrag ni rab zag pas/} /{thun mtshams dag gi sprin bzhin mdzes//} kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ \n kareṇavaḥ kṣaradraktā bhānti sandhyāghanā iva \n\n kā.ā.335kha/3.26; \n\n• bhū.kā.kṛ. prakṣiptaḥ — {'di lta ste/blo} {gros chen po gang gA'i klung gi bye ma rnams ni phri yang mngon pa med de/} {bsnan kyang mngon pa med do//} tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante la.a.148ka/94. bsnan pa med pa|=(?) prakṣepaḥ — {shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin}… {bsnan par ma yin/} {bsnan pa med par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā na advayena…notkṣepato na prakṣepataḥ kau.pa.142ka/95. bsnan pa'i yi ge|prakṣepalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{bsnan pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmīkharoṣṭīpuṣkarasāriṃ…prakṣepalipiṃ…āsāṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. bsnam du med pa|vi. anāghrātaḥ — {'jam dpal de bzhin du de bzhin gshegs pa}…{bsil bar gyur pa}…{bsnam du med pa} evameva mañjuśrīstathāgataḥ…śītībhūtaḥ…anāghrātaḥ ra.vyā.78kha/9. bsnams|= {bsnams pa/} {bsnams te/} {o nas} 1. gṛhītvā — {bcom ldan 'das kyis rus pa rnams dge 'dun gyi mdun du bsnams te phyag tu bzhes te bka' stsal pa} bhagavāṃścāsthīni gṛhītvā saṅghasya purataḥ saṃsthāpyovāca su.pra.54ka/107; ādāya — {lhung bzed dang chos gos bsnams te} pātracīvaramādāya vi.va.129kha/1.19 2. ghrātvā — \n{me tog gi dri bsnams nas} puṣpagandhaṃ ca ghrātvā abhi.bhā.168ka/574. bsnams pa|• kri. ({snom} ityasyāḥ bhūta.) (?) jighrati — {de ltar} ({nges par} ){rtogs pa'i shes rab dang ldan pas gang ci mthong ba dang thos pa dang bsnams pa dang myangs pa dang reg pa dang rnam par shes pa de dag thams cad nges par rtogs so//} sa evaṃ nairvedhikyā prajñayā samanvāgato yatkiñcit paśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṃ nirvidhyati su.pa.25ka/5; \n\n• saṃ. 1. āghrātam — {kye ma dpal dang dug shing bsnams tsam gyis/} /{skyes bu rnams ni rnam par nyams par byed//} āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ \n\n a.ka.202ka/22.94 2. ghrāṇam — {dri bsnams pa dang ro myang ba dang reg bya reg pa rnams kyi thun mong ma yin pa'i rgyu nyid la dbang byed pa'o//} gandhaghrāṇarasā''svādanaspraṣṭavyasparśanānāṃ cāsādhāraṇakāraṇatve (ādhipatyam) iti abhi.bhā. 53ka/136 3. dhāraṇam — {'on te lhung bzed chos gos bsnams pa dag/} /{gau tam khyod kyi thams cad mdzes pa nyid//} atha cīvarapātradhāraṇaṃ ruciraṃ gautama sarvameva te \n\n vi.va.126ka/1.15; \n\n• vi. vyagraḥ (samastapade) — {de nas bcom ldan 'das kyis dge slong stong po de dag mi snang bar mdzad de/} {nyag gcig lhung bzed dang chu snod phyag na bsnams nas gang po dang nye ba zhig tu gshegs so//} atha bhagavāṃstaṃ bhikṣusahasramantardhāpya ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ a.śa.2kha/2; \n\n• bhū.kā.kṛ. 1. ghrātaḥ — {dge ba'i me tog bsnams pa nyid min bden pa yi ni tshul ma mthong //} naiva ghrātaṃ kuśalakusumaṃ satyarūpaṃ na dṛṣṭam \n a.ka.215kha/24.87 2. dhṛtaḥ — {'khor gsum sten la mkhas par gyur pa dang /} /{'bangs la phan phyir gnam ru bsnams pa de//} trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya \n jā.mā.61kha/71; \n\n• u.pa. dhṛk — {mkhyen brtse'i ral gri rdo rje mchog bsnams} jñānakṛpāsivajravaradhṛk ra.vi. 77kha/7; {pad bsnams 'jig rten mgon po ltar//} lokeśa iva padmadhṛk gu.si.27kha/61; dharaḥ — {yid bzhin nor bu'i rgyal mtshan bsnams//} cintāmaṇidhvajadharaḥ \n sa.du.107ka/158; dhārī — \n{ye shes kyi chus gang ba'i rin po che'i bum pa bsnams pa rnams kyis} jñānāmbupūrṇaratnakalaśadhāribhiḥ kha.ṭī.163kha/246; {kun da lta bu'i mdog lta bu/} /{'di yi phyag mtshan gdugs bsnams pa//} kundenduvarṇasannibhā mudreyaṃ chatradhāriṇaḥ \n sa.du.109ka/166. bsnams pa can|u.pa. dhārī — {sku mdog dmar po 'od 'bar ba/} /{rdo rje gur ni bsnams pa can//} raktavarṇaprabhādivyo vajrapañjaradhāriṇaḥ \n sa.du.110ka/170. bsnun|= {bsnun pa/} {bsnun nas} abhihatya — {ma'i mgo bo la rdog pas bsnun nas 'gron po rnams dang chas so//} mātaraṃ pādena śirasyabhihatya sārthasahāyaḥ saṃprasthitaḥ a.śa.100ka/90; prahṛtya — {gzhan la bsnun nas skyes bu ni//} paraṃ prahṛtya…puruṣaḥ kā.ā.320kha/1.67. bsnun du|prahantum — {mgon po 'bral ba bzod par bgyi/} /{gang gis mig bsgos bdag la ni/} /{'dod pas bsnun du mi mthong ba'i/} /{mthong min mig sman bdag la stsol//} sahiṣye virahaṃ nātha dehyadṛśyāñjanaṃ mama \n yadaktanetrāṃ kandarpaḥ prahantuṃ māṃ na paśyati \n\n kā.ā.327ka/2.150. bsnun pa|• kri. ({snun} ityasyāḥ bhavi., bhūta.) (?) hanti — {brtan pa dang g}.{yo ba gang la bsnun de phye ma brgyar byed do//} sthāvaraṃ jaṅgamaṃ yaṃ hanti śatacūrṇaṃ karoti vi.pra.145kha/3.88; bhinatti — {kha cig ni mgor thal ba'i bum pa dag gis bsnun} keṣāñcidbhasmaghaṭikayā śirāṃsi bhinatti vi.va.8kha/2.80; \n\n• saṃ. prahāraḥ — {mkha' lding dag gis khyo/} /{drag bsnun gtubs pa'i dbyibs can dag/} /{mthong nas} priyaṃ pataṅgarājograprahāradalitākṛtim \n dṛṣṭvā a.ka.311kha/108.165; {lag pa g}.{yas pas thal mo lan gcig bsnun pas bsad par gyur to//} dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt la.vi.74kha/101; {sa spyod rnams la mtshon bsnun pa/} /{ster byed khyod kyi lag pa yis//} śastraprahāraṃ dadatā bhujena tava bhūbhujām \n kā.ā.334ka/2.353; ghātaḥ — {'bar ba'i ral gri mdung thung gis bsnun sha yi dum bu brgyar lhags shing //} jvaladasiśaktighātaśataśātitamāṃsadalaḥ bo.a.22ka/7.45; {de la lag mthil gyi thal lcag gis bsnun pa la'o//} pāṇitalaghātasyātra dāne vi.sū.52kha/67; āghātaḥ — {'di ni sgra dmigs pa'i dus na lcag gis bsnun pa dang rlung gzhan myong bar brjod par rigs pa ma yin te} tadetadayuktaṃ śabdopalabdhikāle kaśāghātavātāntaravido vaktum ta.pa.186ka/833; {sprin gyi bzhon pa mkha' lding gis/} /{bsnun cing gtubs pa mthong gyur nas//} sa dṛṣṭvā garuḍāghātadīrṇaṃ jīmūtavāhanam \n a.ka.310kha/108.157; abhighātaḥ — {gzhan dag na re bsnun pa las 'byung ba'i phyir ro zhes zer ro//} abhighātajatvādityapare abhi. sphu.281kha/1117; nirghātaḥ — {'jigs pa'i rlung gis bsnun pa yi/} /{rgyu skar rab tu g}.{yo ba bzhin//} utpātavātanirghātataralāstārakā iva \n\n a.ka.310ka/108. 154; avaghātaḥ — {khengs ldan ma yi khengs pa glang po la/} /{bsnun pa'i khrag bsgos sder mo'i 'phreng ba bzhin//} manasvinīmānagajāvaghātaraktā ca siktā nakharāvalīva \n\n a.ka.295ka/108.20; āhatiḥ — {nags nang yin yang mya ngan med/} /{bud med rkang pas bsnun pa mthong //} dṛṣṭā vane'pyaśokasya lalanācaraṇāhatiḥ \n\n a.ka.249ka/29.24; prahṛtiḥ — {gsod pa'i sems kyis dud 'gro la bsnun na'o//} vadhakacittena tiraścaḥ prahṛtau vi.sū.44ka/55; tāḍanam — {dga' ma'i lag pa shin tu dmar/} /{rgyud mangs la bsnun rnam 'phrul la/} /{phrag dog ldan par mdza' bo la'ang /} /{rna ba'i ut+pal gyis snun byed//} karo'titāmro rāmāṇāntantrītāḍanavibhramam \n karoti serṣyaṃ kānte vā śravaṇotpalatāḍanam \n\n kā.ā.335ka/3.21; {dang por bsnun par bya ba ste/} /{de nas dbab dang bsreg pa dang //} prathamaṃ tāḍanaṃ kuryādāveśaṃ dāhanaṃ tataḥ \n vi.pra.81kha/4.168; \n\n• bhū.kā.kṛ. hataḥ — {dpral bar rgya mtshos bsnun pa'i dus rnams zhes pa bcu drug ste} jaladhihatayugā iti ṣoḍaśa lalāṭe vi.pra.245ka/2.59; āhataḥ — {bde ba'i dpal ni rlung bsnun mar me rtse//} vātāhatā dīpaśikhā sukhaśrīḥ a.ka.31kha/3.146; {'khrul mang bya skyibs rgya} (? {brgya}) {yis bsnun pa rnams/} /{nges par rgyun ma dag tu lhung bar 'gyur//} bahubhramaśvabhraśatāhatānāṃ bhavatyalaṃ pātaparamparaiva \n\n a.ka.235kha/89.176; abhyāhataḥ — {ma cig dka' ba byed byed pa'i/} /{mgo bor rdog pas bsnun pas na//} mātā duṣkarakārikā \n pādenābhyāhatā mūrdhni a. śa.102ka/92; nihataḥ — {de nyid lnga yis bsgyur te slar yang mda' zhes pa lngas bsnun pa ni bsgyur zhes pa'i don to//} tadeva pañcaguṇyaṃ punariṣuriti pañcabhirnihataṃ guṇitamityarthaḥ vi.pra.201ka/1.80; abhinihataḥ — {gdol pa'i mi yis mda' rnams bsnun kyang ni/} /{spre'ur gyur ngas ni mi de ma btang ngo //} na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena \n\n rā.pa.238kha/135; upahataḥ — {gang zhig le los bsnun pa dang /} /{rmongs pa gang gis nga mi shes//} māṃ na jānanti ye mugdhāḥ kausīdyopahatāśca ye \n\n he.ta.15kha/48; tāḍitaḥ — {zhes pa dge slong tshig thos nas/} /{rdo ba yis ni bsnun pa bzhin//} iti bhikṣorvacaḥ śrutvā śilayeva sa tāḍitaḥ \n a.ka.235ka/89.173; {yul ma ga d+hA'i brdab khar}…{lag pas bsnun ma thag tu sgra 'byung zhing sgra rgyun ring du byung ngo //} māgadhikānāṃ kāṃsapātrī… pāṇitāḍitā raṇatyanuraṇati sma la.vi.156ka/233; {mtshon cha'i rgyal pos bsnun pa ste/} /{brgyal ba'i gnas skabs thob par 'gyur//} mūrchāvasthāmavāpnoti astrarājena tāḍitaḥ \n\n vi.pra.81kha/4. 168; kṣataḥ — {'phral la mkha' lding dag gis bsnun zhing lus ni btubs par gyur mod kyang /}…{gzhon nu} kumārastārkṣyeṇa kṣatadalitagātro'pi sahasā a.ka.308kha/108.140; viddhaḥ — {dug dang bcas pa'i mda' yis bsnun kyang ni} saviṣeṇa śareṇa ca viddhaḥ rā.pa.239ka/135; prahāro dattaḥ — {rdog pas bsnun pa} pārṣṇiprahāro dattaḥ vi.va.144ka/1.32; sthāpitaḥ — {de yang de rnams kyis dben pa'i phyogs shig tu bsnun gsos bskyed de} so'pi tābhiḥ pratigupte pradeśe sthāpitaḥ poṣitaḥ saṃvardhitaḥ vi.va.123kha/1.12; \n\n• vi. śātinī — {bdag gi gnad bsnun zug rngu 'di//} vyathā me marmaśātinī a.ka.130ka/66.57; hanyamānaḥ — {mdung thung dag gis bsnun} hanyamānāśca śaktibhiḥ bo.a.26kha/8.78. bsnun par bya|• kri. tāḍanaṃ kuryāt — {dang por bsnun par bya ba ste/} /{de nas dbab dang bsreg pa dang //} prathamaṃ tāḍanaṃ kuryādāveśaṃ dāhanaṃ tataḥ \n vi.pra.81kha/4.168; \n\n• kṛ. tāḍanīyam — {rnal 'byor pas phyag rgya 'di yis bsnun par bya ste} yoginā tāḍanīyamanayā mudrayā vi.pra.174kha/3.174. bsnun par bya ba|= {bsnun par bya/} bsnon|= {bsnon pa/} bsnon pa|āyaḥ — {'ong ba ni rjes su 'jug pa yin la/} {de yang bsnon pa ste/} {bsring ba'i cha tsam yang yod pa ma yin no//} āgamanamāgamaḥ anupraveśaḥ \n sa ca āyasya upacayasya leśato'pi na saṃvidyate bo.pa.65ka/31. bsnor|= {bsnor ba/} bsnor ba|• bhū.kā.kṛ. vyastaḥ — {'du 'dzi med pa'i rkyen gyis dngos po la mngon par zhen pa dang /} {rang gi lus kyi rdzu 'phrul sna tshogs rnam pa mang po bsnor ba dang zung gi cho 'phrul bstan par rab tu bshad na dga' bar 'gyur ba yin te} asaṃsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate la.a.80kha/28; saṃparivartitaḥ — {de ser snas non pas dus bsnor te dbyar gyi gang yin pa de ni dgun gyir byas/} {dgun gyi gang yin pa de ni dbyar gyir byas pa} tena mātsaryābhibhūtena lābhaḥ saṃparivartitaḥ \n yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ \n yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ śi.sa.38kha/36; \n\n• saṃ. parivartaḥ lo.ko.1443; \n\n• vi. parivartakaḥ lo. ko.1443. bsnol|= {bsnol ba/} bsnol ba|• saṃ. vinimayaḥ — {yon tan las rnams lhan cig gi/} /{dngos po brjod pa lhan cig brjod/} /{don rnams bsnol ba gang yin pa/} /{yongs brjes yin te de dag dper//} sahoktiḥ sahabhāvasya kathanaṃ guṇakarmaṇām \n arthānāṃ yo vinimayaḥ parivṛttistu sā yathā \n\n kā.ā.334ka/2.348; \n\n• bhū.kā.kṛ. miśritaḥ — g.{yas pa 'og tu byas nas ni/} /g.{yon pa'ang steng du bkan par bya/} /{lag gnyis phan tshun bsnol ba 'di/} /{rgyal ba mchog gis mchog sbyin gsungs//} dakṣiṇaṃ tu adhaḥ kṛtvā vāmamuttānakaḥ sadā \n anyo'nyamiśritau hyetau pharamityā(? varamā)hurjinottamāḥ \n\n ma.mū.249ka/282; \n\n• dra. — {sham thabs ci nas kyang zlum por 'dug par 'gyur ba de ltar bgo bar bya'o//}…{gnya' gong du mi bsnol bar ro/} /{ltag par mi bsnol bar ro//} tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt…na vitastikayā \n na paryastikayā vi.sū.49ka/62; {mi na bar gnya' gong du bsnol ba la chos mi bshad} na vyastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ ma.vyu.8609 (119kha); {thal mo bsnol te bcang ngo //} baddhakratoḥ (?) vi.sū.93ka/111. bsnol ma|dra.— {sgo bsnol mar gdod do//} vikarṇākārayā dvāram vi.sū.81ka/98. Na|1. ṇa (nāgarīvarṇaḥ) — {a zhes brjod pa de'i tshe 'du byed thams cad mi rtag pa'i sgra byung ngo //}…{Na zhes brjod pa dang nyon mongs pa ni phra ba zhes bya ba'i sgra byung ngo //} yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma…ṇakāre reṇukleśā iti la.vi.67kha/89 2. ṇaḥ \ni. = {gtan la phab} niścayaḥ śrī. ko.181kha \nii. = {shes pa} jñānam śrī.ko.181kha \n Na yi ge|ṇakāraḥ — {rtsa drug la nam mkha' la sogs pa'i dkyil 'khor gyi rim pas Na yi ge la sogs pa'i yi ge rnams so//} ṣaḍnāḍīṣu ākāśādimaṇḍalakrameṇa ṇakārādīnyakṣarāṇi vi.pra.258kha/2.68. pa|1. vyañjanatrayodaśavarṇaḥ \n uccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas mchu dang /} {byed pa mchu/} {nang gi rtsol ba mchu gnyis phrad pa dang /} {phyi'i rtsol ba srog chung sgra med} bo.ko.1605; pa (devanāgarīvarṇaḥ) — {gang gi tshe a zhes brjod pa de'i tshe 'du byed thams cad mi rtag pa'i sgra byung ngo //}…{pa zhes brjod pa dang don dam pa'i sgra byung ngo //} yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma…pakāre paramārthaśabdaḥ la.vi.67kha/89 2. pratyayatvena prayogaḥ : ṇvul — {bye brag pa} vaiśeṣikaḥ ta.pa.257ka/231; {gsang ba pa} guhyakaḥ a.śa.96ka/86; ṭhak — {brtags pa pa} kālpanikaḥ ta.pa.187ka/836; {don dam pa pa} pāramārthikaḥ ta.pa.156ka/765; {'khor ba pa} sāṃsārikaḥ vi.pra.90kha/3.3; {sbyor ba pa} prāyogikaḥ sū.vyā.167kha/59; vuñ — {dgon pa pa} āraṇyakaḥ śi.sa.33ka/31; tṛc — {'don pa pa} adhyetṛ ta.pa.173kha/804; vun — {dpyod pa pa} mīmāṃsakaḥ ta.sa.119ka/1024; truṭ — {'og rol pa} paścāttanaḥ pra.a.158ka/172; aṇ — {bde bar gshegs pa pa} saugataḥ pra.a.41kha/47; {brda sprod pa pa} vaiyākaraṇaḥ abhi.sphu.325ka/1218; ini — {'khor ba pa} saṃsārī pra.a.146kha/156; {nad pa} rogī a.ka.169kha/19. 68; anīyar — {theg pa pa} yānīyaḥ rā.pa.242kha/140; ālac — {gdol pa pa} caṇḍālaḥ sa.pu.104ka/166 3. saṃkhyāśabdānte kramabodhakaḥ ({gnyis pa} dvitīyaḥ) — {de bzhin du gnyis pa dang de bzhin du gsum pa dang de bzhin du bsam gtan bzhi pa la snyoms par 'jug ste} tathā dvitīyam, tathā tṛtīyam, tathā caturthaṃ dhyānaṃ samāpadyate a.sā.293ka/165 4. padāṃśaḥ — {sdig pa} pāpam bo.a.14kha/6.2; {rnyed pa} prāptiḥ abhi.sphu.264ka/1081; {phan pa} upakāraḥ vi.pra.69kha/4.124; {skyob pa} trāṇam a.sā.50ka/28; {snom pa} ghrāṇam pra.pa.38ka/43; {rkang pa} pādaḥ a.śa.265kha/262; {khang pa} gṛham nyā.ṭī. 55kha/126. pa k+Shu|nā. pakṣuḥ 1. nadī — {chu bo chen po bzhi po 'di dag phyogs bzhir 'bab/} /{gang gA sin d+hu de bzhin pak+Shu dang /} {si ta} nadyaścatasraḥ prasṛtāścaturdiśaḥ \n gaṅgā ca sindhuśca tathaiva pakṣuḥ sītā ca vi.va.281kha/1.98 2. nāgarājaḥ — {pag shu'i} (?{pak+Shu'i} ){klu'i rgyal po} pakṣunāgarājā ma.vyu.3307 (57ka). pa car|kaupīnam — {gos dri ma can gon pa/} {pa char gyis mdoms dkris te/} {lta na rab tu mi sdug pa zhig mthong nas} malinavasanaṃ nātipracchannakaupīnamatidurdarśanamabhivīkṣya jā.mā.91kha/167; kacchāṭikā śa.ko.775. pa char|= {pa car/} pa ta ka|= {pa da kam} padakam, padacihnam — {rkang pa bkod pa'i rgya dag gis/} /{pa ta ka yis nye bar mtshon//} caraṇanyāsamudrābhiḥ padakenopalakṣitaḥ \n\n a.ka.128kha/66. 41. pa ta la|= {pa Ta la/} pa ta li'i bu|= {pa Ta li'i bu/} pa tang ga|= {sbrang bu} pataṅgaḥ — {sbrang bu ste pa tang ga babs pa'i reg pas} patataḥ kīṭakasya pataṅgasya sparśena ta.pa.25kha/497. pa to la|= {pa To la/} pa tra|1. = {'dab ma} patram cho.ko.494/rā.ko.3.26 2. = {snod} pātram \n pa tra li pu tra|= {pA Ta li'i pu tra/} pa tra li'i bu|= {pA Ta li'i bu/} pa Ta la|1. pāṭaliḥ, o lī, vṛkṣaviśeṣaḥ — {phyogs bzhi nas shing pa ta la rnam par mdzes par skyes pas yongs su brgyan pa} caturdikṣu vibhaktapāṭalīvṛkṣasamalaṃkṛte ga.vyū.376ka/87 2. = {pA Ta lam} pāṭalam, pāṭalīpuṣpam — {me tog tsam pa ka dang} ({mya ngan med dang} ){ka ra bI ra dang pa Ta la dang a ti mug ta ka dang} ({sna ma dang} ){dbyar gyi dri dang}…{shing gi me tog} kāṣṭhapuṣpāṇi…campakāśokakaravīrapāṭalānirmu(?lātimu)ktakasumanāgandhavārṣikāṇi kā.vyū.204ka/261 0. vaṭaḥ — {byang chub dang pa ta la'i lo ma'am lag mthil gyi rnam pa lta bu'o//} bodhivaṭapatrasya pāṇitalakasya vā vi.sū.7ka/7. pa Ta la'i bu|= {pA Ta li'i bu/} pa Ta li bu|= {pA Ta li'i bu/} pa Ta li'i bu|= {pA Ta li'i bu/} pa Ta ha|paṭahaḥ 1. vādyayantrabhedaḥ — {sgra la yang pa Ta ha dang dung la sogs pa yod pa yin no//} (?) dhvanerapi paṭahaśaṅkhādayaḥ kiṃ nāśrayaḥ pra.a.166ka/516 2. hastamudrābhedaḥ — {lag gnyis de bzhin bkod nas ni/} /{pa Ta ha yi rnga 'dra bya/}…{'di ni pa Ta ha zhes bstan/} /{phyag rgya ma rungs zlog byed pa'o//} tadeva hastaṃ vinyastaṃ paṭahākārasambhavam \n…etat paṭahanirdiṣṭaṃ mudrā duṣṭanivāriṇī \n\n ma.mū.252ka/287. pa Ta ha'i rnga|paṭahaḥ, vādyayantraviśeṣaḥ — {lag gnyis de bzhin bkod nas ni/} /{pa Ta ha yi rnga 'dra bya//} tadeva hastaṃ vinyastaṃ paṭahākārasambhavam \n ma.mū.252ka/287; dra. {pa Ta ha/} pa Ti sa|= {pa T+Ti sa/} pa Tu|vi. = {mkhas pa} paṭuḥ, dakṣaḥ cho.ko.494/rā.ko.3. 18. pa To la|paṭolaḥ — {ba sha ka dang ko sha ta ki dang pa to la dang nim pa dang sapa ta par+Na'i 'dab ma dag go//} vāsakakośātakīpaṭolanimbasaptapatrapatrāṇi vi.sū.75kha/93; {ba sha seng ldeng pa To la pa tra/} /{nim+ba shing tsha sle tres} vṛṣakhadirapaṭolanimbapatratvagamṛtam yo.śa.4ka/47. pa T+Ti sa|nā. 1. paṭṭisaḥ, vidyārājaḥ — {rig pa mchog dang} …{pa Ti sa dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… paṭṭisaḥ… etaiścānyaiśca vidyārājairmahākrodhaiśca ma.mū.97ka/8 2. paṭṭisā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{paT+Ti sa dang}… {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… paṭṭisā… sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma. mū.98ka/8. pa T+Ti saM|pā. paṭṭiśam, hastamudrāviśeṣaḥ — {lag gnyis mnyam par byas nas ni/}…/{rtse mo gsum sbyar yang dag ldan/} /{pa T+Ti saM du mkhas pas shes//} ubhau karau samāyuktau…trisūcyākārasaṃyuktau paṭṭiśaṃ vidurbudhāḥ \n\n ma.mū.250kha/285. pa sde|pavargaḥ — {de bzhin du g}.{yas pa'i rkang pa'i sor mo'i tshigs rnams la dbyangs ring pos phye ba'i pa sde'o//} evaṃ dakṣiṇapādāṅgulīparveṣu dīrghamātrābhinnaḥ pavargaḥ vi.pra.256kha/2.67. pa na|= {pa Na/} pa na sa|panasam, phalaviśeṣaḥ — {shing thog a mra'am pa na sa la sogs pa} phalāni vā āmrapanasādīni bo.bhū. 42kha/55. pa ni ni|= {pa Ni ni/} pa Na|paṇaḥ — {rnyed pa chung ngu pa Na lnga la sogs pa'o//} paṇapañcakāt prabhṛti kulābhake vi.sū.67kha/84; dra. {kar ShA pa Na/} pa Ni ni|nā. pāṇiniḥ 1. vyākaraṇācāryaḥ — {brda sprod pA Ni ni'i mdo} pāṇinivyākaraṇasūtram ka.ta.4420; {sgra byed pa ni pa Ni ni/} /{rkang pa'i mig dang che dbang dang /} /{tshangs pa dang ni gar ga dang /} /{'jig rten rgyang phan byed pa 'byung //} pāṇiniṃ śabdanetāramakṣapādo bṛhaspatiḥ \n lokāyatapraṇetāro brahmā garbho(?rgo) bhaviṣyati \n\n la. a.189ka/160 2. māṇavaḥ — {bram ze'i khye 'u pa Ni ni/} /{nges par nyan thos byang chub tu/} /{nga yis lung bstan byas pa yin//} pāṇinirnāma māṇavaḥ \n niyataṃ śrāvakatvena vyākṛto me bhaviṣyati \n\n ma.mū.306kha/478. pa r+pa ta ka|= {pa r+pa Ta ka/} pa r+pa Ta ka|parpaṭakaḥ — {rgun 'brum gla sgang hong len a ru ra/} /{dong ga pa r+pa Ta ka'i thang byas la//} drākṣā'mṛtāparpaṭakābdatiktākvātham yo.śa.2ka/9. pa ba sangs|= {pa sangs/} pa wa sangs|= {pa sangs/} pa ru sha ka|1. paruṣakam — {tso tsa dang chu shing gi 'bras bu dang rgya shug dang a shwat+tha dang u dum ba ra dang pa ru sha ka dang rtsub 'gyur dang rgun 'brum dang 'bra go'i btung ba rnams ni thams cad du'o//} sarvaṃ cocamocakolāśvatthodumbaraparuṣakamṛdvīkakharjūrapānānām vi.sū.75ka/92 2. pāruṣakam, puṣpabhedaḥ ma.vyu.6162 (88ka). pa ru sha ka chen po|mahāpāruṣakam, puṣpabhedaḥ ma.vyu.6163 (88ka). pa ru sha'i yi ge|pāruṣyalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{pa ru sha'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi nang nas} brāhmīkharoṣṭīpuṣkarasāriṃ…pāruṣyalipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ… catuṣṣaṣṭīlipīnām la.vi.66kha/88. pa la sha|= {pa lA shaH} palāśaḥ, vṛkṣaviśeṣaḥ — {dper na pa la sha dang ldan pa'i nags zhes bya ba bzhin no//} tadyathā palāśayuktaṃ vanamiti pra.a.137ka/146. pa lA sha|= {pa la sha/} pa lu|tālīpaḥ* pra.ko.16. pa sangs|• nā. śukraḥ \ni. grahaḥ — {'di lta ste/} {nyi ma dang}…{pa ba sangs dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ… śukraḥ… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; bhārgavaḥ — {pa sangs la ni ri dang rgyal ba mig ces pa nyis stong nyis brgya bzhi bcu rtsa bdun du 'gyur ro//} bhārgave'go jinākṣau saptacatvāriṃśadadhikadviśatadvisahasraṃ bhavati vi.pra.201ka/1.80; bhṛguḥ — {pa sangs kyi dal ba'i las la yang} mandakārye bhṛgośca vi.pra.187ka/1.47; uśanāḥ — {skar ma pa ba sangs sam wA rA Na sI'i ras phun sum tshogs pa dkar po} uśanastārakā sampannaṃ vā vārāṇaseyaṃ vastramavadātam abhi.sphu.308kha/1180; {skar ma pa ba sangs kyi mdog dkar po} uśanastārakāyā varṇa avadātaḥ ma. vyu.1525 (34ka) \nii. daityaguruḥ — śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ \n a.ko.135ka/1.3.25; bhṛgorapatyaṃ bhārgavaḥ a.vi.1.3.25; śukraḥ — {pa sangs slob ma} śukraśiṣyaḥ a.ko.127kha/1.1.12; \n\n• saṃ. śukraḥ, vārabhedaḥ — {gza' ni nyi ma dang zla ba dang mig dmar dang gza' lhag dang phur bu dang pa sangs dang spen pa ste bdun no//} vārāḥ—ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36. pa sangs slob ma|= {lha min} śukraśiṣyaḥ, asuraḥ — asurā daityadaiteyadanujendrāridānavāḥ \n śukraśiṣyāḥ a.ko.127kha/1.1.12. parka TI|= {par ka TI/} pag|padāṃśaḥ — {'og pag gos nas drangs pa na//} rasanāṃśukakarṣaṇe a.ka.232ka/89.136; {'og pag ma dang 'og pag bzang ma} mekhalā sumekhalā ma.mū.97kha/8. pag rtsa skyes pa|ūrjā ma.vyu.7575 (108ka); {pags rtsa skyes pa} ityapi pāṭhaḥ \n pag shu|= {pa k+Shu/} pags|= {pags pa/} pags bkra|= {gzig} citrakaḥ, vyāghraḥ cho.ko.494/rā.ko.2.448. pags nad|prasuptikā, vyādhiviśeṣaḥ — {pags nad la sogs pa'i nad kyis gnod pa ma lus par} (?{kyi gnod pas lus} ){rnam par 'gyur yang yid kyi blo mi 'gyur ba'i phyir} prasuptikādirogopaghātena hi dehavikāre'pi manomateravikārād ta.pa.105kha/661; tvagdoṣaḥ yo.śa. 2kha/17. pags pa|• saṃ. 1. carma — {ri dwags pags pa} mṛgacarmaṇā a.ka.110kha/64.268; {lug gi pags pa} meṣacarma vi.pra.162ka/3.126; {bgo ba stag gi pags pa nyid/} /{bza' ba mi 'chi'i bcu phyed de//} paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam \n he.ta.6kha/18; {'di rnams kyi gdan rnams ni bse'i pags pa dang}…{ne'u le'i pags pa dang} āsāmāsanāni gaṇḍacarma… nakulacarma vi.pra.162kha/3.126; {spre'u'i pags pa} vānaracarma jā.mā.84kha/154; ajinam — {ri dwags kyi/} /{pags pas lus stod g}.{yogs pa} mṛgājinācchāditapūrvakāyaḥ a.ka.272kha/101.20; {nags kyi gnas na 'dug pa'i tshe/} /{dbyu gu shing dang pags pa dang /} /{rked chings dang ni ril ba rnams/} /{nga la tshangs pas sbyin par byed//} ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam \n dadāti brahmā maheśvaro vanabhūmau vyavasthite \n\n la.a.189ka/161; {ri dwags kyi pags pa se ral du thogs} mṛgājinenottaryaḥ kā.vyū.214kha/274; {ri dwags pags pas mtshan/} /{chus gang bum pa} mṛgājināṅkamambhodhṛtaṃ kumbham a.ka.272ka/101.13; chaviḥ — {gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing //} yamapuruṣāpanītasakalacchavirārtaravaḥ bo.a.22ka/7.45; {pags pa gser mdog pags pa srab pa dang //} suvarṇavarṇaḥ pratanucchaviḥ abhi.a.12ka/8.15; tvak — {de nas de'i rgyab tu rmig pa btsugs pas pags pa rdol nas} atha tasya pṛṣṭhe kṣuranipātāt tvakchinnā a.śa.114kha/104; {sems can nyon mongs 'bras lpags nang chud rdzogs sangs sa bon myu gu yang //} sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkuraḥ ra.vi. 107kha/64 2. valkam, vṛkṣatvak — tvak strī valkaṃ valkalamastriyām a.ko.154kha/2.4.12; valate saṃvṛṇotīti valkam \n vala saṃvaraṇe a.vi.2.4.12; \n\n• pā. tvak, buddhīndriyabhedaḥ — {blo'i dbang po lnga ni/} {rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no//} pañca buddhīndriyāṇi — śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21. pags pa bgo ba|carmoddharaṇam — {pags pa bgo ba'i cho ga'o//} iti carmoddharaṇavidhiḥ vi.pra.115kha/3.35. pags pa ngan pa|duścarmā — śipiviṣṭastu khalatau duścarmaṇi maheśvare a.ko.220kha/3.3.34; nikṛttamehanāvaraṇacarmā duścarmā a.vi.3.3.34. pags pa can|= {shing tsha} tvacam, tvakpatram mi.ko.56ka; dra. {pags lo/} pags pa 'chu ba|kri. kuṣṇāti — {phyugs de'i pags pa 'chu ba'am bkru bshal byed pa'am} taṃ paśuṃ kuṣṇāti, śodhayati abhi.bhā.200kha/678. pags pa dag za ba|tvagbhakṣī, nārakīyapakṣiviśeṣaḥ — {pags pa dag za ba dang sder mos 'brad pa dang} tvagbhakṣiṇaḥ, nakhanikṛntakāḥ śi.sa.45ka/43. pags pa bshus pa|vi. samutkṛttatvacaḥ — {pags pa bshus pa'i sdug bsngal mi bzod myong //} samutkṛttasarvatvaco vedanārtāḥ jā.mā.111kha/204. pags pa srab cing mdog gser 'dra ba|pā. sūkṣmasuvarṇavarṇacchavi, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste/}… {pags pa srab cing mdog gser 'dra ba dang}…{mdoms kyi sba ba sbubs su nub pa dang} sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ… sūkṣmasuvarṇavarṇacchaviḥ… kośopagatavastiguhyaḥ la.vi.57ka/74; sūkṣmasuvarṇacchaviḥ ma.vyu.252 (7kha). pags pa srab pa|vi. pratanucchaviḥ — {pags pa gser mdog pags pa srab pa dang //} suvarṇavarṇaḥ pratanucchaviḥ abhi.a.12ka/8.15. pags pa gser gyi mdog 'dra|vi. suvarṇacchaviḥ — {gtsug gtor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog//} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95; dra.— {pags pa'i mdog gser 'dra ba/} {pags pa gser mdog/} pags pa gser mdog|vi. suvarṇavarṇaḥ — {pags pa gser mdog pags pa srab pa dang //} suvarṇavarṇaḥ pratanucchaviḥ abhi.a.12ka/8.15; dra. {pags pa gser gyi mdog 'dra/} {pags pa'i mdog gser 'dra ba/} pags pa lhod|locakaḥ śrī.ko.169ka \n pags pa'i skye gnas|= {ri dwags} ajinayoniḥ, hariṇaḥ cho.ko.495/rā.ko.1.19. pags pa'i gos can|= {dbang phyug chen po} kṛttivāsāḥ, śivaḥ cho.ko.495/rā.ko.2.176. pags pa'i mdog gser 'dra ba|vi. kanakavarṇaḥ — {gzhon nu}…{gzugs bzang ba mdzes pa blta na sdug pa pags pa'i mdog gser 'dra ba} kumāraḥ… abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaḥ vi.va.156ka/1.44; dra. {pags pa gser gyi mdog 'dra/} {pags pa gser mdog/} pags pa'i 'dab|= {pags byi'u} ajinapatrā, o trī, jantuviśeṣaḥ cho.ko.495/rā.ko.1.19; dra. {pags pa'i 'dab ma can/} pags pa'i 'dab ma can|= {pha wang} ajinapatrā, jantuviśeṣaḥ — {pha wang pags pa'i 'dab ma can//} jatukā'jinapatrā syāt a.ko.168ka/2.5.26; ajinavat patrāṇi pakṣā asyā iti ajinapatrā a.vi.2.5.26; dra. {pags byi'u/} pags pa'i 'breng ba|vadhracīram — {dmyal ba'i nang na kha cig yun ring gnas/} /{rang gi pags pa'i 'breng bas drangs par snang //} bhramanti kecinnarakodare ciram \n svavadhracīrapravikarṣaṇāturāḥ jā.mā.111kha/203. pags pa'i me tog|= {shu ba} tvakpuṣpī, vyādhiviśeṣaḥ mi.ko.52kha; sitapuṣpikam mi.ko.52kha \n pags pa'i rim pa|carmapuṭam, carmamayaṃ puṭam — {thog mar pags pa'i rim pa 'di/} /{rang gi blo yis tha dad phye//} imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru \n bo.a.12kha/5.62. pags byi'u|= {pa wang /} pags lo|tvakpatram — tvakpatramutkaṭaṃ bhṛṅgaṃ tvacaṃ codaṃ varāṅgakam \n\n a.ko.163kha/2.4.134; tvagbhūyastvāt tvak \n tvacaṃ ca \n patramiśritatvāt tvakpatram a.vi.2.4.134. pags shun|tvak — {lpags shun la yod pa} tvaggatam bo.bhū.185ka/243. pags shun la yod pa|pā. tvaggatam, dauṣṭhulyabhedaḥ — {shes bya'i sgrib pa'i phyogs dang mthun pa'i gnas ngan len ni rnam pa gsum du rig par bya ste/} {lpags shun la yod pa dang spri la yod pa dang snying po la yod pa lta bu'o//} jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam—tvaggatam, phalgugatam, sāragatañca bo.bhū.185ka/243. pang|aṅkaḥ — {gzhon nu dra ba can pang du thogs te} jālinaṃ kumāramaṅkenādāya jā.mā.35ka/62; {rgyan rnams thams cad yongs rdzogs pa/} /{pang par bzhag nas rnam par bsgom//} sarvālaṅkārasampūrṇāmaṅke sthāpya vibhāvayet \n\n gu.sa.125ka/76; {glu mthar rgyud mang pang pa nas/} /{dal gyis phab pas} śanairathāṅkādavatārya vīṇāṃ gītāvasāne a.ka.295kha/108.40; utsaṅgaḥ — {de nas sa bdag dgyes pa yis/} /{de ni pang du blangs byas nas//} athotsaṅge samādāya hṛṣṭastaṃ pṛthivīpatiḥ \n a.ka.210ka/24.26; {pang du sbrul 'ongs na/} /{ji ltar rings par ldang ba} utsaṅgage sarpe yathottiṣṭhati satvaram bo.a.23ka/7. 71; {lag pa g}.{yon pa gan rkyal du pang par bzhag la de'i steng du g}.{yas pa bzlog ste bzhag la/} {mthe bong gnyis sbyar te zhi ba'i lta bas blta'o//} vāmahastamuttānamutsaṅge sthāpayitvā tasyopari dakṣiṇaṃ vyavasthāpyāṅguṣṭhadvayaṃ yojayitvā śāntaṃ dṛṣṭvā nirīkṣayet sa.du.113ka/184; {gzhon nu nye bar 'ongs pa pang par ni/} /{yang dag bkod nas yun ring mya ngan byas//} samīpamāptaṃ nṛpatiḥ kumāramutsaṅgamāropya ciraṃ śuśoca \n\n a.ka.66ka/59. 145. pang na thogs te|bhujābhyāmādāya — {bud med cig kyang khye'u zhig pang na thogs te srang du song ba las} anyatamā ca strī dārakaṃ svabhujābhyāmādāya vīthīmavatīrṇā a. śa.65ka/57. pang steng|vi. utsaṅgaḥ, saṃkhyāviśeṣaḥ — {grangs ni gnas gzhan drug cu dag go//}…{gcig ste gnyis pa ma yin pa ni gnas gzhan dang po yin no//}…{khyad phyin chen po phrag bcu la ni pang steng ngo //} ṣaṣṭiḥ sthānāntarāṇi…eko hyadvitīyaḥ prathamaṃ sthānāntaram … daśa mahāvivāhā utsaṅgaḥ abhi.bhā.158ka/544; ma.vyu.8012 (112kha); utsaṅgam — {khyad phyin phrag brgya na phang steng zhes bya'o//} śataṃ vivāhānāmutsaṅgaṃ nāmocyate la.vi.76ka/103; *ucchaṅgam — {khyad phyin phrag brgya na pang stengs zhes bya'o//} śataṃ vivāhānāmucchaṅgo nāmocyate ma.vyu.7961 (112ka). pang steng chen po|vi. mahotsaṅgaḥ, saṃkhyāviśeṣaḥ — {grangs ni gnas gzhan drug cu dag go//}…{gcig ste gnyis pa ma yin pa ni gnas gzhan dang po yin no//}…{pang steng phrag bcu la ni pang steng chen po'o//} ṣaṣṭiḥ sthānāntarāṇi… eko hyadvitīyaḥ prathamaṃ sthānāntaram…daśotsaṅgā mahotsaṅgaḥ abhi.bhā.158ka/544; ma.vyu.8013 (112kha). pang stengs|= {pang steng /} pang du 'khyud|kri. āliṅgate — {gal te mi gtsang chags med na/} … /{gzhan khyod ci phyir pang du 'khyud//} yadi te nāśucau rāgaḥ kasmādāliṅgase'param \n bo.a.25kha/8.52. pang du byed|kri. kroḍīkaroti — {dang po gang tshe skyes pa na/} /{mi rtag nyid kyis pang du byed//} kroḍīkaroti prathamaṃ jātaṃ nityamanityatā \n nā.nā.241kha/150. pang du blangs|= {pang du blangs pa/} {pang par blangs te} utsaṅgenādāya — {bdag gis khye'u 'di dag thams cad gcig tu bsdus la/} {pang par blangs te} yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya sa. pu.29kha/52. pang du blangs shing|kroḍīkurvat — {de bas na gang du gang 'du ba de ni des bdag gi ba'i ngo bor pang du blangs shing 'du ba can gyi ngo bo'i yul na bdag nyid gnas pas so//} tena yatra yat samavetaṃ tat tadātmīyena rūpeṇa kroḍīkurvat samavāyirūpadeśe svātmānaṃ niveśayati nyā. ṭī.84kha/230. pang du blangs pa|• saṃ. kroḍīkaraṇam — {yul de'i ngo bo na gnas pa nyid de pang du blangs pa yin no//} taddeśarūpaniveśanameva tatkroḍīkaraṇam nyā.ṭī.84kha/231; \n\n• bhū. kā.kṛ. kroḍīkṛtaḥ — \n{ma ma gcig gis pang du blangs pa'i bu chung ma ma gzhan gyis pang du blangs pa mi bsten pa bzhin no//} ekadhātrīkroḍīkṛtaḥ śiśurna dhātryantarakroḍamadhyāste ta.pa.267kha/251. pang na skyes|= {pang nas skyes/} pang na skyes pa|= {pang nas skyes/} pang na 'tsho ba'i ma ma|aṅkadhātrī — {gzhon nu gzugs can snying po ma ma brgyad po pang na 'tsho ba'i ma ma gnyis dang nu ma snun pa'i ma ma gnyis dang}… {la rjes su gtad do//} bimbisāraḥ kumāro'ṣṭābhyo dhātrībhyo'nupradattaḥ \n dvābhyāmaṅkadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām vi.va.5kha/2.76. pang nas skyes|nā. kolitaḥ, parivrājakaḥ/sthaviraḥ — {pang nas skyes dang nye rgyal te/} /{kun tu rgyu ni gnyis po sngon/} /{dge slong dngos por rab rdzogs pas/} /{zhi ba dag tu zhugs par byas//} kolitaṃ copatiṣyaṃ ca dvau parivrājakau purā \n prapannau bhikṣubhāvena cakāra śamasaṃvṛtau \n\n a.ka.121kha/18.3; {pang nas skyes kyi le'u ste gsum pa'o//} kolitavargastṛtīyaḥ vi.va.287kha/1.107; (= {tshe dang ldan pa maud gal gyi bu chen po} āyuṣmān mahāmaudgalyāyanaḥ) \n pang pa|= {pang /} pang tshad|mocaḥ — {btung ba brgyad po tso tsa'i btung ba dang chu shing gi 'bras bu'i} ({pang tshad kyi} (lhā.saṃ.356ka){btung ba dang rgya shug gi btung ba dang ashwat+tha'i btung ba dang u dum ba ra'i btung ba dang rtsub 'gyur gyi btung ba dang 'bra go'i btung ba dang rgun gyi btung ba khyer te} aṣṭau pānānyādāya cocapānaṃ mocapānaṃ kolapānamaśvatthapānamudumbarapānaṃ paruṣikapānaṃ kharjūrapānaṃ mṛdvīkāpānaṃ ca vi.va.38kha/1.156. panya tsa li ka|= {pany+tsa la/} pany+tsa la|nā. 1. = {lnga len} pañcālāḥ, deśaḥ — {byang phyogs kyi pany+tsa la'i rgyal po 'di lho phyogs kyi pany+tsa la'i rgyal po dang mi 'thun te} ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ a.śa.24ka/20 2. = {lnga len pa} pañcālaḥ, pañcālarājaḥ — {gang po bzang dang grags ldan ma/}…/{pany+tsa la dang bdug pa dang //} pūrṇabhadro yaśomatī…pañcālo dhūpa eva ca \n a.śa.1ka/1. pany+tsa la'i rgyal po|pañcālarājaḥ, pañcālanareśaḥ — {kun dga' bo pany+tsa la'i rgyal po 'di dge ba'i rtsa ba}…{'dis}… {yang dag par rdzogs pa'i sangs rgyas spos mchog} ({rnam rgyal}?){ces bya bar 'gyur te} eṣa ānanda pañcālarājo'nena kuśalamūlena…vijayo (gandhottamo?) nāma samyaksaṃbuddho bhaviṣyati a.śa.26kha/22. pany+tsa li ka|= {pany+tsa la/} paT+Ta|paṭṭam — {de nas rin po che'i paT+Ta dang gser gyi paT+Ta'am ma rnyed na me tog gi phreng ba dpral bar bcing bar bya'o//} tato ratnapaṭṭaṃ svarṇapaṭṭaṃ vā'lābhe puṣpamālāṃ lalāṭe bandhayet vi.pra.150kha/3.96. paT+Ti saM|= {pa T+Ti saM/} pad|= {pad+ma/} pad kha|= {pad khang /} pad khang|tundubhaḥ, sarṣapaḥ — sarṣape tu dvau tundubhakadambakau a.ko.195kha/2.9.17; tudati vyathayati mukhaṃ tundubhaḥ \n tuda vyathane a.vi.2.9.17. pad ngos|padmapārśvaḥ lo.ko.145. pad snying|= {pad+ma'i snying po/} pad ta la|= {pa Ta la/} pad pa|= {srin bu pad pa} jalaukasaḥ, raktapā — raktapā tu jalūkāyāṃ striyāṃ bhūmni jalaukasaḥ \n a.ko.148ka/1.12.23; jalam okaḥ sthānaṃ yasyā jalūkā \n jalaukasaśca a.vi.1.12.23. pad dpal|= {pad+ma'i dpal/} pad spyan|= {pad+ma'i spyan/} pad ma|= {pad+ma/} pad mo|= {pad+ma/} pad+ma|• saṃ. 1. padmaḥ, o dmam, puṣpaviśeṣaḥ — {ji ltar pad ma 'dam skyes de/} /{mdun du gyur na yid dga' dang //} tat padmaṃ mṛdi sambhūtaṃ purā bhūtvā manoramam \n ra.vi.110ka/68; {me tog pad ma 'dab ma stong pa sdong bu gser du snang ba} sahasrapatrāṇi padmāni suvarṇadaṇḍāni kā.vyū.208kha/266; {nyi ma 'char ba nyid kyis ni/} /{pad ma rnams la dpal ster byed//} udayanneva savitā padmeṣvarpayati śriyam \n kā.ā.333kha/2.346; {'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to//} tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; {rdzing}…{me tog uta pa la dang ku mu da dang pad ma dang pad ma dkar po rnams rtag par rgyun du rgyas so//} puṣkariṇī… utpalapadmakumudapuṇḍarīkaiḥ satatasamitaṃ saṃpuṣpitā rā.pa.246ka/144; {bde bar gshegs pa'i zhabs pad bkod pa'i bsod nams nye gyur pa//} sugatacaraṇapadmanyāsapuṇyopakaṇṭhāt a.ka.309ka/40.25; kamalam — {khu tshur du rlung rdo la pad ma nam mkha'i phyogs la ri mo dang //} muṣṭau vāyurdṛṣadi kamalaṃ citramākāśadeśe a.ka.319kha/40.143; {dper na nam mkha'i pad mo bzhin no//} yathā nabhastale kamalam vā.ṭī.67kha/22; aravindam — {zla ba pad ma dag gi ni/} /{mdzes pa las 'das khyod kyi gdong /} /{bdag rang nyid dang mtshungs par gyur/} /{zhes pa thun mong min pa'i dpe//} candrāravindayoḥ kāntimatikramya mukhaṃ tava \n ātmanaivābhavattulyamityasādhāraṇopamā \n\n kā.ā.323ka/2.37; {bzhin gyi pad mo rnam par rgyas} vibuddhamukhāravindaḥ a.ka.195kha/82.40; {skabs der bu yi bzhin ras pad mo dag/} /{blta bar yid la rab tu 'dod pa yi//} atrāntare putramukhāravindasaṃdarśanotkaṇṭhitamānasasya \n a.ka.56ka/59. 63; rājīvam — {khyod kyi gdong ni pad ma bzhin/} /{mig dag ut+pa la sngon po bzhin//} rājīvamiva te vaktraṃ netre nīlotpale iva \n kā.ā.322kha/2.16; nalinam — {dper na nam mkha'i pad+ma lta bu'o//} yathā gagananalinam ta.pa.259ka/988; {dper na nam mkha'i pad+mo bzhin no//} yathā gagananalinam ta.pa.110kha/672; {de yis zhabs pad zung dag la//} tatpādanalinadvayam a.ka.78ka/62. 50; indīvaram — {nam mkha'i pad ma la sogs bzhin//} gaganendīvarādivat \n\n ta.sa.15kha/174; sarojam — {pad ma dri bsung che ldan mtsho dag gis//} sarobhiruddāmasarojagandhaiḥ bo.a.37kha/10.7; {nus pa kun gyis stong nyid phyir/} /{rgyu skar lam gyi pad ma bzhin//} sarvasāmarthyaśūnyatvāt tārāpathasarojavat \n ta.sa.17ka/188; {mtho ris mdzes ma'i lag pad kyis gtor ba/} /{man da ra ba'i 'phreng rgyas mdzes pa de//} dyusundarīpāṇisarojamuktamandāramālākalitaścakāśe \n a.ka.193ka/22.13; saroruham — {rgya che dri bzang bsil ba'i pad ma'i snying por gnas//} vipulasugandhiśītalasaroruhagarbhagatāḥ bo.a.21kha/7.44; paṅkajam — {pad ma rab tu rgyas pa'i mtsho 'gram na//} toyeṣu (* tīreṣu) conmīlitapaṅkajeṣu jā.mā.104ka/190; {nam mkha'i pad+mo la sogs pa} nabhaḥpaṅkajādiṣu vā.ṭī.69kha/24; ambujam—{ji ltar mdog ngan pad ma'i khong gnas pa/} /{mtshan stong gyis 'bar de bzhin gshegs pa ni//} yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam \n ra.vi.106kha/60; {sngon gyi sangs rgyas rnams kyi zhabs pad dag dang mdza' ba las/} /{dag pa'i rdo ba'i gzhi ldan nags tshal rgyu zhing bsten par mdzad//} bheje vanāni viharannatha pūrvabuddhapādāmbujapraṇayapūtaśilātalāni \n\n a.ka.44kha/56. 25; abjam — {nam mkha'i pad ma la sogs pa gang la rgyu med pa} yasya tu viyadabjādernāsti kāraṇam ta.pa.158ka/39; {nam mkha'i pad+mo bzhin no//} yathā viyadabjam ta.pa.113ka/677; ambhojam — {nam mkha' yi ni pad ma bzhin//} gaganāmbhojavat ta.sa.5ka/69; {de}… {'dar bcas lag pa'i yal 'dab kyis/} /{de lag pad la reg byed cing //} sā… spṛśantī tatkarāmbhojaṃ sakampakarapallavā \n\n a.ka.262ka/31.31; jalajam — {bzhin mdog pad ma zla ba ltar/} /{rnam dag 'od ldan blta na sdug//} jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam \n\n a.śa.145ka/134; jalaruham — \n{ji ltar mi sdug pad ma zum la} yadvat syādvijugupsitaṃ jalaruhaṃ sammiñjitam ra.vi.106kha/60; ambhoruham — {mtsho dang rdzing bu pad mas brgyan pa dag//} sarāṃsi cāmbhoruhabhūṣaṇāni bo. a.3kha/2.4; {nam mkha'i pad ma} gaganāmbhoruham ta.pa.149kha/25; amburuham — {smyug ma'i sbubs dang pad ma dag la gnas 'cha' ba//} vaṃśāntarāmburuhamadhyakṛtādhivāsaḥ vi.va.215ka/1.91; kuśeśayam — {de lta ma yin na nam mkha'i pad+ma la sogs pa yang ci'i phyir nus par rnam par mi 'jog} anyathā hyākāśakuśeśayāderapi sāmarthyaṃ kiṃ na vyavasthāpyeta ta.pa.236kha/188; {'di ltar nam mkha'i pad+ma la byas pa dang 'jig pa nyid bkag na yang dngos por gyur pa'i rtag pa nyid ma grub pa} yathā hi ākāśakuśeśayasya kṛtakatvavināśitvaniṣedhe'pi na vastubhūtanityatvasiddhiḥ ta.pa.174kha/807; kokanadam — {nam mkha'i pad ma la sogs bzhin//} nabhaḥkokanadādivat \n\n ta.sa.14ka/160; tāmarasam — {nam mkha'i pad ma la sogs bzhin//} vyomatāmarasādivat ta.sa.67ka/628; puṣkaram — \n{gang zhig lhag par gus pa rab rgyas pas/} /{bla ma'i zhabs kyi pad ma zung mi bsten//} sevitaṃ prasabhabhaktinirbharaiḥ pādapuṣkarayugaṃ gurorna yaiḥ \n a.ka.242kha/92.5; śatapatram ma.vyu.6143 (87kha) 2. nalinī, kamalalatā—{ston ka'i pad+ma} śarannalinyaḥ jā.mā.106kha/194; padminī — {pad+ma'i lo ma chen po la} mahatsu padminīparṇeṣu jā.mā.63kha/115 3. padmaḥ, aṣṭasu maṅgalyacihneṣu ekam mi.ko.8kha 4. padmam, saṃkhyāviśeṣaḥ mi.ko.20ka ; \n\n• pā. 1. padmam \ni. = {rnam pa thams cad pa'i stong pa nyid} sarvākāraśūnyatā — {e yig dang gsang ba dang pad+ma dang chos 'byung dang nam mkha'i khams dang}…{gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/} {thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} ekārarahasyapadmadharmodayakhadhātu…guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34; {nam mkha'i khams ni pad ma la//} khadhātāviti padmeṣu he.ta.9kha/28 \nii. kulabhedaḥ — {rdo rje pad ma de bzhin las/} /{de bzhin gshegs dang rin chen nyid/} /{snying rje chen po dam pa yi/} /{rigs ni rnam pa lnga ru brjod//} vajraṃ padmaṃ tathā karma tathāgata ratnaiva ca \n kulāni pañcavidhānyāhuruttamāni mahākṛpa \n\n he.ta.6ka/16 \niii. = {skye gnas} yoniḥ — {pad+ma zhes pa skye gnas dang} padmairyonibhiḥ vi.pra.167kha/3.153; {dam tshig 'dus pa la gnas ni thams cad du bud med kyi pad+ma'o//} samayamelāpake pīṭhaṃ sarvatra strīpadmaṃ bhavati vi.pra.171ka/3.166; kamalam — {de ltar rdo rje dang bcas pa'i/} /{shes rab pad ma bskyod rgyu las//} evaṃ sakuliśaṃ kamalaṃ prajñāyāḥ spandahetutaḥ \n\n vi.pra.62kha/4.110 2. kamalam — {de'i phyir gsang ba'i pad+ma dang gtsug tor gyi pad+ma dang lte ba'i pad+ma la rnam par dag pa'i sku lhag pa'i lha ste} ato guhyakamale uṣṇīṣakamale nābhikamale viśuddhakāyo'dhidevatā vi.pra.231ka/2. 27 3. padmaḥ, hastamudrāviśeṣaḥ — {lag gnyis de bzhin rnam bkod pa/} /{pad ma 'dra bar yang dag bsgreng /} /{sor mo thams cad kyis bsgrubs pa/} /{phyag rgya pad ma zhes bya 'o//} tadeva hastau vinyastau padmākārasamucchritau \n prasāritāṅgulibhiḥ sarvaṃ mudrāṃ padma iti smṛtam \n\n ma.mū.253kha/290; \n\n• nā. 1. padmaḥ \ni. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{pad+ma dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…padmaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddhama.mū.99ka/9 \nii. nāgarājaḥ — {klu'i rgyal po chen po}…{'di lta ste/} {dga' bo dang}…{pad+ma dang pad+ma chen po} mahānāgarājānaḥ… tadyathā — nandaḥ… padmaḥ mahāpadmaḥ ma.mū.103ka/12; {ltos 'gro chen po}…/{mtha' yas 'jog po de bzhin du/} /{stobs kyi rgyu dang rigs ldan dang /} /{nor rgyas bu dang dung skyong dang /} /{pad ma chu bdag de bzhin du//} mahoragam \n anantaṃ takṣakaṃ caiva karkoṭaṃ kulikaṃ tathā \n\n vāsukiṃ śaṅkhapālaṃ ca padmaṃ vai vāruṇaṃ tathā \n sa.du. 119kha/204; {chu skyes kyi shar gyi 'dab ma la stobs kyi rgyu dang mer pad+ma dang} abjapūrvapatre karkoṭaḥ, agnau padmaḥ vi.pra.73ka/4.136 \niii. kāśirājaḥ — {'das pa'i dus na}…{ka shi'i rgyal po pad+ma zhes bya bar gyur te} atīte'dhvani padmo nāma kāśirājo babhūva bo.pa.67kha/34; padmakaḥ — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer wA rA Na sI na rgyal po pad ma zhes bya ba rgyal po byed de} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ padmako nāma rājā rājyaṃ kārayati a.śa.87kha/78; {'dir yul ka shi'i rgyal po pad+ma'i skyes pa'i rabs su bstan pa} atra kāśirājapadmakajātakamupaneyam bo.pa. 67kha/34 {iv} kuberasya nidhiḥ — {sgo yi mtha' der nye ba dag na dung dang pad ma'i gzugs bris mthong bar byas pa na//} dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā me.dū.348ka/2.19 2. padmā \ni. patradevī/yoginī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang lus med ma dang gzhon nu ma dang ri dwags bdag pos 'gro ma dang rin chen phreng ba ma dang mig bzang ma dang rul ma dang bzang mo ste} kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī, mṛgapatigamanā, ratnamālā, sunetrā, klīnā, bhadrā vi. pra.41kha/4.31; {mdun du pad+ma'i k+Sh}-{i'o//} agrataḥ kṣṛ padmāyāḥ vi.pra.132ka/3.64 \nii. brāhmaṇī — {de nas byang chub sems dpa' bram ze pad ma'i gnas su song ba dang} tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṃ gacchati sma la.vi.117ka/174 3. kamalaḥ \ni. vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang}…{pad+ma dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…kamalaḥ ma.mū.96ka/7 \nii. gṛhapatiḥ— {mnyan du yod pa dag tu sngon/} /{khyim bdag pad ma zhes pa'i bu/} /{ngang pa zhes bya bcom ldan gyis/} /{'bad pas dgra bcom gnas la ni/}… {bzung} śrāvastyāṃ kamalākhyasya putraṃ gṛhapateḥ purā \n haṃsābhidhaṃ bhagavatā yatnenārhatpade dhṛtam \n\n a.ka.279ka/104.2 4. padmāṅkaḥ, ārāmikaḥ — {gang po bzang dang grags ldan ma/}…{pad ma dang /} /{pany+tsa la dang bdug pa dang //} pūrṇabhadro yaśomatī…padmāṅkaḥ pañcālo dhūpa eva ca \n a.śa.1ka/1 5. padumaḥ, narakaḥ — {de ltar sngon 'dod pa nyams su blangs pa dran pas pad ma zhes bya ba'i sems can dmyal ba gsungs te} evaṃ paurāṇakāmāsvādanasmaraṇāt padumo nāma narakaḥ paṭhyate śi.sa.47kha/45; dra. {pad+ma ltar gas pa/} 6. padmam, caityam — {lho phyogs logs kyi phyogs cha na/} /{pad ma zhes bya'i mchod rten yod//} dakṣiṇe'smin diśo bhāge padmanāmena cetikam la.vi.186ka/283; \n\n• u.pa. padmaḥ — {skyes bu dam pa}…{skyes bu pad+mo}…{skyes bu gdul bya'i kha lo sgyur ba dag gis} satpuruṣaiḥ…puruṣapadmaiḥ…puruṣadamyasārathibhiḥ a.sā.294ka/166; {skyes bu pad ma khyod phyag 'tshal/} /{srid gsum 'dam ni rnam dag byed//} namaste puruṣapadma tribhavapaṅkaviśodhaka \n\n ma.mū.91ka/3.\nparyā.— {chu skyes} abjam, ambujam, ambhojam, jalajam, ambhoruham; {'dam skyes} paṅkajam, paṅkeruham; {mtsho skyes} sarojam, saroruham; {'dab brgya} śatapatram \n pad+ma dkar|= {pad+ma dkar po/} pad+ma dkar po|• saṃ. puṇḍarīkam, śuklapadmam — {khyod kyi gdong dang pad ma dkar/} /{rgyas shing dri bzang ldan pa ste//} tvanmukhaṃ puṇḍarīkañca phulle surabhigandhinī \n kā.ā.328kha/2.190; {chu de dag thams cad kyang ut+pa la dang ku mu da dang pad+ma dkar po dag gis khebs pa} sarvaṃ ca tadvāri utpalapadmakumudapuṇḍarīkasaṃchāditam a.sā.426ka/240; {mtsho chen po ut+pa la dang pad ma dang ku mu da dang pad ma dkar pos gang ba} mahān hrada utpalapadmakumudapuṇḍarīkasaṃchannaḥ vi.va.203ka/1.77; {dam pa'i chos pad ma dkar po'i chos kyi rnam grangs} saddharmapuṇḍarīko dharmaparyāyaḥ sa.pu.90ka/149; \n\n• pā. 1. puṇḍarīkam, hastamudrāviśeṣaḥ — {'di ni pad ma dkar po yi/} /{phyag rgya sems can don sgrub shes//} puṇḍarīkamiti jñeyaṃ mudrā sarvā(?sattvā?)rthasādhakā \n\n ma.mū.254ka/291 2. śvetakamalam, hastacihnaviśeṣaḥ — {de bzhin du dmar po'i phyag gi mthil bzhi la dang por gzhu dang}…{bzhi par pad+ma dkar po'o//} tathā rakte karatalacatuṣke prathame kodaṇḍam…caturthe śvetakamalam vi.pra.36kha/4.14 3. śvetapadmam, mantrabījapariṇatacihnaviśeṣaḥ — {de bzhin du nor sbyin du 'du shes kyi u yig gam pad+ma dkar po'o//} evaṃ dhanade ukāro vā śvetapadmaṃ saṃjñāyāḥ vi.pra.129kha/3.58; \n\n• nā. 1. puṇḍarīkaḥ \ni. nṛpaḥ — {sna tshogs gzugs dang lha dbang ldan/} /{grags pa pad dkar rim pas so/} /{'das pa'i rgyal po nyi ma'i 'od//} viśvamūrttiḥ sureśānaḥ yaśaḥ puṇḍarīkaḥ kramāt \n sūryaprabho gato rājā vi.pra.127ka/1, pṛ.25 \nii. kālacakratantrasya ṭīkākāraḥ — {sgrub thabs le'u yi rgya cher 'grel/}…/{pad ma dkar pos bri bar bya//} sādhanāpaṭale ṭīkā puṇḍarīkeṇa likhyate vi.pra.29ka/4.1 \niii. diggajaḥ—{mtsho skyes pad dkar}…{'di rnams phyogs kyi glang po 'o//} airāvataḥ puṇḍarīkaḥ…diggajāḥ a.ko.133ka/1.3.3; puṇḍarīkavarṇatvāt puṇḍarīkaḥ \n puṇati śobhata iti vā \n puṇa karmaṇi śubhe a.vi.1.3.3 2. puṇḍarīkā, devakumārī — {nub phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rna cha skra 'dres ma dang ni/} /{pad ma dkar dang skya rengs dang /} /{cha med gcig dang dgu pa dang /} /{rol dang gnag dang stabs myur srid//} paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā miśrakeśī puṇḍarīkā tathā'ruṇā \n\n ekādaśā navamikā śītā (līlā?) kṛṣṇā draupadī \n la.vi.186kha/283; \n\n• u.pa. puṇḍarīkaḥ — {skyes bu dam pa}…{skyes bu pad+mo dkar po}…{skyes bu gdul bya'i kha lo sgyur ba dag gis} satpuruṣaiḥ…puruṣapuṇḍarīkaiḥ…puruṣadamyasārathibhiḥ a. sā.294ka/166. pad+ma dkar po gcig pu|nā. ekapuṇḍarīkaḥ, hastī — {de'i tshe ko sa la'i rgyal po gsal rgyal glang po che'i gtso bo pad ma dkar po gcig pu zhes bya ba la zhon te} tena khalu samayena rājā prasenajitkauśala ekapuṇḍarīkaṃ hastināgamabhiruhya a.śa.245ka/225. pad+ma dkar po 'chang ba|vi. puṇḍarīkadharaḥ, avalokiteśvarasya mi.ko.105ka \n pad+ma dkar po 'dzin pa|nā. sitābjadhṛk, ācāryaḥ — {sdud par byed pa po yang 'di/} /{'grel bshad byed pa pad dkar 'dzin//} saṅgītikārakaścāyaṃ ṭīkākāraḥ sitābjadhṛk \n\n vi.pra.127ka/1, pṛ.25. pad+ma dkar po'i spyan|vi. puṇḍarīkākṣaḥ — {rnam rgyas pad ma dkar po'i spyan//} vibuddhapuṇḍarīkākṣaḥ nā.sa.1ka/2; dra. {pad+ma dkar po'i mig/} pad+ma dkar po'i mig|= {khyab 'jug} puṇḍarīkākṣaḥ, viṣṇuḥ— {khyab 'jug}… {pad dkar mig//} viṣṇuḥ… puṇḍarīkākṣaḥ a.ko.128kha/1.1.19; puṇḍarīke iva akṣiṇī yasya saḥ puṇḍarīkākṣaḥ \n puṇḍarīkaṃ hṛtkamalam akṣatīti vā \n akṣū vyāptau a.vi.1.1.19; dra. {pad+ma dkar po'i spyan/} pad+ma bkod pa|pā. 1. padmavyūhaḥ, samādhiviśeṣaḥ — {pad+ma bkod pa zhes bya ba'i ting nge 'dzin} padmavyūho nāma samādhiḥ a.sā.430kha/243 2. padmavyūhā, bodhisattvadhāraṇīviśeṣaḥ mi.ko.106kha \n pad+ma skyes|• vi. padmodbhavaḥ — {dpal ldan sangs rgyas pad ma skyes/} /{kun mkhyen ye shes mdzod 'dzin pa//} buddhaḥ padmodbhavaḥ śrīmān sarvajñajñānakośadhṛk \n\n vi.pra.137kha/1, pṛ.36; \n\n• nā. = {tshangs pa} padmajanmā, brahyā — {des kyang dgrol bar ma nus tshe/} /{pad ma skyes kyis rab bskul te/} /{de nas dregs pa nyams pa'i bdud/} /{de nyid la ni skyabs su song //} teṣu moktumaśakteṣu preritaḥ padmajanmanā \n bhagnadarpo'tha kandarpastameva śaraṇaṃ yayau \n\n a.ka.161ka/72.50. pad+ma mkha' 'gro|= {pad+ma mkha' 'gro ma/} pad+ma mkha' 'gro ma|padmaḍākinī lo.ko.1446. pad+ma 'khyil ba|nā. padmakuṇḍaliḥ, vidyādevī ba.mā.169kha \n pad+ma gar gyi dbang phyug|nā. 1. padmanarteśvaraḥ, maṇḍalanāyako devaḥ — {dpal ldan pad ma gar dbang phyug/} /{khyab bdag chen po rin chen gdugs//} padmanarteśvaraḥ śrīmān ratnacchatro mahāvibhuḥ \n\n nā.sa.6ka/105; {dang po rdo rje sems dpa' ste/}…/{gsum pa pad ma gar dbang ste/}… /{drug pa de bzhin rta mchog ste/} /{go cha drug po rnams kyis bsrungs//} prathamaṃ vajrasattvena…tṛtīyaṃ padmanarteśvareṇa… ṣaṣṭhe paramāśvaśca ṣaḍbhiḥ kavacaistu rakṣitam \n\n sa.u.281kha/13.36 2. padmanarteśvarī — {dpal pad+ma gar gyi dbang phyug gi gsang ba'i don rnam par dgod pa zhes bya ba} śrīpadmanarteśvarīguhyārthadharavyūhanāma ka.ta. 1667. pad+ma gar gyi dbang phyug gi sgrub thabs|nā. padmanarteśvarasādhanam, granthaḥ ka.ta.3160, 3161, 3423, 3424; {pad+ma gar gyi dbang phyug gi sgrub pa'i thabs} padmanarteśvarasādhanam ka.ta.3335. pad+ma gar gyi dbang phyug gi sgrub pa'i thabs|= {pad+ma gar gyi dbang phyug gi sgrub thabs/} pad+ma gar dbang|= {pad+ma gar gyi dbang phyug/} pad+ma gar dbang phyug|= {pad+ma gar gyi dbang phyug/} pad+ma rgya mtsho|padmasāgaraḥ lo.ko.1447. pad+ma rgyas|= {pad+ma rgyas pa/} pad+ma rgyas 'dra|vi. vibuddhapadmasadṛśaḥ — {ci yi phyir na khyod kyi bzhin mdog pad ma rgyas 'dra gser mdog lta bur gyur//} vaktraṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava a.śa.144kha/134. pad+ma rgyas pa|vibuddhapadmam — {bzhin mdog pad ma rgyas 'dra} vaktraṃ…vibuddhapadmasadṛśam a.śa.144kha/134; vibuddhakamalam — {sangs rgyas pad ma rgyas pa'i 'dab yangs 'dra ba'i spyan mnga' ba//} buddhaṃ viśu(?bu)ddhakamalāyatapatranetram a.śa.145ka/135. pad+ma rgyas pa'i 'dab yangs 'dra ba'i spyan mnga' ba|vi. vibuddhakamalāyatapatranetraḥ — {sangs rgyas pad ma rgyas pa'i 'dab yangs 'dra ba'i spyan mnga' ba/}… {la su mi mchod//} ko nārcayet…buddhaṃ viśu(?bu)ddhakamalāyatapatranetram \n a.śa.145ka/135. pad+ma sgrol ma|nā. padmatārā, devī lo.ko.1447. pad+ma ngan pa|kupadmam — {sangs rgyas pad ngan sbrang rtsi sbrang ma la//} buddhaḥ kupadme madhu makṣikāsu ra.vi.106kha/59; kutsitapadmam — {nyon mongs pa ni pad+ma ngan pa'i sbubs dang 'dra la} kutsitapadmakośasadṛśāḥ kleśāḥ ra.vi. 106kha/60. pad+ma sngon po|nīlapadmam, puṣpaviśeṣaḥ — {pad ma sngon po bzang po'i mdog 'dra'i mig//} śubha nīlapadmasamavarṇā netra rā.pa.238ka/134. pad+ma can|• saṃ. 1. padminī \ni. = {pad rdzing} sarojinī —{pad mo can/}…/{glang pos 'dam rdzab lhag mar byed//} padminīṃ… paṅkaśeṣāṃ dvipaścakre a.ka.189kha/21.63; {rin chen skas ldan pad mo can/} /{dri med chu ldan nad pa'i phyir//} rogiṇāṃ ratnasopānāḥ padminyaścāmalodakāḥ \n\n a.ka.48ka/58.12; abjinī — {dga' ba'i skyed tshal pad ma can/} /{mi med grong khyer mdzes pa thob//} ramyodyānābjinīkāntaṃ puraṃ prāpa sa nirjanam \n\n a.ka.286kha/106.13 \nii. padmalatā — {yu bar 'o byed pad can gyi/} /{ngang pa tsher ma rtsub mo can//} daṇḍe cumbati padminyā haṃsaḥ karkaśakaṇṭake \n kā.ā.338kha/3.110; {pad ma can ni mtshan mo rgyas/} /{nyin par ku mud ldan pa gsal//} padminī naktamunnidrā sphuṭatyahni kumudvatī \n kā.ā.340kha/3.167 2. nalinī, padmasamūhaḥ—{pad ma can gyi rol ba'i 'dzum/} /{dkar ba'i 'od zer de bzung tshe/} /{ngang pa lnga brgya dag gis ni/} /{de btang mgyogs par rab tu song //} tasmin gṛhīte nalinīlīlāsmitasitatviṣi \n śatāni pañca haṃsānāṃ tyaktvā taṃ prayayurjavāt \n\n a.ka.245kha/28. 54; {bya dang bung ba chags gyur pa/} /{pad mo can gyi phun tshogs rgya/} /{rnam rgyas rab tu 'grogs pa yis/} /{gnyid bzhin yang dag byung bar gyur//} līnabhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī \n vikāsasampadā mudrā nidreva samajāyata \n\n a.ka.166kha/19.35; \n\n• pā. padminī, strī/yoginī/dūtījātibhedaḥ — {dpal ldan bzang mo dang pad+ma can ma dang dung can ma dang sna tshogs ma dang glang chen ma ste}…{sgrol ma ni pad+ma can ma dang} śrībhadrā padminī śaṅkhinī citriṇī hastinī…tārā padminī vi.pra.165ka/3.140; {dal zhing mi g}.{yo ba nyid dang /} /{snyan par smra zhing yid 'ong ma/} /{skra bzang dbus su gnyer ma gsum/} /{phal pas pad ma can du 'dod//} dhīrā'cañcalā caiva priyavādī(?dinī) manoramā \n sukeśā trivalīmadhyā prākṛtaiḥ padminī matā \n\n he.ta.27ka/90; dra. {pad+ma can ma/} \n\n• nā. 1. padmāvatī \ni. devakumārī — {byang phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rab chags lha mo stong} (?{chang} ) {lha mo/} /{sa dang de bzhin pad ma can/} /{rgyal po che la nyer gnas dang /} /{re dad khrel yod dpal ldan ma//} uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n ilādevī surādevī pṛthvī padmāvatī tathā \n\n upasthitā mahārājā āśā śraddhā hirī śirī \n la.vi.186kha/284 \nii. kanyā — {rkang pas pad 'phreng rab bskyed pas/} /{bdag ni pad ma can zhes bya/} /{ri dwags mngal skyes thub pa ni/} /{shAM Di l+ya yi bu mo yin//} ahaṃ padmāvatī nāma pādodyatpadmamālikā \n mṛgīgarbhasamudbhūtā śāṇḍilyasya sutā muneḥ \n\n a.ka.143kha/68.27 2. = {dpal mo} padmā, lakṣmīḥ — {dpal mo'i dpal gnas pad mo can/} /{chu rgyan dpal mo 'phrog byed yum//} lakṣmīḥ padmālayā padmā kamalā śrīrharipriyā \n a.ko.129ka/1.1. 28; padyata iti padmā \n padḶ sevāyām \n padmamasyā astīti vā a.vi.1.1.28 3. padmakaḥ \ni. gṛhapatiputraḥ — {khyim bdag yid ces bya ba'i bu/} /{yon tan ldan pa mnyan yod du/} /{pad ma'i snying po'i 'od mtshungs pa/} /{pad mo can zhes bya ba byung //} śrāvastyāṃ mānasā'khyasya padmagarbhanibhaprabhaḥ \n abhūd gṛhapateḥ sūnurguṇavān padmakābhidhaḥ\n\n a.ka.210ka/87.2 \nii. lubdhakaḥ — {gang 'di de yi bsti gnas na/} /{rtag tu rim gro yongs bsgrub pa/} /{rngon pa pad ma can zhes pa/} /{de yis bdag ni bsrung bar bzod//} tasyāśramapade yo'sau paricaryāparaḥ sadā \n lubdhakaḥ padmako nāma sa me saṃrakṣaṇakṣamaḥ \n\n a.ka.92ka/64.48 4. padmaḥ, kuberasya nidhibhedaḥ — mahāpadmaśca padmaśca śaṅkho makarakacchapau \n mukundakundanīlāśca carcāśca nidhayo nava \n\n a.ko.133ka/1.1.74; padyate padmaḥ \n padḶ sevāyām a.vi.1.1.74 5. padminī, granthaḥ — {pad+ma can zhes bya ba'i dka' 'grel} padminīnāmapañjikā ka.ta.1350. pad+ma can dga'|= {nyi ma} padminīkāntaḥ, sūryaḥ — {pad ma can dga' nyin mo'i mthar/} /{nub ri'i ngos la 'khod pa na//} dinānte padminīkānte viśrānte'stataṭāntare \n a.ka.301ka/108.83; dra. {pad+ma ldan bdag/} {pad+ma ldan pas mdzes/} pad+ma can ma|pā. padminī, strī/yoginī/dūtījātibhedaḥ — {sgrol ma ni pad+ma can ma dang} tārā padminī vi.pra.165ka/3.140; dra. {pad+ma can/} pad+ma cod pan zhes bya ba'i rgyud|nā. padmamukuṭatantranāma, granthaḥ ka.ta.701. pad+ma chen po|• saṃ. 1. mahāpadmam, puṣpaviśeṣaḥ — {pad ma chen po 'dab brgyad pa/} /{kha dog dkar po legs par bri//} aṣṭapatraṃ mahāpadmaṃ saṃlikhecchvetavarṇakam \n sa.du. 119kha/204; dra. {rin po che'i pad mo chen po bting ba la} mahāratnapadmavimāne la.a.61ka/7 2. mahāpadmā, auṣadhiviśeṣaḥ — {rigs kyi bu 'di lta ste/} {dper na pad ma chen po zhes bya ba'i rtsi yod de/} {de zos pa tsam gyis tshe'i tshad bskal par 'gyur ro//} tadyathā kulaputra asti mahāpadmā nāmauṣadhiḥ \n tayā kalpamāyuḥpramāṇaṃ bhavati ga.vyū.313ka/399; \n\n• vi. mahāpadmam, saṃkhyāviśeṣaḥ mi.ko.20ka; \n\n• pā. mahāpadmam — {rnal 'byor can gyis de bsgoms na/} /{pad mo che la dbang bskur 'gyur//} etadvibhāvayedyogī mahāpadme'bhiṣicyate \n\n la.a.172ka/130; \n\n•nā. 1. mahāpadmaḥ \ni. nṛpaḥ — {yul ma ga d+ha dag na yang rgyal po pad ma chen po zhes bya bas rgyal srid}…{byed du bcug go//} magadhadeśe mahāpadma iti nāma rājā rājyaṃ karoti sma vi.va.3ka/2.74; {rgyal po pad ma chen po dus la bab nas} mahāpadmo rājā kālagataḥ vi.va.6kha/2.78 \nii. nāgarājaḥ — {klu'i rgyal po chen po}…{'di lta ste/} {dga' bo dang}…{pad+ma dang pad+ma chen po} mahānāgarājānaḥ …tadyathā—nandaḥ…padma mahāpadma ma.mū.103ka/12 \niii. kuberasya nidhibhedaḥ — mahāpadmaśca padmaśca śaṅkho makarakacchapau \n mukundakundanīlāśca carcāśca nidhayo nava \n\n a.ko.133ka/1.1.74; mahāṃścāsau padmaśca mahāpadmaḥ a.vi.1.1.74 2. mahāpadumaḥ, narakaḥ — {de de ltar lha'i bu mo 'dod pa'i phyir tshangs par spyod pa yongs su bsngo bas na/} {pad ma chen po zhes bya ba'i sems can dmyal bar gsungs te} evamapsarasaḥ prārthanayā brahmacaryapariṇāmanānmahāpadumo nāma naraka uktaḥ śi.sa.48ka/45; dra. {pad ma ltar gas pa chen po/} pad+ma chen po'i gzhal med khang|mahāpadmavimānam — {byang chub sems dpa'i sa chos kyi sprin la pad mo chen po'i gzhal med khang du stan la 'dug pa'i byang chub sems dpa' sems dpa' chen po} dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya la.a.95kha/42. pad+ma chen po'i rigs|pā. mahāpadmakulam — {pad ma chen po'i rigs dag pa/} /{byang chub chen po 'byung ba la//} mahāpadmakule śuddhe mahābodhisamudbhave \n sa.du.104ka/146. pad+ma nyid|1. padmatā—{sor mo la sogs 'dab sogs dang /} /{rkang pa pad ma nyid byas nas/} /{de 'os gnas su rnam bkod pa/} /{'di ni mtha' dag gzugs can no//} aṅgulyādau dalāditvaṃ pāde cāropya padmatām \n tadyogyasthānavinyāsādetat sakalarūpakam \n\n kā.ā.324ka/2. 69 2. kamalameva — {khyod zhal pad ma nyid dang mtshungs/} /{gzhan ni 'ga' zhig dang yang min//} tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit \n kā.ā.322kha/2.19. pad+ma snying po|= {pad+ma'i snying po/} pad+ma lta bu|vi. padmākṛtiḥ — {pad mo lta bu'i gzhal med khang chen por rin po che'i pad mo'i rgyal po chen po rin po che dang mu tig du mas rab tu brgyan pa la 'dug ste} anekaratnamuktopaśobhite mahāpadmarāje padma(ā)kṛtau mahāratnavimāne…niṣaṇṇaḥ la.a.82kha/30; padmabhūtam— {rigs kyi bu byang chub kyi sems ni}…{'jig rten gyi chos thams cad kyis mi gos pas pad mo lta bu'o//} bodhicittaṃ hi kulaputra…padmabhūtaṃ sarvalokadharmānupaliptatayā ga.vyū.310ka/396. pad+ma lta bu'i mig dang ldan pa|vi. kamalāyatākṣaḥ — {pad ma lta bu'i mig dang ldan pa dag khyed kyis 'di na gzhan gyi mi 'ga' lta yod dam ltos dang} paśyata yūyaṃ kamalāyatākṣaḥ kaścidaparakīyo manuṣyaḥ saṃvidyate a.śa.282kha/259. pad+ma ltar gas pa|nā. padmaḥ, śītanarakaḥ — {grang ba'i dmyal ba brgyad de/} {'di lta ste/} {chu bur can dang}…{pad+ma ltar gas pa dang /} {pad+ma ltar cher gas pa'o//} śītanarakā aṣṭau \n tadyathā—arvudaḥ…padmaḥ, mahāpadmaśca abhi.bhā.148ka/517; {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang}…{mnar med pa dang}…{pad ma ltar gas pa dang pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ saṃjīvaṃ…avīciṃ… padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2. pad+ma ltar gas pa chen po|nā. mahāpadmaḥ, śītanarakaḥ — {sems can dmyal ba yang sos dang thig nag dang}…{pad ma ltar gas pa dang pad ma ltar gas pa chen por song nas} saṃjīvaṃ kālasūtraṃ…padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2; {grang ba'i dmyal ba brgyad de/} {'di lta ste/} {chu bur can dang}…{pad+ma ltar gas pa dang /pad+ma} {ltar cher gas pa'o//} śītanarakā aṣṭau \n tadyathā—arvudaḥ…padmaḥ, mahāpadmaśca abhi.bhā.148ka/517. pad+ma ltar cher gas pa|= {pad+ma ltar gas pa chen po/} pad+ma mthar byed|nā. padmāntakaḥ, krodhendraḥ — {de nas phyi rol gyi 'phar ma la thugs kyi dkyil 'khor gyi sgo rnams su khro bo'i dbang po ni bgegs mthar byed dang shes rab mthar byed dang pad+ma mthar byed dang gshin rje mthar byed dang gtsug tor ro//} tato bāhyapuṭe cittamaṇḍaladvāreṣu krodhendrāḥ—vighnāntakaḥ, prajñāntakaḥ, padmāntakaḥ, yamāntakaḥ, uṣṇīṣaḥ vi.pra.55kha/4.95; padmāntakṛt mi.ko.7kha; mi.ko.6ka \n pad+ma mtho ma|nā. padmoccā, yakṣiṇī — {pad ma mtho ma rab dga' ma/} /{mi pham ma dang rtag rgyal dang /} /{sngo bsangs ldan pa'i gnod sbyin mo/} /{rdzu 'phrul che 'di gnod sbyin mo//} padmoccā sa(pra?)modā ca ajitā cāpi jayā sadā \n śyāmāvarta(?vatī) tathā yakṣī ityetā yakṣimaharddhikāḥ \n\n ma.mū.288ka/446. pad+ma dang bcas|= {pad+ma dang bcas pa/} pad+ma dang bcas pa|vi. sakamalam — {de ltar rdo rje pad ma dang /} /{bcas pa byas nas pad mar gzhug//} evaṃ sakamalaṃ kuliśaṃ kṛtvā padme niveśayet \n vi.pra.62kha/4.110. pad+ma dam pa|nā. 1. padmottamaḥ, buddhaḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas pad ma dam pa zhes bya ba} padmottamo nāma tathāgato'rhan samyaksaṃbuddhaḥ kā.vyū.231ka/293 2. padmottaraḥ, bodhisattvaḥ — {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro//} {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{pad mo dam pa dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā…padmottarasya ga.vyū.267kha/347. pad+ma dra ba|padmajālam, tantrabhedaḥ ba.a.1007; dra. {pad+ma dra ba 'byung ba'i sgrub thabs} ka.ta.1750. pad+ma dra ba 'byung ba'i sgrub thabs|nā. padmajālodbhavasādhanam, granthaḥ ka.ta.1750. pad+ma 'dra ba'i mig ring|vi. kamalāyatekṣaṇaḥ — {pad ma 'dra ba'i mig ring khyod kyis gar bzhag ces/} /{ma ni bdag cag la yang tha chungs 'dri bar 'gyur//} pṛcchiṣyate sā jananī tṛtīyaḥ kva vā yuvābhyāṃ kamalāyatekṣaṇaḥ \n\n su.pra.56ka/111. pad+ma rdo rje|nā. padmavajraḥ, ācāryaḥ — {pad+ma rdo rje dpal} śrīpadmavajraḥ ba.a.363. pad+ma ldan|• saṃ. 1. = {pad rdzing} padminī, sarojinī — {de dag gis/} /{da lta yang ni su ma phyin}(? {sun ma phyung} )/ /{pad ma ldan pa glang pos bzhin//} sā tairna dūṣitā'dyāpi mātaṅgairiva padminī \n\n a.ka.181kha/20.73; kamalinī — {bung ba'i na chung glu len pa'i/} /{lam du mchog gi pad ldan yang /} /{rin chen mtsho skyes de dag la/} /{gnas sogs bdud rtsi'i cha rdzogs pa'i/} /{lha mo rnams kyis ring po nas/} /{mi bdag byon pa bstan par gyur//} bhṛṅgāṅganopagītāśca divyāḥ kamalinīḥ pathi \n\n teṣu ratnasarojeṣu sthitāmṛtakalākulāḥ \n dūrānnṛpatimāyāntaṃ suranāryaḥ siṣevire \n\n a.ka.48kha/58.20 2. padminī—{'khyags gdung bung ba sgra sgrogs pa'i/} /{kha bas nyen pa'i pad ldan bzhin//} śītārtakūjadbhramarā himamlāneva padminī \n\n a.ka.267ka/32.25; nalinī — {rab g}.{yo rlung dag gis/} /g.{yo ba'i pad ldan 'dab ma'i khong gnas g}.{yo ba'i chu thigs dag gi grogs//} prasaradanilālolanalinīdalotsaṅgatvaṅgaj(?)jalalavasuhṛt a.ka.17kha/51. 40; \n\n• nā. padmāvatī 1. aśokasya patnī — {de yi bde skyid lha mo pad ma ldan/} /{pho brang 'khor gyi mdzes ma'i gtsug gnas pas/} /{kun spro bu ni bsod nams dag gis bskyed//} mūrdhni sthitā'ntaḥpurasundarīṇāṃ padmāvatī tasya sukhāya devī \n sarvotsavaṃ putramasūta puṇyaiḥ a.ka.50kha/59.5 2. maṇicūḍasya patnī—{de nas lha mo pad ma ldan/} /{bdag po de ltar gyur mthong nas//} tataḥ padmāvatī devī patiṃ dṛṣṭā tathāgatam \n a.ka.25kha/3.72; {rgyal pos sdug ma pad ma ldan//} priyāṃ padmāvatīṃ rājā a.ka.24ka/3.52 3. nalinī, kanyā — {ka shi'i grong du mi dbang kA sh+ya sngon/}…{de la/} /{bu mo pad ma ldan nyid gcig pu byung //} kāśyaḥ purā kāśipure narendraḥ…tasya …ekaiva kanyā nalinī babhūva \n a.ka.118ka/65.9 4. puṣkalāvatī, nagaram — {grong khyer pad mo ldan pa na/} /{bcom ldan 'dzum dang bcas pa la/} /{lha yi rgyal pos 'dzum pa'i rgyu/} /{dris nas slar yang rab bsungs pa//} nagaryāṃ puṣkalāvatyāṃ sasmitaḥ smitakāraṇam \n surarājena bhagavān pṛṣṭaḥ punarabhāṣata \n\n a.ka.47ka/58.2. pad+ma ldan bdag|= {nyi ma} padminīpatiḥ, sūryaḥ — {de nas nam mkha'i gzhal med khang /} /{rtse nas pad ldan bdag lhung tshe/} /{sdug bsngal gyis bzhin 'jigs rung gis/} /{mun pa'i khur gyis 'gro ba khyab//} atha vyomavimānāgrāt patite padminīpatau \n apūryata jagad ghorairduḥkhairiva tamobharaiḥ \n\n a.ka.169kha/19.67; dra. {pad+ma can dga'/} {pad+ma ldan pas mdzes/} pad+ma ldan pa|= {pad+ma ldan/} pad+ma ldan pas mdzes|= {nyi ma} kamalinīkāntaḥ, sūryaḥ — {khyod ni yon tan ldan pa'i grogs/} /{sgyu rtsal pad mo ldan pas mdzes/} /{shar tshe skye bo mtha' dag ni/} /{snang bcas legs pa'i lam nas 'gro//} kalākamalinīkānte mitre guṇavatāṃ tvayi \n udite yāti sālokaḥ sanmārgeṇākhilo janaḥ \n\n a.ka.29ka/53.20; dra. {pad+ma ldan bdag/} {pad+ma can dga'/} pad+ma DA ki|padmaḍākinī lo.ko.1447. pad+ma bsnams|vi. padmadhṛk — {pad bsnams 'jig rten mgon po ltar//} lokeśa iva padmadhṛk gu.si.27kha/61. pad+ma dpal gyi snying po|nā. padmaśrīgarbhaḥ, bodhisattvaḥ — {'di lta ste/byang} {chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{pad+mo dpal gyi snying po dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena …padmaśrīgarbheṇa ca ga.vyū.275ka/2. pad+ma dpal gyi snying po 'byung ba|nā. padmaśrīgarbhasambhavā, rājabhāryā — {de'i tshe de'i dus na rgyal po'i btsun mo pad mo dpal gyi snying po 'byung ba zhes bya ba byung ste/} {gzhon nu gzi brjid kyi bdag po'i yum du gyur pa} tena kālena tena samayena padmaśrīgarbhasambhavā nāma rājabhāryā abhūt tejo'dhipateḥ kumārasya mātā ga.vyū.248ka/330. pad+ma spyan can|vi. padmanetrakaḥ — {mthong ba don yod ni/} /{sku mdog ser po 'od zer 'bar/} /{phyag g}.{yas pad ma spyan can te/} /g.{yon pa'i phyag ni bkur bzhag pa'o//} amoghadarśī tu pītavarṇaprabhojjvalaḥ \n vāmahastakaṭinyasto dakṣiṇapadmanetrakaḥ \n\n sa.du.109kha/166. pad+ma spyan ras gzigs dbang phyug|nā. padmāvalokiteśvaraḥ — {pad+ma spyan ras gzigs dbang phyug gi pad+ma dra ba'i rim pas bcom ldan 'das kyi dkyil 'khor du mchod pa'i cho ga} padmāvalokiteśvarasya padmajālakrameṇa bhagavanmaṇḍalapūjāvidhiḥ ka.ta.1751 pad+ma phyag rgya|= {pad+ma'i phyag rgya/} pad+ma b+ha dza na|padmabhājanam — {thod pa pad ma b+ha dza naM//} kapālaṃ padmabhājanam he.ta.19ka/60; = {pad+ma'i snod/} pad+ma dbang chen|nā. padmamahāvaśī, maṇḍalanāyako devaḥ mi.ko.6ka \n pad+ma 'bar ba|vi. kamalojjvalaḥ, o lā — {dam pa mchog gi dngos grub byed pa dang /}…/{dri med mchog dang pad ma 'bar ba dang //} siddhikarāyai pravarottamāyai…vimalottamāyai kamalojjvalāyai su.pra.30kha/58. pad+ma 'byung gnas|= {pad+ma'i 'byung gnas/} pad+ma 'byung ba|nā. padmasambhavaḥ 1. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{pad+ma 'byung ba dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…padmasambhavaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 2. maṇḍalanāyako devaḥ mi.ko.6kha \n pad+ma mig|= {pad+ma'i mig/} pad+ma dmar|= {pad+ma dmar po/} pad+ma dmar po|1. raktapadmam, puṣpaviśeṣaḥ — {bden bral du zla ba la me'i khams kyi r}-{I'am pad+ma dmar po'o//} rnaiṛtye ṛ tejodhāto raktapadmaṃ vā candre vi.pra.129kha/3.58; tāmarasam — {me tog pad+ma dang ut+pa la dang ku mu ta dang pad+ma dkar po dang sau gan g+hi ka dang pad+ma dmar po dang ku mu ta dmar pos khebs} padmotpalakumudapuṇḍarīkasaugandhikatāmarasakahlārasamupagūḍham jā.mā.74kha/136 2. padmarāgaḥ, raktavarṇamaṇiviśeṣaḥ — {rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no//} vicitraratnakośa iva marakatapadmarāgādiḥ ta.pa.75ka/603; ({ri} ){pad mo dmar pos brgyan pa} padmarāgairupacitāḥ parvatāḥ kā.vyū.225kha/288; dra. {pad+ma rA ga/} pad+ma gtsug tor|nā. padmoṣṇīṣaḥ, tathāgataḥ — {de nas nub kyi rtsibs gnas pa'i/} /{pad steng zla ba'i dkyil 'khor la/} /{sa bon 'od zer gyis rdzogs pa'i/} /{pad ma gtsug tor de bzhin gshegs//} tataḥ paścimārasthapadmopari candramaṇḍale \n raśmibījena niṣpannaḥ padmoṣṇīṣastathāgataḥ \n\n sa.du.108kha/164. pad+ma brtsegs|nā. padmakūṭam, śmaśānam ba.a.971. pad+ma 'dzin|= {pad+ma 'dzin pa/} pad+ma 'dzin pa|vi. kamaladharaḥ — {gsal bar pad+ma 'dzin pa'i rnam par snang mdzad nyid du 'gyur te} sphuṭakamaladharasyaiva vairocanaḥ syāt vi.pra.51kha/4.68; abjadhṛk — {sras ni pad 'dzin 'jig rten dbang //} putro lokeśvaro'bjadhṛk vi.pra.126kha/1, pṛ.24. pad+ma gzhon nu|taruṇapaṅkajam — {sprin bral nyi zer gyis phye ba'i/} /{pad ma gzhon nu spangs nas ni/} /{mi gtsang zhen pa'i sems kyis ni/} /{mi gtsang gzeb la ci phyir dga'//} vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam \n amedhyaśauṇḍacittasya kā ratirgūthapañjare \n\n bo.a.25kha/8. 57; navanalinam — {pad+ma gzhon nu'i 'dab ma ltar spyan shin tu rnam par dag pa} navanalinapatrasuviśuddhanayanā ma.vyu.5209 (77kha). pad+ma gzhon nu'i 'dab ma ltar spyan shin tu rnam par dag pa|vi. navanalinapatrasuviśuddhanayanā ma.vyu.5209 (77kha). pad+ma zla ba ltar rnam dag 'od ldan|vi. jalajenduviśuddhābhaḥ — {bzhin mdog pad ma zla ba ltar/} /{rnam dag 'od ldan blta na sdug//} jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam \n\n a.śa.145ka/134. pad+ma bzang po|śubhapadmam — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig} trāṇaṃ bhavāhi śubhapadmahasta kā.vyū.215kha/275. pad+ma yod pa|nā. padmavatī, lokadhātuḥ — {pad mo yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen pad mo bzhugs pa'ang mthong ngo //} padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. pad+ma ra ga|= {pad+ma rA ga/} pad+ma rA ga|padmarāgaḥ, raktavarṇamaṇiviśeṣaḥ — {mgrin pa'i rgyab kyi steng du snang ba mtha' yas pad+ma rA ga lta bu ting nge 'dzin gyi phyag rgyas bzhugs pa'o//} grīvāpṛṣṭhopari amitābhaṃ padmarāganibhaṃ samādhimudrayā sthitam kha.ṭī. 164ka/246; {de nas bcom ldan 'das kyis pad ma rA ga'i mdog 'dra ba'i 'od zer dag bkye nas} tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā a.śa.65ka/57; lohitikā — {de bzhin du zad mi shes pa can gyi sbyin pa dang /} {nor bu dang mu tig dang}…{pad+ma rA ga dang g}.{yas su 'khyil ba la sogs pa} tathā'kṣayaṇikāpradānaiḥ maṇimuktā… lohitikādakṣiṇāvartaprabhṛtibhiḥ bo.bhū.125ka/161. śoṇaratnam - {rin chen dmar po lo hi ta/} {pad ma rA ga} śoṇaratnaṃ lohitakaḥ padmarāgaḥ a.ko.200ka/2.9.92, śoṇavarṇaṃ ratnaṃ śoṇaratnam a.vi.2.9.92. pad+ma rigs|= {pad+ma'i rigs/} pad+ma la dgyes pa|vi. padmapriyaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang phyug chen po}…{pad+ma la dgyes pa}…{sim par mdzad pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya… padmapriyāya… prahlādanakarāya kā.vyū.242ka/304; padmaśrīḥ — {spyan ras gzigs kyi dbang po dbang phyug chen po pad+ma la dgyes pa} …{la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya padmaśriye kā.vyū.205ka/262. pad+ma la gnas|= {pad+mar gnas pa/} pad+ma la gnas pa|= {pad+mar gnas pa/} pad+ma la gnas ma|nā. abjavāsinī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}… {pad+ma la gnas ma dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā… abjavāsinī… candrāvatī ceti ma.mū.96ka/7. pad+ma las skyes|= {pad+ma skyes/} pad+ma las byung|= {pad+ma las byung ba/} pad+ma las byung ba|vi. ambujavinirgataḥ — {thub 'od kyis rgyas pad ma las byung lus mchog can//} munikarabodhitāmbujavinirgatasadvapuṣaḥ bo.a.21kha/7.44. pad+ma las yang dag par byung ba|nā. padmasambhavaḥ, maṇḍalanāyako devaḥ mi.ko.6kha \n pad+ma gshin rje gshed shes rab bde ba can gyi sgrub thabs zhes bya ba|nā. prajñāsukhapadmayamārisādhananāma, granthaḥ ka.ta.1951. pad+ma he ru ka|nā. padmaherukaḥ, maṇḍalanāyako devaḥ mi. ko.6ka \n pad+ma ut+pa pa la lta bur gyur|vi. padmotpalābhaḥ — {ci phyir khyod kyi lus mdog dag pa'i gser 'dra pad ma ut+pa la lta bur gyur//} gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava a.śa.144kha/134. pad+ma'i bkod pa|pā. padmavyūhā, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.753 (17ka). pad+ma'i skud pa|mṛṇālam — {skye bo mtshungs med dus kyi glang pos phyung ba dag gi ni/} /{las skud 'di ni pad skud tshul gyis nges par g}.{yo mi 'gyur//} nāsau calatyatulakālagajoddhṛtasya jantormṛṇālakalayā kila karmatantuḥ \n\n a.ka.196ka/83.1. pad+ma'i skye gnas|nā. = {tshangs pa} abjayoniḥ, brahmā — {tshangs pa bdag skyes lha las rgan/} /{mchog la gnas dang mes po dang /}…{pad ma'i skye gnas} brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n…abjayoniḥ a.ko.128ka/1.1.17; abjaṃ yoniryasya sa abjayoniḥ a.vi.1.1. 17. pad+ma'i khong gnas pa|vi. ambujagarbhaveṣṭitaḥ — {ji ltar mdog ngan pad ma'i khong gnas pa/} /{mtshan stong gis 'bar de bzhin gshegs pa ni//} yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam \n ra.vi.106kha/60. pad+ma'i khyu mchog rnam par gnon pa|nā. padmavṛṣabhavikrāmī, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas}…{pad ma'i khyu mchog rnam par gnon pa zhes bya ba 'jig rten du 'byung ngo //} padmavṛṣabhavikrāmī nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.27kha/48. pad+ma'i khri|padmāsanam, āsanaviśeṣaḥ — {pad ma'i khrir gnas bcom ldan 'das/} /{dge slong rnams kyis yongs bskor ba//} padmāsanastho bhagavān bhikṣubhiḥ parivāritaḥ \n\n a.ka.1ka/50.4; dra. {padra'i khri stan/} pad+ma'i khri stan|padmāsanam, āsanaviśeṣaḥ — {byang chub kyi shing kha cig gi drung du ni pad ma'i khri stan bshams par gyur to//} kvacid bodhivṛkṣe padmāsanaṃ prajñaptamabhūt la.vi.142ka/210; dra. {padra'i khri/} pad+ma'i ge sar|rājīvakesaraḥ, padmakesaraḥ — {pad ma'i ge sar la sogs pa'i/} /{sna tshogs gang gis byed 'gyur ba'am//} rājīvakesarādīnāṃ vaicitryaṃ kaḥ karoti hi \n ta.sa.5kha/79. pad+ma'i mgon po|nā. padmanāthaḥ, padmakulādhidevatā — g.{yas pa nas ni rgyu ba'i khams/} /{byin za'i dkyil 'khor nyid yin te/} /{kha dog dmar zhing gsal ba ni/} /{pad ma'i mgon po'i 'byung ba'o//} dakṣiṇāt prasaro dhāturhutabhugmaṇḍalaṃ sthitaḥ \n raktavarṇamidaṃ vyaktaṃ padmanāthasya sañcaret \n\n sa.u.272ka/6.5. pad+ma'i rgyal po chen po|mahāpadmarājaḥ — {pad mo lta bu'i gzhal med khang chen por rin po che'i pad mo'i rgyal po chen po rin po che dang mu tig du mas rab tu brgyan pa la 'dug ste} anekaratnamuktopaśobhite mahāpadmarāje padma(ā)kṛtau mahāratnavimāne…niṣaṇṇaḥ la.a.82kha/30. pad+ma'i ngang tshul|nā. kamalaśīlaḥ, ācāryaḥ — {mdangs gsal ba can bde gshegs pad ma'i ngang tshul} dīptakāntiḥ sugatakamalaśīlaḥ ta.pa.331ka/1130. pad+ma'i ngo|padmamukhaḥ lo.ko.1449. pad+ma'i ngos|padmapārśvaḥ lo.ko.1449. pad+ma'i mchog|nā. padmottaraḥ, buddhaḥ — {pad mo'i mchog ces grags pa yi/} /{yang dag rdzogs sangs rgyas gyur te//} padmottara iti khyātaḥ samyaksaṃbuddhatāṃ gataḥ \n a.ka.203kha/84.55. pad+ma'i rjes su 'brang ba|puṣpasārī lo.ko.1449. pad+ma'i ljon pa|padminī — {gang du chu skyes bzhin ras dang /} /{bung ba lan bus mtshungs gyur pa/} /{lha yi bu mo'i pad ljon dang /} /{pad ma'i shing gi lha mo 'o//} yatrābjairvadanairbhṛṅgairalakaistulyatāṃ gatāḥ \n padminyaḥ suranārīṇāṃ padminīnāṃ surāṅganāḥ \n\n a.ka.43ka/4.78. pad+ma'i snying po|• saṃ. 1. padmakarṇikā, padmasya karṇikā — {rgyal pos}… {pad ma'i snying po la de lta bur mdzes shing 'dug pa mthong ngo //} dadarśa rājā padmakarṇikāyāṃ tathā vibhrājamānam a.śa.71ka/62; padmakarkaṭikā — {'di lta ste pad+ma'i rtsa ba dang pad+ma'i rtsa lag dang be ta dang ut+pa la'i rtsa ba dang pad+ma'i snying po dag ni de zhes bya'o//} tadākhyam, tadyathā—vimmaṃ(?bisaṃ) mṛṇālikāveṭṭa(?ta)śālūkaṃ padmakarkaṭikā vi.sū.78kha/95 2. padmagarbham, kālāgaruviśeṣaḥ — {rigs kyi bu mtsho ma dros pa'i ngogs nas 'byung ba'i a ga ru nag po pad mo'i snying po zhes bya ba yod de/} {de'i ri lu til gyi 'bru tsam gcig gi dris kyang 'dzam bu'i gling thams cad rgyas par gang bar 'gyur te} asti kulaputra anavataptahradatīrasambhavaṃ padmagarbhaṃ nāma kālāgaru, yasya tilamātrā gulikā sakalaṃ jambudvīpaṃ gandhena spharati ga.vyū.47kha/141; \n\n• nā. padmagarbhaḥ 1. tathāgataḥ — {de'i snga rol tu de bzhin gshegs pa pad mo'i snying po zhes bya ba byung ngo //} tasya pareṇa padmagarbho nāma tathāgato'bhūt ga.vyū.368kha/82 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang byang chub sems dpa' sems dpa' chen po rin po che'i snying po dang byang chub sems dpa' sems dpa' chen po pad mo'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena, ratnagarbheṇa ca padmagarbheṇa ca da.bhū.167ka/1; {'di lta ste/} {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} …{pad+ma'i snying po dang} yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…padmagarbheṇa ca ga.vyū.275ka/2; ma.vyu.673 (16ka) 3. = {nyi ma} padmagarbhaḥ, sūryaḥ — {khyim bdag yid ces bya ba'i bu/} /{yon tan ldan pa mnyan yod du/} /{pad ma'i snying po'i 'od mtshungs pa/} /{pad mo can zhes bya ba byung //} śrāvastyāṃ mānasā''khyasya padmagarbhanibhaprabhaḥ \n abhūd gṛhapateḥ sūnurguṇavān padmakābhidhaḥ \n\n a.ka.210ka/87.2. pad+ma'i snying po'i yi ge|puṣkarasāriḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{gdeg pa bskor ba'i yi ge'am} …{kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ… utkṣepāvartalipiṃ…āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. pad+ma'i lte ba|• saṃ. padmakarṇikā, padmabījakośaḥ — {nor sbyin du pad+ma'i lte ba la khyu mchog gi steng du drag mo'i haM ngo //} dhanade raudryā vṛṣabhopari padmakarṇikāyāṃ ham vi. pra.131kha/3.63; \n\n• nā. = {khyab 'jug} padmanābhaḥ, viṣṇuḥ — {khyab 'jug nag po sred med bu/} /{rtul mo'i bu dang rna ba legs/}…{pad ma'i lte ba} viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…padmanābhaḥ a.ko.128kha/1.1.20. pad+ma'i stan ldan|nā. = {tshangs pa} kamalāsanaḥ, brahmā — {'o thug cho ga bzhin grub tshe/} /{bram ze'i gzugs su lha dbang dang /} /{pad ma'i stan ldan lha dag kyang /} /{yul der yang dag mngon par 'ongs//} vidhivatpāyase siddhe viprarūpaḥ sureśvaraḥ \n taṃ samabhyāyayau deśaṃ devaśca kamalāsanaḥ \n\n a.ka.225ka/25.8. pad+ma'i dri|• saṃ. padmagandhaḥ, padmasya gandhaḥ — {de'i kha nas ni pad ma'i dri 'byung la} tasya mukhātpadmagandho vāti a.śa.64ka/56; \n\n• vi. padmagandhaḥ, o dhā — {'jig rten kun rdzob kyis kha dog nag po'i sa ni dmangs rigs so//} …{pad+ma'i dri ni rgyal rigs dang} lokasaṃvṛtyā kṛṣṇavarṇā bhūmiḥ śūdrī…padmagandhā kṣatriṇī vi.pra.95ka/3.7. pad+ma'i dri bzang|padmāmodaḥ — {bzhin ni myos ldan pad ma'i dri bzang tshogs pa'i snying po can//} samadavadanapadmāmodasambhārasāraḥ a.ka.149kha/14.124. pad+ma'i gdan|• saṃ. padmāsanam, āsanabhedaḥ — {bcom ldan 'das 'phags pa spyan ras gzigs dbang phyug}…{pad+ma'i gdan la bzhugs pa} bhagavānāryāvalokiteśvaraḥ …padmāsanopaviṣṭaḥ ma.mū.118kha/28; \n\n• nā. = {tshangs pa} kamalāsanaḥ, brahmā — {tshangs pa bdag skyes lha las rgan/} /{mchog la gnas dang mes po dang /}…{pad ma'i gdan} brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n…kamalāsanaḥ a.ko.128ka/1.1.17; kamalamāsanaṃ yasya saḥ kamalāsanaḥ a.vi.1.1.17; dra. {pad+ma'i stan ldan/} pad+ma'i 'dab|= {pad+ma'i 'dab ma/} pad+ma'i 'dab 'dra'i spyan|vi. padmapalāśanetraḥ — {gser ltar dag pa mi yi dbang po'i bu/} /{pad rdzing dpal gyi pad ma'i 'dab 'dra'i spyan//} narendrasūnuḥ kanakāvadātaḥ śrīpadminīpadmapalāśanetraḥ a.ka.50kha/59.6. pad+ma'i 'dab ma|1. padmadalam, padmasya patram — {yon tan goms pas dge ba rnams/} /{legs par byas pa sems la gnas/} /{pad ma'i 'dab las chu bo bzhin/} /{nyes par byas pa mi chags so//} guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi \n bhraśyatyapakṛtaṃ tasmājjalaṃ padmadalādiva \n\n jā.mā.84kha/153; {spyan yangs pa dang rdzi ma stug/} /{pad ma'i 'dab ma 'dra ba dang //} viśāle nayane pakṣmacitaṃ padmadalākṣitā \n\n abhi.a.12kha/8.29; kamaladalam—{pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante vi.pra.132ka/3.63; padmapatram — {pad ma'i 'dab mnyen lta bur 'jam gzhon pa'i/} /{lag pa rkang pa dag kyang ngas btang ngo //} komalapadmapatrasukumārau \n tyaktau karau sacaraṇau me rā.pa.238ka/134; padmapalāśam — {pad ma'i 'dab 'dra'i spyan} padmapalāśanetraḥ a.ka.50kha/59.6; pādmaṃ dalam — {de dag tshig ni chags ldan zhing /} /{'dod pa'i rba rlabs lhag pa des/} /{de yi thugs la ma gos te/} /{chu yis pad ma'i 'dab ma bzhin//} udyamaṃ māralīlāyāḥ (?uddāmaṃ kāmalaharyā) sarasaṃ tadvacastayoḥ \n na lilimpa manastasya pādmaṃ dalamivodake \n\n a.ka.226ka/25.18 2. padmapatram, puṣkaramūlam mi. ko.58kha \n pad+ma'i 'dab ma rgyas pa'i spyan|vi. padmapatrāyatākṣaḥ — {pad ma'i 'dab ma rgyas pa'i spyan/} /{de nyid bcu drug dbye ba las//} padmapatrāyatākṣaṃ taṃ tattvaṃ ṣoḍaśabhedataḥ \n\n vi. pra.108ka/1, pṛ.2. pad+ma'i 'dab ma dri ma med pa skar ma'i rgyal po me tog kun tu rgyas pa|=(?) nā. kamaladalavimalanakṣatrarājasaṅkusumitābhijñaḥ, tathāgataḥ —{'jig rten gyi khams rnam par snang ba'i 'od zer gyis brgyan pa zhes bya ba de na/} {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas pad ma'i 'dab ma dri ma med pa skar ma'i rgyal po me tog kun tu rgyas pa zhes bya ba bzhugs te} vairocanaraśmipratimaṇḍitā nāma lokadhātuḥ, tatra kamaladalavimalanakṣatrarājasaṅkusumitābhijño nāma tathāgato'rhan samyaksaṃbuddhastiṣṭhati sa. pu.158ka/244. pad+ma'i 'dab ma'i rnam pa 'dra|vi. padmapatranibhākāraḥ, o rā — {phyag rgya chen po ji lta bu}… {pad ma'i 'dab ma'i rnam pa 'dra//} mahāmudrā tu kīdṛśī…padmapatranibhākārā he.ta.27ka/90. pad+ma'i 'dug stangs|pā. padmāsanam, āsanabhedaḥ — {de bzhin du sa ga'i stabs dang zlum po dang rol pa'i stabs dang pad+ma'i 'dug stangs dang rdo rje'i 'dug stangs gang yin pa} evaṃ vaiśākhapadaṃ maṇḍalaṃ ca lalitapadaṃ ca padmāsanaṃ ca vajrāsanaṃ ca yat vi.pra.62ka/4.109. pad+ma'i rdo rje|= {pad+ma rdo rje/} pad+ma'i sdong po|= {pad+ma'i sdong bu/} pad+ma'i sdong bu|padmanālam — {pad ma'i sdong po lo ma me tog snying po dang /} /{kha dog dbyibs dang 'jam la sogs pa'i rgyu ni gang //} kaḥ padmanāladalakesarakarṇikānāṃ saṃsthānavarṇaracanāmṛdutādihetuḥ \n jā.mā.84ka/152; {pad ma'i sdong bu sogs dbye ni/} /{rgyu yi dbye bas bskyed pa yin//} padmanālādibhedo hi hetubhedena jāyate \n\n bo.a.35ka/9.117; mṛṇālam śa.ko.780. pad+ma'i nang|padmagarbhaḥ — {lus phra khyod kyi bzhin ras ni/} /{zla ba'i dkyil 'khor las bton bzhin/} /{pad ma'i nang nas phyung ba bzhin/} /{zhes pa 'di ni rnam 'gyur dpe//} candrabimbādivotkīrṇaṃ padmagarbhādivoddhṛtam \n tava tanvaṅgi vadanamityasau vikriyopamā \n\n kā.ā.323kha/2.41; dra.— {pad nang bung ba 'khor ram ci/} /{khyod gdong la mig g}.{yo 'am ci/} /{bdag gi sems ni rnam par g}.{yo/} /{zhes pa 'di ni the tshom dpe//} kiṃ padmamantarbhrāntāli kinte lolekṣaṇaṃ mukham \n mama dolāyate cittamitīyaṃ saṃśayopamā \n\n kā.ā.323ka/2.26. pad+ma'i gnas|padmavanam, padmayuktapradeśaḥ — {bya rog mi gtsang gnas la ni/} /{mngon zhen dang ni rjes 'brel ba'i/} /{dga' ba ci 'dra de 'dra ba/} /{pad ma'i gnas su 'dod mi 'gyur//} kākaḥ padmavane prītiṃ prāpnoti na hi tādṛśīm \n yādṛśīmaśucisthānaviniveśitasaṅgamaḥ \n\n pra.a.144kha/154. pad+ma'i rnam pa 'dra ba|vi. padmākāraḥ — {zhi ba byed par 'dod pa la pad+ma'i rnam pa 'dra ba'i thab khung byas la} śāntikaṃ kartukāmaḥ padmākārāṃ vediṃ kṛtvā ma.mū.211kha/230. pad+ma'i snod|= {thod pa} padmabhājanam, kapālam — {ro langs ma g}.{yas rus sbal te/} /g.{yon pa yis ni pad ma'i snod//} vetālyā dakṣiṇe kūrmaṃ vāme padmabhājanam \n he.ta.24kha/80; {mgo bo'i pad ma'i snod du ni/} /{bdud rnams rnam pa bzhi yi khrag//} śirasā padmabhājanam \n raktaṃ ca caturmārāṇām he.ta.9kha/28; padmabhāṇḍam — {rang byung me tog rnyed nas ni/} /{pad ma'i snod du bzhag pa dang //} svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet \n he.ta.18kha/58. pad+ma'i dpal|• saṃ. padmaśrīḥ — {'dam bu'i mda' bzhin du kha dog dkar ba}… {pad ma'i dpal gyis brgyan pa de 'dra ba'i gzugs mthong nas} yāvatpaśyati śarat(śara)kāṇḍagauravarṇaṃ…padmaśriyā'laṃkṛtaṃ śarīram kā.vyū.238ka/300; \n\n• nā. padmaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' pad ma'i dpal dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…padmaśriyā ca sa.pu.2kha/2. pad+ma'i dpal dang ldan pa|vi. padmaśrīḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang phyug chen po}…{pad ma'i dpal dang ldan pa}…{sim par mdzad pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya…padmaśriye…prahlādanakarāya kā.vyū.242ka/304. pad+ma'i spyan|nā. 1. padmanetraḥ, tathāgataḥ ma.vyu.96 (3ka) 0. padmākṣaḥ lo.ko.1445. pad+ma'i spyan mnga'|vi. paṅkajākṣaḥ — {pad ma'i spyan mnga' spyan ni gcig pus kyang /} /{'jig rten bdag pos 'jig rten bgyi ba 'grub//} ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā \n\n jā.mā.6kha/9. pad+ma'i spyan ma|nā. padmanetrā, devī — {tshangs ma'i mdun gyi 'dab ma la sogs pa la sa bI trI dang pad+ma'i spyan ma dang chu skyes can ma dang blo gros ma dang ngag gi dbang phyug ma dang gA ya trI dang glog ma dang dran ma rnams} brahmāṇyāḥ pūrvapatrādau sāvitrī, padmanetrā, jalajavatī, buddhiḥ, vāgeśvarī, gāyatrī, vidyut, smṛtiḥ vi.pra.41kha/4. 32; dra. {pad+ma'i mig ma/} pad+ma'i phung po|padmarāśiḥ lo.ko.1449. pad+ma'i phyag|padmapāṇiḥ — {spyan ras gzigs pad+ma'i phyag} padmapāṇi avalokiteśvara lo.ko.1449. pad+ma'i phyag rgya|pā. padmamudrā, mudrābhedaḥ — {lag pa g}.{yon pa'i pad+ma'i phyag rgya la mthe bo dang mthe chung sbyar te mdzub mo la sogs pa ni phyogs rnams su'o//} {de ltar sor mo rnams rnam par phye ba pad+ma 'dab ma bzhi pa lta bu ste/} {lag pa gnyi ga dag gis pad+ma 'dab ma brgyad par 'gyur ro//} {de ltar pad+ma'i phyag rgya'o//} vāmahaste padmamudrāyāmaṅguṣṭhe śliṣṭe tarjanyādiṣu, evamaṅgulīnāṃ vikāśaścaturdalakamalavadubhayahastābhyāmaṣṭadalaṃ bhavati \n evaṃ padmamudrā vi.pra.176ka/3.181; {rnal 'byor rig pas mgrin pa'i phyogs su thal mo kha phye ba pad+ma'i rnam par bya'o//} ({pad+ma'i rigs la pad+ma'i phyag rgya'o//}) yogavit kaṇṭhapradeśe'ñjaliṃ mukulitapadmākṛtiṃ kuryāt \n padmakule padmamudrā sa.du.113ka/184. pad+ma'i phreng ba|nā. padmamālī, ācāryaḥ ba.a.843. pad+ma'i byin rnam par 'phrul pas kun tu rnam par gnon pa|pā. padmaśrīvikurvitasamantavikrāmī, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin pad+mo'i byin rnam par 'phrul pas kun tu rnam par gnon pa dang} padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā ga.vyū.307kha/30. pad+ma'i bla|= {pad+ma'i bla ma/} pad+ma'i bla ma|• pā. padmottamaḥ, samādhiviśeṣaḥ — {rigs kyi bu 'di lta ste/} {rnam par byed ces bya ba'i ting nge 'dzin dang}…{pad+mo'i bla zhes bya ba'i ting nge 'dzin dang} tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…padmottamo nāma samādhiḥ kā.vyū.222ka/284; \n\n• nā. padmottaraḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca… kāśyapena ca la.vi.4ka/4; {gser thub dang log par sel dang}…{pad mo'i bla la stsogs pa de bzhin gshegs pa thams cad} kanakamunikrakucchanda…padmottarapramukhāḥ sarvatathāgatāḥ ga.vyū.66kha/157. pad+ma'i dbang mo|nā. padmeśā, patradevī/yoginī — {de nas dpal mo'i mdun gyi 'dab ma la sogs pa la dpal ldan dkar mo dang zla ba'i ri mo dang ri bong 'dzin pa'i gdong ma dang ngang pa'i mdog ma dang 'dzin ma dang pad+ma'i dbang mo dang skar mig ma dang dri med ri bong 'dzin ma ste} lakṣmyā pūrvapatrādau śrīśvetā, candralekhā, śaśadharavadanā, haṃsavarṇā, dhṛtiḥ, padmeśā, tāranetrā, vimalaśaśadharā vi.pra.41kha/4.33; {da ni}… {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{pad+ma'i dbang mo'i wU'o//} idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…padmeśāyā vū vi.pra.132kha/3.64. pad+ma'i 'byung gnas|• saṃ. padmākaraḥ 1. = {pad rdzing} sarojinī — {las kyi lhag mas gtum po'i rigs/} /{thob pas sun phyung de dag rnams/} /{rgyal ba mthong las pad ma yi/} /{'byung gnas bzhin du dri med gyur//} te karmaśeṣasamprāptamātaṅgakuladūṣitāḥ \n padmākara iva prāpurvaimalyaṃ jinadarśanāt \n\n a.ka.46ka/57.11 2. kamalākaraḥ, kamalasamūhaḥ — {nyi ma'i 'od zer reg pas pad mo'i 'byung gnas rgyas pa bzhin//} taraṇikiraṇasparśeneva sphuṭaḥ kamalākaraḥ a.ka.296kha/38.21; \n\n• nā. padmākaraḥ 1. nṛpaḥ — {rgyal po de la zla med pa'i/} /{rgyan ni gnyis shig byung gyur te/} /{gtong ba rdzogs pa'i snying rje dang /} /{legs byas dpal ni dar bab pa'o/} /{pad ma'i 'byung gnas de yi ni//} rājñastasyādvitīyasya babhūvā''bharaṇadvayam \n tyāgapūrṇaṃ ca kāruṇyaṃ tāruṇyaṃ sukṛtaśriyaḥ \n\n padmākarasya tasya a.ka.20kha/3.12 2. maṇḍalanāyako devaḥ mi.ko.6ka 3. koṣāgārādhipaḥ — {bA rA Na sIr khyim bdag sngon/} /{gzugs byed ces ni bya bar gyur/} /{de yi khyim du mdzod khang bdag/} /{pad ma'i 'byung gnas zhes bya bas//} sundhānākhyo gṛhapatirvārāṇasyāmabhūtpurā \n …tasya padmākaro nāma koṣāgārapatirgṛhe \n a.ka.279kha/35.60. pad+ma'i sbubs|padmakośaḥ, padmabījakośaḥ — {nyon mongs pa ni pad+ma ngan pa'i sbubs dang 'dra la} kutsitapadmakośasadṛśāḥ kleśāḥ ra.vyā.106kha/60. pad+ma'i mig|nā. 1. padmākṣaḥ, śākyadārakaḥ — {sdom ni/} {gser 'od dang ni dri zhim dang /}…/{pad ma mig dang rnga sgra dang //} tasyoddānam—suvarṇābhaḥ sugandhiśca…padmākṣo dundubhiḥ a.śa.166kha/155; {khye'u 'di mig pad ma dang 'dra bas na/} {de'i phyir khye'u 'di'i ming pad ma'i mig ces gdags so//} yasmādasya padmasadṛśe akṣiṇī, tasmādbhavatu dārakasya padmākṣa iti nāma a.śa.178ka/165 2. padmanetraḥ, bodhisattvaḥ ma.vyu.676 (16ka); mi.ko.5kha \n pad+ma'i mig can|• vi. kamalalocanaḥ, o nā — {pad ma'i mig can mig mdzes}…{bud med tshogs} kamalalocanacārunetraṃ strīsaṅgham rā.pa.247ka/146; \n\n•nā. kamalalocanaḥ, balasenasya putraḥ — {khyim bdag stobs kyi sde zhes pa/} /{grong ni nor las byung bar gyur/}…/{de yi btsun mo rgyal sde la/} /{dus su pad ma'i mig can gyi/} /{bu zhig bsod nams dag gis btsas//} babhūva vāsavagrāme balasenābhidho gṛhī \n…jāyāyāṃ jayasenāyāṃ kāle kamalalocanaḥ \n ajāyata sutastasya puṇyaiḥ a.ka.164ka/19.4. pad+ma'i mig ma|nā. 1. padmanetrā, yoginī — {da ni}…{pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{pad+ma'i dbang mo'i lU'o//} idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…lā padmanetrāyāḥ vi.pra.132kha/3.64; dra. {pad+ma'i spyan ma/} 2. kamalākṣī, vidyādevī ba.mā.169kha \n pad+ma'i myu gu|nā. padmāṅkuravajraḥ, paṇḍitaḥ ba.a.1041. pad+ma'i gtsug tor|= {pad+ma gtsug tor/} pad+ma'i rtsa|= {pad+ma'i rtsa ba/} pad+ma'i rtsa ba|mṛṇālaḥ, o lam, padmanālam — {lus 'di pad ma'i rtsa ba dkar po de nyid 'dra//} etadvapuḥ khalu tadeva mṛṇālagauram jā.mā.117ka/214; {pad rtsas bsten pa'i skyed mos tshal//} mṛṇālajuṣṭamudyānam a.ka.10ka/50. 102; mṛṇālikā—{bzhin la zla ba brgya phrag dang ni mig gnyis dag la ut+pa la sngon po'i nags/} /{lag pa dag la pad rtsa gzhon nu} vaktre candraśatāni locanayuge nīlotpalānāṃ vanaṃ bāhvorbālamṛṇālikāḥ a.ka.299kha/108.71; bisam — {des mtsho de'i nang nas pad+ma'i rtsa ba bton te} sā tasmātsaraso bisānyuddhṛtya jā.mā.63kha/115; {pad rtsa'i ro myang ngang pa nyid ni 'dam gyi 'jigs pa rtsi mi byed//} paṅkātaṅkaṃ gaṇayati bisāsvādane naiva haṃsaḥ a.ka.76kha/62.32; abjanālam — {de nas ston pa'i gdan gser gyi/} /{pad rtsa nor bu'i rang bzhin la/} /{shA ri'i bu yis de bzhin btags//} śāsturāsanahemābjanāle maṇimaye tataḥ \n śāriputreṇa baddhaṃ tat a.ka.2kha/50.14; \n\n• nā. mṛṇālaḥ, kaścit puruṣaḥ — {bzang mo zhes bya bud med mchog/} /{wA rA Na sIr sngon byung gyur/}…/{pad rtsa zhes pas nam zhig de/} /{mthong nas mtshan mo spyad pa'i slad/} /{gos dang rgyan dag de la byin//} vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā \n…tāṃ kadācinmṛṇālākhyaḥ…dṛṣṭā tasyai dadau rātribhogāyāṃśukabhūṣaṇam \n\n a.ka.7kha/50.73. pad+ma'i rtsa lag|• saṃ. mṛṇālikā — {'di lta ste pad+ma'i rtsa ba dang pad+ma'i rtsa lag dang be ta dang ut+pa la'i rtsa ba dang pad+ma'i snying po dag ni de zhes bya'o//} tadākhyam, tadyathā—vimmaṃ(?bisaṃ) mṛṇālikāveṭṭa(?ta)śālūkaṃ padmakarkaṭikā vi.sū.78kha/95; mṛṇālam ma.vyu.6221 (88kha); \n\n•nā. mṛṇālaḥ, kaścit puruṣaḥ ba.a.6; dra. {pad+ma'i rtsa ba/} pad+ma'i tshal|padmavanam, padmayuktajalāśayaḥ — {rgyal po'i bu yis 'dod pa'i sgra/} /{mya ngan 'da' ba thos nyid na/} /{spyan gyi pad tshal ston pa bzhin/} /{gyen du phyogs te de la bltas//} nirvāṇaśabdaṃ śrutvaiva rājaputraḥ samīhitam \n tāṃ dadarśonmukhaḥ padmavanānīva diśan dṛśā \n\n a.ka.218ka/24.117; ambhojavanam — {gdong bzhi gdong gi pad tshal gyi/} /{ngang pa'i bu mo thams cad dkar/} /{dbyangs can ma ni kho bo yi/} /{yid la ring du gnas par mdzod//} caturmukhamukhāmbhojavanahaṃsavadhūrmama \n mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī \n\n kā.ā.318kha/1.1; kamalākaraḥ — {pad tshal sbrang rtsi byed pa'i dar dir sgra dag ci zhig bdag gis ma mnyan nam//} jhaṅkāraḥ kamalākare madhulihāṃ kiṃ vā mayā na śrutaḥ nā.nā.231kha/58; {dpal mo pad ma'i dga' tshal la/} /{dga' bas bzhin du pad mo'i tshal/} /{rkang bkod las skyes pad mo yi/} /{dkyil 'khor dag gis spro byed cing //} kamalāṃ kamalāvāsa(? rāma li.pā.)prītyeva kamalākaram \n sṛjantīṃ caraṇanyāsajātaiḥ kamalamaṇḍalaiḥ \n\n a.ka.142kha/68.17; nalinī — {byang chub sems dpa'i ting nge 'dzin chos kyi dbyings ma lus pa thams cad kyi gnas kyi pad mo'i tshal rab tu rgyas pa} niravaśeṣasarvadharmadhātupadma(?pada)nalinīpratibuddhena bodhisattvasamādhinā ga.vyū.307ka/29; dra. {pad+ma'i mtsho/} pad+ma'i mtsho|padmavanam, kamalasarovaram — {de ltar rgyud ni goms gyur pa/} /{gzhan gyi sdug bsngal zhi dga' bas/} /{pad ma'i mtsho ru ngang pa ltar/} /{mnar med par yang 'jug par 'gyur//} evaṃ bhāvitasantānāḥ paraduḥkhasa(? śa bho.pā.)mapriyāḥ \n avīcimavagāhante haṃsāḥ padmavanaṃ yathā \n\n bo.a.27kha/8.107; padmākaraḥ — {gsar mthong la yang phyogs su lhung bcas pa/} /{'dod pa pad mtsho'i ngang pa'i rgyal mo des//} sā kāmapadmākararājahaṃsī sapakṣapātā navadarśane'pi \n a.ka.295kha/108.42; kamalākaraḥ — {pad ma'i mtsho na bung ba dngar ba bzhin/} /{rab tu mdzes pa rgyal pos mthong bar gyur//} (?) vilambamānāḥ kamalākareṣu \n dadarśa rājā bhramarāyamāṇāḥ jā.mā.104kha/190; dra. {pad+ma'i tshal/} pad+ma'i mdzod|padmakośaḥ, padmabījakośaḥ — {mtshan mo med par gnyid kyi rgya yis bcings pa'i gdung ba sel zhing pad mo'i mdzod dag las//} nidrāmudrāvabandhavyatikaramaniśaṃ padmakośādapāsyan nā.nā.240ka/134. pad+ma'i rdzing bu|padminī — {pad ma'i rdzing bu yongs su skams pa dang /} /{rin chen mchod sdong chag par gnas pa ltar//} sthāsyati padminīva pariśuṣkā \n yūpaṃ vararatnamayaṃ bhagnam rā.pa.241kha/139; {gser ltar dag pa mi yi dbang po'i bu/} /{pad rdzing dpal gyi pad ma'i 'dab 'dra'i spyan//} narendrasūnuḥ kanakāvadātaḥ śrīpadminīpadmapalāśanetraḥ \n a.ka.50kha/59.6. pad+ma'i ze ba|1. padmakesaraḥ, kiñjalkaḥ — {me tog ni ba sha ka dang nim pa dang da ta ki dang klu shing dang pad+ma'i ze ba dag go//} puṣpāṇi vāsakanimbadhātakīnāgānāṃ padmakesaraśca vi.sū.75kha/93 2. kesarī, saṃgrāmaviśeṣaḥ — {pad ma'i ze ba zhes bya ba'i g}.{yul gyi dgra thabs yod de} asti kesarī nāma saṃgrāmaḥ a.śa.31ka/27. pad+ma'i 'od|•saṃ. puṣkaraprabhā, padmasya prabhā — {khyod kyi spyan/} /{pad mo'i 'od ldan} dṛṣṭiste puṣkaraprabhā a.ka.339ka/44.34; \n\n• nā. padmaprabhaḥ 1. tathāgataḥ — {bcom ldan 'das de bzhin gshegs pa pad ma'i 'od de'i sangs rgyas kyi zhing rdul med pa zhes bya bar 'gyur te} tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati sa.pu.27ka/48; {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas}…{pad ma'i 'od ces bya ba 'jig rten du 'byung bar 'gyur ro//} padmaprabho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi sa.pu.26kha/47 2. devaputraḥ — {lha'i bu ud ka li} ({uta kha lI} ){zhes bya ba dang}…{pad ma'i 'od de/} {lha'i bu bcu drug po de dag ni byang chub kyi snying po yongs su skyong ba dag ste} utkhalī ca nāma devaputraḥ… padmaprabhaśca \n itīme ṣoḍaśa bodhimaṇḍapratipālakāḥ devaputrāḥ la.vi.137ka/202 3. padmaprabhā, rājadhānī — {'jig rten gyi khams ni rin chen dpal 'byung zhes bya bar gyur to//} {'jig rten gyi khams de'i gling bzhi pa 'bring po rin chen zla ba sgron ma'i 'od ces bya ba de na/} {rgyal po'i gnas pad mo'i 'od ces bya ba yod de} ratnaśrīsambhavā nāma lokadhāturabhūt \n tasyāṃ…ratnacandrapradīpaprabhā nāma madhyamā cāturdvīpikā \n tasyāṃ padmaprabhā nāma rājadhānī ga.vyū.87kha/178. pad+ma'i 'od ldan|vi. puṣkaraprabhā — {grwa gnyis dmar ba khyod kyi spyan/} /{pad mo'i 'od ldan gang gA bzhin/} /{dri ma 'khru bzod dag byed pa/} /{'di yis bdag la reg par mdzod//} māmiyaṃ śoṇaparyantā dṛṣṭiste puṣkaraprabhā \n puṇyā spṛśatu gaṅgeva malaprakṣālanakṣamā \n\n a.ka.339ka/44.34. pad+ma'i 'od zer|= {pad+ma'i 'od/} pad+ma'i rigs|• pā. padmakulam, kulabhedaḥ — {ral gri'i rigs dang rin po che'i rigs dang pad+ma'i rigs dang 'khor lo'i rigs dang gri gug gi rigs la sngags rnams bsgrubs nas} khaḍgakule ratnakule padmakule cakrakule kartikākule mantrān sādhayitvā vi.pra.151kha/3.97; kamalakulam — {lus kyi 'khor lo drug la khams drug gi dbang gis rigs drug tu 'gyur te}…{spyi bor chu'i pad+ma la pad+ma'i rigs su 'gyur ro//} śarīre ṣaḍdhātuvaśena ṣaṭcakreṣu ṣaṭkulāni bhavanti…śirasi toyakamale kamalakulaṃ bhavati vi.pra.231kha/2.28; abjakulam — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste} abjakule ca vidyārājāḥ \n tadyathā ma.mū.95kha/7; \n\n• vi. padmakulī — g.{yung mo rdo rje'i rigs su bshad/} /{gar ma de bzhin pad ma'i rigs//} ḍombī vajrakulī khyātā naṭī padmakulī tathā \n he.ta.19ka/60. pad+ma'i lag|padmapāṇiḥ 1. = {nyi ma} sūryaḥ mi.ko.31kha 2. = {tshangs pa} brahmā \n pad+ma'i lo ma|padminīpatram — {pad+ma'i lo ma sngon po rin po che mar gad 'dra ba} marakataharitaprabheṣu padminīpatreṣu jā.mā.64ka/116; padminīparṇam — {des mtsho de'i nang nas pad+ma'i rtsa ba bton te/} {pad+ma'i lo ma chen po la mtsho 'gram du gtsang bar cha mnyam par bkod nas} sā tasmātsaraso bisānyuddhṛtya mahatsu padminīparṇeṣu śucau tīrapradeśe samān vinyasya ca bhāgān jā.mā.63kha/115. pad+ma'i shing|padminī — {gang du chu skyes bzhin ras dang /} /{bung ba lan bus mtshungs gyur pa/} /{lha yi bu mo'i pad ljon dang /} /{pad ma'i shing gi lha mo 'o//} yatrābjairvadanairbhṛṅgairalakaistulyatāṃ gatāḥ \n padminyaḥ suranārīṇāṃ padminīnāṃ surāṅganāḥ \n\n a.ka.43ka/4.78. pad+ma'i sa bon|pā. kamalabījam — {pad+ma'i sa bon rnams gsungs pa}…{rna ba'i pad+ma'i rtsa ba la kaM sdong bu la khaM 'dab ma la gaM ge sar la g+haM lte ba la ngaM zhes pa'o//} kamalabījānyucyante…śrotrasya kamalakande kaṃ nāle khaṃ dale gaṃ keśare ghaṃ karṇikāyāṃ ṅamiti vi.pra.130kha/3.61. pad+mar|= {pad+ma la/} pad+mar gnas|= {pad+mar gnas pa/} pad+mar gnas pa|vi. padmasthaḥ — {nub sgo'i drung du pad ma la/} /{gnas pa'i zla ba'i dkyil 'khor du/} /{dang po bdud rtsi 'od ces bya/} /{zla ba'i mdog gis rnam par mdzes//} paścimadvārāsīnaḥ padmasthacandramaṇḍale \n prathamamamṛtaprabhaścandravarṇavirājitaḥ \n\n sa.du.110ka/168; {phyag rgya phyag g}.{yas pad ma la/} /{gnas pa'i rin chen phung po nyid/} /g.{yon pa khu tshur bkur gnas pa'o//} mudrā dakṣiṇapāṇinā \n padmastharatnakūṭaṃ tu vāmamuṣṭikaṭisthitaḥ \n\n sa. du.110ka/170. pad+mas|= {pad+ma yis/} pad+mas gang bar 'gyur|vi. padmākulaḥ — {rdzing bu}…{pad mas gang bar 'gyur} padmākulā padminī a.śa.109ka/99. pad+mas brgyan pa|vi. ambhoruhabhūṣaṇaḥ — {mtsho dang rdzing bu pad mas brgyan pa dag//} sarāṃsi cāmbhoruhabhūṣaṇāni bo.a.3kha/2.4. pad+mo|= {pad+ma/} pad+mo zhabs|nā. padmapādā, ācāryā ba.a.869. pan Ta ba|= {pan Da ba/} pan da ba|= {pan Da ba/} pan Da ba|pāṇḍavāḥ, pāṇḍunandanāḥ — {mya ngan nga 'das lo brgya na/} /{rgyas dang khur 'phel de bzhin du/} /{pan Ta ba dang ko'u ra ba/} /{dga' bo'i 'og tu mo'u ri 'byung //} mayi nirvṛte varṣaśate vyāso vai bhāratastathā \n pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati \n\n la.a.187kha/158; kā.vyū.215ka/275. paN Di ta chen po|mahāpaṇḍitaḥ lo.ko.1451. par+Na ri khrod ma|nā. parṇaśavarī, devī — {de nas rnal 'byor ma bdag med ma la sogs pa'i lha mo thams cad la 'di lta ste/} {spyan ma dang}…{par+Na ri khrod ma dang} atha sarvā devyo nairātmyayoginīpramukhāḥ, tadyathā—locanā…parṇaśavarī he.ta.21kha/70. par+pa ta ka|= {pa r+pa Ta ka/} par+pa Ta ka|= {pa r+pa Ta ka/} par|= {pa ru/} par ka TI|parkaṭī, vṛkṣaviśeṣaḥ — {'o ma'i shing rnams zhes pa ni u dum bA ra dang a shwad tha dang N+ya gro d+ha dang parka TI dang ma d+hu br}-{ik+Sha rnams so//} kṣīravṛkṣāṇāmiti udumbarāśvatthanyagrodhaparkaṭīmadhuvṛkṣāṇām vi.pra.97ka/3.14. par tang|khalamānakaḥ — {rkang pa gnyis la rdul mi gos par bya ba'i phyir par tang gding bar bya'o//} prajñapanaṃ khalamānakasyādigdhyai pāṃsunā pādayoḥ vi.sū.56kha/71; cilimilikā — {'chag sar par tang gding ba mnod par bya'o//} pratīccheccaṃkrame cilimilikāprajñapanam vi.sū.73ka/90. par tang phra bo|citracilimilikā — {par sig gi la ba dang be'u phrugs dang par thang khra bo gang zag gis bdag gir mi bya'o//} nāryāṇīkocavaprāvāracitracilimilikāsvīkṛtiṃ pudgalo bhajeta vi.sū.73ka/90. par thang|= {par tang /} par bur|dra.— {par bur 'drim pa yang ngo //} avaramātrakasya vi.sū.93ka/111. par mo|muṣṭiḥ — {gdug pa'i 'bangs ni de dag gis/} /{rdul gyi par mos g}.{yogs pa na//} pūryamāṇaḥ sa taiḥ pāṃśumuṣṭibhirduṣṭaceṭakaiḥ \n a.ka.320ka/40.151. par sig|nā. pārasikaḥ, deśaḥ — {par sig gi yul yin no zhes bya ba'i don to//} pārasīkadeśabhāvina iti yāvat vā.ṭī.63ka/17; {pA ra si ka'i yul du pA ra si ka'i skad kyis so//} pārasikadeśe pārasikabhāṣayā vi.pra.142kha/1, pṛ.41. par sig gi la ba|āryāṇīkocavaḥ — {par sig gi la ba dang be'u phrugs dang par thang khra bo gang zag gis bdag gir mi bya'o//} nāryāṇīkocavaprāvāracitracilimilikāsvīkṛtiṃ pudgalo bhajeta vi.sū.73ka/90. par sig pa|pārasikaḥ — {dper na par sig pa la sogs pa rnams kyis ma bag mar len pa la sogs pa lta bu yin pa'i phyir ngo mtshar cung zad kyang med do//} yathā pārasikādibhirmātṛvivāhāderiti na kiñcidāścaryam ta.pa.176ka/811. pas|= {pa yis} (: {reg pas} sparśena ta.pa.25kha/497; {tshangs pas sbyin par byed} dadāti brahmā la.a.189ka/161). pA Ta la'i grong khyer|nā. pāṭalagrāmaḥ, grāmaḥ — {de nas bde gshegs rjes 'brang bcas/} /{pA Ta la yi grong khyer byon/} /{dpal ldan khyim bdag gru 'dzin zhes/} /{bya la legs pa'i gtam dag mdzad//} avāpya pāṭalagrāmaṃ sānugaḥ sugatastataḥ \n dharmyāṃ gṛhapateścakre potalākhyasya satkathām \n\n a.ka.46kha/57.13. pA Ta li'i pu tra|nā. pāṭaliputram, nagaram — {grong khyer pa Ta li pu trar/} /{rgyal po dpal ldan mya ngan med/} /{byung} rājā śrīmānaśoko'bhūtpure pāṭaliputrake \n a.ka.163kha/73.2; {grong khyer pA Ta la'i pu Ta las}…{dpal lha mya ngan med pas} śrīpāṭaliputrād… śrīmadaśokadevaḥ a.ka.59ka/59.91; {grong khyer pa tra li pu trar/}…/{sa bdag mya ngan med pa byung //} pure pāṭaliputre'bhūdaśokaḥ pṛthivīpatiḥ \n a.ka.151ka/69.2; dra. {pA Ta li'i bu/} pA Ta li'i bu|nā. pāṭaliputram, nagaram — {grong mchog pA Ta li yi bu zhes pa/} /{na chung sa gzhi thig le ltar gyur par/} /{nyi ma'i rigs kyi rgyan gyur grags pa'i gter/} /{dpal ldan sa bdag mya ngan med pa byung //} purottame pāṭaliputranāmni mahīyuvatyāstilakāyamāne \n yaśonidhiḥ sauryakulāvataṃsaḥ śrīmānaśokaḥ kṣitipo babhūva \n\n a.ka.50ka/59.2; {sangs rgyas bcom ldan 'das yongs su mya ngan las 'das nas lo brgya lon pa'i tshe grong khyer pa tra li'i bu zhes bya ba na rgyal po mya ngan med rgyal po byed de} varṣaśataparinirvṛte buddhe bhagavati pāṭaliputre nagare rājā aśoko rājyaṃ kārayati a.śa.284kha/261; {grong khyer pa Ta li yi bu/} /{zhes par mi bdag}…{'byer 'jig ces bya ba} …{gyur} nṛpaḥ pāṭaliputrākhye pure…abhūt purandaro nāma a.ka.259kha/31.3; dra. {pA Ta li'i pu tra/} pA Ni ni|= {pa Ni ni/} pAr si ka|= {par sig/} pi ka|= {khu byug} pikaḥ, kokilaḥ — {pi ka stang zil sogs sel bas//} pikāñjanādyapohena ta.sa.41ka/418; {snyan sgrogs} (?{pi ka} ){zhes bya ba ni khu byug gi rnam grangs so//} pikaśabdaḥ kokilaparyāyaḥ ta.pa.350ka/418. pi ldir|veṇuḥ, vādyayantraviśeṣaḥ — {pi ldir dang ni khar rnga dag dang sgra snyan dang /} /{rdza rnga dag dang gling bu glu dbyangs len pa dang //} imāṃśca veṇūn paṇavāṃ sughoṣakāṃ mṛdaṅgavaṃśāśca saṅgītavāditām \n la.vi.107ka/154. pi pi li|= {pi pi ling /} pi pi ling|pippalī — {a ru ra dang skyu ru ra dang ba ru ra dang na le sham dang pi pi ling dag go//} harītakyāmalakaṃ bibhītakaṃ marīcaṃ pippalī vi.sū.76ka/93; kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā \n\n ūṣaṇā pippalī śauṇḍī kolā a.ko.161ka/2.4.97; piparti pālayatīti pippalī \n pṝ pālanapūraṇayoḥ a.vi.2.4.97. pi pi ling rtsa|pippalīmūlam mi.ko.61kha \n pi p+pa la|• saṃ. pippalaḥ, vṛkṣaviśeṣaḥ—{ljon shing pi p+pa la'i/} /{'og tu bu ni nyi 'od bskrun//}asūta sutamarkābhaṃ pippalasya taroradhaḥ \n\n a.ka.83ka/63.3; \n\n• nā. pippalaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{pi p+pa la dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…pippalaḥ ma.mū.99kha/9. pi p+pa la skyes|nā. pippalāyanaḥ, brāhmaṇaputraḥ — {ma ga d+ha grong thang chen du/} /{sA la chen po'i rigs 'khrungs pa/} /{n+ya gro d+ha yi tog ces pa/} /{gnyis skyes grags pa'i dpal ldan byung /} /{de yi chung ma gzugs bzang ma/} /{zhes pa khang pa'i skyed tshal na/} /{rol pas ljon shing pi p+pa la'i/} /{'og tu bu ni nyi 'od bskrun/}… {pi p+pa la skyes zhes bya ba/} /{byis pa} dvijanmā gāmadhagrāme viśrutaśrīrmahāsthale \n nyagrodhakalpanāmābhūnmahāśālakulodbhavaḥ tasya bhāryā surūpākhyā gṛhodyānavihāriṇī \n asūta sutamarkābhaṃ pippalasya taroradhaḥ \n…sa pippalāyano nāma bālaḥ a.ka.83ka/63.3. pi p+pa lA ya na|= {pi p+pa la skyes/} pi bang|= {pi wang /} pi tsu ba dzra|picuvajraḥ — {mthar gnas pa yi bzhi pa la/} /{pi tsu ba dzra sbyar ba dang //} antasthānāṃ caturthakaṃ picuvajraprayojitam \n he.ta.28kha/94. pi tsu mar da|picumardaḥ, vṛkṣaviśeṣaḥ — {shing pi tsu mar da'i me tog gis mchod cing} (?) picumardapatrairarcayitvā ma. mū.279ka/438. pi wang|vīṇā, vādyayantraviśeṣaḥ — {btsun mo'i 'khor dang rol mo'i cha byad rgyud gcig pa dang pi bang dang}…{glu dbyangs sbyar ba la legs par bslabs pa} antaḥpuraṃ tuṇavapaṇavavīṇā… saṅgītisamprayogasuśikṣitam la.vi.105kha/152; {thag ring por pi wang la sogs pa'i sgra thos pa las} dūrād vīṇādiśabdāśraya(?śabdaśrava)ṇāt ta.pa.249ka/971; vallakī — {pi wang 'di/} /{bsod nams kyis ni 'di yi phang /} /{'dzeg 'os nyid gyur} yātāsya vallakī puṇyairaṅkārohaṇayogyatām \n\n a.ka.262ka/31.30. pi wang blangs|vīṇāmanuśrāvitumārabdhaḥ — {de nas rol mo mkhan gyi rgyal po rab dgas bcom ldan 'das kyi spyan sngar pi bang blangs te} tataḥ supriyo gandharvarājo bhagavataḥ purastādvīṇāmanuśrāvitumārabdhaḥ a.śa.50kha/43. pi wang mkhan|vaiṇikaḥ, vīṇāvādakaḥ — {pi wang ba dang pi wang mkhan//} vīṇāvādāstu vaiṇikāḥ a.ko.203ka/2.10.13; vīṇāśilpameṣāmiti vaiṇikāḥ a.vi.2.10. 13. pi wang gi khog pa|droṇī—{sgra de'ang pi wang gi khog pa las ma byung} …{'on kyang de dag thams cad 'dus pa las kyang sgrar gdags so//} sa ca śabdo na droṇyā niścarati… api tu khalu punaḥ sarveṣāṃ samāyogācchabdaḥ prajñapyate a.sā.450kha/254. pi wang gi thag pa'i gnas|upanāhaḥ, nibandhanam — {pi wang dbyug pa pra bA la/} /{rtsa ba'i shing 'khyog se ba ka/} /{ko lam ba ka khog pa 'o/} /{thag pa'i gnas dang 'ching ba 'o//} vīṇādaṇḍaḥ pravālaḥ syātkakubhastu prasevakaḥ \n kolambakastu kāyo'syā upanāho nibandhanam \n\n a.ko.143ka/1.8.7; upanahyante tantryo'nena upanāhaḥ \n ṇaha bandhane a.vi.1.8.7. pi wang gi rtsa ba'i shing 'khyog|kakubhaḥ, prasevakaḥ —{pi wang dbyug pa pra bA la/} /{rtsa ba'i shing 'khyog se ba ka//} vīṇādaṇḍaḥ pravālaḥ syātkakubhastu prasevakaḥ \n a.ko.143ka/1.8.7; svālambanāya daṇḍaṃ kaṅkate ākaṅkṣatīti kakubhaḥ \n kaki laulye a.vi.1.8.7. pi wang rgyud gcig pa|tuṇavaḥ, vādyayantraviśeṣaḥ ma.vyu.5015 (76ka); tunavaḥ mi.ko.28ka \n pi wang rgyud gsum pa|vallarī, vādyayantraviśeṣaḥ — {gar dang klu dang pi bang dang khar rnga dang shin tu sgra snyan dang pi bang rgyud gsum pa dang rdza rnga la sogs pa} nṛtyagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādi vi.va.218ka/1.95; ma.vyu.5019 (76ka). pi wang sgra sgrogs pa|prakvāṇaḥ — {pi wang sgrogs pa la sogs pa/} /{mi gsal pra kwa Na la sogs//} vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ \n\n a.ko.142kha/1.7.3; prādyupasarge kvaṇatidhātujāḥ prakvāṇaprakvaṇādayaḥ vīṇāyāḥ kvaṇite vartante \n nikvāṇādayastu vīṇādisarvavādyadhvanau vartanta ityarthaḥ \n vaṇa kvaṇa śabde a.vi.1.7.3. pi wang sgrogs par yang dag brtson|vi. vīṇāvādanatatparaḥ — {mdun du yul 'khor skyong nyid ni/} /{pi wang sgrogs par yang dag brtson/}… {bri} purato dhṛtarāṣṭraṃ tu vīṇāvādanatatparam \n…likhet sa.du.116kha/196. pi wang ba|= {pi wang mkhan} vīṇāvādaḥ — {pi wang ba dang pi wang mkhan//} vīṇāvādāstu vaiṇikāḥ a.ko.203ka/2. 10.13. pi wang dbyangs can ma|nā. vīṇāsarasvatī, devī lo. ko.1452. pi wang dbyug pa|pravālaḥ, vīṇādaṇḍaḥ — {pi wang dbyug pa pra bA la/} /{rtsa ba'i shing 'khyog se ba ka//} vīṇādaṇḍaḥ pravālaḥ syātkakubhastu prasevakaḥ \n a.ko.143ka/1.8.7; pravalante sarve svarā atreti pravālaḥ \n vala saṃvaraṇe saṃcaraṇe ca \n pracāla iti vā pāṭhaḥ \n cala kampane a.vi.1.8.7. pi wang ma|tamburī mi.ko.8kha \n pi wang gzhi|vīṇādaṇḍaḥ — {pi bang gzhi bai DU r+ya las byas pa khyer te} vaidūryadaṇḍāṃ vīṇāmādāya a.śa.50kha/43. pi wang len pa|vīṇāvādanam — {sprul pa'i sku de ni rtag tu gdul ba'i don du pi wang len pa la sogs pa bzo dang} sa punarnirmāṇakāyaḥ sadā vineyārthaṃ śilpasya vīṇāvādanādibhiḥ sū.vyā.159kha/48. pi yA la|piyālaḥ, vṛkṣaviśeṣaḥ — {dgon pa'i nags tshal chen po'i shing sA la dang ba ku la dang pi yA la dang}…{ni tsu la mang po dang} sālabakulapiyāla…niculakṣupabahule…mahatyaraṇyavanapradeśe jā.mā.95ka/174. pi ling|= {pi pi ling /} pi lin da bu|= {pi lin da'i bu/} pi lin da'i bu|nā. pilindavatsaḥ, mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Di n+ya dang}…{tshe dang ldan pa pi lin da'i bu dang} āyuṣmatā ca ājñātakauṇḍinyena…āyuṣmatā ca pilindavatsena sa.pu.2ka/1. pi lu|• saṃ. pīluḥ, vṛkṣaviśeṣaḥ — {shing pi lu dang ldan ma} pīluvatī ma.mū.105kha/14; \n\n• nā. pīluḥ, piśācaḥ — {sha za pi lu zhes bya ba'i/} /{sngags kyang des ni bsgrubs pa yin//} tenāpi sādhito mantraḥ piśāco pīlunāmataḥ \n ma.mū.306ka/477. pi Sha ta ka|piṣṭātakaḥ — {pi Sha ta ka'i char gyis lhun po dang mtshungs mdzes pa 'dzin pa ma la ya dag la//} vṛṣṭyā piṣṭātakasya dyutimiha malaye merutulyāṃ dadhānaḥ nā.nā.235ka/90. pipa pa la|= {pi p+pa la/} pir|tūlikā—{dbyangs can pir gyis rnam par bkra ba yi/} /{rtogs pa brjod pa yi ge'i rim pas bris//} sarasvatītūlikayā vicitravarṇakramaiḥ saṅkalitāvadānaḥ \n a.ka.292kha/108.12; kūrcakaḥ — {byang bu'am ras sam rtsig pa la tshon ma 'dres pa snod sar pa dag gi nang du bcug pa'i pir dag gis}…{bri bar bya'o//} phalake vā paṭṭake vā kuḍyāṃ vā aśleṣakairvarṇakaiḥ navabhājanakūrcakaiḥ…likhāpayitavyaḥ ma.mū.284ka/442; kuccā — {ro yi skra yi pir nyid kyis/} /{bris sku bla ma bri ba nyid//} śavakeśasya kuccā ca likhanīyaṃ paṭaṃ guruḥ \n\n he.ta.26ka/86; vartiḥ, o rtī — {kun rtog pir gyis mdun du ri dwags mig/} /{yang yang mngon bris mig ni g}.{yo med gyur//} saṅkalpavartyā purato'bhilikhya muhurmṛgākṣīṃ stimitekṣaṇo'bhūt \n\n a.ka.298ka/108.62. pir shing|kūrcakaḥ — {mi'i rus pas pir shing bya/} /{shi ba'i skra las byas pa yis/} /{pir dang pir ni bcing ba'ang bya//} mānuṣāsthisusambhavaiḥ \n\n kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ \n ma.mū.275ka/432; dra. {pir/} pu k+ka sI|nā. pukkasī, devī — {pu k+ka sI ni rdo rje'i lag/} /{de bzhin ri khrod ma ro 'dzin//} pukkasī vajrahastā ca śavarī rasadharī tathā \n he.ta.5ka/12. pu traM dzA ri|putraṃjārī, oṣadhiviśeṣaḥ — {ma zhes pa ni pu traM dzA ri ste} māteti putraṃjārī vi.pra.149ka/3.96. pu narna ba|nā. punarṇavā, nakṣatram — {'di lta ste/} {tha skar dang}…{pu narna ba dang}…{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…punarṇavā…ityete nakṣatrarājñaḥ ma. mū.104kha/13. pu la sa'i 'dab ma|pulāsapatram—{pu la sa'i 'dab ma gang tsam dang mar me'i snying po tsam des kyang snyoms par bya ba'i phyir bgo bsha' bya'o//} pulāsapatrapūradīpavartikāmātratayā'pi samatāyai vibhajanam vi.sū.67kha/84. pu la ha ri|nā. puṣpahariḥ, parvataḥ ba.a.757. pu lin da|nā. pulindā, nāgakanyā—{klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo pu lin da zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā—vibhūṣaṇadharā nāma nāgakanyā…pulindā nāma nāgakanyā kā.vyū.201kha/259. pu lo ma dgra|= {pu lo ma'i dgra/} pu lo ma'i dgra|= {brgya byin} pulomāriḥ, indraḥ — {pu lo ma'i dgra mtho ris dang /} /{khyod kyis sa srung mel tshe byed//} divo jāgarti rakṣāyai pulomārirbhuvo bhavān \n kā.ā.323kha/2.49. pu lo ma'i sras mo|= {pu lo'i sras mo/} pu lo'i sras mo|nā. pulomajā, indrapatnī cho.ko.497/rā.ko.3.198. pu l+li ra|nā. pūrṇagiriḥ, pīṭham — {gnas ni pu l+li rar grags te/} /{de bzhin dza lan d+ha ra'ang gnas//} pīṭhaṃ pūrṇagirau (giryā?)khyātaṃ pīṭhaṃ jālandharaṃ tathā \n sa.u.275kha/9.14; dra. {kol+la'i ri/} pu shu|harmyam—{pu shu dang ni skar khung phyogs rer dral//} gavākṣaharmyā galitaikadeśā sa.pu.34ka/56; {khang bzangs dag gam pu shu'i steng dag gam} prāsādānām, harmyatalānām śrā.bhū.45ka/113; ma.vyu.5520 ({pu shu 'am bsil khang ngam yang thog} ma.vyu.81kha); harmikā — {rnam pa ni bang rim bzhi dang 'dab ma dang bum pa dang pu shu dang srog shing dang gdugs bcu gsum dang char gab dag go//} jagatīcatuṣkaṃ jaṅghaṇḍaka(?)harmikāyaṣṭayastrayodaśa chatrāṇi varṣasthālakani(?kānī)tyākārāḥ vi.sū.99ka/120 0. upāṃśuḥ ma.vyu.4359 (68kha); mi. ko.140ka; varaṇṭakaḥ — {rtsig pa'i pu shu btags pa la ni ltung ba med do//} anāpattiḥ varaṇṭakapratikṣiptatāyāṃ prākārasya vi.sū.54kha/70. pu shu'i steng|harmyaśikharam ma.vyu.5521 (81kha); mi.ko.140ka \n pu shel|= {pu shel tse/} pu shel tse|uśīraḥ, vīraṇamūlam—{bcos pa'i phyir pu shel tse 'chang ba la'o//} prasādhanārthaṃ niyuktāvuśīrasya vi.sū.53ka/68; {tsha ba gsum dang}…{pu shel tse dang} …{shug pa zhes grags pa} trikaṭuka…uśīra…padmakaiḥ yo.śa.6ka/84; dra. {pu shel/} pun da rI ka|= {puN Da rI ka/} pun nA ga|punnāgaḥ, puṣpaviśeṣaḥ — {de bzhin du me tog dri zhim pa sna ma'i me tog dang rgya spos dang klu'i me tog dang me tog pun na ga la sogs pa} evaṃ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtim ma.mū.124kha/33. puN Da rI ka|= {pad+ma dkar po} puṇḍarīkam, puṣpabhedaḥ — {me tog uta pa la dang pad ma dang ku mu da dang pun Da rI ka dang}… {dag gis yongs su gang ngo //} utpalapadmakumudapuṇḍarīka…paripūrṇāni kā.vyū.203kha/261. pur|1. = {ro} mṛtaḥ mi.ko.142ka; dra. {pur sbyong shing /} 2. padāṃśaḥ — {gcig pur gnas} ekākī viharanti rā.pa.233ka/126; {gcig pur 'dzin pa} ekatvagrāhaḥ ma.bhā. 13ka/103; {ga pur} karpūram he.ta.20kha/66. pur khang|citiḥ mi.ko.142ka; mṛtagṛham mi.ko.142ka \n pur sbyong shing|citā — {gyad dang rgyal po dag gis ni/} /{pur sbyong shing la me btang bas//} citāmādīpto taistu mallaiścāpi narādhipaiḥ \n ma.mū.299ka/465; citam — {'khor yug kun nas me 'bar nas/} /{pur sbyong shing de thal bar gyur//} ādīpte tu samantā vai bhasmībhūtaṃ tu taṃ citam \n\n ma.mū.299ka/465. pul+la ha ri|= {pu la ha ri/} puSh+pa|= {o tog} puṣpam — {o badzra puSh+pe AH hUM swA hA} OM vajrapuṣpe āḥ hū˜ (svāhā) he.ta.13kha/42. pus|= {pus mo/} pus kar can|nā. puṣkarāvatī, nagaram — {de ltar nges par sems byed cing /} /{shin tu che ba'i chu yi rgyun/} /{legs byas lta bu'i grong khyer ni/} /{pus kar can du de yis phyin//} iti saṃcintayannave nadīvegena bhūyasā \n prāpitaḥ sukṛteneva sa purīṃ puṣkarāvatīm \n\n a.ka.268ka/32.34. pus 'khyud|yogapaṭṭam — {bkra ba'i gos dang dam pa'i snod/} /{pus 'khyud la sogs bsags pa dag/} /{rab tu mang po gzigs gyur nas/} /{bcom ldan 'das kyis yang dag bsams//} citracīvarasatpātrayogapaṭṭādisañcayam \n prabhūtataramālokya bhagavān samacintayat \n\n a.ka.287kha/37.3. pus nub tsam|vi. jānudaghnaḥ — {de yis chu yi lam dag tu/} /{long bu tsam la nyin bdun phyin/} /{pus nub tsam la nyin bdun dang //} gulphamātreṇa saptāhaṃ gatvā jaṅgamavartmanā \n jānudaghnena saptāham a.ka.353ka/47.23. pus mo|jānu, śarīrāṅgaviśeṣaḥ — {phrag mtho pus mor lag pas sleb de la//} pīnāṃsamājānuvilambabāhum a.ka.52ka/59.23; {pus mo g}.{yas pa'i lha nga sa la btsugs te} dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya la.a.63kha/10; {pus mo gnyis kyi lha nga sa la btsugs te/} {me tog kyang gtor} ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan a.śa.2kha/1; {pus mo nub tsam du} jānumātram lo.ko.1453. pus mo lha nga|= {pus mo'i lha nga}*/ pus mo'i mtshams|jānusandhiḥ — {tshes dang po la ni sor mo'i tshigs dang por ro//}…{lnga pa la ni pus mo'i mtshams su'o//} prathamā tithiḥ prathamāṅgulīparve… pañcamī jānusandhau vi.pra.70ka/4.125. pus mo'i lha nga|jānumaṇḍalam — {lus drang por 'dug kyang pus mo'i lha nga gnyis la nyug cing reg go//} so'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati ga.vyū.233ka/310; {bla gos phrag pa gcig tu gzar nas pus mo g}.{yas pa'i lha nga gru bo che la btsugs te} ekāṃsamuttarāsaṅghaṃ kṛtvā dakṣiṇena jānumaṇḍalenādhiṣṭhāya nāvam jā.mā.54kha/97; {pus mo g}.{yas pa'i lha nga sa la btsugs nas} dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya bo.bhū.98ka/125. pus mos btsang|jānupraveśaḥ — {de ci da ni bu ga yin pa tsam gyis pus mos btsang ngam/} {'on te las brtags nas kyang dbang phyug gzhan rtogs na} tatkimidānīṃ śuṣiramityeva jānupraveśaḥ \n atha karmmāpi parikalpyāpara īśaḥ parikalpyate pra.a.38ka/43. puska ra can|= {pus ka ra can/} pe Tha ra|nā. paiṭharaḥ, kaṇādasya śiṣyaḥ — {dpe tha} (? {pe Tha}) {ra'i sbyor ba bstan pa'i phyir}…{smos so//} paiṭharaprayogaṃ darśayannāha nyā.ṭī.84kha/231. pe lu ka|nā. pailukaḥ, kaṇādasya śiṣyaḥ — {de la gzegs zan pa'i slob ma pe lu kas ni gsal ba dang gsal ba dang bral ba'i yul na yang spyi gnas par bsgrub pa'i phyir tshad ma 'di smras so//} tatra pailukena kaṇādaśiṣyeṇa vyaktiṣu vyaktirahiteṣu ca deśeṣu sāmānyaṃ sthitaṃ sādhayituṃ pramāṇamidamupanyastam nyā.ṭī.84ka/228. po|1. pratyayatvena prayogaḥ : ṇvul— {sbyin pa po} dāyakaḥ rā.pa.230kha/123; {sgrub pa po} sādhakaḥ vi.pra.79kha/4.163; ṭhan — {ston pa po} deśikaḥ ta.pa.210kha/891; tṛc — {byed pa po} kartā ta.pa.179ka/74; {ston pa po} deśakaḥ vi.pra.89kha/3.1; ṇini — {khyab pa po} vyāpī he.ta.12ka/36 2. saṃkhyāśabdānte kramabodhakaḥ ({dang po} prathamaḥ) — {de dag 'dod na bsam gtan dang po la snyoms par 'jug go//} sa ākāṅkṣan prathamaṃ dhyānaṃ samāpadyate a.sā.293ka/165 3. saṃkhyāśabdānte samuccayabodhakaḥ — {ji ltar theg pa gsum po lags//} kathaṃ yānatrayaṃ bhavet la.a.64kha/11 4. padāṃśaḥ — {mang po} prabhūtaḥ bo.bhū.35kha/45; {phyug po} dhanī a.śa.1ka/1; {po son cha} madanodbhavamūlam ma.mū.277ka/435. po lo ma|nā. paulomī, indrapatnī — {rgyal bas pau lo ma bzhin dang /} /{gzhon nus ri yi sras mo bzhin/} /{mchod par 'os par skyes pa yi/} /{gzhon nu de yis yum yang mdzes//} paulomīva jayantena jananī pūjyajanmanā \n babhau tena kumāreṇa kumāreṇeva pārvatī \n\n a.ka.22ka/3.31. po son|= {po son cha/} po son cha|madanaḥ, vṛkṣaviśeṣaḥ — {po son cha'i shing dang tsher ma can gyi shing gyis me rab tu sbar la} madanakaṇṭakakāṣṭhairagniṃ prajvālya ma.mū.279kha/438; madanakaḥ — {rig pa 'dzin pa la ni po son cha'i shing gi yam shing gis so//} vidyādharāṇāṃ damanakasamidhābhiḥ ma.mū.212ka/231; madanodbhavaḥ — {e ren da rtsa nas tshig thal/}…/{po son cha yi rtsa ba dang //} eraṇḍamūlaṃ yavakṣāraṃ…madanodbhavamūlaṃ ca ma.mū.277ka/435. pog|prā. = {spos} dhūpaḥ — {gang spyan ras gzigs kyi dbang po la rtag tu me tog dang pog bsdus shing 'bul ba} ye avalokiteśvarasya satataparigrahaṃ puṣpadhūpaṃ niryātayanti kā.vyū.220kha/282; gandhaḥ — {pog phor} gandhaghaṭikā śi.sa.117kha/115; dra.— {gu gu la dang sra rtsi pog dang gan da ra sa dang ga pur rnams dpa' bo'i nyo tshong gyis nyos nas gcig tu byas la sbyin sreg byas te} vīrakrayakrītāṃ guggulusarjarasaṃ gandharasaṃ śrīvāsakaṃ caikataḥ kṛtvā juhuyāt ma.mū.224ka/244. pog snod|= {pog phor/} pog por|= {pog phor/} pog spos|kunduruḥ ma.vyu.6260 (89ka). pog phor|= {spos phor} dhūpaghaṭikā — {grong khyer}…{shin tu dri zhim po'i pog por dag bshams} nagaraṃ…surabhidhūpaghaṭikopanibaddham vi.va.207kha/1.81; gandhaghaṭikā — {pog phor nas ni bdugs} gandhaghaṭikānirdhūpiteṣu śi.sa.117kha/115; la.vi.95kha/136; {khri thams cad kyi drung du yang pog phor nas a ga rus bdugs shing} sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate rā.pa.246ka/145; dhūpakaṭacchukaḥ — {lag pa g}.{yas pa na pog phor thogs shing bdug par bgyi'o//} dakṣiṇahaste dhūpakaṭacchukaṃ kartavyaṃ dhūmāyamānam kā.vyū.233kha/296; kaṭacchukaḥ— {dus shes par byas te bdug spos dang de'i pog phor dag nye bar gzhag go//} kālaṃ jñātvā dhūpatatkaṭacchukayorupasthāpanam vi.sū.87kha/105. pol la gi ri|= {pu l+li ra/} pau lo mA|= {po lo ma/} pau lo mi|= {po lo ma/} pau lo mA dga' ba|nā. = {brgya byin} paulomīramaṇaḥ, indraḥ — {zhes pa de yi 'bad pa yis/} /{gsol gdab pau lo mA dga' bas/} /{khyim bdag gis ni bu thob pa'i/} /{las kyi dbang ni yang dag bsams//} arthitaḥ praṇayene(prayatnene?)ti paulomīramaṇastayā \n putralābhaṃ gṛhapateḥ karmāyattamacintayat \n\n a.ka.76kha/62.34. pra Na ba|= *{o yig} praṇavaḥ, OMkāraḥ — {de ltar a+wa yig pra Na ba ni snying por gsungs te pad+ma'o//} evaṃ OMkāraḥ praṇavaḥ, hṛdayamucyate kamalamiti vi.pra.46kha/4.49. pra phab pa|pratisenā — {pra phab pa dang mtshungs pa dus gsum du gnas pa'i ye shes 'khor lo} pratisenāsamaṃ tryadhvagataṃ jñānacakram vi.pra.63kha/4.111; {me long gi pra phab pa dang mtshungs pa ste/} {rdo rje dbyings kyi dkyil 'khor chen po der ro//} ādarśapratisenātulye \n tasmin vajradhātumahāmaṇḍale vi.pra.118kha/1, pṛ.16. pra rtsi|= {pra rtsi shing /} pra rtsi spos|= {pra rtsi shing /} pra rtsi shing|= {spos dkar} sarjarasaḥ, yakṣadhūpaḥ — {gnod sbyin spos dang pra rtsi shing /} /{spos dkar khu ba kun ldan dang /} /{gzugs mang po yang} yakṣadhūpaḥ sarjaraso rālasarvarasāvapi \n\n bahurūpo'pi a.ko.179kha/2.6.127; sarjavṛkṣasya rasaḥ sarjarasaḥ a.vi.2.6.127; mi.ko.55ka \n pra tshil|= {spra tshil/} pri ya ka|priyakaḥ, kadambavṛkṣaḥ — {pri ya ka ni ka dam+pa} śrī. ko.168ka \n pri yang ku|priyaṅgu:, puṣpaviśeṣaḥ — {pad+ma gnyis pa la 'phags pa kun du bzang po mdog me tog pri yang ku ltar sngo sangs} dvitīyasmiṃ padme samantabhadraḥ priyaṅguvarṇaśyāmaḥ ma.mū.133kha/43; ma.vyu.6172 (88ka). pri yang ku'i gling|nā. priyaṅgudvīpam, deśaḥ mi.ko.109ka \n pri yang gu|= {pri yang ku/} preM kha Na|preṅkhaṇam — {'ong ba preM kha Na ru brjod/} /{cang te'u kr}-{i pI Ta ru brjod//} āgatiḥ preṃṅkhaṇaṃ proktaṃ kṛpīṭaṃ ḍamarukaṃ matam \n he.ta.19ka/60. p+lag sha|plakṣaḥ, vṛkṣaviśeṣaḥ — {p+lag sha'i yal ga la mngon du bltas te} plakṣaśākhābhimukhāḥ ga.vyū.209ka/291; {shing gcig nyid ni ma yin te/} {p+lag sha la sogs pa yang yod pa'i phyir ro//} nahi vṛkṣa ekaḥ plakṣāderapi bhāvāt pra.a.187ka/541; ta.pa.190ka/96. dpag|= {dpag pa/} dpag 'jal|vi. samulaḥ, saṃkhyāviśeṣaḥ ma.vyu.7773; dra. {dpag 'byam/} dpag tu ma mchis|= {dpag tu ma mchis pa/} dpag tu ma mchis pa|vi. aparimitaḥ—{bcom ldan 'das ji ltar de bzhin gshegs pas dus de tsam gyis de bzhin gshegs pa'i mdzad pa dpag tu ma mchis pa 'di}… {mdzad} tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam sa.pu.116kha/186; aprameyaḥ — {bsam gtan dpag tu ma mchis pa} aprameyadhyānānām kā.vyū.230kha/293. dpag tu med|= {dpag med/} dpag tu med pa|= {dpag med/} dpag tu med pa la bsgres pa|aparimāṇaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7937 (111kha); dra. {dpag yas la bsgres pa/} dpag tu med pa'i yon tan rin po che'i 'byung gnas su gyur pa|vi. aparimitaguṇaratnākarabhūta: — {lha'i dbang po yang dag par rdzogs pa'i sangs rgyas rnams ni dpag tumed pa'i yon tan rin po che'i 'byung gnas su gyur pa'o//} devendra samyaksaṃbuddhā aparimitaguṇaratnākarabhūtāḥ sa.du.97ka/122. dpag tu med pa'i sangs rgyas la gsol ba gdab pa la mkhas pa|vi. aparimitabuddhādhyeṣaṇakuśalaḥ, bodhisattvasya ma.vyu.861 ({sangs rgyas dpag tu med pa la gsol ba 'debs mkhas pa} aparimitabuddhādhyeṣaṇakuśalaḥ ma.vyu.20ka). dpag tu yod|= {dpag tu yod pa/} dpag tu yod pa|vi. parimitaḥ — {dus kyi bye brag gis ni dus dpag tu yod pa dang dpag tu med par lung ston pa'i phyir ro//} kālabhedena parimitāparimitakālavyākaraṇāt sū.vyā.243kha/159; anumitaḥ — {gzugs la sogs pa'i rnam par shes pa las dpag tu yod pa gang yin pa lus kyi nang du 'dus pa mig gi 'bras bu la sogs par gnas pa'i ngo bo de ni dbang po yin no//} rūpādivijñānotpattyā yadanumitaṃ kāyāntarbhūtaṃ cakṣurgolakādisthitaṃ rūpaṃ tadindriyam nyā.ṭī.73ka/192. dpag thag|amāpyam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can dpag thag gi phyir ma yin} na sattvaśatasyārthāya…na sattvāmāpyasya ga.vyū.371kha/83. dpag thag la bsgres pa|amāpyaparivartaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can dpag thag la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya…na sattvāmāpyaparivartasya ga.vyū.371kha/83. dpag dang bral ba|vi. pramāṇakalanārahitaḥ—{nor 'dzin ma nyid ma lus byin nas phan pa'i slad du ni/} /{bsod nams tshad kyis dpag dang bral ba de yis yang dag thob//} datvā'khilāṃ vasumatīṃ sa samāsasāda puṇyaṃ pramāṇakalanārahitaṃ hitāya \n\n a.ka.167ka/74.11. dpag pa|• saṃ. mānam — {'dis dpogs pas ni dpag pa ste/} {byed pa bsgrub pa'i rjes su dpag pa'i sgras na rtog pa dang bcas pa'i mtshan nyid kyi tshad ma bstan te} mīyate'neneti mānam \n karaṇasādhanena mānaśabdena sārūpyalakṣaṇaṃ pramāṇamabhidhīyate nyā.ṭī.40ka/39; \n\n• vi. anumitaḥ — {shin tu rnam par gtan la phab pa'i du bas dpag pa'i me ni rnam pa gzhan gyi ngo bor bya bar nus pa ma yin te} na hi dhūmāt supariniścitādanumitasya vahneranyathābhāvaḥ śakyate kartum ta.pa.39ka/526; unnītaḥ — {de nyid 'di yin no zhes bya ba'i ngo shes pa rnal 'byor pa rnams la 'byung ba khyad par gyi shes pas dpag pa'i yod pa mtha' dang khyad par grub bo//} ‘sa evāyam’ iti pratyabhijñānaṃ yato bhavati, te yogināṃ viśeṣapratyayonnītasattvā antyā viśeṣāḥ siddhāḥ ta.pa.291ka/294. dpag par|ūhitum — {phyogs 'di nyid kyis rnam par rtog/} /{gzhan pa dag kyang dpag par nus//} anayaiva diśā'nye'pi vikalpāḥ śakyamūhitum \n\n kā.ā.327kha/2.165. dpag par bya|= {dpag bya/} dpag par bya ba|= {dpag bya/} dpag bya|• kri. 1. mīyate — {dngos po med pa'ang tshad ma yin/} /{rang dang rjes mthun dpag bya ste//} abhāvo vā pramāṇena svānurūpeṇa mīyate \n ta.sa.60kha/578 2. ūhyatām — {lam 'di nyid kyis gzhan dag kyang /} /{rigs pa mtshungs pas dpag par bya//} anaineva pathā'nyacca samānanyāyamūhyatām \n\n kā.ā.321ka/1.78; \n\n• kṛ. 1. anumeyaḥ—{rang don tshul gsum pa'i rtags las/} /{dpag bya'i don ni shes pa yis//} svārthaṃ trirūpato liṅgādanumeyārthadarśanam \n\n ta.sa.50ka/494 2. unnīyamānaḥ — {'on te 'bras bu'i khyad par gyi dpag par bya ba la yongs su gyur pa'i khyad par mi mthong ba nyid 'dod chags la sogs pa mi 'chol ba'i rgyu yin no zhe na} (?) atha kāryaviśeṣa unnīyamānaḥ pariṇativiśeṣo dṛṣṭa eva rāgādyasaṅkarahetuḥ pra.a.114ka/121. dpag bral|vi. 1. amitaḥ — {dpag med dpag bral rnams la shin tu rdzogs nyid rdzogs//} amitāmiteṣu susamāpattitāṃ gatā sa.du.111kha/174 2. nigamam, saṃkhyāviśeṣaḥ ma.vyu.7919 (111ka); vigamaḥ ma.vyu.110ka \n dpag 'byam|vi. samulaḥ, saṃkhyāviśeṣaḥ ma.vyu.7773 (110ka); sambalam ma.vyu.7902 (111ka). dpag 'byams|= {dpag 'byam/} dpag mi nus|vi. anavagāhaḥ — {kye ma'o chos kyi gter myong bar mdzad pa/} {bdud rtsi'i gter bsags pa lta bu rgya mtsho dang mnyam pa khyod la dpag mi nus so//} aho dharmanidhānāsvādako'mṛtanidhiriva sañcaya anavagāho'si sāgaro yathā kā.vyū.236ka/298. dpag min|vi. vyanumeyaḥ — {dpag min bla na med pa'i phyir//} vyanumeyo'nuttaratvād ra.vi.119kha/90. dpag med|• vi. 1. amitaḥ — {tshe dpag med} amitāyuḥ su.pra.32kha/63; {'di na ma nges tha mar ni/} /{lo bcu dang po dpag tu med//} ihāniyatamante tu daśābdā ādito'mitam \n\n abhi.ko.9kha/3.78; aparimitaḥ — {de bzhin gshegs pa dpag tu med pa byung zhing 'byung bar yang 'gyur te} aparimitāstathāgatā abhūvan, bhaviṣyantaśca ta.pa.269ka/1007; {de dag slar yang thog ma nas/} /{des ni dpag med dus thob 'gyur//} ādyāḥ punastayoḥ prāptā saivāparimitādhvatā \n\n ta.sa.67ka/626; apramitaḥ — {sdug bsngal dpag tu med pa} duḥkhānyapramitāni bo.a.10ka/5.6; ameyaḥ — {rgya mtsho che bzhin dpag med pa'i/} /{yon tan rin chen mi zad gnas//} mahodadhirivāmeyaguṇaratnākṣayākaraḥ \n ra.vi.94kha/37; aparimeyaḥ — {zil gyis mnan pa dpag tu med pa thams cad zil gyis non pa'i rdzu 'phrul mngon par 'du byed pa'i mchog gang yin pa dang} yaśca aparimeyo'nabhibhūtaḥ sarvābhibhūtaḥ paramarddhyabhisaṃskāraḥ a.sā.121ka/69; aprameyaḥ — {byang chub sems dpa' rnams kyi dpag tu med pa'i dngos po ni rnam pa lnga ste/} pañcavidhaṃ hi vastu bodhisattvānāmaprameyam sū.vyā.247ka/163; amāpyaḥ — {de dag la stsogs pa byang chub sems dpa' sems dpa' chen po tshad med pa}…{dpag tu med pa} evaṃpramukhairaparimāṇa…amāpya…bodhisattvairmahāsattvaiḥ da.bhū.168ka/2; apramāṇa: — {ting nge 'dzin dpag tu med pa'i rab tu dbye ba dag gis so//} apramāṇasamādhiprabhedaiḥ sū.vyā.148ka/29; aparimāṇaḥ — {byang chub sems dpa'i tshogs dpag tu med pas kun nas bskor cing} aparimāṇabodhisattvagaṇaparivṛtam ga.vyū.69ka/159; apratimaḥ — {sems can re re'i mi bde ba/} /{dpag tu med pa bsal 'dod cing //} kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ \n bo.a.3ka/1.22 2. aparimāṇam, saṃkhyāviśeṣaḥ ma.vyu.7936; dra. {dpag yas/} \n\n• nā. 1. = {'od dpag med} amitaprabhaḥ, tathāgataḥ — {mi bskyod rnam snang rin chen 'byung /} /{dpag med don grub rdo rje sems//} akṣobhya vairocana ratnasambhava amitaprabha amoghasiddhi vajrasattvaḥ he.ta.23ka/76; ārolik — {rnam snang mi bskyod don yod dang /} /{rin chen dpag med sems dpa' po//} vairocanākṣobhyāmoghaśca ratnārolicca sāttvikaḥ \n he.ta.6ka/16 2. amitaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dpag tu med pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…asi(?mi)tasya ga.vyū.268kha/347. dpag med mgon|nā. = {'od dpag med} amitābhaḥ, tathāgataḥ — {lus can rang gi rigs bshad kyis/}… {rdo rje}… {'khor lo}…/{dpag med mgon gyi 'dam skyes nyid//} dehināṃ svakulaṃ vakṣye…vajram…cakram, amitābhasya paṅkajam \n he.ta.29ka/98. dpag med nga ro|nā. amitasvaraḥ lo.ko.1455. dpag med can|vi. prabhūtaḥ — {rmad byung phrin las dpag med can/} /{rang byung khyod la phyag 'tshal lo//} svayambhuve namaste'stu prabhūtādbhutakarmaṇe \n śa.bu.110ka/8. dpag med rdo rje|nā. amitavajra:, buddhaḥ (= {'od dpag med} amitābhaḥ)— {'dod chags dpag med rdo rje yin/} /{'dod chags drod las 'byung bar 'gyur//} rāgo'mitavajraḥ syād rāgastejasi sambhavet \n\n he.ta.16ka/50. dpag med ma|nā. amitā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{dpal byed} (?{dpag med} ){ma dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…amitā…candrāvatī ceti ma. mū.96ka/7. dpag med gzi brjid|nā. amitatejāḥ lo.ko.1455. dpag med 'od|nā. amitābha:, buddhaḥ — {lag bzang dang} …{dpag med 'od dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ …amitābhaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. dpag tshad|yojanam, mānabhedaḥ — {rgyang grags bzhi la ni dpag tshad gcig go//} catvāraḥ krośā yojanam la.vi.77ka/104; {rlung gi dkyil 'khor}…{thad kar dpag tshad 'bum phrag bzhi pa} vāyumaṇḍalaṃ…tiryagmānena caturlakṣayojanam vi.pra.33ka/4.8. dpag tshad phyed|ardhayojanam — {des dpag tshad phyed kho ra khor yug tu brtag par bya'o//} ardhayojanamasau samantataḥ pratyavekṣeta vi.sū.48kha/62; {dbus na/} /{grong khyer blta na sdug ces pa/} /{ngos la nyis stong lnga brgya pa/} /{dpag tshad phyed dang gnyis gser gyi/} /{rang bzhin gzhi bkra mnyen pa yod//} madhye sārdhadvisāhasrapārśvamadhyardhayojanam \n puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu \n\n abhi.ko.9kha/3.66. dpag tshad lcug ma|= {btsod} yojanavallī, mañjiṣṭhā mi. ko.58ka \n dpag yas|aparimāṇaḥ, o ṇam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can dpag yas kyi phyir ma yin} na sattvaśatasyārthāya…na sattvāparimāṇasya ga.vyū.371ka/83; ma.vyu.7936 (111kha). dpag yas la bsgres pa|aparimāṇaparivarta:, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can dpag yas la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya…na sattvāparimāṇaparivartasya ga.vyū.371ka/83. dpag bsam rkang 'thung|kalpapādapaḥ, abhīṣṭārthadātā vṛkṣaviśeṣaḥ — {'jig rten rnams la 'dod pa ni/} /{ster phyir dpag bsam rkang 'thung ngo //} kāmadatvācca lokānāmasi tvaṃ kalpapādapaḥ \n\n kā.ā.325ka/2.84; {slong ba'i tshogs kun dge ba ru/} /{bgyid pa'i dpag bsam rkang 'thung ni/} sarvārthisārthakalyāṇakalanākalpapādapaḥ \n\n a.ka.24ka/3.55; dra. {dpag bsam shing /} dpag bsam 'khri shing|= {dpag bsam gyi 'khri shing /} dpag bsam gyi 'khri shing|kalpalatā — {byang chub sems dpa'i rtogs pa brjod pa dpag bsam gyi 'khri shing las nor skyong gi rtogs pa brjod pa'i yal 'dab ste nyi shu rtsa dgu pa'o//} (?) kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dhanapālāvadānamaṣṭāviṃśaḥ pallavaḥ a.ka.247ka/28.70. dpag bsam gyi ljon pa|= {dpag bsam ljon pa/} dpag bsam gyi shing|= {dpag bsam shing /} dpag bsam ljon pa|kalpavṛkṣa:, abhīṣṭārthadātā vṛkṣaviśeṣaḥ — {dpag bsam gyi shing ni dpag bsam gyi ljon pa'o//} kalpadrumāḥ kalpavṛkṣāḥ bo.pa.60ka/23; kalpadrumaḥ — {stug por byin pa'i dri bzang can/} /{'byor pa dkar ba'i grags pa dang /} /{glang po gang gis 'gro ba dag/} /{mdzes pa dpag bsam ljon pa bzhin//} yaśobhiḥ śobhitaṃ yena ghanadānasugandhibhiḥ \n gajaiśca bhūtidhavalairjagatkalpadrumairiva \n\n a.ka.8ka/2.5; kalpataru: — {rab rib can la snang ba}…{slong la dpag bsam ljon pa} ālokastimire… yācñākalpataruḥ a.ka.21ka/3. 21; dra. {dpag bsam shing /} dpag bsam ljon shing|= {dpag bsam ljon pa/} dpag bsam shing|kalpavṛkṣaḥ, abhīṣṭārthadātā vṛkṣaviśeṣaḥ — {dpag bsam gyi ni shing dag dang /} /{lus can rnams kyi 'dod 'jor gyur//} bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām \n\n bo.a.7kha/3.19; {dpag bsam gyi shing sdong po ni dmar po lo ma ni gser dang dngul las byas pa} kalpavṛkṣāḥ lohitavarṇāḥ(?daṇḍāḥ) suvarṇarūpyapatrāḥ kā.vyū.229ka/291; kalpapādapa: — {dpag bsam shing dang 'dra bar ni/} /{kun rtog rlung gis mi bskyod kyang /} /{thub pas 'jig rten thams cad kyi/} /{don gyi phun sum tshogs pa mdzad//} kalpapādapavat sarvasaṅkalpapavanairmuniḥ \n akampye'pi karotyeva lokānāmarthasampadam \n\n ta.sa.74kha/700; kalpadruma: — {dpag bsam shing gi skyed mos tshal//} kalpadrumodyānaiḥ bo.a.39ka/10.34; {dpag bsam gyi shing ni dpag bsam gyi ljon pa'o//} kalpadrumāḥ kalpavṛkṣāḥ bo.pa.60ka/23; kalpataruḥ — {di yi bu ni gtong phod can/} /{thams cad sgrol zhes bya bar gyur/} /{gang gis sngon med gtong ba yis/} /{dpag bsam shing gi grags pa phrogs//} tasya viśvaṃtaro nāma vadānyastanayo'bhavat \n apūrvatyāginā yena hataṃ kalpataroryaśaḥ \n\n a.ka.203kha/23.5; kalpaśāla: — {bA rA Na sIr de dus su/} /{sa skyong kr}-{i kI zhes bya ba/} /{slong ba'i dpag bsam shing lta bu/} /{mang po rab tu ster ba byung //} kṛkirnāma mahīpālaḥ kalpaśāla ivārthinām \n abhavat samaye tasmin vārāṇasyāṃ bahupradaḥ \n\n a.ka.299ka/39.25; kalpavallī — {dge slong shA ri'i bu 'di de/} /{da lta rab rno blo mchog ldan/} /{dge ba'i snod gyur gang gi phyir/} /{dam pa'i blo ni dpag bsam shing /} sa eṣa śāriputro'dya bhikṣustīkṣṇatarāgradhīḥ \n kalyāṇapātratāṃ yātaḥ kalpavallī hi sanmateḥ \n\n a.ka.162kha/18.12. dpag bsam shing can|kalpadrumaḥ ba.a.1036. dpag bsam shing las byung ba'i gos|kalpadūṣyam ma. vyu.5883 (85ka). dpag bsam sar skyes|kalpamahīruhaḥ, kalpavṛkṣaḥ — {lus kyi sbyin pa slong ba'i tshogs/} /{kun gyi 'bras bu med pa'i rgyu/} /{dpag bsam sar skyes gnas pa ni/} /{kun la rab tu byin gyur nyid/} śarīradānaṃ sarvārthisārthanaiṣphalyakāraṇam \n sarvaprado bhavatyeva tiṣṭhan kalpamahīruhaḥ \n\n a.ka.9kha/2.22. dpags|= {dpags pa/} dpags pa|bhū.kā.kṛ. anumitaḥ — {de bas na 'dir de ltar rang gi tshig gis dpags pa'i yod pas med pa la gnod pas rang gi tshig dang 'gal ba yin no//} tadevaṃ svavacanānumitena sattvenāsattvaṃ bādhyamānaṃ svavacanena bādhitamuktam nyā.ṭī.71kha/186; abhipretaḥ — {rgyal po'i skal ba thong la/} {khyod kyis ci dpags pa de kho bo la byin cig} alaṃ rājabhāgena \n yattavābhipretaṃ tanmamānuprayaccha vi.va.158ka/1.46. dpang|= {dpang po/} dpang rgya|patram — {rdzas dang bskyed rnams dpang rgyar bris nas so//} dhanalābhānāropya patre vi.sū.26kha/33. dpang can|vi. sākṣika: — {ma ma bdag gi mdzes ldan grogs po 'di/} /{rab 'bar me yi dpang can grogs med kyis/} /{'dod par bya ba'i gzugs can 'bad pas thob//} mātarmamāyaṃ dyutimān vayasyaḥ \n prāptaḥ prayatnātspṛhaṇīyarūpaḥ sakhyena dīptānalasākṣikeṇa \n\n a.ka.124kha/65.74. dpang du gyur|= {dpang du gyur pa/} dpang du gyur pa|vi. sākṣī — {dpang du gyur pa ni mngon sum du mthong ba ste} sākṣād draṣṭari sākṣī abhi.sphu.311kha/1187. dpang du bzhugs|vi. sākṣībhūtaḥ lo.ko.1456. dpang po|vi. sākṣī — {legs byas rnam par rgyas pa'i dpang po bsod nams ster la mkhas//} vitatasukṛtasākṣī puṇyanikṣepadakṣaḥ a.ka.232ka/25.84; {rdza mkhan dag la sogs pa ni/} /{rtag tu de yi dpang por 'dod//} kulālādiḥ punastasya sākṣī satatamiṣyate \n pra.a.33ka/38. dpang po 'dris pa|sākṣipṛṣṭamānam ma.vyu.6993(99kha). dpang por phul ba|sākṣivyapadiṣṭā ma.vyu.6992 (99kha). dpangs|• saṃ. 1. ucchraya: — {de'i steng du de'i phyed kyis 'byung ba dang dpangs te mchu'i phyi rol gyi steng du re khA'i dkyil 'khor ro//} tadupari tadardhena nirgamocchrayamoṣṭhabāhyopari rekhāmaṇḍalam vi.pra.136ka/3.72 2. pronnati: — {da ni nag po la sogs zhes pa la sogs pas rdul tshon gyi dpangs gsungs pa}…{rdul tshon nag po ni nas kyi rkang pa gcig gis dpangs so//} idānīṃ rajaḥpronnatirucyate—kṛṣṇāderityādinā…yavasyaikapādaḥ kṛṣṇarajaḥpronnatiḥ vi.pra.125ka/3.51 0. unmānam — {don dam par ni 'jig rten gyi khams la tshad dang dpangs med de} paramārthato mānonmānaṃ lokadhātorna sambhavati vi.pra.164kha/1,pṛ.66; \n\n• vi. ucchrita: — {gnyis kyis bsgyur ba'i bcu yis dpangs zhes pa ni bum pa'i lto ba'i 'og nas kha dang mchu'i mthar sor nyi shu ni dpangs so//} dviguṇitadaśakenocchritā ityadhaḥ kalaśagarbhāt mukhauṣṭhāntā viṃśatyaṅgulā ucchrayeṇeti vi.pra.96kha/3. 13. dpangs bstod|avya. uccai: — {khyod nyid yang dag ma yin pa'i/} /{rigs kyi rgyags pas khengs pa yi/} /{sems kyi dpangs bstod de dmangs rigs/} /{rmongs pa rnams la zhes smras pa ni ches gsal bar bdag nyid mkhas pa rnams kyi tshogs pa 'dir ches rmongs pa nyid du gsal bar byas pa yin no//} bhavataiva ‘mūrkhaśūdrebhyaḥ’ ityatiprakaṭamuccairasadbhūtajātimadoddhatena cetasā bruvatā sphuṭataramātmana eva prakaṭitamiha vidvajjanasadasi mahāmaurkhyam ta.pa.322ka/1112. dpangs mtho ba|tuṅga: mi.ko.18ka; uttuṅga: mi.ko.18ka \n dpa'|1. = {dpa' ba/} 2. = {dpa' bo/} 3. padāṃśaḥ — {byang chub sems dpa'} bodhisattvaḥ da.bhū.246kha/47; {rdo rje sems dpa'} vajrasattvaḥ gu.sa.129ka/84; {sems dpa' chen po} mahāsattvaḥ a.sā.422ka/238. dpa' skong ba|= {spa bkong ba/} dpa' 'gong par mi byed|kri. na paribhavati — {bdag nyid dpa' 'gong bar mi byed la} nātmānaṃ paribhavati śrā.bhū.14kha/31. dpa' gcig|= {dpa' bo gcig pa/} {o pu/} dpa' chen|= {dpa' bo chen po/} dpa' snying|sattvaḥ — {dpa' snying brtan la rtsol ba drag po yis/} /{yid du 'ong ba'i 'gram du ma nyams phyin//} sattvocchrayādaskhalitoruvīryaḥ kūlaṃ yayau tasya mano'nukūlam \n\n jā.mā.96ka/175. dpa' rtul|śauryam lo.ko.1456. dpa' stobs|• saṃ. vīryam mi.ko.88kha; \n\n• nā. śūrabala:, devaputraḥ — {lha'i bu ud ka li zhes bya ba dang}…{dpa' stobs dang} utkhalī ca nāma devaputraḥ…śūrabalaśca la.vi.137ka/202. dpa' brtan skye 'gyur|kri. vikramate — {la la bdag gi khrag mthong na/} /{dpa' brtan lhag par skye 'gyur yod//} kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ \n bo. a.15ka/6.17. dpa' brtul|vi. sāhasika: — {ka rka sha ni dpa' brtul dang /} /{sra ba dang ni gyong ba 'o//} syāt karkaśaḥ sāhasikaḥ kaṭhorāmasṛṇāvapi \n\n a.ko.234ka/3.3.217; lobhena paradhanaharaṇaparastrīdharṣaṇādikaraṇaśīlaḥ a.vi.3.3.217. dpa' sde|= {dpa' bo'i sde/} dpa' ba|• saṃ. 1. parākramaḥ — {dpa' ba dang tshul dang dul ba phun sum tshogs pas rnam par rgyal ba'i dpal thob pa} parākramanayavinayasampadā samadhigatavijayaśrīḥ jā.mā.30kha/55; {dpa' bas yul 'khor thob par mi 'gyur la//} na deśamāpnoti parākrameṇa jā.mā.81ka/147; sāhasam — {swa sti grong khyer pA Ta la 'i pu Ta las mtshungs pa med pa'i g}.{yul la dpa' bas yang dag bar thob pa} svasti śrīpāṭaliputrādasamasamarasāhasasamāsādita(–) a.ka.59kha/59.90–91 2. = {dpa' ba nyid} śūratā — {bum pa'i snga na med pa zhes/} /{bya ba la sogs tshig 'di yang /} /{rtog pa tsam gyis sprul pa ste/} /{brtags pa'i dpa' bo nyid sogs bzhin//} ghaṭasya prāgabhāvo'yamityādi vacanaṃ punaḥ \n kalpanāmātranirmāṇaṃ kalpite śūratādivat \n\n ta.sa.30ka/313; śauryam — {dpa' ba'i shugs kyis rtsol ba drag por gyur//} vyavasāyaḥ paṭutāṃ jagāma śauryāt jā.mā.101kha/184 3. bhaṭa: — {shin tu dpa' ba sngon 'gro ba/} /{rgyal po mchog gi sras po yis/} /{'khrug sar ku ru'i rgyal po sleb//} rājavarātmajaḥ \n subhaṭāgresaraḥ prāpa kururājaṃ raṇājire \n\n a.ka.29ka/3. 115; subhaṭa: — {lag 'gro brgya lam nas bgrod de/} /{dpa' bo yi ni bud med dag/} /{mdzes pa zhes pa khang bzang gi/} /{rtse mo dag na gnas pa mthong //} vrajantaṃ rājamārgeṇa bhujaṅgasubhaṭāṅganā \n dadarśa sundarī nāma taṃ harmyaśikharasthitā \n\n a.ka.192kha/82.6; \n\n• pā. vīraḥ, rasabhedaḥ — {dpa' ba sgeg pa dag gi dngos/} /{brtan pa} ({gnas can} pā.bhe.){khro dang ya mtshan no//} vīraśṛṅgārayorbhāvau sthāyinau krodhavismayau \n kā.ā.340kha/3.170; ma.vyu.5037 (76kha); \n\n• vi., saṃ. = {dpa' bo} vīraḥ — {dpa' bar sems shing gtum por spyod grags pa//} vikhyātaraudracaritaṃ nanu vīramānī jā.mā.121ka/222; {dpa' khyod kho nas snying por mkhyen/} /{de gzhan skye bos 'ol mi mchi//} tvameva vīra sārajño dūre tasyetaro janaḥ \n\n śa.bu.110kha/19; śūraḥ — {rgyu skar lha mtshams las skyes pa/} /*{btso yi las ni sgrub pa dang /} /{byams pa'i bdag nyid grogs po mang /} /{rtag tu dpa' zhing rtul phod che//} anurādhadṛṣṭanakṣatre prakṛṣṭaḥ karmasādhanam \n maitrātmako bahumitraḥ śūraḥ sāhasikaḥ sadā \n\n ma.mū.196kha/210; {de ni nyon mongs pa'i dpung thams cad rnam par dkrugs pa la shin tu dpa' ba lags} sa śūraḥ sarvakleśavaṃśa(?bala)vikṣobhitāsu ga.vyū.305kha/393; vikrānta: — {dpa' dang rtul phod ngo la gnon//} śūro vīraśca vikrāntaḥ a.ko.191ka/2.8.77; vikrāmatīti vikrāntaḥ \n kramu pādavikṣepe \n śūranāmāni a.vi.2.8 77; \n\n• u.pa. śūraḥ — {de ni}…{sbyin pa la dpa' ba}…{ting nge 'dzin la dpa' ba zhes bya'o//} ayaṃ…dānaśūraḥ…samādhiśūra iti vaktavyaḥ śi.sa.12kha/13; {shA ri'i bu de bzhin du byang chub sems dpa' rnams ni sems dpa' ba yin te} tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti bo.pa.72kha/41; śauṇḍaḥ — {yan lag bzhi pa'i dpung chen po stobs che ba 'thab mo la dpa' ba} mahatīṃ caturaṅginīṃ senām…mahābalaraṇaśauṇḍām la.vi.149kha/221; {sbyin la dpa' ba} dānaśauṇḍaḥ jā.mā.5kha/8. dpa' ba'i lag pa|nā. vīrabāhu:, kumbhāṇḍādhipatiḥ ma. vyu.3444 (59ka). dpa' bar 'gro|= {dpa' bar 'gro ba/} dpa' bar 'gro ba|• pā. śūraṅgama:, samādhiviśeṣaḥ — {sgyu ma dpa' bar 'gro la sogs/} /{ting nge 'dzin ni gzhan rnams dang //} māyāśūraṅgamādīni samādhīni parāṇi ca \n\n la.a.191kha/164; \n\n• nā. śūraṅgamaḥ, bodhisattvaḥ — {gnyis pa dpa' bar 'gro ba mtshan/} /{nyon mongs thams cad rab grol mdzad/} /{shel gyi mdog can 'od bzang ba//} dvitīyo śūraṅgamo nāma sarvakleśapramocakaḥ \n sphaṭikavarṇaprabhādivyaḥ sa.du.109kha/168; g.{yon pa khu tshur dkur bzhag ste/} /g.{yas pa ral gri thogs pa yi/} /{tshul du 'jog par byed pa ni/} /{dpa' bar 'gro ba'i phyag rgya yin//} vāmamuṣṭiṃ kaṭiṃ nyasya dakṣiṇe khaḍgakārataḥ \n\n śūraṅgamasya sa.du.106ka/154. dpa' bar 'gro ba'i ting nge 'dzin dang ldan pa|vi. śūraṅgamasamādhisamanvāgataḥ ma.vyu.812 (18kha). dpa' bar 'gro ba'i ting nge 'dzin zhes bya ba theg pa chen po'i mdo|nā. śūraṅgamasamādhināmahāyānasūtram, granthaḥ — {'phags pa dpa' bar 'gro ba'i ting nge 'dzin zhes bya ba theg pa chen po'i mdo} āryaśūraṅgamasamādhināmamahāyānasūtram ka.ta.132. dpa' bas byin|nā. śūradattaḥ lo.ko.1457. dpa' bu|= {dpa' bo'i bu/} dpa' bo|• vi., saṃ. 1. vīraḥ — {dpa' bo glang chen seng ge de/} /{dgra ni rnam 'joms nus gyur kyang //} sa vīrakuñjarahariḥ śakto'pyarividāraṇe \n a.ka.27kha/3.95; śūraḥ — {sdig can khyod ni dpa' bos pha rol gyi sde bcom pa ltar byang chub sems dpas do mod pham par byas par 'gyur ro//} adya tvaṃ pāpīyaṃ nirjeṣyase bodhisattvena parasainya iva śūreṇa \n la.vi.162ka/243; {rin chen shes la rin chen dang /} /g.{yul ngo dag tu dpa' bo bzhin//} ratnajñeṣviva ratnānāṃ śūrāṇāṃ samareṣviva \n\n jā.mā.70ka/128; dhīraḥ — {dpa' bo stong pa nyid dang ldan pa'i zab mo'i chos thos nas/} {de dag bdag dang sems can srog tu lta ba kun mi 'byung} gambhīra dharma śrutva dhīra śūnyatopasaṃhitaṃ na cātmasattvajīvadṛṣṭi teṣu bhonti sarvaśaḥ \n rā.pa.232kha/126; uddāma: — g.{yul du dpa' bo yi/} /{glang po'ang} vāruṇo vā raṇoddāmaḥ kā.ā.334kha/3. 9 2. śūra:, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dpa' bo zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… śūra ityucyate la.vi.203kha/307; \n\n• saṃ. 1. vikramaḥ — {dregs pa'i dgra rnams g}.{yul ngor pham byas nas/} /{lus la rma byung rgyan gyis brgyan pa bzhin/} /{dpa' bo rnams ni dpa' bo'i mtshan gyis brgyan/} /{de bzhin rma 'di bdag gis dga' bzhin bzod//} jitvā''have vidviṣataḥ sadarpān gātreṣvalaṅkāravadudvahanti \n vīrā yathā vikramacihnaśobhāṃ prītyā tathemāṃ rujamudvahāmi \n\n jā.mā.102kha/187; śauryam—{gang zhig phur bu'i lugs kyis ni/} /{ma phye gros kyi gsang sngags kyis/} /{mi mthun phyogs kyi dpa' bo dag/} /{sbrul gyi dug bzhin btang bar gyur/} mantraṇābhinnamantrasya yasya nītibṛhaspateḥ \n tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ \n\n a.ka.48kha/5.18 2. yodha: — {ci ltar dpa' bos go bgos te/} /{nyam nga'i g}.{yul du 'jug pa na//} yathā yodhaḥ susannaddho praviśed raṇasaṅkaṭam \n ma.mū.156ka/71; bhaṭa: — {khyi bzhin dpa' bo rje la gus//} bhartṛbhakto bhaṭaḥ śveva kā.ā.324ka/2.55; subhaṭaḥ — {ming gis stong thub ces bya ba/} /{rgyal po'i dpa' bo mkhas pa des//} nāmnā sahasrayodhīti sa rājasubhaṭaḥ kṛtī \n a.ka.227ka/89.68; {dpa' bo rnams kyi sde 'di yis/} /{nags tshal chen po bskor nas ni//} subhaṭānāmiyaṃ senā vigāhed gahanaṃ mahat \n a.ka.258ka/30.41 3. vīraḥ — {'di ni dpa' bo'i ston mo'i cho ga ste} iti vīrabhojyaniyamaḥ vi.pra.182ka/3.202; {dpa' bo thod pa'i phreng ba can/} /{bdag med mas ni mgul nas 'khyud//} kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharam \n he.ta.23kha/76; \n\n• pā. vīra:, rasabhedaḥ ma.vyu.5037 (76kha); mi.ko.28kha; dra. {dpa' ba/} \n\n• nā. 1. śūraḥ, ācāryaḥ — {slob dpon dpa' bos bshad pa'i skyon gyi thog tu rtsod pa phab pa gang yin pa de'i lan btab pa yin no//} yadāryaśūroktadūṣaṇasyopari codyamāpatati tatprativihitaṃ bhavati ta.pa.184ka/84 2. bhaṭa:, kaścit puruṣaḥ — {bcom brlag na gar mkhan dang dpa' bo zhes bya ba spun gnyis} mathurāyāṃ naṭo bhaṭaśca dvau bhrātarau vi.va.122kha/1.11 3. vaira:, dāśaḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na grong khyer khang pa brtsegs pa zhes bya ba yod de/} {de na mnyan pa dpa' bo zhes bya ba 'dug gis} gaccha kulaputra, ihaiva dakṣiṇāpathe kūṭāgāraṃ nāma nagaram \n tatra vairo nāma dāśaḥ prativasati ga.vyū.48kha/142. dpa' bo gcig|= {dpa' bo gcig pa/} {o pu/} dpa' bo gcig grub pa|= {dpa' bo gcig tu grub/} dpa' bo gcig tu grub pa|nā. siddhaikavīra:, devaḥ ba.mā. 171ka \n\n~{'i rgyud kyi 'grel pa} nā. siddhaikavīratantraṭīkā, granthaḥ ka.ta.2674.\n~{'i sgrub thabs} nā. siddhaikavīrasādhanam, granthaḥ ka.ta. 3184, 3185, 3461, 3465, 3466. dpa' bo gcig tu sgrub pa|= {dpa' bo gcig tu grub pa/} dpa' bo gcig pa|ekavīra: — {'dir bcom ldan 'das dus kyi 'khor lo dpa' bo gcig pa'am shes rab dang thabs kyi bdag nyid dam} iha kālacakro bhagavānekavīro vā prajñopāyātmako vā vi.pra.70kha/4.130; dra. {dpa' bo gcig pu/}\n~{dpal he ru ka phyag bcu drug pa'i sgrub pa'i thabs zhes bya ba} nā. ekavīraśrīherukaṣoḍaśabhujasādhananāma, granthaḥ ka.ta.1283.\n~{he ru ka'i sgrub thabs zhes bya ba} nā. ekavīraherukasādhananāma, granthaḥ ka.ta.1472.\n~{'i sgrub thabs zhes bya ba} nā. ekavīrasādhananāma, granthaḥ ka.ta.1464, 1493. dpa' bo gcig pu|ekavīra: — {dus kyi 'khor lo dpa' bo gcig pu skye ba dang 'jig pa'i rgyur gyur pa} kālacakraikavīra utpādakṣayahetubhūtaḥ vi.pra.266ka/2.78; {yongs skyobs dpa' bo gcig pu dang /} /{rtag tu gnyis med gsung nyid dang /} /{rig pa gsum gyi gsal ba dang /} /{dri med bzhi dang legs par ldan//} paritrāṇaikavīrāṇāṃ sadaivādvayavādinām \n vidyātrayapradīptānāṃ caturvaimalyaśālinām \n\n a.ka.55kha/6.22; dra. {dpa' bo gcig pa/}\n~{grub pa zhes bya ba'i rgyud kyi rgyal po chen po} nā. siddhaikavīramahātantrarājanāma, granthaḥ ka.ta.544. dpa' bo chen po|vi. mahāvīra: — {shA kya seng ge mi yi mchog/} /{dpa' chen sangs rgyas la btud nas//} praṇamya buddhaṃ mahāvīraṃ śākyasiṃhaṃ narottamam \n ma.mū.290kha/449; {dpa' bo chen po khyod phyag 'tshal/} /{ngan 'gro thams cad 'jig byed pa//} namaste'stu mahāvīra sarvadurgavināśaka \n\n ma.mū.90kha/3. dpa' bo gdan|pā. vīrāsanam — {dpa' bo gdan las bzhengs nas ni/} {dgyes pas rdo rje gsor zhing shAkya'i bdag po dgyes pa thub pa'i dbang phyug la phyag 'tshal nas} vīrāsanādutthāya praharṣan vajramullalayan śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.112ka/180. dpa' bo byed pa|vīrādānam — {sogs pa zhes bya ba'i sgras ni chu dang mer 'jug pa dang mi smra ba dang dpa' bo byed pa la sogs pa bsdu ba'o//} ādiśabdena jalāgniprapatanamaunavīrādānādirgṛhyate abhi.sphu.129kha/833. dpa' bo'i rgyud|nā. = {khyab 'jug} śauri:, viṣṇuḥ — {khyab 'jug nag po sred med bu/} /{rtul mo'i bu dang rna ba legs/}…{dpa' bo'i rgyud} viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…śauriḥ a.ko.128kha/1.1.18; śūrasya vasudevasya apatyaṃ śauriḥ a.vi.1.1.18; dra. {dpa' bo'i bu/} dpa' bo'i nyams|pā. vīrarasa:, rasabhedaḥ — {zhes pa spro ba khyad 'phags bdag/} /{dpa' bo'i nyams kyi bdag nyid gnas//} ityutsāhaḥ prakṛṣṭātmā tiṣṭhanvīrarasātmanā \n kā.ā.331kha/2.282. dpa' bo'i ston mo|vīrabhojyam — {de la 'di ni dpa' bo'i ston mo'i cho ga ste} tatra vīrabhojye vidhirayam vi.pra.182ka/3.202. dpa' bo'i dar dpyangs kyi dbang|pā. vīrapaṭṭābhiṣekaḥ, abhiṣekabhedaḥ — {dpa' bo'i dar dpyangs kyi dbang ni pha rol du phyin pa rnams yongs su rdzogs pa'i don du sbyin pa la sogs pa'i nus ma bcu'o//} vīrapaṭṭābhiṣeko dānādayo daśa śaktayaḥ pāramitāparipūrṇāya vi.pra.152kha/3. 99. dpa' bo'i sde|nā. 1. vīrasenaḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}…{dpa' bo'i sde la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namo vīrasenāya śi.sa.94kha/94 2. śūrasenaḥ \ni. nṛpaḥ — {de yi 'og tu rgyal po ni/} /{dpa' bo'i sde zhes rab tu brjod/} /{chos la spyod cing rnam par grags//} tasyāpyanantare rājā śūrasenaḥ prakathyate \n vighuṣṭo dharmacārī ca ma.mū.306ka/477 \nii. janapadaḥ — {de nas bcom ldan 'das yul dpa' sde nas ljongs rgyu zhing gshegs pa na dang po'i rgyal srid du gshegs nas} atha bhagavāñchūraseneṣu janapadeṣu cārikāṃ carannādirājyamanuprāptaḥ vi.va.122kha/1.11. dpa' bo'i bu|nā. = {khyab 'jug} śauri:, viṣṇuḥ — {gang yang dpa' bo'i bu la sogs pa gzhan dag gis 'gro ba'i byed pa por brtags pa} ye vā śauriprabhṛtayaḥ parairjagato dhātāraḥ kalpitāḥ ta.pa.192ka/101; dra. {dpa' bo'i rgyud/} dpa' bo'i dbang po|nā. vīreśaḥ, maṇḍalanāyako devaḥ ba.mā.171ka \n dpa' bo'i dbang phyug ma|vīreśvarī — {tshogs kyi 'khor lo'i cho gas dpa' bo dang dpa' bo'i dbang phyug ma rnams kyi gnas rnams bsam par bya'o//} vīravīreśvarīṇāṃ gaṇacakravidhānena sthānāni vicintayet vi.pra.161kha/3.126. dpa' bo'i tshong|vīrakraya: — {ci ste ldong ros bsgrub par 'dod na dpa' bo'i tshong gis nyos te} atha manaḥśilāṃ sādhayitukāmaḥ vīrakrayeṇa krītvā ma.mū.207kha/227. dpa' bo'i rin|vīramūlyam — {mdor na dpa' bo'i rin du ni/} /{ji ltar 'dod pa de la bya//} yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsataḥ \n ma.mū.275kha/432. dpa' bo'i rim pa|vīrakrama: — {dpa' bo'i rim pa bdag byin brlab pa yi/} /{rim pa dag kyang thar ba'i lam ma yin//} vīrakramo na mārgaḥ svādhiṣṭhānakramaśca mokṣāya \n vi.pra.111ka/1, pṛ.7. dpa' bo'i ru mtshon lta bu|vi. śūradhvajabhūtam — {rigs kyi bu byang chub kyi sems ni}…{nga rgyal gyi rgyal mtshan snyol bas dpa' bo'i ru mtshon lta bu'o//} bodhicittaṃ hi kulaputra… śūradhvajabhūtaṃ mānadhvajaprapātanatayā ga.vyū.310kha/397. dpa' bo'i shing|1. vīrataru:, vṛkṣaviśeṣaḥ — {gtsang po'i sra shing dpa' bo'i shing /} /{dbang shing ka ku b+ho rdzu naH//} nadīsarjo vīratarurindradruḥ kakubho'rjunaḥ \n a.ko.157ka/2.4.45; vīro'rjunastannāmakatvād vīrataruḥ a.vi.2.4.45 2. vīravṛkṣa:, vṛkṣaviśeṣaḥ — {dpa' shing a ruSha ka ra dang /} /{me gdong b+ha l+lA ta kI gsum//} vīravṛkṣo'ruṣkaro'gnimukhī bhallātakī triṣu \n\n a.ko.157ka/2.4.42; duḥsparśatvād vīrā eva imaṃ vṛkṣaṃ spṛśantīti vīravṛkṣaḥ a.vi.2.4.42. dpa' bos bsngags pa|vīrāśaṃsanam mi.ko.49kha \n dpa' bos btung ba|vīrapānam, peyabhedaḥ mi.ko.45kha \n dpa' byin|nā. vīradatta:, gṛhapatiḥ — {khyim bdag dpa' byin gyis zhus pa'i mdo las kyang}…{gsungs so//} vīradattaparipṛcchāyāmapyāha śi.sa.25ka/23. dpa' mo|nā. *taṭī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}… {'di lta ste/} {sgrol ma dang}… {dpa' mo dang}… {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…taṭī…candrāvatī ceti ma.mū.96kha/7. dpa' mo gcig pu|ekavīrā — {lta stangs des bdag ni srid par rdo rje'i sku ste dpa' mo gcig pu'o zhes brjod do//} tayā dṛṣṭyā'pyahaṃ bhuvane vajrakāyaikavīreti kathayati vi.pra.180ka/3.197. dpa' mo ldan|nā. vīramatī, yakṣiṇī — {gnod sbyin ma ni dpa' mo ldan/} /{sa steng de yi sngags kyang 'grub//} so'pi siddhamantrastu yakṣiṇī vīramatī bhuvi \n\n ma.mū.306kha/478. dpa' rtsal bstan|bhū.kā.kṛ. parākrāntaḥ — {rin chen snying po mkhyen khyod kyis/} /{legs bshad srog gis 'jal ba na/} /{skye ba de dang de dag tu/} /{byang chub slad du dpa' stsal bstan//} krīṇatā ratnasārajña prāṇairapi subhāṣitam \n parākrāntaṃ tvayā bodhau tāsu tāsūpapattiṣu \n\n śa.bu. 111ka/25. dpa' tshong|= {dpa' bo'i tshong /} dpa' lung|mekhalā mi.ko.46kha \n dpa' shing|= {dpa' bo'i shing /} dpal|• saṃ. śrīḥ 1. sampattiḥ — {khyim bdag dpal gyis bskor ba ni/} /{nor can zhes pa byung bar gyur//} babhūva dhaniko nāma śriyā gṛhapatirvṛtaḥ \n a.ka.237ka/90.4; {khyod kyis rgyal srid chu gter la/} /{gru bzhin dpal la btang snyoms byas//} rājyābdhikarṇadhāreṇa nauriva śrīrupekṣitā \n\n a.ka.127ka/66.22; {gang gi mdzod dpal slong rnams la/} /{rtag tu btang yang g}.{yo ba med//} nityamarthiṣu muktā'pi koṣaśrīryasya niścalā \n a.ka.27kha/53.5; {phun tshogs 'byor ldan dpal dang shis//} atha saṃpadi \n\n sampattiḥ śrīśca lakṣmīḥ a.ko.191ka/2.8.82; śrayata iti śrīḥ \n śriñ sevāyām a.vi.2.8.82; lakṣmī: — {'di 'dra ba'i dpal thob pa las ni bdag gi sgo na nges par snod bzang po zhig 'dug go//} avaśyamayaṃ sa satpātro dvāre sthito yasya darśanamātreṇāpīdṛśī lakṣmīrmamānuprāptā kā.vyū.219ka/280; kamalā — \n{snying stobs chu gter bsod nams tshogs ni yongs rdzogs sprin gyi bzhon pas skad cig las/} /{gsal bar 'khor los sgyur ba'i dpal gyi mtshan ma rin chen rnams ni yang dag thob//} sattvābdhiḥ paripūrṇapuṇyanivahairjīmūtavāhaḥ kṣaṇādratnāni sphuṭacakravartikamalācihnāni sa prāptavān \n\n a.ka.313kha/108.205 2. śobhā — {mdzes ma khyod kyi bzhin gyi dpal/} /{pad ma dag gis 'gog par byed//} ākṣipantyaravindāni tava mugdhe mukhaśriyam \n kā.ā.334ka/2.358; {nyi ma 'char ba nyid kyis ni/} /{pad ma rnams la dpal ster byed//} udayanneva savitā padmeṣvarpayati śriyam \n kā.ā.333kha/2.346; {dpa' ba dang tshul dang dul ba phun sum tshogs pas rnam par rgyal ba'i dpal thob pa} parākramanayavinayasampadā samadhigatavijayaśrīḥ jā.mā.30kha/55; {dka' thub kyi dpal me 'bar ba bzhin du} abhijvalantamiva tapaḥśriyā jā.mā.105ka/191; lakṣmī: — {me tog sna tshogs tshom bu rab tu mdzes/} /{dpyid kyi dpal gyi ched du bshams pa bzhin//} vicitrapuṣpastabakojjvalāni kṛtacchadānīva vasantalakṣmyā \n jā.mā.71ka/129 3. aiśvaryam — {rgyal po'i dpal yang nor phun sum tshogs pa la ltos so//} kośasampadapekṣiṇī ca rājaśrīḥ jā.mā.121kha/222; {blta sdug skye bar sbyin pa yis/} /{'khor los sgyur ba'i dpal de ni/} /{shin tu che ba bdag gis spyad/} /{byang chub de ni thob ma gyur//} dānena cakravartiśrīḥ sā sudarśanajanmani \n bhuktā mayā mahīyasī bodhirnādhigatā tu sā \n\n a.ka.159kha/17.29 4. lakṣmīḥ — {mi gang la ni khyim dpal gnas/} /{de ni kun gyis yongs bsrung bya//} yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ saṃparirakṣitavyaḥ vi.va.5kha/2.77; lakṣmīḥ — {mi dman khyim gyi dpal la ltos med pa'i/} /{dge slong 'di ni rna ba bye bar grags//} sa śroṇakoṭiḥ śruta eṣa bhikṣurakṣuṇṇalakṣmīrgṛhanirvyapekṣaḥ a.ka.255ka/93.72; {rnam par rgyas pa yi/} /{dpal 'di dge ba'i chu skyes dag la ster//} arpiteyaṃ vikāsalakṣmīḥ kuśalāmbujasya a.ka.78ka/7.75 5. bhāgyam — {bsod nams byas pa'i 'jig rten gyi/} /{skye dgu'i dpal gyi stobs can 'byung //} balī puṇyakṛtāllokātprajābhāgyādbhaviṣyati \n la. a.189ka/160 6. sammānasūcakaśabdaḥ — {dpal na lan da} śrīnālandā ma.vyu.4120 (65kha); {dpal 'khor lo sdom pa'i sgrub thabs} śrīcakrasaṃvarasādhanam ka.ta. 1491; {dpal gdan bzhi pa'i sgrub pa'i thabs} śrīcatuḥpīṭhasādhanam ka.ta.1616; \n\n• nā. 1. śrīḥ \ni. devī — {'di dag gi nang na 'di ni chags pa'i gzhi yin pas de'i phyir de la ma chags par bya ba'i don du de ni dpal dang 'dra ba 'di dang rna nag ma dang lhan cig tu bstan te} eṣā hyeṣu saṅgāspadam, ataḥ śriyamivaināṃ kālakarṇisahitāṃ darśayāmāsa tasyāmanāsaṅgārtham abhi.bhā.81ka/255 \nii. mahādevī — {lha mo chen mo dpal} śrīśca mahādevī su.pra. 24ka/47; = {dpal mo/} \niii. tathāgataḥ — {khyod ni de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas}…{lha ma yin gyi dbang po'i} (?{po} ){dpal zhes bya bar 'gyur te} bhaviṣyasi tvamasurendra śrīrnāma tathāgato'rhan samyaksaṃbuddhaḥ kā.vyū.216ka/275 2. ketu: \ni. tathāgataḥ — {de'i 'og rol du de bzhin gshegs pa dpal zhes bya ba byung ste} tasya pareṇa keturnāma tathāgato'bhūt ga.vyū.368kha/82 \nii. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…ketoḥ ga.vyū.267kha/347. dpal kun tu rnam par snang ba'i dpal|nā. samantaśrīvairocanaketu:, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa dpal kun tu rnam par snang ba'i dpal zhes bya ba bsnyen bskur to//} tasyānantaraṃ samantaśrīvairocanaketurnāma tathāgata ārāgitaḥ ga.vyū.154kha/238. dpal kun tu snang ba|nā. samantāvabhāsaśrī:, tathāgataḥ — {de bzhin gshegs pa dpal kun tu snang ba zhes bya ba} samantāvabhāsaśrīrnāma tathāgataḥ ma.mū.92kha/5. dpal kun nas yang dag par 'byung ba|nā. samantaśrīsambhava:, tathāgataḥ — {rigs kyi bu nga ni shar phyogs kyi 'jig rten gyi khams dpal gyi snying po dang ldan pa de bzhin gshegs pa dpal kun nas yang dag par 'byung ba'i sangs rgyas kyi zhing nas 'ongs te} ahaṃ kulaputra pūrvasyāṃ diśi śrīgarbhavatyā lokadhātorāgacchāmi samantaśrīsambhavasya tathāgatasya buddhakṣetrāt ga.vyū.74kha/165. dpal dkar mo|nā. śrīśvetā, yoginī — {drag por dpal chen mo'i mdun du dpal dkar mo'i k+Shu'o//} rudre mahālakṣmyāḥ agrataḥ kṣu śrīśvetāyāḥ vi.pra.132kha/3.64. dpal skyed|nā. śaivala:, sthaviro bhikṣuḥ — {de nas dge slong gnas brtan gnas brtan rnams kyis tshe dang ldan pa dpal skyed la 'di skad ces smras so//} atha sthavirasthavirā bhikṣava āyuṣmantaṃ śaivalamidamavocan vi.va.292kha/1.115. dpal skyong|nā. śrīpāla:, nṛpaḥ — {mtha' yas dang ni sa skyong dang /} /{dpal skyong seng ge rnam par gnon//} anantaśca mahīpālaḥ śrīpālo harivikramaḥ \n vi.pra.127kha/1, pṛ.25. dpal gos|= {thang chu} śrīvāsa:, dhūpadravyaviśeṣaḥ — {de nas pA ya sha dang ni/} /{shrI ba so} ({dpal gos} pā.bhe.) {br}-{i ka d+hU po shrI beSh+Ta sha ra la dra bau//} atha pāyasaḥ \n\n śrīvāso vṛkadhūpo'pi śrīveṣṭasaraladravau \n a.ko.179kha/2.6.129; śriyo vāsaḥ śrīvāsaḥ a.vi.2.6.129. dpal gyi bskal pa|nā. śrīkalpa:, sthānam — {de bzhin du dpal gyi bskal pa zung ni zung dang ldan pa dag sna'i 'og ko sko'i mthar te/} {phrad par chu rnam pa bzhi bsgoms pa rnams kyi'o//} evaṃ śrīkalpaṃ yugayugayugalaṃ nāsikādhaḥ cibukāntamudakakṛtsnaṃ caturvidhaṃ bhāvitānām vi.pra.168ka/1.13. dpal gyi snying po|• saṃ. śrīgarbham, ratnaviśeṣaḥ — {gser dang}…{dpal gyi snying po dang} ({rdo'i snying po dang} ){rin po che thams cad 'byung zhing skye ba dang rigs dang 'byung khungs dang rin thang gi rgyus shes par bya ba dang} suvarṇa…śrīgarbhāśmagarbhasarvaratnasambhavotpattigotrākaramūlyajñāneṣu ga.vyū.275kha/354; \n\n• nā. śrīgarbha:, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}… {byang chub sems dpa' sems dpa' chen po dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…śrīgarbheṇa ca da.bhū.167ka/1; sa.pu.9kha/13. dpal gyi snying po kun nas snang ba'i rgyal po|nā. samantāvabhāsaśrīgarbharāja:, tathāgataḥ — {'jig rten gyi khams rdo rje rgyal mtshan gyi} ({rgya mtsho'i}?){snying po zhes bya ba de bzhin gshegs pa dpal gyi snying po kun nas snang ba'i rgyal po'i sangs rgyas kyi zhing nas} vajrasāgaragarbhāyā lokadhātoḥ samantāvabhāsaśrīgarbharājasya tathāgatasya buddhakṣetrād ga.vyū.281kha/6. dpal gyi snying po dang ldan pa|nā. śrīgarbhavatī, lokadhātuḥ — {rigs kyi bu nga ni shar phyogs kyi 'jig rten gyi khams dpal gyi snying po dang ldan pa de bzhin gshegs pa dpal kun nas yang dag par 'byung ba'i sangs rgyas kyi zhing nas 'ongs te} ahaṃ kulaputra pūrvasyāṃ diśi śrīgarbhavatyā lokadhātorāgacchāmi samantaśrīsambhavasya tathāgatasya buddhakṣetrāt ga.vyū.74kha/165. dpal gyi snying po'i seng ge'i khri|pā. śrīgarbhasiṃhāsanam — {de nas bcom ldan 'das dpal gyi snying po'i seng ge'i khri la bzhugs te/} {lhun po ltar 'khor gyi dkyil 'khor thams cad las ni mngon par 'phags} atha khalu bhagavān śrīgarbhasiṃhāsane sanniṣaṇṇo merurivābhyudgataḥ sarvaparṣanmaṇḍalāt rā.pa.228ka/120. dpal gyi dum bu|= {tsan dan} śrīkhaṇḍa:, o ṇḍam, candanam — {gang zhig gdung la bdag gis dpal gyi dum bu bsil ba'i byugs pas byug par bya//} santāpe racayāmi yasya śiśiraśrīkhaṇḍacarcārcanam a.ka.328ka/41.45. dpal gyi dum bus brgyan pa|nā. śrīkhaṇḍamaṇḍana:, parvataḥ — {sprin gyi bzhon pas ri bo ni/} /{dpal gyi dum bus brgyan par phyin/} /{pha ma'i zhabs pad bsten pa yis/} /{'bral ba'i gdung ba rab tu btang /} jīmūtavāhanaḥ prāpya giriṃ śrīkhaṇḍamaṇḍanam \n viyogatāpaṃ tatyāja pitroḥ pādābjasevayā \n\n a.ka.294ka/108.28. dpal gyi bdag|= {dpal gyi bdag po/} dpal gyi bdag po|nā. = {khyab 'jug} śrīpati:, viṣṇuḥ — {khyab 'jug nag po sred med bu/} /{rtul mo'i bu dang rna ba legs/}…{dpal gyi bdag po} viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…śrīpatiḥ a.ko.128kha/1.1.21; śriyaḥ patiḥ śrīpatiḥ a.vi.1.1.21. dpal gyi sde|nā. śrīsena: — {dpal gyi sde'i rtogs pa brjod pa} śrīsenāvadānam ka.ta.349. dpal gyi dpal|nā. ketuśrī:, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {dpal gyi dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…ketuśriyā ca ga.vyū.276ka/3. dpal gyi phreng ba|nā. śrīmālā, devī — {lha mo dpal gyi phreng ba'i ched du de bzhin gshegs pa'i yul bshad de} śrīmālāṃ devīmadhiṣṭhāya tathāgataviṣayo deśitaḥ la.a.143kha/91. dpal gyi be'u|śrīvatsa:, cihnaviśeṣaḥ — {mthong ka'i dpal gyi be'u nas lha ma yin gyi dbang po sangs rgyas kyi zhing grangs med pa'i rdul shin tu phra ba snyed byung ste} urastaḥ śrīvatsādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamānasurendrānniścaritvā ga.vyū.352ka/69; {dpal gyi be'u dang bkra shis ni/} /{sangs rgyas dpe byad bzang por bzhed//} śrīvatsaḥ svastikaṃ ceti buddhānuvyañjanaṃ matam \n\n abhi.a.12kha/8.32. dpal gyi be'u rdo rje 'od 'phro bas brgyan pa'i snying po|nā. vajrārciḥśrīvatsālaṅkāragarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po dpal gyi be'u rdo rje 'od 'phro bas brgyan pa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…vajrārciḥśrīvatsālaṅkāragarbheṇa ca da.bhū.167kha/1. dpal gyi be'us mtshan|nā. = {khyab 'jug} śrīvatsalāñchana:, viṣṇuḥ — {khyab 'jug nag po sred med bu/} /{rtul mo'i bu dang rna ba legs/}…{dpal gyi be'us mtshan} viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…śrīvatsalāñchanaḥ a.ko.128kha/1.1.22; śrīvatsākhyo romāvarto lāñchanaṃ yasya saḥ śrīvatsalāñchanaḥ a.vi.1.1. 22. dpal gyi blo gros ma|nā. śrīmati:, dārikā — {grong khyer yid bzang po'i sgo zhes bya ba yod de/} {de na khye'u dpal 'byung ba zhes bya ba dang bu mo dpal gyi blo gros ma zhes bya ba gnyis shig 'khod kyis} sumanāmukhaṃ nāma nagaram \n tatra śrīsambhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā ga.vyū.278kha/359. dpal gyi 'bras|= {dpal 'bras/} dpal gyi 'bras bu|= {dpal 'bras/} dpal gyi ming can|= {li shi} śrīsaṃjñam, lavaṅgam — {li shi lha yi me tog dpal/} /{ming can} lavaṅgaṃ devakusumaṃ śrīsaṃjñam a.ko.179kha/2.6.125; śriyo saṃjñā'sya śrīsaṃjñam a.vi.2.6.125. dpal gyi me tog kun nas rgyas pa'i gzi brjid snang ba|nā. samantaśrīkusumatejābhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa dpal gyi me tog kun nas rgyas pa'i gzi brjid snang ba zhes bya ba bsnyen bskur to//} tasyānantaraṃ samantaśrīkusumatejābho nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. dpal gyi gzhi|śrīnivāsa: — {tshogs kyi mchog rab ngo tsha shes dpal gyi gzhi//} hrīśrīnivāsaḥ pravaro gaṇānām ma.vyu.9566. dpal gyi bzhin yongs su rgyas pa|nā. sampūrṇaśrīvaktrā, rājabhāryā — {'khor los sgyur ba'i rgyal po rnam par snang ba rin chen pad mo dpal gyi gtsug phud snying po de'i btsun mo dam pa bud med rin po che dpal gyi bzhin yongs su rgyas pa}…{byung bar gyur te} vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartinaḥ sampūrṇaśrīvaktrā nāma bhāryā'bhūt strīratnam ga.vyū.119kha/208. dpal gyi gzi brjid|nā. śrītejā: 1. tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{dpal gyi gzi brjid dang} …{'od srung gis kyang} bhagavatā padmottareṇa ca…śrītejasā ca…kāśyapena ca la.vi.4ka/4 2. nāgaḥ ma.vyu.3360 (57kha). dpal gyi gzi 'od|śrītejaḥprabhaḥ lo.ko.1462. dpal gyi bzang po|= {dpal bzang /} dpal gyi 'od|nā. 1. ketuprabhā, upāsikā — {de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dang}…{dpal gyi 'od dang}…{dge bsnyen ma lnga brgyas bskor cing} tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā…ketuprabhayā ca…pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39 2. śrīprabhā, dārikā — {de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo ni bu mo bzang mo dang}…{dpal gyi 'od dang}…{bu mo lnga brgyas bskor cing} tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā… śrīprabhayā ca…pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40. dpal gyi 'od zer|śrīprabhā ba.a.241; dra. {dpal gyi 'od/} dpal gyi ri|= {dpal gyi ri bo/} dpal gyi ri bo|nā. śrīparvata:, parvataḥ — {dpal gyi ri bo'i ri chen ni/} /{lho yi phyogs na yang dag gnas/} /{dpal ldan 'bras phung mchod rten ni/} /{rgyal ba'i ring bsrel gnas pa'i sa//} śrīparvate mahāśaile dakṣiṇāpathasaṃjñike(?saṃsthite) \n śrīdhānyakaṭake caitye jinadhātudhare bhuvi \n\n ma.mū.149kha/62. dpal gyi ri bo kun nas rnam par snang ba'i rgyal po|nā. samantavairocanaśrīmerurāja:, tathāgataḥ — {'jig rten gyi khams rnam par snang mdzad kyi snying po zhes bya ba de bzhin gshegs pa dpal gyi ri bo kun nas rnam par snang ba'i rgyal po'i sangs rgyas kyi zhing nas} (?) vairocanaśrīpraṇidhigarbhāyā lokadhātoḥ samantavairocanaśrīmerurājasya tathāgatasya buddhakṣetrāt ga.vyū.286ka/10. dpal gyi ri bo gzi brjid bzang po|nā. bhadraśrīmeruteja:, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa dpal gyi ri bo gzi brjid bzang po zhes bya ba bsnyen bskur to//} tasyānantaraṃ bhadraśrīmerutejo nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. dpal gyi lo ma|1. = {me gtsub shing} śrīparṇam, vṛkṣaviśeṣaḥ— śrīparṇamagnimanthaḥ syāt kaṇikā gaṇikārikā \n jayā a.ko.158kha/2.4.66; śrīḥ śobhā parṇeṣvasya śrīparṇam a.vi.2.4.66 2. śrīparṇikā, vṛkṣaviśeṣaḥ — śrīparṇikā kumudikā kumbhī kaiṭuryakaṭphalau \n\n a.ko.157ka/2.4.40; śrīḥ parṇeṣvasyāḥ śrīparṇikā a.vi.2.4.40. dpal gyi seng ge|nā. śrīsiṃha:, maṇḍalanāyako devaḥ mi. ko.6ka \n dpal grags|nā. viśrutaśrī:, nṛpaḥ — {rgyal po dpal grags zhes byar gyur pa na/} /{shin tu nyams dga' ba yi rgyan mchog dang/} /{rin chen du ma gos dang shing rta bzhon/} /{gtang bar dka' ba rnam pa du ma btang //} varabhūṣaṇānapi suramyān ratnamanekavastrarathayānān \n saṃtyakta dustyajamanekaṃ viśrutaśrīnṛpeṇa ca mayā'bhūt \n\n rā.pa.238kha/135. dpal dgyes|nā. vīranandi:, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}… {dpal dgyes la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namo vīranandine śi.sa.94kha/94. dpal mgon|śrīnātha: lo.ko.1463. dpal mgon po|= {dpal mgon/} dpal mgrin|nā. = {dbang phyug chen po} caṇḍīśvara:, śivaḥ — {yang na srid pa gsum gyi bla ma dpal mgrin gnas su bsod nams ldan khyod bgrod par bya//} puṇyaṃ yāyāstribhuvanagurordhāma caṇḍīśvarasya me.dū.344ka/1.37. dpal gcod|= {bil ba} mālūra:, bilvaḥ mi.ko.59ka \n dpal che|= {dpal chen/} dpal che ba|= {dpal chen/} dpal chen|• saṃ. saubhāgyam — {tshe 'di nyid la dpal chen dang /} /{grags dang skyid gyur cis ma mthong //} ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi \n\n śi.sa.88kha/87; \n\n• vi. dhanya: — {khyod sku rten pa'i yon tan la/} /{nga dpal che zhes gsung gsung ltar//} dhanyamasmīti te rūpaṃ vadatīvāśritān guṇān \n śa.bu.112ka/57; mahābhāga: — {grog ma'i mkhar dang sran chung mig /gya} {gyu can dang rta 'dzin bu/} /{khyu mchog dpal chen rnams dag kyang /} /{ma 'ongs dus na 'byung bar 'gyur//} vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ \n ṛṣaya(?bha)śca mahābhāgā bhaviṣyanti anāgate \n\n la.a.189ka/160 ma. vyu.5220 (78kha); \n\n• nā. ketumān, parvatarājaḥ — {ri'i rgyal po chen po bcu}…{ri'i rgyal po chen po kha ba can dang}…{ri'i rgyal po chen po dpal chen dang} daśa mahāratnaparvatarājāḥ… himavān parvatarājaḥ… ketumān da.bhū. 276ka/65; dra. {dpal ldan/} dpal chen mo|• saṃ. mahāśrī: — {sgrol ma dpal chen mo} mahāśrītārā ba.mā.168kha; \n\n• nā. mahālakṣmīḥ, yoginī/nāyikā — {tsartsi kA la sogs pa rnams kyi g}.{yas kyi phyag gnyis la mtshan ma rnams rim pa bzhin du gsungs te} …{dpal chen mo'i pad+ma dang rin po che nyid do//} carcikādīnāṃ yathākrameṇa savyabhujadvayena cihnānyucyante…mahālakṣmyāḥ kamalaṃ ratnameva ca vi.pra.41ka/4.29; {k+Sha}~{M ni dpal chen mo dang} kṣa˜ mahālakṣmīḥ vi.pra.53kha/4.82. dpal chen mo'i mdo|nā. mahālakṣmīsūtram, granthaḥ — {'phags pa dpal chen mo'i mdo} āryamahālakṣmīsūtram ka.ta.740, 1005. dpal mchog|1. = {tsan dan} bhadraśrīḥ , candanam mi.ko.54kha 2. śrīparamaḥ — {dpal mchog dang po'i sngags kyi rtog pa'i dum bu zhes bya ba} śrīparamādyamantrakalpakhaṇḍanāma ka.ta.488. dpal mchog dang po zhes bya ba theg pa chen po'i rtog pa'i rgyal po|nā. śrīparamādyanāmamahāyānakalparājaḥ, granthaḥ ka.ta.487. dpal mchog dang po'i 'grel pa|nā. śrīparamādivivaraṇam, granthaḥ ka.ta.2511. dpal mchog dang po'i rgya cher bshad pa|nā. śrīparamādiṭīkā, granthaḥ ka.ta.2512. dpal mchog dang po'i sngags kyi rtog pa'i dum bu zhes bya ba|nā. śrīparamādyamantrakalpakhaṇḍanāma, granthaḥ ka.ta. 488. dpal snying|= {dpal gyi snying po/} dpal lta bu|vi. śrībhūtam — {rigs kyi bu byang chub kyi sems ni}…{yon tan thams cad kyi rgyan gyis brgyan par byed pas dpal lta bu'o//} bodhicittaṃ hi kulaputra…śrībhūtaṃ sarvaguṇālaṅkāratayā ga.vyū.310ka/397. dpal stug|śrīghana:, buddhaḥ — {brgya byin tshangs pa'i 'od kyang dpal stug mdun mi gsal//} śakrabrahmaprabhā na bhāsate purata śirighane la.vi.65ka/86. dpal ster|nā. = {lus ngan} śrīda:, kuberaḥ — {lus ngan dang ni mig gsum grogs/} /{gnod spyin rgyal po gsang ba'i bdag/}…/{dpal ster bsod nams skye bo'i dbang //} kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n…śrīdapuṇyajaneśvarāḥ \n\n a.ko.132kha/1.1.71; śriyaṃ dadātīti śrīdaḥ \n ḍudāñ dāne a.vi.1.1.71. dpal dang ldan|= {dpal ldan/} dpal dang ldan pa|= {dpal ldan/} dpal dang mi ldan pa|vi. niḥśrīkaḥ — {de'i byad gzugs ni rab tu bzang la mtshan ngan te/} {dpal dang mi ldan pa zhig lags pas} asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṃ tu jā.mā.48ka/85. dpal du byed|vi. śrīkaraḥ — {khyod la bsu bas dpal du byed/} /{brten pas blo gros mchog tu 'gyur/} /{bsten na 'jigs pa med par mdzad/} /{bsnyen bkur bgyis pas bde bar 'gyur//} śrīkaraṃ te'bhigamanaṃ sevanaṃ dhīkaraṃ param \n bhajanaṃ nirbhayakaraṃ śaṅkaraṃ paryupāsanam \n\n śa.bu. 113kha/95. dpal 'dab|• saṃ. śrīparṇī, vṛkṣaviśeṣaḥ — gambhārī sarvatobhadrā kāśmarī madhuparṇikā \n\n śrīparṇī bhadraparṇī ca kāśmaryaścāpi a.ko.156kha/2.4.36; śrīḥ parṇeṣvasyā iti śrīparṇī a.vi.2.4.36; (?) \n\n• nā. sphurantaśrī:, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo dpal 'dab zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni, tadyathā—priyamukhā nāma gandharvakanyā …sphurantaśrīrnāma gandharvakanyā kā.vyū.202ka/260. dpal ldan|• vi. śrīmān — {nam gru las skye dpal dang ldan/} /{'thab la dga' zhing 'jigs pa med//} revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ \n\n ma.mū.194ka/205; {nad med rnams la kha zas med/} /{dpal ldan rnams ni nad dang 'grogs//} svasthānāmaśanaṃ nāsti śrīmatāṃ rogasaṅgatiḥ \n\n a.ka.205kha/85.17; {gangs ri dpal dang ldan pa'i khrod}…{zhig na} śrīmati himavatkukṣau jā.mā.99kha/182; \n\n• saṃ. 1. śrīḥ \ni. śobhā — {rtsa ba gsum po 'di la dge ba'i shing /} /{'bras bu dam pa'i dpal ldan ma lus gnas//} mūlatraye'smin kuśaladrumasya vasatyaśeṣākhilasatphalaśrīḥ \n\n a.ka.302ka/39.54 \nii. sammānasūcakaśabdaḥ — {dpal ldan dga' ba'i lha} śrīharṣadevaḥ nā.nā.225ka/4; śrīmān — {dpal ldan mya ngan med} śrīmānaśokaḥ a.ka.163kha/73.2; {dpal ldan nag po chen po'i sgrub thabs} śrīmanmahākālasādhanam ka.ta. 3541 2. {a ru ra} śreyasī, harītakī — abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā \n harītakī haimavatī recakī śreyasī śivā \n\n a.ko.158ka/2.4.59; śreyaḥ karotīti śreyasī a.vi.2.4.59 3. śrīmān, vṛkṣaviśeṣaḥ — tilakaḥ kṣurakaḥ śrīmān a.ko.157ka/2.4.40; śrīḥ śobhā'syāstīti śrīmān a.vi.2.4.40; \n\n• nā. 1. śreyasaḥ \ni. buddhaḥ — {lag bzang dang} …{dpal ldan dang} …{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…śreyasi(?saḥ)…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 \nii. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}… {dpal ldan dang}… {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…śreyasaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma. mū.99ka/9 2. śreyasakaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/'od} {srung chen po'i bu dang} …{dpal ldan dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…śreyasakaḥ ma.mū.99kha/9 3. śrī:, bodhivṛkṣadevatā — ({byang chub kyi} ) {shing gi lha mo brgyad la 'di lta ste/} {dpal ldan dang 'phel mo dang}…{ldan ma ste} aṣṭau bodhivṛkṣadevatāḥ \n tadyathā—śrīḥ, vṛddhiḥ…samaṅginī ca la.vi.161ka/242 4. ketumān, parvataḥ — {kye rgyal ba'i sras 'di lta ste dper na/} {ri'i rgyal po dpal dang ldan pa ni} tadyathāpi bho jinaputra ketumān nāma mahāparvatarājaḥ da.bhū.277ka/66; dra. {dpal chen/} 5. śreyasī, nakṣatram — {'di lta ste/} {tha skar dang}…{dpal ldan dang}…{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…śreyasī…ityete nakṣatrarājñaḥ ma.mū.104kha/13. dpal ldan dkar mo|nā. śrīśvetā, patradevī — {de nas dpal mo'i mdun gyi 'dab ma la sogs pa la dpal ldan dkar mo dang zla ba'i ri mo dang} tato lakṣmyāḥ pūrvapatrādau śrīśvetā, candralekhā vi.pra.41kha/4.33. dpal ldan 'khor lo can ma|nā. śrīcakrī, patradevī — {khyab 'jug ma'i 'dab ma dang po la sogs pa la g}.{yung mo dang}…{brgyad pa dpal ldan 'khor lo can ma ste} vaiṣṇavyāḥ prathamapatrādau śrīḥ…śrīcakrī cāṣṭamā vi.pra.41ka/4.30. dpal ldan dga' ba|nā. śrīharṣaḥ, nṛpaḥ/kaviḥ — {dpal ldan dga' ba snyan dngags mkhan po mkhas la 'dus pa} ({'dun ma} ityapi pāṭhaḥ){'di dag yon tan 'dzin//} śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī nā.nā. 225kha/5; dra. {dpal ldan dga' ba'i lha/} dpal ldan dga' ba'i lha|nā. śrīharṣadeva:, nṛpaḥ/kaviḥ — {dpal ldan dga' ba'i lhas sngar med pa'i dngos po'i rgyan rnam par bkod pa rig pa 'dzin pa'i skyes rabs las brtsams pa/} {klu kun du dga' ba zhes bya ba'i zlos gar mdzad pa} śrīharṣadevenāpūrvavasturacanālaṃkṛtaṃ vidyādharajātakapratibaddhaṃ nāgānandaṃ nāma nāṭakaṃ kṛtam nā.nā. 225ka/4; dra. {dpal ldan dga' ba/} dpal ldan rgyal byed ma|nā. śrījayantī, patradevī — {khyab 'jug ma'i 'dab ma dang po la sogs pa la g}.{yung mo dang}… {dpal ldan rgyal byed ma dang brgyad pa dpal ldan 'khor lo can ma ste} vaiṣṇavyāḥ prathamapatrādau śrīḥ…śrījayantī, śrīcakrī cāṣṭamā vi.pra.41ka/4.30. dpal ldan rgyal ma|nā. śrījayā, patradevī — {khyab 'jug ma'i 'dab ma dang po la sogs pa la g}.{yung mo dang}…{dpal ldan rgyal ma dang}…{brgyad pa dpal ldan 'khor lo can ma ste} vaiṣṇavyāḥ prathamapatrādau śrīḥ… śrījayā…śrīcakrī cāṣṭamā vi.pra.41ka/4.30. dpal ldan sngags|śrīmantram — {'dir rnal 'byor pas las 'grub pa'i slad du dang por}…{dpal ldan sngags zhes pa ste o}~{M AHhUM zhes pa bsgrub par bya'o//} iha yogināṃ karmasiddhaye prathamaṃ sādhanīyaṃ śrīmantramiti \n OM āḥ hū˜ iti vi.pra.78ka/4.159. dpal ldan rdo rje can|nā. śrīvajrī, maṇḍalanāyako devaḥ — {sku gsung thugs kyi dkyil 'khor la dpal ldan rdo rje can gtso bo ni} kāyavākcittamaṇḍale śrīvajrī nāyakaḥ vi.pra.46ka/4.49. dpal ldan bla ma|= {bla ma dam pa} śrīguru:, sadguruḥ — {de la gzhan gyi don las gang gi thugs 'khrug pa de ni dpal ldan bla ma'o//} tatra yasya parārthataścittakhedaḥ sa śrīguruḥ vi.pra.154ka/3.102; {dpal ldan bla ma nags kyi rin chen gyi bstod pa bdun pa} śrīguruvanaratnastotrasaptakam ka. ta.1177. dpal ldan 'bras spungs|nā. śrīdhānyakaṭaka:, vihāraḥ śa.ko.790. dpal ldan ma|• nā. 1. lakṣmīvatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}… {'di lta ste/} {sgrol ma dang}…{dpal ldan ma dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ …tadyathā — tārā… lakṣmīvatī… candrāvatī ceti ma.mū.96kha/7 2. śriyāmatī, devakumārikā — {lho phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{dpal ldan ma dang}…{bde sgrub ma//} dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī…sukhāvahā la.vi.186ka/283 3. śirī, devakumārikā — {byang phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rab chags lha mo}…/{re dad khrel yod dpal ldan ma//} uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n ilādevī… āśā śraddhā hirī śirī \n la.vi.186kha/284 4. śreyasī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{dpal ldan ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…śreyasī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8 5. śrīmatī \ni. devakanyā — {lha'i bu mo dpal ldan ma lha'i 'dun sa'i nang du song ngo //} śrīmatī devakanyā…devasamitimupasaṃkrāntā a.śa.147kha/137 \nii. antaḥpurikā — {rgyal po gzugs can snying po yang dran nas}…{de'i nang nas btsun mo dpal ldan ma zhes bya ba} rājānaṃ ca bimbisāramanusmṛtya…tatra ca śrīmatī nāmāntaḥpurikā a. śa.147ka/137; \n\n• vi.strī. śrīmati: — {dpal ldan ma 'phrog ma} śrīmatiḥ harī ba.mā.169kha \n dpal ldan bzang mo|pā. śrībhadrā, dūtīnāṃ jātiviśeṣaḥ — {grangs bzhin du dpal ldan bzang mo dang pad+ma can ma dang dung can ma dang sna tshogs ma dang glang chen ma ste}…{dpal ldan zhes pa ni rdo rje dbyings kyi dbang phyug ma} yathāsaṃkhyaṃ śrībhadrā padminī śaṅkhinī citriṇī hastinī…śrīriti vajradhātvīśvarī vi.pra.165ka/3.140. dpal ldan yab|śrījanetā — {de bzhin du dpal ldan rdo rje can ni slob dpon te g}.{yung po'o/} /{dpal ldan yab de nyid gtum po ste/} {gtso bo nyid kyi phyir} evaṃ śrīvajrī ācāryo ḍomba iti śrījanetā, sa eva caṇḍālaḥ, nāyakatvāt vi.pra.163ka/3.128. dpal ldan yum|śrīmātā, prajñāpāramitā — {gzhom du med pa zhes pa ni dpal ldan yum ste shes rab kyi pha rol du phyin ma'o//} śrīmātā prajñāpāramitā anāhatākhyā vi. pra.52kha/4.75. dpal ldan lha mo|nā. śrīmahādevī, devī — {dpal ldan lha mo}… {dad pa can gang la la zhig}…{mchod pa}… {byed par 'dod} yaḥ kaścicchrīmahādevi śrāddhaḥ…pūjāṃ kartukāmaḥ syāt su.pra.41kha/83. dpal sdug|śrī: — {mnyan yod dag tu sngon byung ba/} /{khyim gyi bdag po sangs rgyas srung /} /{gang gi khyim gyi dpal sdug ni/} /{slong ba'i tshogs kyis nyer mkhor gyur//} purā'bhavad gṛhapatiḥ śrāvastyāṃ buddharakṣitaḥ \n arthisārthopakaraṇagurvyo yasya gṛhaśriyaḥ \n\n a.ka.134kha/67.2. dpal sde|= {dpal gyi sde/} dpal sde ldan|vīrasainyaḥ lo.ko.1467. dpal gnas|nā. = {dpal mo} padmālayā, lakṣmīḥ — lakṣmīḥ padmālayā padmā kamalā śrīrharipriyā \n a.ko.129ka/1.1.28; padmam ālayaṃ yasyāḥ sā padmālayā \n padyata iti padmā \n padḶ sevāyām \n padmamasyā astīti vā a.vi.1.1.28. dpal be ma|nā. śrīvatsā lo.ko.1468. dpal be'u|= {dpal gyi be'u/} dpal byed chen mo|nā. mahāśriyā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}… {'di lta ste/} {sgrol ma dang}… {dpal byed chen mo dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…mahāśriyā…candrāvatī ceti ma.mū.96ka/7. dpal byed ma|nā. śriyā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{dpal byed ma dang}… {zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā…śriyā…candrāvatī ceti ma.mū.96ka/7. dpal bral|vi. vigamaḥ, saṃkhyāviśeṣaḥ ma.vyu.7790; dra. {dpag bral/} dpal dbyig|nā. śrīvasu: — {'phags pa dpal dbyig gis zhus pa zhes bya ba theg pa chen po'i mdo} āryaśrīvasuparipṛcchānāmamahāyānasūtram ka.ta.162. dpal 'byung ba|nā. śrīsambhava:, dārakaḥ — {grong khyer yid bzang po'i sgo zhes bya ba yod de/} {de na khye'u dpal 'byung ba zhes bya ba dang bu mo dpal gyi blo gros ma zhes bya ba gnyis shig 'khod kyis} sumanāmukhaṃ nāma nagaram \n tatra śrīsambhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā ga.vyū.278kha/359. dpal 'byung ba'i rnam thar|nā. śrīsambhavavimokṣaḥ, granthaḥ — {dpal 'byung ba yi rnam thar las/} /{bla ma bsten pa'i tshul ltar bslab//} śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam \n bo.a.14ka/5.103. dpal 'byor|lakṣmīḥ — {rang bzhin gyis g}.{yo rgyal po'i dpal 'byor gyi/} /{longs spyod thams cad skad cig 'jig pa'i grogs//} svabhāvalolāḥ kila rājalakṣmyaḥ sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ \n\n a.ka.196kha/22.45; {'di yi mtshan rtags 'di dag ni/} /{thar pa'i dpal 'byor phun tshogs sam/} /{'khor lo sgyur ba'i dpal du brjod//} etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam \n vadanti cakravartiśrīḥ phalam a.ka.211kha/24.43; {snying rje kun gyis bsten bya dpal 'byor min//} sarvopajīvyā karuṇā na lakṣmīḥ a.ka.31kha/3.147; {chags bral dpal 'byor sten byed pa} vairāgyalakṣmījuṣaḥ a.ka.287kha/37.1. dpal 'bras|1. = {bil ba} śrīphalaḥ, bilvavṛkṣaḥ — {bil ba shA N+Di l+ya dang ni/} /{shai lu Shau dang mA lU ra/} /{dpal gyi 'bras bu nyid kyang ngo //} bilve śāṇḍilyaśailūṣau mālūraśrīphalāvapi \n a.ko.156ka/2.4.32; śrīpradāni śrīpriyāṇi vā phalāni yasya saḥ śrīphalaḥ \n bilvanāmāni a.vi.2.4.32 2. śrīphalam, bilvaphalam — {rten dang brten par gyur pa dag/} /{sna tshogs pa nyid mtshan nyid 'gyur/} /{ku N+Di sogs gnas dpal 'bras bzhin/} /{'di la 'di zhes pa blo yi//} nānātvalakṣaṇe hi syādādhārādheyabhūtayoḥ \n idamatreti vijñānaṃ kuṇḍādau śrīphalādivat \n\n ta.sa.31kha/328 3. = {rams shing} śrīphalī, nīlī — nīlī kālā klītakikā grāmīṇā madhuparṇikā \n\n rañjanī śrīphalī tutthā droṇī ḍolā ca nīlinī \n a.ko.161ka/2.4.95; ramyaphalatvāt śrīphalī a.vi.2.4.95. dpal sbas|nā. śrīguptaḥ 1. mahāśrāvakaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang} …{dpal sbas dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…śrīguptaḥ ma.mū.99kha/9 2. gṛhapatiḥ — {grong khyer rgyal po'i khab ces pa/} /{lha yi grong ltar rgya cher sngon/} /{khyim bdag dpal sbas zhes bya ba/} /{nor sbyin lta bu byung bar gyur//} purā surapurodāre pure rājagṛhābhidhe \n śrīguptākhyo gṛhapatirbabhūva dhanadopamaḥ \n\n a.ka.79kha/8.2. dpal sbed|= {dpal sbas/} dpal sbyin|= {dpal sbyin pa/} dpal sbyin pa|nā. 1. lakṣmīṃdadā, kinnarakanyā—{'khor der mi'am ci'i bu mo brgya phrag} (?{stong} ){du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi 'am ci'i bu mo dpal sbyin pa zhes bya ba dang} tasmin parṣadyanekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni, tadyathā—manasā nāma kinnarakanyā…lakṣmīṃdadā nāma kinnarakanyā kā.vyū.202kha/260 2. śrīdattaḥ, kuberaḥ śa.ko.791. dpal ming can|= {dpal gyi ming can/} dpal min pa|alakṣmīḥ — {dpal min pa dang phun tshogs min//} syādalakṣmīstu nirṛtiḥ146kha/1.11.2; na lakṣyate alakṣmīḥ \n lakṣa darśanāṅkanayoḥ \n lakṣmīrna bhavatīti vā a.vi.1.11.2. dpal med ma|alakṣmīḥ mi.ko.137ka; dra. {dpal min pa/} dpal mo|• saṃ. 1. kamalā, varastrī — {de yis mthong /} /{dpal mo pad+ma'i dga' tshal la/} /{dga' bas bzhin du pad+mo'i tshal/} /{rkang bkod las skyes pad+mo yi/} /{dkyil 'khor dag gis spro byed cing //} sa dadarśa…kamalāṃ kamalāvāsaprītyeva kamalākaram \n sṛjantī caraṇanyāsajātaiḥ kamalamaṇḍalaiḥ \n\n a.ka.142kha/68.17 2. lakṣmīḥ, oṣadhiviśeṣaḥ — {dbang mo zhes pa ni in+d+ra bA ru Ni ste cha gsum dang dpal mo ni lak+Sha ma Na ste cha bzhi dang}…{zhes pa ni gnyis pa lnga dgod pa'o//} aindrīti indravāruṇī bhāga 3,lakṣmīti lakṣmaṇā bhāga 4…iti dvitīyapañcakanyāsaḥ \n vi.pra.149ka/3.96; \n\n• nā. 1. lakṣmīḥ \ni. viṣṇupatnī — {ces brjod tsam la de yi dus nyid na/} /{mi bdag bu yi spyan gyi mtsho skyes zung/} /{'jig rten bden pa'i brtul zhugs yid ches byed/} /{dpal mo rnam par chags byed rab tu byung //} ityuktamātre nṛpanandanasya prādurbabhūvākṣisarojayugmam \n satyavratapratyayakāriloke vilobhanaṃ tatkṣaṇameva lakṣmyāḥ \n\n a.ka.67kha/59. 162; śrī: — {khyab 'jug la ni dpal mo bzhin/} /{'di ni khyod bdag nyid la 'os//} viṣṇoḥ śrīriva yogyeyaṃ tavaiva puruṣottama \n\n a.ka.23kha/3.50 \nii. vidyārājñī — {rig pa'i rgyal mo du ma dag}…{'di lta ste/} {sgrol ma dang}…{dpal mo dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā —tārā…lakṣmī…candrāvatī ceti ma.mū.96kha/7 \niii. patradevī/yoginī — {khyab 'jug ma'i 'dab ma dang po la sogs pa la g}.{yung mo dang}…{dpal mo dang}…{brgyad pa dpal ldan 'khor lo can ma ste} vaiṣṇavyāḥ prathamapatrādau śrīḥ…lakṣmīḥ…śrīcakrī cāṣṭamā vi.pra.41ka/4.30; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{dpal mo'i y+R}-{I'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…lakṣmyā yṝ vi.pra.132ka/3. 63 \niv. bhikṣuṇī ba.a.1007 2. dhanyā, vidyādevī — {de bzhin lha mo gzi brjid can/} /{dpal mo glog gi phreng ldan ma//} mahātejā tathā devī dhanyā ca vidyunmālinī \n ba.mā.169kha \n dpal mo 'od zer|nā. prabhāvatī, rājñī ba.a.241. dpal mo'i bdag|nā. = {khyab 'jug} lakṣmīpatiḥ, viṣṇuḥ — {dung can lnga skyes dpal mo'i bdag/} /{'khor lo legs mthong can dang ni//} śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanam \n a.ko.129ka/1.1.29. dpal mos mtshan pa can|nalakūbaraḥ, kuberasya putraḥ — {lus ngan}…/{sna tshogs shing rta de yi tshal/} /{bu ni dpal mos mtshan pa can//} kuberaḥ…asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ \n a.ko.132kha/1.1.72; nala iva kūbaraḥ cāruḥ nalakūbaraḥ \n nalasyeva kūbaro rathāvayavo'syeti vā a.vi.1.1.72. dpal 'dzin|nā. śrīdharaḥ, ācāryaḥ mi.ko.6kha; ba.a. 795. dpal 'dzin dga' ba|nā. śrīdharanandanaḥ; ācāryaḥ mi. ko.6kha; ba.a.795. dpal zhing mdzad|bhū.kā.kṛ. = {dag byed du mdzad pa} pūtaḥ — {bdag nyid dag pa 'ba' zhig gis/} /{khyod kyis 'gro ba'i dpal zhing mdzad//} kevalātmaviśuddhyaiva tvayā pūtaṃ jagadbhavet \n śa.bu.115ka/133. dpal bzang|nā. 1. bhadraśrīḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}… {dpal bzang la phyag 'tshal la //} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo bhadraśriye śi.sa.95ka/94 2. śrībhadraḥ, nāgaḥ ma.vyu.3352 (57kha). dpal bzang mo|nā. śrībhadrā 1. upāsikā — {de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dang}…{dpal bzang mo dang}…{dge bsnyen ma lnga brgyas bskor cing} tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā…śrībhadrayā ca…pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39 2. dārikā—{de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo ni bu mo bzang mo dang}…{dpal bzang mo dang}…{bu mo lnga brgyas bskor cing} tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā… śrībhadrayā ca…pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40. dpal 'od|nā. śrīprabhaḥ lo.ko.1470. dpal yangs|vi. dhanyaḥ — {don kun 'grub phyir dpal yangs te/} /{yon tan legs rten bkra shis lags//} dhanyaḥ sarvārthasiddhatvānmaṅgalyo guṇasaṃśrayāt \n\n śa.bu. 114ka/101. dpal yid du 'ong ba'i snying po|nā. ruciraśrīgarbha:, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po dpal yid du 'ong ba'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena… ruciraśrīgarbheṇa ca da.bhū. 167ka/1. dpal yon|nā. dhanyā, vidyādevī — {de bzhin dpal yon skal chen ma/} /{pad ma 'khyil ba nyid dang yang //} tathā dhanyā mahābhāgā padmakuṇḍalirapi ca \n ba.mā.169kha \n dpal yon can|vitunnakam śrī.ko.171kha \n dpal ri|= {dpal gyi ri bo/} dpal len|nā. śrīlātaḥ, ācāryaḥ — {kha cig na re zhes bya ba ni btsun pa dpal len la sogs pa'o//} ekīyā iti bhadantaśrīlātādayaḥ abhi.sphu.155ka/880. dpal shin tu 'bar ba|nā. uttaptaśrī:, kalpaḥ — {bskal pa dpal shin tu 'bar ba zhes bya ba zhig byung ba} uttaptaśrīrnāma kalpo'bhūt ga.vyū.272ka/350. dpal lha mo|nā. śrīdevī — {ma cig dpal lha mo} ekamātā śrīdevī lo.ko.1761. dpal lha mo chen mo|mahāśrīdevī mi.ko.7kha \n dpal lha'i snying po|nā. devaśrīgarbha:, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po dpal lha'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…devaśrīgarbheṇa ca da.bhū.167ka/1. dpas byin|nā. 1. śūradattaḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}…{dpas byin la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namo śūradattāya śi.sa.94kha/94 2. vīradattaḥ, gṛhapatiḥ — {'phags pa khyim bdag dpas byin gyis zhus pa zhes bya ba theg pa chen po'i mdo} āryavīradattagṛhapatiparipṛcchānāmamahāyānasūtram ka.ta. 72; {khyim bdag dpas byin gyis zhus pa} vīradattagṛhapatiparipṛcchā ma.vyu.1407 (30ka). dpas sbyin|= {dpas byin/} dpung|1. = {dmag tshogs} senā — {yan lag bzhi pa'i dpung chen po stobs che ba 'thab mo la dpa' ba} mahatīṃ caturaṅginīṃ senām…mahābalaraṇaśauṇḍām la.vi.149kha/221; {de nam dung 'bud pa de'i tshe dung gi sgras dpung rnams}…{'bros so//} sa śaṅkhamāpūrayati \n tadā śaṅkhaśabdena senā vidrāvayati vi.va.189kha/1.63; balam — {dgra yi dpung ni shing rtas rnam bcil nas/} /{lha dbang gcig pu g}.{yul ngor then par gyur//} rathena viṣṭavya balaṃ tu vidviṣāṃ surendra eka samare vyatiṣṭhata \n\n jā.mā.44ka/78; {phyi rol du lha min dpung glang po dang rta dang shing rta dang rkang thang rnams gang yin pa de ni lus la bdud kyi phyogs rnam pa bzhi'o//} yad bāhye danubalaṃ hastyaśvarathapādātikaṃ sa dehe mārapakṣaścaturdhā vi.pra.240kha/2.49; {bdud dpung} mārabalam a.ka.230ka/25.62; vāhinī — {de nas lha min mda' 'phangs bsdad pa dang /} /{lha dbang dpung ni 'jigs pas byer bar gyur//} atha prata(prakṣi?)ptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī \n jā.mā.44ka/78; sainyam — {rgyal po gcig pus g}.{yul ngor dmag gi dpung las rgyal/} /{sems tsam tshar bcad phyir ni sdar ma ma byed cig//} eko nṛpān yudhi vijitya samastasainyān mā cittavigrahavidhau parikātaro bhūḥ \n\n jā.mā.126kha/231; camūḥ — {bdud dpung thams cad pham par byed/} /{rdzogs pa'i sangs rgyas 'jig rten 'dren//} sarvamāracamūjetā sambuddho lokanāyakaḥ \n\n nā.sa.8ka/151; dhvajinī vāhinī senā pṛtanānīkinī camūḥ \n varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām \n\n a.ko.191ka/2.8.78; hastyādicaturaṅgabalasamūhanāmāni a.vi.2.8.78; *balī — {ku ru'i rgyal po'i dpung rnams kyis/} /{grong khyer lam rnams bkag pa la/} /{sa gzhi skyong ba'i dmag gi tshogs/} /g.{yul du 'jug pa rab spror gyur/} balinā kururājena ruddheṣu puravartmasu \n babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam \n\n a.ka.27ka/3.94 2. pratāpa: — sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam \n a.ko.186kha/2.8.20; pratapati śatruraneneti pratāpaḥ \n tapa santāpe a.vi.2.8.20 3. = {dpung pa/} dpung bkod pa|pā. balavyūhaḥ, samādhiviśeṣaḥ — {dpung bkod pa zhes bya ba'i ting nge 'dzin} balavyūho nāma samādhiḥ ma.vyu.520 (12ka). dpung gi 'khor lo|= {dpung gi tshogs} balacakram, sainyam — {der yang ba glang rwa dag ni/} /{rkang pa'i rgya yis rjes 'brang ba/} /{dpung gi 'khor lo chen po yis/} /{lam ni yang dag bgags pa'i tshe//} tatrāpi goviṣāṇena pādamudrānusāriṇā \n mahatā balacakreṇa saṃniruddheṣu vartmasu \n\n a.ka.129ka/66.44. dpung gi thabs|= {'khrug thabs} balātkāraḥ mi.ko.45kha \n dpung gi bdag po|= {dmag dpon} vāhinīpatiḥ, senāpatiḥ mi.ko.44kha \n dpung gi tshogs|balakāyaḥ — {dpung gi tshogs yan lag bzhi pa/} {glang po che pa'i tshogs dang rta pa'i tshogs dang shing rta pa'i tshogs dang dpung bu chung gi tshogs go bskon te} (caturaṅga)balakāyaḥ…hastikāyo'śvakāyo rathakāyaḥ pattikāya iti caturaṅgasamanvitaḥ vi.va.3ka/2. 74; anīkinī — {de skad sde dpon gyis smras tshe/} /{dmod pas bzung ba'i dpung tshogs la/} /{mdun du sa bdag gis bltas nas//} ityukte sainyapatinā śāpastabdhāmanīkinīm \n dṛṣṭvā'gre…bhūpatiḥ \n\n a.ka.42ka/4.65; balaughaḥ — {gzhon nu dpung gi tshogs sta gon byas kyis/} {song shig} gaccha kumāra sajjo balaughaḥ vi.va.210kha/1. 85; balavyūhaḥ — {sgyid lug med dang dpung tshogs dang /} /{lhur blang bdag nyid dbang bya dang /} /{bdag dang gzhan du mnyam pa dang /} /{bdag dang gzhan du brje bar gyis//} aviṣādabalavyūhatātparyātmavidheyatā \n parātmasamatā caiva parātmaparivartanam \n\n bo.a.20kha/7.16; bhaṭabalāgram — {dpung gi tshogs 'di su zhig gis bkag} kenaitad bhaṭabalāgraṃ stambhitam vi.va.175kha/1.60; balasainyam lo.ko.1472; anīkam mi.ko.44kha; sainyam mi.ko.44kha \n dpung gi tshogs dang bcas|vi. sabalaughaḥ — {de nyi ma gung la nyi ma'i 'od zer tsha bas gdungs nas dpung gi tshogs dang bcas te phan tshun 'khor 'khor nas lam yang ma rnyed do//} sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati, mārgaṃ ca nāsādayati a.śa.250ka/229. dpung gi tshogs yan lag bzhi pa|caturaṅgabalakāyaḥ — {dper na 'khor los sgyur ba'i blon po rin po che dpung gi tshogs yan lag bzhi pa dbul bar bya ba yang 'bul/} {dor bar bya ba yang 'dor} yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copapraṇayati, apanetavyaṃ cāpanayati sū.vyā.228ka/139; dra. {dpung gi tshogs/} dpung gi yan lag nyams su myong ba|pā. yuddhāṅgapratyanubhavaḥ, prāyaścittikabhedaḥ — {dpung gi yan lag nyams su myong ba'i ltung byed} yuddhāṅgapratyanubhavaḥ(o ve prāyaścittikam) vi.sū.40kha/51. dpung mgo|aṃsaḥ — {ngang pa'i dpung mgos pad ma bskyod pa yi//} haṃsāṃsavikṣobhitapaṅkajāni jā.mā.35ka/62; bāhuśikharam ma.vyu.3970 (64kha); skandhaḥ — {'di yi dpung pa'i mgo zlum thal gong rgyas//} skandhau vṛtāvasya citāntarāṃsaḥ \n\n abhi.a.11ka/8.15. dpung mgo zlum|vi. saṃvṛttaskandhaḥ — {ston pa'i mgul mdzes dung dang 'dra zhing dpung mgo zlum/} /{dbyug pa lta bur phyag ring de yi bdun yang mtho//} kamburucira grīvā śāntasaṃvṛttaskandhaḥ dīrghaparigha bāhū tasya saptotsadāṅgam \n rā.pa.250ka/151; dra. {dpung mgo shin tu zlum pa/} dpung mgo shin tu zlum pa|pā. susaṃvṛttaskandhaḥ, o dhatā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa}…{dpung mgo shin tu zlum pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…susaṃvṛttaskandhaḥ la.vi.57ka/74; ma.vyu.249 (7kha). dpung rgyan|• saṃ. aṅgadam, bhūṣaṇaviśeṣaḥ — {lus la cod pan dang dpung rgyan dang se mo do dang rdo rje mchog gi phreng ba thogs shing rgyan bzang pos lus brgyan pa} kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhitaḥ la.a.62ka/7; keyūram — {khye'u dri zhim dpung rgyan dang mgul pa'i do shal dang gdu bus brgyan te} sugandhirdārakaḥ keyūrahārakaṭakālaṃkṛtaḥ a.śa.170ka/157; \n\n• pā. keyūraḥ, samādhiviśeṣaḥ — {rigs kyi bu 'di lta ste/} {rnam par byed ces bya ba'i ting nge 'dzin dang}…{dpung rgyan ces bya ba'i ting nge 'dzin dang} tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…keyūro nāma samādhi kā.vyū.221kha/284; \n\n• nā. aṅgadaḥ, vidyārājaḥ — {rig pa mchog dang}… {dpung rgyan dang}… {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…aṅgadaḥ…etaiścānyaiśca vidyārājairmahākrodhaiśca ma.mū.97ka/8. dpung rgyan stobs|nā. keyūrabalaḥ, devaputraḥ — {lha'i bu ud ka li zhes bya ba dang}…{dpung rgyan stobs dang} utkhalī ca nāma devaputraḥ…keyūrabalaśca la.vi.137ka/202. dpung rgyan ldan|nā. aṅgadikā, pradeśaḥ — {dpung rgyan ldan du gshegs nas/} {dpung rgyan ldan gyi phyogs zhig tu 'dzum pa mdzad do//} aṅgadikāmanuprāptaḥ \n aṅgadikāyāmanyatamasminpradeśe smitamakārṣīt \n vi.va.156ka/1.44. dpung rgyan mtshar po can|vi. citrāṅgadaḥ — {lag rgyan mtshar po can gang yin pa de ni lha sbyin zhes bstan la/} {kha cig dus gzhan du dpung rgyan mtshar po can gyi sgra de la mdzes pa'i cod pan can gyi mchod sbyin rtogs pa ni ma yin no//} na hi citrāṅgado yaḥ sa devadatta ityuktaḥ kaścit kālāntareṇa taṃ citrāṅgadaśabdaṃ cārukirīṭini yajñadatte pratipadyate ta.pa.51kha/553. dpung rgyan 'dzin pa|nā. keyūradharā, apsarāḥ — ({'khor der} ){lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo dpung rgyan 'dzin pa zhes bya ba dang} tasmin parṣadyanekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ, tadyathā—tilottamā nāmāpsarasā…keyūradharā nāmāpsarasā kā.vyū.201kha/259. dpung rgyan bzang|vi. citrāṅgadaḥ — {dpung rgyan bzang la sogs pa ni ming gi sgra nyid du grags pa'i phyir logs shig tu brjod do//} citrāṅgadādayastu saṃjñāśabdatveneti pṛthagvacanam \n ta.pa.5ka/454. dpung sgrib|= {dmag ra} skandhāvāraḥ, āgantukasainyavāsaḥ mi.ko.48ka \n dpung bcas|vi. sasainyaḥ — {dpung bcas de ni dri med gdugs/} /{zla shar ri bo bzhin du song //} sasainyaḥ sa yayau svacchacchatracandrodayācalaḥ \n\n a.ka.257kha/30. 32; sabalaḥ lo.ko.1472. dpung che ba|mahāsādhanam lo.ko.1472. dpung chen|• vi. = {dpung pa chen po} mahābhujaḥ — {byis pa rnams dang lhan cig der/} /{lam du rtsed mo'i grong khyer byas/} /{rgyal po'i rtsed 'jo yongs 'dris la/} /{dpung chen de ni rnam par rtse//} sa tatra bālakaiḥ sārdhaṃ krīḍānagarakṛtpathi \n rājakelīparicayairvijahāra mahābhujaḥ \n\n a.ka.127ka/66.18; \n\n• saṃ. balaughaḥ — {des mdun logs dang rgyab logs su dpung chen po thams cad bltas nas blon po rnams la dris pa} purastātpṛṣṭhataśca sarvabalaughamavalokyāmātyānāmantrayate a.śa.239kha/220. dpung chen po|= {dpung chen/} dpung 'cha'|ḍimbaḥ — {'khrug cing de bzhin dpung 'cha' 'thab pa dang //} ḍamarātha ḍimbāstatha vigrahāśca sa.pu. 38ka/67. dpung gnyen|• saṃ. 1. parāyaṇam, śaraṇaparyāyaḥ—{phan dang bde dang skyob pa dang /} /{mi rnams kyi ni skyabs dag dang /} /{gnas dang dpung gnyen gling dang ni/} /{yongs 'dren pa zhes bya ba dang //} hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām \n parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam \n\n abhi.a.7kha/4.27; paritrāṇam — {der 'gro zhing mgon tshol skyabs tshol dpung gnyen tshol lo//} tatra gacchati trāṇānveṣī śaraṇānveṣī paritrāṇānveṣī śi.sa.45ka/43; {sems can thams cad kyi dpung gnyen du gyur cig} sarvasattvānāṃ parāyaṇaṃ bhaveyam bo.pa.70kha/39 2. = {dpung gnyen nyid} trāṇatā—{dpung gnyen med pa rnams la dpung gnyen no//} trāṇatā atrāṇeṣu śi.sa.157ka/151; \n\n• u.pa. parāyaṇaḥ — {kye ma snying po med pa yi/} /{'khor ba 'di na snying po'i gzugs/} /{gzhan gyi bsam pa'i dpung gnyen ni/} /{nor bu 'ga' zhig yod pa yin//} aho batāsmin saṃsāre niḥsāre sārarūpiṇaḥ \n jāyante maṇayaḥ kecit paracintāparāyaṇāḥ \n\n a.ka.62kha/6.108. dpung gnyen med|= {dpung gnyen med pa/} dpung gnyen med pa|vi. aparāyaṇa: — {de de ltar sdug bsngal gyis nyam thag pa na skyabs med dpung gnyen med cing} tasyaivaṃ duḥkhārtasyāśaraṇasyāparāyaṇasya śi.sa.46kha/44; apariṇāyakaḥ — {'jig rten na}…{sdug bsngal ba dang mgon med pa dang skyabs med pa dang dpung gnyen med pa dag mthong nas} duḥkhitamanāthamatrāṇamapariṇāyakaṃ lokamavekṣya jā.mā.127ka/233; atrāṇaḥ—{dpung gnyen med pa rnams la dpung gnyen no//} trāṇatā atrāṇeṣu śi.sa.157ka/151. dpung gnyen tshol|vi. paritrāṇānveṣī — {der 'gro zhing mgon tshol skyabs tshol dpung gnyen tshol lo//} tatra gacchati trāṇānveṣī śaraṇānveṣī paritrāṇānveṣī śi.sa.45ka/43. dpung stobs|= {dpung pa'i stobs/} dpung dang bcas pa|= {dpung bcas/} dpung 'dus pa|= {dmag tshogs} sainikāḥ mi.ko.44kha \n dpung 'dres pa|tumulam, raṇasaṅkulam mi.ko.50ka \n dpung pa|1. bhujaḥ — g.{yul gyi rtsom par khyod kyi ni/} /{dpung pa mthu yis brgyan pa 'di/} /{'gro bar rgyal ba'i glang po dag /'dogs} {pa'i ka ba nyid du 'gyur//} ayaṃ te samarārambhe prabhāvābharaṇo bhujaḥ \n ālānastambhatāṃ yātu jagadvijayadantinaḥ \n\n a.ka.100ka/64.149; {'gro ba kun gyi khur 'dzin pa/} /{bdag gi dpung pa 'di yis bzod//} ayaṃ mama bhujaḥ sarvajagadbhārabharakṣamaḥ \n\n a.ka.45ka/4. 104; bāhuḥ — {dpung pa gser gyi sdong po lta bur rgyas//} kanakaparighapīnalambabāhuḥ jā.mā.38kha/45; {ri bo zhes pa la/} {rdo rje'i ri ni rkang pa dang lag pa'i sen mo rnams so//}…{nor bu'i 'od ni dpung pa'i rus pa'o//} śailā iti \n vajraparvatāḥ pādakaranakhāḥ…maṇikaro bāhvasthīni vi.pra.235ka/2.35; {nye ba'i dpung pa} upabāhuḥ vi.pra.256ka/2.67; doḥ — {khyad par lo ma chur zhugs nas/} /{dpung pa dag gis thar bar byas//} vigāhya saritaṃ dorbhyāṃ viśākhastamatārayat \n\n a.ka.266kha/32.15 2. = {phrag pa} aṃsaḥ, bāhuśiraḥ — {stobs ldan}…{dpung pa dag la gos sngon bkod par gyur bzhin} aṃsanyaste sati halabhṛto mecake vāsasīva me.dū.346kha/1.63; {phrag pa dang ni lag mgo dang /} /{dpung pa rnams ni mo min no//} skandho bhujaśiroṃ'so'strī a.ko.175kha/2.6.78; amyate bhāreṇa rujyate aṃsaḥ \n ama roge \n bāhuśironāmāni a.vi.2.6.78 3. = {gshog rtsa} pakṣatiḥ, pakṣamūlam — {mo ni dpung pa gshog rtsa 'o//} strī pakṣatiḥ pakṣamūlam a.ko.169ka/2.5.36; pakṣasya mūlaṃ pakṣatiḥ \n pakṣamūlaṃ ca a.vi.2.5.36. dpung pa 'khri shing|bāhulatā, bāhureva latā—{tha dad snang min gyur pa yi/} /{dpe nyid dag ni gzugs can 'dod/} /{dpung pa 'khri shing lag pa ni/} /{pad ma} upamaiva tirobhūtabhedā rūpakamiṣyate \n yathā bāhulatā pāṇipadmam kā.ā.324ka/2.65. dpung pa rgyas pa|vi. pīnabāhuḥ śa.ko.791. dpung pa byin|nā. bāhudā, nadī — {dpung pa byin dang dkar 'bab bo//} bāhudā saitavāhinī a.ko.149ka/1. 12.33; bāhubalaṃ dadātīti bāhudā \n bahudena kārtavīryeṇāvatāritatvād vā a.vi.1.12.33. dpung pa bzang po|nā. subāhu: — {dpung pa bzang po'i tshigs bcad brjod} subāhupāṭhaṃ paṭhet sa.du.111kha/176; dra. {lag bzang /} dpung pa'i grib mas nyer 'tsho|vi. bhujacchāyopajīvī — {gzi ldan g}.{yul du gzhu 'dzin lha'i/} /{dpung pa'i grib mas nyer 'tsho rnams/} /{dpa' bo ljon pa chen po de'i/} /{ngal gso dag ni bsten par byed/} dīptadānavasaṃgrāme tasya śauryamahātaroḥ \n viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ \n\n a.ka.44kha/4.99. dpung pa'i mgo|= {dpung mgo/} dpung pa'i rgyan|= {dpung rgyan/} dpung pa'i stobs|bāhubalam — {skabs gsum pa yi dpal 'byor ni/} /{bdag gi dpung pa'i stobs kyis bskyangs//} tridaśānāmiyaṃ lakṣmīrmadbāhubalapālitā \n a.ka.45ka/4.103; bhujabalam—{da ni khyod kyi dpung pa yi/} /{stobs mthus bdag cag skyob pa nyid//} adhunā tvadbhujabalaprabhāvastrāṇameva nau \n\n a.ka.287ka/106.17. dpung pa'i tshigs|bāhusandhi: — {'di ltar lus kyi dpung pa'i tshigs gnyis la zhing gnyis so//} iha śarīre kṣetradvayaṃ bāhusandhidvaye vi.pra.240ka/2.47. dpung ba|= {dpung pa/} dpung bu chung|padātiḥ — {rgyal po de yang glang po dang rta dang shing rta dang dpung bu chung dang dpung gi tshogs mang po dang ldan pa} sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ la.vi.14kha/16; pattiḥ — {dpung bu chung gi tshogs} pattikāyaḥ vi.va.3ka/2.74; {rta dang glang po che dang shing rta dang dpung bu chung dang bzhon pa dang} hayagajarathapattivāhana(–) la.vi.146ka/214; pādātikaḥ mi.ko.45ka \n dpung bu chung gi tshogs|pā. pattikāyaḥ, caturaṅgabalakāyasyāṅgam — {dpung gi tshogs yan lag bzhi pa/} {glang po che pa'i tshogs dang rta pa'i tshogs dang shing rta pa'i tshogs dang dpung bu chung gi tshogs go bskon te} balakāyaḥ…hastikāyo'śvakāyo rathakāyaḥ pattikāya iti caturaṅgasamanvitaḥ vi.va.3ka/2.74. dpung tshogs|= {dpung gi tshogs/} dpung tshogs bkod pa|balavinyāsaḥ mi.ko.47kha \n dpung tshogs bzhi|= {dpung gi tshogs yan lag bzhi pa/} dpung tshogs yan lag|senāṅgam, senāyā aṅgam — {glang po rta dang shing rta dang /} /{rkang thang dpung tshogs yan lag bzhi//} hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam \n\n a.ko.187kha/2.8.33; senāyā aṅgaṃ senāṅgam a.vi.2.8.33. dpung tshogs yan lag bzhi|= {dpung gi tshogs yan lag bzhi pa/} dpung mtshams|skandhasandhiḥ, skandhāṃsayormadhyabhāgaḥ — {phrag pa dang ni lag mgo dang /} /{dpung pa rnams ni mo min no/} /{de yi mtshams ni dza tru NI//} skandho bhujaśiroṃ'so'strī saṃdhī tasyaiva jatruṇī a.ko.175kha/2.6. 78. dpung 'dzings|bāhuyuddham mi.ko.50ka \n dpung bzhi|= {dpung gi tshogs yan lag bzhi pa/} dpung bzang|nā. subāhuḥ, vidyārājaḥ — {rig pa mchog dang}… {dpung bzang dang}… {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… subāhuḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/7; {'phags pa dpung bzang gis zhus pa zhes bya ba'i rgyud} āryasubāhuparipṛcchānāmatantram ka.ta.805. dpung bzangs|= {dpung bzang /} dpung bzangs kyis zhus pa'i rgyud kyi bsdus pa'i don|nā. subāhuparipṛcchānāmatantrapiṇḍārthaḥ, granthaḥ ka.ta. 2671. dpung bzangs kyis zhus pa'i rgyud kyi bsdus pa'i don dgrol ba'i brjed byang|nā. subāhuparipṛcchānāmatantrapiṇḍārthavṛttiḥ, granthaḥ ka.ta.2673. dpe|• saṃ. 1. dṛṣṭāntaḥ — {rmi lam dri za'i 'khor lo dang /} /{smig rgyu nyi ma zla ba dang /}…{dpe rnams kyis//} svapnagandharvacakreṇa marīcyā somabhāskaraiḥ \n\n…dṛṣṭāntaiḥ la.a.161kha/111; udāharaṇam—{dpe 'di nyid dbang byas nas ni/} /{de skad bshad min} nodāharaṇamevaikamadhikṛtyedamucyate \n pra.vā.144ka/4.121; nidarśanam — {rtag dang khyab pa nyid dag gi/} /{dpe ni bsgrub byas stong par bstan//} nityavyāpitvayoruktaṃ sādhyahīnaṃ nidarśanam \n\n ta.sa.9kha/115; udāhṛtiḥ — {de la don ni bstan pa yi/} /{don du dpe ni phyogs tsam brjod//} tatrodāhṛtidiṅmātramucyate'rthasya dṛṣṭaye \n pra.vā.146ka/4.152 2. upamā — {khyod kyi yon tan bla med la/}…/{dpe lta mchis par ga la gyur//} anuttarāṇāṃ kā tarhi guṇānāmupamāstu te \n\n śa.bu.111kha/34; upamānam — {'dir ni bzhin gyi sgra yis 'ga'/} /{dpe 'di nyid du 'khrul pa bskyed/} /{ti nga'i mtha' yis dpe ma yin/} /{zhes pa yid ches gsung bzlas} (?{'das} ){nas//} keṣāṃcidupamābhrāntiriva śrutyeha janyate \n nopamānaṃ tiṅantenetyatikramyāptabhāṣitam \n\n kā.ā.329kha/2.224; aupamyam — {'dis ni rigs yod pa nyid dang}…{dpe zhes bya ba khyad par de dag bsdus te} anena gotrasyāstitvaṃ…dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ sū.vyā.137ka/11; {rin po che'i snod phye ba ni de'i dpe'o//} vivṛtā ratnapeṭā tadaupamyam sū.vyā.152kha/37 3. rūpakam — {de slob dpon las bslab pa sngar byas shing dpe blangs pa las bltas shing bltas shing ri mo 'dri bar byed do//} sa ācāryasyāntikācchikṣāpūrvaṅgamaṃ rūpakamādāya dṛṣṭvā dṛṣṭvā pratirūpakaṃ karoti śrā.bhū.146ka/397; ādarśaḥ — {dpe gzhan mthong na sbyin par byed do//} {yang na ni gzhan bris te sbyin par byed do//} ādarśamanyaṃ dṛṣṭvā lekhayitvā vānyad dadāti bo.bhū.68kha/88; \n\n• pā. 1. upamā \ni. śabdālaṅkārabhedaḥ — {rang bzhin brjod dang dpe dang ni/}…{dgongs pa can/} /{'di dag tshig rnams dag gi ni/} /{rgyan du sngon gyi mkhas pas bstan//} svabhāvākhyānamupamā…bhāvikam \n iti vācāmalaṅkārā darśitāḥ pūrvasūribhiḥ \n\n kā.ā.322ka/2.4; {ji lta ci zhig ltar mtshungs par/} /{gsal bar gang du rtogs byed pa/} /{de ni dpe zhes bya ste} yathā kathaṃcitsādṛśyaṃ yatrodbhūtaṃ pratīyate \n upamā nāma sā kā.ā.322kha/2.14 \nii. rūpakabhedaḥ — {gtso bo dang ni phal pa la/} /{chos mthun chos mi mthun mthong bas/} /{dpe dang ldog pa can zhes pa'i/} /{gzugs can rnam pa gnyis 'dod dper//} iṣṭaṃ sādharmyavaidharmyadarśanādgauṇamukhyayoḥ \n upamāvyatirekākhyaṃ rūpakadvitayaṃ yathā \n\n kā.ā.325ka/2.87 2. dṛṣṭāntaḥ \ni. vyāptipradarśanaviṣayaḥ — {de bas na dpe zhes bya ba ni rjes su 'gro ba dang ldog pa'i tshig gi don bstan pa yin no//} tasmād dṛṣṭānto nāmānvayavyatirekavākyārthapradarśanaḥ nyā. ṭī.90kha/251; {'di ni khyab pa'i yul bstan pa'i dpe yin no//} ayaṃ vyāptipradarśanaviṣayo dṛṣṭāntaḥ nyā. ṭī.79kha/212; {chos dang mthun pa'i dpe} sādharmyadṛṣṭāntaḥ nyā.ṭī.86kha/237; {chos dang mi mthun pa'i dpe} vaidharmyadṛṣṭāntaḥ nyā.ṭī.86kha/238 \nii. padārthabhedaḥ — {tshad ma}…{dpe}…{chad pa'i gnas} pramāṇam…dṛṣṭāntaḥ…nigrahasthānam ma.vyu.4530 (70kha). dpe dang don|dṛṣṭāntadārṣṭāntikau — {sgra la ni cung zad kyang yod pa ma yin pas de'i phyir dpe dang don mi 'dra ba yin no//} śabde tu na kiñcidapītyato vaiṣamyaṃ dṛṣṭāntadārṣṭāntikayoḥ ta.pa.149kha/750. dpe dang dper bya|upamānopameyam — {dpe dang dper bya nyid dag ni/} /{mtshungs pa'i chos la ltos pas na//} upamānopameyatvaṃ tulyadharmavyapekṣayā \n kā.ā.329kha/2. 225. dpe bya bar|udāhartum — {dpe bya bar yang sla ba ma yin no//} na sukaramudāhartum lo.ko.1474. dpe bkod|= {dpe bko da pa/} {dpe bkod nas} udāhṛtya — {mi dmigs pa'i dpe bkod nas/} {rang bzhin gyi dpe dgod pa'i phyir/} {rang bzhin zhes bya ba la sogs pa smos te/} anupalabdhimudāhṛtya svabhāvamudāhartumāha —svabhāva ityādi nyā.ṭī.50kha/106. dpe bkod pa|bhū.kā.kṛ. udāhṛtaḥ — {de la bcus kyang dpe bkod pa tsam gzung bar thal bar 'gyur ba la/} {thams cad ces bya ba smos so//} tatra daśānāmapyudāhṛtamātrāṇāṃ grahaṇaprasaṅge satyāha—sarva iti nyā.ṭī.58kha/140. dpe mkhyud|muṣṭiḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/mnyen} {pa dang} …{rnam par gsal ba ni slob dpon gyi dpe mkhyud med par chos ston pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca…vispaṣṭā anācāryamuṣṭidharmavihitatvāt sū.vyā.183ka/78. dpe dgod|= {dpe dgod pa/} dpe dgod pa|• kri. udāharati — {dper na zhes bya bas ni dpe ltar snang ba'i dpe dgod pa yin te} dṛṣṭāntābhāsānudāharati— yathā nityaḥ śabda iti nyā.ṭī.87ka/240; udāhriyate — {khyab par bya ba dgag par bya la khyab par byed pa'i chos gang yin pa de mi dmigs pa'o//} {dper na zhes bya ba ni dpe 'god pa'o//} pratiṣedhyasya vyāpyasya yo vyāpako dharmastasyānupalabdhirudāhriyate—yatheti nyā.ṭī.55kha/128; \n\n• saṃ. udāharaṇam — {dgag par bya ba'i 'bras bu gang yin pa de dang 'gal ba gang yin pa de dmigs pa ste/} /{dper na zhes bya ba ni dpe dgod pa yin no//} pratiṣedhyasya yat kāryaṃ tasya yadviruddhaṃ tasyopalabdherudāharaṇam — yatheti nyā.ṭī. 57ka/134; \n\n• kṛ. 1. udāhartavyaḥ — {dgag par bya ba dang 'gal ba gang yin pa des khyab par bya ba'i chos gzhan dmigs pa ste dper na zhes bya ba ni dpe dgod pa yin no//} pratiṣedhyasya yad viruddhaṃ tena vyāptasya dharmāntarasya upalabdhirudāhartavyā—yatheti nyā.ṭī. 56kha/131 2. udāharan — {re zhig chos mthun pa can mi dmigs pa'i dpe dgod pa'i phyir/} {dmigs pa'i mtshan nyid du gyur pa gang zhes bya ba la sogs pa smos te} sādharmyavat tāvadudāharannanupalabdhimāha—yadityādinā nyā.ṭī.62kha/154. dpe dgod pa'i phyir|udāhartum — {mi dmigs pa'i dpe bkod nas/} {rang bzhin gyi dpe dgod pa'i phyir/} {rang bzhin zhes bya ba la sogs pa smos te/} anupalabdhimudāhatya svabhāvamudāhartumāha — svabhāva ityādi nyā.ṭī.50kha/106. dpe dgod pa yin|• kri. udāharati — {dper na zhes bya bas ni dpe ltar snang ba'i dpe dgod pa yin te} dṛṣṭāntābhāsānudāharati—yathā nityaḥ śabda iti nyā.ṭī. 87ka/240; \n\n• saṃ. udāharaṇam — {dgag par bya ba'i 'bras bu gang yin pa de dang 'gal ba gang yin pa de dmigs pa ste/} /{dper na zhes bya ba ni dpe dgod pa yin no/} pratiṣedhyasya yat kāryaṃ tasya yadviruddhaṃ tasyopalabdherudāharaṇam—yatheti nyā.ṭī.57ka/134. dpe 'god|= {dpe 'god pa/} dpe 'god pa|• kri. udāhriyate — {dgag par bya ba'i 'bras bu gang yin pa de mi dmigs pa'o/} /{dper na zhes bya ba ni dpe 'god pa'o//} pratiṣedhyasya yat kāryaṃ tasyānupalabdhirudāhriyate—yatheti nyā.ṭī.55ka/125; \n\n•saṃ. udāharaṇam — {dper na zhes bya ba ni dpe 'god pa'o//} udāharaṇam—yatheti nyā.ṭī.51ka/106. dpe bsgrub byas stong pa|pā. sādhyavikalo dṛṣṭāntaḥ, dṛṣṭāntadoṣaḥ — {de lta bas na mi gsal bar snang bar thal bar 'gyur ba'i phyir 'di yid kyi 'khrul pa ni ma yin no/} /{'o na ci'i phyir zhe na/} {dbang po las skyes pa ste/} {de'i phyir dpe bsgrub byas stong pa yin no//} tasmādaspaṣṭābhatvaprasaṅgānneyaṃ mānasī bhrāntiḥ, kiṃ tarhi ? indriyajā—iti sādhyavikalo dṛṣṭāntaḥ ta.pa.8ka/461. dpe ngan|= {dpe ngan pa/} dpe ngan pa|apadṛṣṭānta: — {grangs can pa'i 'gyur bar smra ba ni bkag zin to/} /{de lta bas na 'di dag ni dpe ngan pa yin no//} pratiṣiddho hi sāṃkhyeyaḥ pariṇāmavādaḥ \n tasmādapadṛṣṭāntā ete abhi.bhā.88kha/1208. dpe dngos|upamāvastu—{'jig rten pa yi dpe dngos kun/} /{gegs bgyid pa dang sgrib pa can/} /{re zhig pa dang nyi tshe ba/} /{shin tu rnyed par sla ba lags//} upaghātāvaraṇavanmitakālaṃ pradeśi ca \n sulabhātiśayaṃ sarvamupamāvastu laukikam \n\n śa.bu.111ka/33. dpe brjod|= {dper brjod pa/} dpe brjod pa|= {dper brjod pa/} dpe nye bar bkod pa|dṛṣṭāntasyopanyāsaḥ — {ji ltar da ltar ba'i rnam shes bzhin no//} \n{sngar gyi rnam par shes pa bzhin no zhes bya ba'i dpe 'di gnyis nye bar bkod pa yin no//} katham ‘idānīntanacittavat’, ‘pūrvavijñānavat’ ityetayordṛṣṭāntayorupanyāsaḥ ta.pa.102ka/653. dpe nye bar dgod pa|upamopanyāsaḥ — {dpe nye bar dgod pa bstan pa} upamopanyāsanirdeśaḥ lo.ko.1474. dpe ltar snang ba|pā. dṛṣṭāntābhāsaḥ — {gtan tshigs kyi tshul bshad pa las dpe'i de kho na nyid bstan pa 'dis ni dpe'i nyes pa dpe ltar snang ba yang bstan pa yin te} etenaiva ca heturūpākhyānād dṛṣṭāntatvapradarśanena dṛṣṭāntadoṣā dṛṣṭāntābhāsāḥ kathitā bhavanti nyā. ṭī.87ka/239. dpe bstan|= {dpe bstan pa/} {dpe bstan nas} udāhṛtya— {dpe'i skyon gyi dpe bstan nas/} {nyes pa nyid kyi rgyu bstan pa'i phyir} dṛṣṭāntadoṣānudāhṛtya duṣṭatvanibandhanatvaṃ darśayitumāha nyā.ṭī.91ka/253. dpe bstan pa|• kri. udāharati — {de'i dpe bstan pa'i phyir dper na} tadudāharati—yatheti nyā.ṭī.69ka/177; dṛṣṭāntaṃ vyācaṣṭe — {dug la sogs pa bzhin no zhes bya ba ni dpe bstan pa yin no//} viṣādivaditi dṛṣṭāntaṃ vyācaṣṭe ta.pa.220ka/910; \n\n\n• saṃ. udāharaṇam — {dpe bstan pa'i phyir/} {dper na zhes bya ba la sogs pa smos so//} udāharaṇamāha—yathetyādi nyā.ṭī.72kha/190; \n\n• bhū.kā.kṛ. upamāyāṃ darśitaḥ — {rjes 'gro med dang the tshom can/} /{dag ni dpe rnams nyid la bstan//} ananvayasasandehāvupamāsveva darśitau \n kā.ā.334ka/2.355; darśito dṛṣṭāntaḥ — {don 'di bstan na dpe bstan pa kho na yin te} asmiṃścārthe darśite darśita eva dṛṣṭānto bhavati nyā.ṭī.87ka/239. dpe bstan pa'i phyir|udāhartum — {bdag nyid la the tshom za ba'i dpe bstan pa'i phyir/} {dper na zhes bya ba smos te} ātmanā saṃdihyamānamudāhartumāha — yatheti nyā.ṭī. 74ka/193. dpe bstan zin|bhū.kā.kṛ. udāhṛtam—{de'i dpe bstan zin to//} te codāhṛtāḥ nyā.ṭī.88kha/245. dpe tha ra|= {pe Tha ra/} dpe dang bcas|= {dpe dang bcas pa/} dpe dang bcas pa|vi. sadṛṣṭāntaḥ — {zhes rgyas par gsungs pa dpe dang bcas pa'i mdo gsum khungs su yod do//} iti vistareṇa sadṛṣṭāntāni trīṇi sūtrāṇi abhi.bhā.17kha/927; sadṛṣṭāntakaḥ — {chos rnam par nges pa la chos ni gsung rab tu gtogs pa yan lag bcu gnyis te}…{rtogs pa brjod pa'i sde ni dpe dang bcas par gsungs pa ste} dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam… avadānaṃ sadṛṣṭāntakaṃ bhāṣitam abhi.sa.bhā.69ka/96. dpe dang bral ba|vi. upamāpagataḥ — {tshad med pa dpe med pa dpe dang bral ba} apramāṇamanupamamupamāpagatam la.vi.203ka/307; apadṛṣṭāntaḥ — {don rig 'das pa dpe dag dang /} /{bral zhing rtags ni yod min te/} /{cis grub gang phyir de la ni/} /{mngon sum ma yin rtags can min//} atītamapadṛṣṭāntamaliṅgaṃ cārthavedanam \n siddhaṃ tatkena tasmin hi na pratyakṣaṃ na laiṅgikam \n\n pra.vā. 125ka/2.180. dpe dang mi mthun pa|pratidṛṣṭāntaḥ — {bsgrub par bya ba'i chos la mi mthun pa'i chos du mas gnod par byed pa ste/} {dpe dang mi mthun par shes nas dam bca' ba spong ba ni dam bca' la gnod pa'o//} (?) sādhyadharmapratyanīkena dharmeṇa pratyavasthite pratidṛṣṭāntadharmaṃ svadṛṣṭānte'nujānan pratijñāṃ jahātīti pratijñāhāniḥ vā.ṭī.107ka/73. dpe don|= {dpe'i don/} dpe byad|anuvyañjanam — {mtshan sum cu rtsa gnyis dang dpe byad brgyad cu} dvātriṃśallakṣaṇam, aśītyanuvyañjanam vi.pra.140ka/3.76; vyañjanam — {mtshan ni sum cu rtsa gnyis dang /} /{dpe byad brgyad cu'i bdag nyid 'di/} /{theg chen nye bar longs spyod phyir/} /{thub pa'i longs spyod rdzogs skur bzhed//} dvātriṃśallakṣaṇāśītivyañjanātmā munerayam \n sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ \n\n abhi.a.11kha/8.12; = {dpe byad bzang po/} dpe byad brgyad cur ldan|vi. aśītyanuvyañjanī — {btsun mo'i b+ha ga bde chen du/} /{ston pa sum cu rtsa gnyis mtshan/} /{gtso bo dpe byad brgyad cur ldan/} /{khu ba zhes bya'i rnam par gnas//} dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ \n yoṣidbhage sukhāvatyāṃ śukranāmna vyavasthitaḥ \n\n he.ta.15kha/50. dpe byad rdzogs pa thob pa|vi. suparipūrṇapuruṣavyañjanapratilābhī — {dpe byad rdzogs pa thob par 'gyur ro//} suparipūrṇapuruṣavyañjanapratilābhī ca bhavati sa.pu.131ka/207. dpe byad bzang po|pā. anuvyañjanam — {gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te} sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni la.vi.58ka/75; {dpe byad bzang po brgyad cu gang zhe na} aśītiranuvyañjanāni katamāni bo.bhū. 193kha/260; dra.— dpe byad bzang po brgyad cu|aśītyanuvyañjanāni — 1. {sen mo zangs kyi mdog lta bu} tāmranakhaḥ, o khatā, 2. {sen mo'i mdog snum pa} snigdhanakhaḥ, \no khatā, 3. {sen mo mtho ba} tuṅganakhaḥ, o khatā, 4. {sor mo rnams zlum pa} vṛttāṅguliḥ, o litā, 5. {sor mo rnams rgyas pa} citāṅguliḥ, o litā, 6. {sor mo rnams byin gyis phra ba} anupūrvāṅguliḥ, o litā, 7. {rtsa mi mngon pa} gūḍhaśirāḥ, \no ratā, 8 {rtsa mdud med pa} nirgranthiśirāḥ, o ratā, \n9. {long bu mi mngon pa} gūḍhagulphaḥ, o phatā, 10. {zhabs mi mnyam pa med pa} aviṣamapādaḥ, o datā, 11. {seng ge'i stabs su gshegs pa} siṃhavikrāntagāmī, o mitā, 12. {glang po che'i stabs su gshegs pa} nāgavikrāntagāmī, o mitā, 13. {ngang pa'i stabs su gshegs pa} haṃsavikrāntagāmī, o mitā, 14. {khyu mchog gi stabs su gshegs pa} vṛṣabhavikrāntagāmī, o mitā, 15. g.{yas phyogs su ldog cing gshegs pa} pradakṣiṇāvartagāmī, o mitā, 16. {mdzes par gshegs pa} cārugāmī, o mitā, 17. {mi yo bar gshegs pa} avakragāmī, o mitā, 18. {sku 'khril bag chags pa} vṛttagātraḥ, o tratā, 19. {sku byi dor byas pa lta bu} mṛṣṭagātraḥ, o tratā, \n20. {sku rim par 'tsham pa} anupūrvagātraḥ, o tratā, 21. {sku gtsang ba} śucigātraḥ, o tratā, 22. {sku 'jam pa} mṛdugātraḥ, o tratā, \n23. {sku rnam par dag pa} viśuddhagātraḥ, o tratā, 24. {mtshan yongs su rdzogs pa} paripūrṇavyañjanaḥ, o natā, 25. {sku kho lag yangs shing bzang ba} pṛthucārumaṇḍalagātraḥ, otratā, 26. {gom pa snyoms pa} samakramaḥ, o matā, 27. {sku shin tu gzhon mdog can} sukumāragātraḥ, o tratā, 28. {sku zhum pa med pa} adīnagātraḥ, \no tratā, 29. {sku rim par 'tsham pa} anupūrvonnatagātraḥ, o tratā, 30. {sku shin tu grims pa} susaṃhatagātraḥ, o tratā, 31. {yan lag dang nying lag shin tu rnam par 'byes pa} suvibhaktāṅgapratyaṅgaḥ, \no ṅgatā, 32. {gzigs pa rab rib med cing rnam par dag pa} vitimiraviśuddhālokaḥ, o katā, 33. {dku zlum pa} vṛttakukṣiḥ, o kṣitā, 34. {dku skabs phyin pa} mṛṣṭakukṣiḥ, o kṣitā, \n35. {dku ma rnyongs pa} abhugnakukṣiḥ, o kṣitā, 36. {dku phyang nge ba} kṣāmakukṣiḥ, o kṣitā, 37. {lte ba zab pa} gambhīranābhiḥ, \no bhitā, 38. {lte ba g}.{yas phyogs su 'khyil ba} pradakṣiṇāvartanābhiḥ, o bhitā, 39. {kun nas mdzes pa} samantaprāsādikaḥ, o katā, 40. {kun spyod gtsang ba} śucisamācāraḥ, o ratā, 41. {sku la sme ba dang gnag bag med pa} vyapagatatilakakālakagātraḥ, o tratā, 42. {phyag shing bal ltar shin tu 'jam pa} tūlasadṛśasukumārapāṇiḥ, \no ṇitā, 43. {phyag gi ri mo mdangs yod pa} snigdhapāṇilekhaḥ,\no khatā, 44. {phyag gi ri mo zab pa} gambhīrapāṇilekhaḥ, o khatā, 45. {phyag gi ri mo ring ba} āyatapāṇilekhaḥ, o khatā, 46. {zhal ha cang yang mi ring ba} nātyāyatavadanaḥ, o natā, 47. {zhal la gzugs kyi gzugs brnyan snang ba} bimbapratibimbadarśanavadanaḥ, \no natā, 48. {ljags mnyen pa} mṛdujihvaḥ, o hvatā, 49. {ljags srab pa} tanujihvaḥ, o hvatā, 50. {ljags zangs kyi mdog ltar 'dug pa} raktrajihvaḥ, o hvatā, 51. {glang po che'i nga ro dang 'brug gi sgra dang ldan pa} gajagarjitajīmūtaghoṣaḥ, o ṣatā, 52. {gsung snyan cing mnyen la 'jam pa} madhuracārumañjusvaraḥ, o ratā, 53. {mche ba zlum pa} vṛttadaṃṣṭraḥ, o ṣṭratā, 54. {mche ba rno ba} tīkṣṇadaṃṣṭraḥ, o ṣṭratā, 55. {mche ba dkar ba} śukladaṃṣṭraḥ, \no ṣṭratā, 56. {mche ba mnyam pa} samadaṃṣṭraḥ, o ṣṭratā, 57. {mche ba byin gyis phra ba} anupūrvadaṃṣṭraḥ, o ṣṭratā, 58. {shangs mtho ba} tuṅganāsaḥ, o satā, 59. {shangs gtsang ba} śucināsaḥ, \no satā, 60. {spyan rnam par dag pa} viśuddhanetraḥ, o tratā, \n61. {spyan yangs pa} viśālanetraḥ, o tratā, 62. {rdzi ma stug pa} citapakṣmā, o matā, 63. {spyan dkar nag 'byes shing pad+ma'i 'dab ma rangs pa lta bu} sitāsitakamaladalaśakalanayanaḥ, o natā, 64. {smin tshugs ring ba} āyatabhrūḥ, o bhrūtā, 65. {smin ma 'jam pa} ślakṣṇabhrūḥ, \no bhrūtā, 66. {smin ma'i spu mnyam pa} samaromabhrūḥ, o bhrūtā, \n67. {smin ma snum pa} snigdhabhrūḥ, o bhrūtā, 68. {snyan shal stug cing ring ba} pīnāyatakarṇaḥ, o rṇatā, 69. {snyan mnyam pa} samakarṇaḥ, o rṇatā, 70. {snyan gyi dbang po ma nyams pa} anupahatakarṇendriyaḥ, \no yatā, 71. {dpral ba legs par dbyes pa} supariṇatalalāṭaḥ, \no ṭatā, 72. {dpral ba dbyes che ba} pṛthulalāṭaḥ, o ṭatā, \n73. {dbu shin tu rgyas pa} suparipūrṇottamāṅgaḥ, o ṅgatā, \n74. {dbu skra bung ba ltar gnag pa} bhramarasadṛśakeśaḥ, o śatā, \n75. {dbu skra stug pa} citakeśaḥ, o śatā, 76. {dbu skra 'jam pa} ślakṣṇakeśaḥ, o śatā, 77. {dbu skra ma 'dzings pa} asaṃlulitakeśaḥ, o śatā, 78. {dbu skra mi gshor ba} aparuṣakeśaḥ, o śatā, 79. {dbu skra dri zhim pa} surabhikeśaḥ, o śatā, \n80. {dbu skra dpal gyi be'u dang bkra shis dang g}.{yung drung 'khyil ba dang sdong ris kyi dbyibs lta bu'i dbu skra dang ldan pa} śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaḥ, o śatā ma.vyu.268(8ka); la.vi.58ka/75; bo.bhū.193kha/260. dpe byad bzang po brgyad cu'i 'khor sna tshogs kyis sku spras pa|vi. aśītyanuvyañjanaparivāravicitraracitagātraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dpe byad bzang po brgyad cu'i 'khor sna tshogs kyis sku spras pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… aśītyanuvyañjanaparivāravicitraracitagātra ityucyate la.vi.206ka/309. dpe byad bzang po rnams kyis spras pa|vi. citrito'nuvyañjanaiḥ, buddhasya ma.vyu.377 (10ka). dpe byad bzang po phun sum tshogs pa|pā. anuvyañjanasampat, rūpakāyasampadbhedaḥ—{gzugs kyi sku phun sum tshogs pa yang rnam pa bzhi ste/} {mtshan phun sum tshogs pa dang /} {dpe byad bzang po phun sum tshogs pa dang /} {stobs phun sum ma tshogs pa dang /} {sku gdung rdo rje ltar sra ba nyid phun sum ma tshogs pa'o//} caturvidhā rūpakāyasampat—lakṣaṇasampat, anuvyañjanasampat, balasampat, vajrasārāsthiśarīratāsampat \n abhi.bhā.58ka/1098. dpe bri ba|lekhyam — {de la sangs rgyas kyi sku gdung ni gzhal du med pa'i rin po che nyid yin no/} /{mchod pa'i don nyid du na nyes byas so/} /{dpe bri ba la ni nyes pa med pa nyid do//} atularatnatvamatra buddhadhātoḥ \n duṣkṛtaṃ pūjārthatāyām \n nirdoṣatvaṃ lekhyasya vi.sū.15kha/17. dpe sbyar ba|udāhṛtam — {thams cad smos pa lhag par byas na ni dpe sbyar ba dang 'dra ba mtha' rtogs par 'gyur ro//} sarvagrahaṇamatiricyamānamudāhṛtasadṛśakārtsnyāvagataye jāyate nyā.ṭī.58kha/140; udāharaṇam — {bcu smos kyang dpe sbyar ba mtha' dag go bar 'gyur ro//} daśagrahaṇāt tūdāharaṇakārtsnye'vagate nyā.ṭī. 58kha/140. dpe sbyar bar byas pa|prayuktodāharaṇam — {bcu smos pa med par thams cad smos pa byas na ni dpe sbyar bar byas pa mtha' dag go bar 'gyur la} daśagrahaṇamantareṇa sarvagrahaṇe kriyamāṇe prayuktodāharaṇakārtsnyaṃ gamyeta nyā. ṭī.58kha/140. dpe ma grub pa|pā. dṛṣṭāntāsiddhiḥ — {gal te khab long zhes bya ba la sogs pas bde byed bdag po'i lugs kyis dpe ma grub pa nyid du dogs pa yin te} ayaskāntaprabhetyādinā śaṅkarasvāmimatena dṛṣṭāntāsiddhimāśaṅkate ta.pa.183kha/828. dpe ma yin|adṛṣṭānta: — {blo gros chen po}…{'jig rten gyi phul las 'das pa dang 'dra ba dag dang mi 'dra ba'i phyir dpe ni dpe ma yin no//} lokātiśayātikrāntatvānmahāmate dṛṣṭānto'dṛṣṭāntaḥ sadṛśāsadṛśatvāt la.a.147ka/93; anidarśanam — {gal te brjed phyir skyon med na/} /{de nyid phyir na dpe ma yin//} vismṛtatvādadoṣaścet tata evānidarśanam \n pra.vā.123ka/2. 120. dpe ma yin pa|= {dpe ma yin/} dpe med|= {dpe med pa/} dpe med pa|• vi. anupamaḥ — {gang gang phyi 'am nang gi bde ba dpe med cung zad dag dang ni//} yadyatkiñcit sukhamanupamaṃ bāhyamābhyantaraṃ vā a.ka.289kha/107.19; {thub pa med pa dpe med pa/} /{gsal min mi snang gos pa med//} ajayo'nupamo'vyakto nirābhāso nirañjanaḥ \n nā.sa.5kha/97; nirupama: — {rgyal ba'i sras rnams go cha sbyor ba'i bdag nyid brtson 'grus dpe med byas//} vīryaṃ buddhasutaiḥ kṛtaṃ nirupamaṃ sannāhayogātmakam sū.a. 204ka/106; apratimaḥ — {kun tu bzang po dpe med drang srong che/} /{sred med bu yi stobs mnga' mkhwegs pa'i sku//} nārāyaṇasthāmadṛḍhātmabhāvaḥ samantabhadro'pratimo maharṣiḥ \n ra.vi.121ka/95; adṛṣṭānta:—{zla ba la sogs pa'i tha snyad ni 'di 'dod pa tsam gyi rjes su byed pa nyid dngos po'i chos ma yin pa'i phyir ro/} /{de la rjes su dpag pa dpe med pa nyid du bshad de} candrādivyapadeśasyecchāmātrānurodhitvenāvastudharmatvāditi taṃ pratyadṛṣṭāntakamanumānamuktam ta.pa.28ka/503; adṛṣṭāntakaḥ — {'o na gtan tshigs kyi dpe med na gtan tshig khyab pa nges par ji ltar 'gyur zhe na} kathaṃ tarhi hetorvyāptiniścayo yadyadṛṣṭāntako heturiti cet nyā. ṭī.85kha/234; \n\n• saṃ. = {sangs rgyas} anupama:, buddhaḥ ma. vyu.68 (2kha); \n\n• nā. anupamā, kumudadiggajasya bhāryā—{mtsho skyes pad dkar phyir log khrus/} /{sa mos}…{glang mo chu 'dzin dmar ser dang /} /{ser skya dpe med rim pa las//} airāvataḥ puṇḍarīko vāmanaḥ kumudaḥ…kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt \n\n a.ko.133kha/1. 3.4; na vidyate upamā yasyāḥ sā anupamā a.vi.1. 3.4. dpe med pa'i tshig|adṛṣṭāntapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dpe'i tshig dang /} {dpe med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam… dṛṣṭāntapadam adṛṣṭāntapadam la.a.68ka/17. dpe med par bstod pa|nā. nirupamastavaḥ, granthaḥ ka.ta. 1119. dpe med blo gros|nā. anupamamati:, satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}… {dpe med blo gros dang} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣai sārdham \n tadyathā—bhadrapālena …anupamamatinā sa.pu.3ka/2. dpe med 'tsho|nā. anupamarakṣitaḥ, ācāryaḥ ba.a.764, 793. dpe med gsung ba|anupamavādī lo.ko.1475. dpe tshul|sanniveśa: — {blo gros chen po gzhan yang 'byung ba dang yon tan dang rdul dang rdzas dang dbyibs dang dpe tshul gyi khyad par mthong nas} anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasanniveśaviśeṣaṃ dṛṣṭvā la.a.75ka/23. dpe yas|vi. upamyam, saṃkhyāviśeṣaḥ ma.vyu.7931 (111kha). dpe ru|= {dper/} dpe las 'das pa|• vi. upamātikrāntaḥ — {bde ba chen po'i gnas chos kyi dbyings nam mkha'i mtshan nyid can dog pa med pa'i chos 'byung 'jig rten gyi dpe las 'das pa kun tu bzang po'i bde ba chen po'i gnas so//} mahāsukhāvāso dharmadhāturākāśalakṣaṇo'saṅkīrṇo dharmodayo lokopamātikrāntaḥ samantabhadro mahāsukhāvāsaḥ vi. pra.118kha/1, pṛ.16; \n\n• saṃ. upamānivṛttiḥ — {rtog gnas min phyir dpe las 'das pa'i phyir//} atarkabhūmerupamānivṛttitaḥ ra.vi.119kha/89. dpe las byung ba|vi. dārṣṭāntika: — {de ltar 'gro ba'i khyad par gyis/} {shes pa'i nus pa'i khyad par rgyu'i dngos po bsgrubs nas dpe las byung ba'i don la sbyar ba'i phyir}…{smos te} evaṃ gativiśeṣasya jñānaśaktiviśeṣaṃ prati hetubhāvaṃ prasādhya dārṣṭāntike'rthe yojayannāha ta.pa.307kha/1076; dra. {dpe las byung ba'i don/} dpe las byung ba'i don|dārṣṭāntiko'rthaḥ — {de ltar 'gro ba'i khyad par gyis/} {shes pa'i nus pa'i khyad par rgyu'i dngos po bsgrubs nas dpe las byung ba'i don la sbyar ba'i phyir}…{smos te} evaṃ gativiśeṣasya jñānaśaktiviśeṣaṃ prati hetubhāvaṃ prasādhya dārṣṭāntike'rthe yojayannāha ta.pa.307kha/1076; dārṣṭāntika: — {dpe las byung ba'i don mjug bsdu bar bya ba'i phyir}…{smos te} dārṣṭāntikamupasaṃharannāha ta.pa.155ka/763. dpen pa|prā. = {yid du 'ong ba} da.ko.163. dpe'i skyon|pā. 1. upamādūṣaṇam — {blo ldan mi dgyes med gang la/} /{nges par dpe yi skyon dag ni/} /{tha dad rtags dang tshig la med/} /{dman dang lhag pa nyid la'ang med//} na liṅgavacane bhinne na hīnādhikatā'pi vā \n upamādūṣaṇāyālaṃ yatrodvego na dhīmatām \n\n kā.ā.323kha/2. 51 2. dṛṣṭāntadoṣa: — {dpe'i skyon nyid dang bsgrub bya'i chos la sogs pa ma grub pa'o//} (?) dṛṣṭāntadoṣaḥ sādhanadharmāsiddhatvam nyā.pra.184kha/8. dpe'i chos|dṛṣṭāntadharmaḥ — {rnam pa thams cad kyi mchog dang ldan pa ni 'jig rten pa'i don thams cad dpe'i chos su bsgyur ba'i phyir ro//} sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt sū.vyā.183kha/79. dpe'i chos can|pā. dṛṣṭāntadharmī — {brdzun pa ma yin pa nyid du bsgrub par bya ba la/} {de lta bur gyur pa nyid kyi dpe'i chos can rigs pa yin gyi} amṛṣātve sādhye tathābhūta eva dṛṣṭāntadharmī nyāyaḥ ta.pa.165ka/784. dpe'i nyes pa|pā. dṛṣṭāntadoṣa: — {de bas 'di smra ba pos nyes pa'i phyir dpe'i nyes pa yin no//} iti vaktṛdoṣādayaṃ dṛṣṭāntadoṣaḥ nyā.ṭī.88ka/243. dpe'i don|dārṣṭāntika: — {de ltar dper bsgrubs nas dpe'i don la nye bar bsdu ba'i phyir}…{smos te} evaṃ dṛṣṭāntaṃ prasādhya dārṣṭāntike upasaṃharannāha ta.pa.13ka/472; dra. {dpe las byung ba/} dpe'i de kho na nyid|dṛṣṭāntatvam — {gtan tshigs kyi tshul bshad pa las dpe'i de kho na nyid bstan pa 'dis ni dpe'i nyes pa dpe ltar snang ba yang bstan pa yin te} etenaiva ca heturūpākhyānād dṛṣṭāntatvapradarśanena dṛṣṭāntadoṣā dṛṣṭāntābhāsāḥ kathitā bhavanti nyā. ṭī.87ka/239. dpe'i rnam pa|dṛṣṭāntayoga: — {mun pa chen po ni snang ba chung ngus 'joms la phra mo ni chen pos sel zhes bya ba 'di ni dpe'i rnam pa yin no//} audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate, sūkṣmaṃ cādhimātreṇetyeṣa dṛṣṭāntayogaḥ abhi.bhā.19kha/938; {'di ni dpe'i rnam pa yin no zhes bya ba ni dpe'i tshul yin no/} /{gzhan dag na re dpe'i rnam pa zhes bya ba ni dpe'i rnam pa yin no zhes zer te} eṣa dṛṣṭāntayoga iti dṛṣṭāntayuktiḥ \n dṛṣṭāntayogaḥ dṛṣṭāntaprakāra ityapare abhi.sphu.183ka/938. dpe'i phreng ba|nā. dṛṣṭāntamālyam, granthaḥ ka.ta.4196. dpe'i tshig|dṛṣṭāntapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dpe'i tshig dang /} {dpe med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…dṛṣṭāntapadam adṛṣṭāntapadam la.a.68ka/17; {dpe'i tshig logs shig tu yan lag tu gyur pa ma yin yang phyogs kyi chos ma gtogs pa lhag ma tshul gnyis bstan par bya ba'i don du sbyar bar bya ba yin no//} dṛṣṭāntapadaṃ pṛthaganavayavabhūtamapi pakṣadharmavyatiriktarūpadvayapradarśanārthameva prayujyate ta.pa.32ka/512. dpe'i gzugs can|pā. upamārūpakam, rūpakabhedaḥ — {gtso bo dang ni phal pa la/} /{chos mthun chos mi mthun mthong bas/} /{dpe dang ldog pa can zhes pa'i/} /{gzugs can rnam pa gnyis 'dod dper//} iṣṭaṃ sādharmyavaidharmyadarśanādgauṇamukhyayoḥ \n upamāvyatirekākhyaṃ rūpakadvitayaṃ yathā \n\n kā.ā.325ka/2.87. dper na 'di lta ste|tadyathā—{rigs kyi bu dper na 'di lta ste/} {nor bu mkhan mkhas pa} tadyathā kulaputra kuśalo maṇikāraḥ ra.vyā.76kha/5. dper rjod par byed|kri. udāharati — {zhes bya ba'i tshigs su bcad pa dper rjod par byed de} atra cārthe ślokamudāharanti abhi.sphu.89kha/762. dper rjod par byed pa|= {dper rjod par byed/} dper brjod|= {dper brjod pa/} dper brjod pa|• kri. udāharati—{dpe brjod pa ni dper na zhes bya'o//} tamudāharati—yatheti nyā.ṭī.79kha/211; {khyod lhas byin gang zhig dper brjod} kaḥ punarbhavān devadattamudāharati abhi.bhā.94ka/1228; \n\n• saṃ. udāharaṇam — {gtan tshigs kyi nus pa dper brjod pa grub par bstan nas} hetoḥ sāmarthyamudāharaṇaprasiddhamupadiśya ta.pa.33kha/515; {'di rnams rang bzhin gsal bya'i phyir/} /{dper brjod phreng ba bstan par bya//} udāharaṇamālaiṣāṃ rūpavyaktyai nidarśyate \n\n kā.ā.327kha/2.168; udāhāra: — {de'i tsher yang smra ba dpe brjod pa ni don med} tadāpyapārthako vacanodāhāraḥ pra.vṛ.266kha/6; nidarśanam — {nges pa 'gog pa'i gzugs brjod dang /} /{'gal med 'gal ba can yang ste/} /{de dag rnams kyi rang bzhin yang /} /{dper brjod dag las gsal bar 'gyur//} niyamākṣeparūpoktiravirodhī virodhyapi \n teṣāṃ nidarśaneṣveva rūpamāvirbhaviṣyati \n\n kā.ā.332kha/2.312; \n\n• bhū.kā.kṛ. udāhṛtam—{'di'i 'brel pa ni bshad pa byed pas spyir mthong ba'i rjes su dpag pa la yul gzhan du phyin pas nyi ma 'gro bar dran pa dper brjod pa} bhāṣyakāreṇa hi sāmānyatodṛṣṭānumāne deśāntaraprāptyā''dityagatismaraṇamudāhṛtam ta.pa.35ka/518; upamoditā—{'dab brgya pa dang ston zla dang /} /{khyod kyi gdong dang gsum po ni/} /{phan tshun rnam par 'gal zhes pa/} /{de ni 'gal ba'i dper brjod do//} śatapatraṃ śaraccandrastvadānanamiti trayam \n parasparavirodhīti sā virodhopamoditā \n\n kā.ā.323ka/2.33. dper brjod pa'i tshul gyis|udāharaṇayogena ma.vyu.6420 (91kha). dper brjod par bya|kṛ. dṛṣṭānto vaktavyaḥ — {rnam pa 'dis dpe gzhan yang brjod par bya'o//} anena vā prakāreṇānyo'pi dṛṣṭānto vaktavyaḥ abhi.sphu.183ka/938; udāhāryam — {de bzhin du skad cig ma las skad cig ma gzhan gzhan yin pa bzhin no zhes dper brjod par bya'o//} evaṃ kṣaṇādapi kṣaṇāntaramanyadityudāhāryam abhi.sphu.317ka/1198. dper brjod par byed|kri. udāharati — {de nyid kyi phyir}…{dper brjod par byed do//} ata evodāharati abhi.sphu.114ka/806. dper bya|= {dper bya ba/} dper bya ba|aupamyam—{dper bya ba thams cad las shin tu 'das pa} sarvaupamyaupamyasamatikrāntānām ga.vyū.309ka/31; udāhāryam — {bya ba dang bya ba ma yin pa lta smos kyang ci dgos te/} {'dir kyi hud sems zhes smre sngags 'don pa'i dmyal ba dper bya'o//} kiṃ punaḥ kāryamakāryaṃ vā hā cittaparidevakaścātra nāraka udāhāryaḥ abhi.bhā.197ka/667. dper bya ba'i phyir|udāhartum — {bsgrub par bya ba ldog pa la the tshom za ba'i dper bya ba'i phyir/} {dper na zhes bya ba smos te} saṃdigdhasādhyavyatirekamudāhartumāha—yatheti nyā.ṭī.89ka/245. dper byas|= {dper byas pa/} dper byas pa|• bhū.kā.kṛ. udāhṛtaḥ — {des na skabs dang mi mthun pa'i/} /{tha snyad 'di ni dper byas yin//} prakṛtāpratirūpo'to vyavahāra udāhṛtaḥ \n\n ta.sa.110ka/959; upamā kṛtā — {yan lag thams cad yongs rdzogs par/} /{mi 'byung bzhin zhes dper byas so//} na sā sarvāṅgasampūrṇā bhavedityupamā kṛtā \n\n ra.vi.105ka/57; upamitaḥ — {byang chub kyi sems ni ljon shing lta bur dper byas pa yin te} bodhicittaṃ vṛkṣa iva upamitam bo.pa.49ka/9; \n\n• saṃ. udāharaṇam — {skyes bu nyid sogs gtan tshigs kyis/} /{nus pa med par nges byed na/} /{bdag nyid dpe ru byas pa yis/} /{ha cang thal bar 'gyur ba yin//} ātmodāharaṇenānyasāmarthyābhāvaniścaye \n puruṣatvādihetubhyaḥ kārye cātiprasajyate \n\n ta.sa.126kha/1088. dper byed|= {dper byed pa/} dper byed pa|kri. udāharati — {dper na 'dus pa yin pa'i phyir mig la sogs pa ni gzhan gyi don byed de zhes bya ba ni gzhan gyi don rjes su dpag pa la ma smras su zin kyang bsgrub par bya ba yin par snang ba'i dper byed do//} anuktamapi parārthānumāne sādhyamiṣṭam \n tadudāharati—parārthā iti nyā.ṭī.70ka/180; dṛṣṭāntaṃ karoti — {re zhig khyod mchod sbyin pa nas rga ba'i gang gi dbang du byas nas dper byed} kaṃ ca tāvadbhavān yājñikaṃ yāvadvyādhitamadhimucya dṛṣṭāntaṃ karoti abhi.bhā. 88ka/1208. dper byed pa yin|kri. udāharati — {dper na zhes bya ba ni gzhi ma grub pa'i dper byed pa yin no//} āśrayaṇāsiddhamudāharati—yatheti nyā.ṭī.74ka/193. dper mi phod|kri. nopamāṃ yāti — {dmyal sogs sdug bsngal bsam byas na/} /{'dod pa rnams la mtshon dang ni/} /{dug dang me dang g}.{yang sa dang /} /{dgra rnams kyis kyang dper mi phod//} na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ \n kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ \n\n bo.a.26kha/8.84. dpes|= {dpe yis/} dpes ston pa|dārṣṭāntika: — {'di ni dpes ston pa rnams kyi phyogs yin no zhes grag ste} dārṣṭāntikānāṃ kilaiṣa pakṣaḥ abhi.sphu.292kha/1142. dpes bstan|nidarśanam — {rdo rje seng ge mkha' dag dang /} /{chu yi zla ba'i dpes bstan to//} vajrasiṃhāmbarasvacchadakacandranidarśanam \n\n ra.vi.121kha/96. dpes bstan par bgyi ba|aupamyam — {de'i bsod nams kyi phung po ni bgrang bar yang dper yang dpes bstan par bgyi bar yang}…{sla ba ma lags so//} gaṇanāpi upamāpi aupamyamapi…tasya puṇyaskandhasya na sukarā kartum a.sā.140ka/80. dpes bstan par bya ba|aupamyam — {bgrang bar yang dper yang dpes bstan par bya bar yang}…{mi bzod do//} gaṇanāmapi upamāmapi aupamyamapi…na kṣamate a.sā. 65ka/36. dpog|• kri. (varta.; saka.; {dpag} bhavi., {dpags} bhūta., {dpogs} vidhau) 1. mīyate — {dngos po med pa'i tshad ma ni/} /{rang dang rjes mthun pas dpog na//} abhāvo vā pramāṇena svānurūpeṇa mīyate \n ta.sa.61kha/587 2. anumīyeta — {'on te don bcas nyid kyis sam/} /{rnam par dbye don nyid kyis kyang /} /{de rnams kyi ni byed po dpog/} athāpi sārthakatvena vibhaktārthatayā'pi vā \n teṣāṃ kartā'numīyeta ta.sa.88ka/802; \n\n• = {dpog pa/} dpog pa|• saṃ. mānam lo.ko.1477; \n\n• kṛ. anumitaḥ — {'bras bu rim can dpog pa'i rjes su dpag pas kyang yin te} anumānato'pi kāryakramato'numitam ta.pa.218kha/906.\n(dra. {rjes su dpog pa/} {rgyal dpog/} {dus dpog/} {don gyis dpog pa/}). dpog par byed pa|• kri. anuminoti—{su zhig tshul 'di rigs pas dpog byed pa/} /{dad ldan rnal 'byor brtson zhing mi rtog pa//} imaṃ nayaṃ yo'numinoti yuktitaḥ prasādavān yogaparo hyakalpanaḥ \n la.a.191ka/164; \n\n• saṃ. anumānam—{dpag bya dpog par byed pa yi/} /{don gyi tha snyad gnas pa 'di/} /{shes pa la grub tha dad la/} /{brten nas rnam par brtags pa yin//} anumānānumeyārthavyavahārasthitistviyam \n bhedaṃ pratyayasaṃsiddhamavalambya ca kalpyate \n\n pra.vā.147kha/4.183; paritulanā — {de las gzhan pa'i byang chub sems dpa' rnams dang dpog par byed cing} tadanyaiśca bodhisattvaiḥ saha paritulanā bo.bhū.151kha/195. dpog byed|= {dpog par byed pa/} dpog byed pa|= {dpog par byed pa/} dpogs|= {dpogs pa/} dpogs pa|• kri. ( {dpog} ityasyā vidhau) (?) mīyate — {'dis dpogs pas na dpag pa ste} mīyate'neneti mānam nyā.ṭī.40ka/39; \n\n• saṃ. mānam — {rtags bzung zhing 'brel pa dran pa'i rjes la dpogs pa la ni rjes su dpag pa ste} liṅgagrahaṇasambandhasmaraṇasya paścānmānamanumānam nyā.ṭī.40ka/39. dpong sa|1. śālā — {'phong gi dpong sa} iṣvastraśālā vi.va.15kha/2.82 2. catvaram — {grong gi dpong sa bla gab med par 'dug nas} ākāśe grāmacatvare upaviṣṭaḥ sa.pu.30ka/52. dpon|1. prabhu:, sambodhane—{dpon khyod bag rkyang bzhugs te rtsa ba 'bras bu sna tshogs gsol bar mdzod cig} tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho vi.va.215kha/1.92 2. patiḥ — {grong dpon} grāmapatiḥ ma.vyu.3709 (62ka); {dmag dpon} senāpatiḥ ma.vyu.3686 (62ka); adhipatiḥ — {dmag dpon} vikṣepādhipatiḥ ma.vyu.3688 (62ka); dra. {dpon po/}(dra. {slob dpon/} {tshong dpon/} {sde dpon/} {ded dpon/} {rje dpon/}). dpon mgo|= {dmag dpon} vāhinīpatiḥ, senāpatiḥ — senānīrvāhinīpatiḥ a.ko.189kha/2.8.62; vāhinyāḥ senāyāḥ patiḥ vāhinīpatiḥ a.vi.2.8.62. dpon po|1. īśvara:, svāmī — {dpon po mthong na khe+engs nyams shing /} /{yon tan nyams dang gzi brjid mchod/} /{zhi zhing ngal ba 'di dag ni/} /g.{yog byed dag gi dang po'i 'bras//} mānaglānirguṇaglānirojaḥpūjaśamaḥ śramaḥ \n prathamaṃ sevakasyaitat phalamīśvaradarśane \n\n a.ka.73kha/7.36; adhyakṣaḥ — {ro ldan g}.{yos khang tshang mang ngo /} /g.{yos dpon lag bde'i dpon po dang //} samānau rasavatyāṃ tu pākasthānamahānase \n paurogavastadadhyakṣaḥ a.ko.196ka/2.9.27; nāyakaḥ — {bdag po dbang phyug pa ti dang /} /{phyug po dpon po gtso bo dang/} /{dpon mgo mgo 'dren rje bo 'o//} svāmī tvīśvaraḥ patirīśitā \n\n adhibhūrnāyako netā prabhuḥ parivṛḍho'dhipaḥ \n a.ko.206kha/3.1.11; nayati svasevakān niyuṅkta iti nāyakaḥ a.vi.3.1.11 2. bhāgineya: — {'od srung gi dpon po mya ngan med ces bya ba} kāśyapasya bhāgineyo'śoko nāmnā a.śa.115kha/105; dra. {dpon/} dpya|• saṃ. 1. = {khral} karaḥ — {lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung /} {sna bo bskos lags te/} {dpya dang skyes kyang 'di dag lags kyis} deva tava prasādāt karvaṭakaḥ sannāmitaḥ \n nīpakā gṛhītāḥ \n citrakaḥ sthāpitaḥ \n ime tu karapratyāyāḥ vi.va.213kha/1.89; karapratyāyaḥ — {grong khyer gyi shar phyogs kyi sgo nas dpya 'du ba gang yin pa de dag des mchod rten de la phul lo//} ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe'nupradattāḥ vi.va.267ka/2.169; pratyāyaḥ — {des ang ga'i rgyal po'i zho shas 'tsho ba dag lo thang dang dpya sdud pa mthong nas} tena te dṛṣṭā aṅgasya rājñaḥ pauruṣeyāḥ karapratyāyānudgrāhayantaḥ vi.va.4kha/2.76; baliḥ — {de bzhin rgyal pos chos min dpya phab na/} /{yul yang phung la des kyang phan mi thogs//} adharmyamevaṃ balimuddharannṛpaḥ kṣiṇoti deśaṃ na ca tena nandati \n\n jā.mā.138kha/161 2. daṇḍaḥ — {dus min dus su brtag bya zhing /} /{kun gyi bdog kun 'phrog byed pa/} /{bzod dka'i dpya dang ldan pa des/} /{gzir ba'i skye rgus mya ngan byas//} tena duḥsahadaṇḍena sarvasarvasvahāriṇā \n akālakālakalpena pīḍitāḥ śuśucuḥ prajāḥ \n\n a.ka.89kha/64.14; \n\n• pā. daṇḍaḥ, upāyabhedaḥ — sāmadāne bhedadaṇḍāvityupāyacatuṣṭayam \n\n sāhasaṃ tu damo daṇḍaḥ a.ko.186kha/2.8.21; sāma, dānaṃ, bhedaḥ, daṇḍaḥ ete catvāra upāyabhedā ityucyante…dāmyati dauṣṭyamaneneti damaḥ, daṇḍaśca a.vi.2.8.21. dpya khral|baliḥ, karaḥ mi.ko.44ka \n dpya 'jal|pā. dānam,upāyabhedaḥ — sāmadāne bhedadaṇḍāvityupāyacatuṣṭayam \n\n a.ko.186kha/2.8.20; sāma, dānaṃ, bhedaḥ, daṇḍaḥ—ete catvāra upāyabhedā ityucyante a.vi.2.8.20. dpya thang|karapratyāya: — {sna bo bskos te/} {dpya thang bcad/} {gte'u yang bzung ngo //} rājabhaṭāḥ sthāpitā nipakāśca gṛhītāḥ karapratyayāśca nibaddhāḥ vi.va.211kha/1.86; kara: — bhāgadheyaḥ karo baliḥ a.ko.187ka/2.8.27; kīryate vibhajya kṣipyate śreṇibhiriti karaḥ \n kṝ vikṣepe a.vi.2.8.27. dpya dang lo thang|= {dpya thang /} dpya zer|kara: — {rgyal blun mtshan mor byed pa ni/} /{gsar pa'i dpya zer 'bebs pa yis/} /{mchog tu skye bo'i tshogs pa ni/} /{pad+mo can bzhin zum par gyur//} rājñā doṣākareṇeyaṃ jaḍena janatā param \n pratyagrakarapātena nalinīva nimīlitā \n\n a.ka.90ka/64.18. dpyang|= {dpyang ba/} dpyang thag|ālambanam — {bdag gis khyod kyi dpyang thag ni/} /{lag pa gnyis kyis gzung bar bya//} dhārayiṣyāmi pāṇibhyāmahamālambanaṃ tava \n a.ka.267kha/32. 28; rajju — {dpyang thag dang chu snod sbas nas 'dug go//} tato rajjuṃ tipyakaṃ ca gopāyitvā sthitaḥ vi.va.133kha/1.22. dpyang ba|lambanam — {steng du bla re'o/} /{dpyang ba dag go//} {brtan pa la ni so phag las byas pa'i them skas bya'o//} upari vitānasya \n lambanānām \n sopānakasya karaṇamiṣṭakāmayasya sthire vi.sū.94kha/113. dpyang tshags|daṇḍapoṇa: — {dpyang tshags bcang bar bya'o//} dhārayed daṇḍapoṇam vi.sū.38kha/48. dpyangs|= {dpyangs pa/} {dpyangs te} lambayitvā — {sgo drung du snam bu'am ras dpyangs te nyal bar bya} dvārasthūlapaṭṭikāṃ vā paṭakaṃ vā lambayitvā śayitavyam vi.va.188kha/2.111; avalambitāṃ kṛtvā — {gos ngur ka pri yang ku 'dra ba rin thang med pas tshar du dpyangs te} priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā la.a.56kha/1. dpyangs pa|• saṃ. lambanam—{de ni gzar thag gis shing la dpyangs na bzang ngo //} lambanamasya kāntārikayā vṛkṣe sādhu vi.sū.7kha/8; avalambanam ma.vyu.6708; \n\n• bhū. kā.kṛ. lambitaḥ — {de bzhin du chom rkun nam dpa' bo shing la dpyangs pa ni} tathā vṛkṣe lambitastaskaro vā śūraḥ vi.pra.78kha/4.160. dpyad|• kri. ({dpyod} ityasyā bhavi., bhūta.) 1. mīmāṃsate sma — {de nas rgyal po zas gtsang mas shAkya'i tshogs thams cad bsogs te dpyad pa} tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ sannipātyaivaṃ mīmāṃsate sma la.vi.54ka/72 2. caret — {de dag don ni nus na dpyad pa'i rigs//} carettadarthaṃ tu parākrame sati jā.mā.138ka/160 3. nirūpyate — {de la sgra'i dgos pa ni brjod par bya ba bstan pa nyid yin gyi gzhan ma yin pa de'i phyir de mi dpyad do//} tatra śabdasya svābhidheyapratipādanameva prayojanam, nānyat \n atastanna nirūpyate nyā.ṭī. 36kha/7; \n\n• = {dpyad pa/} dpyad nas|vicārya — {brtags shing dpyad nas tshig tu smra'o//} vitarkya vicārya vācaṃ bhāṣate abhi.sphu.276kha/1104; {yun ring dpyad nas mig dag ni/} /{mchi ma rgyas pas skad cher smras//} ūce ciraṃ vicāryoccairbāṣpā''citavilocanaḥ \n\n a.ka.222ka/24.158; {khams dang bsam pa bag la nyal/} /{rang bzhin dag kyang spyad} (? {daphyad} ) {nas de/} /{chos ni bstan pas de dag rnams/} /{bla med gnas skabs dag la bkod//} āśayānuśayaṃ dhātuṃ prakṛtiṃ ca vicārya saḥ \n dharmadeśanayā teṣāṃ dideśānuttarāṃ daśām \n\n a.ka.190kha/21.70. dpyad dgos|• kri. mīmāṃsitavyaṃ syāt — {'di ni re zhig dpyad dgos te} mīmāṃsitavyamapi ca tāvadetat syāt jā.mā.42ka/49; \n\n• kṛ. cintayitavyaḥ — {'di la}…{'di dpyad dgos so//} idaṃ tvatra cintayitavyam jā.mā.78ka/90. dpyad pa|• saṃ. 1. vicāraḥ — {yul med pa'i shes pa ni 'ga' yang yod pa ma yin no zhes bya ba 'di ni rnam par shes pa smra ba dpyad par gtan la phab zin to//} ‘nirviṣayo na kaścit pratyayo'sti’ iti nirloḍitametad vijñānavādavicāre ta.pa.330kha/376; {rgya cher dpyad pa ni phung po lnga po'i bshad sbyar las rig par bya'o//} vistaravicārastu pañcaskandhakopanibandhād veditavyaḥ tri.bhā.167kha/88; vicāraṇam — {zhar la 'ongs pa zhes bya ba ni 'das pa dang ma 'ongs pa dpyad pa ni} prasaṅgenāgatamatītānāgatavicāraṇam abhi.sphu.121ka/819; vicāraṇā — {bza' dang mi bza' dpyad pa med par de dag bzar 'gyur ba//} bhakṣyābhakṣyavicāraṇāvirahitastattatsamāsvādayet jā.mā.92kha/106; cintā — {des na don la brten pa'i dpyad pa nyid nye bar mkho ba yin no//} tasmādarthagataiva cintopayogavatī pra.a.42ka/48; cintanam *pra.pa.; rūpaṇam — {dpyad pas na ngo bo ste nges par brtags pa zhes bya ba'o//} rūpaṇaṃ rūpaṃ nirūpaṇamityarthaḥ pra.a.176kha/191; nirūpaṇā—{dbang po las byung nyid sogs la'ang /} /{dngos po ji ltar yin dpyad bya//} kāryā caindriyakatvādau kiṃvastviti nirūpaṇā \n ta. sa.84kha/778; vivāda: — {rgol ba dang phyir rgol ba dag gi so sor snang ba'i dbang gis chos can du grub pa gang yin pa de kho na khyad par dpyad pa'i rten yin gyi} ya eva vādiprativādinoḥ pratibhāsavaśād dharmī siddhaḥ, sa eva viśeṣavivādāśrayaḥ ta.pa.207kha/883 2. vidyā — {khyim brtags pa'i dpyad} vāstuvidyā ma.vyu.5054 (76kha), {sha mtshan gyi dpyad} aṅgamaṇi(?)vidyā 5055 (76kha); adhyāyaḥ — {sme ba'i dpyad} piplvadhyāyaḥ ma.vyu.5056 (76kha); \n\n• bhū.kā.kṛ. cintitaḥ — {'dis ni ser skya la sogs kyis/} /{mi rtag sogs phyir sems med la/} /{srog dang shun pa bshus na ni/} /{ci phyir sems ldan dpyad pa yin//} etena kāpilādīnāmacaitanyādi cintitam \n anityādeśca caitanyaṃ maraṇāt tvagapohataḥ \n\n pra.a.40ka/46; carcitaḥ—{skye ba gzhan rab tu grub pa'i phyir/} {tshu rol mdzes pa pas dpyad pa mes tshig pa yin no//} janmāntaraprasiddhiriti carcitaṃ cārvākacarcitamarciṣmatā pra.a.127ka/135; carvitaḥ — {lan mang du dpyad pas gsal ba'i phyir logs shig tu sun 'byin pa ma brjod do//} spaṣṭatvādbahuśaścarvitatvānna pṛthak tasya dūṣaṇamuktam ta.pa.115kha/681. dpyad par|vicārayitum — {cig car ni dpyad par mi nus pa'i phyir ro//} akrameṇa vicārayitumaśakyatvāt pra.a.27kha/31. dpyad pa'i khur lci ba|vicārabhāragauravam — {de la dang po'i gnas skabs 'di rnam par gnas pa dpyad pa'i khur lci ba'i mi bzod pas grub pa bsgrubs pa'i skyon dang 'brel ba'i phyir ro//} tatra na tāvadayamādyaḥ prakāraḥ sahate vicārabhāragauravam, siddhasādhanatādoṣānuṣaṅgāt vā. ṭī.73ka/28. dpyad pa'i yul du byas pa|vi. vicāraviṣayāpannaḥ — {'di ltar gzhan yang 'di dpyad pa'i yul du byas nas ut+pa la dri la sogs pa las shin tu tha dad pa yin te} tathedamaparaṃ vicāraviṣayāpannamindīvaraṃ gandhādibhyo'tyantabhinnam vā.ṭī.72kha/28. dpyad par bya|• kri. 1. vicāryate — {'di dpyad par bya ste} idaṃ vicāryate abhi.bhā.31ka/37; nirūpyate — {'di dpyad par bya ste} tatredaṃ nirūpyate ta.pa.151kha/28; cintyate — {'di la yang ni tshad ma nyid/} /{gang gis rtogs zhes dpyad par bya//} asyāpi gamyate kena prāmāṇyamiti cintyate \n ta.sa.111ka/966; vicintyate—{gal te 'brel pa 'du ba yin/} /{de la'ang 'dir ni dpyad bya ste//} sambandhaḥ samavāyaścet tatrāpyevaṃ vicintyate \n ta.sa.16kha/185; dra. {dpyad par bya ba yin/} 2. vibhāvayet — {de bas 'di dag yongs spongs la/} /{mkhas pas 'di ltar dpyad par bya//} tasmādetatparityāge vidvānevaṃ vibhāvayet \n\n bo.a.23kha/8.3; \n\n• kṛ. vicāryaḥ — {de dpyad par bya ste} sā tu vicāryā abhi.sphu.219ka/997; {dpyad bya rnam par dpyad byas na/} /{rnam dpyod la ni rten yod min//} vicārite vicārye tu vicārasyāsti nāśrayaḥ \n bo.a.35ka/9.111; vicārayitavyaḥ — {zhes bya ba'i dri ba 'ongs pa la dpyad par bya ste} iti praśne āgate vicārayitavyam abhi.sphu.126ka/826; mīmāṃsyaḥ — {re zhig ci 'di dag lhan cig 'byung ba'i stobs kyis gnas sam/} {'on te}…{'di dpyad par bya'o//} mīmāṃsyaṃ tāvadetat—kimeṣāṃ sahotpannabalenāvasthānam, āhosvit abhi.bhā.88ka/291; sampradhāryaḥ — {re zhig ci mar me 'od kyi rgyu yin nam/} {'on te}…{'di dpyad par bya'o//} sampradhāryaṃ tāvadetat—kiṃ prabhāyāḥ pradīpo hetuḥ, āhosvit abhi.bhā.87kha/290. dpyad par bya ba|= {dpyad par bya/} dpyad par bya ba yin|• kri. 1. parīkṣyate—{de nyid la rab tu 'jug par byed pa gang yin pa de 'dir dpyad par bya ba yin la} tayormadhye yat pravartakaṃ tadiha parīkṣyate nyā. ṭī.38kha/28; vicāryate — {des btsal ba gang yin pa de nyid bstan bcos las kyang dpyad bar bya ba yin te} yacca tairmṛgyate tadeva śāstre vicāryate nyā.ṭī.38ka/23; {nye ba de nyid dpyad bya yin//} saiva pratyāsattirvicāryate pra.vā.130kha/2.324 2. vicāryaṃ syāt — {bar skabs su ldang ba yod dam med ces dpyad par bya ba yin no//} antarā tu vyutthānamasti, nāstīti vicāryaṃ syāt abhi.bhā.17kha/926; \n\n• kṛ. vicāryaḥ — {'di ni re zhig dpyad par bya ba yin te/} {ci de dag rdzas su 'dod dam/} {'on te btags par 'dod} vicāryaṃ tāvadetat—kiṃ te dravyata icchanti, āhosvit abhi.bhā.82ka/1191; \n\n• dra. {dpyad par bya/} dpyad bya|= {dpyad par bya/} dpyad zin|bhū.kā.kṛ. vicāritaḥ — {gzhan yang tshad ma rnam par gtan la dbab par dpyad zin to//} ityetacca vicāritaṃ pramāṇaviniścaye he.bi.250ka/66; carcitaḥ — {khyad par bogs dbyung du med pa de ni 'ga' zhig la yang ltos pa ma yin no zhes lan brgyar dpyad zin to//} na cāpi tasyānādheyātiśayasya kācidapekṣeti śataśaścarcitam ta.pa.199ka/864; cintitaḥ — {ji ltar de dag la yod pa ma yin no zhes de dag dpyad zin to//} cintitametat yathā teṣu na sambhavatīti pra.vṛ.307ka/53; upapāditaḥ — {rtag pa'i ngag ni yod pa na/} /{gsal byed rigs min dpyad zin te//} nityā satī na vāg yuktā dyotiketyupapāditam \n ta.sa.99kha/883; nirloṭhitaḥ — {zhes phal cher dpyad zin pa'i phyir ro//} iti nirloṭhitaprāyatvāt ta.pa.93ka/639. dpyad zin pa|= {dpyad zin/} dpyad bzod pa|kri. pratibalo bhavati ma.vyu.9334 (128kha). dpyas pa|vikuṭṭanā—{'di ni 'di 'dra'o 'di ni 'di 'dra'o zhes gzhan la dpyas pa mi bya'o//} na pareṣāṃ vikuṭṭanā kartavyā—ayamīdṛśo'yamīdṛśa iti śi.sa.60kha/59. dpyas par 'gyur|kri. hāsyamāpnoti — {rnam pa gzhan du byas na ni/} /{khams gsum skye bos dpyas par 'gyur//} anyathā hāsyamāpnoti traidhātukeṣu jantuṣu \n\n gu.sa. 128ka/81. dpyi|1. jaghanam — {dga' ma khyod kyi nu ma dang /} /{dpyi yi bar na rked pa ni/} /{yod dam med ces bdag gi ni/} /{the tshom da dung bzlog ma gyur//} stanayorjaghanasyāpi madhye madhyaṃ priye tava \n asti nāstīti sandeho na me'dyāpi nivartate \n\n kā.ā.329ka/2.214; kaṭiḥ — {brtan pa'i rus pa ste rgyab kyi tshigs pa'i rus pa dpyi nas brtsams nas phrag pa'i mthar thug pa} dṛḍhāsthi pṛṣṭhāsthidaṇḍaḥ kaṭimārabhya skandhaparyantam vi.pra.233kha/2.33; dra. {de bzhin du dpyi dang brla'i mtshams dag la'o//} evaṃ hi phiccakakaṭisandhau vi.pra.150ka/3.96 2. vaṅkṣaṇaḥ, ūrusandhibhāgaḥ — sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ \n a.ko.175ka/2.6.73; vaṅkate upaveśasamaye kiṃcitkuṭilamāpadyata iti vaṅkṣaṇaḥ \n vaki kauṭilye a.vi.2.6.73. dpyid|1. vasantaḥ, ṛtuviśeṣaḥ — {dge slong dag de ltar dgun 'das te/} {dpyid kyi dus la dpyid zla tha chungs kyi tshe/} {skar ma sa ga la bab pa dus kyi dam pa la} iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye la.vi.31kha/43; {bsil zer can gyis nyams byed mod/} /{dpyid kyis bdag ni ci la gdung //} kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām \n kā.ā.328ka/2.175; madhuḥ — {chu skyes gdong ldan mig gnyis kyi/} /{rnam 'khrul yid 'ong 'di la ni/} /{dpyid kyi bung ba'i rnam 'khrul gyis/} /{co 'dri byed pa ci yin smros//} madhuraṃ madhurambhojavadane vada netrayoḥ \n vibhramaṃ bhramarabhrāntyā viḍambayati kinnu te \n\n kā.ā.334kha/3.8; {dpyid ni don gnyer bung ba rnams/} /{rang nyid kyis bzung bsten 'os pa'i//} svayaṃgrahopajīvyasya madhormadhukarārthinaḥ \n a.ka.204kha/23.17; surabhiḥ — {khu byug sgrogs pa'i skal bzang dang /} /{nags kyi rlung ni dri bzang dang /} /{dpyid nyin skye bo'i kun dga' rnams/} /{lhan cig dag tu 'phel bar 'gyur//} kokilālāpasubhagāḥ sugandhivanavāyavaḥ \n yānti sārdhaṃ janānandairvṛddhiṃ surabhivāsarāḥ \n\n kā.ā.334ka/2.351; nidāghaḥ — {dpyid kyi dus la bab pas rnam spel kyang /} /{nyi ma'i 'od zer snang ba med par gyur//} nidāghasamparkavivardhito'pi tirobabhūvārkakaraprabhāvaḥ \n jā.mā.88ka/101 2. grīṣmaḥ — {smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug} mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38; {dgun gyi dus na de bzhin 'dus pa ste/} /{bad kan shas che'i nad ni dpyid na ldang //} hemantakāle tatha sannipātaṃ kaphādhikārāśca bhavanti grīṣme \n\n su.pra.48ka/95. dpyid kyi|graiṣmikaḥ — {gnas pa'i khang pa rnam pa gsum po dgun gyi dang dpyid kyi dang dbyar gyi rnams brtsigs nas} trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam vi.va.208ka/1.82. dpyid ka|= {dpyid/} dpyid kyi rgyal mo|nā. vasantarājñī lo.ko.1479. dpyid kyi nyi mas gdungs pa|vi. grīṣmābhitaptaḥ — {smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug ste/} mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38. dpyid kyi thig le|• nā. vasantatilakaḥ, granthaḥ — {dpyid kyi thig le zhes bya ba} vasantatilakanāma ka.ta.1448. dpyid kyi thig le do ha mdzod kyi klu zhes bya ba|nā. vasantatilakadohakoṣagītikānāma, granthaḥ ka.ta.2351. dpyid kyi thig le'i rgya cher 'grel pa zhes bya ba|nā. vasantatilakaṭīkānāma, granthaḥ ka.ta.1449. dpyid kyi dus|• saṃ. 1. vasantṛtu — {de ltar dpyid kyi dus su khyim gyi dbye bas tsa sde rnams rgyu'o//} evaṃ vasantṛtau kramati cavargaḥ rāśibhedeneti vi.pra.258kha/2.68 2. grīṣmakālaḥ — {rgyal po dpyid kyi dus la bab pas chu'i nang du rtser 'gro 'dod par gyur to//} rājā grīṣmakālaprabhāvādabhilaṣaṇīyatarāṃ salilakrīḍāṃ prati samutsukamatiḥ jā.mā.164ka/189; nidāghakālaḥ — {dpyid kyi dus kyi nyi ma 'bar ba dang /} /{'bar ba'i rjes 'brang rlung ni drag po dang //} nidāghakāle jvalito vivasvāñjvālābhivarṣīva paṭuśca vāyuḥ \n jā.mā.87ka/99; grīṣmaḥ ma.vyu.9283 (128ka); \n\n• vi. graiṣmikaḥ — {dus tshod kyang ngo //} {de dag ni lnga'o//} {dgun gyi dus dang dpyid kyi dus dang dbyar gyi dus dang dbyar thung ngu'i dus dang dbyar ring po'i dus so//} samayañca pañcaite—haimantiko graiṣmiko vārṣiko mitavārṣiko dairghavārṣika iti vi.sū.2kha/2. dpyid kyi dpal|vasantaśrī: — {lag pa'i 'khri shing sor mo rnams/} /{yal 'dab sen mo'i 'od zer ni/} /{me tog tu gyur dpyid kyi dpal/} /{khyod ni nged la mngon sum rgyu//} aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ \n bāhūlate vasantaśrīstvaṃ naḥ pratyakṣacāriṇī \n\n kā.ā.324ka/2.66. dpyid kyi pho nya|= {khu byug} vasantadūta:, kokilaḥ śa.ko.794. dpyid kyi zla ba|madhumāsa: — {me tog gzhu can rtse dga' yi/} /{lang tsho dpyid kyi zla ba ni/} /{khu byug bung bas gnag gyur cing /} /{dus kyi bral ba rnams kyi dus/} madhumāso vilāsānāṃ yauvanaṃ puṣpadhanvanaḥ \n\n kokilālikulaiḥ kālaḥ kālaḥ kālo viyoginām \n a.ka.149ka/14.115. dpyid kyi lha mo|nā. vasantadevī lo.ko.1479. dpyid tha chung gi zla ba|= {dpyid zla tha chung /} dpyid mtha'|grīṣmānta: — {dpyid mthar sprin med pa na} grīṣmānte'mbudhareṣvasatsu ra.vi.125ka/105. dpyid dang ldan pa|= {dpyid ldan/} dpyid ldan|• saṃ. vāsantī, mādhavī — atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā \n a.ko.159ka/2.4. 72; vasantamāse bhavā vāsantī a.vi.2.4.72; \n\n• nā. vāsantī, rātridevatā—{grong khyer ser skya'i gnas zhes bya ba yod de/} {der mtshan mo'i lha mo dpyid dang sdan pa zhes bya ba 'dug gyis} kapilavastu nāma nagaram \n tatra vāsantī nāma rātridevatā prativasati ga.vyū.79ka/170. dpyid 'bring nag pa|caitra:, caitramāsaḥ mi.ko.133kha \n dpyid zla tha chung|vaiśākha:, māsabhedaḥ — {re zhig dang po cho 'phrul gyi zla phyed dam dpyid zla 'bring po'am dpyid zla tha chungs sam zla ba yar ngo'am} ādau tāvat pratihārakapakṣe caitravaiśākhe ca māse sitapakṣe ma.mū.116ka/25; ma. vyu.8263 (115ka). dpyid zla 'bring po|caitra:, māsabhedaḥ — {re zhig dang po cho 'phrul gyi zla phyed dam dpyid zla 'bring po'am dpyid zla tha chungs sam zla ba yar ngo'am} ādau tāvat pratihārakapakṣe caitravaiśākhe ca māse sitapakṣe ma.mū.116ka/25; ma. vyu.8262 (115ka). dpyid zla ra ba|phalguna:, phālgunamāsaḥ — {dpyid zla ra ba nya'i nyin mo'i mdun rol du sra brkyang 'byin pa la'o//} phalgunāntyadivasādarvāk kaṭhinoddhāre vi.sū.51kha/65. dpyid zla ra ba'i nya|phālguṇī, phālgunamāsasya pūrṇimā — {de'i dus na dpyid zla ra ba'i nya'o//} phālguṇī tatkālaḥ vi.sū.66kha/83; dra. {dpyid zla ra ba nya'i nyin mo} phalgunāntyadivasaḥ vi.sū.51kha/65. dpyid sa|graiṣmika:, āvāsaviśeṣaḥ — {de la dpyid sa gang yin pa de ni shin tu bsil ba'o//} tatra yo graiṣmikaḥ sa ekāntaśītalaḥ la.vi.94kha/135; graiṣmikāvāsaḥ ma.vyu.5625 (83ka); graiṣmakāvāsa: mi.ko.141kha \n dpyis phyin pa|u.pa. niṣṭhaḥ — {sgra de dag kyang tha dad pa thams cad mi 'phen yang tha dad pa gcig brjod pas de'i rang gi mtshan nyid dpyis phyin pa kho na 'gyur te} te'pi śabdāḥ sarvabhedānākṣepe'pyekabhedacodanāt tatsvalakṣaṇaniṣṭhā eva bhavanti pra.vṛ.275ka/16. dpyis 'byin|protsāraṇam — {'gro ba'i mi shes rab rib dag/} /{dpyis 'byin nyi ma chen po yin//} jagadajñānatimiraprotsāraṇamahāraviḥ \n bo.a.7kha/3.31. dpyod|= {dpyod pa/} dpyod dang bcas|= {dpyod dang bcas pa/} dpyod dang bcas pa|vi. savicāra: — {rnam rig dpyod dang bcas dag na//} vijñaptiḥ savicārayoḥ abhi.ko.11ka/4.7. dpyod ldan|= {dpyod pa dang ldan pa/} dpyod pa|• kri. vyavacārayati — {de bzhin gshegs pa rnams ni rtag tu mnyam par bzhag pa lags te/} {mi rtog mi dpyod pa} sadā samāhitāśca tathāgatāḥ, na vitarkayanti na vyavacārayanti \n la.a.151ka/98; \n\n• saṃ. 1. vicāraḥ — {blo thams cad kyi yul yod pa nyid du rnam par gzhag na}…{brtag pa ste dpyod pa dang the tshom du yang ga la 'gyur} sarvabuddhīnāṃ sadviṣayatve vyavasthāpyamāne kuto'sya vimarśaḥ vicāraḥ sandeho vā syāt abhi.sphu.119kha/816; {don byed don du gnyer byed pa/} /g.{yeng ba med pa'i blo can gyi/} /{don la dpyod sogs bya ba kun/} /{rigs kyi} sarvaścārthavicārādivyāpāro'rthakriyārthinaḥ \n nirākuladhiyo yuktaḥ ta.sa.17ka/189; cintā — {de kho na nyid dpyod pa la ni tshig gi dor thabs kyi tha snyad cung zad kyang med do//} na hi tattvacintāyāṃ kaścicchalavyavahāraḥ vā.nyā.336kha/68; vimarśa: — {'di thams cad kyang dpyod pa la mngon du phyogs pa yin gyi gzhan du ni ma yin no//} etacca sarvaṃ vimarśābhimukhasya nānyathā pra.a.101ka/109; parāmarśa: — {de nyid kyis de'i rjes la thob pa'i dpyod pa'i sems kyis yongs su gcod pa yin gyi} tenaiva tatpṛṣṭhabhāviparāmarśacetasā paricchidyante ta.pa.329ka/1125; viveka: — {'o na dpyod pa nyid sdug bsngal gyi rgyu yin pa'i phyir ro/} /{dpyod pa nyid la chags pa dang bral bar 'gyur ro//} viveka eva tarhi duḥkhaheturiti viveka eva vairāgyaṃ syāt pra.a.140ka/150; utprekṣā—{sems kyis dpyod sogs dus su yang /} /{de ni rnam par gsal bar rtogs//} cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate \n ta.sa.45ka/450; vicāraṇam—{yod med nyid du dpyod rnams kyi/} /{don bya de las grub phyir ro/} tasmādarthakriyāsiddheḥ sadasattāvicāraṇāt \n pra.vā.120kha/2.54; vicāraṇā — {sgra bzhin du ni dpyod pa dang //} yathārutavicāraṇā ma.bhā.7ka/58; nirūpaṇam — {gal te dpyod na gnod par 'gyur/} {bzlog par nus pa ma yin te//} nirūpaṇe bādhakañcenna nivārayituṃ kṣamam \n pra.a.238ka/597; vyavacāraṇam — {ji ltar mthong ba la dpyod pa ni shes pa'o//} yathādṛṣṭavyavacāraṇaṃ jñānam abhi.sphu.211ka/985; ālocanā — {snying ldan rnams kyis nang gi de nyid dpyod pa med na rab mdzes snyan ngag ni/} /{stong pa nyid de dben sa'i khron pa'i mar me bzhin du bsten par 'gyur//} kāvyaṃ cārutaraṃ vinā sahṛdayaistattvāntarālocanāśūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate \n\n a.ka.28kha/53.14; santīraṇā—{dam pa'i chos nub par 'gyur ba'i dam pa'i chos ltar bcos pa mang po log pa'i chos kyi don dpyod pa sngon du 'gro ba dag byung ngo //} saddharmāntardhānāya saddharmapratirūpakāṇi prabhūtāni prādurbhūtāni mithyādharmārthasantīraṇāpūrvikāṇi bo.bhū.134kha/173 2. adhyāyaḥ— {rmi ltas kyi spyad}(?{dpyad}) svapnādhyāyaḥ ma.vyu.4395 (69ka) 3. carcā, candanādinā dehavilepanaviśeṣaḥ — {spyod} ({dpyod} pā.bhe.){byed lus la dri byug go//} carcā tu cārcikyaṃ sthāsakaḥ a.ko.179ka/2.6.122; carcyate bhṛtyādyaṅgamiti carcā \n carca adhyayane a.vi.2.6.122; \n\n• pā. 1. vicāraḥ, dhyānāṅgabhedaḥ—{rtog pa dang dpyod pa dang dga' ba dang bde ba dang sems rtse gcig pa nyid de/} {de lta na de dag ni yan lag lnga yin no//} vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā cetyetāni pañcāṅgāni abhi.bhā.69ka/1140 2. mīmāṃsā \ni. manaskārabhedaḥ — {dpyod pa'i yid la byed pa} mīmāṃsāmanaskāraḥ abhi.sa.bhā.58kha/80 \nii. samādhibhedaḥ — {dpyod pa'i ting nge 'dzin} mīmāṃsāsamādhiḥ śrā.bhū.115kha/314; \n\n• vi. mīmāṃsaka: — {dpyod pas ni thob par mngon pa'i nga rgyal med pa la sems 'jog par byed do//} mīmāṃsakena prāptinirabhimānatāyāṃ cittamavasthāpayati abhi.sa.bhā. 58kha/80; parīkṣaka:—{dpyod pa can dag ni bdag dang gzhan gyi bstan bcos la mkhas par gyur pa dang legs pa dang nyes pa dpyod pa dag} mīmāṃsakāḥ svaparaśāstrapaṇḍitāḥ śreyodoṣaparīkṣakāḥ ma.ṭī.251kha/98; {rin po che dpyod pa} ratnaparīkṣakāḥ vi.va.253ka/2.155. dpyod pa can|vi. mīmāṃsaka: — {rtog ge pa dag ni gang dag dpyod pa can dag ste}…{dpyod pa can dag ni bdag dang gzhan gyi bstan bcos la mkhas par gyur pa dang legs pa dang nyes pa dpyod pa dag go//} tārkikā ye mīmāṃsakāḥ…mīmāṃsakāḥ svaparaśāstrapaṇḍitāḥ śreyodoṣaparīkṣakāḥ ma.ṭī.251kha/98. dpyod pa dang dga' ba dang bde ba dang mtshungs par ldan pa|vi. vicāraprītisukhasaṃyuktam — {dge ba rtse gcig pa bsam gtan dang po ni dpyod pa dang dga' ba dang bde ba dang mtshungs par ldan pa yin no//} vicāraprītisukhasaṃyuktaṃ kuśalamaikāgryaṃ tat prathamaṃ dhyānam abhi.bhā. 66ka/1129. dpyod pa dang bcas pa|vi. savicāra: — {yid la byed pa bcu gcig bstan te/} {rtog pa dang bcas shing dpyod pa dang bcas pa dang} ekādaśa manaskārā upadiṣṭāḥ \n savitarkaḥ savicāraḥ sū.vyā.191ka/89; {rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin} savitarkaḥ savicāraḥ samādhiḥ abhi.bhā.76ka/1163. dpyod pa dang ldan pa|vi. vivekavān — {dpyod pa dang ldan pa ni dam pa'i nye bar bstan pa byed par mthong na} vivekavanto hi sadupadeśadāyino dṛṣṭāḥ pra.a.32ka/36; vicāraka: — {de ltar rmi lam lta bu yi/} /{gzugs la dpyod ldan su zhig chags//} evaṃ svapnopame rūpe ko rajyeta vicārakaḥ \n bo.a.34ka/9.88; mīmāṃsaka: — {rtog ge pa dpyod pa dang ldan pa rtog ger rtogs pa'i sa} tārkikāṇāṃ mīmāṃsakānāṃ tarkaparyāpannāyāṃ bhūmau sthitānām bo.bhū.21ka/25. dpyod pa pa|1. mīmāṃsā, dārśanikaprasthānaviśeṣaḥ — {dpyod pa pa rnams kyi phyogs ni/} /{de tsam nyid kyis grub na'ang slar//} etāvataiva mīmāṃsāpakṣe siddhe'pi yaḥ punaḥ \n ta.sa.114kha/993 2. mīmāṃsakaḥ, mīmāṃsādarśanasyānuyāyī — {dpyod pa pa rnams rang dbang gis/} /{thos pa 'dod pas 'di ltar gnas//} iti mīmāṃsakāḥ prāhuḥ svatantraśrutilālasāḥ \n ta.sa.119ka/1024; ma.vyu.3517 (59kha) 3. carakaḥ — {mu stegs can dang dge sbyong dang bram ze dang dpyod pa pa dang kun tu rgyu sna tshogs kyis rim gror byas} satkṛtaḥ… tīrthikaśramaṇabrāhmaṇacarakaparivrājakānām la.vi.2kha/2. dpyod pa ba|= {dpyod pa pa/} dpyod pa med pa|vi. avicāraḥ — {rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin dang}…{rtog pa yang med la dpyod pa yang med pa'i ting nge 'dzin} savitarkaḥ savicāraḥ samādhiḥ…avitarko'vicāra iti abhi.bhā.76ka/1163; nirvicāra: — {nges par rmongs pas bcom pa phan dang mi phan dpyod med cing /} /{mchog tu tshim pas mi yi phyugs rnams rgyags dang bcas par gyur/} mohāhatāḥ khalu hitāhitanirvicārāḥ tṛptāḥ paraṃ nṛpaśavaḥ samadā bhavanti \n\n a.ka.341kha/44.60. dpyod pa'i ting nge 'dzin|pā. mīmāṃsāsamādhiḥ, samādhibhedaḥ — {ting nge 'dzin ni bzhi ste/} {'di lta ste/} {'dun pa'i ting nge 'dzin dang brtson 'grus kyi ting nge 'dzin dang sems kyi ting nge 'dzin dang dpyod pa'i ting nge 'dzin to//} catvāraḥ samādhayaḥ, tadyathā—chandasamādhiḥ, vīryasamādhiḥ, cittasamādhiḥ, mīmāṃsāsamādhiśca śrā.bhū.115kha/314. dpyod pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa|pā. mīmāṃsāsamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ, ṛddhipādabhedaḥ ma.vyu.970 (22ka); dra. {rdzu 'phrul gyi rkang pa bzhi/} dpyod pa'i rdzu 'phrul gyi rkang pa|pā. mīmāṃsāṛddhipāda:, ṛddhipādabhedaḥ — {gzhan pa chu gter lha mo bzhi ni rdzu 'phrul gyi rkang par 'gyur te/} {de la 'dun pa'i rdzu 'phrul gyi rkang pa ni tshangs ma dang}…{dpyod pa'i rdzu 'phrul gyi rkang pa ni gzhon nu ma'o zhes pa} aparajaladhayaścatasro devya ṛddhipādā bhavanti \n tatra chandṛddhipādo brahmāṇī…mīmāṃsāṛddhipādaḥ kaumārīti vi.pra.172kha/3.167. dpyod pa'i yid la byed pa|pā. mīmāṃsāmanaskāraḥ, manaskārabhedaḥ — {de ltar legs par zhugs pa de dge ba'i phyogs la sbyor bas brten pa'i phyir 'dod pa na spyod pa'i nyon mongs pa'i kun nas dkris pa kun nas mi 'byung bas/} {de spangs sam ma spangs pa khong du chud par bya ba'i phyir/} {de 'byung ba dang mthun pa'i sdug pa'i mtshan ma yid la byed pas so sor rtog pa ni dpyod pa'i yid la byed pa'o//} tasyaivaṃ samyakprayuktasya kuśalapakṣaprayogopastabdhatvāt kāmāvacarakleśaparyavasthānāsamudācāre sati tatprahīṇāprahīṇatāvagamārthaṃ tadutpattyanukūlaśubhanimittamanaskāreṇa pratyavekṣaṇaṃ mīmāṃsāmanaskāraḥ abhi.sa.bhā.58kha/80. dpyod pa'i shes pa|pā. parāmarśacetaḥ — {de'i tshe rjes la thob pa'i dpyod pa'i shes pas dngos po rnams mtha' dang ldan pa nyid du 'gyur la} tadā tatpṛṣṭhalabdhena parāmarśacetasā anantatvaṃ(?antavattvaṃ) bhāvānāṃ paricchidyeta ta.pa.329ka/1126; dra. {dpyod pa'i sems/} dpyod pa'i sems|pā. parāmarśaceta: — {de nyid kyis de'i rjes la thob pa'i dpyod pa'i sems kyis yongs su dpyod}* {pa yin gyi} tenaiva tatpṛṣṭhabhāviparāmarśacetasā paricchidyante ta.pa.329ka/1125. dpyod par byed|kri. vicārayati — {de la don ni rnam pa bzhis dpyod par byed de/} {bgrang ba dang 'jal ba dang rtog pa dang so sor rtog pas so//} tatrārthaṃ caturbhirākārairvicārayati—gaṇanayā tulanayā mīmāṃsayā prratyavekṣaṇayā ca sū.vyā.190kha/88; vyavacārayati—{'jig rten rnams kyi 'byung ba dang 'jig pa la rten cing 'brel bar 'byung ba'i legs par dpyod pa'i rnam pa thams cad kyis dpyod par byed cing rab tu shes so//} lokānāṃ sambhavañca vibhavañca sarvākārayā pratītyasamutpādasamyagvyavacāraṇatayā vyavacārayati prajānāti bo.bhū.178kha/235; nitīrayati — {gzhon nu me long gdong ni dri ba zab mo zab mo dag la rang gi shes rab kyis dpyod par byed do//} ādarśamukhaḥ kumāro gambhīragambhīrān praśnān svaprajñayā nitīrayati vi.va.198ka/1.71; vicāryate — {gang tshe rnam par dpyad pa yi/} /{rnam dpyod kyis ni dpyod byed na//} vicāritena tu yadā vicāreṇa vicāryate \n bo.a.15ka/9.110. dpyod par byed pa|= {dpyod par byed/} dpyod byed|= {dpyod par byed/} dpyod byed nus pa ma yin pa|vi. na parīkṣākṣama: — {rig byed gdon rmongs bram ze ni/} /{dpyod byed nus pa ma yin zhes//} vedādhītijaḍā viprā na parīkṣākṣamā iti \n\n ta. sa.130kha/1114. dpyod mi nus pa|vi. amīmāṃsaka: — {kye ma'o gzhan gyi dring la 'jog cing blo chung la dpyod mi nus pa}…{'di dag ni shin tu ma legs par bstan to//} atidurnyasto batāyaṃ parapratyayahāryapelavamatiramīmāṃsakaḥ jā.mā.61kha/71. dpyod med|= {dpyod pa med pa/} dpral sgo can|vi. viyāta: — dhṛṣṭe dhṛṣṇagviyātaśca a.ko.207kha/3.1.25; viśeṣeṇa yāto viyātaḥ a.vi.3. 1.25. dpral ba|lalāṭam — {rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed} ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā. 9kha/896; {ting nge 'dzin du gnas pas dpral bar thal mo sbyar te phyag 'tshal lo//} samādhistho lalāṭe'ñjaliṃ kṛtvā praṇamet sa.du.113ka/184. dpral ba can|vi. lalāṭī — {mnyam pa ma rungs dpral ba can/} /{rtag tu ltung bar byed par brjod//} samākrūrā lalāṭī ca pātanā kathitā sadā \n he.ta.13ka/40. dpral ba dbyes che ba|= {dpral ba'i dbyes che ba/} dpral ba dbyes chen|nā. vistīrṇalalāṭā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag} ({stong} ){du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo dpral ba dbyes chen zhes bya ba dang} tasmin parṣadyanekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni, tadyathā—manasā nāma kinnarakanyā…vistīrṇalalāṭā nāma kinnarakanyā kā.vyū.202kha/260. dpral ba legs par dbyes pa|pā. supariṇatalalāṭa:, anuvyañjanabhedaḥ ma.vyu.339 (9ka). dpral ba'i 'khor lo|pā. lalāṭacakram — {'du shes dang chu'i khams kyi lhag pa'i lha dang ldan pa dpral ba'i 'khor lo'o/} saṃjñā udakadhātvadhidaive lalāṭacakre vi.pra.164kha/1.9. dpral ba'i rgyan|lalāṭikā — {dpral ba'i rgyan du grogs mo yis/} /{gla rtsi'i ri mo 'bri byed pa/} /{bsil zer dri ma ldan pa yis/} /{skyengs pa zhi bar byed pa bzhin/} kastūrīlekhayā sakhyā likhyamānalalāṭikām \n kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ \n\n a.ka.94kha/64. 81. dpral ba'i pad+ma|pā. lalāṭakamalam — {de dag gong na me gzhan dri med 'od zer 'phro ba ye shes gzugs ni mun pa dag gi mthar/gsang} {ba'i pad+ma dang dpral ba'i pad+ma la mi chod pa ste} teṣāmūrdhve paro'gniḥ sphuradamalakaro jñānamūrtistamo'nte guhyakamale lalāṭakamale'cchinnaḥ vi.pra.235kha/2.36. dpral ba'i dbyes|lalāṭam — {mi sdug pa bsgom par 'dod pa'i rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral ba'i dbyes sam/} {yang na de gang dga' bar sems gtod par byed cing} aśubhāṃ bhāvayitukāma ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896. dpral ba'i dbyes che ba|vi. vistīrṇalalāṭa: — {gzhon nu gzugs bzang po}… {dpral ba'i dbyes che ba}… {zhig byung ngo //} kumāro jātaḥ \n abhirūpaḥ…vistīrṇalalāṭaḥ vi.va.170ka/1.59; suparinikṣiptalalāṭaḥ — {bzhin gyi dbyibs legs pa dang smin ma legs pa dang dpral ba'i dbyes che bar 'gyur} praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati sa.pu.131ka/207. dpral ba'i dbyes mnyam pa|pā. samalalāṭa:, mahāpuruṣalakṣaṇabhedaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis la}…{dpral ba'i dbyes mnyam pa} (dvātriṃśanmahāpuruṣalakṣaṇāni) samalalāṭaḥ ma.vyu.238 (7kha). dpral bar thig le|tilakam — {dro bar gyur pas dpral bar thig le byas na} ūṣmāyamānaḥ tilakaṃ kṛtvā ma.mū.208ka/227. dpral bar son pa|vi. lalāṭagataḥ — {de'i lta ba ni bdud rtsi'i gnas su son pa ste dpral bar son pa'o//} tasya dṛṣṭiramṛtasthānagatā lalāṭagatā vi.pra.67kha/4.120. dpral ris|= {dpral thig/} dpral rus|lalāṭāsthi — {shaM kha gter dpral rus dung la//} śaṅkho nidhau lalāṭāsthni kambau a.ko.219ka/3. 3.18; lalāṭāsthi lalāṭasya prāntabhāgasthamasthi a. viva.3.3.18; śaṅkha:, o ṅkham — {shaM kha dung dang dpral rus la} śrī.ko.172ka \n lpags|= {pags pa/} lpags pa|= {pags pa/} spa|1. prā. \ni. = {mdzes pa} da.ko.466; dra. {mdzes shing spa} kṛtabhaktiḥ ga.vyū.364kha/79 \nii. = {rgyan cha} da.ko.466 \niii. (kri., avi.) = {rgyan gyis brgyan pa} da.ko.466 2. = dpa' ba|bo.ko.1648; dra. {spa bkong ba/} 3. {sba} ityasya sthāne \n spa kong|= {spa bkong ba/} spa bkong ba|• saṃ. avasādaḥ — avasādamāpadyate {spa bkong bar 'gyur} ma.vyu.7271 (103kha); paribhūtiḥ — {rkun po spa bkong ba'i phyir tsham ngam bya'o//} kuryāt taskaraparibhūtyai phipphiram vi.sū.17kha/19; viṣādanam—{bdud kyi sde chen spa ni bkong ba} viṣādanaṃ māramahācamūnām jā.mā.4ka/4; \n\n• vi. jihmībhūtaḥ — {bdud kyi gnas thams cad kyang dkrogs shing spa bkong bar gyur to//} sarvāṇi ca mārabhavanāni saṃkṣobhitāni jihmībhūtāni cābhavan a.sā.451ka/255; jihmīkṛtaḥ ma.vyu.5200 (77kha); dra. {spa gong /} spa bkong bar gyur|kri. jihmībhūtamabhūt—{bdud kyi gnas thams cad kyang dkrogs shing spa bkong bar gyur to//} sarvāṇi ca mārabhavanāni saṃkṣobhitāni jihmībhūtāni cābhavan a.sā.451ka/255. spa bkong bar 'gyur|kri. avasādamāpadyate ma.vyu.7271 (103kha). spa skong ba|= {spa bkong ba/} spa skongs pa|= {spa bkong ba/} spa gong|• vi. kātaraḥ — {sems spa gong nas smre sngags de dang de dag 'don par gyur to//} kātarahṛdayastattadārtivaśādvilalāpa jā.mā.141ka/162; maṅkubhūtaḥ — {mu stegs can gyi dge bsnyen gyis de mthong nas cang mi zer bar 'dug la/} {spa gong zhing}…{'dug go//} yamabhivīkṣya tīrthyopāsakastūṣṇībhūto maṅkubhūtaḥ…vyavasthitaḥ a. śa.27kha/23; \n\n• saṃ. viṣādaḥ — {de dag skrag cing spa gong mi smra zhum/} /{brtan po dag ni thar ba'i thabs la 'bad//} te trāsadīnāśca viṣādamūkā dhīrāḥ pratīkārasasaṃbhramāśca \n jā.mā.81ka/93; maṅkubhāvaḥ — {byang chub sems dpa' ni slong ba la 'phya bar mi byed}…{de spa gong bar yang mi byed do//} na ca bodhisattvo yācanakamavahasati…na maṅkubhāvamasyopasaṃharati bo.bhū.66kha/86; dra.— {seng ge dag kyang rab tu spa gong 'gyur//} durāsadaṃ kesariṇo'pi te bhavet jā.mā.208ka/242; dra. {spa bkong ba/} spa gong ba|= {spa gong /} spa gong bar gyur pa|vi. maṅkubhūtaḥ — {spa gong ngam yul yul bar gyur pa} maṅkubhūtaḥ ma.vyu.7122. spa gong bar 'gyur|kri. avasādamāpadyate ma.vyu.7271 (103kha); dra. \n{spa bkong bar 'gyur/} spa ba|dra.— {rin po che sna tshogs spa bar spel bas spras pa'i gser gyi dra bas nang shun gyi rgyan byas pa} nānāratnabhakticitrahemajālātyantavyūhacchadanopetam ga.vyū.170kha/253. spa mi 'gong ba|aviṣādaḥ — {de la brtan pa ni brtson 'grus brtsams pa sdug bsngal dag gis spa mi 'gong ba'i phyir ro//} tatra dhīra ārabdhavīryo duḥkhairaviṣādāt sū. vyā.248ka/165. spa shug|= {khyo shug/} spags|= {spags pa/} spags pa|1. parigaṇaḥ — {tshangs pa'i mdun na 'don kho na dag na tshangs pa chen po'i gnas ches mchog tu gyur pa gtso bo gcig pa can cig spags pa bzhin du mngon par grub kyi} brahmapurohiteṣveva kila sthānamutkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinivṛttamekanāyakam abhi.bhā.109ka/382; {spags pa bzhin du zhes bya ba ni bang rim bzhin du zhes bya ba'i tha tshig go/} /{gzhan dag na re 'brog phyogs kyi rdzong bzhin du'o zhes zer ro//} parigaṇa iveti pariṣaṇḍa iva \n āṭavikakoṭṭa (iva) ityapare abhi.sphu.244kha/382 2. naiṣkramyam — {'dod pa las spags pa} kāmeṣu naiṣkramyam ma.vyu.6444 (92ka) 3. {spabs} ityasya sthāne \n spags pa slong ba'i spang ba|pā. saṅkalpitamārgaṇe naissargikaḥ, naissargikabhedaḥ vi.sū.25ka/30. spang|• kri. ({spong ba} ityasyāḥ bhavi.) varjayet — {rgod cing smra ba'i spyod yul can/} /{dge slong ma rnams rtag tu spang //} bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām \n sa.pu. 104kha/167; vivarjayet — {'byung po rnams ni dngang 'gyur bas/} /{rnal 'byor can gyis sha mi bza'/} udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet \n\n la.a.157ka/104; \n\n• saṃ. śādvalam — {der des sngo zhing 'jam la mthing gar 'dug pa'i spang gi ngos me tog gi dri zhim pa rnam pa sna tshogs kyis rab tu brgyan pa'i sa phyogs zhig gzigs so//} sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṃ pṛthivīpradeśam su.pra.53ka/106; \n\n• = {spang ba/} spang nas|viramya — {sdig pa thams cad spangs nas ni/} /{rtag tu dge ba byed par shog//} viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā \n\n bo.a.39ka/10.31. spang dka'|vi. durnivāraḥ — {nyon mongs chu bo spang dka' ste//} kleśaugho durnivāraḥ bo.a.37ka/9.163. spang skyes|tuttham, añjanabhedaḥ mi.ko.60kha \n spang spos|jaṭilā, jaṭāmāṃsī — tapasvinī jaṭāmāṃsī (jaṭā māṃsī pā.bhe.) jaṭilā lomaśā misī \n a.ko.163kha/2.4.134; mi.ko.59ka; māṃsī yo.śa.5kha/79; misī mi.ko.59ka; gandhamāṃsī ma.vyu.5779 (84ka). spang spos can gyi grong|nā. nāladagrāmakaḥ, grāmaḥ— {de'i tshe spang spos can gyi grong na bram ze rgyal zhes bya ba zhig gnas pa} tena khalu samayena nāladagrāmake tiṣyo nāma brāhmaṇaḥ a.śa.278ka/255. spang ba|• saṃ. 1. parityāgaḥ — {lta ba dang sems skyo ba spang ba'i phyir res 'ga' ste bar skabs su phyogs su rnam par blta'o//} dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet bo.pa.94kha/59; tyājanam — {bdag ni kun nas nyon mongs pa'i rgyu'o snyam du mngon par zhen pa spang ba'i phyir ro//} ātmā saṃkleśasya nimittamityabhiniveśatyājanārtham abhi.sa.bhā. 15kha/20; prahāṇam — {nyes pa lnga dag spang ba'i phyir/} /{khams yod nyid ces bstan pa yin//} pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam \n\n ra.vi.115ka/78; {lta ba de dag spang ba'i slad du chos bstan to//} etāsāṃ…dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyati a.sā.16kha/10; nisargaḥ — {gzhan gyis spangs pa der mi blugs so//} nānyenātra nisargaṃ prakṣipet vi.sū.7ka/7; niḥsargaḥ — {'di ni dge 'dun la spang ngo //} saṅghe'sya niḥsargaḥ vi.sū.27ka/34; pratinissargaḥ — {lta ba'i rnam pa spang ba} dṛṣṭigatapratinissargaḥ vi.sū.63ka/79; pratisargaḥ — {tshor ba skyes so cog la}…{spang bar rjes su lta bas gnas so//} utpannāsu vedanāsu… pratisargānudarśī a.śa.281ka/258; hāniḥ — {'jig rten smod pa spang ba'i phyir//} lokāvadhyānahānaye vi.pra.92ka/3.3; varjanam — {de spang ba ni dkon mchog sprin las mthong ste} etadvarjanaṃ ca ratnameghe dṛṣṭam śi.sa.35kha/34; vivarjanam — {de la lus bsrung gang zhe na/} /{gnod par 'gyur ba spang ba ste//} tatrātmabhāve kā rakṣā yadanarthavivarjanam \n śi.kā.2ka/1; pariharaṇam — {gnod par 'gyur ba'i sgo spang ba'i ltung byed gsum mo//} avaṣṭambhāyata(?)dvārapariharaṇāni vi.sū.53ka/68 2. parihāraḥ — {nye bar btags pa rab 'jug ni/} /{rtsod pa spong ba'i don du yin//} codyasya parihārārthamupacārapravartanam \n pra.a.204kha/561; pratikṣepaḥ — {mdo sde ma thos pa spang du mi rung bar tshigs su bcad pa} aśrutasūtrāntapratikṣepāyoge ślokaḥ sū. bhā.133kha/7 3. vairamaṇyam — {yun ring po nas sems can gzhan srog gcod pa spang yang dag par 'dzin du 'jug pa'i phyir phyag gi sor mo ring ba zhes bya'o//} dīrghāṅgulītyucyate, dīrgharātraṃ prāṇātipātavairamaṇyaṃ parasattvasamādāpanatvāt la.vi.207ka/310; vivarjanatā lo.ko.1481; \n\n• kṛ. tyājyaḥ — {lta ba ngan pa phung bar 'gyur bas spang //} tyājyā tvasaddṛṣṭiranarthavṛṣṭiḥ jā.mā.137kha/159; heyaḥ — {mthong bas spang ba yi/} /{nyon mongs rnams kyang sbyang ba yin//} dṛśyaheyānāṃ kleśānāṃ syādviśodhanam la.a.186kha/156; varjanīyaḥ — {rnam grangs gzhan gyis de dag slu/} /{mkhas pa rnams kyis rtag tu spang //} paryāyairmohayantyetāṃ varjanīyāṃ sadā budhaiḥ \n\n la.a.183kha/152; \n\n• pā. naiḥsargikaḥ — {bal thogs pa'i spang ba} ūrṇoḍhirnaissargikaḥ vi.sū.26ka/32; {mtho gang gi spang ba} vitastinaissargikaḥ vi.sū.25kha/32; {'thag tu 'jug pa'i spang ba} vāyananaiḥsargikaḥ vi.sū.27kha/34; naissargikapāpantikā {spang ba'i ltung byed} ma.vyu.8383 (116ka). spang ba'i phyir|tyājayitum — {rtag par 'du shes pa dang ril por 'du shes pa spang ba'i phyir de skad du bshad de} nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitumevaṃ dyotitā abhi.bhā.229kha/772. spang bar|hātum — {gang phyir de bdag phyin ci log/} /{spang bar nus pa ma yin no//} kiṃ vā na hātuṃ śakyo hi viparyāsastadātmakaḥ \n\n ta.sa.14ka/158; parihartum — {gzhan du skyon spang bar mi nus pa'i phyir ro//} anyathā'sya doṣasya parihartumaśakyatvāt vā.ṭī.71ka/26; tyaktum — {ji ltar me ni ma btang na/} /{sreg pa spong bar mi nus bzhin//} yathā'gnimaparityajya dāhaṃ tyaktuṃ na śakyate \n\n bo.a.28kha/8.135. spang ba dang bcas|= {spang ba dang bcas pa/} spang ba dang bcas pa|pā. savivāsā, dharmaparyeṣṭibhedaḥ — {chos yongs su tshol ba'i rab tu dbye ba la tshigs su bcad pa gnyis te/} {rgyas dang lhag pa'i bsam dang chen po ni/} /{brtan pa'i yongs su tshol ba yin par 'dod/} /{de dag gi ni spang dang bcas pa dang /} /{spang ba med dang de bzhin dbang 'byor pa'o/} /{byang chub sems dpa' rnams kyi tshol ba ni/}…{nga rgyal mang ba dang /} /{nga rgyal phra dang nga rgyal med par 'dod//} dharmaparyeṣṭibhede dvau ślokau—puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre \n savivāsā hyavivāsā tathaiva vaibhutvikī teṣām \n\n…bodhisattvānām \n bahumānā sūkṣmamānā nirmāṇā caiṣaṇā'bhimatā \n\n sū.a.179kha/74; savipravāsā — {spang ba dang bcas pa ni dang po'o//} savipravāsā prathamā sū.vyā.179kha/74. spang ba phun sum tshogs pa|pā. prahāṇasampat, phalasampadbhedaḥ — {'bras bu phun sum tshogs pa yang rnam pa bzhi ste/} {ye shes phun sum tshogs pa dang /} {spang ba phun sum tshogs pa dang /} {mthu phun sum tshogs pa dang /} {gzugs kyi sku phun sum tshogs pa'o//} caturvidhā phalasampat—jñānasampat, prahāṇasampat, prabhāvasampat, rūpakāyasampacca abhi.bhā.58ka/1097. spang ba ma yin pa|anutsargaḥ — {shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin}…{spang bar ma yin/} {spang ba ma yin par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā na advayena…notsargato na anutsargataḥ kau.pra.142kha/95. spang ba med|= {spang ba med pa/} spang ba med pa|pā. avivāsā, dharmaparyeṣṭibhedaḥ — {chos yongs su tshol ba'i rab tu dbye ba la tshigs su bcad pa gnyis te/} {rgyas dang lhag pa'i bsam dang chen po ni/} /{brtan pa'i yongs su tshol ba yin par 'dod/} /{de dag gi ni spang dang bcas pa dang /} /{spang ba med dang de bzhin dbang 'byor pa'o/} /{byang chub sems dpa' rnams kyi tshol ba ni/}…{nga rgyal mang ba dang /} /{nga rgyal phra dang nga rgyal med par 'dod//} dharmaparyeṣṭibhede dvau ślokau—puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre \n savivāsā hyavivāsā tathaiva vaibhutvikī teṣām \n\n…bodhisattvānām \n bahumānā sūkṣmamānā nirmāṇā caiṣaṇā'bhimatā \n\n sū. a.179kha/74; avipravāsā — {spang ba dang bcas pa ni gnyis pa'o//} avipravāsā dvitīyā sū.vyā.179kha/74. spang ba'i ltung byed|pā. naissargikaprāyaścittikam (okāpāpattikā iti pāṭhaḥ) ma.vyu.8383 (116ka); (o kāpāyatikā iti pāṭhaḥ) ma.vyu.9309 (128ka). spang bar dka' ba|= {spang dka'/} spang bar 'gyur|kri. prahīyate — {nyon mongs pa'i sgrib pa ni}…{gang zag la bdag med pa mthong ba la sgom pa sngon du 'gro bas spang bar 'gyur ro//} kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate la.a.151kha/98; varjayati — {dad pas mi khom spang bar 'gyur} śraddhayā'kṣaṇaṃ varjayati śi.sa.5ka/6; sātisāro bhavati — {gang de la bsten pa de ni mkhas pa thams cad kyis spang bar 'gyur te} yaśca tān sevate, sa sātisāro bhavati sarvavijñānām śi.sa.41ka/39. spang bar 'gyur ba nyid|naissargikakṛttvam — {lhag par sbyar ba nyid du mi bya'o/} /{spang bar 'gyur ba nyid kyang yin no//} adeyatvamadhikasya \n naissargikakṛttvañca vi.sū.23kha/28. spang bar rjes su lta ba|vi. pratisargānudarśī — {tshor ba skyes so cog la mi rtag par rjes su lta ba dang}…{spang bar rjes su lta bas gnas so//} utpannāsu vedanāsvanityatānudarśī viharati … pratisargānudarśī a.śa.281ka/258. spang bar 'dod pa|parijihīrṣā — {skur ba'i mtha' spang bar 'dod pas}…{zhes bya ba smos so//} apavādāntaparijihīrṣayā āha…iti tri.bhā.164kha/80. spang bar bya|• kri. varjayet — {'jig rten ma dad gyur pa kun/} /{mthong dang dris te spang bar bya//} lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet \n\n bo.a.13kha/5.93; vivarjayet — {khyim rnams su ni mna' ma dang /} /{gzhon nu ma rnams spang bar bya//} kuleṣu cāpi vadhukāḥ kumāryaśca vivarjayet \n\n śi.sa.32kha/31; muñcet — {phyi ma dang /} /{phyi ma 'dod pas de spang bya//} tanmuñceduttarottaratṛṣṇayā bo.a.23ka/7.66; utsṛjet — {chos la yid gnyis spang bar bya//} dharme vimatimutsṛjet śi.kā.2kha/2; niḥsṛjet — {dge slong la spang bar bya'o//} bhikṣau niḥsṛjet vi.sū.73kha/90; \n\n• = {spang bar bya ba/} spang bar bya ba|• kṛ. heyaḥ — {nyon mongs pa rnams mthong bas spang bar bya ba dang bsgom pas spang bar bya ba yin no//} darśanaheyā bhāvanāheyāśca kleśāḥ abhi.bhā.1ka/871; praheyaḥ — {sdug bsngal rgyu mthong goms pa yis/} /{spang bya 'dod khams las skyes pa//} duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ \n abhi.ko.17ka/17ka/820; varjyaḥ — {khyod kyis grong khyer lho yi lam/} /{bdag nyid kun gyis spang bar bya//} nagare dakṣiṇaḥ panthā varjyaḥ sarvātmanā tvayā \n a.ka.245ka/92.29; parivarjyaḥ — {'di dag ni legs par 'dod pa rnams kyis ring du spang bar bya'o//} ete śreyorthibhirdūrataḥ parivarjyāḥ la.a.91kha/38; varjanīyaḥ — {thar pa don du gnyer ba'i slob mas spang bar bya ba nyid do//} śiṣyeṇa mokṣārthinā varjanīya eva vi.pra.91ka/3.3; parivarjanīyaḥ — {byang chub sems dpas rnam par rtog pa rnam pa bcu spang bar bya ste} daśavidhavikalpo bodhisattvena parivarjanīyaḥ sū.bhā.180kha/75; vivarjanīyaḥ lo.ko.1482; prahātavyaḥ — {mthong bas spang bar bya ba'i sems kyis} darśanaprahātavyena cittena abhi.bhā.48kha/1056; parihartavyaḥ — {thob par bya ba dang spang bar bya ba'i dngos po gang gi yon tan dang skyon mthong ba med par yang rtogs pa dang ldan pa'i len pa dang spang ba'i 'bad par rigs pa ma yin no//} na ca prāpyaparihartavyayorvastunorguṇadoṣadarśanamantareṇa prekṣāvatāṃ hātum, upādātuṃ vā prayatno yuktaḥ ta.pa.298kha/1058; apanetavyaḥ — {yid kyi chos rnams ni tsher ma la sogs pa bzhin du bton nas spang bar bya ba ma yin no//} manodharmā na kaṇṭakādivadutkīlyāpanetavyāḥ ta.pa.314kha/1095; vihartavyaḥ — {de la 'jig rten gyis ci rigs par spang bar bya ba yin no zhe na} tatra lokairyathāyogaṃ vihartavyam pra.a.42kha/48; vivarjayitavyaḥ — {bdud kyi las 'di dag khyed kyis rtogs nas spang bar bya'o//} imāni mārakarmāṇi \n tāni tvayā buddhvā vivarjayitavyāni a.sā.15kha/9; parihāryaḥ — {der yang bsgrub bya'i chos dang ni/} /{med na mi 'byung la gnod nyid/} /{spang bar bya yi gzhan min te/} /{thug pa med par thal phyir ro//} tatrāpi sādhyadharmasya nāntarīyakabādhanam \n parihāryaṃ na cānyeṣāmanavasthāprasaṅgataḥ \n\n pra.vā.141ka/4.52; tyājyaḥ — {spang phyir slu ba'i chos can phyir//} tyājyatvānmoṣadharmatvāt ra.vi.84ka/18; utsāryaḥ — {gang na phyugs 'di mchod byed pa/} /{de na spang bar bya ba su/} yatraite paśavaḥ pūjyāstatrotsāryā bhavanti ke \n a.ka.250ka/93.22; \n\n• saṃ. prahāṇam — {nyon mongs pa spang bar bya ba la ni bar chad med pa'i lam kho na khyad par du gtogs pa yin no//} kleśaprahāṇe hyānantaryamārga eva viśeṣeṇādhikriyate abhi.sphu.179ka/930. spang bar bya ba ma yin pa|= {spang bya min pa/} spang bar bya bar 'gyur|kri. prahātavyo bhavet — {gang zag la skur pa 'debs pa 'di log par lta ba yin na yang ci zhig gis spang bar bya bar 'gyur} athaiṣā mithyādṛṣṭiḥ pudgalāpavādikā satī kimprahātavyā bhavet abhi.bhā. 88ka/1207. spang bar bya min|= {spang bya min pa/} spang bar byas|= {spang bar byas pa/} {spang bar byas nas} muktvā — {sgra don thog med spang byas nas/} /{'brel pa thog med rgyu mtshan nyid/} /{gzhan yod ma yin} śabdārthānāditāṃ muktvā sambandhānādikāraṇam \n na syādanyat ta.sa.101ka/893. spang bar byas pa|• bhū.kā.kṛ. nirākṛtaḥ — {de ni yang dag spang byas na/} /{med pa rang nyid kyis ni grub//} tasmin nirākṛte samyagabhāvaḥ siddhyati svayam \n\n ta.sa.76kha/718; vāhitaḥ — {gang dag sdig pa spangs byas pas/} /{don dam pa yi bram ze ni//} ye ca vāhitapāpatvād brāhmaṇāḥ pāramārthikāḥ \n ta.sa.131ka/1115; \n\n• saṃ. nirākaraṇam — {rtog ge rnams kyis gang smras zhes/} /{skyes bus byas pa nyid sgrub pa/} /{de ni spang bar byas pa min/} ({yin/}) /{rig byed skyes bus ma byas grub//} yannāma tārkiko brūyāt pauruṣeyatvasādhanam \n tannirākaraṇāt siddhā vedasyāpauruṣeyatā \n\n ta.sa.76kha/717. spang bar byos|kri. varjayet — {lta ba'i rgyu las byung ba yi/} /{skye dang mi skye spang bar byos//} utpādamanutpādaṃ varjayed dṛṣṭihetukam \n la.a.184ka/152. spang bar mi bya|kri. tyāgaṃ na kurvīta — {blo ldan sngags nyid mi bzla zhing /} /{bsam gtan nyid ni dmigs mi bya/} /{gnyid ni spang bar mi bya ste//} mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet \n nidrātyāgaṃ na kurvīta he.ta.18kha/58. spang bar mdzad|kri. pratikṣipati sma — {de rab tu bstan na yang chos mi mthun pa'i dpe'i gzhis ci zhig bya snyam du dgongs shing gzhi spang bar mdzad do//} tatpradarśane'pi kiṃ vaidharmyadṛṣṭāntāśrayeṇeti manyamāna āśrayaṃ pratikṣipati sma pra.vṛ.270kha/11. spang bar shog|kri. astu varjitaḥ — {dge slong ma rnams rnyed ldan zhing /} /{'thab dang gnod pa spang bar shog//} lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ \n bo. a.39kha/10.44; vivarjito bhavatu — {bdud kyi las rnams spang bar shog//} mārakarmavivarjitāḥ… bhavantu bo.a.39ka/10.32. spang bya|= {spang bar bya/} {o ba/} spang bya min pa|vi. aheyaḥ — {spang bya min pa'i rnam gnyis 'dod//} aheyānāṃ dvidhā matā abhi.ko.5kha/2. 38; apraheyaḥ — {spang bya min pa'i de dag gcig//} apraheyasya te tvekam abhi.ko.14kha/4.94. spang byas|= {spang bar byas pa/} spang byas pa|= {spang bar byas pa/} spang ma|tuttham, añjanabhedaḥ — karparī dārvikā kvāthodbhavaṃ tuttham a.ko.201kha/2.9.101; tutthaṃ vyutpannam a.vi.2.9.101; yo.śa.4kha/59; tutthakam ma.vyu.5925 (85kha); mi.ko.25kha; vitunnam mi.ko.60kha \n spang ma'i mig sman|tutthāñjanam, añjanabhedaḥ — tutthāñjanaṃ śikhigrīvaṃ vitunnakamayūrake \n a.ko.201kha/2.9.101; tudati nāśayatyakṣirogamiti tuttham \n tuda vyathane \n tutthaṃ ca tadañjanaṃ ca tutthāñjanam a.vi.2. 9.101. spang rigs|vi. varjanīyaḥ — {spang rigs de ni spong bar bgyid pa la//} tadvarjanīyān parivarjayantam jā.mā.107ka/124. spang leb|paṭṭaḥ — {shing gi spang leb} kāṣṭhapaṭṭaḥ vi.sū.94kha/113; {ka rten gyi spang leb} nyāsapaṭṭaḥ vi.sū.94kha/113; phalakam — {spang leb bam ras la mngon par bris la} phalake paṭṭake vā'bhilikhya ma.mū.282kha/441; {spang leb kyi stengs su nyal ba} phalakāpāśrayaḥ śrā.bhū.21ka/50. spang leb kyi stengs su nyal ba|vi. phalakāpāśrayaḥ — {dka' thub drag po dag kyang yang dag par len par byed de}…{spang leb kyi stengs su nyal ba'am} kaṣṭavratasamādāyī ca bhavati…phalakāpāśrayo bhavati śrā.bhū.21ka/50. spang leb khang|phalakacchadanam ma.vyu.5552 (82ka); mi.ko.140ka \n spang leb can|nā. phalakaḥ, lubdhakaḥ — {mtsho de nas ha cang yang mi ring ba zhig na rngon pa sran can dang spang leb can gnyis gnas te} tasya ca hradasya nātidūre dvau lubdhakau prativasataḥ sārakaḥ phalakaśca vi.va.204kha/1. 78. spangs|= {spangs pa/} {spangs te/} {o nas} tyaktvā — {mchog min las dang phyag spangs nas/} /{stan bltab pa dang ldang ba dang /} /{don bya la sogs bsnyen bkur 'dir/} /{thams cad brtul zhugs can gyis bya//} āsanadānasamutthānamarthakriyādigauravam \n sarvametad vratī kuryāt tyaktvā'satkarmavandanām \n\n vi.pra.92ka/3.3; tyajitvā— {sbyin dang dul dang nges la rtag tu spyad/} /{gnyen pa spangs nas bde bar gnas par gyur//} dānadame niyame'pi ca nityaṃ susthita āsi tyajitva ca jñātīn \n\n rā.pa.237ka/133; hitvā — {sems dang shes rab dang ye shes kyi mtshan nyid spangs te} cittaprajñājñānalakṣaṇaṃ hitvā la.a.74ka/23; muktvā — {des 'dir sdang ba spangs nas ni/} /{khyed la rgyu mtshan nges 'gyur min//} tadatra na nimittaṃ vo dveṣaṃ muktvā'vadhāryate \n\n ta.sa.128ka/1100; varjayitvā — {'dir dge ba'i las la dkar po'i lnga pa dang /} {bcu pa dang /} {bco lnga pa biSh+Ti spangs nas sa sbyang bar bya ste} iha śubhakarmaṇi śuklapañcamyāṃ daśamyāṃ pañcadaśyāṃ viṣṭiṃ varjayitvā bhūmiṃ śodhayet \n vi.pra.107kha/3.29; utsṛjya — {gal te mthong ba'i rgyu spangs nas/} /{ma mthong ba ni rtog byed na//} kāraṇaṃ dṛṣṭamutsṛjya yadyadṛṣṭasya kalpanā \n pra.a.113ka/121; {bdag nyid kyis ni gnyid spangs nas/} /{the tshom med par spyod par bya//} nidrāmātmana utsṛjya caryāṃ kuryānna saṃśayaḥ \n\n he.ta.7kha/20; parityajya — {de ltar na 'o na bstan bcos kyi don spangs nas rang nyid 'dod pa'i don bsgrub pa la yang /} {gal te tshad mas gnod na} evantarhi svayamiṣṭārthasādhane'pi śāstrārthaṃ parityajya yadi pramāṇabādhā pra.a.167ka/516; prahāya — {ser sna'i dri ma spangs te bden pa mthong bar gyur to//} mātsaryamalaṃ prahāya satyadarśanaṃ kṛtam a.śa.125ka/115; vihāya — {gzhon nu gar mkhan ma yi gzugs/} /{spangs nas 'phral la rab smras pa//} vihāya nartakīrūpaṃ kumāraḥ sahasā'bravīt \n\n a.ka.133kha/66.96; apāsya — {sdig pa spangs te dge ba'i las la rab tu 'bad//} apāsya pāpaṃ yatate śubhāśrayaḥ jā.mā.173kha/200; avadhūya — {de nyid dang gzhan nyid yod pa la sogs pa'i rnam par dpyad pa spangs nas} tattvānyatvasattvādivicāramavadhūya ta.pa.250ka/215; atipatya — {rang gi rigs kyi brtul zhugs kyi mtha' spangs nas 'jug pa} svakulavratasīmānamatipatyāpi vartamānāḥ ta.pa.323ka/1113; nirvṛjya — {'od dang 'od zer spangs nas ni/} /{nyi ma blta bar mi nus bzhin//} na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ \n\n ra.vi.106ka/58; utsārya — {gdug pa de yis dpal bzhin du/} /{rkang pas rab tu spangs nas song //} saḥ…dṛptaḥ śriyamivotsārya caraṇena viniryayau \n\n a.ka.244ka/92.18. spangs te gnas pa|• vi. parihāravān — {de lta yin dang phan tshun spangs te gnas pa gnyis las gcig gang yin pa snang ba de la gnyis pa gang yin pa de'i bdag nyid dgag par bya dgos so//} tathā ca sati parasparaparihāravatordvayoryadaikaṃ dṛśyate tatra dvitīyasya tādātmyaniṣedhaḥ kāryaḥ nyā.ṭī.56kha/132; \n\n• saṃ. parihāreṇāvasthānam — {rtag pa nyid dang rtag pa ma yin pa gnyis kyang phan tshun spangs te gnas pa'i phyir gcig la 'gal lo//} nityatvānityatvayośca parasparaparihāreṇāvasthānādekatra virodhaḥ nyā.ṭī.56kha/132; {gang zhig phan tshun spangs te gnas pa de dag ni gcig pa nyid med pa yin no//} yayorhi parasparaparihāreṇāvasthānaṃ tayorekatvābhāvaḥ \n nyā.ṭī.77kha/205. spangs pa|• kri. ({spong} ityasyā bhūta.) 1. prativirato bhavati — {de bdag nyid kyang srog gcod pa spangs shing} sa ātmanā ca prāṇātipātātprativirato bhavati a.sā.286ka/161 2. varjyate — {'di 'dra spangs te mkhas rnams kyis/} /{rgyu yang 'dir ni bsam par byos//} īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tvatra cintyatām \n kā.ā.324ka/2. 56; \n\n• saṃ. 1. tyāgaḥ — {rten snga ma spangs nas kyang yul tha dad pa la gnas pa de yang mngon par 'dod pa ma yin no//} pūrvādhāratyāge tu bhinnadeśe'pi varteta \n sa ca nābhimataḥ \n pra.vṛ.305ka/50; {de dag ni dngos po phan tshun spangs pas gnas pa'i mtshan nyid can yin pa'i phyir gcig spangs pa gzhan med na med pa'i phyir ro//} tayorvastuni parasparaparihārasthitilakṣaṇatvenaikatyāgasyāparopādānanāntarīyakatvāt vā.nyā.333kha/53; parityāgaḥ — {yang ci ste gnas skabs spangs pa dang yongs su 'dzin pa'i bye brag gis tha dad pa'i phyir dus rnams su dngos po khyad par med do zhes rtog na} athāpyavasthāparityāgaparigrahabhedena bhinnatvādadhvasu vastu na nirviśiṣṭamiti kalpyate ta.pa.85kha/623; tyaktiḥ — {spangs pa'i nye 'khor gyi mtha' la'o//} tyaktirasyopavicārasya paryantaḥ vi.sū.53kha/68; prahāṇam — {nyon mongs spangs pas grol na} kleśaprahāṇāt muktiścet bo.a.32kha/9.46; {mi dge ba phal cher spangs pa'i phyir} prāyeṇākuśalaprahāṇāt abhi.bhā.24ka/957; prahāṇiḥ — {de la nyon mongs pa'i sgrib pa ni bdag med pa mngon sum du byas pa'i phyir spangs pa yin la} tatra kleśāvaraṇasya nairātmyapratyakṣīkaraṇāt prahāṇiḥ ta.pa.295ka/1052; utsargaḥ — {de la dge ba'i rtsa ba thams cad spangs pa gang zhe na} tatra sarvakuśalamūlotsargaḥ katamaḥ la.a.81ka/28; pratinisargaḥ — {spangs par rjes su lta bas gnas par bya'o//} pratinisargānudarśinā vihartavyam a.śa.280kha/257; pratikṣepaḥ — {gnas pa'i rang bzhin nyid de ltar khyad par gzhan spangs pa'i sgo nas brjod kyi} sthātureva hi svabhāvastathā bhedāntarapratikṣepeṇocyate ta.pa.223ka/915; hāniḥ — {mi dge ba bcu po de dag spangs pa ni de las bral ba ste} teṣāmakuśalānāṃ hāniḥ tato viratiḥ ta.pa.315ka/1096; hānam — {nyes pa ma lus pa spangs pa'i phyir} sarvadoṣahāneḥ pra.vṛ.324ka/74; vigamaḥ — {bcom ldan 'das de ni sgrib pa thams cad spangs pas gzung ba dang 'dzin pa'i dri ma dang bral ba'i phyir ro//} tasya bhagavataḥ sarvāvaraṇavigamena grāhyāgrāhakakalaṅkarahitatvāt ta.pa.121kha/692; apagamaḥ — {zhes pa ni bag chags spangs pa'i nges pa'o//} iti vāsanāpagamaniyamaḥ vi.pra.275ka/2.102; parihāraḥ — {tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag} bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; {de lta yin dang mig gis gzung bar bya ba yin pa'i phyir zhes bya ba la sogs pa spangs pa yin no//} tathā ca cākṣuṣatvādiparihāraḥ pra.vṛ.261kha/1; uddhṛtiḥ — {rnam kun mngon par byang chub dang /} /{dri ma bag chags bcas spangs pa//} sarvākārābhisambodhiḥ savāsanamaloddhṛtiḥ \n ra.vi.104kha/56; varjanam — {skye bor bcas la 'doms dkris gos dag spangs pas tshul khrims kyi ni gtam nyid ci//} kaupīnāṃśukavarjanena su(sa li.pā.)jane śīlasya vārtaiva kā a.ka.250ka/93.21; {sgrub par byed par khas blangs pa'i tshig spangs pa} upādeyatvena sādhanavākyavarjanam vā.ṭī.103ka/64; vivarjanam — {mi dge ba'i rnam par rtog pa thag bsrings pa ni gang nyon mongs pa can gyi rnam par rtog pa spangs pas te} akuśalavitarkadūrīkaraṇaṃ yatkliṣṭavitarkavivarjanam abhi.sphu.161ka/892 2. viratiḥ — {srog gcod pa la sogs pa spangs pa'i phyir ldog pa'i tshul khrims dang} prāṇātipātādiviratyā nivṛttiśīlam bo.bhū.100ka/127; prativiratiḥ— {brdzun du smra ba spangs pa} mṛṣāvādāt prativiratiḥ bo.bhū. 117kha/151 3. = {spangs pa nyid} vivarjanatā — {de bzhin du lta ba nyams pa dang chos nyams pa dang 'tsho ba nyams pa'i gang zag rnam par spangs pa} evaṃ dṛṣṭivipannā''cāravipannā''jīvavipannapudgalavivarjanatayā śi.sa.34kha/33 4. vidhvaṃsaḥ, nāśaḥ — {'dod ngan ma lus mun pa ni/} /{spangs pas rjes mthun 'byung ba can/} /{sdig can rnams kyis ma rnyed pa/} /{de bzhin gshegs gsung rin chen yin//} samastakumatadhvāntavidhvaṃsānuguṇodayam \n tathāgatavacoratnamalabdhaṃ bahukalmaṣaiḥ \n\n ta.sa.122ka/1063; \n\n• vi. parivarjakaḥ — {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan shes rab rab rdzogs pas/} /{slob ma dang ni bse ru la/} /{dga' dang skrag pa'i sems spangs pa//} dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt \n śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ \n\n abhi.a.4ka/1.58; \n\n• bhū.kā.kṛ. prahīṇaḥ — {dri ma gsum spangs pa} trimalaprahīṇaḥ la.vi.205ka/308; {the tshom spangs pa'i shes pa} prahīṇavicikitsaṃ jñānam abhi.bhā.18ka/929; {nad spangs nas phyir mi skye ba la mkhas pa yin no//} prahīṇasya cābādhasyāyatyāmanutpādakuśalaḥ abhi.sphu.151kha/874; viprahīṇaḥ — {dri ma gsum spangs pas dri ma mi mnga' ba} nirmalaṃ trimalaviprahīṇam la.vi.170ka/255; varjitaḥ — {rtag dang chad pa spangs pa} śāśvatocchedavarjitam la.a.127kha/73; vivarjitaḥ — {rtag dang mi rtag spangs pa} nityānityavivarjitāḥ la.a.162ka/112; parivarjitaḥ — {sdig pa'i grogs po bzhis spangs pa yin} catuḥpāpamitraparivarjitaḥ bo.bhū. 135kha/174; nirastaḥ — {rigs de gang gis spangs pa de ni rigs med pa ste} so'nvayo nirasto yenā'sau niranvayaḥ vi.pra.119ka/1, pṛ.17; tyaktaḥ — {yang yang}…{spangs kyang /} /{phun tshogs de ni} punastyaktā'pi sā sampat a.ka.91ka/9.59; parityaktaḥ — {skye bo mang pos smad pa dang yongs kyis spangs pa dang rigs dman par 'gyur zhing sdug bsngal nas sdug bsngal du brgyud pa rgyun mi 'chad par 'gyur te} bahujananindito'śeṣaparityakto hīnakulo bhavati, duḥkhaduḥkhaparamparāṃ na vicchedayati sa.du.98ka/124; kṣiptaḥ — {bkag pa zhes bya ba ni spangs pa'o//} asta iti kṣipte ta.pa.174ka/806; pratikṣiptaḥ — {zhes bya ba la sogs pa'i mdo'i tshig gi dum bus dang po'i gang zag spangs so//} ityevamādinā sūtrakhaṇḍenādyaḥ pudgalaḥ pratikṣiptaḥ abhi.sa.bhā.105kha/142; prakṣiptaḥ — {de skad smra bas spangs pa phyir bcos pa nyid ma byas pa'i dge slong la'o//} tathāviditaprakṣiptasyāpratikṛtatāyāṃ bhikṣoḥ vi.sū.42ka/53; ujjhitaḥ — {yul 'di skye bos spangs shing legs par bsgribs//} janojjhitaḥ saṃvṛta eṣa deśaḥ a.ka.55ka/59.50; unmūlitaḥ — {de bzhin gshegs pa'i dri med dbyings de ni/} /{bag chags bcas pa'i nyes pa kun spangs pa//} savāsanonmūlitasarvadoṣastathāgatānāmamalaḥ sa dhātuḥ \n\n ra.vi.118ka/86; niḥsṛṣṭaḥ — {dre'u rngog dang khyim pa'i gos dang sngas nang tshangs can dang rung bar byas pa dang spangs pa dang dge 'dun gyi rnams la ni nyes byas so//} duṣkṛtaṃ ciliminikāgṛhacoḍopadhānakavikalpitaniḥsṛṣṭasāṅghikānām vi.sū.24kha/29; utsṛṣṭaḥ ma. vyu.2602 (46ka); apanītaḥ—{'dod chags la sogs pa spangs nas} apanīteṣu rāgādiṣu abhi.bhā.41kha/1029; apaviddhaḥ — {tshe dang drod dang rnam par shes/} /{de yis gang tshe lus bor te/} /{spangs pa de tshe shing 'dra bar/} /{sems pa med cing nyal bar 'gyur//} āyurūṣmātha vijñānaṃ yadā kāyaṃ jahatyamī \n apaviddhastadā śete yathā kāṣṭhamacetanam \n\n śrā.bhū.137kha/376; prativirataḥ — {tshig kyal ba spangs pa yin te} sambhinnapralāpāt prativirataḥ khalu punarbhavati da.bhū.188kha/16; pravāritaḥ — {spangs pa la stobs pa'i ltung byed do//} pravāritaniyoge (prāyaścittikam) vi.sū.35kha/45; rahitaḥ — {rtog pa'i dra ba ma lus pa/} /{spangs pa'i ye shes rgyun ldan pa'i/} /{de bzhin gshegs pa'i bstan pa ni/} /{lhun gyis grub par 'jug pa yin//} samastakalpanājālarahitajñānasantateḥ \n tathāgatasya vartante'nābhogenaiva deśanāḥ \n\n ta.sa.67kha/632; hataḥ — {dregs pa kun spangs} hatasarvagarvāḥ jā.mā.27ka/31; parihṛtaḥ — {de lta na yang 'gal ba'i chos dang ldan pa ma spangs pa kho na yin te} tathāpi viruddhadharmādhyāso na parihṛta eva ta.pa.85kha/623; apahṛtaḥ — {khyim pa'i mtshan ma spangs pa'i phyir/skra} {dang kha spu bregs pa la sogs pas} śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā bo.bhū.104kha/133; muktaḥ — {sdug bsngal spangs} khedamuktaḥ bo.a.26kha/8.87; vinirmuktaḥ — {mi khom pa brgyad spangs pa ni dal ba 'byor pa'o//} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ bo.pa.45ka/4; pratyākhyātaḥ — {thams cad mkhyen pa nyid spangs par 'gyur} sarvajñatā pratyākhyātā bhavati a.sā.159kha/90; apāstaḥ — {ba lang nyid ni rtag pa dang /} /{'brel bar brtags pa'ang spangs pa yin//} gotvaṃ nityamapāstaṃ ca sambandho'pi ca kalpitaḥ \n ta.sa.90ka/816; pratyastamitaḥ — {de lta bcom ldan 'das la rtog pa mtha' dag spangs pa'i shes pa can du gnas na'ang} evaṃ bhagavati pratyastamitakalpanājāle(?jñāne)'pi sthite ta.pa.305kha/1069; vyastaḥ — {rtag dngos la ni gsal ba dang /} /{rgyu gzhan la ni ltos pa spangs//} vyaktihetvantarāpekṣe vyaste nityasya vastunaḥ \n ta.sa.103ka/907; vāntaḥ — {nyes pa spangs pa skyon med pa//} vāntadoṣo nirāmayaḥ vi.pra.159ka/1.7; vāhitaḥ — {sdig pa mi dge ba'i chos rnam pa du ma spangs pas tshangs pa'o//} vāhitā anenānekavidhāḥ pāpakā akuśalā dharmā iti brāhmaṇaḥ abhi.sphu.208kha/982; upekṣitaḥ — {chung ma bu rnams dag gis spangs//} patnīputrairupekṣitaḥ a.ka.280kha/36.5; apahastitaḥ — {des na 'khrul pa'i rgyu spangs pa'i phyir goms pa'i stobs kyis rang nyid las nges pa yin no//} taddhi svata eva niścīyate, abhyāsabalenāpahastitabhrāntikāraṇatvāt ta.pa.233kha/938; vidhūtaḥ — {'gro ba rang gi sems mthong bas/} /{de yi phyir ni spangs par 'gyur//} vidhūtaṃ hi bhavettena svacittaṃ paśyato jagat \n\n la.a.168kha/124; vidhutaḥ — tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭam \n a.ko.214ka/3.1.107; vidhūyata iti vidhutam \n dhuñ kampane a.vi.3.1.107; vibhūtaḥ — {bzhi pa la ni mdo'i sde la sogs pa'i chos la tha dad pa nyid kyi nga rgyal spangs pa'i phyir chos la nga rgyal spangs pa yin no//} caturthyāṃ dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt sū. vyā.252ka/170; visaṃyuktaḥ — {'dod chags zhe sdang spangs pa yi/} /{chos las byung ba'i nyan thos so//} rāgadveṣavisaṃyuktaḥ śrāvako dharmasambhavaḥ \n\n la.a.170ka/127; nirvāsitaḥ — {gzhan dag gis spangs pa'i sems can rnams chos bzhin du mthun par bsdus pa dang} parairnirvāsitān sattvān dharmeṇa samena saṃhṛtya bo.bhū.194kha/261; nirlikhitaḥ — {yid la byed pa lnga po de dag nyid mi mthun pa'i phyogs spangs pa ni stobs dag gi dus na'o//} eta eva pañca nirlikhitavipakṣamanaskārā baleṣu sū. vyā.167ka/58; \n\n• pā. 1. vikṣepaḥ, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}… {spangs pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…vikṣepaḥ…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73 2. pravāraṇam — {spangs pa ni gnas btang ba'o//} sthānotsargaḥ pravāraṇam vi.sū.35ka/44 3. = {thar pa} apavargaḥ, mokṣaḥ — muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam \n\n mokṣo'pavargaḥ a.ko.139ka/1.5.7; pāśebhyo'pavarjanam apavargaḥ \n vṛjī varjane a.vi.1.5.7. spangs pa nyid|nissṛṣṭatvam — {rab tu 'byung ba la ltos pa'i don nyid du nges par byas pa ni spangs pa nyid yin no//} nissṛṣṭatvaṃ pravrajyāpekṣārthatāyāṃ niyamane vi.sū.27ka/33; pravāritatvam — {spangs pa nyid dang lhag por ma byas pa nyid dag la'o//} pravāritatvākṛtaniriktatvayoḥ vi.sū.27ka/33; vivarjitatā — {nor las zhes bya bas pha dang bu dag kyang ma yin no/} /{spangs pa nyid kyang de dang 'dra'o//} na dhanata iti pitṛputrayoḥ \n vivarji(ta)tāpyetat vi.sū.23ka/28. spangs pa dang ldan pa|vi. parihāravān — {de bzhin du phan tshun spangs pa dang ldan pa thams cad kyang gzhan snang ba la 'gog pa ni snang ba mi dmigs pa kho nas yin no//} tadvat sarvasya parasparaparihāravato'nyatra dṛśyamāne niṣedho dṛśyānupalambhādeva nyā.ṭī.57ka/133. spangs pa dam pa|pā. prahāṇaparamatā, paramatābhedaḥ — {dam pa bdun gang zhe na/} {sku dam pa dang}… {spangs pa dam pa dang} sapta paramatāḥ katamāḥ? āśrayaparamatā…prahāṇaparamatā bo.bhū.48kha/63. spangs pa bsdoms pa|pā. prahāṇasaṅkalanam, kāraṇabhedaḥ — {spong ba'i lam gyi gnas skabs gang la rgyu lnga srid pa}… {lam snga ma btang ba}…{spangs pa bsdoms pa} yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni sambhavanti …pūrvamārgatyāgaḥ… prahāṇasaṅkalanam abhi.bhā.29kha/980. spangs pa phun sum tshogs pa|pā. prahāṇasampad, phalasampadbhedaḥ — {spangs pa phun sum tshogs pa yang rnam pa bzhi ste/} {nyon mongs pa thams cad spangs pa dang}…{ting nge 'dzin dang snyoms par 'jug pa'i sgrib pa thams cad spangs pa'o//} caturvidhā prahāṇasampat \n sarvakleśaprahāṇam…sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca abhi.bhā. 58ka/1097; prahāṇasampattiḥ — {'dis ni spangs pa phun sum tshogs pa bstan to//} anena prahāṇasampattiruktā bo.pa.42ka/1. spangs pa phun sum tshogs pa bzhi|caturvidhā prahāṇasampat — 1. {nyon mongs pa thams cad spangs pa} sarvakleśaprahāṇam, 2. {gtan du spangs pa} atyantaprahāṇam, 3. {bag chags dang bcas te spangs pa} savāsanaprahāṇam, 4. {ting nge 'dzin dang snyoms par 'jug pa'i sgrib pa thams cad spangs pa} sarvasamādhisamāpattyāvaraṇaprahāṇam abhi.bhā.58ka/1097. spangs pa ma yin|= {spangs pa ma yin pa/} spangs pa ma yin pa|• kri. na prahīṇo bhavati — {de'i tshe kun 'byung ba yang thams cad spangs pa ma yin pas} samudayo'pi tadā na sarvaḥ prahīṇo bhavati abhi.bhā.52kha/1070; \n\n• vi. aprahīṇaḥ — {phra rgyas spangs pa ma yin dang /} /{yul ni nye bar gnas pa dang /} /{tshul bzhin ma yin yid byed las/} /{nyon mongs rgyu ni tshang ba yin//} aprahīṇādanuśayād viṣayāt pratyupasthitāt \n ayoniśo manaskārāt kleśaḥ sampūrṇakāraṇaḥ \n\n abhi.ko.17ka/5.34. spangs pa med pa|vi. aprahīṇaḥ — {spangs pa med pa dang /} {thob pa med pa dang}…{mya ngan las 'das pa zhes bya'o//} aprahīṇāsamprāptitaḥ…nirvāṇamityucyate la.a.94kha/41. spangs pa yin|kri. 1. prahīṇo bhavati — {de'i bden pa mthong bas spang bar bya ba thams cad spangs pa yin no//} tatsatyadarśanaheyaḥ sarvaḥ prahīṇo bhavati abhi.bhā.52kha/1070; parihṛtaṃ bhavati — {de ltar na mig gis gzung bar bya ba yin pa'i phyir ro zhes bya ba la sogs pa yongs su spangs pa yin no//} evaṃ hi cākṣuṣatvādi parihṛtaṃ bhavati he.bi.238kha/52; prativirato bhavati — {tshig kyal ba spangs pa yin te/} sambhinnapralāpātprativirataḥ khalu punarbhavati da.bhū.188kha/16; {bdag nyid kyang 'dod pas log par spyod pa spangs pa yin zhing gzhan yang 'dod pas log par spyod pa spong ba la yang dag par 'god do//} ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati a.sā.286kha/161; varjito bhavati lo.ko.1484 2. prahīyate — {des na thugs kyang gsal ba'i phyir/} /{rgyu yi bag chags spangs pa yin//} buddheśca pāṭavāddhetorvāsanātaḥ prahīyate \n\n pra.vā.112kha/1.139. spangs pa la stobs pa|pā. pravāritaniyogaḥ, prāyaścittikabhedaḥ — {spangs pa la stobs pa'i ltung byed do//} pravāritaniyogaḥ (o ge prāyaścittikam) vi.sū.35kha/45. spangs pa'i khams|pā. prahāṇadhātuḥ, dhātubhedaḥ — {khams gsum po spangs pa'i khams dang /} {'dod chags dang bral ba'i khams dang /} {'gog pa'i khams} ye ca trayo dhātavaḥ …prahāṇadhātuḥ, virāgadhātuḥ, nirodhadhāturiti abhi.bhā.42ka/1030. spangs pa'i rjes su phyogs pa|pā. utkṣiptānuvṛttiḥ, prāyaścittikabhedaḥ — {spangs pa'i rjes su phyogs pa'i ltung byed do//} utkṣiptānuvṛttiḥ (o ttau prāyaścittikam) vi.sū.42ka/53; ma.vyu.8480 (117kha). spangs par gyur|= {spangs par gyur pa/} spangs par gyur pa|bhū.kā.kṛ. parivarjitaḥ — {bdag cag ni ma dad pa sdig pa can sangs rgyas dang chos dang dge 'dun gyis spangs par gyur pa'o//} aśrāddho'bhūvaṃ pāparato buddhadharmasaṅghaparivarjitaḥ kā.vyū.216kha/276; parityaktaḥ — {de'i phyir mdza' bo dang blon po dang gnyen dang gnyen 'dab kyi skye bo'i tshogs kyis kyang spangs par gyur} tannidānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ la.a.155ka/102; apaviddhaḥ — {ha cang dka' bar spyod khyod kyis/} /{de yang ring du spangs par gyur//} tvayā'paviddhā sā dūramatiduṣkarakāriṇā \n\n jā.mā.143kha/166; prativirataḥ — {srog gcod pa spangs par gyur pa} prāṇātipātaprativirataḥ lo.ko.1484. spangs par nus pa|vi. śakyaparihāraḥ — {mtha' med pa dang ni 'gal ba spangs par nus pa ma yin no//} na hyaparimito virodhaḥ śakyaparihāraḥ pra.a.157kha/506. spangs par byas zin|bhū.kā.kṛ. vyastaḥ — {tha dad tha mi dad grol ba'i/} /{phyogs ni spangs par byas zin to//} bhedābhedavinirmuktaṃ vyastaṃ pakṣāntaraṃ tataḥ \n ta.sa.91kha/828. spangs ma|= {spang ma/} spangs zin|bhū.kā.kṛ. vyastaḥ — {ldan pa dang ni rnam dbye ba/} /{tha dad pa can sngar spangs zin//} vyastāḥ pūrvaṃ ca saṃyogavibhāgavyatirekiṇaḥ \n ta.sa.92ka/833. spangs bsal|= {nyin mo} ahaḥ, dinam — ghasro dināhanī vā tu klībe divasavāsarau \n a.ko.136ka/1.4.2; sūryeṇa na hīyate ahaḥ \n ohāk tyāge a.vi.1.4.2. spad|= {bu/} spabs|gūtham — {rna spabs} karṇagūtham śi.sa.119ka/116; malam — {rna spabs} karṇamalam ma.vyu.4053 (65ka). spar|= {spar ba/} {spar nas} utpātya — {bya gag spar nas 'gugs pa'i lam gyis khyab pa'o//} sphuraṇamadhvanā vā kukkuṭasyotpātya nilayane vi.sū.23ka/28. spar gang|= {spar ba gang /} spar du gsol|kri. karotu—{chos kyi sgron ma spar du gsol//} dharmapradīpaṃ kurvantu bo.a.6kha/3.4. spar ba|• saṃ. muṣṭiḥ — {sdig can khyod ni phub ma spar ba gang la rlung mar btab pa ltar do mod byang chub sems dpas gtor bar 'gyur ro//} vidhvaṃsayiṣyase tvamadya pāpīyaṃ bodhisattvena muñja(?busa)muṣṭimiva mahāmārutena \n\n la.vi.162ka/243; {thams cad mkhyen pa'i zhing la ni thal ba spar ba gang gtor kyang bdud rtsi 'grub par 'gyur na} athavā sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṃ pariniṣpadyate kā.vyū.213ka/272; \n\n• bhū.kā.kṛ. anupravartitaḥ—{de nas 'khor lo rin po che de 'khor los sgyur ba'i rgyal pos spar ba dang /} {steng gi nam mkha' la 'phags nas} atha cakra(ra)tnaṃ rājñā cakravartinā anupravartitamuparivihāya(sama)bhyudgamya vi.va.137kha/1.26. spar mo|muṣṭiḥ lo.ko.1485. spar zhes byed pa|kri. unnamati — {rkang pa bzhag na nem zhes byed/} {rkang pa bteg na spar zhes byed} nikṣipte pāde'vanamati \n utkṣipte pāde unnamati ma.vyu.6769 (96kha). spu|roma — {smin tshugs ring dang 'jam pa dang /} /{snum dang spu ni mnyam pa dang /} /{phyag ring rgyas dang} āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau \n pīnāyatau abhi.a.12kha/8.30; {gro bzhin bye ba lha lta bu/} /{gser gyi spu yi rkang pa can//} sauvarṇaromacaraṇaḥ śroṇakoṭī suropamaḥ \n\n a.ka.239kha/27.58; loma — {spu gcig btogs pas} ekalomotpāṭāt pra.a.152ka/163; tanūruham—{bdag gi lpags pa a dzin gyon/} /{bdag gi spu yis shun lpags byas//} svacarmājinasaṃvītaḥ svatanūruhavalkalaḥ \n jā.mā.25kha/30; bālaḥ — {me yi dug dang me stag dag gis 'brong gi dga' ma'i spu tshogs mang po sreg byed na//} ulkākṣapitacamarībālabhāro davāgniḥ me.dū.346ka/1. 57; pakṣma — {lag mthil spu nyag gcig 'dug pa/} /{mi rnams kyis ni mi rtogs la//} ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ \n abhi.bhā.3kha/877. spu khung|romakūpaḥ — {bdag spu khung nas spos ngad gang byung ba//} yo romakūpānmama cātigandhaḥ śi.sa.50ka/47. spu gang skyes|nā. pulomajā, indrabhāryā — {dbang po}…{de yi btsun mo spu gang skyes/} /{bde sogs dang ni dbang mo 'o//} indraḥ…tasya tu priyā \n\n pulomajā śacīndrāṇī a.ko.130kha/1.1.46; purūṇi lomāni yasya saḥ pulomā \n tasmāt pulomnaḥ jāyata iti pulomajā \n janī prādurbhāve a.vi.1.1.46. spu gri|• saṃ. kṣuraḥ — {spu gri yis/} /{dam du bcings pa de yi ni/} /{rkang pa rnam par bcad par byas//} kṣureṇa gāḍhabaddhasya pādayostadvikartanam \n\n a.ka.337kha/44.15; khuraḥ — {mig mi sdug la sna yang spu gri 'dra bar snang //} ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ jā.mā.81kha/94; \n\n• pā. kṣurakaḥ, hastacihnaviśeṣaḥ — {'od zer can ma'i mthil lham dang tsun dA'i spu gri} upānat mārīcyāḥ \n kṣurakaḥ cundāyāḥ vi.pra. 169ka/3.157. spu gri can|= {'breg mkhan} kṣurī, nāpitaḥ mi.ko.26kha \n spu gri 'phreng|nā. khuramālī, samudraḥ — {bdag cag yul ni gnyis ka las/} /{rab tu ring du dong bar gyur/} /{rgya mtsho 'di ni spu gri phreng /} /{de bas bzlog la 'bad par gyis//} sudūramapakṛṣṭāḥ smaḥ pattanadvitayādapi \n khuramālī samudro'yaṃ tadyatadhvaṃ nivartitum \n\n jā.mā.82ka/94. spu gri so bshibs pa|vi. kṣuradhārācitaḥ — {de nas tshong dpon gyi bu nor bzangs kyis ri'i g}.{yang sa'i lam spu gri so bshibs pa la 'dzegs te} atha khalu sudhanaḥ śreṣṭhidārakastaṃ kṣuradhārācitaṃ parvataprapātamārgamabhiruhya ga.vyū.387ka/94. spu gri'i lam|nā. kṣuramārgaḥ, narake kṣuradhārācito mahāpathaḥ — {de dag gi ni ngos bzhi na/} /{me ma mur dang ro myags dang /} /{spu gri'i lam sogs chu bo yin//} kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī teṣāṃ caturdiśam abhi. ko.9ka/3.59. spu gri'i so|• saṃ. kṣuradhārā, kṣurasya dhārā — {bud med spu gri'i so rnon gyis 'phral la bcad nas 'dor bar byed//} chitvā haranti sahasā kṣuradhārākharāḥ striyaḥ \n\n a.ka.5kha/50.48; {spu gri'i sor chags sbrang rtsi lta'i//} kṣuradhārāmadhūpamaiḥ bo.a.22kha/7.64; \n\n• nā. kṣuradhārā(o rāḥ), narakapradeśaḥ ma.vyu.4939 (75kha); mi.ko.137ka \n spu gri'i so bshibs pa'i ri|nā. kṣuradhārāparvataḥ, narake parvataḥ — {spu gri'i so bshibs pa'i ri de dag dang}…{ral gri'i so'i nags tshal de dag kyang mthong bar gyur tam} tāṃśca kṣuradhārāparvatān…tacca asipatravanaṃ paśyet ga.vyū.337kha/414. spu gri'i so'i lam chen po|nā. kṣuradhāropacitaḥ mahāpathaḥ, narake pathaḥ — {spu gri'i so'i lam chen por rkang pa yang 'chad par 'gyur ro//} kṣuradhāropacite mahāpathe pādā viśīryante kā.vyū.216ka/276. spu gris gtams pa|vi. kṣuradhārācitaḥ — {'phags pa}…{ri'i lam spu gris gtams pa 'di yang de ltar reg na bde ba de ni ngo mtshar che'o//} āścaryamārya yāvatsukhasaṃsparśo'yaṃ…eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ ga.vyū.387ka/94. spu dga' ba|= {spu langs pa} romaharṣaṇam, pulakodgamaḥ — {spu langs pa spu dga' ba 'o//} romāñco romaharṣaṇam a.ko.145ka/1.8.35; romāṇi hṛṣyantyanena romaharṣaṇam \n hṛṣa tuṣṭau a.vi.1.8.35. spu 'greng|stabdharomatā lo.ko.1485. spu can|• vi. romayuktaḥ — {spu can chos gos gsum nyid du byin gyis mi brlab bo//} na romavidhaṃ(?yuktaṃ) tricīvaratvenādhitiṣṭhet vi.sū.73ka/90; \n\n• saṃ. = {spang spos} lomaśā, gandhamāṃsī mi.ko.59ka; dra. {spu can ma/} spu can ma|= {spang spos} lomaśā, jaṭāmāṃsī — tapasvinī jaṭā māṃsī jaṭilā lomaśā misī \n a.ko.163kha/2. 4.134; lomānīva jaṭā asyāḥ santīti lomaśā a.vi.2.4.134. spu nyag|ūrṇāpakṣma — {lag mthil spu nyag gcig 'dug pa/} /{mi rnams kyis ni mi rtogs la//} ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ \n abhi.bhā.3kha/877. spu gta'|ādhamanam — {yang byang chub sems dpa' ni}…{spu gta' dang gta' dang btsong ba'i phyir zin pa rnams la} punarbodhisattvaḥ…ādhamanabandhana(?ka)vikrayāya copātteṣu bo.bhū.141kha/182. spu ldang|• saṃ. romāñcaḥ — {spu ldang sogs 'bras mthong phyir na/} /{rang nyid mthong la rjes dpag med//} romāñcādikriyādṛṣṭeḥ svadṛṣṭe'styanumā na hi \n\n pra.a.164ka/178; \n\n• vi. romāñcitaḥ — {lus kyi spu ldang bar 'gyur} romāñcitatanurbhavati la.a.80ka/27; sañjātapulakaḥ — {spu ldang dga' ba skye gyur pa'i/} /{bde skyid la ni yongs su spyod//} sañjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam \n\n bo.a.29kha/8.152; dra. {spu long /} spu ldang ba|= {spu ldang /} spu phra mo|sūkṣmaloma — {'dir spu phra mo dang spu sbom po ni tshes gcig dang gnyis pa'o//} atra sūkṣmalomabṛhalloma pratipat dvitīyā vi.pra.234ka/2.34. spu byi|vi. nirlomakaḥ — {spu yang byi zhing shin tu nyam chung 'gyur/} /{nga yi byang chub mchog 'dir zhe sdang bas//} nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim \n\n sa.pu.37kha/66. spu breg tu mi gzhug|kri. na romakarma kārayet — {mdoms kyi spu breg tu mi gzhug go/} na sambādhe pradeśe romakarma kārayet vi.sū.5ka/5. spu sbom po|bṛhalloma — {'dir spu phra mo dang spu sbom po ni tshes gcig dang gnyis pa'o//} atra sūkṣmalomabṛhalloma pratipat dvitīyā vi.pra.234ka/2.34. spu med|= {spu med pa/} spu med pa|vi. nirloma — {sbom po'i dbang du byas pa ni phag la sogs pa btsos pa spu med pa dag la'o//} sthūlakṛtatvaṃ pakvasya nirlomnaḥ śūkarādeḥ vi.sū.13ka/14. spu dma' ba|=(?) vi. nikaṭaroma — {spu dma' ba la sogs pa ras kyi rnam pa yang ba gzhan dag kyang ngo //} anyeṣāñca laghūnāṃ paṭaprakārāṇāṃ nikaṭaromaprabhṛtīnām vi.sū.73ka/90. spu zing byed pa|• saṃ. romaharṣaṇam — {byis pa rnams la sdigs mor rung ba spu zing zhes byed pa} bālānāṃ bhīṣaṇaṃ romaharṣaṇam a.sā.326kha/184; \n\n• vi. romāñcakārī, o riṇī — {gzhan gyi chung mar dga' bsgrubs rnams kyi spu zing byed pa yis/} /{kun tu rmongs pa dang ni dmyal ba'ang 'dod pa mchog//} sammohane paravadhūvihitaspṛhāṇāṃ romāñcakāriṇi paraṃ narake ca kāmaḥ \n\n a.ka.170kha/19. 81. spu zing zhes byas|vi. āhṛṣṭaromakūpaḥ — {de nas rgyal po ma skyes dgra ka dam pa'i me tog bzhin du spu zing zhes byas te mchi mas brnang zhing ngu ba'i bzhin gyis} tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukhaḥ a.śa.276kha/254; uddaṇḍaromā— {de nas de dag gis lha dang mi rnams dad par byed pa'i cho 'phrul de mthong ngo /} /{mthong nas kyang spu zing zhes byas nas} tataste tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā uddaṇḍaromāṇaḥ a.śa.190kha/176; romakūpo hṛṣṭaḥ — {sangs rgyas zhes bya ba'i sgra sngon ma byung ba thos nas/} {de spu thams cad zing zhes byas so//} buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā'syāḥ sarvaromakūpā hṛṣṭāḥ a.śa.198ka/183. spu zing zhes byas pa|= {spu zing zhes byas/} spu zing zhes byed|= {spu zing zhes byed pa/} spu zing zhes byed nus pa|vi. romaharṣaṇī — {yan lag bzhi pa'i dpung chen po}…{'jigs su rung ba spu zing zhes byed nus pa} caturaṅginīṃ senām…bhīṣaṇāṃ romaharṣaṇīm la.vi.149kha/221. spu zing zhes byed pa|• vi. āhṛṣṭaromakūpaḥ — {de nas rgyal po'i bu de dag gis lha dang mi rnams dad par byed pa'i cho 'phrul shin tu rmad du byung ba mthong nas spu zing zhes byed do//} tataste rājaputrā atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā āhṛṣṭaromakūpāḥ a.śa.204kha/189; \n\n• saṃ. romaharṣaḥ — {seng ge ltar mi bsnyengs shing spu zing zhes byed pa mi mnga' ba} siṃhaṃ vigatabhayalomaharṣam la.vi.170ka/255. spu zing zhes byed pa mi mnga' ba|vi. vigatalomaharṣaḥ — {seng ge ltar mi bsnyengs shing spu zing zhes byed pa mi mnga' ba} siṃhaṃ vigatabhayalomaharṣam la.vi.170ka/255. spu zing zhes byed par gyur|vi. saṃhṛṣṭaromakūpajātaḥ — {thos nas kyang yul 'khor skyong rgyal bu gzhon nu bsod nams kyi 'od zer spu zing zhes byed par gyur nas mchi ma zag cing} śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṃhṛṣṭaromakūpajātaḥ aśru nipātayati rā.pa.249ka/149. spu rings nya|= {nya} pṛthuromā, matsyaḥ — pṛthuromā jhaṣo matsyo mīno vaisāriṇo'ṇḍajaḥ \n\n visāraḥ śakalī ca a.ko.148ka/1.12.17; pṛthūni romāṇi mukhadeśe yasya sa pṛthuromā a.vi.1.12.17. spu la 'bab pa|vi. bhavyaḥ — bhavyam {skal ba can dang spu la 'bab pa} ma.vyu.5221 (78kha); yogyaḥ — yogyam {spu la 'bab pa dang rung ba} ma.vyu.5222 (78kha). spu langs|= {spu langs pa/} spu langs pa|• vi. pulakitaḥ — {grub pa yan lag mchog btud rnams dang mtshar bas spu langs lus can nor lha yis//} siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena nā.nā.225ka/3; \n\n• saṃ. romāñcaḥ, pulakodgamaḥ — romāñco romaharṣaṇam a.ko.145ka/1.8.35; romāṇi añcatīti romāñcaḥ \n añcu gatipūjanayoḥ a.vi.1.8.35. spu long|pulakaḥ — {sangs rgyas mngon brjod thos nyid na/} /{spu long gis brgyan dbyibs gyur cing //} buddhābhidhānaṃ śrutvaiva pulakālaṃkṛtākṛtiḥ \n a.ka.309kha/40.31; romaharṣaḥ — {dper na spu long la sogs pa'i rgyu grang ba dang 'gal ba'i me'i 'bras bu du ba mthong ba'i phyir spu long la sogs pa 'gegs pa yin te} yathā romaharṣādikāraṇaśītaviruddhavahnikāryadhūmopadarśanād romaharṣādiniṣedhaḥ ta.pa.284kha/1033; romāñcaḥ — {dga' ma yi ni reg pa 'dis/} /{lus la spu lang rgyas pa dang /} /{yid ni bde bar byed pa dang /} /{mig dag zum par byed cing 'jug//} badhnannaṅgeṣu romāñcaṃ kurvanmanasi nirvṛtim \n netre cāmīlayanneṣa priyāsparśaḥ pravartate \n\n kā.ā.322kha/2.11. spu long rgyas pa|romodbhedaḥ — {rgyal po'i bu mo la chags bdag/} /{spu long rgyas pa srung ba pos/} /{rig par gyur la kye ma tshal/} /{bsil ba'i rlung ldan yin par shes//} rājakanyānuraktaṃ māṃ romodbhedena rakṣakāḥ \n avagaccheyurājñātamaho śītānilaṃ vanam \n\n kā.ā.331ka/2.263. spu long rgyas par byed pa|kri. romāñcayati — {ma la ya'i rlung 'di ni nges par lam gyis yongs su dub pa dag sel zhing /} {dang por 'grogs par 'dod pa'i dga' ma la mgrin pa nas bzung ba bzhin du grogs po mdza' bo la spu long rgyas par byed pa 'dra'o//} prathamasaṅgamotkaṇṭhitapriyākaṇṭhagraha iva mārgapariśramamapanayan romāñcayati priyavayasyaṃ malayamārutaḥ nā.nā.265ka/15. spu long byed pa|romaharṣaḥ — {ba spu ldang ba la sogs pa'i rgyu grang ba'i reg pa dang 'gal ba gdung bar byed pa'i bye brag bsgrub pa las grang ba'i 'bras bu spu long byed pa la sogs pa 'gegs pa bzhin du} yathā romaharṣādikāraṇaśītaviruddhadahanaviśeṣavidhānācchītakāryaromaharṣādiniṣedhaḥ ta.pa.284kha/1033. spu longs|= {spu long /} spu shel rtse|= {pu shel tse/} spu'i khung bu|romakūpaḥ, o pam—{dpal gyi be'u dang sbu'i khung bu thams cad nas}…{dus kyi mtha'i me bzhin du ni 'bar} śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ la.a.60ka/6. spug|musāragalvaḥ, ratnaviśeṣaḥ — {yang na sa chen po 'di nor bu dang mu tig dang}…{spug dang}…g.{yas su 'khyil ba} yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktāḥ…musāragalvaḥ …dakṣiṇāvartaḥ a.śa.102kha/92; ma.vyu.5956 (85kha); dra. {mu sa ra galba/} spung|= {spung ba/} spung ba|= {phyur bu} nikāraḥ mi.ko.18kha \n spungs|= {spungs pa/} {spungs te/} {o nas} rāśīkṛtya — {bla gab med pa'i mtha' gcig tu gzhag go/} /{spungs te yang ngo //} sthāpanamekānte'bhyavakāśe \n rāśīkṛtyāpi vi.sū.79ka/96; citvā — {shing dri zhim po thams cad kyis phung por spungs nas bsregs so//} sarvagandhakāṣṭhaiścitāṃ citvā dhmāpitaḥ vi.va.124kha/1.13; sametya — {de yongs su mya ngan las 'das nas dgra bcom pa'i thur ma de dag nyid spungs nas de rnams kyis sreg par byed do//} parinirvṛtaṃ cainaṃ tābhirevārhatkaṭikābhiḥ sametya te dhmāpayiṣyanti vi.va.123ka/1.11. spungs skyes pa|ūrjā mi.ko.15ka \n spungs che ba|vaiśadyam — {sbyin par byed pa spungs che ba yang ngo /} /{sbyor ba gcig pa'i phyir thob na gcig nyid do//} vaiśadyamapi dātuḥ \n ekatvaṃ labdheḥ prayogaikye vi.sū.25ka/30. spungs pa|• saṃ. 1. rāśiḥ — {skye bo'i mig gi rab dga' spungs pa dang /} /{dge la dga' ba'i bsod nams tshad gyur pa/} /{snang ba'i gter de mthong nas} praharṣarāśiṃ janalocanānāṃ puṇyapramāṇaṃ sukṛtotsavānām \n lokastamālokanidhiṃ vilokya a.ka.193kha/22.17; kūṭaḥ, oṭam — {bya rgod spungs zhes pa'i/} /{ri la} gṛdhrakūṭākhye girau a.ka.79kha/8.6; puñjaḥ — puñjarāśī tūtkaraḥ kūṭamastriyām \n\n a.ko.169kha/2.5.42; puñjyate samūhyata iti puñjaḥ \n puñja samūhe a.vi.2.5.42 2. vistaraḥ — {'di yi zas lha'i bdud rtsi la/} /{khyim gyi spungs ni 'di tsam pas/} /{shin tu 'gal lo zhes bsams te/} /{bdag gi snying la tho tshom skyes//} divyaṃ cāsya sudhābhaktamayaṃ ca gṛhavistaraḥ \n suviruddhamiti jñātvā jāto ( me ) hṛdi saṃśayaḥ \n\n vi.va.164kha/1.53; \n\n• vi. puñjīkṛtaḥ — {zla ba'i 'od zer spungs pa bzhin//} jyotsnā puñjīkṛteva jā.mā.184ka/214; ekasthaḥ — {me tog ku mud spungs ltar mdzes/} /{zla ba'i 'od zer spungs pa bzhin//} kumudaśrīrivaikasthā jyotsnā puñjīkṛteva ca \n jā.mā.184ka/214. spud|= {spud pa/} spud pa|= {rgyan} ābharaṇam ma.vyu.6001 (86ka); vibhūṣaṇam lo.ko.1486; dra.— {ljon shing me tog rgyan spras sbud pa dang //} sapuṣpābharaṇojjvalāśca drumāśca bo. a.3kha/2.3. spun|1. = {spun zla} bhrātā — {de nas spun bdun po de dang sring mo dang brgyad char gyis//} te saptāpi bhrātaro bhaginyaṣṭamāḥ jā.mā.99ka/115 2. vitānam ma.vyu.7520 (107ka); mi.ko.27ka \n spun skyes|bhrātṛjaḥ, bhrātṛputraḥ — bhrātṛvyo bhrātṛjaḥ a.ko.228kha/2.6.36. spun pa|= {sbun pa/} spun zla|bhrātā — {pha dang ma dang bu mo sring mo dang /} /{bu dang spun zla 'dod pa'i chung ma yi//} pitṛmātṛduhitṛbhaginiputrabhrātriṣṭabhāryāṇām \n\n vi.pra.111ka/1, pṛ.7; sodaraḥ — {gang yang ye shes slob dpon dge ba'i rgyu/} /{'khor ba'i chu gter zam pas gang bsgrubs pa/} /{'di ni gnyen dang mdza' bshes spun zla dang /} /{ma dang pha dag gis kyang byed pa min//} nedaṃ bandhurno suhṛt sodaro vā nedaṃ mātā na pitā vā karoti \n yatsaṃsārāmbhodhisetuṃ vidhatte jñānācāryaḥ ko'pi kalyāṇahetuḥ \n\n a.ka.161kha/18.1. spun zla sring mo|bhrātarau — bhrātṛbhaginyau bhrātarāvubhau a.ko.172kha/2.6.36; bhrātā bhaginī cetyubhau sahavacane bhrātarau a.pā.2.6.36. spubs|= {sbubs/} spu'i khung bu|romakūpaḥ — {smin ma'i spu yi khung bu du//} romakūpe bhruvoḥ kati la.a.67ka/15; romavivaram — {de'i spu'i khung bu re re na yang ting nge 'dzin brgya stong dag gnas so//} tasyaikaikaromavivare samādhiśatasahasrāṇi santi kā.vyū.222kha/284. spu'i bu ga|romāntaram lo.ko.1486; romamukham lo.ko.1485; dra. {spu'i khung bu/} spur|= {pur/} spus|= {spu yis/} spen|= {spen pa/} spen tog|svastiḥ, ābharaṇaviśeṣaḥ — {gser ni gdu bu dang sor gdub dang spen tog la sogs par 'gyur bas yongs su bsgyur na} suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānam la.a.118ka/65. spen tog rgyan|mukhapuṣpakam ma.vyu.6049; dra. {me tog rgyan/} spen pa|• nā. śaniścaraḥ, grahaḥ — {'di lta ste/} {nyi ma dang} …{spen pa dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…śaniścaraḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; mandaḥ — g.{yon par sa'i dkyil 'khor la mjug rings so/} /g.{yas pa la spen pa'o//} vāme pṛthivīmaṇḍale ketuḥ, dakṣiṇe mandaḥ vi.pra.237kha/2.40; śaniḥ mi.ko.32ka; \n\n• saṃ. śaniḥ, vārabhedaḥ — {de la gza' ni nyi ma dang zla ba dang mig dmar dang gza' lag dang phur bu dang pa sangs dang spen pa bdun no//} atra vārāḥ—ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36; śanaiścaraḥ — {spen pa la yA rA lA wA zhes pa}… {gza' bdun po rnams kyi sa bon no//} śanaiścare yā rā lā vā \n iti saptavārāṇāṃ sandhyābījāni vi.pra.158ka/1.7. spel|• kri. (avi., saka.) samarjaya — {tshul khrims rnam par sbyong la sbyin pa'i grags pa spel//} śīlaṃ viśodhaya samarjaya dātṛkīrtim jā.mā.138ka/160 \n\n• = {spel ba/} \n\n• = {spel ma/} spel nas|vardhayitvā — {nyes pa nyams smad rtsa nas bton/} /{yon tan spel nas rnam par sbyangs//} karṣayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ \n guṇāḥ śa.bu. 111ka/30; dra.— {de yi ming nas spel ba yi/} /{mkhas pas 'bum phrag brgya 'am ni/} /{yang na brgya phrag stong snyed du/} /{sbyin sreg byas na} tannāmavidarbhya kuśalo lakṣaśataṃ vā yāvacchatasahasram \n homaṃ kuryāt sa.du.130kha/244. spel bsgoms pa|vi. ākīrṇabhāvitaḥ — {sa bdun las rgyal mngon shes dang /} /{mi g}.{yo 'thob dang spel bsgoms pa'i/} /{bar chad med pa'i lam dag dang /} /{gong ma'i grol ba'i lam brgyad la'ang //} saptabhūmijayā'bhijñā'kopyāptākīrṇabhāvite \n ānantaryapatheṣūrdhvaṃ muktimārgāṣṭake'pi ca \n abhi.ko.22kha/7.23. spel ba|• saṃ. 1. vṛddhiḥ — {bsod nams 'phel ba ni spel ba rnams kyi rtsa ba yin la} puṇyavṛddhiḥ sarvavṛddhīnāṃ mūlam śi.sa.152ka/147; {snying rje mdun du gzhag nas su/} /{dge ba spel la nan tan bya//} karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye \n\n śi.sa.152ka/147; upacayaḥ — {de nas rgyal pos de'i bden pa'i byin gyis brlabs kyi mthu dang bsod nams spel ba'i khyad par gyis} atha tasya rājñaḥ satyādhiṣṭhānabalātpuṇyopacayaviśeṣācca jā.mā.12kha/13; udayaḥ — {'phags pa'i bden pa bzhi po yang dag rab gsal dri med pa/} /{de dag rnams kyi dge ba spel slad bcom ldan 'das kyis mdzad/} teṣāṃ cakāra bhagavāṃścaturāryasatyasamyakprakāśaviśadaṃ kuśalodayāya \n\n a.ka.154kha/15.30; vardhanam — {mkhas pa rnams kyi dga' ba bskyed/} /{bar ma rnams kyi blo yang spel/} /{tha ma'i rab rib rnam 'joms pas/} /{gsung 'di skye bo kun la sman//} viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam \n timiraghnaṃ ca mandānāṃ sārvajanyamidaṃ vacaḥ \n\n śa.bu.113ka/78; saṃvardhanam — {gzhan sangs rgyas kyi bstan pa la 'dun par byed/} {'dun par byas pa la dge ba'i chos spel ba'i sgo nas yongs su smin par byed do//} buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati sū.bhā.152ka/35; {khyad par thob pa'i rgyus brtson 'grus spel te} viśeṣādhigamaheturvīryasaṃvardhanam abhi.sphu.232kha/1020; bṛṃhaṇam—{thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{gtong ba spel ba'i rnam pa} aśītyākāraṃ śrutam \n tadyathā—chandākāram…tyāgabṛṃhaṇākāram śi.sa.107ka/105 2. arjanam — {byis pa nor spel mi nus pas/} /{dar la bab na 'di ci bde//} śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī \n bo.a.26ka/8.72; upārjanam — {byis pa'i gnas skabs na gnas pa la nor spel ba'i nus pa med de} bālāvasthāvasthitasya na dhanopārjanaśaktirasti bo.pa.162ka/151 3. miśraṇam — {de la lci dang yang ba rnams/} /{mang dang nyung ba nyid spel bas/} /{mtho dma' yi ni rnam pa de/} /{brjod pa la sogs rnams la blta//} tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ \n uccāvacaprakāraṃ tad dṛśyamākhyāyikādiṣu \n\n kā.ā.321ka/1.81; vyavakiraṇam — {rang gi gzhung lugs ni 'og nas skad cig ma spel bar mi nus te/} {zhes bya ba rgyas par 'byung bas ston to//} svamataṃ tu paścād darśayiṣyati — aśakyaṃ tu kṣaṇavyavakiraṇamiti vistareṇa abhi.sphu.196kha/960; vidarbhaḥ—{rtag tu dur khrod ras la ni/} /{'khor lo gnyis ni mngon bris te/} /{yi ge ba}~{M ni bsgrub bya yi/} /{ming dang spel bas kha bcings pa//} cakradvayamabhilikhya śmaśānakarpaṭe sadā \n sādhyanāmavidarbheṇa va˜kāramukhabandhanam \n\n sa.u.277kha/10.33; \n\n• bhū. kā.kṛ. 1. \ni. saṃvardhitaḥ — {srid pa bye ba brgya dag tu ni bsod nams spel ba de yi mthu yis rdzu 'phrul stobs bzlog go//} bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam \n\n la.vi.68kha/90; adhyāpitaḥ— {brgyud pas spel ba ni mngon par spel ba'o//} paramparayā'dhyāpitā abhivardhitāḥ abhi.sphu.183ka/938 \nii. vyavakīrṇaḥ — {bsam gtan spel ba dang spel ba ma yin pa'i phyir ro zhes bya ba ni bsam gtan bsres pa dang bsres pa ma yin pa'i phyir ro//} vyavakīrṇāvyavakīrṇa dhyānatvāditi \n miśritāmiśritadhyānatvādityarthaḥ abhi.sphu.192ka/951; vidarbhitaḥ — {de nas yi ge phaT spel ba'i/} /{'khor lo gnyis ni bri byas te/} /{bsgrub bya'i ming ni yang dag blang /} /{sngags kyis sbyar te bri bar bya//} tathaiva cakradvayaṃ likhet phaṭkāreṇa vidarbhitam \n sādhyanāma samādāya likhenmantreṇa yojitam \n\n sa.u.278ka/10.47 2. vitanvān—{phyogs kyi thag gru'i tshad ni 'jal ba 'dra/} /{sprin mgo nag pos mun nag spel ba bzhin//} diśāṃ pramiṇvanta iva prayāmaṃ śṛṅgairvitanvanta ivāndhakāram \n jā.mā.87kha/100. spel ba ma yin pa|vi. avyavakīrṇaḥ — {bsam gtan spel ba dang spel ba ma yin pa'i phyir ro zhes bya ba ni bsam gtan bsres pa dang bsres pa ma yin pa'i phyir ro//} vyavakīrṇāvyavakīrṇa dhyānatvāditi \n miśritāmiśritadhyānatvādityarthaḥ abhi.sphu.192ka/951. spel bar 'dod pa|vi. vivardhayitukāmaḥ — {mi gang la la 'bru'i phung po spel bar 'dod pa} yaḥ kaścitpuruṣo dhānyarāśi vivardhayitukāmo bhavet su.pra.31kha/61. spel bar bya|kri. sañcayaṃ karomi — {bdag ji srid du lang tsho la bab pa de srid du ni nor spel bar bya'o//} yāvadahaṃ yuvā, tāvaddhanasañcayaṃ karomi a.śa.217kha/201. spel bar byed|kri. 1. bṛṃhayati — {gtong ba spel bar mi byed} na tyāgaṃ bṛṃhayati śrā.bhū.8kha/19 2. vyavakirati — {rgyu gsum gyis na bsam gtan spel bar byed de} tribhiḥ kāraṇairdhyānaṃ vyavakiranti abhi.bhā.25ka/961; ākīryate—{spel bar byed ces bya ba ni sre bar yang byed cing 'dren mar byed pas te} ākīryate iti vyavakīryate vyatibhidyate abhi.sphu.196kha/960; vyavakīryate— {yang dang po nyid du bsam gtan gang spel bar byed ce na} atha katamaddhyānaṃ prathamato vyavakīryate abhi.bhā.24kha/960; miśrīkriyate — {zag pa dang bcas pa'i bsam gtan bzhi pa zag pa med pa dag dang spel bar byed ces bya ba'i tha tshig go//} anāsravābhyāṃ sāsravaṃ caturthaṃ dhyānaṃ miśrīkriyata ityarthaḥ abhi.sphu.196kha/960. spel bar byed pa|= {spel bar byed/} spel ma|• vi. miśrakaḥ — {bsam gtan gnyis pa dang gsum pa'i sa pa'i zhes bya ba ni/} {spel ma dang spel ma ma yin pa lugs bzhin snyoms par 'jug pa dang thod rgal du snyoms par 'jug pa na'o//} dvitīyatṛtīyadhyānabhūmike ceti miśrakāmiśrakānulomasamāpattau vyutkrāntakasamāpattau ca abhi.sphu.297kha/1153; vyavakīrṇaḥ — {bsam gtan bzhi pa spel mar bsgoms par bshad pa gang yin pa} yadetad vyavakīrṇabhāvitaṃ caturthaṃ dhyānamuktam abhi.bhā.25kha/961; saṅkīrṇaḥ — anuktaiḥ saṃgrahe liṅgaṃ saṅkīrṇavadihonnayet \n\n a.ko.239ka/3.5.1; \n\n• pā. 1. miśram, kāvyaśarīrabhedaḥ — {de yang tshigs bcad lhug pa dang /} /{spel ma rnam gsum nyid du gnas//} padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam \n kā.ā.318kha/1.11 2. saṃsṛṣṭiḥ, alaṅkārabhedaḥ — {tha dad rgyan rnams bsres pa ni/} /{spel ma dag tu brjod pa ste/} /{yan lag yan lag can dngos kyi/} /{skabs dang thams cad stobs mtshungs nyid/} /{ces pa'i lugs gnyis spel ma yi/} /{rgyan dag la ni mtshon par bya//} nānālaṅkārasaṃsṛṣṭi saṃsṛṣṭiḥ kathyate punaḥ \n\n aṅgāṅgibhāvasaṃsthānaṃ sarveṣāṃ samakakṣatā \n ityalaṅkārasaṃsṛṣṭau lakṣaṇīyā dvayī gatiḥ \n\n kā.ā.334ka/2.356–357. spel ma ma yin pa|vi. amiśrakaḥ — {bsam gtan gnyis pa dang gsum pa'i sa pa'i zhes bya ba ni/} {spel ma dang spel ma ma yin pa lugs bzhin snyoms par 'jug pa dang thod rgal du snyoms par 'jug pa na'o//} dvitīyatṛtīyadhyānabhūmike ceti miśrakāmiśrakānulomasamāpattau vyutkrāntakasamāpattau ca abhi.sphu.297kha/1153. spel mar bsgom pa|pā. vyavakīrṇabhāvanā — {spel mar bsgom pa de ni chung ngu dang 'bring dang chen po dang /} {shin tu che ba dang /} {shin tu ches che ba'i bye brag gis rnam pa lnga yin te} sā hi vyavakīrṇabhāvanā pañcaprakārā; mṛdumadhyādhimātrataratamabhedāt abhi.bhā.25kha/961. spel mar bsgoms pa|vi. vyavakīrṇabhāvitam — {bsam gtan bzhi pa spel mar bsgoms par bshad pa gang yin pa} yadetad vyavakīrṇabhāvitaṃ caturthaṃ dhyānamuktam abhi.bhā.25kha/961. spel mar bstod pa zhes bya ba|nā. miśrakastotranāma, granthaḥ ka.ta.1150. spel legs|saṃsthānam — {phreng ba spel legs yid 'ong rnams kyis} sragbhiśca saṃsthānamanoramābhiḥ bo.a.4kha/2.15. spo|1. parvataḥ—{shA ri kAs rmi lam du}…{bdag ri chen po'i spo la 'dzeg go//} śārikayā svapno dṛṣṭaḥ…mahāśailaṃ parvatamadhirohāmi vi.va.14ka/2.84; mūrdhā — {ri yi spo la me 'bar 'dra ba ste//} hutāśano vā girimūrdhni saṃsthitaḥ la.vi.69kha/92; śikharaḥ, o ram — {de bzhin gshegs pa chos kyi dbyig ri bo snang ba'i phung po} dharmadhanaśikharābhaskandho nāma tathāgataḥ ga.vyū.154ka/237 2. = {spo ba/} spo rdung|koṭīśaḥ mi.ko.35ka \n spo ba|• saṃ. 1. sañcāraṇam — {dge 'dun gyi gnas brtan gyis smyig ma'i thur ma skud pa la brgyus pa spo bas nyi ma bgrang bar bya'o//} divasasya gaṇanaṃ saṅghasthavireṇa sūtraprotavaṃśaśalākāsañcāraṇena vi.sū.60ka/76; caraṇam — {sa gzhan du spo ba'i spyod pa'i gzhi} bhūmyantarasthacaraṇavastuḥ ma.vyu.9111 (125kha) 2. yācanam — {gtams pa sbas pa la gal te spo ba dang lhan cig tu dang spo ba'i 'og tu dang gal te sngar na ni sbyor ba gzhan nyid do//} nihitanikṣepasya saha ced yācanena paścāccātaḥ purastāccet prayogāntaratvam vi.sū.16ka/18; \n\n• pā. parivāsaḥ — {spo ba dang gzhi nas spo bar bya ba dang mgu bar bya ba dang gzhi nas mgu bar bya ba dang dbyung bar 'dod pa la} parivāsamūlaparivāsamānāsyamūlamānāsyāvartanārthiniḥ vi.sū.3ka/3; ma.vyu.8649–8651 (120kha); \n\n• vi. sañcārī — {gal te chos ni 'di dag dang /} /{spo ba zhig tu btub na ni/} /{gdon mi 'tshal bar khyod kyis ni/} /{lha sbyin la brten kun la'ang stsol//} yadi sañcāriṇo dharmāḥ syurime niyataṃ tvayā \n devadattamupādāya sarvatra syurniveśitāḥ \n\n śa.bu.115kha/140; pārivāsikaḥ — {spo ba dang mgu bar bya ba spyod pa dag gis dge slong rang bzhin du gnas pa las mngon par smra ba dang}…{gus pa'i las dag bdag gir} ({mi}?){bya'o//} pārivāsikamānāsyacāribhyāmabhivādana…sāmīcīkarmaṇāṃ prakṛtisthād bhikṣorasvīkaraṇam vi.sū.87ka/104. spo ba byed pa|vi. pārivāsikaḥ — {spo ba byed pas ni nye bar gnas pa'i sdom pa las gzhan pa'o//} pārivāsike nānta(?kenānya)syopasthānasaṃvṛteḥ vi.sū.83kha/101. spo ba zhig tu btub|vi. sañcārī — {gal te chos ni 'di dag dang /} /{spo ba zhig tu btub na ni/} /{gdon mi 'tshal bar khyod kyis ni/} /{lha sbyin la brten kun la'ang stsol//} yadi sañcāriṇo dharmāḥ syurime niyataṃ tvayā \n devadattamupādāya sarvatra syurniveśitāḥ \n\n śa.bu.115kha/140. spo bar bya|cālanam — {rdo rje slob dpon smod pa gzhan/} /{theg pa che mchog smod pa dag/} /{rab tu 'bad pas gsad par bya/} /{yang na gnas nas spo bar bya//} ācāryanindanaparā mahāyānāgranindakāḥ \n māraṇīyāḥ prayatnena athavā sthānacālanam \n\n gu.sa.123kha/72. spog par byed|kri. apanayati — {gnas gzhan nas khrid cing spog par byed pa zhes bya ba'i don to//} sthānāntarād apaharati apanayatītyarthaḥ abhi.sphu.322ka/1211. spog rtsa|nīviḥ mi.ko.42ka; paripaṇam mi.ko.42ka \n spong|• kri. (varta., saka.; {spang} bhavi., {spangs} bhūta., {spongs} vidhau) 1. kṣipati — {gang dag mi mchog rnams kyi zhi ba'i chos/} /{'dod chags bral ba bdud rtsi mthun spong ba//} kṣipanti ye dharma narottamānāṃ śāntaṃ virāgamamṛtānukūlam \n rā.pa.236ka/131; pratikṣipati — {zhes bya ba ni phyogs snga ma spong ba yin} iti pūrvapakṣaṃ pratikṣipati ta.pa.178kha/818; jahāti — {bcom ldan 'das kyi nyan thos ni mthong ba'i lam gyis spong la/} {so so'i skye bo ni bsgom pa'i lam gyis spong ngo //} bhagavataḥ śrāvako darśanena jahāti, pṛthagjano bhāvanayā jahāti abhi.sphu.93ka/769; prajahāti — {nyon mongs pa dag mi spong ngo //} kleśānna prajahāti abhi.bhā.42kha/1032; vijahati — g.{yul gyi ser ga la sogs pa'i nang du zhugs pa'i phyir sa bon la sogs pa bdag nyid kyi 'bras bu mi spong ngo zhe na} na hi khalabilādyantargatatvādātmakāryaṃ bījādayo vijahati iti ta.pa.154kha/762; tyajati — {cha med ngo bo nyid mi spong //} tyajantyanaṃśarūpatvaṃ na ta.sa.72ka/672; varjayati — {gang dag 'dod pa lci skam me bzhin spong //} ye kāmaṃ varjanti yathā'gnikarṣūm śi.sa.108kha/107; parivarjayati — {de la lha rnams kyang spong ba'i phyir} devatā api cainaṃ parivarjayantīti kṛtvā la.a.154kha/101; pariharati — {bzod pas sdig pa spong} kṣāntyā pāpaṃ pariharati jā.mā.166kha/192; samavaharanti ma.vyu.2596 (48kha); pratinisṛjati — {lta ba de yang spong la lta ba gzhan yang mi len to//} imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte a.śa.280ka/257; riñcati ma.vyu.2552 (48ka); kṣipyate — {gal te 'gro dang sbyor sogs ni/} /{med pas shes la khyad spong na//} gatiyogādivaikalye jñāne tvatiśayo yadi \n kṣipyate ta.sa.124ka/1077; pratikṣipyate — {spong ba'i sgo ni 'di las brtsams nas 'di spong bar ston pa ste} pratikṣepamukhaṃ yatredamārabhyedaṃ pratikṣipyata iti pradarśyate abhi.sa.bhā.105kha/142; hīyate — {zag pa med pas nyon mongs rnams/} /{spong} anāsraveṇa hīyante kleśāḥ abhi.ko.24kha/8.21; prahīyate — {dag pa pas kyang mi spong na/} {nyon mongs pa can gyis lta smos kyang ci dgos te} na śuddhakena…prahīyante, kuta eva kliṣṭena abhi.bhā. 75ka/1160 2. pariharet — {ltung ba'i mtshan nyid gang dang ldan pa'i dngos po bdag nyid kyis brtags shing spong ba} yena yena āpattilakṣaṇena yuktaṃ vastu svayamapyutprekṣya pariharet bo.pa.87ka/48; vivarjayet lo.ko.1488; \n\n• = {spong ba/} spong khang|prahāṇaśālā, yogabhāvanārthanirmitabhavanaviśeṣaḥ — {de lta bas na spong khang brtsig par gnang ngo /} /{spong khang ni gnyis te/} {chung ngu dang chen po'o//} tasmādanujānāmi prahāṇaśālā māpayitavyā…(dve prahāṇaśāle)—khuddalikā mahantikā ca vi.va.133ka/2.109. spong 'gyur|= {spong bar 'gyur/} spong ba|• saṃ. 1. hānam — {spong ba dang len pa'i mtshan nyid rjes su bsgrub pa ni tha snyad do//} hānopādānalakṣaṇamanuṣṭhānaṃ vyavahāraḥ ta.pa.173kha/804; {'o na lhag ma de gang las spong ba yin} tasya tarhi śeṣasya hānaṃ kutaḥ pra. a.109ka/117; prahāṇam — {rab kyi rtsal gyis rnam par gnon pa gzugs ni lta bar song ba yang ma yin/} {lta bar song ba spong ba yang ma yin no//} na hi suvikrāntavikrāmin rūpaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam su.pa.41kha/19; {nad la mkhas pa yin}… {nad spong ba la mkhas pa yin} ābādhakuśalo bhavati…ābādhaprahāṇakuśalaḥ abhi.sphu.151kha/874; {ma la bdag kyang chos de dang de dag spong bar rjes su lta bas gnas par bya gor ma chag} yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ prahāṇānudarśī vihareyam a.śa.281kha/258; varjanam — {rtog pa kun tu 'joms pa dang /} /{'du shes lta dang nyon mongs spong //} kalpanāyāḥ samudghātaḥ saṃjñādṛkkleśavarjanam \n\n abhi.a.4kha/1.64; {'di yul sun phyung med par ni/} /{de spong bar ni nus ma yin//} adūṣite'sya viṣaye na śakyaṃ tasya varjanam \n pra.vā.116ka/1.224; parivarjanam—{rab tu byung ba ni 'du 'dzi'i dug spong zhing nyes pa de lta bu med pa'i bde ba can du mthong nas} parigrahaviṣaya(?viṣa)parivarjanācca taddoṣavivekasukhāṃ pravrajyāmanupaśyan jā.mā.163kha/189; vivarjanam — {'thob pa khyad par can la sgrib pa ni len pa dang spong ba gang yin pa'o//} prāptiviśeṣāvaraṇaṃ yadādānavivarjane ma.bhā.10ka/82; hāniḥ— {spong ba shin tu rgya che rnam pa kun gyis zhes bya ba ni sa'i rnam pa dag gis so//} suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ sū.vyā.154ka/39; prahāṇiḥ — {yon tan skyon dang rjes 'brel ba'i/} /{'dod dang sdang sogs spong ba ni/} prahāṇiricchādveṣāderguṇadoṣānubandhinaḥ \n\n pra.vā. 116ka/1.224; hāraḥ — {'khrul pa spong ba zhes bya ba'i sgrub pa'i thabs} bhramahārasādhananāma ka.ta.1245; parityāgaḥ—{byis pa rnams kyi 'dod pa dang mi 'dod pa len pa dang spong ba'i mtshan nyid kyi tha snyad} bālānāmiṣṭāniṣṭopādānaparityāgalakṣaṇo vyavahāraḥ ta.pa.100ka/648; tyājanam — {bdag la rdzas su mngon par zhen pa spong ba'i phyir ro//} ātmadravyābhiniveśatyājanārtham abhi.sa.bhā.15kha/20; apākriyā — {de ni gsal byed dbye zhe na/} /{gsal ba spong ba 'chad par 'gyur//} so'yaṃ vyañjakabhedācced vakṣyāmo vyaktyapākriyām \n ta.sa.89ka/812; nibarhaṇam — {nus pa ye shes thugs rje yis/} /{sdug bsngal nyon mongs spong phyir ro//} śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt \n ra.vi. 77kha/8; vyutthānam—{log par 'dzin pa rnam pa bdun spong ba'i mthu thob pa yid la byed pa} saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ sū.vyā.178ka/72 2. viratiḥ — {srog gcod pa las spong ba} prāṇātipātādviratiḥ abhi.bhā.237kha/799; {dus ma yin pa'i zas spong ba} akālabhojanādviratiḥ abhi.bhā.182ka/623; prativiratiḥ — {brdzun du smra ba spong ba} mṛṣāvādāt prativiratiḥ ma.vyu.1691 (37kha); viramaḥ — {thub pa'i yang spong ba'i don gyis yin te/} {de'i phyir yid nyid spong ba la thub pa zhes bya'o//} viramārthena ca maunam \n ato mana eva virataṃ maunamityucyate abhi.bhā.198kha/673; viramaṇam—{bdag nyid kyang 'dod pas log par spyod pa spangs pa yin zhing gzhan yang 'dod pas log par spyod pa spong ba la yang dag par 'god do//} ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati a.sā.286kha/161 3. kṣepaḥ — {mthong ba bsgrub byed ces kha cig /de} {spong phyir bdag mthong ba'i tshig//} dṛṣṭasādhanamityeke tat kṣepāyātmadṛgvacaḥ \n\n pra.a.125kha/469; pratikṣepaḥ — {gal te de lta na gtan tshigs 'di nyid kyis rnam par shes pa tsam du smra ba spong bar byed pa bzlog par dka' bar 'gyur ro zhe na} yadyevam, vijñānamātravādapratikṣepo'nenaiva hetunā kriyamāṇo durvāraḥ syāt ta.pa.103ka/655; {mdo sde ma thos pa spang du mi rung bar tshigs su bcad pa} aśrutasūtrāntapratikṣepāyoge ślokaḥ sū.vyā.133kha/7; nikṣepaḥ — {byang chub sems dpa'i sde snod la 'di dag ni thar pa dang mthun pa'i mdo dang 'dul ba ma yin no zhes smra bas spong zhing skur ba yin te} bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ la.a.81ka/28; parihāraḥ — {lung bzhin zhes pa ni rang bzor rtsom pa spong ba'i tshig go//} yathāgamamiti svātantryaparihārapadam bo.pa.42ka/1; pratyākhyānam — {shes rab kyi pha rol tu phyin pa 'di spong ba dang skur ba dang mi snyan par brjod pas ni} asyāḥ…prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena a.sā.159kha/90; vāraṇam—{kun mkhyen spong ba'i 'bad pa gang /} /{de ni shi ba gsod par zad//} sarvajñavāraṇe yatnastatkṛtaṃ mṛtamāraṇam \n\n ta.sa.114kha/993; \n\n• pā. 1. pratyākhyānam, saṅghāvaśeṣabhedaḥ — {spong ba'i dge 'dun lhag ma'o//} pratyākhyānam (o ne saṅghāvaśeṣaḥ) vi.sū.51ka/65 2. prātikṣepikam, vyākaraṇabhedaḥ — {spong ba ni gang du ma yin no zhes spong ba ste}…{phung po lnga las ma gtogs pa'i 'du byed dag med do zhes spong ba'o//} prātikṣepikaṃ yatra neti pratikṣipyate \n…prātikṣepikam—na santi skandhavinirmuktāḥ saṃskārā iti abhi.sa.bhā. 111ka/149; \n\n• vi. kṣeptā — {dbul yang slong ba mi spong bas/} /{sa ni drug pa yang dag 'thob//} kṛśo'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute \n\n abhi.a.4ka/1.58; pratikṣepakaḥ — {yul 'khor skyong byang chub sems dpas dam pa'i chos spong ba'i gang zag bsten par mi bya ba dang} saddharmapratikṣepakaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ rā.pa.236ka/131; prāhāṇikaḥ — {spong ba'i yan lag rnams dang ldan pa nyid} prāhāṇikāṅgaiḥ samanvāgatatvam sū.bhā.148kha/30; jahaḥ — {ngan song spong ba} apāyajahaḥ ma.mū.134ka/44; {the tshom spong ba} saṃśayajahā sū.vyā.181kha/77; \n\n• = {spong /} spong bar|tyaktum — {bdag nyid yongs su ma btang na/} /{sdug bsngal spong bar mi nus te//} ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate \n bo.a.28kha/8.135; pratikṣeptum — {stong pa nyid de spong bar brtsams pa yin pas} tāmeva śūnyatāṃ pratikṣeptumārabdhavān pra.pa.83kha/108; parihartum — {de lta na yang ma shes pa'i don smos pa ni bzung ba 'dzin pa'i shes pa spong bar nus kyi} tathāpi ajñānārthagrahaṇena gṛhītagrāhipratyayaḥ śakyaḥ parihartum pra.a.26kha/30; prahātum — {log par lta ba spong bar nus pa'am spang bar rung ba} labhyā mithyādṛṣṭiḥ prahātum ma.vyu.7027 (100ka). spong ba dang bsgom pa dag la dga' ba nyid|pā. prahāṇabhāvanārāmatā, caturtha āryavaṃśaḥ—{'phags pa'i rigs pa bzhi pa ni spong ba dang bsgom pa dag la dga' ba nyid yin no//} prahāṇabhāvanārāmatā caturtha āryavaṃśaḥ abhi.bhā.8kha/893. spong ba don du gnyer ba|vi. prahāṇārthī — {bdag kyang spong ba don du gnyer ba yin gyis} ahaṃ ca prahāṇārthī la.vi.122kha/182; prahāṇārthikaḥ — {rigs kyi bu spong ba don du gnyer ba la ni 'dis chog go//} paryāptamidaṃ prahāṇārthikakulaputrasya la.vi.122kha/182. spong ba pa|• vi. prahāṇikaḥ—{dge slong spong ba pas kun tu spyod pa'i chos ji ltar bcas pa dag yang dag par blangs te 'jug par mi byed na 'gal tshabs can du 'gyur ro//} prahāṇiko bhikṣuryathāprajñaptānāsamudācārikān dharmān na samādāya vartate sātisāro bhavati vi.va.134kha/2.111; \n\n• saṃ. bhaikṣukaḥ, āśramaviśeṣaḥ — {tshangs par spyod pa la gnas} brahmacaryāśramaḥ, {khyim na gnas} gārhasthaḥ, {nags khrod na gnas pa} vānaprasthaḥ, {spong ba pa} bhaikṣukaḥ ma.vyu.2999 (53kha). spong ba la tron byed|kri. prahāṇaṃ pratijāgrati — {shes ldan dag chom rkun pa dag ma lhags te/} {'di ltar spong ba la tron byed do//} bhavanto na cauraḥ patitaḥ \n api tu prahāṇaṃ pratijāgrati vi.va.135kha/2.112. spong ba'i khams|pā. prahāṇadhātuḥ, dhātubhedaḥ — {tshe dang ldan pa kun dga' bo spong ba'i khams gang yin pa dang 'dod chags dang bral ba'i khams gang yin pa dang 'gog pa'i khams gang yin pa'o//} yaścāyuṣmannānanda prahāṇadhātuḥ, yaścavirāgadhātuḥ, yaśca nirodhadhātuḥ a.śa.257kha/236. spong ba'i gaN+dI|pā. prahāṇagaṇḍī, gaṇḍībhedaḥ — {gaN+dI de ni lnga ste/} {dge 'dun bsdu ba'i gaN+dI dang las kyi gaN+dI dang shi ba'i gaN+dI dang spong ba'i gaN+dI dang gnod pa byung ba'i gaN+dI'o//} pañca gaṇḍī—sārvasaṅghikā, karmagaṇḍī, antagaṇḍī, prahāṇagaṇḍī, āpadgaṇḍī ca vi.va.136ka/2. 112. spong ba'i sgo|pā. pratikṣepamukham, vyākhyāmukhabhedaḥ — {yang rnam par bshad pa'i sgo bcu bzhi ste/} {rnam par bshad pa bsdu ba'i sgo}…{spong ba'i sgo ni 'di las brtsams nas 'di spong bar ston pa ste} api khalu caturdaśa mukhāni vyākhyāyāḥ—vyākhyāsaṃgrahamukhaṃ…pratikṣepamukhaṃ yatredamārabhyedaṃ pratikṣipyata iti pradarśyate abhi.sa.bhā.105ka/142; dra. {rnam par bshad pa'i sgo bcu bzhi/} spong ba'i gnyen po|pā. prahāṇapratipakṣaḥ, pratipakṣabhedaḥ — {yang gnyen po ni rnam par sun 'byin pa la sogs pa rnam pa bzhir rab tu dbye bar rig par bya ste/} {spong ba'i gnyen po ni sbyor ba dang bar chad med pa'i lam rnams te/} {de dag gis nyon mongs pa spong ba'i phyir ro//} punaḥ pratipakṣasya vidūṣaṇādikaḥ caturvidhaḥ prabhedo veditavyaḥ \n…prahāṇapratipakṣaḥ prayogānantaryamārgāḥ, taiḥ kleśaprahāṇāt abhi.sa.bhā.60kha/83. spong ba'i bdag nyid|vi. prahitātmā — {de ltar rab tu byung nas tshe dang ldan pa de gcig pu dben pa dang}…{spong ba'i bdag nyid du gnas so//} pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭaḥ…prahitātmā vyahārṣīt a.śa.282ka/258. spong ba'i zhal ta byed pa|vi. prahāṇapratijāgrakaḥ — {dge slong spong ba'i zhal ta byed pa chos lnga dang ldan pa ni ma bskos pa yang bsko bar bya la} pañcabhirdharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣurasammataḥ saṃmantavyaḥ vi.va.135ka/2.111. spong ba'i yan lag|prāhāṇikāṅgam — {spong ba'i yan lag dang ldan pa yongs su smin pa las brtsams te tshigs su bcad pa} prāhāṇikāṅgasamanvāgamaparipākamadhikṛtya ślokaḥ sū.vyā.150ka/32. spong ba'i lam|pā. prahāṇamārgaḥ, ānantaryamārgaḥ — {tshad med pa gsum po de dag gis nyon mongs pa de rnams rnam par mnan nas spong ba'i lam bar chad med pa'i lam rnams kyis rab tu spong bar byed do//} tairapramāṇaiḥ tribhistān kleśān viṣkambhya prahāṇamārgaiḥ ānantaryamārgaiḥ prajahāti abhi.sphu.305kha/1174. spong ba'i sems|viraticittam — {spong ba'i sems ni thob pa las/} /{tshul khrims pha rol phyin par bshad//} labdhe viraticitte tu śīlapāramitā matā \n\n bo.a.10kha/5.11. spong bar 'gyur|kri. 1. jahāti — {sdug bsngal rgyu bzod shes rnams kyis/} /{yid 'byung gang gis spong 'gyur ba/} /{kun gyis 'dod chags 'bral bar 'gyur/} /{de lta na ni mu bzhi srid//} nirvidyate duḥkhahetukṣāntijñānairvirajyate \n sarvairjahāti yairevaṃ catuṣkoṭikasambhavaḥ \n\n abhi.ko.21kha/6.79; prajahāti — {nyon mongs pa thams cad spong bar 'gyur ro//} sarvakleśān prajahāti tri.bhā.146kha/27; tyajati lo.ko.1488; hīyate — {stong nyid bag chags goms pas ni/} /{dngos po'i bag chags spong 'gyur zhing //} śūnyatāvāsanādhānāddhīyate bhāvavāsanā bo. a.32ka/9.33; prahīyate — {sdug bsngal mthong ba kho nas spong bar 'gyur ro//} duḥkhadarśanādeva prahīyate abhi.sphu.96ka/774; {shes bya'i sgrib pa spong bar 'gyur ro//} jñeyāvaraṇaṃ prahīyate tri.bhā.146kha/27; utsāryate—{'khrul pa gzhan gyis spong 'gyur te//} bhrāntirutsāryate'ne(? 'nye)na ta.sa.112kha/974 2. prativiraṃsyati — {de thos nas sems can gzhan dag kyang sdig pa'i las spong bar 'gyur ro//} yāṃ śrutvā anye'pīha sattvāḥ pāpātkarmaṇaḥ prativiraṃsyanti a.śa.121ka/111; pratyākhyāsyati — {shes rab kyi pha rol tu phyin pa 'di 'chad pa dang ston pa dang nye bar ston pa na spong bar 'gyur} imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti a.sā.159kha/90. spong bar 'gyur ba|= {spong bar 'gyur/} spong bar 'dod pa|parijihīrṣā — {thabs las byung ba la the tshom za ba ni spong bar 'dod pa ma yin te} na khalūpeyasandehaparijihīrṣā pra.a.23ka/26. spong bar byed|= {spong byed/} spong bar byed pa|= {spong byed/} spong bar byed pa yin|kri. pratikṣipyate — {rgyal dpog pa rnams kyi dbang po las 'das pa'i don mthong ba spong bar byed pa yin no//} jaiminīyairatīndriyārthadṛk pratikṣipyate ta.pa.258kha/988. spong bar mi byed|kri. nātivartate — {de ltar rtog ldan shes pa ni/} /{gsum po spong bar mi byed do//} evaṃ parīkṣakajñānatritayaṃ nātivartate \n ta.sa.104kha/921; {spong mi byed ces bya ba ni 'da' bar mi byed pa'o//} nātivartata iti nātikrāmati ta.pa.226ka/921. spong byed|• kri. 1. jahāti — {lan cig sgra ni legs byas nas/} /{bdag ni de ni nam du yang /} /{spong bar byed min} saṃskṛtaścaikadā śabdastamātmānaṃ na jātucit \n jahāti ta.sa.95kha/842; prajahāti — {de dag byung yang dang du mi len cing spong bar byed} tānutpannāna(?nnānnā)dhivāsayati, prajahāti śrā.bhū.28kha/70; kṣipati — {dgra bcom rnams kyi chos spong byed} dharmān kṣipantyarhatām ra.vi.128kha/118; pratikṣipati — {ma yin zhes bya ba ni phyogs snga ma spong bar byed pa yin no//} neti pūrvapakṣaṃ pratikṣipati ta.pa.7ka/459; pariharati — {mdo dang 'gal ba yang spong bar byed do//} sūtravirodhaṃ ca pariharanti abhi.sphu.101kha/781; prativiramati — {nyes par spyod pa spong bar byed do//} duścaritāt prativiramanti bo.bhū.81kha/104; parivarjayati — {de don med pa yin par rig nas thag ring du spong bar byed} tannirarthakamiti viditvā ārātparivarjayati śrā.bhū.66ka/164; vāryate — {'gro la phan pa rjes mthun pa/} /{dge bcas su zhig spong bar byed//} jagaddhitānukūlastu kuśalaḥ kena vāryate \n\n ta.sa.131ka/1117; prahīyate—{'dod na sdug bsngal la sogs pa/} /{mthong bas rim bzhin spong bar byed//} yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ \n\n abhi.bhā.228kha/762; hāpayati — {mi mthun phyogs ni spong byed cing //} vipakṣaṃ hāpayanti ca sū.a.242ka/157; apohyate — {de ji ltar spong bar byed} sā kathamapohyate ta.pa.166ka/787 2. pariharet—{ci'i phyir 'gal ba'i don spong bar byed} kimiti viruddhamarthaṃ pariharet ta.pa.198kha/863; jahyāt — {de ji ltar bdag nyid kyi rang bzhin spong bar byed} sa kathamātmasvarūpaṃ jahyāt ta.pa.252kha/979; \n\n• saṃ. 1. apākaraṇam — {dngos po ma lus rnam shes pa'i/} /{nus pa spong bar byed na yang /} /{khyed la ldog pa'i the tshom nyid/} /{gnas skabs de bzhin thal bar 'gyur//} samastavastuvijñānaśaktyapākaraṇe'pi te \n sandigdhavyatirekitvaṃ tadavasthaṃ prasajyate \n\n ta.sa.122kha/1069; nirākaraṇam—{des na mi dmi+igs de dag rnams/} /{de spong bar ni byed nus min/} tena naitā adṛṣṭayaḥ \n tannirākaraṇe śaktāḥ ta.sa.119kha/1037; pratikṣepaḥ — {ma yin zhes bya ba ni phyogs snga ma spong bar byed pa yin no//} neti pūrvapakṣapratikṣepaḥ ta.pa.7ka/759; prahāṇam — {mthong bas spang bar bya ba spong bar byed pa'i bar chad med pa'i lam brgyad} darśanaheyaprahāṇāyāṣṭāvānantaryamārgaḥ abhi.bhā.29kha/979;nibarhaṇam — {khams gsum kun nas nyon mongs spong byed gsung //} tridhātusaṃkleśanibarhaṇaṃ vacaḥ ra.vi.128kha/117; \n\n• nā. vṛjikaḥ, mālikaputraḥ — {khyod kyi ming ci yin/} {spong byed do//} kiṃ tava nāma? vṛjika iti vi.va.190kha/1.65; \n\n• u.pa. haraḥ — {yul la dga' ba spong byed} viṣayaratiharam ra.vi.125kha/107. spong mi byed|= {spong bar mi byed/} spong shig|= {spongs shig/} spong sa|upasthānaśālā — {sgo khang dang them skas kyi lkog dang khyams dang spong sa dang bkad sa dang bsro khang gi ra ba dag ni bsko bar mi bya'o//} dvārakoṣṭhakasopānakoṣṭhikāprāsādopasthānabhaktajentākaśālā noddiśeyuḥ vi.sū.61kha/78; dra. {spong sa'i khang pa/} spong sa'i khang pa|upasthānaśālā — {spong sa'i khang par gnas gartan gyi gral dag go//} upasthānaśālāyāṃ sthavirapaṃkteḥ vi.sū.95kha/114; upasthāpanaśālā — {zas dang me dang spong sa dang 'chag sa'i khang pa dag bya'o//} karaṇaṃ bhaktāgnyupasthāpanacaṃkramaṇaśālānām vi.sū.95ka/114; dra.— {spong sa/spong} {sa'i ra ba/} spong sa'i ra ba|sthāpanaśālā — {'khor gyi khyams dang spong sa'i ra ba'i snum bag gi rnyed par ro//} snehalābhasya maṇḍalavāṭe sthāpanaśālāyām vi.sū.72ka/89; dra.— {spong sa'i khang pa/} spongs|= {spongs shig/} spongs pa yin|kri. vivartate — {de lta yin na 'di yi ni/} /{gnod byed de nyid spongs pa yin//} upaghātaḥ sa evāsya tathā sati vivartate pra.a.146ka/155. spongs shig|kri. virama — {dam pa ma yin pa'i chos sdig pa spongs shig} virama tvamasmāt pāpakād asaddharmāt vi.va.258kha/2.160. spod|veṣavāraḥ, upaskaraḥ — veṣavāra upaskaraḥ a.ko.196kha/2.9.35; veṣaṃ pacyamānaśākavyāptaṃ vṛṇotīti veṣavāraḥ \n vṛñ varaṇe…marīcihiṅgvādisaṃskāranāmanī a.vi.2.9.35; ma.vyu.5707 (83kha); parivyayaḥ ma.vyu.5708 (83kha); mi.ko.39kha \n spon pa|prā. = {gtong ba/} {sbyin pa/} da.ko.471. spobs|= {spobs pa/} spobs kyi stobs|= {spobs pa'i stobs/} spobs can|vi. supragalbhaḥ — vidvatsupragalbhau viśāradau a.ko.224kha/3.3.95. spobs chen|vi. = {spyi brtol} dhṛṣṇak, dhṛṣṭaḥ — dhṛṣṭe dhṛṣṇagviyātaśca a.ko.207kha/3.1.25. spobs dang ldan|= {spobs dang ldan pa/} spobs dang ldan pa|vi. pratibhānavān — {chags med blo can rtag tu spobs dang ldan pa yin/} /{zab mo'i chos la mkhas shing spros pa rnams dang bral//} pratibhānavān sada bhavanti asaṅgabuddhī gambhīradharmakuśalā vigataprapañcāḥ \n\n rā.pa.234ka/128; pragalbhaḥ — {rgyal ba'i sku ni lta byed pa/} /{de dag gzugs kyi dbang byas nas/} /{spobs dang ldan yang tshad dag ni/} /{rab tu gzung bar nus ma gyur//} jinasyālokayantaste mūrtiṃ rūpavaśīkṛtāḥ \n yayuḥ pramāṇagrahaṇe pragalbhā apyaśaktatām \n\n a.ka.308kha/40.21. spobs pa|• kri. pratibhāti — {blo gros chen po gzhan byang chub sems dpa' sems dpa' chen po rnams ting nge 'dzin dang rdzu 'phrul dang bstan pa'i rnam par gang ci spobs kyang} punaraparaṃ mahāmate yatkiñcidbodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa la.a.95kha/42; pragalbhate — {de yi gzhung la goms ma byas/} /{su yis de la smra bar spobs//} tadgrantheṣvakṛtābhyāsastān vaktuṃ kaḥ pragalbhate \n a.ka.304kha/39. 84; \n\n• saṃ. 1. pratibhā — {lan dang lan spobs pas na spobs pa yin no zhes bya ba ni brtsad pa'i tshul gyis so//} uttarottarapratibhā pratibhānamiti vādanyāyena abhi. sphu.276kha/1105; pratibhānam — {shes rab kyi pha rol tu phyin pa'i sgo thogs pa med pa'i spobs pa zhes bya ba} asaṅgapratibhānaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114 2. = {spobs pa nyid} pratibhānatā—{thogs pa med pa'i spobs pa thob par gyur to//} asaṅgapratibhānatāpratilambho'bhūt sa.pu.122kha/196 3. visrambhaḥ — {de bzhin bdag la spobs par gyis/} /{ya rabs phrad par nyams ma gyur//} tathaiva mayi visrambha ajaryaṃ hyāryasaṅgatam \n\n jā.mā.126kha/146; praṇayaḥ — {de bas tshig tsam smra ba yis/} /{bdag ni spobs par re ba dang /} /{phyi phyir mdza' bar 'dod pa yis/} /{bsam pa don yod bgyi ba'i rigs//} sambhāṣaṇenāpi yataḥ kartumarhati no bhavān \n sāphalyaṃ praṇayāśāyāḥ prīteścopacayaṃ hṛdi \n\n jā.mā.126ka/145 0. pratibhāṇakaḥ — {dge slong chos smra ba de'i tshig brgyan pa'i slad du spobs pa nye bar bsgrub par bgyi} tasya dharmabhāṇakasya bhikṣorvākparibhūṣaṇārthāya pratibhāṇakamupasaṃhariṣyāmi su.pra.28kha/55; \n\n• vi. prātibhaḥ — {gtsug lag ni spobs pa'i shes pa ste} prātibhaṃ tu jñānamārṣam ta.pa.193kha/103; praṇayamayaḥ — {de ltar nges pa'i bdag nyid can gyis yongs brtags nas/} /{mdza' bshes spobs pa rnams kyis rnam par spyod pa dag//} iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni \n jā.mā.109ka/127. spobs pa bskyed cig|kri. pratibhātu — {thams cad mkhyen pa'i ye shes yongs su rdzogs par bya ba'i phyir spobs pa skyed cig} pratibhātu te… sarvajñajñānaparipūraṇāya da.bhū. 169ka/2. spobs pa grags|pratibhānakīrtiḥ lo.ko.1489. spobs pa grol ba|vi. muktapratibhānaḥ, bodhisattvasya ma. vyu.875 (20kha). spobs pa rgyun mi chad pa|vi. anācchedyapratibhānaḥ, bodhisattvasya ma.vyu.851 (19kha); mi.ko.106kha \n spobs pa can|• saṃ. = {blo gros} dhiṣaṇā, buddhiḥ — buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ \n prekṣopalabdhiścitsaṃvitpratipajjñapticetanāḥ \n\n a.ko.138kha/1.5. 1; dhṛṣṇotīti dhiṣaṇā \n ñidhṛṣā prāgalbhye a.vi.1.5. 1; \n\n• vi. dakṣaḥ ma.vyu.2911; \n\n• u.pa. pratibhānaḥ — {dge slong 'di dag ni sde snod gsum dang ldan pa chos sgrogs pa rigs pa dang grol ba'i spobs pa can} amī bhikṣavastripiṭā dharmakathikā yuktamuktapratibhānāḥ vi.va.100ka/2.86. spobs pa che ba|prāgalbhyam — {spobs pa che bar goms pa'i blon po de rnams kyang mngon sum du zil gyis mnan te} paricitaprāgalbhyānapi ca tānamātyān prasahyābhibhūya jā.mā.137ka/159. spobs pa chen po|• pā. mahāpratibhānam — {spobs pa chen po la gnas pa} mahāpratibhānapratiṣṭhitaiḥ sa.pu.2ka/1; \n\n• nā. mahāpratibhānaḥ, bodhisattva: — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' spobs pa chen po dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena …mahāpratibhānena ca sa.pu.2kha/2. spobs pa chen po la gnas pa|vi. mahāpratibhānapratiṣṭhitaḥ — {byang chub sems dpa' brgyad khri}…{spobs pa chen po la gnas pa} aśītyā ca bodhisattvasahasraiḥ…mahāpratibhānapratiṣṭhitaiḥ sa.pu.2ka/1. spobs pa mchog|pā. utkṛṣṭapratibhānam, utkṛṣṭadharmabhedaḥ — {de mchog gi chos brgyad thob par 'gyur te}…{spobs pa mchog thob par 'gyur ba dang} so'ṣṭāvutkṛṣṭān dharmān pratilapsyate… utkṛṣṭapratibhānaṃ pratilapsyate la.vi.213kha/316. spobs pa tha dad pa yang dag par shes pa|pā. pratibhānapratisaṃvit, pratisaṃvidbhedaḥ — {de la byang chub sems dpa'i tha dad pa yang dag par shes pa bzhi}…{yang dag par 'byung ngo //}… {'di lta ste/} {chos tha dad pa yang dag par shes pa dang /} {don tha dad pa yang dag par shes pa dang /} {nges pa'i tshig tha dad pa yang dag par shes pa dang /} {spobs pa tha dad pa yang dag par shes pa'o//} tasya…catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51; {spobs pa tha dad pa yang dag par shes pas ji ltar rnam par bkod pa bzhin du 'khrug pa med pa mtha' yas pas chos ston to//} pratibhānapratisaṃvidā yathāprajñaptyavikopanatāparyantatayā dharmaṃ deśayati da.bhū.254kha/51; dra. {tha dad pa yang dag par shes pa bzhi/} spobs pa thogs pa med pa|vi. asaṅgapratibhānaḥ — {byang chub sems dpa' lnga stong thams cad kyang spobs pa thogs pa med pa}…{ting nge 'dzin thob pa} pañcabhiśca bodhisattvasahasraiḥ sarvairasaṅgapratibhānaiḥ… samādhipratilabdhaiḥ rā.pa.227kha/120. spobs pa thob pa|• vi. pratibhānaprāptaḥ — {de ltar de lta bu'i gzungs thob cing spobs pa thob pas} sa evaṃ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca da.bhū.256kha/52; \n\n• pā. 1. pratibhānapratilābhaḥ, ājāneyagatibhedaḥ — {bzhi po 'di dag ni cang shes kyi 'gros}…{bde 'gro thob}…{bla ma la srid zhu byed pa}…{bas mtha'i gnas mal la mngon par dga' ba}… {spobs pa thob pa} catasra imā…ājāneyagatayaḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ …pratibhānapratilābhaḥ rā.pa.234ka/128 2. pratibhānapratilambhaḥ, dharmālokamukhabhedaḥ — {spobs pa thob pa ni chos snang ba'i sgo ste/} {sems can thams cad legs par bshad pas tshim par byed par 'gyur ro//} pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasantoṣaṇāyai saṃvartate la.vi.22kha/25. spobs pa mtha' yas|= {spobs pa mtha' yas pa/} spobs pa mtha' yas tog|anantapratibhānaketuḥ lo. ko.1489. spobs pa mtha' yas pa|• vi. anantapratibhānaḥ, buddhasya ma.vyu.389 (10ka); \n\n• pā. anantapratibhānaḥ, samādhiviśeṣaḥ — {spobs pa mtha' yas pa zhes bya ba'i ting nge 'dzin} anantapratibhāno nāma samādhiḥ ma.vyu.585 (14ka). spobs pa mtha' yas pa thob pa|vi. anantapratibhānapratilabdhaḥ — {byang chub sems dpa' lnga stong thams cad kyang spobs pa thogs pa med pa}…{spobs pa mtha' yas pa thob pa} pañcabhiśca bodhisattvasahasraiḥ sarvairasaṅgapratibhānaiḥ…anantapratibhānapratilabdhaiḥ rā.pa.227kha/120. spobs pa mtha' yas pa'i tog|= {spobs pa mtha' yas tog/} spobs pa mtha' yas pa'i 'od zer|anantapratibhānaraśmiḥ lo.ko.1489. spobs pa mtha' yas 'od zer|= {spobs pa mtha' yas pa'i 'od zer/} spobs pa dang ldan pa|vi. pratibhānavān lo.ko.1489. spobs pa rnam par nges pa|viniścayapratibhānatā — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur}…{spobs pa rnam par nges pa 'thob} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti…viniścayapratibhānatāṃ ca pratilabhate rā.pa.231ka/124. spobs pa rnam par phye ba'i sgo|pā. pratibhānavibhaktimukham — {tshad med pa nyid dang ldan pa'i spobs pa rnam par phye ba'i sgos chos ston to//} apramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṃ deśayati da.bhū.256ka/52. spobs pa sna tshogs rgyan gyi snying po|nā. vicitrapratibhānālaṅkāragarbhaḥ, bodhisattva: — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}… {byang chub sems dpa' sems dpa' chen po sbobs pa sna tshogs rgyan gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…vicitrapratibhānālaṅkāragarbheṇa ca da.bhū.167kha/1. spobs pa 'byung|kri. pratibhānaṃ pratibhāyāt—{blo gros chen po gal te yang byin gyi rlabs med par byang chub sems dpa' sems dpa' chen po rnams kyis spobs pa 'byung na ni/} yadi punarmahāmate bodhisattvānāṃ mahāsattvānāmadhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt la.a.96ka/42. spobs pa 'byung bar 'gyur|kri. pratibhānaṃ pratibhāyāt — {blo gros chen po byis pa so so'i skye bo rnams kyis kyang spobs pa 'byung bar 'gyur ro//} bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt la.a.96ka/42. spobs pa ma brtags pa|aniścitapratibhānatā — {tshig kyal bas ni}…{de nas ci ste mir skyes na'ang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {tshig mi btsun pa dang spobs pa ma brtags pa'o//} sambhinnapralāpaḥ…atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati—anādeyavacanatāṃ ca aniścitapratibhānatāṃ ca da.bhū.190kha/17. spobs pa mi zad pa|vi. akṣayapratibhānaḥ — {rigs kyi bu'am rigs kyi bu mo la la zhig yi ge drug pa'i rig sngags chen mo 'di zlos par byed na de ni spobs pa mi zad par 'gyur ro//} yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti so'kṣayapratibhāno bhavati kā.vyū.230kha/293. spobs pa med|= {spobs pa med pa/} spobs pa med pa|• vi. niṣpratibhaḥ — {de ltar bdag nyid chen po des rgyu med par smra ba de rgyu gsal ba rnams kyis spobs pa med par byas nas} iti sa mahātmā tamahetuvādinaṃ viśadairhetubhirniṣpratibhaṃ kṛtvā jā.mā.135ka/155; niṣpratibhānaḥ — {de nas khye'u spobs pa med par tshar bcad nas mi snang bar gyur ro//} atha māṇavo niṣpratibhāno nigṛhīto'ntarhitaḥ la.a.126kha/73; \n\n• saṃ. apratibhā — {spobs pa med pa ni 'dir sngar rtogs pa'i don brjed pa dang 'jigs pa nyid gzung ngo //} apratibhā'tra pūrvādhigatārthavismaraṇam, stambhitatvaṃ ca gṛhyate vā.ṭī.53ka/5; \n\n• pā. apratibhā, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}… {spobs pa med pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…apratibhā… hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73. spobs pa med par gyur|vi. apragalbhaḥ — {de nyid skyengs pa bzhin du 'dug pa mthong /} /{skyengs pas gzi nyams spobs pa med par gyur//} tameva tu hrītamukhaṃ dadarśa \n\n vailakṣyapītaprabhamapragalbham jā.mā.143kha/166; niṣpratibhānaḥ — {mu stegs can gyi dge bsnyen gyis de mthong nas cang mi zer bar 'dug la}…{spobs pa med par gyur te} yamabhivīkṣya tīrthyopāsakastūṣṇībhūtaḥ…niṣpratibhānaḥ a.śa.27kha/23. spobs pa brtsegs pa|nā. pratibhākūṭaḥ, bodhisattvaḥ — {sangs rgyas sras po gsum pa yang /} /{spobs pa brtsegs pa'i tha snyad can/} /{sku mdog dmar zhing 'od 'bar ba/} /{phyag rgya phyag g}.{yas pad ma la/} /{gnas pa'i rin chen phung po nyid/} /g.{yon pa khu tshur bkur gnas pa'o//} tṛtīyo buddhaputraśca pratibhākūṭasaṃjñitaḥ \n raktavarṇaprabhājvālo mudrā dakṣiṇapāṇinā \n padmastharatnakūṭaṃ tu vāmamuṣṭikaṭisthitaḥ \n\n sa.du.110ka/170; pratibhānakūṭaḥ ma.vyu.703 (16kha). spobs pa mtshungs med rgyal|= {spobs pa mtshungs med rgyal po/} spobs pa mtshungs med rgyal po|atulapratibhānarājaḥ lo. ko.1489. spobs pa bzang ba|pā. pratibhānakalyāṇaḥ, kalyāṇabhedaḥ — {de la ni bzang po lnga yod de/} {ming bzang ba dang} …{spobs pa bzang ba dang} pañcakalyāṇaścāyam \n nāmakalyāṇaḥ…pratibhānakalyāṇaḥ vi.va.142ka/1.31. spobs pa las byung|= {spobs pa las byung ba/} spobs pa las byung ba|vi. prātibhānikī — {rtog ger rtogs}(?{gtogs} ){pa'i sa} ({la gnas pa} ){rang gi spobs pa las byung ba} tarkaparyāpannāyāṃ bhūmau sthitānāṃ svayaṃ prātibhānikyām bo.bhū.21ka/25. spobs pa so so yang dag par rig|= {spobs pa so sor yang dag par rig pa/} spobs pa so sor yang dag par rig pa|pā. pratibhānapratisaṃvit, pratisaṃvidbhedaḥ — {so so yang dag par rig pa}…{bzhi po chos so so yang dag par rig pa dang don so so yang dag par rig pa dang nges pa'i tshig so so yang dag par rig pa dang spobs pa so so yang dag par rig pa dang ldan pa} catasṛbhiḥ pratisaṃvidbhiḥ samanvāgataḥ dharmapratisaṃvidā'rthapratisaṃvidā niruktipratisaṃvidā pratibhānapratisaṃvidā ca bo.bhū.48kha/63. spobs pa'i mchog|pratibhānavaraḥ lo.ko.1490. spobs pa'i gter|pā. pratibhānanidhānam, nidhānabhedaḥ — {gter chen po brgyad}…{dran pa'i gter dang}…{spobs pa'i gter dang}…{sgrub pa'i gter} aṣṭau mahānidhānāni…smṛtinidhānam… pratibhānanidhānam…pratipattinidhānam la.vi.214kha/317; pratibhānanidhiḥ mi.ko.119ka ; dra. {gter chen po brgyad/} spobs pa'i gter chen po|mahāpratibhānanidhiḥ, nidhibhedaḥ mi.ko.119ka \n spobs pa'i stobs|pā. pratibhānabalam — {sangs rgyas kyi chos thams cad rab tu dbye ba'i bye brag la mkhas pa'i phyir spobs pa'i stobs shin tu brtan pa yin} pratibhānabalasupratiṣṭhitaśca bhavati sarvabuddhadharmapravicayavibhāgakuśalatvāt da.bhū.246ka/46. spobs pa'i mdog|pratibhānavarṇaḥ lo.ko.1490. spobs pa'i spyan|pratibhānacakṣuḥ lo.ko.1490. spobs pa'i phung po|pā. pratibhānakūṭaḥ, samādhiviśeṣaḥ — {'di lta ste/} {rab tu 'joms zhes bya ba'i ting nge 'dzin dang}…{spobs pa'i phung po zhes bya ba'i ting nge 'dzin dang} tadyathā — prabhañjano nāma samādhiḥ… pratibhānakūṭo nāma samādhiḥ kā.vyū.244ka/305. spobs pa'i blo gros|nā. pratibhānamatiḥ, bodhisattvaḥ — {'phags pa spobs pa'i blo gros kyis zhus pa zhes bya ba theg pa chen po'i mdo} āryapratibhānamatiparipṛcchānāmamahāyānasūtram ka.ta.151. spobs pa'i dbang la kun tu rmongs pa|pratibhānavaśitāsammohaḥ lo.ko.1490. spobs pa'i tshogs|pratibhānagaṇaḥ lo.ko.1490. spobs par ldan|= {spobs dang ldan pa/} spobs par ldan pa|= {spobs dang ldan pa/} spobs par byos shig|kri. pratibhātu — {rab 'byor byang chub sems dpa' sems dpa' chen po rnams kyi shes rab kyi pha rol tu phyin pa las brtsams te/} {ji ltar byang chub sems dpa' sems dpa' chen po rnams shes rab kyi pha rol tu phyin pa la nges par 'byung bar 'gyur ba de bzhin du khyod spobs par byos shig} pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuḥ a.sā.2kha/2. spobs zhan|• vi. apratibhaḥ — dvau tu śāradau \n pratyagrāpratibhau a.ko.224kha/3.3.95; apratibhaḥ prajñārahitaḥ a.vi.3.3.95. spor|kri. (avi., saka.) anuvartayati — {'khor lo rin po che de lag pa gnyis kyis blangs nas lag pa g}.{yon par bzhag ste lag pa g}.{yas pas spor cing} taccakraratnamubhābhyāṃ pāṇibhyāṃ pratigṛhya vāme pāṇau pratiṣṭhāpya dakṣiṇena pāṇinā anuvartayati vi.va.137kha/1.26. spor pu rtse shel|rauhiṇī ma.vyu.84kha; rohiṇī mi.ko.60ka \n spos|1. dhūpaḥ — {de nas tAm bU la dang dri dang spos dang me tog dang} …{byin nas} tatastāmbūlaṃ gandhadhūpaṃ kusumaṃ ca …datvā vi.pra.182ka/3.202; {mchod pa ni me tog dang bdug pa dang mar me dang spos la sogs pas} pūjanaṃ puṣpadhūpa(dīpa)gandhādibhiḥ ma.ṭī.294ka/159; {dbang dang dgug pa la drag po'i spos} vaśye ākṛṣṭāvugradhūpaḥ vi.pra.100ka/3.20; gandhaḥ — {bdug pa'i spos rnams dang phye ma'i spos rnams dang byug pa'i spos rnams dang} dhūpagandhaiścūrṇagandhairanulepanagandhaiḥ bo.bhū.125ka/161; {zas dang btung ba dang gos dang rgyan dang spos dang phreng ba dang byug pa'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti a. sā.296ka/167; {rgya mtsho'i mtha' nas 'byung ba'i spos gzhan gyis thub pa med pa zhes bya ba} sāgarakacchasambhavo aparājito nāma gandhaḥ ga.vyū.47kha/141; sugandhaḥ lo.ko.1490 2. = {spos pa/} 3. = {spos ma/}(dra.— {bdug spos/} {rgya spos/} {spang spos/}) spos kun tu rnam par yangs pa|nā. samantagandhavitānaḥ, tathāgataḥ — {lho phyogs kyi 'jig rten gyi khams stobs thams cad kyi shugs dang ldan pa na/} {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas spos kun tu rnam par yangs pa zhes bya ba} dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau samantagandhavitāno nāma tathāgato'rhan samyaksaṃbuddhaḥ ga.vyū.346ka/65. spos kyi khri stan|gandhāsanam — {kha cig gi drung du ni spos kyi khri stan no/} /{kha cig gi drung du ni rin po che rnam pa sna tshogs kyi khri stan no//} kvacidgandhāsanam, kvacinnānāvidharatnāsanam la.vi.142ka/210. spos kyi glang po|• saṃ. gandhahastī, hastibhedaḥ — {glang po che phal pa bcu'i stobs gang yin pa de ni spos kyi glang po che gcig gi stobs yin no//} {de bzhin du tshan po che chen po dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu rnams gong nas gong du bcu 'gyur du bskyed de brjod par bya'o//} yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ \n evaṃ mahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ daśottaravṛdghirvaktavyā abhi.bhā.56kha/1089; gandhadvipaḥ — {rgyal po gzhan gyi grags pa med byas pa/} /{spos kyi glang pos glang po gzhan gyi bzhin//} madaṃ jahārānyanarādhipānāṃ gandhadvipasyeva paradvipānām \n\n jā.mā.8ka/8; \n\n• nā. gandhahastī, bodhisattva: — {byang chub sems dpa' sems dpa' chen po spos kyi glang po dang} gandhahastinā ca bodhisattvena mahāsattvena su.vyū.196ka/254; {dang po spos kyi glang po yang /} /{dkar po sngo ba'i sku mdog can/} /{'di yi phyag rgya phyag g}.{yas na/} /{dri yis dung ni rab tu bkang /} /g.{yon pa khu tshur dkur bzhag la/} /{sgrib pa thams cad rnam par sbyong //} prathamo gandhahastī ca sitaśyāmaśca varṇakaḥ \n mudreyaṃ dakṣiṇahaste gandhaśaṅkhaṃ prapūritam \n\n vāmahastakaṭinyastaḥ sarvāvaraṇaśodhanaḥ \n sa.du.109kha/168. spos kyi glang po che|= {spos kyi glang po/} spos kyi glang po che'i stobs|= {spos kyi glang po'i stobs/} spos kyi glang po'i stobs|gandhahastibalam — {glang po che tha mal pa'i stobs} prākṛtahastibalam, {spos kyi glang po'i stobs} gandhahastibalam…{sred med bu'i stobs} nārāyaṇabalam ma.vyu.8209 (114kha). spos kyi glang po'i phyag rgya|pā. gandhahastino mudrā — g.{yon pa khu tshur lte bar gzhag/} /{lag pa g}.{yas pa glang po che'i/} /{sna yi tshul du bzhag pa ni/} /{spos kyi glang po'i phyag rgya 'o//} vāme nābhasthitā muṣṭirgajapuṣkaramākṛtiḥ \n\n dhārayed dakṣiṇe haste gandhahastino mudrayā \n sa.du. 106ka/154. spos kyi rgyan yid du 'ong ba'i dge ba'i snying po|nā. gandhālaṅkāraruciraśubhagarbhā, lokadhātuḥ — {nub byang gi phyogs mtshams kyi 'jig rten gyi khams spos kyi rgyan yid du 'ong ba'i dge ba'i snying po na/} {de bzhin gshegs pa}…{yon tan rgya mtsho tshad med pa'i 'od ces bya ba} paścimottarāyāṃ diśi gandhālaṅkāraruciraśubhagarbhāyāṃ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgataḥ ga.vyū.347ka/66. spos kyi rgyal po|1. gandharājaḥ — {spos kyi rgyal po dus dang mthun pa la stsogs pa} kālānusārigandharājapramukhāḥ ga.vyū.21ka/118; {spos kyi rgyal po nyi ma yod pa la stsogs pa} aruṇavatigandharājapramukhāḥ ga.vyū.21ka/118 2. jātiphalam—{spos kyi rgyal po'am lig shi ber} jātiphalam ma.vyu.5811 (84kha); jātīphalam — atha jātīkośajātīphale same a.ko.180ka/2.6.132; jātyāḥ phalaṃ jātīphalam a.vi.2.6.132. spos kyi rgyal po nyi ma yod pa|aruṇavatigandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po nyi ma yod pa la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} aruṇavatigandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi rgyal po dus dang 'thun pa|kālānusārigandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po dus dang mthun pa la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} kālānusārigandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi rgyal po rnam par gsal byed|vibodhanagandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po rnam par gsal byed la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} vibodhanagandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/188. spos kyi rgyal po sprin gyi a ga ru|meghāgarugandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po sprin gyi a ga ru la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} meghāgarugandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi rgyal po dbang po mi 'khrug pa|akṣobhyendriyagandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po dbang po mi 'khrug pa la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} akṣobhyendriyagandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi rgyal po sbrul gyi snying po'i tsan dan|uragasāracandanagandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po sbrul gyi snying po'i tsan dan la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} uragasāracandanagandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi rgyal po mi pham pa|ajitāvatigandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po mi pham pa la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} ajitāvatigandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi rgyal po gzhal du med pa|atulagandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po gzhal du med pa la stsogs pa dang}…{spos sbyar ba thams cad kyang rab tu shes so//} atulagandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi rgyal po sin+du ba ra|sindhuvāritagandharājaḥ, gandhayuktiviśeṣaḥ — {spos kyi rgyal po sin+du ba ra la stsogs pa dang}… {spos sbyar ba thams cad kyang rab tu shes so//} sindhuvāritagandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118. spos kyi ngad|gandhaḥ — {de dag gi lus las spos kyi ngad ldang bas ni grong khyer de'i 'khor thams cad du dri zhim pos khyab par 'dug ste} tāsāṃ ca gātrebhyo yo gandhaḥ pravāti, sa taṃ sarvaṃ nagaramabhidhūpayati ga.vyū.6kha/105. spos kyi ngad can|= {spos ngad can/} spos kyi ngad ldang|= {spos kyi ngad ldang ba/} spos kyi ngad ldang ba|• kri. gandhaḥ pravāti — {de dag gi lus las spos kyi ngad ldang bas ni} tāsāṃ ca gātrebhyo yo gandhaḥ pravāti ga.vyū.6kha/105; \n\n• nā. 1. gandhamādanaḥ, pratyekabuddhaḥ — {spos kyi ngad ldang dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong} gandhamādanaḥ…vasuśca \n etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra(–) ma.mū.99ka/9 2. gandhamādanaḥ, o nam, parvataḥ — {yon tan gyi spos thams cad kyi gnas su gyur pas spos kyi ngad ldang ba lta bu'o//} gandhamādanabhūtaṃ sarvaguṇagandhāśrayatayā ga.vyū.310ka/396; {spos ngad ldang ba'i tshu rol na/} /{chu zheng lnga bcu yod pa'i mtsho//} pañcāśad vistṛtāyāmaṃ saro'rvāg gandhamādanāt \n\n abhi.ko.9ka/3.57; dra. {spos ngad can/} spos kyi ngad ldang ba lta bu|vi. gandhamādanabhūtam — {rigs kyi bu byang chub kyi sems ni}…{yon tan gyi spos thams cad kyi gnas su gyur pas spos kyi ngad ldang ba lta bu'o//} bodhicittaṃ hi kulaputra… gandhamādanabhūtaṃ sarvaguṇagandhāśrayatayā ga.vyū.310ka/396. spos kyi ngad ldan|nā. gandhamādanaḥ, parvataḥ ma.vyu.4151 (66ka); dra. {spos kyi ngad ldang ba/} spos kyi chu|= {spos chu/} spos kyi dri zhim po|= {spos dri zhim/} spos kyi lde gu|gandhakāyaḥ — {spos kyi lde gu til mar dang sbyar ba phul} tailavyāmiśro gandhakāyo dattaḥ a.śa.175kha/162. spos kyi rnam pa|gandhajātiḥ — {spos kyi rnam pa yid 'phrog pa zhes bya ba yod de} asti…manoharā nāma gandhajātiḥ ga.vyū.48ka/141. spos kyi snod|1. dhūpapātram — {nag mo yi ni dang po'i phyag gi mthil na spos kyi snod dang}…{ga pur gyi snod ni bzhi pa na ste g}.{yas kyi phyag rnams na'o//} kṛṣṇāyā dhūpapātraṃ prathamakaratale…karpūrapātraṃ caturthe \n iti dakṣiṇakareṣu vi. pra.37ka/4.17; gandhaghaṭikā — {spos kyi snod dag gi nang nas ni bdug pa gsol} gandhaghaṭikāvadhūpitam a. śa.34kha/30; gandhakaraṇḍaḥ — {yon tan gyi dri zhim par byed pas spos kyi snod lta bu'o//} gandhakaraṇḍabhūtaṃ guṇagandhakaraṇatayā ga.vyū.310ka/397; dhūpakaṭacchukaḥ — {lus sa la btud de spos kyi snod lag na thogs pa} pṛthivyāmavanatajānudehaṃ dhūpakaṭacchukavyagrahastam ma.mū.135kha/45 2. sugandhabhājanam — {spos kyi snod gos sna tshogs kyis yongs su gang ba dang} sugandhabhājanāni nānāvastraparipūrṇāni ga.vyū.319kha/40. spos kyi snod lta bu|vi. gandhakaraṇḍabhūtam — {rigs kyi bu byang chub kyi sems ni}…{yon tan gyi dri zhim bar byed pas spos kyi snod lta bu'o//} bodhicittaṃ hi kulaputra…gandhakaraṇḍabhūtaṃ guṇagandhakaraṇatayā ga.vyū.310ka/397. spos kyi sprin gyis brgyan pa'i rgyal mtshan|nā. gandhameghavyūhadhvajā, lokadhātuḥ — {'jig rten gyi khams spos kyi sprin gyis brgyan pa'i rgyal mtshan zhes bya ba de bzhin gshegs pa klu dbang gi rgyal po'i sangs rgyas kyi zhing nas} gandhameghavyūhadhvajāyā lokadhātornāgeśvararājasya tathāgatasya buddhakṣetrāt ga.vyū.285ka/9. spos kyi phur ma|gandhapuṭam mi.ko.8kha \n spos kyi dbang phyug|gandheśvaraḥ lo.ko.1490. spos kyi sbyor ba|= {spos sbyor/} spos kyi mar me|nā. gandhapradīpaḥ, tathāgataḥ — {shar lho'i phyogs mtshams kyi 'jig rten gyi khams spos kyi 'od zer rab tu snang ba na/} {de bzhin gshegs pa}…{spos kyi mar me zhes bya ba} pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgataḥ ga.vyū.346kha/66. spos kyi myu gu'i rtse mo las 'od kyi sprin 'byung ba|nā. gandhāṅkuraśikharaprabhamegham, udyānam — {bza' shing gi ra ba spos kyi myu gu'i rtse mo las 'od kyi sprin 'byung ba zhes bya ba de'i nang du} tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyānantare ga.vyū.236kha/313. spos kyi tshong|gāndhikāpaṇaḥ — {des yul tshong pa'i las btang ste spos kyi tshong byas so//} tenaukkaritvaṃ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ a.śa.99kha/90. spos kyi tshong pa|gāndhikāpaṇikaḥ — {khyod kyi pha spos kyi tshong pa byed byed do//} pitā te gāndhikāpaṇika āsīt a.śa.99kha/90; dra. {spos 'tshong /} spos kyi bzhin|nā. sugandhamukhaḥ, vaṇikputraḥ — {de'i tshe de'i dus na sgrib pa thams cad rnam par sel ba nga ni spos kyi bzhin zhes bya ba'i tshong pa'i bur gyur te} tena kālena tena samayenāhaṃ sarvanīvaraṇaviṣkambhin sugandhamukho nāma vaṇikputro'bhūvam kā.vyū.207ka/264. spos kyi gzi brjid|gandhatejāḥ lo.ko.1490. spos kyi 'od|= {spos 'od/} spos kyi 'od 'phro ba rab tu snang ba'i rgyal po|nā. gandhārciravabhāsarājaḥ, tathāgataḥ {de'i 'og tu de bzhin gshegs pa spos kyi 'od 'phro ba rab tu snang ba'i rgyal po zhes bya ba bsnyen bskur to//} tasyānantaraṃ gandhārciravabhāsarājo nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. spos kyi 'od zer rab tu snang ba|nā. gandhārciḥprabhāsvarā, lokadhātuḥ — {shar lho'i phyogs mtshams kyi 'jig rten gyi khams spos kyi 'od zer rab tu snang ba na/} {de bzhin gshegs pa}…{spos kyi mar me zhes bya ba} pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgataḥ ga.vyū.346kha/66. spos kyi shing|gandhavṛkṣaḥ — {de bdug pa'i shing ngam spos kyi shing ngam}…{nga yir bya ba med pa yongs su gzung ba med pa gang yin pa de lta bu} sa yatheme dhūpavṛkṣā vā gandhavṛkṣā vā…amamā aparigrahāḥ śi.sa.159kha/153; saugandhikavṛkṣaḥ — {ba spu'i khung bu de na shing dpag bsam du ma dang byi ru'i shing dang tsan dan gyi shing dang spos kyi shing du ma dag dang} tatra romavivare anekāḥ kalpavṛkṣāḥ anekavidrumavṛkṣāścandanavṛkṣāḥ saugandhikavṛkṣāḥ kā.vyū.228kha/291. spos kyis byugs|= {spos kyis byugs pa/} spos kyis byugs pa|vi. gandhopaliptaḥ — {sa gzhi bstar ba spos kyis byugs pa der//} gandhopalipteṣu ca kuṭṭimeṣu bo.a.4kha/2.17. spos kyis byugs pa'i mchod rten|gandhastūpaḥ — {spos kyis byugs pa'i mchod rten du ma brtsigs te zhal bsros so//} aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ a.śa.40kha/35. spos dkar|1. sarjarasaḥ, yakṣadhūpaḥ — {gu gul dang rgya skyegs dang spos dkar dang kun du ru dang thang chu rnams bu ram gyis sbyar ba ni drag po'i spos so//} gugulalākṣāsarjarasakunduruśrīvāsaguḍena modita ugradhūpaḥ vi.pra. 100ka/3.20; rālaḥ — yakṣadhūpaḥ sarjaraso rālasarvarasāvapi \n\n bahurūpo'pi a.ko.179kha/2.6.127; rāti prītiṃ dadātīti rālaḥ \n rā dāne a.vi.2.6.127; arāletyapi padabhaṅgaḥ \n arālaḥ sarjaje vakre iti rabhasakośaḥ a.pā.2.6.127 2. sarjaḥ, sālavṛkṣaḥ — sāle tu sarjakārśyāśvakarṇakāḥ sasyasaṃvaraḥ \n\n a.ko.157ka/2. 4.44; sṛjati niryāsamiti sarjaḥ \n sṛja visarge a.vi.2.4.44. spos dkar khu ba|sarjarasaḥ — yakṣadhūpaḥ sarjaraso rālasarvarasāvapi \n\n bahurūpo'pi a.ko.179kha/2.6.127; sarjavṛkṣasya rasaḥ sarjarasaḥ a.vi.2.6.127. spos dkar shing|śālavṛkṣaḥ śa.ko.803. spos glang|= {spos kyi glang po/} spos ngad|= {spos kyi ngad/} spos ngad can|nā. gandhamādanaḥ, parvatarājaḥ — {ri'i rgyal po chen po bcu}…{ri'i rgyal po chen po kha ba can dang ri'i rgyal po chen po spos ngad can dang} daśa mahāratnaparvatarājāḥ…himavān parvatarājo gandhamādanaḥ da.bhū.276ka/65; {ri'i rgyal po spos kyi ngad can ni} gandhamādano mahāparvatarājaḥ da.bhū.276ka/65; dra. {spos kyi ngad ldang ba/} spos ngad ldang|= {spos kyi ngad ldang ba/} spos ngad ldang ba|= {spos kyi ngad ldang ba/} spos ngad ldan|= {spos kyi ngad ldan/} spos ngad ldan pa|= {spos kyi ngad ldan/} spos chab|gandhodakam — {rdzing spos chab kyis bltams pa bgyid du stsol bar 'tshal} puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi a.śa.40ka/35; dra. {spos chu/} spos chab kyis ni chag chag btab|vi. gandhodakapariṣiktaḥ — {grong khyer de rdo dang gseg ma dang gyo mo med par byas te}…{spos chab kyis ni chag chag btab} tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ…gandhodakapariṣiktam a.śa.40kha/35. spos chab kyis bltams pa|vi. gandhodakaparipūrṇaḥ — {bcom ldan 'das grong khyer 'di'i nang du rdzing spos chab kyis bltams pa bgyid du stsol bar 'tshal} bhagavan, asminnagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi a.śa.40ka/35. spos chu|gandhodakam — {de bzhin gshegs pa la spos chus bkrus so//} tathāgataṃ ca gandhodakena snāpayanti sma la.vi.177ka/269; gandhajalam — {mchod rten 'khor sar spos kyi chus btang bas/} /{sprin dang ldan pa'i 'od de rab tu 'thob//} stūpavarāṅgaṇa gandhajalenā siñciya meghavatī prabha labdhā \n\n śi.sa.181kha/181; gandhapānīyam—{me tog char pa spos chu dang 'dres babs pa yis//} patati kamalavṛṣṭirgandhapānīyamiśrā bo.a.38ka/10. 12; dra. {spos chab/} spos chu'i bum pa|gandhodakakumbhaḥ — {gzugs na spyod pa'i lha'i bu rnams kyang spos chu'i bum pa khri thogs te/} {de bzhin gshegs pa ga la ba der dong ste} rūpāvacarā api devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgatastenopasaṃkrāmanti sma la.vi.177ka/269. spos chu'i dbang bskur ba|gandhāvasekaḥ — {des der dbu skra dang sen mo'i mchod rten la spos chu'i dbang bskur ba yang phul} tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ a.śa.64kha/56. spos mchog|nā. gandhottamaḥ, tathāgata: — {de bzhin du steng gi phyogs na}…{de bzhin gshegs pa spos mchog ces bya ba dang} evamupariṣṭhāyāṃ diśi…gandhottamo nāma tathāgataḥ su.vyū.199ka/257; {kun dga' bo pany+tsa la'i rgyal po 'di dge ba'i rtsa ba}…{'dis}…{yang dag par rdzogs pa'i sangs rgyas spos mchog} ({rnam rgyal}?){ces bya bar 'gyur te} eṣa ānanda pañcālarājo'nena kuśalamūlena…vijayo (gandhottamo?) nāma samyaksaṃbuddho bhaviṣyati a.śa.26kha/23. spos thams cad kyi 'od dang ldan pa|nā. sarvagandhaprabhāsavatī, lokadhātuḥ — {nub phyogs kyi 'jig rten gyi khams spos thams cad kyi 'od dang ldan pa na/} {de bzhin gshegs pa}…{ri rab mar me'i rgyal po zhes bya ba} paścimāyāṃ diśi sarvagandhaprabhāsavatyāṃ lokadhātau merupradīparājo nāma tathāgataḥ ga.vyū.346kha/65. spos dang kha dog dang byug pa dang phreng ba thogs pa spong ba|pā. gandhamālyavilepanavarṇakadhāraṇaviratiḥ, ma.vyu.8698 (121kha); mi.ko.122ka \n spos dang ldan pa|nā. gandhavatī, nagaram — {rigs kyi bu 'di nas dpag tshad lnga brgya na spos dang ldan pa zhes bya ba'i grong khyer} asti kulaputra itaḥ pañcabhiryojanaśatairgandhavatī nāma nagarī a.sā.425kha/240. spos dri|gandhaḥ lo.ko.1491. spos dri zhim|• saṃ. surabhigandhaḥ lo.ko.1490; \n\n• nā. gandhasugandhā, lokadhātuḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas kun tu bzang po'i sangs rgyas kyi zhing mi 'dzums spos dri zhim zhes bya ba'i 'jig rten gyi khams na} animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre la.a.97ka/44. spos dri zhim pa|= {spos dri zhim/} spos dri yod pa|nā. gandhavatī, lokadhātuḥ — {spos dri yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen bzhugs pa yang mthong ngo //} gandhavatyāṃ lokadhātau ratnābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. spos ldan ma|nā. gandhavatī ma.vyu.4324 (68kha). spos gnas|sthitagandhaḥ lo.ko.1491. spos sna tshogs kyi bdug spos|nānāgandhadhūpaḥ — {spos sna tshogs kyi bdug spos phyogs kun nas 'thul ba'i sprin} sarvadiksamutthitanānāgandhadhūpameghaḥ ga.vyū.281ka/6. spos sna tshogs dang sbyar ba'i chu|nānāgandhaparibhāvitodakam lo.ko.1491. spos snod|= {spos kyi snod/} spos pa|• kri. ({spo} ityasyāḥ bhūta.) sañcārayati sma ma.vyu.6600 (94kha); \n\n• saṃ. sañcāraṇam—{mtshams gnas pa spos pa yang 'dis ma bsdus pa ma yin no//} na sthitamaryādāsañcāraṇasyānenākṣepaḥ vi.sū.16kha/18; \n\n• bhū. kā.kṛ. cyāvitaḥ — {nor ba dang brjed pas kyang ma yin no/} /{de gnyis kyis spos pa bzhag pa'i phyir yang ma yin no//} na bhrāntyā smṛtipramoṣeṇa vā \n nā''bhyāṃ cyāvitasya sthāpane vi.sū.36kha/46. spos byed|= {spos dkar} dhūpakaḥ, arālaḥ mi.ko.55ka \n spos dbul bar bya|kri. gandhaṃ dadyām — {bcom ldan 'das la spos dbul bar bya} bhagavato gandhaṃ dadyām a.śa.13kha/12. spos sbyar|= {spos sbyar ba/} spos sbyar ba|pā. gandhayuktiḥ, kalāviśeṣaḥ — {de bzhin du mchongs pa dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} evaṃ laṅghite…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; dra. {spos sbyor/} spos sbyor|pā. gandhayuktiḥ, kalāviśeṣaḥ — {sdeb sbyor rig byed dri za'i glu/} /{spos sbyor dag kyang bstan pa yin//} chandabhedo(?vedo)'tha gāndharvaḥ gandhayuktimudāhṛtāḥ \n ma. mū.241ka/269; dra. {spos sbyar ba/} spos ma|nā. dhūpā, devī — {sgeg mo phreng ba de bzhin glu/} /{gar mkhan lha mo bzhi po dang /} /{spos dang me tog mar me ma/} /{dri yi lha mo khyod phyag 'tshal//} lāsyā mālā tathā gītā nṛtyā devyaścatuṣṭayāḥ \n puṣpā dhūpā ca dīpā ca gandhā devī namo'stu te \n\n sa.du.107kha/160. spos 'tshong|gāndhikaḥ — {bcom brlag dag na gnas pa sngon/} /{sbas pa zhes bya spos 'tshong gi/} /{bu ni dpal dang ldan pa dag/} /{nyer sbas zhes par grags pa byung //} abhūd guptābhidhānasya gāndhikasya sutaḥ purā \n mathurāvāsinaḥ śrīmānupagupta iti śrutaḥ \n\n a.ka.156kha/72.2; ma.vyu.3781 (63ka); dra. {spos kyi tshong /o} {pa/} spos 'tshong gyi khye'u|gāndhikadārakaḥ — {kun dga' bo bcom brlag 'dir spos 'tshong gi khye'u sbas pa zhes bya ba 'byung bar 'gyur te} atrānanda mathurāyāṃ gupto nāma gāndhikadārako bhaviṣyati vi.va.123ka/1.11. spos 'dzin|nā. gandharaḥ, nāgarājaḥ — {klu'i rgyal po spos 'dzin} gandharo nāgarājaḥ ma.vyu.3298 (57ka). spos gzi|= {spos kyi gzi brjid/} spos bzang|sugandhaḥ lo.ko.1491. spos 'od|nā. gandhaprabhāsaḥ, tathāgataḥ — {de bzhin du steng gi phyogs na}…{de bzhin gshegs pa spos 'od ces bya ba dang} evamupariṣṭhāyāṃ diśi…gandhaprabhāso nāma tathāgataḥ su.vyū.199ka/257 0. gandhābhaḥ lo.ko.1491. spos 'od 'phro ba'i sprin phun sum tshogs pa'i rgyal po|nā. gandhārcimeghaśrīrājaḥ, tathāgataḥ—{de'i 'og tu de bzhin gshegs pa spos 'od 'phro ba'i sprin phun sum tshogs pa'i rgyal po zhes bya ba bsnyen bskur to//} tasyānantaraṃ gandhārcimeghaśrīrājo nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. spos rab snang ba|gandhaprabhāsaḥ, raśmiviśeṣaḥ — {spos rab snang pa'i 'od zer rab gtong zhing /} /{sems can gang dag 'od des bskul byas pas//} gandhaprabhāsa ya osari raśmī tāya prabhāsaya codita sattvāḥ \n śi.sa.181ka/180. spyang|1. = {spyang po/} 2. = {spyang ki/} spyang ki|vṛkaḥ, jantuviśeṣaḥ — {ri dwags ru ru dang}…{seng ge dang spyang ki dang dom dang dred la sogs pa mang po rgyu ba} ruru…vṛkasiṃharkṣādimṛgavicarite jā.mā.149kha/174; {seng ge dang stag dang gzig dang spyang ki dang tar k+Sha dang byi la dang wa dang 'ug pa sha mang po za ba'i skye gnas dang} siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu la.a.155kha/102; bheruṇḍakaḥ ma.vyu.4785 (74ka). spyang ku|= {spyang ki/} spyang khu|= {spyang ki/} spyang po|vi. caturaḥ — g.{yog 'khor med pa bdag la ni/} /{bu sring spyang po 'di dag blang/} /{gang phyir snying stobs chen po khyod/} /{thams cad sbyin par rab tu grags//} paricārakahīnāya caturau bālakāvimau \n dehi mahyaṃ mahāsattva sarvado hyasi viśrutaḥ \n\n a.ka.206ka/23.31; uṣṇaḥ — dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaśca \n a.ko.203kha/2.10.19; oṣatyakāryamiti uṣṇaḥ \n uṣa dāhe a.vi.2.10.19. spyangs|= {spyangs pa/} spyangs pa|• kri. ( {spyang} ityasyāḥ bhūta.) pralambitamabhūt — {rin po che'i shing ljon pa thams cad la yang ba dan brgya brgya spyangs so//} sarvatra ca ratnavṛkṣe patākāśatāni pralambitānyabhūvan rā.pa.246ka/145; \n\n• bhū.kā.kṛ. abhipralambitaḥ — {gos kha dog sna tshogs spyangs pa} nānāraṅgavastrābhipralambitaḥ la.vi.45ka/61; \n\n• saṃ. avalambanam — {'jungs pa'am spyangs pa} avalambanam ma.vyu.6708 (96ka). spyangs pa nyid|avalambanatvam lo.ko.1492. spyad|• kri. ({spyod} ityasyāḥ bhavi., bhūta.) 1. cariṣyati — {de na tshangs par spyod pa spyad de byang chub sgrub par 'gyur ro//} tatra brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati sa.pu.56ka/99; bhokṣyate — {gal te byin na ci spyad ces/} /{bdag don sems pa 'dre yi tshul//} yadi dāsyāmi kiṃ bhokṣye ityātmārthe piśācatā \n bo.a.28kha/8.125 2. acarat — {skye ba gzhan la bram ze 'dis/} /{bdag nyid chen po bcom ldan 'das/} /{'od srungs kyi ni bstan pa la/} /{tshangs par spyod pa sngon tshe spyad//} anyajanmani vipro'yaṃ kāśyapasya mahātmanaḥ \n brahmacaryaṃ bhagavataḥ śāsanena purā'carat \n\n a.ka.73kha/61.21 3. caret — {chu skyar byi la chom rkun dag /sgra} {med 'jab cing 'gro ba yis/} /{mngon par 'dod pa'i don sgrub pa/} {thub pas rtag tu de bzhin spyad//} bako biḍālaścauraśca niḥśabdo nibhṛtaścaran \n prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret \n\n bo.a.13ka/5.73; {zla ba gcig tu gsang la spyad/} /{ji srid phyag rgya ma rnyed bar//} māsamekaṃ cared guptaṃ yāvat mudrā na labhyate \n\n he.ta.14kha/46; vicaret — {bla ma dkon mchog gsum po la/} /{rang rang skal ba phul nas ni/} /{de nas rtag tu bdag nyid spyad//} gururatnatrayasvabhāgaṃ datvā \n tato nityaṃ vicaret sa.du.130ka/242; samācaret — {mu stegs lta ba'i smra ba la/} /{blo gros can gyis mi spyad do//} tīrthyadṛṣṭipralāpāni matimānna samācaret \n\n la.a.190ka/162; bhuñjayet — {bskal pa sreg pa'i 'khor lo che/} /{bsgoms nas gnod sbyin mo dang spyad//} kalpoddāhamahācakraṃ dhyātvā yakṣīṃstu bhuñjayet (sādhayet pā. bhe.) gu.sa.123ka/71; ārabhet — {'di ltar sems pa'i rnal 'byor bdag/} /{bza' dang btung ba la sogs spyad//} iti sañcintya yogātmā khānapānādimārabhet \n\n he.ta.8kha/24 4. anubhūyate — {dngos po gang dang gang spyad pa/} /{de de dran pa'i yul du 'gyur//} tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate \n bo.a.5ka/2. 37; bhujyate — {mkhas pas g}.{yo ldan bung ba yi/} /{rnam par rol pas bud med spyad//} bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ \n a.ka.145ka/14.74; \n\n• saṃ. = {snod spyad} bhāṇḍam — {des na 'di la nyes mang yang /} /{las kyi spyad bzhin gzung bar bya//} ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat \n\n bo.a.30kha/8.184; bhaṇḍikā — {mgar spyad} karmārabhaṇḍikā ma.vyu.9049 (125ka); upaskaraḥ — {zas dang skom dang}…{snod spyad} bhojane pāne …bhāṇḍopaskare bo.bhū.20kha/25; \n\n• = {spyad pa/} spyad nas|bhuktvā — {shin tu yun ring gling spyad nas/} /{sred pas rnam par 'jig par 'gyur//} bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati \n\n la.a.188ka/159; vicarya — {nyi ma zhi bar song ba'i tshe/} /{thun mtshams kyang ni 'khor ba las/} /{yun ring spyad nas ngur smrig gi/} /{gos la brten de mi snang gyur//} ciraṃ vicarya saṃsāraṃ śāntiṃ yāte divaspatau \n kāṣāyāmbaramālambya yayau saṃdhyā'vadṛśyatām \n\n a.ka.219ka/24.126. spyad gyur|= {spyad par gyur/} {spyad gyur te} upabhujya—{longs spyod spyad gyur te} upabhujya bhogān lo.ko.1492. spyad du rung ba|bhogayogyatā — {ji ltar rma'i yongs su smin pa brtol ran pa yin pa dang /} {kha zas kyis yongs su smin pa dpyad} (?{spyad} ){du rung ba} yathā vraṇasya srāvaṇayogyatā paripākaḥ \n bhojanasya ca bhogayogyatā sū.vyā.150ka/33. spyad drags pa|pā. pradaraḥ, vyādhiviśeṣaḥ — {bud med la spyad drags pa la sogs pa'i nad ni} strīpradarādiṣu rogeṣu ma.mū.145kha/58. spyad pa|• saṃ. 1. ācāraḥ—{gang phyir rtag tu spyad pa ni/} /{de las rgya cher rab ston pas/} /{bslab pa kun las btus pa yang /} /{nges par yang dang yang du blta//} śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ \n vistareṇa sadācāro yasmāttatra pradarśitaḥ \n\n bo.a.14ka/5.105; caraṇam — {tshul bzang spyad pa ni de dang mthun pa'i las}(?{lam} ) {spyad pa'o//} tadanurūpa mārgacaraṇaṃ suvidhicaraṇam sū.vyā.158ka/45; cārikā — {byang chub sems dpa'i spyad pa spyod cing sems can thams cad kyi don gyi phyir} bodhisattvacārikāṃ carante sarvasattvānāmarthāya ma.mū.278ka/437 2. bhogaḥ — {sbyin dang spyad pas nor rnams don yod byos//} pradānairbhogena cārthān saphalīkurudhvam jā.mā.14ka/15; upabhogaḥ — {spyad pa ni lus kyis nye bar spyad pa'o//} upabhogaḥ śarīropabhogaḥ vi.sū.38ka/48; viniyogaḥ — {bsham par bya ba dag la gos gcig sprug par spyad do//} prajñapanīyebhyo vastrasyaikasya prasphoṭane viniyogaḥ vi.sū.96ka/115; \n\n• bhū.kā.kṛ. caritaḥ — {'jig tshogs la lta ba la sogs pa lnga la spyad cing zhugs pas na lta ba spyad pa'o//} satkāyadṛṣṭyādiṣu pañcasu caritaḥ pravṛtto dṛṣṭicaritaḥ abhi.sphu.76ka/726; {gang zag 'dod chags spyad pa} rāgacaritaḥ pudgalaḥ śrā. bhū.9kha/21; {de la rnal 'byor spyod pa bdag tu lta ba spyad pa ni} tatrātmadṛṣṭicarito yogācāraḥ abhi.sphu.169ka/911; ācaritaḥ — {'jig rten pas smad pa gsang ba'i dam tshig rnams gsal por spyad pas dam tshig dang bral bar 'gyur te} lokajugupsitairguhyasamayaiḥ prakaṭenācaritaiḥ samayavirahito bhavati vi.pra.90kha/3.3; bhuktaḥ — {blta sdug skye bar sbyin pa yis/} /{'khor los sgyur ba'i dpal de ni/} /{shin tu che ba bdag gis spyad/} /{byang chub de ni thob ma gyur//} dānena cakravartiśrīḥ sā sudarśanajanmani \n bhuktā mayā mahīyasī bodhirnādhigatā tu sā \n\n a.ka.159kha/17.29; upayuktaḥ — {de dag kho na ha cang spyad pa dang dus ma yin par spyad pa rnams kyang sdug bsngal gyi rgyu dag tu 'gyur ro//} ta evātyupayuktā akālopayuktāśca punarduḥkhahetavaḥ sampadyante abhi.bhā.4ka/880; ceṣṭitaḥ — {pad ma rnams ni kha 'bye 'dzum pa dag/} /{srid pa gzhan la spyad pa goms pas 'byung //} yatsaṅkucanti vikasanti ca paṅkajāni kāmaṃ tadanyabhavaceṣṭitasiddhireṣā \n jā.mā.175ka/202; uṣitaḥ — {tshangs par spyod pa ni spyad do//} uṣitaṃ brahmacaryam ta.pa.103kha/657; īhitaḥ — {yang dam pa rnams kyi spyad pa dang bgrod pa'i phyir pha rol tu phyin pa ste} punaḥ paramairīhitā itāśceti pāramitāḥ abhi.sa.bhā.76kha/105; \n\n• vi. cīrṇaḥ — {brtul zhugs spyad} cīrṇavrataḥ la.a.188kha/159; {tshangs pa'i spyod pa spyad pa} brahmacaryaṃ cīrṇam ga.vyū.368kha/81; \n\n• dra.— {rigs kyi bu 'di lta ste dper na/} {skyes bu chen po'i lag nas spyad pa'i mde'u thung gis ni go cha ji lta bu sra yang rtol to//} {de bzhin du byang chub sems dpa' brtson 'grus brtan po dang ldan pa'i lag nas spyad pa'i thams cad mkhyen pa nyid du sems bskyed pa'i mde'u thung gis kyang lta ba dang bag la nyal ba'i go cha thams cad mi rtol ba med do//} tadyathā kulaputra mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti, evameva dṛḍhavīryabodhisattvahastagataḥ sarvajñatācittotpādanārācaḥ sarvadṛṣṭyanuśayavarmāṇi nirbhinatti ga.vyū.319ka/403; {thub chod byas te spyad pa mi rigs kyi/} /{rnam par brtags pa'i lam du 'jug pa'i rigs//} na yuktarūpaṃ sahasā pravartituṃ vimarśamārgo'pyanugamyatāṃ yataḥ \n\n jā.mā.169kha/195. spyad pa rnam par sbyong ba'i dmigs pa|pā. caritaviśodhanamālambanam, ālambanavastubhedaḥ — {dmigs pa'i dngos po ni bzhi ste}…{khyab pa'i dmigs pa dang spyad pa rnam par sbyong ba'i dmigs pa dang mkhas pa'i dmigs pa dang nyon mongs pa rnam par sbyong ba'i dmigs pa'o//} catvāryālambanavastūni… vyāpyālambanam, caritaviśodhanamālambanam, kauśalyālambanam, kleśaviśodhanaṃ cālambanam śrā.bhū.75ka/193. spyad pa spyod|= {spyad pa spyod pa/} spyad pa spyod pa|• kri. caryāṃ carati — {byang chub sems dpa'i spyad pa spyod pa} bodhisattvacaryāṃ caranti sa.pu.4ka/3; \n\n• saṃ. caryācaraṇam — {sems can spyad pa spyod pa ji lta ba bzhin du bsgos pa dang} yathāsattvacaryācaraṇavāsitatāṃ ca da.bhū.253kha/50. spyad pa yongs su rdzogs pa|vi. paripūrṇacārī — {la la spyad pa yongs su rdzogs par 'gyur/} /{de dag khrims kyis byang chub mchog la zhugs//} paripūrṇacārī ca bhavanti tatra śīlena te prasthita agrabodhim \n\n sa.pu.6ka/8. spyad pa shin tu spyod pa|vi. sucaritacaraṇaḥ — {sems can dge ba'i rtsa ba shin tu bstsags pa spyad pa shin tu spyod pa} sūpacitakuśalamūlānāṃ sucaritacaraṇānāṃ…sattvānām da.bhū.174kha/8. spyad par gyis|kri. caret—{de dag bsdu bar spyad par gyis//} teṣāṃ saṃgrahe caret la.a.178kha/142. spyad par gyur|vi. caritāvī — {log par lta ba la spyad par gyur cing da ltar yang log par lta ba la spyod do//} viparyāse caritāvinaḥ, etarhyapi viparyāse caranti a.sā.332kha/187. spyad par bgyi|• kri. careyam — {bdag bcom ldan 'das kyi spyan sngar tshangs par spyod pa spyad par bgyi'o//} careyamahaṃ bhagavato'ntike brahmacaryam vi.va.132kha/1.21; \n\n• kṛ. caritavyaḥ — {de bzhin du byang chub sems dpa' sems dpa' chen pos shes rab kyi pha rol tu phyin pa 'di la spyad par bgyi'o//} evaṃ hyatra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam a.sā.7ka/5. spyad par 'dod pa|vi. bubhukṣitaḥ — {bde ba'i longs spyod spyad par 'dod pa la/} /{'di ni bde ba'i mchog tu nyer gnas te//} sukhabhogabubhukṣitasya…sukhasattramidaṃ hyupasthitam bo.a.8ka/3.32. spyad par bya|• kri. 1. caret — {legs spyod chos ni spyad par bya/} /{nyes par spyod pa de mi bya//} dharmaṃ caretsucaritaṃ nainaṃ duścaritaṃ caret \n a.śa.108kha/98; ācaret — {sems sbyang ba yi spyod pa ni/} /{nges par de srid spyad par bya//} cittaśodhanamācāraṃ niyataṃ tāvadācaret \n\n bo.a.14ka/5.97; samācaret — {gdong 'gyur la sogs nyes pa can/} /{dag pas zas la spyad par bya//} doṣairmukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret \n\n la.a.191ka/164; {bsod snyoms spyad par bya} piṇḍaṃ samācaret la.a.171kha/129; paribhuñjīta — {ran par spyad par bya'o//} mātrayā paribhuñjīta vi.sū.7ka/7 2. upabhujyate—{chos kyi dbyings kyi rang bzhin yang /} /{shes rab nyid kyis dpyad}(?{spyad} ) {par bya//} dharmadhātusvabhāvaśca prajñayaivopabhujyate \n\n he. ta.21ka/68; \n\n• kṛ. caritavyaḥ — {dge ba spyad par bya} caritavyaṃ kuśalam abhi.sphu.110ka/798; ācaraṇīyaḥ — {de bas 'di dag gnod chen byed na yang /} /{thams cad bzang mgu zhig tu spyad par bya//} mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu \n\n bo.a.19kha/6. 120; bhogyaḥ — {lhan cig spyad bya rgyal srid ni//} sahabhogyamidaṃ rājyam a.ka.133kha/66.97; {de nas sdug bsngal gyis gdungs pa'i/} /{pha la btud nas des smras pa/} /{bdag ni tshogs kyi spyad bya nyid//} pitaraṃ duḥkhasantaptaṃ sametyātha jagāda sā \n bhavāmi gaṇabhogyaiva a.ka.180ka/20.53; bhoktavyaḥ — {sdug bsngal de des spyad bya zhing /} /{khyod kyis kyang ni sdig pa thob//} duḥkhaṃ tattena bhoktavyaṃ prāptavyaṃ kilbiṣaṃ tvayā \n a.ka.339kha/44. 38; \n\n• saṃ. caraṇam — {byang chub sems dpa'} …{spyad par bya ba shin tu spyod pa} bodhisattvānāṃ…sucaritacaraṇānām da.bhū.171ka/5. spyad par bya ba|= {spyad par bya/} spyad par bya ba nyid|caritavyatā — {spyad par bya ba nyid la dag pa'i mtha' can nyid kyi bye brag gi'o//} caritavyatāyāṃ śuddhāntikatvottarasya vi.sū.86kha/104. spyad par bya ba shin tu spyod pa|vi. sucaritacaraṇaḥ — {byang chub sems dpa'}…{spyad par bya ba shin tu spyod pa} bodhisattvānāṃ…sucaritacaraṇānām da.bhū.171ka/5. spyad par byed|= {spyad par byed pa/} spyad par byed pa|kri. paribhuñjate — {gang zag bdag nyid kyis spyad par byed pa} svayaṃ paudgalikaṃ paribhuñjate bo.bhū.90ka/114. spyad par mi bya|kri. na paribhuñjīta — {mtshon gyis ma dras pa'i gos spyad par mi bya'o//} nāśastralūnaṃ vāsaḥ paribhuñjīta vi.sū.67ka/84; mā samācaret lo.ko.1493. spyad par 'tshal|kri. careyam — {bcom ldan 'das kyi thad du tshangs par spyod pa spyad par 'tshal lo//} careyamahaṃ bhagavato'ntike brahmacaryam a.śa.167kha/156. spyad bya|= {spyad par bya/} spyad bya bza' ba|upabhojyam — {mi rnams kyis ni spyad bya bza' ba zhim por mi 'gyur} na bhavati svādūpabhojyaṃ nṛṇām ra.vi.107ka/62. spyad mi bya|= {spyad par mi bya/} spyad zin|bhū.kā.kṛ. 1. uṣitaḥ — {tshangs par spyod pa ni spyad zin to//} uṣitaṃ brahmacaryam a.śa.113kha/103 2. upabhuktaḥ — {las kyi bag chags kyi stobs ji lta ba bzhin du de 'dzin pa gnyis kyi bag chags dang bcas pas rnam par smin pa spyad zin pa las rnam par smin pa gzhan}…{skyed de} yathābalaṃ karmavāsanā grāhadvayavāsanāsahitā upabhuktādvipākād anyadvipākaṃ…janayanti tri.bhā. 165kha/83. spyad bzod pa|kri. pratibalo bhavati ma.vyu.9334 ({mthu yod pa'am nus pa'am dpyad bzod} 128kha). spyad 'os|• kṛ. bhogyaḥ — {sman shing ljon pa blta na sdug ces pa'i/} /{rtsa ba la sogs spyad 'os} bhaiṣajyavṛkṣasya sudarśanasya mūlādibhogyasya bo.pa.103kha/72; \n\n• saṃ. vicāraṇā — {khyod sku bltar 'os rin chen te/}…/{chos ni spyad 'os rin chen bas//} rūpaṃ draṣṭavyaratnaṃ te… dharmo vicāraṇāratnam śa.bu.113kha/97. spyad 'os rin chen|vicāraṇāratnam — {khyod sku bltar 'os rin chen te/} /{legs gsungs mnyan 'os rin chen lags/} /{chos ni spyad 'os rin chen bas/} /{khyod ni rin chen 'byung gnas lags//} rūpaṃ draṣṭavyaratnaṃ te śravyaratnaṃ subhāṣitam \n dharmo vicāraṇāratnaṃ guṇaratnākaro hyasi \n\n śa.bu.113kha/97. spyan|• saṃ. ({mig} ityasya āda.) cakṣuḥ — {blta dka' ba ni 'phags pa gcig pu'i shes rab kyi spyan gyi spyod yul yin pa'i phyir ro//} durdṛśamāryasyaivaikasya prajñācakṣuṣo gocaratvāt abhi.sa.bhā.54ka/75; {de la mthong ba ni spyan rnam pa lnga po} tatra darśanaṃ cakṣuḥ pañcavidham sū.vyā.227ka/137; netram — {pad ma'i 'dab 'dra'i spyan} padmapalāśanetraḥ a.ka.50kha/59.6; nayanam — {rab dga' rnam rgyas spros pas gsal ba'i spyan gyi phreng 'dzin cing //} pramadavikacavyaktotsāhā vahannayanāvalīḥ a.ka.296kha/38.21; locanam — {mi bdag yangs pa'i spyan ldan rnams/} /{yongs btang bdag ni long ba 'dams//} vṛto'hamandhaḥ saṃtyajya nṛpān vipulalocanān \n\n a.ka.345kha/45.39; vilocanam — {bsam gtan dag la dmigs pa'i spyan la mdza' gcugs mdzes sdug btung ba'i dga' ston dang //} dhyānālambivilocane praṇayinīlāvaṇyapānotsavaḥ \n a.ka.219kha/88.59; īkṣaṇam — {pad ma'i spyan ni dpal ldan slar rgyas pas/} /{khyod kyis 'gro ba mgon bcas bgyis pa legs//} sanāthatāṃ sādhu jagadgataṃ tvayā punarvibuddhekṣaṇapaṅkajaśriyā \n jā.mā.13kha/14; dṛk — {gang gang du/} /{spyan ni 'phangs pa de dang der/} /{dpal ni gnas pa dag gis shes//} yatra yatra dṛśaṃ jāne tatra tatrāśayaḥ śriyaḥ \n\n a.ka.72kha/61.12; {de yi spyan gyis 'khor la rnam par gzigs//} saḥ…dṛśā pārṣadamāluloke a.ka.197ka/22.46; dṛṣṭiḥ — {lha gcig rgyal po la 'os zas/} /{khyod kyi spyan gyis gzigs rnams la//} deva tvaddṛṣṭidṛṣṭānāṃ…rājārhabhojanam a.ka.39kha/55.30; akṣi — {ces brjod tsam la de yi dus nyid na/} /{mi bdag bu yi spyan gyi mtsho skyes zung/}…{rab tu byung //} ityuktamātre nṛpanandanasya prādurbabhūvākṣisarojayugmam \n a.ka.67kha/59.162; {rnam rgyas pad ma dkar po'i spyan//} vibuddhapuṇḍarīkākṣaḥ nā.sa.1ka/2; \n\n• nā. = {spyan ma} locanā, devī — {e yi rnam pas lha mo spyan/} /{ba}~{M gi rnam pas bdag mar brjod//} ekāreṇa locanādevī va˜kāreṇa māmakī smṛtā \n he.ta.2kha/4; \n\n• vi. adhiṣṭhāyikaḥ—{de la spyan zhig bsko bar gsol/} {rgyal pos spyan bskos te btang ba dang} tatrādhiṣṭhāyikena prasādaḥ kriyatāmiti \n rājñā adhiṣṭhāyiko'nupreṣitaḥ vi.va.158ka/1.46. spyan rnam pa lnga|pañcavidhaṃ cakṣuḥ — 1. {sha'i spyan} māṃsacakṣuḥ, 2. {lha'i spyan} divyacakṣuḥ, 3. {shes rab kyi spyan} prajñācakṣuḥ, 4. {chos kyi spyan} dharmacakṣuḥ, 5. {sangs rgyas kyi spyan} buddhacakṣuḥ sū.vyā.227ka/137. spyan dkar nag 'byes pa|pā. abhinīlanetraḥ, o tratā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa}…{spyan dkar nag 'byes pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…abhinīlanetraḥ la.vi.57ka/74. spyan dkar nag 'byes shing pad+ma'i 'dab ma rangs pa lta bu|pā. sitāsitakamaladalaśakalanayanaḥ, o natā, anuvyañjanaviśeṣaḥ ma.vyu.331 (9ka). spyan gyi grwa|śaṅkhaḥ — {spyan gyi grwa gnyis dang snyan gnyis ni dpe byad bzang po bzhi dang} dve śaṅkhe dvau ca karṇāvanuvyañjanacatuṣṭayam bo.bhū.193kha/260. spyan gyi phyag rgya|pā. netramudrā — {rdo rje 'jigs byed spyan gyi phyag rgya} vajrabhairavanetramudrā sa.du.101ka/134; netrīmudrā — {rdo rje spyan gyi phyag rgya} vajranetrīmudrā sa.du.100kha/134. spyan gyi rdzi ma ba'i rdzi ma lta bu|pā. gopakṣmanetraḥ, o tratā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa}… {spyan gyi rdzi ma ba'i rdzi ma lta bu} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…gopakṣmanetraḥ la.vi.57ka/74. spyan lnga dang ldan pa|vi. pañcacakṣuḥsamanvāgataḥ, buddhasya — {de bzhin gshegs pa bya ba mdzad pa}…{spyan lnga dang ldan pa} tathāgataḥ kṛtakṛtyaḥ… pañcacakṣuḥsamanvāgataḥ la.vi.193ka/295. spyan snga nas|antikāt lo.ko.1493. spyan sngar mngon sum du|agrataḥ sthitaḥ — {mgon po'i spyan sngar mngon sum du/} /{de dag thams cad gshags par bgyi//} tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ \n bo.a.6kha/2.64. spyan sngar 'dug nas|purataḥ sthitvā—{bcom ldan 'das kyi spyan sngar 'dug nas bcom ldan 'das la bsti stang du byed} bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti sa. pu.113kha/181. spyan snga na 'dug pa|purataḥ — {ri bo re re la bdag gi lus kyang de bzhin gshegs pa}…{rnams kyi spyan snga na 'dug pa dang} svātmabhāvaṃ caikaikasmin girau tathāgatānāṃ purataḥ la.a.60ka/6. spyan snga ru|= {spyan snga/} spyan bcu gnyis pa|vi. dvādaśanetraḥ — {spyan bcu gnyis pa/} /{gnyis lhag rgyal ba'i phyag ste phyag nyi shu rtsa drug pa} dvādaśanetraṃ dvyadhikajinakaraṃ ṣaḍviṃśatibhujam vi.pra.49kha/4.52. spyan stong mnga' ba|nā. = {brgya byin} sahasranetraḥ, indraḥ — {brgya byin la smras pa/} {spyan stong mnga' ba rab tu phongs gyur kyang /} /{'phags pas ma rabs chos bya rab tu dka'//} śakramuvāca—anāryamāryeṇa sahasranetra suduṣkaraṃ suṣṭhvapi durgatena \n jā.mā.23ka/26. spyan mthon mthing 'dra ba'i rdzi ma lta bu|pā. abhinīlanetragopakṣmaḥ, o matā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma. vyu.240 (7kha). spyan drang|• kri. 1. āhvayati — {stobs bzang la sogs mthu chen yang /} /{de nas 'jug bya lha rnams yin/} /{mkhas pas kun nas spyan drang zhing //} balabhadraṃ dīptamahardghikam \n tataḥ praviśya tān devānāhvayati vicakṣaṇaḥ \n\n sa. du.121kha/210 2. ākarṣayet — {zhes bya bas lha thams cad spyan drang ngo //} iti sarvadevān ākarṣayet sa.du. 113ka/182; samāharet — {bcom ldan 'das nyid spyan drang zhing /} /{de nas rgyal po spyan drang ngo //} ākarṣayed bhagavantaṃ tato rājñaḥ samāharet \n sa.du.116kha/196; \n\n• = {spyan drang ba/} spyan drang 'gyur|kri. āhvānayati — {zlos pa sngags ni gang 'dod pa'i/} /{lha rnams dag ni spyan drang 'gyur//} āhvānayati devānāṃ yadṛcchaṃ mantrajāpinaḥ \n ma.mū.252kha/288; āhvayate — {me yi phyag rgya rab sbyar na/} /{myur du me ni spyan drang 'gyur//} kṣipramāhvayate vahniḥ mudreṇānena yojitā \n ma.mū.252kha/288. spyan drang ba|āvāhanam — {spyan drang ba dang mchod pa dang bdug pa la sogs pa byas nas} āvāhanapūjanadhūpanādi…kṛtvā ma.mū.125ka/34; {dpa' bo gcig pa spyan drang ba dang gshegs su gsol ba dang} ekavīraṃ āvāhanavisarjana(–) ma.mū.109ka/17; upanimantraṇam — {dge 'dun spyan drang ba} saṅghopanimantraṇam ka.ta.4198. spyan drang bar bya|• kri. āvāhayet — {dri la sogs pa'i rdzas rnams kyis dkyil 'khor gyi sa la mchod pa byas nas sngar brjod pa'i cho gas rdo rje'i sa spyan drang bar bya'o//} gandhādidravyairmaṇḍalabhūmimarcayitvā vajrabhūmimāvāhayet pūrvoktavidhinā vi.pra.112kha/3.35; {de nas phyi rol du sa'i lha mo sngags kyi tshig 'dis spyan drang bar bya ste} tato bāhyapṛthivīdevatāmāvāhayedanena mantrapadena vi. pra.112ka/3.35; ākarṣayet — {de nas de'i rjes la ye shes kyi dkyil 'khor spyan drang bar bya'o//} tataḥ paścād jñānamaṇḍalamākarṣayet sa.du.110kha/172; nimantrayet—{de la rigs sum cu rtsa drug gi lha mo rnams spyan drang bar bya ste} tatra ṣaṭtriṃśat kuladevatīrnimantrayet vi.pra.161kha/3.126; \n\n• saṃ. āvāhanam — {sngags kyi tshig 'dis 'dod pa'i me spyan drang bar bya ste} anena mantrapadena…kāmāgnerāvāhanam vi.pra.139ka/3.75. spyan drangs|= {spyan drangs pa/} {spyan drangs nas} āvāhayitvā — {'dir sa'i ting nge 'dzin gyis sa'i lha mo spyan drangs nas} iha pṛthvīsamādhinā bhūmiṃ cāvāhayitvā vi.pra.106kha/3.24. spyan drangs pa|• kri. nimantraṇamabhūt — {khyod ni gang na dug bcas shing /} /{zhugs dang bcas par spyan drangs pa/} /{der ni brtser bcas gshegs pa dang /} /{khyod la bdud rtsi can du gyur//} yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam \n tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te \n\n śa.bu. 114kha/121; \n\n• saṃ. upanimantraṇam — {dge 'dun spyan drangs pa} saṅghopanimantraṇam vi.sū.47ka/59; āvāhanam ma.vyu.4258 (67ka); mi.ko.11kha; \n\n• bhū.kā.kṛ. upanimantritaḥ — {de nas grags ldan mas bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa phyi de nyin khyim gyi nang du gdugs tshod la spyan drangs so//} tato yaśomatyā dārikayā bhagavān saśrāvakasaṅghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ a.śa.5kha/4; upanimantraṇāhūtaḥ — {rang sangs rgyas brgya phrag du ma brgya byin gyis spyan drangs pa rnams dang} śakropanimantraṇāhūtāni cānekāni pratyekabuddhaśatāni jā.mā.36ka/42; dra.— {nang du spyan drangs} praveśitaḥ a.śa.153kha/143. spyan dri ma med pa|pā. vimalanayanaḥ, o natā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{spyan dri ma med pa dang} aśītyanuvyañjanāni… vimalanayanaśca la.vi.58ka/75. spyan drongs|kri. śabdayatu — {des bka' stsal pa gzhon nu spyan drongs la/} {rgyal srid kyi dbang bskur ba nyams su myong bar gyis shig} tenājñā dattā kumāraṃ śabdayata rājyābhiṣekaṃ pratyanubhavatviti vi.va.156kha/1.45. spyan 'dren|= {spyan 'dren pa/} spyan 'dren pa|• kri. upanimantrayate — {bshos la spyan 'dren} bhaktenopanimantrayate vi.sū.60ka/76; \n\n• saṃ. 1. nimantraṇam — {btsun pa spyan 'dren 'di ga las mchis lags} kuta idaṃ bhadanta nimantraṇamāyātam a.śa.2kha/1; upanimantraṇam — {gtsug lag khang gi bdag pos spyan 'dren pa'i tshig kyang brjod par bya'o//} vihārasvāmyupanimantraṇavacanam vi.sū.60ka/76 2. dūtaḥ — {bcom ldan 'das la spyan 'dren gyis dus tshod gsol pa} bhagavato dūtena kālamārocayati vi.va.163ka/1.51. spyan ldan|• vi. cakṣuṣmān — {'jig rten 'di na zla med pa'i/} /{ston pa po ni 'di 'dra ba/} /{de bzhin gshegs pa stobs brnyes pa/} /{spyan ldan yongs su mya ngan 'das//} evaṃvidho yatra śāstā lokeṣvapratipudgalaḥ \n tathāgatabalaprāptaḥ cakṣuṣmān parinirvṛtaḥ \n\n a.śa.284ka/260; \n\n• u.pa. locanaḥ — {mi bdag yangs pa'i spyan ldan rnams/} /{yongs btang bdag ni long ba 'dams//} vṛto'hamandhaḥ saṃtyajya nṛpān vipulalocanān \n\n a.ka.345kha/45.39. spyan sdug|vi. priyacakṣuḥ — {spyan sdug pa'i zhal} priyacakṣurvaktraḥ lo.ko.1494; lalitanetraḥ lo.ko.1494. spyan sdug pa|= {spyan sdug/} spyan rnam par dag pa|pā. viśuddhanetraḥ, o tratā, anuvyañjanabhedaḥ ma.vyu.328 (8kha). spyan pa|adhyakṣaḥ ma.vyu.3687 (62ka); dra. {spyan byed pa/} spyan byas|bhū.kā.kṛ. adhisthitaḥ — {nor bu rin po che dang gser dang dngul dang nor gyi tshogs rnams ni phyung ste/} {dkor gyi bla rnams kyis spyan byas} udghāṭyamāneṣu kośādhyakṣādhisthiteṣu maṇikanakarajatadhananicayeṣu jā.mā.9ka/9. spyan bye ba brgya stong pa|vi. koṭīśatasahasranetraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{spyan bye ba brgya stong pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya… koṭīśatasahasranetrāya kā.vyū.205ka/262. spyan byed pa|adhyakṣaḥ — {yul ko sa la'i rgyal po gsal rgyal gyi ba lang gi spyan byed pa chen po zhes bya ba dang tshe dang ldan pa nye dgar bshes pas} rājñaḥ prasenajitaḥ kosalasya baḍro nāma gavādhyakṣaḥ āyuṣmata upanandanasya sapremakaḥ vi.va.169kha/2.172. spyan dbye ba'i cho ga|nā. pratiṣṭhāvidhiḥ, granthaḥ ka.ta. 1284; 2522. spyan 'bras|kanīnikā — tārakākṣṇaḥ kanīnikā a.ko.176kha/2.6.92; kanati prakāśayati sarvaṃ kanīnikā \n kanī dīptikāntigatiṣu \n akṣṇormadhyagatanīlatārakānāmanī a.vi.2.6.92. spyan ma|• nā. locanā, yoginī/vidyā — {de bzhin du sbom zhing thung la}…{skra ni sbom pa glang chen ma zhes pa ste spyan ma'o//} evaṃ sthūlā kharvā…hastinī sthūlakeśeti locanā vi.pra.165kha/3.142; {rig ma ni sgrol ma dang gos dkar mo dang mA ma kI dang spyan ma'o//} vidyāstārāpāṇḍarāmāmakīlocanā iti vi.pra.55kha/4.95; {sems can kun la phan byed ma/} /{spyan ma zhal gsum dag tu bsam/} /{dkar po nag po dmar po che/} /{mdzes pa'i gzugs su rab tu bsgom//} locanāṃ trimukhāṃ cintet sarvasattvahitaiṣiṇīm \n sitakṛṣṇamahāraktāṃ cārurūpāṃ vibhāvayet \n\n gu.sa.116ka/56; \n\n• u.pa. akṣī — {ting nge 'dzin gyi dbang po ni khro gnyer can dang shes rab kyi dbang po ni drag spyan ma'o//} samādhīndriyaṃ bhṛkuṭī \n prajñendriyaṃ raudrākṣī vi.pra.172kha/3.167. spyan mi 'gyur ba|nā. akampyanetraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{spyan mi 'gyur ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… akampyanetrasya ga.vyū.269ka/348. spyan mi bzang|virūpākṣaḥ lo.ko.1494; dra.— {mig mi bzang /} spyan dmar|vi. raktanetraḥ — {spyan ni dmar zhing khro dang bcas//} raktanetraṃ saroṣaṃ ca ma.mū.275ka/431; raktākṣaḥ— \n{spyan dmar mche ba rnam par gtsigs/} /{phyag na ral gri bsnams par bsgom//} raktākṣaṃ daṃṣṭrāvikaṭaṃ khaḍgapāṇiṃ vibhāvayet \n\n gu.sa.118ka/60; {lha mo thams cad kha dog gnag/}…/{zhal gcig spyan ni dmar ba rnams//} sarvā devatyaḥ—kṛṣṇavarṇā… ekavaktrāśca raktākṣāḥ he.ta.9ka/26. spyan dmar ba|= {spyan dmar/} spyan dmar ma|nā. raktanetrā, devī — {bcom ldan 'das ma spyan dmar ma la phyag 'tshal lo//} namo bhagavatyai raktanetrāyai ba.mā.166ka \n spyan mdzes|nā. sunetraḥ, buddhaḥ — {lag bzang dang}…{spyan mdzes dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…sunetraḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5 0. cārulocanaḥ lo.ko.1495. spyan mdzes ma|nā. sulocanā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{spyan mdzes ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…sulocanā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. spyan rdzi ba mchog gi 'dra ba|pā. govṛṣapakṣmanetraḥ, otratā, lakṣaṇabhedaḥ — {spyan ni mthon mthing spyan rdzi ba mchog gi/} /{'dra ba 'di dag sum cu rtsa gnyis mtshan//} nīlekṣaṇo govṛṣapakṣmanetro dvātriṃśadetāni hi lakṣaṇāni abhi.a.12ka/8.17. spyan gzigs|bhojyam — {kha zas dang spyan gzigs sna tshogs kyi phung po dang} nānābhakṣyabhojyarāśīn ga.vyū.30kha/126; {man shel gyi snod kha zas dang spyan gzigs sna tshogs ro mchog tu zhim pas yongs su gang ba} śilābhājanāni, nānābhakṣyabhojyarasarasāgraparipūrṇāni ga.vyū.319kha/40. spyan bzang|• vi. varalocanaḥ — {phyag na me tog pad ma bzang po thogs pa}…{gdugs bzhin du spyan bzang ba} śubhapadmahastāya… divākaravararocanakarāya(?varalocanāya) kā.vyū.215kha/275; \n\n• nā. 1. sunetraḥ \ni. tathāgataḥ — {'jig rten gyi khams zla ba'i rgyal mtshan zhes bya bar}…{de bzhin gshegs pa spyan bzang po las} candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikāt ga.vyū.78kha/170 \nii. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} …{spyan bzang po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…sunetrasya ga.vyū.267kha/347 2. sulocanaḥ, tathāgataḥ—{bcom ldan 'das pad ma'i bla ma dang}…{spyan bzang dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca…sulocanena ca…kāśyapena ca la.vi.4ka/4. spyan bzang ba|= {spyan bzang /} spyan bzang po|= {spyan bzang /} spyan bzang 'od|nā. sunetrābhaḥ, buddhaḥ — {lag bzang dang}… {dpag med 'od dang}…{spyan bzang 'od dang}…{shAkya thub pa dang /gzhan} {yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ …sunetrābhaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. spyan yangs|= {spyan yangs pa/} spyan yangs pa|• saṃ. viśāle nayane — {spyan yangs pa dang rdzi ma stug /pad} {ma'i 'dab ma 'dra ba dang //} viśāle nayane pakṣmacitaṃ padmadalākṣitā \n\n abhi.a.12kha/8.29; \n\n• vi. viśālanetraḥ, o trā — {dbyangs can zhes bya spyan ni yangs} sarasvatī nāma viśālanetrā su.pra.30kha/58; viśālanetrī lo.ko.1494; \n\n• pā. viśālanayanaḥ, onatā, anuvyañjanabheda: — {dpe byad bzang po brgyad cu}…{spyan yangs pa dang} aśītyanuvyañjanāni…viśālanayanaśca la.vi.58ka/75; viśālanetraḥ ma.vyu.329 (9ka). spyan yangs ma|nā. viśālanetrī — {spyan yangs ma'i sgrub thabs} viśālanetrīsādhanam ka.ta.2062. spyan ras|dṛṣṭiḥ lo.ko.1495; = {mig} bo.ko.1674. spyan ras gzigs|avalokanā — {spyan ras gzigs kyi mdo las kyang} avalokanāsūtre'pi śi.sa.55ka/53; dra.— {'phags pa spyan ras gzigs zhes bya ba theg pa chen po'i mdo} āryāvalokana(kinī pā.ṭi.)nāmamahāyānasūtram ka.ta.195. spyan ras gzigs kyi dpal|nā. avalokitalakṣmīḥ, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo spyan ras gzigs kyi dpal zhes bya ba dang} tasmin parṣadyanekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni, tadyathā—manasā nāma kinnarakanyā…avalokitalakṣmīrnāma kinnarakanyā kā.vyū.202kha/260. spyan ras gzigs kyi dbang po|nā. avalokiteśvaraḥ, bodhisattvaḥ — {de nas lha ma yin gyi rgyal po gtor mas byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po rgyang ma nas 'ong ba mthong nas} atha sa rājā balirasurendro'valokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ dūrata evāgacchantaṃ paśyati sma \n dṛṣṭvā kā.vyū.212ka/270; {spyan ras gzigs kyi dbang po dbang phyug chen po}…{ting nge 'dzin brgya stong du ma dang ldan pa} …{la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…anekasamādhiśatasahasrāvakīrṇāya kā.vyū.205kha/263; ga.vyū.69ka/159. spyan ras gzigs kyi dbang phyug|= {spyan ras gzigs dbang phyug/} spyan ras gzigs kha sar pa ni|nā. khasarpaṇa avalokiteśvaraḥ lo.ko.1495. spyan ras gzigs mgon|nā. = {spyan ras gzigs dbang phyug} avalokitanāthaḥ, avalokiteśvaraḥ — {thugs rjes spyod pa ma 'khrul ba/} /{spyan ras gzigs mgon de la yang //} taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam \n bo.a.6ka/2.51; {spyan ras gzigs mgon ni 'phags pa spyan ras gzigs dbang phyug go//} (avalokitaṃ nāthaṃ) āryāvalokiteśvaram bo.pa.66kha/33. spyan ras gzigs dbang|nā. = {spyan ras gzigs dbang phyug} avalokiteśvaraḥ, bodhisattvaḥ — {'phags pa spyan ras gzigs dbang gi/} /{phyag nas 'bab pa'i 'o rgyun gyis/} /{yi dwags rnams ni tshim byas shing /} /{khrus byas rtag tu bsil bar shog//} santarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā \n āryāvalokiteśvarakaragalitakṣīradhārābhiḥ \n\n bo.a.38kha/10.18; = {spyan ras gzigs kyi dbang po/} spyan ras gzigs dbang phyug|nā. avalokiteśvaraḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang}…{spyan ras gzigs dbang phyug dang}…{de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…avalokiteśvaraḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6; {rgyab tu 'phags pa spyan ras gzigs dbang phyug mi 'jigs pa sbyin pa zhes bya ba ste} pṛṣṭhato'bhayaṃdadaṃ nāmāryāvalokiteśvaram sa.du.123ka/214.\n~{gi rtsa ba'i rgyud kyi rgyal po pad+ma dra ba zhes bya ba} nā. avalokiteśvarapadmajālamūlatantrarājanāma, granthaḥ ka. ta.681.\n~{gi mtshan brgya rtsa brgyad pa} nā. avalokiteśvaranāmāṣṭaśatakam, granthaḥ ka.ta.705, 706, 900.\n~{gi mtshan brgya rtsa brgyad pa gzungs sngags dang bcas pa} nā. avalokiteśvaranāmāṣṭottaraśatakanāmadhāraṇīmantrasahitam, granthaḥ ka.ta.634, 874.\n~{gi gzungs zhes bya ba} nā. avalokiteśvaranāmadhāraṇī, granthaḥ ka.ta.696, 910.\n~{gi yum zhes bya ba'i gzungs} nā. avalokiteśvaramātānāmadhāraṇī, granthaḥ ka.ta.725, 909.\n~{gis zhus pa chos bdun pa zhes bya ba theg pa chen po'i mdo} nā. avalokiteśvaraparipṛcchāsaptadharmakanāmamahāyānasūtram, granthaḥ ka.ta.150.\n~{thugs rje chen po'i gzungs phan yon mdor bsdus pa zhes bya ba} nā. mahākāruṇikanāma avalokiteśvaradhāraṇyanuśaṃsāhitasūtrāt saṃgṛhītā, granthaḥ ka.ta.723.\n~{phyag stong pa} nā. sahasrabhujāvalokiteśvaraḥ — {'phags pa spyan ras gzigs dbang phyug phyag stong pa'i sgrub thabs} āryasahasrabhujāvalokiteśvarasādhanam ka.ta.2736.\n~{phyag stong pa'i sgrub thabs} nā. sahasrabhujāvalokiteśvarasādhanam, granthaḥ ka.ta.2736.\n~{zhal bcu gcig pa} nā. avalokiteśvaraikādaśamukhaḥ — {'phags pa spyan ras gzigs dbang phyug zhal bcu gcig pa zhes bya ba'i gzungs} āryāvalokiteśvaraikādaśamukhanāmadhāraṇī ka.ta.693, 899; ekādaśamukhāvalokiteśvaraḥ—{rje btsun 'phags pa spyan ras gzigs dbang phyug zhal bcu gcig pa'i sgrub thabs} bhaṭṭārakāryaikādaśamukhāvalokiteśvarasādhanam ka.ta. 2737.\n~{la tsar+pa pa Tis bstod pa} nā. avalokiteśvarasya carppaṭiracitastotram, granthaḥ ka.ta.2726.\n~{seng ge sgra'i gzungs zhes bya ba} nā. avalokiteśvarasiṃhanādanāmadhāraṇī, granthaḥ ka.ta.703.\n~{ha ya grI ba'i gzungs} nā. avalokiteśvarahayagrīvadhāraṇī, granthaḥ ka.ta.733. spyan ring|= {spyan ring ba/} spyan ring ba|pā. āyatanayanaḥ, o natā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}… {spyan ring ba dang} aśītyanuvyañjanāni…āyatanayanaśca la.vi.58ka/75; viśālanetraḥ lo.ko.1494. spyan lam|= {mig lam/} spyan legs|sunetraḥ lo.ko.1503; sulocanaḥ lo.ko.1503. spyan gsal rgyas|nā. prahasitanetraḥ, tathāgataḥ ma.vyu.97 (3ka). spyan gsal ba|pā. śucinayanaḥ, o natā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{spyan gsal ba dang} aśītyanuvyañjanāni… śucinayanaśca la.vi.58ka/75. spyan gsum|= {spyan gsum pa/} spyan gsum pa|• vi. trinetraḥ, o trā — {rig byed phyag ces pa phyag bzhi dang spyan gsum pa} vedahastā caturbhujāstrinetrā vi.pra.40kha/4.26; {spyan gsum skra ni gyen du ste//} trinetrā ūrdhvakeśāśca he.ta.24kha/80; \n\n• nā. = {lha chen} tryambakaḥ, mahādevaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ…tryambakaḥ a.ko.129kha/1.1. 34; trīṇi ambakāni locanāni yasya saḥ tryambakaḥ \n dyaurbhūmirāpaḥ tisro'mbā yasyeti vā \n trayāṇāṃ brahmaviṣṇurudrāṇām ambako vā \n amba janane a.vi.1.1. 34; trilocanaḥ — śambhū brahmatrilocanau a.ko.227kha/3.3.135. spyan uta pa la sngon po lta bu|vi. nīlotpalacārunetraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{spyan uta pa la sngon po lta bu}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…nīlotpalacārunetrāya kā.vyū.205kha/263. spyi|• saṃ. 1. = {thun mong} sāmānyam—{des na bye brag spyi chos tha/} /{dad phyir rtags dang rtags can nyid//} bhedasāmānyayordharmabhedādaṅgāṅgitā tataḥ \n pra.vā.147kha/4.186; sādhāraṇam—{sgro btags pa'i ngo bo ni me mtha' dag gi spyi'i mtshan nyid yin la} samāropyamāṇaṃ hi rūpaṃ sakalavahnisādhāraṇam nyā.ṭī.45ka/77 2. samudāyaḥ — {phung po'i spyi tsam ni ma yin no//} na skandhasamudāyamātraḥ abhi.sphu.314ka/1192 3. = {spyi nyid} samānatā—{de ltar 'dod phyir skyon yod min/} /{don gyi ngo bo nyid kyi spyi/} tatheṣṭatvādadoṣa artharūpatvena samānatā \n pra.vā.119ka/2.10 4. = {spyi bo} śiraḥ — {thal mo sbyar te spyis btud nas/} /{skad gdangs zhan par rab smras pa//} kṛtāñjalirnataśirāḥ kṣāmasvaramabhāṣata \n\n a.ka.337ka/44.8; mūrdhā — {'gro mang rdog pas bdag gi spyir 'tshog gam/} /{'gums kyang mi bsdo 'jig rten mgon dgyes mdzod//} kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ \n\n bo.a.19kha/6.125; \n\n• pā. sāmānyam 1. viṣayabhedaḥ — {don dam don byed nus pa gang /} /{de 'dir don dam yod pa yin/} /{gzhan ni kun rdzob yod pa ste/} /{de dag rang spyi'i mtshan nyid bshad//} arthakriyāsamarthaṃ yat tadatra paramārthasat \n anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe \n\n pra.vā.118kha/2.3; (dra. {spyi'i mtshan nyid}) 2. padārthabhedaḥ — ({rkang mig pa la sogs pa na re}) {rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro//} dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhurakṣapādādayaḥ ta.pa.257ka/231; \n\n• vi. sāmānyaḥ — {spyi dang khyad par gyi tha snyad dag yul tha dad par rtogs} (?{rtog} ) {par byed do//} sāmānyaviśeṣavyavahārayorviṣayabhedaṃ prakalpayanti ta.pa.11ka/467; samastaḥ — {lus la sogs pa gnyis sam gsum mam bzhi po spyi la lta na zhes bya ba ni} kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyatīti abhi.sphu.166kha/906; samuditaḥ ma.vyu.6902 (98kha). spyi dang khyad par|sāmānyaviśeṣau — {spyi dang khyad par dag gi ni/} /{phan tshun rang bzhin nyid la ni/} /{'dra bar gyur pas de nyid du/} /{rnam pa gnyis 'di rigs ma yin//} parasparasvabhāvatve syāt sāmānyaviśeṣayoḥ \n sāṅkaryaṃ tattvato nedaṃ dvairūpyamupapadyate \n\n ta.sa.63ka/596. spyi tsam nyid kyis|sāmānyena — {spyi tsam nyid kyis bsgrub bya ni/} /{gtan tshigs kyang ni 'gal ba min//} sāmānyenaiṣu sādhyatvaṃ na ca hetorviruddhatā \n ta.sa.71kha/670. spyi cer|khālityam — {skyes nas kyang spyi cer dang skra skya ba la sogs pa rga ba'i mtshan nyid dang}…{'gro ba nyon mongs par byed do//} kliśyate jagajjātaṃ punarjarayā khālityapālityādilakṣaṇayā ma.ṭī.208kha/31; {spyi cer dang skra skya dang gnyer ma mang ba dang} khālityaṃ pālityaṃ valipracuratā śi.sa.49kha/46; dra. {spyi ther/} spyi cer ma yin pa|arūḍhaśmaśrutā — {gnas brtan gyi dbang du byas nas kyang gang zhig spyi cer ma yin pa la sogs pas nyi ma 'char ba dang nub pa dag nyung ba nyid rjes su dpag pa} sthaviraṃ cāvadhiṃ kṛtvā yasyārūḍhaśmaśrutādinā'numitamādityodayāstamayānāmalpatvam ta.pa.282kha/278. spyi chen po|pā. mahāsāmānyam — {spyi chen po yod pa zhes bya ba ni rdzas la sogs pa tshig gi don gsum la 'jug go//} mahāsāmānyaṃ tu sattākhyaṃ dravyādipadārthatrayavṛtti ta.pa.273kha/261; {'di snyam du de'i stobs kyis med pa'i shes par 'gyur ba yod pa zhes bya ba'i spyi chen po yod do snyam na} syānmatam—sattākhyaṃ mahāsāmānyamasti tadbalādabhāvapratyayo bhaviṣyatīti ta.pa.300kha/314; ma.vyu.4629 (72ka). spyi rtogs par byed pa|vi. sāmānyapratipādakaḥ — {'di snyam du/} {spyi rtogs par byed pa'i tshad ma yod pa nyid yin te} syādetat—astyeva sāmānyapratipādakaṃ pramāṇam ta.pa.48kha/547. spyi rtol|dhārṣṭyam — {bka' mchid de lta'i nang du 'bangs dag gis/} /{spyi rtol skyed de smra bar ga la rigs//} tatsaṅkathāmadhyamupetya dhārṣṭyānnanvakramaḥ preṣyajanasya vaktum \n\n jā.mā.126kha/146; dra. {spyi brtol/} spyi rtol can|vi. prauḍhaḥ — {zhes bya ba 'di ni spyi rtol can gyi rtog ge ba khyed cag las gzhan su zhig gis brjod par 'os} tadetadbhavataḥ prauḍhatārkikādṛte ko'nyo vaktumarhati ta.pa.191ka/845; dhvāṃkṣaḥ ma.vyu.4863 (74kha). spyi rtol che|= {spyi rtol che ba/} spyi rtol che ba|• vi. pragalbhaḥ — {mu cor smra ba dang spyi rtol che ba dang mi mos pa mang ba dang} mukharaḥ, pragalbhaḥ, anadhimuktibahulaḥ śrā.bhū.71kha/186; \n\n• saṃ. prāgalbhyam — {de spyi rtol che ba la goms shing 'dzem dog med la/} {log par lta ba'i dug gi sgregs pa dang 'dra ba mi rigs pa'i tshig de'i lan du rigs pa'i tshul gyis smras pa} asya prāgalbhyaparicayanirviśaṅkaṃ mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yuktenaiva krameṇa pratyuvāca jā.mā.175kha/203. spyi brtol|• vi. pragalbhaḥ — {mi bzod le lo 'jigs pa dang /} /{de bzhin spyi rtol mu cor dang /} /{rang gi phyogs zhen sems byung na/} /{de tshe shing bzhin gnas par bya//} asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā \n svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat \n\n bo.a.12ka/5. 53; dhṛṣṭaḥ — dhṛṣṭe dhṛṣṇagviyātaśca a.ko.207kha/3.1.25; dharṣayatīti dhṛṣṭaḥ \n dhṛṣṇuśca \n dhṛṣa prasahane a.vi.3.1.25; \n\n• saṃ. dhārṣṭyam — {bgag par gyur kyang spyi brtol gyis/} /{mi bdag mdun sar rab zhugs te/} niṣiddhāvapi dhārṣṭyena praviśya nṛpateḥ sabhām \n a.ka.318kha/40.131; dra. {spyi rtol/} spyi brtol skyes|vi. mukharaḥ — {'di snyed bgyi ba'i mtha' med na/} /{'di ltar lags zhes ci zhig smos/} /{khyod kyi yon tan slad du bdag/} /{bsod nams snyam nas spyi brtol skyes//} iyanta iti nāstyanta īdṛśā iti kā kathā \n puṇyā ityeva tu guṇān prati te mukharā vayam \n\n śa.bu.110ka/9. spyi brtol che ba|vi. pragalbhaḥ — {gtser ba dang mu cor smra ba dang spyi brtol che ba dang} dhvāṅkṣaśca bhavati, mukharaḥ, pragalbhaḥ śrā.bhū.20ka/48; dra. {spyi rtol che ba/} spyi ther|khālityam ma.vyu.4090 (65kha); dra. {spyi cer/} spyi dang khyad par gyi bdag nyid|• saṃ. sāmānyaviśeṣātmakatvam — {de ni dngos po thams cad spyi dang khyad par gyi bdag nyid kyis gnyi ga'i ngo bor brjod la} sa hi sāmānyaviśeṣātmakatvenobhayarūpaṃ sarvaṃ vastu varṇayati ta.pa.9ka/463; \n\n• vi. sāmānyaviśeṣātmakaḥ — {de ltar spyi dang khyad par gyi bdag nyid du bsgrubs nas} evaṃ sāmānyaviśeṣātmakaṃ prasādhya ta.pa.71kha/595. spyi dang khyad par dang ldan pa|pā. sāmānyaviśeṣavān, prameyabhedaḥ—{gang yang spyi dang khyad par dang /} /{spyi dang khyad par dang ldan pa/} /{zhes bya ba gzhal bya rnam pa gsum 'dod pa} yaccāpi prameyatraividhyamiṣṭam—sāmānyam, viśeṣaḥ, sāmānyaviśeṣavāniti ta.pa.53ka/557. spyi dang ldan pa ma yin|vi. niḥsāmānyaḥ — {spyi ni spyi dang ldan pa ma yin no zhes bya ba gzhung lugs yin no//} niḥsāmānyāni sāmānyāni iti samayāt vā.ṭī.57ka/10. spyi dang 'brel pa ma yin pa|vi. aspṛṣṭasāmānyaḥ — {spyi dang 'brel pa ma yin na/} /{bye brag gang na yang yod min te//} viśeṣo'spṛṣṭasāmānyo na ca kaścana vidyate \n ta.sa.47ka/464. spyi don|= {spyi'i don/} spyi sdom|saṃvibhāgaḥ — {rab tu 'byung ba'i gzhi'i spyi sdom la/} {shA ri'i bu dang}…/{nye sdes tshogs ni bsdus pa dang /} /{lnga pa'i sde tshan bsdus pa yin//} atha pravrajyāvastunaḥ saṃvibhāgāḥ—śārīputra…upasenādi iti samāsataḥ pañca vibhāgāḥ vi.va.2ka/2.74. spyi pa|vi. sāmānyaḥ — {gal te nyon mongs pa spyi pa'i dmigs pa yin pa'i phyir ro zhe na} sāmānyakleśālambanatvāditi cet abhi.bhā.47kha/1053. spyi phud|cūḍikaḥ — {gling bzhi dang ni nyi zla dang /} /{ri rab dang ni 'dod lha dang /} /{tshangs pa'i 'jig rten stong la ni/} /{stong ni spyi phud yin par 'dod//} caturdvīpakacandrārkamerukāmadivaukasām \n brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ \n\n abhi.ko.9kha/3.73; cūlikaḥ—{gling bzhi pa stong dang de bzhin du so sor zla ba dang nyi ma dang ri rab dang 'dod pa'i lha dang tshangs pa'i 'jig rten rnams ni stong spyi phud du 'dod la} sahasraṃ caturdvīpikānāṃ tathā candrasūryamerūṇāṃ pratyekaṃ kāmadevānāṃ brahmalokānāṃ ca \n sāhasraścūliko mataḥ bo.pa.61kha/26; cūlikā — {kau shi ka yang stong spyi phud kyi 'jig rten gyi khams kyi sems can ji snyed yod pa} yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ a.sā.58ka/32. spyi bungs|upānvāhāraḥ — {'gro bar chas pa dang /} {glo bur du 'ongs pa dang nad pa dang nad g}.{yog dang dge skos las gzhan pas thams cad kyis ma zos par g}.{yos mal dang spyi bungs las mnos te bza' bar mi bya'o//} (?) na gamikāgantukaglānatadupasthāyakopadhivārikādanyo yavanopa(ā)nvāhārādabhuktāyāṃ sarvairutkṛṣṭaṃ bhuñjīta vi.sū.35kha/45; dra.— {lag gi blas spyi bungs ci 'dra ba de 'dra ba bza'o//} (?) bhojanaṃ navakarmakeṇa tādṛśasya yādṛśasya yavane vi.sū.93kha/112. spyi bungs bya|upānvāhāraḥ — {rgan pa'i mtha' re rer spyi bungs bya'o//} prativṛddhāntamupa(ā)nvāhāraḥ vi.sū.79ka/96. spyi bungs bshams pa|bhū.kā.kṛ. upānvāhṛtaḥ — {spyi bungs bshams pa na gaN+DI brdung ngo //} upa(ā)nvāhṛte gaṇḍīdānam vi.sū.87kha/105. spyi bo|mūrdhā — {rang sangs rgyas kyi spyi bor ni/} /{phyag dar rdul spar gtor ba las/} /{bdag ni bag mar gyur pa la/} /{nye zhes ming po la des smras//} mūrdhni pratyekabuddhasya pāṃśumuṣṭinipātanāt \n pratyāsannavivāhā'hamiti bhrātaramāha sā \n\n a.ka.323kha/40.194; cūḍā — {mi yi dbang po'i bka' khrims spyi bos mnos/} /{de yi mtshon cha rgyan dang 'dra bar gyur//} narendracūḍādhṛtaśāsanasya tasya tvalaṅkāravadāsa śastram \n jā.mā.37ka/43; {klu 'jog po'i spyi bo na rims nad sel ba'i rin po che'i rgyan gyi man ngag bzhin du bsgrub par mi nus pa} aśakyānuṣṭhānaṃ vā jvaraharatakṣakacūḍāratnālaṅkāropadeśavad nyā.ṭī.37kha/14; śiraḥ — {cod pan mdzes ldan spyi bo btud pa yis/} /{de la phyag 'tshal mchod pa byed par 'gyur//} śirobhirāvarjitacārumaulibhirnamaskriyābhiśca tamabhyapūjayan \n\n jā.mā.183kha/213; {ma bcol phan pa byed pa'i ngag/} /{gus pas spyi bos blang gyis te//} anadhīṣṭopakāriṇām \n pratīcchecchirasā vākyam bo.a.13ka/5.74; śirastaṭam — {de yi spyi bo 'gems pa'i sdug bsngal dag/} /{drag pos 'jigs pa bzhin du ring zhig 'dar//} ciraṃ cakampe cakiteva tasya śirastaṭotpāṭanatīvraduḥkhāt \n\n a.ka.33ka/3.157; śīrṣam — {'di spyi bor bzhag nas chos smra ba rnams la su yang 'khu bar ma gyur cig/} imaṃ śīrṣaṃ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānām sa.pu.148kha/235; mastakaḥ — {'on te brgya byin gyi spyi bo ni me'i rang bzhin yang yin la/} {de dang mi mthun pa'i rang bzhin yang yin no//} atha śakramastakasyāgnirūpamapyasti tadvilakṣaṇamapyasti pra.a.263ka/626; kam — {spyi bo chu dang bde ba rnams la/} {kaM} mi.ko.86kha \n spyi bo skyes|• vi. mūrdhanyaḥ — r-{i Tu ra Sha spyi bo skyes//} ṛṭuraṣāśca mūrdhanyāḥ vi.pra.81ka/4.168; \n\n• saṃ. = {skra} mūrdhajaḥ, keśaḥ śa.ko.807; \n\n• nā. mūrdhajātaḥ, nṛpaḥ — {'di spyi bo las skyes pas de'i phyir gzhon nu'i ming spyi bo skyes zhes bya'o zhes zer to/} /{de na kha cig gis ni nga las nu zhes bya bar shes so//} mūrdhnā jātastasmādbhavatu kumārasya mūrdhāta(?rdhajāta) iti nāma \n tatra kecinmāndhāteti jānate vi.va.170ka/1.59; ma.vyu.3557 (60ka). spyi bo nas skyes|= {spyi bo skyes/} spyi bo nas dbang bskur ba|• pā. mūrdhābhiṣekaḥ — {'di dag ni spyi bo nas dbang bskur ba'i chos nyid kyi gsang sngags} ime mūrdhābhiṣekadharmatā mantrapadāḥ su.pra.32ka/61; \n\n• vi. mūrdhābhiṣiktaḥ — {rgyal rigs spyi bo nas dbang bskur ba'i rtsa ba'i ltung ba lnga} kṣatriyasya mūrdhābhiṣiktasya pañca mūlāpattayaḥ bo.pa.108ka/78; dra. {spyi bo'i dbang bskur ba/} {spyi bor dbang bskur ba/} spyi bo las byung|= {spyi bo las byung ba/} spyi bo las byung ba|vi. mūrdhanyaḥ — {spyi bo las byung ba rnams kyis me'o/} /{rkan las byung ba rnams kyis rlung ste} mūrdhanyairagniḥ, tālavyairvāyuriti vi.pra.222kha/2.2; dra. {spyi bo skyes/} spyi bo'i dbang bskur ba|= {rgyal rigs} mūrdhābhiṣiktaḥ, kṣatriyaḥ — mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ \n a.ko.185ka/2.8.1; mūrdhni prāyeṇābhiṣicyate mūrdhābhiṣiktaḥ a.vi.2.8.1; dra. {spyi bo nas dbang bskur ba/} {spyi bor dbang bskur ba/} spyi bo'i zhal|mūrdhāsyam — {rtsa ba'i zhal ni nag po che/}…/{spyi bo'i zhal ni gtsigs pa can//} mūlamukhaṃ mahākṛṣṇaṃ…mūrdhāsyaṃ vikarālinam \n he.ta.23kha/78. spyi bo'i rin chen|= {gtsug gi nor bu} śiroratnam, cūḍāmaṇiḥ — {spyi bo'i rin chen gtsug nor bu//} cūḍāmaṇiḥ śiroratnam a.ko.177kha/2.6.102; śirasi ratnaṃ śiroratnam a.vi.2.6.102. spyi bo'i rus pa|śiro'sthi — śiro'sthani karoṭiḥ strī a.ko.175ka/2.6.69. spyi bor skyes pa|= {skra} mūrdhajaḥ, keśaḥ — {mdza' snum mang pos bskyed pa yis/} /{lhan skyes spyi bor skyes pa bzhin/} /{bud med spu gri'i so rnon gyis/} /{'phral la bcad nas 'dor bar byed//} vardhitān bahubhiḥ snehaiḥ sahajān mūrdhajāniva \n chitvā haranti sahasā kṣuradhārākharāḥ striyaḥ \n\n a.ka.5kha/50.48. spyi bor 'khyil ba|pā. uṣṇīṣakuṇḍalaḥ, samādhiviśeṣaḥ — {rigs kyi bu 'di lta ste/} {rnam par byed ces bya ba'i ting nge 'dzin dang}…{spyi bor 'khyil ba zhes bya ba'i ting nge 'dzin dang} tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…uṣṇīṣakuṇḍalo nāma samādhiḥ kā.vyū.222ka/284. spyi bor phyin pa|vi. mūrdhaprāptaḥ — {de ni byang chub sems dpa' thams cad kyi gsang ba'i dkyil 'khor thams cad kyi spyi bor phyin pa lags} sa mūrdhaprāptaḥ sarvabodhisattvaguhyamaṇḍalasya ga.vyū.305kha/393. spyi bor dbang bskur ba|vi. mūrdhābhiṣiktaḥ — {shes ldan dag de yang rgyal po rgyal rigs spyi bor dbang bskur ba yin la} bhavantaḥ so'pi rājā kṣatriyo mūrdhābhiṣiktaḥ vi.va.4kha/2.76; dra. {spyi bo nas dbang bskur ba/} {spyi bo'i dbang bskur ba/} spyi bos len par byed|kri. śirasā'rcyate — {mkhas pa rnams kyis gang zhig ni/} /{dad pas spyi bos len par byed//} śirobhirarcyate bhaktyā yā cātīva manīṣibhiḥ \n\n ta.sa.133ka/1129. spyi blugs|kamaṇḍaluḥ — {bram ze}…{ril ba spyi blugs dbyig pa la btags pa phrag pa la thogs pa} daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ jā.mā.54ka/63; astrī kamaṇḍaluḥ kuṇḍī a.ko.184ka/2.7.46; kamudakam aṇḍe madhye lātīti kamaṇḍaluḥ \n lā ādāne a.vi.2.7.46; kuṇḍikā — g.{yas pa klu shing me tog can/} /g.{yon pas spyi blugs bsnams pa'o//} nāgapuṣpakadakṣiṇe \n vāmena kuṇḍikāṃ gṛhya sa.du.109kha/166. spyi ma|pā. sāmānyā, nāḍībheda: — {mi phyed ma dang}…{brkyang ma dang kun 'dar ma dang ro ma dang gzhol ma dang rangs ma dang shin tu gzugs can ma dang spyi ma dang} …{bdud dral ma'o//} abhedyā…lalanā'vadhūtī rasanā \n pravaṇā kṛṣṇavarṇā ca surūpiṇī sāmānyā…māradārikā he.ta.2kha/4. spyi ma yin|= {spyi min pa/} spyi min|= {spyi min pa/} spyi min pa|asāmānyam — {re zhig thun mong min bye brag/} /{rtog min yin phyir mi 'dod na/} /{khra bo sogs la'ang spyi min par/} /{thal bar 'gyur phyir de bzhin no//} neṣṭo'sādhāraṇastāvad viśeṣo nirvikalpanāt \n tathā ca śābaleyādirasāmānyaprasaṅgataḥ \n\n ta.sa.34kha/361; na sāmānyam — {sgra yi spyod yul ma yin pa/} /{spyi ma yin zhes rnam dpyod byed//} agocaro hi śabdasya na sāmānyamitīryate pra.a.156kha/170. spyi med pa|niḥsāmānyam — {spyi zhes bya ba ni spyi med pa yin no zhes bya ba ni grub pa'i mtha' yin pa'i phyir ro//} ‘niḥsāmānyāni sāmānyāni’ iti siddhāntāt ta.pa.354ka/427. spyi mo|cavyam — {shu dag}…/{spyi mo sug smel na la da/}…/{'di dag cha ni mnyam bgyis nas//} vacā…naladaṃ cavyaṃ sūkṣmelā… etāni samabhāgāni su.pra.29ka/56; ma.vyu.(66kha). spyi mong|= {spyi mo/} spyi gtsug|uṣṇīṣaḥ, o ṣam — {lhun po'i rgyal po lta bur spyi gtsug 'phags/} /{bsod nams rgya chen byung ba lam mer bzhugs//} merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasambhavaḥ \n\n rā.pa.230ka/123; śikhā — {nu ma'i dbus gang spyi gtsug mtha' dbus su/} /{cho ga shes pas rkang pa'i bar du yang /} /{lte ba ro smad gsang ba rgyal ba'i sras/} /{rigs lnga rnams ni dgod par rab tu bya//} stanāntaraṃ yāvacchikhāntamadhye valgā(caraṇā pā.bhe.)ntare cāpi nyasedvidhijñaḥ \n nābhikaṭiguhye jinātmajānāṃ nyāsaṃ prakuryāt kulapañcakānām \n\n gu.sa.102ka/25; mūrdhā — {spyi gtsug bltar mi mthong ba zhes bya'o//} anavalokitamūrdha ityucyate la.vi.203kha/307. spyi gtsug bltar mi mthong ba|vi. anavalokitamūrdhaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{spyi gtsug bltar mi mthong ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…anavalokitamūrdha ityucyate la.vi.203kha/307. spyi gtsug rnam par lta ba|pā. vilokitamūrdhaḥ, samādhiviśeṣaḥ — {spyi gtsug rnam par lta ba zhes bya ba'i ting nge 'dzin} vilokitamūrdho nāma samādhiḥ ma.vyu.513 (12ka). spyi tshugs|= {spyi'u tshugs/} spyi yis reg pa ma yin pa|vi. aspaṣṭasāmānyaḥ — {spyi yis reg pa ma yin pa'i/} /{khyad par 'ga' yang yod ma yin//} viśeṣo'spaṣṭasāmānyo na ca kaścana vidyate \n ta.pa.9kha/465. spyi rang bzhin med par smra ba|asvabhāvasāmānyavādī — {dam bca' ba gnyis ka la yang spyi rang bzhin med par smra ba'i sangs rgyas pa rnams la spyi'i dngos po med pa las gzhan nyid du ma grub pa'i phyir gtan tshigs ma grub la} pratijñādvaye'pi bauddhānāmasvabhāvasāmānyavādināmabhāvādanyatvaṃ sāmānyasyāsiddhamiti hetorasiddhiḥ ta.pa.48kha/547. spyi la dmigs pa|samastālambanam — {de ni chos dran nyer gzhag pa/} /{spyi la dmigs pa la gnas te/} /{de dag la ni mi rtag dang /} /{sdug bsngal stong bdag med par lta//} sa dharmasmṛtyupasthāne samastālambane sthitaḥ \n anityaduḥkhataḥ śūnyānātmatastān vipaśyati \n\n abhi.bhā. 12kha/907. spyin|gavyadṛḍhaḥ ma.vyu.5929 (85kha); mi.ko.25kha \n spyi'i sgra|sāmānyaśabdaḥ — {spyi'i sgra yang sgra gzhan dang nye ba'i skabs kyis spyi'i yang bye brag la rnam par gnas pa yin no//} (?) sāmānyaśabdā api śabdāntarasannidhānāt, prakaraṇasāmarthyācca viśeṣeṣvavatiṣṭhante vā. ṭī.54kha/7. spyi'i ngo bo|sāmānyarūpam — {spyi yi ngo bo rtogs byed po/} /{kun mkhyen yin pa des ci dgos//} boddhā sāmānyarūpasya sarvajñenāpi tena kim \n ta.sa.118kha/1021; {spyi'i ngo bo ni gnyis te/} {khyad par gyis rnam par bcad pa'i ngo bo dang rnam par ma bcad pa'i ngo bo'o//} dvirūpaṃ hi sāmānyam—viśeṣeṇāvacchinnarūpam, anavacchinnarūpaṃ ca ta.pa.10kha/467. spyi'i don|samudāyārthaḥ — {zhes bya ba ni spyi'i don to/} /{yan lag gi don brjod par bya ste} (iti) samudāyārthaḥ \n avayavārthastūcyate ta.pa.141kha/13. spyi'i don can|vi. sāmānyārthaḥ — {mthong ba 'ga' la shes pa gang /} /{spyi yi don can rnam rtog pa/} /{gzhan gyi cha sgro ma btags pa/} /{de tsam sel ba'i spyod yul can//} kvacid dṛṣṭe'pi yajjñānaṃ sāmānyārthaṃ vikalpakam \n asamāropitānyāṃśe tanmātrāpohagocaram \n\n pra.vṛ.276ka/18. spyi'i bdag|vi. sāmānyātmā — {spyi yi bdag ni thams cad du/} /{'gal med par ni shes par bya//} aviruddhastu sarvāsu sāmānyātmā pratīyate \n\n ta.sa.11kha/136. spyi'i rnam pa|sāmānyākāraḥ, sāmānyasyākāraḥ — {gal te dran pa de khyad par ma bzung ba'i gzung ba'o zhes ma zhen pa de'i tshe ci zhig bzung zhes bya ba de lta bu yang spyi'i rnam pa gzung ba rtogs pas 'jug par mi 'gyur ro//} yadi hyanupalakṣitaviśeṣaṃ grāhyamapi sā smṛtirnādhyavasyet, tadā ‘ko'pi gṛhītaḥ’ ityevamapi sāmānyākāreṇa grāhyapratyavamarśane na pravarteta ta.pa.128kha/707. spyi'i rnam par shes pa|sāmānyavijñānam — {spyi yi rnam par shes de dang /} /{rjes 'brel sngon po la sogs pa'i/} /{rnam pa'i cha ni rnam nges gang /} /{de ni de la gang gis sprul//} tacca sāmānyavijñānamanurundhan vibhāvyate \n nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ \n\n pra. vā.119kha/2.23. spyi'i blo|sāmānyabuddhiḥ — {zhes bya ba 'di yang dngos po'i spyi'i blo dag gis ma nges pa nyid yin no//} ityatrāpyanaikāntikatvaṃ bhāvasāmānyabuddhibhiḥ ta.pa.17kha/481. spyi'i mtshan nyid|pā. sāmānyalakṣaṇam, anumānasya viṣayaḥ — {spyi nyid du mtshon pas spyi'i mtshan nyid de thun mong gi ngo bo zhes bya ba'i tha tshig go//} sāmānyena lakṣaṇaṃ sāmānyalakṣaṇam, sādhāraṇaṃ rūpamityarthaḥ nyā.ṭī.45ka/77; {rang dang spyi'i mtshan nyid rtogs par byed pa dang} svasāmānyalakṣaṇāvadhārakaṃ ca la.a.117kha/64. spyi'i mtshan nyid chen po la zhugs pa|vi. mahāsāmānyalakṣaṇapraviṣṭā, prajñāyāḥ — {shes rab}…{spyi'i mtshan nyid chen po la zhugs pa} prajñā…mahāsāmānyalakṣaṇapraviṣṭā bo.bhū.113kha/146. spyi'i yul can|vi. sāmānyaviṣayaḥ — {gzhon nu ma len gyis ni lta ba'i shes pa rtog pa med pa gsal ba rang gi mtshan nyid kyi yul can yin la/} {spyi'i yul can ni rtog pa dang bcas pa'i mngon sum du brjod do//} kumārilastu ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati, sāmānyaviṣayaṃ tu savikalpakaṃ pratyakṣam ta.pa.9ka/463. spyi'i rang bzhin|vi. sāmānyarūpaḥ — {byed pa po'i don ni spyi'i rang bzhin yin la/} {sbyin pa la sogs pa ni khyad par gyi rang bzhin yin pa'i phyir ro zhe na} sāmānyarūpo'tha karotyartho viśeṣarūpo yajyādiriti cet pra.a.15kha/17. spyi'u tshugs|• vi. avamūrdhaḥ — {'jig rten gyi khams} …{phra ba dang rags pa dang snrel zhi dang spyi'u tshugs dang}…{ma lus pa ye shes kyi khong du chud par bya zhing mngon du 'gyur bar bya ba'i phyir} niravaśeṣasarvalokadhātu…sūkṣmaudārikavyatyastāvamūrdha…jñānānugamapratyakṣatāyai śi.sa.161ka/154; {go 'dun ngag dang spyi tshugs dang /} /{mig 'phrul 'dra ba ji lta bu//} vyatyastā adhamūrdhāśca indrajālopamāḥ katham \n la.a.65kha/13; avamūrdhakaḥ — {spyi'u tshugs su 'gro bar mi bya'o//} nāvamūrdhako gacchet vi.sū.18ka/20; ūrdhvapādaḥ—{dmyal ba yi ni spyi'u tshugs yin//} ūrdhvapādastu nārakaḥ abhi.ko.7kha/3.15; \n\n• saṃ. adhomūrdhatā—{zhing gi lus rnams kyi chung ba'i rang bzhin yang rab tu shes so//}…{spyi'u tshugs dang} kṣetrakāyānāṃ parīttatāṃ ca prajānāti…adhomūrdhatāṃ ca da.bhū.244kha/45. spyi'u tshugs kyi phyogs ye shes kyis snang bar mdzad pa'i rgyal po|=(?) nā. adhūrdhvadigjñānāvabhāsarājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa spyi'u tshugs kyi phyogs ye shes kyis snang bar mdzad pa'i rgyal po zhes bya ba bsnyen bskur to//} tasyānantaraṃ adhūrdhvadigjñānāvabhāso(bhāsarājo) nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. spyi'u tshugs 'dug|= {spyi'u tshugs su 'dug pa/} spyi'u tshugs pa'i yi ge|avamūrdhalipiḥ, lipibhedaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{spyi'u tshugs pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…avamūrdhalipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. spyi'u tshugs su 'dug pa|vi. adhomukhaḥ — {byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po}…{gser gyi sa la song nas sems can spyi'u tshugs su 'dug pa rnams la}…{chos ston to//} kāñcanamayyāṃ bhūmyāṃ gatvā avalokiteśvaro bodhisattvo mahāsattvo'dhomukhānāṃ sattvānāṃ dharmaṃ deśayati sma kā.vyū.211kha/270; avamūrdhakaḥ — {kha cig spyi'u tshugs 'dug} o(?ava)mūrdhakāścāpare la.vi.106kha/153. spyi'u tshugs su gzhi la rnam par spyod pa'i byin gyi rlabs|pā. avamūrdhatalavihārādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin spyi'u tshugs su gzhi la rnam par spyod pa'i byin gyi rlabs} avamūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā ga.vyū.306ka/29. spyir|sāmānyena — {don byed gnas pa ni mi slu ba zhes spyir brjod pa'i phyir ro//} arthakriyāsthitiravisaṃvādanamiti sāmānyenābhidhānāt pra.a.3ka/4. spyir btang|= {spyir btang ba/} spyir btang ba|• saṃ. 1. utsargaḥ, sāmānyena vidhānam — {spyir btang ba ni spyir brjod pa ste/} {de la yod pas spyir btang ba can no//} utsargaḥ sāmānyena vidhānam, tatra bhavamautsargikam ta.pa.225ka/919; {de nye bar bkod pa ni khyed cag spyir btang ba dang dmigs kyis bsal ba'i yul mngon par mi shes pa kho na gsal bar byed pa 'ba' zhig tu zad do//} kevalaṃ tadupanyāso bhavata utsargāpavādaviṣayānabhijñatāmeva prakaṭayati ta.pa.241kha/954 2. adhikāraḥ — {spyir btang ba yang dag par bsdus pa zhes bya ba} adhikārasaṃgrahanāma ka.ta.4273; \n\n• vi. autsargikaḥ — {de phyir kun la spyir btang bas/} /{rang las tshad ma nyid du gnas//} tasmāt svataḥ pramāṇatvaṃ sarvatrautsargikaṃ sthitam ta.pa.241kha/953. spyir btang ba can|vi. autsargikaḥ — {spyir btang ba ni spyir brjod pa ste/} {de la yod pas spyir btang ba can no//} utsargaḥ sāmānyena vidhānam, tatra bhavamautsargikam ta.pa.225kha/919. spyir btang ba can gyi tshad ma|autsargikapramāṇam — {spyir btang ba can gyi tshad ma nyid yin pa'i phyir ro//} {spyir btang ba'i tshad ma gang la yod pa de la de skad ces bya la de'i dngos po ni de nyid do//} autsargikapramāṇatvāt \n autsargikaṃ pramāṇaṃ prāmāṇyaṃ yasya tattathoktaṃ tadbhāvastattvam ta.pa.231ka/932. spyir btang ba yang dag par bsdus pa zhes bya ba|nā. adhikārasaṃgrahanāma, granthaḥ ka.ta.4273. spyir btang ba'i tshad ma|= {spyir btang ba can gyi tshad ma/} spyir bstan|= {spyir bstan pa/} spyir bstan ngo bo|utsargabhāvaḥ — {gang phyir spyir bstan ngo bo 'di/} /{brjod par 'dod pa tsam gyis sprul//} yasmādutsargabhāvo'yaṃ vivakṣāmātranirmitaḥ \n ta.sa.111kha/968. spyir bstan can|vi. autsargikaḥ — {gal te rang las tshad ma nyid/} /{kun la spyir bstan can du gnas//} yadi svataḥpramāṇatvaṃ sarvatrautsargikaṃ sthitam \n ta.sa.109ka/953; {de phyir rang las tshad ma nyid/} /{kun la spyir bstan pa can gnas//} tasmāt svataḥ pramāṇatvaṃ sarvatrautsargikaṃ sthitam \n ta.sa.104kha/919. spyir bstan pa|utsargaḥ, sāmānyena vidhānam — {de phyir yon tan gyis skyon rnams/} /{med par nges te med pas na/} /{tshad min gnyis ni med pa yis/} /{des na spyir bstan ma bsal yin/} (?) tasmād doṣebhyo guṇānāmabhāvastadabhāvataḥ \n pramāṇarūpanāstitvaṃ tenotsargo'napoditaḥ \n\n ta.sa.111kha/968. spyir bstan pa can|= {spyir bstan can/} spyir mthong ba|pā. sāmānyatodṛṣṭam, anumānabheda: — {gzhon nu len pa la sogs pa}…{rjes su dpag pa rnam pa gnyis te khyad par du mthong ba dang spyir mthong ba'o zhes rjod par byed do//} kumārilādayaḥ…dvividhamanumānam—viśeṣatodṛṣṭam, sāmānyatodṛṣṭaṃ ceti varṇayanti ta.pa.34ka/516. spyir mthong ba can|vi. sāmānyatodṛṣṭam — {yang na spyir mthong ba can gyi/} /{'dir ni sgrub pa 'jug pa ru/} /{kun mkhyen la ni brjod pa ru/} /{gzhan du shes sngon song mthong phyir//} yadvā sāmānyatodṛṣṭaṃ pravṛttamiha sādhanam \n sarvajñasyocyate'nyatra jñānapūrvatvadarśanāt \n\n ta.sa.117ka/1014. spyir 'brel ba|pā. sāmānyapratibandhaḥ — {spyir 'brel ba la gang gi tshe/} /{khyad par dag la brten pa yi/} /{klan ka de la tshol byed na/} /{ltag chod yin par yang dag brjod//} sāmānyapratibandhe tu viśeṣāśrayaṇī yadā \n codanā kriyate tatra jātyuttaramudāhṛtam \n\n ta.sa.4ka/62. spyir bshad pa|sāmānyanirdeśaḥ — {lta ba zhes bya ba ni spyir bshad du zin kyang nyon mongs par gtogs pas nyon mongs pa'i bdag nyid lnga kho na ste/} {'jig tshogs la lta ba la sogs pa'i lta ba dang sbyar gyi} dṛgiti sāmānyanirdeśe'pi kleśādhikārātpañcaiva kleśātmikāḥ satkāyadṛṣṭyādikā dṛṣṭayaḥ sambadhyante tri.bhā.158kha/63. spyil po|= {rtswa khang} parṇaśālā — munīnāṃ tu parṇaśāloṭajo'striyām a.ko.152ka/2.2.6; parṇaiḥ kṛtā śālā parṇaśālā a.vi.2.2.6; {shing lo'i spyil por zhugs te} praviśya parṇaśālāyām jā.mā.100kha/116; tṛṇakuṭī ma.vyu.5545 (82ka); kaṭapalikuñcikā — {mi nor po che de nyid kyi khyim drung gi spyil po na gnas shing mchis nas} tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ sa.pu.41kha/73; dra. {spyil ba/} {spyil bu/} spyil ba|1. kuṭiḥ — {spyil ba mi nyams par bya ba'i phyir} kuṭimā(?ma)vināśārtham vi.sū.96ka/115; kuṭṭimaḥ — {gtsug lag khang bla gab med pa ma yin par me du ba dang bcas pa bud par yang mi bya bcang bar yang mi bya'o//} {spyil bar ni thams cad mi bya'o//} na vihāre'nabhyavakāśe sadhūmamagniṃ kuryād dhārayedvā kuṭṭime sarvam vi.sū.95kha/115; mṛṣṭiḥ — {de dag spyil bar mi bya'o//} naiṣāṃ mṛṣṭiṃ bhajeta vi.sū.5ka/5. spyil bu|kuṭiḥ — {de'i spyil bu stong par 'dug pa} tasya kuṭiḥ śūnyā'vatiṣṭhate vi.va.108ka/2.92; kuṭikā — {rtswa'i spyil bu} tṛṇakuṭikā vi.va.208ka/1.82; {tshe dang ldan pa dge 'dun 'tshos spyil bu de chag chag btab/} {phyag dar byas} āyuṣmatā saṅgharakṣitena sā kuṭikā siktā sammṛṣṭā vi.va.108ka/93. spyis|= {spyi yis/} spyug|kri. (varta., bhavi.; saka.; {spyugs} bhūta., vidhau) pravāsayiṣyāmi — {thams cad kyi thams cad du yul nas spyug go//} sarveṇa vā sarvaṃ vijitāt pravāsayiṣyāmi bo.bhū. 142kha/183. spyugs|= {spyugs pa/} {o shig/} spyugs pa|bhū.kā.kṛ. nirvāsitaḥ — {de dag gis mi rigs pa dag cig byas nas rgyal po khros nas spyugs pa dag cig yin pa 'dra ste} nirvāsitā vā kruddhena rājñā svenānayena vā \n\n jā.mā.180ka/209; pravrājitaḥ — {re zhig cig nyes pa 'ga' zhig byung ba'i phyir}…{gnod sbyin gyi bdag pos rang gi yul nas spyugs pa} kadācitkasmiṃścidaparādhe yakṣāṇāmadhipatinā svaviṣayātpravrājitāḥ jā.mā.37ka/43; tyaktaḥ — {yid 'ong sku ldan bdag cag stong tsam zhig/} /{sa yi bdag pos 'dir ni spyugs pa las//} sahasrametadvasudhādhipena tyaktaṃ nṛṇāmatra manojñagātra \n jā.mā.181ka/210. spyugs shig|kri. pravāsayatu — {shes ldan dag shAkya'i sras kyi dge sbyong rnams zung shig/} {sod cig/} {chings shig/} {spyugs shig} gṛhṇantu bhavantaḥ śramaṇān śākyaputrīyān hanantu badhnantu pravāsayantu vi.va.322ka/2.133; pravāsayet ma.vyu.5243 (78kha). spyo|= {spyo ba/} spyo 'dems byed pa|vi. paribhāṣakaḥ — {byang chub sems dpa'}…{khro ba spyo 'dems byed pa rnams kyi log par sgrub pas skyo ba'i yid kyis sbyin pa sbyin par yang mi byed kyi} na ca bodhisattvaḥ… roṣakāṇāṃ paribhāṣakāṇāṃ vipratipattyā khinnamānaso dānaṃ dadāti bo.bhū.65ka/84. spyo ba|• kri. (varta., bhavi; saka.; {spyos} bhūta., vidhau) ākrokṣyāmi — {gal te spyo bar 'os pa zhig na spyo'o//} yadyākrośārho bhaviṣyati ākrokṣyāmi vi.va.125ka/2.13; \n\n• saṃ. ākrośaḥ — {spyo ba dang gsod pa dang}… {gnod pa byed du gzhug pa'i phyir yang dgra rnams kyi dgra sbyin par mi byed de} nāpyākrośāya vadhāya… kāraṇāya śatrūṇāṃ śatrumanuprayacchati bo.bhū.63kha/83; ākrośanam—{dge slong ma'i tshogs la brnyas thabs byed pa la'o/} /{spyo ba la yang ngo //} avasyaṇḍane bhikṣuṇīgaṇasya \n ākrośane ca vi.sū.54ka/69; nirbhartsanam — {de nas rgyal po des mi de la sdang mig tu bltas te spyo ba'i tshig tu smras pa} atha sa rājā taṃ puruṣaṃ tīkṣṇayā dṛṣṭyā nirbhartsanarūkṣamavekṣyovāca jā.mā.155kha/179; paribhāṣā ma.vyu.2644 (49ka); paribhāṣaṇam — {bran ni}…{spyo ba dang brdeg pa la sogs pa la bzod pa yin} dāso hi…kṣamo bhavati paribhāṣaṇatāḍanādīnām sū.vyā.242ka/156; avasādaḥ ma.vyu.2636 (49ka); paribhāṣitam — {de de la chags pas bud med kyis spyo ba'ang bzod} sa tatra raktaḥ…strīparibhāṣitāni sahate śi.sa.51kha/49. spyo ba nyid|paribhāṣakatā—{gshe ba dang khro ba dang spyo ba nyid dang dge 'dun gyi rnyed pa med pa dang gnas med par bya bar sems pa nyid dang} ākrośaroṣakaparibhāṣakatāmalābhāvāsābhyāṃ saṅghasya cetakatvam vi.sū.84kha/101. spyo bar 'gyur|kri. paribhāṣyate — {mkhas pa de dag gis ni spyo bar 'gyur} paribhāṣyate cāpi sa paṇḍitebhiḥ śi.sa.64kha/63. spyo bar byed|= {spyo bar byed pa/} spyo bar byed pa|avasādanā — {nyes pa chung ngu byed pa la ni 'khrul pa gleng bar byed/} {nyes pa 'bring byed pa la ni spyo bar byed} skhalitacodanā mṛdau vyatikrame \n madhye vyatikrame'vasādanā bo.bhū.45kha/59. spyod|1. = {spyod pa/} 2. = {spyod cig/} spyod gyur cig|kri. caratu — {bya ba dge ba rnams ni spyod gyur cig} carantu kuśalāni śubhakriyāṇi su.pra.7ka/12. spyod bgyid pa|kri. cariṣyāmi — {gang dang gang du spyod bgyid pa/} /{bdag ni gang du'ang dga' ma mchis//} yatra yatra cariṣyāmi na cāsti maṅgalaṃ kvacit \n\n su.pra.8kha/15. spyod 'gyur|= {spyod par 'gyur/} spyod 'gyur ba|= {spyod par 'gyur/} spyod rgyud|= {spyod pa'i rgyud/} spyod can|• vi. bhogī — {dge slong yang ni 'dod spyod can du 'gyur//} bhikṣurbhaviṣyatyapi kāmabhogī abhi.bhā. 110ka/386; \n\n• saṃ. carakaḥ — {de dag spyod can kun rgyu mu stegs can/} /{gdung ba gau ta ma dang mi smrar spyod//} te carakāḥ parivrājakatīrthyāḥ tāpasagotamamaunacarāṇām \n śi.sa.178ka/176; \n\n• u.pa. cāritraḥ — {bdag gi bu'i bzhin dang ldan pa'i dgra/} /{khrel med cing ngan pa'i spyod pa la byams la yongs su skrag pa'i spyod pa can//} eṣa me nirapatrapaḥ kucaritamaitrīparisrastacāritraḥ putramukhaśatrurapavitraḥ a.ka.60ka/59.90–91. spyod cig|• kri. cara — {re zhig rab tu dang ba'i blo/} /{yid ni chags bral kho na yis/} /{tshangs spyod spyod cig} arāgeṇaiva manasā brahmacaryaṃ prasannadhīḥ \n cara a.ka.110kha/10.121; \n\n• dra.— {mu khyud khyod 'di nyid du 'dug la dga' bar spyod cig/} {'dod pa'i yon tan lnga 'byor cing ldan pas rtsed mo byos shig /dga'} {bar spyod cig dga' mgur spyod cig/} vasa nime ramasva nime ihaiva pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍa rama paricāraya vi.va.197kha/1.70. spyod mchog|uttamā cariḥ—{bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa rnam grol reg mdzad pas/} /{chos kyi tshul yang bskyud par mi 'gyur bar/} /{sems can rin chen spyod mchog bstan du gsol//} mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā \n dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim \n\n rā.pa.231kha/124. spyod 'jug|1. = {spyod pa la 'jug pa/} 2. = {byang chub sems dpa'i spyod pa la 'jug pa/} spyod nyes|duścharditam ma.vyu.4379 (69ka). spyod ldan|= {spyod pa dang ldan pa/} spyod pa|• kri. (varta., vidhau; saka.; {spyad} bhavi., bhūta.) 1. \ni. carati — {tshangs par spyad pa spyod pa} brahmacaryaṃ carati a. sā.422ka/238; {log par lta ba la spyad par gyur cing da ltar yang log par lta ba la spyod do//} viparyāse caritāvinaḥ, etarhyapi viparyāse caranti a.sā.332kha/187; carate — {bgegs dang bral te ci bde bar/} /{mtho ris 'jig rten mi rnams nyid/} /{ji snyed khams gsum 'jig rten spyod//} nirvighnaścarate sukham \n svargalokeṣu mānuṣye yāvat trailokyadhātuṣu \n\n sa.du.125kha/224; ācarati — {sems can gyi don du gang gi sku dang gsung dang thugs mi phyed pa rdo rje bzhin du spyod pa} sattvārthaṃ prati yasya kāyavākcittamabhedyaṃ vajravadācarati vi.pra.91kha/3.3; vicarati — {zag pa dang bcas pa'i dngos po de la yang spyod la} tatra ca vicarati sāsrave vastuni bo.bhū. 39ka/50; samācarati — {ngan pa rnams ni snying rje med par sdig spyod//} pāpaṃ samācarati vītaghṛṇo jaghanyaḥ jā.mā.68kha/79; adhyācarati — {de la rnam par sun 'byin pa kun tu spyod pa ni mi dge ba'i las spyod pa} tatra vidūṣaṇāsamudācāro'kuśalaṃ karmādhyācarati śi.sa.90ka/89; cārī bhavati — {'phags pa 'khrul pa mi mnga' ba yang gnas gzhan du gyur pa la 'dod dgur rang dbang du spyod do//} āśrayaparāvṛttāvaparyasta āryaḥ kāmacārī bhavati svatantraḥ sū.bhā.168kha/60; ceṣṭate — {'on te tshul 'di ni 'di lta bu nyid yin la/} {'di ni de nyid gsal bar byed pa dang /} {de bya ba'i phyir spyod pa yin no//} athaivambhūta evāyaṃ kramastamevāsau prakāśayati ceṣṭate ca tatkaraṇāya pra.a.42kha/48; caryate — {'doms med yon tan 'joms par byed pa yi/} /{dri mas dga' mgur deng sang 'di na spyod//} guṇaghātibhirmalaiḥ niraṅkuśaṃ svairamihādya caryate abhi.ko.25ka/8.42 \nii. bhujyate—{khyod kyis longs spyod la chags shing /} /{spun zla'i mdza' la ltos med pas/} /{lhan cig spyad bya rgyal srid ni/} /{gcig pu yis ni ji ltar spyod//} bhogalubdhena bhavatā bhrātṛsnehānapekṣiṇā \n sahabhogyamidaṃ rājyaṃ kathamekena bhujyate \n\n a.ka.133kha/66.97; paribhuñjate — {bde 'gror skye la/} {gar skyes pa der 'dod pa mang po spyod kyang chos nyan zhing} sugatīṣūpapadyante, yatra prabhūtāṃśca kāmān paribhuñjante, dharmaṃ ca śṛṇvanti sa.pu.47kha/85; bhakṣyate — {bsod nams snga ma'i rtsa ba spyod/} /{nor ldan rnams kyis 'bru phung bzhin//} prāk puṇyaṃ bhakṣyate mūlāt sadhanairdhānyarāśivat \n\n a.ka.293ka/37.63 2. caret — {ji ltar 'jig rten ma 'khrul ba/} /{de yi rgyu la 'dod dgur spyod//} tannimitte yathā loko hyabhrāntaḥ kāmataścaret \n sū.bhā. 168kha/60; samācaret — {ran pa dang ni mi 'phrod par/} /{rnal 'byor can gyis zas la spyod//} mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret \n\n la.a.158ka/105; ācaratu — {gzhan gyi rtog chen byas nas ni/} /{bdag gi lus la ci snang ba/} /{de dang de nyid phrogs byas nas/} /{khyod kyis gzhan la phan par spyod//} anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase \n tattadevāpahṛtyārthaṃ parebhyo hitamācara \n\n bo.a.29kha/8.159; \n\n• saṃ. 1. caryā — {rigs kyi bu 'di dag ni 'du 'dzi la mi dga' zhing 'du 'dzi med pa la dga' ba}…{'du 'dzi med pa'i spyod pa la dga' ba} ete kulaputrā asaṅgaṇikārāmā asaṃsargābhiratāḥ…asaṃsargacaryābhiratāḥ sa.pu.115kha/185; {bu mo rin po che bye ba khrag khrig brgya stong}…{'dod pa'i spyod pa dang cho ga thams cad la mkhas pa dag} anekāni ca kanyākoṭīniyutaśatasahasrāṇi…sarvakāmacaryopacārakuśalāni ga.vyū.30kha/126; cāraḥ — {ji srid du spyod pa legs par ma rtogs pa zhes bya ba ni bsod snyoms la sogs pa spyod pa'o//} yāvattu cāro na supratividdha iti piṇḍapātādicāraḥ abhi.sphu.222ka/1002; cārikā — {byang chub sems dpa'i spyod pa la dad pa ste} bodhisattvacārikāmabhiśraddadhāti śi.sa.170kha/168; caraṇam — {nye bar ma gos pa'i spyad pa spyod pa'i phyir} anupaliptacaryācaraṇāt ra.vyā.102kha/52; pravicaraṇam — {dgyes rol pa dang dben par spyod dang bdud bcom dang //} ratikrīḍāraṇyapravicaraṇamārapramathanam \n ra.vi.125kha/107; vihāraḥ — {rnal 'byor can brtson pa mi 'dor ba rnams bdag gi so so rang gis rig pa tshe 'di la bde bar spyod pas gnas so//} svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurāḥ la.a.143kha/90 2. ācāraḥ — {ngan spyod} duṣṭācāraḥ a.ka.324ka/40.199; samācāraḥ—{tshul khrims 'chal pa sdig pa spyod pa'i dge slong} duḥśīlapāpasamācāro bhikṣuḥ śi.sa.43kha/41; samudācaraṇam — {tshul khrims 'chal pa la spyod pa} dauḥśīlyasamudācaraṇam śi.sa.148kha/143; ācaraṇam — {chos spyod pa med do//} nāsti dharmācaraṇam la.vi.14ka/15; {bslab pa spyod pas so//} śikṣācaraṇena vi.sū.86ka/103; caritam — {thub par brtag pa lta bu'i chas/} /{spyod pa slar yang 'di 'dra ba//} munikalpasamākalpaścaritaṃ punarīdṛśam \n\n a.ka.252ka/29.60; caryā — {de dag rnams kyi sdig pa'i spyod pa dang /} /{chos min ldan 'gro rab sdig 'di thos nas//} śrutvā ca teṣāmiha pāpacaryāmadharmayuktāṃ ca gatiṃ sudāruṇām \n rā.pa.235kha/131; {'dod pa spyod pa dag la} kāmacaryāsu bo.bhū.103kha/132; vṛttam — {ri dwags kyis bshad de yi spyod/} /{mi bdag ya mtshan ldan pas thos/} /{zhal nas byas pa mi gzo ba'i/} /{spyod tshul smad ces mu cor gyur//} tadvṛttaṃ vismitaḥ śrutvā mṛgeṇa kathitaṃ nṛpaḥ \n abhūtkṛtaghnacarite dhikkāramukharānanaḥ \n\n a.ka.258kha/30.46; {spyod pa bzang po} sadvṛttam vi.sū.59ka/75; vṛttiḥ — {gzhan spyod pa la dmigs pa'am/} /{gzhan gyis smras pa'i stobs kyis ni/} /{de dag la ni chags skye min/} /{'khrul pa ru ni dmigs pa'i phyir//} anyavṛttyupalambhena parebhyaḥ śravaṇena vā \n na ca teṣāmiyaṃ vṛttirvyabhicāropalambhanāt \n\n ta.sa.71kha/668; {skad cig srin po nyid ni thob pa bzhin/} /{gtum spyod bram ze dga' dang bral ma gyur//} yayurvirāmaṃ na nṛśaṃsavṛtterviprāḥ kṣaṇaṃ rākṣasatāmavāptāḥ \n\n a.ka.33kha/3.161 3. ācāraḥ, sadācāraḥ—{mi dal kun las thar ba dang /} /{dad dang shes rab brtse ldan zhing /} /{zas dang spyod pa phun tshogs nas/} /{rtag tu tshe rabs dran gyur cig/} sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ \n āhārā''cārasampannāḥ santu jātismarāḥ sadā \n\n bo.a.38kha/10.27; cāritram — {lang tsho tsha bas rab gdungs pa/} /{khyod kyis spyod pa ji ltar bsrung //} kathaṃ rakṣasi cāritraṃ santaptā yauvanoṣmaṇā \n a.ka.232ka/89.133; sthitiḥ — {e ma'o sdug bsngal can la 'di snying rje/} /{bdag nyid che ba bdag gi bde ma chags/} /{dam pa rnams kyi spyod pa mchog tu byas//} aho dayā'sya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ \n aho prakarṣaṃ gamitā sthitiḥ satām jā.mā.6ka/6 4. pracāraḥ — {lus dang ngag dang yid kyi las kyi spyod pa zhi ba la ni de ltar ma yin pa'i phyir ro//} na hi…śānteḥ kāyavāṅmanaskarmapracāre tathā bo.bhū.88kha/112; adhyācāraḥ — {rtsod pa byung ba spyod pa la mkhas pa'o/} /{rnam par zhen pa'o//} kuśalasyādhikaraṇavṛtte'dhyācāre ca \n viniviṣṭasya vi.sū.90ka/108; pravṛttiḥ — {log par spyod las yid ni ma bzlog cing //} asatpravṛtteranivṛttamānasaḥ jā.mā.62ka/72 5. bhogaḥ — {dam pa'i las 'bras spyod pa yi/} /{rtags ni dri ma med pa'i yid//} satkarmaphalabhogasya lāñchanaṃ vimalaṃ manaḥ \n a.ka.45ka/4.101; {dus min spyod las legs bsrung bya} saṃrakṣyamakālabhogāt bo.pa.103kha/72; upabhogaḥ — {'phags pa'i nor la spyod pa'i rgyu nyid de} āryadhanopabhogahetutvaṃ ca sū.vyā.130kha/3; paribhogaḥ — {gding ba sar pa spyod na'o//} navaniṣadanasya paribhoge vi.sū.25kha/32; upabhuktiḥ — {de ltar yul dang las la spyod pa ni tshor ba ste/} {de'i phyir nye bar spyod pa zhes bya'o//} evaṃ viṣayakarmaṇorupabhuktirvedanetyupabhogaḥ ma.ṭī.206ka/28; bhojanam — {longs spyod skad cig spyod rnams kyis ci sdig ster sdug ldan bde ba rnams kyis ci//} kiṃ bhogaiḥ kṣaṇabhojanaiḥ kaluṣadaiḥ kiṃ sattvaduḥkhaiḥ sukhaiḥ \n a.ka.312kha/40.61; upayogaḥ — {'dab ma dag snod nyid du spyod pa ni byin len ma byas pa nyid la nyes pa med do//} nirdoṣaṃ bhājanatvenopayoge patrāṇāmapratigrāhitatvam vi.sū.37ka/47; vrataḥ, o tam — {sbrang rtsi spyod pas bzhin du ni/} /{bdag gis 'thungs shing 'thungs shing rtses//} mayā madhuvrateneva pāyaṃ pāyamaramyata \n\n kā.ā.333kha/2.45 6. = {'khrig pa} bhogaḥ, maithunam — {rgan pos gzhon nu ma spyod pa/} /{lus ni nyams pa go byed dag//} vṛddhasya taruṇībhogaḥ śarīrakṣayasūcakaḥ \n a.ka.176ka/79.7 7. = {spyod pa nyid} saṃsevanatā — {byang chub sems dpa'i tshong pa thams cad kyis spyod pas tshong 'dus lta bu'o//} pattanabhūtaṃ sarvabodhisattvavaṇiksaṃsevanatayā ga.vyū.311ka/397 8. = {las} karma — {khyod kyi spyod pa mi las 'das/} /{'di la gnod sbyin dri za dang /} /{ltos 'gro sum cu rtsa gsum pa/} /{brgya byin bcas par yi rang 'gyur//} tasya te'bhyanumodante karmedamatimānuṣam \n yakṣagandharvabhujagāstridaśāśca savāsavāḥ \n\n jā.mā.59kha/69; {de nas de yi spyod pas ngo mtshar gyur pa'i slob ma dang} tatkarmavismitamukhairatha tasya śiṣyaiḥ jā.mā.6kha/6; kṛtyam — {skyes bu khyed lta bu yi spyod pa la/}…/{bdag gis bag med 'khrul pa mtshar cig byas//} mahatpramādaskhalitaṃ tvidaṃ me yannāma kṛtyeṣu bhavadvidhānām \n jā.mā.88kha/101; kṛtam — {gel pa'i nags gnas ri bong gyur pa'i tshe/} /{legs spyod ri bong tshogs gyur de la bstan//} āsi śaśo vanagulmanivāsī śāsati taṃ sukṛte śaśavargam \n rā.pa.239kha/136; kriyā — {khyod kyi spyod pa thams cad 'bangs la phan par gzhol//} sarvāḥ kriyāstava hitapravaṇāḥ prajānām jā.mā.63ka/73; {spyod pa ngan pa'i gya gyu spangs pas drang //} asatkriyājihmavivarjanārjavaḥ jā.mā.178kha/208; ceṣṭā — {tshig tu gzhan smra lus kyi spyod pa gzhan/} /{bsam pa gdug cing yid la gzhan du sems//} vāganyathā'nyaiva śarīraceṣṭā duṣṭāśayaṃ mānasamanyathaiva \n jā.mā.169ka/194; ceṣṭitam — {rma la rgya tsha 'debs pa ni/} /{dam pa dam pa'i spyod pa min//} na kṣatakṣāranikṣepaḥ sādhūnāṃ sādhu ceṣṭitam \n\n pra.a.42kha/48; {spyod pa ngan pa la smod par byed} kuceṣṭitaṃ vigarhanti sū.vyā.241kha/156; līlā — {de ltar rga dang 'chi med pa/} /{bzhin du spyod pas gnas rnams la//} ajarāmaralīlānāmevaṃ viharatāṃ satām bo.a.37ka/9.166; vilasitam — {ches blun pa'i spyod pa 'di la ltos shig} tadetatpaśyata mahato hyāndhyasya vilasitam ta.pa.183ka/827; spandaḥ — {dran pa bcu gnyis po 'di dag gi 'bras bu med pa'i spyod pa spang ba'i phyir te} dvādaśemāḥ smṛtayo niṣphalaspandavarjanārtham bo.pa.93kha/58; vispandaḥ — {skye bo snying rje med pas na/} /{ngag lus yid kyi spyod pa rnams/} /{nang mi la yang phyi mi bzhin/} /{mi rigs spyod pa mchog tu 'gyur//} dayāviyogāttu janaḥ paramāmeti vikriyām \n manovākkāyavispandaiḥ svajane'pi jane yathā \n\n jā.mā.156kha/180; vṛttiḥ — {thugs spyod brtse ba yis/} /{rang nyid spyi bo 'gems la rab tu zhugs//} kṛpākomalacittavṛtteḥ…svayaṃ śiraḥ pāṭayituṃ pravṛttaḥ \n\n a.ka.33ka/3.158 9. ācāraḥ, vyavahāraḥ—{mchog tu zhi ba'i go 'phang 'jig rten spyod pa dag las rnam grol ba} lokācārairvimuktaṃ paramaśivapadam gu.si.1ka/5; vyavahāraḥ — {'jig rten pa'i don dang mthun par spyod pa dang} laukikārthānuvyavahārataḥ bo.bhū.75kha/97; {gal te 'di ni ngan spyod na/} /{ngan spyod 'di ni med pa nyid//} asatyavyavahāro'yamiti cet nāstyasatyatā \n\n pra.a.138ka/147; caritam — {smad 'tshong spyod pa'i don bzhin de yis byas//} cakāra veśyācaritaṃ yathārtham a.ka.8ka/50.76; vṛttam— {dam pa'i sems ni ngo mtshar gyur pa yi/} /{gar mkhan spyod pa bzhin du mi 'gyur ram//} mā bhūnnaṭānāmiva vṛttametadvrīḍākaraṃ sajjanamānasānām \n\n jā.mā.108kha/126; {chags pa spangs pas 'jig rten spyod btang ba//} spṛhāprahāṇorjitalokavṛtteḥ a.ka.271ka/101.4; anuvṛttiḥ — {bram ze'i rigs chen po rus dang spyod pa ma smad pa rang gi chos la spyod pa'i sgra grags pa} anupakruṣṭagotracāritre svadharmānuvṛttiprakāśayaśasi…mahati brāhmaṇakule jā.mā.69ka/80; upacāraḥ — {'dul bar spyod pa'i dpal ni nyams} bhraṣṭavinayopacāraśriyam jā.mā.169kha/195; upavicāraḥ — {rdzu 'phrul seng ge'i sgra dang ni/} /{nyid kyi yon tan brjod pa gang /} /{de ni bzhed spyod mi mnga' ba/} /{khyod kyi thugs rje bstar ba lags//} ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ \n vāntecchopavicārasya kāruṇyanikaṣaḥ sa te \n\n śa.bu. 112kha/63 10. plutiḥ—{rang las spyod pa rnam par bkra/} /{gsung bar yang dag brtson par gyur//} svakarmaplutivaicitryaṃ vaktuṃ samupacakrame \n\n a.ka.1ka/50.5 11. = {'tsho ba} vṛttiḥ — {gzhan gyi spyod pa brtol bar mi bya'o//} na paravṛttau praharet vi.sū.15ka/16 12. = {lag pa} pāṇiḥ, hastaḥ — {brgya byin dbang po grong khyer 'jig dang /} {lag pa byed pa spyod pa dang /} {lus 'dus pa gzugs dang} indraḥ śakraḥ purandaraḥ, hastaḥ karaḥ pāṇiḥ, tanurdehaṃ śarīram la.a.132ka/78; \n\n• pā. 1. caryā — {pha rol tu phyin pa bcu po 'di dag bsdus pa la ni pha rol tu phyin pa'i spyod pa zhes bya'o//} itīmā daśapāramitā abhisamasya pāramitācaryetyucyate bo.bhū.191ka/256; {byang chub sems dpa'i spyod pa} bodhisattvacaryā ma.mū.107kha/16; {mos pas spyod pa'i sa} adhimukticaryābhūmiḥ sū.vyā.256ka/175; {rnal 'byor pa rnams kyi rnal 'byor gyi spyod pa rnam pa gnyis te/} {gcig ni phyi'i dang gnyis pa ni nang gi'o//} yogināṃ yogacaryā dvidhā—ekā bāhyā, dvitīyā'dhyātmikī vi.pra.69ka/4.124; {sngags spyod pa la dga' ba yi/} /{sdom brtson gyis ni sngags bzlas bya//} śrāddho mantracaryāyāṃ pūrvameva japetvratī \n ma.mū.150ka/63; cariḥ — {bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa rnam grol reg mdzad pas/} /{chos kyi tshul yang bskyud par mi 'gyur bar/} /{sems can rin chen spyod mchog bstan du gsol//} mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā \n dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim \n\n rā.pa.231kha/124 2. caritam — {de la spyod pa'i rab tu dbye bas ni gang zag bdun rnam par gzhag ste}…{rnam par rtog pa shas che ba gang yin pa de ni rnam par rtog pa spyad pa'o//} tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam…yo vitarkonmadaḥ sa vitarkacaritaḥ śrā.bhū.71ka/184; \n\n• vi. bhoktā — {bdag po nyid du mngon rlom pa/} /{spyod pa gang du yin pa de/} /{de nyid spyad byar shes bya ste//} svāmitvenābhimāno hi bhoktaryatra bhavedayam \n bhogyaṃ tadeva vijñeyam pra.a.12ka/14; {gang zhig khyim pa bsti gnas spyod//} yo gṛhī maṭhikābhoktā vi.pra.91ka/3.3; bhogī — {rgyal por spyod dam dka' thub can/} /{'di ni rang gi 'dun pas 'tsho//} rājabhogī tapasvī vā jīvatveṣa nijecchayā \n a.ka.250ka/29.37; cārī — {chos spyod bde la rten par 'gyur//} dharmacārī sukhaṃ śete a.śa.108kha/98; {nyes par spyad pa spyod pa} duścaritacārī sū.vyā.206kha/109; {tshangs par spyod pa} brahmacārī vi.pra.156ka/3.105; {nam mkha' la spyod} ākāśacārī sa.du.118kha/202; {rang dbang spyod} svacchandacārī bo.a.24kha/8.28; {mthun pa'i chos la spyod pa} anudharmacārī sū.vyā.186kha/83; {dus dang tshod du ran par spyod} kālavelāmātracārī da. bhū.182ka/12; vihārī — {'di ni rnal 'byor ldan pa dag /mthong} {ba'i chos la spyod pa'i gnas//} yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām \n la.a.57kha/3; sevakaḥ — {dam pa'i chos ni spyod pa'i lus/} /{phran tshegs ched du gnod mi bya//} saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet \n bo.a.13kha/5.86; viṣahyaḥ — {spyod dam mi spyod snyam pa yi/} /{rnam par rtog pa rnam spangs nas//} viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām \n śa.bu.110kha/10; pravṛttaḥ — {mi yi bdag po tshul bzhin spyod pa yis/} /{'bangs rnams bskyangs pas gnod pa med pa bzhin//} puraṃ vinirmuktamivopasargairnyāyapravṛttena narādhipena \n\n jā.mā.86kha/99; \n\n• kṛ. caran — {bdag dang gzhan don ma rmongs gsal spyod pas/} /{rgyal po nam yang dmyal bar yong mi ltung //} caran parātmārthamamohabhāsvatā na jātu rājannirayaṃ gamiṣyasi \n\n jā.mā.178kha/208; nirviśan — {ku b+dza bsten pa khyod kyi ni/} /{dga' ba ji ltar 'phel gyur pa/} /{'chi med bu mor co 'dri la/} /{mi mo spyad pas de lta min//} kubjāmāsevamānasya yathā te vardhate ratiḥ \n naivaṃ nirviśato nārīmamarastrīviḍambinīḥ \n\n kā.ā.338kha/3.109; bhuñjānaḥ — {de yi bsod nams tshong zong gis/} /{nyos pa mi zad bde spyod pa'i//} tasya puṇyapaṇakrītaṃ bhuñjānasyākṣayaṃ sukham \n a.ka.45ka/4.100; \n\n• u.pa. caraḥ — {lha cig}…/{nags na spyod rnams gleng gyur pa/} /{de dag bdag gis rab tu thos//} śrutametanmayā deva kathyamānaṃ vanecaraiḥ \n a.ka.39ka/4.30; carī — {'og ldan ma dang steng ldan nyid/} /{mkha' spyod ma dang sa spyod brjod//} adhovatyūrdhvavatyeva khecarī bhūcarī smṛtā \n he.ta.9ka/26; caritaḥ — {'dod chags spyod pa dang zhe sdang spyod pa dang gti mug spyod pa dang nga rgyal spyod pa dang rnam par rtog pa spyod pa'o//} rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca bo.bhū.155ka/200; {dmigs pa la spyod cing rtog pa la spyod pa de dag la byang chub ga la yod} teṣāmārambaṇacaritānāṃ vikalpacaritānāṃ kuto bodhiḥ su.pa.29kha/9; avacaraḥ, o carī — {'dod pa na spyod pa'i lha drug} ṣaṭ kāmāvacarā devāḥ vi. pra.168kha/177; {'dod pa na spyod pa'i sems can} kāmāvacaraḥ sattvaḥ abhi.bhā.78ka/1172; {'dod pa na spyod pa'i sdug bsngal} kāmāvacaraṃ duḥkham abhi.bhā.43ka/1036; {gzugs dang gzugs med pa na spyod pa'i so so'i skye bo rnams kyi ste/} {'ching ba'i lhag ma lus pa'i phyir ro//} śuddhāśuddhāśrayasthitikaḥ śaikṣāṇāṃ rūpārūpyāvacarāṇāṃ ca pṛthagjanānām, sāvaśeṣabandhanatvāt abhi.sa.bhā. 32kha/45; {'khor ba na spyod pa'i 'jig rten pa'i yang dag pa'i lta ba la dad pa} saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddhadhāti śi.sa.170kha/168; caryam — {tshangs par spyod pa bsten to//} uṣitaṃ brahmacaryam abhi.sphu.267ka/1084; {lhan cig spyod pa} sāhacaryam pra.a.26ka/29; kārī — {'dod pa rnams dang bral ba ni/} /{sdig pa spyod las 'byung bar 'gyur//} abhilāṣavighātāśca jāyante pāpakāriṇām \n\n bo.a.21kha/7.41; {bcom ldan 'das kyis sna gcig spyod pa dang}…{yongs su rdzogs par spyod pa'i dge bsnyen zhes gsungs pa} bhagavatā ekadeśakārī…paripūrṇakārī copāsaka uktaḥ abhi.bhā. 183ka/626; ādaḥ — {bgo skal la spyod pa} dāyādaḥ ma. ṭī.291kha/155; bhuk — {'dod pa spyod pa drug yin no//} kāmabhujastu ṣaṭ abhi.ko.9kha/3.69; {sa spyod rnams la} bhūbhujām kā.ā.334ka/2.353; \n\n• dra.— {lta bur spyod pa/} \n\n• ({dpyod pa} ityasya sthāne) \n spyod pa khyad par can|nā. viśiṣṭacāritraḥ, bodhisattva: — {byang chub sems dpa' sems dpa' chen po spyod pa khyad par can zhes bya ba} viśiṣṭacāritraśca nāma bodhisattvo mahāsattvaḥ sa.pu.112kha/180. spyod pa rgya che|= {spyod pa rgya che ba/} spyod pa rgya che ba|udāracaritam — {gang gi lus la g}.{yo ba'i mig can rna ba'i ut+pal gyis bsnun mtshungs pa thob/} /{de dag spyod pa rgya che brjod byar 'os pa'i tshig ni gang gis brjod par bya//} lolākṣīśravaṇotpalāhatitulāṃ yeṣāṃ labhante tanau teṣāṃ kairvacanairudāracaritaṃ bālyocitairucyate \n\n a.ka.14kha/51.1. spyod pa rgya mtsho|caryasamudraḥ lo.ko.1508. spyod pa sgrub pa'i sa|pā. caryāpratipattibhūmiḥ, bodhisattvabhūmiviśeṣaḥ — {rigs kyi sa dang mos pas spyod pa'i sa dang}…{spyod pa sgrub pa'i sa dang} gotrabhūmiḥ, adhimukticaryābhūmiḥ…caryāpratipattibhūmiḥ bo.bhū.189kha/253. spyod pa ngan|= {spyod pa ngan pa/} spyod pa ngan pa|• vi. durācāraḥ — {de nas spyod pa ngan cing snying la snying rje med pa des de blangs te} tato'sau durācāro nirghṛṇahṛdayastadgṛhītvā a.śa.118kha/108; durvṛttaḥ — {spyod pa ngan pa khyod ci rung /} /{mi shes bzhin du mi bzad pa/}…/{gang gis sdug bsngal rnams su lhung //} dhigaho bata durvṛttamajñānamatidāruṇam \n yatpātayati duḥkheṣu jā.mā.143kha/166; \n\n• saṃ. asatkriyā — {spyod pa ngan pa'i gya gyu spangs pas drang //} asatkriyājihmavivarjanārjavaḥ jā.mā.178kha/208; kuceṣṭitam—{spyod pa ngan pa la smod par byed} kuceṣṭitaṃ vigarhanti sū. vyā.241kha/156. spyod pa nges pa'i sa|pā. niyatacaryābhūmiḥ, bodhisattvabhūmiviśeṣaḥ — {rigs kyi sa dang mos pas spyod pa'i sa dang}… {spyod pa nges pa'i sa dang} gotrabhūmiḥ, adhimukticaryābhūmiḥ…niyatacaryābhūmiḥ bo.bhū.189kha/253. spyod pa can|= {spyod can/} spyod pa nyams|= {spyod pa nyams pa/} spyod pa nyams pa|vi. ācāravipannaḥ — {chos smra ba de ni tshul khrims nyams pa/} {spyod pa nyams pa}…{spyod lam ma bsdams pa yin no//} sa ca dharmabhāṇakaḥ śīlavipanna ācāravipannaḥ … asaṃvṛtteryāpathaḥ kā.vyū.235kha/298; vinaṣṭacāritraḥ — {de bzhin mi gang spyod pa nyams pa dang /} /{spyod dang cho ga rnams su ldan pa dang //} vinaṣṭacāritra tathaiva ye narāścāritrācārasamanvitāśca \n sa.pu.49kha/88. spyod pa nyid|caritatā — {nyin par de dang dga' byed cing /} /{mtshan mo yang ni sa bdag dang /} /{sbas pa'i 'dod ldan mdza' bor ni/} /g.{yon ma'i spyod pa nyid la bsams//} ramamāṇā divā tena niśāyāṃ ca mahībhujā \n mene vāmācaritatāṃ tāṃ priyo gūḍhakāmukaḥ \n\n a.ka.148kha/14.110; vihāritā — {shes bzhin du spyod pa nyid} samprajānadvihāritā śrā.bhū.15kha/36; bhujyamānatvam — {spyod pa nyid yin na zla ba drug gi 'og tu bsreg par bya ba nyid yin no//} bhujyamānatve pākyatvaṃ māsaṣaṭkānte vi.sū.7kha/8. spyod pa brtan pa|nā. supratiṣṭhitacāritraḥ, bodhisattva: — {byang chub sems dpa' sems dpa' chen po spyod pa brtan pa zhes bya ba} supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ sa.pu.112ka/180. spyod pa thams cad kyi phul shes pa'i rgyal po|nā. sarvacaryātiśayajñānarājaḥ, buddhaḥ — {lag bzang dang}…{spyod pa thams cad kyi yul}(?{phul} ){shes pa'i rgyal po dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…sarvacaryātiśayajñānarājaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. spyod pa mtha' yas|nā. anantacāritraḥ, bodhisattva: — {byang chub sems dpa' sems dpa' chen po spyod pa mtha' yas zhes bya ba} anantacāritraśca nāma bodhisattvo mahāsattvaḥ sa.pu.112kha/180. spyod pa mtha' yas pa|= {spyod pa mtha' yas/} spyod pa mthun pa|vi. sabhāgacaritaḥ — {skal ba dang spyod pa mthun pa'i byang chub sems dpa' thams cad kyang 'du bar 'gyur ro//} sarvasabhāgacaritabodhisattvasannipātanaṃ ca da.bhū.262kha/55. spyod pa dang mngon par 'tshang rgya ba'i rang bzhin brjod pa thugs su chud pa gsang ba|pā. caryābhisaṃbodhisvabhāvaprabhāvanānubodhiguhyam, tathāgatānāṃ guhyasthānabhedaḥ — {gang 'di de bzhin gshegs pa}…{rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am} …{spyod pa dang mngon par 'tshang rgya ba'i rang bzhin brjod pa thugs su chud pa gsang ba} sa yānīmāni tathāgatānām…guhyasthānāni yaduta kāyaguhyaṃ vā…caryābhisaṃbodhisvabhāvaprabhāvā(vanā'?)nubodhiguhyaṃ vā da.bhū. 266kha/58. spyod pa dang ldan|= {spyod pa dang ldan pa/} spyod pa dang ldan pa|• vi. cāritravān — {spyod pa dang ldan pa'i byang chub sems dpa' ni sha za bar mi rung ba dang} māṃsaṃ… abhakṣyaṃ cāritravato bodhisattvasya la. a.153kha/100; \n\n• pā. cāritravatī, samādhiviśeṣaḥ — {spyod pa dang ldan pa zhes bya ba'i ting nge 'dzin} cāritravatī nāma samādhiḥ ma.vyu.579 (13kha); \n\n• u.pa. vṛttaḥ— {gzhan dang thun mong ma lags pa'i/} /{bde ba gang de gya nom yang /} /{dam pa'i spyod ldan khyod 'dra la/} /{gnod par byas kyi sman ma mchis//} tvādṛśānpīḍayatyeva nānugṛhṇāti tatsukham \n praṇītamapi sadvṛtta yadasādhāraṇaṃ paraiḥ \n\n śa.bu.111ka/23. spyod pa dwangs|caraṇaprasannaḥ lo.ko.1508. spyod pa dam pa|caritātiśayaḥ — {'jig rten mchog gi spyod pa dam pa'i phyogs tsam gyis//} lokottamasya caritātiśayapradeśaiḥ jā.mā.2kha/1. spyod pa bde|sukhacaryā — {phyag bya'o/} /{spyod pa bde'am 'dri'o//} vandanam \n sukhacaryāpraśnaḥ vi.sū.71ka/88. spyod pa bsdus pa'i sgron ma|nā. 1. caryāmelāpakapradīpaḥ, granthaḥ ka.ta.1803 2. caryāsaṃgrahapradīpaḥ, granthaḥ ka. ta.3960, 4466 3. caryāsamuccayapradīpaḥ, granthaḥ — {spyod pa bsdus pa'i sgron ma zhes bya ba'i rgya cher bshad pa} caryāsamuccayapradīpanāmaṭīkā ka.ta.1834. spyod pa bsdus pa'i sgron me|= {spyod pa bsdus pa'i sgron ma/} spyod pa rnam dag|= {spyod pa rnam par dag pa/} spyod pa rnam pa tha dad pa|caryāvimātratā — {sems can gyi spyod pa rnam pa tha dad pa de lta bu dag yongs su shes nas} evaṃ caryāvimātratāṃ sattvānāmājñāya da.bhū.254ka/50. spyod pa rnam par dag|= {spyod pa rnam par dag pa/} spyod pa rnam par dag pa|nā. viśuddhacāritraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po spyod pa rnam par dag ces bya ba} viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ sa.pu.112kha/180. spyod pa rnams kyi gnyen po|caritapratipakṣa: — {spyod pa rnams kyi gnyen por ni/} /{chos kyi phung po mthun par gsungs//} caritapratipakṣastu dharmaskandho'nuvarṇitaḥ \n\n abhi.bhā.38kha/72. spyod pa pa|1. caraka: — {spyod pa pa dang kun tu rgyu dang nyan thos rgan po dang gau ta ma dang gcer bu pa dang kun du 'tsho ba pa la sogs pas} carakaparivrājakavṛddhaśrāvakagautamanirgranthājīvikādayaḥ la.vi.182ka/276 2. ({dpyod pa pa} ityasya sthāne) mīmāṃsakaḥ — {de lta bas na spyod pa pa de khyed cag la rim pa nyid tshig dang brjod pa nyid du thal bar 'gyur gyi} evaṃ sati kramasyaiva padatvaṃ vācakatvaṃ bhavatāṃ mīmāṃsakānāṃ prasajyate ta.pa.156kha/766. spyod pa spyad|• kri. 1. careccaryām — {phyag rgya bkug la rab tu brtag/} /{de yang khyer la spyod pa spyad//} kṛṣṭvā mudrāṃ prakalpayet \n\n tāṃ ca gṛhya careccaryām he.ta.15ka/46 2. acāra cārikām — {bskal pa bye ba khrag khrig bsam yas su/} /{sems can rnams kyi ched du spyod pa spyad//} kalpakoṭinayutānacintiyān sattvakāraṇama(?ṇaṃ ca)cāra cārikām \n rā.pa.229kha/122; \n\n• vi. cīrṇacarya: — {tshe rabs snga mar spyod pa rnams ma spyad//} na cīrṇacaryāḥ purimāsu jātiṣu sa.pu.20kha/32. spyod pa spyad pa|= {spyod pa spyad/} spyod pa spyad spyad pa|vi. cīrṇacaritāvī — {sangs rgyas bye ba khrag khrig brgya stong mang po la bla na med pa yang dag par rdzogs pa'i byang chub tu spyod pa spyad spyad pa} bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino'nuttarāyāṃ samyaksaṃbodhau sa.pu.12kha/21. spyod pa phra ba la 'jug pa'i ye shes|pā. caryāsūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — {yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/} {spyod pa phra ba la 'jug pa'i ye shes sam}…{rnam par 'phrul pa phra ba la 'jug pa'i ye shes sam} imāni…samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā… vikurvaṇasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58. spyod pa bya|= {spyod par bya/} spyod pa byed|= {spyod par byed/} spyod pa 'bras bu yod pa'i nges par zhugs pa|pā. abandhyacaryāniyatipāta:, niyatipātabhedaḥ — {byang chub sems dpa'i nges par zhugs pa ni rnam pa gsum ste}…{rigs la gnas pa'i nges par zhugs pa dang sems bskyed pa'i nges par zhugs pa dang spyod pa 'bras bu yod pa'i nges par zhugs pa'o//} traya ime bodhisattvasya niyatipātāḥ…gotrasthaniyatipātaḥ, cittotpādaniyatipātaḥ, abandhyacaryāniyatipātaśca bo.bhū.152kha/197. spyod pa ma spyad pa|= {spyod ma spyad/} spyod pa ma yin pa|vi. avacaraḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa zhi ba}…{rtog ge'i spyod pa ma yin pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ…avitarkāvacaraḥ la.vi.187kha/286. spyod pa mi gsal ba|apaṭupracāra: ma.vyu.6695 (95kha). spyod pa med pa|acaryā — {de'i phyir spyod pa med pa de ni byang chub sems dpa'i spyod pa zhes bya ste} iyaṃ bodhisattvānāṃ caryā acaryāyogena su.pa.29kha/9. spyod pa dman pa|nīcavṛtti: ma.vyu.2455 ({dman pa la 'jug pa} 47ka). spyod pa bzang|= {spyod pa bzang po/} spyod pa bzang po|sadācāraḥ — {bdag nyid che rnams mthong ba ni/} /{sbyin pa bas kyang shin tu dga'/} /{bsod nams bas kyang 'bras bu che/} /{spyod bzang bas kyang bsngags par 'os//} dānādapi priyataraṃ puṇyādapi mahāphalam \n sadācārādapi ślāghyaṃ mahatāṃ kila darśanam \n\n a.ka.100kha/10.13; sadvṛttam — {rkyen de lta bu nyid yod na spyod pa bzang po dang ldan pa dang 'don pa dang ldan pa'i gnas bstan nas der 'gror gzhug par bya'o//} tadrūpatāyāṃ pratyayasya sadvṛttoddeśavantamuddiśya vāsaṃ tatrāvatāre niyuñjīta vi.sū.59ka/75; suceṣṭitam — {spyod pa bzang po la bsngags par byed} suceṣṭitaṃ praśaṃsanti sū.vyā.241kha/156. spyod pa bzang po can|vi. sadvṛtta: — {spyod pa bzang po can gyi dge slong dang bcas pa nas 'thab krol can gyi dge slong dang bcas par 'gro bar mi bya'o//} na kalikṛdbhikṣukaṃ sadvṛttabhikṣukād gacchet vi.sū.58kha/75. spyod pa bzang po dang ldan pa|vi. sadvṛttaḥ — {rkyen de lta bu nyid yod na spyod pa bzang po dang ldan pa dang 'don pa dang ldan pa'i gnas bstan nas der 'gror 'jug par bya'o//} tadrūpatāyāṃ pratyayasya sadvṛttoddeśavantamuddiśya vāsaṃ tatrāvatāre niyuñjīta vi.sū.59ka/75. spyod pa bzang ba|= {spyod pa bzang po/} spyod pa yin|kri. viharati — {dman pa'i yid kyis gdol bu lta bur 'jig rten na spyod pa yin} caṇḍālakumāropamāśca loke viharanti nīcanīcena manasā śi.sa.85ka/83; cārī bhavati — {lta ba dang}… {chos gos snam sbyar dang thang ba dang lhung bzed dang chos gos 'chang ba dang}…{nang du yang dag par 'jog pa na shes bzhin du spyod pa yin no//} ālokite… saṅghāṭīpaṭapātracīvaradhāraṇe…pratisaṃlayane samprajānacārī bhavati bo.pa.92kha/56; vihārī bhavati — {song ba dang sdod pa dang 'dug pa dang} … {shes bzhin du spyod pa yin te} gate sthite niṣaṇṇe…samprajānadvihārī bhavati śrā.bhū.6ka/12. spyod pa yongs su dag pa|caryāpariśuddhiḥ — {tshul 'chos pa la spyod pa yongs su dag pa zhes nga mi smra'o//} na kuhakasya caryāpariśuddhiṃ vadāmi rā.pa.242kha/141. spyod pa rab tu zhi ba'i blo gros|nā. praśāntacāritramatiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po byams pa dang}…{spyod pa rab tu zhi ba'i blo gros dang} maitreyeṇa ca bodhisattvena mahāsattvena… praśāntacāritramatinā la.vi.2kha/2. spyod pa la glags mi thob pa|vi. acchidropacāraḥ, o rā — {grogs po dag srid pa tha ma pa'i byang chub sems dpa' bud med gang gi mngal du 'jug par 'gyur ba'i bud med de ni yon tan gyi rnam pa sum cu rtsa gnyis dang ldan pa yin te}…{spyod pa la glags mi thod} (?{thob} ){pa dang} dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati…acchidropacārāyāḥ la.vi.16ka/17. spyod pa la 'jug pa|caryāpratipattiḥ — {spyod pa la 'jug pa'i sa} caryāpratipattibhūmiḥ bo.bhū.46ka/60. spyod pa la 'jug pa'i sa|pā. caryāpratipattibhūmiḥ, bodhisattvabhūmibhedaḥ — {spyod pa la 'jug pa'i sa la gnas pa'i byang chub sems dpa' spyod pa la zhugs pa} caryāpratipattibhūmisthito bodhisattvaścaryāpratipannaḥ bo.bhū.46ka/60. spyod pa la dbang 'byor ba nyid|pā. caryāvibhutvam — vibhutvasanniśritapāramitābhāvanāyā ākārabhedaḥ — {pha rol tu phyin pa bsgom pa dbang 'byor ba nyid la brten pa ni rnam pa gsum ste/} {sku la dbang 'byor ba nyid dang spyod pa la dbang 'byor ba nyid dang ston pa la dbang 'byor ba nyid do//} vibhutvasanniśritā pāramitābhāvanā tryākārā \n kāyavibhutvataḥ, caryāvibhutvataḥ, deśanāvibhutvataśca sū.vyā.200ka/101. spyod pa la zhugs pa|vi. caryāpratipannaḥ, bodhisattvasya — {byang chub sems dpa' bzhi ni sems dang po bskyed pa dang spyod pa la zhugs pa dang} catvāro bodhisattvā:—prathamacittotpādikaḥ, caryāpratipannaḥ ra.vyā.102kha/52; {spyod pa la 'jug pa'i sa la gnas pa'i byang chub sems dpa' spyod pa la zhugs pa} caryāpratipattibhūmisthito bodhisattvaścaryāpratipannaḥ bo.bhū.46ka/60. spyod pa las gyur pa|ācaraṇagatam — {gzhan la gnod par spyod pa las gyur pa'i ltung byed} paravighātācaraṇagata(te prāyaścittika)m vi.sū.54ka/70. spyod pa gsal|= {spyod gsal/} spyod pa'i dkyil 'khor|caryāmaṇḍalam — {spobs pa tha dad pa yang dag par shes pas/} {de bzhin gshegs pa'i ye shes 'od gsal ba dang spyod pa'i dkyil 'khor la mos pas chos ston to//} pratibhānapratisaṃvidā tathāgatajñānaprabhācaryāmaṇḍalādhimuktyā dharmaṃ deśayati da.bhū.256ka/52. spyod pa'i glu|nā. caryāgītiḥ, granthaḥ ka.ta.1496, 4474. spyod pa'i glu'i 'grel pa|nā. caryāgītivṛttiḥ, granthaḥ ka. ta.1497. spyod pa'i glu'i mdzod kyi 'grel pa zhes bya ba|nā. caryāgītikoṣavṛttināma, granthaḥ ka.ta.2293. spyod pa'i rgyud|caryātantram — {spyod rgyud tshe dpag med} caryātantrāmitāyuḥ lo.ko.1506; ba.a.351. spyod pa'i stegs|cāritratīrtham lo.ko.1509. spyod pa'i stobs|pā. caryābalam, balabhedaḥ — {byang chub sems dpa'i stobs bcu} (daśa bodhisattvabalāni)— {bsam pa'i stobs} āśayabalam…{spyod pa'i stobs} caryābalam… {chos kyi 'khor lo rab tu bskor ba'i stobs} dharmacakrapravartanabalam ma.vyu.766 (17kha). spyod pa'i mtha'|vṛttāntakathā — {de ltar sngon skyes spyod pa'i mtha'/} /{bshad nas bcom ldan rgyal ba yis/} /{sbyin pa dag pa'i dam chos dag/} /{dge slong rnams la bstan pa bsgrubs//} iti prāgjanmavṛttāntakathayā bhagavān jinaḥ \n bhikṣūṇāṃ vidadhe śuddhadānasaddharmadeśanām \n\n a.ka.53ka/5.74. spyod pa'i mthu|pā. caryābalam — {lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43. spyod pa'i do ha mdzod kyi glu zhes bya ba|nā. caryādohakoṣagītikānāma, granthaḥ ka.ta.2347. spyod pa'i byin gyi rlabs|pā. caryādhiṣṭhānam — {de sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so/} /{spyod pa'i byin gyi rlabs dang} sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti…caryādhiṣṭhānaṃ ca da.bhū.266ka/58. spyod pa'i 'od|cīrṇaprabhaḥ lo.ko.1509. spyod pa'i lam|= {spyod lam/} spyod pa'i lugs|caritasthitiḥ — {de nas de la dad pa dag/} /{skyes par gus pa de dag gis/} /{bsod nams rang bzhin bcom ldan gyi/} /{spyod pa'i lugs ni ma lus smras//} tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ \n nyavedayan puṇyamayīṃ bhagavaccaritasthitim \n\n a.ka.76ka/7.56. spyod pa'i sa|pā. caryābhūmiḥ — {spyod pa'i sa la gnas shing thabs mkhas pas yongs su bzung ba'i mngon par bsgrub pa mngon par bsgrubs pas} caryābhūmau sthitaḥ \n upāyakauśalaparigrahābhinirhārābhinirhṛte la.a.61ka/7. spyod par bgyi|kri. careyam lo.ko.1509. spyod par 'gyur|kri. 1. carati — {dbang phyug rnams kyi blo dag ni/} /{gong nas gong du spyod par 'gyur//} uparyupari buddhīnāṃ carantīśvarabuddhayaḥ \n\n jā.mā.65ka/75 2. cariṣyati — {bstan pa 'di la spyod par 'gyur} iha śāsane cariṣyanti rā.pa.242kha/140; pracariṣyati — {rgya cher rol pa'i chos kyi rnam grangs 'di spyod par 'gyur ba} ayaṃ lalitavistaro dharmaparyāyaḥ pracariṣyati la.vi.215kha/318; upabhokṣyati — {longs spyod dang yongs su spyod pa sna tshogs la spyod par 'gyur} nānopabhogaparibhogānyupabhokṣyanti su.pra.34ka/65. spyod par 'gyur ba|= {spyod par 'gyur/} spyod par 'dod|= {spyod par 'dod pa/} spyod par 'dod pa|vi. bhoktukāmaḥ — {bde mang brgya phrag spyod par 'dod pas kyang /} /{byang chub sems nyid rtag tu gtang mi bya//} bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam \n\n bo.a.2ka/1.8. spyod par ldan|= {spyod pa dang ldan pa/} spyod par bya|• kri. caret — {bdag dang gzhan du brje bya ba/} /{gsang ba'i dam pa spyod par bya//} sa caretparamaṃ guhyaṃ parātmaparivartanam \n\n bo.a.28ka/8.120; caryāṃ kuryāt — {bdag nyid kyis ni gnyid spangs nas/} /{the tshom med par spyod par bya//} nidramātmānamutsṛjya caryāṃ kuryānna saṃśayaḥ \n\n he.ta.7kha/20; caryāṃ prakurvīta — {de nas spyod pa bya ba 'am/}…/{de nyid rin chen rnam dag bdag//} tataścaryāṃ prakurvīta…tattvaratnaviśuddhātmā gu.si.3kha/8; \n\n• kṛ. bhogyaḥ—{ro la sogs spyod bya nyid las/} /{spyod pa nyid ni dmigs pa med//} rasādīnāṃ hi bhogyatve bhoktṛtā nopalabhyate \n pra.a.140kha/150; {bud med gcig gis spyod bya nyid//} ekabhogyaiva lalanā a.ka.234kha/89.163. spyod par bya ba|= {spyod par bya/} {spyod par bya bar} caryāṃ kartum — {rdo rje'i bu mo 'di khyer nas/} /{spyod par bya bar rtogs par bya//} vajrakanyāmimāṃ gṛhya caryāṃ kartuṃ vibudhyate \n\n he.ta.7ka/18. spyod par byed|= {spyod par byed pa/} spyod par byed pa|• kri. 1. carati — {gang dag smad pa'i spyad pa spyod byed pa/} /{de dag rnam pa sna tshogs skyon ldan 'gyur//} bhavanti nānāvidhadoṣabhājaścaranti ye kāmacarīṃ jaghanyām \n\n śi.sa.50kha/48; caryāṃ kurute — {dam tshig sdom las rnam par grol/} /{rnal 'byor ldan pas spyod par byed//} samayasaṃvaravinirmuktaścaryāṃ kurute suyogavān \n\n he.ta.7kha/20; paricārayati — {ji tsam dus gzhan zhig na rgyal po nor can btsun mo dang lhan cig rtse bar byed dga' bar byed dga' mgur spyod par byed do//} yāvadapareṇa samayena dhanī rājā devyā sārdhaṃ krīḍati ramate paricārayati vi.va.206ka/1.80; bhuñjate — {lus can rnams kyis gang gi nor rdzas rgya cher blangs nas ni/} /{bdag nyid dogs dang bral bar rang nyams spyod par byed pa la//} svayamapagataśokā dehinaḥ svastharūpā vipulamapi gṛhītvā bhuñjate yasya vittam \n sū.a. 207kha/110 2. cariṣyati — {gang zhig chos 'dul 'di nyid la/} /{bag yod spyod par byed pa ni//} yo hyasmin dharmavinaye apramattaścariṣyati \n a.śa.4ka/3; \n\n• vi. vihārī — {de ltar mi nyal bar sbyor ba'i rjes su brtson par gyur pa de 'gro ba dang ldog pa la shes bzhin du spyod par byed pa dang /} {cung zad bltas pa dang rnam par bltas pa dang} sa tathā jāgarikā (yogā) nuyuktaḥ abhikramapratikrame samprajānadvihārī bhavatyālokitavyavalokite śrā.bhū.6ka/11; bhojakaḥ — {dper na spyod par byed pa'i mi 'tshe ba'i dbang du byas nas grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba lta bu yin na} tadyathā anupadrotāraṃ bhojakamadhikṛtya grāmīṇā bhavanti vaktāraḥ, ‘svāminā smaḥ sukhitāḥ’ iti abhi.bhā.86ka/281; bhuñjānaḥ lo.ko.1509. spyod par mdzad|= {spyod mdzad/} spyod par shog|= {spyod par shog cig/} spyod par shog cig|kri. caratu lo.ko.1509; careyam lo. ko.1509; pratipadyeta — {bu'i ngo mthong bar 'ong ngo //}…{nor skal la spyod par shog shig cig} putramukhaṃ paśyeyam …dāyādyaṃ pratipadyeta a.śa.9ka/8. spyod pas grub pa|nā. caryāgataḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{spyod pas gyub pa dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā… caryāgatasya ga.vyū.269ka/348. spyod po|vi. bhoktā — {ro la sogs spyod bya nyid las/} /{spyod pa nyid ni dmigs pa med/} /{spyod po de las gzhan 'gyur ba/} /{de ltar yin phyir thug med 'gyur//} rasādīnāṃ hi bhogyatve bhoktṛtā nopalabhyate \n bhoktā tato'nya eva syāt evañcetyanavasthitiḥ \n\n pra.a.140kha/150. spyod bya|= {spyod par bya ba/} spyod byed pa|= {spyod par byed pa/} spyod ma spyad|vi. acīrṇacaryaḥ — {mi mkhas gang dag dman la mngon dga' zhing /} /{sangs rgyas bye ba mang la spyod ma spyad//} ye bhonti hīnābhiratā avidvasū acīrṇacaryā bahubuddhakoṭiṣu \n sa.pu.20ka/30. spyod mi 'gyur|kri. na prapadyate — {gang zhig skyes par gyur na ni/} /{dam pa'i don la spyod mi 'gyur//} utpadyamāne yasmiṃśca sadarthaṃ na prapadyate \n jā.mā.114ka/132. spyod tshul|1. vṛttiḥ — {de yi mthu yis de dag tu/} /{nags na gnas pa thams cad kyis/} /{rang bzhin khon gyi me spangs nas/} /{sems kyi spyod tshul bsil bar gyur//} babhūvustatprabhāveṇa tatra sarvavanaukasām \n jātivairānalatyāgaśītalāścittavṛttayaḥ \n\n a.ka.250kha/29.40; {sdug kyang dam pa'i brtan pa'i spyod tshul bzhin//} kṛcchre'pi sādhoriva dhairyavṛttiḥ a.ka.66kha/59.149; {ri dwags spyod tshul} mṛgavṛttiḥ kā.ā.333kha/2.339; anuvṛttiḥ — {longs spyod can gyi spyod tshul mdzes pa yi//} vibhūtimatyā lalitānuvṛttyā jā.mā.164ka/190; vṛttam — {de yang bud med spyod tshul gyis/} /{'jigs te dben par de la smras//} strīvṛttacakitaḥ so'pi vijane tāmabhāṣata \n a.ka.264ka/31.56 2. ācāraḥ — {skyes bu dam pa rnams ni bdag ngo tsha ba nyid kyis spyod tshul gyi dus las mi 'da'o//} ātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayanti jā.mā.69ka/80; samudācāraḥ — {de lta bu'i tshul khrims dang yon tan dang spyod tshul ni rab tu byung ba la yang ma mchis so//} yādṛśo'yaṃ śīlaguṇasamudācāreṇa pravrajito'pi durlabhaḥ jā.mā.104kha/121; caritam— {bsam pa gya gyu rnams kyi grags pa gzhan/} /{de bzhin spyod tshul gzhan de mtshungs ma yin//} bhavatyatulyaḥ kuṭilāśayānāmanyaḥ pravādaścaritaṃ tathā'nyat \n\n a.ka.31kha/53.42; {gnas skabs gsum pa'i tshogs kyis spyod tshul yang dag mchod gyur pa'i/} /{rgyal po} sampūjyamānacaritastridaśavrajena rājā a.ka.33ka/53.53; vṛttam — {spyod tshul ngan la thos pas ci//} durvṛttānāṃ śrutena kim a.ka.40ka/4.40; vyavahāraḥ — {spyod tshul mi mthun pa med pa'i ngang tshul can yin pas 'jig rten pa rnams kyis bkur sti bya ba'i gnas su ni gyur} aviṣamavyavahāraśīlatvālloke bahumānaniketabhūtaḥ jā.mā.18ka/20 3. ceṣṭā — {rgyal po'ang de sdig nag po brtsegs lta bus/} /{chu bur gyis gtams spyod tshul rnam par nyams//} rājā'pi tatkilbiṣakālakūṭavisphoṭasaṅghaṭṭavinaṣṭaceṣṭaḥ \n a.ka.296kha/38.19; ceṣṭitam—{mi bsrun pa'i/} /{spyod tshul ngan pa} khalaviceṣṭitam a.ka.265ka/31.70; vijṛmbhitam — {gang zhig pha yis bu gtong zhing /} /{snying du sdug pa'i grogs gsod gang /} /{gnyen rnams gcod pa ral gri'i rgyun/} /{de dag chung ma'i spyod tshul yin//} pitā tyajati yatputraṃ suhṛnmitraṃ nihanti yat \n bandhucchedāsidhārāṇāṃ taddārāṇāṃ vijṛmbhitam \n\n a.ka.263ka/31.46 4. upacāraḥ — {res 'ga'i tshe ni spyod tshul dag /'dod} {chags kyi ni rgyur 'gyur te/} /{khu ba 'ba' zhig 'dod chags kyi/} /{rgyu min des na nges pa yin//} kadācidupacārasya hetunā rāgitāṃ prati \n na madaḥ kevalo rāgakāraṇaṃ niyamastataḥ \n\n pra.a.115ka/123. spyod tshul ngan|= {spyod tshul ngan pa/} spyod tshul ngan pa|• saṃ. durācāraḥ — {sa yi bdag po blo gros ngan/} /{rnam par mi spyod} (?{dpyod} ){spyod tshul ngan/} /{sna chen bden pa nyams pa'i tshe/} /{skye rgu rnams ni ga la 'tsho//} nirvicāre durācāre kumatau pṛthivīpatau \n luptasatye mahāmātye prajānāṃ jīvitaṃ kutaḥ \n\n a.ka.313kha/40. 75; durvṛttam — {de sems drag po'i sdig pas gdungs/} /{spyod tshul ngan pas sun phyung ste/} /{phyi nas gdung ba'i me la der/} /{dag pa'i bya ba byed pa bzhin//} tasyātitīvrapāpārtaṃ cittaṃ durvṛttadūṣitam \n paścāttāpāgnipatanaṃ prāyaścittamivākarot \n\n a.ka.338kha/44.26; viceṣṭitam — {de ltar byang chub sems dpa'i spyod pa ni/} /{dri med rgya cher phan dang mi bsrun pa'i/} /{spyod tshul ngan pa thos nas dge slong rnams/} /{de la mtshungs par mtshungs med ya mtshan gyur//} ityudāramupakāranirmalaṃ bodhisattvacaritaṃ niśamya te \n bhikṣavaḥ khalaviceṣṭitaṃ ca tattulyamapratimavismayaṃ yayuḥ \n\n a.ka.265ka/31.70; \n\n• vi. durvṛttaḥ — {chags dang bcas la 'byor pas ci/} /{spyod tshul ngan la thos pas ci//} vibhavaiḥ kiṃ salobhānāṃ durvṛttānā śrutena kim \n\n a.ka.40ka/4.40. spyod tshul ngan pa can|vi. durvṛttaḥ — {bag med spyod tshul ngan pa can/} /{sdig can 'byor pa la chags pa/} /{bdag gis pha ni rnam par bsad//} durvṛttena pramādinā \n mayā vibhavalubdhena pāpena nihataḥ pitā \n\n a.ka.339kha/44.35. spyod tshul can|vi. ceṣṭitaḥ — {des smras ring po min 'di na/} /{gtum po gtum po'i spyod tshul can/} /{bzod dka' su dA sa zhes pa/} /{skyes bu rnams kyi mthar byed gnas//} so'bravīnnātidūre'tra caṇḍālaścaṇḍaceṣṭitaḥ \n nivasatyantakaḥ puṃsāṃ sudāso nāma duḥsahaḥ \n\n a.ka.129kha/66.55. spyod tshul nyams pa|• saṃ. vṛttabhraṃśaḥ — {nor nyams bdag ni 'tsho ba yod/} /{spyod tshul nyams na 'gro ba gang //} vittabhraṃśe'sti me vṛttirvṛttabhraṃśe tu kā gatiḥ \n\n a.ka.5kha/50.46; \n\n• vi. naṣṭacaritaḥ, o ritā — {bu mo spyod tshul nyams pa dag/} /{shes nas sa bdag khengs ldan ni//} tanayāṃ naṣṭacaritāṃ jñātvā mānī mahīpatiḥ \n a.ka.286ka/106.8; kuṇṭhitavṛttiḥ — {brtan pa'i spyod tshul nyams shing 'dod ldan pas//} utkaṇṭhitaḥ kuṇṭhitadhairyavṛttiḥ a.ka.193ka/22.10. spyod tshul mtha'|vṛttāntaḥ — {de skad ston pa gtso bo yis/} /{rang gi spyod tshul mtha' yi gtam/} /{sbyin dang brtson 'grus man ngag gis/} /{dge slong rnams la rjes bstan bsgrubs//} iti śā़stā svavṛttāntakathayā vidadhe vibhuḥ \n dānavīryopadeśena bhikṣūṇāmanuśāsanam \n\n a.ka.70kha/6.194. spyod tshul rnam par nyams|vi. vinaṣṭaceṣṭaḥ — {rgyal po'ang de sdig nag po brtsegs lta bus/} /{chu bur gyis gtams spyod tshul rnam par nyams//} rājā'pi tatkilbiṣakālakūṭavisphoṭasaṅghaṭṭavinaṣṭaceṣṭaḥ \n a.ka.296kha/38.19. spyod tshul mtshungs pa|vi. tulyavṛttaḥ — {bsod nams mthu yis nags tshal na/} /{gnas rnams spyod tshul mtshungs par byas//} cakruḥ puṇyānubhāvena tulyavṛttān vanaukasaḥ \n\n a.ka.209ka/86.15. spyod mdzad|kri. carati — {ji ltar 'jam dbyangs spyod mdzad pa/} /{bdag gi spyod pa'ang de 'drar shog//} yathā carati mañjuśrīḥ saiva caryā bhavenmama \n\n bo.a.40ka/10.54. spyod mdzad pa|= {spyod mdzad/} spyod mdzod|kri. bhujyatām — {rang gis byas pa spyod mdzod ces/} /{thams cad mkhyen pas rjes gnang nas/} /{las kyi zhags pas yang dag drangs/} /{de ni sgra sgrog grong khyer song //} sarvajñenābhyanujñātaḥ svakṛtaṃ bhujyatāmiti \n karmapāśasamākṛṣṭaḥ sa yayau rorukaṃ puram \n\n a.ka.316ka/40.100. spyod bzang|= {spyod pa bzang po/} spyod yul|1. gocaraḥ \ni. pradeśaḥ — {sngon gyi mi mchog dam pa 'od byed pa/} /{kun kyang go 'phang dam pa bla med pa/} /{tshol ba'i tshe na spyod yul dgon par dga'/} /{khyod kyang de dag spyod pa'i lam du phyogs//} durlabhaṃ padavaraṃ hyanuttaraṃ sarva eva purimā narottamā \n araṇyagocararatāḥ prabhaṅkarāḥ teṣa tvaṃ cara pathe'nuvartakaḥ \n\n rā.pa.245ka/143 \nii. = {yul} viṣayaḥ— {bram ze dbang po lnga po 'di dag ni spyod yul tha dad pa can yin zhing yul tha dad pa can yin te} yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi abhi.bhā.85ka/1199; {yid kyi dbang po ni dbang po lnga po 'di dag gi spyod yul dang yul nyams su myong ba yin zhing /} {yid kyi dbang po ni 'di dag gi rten yin no//} mana eṣāṃ pañcānāmindriyāṇāṃ gocaraviṣayaṃ pratyanubhavati, manaścaiṣāṃ pratiśaraṇam abhi.bhā.85ka/1200; {'phags pa'i ye shes kyi spyod yul yin pas don dam pa ste/} {ye shes dam pa'i yul yin pa'i phyir ro//} āryajñānagocaratvāt paramārthaḥ, paramajñānaviṣayatvāt ma.bhā.4kha/39; {de ltar zab cing rgya che ba'i chos 'di ni rtog ge pa rnams kyi spyod yul ma yin te} nāyamevamudāro gambhīraśca dharmastārkikāṇāṃ gocaraḥ sū.vyā.130kha/3; viṣayaḥ — {de'i phyir de ni rtog ge'i spyod yul ma yin no//} ato na tarkasya tadviṣayaḥ sū.vyā.132ka/5 \niii. gantavyadeśaḥ — {gang gi tshe dge 'dun gyi nang ngam grong ngam yul lam ljongs su bsod snyoms kyi phyir gnas par 'dod pa de'i tshe/} {thog ma kho nar spyod yul la lta bar byed} yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati, tadā pūrvataraṃ gocaramavalokayati a.śa.253ka/232; {bzhengs la spyod yul gyi grong du bzhud} uttiṣṭha gocaragrāmaṃ gamiṣyāvaḥ a.śa.260ka/238 2. = {spyod yul nyid} gocaratā—{de ni mkhas pa rnams kyis med pa'i spyod yul du 'jug pa yin te} sa viduṣāmabhāvavyavahāragocaratāmevāvatarati ta.pa.259ka/988; {gang phyir thogs pa med tsam gyis/} /{don kun spyod yul brjod mi 'gyur//} na hyapratighatāmātrāt sarvagocaratocyate \n ta.sa.116kha/1010 3. vṛttam, vṛttāntaḥ—{de nas spyod yul mkhyen gyur kyang /} /{'gro bas phyag 'os gdong bzhi sogs/} /{lha rnams kyis ni phyag 'tshal zhing /} /{bcom ldan rang nyid gshegs par gyur/} atha vijñātavṛtto'pi bhagavān svayamāyayau \n vandyamāno jagadvandyaiścaturmukhamukhaiḥ suraiḥ \n\n a.ka.80kha/8.15 0. gatiḥ — {'od srung 'di lta ste/} {rnam par grol ba'i ro dang}…{nam mkha'i spyod yul du ngas chos rnams ro gcig par rtogs kyang} so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ…ākāśagatikam sa.pu.48ka/85; gocaraḥ — {mtshan ma sna tshogs de dag ni/} /{mu stegs can lam khrid par byed/} /{nyan thos dag dang rang rgyal gyi/} /{spyod yul du yang ltung bar byed//} nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te \n śrāvakatve nipātayanti pratyekajinagocare \n\n la. a.172ka/130. spyod yul gyi grong|gocaragrāmaḥ — {bzhengs la spyod yul gyi grong du bzhud} uttiṣṭha gocaragrāmaṃ gamiṣyāvaḥ a.śa.260ka/238; dra.— {spyod yul gyi grong khyer/} spyod yul gyi grong khyer|gocaragrāmakaḥ — {dge 'dun sang sbyin bdag che ge mo dang zhal ta pa che ge mo dang spyod yul gyi grong khyer che ge mo dang nad g}.{yog che ge mos dbyar gnas par zhal gyis bzhes par 'gyur ro//} amukena dānapatināmukena vaiyāvṛttyakareṇāmukena gocaragrāmakena (glānopasthāyakena) śvaḥ saṅgho varṣā upagamiṣyati vi.sū.62kha/79. spyod yul gyi smon lam|pā. gocarapraṇidhānam, praṇidhānabhedaḥ — {byang chub sems dpa'i smon lam}…{rnam pa lngar blta bar bya ste/} {sems bskyed pa'i smon lam dang}…{spyod yul gyi smon lam dang} bodhisattvapraṇidhānam…pañcavidhaṃ draṣṭavyam—cittotpādapraṇidhānam…gocarapraṇidhānam bo.bhū.145ka/186. spyod yul gyis mi 'phrog pa|vi. asaṃhāryagocaraḥ, tathāgatasya ma.vyu.358 (9kha). spyod yul dgon par dga'|vi. araṇyagocararataḥ — {sngon gyi mi mchog dam pa 'od byed pa/} /{kun kyang go 'phang dam pa bla med pa/} /{tshol ba'i tshe na spyod yul dgon par dga'/} /{khyod kyang de dag spyod pa'i lam du phyogs//} durlabhaṃ padavaraṃ hyanuttaraṃ sarva eva purimā narottamā \n araṇyagocararatāḥ prabhaṅkarāḥ teṣa tvaṃ cara pathe'nuvartakaḥ \n\n rā.pa.245ka/143. spyod yul can|u.pa. gocaraḥ — {gal te 'di ni chos sogs kyi/} /{spyod yul can shes thogs med nyid/} /{'bras bu dang bcas gsal brjod na//} dharmādigocarajñānamātrāpratighatā yadi \n saphalā varṇyate vyaktam ta.sa.128kha/1103; {rnam par dag pa'i shes kun rnams/} /{don kun spyod yul can yin te//} viśuddhaṃ vā bhavejjñānaṃ sarvaṃ sarvārthagocaram \n ta.sa.123kha/1073; {de tsam sel ba'i spyod yul can//} tanmātrāpohagocaram \n\n pra.vṛ.276ka/18; {de las dro bar gyur pa 'byung /} /{de ni bden bzhi'i spyod yul can//} tata ūṣmagatotpattiḥ taccatuḥsatyagocaram \n abhi.ko.19ka/6.17; viṣayaḥ — {skra sogs zhes bya'i blo dag ni/} /{spyi yi spyod yul can yin la//} keśādīti matiḥ punaḥ \n\n sāmānyaviṣayā pra.vā.118kha/2.8. spyod yul tha dad pa can|vi. bhinnagocaraḥ — {cha shas sgro 'dogs ji snyed pa/} /{de bsal phyir ni nges pa dang /} /{sgra yang de snyed kho na des/} /{de dag spyod yul tha dad can//} yāvantoṃ'śasamāropāstannirāse viniścayāḥ \n tāvanta eva śabdāśca tena te bhinnagocarāḥ \n\n pra.vṛ.276kha/18; nānāgocaraḥ — {bram ze dbang po lnga po 'di dag ni spyod yul tha dad pa can yin zhing yul tha dad pa can yin te} yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi abhi.bhā.85ka/1199. spyod yul thams cad kyi rgyus khong du chud pa|sarvagocarajñānānugamanam — {spyod yul thams cad kyi rgyus khong du chud pa dang}…{chos ston te} sarvagocarajñānānugamanataḥ…dharmaṃ deśayati da.bhū.254ka/51. spyod yul dang bral ba|vi. gocaravirahitaḥ — {ngo tsha mi shes pa dang}… {spyod yul dang bral ba dang sangs rgyas kyi spyod yul las ring du gyur pa dang} ahrīkāḥ…gocaravirahitā buddhagocarāddūrībhūtāḥ rā.pa.256ka/159. spyod yul du byas|bhū.kā.kṛ. gocarīkṛtaḥ — {don 'di tshad ma 'ga' yis kyang /} /{spyod yul du ni byas ma yin/} /{rnam shes nyid las rnam shes ni/} /{skye bar tshad mas nges phyir ro//} nāyamarthaḥ pramāṇena kenacid gocarīkṛtaḥ \n vijñānādeva vijñānaṃ jāyate mānaniścayāt \n\n pra.a.94kha/102. spyod yul du byas pa|= {spyod yul du byas/} spyod yul bde ba|vi. kalyāṇagocaraḥ — {gso sla ba dang dgang sla ba dang 'grogs na bde ba dang cho ga dang spyod yul bde ba} subharaḥ supoṣaḥ sūpāsyakalyāṇācāragocaraḥ śi.sa.114ka/112. spyod yul gnas|= {spyod yul gnas pa/} spyod yul gnas pa|vi. gocarasthaḥ — {ji ltar yid bzhin nor bu ni/} /{rtog pa med kyang cig car du/} /{spyod yul gnas pa rnams kyi ni/} /{bsam kun so sor rdzogs byed ltar//} yugapad gocarasthānāṃ sarvābhiprāyapūraṇam \n kurute nirvikalpo'pi pṛthak cintāmaṇiryathā \n\n ra.vi. 127ka/109. spyod yul pa|u.pa. gocaraḥ — {rtag tu ting nge 'dzin gyi spyod yul pa} nityasamādhigocarāḥ śi.sa.173ka/171; {ji srid yi ge'i spyod yul pa/}…/{de srid yang dag mi mthong ngo //} yāvattvakṣaragocaram \n tāvattattvaṃ na paśyanti la.a.161kha/112; gocarī — {dum bu'i gling du nags tshal spyod yul pa/} /{sreg pa'i phrug gu byams la gnas gyur tshe//} vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī \n rā.pa.239ka/136. spyod yul phun sum tshogs pa|gocarasampat — {'di ltar gzhan gyis cho ga dang spyod yul phun sum tshogs pa de dag mthong na/} {ma dad pa rnams kyang dad par 'gyur la} tathāpi pare tāmācāragocarasampadamupalabhyāprasannāśca prasīdanti śrā.bhū.18ka/43. spyod yul ba|= {spyod yul pa/} spyod yul ma yin|= {spyod yul ma yin pa/} spyod yul ma yin pa|vi. 1. agocaraḥ — {sgra yi spyod yul ma yin pa//} agocaro hi śabdasya pra.a.156kha/170; {so so rang rig theg pa ni/} {rtog ge pa yi spyod yul min//} pratyātmavedyayānaṃ me tārkikāṇāmagocaram \n la.a.165kha/118; {dge slong gi spyod yul ma yin pa lnga ni/} {gsod pa'i sa dang smad 'tshong gi gnas dang chang 'tshong gi khyim dang rgyal po'i pho brang dang gdol pa'i khyim ste lnga pa'o//} pañca bhikṣoragocarāḥ—ghoṣaḥ veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam abhi.sa.bhā. 51kha/71; avacaraḥ — {rgyal po chen po bla na med pa yang dag par rdzogs pa'i byang chub ni zab pa}…{rtog ge'i spyod yul ma yin pa} gambhīrā mahārāja anuttarā samyaksaṃbodhiḥ…atarkyāvacarā vi.va.169kha/1.58; {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa} …{brtag mi nus pa rtog ge'i spyod yul ma yin pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ… atarko'vitarkāvacaraḥ la.vi.187kha/286 2. agamyā — {'dod pas log par g}.{yem ba'i gzhi ni spyod yul ma yin pa'i bud med dang} kāmamithyācārasya vastvagamyā strī abhi.sa.bhā.46ka/63. spyod yul min|= {spyod yul ma yin pa/} spyod yul min pa|= {spyod yul ma yin pa/} spyod yul med gyur|agocarībhūtaḥ lo.ko.1510. spyod yul yin pa|kṛ. gamyaḥ — {'dod pas log par g}.{yem ba'i gzhi ni spyod yul ma yin pa'i bud med dang /} {spyod yul yin yang yan lag ma yin pa dang yul ma yin pa dang dus ma yin pa dang tshod ma zin pa dang rigs ma yin pa dang pho dang ma ning thams cad do//} kāmamithyācārasya vastvagamyā strī gamyā vānaṅgādeśākāleṣvamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca abhi.sa.bhā. 46ka/63. spyod yul yongs su dag pa|nā. gocarapariśuddham, granthaḥ ma.vyu.1376 (29kha). spyod yul la spyod pa|vi. gocaracārī — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{bdud kyi spyod yul la spyod pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na māragocaracāriṇām su.pa.21kha/2. spyod yul la log par rtogs pa|pā. gocaravipratipattiḥ, vipratipattibhedaḥ — {de ltar 'dir ni grangs dang mtshan nyid dang 'bras bu la log par rtogs pa dang spyod yul la log par rtogs pa ni mngon sum gyi le'ur bsal nas} evamiha saṃkhyālakṣaṇaphalavipratipattayaḥ \n pratyakṣaparicchede tu gocaravipratipattirnirākṛtā nyā.ṭī.47kha/91; viṣayavipratipattiḥ — {spyod yul la log par rtog pa bsal ba'i phyir}…{smos te} viṣayavipratipattiṃ nirākartumāha nyā.ṭī.44ka/70. spyod lam|pā. īryāpathaḥ — {bdag 'greng ba dang 'chag pa'i spyod lam gnyis kyis dus 'da' bar bya'o//} yannvahaṃ dvābhyāmeva īryāpathābhyāṃ sthitvā sthānena caṃkrameṇa ca kālamatināmayeyam a.sā.454ka/257; {spyod lam gsum gyis gnas so//}…{'greng ba dang 'gro ba dang 'dug pa} tribhirīryāpathairviharati…sthānena caṃkrameṇa niṣadyayā rā.pa.249ka/149; caryāmārgaḥ—{'phags pa 'jam dpal gyi spyod lam gyi cho ga} āryamañjuśrīcaryāmārgavidhiḥ ka. ta.2611; dra.— spyod lam bzhi|catvāra īryāpathāḥ — 1. {'chag pa} caṃkramaḥ, 2. {'greng ba} sthānam, 3. {'dug pa} niṣadyā, 4. {nyal ba} śayyā bo.bhū.104ka/133. spyod lam gyi tshul ma 'chal ba|vi. asaṃkṣobhiteryāpathapracāraḥ — {glang po che'i rgyal po rgyags pa med pa lta bur dbang po shin tu dang ba dang spyod lam gyi tshul ma 'chal ba dang} vimada iva gajapatiḥ sudāntairindriyairasaṃkṣobhiteryāpathapracāraḥ a.śa.57kha/49. spyod lam gyis dub pa|vi. īryāpathacchinnaḥ — {sen mo gcig pa dang}…{spyod lam gyis dub pa de dag las mi na ba rnams so//} ekanakha…īryāpathacchinnebhyaścānābādhikānām vi.sū.12ka/13. spyod lam bcos ma can|vi. *akalpiteryāpathaḥ — {spyod lam bcos ma can la sangs rgyas dang phrad pa zhes nga mi smra'o//} nāhamakalpitārya(?teryā)pathasya buddhasamavadhānaṃ vadāmi rā.pa.243ka/141. spyod lam brten par bya|īryāpathabhajanam — {spyod lam brten par bya'o//} īryāpathabhajanam vi.sū.93ka/111. spyod lam dang spyod pa'i khyad par thams cad dang ldan pa|vi. sarveryāpathacaryāviśeṣasamanvāgataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{spyod lam dang spyod pa'i khyad par thams cad dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…sarveryāpathacaryāviśeṣasamanvāgata ityucyate la.vi.206ka/309. spyod lam pa|• pā. airyāpathikam, kāmāvacarānivṛtāvyākṛtabhedaḥ — {rnam smin skyes dang spyod lam pa/} /{bzo yi gnas dang sprul pa dang /} /{'dod na lung bstan min rnam bzhi//} vipākajairyāpathikaśailpasthānikanairmitam \n caturdhā'vyākṛtaṃ kāme abhi.ko.6kha/2.72; {'dod pa na spyod pa'i ma bsgribs pa la lung du ma bstan pa la ni rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang rnam pa bzhir dbye'o//} kāmāvacaramanivṛtāvyākṛtaṃ caturdhā bhidyate—vipākajam, airyāpathikam, śailpasthānikam, nirmāṇacittaṃ ca abhi.bhā.104kha/362; \n\n• vi. airyāpathikaḥ — {shes rab} …{'dod pa'i khams na yod pa rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang mtshungs par ldan pa dang} prajñā…kāmadhātau vipākajairyāpathikaśailpasthānikanirmāṇacittasamprayuktā abhi.sphu.109ka/796. spyod lam ma bsdams pa|vi. asaṃvṛtteryāpathaḥ — {chos smra ba de ni tshul khrims nyams pa}…{spyod lam ma bsdams pa yin no//} sa ca dharmabhāṇakaḥ śīlavipannaḥ…asaṃvṛtteryāpathaḥ kā.vyū.235kha/298. spyod lam zhi ba|vi. śānteryāpathaḥ—{de nas khyim bdag des spyod lam zhi ba lus mdzes pa sems dang ba de mthong ngo //} tatastena gṛhapatinā dṛṣṭaḥ śānteryāpathaḥ kāyaprāsādikaścittaprāsādikaśca vi.va.316ka/1.129; {chos gos gsum gyon te spyod lam zhi bas gtsug lag khang du 'jug par bya'o//} tricīvaraṃ prāvṛtya śānteryāpatho vihāraṃ praviśet vi.sū.71ka/88. spyod lam rab tu zhi ba phun sum tshogs pa|vi. praśānteryāpathasampannaḥ, śrāvakasya ma.vyu.1114 (24ka). spyod shes|avya. jhaṭiti ma.vyu.8223 (114kha). spyod gsal|caraṇaprasannaḥ lo.ko.1509. spyon|kri. (avi., aka.) ({shog} ityasya āda.) dra.— {tshur spyon} ehi bo.bhū.79ka/101; dra. {spyon cig/} spyon cig|kri. dra.— {nang du spyon cig/} {shes ldan kun dga' bo la su zhig 'gog} praviśatu, ko bhavantamānandaṃ vārayati vi.va.142ka/1.31. spyom|kri. (varta., bhavi.; saka.; {spyoms} bhūta., vidhau). spyoms|= {spyoms pa/} spyoms pa|vikatthanam ma.vyu.7133 (101kha); dra.— {byang chub sems dpa' sdom pa'i tshul khrims la gnas pa ni dge ba mi spyoms shing sdig pa rnam par 'byed pa dang} saṃvaraśīlavyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati vivṛtapāpaḥ bo.bhū.77kha/99. spyos|• kri. ( {spyo} ityasyā bhūta., vidhau) pratyādideśa — {de nas byang chub sems dpa' de'i spyod pa bzang po}(?{med pa} ){de la/} {gzi byin gyis non pa'i tshig drag pos spyos so//} atha bodhisattvastadasyāsamudācāradhārṣṭyaṃ tejasvinibhṛtena vacasā pratyādideśa jā.mā.103kha/120; \n\n• = {spyos pa/} spyos nas|avabhartsayan — {de nas rgyal po des khyod lta bu ngan pa ni med mod ces spyos nas} atha sa rājā dhik tvāmityenamavabhartsayan jā.mā.155kha/179. spyos brgyad|= {spyos brgyad pa/} {spyos brgyad nas} paribhāṣya—{des mang du spyos brgyad nas khyim nas bskrad do//} sa tayā bahu paribhāṣya gṛhānniṣkāsitaḥ a.śa.216kha/199. spyos brgyad pa|• bhū.kā.kṛ. 1. paribhāṣitaḥ — {bdag gis rang sangs rgyas la spyos brgyad pa de'i las kyi rnam par smin pa myong bar ma gyur cig} yanmayā pratyekabuddhaḥ paribhāṣitaḥ, mā asya karmaṇo vipākamanubhaveyam a.śa.216kha/199 2. paribhāṣitavān — {bdag cag gis bcom ldan 'das kyi nyan thos rnams la tshig gis bsdigs so/} /{spyos brgyad do//} vayaṃ bhagavataḥ śrāvakān vacanaistarjitavantaḥ paribhāṣitavantaḥ śi.sa.44ka/42. spyos pa|• saṃ. ākrośaḥ — {byis pa rnams kyis spyos pa dang brdeg pa dang} ākrośāṃstarjanāṃścaiva…bālānām sa. pu.102kha/164; nirbhartsanam śa.ko.809; \n\n• bhū.kā.kṛ. = {bslus pa} tiraskṛtaḥ, viḍambitaḥ — {'dod pas bslus pa rnams te/} {'dod pa'i ched du'am 'dod pas bslus pa ste spyos pa'o//} kāmaviḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ bo.pa.163ka/152; paribhāṣitaḥ — {sbyin pa'i gnas rnams la yang yi dwags kyi tshig lta bus mang du spyos te} dakṣiṇīyāśca bahavaḥ pretavādena paribhāṣitāḥ a.śa.124ka/114; nirbhartsitaḥ ma.vyu.7183 (102kha); ākruṣṭaḥ — {spyos kyang mi gshe} ākruṣṭa nākrośati lo.ko.1511 2. paribhāṣitavān — {de nas bcom ldan 'das kyis}…{yi dwags de spyos te} tato bhagavān…pretaṃ paribhāṣitavān a.śa.130kha/120; \n\n• dra.— g.{yen spyos pa/} spra|• kri. (varta., bhavi.; saka.; {spras} bhūta., vidhau); \n\n• saṃ. vānaraḥ, jantuviśeṣaḥ — {nga ni spra yi rgyal por gyur pa'i tshe/} /{mi yi rgyal po klu yis yul bcom ste/} /{spra yi tshogs la gnod pa byung mthong nas/} /{rgyal po'i 'jigs las de dag ngas bton to//} vānarasaṅghamupadrutaṃ dṛṣṭvā nāganṛpeṇa vivarjitadeśam \n rājabhayāttu vimokṣita te me vānararāja ahaṃ yada āsīt \n\n rā.pa.239kha/136; dra. \n{spra mo/} {spre'u/} \n\n• = {spra ba/} spra ba|bakaḥ, vṛkṣaviśeṣaḥ — {spra ba'i me tog} bakapuṣpam ma.vyu.6213 (88kha); dra.— spra ba'i|vaukam — {shing bal ni lnga ste/} {sha ma la'i dang arka'i dang ka shi'i dang spra ba'i dang er ka'i'o//} pañca tūlāni—śālmalamārkaṃ kāśamayaṃ vaukamairakaṃ ca vi.sū.47kha/60. spra ba'i me tog|bakapuṣpam ma.vyu.6213 (88kha). spra mo|markaṭī, vānarī — {bdag cag las spra mo gang zhig sbrum par gyur na} yā asmākaṃ markaṭī āpannasattvā bhavati vi.va.123kha/1.12; markaṭikā — {der ni nags mes tshig gyur cing /} /{mi sdug shin tu rid pa'i lus/} /{spra mo zhar ma de la ni/} /{bstan nas rgyal bas bka' stsal pa//} tatra dāvānalapluṣṭāmaniṣṭakliṣṭavigrahām \n kāṇāṃ markaṭikāmasmai darśayitvā'vadajjinaḥ \n\n a.ka.108kha/10.97. spra tshil|= {sbrang snyigs} siktham — {gu gul mig sman spra tshil sin+dUr/} /{spangs ma cha mnyam} sindūraguggulurasāñjanasikthatutthaiḥ tulyāṃśakaiḥ yo.śa.3kha/44; sikthakam — {dbang dang dgug pa la mes gdungs pa'i gyo mo kha sbyar du spra tshil gyis dkris nas so//} agnitāpe kharparasampuṭe sikthakena veṣṭayitvā vaśyākṛṣṭau vi.pra.100kha/3. 22; ma.vyu.7115 (101kha); madhusiktham — {khab dang gri dag btsas mi zos par bya ba'i phyir spra tshil gyis bskus pa'i ras mar gzhug par bya'o//} madhusikthamrakṣite sūcīśastrakāṇāṃ kauṭakābhakṣaṇāya natuke sthāpanam vi.sū.69kha/86; madhūcchiṣṭam — {mchongs pa dang}…{spra tshil gyi las dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…madhūcchiṣṭakṛte…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. spra tshil gyi las|pā. madhūcchiṣṭakṛtam, kalāviśeṣaḥ — {mchongs pa dang}…{spra tshil gyi las dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}… {thams cad la} laṅghite… madhūcchiṣṭakṛte… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. sprang|= {sprang po/} sprang po|bhaikṣukaḥ — {sdig can khyod ni sprang po bsod nams zad pa ltar dus mi shes pa'o//} akālajñastvaṃ pāpīyaṃ puṇyaparikṣīṇa iva bhaikṣukaḥ \n la.vi.162ka/243; koṭṭamallakaḥ — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na sprang po zhig gnas la} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ koṭṭamallakaḥ a.śa.246ka/226; yācanakaḥ — vanīyako yācanako mārgaṇo yācakārthinau \n\n a.ko.209kha/3.1.49; yācatīti yācanakaḥ \n yācakaśca \n ṭuyācṛ yācñāyām a.vi.3.1.49. sprad|• kri. ( {sprod} ityasyā bhavi., bhūta.); \n\n• = {sprad pa/} sprad du gsol|kri. samaṅginīṃ kuru — {rgyal po chen po bdag bu dang myur du sprad du gsol} kṣipraṃ māṃ mahārāja putreṇa samaṅginīṃ kuruṣva la.vi.113ka/165. sprad pa|• saṃ. 1. samāpattiḥ — {gnyis kyis gnyis sprad pa} dvayadvayasamāpattiḥ ma.vyu.9469 (130ka) 2. ḍhaukikā — {mgo mi bsgyur bar ro/} /{phrag pa mi sprad par ro//} na śīrṣapracālakam \n nāṃse ḍhaukikayā vi.sū.49ka/62; \n{phrag pa mi sprad} nāṃso ḍhaukikayā ma.vyu.8553 (118kha); \n\n\n• bhū.kā.kṛ. saṃyuktaḥ — {sprad pa'i g}.{yo ba nyid tsam la'o//} iñjitatvamātrake saṃyuktasya vi.sū.13kha/15.\n(dra.— {mthang sprad pa/} g.{yul sprad pa/}) spra'i rgyal po|vānararājaḥ, vānarādhipatiḥ — {nga ni spra yi rgyal por gyur pa'i tshe/} /{mi yi rgyal po klu yis yul bcom ste/} /{spra yi tshogs la gnod pa byung mthong nas/} /{rgyal po'i 'jigs las de dag ngas bton to//} vānarasaṅghamupadrutaṃ dṛṣṭvā nāganṛpeṇa vivarjitadeśam \n rājabhayāttu vimokṣita te me vānararāja ahaṃ yada āsīt \n\n rā.pa.239kha/136. spras|= {spras pa/} spras pa|• saṃ. racanā — {bstar ba ni sa gzhi spras pa'i khyad par ro//} kuṭṭimāḥ bhūmiracanāviśeṣāḥ bo.pa.61ka/25; {'og gi phyi rol du ro'i skras spras pa'o//} adho bāhye mṛtakakeśaracanā vi.pra.137ka/3.73; {mu tig rang bzhin zhes pa mu tig gis spras shing bkod pa'o//} muktāmayā mauktikaracanākhacitāḥ bo.pa.61ka/25; \n\n• bhū.kā.kṛ. maṇḍitaḥ — {mkhas pa zhes bya de yi bu/} /{legs byas dag la mkhas pa byung /} /{nyams pa med pa'i grags pa dang /} /{bsod nams nor gyi rgyan gyis spras//} tasya paṇḍitanāmā'bhūt putraḥ sukṛtapaṇḍitaḥ \n akhaṇḍitayaśaḥ puṇyadhanālaṅkāramaṇḍitaḥ \n\n a.ka.324kha/41.3; citaḥ — {mi yi bdag po kr}-{i kIs byas pa'i mchod rten ni/} /{rin chen gyis spras mchog tu mdzes la} kṛkinarapatinā kṛte'pi caitye vararuciratnacite a.ka.88ka/63.64; khacitaḥ — {gser dang dngul gyis spras pa dag mi bcang ngo //} na suvarṇarūpyakhacitām vi.sū.74kha/91; nicitaḥ — {de nas gegs bral khyim bdag gis/} /{gser gyi mchod rten nor bu dang /} /{mu tig dag gis spras pa dag/} /{smon lam dag ni rab bsgrubs pa//} hemastūpaṃ gṛhapatirnicitaṃ maṇimauktikaiḥ \n vītavighnaṃ tataḥ kṛtvā praṇidhānaṃ samādadhe \n\n a.ka.227ka/89.69; ācitaḥ ma.vyu.6056 (86kha); racitaḥ ma.vyu.6057 (86kha); citritaḥ—{phyag gi sor mo ring zhing zlum la mdzes/} /{sen mo zangs mdog dag cing dra bas spras//} dīrghavṛttarucirā karāṅgulī śuddhatāmra nakhajālacitritam \n rā.pa.230kha/123; vicitritaḥ — {dpe byad sna tshogs bzang pos sku lus spras//} suvicitravyañjanavicitritāṅgam su.pra.60kha/123; saṃskṛtaḥ — {gang zhig byang chub don du gnyer bas gser bzhin} (?{zhing} ){nor bus spras pa ni/}…{'bul ba//} yo dadyānmaṇisaṃskṛtāni kanakakṣetrāṇi bodhyarthikaḥ ra.vi. 127kha/115; pratyuptaḥ — {de'i khyim yangs shing rgya che la}…{lha'i rin po che du mas spras pa} gṛhaṃ vipulaṃ vistīrṇaṃ…anekadivyaratnapratyuptam su.pra.3ka/4; protaḥ — {kye ma da ni rgan po dag/} /{rus gzeb lus po chu rgyus kyi/} /{rgyun gyi zhags pas spras pa ru/} /{rmongs pa'i mkha' 'gro gso 'am snyam/} śarīre santatasnāyupāśaprotāsthipañjare \n vṛddhaḥ puṣṇāti manye'hamaho mohavihaṅgamam \n\n a.ka.214ka/24.71; cihnitaḥ—{sgo dang sgo khyud mtshams rnams su/} /{zla ba mtshan ma} (?{nyi ma} ){rdo rjes spras//} dvāraniryūhasandhiṣu \n candrārkavajracihnitam sa.du.108ka/160; \n\n• vi. suruciraḥ — {khri'i rkang pa rin po che sna tshogs kyis spras pa'i 'od zer 'phro zhing sdug pa} vividharatnaprabhodbhāsurasurucirapādam jā.mā.124kha/143; \n\n• u.pa. śobhī — {gser gyi phreng bas spras pa yi/} /{rta yis bgrod par byed de la/} /{yon tan rab rgyas mi bzod pa'i/} /g.{yo can sngon du phyogs nas smras//} taṃ vrajantaṃ turaṅgeṇa kāñcanadāmaśobhinam \n ūcurviṭāḥ samabhyetya guṇotsāhāsahiṣṇavaḥ \n\n a.ka.324kha/41.7. spri|1. pīyūṣaḥ, o ṣam, abhinavapayaḥ ma.vyu.5692(83kha); peyūṣaḥ, o ṣam mi.ko.37kha 2. (prā.) dra.— {rgyu ma'i nang spri za ba} antravivarakhādinaḥ śi.sa.45ka/43; {spri la yod pa lta bu} phalgugatam bo.bhū.185ka/243. spri la yod pa lta bu|pā. phalgugatam, dauṣṭhulyabhedaḥ — {shes bya'i sgrib pa'i phyogs dang mthun pa'i gnas ngan len ni rnam pa gsum du rig par bya ste/} {lpags shun la yod pa dang spri la yod pa dang snying po la yod pa lta bu'o//} jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam \n tvaggataṃ phalgugataṃ sāragatañca bo.bhū.185ka/243. sprik+kA|= {spr}-{i ka/} spring|= {spring ba/} spring ba|• saṃ. sandeśaḥ — {chung mas g}.{yog khrid de shog cig par ched cher spring ba zhig phyogs der 'ongs par gyur to//} patnyā paricārakānayanārthaṃ samarpitadṛḍhasandeśastaṃ deśamupajagāma jā.mā.54ka/63; lekhaḥ — {la la dag ni de la spring ba 'dri//} kecittu lekhānapi lekhayanti sa.pu.44ka/77; \n\n• bhū.kā.kṛ. visarjitaḥ — {de 'khrugs pas rgyal po la phrin spring ba} tayā kupitayā rājñaḥ sandeśo visarjitaḥ a.śa.92ka/83; anupreṣitaḥ — {rgyal po pad ma chen pos}…{phrin yig spring ngo //} mahāpadmena rājñā lekho'nupreṣitaḥ vi.va.7kha/77; sandiṣṭaḥ — {blon po rnams kyis}…{spring ba} amātyaiḥ saṃdiṣṭam vi.va.156kha/1.45. spring bar byed|kri. visṛjyate — {gdengs can 'dren pa dag gis klu de ni/} /{gos dang rtags kyis mtshan pa spring bar byed//} nāgaḥ phaṇināyakena visṛjyate pāṭalapaṭṭacihnaḥ a.ka.305kha/108.127. spring bar mdzod|kri. preṣyatām — {zangs kyi glegs bu la bkod pa'i/} /{spring yig sa bdag spring bar mdzod//} tāmrapaṭṭārpito lekhaḥ preṣyatāṃ pṛthivīpate \n\n a.ka.164ka/73.9. spring yig|lekhaḥ — {bdag nyid che la phyag 'tshal te/} /{de yi gtam bshad spring yig phul//} praṇamyāvedya tadvṛttaṃ dadurlekhaṃ mahātmane \n\n a.ka.76ka/7.58; {bcom ldan slad du gsol ba yi/} /{spring yig de dag rnams la bskur//} vijñaptilekhaṃ pradadau teṣāṃ bhagavataḥ kṛte \n\n a.ka.76ka/7.57; {bshes pa'i spring yig} suhṛllekhaḥ ka.ta.4496; lekhā — {gzugs can snying po'i lag rtags can/} /{spring yig thang ka'i sngon byung ba/} /{mi bdag u drA ya na ni/} /{rab tu dga' bas rang gis bklags//} bimbisārasya hastāṅkalekhāmudrāyaṇo nṛpaḥ \n paṭasya purataḥ prāptāṃ hṛṣṭaḥ svayamavācayat \n\n a.ka.309ka/40.24; lekhyalipiḥ — {de dag gis kyang sgrub byed rgyal po'i bka' yi spring yig las kyi 'phreng chags pa//} ājñālekhyalipiṃ vidhātṛnṛpateḥ saṃsaktakarmāvalīm a.ka.1ka/50.1; lipiḥ — {spring yig la sogs pa la ni na smad pa med do//} na lipyādau hrāsaḥ vi.sū.16ka/18. spring yig 'ching byed|kācanam mi.ko.25ka \n springs|• kri. ( {spring} ityasyā bhūta., vidhau) vyasṛjat — {de nas gzugs can snying po yis/} /{bcom ldan 'das la gsol byas nas/} /{kA t+yA ya na dge slong ma/} /{ri ma zhes pa'ang de la springs//} bimbisārastatastasmai kṛtvā bhagavato'rthanām \n kātyāyanaṃ ca vyasṛjat śailākhyāṃ cāpi bhikṣuṇīm \n\n a.ka.310ka/40.35; dideśa — {zhes bsams grogs mo'i lag tu ni/} /{de la de yi rgyud mang springs///} iti dhyātvā sakhīhaste tasmai vīṇāṃ dideśa sā \n\n a.ka.147ka/14.95; prāhiṇot—{rdo 'jog dbang po la ni spring yig dag/} /{rgya ldan rin cen mdzes pa dang bcas springs//}sā prāhiṇottakṣaśileśvarāya lekhaṃ samudraṃ saha cāruratnaiḥ \n\n a.ka.59ka/59.89; {rang gi sku gzugs ras la bkod/} /{bcom ldan gyis ni de la springs//} bhagavān prāhiṇot tasyai nyastāṃ svapratimāṃ paṭe \n\n a.ka.76kha/7.62; {kA shi'i grong khyer dag tu ni/} /{sa bdag nor lha'i bu zhes pa'i/} /{grogs la bcom ldan ltos shig ces/} /{rgyal po de yi pho nya springs//} sa rājā kāśīnagarīṃ vāsavākhyasya bhūpateḥ \n suhṛdaḥ prāhiṇod dūtaṃ bhagavān dṛśyatāmiti \n\n a.ka.228ka/89.78; \n\n• = {springs pa/} springs pa|bhū.kā.kṛ. preṣitaḥ — {dug mtshon me rnams bsrung 'os pa/} /{rnam bkra rin chen go cha ni/} /{grogs kyis springs pa legs blangs nas/} /{rgyal pos blon po rnams la smras//} viṣaśastrāgnirakṣārhaṃ vicitraratnakaṃ ca tat \n suhṛtpreṣitamādāya provāca sacivānnṛpaḥ \n\n a.ka.307kha/40. 11; prahitaḥ — {gro bzhin gyis springs longs spyod kyi/} /{dri bzang der ni sa bdag gis/} /{tshor nas brgya byin gyis springs pa/} /{thams cad mchog ldan yin par bsams//} śroṇaprahitabhogānāmāmodaṃ tatra pārthivaḥ \n āghrāya śakraprahitaṃ sarvaṃ divyamamanyata \n\n a.ka.236ka/27.17; {de yi kha la bdag gi 'phrin gyi tshig/} /{springs pa gang de brjed pa ma yin nam//} saṃdeśavākyaṃ prahitaṃ mayā yat tadvismṛtaṃ tasya mukhena nūnam \n a.ka.192kha/22.6; dra.— {slob ma la springs pa'i spring yig} śiṣyalekhaḥ ka.ta. 4183. springs yig|= {spring yig/} sprin|• saṃ. meghaḥ — {dpyid ni ni tsu la rab rgyas/} /{sos ka dag ni sprin gyis gtibs//} madhurutphullaniculo nidāgho meghadurdinaḥ kā.ā.340kha/3.167; {chos kyi sprin} dharmameghā da.bhū.265kha/58; {rgyal sras rnams kyi sems skyed pa/} /{sprin dang 'dra bar bstan pa ste//} meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi \n sū.a.140kha/17; ghanaḥ — {glang po rnams}…{khrag ni rab zags pas/} /{thun mtshams dag gi sprin bzhin mdzes//} kareṇavaḥ kṣaradraktā bhānti sandhyāghanā iva \n\n kā.ā.335kha/3. 26; jīmūtaḥ — {sprin gyi tog ni sprin bzhin du/} /{slong ba'i gdung ba 'phrog pa dag//} jīmūtaketurjīmūta iva tāpaharo'rthinām \n\n a.ka.293kha/108.17; payodaḥ — {chu ni sprin de las thon pa} payastatpayodādvimuktam ra.vi. 124kha/105; ambuda: — {de bzhin thugs rje'i sprin las ni//} karuṇāmbudatastadvat ra.vi.124kha/105; toyadaḥ — {srog chags phra dang ri sul song ba dag la ji ltar sprin ltos med//} sūkṣmaprāṇakaśailadeśagamikānnāpekṣate toyadaḥ \n ra.vi.125ka/106; jaladaḥ — {khyod lus sha yi ri bo ni/} /{dben pa'i snang ba dag gi sprin/} /{rmongs pa'i tshogs kyis khur gyur pa/} /{sdig pas mchog tu bskrun pa yin//} vivekālokajaladaḥ kāyo'yaṃ māṃsabhūdharaḥ \n bhāraste mohasambhāraḥ pāpādupanataḥ paraḥ \n\n a.ka.243ka/28.31; jaladharaḥ — {thugs rje'i sprin} kṛpājaladharaḥ ra. vi.125ka/106; ambudharaḥ — {dpyid mthar sprin med pa na} grīṣmānte'mbudhareṣvasatsu ra.vi.125ka/105; payomuk — {sgra ni sprin gyi lta bu yis/} /{rma bya bzhin du de rangs nas/} /{sangs rgyas bcom ldan zhes pa 'di/} /{su zhes yang ni de la smras//} unmukhī sā mayūrīva śabdaireva payomucaḥ \n ka eṣa bhagavān buddha iti papraccha tān punaḥ \n\n a.ka.76ka/7.55; balāhakaḥ — {sbrin las glog 'byung ngo //} {sprin las glog 'byung ngo //} balāhako vidyotate, balāhakād vidyotate ta.pa.72kha/597; abhram — {byang du ut+pa la mdzes pa ni/} /{mthing ka sprin dang 'dra ba bri//} uttareṇotpalaṃ kuryānnīlābhramiva śobhanam \n\n gu.sa.97ka/14; abhrapaṭalaḥ — {sprin ni mes bsreg par bya ba yin te/} {sa'i rang bzhin yin pa'i phyir rtswa la sogs pa bzhin no//} abhrapaṭalamagninā dahyate; pārthivatvāt, tṛṇādivat ta.pa.36kha/522; bhekaḥ śrī.ko.164kha; \n\n• pā. abhram, varṇarūpabhedaḥ — {yang gzugs kyi skye mched de nyid rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang} …{sprin pa dang}…{mun pa'o/} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam… abhram… andhakāramiti abhi.bhā.30ka/32; ma.vyu.1869 (39kha); \n\n• nā. meghaḥ 1. bodhisattvaḥ — {dper na dra byil sprin byang chub sems dpa' chen po yin yang gsar bu 'phags pa nor bzangs la lus thams cad kyis gtugs nas phyag byas pa} yathā meghena dramiḍena mahābodhisattvenāpi satā navaka āryasudhanaḥ sarvaśarīreṇa praṇipatya vanditaḥ śi.sa.57kha/56 2. vidyārājaḥ — {rig pa mchog dang}…{sprin dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…medhya(?meghaḥ)…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. sprin dkar mo|nā. pāṇḍalameghā, nāgakanyā — {klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo sprin dkar mo zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni, tadyathā—vibhūṣaṇadharā nāma nāgakanyā…pāṇḍalameghā nāma nāgakanyā kā.vyū.201kha/259. sprin skyes|vi. abhriyam — triṣu meghabhave'bhriyam a.ko.133kha/1.3.8; abhre bhavam abhriyam \n meghabhavasyodakādernāma a.vi.1.3.8. sprin 'khrigs|= {sprin 'khrigs pa/} sprin 'khrigs pa|• vi. meghacchannaḥ — {sprin 'khrigs nyin par yul ngan no//} meghacchanne'hni durdinam a.ko.134ka/1.3.12; \n\n• saṃ. meghonnatiḥ — {sprin 'khrigs par snang ba'am mthong ba las} meghonnatidarśanāt ma.vyu.4635 (72ka). sprin gyi ka pha|= {ser ba} ghanakaphaḥ, karakā ṅa.ko.54/rā.ko.2.391. sprin gyi klong|ghanāvartaḥ — {lus sna tshogs kyi sprin gyi klong yang dag par ston pa} vividhakāyaghanāvartasandarśanam da.bhū.269ka/61. sprin gyi glang po|nā. abhramātaṅgaḥ, indragajaḥ — airāvato'bhramātaṅgairāvaṇābhramuvallabhāḥ \n\n a.ko.130kha/1.1. 47; abhre mātaṅga iva khecaratvāt abhramātaṅgaḥ a.vi.1.1.47. sprin gyi mgo|abhrakūṭaḥ, o ṭam — {bdug pa ni sprin gyi mgo lta bur gyur to//} dhūpo'bhrakūṭavad a.śa.2kha/1. sprin gyi rgyal mtshan|meghadhvajaḥ lo.ko.1512. sprin gyi sgra|= {sprin sgra/} sprin gyi sgron ma tshogs kyi bdag po sgrub pa'i thabs zhes bya ba|nā. meghalokagaṇapatisādhananāma, granthaḥ ka.ta. 3740. sprin gyi rnga sgra|dundubhimeghasvaraḥ lo.ko.1512. sprin gyi bcud|= {chu} ghanarasaḥ, jalam — {chu ni mo ste}…{sprin gyi bcud} āpaḥ strī… ghanarasaḥ a.ko.147ka/1.12.5; ghanasya raso ghanarasaḥ a.vi.1.12.5. sprin gyi snying po|ghanasāraḥ, karpūram śa.ko.811. sprin gyi tog|nā. 1. jīmūtaketuḥ, vidyādhareśvaraḥ — {dpal ldan rig pa 'dzin pa'i dbang /} /{sprin gyi tog ni sprin bzhin du/} /{slong ba'i gdung ba 'phrog pa dag/} /{grong khyer gser du byung bar gyur//} babhūva kāñcanapure śrīmān vidyādhareśvaraḥ \n jīmūtaketurjīmūta iva tāpaharo'rthinām \n\n a.ka.293kha/108.17 0. meghadhvajaḥ lo.ko.1512. sprin gyi dum bu|meghavicchedaḥ — {seng ge}…{ston ka'i sprin gyi dum bu mtshams kyi dus la bab pa'i mdog 'dra bar 'dug pa mthong ngo //} siṃhaṃ…saṃdhyāprabhāsamālabdhaṃ śaranmeghavicchedamiva dadarśa jā.mā.211ka/246. sprin gyi dra ba|• saṃ. abhrajālam — {nyon mongs shes bya'i sprin gyi dra ba sangs rgyas rnams kyi thugs rje'i rlung gis rnam par 'thor//} kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām \n\n ra.vi.122ka/98; \n\n• pā. meghajālaḥ, bodhisattvavimokṣaḥ — {rigs kyi bu kho bo ni byang chub sems dpa'i rnam par thar pa sprin gyi dra ba thob pa'o//} ahaṃ kulaputra meghajālasya bodhisattvavimokṣasya lābhī ga.vyū.76ka/167. sprin gyi rdo|= {sprin gyi rdo ba/} sprin gyi rdo ba|karakā, meghopalaḥ — {sprin gyi rdo ba ka ra kA} śrī.ko.165kha \n sprin gyi dpal|nā. meghaśrīḥ 1. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{sprin gyi dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… meghaśriyaḥ ga.vyū.267kha/347 2. bhikṣuḥ — {de na mgul legs pa zhes bya ba'i ri yod pa/} {de la dge slong sprin gyi dpal zhes bya ba 'dug gis} tatra sugrīvo nāma parvataḥ \n tatra meghaśrīrnāma bhikṣuḥ prativasati ga.vyū.324ka/47. sprin gyi pho nya|nā. meghadūtanāma, granthaḥ ka.ta.4302. sprin gyi phreng ba|meghapaṃktiḥ — {lci ba'i mngal khur gyis ngal zhing /} /{'khun par byed pa sprin gyi phreng /} /{'di dag g}.{yo med sting gi ni/} /{phang ba dag tu yang dag nyal/} gurugarbhabharāklāntāḥ stanantyo meghapaṃktayaḥ \n acalādhityakotsaṅgamimāḥ samadhiśerate \n\n kā.ā.321kha/1.98; meghamālā — kādambinī meghamālā a.ko.133kha/1. 3.8; meghānāṃ mālā — {sprin gyi phreng ba dag gis ni/} /{rma bya'i tshogs rnams 'dod ldan byed//} utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām \n kā.ā.326ka/2.117. sprin gyi phreng ba ldan|jīmūtamālī — {sprin gyi phreng ba ldan dus su/} /{snyan par sgrogs pa'i mgrin ldan pa/} /{rma bya yi ni mjug ma dag/} /{zlum por byas nas gar byed do//} maṇḍalīkṛtya barhāṇi kaṇṭhairmadhuragītibhiḥ \n kalāpinaḥ pranṛtyanti kāle jīmūtamālini \n\n kā.ā.320kha/1.70. sprin gyi dbyangs kyi sgra|nā. meghanirghoṣasvaraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{sprin gyi dbyangs kyi sgra dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…meghanirghoṣasvareṇa ca ga.vyū.276kha/3. sprin gyi me tog|= {chu} meghapuṣpam, jalam — {chu ni mo ste}… {sprin gyi me tog} āpaḥ strī…meghapuṣpam a.ko.147ka/1.12.5; meghasya puṣpaṃ meghapuṣpam a.vi.1.12.5. sprin gyi rtsa ba nar ba|lambāmbudaḥ — {sprin gyi rtsa ba nar bar snang ba las char 'bab par rjes su dpag pa} lambāmbudadarśanāt varṣā'numānam ma.vyu.4633 (72ka). sprin gyi bzhon|= {sprin gyi bzhon pa/} sprin gyi bzhon pa|nā. jīmūtavāhanaḥ, vidyādhareśvaraputraḥ — {dpal ldan rig pa 'dzin pa'i dbang /} /{sprin gyi tog ni sprin bzhin du/} /{slong ba'i gdung ba 'phrog pa dag/} /{grong khyer gser du byung bar gyur/} /{sprin gyi bzhon pa de yi sras/} babhūva kāñcanapure śrīmān vidyādhareśvaraḥ \n jīmūtaketurjīmūta iva tāpaharo'rthinām \n\n…jīmūtavāhanastasya putraḥ a.ka.293kha/108.19; {sprin gyi bzhon pa mkha' lding gis/} /{bsnun cing gtubs pa mthong gyur nas//} sa dṛṣṭvā garuḍāghātadīrṇaṃ jīmūtavāhanam \n a.ka.310kha/108.172. sprin gyi 'od zer|meghajyotiḥ, prahārakavidyud — meghajyotiriraṃmadaḥ a.ko.134ka/1.3.10. sprin gyi rigs|dhanakulam — {de ltar klu'i rgyal po brgyad ni gdengs ka lnga dang ldan pa sprin gyi rigs te sprin tshogs lto ba dag nas nges par kun tu spro byed pa'o//} evamaṣṭau nāgarājāḥ pañcaphaṇino ghanakulaṃ meghavṛndamudarānmuñcato vai samantāt vi.pra.73ka/4.136. sprin gyi rus pa|= {ser ba/} sprin gyi shugs can|nā. bālāhakaḥ, aśvarājaḥ — {rta'i rgyal po sprin gyi shugs can zhes bya ba} bālāhakaṃ nāmāśvarājam la.vi.11ka/12; {glang po che sa srung gi bu lta bu dag dang /} {rta sprin gyi shugs can lta bu dag dang} airāvatasadṛśā hastinaḥ, bālāhakasadṛśā aśvāḥ a.śa.240ka/220; balāhakaḥ — {rta'i rgyal po sprin gyi shugs can} balāhakāśvarājaḥ ma.vyu.4774 (74ka). sprin mgrin|meghagrīvaḥ lo.ko.1513. sprin sgra|= {'brug sgra} meghanirghoṣaḥ — {snying po byang chub kyi shing kun tu grags pa'i chos kyi sprin sgra'i rgyal mtshan zhes bya ba} samantāvabhāsanadharmameghanirghoṣadhvajo nāma bodhimaṇḍavṛkṣaḥ ga.vyū.120ka/208; stanitaṃ garjitaṃ meghanirghoṣo rasitādi ca \n\n a.ko.133kha/1.3.8; meghasvaraḥ mi.ko.144kha \n sprin sgra rgyal po|nā. meghasvararājaḥ, tathāgata: — {dge slong dag byang phyogs na de bzhin gshegs pa}…{sprin sgra mar me zhes bya ba dang de bzhin gshegs pa}…{sprin sgra rgyal po zhes bya ba'o//} uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgataḥ…meghasvararājaśca nāma tathāgataḥ sa.pu.71ka/119. sprin sgra mar me|nā. meghasvaradīpaḥ, tathāgata: — {dge slong dag byang phyogs na de bzhin gshegs pa}…{sprin sgra mar me zhes bya ba dang de bzhin gshegs pa}…{sprin sgra rgyal po zhes bya ba'o//} uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgataḥ…meghasvararājaśca nāma tathāgataḥ sa.pu.71ka/119. sprin chen|= {sprin chen po/} sprin chen po|• saṃ. mahāmeghaḥ — {ji ltar sprin chen po 'dus pa} yathā mahāmeghaḥ unnamate sa.pu.47ka/84; {bdag gi lus las kyang chu'i rgyun chen po 'byin te/} {dper na sprin chen po bzhin no//} svakāyādapi mahāvāridhārā utsṛjati, tadyathāpi nāma mahāmeghaḥ ma.vyu.225 (6kha); ghanaḥ — {sprin chen stug pos 'od kyi dra ba bsgribs//} ghanairghanairāvṛtaraśmijālaḥ jā.mā.81ka/93; \n\n• nā. mahāmeghaḥ 1. vidyārājaḥ — {rig pa mchog dang}…{sprin chen po dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…mahāmedhya(?meghaḥ)…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8 2. granthaḥ — {'phags pa sprin chen po} āryamahāmeghaḥ ka.ta.235 0. mahāmeghaḥ — {rdo rje rgyal po sprin chen po/} /{nad las thar bar bsgom par bya//} vajrarājaṃ mahāmeghaṃ bhāvayed vyādhimokṣaṇam \n\n gu.sa. 130ka/87.\n~{zhes bya ba theg pa chen po'i mdo} nā. mahāmeghanāmamahāyānasūtram, granthaḥ ka.ta.232.\n~{rlung gi dkyil 'khor gyi le'u klu thams cad kyi snying po zhes bya ba theg pa chen po'i mdo} nā. mahāmeghavāyumaṇḍalaparivartasarvanāgahṛdayanāmamahāyānasūtram, granthaḥ ka.ta.234, 658, 1064.\n~{'i mdo las phyogs bcu'i byang chub sems dpa' rgya mtsho 'dus pa'i dga' ston chen po la rtse ba zhes bya ba'i le'u} nā. mahāmeghasūtrād daśadigbodhisattvasamudrasannipātimahotsavavikrīḍitanāmaparivartaḥ, granthaḥ ka. ta.233. sprin chen po'i mgo|mahadabhrakūṭaḥ — {bdug pa de steng gi nam mkha' la yang dag par 'phags te}…{sprin chen po'i mgo ltar 'dug par 'gyur ba} sa dhūpa upari vihāyasamabhyudgamya…mahadabhrakūṭavadavasthitaḥ a.śa.13kha/12. sprin chen po'i char thams cad yongs su 'dzin pas mi ngoms pa|pā. sarvameghavārisampratyeṣaṇātṛptiḥ, mahāsamudrasyākārabhedaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste}…{'di lta ste/} {rim gyis gzhol ba dang}…{sprin chen po'i char thams cad yongs su 'dzin pas mi ngoms pa'o//} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…yaduta anupūrvanimnataśca …sarvameghavārisampratyeṣaṇātṛptiśca da.bhū.277kha/66. sprin chen las byung ba|vi. mahāmeghasambhavaḥ — {grang bas nyam thag dro thob shog/} /{byang chub sems dpa'i sprin chen las/} /{byung ba'i chu bo mtha' yas kyis/} /{tsha bas nyam thag bsil bar shog//} śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ \n bodhisattvamahāmeghasambhavairjalasāgaraiḥ \n\n bo.a.37kha/10.5. sprin tog|meghadhvajaḥ lo.ko.1513. sprin stug po|ghanaghanaḥ — {sprin chen stug pos 'od kyi dra ba bsgribs//} ghanairghanairāvṛtaraśmijālaḥ jā.mā.81ka/93; dra.— {sprin stug pos g}.{yogs pa bzhin} meghasaṅghātamiva jā.mā.157kha/182; sprin tha mi dad pa|pā. asambhinnamegham, prajñāpāramitāmukham — {ka zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sprin tha mi dad pa zhes bya ba khong du chud do//} kakāraṃ parikīrtayato'sambhinnameghaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. sprin 'thibs pa|durdinam — {des sdug pa dang bral ba'i mya ngan shin tu che ba skyes nas mchi ma'i sprin 'thibs pa'i gdong gis bsams pa'i rgyamatshor zhugs pa na} so'tīva samupajātapriyāvirahaśokāśrudurdinavadanaścintājaladhimavagāhamānaḥ ta.pa.266ka/1001. sprin dang rnga sgra rgyal po|nā. meghadundubhisvararājaḥ, tathāgata: — {bskal pa mthong na dga' ba la 'jig rten gyi khams gzugs thams cad shin tu ston par de bzhin gshegs pa}… {sprin dang rnga sgra rgyal po zhes bya ba 'di 'jig rten du byung ste} meghadundubhisvararājo nāma tathāgataḥ…loke udapādi… sarvarūpasandarśanāyāṃ lokadhātau priyadarśane kalpe sa.pu.161kha/247. sprin dang 'dra ba|meghavat, meghopamaḥ — {de yang dga' bral dang por mtshon/} /{dga' ba gsum po rnam par spangs/} /{dang po sprin dang 'dra ba yin/} /{grub pa sgyu ma lta bur 'gyur//} viramādau sa lakṣyata ānandatrayavarjitaḥ \n\n prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet \n he.ta.12ka/36. sprin dang ldan pa|• nā. meghavatī, lokadhātuḥ — {de nas nub byang gi phyogs mtshams na de bzhin gshegs pa 'brug sgra rgyal po'i sangs rgyas kyi zhing 'jig rten gyi khams sprin dang ldan par} atha khalu paścimottarasyā diśo meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrāt la.vi.144kha/213; \n\n• saṃ. meghavatī, raśmiviśeṣaḥ — {sprin dang ldan pa'i 'od zer rab gtong zhing /} /{spos kyi char 'babs sprin rnams kun tu gnas//} muñcati meghavatī yada raśmiṃ saṃsthihi gandha pravarṣati megham \n śi.sa.181kha/181. sprin dral ba|meghasphāṭanam — {spyin dral ba'i cho ga'o//} meghasphāṭanavidhiḥ he.ta.4ka/8; meghānāṃ sphāṭanam — {sprin dral ba bshad de} meghānāṃ sphāṭanaṃ vakṣye he.ta.4ka/8. sprin nag po|kālameghaḥ — {char sprin nag po rlung gis gtor ba bzhin//} vātābhinunnā iva kālameghāḥ jā.mā.68ka/79. sprin pa|= {sprin 'khrigs pa} meghonnatiḥ mi.ko.101kha \n sprin byung|• vi. abhriyam mi.ko.144ka; \n\n• nā. meghasambhavaḥ, nāgaḥ ma.vyu.3347 (57kha). sprin bral|vi. vighanaḥ — {sprin bral nyi zer gyis phye ba'i/} /{pad ma gzhon nu spangs nas ni//} vighanārkāṃśuvikacaṃ \nmuktvā taruṇapaṅkajam \n bo.a.25kha/8.57. sprin dbyangs|meghasvaraḥ lo.ko.1513. sprin ming can|= {mon lug} meghanāmā, mustakaḥ mi.ko.58kha \n sprin med|• vi. vyabhram — {ji ltar sprin med nam mkha'i zla ba'i gzugs/}…{mthong ba ltar//} vyabhre yathā nabhasi candramaso vibhūtiṃ paśyanti ra.vi.121ka/95; \n\n• nā. anabhrakāḥ, rūpadhātau sthānaviśeṣaḥ — {bzhi pa ni sprin med rnams dang}…{'og min rnams te/} {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} caturtham—anabhrakāḥ…akaniṣṭhāḥ \n ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; anabhrāḥ — {'og min dang}…{sprin med dang}…{tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ…anabhrāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; \n\n• saṃ. anabhrakaḥ, anabhrakeṣu devaḥ — {'thab bral dang}… {sprin med dang}…{'og min gyi lha} yāmāḥ…anabhrakāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81. sprin grtsegs 'brug bsgrags dbyangs|nā. meghakūṭābhigarjitasvaraḥ, bodhisattvaḥ — {de nas nub byang gi phyogs mtshams na de bzhin gshegs pa 'brug sgra rgyal po'i sangs rgyas kyi zhing 'jig rten gyi khams sprin dang ldan par byang chub sems dpa' sems dpa' chen po sprin gartsegs 'brug bsgrags dbyangs zhes bya ba} atha khalu paścimottarasyā diśo meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrānmeghakūṭābhigarjitasvaro nāma bodhisattvo mahāsattvaḥ la.vi.144kha/213. sprin tshogs|abhrarāśiḥ — {glo bur khyab dang ma grub phyir/} /{de yi nyon mongs sprin tshogs bzhin/} {de gtor ba yi nyer gnas phyir/} {thugs rje mi bzad rlung dang 'dra//} āgantuvyāptyaniṣpattestatsaṃkleśo'bhrarāśivat \n tatkṣiptipratyupasthānāt karuṇodvṛttavāyuvat \n\n ra.vi. 122kha/99; meghajālam — meghajāle ca kālikā a.ko.218kha/3.3.15; meghajālaṃ meghasaṅghaḥ a.viva.3.3. 15. sprin gzugs|= {lhang tsher} abhrakam mi.ko.60kha \n sprin bzangs|= {khrums zla} nabhasyaḥ, bhādrapadamāsaḥ — syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ \n\n a.ko.137kha/1.4.17; nabhasi sādhuḥ nabhasyaḥ a.vi.1.4.17. sprin la zhon|nā. 1. = {brgya byin} meghavāhanaḥ, indraḥ — indraḥ…meghavāhanaḥ a.ko.130kha/1.1.45; megho vāhanaṃ yasya meghavāhanaḥ a.vi.1.1.45 2. = {sprin gyi bzhon pa/} spri ka|spṛkkā — {lus gur gum dang ta ma la'i lo ma dang spr}-{i ka la sogs pas byug pa} kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrāḥ a.śa.125ka/115. sprug|= {sprug pa/} sprug pa|• kri. (varta., bhavi.; saka.; {sprugs} bhūta., vidhau) ādhunāti ma.vyu.2422 (46kha); pracchoḍayati—{rta'i rgyal po ba la ha de sman spen thams cad ces bgyi ba 'tshal te/} {gser gyi bye ma'i thang bu la phar 'gre tshur 'gre bar bgyid do/} /{phar 'gres tshur 'gres nas lus sprug go//} sa ca bālāho'śvarājaḥ sarvaśvetānāmauṣadhīṃ bhuktvā suvarṇabālukāsthale āvartanaparivartanasamparivartanaṃ kṛtvā śarīraṃ pracchoḍayati kā.vyū.223kha/286; \n\n• saṃ. prasphoṭanam — {mi nus pa nyid na ras mar byas te shing bu'i rtse mo la btags nas sprug go//} aśakyatāyāṃ cīrīkṛtya yaṣṭyāmupanibadhya prasphoṭanam vi.sū.96ka/115; sandhūnanam — {lag pa mi ldag go/} {lhung bzed mi 'byog go/} {lag pa mi sprug go/} na hastapātrāvalehasandhūnanasantolam vi.sū.49kha/63; \n\n• vi. sandhunakaḥ — {lag pa mi sprug} na hastasandhunakam ma.vyu.8589 (119ka); utkṣiptaḥ — {de srid bdag ni bsregs so zhes/} /{rkang pa sprug cing sgra cher smras//} tāvad dagdho'hamityuccairutkṣiptacaraṇo'vadat \n\n a.ka.343ka/45. 10. sprug par bya|kri. sphoṭayet — {dus dus su bsang bar bya bsrad par bya sprug par bya'o//} kālena kālaṃ śoṣayed ātāpayet sphoṭayet vi.sū.66ka/83; prasphoṭayet — {mal cha dri mas gos pa sprug par bya'o//} {gal te ha cang na bkru'o//} {de'i 'og tu stan bsham mo//} śayanāsanaṃ malinaṃ prasphoṭayet \n atīva cet dhāvet…tataśca prajñapanam vi.sū.96ka/115. sprugs|= {sprugs pa/} {sprugs te/} {o nas} prasphoṭya — {phye ma dag gis na sprugs te'o//} prasphoṭya cūrṇaiḥ vi.sū.73kha/90; pracchoḍayitvā — {gser gyi bye ma'i thang bu la phar 'gre tshur 'gre bar bgyid do/} /{phar 'gres tshur 'gres nas lus sprug go//} {sprugs nas pha rol tu su 'gro}…{zhes smra'o//} suvarṇabālukāsthale āvartanaparivartanasamparivartanaṃ kṛtvā śarīraṃ pracchoḍayati \n pracchoḍayitvā pratyāhāraṃ kurute—kaḥ pāragāmī kā.vyū.223kha/286. sprugs pa|• saṃ. dhūnanam—{sprugs pas kyang ngo //} dhūnanenāpi vi.sū.30ka/38; prasphoṭanam ma.vyu.9422(129kha); \n\n\n• bhū.kā.kṛ. prasphoṭitaḥ — {lam du 'gro bas chos gos sprugs shing} prasphoṭitacīvaro'dhvagaḥ vi.sū.71ka/88. sprugs bsigs|apasphoṭanam ma.vyu.7560 (108ka). sprul|= {sprul pa/} {sprul nas} nirmāya — {bcom ldan 'das kyi rdzu 'phrul gyi stobs kyis dpung gi tshogs yan lag bzhi pa sprul nas} bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāya a.śa.24kha/21; {'phrul pa dag kyang sprul nas} nirmāṇāni ca nirmāya la.a.151ka/98. sprul sku|= {sprul pa'i sku/} sprul khol|=(?) nā. bahuśrutaḥ, sthaviraḥ — {sprul khol gyi le'u ste nyi shu rtsa gnyis pa'o//} bahuśrutavargo dvāviṃśatimaḥ vi.va.301ka/1.127. sprul pa|• kri. (avi., aka.) nirmame — {brtag pa nyams pa'i dran pas kyang /}…{shel gyi ljon pa}…{sprul//} smaro'pi naṣṭasaṅkalpaḥ…nirmame sphaṭikadrumam \n\n a.ka.230ka/25.63; abhinirmame — {lha'i dbang po brgya byin gyis}…{mdag ma'i phung po}…{du ba med pa zhig mngon par sprul to//} atha śakro devānāmindraḥ…nirdhūmamaṅgārarāśimabhinirmame jā.mā.29kha/34; \n\n• saṃ. 1. nirmāṇam — {len dang gnas dang gtong ba dang /} /{sprul dang yongs su bsgyur ba dang /} /{ting nge 'dzin dang ye shes la/} /{mnga' brnyes khyod la phyag 'tshal lo//} ādānasthānasaṃtyāganirmāṇapariṇāmane \n samādhijñānavaśitāmanuprāpta namo'stu te \n\n sū.a.257kha/177; {phyi'i yul sprul pa dang yongs su bsgyur ba dang byin gyis rlob pa'i mnga' phun sum tshogs pa} bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasampat abhi.sphu.274ka/1097; {ngag gi sprul pa ni gdangs snyan pa dang ldan pa yang yod} vāṅnirmāṇaṃ punarasti susvaratāyuktam bo.bhū.35kha/45 2. nirmāṇam, utpattiḥ — {'gro ba rnams kyi gnas pa dang /} /{sprul dang 'jig rgyu ma skyes pa/} /{bde 'byung sred med chu skyes kyi/} /{skye gnas can gyis khyed rnams srungs//} sthitinirmāṇasaṃhārahetavo jagatāmajāḥ \n śambhunārāyaṇāmbhojayonayaḥ pālayantu vaḥ \n\n kā.ā.339kha/3.145 0. pratāraṇā — {sprul pa dang ni tshul 'chos dang /} /{bzhin mdzes pa ni ston pa dang //} pravā(tā)raṇā'pi kuhanā saumukhyasya ca darśanā \n sū.a.243ka/158; \n\n• pā. 1. nirmāṇam — {sprul pa ni rnam pa gnyis te/} {'dod pa na spyod pa dang gzugs na spyod pa'o//} nirmāṇaṃ punardvividham—kāmāvacaram, rūpāvacaraṃ ca abhi.bhā.63ka/1116 2. nirmitaḥ, śrāvakabhedaḥ — {nga yi nyan thos rnam gsum ste/} /{sprul dang smon lam las skyes pa/} /{'dod chags zhe sdang spangs pa yi/} /{chos las byung ba'i nyan thos so//} śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ \n rāgadveṣavisaṃyuktaḥ śrāvako dharmasambhavaḥ \n\n la.a.170ka/127 3. nairmitam, kāmāvacarānivṛtāvyākṛtabhedaḥ — {rnam smin skyes dang spyod lam pa/} /{bzo yi gnas dang sprul pa dang /} /{'dod na lung bstan min rnam bzhi//} vipākajairyāpathikaśailpasthānikanairmitam \n caturdhā'vyākṛtaṃ kāme abhi.ko.6kha/2.72 4. vikṛtiḥ — {ston dang gsung dang khyab pa dang /} /{sprul dang ye shes spro ba dang /} /{thugs gsung sku yi gsang ba dang /} /{thugs rje'i bdag nyid thob pa nyid//} darśanādeśanā vyāptirvikṛtirjñānaniḥsṛtiḥ \n manovākkāyaguhyāni prāptiśca karuṇātmanām \n\n ra.vi.126kha/111; \n\n• vi. nairmāṇikaḥ — {rang bzhin dang longs spyod rdzogs pa dang sprul pa'i sku 'jug pas tha dad du 'jug pa can yin no//} svābhāvikasāmbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ sū.vyā.159ka/47; nairmāṇikī — {sprul pa'i rdzu 'phrul} nairmāṇikī ṛddhiḥ bo.bhū.35ka/44; nirmāṇikaḥ — {la la sprul pa'i sangs rgyas dang /} /{sangs rgyas la la smin 'byung //} kena nirmāṇikā buddhā kena buddhā vipākajāḥ \n la.a.65kha/13; nirmātā — {sangs rgyas las gzhan pa'i sprul pa ni sprul pa dang bcas te/} {smra bas} buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate abhi.bhā.64ka/1119; \n\n• bhū. kā.kṛ. nirmitaḥ — {de la bdag dang 'brel ba'i ngag gi sprul pa la ni bdag nyid kyis sprul pa'i tshig gis chos ston pa'am} tatra svasambaddhaṃ vāṅnirmāṇaṃ svayameva nirmitayā vācā dharmaṃ vā deśayati bo.bhū.36ka/46; {khyod kyi nu ma 'di lta bur/} /{rnam par rgyas par gyur pa 'di/} /{nges par ma brtags byed po yi/} /{nam mkha' dag ni chung ngur sprul//} alpaṃ nirmitamākāśamanālocyaiva vedhasā \n idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhaṇam \n\n kā.ā.321kha/1.91; {de nas de dag dad pa bskyed pa'i phyir bcom ldan 'das sprul pa bgyed par mdzad de} teṣāṃ prasādasañjananārthaṃ bhagavānnirmitaṃ visarjayati a.śa.3kha/2; ghaṭitaḥ—{skyes bu rnams kyi dpral ba yangs pa'i rdo yi glegs bu la/} /{bde med las kyi sprul pa gsal ba'i rtags can gzong dag gis//} puṃsāṃ lalāṭavipulopalapaṭṭikāsu niḥśarmakarmaghaṭitaprakaṭāṅkaṭaṅkaiḥ \n a.ka.74kha/7.44; vihitaḥ — {de nas mig dmar gyis sprul pa'i/} /{me tog rgyas pa'i pad+mo can/} /{shA ri'i bu yis rnam sprul pa'i/} /{glang pos 'dam rdzab lhag mar byas//} raktākṣavihitāṃ phullakamalāṃ padminīṃ tataḥ \n paṅkaśeṣāṃ dvipaścakre śāriputravinirmitaḥ \n\n a.ka.189kha/21.63.(dra.— {rnam par sprul pa/} {mngon par sprul pa/}). sprul pa rnam pa gnyis|nirmāṇaṃ dvividham — 1. {'dod pa na spyod pa} kāmāvacaram, 2. {gzugs na spyod pa} rūpāvacaram abhi.bhā.63ka/1116. sprul pa can|vi. nirmāṇikaḥ — {gang gis skyed dang sprul byed pa'i/} /{sku ni sprul pa can zhes brjod//} utpadyate nirmīyate'nena nirmāṇikaṃ matam \n he.ta.21kha/68. sprul ba lta bu|vi. nirmitopamaḥ — {des khams gsum rab tu rtogs nas phyogs bcu'i 'jig rten stong pa dang sprul ba lta bu dang}…{brag ca lta bu dang}…{mthong ngo //} so'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ…pratiśrutkopamaṃ lokaṃ paśyati sa.pu.53ka/93. sprul pa thams cad kyi rnam par dgod pa dang rnam par mi dgod pa|sarvanirmāṇakalpākalpatā — {sprul pa thams cad kyi rnam par dgod pa dang rnam par mi dgod pa yang dag pa ji lta ba bzhin du rab tu shes so//} sarvanirmāṇakalpākalpatāṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. sprul pa po|vi. nirmātā — {bdag ni sems can 'di dag gi dbang phyug byed pa po sprul pa po 'byin pa po 'byin byed} ahameṣāṃ sattvānāmīśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ abhi.sphu.94ka/770; {sa de pa'i sprul pa sprul bar 'dod pa'i sprul pa po} tadbhūmikaṃ nirmāṇaṃ nirmātukāmā nirmātāraḥ abhi.sphu.296kha/1151. sprul pa sprul|kri. nirmimīte sma lo.ko.1514. sprul pa sprul bar byed|kri. nirmitaṃ nirmiṇoti—{ci sems gcig gis sprul pa gcig kho na sprul par byed dam zhe na} kimekena cittenaikameva nirmitaṃ nirmiṇoti abhi.bhā. 64ka/1120. sprul pa byed pa|vi. nirmāpakaḥ — {yang na sprul pa'i dbang gis sprul ba byed pa'i sems la yang 'dod chags so//} nirmāṇavaśena vā nirmāpakacitto'pi rāgaḥ abhi.bhā. 110kha/388. sprul pa mo|vi.strī. nirmitā—{ma ning mo dang ma ning pho dang sprul pa mo la yang de bzhin no//} tadvatpaṇḍikā paṇḍiko nirmitā ca vi.sū.19kha/23. sprul pa bzang po|nā. sunirmitaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{sprul pa bzang po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…(su)nirmitasya ga.vyū.267kha/347. sprul pa bzang po dmigs su med pas kun tu 'phrul pa'i gzugs brnyan|pā. anilambhasunirmitasamantanirmāṇapratibhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sprul pa bzang po dmigs su med pas kun tu 'phrul pa'i gzugs brnyan} anilambhasunirmitasamantanirmāṇapratibhāsena bodhisattvasamādhinā ga.vyū.305ka/28. sprul pa yod pa|pā. nirmāṇavatī, bodhisattvasamādhiḥ — {khang pa brtsegs pa la lar ni byang chub sems dpa'i ting nge 'dzin sprul pa yod pa la mnyam par bzhag pa'i byang chub sems dpa' mang po mthong ste} kvacitkūṭāgāre nirmāṇavatīṃ bodhisattvasamādhiṃ samāpannān bodhisattvānapaśyat ga.vyū.329kha/410. sprul pa'i sku|pā. nirmāṇakāyaḥ 1. kāyabhedaḥ — {thig le la zhes pa spyi bo'i chu skyes dag pa'i 'khor lo la sprul pa'i sku lhag pa'i lha'o//} bindāviti śiraso'bje śuddhacakre nirmāṇakāyo'dhidevatā vi.pra.231ka/2.27; {theg pa chen po la rab tu spro bar bya ba'i phyir sprul pa'i nyan thos rnams la sprul pa'i sku dag gis lung bstan gyi} mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti la.a.151kha/98; nirmitakāyaḥ — {rdo rje lta bur sra ba'i sku/} /{sprul pa'i sku ni ston par mdzad//} vajrasaṃhananakāyo nirmitakāyadarśakaḥ \n su.pra.6ka/9; nairmāṇikakāyaḥ — {rang bzhin dang longs spyod rdzogs pa dang sprul pa'i sku 'jug pas tha dad du 'jug pa can yin no//} svābhāvikasāmbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ sū.vyā.159ka/47; nirmāṇavigrahaḥ — {de dag ngo bo'i sangs rgyas yin/} /{lhag ma sprul pa'i sku yin no//} buddhā hyete bhavetpaurāḥ(?maulāḥ) śeṣā nirmāṇavigrahāḥ \n\n la.a.175ka/136 2. tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang sprul pa'i gsung dang sprul pa'i thugs dang sprul pa'i ye shes dang}…{lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti \n nirmāṇakāyo nirmāṇavāk nirmāṇacittaṃ nirmāṇajñānam…sahajajñānamiti vi.pra.122kha/1, pṛ.20. sprul pa'i 'khor lo|pā. nirmāṇacakram — {sku'i dbye bas lte ba sprul pa'i 'khor lor sprul pa'i sku lhag pa'i lha'o//} kāyabhedena nābhau nirmāṇacakre nirmāṇakāyo'dhidevatā vi.pra.231ka/2.27; {lte bar sprul pa'i 'khor lo rtsibs drug cu rtsa bzhi pa} nābhau nirmāṇacakraṃ catuḥṣaṣṭyaram vi.pra.58kha/4.101; {sprul pa'i 'khor lo la pad+ma 'dab ma drug cu rtsa bzhi dang} nirmāṇacakre padmaṃ catuḥṣaṣṭidalam he.ta.2kha/4. sprul pa'i thugs|pā. nirmāṇacittam, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang sprul pa'i gsung dang sprul pa'i thugs dang /} {sprul pa'i ye shes dang}… {lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti \n nirmāṇakāyo nirmāṇavāk nirmāṇacittaṃ nirmāṇajñānam…sahajajñānamiti vi.pra.122kha/1, pṛ.20. sprul pa'i byin gyi rlabs|nirmitādhiṣṭhānam — {blo gros chen po sprul pa'i byin gyi rlabs kyis nyan thos ni byang chub sems dpa'i byin gyis rlabs sam de bzhin gshegs pa'i byin gyi rlabs kyis} nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā la.a.110kha/57. sprul pa'i rdzu 'phrul|pā. nairmāṇikī ṛddhiḥ — {sprul pa'i rdzu 'phrul gang zhe na}…{de yang lus sprul pa dang ngag sprul pa dang yul sprul pa rnam pa du ma yod de} nairmāṇikī ṛddhiḥ katamā…sā cānekavidhā—kāyanirmāṇaṃ vāṅnirmāṇaṃ viṣayanirmāṇañca bo.bhū.35ka/44. sprul pa'i gzugs|nirmāṇavigrahaḥ—{sems can gyi sems kyi rjes su 'jug pa'i sprul pa'i gzugs dang /} {sems tsam du 'jug pas sa'i rim pa'i mtshams sbyor ba 'brel bar rab tu 'jog par 'gyur ro//} sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhāraṇatayā bhūmikramānusandhau pratiṣṭhāpayati la.a.72ka/20; dra. {sprul pa'i sku/} sprul pa'i ye shes|pā. nirmāṇajñānam, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang sprul pa'i gsung dang sprul pa'i thugs dang sprul pa'i ye shes dang}…{lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti \n nirmāṇakāyo nirmāṇavāk nirmāṇacittaṃ nirmāṇajñānam…sahajajñānamiti vi.pra.123ka/1, pṛ.20. sprul pa'i lus|1. nirmāṇakāyaḥ — {gang gi tshe sangs rgyas med pa'i dus su bdag nyid kyis bsam gtan bskyed nas skye ba'i lus bor te/} {sprul pa'i lus 'dzin pa dang} yadā buddharahite kāle svayaṃ dhyānamutpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.vyā.176ka/70; dra. {sprul pa'i sku/} 2. nirmāṇakāyatā — {de bzhin gshegs pa'i sku rnams kyi mngon par 'tshang rgya ba'i lus kyang rab tu shes so//}…{sprul pa'i lus dang} tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti…nirmāṇakāyatāṃ ca da.bhū.244kha/45. sprul pa'i sangs rgyas|nairmāṇikabuddha: — {'di ni blo gros chen po sprul pa'i sangs rgyas kyis bstan pa ste/} {chos nyid kyi sangs rgyas kyis bstan pa ma yin no//} eṣā mahāmate nairmāṇikabuddhadeśanā, na dharmatābuddhadeśanā la.a.92ka/39; nirmitabuddhaḥ — {sprul pa'i sangs rgyas thams cad ni las las byung ba ma yin te} sarve hi nirmitabuddhā na karmaprabhavāḥ la.a.152ka/98. sprul pa'i sems|pā. nirmāṇacittam — {'dod par gtogs pa'i sprul pa ni/} /{phyi yi skye mched bzhi rnam gnyis/} /{gzugs gtogs gnyis sprul sems dag gis/} /{de dag kyang ni bcu bzhi 'o//} kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ dvidhā \n rūpāptaṃ dve tu nirmāṇacittaistāni caturdaśa \n\n abhi.ko.23kha/7.49; {sprul pa'i sems bcu bzhi po de dag ni} tāni punaścartudaśa nirmāṇacittāni abhi.bhā.63kha/1117. sprul pa'i sems dang mtshungs par ldan pa|vi. nirmāṇacittasamprayuktaḥ, o ktā — {shes rab}…{'dod pa'i khams na yod pa rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang mtshungs par ldan pa dang} prajñā… kāmadhātau vipākajairyāpathikaśailpasthānikanirmāṇacittasamprayuktā abhi.sphu.109ka/796. sprul pa'i gsung|pā. nirmāṇavāk, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang sprul pa'i gsung dang sprul pa'i thugs dang sprul pa'i ye shes dang}…{lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti \n nirmāṇakāyo nirmāṇavāk nirmāṇacittaṃ nirmāṇajñānam…sahajajñānamiti vi.pra.122kha/1, pṛ.20. sprul par 'gyur|kri. nirmāṇaṃ bhavati — {'dis phyogs thams cad du g}.{yas skor nyid kyis bskor ba las dkyil 'khor thams cad sprul bar 'gyur ro//} anayā sarvadikṣu pradakṣiṇatayā bhrāmayitvā sarvamaṇḍalanirmāṇaṃ bhavati sa.du.101kha/138. sprul par 'dod pa|vi. nirmātukāmaḥ — {sa de pa'i sprul pa sprul bar 'dod pa'i sprul pa po} tadbhūmikaṃ nirmāṇaṃ nirmātukāmā nirmātāraḥ abhi.sphu.296kha/1151. sprul par byed|= {sprul byed/} sprul par byed pa|= {sprul byed/} sprul par mi byed|kri. na nirmīyate — {dbang po ni sprul bar mi byed do//} na tvindriyaṃ nirmīyate abhi.bhā.64kha/1120. sprul ba|= {sprul pa/} sprul byed|• kri. nirmiṇoti—{de dag srid gsum sprul bar byed//} tribhavaṃ nirmiṇanti te la.a.141ka/87; {'dod pa'i khams su skyes pa sprul pa}…{rnam pa gnyis sprul bar byed la} kāmadhātūpapanno dvividhaṃ nirmāṇaṃ nirmiṇoti abhi.sphu.281ka/1116; nirmimīte — {lus brgya yang sprul bar byed do//} kāyaśataṃ ca nirmimīte bo.bhū.172ka/227; nirmīyate — {gang gis skyed dang sprul byed pa'i/} /{sku ni sprul pa can zhes brjod//} utpadyate nirmīyate'nena nirmāṇikaṃ matam \n he.ta.21kha/68; {sgra ni rgyun chad pa'i phyir sprul bar mi byed de} uccheditvāt śabdo na nirmīyate abhi.sphu.279kha/1111; \n\n• saṃ. nirmāṇam — {rgyal ba'i rtogs pa brjod pa dag byed tshig ni smin pa'i gter/} /{sprul byed bsod nams rtag}({brtag} ) {pa dge ba'i mngon par sbyor ba 'di//} vākpākapāvanavi(?ni) dhānajināvadānanirmāṇapuṇyakalanākuśalābhiyoge \n a.ka.292kha/108.10; \n\n• vi. nirmātā ma.vyu.6474 (92kha). sprul byed pa|= {sprul byed/} sprul byed bzang mo|nā. sunirmitā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{sprul byed bzang mo dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… sunirmitā… sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. sprul 'tshong ma|gaṇikā — {sprul 'tshong ma'i dam pa rgyal po'i longs spyod du 'os pa blta na mdzes pa zhes bya ba zhig yod pa} sudarśanā nāma agragaṇikā'bhūd rājaparibhogyā ga.vyū.236ka/312. sprul sems|= {sprul pa'i sems/} sprul yin|bhū.kā.kṛ. nirmitaḥ — {gang de 'khrul pa thog med pa'i/} /{dus can mthong goms kyis sprul yin//} bhrāntiḥ sā'nādikālīnadarśanābhyāsanirmitā \n\n pra.vā.26kha/2.29. spre|= {spre'u/} spre'u|kapiḥ, jantuviśeṣaḥ — {de ni rnyong gis spre'u la dam byas ltar/} /{nga rgyal zil non byang chub de 'dra'o//} dṛḍhaḥ sa lepena kṛtaḥ kapirvā mānābhibhūtasya tathaiva bodhiḥ \n\n rā.pa.243kha/141; kapiplavaṅgaplavagaśākhāmṛgavalīmukhāḥ \n markaṭo vānaraḥ kīśo vanaukāḥ a.ko.166kha/2.5.3; prāyeṇa kampate calatīti kapiḥ \n kapi calane a.vi.2.5.3; markaṭaḥ — {khyed rnams bong bu spre'u rnga mo'i bzhin ldan}…{mchog tu lta bar dka' ba'i gdong //} yūyaṃ gardabhamarkaṭoṣṭravadanāḥ… durdarśavaktrāḥ param a.ka.305kha/39.95; vānaraḥ — {spre'u la sogs pa'i phru gu}…{'jigs te ma la shin tu 'thams par byed} vānarādiśiśuḥ… bhīto māturatīva kroḍamāśliṣyati ta.pa.100ka/649; {gdol pa'i mi yis mda' rnams bsnun kyang ni/} /{spre'ur gyur ngas ni mi de ma btang ngo //} na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena \n\n rā.pa.238kha/135; śākhāmṛgaḥ — {spre'u de ngo bo nyid kyis shi bar gyur pa la} śākhāmṛge nidhanamāpatite svabhāvāt jā.mā.134ka/154; \n\n• nā. markaṭaḥ — {yur ba can dang chos skyong dang /} /{spre'u dang de bzhin 'khri byed dang //} praṇālī dharmapālaśca markaṭo bālireva ca \n su.pra.43kha/86. spre'u'i|kāpeyam — {thub pa'i gsum zhes bya ba ni/} {thub pa'i dngos po'am thub pa'i las ni thub pa}({'i} ) {yin te/} {spre'u'i zhes bya ba lta bu'o//} trīṇi mauneyānīti \n munitā vā munikarma vā mauneyam kāpeyavat abhi.sphu.51ka/672. spre'u kos 'dra|vi. markaṭajoḍakaḥ — {glang chen kos 'dra}…{spre'u kos 'dra} hastijoḍāḥ…markaṭajoḍakāḥ vi.sū.5ka/5. spre'u btul|nā. kapijit, pradeśaḥ ba.a.21. spre'u gnas|kapitthaḥ, vṛkṣaviśeṣaḥ mi.ko.86ka \n spre'u rna 'dra|vi. markaṭakarṇakaḥ — {glang chen rna 'dra}…{spre'u rna 'dra} hastikarṇāḥ…markaṭakarṇakāḥ vi.sū.5ka/5. spre'u sna 'dra|vi. markaṭanāsakaḥ — {glang chen sna 'dra}…{spre'u sna 'dra} hastināsāḥ…markaṭanāsakāḥ vi.sū.5ka/5. spre'u mang po|vānarayūtham — {spre'u mang po'i bdag po} vānarayūthādhipatiḥ jā.mā.157kha/182. spre'u mo|markaṭī, vānarī — {ma rka Ti ni spre'u mo} śrī.ko.178kha; kapiḥ — {de bzhin go d+ha ni khyi gdong ma dang}…{spre'u mo ni stag gdong ma dang} tathā godhā kākā(śvānā?)syā…kapirapi vyāghrāsyā vi.pra.167ka/3.150. spre'u rdzing|nā. markaṭahradaḥ, hradaḥ — {yangs pa can na spre'u rdzing gi 'gram gyi khang pa brtsegs pa'i gnas na rten cing bzhugs so//} vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām a.śa.5kha/4. spre'u'i bdag po|vānarādhipatiḥ — {spre'u'i bdag po 'di}…{dub pa'i phyir gdon mi za bar bdag rang ldang mi nus kyi} pariśrānto vyaktamayaṃ vānarādhipatiḥ, na cāyamataḥ śakṣyati svayamātmānaṃ saṃhartum jā.mā.160kha/185. spre'u'i sde dpon|markaṭayūthapatiḥ — {spre'u'i sde dpon gyi kun tu spyod pa ni spre'u'i phru gu btsas shing btsas pa dag gsod par byed pa yin no//} ācaritaṃ markaṭayūthapaterjātaṃ jātaṃ markaṭaśāvakaṃ praghātayati vi.va.123ka/1. 12. spre'u'i gnas|nā. kiṣkindhā, vanam śa.ko.812. spre'u'i pags pa|kapicarma — {'di rnams kyi gdan rnams ni go d+hA'i pags pa dang}… {spre'u'i pags pa dang} āsāmāsanāni godhācarma…kapicarma vi.pra.162kha/3.126. spre'u'i yul|nā. vānaraviṣayaḥ, deśaḥ — {chu bo shI ta'i byang du tsam pa ka'i yul gyi skad dang /} {spre'u'i yul gyi skad dang} śītānadyuttare campakaviṣayabhāṣayā, vānaraviṣayabhāṣayā vi.pra.142kha/1, pṛ.41. spre'u'i so 'dra|vi. markaṭadantakaḥ — {glang chen so 'dra}…{spre'u'i so 'dra} hastidantāḥ…markaṭadantakāḥ vi.sū.5ka/5. spre'ur gyur|vi. vānaragataḥ — {gdol pa'i mi yis mda' rnams bsnun kyang ni/} /{spre'ur gyur ngas ni mi de ma btang ngo //} na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena \n\n rā.pa.238kha/135. sprel|= {spre'u/} spro|• kri. (varta., bhavi.; saka.; {spros} bhūta., vidhau) 1. \ni. utsahate—{sems can rnams kyi phyir sdug bsngal gang yin pa de dag nyams su myong ba'i don du spro ba} yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum a.sā.25ka/14; {khyed cag la dge slong 'ga' yang ston par mi spro'o//} na vaḥ kaścidutsahate bhikṣuravavaditum vi.sū.33kha/42 \nii. sṛjati—{chags pa'i ltos 'gro chen po 'jigs su rung ba'i dug rnams spro//} ghoraṃ viṣaṃ sṛjati rāgamahoragaśca \n a.ka.185kha/8.74 2. spharet — \n{spu khung rtse bar nas sangs rgyas/} /{sprin rnams brtul zhugs can gyis spro//} romakūpāgravivarairbuddhameghān sphared vratī \n gu.sa.115kha/55; sphārayet — {nyid kyi zhal nas hUM spro zhing /} /{thal bas lus la byugs pa nyid//} hū˜kāraṃ sphārayenmukhād bhasmoddhūlitavigraham \n he.ta.23kha/78; \n\n• = {spro ba/} spro dga'|utsavaḥ — {'di ni rang nyid dam pa'i cho ga dag la}…{khyim thab spro dga' yin//} svayaṃvaravidhau so'yaṃ vivāhotsavaḥ a.ka.29kha/53.25; harṣotsavaḥ — {rin chen bu mos skyes bu mchog/} /{ma nor mchod nas mi yi bdag/} /{spro dga' yang dag rgyas gyur pa/} /{bdud rtsi'i rgya mtsho bzhin du mdzes//} abhyarcya kanyāratnena nṛpatiḥ puruṣottamam \n harṣotsavasamuddhūtaḥ sudhāsindhurivābabhau \n\n a.ka.363kha/48.73. spro nyams|= {spro nyams pa/} spro nyams pa|vi. hatotsāhaḥ — {zhum pa'i phyir na spro nyams pas/} /{rgud pa chen pos zin par 'gyur//} līnatvādvā hatotsāho gṛhyate parayā''padā \n śi.sa.101ka/101. spro thung ba|vi. amahiṣṭhaḥ — {bzod pa med pa dang spro thung ba dang} akṣamo bhavatyamahiṣṭhaḥ śrā.bhū.72ka/186; dra. {spro ring ba} mahiṣṭhaḥ śrā.bhū.71ka/185; kaṭukaḥ ma.vyu.2964 (53ka); mi.ko.127ka \n spro ldan|vi. sotsāhaḥ — {de yis de blangs spro ldan de/} /{srog ldan yang dag rgyal srid bzhin/} /{dung dang rgyal mtshan rnga yab bcas/} /{gnyis 'thung de dag rnams la byin//} ityarthitastaiḥ sotsāhaḥ sa tebhyastu dadau dvipam \n sajīvamiva sāmrājyaṃ saśaṅkhadhvajacāmaram \n\n a.ka.205ka/23.24; protsāhitaḥ — {na chung gzhon nu'i 'khri shing gar gi rlung gis bskyod pa'i rtse dga'i rjes 'brang ba'i/} /{rgyud mang gling bu'i sgra ni khyim thab dus su spro ldan gang gis ma mnyan pa//} yairnṛtyānilalolabālalalanāvallīlavi(?vallari)lāsānugā vīṇāvaṃśaravā vivāhasamaye protsāhitairna śrutāḥ \n a.ka.83kha/63.10. spro bsdu|= {spro ba dang bsdu ba} spharaṇasaṃhāram — {de ltar 'od zer spro bsdu ni/} /{sngar bshad pa yi thams cad kyang //} evaṃ raśmispharaṇasaṃhārapūrvoktena sarvataḥ \n sa.du.108kha/164. spro ba|• saṃ. 1. utsāhaḥ — {'di nyid bdag nyid che rnams kyi/} /{snying stobs spro bas mtho ba'i rtags//} etadevonnataṃ lakṣma sattvotsāhamahātmanām \n a.ka.63kha/6.122; {brtson gang dge la spro ba 'o//} kiṃ vīryaṃ kuśalotsāhaḥ bo.a.20ka/7.2; {de nyid la rnam par 'byed pa dang spro ba dang yid bde ba dang las su rung ba dang sems gnas pa dang mnyam pa nyid kyi rnam pa bsgom pa} tatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ sū.vyā.167ka/58; samutsāhaḥ—{de nas dmag sde'i spro ba bzhin/} /{shin tu dpa' ba sngon 'gro ba/} /{rgyal po mchog gi sras po yis/} /{'khrug sar ku ru'i rgyal po sleb//} tataḥ sainyasamutsāha iva rājavarātmajaḥ \n subhaṭāgresaraḥ prāpa kururājaṃ raṇājire \n\n a.ka.29ka/3.115; protsāhaḥ — {'di ltar de ni thos pa las/} /{spro dang ston pa bzhin gus dang //} tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam \n ra.vi.115ka/78; utsahanam — {spro ba chen po ni go cha'i brtson 'grus kyis te/} {zab mo dang yun ring por dka' ba spyad pa sgrub pa la spro ba'i phyir ro//} mahotsāhā sannāhavīryeṇa gambhīraduṣkaradīrghakālapratipattyutsahanāt sū.vyā.139ka/15; utsavaḥ — {'thab dang spro ba'i rgyu dag gis/} /{rab tu 'khrug dang dga' bar byed//} prakupyanti prahṛṣyanti kalahotsavahetubhiḥ \n\n bo.a.37ka/9.155; {yid la bsams shing smon pa rab tu grub pas rab tu dga' zhing spro bar gyur te} samabhilaṣitamanorathaprasiddhyā paraṃ prītyutsavamanubhavan jā.mā.9kha/9; utthānam—{yon tan dang spro ba phun sum tshogs pas nor phun sum tshogs pa dang ni ldan} guṇādutthānasampadā ca adhigatavipuladhanasamṛddhiḥ jā.mā.18ka/20; spṛhaṇā — {de la yongs su gdung ba ni nges par 'byung ba dang rab tu dben pa la brtson pa'i nyon mongs pa can gyi 'dod pa dang mi dga' ba dang spro ba dang yid mi bde ba dang 'khrug pa gang yin pa'o//} tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ, spṛhaṇā, daurmanasyam, upāyāsaḥ śrā.bhū.146kha/399 2. \ni. autsukyam — {des de ltar nges par byas nas chos spyod pa'i spro ba ni med} ityevaṃ sa niścayamupetya praśāntadharmakriyautsukyaḥ jā.mā.173ka/200; audbilyam — {sems spro ba'i shugs yangs pas dge ba'i bshes gnyen la dbang po dang bsam pa shin tu gus par gyur to//} vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā ga.vyū.172ka/254 \nii. = {las su rung ba nyid} sauṣṭhavam — {dri med gos la tshon bzhin du/} /{thog mar sbyin sogs gtam dag gis/} /{sems la spro ba bskyed nas ni/} /{phyi nas chos ni bstan par mdzad//} pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam \n tato dharmo gatamale vastre raṅga ivārpitaḥ \n\n śa.bu.115ka/128 3. sargaḥ, sṛṣṭiḥ — {spro ba nas sdud pa'i bar du blo ni gcig yin no zhes bya ba ni grub pa'i mtha' yin pa'i phyir} ‘āsargapralayādekā buddhiḥ’ iti siddhāntāt ta.pa.157ka/37 4. sṛṣṭiḥ, utpattiḥ — {spro ba'i rim pas te skyed pa'i rim pas so//} sṛṣṭikrameṇa utpattikrameṇeti niyamaḥ vi.pra.142kha/3.81; utsargaḥ — {gsung gi dkyil 'khor la rtsa'i lha mo rnams spro ba ste} vāṅmaṇḍale kālanāḍīdevīnāmutsargaḥ vi.pra.40ka/4.25; sphāraḥ— {phyi dang lus la dbyer med pa bsdu ba dang ni spro ba'i slad du} bāhyadeheṣvabhinnaṃ saṃhārasphārahetum vi.pra.204kha/1.94; spharaṇam — {'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni} atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4. 47; {dngos po'i skye ba de'i 'byung ba ni spro ba'o//} {nyams pa ni sdud pa ste} tasya vastujāterutpādaḥ spharaṇam, vināśo nidhanatā vi.pra.45kha/4.47; {gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni spro dang bsdu ba dag la} pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca spharaṇanidhanate vi.pra.45kha/4.47; {de bzhin gshegs pa spro ba'i ngo bo nyid kyis gnas pa} tathāgataspharaṇasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; sphuraṇam — {sku gsung thugs kyi gnas rnams su/} /{spro ba rnam pa gsum dag bya//} trividhaṃ sphuraṇaṃ kāryaṃ kāyavākcittasannidhau \n gu.sa.112ka/48; {'khor los sgyur ba drug spro ba'i ngo bo nyid kyis gnas pa} ṣaṭcakravartisphu (spha pā.bhe.)raṇasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14 5. niḥsṛtiḥ — {ston dang gsung dang khyab pa dang /} /{sprul dang ye shes spro ba dang /} /{thugs gsung sku yi gsang ba dang /} /{thugs rje'i bdag nyid thob pa nyid//} darśanā deśanā vyāptirvikṛtirjñānaniḥsṛtiḥ \n manovākkāyaguhyāni prāptiśca karuṇātmanām \n\n ra.vi.126kha/111; sargaḥ — {yon tan dri bzang spro ba'i me tog rnams ni skad cig gnas pa'i tshogs//} kṣaṇasthāyī vargaḥ surabhiguṇasargaḥ sumanasām \n a.ka.35kha/54.14; {dam pa'i grogs nyid dge ba spro ba'i rang bzhin pho nya yin//} satsaṅga eva śubhasarganisargadūtaḥ a.ka.279ka/104.1; recanam — {'khyam pa dang g}.{yo ba dang spro ba la sogs pa rnams ni 'gro ba nyid kyi khongs su 'dus pa'i phyir ro//} bhramaṇasyandanarecanādīnāṃ gamana evāntarbhāvāt ta.pa.287kha/287 0. sṛṣṭiḥ — {tsan dan zla 'od dal bu yis/} /{lho phyogs dri yi bzhon pa 'di/} /{me yi rang bzhin spro ba ste/} /{gzhan gyi ngor ni bsil zhes grags//} candanaṃ candrikā mando gandhavāhī ca dakṣiṇaḥ \n seyamagnimayī sṛṣṭiśśītā kila parānprati \n\n kā.ā.332ka/2.302; \n\n• pā. utsāhaḥ, śaktibhedaḥ — {nus pa gsum/} /{mthu dang spro ba sngags bzlas dang//} śaktayastisraḥ prabhāvotsāhamantrajāḥ a.ko.186kha/2.8.19; udadhikaṃ vikrameṇa sahate utsāhaḥ \n saha marṣaṇe a.vi.2.8.19; \n\n• vi. utsukaḥ — {sems can nad pa rnams la yang dag pa'i gso bar bya bar spro ba dang} glānānāṃ ca sattvānāṃ bhūtacikitsāyai utsuko bhavati śi.sa.150ka/146. spro ba skye|kri. tarpayati — {khyod thos pas ni spro ba skye/} /{mthong bas dad pa skye bar 'gyur//} śravaṇaṃ tarpayati te prasādayati darśanam \n śa.bu.113kha/92. spro ba skyed pa|vi. utplāvakaḥ — {rnyed pa 'dod pa rnyed pa'i rgyu dang rnyed pa 'grub pa'i yang dag pa ma yin pa'i yon tan sna tshogs don med pa gzhan dag gi spro ba skyed pa dag ston pa} lābhakāmasya vā lābhanimittaṃ lābhanirvartakaṃ mamā (?kamana)rthaṃ pareṣāmutplāvakaṃ vicitrābhūtaguṇākhyānam bo.bhū.12kha/15. spro ba skyed par byed|= {spro ba skyed par byed pa/} spro ba skyed par byed pa|• kri. protsāhayati — {yang na na tshod dang yon tan dag gis dma' ba zhig mthong na yon tan skyed pa las brtsams te nus pa bzhin du spro ba skyed par byed} hīnaṃ vā punarvayasā guṇaiśca dṛṣṭvā śaktyā guṇādhānamārabhya protsāhayati bo.bhū.135ka/174; \n\n• vi. utsāhakaraḥ — {spro ba skyed par byed pa'i zas dang skom dag sems can rnams la sgrub pa} utsāhakarāṇāmannapānānāṃ sattveṣūpasaṃhāraḥ bo.bhū.16kha/20. spro ba bskyed|= {spro ba bskyed pa/} {spro ba bskyed nas} utpādya sauṣṭhavam—{dri med gos la tshon bzhin du/} /{thog mar sbyin sogs gtam dag gis/} /{sems la spro ba bskyed nas ni/} /{phyi nas chos ni bstan par mdzad//} pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam \n tato dharmo gatamale vastre raṅga ivārpitaḥ \n\n śa.bu.115ka/128. spro ba bskyed pa|• kri. protsāhayāmi—{de la spro ba bskyed do zhes de rnams kyis de pho nyas bkug ste smras pa} tāṃ protsāhayāmaḥ sā tairdūtairāhūyoktā vi.va.280kha/1.97; \n\n• saṃ. uttejanam — {brtson 'grus zhan la spro ba bskyed pa} uttejanaṃ mandaparākramāṇām jā.mā.5kha/4; utsāhasañjananam — {sbyin bdag dang sbyin pa po rnams kyi spro ba bskyed pa'i phyir} dāyakadānapatīnāmutsāhasañjananārtham a.śa.47ka/40; \n\n• bhū.kā.kṛ. utsāhitaḥ — {des klu gzhon nu gsum spro ba bskyed nas} tena trayo nāgakumārā utsāhitāḥ vi.va.144kha/89; utsahitaḥ — {gcig gis ji ltar spro ba bskyed pa dang bsgrub pa dang brtsal ba de bzhin du kun gyis kyang btsal te} yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve bo.bhū. 50ka/65. spro ba can|vi. utsāhī — {mthu dang ldan pa dang brtson 'grus dang ldan pa dang spro ba can dang pha rol gnon pa brtan pa dang dge ba'i chos rnams la brtson pa ma btang ba} sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu sū.vyā.208kha/112. spro ba che|= {spro ba chen po/} spro ba che ldan|= {spro ba chen po dang ldan pa/} spro ba chen po|• saṃ. mahotsāhaḥ — {de nas rgyal pos dge mtshan las/} /{glang po gser lus can de la/} /{spro ba chen pos lhun po la/} /{rdo rje 'dzin pa bzhin du zhon//} kautukādatha bhūpālastaṃ gajaṃ hemavigraham \n āruroha mahotsāhaḥ sumerumiva vajrabhṛt \n\n a.ka.363kha/48.70; \n\n• pā. mahotsāhā, bodhisattvānāṃ cetanāviśeṣaḥ — {sems bskyed pa'i mtshan nyid du tshigs su bcad pa/} {spro ba che dang}… {byang chub sems dpa'i sems dpa' ste//} cittotpādalakṣaṇe ślokaḥ—mahotsāhā…cetanā bodhisattvānām sū.a.139ka/15; {spro ba chen po ni go cha'i brtson 'grus kyis te} mahotsāhā sannāhavīryeṇa sū.vyā.139ka/15. spro ba chen po dang ldan pa|vi. mahotsāhaḥ — {yang na gu lang ngam grul bum gyi bdag po'am/} {'on te spro ba chen po dang ldan pa nag po'am} atha rudraḥ kumbhāṇḍādhipatiḥ \n atha kṛṣṇo mahotsāhaḥ la.vi.69ka/91; mahotsāhavān — {spro ba che ldan rnams ni gzhan don la/} /{kye ma bsam gyis mi khyab bzhed pa yin//} aho mahotsāhavatāṃ parārthe bhavantyacintyāni samāhitāni \n\n a.ka.53kha/6.1. spro ba nyams pa|vi. bhagnotsāhaḥ — {de yi mthu las gdengs can rnams/} /{spro ba nyams nas song ba'i tshe//} tatprabhāvātprayāteṣu bhagnotsāheṣu bhogiṣu \n a.ka.349ka/46.23. spro ba dang ldan pa|vi. utsāhī — {de dang ldan na byang chub sems dpa' dge ba'i chos rnams la brtson 'grus brtsams pa dang}…{spro ba dang ldan pa dang} yena samanvāgato bodhisattvaḥ ārabdhavīryaḥ…utsāhī…kuśaleṣu dharmeṣu bo.bhū.109ka/140. spro ba 'phel ba|vi. utsāhavardhanaḥ — śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ \n bībhatsaraudrau ca rasāḥ…utsāhavardhano vīraḥ a.ko.143kha/1.8.17; utsāhaṃ vardhayatīti utsāhavardhanaḥ \n vṛdhu vṛddhau a.vi.1.8.17. spro ba mang ba|vi. utsāhabahulaḥ — {byang chub sems dpa'i sa rab tu dga' ba la gnas pa'i byang chub sems dpa' ni rab tu dga' ba mang ba yin}…{spro ba mang ba yin} pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati…utsāhabahulaḥ da.bhū.175ka/8. spro ba med|= {spro ba med pa/} spro ba med pa|• saṃ. avasādaḥ — {spro ba med pa yang gnod pa ma} (?){yin te} avasādo'pyanarthaḥ śi.sa.35kha/34; \n\n• vi. anutsāhī — {blo'i rgyu ba mi zin pa}(?{mi gsal ba}){'i phyir bdag la spro ba med pa 'ba' zhig tu zad kyi} ahameva tu kevalamanutsāhī, apaṭubuddhipracāratvāt bo.pa.86ka/47; anutsāhaḥ — {khyod ni spro ba med cing blun par mngon//} bhavānanutsāhajaḍastu labhyate jā.mā.70kha/81. spro ba'i rim pa|= {skyed pa'i rim pa} sṛṣṭikramaḥ, utpattikramaḥ — {spro ba'i rim pas te skyed pa'i rim pas so//} sṛṣṭikrameṇa utpattikrameṇeti niyamaḥ vi.pra.142kha/3.81. spro bar gyur|vi. paryutsukaḥ — {nags tshal du 'gro ba la sems spro bar gyur nas} vanaprayāṇaparyutsukamatiḥ jā.mā.51kha/61. spro bar gyur pa|= {spro bar gyur/} spro bar 'gyur|kri. utsuko bhavati — {phan yon bzang po bzhi po 'di dag mthong nas byang chub sems dpa' de bzhin gshegs pa mchod pa la spro bar 'gyur te} catura imān bhadrānuśaṃsān paśyan bodhisattvastathāgatapūjāyāmutsuko bhavati śi.sa.168kha/166. spro bar bya|• kri. 1. sphārayet — {rin chen brtan par gyur na spro /brtan} {par ma gyur yong mi spro/} /{sangs rgyas} (?{rdo rje} ){'bar ba mnyan} (?{mnyam} ){pa'i 'od/} /{rab mchog sprin rnams spro bar bya//} sthiraṃ tu sphārayed ratnamasthiraṃ naiva sphārayet \n sphārayet pravarairmeghairvajrajvālāsamaprabhaiḥ \n\n gu.sa.96ka/12; utsṛjet — {de nas pad+ma las sngon bzhin du zhal dang phyag dang mtshan ma dang dbyibs kyi mtshan nyid can rnams ye shes dang thugs dang gsung dang sku'i dkyil 'khor rnams la spro bar bya'o//} tataḥ padmādutsṛjet pūrvavat vaktrabhujacihnasaṃsthānalakṣaṇān jñānacittavākkāyamaṇḍaleṣu vi.pra.49ka/4.51; utsarjayet — {de nas snying kha'i rtsa bcu'i rang bzhin gyis} …{mchod pa'i lha mo spro bar bya} evaṃ tato hṛdayadaśanāḍīsvabhāvena pūjādevīrutsarjayet vi.pra.44kha/4.42 2. \ni. utsāhayet — {chos yin na spro bar bya'o//} dharmaṃ ced utsāhayet vi.sū.59kha/76; abhyutsāhayet—{byi dor byed pa la ni spro bar bya'o//} saṃskurvato'bhyutsāhayet vi.sū.10kha/11 \nii. utsahate — {bdag gis sdug bsngal gyi phung po chen po 'di blang bar bya'o//} {brtson par bya'o//} {spro bar bya'o//} ahaṃ ca duḥkhopādānamupādadāmi, vyavasyāmi, utsahe śi.sa.153kha/148; \n\n• kṛ. sphāraṇīyaḥ — {bsrung ba'i 'khor lo la khro bo la sogs pa'i lha'i tshogs spro bar bya'o//} rakṣācakre krodhādikaṃ devatāgaṇaṃ sphāraṇīyam vi.pra.103kha/3.23; anuvartavyam — {da ni 'jigs pa byung tshe kwa'i/} /{gang du 'gro bya ci zhig bya/} /{phan pa ci zhig spro bar bya/} /{mnyam du 'chi bar bya'am ci//} adhunā kva nu gantavyaṃ kiṃ kartavyaṃ bhayodbhave \n hitaṃ kimanuvartavyaṃ tulyaṃ martavyameva vā \n\n a.ka.258ka/30.36; \n\n• saṃ. utsāhanam — {sangs rgyas nyid la spro bar bya ba'i tshigs su bcad pa} buddhatvaprotsāhane ślokaḥ sū.vyā.162ka/51; {'khor ba'i btson rar bsdams pa rnams spro bar bya ba'i phyir} saṃsāracārakāvabaddhānāmutsāhanārtham pra.pa.75kha/95. spro bar bya ba|= {spro bar bya/} spro bar byas|bhū.kā.kṛ. sphāritaḥ — {de ltar shes rab chos 'byung ba dag la gnas pa byang chub kyi sems ni slar yang zhes pa ji ltar byon pa de bzhin gshegs pa ste spro ba byas zhes gsungs so//} evaṃ prajñādharmodayasthaṃ bodhicittaṃ punarapīti yathāgataṃ tathāgataṃ sphāritamityucyate vi.pra.63kha/4.111. spro bar byas te|utsāhya — {byas pa dang ma byas pa dran par nus pa spro bar byas te bsko'o//} śaktasya kṛtākṛtasmaraṇe sammatirutsāhya vi.sū.83kha/101. spro bar byas pa|= {spro bar byas/} spro bar byed|= {spro bar byed pa/} spro bar byed pa|• kri. utsahate—{rigs kyi bu gang sems can thams cad kyi phyir ji ltar khyod spro bar byed pa de ltar bskal pa gzhal du med grangs med par spro bar byed cing khur chen po khyer bar byed pa'i sems can de dag ni rnyed par dka'o//} durlabhāḥ kulaputra evaṃrūpāḥ sattvāḥ, ye sarvasattvānāṃ kṛtaśo'prameyānasaṃkhyeyān kalpānutsahante mahāntaṃ bhāramudvoḍhuṃ yathā tvayā utsoḍham a. sā.452ka/256; pratanyate — {de nyid la chos dang chos can gyi tha snyad phan tshun de nyid dang gzhan dag tu brjod par bya ba ma yin pa 'di spro bar byed do//} tatraiva cāyaṃ dharmadharmivyavahāraḥ parasparaṃ tattvānyatvābhyāmavācyaḥ pratanyate pra.vṛ.280kha/22; prapañcayati — {'phags pa rnams ci'i phyir spro bar byed} āryāḥ kiṃ prapañcayanti pra.pa.77ka/97; sphārayati — {lus dang ngag dang sems kyi chos can rnams spro bar byed do//} kāyavākcittadharmiṇyaḥ sphārayanti vi.pra.224ka/2.5; sṛjati — {gang na nyi mas mun pa spro byed gang na zla ba me char 'bebs/} /{gang na bdud rtsi las ni rab drag nag po brtsegs pa rab gsal skye//} yatra dhvāntaṃ sṛjati taraṇiryatra candro'gnivarṣī yatrodeti prakaṭamamṛtādutkaṭaḥ kālakūṭaḥ \n a.ka.314ka/40.79. spro bar mi mdzad|kri. na prapañcayati — {'jam dpal de bzhin du de bzhin gshegs pa}…{spro bar mi mdzad/} {rtog par mi mdzad} evameva mañjuśrīstathāgataḥ…na prapañcayati, na kalpayati ra.vyā.78kha/9. spro bar mdzad|kri. spharati—{kun mkhyen nyi ma 'gro bar ni/} /{ye shes 'od zer spro bar mdzad//} jagatspharati sarvajñadinakṛjjñānaraśmibhiḥ \n\n ra.vi.125kha/108; prapañcayati — {spro bar mi mdzad} na prapañcayati ra.vyā.78kha/9. spro byed|= {spro bar byed pa/} spro zhing sdud pa|vistārasaṃkṣepam — {de la rus pa rgya mtsho'i bar du ni/} /{spro zhing sdud pa las dang po//} āsamudrāsthivistārasaṃkṣepādādikarmikaḥ \n abhi.bhā.9kha/896. spro ring ba|vi. mahiṣṭhaḥ — {brtul zhugs brtan pa dang spro ring ba dang} sthiravrataḥ, mahiṣṭhaśca śrā.bhū.71ka/185; dra. {spro thung ba} amahiṣṭhaḥ śrā.bhū.72ka/186. spro sring ba|dhairyaprayāmaḥ — {de nas nags tshal gyi lha zhig des de la brnyas thabs byas pas de ma bzod pa dang /} {ji tsam du spro sring ba brtag pa'i phyir} athānyatamā vanadevatā tasya tamasatkāramasahamānā dhairyaprayāmajijñāsayā vā jā.mā.212ka/247. spro bsring ba'i phyir smras pa|kri. vyavasthāpayannuvāca — {de nas byang chub sems dpa' legs par pha rol du phyin pas de dag spro bsring ba'i phyir smras pa} athaitān supārago bodhisattvo vyavasthāpayannuvāca jā.mā.81ka/94. sprog|= {sprog ma/} sprog ma|peḍā — {sprog ma gang zhig thag pas gzhungs te bcings pa thag pa bcad nas sprog ma dbugs phyin pa lta bu zhes bya ste} yā peḍā rajjvā nipīḍya baddhā sā rajjūcchedāducchvasantīva peḍocyate abhi.sphu.263ka/1080; karaṇḍakaḥ, o kam — {chos gos kyi sprog} cīvarakaraṇḍakam ma.vyu.9379 (129ka); paṭalam — {dri dag gis bskus pa'i tshul shing gzeb kyi sprog mar ras dkar po bting bas dkris pa dag rgan rims su bzhag nas} aktagandhaiścāṅgerīpaṭalakagate śukle vāsasyupanikṣiptāḥ śalākā vṛddhānte niveśya vi.sū.61ka/77. sprod|= {sprod pa} sprod pa|1. sannipātaḥ — {zhugs pa'am phyogs pa la'o//} {sprod pa la'o//} {skyes pa dang bu med kyi'o//} pravṛttāvunmukhe vā \n sannipāte \n strīpuṃsoḥ vi.sū.40ka/50; samāpattiḥ — {gnyis kyi dbang po gnyis sprod pa} dvīndriyasamāpattiḥ lo.ko.1516 2. niṣkarṣaḥ — {bsnyen par ma rdzogs pa la ni sprod pa dang 'dra'o//} niṣkarṣavadanupasampanne vi.sū.28ka/35 3. ālambhaḥ — {nom pa dang nyug pa dang sprod pa dang}…{dam du sbyor ba rnams la ni bye brag med pa nyid do//} aviśiṣṭatvamāmarṣayāmaṃśā(?parāmarśā)lambha… abhinipīḍānām vi.sū.19kha/23. spros|= {spros pa/} {spros te} utsṛjya — {rang gi gsang ba'i rdo rje nas spros te} svaguhyakuliśenotsṛjya vi.pra.46kha/4.49. spros dang po|ādisargaḥ — {mkha' lding zas su bdag spros dang por grub/} /{'di la byed po la ni ci zhig bya//} tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ \n a.ka.307ka/108.140. spros dang bral|= {spros dang bral ba/} spros dang bral ba|vi. prapañcarahitaḥ — {blo gros chen po de bas na byang chub sems dpa' sems dpa' chen po de bzhin gshegs pa'i sku'i rjes su 'brang ba rab tu 'thob pa rnams kyis}… {rnam par rtog pa'i spros pa dang bral bar sems tsam gyi rjes su 'brang bar bya'o//} tasmāttarhi mahāmate bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā…vikalpaprapañcarahitairbhavitavyaṃ cittamātrānusāribhiḥ la.a.71kha/20; niṣprapañcaḥ ma.vyu.2925 (52kha). spros pa|• kri. (avi., saka.) pratanyate — {'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so//} asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67; \n\n• saṃ. 1. prapañcaḥ—{gang gis rten cing 'brel bar byung /}…/{spros pa nyer zhi zhi bstan pa//} yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa ma.kā.1ka/1.2; {thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags} anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; {spros pa dang srid par 'dren pa chad pa} chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69 2. = {rgyas pa} prapañcaḥ — {spros pas 'jigs phyir dbye ba ni/} /{mtha' dag brjod par mi 'dod de//} na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ \n kā.ā.335kha/3.38; {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12; vyāsaḥ — {zab gsal gnyis ka'i don ldan dang /} /{bsdus dang spros pa dang ldan pa//} gūḍhottānobhayārthāni samāsavyāsavanti ca \n\n śa.bu.112kha/67; prapañcanā — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g}.{yo ba'am spros pa ma mchis te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21 3. sargaḥ, sṛṣṭiḥ — {mkha' lding zas su bdag spros dang por grub/} /{'di la byed po la ni ci zhig bya//} tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ \n a.ka.307ka/108.140 4. utsarjanam—{drang ba'i don gyis ni/} {phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o//} bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113 4. racanā—{'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te} tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3; \n\n• bhū.kā.kṛ. prapañcitaḥ — {mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te} nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — {grogs po dga' bas khyod kyi mngon 'dod 'di/} /{yon tan mthu dag mtshungs pa'i gnas la spros//} diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ \n a.ka.300ka/108.75; {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — {spros pa'i rgyal ba de rnams la 'chod pa'i don du} teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — {de nas de yis bdud rtsi'i char/} /{spros pas gdengs can thams cad ni/} /{gdengs ka'i nor bu'i 'od rgyas pa'i/} /{snang ba dang ldan rab tu langs//} tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ \n sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ \n\n a.ka.313ka/108.201; utsṛṣṭaḥ — {de nas lha kun gyis spros pa'i/} /{rab gsal mig ni rkang drug pas/} /{bzhin pad 'thung ldan mi bdag la/} /{'phrog byed kyis ni yang dag smras//} tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ \n pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam \n\n a.ka.44ka/4.90. spros pa thams cad nye bar zhi ba|vi. sarvaprapañcopaśamaḥ — {spros pa thams cad nye bar zhi ba ni de kho na nyid ces bya'o//} sarvaprapañcopaśamaṃ tattvamityucyate la.a.133kha/79. spros pa thams cad dang bral ba|vi. sarvaprapañcāpagataḥ — {rnam par mi rtog pa spros pa thams cad dang bral ba}…{shes rab} prajñā…nirvikalpā sarvaprapañcāpagatā bo.bhū. 113kha/146. spros pa thams cad las 'das pa|vi. sarvaprapañcātītaḥ — {gang dmigs pa med pa de ni spros pa thams cad las 'das pa'o//} yannirālambyaṃ tatsarvaprapañcātītam la. a.131ka/77. spros pa thams cad las yang dag par 'das pa|vi. sarvaprapañcasamatikrāntaḥ lo.ko.1516. spros pa dang ldan pa|vi. vyāsavān — {zab gsal gnyis ka'i don ldan dang /} /{bsdus dang spros pa dang ldan pa//} gūḍhottānobhayārthāni samāsavyāsavanti ca \n\n śa.bu.112kha/67 spros pa dang bral ba|= {spros dang bral ba/} spros pa med|= {spros pa med pa/} spros pa med pa|• vi. niṣprapañcaḥ — {'dzin pa med cing}…/ {spros med khyod la phyag 'tshal lo//} niravagraha…niṣprapañca namo'stu te \n\n sū.a.259kha/179; aprapañcaḥ — {spros pa med pa'i bdag nyid} aprapañcātmakam sū.vyā.168ka/59; \n\n• saṃ. aprapañcatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa rlom sems ma yin/} g.{yo ba ma yin/} {spros pa med pa ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmamanyanatā aspandanatā aprapañcatā, iyaṃ prajñāpāramitā su.pa.44ka/21; \n\n• nā. arapacanaḥ — {spros pa med pa'i sgrub thabs} arapacanasādhanam ka.ta.3172. spros pa med pa'i sgrub thabs|nā. arapacanasādhanam, granthaḥ ka.ta.3172, 3173. spros pa med pa'i bdag nyid|vi. aprapañcātmakaḥ — {brjod du med cing spros pa med pa'i bdag nyid ni yongs su grub pa'i ngo bo nyid do//} anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ sū.vyā.168ka/59. spros pa zhi ba|prapañcopaśamaḥ — {spros pa zhi bas zhi ba yi/} /{rten cing 'brel bar 'byung ston pa//} yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa kau.pra.143kha/96. spros pa'i bag chags|pā. prapañcavāsanā — {de las mig la sogs pa'i chos ming la mngon par zhen pa dang bcas pa rnams yang dang yang 'byung ba'i phyir te/} {de ni spros pa'i bag chags zhes bya'o//} asāvucyate prapañcavāsaneti, yataścakṣurādayo dharmāḥ sanāmābhiniveśāḥ punaḥ punaḥ pravartanta iti abhi.sa.bhā.66kha/92. spros par 'gyur|kri. utsahate—{gal te snying nas brtags shing shes rab kyis so sor brtags nas spros par 'gyur la} sa cedāśayato vicārayitvā prajñayā pratisaṃkhyāyotsahate bo.bhū.85ka/108. spros pas chog|alaṃ bahunā — {spros pas chog go//} ityalaṃ bahunā ta.pa.224ka/916; alaṃ vistareṇa — {spros pas chog go//} ityalaṃ vistareṇa ta.pa.114kha/679. spros pas shes pa|pā. vipañcitajñaḥ, vineyasattvabhedaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro}… {rnam pa bdun ni zhe 'gras pa dang} …{spros pas shes pa dang} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā… saptavidhaḥ—pratihato vipañcitajñaḥ bo.bhū.155ka/200. spros spyod|vi. prapañcacāraḥ — {spros la spyod pa sems can dmyal ba dang /} /{dud 'gro gshin rje'i yul dang ring mi 'gyur//} narakāśca tiryagviṣayo yamasya \n prapañcacārasya na bhonti dūre śi.sa.66kha/65; prapañcacārī — {spros spyod dag ni gnod pa rnyed par sla/} /{de lta bas na spros la gnas mi bya//} sulabhā anarthā hi prapañcacāriṇaḥ tasmātprapañcena na saṃvaseta \n\n śi.sa.66kha/65. spros med|= {spros pa med pa/} spros med byed|kri. niḥprapañcayet — {bskyed pa'i rim pa'i rnal 'byor gyis/} /{brtul zhugs can gyis spros pa bsgom/} /{spros pa rmi lam ltar byas nas/} /{spros pa nyid ni spros med byed//} utpattikramayogena prapañcaṃ bhāvayed vratī \n prapañcaṃ svapnavat kṛtvā prapañcairniḥprapañcayet \n\n he.ta.15ka/48. spros la spyod pa|= {spros spyod/} spros sems med|vi. niṣprapañcacittaḥ — {bla na med pa'i byang chub 'dod pa na/}…/g.{yo med tshul 'chos med cing spros sems med//} aśaṭha akuha niṣprapañcacitto bhavati anuttarabodhimīpsamānaḥ \n\n rā.pa.234kha/128. spros sems med pa|= {spros sems med/} pha|1. vyañjanacaturdaśavarṇaḥ; asyoccāraṇasthānam — {skye gnas mchu dang byed pa mchu/} {nang gi rtsol ba mgrin pa phye ba dang phyi'i rtsol ba srog chen sgra med} bo.ko.1694; pha (nāgarīvarṇaḥ) — {pha zhes brjod pa dang 'bras bu rnyed pa mngon du bya ba'i sgra byung ngo //} phakāre phalaprāptisākṣātkriyāśabdaḥ (niścarati sma) la.vi.67kha/89 2. pitā — {gal te pha ma'i lus la brten pa mthong ba'i phyir blo lus la brten pa dang lus kyi 'bras bur dmigs pa yin nam} nanu dehāśritā buddhirupalabhyate dehakāryā mātāpitṛdehāśrayaṇadarśanāt pra.a.46kha/53; tātastu janakaḥ pitā a.ko.171kha/2.6.28; pātīti pitā \n pā rakṣaṇe a.vi.2.6.28; janakaḥ—{skye rgu'i bsod nams ma yin pa/} /{yongs su smin pas pha lta bu/} /{rgyal po mnyes gshin yangs pa ni/} /{dran pa'i lhag ma nyid du gyur//} apuṇyaparipākeṇa prajānāṃ janakopamaḥ \n saṃyātaḥ smṛtiśeṣatvaṃ rājā vātsalyapeśalaḥ \n\n a.ka.91ka/9.61; tātaḥ śa.ko.815 3. = {pha nyid} pitṛtvam — {ma rig pa ni skye mched kyi grong rnams bskyed pa'i phyir pha lta bur ste} avidyā pitṛtvenāyatanagrāmasyotpattaye la.a.110ka/56; \n\n• nā. pitā, buddhaḥ — {lag bzang dang}…{pha dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…pitā…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. pha dang ma|pitarau, mātā ca pitā ca — {gang zhig khe dang rim gro'i phyir/} /{pha dang ma yang gsod byed cing //} yo lābhasatkriyāhetoḥ pitarāvapi mārayet \n bo.a.28ka/8.123. pha ma|pitarau, mātā ca pitā ca — {pha ma gsod} pitrorghātakam abhi.ko.13ka/4.54; janakau — {pha ma mchi ma can la ni/} /{brjod nas mdun du 'dab chags dbang /} ityuktvā janakau sāsrau puraḥ prāptaṃ khageśvaram \n a.ka.312kha/108.191; mātāpitarau — {phan 'dogs bgyid slad pha ma dag/} /{gal te bla mar 'tshal na go//} gurutvamupakāritvānmātāpitroryadīṣyate \n śa.bu.114ka/106; mātāpitarau pitarau mātarapitarau prasūjanayitārau \n a.ko.172kha/2.6.37; mātā ca pitā ca pitarau, mātāpitarau, mātarapitarau ca a.vi.2.6.37. pha ma gnyis|mātāpitarau — {dge slong dag khyim gang dag na pha ma gnyis la legs par ri mo byed pa dang} bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete a.śa.97ka/87. pha ma lta bu|vi. mātāpitṛbhūtaḥ lo.ko.1517. pha ma'i|paitṛkam—{gang yang khyod kyi pha ma yi/} /{nor} yacca te paitṛkaṃ dhanam jā.mā.50kha/59; dra.— {pha ma'i rigs bdun rgyud tshun chad} āsaptamaṃ yugamupādāya ma.vyu.9251 (127kha). pha'i|paitṛkam — {pha'i bu lon} paitṛkamṛṇam sū.vyā.241ka/156; pitryam — {pha yi khyim} pitryaṃ bhavanam jā.mā.96kha/111. pha skyes|pitṛprasūḥ — saṃdhyā pitṛprasūḥ a.ko.136ka/1.4. 3; pitṝṇāṃ prasūḥ mātā pitṛprasūḥ a.vi.1.4.3. pha khol|nā. pitṛdāsaḥ, ācāryaḥ = {rta dbyangs} aśvaghoṣaḥ mi.ko.112kha \n pha gu|= {so phag} iṣṭakā — {pha gu'i rim pa gsum las lhag par rtsig pa byas pa la'o//} trayādūrdhvamiṣṭakāparyāyadānasampādane vi.sū.33ka/42. pha snga|parataram — {bskal pa sangs rgyas kyi zhing bye ba'i rdul shin tu phra ba snyed 'das pa'i pha rol de'i yang pha snga zhig tu} buddhakṣetrakoṭīparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa parataram ga.vyū.215ka/295. pha lta bu|vi. pitṛbhūtam — {rigs kyi bu byang chub kyi sems ni}…{byang chub sems dpa' thams cad yongs su srung bas pha lta bu'o//} bodhicittaṃ hi kulaputra…pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā ga.vyū.309kha/396. pha mtha'|1. pāram — {goms pa yi ni khyad par gyis/} /{rgya mtsho yi ni pha mthar phyin//} yāti cābhyāsabhedena pāramambhaḥpaterapi \n\n ta.sa.125ka/1081; antaḥ lo.ko.1517 2. niṣṭhā — {yang dag sgrub pa de nyid kyis/} /{khyod kyi yon tan pha mthar phyin//} samyakpratipadā tvayi niṣṭhāṃ guṇā gatāḥ \n\n śa.bu.111ka/28. pha mtha' med|vi. apāram — {de lta'i chu klung dag kyang ste/} /{chu yi phun tshogs pha mtha' med//} nadyaśca tadvidhā yāsāmapāravārisampadaḥ \n\n a.ka.61ka/6.91. pha mthar phyin|• kri. pāraṃ yāti — {ngang pa'i rgyal po'i phrug gu ni/} /{tshang nas byung bar mi nus kyi/} /{goms pa yi ni khyad par gyis/} /{rgya mtsho yi ni pha mthar phyin//} rājahaṃsaśiśuḥ śakto nirgantuṃ na gṛhādapi \n yāti cābhyāsabhedena pāramambhaḥpaterapi \n\n ta.sa.125ka/1081; \n\n• bhū.kā.kṛ. niṣṭhāṃ gataḥ — {yang dag sgrub pa de nyid kyis/} /{khyod kyi yon tan pha mthar phyin//} samyakpratipadā tvayi niṣṭhāṃ guṇā gatāḥ \n\n śa.bu.111ka/28. pha dang mar gyur pa|vi. mātāpitṛbhūtaḥ — {sems can sdug bsngal ba rnams kyi ni pha dang mar gyur pa'o//} duḥkhitānāṃ sattvānāṃ mātāpitṛbhūtaḥ kā.vyū.220kha/282. pha dam pa|paramapitā lo.ko.1517. pha bang|= {pha wang /} pha bong|1. śilā — {mtshon cha rnam pa sna tshogs ral gri dang} …{pha bong dang zhags pa dang lcags kyi thu lum}… {'phen te} nānāvidhāni praharaṇānyutsṛjati sma asi…śilāpāśāyoguḍān la.vi.155kha/232; śailaḥ — {phyogs phyogs su pha bong dang rtsig pa dang}…{khron pa la sogs pa} śailakuḍya…udapānādau pratidiśam vi.sū.57ka/71; upalam ma.vyu.5307 (79ka) 2. puñjaḥ — {ngang pa'i mchog gser gyi pha bong ltar gzi mdangs dang ldan pa'i gzugs yid du 'ong ba de gnyis la bltas nas} dṛṣṭvā tau haṃsapradhānau kāñcanapuñjāviva śriyā'bhijvalanmanohararūpau jā.mā.124ka/143. pha ma gsod|= {pha ma gsod pa/} pha ma gsod pa|vi. pitrorghātakaḥ — {nyon mongs rab dang drag po dang /} /{yon tan zhing dang rgyun chags su/} /{byas pa gang zhig yin pa dang /} /{pha ma gsod gang de nges so//} tīvrakleśaprasādena sātatyena ca yatkṛtam \n guṇakṣetre ca niyataṃ tat pitrorghātakaṃ ca yat \n\n abhi.ko.13ka/4.54. pha ma bsad pa|mātṛpitṛvadhaḥ — {pha ma de gnyis shin tu rtsa ba nas bcad na pha ma bsad pa yin no//} anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho bhavati la.a.110ka/57. pha ma'i mdo|nā. pitṛmātṛsūtram, granthaḥ ka.ta.315. pha mes|1. pitāmahaḥ — {khyod kyi ming ni 'di zhes bya}…{zhes ma mes dang pha mes gnyi ga'i rabs bdun tshun chad} tava hīdaṃ nāmadheyam… yāvadāsaptamaṃ mātāmahapitāmahayugasya a.sā.340ka/191 2. pitaraḥ — {rdzas kyis nyos pa ni ma yin zhing pha mes la sogs pa dang mchod sbyin la sogs pa'i bya ba la bsad pa yang ma yin te/} {mtshan ma dang bcas pa'i sha bza'o//} na dravyaiḥ krītaṃ na pitrādiyajñādikārye māritaṃ sanimittaṃ māṃsaṃ bhakṣyam vi.pra.118ka/1, pṛ.16; pretaḥ — {btsun pa}…{'di lta bu ni bdag la phas kyang ma bgyis mas kyang ma bgyis}…{sngon gyi pha mes dag gis kyang ma bgyis} idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā…na pūrvapretaiḥ vi.va.126kha/2.102. pha mes kyi bya ba|pitṛkāryam — {'byung po'i chos pha mes kyi bya ba dang mchod sbyin gyi bya ba rig byed las brjod pa dang} bhūtadharmaṃ pitṛkāryaṃ yāgakāryaṃ vedoktam vi.pra.148ka/3.94. pha wang|= {pags byi'u} jatukā, jantuviśeṣaḥ—jatukā'jinapatrā syāt a.ko.168ka/2.5.26; jatuvat kṛṣṇapiṅgalatvāt jatukā a.vi.2.5.26; carmacaṭakaḥ ma. vyu.4914 (75ka); carmapatrakaḥ pra.ko.16; titīlaḥ — {mig gang mtshan mo thogs la nyin par ma yin pa yod de/} {pha wang dang 'ug pa la sogs pa rnams kyi lta bu'o//} asti cakṣuryadrātrau pratihanyate na divā, tadyathā titīlolūkādīnām abhi.bhā.40ka/80; ma.vyu.4913 (75ka); gonāsaḥ — {nags sreg me yi du ba rab rgyas khro gnyer ldan pa'i bzhin/} /{pha wang gnas dang 'ug pa'i phug ni stug por gyur pa'i khyim//} dāvāgnidhūmavikaṭabhrukuṭīmukheṣu gonāsavāsaghanaghūkaguhāgṛheṣu \n a.ka.249kha/29.31; *vāgvulikā — {khyi gdong la sogs pa lha min rnams kyi dam tshig brgyad ni mig sngon dang tsa ko ra dang a ni la dang gu da mu kha zhes pa pha bang dang} śvānāsyādyaṣṭau āsurīṇāṃ samayāḥ \n nīlākṣaḥ, cakoraḥ, anilaḥ, vāgvulikā, gudamukha iti vi.pra.167kha/3. 151; *krakaraḥ ma.vyu.4893 (75ka). pha wong|= {pha bong /} pha rol|• saṃ. 1. pāraḥ, o ram — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa la tshu rol lam pha rol gang yang med do//} na hi suvikrāntavikrāmin prajñāpāramitāyāḥ kiñcidāraṃ vā pāraṃ vā su.pa.27ka/7; pārāvāre parārvācī tīre a.ko.147ka/1.12.8; pāryate uttāraṇakarma samāpyate'tra pāram \n pāra karmasamāptau a.vi.1.12.8 2. = {dgra bo} paraḥ, śatruḥ — ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ \n\n… abhighātiparārātipratyarthiparipanthinaḥ \n\n a.ko.186ka/2.8.11; priyate udyuṅkte hantumiti paraḥ \n pṝṅ vyāyāme a.vi.2.8.11; \n\n•pā. paratvam, guṇapadārthabhedaḥ ma.vyu.4612 (71kha); mi.ko.101kha; \n\n• vi. paraḥ — {snying rje can ni pha rol sdug bsngal na sdug bsngal bar 'gyur ba'i phyir ro//} kāruṇiko hi paraduḥkhaduḥkhī bhavatīti tri.bhā.157ka/59; {pha rol po yi 'dod pa las/} /{phrad pa'i dngos po'i blo skye min//} na parābhimatādyogājjāyate yuktavastudhīḥ \n ta. sa.26ka/277; {yang shes rab kyi pha rol tu phyin pa 'di ni tshu rol gyi 'gram na'ang mi gnas pha rol gyi 'gram na'ang mi gnas} sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre, na pare tīre…sthitā a.sā.168kha/94; pārimaḥ — {btsun pa mthong lags so/} /{gal te 'di tshu rol gyi 'gram du ma chags/} {pha rol gyi 'gram dang dbus su ma chags} evaṃ bhadanta sa cedeṣa na pārime tīre saṃsrakṣyati, nāpārime tīre saṃsrakṣyati, na madhye saṃsrakṣyati vi.va.146kha/1.35; avaraḥ — dvau pūrvapaścājjaṅghādideśau gātrāvare kramāt \n\n a.ko.188ka/2.8.40; \n\n• avya. = {tshe phyi ma} paratra — {pha rol sdug pa'i 'bras bu dang} paratreṣṭaphalecchā ca sū.a.250kha/168; amutra — {'di dang pha rol} ihāmutra la.a.160ka/109. pha rol tu|= {pha rol du/} pha rol du|amutra — {'di dang pha rol du yang 'dod pas gsod par byed//} iha cāmutra ca yadvadhāya kāmāḥ jā.mā.103ka/119; paratra — {'jig rten 'di dang pha rol du'ang /} /{'dod pa rnams ni phung khrol bskyed//} kāmā hyanarthajanakā iha loke paratra ca \n bo.a.25ka/8.40; pretya — {shi ba zhes pa pha rol du/} /{gang dang 'grogs phyir bdag 'chi 'dod/} /{a ban+ti de bdag gis ni/} /{skyes 'di nyid la ci ltar 'thob//} mṛteti pretya saṅgantuṃ yayā me maraṇaṃ matam \n saivāvantī mayā labdhā kathamatraiva janmani \n\n kā.ā.331kha/2.277. pha rol gyi 'gram|• saṃ. pārimakūlam — {rgal 'dod rnams kyi zhes bya ba ni 'bab chu la sogs pa rnams kyi pha rol gyi 'gram du 'gro bar 'dod pa rnams kyi'o//} pārepsūnāmiti nadyādīnāṃ pārimakūlaṃ gantukāmānām bo.pa. 72ka/41; pāram — {pha rol gyi 'gram mam tshu rol gyi 'gram} pāraṃ vā'pāraṃ vā ma.vyu.4184 (66kha); \n\n•vi. aparāntakaḥ — {sro na'i pha rol 'gram zhes yul/} /{ma rungs skye bo'i gnas su ni//} śroṇāparāntakaṃ nāma deśaṃ krūrajanāśrayam \n a.ka.284ka/36.44. pha rol gyi rgol ba|= {pha rol rgol ba/} pha rol gyi rgol bas zil gyis mi non pa|vi. parapravādyanabhibhūtaḥ ma.vyu.831 (19ka); mi.ko.106kha \n pha rol gyi rgyud|parasantatiḥ — {gzhan gyi sems shes pa thams cad ni}…{pha rol gyi rgyud dang}… {mthong ba'i lam bkag pa dang /} {bsgom pa'i lam la dmigs pa dang} sarvaṃ ca paracittajñānaṃ… parasantati… darśanamārgapratiṣiddhaṃ bhāvanāmārga upalabhyate abhi.bhā.48ka/1054. pha rol gyi ngogs|= {pha rol ngogs/} pha rol gyi dngos|pretyabhāvaḥ, paralokaḥ — {spyi yi blo ni tshad min na/} /{med pa thob 'gyur pha rol gyi/} /{dngos bzhin} aprāmāṇye ca sāmānyabuddhestallopa āgataḥ \n pretyabhāvavat pra.vā.121ka/2.73. pha rol gyi dngos po|= {pha rol gyi dngos/} pha rol gyi cha|parabhāgaḥ — {rdul phra rab dag kyang tshu rol dang pha rol dang dbus kyi cha yod pas ka ba la sogs pa bzhin du don dam par yod pa ma yin no//} na ca paramāṇavaḥ stambhādivat paramārthataḥ santi, arvāṅmadhyaparabhāgasadbhāvāt tri.bhā.148ka/31. pha rol gyi 'jig rten|paralokaḥ — {khyab pa dang ni tha dad nyid/} /{rgyu mtshan mtshungs phyir gnyi ga yang /} /{rgyu 'bras nyid yin pha rol gyi/} /{'jig rten dpog pa'ang 'di las yin//} samānatvānnimittasya kāryakāraṇatā dvayoḥ \n vyāpitvavyatirekasya paralokānumā'pyataḥ \n\n pra.a.24kha/28; = {'jig rten pha rol/} pha rol gyi nyes pa la so sor rtog pa|paradoṣapratyavekṣaṇatā lo.ko.1518. pha rol gyi don yod par smra ba|bāhyārthavādī ma.vyu.5146 (78ka); dra. {phyi rol gyi don yod par smra ba/} pha rol gyi sde|parasainyam — {pha rol gyi sde rnam par gzhig par bya ba'i phyir kha TikA'i bsgrub pa bshad de} parasainyavināśāya khaṭikāsādhanaṃ vakṣye he.ta.4ka/8; ma.vyu.3633 (61ka); *pararāṣṭram — {de yi ma rungs pa rnams dang /} /{de yi pha rol sde dang nad/} /{'chi bdag 'jigs pa mu ge dang /} /{yams dang nyer 'tshe gzhom par bgyi//} duṣṭān tasya haniṣyāmaḥ pararāṣṭraṃ ca tasya ca \n vyādhimṛtyubhayaṃ cāpi durbhikṣamītyupadravam \n\nsa.du.117ka/198; = {pha rol gyi yul/} pha rol gyi sde rab tu 'joms pa|vi. parasainyapramardī ma. vyu.3633 (61ka). pha rol gyi phyogs|= {pha rol phyogs/} pha rol gyi bud med|paradārāḥ — {pha rol gyi bud med la chags} paradāragamanaprasaktaḥ kā.vyū.245kha/306; parayoṣit — {khyod kyis ma byin par yang long /} /{pha rol bud med bsten par gyis//} adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ \n\n he. ta.17kha/56. pha rol gyi bud med la chags|vi. paradāragamanaprasaktaḥ — {gang dag pha rol gyi bud med la chags shing shan pa'i las la brtson pa} ye paradāragamanaprasaktā aurabhrikakarmodyuktāḥ kā.vyū.245kha/306. pha rol gyi dmag tshogs|paracakram—{lus 'phags kyi rgyal po pho brang 'khor gyi mi dang bcas pa pha rol gyi dmag tshogs byung ste ci bya gtol med nas nags khung du zhugs te} videharājaḥ saparivāraḥ paracakravitrāsito'ṭavīmanuprāptaḥ a.śa.250ka/229; {pha rol dmag /tshogs} {lhags nas su/} /{yul 'khor de ni rnam par 'jig//} vinaśyati ca tadrāṣṭraṃ paracakrasya cākrame \n su. pra.38ka/72. pha rol gyi tshogs|paragaṇaḥ — {pha rol gyi tshogs 'joms pa} paragaṇamathanaḥ ga.vyū.269ka/347; paracakram — {lha ma yin la sogs pa pha rol gyi tshogs nye bar 'tshe ba'i 'jigs pa las yongs su skyob pa nyid dang} asurādiparacakropadravabhayaparitrāṇatayā ra.vyā.124ka/103; = {pha rol gyi dmag tshogs/} pha rol gyi tshogs 'joms|= {pha rol gyi tshogs 'joms pa/} pha rol gyi tshogs 'joms pa|nā. paragaṇamathanaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{pha rol gyi tshogs 'joms pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā …paragaṇamathanasya ga.vyū.269ka/347. pha rol gyi yul|pararāṣṭram — {pha rol gyi yul thams cad la} …{dus ma yin pa'i char dbab par bgyi'o//} sarvapararāṣṭrāṇi ca vikālavṛṣṭimutsṛjāmaḥ sa.du.128ka/206. pha rol gyi sems|paracittam — {pha rol gyi sems shes pa ni shes pa bzhi las skye bar blta bar bya ste} paracittajñānaṃ caturbhyo jñānebhyo draṣṭavyam abhi.bhā.43kha/1037. pha rol gyi sems blo|pā. = {pha rol gyi sems shes pa} paracittadhīḥ, paracittajñānam — {pha rol sems blo ni/} /{gsum mo} paracittadhīḥ \n trīṇi abhi.ko.22ka/7.16. pha rol gyi sems shes|= {pha rol gyi sems shes pa/} pha rol gyi sems shes pa|• kri. paracittaṃ jānāti — {rtog byed ces bya ba'i rig sngags gang gis na pha rol gyi sems shes pa yang yod mod kyi} īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti abhi.bhā.62kha/1115; \n\n•pā. paracittajñānam 1. jñānabhedaḥ — {shes pa bcu yin te/} {'di lta ste chos shes pa dang}…{pha rol gyi sems shes pa dang}…{mi skye ba shes pa'o//}daśa jñānāni bhavanti yaduta dharmajñānam… paracittajñānam… anutpādajñānaṃ ca abhi.bhā.44kha/1040 2. abhijñābhedaḥ — {de'i tshe na drang srong mngon par shes pa lnga dang ldan pa lha'i mig dang lha'i rna ba dang pha rol gyi sems shes pa dang sngon gyi gnas rjes su dran pa'i shes pa dang rdzu 'phrul mngon sum du bya ba la mkhas pa dag cig yod de} tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ sa.pu.51kha/92. pha rol gyis go ba|parāvagamaḥ ma.vyu.9240 (127kha). pha rol gyis mnar ba|parotpīḍanatā—{gnod sems kyis} …{de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {gnod par glags lta ba dang pha rol gyis mnar ba'o//} vyāpādaḥ… atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati…ahitaiṣitāṃ ca parotpīḍanatāṃ ca da.bhū.190kha/17. pha rol dgra tshogs|paracakram lo.ko.1519; dra. {pha rol gyi dmag tshogs/} pha rol 'gram|= {pha rol gyi 'gram/} pha rol 'grib|= {rgya mtsho} pārāvāraḥ, samudraḥ — samudro'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ \n a.ko.146kha/1.12.1; pāramāvṛṇotīti pārāvāraḥ \n vṛñ varaṇe a.vi.1.12.1. pha rol rgol|= {pha rol rgol ba/} pha rol rgol ba|• saṃ. 1. parapravādaḥ — {lang ka'i bdag po 'di ni rgyal ba'i sras rnal 'byor chen po'i rnal 'byor dang ldan pa/} {pha rol rgol ba rab tu 'joms pa}…{rnams kyi dam tshig go//} eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām…jinaputrāṇām la.a.59ka/5 2. = {dgra bo} pratyarthī, śatruḥ — ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ \n\n… abhighātiparārātipratyarthiparipanthinaḥ \n\n a.ko.186ka/2.8.11; pratikūlamarthayate pratyarthī \n artha upayācñāyām a.vi.2.8.11; \n\n• vi. paravādī—{gnyis pa la de'i skyon yongs su shes shing pha rol rgol ba tshar bcad pa dang} dvitīye taddoṣaparijñānaṃ paravādinigrahaśca sū.vyā.223ka/132; parapravādī — {byis pa mu stegs byed pha rol rgol ba'i nya thams cad kyis dkrugs kyang} sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇāḥ la.a.147kha/94. pha rol rgyal phran|vi. pratisāmantaḥ — {blon po chags pas ldong rnams kyis/} /{pha rol rgyal phran rgyal por byas/} amātyāḥ pratisāmantaṃ lobhāndhāścakrire nṛpam \n\n a.ka.179ka/79.39. pha rol ngogs|paratīram — {pha rol tshu rol phan tshun ngogs //} pārāvāre parārvācī tīre a.ko.147ka/1.12.8. pha rol 'jig rten|= {pha rol gyi 'jig rten/} pha rol nyid|paratvam — {pha rol pha rol min brjod sogs/} /{rtog pa'i rgyu mtshan gang yin pa/} /{pha rol nyid dang pha rol min/} /{nyid yin phyogs dus de rgyu min//} parāparābhidhānādinimittaṃ yacca kalpyate \n paratvamaparatvaṃ ca dikkālāvadhikaṃ na tat \n\n ta.sa.26ka/277. pha rol tu 'gyur ba min pa|vi. abahirbhūtaḥ — {des na gnod phyir rjes dpag las/} /{khas blangs phyi rol 'gyur min yang /} /{yul gyi khyad par bstan pa yi/} /{phyir na tha dad byas pa yin//} tasmād viṣayabhedasya darśanāya pṛthakkṛtaḥ \n anumānābahirbhūto'pyabhyupāyaḥ prabādhanāt \n\n pra.a.174kha/526. pha rol tu 'gro ba|pārāyaṇam ma.vyu.5107 (77ka); mi. ko.51ka \n pha rol tu 'gro ba chen po|nā. mahāpāraṇikaḥ, bhikṣuḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa pha rol tu 'gro ba chen po dang}…{de dag la sogs pa dge slong khri gnyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca mahāpāraṇikena…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1. pha rol du mchis pa|vi. pāragaḥ lo.ko.1519. pha rol tu phyin pa|• vi. pāragaḥ — {de}…{lang tsho gsar par rab zhugs te/} /{rig gnas kun gyi pha rol phyin//} saḥ…navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ \n a.ka.38ka/4.17; pāraṃgataḥ — {de nas shAkya srid sgrub ces bya ba rtsis pa chen po byed pa bgrang ba dang rtsis kyi pha rol tu phyin pa zhig yod pa} tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ la.vi.75kha/102; {'di dag mgu byas mang po zhig/} /{'di ltar phun sum pha rol phyin//} etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ \n\n bo.a.19ka/6.112; pāragataḥ ma.vyu.413 (10kha); yātaḥ pāram — {thugs rjes pha rol phyin pa gang} yātaṃ pāraṃ yatkṛpayā sū.a.153kha/38; \n\n•nā. pāraṃgataḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{pha rol tu phyin pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… pāraṃgatasya ga.vyū.267kha/347; \n\n• pā. pāramitā — {sbyin pa'i pha rol tu phyin pa} dānapāramitā kā.vyū.221kha/283; {pha rol tu phyin pa drug rnam par dag pa} ṣaṭpāramitāviśuddhiḥ he. ta.5kha/14; {pha rol tu phyin pa bcu thob pa} daśapāramitāprāptaḥ vi.pra.158ka/3.119; dra.— pha rol tu phyin pa bcu|daśa pāramitāḥ — 1. {sbyin pa'i pha rol tu phyin pa} dānapāramitā, 2. {tshul khrims kyi pha rol tu phyin pa} śīlapāramitā, 3. {bzod pa'i pha rol tu phyin pa} kṣāntipāramitā, 4. {brtson 'grus kyi pha rol tu phyin pa} vīryapāramitā, 5. {bsam gtan gyi pha rol tu phyin pa} dhyānapāramitā, 6. {shes rab kyi pha rol tu phyin pa} prajñāpāramitā, 7. {thabs kyi pha rol tu phyin pa} upāyapāramitā, 8. {smon lam gyi pha rol tu phyin pa} praṇidhānapāramitā, 9. {stobs kyi pha rol tu phyin pa} balapāramitā, 10. {ye shes kyi pha rol tu phyin pa} jñānapāramitā ma.vyu.913 (21ka). pha rol tu phyin pa drug|ṣaṭ pāramitāḥ —1. {sbyin pa'i pha rol tu phyin pa} dānapāramitā, 2. {tshul khrims kyi pha rol tu phyin pa} śīlapāramitā, 3. {bzod pa'i pha rol tu phyin pa} kṣāntipāramitā, \n4. {brtson 'grus kyi pha rol tu phyin pa} vīryapāramitā, 5. {bsam gtan gyi pha rol tu phyin pa} dhyānapāramitā, 6. {shes rab kyi pha rol tu phyin pa} prajñāpāramitā \n pha rol tu phyin pa lnga bstan pa|pañcapāramitānirdeśaḥ — {'phags pa pha rol tu phyin pa lnga bstan pa zhes bya ba theg pa chen po'i mdo} āryapañcapāramitānirdeśanāmamahāyānasūtram ka.ta.181. pha rol tu phyin pa bcu thob pa|vi. daśapāramitāprāptaḥ — {sangs rgyas rnam par snang mdzad che/}…/{pha rol phyin bcu thob pa ste//} mahāvairocano buddhaḥ…daśapāramitāprāptaḥ vi.pra.158ka/3.119. pha rol tu phyin pa bcu la gnas|vi. daśapāramitāśrayaḥ— {sangs rgyas rnam par snang mdzad che/}…/{pha rol phyin bcu thob pa ste/} /{pha rol phyin pa bcu la gnas//} mahāvairocano buddhaḥ…daśapāramitāprāpto daśapāramitāśrayaḥ \n vi. pra.158ka/3.119. pha rol tu phyin pa chen po|pā. mahāpāramitā, prajñāpāramitā — {kau shi ka 'di lta ste shes rab kyi pha rol tu phyin pa 'di ni pha rol tu phyin pa chen po'o//} mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā a.sā.40ka/23. pha rol tu phyin pa nyan pa'i rnam pa|pāramitāśravaṇākāram — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{pha rol tu phyin pa nyan pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…prajñā(?)pāramitāśravaṇākāram śi.sa.107ka/105. pha rol tu phyin pa drug 'chad|pā. ṣaṭpāramitānirdeśaḥ, samādhiviśeṣaḥ — {pha rol tu phyin pa drug 'chad ces bya ba'i ting nge 'dzin} ṣaṭpāramitānirdeśo nāma samādhiḥ kā.vyū.235ka/297. pha rol tu phyin pa drug ston par mdzad pa|vi. ṣaṭpāramitānirdeśanakaraḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig}… {pha rol tu phyin pa drug ston par mdzad pa} trāṇaṃ bhavāhi śubhapadmahasta… ṣaṭpāramitānirdeśanakarāya kā.vyū.215kha/275. pha rol tu phyin pa drug rnam par dag pa|ṣaṭpāramitāviśuddhiḥ — {phyag rnams ni pha rol tu phyin pa drug rnam par dag pa'o//} bhujānāṃ ṣaṭpāramitāviśuddhiḥ he.ta.5kha/14. pha rol tu phyin pa drug yongs su rdzogs pa|vi. ṣaṭpāramitāparipūrṇaḥ, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}…{pha rol tu phyin pa drug yongs su rdzogs pa} buddhānāṃ bhagavatāṃ…ṣaṭpāramitāparipūrṇānām a.śa.10ka/8. pha rol tu phyin pa bsdus pa|nā. pāramitāsamāsaḥ, granthaḥ — {pha rol tu phyin pa bsdus pa zhes bya ba} pāramitāsamāsanāma ka.ta.3944. pha rol tu phyin pa rnam par dag pa|pāramitāviśuddhiḥ lo.ko.1519. pha rol tu phyin pa med pa'i tshig|apāramitāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{pha rol tu phyin pa'i tshig dang /} {pha rol tu phyin pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadam, anutpādapadam… pāramitāpadam apāramitāpadam la.a.68kha/17. pha rol tu phyin pa'i stobs shin tu brtan pa|vi. pāramitābalasupratiṣṭhitaḥ — {sangs rgyas kyi chos thams cad yang dag par sgrub pa'i phyir pha rol tu phyin pa'i stobs shin tu brtan pa yin} pāramitābalasupratiṣṭhitaśca bhavati sarvabuddhadharmasamudānayanatvāt da.bhū.246ka/46. pha rol tu phyin pa'i theg pa|pā. pāramitāyānam, yānabhedaḥ — {byang chub sems dpa' pha rol tu phyin pa'i theg pa la zhon} bodhisattvaḥ pāramitāyānābhirūḍhaḥ da.bhū. 232ka/38. pha rol tu phyin pa'i theg pa'i bsgom pa'i rim pa'i man ngag|nā. (pāramitāyānabhāvanākramopadeśaḥ), granthaḥ ka.ta.3922, 4542. pha rol tu phyin pa'i theg pa'i tsha tsha gdab pa'i cho ga|nā. pāramitāyānasañcakanirvapaṇavidhiḥ, granthaḥ ka.ta. 3976, 4488. pha rol tu phyin pa'i spyod pa|pā. pāramitācaryā, bodhisattvacaryāviśeṣaḥ — {de la pha rol tu phyin pa'i spyod pa ni theg pa chen po la mos pa rnams kyi phyir bshad do//} tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā sū.vyā.256ka/175. pha rol tu phyin pa'i tshig|pāramitāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{pha rol tu phyin pa'i tshig dang /} {pha rol tu phyin pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadam, anutpādapadam … pāramitāpadam apāramitāpadam la.a.68kha/17. pha rol tu phyin pa'i tshul|pāramitānayaḥ — {de nyid theg pa yin pa ni rdo rje theg pa ste/} {sngags kyi tshul dang pha rol tu phyin pa'i tshul 'bras bu dang rgyu'i bdag nyid} tadeva yānaṃ (vajrayānam,) mantranayaṃ pāramitānayaṃ phalahetvātmakam vi.pra.226ka/2.13. pha rol tu phyin pa'i tshogs yongs su tshol ba|pāramitāsaṅgaparyeṣaṇatā—{byang chub sems dpa' ni}…{dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//}…{de dad pa la dbang bsgyur ba dang}…{pha rol tu phyin pa'i tshogs yongs su tshol ba dang} bodhisattvaḥ… prayujyate sarvakuśalamūlasamudāgamāya…sa śraddhādhipateyatayā…pāramitāsaṅgaparyeṣaṇatayā da.bhū.176kha/9. pha rol tu phyin pa'i bsam pa|pā. pāramitāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}…{mchog gi bsam pa dang}…{tshul khrims kyi bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayaḥ…pāramitāśayaḥ bo.bhū. 162kha/215. pha rol tu byon pa|vi. pāragaḥ — {de bzhin gshegs pa byang chub kyi snying po la bzhugs pa}…{pha rol tu byon pa} bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ… pāragam la.vi.170ka/255; {bzod pa'i pha rol tu byon pa zhes bya'o//} kṣāntipāraga ityucyate la.vi.204kha/308; pāraṃgataḥ — {shes rab kyi pha rol tu byon pa zhes bya'o//} prajñāpāraṃgata ityucyate la.vi.205ka/308. pha rol tu son pa|vi. pāragaḥ — {bram ze rig byed dang rig byed kyi yan lag gi pha rol tu son pa} brāhmaṇairvedavedāṅgapāragaiḥ vi.va.7ka/2.78; pāramiṃgataḥ mi.ko.106kha \n pha rol ston pa|vi. pāradarśakaḥ — {pha rol ston pa bdag gis de lta de ltar dge ba'i rtsa ba thams cad yongs su bsngo bar bya'o//} mayā pāradarśakena pe. (kuśalamūlaṃ pariṇāmayitavyaṃ yathā yathaiva) śi.sa.155ka/149. pha rol dang tshu rol|1. pārāvāram — {gzhan nyid ni pha rol dang tshu rol bzhin du ltos pa can yin pa'i phyir ro//} pārāvāravadāpekṣikatvāt paratvasya ta.pa.216kha/150 2. pūrvāparam — {lus can dag ni gdon mi za bar pha rol dang tshu rol gyi yul gyi rnam par dbye ba ldan par 'gyur dgos so//} avaśyaṃ hi pūrvāparadigbhāgena bhāvyaṃ mūrtimatām pra.a.200kha/556. pha rol dang tshu rol bzhin|pārāvāravat — {gzhan nyid ni ltos pa yin pa'i phyir pha rol dang tshu rol bzhin no//} āpekṣikatvāt paratvasya, pārāvāravat ta.pa.37ka/523. pha rol 'das|= {ro} parāsuḥ, mṛtaḥ — parāsuprāptapañcatvaparetapretasaṃsthitāḥ \n mṛtapramītau triṣvete a.ko.194ka/2.8.117; parāgatā asavaḥ prāṇā yasya parāsuḥ a.vi.2.8.117. pha rol 'dod|= {thub pa} pārikāṅkṣī, muniḥ — tapasvī tāpasaḥ pārikāṅkṣī vācaṃyamo muniḥ \n a.ko.184ka/2.7.42; parikāṅkṣate tapasaḥ phalamiti pārikāṅkṣī \n kākṣi kāṅkṣāyām a.vi.2.7.42. pha rol gnon|= {pha rol gnon pa/} pha rol gnon pa|• saṃ. parākramaḥ — {pha rol gnon pa brtan pa dang /} {dge ba'i chos rnams la brtson pa ma btang ba} dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣu sū.vyā.208kha/112; \n\n• vi. vikrāntaḥ — {gzhon nu de ni gdug pa pha rol gnon pa yin pas} kumāro vyāḍo vikrāntaḥ vi.va.5ka/2.76. pha rol gnon pa'i nor ldan|vi. parākramadhanaḥ — {gzugs ni zla yod ma yin pha rol gnon pa'i nor ldan mkhas shing dul la gzhon//} rūpeṇāpratimaḥ parākramadhano vidvān vinīto yuvā nā.nā.233ka/73. pha rol po|vi. paraḥ — {gang gi tshe pha rol po la yang tshul gsum las rtogs pa skye ba de'i tshe rang gi don gyi rjes su dpag pa dang khyad par ci yod} parasyāpi yadā trirūpādupajāyate pratītistadā tasyāḥ svārthānumānāt ko viśeṣaḥ pra.a.142kha/488; aparaḥ—{pha rol po la gnod pa'i rnam par zhugs pa ma yin pa'i phyir} aparapīḍā'pravṛttatvācca abhi.sphu.108ka/794; itaraḥ — {pha rol po phyir mi 'ong ba gsum zhes nges par phye ste ma bshad pas khong du ma chud de 'dri ba yin no//} trayo'nāgāmina iti nirbhidya noktā ityanavabudhyamāna itaraḥ pṛcchati abhi.sphu.192ka/954. pha rol po'i|parakīyaḥ — {pha rol po'i yid kyi rnam par shes pa 'gags ma thag pa'i mtshan ma bzung nas} samanantaraniruddhānmanovijñānāt parakīyaṃ nimittamudgṛhya abhi.sphu.279kha/1110. pha rol po la gnod pa'i rnam par zhugs pa ma yin pa|vi. aparapīḍāpravṛttaḥ — {gzhan yang lta ba 'di gnyis ni rang gi rdzas la kun du rmongs pa'i phyir dang /} {pha rol po la gnod pa'i rnam par zhugs pa ma yin pa'i phyir ro//} api cānayordṛṣṭyoḥ svadravyasammūḍhatvādaparapīḍāpravṛttatvācca abhi.bhā.236ka/794. pha rol phyin|= {pha ro la tu phyin pa/} pha rol phyin rta|nā. pārśvaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{pha rol phyin rta dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…pārśvaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. pha rol phyin pa|= {pha ro la tu phyin pa/} pha rol phyogs|1. parapakṣaḥ lo.ko.1518 2. parabhāgaḥ — {nyi ma shar ba las ri la sogs pa'i pha rol phyogs su grib ma rjes su dpog pa} ātapasadbhāvāt parvatādiṣu parabhāge cchāyānumitiḥ ta.pa.30kha/509. pha rol ba|= {pha rol/} pha rol bud med|= {pha rol gyi bud med/} pha rol byon pa|= {pha rol tu byon pa/} pha rol dbang du bya ba|nā. paravaśīkaraṇam, granthaḥ ka.ta. 2471, 2828. pha rol dbye ba|parabhedanam — {phra ma pha rol dbye ba'i phyir/} /{nyon mongs can gyi sems kyi tshig//} paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane \n abhi.ko.13kha/4.76. pha rol ma grub pa|pā. parato'siddhaḥ ma.vyu.4496 (70kha). pha rol ma yin|= {pha rol ma yin pa/} pha rol ma yin pa|• vi. aparaḥ — {pha rol pha rol min brjod sogs/} /{rtog pa'i rgyu mtshan gang yin pa//} parāparābhidhānādinimittaṃ yacca kalpyate \n ta.sa.26ka/277; \n\n• pā. aparatvam, guṇapadārthabhedaḥ ma.vyu.4613 (71kha); mi.ko.101kha; dra. {pha rol min nyid/} pha rol min|= {pha rol ma yin pa/} pha rol min nyid|aparatvam — {pha rol pha rol min brjod sogs/} /{rtog pa'i rgyu mtshan gang yin pa/} /{pha rol nyid dang pha rol min/} /{nyid yin phyogs dus de rgyu min//} parāparābhidhānādinimittaṃ yacca kalpyate \n paratvamaparatvaṃ ca dikkālāvadhikaṃ na tat \n\n ta.sa.26ka/277. pha rol med|= {pha rol med pa/} pha rol med pa|vi. apāram — {yun ring rgyu bas bsags pa yi/} /{pha rol med pa'i kun nyon mongs/} /{bar med de yis chos sred khyod/} /{mi ngal lam ci cung zhig smros//} vada dharmaruce kacciccirasañcārasañcitaiḥ \n tairapāraparikleśairna śrānto'si nirantaraiḥ \n\n a.ka.226ka/89.57. pha rol dmag tshogs|= {pha rol gyi dmag tshogs/} pha rol smra ba|vi. anuvādī — {rnam par 'dren pa chen po brtson 'grus che//}\n{rab mchog pha rol smra ba rnams kyi mchog/} ativīrya mahāvināyakapravarāṇāmanuvādināṃ vara \n vi.va.126ka/1.15. pha rol yid shes|pā. = {pha rol gyi sems shes pa} paramanojñānam, paracittajñānam — {pha rol yid shes dri med kyang /} /{de bzhin} tathā paramanojñānaṃ nirmalam abhi.ko.22ka/7.11. pha rol la brnyas pa|pā. parāvamanyanatā, bodhisattvānāṃ bandhanaviśeṣaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi 'ching ba ste}…{pha rol la brnyas pa} catvārīmāni rāṣṭrapāla bodhisattvānāṃ bandhanāni…parāvamanyanatā rā.pa.236kha/132. pha rol sems rig pa|pā. = {pha rol gyi sems shes pa} paracittavit, paracittajñānam — {bzhi las pha rol sems rig pa//} caturbhyaḥ paracittavit abhi.ko.21kha/7.5. pha rol song|= {pha rol song ba/} pha rol song ba|1. nidhanaḥ, o nam—{mi rtag pa las yongs ma grol/} /{dus kyis pha rol song bar gyur//} anityatā'parimuktaḥ kāle nidhanamāyayau \n\n a.ka.282ka/36. 24 2. = {ro} paretaḥ, mṛtaḥ—{pha rol 'das dang lnga po nyid/} /{pha rol song dang yi dwags gnas/} /{ro dang tshe 'das gsum zhes so//} parāsuprāptapañcatvaparetapretasaṃsthitāḥ \n mṛtapramītau triṣvete a.ko.194ka/2.8.117; parāṃ daśāmitaḥ paretaḥ \n iṇ gatau a.vi.2.8.117. pha lam|hīraḥ, o ram, maṇivedhakaratnaviśeṣaḥ ma.vyu.5950; hīrakaḥ — {badzra mo min pha lam thog//} vajro'strī hīrake pavau a.ko.231ka/3.3.184. pha gshin bdag|= {gshin rje} pitṛpatiḥ, yamarājaḥ — dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ \n kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ \n\n kālo daṇḍadharaḥ śrāddhadevo vaivasvato'ntakaḥ \n a.ko.131kha/1.1.59; pitṝṇāṃ patiḥ pitṛpatiḥ a.vi.1.1.59. pha gshin sbyin pa|pitṛdānam — pitṛdānaṃ nivāpaḥ syāt a.ko.183ka/2.7.31. pha gsod pa|pā. pitṛvadhaḥ, ānantaryabhedaḥ — {mtshams med pa lnga}…{pha dang ma dang dgra bcom pa gsod pa dang /} {dge 'dun 'byed pa dang de bzhin gshegs pa la gnod sems kyis khrag phyung ba'o//} pañcānantaryāṇi … mātṛpitrarhadvadhasaṅghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca la.a.110ka/56; pitṛghātaḥ ma.vyu.2326 (45ka); pitṛghātakaḥ ma.vyu.8761 (122ka). pha bsad pa|vi. pitṛghātakaḥ — {ma bsad pa dang pha bsad pa dang}…{dge slong ma sun phyung ba dang} mātṛghātakaḥ,\npitṛghātakaḥ…bhikṣuṇīdūṣakaḥ vi.sū.4kha/4; pitṛghātaḥ ma. vyu.2326 (45ka); pitṛvadhaḥ lo.ko.1521. phag|1. sūkaraḥ, jantuviśeṣaḥ — {ce spyang rnams kyi rigs kyi nad /} /{phag rnams nyams par byed pa'i rims//} śṛgālānāṃ kulavyādhiḥ sūkarāṇāṃ kṣayajvaraḥ \n\n a.ka.130kha/66.62; varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭiḥ \n daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi \n\n a.ko.166kha/2.5.2; bahūnyapatyāni sūte sūkaraḥ \n ṣūñ prāṇiprasave a.vi.2.5.2; sūkarakaḥ — {phag rnams kha ni bcings nas su/} /{'bab chu las ni sgrol bar byed//} badhvā mukhe sūkarakā nadītīramatārayam \n\n vi.va.299kha/1.127; varāhaḥ — {spyod pa ma mthong ma thos pas/} /{phag dang ri dwags la sogs ni/} /{rigs mtshungs 'gro ba la sbyor ba/} /{bya ba sna tshogs grub par 'gyur//} adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ \n sabhāgagatisamparke prayāntyeva hi vikriyām \n\n ta.sa.71kha/668; ākhanikaḥ — {A kha ni ka ni byi ba chom rkun phag dag la} śrī. ko.170ka 2. = {phag mo} varāhī — {skal ba mnyam pa ni 'gro ba 'dra ba ste/} {phag la sogs pa gang dag la yod pa de la de skad ces bya'o//} sabhāgā sadṛśī gatiryāsāṃ varāhīprabhṛtīnāṃ tāstathocyante ta.pa.108kha/668 3. varāhaḥ, avasthābhedaḥ — {de rnams las mngal gyi nang du nya dang rus sbal dang phag gi gnas skabs gsum du 'gyur ro//} teṣu garbhamadhye matsyakūrmavarāhāvasthāstisro bhavanti vi.pra.224ka/2.6 4. sandhiḥ — {gang zag gi ni gnas khang gi sgo glegs kyi phag tu'o//} paudgalikasya layane kavāṭasandhau vi.sū.7ka/7; tiraḥ — {rtsig pa'i phag tu ma bltas par bshang ba 'dor ba la'o//} tiraśca prākāramanavalokya (choraṇāyāmuccārasya) vi.sū.54kha/70. phag gi|vārāhaḥ — {phyogs su mig gis phag gi ni/} /{khrag gi zer ma 'phen pa bzhin//} dikṣu kṣipanniva dṛśā vārāharudhiracchaṭāḥ \n\n a.ka.130ka/66.60. phag kos 'dra|vi. sūkarajoḍaḥ — {glang chen kos 'dra}…{phag kos 'dra} hastijoḍāḥ…sūkarajoḍāśca vi.sū.5ka/5. phag gi gdong can|vi. śūkaramukhaḥ — {de bzhin du T+R}-{i T+R}-{I las grub pa dag ni dri za phag gi gdong can dang} tathā ṭṛṭṝniṣpannau ga√ndharvaḥ śūkaramukhaḥ vi.pra.105ka/3.23. phag gi shing rta|śūkarasyandanaḥ — {phag gi shing rta la lA ni 'od zer can ma'o//} lā śūkarasyandane mārīcī vi.pra.53ka/4.80. phag rgod|• saṃ. varāhaḥ — {ri dwags ru ru dang}…{phag rgod dang}…{la sogs pa mang po rgyu ba} ruru…varāha…ādimṛgavicarite jā.mā.150kha/174; araṇyavarāhaḥ ma.vyu.4795 (74ka); \n\n• nā. vārāhaḥ, parvataḥ — {ma ga d+ha yi skye bo mchog/} /{ku sha'i mchog gi grong gnas pa/} /{de dang nye ba'i ri bo ni/} /{phag rgod ces bya'i ming du grags//} māgadhānāṃ jane śreṣṭhe kuśāgrapurivāsinām \n parvataṃ tatsamīpaṃ tu vārāhaṃ nāma nāmataḥ \n ma.mū.295ka/458. phag chen po|nā. mahāvarāhaḥ — {de nas sa'i 'og gi bdag po phag chen pos kyang bcom ldan 'das la 'di skad ces gsol to//} atha pātālādhipatirmahāvarāho bhagavantaṃ namasyaivamāha sa.du.118kha/202; {phag pa chen po bdag gis sa/} /{chu gter dmar po dag las phyung /} /{zhes pa 'di nyid bstan pa ni/} /{brang 'gro'i khrag ni brtag dgos nyid//} mahī mahāvarāheṇa lohitāduddhṛtodadheḥ \n itīyatyeva nirdiṣṭe neyatvamuragāsṛjaḥ \n\n kā.ā.321ka/1.74. phag gdong ma|śūkarāsyā, devī/pracaṇḍā — {shar du khyi gdong ma dang lhor phag gdong ma dang} śvānāsyā pūrve \n śūkarāsyā dakṣiṇe vi.pra.43ka/4.39; sūkarāsyā — {phag gdong ma ni ser mo ste/} /{lho sgor yi dwags gdan la gnas//} sūkarāsyā tu pītābhā dakṣiṇe pretāsane \n\n sa. u.281kha/13.30. phag rna 'dra|vi. sūkarakarṇaḥ — {glang chen rna 'dra}…{phag rna 'dra} hastikarṇāḥ…sūkarakarṇāśca vi.sū.5ka/5. phag sna|potram — mukhāgre kroḍahalayoḥ potram a.ko.231ka/3.3.180; pūyate bhūraneneti potram \n pūñ pavane a.vi.3.3.180; kroḍo varāhaḥ \n halaṃ lāṅgalam \n tasya mukhāgraṃ phālāñjalapradeśaḥ \n punātyanena bhūmiṃ śodhayatīti potram a.viva.3.3.180. phag sna 'dra|vi. sūkaranāsaḥ {glang chen sna 'dra}…{phag sna 'dra} hastināsāḥ…sūkaranāsāśca vi.sū.5ka/5. phag pa|= {phag/} phag pa chen po|= {phag chen po/} phag mo|• saṃ. sūkarī, sūkarastrī — {bde ba'i sgrub byed grong gi phag mo'i reg pa yang /} {don du gnyer bar 'gyur ba'i phyir ro//} sukhasādhanaṃ gartasūkarīsaṃsparśamapi prārthayate pra.a.138ka/147; sūkarikā — {rgyal ba la brten nas sdig pa rnam par dag par 'gyur ba ni phag mo'i rtogs pa brjod pa dper bya ste} jināśrayāt pāpaviśuddhau sūkarikāvadānamudāhāryam bo.pa.106kha/76; \n\n• nā. 1. vārāhī \ni. mahāmātā — {gang yang ma mo dang ma mo chen mo dag}… {'di lta ste/} {tshangs pa ma dang}… {phag mo dang}…{skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…vārāhī…skandā ceti ma.mū.106ka/14 \nii. nāyikā — {haHni phag mo dang}…{k+ShaHni gzhon nu ma ste gtso mo rnams kyi sa bon no//} haḥ vārāhī…kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.81 2. śūkarī, yoginī — {phag mo dang gdong drug ma ni kha dog dmar mo ste gshin rje dang bden bral du'o//} śūkarī ṣaṇmukhī ca raktavarṇā yāmye rnaiṛtye vi.pra.40kha/4.26; \n\n• saṃ. vārāhī, oṣadhiviśeṣaḥ — {phag mo zhes pa ni ba rA ha ka r+Na ste cha lnga dang}… {zhes pa ni gnyis pa lnga dgod pa'o//} vārāhīti varāhakarṇā bhāga 5…iti dvitīyapañcakanyāsaḥ vi.pra.149ka/3.96. phag mo dkar mo|nā. śvetavārāhī lo.ko.1522. phag mo mngon par brjod pa bshad pa'i rgyud phyi ma las phag mo mngon par byang chub pa zhes bya ba|nā. ākhyātatantrottaravajravārāhyabhidhānād vārāhyabhibodhananāma, granthaḥ ka.ta.377. phag mo'i rtogs pa brjod pa zhes bya ba'i mdo|nā. sūkarikāvadānanāmasūtram, granthaḥ ka.ta.345. phag 'tshong ba|saukarikaḥ — {de dag dang lhan cig tu 'dris par mi byed/} {gdol pa pa dang}…{phag 'tshong ba rnams dang ma yin} na ca taiḥ sārdhaṃ saṃstavaṃ karoti \n na caṇḍālān …na saukarikān sa.pu.104ka/166; saukaraḥ — {phag 'tshong ba dang shan pa dang /} /{'dris par byed pa rnam par spang //} saṃstavaṃ ca vivarjeyā saukaraurabhrikaiḥ saha \n\n śi.sa.32kha/31. phag rdzi|sūkarikaḥ — {sngon gyi tshe rabs gzhan rnams su/} /{bdag ni phag rdzir gyur pa na//} (ahaṃ sū)kariko'bhūvaṃ pūrvamanyāsu jātiṣu \n vi.va.299kha/1.127. phag so 'dra|vi. sūkaradantaḥ — {glang chen so 'dra}…{phag so 'dra} hastidantāḥ…sūkaradantāśca vi.sū.5ka/5. phag gsod pa|śaukarikaḥ — {sems can de dag ni nyes par spyad pa spyod pa zhes bya ste/} {'di lta ste/} {shan pa dang phag gsod pa dang bya gag gsod pa la sogs pa lta bu 'o//} ime sattvā duścaritacāriṇā ityucyante tadyathā aurabhrikaśaukarikakaukkuṭikaprabhṛtayaḥ bo.bhū.158ka/208; saukarikaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang}…{phag gsod pa rnams dang}…{ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā—aurabhrikāḥ…saukarikāḥ…vāgurikāśca abhi.bhā.187kha/640. phag gsod pa po|= {phag gsod pa/} phang|= {pang /} phang steng|= {pang steng /} phang pa|= {pang /} phang phung|mamamam, saṃkhyāviśeṣaḥ — {'phan chad 'phan chad na phang phung ngo //} {phang phung phang phung na khe'u tshang ngo //} sambhūtaṃ sambhūtānāṃ mamamam, mamamaṃ mamamānāṃ mavadam ga.vyū.3kha/103. phang phung chas|vi. viṣamasaṃhataḥ — {la lar ngang pa so sor gyes/} /{kha cig tu ni phang phung chas//} kvacitpravisṛtairhaṃsaiḥ kvacidviṣamasaṃhataiḥ \n jā.mā.116ka/135. phang blangs pa|bhū.kā.kṛ. upagūhitaḥ — {thog ma med ldan 'khor ba nas/} /{dngos 'dzin byis pas phang blangs pa//} anādigatisaṃsāre bhāvagrāhopagūhitam \n la.a.93ka/40. phang lo|= {'phang lo/} phangs|= {phangs pa/} phangs pa|• vi. kāntaḥ — {mig gis shes par bya ba'i gzugs sdug pa dang phangs pa dang}…{dag yod do//} santi cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni a.śa.103kha/93; {khyod kyi gzhung lugs de lta bu/} /{gcig pu phangs la lta chags pas/} /{byis pa gal te smod bgyid na//} evamekāntakāntaṃ te dṛṣṭirāgeṇa bāliśāḥ \n mataṃ yadi vigarhanti śa.bu.113ka/83; priyaḥ — {gang zhig sems can don rnams dag gi bu dang chung ma la sogs mchog tu ni/} /{phangs pa'ang btang nas dman pa'i pho nya bzhin ni log pa gyur ba med pa nyid//} yeṣāṃ naiva priyamapi paraṃ putradārādi dattvā sattvārthānāṃ bhavati vadanamlānatā dainyadūtī \n\n a.ka.203ka/23.1; dayitaḥ — {nor dang bu dang chung ma sogs/} /{'jig rten pa yi mchog tu phangs/} /{brtse ldan gtong phod can rnams la/} /{sbyin pa las gzhan phangs pa med//} dhanaputrakalatrādi loke kasya na vallabham \n dānādanyadvadānyānāṃ dayitaṃ na dayāvatām \n\n a.ka.206ka/23.33; vallabhaḥ — {nor dang bu dang chung ma sogs/} /{'jig rten pa yi mchog tu phangs//} dhanaputrakalatrādi loke kasya na vallabham \n a.ka.206ka/23.33; iṣṭaḥ — {rgya mtsho la sogs pa tshong pa lnga brgya po 'di dag srog phangs pa stsal ste phongs pa las yongs su bskyabs pa dang} imāni samudrapramukhāni pañca vaṇikśatāni iṣṭena jīvitenācchāditāni, vyasanātparitrātāni a.śa.219ka/202; \n\n•saṃ. snehaḥ — {'di ltar de ni bdag gi 'du shes dang bral bas de la bdag phangs par sems pa'ang med na} yathāpi idamātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9; prema {rigs kyi bu khyod kyis dge ba'i bshes gnyen la shin tu gus pa bskyed par bya'o/} /{phangs par bya'o//} kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravamutpādayitavyam, prema ca karaṇīyam a.sā.432ka/243. phangs pa med pa|vi. nirapekṣaḥ — {lus dang de bzhin longs spyod dang /} /{dus gsum dge ba thams cad kyang /} /{sems can kun gyi don sgrub phyir/} /{phangs pa med par gtang bar bya//} ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham \n nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye \n\n bo.a.7ka/3.10. phangs par bya|kṛ. prema karaṇīyam — {rigs kyi bu khyod kyis dge ba'i bshes gnyen la shin tu gus pa bskyed par bya'o/} /{phangs par bya'o//} kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravamutpādayitavyam, prema ca karaṇīyam a.sā.432ka/243. phangs par 'dzin pa|prema — {byang chub sems dpa' rnams la ston pa ltar phangs par 'dzin pa dang /} {chos rnams la bdag bzhin phangs par 'dzin pa dang} śāstṛprema bodhisattveṣu, ātmaprema dharmeṣu śi.sa.103ka/102. phangs par sems pa'i sems|sāpekṣacittam — {byang chub sems dpa'i sa dang po la gnas pa'i tshe dngos po thams cad la phangs par sems pa'i sems yongs su spangs nas} prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya da.bhū.181kha/12. phaT|phaṭ — {rang bzhin yon tan dbang gis phur bus gdab pa dang rmongs pa dang rengs pa la phaT yig gi mtha' can du 'gyur ro//} prakṛtiguṇavaśāt kīlanastambhanamohane phaṭkārānto bhavati vi.pra.142ka/3.80. phan|= {phan pa/} phan skyabs btsal ba|ākrandanam — {de nyid gang la mi rigs byed gyur na/} /{de yis su la phan skyabs btsal bar bya//} sa eva yasya tvanayāvahaḥ syādākrandanaṃ kasya nu tena kāryam \n\n jā.mā.112kha/130. phan dgongs|arthakāmaḥ — {phan dgongs thugs rje can gyis ni/} /{sems can rnams la bgyi 'tshal pa/} /{gang zhig khyod kyis ma mdzad pa/} /{gzhan go ci zhig mchis lags kye//} kimanyadarthakāmena sattvānāṃ karuṇāyattā \n karaṇīyaṃ bhaved yatra na dattānunayo bhavān \n\n śa.bu.115kha/139. phan bgyid|vi. upakāraparaḥ — {ji ltar khyod ni gnod bgyid la/} /{phan pa lhur mdzad de lta bur/} /{skye bo dag ni phan bgyid la'ang /} /{phan pa de ltar lhun mi bgyid//} nopakārapare'pyevamupakāraparo janaḥ \n apakārapare'pi tvamupakāraparo yathā \n\n śa.bu.114kha/119. phan btags|= {phan btags pa/} {phan btags nas} upakṛtya lo.ko.1525. phan btags pa|• saṃ. anugrahaḥ — {za ba po rnams kyi yon tan gyi khyad par dang /} {phan btags pa'i khyad par gyis} bhoktṛṇāṃ guṇaviśeṣādanugrahaviśeṣācca abhi.bhā.170ka/584; \n\n• bhū.kā.kṛ. upakṛtaḥ — {gzhan byed pa na gzhan phan btags pa zhes bya ba ni ma yin te} na hyanyasya karaṇe'nyadupakṛtaṃ nāma ta.pa.227ka/169; anugṛhītaḥ — {yo byad kyi bde bas phan btags pas bde bar gnas par 'gyur ro//} upakaraṇasukhenānugṛhīto viharati bo.bhū.118ka/152; parigṛhītaḥ — {sems can gyi snying pos shin tu bya dka' ba rnam pa sna tshogs du mas 'gro ba mtha' dag la phan btags so//} khalu sattvasāraiśca jagatparigṛhītaṃ duṣkaramanekavidhavicitram su.pra.57kha/114; kṛtaḥ — {brkam pa dang ni phan btags des yid drangs pa na//} lobhena tena ca kṛtena vikṛṣyamāṇaḥ jā.mā.153kha/177. phan btags pa la drin bsab par bstan pa|kṛtapratyupakārasaṃdarśanam — {de'i tshe des phan btags pa la drin bsab par bstan pa dang}…{bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa rgyal po'i pho brang 'khor du gdugs tshod la spyan drangs so//} tadā tena kṛtapratyupakārasaṃdarśanārthaṃ…bhagavān saśrāvakasaṅgho rājakule bhaktenopanimantritaḥ a.śa.56kha/48. phan btags pa la phyir lan glon pa'i bsam pa|kṛtapratikṛtānāṃ kāṅkṣāśayatā—{de'i bzod pa dang des pa yang de bas kyang yongs su dag par 'gyur ro//}… ({sems can gyis} ){phan btags pa la phyir lan glon pa'i bsam pa dang} tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati…sattvakṛtapratikṛtānāṃ kāṅkṣāśayatā ca da.bhū.201kha/23. phan btags lan|pratyupakāraḥ — {de ste phan btags lan 'dod na/} /{bu lon chags byas phan ma btags//} atha pratyupakārārthamṛṇadānaṃ na tatkṛtam \n\n jā.mā.212kha/248. phan thogs|kri. anugṛhāṇa lo.ko.1525. phan thob|= {dge ba} kalyāṇam, śubham — śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham \n bhāvukaṃ bhavikaṃ bhavyam a.ko.138ka/1.4.26; kalyaṃ nīrujatvamaṇati kalyāṇam \n aṇa śabde a.vi.1.4.26. phan dang gnod pa|hitāhitam — {bdag lta rigs kyis mir skyes la/} /{phan dang gnod pa'i ngo shes pas//} kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam \n bo.a.20kha/7.19. phan dang gnod pa'i 'bras 'byung ba|hitāhitaphalodayaḥ— {phan dang gnod pa'i 'bras 'byung bar/} /{de ltar nges par shes nas ni/} /{ji ltar de ni skad cig kyang /} /{rnal 'byor pa rnams ngu 'bod gnas//} evaṃ vimṛṣyamāṇā vai hitāhitaphalodayam \n kathaṃ te kṣaṇamapyekaṃ yoginaḥ santi raurave \n\n he.ta.14kha/46. phan gdags|= {phan gdags pa/} phan gdags drin|kṛtajñabhāvaḥ — {rgyal pos mchod byas 'chi la 'jigs pa med/} /{dam pas phan gdags drin kyang dran par 'gyur//} pūjā nṛpānnirbhayatā ca mṛtyoḥ kṛtajñabhāvād grahaṇaṃ ca satsu \n\n jā.mā.162kha/187. phan gdags pa|• saṃ. anugrahaḥ — {sems can sdug bsngal ba rnams la phan gdags pa rnam pa du ma mang po sna tshogs nye bar sgrub pa yin no//} anugrahaṃ vā anekavidhaṃ bahu nānāprakāraṃ duḥkhitānāṃ sattvānāmupasaṃharati bo.bhū.36kha/46; upakāraḥ ma.vyu.2774(52ka); kṛtam — {phan gdags pa drin du gzo ba} kṛtajñaḥ jā.mā.128ka/149; kartavyam — {phan gdags 'brel ba'i skye bo mdza' bshes rnams//} kartavyasambandhisuhṛjjanānām jā.mā.312/182; \n\n• kṛ. upakāryaḥ — {phan gdags phan 'dogs byed nyid dam/} /{rnam par chad pas snang ba nyid/} /{'khrul med can shes dang po yis/} /{brda la spyod yul gang yin dngos//} upakāryopakāritvaṃ vicchedād dṛṣṭireva vā \n mukhyaṃ yadaskhalajjñānamādisaṅketagocaraḥ \n\n pra.vā. 124ka/2.153. phan gdags par|upakartum — {rtag pa thams cad kyi tshe rang bzhin gcig pa ni ltos par bya ba phan gdags par nus pa ma yin no//} nityaṃ hi sadaikarūpamapekṣyamāṇenopakartuṃ na śakyam pra.a.29kha/34. phan gdags pa drin du gzo ba|vi. kṛtajñaḥ — {skyes bu dam pa rnams ni phan gdags pa drin du gzo ba dang}…{sngon phan 'dogs 'dogs pa la snying brtse ba lhod par mi 'gyur ro//} satpuruṣāṇāṃ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvāt jā.mā.128ka/149. phan gdags pa'i sems|pā. anugrahacittatā, cittākārabhedaḥ — {byang chub sems dpa'}…{sems rnam pa bcu bskyed de}…{'di lta ste/} {phan pa'i sems dang}…{phan gdags pa'i sems dang} bodhisattvaḥ…daśaprakāraṃ cittamutpādayati…tadyathā—hitacittatām…anugrahacittatām śi.sa.86kha/85. phan gdags par bya|• kri. anugṛhṇīta — {nad pa la bgo bsha' bya ba la sogs bya ba bsgrub pas phan gdags par bya'o//} glānasaṃvidhānādikaraṇīyasampādanenānugṛhṇīta vi.sū.10kha/11; \n\n• kṛ. anugrahaḥ kartavyaḥ — {sdug cing phongs pa la snying brtse bas mi de la ngas phan gdags par bya'o//} hīnadīnānukampitayā bhṛtyapuruṣo'yamasyānugrahaḥ kartavyaḥ a.śa.118kha/108. phan gdags par bya ba ma yin pa|vi. anupakāryaḥ — {'di thams cad ni des phan gdags par bya ba ma yin pa'i shes pa yang de rtogs pa'i rang bzhin du khas blangs nas brjod la} etacca sarvaṃ tadanupakāryasyāpi jñānasya tadbodhasvabhāvatvamabhyupagamyoktam ta.pa.181kha/824; nopakāryaḥ — {rnam 'gas phan gdags bya min phyir/} /{mi rtag na yang tshad med nyid//} kathañcinnopakāryatvādanitye'pyapramāṇatā \n\n pra.a.29kha/34; akāryaḥ — {gang yang phan gdags par bya ba ma yin pa de ni 'ga' zhig gi dbang du byas pa ma yin te/} {ri bong gi rwa bzhin} yaccākāryaṃ na tat kenacid vaśīkriyate, yathā śaśaviṣāṇam ta.pa.187kha/837. phan gdags par bya ba ma yin pa nyid|anupakāryatā — {rtag pa ni phan gdags par bya ba ma yin pa nyid kyis res 'ga' ltos par 'gyur ba yang ma yin te} na cāpi nityasyānupakāryatayā kācidapekṣā sambhavinī ta.pa.176kha/811; akāryatvam—{ltos pa med pa nyid kyis phan gdags par byas pa} (?{bya ba} ){ma yin pa nyid du brjod la} anapekṣatvena hyakāryatvamucyate ta.pa.187kha/837. phan gdags bya min|= {phan gdags par bya ba ma yin pa/} phan gdags su gsol|kri. kriyatāmanugrahaḥ — {bcom ldan 'das tshur gshegs/} {bcom ldan 'das gshegs pa legs so legs so/} /{bdag la phan gdags su gsol} etu bhagavān, svāgataṃ bhagavate, kriyatāmasmākamanugrahaḥ a.śa.153ka/142. phan 'dogs|= {phan 'dogs pa/} phan 'dogs bgyid|vi. upakārī — {phan 'dogs bgyid slad} upakāritvāt lo.ko.1525. phan 'dogs nyid|upakāritā — {'du ba la sogs med na yang /} /{phan 'dogs nyid ni kun la'ang yod//} samavāyādyabhāve'pi sarvatrāstyupakāritā \n\n pra.a.140ka/149. phan 'dogs bdag nyid|vi. anugrāhātmakaḥ — {gcig ni 'bad par byed pa ste/} /{gnyis pa phan 'dogs bdag nyid yin//} vyāvasāyika ekaśca dvitīyo 'nugrahātmakaḥ \n sū.a.227ka/137. phan 'dogs 'dogs pa|vi. upakārī — {rnam pa lngas sems can dag byang chub sems dpa' phan 'dogs 'dogs pa la lan du phan 'dogs par nye bar gnas pa yin te} pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthitā bhavanti bo.bhū. 150kha/194. phan 'dogs pa|• kri. upakaroti — {'on te gang dag gis khyad par la phan 'dogs pa'i nus pa dag ni tha dad pa kho na ste/} athāpi syādbhinnā eva śakyataḥ śaktimato yābhirupādhīnupakaroti pra.vṛ.277ka/19; anugṛhṇāti — {'jigs pa'i sdug bsngal sel bas gzhan la phan 'dogs pa dang} pareṣāṃ ca…bhayaduḥkhāpanayanāt paramanugṛhṇāti bo.bhū.39ka/50; upayujyate ma.vyu.2875 (52ka); \n\n• saṃ. 1. upakāraḥ — {phan 'dogs pa phun sum tshogs pa ni 'gro ba'i don spyod pa'i mtshan nyid do//} upakārasampadaṃ jagadarthacaryālakṣaṇām abhi.sphu.273ka/1096; anugrahaḥ — {de lta bu'i lus dang sems la phan 'dogs pa nye bar sgrub par byed do//} tādṛśaṃ kāyikaṃ caitasikamanugrahamupasaṃharati bo.bhū.34kha/44; anukampā — {gzhan la phan 'dogs mkhas pa'i spyod pa can//} parānukampānipuṇā pravṛttiḥ jā.mā.20ka/22; hitam— {'jig rten la phan 'dogs par brtson pas} lokahitodyogāt jā.mā.128kha/149; abhyupapattiḥ — {'di ltar gnyen bshes byams pa bas kyang lhag par byams pa phan 'dogs 'dogs pa} asya snigdhabāndhavasuhṛtprativiṣṭavātsalyasyaivamabhyupapattisumukhasya jā.mā.184kha/215; arthakriyā — {sems can la phan 'dogs pa'i tshul khrims} sattvārthakriyāśīlam bo.bhū.74kha/96 2. upakāritā—{mi phan pa rnams la phan 'dogs pa'o//} upakāritā anupakāriṣu śi.sa.157ka/151; upakāritvam — {'gro dang sdug bsngal phan 'dogs dang /} /{yon tan rnams kyis zhing khyad 'phags//} gatiduḥkhopakāritvaguṇaiḥ kṣetraṃ viśiṣyate \n abhi.ko.15kha/4.117; hitaiṣitā — {e ma'o brtan zhing snying stobs che/} /{e ma'o sems can phan 'dogs pa//} aho dhṛtiraho sattvamaho sattvahitaiṣitā \n jā.mā.12ka/12; \n\n• vi. upakārakaḥ — {bdag la phan 'dogs pa'i lus la yang bdag nye bar 'dogs te} ātmana upakārake'pi śarīra ātmopacāraḥ abhi.bhā.93kha/1226; upakārī — {phan 'dogs pa'i sems can rnams la byas pa gzo ba rjes su bsrung zhing} upakāriṣu ca sattveṣu kṛtajñatāmanurakṣataḥ bo.bhū. 75kha/97; upakartā — {phan 'dogs pa ni bsod nams 'thob/} /{phyi ma'i tshe yang 'bras bu yod/} /{tshe 'di la yang grags dang dpal/} /{gdon mi za bar 'thob par 'gyur//} upakartā tu dharmeṇa paratastatphalena ca \n yogamāyāti niyamādihāpi yaśasaḥ śriyā \n\n jā.mā.212kha/248; upakaraḥ, o karā — {de la snyan par smra ba'i ngo bo nyid ni snga ma bzhin du yang dag par dga' bar byed pa dang kun du dga' bar byed pa dang phan 'dogs pa'i tshig yin te} tatra priyavāditāyāḥ svabhāvaḥ pūrvavadāmodanī sammodanī upakarā ca vāk bo.bhū.157kha/207; anugrāhakaḥ— {de la byang chub sems dpa'i sems can la phan 'dogs pa'i tshul khrims gang zhe na} tatra katamad bodhisattvasya sattvānugrāhakaṃ śīlam bo.bhū.75kha/97; anugrahakārī — {de bzhin du 'jig rten pa'i tha snyad kyi tshul 'jig rten la phan 'dogs pa rnams la g}.{yar ba yin} tathā laukikīṣu vyavahāranītiṣu lokānugrahakāriṣu paṭurbhavati bo.bhū.136ka/175; adhikārikaḥ — {thos pa gang zhig bden pa mthong ba la phan 'dogs pa'i thos pa de 'dzin zhing 'don par byed do//} yacchrutaṃ satyadarśanādhikārikam, tacchrutamudgṛhṇāti paṭhati abhi.sphu.161ka/891; upayuktaḥ — {de la phan 'dogs nus pa rnams/} /{khyad par phyi ma dag la ni/} /{bsgrub pa'i nus pa med phyir dang /} /{rtag tu rten gnas ma yin phyir//} tatropayuktaśaktīnāṃ viśeṣānuttarān prati \n sādhanānāmasāmarthyānnityañcānāśrayasthiteḥ \n\n pra.a.98kha/106; \n\n• pā. anugrāhikaḥ, prahāṇasaṃskāraprabhedaḥ—{spong ba'i 'du byed brgyad po de dag ni rnam pa bzhir rig par bya ste/} {'di lta ste/} {'bad pa}…{phan 'dogs pa}…{nye bar 'dogs pa}…{gnyen po} te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante \n tadyathā—vyāvasāyikaḥ…anugrāhikaḥ…aupanibandhikaḥ …prātipakṣikaḥ abhi.sa.bhā.64ka/87. phan 'dogs pa dang ldan pa|vi. anugrahavān — {bdag mgon dang bcas shing phan 'dogs pa dang ldan par gyur to//} sanāthaḥ khalvahamanugrahavāṃśca jā.mā.62kha/72. phan 'dogs pa phun sum tshogs pa|pā. upakārasampat, sampadbhedaḥ — {phun sum tshogs pa rnam pa gsum po 'di kho na yid la byed pa mkhas pas ni/}…{rgyu phun sum tshogs pa dang /} {'bras bu phun sum tshogs pa dang /} {phan 'dogs pa phun sum tshogs pa} etāmeva ca trividhāṃ sampadaṃ manasikurvāṇena…yaduta hetusampadam, phalasampadam, upakārasampadaṃ ca abhi.bhā.58ka/1096; {phan 'dogs pa phun sum tshogs pa yang rnam pa bzhi ste/} {ngan song gsum dang /} {'khor ba'i sdug bsngal las gtan du thar par mdzad pa phun sum tshogs pa'o//} caturvidhopakārasampat — apāyatrayasaṃsāraduḥkhātyantanirmokṣasampat abhi.bhā.58ka/1097. phan 'dogs pa'i bya ba|upakārakriyā — {sems can rnams la byang chub sems dpa' rnams kyi phan 'dogs pa'i bya ba thams cad ni rnam pa lngar rig par bya ste} pañcabhirākārairbodhisattvānāṃ sattveṣu sarvopakārakriyā veditavyā bo.bhū.150kha/194. phan 'dogs par gyur pa|vi. upakārībhūtaḥ lo.ko.1525. phan 'dogs par 'dod pa|upakartukāmatā—{de nas byang chub sems dpas de'i rab tu phan 'dogs par 'dod pa rtogs nas} atha tasya parāmupakartukāmatāmavekṣya bodhisattvaḥ jā.mā.35kha/41. phan 'dogs par bya ba|= {phan 'dogs bya ba/} phan 'dogs par byed|= {phan 'dogs par byed pa/} phan 'dogs par byed pa|• kri. anugrahaṃ karoti — {gang dag bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa bshos gsol mi nus pa de dag gi don du phan 'dogs par byed de} ye'samarthā bhagavantaṃ saśrāvakasaṅghaṃ bhojayitum, teṣāmarthe'nugrahaṃ karoti a.śa.150ka/140; upakaroti — {'o na gzugs la sogs pa yod pa de nus pa tha dad pa du ma dang 'brel ba gang gis phan 'dogs par byed pa yin na} nanu sa rūpādibhāvo yaiḥ śaktibhedairanekasambandhinamupakaroti vā.ṭī.71ka/26; \n\n• saṃ. 1. upakāraḥ — {gzhan la phan 'dogs par byed pa med pa'i phyir ro//} anyatropakārābhāvāt ta.pa.188kha/839 2. upakāritvam — {ba lang dang ba men dag nyid bzhin du rnam pa ji zhig ltar phan 'dogs par byed pa tsam du zad de} gogavayayoriva kathañcidupakāritvamātram pra.a.69kha/78; \n\n• vi. upakārakaḥ — {ci ste de dag ni yod pa tsam gyis phan 'dogs par byed pa yin na} atha te sattāmātreṇopakārakāḥ ta.pa.246kha/966; {phan dogs byed pa tsam gyis ni/} {de yi zlog byed rgyu ma yin/} /{khyad par can gyi rgyu nyid ni/} /{'bras bu zlog par byed pa yin//} nopakāraka ityeva hetustasya nivartakaḥ \n viśiṣṭameva hetutvaṃ kāryasya vinivartakam \n\n pra.a.57kha/66; upakārī — {rtag tu bdag nyid yod pa nye ba'i phyir de la phan 'dogs par byed pa} sadā cātmasattāpratyupasthānatastadupakārī ta.pa.95ka/642; {skyon med la ni yod pa tsam/} /{phan 'dogs byed par shes par bya//} doṣābhāve tu vijñeye sattāmātropakāriṇaḥ \n\n ta.sa.111ka/963; upakāriṇī—{ci ste rna ba yang phan 'dogs par byed pa nyid yin na de bzhin du nus pa phan 'dogs par byed pa'i nus pa yang rna ba las tha dad pa'i phyir thug pa med par 'gyur ro//} atha śrotrasyāpyupakārakatvam; tadā śaktyupakāriṇyā api śakteḥ śrotrād vyatireka ityanavasthā syāt ta.pa.183ka/827; anugrāhakaḥ — {shin tu sbyangs pa ni phan 'dogs par byed pa'o//} praśrabdhiranugrāhakaḥ sū.vyā.227ka/137. phan 'dogs par byed pa nyid|upakārakatvam — {ci ste rna ba yang phan 'dogs par byed pa nyid yin na} atha śrotrasyāpyupakārakatvam ta.pa.183ka/827; upakāritvam — {phan gdags phan 'dogs byed nyid dam/} /{rnam par chad pas snang ba nyid/} /{'khrul med can shes dang po yis/} /{brda la spyod yul gang yin dngos//} upakāryopakāritvaṃ vicchedād dṛṣṭireva vā \n mukhyaṃ yadaskhalajjñānamādisaṅketagocaraḥ \n\n pra.vā.124ka/2.153. phan 'dogs par byed pa ma yin pa|vi. anupakārakaḥ — {bdag la phan 'dogs par byed pa ma yin pa ni 'ga' yang yod pa ma yin no//} na hi kiñcidātmano'nupakārakamasti ta.pa.201ka/118; anupakāraḥ — {phan 'dogs par byed pa ma yin pa yang shes bya nyid yin na} anupakārasya jñeyatve sati ta.pa.180kha/823. phan 'dogs par mi byed pa|vi. anupakārakaḥ — {phan 'dogs par mi byed pa yang rten du rigs pa ma yin te} na cānupakāraka āśrayo yuktaḥ ta.pa.221ka/912. phan 'dogs par mdzad pa|= {phan 'dogs mdzad pa/} phan 'dogs bya ba|pragrahaḥ — {tshar bcad pa dang phan 'dogs bya ba la/} /{chos dang 'gal ba de ni yong mi byed//} vinigrahapragrahayoḥ pravṛttirdharmoparodhaṃ na cakāra tasya \n jā.mā.37ka/43. phan 'dogs byed|= {phan 'dogs par byed pa/} phan 'dogs mdzad|= {phad 'dogs mdzad pa/} phan 'dogs mdzad pa|• kri. anugṛhṇāti — {gshegs pa na ni phan 'dogs mdzad/} /{ldog pa na ni rgud par 'gyur//} pravṛttiranugṛhṇāti nivṛttirupahanti ca \n\n śa.bu.113kha/93; \n\n• saṃ. upakāritvam — {phan 'dogs mdzad pas mdza' bshes te/} /{'grogs na bde phyir snying du sdug//} priyastvamupakāritvāt suratatvānmanoharaḥ \n śa.bu. 114ka/100. phan 'dogs bsam pa dang ldan|hitāśayaḥ — {sems can rnams kyi klad nad tsam/} /{bsal lo snyam du bsams na yang /} /{phan 'dogs bsam pa dang ldan de/} /{bsod nams dpag med ldan gyur na//} śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan \n aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ \n\n bo.a.3ka/1.21. phan 'dod|= {phan par 'dod pa/} phan 'dod pa|= {phan par 'dod pa/} phan pa|• saṃ. upakāraḥ — {gnod pa bsgrub la dgra ni khyab bdag ma yin nges par grogs ni phan la min/} /{lus can rnams kyi bde dang sdug bsngal 'di dag thams cad sngon gyi las kyis sprul//} śatrurnaiva vibhuḥ parābhavavidhau naivopakāre suhṛt \n sarvaṃ prāktanakarmanirmitamidaṃ duḥkhādikaṃ dehinām \n\n a.ka.148kha/68.87; upakṛtiḥ — {de phyir bdag ni 'gro la phan pa 'ba' zhig byed par shog//} yajjagadupakṛtimātravyāpṛtiḥ syāmato'ham nyā.ṭī. 91kha/256; anugrahaḥ — {rang dang gzhan la phan pa} svaparānugrahaḥ sū.vyā.177ka/71; hitam — {de ltar bdag la phan pa sgrub pa phun sum tshogs pas} ityātmahitapratipattisampadā abhi.bhā.26kha/8; arthaḥ — {khyod ni nyam thag rnams la brtse/} /{bde bar gnas la phan par dgyes//} āpanneṣvanukampā te prasvastheṣvarthakāmatā \n śa.bu. 114ka/104; kāraḥ—{de la phan gnod byas pa yi/} /{'bras bu 'phral du myong bar 'gyur//} teṣu kārāpakārāṇāṃ phalaṃ sadyo'nubhūyate \n\n abhi.ko.13ka/4.56; \n\n• vi. upakārakaḥ — {'di ni bdag la phan 'dogs pa'am/} {gnod pa byed pa yin zhes bdag la phan pa dang gnod par rnam par rtog go//} mamedamanugrāhakamupaghātakaṃ cetyātmopakārakapratikṛtyādivikalpaḥ ta.pa.96kha/644; anugrāhakaḥ — {sems can rnams la phan pa rnams dang} sattvānugrāhakāṇām bo.bhū.112kha/145; upayogī — {skyes bu'i don la phan pa'i yang dag pa'i shes pa rab tu byed pa 'dis bstan par bya ba yin par smra ba na} puruṣārthopayogi samyagjñānaṃ vyutpādayitavyamanena prakaraṇeneti bruvatā nyā.ṭī.36kha/11; pathyaḥ — {lus ni rnam par sbyang byas na/} /{phan pa'i longs spyod 'gyur ba ste//} śodhitasyātmabhāvasya bhogaḥ pathyo bhaviṣyati \n śi.kā.2kha/2. phan pa can|= {a ru ra} pathyā, harītakī — abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā \n harītakī haimavatī recakī śreyasī śivā \n\n a.ko.158ka/2.4.59; nirāmaye pathi sādhvī pathyā a.vi.2.4.59. phan pa dang bde ba skyed pa'i sems dang ldan pa|vi. hitasukhāvahacittaḥ — {de lta de ltar 'jam pa'i sems dang ldan pa yin}…{phan pa dang bde ba skyed pa'i sems dang ldan pa yin} tathā tathā snigdhacittaśca bhavati…hitasukhāvahacittaśca da.bhū.207kha/25. phan pa dang ldan pa|vi. hitopasaṃhitaḥ — {gang 'di phan pa dang ldan pa byams pa dang ldan pa sems can thams cad la phan pa dang bde bar bya ba'i phyir rnam par rtog cing rnam par dpyod pa} yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni da.bhū.189ka/16. phan pa spyad pa|= {phan par spyad pa/} phan pa byed pa|= {phan byed/} phan pa ma yin|vi. ahitaḥ — {de bas dga' yang phan pa ma yin bsten mi rigs//} tasmātpriyaṃ yadahitaṃ ca na tanniṣevyam jā.mā.199ka/231. phan pa mdzad|= {phan pa mdzad pa/} phan pa mdzad pa|• vi. upakārī — {gzhan yang g}.{yo med gnyen gyur cing /} /{phan pa dpag med mdzad rnams la/} /{sems can mgu bya ma gtogs par/} /{gzhan gang zhig gis lan lon 'gyur//} kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām \n sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet \n\n bo.a.19ka/6.119; hitakartā—{phan pa gsung zhing phan mdzad pa/} /{khyod kyi bstan pa ci smos te/} /{mgo la zhugs ni 'bar bas kyang /} /{ci yi slad du sgrub mi bgyid//} prāgeva hitakartuśca hitavaktuśca śāsanam \n kathaṃ na nāma kāryaṃ syādādīptaśirasā'pi te \n\n śa.bu.113ka/85; hitakārī — {dga' ldan gyi gnas su sems can thams cad la phan par mdzad pa bde bar gshegs pa dang ldan par skyes so//} tuṣiteṣu sarvasattvahitakāriṇaḥ sugatavadutpannāḥ sa.du.112ka/178; hitaṃkarī lo.ko.1526; hitādhānaḥ — {sems can thams cad bde mdzad pa'i/} /{thugs bskyed dge ba rgya mtsho dang /} /{sems can phan pa mdzad pa la/} /{dga' bas rjes su yi rang ngo //} cittotpādasamudrāṃśca sarvasattvasukhāvahān \n sarvasattvahitādhānānanumode ca śāsinām \n\n bo.a.6kha/3.3; hitāvahitaḥ — {khyod ni gnod bgyid dgra bo la/} /{phan pa mdzad pa'i bshes lags te/} /{rtag tu skyon dag tshol ba la/} /{yon tan 'ba' zhig tshol ba lags//} ahitāvahite śatrau tvaṃ hitāvahitaḥ suhṛt \n doṣānveṣaṇanitye'pi guṇānveṣaṇatatparaḥ śa.bu.114kha/120; gaveṣakaḥ — {sems can thams cad phan mdzad pa'i/} /{sangs rgyas grangs med 'das gyur kyang //} aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ \n bo.a.8kha/4.13; \n\n• saṃ. hitakāritvam — {srog chags kun la phan mdzad phyir/} /{grogs kyi phul yang khyod lags so//} sanmitraṃ hitakāritvāt sarvaprāṇabhṛtāmasi \n\n śa.bu.114ka/99. phan pa gsung|= {phan pa gsung ba/} phan pa gsung ba|vi. hitavaktā — {phan pa gsung zhing phan mdzad pa/} /{khyod kyi bstan pa ci smos te/} /{mgo la zhugs ni 'bar bas kyang /} /{ci yi slad du sgrub mi bgyid//} prāgeva hitakartuśca hitavaktuśca śāsanam \n kathaṃ na nāma kāryaṃ syādādīptaśirasā'pi te \n\n śa.bu.113ka/85. phan pa lhur bgyid pa|vi. upakāraparaḥ — {ji ltar khyod ni gnod bgyid la/} /{phan pa lhur mdzad de lta bur/} /{skye bo dag ni phan bgyid la'ang /} /{phan pa de ltar lhun mi bgyid//} nopakārapare'pyevamupakāraparo janaḥ \n apakārapare'pi tvamupakāraparo yathā \n\n śa.bu.114kha/119. phan pa lhur mdzad|= {phan pa lhur mdzad pa/} phan pa lhur mdzad pa|vi. upakāraparaḥ — {ji ltar khyod ni gnod bgyid la/} /{phan pa lhur mdzad de lta bur/} /{skye bo dag ni phan bgyid la'ang /} /{phan pa de ltar lhun mi bgyid//} nopakārapare'pyevamupakāraparo janaḥ \n apakārapare'pi tvamupakāraparo yathā \n\n śa.bu.114kha/119. phan pa'i rkyen|dra.— {'jig rten pa rnams kyis zhes bya ba ni rang gi don de la phan pa'i rkyen yin no//} laukikairiti svārthataddhitavidhānam ta.pa.206ka/880. phan pa'i dgongs pa|vi. hitacittaḥ — {bcom ldan 'das ni de la byams pa'i dgongs pa dang phan pa'i dgongs pa dang thugs brtse ba'i dgongs pas nye bar gnas par gyur pa} bhagavāṃścāsya maitracitto hitacitto'nukampācittena ca pratyupasthitaḥ a.śa.91kha/82. phan pa'i dngos nyid|pā. hitavastutvam, parikarmabhedaḥ — {yongs su sbyong ba rnam bcu yis/} /{sa ni dang po 'thob 'gyur te/} /{bsam dang phan pa'i dngos nyid dang /} /{sems can rnams la sems mnyam nyid//} labhyate prathamā bhūmirdaśadhā parikarmaṇā \n āśayo hitavastutvaṃ sattveṣu samacittatā \n\n abhi.a.3kha/1.49. phan pa'i zas|pathyam — {lam du phan pa'i zas bral bas/} /{nad kyis gzir zhing 'dug pa mthong //} dadarśa pathyavirahātpathi sīdantamāturam \n\n a.ka.47kha/58.5; sāmpreyabhojanam — {des de la zla ba gsum gyi bar du phan pa'i zas kyis bsnyen bkur byas so//} sa tena sāmpreyabhojanena traimāsyamupasthitaḥ a.śa.243ka/223. phan pa'i sa|hitabhūmiḥ — {shin tu rnyed dka' phan pa'i sa/} /{ji zhig ltar te rnyed gyur nas//} kathaṃcidapi samprāpto hitabhūmiṃ sudurlabhām \n bo.a.9ka/4.26. phan pa'i sems|• pā. hitacittatā, cittākārabhedaḥ — {byang chub sems dpa'}…{sems rnam pa bcu bskyed de}… {'di lta ste/} {phan pa'i sems dang}…{ston pa'i sems te} bodhisattvaḥ…daśaprakāraṃ cittamutpādayati…tadyathā—hitacittatām…śāstṛcittatām śi.sa.86kha/85; \n\n• saṃ. hitāśaṃsā — {pha 'am yang na ma yang rung /} /{su la 'di 'dra'i phan sems yod//} kasya mātuḥ piturvā'pi hitāśaṃseyamīdṛśī \n…bhaviṣyati bo.a.3ka/1.23. phan pa'i bsam pa|• saṃ. hitāśayaḥ — {de la bsam par gtogs pa ni byang chub sems dpa'i phan pa'i bsam pa dang bde ba'i bsam pa ste/} {sems can rnams la snying brtse ba zhes bya'o//} tatrāśayagato hitāśayaḥ sukhāśayaśca bodhisattvasya sattveṣvanukampetyucyate bo.bhū.157kha/207; \n\n• pā. 1. hitāśayaḥ, adhyāśayabhedaḥ—{byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}…{mchog gi bsam pa dang}…{phan pa'i bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayaḥ… hitāśayaḥ bo.bhū.162kha/215 2. upakārāśayaḥ, āśayasanniśritāyāḥ pāramitābhāvanāyā ākārabhedaḥ — {pha rol tu phyin pa sgom pa bsam pa la brten pa ni rnam pa drug ste/} {ngoms mi shes pa'i bsam pa dang}…{phan pa'i bsam pa dang} āśayasanniśritā pāramitābhāvanā ṣaḍākārā—atṛptāśayena…upakārāśayena sū.vyā.198kha/100. phan par gyur pa|bhū.kā.kṛ. parājitaḥ ma.vyu.9132 (126ka). phan par gyur pa yin|kri. upakārībhūto bhavati lo.ko.1526. phan par dgyes|arthakāmatā — {khyod ni nyam thag rnams la brtse/} /{bde bar gnas la phan par dgyes/} /{phongs par gnas la thugs rje bas/} /{kun la phan par bzhed pa lags//} āpanneṣvanukampā te prasvastheṣvarthakāmatā \n vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā \n\n śa.bu.114ka/104. phan par bgyid pa|= {phan bgyid/} phan par 'gyur ba|vi. śreyaḥ — {phan par 'gyur ba'i lam bstan pas} śreyomārgamanupratipādayamānaḥ jā.mā.129ka/149. phan par 'dod pa|vi. hitakāmaḥ — {de ltar phan par 'dod pa'i skyes bu des de skad du bsgo ba gzhon nu de dag gis} …{mi shes} atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante sa.pu.29kha/52; hitaiṣī — {dper na tshong pa rnams la phan pa dang mi phan pa thob pa dang spong ba dag la phan par 'dod pa shes pa dang ldan pa'i ded dpon gyis khrid par byed par gyur na} yathā khalu vaṇijāṃ hitāhitaprāptiparihārayorhitaiṣiṇo jñānavantaśca sārthavāhā netāro bhavanti bo.pa. 48kha/9; {spun zla gzhon pa gang po des/} /{phan 'dod bdag la sngon smras pa//} pūrṇaḥ kanīyān bhrātā sa hitaiṣī māṃ purā'vadat \n a.ka.284kha/36.56. phan par spyad|= {phan par spyad pa/} phan par spyad pa|• kri. hitāya careyam lo.ko.1527; \n\n• saṃ. hitacaraṇam—{phan par spyad pa la zhugs pa} hitacaraṇasaṃkramaḥ ma.vyu.3440(59ka); viniyogaḥ—{gzhan gyi don du phan pa spyad pa'i rigs//} parārthakṛtye viniyogameṣyati jā.mā.182ka/211. phan par spyad pa la zhugs pa|nā. hitacaraṇasaṃkramaḥ, kumbhāṇḍādhipatiḥ ma.vyu.3440 (59ka). phan par spyod|kri. hitamācara — {de dang de ni phrogs nas kyang /} /{gzhan dag la ni phan par spyod//} tattadevāpahṛtyāsmāt parebhyo hitamācara \n\n bo.a.29ka/8.139. phan par bya|kṛ. anugrāhyaḥ — {bdag gis gzhan la phan par bya/} /{sems can yin phyir bdag lus bzhin//} anugrāhyā mayā'nye'pi sattvatvādātmasattvavat \n\n bo. a.27ka/8.94; upakāryaḥ — {khyad par de dang ldan pa phan par bya ba dang /}\n{phan par byed pa'i ngo bo bdag nyid du gyur pa gzung ba'i phyir gcig shes na gnyi ga gzung bas} ātmabhūtasyopādhitadvatorupakāryopakārakabhāvasya grahaṇādekajñāne dvayorapi grahaṇamiti pra.vṛ.277ka/19. phan par bya ba|= {phan par bya/} phan par bya ba dang phan par byed pa'i ngo bo|pā. upakāryopakārakabhāvaḥ — {khyad par de dang ldan pa phan par bya ba dang /} {phan par byed pa'i ngo bo bdag nyid du gyur pa gzung ba'i phyir gcig shes na gnyi ga gzung bas} ātmabhūtasyopādhitadvatorupakāryopakārakabhāvasya grahaṇādekajñāne dvayorapi grahaṇamiti pra.vṛ.277ka/19. phan par byas|= {phan par byas pa/} phan par byas pa|vi. kṛtopakāraḥ — {phan par byas kyang bzar ni rung ba nyid//} kṛtopakāro'pi ca bhakṣya eva jā.mā.143ka/165. phan par byed|= {phan byed/} phan par byed pa|= {phan byed/} phan par byed pa nyid|upakartṛtā — {spu la reg pas phan par byed pa nyid du rig go//} romasaṃsparśenopakartṛtāṃ vidyāt vi.sū.75ka/92; upakārakatvam—{de bas na mig la sogs pa ni 'dus pa ma yin pa'i bdag la phan par byed pa nyid du bsgrub par bya ba yin no//} tasmādasaṃhatasyātmana upakārakatvaṃ sādhyaṃ cakṣurādīnām nyā.ṭī.79kha/212. phan par byed pa po|vi. upakārakaḥ — {re zhig de'i tshe de thams cad la phan par byed pa po yin no zhes bya bar nges par byed pas de ni gyi na'o//} sa tāvattadānīṃ niścīyate sarvopakāraka iti na kiṃcidetat pra.vṛ.278ka/20. phan par brtson pa|= {phan brtsod/} phan par mdzad pa|= {phan pa mdzad pa/} phan par mdzad pa po|vi. upakārī — {bcom ldan khyod ni sems can kun la phan par mdzad pa po} tvamapi hi bhagavan sarvasattvopakārī vi.pra.48ka/4.50. phan par bzhed pa|• vi. hitaiṣī — {phan par bzhed pa thugs brtse ba/} /{dpa' bo chen po lung bstan gsol//} vyākarohi mahāvīra hitaiṣī anukampakaḥ \n sa.pu.56ka/99; \n\n• saṃ. hitaiṣitā — {phan par bzhed pa gang yin pa dang byams pa chen po gang yin pa dang} yā ca hitaiṣitā, yā ca mahāmaitrī a.sā.120kha/69; hitakāmatā — {khyod ni nyam thag rnams la brtse/} /{bde bar gnas la phan par dgyes/} /{phongs par gnas la thugs rje bas/} /{kun la phan par bzhed pa lags//} āpanneṣvanukampā te prasvastheṣvarthakāmatā \n vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā \n\n śa.bu.114ka/104. phan par sems|= {phan par sems pa/} phan par sems pa|• vi. hitāśayaḥ — {de'i rtsa ba snying rjer 'dod/} /{rtag tu sems can phan par sems//} karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ \n sū.a.139kha/15; \n\n• saṃ. hitacittatā — {'phags pa rnams la phan par sems pa'o//} hitacittatā āryeṣu śi.sa.157ka/151. phan par bsams pa|hitāśaṃsanam — {phan par bsams pa tsam gyis kyang /} /{sangs rgyas mchod las khyad 'phags na//} hitāśaṃsanamātreṇa buddhapūjā viśiṣyate \n bo.a.3ka/1.27. phan phun|• vi. peluḥ, saṃkhyāviśeṣaḥ — g.{yo ldeg g}.{yo ldeg na phan phun no/} /{phan phun phan phun na brnang ya'o//} seluḥ selūnāṃ peluḥ, peluḥ pelūnāṃ meluḥ ga.vyū.3kha/103; \n\n• pā. sambhedaḥ—{phan phun ni gsum ste/} {rlung gis bzlog pa dang char pas rim pa gzhan slebs pa dang srin la sogs pas kyang ngo //} sambhedāstrayaḥ—vātena parivartanam, vṛṣṭyā puṭāntaraprāptiḥ, dīpi(?kīṭa)kābhiśca vi.sū.31kha/40. phan phun du gyur pa|• saṃ. sambhedaḥ — {phan phun gyi mdun rol du ni sbyor ba'o//} {phan phun du gyur pa dang 'das pa la ni mtha'o//} prāk sambhedāt prayogaḥ \n sambhedo'tikramaśca niṣṭhānam vi.sū.31ka/39; \n\n• vi. vyagraḥ ma. vyu.5319 (79kha). phan bya|= {phan par bya/} phan byed|• kri. upakāraḥ kurvīta lo.ko.1527; \n\n• saṃ. upakāraḥ — {lhan cig byed pa'i don yang rnam pa gnyis te/} {phan tshun du phan pa byed pa}…{don gcig la byed pa} dvividhaśca sahakārārthaḥ—parasparopakāro vā…ekārthakriyā vā ta.pa.184kha/830; \n\n• vi. upakārakaḥ — {'di ltar mal cha dang stan la sogs pa 'dus pa'i ngo bo yin pa ni skyes bu'i longs spyod pa yin zhing phan par byed pa yin pa'i phyir gzhan gyi don byed pa nyid ces bya'o//} yataḥ śayanāsanādayaḥ saṅghātarūpāḥ puruṣasya bhogino bhavantyupakārakā iti parārthā ucyante nyā.ṭī.79kha/212; upakārī — {phan tshun phan pa byed pa} parasparopakārī nyā.ṭī.43ka/58; upakāriṇī—{'di ni za bo nyid min zhing /} /{rang bzhin yang ni phan byed min//} naiva bhoktṛtvamasya syāt prakṛtiścopakāriṇī \n\n ta.sa.12kha/145; {lha yi rin chen yid 'phrog rgyas/} /{'jig rten phan byed dpal 'byor de/} /{me skyes kho na'i rjes su 'brang /} /{nyin mor byed la 'od zer bzhin//} sā divyaratnarucirasphītā lokopakāriṇī \n jyotiṣkamevānuyayau śrīḥ prabheva divākaram \n\n a.ka.91ka/9.58; anugrāhakaḥ — {phan par byed pa bde ba yin no zhes bya bar grub bo//} anugrāhakaṃ sukhamiti siddham abhi.bhā.4kha/881; anugrahakaraḥ — {phan par byed pa'i thabs dang ni/} /{'dzin par byed dang 'jug byed dang //} upāyo'nugrahakaro grāhako'tha pravartakaḥ \n sū.a.210ka/113; hitakaraḥ— {chos yangs skye dgu rnams la rnam pa kun tu phan byed} udāradharmaṃ hitakaramasakṛtsarvathaiva prajānām sū.bhā. 181ka/76; \n\n• nā. upakaraḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{phan byed dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…upakaraḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. phan byed pa|= {phan byed/} phan byed min|anupakāraḥ — {phan tshun phan byed min na yang /} /{'di dag khyad par yod gang phyir//} anyonyānupakāre'pi nāviśiṣṭā ime yataḥ \n ta.sa.17kha/194. phan mi 'dogs pa|• vi. anupakārī — {phan mi 'dogs pa ni ldog pa'i rjes su byed pa 'ga' yang med de} na hyanupakāriṇo vyatirekaḥ kenacidanuvidhīyate ta.pa.93kha/640; anupakārakaḥ — {phan mi 'dogs pa'i dngos po la ltos par rigs pa ma yin te} na cāpyanupakārake bhāve'pekṣā yuktimanupatati vā.ṭī.56kha/9; \n\n• saṃ. anupagrahaḥ — {rab tu phyung ba dang bsnyen par rdzogs par byas pa dag la phan mi 'dogs pa la'o//} pravrājitopasampāditayoranupagrahe vi.sū.52kha/67. phan brtson|vi. hitakārī — {sems can kun la phan brtson zhing /} /{bskal pa du mar gnas par 'gyur//} sarvasattvahitakārī cānekakalpaṃ tiṣṭhet sa.du.130ka/242; hite rataḥ — {sngags pa gzhan la phan brtson zhing /} /{brtse bas mngon par dbang bskur ro//} mantrī parahite rataḥ kṛpayā abhiṣiñcet \n sa.du.130ka/242. phan tshun kun tu|itastataḥ — {phongs pa rnams ni dga' gyur pas/} /{phan tshun kun tu bsgrags pa na//} arthibhiḥ prītahṛdayaiḥ kīrtyamānamitastataḥ \n jā.mā.18kha/20. phan tshun skyed pa|vi. anyonyajanakaḥ — {'di dag phan tshun skyed pa ste/} /{de phyir de dag rkyen du shes//} anyonyajanakā hyete tenaite pratyayāḥ smṛtāḥ \n\n la.a.136kha/83. phan tshun gyi rgyu dang rkyen las byung ba|vi. parasparapratyayahetusamutpannaḥ — {blo gros chen po tshig ni skyes nas 'jig cing mi brtan pa/} {phan tshun gyi rgyu dang rkyen las byung ngo//} vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam la.a.90ka/37. phan tshun gyi phung po|itaretaraskandhaḥ — {de rang bzhin tha dad pa'i phyir phung po rnams las gzhan no zhes brjod par bya ste/} {phan tshun gyi phung po bzhin no//} bhinnasvabhāvatvāt skandhebhyo'nyo vaktavyaḥ, itaretaraskandha\nvat abhi.bhā.82kha/1192. phan tshun 'gal|= {phan tshun 'gal ba/} phan tshun 'gal ba|• saṃ. parasparavirodhaḥ — {bdag med do zhes dam bca' ba la sogs pa ni phan tshun 'gal ba yin te} nāstyātmeti pratijñāpadayoḥ parasparavirodhaḥ vā.ṭī.106ka/69; {de dngos dang ni de dngos min/} /{phan tshun du ni 'gal ba'i phyir/} /{dngos po gcig pu nyid du ni/} /{ji ltar yang ni rigs ma yin//} tadbhāvaścāpyatadbhā vaḥ parasparavirodhataḥ \n ekavastuni naivāyaṃ kathañcidavakalpyate \n\n ta.sa.63ka/598; itaretaravyāghātaḥ — {de tshad ma ma yin no zhes smra ba na de nyid 'gegs pa'i phyir phan tshun 'gal ba yin no//} na ca tat pramāṇamiti bruvatā tadeva pratiṣiddhamitītaretaravyāghātaḥ ta.pa.36ka/520; \n\n• vi. parasparavirodhī — {phan tshun 'gal ba'i chos nye bar gnas pa'i phyir bde ba dang sdug bsngal ba bzhin no//} parasparavirodhidharmādhyāsitatvāt sukhaduḥkhavat vā.ṭī.87ka/44; parasparaviruddhaḥ — {don gcig la ni phan tshun 'gal ba'i rang ngo bor 'gyur ba mi rigs te} na hyeko'rthaḥ parasparaviruddhasvabhāvo bhavitumarhati nyā.ṭī.85ka/232; anyonyabādhitaḥ — {'dra ba min yang tha dad min/} /{de ni phan tshun 'gal ba yin//} vairūpyaṃ na ca bhinnaṃ cetyetadanyonyabādhitam \n\n ta.sa.63ka/595; parasparaparāhataḥ — {sogs pa'i sgras}…{phan tshun 'gal ba'i mtshan nyid byed pa dang /} {slu ba bzung ngo //} ādiśabdena…parasparaparāhatalakṣaṇapraṇayanam, visaṃvādaśca gṛhyate \n ta.pa.232ka/934; parasparavyāhataḥ — {gzhan yang khyad par med pa gzung ba dang tha dad pa zhes bya ba phan tshun 'gal ba yin no//} api ca nirviśeṣaṃ gṛhītā bhedā iti parasparavyāhatam ta.pa.11kha/468; parāhataḥ — {gang phyir dbyug pa ma shes par/} /{skyes bu dbyug pa can mtshon min/} /{des mtshon rang las tshad ma ni/} /{zhes bya de ni phan tshun 'gal//} na hi daṇḍāparijñāne puṃsāṃ daṇḍīti lakṣyate \n tallakṣitaṃ svato mānamityetacca parāhatam \n\n ta.sa.110kha/962. phan tshun 'gal ba'i don|parasparaviruddhārthaḥ — {phan tshun 'gal ba'i don rnams ni/} /{nges pa'i don du smra ba min//} parasparaviruddhārthaṃ nītārthaṃ na hi te jaguḥ \n\n ta.sa.121kha/1051. phan tshun 'gal ba'i bdag nyid|vi. parasparaviruddhātmā — {phan tshun 'gal ba'i bdag nyid kyi/} /{ngo bo ji ltar gcig tu 'gyur//} parasparaviruddhātmanaikaṃ rūpaṃ kathaṃ bhavet \n ta.sa.72kha/676. phan tshun 'gran pa|saṃharṣayogaḥ — {de la 'khor gsum rjes mthun yon tan tshogs/} /{phan tshun 'gran pa bzhin du gnas par gyur//} tasṃimastrivargānuguṇā guṇaughāḥ saṃharṣayogādiva sanniviṣṭāḥ \n jā.mā.7kha/7. phan tshun rgyu|• kri. bhramati — {de na sha za mang po phan tshun rgyu//} piśācakāstatra bahū bhramanti sa.pu.34kha/58; \n\n• saṃ. 1. parasparahetuḥ — {'byung ba rnams phan tshun du rgyu'i mtshan nyid phyir gzugs 'byung ba ma yin no//} parasparahetulakṣaṇatvādbhūtānāṃ rūpasyāsamudayaḥ la.a.102kha/48 2. anyonyahetutā — {rgyun gyis 'jug pa'i dri la sogs/} /{phan tshun rgyur 'dod kho na ste//} prabandhavṛttyā gandhāderiṣṭaivānyonyahetutā \n ta.sa.21ka/224; \n\n• vi. anyonyahetukaḥ — {rang gi sa pa yi 'gog pa dang /} /{lam ni phan tshun rgyu yin pas/} /{sa drug sa dgu'i lam ni de'i/} /{spyod yul can gyi yul yin no//} svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ \n tadgocarāṇāṃ viṣayo mārgo hyanyonyahetukaḥ \n\n abhi.ko.16kha/5.15. phan tshun ngo bo med pa|aparaspararūpam — {dngos po gcig la ngo bo gnyis/} /{ji ltar shes bya rigs pa yis/} /{de dag dngos nyid thob pa'am/} /{phan tshun ngo bo med pa'i phyir//} dve hi rūpe kathaṃ nāma yukte ekasya vastunaḥ \n dve tadā vastunī prāpte aparaspararūpataḥ \n\n ta.sa.72kha/675. phan tshun rten|vi. anyonyāśrayaḥ — {de dag phan tshun rten yin pas/} /{ji ltar grub par rigs pa yin//} prakalpyeta kathaṃ siddhiranyonyāśrayayostayoḥ \n\n ta.sa.116ka/1006; dra. {phan tshun brten/} phan tshun ltos pa|vi. parasparasāpekṣaḥ — {rtog pa dang bral zhing 'khrul pa med pa ni phan tshun ltos pas ni mngon sum gyi mtshan nyid yin gyi} kalpanāpoḍhatvābhrāntatve parasparasāpekṣe pratyakṣalakṣaṇam nyā.ṭī.42ka/54. phan tshun stobs dang mthu|balādhānam — {phan tshun stobs dang mthu yi phyir/} /{mi rnams kyi ni me 'byung na//} anyonyasya balādhānādvahnirvai jāyate nṛṇām \n la.a.190kha/163. phan tshun brten pa|• saṃ. anyonyasaṃśrayaḥ — {goms las rnam pa mi mthun pa/} /{de ni phyi nas rtogs 'gyur te/} /{des na thob la 'khrul med na/} /{de ni phan tshun brten pa yin//} abhyāsāllakṣyate paścādākāraḥ savilakṣaṇaḥ \n tataḥ prāptyavinābhāva eṣa so'nyonyasaṃśrayaḥ \n\n pra.a.21ka/24; anyonyasamāśrayaḥ — {dam pas rtsi ba min zhe na/} /{phan tshun brten par 'gyur ba yin//} na cedādṛtatā śiṣṭairityanyonyasamāśrayaḥ \n pra.a.8kha/10; itaretarāśrayaḥ — {lung tsam gcig pu skyabs yin pa'i phyir/} {rtogs pa phan tshun brten pa'i nyes par 'gyur ro//} āgamaikaśaraṇatvāt pratipatteritaretarāśrayadoṣaprasaṅgaḥ pra. a.179ka/532; \n\n• vi. anyonyaniśritaḥ — {rtog dang brtag par byas pa dang /} /{gnyis po phan tshun brten pa yin//} kalpanā kalpitaṃ ceti dvayamanyonyaniśritam \n bo.a.35ka/9.109. phan tshun brten pa'i skyon|pā. anyonyāśrayadoṣaḥ — {gtan tshigs las bsgrub par bya ba nges par bya ba yin na/} {phan tshun brten pa'i skyon du yang 'gyur ro//} hetoḥ sakāśāt sādhyasya niścaye kartavye'nyonyāśrayadoṣaśca syāt ta.pa.26kha/501; dra. {phan tshun brten pa'i nyes pa/} phan tshun brten pa'i nyes pa|pā. itaretarāśrayadoṣaḥ — {lung tsam gcig pu skyabs yin pa'i phyir/} {rtogs pa phan tshun brten pa'i nyes par 'gyur ro//} āgamaikaśaraṇatvāt pratipatteritaretarāśrayadoṣaprasaṅgaḥ pra.a.179ka/532; dra. {phan tshun brten pa'i skyon/} phan tshun tha mi dad|vi. parasparāvinirbhāgaḥ — {phan tshun tha mi dad rgyun gyis/} /{gcig la gcig ni rgyu ru 'gyur//} parasparāvinirbhāgāt santatyā'nyonyakāraṇam \n ta.sa.112ka/971. phan tshun mthun pa ma yin pa|vi. parasparaviruddhaḥ lo.ko.1528; paraspareṇa viruddhāḥ lo.ko.1528. phan tshun du 'gal ba|= {phan tshun 'gal ba/} phan tshun du 'gyur ba|sambhedaḥ — {de tsam gyis nad pa ngal ba dang gnas mal phan tshun du 'gyur ba dang dus las yol ba dang gnod pa 'byung na lan gnyis so//} dvistāvatā glānaklāntiśayanāsanasambhedakālātikrāntisambādhasampattisambhāvane vi.sū.64ka/81. phan tshun du phan pa byed pa|pā. parasparopakāraḥ, sahakārārthabhedaḥ — {lhan cig byed pa'i don yang rnam pa gnyis te/} {phan tshun du phan pa byed pa}…{don gcig la byed pa} dvividhaśca sahakārārthaḥ—parasparopakāro vā…ekārthakriyā vā ta.pa.184kha/830. phan tshun bdag nyid|parasparātmatā — {phan tshun bdag nyid yin na yang /} /{ngo bo gnyis te 'gal bar 'gyur//} parasparātmatāyāṃ tu taddvairūpyaṃ virudhyate \n ta.sa.72kha/676. phan tshun ldog pa|itaretaravyāvṛttiḥ — {nges pa la gnas pa'i ngo bo phan tshun ldog pas byas pa'i sgro btags pa'i bye brag gis tha dad pa} niścayārūḍhaṃ ca rūpaṃ samāropitena bhedenetaretaravyāvṛttikṛtena bhinnam nyā.ṭī.65ka/163. phan tshun gnas pa|anyonyasaṃśrayaḥ — {dngos po dngos med las tshad ma/} /{tshad ma dngos med las dngos po/} /{gal te med pa go byed nyid/} /{yin na phan tshun gnas par 'gyur//} vastvabhāvāt pramāṇasya pramābhāvācca vastunaḥ \n nāstitā yadi gamyeta bhavedanyonyasaṃśrayaḥ \n\n ta.sa.61kha/584. phan tshun rnam par gcod pa|anyonyavyavacchedaḥ — {rjes su 'gro ba dang ldog pa gnyis ni phan tshun rnam par gcod pa'i ngo bo yin pa'i phyir zhes bya ba smos te} anvayavyatirekayoranyonyavyavacchedarūpatvāditi nyā. ṭī.82ka/220; anyonyasya vyavacchedaḥ — {phan tshun rnam par gcod pa ni dngos po med pa'o//} anyonyasya vyavacchedo'bhāvaḥ nyā.ṭī.82ka/220; parasparavyavacchedaḥ — {phan tshun rnam par gcod pa'i ngo bo de dag ni gcig dgag pa gzhan sgrub pa med na mi 'byung ba yin pa'i phyir ro//} parasparavyavacchedarūpāṇāmekaniṣedhasyāparavidhināntarīyakatvāt ta.pa.218kha/907. phan tshun rnam par gcod pa'i ngo bo can|vi. anyonyavyavacchedarūpaḥ — {'dis ni rim dang rim ma yin pa la sogs pa phan tshun rnam par gcod pa'i ngo bo can dag kyang rnam par bshad pa yin no//} etena kramākramādayo'nyonyavyavacchedarūpā api vyākhyātāḥ he.bi.251ka/67. phan tshun rnam par gcod pa'i mtshan nyid du gnas pa|pā. anyonyavyavacchedasthitalakṣaṇatvam — {yod pa'i tha snyad dang med pa'i tha snyad dag phan tshun rnam par gcod pa'i mtshan nyid du gnas pa gcig med na mi 'byung bar yod pa'i phyir ro//} sadvyavahārāsadvyavahārayoranyonyavyavacchedasthitalakṣaṇatvenaikābhāvasyāparabhāvanāntarīyakatvāt vā.ṭī.69kha/24. phan tshun rnam par bcad nas gnas pa|• saṃ. anyonyavyavacchedenāvasthānam — {de dag phan tshun rnam par bcad nas gnas pa'i phyir ro//} tayoranyonyavyavacchedenāvasthānāt vā.ṭī.69kha/24; \n\n\n• vi. anyonyavyavacchedasthitaḥ — {phan tshun rnam par bcad nas gnas pa'i ngo bo nyid kyis} anyonyavyavacchedasthitarūpatvena vā.ṭī.68kha/23. phan tshun rnam par bcad nas gnas pa'i ngo bo nyid|anyonyavyavacchedasthitarūpatvam— {yod pa'i tha snyad dang med pa'i tha snyad dag phan tshun rnam par bcad nas gnas pa'i ngo bo nyid kyis gcig spangs na gzhan yongs su gcod pa ni med na mi 'byung ba yin pa'i phyir ro//} sadvyavahārāsadvyavahārayoranyonyavyavacchedasthitarūpatvena ekatyāgasyāparopādānanāntarīyakatvāt vā.ṭī.68kha/23. phan tshun bsnol ba|vi. nirantaram — {ri sul mang po phan tshun bsnol bar 'dug pa la/} {ci ri sul 'di kho na rma bya'i sgra grag gam/} {'on te gzhan na zhes gang gi tshe rma bya'i sgra grag pa'i ri sul la rmongs pa} nirantareṣu bahuṣu nikuñjeṣu satsu yadā kekāyitāpātanikuñje vibhramaḥ—kimasmānnikuñjāt kekāyitamāgatam, āhosvidanyasmāditi nyā.ṭī.74ka/194; dra.— {ri mthon po'i phan tshun bsnol ba'i sa phyogs kyi ri sul na rma bya yod do zhes bya ba ni bsgrub par bya ba'o//} parvatoparibhāgena tiryaṅnirgatena pracchādito bhūbhāgo nikuñjaḥ \n mayūra iti sādhyam nyā.ṭī.74ka/193. phan tshun dpe|pā. anyonyopamā, upamābhedaḥ — {khyod kyi zhal bzhin chu skyes te/} /{chu skyes bzhin du khyod kyi zhal/} /{zhes pa phan tshun khyad 'phags ni/} /{rjod par byed 'di phan tshun dpe//} tavānanamivāmbhojamambhojamiva te mukham \n ityanyonyopamā seyamanyonyotkarṣaśaṃsinī \n\n kā.ā.322kha/2.18. phan tshun spangs|= {phan tshun spangs pa/} phan tshun spangs te gnas pa|• saṃ. parasparaparihāreṇāvasthānam — {rtag pa nyid dang /} {rtag pa ma yin pa gnyis kyang phan tshun spangs te gnas pa'i phyir gcig la 'gal lo//} nityatvānityatvayośca parasparaparihāreṇāvasthānādekatra virodhaḥ nyā.ṭī.56kha/132; \n\n• vi. parasparaparihāravān — {de lta yin dang phan tshun spangs te gnas pa gnyis las gcig gang yin pa snang ba de la gnyis pa gang yin pa de'i bdag nyid dgag par bya dgos so//} tathā ca sati parasparaparihāravatordvayoryadaikaṃ dṛśyate tatra dvitīyasya tādātmyaniṣedhaḥ kāryaḥ nyā. ṭī.56kha/132; parasparaparihāreṇa sthitaḥ — {'di ltar grub pa dang ma grub pa gnyis ni dngos po dang dngos po med pa gnyis yin la/} {dngos po dang dngos po med pa yang phan tshun spangs te gnas pa yin te/} yato niṣpattyaniṣpattī bhāvābhāvarūpe \n bhāvābhāvau ca parasparaparihāreṇa sthitau \n nyā.ṭī.65kha/163. phan tshun spangs te gnas pa'i ngo bo|vi. parasparaparihārasthitarūpaḥ — {phan tshun spangs te gnas pa'i ngo bo gang yin pa de thams cad ni des gcig pa nyid bkag pa yin te} ye parasparaparihārasthitarūpāḥ sarve te'nena niṣiddhaikatvā iti nyā.ṭī.78ka/207; parasparaparihāreṇa sthitarūpaḥ — {de bas na dngos po rnams kyi yod pa dang med pa gnyis ni phan tshun spangs te gnas pa'i ngo bo yin la} tasmādvastuno bhāvābhāvau parasparaparihāreṇa sthitarūpau nyā.ṭī.77kha/203. phan tshun spangs te gnas pa'i mtshan nyid|• vi. anyonyaparihārasthitilakṣaṇaḥ — {phan tshun spangs te gnas pa'i mtshan nyid rnams ni rang bzhin gcig dgag pa rang bzhin gzhan sgrub pa med na mi 'byung ba'i phyir} anyonyaparihārasthitilakṣaṇānāmekasvabhāvaniṣedhasyāparavidhināntarīyakatvāt ta.pa.11kha/468; \n\n• pā. parasparaparihārasthitilakṣaṇaḥ, anyataro virodhaḥ — {dngos po rnams kyi 'gal ba ni rnam pa gnyis kho na}…{dngos po dngos po med pa'am rim dang rim ma yin pa dag lta bur phan tshun spangs te gnas pa'i mtshan nyid dam/} {rnam pa gcig tu na dper na me dang grang ba'i reg pa de dag bzhin du lhan cig mi gnas pa'i mtshan nyid do//} dvividha eva bhāvānāṃ virodhaḥ…parasparaparihārasthitalakṣaṇo vā, yathā bhāvābhāvayoḥ kramākramayorvā; sahānavasthānalakṣaṇo vā, yathāgniśītasparśayoḥ ta.pa.303ka/1065; {gcig nyid dang du ma dag ni phan tshun spangs te gnas pa'i mtshan nyid kyis 'gal ba yin no//} ekatvānekatvayośca parasparaparihārasthitilakṣaṇo virodhaḥ ta.pa.75ka/603; parasparaparihārasthitalakṣaṇatā — {dngos po rnams kyi 'gal ba ni gnyis te phan tshun spangs te gnas pa'i mtshan nyid dang lhan cig mi gnas pa'o//} dvividha eva hi bhāvānāṃ virodhaḥ—parasparaparihārasthitalakṣaṇatā, sahānavasthānatā ca ta.pa.326ka/1121. phan tshun spangs pa|parasparaparihāraḥ — {phan tshun spangs} ({'i 'gal ba} ){ni dngos po dang dngos po med pa mtha' dag la yin la} sakale vastunyavastuni ca parasparaparihāravirodhaḥ nyā.ṭī.78ka/207. phan tshun spangs pa dang ldan pa|vi. parasparaparihāravān — {de bzhin du phan tshun spangs pa dang ldan pa thams cad kyang gzhan snang ba la 'gog pa ni snang ba mi dmigs pa kho nas yin no//} tadvat sarvasya parasparaparihāravato'nyatra dṛśyamāne niṣedho dṛśyānupalambhādeva nyā.ṭī. 57ka/133. phan tshun phan pa byed pa|pā. parasparopakārī, sahakāribhedaḥ — {lhan cig byed pa yang rnam pa gnyis te/} {phan tshun phan pa byed pa dang /} {bya ba gcig la byed pa'o//} dvividhaśca sahakārī—parasparopakārī, ekakāryakārī ca nyā.ṭī.43ka/58. phan tshun 'bras|vi. mithaḥphalāḥ — {lhan cig 'byung gang phan tshun 'bras//} sahabhūrye mithaḥphalāḥ abhi.ko.6ka/2.50. phan tshun mi mthun pa|parasparavirodhaḥ — {de bas na bsgrub par bya ba phan tshun mi mthun pa'i phyir gtan tshigs dag kyang tha dad pa yin gyi/} {rang gi ngo bos ni ma yin no//} tataḥ sādhyasya parasparavirodhāt hetavo bhinnāḥ, na tu svata eveti nyā.ṭī.51kha/109. phan tshun med pa nyid|anyonyābhāvatā — {phan tshun med pa nyid du ni/} /{'dra ba nyid kyi blo la'ang mtshungs//} anyonyābhāvatāyāṃ vā samaṃ sādṛśyabuddhiṣu \n\n ta.sa.57ka/551. phan tshun mtshan nyid tha dad pa|anyonyabhinnalakṣaṇaḥ lo.ko.1528. phan tshun rang bzhin nyid|parasparasvabhāvatvam — {spyi dang khyad par dag gi ni/} /{phan tshun rang bzhin nyid la ni/} /{'dre bar gyur bas de nyid du/} /{rnam pa gnyis 'di rigs ma yin//} parasparasvabhāvatve syāt sāmānyaviśeṣayoḥ \n sāṅkaryaṃ tattvato nedaṃ dvairūpyamupapadyate \n\n ta.sa.63ka/596. phan tshun rang bzhin med pa nyid|parasparāsvabhāvatvam — {phan tshun rang bzhin med pa nyid/} /{sna tshogs nyid du rjes su 'jug/} /{de lta bu yi ngo bo yang /} /{rnam pa gnyis ni rigs ma yin//} parasparāsvabhāvatve'pyanayoranuṣajyate \n nānātvamevambhāve'pi dvairūpyaṃ nopapadyate \n\n ta.sa.63ka/596. phan mdzad|= {phan pa mdzad pa/} phan mdzad pa|= {phan pa mdzad pa/} phan bzhed|= {phan par bzhed pa/} phan bzhed pa|= {phan par bzhed pa/} phan yon|• pā. anuśaṃsaḥ — {byang chub sems dpa'i rigs la phan yon rnam pa bzhi ste} caturvidho bodhisattvasya gotre'nuśaṃsaḥ sū.vyā.138ka/12; {chos thos na de ltar phan yon rnam pa du ma yod pa'i phyir} evamanekānuśaṃsaṃ śrutam jā.mā.200ka/232; anuśaṃsā—{bzod pa'i phan yon 'byung ba'i mdo sde dag la} kṣamānuśaṃsāpratisaṃyukteṣu sūtreṣu jā.mā.115ka/134; ma.vyu.2626 (49ka); ānuśaṃsaḥ — {phan yon 'di ni shes nas kyang /} /{mkhas pa rnams kyis sbyin pa gtang //} ānuśaṃsamimaṃ jñātvā dānaṃ deyaṃ manīṣibhiḥ \n vi.va.197kha/1.71; ānuśaṃsā — {dge slong dag lnga po 'di dag ni phyag dar byas pa'i phan yon yin te} pañceme bhikṣava ānuśaṃsāḥ sammārjane a.śa.106kha/96; śaṃsā mi.ko.125kha; \n\n• saṃ. upakāraḥ — {de lta bu ni nor gyis mgu mi 'gyur/} /{de bas mdza' bos spobs na phan yon che//} na tadvidhāṃ lambhayate sa tāṃ dhanairmahopakāraḥ praṇayaḥ suhṛtsvataḥ \n\n jā.mā.126ka/145. phan yon che|= {phan yon chen po/} phan yon che ba|= {phan yon chen po/} phan yon chen po|pā. mahānuśaṃsā — {bcom ldan 'das kyis gsungs pa'i shes rab kyi pha rol tu phyin pa 'di la mchod pa bgyis pa de ltar phan yon chen po dang} evaṃ mahānuśaṃsā …bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyati a.sā.52kha/30; mahānuśaṃsaḥ — {de dag gi bkur sti de dag kyang ji ltar byas na 'bras bu shin tu che ba dang phan yon che ba dang}…{'gyur ba} teṣāṃ ca te kārāḥ kṛtāḥ kaccidatyarthamahāphalā bhaviṣyanti, mahānuśaṃsāḥ a.śa.242ka/222. phan yon bzang po|bhadrānuśaṃsaḥ — {phan yon bzang po bzhi po 'di dag mthong nas byang chub sems dpa' de bzhin gshegs pa mchod pa la spro bar 'gyur te} catura imān bhadrānuśaṃsān paśyan bodhisattvastathāgatapūjāyāmutsuko bhavati śi.sa.168kha/166. phan yon yid la byed pa|pā. anuśaṃsamanaskāraḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{phan yon yid la byed pa dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ… anuśaṃsamanaskāraḥ… vipulamanaskāraśca sū.vyā.166ka/57. phan sems|= {phan pa'i sems/} phab|= {phab pa/} {phab nas} adhaḥ kṛtvā — {de rnams kyi lag pa phab nas se gol gyi sgra phyung ste} teṣāṃ hastānadhaḥ kṛtvā ricchaṭāśabdaṃ ca kṛtvā vi.va.124ka/1.12; sannāmya — {gzhon nu nor bzangs kyis ri 'or de phab nas skyes khyer te} sudhanaḥ kumārastaṃ karvaṭakaṃ sannāmya gṛhītaprābhṛtaḥ vi.va.213kha/1.89. phab te khugs pa|vijitaḥ, o tam — {nga'i 'bangs gnyug ma'am phab ste khugs pa su yang rung ste/} {phar mi 'dzin pa} yo me kaścitparijane vā vijite vā'mātṛjño bhaviṣyati bo.bhū.142kha/183. phab pa|bhū.kā.kṛ. pātitaḥ — {ci nas kyang phyis nya de dag la chu 'bab par mi 'gyur ba de lta bu'i phyogs kyi g}.{yang sa chen por klung de phab bo//} nadī… mahāprapāte pātitā yatteṣāṃ matsyānāṃ na bhūya udakasyāgamanaṃ bhaviṣyati su.pra.50ka/99; utsṛṣṭaḥ — {de nas bcom ldan 'das kyis phyag sor lnga las yan lag brgyad dang ldan pa'i chu'i rgyun lnga phab ste} tato bhagavatā pañcabhyo'ṅgulibhyo'ṣṭāṅgopetasya pānīyasya pañca dhārā utsṛṣṭāḥ a.śa.134kha/124; sannāmitaḥ — {lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung} deva tava prasādāt karvaṭakaḥ sannāmitaḥ, nīpakā gṛhītāḥ vi.va.213kha/1. 89; adhogataḥ , o gatā — {nges par sems pas rtag tu ni/} /{mig ni phab ste blta bar bya//} nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā \n\n bo.a.11kha/5.35. phabs|= {chang rtsi} kiṇvam — {dper na phabs la sogs pa las myos pa'i nus pa bzhin no//} yathā kiṇvādibhyo madaśaktiḥ pra.a.47ka/54; {phabs dang pho ni chang rtsi 'o//} kiṇvaṃ puṃsi tu nagnahūḥ a.ko.205ka/2.10.42; kiṇanti mattā aneneti kiṇvam \n kiṇa śabde…nānādravyakṛtasurāsādhanasya nāmanī a.vi.2.10.42. pham|= {pham pa/} pham pa|• saṃ. 1. parājayaḥ — {gzhan du na gnyis po gcig kyang rgyal ba dang pham par mi 'gyur ro//} anyathā dvayorekasyāpi na jayaparājayau vā.nyā.336kha/67 2. hāniḥ — {khyod dang bdag gnyis pham rgyal med//} na te'haṃ lābhahānaye jā.mā.123ka/141; \n\n• bhū.kā.kṛ. parājitaḥ — {rgyal po pad ma chen po yang pham pa dang} rājā mahāpadmo'pi parājitaḥ vi.va.2kha/2.74; jitaḥ — {lus 'phags ma'i bu rgyal po ma skyes dgra yang pham zhing skrag la grug te rab tu pham} rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitam a.śa.31kha/27; nirjitaḥ — {sdig can khyod ni dpa' bor khas 'ches pa pham pa ltar gcig pur gyur pa'o//} ekākyasi tvaṃ pāpīyaṃ nirjita iva śūrapratijñaḥ la.vi.161kha/242; bhagnaḥ — {bdag gi dmag tshogs pham yang slar log cing //} bhagne svasainye vinivartamānaḥ jā.mā.68ka/79; \n\n• pā. pārājayikaḥ — {byang chub sems dpa'i pham pa'i gnas lta bu'i chos} bodhisattvasya pārājayikasthānīyo dharmaḥ bo.bhū.85kha/108; dra. {phas pham pa/} pham pa med pa|vi. aparājitaḥ — {mngon par zhen pa thams cad bsal ba'i phyir pham pa med pa'i sems skyed cig} aparājitacittaṃ sarvābhiniveśanirvedāya…utpādayitavyam ga.vyū.39kha/134. pham pa'i skabs nyid|parājayādhikaraṇatvam — {tshar gcod pa ni rigs pa smra ba'i pham pa'i skabs nyid kho na yin pa'i phyir ro//} nigṛhṇantu nāma nyāyavādinaṃ parājayādhikaraṇatvādeva vā.ṭī.51kha/3. pham pa'i gnas|pā. parājayasthānam — {rgol ba pham pa'i gnas yin no//} vādinaḥ parājayasthānam vā.ṭī.64kha/18; parājayādhikaraṇam—{sgrub byed yan lag mi brjod pa dang skyon mi brjod pa gnyis po ni rgol ba dang phyir rgol ba dag gi ji lta ba'i rim gyis tshar gcod pa'i gnas su 'gyur te/} {pham pa'i gnas yin no//} asādhanāṅgavacanam, adoṣodbhāvanaṃ ca dvayorvādiprativādinoryathākramaṃ nigrahasthānaṃ parājayādhikaraṇam vā.ṭī.52kha/4. pham pa'i gnas lta bu|vi. pārājayikasthānīyaḥ — {pham pa'i gnas lta bu'i chos} pārājayikasthānīyo dharmaḥ bo.bhū.85kha/108. pham pa'i gnas lta bu'i dngos po|pārājayikasthānīyavastu — {pham pa'i gnas lta bu'i dngos po bstan pa} pārājayikasthānīyavastudeśanā lo.ko.1529. pham pa'i gnas lta bu'i chos|pā. pārājayikasthānīyo dharmaḥ — {byang chub sems dpa'i pham pa'i gnas lta bu'i chos} bodhisattvasya pārājayikasthānīyo dharmaḥ bo.bhū. 85kha/108; dra. {phas pham pa/} pham par gyur|= {pham par gyur pa/} pham par gyur pa|• kri. pārājikamāpadyate — {de ltar yang 'jam dpal gyi yul gyi gtsug lag khang du dge slong dang dge tshul pham par gyur pa} tathāhi mañjuśrīviṣaye vihāre yadā bhikṣuścellako vā pārājikamāpadyate vi.pra.92ka/3.3; \n\n• bhū.kā.kṛ. parājitaḥ — {bdag la'ang rang dbang med par gyur pa khyod/} /{mi rigs byed la dga' bas pham par gyur//} yasyāsti nātmanyapi te prabhutvamakāryasaṃrāgaparājitasya \n jā.mā.197kha/230; bhagnaḥ — {lha min g}.{yul de pham par gyur mthong nas//} nirīkṣya bhagnaṃ tu tadāsuraṃ balam jā.mā.68ka/79. pham par bgyid 'tshal ba|vi. parājayitukāmaḥ lo.ko.1529. pham par bgyis|bhū.kā.kṛ. nirjitaḥ — {lha bdag gis rgyal po thams cad pham par bgyis te/} {yul bsgrubs lags so//} deva mayā deśaḥ prasādhitaḥ \n sarvarājāno nirjitāḥ vi.va.189kha/1.64. pham par 'gyur|• kri. 1. parājayate—{gzhan mkhas pa la phrag dog pa'i blo can gyis de yang pham par 'gyur ba} parotkarṣavyāroṣadhiyastu tamapi parājayante vā.ṭī.51kha/3 2. parājitaṃ bhavati — {de'i dge sbyong gi tshul zhig par 'gyur/} {nyams pa dang bcom pa dang ltung ba dang pham par 'gyur zhes gang gsungs pa ji lta bu} katamasya bhavati śrāmaṇyaṃ dhvastaṃ (bhinnaṃ) patitaṃ parājitamiti abhi.bhā.189ka/644 3. parājayo bhaviṣyati lo.ko.1529 4. parājitaḥ syāt — {phyir rgol bas kyang zhar la 'ongs pa de thams cad rjes su zlo bar nus pa ma yin pa'i phyir pham par 'gyur ram} prativādī taṃ ca sarvaprasaṅgaṃ nānukartuṃ samartha iti parājitaḥ syāt vā.nyā.335kha/66; \n\n• = {pham par 'gyur ba/} pham par 'gyur ba|• pā. pārājayikam — {mi tshangs par spyod pa'i pham par 'gyur ba phran tshegs kyi skabs so//} kṣudrakagatamabrahmacaryapārājayikam vi.sū.13ka/14; {pham par 'gyur ba bzhi las ltung ba gang yang rung ba zhig byung ba} caturṇāṃ pārāji(jayi?)kānāmanyatamāmāpattimāpannaḥ vi.sū.4kha/4; \n\n• = {pham par 'gyur/} pham par 'gyur ba ma byung ba|vi. aparājitaḥ — {pham par 'gyur ba ma byung ba mdo sde dang 'dul ba dang ma mo 'dzin pa} aparājitaṃ sūtravinayamātṛkādharam vi.sū.33ka/42. pham par byas|= {pham par byas pa/} {pham par byas nas} parājayitvā — {bdud kyi sde thams cad}…{pham par byas nas} sarvāṃ mārasenāṃ…parājayitvā sa.pu.60ka/105. pham par byas pa|• kri. parājaiṣīt — {bdud kyi sde thams cad rab tu bcom zhing pham par byas so//} sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt sa.pu.60ka/105; \n\n• bhū.kā.kṛ. jitaḥ — {bdag ni ltung bas pham byas na/} /{khams gsum rgyal 'dod bzhad gad 'gyur//} trailokyavijigīṣutvaṃ hāsyamāpajjitasya me \n\n bo.a.22ka/7.54; nirjitaḥ—{blon po'i bu de mi des kAr ShA pa Na lnga brgyas pham par byas nas} amātyaputrastena puruṣeṇa pañca purāṇaśatāni nirjitaḥ a.śa.110kha/100; {rdzu 'phrul rim pas mo gal bu/} /{shA ri'i bu yis pham byas pa//} ṛddhikrameṇa maudgalyaḥ śāriputreṇa nirjitaḥ \n a.ka.2kha/50.15; vidhvastaḥ — {de rnams kyang bcom rnam par bcom ste pham par byas nas slar lhags so//} sa hatavihatavidhvastaḥ pratyāgataḥ vi.va.210ka/1.84; \n\n• saṃ. parājayaḥ — {sems can gzhan gyis sma phab cing pham par byas pa'i sdug bsngal gyis sdug bsngal ba rnams kyi gzhan gyis sma phab cing pham par byas pa'i sdug bsngal sel bar byed do//} paraparibhavaparājayaduḥkhena duḥkhitānāṃ sattvānāṃ paraparibhavaparājayaduḥkhaṃ prativinodayati bo.bhū.78kha/100. pham par byas par 'gyur|kri. nirjeṣyate — {sdig can khyod ni dpa' bos pha rol gyi sde bcom pa ltar byang chub sems dpas do mod pham par byas par 'gyur ro//} adya tvaṃ pāpīyaṃ nirjeṣyase bodhisattvena parasainya iva śūreṇa \n la.vi.162ka/243. pham par byed|kri. parājayate — {de yang tshar gcod par byed de pham par byed do//} tamapi nigṛhṇanti parājayante vā.ṭī.51kha/3. pham par mdzad pa|parājayaḥ — {byang chub kyi snying po la zhugs nas bdud kyi dpung thams cad byams pas pham par mdzad pa} bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ bo.bhū.41ka/52. pham byas|= {pham par byas pa/} pham byas pa|= {pham par byas pa/} pha'i khyim|pitṛgṛham — {btsun mo de yang re zhig na stes te pha'i khyim du phyin te} sā ca tasya rājñī kathaṃ kathamapi pitṛgṛhamanuprāptā babhūva ta.pa.266ka/1001; paitṛkaṃ gṛham — {gang gi tshe bdag pha'i khyim na mchis pa de'i tshe ni gyos po'i khyim 'tshal la} yadāhaṃ paitṛke gṛhe tiṣṭhāmi tadā'haṃ śvaśuragṛhasyārthe utkaṇṭhāmi vi.va.200ka/1.74. pha'i pha|pitāmahaḥ śa.ko.815. phar 'gre tshur 'gre bar byed|kri. āvartanaṃ karoti — {sman chen thams cad} ({dkar} ){ces bya ba la myangs so//} {sman myangs nas gser gyi bye ma'i thang bu la phar 'gre tshur 'gre bar byed do//} sa sarvaśvetānāmauṣadhīrbhuktvā suvarṇavālukāsthale āvartanaṃ karoti kā.vyū.225ka/287. phar 'dren|kri. parākarṣayati ma.vyu.6747 (96kha). phar phyin|= {pha rol tu phyin pa/} phar ba|= {'phar ba/} phar mi 'dzin pa|vi. apitṛjñaḥ — {da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pa} etarhi sattvā yadbhūyasā (a)mātṛjñā apitṛjñāḥ bo.bhū.134ka/173. phar mi shes pa|vi. apitṛjñaḥ — {mi ma byin pa len pa}…{mar mi shes pa phar mi shes pa} adattādāyināṃ puruṣāṇāṃ …amātṛjñānāmapitṛjñānām ga.vyū.191ka/273. phar 'dzin pa|vi. pitṛjñaḥ — {rigs de ni phar 'dzin pa yin} pitṛjñaṃ ca tatkulaṃ bhavati la.vi.15kha/17. phal|= {phal pa/} phal che|= {phal che ba/} phal che ba|vi. bāhulikaḥ — {de ni gtso bo'am phal che ba bstan pa yin no//} prādhānika eṣa nirdeśo bāhuliko vā abhi.sphu.280ka/1112. phal chen|avataṃsakaḥ — {me tog phal chen me tog bla re dang /} /{me tog bkod pa'i 'od zer rab bkye ste//} raśmi pramuñciya mālyaviyūhā mālyavataṃsaka mālyavitānāḥ \n śi.sa.176ka/174; dra. {phal po che/} {phal che ba/} phal chen sde pa|mahāsāṅghikāḥ, nikāyabhedaḥ ba.a.243. phal chen byin|nā. mahādattaḥ lo.ko.1530. phal cher|• avya. prāyaḥ — {yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin/} /{'di dag phal cher bzlog pas ni/} /{gau Da'i lam dag mtshon pa yin//} iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani \n\n kā.ā.319kha/1.42; prāyeṇa — {rtog ge pa phal cher 'di rjes su dpag pa nyid du 'dod pa'i phyir de bsal ba'i don du}…{smos te} prāyeṇāsyāstārkikairanumānatvamiṣṭamiti tannirākaraṇamāha ta.pa.55kha/562; prāyaśaḥ — {khyim bdag de la rjes su chags pa'i dbang du gyur pa rnams dang pho brang 'khor gyi mi rnams kyang phal cher khyim der dong ngo //} tasya gṛhapateranurāgavaśānugāḥ prāyaśaśca paurāstadgṛhamabhijagmuḥ jā.mā.105kha/122; bahu — {'di 'dra phal cher bzhed ma yin//} nedṛśaṃ bahu manyante kā.ā.321ka/1.75; {smra dang bgyid pa phal cher ni/} /{legs par rngo thog ma lags kyi//} na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate \n śa.bu.115ka/132; bāhulyena — {skyes bu gang zhig nyes pa ma zad pa yin na yang tshig las phal cher mi slu bar mthong ba} yasya puruṣasyākṣīṇadoṣasyāpi sato vākyādbāhulyena sampratyayo dṛṣṭaḥ ta.pa.44kha/537; bhūmnā — {gsal phyir gzhan dag phal cher ni/} /{brjod par dka' ba dag kyang sbyor//} dīptamityaparairbhūmnā kṛcchrodyamapi badhyate \n kā.ā.320kha/1.72; bhūyaḥ — {re zhig phal cher las dang 'dod chags dang bral ba rnams kyi nges par 'jug par gang zag rnam par gzhag pa ni de lta bu yin no//} evaṃ tāvad bhūyaḥ kāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam abhi.bhā.19kha/936; bhūyasā — {khyod kyi chos spyad gyur na mi yi 'jig rten phal cher ni/} /{legs par spyod la phyogs shing mtho ris lam la gnas par 'gyur//} tvayi ca carati dharmaṃ bhūyasā'yaṃ nṛlokaḥ sucaritasumukhaḥ syātsvargamārgapratiṣṭhaḥ \n jā.mā.138ka/160; bhūyiṣṭham—{re zhig cig na slob ma'i tshogs rnams ni phal cher yongs su rdzogs shing rgya cher gyur/} {dge ba'i lam la ni rab tu bkod} atha kadācitsa mahātmā pariniṣpannabhūyiṣṭhe pṛthubhūte śiṣyagaṇe pratiṣṭhāpite'smin kalyāṇe vartmani jā.mā.4ka/3; bhūyiṣṭhena — {shA ri'i bu phal cher ni byang chub sems dpa' de lta bus sangs rgyas kyi zhing de yongs su gang bar 'gyur ro//} bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati sa.pu. 27ka/48; bhūyastvena lo.ko.1530; bahulam—{tha dad pa'i yul can 'di yang phal cher dngos po tha dad par mthong ba'i stobs kyis de dag la dngos por nges pa'i phyir ro//} bhedaviṣayatvaṃ punarasyā bahulaṃ bhinnapadārthadarśanabalena teṣu bhāvādhyavasāyāt pra.vṛ.304ka/49; \n\n• vi. pracuraḥ — {da ltar mu ge'i bar gyi bskal pa dag nye bar 'gyur te/} {mu ge phal cher snang ngo //} etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante bo.bhū.134kha/173. phal pa|• vi. gauṇaḥ — {de la de dngos de mtshungs phyir/} /{'khrul rtogs gzhan la phal pa yin//} sa mukhyastatra tatsāmyād gauṇo'nyatra skhaladgatiḥ \n\n pra.a.189kha/204; {phal pa'i zla ba la brten pa/} /{de mtshungs yon tan bstan byas nas/} /{gtso bo'i zla ba 'gog byed pa/} /{rnam pa de ltar sbyar pa'i 'gog//} iti mukhyendurākṣipto guṇān gauṇenduvartinaḥ \n tatsamāndarśayitveti śliṣṭākṣepastathāvidhaḥ \n\n kā.ā.327kha/2.161; gauṇī — {khyad par tha dad pa med pa na ni phal par grags pa yin no//} abhannaviśeṣaṇatve gauṇī vyavasthitiḥ pra.a.88kha/96; prākṛtaḥ — {glang po che phal pa bcu'i stobs gang yin pa de ni spos kyi glang po che gcig gi stobs yin no//} yad daśānāṃ prākṛtahastināṃ sāmānyahastināṃ balaṃ tadekasya gandhahastino balam abhi.sphu.269ka/1089; vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ \n nihīno'paśado jālmaḥ kṣullakaścetaraśca saḥ \n\n a.ko.203ka/2.10.16; prakṛtau bhavo vartamānaḥ prākṛtaḥ a.vi.2.10 16; prākṛtakaḥ — {de la 'jig rten phal pa ni/} /{rnal 'byor 'jig rten gyis gnod cing //} tatra prākṛtako loko yogilokena bādhyate \n\n bo.a.31ka/9.3; bhāktaḥ — {shes pa rnam bcas phyogs la yang /} /{sems ni gzung ba las gzhan yang /} /{de yi gzugs brnyan ngo bo yis/} /{phal pa yang ni rig tu rung //} nirbhāsijñānapakṣe hi grāhyādbhede'pi cetasaḥ \n pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam \n\n ta.sa.50ka/492; itvaraḥ — {de la gzhan gyis byas pa'i rgyan phal ci zhig dgos//} kiṃ tasyābharaṇebhiritvaraiḥ parakṛtakaraṇaiḥ la.vi.65ka/86; alpa :— {byang chub sems dpa'i spyod pa ni sems can phal pa rnams kyis rjes su yi rang ba tsam yang legs par byed mi nus na/} {kun du spyod pa lta ga la nus} na bodhisattvacaritaṃ sukhamanumoditumapyalpasattvaiḥ prāgevā\ncaritum jā.mā.46ka/55; dra.— {dngos po phal pa cung zad la'ang //} alpamātre'pi vastuni bo.a.8ka/4.5; asāraḥ — vītaṃ tvasāraṃ hastyaśvam a.ko.188ka/2. 8.43; asat — {shar nub gnyis kyi ri bar de bas ring /} /{phal dang dam pa'i chos kyang de bas ring //} astācalendrādudayastato'pi dharmaḥ satāṃ dūratare'satāṃ ca \n\n jā.mā.197kha/229; dra.— {gso dpyad phal pa 'di 'dra ba/} /{sman pa mchog gis ma mdzad de//} kriyāmimāmapyucitāṃ varavaidyo na dattavān \n bo.a.21ka/7.24; \n\n• avya. kad — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n śa.bu.114kha/115. phal pa nyid|gauṇatvam — {sngags kyi gab pa'i tshig bzhin du/} /{de yang phal pa nyid du brjod//} gauṇatvenaiva vaktavyaḥ so'pi mantrārthavādavat ta.sa.116kha/1009. phal pa min pa|vi. agauṇaḥ, mukhyaḥ — {sngon po la sogs gcig nyid du/} /{phal pa min par rnam gnas na/} /{de rig pa yi dus su ni/} /{ji ltar 'di rig yod ma yin//} agauṇe caivamekatve nīlādīnāṃ vyavasthite \n tatsaṃvedanavelāyāṃ kathaṃ nāstyasya vedanam \n\n ta.sa.6kha/87. phal pa'i tshig|prākṛtavacanam — {tshig zhum pa med pa yin/} …{phal pa'i tshig med pa yin} nāvalīnavacano bhavati…na prākṛtavacanaḥ śi.sa.72ka/70. phal po|= {phal po che/} phal po che|• saṃ. avataṃsakaḥ — {sangs rgyas phal po che zhes bya ba shin tu rgyas pa chen po'i mdo} buddhāvataṃsakanāmamahāvaipulyasūtram ka.ta.44; \n\n\n• vi. mahat, o tī— {'khor phal po che'i nang du chos ston pa} mahatyāñca pariṣadi dharmadeśanā bo.bhū.133kha/172; dra.— {skye bo phal po che'i} mahājanakāyasya ma.vyu.6398 (91kha); {skye bo phal po che shi bar gyur nas} mahājanamarako jātaḥ lo.ko.1530. phal ba|= {phal pa/} phal mo che|• vi. prabhūtaḥ — {kha zas phal mo che zos nas ni sdug bsngal bas phug tu 'jug pa yin gyis} mukhena prabhūtamāhāraṃ bhuktvā duḥkhenāśayaṃ praviśasi vi.va.201kha/1.75; \n\n• avya. prāyaśaḥ — {gtan tshigs dag dang gtan tshigs ltar snang ba phal mo che ni phyogs kyi chos nyid yin pa} heturhetvābhāso vā prāyaśaḥ pakṣadharma eva pra.a.222ka/580. phas|1. = {pha rol/} 2. = {pha yis/} phas kyi dgra|= {phas kyi dgra bo/} phas kyi dgra bo|pratyamitraḥ — {dge slong rgyal po'am}…{phyir rgol ba'am phas kyi dgra bos bzung bar gyur na} bhikṣū rājñā gṛhīto bhavati…pratyarthibhiḥ pratyamitraiḥ vi.va.233ka/2.135; pratyanīkaḥ — {de la phas kyi dgra'i dngos por gnas pa med pa'i don gyis ni 'gran zla med nyid yin no//} tatrāpratyanīkabhāvasthānārthenāsamartha(?kakṣa)tā śrā.bhū.81kha/208; ma.vyu.2732 (50ka). phas kyi rgol ba|1. paravādaḥ — {byang chub sems dpa' ni gtan tshigs kyi rig pa tshol bar byed de}…{phas kyi rgol ba tshar bcad pa'i phyir dang} hetuvidyāṃ bodhisattvaḥ paryeṣate…paravādanigrahārtham bo.bhū.57ka/74; parapravādaḥ — {brtsad pa dang brtsad pa'i gzhi la sogs pas phas kyi rgol ba zil gyis gnon pa'i phyir ro//} parapravādābhibhavanādvivādādhikaraṇādibhiḥ sū.vyā.165ka/56 2. paravādī — {thos pas rgan pa ni/} {mkhas pa/} {mchod par 'os pa/} {bstan pa gsal bar byed pa/} {phas kyi rgol ba 'dud kyi rigs rnams 'dul bar byed pa ste} śrutavṛddhaḥ paṇḍitaḥ pūjyaḥ śāsanodyotakaḥ paravādināṃ mārakāyikānāṃ damakaḥ vi.pra.155kha/1, pṛ.54; parapravādī — {mi 'phrogs pa ni bdud dang phas kyi rgol ba dag gis so//} ahāryatā māraparapravādibhiḥ sū.vyā.248kha/30. phas kyi rgol ba thams cad 'dul ba|vi. sarvaparapramardakaḥ, buddhasya — {de bzhin gshegs pa'i stobs bcu dang ldan pa'i phyir phas kyi rgol ba thams cad 'dul ba zhes bya'o//} sarvaparapramardaka ityucyate, daśatathāgatabalopetatvāt la.vi.210ka/312. phas kyi rgol ba tshar gcod pa snang ba'i de kho na|pā. paravādinigrahadṛśyatattvam, dṛśyatattvabhedaḥ — {snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang}…{phas kyi rgol ba tshar gcod pa snang ba'i de kho na dang} dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam …paravādinigrahadṛśyatattvam ma.bhā.15kha/123. phas rgol ba|= {phas kyi rgol ba/} phas mchod|pitāmahaḥ, pituḥ pitā — pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ \n a.ko.172ka/2.6.33. phas pham pa|pā. pārājayikaḥ — {de ltar byang chub sems dpa' tshul khrims kyi sdom pa la gnas pa'i phas pham pa'i gnas lta bu'i chos bzhi yod de} evañca śīlasaṃvaravyavasthitasya bodhisattvasya catvāraḥ pārājayikasthānīyadharmā bhavanti bo.bhū.85ka/108; dra. {phas pham pa pa/} phas pham pa pa|vi. pārājikaḥ — {gang phas pham pa de ni gdon mi za bar dge sbyong ma yin no//} yastu pārājikaḥ so'vaśyamabhikṣuḥ abhi.bhā.189kha/648; dra. {phas pham pa/} phas bsu ba|pratyudyānam ma.vyu.3614 (60kha). phas bsrungs pa|vi. pitṛrakṣitā ma.vyu.9455 (130ka). phigs|= {phug pa/} phigs par dka' ba|vi. durbhedaḥ — {phigs par dka' ba'i phyir na nags thibs pos bskor ba'i rtsig pa dang 'dra ba} durbhedatvād vanagahanopagūḍhaprākārasadṛśaḥ ra.vyā.78kha/9; duṣprativedhaḥ— {de ltar phigs par dka' ba'i don dang rten gyi don gyis don dang yi ge dag rdo rje dang gnas nyid du rtogs par bya'o//} iti duṣprativedhārthena pratiṣṭhārthena ca vajrapadatvamarthavyañjanayoranugantavyam ra. vyā.74ka/1. phu|phūḥ — {sman gyi 'bras bu grub pa la sman pa ngan g}.{yo can gyis phu swAhA zhes smras pa dag bzhin no//} auṣadhakāryasiddhāviva kuhakavaidyaphūḥsvāhānām abhi.bhā.93ka/1224; dra. {phu chu/} phu chu|girinadī — {phu chu dag gi sgra yang zhi/} /{'bab chu dag kyang bri bzhin du//} śāntā girinadīśabdāḥ parīttasalilodakāḥ \n\n a.śa.256ka/235. phu chu'i rgyun|niḥsaradhārāḥ ma.vyu.4186 (66kha). phu dud|citrīkāraḥ — {byang chub sems dpa' thams cad kyi dbang po dang bar sgro btags pa'i phu dud dang} sarvabodhisattvendriyaprasādasamāropitena citrīkāreṇa ga.vyū.289kha/368. phu dud du byas|bhū.kā.kṛ. mānitaḥ — {de yang kho bo cag gis bsnyen bkur to/} /{rim gror byas so/} /{bsti stang du byas so/} /{phu dud du byas so/} /{mchod do//} so'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ ga.vyū.249ka/330. phu dud byed pa|kri. satkuryāt — {sangs rgyas la sogs pa'i dge slong gi dge 'dun la bde bar sbyar ba thams cad kyis phu dud byed pa bas} buddhapramukhaṃ bhikṣusaṅghaṃ sarvasukhopadhānaiḥ satkuryuḥ śi.sa.168ka/166. phu mdar|dra.— {srin po nag po'i rlung gis gru de phu mdar bskor to//} kālikāvātena tadvahanamitaścāmutaśca paribhramyate a.śa.217kha/201. phu nu|bhrātā — {'di ni bdag gi pha'o/} /{'di ni bdag gi phu nu'o//} ayaṃ me pitā ayaṃ (me) bhrātā vi.va.128kha/2. 105; {dge 'dun ni phu nu dang 'dra bas} bhrātṛvat saṅghaḥ vi.sū.16ka/18. phu nu mo|bhaginī — {phu nu mos bsrungs pa} bhaginīrakṣitā ma.vyu.9458 (130ka); ma.vyu.3890 ({che zhe'am sring mo'am phu nu mo'am sru} 64ka). phu nu mos bsrungs pa|vi. bhaginīrakṣitā ma.vyu.9458 (130ka). phu phu|phuphūkāram — {phu phu mi bya'o//} (na phuphūkāram) vi.sū.49kha/63; phuphūkārakam — {phu phu mi bya} na phuphūkārakam ma.vyu.8580 (119ka). phu bo|jyeṣṭhaḥ, jyeṣṭhabhrātā — {phu bo gsum gyis chung ma blangs/} /{rgya mtshor nor don gnyen du song //} jyeṣṭhāstrayaḥ kṛtodvāhā yayurabṃidha dhanārthinaḥ \n a.ka.281ka/36.9; jyeṣṭhabhrātā ma.vyu.3886 (64ka); agriyaḥ — {sngon skyes phu bo dang por skyes//} pūrvajastvagriyo'grajaḥ a.ko.173ka/2.6.43; agre bhavaḥ agriyaḥ a.vi.2.6.43; jyāyān — {de nyid kyi phyir mtshe ma las gang phyis byung ba de ni nu bo zhes bya'o/} /{gang sngar byung ba de ni phu bo zhes bya'o//} ata eva yamalayoryaḥ paścāt prajāyate sa kanīyānucyate, yaḥ pūrvaṃ sa jyāyāniti abhi.bhā.119ka/422; bhrātā — {de skad phu bo'i tshig thos nas/} /{mkha' la 'gro bas de la smras//} iti bhrāturvacaḥ śrutvā tamuvāca vihaṅgamaḥ \n a.ka.144kha/14.68. phu yis 'bad rnyed|vi. kṛcchralabdhaḥ — {rgud dus bud med 'di dag kyang /} /{long bu 'ching ba'i lcags sgrog ste/} /{phu yis 'bad rnyed lo ma yi/} /{zas la'ang skal pa 'dzin cing 'khod//} etāḥ striyo vipatkāle gulphabandhanaśṛṅkhalāḥ \n kṛcchralabdhe ca bhāginyaḥ sthitāḥ parṇāśane'pi naḥ \n\n a.ka.266ka/32.7. phug|• kri. ( {'bigs} ityasyā bhūta., vidhau) = {phugs} bhinddhi — {skrag par gyis skrag par gyis}…{phug phug} trāsaya trāsaya…bhinda bhinda ba.mā.165ka; \n\n• saṃ. 1. guhā — {phug gam lha khang stong pa 'am/} /{ljon shing drung du gnas bcas te//} śūnyadevakule sthitvā vṛkṣamūle guhāsu vā \n bo. a.24ka/8.27; {phug dang nga rgyal ga hwa re//} guhādambhau gahvare dve a.ko.231ka/3.3.183; parvatādigatamakṛtrimavivaraṃ guhā a.viva.3.3.183 2. kuharam — {de nas gzings ni mthar byed kyi/} /{kha yi phug dang nye ba'i tshe/} kṛtāntavaktrakuharāsanne pravahaṇe tataḥ \n a.ka.222ka/89.12; {rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/} /{smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang //} jātāsvādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām \n\n a.ka.24ka/52.51 3. apavarakaḥ—{ji ltar sgo'i bu ga'i gseb kyi yul na nor bu'i 'od gnas pa la nor bur 'dzin pa'i shes pa ni khang pa'i phug na nor bu gnas pa la tshad ma ma yin pa bzhin no//} yathā—kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ nāpavarakasthe maṇāai (pramāṇam) nyā.ṭī.38kha/25; \n\n• = {phug pa/} phug rdugs|tamaṅga* — {bshang ba'i bskyab bya'o/} /{gal te gtsug lag khang du na nub bam byang gi ngos su'o//} {gsong ldong ngam phug rdugs so//} karaṇaṃ varcaskuṭeḥ \n vihāre ced uttarapaścime pārśve \n kṣomasya tamaṅgasya vā vi.sū.81ka/98. phug na phyed 'dug|vi. ardhāntaragataḥ — {gang na sbrul ni nag po zhig/} /{phug na phyed 'dug mthong nas ni//} ardhāntaragataṃ nāgaṃ yatra paśyet kirīṭakam \n vi.va.213ka/1.88. phug gnas ma|nā. guhavāsinī, yakṣiṇī — {lha'i gzugs dang ldan pa rgyan thams cad kyis brgyan pa gcig pu gnod sbyin ma phug gnas ma zhes bya ba} divyarūpiṇī sarvālaṅkārabhūṣitā ekākinī yakṣiṇī guhavāsinī nāma ma.mū.284ka/442. phug pa|• bhū.kā.kṛ. viddhaḥ — {ces pa bzhin 'dzum dge slong gis/} /{brjod tshe rmongs pas ngo tsha zhing /} /{myur du zug rngus phug pa bzhin/} /{dge slong rgan pos rab bsams pa//} iti smitamukhenokto bhikṣuṇā maurkhyalajjitaḥ \n śalyaviddha iva kṣipraṃ vṛddhabhikṣuracintayat \n\n a.ka.152ka/69.13; anuviddhaḥ — {lus mchog sprul la phra rab rdul dag gal te 'dod pas rab tu bkod pa na/} /{me yi rang bzhin bzhin du de yis bdag yid mdza' bas phug pa ci slad sreg//} nirmāṇe paramāṇutāṃ varatanoḥ kāmena cet prāpitāstatṃika vahnimayīva sā dahati me snehānuviddhaṃ manaḥ \n\n a.ka.299kha/108.71; vedhitaḥ — vedhitacchidritau viddhe a.ko.213kha/3.1.99; vedhyate smeti vedhitaḥ \n vidha vidhāne a.vi.3.1.99; \n\n• saṃ. vedhaḥ — {rkang mthil dag tu bug snyam dang /} /{gang tshe lte bar phug snyam gyur//} pādayostālikāṃ viddhvā nābhau vedho yadā bhavet \n\n sa.u.288ka/19.2. phug par gyur pa|bhū.kā.kṛ. viddhaḥ — {gzi brjid 'bar byed ltar 'bar ba/} /{mda' yis phug par gyur pa de'i/} /{mthu ni rmad byung mthong gyur nas/} /{zhabs gnyis dag la de yis gtugs//} tasya sāyakaviddhasya jvalajjvalanatejasaḥ \n prabhāvamadbhutaṃ dṛṣṭvā pādayornipapāta saḥ \n\n a.ka.323ka/40.187; nirviddhaḥ — {bar gyi tshong khang gi phreng ba ri mo sna tshogs su bris pa lta bur blta na sdug pa phugs par gyur pa mnyam zhing mtshungs pa}…{lnga brgya dag gis} pañcabhirantarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhā asamasamaiḥ a.sā.425kha/240. phug sbas|nā. guhaguptaḥ 1. satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}…{phug sbas dang} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā—bhadrapālena…guhya(?guha)guptena sa.pu.2kha/2 2. bodhisattvaḥ ma.vyu.716(16kha). phug ron|pārāvataḥ, kapotaḥ — {mgrin pa'i nang nas snyan sgrogs shing /} /{mig ni kun du 'phrul pa yi/} /{phug ron rtse 'dod dga' ma la/} /{yongs su bskor nas mchu dag sbyor//} kalakvaṇitagarbheṇa kaṇṭhenā''ghūrṇitekṣaṇaḥ \n pārāvataḥ parikṣipya riraṃsuścumbati priyām \n\n kā.ā.322ka/2. 10; pārāvataḥ kalaravaḥ kapotaḥ a.ko.167kha/2.5.14; pāreṇa balenāvatīti pārāvataḥ \n ava rakṣaṇādau a.vi.2.5.14; kapotī — {ji ltar phug ron rang gi bu mchog byams/} /{rang gi bu de nye bar 'khyud nas 'dug//} yathā kapotī svasutātivatsalā svaśāvakāṃstānupaguhya tiṣṭhati \n sū.a.189ka/86. phug ron rkang|1. pārāvatāṅghriḥ, jyotiṣmatī — pārāvatāṅghriḥ kaṭabhī paṇyā jyotiṣmatī latā \n a.ko.2.4.150; pārāvatāṅghrisadṛśāvayavayogāt pārāvatāṅghriḥ a.vi.2.4.150 2. kapotāṅghriḥ— suṣirā vidrumalatā kapotāṅghrrirnaṭī nalī \n\n a.ko.163kha/2. 4.129; kapotāṅghrisadṛśamūlatvāt kapotāṅghriḥ a.vi.2.4.129; nalīnāmavṛkṣanāmāni…gandhadravyaviśeṣasya kapotāṅghrināmauṣadhiviśeṣasya ca nāmānīti kecit a.pā.2.4.129. phug ron skyong|kapotapālikā — kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam \n\n a.ko.152kha/2.2.15; kapotān pālayatīti kapotapālikā \n pāla rakṣaṇe a.vi.2.2. 15; kapotādipakṣiṇāmāvāsārthaṃ nirmitakāṣṭhaviśeṣanāma a.pā.2.2.15. phug ron skyong ba|= {phug ron skyong /} phug ron khyu|kāpotam, kapotasamūhaḥ — kāpotaśaukamāyūrataittirādīni tadgaṇe \n a.ko.169kha/2.5.43; kapotānāṃ samūhaḥ kāpotam a.vi.2.5.43. phug ron mig sman|kāpotāñjanam mi.ko.60kha \n phugs|• kri. ({'bigs} ityasyā vidhau) bhinddhi ba.mā. 165ka; \n\n• dra.— {'di ltar lcags kyi gong bu'i me la sogs pa du ba la sogs pa'i 'bras bu mi rtsom pa khang pa'i nang gi phugs gnas pa la rtags med pa'i phyir rjes su dpag pa mi skye la} tathā hi—ayogolakavahnyāderanārabdhadhūmādikāryasyāpavarakakuharāntargatasya liṅgābhāvānnānumānamutpadyate ta.pa.289ka/1040; {gal te bsgrub par bya bar zhes las la bya rkyen ma yin nam/} {las kyang byed pa'i 'dod phugs yin no//} nanu sādhyamiti karmaṇi kṛtyapratyayaḥ \n karma ca karturīpsitatamam pra. a.203kha/560. phung|• kri. ( {'phung} ityasyā bhūta.) (?) kṣiṇoti — {de bzhin rgyal pos chos min dpya phab na/} /{yul yang phung la des kyang phan mi thogs//} adharmyamevaṃ balimuddharan nṛpaḥ kṣiṇoti deśaṃ na ca tena nandati \n\n jā.mā.138kha/161; \n\n• saṃ. = {phung po} rāśiḥ — {legs byas dag gi ro yang gson/} /{sdig ldan shi ba min yang shi/} /{bsod nams snga ma'i rtsa ba spyod/} /{nor ldan rnams kyi 'bru phung bzhin//} sukṛtī jīvati śavaḥ sa pāpastu mṛto'mṛtaḥ \n prāk puṇyaṃ bhakṣyate mūlāt sadhanairdhānyarāśivat \n\n a.ka.293ka/37.63; {rdul phung brgya yis g}.{yogs} pāṃśurāśiśatāvṛtam a.ka.320ka/40.153; kūṭaḥ — {'di ni gdengs can lus zos dor ba yi/} /{keng rus phreng bas bsgrubs pa'i rus phung yin//} sa eṣa bhuktojjhitabhogikāyakaṅkālamālākalito'sthikūṭaḥ \n\n a.ka.306ka/108.128; nikaraḥ — {sol phung de nyid rin chen gyi/} /{phung po nyid du gyur pa mthong //} dadṛśuḥ…tamevāṅgāranikaraṃ prayātaṃ ratnarāśitām \n\n a.ka.327ka/41.36; sañcayaḥ — {rin chen ming gi sol phung de/} /{khyod kyis bdag cag rnams la byin//} ratnanāmnā tvayā'smākaṃ sa datto'ṅgārasañcayaḥ \n\n a.ka.326kha/41.20; dra.— {'jig rten rnams brtags sgyu ma dang /} /{chu shing phung ltar mthong na ni//} kadalīskandhamāyābhaṃ lokaṃ paśyedvikalpitam \n\n la.a.114kha/61; \n\n• = {phung ba/} phung krol|= {phung khrol/} phung khrol|anarthaḥ — {'jig rten 'di dang pha rol du'ang /} /{'dod pa rnams ni phung khrol bskyed//} kāmā hyanarthajanakā iha loke paratra ca \n bo.a.25ka/8.40. phung khrol ba|dasyuḥ — {rkun po ni phung khrol ba'o//} caureṇa dasyoḥ vi.sū.12ka/13. phung grol|= {phung khrol/} phung|= {phung ba/} phung pa|= {phung ba/} phung po|• saṃ. 1. skandhaḥ — {lo tog phun sum tshogs pa'i rgyu/} /{chu yi phung po} vāriskandhaṃ…nimittaṃ sasyasampadaḥ ra.vi.124kha/104; rāśiḥ — {chu yi phung po bya} amburāśiḥ kā.ā.328kha/2.180; {'bru'i phung po} dhānyarāśiḥ su.pra. 31kha/61; {bsod nams phung po} puṇyarāśiḥ a.ka.53ka/5.71; {dor bar bya ba dang blang bar bya ba las ma gtogs pa phung po gzhan ni med de/} na ca heyopādeyābhyāmanyo rāśirasti nyā.ṭī.39ka/30; puñjaḥ — {dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o//} araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194; puñjarāśī tūtkaraḥ kūṭamastriyām \n\n a.ko.169kha/2.5.42; puñjyate samūhyata iti puñjaḥ \n puñja samūhe a.vi.2.5.42; kūṭam — {long bas phyag dar phung po las/} /{ji ltar rin chen rnyed pa ltar//} andhaḥ saṅkārakūṭebhyo yathā ratnamavāpnuyāt \n bo.a.7kha/3.27; nikaraḥ — {btus nas ni phung po na'o//} nikarasyoccitya vi.sū.14kha/16; nicayaḥ ma. vyu.5075(77ka); rāśyam — {gang du phung po gnyis yod pa der gcig bkag pas cig shos rtogs pa yin te} yatra dvairāśyaṃ bhavati tatretarapratiṣedhāditarat pratīyate ta.pa.335kha/386; samūhaḥ — {skye bo'i tshogs ni sems can gyi phung po'o//} janaughān sattvasamūhān bo.pa.46kha/6; vyūhaḥ — samūhanivahavyūhasaṃdohavisaravrajāḥ \n…kadambakam \n\n a.ko.169ka/2.5.40; viśeṣeṇa ūhyata iti vyūhaḥ a.vi.2.5.40; ucchrayaḥ — {sha yi phung po 'di mthong nas/} /{bya rgod dang gzhan za byed na//} māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam \n bo.a.25ka/8.47; āḍambaraḥ — {nags su yongs 'dzin med pa yi/} /{ri dwags ri dwags brtul zhugs 'di/} /{gos dang dbyug pa'i tshogs dag gi/} /{phung po spangs pa 'di dag mchod//} mṛgo mṛgavrataścāyaṃ pūjitau niṣparigrahau \n etāvanajinau daṇḍasambhārāḍambarojjhitau \n\n a.ka.293kha/37.71; dra.— {'dis ni 'dod pa rnams sol ba'i phung po lta bur mthong ba yin te} aṅgārakarṣūpamāścānena kāmā dṛṣṭā bhavanti abhi.sphu.221kha/1002 2. upadhiḥ — {zab dang phung po zad pa dang /} /{'jigs pa med pa rnams su 'gyur//} gambhīrāścopadhikṣīṇā bhaviṣyanti viśāradāḥ \n\n la.vi.172ka/259 3. rāśiḥ — {de'i phyir bgo bar bya ba'i phung po la cha'i phung pos rnyed pa ni 'bras bur 'gyur te} vibhajya rāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175kha/1.27 4. = {lus} ātmabhāvaḥ — {kye ma la re zhig 'di nyid du khyod kyi phung po 'di mngon par grub par mi 'gyur bar yang khyod phung gzhan yongs su gzung bar sems pa lta ga la srid} aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṃ parigrahītavyaṃ manyase a.sā.290kha/164 5. = {'dun sa} āsthānī, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ \n āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ \n\n a.ko.181kha/2.7.15; āsthātuṃ yogyā āsthānī a.vi.2.7.15; \n\n• pā. skandhaḥ — {phung po lnga/} {gzugs kyi phung po} skandhapañcakam—rūpaskandhaḥ abhi.bhā.29ka/25; {tshul khrims kyi phung po} śīlaskandhaḥ a.sā.120kha/69; dra.— phung po lnga|pañcaskandhāḥ (ka) upādānaskandhāḥ — 1. {gzugs kyi phung po} rūpaskandhaḥ, 2. {tshor ba'i phung po} vedanāskandhaḥ, 3. {'du shes kyi phung po} saṃjñāskandhaḥ, 4. {'du byed kyi phung po} saṃskāraskandhaḥ, 5. {rnam par shes pa'i phung po} vijñānaskandhaḥ abhi.bhā.29ka/25.\n(kha) anāsravaskandhāḥ — 1. {tshul khrims kyi phung po} śīlaskandhaḥ, 2. {ting nge 'dzin gyi phung po} samādhiskandhaḥ, 3. {shes rab kyi phung po} prajñāskandhaḥ, 4. {rnam par grol ba'i phung po} vimuktiskandhaḥ, 5. {rnam par grol ba'i ye shes mthong ba'i phung po} vimuktijñānadarśanaskandhaḥ ma.vyu.103 (3ka). phung po gnyis|dvairāśyam—{byas dang ma byas nyid sgo nas/} /{'ga' zhig phung po gnyis su 'dod//} kṛtakākṛtakatvena dvairāśyaṃ kaiścidiṣyate \n ta.sa.14kha/167. phung po kun spangs pa|sarvopadhipratinisargaḥ ma.vyu.2549 (48ka); mi.ko.129ka \n phung po 'jig pa|skandhabhedaḥ — {rgas nas phung po 'jig pa ni 'chi ba'o//} jīrṇasya skandhabhedo maraṇam da.bhū. 220kha/32. phung po nyid|skandhatā — {phung po phung po nyid de bzhin/} /{brtags pa'i yin gyi rdzas su med//} skandhānāṃ skandhatā tadvatprajñaptyā na tu dravyataḥ \n\n la.a.176kha/139. phung po nyon mongs pa|skandhakleśaḥ — {phung po nyon mongs pa la sogs pa ni bsnyung bar gnas pa la bkod pa la sogs pa dang lus gcod pa la sogs par brjod de} skandhakleśādirūpavāsaḥ saṃnyastādi śarīrachedanādikamucyate vi.pra.154kha/3.103. phung po tha mi dad pa|pā. asambhedakūṭam, prajñāpāramitāmukham — {ya zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo phung po tha mi dad pa zhes bya ba khong du chud do//} yakāraṃ parikīrtayataḥ (?to')sambhedakūṭaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. phung po dag las rab tu rnam par grol ba|vi. vipramuktaḥ skandhebhyaḥ, buddhasya ma.vyu.397 (10ka). phung po dang spungs pa med pa|akūṭarāśitvam — {rkyen rnams kyang phung po dang spungs pa med par mthong nas} dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca la.a.87ka/34. phung po dpag med|nā. amitaskandhaḥ, tathāgataḥ — {de bzhin du nub phyogs na de bzhin gshegs pa tshe dpag med ces bya ba dang de bzhin gshegs pa phung po dpag med ces bya ba dang} evaṃ paścimāyāṃ diśi amitāyurnāma tathāgato'mitaskandho nāma tathāgataḥ su.vyū.198kha/256. phung po med pa'i tshig|askandhapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{phung po'i tshig dang phung po med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam…skandhapadam askandhapadam la.a.68ka/17. phung po bstsags pa|nā. upacitaskandhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{phung po bstsags pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… upacitaskandhasya ga.vyū.268kha/347. phung po zhig pa|skandhoparamaḥ — {phung po zhig pa'i phyir 'gog pa'o//} skandhoparamatvāt nirodhaḥ abhi.bhā. 49ka/1058. phung po zad pa|vi. upadhikṣīṇaḥ — {zab dang phung po zad pa dang /} /{'jigs pa med pa rnams su 'gyur//} gambhīrāścopadhikṣīṇā bhaviṣyanti viśāradāḥ \n\n la.vi.172ka/259. phung po yongs su grub pa|nā. saṃvṛtaskandhaḥ, tathāgataḥ — {khyim bdag cig tu gyur te de bzhin gshegs pa phung po yongs su grub pa zhes bya ba bsnyen bkur to//} gṛhapatibhūtena saṃvṛtaskandho nāma tathāgata ārāgitaḥ ga.vyū.198ka/278. phung po la mkhas pa|pā. skandhakauśalyam 1. daśavidhakauśalyeṣu ekam — {phung po la mkhas pa dang}…{'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} skandhakauśalyam…saṃskṛtāsaṃskṛtakauśalyañca ma.bhā.10kha/83 2. dharmālokamukhabhedaḥ — {phung po la mkhas pa ni chos snang ba'i sgo ste/} {sdug bsngal yongs su shes par 'gyur ro//} skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate la.vi.20kha/24. phung po la 'jug pas yongs su sbyang ba|pā. skandhāvatāraparicayaḥ, paricayaprabhedaḥ {dbugs rngub pa dang dbugs 'byung ba 'di la yongs su sbyang ba rnam lnga yod par rig par bya ste/}…{'di lta ste/} {bgrang bas yongs su sbyang ba dang phung po la 'jug pas yongs su sbyang ba dang} asyā ānāpānasmṛteḥ pañcavidhaḥ paricayo veditavyaḥ \n tadyathā—gaṇanāparicayaḥ, skandhāvatāraparicayaḥ śrā.bhū.85ka/223. phung po la gnas pa|pā. upadhisanniśritā, bhāvanābhedaḥ — {bsgom pa ni rnam pa lnga ste/} {phung po la gnas pa nas dbang 'byor pa la gnas pa'i bar du'o//} bhāvanā pañcavidhā — upadhisanniśritā yāvadvibhutvasanniśritā abhi.sa.bhā.77ka/106; dra.— phung po la gnas pa rnam pa bzhi|upadhisanniśritā caturākārā — 1. {rgyu la gnas pa} hetusanniśritā, 2. {rnam par smin pa la gnas pa} vipākasanniśritā, 3. {smon lam la gnas pa} praṇidhānasanniśritā, 4. {so sor brtags pa'i stobs la gnas pa} pratisaṃkhyānabalasanniśritā abhi.sa.bhā.77ka/106. phung po gsum|trirāśiḥ — {phung po gsum du rnam par gnas pa'i thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes so//} trirāśivyavasthānagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; dra. {phung po gsum pa/} phung po gsum gyi lam ston pa|vi. triskandhapathadeśikaḥ, buddhasya ma.vyu.74 (2kha). phung po gsum du rnam par gnas pa'i thibs po rab tu rgyu ba|trirāśivyavasthānagahanopacāraḥ — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te}…{phung po gsum du rnam par gnas pa'i thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes so//} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…trirāśivyavasthānagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49. phung po gsum pa|pā. triskandhaḥ — {nyin dang mtshan mo lan gsum du/} /{phung po gsum pa gdon bya zhing //} rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet \n bo.a.14ka/5.98; {phung po gsum pa ste/} {phung po gsum po rnams ni sdig pa bshags pa dang bsod nams la rjes su yi rang ba dang byang chub tu bsngo ba rnams kyis mdor bsdus pa} triskandhaḥ trayāṇāṃ skandhānāṃ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṃ samāhāraḥ bo.pa.105kha/75. phung po lhag ma dang bcas pa|pā. sopadhiśeṣam, nirvāṇabhedaḥ — {de bzhin du mya ngan las 'das pa ni phung po'i lhag ma dang bcas pa dang phung po'i lhag ma med pa'o//} tathā nirvāṇaṃ sopadhiśeṣaṃ nirupadhiśeṣamiti \n vi.pra.256ka/5, pṛ.93. phung po lhag ma dang bcas pa'i mya ngan las 'da' ba|pā. sopadhiśeṣanirvāṇam, nirvāṇabhedaḥ — {phung po'i lhag ma dang bcas pa'i mya ngan las 'da' bas}…{gzhan dag na re de yang phung po'i lhag ma med pas so//} sopadhiśeṣanirvāṇena \n so'pi nirupadhiśeṣanirvāṇenetyapare abhi.bhā.22ka/949; dra. {phung po'i lhag ma dang bcas pa'i mya ngan las 'das pa/} phung po lhag ma dang bcas pa'i mya ngan las 'das pa|pā. sopadhiśeṣanirvāṇam, nirvāṇabhedaḥ — {nyan thos dang rang sangs rgyas rnams}…{la dus gsum gyi srid pa gsum ji lta bar gyur pa cig car yongs su shes par mi 'gyur te/} {phung po lhag ma dang bcas pa'i mya ngan las 'das pa'i dbyings kyi phyir dang} na śrāvakapratyekabuddhānāṃ…yaugapadyena tryadhvani yathābhūtaṃ tribhavasya parijñānaṃ bhavati sopadhinirvāṇadhātutaḥ vi.pra.61ka/4.106; ma.vyu.1726 (38ka); dra. {phung po'i lhag ma dang bcas pa'i mya ngan las 'da' ba/} phung po lhag ma med pa|pā. nirupadhiśeṣam, nirvāṇabhedaḥ — {de bzhin du mya ngan las 'das pa ni phung po'i lhag ma dang bcas pa dang phung po'i lhag ma med pa'o//} tathā nirvāṇaṃ sopadhiśeṣaṃ nirupadhiśeṣamiti \n vi.pra.256ka/5, pṛ.93; {rnam par gzigs}…{shing zad pa'i me bzhin du phung po'i lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'das so//} vipaśyī… indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ a.śa.168kha/156; anupadhiśeṣam — {der bcom ldan 'das nam phyed na phung po'i lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'das so//} tatra bhagavān rātryā madhyame yāme'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ a.śa.283kha/260; nirupadhiśeṣanirvāṇam — {phung po'i lhag ma dang bcas pa'i mya ngan las 'da' bas}…{gzhan dag na re de yang phung po'i lhag ma med pas so//} sopadhiśeṣanirvāṇena \n so'pi nirupadhiśeṣanirvāṇenetyapare abhi.bhā.22ka/949. phung po lhag ma med pa'i mya ngan las 'das pa|pā. nirupadhiśeṣanirvāṇam, nirvāṇabhedaḥ ma.vyu.1727 (38ka); nirupadhiśeṣaparinirvāṇam — {phung po lhag ma med pa'i mya ngan las 'das pa gang yin pa de ni rigs yang dag par grub pa yin par rig par bya'o//} nirupadhiśeṣaparinirvāṇaṃ cāyaṃ gotrasamudāgamo veditavyaḥ śrā.bhū.7ka/15; dra. {phung po lhag ma med pa/} phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings|pā. nirupadhiśeṣo nirvāṇadhātuḥ — {de bzhin gshegs pa ni do nub nam phyed na phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar 'gyur gyis} adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati a. śa.111ka/101. phung po'i rgyud|skandhasantānaḥ — {phung po'i rgyud kho na la bdag tu 'dogs pa ni nges par mi 'dzin to//} nahi te skandhasantāna evātmaprajñaptiṃ vyavasyanti abhi.bhā. 82ka/1189. phung po'i rgyun|skandhasantānaḥ — {de lta bas na 'di ni gang zhig pha rol du skye ba pa sems can zhes bya ba phung po'i rgyun la sems can skye ba pa med do zhes skur ba 'debs pa de'i log par lta ba yin te} yasmād yaḥ paratropapādukasattvākhyaskandhasantānāpavādaṃ karoti, tasyaiṣā mithyādṛṣṭiḥ—nāsti sattva upapāduka iti abhi.bhā. 88ka/1207. phung po'i bdud|pā. skandhamāraḥ, mārabhedaḥ — {bdud bzhi} …{phung po'i bdud dang nyon mongs pa'i bdud dang 'chi ba'i bdud dang lha'i bu'i bdud do//} catvāro mārāḥ…skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ, devaputramāraḥ śrā.bhū.126ka/344; {phung po'i bdud kyis 'jigs shing skrag go//} skandhamārabhayabhītaḥ śi.sa.110kha/109. phung po'i gnas las ma 'phags pa|vi. skandhālayānuccalitaḥ — {ma rig pa dang srid pa dang sred pa las rab tu byung ba'i sems can}…{phung po'i gnas la ma 'phags pa} avidyābhavatṛṣṇāprasṛtānāṃ sattvānāṃ…skandhālayānuccalitānām da.bhū.213ka/28; {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen cing phung po'i gnas las ma 'phags pa} ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāḥ da. bhū.192ka/18. phung po'i tshig|skandhapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{phung po'i tshig dang /} {phung po med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadam, anutpādapadam… skandhapadam askandhapadam la.a.68ka/17. phung po'i tshogs|skandhasamudāyaḥ — {ji ltar me skad cig ma yin yang rgyun gyis dro ba de bzhin du sred pa nye bar len pa can sems can zhes bya ba phung po'i tshogs 'khor ro//} yathā tu kṣaṇiko'gniḥ santatyā sañcaratītyucyate, tathā sattvākhyaḥ skandhasamudāyastṛṣṇopādānaḥ saṃsaratītyucyate abhi.bhā.90kha/1214. phung po'i gshed ma dang chom pos shin tu bcom pa|vi. skandhavadhakataskarābhighātitaḥ — {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen cing phung po'i gnas las ma 'phags pa}…{phung po'i gshed ma dang chom pos shin tu bcom pa} ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāḥ…skandhavadhakataskarābhighātitāḥ da.bhū.192ka/18. phung po'i lhag ma dang bcas pa|= {phung po lhag ma dang bcas pa/} phung po'i lhag ma ma lus pa|vi. nirupadhiśeṣaḥ — {phung po'i lhag ma ma lus pa'i mya ngan las 'das pa'i dbyings la'ang dgongs nas/} {byang chub sems dpa'i spyod pa spyad pa rnams kyang rab tu spro bar bya ba'i phyir te} nirupadhiśeṣaṃ nirvāṇadhātuṃ sandhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham la.a.151kha/98. phung po'i lhag ma med pa|= {phung po lhag ma med pa/} phung por gyur pa|rāśībhāvaḥ — {nyon mongs pa rnams la ni tshogs med/} {phung por gyur pa med} nāsti kleśānāṃ sañcayaḥ, na rāśībhāvaḥ śi.sa.132ka/127. phung por gyur ba ma yin pa|na rāśībhāvaḥ ma.vyu.2589 (48kha). phung ba|• saṃ. pratyavāyaḥ — {de ma byas na phung bar nges pa yang ma yin no//} nāpi tadakaraṇe pratyavāyaniścayaḥ pra. a.18ka/21; upahatiḥ — {de dag nyid la gnod pa dang phung ba chen por mi 'gyur bar bya ba'i phyir} mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti bo.bhū. 62kha/82; anarthaḥ — {khyod kyi 'dod pas sdug bsngal de/} /{grub na'ang khyod dgar ci zhig yod/} /{gal te 'tshangs par 'gyur zhe na/} /{de las phung ba'ang gzhan ci yod//} atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava \n athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ \n\n bo.a.18ka/6. 88; vadhaḥ — {bzhin bzangs khyod nyid kyis bdag nyid phung ba'i phyir chos gos dang lhung bzed 'di bsgrubs te} bhadramukha tvayaivaitadātmavadhāya pātracīvaraṃ samudānītam a.śa.130kha/120; \n\n• bhū.kā.kṛ. hataḥ — {skye bo 'di yang sbyin mi phod/} /{de bas thabs med bdag cag phung //} apradātā janaścāyamityagatyā hatā vayam \n\n jā.mā.69kha/81. phung bar gyur pa|vi. anarthaḥ — {phung bar gyur pa'i 'byung gnas de/} /{ji ltar btang bar mi rigs kye//} anarthāyatanaṃ tādṛkkathaṃ na tyaktumarhasi \n\n jā.mā.394/231. phung bar byas pa|bhū.kā.kṛ. udvāsitaḥ — {bdag gi khyim}…{srin pos phung bar byas pa bzhin du}…{mthong nas} paśyati sma…svabhavanaṃ rākṣasairivodvāsitam jā.mā.22kha/25. phung bar byed pa|• kri. vipādayati — {de ni bdag nyid kyang phung bar byed la} sa ātmānamapi vipādayati bo.bhū.26ka/31; āpādyate — {'jig rten gang de'i lta ba la phyogs pa yang phung bar byed do//} loko'pi yo'sya dṛṣṭyanumata āpādyate bo.bhū.26ka/31; \n\n• vi. anarthakaraḥ — {phung bar byed pa'i dgra bo de/} /{su zhig yal bar 'dor bar byed//} ityanarthakaraṃ śatruṃ ko hyupekṣitumarhati \n\n jā.mā.114kha/133; \n\n• saṃ. ārtiḥ — {skye bo phung byed dang ni mi bzod pa/} /{nga yi sems ni yang yang bsregs pa bzhin//} iyaṃ janārtirmadamarṣadīpanī muhurmuhurme jvalatīva cetasi \n\n jā.mā.64ka/74. phung byed|= {phung bar byed pa/} phung byed pa|= {phung bar byed pa/} phung med|vi. nirupadhiḥ — {phung med dri med}…{chos sku}…{thob par bya} nirupadhimamalaṃ…dharmakāyaṃ…prāpsyeva su. pra.55ka/109. phud|• vi. agram — {pho nya mo rnams dag la zas phud} dūtīnāṃ grāsamagram vi.pra.86kha/4.231; {ji srid bram ze rnams la ma phul}…{je khyod kyis dge sbyong mgo breg de la bsod snyoms kyi phud sbyin nam} yāvad brāhmaṇānāṃ na dīyate…tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam vi.va.260ka/2.163; \n\n• bhū.kā.kṛ. āmuktaḥ — {bskon pa ni phud na'o//} vivecanamāmuktasya vi.sū.14kha/16. phud skyu|= {dpral pa'i rgyan} patrapāśyā, lalāṭābharaṇaviśeṣaḥ — patrapāśyā lalāṭikā a.ko.177kha/2.6.103; patrākāre lalāṭe paśyata iti patrapāśyā a.vi.2.6. 103. phud bu|cūḍā — {phud bu lnga} pañcacūḍakaḥ la.a.189ka/160; śikhā, dra. {phud bu can/} phud bu lnga|pañcacūḍakaḥ — {don grub pa dang shA kya'i bu/} /{yang dag mtha' dang phud bu lnga/}…/{phyi ma'i dus na 'byung bar 'gyur//} siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ \n…paścātkāle bhaviṣyati la.a.189ka/160. phud bu can|vi. śikhaṇḍī — {gtsug phud phud bu lcang lo can/} /{ral pa mu ny+dza cod pan thogs//} śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭavān \n vi.pra.156ka/3. 105. phun tshar|pāśaḥ — {kha tshar dang phun tshar gyi mthar rang chag bya'o//} daśāpāśāt tayorvardhikākaraṇam vi.sū.73ka/90. phun tshogs|= {phun sum tshogs pa/} phun tshogs can|nā. sampadī, nṛpaḥ — {de nas sa bdag mya ngan med/} /{sbyin la shin tu cher goms pas/} /{slong ba phyogs nas 'ongs rnams kyi/} /{dpag bsam shing nyid dag tu gyur/}…/{de yi tsha bo phun tshogs can//} athāśokaḥ kṣitipatirdānābhyāsena bhūyasā \n abhyāgatapraṇayināṃ prayayau kalpavṛkṣatām \n\n…tatpautraḥ sampadī nāma a.ka.167ka/74.8. phun tshogs pa|= {phun sum tshogs pa/} phun tshogs bral|= {phongs} āpat — {phongs dang mi 'byor phun tshogs bral//} vipattau vipadāpadau a.ko.191ka/2.8.82; āpadyate āpat \n pada gatau a.vi.2.8.82. phun tshogs min|= {dpal min} rniṛtiḥ, alakṣmīḥ—{dpal min pa dang phun tshogs min//} syādalakṣmīstu rniṛtiḥ a.ko.146kha/1.11.2; ṛteḥ sanmārgāt niṣkrāntā rniṛtiḥ a.vi.1.11.2. phun yol|māluduḥ, saṃkhyāviśeṣaḥ — {rdzi rdul rdzi rdul na phun yol lo/} /{phun yol phun yol na dang dang ngo //} kheluduḥ kheludūnāṃ māluduḥ, māluduḥ māludūnāṃ samulaḥ ga.vyū.3kha/103. phun sum|= {phun sum tshogs pa} sampat—{sangs rgyas phun sum bde min pa/} /{gnas skabs 'di 'drar 'gyur mi srid//} bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā \n\n bo. a.29kha/8.157; sampattiḥ — {gang gis phun sum 'thob pa yi/} /{sbyin pa su zhig sbyin mi byed//} na prayaccheddhi ko dānaṃ sampattiryena labhyate \n\n vi.va.202ka/1.76. phun sum sna tshogs|nā. vibhūtiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{phun sum sna tshogs dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vibhūteḥ ga.vyū.268ka/347. phun sum tshogs|= {phun sum tshogs pa/} phun sum tshogs mnga' ba|lakṣmīdharaḥ ma.vyu.9566. phun sum tshogs pa|• saṃ. 1. sampat — {rgyal po'i dpal yang nor phun sum tshogs pa la ltos so//} kośasampadapekṣiṇī ca rājaśrīḥ jā.mā.191kha/222; {gang du grags snyan me tog dkar/} /{phun tshogs kun gyi 'bras bu bzang /} /{sbyin pa'i skyed tshal 'khri shing ni/} /{grong khyer pa rnams dga' slad gyur//} yasyāṃ sitayaśaḥpuṣpāḥ suphalāḥ sarvasampadaḥ \n dānodyānalatāḥ prītyai babhūvuḥ puravāsinām \n\n a.ka.47ka/5.3; sampattiḥ — {bcom ldan 'das ni yu cag gis/} /{rdog gcig gis kyang ma mchod las/} /{bsod nams zong gis thob pa'i nor/} /{phun tshogs yu la ga la 'ong //} āvābhyāmeṣa bhagavān piṇḍakenāpi nārcitaḥ \n kutaḥ puṇyapaṇaprāpyā dhanasampattirāvayoḥ \n\n a.ka.72ka/61.6; ṛddhiḥ — {nyi ma 'char ba nyid kyis ni/} /{pad ma rnams la dpal ster byed/} /{phun tshogs rnams kyi 'bras bu dag/} /{grogs po rjes 'dzin bstan pa'i phyir//} udayanneva savitā padmeṣvarpayati śriyam \n vibhāvayitumṛddhīnāṃ phalaṃ suhṛdanugraham \n\n kā.ā.333kha/2.346; samṛddhiḥ — {'on kyang rigs kyi bu nged kyi stobs bcu dang mi 'jigs pa bzhi dang sangs rgyas kyi chos phun sum tshogs pa de khyod la med} api tu khalu punaḥ kulaputra yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ, sā tava nāsti da.bhū.240kha/43; vibhūtiḥ — {zab yangs rgya che ye shes dang /} /{phun sum tshogs pa'i zhing rnams ni/} /{rgyal ba'i sras po nams la bshad//} gāmbhīryaudāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca \n deśemi jinaputrāṇām la.a.166kha/120; lakṣmīḥ — {rang gi bu la'ang rgyal srid mi gtong ste/} /{rgyal po gzhan la yod kun dga' skyed byed/} /{phun sum tshogs pa btang na skad cig gis/} /{rgud pa stong phrag me yis gdung bar byed//} tyājyaṃ na rājyaṃ svasute'pi rājan spṛhāṃ parasthaṃ vidadhāti sarvam \n tyaktā ca lakṣmīḥ kurute kṣaṇena vipatsahasrajvalanānutāpam \n\n a.ka.58ka/59.80 2. samāgamaḥ — {'di yi mtshan rtags 'di dag ni/} /{thar pa'i dpal 'byor phun tshogs sam/} /{'khor lo sgyur ba'i dpal du brjod/} /{'bras bu 'di dag bslu ba med//} etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam \n vadanti cakravartiśrīḥ phalaṃ naiṣāṃ vinaśvaram \n\n a.ka.211kha/24.43; samāpattiḥ — {bya ba 'ga' zhig rtsom pa la/} /{skal pa yi ni stobs las kyang /} /{de yi sgrub byed phun tshogs gang /} /{de ni kun du phan par brnyed//} kiñcidārabhamāṇasya kāryaṃ daivabalātpunaḥ \n tatsādhanasamāpattiryā tadāhuḥ samāhitam \n\n kā.ā.332ka/2.295; samudayaḥ — {'byor pa phun sum tshogs pa'am bka' lung gnyan po'i yon tan nam/}…/{gang zhig 'dod pa de dag thams cad sbyin pas thob par 'gyur//} vibhavasamudayaṃ vā dīptamājñāguṇaṃ vā…yadabhilaṣati sarvaṃ tatsamāpnoti dānāt jā.mā.17kha/19; \n\n• vi. sampannaḥ — {rig byed bslab pa'i phyir bla ma thos pa dang rigs btsun pa dang spyod tshul phun sum tshogs pa zhig la bcar te gnas par gyur to//} vedādhyayananimittaṃ śrutābhijanācārasampanne gurau prativasati sma jā.mā.69ka/80; sampūrṇaḥ — \n{ji ltar ljon shing yon tan phun sum tshogs/} /{'bras bu smin pa bsnams te cher 'bul ba//} yathā tu sampūrṇaguṇo mahīruhaḥ phalodayaṃ pākavaśātprayacchati \n jā.mā.138kha/161; samagraḥ — {mdzes ma khyod kyi bzhin gyi dpal/} /{pad ma dag gis 'gog par byed/} /{mdzod dang yu ba phun tshogs pa/} /{'di la bya dka' ci zhig yod//} ākṣipantyaravindāni tava mugdhe mukhaśriyam \n koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram \n\n kā.ā.334ka/2.358; paryāptaḥ — {'byor pa phun sum tshogs shing bang mdzod yongs su gang ba} paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya jā.mā.24ka/27; samucitaḥ — {rgyal po de'i kha zas ro zhim po phun sum tshogs kyang} tasya rājñaḥ svādurasabhojanasamucitasyāpi jā.mā.158kha/183; upapannaḥ — {blo ldan de yi tshig dag ni/} /{phun tshogs sa bdag gis thos nas//} upapannaṃ vacaḥ śrutvā dhīmatastasya bhūpatiḥ \n a.ka.275kha/35.11 0. śrīḥ — {de bzhin gshegs pa spos 'od 'phro ba'i sprin phun sum tshogs pa'i rgyal po zhes bya ba} gandhārcimeghaśrīrājo nāma tathāgataḥ ga.vyū.155kha/238; \n\n• pā. asapatnarājaḥ, samādhiviśeṣaḥ—{phun sum tshogs pa zhes bya ba'i ting nge 'dzin} asapatnarājo nāma samādhiḥ a. sā.430ka/242. phun sum tshogs pa thams cad 'thob par 'gyur bar nges par 'byung ba'i lam de bzhin du 'gyur ba la mi 'jigs pa|pā. sarvasampadadhigamāya nairyāṇikapratipattathātvavaiśāradyam, vaiśāradyabhedaḥ ma.vyu.134 (3kha). phun sum tshogs pa dang ldan pa|vi. samṛddhaḥ — {skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa} puṣpaphalasamṛddhaṃ ca mahadudyānam a.śa.285ka/262. phun sum tshogs pa dam pa|pā. sampattiparamatā, paramatābhedaḥ — {dam pa bdun gang zhe na/} {sku dam pa dang}…{phun sum tshogs pa dam pa dang} sapta paramatāḥ katamāḥ? āśrayaparamatā…sampattiparamatā bo.bhū.48kha/63. phun sum tshogs pa la nges par 'gyur ba|pā. sampattiniyatipātaḥ, niyatipātabhedaḥ — {pha rol tu phyin pa drug gi dbang du byas nas nges par 'gyur ba rnam pa 'di drug bstan te/} {phun sum tshogs pa la nges par 'gyur ba ni rtag tu longs spyod phun sum tshogs pa rgya chen po 'thob pa'i phyir ro//} ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ \n sampattiniyatipāto nityamudārabhogasampattilābhāt sū.vyā.244ka/159. phun sum tshogs pa gsung|vi. sampannavādī — {de bzhin gshegs rgyal phun sum tshogs pa gsung //} sampannavādī hi jinastathāgataḥ vi.va.286ka/1.104. phun sum tshogs par gyur|bhū.kā.kṛ. samṛddho saṃvṛttaḥ — {gnas mal der dbang chen gyi char phab nas phyir yang rtswa dang gel pa dang sman dang me tog dang 'bras bu phun sum tshogs par gyur to//} māhendravarṣaṃ vṛṣṭaṃ yena tadāśramapadaṃ punarapi tṛṇagulmauṣadhipuṣpaphalasamṛddhaṃ saṃvṛttam a.śa.105ka/95. phun sum tshogs min|alakṣmīḥ lo.ko.1536. phub|• saṃ. carma, phalakaḥ — {su dA sa'i bu}…{ral gri dang phub ni phyar nas}…{mthong nas} dṛṣṭvā…udyatāsicarmāṇaṃ saudāsam jā.mā.188kha/219; āvaraṇam — {deng nyid rgyan cha bzang po'i rgyan rnams dang /} /{phub dang mtshon cha mang pos rnam par mdzes//} adyaiva citradhvajabhūṣaṇena vibhrājamānāvaraṇāyudhena \n jā.mā.146kha/170; phalakaḥ, o kam — {khe Ta ka la ste phub la} kheṭake phalake vi. pra.175kha/3.179; phalako'strī phalaṃ carma a.ko.192ka/2.8.90; phalati prahārairviśīryata iti phalakaḥ a.vi.2.8.90; \n\n• pā. 1. kheṭaḥ, o ṭam, hastacihnaviśeṣaḥ — {dang por rdo rje dril bu dang gnyis par phub dang} prathame vajraghaṇṭā, dvitīye kheṭam vi.pra.36kha/4.14; {phag mo'i lcags sgrog dang phub bo//} vārāhyāḥ śṛṅkhalā kheṭaḥ vi. pra.41ka/4.28 2. pharam, mudrāviśeṣaḥ — {phyag rgya'i le'u'i cho ga ngas bshad kyis}…{bcu gnyis pa ni phub ces gsungs//} mudrāpaṭalavidhānaṃ bhāṣate sma…dvādaśaṃ pharamityuktaḥ ma.mū.245kha/276; \n\n• = {phub pa/} \n\n• = {phub ma/} phub kyi phyag rgya|pā. phalakamudrā — {khe Ta ka la ste phub la dpung pa g}.{yon pa rab tu brkyang zhing lag pa'i mthil ni steng du son pa mi 'jigs pa'i lag mthil lta bur 'gyur te/} {de ltar phub kyi phyag rgya'o//} vāme bāhuprasāro bhavati karatalamūrdhvagamabhayakaratalavat kheṭake phalake \n evaṃ phalakamudrā vi.pra.175kha/3.179. phub can|carmī, carmadhāriyodhā mi.ko.45ka \n phub thogs pa|vi. phārikaḥ ma.vyu.3734 (62kha). phub pa|bhū.kā.kṛ. = g.{yogs pa} chāditaḥ, channaḥ— g.{yogs pa dang ni phub pa 'o//} channaśchādite a.ko.213ka/3.1. 98; chadyata iti channaḥ \n chada apavāraṇe \n chāditaśca a.vi.3.1.98. phub ma|= {sbun pa} tuṣaḥ — {rdo ba med pa gyo mo dang thal ba dang sol ba dang phub ma dang rus pa spangs pa} apagatapāṣāṇakaṭhallabhasmāṅgāratuṣakapālāsthivarjitam ma. mū.116kha/25; {dur khrod sol dang phub sogs las/} /{dgra yi gzugs brnyan byas nas ni//} śatroḥ pratikṛtiṃ kṛtvā citāṅgāratuṣādibhiḥ \n gu.sa.128ka/82; busam — kaḍaṅgaro busaṃ klībe a.ko.196ka/2.9.22; busyate utsṛjyata iti busam \n busa utsarge \n khale paśupādaghaṭṭitasya kṣodasya nāmanī a.vi.2.9.22; {gcig gi gzan chang phub mar gyur/} /{gzhan gyi lcags kyi tho lum dang //} piṇḍo busatvamekasya prayāto'nyasya lohatām \n a.ka.171kha/19.92; busaplāvī — {dge sbyong mgo reg de ci'i phyir phub ma mi 'gam} kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayati vi.va.260ka/2.163. phub ma rdung ba|tuṣakaṇḍanam — {'bad pa de yang 'dod pa'i 'bras bu med pa'i phyir 'bras thug po che don du gnyer ba phub ma rdung ba bzhin du ngal ba tsam 'bras bu nyid yin pa kho nar zad do//} so'pi samīhitaphalābhāvāt tuṣakaṇḍanaṃ taṇḍulārthinaḥ kevalamāyāsamātraphala eva ta.pa.262ka/993. phub ma rdung bar byed pa|tuṣakaṇḍanam — {'di ni 'bras bu thug po che don du gnyer ba phub ma rdung bar byed pa 'ba' zhig tu zad pa yin pas} iti kevalaṃ taṇḍulārthinaḥ tuṣakaṇḍanametat kṛtam ta.pa.258ka/987. phub ma'i me|tuṣānalam — kukūlaṃ śaṅkubhiḥ kīrṇe śvabhre nā tu tuṣānale \n a.ko.232kha/3.3.203; kukūlam mi.ko.89ka \n phub me|= {phub ma'i me/} phub zlum|kheṭakaḥ ma.vyu.6084 (87ka); mi.ko.46kha \n phur|= {phur pa/} phur 'dod|ārurukṣā — {'dab gshog ma rdzogs mkha' la phur 'dod bzhin//} ajātapakṣaḥ khamivārurukṣayā jā.mā.24ka/27. phur pa|kīlaḥ — {lcags kyi phur pa me 'bar lnga brgyas lus brgyangs nas//} yaccāyasa(pañcaśata)jvalitakīlanibaddhadeham jā.mā.177ka/206; kīlakaḥ — {thag pas glang bu phur pa la btags pa dang 'dra'o//} dāmneva balīvardāḥ kīlake abhi.sphu.112ka/802; {seng ldeng gi phur pa grwa bzhir btsugs la} catasṛṣu dikṣu khadirakīlakānnikhanya vi.va.205ka/1.79; samau śivakakīlakau a.ko.199kha/2.9.73; kīlyate paśvādiratreti kīlakaḥ \n kīla bandhane a.vi.2.9.73; śaṅkuḥ — {phur pa brgyas ni lce yang rab tu brgyangs//} śaṅkuśatairātatajihvāḥ jā.mā.176kha/205. phur pa mang po|nā. bahuśaṅkuḥ, pratyekanarakaḥ — {de mi dge ba des nyi tshe ba'i sems can dmyal ba phur pa mang po zhes bya ba der skye bar 'gyur te} sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyekanarakastatrāsyopapattirbhavati śi.sa.37ka/35. phur pa btsugs|= {phur pa btsugs pa/} phur pa btsugs pa|bhū.kā.kṛ. kīlitaḥ — {'bral bas 'jigs nas bu yi bzhin la mig/} /{phur pa btsugs bzhin de la rab smras pa//} tamabravīt kīlitalocaneva viyogabhītyā vadane sutasya \n\n a.ka.305kha/108.124. phur pa la btags pa|vi. kīlabaddhaḥ — {de gnyis phur pa la btags pa bzhin du 'dug go//} tau kīlabaddhāviva tiṣṭhete sma la.vi.182kha/277. phur pa'i dbyibs|nā. utkīlakaḥ, parvataḥ — {de dag rgal ba dang ri'i rgyal po gangs can mchis so//} {de'i byang phyogs na ni ri bo phur pa'i rtse mchis so/} /{de nas lam chu sgra can dang seng ldeng can dang}…{phur pa'i dbyibs dang} tānatikramya himavān parvatarājaḥ \n tasyottareṇotkīlakaparvataḥ\n tataḥ kūjako jalapathaḥ khadiraka…utkīlakaḥ vi.va.213ka/1.88. phur pa'i rtse|nā. utkīlakaḥ, parvataḥ — {de dag rgal ba dang ri'i rgyal po gangs can mchis so/} /{de'i byang phyogs na ni ri bo phur pa'i rtse mchis so//} tānatikramya himavān parvatarājaḥ \n tasyottareṇotkīlakaparvataḥ vi.va.213ka/1.88. phur bu|• saṃ. 1. kīlaḥ — {yi ge hUM las phur bu yi/} /{tshad ni rtse mo lnga pa ste/} /{rdo rje phur bur byas bsgom la//} hū˜kārakīlakaṃ dhyātvā pañcaśūlapramāṇataḥ \n vajrakīlaṃ kṛtam gu.sa.115ka/54; kīlakaḥ — {'dir phyogs bcur phur bu gdab pa'i don du zhi ba la n+ya grod+ha'i phur bu'o//} iha śāntike nyagrodhakīlakāḥ daśadikkīlanārtham vi. pra.96ka/3.12; śaṅkuḥ — kukūlaṃ śaṅkubhiḥ kīrṇe śvabhre nā tu tuṣānale \n a.ko.3.3.203; ma.vyu.5588(82kha) 2. bṛhaspatiḥ, vārabhedaḥ—{gza' ni nyi ma dang zla ba dang mig dmar dang gza' lag dang phur bu dang pa sangs dang spen pa bdun no//} vārāḥ—ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36; \n\n• nā. bṛhaspatiḥ 1. devaguruḥ—{gang zhig phur bu'i lugs kyis ni/} /{ma phye gros kyi gsang sngags kyis/} /{mi mthun phyogs kyi dpa' bo dag/} /{sbrul gyi dug bzhin btang bar gyur//} mantraṇābhinnamantrasya yasya nītibṛhaspateḥ \n tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ \n\n a.ka.48kha/5.18; āṅgirasaḥ — bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ \n\n a.ko.135ka/1.3.24; aṅgiraso'patyaṃ pumānāṅgirasaḥ a.vi.1.3.24 2. grahaḥ — {'di lta ste/} {nyi ma dang}…{phur bu dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…bṛhaspatiḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. phur bu mchod sbyin|sthapatiḥ — sa gīrpatīṣṭyā sthapatiḥ a.ko.181ka/2.7.9; vājapeyayāgaṃ bṛhaspatisavanasamāpanāṅgena sthāpayatīti sthapatiḥ \n ṣṭhā gatinivṛttau \n bṛhaspatisavanakartṛyajvano nāma a.vi.2.7.9. phur bu gdab pa|= {phur bus gdab pa/} phur bu pa|bārhaspatyaḥ — {lta ba ngan pa gcig ces bya ba ni phur bu pa la sogs pa'o//} kecaneti \n bārhaspatyādayaḥ ta.pa.36ka/520. phur bu gsum pa|nā. triśaṅkuḥ, nṛpaḥ — {rgyal po chen po sngon byung ba yul ka ling ga zhes bya bar gdol pa'i rgyal po phur bu gsum pa zhes bya ba}…{byung ste} bhūtapūrvaṃ mahārāja kaliṅgeṣu triśaṅkurnāma mataṅgarājo'bhūt vi.va.193ka/1.68. phur bu'i lugs|bārhaspatyam — {mchongs pa dang}…{phur bu'i lugs dang}… {spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite… bārhaspatye… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. phur bus btab|= {phur bus btab pa/} phur bus btab pa|bhū.kā.kṛ. kīlitaḥ — {de nas des bkug ro langs la/} /{shA ri'i bu yi phur bus btab//} tadāhūto'tha vetālaḥ śāriputreṇa kīlitaḥ \n a.ka.190ka/21.65. phur bus gdab|• kri. kīlayet — {lha rnams kyang ni phur bus gdab//} devatāni ca kīlayet gu.sa.129ka/84; \n\n• = {phur bus gdab pa/} phur bus gdab pa|• saṃ. kīlanam — {khams gsum pa thams cad kyi lus dang ngag dang yid phur bus gdab pa'i sngags} sarvatraidhātukakāyavākcittakīlanavajra(mantra)m gu.sa.124ka/73; {'dir phyogs bcur phur bu gdab pa'i don du zhi ba la n+ya grod+ha'i phur bu'o//} iha śāntike nyagrodhakīlakāḥ daśadikkīlanārtham vi.pra.96ka/3.12; \n\n• pā. kīlanam, karmabhedaḥ—{rengs pa dang phur bus gdab pa la sogs pa la ser pos sa yi sa bon gyi bdag nyid de lte bar sa'i dkyil 'khor la} stambhane kīlanādye pītaṃ bhūmibījātmakaṃ nābhau pṛthivīmaṇḍale vi.pra.77ka/4.156; \n\n• = {phur bus gdab/} phur bus 'debs pa|kīlanam — {'od zer can las skyes pa phur bus 'debs par 'dod ma} kīlanecchā mārīcījanyā vi.pra.45ka/4.45. phur bus 'debs par 'dod ma|nā. kīlanecchā, icchādevī — {de'i phyir gsung gi dkyil 'khor gyi stegs bu la 'dod ma rnams so//}…{'od zer can las skyes pa phur bus 'debs par 'dod ma dang} ato vāṅmaṇḍale vedikāyāmicchāḥ…kīlanecchā mārīcījanyā vi.pra.45ka/4.45. phur ma|puṭam mi.ko.8kha; puṭakam ma.vyu.9433 (129kha); puṭikā — {'di ltar rin dang rin la de lta bu nyid kyi phur ma 'ching ba nyid do zhe na} tathā hi, mūlye mūlye tathābhūta eva puṭikābandhaḥ pra.a.129ka/473; saṃvartikā — {sham thabs ci nas zlum por 'dug par 'gyur ba de ltar bgo bar bya'o//}…{phur ma ltar 'dug pa ma yin par ro//} tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt…na saṃvartikayā sthitam vi.sū.49ka/62. phul|• kri. ({'bul} ityasyā bhūta., vidhau) 1. dadau — {chen po'i bdag tu gyur pa'i tshe/} /{skyob pa gser zhes bya la phul//} dadau bṛhaspatirbhūtvā kanakākhyāya tāyine \n\n a.ka.191ka/21.81; nyavedayat — {de yi 'bad pa chen po yis/} /{gus pas gtsang mar sbyar ba'i zas/} /{gos kyis nor 'dzin g}.{yogs byas nas/} /{rab tu btud de de la phul/} sa prayatnena mahatā bhojyaṃ bhaktipavitritam \n ācchādya vastrairvasudhāṃ prahvastasmai nyavedayat \n\n a.ka.239kha/27.57; upanāmayāmāsa — {de nas tshe dang ldan pa kun dga' bos rus pa de dag blangs te sangs rgyas bcom ldan 'das la phul ba dang} athāyuṣmānānandastānyasthīnyādāya bhagavate buddhāyopanāmayāmāsa su. pra.54ka/107; upanayati sma — {bcom ldan 'das la tshul bzhin du mchod pa byas nas bcom ldan 'das la pi bang gzhi bai DUr+ya las byas pa phul lo//} bhagavantaṃ yathāvadabhyarcya bhagavato vaidūryadaṇḍāṃ vīṇāmupanayati sma a.śa.50kha/43; upanāmayati sma—{'o thug sbrang rtsi can gyis gser gyi snod chen po bkang ste byang chub sems dpa' la phul lo//} suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma la.vi.132kha/196 2. = {phul cig} prayacchatām—{'phags pa la bu ram shing gi khu ba phul cig} āryasyekṣurasaṃ prayaccha a.śa.118kha/108; anuprayacchatām—{bcom ldan 'das skyems kyis chu phul cig} bhagavāṃstṛṣitaḥ pānīyamanuprayaccha vi.va.131kha/1. 20; niryātayatām — {mchod pa bya bar phul cig} pūjākarmaṇe niryātaya śi.sa.8ka/9; pradīyatām — {brgya byin gyis smras yon tan kun/} /{rgyal po la ni thog mas phul//} śakro'vadat sarvaguṇodayāyāgre pradīyatām \n\n a.ka.225ka/25.9 3. upanāmayati — {nas byi dor byas pa khyer nas}…{bcom ldan 'das la phul lo//} yavān parikarmitānādāya… bhagavato yavānupanāmayati vi.va.139kha/1.29; \n\n• saṃ. atiśayaḥ—{'jig rten gyi phul las 'das pa}…{'i phyir} lokātiśayātikrāntatvāt la.a.147ka/93; varaḥ — {sangs rgyas 'jig rten mkhyen pa'i phul//} buddho lokavidāṃ varaḥ la.a.66ka/14; śreṣṭhaḥ — {bsam gtan bde ba phul gyis gnas shing snying rjes skye ba dman la brten//} śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnopapattiḥ śritā \n sū.a.204ka/106; sat — {srog chags kun la phan mdzad phyir/} /{grogs kyi phul yang khyod lags so//} sanmitraṃ hitakāritvāt sarvaprāṇabhṛtāmasi \n\n śa.bu.114ka/99; \n\n• pā. = {bre chung bzhi cha} kuḍavaḥ, parimāṇaviśeṣaḥ mi.ko.22kha; dra. {thams cad kyis 'bru mar snod bcang bar bya'o/} /{phul gang man chad nas phul phyed yan chad shong ba'o//} dhārayet sarvaṃ tailabhājanam \n kauḍavāt prabhṛtyardhakauḍavāt vi.sū.97ka/117; \n\n• bhū. kā.kṛ. praṇītaḥ—{dang bas phul zhing gtsang ma yi/} /{longs spyod yid 'ong thams cad kyis/} /{mchod cing dus ni ji snyed cig/} /{sems can phan par brtson pas bzhugs//} śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmano'nugaiḥ \n uvāsa pūjitaḥ kañcit kālaṃ sattvahitodyataḥ \n\n a.ka.330ka/41.71; \n\n• = {phul ba/} phul du|atīva mi.ko.68kha \n phul cig|= {phul/} phul du phyin pa|• saṃ. atiśayaḥ — {thams cad mkhyen pa dang yid ches pa de gnyis kyi rtags su gyur pa'i tshad ma phul du phyin pa ni rtags kyi bdag nyid tshad ma'i bye brag go//} sarvajñatā ca āptatā ca tayorliṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ nyā.ṭī.89ka/245; athātiśayo bharaḥ \n ativelabhṛśātyarthātimātrodgāḍhanirbharam \n\n tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca \n a.ko.132kha/1.1.68; atiśete jayatyaneneti atiśayaḥ a.vi.1.1.68; utkarṣaḥ — {phul phyin khyad par grags pa ni/} /{gnyis nyid bzang po'i skye ba la/} /{sbyin pas lag brlan 'jig rten na/} /{khyod dang mtho brtan glang 'di'o//} dvāveva viśrutotkarṣaviśeṣau bhadrajanmani \n dānārdrahastastvaṃ loke gajaścāyaṃ sthironnatiḥ \n\n a.ka.205ka/23.22; prakarṣaḥ—{ting nge 'dzin phul du phyin pa dang ldan pa la bsam gtan gyi ming du btags pa'i phyir nyi ma bzhin no//} prakarṣayukte samādhau dhyānanāmavidhānāt bhāskaravat abhi.sphu.285ka/1128; \n\n•vi. agraḥ — {de ni sems can thams cad kyi phul du phyin pa lags so//} so'graḥ sarvasattvānām ga.vyū.305kha/393. phul du phyin pa dang ldan pa|vi. prakarṣayuktaḥ — {de lta na ni 'o na ting nge 'dzin thams cad bsam gtan du thal bar 'gyur ro zhe na/} {ma yin te/} {phul du phyin pa dang ldan pa la de'i ming du btags pa'i phyir nyi ma bzhin no//} evaṃ tarhi sarvasamādhidhyānaprasaṅgaḥ? na; prakarṣayukte tannāmavidhānād, bhāskaravat abhi.bhā.66ka/1128. phul du byung|= {phul du byung ba/} phul du byung gyur|kri. prakṛṣyate — {byA ka ra Na'i sgra shes pas/} /{legs sbyar ma sbyar sgra dag la/} /{blo ni phul du byung gyur kyang /} /{rgyu skar tshes grangs gza' shes min//} jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ \n prakṛṣyate na nakṣatratithigrahaṇanirṇaye \n\n ta.sa.115ka/999. phul du byung ba|• saṃ. atiśayaḥ, utkarṣaḥ — {rlung 'byin pa dang 'dren pa ni/} /{'bad rtsol med par gang las yin/} /{de dag phul byung 'grib pa las/} /{phul byung 'grib pa thob par 'gyur//} preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ \n nirhrāsātiśayāpattirnirhrāsātiśayāt tayoḥ \n\n pra.vā.109kha/1.54; {'khor ba dag ni med par dgyes kyang yongs su 'dzin cing rab tu nye bar gnas/} /{phul du byung ba 'di ni rdul bral rnams kyi chags pa nyid dang bral bar bgyid//} ayamatiśayaṃ pratyāsannaḥ karoti virāgatāṃ vigatarajasāṃ niḥsaṃsāraḥ priyo'pi parigrahaḥ \n\n a.ka.188ka/21.43; utkarṣaḥ—{thugs rje phul byung grub 'gyur te/} /{gzhan sdug mi bzod pas bskul ba'i//} niṣpannakaruṇotkarṣaḥ paraduḥkhākṣameritaḥ \n\n pra.a.100kha/108; {'di gnyis kyis ni mthu phul du byung ba'i khyad par gyis sangs rgyas rnams kyi 'byor pa nyid ston to//} ābhyāṃ tāvad dvābhyāṃ prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati \n sū.vyā.157ka/43; \n\n• pā. 1. prakarṣaḥ, ālambanabhedaḥ — {rnam par gzhag dang}…{phul du byung ba'i dmigs par 'dod//} vyavasthānaṃ…prakarṣālambanaṃ matam \n ma.vi.26ka/5.29 2. citram, adbhutarasaḥ — {ngo mtshar rmad byung dang /} /{mtshar che phul byung} vismayo'dbhutamāścaryaṃ citram a.ko.144ka/1.8.19; citrayatīti citram \n citra citrīkaraṇe \n adbhutarasanāmāni a.vi.1.8.19; \n\n• nā. prabhūtā, upāsikā — {grong khyer rgya mtsho brtan pa zhes bya ba yod de/} {de na dge bsnyen ma phul du byung ba zhes bya ba 'dug gis} samudrapratiṣṭhānaṃ nāma nagaram \n tatra prabhūtā nāmopāsikā prativasati ga.vyū.5ka/104; \n\n• vi. utkṛṣṭaḥ — {de dag ni lha nyid yin pas skye bo thams cad las phul du byung ba'i phyir dang} teṣāṃ devatvena sarvajanotkṛṣṭatvāt ta.pa.272ka/1012; prakṛṣṭaḥ — {rnal 'byor goms pa'i khyad par gyis/} /{rnal 'byor rnams kyi yid shes ni/} /{de ltar phul byung dngos 'gyur bas/} /{'dir ni gnod pa can yod min//} yogābhyāsaviśeṣācca yogināṃ mānasaṃ tathā \n jñānaṃ prakṛṣṭarūpaṃ syādityatrāsti na bādhakam \n\n ta.sa.124ka/1076; atiśāyī — {mi las phul du byung ba'i skyes bu'i khyad par gnas pa'i ri rab ri'i rtse mo la sogs pa'i yul gyi khyad par} manuṣyātiśāyipuruṣaviśeṣaniketaḥ sumerugiriśikharādideśaviśeṣaḥ ta.pa.249kha/973; śreyān — {phul byung gya nom shin tu mchog/} /{bla na med dang shin tu mdzes//} śreyān śreṣṭhaḥ puṣkalaḥ syāt sattamaścātiśobhane \n\n a.ko.210ka/3.1.58; \n\n• avya. bhṛśam — {phul byung dka' las pra gA D+ha//} pragāḍhaṃ bhṛśakṛcchrayoḥ a.ko.221ka/3.3.44; bhṛśamatyartham a.viva.3.3.44; adhi — {mi las phul du byung ba'i bde ba'i rten phun sum tshogs pa du mas phyug pa ni mtho ris yin no//} adhimānuṣasukhādhiṣṭhāno nānopakaraṇasamṛddhaḥ svarga iti ta.pa.249kha/973; \n\n• u.pa. macarcikā — matallikā macarcikā prakāṇḍamuddhatallajau \n\n praśastavācakānyamūni a.ko.138ka/1.4.27. phul du byung ba'i dmigs pa|pā. prakarṣālambanam, ālambanabhedaḥ — {dmigs pa ni rnam pa bcu gnyis po 'di dag ste/} {'di star/} {chos brtags pa rnam par gzhag pa'i dmigs pa dang}…{phul du byung ba'i dmigs pa'o//} ityetad dvādaśavidhamālambanam, yaduta—dharmaprajñaptivyavasthānālambanam… prakarṣālambanañca ma.bhā.26ka/187. phul du byung bar 'gyur|= {phul byung 'gyur/} phul du byung bar brjod pa|pā. atiśayoktiḥ, alaṅkāraviśeṣaḥ — {khyad par gyi ni brjod 'dod gang /} /{'jig rten mtshams las brgal gyur pa/} /{phul du byung par brjod pa 'di/} /{rgyan gyi dam pa yin te dper//} vivakṣā yā viśeṣasya lokasīmātivartinī \n asāvatiśayoktiḥ syādalaṅkārottamā yathā \n\n kā.ā.329ka/2.211. phul du byung shes pa|= {phul byung shes pa/} phul phyin|= {phul du phyin pa/} phul ba|• saṃ. 1. dānam — {mar me phul ba} pradīpadānam śi.sa.168ka/166; pradānam — {pad+ma}…{rab tu phul bas 'di yi rkang pa ni/} /{bkod pa rnams la mtsho skyes 'khrungs par gyur/} /{blangs pa'i skyon las dus su bral gyur cing/} /{slar yang phul bas slar yang byung bar gyur//} padmapradānena babhūvurasyāḥ pādāvatāreṣu saroruhāṇi \n ādānadoṣādviratāni kāle punaḥ pradānātpunarudgatāni \n\n a.ka.150kha/68.108; arpaṇam—{don ldan tshig 'di'i yon tan phul ba yis/} /{de ni sa yi bdag po'i mdza' bor gyur//} ityarthavadvākyaguṇārpaṇena sa bhūpatervallabhatāmavāpa \n a.ka.201ka/22.86; samarpaṇam — {sems ni dang ba drag po yis/} /{'bras chan rab mang phul ba'i tshe/} /{mdze mo de yi lag pa yi/} /{sor mo brul nas snod du lhung //} tīvracittaprasādena bhaktasārasamarpaṇe \n kuṣṭhinyā nipapātāsyāḥ pātre śīrṇakarāṅguliḥ \n\n a.ka.157kha/17.7; pratipādanam — {thams cad kyis phul na yang ngo //} kṛtsnapratipādane'pi vi.sū.68ka/85; visargaḥ — {rgyal dang rgyal ba'i mchod rten rin chen phul//} ratnavisarga jine jinastūpe śi.sa.181ka/180 2. vāhanam — {gru bzur ba dang gru phul ba dang}… {gru btang ba yang rab tu shes so//} yānaparihāraṃ yānavāhanaṃ…yānasaṃpreṣaṇaṃ prajānāmi ga.vyū.50ka/144 0. āsphālanam ma.vyu.7662 (109kha); \n\n• kṛ. 1. dattaḥ — {gnyis ka las ma bsngos par ston pa mchod pa'i tshe phul ba dge 'dun gyi la dge slong ma rnams kyi 'jug pa med do//} nānuddiśya dvayaṃ śāstṛpūjāyāṃ datte bhikṣuṇīnāṃ sāṅghike praveśaḥ vi.sū.72ka/89; anupradattaḥ — {de dag la des gos kyi rnyed pa dang zas kyi rnyed pa mang du phul lo//} (teṣāṃ) prabhūto vastu(?vastra)lābhaḥ āmiṣalābhaścānupradattaḥ vi.va.241ka/2.142; arpitaḥ — {chen po la 'os gos zung zhig/} /{skye bo gus pas phul ba ni/} /{drang po'i sems ldan ba shiSh+Tha/} /{mdza' bas spun zla de la byin//} mahārhavastrayugalaṃ bhrātre bhaktajanārpitam \n tasmai vasiṣṭhaḥ pradadau prītyā saralamānasaḥ \n\n a.ka.7ka/50.64; samarpitaḥ — {gang zhig rang gis spyad 'os pa/} /{de dag thams cad 'bras bu bral/} /{'jig rten du ni dgra bcom la/} /{gang phul de nyid 'bras bur ldan//} viphalaṃ sarvamevaitatsvabhogāya yadarjyate \n tadeva saphalaṃ loke yatsamarpitamarhate \n\n a.ka.189kha/81.3; upanāmitaḥ — {'bod 'grogs kyis ni phul ba yi/} /{me tog bzhon par bzhugs par gyur//} ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite \n\n la.a.57kha/3; niryātitaḥ— {byas nas kyang bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa la phul lo//} kṛtvā ca bhagavataḥ saśrāvakasaṅghasya niryātitaḥ a.śa.46ka/40; {shing ljon pa la phul bas gal te rgyan yin na} vṛkṣe niryātitasyālaṅkāraścet vi.sū.72ka/88; visṛṣṭaḥ—{phyogs bcu'i sangs rgyas dang byang chub sems dpa' rnams la bsam pa rnam par dag pas phul zhing bsngos zin te} daśasu dikṣu viśuddhenāśayena buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāḥ bo.bhū.69kha/89; upanītaḥ — {de nas srung ma rnams kyis gson por bzung nas rgyal po ma skyes dgra la phul te} tato rakṣibhirjīvagrāhaṃ gṛhītvā rājño'jātaśatrorupanītaḥ a.śa.276kha/253 2. dattavān — {lha'i dbang po brgya byin gyis ri spos kyi ngad ldang las sman shi ri ka blangs te bcom ldan 'das la phul lo//} śakro devendro gandhamādanāt parvatāt kṣīrikāmoṣadhīmānīya bhagavate dattavān a.śa.19kha/16; dattavatī — {spos dang bdug pa dang me tog kyang phul lo//} gandhamālyaṃ ca dattavatī a.śa.68ka/59; \n\n• vi. dāyikā—{'od srung 'bras khu phul ba yi/} /{bud med de ni gar dga' lags//} kutrāsau modate nārī kāśyapasyācāmadāyikā \n\n vi.va.164ka/1.53. phul ba nyid|dattatā — {dge 'dun la 'dun pa la sogs pa phul ba nyid ni phul ba nyid yin no//} dattatvaṃ chandādeḥ saṅghe dattatā vi.sū.60kha/77; dattatvam — {dge 'dun la 'dun pa la sogs pa phul ba nyid ni} dattatvaṃ chandādeḥ saṅghe vi.sū.60kha/77; pratyākhyātatvam — {rang bzhin nyams pas byas pa nyid ni phul ba nyid ma yin no//} na naṣṭaprakṛtikṛtatāṃ pratyākhyātatvam vi.sū.12kha/13. phul byung|= {phul du byung ba/} phul byung 'gyur|kri. atiśete — {skyes bu shes rab can yang ni/} /{phra ba'i don mthong nus yin yang /} /{rang rigs mthun pa ma spangs pas/} /{skyes bu gzhan las phul byung 'gyur//} prājño'pi hi naraḥ sūkṣmānarthān draṣṭuṃ kṣamo'pi san \n svajātīranatikrāmannatiśete parān narān \n\n ta.sa.115ka/999. phul byung 'grib pa|nirhrāsātiśayaḥ — {de dag phul byung 'grib pa las/} /{phul 'byung 'grib pa thob par 'gyur//} nirhrāsātiśayāpattirnirhrāsātiśayāt tayoḥ \n\n pra.a.62ka/70. phul byung dngos|prakṛṣṭarūpam — {rnal 'byor goms pa'i khyad par gyis/} /{rnal 'byor rnams kyi yid shes ni/} /{de ltar phul byung dngos 'gyur bas/} /{'dir ni gnod pa can yod min//} yogābhyāsaviśeṣācca yogināṃ mānasaṃ tathā \n jñānaṃ prakṛṣṭarūpaṃ syādityatrāsti na bādhakam \n\n ta.sa.124ka/1076. phul byung can|vi. sātiśayaḥ — {shes rab yid gzhungs stobs rnams kyis/} /{cung zad cung zad khyad par gyis/} /{phul byung can mi gang dag mthong /} /{de dag dbang 'das mthong bas min//} ye'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ \n stokastokāntaratvena na tvatīndriyadarśanāt \n\n ta.sa.115ka/998. phul byung ldan|vi. atiśayavān — {rig byed de ltar byung brjod sogs/} /{shes pa phul byung ldan na yang /} /{mtho ris lha mo sngar med na/} /{dngos su byed par nus pa min//} tathā vedetihāsādijñānātiśayavānapi \n na svargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ \n\n ta.sa.115kha/1000. phul byung shes pa|atiśayajñānam — {de phyir phul byung shes pa ni/} /{thabs kyi stobs las byung rnams kyis/} /{gang zhig dbang 'das thams cad nyid/} /{des ni lhag par shes byed nus//} tasmādatiśayajñānairupāyabalavartibhiḥ \n sarva evādhiko jñātaṃu śakyate yo'pyatīndriyaḥ \n\n ta.sa.126ka/1088; {de'i phyir phul du byung shes pa/} /{shin tu goms par gyur pas kyang /} /{cung zad kho na lhag pa ru/} /{shes nus dbang 'das shes pa min//} tasmādatiśayajñānairatidūragatairapi \n kiñcidevādhikaṃ jñātuṃ śakyate na tvatīndriyam \n\n ta.sa.115kha/1000. phul tshad ma|kauḍavikam, kuḍavaparimitabījavapanayogyakṣetram mi.ko.35ka \n pheg|= {pheg rdob/} pheg rdob|• saṃ. tāḍaḥ, vādyayantraviśeṣaḥ — {rnga dang}…{pheg dang khar ba'i sil khrol la sogs pa rol mo'i cha byad rnams} bherī… tāḍasampādīṃśca vādyabhāṇḍān la.vi.148ka/219; tāḍāvacaraḥ — {btsun mo'i 'khor dang rol mo'i cha byad rgyud gcig pa dang pi bang dang}…{pheg dang}…{rol mo'i dbyangs sgra dang glu dbyangs sbyar ba legs par bslabs pa} antaḥpuraṃ tuṇavapaṇavavīṇā…tāḍāvacara …vāditrasaṅgītisamprayogasuśikṣitam la.vi.105kha/152; ma.vyu.5023 (76ka); tālāvacaraḥ — {rol mo dang pheg rdob thams cad dang lha'i me tog thams cad dang}…{mchod par byed de} sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ … satkuryāt a.sā.63ka/35; {sil snyan rnam pa sna tshogs dang pheg rdob pa dag gam} nānātūryatālāvacaraiḥ ma.mū.143kha/55;\n\n• pā. tālaḥ — {glu dbyangs pheg rdob dus kyi rnam par nges pa shes//} saṅgītitālasamaye ca viniścayajñāḥ rā.pa.247kha/146. pheg rdob pa|= {pheg rdob/} phebs|= {phebs pa/} phebs pa|• saṃ. 1. āveśaḥ — {me tog mngon par bsngags te mgo bor sbyin par bya'o/} /{des phebs pa gtong} puṣpamabhimantrya śirasi dātavyam \n tadā āveśaṃ tyajati vi.pra.147ka/3.92 2. = {bag phab} viśrambhaḥ — {gzhon nu ma dngos las 'das pas/} /{khyod ni gzhan gyis yongs su bzung /} /{byams shing gus pas ma dang ni/} /{phebs pas bdag gi sring mo yin//} kanyābhāvādapakrāntā yūyaṃ paraparigrahāḥ \n viśrambheṇa bhaginyo me jananyaḥ snehagauravāt \n\n a.ka.67kha/6.172; \n\n• bhū.kā.kṛ. āviṣṭaḥ — {khro bo'i rgyal po phebs na} āviṣṭaḥ krodharājaḥ vi.pra.145kha/3.88. phebs par gyur pa|bhū.kā.kṛ. āviṣṭaḥ — {de nyid khro bo phebs par gyur pa na rdo rje'i gar byed do//} sa eva krodhāviṣṭaḥ san vajranṛtyaṃ karoti vi.pra.145kha/3.88. phebs par 'gyur|kri. āveśaṃ yāti — {de bzhin rlung gis mnan na de/} /{rnal 'byor pa la phebs par 'gyur//} evaṃ sā vāyunā''krāntā āveśaṃ yāti yoginaḥ \n vi. pra.81kha/4.168. phebs par smra|= {phebs par smra ba/} phebs par smra ba|• kri. saṃlapati — {lhan cig gtam 'dre'o//} {phebs par smra'o//} sārdhamālapāmi saṃlapāmi vi.sū.18ka/21; \n\n• saṃ. sambhāṣaṇam — {phebs par smra ba'i bdud rtsi 'di/} /{su yi gus mang gnas ma yin/} /{khyed rnams bdag gis gus byas pa/} /{bdag gi yang ni gus pa'i gnas//} bahumānāspadaṃ kasya nedaṃ sambhāṣaṇāmṛtam \n ātmano'pyādarasthānaṃ bhavatībhiḥ kṛtādaraḥ \n\n a.ka.67ka/6.167; svāgatavādaḥ — {de'i tshe de'i 'ongs pa'i byad tsam rig par byas la/} {legs par byon nam zhes smra bas phebs par smra ba'i don du rnam par blta bar bya'o//} tadā tasya praticchāyāmātraṃ viditvā svāgatavādena santoṣaṇārthaṃ vilokayet bo.pa.94kha/59; \n\n•vi. saṃlaptakaḥ—{mkhan po'am slob dpon nam gtam 'dres pa'am phebs par smra ba dang smos 'drin nam grogs bshes po dag las thos nas} ācāryopādhyāyānāmantikācchrutvā ālaptakasaṃlaptakasaṃstutakasapriyakāṇām śrā.bhū.17kha/42; vi.sū.9kha/10. phebs par smra ba'i lta stangs|sambhāṣaṇadṛṣṭiḥ — {zhi ba'i lta bas khyod ni bdag gi grogs po zhes rjod par byed de/} {phebs par smra ba'i lta stangs kyi nges pa'o//} mitraṃ me tvaṃ saumyadṛṣṭyā kathayatīti sambhāṣaṇadṛṣṭiniyamaḥ vi.pra.180ka/3.195. phebs par smra ba'i phyag rgya|pā. sambhāṣaṇamudrā — {da ni mdzub mo zhes pa la sogs pas dpa' bo dang /} {dpa' bo'i dbang phyug ma rnams phan tshun du phebs par smra ba'i phyag rgya gsungs pa} idānīṃ vīravīreśvarīṇāṃ parasparasambhāṣaṇamudrā ucyante—tarjanyetyādinā vi.pra.177kha/3.186. phebs par smra bya|kṛ. sambhāṣyaḥ — {shA kya'i slob ma rang bzhin gyis/} /{mang brjod phebs par smra bya min//} śākyaśiṣyo na sambhāṣyo bahujalpaḥ svabhāvataḥ \n a.ka.137kha/67.40. phebs smra|= {phebs par smra ba/} phe'u btab|vi. sāntvyamānaḥ — {btsun mo'i 'khor gyis phe'u btab kyang khro ba'i me 'bar te} antaḥpurajanena sāntvyamāno'pi krodhāgninā prajvalitaḥ a.śa.92kha/83. pho|• saṃ. 1. puruṣaḥ — {zhes bya ba'i sgras ni rigs dang pho dang mo la sogs pa'i rnam pa'i bye brag zhes bya ba bsdu'o//} ādiśabdena jātistrīpuruṣādiprakārabhedeneti gṛhyate abhi.sphu.160ka/888; pumān — {ko ki la pho} puṃskokilaḥ jā.mā.111ka/129 2. puṃstvam — {rtags ni pho dang mo dang ma ning dag go//} liṅgāni strītvapuṃstvanapuṃsakāni ta.pa.333kha/382 3. = {pho ba/} \n\n• pā. pumān, puṃliṅgam — {phal cher gzugs kyi dbye ba dang /} /{la lar de khyad sgrub las dang /} /{kha cig lhan cig spyod las kyang /} /{pho mo ma ning shes par bya//} prāyaśo rūpabhedena sāhacaryācca kutracit \n strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit \n\n a.ko.127ka/1.1.3; nā — {khong stong nang can yang ni pho//} niṣkuhaḥ koṭaraṃ vā nā a.ko.155ka/2.4.13. pho ste|chorayitvā — {de phyogs gcig tu song nas pho ste song ngo //} sa tadekānte chorayitvā prakrāntaḥ a.śa.119ka/108. pho nya|1. dūtaḥ — {glang chen bzang po'i ri bo ni/} /{'byor phyir pho nyas nye bar blangs//} yayāce dūtena bhūtyai bhadragiriṃ gajam a.ka.27ka/3.92; {nye du re thag chad pa dang /} /{gshin rje'i pho nya'i bzhin la blta//} bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca \n\n bo.a.20kha/7.9 2. dautyam — {pho nyar gtong ba la sogs pa'o//} dautyapreṣaṇānām vi.sū.17ka/19 3. preṣaṇam — {de gnyis mang du pho nya yis/} /{sngon med rin chen tshogs dag dang /} /{grogs nyid mchog tu yongs rdzogs pas/} /{mdza' ba'i gter ni thob par gyur//} apūrvaratnanicayapreṣaṇairbahuśastayoḥ \n paripūrṇaṃ paraṃ prāpa sakhyaṃ prema nidhānataḥ \n\n a.ka.307kha/40.8 4. = {pho nya mo/} pho nya chen mo|mahādūtī — {'di lta ste/} {'og pag ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} ({pho nya mo}){'i tshogs du mas yongs su bskor ba} tadyathā—mekhalā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ anekadūtīgaṇaparivāritāḥ ma.mū.98ka/8. pho nya gtang du gsol|kri. kriyatāṃ dūtasampreṣaṇam — {yab nyi 'og gi rgyal po rnams la}… {pho nya btang du gsol} kriyatāṃ tāta pratisīmānāṃ rājñāṃ dūtasampreṣaṇam a.śa.204ka/188. pho nya btang|= {pho nyar btang ba/} pho nya btang ba|= {pho nyar btang ba/} pho nya rta pa|aśvadūtaḥ — {gzugs can snying pos phyogs bzhir pho nya rta pa dag bkye ste} (bimbisāreṇa caturdiśamaśvadūtāḥ preṣitāḥ) vi.va.6ka/2.77. pho nya springs|kri. dūtaiḥ sandideśa — {khro ba mchog tu rab 'bar ba/} /{'phral la rgyas shing gsod brtson des/} /{stobs rab rgyas pas pho nya springs/} /{bu mo'i bu la rab bstan pa//} sa dūtaiḥ sahasodbhūtamanyuḥ prajvalitaḥ param \n sandideśa balotsekāddauhitranidhanodyataḥ \n\n a.ka.277kha/103. 12. pho nya ba|dūtaḥ, sandeśaharaḥ — syātsandeśaharo dūtaḥ a.ko.186ka/2.8.16; dūyate'nena para iti dūtaḥ \n dūṅ paritāpe a.vi.2.8.16. pho nya ba'i las|dūtyam, dūtakarma — syātsaṃdeśaharo dūto dūtyaṃ tadbhāvakarmaṇī \n\n a.ko.186ka/2.8.16; dūtasya bhāvaḥ karma vā dūtyam a.vi.2.8.16. pho nya mo|• saṃ. dūtī, sañcārikā — {chags pa'i tshogs ni rab rgyas shing /} /{'grogs pa don gnyer smad 'tshong mas/} /{mngon par 'dod pa'i pho nya mo/} /{btang nas de la bsam pa bshad//} sañjātarāgasaṃvegā gaṇikā saṅgamārthinī \n visṛjyābhimatāṃ dūtīṃ bhāvaṃ tasmai nyavedayat \n\n a.ka.157ka/72.7; {mdzes mas bskul ba'i mig dang ni/} /{pho nya mos kyang mdza' bo 'gugs//} dṛśo dūtyaśca karṣanti kāntābhiḥ preṣitāḥ priyān \n\n kā.ā.332kha/2.313; {ston pa'i thugs rje bdud rtsi'i chu bo ni/} /{ma lus bde dang dge ba'i pho nya ste/} /{srid pa'i mya ngam gdung bsil grib ma dang /} /{ma bzhin skyed par byed pa rgyal gyur cig//} akhilasukhakuśaladūtī bhavamarusantāpaśītalacchāyā \n jayati jananīva jananī karuṇāmṛtavāhinī śāstuḥ \n\n a.ka.264ka/96.17; dūtīsañcārike same a.ko.171ka/2.6.17; dūyate'nayā pumān strīpakṣapāteneti dūtī \n dūṅ paritāpe a.vi.2.6.17; dūtikā — {ces pa brjod nas des 'phangs pa/} /{rnam par bkra ba'i me tog 'phreng /} /{gus pa'i pho nya srog bcas bzhin/} /{nam mkha' las ni rab tu song //} ityudīrya tayotsṛṣṭā vicitrakusumāvalī \n sajīviteva prayayau nabhasā bhaktidūtikā \n\n a.ka.252ka/93.40; {bcom ldan gyis kyang 'khor ba yi/} /{gdung ba zhi byed zla ba'i 'od/} /{bdud rtsi'i grogs po dge ba yi/} /{pho nya gzigs pa de la gtad//} bhagavānapi saṃsāratāpapraśamacandrikām \n sudhāsakhīṃ dideśāsmai dṛśaṃ kuśaladūtikām \n\n a.ka.335ka/43.7; \n\n• pā. dūtī — {pho nya kun gyi gsang ba la/} /{sems dpa' kun gyi bdag nyid gnas/} /{sems dpa' pho nya kun rang bzhin/} /{rdo rje sems dpa' bde ba che//} rahasye sarvadūtīnāṃ sarvasattvātmani sthitaḥ \n sarvadūtīmayaḥ sattvo vajrasattvo mahāsukhaḥ \n\n vi.pra.134kha/1.1; dūtikā—{brjod pa'i khyad par gyi dus kyi pho nya mo sum cu rtsa drug rnams mchod par bya ste} uktakālaviśeṣeṇa dūtikāḥ ṣaṭtriṃśat pūjayet vi.pra.268kha/5, pṛ.106; \n\n• nā. dūtī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{pho nya mo dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…dūtī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. pho nya mo bzang mo|nā. sudūtī, mahādūtī — {'di lta ste/} {'og pag ma dang}… {pho nya mo bzang mo dang}… {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… sudūtī… sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. pho nyar btang|= {pho nyar btang ba/} pho nyar btang ba|• kri. dautyena preṣayati sma — {de nas rgyal po zas gtsang mas tshig de thos nas shAkya lag na be con can gyi gan du bram ze mdun na 'don pho nyar btang ste} ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma la.vi.74ka/100; \n\n• kṛ. 1. dūtasampreṣaṇaṃ kṛtam — \n{de nas khyim bdag mgon med zas sbyin gyis tshong dpon rgyal ba la pho nya btang ste} tato'nāthapiṇḍadena puṣyasya gṛhapaterdūtasampreṣaṇaṃ kṛtam a.śa.206kha/190; preṣitaḥ — {yang blon po rnams 'dus nas blon po'i gtso bo pho nyar btang nas} amātyaiḥ punarapi sambhūya agrāmātyaḥ preṣitaḥ vi.va.156kha/1.45 2. dūtasampreṣaṇaṃ kṛtavān—{rgyal po mya ngan med kyis}…{pho nya btang ste} rājā aśokaḥ…dūtasaṃpreṣaṇaṃ kṛtavān a.śa.285ka/262. pho nyid|puṃstvam — {mo nyid pho nyid la dbang phyir/} /{lus las mo dang pho'i dbang dag//} strītvapuṃstvādhipatyāttu kāyāt strīpuruṣendriye \n\n abhi.bhā.54ka/140. pho rtags|= {pho'i rtags/} pho thegs can|= {pho theg can/} pho theg can|vi. asrabdhaḥ — {pho theg can la nga rgyal med pa'o//} nirmānatā asrabdheṣu śi.sa.157ka/151. pho ba|• kri. ({'bo} ityasya bhūta.) pātayati — {phyed ni dge slong rnams kyi lhung bzed du blugs/} {phyed ni sa la pho'o//} upārdhaṃ bhikṣūṇāṃ pātre pātayantyupārdhaṃ bhūmau vi.va.166ka/1.55; \n\n• saṃ. 1. āmāśayaḥ — {skra dang}…{pho ba dang long ka dang} keśāḥ…āmāśayaḥ, pakvāśayaḥ śrā.bhū.79ka/203; {lus 'di la skra dang}…{pho ba dang long ka dang}…{yod do//} santi asmin kāye keśāḥ…āmāśayaḥ pakvāśayaḥ vi.va.132ka/2.109 2. pakvāśayaḥ — {tshig 'khyal ba'i rnam par smin pa gsungs pa ni}…{pho ba bsreg go//} sambhinnapralāpavipākamāha…pakvāśayaṃ dahati śi.sa.47ka/44; dra. {long ka/} \n\n• bhū.kā.kṛ. nipatitaḥ — {de nas mu lto bas sa la pho ba rnams bsdu ba'i phyir brgyugs pa dang} tataḥ koṭṭamallakāḥ pradhāvitā bhūmau nipatitaṃ gṛhṇīma iti vi.va.166ka/1.55. pho ba za ba|āmāśayādaḥ, nārakīyapakṣibhedaḥ — {pho ba za ba}…{zhes bya ba'i bya rnams} āmāśayādāḥ…nāma pakṣiṇaḥ śi.sa.45ka/43. pho ba ris|vellajam, maricam — atha vellajam \n\n marīcaṃ kolakaṃ kṛṣṇamūṣaṇaṃ dharmapattanam \n a.ko.196kha/2.9.35; velle samudravelātaṭe prāyeṇa jāyate vellajam a.vi.2.9.35. pho ba ris dkar po|śvetamaricam mi.ko.61kha \n pho ba'i drod snyoms|dra.— {bcom ldan 'das ni}…{pho ba'i drod snyoms shing 'ju ba dang ldan pa la gzigs} bhagavāṃstu…samapākayā ca grahaṇyā samanvāgataḥ a.śa.87ka/78. pho ba'i nad|pā. agnimāndyam, vyādhiviśeṣaḥ — {ka N+Da ka ri bca' sga sle tres bskol/} /{drod sman nar mo bsres pa'i thang 'thungs pas/} /{gsus gzer lud pa tshad rnying dang ga med/} /{pho ba'i nad cham dbugs mi bde rnams 'joms//} nidigdhikānāgarikāmṛtānāṃ kvāthaṃ pibet miśritapippalīkam \n jīrṇajvarārocakakāsaśūlaśvāsāgnimāndyārditapīnaseṣu \n\n yo.śa.2ka/10; grahaṇīgadaḥ — {ka N+Da ka ri sle tres ba sha ka/} /{phye ma zhun mar la bskol grub pa de/} /{'thungs pas tshad rnying lud gzer dbugs mi bde/} /{me drod zhan pa'i pho ba'i nad la phan//} sarpiḥguḍūcīvṛṣakaṇṭakārikvāthena kalkena ca siddhametat \n peyaṃ purāṇajvarakāsaśūlaśvāsāgnimāndyagrahaṇīgadeṣu \n\n yo.śa.4ka/46. pho brang|antaḥpuram — {rab tu byung ba de pho brang nang du khrid cig} gacchataitāṃ pravrajitāmantaḥpuraṃ praveśayata jā.mā.112kha/130; adhiṣṭhānam — {pho brang gi nang du rgyal srid dbang bskur 'tshal lo//} adhiṣṭhānamadhye ca rājyābhiṣekaḥ kriyate vi.va.156kha/1.45; bhavanam—{rgyal po de'i pho brang gi sgor phyin pa dang} tasya nṛpaterbhavanadvāre prādurabhūt jā.mā.129kha/154; kulam — {rgyal po'i pho brang} rājakulam jā.mā.104kha/121; ālayam — {rgyal po'i pho brang} nṛpālayam jā.mā.45kha/53; gṛham — {de bzhin gshegs pa'i pho brang ngam/} /{ring bsrel ldan pa'i mchod rten du//} gṛhe tathāgate cāpi sadhātuvaracaityake \n\n sa.du. 121kha/212; puram — {pho brang dam pa rgyal mtshan dang ba dan sna tshogs btsugs pa} puravaramucchritadhvajavicitrapatākam jā.mā.13kha/14; vimānam—{mu tig rin chen rgyan phreng zhes pa ni gang mdzes pa'i pho brang yin la/} {dpag yas zhes pa ni pho brang gi tshogs te} (?) pralambairmuktāmaṇihāraiḥ śobhā yeṣāṃ tān vimānameghān vimānasamūhān bo.pa.62kha/27; sadma — vicchadakaḥ prabhedā hi bhavantīśvarasadmanām \n a.ko.152kha/2.2.11; dra. {rgyal po'i pho brang /} pho brang nang|antaḥpure — {pho brang nang der rtag tu de/} /{sa bdag btsun mor bcas pa yis/} /{mchod cing yongs su 'dris pa las/} /{gus pa rnam par spro zhing gnas//} sa tatrāntaḥpure nityaṃ sabhāryeṇa mahībhujā \n pūjyamānaḥ paricayāduvāsa vihitādaraḥ \n\n a.ka.84ka/8.57. pho brang skye bo|= {pho brang 'khor gyi skye bo/} pho brang khang pa|= {pho brang 'khor gyi khang pa/} pho brang 'khor|antaḥpuram — {pho brang 'khor du btsun mo rnams/} /{snying rje'i cho nge byung bar gyur//}antaḥpure ca kāntānāmudbhūtaḥ karuṇaḥ svaraḥ \n\n a.ka.222kha/24.165; dra. {nga yi pho brang 'khor dang btsun mor bcas pa yang //} puraṃ ca sāntaḥpuram…me jā.mā.16ka/17; rājakulam — {grong ngam}…{pho brang 'khor der} yatra grāme vā…rājakule vā su.pra.33ka/64; dra.— {rgyal po'i pho brang 'khor de dag dang}…{kun tu bsrung bar bgyi'o//} teṣāṃ ca rājakulānāṃ …ārakṣāṃ kariṣyāmaḥ su.pra.17kha/39; skandhāvāraḥ — {tshangs pas byin gyi pho brang 'khor 'dir} brahmadattasya skandhāvāre a.śa.210kha/194; rājadhānī — {de dag thams cad grong dag grong khyer dang grong rdal dang ljongs dang yul 'khor dang pho brang 'khor gang dang gang nas mngon par 'byung bar 'gyur ba} sarve ca te yato yata eva grāmanagaranigamajanapadarāṣṭrarājadhānīto'bhiniṣkramiṣyanti a.sā.400ka/226. pho brang 'khor gyi nang|antaḥpurodaram — {pho brang 'khor gyi nang song ste/} /{mi yi bdag pos de nyid bsams//} antaḥpurodaraṃ gatvā tāmevācintayannṛpaḥ \n\n a.ka.132kha/66.89. pho brang 'khor gyi skye bo|antaḥpuriko janaḥ — {de ni ma thul che ba'i tshe/} /{pho brang 'khor gyi skye bo yis/} /{spyod tshul shes kyang 'jigs gyur nas/} /{sus kyang ci yang der ma smras/} na taṃ vijñātavṛtto'pi bhītyā'ntaḥpuriko janaḥ \n mahatyavinaye tasmin kaścinnovāca kiṃcana \n\n a.ka.219kha/88.61; antaḥpurajanaḥ — {de mthong pho brang skye bo ni/} /{sa bdag blon por bcas pa dang /} /{ma lus phyogs kyi so sor ni/} /{cho nge'i ku co mu cor byas//} taṃ dṛṣṭvā'ntaḥpurajanaḥ sāmātyaśca mahīpatiḥ \n pratipralāpamukharāścakrire nikhilā diśaḥ \n\n a.ka.223kha/24.177. pho brang 'khor gyi khang pa|antaḥpuramandiram — {'di thos mi bdag skrag pa yis/} /{pho brang 'khor gyi khang par song /} /{lha mo bzhin ras khrag gis ni/} /{sbags pa mthong nas bden par bsams//} trastaḥ śrutveti nṛpatirgatvā'ntaḥpuramandiram \n raktāktavadanāṃ devīṃ dṛṣṭvā satyamamanyata \n\n a.ka.146kha/68.65; antaḥpuradhāma — {sman pas pho brang khang par rab tu bskor//} vaidyairvṛto'ntaḥpuradhāmni a.ka.56kha/59.64. pho brang 'khor gyi sde|antaḥpuravargaḥ — {pho brang 'khor gyi sde kun gyi/} /{gtsug tu sa bdag gis bkod de//} sarvāntaḥpuravargasya mūrdhni nyastā mahībhujā \n a.ka.145kha/68. 53. pho brang 'khor gyi bud med|antaḥpurāṅganā — {de nas sa yi bdag po'i bkas/} /{pho brang 'khor gyi bud med kyis/} /{lag pas glang mo la reg nas/} /{der ni bden pa'i byin brlabs byas//} śāsanādatha bhūbhartuḥ spṛṣṭvā hastena ha़istanīm \n antaḥpurāṅganāścakrustatra satyopayācanam \n\n a.ka.143kha/14.57; antaḥpurapurandhriḥ, ondhrī — {pho brang 'khor gyi bud med las/} /{phyi rol phyogs pa'i sa bdag dang /} /{rtse zhing nu rgyas ldan pa des/} /{skal pa bzang zhing mdzes pa thob//} antaḥpurapurandhrīṣu vimukhena mahībhujā \n lebhe saubhāgyaśobhāṃ sā ramamāṇā ghanastanī \n\n a.ka.146ka/68.55. pho brang 'khor gyi mi|nāgaraḥ — {rgyal po dang blon po dang grong rdal gyi mi dang yul mi dang pho brang 'khor gyi mi thams cad dga' bar gyur te} rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ a.śa.46ka/40; pauraḥ — {pho brang 'khor gyi mi rnams kyang phal cher khyim der dong ngo //} prāyaśaśca paurāstadgṛhamabhijagmuḥ jā.mā.105kha/122; paurajanaḥ — {tshong pa rnams dang pho brang 'khor gyi mi/} /{de bzhin}… {rgyal pos ma bskyangs} vaṇigjanaṃ paurajanaṃ tathā nṛpaḥ \n na pāti jā.mā.138kha/160; paurajānapadaḥ — {btsun mo'i 'khor dang pho brang 'khor gyi mi rnams kyi mya ngan ni} antaḥpurapaurajānapadaśokasya jā.mā.12ka/12. pho brang 'khor gyi tshig|paurī — {tshig gi rnam pa de lta bu spangs te/} {gang 'di 'jam pa dang}…{pho brang 'khor gyi tshig dang} tathārūpāṃ vācaṃ prahāya yeyaṃ vāk snigdhā…paurī da.bhū.188kha/15. pho brang 'khor gyi mdzes ma|antaḥpurasundarī — {de yi bde skyed lha mo pad ma ldan/} /{pho brang 'khor gyi mdzes ma'i gtsug gnas pas/} /{kun spro bu ni bsod nams dag gis bskyed/} /{gtong ba rjes 'brang dpal gyi legs brjod bzhin//} mūrdhni sthitā'ntaḥpurasundarīṇāṃ padmāvatī tasya sukhāya devī \n sattvotsavaṃ putramasūta puṇyaistyāgānugā śrīriva sādhuvādam \n\n a.ka.50kha/59.5. pho brang 'khor gyi lha|antaḥpuradevatā — {bltar 'os pho brang 'khor gyi lha/} /{'dren byed g}.{yo ba'i u t+pa la/} /{mchi ma'i thigs rdzogs gang gyur pa/} /{rab tu gshegs pa de mthong gyur//} kīrṇāśrubindukalitā vilolanayanotpalāḥ \n vrajantaṃ dadṛśurdṛśyāstamantaḥpuradevatāḥ \n\n a.ka.221kha/24.155. pho brang 'khor du bka' 'dzin pa|rājadvārikaḥ ma.vyu.3719 (62ka). pho brang 'khor pa|āntaḥpurikaḥ — {dga' ston rgya che chas bcug cing /} /{bu ni blta bar 'dod pa yis/} /{sa yi bdag pos ci skyes zhes/} /{pho brang 'khor pa rnams la dris//} vipulotsavasannaddhaḥ kiṃ jātamiti bhūpatiḥ \n apṛcchadāntaḥpurikān putrasandarśanotsukaḥ \n\n a.ka.146kha/68.63. pho brang tha ma|antaḥpuram, rājastrīgṛham — stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam \n\n śuddhāntaścāvarodhaśca a.ko.152kha/2.2.11; antaḥ pūryata ityantaḥpuram \n pṝ pālanapūraṇayoḥ \n antarabhyantare puraṃ gṛhamiti vā a.vi.2.2.11. pho brang na gnas pa|ādhiṣṭhānikaḥ — {pho brang na gnas pa rnams kyis kyang gdugs dang cod pan dang dpung rgyan khyer te rang lhags te} ādhiṣṭhānikāśca cchatraṃ paṭṭaṃ mukuṭaṃ cādāya svayamevāgatāḥ vi.va.157ka/1.45. pho brang ba gam la gnas pa|vi. antaḥpuraharmyasthaḥ — {pho brang ba gam la gnas pa/} /{mi bdag bu mo'i rna ba yis/} /{bdud rtsi de thos de dag rnams/} /{bkug ste 'di dag ci zhes dris//} tadantaḥpuraharmyasthā śrutvaiva śravaṇāmṛtam \n kimetaditi papraccha tānānāyya nṛpātmajā \n\n a.ka.75kha/7.52. pho brang btsun mo'i skye bo|antaḥpuravadhūjanaḥ — {de nas dus kyis nor 'dzin gyi/} /{bdag las de yis mngal bzung zhing /} /{pho brang btsun mo'i skye bo yis/} /{bsam pas chags pa'i zug rngu yang //} atha kālena sā garbhamādhatta vasudhāpateḥ \n cintāśalyaṃ ca saṃsaktamantaḥpuravadhūjanaḥ \n\n a.ka.146ka/68.56. pho brang brtsegs pa|kūṭāgāram — {bza' shing gi ra ba chen po}…{de'i dbus su pho brang brtsegs pa rin po che sna tshogs bzang po las brtsegs pa zhes bya ba byung ste} mahodyānasya madhye śubharatnavicitrakūṭaṃ nāma kūṭāgāramabhūt ga.vyū.215kha/295. pho dbang|= {pho'i dbang po/} pho mo dang ma ning gi tshig|strīpuṃnapuṃsakapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{pho mo dang ma ning gi tshig dang /} {pho mo dang ma ning med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam la.a.69ka/17. pho mo dang ma ning med pa'i tshig|astrīpuṃnapuṃsakapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{pho mo dang ma ning gi tshig dang /} {pho mo dang ma ning med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam… strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam la.a.69ka/17. pho mo 'dus|= {'khrig pa} strīpuṃsau, mithunam — strīpuṃsau mithunaṃ dvandvam a.ko.169ka/2.5.38; strī ca pumāṃśca strīpuṃsau a.vi.2.5.38. pho mtshan|meḍhraḥ, śiśnaḥ yo.śa.2kha/24; pramehaḥ — {bskal pa bar ma lnga'i bar du glang po che'i pho mtshan tsam gyi char 'bab bo//} pañca(āntarakalpān)gajaprameho devo varṣati śi.sa.136kha/132; lāṅgūlam — {pho mtshan chad} lāṅgūlacchinnaḥ vi.sū.5ka/5; liṅgam mi.ko.87ka \n pho mtshan chad|vi. lāṅgūlacchinnaḥ — {pho mtshan chad dang rlig rlugs dang /} /{rlig gcig dang ni rlig med dang //} lāṅgūlacchinnā vātāṇḍā ekāṇḍā apyanaṇḍakāḥ \n\n vi.sū.5ka/5. pho mtshan chad pa|= {pho mtshan chad/} pho gzer|kukṣiśūlam — {de dag ni tha dad pa yin te/} {dper na pho gzer dang zlos gar bzhin no//} tau bhinnau, yathā kukṣimū(?śū)lānubhavanaṭau ta.pa.102kha/655. pho rog|droṇakākaḥ, vāyasabhedaḥ — droṇakākastu kākolaḥ a.ko.167kha/2.5.21; droṇaścāsau kākaśca droṇakākaḥ \n druṇa hiṃsāgatikauṭilyeṣu a.vi.2.5.21. pho long|1. kanduḥ ma.vyu.7350 (104kha); kandukaḥ — {nu ma pho long 'dra ba 'khor dang bcas pa rnams dang lhan cing tu rtse bar byed dga' bar byed dga' mgur spyod par byed pa na} kandukastanībhirnārībhiḥ krīḍantaḥ, ramamāṇāḥ, paricārayantaḥ śrā.bhū.33kha/85 2. kadambaḥ — {pho long brdab pa'i tshul gyis} kadambagolakanyāyena ta.pa.185kha/832 0. kundasakaḥ — {bcom ldan 'das kyis bka' stsal pa/} {pho long 'phang bar bya'o//} bhagavānāha—kundasakaḥ kṣeptavyaḥ vi.va.187kha/2.111. pho long brdab pa'i tshul|kadambagolakanyāyaḥ — {'brug la sogs pa'i sgra yang pho long brdab pa'i tshul gyis song nas rna ba'i yul du 'ongs pa nyid 'dzin pa'i phyir/} {mtshungs pa nyid du 'dzin par 'gyur ro//} tathā meghādiśabdasyāpi kadambagolakanyāyena pravisarpataḥ karṇadeśamāgatasyaiva grahaṇāt tulyaṃ grahaṇaṃ prāpnoti ta.pa.185kha/832. phog|= {phog pa/} {phog nas} avatīrya — {de dag thos nas gzhon nu ma/} /{bos te rin chen snod du ni/} /{phog nas blugs te gus pa yis/} /{sbrang rtsi'i 'o thug de la phul//} etadākarṇya kanyābhyāmāhūya maṇibhājane \n avatīryārpitaṃ bhaktyā tadasmai madhupāyasam \n\n a.ka.225kha/25.13; avamucya—{mu tig gi phreng ba mgo bo las phog nas dad pa sdud pa la phul lo//} muktāhāraṃ śiraso'vamucya tasṃimaśchandakabhikṣaṇe dattavatī a.śa.207kha/191. phog ma thag tu|spṛṣṭamātram — {byams pa'i 'od zer dag kyang bkye ste/} {de dag gis de'i lus la phog ma thag tu rab tu sim par gyur nas} maitryaṃśava utsṛṣṭāḥ, yairasya spṛṣṭamātraṃ śarīraṃ prahlāditam a.śa.10kha/9. phog pa|• saṃ. nipātaḥ — {de'i thig pa gnyis kyis phog pa'o//} {lus la'o//} asya bindudvayanipātaḥ kāye vi.sū.44ka/55; āsphālanam — {brag la phog pa'i chu 'phros pas/} /{rlabs kyi 'phreng ba rab tu 'phro//} upalāsphālanotkīrṇamūrmicūrṇamivodvahat \n\n jā.mā.117kha/137; \n\n• bhū.kā.kṛ. 1. ({'bogs pa} ityasyā bhūta.) patitaḥ — {de bzhin gshegs pa'i sku la phog pa'i spos chu des rang rang gi sku la bskus so//} tena tathāgatakāyapatitena gandhodakena svakasvakān kāyānupalimpanti sma la.vi.177ka/269; apanītaḥ — {mu tig gi phreng ba mgo bo las phog par mthong nas} muktāhāraṃ śiraso'panītaṃ dṛṣṭvā a.śa.207kha/191; avatāritaḥ — {de'i mu tig phreng ba de phog na phyir zhing byung bar gyur to//} tasyāḥ sā muktāmālā avatāritā punaḥ prādurbhavati a.śa.206ka/190 2. ({'phog pa} ityasyā bhūta.) viddhaḥ — {dug mdas phog ste shi ba'i} viṣakāṇḍaviddhasya mṛtasya abhi.sphu.240ka/1037; spṛṣṭaḥ — {de mnar med pa'i 'od zer dag gis phog pa} so'pyavīcike raśmibhiḥ spṛṣṭaḥ vi.va.125kha/2.102; abhisṛṣṭaḥ — {chu yi thig pa nyi mas phog pa bzhin//} sūryābhisṛṣṭā iva toyaleśāḥ jā.mā.22ka/24; ācchuritaḥ — {char rgyun mda' yis rlabs la phog pa dang /} /{rgya mtsho'i 'jing ni gnam du rgal ba 'dra//} dhārāśarairācchuritormicakre mahodadhāvutpatatīva roṣāt \n jā.mā.81ka/93. phongs|= {phongs pa/} phongs gyur pa|= {phongs par gyur pa/} phongs pa|• kri. ( {'phongs pa} ityasyā bhūta.) (?) bādhate — {bcom ldan 'das kyis bka' stsal pa/} {khyed cis phongs} bhagavatā uktāḥ—kiṃ bhavatāṃ bādhata iti a.śa.134kha/124; vipadyate — {'di na byis pa de dag ni phongs pa ste/} {rgya mtsho chen por gru'i snam bu zhig pa dang mtshungs so//} iha te bālā vipadyante bhinnayānapātra iva mahāsamudre la.vi.103ka/149; \n\n• saṃ. vipat — {phongs pa'i sdug bsngal rgyas pa las/} /{rtag tu bsrungs shing rab tu bsrung //} vipadvipuladuḥkhebhyaḥ sadā rakṣati rakṣitaḥ \n\n a.ka.21ka/3.19; vipattiḥ — {phongs pa 'di 'dra byung bar gyur/} /{su zhig chos la mos pa gtong //} vipattirīdṛśī jātā ko dharme chandamutsṛjet \n\n bo.a.21kha/7.39; āpat—{phongs pa'i gnas su gyur pa'i phyir/} /{byis pa tha ma yin par 'dod//} āpadāṃ mūlabhūtatvādbālyaṃ cādhamamiṣyate \n\n jā.mā.32kha/40; kṛcchraḥ, o cchram — {su ni phongs shing 'dug /su} {ni nyam nga bar gyur/} {su ni gnod pa dang ldan/} {su ni phongs pa dang nyam nga ba dang gnod pa dang ldan} kaḥ kṛcchraprāptaḥ, kaḥ saṅkaṭaprāptaḥ, kaḥ sambādhaprāptaḥ, kaḥ kṛcchrasaṅkaṭasambādhaprāptaḥ a. śa.10ka/9; ārtiḥ — {yul phyogs 'dir yang khyod kyi yon tan gzhis/} /{slan chad 'di ltar phongs par yong mi 'gyur//} deśo'pyayaṃ tvadguṇasaṃśrayeṇa bhūyaśca naivaṃ bhavitārtivaśyaḥ \n\n jā.mā.88kha/101; vyasanam — {chos kyis 'phongs pa'i rgyu dag ni/} /{bdud kyi thibs kyis non pa dang /} /{zab mo'i chos la ma mos dang //} dharmavyasanahetavaḥ \n\n mārādhiṣṭhānagambhīradharmatānadhimuktate \n abhi.a.5kha/2.26; {nad med pas phongs pa'i mya ngan bsang ba'i phyir snyan par smra ba} ārogyavyasanaśokaprahāṇāya priyavāditā bo.bhū.117kha/151; upāyāsaḥ—{nye bar 'tshe ba'i phongs pa thams cad nye bar zhi bar byed pas} sarvopadravopāyāsopaśāntikaraṇatayā ra.vyā.124ka/103; āyāsaḥ — {phongs pa 'di la yang 'bras bu cung zhig dang bcas pa yang med do//} nāpyasyāyāsasya kiñcit sāphalyam pra.vṛ.298kha/44; vighātaḥ — {yo byad kyis phongs pa} upakaraṇavighātaḥ sū.vyā.138ka/12; upaghātaḥ — {sdug bsngal gang mu ges phongs pa'am pha rol gyi dmag tshogs kyis phongs pa dang} yacca duḥkhaṃ durbhikṣopaghātādvā paracakropaghātādvā bo.bhū.131ka/168; \n\n• vi. daridraḥ—{rjes 'jug gis phongs las la ni/} /{gal te rgyur rtog de ltar na/} karmānvayadaridraṃ ca yadi hetuḥ prakalpyate \n ta.sa.28kha/305; raṅkaḥ — {bde bas phongs pa} sukharaṅkāṇām bo.a.3ka/1.29; kṛpaṇaḥ—{dge sbyong dang bram ze dang phongs pa dang slong ba rnams la bde ba'i rgyu dang gzhir gyur pa'i sbyin pa khyad par can byin par gyur to//} viśeṣavattaraṃ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṃ dānamadāt jā.mā.15ka/16; vanīpakaḥ — {dbul po dang phongs pa dang slong ba dag la gos dang zas sbyin pa na} aśanavasanaṃ vā kṛpaṇavanīpakayācanakebhyo vā dadānaḥ śi.sa.20kha/19; varākaḥ — {sdug cing bkren la phongs pa mgon med pa} duḥkhitaśca kṛpaṇo varākaḥ anāthaḥ apratisaraṇaḥ bo.bhū.67ka/86; dīnaḥ — {gnyen dang mdza' bshes rten dang phongs rnams dang}… {rab tu tshim byas pa} sa bandhumitrāśritadīnavargān…prahlādayāmāsa jā.mā.30kha/36; dīnajanaḥ — {nang mi dag dang phongs pa gso//} svajanaṃ dīnajanaṃ ca mānayan jā.mā.105ka/122; arthī — {skye bo phongs pa rnams kyi sdug bsngal dang gnod pa ni rab tu zhi bar gyur} praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ jā.mā.65ka/75; arthijanaḥ — {phongs pa rnams re ba bskongs pas} tṛptatvādarthijanasya jā.mā.8ka/8; vyasanī — {phongs pa rnams kyi dbugs 'byin cing /} /{bag med rnams ni skrag par mdzad//} āśvāsanaṃ vyasanināṃ trāsanaṃ ca pramādinām \n śa.bu.113ka/77; vyasanagataḥ — {sems can phongs pa rnams la yongs su skyob pa} vyasanagatānāṃ sattvānāṃ paritrātā a.śa.24kha/20; vighātī—{sems can yo byad kyis phongs pa rnams la rigs pas yo byad thams cad nye bar sgrub pa dang} upakaraṇavighātiṣu sattveṣu sarvopakaraṇopasaṃhāraḥ bo.bhū.75kha/97; {'di la byang chub sems dpa' zas dang skom gyis phongs shing 'dod pa rnams la zas dang skom sbyin par byed pa dang} iha bodhisattvo bhojanena pānena vighātiṣvarthikeṣu bhojanapānaṃ dadāti bo.bhū.72ka/92; ārtaḥ — {ji ltar rigs par gzhan la chos kyang 'chad/} /{phongs pa rnams la ci nus phan yang 'dogs//} dharmaṃ parebhyaḥ pravadan yathārhamārtān yathāśakti samuddharaṃśca \n jā.mā.210ka/245; viparyastaḥ — {phongs pa ni bde ba 'dod pa rnams rnam pa thams cad du bde ba ma rnyed pa'o//} viparyastānāṃ sukharaṅkāṇāṃ sukhābhilāṣukāṇāṃ sarvaśo'labdhasukhānām bo.pa.55ka/16. phongs pa med pa|avighātaḥ — {phongs pa med par 'dod pa yongs su rdzogs par byed pa'i phyir} avighātenecchāparipūrṇāt sū.vyā.151ka/34. phongs pa yin|kri. vihanyate — {dge slong 'di bsod snyoms kyis phongs pa yin gyis} ayaṃ bhikṣuḥ piṇḍakena vihanyate vi.sū.34kha/44. phongs pa'i sgra 'byin pa|vi. ārtinādī — {rus pa brgyar zhig phongs pa'i sgra 'byin pa/} /{phyi ma'i tshe la su zhig nor 'ded yong //} vidāryamāṇaṃ bhṛśamārtinādinaṃ paratra kastvarhati yācituṃ dhanam \n\n jā.mā.177kha/206. phongs par gyur|= {phongs par gyur pa/} phongs par gyur pa|• vi. āpadgataḥ — {phongs par gyur la 'jigs pa med byed pa/} /{gzhan la phan 'dogs yon tan bsags pa yi//} āpadgatatrāsaharasya nityaṃ parānukampāguṇasambhṛtasya \n jā.mā.84ka/97; vyasanaprāptaḥ — {rgyal po don grub ces byar sngon gyur tshe/}…/{phongs par gyur pa'i mi ni thar par byas//} naru mokṣito vyasanaprāpta āsi nṛpo'rthasiddhi yada pūrvam \n\n rā.pa.238kha/135; vyasanagataḥ lo.ko.1541; vyasanopapannaḥ lo. ko.1540; vyathitaḥ — {shAkya skyes kyi mchog ni khyod nyid kyis/} /{phongs par gyur rnams dgrol phyir brtson par mdzad//} svayameva hi śākyapuṅgava vyathitānmocayituṃ tvamudyataḥ \n\n vi.va.126ka/1.15; ārtaḥ — {bsod nams bde snang 'jig rten na/} /{phongs par gyur med slong ba'ang med//} loke puṇyasukhāloke nārto'bhūnna ca yācakaḥ \n\n a.ka.22kha/3.33; \n\n• saṃ. kṛcchraḥ, o chram—{dge ba rnams ni bden pa dag/} /{phongs par gyur kyang mi gtong na//} na hi kṛcchera'pi santyaktuṃ satyamicchanti sādhavaḥ \n\n jā.mā.92ka/105. phongs par 'gyur|= {phongs par 'gyur ba/} phongs par 'gyur ba|• kri. vaikalyatāṃ pratilapsyate lo. ko.1541; \n\n• saṃ. vighātaḥ — {dad pa can la gal te byin na de phongs par 'gyur ba lta na khyim gyi bslab pa'i sdom pa sbyin par bya'o//} śrāddhasya vighātaścedasya dāne kulaśikṣāsaṃvṛtiṃ dadyuḥ vi.sū.48kha/61; vyasanam — {de dag chos kyis phongs par 'gyur ba dang mthun pa'i las byas pa dang bsags pa dang} te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena sañcitena a.sā.159kha/90. phongs par gnas|vi. vyasanasthaḥ — {khyod ni nyam thag rnams la brtse/} /{bde bar gnas la phan par dgyes/} /{phongs par gnas la thugs rje bas/} /{kun la phan par bzhed pa lags//} āpanneṣvanukampā te prasvastheṣvarthakāmatā \n vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā \n\n śa.bu.114ka/104. phongs par mi 'gyur ba|vi. avighātakṛt — {phongs par mi 'gyur ba'i nye 'khor du 'gro ba ni rgyu ba ma yin no//} nāvighātakṛdantarasañcārikā vi.sū.39ka/49. phongs shing nyam thag pa|vyasanasaṅkaṭam — {bcom ldan 'das 'dir gshegs la/} {phongs shing nyam thag pa 'di las thar bar mdzad du gsol} āgacchatu bhagavānasmād vyasanasaṅkaṭānmocanāya a.śa.41ka/36. phongs shing 'dug|= {phongs shing 'dug pa/} phongs shing 'dug pa|vi. kṛcchraprāptaḥ — {su ni phongs shing 'dug /su} {ni nyam nga bar gyur/} {su ni gnod pa dang ldan} kaḥ kṛcchraprāptaḥ, kaḥ saṅkaṭaprāptaḥ, kaḥ sambādhaprāptaḥ a.śa.10ka/9; vihanyamānaḥ—{des rgyal po chos kyi phyir phongs shing 'dug pa mthong nas} sa paśyati rājānaṃ dharmahetorvihanyamānam a.śa.95kha/86. phongs shing 'dod pa la sbyin pa|pā. vighātārthikaṃ dānam — {de la byang chub sems dpa'i phongs shing 'dod pa la sbyin pa gang zhe na} tatra katamadbodhisattvasya vighātārthika dānam bo.bhū.72ka/92. phongs shing 'dod pa'i snyan par smra ba|pā. vighātārthikapriyavāditā, priyavāditāyāḥ prabhedaḥ — {de la byang chub sems dpa' rnams kyi phongs shing 'dod pa'i snyan par smra ba gang zhe na/} {de ni rnam pa brgyad du blta bar bya ste} tatra katamā bodhisattvānāṃ vighātārthikapriyavāditā \n sā'ṣṭavidhā draṣṭavyā bo.bhū.117ka/151. phongs shing 'dod pa'i brtson 'grus|pā. vighātārthikavīryam, bodhisattvasya vīryabhedaḥ — {byang chub sems dpa' rnams kyi phongs shing 'dod pa'i brtson 'grus dang 'di dang gzhan du bde bar 'gyur ba'i brtson 'grus ni bzod pa bzhin du blta bar bya'o//} vighātārthikavīryaṃ cehāmutrasukhaṃ ca bodhisattvānāṃ vīryaṃ kṣāntivad draṣṭavyam bo.bhū.109kha/141. phongs shing 'dod pa'i tshul khrims|pā. vighātārthikaśīlam, bodhisattvasya śīlabhedaḥ — {de la byang chub sems dpa'i phongs shing 'dod pa'i tshul khrims gang zhe na/} {de ni rnam pa brgyad du rig par bya ste} tatra katamad bodhisattvasya vighātārthikaśīlam \n tadaṣṭavidhaṃ veditavyam bo.bhū.100ka/127. phongs shing 'dod pa'i bzod pa|pā. vighātārthikakṣāntiḥ, bodhisattvasya kṣāntibhedaḥ — {de la byang chub sems dpa'i phongs shing 'dod pa'i bzod pa gang zhe na/} {de ni rnam pa brgyad du blta bar bya ste} tatra katamā bodhisattvasya vighātārthikakṣāntiḥ \n sā'ṣṭavidhā draṣṭavyā bo.bhū.106ka/135. phongs shing 'dod pa'i shes rab|pā. vighātārthikaprajñā, \nbodhisattvasya prajñābhedaḥ — {de la byang chub sems dpa'i phongs shing 'dod pa'i shes rab gang zhe na/} {de ni rnam pa brgyad du blta bar bya ste} tatra katamā bodhisattvasya vighātārthikaprajñā \n sā'ṣṭavidhā draṣṭavyā bo.bhū.114kha/147. phongs shing 'dod pa'i bsam gtan|pā. vighātārthikadhyānam, bodhisattvasya dhyānaprabhedaḥ — {de la byang chub sems dpa'i phongs shing 'dod pa'i bsam gtan gang zhe na/} {de ni rnam pa brgyad du blta bar bya ste} tatra katamad bodhisattvasya vighātārthikadhyānam \n tadaṣṭavidhaṃ draṣṭavyam bo.bhū.112ka/144. phongs shing dbul ba|vi. daridraḥ — {sems can phongs shing dbul ba la/} /{bdag ni mi zad gter gyur te//} daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ \n bo.a.7ka/3.9. phod|kri. upaiti — {'di la snga ma'i mar me phul ba des brgya'i char yang mi phod pa} etatpūrvakaṃ pradīpadānaṃ śatatamīmapi kalāṃ nopaiti śi.sa.168ka/166. phod pa|= {phod/} phon po|= {chun po} gucchaḥ, stavakaḥ śrī.ko.175kha \n phob|= {phob shig/} phob shig|kri. sannāmayatu — {gzhon nu dmag dang lhan cig tu dong la ri 'or ba rnams phob shig} gaccha kumāra daṃḍasahīyaḥ kārvaṭikaṃ sannāmaya vi.va.210ka/1.85; dra.— {char pa phob} varṣantu su.pra.41ka/80. phobs|kri. ( {'beb} ityasyā vidhau) avatīryatu — {gal te nus na thag pa las/} /{phobs la khyod kyis blang bar mdzod//} rajjvā'vatīrya bhavatā gṛhyatāṃ yadi śakyate \n\n a.ka.267kha/32.27. pho'i ngo bo|puruṣabhāvaḥ — {pho'i ngo bo ni pho'i rang bzhin nga ro dang g}.{yo ba dang bsam pa dag ste/} {de ni pho'i pho nyid yin no//} puṃbhāvaḥ—puruṣākṛtiḥ svaraceṣṭā abhiprāyāḥ, etaddhi puṃsaḥ puṃstvam abhi.bhā.54ka/141. pho'i rtags|puṃliṅgam — {kha cig tu pho'i rtags la ma ning gi rtag dang ma ning gi rtags la pho'i rtags dang} kvacid…puṃliṅge napuṃsakam, napuṃsake puuṃliṅgam vi.pra.131ka/1, pṛ.29. pho'i dbang po|pā. puruṣendriyam, indriyabhedaḥ — {mdo las/} {mig gi dbang po dang}…{pho'i dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…puruṣendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; {mo nyid pho nyid la dbang phyir/} /{lus las mo dang pho dbang dag//} strītvapuṃstvādhipatyāttu kāyāt strīpuruṣendriye \n\n abhi.ko.4ka/2.2. phor|= {phor pa/} phor pa|ghaṭaḥ, pātraviśeṣaḥ — {las de'i rnam par smin pas phor ba 'dra ba dag tu gyur to//} sa tasya karmaṇo vipākena ghaṭākāraḥ saṃvṛttaḥ vi.va.115ka/2.96; vārakaḥ — {skom gyi gtsang sbyor du gyur pa na de dag phor pa 'khru bar byed pa'i tshe} so'pareṇa samayena pānakavāramuddiṣṭastad vārakaṃ nirmādayati vi.va.115ka/2.95; sthālakam — {'di dag ni chu phor gang gi 'os kyang ma yin no//} naite'rhanti pānīyasthālakamapi śi.sa.55kha/53; sarakaḥ mi.ko.40ka \n phor ba|= {phor pa/} phor bu|kaṃsikā — {lhung bzed dang}…{phor bu dang ska rags la sogs pa dge sbyong gi 'tsho ba'i yo byad sbed dam sbed du bcug na'o//} pātra…kaṃsikākāyabandhanādiśrāmaṇakajīvitapariṣkāranirdāne nirdāpane ca vi.sū.45ka/57; sarakaḥ — {lcags las byas pa'i snod spyad dag las lhung bzed dang}…{phor bu dag ni bgo bar bya ba nyid do//} pātra…sarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89; dra.— {gser gyi phor bu chag pa yis/} /{gang tshe gser gyi gdu bur byas//} varddhamānakabhaṅgena rucakaḥ kriyate yadā \n ta.sa.65ka/611. phol mig|1. piṭakaḥ — {btsas ma thag tu de'i lus thams cad phol mig gis zhu lub tu khyab par 'dug ste} jātamātrasya sarvaśarīraṃ piṭakaiḥ sphuṭaṃ saṃvṛttam a.śa.269kha/247; {lus la lus kyi nad rnam pa mang po 'di lta ste/} {'bras dang phol mig dang shu ba dang} kāye bahavaḥ kāyikā ābādhāḥ \n tadyathā—gaṇḍaḥ, piṭakaḥ, dadrūḥ śrā. bhū.30kha/77; visphoṭaḥ piṭakastriṣu a.ko.173kha/2. 6.53; piṭati saṃśliṣyatīti piṭakaḥ \n piṭa saṃśleṣaṇe a.vi.2.6.53 2. gaṇḍakaḥ — {phol mig lnga dang ldan pa'i 'khor ba'i 'khor lo 'di g}.{yo zhing mi brtan par rig ste} idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā a.śa.28kha/24 3. = {rkang 'bras} vipādikā, pādasphoṭaḥ — {rkang 'bras dang ni phol mig go//} pādasphoṭo vipādikā a.ko.173kha/2.6.52; vipadyante mriyante'nayeti vipādikā \n padḶ gatau a.vi.2.6.52. phol mig lnga dang ldan pa|vi. pañcagaṇḍakam — {phol mig lnga dang ldan pa'i 'khor ba'i 'khor lo 'di g}.{yo zhing mi brtan par rig ste} idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā a.śa.28kha/24. phya mkhan|sthapatiḥ ma.vyu.3770 (62kha); mi.ko.26ka \n phya ra|= {phyar ba/} phya le|= {phya le ba/} phya le ba|pā. sātam, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang}…{phya le ba dang}…{mun pa'o//}…{de la phya le ba ni dbyibs mnyam pa'o//} tadeva rūpāyatanaṃ punarucyate—ivaṃśatidhā, tadyathā—nīlam…sātam…andhakāramiti …tatra sātam samasthānam abhi.bhā.30ka/32; śātam ma.vyu.1882 (40ka). phya le ba ma yin pa|pā. visātam 1. rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang}… {phya le ba ma yin pa dang}…{mun pa'o//} tadeva rūpāyatanaṃ punarucyate—ṃivaṃśatidhā, tadyathā—nīlam… visātam… andhakāramiti abhi.bhā.30ka/32 2. saṃsthānabhedaḥ — {dbyibs ni rnam pa brgyad de/} {ring po la sogs pa nas phya le ba ma yin pa la thug pa'o//}… {phya le ba ma yin pa ni dbyibs mi mnyam pa'o//} saṃsthānamaṣṭavidhaṃ dīrghādi visātāntam…visātaṃ viṣamasthānam abhi.bhā.30ka/32; viśātam ma. vyu.1883 (40ka). phyag|1. ({lag pa} ityasya āda.) pāṇiḥ — {'jigs par mi bya zhes smra bzhin/} /{bya ni phyag gis rab bsgribs te//} na bhetavyamitīvāha khagaṃ pracchādya pāṇinā \n\n a.ka.38kha/55.20; hastaḥ — {'di yi phyag rgya phyag g}.{yas na/} /{dri yis dung ni rab tu bkang //} mudreyaṃ dakṣiṇahaste gandhaśaṅkhaṃ prapūritam \n\n sa.du.109kha/168; karaḥ — {bcom ldan 'das kyi phyag las der/} /{gdong lnga ldan pa lnga 'thon te//} tatra pañcānanāḥ pañca niryayurbhagavatkarāt \n a.ka.242kha/28.24; bāhuḥ — {phyag ring} pralambabāhutā ra.vi.121ka/95; bhujaḥ — {zhal dang phyag dang kha dog dang dbyibs kyi rtog pa dang bral ba} mukhabhujavarṇasaṃsthānakalpanārahitaḥ vi.pra.122ka/1, pṛ.20; doḥ lo.ko.1542 2. = {phyag 'tshal ba} praṇāmaḥ — {phyi ma med pa'i phyag 'di yis/} /{khyod la rab tu dang ba mtshon//} apaścimaḥ praṇāmo'yaṃ tvatprasādanalakṣaṇaḥ \n\n a.ka.312ka/108. 188; vandanā — {mchog min las dang phyag spangs nas//} tyaktvā'satkarmavandanām vi.pra.92ka/3.3; sāmīciḥ, o cī — {nang dang bcas pa la phyag mi bya'o//} na sāntarasya sāmīciṃ kuryāt vi.sū.93kha/112; sāmīcyam — {tshangs pa'i phyag gis ni byas pa nyid yin no//} kṛtakatvamasya brāhmyāṃ sāmīcyam vi.sū.93kha/112. phyag bzhi|catuḥpraṇāmaḥ — {de nas phyag bzhi bya ba ste} tataścatuḥpraṇāmaṃ kuryāt sa.du.101kha/138. phyag gi rgyan|hastābharaṇam mi.ko.9kha \n phyag gi gnas|namasyasthānam — {de dag gis phyag gi gnas su dkon mchog gsum brjod par bya'o//} ratnatrayasyaiṣu namasyasthāne vyāhāraḥ vi.sū.98kha/119. phyag gi phyag rgya|pā. hastamudrā — {mtshan ma gang gis gang bskyed pa de yang de'i phyag gi phyag rgyar 'gyur te} yena cihnena yasyotpādaḥ, sā ca tasya hastamudrā bhavati vi.pra.146ka/3.88; karamudrā—{phyag gi phyag rgya lta stangs kyis/} /{gang gis lha min dbang skrag mdzad//} daityendrā karamudrābhistrāsitā yena dṛṣṭibhiḥ \n vi.pra.173ka/3. 170. phyag gi dbang bskur ba|pāṇyabhiṣekaḥ — {byang chub sems dpa' blo gros chen po la sogs dag sangs rgyas thams cad kyi phyag gi dbang bskur bas dbang bskur ba} mahāmatibodhisattvapūrvaṅgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ la.a.56ka/1; {sku dang zhal dang phyag thams cad kyis dbang bskur ba'i byin gyi brlabs} sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca la.a.95ka/42. phyag gi ri mo mdangs yod pa|pā. snigdhapāṇilekhaḥ, o khatā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{phyag gi ri mo mdangs yod pa dang} aśītyanuvyañjanāni…snigdhapāṇilekhaśca la.vi.57kha/75. phyag gi ri mo mtshungs pa dang ldan pa|pā. tulyapāṇilekhaḥ, o khatā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{phyag gi ri mo mtshungs pa dang ldan zhing} aśītyanuvyañjanāni…tulyapāṇilekhaśca la.vi.57kha/75. phyag gi ri mo zab pa|pā. gambhīrapāṇilekhaḥ, o khatā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{phyag gi ri mo zab pa dang} aśītyanuvyañjanāni…gambhīrapāṇilekhaśca la.vi.57kha/75. phyag gi ri mo ya yor ma gyur pa|pā. ajihmapāṇilekhaḥ, o khatā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{phyag gi ri mo ya yor ma gyur pa dang} aśītyanuvyañjanāni …ajihmapāṇilekhaśca la.vi.57kha/75. phyag gi ri mo ring ba|pā. āyatapāṇilekhaḥ, o khatā, anuvyañjanabhedaḥ ma.vyu.313 (8kha). phyag gi ri mo rim par 'tsham pa|pā. anupūrvapāṇilekhaḥ, o khatā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{phyag gi ri mo rim par 'tsham pa dang} aśītyanuvyañjanāni…anupūrvapāṇilekhaśca la.vi.57kha/75. phyag bgyi|kri. vande — {dang por khyod la phyag bgyi 'am/} /{'on te} prathamato vande tvāṃ…uta śa.bu.112ka/59. phyag bgyi 'os|= {phyag bgyi bar 'os pa/} phyag bgyi bar 'os pa|kṛ. namaskaraṇīyaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni phyag bgyi bar 'os pa lags so//} namaskaraṇīyā bhagavan prajñāpāramitā a.sā.151kha/86; vandyaḥ — {yid bzhin rin chen las lhag mdzes shing 'jig rten kun gyis smad par mi 'os pa/} /{skyes bu'i rin chen gzhan pa sngon med mthu ldan su zhig de rnams phyag bgyi 'os//} cintāratnādadhikarucayaḥ sarvalokeṣvanindyā vandyāste'nyaiḥ puruṣamaṇayaḥ ke'pyapūrvaprabhāvāḥ \n a.ka.203ka/23.1. phyag bgyid|kri. praṇamati — {gzhon nu bshes gnyen gyi dbyig phyag bgyid do//} kumāraḥ mitrāvasuḥ praṇamati nā. nā.233ka/74; abhivādayate — {bcom ldan sprin gyi bzhon pa phyag bgyid do//} bhagavan jīmūtavāhanaḥ abhivādayate nā.nā.229ka/39. phyag bgyis pa|bhū.kā.kṛ. namaskṛtaḥ lo.ko.1542. phyag rgya|• saṃ. mudraṇam — {lha yi le'u las gang gsungs pa/} /{zhe sdang la sogs phyag rgya rnams/} /{de la bdag ni the tshom mchis/} /{gang gi phyag rgya phyag rgya ci//} devatābhiṣekato yacca kathitaṃ dveṣādimudraṇam \n tatra sandeho me vartate kiṃ mudryaṃ kasya mudraṇam \n\n he.ta.19kha/62; \n\n• pā. mudrā 1. bhūsparśādimudrā — {de ltar sa la reg pa mi bskyod pa'i phyag rgya'o//}…{rin chen gyi mchog sbyin gyi phyag rgya'o//} …{snang ba mtha' yas kyi ting nge 'dzin gyi phyag rgya'o//}…{don yod grub pa'i mi 'jigs pa'i phyag rgya'o//} bhūsparśā'kṣobhyamudrā…ratnapāṇervaradamudrā…amitābhasya samādhimudrā…amoghasiddherabhayamudrā vi.pra.173kha/3.172 2. mahāmudrā — {dngos grub mtshan nyid mi phyed pa'i/} /{phyag rgya rnal 'byor pa yis 'grub//} abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati \n he.ta.12ka/36; mudrāyogīti mahāmudrāyogī yo.ra.134 3. karmamudrā/prajñā — {ston pas smras pa sems dpa' che/} /{phyag rgya bde ba ldan pa khyer//} śāstā brūyāt mahāsattva gṛhṇa mudrāṃ sukhāvahām \n he.ta.17ka/54; {phyag rgya rgyu dang bral ba las/} /{yo gi snying rje thabs su 'gyur/} /{stong nyid snying rje dbyer med pa/} /{byang chub sems zhes rab tu brjod//} kṛpopāyo bhaved yogī mudrā hetuviyogataḥ \n śūnyatākaruṇābhinnaṃ bodhicittamiti smṛtam \n\n he.ta.13ka/40 4. cakryādayaḥ — {'khor lo rna cha nor bu dang /} /{lag gdub dang ni ska rags nyid/} /{sangs rgyas lnga ni rnam dag pas/} {'di rnams phyag rgyar rab tu grags//} cakrī kuṇḍala kaṇṭhī ca haste rucaka mekhalā \n pañcabuddhaviśuddhyā caitā mudrāḥ prakīrtitāḥ \n\n he.ta.5ka/12; vi.pra.66kha/4.117; \n\n• u.pa. mudram — {phyag rgya lngas ni rnam par brgyan//} pañcamudreṇālaṃkṛtaḥ \n\n he.ta.5ka/12. phyag rgya dgod pa|mudrānyāsaḥ — {phyag rgya dgod pa'i cho ga'o//} iti mudrānyāsavidhiḥ vi.pra.115kha/3.35. phyag rgya sgrub pa po|vi. mudrāprasādhakaḥ — {mi phyed phyag rgya sgrub pa po/} /{rdo rje rnal 'byor las byung ba/} /{ji ltar khyod ni bdag nyid che/} /{mnga' bdag la'ang de ltar mdzod//} mudrāprasādhakābhedyavajrayogasamudbhava \n yathā yūyaṃ mahātmano mamāpi kuru tad vibho \n\n he.ta.17ka/54. phyag rgya lnga 'dzin|vi. pañcamudrādharaḥ — {dpa' bo thod pa'i phreng ba can/} /{bdag med mas ni mgul nas 'khyud/} /{phyag rgya lnga ni 'dzin lha la/} /{bdag med ma ni nyid kyis zhus//} kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharam \n pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayam \n\n he.ta.23kha/76. phyag rgya lnga yis brgyan|vi. pañcamudrāvibhūṣitaḥ, o tā — {lha mo thams cad kha dog gnag/} /{drag chen phyag rgya lnga yis brgyan//} sarvā devatyaḥ—kṛṣṇavarṇā mahāraudrā pañcamudrāvibhūṣitāḥ \n he.ta.9ka/26. phyag rgya lngas rnam par brgyan pa|vi. pañcamudrāvibhūṣitaḥ — {rdo rje shugs}…{phyag rgya lngas rnam par brgyan pa} pañcamudrāvibhūṣitam…vajravegam vi.pra.49kha/4.52. phyag rgya bcing ba|pā. mudrābandhaḥ — {'dir yang rgya cher gzhan khro bo bcu po rnams kyi rang bzhin bcu po rnams ni phyag rgya bcing bas rig par bya'o//} atrāpi vistareṇāparadaśakrodhānāṃ daśaprakṛtayo mudrābandhena veditavyāḥ vi.pra.146ka/3.88. phyag rgya che|= {phyag rgya chen po/} phyag rgya chen po|pā. mahāmudrā 1. paramā mudrā — {de yi bde ba phyag rgya che/} /{lte ba'i dkyil 'khor nyid du gnas//} tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale \n\n he.ta.21ka/66; {byis pa'i skye bo rnams la las kyi phyag rgya des bde ba de sgrub par byed par gsungs so/} /{'bring po rnams la ye shes kyi phyag rgyas so/} /{mchog gi rnal 'byor pa rnams la phyag rgya chen mos so//} tayā tasya sukhasya sādhanaṃ karmamudrayoktaṃ bālajanānām, jñānamudrayā madhyamānām, mahāmudrayottamayogināmiti vi.pra.62kha/4.110; {de nas phyag rgya chen po'i sngags kyis phyag rgya chen po bsgrub par bya'o//} tato mahāmudrāmantreṇa mahāmudrāṃ badhnīyāt sa.du. 111ka/174 2. hastamudrāviśeṣaḥ — {phyag rgya pad ma'i phreng ba ste/} /{phyag rgya chen por de shes bya//} mudrā padmamāleti mahāmudrāṃ tu tāṃ viduḥ \n\n 247ka/278; {'jam pa'i dbyangs ni blo ldan gyi/} /{phyag rgya 'di ni pyag rgya che//} eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ \n\n ma.mū.247ka/279. phyag rgya chen po'i dngos grub sgrub pa don du gnyer ba|vi. mahāmudrāsiddhisādhanārthī — {'dir sngags kyi tshul la slob ma rnams gnyis te/} {gcig ni phyag rgya chen po'i dngos grub sgrub pa don du gnyer ba dang gnyis pa ni 'jig rten pa'i dngos grub sgrub pa don du gnyer ba'o//} iha mantranaye śiṣyo dvidhā—eko mahāmudrāsiddhisādhanārthī, dvitīyo laukikasiddhisādhanārthī vi.pra.92kha/3.4. phyag rgya chen po'i dbang bskur ba|pā. mahāmudrābhiṣekaḥ, prajñābhiṣekaḥ — {phyag rgya chen po'i dbang bskur la/} /{ji ltar shes pa'i bde chen po/} /{'di ni de yi byin brlabs yin/} /{gzhan las dkyil 'khor 'byung ba med//} mahāmudrābhiṣekeṣu yathājñātaṃ mahat sukham \n tasyaiva tatprabhāvaḥ syānmaṇḍalaṃ nānyasambhavam \n\n he.ta.15kha/48. phyag rgya chen po'i ye shes|pā. 1. mahāmudrājñānam — {de ltar don dam pas le'u lnga pa las phyag rgya chen po'i ye shes rgya cher brjod par bya ste} evaṃ vivṛtyā pañcamapaṭale mahāmudrājñānaṃ vistareṇa vaktavyam vi.pra.160ka/3.121 2. mahājñānamudrā — {dkyil 'khor la sogs pa rnam par rtog pa'i sgom pa dang bral ba phyag rgya chen po'i ye shes kyi dngos grub bsgrub pa'o//} maṇḍalādivikalpabhāvanārahitaṃ mahājñānamudrāsiddhisādhanam vi.pra.114kha/1, pṛ. 12. phyag rgya chen po'i rigs|pā. mahāmudrākulam, vajrakulam — {'jig rten 'jig rten 'das pa'i rigs/} /{'jig rten snang byed rigs chen dang /} /{phyag rgya chen po'i rigs mchog dang /} /{gtsug tor chen po'i rigs chen no//} lokalokottarakulaṃ lokālokakulaṃ mahat \n mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat \n\n nā.sa.2kha/24. phyag rgya chen mo|= {phyag rgya chen po/} phyag rgya 'ching ba|mudrābandhaḥ — {phyag rgya 'ching bar nus par 'gyur ro//} sarvamudrābandhakṣamo bhavet sa.du.100kha/132. phyag rgya dag pa|śuddhamudrakā — {'khor lo rna cha mgul rgyan dang /} /{lag par lag gdub ska rags nyid/} /{sangs rgyas lnga ni rnam dag pas/} /{'di lnga phyag rgya dag pa 'o//} cakrī kuṇḍalā kaṇṭhī ca haste rūcaka mekhalā \n pañcabuddhaviśuddhyā ca pañcaite śuddhamudrakāḥ \n\n he.ta.9ka/26. phyag rgya dang bcas pa|vi. mudrāyuktaḥ — {rdo rje gtsug tor gyi phyag rgya dang bcas pas shar phyogs bcing bar bya ste} vajroṣṇīṣeṇa mudrāyuktena pūrvaṃ diśaṃ bandhayet sa.du. 101ka/136; mudrāsahitaḥ — {de nas rdo rje me'i phyag rgya dang bcas pas bgegs bsreg par bya ste} tato vajrānalena mudrāsahitena vighnadahanādikaṃ kuryāt sa.du. 100kha/134; samudrikaḥ — {dar dpyangs phyag rgya dang bcas pa bcings te} paṭṭaṃ baddhvā samudrikam vi.pra.155kha/3.104. phyag rgya dang ldan pa|vi. mudrāyuktaḥ — {bla ma phyag rgya ldan mthong nas/} /{bstod dang mchod pa ji bzhin bya//} mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ karet yathā \n he.ta.17ka/54. phyag rgya dang bral ba|vi. mudrāhīnaḥ — {phyag rgya dang bral ba slob dpon gang zhig 'thung byed de ni yul can du 'gyur te myos par 'gyur ro zhes pa'i don te} anyadvā mudrāhīnaḥ pibed ya ācāryaḥ, sa bhavati viṣayī, madyapa ityarthaḥ vi.pra.166ka/3.147. phyag rgya ldan|= {phyag rgya dang ldan pa/} phyag rgya bzang mo|vi.strī. sumudrā — {de bzhin du rang gi nu ma zung la lta na bdag ni phyag rgya bzang mo zhes brjod do//} tathā svakucayugālokane'haṃ sumudreti vadati vi. pra.180ka/3.195. phyag rgya yongs su 'dzin pa|pā. ādhāraṇamudrā, samādhiviśeṣaḥ—{phyag rgya yongs su 'dzin pa zhes bya ba'i ting nge 'dzin} ādhāraṇamudrā nāma samādhiḥ ma.vyu.525 (12kha). phyag rgya gsum bsgom pa|pā. trimudrābhāvanā — {'di rnams las las kyi phyag rgya ni 'dzag pa'i bde ba sbyin pa mo dang ye shes kyi phyag rgya ni g}.{yo ba'i bde ba sbyin pa mo dang phyag rgya chen mo ni mi g}.{yo ba'i bde ba sbyin pa mo'o/} /{de ltar sbyor ba yan lag drug la phyag rgya gsum bsgom par bcom ldan 'das kyi gsungs pa'i phyir} evaṃ karmamudrā kṣarasukhadāyinī, jñānamudrā spandasukhadāyinī, mahāmudrā niḥspandasukhadāyinī \n evaṃ trimudrābhāvanā ṣaḍaṅgayoge bhagavatoktā vi.pra.66kha/4.117. phyag rgya'i dngos grub|mudrāsiddhiḥ — {phyag rgya'i dngos grub don slad ces pa phyag rgya chen po'i dngos grub kyi slad du'o//} mudrāsiddhinimittamiti mahāmudrāsiddhaye vi.pra.88ka/4.234. phyag rgya'i brda|mudrāsaṅketaḥ — {zhes pa ni phyag rgya'i brda'i nges pa'o//} iti mudrāsaṅketaniyamaḥ vi.pra.179kha/3.193. phyag rgya'i lan|pā. pratimudrā — {'dir gang gi tshe sgrub pa po log pa'i nga rgyal gyis brnyas pa byed dam/} {nus dang ldan pa ma gtogs par phyag rgya'i lan ston par byed na} iha yadā sādhako mithyāhaṅkāreṇāvamānaṃ karoti, pratimudrāṃ vā darśayati sāmarthyaṃ vinā vi.pra.178kha/3.191; {de las kyang phan tshun du phyag rgya dang phyag rgya'i lan te/} {rdo rje dang rde rje dril bu dang} tataśca parasparaṃ mudrāpratimudreti \n vajravajraghaṇṭayoḥ vi.pra.179ka/3.191. phyag rgyas btab|= {phyag rgyas btab pa/} phyag rgyas btab pa|bhū.kā.kṛ. mudritaḥ — {rtsa brgyad brgya yi tshad du ni/} /{'di dag phyag rgya phyag rgyas btab/} /{lhag dang nyung ba ma yin par/} /{mngon sum sangs rgyas kyis rab bshad//} mudrāmudritā hyete pramāṇasthā sāṣṭaśataṃ tathā \n na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ \n\n ma.mū.243ka/272; mudrāsumudritaḥ — {stobs dang dbang dang mngon par shes pa dang gzungs kyi phyag rgyas btab pa} balavaśitābhijñādhāraṇīmudrāsumudritāḥ la.a.118kha/65. phyag rgyas gdab|kri. mudrayet — {zhe sdang phyag rgyas bdag med ma/} /{gti mug phyag rgyas rdo rje ma/} /{ser sna'i phyag rgyas dkar mo nyid/} /{chags pas chu ma phyag rgyas gdab//} nairātmyaṃ dveṣamudreṇa vajrāṃ ca mohamudrayā \n gaurīṃ piśunamudreṇa vārīṃ rāgeṇa mudrayet \n\n he.ta.20ka/64. phyag rgyas gdab pa|= {phyag rgyas gdab/} phyag brgya stong pa|vi. śatasahasrabhujaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{phyag brgya stong pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya … śatasahasrabhujāya kā.vyū.205ka/262. phyag bcu drug|vi. ṣoḍaśabhujaḥ — {phyag ni bcu drug zhal brgyad pa/}…/{phyag rgya lnga ni 'dzin lha la/} /{bdag med ma ni nyid kyis zhus//} ṣoḍaśabhujamaṣṭāsyaṃ … pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayam \n\n he.ta.23kha/76. phyag bcu drug gis brgyan pa|vi. bhujaṣoḍaśabhūṣitaḥ — {zhal brgyad pa la zhabs bzhi pa/} /{phyag ni bcu drug gis brgyan pa//} aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitam \n he.ta.23kha/78. phyag chu skyes dkar|vi. sitajalajakaraḥ, o rā — {phyag chu skyes dkar dang zhes pa ni lha phyag na pad+ma dkar po dang lha mo phyag na ut+pal dkar po ste} sitajalajakareti śvetapadmahastā devatā devī śvetotpalahastā vi.pra.77ka/4.144. phyag chen|= {phyag rgya chen po/} phyag gnyis|= {phyag gnyis pa/} phyag gnyis kye rdo rje|nā. dvibhujahevajraḥ, maṇḍalanāyako devaḥ—{phyag gnyis kye rdo rje sbyor bas/} /{slob dpon dkyil 'khor 'jug pa nyid//} praviśenmaṇḍalācāryo dvibhujahevajrayogataḥ \n\n he.ta.12kha/38. phyag gnyis pa|vi. dvibhujaḥ, o jā — {ro la zhon zhing gzi brjid 'bar/} /{phyag gnyis gyen du dbu skyes ser//} śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ \n\n he.ta.9kha/26; he.ta.3ka/6. phyag gnyis ma|vi.strī. dvibhujā — {sna tshogs yum phyag gnyis ma'o//} dvibhujā viśvamātā vi.pra.71kha/4.132. phyag tu bzhes|pratigrahaḥ — {phyag tu bzhes sam mi bzhes pa ni lha nyid mkhyen to//} yatastatpratigrahaṃ visarjanaṃ vā prati devaḥ pramāṇam jā.mā.72kha/84. phyag rten|= {skyes} pradeśanam, prābhṛtam — prābhṛtaṃ tu pradeśanam \n\n upāyanamupagrāhyamupahārastathopadā \n a.ko.187ka/2.8.27; pradiśyate samarpyate rājñe pradeśanam \n diśa atisarjane a.vi.2.8.27; upagrāhyam mi.ko.44kha \n phyag mthil|= {lag mthil/} phyag dang zhabs kyi mthil 'khor lo'i mtshan dang ldan pa|pā. cakrāṅkitahastapādatalaḥ, olatā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma.vyu.264 (8ka). phyag dang zhabs kyi mthil 'jam zhing gzhon sha chags pa|pā. mṛdutaruṇahastapādatalaḥ, o latā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma.vyu.261 (7kha). phyag dang zhabs dra bas 'brel ba|pā. jālāvanaddhahastapādaḥ, o datā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma. vyu.262 (7kha). phyag dar|1. pāṃśuḥ — {de bzhin du phyag dar ram/} {gzhan gang yang rung ba zhig} tathā pāṃśunā vā'nyena vā yena kenacit pra.vṛ.295ka/40 2. saṅkāraḥ — {phyag dar bor ba'i bong ba rags pa'i lam gyis so//} choritasaṅkārasthūlaloṣṭādhvanaḥ vi.sū.23ka/28; {bkru ba dang phyags pa dang phyag dar dor ba la sogs pa'o//} snāpanasammārjanasaṅkāracchoraṇādayaḥ vi.sū.6kha/7 3. mārjanam — {de nas nam zhig dga' bo la/} /{gnas khang phyag dar bsgos nas ni//} tataḥ kadācidādiśya nandamāśramamārjane \n a.ka.107kha/10.84; sammārjanam—{de bzhin gshegs pa'i mchod rten dag la phyag dar dang skyang nul bya ba 'bul ba dang} tathāgatacaityeṣu sammārjanopalepanānupradānena śi.sa.168kha/166. phyag dar khrod|avaskaraḥ — {de nas srog dang bral ba de/} /{phyag dar khrod kyi phung por sbas//} nikṣipyāvaskaracaye tatastaṃ gatajīvitam \n a.ka.158ka/72.18; avakaraḥ — {rigs kyi ri bo dag gi rtse mo shin tu mtho ba dang /} /{dma' zhing mi gtsang tshogs dang phyag dar khrod kyis gang bar yang //} atyunnateṣu śikhareṣu kulācalānāṃ nimneṣu cāśucicayāvakarotkareṣu \n a.ka.266ka/98.1; saṅkāraḥ — {skra ni phyag dar khrod du dor ro//} saṃkīrṇe(?saṅkāre) bālocchoraṇam vi.sū.5kha/5. phyag dar khrod kyi gos|pāṃsukūlam — {gang gi tshe phyag dar khrod kyi gos 'drub pa de'i tshe khab lan re 'dzugs pa la rnam par thar pa brgyad la snyoms par 'jug cing ldang bar byed do//} yadā pāṃsukūlaṃ pratisaṃskaroti, tadā ekaikasmin sūcīprade (?ve)śe aṣṭau vimokṣān samāpadyate ca vyuttiṣṭhate ca a.śa.221ka/204. phyag dar khrod kyi gos gyon|vi. pāṃsukūlaprāvṛtaḥ — {phyag dar khrod kyi gos gyon zhing kha zas ngan pa khyer te} pāṃsukūlaprāvṛtaṃ lūhaṃ piṇḍapātaṃ gṛhītvā a.śa.245kha/225. phyag dar khrod kyi tshem bu|pāṃsukūlam — {phyag dar khrod kyi tshem bu 'drub cing 'dug go//} pāṃsukūlāni sīvyati sma jā.mā.111ka/129. phyag dar khrod pa|• saṃ. pāṃśukūlam — {phyag dar khrod pa de ngas mthong nas} tadahamevādrākṣīt pāṃśukūlam la.vi.131ka/194; \n\n• pā. pāṃśukūlikaḥ, dhūtaguṇaviśeṣaḥ — {yo byad nyer mkho yongs btang zhing /} /{'ching ba dag las nges grol ba/} /{shing drung phyag dar khrod pa dag/} /{lta ba dag ni bzlog pa med//} paricchadopakaraṇatyāganirmuktabandhanāḥ \n avāryadarśanā vṛkṣamūlikāḥ pāṃśukūlikāḥ \n\n a.ka.288kha/37.14; ma.vyu.1129 (24kha); pāṃsukūlikaḥ — {gal te dgon pa pa zhig yin nam gal te bsod snyoms pa zhig yin nam gal te phyag dar khrod pa zhig yin nam} sacedāraṇyako bhaviṣyati, sacetpiṇḍapātiko bhaviṣyati, sacetpāṃsukūliko bhaviṣyati a.sā. 340ka/192. phyag dar khrod las byas pa|vi. pāṃsumayaḥ — {phyag dar khrod las byas pa dag la ni nyes pa med do//} aniyamaḥ pāṃsumayeṣu vi.sū.23kha/28. phyag dar mkhan|haḍḍikaḥ — g.{yung mo gdol ba ko lpags mkhan/} /{phyag dar mkhan sogs reg ring dang /} /{bram ze rgyal rigs rje'u dmangs rnams/} /{bdag gi lus ltar reg pa nyid//} ḍombacaṇḍālacarmārahaḍḍikādyān tu duḥspṛśān \n brahmakṣatrivaiśyaśūdrādyān ātmadehamiva spṛśet \n\n he.ta.18kha/58. phyag dar gyi phung po|saṅkārakūṭaḥ, o ṭam — {de mi gtsang ba'i gnas rnams 'ba' zhig tu dga' la/} {phyag dar gyi phung po dang phyis khung du skra 'bal zhing} so'medhyasthāneṣvevābhiramate saṅkārakūṭe jambāle keśāṃlluñcati a. śa.134kha/124; {long bas phyag dar phung po las/} /{ji ltar rin chen rnyed pa ltar//} andhaḥ saṅkārakūṭebhyo yathā ratnamavāpnuyāt \n bo.a.7kha/3.27; saṅkāradhānam — {nged gnyis dang lhan cig tu phyag dar gyi phung po phyag go//} saṅkāradhānaṃ śodhayitavyaṃ sahā''vābhyām sa.pu.41kha/73. phyag dar phung po|= {phyag dar gyi phung po/} phyag dar phung po'i steng na nyal|vi. saṅkārakūṭaśayanaḥ — {phyag dar phung po'i steng na nyal/} /{gnas med mgon med skyob pa med//} saṅkārakūṭaśayano'layano'thāparāyaṇaḥ \n vi.va.290kha/1.112. phyag dar phyags pa|• saṃ. sammārjanīnipātaḥ — {gang du dge 'dun phyag dar phyags par yang mi bya'o//} na yatra sāṅghikasammārjanīnipātaḥ vi.sū.5kha/5; \n\n• bhū.kā.kṛ. sammṛṣṭaḥ — {bcom ldan 'das nyan thos chen po dag dang thabs cig tu phyag dar te rgyal bu rgyal byed kyi tshal phyags so//} bhagavatā mahāśrāvakasahāyena svayameva jetavanaṃ sammṛṣṭam a.śa.106kha/96. phyag dar ba|u.pa. jaghanaḥ — {bcom ldan 'das}…{dman pa phyag dar ba dang}…{dkyil 'khor gyi rgyal po 'di zhugs pa de dag gi rnam par smin pa ji lta bur 'gyur/} kiṃ bhagavan …hīnajaghanasya… asya maṇḍalarājapraviṣṭasya vipākaṃ bhavati sa.du.124ka/220. phyag dar bya|• kri. sammṛjyāt — {khang skyong gis gtsug lag khang nyi ma re re bzhin phyag dar bya'o//} vihāramupadhivārikaḥ sammṛjyāt pratyaham vi.sū.95kha/115; \n\n• saṃ. sammārjanam — {dus shes par byas te mchod rten dag gi phyag dar bya'o//} kālaṃ jñātvā stūpānāṃ sammārjanam vi.sū.87kha/105; sammārgaḥ — {de dag tu dgos pa ni 'di lta ste/} {byi dor bya ba dang}…{phyag dar bya ba dang zhal zhal bya ba dang} teṣu upayogastadyathā—nirmādanaṃ…sammārgaḥ, upalepaḥ vi.sū.38ka/48; \n\n• kṛ. sammārjayitavyaḥ—{dge slong spong ba'i zhal ta byed pas spong khang du chag chag gdab par bya'o/} /{phyag dar bya'o//} prahāṇapratijāgrakeṇa bhikṣuṇā prahāṇaśālā sektavyā sammārjayitavyā vi.va.135kha/2.112. phyag dar bya ba|= {phyag dar bya/} phyag dar bya ba nyid|sammṛjyatā — {mchod rten dang gtsang khang dang gtsang khang byur bu dang 'khor sa dang gso sbyong gi gnas dag tu phyag dar bya ba nyid do//} stūpagṛhāṅgaṇapoṣadhāmukheṣvapi poṣadhe sammṛjyatā vi.sū.60kha/77. phyag dar byas|= {phyag dar byas pa/} {phyag dar byas te} sammṛjya—{dbu skra dang sen mo'i mchod rten la phyag dar byas te mar me'i phreng ba dngar to//} keśanakhastūpaṃ sammṛjya dīpamālāmakārṣīt a.śa.147kha/137. phyag dar byas pa|• bhū.kā.kṛ. sammṛṣṭaḥ — {grong khyer gyi srang dang tshong khang phyag dar byas shing chag chag btab pa} siktasammṛṣṭarathyāntarāpaṇam jā.mā.74ka/85; \n\n• saṃ. sammārjanam — {dge slong dag lnga po 'di dag ni phyag dar byas pa'i phan yon yin te} pañceme bhikṣava ānuśaṃsāḥ sammārjane a.śa.106kha/96. phyag dar byed pa|sammārjanam — {de'i tshe dbu skra dang sen mo'i mchod rten de la su yang phyag dar byed pa'am mar me dang bdug pa dang me tog dbul ba med do//} tadā tatra keśanakhastūpe na kaścitsammārjanaṃ dīpadhūpapuṣpadānaṃ vā kurute a.śa.147ka/137. phyag dar byed pa la zhugs|vi. sammārṣṭuṃ pravṛttaḥ — {nam gru la sogs pas kyang bcom ldan 'das mthong nas phyag dar byed pa la zhugs so//} bhagavantaṃ dṛṣṭvā…revataprabhṛtayaḥ sammārṣṭuṃ pravṛttāḥ a.śa.106kha/96. phyag dar mdzad|= {phyag dar mdzad pa/} phyag dar mdzad pa|bhū.kā.kṛ. sammṛṣṭaḥ — {'di ltar bcom ldan 'das nyan thos chen po dag dang thabs cig tu phyag dar te rgyal bu rgyal byed kyi tshal phyag dar mdzad pas} yatra nāma bhagavatā mahāśrāvakasahāyena svayaṃ jetavanaṃ sammṛṣṭam a.śa.107ka/97. phyag dar legs par bya|kṛ. suśodhayitavyam — {rang gi khyim phyag dar legs par bya} tena svagṛhaṃ suśodhayitavyam su.pra.31kha/61. phyag dar legs par byas pa|bhū.kā.kṛ. suśodhitam ma. vyu.5599 (82kha); mi.ko.141kha \n phyag dri ma med pa|nā. vimalabāhuḥ, tathāgataḥ — {ded dpon zhig tu gyur te de bzhin gshegs pa phyag dri ma med pa zhes bya ba bsnyen bkur to//} sārthavāhabhūtena vimalabāhurnāma tathāgata ārāgitaḥ ga.vyū.198ka/278. phyag drug pa|ṣaḍbhujaḥ — {oM ki Ti ki Ti badzra hUMhUMhUM phaT swA hA/} {phyag drug pa'i 'o//} ṣaḍbhujasya \n OM kiṭi kiṭi vajra hū˜ hū˜ hū˜ phaṭ svāhā he.ta.3kha/6. phyag rdor|= {phyag na rdo rje/} phyag na 'khor lo|vi. cakrahastaḥ, o tā — {sa'i lha phyag na 'khor lo'o//} pṛthivīdevatā cakrahastā vi.pra.75kha/4. 143. phyag na dril bu|vi. ghaṇṭāhastaḥ, o tā — {hoHyig las dril bu ste de las phyag na dril bur 'gyur ro//} hoḥkāreṇa ghaṇṭā, tayā ghaṇṭāhastā bhavati vi.pra.76ka/4.143. phyag na mda'|vi. bāṇahastaḥ, o tā — r-{I yig las nor bu'am mda' ste/} {de las me'i lha phyag na nor bu'am phyag na mda'o//} ṝkāreṇa maṇirbāṇo vā, tena tejodevatā maṇihastā bāṇahastā vi.pra.75kha/4.143. phyag na rdo rje|• vi. vajrahastaḥ, o tā — {de bzhin du hUM yig las rdo rje ste de las phyag na rdo rjer 'gyur ro//} evaṃ hū˜kāreṇa vajram, tena vajrahastā bhavati vi.pra.76ka/4. 143; \n\n• saṃ. bhuje vajram — g.{yas kyi phyag} ({dang po} ){na rdo rje/} {phyag lhag ma dag gis shes rab la 'khyud pa} prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitaḥ he.ta.5kha/14; \n\n•nā. vajrapāṇiḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang phyag na rdo rje dang}… {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ, vajrapāṇiḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94ka/6. phyag na rdo rje gos sngon po can|nā. vajrapāṇinīlāmbaradharaḥ, bodhisattvaḥ — {dpal phyag na rdo rje gos sngon po can gyi gzungs kyi gtor ma'i cho ga zhes bya ba} śrīvajrapāṇinīlāmbaradharabalidhāraṇīvidhināma ka.ta.2154. phyag na rdo rje lcags kyu can|vi. vajrāṅkuśahastaḥ, o tā — {de yongs su gyur pa las lha'am lha mo phyag na rdo rje lcags kyu can du 'gyur ro//} tena pariṇatena vajrāṅkuśahastā devī vā devo vā bhavati vi.pra.76ka/4.143. phyag na rdo rje dril bu can|vi. vajraghaṇṭākaraḥ, vajrapāṇeḥ — {de yi dbus su mgon po ni/} /{phyag na rdo rje stobs chen po/} /{phyag na rdo rje dril bu can/} /{zla ba rgyas zhal 'dzum pa bri//} tasya madhye likhed nāthaṃ vajrapāṇiṃ mahābalam \n vajraghaṇṭākaraṃ saumyaṃ pūrṇenduhasitānanam \n\n sa.du.115ka/190. phyag na nor bu|vi. maṇihastaḥ, o tā — r-{I yig las nor bu'am mda' ste/} {de las me'i lha phyag na nor bu'am phyag na mda'o//} ṝkāreṇa maṇirbāṇo vā, tena tejodevatā maṇihastā bāṇahastā vi.pra.75kha/4.143. phyag na sna tshogs|nā. viśvapāṇiḥ, tathāgataḥ — {spyan sngar phyag na rdo rje nyid/} /g.{yas su phyag na rin chen spyan/} /{phyag na pad+ma nub phyogs bri/} /{byang du phyag na sna tshogs bri//} purato vajrapāṇiṃ tu dakṣiṇe ratnapāṇinam \n paścime padmapāṇiṃ tu viśvapāṇiṃ tu cottare \n\n sa.du.126kha/230. phyag na bsnams|vi. vyagrahastaḥ — {nyag gcig lhung bzed dang chu snod phyag na bsnams nas gang po dang nye ba zhig tu gshegs so//} ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ a.śa.2kha/2. phyag na pad+ma|= {phyag na pad+ma can/} phyag na pad+ma dkar po|vi. śvetapadmahastaḥ, o tā — {phyag chu skyes dkar dang zhes pa ni lha phyag na pad+ma dkar po dang lha mo phyag na ut+pal dkar po ste} sitajalajakareti śvetapadmahastā devatā devī śvetotpalahastā vi.pra.77ka/4.144. phyag na pad+ma can|• vi. padmahastaḥ, o tā — {U yi+ig las pad+ma ste/} {de las chu'i lha phyag na pad+ma dang phyag na ut+pa la'o//} ūkāreṇa padmam, tena toyadevatā padmahastā utpalahastā vā vi.pra.75kha/4.143; padmapāṇiḥ—{ngan song thams cad yongs su sbyong ba'i rgyal po'i 'og tu 'phags pa sbyan ras gzigs dbang phyug sku mdog zla ba lta bu phyag na pad+ma can dang} sarvadurgatipariśodhanasyādhastādāryāvalokiteśvaraṃ candrārka(?)varṇapadmapāṇim sa.du. 129kha/240; \n\n• nā. 1. padmapāṇiḥ, tathāgataḥ — {spyan sngar phyag na rdo rje nyid/} /g.{yas su phyag na rin chen can/} /{phyag na pad+ma nub phyogs bri/} /{byang du phyag na sna tshogs bri//} purato vajrapāṇiṃ tu dakṣiṇe ratnapāṇinam \n paścime padmapāṇiṃ tu viśvapāṇiṃ tu cottare \n\n sa.du.126kha/230 2. kamalapāṇiḥ \ni. avalokiteśvaraḥ — {sems dmyal rnams kyis phyag na pad ma mthong bar shog//} bhavatu kamalapāṇerdarśanaṃ nārakāṇām bo.a.38ka/10.12 \nii. vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang}…{phyag na pad+ma dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…kamalapāṇiḥ ma.mū.96ka/7. phyag na pad+mo|= {phyag na pad+ma can/} phyag na me tog pad ma bzang po mnga' ba|vi. śubhapadmahastaḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po mnga' ba}…{la phyag 'tshal lo//} namo'stu…śubhapadmahastāya kā.vyū.242ka/304. phyag na me tog pad ma bzang po thogs pa|vi. śubhapadmahastaḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig} trāṇaṃ bhavāhi śubhapadmahasta kā.vyū.215kha/275. phyag na gtsug gi rin po che|nā. cūḍāmaṇipāṇiḥ, buddhaḥ— {lag bzang dang}…{dpag med 'od dang}…{phyag na gtsug gi rin po che dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…cūḍāmaṇi(pāṇi):…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5. phyag na zhags pa|vi. pāśahastaḥ, o tā — {ba}~{M yig las zhags pa ste de las phyag na zhags par 'gyur ro//} va˜kāreṇa pāśastena pāśahastā bhavati vi.pra.76ka/4. 143. phyag na ral gri|vi. khaḍgahastaḥ, o tā — {I yig yongs su gyur pa las ral gri ste/} {de yongs su gyur pa las lha'am lha mo phyag na ral grir 'gyur ro//} īkārapariṇataḥ khaḍgaḥ, tena pariniṣpannā devatā khaḍgahastā devī vā vi.pra.75kha/4.143; khaḍgapāṇiḥ — {phyag na ral gri zhes pa don yod grub pa'i mi 'jigs pa'i phyag rgya'o//} khaḍgapāṇeramoghasiddherabhayamudreti vi.pra.173kha/3.172. phyag na rin chen|nā. ratnapāṇiḥ, tathāgataḥ — {phyag na rin chen gyi mchog sbyin gyi phyag rgya'o//} ratnapāṇervaradamudreti vi.pra.173kha/3.171. phyag na lhun po'i rgyal mtshan|nā. merudhvajapāṇiḥ, buddhaḥ — {lag bzang dang}…{phyag na lhun po'i rgyal mtshan dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…merudhvajapāṇiḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. phyag na ut+pa la|vi. utpalahastaḥ, o tā — {U yi+ig las pad+ma ste/} {de las chu'i lha phyag na pad+ma dang phyag na ut+pa la'o//} ūkāreṇa padmam, tena toyadevatā padmahastā utpalahastā vā vi.pra.75kha/4.143. phyag na ut+pal dkar po|vi. śvetotpalahastaḥ, o tā — {phyag chu skyes dkar dang zhes pa ni lha phyag na pad+ma dkar po dang lha mo phyag na ut+pal dkar po ste} sitajalajakareti śvetapadmahastā devatā devī śvetotpalahastā vi. pra.77ka/4.144. phyag pa|sammārjanam ma.vyu.6785 (96kha). phyag phyig|=* > neluḥ, saṃkhyāviśeṣaḥ — {nyar nyer nyar nyer na phyag phyig go/} /{phyag phyig phyag phyig na zal zul lo//} kheluḥ khelūnāṃ neluḥ, neluḥ nelūnāṃ bheluḥ ga.vyū.3kha/103; gelaḥ ma.vyu.7762 (110ka); geluḥ ma.vyu.7890 (111ka). phyag bya|• kri. praṇamet — {'dis phyag bya'o//} praṇamedanena sa.du.101kha/138; namasyet — {lha gzhan la ni phyag mi bya'o//} nānyadevatāṃ namasyet vi.sū.98kha/119; vandeta — {lus kyi bya ba bsgrubs ma thag tu mchod rten la phyag bya'o//} caityamanantaraṃ kāyakaraṇīyānuṣṭhānād vandeta vi.sū.9ka/10; \n\n• saṃ. 1. vandanam — {rkang pa bkru bas mgron du gnyer bar bya'o/} /{chus byang ngo /} /{phyag bya'o//} pādadhāvanenopanimantraṇam \n udakena ca \n vandanam vi.sū.71ka/88; abhivandanam — {bshang ba dang gci ba dang}…{gtsug lag khang du mchod rten la phyag bya ba ni ma gtogs so//} muktvoccāraprasrāvam…vihāre caityābhivandanam vi.sū.3ka/2; sāmīcīkaraṇam — {gsar bu mnod pa'i phyir ni khams snyoms pa nyid dris te phyag bya ba sngar btang ba'i spyod lam brten par bya'o//} dhātusāmyaṃ pṛṣṭvā sāmīcīkaraṇapūrvakaṃ navakasya grahaṇāyeryāpathabhajanam vi.sū.93ka/111; namaskriyā — {sargas bcings pa snyan ngag che/} /{de yi mtshan nyid brjod par bya/} /{shis brjod phyag bya dngos po ni/} /{nges par bstan pa'ang de yi sgo/} sargabandho mahākāvyamucyate tasya lakṣaṇam \n āśīrnamaskriyā vastunirdeśo vā'pi tanmukham \n\n kā.ā.318kha/1.14; praṇipātaḥ — {tshong dpon gyi bu nor bzangs rim gro dang}…{phyag bya ba dang}…{'du shes kyi rjes su song ba de lta bu'i yid dang ldan pa} sudhanaḥ śreṣṭhidārakaḥ evaṃ gaurava…praṇipāta…saṃjñānugatamānasaḥ ga.vyū.290kha/369 2. sammṛṣṭiḥ — {chag chag btab pa'i 'og tu phyag bya'o/} /{de'i 'og tu stan bsham mo//} ūrdhvaṃ sekātsammṛṣṭiḥ \n tataśca prajñapanam vi.sū.96ka/115; \n\n• kṛ. vandyaḥ—{so sor thar pa'i sdom pas mchog la rab tu byung bas phyag bya'o//} paraḥ prātimokṣasaṃvareṇa pravrajitasya vandyaḥ vi.sū.92ka/110; {chen po rnams kyis da lta yang /} /{phyag bya dbyig pa'i mchod rten byas//} vandyamadyāpi mahatī yaṣṭicaityamakārayat \n\n a.ka.322kha/40.180; praṇamyaḥ — {dam par phyag bya rtsub por smra mi bya/} /{rab tu 'bad pas gzhan la phan pa bya//} santaḥ praṇamyāḥ paruṣaṃ na vācyaṃ kāryaḥ prayatnena paropakāraḥ \n a.ka.302ka/39.53; vandanīyaḥ — {kau shi ka shes rab kyi pha rol tu phyin pa 'di nyid kyis sa phyogs de sems can rnams kyi mchod rten du gyur par byas pa dang phyag bya ba dang} anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyaḥ a.sā.50ka/28. phyag bya ba'i 'os su gyur pa|• kri. namaskaraṇīyo bhavati sma — {de rnams kyi yang phyag byar gyur pa ste/} {phyag bya ba'i 'os dang bstod par bya ba'i 'os su yang gyur pa'o//} teṣāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma bo.pa.47kha/8; \n\n•kṛ. sāmīcīkaraṇīyaḥ ma. vyu.1771 (38kha). phyag bya bar 'os pa|kṛ. vandanīyaḥ — {gzhan phyag bya bar 'os pa mtha' dag la'ang ste/} {slob dpon dang mkhan po la sogs pa rnams la yang ngo //} aparānapi samastān vandanīyānācāryopādhyāyaprabhṛtīnapi bo.pa.43ka/2; {mkhas pa rnams kyis phyag byar 'os//} vandanīyo manīṣiṇām a.ka.251kha/29.51; vandyaḥ — {nges par lha ni phyag bya bar 'os pa'o//} khalu devatāḥ vandyāḥ nā.nā. 227kha/23; {gang yang dam pa'i las kyi rnam smin skyes/} /{rab zhi'i dbang bskur dben de phyag byar 'os//} sa ko'pi satkarmavipākajanmā vandyo vivekaḥ praśamābhiṣekaḥ \n a.ka.202kha/22.97. phyag byar gyur pa|vi. vandanīyaḥ — {de rnams kyi yang phyag byar gyur pa ste/} {phyag bya ba'i 'os dang bstod par bya ba'i 'os su yang gyur pa'o//} teṣāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma bo.pa.47kha/8. phyag byar 'os|= {phyag bya bar 'os pa/} phyag byas|= {phyag byas pa/} {phyag byas te/} {o nas} namaskṛtya— {phyag 'tshal te zhes pa ni phyag byas te} praṇipatyeti namaskṛtya bo.pa.42kha/1; abhivādya — {de nas byang chub sems dpas gus pa dang bcas par phyag byas te mkhan po la smras pa} atha bodhisattvaḥ sasambhramo'bhivādyopādhyāyamuvāca jā.mā.70kha/82; vanditvā — {bltas shing phyag byas te}…{kha ton byas nas yang phyir bdag nyid kyi gnas su dengs shig} prekṣya vanditvā…svādhyāyya punareva prakramitavyam a.sā.79ka/44. phyag byas pa|bhū.kā.kṛ. namaskṛtaḥ — {lha rnams kyis rtag tu phyag byas pa yin} sadā namaskṛto bhavati devaiḥ śi.sa.83ka/82; vanditaḥ — {gang la skabs gsum pas phyag byas/} /{'di ni yul gyi khong na gnas//} viṣayānte vasatyeṣa yo hi tridaśavanditaḥ \n\n a.ka.156kha/16.23; praṇataḥ — rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ \n a.ko.165ka/2.8.2. phyag byas par gyur|kri. praṇāmamakarot — {'phral la skye bos mi bdag la/} /{zhe sar byas nas skabs byin des/} /{do shal g}.{yo bas bcom ldan la/} /{mdun du phyag kyang byas par gyur//} dattāntarā sā sahasā janena nṛpagauravāt \n lolahāraṃ bhagavataḥ praṇāmamakarot puraḥ \n\n a.ka.140ka/14.13. phyag byas ma|u.pa. vanditā — {mi bdag gzugs can dge slong ma/} /{u t+pal mdog ma skye bo yis/} /{phyag byas ma 'di rdzu 'phrul gyis/} /{bcom ldan zhabs la phyag 'tshal byed//} iyamutpalavarṇākhyā bhikṣukī nṛparūpiṇī \n ṛddhyā bhagavataḥ pādau vandate janavanditā \n\n a.ka.140ka/14. 15; dra. {phyag 'tshal ma/} phyag byed|• kri. namasyati — {nyan thos la nam yang phyag byed pa ni ma yin te} na hi jātu…śrāvakaṃ namasyanti ra.vi.83ka/17; \n\n• vi. vandakaḥ — {de dag gis bskrun da lta yang /} /{mchod rten phyag byed phyag 'tshal byed//} tābhirvihitamadyāpi vandante caityavandakāḥ \n\n a.ka.286ka/36.70; vandāruḥ — {phyag byed dang ni gsong por smra//} vandārurabhivādake a.ko.207kha/3.1.28; vandanaśīlo vandāruḥ a.vi.3.1.28. phyag byed pa|= {phyag byed/} phyag byed pa can|vi. namasvī mi.ko.82kha \n phyag mi bya|kri. na vandayet — {rdo shing 'jim pa'i bdag nyid kyi/} /{lha 'di rnams la phyag mi bya//} na vandayedimān devān kāṣṭhapāṣāṇamṛnmayān \n he.ta.18kha/58. phyag dmar|nā. raktapāṇiḥ, nṛpaḥ — {bzang po rigs ldan gsum pa ste/} /{de bzhin bzhi pa rnam rgyal lo/} /{bshes gnyen bzang po phyag dmar dang /} /{bdun pa khyab 'jug sbas pa'o//} bhadrakalkī tṛtīyaśca caturtho vijayastathā \n sumitro raktapāṇiśca viṣṇuguptaśca saptamaḥ \n\n vi.pra.127kha/1, pṛ.25. phyag tshang|= {thab kha pa} audanikaḥ, pācakaḥ — sūpakārāstu vallavāḥ \n\n ārālikā āndhasikāḥ sūdā audanikā guṇāḥ \n a.ko.196ka/2.9.28; odanaḥ prayojanameṣāṃ te audanikāḥ a.vi.2.9.28. phyag tshang skyems mal ba|bhraiṅgarikaḥ ma.vyu.3767(62kha); mi.ko.38ka \n phyag tshang 'brim pa|pariveṣakaḥ — {de phyag tshang 'brim pa dag gis slar bskrad do//} te pariveṣakairnivāritāḥ vi.va.166ka/1.55. phyag tshang mang ba|sūpakāraḥ ma.vyu.3768(62kha); mi.ko.38ka \n phyag mtshan|• pā. cihnam, hastacihnam — {rang lha'i sa bon phyag mtshan ni/} /{so sor rtog par brjod par bya//} bījaiścihnaiḥ svadevasya pratyavekṣaṇamucyate \n he.ta.9ka/26; hastacihnam — {dpal rdo rje 'jigs byed kyi phyag mtshan gyi rnam par dag pa zhes bya ba} śrīvajrabhairavahastacihnaśuddhanāma ka.ta.2007; mudrā — {'di yi phyag mtshan g}.{yas ral gri//} mudrā'sya khaḍgadakṣiṇaḥ sa.du.109ka/166; \n\n• nā. cihnaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{phyag mtshan dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ …cihnaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. phyag mtshan bzang po|nā. sucihnaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{phyag mtshan bzang po dang} …{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ… sucihnaḥ… vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. phyag 'tshal|kri. 1. vandate—{dge ba'i bshes la'ang bdag phyag 'tshal//} kalyāṇamitraṃ vande'ham bo.a.40ka/10. 58; {de la bdag cag phyag 'tshal lo//} tāneva vandāmahe a.ka.293ka/108.16; vandyate — {dus gsum byon nas phyag 'tshal lo//} traikālyametya vandyate vi.pra.90kha/3.3; praṇamati — {mchod pa'i mjug tu bdag phyag 'tshal//} pūjānte praṇamāmi tam a.ka.156kha/16.26; praṇāmaṃ karoti — {bdag la skye bo phal po che'i tshogs phyag 'tshal lo//} mahājanakāyo me praṇāmaṃ karoti vi.va.14ka/2. 84; namaskaroti — {bcom ldan 'das shes rab kyi pha rol tu phyin pa la phyag 'tshal lo//} namaskaromi bhagavan prajñāpāramitāyai a.sā.151kha/86; namasyati — {nga rgyal med pa gang gis 'phags pa rnams la mngon par 'dud pa dang rab tu 'dud pa dang phyag 'tshal ba'o//} yayā nirmānatayā āryāṇāmabhinamati, praṇamati, namasyati śi.sa.170kha/168 2. namo'stu — {thugs grol khyod la phyag 'tshal lo//} muktacitta namo'stu te sū.a.256kha/176; praṇamet — {ting nge 'dzin du gnas pas dpral bar thal mo sbyar te phyag 'tshal lo//} samādhistho lalāṭe'ñjaliṃ kṛtvā praṇamet sa.du.113ka/184 3. praṇanāma — {rlung gis dud pa'i 'khri shing bzhin/} /{de yis ring nas der phyag 'tshal//} lateva pavanānamrā taṃ dūrāt praṇanāma sā \n a.ka.71kha/7.14; vandate sma—{de bzhin gshegs pa de la lan brgya stong du phyag 'tshal lo//} śatasahasrakṛtvastathāgataṃ vandate sma rā.pa.251ka/152; \n\n• avya. namaḥ—{khyod la sems can gang 'dud pa/} /{de dag la yang phyag 'tshal legs//} ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ \n\n śa.bu.116ka/149; {de la phyag 'tshal lo//} tasmai namaḥ a.ka.102ka/10.24; {bcom ldan khyod la phyag 'tshal lo//} namastubhyaṃ bhagavate a.ka.337ka/44.9; {gcig nyid yin yang gcig nyid min/} /{sna tshogs gzugs khyod la phyag 'tshal//} ekastvamapyaneko'si namaste viśvamūrtaye \n\n kā.ā.341ka/3.184; {rgyal srid shis gyur bde la phyag 'tshal lo//} svastyastu rājyāya namaḥ sukhebhyaḥ a.ka.202ka/22.93; {skye bos sangs rgyas rab rgyas la/} /{phyag 'tshal phyag 'tshal zhes pa smras//} namo namaḥ prabuddhāyetyavadajjagatījanaḥ \n\n a.ka.309kha/40.30; \n\n• = {phyag 'tshal ba/} phyag 'tshal zhing|vandyamānaḥ — {'gro bas phyag 'os gdong bzhi sogs/} /{lha rnams kyis ni phyag 'tshal zhing //} vandyamāno jagadvandyaiścaturmukhamukhaiḥ suraiḥ \n\n a.ka.80kha/8.15; kṛtvā vandanām — {kun dga'i bzhin ldan dga' bo yis/} /{de yi zhabs la phyag 'tshal zhing //} sānandavadanaḥ kṛtvā nandastatpādavandanām \n a.ka.100kha/10.9. phyag 'tshal gyur|kri. vavande — {grong khyer shang kA sh+ya yi 'gram/} /{u dum bA ra'i nags drung du/} /{babs pa de la legs byas ldan/} /{kun dga' bcas pas phyag 'tshal gyur//} saṅkāśyanagaropānte kānanodumbarāntike \n avatīrṇaṃ sukṛtinaḥ sānandāstaṃ vavandire \n\n a.ka.140ka/14.7. phyag 'tshal 'gyur|= {phyag 'tshal bar 'gyur/} phyag 'tshal ldan pa|vi. praṇamyamānaḥ — {de yang lha yi lus kyis der/} /{pad+ma chen po dag la gnas/} /{thub pas phyag 'tshal ldan pa la/} /{chos rnams rab tu bstan pa byas//} so'pi divyavapustatra kamale mahati sthitaḥ \n praṇamyamāno munibhirvidadhe dharmadeśanām \n\n a.ka.82ka/8.35. phyag 'tshal ba|• saṃ. praṇāmaḥ — {bde bar gshegs pa la sogs pa la phyag 'tshal ba las byung ba'i bsod nams kyi} ({tshogs} ){sems kyi rgyud yang dag par} *{brlan pas} sugatādipraṇāmasamudbhūtapuṇyasambhārasamākrāntacittasantānasya bo.pa.44ka/3; praṇatiḥ — {rang sangs rgyas la phyag 'tshal bas/} /{de yis bslab gzhi de ring thob//} pratyekabuddhapraṇateḥ prāptaśikṣāpadādya sā \n\n a.ka.132ka/12.59; {'di las gzhan yang bcom ldan la/} /{phyag 'tshal bdag gis rnyed par dka'//} ato'nyathā tu bhagavatpraṇatirmama durlabhā \n a.ka.139kha/14.11; namaskāraḥ — {de la yon tan brjod pa sngon du 'gro ba'i phyag 'tshal ba rtsom mo//} guṇākhyānapūrvakaṃ tasmai namaskāramārabhate abhi.bhā.26kha/3; vandanam — {lus mi 'dud pa dang gsong por smra ba dang phyag 'tshal ba dang mngon du ldang ba dang}…{ma yin pa} apraṇatakāyo nābhivādanavandanapratyutthānānām śrā.bhū.72kha/188; vandanā—{phyag 'tshal sogs pas chos mi 'gyur/} /{tshe dang nad med stobs mi 'gyur//} na dharmo nāyurārogyaṃ na balaṃ vandanādibhiḥ \n śi.sa.147kha/141; abhivandanam — {ces bsams kun dga' ldan pa des/} /{nye bar btud nas de yi ni/} /{zhabs kyi pad+mar phyag 'tshal ba/} /{rab tu dang ba'i sems kyis bsgrubs//} iti cittaprasādena cintayannupasṛtya saḥ \n vidadhe tasya sānandaḥ pādapadmābhivandanam \n\n a.ka.188ka/21.44; abhivādanam — {phyag 'tshal ba'i sbyor bas sor mo thams cad rtse mo brkyang bas skal bzang legs par 'ongs pa brjod 'gyur rnal 'byor pa la yang} abhivādanayogena sarvāṅgulyagrasārāt pravadati subhagā svāgataṃ yoginaśca vi.pra.177kha/3.187; \n\n• pā. vandanā, pūjāviśeṣaḥ — {phyag 'tshal ba dang}… {bsod nams yongs su bsngo ba ste/} {de ltar mchod pa rnam pa bdun bya'o//} vandanā…puṇyapariṇāmaneti \n evaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5; \n\n• vi. namraḥ — {rdzun gyis phyag 'tshal snyan par smras/} /{gsang nas me dang dug zas ster//} mithyānamraḥ priyālāpī gūḍhavahniviṣānnadaḥ \n a.ka.81ka/8.18; namaskṛtaḥ — {lha thams cad kyis mchod pa phyag 'tshal ba}…{la phyag 'tshal lo//} namo'stu…sarvadevapūjitanamaskṛtāya kā.vyū.205ka/263; praṇataḥ — {de dag gdungs gyur thos nas kyang /} /{phyag 'tshal bzhin ldan der bka' stsal//} śrutvā ca tadvyavasitaṃ tānūce praṇatānanān \n\n a.ka.152kha/15.9; ānataḥ — {ces brjod de yis yab kyi bka'/} /{thob nas zhabs la phyag 'tshal te/} /{rba rlabs g}.{yo bas nam mkha' la/} /{'khyud pa chu yi gter du zhugs//} ityuktvā sa pituḥ prāpya śāsanaṃ caraṇānataḥ \n jagāhe jaladhiṃ lolakallolāliṅgitāmbaram \n\n a.ka.260ka/31.11; \n\n• = {phyag 'tshal/} phyag 'tshal ba'i gnas|vandanasthānam — {phyag 'tshal ba'i gnas mun khrod du phyag dang bcas pa'i tshig brjod par bya'o//} sapraṇāmaṃ vacanamandhakāravandanasthāne niścārayet vi.sū.93kha/112. phyag 'tshal bar bgyi|• kri. vandayāmi — {bcom ldan 'das phyag 'tshal bar bgyi'o//} vandayāmo bhagavan sa.du. 126kha/228; \n\n• kṛ. namaskartavyaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa la ji ltar phyag 'tshal bar bgyi} kathaṃ bhagavan namaskartavyā prajñāpāramitā a.sā. 153ka/86. phyag 'tshal bar 'gyur|kri. vandate — {rgyal po bud med spyod la sdang /} /{bdag khrims ldan la phyag 'tshal 'gyur//} rājā strīvṛttavidveṣī vandate tu pativratām \n a.ka.268kha/32.41; vandyate — {phung po rnams kyis kyang de bzhin gshegs pa la phyag 'tshal bar 'gyur ro//} skandhairapi vandyate tathāgataḥ vi.pra.91kha/3.3. phyag 'tshal bar brjod pa|praṇāmakaraṇam — {'o na phyag 'tshal bar brjod pa don med pa yin no zhe na} tarhi praṇāmakaraṇamapārthakam bo.pa.44ka/3. phyag 'tshal bar bya|• kri. vandyate — {ngur smrig 'dzin pa'i dge slong rnams kyis dus gsum du rdo rje slob dpon la phyag 'tshal bar bya ste} trikālaṃ bhikṣubhiḥ kāṣāyadhāribhirvajrācāryo vandyate vi.pra.92ka/3.3; \n\n• kṛ. vandanā kartavyā — {'chad ba'i dus su}…{dam pa'i chos la sogs pa mdun du bdar nas phyag 'tshal bar bya'o//} vyākhyānakāle saddharmādīn puraskṛtya vandanā kartavyā vi.pra.92ka/3.3 phyag 'tshal bar byed|kri. vandate — {de dag gis bskrun da lta yang /} /{mchod rten phyag byed phyag 'tshal byed//} tābhirvihitamadyāpi vandante caityavandakāḥ \n\n a.ka.286ka/36.70; vandanāṃ karoti — {slob ma de rnams kyang thun mtshams gsum du 'ongs nas bla ma la phyag 'tshal bar byed de} te ca śiṣyāstrisandhyamāgatya gurorvandanāṃ kurvanti vi.pra.92ka/3.3. phyag 'tshal byas|• kri. praṇāmaṃ cakāra—{rin chen 'od kyis sa gzhi dag/} /{brgyan pas phyag 'tshal byas pa la//} praṇāmaṃ cakratū ratnaprabhābhūṣitabhūtalau \n\n a.ka.271ka/33. 17; cakre vandanam—{rgyal ba mthong nas dga' ldan pas/} /{de yi zhabs la phyag 'tshal byas//} jinaṃ vilokya sānandaścakre tatpādavandanam \n\n a.ka.322kha/40.181; vidadhe vandanam—{bcom ldan 'das la rab bltas shing /} /{de yi zhabs la phyag 'tshal byas///} bhagavantaṃ vilokyāsya vidadhe pādavandanam \n\n a.ka.238kha/27.43; \n\n• bhū.kā.kṛ. kṛtaḥ praṇāmaḥ — {bka' stsal rgyal po skye ba gzhan la yang /} /{'breg mkhan 'di la nges par phyag 'tshal byas//} uvāca rājā kila kalpakasya janmāntare'pyasya kṛtaḥ praṇāmaḥ \n\n a.ka.200kha/22.79. phyag 'tshal byed|= {phyag 'tshal bar byed/} phyag 'tshal byos|kri. praṇamatu — {de slad 'di nas rang song ste/} /{rgyu skar phung po dang mtshungs pa'i/} /{do shal skyes su byin nas ni/} /{phyag 'os gtso la phyag 'tshal byos///} tasmāditaḥ svayaṃ gatvā praṇamyaṃ praṇama prabhum \n nakṣatrarāśisadṛśaṃ datvā hāramupāyanam \n\n a.ka.237kha/27. 29. phyag 'tshal ma|vi.strī. vanditā — {dag byed kun gyis phyag 'tshal ma//} satīti vanditā sarvaiḥ a.ka.268kha/32.40; dra. {phyag byas ma/} phyag 'tshal bzhin ldan|vi. praṇatānanaḥ — {de dag gdungs gyur thos nas kyang /} /{phyag 'tshal bzhin ldan der bka' stsal//} śrutvā ca tadvyavasitaṃ tānūce praṇatānanān \n\n a.ka.152kha/15.9. phyag 'tshal 'os|= {phyag 'os/} phyag 'tshol cig|kri. vandatu — {dge slong dag byang chub sems dpa'i rus pa}…{rnams la phyag 'tshol cig} vandata bhikṣavo bodhisattvaśarīrāṇi su.pra.54ka/107; vandatām — {glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shig phyag 'tshol cig} itaḥ pustakāt prajñāpāramitāṃ paśyantu vandantām a.sā.79ka/44. phyag mdzad pa|bhū.kā.kṛ. namaskṛtaḥ — {sangs rgyas kun gyis phyag mdzad pa'i/} /{de nyid bdag gis gsang mdzad pa//} mayā guptīkṛtaṃ tattvaṃ sarvairbuddhairnamaskṛtam \n he.ta.18ka/58. phyag mdzod|kośaḥ — {'di rnams ni rgyal po'i phyag mdzod rku ba/} {rgyal po'i sku la dar ba} ete rājakośavilopino rājño vadhāya parākrāntāḥ ga.vyū.192ka/273. phyag bzhi pa|vi. caturbhujaḥ, o jā — g.{yon phyogs su ni yi ge drug pa'i rig sngags chen mo bgyi ste/} {phyag bzhi pa} vāmapārśve ṣaḍakṣarī mahāvidyā kartavyā caturbhujā kā.vyū.233kha/296. phyag bzhi ma|vi.strī. caturbhujā — {hrIHlas byung ba'i lha mo ni/} /{kha dog dmar zhing phyag bzhi ma//} hrīḥkārasambhavā devī raktavarṇā caturbhujā \n he.ta.13kha/42. phyag 'os|kṛ. vandanīyaḥ — {phyag bya bar 'os pa mtha' dag la'ang ste/} {slob dpon dang mkhan po la sogs pa rnams la yang ngo //} samastān vandanīyān ācāryopādhyāyaprabhṛtīnapi bo.pa.43ka/2; vandyaḥ — {'gro bas phyag 'os gdong bzhi sogs/} /{lha rnams kyis ni phyag 'tshal zhing //} vandyamāno jagadvandyaiścaturmukhamukhaiḥ suraiḥ \n\n a.ka.80kha/8.15; praṇamyaḥ — {de slad 'di nas rang song ste/} /{rgyu skar phung po dang mtshungs pa'i/} /{do shal skyes su byin nas ni/} /{phyag 'os gtso la phyag 'tshal byos//} tasmāditaḥ svayaṃ gatvā praṇamyaṃ praṇama prabhum \n nakṣatrarāśisadṛśaṃ datvā hāramupāyanam \n\n a.ka.237kha/27.29. phyag rab brkyang ba|nā. pralambabāhuḥ, tathāgataḥ — {dri ma med pa'i 'od kyi bskal pa la de bzhin gshegs pa phyag rab tu brkyang ba zhes bya ba 'jig rten du byung ste} vimalaprabhe kalpe pralambabāhurnāma tathāgato loke udapādi ga.vyū.39ka/133. phyag ring|= {phyag ring ba/} phyag ring ba|pā. pralambabāhuḥ, o hutā, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad cu}…{phyag ring ba dang} aśītyanuvyañjanāni…pralambabāhuśca la.vi.58ka/75; ra.vi.121ka/95; lambitahastaḥ — {phyag ring phyag ni rab tu ring ba ste//} lambitahasta pralambitabāhum su.pra.12ka/25. phyag shing bal ltar shin tu 'jam pa|pā. tūlasadṛśasukumārapāṇiḥ, o ṇitā, anuvyañjanabhedaḥ ma.vyu.310 (8kha). phyags|1. = {phyags pa/} 2. = {phyags ma/} {phyags nas} sammṛjya — {de nas bcom ldan 'das dang nyan thos chen po rnams kyis rgyal bu rgyal byed kyi tshal phyags nas 'dun khang du gshegs te} tato jetavanaṃ saha śrāvakaiḥ sammṛjya upasthānaśālāṃ praviśya a.śa.106kha/96. phyags dar|= {phyag dar/} phyags pa|• bhū.kā.kṛ. sammṛṣṭaḥ — {lci ba med na chag chag btab cing phyags par ro//} abhāve gomayasya siktasammṛṣṭe vi.sū.69kha/86; mārjitaḥ — {deng 'dir gtsug lag khang ma phyags//} adya vihāro'sminna mārjitaḥ a.ka.286kha/36.80; \n\n• saṃ. sammārjanam — {bkru ba dang phyags pa dang phyag dar dor ba la sogs pa'o//} snāpanasammārjanasaṅkāracchoraṇādayaḥ vi.sū.6kha/7. phyags ma|• saṃ. sammārjanī — {nyid kyis phyag dar te phyags ma bsnams nas rgyal bu rgyal byed kyi tshal 'phyag par mdzad do//} svayameva sammārjanīṃ gṛhītvā jetavanaṃ sammārṣṭuṃ pravṛttaḥ a.śa.106kha/96; {phyags ma dang ni dag byed yin//} sammārjanī śodhanī syāt a.ko.153ka/2.2.18; sammārṣṭyanayeti sammārjanī \n mṛjūṣ śuddhau a.vi.2.2.18; \n\n• vi. khalapūḥ, mārjanakārī — khalapūḥ syādbahukaraḥ a.ko.207ka/3.1.17; khalaṃ punāti śodhayatīti khalapūḥ \n pūñ pavane…bahudhānyārjakasya nāmanī a.vi.3.1.17. phyags ma thogs pa|vi. gṛhītasammārjanīkaḥ — {sgrub par byed pa nyid du ma bskos par phyags ma thogs pa mthong na las chung bar bya'o//} asammatamutthānakārakatvena gṛhītasammārjanīkaṃ dṛṣṭvā'lpotsukaṃ kuryāt vi.sū.9kha/10. phyang nge ba|vi. kṣāmaḥ — {dku zlum skabs phyin ma rnyongs dang /} /{phyang nge ba dang lte ba ni/} /{zab dang g}.{yas phyogs 'khyil ba dang //} vṛttamṛṣṭākṣatakṣāmakukṣitāśca gabhīratā \n\n dakṣiṇāvartatā nābheḥ abhi.a.32kha/8.25; chātaḥ — {bde sogs ltar rkang pa rkang gdub kyis brgyan cing gser gyi 'og pag can lto phyang nge}… {mthong ngo //} śacīmiva bhraṣṭa(?bhadra)kāñcīṃ nūpurāvacchāditapādāṃ chātodarīṃ…dṛṣṭvā vi.va.209kha/1.84. phyang phrul|1. = {do shal} lambanam, ābharaṇabhedaḥ — {phyang phrul dang ni do shal lo//} lambanaṃ syāllalantikā a.ko.2.6. 104; lambate lambanam \n lambamānaṃ vā \n labi avasraṃsane a.vi.2.6.104 2. = {rgyan} ābharaṇam ma.vyu.6001 (86ka). phyang mo yug|= {'phyang mo yug pa/} phyad phyod|=* > virāgaḥ, o gam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can phyad phyod kyi phyir ma yin} na sattvaśatasyārthāya…na sattvavirāgasya ga.vyū.310ka/82; tavaraḥ ma.vyu.7709 (109kha); tavaram ma. vyu.7835 (110kha). phyam|dharaṇī—{de'i steng du ka rten gyi spang leb bo/} /{de'i steng du ka ba'i tshar dag go//}…{de dag gi steng du phyam dag go//} tadupari nyāsapaṭṭasya \n tasya stambhapaṃkteḥ…tāsāṃ dharaṇīnām vi.sū.94kha/113. phyam gyi spyi rten|kuṭaḥ ma.vyu.5579 (82kha). phyam sgu bo|gopānasī — {dge slong 'dod chags shas che ba rnams gdul ba}…{'i phyir}…{gang gis ud pa la rgas shing}…{phyam dgu bo} (?{sgu bo} ){ltar sgur bar 'gyur ba de lta bu'i rdzu 'phrul 'du mdzad do//} rāgabahulānāṃ bhikṣūṇāṃ vinayanārthaṃ…yena kuvalayā jīrṇā…kubjagopānasīvakrā nirmitā a.śa.200kha/185; ma.vyu.5580(82kha). phyam so|talakam — {rtsig pa la ma bzhag par phyam so la gzhag par bya'o/} /{phyam so la ma bzhag par g}.{yogs ma la gzhag par bya'o//} bhittimapratiṣṭhāpya talakam, talakamapratiṣṭhāpya cchadanaṃ pratiṣṭhāpayiṣyāmi abhi. sphu.177ka/927. phyar ka|= {phyar kha/} phyar kha gtong ba|vi. utprāsakaḥ — {gang dag bdag la kha zer 'am/} /{gzhan dag gnod par byed pa 'am/} /{de bzhin phyar ka gtong yang rung /} /{thams cad byang chub skal ldan gyur//} abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ \n utprāsakāstathā'nye'pi sarve syurbodhibhāginaḥ \n\n bo.a.7ka/3.16; {kha zer}(?{phyar ka gtong} ){ba zhes bya ba ni bzhad gad du byed pa'am co 'dri bar byed pa'o//} utprāsakā iti upahāsakāḥ viḍambakāriṇo vā bo. pa.72ka/40. phyar kha gtong bar byed|kri. kṣipati — {bram ze dang khyim bdag rnams}…{smod par byed/} {phyar kha gtong bar byed/} {kha zer bar byed pa} brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti vi.va.144ka/1.32. phyar phyur|=* > taparam, saṃkhyāviśeṣaḥ — {ban bun ban bun na phyar phyur ro/} /{phyar phyur phyar phyur na lcag lcig go//} maparaṃ maparāṇāṃ taparam, taparaṃ taparāṇāṃ sīmam ga.vyū.3ka/102; avaraḥ ma.vyu.7708 (109kha); avaram — {sems can brgya'i phyir ma yin}… {sems can phyar phyur gyi phyir ma yin} na sattvaśatasyārthāya…na sattvāvarasya ga.vyū.369kha/82; ma.vyu.7834 (110kha). phyar ba|kutapam — {dper na phyar ba nag po'i kha dog 'dra ba'am mtshan mo'i mun pa 'thibs po 'dra bas} tadyathā kṛṣṇasya kutapasya nirbhāsaḥ andhakāratamisrāyā vā rātryāḥ bo.bhū.200kha/269. phyal|=({lto ba} ityasya āda.) udaram — {dku do dang phyal dang lte ba dang} trikam, udaram, nābhiḥ bo.bhū.193kha/260; {phyal phyang nge ba} kṣāmodaraḥ ma.vyu.304 (8kha). phyal phyang nge ba|pā. kṣāmodaraḥ, o ratā, anuvyañjanabhedaḥ ma.vyu.304 (8kha). phyal phyol|=* > avagam, saṃkhyāviśeṣaḥ — {chem chem chem chem na phyal phyol lo//} {phyal phyol phyal phyol na khyud khyud do//} nemaṃ nemānāmavagam, avagamavagānāṃ mṛgavam ga.vyū.3ka/102; nemam — {sems can brgya'i phyir ma yin}…{sems can phyal phyol gyi phyir ma yin} na sattvaśatasyārthāya…na sattvanemasya ga.vyū.369kha/82; ma.vyu.7712 (109kha); ma.vyu.7838 (110kha). phyal le ba|= {phya le ba/} phyal le ba ma yin pa|= {phya le ba ma yin pa/} phyas|= {'phyas pa/} phyi|• avya. bahiḥ — {gang na skyes pa spro ldan pas/} /{phyi yi tha snyad la dga' zhing /} /{bud med khyim gyi bya bar chags/} /{de ni don kun phun sum tshogs//} sotsāhaḥ puruṣo yatra vyavahāraratirbahiḥ \n gṛhavyāpārasaktā strī sarvāstatra susampadaḥ \n\n a.ka.176kha/79.15; \n\n• vi. 1. = {phyi rol} bāhyaḥ — {gang gang phyi 'am nang gi bde ba dpe med cung zad dag dang ni/} yadyatkiṃcitsukhamanupamaṃ bāhyamābhyantaraṃ vā a.ka.289kha/107.19 2. aparaḥ — {phyi de nyin} aparasmindivase vi.va.166ka/1.55; \n\n• saṃ. udarkaḥ — {phyi nas chos kyi bde ba la/} /{de ltar byas na gnod du dogs//} sukhodarkasya dharmasya pīḍā mā bhūttathaiva tu \n jā.mā.117kha/197. phyi nas|paścāt — {'gro na phyi nas 'gro bar byed/} /{sdod na sngon du sdod par byed//} gacchanti gacchataḥ paścāt purastiṣṭhanti tiṣṭhataḥ \n a.ka.4ka/50.31; {de ni de dran la ltos nas/} /{phyi nas rang nyid dran par byed//} so'pekṣya tatsmṛtiṃ paścāt kurute smṛtimātmani \n\n ta. sa.98kha/874; parastāt — {gal te des na yig rim pa/} /{rna ba yid kyi sngar shes pa/} /{skye 'gyur yang na phyi nas ni/} /{cig car dran shes 'byung bar 'gyur//} tena śrotramanobhyāṃ syāt kramād varṇeṣu yadyapi \n pūrvajñānaṃ parastāt tu yugapat smaraṇaṃ bhavet \n\n ta.sa.99kha/880; tataḥ — {dri med gos la tshon bzhin du/} /{thog mar sbyin sogs gtam dag gis/} /{sems la spro ba bskyed nas ni/} /{phyi nas chos ni bstan par mdzad//} pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam \n tato dharmo gatamale vastre raṅga ivārpitaḥ \n\n śa.bu.115ka/128; punaḥ — {de dag rang bzhin rim yod pa/} /{mtsho ro zhes bya nyid srid na/} /{phyi nas ro mtsho sogs mi 'gyur/} /{brtan pa'i rim pa dang 'gal phyir//} svābhāvike krame caiṣāṃ sara ityeva sambhavet \n na punā rasa ityādiḥ sthitakramavirodhataḥ \n\n ta.sa.100kha/889; {kyi hud dga' ma khyod dang ni/} /{phyi nas bsod nams dman pa dag/} /{gang du 'grogs pa zhes brjod nas/} /{mi bdag sa la 'gyel bar gyur//} hā priye hīnapuṇyasya kva punaḥ saṅgamastvayā \n mametyuktvā narapatirnipapāta mahītale \n\n a.ka.147kha/68.76; purā — {gal te gshegs na myur du bzhud/} /{phyi nas gnyen 'dun 'khrugs pa'i khas/} /{bsgrags pa'i cho nges 'gro ba yi/} /{gegs gyur khyod kyi rna bar 'ong //} gantā cedgaccha tūrṇaṃ te karṇaṃ yānti purā ravāḥ \n ārtabandhumukhodgīrṇāḥ prayāṇapratibandhinaḥ \n\n kā.ā.327ka/2.144; pṛṣṭhataḥ ma.vyu.8604 (119kha); bhūyaḥ lo.ko.1554. phyi phyir|punaḥ punaḥ — {phyi phyir zhing bla na med pa yang dag par rdzogs pa'i byang chub tu shas cher 'dun pa dang smon pa rjes su 'phel bar byed pa'i phyir} punaḥ punaranuttarāyāṃ samyaksaṃbodhau tīvracchandapraṇidhānānuvṛṃhaṇatayā bo.bhū.109ka/140; bhūyo bhūyaḥ — {dpag tu med pa de dag la/} /{phyi phyir gong du 'gro ldan phyir//} bhūyo bhūyo'mitāsvāsu ūrdhvaṃgamanayogataḥ \n sū.a.255kha/175. phyi rgol|= {phyir rgol ba/} phyi rgol ba|= {phyir rgol ba/} phyi sgo|bahirdvāram — {de dag thams cad}…{ngas khang pa'i phyi sgor bkod kyis} tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni sa.pu.30ka/52. phyi rjes rgyang ring du blta ba|vi. dīrghadarśī — {de nas byang chub sems dpa' phyi rjes rgyang ring du blta bas spre'u mang po de dag la rjes su gdams pa} atha bodhisattvo dīrghadarśitvāttadvānarayūthaṃ samanuśaśāsa jā.mā.157kha/182. phyi stong pa nyid|pā. bahirdhāśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang phyi stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā—adhyātmaśūnyatā, bahirdhāśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41; ma.vyu.935 (21ka). phyi mtha'|aparāntaḥ — {sngon dang phyi mthar gnyis gnyis dang /} /{bar du brgyad} pūrvāparāntayordve dve madhye'ṣṭau abhi.ko.7kha/3.20. phyi mtha'i mur gnas|vi. aparāntakoṭisthitakaḥ — {sgrib med phyi ma'i mur gnas thugs rje yi/} /{bdag nyid sgrib pa las ni grol bar byed//} vimocayatyāvaraṇādanāvṛto'parāntakoṭisthitakaḥ kṛpātmakaḥ \n\n ra.vi. 106kha/60. phyi de|avya. adya — {snga de'i ba lang sgra brjod pa/} /{phyi de yang ni yod pa yin//} hyastanoccāraṇo vā'pi gośabdo'dyāpi vidyate \n\n ta.sa.77kha/723; {ba lang sgra yi yul nyid kyis/} /{ji ltar phyi de skyes pa bzhin/} /{'di yang de ni shes yin te/} /{gtan tshigs de phyir snga blo bzhin//} gośabdaviṣayatvena yathaivādya prasūtayā \n iyaṃ vā taṃ vijānāti taddhetoḥ pūrvabuddhivat \n\n ta.sa.77kha/723; dra. {phyi de nyin/} phyi de nyin|avya. śvaḥ — {phyi de nyin sangs rgyas la sogs pa dge slong gi dge 'dun bshos la spyan drangs so//} buddhapramukho bhikṣusaṅghaḥ śvo bhaktenopanimantritaḥ a.śa.114ka/114. phyi don|= {phyi rol gyi don/} phyi dro|1. aparāhnaḥ — {skye rgu'i bdag mo chen mo yi/} /{tshig gis phyi dro khyod kyi skabs/} /{bcom ldan 'das kyi drung du ni/} /{rgyal po zas gtsang byed pa nyid//} mahāprajāpatervākyādaparāhnakṣaṇaṃ tava \n śuddhodanaḥ karotyeva rājā bhagavato'ntike \n\n a.ka.71kha/7.11; sāyam — {gang dag tu bdag 'gro bar bya ba'i khyim de dag tu yang ha cang phyi dror gyur na mi 'gro bar bya'o//} yāni vā punaḥ kulāni…mayopasaṃkramitavyāni, tāni nātisāyamupasaṃkramitavyāni śrā.bhū.48ka/121; sāyāhnaḥ — {de nas re zhig bdag nyid chen po de phyi dro'i dus su} atha kadācitsa mahātmā sāyāhnasamaye jā.mā.26ka/31 2. = {phyi dro phyogs/} phyi dro phyogs|pratīcī, paścimadiśā — {snga dro gung dang phyi dro phyogs/} /{shar dang lho dang nub dang ni/} /{byang gi phyogs ni steng yin no//} prācyavācīpratīcyastāḥ pūrvadakṣiṇapaścimāḥ \n\n uttarā digudīcī syād a.ko.133ka/1.3. 1; prati paścādañcati sūryaḥ astamaya iti pratīcī a.vi.1.3.1. phyi dro ba'i zas|paścādbhaktam — {snga dro ba'i zas byin len byas pa phyi dro ba'i zas su dang de thun tshod las 'das pa lta bu ni sog 'jog byas pa yin no//} pūrvabhakte pratigṛhītaṃ paścādbhakte tatra yāmātikrāntamiti sannihitam vi.sū.36ka/45. phyi bdar byas pa|bhū.kā.kṛ. sammārjitaḥ — {byi dor byas pa ni ro tsa na la sogs pa'i nor bus phyi bdar byas pa'o//} sūnmṛṣṭaṃ roṣa(ca?)ṇādimaṇisammārjitam bo.pa.61kha/26. phyi nang gi dngos po la mi mkhas pa|vi. ādhyātmikabāhyabhāvākuśalaḥ — {byis pa so so'i skye bo rnams}…{phyi nang gi dngos po la mi mkhas pa} (?) bālapṛthagjanāḥ…ādhyātmikabāhyabhāvābhāvākuśalāḥ la.a.91ka/38. phyi nang gi gter|antarbahirnidhiḥ, nidhibhedaḥ — {shes rab kyis so sor brtag par bya ba drug po nang gi gter dang phyi'i gter dang phyi nang gi gter dang}…{chu 'gram gyi gter}…{phyi nang gi gter zhes bya ba ci yin zhe na/} {them pa'i 'og na yod pa'i gter} ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhirantarbahirnidhiḥ …udakānte nidhiḥ \n… antarbahirnidhirdehalyā madhye nidhiḥ vi.va.198kha/1.72. phyi nang stong pa nyid|pā. adhyātmabahirdhāśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang phyi stong pa nyid dang phyi nang stong pa nyid dang}…{dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā—adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā… abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41; ma.vyu.936 (21ka). phyi nas med|= {phyi med/} phyi nas nyal ba|vi. paścānnipātinī — {de'i 'khor bud med bzang zhingasngon du ldang ba dang phyi nas nyal ba bcu yang 'khod par mthong ngo //} daśa cāsya strīkoṭīparivāramadrākṣīt abhirūpāṇāṃ…pūrvotthāyinīnāṃ paścānnipātinīnām ga.vyū.26ka/122. phyi nas gdung ba|= {'gyod pa} paścāttāpaḥ — {khyod kyi zas dang btung ba kun/} /{bdag gis dug gis bsgos pa byas/} /{phyi nas gdung ba'i rang bzhin dug/} /{kye ma bdag nyid rang la 'pho//} viṣadigdharasaṃ sarvaṃ bhojyaṃ te kalpitaṃ mayā \n aho mamaiva saṃkrāntaṃ paścāttāpamayaṃ viṣam \n\n a.ka.82kha/8.41; {de sems drag po'i sdig pas gdungs/} /{spyod tshul ngan pas sun phyung ste/} /{phyi nas gdung ba'i me la dor/} /{dag pa'i bya ba byed pa bzhin//} tasyātitīvrapāpārtaṃ cittaṃ durvṛttadūṣitam \n paścāttāpāgnipatanaṃ prāyaścittamivākarot \n\n a.ka.338kha/44.26. phyi pa|vi. bāhyaḥ — {'di ni de kho na yid la byed pa yin no/} /{chos 'di pa rnams kho na'i yin gyi/} {phyi pa'i ma yin no//} tattvamanaskāraścaiṣā idandharmāṇāmeva, na bāhyānām abhi.bhā.10kha/899. phyi phyogs sa 'dzin|= {nub ri} caramakṣmābhṛt, astaparvataḥ — {nub ri phyi phyogs sa 'dzin ni/} /{shar phyogs sngon ma'i ri yin no//} astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ \n\n a.ko.153ka/2.3.2; caramaḥ paścimaḥ sa cāsau kṣmābhṛcca caramakṣmābhṛt \n caramagirināmanī a.vi.2.3.2. phyi 'phred|= {phyi 'bred/} phyi ba|kri. unmṛṣāmi — {phyi ba ni byi dor bya ba'o//} unmṛṣāmi sammārjayāmi bo.pa.61kha/25. phyi bar bya|• kri. udgharṣet—{gal te gci ba byas na phyi bar bya} prasrāvaścedudgharṣet vi.sū.93ka/111; \n\n• saṃ. proñchanam — {med na yud tsam tsog pur 'dug la khrus ras kyis phyi bar bya'o//} abhāve muhūrtamutkuṭukena sthitvā snānaśāṭakena proñchanam vi.sū.6ka/6. phyi byad bya|molanam — {mchod rten dag gso ba dang phyi byad bya'o//} stūpānāṃ moccanaṃ molanaṃ ca vi.sū.64ka/80. phyi byi zhi la|=* pataṅgaḥ — {'od srungs sems ni gzugs la dga' bas phyi byi zhi la'i mig dang mtshungs so//} cittaṃ hi kāśyapa rūpārāmaṃ pataṅganetrasadṛśam śi.sa.131ka/126. phyi 'brang|1. sahāyaḥ, mukhyasya paścādgāmī — anuplavaḥ sahāyaścānucaro'bhisaraḥ samāḥ \n\n a.ko.190kha/2.8. 71; mukhyena saha ayate gacchatīti sahāyaḥ \n aya gatau a.vi.2.8.71 2. anvakṣam, paścādgāmī — {rjes 'gro phyi 'brang rjes 'jug dang /} /{rting 'brang ma ning mi zad pa//} anvaganvakṣamanuge'nupadaṃ klībamavyayam \n\n a.ko.211kha/3.1.78; akṣasya purogāminaḥ anu paścād gacchatīti anvakṣam a.vi.3.1.78; dra.— {phyi bzhin 'brang ba/} phyi 'bred|= {phyi dro} vikālaḥ — {dus ni gsum ste snga dro dang nyin gung dang phyi 'bred do//} kālāstrayaḥ—prabhāto madhyāhno vikāla iti vi.pra.184ka/1.61; sāyāhnaḥ ma. vyu.8250 (114kha). phyi 'bred kyi thun mtshams|pā. vikālasandhyā — {thun mtshamasas ni bzhi ste mtshan phyed kyi thun mtshams dang snga dro'i thun mtsham dang nying gung gi thun mtshams dang phyi 'bred kyi thun mtshams so//} sandhyāścatasraḥ—ardharātrasandhyā pūrvasandhyā madhyāhnasandhyā vikālasandhyā vi.pra.184ka/1.61. phyi ma|• vi. uttaraḥ — {phyi ma'i zhes bya ba ni dus phyis 'byung ba'o//} uttaramiti paścātkālabhāvi ta.pa.243kha/959; {dpal dus kyi 'khor lo'i rgyud phyi ma rgyud kyi snying po zhes bya ba} śrīkālacakratantrottaratantrahṛdayanāma ka. ta.363; paścimaḥ — {dung la ser sogs rnam shes kyis/} /{gtan tshigs phyi ma gnyis po yang /} /{gsal por ma nges nyid yin te//} kambupītādivijñānairhetvoḥ paścimayorapi \n anaikāntikatā vyaktam ta.sa.75kha/708; {mtha' zhes bya ba ni shes pa thams cad kyi phyi ma zhes bya ba'i don to//} anta iti sarvapaścime jñāna ityarthaḥ ta.pa.224kha/917; paścimakaḥ — {gdams ngag ston pa rnams kyi phyi ma ni nye sbas yin par 'gyur ro//} upaguptaḥ paścimako bhaviṣyati (avavādakānām) vi.va.123ka/1.11; paraḥ — {de ni mngon par gsal ba zhes bya ba phyi ma dang 'brel to//} tasyābhivyajyata iti pareṇābhisambandhaḥ ta.pa.162kha/780; aparaḥ — {snga ma dang phyi ma la ltos nas 'das pa dang ma 'ongs pa dang da ltar zhes bya'o//} pūrvam aparaṃ cāpekṣayā atītānāgatavartamānā ucyante abhi.sphu.114kha/807; aparāntaḥ — {de khyad par du 'gro ba'i cha dang mthun zhing phyi ma'i mthar phyin pa la} viśeṣabhāgīyañca tadaparāntakoṭīpatitam bo.bhū. 168kha/223; antimaḥ — {da ni phyogs phyi ma gsum khas blangs nas sun 'byin pa 'chad pa ni} idānīmantimaṃ pakṣatrayamabhyupagamya dūṣaṇamāha ta.pa.219ka/907; caramakaḥ — {gang zhig phyi ma mi bzad bskal pa 'di la ni/} /{mchod rten phyag 'tshal de yi bsod nams shin tu che//} yaśceha kalpe caramake ghorakāle vandeya stūpaṃ bahutara tasya puṇyam \n\n śi.sa.163ka/156; pṛṣṭhaḥ — {'jam dpal dang 'jig rten dbang phyug sngon dang phyi mar ston pa po'i ngo bo nyid kyis gnas pa} mañjuśrīlokeśvarapṛṣṭhāgrato deśakasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13; āgāmī mi.ko.134kha; āmutrikaḥ — {'di ltar skye mched lnga'i mtshan nyid kyi rgyun tshe 'di'i lus dang phyi ma'i lus zhes bya ba 'di'i gnas skabs tha dad pa nyid yin te/} {byis pa dang rgan po'i gnas skabs kyi dbye ba bzhin no//} tathā hi—pañcāyatanalakṣaṇo dehasantānasyāvasthābheda evāyamāmutriko dehaḥ; bālavṛddhāvasthābhedavat ta.pa.103kha/; \n\n• saṃ. 1. āyatiḥ — {chos yang dag par blang ba da ltar byung ba na bde la phyi ma la rnam par smin pa sdug bsngal bar 'gyur ba yang yod} asti dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākam bo.bhū.13kha/17 2. = {mtha' ma} jaghanyam, antaḥ — athāstriyām \n\n anto jaghanyaṃ caramamantyapāścātyapaścimam \n a.ko.212ka/3.1.81; jaghane paścād bhavaṃ jaghanyam a.vi.3.1.81; \n\n• avya. paratra — {ci ltar sngon dang phyi ma'i mngon sum la mi snang} kathaṃ pūrvatra paratra vā pratyakṣe na pratibhāti pra.a.17kha/20; amutra ma.vyu.2976 (53kha); anu — {phyi ma 'dra dag a nu 'o//} paścātsādṛśyayoranu a.ko.236ka/3.3.248. phyi ma dang phyi ma|= {phyi ma phyi ma/} phyi ma la|āyatyām — {le lo can ni sdug bsngal bzhin du gnas pa ste}…{phyi ma la skye ba dang rga shir 'gyur ba rnams dang 'dres pa yin te} duḥkhaṃ hi kusīdo viharati vyavakīrṇa…āyatyāṃ jātijarāmaraṇīyaiḥ a.śa.241kha/222; uttaratra — {des na ci'i phyir de nyid la tshad ma ma yin pa nyid du dogs kyi phyi ma la ni ma yin zhes dogs pa la} tatkimiti tatraivāprāmāṇyāśaṅkā, nottaratra ta.pa.236ka/943; dra. \n{phyi mar/} phyi mar|paścāt — {sngar dang phyi mar skyes pas kyang /} /{dran par 'gyur gyi myong ma yin//} pūrvaṃ paścācca jātena smaryate nānubhūyate \n bo.a.34kha/9.101; āyatyām lo.ko.1554; dra. {phyi ma la/} phyi ma phyi ma|uttarottaram — {legs par 'dzin na phyi ma dang /} /{phyi ma 'dod pas de spang bya//} susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā \n\n bo.a.23ka/7.66; {spyi yi dngos po du ma yis/} /{mi gsal ba ni rtogs she na/} /{de dang mtshungs min nges pa la/} /{phyi ma phyi ma nges pa yin//} sammugdhānekasāmānyarūpeṇādhigame sati \n naivaṃ cenniścitaṃ vastu niścayastūttarottaraḥ \n\n ta.sa.48ka/475; uttaramuttaram — {gzhan du de rnam can min na/} /{ci ltar shes la gnas par 'gyur/} /{'di ltar phyi ma phyi ma yi/} /{shes pa rnam gcig lhag ma nyid//} anyathā hyatathārūpaṃ kathaṃ jñāne'dhirohati \n ekākārottaraṃ jñānaṃ tathā hyuttaramuttaram \n\n pra.vā.133ka/2.380. phyi ma ma yin pa|vi. apaścimaḥ — {phyi ma ma yin pa'i dus} apaścimakālaḥ ba.mā.162kha \n phyi ma med pa|vi. apaścimaḥ — {phyi ma med pa'i phyag 'di yis/} /{khyod la rab tu dang ba mtshon//} apaścimaḥ praṇāmo'yaṃ tvatprasādanalakṣaṇaḥ \n\n a.ka.312ka/108.188. phyi ma'i dngos po|parabhāvaḥ — {bdun pa dang ni lnga pa yis/} /{snga ma'i dngos por bstan pa yin/} /{phyi ma'i dngos po dang po yis/} /{de nas kyang ni bstan pa yin//} saptamyā pūrvabhāvasya pañcamyā ca nidarśanam \n parabhāvaḥ prathamayā tato'pi ca nidarśyate \n\n pra.a.60ka/68. phyi ma'i mtha'|aparāntaḥ — {da ltar ba'i bdag gi dngos po la ltos nas 'byung bar 'gyur ba'i lus la phyi ma'i mtha' zhes bya ste} vartamānamātmabhāvamapekṣya bhāvinaḥ ātmabhāvāḥ aparānta ityucyate pra.pa.190kha/249; phyi ma'i mtha'i bskal pa'i mur thug pa'i byang chub sems dpa'i spyod pa spyad pa la brtson pa dang|aparāntakalpakoṭīgatabodhisattvacaryācaraṇaprayuktasya śi.sa.152kha/147. phyi ma'i mtha' pa|pā. aparāntikaḥ — {gang gi tshe rten cing 'brel bar 'byung ba sngon gyi mtha' pa dang /} {phyi ma'i mtha' pa zhes rnam pa gnyis su brjod pa} yadā tu dvividhaḥ pratītyasamutpāda ucyate—paurvāntikaśca aparāntikaśceti abhi.bhā.124ka/436. phyi ma'i mtha' 'pho ba med pa|aparāntāsaṃkrāntitā — {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa ni 'du byed kyi rnam pa thams cad la mi rtag pa yang dag par ji lta ba bzhin du rab tu rtogs so//}…{phyi ma'i mtha' 'pho ba med pa dang} bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate…aparāntāsaṃkrāntitāṃ ca da.bhū.195kha/19. phyi ma'i mtha'i bskal pa'i mu|aparāntakalpakoṭiḥ — {sangs rgyas bcom ldan 'das rnams kyi yon tan phyi ma'i mtha'i bskal pa'i mur thug pa med pa} aparāntakalpakoṭibhirapi nāsti buddhānāṃ bhagavatāṃ guṇaparyantaḥ rā.pa.229ka/122. phyi ma'i mtha'i mur thug|= {phyi ma'i mtha'i mur thug pa/} phyi ma'i mtha'i mur thug pa|vi. aparāntakoṭiniṣṭhaḥ — {kye rgyal ba'i sras dag byang chub sems dpa'i smon lam 'di ni shin tu rnam par gdon mi za ba ste}… {phyi ma'i mtha'i mur thug pa} suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānam…aparāntakoṭiniṣṭham da.bhū.169kha/3. phyi ma'i mthar de bzhin gshegs pa thams cad kyi rigs yang dag par 'dzin pa'i byin gyi rlabs|pā. aparāntasarvatathāgatavaṃśasandhāraṇādhiṣṭhānaḥ, bodhisattvasamādhiḥ — {byang chub sems dpa'i ting nge 'dzin phyi ma'i mthar de bzhin gshegs pa thams cad kyi rigs yang dag par 'dzin pa'i byin gyi rlabs} aparāntasarvatathāgatavaṃśasandhāraṇādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29. phyi ma'i dus|uttaraḥ kālaḥ — {phyi ma'i dus la A ya ti//} uttaraḥ kāla āyatiḥ a.ko.187ka/2.8.29; kālāntaram — {sna tshogs lag rgyan can 'ga' yi/} /{ming ni bzung bar gyur pa na/} /{phyi ma'i dus su sgra de las/} /{mdzes pa'i cod pan can rtogs 'gyur//} na hi citrāṅgade kaścit tannāmagrahaṇe sati \n kālāntareṇa taṃ śabdaṃ vetti cārukirīṭini \n\n ta.sa.57kha/553; paścimakālaḥ ma.vyu.8316 (115kha); mi.ko.134kha \n phyi ma'i tshe|• saṃ. āyatiḥ — {phyi ma'i tshe la mthong ba'i phyir/} /{'jug sems} āyatyāṃ darśanād vṛtticetanā sū.a. 179ka/73; abhisamparāyaḥ — {phyi ma'i tshe la zhes bya ba ni tshe phyi ma la ste/} {'jig rten pha rol zhes bya ba'i tha tshig go//} abhisamparāye āyatyām, paraloka ityarthaḥ abhi.sphu.158kha/886; paralokaḥ — {snying rje med cing kyi hud 'dzem pa med/} /{rgyal po'i blo ni phyi tshe mi sems shing //} ghṛṇāvimuktā bata nirvyapatrapā nṛpasya buddhiḥ paralokanirvyathā \n jā.mā.181kha/210; \n\n• avya. paratra — {phyi ma'i tshe dang tshe 'di'i sdug bsngal rgyu/} /{'dod pa dag ni spong bar mi 'dod pa//} paratra caiveha ca duḥkhahetūnkāmān vihātuṃ na samutsahante \n jā.mā.109ka/127. phyi ma'i zas|paścādbhaktam — {phyi ma'i zas kyi bsod snyoms} paścādbhaktapiṇḍapātaḥ lo.ko.1554. phyi mi|janaḥ — {nang mi la yang phyi mi bzhin//} svajane'pi jane yathā jā.mā.156kha/180. phyi med|• saṃ. abahirbhāvaḥ — {cha shas med la rim gyis ni/} /{skye ba dang gsal 'thad ma yin/} /{ngo bo gcig las phyi med phyir/} /{de dag rtag tu 'gyur ba yin//} na hi krameṇa yujyate jātivyaktī niraṃśake \n ekarūpābahirbhāvāt te syātāṃ sarvathaiva hi \n\n ta.sa.99ka/877; \n\n• vi. abahirbhūtaḥ — {'di ltar thams cad sgra yis ni/} /{srog chags thams cad 'dod pa yin/} /{de yang kun la phyi nas med/} /{des na ma mthong nges pa med//} tathā hi sarvaśabdena sarve prāṇabhṛto matāḥ \n sa ca sarvābahirbhūta ityadṛṣṭiraniścitā \n\n ta.sa.120ka/1039. phyi mo|mātāmahaḥ, mātuḥ pitā — {phas mchod pha yi pha dang mes/} /{de yi pha dang yang mes po/} /{phyi mo dang ni yang phyi mo//} pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ \n māturmātāmahādyevam a.ko.172ka/2.6.33; pitāmahī ma. vyu.3882 (64ka). phyi mor|avya. cirāt — {dgun ka phyi mor 'char ba dang /} /{myur bar nub par 'gyur ba'i phyir/} /{srid pa'ang yod yin de bzhin du/} /{gzhan pa nyid kyang srid pa nyid//} sambhavaścāsti hemante cirādudayabhāvataḥ \n jhaṭityastaṅgaterbhāvāt tadvadanyatvasambhavaḥ \n\n pra.a.278kha/644. phyi tshe|= {phyi ma'i tshe/} phyi zhag|upacāraḥ — {nged cag ni ri dwags yin pas mi'i g}.{yo sgyu dang phyi zhag la ma goms pa'i phyir} mṛgā hi vayamanabhyastamānuṣopacāraśāṭhyāḥ jā.mā.152kha/176. phyi zhig nas|paścāt — {phyi zhig nas des bran la smras pa} paścāttenāsau dāsako'bhihitaḥ vi.va.255ka/2.157. phyi bzhin 'gro ba|anugamanam — {khyod kyi phyi bzhin 'gro ba la/} /{bdag ni gal te nyon mongs na//} yadi me śramabuddhiḥ syāttavānugamanotsave \n jā.mā.110kha/128. phyi bzhin du 'brang|= {phyi bzhin 'brang ba/} phyi bzhin 'brang ba|• kri. pṛṣṭhataḥ pṛṣṭhataḥ samanugacchati — {bcom ldan 'das nyid kyi phyi bzhin du 'brang} bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti a.śa.4ka/3; \n\n•vi. anubaddhaḥ — {skal ba mthun pa'i byang chub sems dpa' dang rtag tu phyi bzhin 'brang ba'i lag na rdo rje dag dang} sārdhaṃ sabhāgacaritairbodhisattvaiḥ, nityānubaddhaiśca vajrapāṇibhiḥ ga.vyū.313kha/36; pṛṣṭhato'nubaddhaḥ — {skyes bu lag na shing thogs pa ni phyi bzhin 'brang zhing kyi hud pha}…{zhes kun du ngud mo'i sgra 'don pa mthong ngo //} kāṣṭhavyagrahastaiḥ puruṣaiḥ pṛṣṭhato'nubaddhāṃ hā tāta…iti ca samantādārodanaśabdaṃ śrutvā vi.va.155ka/1.43; pṛṣṭhataḥ pṛṣṭhato'nubaddhaḥ — {de nas tshong dpon gyi bu nor bzangs kyis}…{phyi bzhin du 'brang ste} atha khalu sudhanaḥ śreṣṭhidārakaḥ…pṛṣṭhataḥ pṛṣṭhato'nubaddhaḥ ga.vyū.320kha/41; anuyātrikaḥ ma.vyu.5105 (77ka); \n\n• saṃ. anugamaḥ — {phyi bzhin 'brang ba'i tshul gyi dkyil 'khor} anugamanayamaṇḍalam ga.vyū.17kha/114; \n\n•avya. paścāt — {de phyi bzhin 'brang ba'i dge slong du khrid do//} tatra paścācchramaṇaṃ nayati a.śa.262kha/240. phyi bzhin 'brang ba'i dge slong|paścācchramaṇaḥ — {gang du g}.{yar drangs pa der des dge slong mdza' bo de phyi bzhin 'brang ba'i dge slong du khrid do//} sa taṃ saṃśīlikabhikṣuṃ yatra nimantrito bhavati, tatra paścācchramaṇaṃ nayati a.śa.262kha/240; ma.vyu.8740 (122ka). phyi bzhin 'brang ba'i tshul gyi dkyil 'khor|pā. anugamanayamaṇḍalam, prajñāpāramitāmukham — {shes rab kyi pha rol tu phyin pa'i sgo phyi bzhin 'brang ba'i tshul gyi dkyil 'khor zhes bya ba} anugamanayamaṇḍalaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114. phyi bzhin 'brang bar 'gyur|kri. anuyāti pṛṣṭhataḥ — {mi yis dge dang mi dge gang byas pa/} /{de ni rtag tu phyi bzhin 'brang bar 'gyur//} yatkṛtaṃ hi manujaiḥ śubhāśubhaṃ tatprayānta(?)manuyāti pṛṣṭhataḥ \n\n rā.pa.244kha/143. phyi bzhin song|kri. anugacchatu — {sbyin pa 'di yi bsod nams gang /} /{de ni yi dwags phyi bzhin song //} ito dānāddhi yatpuṇyaṃ tatpretānanugacchatu \n a.śa.125ka/114. phyi ra|prākāraḥ — {phyi ra dkar pos bskor ba yi/} /{khyim de su'i yin khyod shes sam//} sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham \n jā.mā.74kha/86; pratiprākāraḥ ma. vyu.5541 (82ka). phyi rim|bahispaṭṭikā ma.vyu.4363 (68kha); mi.ko.11ka \n phyi rub|vi. bahiḥsaṃvṛttaḥ — {dkyil du skar khung phyi rub la nang yangs pa rgya mtsho'i rnam pa lta bur gdod do//} bahiḥsaṃvṛttasyāntarviśālasya samudrākṛtervātāyanasya mokṣo madhye vi.sū.6ka/6. phyi rol bskrad|bhū.kā.kṛ. nirastaḥ — {zhes brjod pha ni khros pa yis/} /{dge ma}(?) {de ni phyi rol bskrad//} uktveti pitrā kopena nirastā śuśubhe na sā \n\n a.ka.345ka/45.36. phyi rol gyi skye mched|pā. bāhyāyatanam — {phyi rol gyi skye mched kyis zin pa} bāhyāyatanasaṃgṛhītāḥ śrā.bhū.141kha/387. phyi rol gyi dngos po|pā. bāhyavastu — {phyi rol dngos po'i mi slu ba/} /{gnas skabs de dag la yod min//} na bāhyavastusaṃvādastāsvavasthāsu vidyate \n\n ta.sa.108kha/948; bāhyabhāvaḥ — {phyi rol gyi dngos po med pa'i rtogs pa dang} bāhyabhāvābhāvopalakṣaṇatayā ca la.a.87ka/34; dra. {phyi rol gyi don/} phyi rol gyi dngos po dngos po med par rtogs pa|pā. 1. bāhyabhāvābhāvopalakṣaṇam — {blo gros chen po de la ji ltar byang chub sems dpa' sems dpa' chen po phyi rol gyi dngos po} \n{med par rtogs pa la mkhas pa yin zhe na} kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati la.a.87kha/34 2. bāhyabhāvābhāvopalakṣaṇatā — {blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams} \n{rnal 'byor chen po'i rnal 'byor can du 'gyur ro//} …{phyi rol kyi dngos po med pa'i rtogs pa dang} caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā (mahāsattvāḥ) mahāyogayogino bhavanti…bāhyabhāvābhāvopalakṣaṇatayā ca la.a.87ka/34. phyi rol gyi dngos po dngos po med par rtogs pa la mkhas pa|vi. bāhyabhāvābhāvopalakṣaṇakuśalaḥ — {blo gros chen po de la ji ltar byang chub sems dpa' sems dpa' chen po phyi rol gyi dngos po} \n{med par rtogs pa la mkhas pa yin zhe na} kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati la.a.87kha/34. phyi rol gyi rten la gnas pa|vi. bāhyāśrayasthaḥ — {glang po che bzhon pa la sogs pa ni phyi rol gyi rten la gnas pa yin no//} hastiyānādayo bāhyāśrayasthāḥ nyā.ṭī.42kha/55; bāhyāśrayasthitaḥ — {'khrul pa'i rgyu 'di ni phyi rol gyi rten la gnas pa yin no//} etacca bāhyāśrayasthitaṃ vibhramakāraṇam nyā.ṭī.42ka/55; bāhyāśrayagataḥ — {'khrul pa'i rgyu dbang po la yod pa dang yul la yod pa dang phyi rol gyi rten la yod pa dang nang la yod pa de thams cad kyis ni dbang po nyid sgyur bar byed de/} sarvaireva ca vibhramakāraṇairindriyaviṣayabāhyādhyātmikāśrayagatairindriyameva vikartavyam nyā.ṭī.42kha/55. phyi rol gyi don|pā. bāhyārthaḥ — {sgra phyi rol gyi don la ltos nas gzhan du mi 'thad pa nyid ma grub pa'i phyir} śabdasya bāhyārthāpekṣayā'nyathānupapannatvamasiddhamiti ta.pa.29kha/506; {so sor snang ba'i sgra don yang /} /{gal te phyi don yul yin na//} pratibhā'pi ca śabdārtho bāhyārthaviṣayā yadi \n ta.sa.34ka/356; {phyi rol don du snang ba yi/} /{blo ni khas len med phyir ro/} /{khas len na yang rnam shes las/} /{tha dad pa na tshad can min/} /{ldog pa grub pa med phyir ro//} anupagamād dhiyaḥ \n\n bāhyārthapratibhāsāyā upāye vā'pramāṇatā \n vijñānavyatiriktasya vyatirekāprasiddhitaḥ \n\n pra.vā.119ka/2.14. phyi rol gyi don du smra ba|bāhyārthavādī — {phyi rol gyi don du smra ba gang dag rnam pa ni yul du gtogs pa nyid yin gyi rnam par shes par gtogs pa ni ma yin par brjod pa dag la klan ka 'di yin gyi} etacca bāhyārthavādināṃ codyam, ye viṣayagatamevākāraṃ varṇayanti na vijñānagatam ta.pa.185ka/831; {phyi rol don smra la/} /{gzugs blo la de brgal brtag mtshungs//} tulyaṃ rūpadhiyāmetaccodyaṃ bāhyārthavādinām \n\n ta.sa.92ka/831. phyi rol gyi don yod par smra ba|bāhyārthavādī — {phyi rol gyi don yod par smra ba thams cad la sgra la sogs pa rig pa'i ngo bo dang bral bar grub pa'i phyir ro//} bāhyārthavādināṃ sarveṣāmeva śabdādiṣu saṃvidrūparahitatvasya siddhatvāt ta.pa.161kha/45. phyi rol gyi don yod par smras pa|bāhyārthavādī—{yang gang dag phyi rol gyi don yod par smras pa shes pa rnam pa dang bcas pa yin no zhes bya ba'i phyogs yin pa} yeṣāmapi bāhyārthavādinām ‘sākāraṃ jñānam’ iti pakṣaḥ ta.pa.185ka/831. phyi rol gyi don la mngon par zhen pa|vi. bahirarthābhiniveśī — {phyi rol gyi don la mngon par zhen pa khyed cag gis rnam par shes pa lus kyi bdag nyid yin no zhes ni brjod par rigs pa ma yin no//} na hi tava bahirarthābhiniveśino vaktuṃ yuktam—kāyātmakaṃ vijñānamiti ta.pa.102kha/654. phyi rol gyi don la bsnyon pa|vi. bahirarthāpalāpī — {de'i tshe phyi rol gyi don la bsnyon pa'i rnam par rig pa tsam du smra ba la de ma grub pa'i phyir gtan tshigs gang yang rung ba la ma grub pa yin no//} tadā bahirarthāpalāpino vijñaptimātratāvādinastadasiddhamityanyatarāsiddho hetuḥ ta.pa.125kha/701. phyi rol gyi 'phar ma|bāhyapuṭam — {phyi rol gyi ni 'phar ma la/} /{dkar mo chom rkun ro langs ma/} /{g+ha sma rI dang puka ka sI/} /{ri khrod ma dang gdol pa ma/} /{brgyad pa Do m+bi nI ru brjod//} bāhyapuṭe punaḥ—gaurī caurī vetālī ca ghasmarī pukkasī tathā \n śavarī caṇḍālī caiva aṣṭamī ḍombinī matā \n\n he.ta.9ka/26. phyi rol gyi yul|pā. bāhyaviṣayaḥ — {phyi rol gyi yul rnams la rnam par shes pa drug po rnams 'jug pa ni nang du'o//} bāhyaviṣayāṇāṃ ṣaḍvijñānānāṃ pravṛttiradhyātmani vi. pra.49kha/4.52. phyi rol gyi lha|bāhyadevatā — {'jig rten dang 'jig rten las 'das pa'i phyi rol gyi lha rnams la mchod pa thams cad dang gtor ma'i cho ga nye bar mkho ba dang bcas pa'i gtor ma dbul lo//} laukikalokottarabāhyadevatābhyaśca sarvapūjābhirbalividhimupakaraṇena sahitaṃ baliṃ dadyāt sa.du.111kha/176. phyi rol gyur|= {phyi rol du gyur pa/} phyi rol gyur min|= {phyi rol du gyur pa ma yin pa/} phyi rol 'gro|kri. viniryāti — {'di ni dge mtshan tsam don gnyer/} /{bya bas brel zhing mang du ster/} /{nang zhugs nyid na phyi rol 'gro/} /{ci nyams nor ni blang bar mdzod//} eṣa kautukamātrārthī kāryavyagro bahupradaḥ \n praviśyaiva viniryāti kā kṣatirgṛhyatāṃ dhanam \n\n a.ka.9kha/50.95. phyi rol dngos po|= {phyi rol gyi dngos po/} phyi rol nyid|bahireva — {de nas rgyal pos grong khyer bkag/} /{phyi rol nyid der gdul bya la/} /{brtse bas rjes 'brang bcas te gnas/} /{dge slong ma ni ri ma yang //} rājadhānyāṃ niṣiddho'tha bahireva sa sānugaḥ \n vineyakṛpayā tatra tasthau śailā ca bhikṣuṇī \n\n a.ka.319kha/40.145. phyi rol 'thon|kri. niryāti — {gzugs kyi dregs pas gzhon nu mas/} /{khyo yi khyim las phyi rol 'thon//} rūpadarpeṇa niryānti taruṇyaḥ pativeśmanaḥ \n a.ka.233ka/89.142. phyi rol du gyur|= {phyi rol du gyur pa/} phyi rol du gyur pa|• vi. bahiṣkṛtaḥ — {de 'dzin pa la sogs pa'i las phyi rol tu gyur pa'i phyir ro//} taddhāraṇādikarmabahiṣkṛtatvāt ta.pa.135ka/721; \n\n• saṃ. bahirbhāvaḥ — {bran mo zong nyid du gtong ba ni de las phyi rol du gyur pa nyid ma yin no//} nātaḥ paṇyena dāsyāḥ preṣaṇasya bahirbhāvaḥ vi.sū.50kha/64. phyi rol du gyur pa ma yin pa|• saṃ. abahirbhāvaḥ — {ngo bo gcig las dbyer med phyir/} /{zhes bya ba ni skye ba'am gsal ba'i ngo bo gcig las ma skyes pa dang mi gsal bar mngon par 'dod pa'i ngo bo yang phyi rol du gyur pa ma yin pa'i phyir ro//} ekarūpābahirbhāvāditi \n ekasmād rūpājjātād, vyaktādvā'jātāvyaktābhimatasyāpi rūpasyābahirbhāvāt ta.pa.204kha/877; \n\n• vi. abahirbhūtaḥ — {des na gnod phyir rjes dpag las/} /{khas blangs phyi rol gyur min yang /} /{yul gyi khyad par bstan pa yi/} /{phyir na tha dad byas pa yin//} tasmād viṣayabhedasya darśanārthaṃ pṛthak kṛtaḥ \n anumānābahirbhūto'pyabhyupāyaḥ prabādhanāt \n\n pra.vā.143ka/4.102. phyi rol du bltas pa|vi. bahirmukhaḥ — {phyi rol du bltas pa dang nang du bltas pa'i bye brag dang} bahirmukhāntarmukhabhedataḥ abhi.sa.bhā.15ka/19. phyi rol du phyung ba|bhū.kā.kṛ. niṣkāsitaḥ lo.ko.1556. phyi rol du byung|kri. bahirupayāti — {de nas tsan dan}…{grong khyer gyi dus ston myong bar bya ba'i phyir rgyal po'i pho brang nas phyi rol tu byung ngo //} tataścandanaḥ…rājakulād bahirupayāti nagaraparva pratyanubhavitum a.śa.64ka/56. phyi rol don|= {phyi rol gyi don/} phyi rol don smra|= {phyi rol gyi don du smra ba/} phyi rol na yod pa|• avya. bahiḥ — {phyi'i gter zhes bya ba ni them pa'i phyi rol na yod pa'i gter yin no//} bahirnidhirdehalyā bahirnidhiḥ vi.va.198kha/1.72; \n\n• saṃ. bahirbhāvaḥ — {nag pa khyim na med pa las/} /{phyi rol yod pa mi rigs te//} gehābhāvāttu caitrasya bahirbhāvo na yujyate \n ta.sa.60ka/572. phyi rol na yod pa'i gter|bahirnidhiḥ — {phyi'i gter zhes bya ba ni them pa'i phyi rol na yod pa'i gter yin no//} bahirnidhirdehalyā bahirnidhiḥ vi.va.198kha/1.72. phyi rol gnas pa|vi. bahirgataḥ — {nang gi stong pa yin par ltos/} /{phyi rol gnas pa stong par ltos//} śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam \n abhi.bhā.86kha/1203. phyi rol rnam pa|pā. bāhyākāraḥ, jñānasya viṣayākāraḥ — {shes pa rnam bcas phyogs la yang /} /{phyi rol rnam pa rjes mthun par/} /{shes pa la ni snang gyur pa'i/} /{don rtogs zhes ni brjod pa yin//} sākārajñānapakṣe'pi bāhyākārānurūpataḥ \n jñāne nirbhāsasambhūtāvartho vidita ucyate \n\n ta.sa.91ka/821. phyi rol pa|vi. bāhyaḥ — {phyi rol pa rnams tha dad pa yin na de dag la ni rnam par rtog par mi 'jug pa yin nam/} {ji ltar de dag la skye zhe na} nanu bāhyāḥ vivekinaḥ \n na ca teṣu vikalpavṛttiriti kathaṃ teṣu bhavati pra.vṛ. 282kha/25; bāhyakaḥ — {'di las phyi rol pa thams cad} sarva ito bāhyakaḥ śrā.bhū.164ka/438; {phyi rol pa rnams kyi mthong bas spang bar bya ba rnams mi spong ba kho na te} naiva hi bāhyakānāṃ darśanaprahātavyāḥ prahīyante abhi. sphu.93ka/769. phyi rol phyogs|1. bahirdeśaḥ — {de ni phyi rol phyogs dang 'brel//} sa bahirdeśasambaddhaḥ ta.sa.75kha/705 2. = {phyi rol phyogs pa/} phyi rol phyogs pa|vi. vimukhaḥ — {pho brang 'khor gyi bud med las/} /{phyi rol phyogs pa'i sa bdag dang /} /{rtse zhing nu rgyas ldan pa des/} /{skal pa bzang zhing mdzes pa thob//} antaḥpurapurandhrīṣu vimukhena mahībhujā \n lebhe saubhāgyaśobhāṃ sā ramamāṇā ghanastanī \n\n a.ka.146ka/68. 55; parāṅmukhaḥ — {ma mthong byams pa yang dag sbyar/} /{nang zhugs phyi rol phyogs tshe na'ang /} /{yun ring goms pa nges par ni/} /{phyogs su lhung ba mi zlogs so//} adṛṣṭasnehasaṃśliṣṭaḥ praviṣṭo'ntaḥ parāṅmukhaḥ \n na nāma sucirābhyastaḥ pakṣapāto nivartate \n\n a.ka.226ka/25. 21. phyi rol dbang po|bāhyendriyam — {phyi rol dbang po nyid phyir sogs/} /{phrad nas 'dzin byed nyid sgrub gang //} yattu bāhyendriyatvādi prāpyakāritvasādhanam \n ta.sa.92ka/832. phyi rol min pa|= {nang} antarālam, abhyantaram — {nang dang phyi rol min pa la//} abhyantaraṃ tvantarālam a.ko.133kha/1.3.6; antaram ālāti antarālam \n lā ādāne a.vi.1.3.6. phyi rol med pa|vi. abahiḥ — {bag chags yongs su smin pas na/} /{phyi rol med pa'i ngo bo ni/} /{rnam shes la ni so sor snang //} abahistattvarūpāṇi vāsanāparipākataḥ \n vijñāne pratibhāsante ta.sa.69ka/650. phyi rol tshal|bāhyodyānam — {ngang pa dang ni bung ba'i sgra/} /{glu yi mtha' nas mnyan par bya/} /{ba lang 'tshe yi sgra yang ni/} /{phyi rol tshal du mtshon bya dang //} rutaṃ haṃsasya bhṛṅgasya śrūyate gītaśeṣataḥ \n gomāyorapi śabdaṃ ca bāhyodyāne tu lakṣayet \n\n he.ta.20ka/64. phyi rol yod pa|= {phyi rol na yod pa/} phyi la gdung ba|= {phyi nas gdung ba/} phyi shos|= {mtha' ma} paścimaḥ, antimaḥ — athāstriyām \n\n anto jaghanyaṃ caramamantyapāścātyapaścimam \n a.ko.212ka/3.1.81; paścād bhavaṃ pāścātyam, paścimaṃ ca a.vi.3.1.81. phyi bshol|vilambaḥ — {ces pa 'di thos bdag dang phrad pa la/} /{skad cig kyang de phyi bshol ji ltar mdzad//} ityetadākarṇya kathaṃ sa kuryāt kṣaṇaṃ vilambaṃ mama darśane'pi \n a.ka.192kha/22.8; la.vi.73ka/99. phyi bshol ba|= {phyi bshol/} phyi sa|= {bshang ba} viṣṭhā, gūtham — {grong khyer gyi 'obs shig gi nang na yi dwags}…{rnag dang khrag dang phyi sa za ba}…{lnga brgya gnas so//} nagaraparikhāyāṃ pañca pretaśatāni prativasanti… pūyaśoṇitaviṣṭhāhārāṇi a.śa.134ka/123; uccārāvaskarau śamalaṃ śakṛt \n\n gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau \n a.ko.175ka/2.6. 68; vitiṣṭhate nābheradha iti viṣṭhā \n ṣṭhā gatinivṛttau a.vi.2.6.68; uccāraḥ — {zas dang skom lhag mar gyur pa'am phyi sa dang gcin dang}…{khrag gis 'bags pa dang} ucchiṣṭaṃ vā pānabhojanamuccāraprasrāva…rudhirasaṃsṛṣṭaṃ vā bo.bhū.65kha/84; gūtham — {bdag ni phyi sa gcin ma yin//} gūthamūtramahaṃ na ca \n\n bo.a.33ka/9.59; purīṣam — {lus 'di la skra dang}…{phyi sa dang}…{yod do//} santi asmin kāye keśāḥ…purīṣam vi.va.132ka/2. 109; viṭ — {phyi sa dang gcin dang mchil ma dang snabs dang khrag la sogs pa dag la yod pa dang} viṇmūtrakheṭasiṅghāṇakaśoṇitādiṣu abhi.bhā.43ka/91; mīḍhaḥ ma. vyu.6966 (99kha). phyi sa khung|• saṃ. jambālaḥ — {phyag dar gyi phung po dang phyi sa khung du skra 'bal zhing} saṅkārakūṭe jambāle keśāṃlluñcati a.śa.134kha/124; \n\n• nā. jāmbālaḥ, brāhmaṇaputraḥ — {de mi gtsang ba'i gnas rnams 'ba' zhig tu dga' la}…{de'i ming phyi sa khung phyi sa khung zhes bya bar gyur to//} so'medhyasthāneṣvevābhiramate…tasya (jām)bālo jāmbāla iti saṃjñā saṃvṛttā a.śa.134kha/124; jāmbālakaḥ — {bu ram gnas dang}…{phyi sa khung /} /{sde tshan dag tu bstan pa yin//} guḍaśālā ca…jāmbālakaścaiva vargo bhavati samuditaḥ a.śa.117ka/107. phyi sa mi 'byung ba|kri. noccāraṃ kariṣyati lo.ko.1556. phyi sa'i gnas|varcadhānam — {gang na phyi sa'i gnas yod pa/} /{der ni sdug bzhin rgyug par bgyid//} yena hi varcadhānāni tena dhāvati duḥkhitā \n a.śa.123ka/113. phyi sa'i snod|varcaghaṭaḥ — {bu ram gnas dang kha zas dang /} /{chu dang phyi sa'i snod rnams dang /}…/{sde tshan dag tu bstan pa yin//} guḍaśālā ca bhaktaṃ ca toyaṃ varcaghaṭena ca \n…vargo bhavati samuditaḥ a.śa.117ka/107. phying ba|namataḥ — {phying ba dang la ba dang be'u phrugs dang klam dang sems pa ni mi dra bar lhan thabs su glan zhing drub bo//} namatakocavaprāvārasthūlakambalapailātikamacchinnamāsevakadānasūtam vi.sū.67ka/84; vi.sū.19ka/22; ma.vyu.5862 (85ka). phying ba pa|pā. nāmantikaḥ, dhūtaguṇaviśeṣaḥ — {ji ltar na phying pa pa yin zhe na/} {chos gos gsum pa'am}…{'chang gi} kathaṃ nāmantiko bhavati \n\n yattricīvaraṃ dhārayati śrā. bhū.64ka/159; {gal te dgon pa pa zhig yin nam gal te bsod snyoms pa zhig yin nam}…{gal te phying ba pa zhig yin nam} sacedāraṇyako bhaviṣyati, sacetpiṇḍapātiko bhaviṣyati… sacennāmantiko bhaviṣyati a.sā. 340ka/192. phying bu|namataḥ — {zhum par mi 'gyur bar bya ba'i phyir dbus su phying bus sbyar bar bya'o//} saṅkocāsampattaye namatadānaṃ madhye vi.sū.7kha/8. phyin|1. = {phyin pa/} 2. = {phyin chad/} {phyin nas} gatvā — {bltams pa tsam gyis khye 'u de/} /{rang gis gom pa bdun phyin nas//} jātamātraḥ śiśurgatvā svayaṃ sapta padāni saḥ \n a.ka.209kha/24.15; prāpya—{ma 'ongs pa'i gnas skabs su phyin nas ma 'ongs pa} anāgatāvasthāṃ prāpyānāgataḥ abhi.sphu.114kha/806; uddhṛtya — {de ni phyin nas rab tu dga' bar gyur//} uddhṛtya cainaṃ paramapratītaḥ jā.mā.242ka/164. phyin gyur|bhū.kā.kṛ. samprāptaḥ — {rna ba'i nam mkhar phyin gyur na/} /{rna ba'i nus pa skyed byed yin//} karṇavyomani samprāptaḥ śaktiṃ śrotre niyacchati \n ta.sa.79kha/738. phyin gyur nas|gatvā—{shar du dpag tshad phyin gyur nas/} /{sa 'dzin rtse mo gsum pa ni/} /{sba las byas pa'i them skas la/} /{'dzegs la de nas 'gro bar gyis//} pūrveṇa yojanaṃ gatvā trīṇi śṛṅgāṇi bhūbhṛtaḥ \n vetrasopānaniśreṇyā samāruhyātha gamyatām \n\n a.ka.64kha/6.132; prāpya — {nags tshal stug por phyin gyur nas/} /{bkres pas nyen pas yang dag bsams//} vikaṭāmaṭavīṃ prāpya kṣutkṣāmāḥ samacintayan \n\n a.ka.265kha/32.6. phyin ci ma log pa|• saṃ. aviparyāsaḥ — {drug pas ni bya ba rnams la phyin ci ma log pa ste/} {bya ba thams cad yang dag pa ji lta ba bzhin du rab tu shes pa'i phyir ro//} ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt sū.vyā.196ka/97; \n\n• vi. avitathaḥ — {phyin ci ma log pa'i shes pa ni tshad ma yin la} avitathaṃ jñānaṃ pramāṇam ta.pa.132ka/714; {de la phyin ci ma log par gsung bas na de bzhin gshegs pa zhes bya'o//} tatrāvitathavacanāttathāgataḥ bo.bhū.49kha/64; aviparītaḥ — {'dod chags pa dang ma rig pa dang ldan pa'i sems can gyi skyes bu'i tshig ni dbang po las 'das pa phyin ci ma log pa'i don rtogs par nus pa ma yin no//} puruṣasya rāgādibhiravidyayā ca parītacetaso vacanaṃ nālamatīndriyamarthamaviparītamavagamayitum ta.pa.130kha/712; aviparyastaḥ — {de bas na don byed nus pa'i dngos po gzung bar bya ba la phyin ci ma log pa gang yin pa de ma 'khrul ba yin par rig par bya'o//} tasmād grāhye'rthakriyākṣame vasturūpe yadaviparyastaṃ tadabhrāntamiha veditavyam nyā. ṭī.41ka/47; na viparyastaḥ — {mngon sum ni gzung ba'i yul la phyin ci ma log pa yin no//} pratyakṣaṃ tu grāhye rūpe na viparyastam nyā.ṭī.41ka/47. phyin ci ma log pa bsgrub pa|akṣuṇṇavidhānam — {phyin ci ma log pa bsgrub pa ni bdag po tsam gyis yin no//} akṣuṇṇavidhānaṃ tvādhipatyamātreṇa ta.pa.121kha/693. phyin ci ma log pa de bzhin nyid|= {phyin ci ma log pa'i de bzhin nyid/} phyin ci ma log pa'i de kho na|pā. aviparyāsatattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang}…{phyin ci ma log pa'i de kho na dang}…{mkhas pa'i de kho na ste} daśavidhaṃ tattvam, yaduta—mūlatattvam… aviparyāsatattvam… kauśalyatattvañca ma.bhā.10kha/83. phyin ci ma log pa'i de bzhin nyid|pā. aviparyāsatathatā, paramārthaparyāyaḥ ma.vyu.1716 (38ka); avitathatā *pra.pa. \n phyin ci ma log pa'i gdams ngag|pā. aviparītāvavādaḥ —{de la phyin ci ma log pa'i gdams ngag gang zhe na/} {phyin ci ma log pa'i chos dang don ston par byed cing /} {yang dag par 'dzin du 'jug pa gang yin pa dang} tatrāviparītāvavādaḥ katamaḥ \n yadaviparītaṃ dharmasattva ṃ(?dharmamarthaṃ) ca deśayati, grāhayati śrā.bhū.96ka/259. phyin ci ma log par gyur pa|pā. aviparyāsapariṇatā, anudharmapratipattibhedaḥ — {rnam pa 'di gnyis ni rjes su mthun pa'i chos sgrub pa ste/} {'di ltar rnam par mi g}.{yeng ba dang phyin ci ma log par gyur pa'o//} ityeṣā dvividhā'nudharmapratipattiryaduta — avikṣiptā cāviparyāsapariṇatā ca ma.bhā.21kha/160. phyin ci ma log par gsung ba|vi. avitathavādī — {chos smra ba de dag ni dkon pa'o//}…{phyin ci ma log par gsung ba bzhin du blta bar bya'o//} durlabhaste…dharmabhāṇakaḥ… avitathavādīva draṣṭavyaḥ kā.vyū.235kha/298. phyin ci log|= {phyin ci log pa/} phyin ci log gi rgyu|pā. viparyāsahetuḥ, hetubhedaḥ — {rgyu rnam pa bdun te/} {ma rig pa ni phyin ci log gi rgyu'o//}…{skye ba dang rga shi ni skyo ba'i rgyu'o//} saptavidho hetuḥ \n tatra viparyāsaheturavidyā…udvegaheturjātijarāmaraṇe ma.bhā.4ka/32. phyin ci log gi gnyen po'i snang ba'i de kho na|pā. aviparyāsadṛśyatattvam, dṛśyatattvabhedaḥ — {snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang phyin ci log gi gnyen po'i snang ba'i de kho na dang}… {bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o//} dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam, aviparyāsadṛśyatattvam… ātmagrāhavastusarvābhisandhipraveśa (?prabodha)dṛśyatattvañca ma.bhā.15kha/123. phyin ci log gi mdo|nā. viparyāsasūtram, granthaḥ — {phyin ci log gi mdo las} viparyāsasūtrād abhi.bhā.231ka/778. phyin ci log gi sems can|viparyāsasattvaḥ — {sems can thams cad ni phyin ci log gi sems can dang} viparyāsasattvāḥ sarvasattvāḥ su.pa.30ka/9. phyin ci log gi sems pa las gyur pa|pā. viparyāsasañcetanīyatā, sañcetanīyatābhedaḥ — {phyin ci log gi sems pa las gyur pa ni 'di lta ste/} {'ga' zhig chos 'dod kyang mi mthun pa'i rgyu la lta ste/} {phyi ma la yid du 'ong ba'i 'bras bu'i don du bsams nas mi dge ba spyod pa'o//} viparyāsasañcetanīyatā yathā kaściddharmakāmo viṣamahetudṛṣṭirāyatyāmiṣṭaphalārthamabhisandhāyākuśalamācarati abhi.sa.bhā.46kha/64. phyin ci log gis khyab pa|vi. viparyayavyāptaḥ — {gtan tshigs 'di ni phyin ci log gis khyab pa yin te} ayaṃ tu heturviparyayavyāptaḥ nyā.ṭī.79kha/212. phyin ci log tu gyur pa|bhū.kā.kṛ. viparyastaḥ — {khro bas zil gyis non cing sems phyin ci log tu gyur pas brjod na nyes pa med do//} anāpattiḥ krodhābhibhūto viparyastacitto niścārayet bo.bhū.91kha/116. phyin ci log tu 'gyur|= {phyin ci log tu 'gyur ba} phyin ci log tu 'gyur ba|kri. viparyeti — {'di ni}…{dus gzhan nam skyes bu gzhan la phyin ci log tu 'gyur ba ma yin pas de lta bas na phyin ci log ma yin no//} na caiṣa kālāntare…puruṣāntare vā viparyeti tasmādavitathaḥ ta.pa.165ka/785. phyin ci log tu sgrub par byed pa|viparyayasādhanam — {bsgrub par bya ba phyin ci log tu sgrub par byed pa 'di gnyis kho na'i nang du 'dus pa'i phyir ro//} anayoreva sādhyaviparyayasādhanayorantarbhāvāt nyā.ṭī.80ka/213. phyin ci log tu lta ba|pā. viparītadṛṣṭiḥ — {gang dag chos 'di lta bu la 'jug pa dang 'dzud pa de dag thams cad bsod nams kyi phung po dpag tu med pa skyed do snyam pa la de lta bu'i lta ba 'di gnyis te/} {phyin ci log tu lta ba dang 'phel ba'i lta ba'o//} yasyāmīdṛśyāṃ dharmatāyāmavatarantyavatārayanti vā sarve te'prameyaṃ puṇyaṃ prasavantītyevamete dṛṣṭī viparītadṛṣṭiḥ prasavadṛṣṭiśca abhi.sa.bhā.83ka/113. phyin ci log tu 'dug pa|viparītatvam — {grub pa las bzlog ste phyin ci log tu 'dug pa'i rgyus bsgrub par bya ba yin par blta bar bya ste} siddhasya viparyayeṇa viparītatvena hetunā sādhyo draṣṭavyaḥ nyā.ṭī.72ka/188. phyin ci log tu dmigs pa|vi. vitathālambanaḥ — {bden pa la dmigs pa'i phyir med pa la dmigs pa ni ma yin gyi phyin ci log te dmigs pa dag ni yin no//} nāsadālambanāḥ; satyālambanatvāt \n vitathālambanāstu abhi.bhā.33ka/995. phyin ci log tu 'dzin|kri. viparyasyate — {'jig rten mi mkhas pa dag gis smig rgyu dang}…{mig yor skyes bu phyin ci log tu 'dzin gyi} mṛgatṛṣṇā…akṣapuruṣā loke'vidvadbhirviparyasyante la.a.97kha/44. phyin ci log dang ma log pa|1. viparyastāviparyastau — {phyin ci log dang ma log pa'i/} /{shes pa tha dad yod min na/} /{skyes bu shes gcig bdag nyid la/} /{de phyir 'ching grol ji ltar yin//} viparyastāviparyastajñānabhedo na vidyate \n ekajñānātmake puṃsi bandhamokṣau tataḥ katham \n\n ta.sa.14ka/158 2. viparyāsāviparyāsau — {rang bzhin yin yang phyin log gis/} /{gal te gzhan du rtogs na ni/} /{phyin ci log dang ma log pa'i/} /{rnam par gzhag pa su yis byed//} svabhāvo'pi viparyāsādanyathā yadi gamyate \n viparyāsāviparyāsavyavasthāṃ kaḥ kariṣyati \n\n pra. a.6kha/8. phyin ci log pa|• saṃ. 1. viparyāsaḥ — {rang bzhin yin yang phyin log gis/} /{gal te gzhan du rtogs na ni/} /{phyin ci log dang ma log pa'i/} /{rnam par gzhag pa su yis byed//} svabhāvo'pi viparyāsādanyathā yadi gamyate \n viparyāsāviparyāsavyavasthāṃ kaḥ kariṣyati \n\n pra.a.6kha/8; {'di ltar bcom ldan 'das kyis bdag med pa la bdag go snyam du phyin ci log go zhes gsungs so//} tathā hyanātmanyātmeti viparyāsa ukto bhagavatā sū.vyā.237ka/149 2. viparyayaḥ—{tshul gnyis phyin ci log tu grub par gyur na 'gal ba yin no//} dvayo rūpayorviparyayasiddhau sattyāṃ viruddhaḥ nyā.ṭī.79ka/210 3. viparītatā — {gal te phyin ci log snang na/} /{de la phyin ci log yod min//} yadi viparītasya khyātirna tasya viparītatā vidyate pra. a.181ka/195; vaitathyam — {'dis ni phyin ci log gi rgyu 'dod chags la sogs pa'i nyes pa'i tshogs med pas phyin ci ma log pa'i shes pa'i rgyu nyid du bstan pa yin no//} anenāvitathajñānahetutvaṃ vaitathyakāraṇarāgādidoṣagaṇābhāvena pratipādayati ta.pa.132ka/714; \n\n• vi. vitathaḥ — {mu stegs can rnams ni bdag tu lta ba'i phyin ci log la zhen pa yin pas} vitathāyāmātmadṛṣṭau niviṣṭāḥ kutīrthyāḥ abhi.sphu.312ka/1189; viparyāsitaḥ — {blo bdag rnam par dbyer med kyang /} /{mthong ba phyin ci log rnams kyis/} /{gzung dang 'dzin pa myong ba dag/} /{tha dad ldan bzhin rtogs par 'gyur//} avibhāgo'pi buddhyātmaviparyāsitadarśanaiḥ \n grāhyagrāhakasaṃvittibhedavāniva lakṣyate \n\n pra.vā.132ka/2.354; viparyastaḥ — {tshad ma gnyis las gzhan pa'i shes pas bstan pa'i don ni smig rgyu la chu bzhin du kha cig shin tu phyin ci log pa yin la} ābhyāṃ pramāṇābhyāmanyena ca jñānena darśito'rthaḥ kaścidatyantaviparyastaḥ \n yathā—marīcikāsu jalam nyā.ṭī.38ka/22; {gal te de ltar the tshom dang /} /{de bzhin phyin log blo med 'gyur//} yadyevam saṃśayo na syād viparyastā matistathā \n ta.sa.111ka/963; viparītaḥ — {de bas na phrad par mi nus pa shin tu phyin ci log pa} ({dngos po} ){dang dngos po med pa ma nges pa'i don ston par byed pas shes pa gzhan ni tshad ma ma yin no//} tasmādaśakyaprāpaṇam—atyantaviparītam, bhāvābhāvāniyataṃ cārthaṃ darśayadapramāṇamanyajjñānam nyā.ṭī.38ka/23; \n\n• avya. 1. mithyā — {thog ma med pa'i bag chags kyi mthu las phyin ci log tu rtog pa yin no//} anādivāsanāsāmarthye mithyāvikalpaḥ pra.a.74ka/82 2. vi — {phyin log blo} vimatiḥ ta.sa.113kha/980. phyin ci log pa bzhi|catvāro viparyāsāḥ — 1. {mi rtag pa la rtag pa} anitye nityam, 2. {sdug bsngal ba la bde ba} duḥkhe sukham, 3. {mi gtsang ba la gtsang ba} aśucau śuciḥ, 4. {bdag med pa la bdag tu phyin ci log pa} anātmanyātmā abhi.bhā.231ka/777. phyin ci log pa nyid|viparītatā — {mis byas pa/} /{phyin ci log pa nyid du dogs/} /{mi rnams kyis ni nyer btags la'ang /} /{de bzhin dogs de cis mi 'gyur//} pauruṣeyasya śaṅkyate viparītatā \n narairutprekṣitasyāpi sā śaṅkyaiva na kiṃ bhavet \n\n ta.sa.87ka/794. phyin ci log pa yin|kri. viparyasyati — {de ni ngo bo nyid kho nas phyin ci log pa yin no//} sā svabhāvenaiva viparyasyati pra.vṛ.290ka/33. phyin ci log ma yin pa|• saṃ. 1. aviparyāsaḥ — {de ltar nor ba ni 'phags pa rnams la phyin ci log dang phyin ci log ma yin pa rnam par spangs pa'o//} evaṃ bhrāntirāryāṇāṃ viparyāsāviparyāsavarjitā la.a.97kha/44 2. aviparyāsatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa phyin ci log kyang ma yin phyin ci log ma yin pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi viparyāsatā nāpyaviparyāsatā, iyaṃ prajñāpāramitā su.pa.42kha/20; \n\n• vi. avitathaḥ—{'di ni}…{dus gzhan nam skyes bu gzhan la phyin ci log tu 'gyur ba ma yin pas de lta bas na phyin ci log ma yin no//} na caiṣa kālāntare…puruṣāntare vā viparyeti tasmādavitathaḥ ta.pa.165ka/785; aviparyastaḥ — {gal te phyin ci log ma yin na ji ltar rnam par rtog pa'i gnas skabs na sgro 'dogs par byed ce na} yadyaviparyastaḥ, kathamāropayati vikalpāvasthāyāmiti cet ta.pa.304kha/1068. phyin ci log med pa|avaiparītyam — {blang bar bya ba dang dor bar bya ba dang de'i thabs de+es bstan pa dag la phyin ci log med pa ni mi slu ba yin te} heyopādeyatadupāyānāṃ tadupadiṣṭānāmavaiparītyamavisaṃvādaḥ pra.vṛ.323ka/72. phyin ci log bzhi la rab tu zhugs pa|vi. caturviparyāsānuprayātaḥ— {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen cing phung po'i gnas las ma 'phags pa phyin ci log bzhi la rab tu zhugs pa} ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāścaturviparyāsānuprayātāḥ da.bhū.192ka/18. phyin chad|• saṃ. āyatiḥ — {byang chub sems dpas bsam pa thag pa nas phyin chad mi bya bar sems bskyed par bya zhing phyin chad kyang bsdam par bya'o//} āśayato bodhisattvena punaranadhyācārāya cittamutpādayitavyam, āyatyāñca saṃvaraḥ karaṇīyaḥ bo.bhū.97kha/124; \n\n• avya. ūrdhvam — {skad cig ma/} /{dang po phyin chad} pūrvāt kṣaṇādūrdhvam abhi.ko.11kha/4.19; uttaram—{dus de phyin chad ni bslab pa'i gzhi gang dag la mkhas par gyur pa} tata uttarakālaṃ yeṣu śikṣāpadeṣu kuśalo bhavati śrā.bhū.17kha/42; prabhṛti — {de dag phyin chad} tataḥ prabhṛti jā.mā.30ka/35; punaḥ — {phyin chad mi bya bar sems bskyed par bya} punaranadhyācārāya cittamutpādayitavyam bo.bhū. 97kha/124; bhūyaḥ ma.vyu.6744 (96kha). phyin chod|haruṇaḥ, saṃkhyāviśeṣaḥ ma.vyu.7743 (109kha). phyin pa|• kri. (avi., aka.) nirgacchati — {dang por mig gi 'od zer gyis byad khyer nas me long la sogs pa'i yul gyi bar du phyin pa'i 'jug pa de ni mdun na gnas pa zhes bya'o//} prathamaṃ kila cakṣūraśmayo mukhamādāya nirgacchanti yāvadādarśādideśam, sā prāṅnatā vṛttirucyate ta.pa.149ka/750; prāpnoti — {gang 'gro ba dang ldan pa de ni nye bar myur du phyin cing bskal bar yul ring po nas phyin te} yo hi gatimānsa sannikṛṣṭamāśu prāpnoti, viprakṛṣṭaṃ cireṇa ta.pa.184ka/830; \n\n• saṃ. gatiḥ — {yul thag ring na gnas pa'i phyir/} /{yang dag par ni ma mthong bas/} /{la lar gzhan du dogs 'gyur ba/} /{der ni nye bar phyin pa tsam//} dūradeśavyavasthānādasamyagdarśane bhavet \n anyāśaṅkā kvacit tatra samīpagatimātrakam \n\n ta.sa.105ka/922; \n\n• bhū.kā.kṛ. gataḥ — {de bas na de ltar lkog mar srog phyin 'dra ste} tataśca evaṃ kaṇṭhagataṃ prāṇam abhi.sphu.312ka/1188; abhigataḥ — {mthu chen po de la bsod snyoms dbul ba'i phyir sgo khang gi drung du phyin pa dang} tasya mahātmanaḥ piṇḍapātaṃ pratipādayitukāmo dvārakoṣṭhakasamīpamabhigataḥ jā.mā.19kha/21; āgataḥ — {dge slong dag de nas mi de dag rdzu 'phrul gyi grong khyer der zhugs nas phyin pa snyam du 'du shes par gyur} atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaśca bhaveyuḥ sa.pu.72ka/120; yātaḥ — {thugs rjes pha rol phyin pa gang} yātaṃ pāraṃ yatkṛpayā sū.a.153kha/38; anuprāptaḥ — {ji tsam na rang sangs rgyas shig phyogs der phyin pa dang} yāvadanyatamaḥ pratyekabuddhastaṃ pradeśamanuprāptaḥ vi.va.167ka/1.56; samprāptaḥ — {rna ba'i nam mkhar phyin pa yis/} /{de ni rna nus byed ce na//} karṇavyomani samprāptaḥ śaktiṃ śrotre karoti cet \n ta.sa.92ka/833; anuprapannaḥ — {dgra rnams kyis khor yug tu bskor te dgon par phyin te} samantataḥ śatrubhirāvṛtaḥ kāntāramanuprapannaḥ śi.sa.45kha/43. phyin par byed pa|= {phyin byed/} phyin phyod|haruṇaḥ, saṃkhyāviśeṣaḥ ma.vyu.7743 (109kha); hadunam ma.vyu.7871 (111ka). phyin byed|• pā. vāhinī, gatibhedaḥ — {ston pa la/} /{yid mgyogs 'gro ba gzhan dag la/} /{phyin byed mos pa las byung yang //} śāsturmanojavā'nyeṣāṃ vāhinyapyādhimokṣikī \n\n abhi.ko.23kha/7.48; \n\n• saṃ. 1. vāhanam — {nyan thos dang rang sangs rgyas rnams la ni lus phyin byed kyi 'gro ba yang yod de/} {bya bzhin du rim gyis lus phyin par byed pa'i phyir ro//} śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ \n pakṣivat krameṇa śarīravāhanāt abhi.bhā.63ka/1115 2. praveśanatā — {rigs kyi bu byang chub kyi sems ni}…{thams cad mkhyen pa nyid kyi grong khyer du phyin par byed pas lam lta bu'o//} bodhicittaṃ hi kulaputra…mārgabhūtaṃ sarvajñatānagarapraveśanatayā ga.vyū.309kha/396. phyin byed pa|= {phyin byed/} phyin log|= {phyin ci log pa/} phyin log blo|vimatiḥ — {gzhan du na/} /{yul dus mi yi gnas skabs kyi/} /{dbye bas phyin log blo cis 'gyur/} anyathā punaḥ \n deśakālanarāvasthābhedena vimatiḥ katham \n\n ta.sa.113kha/980. phyi'i dkyil 'khor|bāhyamaṇḍalam — {phyi'i dkyil 'khor gyi lha rnams kyi gnas ni snam bu rnams la/} {zla ba'i dkyil 'khor nyi shu rtsa brgyad blta'o//} bāhyamaṇḍalasya devatāsthānaṃ paṭikāyāṃ aṣṭāviṃśaticandramaṇḍalaṃ paśyet sa.du.108ka/162. phyi'i skye mched|bāhyāyatanam — {rdzu 'phrul gyi dmigs pa ni phyi'i skye mched bzhi yin te} ṛddhiścaturbāhyāyatanālambanā abhi.bhā.62ka/1111. phyi'i ngo bo|bāhyarūpam — {phyi yi de nyid ma shes pa'ang /} /{rang bzhin nyid la rmongs phyir 'di/} /{rang rnam pa la phyi'i ngo bor/} /{sgra dang blo ni nges par byed//} avedyabāhyatattvā'pi prakṛtyopaplavādiyam \n svollekhaṃ bāhyarūpeṇa śabdadhīradhyavasyati \n\n ta.sa.39kha/408. phyi'i dngos po|pā. bāhyavastu — {gang yang rung don blo yi yul/} /{phyi yi dngos po'i rgyu mtshan gyis//} yo vā'rtho buddhiviṣayo bāhyavastunibandhanaḥ \n ta.sa.33kha/351; bāhyaṃ vastu — {phyi yi dngos po zhes 'dzin te/} /{sgra yi don du kha cig 'dod//} sa bāhyaṃ vastviti jñātaḥ śabdārthaḥ kaiścidiṣyate \n\n ta.sa.33kha/351. phyi'i dngos po dmigs pa'i shes pa|bāhyavastvavalambanajñānam — {gang gi phyir phyi'i dngos po dmigs pa'i shes pa dang dus mnyam du bde ba la sogs pa nyams su myong ba} yato bāhyavastvavalambanajñānasamakālaṃ sukhādayo'nubhūyante ta.pa.19ka/484. phyi'i gter|bahirnidhiḥ, nidhibhedaḥ — {shes rab kyis so sor brtag par bya ba drug po nang gi gter dang phyi'i gter dang}…{chu 'gram gyi gter}…{phyi'i gter zhes bya ba ni them pa'i phyi rol na yod pa'i gter yin no//} ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhiḥ … udakānte nidhiḥ… bahirnidhirdehalyā bahirnidhiḥ vi.va.198kha/1.72. phyi'i rten cing 'brel bar 'byung ba|pā. bāhyapratītyasamutpādaḥ — {blo gros chen po chos thams cad kyi rten cing 'brel bar 'byung ba'i mtshan nyid rnam pa gnyis te/} {'di ltar phyi'i dang nang gi'o//}…{de la phyi'i rten cing 'brel bar 'byung ba ni} dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca \n tatra bāhyapratītyasamutpādaḥ la.a.88ka/35. phyi'i don|bāhyārthaḥ — {phyi yi don du zhen pa yis/} /{'jug pa gang las rnam rtog gi/} /{gzugs brnyan 'di ni skyed byed pa/} /{de yis brjod ces bstan pa yin//} bāhyārthādhyavasāyena pravṛttaṃ pratibimbakam \n utpādayati yeneyaṃ tenāhetyapadiśyate \n\n ta.sa.38ka/394; dra. {phyi rol gyi don/} phyi'i don yod par smra ba|bāhyārthasadbhāvavādaḥ, bāhyārthavādaḥ — {'on kyang phyi yi don yod par/} /{smra la 'dra ba yod par ni/} /{nges pa kho nar khas len par/} /{bya phyir de ni bstan pa yin//} kintu bāhyārthasadbhāvavāde sārūpyasambhavaḥ \n dhruvamabhyupagantavya ityarthaṃ sa prakāśitaḥ \n\n ta.sa.50ka/492. phyi'i phyag rgya|pā. bāhyamudrā — {dri gzhan la sogs pa'i khams rnams kyis phyi'i phyag rgya drug rnam par dag pa'o//} anyairgandhādidhātubhiḥ ṣaḍbhiḥ ṣaḍ bāhyamudrā viśuddhā iti vi.pra.60kha/4.106. phyi'i yul sprul pa|bāhyaviṣayanirmāṇam — {mthu phun sum tshogs pa yang rnam pa bzhi ste/} {phyi'i yul sprul pa dang /} /{yongs su bsgyur ba dang /} {sku tshe gtong ba dang /} {byin gyis rlob pa'i mnga' phun sum tshogs pa dang}…{ya mtshan gyi chos nar ma rnam pa sna tshogs phun sum tshogs pa'o//} caturvidhā prabhāvasampat—bāhyaviṣayanirmāṇapariṇāmā(yurutsargā)dhiṣṭhānavaśitvasampat … vividhanijāścaryadharmasampacca abhi.bhā.58ka/1097. phyi'i ra ba|pratiprākāraḥ mi.ko.140ka \n phyir|avya. 1. = {don du} artham—{blon po la sogs rgyal po'i phyir/} /{de dag phyir ni rgyal po min//} adhipārthamamātyādi na tadarthaṃ mahīpatiḥ jā.mā.161ka/185; arthena—{rig pa'i phyir rnam par shes pa'o//} vijñāpanārthena vijñānam pra.pa.187ka/246; hetoḥ — \n{blo gros chen po srog chags nyes pa med pa rin gyi phyir bsad pa ni phal che'i de las gzhan gyi phyir ni nyung ngo //} mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpādanyahetoḥ la. a.155kha/103; {de ci'i phyir zhe na} tatkasya hetoḥ a.sā.45kha/26; nimittam — {gnye du'i khyim du zan gyi phyir} jñātigṛhabhuktinimittam vi.sū.50kha/64; nidānam — {de'i phyir mdza' bo dang blon po dang gnyen dang gnyen 'dab kyi skye bo'i tshogs kyis kyang spangs par gyur na} tannidānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ la.a.155ka/102; prati — {bsten pa'i phyir gzhan la khas blangs pa na bslab pa 'khrugs pa nyid do//} kupitatvaṃ śikṣāyāḥ sevāṃ prati parasyābhyupagatau vi.sū.13kha/15 2. iti, hetau — {phyir zhes bya ba ni gtan tshigs kyi sgra ste/} {de'i phyir zhes bya ba'i don to//} itiśrutiḥ hetau, tasmādarthe vā vā.ṭī.56kha/10; tasmāt — {gang gi phyir tshad ma lnga'i spyod yul ma yin pa'i phyir thams cad mkhyen pa 'di med do//} yasmāt pramāṇapañcakāgocarastasmādasau sarvajño nāsti ta.pa.282kha/1030 3. = {phyi rol du} bahiḥ — {khyim gyi nang du phan tshun gtam rnams phyir ni rang gi gtam du thos gyur pa//} gehāntaḥ svakathāṃ mithaḥ kathayatāmākarṇayantyā bahiḥ a.ka.232kha/89.141; \n\n• pratya. 1. pañcamyarthe — {'khrul pa'i phyir} vyabhicārāt ta.pa.282kha/1030; {gang gi phyir} yasmāt ta.pa.282kha/1030; {de'i phyir} tasmāt prra.a.18kha/21 2. tumunpratyayatvena prayogaḥ — {bsal ba'i phyir} apanetum bo. a.28ka/8.118; {brgyan pa'i phyir} śobhayitum jā.mā.120kha/139; {bzlog pa'i phyir} nivārayitum jā.mā.5ka/3; {dgrol phyir} mocayitum vi.va.126ka/1.15 3. tasil–pratyayatvena prayogaḥ — {dmigs pa'i phyir} upalambhataḥ ta.sa.71kha/669; {ma 'khrul pa'i phyir} avyabhicārataḥ ta.sa.91kha/824; {byang chub chen po'i rgyu mtshan phyir} mahābodhinimittataḥ sū.a.138ka/13. phyir zhing|= {slar yang} punaḥ — {shes kyang ji ltar de nyid la/} /{phyir zhing dga' ba skye bar 'gyur//} kathaṃ jñātvā'pi tatraiva punarutpadyate ratiḥ \n\n bo.a.26ka/8.64; bhūyaḥ — {gzhan du phyir zhing mi khom skye//} anyatra kṣaṇarahito jāyate bhūyaḥ sū.a.221ka/129; sutarām — {nyon mongs rnams ni bsten byas na/} /{phyir zhing sdug bsngal gnod pa byed//} sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ \n\n bo.a.9ka/4.33; abhīkṣṇam ma.vyu.6637 (95ka); bhūyaḥ mi.ko.64ka; bhūyo bhūyaḥ lo.ko.1565. phyir zhing phyir zhing|uttarottaram — {sngon dge ba'i chos la goms pa las dge ba'i chos kyi sa bon rnams phyir zhing phyir zhing rab tu brtas la} pūrvakuśaladharmābhyāsāduttarottarāṇāṃ kuśaladharmabījānāṃ paripuṣṭatarā bo.bhū. 44ka/57. phyir zhing yang dang yang du|abhīkṣṇam ma.vyu.6637 (95ka). phyir yang|punaḥ — {bdag nyid shes dang ldan bzhin du/} /{phyir yang dmyal ba der khrid na//} jānannapi ca nīye'haṃ tāneva narakān punaḥ \n\n bo.a.9ka/4.26. phyir la|paścāt — {'gro ba ni mdun du'o/} /{'ong ba ni phyir la te} saretpuraḥ \n apasaretpaścāt bo.pa.94kha/59. phyir bkug pa|pratisaṃharaṇam — {brjed nas phyi rol tu g}.{yengs par gyur pa de yang phyir bkug pa ste brlan te 'jog pa'o//} tasya smṛtisampramoṣādbahirdhā vikṣiptasya punaḥ pratisaṃharaṇamavasthāpanā abhi.sa.bhā.65kha/90. phyir bskyal ba|• kri. pratyāharati ma.vyu.9395 (129ka); harati ma.vyu.9395 (129ka). phyir khro bar byed|kri. pratiroṣayati — {byang chub sems dpa' gzhan dag gshe ba la phyir gshe ba dang khro ba la phyir khro ba}… {ra byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur ro//} bodhisattvaḥ parairākruṣṭaḥ pratyākrośati, roṣitaḥ pratiroṣayati… sāpattiko bhavati sātisāraḥ bo.bhū.92ka/117. phyir gyis shig|kri. pratikuru — {kye tshe dang ldan pa rje khyod rang gi ltung ba chos bzhin du phyir gyis shig} tvamāyuṣmān svāmāpattiṃ yathādharmaṃ pratikuru vi.sū.58ka/74. phyir gyed par spang ba|= {phyir 'gyed pa spang ba/} phyir glan pa|pratyāyanam ma.vyu.4365 (68kha); mi.ko.11ka \n phyir 'gugs|kri. pratimṛgayate — {phyir 'gugs na sbyin par bya'o//} pratimṛgayate dānamasya vi.sū.73kha/90. phyir 'gyed pa|• saṃ. 1. pratisaṃharaṇam — {khyim pa la brnyes thabs byed pa la ni phyir 'gyed pa'o//} pratisaṃharaṇamavaspaṇḍitā''gārikasya vi.sū.84kha/102 2. prayogaḥ — {longs spyod rnams sgrub pa dang bsrung ba dang bsdu ba dang phyir 'gyed pa dang gtong ba dang} bhogānāmarjane rakṣaṇe sannidhau prayoge visarge bo.bhū.4kha/4; \n\n• kṛ. pratisaṃharaṇīyaḥ — {bsdigs pa'i las sam}…{phyir 'gyed pa'i las sam} tarjanīyaṃ karma…pratisaṃharaṇīyam vi.va.243kha/2.144. phyir 'gyed pa spang ba|• kṛ. pratisaṃharaṇīyam ma.vyu.8645 (120kha). phyir 'gyed par bya ba|• kṛ. apakramitavyam ma.vyu.5100 (77ka). phyir 'gro bar byed|kri. viprakrāmati — {yid dga' bar 'gyur bas phyir 'gro bar byed do//} saumanasyajāto viprakrāmati bo.bhū.68ka/87. phyir rgol|= {phyir rgol ba/} phyir rgol ba|1. prativādī—{rgol ba dang phyir rgol ba gnyis ka yang ma grub pa} dvayorapi vādiprativādinorasiddham nyā.ṭī.73ka/190; {chos ni nges pa'i bya ba la/} /{rgol dang phyir rgol rnams kyis gang /} /{mthong ba rnams kyi rang nyid ni/} /{rgyal pham rigs pa dag la gnas//} dharmanirṇayakāryeṣu yaṃ vādiprativādinaḥ \n vilokyaiva svayaṃ tasthurnyāyairjayaparājaye \n\n a.ka.160kha/17.45; pratiyogī— {phyir rgol bas kyang de sun 'byin par mi nus pa'i phyir dang} pratiyoginaśca tannirākaraṇe'sāmarthyāt vā. nyā.336kha/68 2. pratyarthikaḥ — {rnga'i sgra ni bdud dang phyir rgol ba thams cad las rnam par rgyal ba'i sngon du 'gro ba yin pa'i} \n{phyir ro//} dundubhisvarā sarvamārapratyarthikavijayapūrvaṅgamatvāt sū.vyā.183ka/78; pratyamitraḥ — {byang chub sems dpa'}…{phyir rgol ba rnams la}…{phan par bya ba'i tshig brjod pa} bodhisattvaḥ… pratyamitreṣu… upakarāṃ vācamudīrayati bo.bhū.116ka/149; paripanthī — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ \n\n …abhighātiparārātipratyarthiparipanthinaḥ \n\n a.ko.186ka/2.8.11; paripanthayati virodhaṃ karoti paripanthī \n pathi gatau a.vi.2.8.11 3. pratyavasthānam — {'dod chags dang bral ba phyir rgol bar byed de} itaraḥ pratyavasthānaṃ karoti abhi.sphu.180ka/931. phyir rgol ba la ma grub pa|prativādyasiddhaḥ ma.vyu.4500 (70kha). phyir rgol bar 'du shes pa|vi. pratyarthikasaṃjñī — {de dag la phyir rgol bar 'du shes pa ma yin no//} na ca teṣāmantike pratyarthikasaṃjñī bhavati sa.pu.106ka/169. phyir brgal ba|•bhū.kā.kṛ. pratyanuyuktaḥ ma.vyu.7664 (109kha); mi.ko.96kha \n phyir bsgyur ba|pratyuddhāraḥ — {dge slong gi don gyi phyed kyi las byas pa la 'dun pa phul ba la phyir bsgyur ba'i phyir smras na'o//} bhikṣvarthārdhe karmaṇi kṛtasya chandadānasya pratyuddhārārthāyāṃ vācyatve vi.sū.41ka/52. phyir bcil|= {phyir bcil ba/} phyir bcil ba|• kri. pratihanti ma.vyu.6606 (94kha); \n\n• bhū.kā.kṛ. pratibādhitam — {shes rab kyi pha rol tu phyin pa 'di phyir bcil na/} {sangs rgyas bcom ldan 'das rnams kyi byang chub kyang phyir bcil bar 'gyur ro//} prajñāpāramitāyāṃ ca pratibādhitāyāṃ buddhānāṃ bhagavatāṃ bodhiḥ pratibādhitā bhavati a.sā.163kha/92. phyir bcil bar 'gyur|kri. pratibādhito bhavati — {shes rab kyi pha rol tu phyin pa 'di phyir bcil na/} {sangs rgyas bcom ldan 'das rnams kyi byang chub kyang phyir bcil bar 'gyur ro//} prajñāpāramitāyāṃ ca pratibādhitāyāṃ buddhānāṃ bhagavatāṃ bodhiḥ pratibādhitā bhavati a.sā. 163kha/92. phyir bcos|= {phyir bcos pa/} phyir bcos pa|• saṃ. 1. pratikriyā — {ngo mtshar rigs pa dag gis ni/} /{bgegs rnams phyir bcos thabs bstan nas//} vighnapratikriyopāyān saṃdiśyāścaryayuktibhiḥ \n a.ka.105ka/64.220; {de yi 'dod pa'i rnam 'gyur de/} /{mthong nas mi bdag rab khros te/} /{sdig pa'i phyir bcos sbyor ba la/} /{chad pas bcad pa'i blo gros bsgrubs//} tasya smaravikāraṃ taṃ dṛṣṭvaiva kupito nṛpaḥ \n pāpapratikriyāyoge nigrahe vidadhe matim \n\n a.ka.220ka/88. 66; pratikāraḥ — {zhes bsams de yis sdug bsngal ni/} /{thub pa dag la bshad nas des/} /{snying rjes de ni phyir bcos pa'i/} /{yid la re ba byas par gyur//} iti saṃcintya tadduḥkhaṃ munibhyāṃ vinivedya saḥ \n cakāra tatpratīkāre kāruṇyena manoratham \n\n a.ka.17ka/51.34; pratikṛtiḥ — {phyir bcos pa la mi ltos pa'i phyir} pratikṛtyanapekṣaṇād vi.sū.91ka/109; pratikaraṇam — {dang po las ni khas blang bar bya bas phyir bcos so//} prathamataḥ pratikaraṇaṃ pratijñākārakaḥ vi.sū.91kha/109; pratisaṃskaraṇam — {dge 'dun gyis phyir bcos so//} saṅghena tasya pratisaṃskaraṇam vi.sū.85kha/103; pratividhānam ma.vyu.6593 (94kha) 2. prāyaścittam, pāpaniṣkṛtiḥ — {sdig pa smra byed de yis ni/} /{phyir bcos dris la gnyis skyes kyis/} /{smras pa ma bsad drag po yi/} /{sdig pa dag la bcos thabs med//} prāyaścittaṃ dvijāstena pṛṣṭāḥ pātakavādinā \n ūcurmātṛvadhakrūrapātake nāsti niṣkṛtiḥ \n\n a.ka.194kha/82.30; niṣkṛtiḥ — {de nas dgra bcom bsad pa nyid/} /{zug rngu lta bus gzir ba yi/} /{mi bdag de yis las de ni/} /{phyir bcos chos shes rnams la dris//} atha so'rhadvadhenaiva śalyatulyena pīḍitaḥ \n nṛpaḥ papraccha dharmajñānniṣkṛtiṃ tasya karmaṇaḥ \n\n a.ka.318ka/40.129; \n\n• bhū.kā.kṛ. pratikṛtaḥ — {byang chub sems dpa'}…{nyes pa byung ba gang yin pa de des chos bzhin du phyir bcos pa} bodhisattvaḥ…yāmāpattimāpannaḥ sā'nena yathādharmaṃ pratikṛtā bhavati bo.bhū.77ka/99; {sngar byas na phyir bcos kyang de ma byas pa nyid ma yin no//} na pratikṛtāpakṛtatvamādeḥ vi.sū.14ka/16. phyir bcos pa nyid ma byas pa|apratikṛtatā — {de skad smra bas spangs pa phyir bcos pa nyid ma byas pa'i dge slong la'o//} tathā viditaprakṣiptasyāpratikṛtatāyāṃ bhikṣoḥ vi.sū.42ka/53. phyir bcos pa la mi ltos pa|pā. pratikṛtyanapekṣaṇam, codanābhedaḥ — {gleng ba ni rnam pa bzhi ste/} {gzhi med pa dang gzhi gzhan rjes su bsgrub pa'i dbang gis dang phyir bcos pa la mi ltos pa'i phyir dang smyon pas byas pa'o//} caturdhā taccodanā—avastu, anyavastvanuṣṭhānavaśāt, pratikṛtyanapekṣaṇād, unmattakṛtena ca vi.sū.91ka/109. phyir bcos pa'i gzhi|pā. pratikriyāvastu — {phyir bcos pa'i gzhi rdzogs so//} samāptaṃ pratikriyāvastu vi.sū.86kha/103. phyir bcos par gyis shig|kri. pratikurvīta — {'di nyid du ltung ba 'di phyir bcos par gyis shig} ihaivaināmāpattiṃ pratikurvīthāḥ vi.sū.84kha/102. phyir bcos par bya|• saṃ. pratikaraṇam — {'di la mang po dag gi don du dge 'dun ma yin pa la bshags par bya ba dag ni gcig gis phyir bcos par bya'o//} bahūnāmarthe'trāsaṅghe deśyānāmekena pratikaraṇam vi.sū.91kha/109; pratisaṃskaraṇam — {nus pa nyid yin na btsem pa dang lhan pa ring po dag glan pas phyir bcos par bya'o//} śakyatāyāṃ pratisaṃskaraṇaṃ sevanadaṇḍārgaḍakadānaiḥ vi.sū.73ka/90; \n\n•kṛ. pratikāryaḥ — {bar ma de phyir bcos par bya'o//} pratikāryaṃ tadāntaram vi.sū.85kha/102. phyir 'chos|= {phyir 'chos pa/} phyir 'chos pa|• kri. pratikaroti — {nyes pa byung na chos bzhin du phyir 'chos pa'o//} āpattiṃ cāpanno yathādharmaṃ pratikaroti bo.bhū.99kha/127; \n\n• saṃ. pratikṛtiḥ — {ma mthong ngo zhes zer zhing phyir 'chos pa rjes su bsgrub par mi 'dod pa dang} adṛṣṭimudbhāvayantamanicchantaṃ pratikṛtimanuṣṭhātum vi.sū.84kha/102; pratīkāraḥ — {bkres pa la sogs pa'i sdug balngal phyir 'chos par 'dod pa dag} kṣudhādiduḥkhapratīkāramicchantaḥ bo.pa. 55ka/16; pratikriyā — {lhag ma dang bcas pa phyir 'chos pa la zhugs pa ni 'don par byed pa nyid yin no//} uddeṣṭṛtvaṃ sāvaśeṣaṃ pratikriyāyāṃ vartamānasya vi.sū.82ka/99. phyir 'chos par 'gyur ba|kri. pratikariṣyati — {nyes pa 'gyung bar 'gyur ba gang yin pa de yang chos bzhin du phyir 'chos par 'gyur ba} yāmāpattimāpatsyate tāmapi yathādharmaṃ pratikariṣyati bo.bhū.77ka/99. phyir 'chos par byed|kri. pratikaroti — {nyes pa byung na yang chos bzhin du phyir 'chos par byed} āpanno vā yathādharmaṃ pratikaroti bo.bhū.161ka/212. phyir 'jil ba|pratibandhaḥ ma.vyu.6506 (93ka). phyir 'jil bar 'gyur|kri. pratibādhiṣyate — {rigs kyi bu'am rigs kyi bu mo de shes rab kyi pha rol tu phyin pa 'di la phyir 'jil bar 'gyur ro//} sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate a.sā. 164ka/92. phyir rjes su brtse bar byed pa|pratyanukampā—{gzhan gyis phyir rjes su brtse bar byed pa gang zhe na} parataḥ pratyanukampā katamā śrā.bhū.5ka/8. phyir nyan|kri. pratyaśrauṣīt — {legs so bcom ldan 'das zhes gsol nas byang chub sems dpa' sems dpa' chen po blo gros chen po bcom ldan 'das la phyir nyan to//} sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt la.a.84kha/31. phyir btang ba|pratyākhyānam — {rab tu 'byung bar 'dod pa'i mi de slar btang ba na ni rab tu 'byung bar 'dod pa'i mi phyir btang ba'o//} tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānam abhi. sphu.268kha/1088. phyir ltas|bahirgatiḥ, vikṣepaḥ — {sems can sems kyi spyod pa dang /} /{de bsdus pa dang phyir ltas dang //} sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau \n\n abhi.a.7ka/4.14. phyir bstan pa|paribhāṣā — {las phyir bstan pa'o//} (iti) karmaparibhāṣā vi.sū.83kha/101. phyir thob pa|bhū.kā.kṛ. pratilabdhaḥ — {bdag gis rgyal srid phyir thob pa 'di ni tshong dpon 'di'i drin yin gyis} yanmayā rājyaṃ pratilabdham, tadasya śreṣṭhinaḥ prasādāt a.śa.31kha/27. phyir 'thon|bhū.kā.kṛ. vinirgataḥ — {smad 'tshong ma yi khang par ni/} /{'jug pa mthong ste phyir 'thon min//} dṛṣṭaḥ praviṣṭo gaṇikāgṛhaṃ na tu vinirgataḥ \n a.ka.158ka/72.19; nirdhāvitaḥ — {khyim 'bar ba de nas myur du phyir 'thon to//} tasmādādīptādagārāt kṣiprameva nirdhāvitāḥ sa.pu.30ka/52. phyir 'thon te|niṣkramya—{deng nyid rab byung don gnyer bdag/} /{grong khyer nang las phyir 'thon te/} /{rmongs pa bzlog slad bcom ldan 'das/} /{nges par blta ru 'gro bar bya//} ahamadyaiva niṣkramya pravrajyārthī purāntarāt \n bhagavantaṃ vrajāmyeva draṣṭuṃ mohanivṛttaye \n\n a.ka.80ka/62.71. phyir dong ba|bhū.kā.kṛ. prakrāntaḥ—{de nas gang gi tshe mi rgod de dag ngal bar gyur te phyir dong ba} yadā te taskarāḥ śrāntāḥ prakrāntāḥ a.śa.277kha/255; viprakrāntaḥ — {mchod pa rdzogs shing rol mo brtul ba dag na skye bo'i tshogs phyir dong ba'i tshe rgyan brtul lo//} samāptāyāṃ pūjāyāṃ nirvṛteṣu vādyeṣu viprakrānte janakāye maṇḍanāpanamanam vi.sū.100ka/121. phyir 'dun pa|bhūyaśchandikaḥ ma.vyu.2211 (43kha). phyir 'dod ma|pā. pratīcchā — {de bzhin du gdengs can rigs dang bcas pa'i phyir 'dod ma rnams sku'i dkyil 'khor gyi phyi rol du stegs bu la'o/} /{de'i phyir gsung gi dkyil 'khor gyi stegs bu la 'dod ma rnams so//} evaṃ bāhye kāyamaṇḍale phaṇikulasahitā vedikāyāṃ pratīcchāḥ \n ato vāṅmaṇḍale vedikāyāmicchāḥ vi.pra.44kha/4.43; {de bzhin du sum cu rtsa bdun phyir 'dod ma rnams zhes pa 'dod ma rnams las bzlog pa ni phyir 'dod ma zhes brjod de} evaṃ saptatriṃśat pratīcchāḥ, icchānāṃ nivartanaṃ pratīcchā ityucyate vi.pra.45kha/4. 46. phyir rdeg par byed|kri. pratitāḍayati — {byang chub sems dpa' gzhan dag gshe ba la phyir gshe ba}… {rdeg pa la phyir rdeg pa}… {ra byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur ro//} bodhisattvaḥ parairākruṣṭaḥ pratyākrośati… tāḍitaḥ pratitāḍayati… sāpattiko bhavati sātisāraḥ bo.bhū.92ka/117. phyir ldog|= {phyir ldog pa/} phyir ldog tu mi rung ba|• kṛ. apratyudāvartanīyaḥ ma.vyu.5099 (77ka). phyir ldog pa|• kri. 1. nivartate — {de tshe gzung dang 'dzin pa yang/} /{nor bar mthong bar phyir ldog go//} tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate \n\n la.a.89ka/36; pratinivartate — {de la ldog pa ni 'di ltar 'di na la la grong ngam}…{gtsug lag khang gzhan nas phyir ldog pa'o//} tatra pratikramaḥ \n yathāpīhaikatyaḥ grāmādvā pratinivartate…vihārāntarādvā śrā.bhū.44kha/112; pratikramati ma.vyu.5097 (77ka); vyāvartate — {de'i dge ba'i rtsa ba snang ba des ni sems can rnams kyi nyon mongs pa dang sems kyi thibs po} \n{snang bar byas te de nyid nas phyir ldog go//} tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsya tata eva vyāvartate da.bhū.258ka/54; pratyudāvartyate—{bla na med pa'i ye shes kyi lam nas slar drangs nas phyir ldog go//} so'nuttarajñānamārgāt pratyākṛṣyate pratyudāvartyate śi.sa.6ka/7 2. pratyudāvarteta — {sbrul de rtsi de'i dri tsam gyis phyir ldog go//} sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta a.sā.46kha/26; \n\n• saṃ. 1. nivṛttiḥ—{sems mthong phyir ni bya ba dang /} /{yi ge rtog pa phyir ldog go//} kriyākṣaravikalpānāṃ nivṛttiścittadarśanāt \n la.a.182ka/149; vinivṛttiḥ — {rang gi sems snang ba rnam par rtog pa'i rkyen phyir ldog pa med pa} svacitta(dṛśya)vikalpapratyayavinivṛttirahitāḥ la.a.71ka/19; vinivartanam lo. ko.1563 2. punarāvṛttiḥ—{skye ba dang skyon kun tu 'byung ba ni/} {phyir ldog pa yin no//} janmanaḥ sambhavo doṣāṇāṃ ca punarāvṛttiḥ pra.a.108kha/116; \n\n• bhū.kā.kṛ. vivartitaḥ — {de dag}…{phyir ldog pa}…{mthong nas} te…vivartitā dṛṣṭāḥ vi.va.5ka/2.76; vyāvṛttaḥ — {gzugs kyi rnam shes phyir ldog nas/} /{gal te las ni 'jig 'gyur na//} vyāvṛtte rūpavijñāne yadi karma vinaśyati \n la.a.178ka/141. phyir ldog par 'gyur|kri. vivartate — {'khor ba'i rgyud thams cad las phyir ldog par 'gyur} vivartate sarvasaṃsāragatibhyaḥ ga.vyū.316kha/38. phyir snur ba|= {phyir bsnur ba/} phyir bsnur ba|pā. niryāṇam, kalāviśeṣaḥ — {mchongs pa dang}…{phyir bsnur ba dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}… {thams cad la} laṅghite… niryāṇe… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; apayānam ma.vyu.4987 (76ka); dra. {bzur ba/} phyir spyil|• kri. pratihanti ma.vyu.6606 (94kha). phyir phul ba|bhū.kā.kṛ. pratyarpitaḥ — {phyir phul ba na des mdo sde dang 'dul ba dang ma mo 'dzin pa dag la'o//} pratyarpite tena sūtradharavinayadharamātṛkādhareṣu vi.sū.90ka/108; pratyāhataḥ — {de dag tshal stug po'i steng du phyin pa dang /} {phyir phul ba ltar 'dod}(?{'gror} ){ma nus nas} te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum la.vi.68kha/90. phyir phyogs|• vi. vimukhaḥ — {zhi bar dga' ba de yi yid/} /{khyim thab las ni phyir phyogs gyur//} tasya śāntiratasyābhūdvivāhavimukhaṃ manaḥ \n\n a.ka.16kha/51.29; parāṅmukhaḥ — {sbyin las phyir phyogs rnams la nor gyis ci//} dhanena kiṃ dānaparāṅmukhāṇām a.ka.54ka/59.40; {srid pa'i longs spyod las phyir phyogs//} bhavabhogaparāṅmukhaḥ a.ka.259kha/94.4; {rgyal srid longs spyod las phyir phyogs//} rājabhogaparāṅmukhaḥ a.ka.290ka/37. 31; bahirmukhaḥ — {sems can}…{mya ngan las 'das pa la phyogs pa/} {'khor ba las phyir phyogs pa} sattvaḥ…antarmukho nirvāṇe bahirmukhaḥ saṃsārād vi.va.13kha/2.84; vimukhī — {'khor ba las ni phyir phyogs pa/} /{skal ldan 'di 'dra ci ltar skyes//} kathaṃ saṃsāravimukhī jātā te matirīdṛśī \n\n a.ka.312ka/40.59; {mdzes ma khyim thab las phyir phyogs/} /{chags bral dben pa dang ldan zhing //} vivāhavimukhīṃ kāntāṃ tāṃ vairāgyavivekinīm \n a.ka.84kha/63.21; parāṅmukhī — {de ltar don gnyer nyams pas phyir phyogs shing /} /{de yi smad pas shin tu gdungs gyur te//} ityarthanābhaṅgaparāṅmukhī sā tiraskṛtā tena nitāntataptā \n a.ka.55kha/59.58; dra.— {'di'i yid phyir phyogs par mi bgyid/} {bcom zhing phyir phyogs par mi 'gyur} nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati a.sā.4ka/3; \n\n• saṃ. vaimukhyam — {de dag tshig gis dogs pa yis/} /{rgyal po de las phyir phyogs gyur/} /{bud med byis pa sa skyong ni/} /{mchog tu bsngags pa la yid ches//} tadgirā śaṅkito rājā tasya vaimukhyamāyayau \n abalābālabhūpālā varṇanapratyayāḥ param \n\n a.ka.176ka/20.8. phyir phyogs gyur pa|• kri. vimukhamabhūt — {zhi bar dga' ba de yi yid/} /{khyim thab las ni phyir phyogs gyur//} tasya śāntiratasyābhūdvivāhavimukhaṃ manaḥ \n\n a.ka.16kha/51. 29; vimukhī abhavat — {gtum po la bzhin de la ni/} /{reg la shin tu phyir phyogs gyur//} śvapākasyeva saṃsparśe vimukhī sā'bhavatparam \n\n a.ka.194ka/82.24; \n\n• vi. vimukhaḥ—{bya dang bya min rnam par dpyad rnams la/} /{phyir phyogs gyur par sa la sus ma rig//} kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau nā.nā.225kha/8. phyir phyogs pa|= {phyir phyogs/} phyir phyogs par mi bgyid|kri. na vipṛṣṭhībhavati — {'di'i yid phyir phyogs par mi bgyid/} {bcom zhing phyir phyogs par mi 'gyur} nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati a.sā.4ka/3. phyir phyogs par mi 'gyur|• kri. na vipṛṣṭhībhavati ma. vyu.7274 (103kha). phyir phyogs ma|vi.strī. parāṅmukhī — {sdig pa las ni phyir phyogs ma/} /{de yis ba gam mthon por 'dzegs/} /{'di ni chom rkun chom rkun zhes/} /{'jigs pa bzhin du skad che bsgrags//} uccaharmyasamārūḍhā prauḍhapāpaparāṅmukhī \n cauraścauro'yamityuccaiścukrośa cakiteva sā \n\n a.ka.194ka/82.26. phyir phyogs su ma gyur pa|vi. aparāṅmukhaḥ — {yongs su rdzogs par bya ba'i sems las phyir phyogs su ma gyur cing dran pas yongs su 'dzin pa'i lus dang ldan pa} paripūrṇaceto'parāṅmukhasmṛtisaṃdhāraṇakāyām ga.vyū.180ka/265. phyir 'phros pa dang bcas pa|pā. savikriyaḥ, saṃkṣobhabhedaḥ — {'khrug long rnam pa gsum ste/} {phyir 'phros pa med pa dang phyir 'phros pa dang bcas pa}…{dge 'dun mtha' dag dang 'brel ba'o//} trayaḥ…saṃkṣobhāḥ—nirvikriyaḥ, savikriyaḥ…sakalasaṅghagataśca vi.sū.91ka/109. phyir 'phros pa med pa|pā. nirvikriyaḥ, saṃkṣobhabhedaḥ — {'khrug long rnam pa gsum ste/} {phyir 'phros pa med pa dang phyir 'phros pa dang bcas pa}… {dge 'dun mtha' dag dang 'brel ba'o//} trayaḥ…saṃkṣobhāḥ—nirvikriyaḥ, savikriyaḥ …sakalasaṅghagataśca vi.sū.91ka/109. phyir byas|= {phyir byas pa/} phyir byas pa|bhū.kā.kṛ. pratikṛtaḥ — {de brjed ngas par gyur pas 'ga' yang chos bzhin du phyir ma byas pa dang} sā cānena smṛtisampramoṣādekatyā na yathādharmaṃ pratikṛtā bhavati śrā.bhū.19kha/46. phyir byung|• kri. nirgacchatu — {gzhon nu khyed tshur shog/} {phyir byung} āgacchata bhavantaḥ kumārakāḥ, nirgacchata sa.pu.29kha/52; nirgamyatām — {tshig drag po rtsub pos phyir byung zhes smras nas gzhon nu gnyis dka' thub kyi nags nas phyir phyung ngo //} nirgamyatāmityājñākarkaśena vacasā kumārāvāśramapadānniṣkāsayitumārebhe jā.mā.55kha/64; \n\n• = {phyir byung ba/} phyir byung ba|bhū.kā.kṛ. nirgataḥ — {de nas gzhon nu phyir byung ba dang} tataḥ kumāro nirgataḥ vi.va.210kha/1.85; niryātaḥ — {mngal ni nang nas bkag pa bzhin/} /{phyed ni phyir byung grol ma gyur//} na mumocārdhaniryātagarbhaṃ ruddhamivāntare \n a.ka.143kha/14.55; bahirgataḥ — {de ral gri mgul du thogs te phyir byung ba dang} rājā kaṇṭhe asiṃ baddhvā bahirgataḥ vi.va.3ka/2.75; apakrāntaḥ ma. vyu.2573 (48kha). phyir byed|kri. pratikaroti — {brgya la brgya lam na brjed ngas pas ltung ba byung bar gyur na yang /} {myur ba myur ba kho nar chos bzhin du phyir byed} kadācit karhicit smṛtisampramoṣādadhyāpannaḥ laghu laghveva yathādharmaṃ pratikaroti śrā.bhū.17kha/41. phyir 'byin par byed|kri. niṣkāsyate — {dper na gnyis las gcig gis ni rkun po phyir 'byin par byed la} yathā dvābhyāmekena cauro niṣkāsyate abhi.sphu.178kha/929. phyir 'byin par byed pa|= {phyir 'byin par byed/} phyir 'byung|= {phyir 'byung ba/} phyir 'byung 'gyur|kri. niryāti — {khyod kyis sgo ni brdungs pa na/} /{de dag las ni mi 'am ci/} /{bzhi dang brgyad dang bcu drug dang /} /{so gnyis rim pas phyir 'byung 'gyur//} tebhyo niryānti kinnaryaścatasro'ṣṭau ca ṣoḍaśa \n dvātriṃśacca krameṇaiva tvayā dvāri vighaṭṭite \n\n a.ka.66ka/6.154. phyir 'byung ba|• saṃ. nirgamaḥ — {chu yi dag byed zol gyis ni/} /{phyir 'byung zhu bar byed pa la/} /{mdza' bas rmongs pa'i ma yis ni/} /{phyir la 'thon pa phyin ma gyur//} vāriśaucāpadeśena yācamānasya nirgamam \n na nirgantuṃ dadau tasya jananī snehamohitā \n\n a.ka.193ka/82.14; {gang du bsgrub bya'i srog bkug pa na khu ba phyir 'byung bar 'gyur ba'o//} yatra sādhyasya prāṇe ākṛṣṭe sati śukranirgamo bhavati vi.pra.74kha/4.139; \n\n• vi. pratyāgataḥ — {sham thabs ci nas kyang zlum por 'dug par 'gyur ba de ltar bgo bar bya'o//}…{sbrul mgo'i gdengs ka ltar phyir 'byung ba ma yin par ro//} tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt…na phaṇavat pratyāgatam vi.sū.49ka/62. phyir 'byung bar 'gyur|= {phyir 'byung 'gyur/} phyir 'brang ba|vi. anusārī — {blo gros chen po yi ge'i phyir 'brang ba'i rigs kyi bu'am rigs kyi bu mo ni bdag kyang don las} \n{nyams par byed cing} vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati la.a.133ka/79; pratibaddhaḥ — {phyir 'brang ba'i sems kyis khyim la 'dris par byed pa} pratibaddhacittasya kulasaṃstavaḥ rā.pa.236kha/132. phyir 'brang ba'i sems|vi. pratibaddhacittaḥ — {yul 'khor skyong}… {phyir 'brang ba'i sems kyis khyim la 'dris par byed pa byang chub sems dpa' rnams kyi 'ching ba ste} pratibaddhacittasya kulasaṃstavo rāṣṭrapāla bodhisattvasya bandhanam rā.pa.236kha/132. phyir sbyin|kri. pratidāsyate—{phyir sbyin no snyam pa 'di las gzhan pa'i yid gnyis kyis blang bar mi bya'o//} pratidāsyata ityato'nyena manasā saṅghaḥ pratigṛhṇīyāt vi.sū.74ka/91. phyir sbyin par bya ba nyid|pratideyatvam — {lus las tha dad pa'i dngos por gyur pa mthar thug pa na mtha'i'o/} /{sbyor ba la ni nyes byas kyi'o/} /{de ni phyir sbyin par bya ba nyid do//} antyasya samāptau pṛthagbhāvasya kāyataḥ \n prayoge duṣkṛtasya \n pratideyatvamasya vi.sū.28ka/34. phyir ma bcos pa|vi. apratikṛtatā — {bsgo ba las byung ba phyir ma bcos pas las nyams su myong bar mi bya'o//} nāpratikṛtatayā''jñapanajaṃ karma pratyanubhavet vi.sū.83kha/101. phyir mi ldog|= {phyir mi ldog pa/} phyir mi ldog pa|• vi. avinivartanīyaḥ — {phyir mi ldog pa skye ba gcig gis thogs pa'i byang chub sems dpa'} bodhisattvā avinivartanīyā ekajātipratibaddhāḥ su.vyū. 197kha/255; avaivartikaḥ — {de dag thams cad byang chub sems dpa' phyir mi ldog par 'gyur ro//} sarve te'vaivartikā bodhisattvā bhaviṣyanti kā.vyū.230kha/293; avivartyaḥ—{de'i 'og tu phyir mi ldog pa'i chos kyi 'khor lo'i gtam dang} tataḥ paścādavivartyadharmacakrakathayā ra. vyā.77ka/6; avinivartyaḥ — {theg pa chen po 'di las phyir mi ldog par 'gyur ba dang} avinivartyo bhavati mahāyānāt śi.sa.171ka/168; apratyudāvartyaḥ — {des sa'i phyogs dang mi mthun pa'i phyogs la mkhas par bya'o//}…{sa nas sa thob nas phyir mi ldog pa'i ye shes la mkhas par bya'o//} tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ… bhūmibhūmipratilambhāpratyudāvartya(jñāna)kuśalena ca da.bhū.183kha/13; apratyudāvartanīyaḥ — {de ltar sems can yongs su smin par bya ba la mngon par brtsod pa dang ldan zhing sangs rgyas kyi ye shes kyi rjes su song ba'i bsam pa can dge ba'i rtsa ba phyir mi ldog pa'i sbyor ba dang ldan pa} sa evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasantāno'pratyudāvartanīyakuśalamūlaprayogaḥ da.bhū.214kha/29; apratyudāvartaḥ — {sdug bsngal thams cad las nges par 'byin pa'i phyir mi ldog pa'i lam yang dag par ston te} sarvaduḥkhanairyāṇikīmapratyudāvartāṃ pratipadaṃ saṃprakāśayanti bo.bhū.117ka/150; \n\n• saṃ. 1. apunarāvṛttiḥ — {yon tan gnyis pa ni phyir mi ldog pa}({'o//} {phyir mi ldog pa de} ){gang zhe na} apunarāvṛttiguṇastu dvitīyaḥ \n kāsāvapunarāvṛttiḥ pra.a.108kha/116 2. apratinirvṛtiḥ — {bya ba med par shes nas phyir mi ldog pa gnas pa dag la ni 'jig go//} * > dhvaṃsopagataniṣkārya tasyāpratinirvṛtyavasthānayoḥ vi.sū.63kha/80 3. apunarāvṛttitā — {des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong ste}…{phyir mi ldog pa dang} sa tathāgatajñānasyācintyatāṃ ca samanupaśyati…apunarāvṛttitāṃ ca da.bhū.196ka/19; \n\n• nā. 1. avivartitaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang}…{phyir mi ldog pa dang}…{de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ… avivartitaḥ… etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6 2. anivartyaḥ, māraputraḥ—g.{yon rol nas phyir mi ldog pas smras pa} vāme'nivartyāha la.vi.153ka/227; \n\n• pā. avinivartanīyaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.740 (17ka). phyir mi ldog pa'i khams|pā. avinivartanīyadhātuḥ—{rab 'byor byang chub sems dpa' 'di ni de bzhin gshegs pa dag gis lung ma bstan pa ste/} {byang chub sems dpa' 'di ni bla na med pa yang dag par rdzogs pa'i byang chub tu nges pa ma yin zhing 'di ni phyir mi ldog pa'i khams la gnas pa ma yin par rig par bya'o//} veditavyametat subhūte—nāyaṃ vyākṛto bodhisattvastathāgataiḥ \n aniyato'yaṃ bodhisattvo'nuttarāyāṃ samyaksaṃbodhau \n nāyamavinivartanīyadhātau sthita iti a.sā.290ka/164. phyir mi ldog pa'i chos|vi. avaivartikadharmaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{phyir mi ldog pa'i chos zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…avaivartikadharma ityucyate la.vi.204ka/307. phyir mi ldog pa'i chos kyi 'khor lo skor ba|vi. avaivartyadharmacakrapravartakaḥ, bodhisattvasya — {byang chub sems dpa' brgyad khri thams cad kyang}…{phyir mi ldog pa'i chos kyi 'khor lo skor ba} aśītyā ca bodhisattvasahasraiḥ…avaivartyadharmacakrapravartakaiḥ sa.pu.2ka/1. phyir mi ldog pa'i chos kyi dbyings kyi dbyangs|nā. avivartyadharmadhātunirghoṣaḥ, tathāgataḥ — {der bcom ldan 'das de bzhin gshegs pa phyir mi ldog pa'i chos kyi dbyings kyi dbyangs shes bya ba bla na med pa yang dag par rdzogs pa'i byang chub tu mngon par sangs rgyas te} tatra bhagavānavivartyadharmadhātunirghoṣo nāma tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ ga.vyū.142ka/226. phyir mi ldog pa'i chos can|vi. anāvartikadharmi — {gang las 'di'i sems 'dod chags dang bral ba yin/} {zhe sdang dang bral ba dang /} {gti mug dang bral ba yin/}…{phyir mi ldog pa'i chos can yin} vigatarāgamasya taccittaṃ bhavati vigatadveṣaṃ vigatamohamanāvartikadharmi abhi.bhā.47kha/1054. phyir mi ldog pa'i chos dang ldan pa|vi. avinivartanīyadharmasamanvāgataḥ, bodhisattvasya — {phyir mi ldog pa'i chos dang ldan pa'i byang chub sems dpa' sems dpa' chen po de lta bu dag mthong na} avinivartanīyadharmasamanvāgatāṃśca bodhisattvān mahāsattvān dṛṣṭvā a. sā.339ka/191. phyir mi ldog pa'i mig|pā. avivartyacakṣuḥ, samādhiviśeṣaḥ — {phyir mi ldog pa'i mig ces bya ba'i ting nge 'dzin} avivartyacakṣurnāma samādhiḥ a.sā.430kha/242. phyir mi ldog pa'i brtson 'grus dang ldan pa|vi. apratyudāvartyavīryaḥ — {phyir mi ldog pa'i brtson 'grus dang ldan pa yin}…{tshul dang mi tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} apratyudāvartyavīryaśca…nayānayavibhaktavīryaśca bhavati da.bhū.207kha/25. phyir mi ldog pa'i sa|pā. avaivartikabhūmiḥ 1. dharmālokamukhaviśeṣaḥ — {phyir mi ldog pa'i sa ni chos snang ba'i sgo ste/} {sangs rgyas kyi chos thams cad yongs su rdzogs par 'gyur ro//} avaivartikabhūmi dharmālokamukhaṃ sarvabuddhadharmaparipūrtyai saṃvartate la.vi.22kha/25 2. bhūmiviśeṣaḥ — {'di ltar de ni phyir mi ldog pa'i sa la zhugs pas sangs rgyas kyi zhing thams cad du thogs pa} \n{med par 'gro ba'i phyir} (?{ra 'gyur} ){ro//} tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbhavati bo.bhū. 126ka/162; avinivartanīyabhūmiḥ — {lhag pa'i bsam pa ma dag pa la sogs pa gsum ni ma zhugs pa rnams dang sa la zhugs pa rnams dang phyir mi ldog pa'i sa thob pa rnams kyi ste go rims bzhin no//} aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṃ, bhūmipraviṣṭānāṃ, avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ sū. vyā.251ka/169. phyir mi ldog pa'i sa bgrod pa gcig par gyur pa|vi. avaivartikabhūmyekayānikaḥ lo.ko.1564. phyir mi ldog pa'i sa thob pa|vi. avinivartanīyabhūmiprāptaḥ — {lhag pa'i bsam pa ma dag pa la sogs pa gsum ni ma zhugs pa rnams dang sa la zhugs pa rnams dang phyir mi ldog pa'i sa thob pa rnams kyi ste go rims bzhin no//} aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṃ, bhūmipraviṣṭānāṃ, avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ sū.vyā.251ka/169. phyir mi ldog pa'i sa la zhugs pa|vi. avaivartikabhūmipraviṣṭaḥ — {'di ltar de ni phyir mi ldog pa'i sa la zhugs pas sangs rgyas kyi zhing thams cad du thogs pa med par 'gro ba'i phyir} (?{'gyur} ){ro//} tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbhavati bo.bhū.126ka/162. phyir mi ldog pa'i sems kyi bsam pa yid la bya ba|pā. avinivartacittāśayamanaskāraḥ, cittāśayamanaskārabhedaḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te}…{'di lta ste/} {dag pa'i sems kyi bsam pa yid la bya ba dang}…{phyir mi ldog pa'i sems kyi bsam pa yid la bya ba dang} sa daśabhiścittāśayamanaskārairākramati…yaduta śuddhacittāśayamanaskāreṇa ca…avinivartacittāśayamanaskāreṇa ca da.bhū.195kha/19. phyir mi ldog pa'i bsam pa|pā. apratyudāvartyāśayatā 1. āśayabhedaḥ — {byang chub sems dpa'i sa mngon sum 'di la gnas pa'i byang chub sems dpa' de phyir zhing mi phyed pa'i bsam pa yongs su rdzogs pa 'thob bo//}…{phyir mi ldog pa'i bsam pa dang} asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate… apratyudāvartyāśayatā da.bhū.224ka/34 2. jñānaparipācakadharmabhedaḥ — {ye shes yongs su smin par byed pa'i chos bcu}…{'di lta ste/} {phyir mi ldog pa'i bsam pa dang} daśabhirjñānaparipācakairdharmaiḥ …yaduta apratyudāvartyāśayatayā ca da.bhū.204kha/24. phyir mi nur ba|aprativāṇiḥ ma.vyu.7679. phyir mi zlog pa'i sems rgyan|nā. avinivartanīyacittabhūṣaṇaḥ, garuḍendraḥ ma.vyu.3407 (58kha). phyir mi 'ong ba|• saṃ. apratyāgatiḥ — {gong du 'pho ba ma phye bar/} /{dam pa'i 'gro ba bdun du 'dod/} /{dam pa dam min 'jug mi 'jug/} /{son pa phyir mi 'ong phyir de//} ūrdhvasroturabhedena sapta sadgatayo matāḥ \n sadasadvṛttyavṛttibhyāṃ gatāpratyāgateśca tāḥ \n\n abhi.ko.20ka/6. 40; apratyāgamanam — {mtshams las 'das pa na de 'grub bo/} /{phyir mi 'ong ba'i sems kyis so//} sīmātikrāntāvasya sampattiḥ \n apratyāgamanacittena vi.sū.66ka/83; \n\n• pā. anāgāmī, pudgalabhedaḥ — {re zhig de dag ni gzugs su nye bar 'gro ba'i phyir mi 'ong ba lnga yin no//}…{phyir mi 'ong ba gzhan ni gzugs med par nye bar 'gro ba ste/}…{de dag ni phyir mi 'ong ba rnam pa drug yin no//} ime tāvat pañca rūpopagā anāgāminaḥ…anya ārūpyago'nāgāmī…ta ete ṣaḍanāgāmino bhavanti abhi.bhā.23ka/953; {gzugs su nyer 'gro dgur bshad do//} rūpopagā navānāgāmino bhavanti abhi.bhā.23kha/953. phyir mi 'ong ba nyid|anāgāmitvam — {'di ltar na 'di'i phyir mi 'ong ba nyid yongs su rdzogs pa yin te} evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati abhi.bhā.23ka/952. phyir mi 'ong ba gzugs med par nye bar 'gro ba|pā. ārūpyago'nāgāmī—{phyir mi 'ong ba gzhan ni gzugs med par nye bar 'gro ba ste/} {gzugs kyi 'dod chags dang bral ba 'di nas shi 'phos nas gzugs med pa dag gi nang du skye ba gang yin pa'o//} {de yang}…{rnam pa bzhi ste} anya ārūpyago'nāgāmī, yo rūpavītarāga itaścyutvā''rūpyeṣūpapadyate \n sa punaścaturvidhaḥ abhi.bhā. 23ka/953. phyir mi 'ong ba la 'jug pa|pā. anāgāmipratipannakaḥ ma.vyu.5135 (78ka). phyir mi 'ong ba la yongs su rgyu ba|pā. anāgāmisamudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te}…{phyir mi 'ong ba la yongs su rgyu ba'am} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati…anāgāmisamudācāramapi da.bhū.240kha/42. phyir mi 'ong ba'i 'bras bu|pā. anāgāmiphalam — {rgyun du zhugs pa'ang sgyu ma lta bu rmi lam lta bu'o//} {rgyun du zhugs pa'i 'bras bu'ang sgyu ma lta bu rmi lam lta bu'o//} …{phyir mi 'ong ba dang phyir mi 'ong ba'i 'bras bu dang} srotāpanno'pi māyopamaḥ svapnopamaḥ, srotāpattiphalamapi māyopamaṃ svapnopamam…anāgāmyapi anāgāmiphalamapi a.sā.35kha/20. phyir mi 'ong ba'i 'bras bu la gnas pa|pā. anāgāmī, phalasthapudgalabhedaḥ — {rgyun du zhugs pa'i 'bras bu la gnas pa dang lan cig phyir 'ong ba'i 'bras bu la gnas pa dang phyir mi 'ong ba'i 'bras bu la gnas pa dang dgra bcom pa nyid kyi 'bras bu la gnas pa ste/} {de ni gang zag 'bras bu la gnas pa zhes bya'o//} srotāpannaḥ, sakṛdāgāmī, anāgāmī, arhan \n ayamucyate phalasthaḥ pudgalaḥ śrā.bhū.68kha/174. phyir mi 'ong ba'i 'bras bu'i phyir zhugs pa|pā. anāgāmiphalapratipannakaḥ, pratipannakapudgalabhedaḥ — {rgyun du zhugs pa'i 'bras bu'i phyir zhugs pa dang lan cig phyir 'ong ba'i 'bras bu'i phyir zhugs pa dang phyir mi 'ong ba'i 'bras ba'i phyir zhugs pa dang dgra bcom pa nyid kyi 'bras bu'i phyir zhugs pa te/} {de ni gang zag zhugs pa zhes bya'o//} srotāpattiphalapratipannakaḥ, sakṛdāgāmiphalapratipannakaḥ, anāgāmiphalapratipannakaḥ, arhattvaphalapratipannakaḥ \n ayamucyate pratipannakaḥ pudgalaḥ śrā.bhū.68kha/172. phyir smra ba|pratyanubhāṣaṇam — {bsngags pa dang bsngags pa ma yin pa dang gsol ba dang nye bar gsol ba dang 'dri ba dang yongs su 'dri ba dang brjod pa dang smon pa dang gshe ba dang phyir smra ba sgrub pa dag la ni bye brag med pa nyid do//} aviśiṣṭatvaṃ varṇāvarṇayācñopayācñāpṛcchāparipṛcchākhyānāśaṃsākrośapratyanubhāṣaṇapratipadām vi.sū.20ka/23. phyir mtshang 'bru bar byed|kri. pratibhaṇḍayati — {byang chub sems dpa' gzhan dag gshe ba la phyir gshe ba dang}…{mtshang 'bru ba la phyir mtshang 'bru bar byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur ro//} bodhisattvaḥ parairākruṣṭaḥ pratyākrośati… bhaṇḍitaḥ pratibhaṇḍayati \n sāpattiko bhavati sātisāraḥ bo.bhū.92ka/117. phyir 'dzag pa|kṛ. avasrutaḥ ma.vyu.9138 (126ka). phyir zhing dad che ba|bhūyorucitaḥ ma.vyu.2212 (43kha). phyir zhing 'dod pa|bhūyaskāmatā ma.vyu.2208 (43kha). phyir zhing sems pa|bhūyo'bhiprāyaḥ ma.vyu.2213 (43kha). phyir zhing sred pa|bhūyaśchandikaḥ ma.vyu.2211 (43kha). phyir gzhil ba|• kṛ. pratibādhitavyam — {gang su dag shes rab kyi pha rol tu phyin pa zab mo 'di 'chad pa dang ston pa dang nye bar ston pa la phyir gzhil bar sems shing} (?) ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante a.sā.161kha/91; \n\n•saṃ. pratyavasthānam ma. vyu.6507 (93ka). phyir zlog|= {phyir zlog pa/} phyir zlog pa|pratyaṅgirā — {'phags pa phyir zlog pa stobs can zhes bya ba} āryabalavatīnāmapratyaṅgirā ka.ta. 737; {phyir zlog pa 'phags pa rnam par rgyal ba can zhes bya ba} āryavijayavatīnāmapratyaṅgirā ka.ta.734. phyir zlog pa mdzad|kri. vinivārayati — {brdzun du smra ba las ni phyir zlog pa mdzad do//} mṛṣāvādādvinivārayati ga.vyū.23ka/120. phyir zlog par byed|= {phyir zlog byed/} phyir zlog byed|• kri. pratyudāvartayati—{des kun nas nyon mongs pa skyes pa de nyid legs pa kho nar rab tu shes shing}…{sems phyir zlog par byed de} sa utpadyamānameva taṃ saṃkleśaṃ samyageva prajānāti…pratyudāvartayati mānasam śrā.bhū.42kha/107; \n\n• saṃ. punarāvṛttiḥ — {gsum po yis ni phyir zlog byed//} tribhistu punarāvṛttiḥ abhi.ko.17ka/5.43. phyir zlog ma chen mo|nā. mahāpratyaṅgirā, granthaḥ ka.ta. 3257; dra. {phyir bzlog ma chen mo/} phyir bzlas|pratyuccāraṇam — {des bsngags pa la rjes su yi rang ba'i don gyi tshig ni de dang 'dra'o/} /{de nyid phyir bzlas na'o//} tadvadvarṇitānumodanārthaṃ vacanam \n tadeva pratyuccāraṇam vi.sū.20kha/24. phyir bzlog|= {phyir bzlog pa/} phyir bzlog tu mi rung ba|• kṛ. avivartyaḥ — {dbang po'i rnam pa phyir bzlog tu rung ba dang phyir bzlog tu mi rung ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} vivartyāvivartyendriyapravibhāgatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252kha/50; apratyudāvartanīyaḥ ma. vyu.5099 (77ka). phyir bzlog tu rung ba|kṛ. vivartyaḥ — {dbang po'i rnam pa phyir bzlog tu rung ba dang phyir bzlog tu mi rung ba dang} …{yang dag pa ji lta ba bzhin du rab tu shes so//} vivartyāvivartyendriyapravibhāgatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252kha/50. phyir bzlog pa|• kri. vārayiṣyati— {dgra la sogs pa'i dngos po bdag gis phyir bzlog par mi lang gi}… {rang gi sems kyi nus pa nyid phyir bzlog pa ste} śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ… svacittameva śakyaṃ vārayiṣyāmi bo.pa.90kha/54; \n\n• bhū.kā.kṛ. nivartitaḥ— {mngon 'dod gsar pas bkag gyur kyang /} /{skyengs pa yis ni phyir bzlog ste/} /{yid ni de nyid la bzhag nas/} /{de ni stong bzhin dal gyis song //} ruddhā navābhilāṣeṇa vailakṣyeṇa nivartitā \n manastatraiva nikṣipya sā śūnyeva śanairyayau \n\n a.ka.358kha/48.17; pratinivartitaḥ — {de dag phyir bzlog ste} te taiḥ pratinivartitāḥ vi.va.178kha/2.104; pratyākhyātaḥ — {de nas de yis phyir bzlog tshe/} /{bu mo tshangs spyod ldan ma de/} /{chags bral gnyen las phyir phyogs te/} /{mar me can gyi grong khyer song //} pratyākhyātā tatastena sā kanyā brahmacāriṇī \n vairāgyādbandhuvimukhī yayau dvīpavatīṃ purīm \n\n a.ka.228kha/89. 86; pratyagnītaḥ — {chu'i yul du gnas pa'i nyi ma'i 'od g}.{yo ba'i chos can gyis mig gi 'od snang so so la bzlog pa ste/} {phyir bzlog pa ni nyi ma stenyi ma'i dkyil 'khor rang gi yul na gnas pa nyid du 'dzin to//} jaladeśasthena bhānavīyena tejasā prasyandanadharmaṇā cākṣuṣaṃ tejaḥ pratisrotaḥ pravartitaṃ pratyagnītaṃ sat savitāraṃ ādityaṃ svadeśasthameva gṛhṇāti ta.pa.148ka/748; \n\n• saṃ. vāraṇam—{cung zad tsam gyis chog par 'dzin pa ni dge ba'i phyogs 'di tsam gyis chog go zhes phyir bzlog pa'o//} alpamātrasantuṣṭiḥ alaṃ me tāvatā kuśalapakṣeṇeti prativāraṇam abhi.sa.bhā.62kha/85; nirākaraṇam—{bdag la ni sbyin pa kho na legs par 'gyur gyi/} {slong ba po phyir bzlog pa ni de lta ma yin gyi} me dānameva śreyo na tu yācanakanirākaraṇam bo.bhū.70ka/90; nivartanam lo. ko.1566; viparyayaḥ — {sha za ba'i nyes pa}… {phyir bzlog pas na yon tan shin tu mang} māṃsādadoṣāḥ…viparyayācca bhūyāṃso guṇāḥ la.a.155kha/102 0. pratyaṅgiraḥ ba. mā.166kha \n phyir bzlog par|vārayitum — {dgra la sogs pa'i dngos po bdag gis phyir bzlog par mi lang gi} śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ bo.pa.90kha/54. phyir bzlog pa chen mo|nā. mahāpratyaṅgirā, devī — {phyir bzlog pa chen mo'i sgrub thabs} mahāpratyaṅgirāsādhanam ka.ta.3591; dra. {phyir bzlog ma chen mo/} phyir bzlog par bya ba|= {phyir bzlog bya/} phyir bzlog par mi lang|vi. vārayitumaśakyaḥ — {dgra la sogs pa'i dngos po bdag gis phyir bzlog par mi lang gi} śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ bo.pa. 90kha/54. phyir bzlog bya|• kri. vārayiṣyāmi — {bdag gi sems 'di phyir bzlog bya'i/} /{gzhan rnams bzlog go ci zhig dgos//} svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ \n\n bo.a.10kha/5.14; \n\n• saṃ. vivartanam lo.ko.1565. phyir bzlog ma|nā. pratyaṅgirā, devī lo.ko.1565. phyir bzlog ma chen mo|nā. mahāpratyaṅgirā, devī — {phyir bzlog ma chen mo'i sgrub thabs} mahāpratyaṅgirāsādhanam ka.ta.3382; ba.mā.169ka \n phyir 'ong|= {phyir 'ong ba/} phyir 'ong ba|• kri. nivartate — {sad pa de dag gnyi ga la'ang /} /{bde ba de ni phyir 'ong med//} nanu (nūnaṃ?) nivartate saukhyaṃ dvayorapi vibuddhayoḥ \n bo.a.16kha/6.58; \n\n• saṃ. pratyāgatiḥ — {'gro ba 'di dag tu son pa rnams la yang phyir 'ong ba med pa yin la} etāśca gatīrgatānāṃ na punaḥ pratyāgatirasti abhi.bhā.24ka/957; pratyāgamanam ma.vyu.5115 (77kha); \n\n• vi. āgāmī — {mthong ba'i lam la lan cig phyir 'ong ba dang /} {phyir mi 'ong ba'i 'bras bu la zhugs pa dag yin gyi} darśanamārge sakṛdāgāmyanāgāmiphalapratipannakau abhi.bhā.27kha/973. phyir 'ongs|bhū.kā.kṛ. pratyāgataḥ — {yod na byed par 'gyur ba nyid chad na'o/} /{phyir 'ongs na yang ngo //} kariṣyattā vicchittau bhāve \n pratyāgateṣu ca vi.sū.66ka/83. phyir 'ongs nas|āgamyaḥ—{lan cig phyir 'ong ba yongs su thar ma phyin pa'i phyir 'jig rten 'dir lan cig phyir 'ongs nas sdug bsngal mthar byed par 'gyur ro zhes gnas par mi bya'o//} sakṛdāgāmyapariniṣṭhitatvāt sakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam a.sā.32kha/18. phyir la bzlog pa|= {phyir bzlog pa/} phyir la log pa|= {phyir log pa/} phyir log|• kri. nivartasva — {de slad mnyes gshin ngan pa yi/} /{las 'di las ni phyir log khyod/} tasmādasmānnivartasva vatsa kutsitakarmaṇaḥ \n a.ka.170kha/19. 82; \n\n• = {phyir log pa/} phyir log khrus|nā. vāmanaḥ, diggajaḥ — airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ \n\n puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ \n a.ko.133ka/1.3.3; vāyumātmānaṃ manyate vāmanaḥ \n mana jñāne \n vāmaṃ valgu śarīramasyāstīti vā \n vāmanatvādvā a.vi.1.3.3. phyir log pa|• saṃ. apakramaṇam — {phyir log gam mi blang bar nges pa na lhag pa rnams kyis brkus pa ni de'i yan lag nyid ma yin no//} nāpakramaṇādānaniścaye vā śaikṣaiḥ hṛtau tadgatatvam vi.sū.16ka/18; \n\n• bhū.kā.kṛ. vinivṛttaḥ {'di ltar bcom ldan 'das de bzhin gshegs pa rnam par shes pa'i yul las phyir log pa rnams kyang bzhad mo cher bzhad do//} tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti la.a.60kha/6; pratinivṛttaḥ — {de nas rngon pa de dag rnams/} /{nags su btsal nas phyir log ste/} /{'dar dang bcas pas mi bdag ni/} /{'bras med 'ongs pas khros la smras//} tataḥ pratinivṛttāste vanamanviṣya lubdhakāḥ \n niṣphalāgamanakruddhaṃ sakampā jagadurnṛpam \n\n a.ka.257ka/30. 24; nivartitaḥ — {de dag phyir log go//} te nivartitāḥ vi.va.6ka/2.78; pratyāvṛttaḥ — {dge slong tshogs kyis yongs bskor ba'i/} /{de bzhin gshegs pa der mthong nas/} /{chu gter phyir la log pa bzhin/} /{skye bo thams cad der phyogs gyur//} bhikṣusaṅghaiḥ parivṛtaṃ dṛṣṭvā tatra tathāgatam \n jano'bhūdunmukhaḥ sarvaḥ pratyāvṛtta ivodadhiḥ \n\n a.ka.297kha/39.9; pratyudāvṛttaḥ ma.vyu.5106 (77ka); mi.ko.51ka; pratyāgataḥ — {de nas sa bdag yun ring nas/} /{phyir log rgyal ba'i dga' ston can/} /{'byor ba rmad du byung ba'i tshogs/} /{rab tu mang pa rgyas par gyur//} cirapratyāgatasyātha bhūpatervijayotsavaḥ \n babhūvādbhutasambhāraprabhūtavibhavodbhavaḥ \n\n a.ka.220ka/88.62; pratikrāntaḥ ma.vyu.2563 (48ka); \n\n• avya. pratyak — {de la mdun na gnas par 'jug pa'i gdong gis phyir log par 'jug pa ni bdag phyir log par 'jug pa yin no//} tatra prāṅnatā vṛttirmukhaṃ pratyagvṛtterarpayati, pratyagvṛttiñcātmanaḥ ta.pa.149ka/750; pratīpam — {de nas de dag phyir log ste/} /{song bas yid la re ba chad/} /{yid srubs grags pa rtsom pa yis/} /{dmag gi tshogs pa bsdus par gyur//} pratīpagamanāttāsāmatha bhagnamanorathaḥ \n manmathaḥ prathitārambhaḥ sainyasambhāramādade \n\n a.ka.229kha/25.58; \n\n• vi. pratyaṅmukhaḥ — {de bzhin du byad phyir log pa dang chu la sogs pa gting du zhugs par dmigs te} tathā pratyaṅmukhaṃ mukhamupalabhyate jalādiṣu dūrapraviṣṭaṃ ca ta.pa.191kha/846. phyir log par gyur|bhū.kā.kṛ. pratinivṛttaḥ — {de nas rgyal sras rjes 'brang bcas/} /{nyi ma'i 'od zer rab rgyas pa/} /{nyin gung tshan pa chen po'i tshe/} /{de nas phyir ni log par gyur//} tataḥ pratinivṛtto'tha sānugaḥ pārthivātmajaḥ \n madhyāhnapṛthusantāpe taralastaraṇitviṣaḥ \n\n a.ka.216kha/24.97. phyir shin tu 'das pa|• bhū.kā.kṛ. vyativṛttaḥ ma.vyu.2555 (48ka). phyir gshe bar byed|kri. pratyākrośati — {byang chub sems dpa' gzhan dag gshe ba la phyir gshe ba}… {ra byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur ro//} bodhisattvaḥ parairākruṣṭaḥ pratyākrośati…sāpattiko bhavati sātisāraḥ bo.bhū.92ka/117. phyir sangs|vi. pratyāgataprāṇacetasaḥ — {de nas chus gtor ba dang phyir sangs te sems rtas nas kha lo pa rgyu ba'i bu ring pos bslang ngo //} tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaścārāyaṇena sārathinotthāpitaḥ a.śa.245kha/225. phyir song|kṛ. niryāntī — {grogs mo rnams ni phyir song tshe na gnas khang dag las 'thon pa nyid du 'dod//} niryāntīṣu sakhīṣu vāsabhavanānnirgantumevehate nā.nā. 237kha/112. phyir gso|= {phyir gso ba/} phyir gso ba|• kri. pratibibhṛyāt — {gsos pas phyir gso ba dang} bhṛtaḥ pratibibhṛyāt vi.va.207ka/1.81; \n\n• saṃ. pratyāpattiḥ — {nyams pa las phyir gso ba gang yin pa} yā ca vyatikramapratyāpattiḥ bo.bhū.74ka/95. phyir gso bar 'dod pa|praticikīrṣā — {spyod pa la sngon byung ba gzhan phyir gso bar 'dod pa skyes na tha dad par byin zhing cig car spyad do//} carato'paraprāksampannapraticikīrṣotpattau pṛthag dānamekaṃ caraṇam vi.sū.86kha/104. phyir gso bar byed pa|pratyāpattiḥ — {nyams par gyur na phyir gso bar byed pa dang} vyatikrānte pratyāpattyā bo.bhū.74ka/95. phyir gso bar shog shig|kri. pratibibhṛyāt — {gsos pa'i lan phyir gso bar shog shig} bhṛtaḥ pratibibhṛyāt a.śa.9ka/8. phyir gsol ba bya ba|pratijñapanam — {ma grub na byin gyis brlab pa'i phyir gsol ba bya ba 'dod par bya'o//} asampattāvadhiṣṭhānaṃ pratijñapanaṃ kāmayeran vi.sū.58ka/74. phyil|=(prā.) = {'dam gyis zhal zhal byas pa} da.ko.499. phyil po|dra.— {gang gi tshe phol mig de dag rdol ba de'i tshe sha snag bu phyil por gyur te} yadā te piṭakāḥ sphuṭitāḥ, tadā ekaghano māṃsapiṇḍaḥ saṃsthitaḥ a.śa.269kha/247. phyil mo|dra.— {rdzab la phyil mo nyug par mi bya'o//} na (u)dakapicchilikāṃ picchilet vi.sū.44ka/55. phyis|• avya. = {phyi nas} paścāt — {phyis ni mjug thogs su} paścād anantaram abhi.sphu.102ka/782; punaḥ — {rang gi rgyu las skye 'gyur ba/} /{tshad ma rnams kyi nus pa ni/} /{rang gi rgyu las skyes 'gyur te/} /{phyis rkyen gzhan gyis min zhe na//} atha śaktiḥ svahetubhyaḥ pramāṇānāṃ prajāyate \n jātānāṃ tu svahetubhyo nānyairādhīyate punaḥ \n\n ta. sa.103ka/908; {'ji ba'i gong bu la bum pa yod pa yin na/} {ji ltar de'i gnas skabs na phyis bzhin du dmigs pa'am don byed pa med} yadi mṛtpiṇḍe ghaṭo'sti, kathaṃ tadavasthāyāṃ na paścādvadupalabdhiḥ, tadarthakriyā vā vā.nyā.334ka/56; uttaram — {'dod pa'i 'dod chags kyis kun nas dkris pa byung na yang phyis nges par 'byung ba yang dag pa ji lta ba bzhin rab tu shes shing} utpannasya kāmarāgaparyavasthānasyottaraniḥsaraṇaṃ yathābhūtaṃ prajānāti abhi.bhā.227ka/761; {sgra dang don mdun du gzhag nas de dag gi 'brel pa byed cing byas nas kyang de las dus phyis don shes par byed la} śabdamarthaṃ ca puro'vasthāpya tayoḥ sambandhaḥ kriyate, kṛtaścottarakālaṃ jñāyeta ta.pa.150kha/753; ūrdhvam — {de'i tshe des rang gi ngo bo grub pa las phyis rang nyid gnas par bya ba ma yin pa'i phyir} tadā tena svabhāvaniṣpatterūrdhvaṃ svayaṃ na sthātavyameva iti ta.pa.223kha/915; punaḥ — {gal te 'di la phan pa ma bsgrubs na/} /{phyis 'di yang dag 'byor bar ga la 'gyur//} yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ \n\n bo.a.2ka/1.4; param — {gzhan yang bsgrub par bya ba bstan pa ni phyogs so zhes bya ba 'dir sngar nges par gzung bar 'gyur ram/} {'on te phyis nges par gzung} api ca ‘sādhyanirdeśaḥ pratijñā’ ityatra pūrvāvadhāraṇaṃ vā syāt parāvadhāraṇaṃ vā pra.a.205kha/562; \n\n• saṃ. udarkaḥ — {dge ba rnams ni phyis gzhan la phan par 'gyur na sdug bsngal yang khe rnyed pa dang 'dra bar sems so//} parahitodarkaṃ duḥkhamapi sādhavo lābhamiva bahu manyante jā.mā.179kha/209; \n\n• = {phyis pa/} phyis kyi|paścāttanī — {phyis kyi goms pa can gyi 'jug pa de nyid ga las yin} saivābhyāsikī paścāttanī pravṛttiḥ kutaḥ pra.a.158ka/172; pāścātyaḥ — {gzhan zhig gi zhes bya ba ni phyis kyi 'bras bu gnyis pa'o//} anyasyeti pāścāttyasya kāryadvayasya ta.pa.180ka/76. phyis nas|unmṛjya — {gos kyi mtha' mas mchi ma phyis nas} cīvarakarṇakenāśrūṇyunmṛjya vi.va.169kha/1.58. phyis re zhig na|yāvadapareṇa samayena — {phyis re zhig na tshe dang ldan pa maud gal gyi bu chen po yi dwags kyi nang du rgyu zhing song ba dang} yāvadapareṇa samayenāyuṣmān mahāmaudgalyāyanaḥ pretacārikāṃ caran a.śa.117kha/107. phyis kyang mi spong ba|• bhū.kā.kṛ. aprativirataḥ ma.vyu.7299 (104ka). phyis skyes|1. = {nu bo} jaghanyajaḥ, anujaḥ — {phyis skyes nu bo gzhon shos dang /} /{rting skyes rjes su skyes pa 'o//} jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ \n\n a.ko.173ka/2.6.43; jaghanye paścātkāle jātaḥ jaghanyajaḥ a.vi.2.6.43 2. = {dmangs rigs} avaravarṇaḥ, śūdraḥ — śūdrāścāvaravarṇāśca vṛṣalāśca jagha√nyajāḥ \n a.ko.202ka/2.10.1; avaro'dhamo varṇo yeṣāṃ te avaravarṇāḥ a.vi.2.10.1. phyis gnon gyi ltung byed|pā. anupraskandyāpātaḥ — {phyis gnon gyi ltung byed do//} (iti) anupraskandyāpātaḥ vi.sū.33ka/41. phyis gnon byed pa|anupraskandanam — {thug thub tu phyis gnon byed pa'i ltung byed do//} prāgalbhyānupraskandana(o ne prāyaścittika)m vi.sū.53kha/68; anupraskandya ārūḍhiḥ — {na ba dang 'jigs pa'i dbang ma gtogs par phyis gnon byed pa la'o//} anupraskandya muktvā glānabhayavaśatāmārūḍhau vi.sū.33ka/41. phyis pa|• saṃ. 1. lopaḥ — {mtshan ma phyis pa dang bsnan pa gnyis dang gnas gzhan du bzhag pa yang de nyid do//} tattvaṃ lopādhikyayoḥ cihnasya \n sthānottare ca nikṣipte vi.sū.15kha/17 2. unmarṣaṇam — {phyi ba ni byi dor bya ba'o/} /{de nas zhes pa ni phyis pa'i 'og tu'o//} unmṛṣāmi sammārjayāmi \n tatastasmādunmarṣaṇānantaram bo.pa. 61kha/25; proñchanam—{lus phyis bcang bar bya'o//} dhārayet kāyaproñchanam vi.sū.6ka/6; \n\n• bhū.kā.kṛ. 1. sammṛṣṭaḥ — {ma 'thungs myos pa'i kA da m+pa/} /{ma phyis dri ma med pa'i mkha'/} /{drungs par ma byas dngas pa'i chu/} /{'gro ba'i yid ni 'phrog par byed//} apītakṣībakādambamasammṛṣṭāmalāmbaram \n aprasāditaśuddhāmbu jagadāsīt manoharam \n\n kā.ā.328kha/2.197; parāmṛṣṭaḥ ma.vyu.7031 (100kha) 2. luptaḥ — {ji ltar tshig mtha' phyis pa la/} /{lhag ma tshig nyid du nges pa/} /{de bzhin mtshams sbyor rnam 'gyur mtha'/} /{tshig nyid ces ni brjod pa yin//} lupte padānte śiṣṭasya padatvaṃ niścitaṃ yathā \n tathā sandhivikārāntaṃ padameveti varṇyate \n\n kā.ā.340ka/3. 154. phyis byar med|= {phyis byar med pa/} phyis byar med pa|apunaḥkāritatā — {phyis byar med pa dang}…{rab tu shes so//} apunaḥkāritatāṃ ca…prajānāti da.bhū.253kha/50. phyis byung|vi. pāścātyaḥ — {skad cig snga ma zhig pa 'ang /} /{rjes 'gro med par rtog byed na/} /{phyis byung skye bar 'thad min te/} /{rgyu mtshan med pa nyid phyir ro/} pūrvakṣaṇavināśe ca kalpyamāne niranvaye \n pāścātyasyānimittatvād utpattirnopapadyate \n\n ta.sa.19ka/209. phyis 'byung ba|vi. āgāmī mi.ko.134kha; bhaviṣyat mi. ko.134kha \n phyis 'byung bar 'gyur ba|vi. pāścātyaḥ — {des na de'i 'bras bu phyis 'byung bar 'gyur ba yang dang po nyid du 'gyur te} tena pāścāttyamapi tadīyaṃ kāryaṃ prāgeva bhavet ta.pa.234ka/183; bhāvī — {sngon byung ba'i rgyu dang /} {phyis 'byung bar 'gyur ba'i 'bras bu} bhūtapūrvasya ca hetorbhāvinaśca phalasya abhi.bhā.241ka/811. phyis ma|āyatiḥ — {tshe 'di nyid la de yongs su shes par gyur pas phyi ma la}…{'byung bar mi 'gyur ro//} dṛṣṭe dharme tasya samyak parijñānādāyatyāṃ…prādurbhāvo na bhavati bo.bhū.31ka/37. phyis mi byed pa'i sdom pa|paścādakaraṇasaṃvaraḥ — {yon tan ldan pa zhes pa phyis mi byed pa'i sdom pa la gnas pa yi'o//} guṇinaḥ paścādakaraṇasaṃvare sthitasyeti vi.pra.153ka/3.101. phyis med|= {phyis med pa/} phyis med pa|paścādabhāvaḥ — {dper na smra ba po mar me snga ma med pa yod do/} /{phyis med pa yod do zhes smras pa dang} yathā'sti dīpasya prāgabhāvo'sti paścādabhāva iti vaktāro bhavanti abhi.bhā.241kha/811. phyug|= {phyug po/} phyug gyur|u.pa. udayaḥ — {rigs dang gzugs dang lang tsho yon tan rnams dang ni/} /{stobs ni rab tu che zhing nor gyis phyug gyur kyang /} /{phyi ma'i tshe la su yang bde ba thob mi 'gyur//} kulena rūpeṇa vayoguṇena vā balaprakarṣeṇa dhanodayena vā \n paratra nā''pnoti sukhāni kaścana jā.mā.166ka/191. phyug chen|vi. vistīrṇavibhavaḥ — {de nas re zhig na lho phyogs nas ded dpon gang ga zhes bya ba phyug chen zhig 'ongs so//} yāvaddakṣiṇāpathād gaṅgo nāma sārthavāho'bhyāgato vistīrṇavibhavaḥ a.śa.214ka/197. phyug pa|= {phyug po/} phyug pa'i rgyags pas dregs pa|vi. aiśvaryamadamattaḥ lo. ko.1567. phyug po|• vi., saṃ. dhanī — {sangs rgyas bcom ldan 'das la rgyal po rnams dang blon po chen po rnams dang phyug po rnams dang}…{rnams kyis bkur sti byas} buddho bhagavān satkṛtaḥ…rājabhī rājamātrairdhanibhiḥ a.śa.1ka/1; sadhanaḥ—{phyug gam yang na dbul yang rung /} /{khyim na gnas pa nad du che//} gārhasthyaṃ mahadasvāsthyaṃ sadhanasyādhanasya vā \n jā.mā.96kha/111; āḍhyaḥ—{sems can dbul po rnams kyang sbyin par byed 'dod par gyur na/} {phyug po rnams lta smos kyang ci 'tshal ba} daridrāṇāmapi sattvānāṃ dātukāmatā santiṣṭhate prāgevāḍhyānām bo.bhū.68ka/88; {bshes gnyen dul ba zhi zhing nyer zhi ba/} /{yon tan lhag pa brtson bcas lung gis phyug/}…{bsten//} mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyam \n sū.a.212ka/116; dhaneśvaraḥ — {gang gis ji ltar phyug por 'gyur/} /{mkha' 'dras bdag la bka' stsal cig//} dhaneśvaro kathaṃ kena brūhi me gaganopama \n\n la.a.65kha/13; īśvaraḥ — {rgyu mtshan rnam rtog min par yang /} /{brda yi rjes 'gro ldan pa yi/} /{dbul la'ang phyug po zhes brjod yin/} /{'di ni de 'dra'i ming du gnas//} nimittanirapekṣā vā saṃjñeyaṃ tādṛśī sthitā \n saṅketānvayinī yadvannirvitte'pīśvaraśrutiḥ \n\n ta.sa.23kha/250; samṛddhaḥ — {mi las phul du byung ba'i bde ba'i rten phun sum tshogs pa du mas phyug pa ni mtho ris yin no zhes} adhimānuṣasukhādhiṣṭhāno nānopakaraṇasamṛddhaḥ svarga iti ta.pa.249kha/973; \n\n• saṃ. 1. samṛddhiḥ — {gser gyi phreng bas phyug po'i mtshan ma bstan pa bzhin//} samṛddhisūcaiva tu hemamālikā jā.mā.166ka/192; ucchrayaḥ — {rigs dang gzugs dang lus kyi yon tan rnams kyang rung /} /{stobs ni rab tu che zhing nor gyis phyug//} kulasya rūpasya vapurguṇasya vā balaprakarṣasya dhanocchrayasya vā \n jā.mā.166ka/192 2. aiśvaryam — {de nyid skye ba gzhan la ni/} /{phyug pas rgyags shing rmongs gyur nas/} /{mchod la smod cing sgrin gyur pa/} /{de yis yun ring 'bangs mor gyur//} saiva janmani cānyasminnaiśvaryamadamohitā \n pūjādhikṣepadakṣā'bhūddāsī tenātivatsaram \n\n a.ka.78kha/7.84; īśatvam—{thams cad sa yi bdag po 'am/} /{nor gyis phyug pa'am dbang po 'am/}…/{dka' thub 'di yis bzhed lags sam//} sarvakṣitipatitvaṃ nu dhaneśatvamathendratām \n…tapasā'nena vāñchasi \n\n jā.mā.44ka/51; \n\n• pā. aiśvaryam, āvaraṇabhedaḥ — {pha rol tu phyin pa rnams la sgrib pa ni/} {phyug po dang ni bde 'gro dang /}…{chos rnams la/} /{longs par spyod dang yongs smin byed//} pāramitāsvāvaraṇam—aiśvaryasyātha sugateḥ… dharmasambhogaparipācane \n\n ma.bhā.8kha/72; {de la sbyin pa'i pha rol tu phyin pa'i 'bras bu phyug po dang bdag po la sgrib pas sgrib pa'o//} tatra dānapāramitāyā aiśvaryādhipatyāvaraṇamāvaraṇam ma.bhā.9ka/72. phyug po ma yin|anaiśvaryam lo.ko.1567. phyug po ma yin gyur pa|vi. anaiśvaryagataḥ lo.ko.1567. phyug po ma yin pa|= {phyug po ma yin/} phyug po'i rigs chen|mahākulam — {mi rnams su ni slar 'ongs nas/} /{phyug po'i rigs chen dag tu skyes//} mānuṣaṃ (bhavamāga)mya tato jātā mahākule \n vi.va.294kha/1. 119. phyugs|1. paśuḥ — {phyugs gsod pa dang 'dod pa la log par g}.{yem pa la sogs pa'i dri mas ma gos pa rnams} paśuvadhakāmamithyācārādikalaṅkānaṅkitānām ta.pa.216ka/902; {phyugs 'dod pas tsi tra pa'i mchod sbyin bya'o//} citrayā yajeta paśukāmaḥ pra.a.14ka/16; gavādyāḥ paśujātayaḥ a.ko.167ka/2.5.11; gauḥ — {bdag nyid phyugs sam ri dwags yin//} ahameva mṛgo gaurvā jā.mā.147kha/171 2. = {mi shes pa} paśuḥ, ajñānī — {de ni phyugs min zhes pa phyugs de mi shes pa'o//} na sa bhavati paśuriti \n paśurajñānī vi.pra.157ka/1.5. phyugs kyi shing rta|paśurathaḥ — {des phyugs kyi shing rta la zhon te lam du zhugs nas} sa paśurathamabhiruhya mārgaṃ pratipadyate śi.sa.6ka/7. phyugs kyi shing rta lta bus 'gro ba|vi. paśurathagatikaḥ — {'di ni phyugs kyi shing rta lta bus 'gro ba'i byang chub sems dpa'o//} so'yaṃ paśurathagatiko bodhisattvaḥ śi.sa.6ka/7. phyugs skyong|1. paśupālakaḥ — {phyugs skyong bram ze bud med la/} /{gser thob mngon sum mtshan nyid can/} /{'phrin sogs ji ltar brjod pa bzhin/} /{de dag rnams la bzlas byas te//} paśupālakaviprastrīsandeśādi yathoditam \n nigadya tebhyaḥ kanakaprāptipratyayalakṣaṇam \n\n a.ka.173kha/19.119; {nor las byung ba'i grong du bdag/} /{sdig can phyugs dag skyong bar gyur/} /{rtag tu bdag gis phyugs rnams kyi/} /{sha la rab tu bcad nas btsongs//} abhavaṃ vāsavagrāme duṣkṛtī paśupālakaḥ \n paśūnāṃ māṃsamutkṛtya vikrītaṃ satataṃ mayā \n\n a.ka.168ka/19.53; gopālaḥ — gope gopālagosaṃkhyagodhugābhīravallavāḥ \n\n a.ko.198ka/2.9.57; gāḥ pālayatīti gopālaḥ \n pāla rakṣaṇe a.vi.2.9.57 2. pāśupālyam mi.ko.36kha \n phyugs skyong ba|= {phyugs skyong /} phyugs bgrang ba|= {phyugs skyong} gosaṃkhyaḥ, gopālaḥ mi.ko.36kha \n phyugs btags shing|yūpakaṭakaḥ — {tsa ShA la ni phyugs btags shing //} caṣālo yūpakaṭakaḥ a.ko.182ka/2. 7.18; yūpasyāgre kṛtaḥ kaṭakaḥ kaṭakākāraḥ yūpakaṭakaḥ a.vi.2.7.18; yūpamūlasthitalohakaṭakaścaṣālaḥ syāt a.pā.2.7.18. phyugs thag|paśurajjuḥ — paśurajjustu dāmanī \n\n a.ko.199kha/2.9.73. phyugs dag skyong ba|= {phyugs skyong /} phyugs bdag|• nā. = {dbang phyug chen po} paśupatiḥ, śivaḥ — {phyugs bdag glang chen lpags rlon 'dod bzhin gyon nas gar ni rtsom pa 'phrogs pa bzhin//} nṛtyārambhe hara paśupaterārdranāgājinecchām me.dū.344kha/1.40; \n\n• saṃ. pāśupataḥ — {grangs can gcer bu khyad par can/} /{de bzhin bram ze phyugs bdag rnams//} sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā \n la.a.181kha/148. phyugs rdzi|paśupālakaḥ — {ba lang rdzi dang phyugs rdzi dag la gtad de zan la 'gro bar bya'o//} bhaktāyāvalokya gopālapaśupālakān gamanam vi.sū.19kha/23; gopālakaḥ — {des phyugs rdzi la dris pa/} {de ring ci'i phyir 'o ma med} gopālakaḥ pṛṣṭaḥ \n kasmādadya kṣīraṃ nāsti vi.va.271kha/2.173; ābhīraḥ ma.vyu.3826 (63ka); gopaḥ mi.ko.36kha \n phyugs rdzi'i grong|ābhīravallī mi.ko.139ka \n phyugs lug 'tsho ba|paśupālanodyataḥ, paśupālakaḥ — {chun pa rnams dang phyugs lug 'tsho ba rnams//} kṛṣipradhānān paśupālanodyatān jā.mā.138ka/160. phyugs lhas|ābhīrasthānam — {bzhi mdo dang ni sgo mdun nam/} /{de bzhin rgyal po'i pho brang sgor/} /{gdol pa'i gnas sam phyugs lhas sam/} /{bzo yi khang par sbas pas gnas//} catuṣpathe puradvāre rājadvāre maṭhe'pi vā \n mātaṅgī–ābhirīsthāne śilpikāgṛhe gopite \n\n sa.u.290kha/21.16; ghoṣaḥ ba.mā.162ka; goṣṭhaḥ, o ṣṭham mi. ko.141ka; vrajaḥ mi.ko.36kha \n phyung|• kri. ({'byin} ityasya bhūta.) 1. niścacāra — {byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} mahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣānniścacāra sa.du.97ka/120; niścārayāmāsa —{bdud rtsi'i dam tshig gi rdo rje khro bo 'di nyid kyi sku gsung thugs rdo rje las phyung ngo //} imamamṛtasamayavajrakrodhaṃ svakāyavākcittavajrebhyo niścārayāmāsa gu.sa.120kha/66; prāmuñcat — {phyag g}.{yas pa brkyang ste 'od phyung nas} dakṣiṇapāṇiṃ prasārya prabhāṃ prāmuñcat rā.pa.251ka/152 2. = {phyung shig} uddhara — {sman pa'i rgyal po bdag gi zug rngu phyung //} śalyaṃ ca me uddhara vaidyarāja rā.pa.251kha/153; \n\n• = {phyung ba/} phyung zhing|utpāṭya — {rim gyis de yi mig g}.{yas ni/} /{mthon por 'gro ba'i mkhar bgrod kyis/} /{mchu yis phyung zhing rab phyung nas/} /{yang dang yang du rab tu btang //} uccairgativihaṅgo'sya dakṣiṇaṃ nayanaṃ śanaiḥ \n utpāṭyotpāṭya tuṇḍena protsasarja punaḥ punaḥ \n\n a.ka.16ka/51.23. phyung gyur|= {phyung gyur pa/} phyung gyur pa|bhū.kā.kṛ. pāṭitaḥ — {spun zla byas mi shes de yis/} /{mig gnyis dag ni phyung gyur pa'i//} bhrātrā tenākṛtajñena pāṭite locanadvaye \n a.ka.346ka/45.47; utpāṭitaḥ — {sems can kun gyi mig phyung bar gyur la} sarvasattvā utpāṭitākṣā bhaveyuḥ śi.sa.53kha/52. phyung ba|• saṃ. 1. pāṭanam—{de nyid bdag yin mig phyung la/} /{gal te nges par khon med na/} /{bden pa de yis bdag gi mig/} /{gzhan pa rnal du gnas gyur cig//} sa evāhaṃ yadi paraṃ nirvairaḥ pāṭane dṛśaḥ \n tena satyena nayanaṃ svasthaṃ bhavatu me'param \n\n a.ka.264kha/31.66; vipāṭanam — {mig dag phyung nas long bar rab bsgrubs te/} /{ji ltar nye bar 'khor ba rim gyis bsad//} andhaṃ vidhāyākṣivipāṭanena yathopayuktaṃ nyavadhīt krameṇa \n\n a.ka.68ka/59.166 2. uddhāraḥ — {lhan cig tu bya ba la 'dun pa phul ba'i dbang gis lhag ma rnams kyis byas na byas pa nyid yin no/} /{de dang bral ba ni phyung ba yin no//} bhavati chandadānavaśāt sahitena karaṇīyasya śiṣṭaiḥ kṛtau kṛtatvam \n tadapacyutiruddhāraḥ vi.sū.66kha/83; muktiḥ — {sbyor ba med par phyung ba la ro myang ba ni de dang ldan pa nyid do//} tadvattvaṃ niṣprayogāyāṃ muktau svādane vi.sū.19ka/22 3. utsadanam — {dbus su thogs pa ni ci lags}…{skam la phyung ba ni ci lags/}…{skam la phyung ba zhes bya ba de ni nga'o snyam pa'i nga rgyal gyi tshig bla dwags yin no//} kiṃ madhye saṃsadanam \n kiṃ sthale utsadanam…sthale utsadanamiti asmimānasyaitadadhivacanam vi.va.147ka/1.35; \n\n• bhū.kā.kṛ. 1. = {bton pa} uddhṛtaḥ — {mi bdag rang gi lag gis phyung ba bzhin/} /{gal te ma la bdag yid rab dang na/} /{bden pa de yis re zhig mig gnyis ni/} /{sngon bzhin 'phral la yang dag 'byung bar shog//}manaḥ prasannaṃ yadi me jananyāṃ yenoddhṛte ca svakareṇa netre \n tattena satyena mamāstu tāvannetradvayaṃ prāktanameva sadyaḥ \n\n a.ka.67kha/59.161; {skye bo mtshungs med dus kyi glang pos phyung ba dag gi ni/} /{las skud 'di ni pad skud tshul gyis nges par g}.{yo mi 'gyur//} nāsau calatyatulakālagajoddhṛtasya jantormṛṇālakalayā kila karmatantuḥ \n\n a.ka.196ka/83.1; abhyuddhṛtaḥ — {kwa ye khyod de ltar nyam nyes pa las/} {ri dwags 'dis phyung ba bden nam} satyamare re purā tvamanenaivamāpanno'bhyuddhṛtaḥ jā.mā.155kha/179; niṣkṛṣṭaḥ — {de las phyung ba dang byung ba dag ni de nyid ma yin no//} na tato niṣkṛṣṭanirgatayostattvam vi.sū.36ka/46; nirākṛṣṭaḥ — {de las 'di phyung bas chos mngon pa de bstan bcos 'di'i gnas lta bu yin no//} so'bhidharma etasyāśrayabhūtaḥ śāstrasya, tato hyetannirākṛṣṭam abhi.bhā. 27kha/13; viniḥsṛtaḥ — {'di phyung ma thag tu bcom ldan 'das} athāsyāṃ viniḥsṛtamātrāyāṃ sa eva bhagavān gu. sa.83ka/4; utpāṭitaḥ—{de nas rgyal po'i zhabs 'bring rnams kyis ka ba de phyung ba dang} tato rājapuruṣaiḥ stambha utpāṭitaḥ a.śa.163kha/152; ucchrāpitaḥ — {de nas de rnams kyis yang dag par rdzogs pa'i sangs rgyas 'od srung gi ring bsrel gyi tshogs} \n{ma zhig par phyung ba dang} tatastena kāśyapasya samyaksaṃbuddhasyāvikopitaḥ śarīrasaṅghāta ucchrāpitaḥ vi.va.160kha/1.49; utkṣiptaḥ — {nor bu rin po che de za ma tog gang gi nang du bcug /gam} {phyung na} yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā a.sā.87kha/50; ghaṭṭitaḥ — {de skad gsungs nas che ba'i rdo/} /{zhabs mdzub kyis phyung g}.{yon pa yi/} /{phyag gis g}.{yas pa'i phyag tu ni/} /{bcom ldan 'das kyis bkod mdzad nas//} ityuktvā caraṇāṅguṣṭhaghaṭṭitāṃ vāmapāṇinā \n vinyasya dakṣiṇe pāṇau bhagavān vipulāṃ śilām \n\n a.ka.153ka/15.12; bhinnaḥ— {'jug ngogs shing ni nges par 'bras bu skye bas lhan cig nyid/} /{chu dang 'grogs pas rtsa ba phyung nas 'phral la 'gyel bar 'gyur//} kūladrumāḥ kila phalaprasavaiḥ sahaiva sadyaḥ patanti jalasaṅgatibhinnamūlāḥ \n\n a.ka.297ka/39.1 2. = {bskrad pa} niṣkāsitaḥ—{mtshams med gsum gyi sdig khur gyis/} /{de ni lci ba nyid du gyur/} /{skye bo lha yis bskul rnams kyis/} /{myur du grong khyer dag las phyung //} ānantaryaistribhiḥ pāpabhāraiḥ sa gurutāṃ gataḥ \n niṣkāsitaḥ purāttūrṇaṃ devatāpreritairjanaiḥ \n\n a.ka.236ka/89. 180; nirghāṭitaḥ — {de'i tshe rang gi gnas su bskrad par bya'o/} /{ci ste phyung bas chad pa khas len na} tadā svagṛhānnirghāṭayet \n atha nirghāṭito daṇḍamaṅgīkaroti vi. pra.182kha/3.202; avakṛṣṭaḥ — niṣkāsite'vakṛṣṭaḥ syāt a.ko.208kha/3.1.39; avakṛṣyate balātkāreṇeti avakṛṣṭaḥ \n kṛṣa vilekhane a.vi.3.1.39 3. vivṛtaḥ—{rin chen snod ni phye ba ltar/} /{sangs rgyas nyid ni yang dag bstan//} vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam \n\n sū.a.152kha/37; vibhaktaḥ—{chos kyang don rnams phye bas mkhas rnams 'di na dga' mchog bskyed//} dharmaḥ …vibhaktārthastuṣṃiṭa janayati viśiṣṭāmiha satām sū. a.130ka/2 4. = {skad phyung ba} niścāritaḥ — {'jigs pa'i sgra yang phyung ba dang} vibhīṣaṇaśca śabdo niścāritaḥ vi.va.208kha/1.83; kṛtaḥ — {rgyal po gso sbyong 'phags kyi glang po che dam pas krung krung zhes bya ba'i skad phyung bas} upoṣadhasya rājño hastināgena krauṃcayatā śabdaḥ kṛtaḥ vi.va.156ka/1.44. phyung ba nyid|uddhṛtatvam — {yang gso sbyong byas na phyung ba nyid yin no//} uddhṛtatvaṃ punaḥ poṣadhakṛtau vi.sū.66kha/83. phyung bar gyur|= {phyung gyur pa/} phyung shig|kri. uddhareta — {nam bdag gum pa na glo g}.{yas rol mtshon gyis dral te khye'u dang po nas mchis pa de phyung shig} yadāhaṃ mṛtā bhavāmi, tadā dakṣiṇapārśvaṃ śastreṇa ghātayitvā tataḥ prathamasthitaṃ dārakamuddharethāḥ a.śa.254kha/234; uddharaṇaṃ karotu — {gang gi phyir 'di yang glang ma btags pas mig phyung shig} asyāpi netroddharaṇaṃ kuruta yena balīvardā nopanibaddhāḥ vi.va.200ka/1.74; utpāṭyatām — {ka ba 'di phyung shig} ayaṃ stambha utpāṭyatām a.śa.163kha/152; pravāsayet ma.vyu.5243 (78kha). phyungs|= {phyung shig/} phyungs shig|= {phyung shig/} phyur phyur|avaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7708 (109kha). phyur bu|utkāraḥ mi.ko.18ka \n phye|• kri. ( {'byed pa} ityasyā bhūta., vidhau) 1. vighaṭayāmāsa — {tshe dang ldan pa kun dga' bos}…{mchod rten de phye ba dang} āyuṣmānānandaḥ…stūpaṃ vighaṭayāmāsa su. pra.53kha/106; samudghāṭayati sma — {de nas bcom ldan 'das kyis rin po che'i mchod rten chen po nam mkha' la 'dug pa de phyag g}.{yas pa'i sor mos dbus nas phye'o//} atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma sa. pu.93kha/153 2. bhinddhi—{chod chod phye phye} cheda cheda bheda bheda (?chinddhi chinddhi bhinddhi bhinddhi) ba.mā.165ka 3. bhidyate — {don de rnams kyi ldog pa rnams/} /{rnam rtog bzo yis sprul pa ste/} /{rten dang bsal bya'i dbye ba yis/} /{phye ba don dam par yod min//} tāśca vyāvṛttayo'rthānāṃ kalpanāmātranirmitāḥ \n nāpohyādhārabhedena bhidyante paramārthataḥ \n\n ta.sa.39ka/403; \n\n• saṃ. saktuḥ — {phye ni bre gang dag la yang /} /{mu tig bre gang 'tshong ba mthong //} dṛṣṭaśca saktuprasthena mauktikaprasthavikrayaḥ \n a.ka.257ka/93.91; {phye 'thag go//} saktuṃ pinaṣṭi abhi. sphu.331ka/1231; \n\n• = {phye ba/} phye ste rtog pa|nitīraṇam ma.vyu.7471 (106ka). phye ba|• saṃ. 1. unmīlanam — {de yis zlog par gyur mod kyang /} /{mkha' la mig ni phye ba yis//} vārito'pi tadā vyomni nayanonmīlane tayā \n a.ka.148kha/14.111; unmeṣaḥ ma.vyu.7201 (102kha) 2. vivecanam — {ji skad bshad nyid ma rig bcas/} /{nyer len rnams te lta rnam gnyis/} /{phye ba'i phyir} yathoktā eva sā'vidyā dvidhā dṛṣṭervivecanāt \n upādānāni abhi.ko.17ka/5.38; dra.— {bsam gtan gyi phyi ma rim par phye ba} dhyānottarapaṭalakramaḥ ka.ta.808; \n\n• nā. vivṛtā, lokadhātuḥ — {rigs kyi bu khyod 'jig rten gyi khams phye ba zhes bya bar de bzhin gshegs pa}… ({thal ba'i} ){dbang phyug ces bya bar 'gyur ro//} bhaviṣyasi tvaṃ kulaputra vivṛtāyāṃ lokadhātau bhasmeśvaro nāma tathāgataḥ kā.vyū.242kha/304; \n\n• bhū.kā.kṛ. apāvṛtaḥ — {de'i tshe gal te sgo phye zhing de lta bu'i gtsug lag khang gi mdun na dbyar khang 'dug pa ma yin par ro//} na cedapāvṛtadvārastadā tadbhūtasyāgrato vihārasya varṣakaḥ vi.sū.33kha/42; muktaḥ — {de rnams kyis sgo phye ste} tairdvārāṇi muktāni vi.va.211kha/1.86; vighaṭṭitaḥ — {sgo rnams phye zhing btson du bzung ba med//} vighaṭṭitadvāravimuktabandhanam jā.mā.201ka/233; udghāṭitaḥ — {de dag gis de mdun bkod cing /} /{'phral la mi bdag gis phye tshe/} /{pad+mo gsar pa'i 'od ldan pa'i/} /{byis pa zung zhig mthong bar gyur//} tairnyaste puratastasmin sahasodghāṭite nṛpaḥ \n dadarśa bālayugalaṃ pratyagrakanakojjvalam \n\n a.ka.148ka/68.78; unmiṣitaḥ — {'on te mig mi g}.{yo bar phye bas nye bar bstan pa'i don rim gyis mthong yang} atha niścalonmiṣitalocano'pi samāpatato'rthān krameṇa paśyati pra.a.28kha/33; unmiñjitaḥ ma.vyu.6303 (89kha); sphāritaḥ — {zhal phye ba'i me yi zhal du sbyin sreg bya ste} vaiśvānarasya sphāritamukhasya mukhe homayet vi.pra.139kha/3.75; bhinnaḥ—{mchu mdzes dmar bas phye ba so yi 'od/} /{yal 'dab lta bu 'dzin cing rab smras pa//} uvāca śoṇādharakāntibhinnāṃ dantadyutiṃ pallavitāṃ dadhānaḥ \n\n a.ka.30kha/53.35; {gses pa phye ba dbyes pa 'o//} dārite bhinnabheditau a.ko.213kha/3.1.100; bhidyata iti bhinnaḥ, bheditaśca \n bhidir vidāraṇe a.vi.3.1. 100; bheditaḥ — {skad cig dbye bas phye ba nyid/} /{dga' ba de las skye bar 'gyur//} ānandāstatra jāyante kṣaṇabhedena bheditāḥ \n he.ta.16kha/52; dātaḥ — chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam a.ko.213kha/3.1. 103; dāyate sma dātam \n dāp lavane a.vi.3.1.103; \n\n• vi. mukulitaḥ — {rdzi ma gnyis cung zad phye la/} {sna'i rtse mor gtad pa'am gnya' shing gang tsam du rnam par blta bar bya ste} īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ bo.pa. 94kha/59; vikacaḥ — {sprin bral nyi zer gyis phye ba'i/} /{pad ma gzhon nu spangs nas ni//} vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam \n bo.a.25kha/8.57. phye ba med pa|kṛ. anirdhāryaḥ — {rtog ge'i lta bas dri mar byas/} /{phye ba med par bdag tu smra//} tarkadṛṣṭyā malīkṛtam \n anirdhāryaṃ vadantyātmā la.a.190ka/162. phye bar gyur|= {phye bar gyur pa/} phye bar gyur pa|bhū.kā.kṛ. bheditaḥ — {dus sbyor dbye bas phye bar gyur pa zhes pa la dus sbyor ni bcu gnyis te de dag gi dbye bas phye bar gyur ba'i dus la sogs pa rnams 'khor te} bheditā lagnabhedairiti \n lagnā dvādaśa, teṣāṃ bhedairbheditāḥ kālādayo bhrama√nta vi.pra.184kha/1.61. phye ma|1. cūrṇaḥ — {lha'i me tog man+da ra ba dang lha'i tsan dan gyi phye ma dang lha'i gser gyi phye ma dang} divyairmāndāravapuṣpairdivyaiścandanacūrṇairdivyaiśca suvarṇacūrṇaiśca a.sā. 443ka/250; vicūrṇaḥ — {me tog phye ma khu bas sa gzhi brgyan//} vicūrṇapuṣpāsavasiktabhūtalam jā.mā.201ka/233; kaṇaḥ — {rdo yi phye ma dag gi kha zas can/} /{phug ron rnams ni rtag tu byed pa ste//} pāṣāṇakaṇāhārī nityaṃ pārāvataḥ kurute \n\n vi.pra.110ka/1, pṛ.5 2. rajaḥ, parāgaḥ — {me tog rnams kyi phye ma yis/} /{kha cig tu ni bsung bsgos bzhin//} rajobhiḥ kusumānāṃ ca savāsamiva kutracit \n\n jā.mā.117kha/137 3. manthā ma.vyu.5755 (84ka); {phye ma'am 'dag gu ste thug pa ska mo'i lde gu'o//} mi.ko.39ka \n phye ma brgyar byed|śatacūrṇaṃ karoti — {mtshon chas mdzes par byas pa'i lag pa dag gis brtan pa dang g}.{yo ba gang la bsnun pa de phye ma brgyar byed do//} praharaṇaśobhitakaraiḥ sthāvaraṃ jaṅgamaṃ yaṃ hanti śatacūrṇaṃ karoti vi.pra.145kha/3.88. phye ma leb|• saṃ. pataṅgaḥ — {'bras bu phun sum tshogs pa 'dod pas bslus/} /{mar me'i 'od kyis phye ma leb brid bzhin//} pralobhyamānāḥ phalasampadāśayā pataṅgamūrkhā iva dīpaśobhayā \n\n jā.mā.156ka/179; {sbrang bu sha sbrang phye leb dang /} /{rkun po rnams ni 'jig par 'gyur//} maśadaṃśapataṅgāśca sarve naśyanti taskarāḥ \n\n ma.mū.200kha/216; śalabhaḥ — {phye ma leb dang 'dab chags dang /} /{rgya mtsho dag gis ri rab ltar/} /{brtan pa grogs ngan sdug bsngal dang /} /{zab mo thos pas mi g}.{yos so//} kumitraduḥkhagambhīraśravāddhīro na kampate \n śalabhaiḥ pakṣavātaiśca samudraiśca sumeruvat \n\n sū.a.222kha/131; \n\n• nā. pataṅgā, nadī—{chu srin 'dzin khris gang ba yi/} /{chu bo mang po rgal mdzod cig /nang} {ga phye ma leb}…{nang ga na ni srin mo khro/} /{phye ma leb na mi ma yin//} nadyaśca bahavastāryā nakragrāhasamākulāḥ \n\n naṅgā pataṅgā…naṅgāyāṃ rākṣasīkopā pataṅgāyāmamanuṣyakāḥ \n vi.va.213kha/1.88. phye ma leb khra bo|citrapataṅgaḥ ma.vyu.4521 (70kha). phye mar gyur|bhū.kā.kṛ. sañcūrṇitaḥ — {'di ltar phye mar gyur kyang 'di'i gzugs/} /{gangs ri dkar 'dra de dang 'dra bar snang //} tasyaivaṃ khalvasya sitādriśobhaṃ sañcūrṇitasyāpi vibhāti rūpam \n\n jā.mā.184ka/214. phye mar btags pa|bhū.kā.kṛ. cūrṇitaḥ — {dmyal srung rab tu khros pa yis/} /{tho bas brdungs shing phye mar btags//} kopānnarakapālena mudgarāghātacūrṇitaḥ \n a.ka.195ka/82.37. phye mar byas|• bhū.kā.kṛ. kaṇaśaḥ kṛtaḥ — {gang zhig dge ba rnams kyis bkug dang yongs su dkris dang rnam par gsal ba dang /} /{rab bcad gcus dang nges par brdar dang phye mar byas kyang zad pa nyid mi 'gyur//} yā''kṛṣṭā pariveṣṭitā vighaṭitā protpāṭitā moṭitā nirghṛṣṭā kaṇaśaḥ kṛtā'pi kuśalairnaiva prayāti kṣayam \n\n a.ka.4kha/50.33; avacūrṇitaḥ — apadhvasto'vacūrṇitaḥ a.ko.213ka/3.1.94; avacūrṇyate sampiṣyata iti avacūrṇitaḥ \n cūrṇa sampeṣaṇe a.vi.3.1.94; \n\n• saṃ. kalkaḥ, o kam — {skyer rtsa 'bras bu gsum dang bI shA la/} /{skyer rtsa phye mar byas la nges par bskol/} /{thang la sbrang rtsi ldan pa 'thungs pa yis/} /{gcin kha snyi ba'i nad skyes ma lus 'joms//} phalatrikaṃ dāruniśāṃ viśālāṃ mustāṃ ca niṣkvāthya niśāṃ sakalkam \n pibet kaṣāyaṃ madhusaṃyutaṃ ca sarvaprameheṣu samutthiteṣu \n\n yo.śa.2ka/14. phye mar byed|= {phye mar byed pa/} phye mar byed pa|• kri. cūrṇayati — {ri'i rtse mo yang phye mar byed la} parvataśikharāṇi cūrṇayati ma.mū.213ka/232; \n\n• vi. piṣṭaḥ — {de nas rdo chen tshogs dkrigs char/} /{ri 'phreng mtha' dag nyon mongs shing /} /{brtan pa ltung byed ljon shing ni/} /{phye mar byed pa bab par gyur//} tataḥ piṣṭadrumā vṛṣṭiḥ kliṣṭādriśakalāvalī \n papāta pātitadhṛtiḥ sthūlopalakulākulā \n\n a.ka.43kha/56.17. phye mar rlog|kri. cūrṇayati — {de dag gis mi de'i klad pa nas rkang pa'i bar du phye mar rlog go//} te taṃ puruṣaṃ mastakātprabhṛti yāvatpādau cūrṇayanti śi.sa.46kha/44; cūrṇyate — {der sems can dmyal ba pa de dag lcags kyi char pas yan lag dang nying lag thams cad phye mar rlog la} tatra te nārakā ayovarṣeṇa sarvāṅgapratyaṅgaśaścūrṇyante śi.sa.47kha/45. phye mar brlag|vi. cūrṇitaḥ — {lus dang ngag sems dam tshig rnams/} /{des ni phye mar brlag par bsgom//} kāyavākcittasamayaṃ cūrṇitaṃ tena bhāvayet \n\n gu.sa.130ka/87. phye mar lhags|niṣpeṣaḥ — {phan tshun mtshon 'debs phye mar lhags/} /{go cha rnams ni ral bar gyur//} anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ \n\n jā.mā.67ka/77. phye mar lhags gyur|bhū.kā.kṛ. cūrṇitaḥ — {bsdus 'joms ri yis kha cig lus kyang gzir/} /{de yis brdzis pas phye mar lhags gyur kyang //} saṅghātaparvatasamāgamapiṣṭadehāḥ kecittadākramaṇacūrṇitamūrtayo'pi \n jā.mā.176ka/204. phye zhig|kri. vighaṭayatu — {kun dga' bo mchod rten 'di phye zhig} vighaṭayā''nandemaṃ stūpam su.pra.53kha/106; muñcatu — {myur du sgo phye shig} śīghraṃ dvārāṇi muñcata vi.va.211ka/1.86. phye leb|= {phye ma leb/} phye shig|= {phye zhig/} phyed|ardhaḥ — {yang don de nyid tshigs su bcad pa phyed pa dang gnyis kyis bsdus pa yin te} punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati abhi.bhā.244kha/823; {rkang rus nas ni thod phyed bar/} /{btang bas sbyar ba byas par bshad//} pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ \n\n abhi.ko.19ka/6.10; upārdhaḥ — {brim pa yang 'di ltar ci nas kyang phyed ni dge slong rnams kyi lhung bzed kyi nang du 'gro la/} {phyed ni sa la 'bo bar gyis shig} evaṃ cārayitavyaḥ upārdho bhikṣūṇāṃ pātre patatyardho bhūmau vi.va.166ka/1.55; sāmi — sāmi tvardhe jugupsite a.ko.236kha/3.3.249. phyed skyil|ardhaparikaraḥ mi.ko.11kha \n phyed snga ma|pūrvārdhaḥ, o rdham — {de la phyed snga ma phyed phyi mas bshad do//} atra pūrvārdhamuttarārdhe vyākhyātam sū.vyā.207ka/110. phyed du 'khor ba|pā. ardhabhramam, alaṅkāraviśeṣaḥ — {gal te tshigs bcad phyed 'khor na/} /{phyed du 'khor ba zhes par brjod/} /{gal te kun du 'khor ba na/} /{kun tu bzang po zhes par 'dod//} āhurardhabhramaṃ nāma ślokārdhabhramaṇaṃ yadi \n tadiṣṭaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ \n\n kā.ā.337kha/3.80. phyed du nye ba|vi. upārdhaḥ — {rin phyed du nye bas kyang ngo //} upārdhamūlyena vi.sū.15ka/17. phyed du 'phar ba|= {phyed 'phar/} phyed pa|vedhikatvam — {mi phyed pa dang mi zhan dang /} /{mtshungs pa med dang g}.{yo med phyir//} nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ \n ra.vi.121kha/96. phyed phyi ma|uttarārdhaḥ, o rdham — {de la phyed snga ma phyed phyi mas bshad do//} atra pūrvārdhamuttarārdhe vyākhyātam sū.vyā 207ka/110; aparārdhaḥ — {zhes pa phyed snga mas bde bar gshegs pa la sogs pa la phyag 'tshal bar brjod nas/} {phyed phyi mas brjod par bya ba la sogs pa bstan pa'i phyir}…{gsungs te} iti pūrvārdhena sugatādīnāṃ namaskṛtimabhidhāya aparārdhena abhidheyādīni pratipādayannāha bo.pa.43ka/2. phyed 'phar|pā. ardhaplutaḥ, akaniṣṭhaparamordhvasrotobhedaḥ — {'og min 'gro/} /{de 'phar phyed 'phar thams cad du/} /{'chi 'pho} akaniṣṭhagaḥ \n\n sa pluto'rdhaplutaḥ sarvacyutaśca abhi.ko.20ka/6.38; abhi.sphu.190kha/952. phyer btags pa|= {phye mar btags pa/} phyogs|1. dik \ni. diśā — {sdig can rnams kyi sdig pa ni/} /{shin tu sbas kyang phyogs rnams rgyug//} dikṣu dhāvati pāpānāṃ suguptamapi pātakam \n\n a.ka.80kha/8.16; āśā — {byang phyogs bdag po} uttarāśādhipatiḥ a.ka.295ka/38.8; {gang gi grags pa'i me tog gi/} /{dog pa yon tan dri bzang tshogs/} /{phyogs kun ri dwags mig can gyi/} /{rna ba yi ni rgyan du gyur//} guṇasaurabhasambhārāḥ sarvāśāṃ hariṇīdṛśām \n yadyaśaḥpuṣpamañjaryo yātāḥ karṇāvataṃsatām \n\n a.ka.3ka/1.8; kakubh — {phyogs rnams mdzes pas khyab gyur te/} /{brgya phrag brgya byin mtshon gyis bzhin//} vyāptā vibhānti kakubhaḥ śakrāyudhaśatairiva \n\n a.ka.43ka/4.80; {gzhal yas khang gi phyogs kyi gdong mdzes pa/} /{gus pas ston pa'i bstod pa bsgrubs pa bzhin//} babhurvimānaiḥ kakubhāṃ mukhāni bhaktyeva śāsturvihitastavāni \n\n a.ka.193kha/22.14; gauḥ śrī.ko.172kha; dra. {byang phyogs na} uttarasyām a.ka.47ka/5.2 \nii. = {bcu} daśa — {phyogs zhes pa bcu'o//} digiti daśa vi.pra.179ka/1.34 \niii. = {bcu pa} daśamī — {sgyu'i byams pa gang yin pa de ni phyogs zhes pa bcu pa} māyāmaitrī yā sā digiti daśamī vi.pra.154kha/3.103 2. deśaḥ \ni. = {sa phyogs} pradeśaḥ — {de nas sa bdag phyogs de ru/} /{sras ni gzigs par bzhed ldan pas/}…{'ongs//} putradarśanasotkaṇṭhastaṃ deśamatha bhūpatiḥ \n ājagāma a.ka.217ka/24.103; {me stong pa'i phyogs su} dahanaśūnyadeśe vā.ṭī.63ka/17; {khu tshur du rlung rdo la pad+ma nam mkha'i phyogs la ri mo dang /}muṣṭau vāyuṃ dṛṣadi kamalaṃ citramākāśadeśe a.ka.319kha/40.143; pradeśaḥ — {gang gi tshe na phyogs de ru/} /{chu yi rgyun ni ma babs pa//} tasmin yadā na pradeśe vāridhārā papāta a.ka.190kha/21.76; {phyogs 'dir rang gi sngon byung dran gyur nas/} /{dbang po bdag la 'dzum pa 'di skyes so//} asmin pradeśe nijapūrvavṛttaṃ smṛtvā smitaṃ jātamidaṃ mamendra \n\n a.ka.295ka/38.6; uddeśaḥ — {nam zhig de yi bum nang du/} /{shing shun ngur smrig dag gis ni/} /{nags tshal dben pa'i phyogs su ni/} /{chos gos kha ni bsgyur ba byas//} tarutvacaḥ kaṣāyeṇa sa kadācid ghaṭāntare \n viviktakānanoddeśe cakre cīvararañjanam \n\n a.ka.282ka/105.3; {mi yi sa las 'das nas ni/} /{'jigs su rung ba'i grong khyer dang /} /{mtho ris phyogs ni ma lus pa/} /{gzhal yas khang dang skyed tshal gnas//} martyabhūmimatikramya ghoreṣu nagareṣu sā \n svargoddeśeṣvaśeṣeṣu vimānodyānaśāliṣu \n\n a.ka.130ka/12.35; khaṇḍaḥ, o ḍam — {de ltar bsams nas thub pa rnams/} /{gser gyi sa 'dzin dag gi ngos/} /{lha dang grub pas yongs gang ba/} /{dza m+bu'i phyogs dang nye bar song //} iti saṃcintya munayaḥ pārśvaṃ kanakabhūbhṛtaḥ \n surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ \n\n a.ka.40kha/4.45; bhāgaḥ — {'bab chu 'bab pa dang grog mkhar dang gad pa dag gis sa gzhi'i phyogs mi bde ba yod pa zhig na} salilamārgavalmīkaśvabhraviṣamabhūbhāge jā.mā.145kha/169 \nii. = {phyogs gcig} ekadeśaḥ — {phyogs ni phyogs gcig go//} pradeśa ekadeśaḥ nyā.ṭī.49kha/101; {mngon sum ni zhes phyogs gcig tu byed pa yin te} pratyakṣamiti ekadeśanirdeśaḥ nyā.ṭī.39ka/40; pradeśaḥ — {rtsom pa'i phyogs su de dag bstan pas ci zhig bya zhe na} tat kimetairārambhapradeśe uktaiḥ nyā.ṭī.37ka/13; aṃśaḥ — {de la phyogs gcig kho nar dran pa rtse gcig tu 'jog par byed kyi} yatrāsāvekāṃśenaikāgrāṃ smṛtimavasthāpayati śrā.bhū.76ka/195 3. pakṣaḥ \ni. matam — {gal te char dang sprin med par/} /{mthong bas ma nges par smra na/} /{kho bo'i phyogs la dngos yod nyid/} /{khyed phyogs gal te'ang ga la yod//} vṛṣṭimeghāsatordṛṣṭvā yadyanaikāntikaṃ vadet \n vastvastvevātra matpakṣe bhavatpakṣe'pyadaḥ kutaḥ \n\n ta.sa.36ka/378; {phyogs 'di la ni lan btab zin//} pakṣaścāyaṃ kṛtottaraḥ pra.vā.120kha/2.56; kalpaḥ — {gal te phyogs dang po yin na}…{ci ste phyogs gnyis pa yin na} yadyādyaḥ kalpaḥ… atha dvitīyaḥ pakṣaḥ ta.pa.305kha/324 \nii. vargaḥ — {de la mdza' bshes kyi phyogs dang dgra bo'i phyogs dang tha mal pa'i phyogs gang yin pa} tatra yo'yaṃ mitrapakṣaḥ, amitrapakṣaḥ, udāsīnapakṣaśca śrā.bhū.81ka/208; {mi mthun phyogs la bzod ldan pa//} vipakṣeṣu kṣamāvantaḥ a.ka.26ka/3.76 \niii. pañcadaśāhorātrāḥ — {nag po'i phyogs}…{dkar po'i phyogs} kṛṣṇapakṣaḥ…śuklapakṣaḥ vi.pra.123ka/1, pṛ.21; {nyi ma zla ba spangs pa yi/} /{nag phyogs mtshan mo rtsom pa bzhin//} kṛṣṇapakṣakṣapārambha iva sūryenduvarjitaḥ \n\n a.ka.261ka/31.22; {de ni sum cu nyin zhag go/} /{de rnams bco lnga phyogs yin no//} te tu triṃśadahorātraḥ pakṣaste daśa pañca ca \n\n a.ko.137ka/1.4.12; te tu muhūrtāḥ triṃśat ahorātro bhavati \n ahnā sahitā rātriḥ ahorātraḥ \n te'horātrāḥ pañcadaśa pakṣo bhavati \n pacati bhūtāni pakṣaḥ \n ḍupacaṣ pāke \n pakṣyate vā pakṣaḥ \n pakṣa parigrahe a.vi.1.4.12 4. = {re ba} āśā — {khyim bdag stobs kyi sde zhes pa/} /{grong ni nor las byung bar gyur/} /{'bras bu'i tshogs kyis slong ba yi/} /{phyogs rdzogs grib bsil ljon pa bzhin//} babhūva vāsavagrāme balasenābhidho gṛhī \n pūritāśaḥ phalabharaiśchāyātarurivārthinām \n\n a.ka.164ka/19.3; \n\n• pā. 1. pakṣaḥ—{rang gi ngo bo kho na dang bdag nyid 'dod pa dang ma bstsal bar bstan par bya ba ni phyogs so//} svarūpeṇaiva svayamiṣṭo'nirākṛtaḥ pakṣaḥ nyā.bi. 234ka/176; {de lta bu de yang mngon sum la sogs pas ma bsal ba'i don gang yin pa de phyogs zhes brjod do//} evambhūtaḥ san pratyakṣādibhiḥ anirākṛto yo'rthaḥ sa pakṣa ityucyate nyā.ṭī.68kha/176 2. dik, dravyapadārthabhedaḥ{rnam pa dgu zhes bya ba ni mdo las/sa} {dang chu dang me dang rlung dang nam mkha' dang} \n{dus dang phyogs dang bdag dang yid ces bya ba'i ni rdzas dag yin zhes bya'o//} navadheti—pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ (vai.da.1.1.4) iti sūtrāt ta.pa.257kha/231; \n\n• u.pa. pathaḥ—{de nas byang phyogs nas 'ongs pa'i/} /{ded dpon nor sbyin zhes pa yis/} /{de yi ched du rna ba'i rgyan/} /{sa yi rin du rab tu phul//} athottarāpathāyātaḥ sārthavāho'rthadābhidhaḥ \n pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam \n\n a.ka.175ka/19.135; kramaḥ — {dge ba'i phyogs la brten nas sdig pa spang bar gyis//} jahīta pāpāni śubhakramāśayād jā.mā.166kha/192; \n\n• = {phyogs pa/}\n(dra.— {sa phyogs/} {phyir phyogs/} {sngon du phyogs pa/} {gyen du phyogs/} {mngon phyogs/}). phyogs kun tu|samantataḥ — {de nas ma he des phyogs kun tu 'jigs pa chen po mthong nas} tataḥ sa mahiṣaḥ samantato mahābhayaṃ dṛṣṭvā a.śa.159kha/148. phyogs 'dis|anayā diśā — {phyogs 'dis gzhan yang khong du chud par bya'o//} anayā diśā anyadapi gantavyam abhi.sphu.127ka/828; {gsal ba rnams la gcig nyid du/} /{phyogs 'di yis ni byed pa na//} vyaktīnāmekatāpattiṃ kuryāccedanayā diśā \n\n ta.sa.77kha/725. phyogs tsam|diṅmātram — {rang tshig 'gal la gsal ba'i dpe/} /{lung la phyogs tsam bstan pa yin//} svavāgvirodhe vispaṣṭamudāharaṇamāgame \n diṅmātradarśanam pra.vā.143ka/4.97. phyogs kyi skyon|pā. pakṣadoṣaḥ — {mngon sum la sogs pas gnod phyogs kyi skyon nyid dang} pakṣadoṣaḥ pratyakṣādiviruddhatvam nyā.pra.184ka/8. phyogs kyi khongs|digantaraḥ — {grags pa'i dri bzang rab rgyas pas/} /{phyogs kyi khongs ni yang dag rdzogs//} yaśaḥsaurabhasambhārasampūritadigantaraḥ \n a.ka.24ka/3.55. phyogs kyi 'khor lo|dikcakram — {lha yi me tog rab tu gtor/} /{cod pan gyis ni sa la reg/} /{'od kyis phyogs kyi 'khor lo bkang /} /{de yis de la gus phyag 'tshal//} prakīrṇadivyakusumaḥ kirīṭaspṛṣṭabhūtalaḥ \n prabhāpūritadikcakrastaṃ bhaktyā praṇanāma saḥ \n\n a.ka.306kha/39. 105; diśāṃ cakram — {'di yi rkang bkod khur gyis ni/} /{phyogs kyi 'khor lo 'khor ba bzhin/} /{rkang pas 'thung rnams rjes snyeg bzhin/} /{sa rnams kun 'khrul myos pa bzhin//} bhramatīva diśāṃ cakramanuyāntīva pādapāḥ \n pādanyāsabhareṇāsya kṣībeṇā''ghūrṇate kṣitiḥ \n\n a.ka.5kha/1.37. phyogs kyi gos|• u.pa. = {gcer bu} digambaraḥ, vastrahīnaḥ — {gcer bu gos med phyogs kyi gos//} nagno'vāsā digambare a.ko.208kha/3.1.39; diśa evāmbaraṃ yasya saḥ digambaraḥ a.vi.3.1.39; \n\n• saṃ. digambaraḥ, jainaḥ — {gang 'dir phyogs gos rnams kyi yang /} /{mdun du bud med skye bo 'khod/} /{kye ma kun tu spyod pa 'di/} /{shin tu yun ring lon nas mthong //} aho batāyamācāraḥ sucirādavalokitaḥ \n digambarāṇāmapyagre yadihāste vadhūjanaḥ \n\n a.ka.250ka/93.18. phyogs kyi gos can|= {gcer bu pa} digambaraḥ, jainaḥ — {gzegs zan dang rkang mig dang phyogs kyi gos can dang rgyal dpog pa} ({dang rigs pa pa} ){la sogs pa} kaṇabhakṣākṣapādadigambarajaimininaiyāyikaprabhṛtiṣu pra.pa.144ka/191. phyogs kyi glang|= {phyogs kyi glang po/} phyogs kyi glang chen|diṅnāgaḥ, diggajaḥ — {gang phyir lha ma yin rnams tsham tshom med par ni/} /{phyogs kyi glang chen mche ba lto bas zed 'ong ba//} yasyāḥ kṛte ditisutā rabhasā''gatāni diṅnāgadantamusalānyurasā'bhijagmuḥ \n jā.mā.66kha/77. phyogs kyi glang po|• saṃ. diggajaḥ — {dga' ldan phyogs kyi glang po 'gram pa'i ngos 'dar tsan dan dag ni chag cing zag//} mādyaddiggajagaṇḍabhittikaṣaṇairbhagnasravaccandanaḥ nā.nā.226kha/15; {mtsho skyes pad dkar phyir log khrus/} /{sa mos gsal byed me tog so/} /{sa kun la grags cha mdzes te/} /{'di rnams phyogs kyi glang po 'o//} airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ \n\n puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ \n a.ko.133ka/1.3.3; diṅnāgaḥ — {de yi blon po'i glang po ni/} /{sa 'dzin zhes bya sa yi khur/} /{bzod pa gzhan yang byung gyur te/} /{phyogs kyi glang po lnga pa bzhin//} mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ \n bhūmibhārasahastasya diṅnāga iva pañcamaḥ \n\n a.ka.48ka/5.17; \n\n• nā. diṅnāgaḥ, ācāryaḥ — {slob dpon phyogs kyi glang pos 'gal ba 'di yang bstan na/} {rnam 'grel byed pa khyod bzhin du/} /{de ci'i phyir ma smos she na} ayaṃ ca viruddha ācāryadiṅnāgenoktaḥ \n sa kasmād vārrttikakāreṇa satā tvayā noktaḥ? nyā.ṭī.80ka/213. phyogs kyi sgo|digmukham — {lho phyogs kyi rgyud 'di nyid kyi phyogs kyi sgo'i gnas rgya mtsho'i 'gram zhes bya ba} ayamihaiva dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ ga.vyū.279kha/360; kakubhāṃ mukham — {kun gzigs de yi tshems kyi 'od rnams kyis/} /{phyogs sgor snang ba byin cing rab gsungs pa//} dantaprabhābhiḥ kakubhāṃ mukheṣu diśan prakāśaṃ bhagavān babhāṣe \n\n a.ka.256kha/93.83. phyogs kyi cha|= {phyogs cha/} phyogs kyi chos|pā. 1. pakṣadharmaḥ — {phyogs kyi chos ni rgyu rnam pa gnyis kyis the tshom gyi rgyur gyur pa nyid yin te} pakṣadharmasya ca dvābhyāṃ kāraṇābhyāṃ saṃśayahetutvam nyā. ṭī.80kha/215; {gzung bya zhes bya ba la gzung bar bya ba ni bsgrub par bya ba'i chos te/} {phyogs chos zhes bya ba'i tha tshig go//} grāhyadharma iti \n grāhyasya sādhyadharmiṇo dharmaḥ pakṣadharma iti yāvat ta.pa.26kha/500 2. = {phyogs kyi chos nyid} pakṣadharmatvam—{sgra ni yod pa'am/} {skye ba dang ldan pa'am/} {byas pa'o zhes bya ba ni gsum ka'i yang phyogs kyi chos bstan pa'o//} sannutpattimān kṛtako vā śabda iti trayāṇāmapi pakṣadharmatvapradarśanam nyā.ṭī.66ka/166. phyogs kyi chos nyid|pā. pakṣadharmatvam, liṅgasya rūpabhedaḥ — {rjes su 'gro ba dang ldog pa dang phyogs kyi chos nyid ces bya ba'i tshul gsum gang la yod pa de ni tshul gsum pa'o//} trīṇi rūpāṇi—anvayavyatirekapakṣadharmatvasaṃjñakāni yasya tat trirūpam nyā.ṭī.61ka/150; {de bas na rtags ni byed pa'i bdag nyid yin pa'i phyir rjes su 'gro ba dang ldog pa dang phyogs kyi chos nyid du nges pa gdon mi za bar bya dgos pas tshul kun nges pa'i sgra la ltos par bya ba yin no//} ato'nvayavyatirekapakṣadharmatvaniścayo liṅgavyāpārātmakatvādavaśyakartavya iti sarveṣu rūpeṣu niścitagrahaṇamapekṣaṇīyam nyā.ṭī.47kha/92. phyogs kyi chos nyid bstan pa|pakṣadharmatvapradarśanam—{zhes bya ba ni gtan tshigs kyi phyogs kyi chos nyid bstan pa yin no//} iti hetoḥ pakṣadharmatvapradarśanam nyā.ṭī.84ka/229. phyogs kyi chos nye bar bstan pa|pā. pakṣadharmopadarśanam — {snal ma dag la gos la sogs pa'i don byed pa ma mthong la gzhan mthong ngo zhes bya ba 'di ni phyogs kyi chos nye bar bstan pa yin no//} adṛṣṭā ca tantuṣu prāvaraṇādyarthakriyā, paṭe dṛśyate iti pakṣadharmopadarśanam vā.ṭī.82kha/38. phyogs kyi gnyis 'thung|= {phyogs kyi glang po} digdvipaḥ, diggajaḥ — {bA rA Na sIr sngon byung ba/} /{sa yi bdag po tshangs pas byin/} /{gang dpung sa 'dzin sbyin pa yis/} /{lag brlan phyogs kyi gnyis 'thung bzhin//} vārāṇasyāmabhūtpūrvaṃ brahmadatto mahīpatiḥ \n dānārdrahasto yadbāhuḥ kṣmāmadhāddigdvipopamaḥ \n\n a.ka.289kha/37.23. phyogs kyi tog|nā. āśāketuḥ, nṛpaḥ — {rgyal po phyogs kyi tog du gyur pa'i tshe/} /{byang chub 'dod nas 'gro ba'i don gyi phyir/} /{'khor lo'i mtshan can pad ma lta bu yi/} /{lag pa phrugs kyang ma bltas rab tu byin//} cakrāṅkitaṃ kamalatulyaṃ pāṇiyugaṃ pradattamanapekṣam \n nṛpa āśāketu yada āsīd bodhimabhīpsamāna jagadarthe \n\n rā.pa.238kha/135. phyogs kyi dra ba rnam par dbye ba|digjālavibhāgatā — {zhing gi lus rnams kyi chung ba'i rang bzhin yang rab tu shes so//}…{phyogs kyi dra ba rnam par dbye ba yang rab tu shes so//} kṣetrakāyānāṃ parīttatāṃ ca prajānāti…digjālavibhāgatāṃ ca prajānāti da.bhū.244kha/45. phyogs kyi na chung|dikkāntā — {gang gi grags pa ke ta ka'i/} /{nang gi 'dab ltar dri med pa/} /{phyogs kyi na chung rna rgyan du/} /{gyur pa da lta'ang rnam par mdzes//} adyāpi yasya dikkāntākarṇābharaṇatāṃ gatam \n vibhāti ketakīgarbhapalāśaviśadaṃ yaśaḥ \n\n a.ka.203kha/23.7; dra. {phyogs kyi bu mo/} {phyogs kyi mdzes ma/} phyogs kyi rnam par dbye ba|digbhāgaḥ — {gang las phyogs kyi rnam par dbye ba de shar dang nub la sogs pa na gnas pa'i skyes bu la ltos nas nub la sogs par 'gyur ba} yata eva pūrvāparadeśavyavasthitapuruṣāpekṣayā tasya parāditā digbhāgasya pra.a.164kha/514; digvibhāgaḥ — {rgya mtsho'i dkyil na gnas pa'i mi/} /{'khrul pa skyes par gyur pa dag /gza'} {dang skar ma mthong ba yis/} /{phyogs kyi rnam dbye nges par 'gyur//} samudramadhyamadhyāsya jāyate vibhramo nṛṇām \n grahanakṣatradṛṣṭyā tu digvibhāgaviniścayaḥ \n\n pra.a.164kha/514. phyogs kyi rnam dbye|= {phyogs kyi rnam par dbye ba/} phyogs kyi phyogs gcig la ma grub pa|• pā. pakṣaikadeśāsiddhaḥ — {blo gcig pa nyid phyogs kyi phyogs gcig la ma grub bo//} iti pakṣaikadeśāsiddhamekamatitvam ta.pa.206kha/882; pakṣaikadeśāsiddhatvam — {zhes bya ba la sogs pa'i gtan tshigs kyi sbyor ba la phyogs kyi phyogs gcig la ma grub pa'i dogs pa bsu ba yin no//} ityādau prayoge hetoḥ pakṣaikadeśāsiddhatvamāśaṅkate ta.pa.12kha/470. phyogs kyi bu mo|digvadhūḥ — {skye rgu'i mgon gyi lus la der/} /{sog les gshags pas skye rgu rnams/} /{ngus shing phyogs kyi bu mo yi/} /{sgra snyan rnams kyis cho nges bkang //} tasmin prajāḥ prajānāthe krakacākrāntavigrahe \n cakranduḥ pūritākrandā digvadhūbhiḥ pratisvanaiḥ \n\n a.ka.17kha/2. 117; dra. {phyogs kyi na chung /} {phyogs kyi mdzes ma/} phyogs kyi mdzes ma|dikkāntā—{phyogs kyi mdzes ma'i rna rgyan dang /} /{mtshungs par yon tan dam pa bkod/} /{gang zhig grags pa'i mchod rten gyis/} /{'gro mdzes de dag rgyal gyur cig//} dikkāntāśravaṇottaṃsatulāropitasadguṇāḥ \n te jayanti jagadyeṣāṃ yaśaḥ stūpairvirājate \n\n a.ka.45ka/57.1; dra. {phyogs kyi bu mo/} {phyogs kyi na chung /} phyogs skyong|dikpālaḥ — {phyogs su bsrung slad phyogs skyong nas/} /{zla ba nyi mar bcas pa bskos//} dideśa dikṣu rakṣāyai dikpālān sendubhāskarān \n\n a.ka.329kha/41.60. phyogs skyon med pa|aduṣṭapakṣaḥ — {phyogs skyon med pa la phyogs kyi skyon brjod pa} aduṣṭapakṣe pakṣadoṣavacanam nyā.pra.184kha/8. phyogs gos|= {phyogs kyi gos/} phyogs gos can|= {phyogs kyi gos can/} phyogs gyur|= {phyogs par gyur pa/} phyogs gyur pa|= {phyogs par gyur pa/} phyogs glang|= {phyogs kyi glang po/} phyogs 'ga' zhig na rgyu ba|vi. ekadeśacārī — {ci 'di dag lus thams cad la khyab pa dag cig gam/} {phyogs 'ga' zhig na rgyu ba dag yin} kimete sarvaśarīravyāpina ekadeśacāriṇa iti abhi.bhā.11ka/899. phyogs 'gro|= {'od byed} aṃśuḥ, raśmiḥ — kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ \n bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyām \n\n a.ko.135kha/1.3.33; aśnute aṃśuḥ \n aśū vyāptau a.vi.1.3.33. phyogs sgo|= {phyogs kyi sgo/} phyogs ngos|diktaṭaḥ — {der ni nam mkhar son pa'i ri/} /{phyogs ngos ma lus bkag gyur pas/} /{mdun du bgegs ni gzugs can bzhin/} /{bgrod par dka' ba de yis mthong //} sa tatrā''krāntagaganaṃ niruddhāśeṣadiktaṭam \n durārohaṃ dadarśāgre mūrtaṃ vighnamivācalam \n\n a.ka.63kha/6.125; {de nas du ba'i mig ces ri/} /{phyogs ngos du bas tshig gyur pa/} /{ma rung sbrul gdug dkyil 'khor gyi/} /{mthong ba reg pa'i dug gis khyab//} athādridhūmanetrākhyo dhūmanirdigdhadiktaṭaḥ \n dṛṣṭisparśaviṣairvyāptaḥ krūrāśīviṣamaṇḍalaiḥ \n\n a.ka.60kha/6.88. phyogs snga ma|pūrvapakṣaḥ — {zhes bya ba ni phyogs snga ma spong ba yin te} iti pūrvapakṣaṃ pratikṣipati ta.pa.178kha/818. phyogs snga ma dgod pa|kri. pūrvapakṣayati — {'dir kha cig phyogs snga ma dgod pa ni} atra kecidevaṃ pūrvapakṣayanti vā.ṭī.58ka/13; dra. {phyogs snga mar byed pa/} phyogs snga ma smra ba|pūrvapakṣavādī — {phyogs snga ma smra ba'i ri bong can zla ba ma yin te/} {yod pa'i phyir zhes bya ba'i gtan tshigs smras pa gang yin pa} pūrvapakṣavādinā ya uktaḥ ‘acandraḥ śaśī sattvāt’ iti hetuḥ ta.pa.28ka/503. phyogs snga mar byas pa|bhū.kā.kṛ. pūrvapakṣīkṛtaḥ — {'di tsam gyi bar du ku mA ra ri las smras pa phyogs snga mar byas pa yin la} etāvat kumārilenoktaṃ pūrvapakṣīkṛtam ta.pa.276ka/1020. phyogs snga mar byed|= {phyogs snga mar byed pa/} phyogs snga mar byed pa|kri. pūrvapakṣayati — {phyogs phyi mas phyogs snga mar byed pa} parapakṣaṃ pūrvapakṣayati vā.ṭī.77ka/32; dra. {phyogs snga ma dgod pa/} phyogs can|vi. deśī — {phyogs can 'dus pa rnams phan tshun du phrad pa ni 'di lta ste/} {rtsig pa la 'jim gong dang 'jim gong gzhan phrad pa lta bu'o//} deśināmeva samudāyināmanyonyaṃ samavadhānaṃ tadyathā bhittau mṛtpiṇḍena mṛtpiṇḍāntarasya abhi.sa.bhā.34kha/47; pradeśī — {phyogs yin yang phyogs can yin bzhin du nye bar 'dogs pa yang yod de} bhavati hi pradeśe'pi pradeśivadupacāraḥ abhi.bhā.36ka/62. phyogs gcig|1. pradeśaḥ — {gal te phyogs gcig phrad do zhe na/} {ma yin te/} {phyogs de de nyid kyi yin pa nyid du mi rung ba'i phyir ro//} pradeśasaṃyoga iti cet? na tasyaiva tatpradeśatvāyogāt abhi.bhā.92kha/1223; ekadeśaḥ— {ljon shing ni srog dang bcas pa yin te/} {nyal ba'i phyir ro zhes ljon shing phyogs su byas pa la lo ma 'khum pa'i mtshan nyid kyi nyal ba ni phyogs gcig la ma grub pa yin te} cetanāstaravaḥ svāpāditi pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ nyā.ṭī.48ka/92; {des na dam bcas pa'i don gyi phyogs gcig gtan tshigs ma yin la} ato na pratijñārthaikadeśo hetuḥ nyā. ṭī.65ka/163; ekāṃśaḥ — {de la phyogs gcig kho nar dran pa rtse gcig tu 'jog par byed kyi} yatrāsāvekāṃśenaikāgrāṃ smṛtimavasthāpayati śrā.bhū.76ka/195; ekāntaḥ — {des phyogs gcig tu bsdad par bya'o//} ekānte'sau tiṣṭhet vi.sū.32ka/40 2. pārśvam — {de'i phyogs gcig tu ni lha'i zhal zas zhig sta gon byas te bzhag pa dang} pārśve cāsya divyā sudhā sajjīkṛtā tiṣṭhati vi.va.164kha/1.53. phyogs gcig tu 'khod|= {phyogs gcig tu 'khod pa/} phyogs gcig tu 'khod pa|• kri. ekānte nyaṣīdat — {bcom ldan 'das kyi zhabs la phyag 'tshal nas phyogs gcig tu 'khod do//} bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat a.śa.36kha/32; \n\n• vi. ekāntaniṣaṇṇaḥ — {phyogs gcig tu 'khod nas ku ru'i skye bo'i tshogs rnams khang bzangs de la shin tu dga' ba skyes so//} ekāntaniṣaṇṇaḥ kauravyo janakāyastasminprāsāde'tyarthaṃ prasādamutpādayati a.śa.36kha/32. phyogs gcig tu phyogs bcu rgya mtsho yongs su sdud pa'i klong|pā. ekadigdaśadiksāgarasamavasaraṇāvartaḥ, bodhisattvasamādhiḥ — {byang chub sems dpa'i ting nge 'dzin phyogs gcig tu phyogs bcu rgya mtsho yongs su sdud pa'i klong} ekadigdaśadiksāgarasamavasaraṇāvartena bodhisattvasamādhinā ga.vyū.307ka/30. phyogs gcig tu byed pa|ekadeśanirdeśaḥ—{de la ste mngon sum dang rjes su dpag pa de gnyis la zhes tshogs pa bstan pa yin no/} /{mngon sum ni zhes phyogs gcig tu byed pa yin te} tatra tayoḥ pratyakṣānumānayoriti samudāyanirdeśaḥ \n pratyakṣamiti ekadeśanirdeśaḥ nyā.ṭī. 40ka/40. phyogs gcig pa|vi. prādeśikam — {kun tu phreng ba can thams cad mkhyen pa'i ye shes 'di la mos nas dad pas rjes su 'brang zhing phyogs gcig pa'i ye shes kyis zhugs so//} tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ a.sā.7kha/5; prādeśikī — {brkam chags 'jigs dang zhe sdang dang/} /{ser sna sogs kyis dbang byas pa/} /{brtse med bdag nyid de dag la/} /{nyer bstan phyogs gcig pa ru 'gyur//} ye hi lobhabhayadveṣamātsaryādivaśīkṛtāḥ \n prādeśikī bhavet teṣāṃ deśanā niṣkṛpātmanām \n\n ta.sa.130ka/1111. phyogs gcig la gnas pa|ekadeśavṛttitvam — {rna ba sgra dang rten dag ni/} /{rang nyid kyis ni yan lag bral/} /{phyogs gcig la ni gnas pa min//} śrotraśabdāśrayāṇāṃ ca na nāmāvayavāḥ svayam \n na caikadeśavṛttitvam ta.sa.80ka/742. phyogs gcig la ma grub pa|pā. pakṣaikadeśāsiddhaḥ — {nyid kyi tshig gis ni phyogs gcig la ma grub pa bsal ba yin te} evakāreṇa pakṣaikadeśāsiddho nirastaḥ nyā.ṭī.47kha/92. phyogs gcig shes pa|vi. ekadeśajñaḥ — {gang tshe spyi brjod byed po bzhin/} /{su zhig cung zad ston byed na/} /{phyogs gci+ig shes pas de smras yin/} /{kun mkhyen gyis gsung mi 'gyur ro//} yadā copadiśedekaṃ kiñcit sāmānyavaktṛvat \n ekadeśajñagītaṃ tanna syāt sarvajñabhāṣitam \n\n ta.sa.118ka/1019; pradeśajñaḥ — {de ltar ma yin te da ltar byung ba tsam zhig shes na phyogs gcig shes par 'gyur gyi thams cad shes pa ni ma yin no//} anyathā hi pratyutpannamātraparijñāne pradeśajñaḥ syāt na sarvajñaḥ ta.pa.266ka/1001. phyogs bcas|= {phyogs dang bcas pa/} phyogs bcing ba|digbandhaḥ — {'di dang pha rol du yongs su bskyab pa dang}…{phyogs bcing ba dang /} {rdo rje'i ra ba dang /} {rdo rje'i phur bus gdab pa dang /} {rdo rje'i gur yang bgyi'o//} ihāmutra paritrāṇaṃ…digbandhaṃ vajraprākāraṃ vajrakīlanaṃ vajrapañjaraṃ ca karomi sa.du.118kha/200. phyogs bcu|daśadik — {phyogs bcu nam mkha'i mthas gtugs pa'i/} /{'gro ba nyon mongs las bsgral bar//} daśadigvyomaparyantajagatkleśavimokṣaṇe \n bo.a.9kha/4.41. phyogs bcu'i 'jig rten gyi khams na bzhugs pa|vi. daśadiglokadhātuvyavasthitaḥ — {phyogs bcu'i 'jig rten gyi khams na bzhugs pa'i de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams} daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhāḥ la.a.95ka/42. phyogs bcu'i zhing rgya mtsho da ltar byung ba thams cad yongs su dag par mos pa'i byin gyi rlabs|pā. pratyutpannadaśadiksarvakṣetrasāgarapariśuddhādhimuktyadhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin phyogs bcu'i zhing rgya mtsho da ltar byung ba thams cad yongs su dag par mos pa'i byin gyi rlabs} pratyutpannadaśadiksarvakṣetrasāgarapariśuddhādhimuktyadhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29. phyogs bcur grags pas kun tu rgyas pa|vi. daśadiksamāpūrṇayaśāḥ, buddhasya — {sangs rgyas bcom ldan 'das}…{phyogs bcur grags pas kun tu rgyas pa} buddhānāṃ bhagavatāṃ…daśadiksamāpūrṇayaśasām a.śa.10ka/9. phyogs bcur rnam par lta|pā. daśadigvyavalokanaḥ, samādhiviśeṣaḥ — {phyogs bcur rnam par lta zhes bya ba'i ting nge 'dzin} daśadigvyavalokano nāma samādhiḥ kā.vyū.221kha/284. phyogs cha|1. digbhāgaḥ, diśo bhāgaḥ — {nub kyi phyogs kyi cha na yod//} asti paścimadigbhāge a.ka.59ka/6. 67; {nam mkha' cha nyid brtags pa la/} /{ji srid cung zad rigs pa yin/} /{phyogs kyi cha la'ang de mtshungs te/} /{lung gis khyab par 'gyur ba yin//} yāvā˜śca kaścana nyāyo nabhobhāgatvakalpane \n digbhāge'pi samaścāsāvāgamāt tu viśiṣyate \n\n ta.sa.80ka/744; digvibhāgaḥ — {lus kyi 'od kyis phyogs cha khebs pa ni/} /{dgyes pa gsal bar mdzad bzhin de la smras//} dehaprabhāpūritadigvibhāgā babhāṣire harṣamivodgirantaḥ \n\n a.ka.36ka/3.186 2. pradeśaḥ — {bdag gis bcom ldan 'das kyi thad nas shes rab kyi pha rol tu phyin pa 'di'i phyogs cha ji snyed cig bzung ba} yāvanmātro bhagavato'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ a.sā.69kha/38. phyogs cha'i bye brag|digbhāgabhedaḥ — {mang pos bskor ba'i dbus na gnas pa'i rdul phra rab la gal te phyogs cha'i bye brag med par gyur na} madhyavartinaḥ paramāṇorbahubhiḥ parivāritasya yadi digbhāgabhedo na syāt ta.pa.113kha/677. phyogs cha'i dbye ba|digbhāgabhedaḥ — {bsags pa'i ngo bo'i ri la sogs pa la phyogs cha'i dbye ba yod pa'i phyir ro//} bhūdharādipracitarūpāṇāṃ digbhāgabhedasya vidyamānatvāt ta.pa.113ka/677; digvibhāgaḥ — \n{cha yang rdul du phye bas te/} /{rdul de'ang phyogs cha'i dbye ba yis//} aṃśā apyaṇubhedena so'pyaṇurdigvibhāgataḥ \n bo.a.34ka/9.86. phyogs chen po nyid|pā. mahāpakṣatā, abhyudayabhedaḥ — {mngon par mtho ba ni rnam pa gsum ste/} {longs spyod chen po nyid dang bdag nyid chen po nyid dang phyogs chen po nyid do//} trividho'bhyudayaḥ—mahābhogatā, mahātmatā, mahāpakṣatā ca abhi.sa.bhā.73kha/102. phyogs chos|= {phyogs kyi chos/} phyogs nyid|deśatā — {gsal bar byed pa'i rlung rnams la/} /{tha dad yan lag phyogs nyid dang /} /{rigs kyi tha dad pa yod pas/} /{de nyid kyis ni legs par gnas//} vyañjakānāṃ hi vāyūnāṃ bhinnāvayavadeśatā \n jātibhedaśca tenaiva saṃskāro vyavatiṣṭhate \n\n ta.sa.80ka/742. phyogs nyid du byas pa|bhū.kā.kṛ. pakṣīkṛtaḥ — {de ltar na yang dngos po'i chos logs shig tu ma smras su zin kyang /} {bsgrub par bya ba'i chos kyi nang du 'dus pa'i phyir dang phyogs nyid du byas pa nyid yin pas logs shig tu 'di nye bar 'god pa'am bshad pa ma yin no//} tathāvidhastu dharmaḥ pṛthaganukto'pi sādhyadharme'ntarbhāvāt pakṣīkṛta eveti na pṛthagasyopanyāsaḥ, vyākhyānaṃ vā vā.nyā. 336ka/67. phyogs gnyis ga'i phyogs gcig la 'jug pa|pā. ubhayapakṣaikadeśavṛttiḥ lo.ko.1572. phyogs ltar snang|= {phyogs ltar snang ba/} phyogs ltar snang ba|pā. pakṣābhāsaḥ, pakṣadoṣaḥ — {phyogs lta bur mngon pas na/} {phyogs ltar snang ba ste} pakṣavadābhāsanta iti pakṣābhāsāḥ nyā.ṭī.72ka/187. phyogs ltar snang ba bzhi|catvāraḥ pakṣābhāsāḥ — 1. {mngon sum gyis bsal ba} pratyakṣanirākṛtaḥ, 2. {rjes su dpag pas bsal ba} anumānanirākṛtaḥ, 3. {grags pas bsal ba} pratītinirākṛtaḥ, \n4. {rang gi tshig gis bsal ba} svavacananirākṛtaḥ nyā.ṭī.70kha/182. phyogs thams cad kun tu shugs kyis mngon du thar pa'i sprin|pā. sarvadiksamantajavābhimuktameghaḥ, bodhisattvasamādhiḥ — {byang chub sems dpa'i ting nge 'dzin phyogs thams cad kun tu shugs kyis mngon du thar pa'i sprin} sarvadiksamantajavābhimukhameghena bodhisattvasamādhinā ga.vyū.306kha/29. phyogs mtha'|digantaḥ — {gang yang dri med bsod nams snang ba phyogs mthar rnam par 'phro ba yis//} kimapi vimalaiḥ puṇyālokairdigantavisāribhiḥ \n a.ka.53ka/5. 74; {de nas mkha' la rgyu ba'i lha rnams kyi/} /{mi bdag legs brjod phyogs mthar rgyu ba'i tshe//} digantasañcāriṇi cāraṇānāṃ nabhaścarāṇāṃ nṛpasādhuvāde \n a.ka.34kha/3.170. phyogs kyi mtha' ma|pakṣāntaḥ — {phyogs kyi mtha' ma bco lnga gnyis//} pakṣāntau pañcadaśyau a.ko.136kha/1.4.8. phyogs mthun|= {phyogs dang mthun pa/} phyogs dang gling las rgyal ba|vi. digdvīpajayī — {rgol ba'i dregs pa gcod pa'i bu/} /{phyogs dang gling las rgyal ba khyed/} /{dge sbyong ngan pa dregs pa yis/} /{long rnams ci slad yongs su gtong //} vādidarpacchidā putra digdvīpajayinā tvayā \n durjanāḥ śramaṇāḥ kasmāddarpāndhāḥ parivarjitāḥ \n\n a.ka.302kha/39.62. phyogs dang bcas pa|sapakṣaḥ — {de dag gi gtso mig dmar ni/} /{sbrul nag phyogs dang bcas pa bzhin/} /{ngan mkhas dag gi phrag dog las/} /{mdun sa dag ni 'jig par byas//} raktākṣapramukhasteṣāṃ mātsaryātkṣudrapaṇḍitaḥ \n sapakṣa iva kṛṣṇāhiścakitaḥ purataḥ sadā \n\n a.ka.189kha/21.59. phyogs dang mthun pa|• u.pa. pakṣyaḥ — {byang chub kyi phyogs dang mthun pa'i chos thams cad yang dag par 'grub par byed pa} sarvabodhipakṣyadharmasamudāgamataḥ bo.bhū.181ka/238; \n\n• vi. sadeśaḥ — samīpe nikaṭāsannasannikṛṣṭasanīḍavat \n\n sadeśābhyāśasavidhasamaryādasaveśavat \n upakaṇṭhāntikābhyarṇābhyagrā apyabhito'vyayam \n\n a.ko.211ka/3.1.67; samāno deśo'treti sadeśaḥ a.vi.3.1.67. phyogs dang mthun pa sgrub pa|pakṣasampattiḥ — {gtsug lag khang zhal bsro ba dang}…{lta ba'i rnam pa spang ba dang phyogs dang mthun pa sgrub pa dang} vihārapratiṣṭhāpana…dṛṣṭigatapratinisargapakṣasampattiḥ vi.sū.63ka/79. phyogs dang mthun par 'gyur ba|vi. sapakṣabhūtaḥ — {phyogs dang mthun par 'gyur ba thams cad mkhyen pa dang /} {'dod chags dang bral ba dag ni bskal ba'i phyir te} sapakṣabhūtayoḥ sarvajñavītarāgayorviprakarṣāt nyā.ṭī. 80kha/214. phyogs dang po|= {phyogs snga ma} pūrvakaḥ pakṣaḥ, pūrvapakṣaḥ — {ci ste phyogs dang po yin na/} {'dir smras pa} atha pūrvakaḥ pakṣaḥ, atrāha ta.pa.9kha/464. phyogs dang phyogs mtshams|digvidik — {phyogs dang phyogs mtshams su yang 'di'i sgra dang tshigs su bcad pa mi snyan pa dag 'byung te} (?) digvidikṣu cāsya pāpako'varṇaśabdaśloko niścarati sū.vyā.214kha/120. phyogs dang bral ba|= {phyogs bral/} phyogs bdag|• nā. diśāṃpatiḥ, nṛpaḥ ma.vyu.3579 (60kha); \n\n• vi. pakṣapātī — {snying stobs dkar bar gyur pa de'i/} /{rgyal ba mchod la stong grogs ni/} /{phyogs bdag mchod sbyin brgya pa yis/} /{lha yi dpal 'byor rnams kyis byas/} tasya sattvāvadātasya pakṣapātī śatakratuḥ \n cakāra divyayā lakṣmyā sāhāyyaṃ jinapūjane \n\n a.ka.94kha/9.92; dra. {phyogs lhung /} phyogs bdag nyid|vi. diśātmakaḥ — {de bzhin rna ba phyogs bdag nyid//} tathā śrotraṃ diśātmakam ta.sa.80ka/744. phyogs ldan|pakṣiṇī, ubhayata ahoyuktarātriḥ — {ma 'ongs da ltar nyin ldan pa'i/} /{mtshan mo de ni phyogs ldan no//} āgāmivartamānāharyuktāyāṃ niśi pakṣiṇī \n a.ko.136kha/1.4.6; ubhayāhanī pakṣāviva yasyāḥ sā pakṣiṇī a.vi.1.4.6. phyogs na mi gnas|vi. apradeśasthaḥ ma.vyu.6694 (95kha). phyogs na yod pa|vi. pradeśasthaḥ — {phyogs na yod pa'i du ba nye bar dmigs pas de la mes khyab pa dran na} pradeśasthaṃ dhūmamupalabdhavataḥ tasyāgninā vyāpteḥ smaraṇe he.bi.140kha/55. phyogs rnam par snang ba'i cod pan|nā. digvairocanamukuṭaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{phyogs rnam par snang ba'i cod pan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…digvairocanamukuṭena ca ga.vyū.275kha/2. phyogs pa|u.pa. mukhaḥ — {pho brang 'khor gyi bud med las/} /{phyi rol phyogs pa'i sa bdag dang //}antaḥpurapurandhrīṣu vimukhena mahībhujā \n a.ka.146ka/68.55; {phyi rol phyogs} parāṅmukhaḥ a.ka.226ka/25.21; abhimukhaḥ — {skyes pa dang por phyogs pa'i lus/} /{rgyu nyid du ni rtogs pa med//} janmādidehābhimukho hetutvena na gamyate \n pra.a.58kha/66; unmukhaḥ — {de la phyogs pa'i sems can khyad par can rnams la brnyas pa'am gnod pa mi bya'o//} tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratīghāto vā karaṇīyaḥ jā.mā.60ka/69; sumukhaḥ — {legs par spyod la phyogs shing mtho ris lam la gnas par 'gyur//} sucaritasumukhaḥ syātsvargamārgapratiṣṭhaḥ \n jā.mā.138ka/160; sammukhī — {bya ba don gnyer me long la phyogs te/} /{smad 'tshong spyod pa'i don bzhin de yis byas//} kāryārthinī darpaṇasammukhī sā cakāra veśyācaritaṃ yathārtham \n\n a.ka.8ka/50.76; dra. {lho phyogs pa} dākṣiṇātyaḥ a.ka.245kha/28.59. phyogs pa nyid|ābhimukhyam — {gus pas ni bya ba rnams la dngos po kun gyis phyogs pa nyid de} ādaraḥ kāryeṣu sarvabhāvenābhimukhyam bo.pa.93kha/58. phyogs par gyur pa|• kri. unmukho'bhūt — {dge slong tshogs kyis yongs bskor ba'i/} /{de bzhin gshegs pa der mthong nas/} /{chu gter phyir la log pa bzhin/} /{skye bo thams cad der phyogs gyur//} bhikṣusaṅghaiḥ parivṛtaṃ dṛṣṭvā tatra tathāgatam \n jano'bhūdunmukhaḥ sarvaḥ pratyāvṛtta ivodadhiḥ \n\n a.ka.297kha/39.9; \n\n• vi. unmukhībhūtaḥ — {mkhan po nyid du phyogs par gyur pas las byed pa dang gsang ste ston pa'i dge slong la gsol ba gdab par bya'o//} upādhyāyatāyāmunmukhībhūtaḥ karmakārakamadhīcched rahonuśāsakañca bhikṣum vi.sū.2kha/2; dra.— {dpal dang ldan yang de yi blo/} /{rab tu byung la phyogs par gyur//} śrīmato'pi matistasya pravrajyāyāmajāyata \n a.ka.162kha/18.15. phyogs phyi ma|uttarapakṣaḥ — {zhes bya ba la sogs pas phyogs phyi ma rtsom ste} ityādinottarapakṣamārabhate ta.pa.169ka/56. phyogs phyi ma smra ba|uttarapakṣavādī — {phyogs phyi ma smra bas zla ba nyid du bsgrub pa'i phyir} candratvasādhanāya…uttarapakṣavādinaḥ ta.pa.28ka/503. phyogs bral|•saṃ. = {phyogs mtshams} vidik, diśormadhye — {phyogs dang phyogs bral gyi pad+ma'i 'dab ma rnams la'o//} dikṣu vidikṣu padmadaleṣu vi.pra.53kha/4.83; diśormadhye vidik striyām \n\n a.ko.133kha/1.3.5; viśiṣṭā dik vidik a.vi.1.3.5; digvalayamadhyanāmāni \n āgneyādikrameṇa vidiśāṃ nāmānyapi santi a.pā. 1.3.5; vidiśā — {ji ltar sngar bzhin gnas shes nas/} /{phyogs dang phyogs bral dag tu yang //} sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca \n\n he.ta.26kha/88; \n\n• vi. niṣpradeśaḥ — {bdag ni phyogs rnams dang bral yang /} /{ma lus par ni rtogs byed pa/} /{lus nyid la gnas 'dzin pas na/} /{kho bos de smras 'gal ba med//} niṣpradeśo'pi cātmā naḥ kārtsnye ca vidannapi \n śarīra eva gṛhṇātītyevamukte na duṣyati \n\n ta.sa.80ka/741. phyogs ma tshang nyid|pā. pakṣanyūnatvam — {gzhal bya shes bya dngos nyid phyir/} /{zho yi gzugs dang ro sogs bzhin/} /{shes byed 'dir ni ma bstan pas/} /{phyogs ni ma tshang nyid du 'gyur//} (?) prameyajñeyavastutvairdadhirūparasādivat \n\n jñānamātre'pi nirdiṣṭe pakṣanyūnatvamāpatet \n ta.sa.118ka/1018. phyogs ma yin|= {phyogs min/} phyogs min|1. apadiśam, vidik — {ma ning mi zad phyogs min rnams/} /{phyogs dbus phyogs bral mo yi rtags//} klībāvyayaṃ tvapadiśaṃ diśormadhye vidik striyām \n\n a.ko.133kha/1.3.5; diśoridam apadiśam a.vi.1.3.5; digvalayamadhyanāmāni \n āgneyādikrameṇa vidiśāṃ nāmānyapi santi a.pā.1.3.5 2. na pakṣaḥ—{mtshan nyid de dag dang ldan pa yin du zin kyang phyogs ma yin du bstan pa'i phyir} etallakṣaṇena yoge'pyartho na pakṣa iti pradarśanārtham nyā.ṭī.70kha/182. phyogs med|apakṣapātaḥ — {don gnyer ba la phyogs med dang /} /{tshul khrims rtag tu ma nyams dang //} arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvam \n sū.a.240kha/144. phyogs med pa|= {phyogs med/} phyogs rtsa|= {tshes gcig} pakṣatiḥ, pakṣaprathamadivasaḥ—{de nas ni/} /{phyogs rtsa 'phel 'grib 'di gnyis mo//} atha pakṣatiḥ \n pratipad dve ime strītve a.ko.136ka/1.4.1; pakṣasya mūlaṃ prārambhadinaṃ pakṣatiḥ a.vi.1.4.1. phyogs tshig pa|digdāhaḥ — {sa g}.{yo ba dang phyogs tshig pa dang skar mda' lhung ba dang} bhūmicāladigdāholkāpāta(–) ga.vyū.275kha/354. phyogs mtshams|vidik — {phyogs dang phyogs mtshams su} digvidikṣu sū.vyā.214kha/120; vidiśā — {steng dang bar dang 'og dag dang /} /{phyogs dang phyogs mtshams rnams su yang //} ūrdhvatiryagadhastanāsu diśāsu vidiśāsu ca bo.pa.63kha/28; digantaram — {phyogs mtshams rab tu gsal byed pa/} /{nyi ma 'dra ba khyod ni su//} ko bhavānarkasaṅkāśaḥ prakāśitadigantaraḥ \n a.ka.235kha/27. 9; {de nas ri dang phyogs mtshams rnams dang ni/} /{sa yi dkyil 'khor mkha' ngos khong las kyang /} /{rnam bkra rin chen khri dang bzhon par gnas/} /{grangs med rmad byung dge slong tshogs 'di byon//} ete giribhyo'tha digantarebhyaḥ kṣmāmaṇḍalādvyomataṭāntarācca \n āyāntyasaṃkhyādbhutabhikṣusaṅghā vicitraratnāsanavāhanasthāḥ \n\n a.ka.255ka/93.74; dra. {phyogs mtshams su'ang ma lta bar song zhig} mā ca anuvidiśamavalokayan gāḥ a.sā. 422kha/238. phyogs mtshungs pa|vi. = {nye ba} sadeśaḥ, samīpaḥ mi.ko.17kha \n phyogs 'dzin|pakṣapātaḥ — {'bad du zin kyang mi zlogs te/} /{blo ni de phyogs 'dzin phyir ro//} na bādhā yatnavattve'pi buddhestatpakṣapātataḥ \n pra.vā.115kha/1.213. phyogs gzhan|pakṣāntaram — {phyogs gzhan ni mi srid do//} na pakṣāntarasambhavaḥ pra.a.28ka/32. phyogs bzhi|avya. caturdiśam — {phyogs ches mthon por 'dug ste phyogs bzhir rnam par blta bar bya'o//} uccatarake pradeśe sthitvā caturdiśavyavalokanam vi.sū.58kha/74. phyogs bzang|supakṣaḥ lo.ko.1574. phyogs bzung|= {khas len} āgūḥ, saṃvid — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ \n aṅgīkārābhyupagamapratiśravasamādhayaḥ \n\n a.ko.139ka/1.5.5; āgamanaṃ saṃvedanam āgūḥ \n ūkārāntaḥ \n āgurate vā āgūḥ \n gurī udyamane \n rephāntaḥ strīliṅgaḥ a.vi.1.5.5. phyogs la chos nye bar bsdus pa|pakṣadharmopasaṃhāraḥ — {'di la yang sngon po'i blo yin no zhes bya ba ni phyogs la chos nye bar bsdus pa'o//} nīladhīvedanaṃ cedamiti pakṣadharmopasaṃhāraḥ ta.pa.120kha/691. phyogs la mnyam pa|samapakṣaḥ, pakṣapātarahitaḥ — g.{yul chen 'dres pa'i nang du ni/} /{de dag phyogs la mnyam par 'gyur//} mahāsaṃgrāmamadhye ca samapakṣā bhavanti te \n śi.sa.175ka/173. phyogs la rnam par blta ba|pā. digvilokitaḥ, samādhiviśeṣaḥ — {phyogs la rnam par lta ba zhes bya ba'i ting nge 'dzin} digvilokito nāma samādhiḥ ma.vyu.524 (12kha). phyogs la yod pa|vi. pākṣikaḥ — {smra ba 'di ni phyogs la yod pa yin no/} /{phyogs gang la zhe na} pākṣika eṣa doṣaḥ \n katamasmin pakṣe abhi.bhā.88kha/1209. phyogs las rgyal ba mngon phyogs pa|vi. digvijayonmukhaḥ — {nam zhig sa bdag khang pa na/} /{'phrog byed rtse gnas mi bdag ni/} /{phyogs las rgyal ba mngon phyogs pas/} /{bu mo mdzes ldan zhes la smras//} kadācidbhūpabhavanaṃ sthite hariśikhe nṛpaḥ \n kanyāṃ lāvaṇyavatyākhyāmūce digvijayonmukhaḥ \n\n a.ka.218kha/88.50. phyogs las rgyal ba'i bgrod pa|digjayayātrā — {phyogs las rgyal ba'i bgrod pa la/} /{nam zhig sa yi bdag po song //} atha digjayayātrāyāṃ kadācidvasudhādhipaḥ \n yayau a.ka.84ka/8.59. phyogs su byas|= {phyogs su byas pa/} {phyogs su byas nas} pakṣīkṛtya — {skyes bu thams cad phyogs su byas nas ma yin par 'jug pas de dag la thams cad mkhyen pa} \n{ma yin pa nyid sgrub par byed do//} sarvanarān pakṣīkṛtya paryudāsavṛttyā teṣvasarvajñatvaṃ sādhyate ta.pa.281ka/1028. phyogs su byas pa|vi. pakṣīkṛtaḥ — {ljon shing ni srog dang bcas pa yin te/} {nyal ba'i phyir ro zhes ljon shing phyogs su byas pa la lo ma 'khum pa'i mtshan nyid kyi nyal ba ni phyogs gcig la ma grub pa yin te} cetanāstaravaḥ svāpāditi pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ nyā.ṭī.48ka/92. phyogs su byed pa|pakṣīkaraṇam—{de lta ma yin na ni de dag kyang phyogs su byed pa yin pas des ma nges pa ma yin no//} anyathā teṣāmapi pakṣīkaraṇāt \n na tairanekāntaḥ pra.a.114ka/122. phyogs su ma lhung ba|vi. apakṣapātī — {phyogs su ma lhung ba nyid kyis rjes su chags pa yang med zhe 'gras pa yang med} apakṣapātitvenāpi anunītaḥ, nāpi prathitaḥ abhi.sphu.304kha/1171; apakṣapatitaḥ—{chos ni phyogs su ma lhung bas chos ni ngor lta zhing 'jug pa ma yin te} na dharmaḥ mukhaprekṣikayā pravartate \n apakṣapatito hi dharmaḥ śi.sa.174ka/171. phyogs su lhung|= {phyogs su lhung ba/} phyogs su lhung gyur pa|vi. pakṣapātavān — {mi bdag gzugs can snying po 'di/} /{rmongs las phyogs su lhung gyur pas//} bimbisāro narapatirmūrkhatāpakṣapātavān \n a.ka.133ka/13.13; \n\n• bhū.kā.kṛ. pakṣe nipatitaḥ — {bram ze'i rigs ni che bar skyes/} /{mang du thos pas shes rab ldan/} /{dge slong phyogs su lhung gyur pa/} /{khyod kyang de dang mtshungs sam ci//} mahati brāhmaṇakule jātaḥ prājño bahuśrutaḥ \n bhikṣupakṣe nipatitaḥ kathaṃ tvamapi tā़dṛśaḥ \n\n a.ka.303kha/39.71. phyogs su lhung bcas pa|= {phyogs lhung bcas pa/} phyogs su lhung ba|• saṃ. 1. pakṣapātaḥ — {sems ni phyogs su lhung bas na/} /{nyes pa rnams la 'jug ma yin//} pakṣapātaśca cittasya na doṣeṣu pravartate \n pra.a.135ka/144; {dga' bo khyod kyis phyogs lhung dag/} /{rab tu thong la bden par smros/} pakṣapātaṃ samutsṛjya satyaṃ nanda tvayocyatām \n a.ka.108kha/10.100 2. dolā — \n{de dag rnams la dga' bo'i snying ni cig car du/} /{phyogs lhung bung ba rol cing g}.{yo ba dang mtshungs thob//} nandasya tāsu hṛdayaṃ yugapannipatya dolāvilāsataralālitulāmavāpa \n\n a.ka.110ka/10.117; \n\n• vi. pakṣapātī — {khyod kyi dga' ba'i grogs pos snying gi dga' grogs su zhig rdo ba'i gzhi la bris pa de nyid kyi phyogs su lhung ba 'dis} yā sā priyavayasyena te kā'pi hṛdayavallabhā ālikhitā tasyāṃ pakṣapātinā nā.nā.234kha/85; pakṣapātinī — {legs spyod phyogs su lhung ba yi/} /{nam mkha'i lha yis der smras pa//} suvṛttapakṣapātinyastamūcurvyomadevatāḥ \n\n a.ka.230kha/25.69; {ngo bos mi bsrun la chags dpal/} /{ngo mtshar byed pa su zhig gis/} /{yon tan ldan pa'i tshogs la gtad/} /{dam pa'i phyogs su lhung bar byas//} khalāsaktā svabhāvena lakṣmīrguṇigaṇārpitā \n āścaryakāriṇā yena kṛtā satpakṣapātinī a.ka.208kha/24.3. phyogs bslad|vi. diṅmūḍhaḥ — {byis pa phyogs bslad 'dzin par byed//} bālā gṛhṇanti diṅmūḍhāḥ la.a.159kha/108. phyogs lhung|= {phyogs su lhung ba/} phyogs lhung bcas pa|vi. sapakṣapātaḥ — {gang zhig phyogs lhung bcas pa yi/} /{mig gis khyim la lta byed pa//} gehaṃ sapakṣapātena cakṣuṣā yannirīkṣate \n\n a.ka.214kha/88.9; {gsar mthong la yang phyogs su lhung bcas pa/} /{'dod pa pad mtsho'i ngang pa'i rgyal mo des//} sā kāmapadmākararājahaṃsī sapakṣapātā navadarśane'pi \n a.ka.295kha/108. 42. phyogs lhung ston|diksamuddeśaḥ — {bdag gis ba da ra yi gling/} /{ma mthong 'on kyang bdag gis thos/} /{chu gter chen po phyogs lhung ston/} /{de dang de yi mtshan ma shes//} na mayā badaradvīpaṃ dṛṣṭaṃ kiṃ tu śrutaṃ mayā \n mahābdhau diksamuddeśaṃ taistairjānāmi lakṣaṇaiḥ \n\n a.ka.62kha/6.113. phyod zim|=* > vināhaḥ, o ham, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can phyod zim gyi phyir ma yin} na sattvaśatasyārthāya…na sattvavināhasya ga.vyū.370ka/82. phyod yal|=* > ataraḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can phyod yal gyi phyir ma yin} na sattvaśatasyārthāya…na sattvātarasya ga.vyū.370kha/83. phyor|aṭṭaḥ, saṃkhyāviśeṣaḥ ma.vyu.8067 (113ka); mi.ko.20kha \n phyol yas|=* > peluḥ, saṃkhyāviśeṣaḥ ma.vyu.7896(111ka); phelaḥ ma.vyu.7767 (110ka). phra|1. = {phra ba/} 2. = {phra mo/} {phra zhing phra ba} laghu laghu — {sgron ma la sogs pa yang de'i tshe cha shas phra mo rnams yul gzhan du phra zhing phra ba 'gro'o zhes 'dod pa'i phyir ro//} pradīpādāvapi laghavo hyavayavāḥ, tadā deśāntaraṃ laghu laghu prayāntīti matatvāt ta.pa.161kha/776. phra skam|daṇḍasandaṃśakam — {mnyam par bcer ba'i lcags kyi phra skam mo//} samāvartanārthaṃ cāyomayaṃ daṇḍatapaka(? sandaṃśaka)m vi.sū.95kha/115. phra rgyas|pā. anuśayaḥ — {phra rgyas drug po de dag kyang mdo las 'dod chags phye nas bdun du bshad de/} {'dod pa'i 'dod chags kyi phra rgyas dang}…{the tshom gyi phra rgyas so//} ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ — kāmarāgānuśayaḥ… vicikitsānuśaya iti abhi.bhā.226kha/761; {phra rgyas dgu bcu rtsa brgyad po de dag las du ni zag pa dang bcas pa la dmigs pa dag yin no/} /{du ni zag pa med pa la dmigs pa dag yin zhe na} eṣāmaṣṭānavateranuśayānāṃ kati sāsravālambanāḥ \n katyanāsravālambanāḥ abhi.bhā.234ka/789. phra rgyas drug|ṣaḍanuśayāḥ — 1. {'dod chags} rāgaḥ, 2. {khong khro} pratighaḥ, 3. {nga rgyal} mānaḥ, 4. {ma rig pa} avidyā, 5. {lta ba} dṛṣṭiḥ, 6. {the tshom} vicikitsā abhi.bhā. 226kha/761. phra rgyas bdun|saptānuśayāḥ — 1. {'dod pa'i 'dod chags kyi phra rgyas} kāmarāgānuśayaḥ, 2. {khong khro ba'i phra rgyas} pratighānuśayaḥ, \n3. {srid pa'i 'dod chags kyi phra rgyas} bhavarāgānuśayaḥ, 4. {nga rgyal gyi phra rgyas} mānānuśayaḥ, 5. {lta ba'i phra rgyas} dṛṣṭyanuśayaḥ, 6. {ma rig pa'i phra rgyas} avidyānuśayaḥ, 7. {the tshom gyi phra rgyas} vicikitsānuśaya abhi.bhā.226kha/761. phra rgyas bcas|= {phra rgyas dang bcas pa/} phra rgyas dang bcas pa|vi. sānuśayaḥ — {de'i 'dod pa'i 'dod chags kyis kun nas dkris pa de'i mthus yang dag par shin tu kun nas 'joms shing phra rgyas dang bcas par spong bar byed do//} tasya tatkāmarāgaparyavasthānaṃ sthāmaśaḥ samyaktvasusamavahataṃ sānuśayaṃ prahīyate abhi.bhā.227ka/761; {nyon mongs phra rgyas bcas rnam gnyis/} /{nyon mongs can min rgyas 'gyur gyis//} dvidhā sānuśayaṃ kliṣṭamakliṣṭamanuśāyakaiḥ \n abhi. ko.17ka/5.32. phra nyid|= {phra ba nyid/} phra ba|• saṃ. 1. apacayaḥ — {de dag phra ba'i zhes bya ba la sogs pa smos te/} {ngo bo ste rang bzhin gang gi phra ba'i mthar thug par gyur pa de la de skad ces bya'o//} labdhāpacayetyādi \n labdho'pacayaparyanto yena rūpeṇa svabhāvena, tattathoktam ta.pa.111ka/672 2. saukṣmyam — {ji ltar nam mkha' kun song ba/} /{phra phyir nye bar gos pa med//} yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate \n ra.vi.97ka/42; aṇutvam mi.ko.100kha; \n\n• pā. aṇimā, aiśvaryabhedaḥ — vibhūtirbhūtiraiśvaryamaṇimādikamaṣṭadhā \n a.ko.130ka/1.1.37; ma.vyu.4557 (71ka); \n\n• vi. sūkṣmaḥ — {dman dang mchog tu gnas phyir dang /} /{rags pa dang ni phra ba'i phyir//} hīnotkarṣasthānādaudārikasūkṣmataścāpi \n\n sū.a.198ka/99; {gzugs gang yin pa ci yang rung}…{rags pa'am/} /{phra ba'am} yat kiñcidrūpam…audārikaṃ vā sūkṣmaṃ vā abhi.bhā.35ka/6; aṇuḥ — {gang gi phyir de dag phra ba dang zhes bya ba rgyas par 'byung ba ni} ‘aṇavaḥ’ iti vistareṇa abhi.sphu.129kha/834; tanuḥ — {bdag rjes rtogs dang lta ba phra rtogs dang //} ātmānubodhāttanudṛṣṭibodhāt sū.a. 249ka/167; {rked pa phra zhing ro smad sbom//} tanumadhyaṃ pṛthuśroṇi kā.ā.333ka/2.333; {mig mi gsal bas du ba phra ba rtogs pa'i yul du 'gyur ba ma yin mod kyi} mandanetrasya na tanudhūmo gativiṣayaḥ pra.a.81kha/89; tanvī — {ma la yar skyes 'khri shing gsar bzhin phra/} /{dang por 'khrungs gyur yal 'dab ltar dmar mchu//} navamalayajavallarīva tanvī prathamasamudgatapallavāruṇoṣṭhī \n a.ka.297ka/108.54; kṛśaḥ — {bsam pas phra} cintayā kṛśaḥ a.ka.135kha/67.16; {de nas ljon pa'i shing gi yal ga de/} /{lci ba'i lcid kyis non cing phra ba yis//} śākhā'tha sā tasya mahīruhasya bhārātiyogānnamitā kṛśatvāt \n jā.mā.140kha/162; kṣudraḥ — {bslab pa'i gzhi phra ba dang shin tu phra ba gang dag la lhung ba byung ba dang bslang bar bya ba yod pa} kṣudrānukṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate śrā.bhū.17ka/41; svalpaḥ — {mig mi gsal bas du ba ni/} /{phra sogs mi mthong bzhin de 'gyur//} syādeṣā mandanetrasya svalpadhūmādyadṛṣṭivat \n\n ta.sa.70kha/662; apacīyamānaḥ — {gal te phra ba'i yan lag gi rnam par dbye bas phra ba'i rang bzhin ma yin par mi 'gyur na ste} (?) yadyapacīyamānāvayavavibhāgenāpacīyamānasvabhāvā na bhavanti ta.pa.111ka/672; \n\n• avya. lavam — {bdag gis grog sbur dag gi yang /} /{lus kyi nyon mongs phra mi bzod//} nāhaṃ pipīlakasyāpi kāyakleśalavaṃ sahe \n\n a.ka.25ka/3.66. phra ba nyid|saukṣmyam — {phra ba nyid phyir gsal rnams la/} /{rigs kyis chos ni nges bzung yin//} vyaktīnāmeva vā saukṣmyājjātidharmāvadhāraṇam \n ta.sa.83kha/771; sūkṣmatvam — {des 'dir gzhan gyi khyad par gyis/} /{sgra 'jug de ltar blo 'khrul yin/} /{sgra la gnas pa'i rags nyid dang /} /{phra ba nyid ni mtshon 'gyur min//} tenātraivaṃ paropādhiśabdavṛttau matibhramaḥ \n na ca sthūlatvasūkṣmatve lakṣyete śabdavartinī \n\n ta.sa.81kha/752; sūkṣmatā — {sdug bsngal phra mo nyid du yod/} /{'di yi rags pa bsal min nam/} /{de ni de las gzhan dga' tsam/} /{zhe na phra nyid de yang de'i//} asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu \n tuṣṭimātrāparā cetsyāttasmāt sā'pyasya sūkṣmatā \n\n bo.a.34ka/9.91. phra ba la 'jug pa'i ye shes|pā. sūkṣmapraveśajñānam — {gang 'di de bzhin gshegs pa rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/} {spyod pa phra ba la 'jug pa'i ye shes sam}…{de dag thams cad yang dag pa ji lta ba bzhin du des rab tu shes so//} sa yānīmāni tathāgatānāṃ…sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266ka/58. phra ba la mnyam par bzhag pa'i segs dang ldan pa|vi. sūkṣmasamāhitacittaḥ, o ttā — {de phra ba la mnyam par bzhag pa'i sems dang}…{ldan pas} sā sūkṣmasamāhitacittā ga.vyū.127kha/214. phra ba'i rnal 'byor|= {phra mo'i rnal 'byor/} phra ba'i blo'i mig can|vi. sūkṣmadhīdṛk — {phra ba'i blo yi mig can gyi/} /{blo rnams lam gang la dpyod pa'i/} /{de yis bdag gis brlabs nas ni/} /{'dir ni cung zad bsdus nas brjod//} āhopuruṣikayā'pyatra saṃkṣiptaṃ kiṃciducyate \n visaranti yathā'nena matayaḥ sūkṣmadhīdṛśām \n\n ta.sa.88ka/801. phra ba'i dbye ba mkhyen pa|vi. sūkṣmabhedajñaḥ — {des na 'gro kun phra ba yi/} /{dbye ba mkhyen pa nyid sgrub na/} /{gzhung rtsod dag la brtson pa yis/} /{gnas min 'jig rten nyon mongs min//} ataḥ sarvajagatsūkṣmabhedajñārthaprasādhane \n nāsthāne kliśyate lokaḥ saṃrambhād granthavādayoḥ \n\n ta.sa.120kha/1045. phra ba'i lus|pā. sūkṣmaśarīram — {ji ltar 'khor ba'i tshe blo dang nga rgyal dang dbang po'i mtshan nyid can byed pa rnam pa bcu gsum dang ldan pa phra ba'i lus la brten pa'i gsal ba 'khor ba} yathā ca saṃsārakāle trayodaśavidhena buddhyahaṅkārendriyalakṣaṇena śarīreṇa karaṇena saṃyuktaṃ sūkṣmaśarīrāśritaṃ vyaktaṃ saṃsarati ta.pa.148ka/22. phra bar byed|= {phra bar byed pa/} phra bar byed pa|sūkṣmīkaraṇam — {sems}…{dmigs pa de nyid la rgyun gyi tshul dang phra bar byed pas mngon par bsdus pa ni rgyun du 'jog pa'o//} cittasya…tasminnevālambane santatiyogena sūkṣmīkaraṇena cābhisaṃkṣepaḥ saṃsthāpanā abhi.sa.bhā.65kha/90. phra ma|• vi. = {phra ma can} piśunaḥ — g.{yo can phra mas mi yi bdag/} /{bdag la yid brtan bral bar byas/} /{snying ni rnam par phye bstan kyang /} /{gcugs pa nyid du 'gro ma yin//} dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ \n pratyayaṃ naiti hṛdaye vidāryāpi pradarśite \n\n a.ka.176kha/20.11; piśuno durjanaḥ khalaḥ a.ko.209ka/3.1.47; piṃśati anṛtasyāvayavo bhavatīti piśunaḥ \n piśa avayave a.vi.3.1.47; \n\n• pā. 1. paiśunyam, akuśalakarmabhedaḥ — {srog gcod pa dang}… {phra ma dang}… {log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipāta…paiśunya…mithyādṛṣṭayo daśākulāḥ ta.pa.314kha/1096; {phra ma pha rol dbye ba'i phyir/} /{nyon mongs can gyi sems kyi tshig//} paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane \n abhi.ko.13kha/4.76 2. upajāpaḥ, bhedopāyaḥ—atho samau \n bhedopajāpau a.ko.186kha/2.8.21; upāṃśu japanam upajāpaḥ \n japa vyaktāyāṃ vāci a.vi.2.8.21. phra ma can|vi. piśunaḥ — {phra ma can dang tshig rtsub sgyu can gang /} /{de dang lhan cig bcom ldan khyod mi rkyen//} piśunāḥ paruṣāḥ śaṭhāśca ye bhagavaṃstaiḥ saha saṅgataṃ na te \n\n vi.va.127ka/1.16; paiśunikaḥ — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa}…{phra ma can} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ… paiśunikāḥ ga.vyū.26ka/123. phra ma ldan pa|vi. piśunaḥ — {sngon ni mi bdag dga' bo la/} /{phra ma ldan pa'i bu bzhi}… {byung bar gyur//} purā nandasya nṛpateścatvāraḥ piśunāḥ sutāḥ \n babhūvuḥ a.ka.160ka/17.39. phra ma byed pa'i ltung byed|pā. paiśunyaprāyaścittikam, prāyaścittikabhedaḥ — \n{phra ma byed pa'i ltung byed do//} (iti) paiśunya(o ye prāyaścittika)m vi.sū.29ka/36. phra ma smra ba|• pā. piśunavacanam, akuśalakarmabhedaḥ — {de}…{bdag nyid kyang phra ma smra ba spangs shing gzhan yang phra ma smra ba spong ba la yang dag par 'god do//} sa…ātmanā ca piśunavacanātprativirato bhavati, parānapi ca piśunavacanaviramaṇāya samādāpayati a.sā.286kha/161; \n\n• vi. paiśunikaḥ — {des mi ma byin par len pa}…{phra ma smra ba} tena adattādāyināṃ puruṣāṇāṃ…paiśunikānām ga.vyū.191ka/273; \n\n• saṃ. paiśunyam ma.vyu.8422. phra ma smra ba spong ba|pā. piśunavacanaviramaṇam, kuśalakarmabhedaḥ — {gzhan yang phra ma smra ba spong ba la yang dag par 'god do//} parānapi ca piśunavacanaviramaṇāya samādāpayati a.sā.286kha/161; paiśunyāt prativiratiḥ ma.vyu.1693 (37kha). phra ma zer ba|paiśunikaḥ — {'jig rten du sems can srog gcod pa dang}…{phra ma zer ba dang}…{log par lta ba can byung ste} atha prāṇātipātiṣu sarveṣu loke prādurbhūteṣu…paiśunikeṣu…mithyādṛṣṭiṣu ga.vyū.191ka/273. phra ma'i tshig dang bral ba|vi. piśunavacanātprativirataḥ — {phra ma'i tshig dang bral ba yin te} piśunavacanātprativirataḥ khalu punarbhavati da.bhū.188ka/15. phra mar smra ba spong ba|= {phra ma smra ba spong ba/} phra men|1. = {phra men ma} ḍākinī — {phra men rigs kyi skye gnas dang /} /{sha za'i rigs su skye bar 'gyur//} ḍākinījātiyonyāśca māṃsāde jāyate kule \n la.a.157kha/105 2. = {phra men pha/} phra men pha|ḍākaḥ — {mi sha za ba'i phra men pha dang phra men ma ma rungs pa dag tu skye'o//} mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca saṃjāyante la.a.155kha/102. phra men ma|ḍākinī — {mi sha za ba'i phra men pha dang phra men ma ma rungs pa dag tu skye'o//} mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca saṃjāyante la.a.155kha/102. phra mo|• vi. sūkṣmaḥ — {ji ltar rna ba dang bral bas/} /{phra mo'i sgra ni mi myong bzhin//} yathā sūkṣmān śabdānanubhavati na śrotravikalaḥ ra.vi.124kha/104; kṣudraḥ — {srog chags phra mos rab spros te/} /{so yi dug gis 'khrugs par byas/} kṣudrajantubhirutsṛṣṭaiścakre daṃśaviṣākulam \n\n a.ka.274ka/34.26; tanuḥ — {chur gnas srog chags phra mo'i nyer spyad 'gyur//} jalāśritaprāṇitanūpabhogyā bhavanti sū.a.161kha/51; aṇuḥ—{phra mo dag rgyas par 'gyur bas na phra rgyas so//} aṇavaḥ śerate ityanuśayāḥ abhi.sphu.129kha/834; laghuḥ — {sgron ma la sogs pa yang de'i tshe cha shas phra mo rnams} pradīpādāvapi laghavo hyavayavāḥ ta.pa.161kha/776; svalpīyān — {rab rib la sogs phra mo yis/} /{mig ni rnam par 'gyur ba na/} /{mig la sogs la brten pa'i blo/} /{rnam par 'gyur ba nyid du skyes//} svalpīyasyapi netrādervikāre timirādike \n cakṣurādyāśritā buddhirvikṛtaiva hi jāyate \n\n ta.sa.70kha/661; kṣaudraḥ — {phra mo rnams kyi ni mi 'phel bar bya ba'i phyir skud pas dkri'o//} kṣaudrāṇāṃ sūtrakeṇā''vṛttya veṣṭanam vi.sū.62kha/79; \n\n• pā. 1. sūkṣmaḥ, hetubhedaḥ — {zur dang rnam pas mtshon pa'i don/} /{phra phyir phra mo zhes par brjod//} iṅgitākāralakṣyo'rthaḥ saukṣmyātsūkṣma iti smṛtaḥ \n\n kā.ā.330kha/2.257 2. sūkṣmā, nāḍībhedaḥ — {drug po 'di dag gi nang nas phra mo ni dbu ma a ba d+hU tI ste/} {phra mo de la srog ma zhugs par gyur na rnal 'byor pa rnams kyis 'chi ba'i yul ni gang du gcod par byed de/} {nges par 'chi ba'i yul gcod par mi byed do//} eṣu ṣaṭsu madhye sūkṣmā'vadhūtī madhyamā, tasyāṃ sūkṣmāyāṃ prāṇe na praviṣṭe sati hyamaraṇaviṣayaḥ cchidyate yogibhiśca; api tu na cchidyate maraṇaviṣaya iti vi.pra.246ka/2. 60; \n\n• nā. ślakṣṇaḥ, parvataḥ—{de nas bco brgyad 'khyog ces pa'i/} /{ri bo bgrod par dka' ba dang /} /{de nas de dang ming mtshungs klung /} /{de rjes phra mo zhes pa'i ri//} athāṣṭādaśavakrākhyaḥ parvato niravagrahaḥ \n tattulyasaṃjñā'tha nadī ślakṣṇo nāma giristataḥ \n\n a.ka.60kha/6. 87. phra mo phra mo|= {phra mo'i yang phra mo/} phra mo'i yang phra mo|kṣudrānukṣudram — {bden pa mthong bas ltung ba phra mo'i yang phra mo med pa'i chos nyid thob pa'i phyir} satyadarśanena kṣudrānukṣudrāpattyabhāve dharmatā pratilambhāt sū.vyā.165ka/56; {de na bslab pa'i gzhi phra mo phra mo rnams dral bas} tatraiva kṣudrānukṣudrāṇi śikṣāpadāni khaṇḍitāni vi.va.159kha/1.48. phra mo can|vi. ślakṣṇaḥ — {de yis mig sman zur phud ni/} /{byas nas srin po'i shing rta ri/} /{'bras med bug pa phra mo can/} /{bsod nams ldan pas sgrol bar 'gyur//} taṃ rakṣaḥśakaṭaṃ śailaṃ niṣphalaślakṣṇakandaram \n tāmañjane śikhāyāṃ ca kṛtvā tarati puṇyavān \n\n a.ka.60ka/6.77. phra mo nyid|sūkṣmatā — {sdug bsngal phra mo nyid du yod/} /{'di yi rags pa bsal min nam/} /{de ni de las gzhan dga' tsam/} /{zhe na phra nyid de yang de'i//} asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu \n tuṣṭimātrāparā cetsyāttasmāt sā'pyasya sūkṣmatā \n\n bo.a.34ka/9.91; kṛśatā — {gang la 'bad byas phra mo nyid/} /{de ni bdag gis thob mdza' bo/} /{re 'dod med pas byed med lha/} /{bstod nas 'ongs khyod 'gro gyur cig//} yā'matāśa kṛtāyāsā sā yātā kṛśatā mayā \n ramaṇā''rakatā te'stu stutetākaraṇāmara \n\n kā.ā.337kha/3.74. phra mo 'dus pa'i bdag nyid|vi. sūkṣmapracayātmakam — {gang dang gang rags pa yin pa de dang de ni phra mo 'dus pa'i bdag nyid yin te/} {ri la sogs pa bzhin no//} yadyat sthūlaṃ tattat sūkṣmapracayātmakam, yathā parvatādayaḥ ta.pa.111kha/674. phra mo'i rnal 'byor|pā. sūkṣmayogaḥ, yogabhedaḥ — {byang chub kyi sems kyi thig le rdzogs pa ni thig le'i rnal 'byor ro/} /{khu ba 'pho ba las bde ba la dmigs pa ni phra mo'i rnal 'byor te} bodhicittabinduniṣpattirbinduyogaḥ \n śukracyavanāt sukhopalabdhiḥ sūkṣmayogaḥ vi.pra.62ka/4. 110; {phra ba'i rnal 'byor zhes bya ba} sūkṣmayoganāma ka. ta.2423. phra gzugs ma|pā. sūkṣmarūpā, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}… {phra gzugs ma dang}… {bdud dral ma'o//} dvātriṃśannāḍyaḥ… sūkṣmarūpā… māradārikā he. ta.2kha/4. phra rab|• saṃ. aṇuḥ — {kha na ma tho ba phra rab tsam la yang 'jigs par lta ba yin} aṇumātrāvadyabhayadarśī la.vi.92kha/131; \n\n• pā. = {rdul phra rab} paramāṇuḥ — {re zhig phra rab rnams kyi ni/} /{rnam pa so sor rig pa min/} /{phra rab cha med du ma dang /} /{lus can shes la mi snang phyir//} na tāvat paramāṇūnāmākāraḥ prativedyate \n niraṃśānekamūrttābhapratyayāprativedanāt \n\n1 ta.sa.72ka/671; \n\n• vi. aṇīyān — {phra rab kyis kyang zhes bya ba}… {shin tu phra bas kyang} aṇīyasā'pīti sūkṣmatareṇāpi ta.pa.144ka/17; pratanukaḥ — {ji srid 'tsho'i bar du ci nas nyes pa phra rab kyang mi 'byung} yāvajjīvena pratanukāmapyāpattiṃ nāpadyate bo.bhū.99ka/126. phra rab rdul|pā. = {rdul phra rab} paramāṇuḥ — {de nyid don ni mi shes pas/} /{'jig rten gong bu gcig snyam sems/} /{rnam rtog de la ltos nas ni/} /{phra rab rdul zhes 'dir brjod pa'am//} avijñātārthatattvastu piṇḍamekaṃ ca manyate \n lokastatkalpitāpekṣaḥ paramāṇurihocyate \n\n ta.sa.23kha/249. phra rab rdul gyi chos nyid 'das|vi. paramāṇudharmatātītaḥ — {phra rab rdul gyi chos nyid 'das/} /{pra phab pa yi rang bzhin can/} /{rnam pa kun gyi mchog ldan ma/} /{phyag rgya chen mo de la 'dud//} paramāṇudharmatātītāṃ pratisenāsvarūpiṇīm \n sarvākāravaropetāṃ mahāmudrāṃ praṇamya tām \n\n vi. pra.108ka/1, pṛ.2. phrag|1. = {phrag pa/} 2. saṃkhyānte — {brgya phrag} śatam a. sā.75ka/41; {lha'i bu mo brgya stong phrag du ma dag tshogs pa} anekaścāpsarasaḥ śatasahasrāḥ sannipatitāḥ kā.vyū.201ka/259 3. antaram — {sems ni rnam par g}.{yengs pa'i mi/} /{nyon mongs mche ba'i phrag na gnas//} vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ \n\n bo. a.23ka/8.1. phrag bkod pa|vi. skandhāropitaḥ — {lha gcig bdag po phrag bkod pa'i/} /{gtsang ma de la gzigs par mdzod//} he deva paśya tāṃ sādhvīṃ skandhāropitabhartṛkām \n a.ka.268kha/32.43; skandhārpitaḥ — {ma lus tshong pa'i rin chen khur/} /{phrag la bkod} skandhārpitākhilavaṇigratnabhārāḥ a.ka.165kha/73.22. phrag mtho|vi. pīnāṃsaḥ — {ma nyams zla ba'i 'od ldan yangs pa'i mig/} /{phrag mtho pus mor lag pas sleb de la/} /{mdza' bas brlan pa'i blo yis mngon phyogs te/} /{ma yi chun ma de yis rab smras pa//} aklībacandradyutimāyatākṣaṃ pīnāṃsamājānuvilambabāhum \n abhyetya taṃ sneharasārdracittā yavīyasī sā jananī jagāda \n\n a.ka.52ka/59.23. phrag dog|• kri. īrṣyati — {co 'dri ba dang 'gog pa dang /} /{rgod dang phrag dog mi bzod dang /} /{de yi skal bzang 'phrog byed dang /} /{de yi mdzes pa zum byed dang //} viḍambayati saṃrundhe hasatīrṣyatyasūyati \n tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati \n\n kā.ā.324ka/2.62; \n\n• saṃ. īrṣyā — {de de lta bu'i gnas skabs su gyur kyang}…{phrag dog dang 'jungs pa dang khro ba rnams nye bar 'ong bar ma gyur to//} tadavasthamapi cainaṃ…īrṣyāmātsaryakrauryāṇi nopajagmuḥ jā.mā.157kha/182; {blo dang dga' dran grags pa rnams/} /{phrag dog gis bzhin rnam par nyams//} īrṣyayaiva vinaśyanti dhīdhṛtismṛtikīrtayaḥ \n\n a.ka.83kha/8.52; mātsaryam — {gzhan gyi yon tan rdzogs pa dang /} /{bdag nyid de las dman pa ni/} /{mthong nas phrag dog rnam 'phrul dag/} /{nges pa kho nar cis mi 'byung //} parasya pūrṇaguṇatāmātmanastadvihīnatām \n dṛṣṭvā ko nāma nā''yāti mātsaryasya vidheyatām \n\n bo.a.9ka/6.98; abhyasūyā—{de chos nyan du 'ongs shing lhags pa rnams la phan 'dogs pa dang phrag dog med par chos ston to//} sa āgatāgatānāṃ dhārmaśrāvaṇikānāmanuparigrāhikayā anabhyasūyayā dharmaṃ deśayati sa.pu.106ka/169; amarṣaḥ — {yon tan bcos mas bkur sti thob pa rnams/} /{phrag dog me ni gor ma chag par 'bar//} racanāguṇamātrasatkṛteṣu jvalayatyeva pareṣvamarṣavahnim \n\n jā.mā.129kha/150; \n\n• pā. īrṣyāḥ 1. parīttakleśabhūmikadharmabhedaḥ—{khro ba dang /} /{khon du 'dzin dang g}.{yo dang ni/} /{phrag dog}…/{nyon mongs chung ngu'i sa pa rnams//} krodhopanāhaśāṭhyerṣyā…parīttakleśabhūmikāḥ \n\n abhi.ko.5ka/2.27 2. paryavasthānabhedaḥ — {ngo tsha med dang khrel med dang /} /{phrag dog}…/{kun nas dkris pa rnam pa brgyad//} āhrīkyamanapatrāpyamīrṣyā… paryavasthānamaṣṭadhā \n\n abhi.ko.17kha/5.47; \n\n• nā. āmarṣaḥ, vidyārājaḥ—{rig pa mchog dang}…{phrag dog dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… āmarṣaḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8. phrag dog khro ba|īrṣyākopaḥ — {phrag dog khro bas lus dag ni/} /{chad pa drag pos gcod par 'gyur/} īrṣyākopena śarīramavāpsyatyugranigraham \n\n a.ka.170kha/76.22; īrṣyāprakopaḥ — {phrag dog khro ba'i me ni blta dka' des/} /{de yi lag pa rkang pa myur du bcad//} īrṣyāprakopānaladurnirīkṣyaḥ ciccheda tasyāśu sa pāṇipādam \n\n a.ka.296ka/38.13; īrṣyāmanyuḥ — {phrag dog khro ba skyong ba des/} /{dga' mar mig bkod de dag rnams/} /{rkang lag bcad pa'i khrag gis ni/} /{'dam la nyal ba dag tu byas//} tān priyānyastanayanānīrṣyāmanyuparāyaṇaḥ \n sa cakre pāṇicaraṇacchedāsṛkpaṅkaśāyinaḥ \n\n a.ka.263ka/96.4. phrag dog gi rang bzhin can|vi. īrṣyāprakṛtiḥ — {de nas de mi dge ba'i bshes gnyen phrag dog gi rang bzhin can dag gis brid pas ldog tu ma btub pas} sa īrṣyāprakṛtibhirakalyāṇamitrairvipralubdho na nivartate a.śa.100ka/90. phrag dog can|vi. īrṣyāluḥ — {mya ngan med pa dmar po la/} /{logs gnas 'khri shing gis 'khyud dogs/} /{phrag dog can bzhin me tog rnams/} /{ma la ya yi rlung gis grogs//} raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ \n īrṣyāluriva puṣpāṇi jahāra malayānilaḥ \n\n a.ka.251ka/29.46; {chen po rnams kyi legs byas la'ang /} /{khyad 'phags gzhan la 'gran pa'i mi/} /{bsten pa'i skye bo phrag dog can/} /{phal cher gdung bas nyen par 'gyur//} īrṣyālavaḥ parotkarṣasaṅgharṣasya juṣo janāḥ \n prāyeṇodvegamāyānti mahatāṃ sukṛteṣvapi \n\n a.ka.9ka/2.18; īrṣyāvatī — {snying rje dga' dang btang snyoms dang /} /{byams pa sems la yang dag chags/} /{phrag dog can bzhin gang gi dpal/} /{slong ba'i skye bo khang par gnas//} karuṇāmuditopekṣāmaitrīsaṃsaktacetasaḥ \n uvāserṣyāvatīva śrīryasyārthijanaveśmasu \n\n a.ka.19kha/52.5; serṣyaḥ, o rṣyā — {sa bdag bu mo'i lag pa yi/} /{dra bar gnas pa de la ni/} /{dka' thub grub 'bar 'phral nyid la/} /{phrag dog can bzhin phyir phyogs gyur//} tasyābhūd bhūpatisutā bhujapañjaravartinī \n dīptā serṣyeva sahasā tapaḥsiddhiḥ parāṅmukhī \n\n a.ka.219kha/88.60. phrag dog dang ldan pa|vi. īrṣyāluḥ — {bud med gcig gis spyod bya nyid/} /{gzhan dang gzhan gyis 'os min pa/} /{'di ni 'ga' zhig phrag dog dang /} /{ldan pas dam tshig byas pa tsam//} ekabhogyaiva lalanā na parasparamarhati \n īrṣyālubhiḥ kṛtaṃ kaiścidetatsamayamātrakam \n\n a.ka.234kha/89.163. phrag dog dang ldan par gyur|kri. matsaro babhūva—{dman pa shin tu mtho gyur pa/} /{de mthong grong khyer gnas pa rnams/} /{rtag tu de dag rigs la ni/} /{smod cing phrag dog ldan par gyur//} nīcānabhyunnatiṃ yātān dṛṣṭvā tān puravāsinaḥ \n babhūvurmatsarāsteṣāṃ nityajātyapavādinaḥ \n\n a.ka.266kha/98.5. phrag dog dang bral ba|= {phrag dog bral ba/} phrag dog dug gis 'khrugs pa|vi. īrṣyāviṣākulaḥ — {de mthong nyid kyis lag 'gro ni/} /{dbugs rgod phrag dog dug gis 'khrugs//} bhujaṅgastāṃ vilokyaiva śvasannīrṣyāviṣākulaḥ \n a.ka.252ka/29.56. phrag dog dug gis gzir ba|vi. īrṣyāviṣāturaḥ — {phrag dog dug gis rtag gzir ba/}…{blta ba ma yin gnyid ma yin//} na paśyati na nidrāti nityamīrṣyāviṣāturaḥ \n\n a.ka.145ka/14.70. phrag dog dug gis rab gdungs pa|vi. mātsaryaviṣasantaptaḥ — {rmongs pa kun mkhyen nga rgyal can/} /{phrag dog dug gis rab gdungs pas//} mātsaryaviṣasantaptā mūrkhāḥ sarvajñamāninaḥ \n a.ka.132kha/13.3. phrag dog rdo rje ma|nā. īrṣyāvajrā, vajraḍākinī — {lus la phrag dog rdo rje ma/} /{yid la bdag med rnal 'byor ma/} /{dbang po rnams ni dag bya'i phyir/} /{'dis ni go cha sems dpa' che//} sparśe īrṣyāvajrā ca mano nairātmyayoginī \n kavacamebhirmahāsattva indriyāṇāṃ viśuddhaye \n\n he.ta.18kha/60. phrag dog ldan pa|= {phrag dog dang ldan pa/} phrag dog pa|vi. īrṣyāluḥ — {gzhan gyi phun sum tshogs pa la phrag dog pa} parasampattāvīrṣyālavaḥ vā.ṭī.51kha/4. phrag dog spangs|vi. īrṣyāvirahitaḥ — {phrag dog spangs nas dus mnyam du/} /{mkhas pa yis ni rab brgyan pa//} īrṣyāvirahitāstulyaṃ vidagdhena prasādhitāḥ \n a.ka.203kha/23.6. phrag dog phyag rgya|pā. īrṣyāmudrā — {ser sna'i phyag rgyas dkar mo nyid/} /{chags pas chu ma phyag rgyas gdab/} /{phrag dog phyag rgyas mkha' 'gro ma/} /{zhe sdang phyag rgyas pu k+ka sI//} gaurīṃ piśunamudreṇa vārīṃ rāgeṇa mudrayet \n\n īrṣyāmudrayā ḍākinīṃ ca pukkasīṃ dveṣamudrataḥ \n he.ta.20ka/64. phrag dog byed|kri. īrṣyāyati — {'thob pa dang bkur sti'i phyir de dag gzhan la phrag dog byed de} te pareṣāmīrṣyāyanti lābhasatkārahetoḥ śi.sa.40ka/38; īrṣyāyate— {brtson 'grus stobs dang ldan la phrag dog byed} īrṣyāyate vīryabalairupetān śi.sa.65ka/64. phrag dog bral ba|vi. gatamatsaraḥ — {der ni dge slong tshogs mthong nas/} /{de la ma dad rab spangs te/} /{snying dang bzhin ras rab dang zhing /} /{phrag dog bral bas rab tu bsams//} tathā bhikṣugaṇaṃ dṛṣṭvā prasannahṛdayānanaḥ \n acintayat tadaśraddhāṃ vihāya gatamatsaraḥ \n\n a.ka.304ka/39.79. phrag dog med pa|• saṃ. anabhyasūyā — {de chos nyan du 'ongs shing lhags pa rnams la phan 'dogs pa dang phrag dog med par chos ston to//} sa āgatāgatānāṃ dhārmaśrāvaṇikānāmanuparigrāhikayā anabhyasūyayā dharmaṃ deśayati sa.pu.106ka/169; \n\n• vi. anabhyasūyakaḥ — {'jam dpal gang gi tshe byang chub sems dpa' sems dpa' chen po bzod pa dang}…{phrag dog med par 'gyur te} yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati…anabhyasūyakaḥ sa.pu.103kha/166; anīrṣuḥ — {phrag dog med pa dang bslangs pa thams cad rab tu sbyin} anīrṣurbhavati sarvayācitapradaśca bhavati bo.bhū.145ka/186; anīrṣukaḥ — {dge slong gang zhig mya ngan nga 'das nas/} /{phrag dog med par 'di ni rab ston pa//} yaścāpi bhikṣuḥ mama nirvṛtasya anīrṣuko eta prakāśayeyā \n sa.pu. 106kha/171; apamatsaraḥ — {phrag dog med pas yon tan bsgrags pa dang /} /{de gnyis grags pa phyogs su rgyas par 'gyur//} guṇaprakāśairapamatsaraiḥ sā kīrtistayordikṣu vitanyamānā \n jā.mā.116ka/135. phrag pa|aṃsaḥ, dehāvayavaviśeṣaḥ — {rgyal po'i btsun mo'i lag nas 'phos/}…/{phrag par me tog 'phreng ba lhung //} kusumasrak papātāṃse rājapatnīkarāccyutā \n\n a.ka.134kha/13.30; aṃśaḥ—{phrag pa nas phrag par khur sbed pa} aṃśādaṃśaṃ bhāraṃ sañcārayantaḥ abhi.sphu.155ka/880; skandhaḥ — {spun zla phrag pa la khyer nas/} /{mkha' las bA rA Na sIr song //} skandhe bhrātaramāropya vyomnā vārāṇasīṃ yayau \n\n a.ka.143ka/14.49; {ma lus tshong pa'i rin chen khur/} /{phrag la bkod} skandhārpitākhilavaṇigratnabhārāḥ a.ka.165kha/73.22; {phrag pa dang dpung pa'i mtshams} skandhabāhusandhiḥ vi.pra.70ka/4.125. phrag pa bcum pa|vi. srastaskandhaḥ ma.vyu.7123(101kha); mi.ko.129ka; dra. {phrag pa bcums/} phrag pa bcums|vi. srastaskandhaḥ — {mu stegs can gyi dge bsnyen gyis de mthong nas cang mi zer bar 'dug la}…{phrag pa bcums te mig phab nas spobs pa med par gyur te} yamabhivīkṣya tīrthyopāsakastūṣṇībhūtaḥ…srastaskandho'dhomukho niṣpratibhānaḥ a.śa.27kha/23. phrag pa gnyis ka la gzar ba|bhū.kā.kṛ. paryastikākṛtaḥ ma.vyu.8610 (119kha). phrag pa gnyis kas gzar pa|= {phrag pa gnyis ka la gzar ba/} phrag pa dbyung ba|aṃsadānam — {shi ba la phrag pa dbyung ba'i don du ni byi ba'o//} mṛtasyāṃsadānāya muṇḍikā vi.sū.56kha/71. phrag pa'i ngos|skandhataṭaḥ — {de yi tha snyad khur dag ni/} /{phrag pa'i ngos la gnas par byas//} cakre skandhataṭe tasya vyavahārabharaḥ sthitim \n\n a.ka.57ka/6.40. phrag pa'i lhun|aṃsakūṭaḥ — {phrag pa'i lhun gnyis las gnod sbyin dang srin po'i dbang po}…{sangs rgyas kyi zhing grangs med pa'i rdul shin tu phra ba snyed byung nas} aṃsakūṭābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān yakṣarākṣasendrānniścari(?cārayi)tvā ga.vyū.353ka/70. phrag par bzhin bkod ma|vi.strī. skandhavinyastamukhī — {zhes brjod bu yi mgrin bzung de yi ni/} /{phrag par bzhin bkod ma de rmongs par gyur//} uktveti sā kaṇṭhagṛhītaputrā tatskandhavinyastamukhī mumoha \n\n a.ka.306ka/108.131. phrag mig|vi. skandhākṣaḥ — {mgul rings ches dang mjing nub dang /} /{phrag mig dang ni ches sgur dang //} atigrīvā agrīvāśca skandhākṣā api kubjakāḥ \n vi.sū.5ka/5. phrag rtsub|nā. kharaskandhaḥ, asurendraḥ — {stobs can}…{phrag rtsub dang /} /{de bzhin lha min dbang gzhan dang //} balī…kharaskandhaśca tathānye cāsurādhipāḥ su.pra.43kha/87. phrag mdzes|vi. suskandhaḥ — {rab mtho gser zhun lta bur mdzes pa'i sku/} /{phrag mdzes dpung pa pus mo'i bar mngon dga'//} prāṃśuṃ kṣaratkāñcanakāntakāyaṃ suskandhamājānubhujābhirāmam \n a.ka.77kha/7.70. phrag la bkod pa|= {phrag bkod pa/} phrad|= {phrad pa/} {phrad de/} {o nas} prāpya — {kA t+yA ya na dang phrad nas/} /{zhi ba de yis rab byung blangs//} śāntaḥ kātyāyanaṃ prāpya pravrajyāṃ sa samādade \n a.ka.173kha/19. 120; samāgamya — {de dag dang lhan cig 'dus shing phrad de dga' bar gyur} taiḥ sārdhaṃ saṅgamya samāgamya sammodate a.śa.134kha/124; sambhūya — {rkyen rnams 'dus shing phrad nas byas pa dag ni 'dus byas rnams te} sametya sambhūya pratyayaiḥ kṛtā iti saṃskṛtāḥ abhi.bhā.29ka/26; āsādya ma.vyu.7426 (105kha). phrad skyes|upāyanam — {de song gser gyi glang po la/} /{rgyal la gsar du phrad pa yi/} /{dga' bar 'os phrad skyes su ni/} /{gser gyi mche ba zung dag blangs//} sa gatvā dantayugalaṃ yayāce hemakuñjaram \n navasandarśane rājñaḥ prītiyogyamupāyanam \n\n a.ka.360ka/48.33; upāyanatā — {rtse dga' dgod pa'i 'od zer dag/} /{yang dag rgyas par gyur pa ni/} /{mdza' ba'i phrad skyes ga pur dag/} /{sngon du ster ba bzhin du smras//} tāstamūcuḥ samunmīladvilāsahasitatviṣaḥ \n dadatya iva karpūraṃ premopāyanatāṃ puraḥ \n\n a.ka.66kha/6.161. phrad gyur|= {phrad par gyur pa/} phrad gyur pa|= {phrad par gyur pa/} phrad gyur cig|kri. labhantāṃ samāgamam — {de dag rtag tu sangs rgyas dang /} /{sangs rgyas sras dang phrad gyur cig//} buddhabuddhasutairnityaṃ labhantāṃ te samāgamam \n bo.a.39ka/10.38. phrad cing 'dus pa|nipātaḥ — {skye mched rnams byung bas phan tshun reg pa dang phrad cing 'dus pas tshor ba mngon par 'byung ngo //} sambhūteṣvāyataneṣvanyonyasparśanipātato vedanā sambhavati da.bhū.181ka/11. phrad nas 'dzin pa|• saṃ. prāptigrahaṇam — {'o na sgra phrad nas 'dzin pa la gnod par byed pa'i tshad ma ci yod la/} {ma phrad par 'dzin pa la yang sgrub par byed pa ci yod ces 'dri na} śabdasya tarhi prāptigrahaṇe kiṃ bādhakaṃ pramāṇam, aprāptigrahaṇe ca kiṃ sādhakam ta.pa.185ka/832; {phrad nas 'dzin pa'i phyogs la yang /} /{rna ba'i nang du sgro'i sgra bzhin/} /{'brug sgra la sogs shes pa ni/} /{tha dad par ni 'gyur ba min//} prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat \n na vicchinna iti jñānaṃ meghaśabdādike bhavet \n\n ta.sa.92ka/832; \n\n• vi. prāptagrāhakaḥ — {ma phrad par 'dzin pa ni mig dang rna ba dang yid do/} /{phrad nas 'dzin pa ni de las gzhan pa'i dbang po'o//} aprāptagrāhakaṃ cakṣuḥ śrotraṃ manaśca \n prāptagrāhakaṃ tadanyadindriyam abhi.sa.bhā.19kha/25; prāpyakārī — {mig dang rna ba ni phrad nas 'dzin pa yin te/} {phyi rol gyi dbang po yin pa'i phyir sna la sogs pa bzhin no//} prāpyakāriṇī cakṣuḥśrotre; bāhyendriyatvāt, ghrāṇādivat ta.pa.185kha/832. phrad nas 'dzin byed nyid|prāpyakāritvam — {phyi rol dbang po nyid phyir sogs/} /{phrad nas 'dzin byed nyid sgrub gang //} yattu bāhyendriyatvādi prāpyakāritvasādhanam \n ta.sa.92ka/832. phrad pa|• kri. ( {'phrad pa} ityasya le.bhe.) avāpyate—{de las zhugs pa'i ljon shing tsam dang phrad pas mi slu ba yin pa'i phyir yang dag pa'i shes pa yang yin la} tato hi pravṛttena vṛkṣamātramavāpyata iti saṃvādakatvāt samyagjñānam nyā.ṭī.40kha/45; milati — {ci ste lha'i nges pas grub pa'i bcud bzhin du skye ba bdun du 'khor ba dang phrad na} atha devatāniyamena siddharasavat saptāvartaṃ milati vi.pra.83kha/4.170; \n\n• saṃ. 1. saṃsargaḥ, mīlanam—{cha med pa la'ang phrad pa zhes/} /{bya ba ji ltar 'thad par 'gyur//} niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate \n bo.a.34kha/9.96; saṅgaḥ — {rkyen rnams gzhan dang phrad na yang /} /{'gyur ba med la ci byar yod//} pratyayāntarasaṅge'pi nirvikārasya kā kriyā \n\n bo.a.15kha/6.29; saṅgatiḥ — {gal te dbang don bar bcas na/} /{de dag gang du phrad par 'gyur/} /{bar med na yang gcig nyid de/} /{gang zhig gang dang phrad par 'gyur//} sāntarāvindriyārthau cet saṃsargaḥ kuta etayoḥ \n nirantaratve'pyekatvaṃ kasya kenāstu saṅgatiḥ \n\n bo.a.34kha/9.94; saṅgamaḥ — {de ni 'tsho na bdag po dang /} /{slar yang phrad pa nyid du 'gyur//} bhaviṣyati tayā patyurjīvantyā saṅgamaḥ punaḥ \n\n a.ka.103kha/64.188; samāgamaḥ — {grogs dang phrad pa yis/} mitrasamāgamena a.ka.304kha/108.116; {nam mkha' ston dang phrad pa yis/} /{sprin gyi tshogs dang bral ba bzhin//} śaratsamāgameneva ghanadhvāntojjhitaṃ nabhaḥ \n\n a.ka.187kha/21.39; samprayogaḥ — {mi sdug pa dang phrad pa dang sdug pa dang bral ba'i sdug bsngal dang} apriyasamprayogo'pi priyaviprayogo'pi duḥkham la.vi.200ka/303; saṃyogaḥ — {de la bde ba myong ba ni gang byung na 'bral bar mi 'dod pa dang 'gags na slar phrad par 'dod pa skye'o//} tatra sukho'nubhavaḥ yasminnutpanne'viyogecchā niruddhe ca punaḥ saṃyogecchā jāyate tri.bhā.151kha/40; āśleṣaḥ — {rgyab ma mdun pa'i yul dag las/} /{bral dang phrad pa'i 'byung dag la//} paścimāgrimadeśābhyāṃ viśleṣā''śleṣasambhave \n ta.sa.26kha/288; samavadhānam — {sangs rgyas rnams dang phrad pa dang /} /{de las theg mchog thos pa dang //} buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya \n sū.a.185kha/81; {sa'i skye mched dang phrad pa dang mi phrad pa} bhūmyāyatanasamavadhānāsamavadhānatāṃ ca da.bhū.253ka/50; samparkaḥ — {de dag dang lhan cig phrad pa ni sbyor ba'o//} tābhiḥ saha samparkaḥ samavadhānam ta.pa.109ka/668; prāptiḥ — {khyod kyi gtam dang khyod rjes dran/} /{khyod dang phrad dang khyod bsten pa/} /{'di dag dge ba'i rtsa ba yi/} /{'bras bu phun tshogs rgyas pa yin//} tvatkathā tvadanudhyānaṃ tvatprāptistvanniṣevaṇam \n etāḥ kuśalamūlānāṃ sphītāḥ phalasamṛddhayaḥ \n\n a.ka.174kha/19.128; sannikarṣaḥ — {bdag dang dbang po dang yid dang don dang de rnams phrad pas de'i ngo bor nges pa'i spyi med kyang} ātmendriyamanorthatatsannikarṣā vā asatyapi tadbhāvaniyate sāmānye pra.vṛ.284ka/26; yogaḥ — {gal te chu la sogs de rnams/} /{phrad pa tsam la ltos bcas na/} /{phrad ma thag nyid 'bras 'byung 'gyur/} /{de min mthar yang 'byung mi 'gyur//} saṃyogamātrasāpekṣā yadi tu syurjalādayaḥ \n yogānantarameva syāt kāryamante na vā bhavet \n\n ta.sa.25kha/273; abhigamaḥ — {rkyen dang phrad par 'dod pa yid la byed pa} pratyayābhigamābhilāṣamanaskāraḥ sū.vyā.178ka/72; sampātaḥ — {'o na gal te rang bzhin gyis 'jig pa yin na ci'i phyir me la sogs pa dang phrad pa las sngar yang dmigs par mi 'gyur ro zhe na} yadi tarhi svābhāviko nāśaḥ, kimiti vahnyādisampātāt prāgapi nopalakṣyate ta.pa.162kha/779; upanipātaḥ — {'khor ba'i sdug bsngal rnam pa sna tshogs dang phrad pa} vicitraḥ saṃsāraduḥkhopanipātaḥ bo.bhū.133kha/171 2. prāptiḥ — {don byed par snang ba ni mngon sum du phrad pa'i rgyu yin mod kyi/} {'on kyang de brtag par bya ba ma yin te} arthakriyānirbhāsaṃ tu yadyapi sākṣāt prāptiḥ, tathāpi tanna parīkṣaṇīyam nyā.ṭī.39ka/29; avāptiḥ — {ci ste log pa'i shes pa yin na de la ji ltar shing dang phrad par 'gyur zhe na/} {de las shing dang phrad pa ma yin te} yadi mithyājñānam, kathaṃ tato vṛkṣāvāptiriti cet ? na tato vṛkṣāvāptiḥ nyā.ṭī.40kha/46; prāpaṇam—{phrad par nus pa yang don med na mi 'byung ba tsam 'ba' zhig las ni ma yin te} prāpaṇaśaktiśca na kevalādarthāvinābhāvitvādbhavati nyā.ṭī.45kha/79 3. darśanam — {kye ma phrad pa'i bgegs gyur brtul zhugs 'di/} /{byas pa mi gzo bdag gis phyi nas blangs//} aho mayā darśanavighnabhūtaṃ paścāt kṛtaghnavratametadāttam \n\n a.ka.103kha/10.43; {spun la phyis kyang phrad pa yi/} /{bgro ba zhus nas song bar gyur//} yayau bhrātaramāmantrya punardarśanasaṃvidā \n\n a.ka.143kha/14.53; sandarśanam — {gang dang phrad pas slong ba rnams/} /{dpal gyis mchog tu 'khyud par gyur//} yasya sandarśanenārthī gāḍhamāliṅgyate śriyā \n\n a.ka.205ka/23.21; {gang dang phrad pa tsam nyid na/} /{sems kyi spyod tshul rab dang ba//} yasya sandarśanenaiva manovṛttiḥ prasīdati \n\n a.ka.137kha/27.33 4. = {'khrig pa} saṅgamanam, suratam — {bdag ni reg dang phrad pa dang /} /{bdag ni bgad dang rtses pa las//} sparśasaṅgamane mahyaṃ hasitaṃ ramitaṃ ca me \n vi.va.212kha/1.87; \n\n• pā. saṃyogaḥ, guṇabhedaḥ ma.vyu.4609 (71kha); mi.ko.101kha; \n\n• bhū.kā.kṛ. saṅgataḥ — {ya rabs phrad par nyams ma gyur//} ajaryaṃ hyāryasaṅgatam jā.mā.126kha/146; samavahitaḥ — {shes bya'i dngos po mngon sum du gyur cing phrad pa'am mngon sum du gyur pa ni ma yin no//} (na) tajjñeyaṃ vastu pratyakṣībhūtaṃ bhavati, samavahitam, sammukhībhūtam śrā. bhū.75kha/194; prāptaḥ — {bcol ba'i dge slong yod pa la yang de mi 'byung ngo /} /{nyam nga ba dang phrad pa la yang mi 'byung ngo //} nāvalokitabhikṣau \n na saṅkaṭaprāptasya vi.sū.31kha/39. phrad par|prāptum — {smig rgyu la chu bzhin du kha cig shin tu phyin ci log pa yin la/} {de yang med pa'i phyir phrad par bya mi nus so//} kaścidatyantaviparyastaḥ \n yathā—marīcikāsu jalam \n sa cāsattvāt prāptumaśakyaḥ nyā.ṭī. 38ka/22; prāpayitum — {yul nges pa dang rnam pa nges pa de ni phrad par nus pa yin gyi} deśaniyatam, ākāraniyataṃ ca prāpayituṃ śakyam nyā.ṭī.38kha/26. phrad pa po|vi. saṃsraṣṭā — {phrad bzhin pa dang phrad pa dang phrad pa po} saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā *pra.pa.87ka/95. phrad pa med pa|• kri. na prāpnoti — {de ltar mar me skye bzhin pa mun pa dang phrad pa med la} evamutpadyamānaḥ pradīpaḥ tamo na prāpnoti pra.pa.51kha/62; \n\n• saṃ. prāpterabhāvaḥ — {'dir snang ba dang mun pa gnyis la cig car ba nyid med pa'i phyir phrad pa med la} iha ālokāndhakārayoryaugapadyābhāvāt prāpterabhāvaḥ pra.pa.51kha/62; asamavadhānam — {gal te bde ba dang dga' ba phrad pa med pa'i phyir yan lag lnga par mi 'gyur ro zhe na} sukhaprītyasamavadhānānna pañcāṅgaṃ syāditi cet abhi.bhā. 70kha/1145. phrad pa yin|kri. prāpayati — {shes pa ni skyes par byed pas don dang phrad par byed pa ma yin gyi/} {'on kyang don la skyes bu 'jug par byed pas na don dang phrad pa yin no//} na jñānaṃ janayadarthaṃ prāpayati, api tvarthe puruṣaṃ pravartayat prāpayatyartham nyā.ṭī.37kha/18; avāpyate — {shes pa gzhan zhig kho na las shing la sogs pa'i don dang phrad pa yin no//} jñānāntarādeva tu vṛkṣādirartho'vāpyate nyā.ṭī.41ka/46. phrad pa'i dus|prāptikālaḥ — {mthong ba'i dus kyang gzhan phrad pa'i dus kyang gzhan yin pa'i phyir ro//} anyo hi darśanakālaḥ, anyaśca prāptikālaḥ nyā.ṭī.38kha/26. phrad par gyis shig|kri. samāgamaṃ kurvīta — {kho bo dang lhan cig nyol cig /phrad} {par gyis shig} mayā sārdhaṃ svapihi, samāgamaṃ vā kurviti vi.sū.20ka/24. phrad par gyur pa|• kri. āpa — {der ni bsam pa nyams gyur cing /} /{mgon med mya ngan byed de dang /} /{'dab bzang rigs las skyes pa'i bya/} /{skyes bu'i dbyibs can phrad par gyur//} anāthāṃ tatra śocantīṃ vihaṅgaḥ puruṣākṛtiḥ \n tāmāpa pādadīrṇāśāṃ suparṇakulasambhavaḥ \n\n a.ka.142ka/14.37; \n\n• bhū.kā.kṛ. prāpitaḥ — {rtogs pa'i don la skyes bu bcug par gyur pa ni don dang phrad par gyur pa yang yin no//} adhigate cārthe pravartitaḥ puruṣaḥ prāpitaścārthaḥ nyā.ṭī.37kha/19. phrad par 'gyur|kri. 1. prāptiḥ (bhavati) — {yang dag pa'i shes pa yod na sngar mthong ba dran no//} {dran pa las mngon par 'dod do//} {mngon par 'dod pa las rab tu 'jug go//} {rab tu zhugs pa na phrad par 'gyur te} samyagjñāne hi sati pūrvadṛṣṭasmaraṇam, smaraṇādabhilāṣaḥ, abhilāṣāt pravṛttiḥ, pravṛtteśca prāptiḥ nyā.ṭī.38kha/28; avāptiḥ (bhavati) — {ci ste log pa'i shes pa yin na de la ji ltar shing dang phrad par 'gyur zhe na} yadi mithyājñānam, kathaṃ tato vṛkṣāvāptiriti cet nyā.bi.40kha/46 2. samavadhānagato bhaviṣyati lo.ko.1577. phrad par nus pa|• saṃ. prāpaṇaśaktiḥ — {phrad par nus pa yang don med na mi 'byung ba tsam 'ba' zhig las ni ma yin te} prāpaṇaśaktiśca na kevalādarthāvinābhāvitvād bhavati nyā.ṭī.45kha/79; \n\n\n• vi. prāpayituṃ śakyam — {yul nges pa dang rnam pa nges pa de ni phrad par nus pa yin gyi} deśaniyatam, ākāraniyataṃ ca prāpayituṃ śakyam nyā.ṭī.38kha/26. phrad par bya|= {phrad par bya ba/} phrad par bya ba|• kri. kariṣyāmi samāgamam — {khyod ni bu sring gnyis po dang /} /{nges par phrad pa bdag gis bya//} kariṣyāmi tavāvaśyaṃ dārakābhyāṃ samāgamam \n a.ka.207kha/23.47; \n\n• kṛ. prāpaṇīyaḥ — {dus gang du yongs su bcad pa'i dngos po de nyid dang phrad par bya ba yin te} yatkālaṃ paricchinnaṃ tadeva tena prāpaṇīyam nyā.ṭī. 38kha/26; prāpayitavyaḥ — {gang gi dus na yongs su bcad pa'i dus de nyid kyi tshe ni phrad par bya ba yin par mi smra ste} nocyate—yasminneva kāle paricchidyate tasminneva kāle prāpayitavyamiti nyā.ṭī.38kha/26; \n\n• saṃ. samavadhānam—{smon lam yid la byed pa ni de yongs su rdzogs pa'i rkyen dang phrad par bya ba'i phyir ro//} praṇidhānamanasikārastatparipūripratyayena samavadhānārtham sū.vyā.177ka/71. phrad par bya mi nus|vi. prāptumaśakyaḥ — {smig rgyu la chu bzhin du kha cig shin tu phyin ci log pa yin la/} {de yang med pa'i phyir phrad par bya mi nus so//} kaścidatyantaviparyastaḥ, yathā—marīcikāsu jalam \n sa cāsattvāt prāptumaśakyaḥ nyā.ṭī.38ka/22. phrad par byed|= {phrad par byed pa/} phrad par byed pa|• kri. prāpayati — {'di ltar shes pa ni skyes par byed pas don dang phrad par byed pa ma yin gyi/} {'on kyang don la skyes bu 'jug par byed pas na don dang phrad pa yin no//} tathā hi—na jñānaṃ janayadarthaṃ prāpayati, api tvarthe puruṣaṃ pravartayat prāpayatyartham nyā.ṭī.37kha/18; \n\n• vi. 1. prāpakaḥ — {phrad par byed pa'i shes pa ni tshad ma yin no//} prāpakaṃ jñānaṃ pramāṇam nyā.ṭī.45kha/79; {phrad par byed pa'i phrad byed kyi bya ba yang 'jug pa'i yul rab tu ston pa kho na yin no//} pravṛttiviṣayapradarśanameva prāpakasya prāpakavyāpāro nāma nyā.ṭī.45kha/79 2. prāpyakārī — {yid kyang phrad par byed pa yin/} /{gang brjod skad cig tsam gyis ni//} mano'pi prāpyakārīti ye prāhuḥ kṣaṇamātrataḥ \n ta.sa.92ka/832; \n\n• kṛ. prāpayan — {'jig rten na yang sngon nye bar bstan pa'i don dang phrad par byed pa la mi slu bar byed pa zhes brjod do//} {de bzhin du shes pa yang bstan pa'i don dang phrad par byed na mi slu bar byed pa zhes brjod do//} loke ca pūrvamupadarśitamarthaṃ prāpayan saṃvādaka ucyate \n tadvajjñānamapi svayaṃpradarśitamarthaṃ prāpayat saṃvādakamucyate nyā.ṭī.37kha/17. phrad par byed pa nyid|prāpakatvam — {phrad par byed pa nyid kyang bstan pa'i don la 'jug par byed pa kho na phrad par byed pa nyid yin gyi gzhan ma yin te} pradarśite cārthe pravartakatvameva prāpakatvam, nānyat nyā.ṭī.37kha/17. phrad par mi bgyid|kri. na saṃsṛjyate — {mig ni gzugs la phrad par mi bgyid} na hi cakṣū rūpeṇa saṃsṛjyate śi.sa.145kha/140. phrad par mi nus pa|vi. aśakyaprāpaṇaḥ — {de bas na phrad par mi nus pa shin tu phyin ci log pa dang dngos po ma nges pa'i don ston par byed pas shes pa gzhan ni tshad ma ma yin no//} tasmādaśakyaprāpaṇamatyantaviparītam, bhāvābhāvāniyataṃ cārthaṃ darśayadapramāṇamanyajjñānam nyā.ṭī.38ka/23; prāptumaśakyaḥ—{dngos po dang dngos po med pa gnyi ga'i don dang ldan pa'i 'gro ba yang yod pa ma yin la/} {de bas na de dang 'dra ba phrad par mi nus so//} na ca bhāvābhāvābhyāṃ yukto'rtho jagatyasti \n tataḥ prāptumaśakyastādṛśaḥ nyā.ṭī.38ka/22. phrad byed|= {phrad par byed pa/} phrad byed kyi bya ba|prāpakavyāpāraḥ — {phrad par byed pa'i phrad byed kyi bya ba yang 'jug pa'i yul rab tu ston pa kho na yin no//} pravṛttiviṣayapradarśanameva prāpakasya prāpakavyāpāro nāma nyā.ṭī.45kha/79. phrad byed du gyur pa|kri. prāpito bhavati — {shes pa 'di'i gdon mi za bar bya ba gang byas na don dang phrad par byed pa'i las su bya ba 'ba' zhig yod pa yin la/} {gang rjes su bsgrubs pas shes pa phrad byed du gyur pa de nyid kyang tshad ma'i 'bras bu yin no//} asya jñānasyāsti kaścidavaśyakartavyaḥ prāpakavyāpāro yena kṛtenārthaḥ prāpito bhavati \n sa eva ca pramāṇaphalam nyā.ṭī.45kha/79. phrad byed pa ma yin pa|aprāpakatvam — {sa bon la sogs pa med na mi 'byung ba yin yang myu gu la sogs pa phrad byed ma yin pa'i phyir ro//} bījādyavinābhāvino'pyaṅkurāderaprāpakatvāt nyā.ṭī.45kha/79. phrad bzhin pa|kṛ. saṃsṛjyamānaḥ — {phrad bzhin pa dang phrad pa dang phrad pa po} saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā pra.pa.87ka/95. phrad yas|melaḥ, saṃkhyāviśeṣaḥ ma.vyu.7768 (110ka). phran|vi. stokaḥ — {rma bya mang po ni gar sna tshogs byed/} {bya phran mang po ni sgra sna tshogs 'byin cing rnam par rgyu} barhigaṇeṣu vācālatāmupagateṣu stokaśakuniṣu pravicaratsu jā.mā.118kha/137; alpaḥ mi.ko.12kha; dra. — {rgyal phran} sāmantanṛpaḥ jā.mā.125ka/144. phran tshegs|• vi. kṣudraḥ — {de la 'di ni las phran tshegs kyi rdo rje gsang ba'o//} tatredaṃ kṣudravajrakarmarahasyam gu.sa. 129kha/85; itaraḥ — {dam pa'i chos ni spyod pa'i lus/} /{phran tshegs ched du gnod mi bya//} saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet \n bo.a.13kha/5.86; \n\n• nā. kṣudrakaḥ, granthaḥ — {lung phran tshegs las kyang /} {bram ze rgya shug gi bu'i dbang du byas nas}…{gsungs so//} kṣudrake'pi cāgame daridra(?bādara)brāhmaṇamadhikṛtyoktam abhi.bhā. 86ka/1202; {'dul ba phran tshegs kyi gzhi} vinayakṣudrakavastu ka.ta.6. phran tshegs kyi gzhi|kṣudrakavastu — {'dul ba phran tshegs kyi gzhi} vinayakṣudrakavastu ka.ta.6. phral|= {phral ba/} {phral te/} {o nas} vivecya — {de ltar de dag bdag gi rgyud bcom zhing phral te gzhan gyi rgyud kyang bcom zhing phral nas shes rab kyi pha rol tu phyin pa la skur ba 'debs par 'gyur ro//} evaṃ te ātmasantānānupahatya vivecya parasantānānapyupahatya vivecya prajñāpāramitāmabhyākhyāsyanti a.sā.160ka/90. phral la|akasmāt — {ci phyir 'di ltar phral la bdag bor te/} /{khyod ni 'gro bar chas pa bzhin du sems//} asmānakasmādapahāya kasmādgantavya eva praṇatā matiste \n jā.mā.130kha/150. phral nyid|= {'phral nyid/} phral ba|= {bcad pa} ditam, lavitrādinā chinnam—{bcad pa gtugs pa bregs pa dang /} /{bkas pa phye ba phral ba dang /} /{'thub pa dang ni bcod pa 'o//} chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam a.ko.213kha/3.1.103; dīyata iti ditam \n do'vakhaṇḍane a.vi.3.1.103. phri|1. phalgu — {shun pa dang phri dang 'dab ma skya bo dang me tog kha bye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad gdags so//} tvakphalgupāṇḍupatrapuṣpitapuṣpapakvaphalānāmardhamṛtatayā vyavahāraḥ vi.sū.30kha/38 2. = {phri ba/} phri ba|• saṃ. apahrāsaḥ — {bden pa'i rnam pa dmigs pa re re nas phri nas} ekaikasatyākārālambanāpahrāsena abhi.sphu.168ka/910; hānam — {phri ba'i gom pa re re la de tha dad pa yin no//} hānau pratipadaṃ bhedaḥ vi.sū.14ka/16; \n\n• bhū.kā.kṛ. apakṛṣṭaḥ — {gang gA'i klung gi bye ma rnams ni phri yang mngon pa med de/} {bsnan kyang mngon pa med do//} gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante la.a.148ka/94. phrin|1. sandeśaḥ — {bdag gi phrin ni mdzad du gsol} sandeśaṃ me hara me.dū.342ka/1.7 2. dūtaḥ — {bcom ldan 'das la phrin gyis gdugs tshod bskul ba} bhagavato dūtena kālamārocayati a.śa.6ka/5; dra. {'phrin/} phrin khyer|kri. sandeśaṃ naya — {kho bo'i phrin yang khyer la} madīyamapi sandeśaṃ naya vi.va.199kha/1.73. phrin pa|= {bang chen pa} vaivadhikaḥ, vārtāvāhakaḥ — {bang chen pa dang phrin pa 'o//} vārtāvaho vaivadhikaḥ a.ko.203ka/2.10.15; vividhaḥ paryāhāraḥ saḥ paṇyaṃ tena vā jīvatīti vaivadhikaḥ a.vi.2.10.15. phrin par bskyal ba|kri. harati ma.vyu.9395 (129ka); pratyāharati ma.vyu.9395 (129ka). phrin spring ba|bhū.kā.kṛ. sandeśo visarjitaḥ — {de 'khrugs pas rgyal po la phrin spring ba} tayā kupitayā rājñaḥ sandeśo visarjitaḥ a.śa.92ka/83. phrin blon|= {'phrin blon} phrin yig|lekhaḥ — {de nas bcom ldan 'das kyis phrin yig bris nas pho nya de la bka' stsal pa} tato bhagavatā lekhaṃ lekhayitvā sa dūto'bhihitaḥ a.śa.240ka/220. phrin yig khyer ba|dīrghādhvagaḥ śrī.ko.174ka \n phrin las|=({las} ityasya āda.) karma — {bcom ldan 'das kyi sku dang ni/} /{gsung dang thugs kyi phrin las la/} /{zhe 'gras gyur pa gang gis kyang /} /{chos dang ldan par glags mi rnyed//} na hi pratiniviṣṭo'pi manovākkāyakarmasu \n saha dharmeṇa labhate kaścid bhagavato'ntaram \n\n śa.bu.110ka/4; {sngon gyi phrin las rnam par smin pa las byung ba yin} pūrvakarmavipākādutpannaḥ a.sā.450ka/254; kāryam—{rgyal po me ni}…{rgyal po'i phrin las mdzad do//} analo rājā… rājakāryaṃ karoti ga.vyū.22kha/120; vratam — {gal te bdag ni dga' bar khyod bzhed na/} /{dpa' bo khyod kyis rngon pa'i 'phrin las thong //} cikīrṣitaṃ te yadi matpriyaṃ tu vyādhavrataṃ vīra vimuñca tasmāt \n jā.mā.148kha/173. phrin las kyi dbang bskur ba|pā. karmābhiṣekaḥ — {'dis rdo rje lag tu byin la phrin las kyi dbang bskur sbyin no//} anena vajraṃ haste datvā karmābhiṣekaṃ dadyāt \n sa.du.123kha/218. phrin las kyi lha|nā. karmadevaḥ, maṇḍalanāyako devaḥ mi. ko.6ka \n phrin las sna tshogs mdzad|vi. viśvakarmakaraḥ — {sangs rgyas phrin las sna tshogs mdzad/} /{sems can 'khor ba las sgrol ba'o//} viśvakarmakaro buddhaḥ sattvān saṃsārāduttaret \n sa.du.109ka/164. phrin las sna tshogs mdzad pa po|vi. viśvakarmakaraḥ — {sems can sdug bsngal zhi bya'i phyir/} /{bya ba rjes sgrub rang bzhin can/} /{phrin las sna tshogs mdzad pa po/} /{sna tshogs gtsug tor khyod phyag 'tshal//} namaste viśvoṣṇīṣāya svabhāvakṛtyānuṣṭhitaḥ \n viśvakarmakaro hyeṣāṃ sattvānāṃ duḥkhaśāntaye \n\n sa.du.107ka/158. phrin las 'phags pa|nā. abhyudgatakarma, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{phrin las 'phags pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…abhyudgatakarmaṇaḥ ga.vyū.269ka/348. phrin las mdzad|kri. kāryaṃ karoti — {rgyal po me ni}…{rgyal po'i phrin las mdzad do//} analo rājā…rājakāryaṃ karoti ga.vyū.22kha/120. phrin las mdzad pa|= {phrin las mdzad/} phru gu|1. śiśuḥ — {ngang pa'i rgyal po'i phru gu} rājahaṃsaśiśuḥ ta.pa.310ka/1081; bālaḥ — {byi ba'i phrug gu dag ni thab tu nyal zhing ngu 'bod gzhan pa bzhin gyur pa//} cullīsuptabiḍālabālamaparaṃ yasyābhavadrauravam a.ka.331kha/41.89; potaḥ — {gnyis skyes phru gu ni bram ze'i byis pa'o//} dvijapotaḥ brāhmaṇaśiśuḥ ta.pa.253kha/981; potaḥ pāko'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ \n a.ko.169ka/2.5.38; punāti kulamiti potaḥ \n pūñ pavane a.vi.2.5.38; potakaḥ — {de nas re zhig na bya'i rgyal po 'dab bzangs kyis rgya mtsho chen po'i nang nas klu'i phru gu zhig blangs te} yāvatsuparṇipakṣirājena mahāsamudrānnāgapotaka uddhṛtaḥ a.śa.251kha/231; śāvaḥ — {ngang pa'i rgyal po'i phrug gu} rājahaṃsaśāvaḥ ta.pa.309kha/1081; {ri dwags phrug gu} mṛgaśāvaḥ a.ka.297kha/108.60; śāvakaḥ — {mi dang nam mkha' lding gi phru gu dag mchongs pa goms pa mtshungs pa yin yang mchongs pa ni mtshungs pa ma yin no//} samāne'pi laṅghanābhyāse puruṣagaruḍaśāvakayorna laṅghanasamānatā pra.a.100ka/107; {ri dwags phrug gu} mṛgaśāvakaḥ a.ka.142ka/68.12; {ne rtso'i phru gu} śukaśāvakaḥ a.ka.107kha/64.237; kalabhakaḥ — {lag ldan phru gu pad+mo la dga' lag pa dag la lag pa 'jog par byed/} /{gtsug phud ldan pa'i mjug rtse'i rlung gis snyan pa'i sgra dang ldan zhing bde bar byed//} karikalabhakaḥ padmaprītyā karoti hareḥ karaṃ sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilaiḥ \n a.ka.227kha/25.36 2. = {byis pa nyid} bālyam, śiśutvam — {byis pa bu tsha phrug gu 'o//} śiśutvaṃ śaiśavaṃ bālyam a.ko.172kha/2.6.40; bālasya bhāvaḥ bālyam \n aṣṭavarṣāt pūrvavayasaḥ, aṣṭavarṣādūrdhvaṃ ṣoḍaśavayasaśca a.vi.2.6.40. phru gu 'brangs pa|prasūtiḥ — {de nas ri khrod de na ni/} /{stag mo phru gu 'brangs pa zhig/} /{phru gu 'brangs pa'i sdug bsngal gyis/} /{spyod pa nyams par gyur pa mthong //} athātra vyāghravanitāṃ dadarśa girigahvare \n prasūtikleśadoṣeṇa gatāṃ nispandamandatām \n\n jā.mā.4ka/3. phru chen|sthālī — {khyod kyis sems can phru chen lta bu gang dag mthong ba} yāṃstvaṃ sattvānadrākṣīḥ sthālyākārān śi.sa.38ka/36. phru snod|piṭharī ma.vyu.5912 (85kha); mi.ko.38ka \n phru ba|kumbhī, pātraviśeṣaḥ — {der sems can dmyal ba pa de dag phru ba rnams su btso zhing} tatra te nārakāḥ kumbhiṣu pacyante śi.sa.48ka/45; sthālī — {khyod kyis sems can phru ba 'dra ba gang dag mthong ba de dag ni} yāṃstvaṃ saṅgharakṣita sattvānadrākṣīḥ sthālyākārāṃste vi.va.115kha/2.96; sthālikā—{khyod la ci dang ci dgos pa}…{yang na phru ba'i rin nam yang na shing gi rin nam}…{slongs shig} yena yena ca te kāryaṃ bhavet, tad…māṃ yāceḥ …yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena sa.pu.42ka/73; piṭharikā — {mdun du phru ba gcig cig bzhag pa las kha zas dang skom gyi bag gam}…{gzhan ci yang mi snang ngo //} na ca tasmin gṛhe paśyatyannapānanicayaṃ vā… anyatraikapiṭharikāyāḥ purastānnikṣiptāyāḥ ga.vyū.6kha/105; golā — {phur pa 'byin pa dang} …{'dam bskyod pa dang de dang 'brel ba'i phru ba la sogs pa 'degs pa dang 'jig pa'i bdag nyid kyi} kīlotpāṭana… paṅkakampanatallagnagolādyutpāṭanaloṇikāśātanātmikānām vi.sū.46ka/58; ghaṭaḥ—{bum pa dang phru ba dang ril ba dang kham phor dang} golāghaṭavardhanīśarāve vi.sū.44kha/56; kūṇḍīrakaḥ — {des me mar bus te phru bas bkab nas bzhag go//} tayā pradīpaṃ prajvālya kūṇḍīrakeṇa pracchādya sthāpitaḥ vi.va.190ka/1.64. phru blugs|āstaradānam — {ha cang mang bas 'dar bar gyur na phru blugs so//} prābhūtyena dravībhūtāvāstaradānam vi.sū.13ka/14. phru ma|1. = {sha ma} jarāyuḥ, garbhāśayaḥ — {gcer bu mngal gyi phru ma'i gos 'dzin pa byis pa} nagno jarāyucarmāmbaradharo bālaḥ vi.pra.49ka/4.51; garbhāśayo jarāyuḥ syāt a.ko.172kha/2.6.38 2. śiviram — {de dag gis de bag yangs su go phud pa'i phru ma brdzis nas de dag gis ang ga'i rgyal po bzhabs te bsad do//} te tasya muktasannāhasya śivire nipatitāḥ \n tairaṅgo rājā praghātitaḥ vi.va.6ka/2.77; kāṣṭhavāṭaḥ, o ṭam — {de nas re zhig na ko sa la'i rgyal po gsal rgyal de'i yul 'dab tu song nas phru ma btab ste} \n{'dug go//} yāvadrājā prasenajitkauśalaḥ svaviṣayaparyantaṃ gatvā kāṣṭhavāṭaṃ baddhvā'vasthitaḥ a.śa.210kha/194. phru rlog|= {rmo rko} kṛṣiḥ, kṛṣivṛttiḥ — {rmo rko dang ni phru rlog dang //} anṛtaṃ kṛṣiḥ a.ko.194kha/2.9.2. phru rlog pa|= {zhing pa} kṛṣakaḥ, kṣetrājīvaḥ — kṣetrājīvaḥ karṣakaśca kṛṣakaśca kṛṣīvalaḥ \n a.ko.194kha/2.9. 6; karṣatīti karṣakaḥ \n kṛṣa vilekhane \n kṛṣakaśca a.vi.2.9.6. phrug|= {phru gu/} phrug gu|= {phru gu/} phrug pa|dra.— g.{yan pa phrug pa'i ched du lcags kyi phrug spyad bya'o//} kaṇḍūyanārthamāyasadarvikākaraṇam vi.sū.6ka/6. phrug spyad|darvikā — g.{yan pa phrug pa'i ched du lcags kyi phrug spyad bya'o//} kaṇḍūyanārthamāyasadarvikākaraṇam vi.sū.6ka/6. phrugs|1. = {zung} yugam — {dge slong re re la yang 'bum ri ba'i gos phrugs re bskon te} ekaikaśca bhikṣuḥ śatasahasreṇa mūlyena vastrayugenācchāditaḥ vi.va.169ka/1.58; yugalam — \n{nga yi khyim du myur du song la shing sgrog dang ni lcags sgrog phrugs su chug ste sgo ba byed du chug} śīghraṃ gatvā mahyaṃ gehe haḍinigaḍayugalavikṛtaṃ karotha duvārikam la.vi.163ka/245 2. paṭaḥ, o ṭam — {khri de dag las kyang lha'i ras bcos bu'i rin po che'i phrugs rnams bting ba dag byung bar gyur to//} teṣu cāsaneṣu divyāni paryaṅkāni divyaratnapuṣpapatraiḥ(?dūṣyapaṭaiḥ) prajñaptāni prādurbhūtānyabhūvan su.pra.3ka/4 0. snānam — {nyal ba'i dus dang mi nyal dang /} /{rtag tu nyin zhag phrugs btungs la//} svapnakāle tathā jāgraṃ snānapāne'hani sadā \n ma.mū.201kha/218. phrum|= {'o las sbyar ba} kūrcikā, kṣīravikāraḥ — {phrum dang 'o las sbyar ba 'o//} kūrcikā kṣīravikṛtiḥ syāt a.ko.197ka/2.9.44; kūrcakaḥ kṣīramastu, tadasyāstīti kūrcikā a.vi.2.9.44. phreng|= {phreng ba/} phreng mkhan|= {phreng ba mkhan/} phreng rgyud mkhan|= {phreng ba mkhan} mālikaḥ, mālākāraḥ—{bA rA Na sIr sngon byung ba/} /{pad+ma zhes bya 'phreng rgyud mkhan/} /{mu ges nyen pa'i dus su ni/} /{mchog tu dbul ba nyid du gyur//} vārāṇasyāmabhūtpūrvaṃ mālikaḥ kamalābhidhaḥ \n durbhikṣakṣapite kāle parāṃ durgatimāpitaḥ \n\n a.ka.238ka/90.20. phreng rgyud ma|nā. mālikā, devī — {de bzhin du dge bsnyen lnga brgya dang btsun mo phreng rgyud ma dang}…{rgyal po gsal rgyal rnams kyis kyang skabs phye ste} tathā pañcabhirupāsakaśatairalpotsukā kriyate \n mālikayā devyā…rājñā prasenajitā a.śa.193ka/178. phreng chen|nā. mahārājikaḥ, gaṇadevatā — {mi sbyin bu/}…{phreng chen grub pa drag po ste/} /{de rnams tshogs pa'i lha rnams so//} āditya…mahārājikasādhyāśca rudrāśca gaṇadevatāḥ \n\n a.ko.127kha/1.1.10; mahārājaśabdo yeṣāmastīti mahārājikāḥ \n te ṣaṭtriṃśad dve śate a.vi.1.1.10. phreng thogs|mālādhārāḥ, yakṣasamudāyaviśeṣaḥ — {bang rim dang po la ni gnod sbyin lag na gzhong thogs zhes bya ba rnams gnas so/} /{gnyis pa la ni phreng thogs rnams gnas so//} prathamāyāṃ pariṣaṇḍāyāṃ karoṭapāṇayo nāma yakṣāḥ prativasanti \n dvitīyāyāṃ mālādhārāḥ abhi.bhā.149ka/520; {dri gtsang khang gi sgor gnod sbyin phreng thogs dag go//} mālādhārāṇāṃ yakṣāṇāṃ gandhakuṭidvāre vi.sū.95kha/114; ma.vyu.3151 (55kha). phreng ldan ma|• nā. mallikā, dāsī — {de yi 'bangs mo phreng ldan ma/} /{zhes pa gcig gis gus pa yis/} /{ji srid rnal du gnas gyur pa/} /{de srid rim gro mchog tu byas//} bhaktyā dāsī tu tasyaikā paricaryāparā param \n mallikākhyā'bhavattasyāḥ sevayā svāsthyamāyayau \n\n a.ka.280kha/36.6; \n\n• pā. paṃktiḥ, chandabhedaḥ mi.ko.43ka \n phreng ba|• saṃ. mālā 1. = {gral} śreṇī — {skyed tshal phreng 'di bu mo bzhin/} /{mdzes ldan sA la kA na na//} bālevodyānamāleyaṃ sālakānanaśobhinī \n\n kā.ā.323ka/2.29; {gser 'od gsal ba'i glog dag ni/} /{rnam par rol pa'i sprin 'phreng bzhin/} /{phun sum tshogs pas su yi yid/} /{dri ma can du byed ma yin//} kaluṣaṃ kāñcanarucivyaktavidyudvilāsinī \n na kasya kurute lakṣmīrmeghamāleva mānasam \n\n a.ka.313ka/40.68; {'bru mar bum pa bye ba yis/} /{mar me yi ni 'phreng ba byas//} sa koṭīstailakumbhānāṃ dīpamālāmakalpayat \n\n a.ka.158kha/17.19; āliḥ, o lī — {rlung gis gar bsgyur sprin gyi phreng //} meghālī nartitā vātaiḥ kā.ā.335ka/3.22; {tshar ma phreng ba gral dang ni/} /{khrig chags} vīthyālirāvaliḥ paṃktiḥ śreṇī a.ko.154ka/2.4.4; alati bhūṣayati vanādikamiti āliḥ \n ala bhūṣaṇaparyāptivāraṇeṣu a.vi.2.4.4; āvaliḥ, o lī — {bcom ldan mdun du rgyal po yis/} /{rin chen sgron me'i 'phreng phul nas/} /{phyag 'tshal nas ni mdun bsdad de/} /{gus pa yis ni der gsol ba//} ratnadīpāvaliṃ datvā rājā bhagavataḥ puraḥ \n upaviśya praṇamyāgre praṇayāttaṃ vyajijñapat \n\n a.ka.159ka/17. 22; {chu 'dzin dag gi phreng ba 'dis/} /{phyogs rnams kyi ni go skabs 'phrog/} /{skar ma yi ni tshogs rnams bzung /} /{deng yang bdag gi srog rnams len//} haratyābhogamāśānāṃ gṛhṇāti jyotiṣāṃ gaṇam \n ādatte cādya me prāṇānasau jaladharāvalī \n\n kā.ā.325kha/2.110; {lus ni re zhig 'dod pa yi/} /{don gyi rnam bcad tshig gi phreng //} śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī \n\n kā.ā.318kha/1.10; ālī sakhyāvalī api a.ko.232kha/3. 3.198; āvaliḥ paṃktiḥ a.pā.3.3.198; paṃktiḥ — {nam mkha' me+e tog gi phreng ba bzhin} ākāśāmbhoruhapaṃktivat ta.pa.92kha/638; {sprin gyi phreng ba yis} jīmūtapaṃktibhiḥ kā.ā.325kha/2.99; {'khun par byed pa sprin gyi phreng //} stanantyo meghapaṃktayaḥ kā.ā.321kha/1.98; {ze 'bru dkar po so yi 'phreng ba dag/} /{bdud la 'phya ba bzhin du rgod par gyur//} avajñayevāvajahāsa māraṃ yacchuklayā kesaradantapaṃktyā \n\n jā.mā.21ka/23; {ji ltar 'phreng ring zhes byar 'gyur//} paṃktirdīrgheti vā katham pra. vā.111ka/1.92; śreṇiḥ— {sor mo dmar ba'i 'dab phreng dang /} /{sen mo'i 'od kyi ge sar can//} tāmrāṅgulidalaśreṇi nakhadīdhitikesaram \n kā.ā.324ka/2.68; {rab gsal so yi 'phreng ba 'jigs rung} prakaṭadaśanaśreṇivikaṭaḥ a.ka.225kha/89.51; śreṇī — {de yang ngal zhing ngal gso dang /} /{rab tu bral bas chu tshogs brgal/} /{gdung ba'i mya ngam 'phreng ba yis/} /{mtshan pa lho yi phyogs su song //} (?) so'pi taptamaruśreṇīlakṣaṇāṃ dakṣiṇāṃ diśam \n śrāntaḥ praśāntaviśrāntirvāpigāhaṃ vyagāhata \n\n a.ka.165ka/19.12; rājiḥ— {sngo bsangs nyid do phyogs rnams ni/} /{dbyar skyes sprin gyi phreng ba yis/} /{sa yang rtswa sngon gsar pa ni/} /{shin tu gzhon pa'i phreng bas so//} śyāmalāḥ prāvṛṣeṇyābhirdiśo jīmūtapaṃktibhiḥ \n bhuvaśca sukumārābhirnavaśādvalarājibhiḥ \n\n kā.ā.325kha/2.99; {mgrin pa kha dog gsum phreng can/} /{ne tso 'di dag tshig 'jam ldan//} trivarṇarājibhiḥ kaṇṭhairete mañjugiraḥ śukāḥ \n\n kā.ā.322ka/2.9; rekhā — {bzhin 'di la yang bung ba'i 'phreng rnams chu skyes blo yis nye bar brten pa dang //} yaccāsminnavalambate'mbujadhiyā rolambarekhā mukhe a.ka.358kha/48.14; pāliḥ, o lī — {ge sar rgyas pa'i khur bsten pa lA sha'i/} /{'phreng ba mdzes pa dpyid kyi seng ge yi//} vasantasiṃhasya palāśapālī babhau sphuratkesarabhārabhājaḥ \n a.ka.295ka/108.35 2. puṣpadāmādayaḥ — {nags tshal gyi shing gi me tog lo ma dang bcas pa'i phreng ba ni thogs} sapallavairvanatarukusumairviracitāṃ mālāmudvahantam jā.mā.37kha/44; {me tog 'phreng bas gdu bu btags pa bzhin//} savalayamiva puṣpamālayā jā.mā.92ka/105; mālyam — {de dag gis me tog dang phreng ba'i chun po dang}…{thogs te 'ongs pa} yānyanena puṣpāṇi gṛhītāni mālyadāmāni a.sā.444ka/250; srak—{phreng ba spel legs yid 'ong rnams kyis mchod//} abhyarcayāmi…sragbhiśca saṃsthānamanoramābhiḥ \n\n bo.a.4kha/2.15; dāma — {me tog gi phreng ba} kusumadāma jā.mā.80kha/92; {de nas ya mtshan ldan pa des/} /{nam zhig glog 'phreng lta bu yi/} /{zhags pa don yod ces bya ba/} /{klu yis mchod par byed pa mthong //} kadācidatha nāgena pūjyamānaḥ savismayaḥ \n vidyuddāmopamaṃ pāśamamoghākhyaṃ dadarśa saḥ \n\n a.ka.93ka/64. 61; mālikā — {gser gyi 'phreng bas phyug po'i mtshan ma bstan pa bzhin//} samṛddhisūcaiva tu hemamālikā jā.mā.166ka/192; \n\n• pā. mālā, hastamudrāviśeṣaḥ — {de bzhin sor mo phreng bar byas/} /{phreng ba zhes ni yongs su bsgrags//} tathaiva mālamaṅgulyai sā mālā parikīrtitā \n\n ma.mū.251ka/286; \n\n• nā. = {phreng ba ma} mālā, devī—{sgeg mo phreng ba de bzhin glu/} /{gar mkhan lha mo bzhi po dang /} /{spos dang me tog mar me ma/} /{dri yi lha mo khyod phyag 'tshal//} lāsyā mālā tathā gītā nṛtyā devyaścatuṣṭayāḥ \n puṣpā dhūpā ca dīpā ca gandhā devī namo'stu te \n\n sa.du.107kha/160. phreng ba mkhan|mālākāraḥ — {de nas bu mo mdzes ma de/} /{me tog rnyed dka' 'gyur ba'i tshe/} /{mchod pa 'chad pa'i sdug bsngal gyis/} /{gzir ba 'phreng ba mkhan la zhus//} tataḥ sā sundarī kanyā puṣpaṃ durlabhatāṃ gatam \n pūjāvicchedaduḥkhārtā mālākāramavocata \n\n a.ka.229ka/89.96; mālikaḥ — {de dag rgyal po'i 'jigs pa yis/} /{sbas nas sred pas 'phreng mkhan gyis/} /{de la byin} tāni rājabhayāttasyai lubdhaḥ pracchādya mālikaḥ \n dadau a.ka.229ka/89.98. phreng ba mkhan ma|nā. mālākārī, yoginī — {shar du 'khar ba mkhan mo dang}…{rlung du phreng ba mkhan ma ste rnal 'byor ma brgyad do//} pūrve kaṃsakārī… vāyavyāṃ mālākārīti yoginyaṣṭakam vi.pra.162ka/3.126. phreng ba rgyu|puṣpamālā — {phreng ba rgyu dag kyang ngo /} /{mchod rten la dbul bar bya'o//} puṣpamālāṃ ca \n caitye viniyogaḥ vi.sū.43kha/55. phreng ba brgyu ba|pā. mālyagrathanam, kalāviśeṣaḥ — {mchongs pa dang}…{phreng ba brgyu ba dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…mālyagrathane…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. phreng ba can|• vi. mālī — {rgyan gyis brgyan cing 'phreng ba can/} /{nga yi bu gnyis sang khrid cig//} mālināvabhyalaṃkṛtau \n…śvo netāsi sutau mama \n\n jā.mā.54kha/64; sragvī mi.ko.82kha; \n\n• saṃ. mālikā — {gzhon nu'i phreng ba can} navamālikā a.ko.159ka/2.4.73; \n\n• nā. 1. śreṇikaḥ, parivrājakaḥ — {kun tu rgyu phreng ba can thams cad mkhyen pa'i ye shes 'di la mos nas dad pas rjes su 'brang zhing phyogs gcig pa'i ye shes kyis zhugs so//} tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ a.sā.7kha/5 2. mālikaḥ, śākyaḥ — {de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa dre bo zas/} /{bdud rtsi zas ni gzhon nu'o/} /{bu mo bzhi ste gtsang zhes dang /} /{dkar bre bdud rtsi de bzhin no/}…{dkar mo'i bu ni phreng ba can/} jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n kanyāścatasraḥ śuddhākhyā śuklā droṇā'mṛtā tathā \n …śuklāsūnuśca mālikaḥ \n\n a.ka.234kha/26.25 3. mālinī, mārasyāgramahiṣī — {chung ma'i dam pa phreng ba can yang mal nas sa la lhung ste lag pa gnyis mgo la rdeb par rmis pa dang} agramahiṣīṃ ca mālinīṃ śayanabhraṣṭāṃ dharaṇyāmubhābhyāṃ pāṇibhyāṃ śīrṣamabhipīḍayantīmapaśyat la.vi.148ka/219 4. mālatī, udyānapālikā — {grong khyer rgyal po'i khab tu ni/} /{rgyal po'i btsun mo'i skyed tshal gyi/} /{nags su skyed tshal bsrungs ba sngon/} /{'phreng ba can zhes bya bar gyur //} pure rājagṛhe rājavallabhodyānakānane \n babhūva mālatī nāma pūrvamudyānapālikā \n\n a.ka.183kha/20.99. phreng ba 'chang|nā. mālādhārī, rākṣasī — {de nas srin mo 'phyang ma zhes bya ba dang}…{srin mo phreng ba 'chang zhes bya ba dang} atha khalu lambā ca nāma rākṣasī…mālādhārī ca nāma rākṣasī sa.pu.148kha/234. phreng ba stobs|nā. māladaḥ, janapadaḥ — {rigs kyi bu nga ni tshe'i sa yul phreng ba stobs kyi grong rdal khang khyim can zhes bya ba de na tshong dpon sa skyong zhes bya ba zhig yod de}…{'dir 'ongs so//} ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt \n tatra gopālako nāma śreṣṭhī ga.vyū.340kha/416. phreng ba dang ldan|= {phreng ba ldan pa/} phreng ba ldan pa|vi. sragvī — {gos dkar phreng ba ldan pas 'chang /} /{yang dang yang du nye reg bya//} śuklāmbaradharaḥ sragvī upaspṛśya punaḥ punaḥ \n ma.mū.132ka/41; {de nas zla ba nya ba'i bzhin/} /{'phreng ba dang ldan rna rgyan mdzes/} /{kun dga' rnam pa dang bcas bzhin/} /{de ni bde gshegs blta ru 'ongs/} tataḥ pūrṇenduvadanaḥ sragvī rucirakuṇḍalaḥ \n sa sākāra ivā''nandaḥ sugataṃ draṣṭumāyayau \n\n a.ka.306ka/39.104. phreng ba byed pa|mālākāraḥ mi.ko.26ka \n phreng ba ma|nā. 1. āvalī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{phreng ba ma dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā… āvalī… candrāvatī ceti ma.mū.96ka/7 2. mālā, pūjādevī — {rol mo ma dang}… {phreng ba ma dang}…{'dod ma ste de dag la sogs pa rnams kyis de bzhin shegs pa rnams la}…{mchod pa byas nas} nṛtyā…mālā …kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra.31ka/4.4. phreng ba ma'i phyag rgya|pā. mālāmudrā — {phreng ba ma'i phyag rgya bcings la 'di skad ces brjod de} mālāmudrāṃ baddhvaivaṃ vadet sa.du.102kha/142. phreng ba 'dzin pa|• pā. sragdharā, vṛttabhedaḥ — {phreng ba 'dzin pa'i tshigs su bcad pa thams cad mkhyen pa ston pa po la sogs pa'i yang dag par sdud par byed pa dag gis rgyud kyi rgyal po ston par mdzad do//} sragdharāvṛttaiḥ sarvajñadeśakādisaṃgrāhakaistantrarājaṃ deśayati vi.pra.131ka/1, pṛ.29; {phreng 'dzin tshigs bcad sum cu ni/} /{lhag pa'i phyogs brgya le'u lngas/} /{dpal ldan rgyud dag rdzogs par ni/} /{smra ba'i rgyal pos ston 'gyur te//} śrītantraṃ sragdharāvṛttaisṃitraśaccādhikadigśataiḥ \n\n paṭalaiḥ pañcabhiḥ pūrṇaṃ vādirāṭ deśayiṣyati \n vi.pra.127ka/1, pṛ.25; \n\n• nā. mālādharāḥ, devasamudāyaḥ—{der ni rol mtsho las 'thon pa'i/} /{klu rnams dag la rab brtsams nas/} /{gnod sbyin lag na gzhong thogs dang /} /{'phreng 'dzin zhes pa'i lha dang ni//} nāgāstatra kṛtārakṣāḥ prakhyātodakaniḥsṛtāḥ \n karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ \n\n a.ka.42kha/4.72. phreng ba bzang po can|nā. sumālinī, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo phreng ba bzang po can zhes bya ba} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…sumālinī nāma gandharvakanyā kā.vyū.202ka/259. phreng ba bzang mo|nā. śubhamālā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo phreng ba bzang mo zhes bya ba} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā… śubhamālā nāma gandharvakanyā kā.vyū.202ka/259. phreng ba'i sngags|mālāmantraḥ — {sku rdo rje dang las gzhan la phreng ba'i sngags gang yin pa de ni yan lag so so'i sngags zhes gsungs te} tasmāt kāyavajrāt parato yo mālāmantraḥ sa pratyaṅgamantramityucyate vi.pra.79kha/4. 167. phreng ba'i chun po|mālyadāma — {de dag gis me tog dang phreng ba'i chun po dang}… {thogs te 'ongs pa} yānyanena puṣpāṇi gṛhītāni mālyadāmāni a.sā.444ka/250; sragdāma — {cod pan dang rna cha dang phreng ba'i chun po dang dpung rgyan dang se mo do dang se mo do phyed pa phrag pa nas 'phyang ba} maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṣu kā.vyū.235kha/298. phreng ba'i lda ldi|sragdāma — {cod pan dang rna cha dang phreng ba'i lda ldi dang dpung rgyan dang rkang pa'i gdu bu brgya stong rab tu 'phyang ba} vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni kā.vyū.203kha/261. phreng ba'i dpe|pā. mālopamā, upamābhedaḥ — {'od kyis nyi bzhin nyi ma yis/} /{nyin bzhin nyin gyis mkha' la bzhin/} /{rnam par gnon pas khyod la dpal/} /{'dzin zhes de ni phreng ba'i dpe//} pūṣṇyātapa ivāhnīva pūṣā vyomnīva vāsaraḥ \n vikramastvayyadhāllakṣmīmiti mālopamaiva sā \n\n kā.ā.323kha/2.42. phreng ba'i dbang bskur bar bya|kri. mālābhiṣekaṃ dadyāt— {de nas phreng ba'i dbang bskur bar bya'o//} tataḥ mālābhiṣekaṃ dadyāt sa.du.115kha/192. phreng ba'i za ma tog|mālasamudgakaḥ — {lam po cher phreng ba'i za ma tog bya'o//} mālasamudgakasya rathe (?rathyāṃ) karaṇam vi.sū.100ka/121. phreng ba'i gsal byed|pā. mālādīpakam, dīpakabhedaḥ — {zhes sogs gsal byed yin mod kyang /} /{snga ma snga ma ltos pa yi/} /{ngag gi phreng ba rab ldan phyir/} /{de ni phreng ba'i gsal byed 'dod//} ityādidīpakatve'pi pūrvapūrvavyapekṣiṇī \n vākyamālā prayukteti tanmālādīpakaṃ matam \n\n kā.ā.325kha/2.107. phreng bar bkod pa bzhin du gyur pa|āpīḍakajātam ma. vyu.6061 (87ka). phreng bar 'os pa|vi. mālyam — {gtsug phud 'phreng bar 'os pa'i pad+mos yongs gang lag pa yis//} dhammillamālyaparipūritapāṇipadmaḥ a.ka.41ka/55.48. phreng 'dzin|= {phreng ba 'dzin pa/} phred|= {'phred/} phred gtan|= {'phred gtan/} phrogs|• kri. ({'phrog} ityasyā bhūta., vidhau) 1. haratu — {de nas sred ldan 'ongs gyur zhing /} /{ri dwags gsod par brtson mthong nas/} /{de yis smras pa thog mar ni/} /{mda' yis bdag gi 'tsho ba phrogs//} atha lubdhakamāyāntaṃ dṛṣṭvā mṛgavadhodyatam \n sā'vadanmama bāṇena prathamaṃ hara jīvitam \n\n a.ka.246kha/28.66; apaharet—{gal te 'ga' zhig gis klu'i bu de yul 'di nas phrogs na klu'i bu de cir 'gyur} yadi kaścittaṃ nāgapotamito viṣayādapaharettasya nāgapotasya kiṃ syāt vi.va.205ka/1.79 2. aharat — {de nas slar yang bcom ldan gyis/} /{rab tu btud byas de yi yang /} /{rmongs pa chos gtam rigs pa yis/} /{'od kyi mun pa bzhin du phrogs//} tataḥ kṛtapraṇāmasya tasyāpi bhagavān punaḥ \n dharmyayā kathayā mohatviṣā tama ivāharat \n\n a.ka.81ka/62.85; \n\n• = {phrogs pa/} phrogs gyur|= {phrogs par gyur pa/} phrogs pa|• saṃ. haraṇam ma.vyu.7631 (109ka); āharaṇam ma.vyu.7628 (109ka); \n\n• bhū.kā.kṛ. 1. hṛtaḥ — {sbyin pa ma byin nor ni phrogs pa nyid/} /{'tshe ba'i slad du sems ni byas pa nyid//} dānaṃ na dattaṃ hṛtameva vittaṃ hiṃsānimittīkṛtameva cittam \n a.ka.166ka/19.29; āhṛtaḥ — {mchod sbyin phyir ni rgyal po'i bu mo phrogs pa/} {bdag gis} nṛpātmajā yajñanimittamāhṛtā mayā jā.mā.199ka/232; apahṛtaḥ — {mdzes pa'i gar dang rol rtsed kyis/} /{bde blag tu ni sems phrogs pa/} /{gdul bya rnams kyi yid ni der/} /{nges par 'dod pa'i rang bzhin gyur//} kāntānṛtyavilāsena helāpahṛtacetasām \n abhūttatra vineyānāṃ kāmaṃ kāmamayaṃ manaḥ \n\n a.ka.160kha/72.45; muṣitaḥ — {phrogs pa ni dge ba'i nor yod pa dang bral ba'o//} muṣitā viluptakuśaladhanāḥ bo.pa.93ka/57; paryastaḥ — {de nas rgyal po ma skyes dgras ko sa la'i rgyal po gsal rgyal gyi glang po che'i tshogs dang}… {thams cad phrogs te} atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ a.śa.30kha/26; ācchinnaḥ — {gos phrogs pa dang brlag pa dang tshig pa dang rlung gis khyer ba dang chus khyer bar ma gyur pa la'o//} anācchinnanaṣṭadagdhahṛto'rdha(?)cīvarasya vi.sū.24kha/30 2. hṛtavān — {bdag cag gis}…{gos phrogs so//} vayaṃ cīvarān hṛtavantaḥ śi.sa.44ka/42. phrogs par gyur pa|bhū.kā.kṛ. hṛtaḥ — {nyon mongs ma de mthong bzhin phrogs gyur kyang /} /{mthu med zhum nas rab tu zhi bar 'dug//} hṛtāṃ ca paśyannapi tāṃ varānanāmaśaktidīnapraśamo'syavasthitaḥ \n\n jā.mā.113ka/131; apahṛtaḥ — {chom rkun gyis phrogs par gyur pa'am mes tshig gam} caurairvā'pahṛtā bhavanti, agninā vā dagdhāḥ bo.bhū.79kha/101. phrod|samavāyaḥ — {'on te de dag gnyi ga ni/} /{mthong ba phrod du ji ltar yin//} atha dvayamasau paśyet samavāyaḥ kathaṃ bhavet \n pra.a.36kha/42; dra. {'phrod pa/} phrol|= {phrol ba/} phrol ba|bhū.kā.kṛ. apanītaḥ — {des gtsug gi nor bu phrol ba dang} tena cūḍāmaṇirapanītaḥ vi.va.192ka/1.66. 'phags|= {'phags pa/} {'phags te/} {o nas} abhyudgamya— {de steng gi nam mkha' la 'phags nas char pa shing rta'i srog shing tsam gyi rgyun dbab par brtsams te} sa uparivihāyasamabhyudgamya akṣamātrābhirvāridhārābhirvarṣitumārabdhaḥ vi.va.141ka/1.30; utpatya — {nam mkha' la 'phags te yab la cho 'phrul rnam pa sna tshogs bstan to//} sa gaganatalamutpatya pituḥ sakāśe vicitrāṇi prātihāryāṇi cakāra a.śa.71kha/62; utplutya—{de ma thag kho nar yid 'phrog ma nam mkha' la 'phags te tshigs su bcad pa de smras pa} tatsamanantarameva manoharā gaganatalamutplutya gāthāṃ bhāṣate vi.va.212kha/1.87. 'phags skye|= {'phags pa'i skye bo/} 'phags skyes po|nā. virūḍhakaḥ 1. mahārājākhyaḥ kumbhāṇḍādhipatiḥ — {grul bum gyi rgyal po 'phags skyes po} virūḍhakakumbhāṇḍarājaḥ ga.vyū.104ka/193; {rgyal po chen po 'phags skyes po ni grul bum}…{bye ba khrag khrig brgya stong phrag du ma dag dang lhan cig tu lho phyogs nas 'ongs par gyur te} dakṣiṇasyā diśo virūḍhako mahārājo'bhyāgato'bhūt sārdhamanekaiḥ kumbhāṇḍakoṭiniyutaśatasahasraiḥ la.vi.108ka/157; virūḍhaḥ — {de nas dal 'bab ngogs su ni/} /{bsam gtan mtha' ru ston pa'i gsung /} /{nyan du rgyal po chen po ni/} /{bzhi zhes brjod pa sngon du 'ongs/} /{yul 'khor srung dang 'phags skyes po/} /{mig mi bzang dang nor bdag go//} dhyānānte'tha pravacanaṃ śāsturmandākinītaṭe \n catvāraḥ śrotumājagmurmahārājābhidhāḥ surāḥ \n\n dhṛtarāṣṭravirūḍhākhyavirūpākṣadhanādhipāḥ \n a.ka.171ka/77.5 2. nṛpaḥ — {de brgyud bu ram shing pa byung /} /{de las yang ni 'phags skyes po/} /{de yi bu ni nu bo la/} /{dga' bas phu bo gnas nas bskrad/} /{de nas gzhon nu thams cad ni/} /{gcig tu 'dus nas rang yul la/} /{chags dang bral bas thub pa che/} /{ser skya zhes pa'i gnas su song //} ikṣvākuranvaye tasya tasya cābhūd virūḍhakaḥ \n prītyā kanīyasaḥ sūnorjyeṣṭhāstena vivāsitāḥ \n\n ekībhūya tataḥ sarve svadeśavigataspṛhāḥ \n kumārāḥ kapilākhyasya maharṣerāśramaṃ yayuḥ \n\n a.ka.233kha/26.14 3. kośalarājaprasenajitaḥ putraḥ — {de nas dus kyis sa bdag gi/} /{sras ni 'phreng can ma la gyur/} /{'phags skyes po zhes bya ba ste/} /{rig dang sgyu rtsal rab sbyangs pa'o//} atha kālena bhūbharturmālikāyāmabhūt sutaḥ \n virūḍhaketimukhyākhyo vidyāsu ca kṛtaśramaḥ \n\n a.ka.117kha/11.47 4. kośalarājaprasenajitaḥ senāpatiḥ—{rgyal pos dmag dpon 'phags skyes po la bsgos} rājñā virūḍhakasya senāpaterājñā dattā vi.va.128ka/2. 104. 'phags 'khrungs|nā. āryāvartaḥ, deśaḥ — āryāvartaḥ puṇyabhūmirmadhyaṃ vindhyahimālayoḥ \n a.ko.150kha/2. 1.8; āryā vartante'treti āryāvartaḥ…himavadvindhyamadhyadeśanāmanī a.vi.2.1.8. 'phags dgyes|= {'phags pa dgyes pa/} 'phags rgyal|nā. ujjayinī, nagaram — {sa bdag bi du ra zhes pa/} /{mya ngan med bzhin mig g}.{yo mas/} /{rkang pas bsnun pa'i dge mtshan can/} /{'phags rgyal dag tu sngon byung gyur//} ujjayinyāmabhūtpūrvaṃ viduro nāma bhūpatiḥ \n aśoka iva lolākṣīcaraṇāhatikautukī \n\n a.ka.169kha/76.10; {'phags rgyal du ni rgyal po mu khyud mtha' yas kyi bu btsas so//} ujjayinyāṃ rājño'nantanemeḥ putraḥ vi.va.4kha/3ka/2.74; avantiviṣayaḥ — {'phags rgyal skyed mos tshal du sngon/} /{rgyal po dpal ldan 'char byed ni/} /{rtse dga'i ro dang ldan pa dag/} /{btsun mor bcas pa rnam par gnas//} udyāne kelirasikaḥ śrīmānudayanaḥ purā \n avantiviṣaye rājā vijahāra vadhūsakhaḥ \n\n a.ka.262kha/96.2. 'phags mchog|= {'phags pa'i mchog/} 'phags pa|• kri. viśiṣyate — {brtan rnams 'jig rten shes pa nyid/}… /{de las gzhan pa dag las 'phags//} lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate \n\n sū.a. 223kha/132; uccalati — {'jig tshogs la lta bas}…{sdug bsngal las mi 'phags so//} satkāyadṛṣṭyā…duḥkhānnoccalati abhi.sa.bhā.87kha/119; \n\n• saṃ. 1. = {khyad 'phags} atiśayaḥ, prakarṣaḥ — {thub mtshan yul na gnas pa dang /} /{gsal la rdzogs pas 'phags pa yin//} deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ \n abhi.ko.10kha/3.97 2. āryaḥ, śreṣṭhajanaḥ — {bdag ni 'phags pa'i bka' drin gyis/} /{lha yi longs spyod nye bar spyod//} ahaṃ tvāryaprasādena divyabhogopabhoginī \n\n a.ka.172kha/19.104; āryastu māriṣaḥ a.ko.143kha/1.8.14; āryakaḥ—{shes ldan dag}…{bdag cag gis gang bdag cag rgya mtsho chen po'i nang du dong ba rnams la chos ston par 'gyur ba'i 'phags pa 'ga' zhig gshegs su gsol na} kaṃcid vayaṃ bhavanta āryakamavatārayāmī yo'smākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati vi.va.141kha/87 3. nṛjātiviśeṣaḥ — \n{de bas bdag cag khyod kyi bkas shI ta dang kha ba can gyi lho lang+ka'i gling gi byang 'phags pa'i yul du 'gro ba mchog go//} tasmād vayaṃ tavājñayā varamāryaviṣayaṃ gamiṣyāmaḥ, śītāhimavatordakṣiṇaṃ laṅkādvīpottaramiti vi.pra.129kha/1, pṛ.28 4. (prā.) = {'gro ba} prasthānam ma.vyu.6652 (95ka) 5. mārṣa, sambodhane—{'phags pa 'di bdag cag gis ji ltar yid ches par bgyi} kathaṃ punaridaṃ mārṣa śakyamasmābhirapi śraddhātuṃ syāt jā.mā.174ka/201; \n\n\n• pā. āryaḥ — {'phags pa dang 'jig rten pa rnam par phye ba dang} āryalaukikapravibhaktitāṃ ca da.bhū.252kha/49; {'phags pa'i bden pa} āryasatyam a.śa.35ka/30; {'phags lam} āryamārgaḥ abhi.ko.11kha/4.21; {'phags pa'i ye shes} āryajñānam la.a.62ka/7; {'phags pa'i rigs} āryagotram la.a.98ka/44; {'phags pa'i gang zag brgyad} aṣṭāvāryapudgalāḥ abhi.bhā.27kha/973; \n\n• vi. āryaḥ — {'phags pa 'od srungs che zhes bya//} āryo mahākāśyapākhyaḥ a.ka.157kha/17.3; {'phags pa bde ba can gyi bkod pa} āryasukhāvativyūhaḥ ka.ta.115; {de dag ni sgra 'phags pa rnams zhes bya'o//} amī ucyante āryāḥ śabdāḥ bo.bhū.37kha/48; {'phags skye} āryajanaḥ a.ka.194ka/22.19; \n\n• bhū.kā.kṛ. 1. udgataḥ — {de yi bsod nams tshogs rnams ni/} /{rang nyid mtho ris brjod bzhin 'phags//} svayaṃ tatpuṇyasambhāraṃ svargaṃ vaktumivodgatam \n\n a.ka.175ka/19.133; utpatitaḥ — {nam mkha' la 'phags te cho 'phrul rnam pa sna tshogs byas nas} gaganatalamutpatitaḥ, vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ a.śa.64kha/56; atikrāntaḥ — {kha dog 'phags shing shin tu 'phags pa dang ldan pa dag gis} atikrāntātikrāntairvarṇaiḥ la.vi.3kha/3; uccalitaḥ — {'jig tshogs la lta bas}…{sdug bsngal las mi 'phags so/} /{ji snyed 'phags kyang}…{log par nges par 'byung gi} satkāyadṛṣṭyā…duḥkhānnoccalati \n uccalito'pi kathaṃcin…mithyā niryāti abhi.sa.bhā.87kha/119; muktaḥ— {gzhan dag gis ni stan las phyed 'phags pas so//} ardhamuktenāsanenānyaiḥ vi.sū.61kha/78; kṣiptaḥ — {mda' dang rdo dang shing la sogs/} /{'phen la sogs pas bskyod pa dang /} /{gcig 'phags na ni gcig lhung 'gyur//} iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ \n ekaḥ kṣiptaḥ patatyekaḥ la.a.188kha/160; ākṣiptaḥ — {'phags pa ni rtsol ba med pa bzlog par nus pa ma yin no//} nākṣipto yatnamantareṇa nivartayituṃ śakyaḥ pra.a.128kha/138 2. abhikrāntaḥ—{btsun pa bdag cag ni 'phags so/} /{mngon par 'phags so//} abhikrāntā vayaṃ bhadantābhikrāntāḥ vi.va.152ka/1.40; samprasthitaḥ—{bdag cag ni rgya mtsho chen por 'phags} vayaṃ ca mahāsamudraṃ samprasthitāḥ vi.va.101kha/2.88. 'phags pa kun gyis bkur ba|pā. āryasammatīyāḥ, aṣṭādaśanikāyāntargatanikāyaviśeṣaḥ ma.vyu.9085 (125kha). 'phags pa skyes po|= {'phags skyes po/} 'phags pa dgyes pa|vi. āryakāntaḥ — {'phags pa dgyes pa'i zhi ba'i go 'phang thob//} prāptaṃ ca śāntaṃ padamāryakāntam a.śa.78kha/69; āryapriyaḥ lo.ko.1582. 'phags pa dgyes pa'i tshul khrims|pā. āryakāntaṃ śīlam — {'phags pa dgyes pa'i tshul khrims rnams ni tshul khrims yin pas rdzas gnyis so//} āryakāntāni ca śīlāni śīlamiti dve dravye bhavataḥ abhi.bhā.41ka/1026. 'phags pa dgyes pa'i tshul khrims dang ldan|vi. āryakāntaśīlavān — {srog gi phyir yang bya ba ma yin pa mi byed do/} /{de'i phyir 'di ni 'phags pa dgyes pa'i tshul khrims dang ldan no//} jīvitahetorapyakṛtyaṃ na karotītyata āryakāntaśīlavānayam ma.ṭī.278kha/138. 'phags pa dgyes pa'i tshul khrims la zhugs pa'i rnam pa bsgom pa|pā. āryakāntaśīlapraviṣṭākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}…{de la rnam pa sum cu rtsa bdun bsgom pa ni}… {'phags pa dgyes pa'i tshul khrims la zhugs pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.bhā.167kha/58. 'phags pa ci yang med|pā. āryākiñcanyam, anāsravākiñcanyāyatanam — {srid rtser 'phags pa ci yang med/} /{mngon sum byas nas zag pa zad//} āryākiñcanyasāmmukhyāt bhavāgre tvāsravakṣayaḥ \n abhi.ko.24kha/8.20. 'phags pa chos srung ba'i sde pa|āryadharmaguptāḥ, nikāyabhedaḥ — {sde pa gzhan zhes bya ba ni 'phags pa chos srung ba'i sde pa la sogs pa'o//} nikāyāntarīyāḥ \n āryadharmaguptaprabhṛtayaḥ abhi.sphu.175kha/925. 'phags pa nyan thos|āryaśrāvakaḥ — {blo gros chen po nga'i 'phags pa nyan thos rnams ni kha zas tha mal pa'ang mi za na sha dang khrag gi zas mi rung ba lta ci smos} na hi mahāmate āryaśrāvakāḥ prākṛtamanuṣyāhāramāharanti, kuta eva māṃsarudhirāhāramakalpyam la.a.156kha/103. 'phags pa stong gis bgrod pa|vi. āryasahasravāhitā — {bdag med 'phags pa stong gis bgrod pa 'di/} /{phye yang dman pa'i mig gis mi mthong ngo //} nirātmatāmāryasahasravāhitāṃ na mandacakṣurvivṛtāmapīkṣate \n\n abhi.bhā. 95ka/1233. 'phags pa thams cad yod par smra ba|pā. āryasarvāstivādāḥ, nikāyabhedaḥ ma.vyu.9077 (125ka); āryasarvāstivādī — {'phags pa thams cad yod par smra ba'i rtsa ba'i dge slong ma'i so sor thar pa'i mdo'i 'grel pa} āryasarvāstivādimūlabhikṣuṇīpratimokṣasūtravṛttiḥ ka.ta.4112. 'phags pa thams cad yod par smra ba'i sde|āryasarvāstivādāḥ, nikāyabhedaḥ śa.ko.717. 'phags pa dang 'jig rten pa rnam par phye ba|āryalaukikapravibhaktitā — {de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te/}… {'phags pa dang 'jig rten pa rnam par phye ba dang} sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti… āryalaukikapravibhaktitāṃ ca da.bhū.252kha/49. 'phags pa bdag gi so so rang gis rig pa|pā. pratyātmāryasvagatiḥ — {'phags pa bdag gi so so rang gis rig pa dang /} {mu stegs can gyi tshul dang yul shin tu mthong ba'i blo gzung ba dang 'dzin pa'i rnam par rtog pa spangs nas} pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ la.a.106ka/52. 'phags pa gnas brtan pa|āryasthaviraḥ ma.vyu.9095 (125kha). 'phags pa ma yin pa|• vi. anāryaḥ, o ryā — {ji ltar nye bar len pa las 'byung bar dka' ba dang /} {ji ltar srid pa'i sred pa 'phags pa ma yin pa dang} yathā duḥpratiniḥsaraṇaṃ copādānam, yathā'nāryā bhavatṛṣṇā rā.pa.250kha/152; {dogs pas snyan smra la brten nas/} /{'phags pa min rnams dbugs 'byin byed/} /{gang phyir sbrang rtsis kha byugs pa'i/} /{spu gri mid na rgyu ma gcod//} kurryādanārye nāśvāsi kāryaṃ mādhuryamāśrite \n antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ \n\n a.ka.81ka/8.19; {sa bdag gdung bas gzir cing mya ngan dang /} /{khro bas tshig pas de la rab smras pa/} /{gdug pa la chags 'phags min gtum mo 'di/} /{khyod ni rmongs pas yongs su srung ngam ci//} tamabravīd bhūmipatirvyathārtaḥ śokena kopena ca dahyamānaḥ \n mohātkimetāṃ niśitāmanāryāṃ krauryaprasaktāṃ parirakṣasi tvam \n\n a.ka.67kha/59.158; {de bzhin 'phags min ser sna can/} /{de yi tshe na 'byung bar 'gyur//} anāryā matsariṇastathā \n bhaviṣyanti tadā kāle ma.mū.303ka/472; \n\n• saṃ. anāryatvam — {blo gros chen po gal te mngon par rtogs pa 'thob pa skad cig ma yin na ni/} {'phags pa rnams 'phags pa ma yin par 'gyur te} yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt la.a.149kha/96. 'phags pa min|= {'phags pa ma yin pa/} 'phags pa min pa|= {'phags pa ma yin pa/} 'phags pa tshe gzhan du yongs su gyur pa|pā. parivṛttajanmāntara āryaḥ — {ci'i phyir 'phags pa tshe gzhan du yongs su gyur pa gzugs dang gzugs med par 'jug pa dang dbang po 'pho ba dang yongs su nyams pa dag tu mi 'dod ce na} kiṃ punaḥ kāraṇaṃ parivṛttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṣyante abhi.bhā.24kha/959. 'phags pa bzhed pa|āryakāntam ma.vyu.1628 (36kha); mi.ko.122kha; dra. {'phags pa dgyes pa/} 'phags pa so so rang gi dngos po khong du chud par bya ba|āryapratyātmavastvadhigamaḥ — {de bas na blo gros chen po khyod kyis}…{'phags pa so so rang gi dngos po khong du chud par bya ba'i rnam par rtog pa dang bral bar bya'o//} tasmāttarhi mahāmate… āryapratyātmavastvadhigamavikalparahitena bhavitavyam la.a.93ka/39. 'phags pa so so rang gi chos rtogs par khong du chud pa|vi. pratyātmāryadharmagatiṃgataḥ — {sangs rgyas kyi sa snang ba med pa/} {mi skye ba dran pa'i phyir 'phags pa so so rang gi chos rtogs pa khong du chud pas bdag gi sems la dbang sgyur zhing} nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavartī la.a.71kha/20. 'phags pa so so rang gi ye shes kyi mtshan nyid|pā. pratyātmāryajñānagatilakṣaṇam, āryajñānalakṣaṇabhedaḥ — {'phags pa'i ye shes kyi mtshan nyid gsum po gang zhe na/} …{'phags pa so so rang gi ye shes kyi mtshan nyid de/} āryajñānalakṣaṇatrayaṃ mahāmate katamat…pratyātmāryajñānagatilakṣaṇaṃ ca la.a.74ka/22. 'phags pa so so rang gi ye shes khong du chud par mos pa|pā. svapratyātmāryajñānādhigamādhimokṣaṇatā — {blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams} \n{rnal 'byor chen po'i rnal 'byor can du 'gyur ro//}…{'phags pa so so rang gi ye shes khong du chud par mos pa} caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā (mahāsattvāḥ) mahāyogayogino bhavanti…svapratyātmāryajñānādhigamābhila (?dhimo)kṣaṇatayā ca la.a.87ka/34. 'phags pa so so rang gi rig pa'i chos kyi mtshan nyid|pā. pratyātmāryagatidharmalakṣaṇam — {de bzhin du blo gros chen po 'phags pa so so rang gi rig pa'i chos kyi mtshan nyid kyang yod pa dang med pa'i lta ba ngan pa rnam par zlog pas cig car rnam par mdzes so//} evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate la.a.77ka/25. 'phags pa so so rang gis rig pa'i khyad par gyi mtshan nyid|pā. pratyātmāryādhigamaviśeṣalakṣaṇam, śrāvakayānanayaprabhedalakṣaṇabhedaḥ — {nyan thos kyi theg pa'i tshul rab tu dbye ba'i mtshan nyid ni rnam pa gnyis so//}…{'phags pa so so rang gis rig pa'i khyad par gyi mtshan nyid dang} dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ…pratyātmāryādhigamaviśeṣalakṣaṇam la.a.77kha/25. 'phags pa so so rang gis rig pa'i gnas kyi bde ba|pā. pratyātmāryādhigamavihārasukham — {blo gros chon po nyan thos rnams kyi 'phags pa so so rang gis rig pa'i gnas kyi bde ba khong du chud nas byang chub sems dpa'} mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena la.a.78ka/26. 'phags pa so so rang gis rig pa'i mtshan nyid|pā. pratyātmāryagatilakṣaṇam — {blo gros chen po 'di ni nyan thos rnams kyi 'phags pa so so rang gis rig pa'i mtshan nyid do//} etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam la.a.78ka/26. 'phags pa so so rang gis rig pa'i mtshan nyid kyi bde ba la gnas pa|pā. pratyātmāryagatilakṣaṇasukhavihāraḥ — {nyan thos rnams}…{'phags pa so so rang gis rig pa'i bde ba la gnas pa lhag par rtogs par 'gyur ro//} pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ la.a.78ka/26. 'phags pa so so rang gis rig pa'i ye shes|pā. svapratyātmāryajñānam — {'phags pa so so rang gis rig pa'i ye shes/} {rtog ge'i lta ba mu stegs can dang nyan thos dang rang sangs rgyas dang 'phags pa'i yul ma yin pa de dag gis bsgoms pa'i chos bstan te} (?) svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ la.a.56ka/1. 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul|vi. āryajñānapratyātmagatigocaraḥ — {gzhan yang blo gros chen po mya ngan las 'das pa ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te} punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaram la.a.94kha/41; pratyātmāryajñānagatigocaraḥ — {blo gros chen po dngos po thams cad kyi rang bzhin gyi mtshan nyid skye ba ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te} pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ la.a.79kha/27. 'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya ba|kṛ. āryajñānapratyātmagatigamyaḥ — {blo gros chen po don dam pa ni 'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya ba yin te/} {tshig gi rnam par rtog pa'i blo'i spyod yul ma yin no//} paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ la.a.90ka/37. 'phags pa lha|nā. āryadevaḥ, ācāryaḥ ma.vyu.3476 (59kha). 'phags pa'i skye bo|āryajanaḥ — {de nas babs te 'phags skye'i rjes 'brang bcas/} /{rgyal pos gus pas yang dag mchod gyur pa//} athāvatīryāryajanānuyātaḥ sampūjyamānaḥ praṇayena rājñā \n a.ka.194ka/22.19. 'phags pa'i gang zag|pā. āryapudgalaḥ — {byang chub kyi phyogs dang mthun pa dang ldan pa ni lam po che lta bu ste/} {'phags pa'i gang zag thams cad gshegs shing rjes su gshegs pa'i phyir ro//} bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.vyā.141kha/18; {'phags pa'i gang zag brgyad kho na yin te/} {'di lta ste rgyun du zhugs pa'i 'bras bu mngon sum du bya ba'i phyir zhugs pa dang /} {rgyun du zhugs pa nas de bzhin du dgra bcom pa nyid kyi 'bras bu mngon sum du bya ba'i phyir zhugs pa dang /} {dgra bcom pa'i bar yin no//} aṣṭāvāryapudgalā bhavanti \n pratipannakāścatvāraśca phale sthitāḥ \n tadyathā—srotāpattiphalasākṣātkriyāyai pratipannakaḥ srotāpannaḥ \n evaṃ yāvadarhattvaphalasākṣātkriyāyai pratipannako'rhanniti abhi.bhā.27kha/973. 'phags pa'i dge 'dun|āryasaṅghaḥ — {bla na med pa'i bsod nams kyi zhing 'phags pa'i dge 'dun la sbyin pa byin na} anuttare puṇyakṣetra āryasaṅghe dānaṃ dadatā jā.mā.18ka/19. 'phags pa'i dngos po|pā. āryavastu — {blo gros chen po 'phags pa'i dngos po'i rang bzhin bstan pas ngas rab tu dben pa'i chos bstan pa med par bya ba'ang ma yin/} na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate…āryavastusvabhāvanirdeśena la.a.121ka/67. 'phags pa'i chung ma|aryāṇī, aryakulaprasūtā — aryāṇī svayamaryā syāt a.ko.170kha/2.6.14; aryakule jātā aryāṇī a.vi.2.6.14. 'phags pa'i chos|āryadharmaḥ — {so so'i skye bo nyid gang zhe na/} {'phags pa'i chos rnams kyi ma rnyed pa'o//} pṛthagjanatvaṃ katamat ? āryadharmāṇāmalābhaḥ abhi.bhā.73ka/225. 'phags pa'i mchog|= {byang chub sems dpa'} paramāryaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' che/}…{'phags pa'i mchog} bodhisattvo mahāsattvaḥ…paramāryaḥ bo.bhū.157ka/203; {byang chub sems dpa'i mtshan spyi}…{byang chub sems dpa'}…{'phags mchog} bodhisattvasāmānyanāma… bodhisattvaḥ… paramaścāryaḥ sū.vyā.249ka/166. 'phags pa'i tha snyad brgyad|aṣṭau āryāḥ vyavahārāḥ — {'phags pa'i tha snyad brgyad dang ldan pa yin te} āryairaṣṭābhirvyavahāraiḥ samanvāgato bhavati bo.bhū.136ka/175; dra.— 'phags pa'i tha snyad brgyad|aṣṭau āryāḥ vyavahārāḥ — 1. {mthong ba la mthong ngo zhes smra ba} dṛṣṭe dṛṣṭavāditā, 2. {thos pa la thos so zhes smra ba} śrute śrutavāditā, 3. {bye brag phyed pa la bye brag phyed do zhes smra ba} mate matavāditā, 4. {rnam par shes pa la rnam par shes so zhes smra ba} vijñāte vijñātavāditā, \n5. {ma mthong ba la ma mthong ngo zhes smra ba} adṛṣṭe'dṛṣṭavāditā, \n6. {ma thos pa la ma thos so zhes smra ba} aśrute'śrutavāditā, 3. {bye brag ma phyed pa la bye brag ma phyed do zhes smra ba} amate'matavāditā, 4. {rnam par ma shes pa la rnam par ma shes so zhes smra ba} avijñāte'vijñātavāditā bo.bhū.136ka/175. 'phags pa'i mthong ba phun sum tshogs|vi. āryadarśanasampannaḥ — {'phags pa'i mthong ba phun sum tshogs/} /{yang dag ji bzhin rtogs rig cing //} āryadarśanasampannā yathābhūtagatiṃgatāḥ \n la.a.178ka/141. 'phags pa'i bden pa|āryasatyam—{'phags pa'i bden pa bzhi rtogs par 'gyur ba de lta bu'i chos bstan te} tādṛśīṃ caturāryasatyasamprativedhikīṃ dharmadeśanāṃ kṛtavān a.śa.35ka/30. 'phags pa'i bden pa bzhi|catvāri āryasatyāni, dra. {bden pa bzhi/} 'phags pa'i bden pa bzhi dang ldan pa|vi. caturāryasatyasamprayuktaḥ — {'di lta ste/} {nyan thos rnams la ni}…{'phags pa'i bden pa bzhi dang ldan pa}…{chos ston to//} yadidaṃ śrāvakāṇāṃ caturāryasatyasamprayuktaṃ dharmaṃ deśayati sma sa.pu.139kha/224. 'phags pa'i nor|āryadhanam — {byang chub lam las rtag par shin tu ring /} /{'phags pa'i nor las de dag shin tu ring //} bodhipathādapi nitya sudūre āryadhanādapi te ca sudūre \n rā.pa.235ka/130. 'phags pa'i nor bdun|= {nor bdun/} 'phags pa'i gnas pa|pā. āryo vihāraḥ — {'phags pa'i gnas pa las stong pa nyid kyis gnas pa dang 'gog pa'i snyoms par 'jug pas gnas pa} āryādvihārācchūnyatā vihāro nirodhasamāpattivihāraśca bo.bhū.54ka/63. 'phags pa'i spyod tshul|āryavṛttam — {'phags pa'i spyod tshul la dgyes zas gtsang gi/} /{mdun bdar glang po shing rtas nges par byung //} śuddhodanaṃ niryayurāryavṛttaprītiṃ puraskṛtya rathairdvipaiśca \n\n a.ka.199kha/22.69; āryacaritam — {dga' dang 'dzum skyes sen mo'i 'od zer dag gis 'gro ba la/} /{'phags pa'i spyod pa ngo mtshar rab tu 'bri bar byed pa bzhin//} āścaryamāryacaritasya jagatsu jātaharṣasmitairiva nakhāṃśubhirullikhantī \n\n a.ka.18ka/51.43. 'phags pa'i phyogs la gnod par sems pa|āryapakṣavidveṣaṇatā lo.ko.1587. 'phags pa'i tshogs|āryasaṅghaḥ — {sangs rgyas las chos chos las 'phags pa'i tshogs//} buddhāddharmo dharmataścāryasaṅghaḥ ra.vi.77kha/7; āryagaṇaḥ ma.vyu.5140 (78ka). 'phags pa'i rigs bzhi dang mthun par byed pa|pā. caturṇāmāryavaṃśānāmanuvartanatā, bodhisattvānāmananutāpakaraṇadharmabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi gdung ba med par byed pa'i chos te}…{'phags pa'i rigs bzhi dang mthun par byed pa} catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ…caturṇāmāryavaṃśānāmanuvartanatā rā.pa.233kha/127. 'phags pa'i yul|nā. āryaviṣayaḥ, bhūbhāgaḥ — {de bas bdag cag khyod kyi bkas shI ta dang kha ba can gyi lho lang+ka'i gling gi byang 'phags pa'i yul du 'gro ba mchog go//} tasmād vayaṃ tavājñayā varamāryaviṣayaṃ gamiṣyāmaḥ, śītāhimavatordakṣiṇaṃ laṅkādvīpottaramiti vi.pra.129kha/1, pṛ.28. 'phags pa'i ye shes|āryajñānam — {byis pa rnams kyi so so'i rnam par rtog pa nye bar bzung na chos dang chos med pa tha dad pa'i bye brag kyang yod do/} /{'phags pa'i ye shes khong du chud par bya ba'i phyir mthong bas ni ma yin no//} asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṃ prati darśanena la.a.62ka/7. 'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan pa|āryajñānasvabhāvavastudeśanā — {ci}…{'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan pas rab tu dben pa'i chos bstan pa ma mchis par bgyi'am} kim…viviktadharmopadeśābhāvaśca kriyate, āryajñānasvabhāvavastudeśanayā la.a.121ka/67. 'phags pa'i ye shes kyi dngos po rab tu 'byed pa|pā. āryajñānavastupravicayaḥ, dharmaparyāyabhedaḥ — {'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes bya ba'i chos kyi rnam grangs bcom ldan 'das la zhus so//} āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ…bhagavantaṃ paripṛcchati la.a.74kha/23. 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta ba|pā. āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭiḥ — \n{blo gros chen po ngas thog ma med pa'i dus nas dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa'i sems can rnams kyi skrag pa'i gnas yongs su spang ba'i phyir 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bas rab tu dben pa'i chos bstan par bya ste} uttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67. 'phags pa'i ye shes kyi mtshan nyid|āryajñānalakṣaṇam— {de bas na blo gros chen po 'phags pa'i ye shes kyi mtshan nyid gsum po la brtson par bya'o//} tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22. 'phags pa'i rigs|• saṃ. 1. āryagotram — {'phags pa'i rigs sam byis pa so so'i skye bo'i rigs}…{blo gros chen po 'phags pa'i rigs kyang 'di lta ste/} {nyan thos dang rang sangs rgyas dang sangs rgyas su dbye bas rnam pa gsum du dbye bar 'gyur ro//} āryagotrasya vā bālapṛthagjanagotrasya vā \n āryagotraṃ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ la.a.98ka/44 2. āryaḥ, kulīnaḥ — {rigs chen rigs bzang 'phags rigs dang /} /{mchog dang skyes bu dam pa legs//} mahākulakulīnāryasabhyasajjanasādhavaḥ \n a.ko.180kha/2. 7.3; niṣiddhakarmakartṛbhya ārād dūrāt yātīti āryaḥ a.vi.2.7.3; \n\n• pā. āryavaṃśāḥ — {ma chags 'phags rigs de dag las/} /{gsum ni chog shes bdag nyid do//} alobha āryavaṃśāśca teṣāṃ tuṣṭyātmakāstrayaḥ \n\n abhi.ko.19ka/6.7; {'di dag las 'phags pa rnams skye bas na 'phags pa'i rigs bzhi ste} āryāṇāmebhyaḥ prasavādāryavaṃśāścatvāraḥ abhi.bhā.8kha/893. 'phags pa'i rigs kyi lam|pā. āryagotramārgaḥ — {'phags pa so so rang gis rig pas shes par bya ba nyan thos dang rang sangs rgyas dang mu stegs byed thams cad dang thun mong ma yin pa'i rnal 'byor gyi lam gyis 'phags pa'i rigs kyi lam bcu} … {rab tu thob par 'gyur ro//} pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṃ pratilabhate la.a.143ka/90. 'phags pa'i rigs kyis chog shes pa|āryavaṃśasantuṣṭaḥ ma.vyu.2371 (45kha); mi.ko.123kha \n 'phags pa'i rigs bzhi la dga'|vi. caturāryavaṃśanirataḥ — {'phags rigs bzhi la dga' zhing g}.{yo med tshul 'chos med/} /{bag yod de dag bsam pa thag pas rab tu sbyor//} caturāryavaṃśaniratā akuhā aśāṭhyā adhyāśayena ca prayujyati so'pramattaḥ rā.pa.233kha/127. 'phags pa'i rigs la gnas pa|vi. āryavaṃśavihārī — {des de ltar bsngos pa'i phyir yo byad dang sbyin par bya ba'i chos sna tshogs rgya chen po thams cad bsags par gyur du zin kyang 'phags pa'i rigs la gnas pa'i byang chub sems dpa' zhes bya'o//} sa evaṃ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pyāryavaṃśavihārī bodhisattva ityucyate bo.bhū.69kha/89. 'phags pa'i lam|pā. āryamārgaḥ—{mnyam bzhag 'phags lam gnas de gnyis/} /{da ltar dang ldan par gnas la//} samāhitāryamārgasthau tau yuktau vartamānayā \n abhi.ko.11kha/4.21; āryapathaḥ — {'phags pa'i lam du 'dzud par rab mdzad cing /} /{thugs rje'i dgongs pa'i thugs mnga' 'di yang mdzes//} āryapathe ca niyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ \n\n rā.pa.228kha/121; {e zhes brjod pa dang 'phags pa'i lam ni dge'o zhes bya ba'i sgra byung ngo //} aikāre īryā(?ārya)pathaḥ śreyāniti (śabdo niścarati sma) la.vi.67ka/89. 'phags pa'i lam yan lag brgyad pa|āryāṣṭāṅgo mārgaḥ — 1. {yang dag pa'i lta ba} samyagdṛṣṭiḥ, 2. {yang dag pa'i rtog pa} samyaksaṅkalpaḥ, 3. {yang dag pa'i ngag} samyagvāk, 4. {yang dag pa'i las kyi mtha'} samyakkarmāntaḥ, \n5. {yang dag pa'i 'tsho ba} samyagājīvaḥ, 6. {yang dag pa'i rtsol ba} samyagvyāyāmaḥ, \n7. {yang dag pa'i dran pa} samyaksmṛtiḥ, 8. {yang dag pa'i ting nge 'dzin} samyaksamādhiḥ abhi.bhā.30kha/983. 'phags pa'i lam skyes pa|vi. utpannāryamārgaḥ — {'di yang 'phags pa'i lam ma skyes pa'i dbang du mdzad nas gsungs kyi/} {'phags pa'i lam skyes pa rnams la ni 'khor ba mtha' dang bcas pa nyid yin no//} etaccānutpannāryamārgānadhikṛtyoktam, utpannāryamārgāṇāṃ tu sānta eva saṃsāraḥ ta.pa.145ka/18. 'phags pa'i lam gyi me|āryamārgāgniḥ — {dro bar gyur pa dang 'dra bas na dro bar gyur pa ste/} {nyon mongs pa'i bud shing sreg par byed pa 'phags pa'i lam gyi me'i snga ltas yin pa'i phyir ro//} ūṣmagatamivoṣmagatam; kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt abhi.bhā.13ka/907. 'phags pa'i lam ma skyes pa|vi. anutpannāryamārgaḥ — {'di yang 'phags pa'i lam ma skyes pa'i dbang du mdzad nas gsungs kyi/} {'phags pa'i lam skyes pa rnams la ni 'khor ba mtha' dang bcas pa nyid yin no//} etaccānutpannāryamārgānadhikṛtyoktam, utpannāryamārgāṇāṃ tu sānta eva saṃsāraḥ ta.pa.145ka/17. 'phags pa'i lam yan lag brgyad|pā. āryāṣṭāṅgo mārgaḥ — {lugs las 'byung dang ldog bcas pa'i/} /{rten cing 'brel par 'byung dang bcas/} /{de bzhin 'phags lam yan lag brgyad/} /{mchog gi bdud rtsis rdzogs gyur pa'o//} sapratītyasamutpādaḥ sānulomaviparyayaḥ \n āryāṣṭāṅgastathā mārgaḥ paramāmṛtanirbharaḥ \n\n a.ka.77ka/7. 66; dra. {'phags pa'i lam/} 'phags pa'i shes rab|āryaprajñā — {dge slong dag 'phags pa'i shes rab kyis spangs pa gang yin pa de ni spangs pa yin no//} taddhi bhikṣavaḥ prahīṇaṃ yadāryaprajñayā prahīṇam abhi.bhā.33ka/996. 'phags pa'i sems can|āryasattvaḥ, āryapudgalaḥ — {zag med 'phags pa'i sems can dang //} anāsraveṇā''ryasattvāḥ abhi.ko.11kha/4.17. 'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi ba|vi. āryapratyātmajñānagatigamyam — {bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa/} {rnam par phye ba'i mtshan nyid mchis pa dang}…{'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi ba}…{bdag la bshad du gsol} deśayatu me bhagavān …āryapratyātmajñānagatigamyaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37. 'phags par bya|kri. prakrāmet — {'gro bar chas pas ni phyogs dang 'gron pa dang gnas dang gnas mal dang grogs na ba mi 'dor ba nyid brtags nas 'phags par bya'o//} gamiko diksārthāvāsaśayanāsanaṃ sahāyakāṃśca glānyena sahāyitvena tolayitvā prakrāmet vi.sū.10kha/11. 'phags blo|pā. āryā dhīḥ, anāsravā prajñā — {de las gzhan 'phags blo gnyis ka//} tadanyobhayathā''ryā dhīḥ abhi.ko.21kha/7.1. 'phags ma|āryā — {'phags ma sgrol ma'i dkyil 'khor gyi sgrub thabs cho ga zhes bya ba} āryātārāmaṇḍalavidhināmasādhanam ka.ta.1705. 'phags min|= {'phags pa ma yin pa/} 'phags yas|samaryaḥ, saṃkhyāviśeṣaḥ ma.vyu.7857 (110kha); ma.vyu.7729 (109kha). 'phags yul|āryāvartaḥ mi.ko.138kha \n 'phags rigs|= {'phags pa'i rigs/} 'phags lam|= {'phags pa'i lam/} 'phags lam gnas|vi. āryamārgasthaḥ — {mnyam bzhag 'phags lam gnas de gnyis/} /{da ltar dang ldan par gnas la//} samāhitāryamārgasthau tau yuktau vartamānayā \n abhi.ko.11kha/4.21. 'phang|• kri. ( {'phen} ityasyā bhavi.) kṣipet — {gaN+DI la sogs pa mi 'phog par 'phang ngo //} kṣipet parikṛtāṃ saṅgaṇṭhādi (?) vi.sū.17kha/19; \n\n• saṃ. ārohaḥ ma.vyu.2685 (49kha); \n\n• = {'phang ba/} 'phang du|uccatvena — {yongs su mya ngan las 'das pa'i mchod rten yang kho ra khor yug tu dpag tshad gcig 'phang du rgyang grags gcig yod pa brtsigs so//} parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośamuccatvena a.śa.58kha/50; uccaistvena — {byang chub kyi shing kha cig ni rin po che'i rang bzhin can la 'phang du dpag tshad 'bum phrag bcu pa yang yod} kecid bodhivṛkṣā ratnamayā daśayojanaśatasahasrāṇyuccaistvena la.vi.142ka/210; ucchrāyeṇa — {'phang du khru bdun pa} ucchrāyeṇa sapta (hastāḥ); udgatam — {'phang du ta la bdun tsam yod pa} saptatālodgatam a.śa.240ka/220; uccam — {'phang du dpag tshad} yojanamuccam ma.vyu.5604 (82kha). 'phang thung|ḍambhā, astraviśeṣaḥ ma.vyu.6102 (87ka). 'phang mdung|1. tomaraḥ, o ram, astraviśeṣaḥ — {'phang mdung dang khab dang mdung dang thur ma la sogs pa rnams kyi lcags la sogs pa'i rang bzhin nyid ni/} {mgar ba la sogs pas byed pa ma yin te/} {rno ba nyid byed pa'i yul yin no//} tomarasūcīśūlatūlikādīnāṃ hi na lohādirūpatā kriyate lohakārādibhiḥ tīkṣṇataiva kriyate pra.a.125ka/133; ḍambhā ma.vyu.6102 (87ka); prāsaḥ mi.ko.47kha 2. śaṅku, śalyam — vā puṃsi śalyaṃ śaṅkurnā a.ko.192ka/2.8.93; śaṅkate śatrurasmāditi śaṅkuḥ \n śaki śaṅkāyām \n dārukṛtatīkṣṇāgraśūlanāmanī a.vi.2.8.93. 'phang mdung thogs pa|kauntikaḥ mi.ko.45ka \n 'phang ba|• saṃ. 1. kṣepaḥ — {mda' 'phang ba} iṣukṣepaḥ ma.vyu.5348 (79kha) 2. kṣepaṇam — {dman pa'i tshig de yang yang des bsams nas/} /{smad pa'i gdung ba tsha ba'i mes reg pas/} /{shugs phyung dus ni 'phang bar mngon 'dod pas/} /{dal gyis rgyud mang dag ni sbreng zhing blangs//} muhurvicintyeti sa nīcavākyaṃ līnāvamānavyasanāgnitaptaḥ \n niḥśvasya kālakṣepaṇābhikāṅkṣī śanairagāyatkalayan vipañcīm \n\n a.ka.64kha/59.134; \n\n• nā. lambukaḥ, nāgarājaḥ ma.vyu.3237 (56ka). 'phang bar bya|kṛ. prakṣeptavyam — {gar mkhan smin ma bskyod ma thag tu kho bo cag gis gos 'phang bar bya'o//} nartakībhrūbhaṅgānantaramasmābhirvastrāṇi prakṣeptavyāni ta.pa.194ka/104. 'phang dma' ba|= {dma' ba} hrasvaḥ, anunnataḥ — atha vāmane \n nyaṅnīcakharvahrasvāḥ syuḥ a.ko.211ka/3.1.70; dairghyābhāvād hrasatīti hrasvaḥ \n hrasa śabde alpatve ca a.vi.3.1.70. 'phang lo|cakram — {'gro kun shing rta'i 'phang lo bzhin du 'khor//} rathacakravad bhramati sarvajagat śi.sa.172kha/170; {tshad shing rta'i 'phang lo tsam dag gis} śakaṭacakrapramāṇaiḥ la.vi.25ka/29. 'phangs|• = {'phangs pa/} {'phangs na} kṣipet — {de la dbyug pa'am mtshon nam bong ba'am gzhan gang yang rung bas 'phangs na} tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet a.sā.48ka/27. 'phangs nas|ākṣipya — {der gtad pa yis gang 'phangs nas/} /{gnyid log de las sad phyir ro//} tātparyeṇa yadākṣipya prasuptastatra bodhataḥ \n\n pra.a.67kha/76; {rgyal po'i sras kyis ljon pa de/} /{blangs shing bcag ste 'phangs nas kyang //} rājaputrastamutkṣipya bhaṅktvā vikṣipya taṃ drumam \n a.ka.213ka/24.59; kṣiptvā — {bdag ni dge slong 'di/} /{chu la 'phangs te gsad par 'dod//} bhikṣuṃ kṣiptvemaṃ hantumicchāmyahaṃ jale a.ka.341ka/44.54. 'phangs pa|• kri. ({'phen} ityasyā bhūta.) 1. cikṣepa—{nags sreg mjug gi mer}… {ri bong gis ni lus po 'phangs} dāvaśeṣāgnau cikṣepa śaśakastanum a.ka.82ka/8.33; {de yi snod du dang ba'i blos/} /{sran ma chag gang de yis 'phangs//} pātre tasya ca cikṣepa mudgamuṣṭiṃ prasannadhīḥ \n a.ka.46ka/4.116; pracikṣepa — {ces pa dge slong tshig thos nas/} /{rgyal po yis ni spring yig springs/} /{chu gter dag tu 'phangs pa de/} /{klu rnams kyis ni ngogs su 'phangs//} iti bhikṣuvacaḥ śrutvā lekhaṃ rājā visṛṣṭavān \n kṣiptameva tamambhodhau nāgāstīre pracikṣipuḥ \n\n a.ka.164ka/73.10; akṣipat — {gzhon nu yis kyang de blangs nas/} /{ra ba dag las phyi rol 'phangs//} kumārastu tadutkṣipya prākārād bahirakṣipat \n\n a.ka.212kha/24. 54; utsasarja — {mngon par sred dang ldan pa des/} /{'jo sgeg ldan la rnam par bltas/} /{bzhin 'dzum ma des de yi ni/} /{spyi bor me tog 'phreng ba 'phangs//} sā tena sābhilāṣeṇa savilāsaṃ vilokitā \n utsasarja smarasakhīṃ tanmūrdhni kusumasrajam \n\n a.ka.193ka/82.7; utsṛjati sma — {ri rab tsam gyi ri de dag kyang byang chub sems dpa'i steng du 'phangs pa dang} bodhisattvasyoparyutsṛjati sma sumerumātrāṃśca parvatān la.vi.155ka/232 2. kṣipati—{nam 'khor lo'am be con 'phangs pa de'i tshe de dag sa la 'gyel bar gyur to//} yadi cakraṃ gadāṃ kṣipanti tadrasātalaṃ praviśati vi.va.189kha/1.63; {rnam pa gzhan du khyod bdag gis/} /{bcad bsregs btags la chu bor 'phangs//} nadyāṃ tvāmanyathā chittvā dagdhvā piṣṭvā kṣipāmyaham \n\n a.ka.75kha/62.19; ākṣipyate— {phyogs brjod pa 'phangs pa ni gsal bar byed pa yin no//} pakṣa ucyate ākṣipyate prakāśyate vā.ṭī.103ka/64; \n\n• saṃ. 1. ākṣepaḥ — {yid nyid rgyu yin pas/} {snga ma snga ma'i skye ba ni yid kyis 'phangs pa yin no//} tasmānmanasa eva kāraṇatvamiti manasā pūrvapūrvajanmākṣepaḥ pra. a.52ka/59; āvedhaḥ — {des 'phangs pa yang stobs dang ldan pa'i phyir ma 'ongs pa 'thob bo//} tadāvedhasya balavattvādanāgato bhāvanāṃ gacchati abhi.sphu.264ka/1081 2. pātaḥ — {lhas byin gyis ni rdo 'phangs te/} /{zhabs mtheb snad nas khrag byung ba'i/} /{rgyu mtshan dge slong rnams kyis dris/} /{bcom ldan 'das kyis der bka' stsal//} devadattaśilāpātapādāṅguṣṭhakṣatāsṛjaḥ \n kāraṇaṃ bhagavān pṛṣṭo bhikṣubhistānabhāṣata \n\n a.ka.125kha/66.2; abhighātaḥ — {rdo ba 'phangs pas mgo bo ma zhom ste} śilābhighātāda(na)vabhinnamūrdhā jā.mā.143ka/166 3. snehaḥ — {'di ltar de ni bdag gi 'du shes dang bral bas de la bdag 'phangs par sems pa'ang med na} yathāpi idamātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9; \n\n• bhū.kā.kṛ. kṣiptaḥ — {de nas sa bdag de yis de/} /{gang gA yi ni chu la 'phangs//} tatastena kṣitibhujā kṣipto'yaṃ jāhnavījale \n a.ka.155kha/16.11; nikṣiptaḥ — {'od ldan de ni chu klung du/} /{des 'phangs klu rnams dag gis thob//} sā tena nadyāṃ nikṣiptā nāgairnītā prabhāvatī \n a.ka.225kha/25.15; prakṣiptaḥ — {dge 'dun khang pa'i ka ba dang /} /{rtsig pa la des ngar snabs 'phangs//} stambhakuḍyeṣu taiḥ śleṣma prakṣiptaṃ saṅghamandire \n a.ka.140ka/67.68; vikṣiptaḥ — {rab rgyas ut+pa la sngon po'i phreng ba ltar ring ba'i/} /{zur mig gis 'phangs 'od dang ldan pas de la smras//} utphullanīlotpaladāmadīrghakaṭākṣavikṣiptakarāstamūcuḥ \n\n a.ka.69ka/6.186; utsṛṣṭaḥ—{bdud dpung gis 'phangs pa/} /{mtshon gyi char} mārabalotsṛṣṭā śastravṛṣṭiḥ a.ka.230ka/25.62; visṛtaḥ — {tshul bzhin ma yin pa'i gzhus 'phangs pas ni snying po la phog ste} ayoniśomanaskāradhanurvisṛtena… hṛdaye viddhaḥ vi.va.209kha/1.84; niḥsṛṣṭaḥ — {lus sam des 'phangs pa'am de dang 'brel ba dag gang yang rung ba} kāyatannisṛṣṭasambaddhairyena kenacid vi.sū.40kha/51; prahitaḥ — {sdig pa ma dpyad bya min la chags nas/} /{srog ni 'phrog par byed pa'i mda' 'di 'phangs//} akāryasaṅgādavicārya pāpaṃ prāṇāpahārī prahitaḥ śaro'yam \n\n a.ka.272ka/101. 15; muktaḥ — {bye brag med pa ni lus dang de dang 'brel ba dang 'phangs pa dang gzhan dag bsgo ba rnams so//} abhedaḥ kāyatatsambaddhamuktaparasamādāpanānām vi.sū.17ka/19; nipātitaḥ — {mdza' ba'i rang bzhin rkun po'i longs spyod chur/} /{ri dwags mig can gyis 'phangs de lhung ste//} nipātitaḥ prītimaye mṛgākṣyā sa cauryasambhogarase mamajja \n a.ka.219kha/88.58; ākṣiptaḥ — {rgyu la sogs pa dgag pa'i sgo nas kyang gang gi phyir snang ba mi dmigs pa 'phangs pa yin te} kāraṇādiniṣedhena ca yato dṛśyānupalabdhirākṣiptā nyā.ṭī.60kha/147; preritaḥ — {bden pa dang ni zhing rtogs pa/} /{rkyen rnams kyis ni 'phangs pa yin//} satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet \n\n la.a.171ka/128; viddhaḥ — {bdag gi lus 'di ni sngon gyi las dang nyon mongs pas 'phangs pa dang pha ma'i mi gtsang ba'i mer mer po las byung ba dang} me kāyaḥ pūrvakarmakleśaviddhaḥ \n mātāpitryaśucisambhūtaḥ śrā.bhū.137kha/376; āviddhaḥ ma.vyu.7097 (101ka); *upāttaḥ — {sogs pa'i sgras 'phangs pa rang bzhin smra ba'i rtsod pa ni brjod par bya ba nyung ba nyid kyis go rims la ma brten par sel bar byed pa ni}…{smos te} ādiśabdopāttasvabhāvavādivādamalpavaktavyatayā kramamanāśrityaiva nirākurvannāha ta.pa.181ka/78; \n\n• vi. = {phangs pa} kāntaḥ — {'jig rten na yang 'phangs pa ni rtag tu rjes su bsrung bar bya ba yin no zhes bya bar snang ngo //} kāntaṃ hi nityamanurakṣyamiti loke dṛśyate abhi. sphu.213ka/989; priyaḥ — {skye bo mang po la'ang 'phangs shing yid du 'ong bar gyur pa} bahujanasya ca priyo manāpaśca bhavet a.sā.326ka/183.\n(dra.— {rab tu 'phangs pa/} {yongs su 'phangs pa/} {nges par 'phangs pa/}) 'phangs pa med pa|vi. anākṣiptaḥ — {de tsam shes par 'dod pa la/} /{gzhan kun 'phangs pa med par ni//} śrutistanmātrajijñāsoranākṣiptākhilāparā \n pra.vā.111ka/1.100. 'phangs par gyur|bhū.kā.kṛ. tiraskṛtaḥ — {khyod ni mi bsrun pas bskul nas/} /{sdig pa'i las ni byas pa yis/} /{dge legs bdud rtsi nye ba ni/} /{rang gi lag pas 'phangs par gyur//} kurvatā kaluṣaṃ karma khalapreraṇayā tvayā \n pratyāsannāmṛtaśreyaḥ svahastena tiraskṛtam \n\n a.ka.339kha/44.40. 'phangs par bya|• kri. nikṣipyate — {dge slong 'di nyid mgyogs par ni/} /{kha khyer dag la 'phangs par bya//} eṣa bhikṣuraraṃ tasyāṃ vīthyāṃ nikṣipyate javāt \n\n a.ka.341ka/44.55; \n\n• kṛ. ākṣepyaḥ—{spyi de nyid 'phen par byed pa ma yin nam/} {de nyid 'phangs par bya ba yin no zhes bya ba 'di ji ltar yin} nanu tadeva sāmānyamākṣepakaṃ tadevākṣepyamiti kathametat pra.a.15kha/18; dra. {'phang bar bya ba/} 'phangs par bya ba|= {'phangs par bya/} 'phangs par mi rtsi ba|nirapekṣatā — {lus dang srog la 'phangs par mi rtsi ba 'di lta bus thams cad mkhyen pa nyid la mngon par mos par byed pa} īdṛśyā kāyajīvitanirapekṣatayā sarvajñatāmabhilaṣante ga.vyū.308kha/396. 'phangs par mdzod|kri. kṣipyatām — {dge 'dun srung 'di chu la ni/} /{myur ba nyid du 'phangs par mdzod//} tadeṣa kṣipyatāṃ kṣipraṃ salile saṅgharakṣitaḥ \n\n a.ka.135ka/67. 12. 'phangs zin pa|bhū.kā.kṛ. ākṣiptaḥ — {'das pa rnams la ni 'bras bu 'phen pa yod pa yang ma yin te/} {da lta ba'i gnas skabs na 'phangs zin pa'i phyir ro/} /{'phangs zin pa yang 'phen par rigs pa ma yin te} na cātītānāṃ…phalākṣepo'sti; vartamānāvasthāyāmevākṣiptatvāt \n na cākṣiptasyākṣepo yuktaḥ ta.pa.83ka/617. 'phan|patākā — {gdugs dang rgyal mtshan dang 'phan dang dung dang rnga pa Ta ha dang} chatradhvajapatākāśaṅkhapaṭa(–) vi.va.154kha/1.43. 'phan chad|sambhūtam, saṃkhyāviśeṣaḥ — {brgya stong phrag brgya na bye ba'o//}…{ldab ldeb ldab ldeb na 'phan chad do//} śataṃ śatasahasrāṇāṃ koṭiḥ… akṣayamakṣayāṇāṃ saṃbhūtam ga.vyū.3kha/103. 'phan med pa|vi. asuṣiraḥ — {ri chen po sra ba}…{ma zhig pa ma gas pa 'phan med pa}…{'ong ba} parvatā āgaccheyuḥ dṛḍhāḥ…akhaṇḍā acchidrā asuṣirāḥ śi.sa.115kha/114. 'phan ring 'dzin pa|patākārohaḥ — {rgyal po'i glang po che 'tsho ba'am}… {rgyal mtshan thogs pa'am 'phan rings 'dzin pa} rājño hastyārohāḥ…dhvajārohā patākārohāḥ vi.va.230ka/2.133. 'pham|= {'pham pa/} 'pham pa|vi. parājitaḥ — {'pham pa dang ni pha rol rgyal//} parājitaparābhūtau a.ko.193kha/2.8.112; parājayaṃ prāptaḥ parājitaḥ a.vi.2.8.112; dra. {pham pa/} 'pham byed ldan pa|vi. vinirjitaḥ — {'dul du gzhon nu dpung gi rdul tshub tshogs/} /{nyi ma 'pham byed ldan par rgyal pos btang //} senārajaḥpuñjavinirjitārkaṃ jetuṃ kumāraṃ visasarja rājā \n\n a.ka.56ka/59.59. 'phar|= {'phar ba/} 'phar ba|• kri. (avi., aka.) utpatati — {ji ltar de la lar 'phar zhing la lar 'bab pa} yathā ca tat kvacidutpatati kvacinnipatati abhi.sphu.209ka/983; \n\n• saṃ. 1. saṃkrāntiḥ — {sa nas sar 'phar ba'i ye shes ni chos snang ba'i sgo ste} bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukham la.vi.22kha/25; saṃkramaṇam—{sa nas sar 'phar ba la mkhas pa dang} bhūmerbhūmisaṃkramaṇakuśalena ca da.bhū. 184ka/13 2. utpatanam — {'phar ba dang 'bab pa'i phyir zhes bya ba ni/} {ji ltar de la lar 'phar zhing la lar 'bab pa} utpatananipatanācca \n yathā ca tat kvacidutpatati kvacinnipatati abhi.sphu.209ka/983; utplavaḥ — {sems rab tu dga' ba dang lus rab tu sim pa dang sangs rgyas la dga' zhing yid 'phar ba dang} (?) cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasa utplavaḥ śi.sa.103ka/102; utphālaḥ — {sa khar}(?{sha phar} ){nya gzhon 'phar ba lta bur rab tu g}.{yo ba'i mdzes sdug grogs/} /{mi rnams dag la brdzun gyi yid brtan brtan par gnas pa'i 'ching ba sgrub//} taruṇaśapharotphālālolāḥ parapriyasaṅgamā vidadhati nṛṇāmāsthāṃ mithyāsthirasthitibandhanīm \n a.ka.136ka/67.22; vikāraḥ — {'di ni grog ma 'pho ba dang/} {nya 'phar ba la sogs pa las char pa la sogs pa rjes su dpog pa yang bshad pa yin te} etena pipīlikotsaraṇamatsyavikārādervarṣādyanumānamuktam pra.vṛ.265ka/5 2. kokaḥ, vṛkaḥ — koka īhāmṛgo vṛkaḥ \n\n a.ko.166kha/2. 5.7; kautīti kokaḥ \n kuñ śabde \n kokate māṃsādikaṃ vā a.vi.2.5.7 0. trākuṭī — {ce spyang gdong ma'i rgyud ldan dang stag gdong ma'i 'phar dang} tantrī jambukāsyāyāḥ \n trā(tā pā.bhe.)kuṭī vyāghrāsyāyāḥ vi.pra.169ka/3.158; \n\n• pā. plutaḥ 1. akaniṣṭhaparamordhvasrotobhedaḥ — {'og min 'gro/} /{de 'phar phyed 'phar thams cad du/} /{'chi 'pho} akaniṣṭhagaḥ \n\n sa pluto'rdhaplutaḥ sarvacyutaśca abhi.ko.20ka/6.38; {gong du 'pho ba 'og min gyi mthar thug pa de yang 'phar ba la sogs pa'i bye brag gis rnam pa gsum ste} sa punareṣo'kaniṣṭhaparama ūrdhvasrotāstrividhaḥ, plutādibhedāt abhi.bhā.22kha/951 2. svarabhedaḥ — {rang las thung sogs zhes bya ba la sogs pa smos te/} {sogs pa'i sgras ni ring ba dang 'phar ba dang steng du 'don pa dang /} {rjes su 'don pa dang /} {'bring du 'don pa dang /} {drug skyes pa la sogs pa yongs su bzung ngo //} svato hrasvādibheda ityādi \n ādiśabdena dīrghaplutodāttasvaritaṣaḍjādibhedaparigrahaḥ ta.pa.139kha/731; \n\n• bhū.kā.kṛ. plutaḥ — {de bzhin g}.{yul du glang phrug gis/} /{glang po chen po yang dag 'bod/} /{mi gtsang ba yis lus byugs pa'i/} /{spre'u 'phar zhing gzhan la 'byug//} kalabhena mahāhastī samāhūtastathāhave \n parānaśuciliptāṅgaḥ pralimpati plutaḥ kapi : \n\n a.ka.257ka/93.92; utplutaḥ — {de yi dus na wa skyes shig/} /{kha yi sha ni rab btang nas/} /{chu la 'phar ba'i nya la song /} /{de ni mkha' la 'gro bas khyer//} tasmin kṣaṇe mukhāsaktaṃ māṃsamutsṛjya jambuke \n yāte jalotplutaṃ matsyaṃ tajjahāra vihaṅgamaḥ \n\n a.ka.150kha/14.135. 'phar ba dang 'bab pa|utpatananipatanam — {myur du 'gro ba'i phyir dang 'dor ba dang 'jug pa'i phyir dang ma rgyal ba rgyal bar byed pa dang rgyal ba rnal du dgod pa'i phyir dang 'phar ba dang 'bab pa'i phyir te} āśugatvāt, tyajanakramaṇāt, ajitajayajitādhyavasanād, utpatananipatanācca abhi.bhā.30ka/982. 'phar bar 'gyur|kri. uttiṣṭhati — {rdo rje rgyal po rab bskul na/} /{'jigs shing skrag nas 'phar bar 'gyur//} uttiṣṭhanti bhayatrastā vajrarājapracoditāḥ \n gu.sa. 128ka/82. 'phar ma|puṭaḥ, o ṭam — {de bzhin gshegs pa'i 'phar ma la'o/} /{de nas byang chub sems dpa'i 'phar ma'i shar gyi pad+ma la sna dang dri ro mnyam pa'o//} tathāgatapuṭe tato bodhisattvapuṭe ghrāṇo gandhaśca pūrvakamale samarasaḥ vi.pra.50kha/4.56. 'phar ma gnyis|vi. dvipuṭam — {chos 'byung las skyes 'khor lo nyid/} /{'phar ma gnyis dag skyon med pa//} dharmodayodbhavaṃ cakraṃ dvipuṭaṃ hi nirāmayam \n he.ta.8kha/24. 'phar ma pa|lohāriḥ ma.vyu.3816 ({'phar ma'am bang chen pa} 63ka). 'phung bar 'gyur|kri. hanti lo.ko.1592. 'phung bar byed|= {phung bar byed pa/} 'phungs pa|1. = {tshogs pa} oghaḥ — samūha…\n stomaughanikaravrātavārasaṅghātasañcayāḥ \n\n a.ko.169ka/2.5.39; ucyate saṅghībhūyata ityoghaḥ \n uca samavāye a.vi.2.5.39 2. piṇḍaḥ — {rna ba ser ba dang dkar ba dang dmar ba dang sbubs can dang khyi rngo g}.{ya' ba dang 'phungs pa dang}…{spyod lam gyis dub pa de dag las mi na ba rnams so//} pītāvadātaraktanāḍīkarṇakaṇḍūpiṇḍa… īryāpathacchinnebhyaścānābādhikānām vi.sū.12ka/13. 'phur|= {'phur ba/} {'phur zhing 'gro ba} uḍḍīya gacchan— {bya'i phru gu gshog pa skyes na yang bab chol du 'phur zhing 'gro bar mthong ba ni ma yin no//} na hi sañjātapakṣo'pi sahasaivoḍḍīya gacchan dṛśyate śakuniśāvaḥ ta.pa.309kha/1081. 'phur te dong|kri. samutpapāta — {de nas sreg pa'i phru gu de rnams 'jigs shing skrag pas 'khrugs pa'i sgra mi snyan pa 'byin cing cig la cig mi lta bar brtabs bzhin du 'phur te dong ngo //} atha te vartakāpotakā bhayavirasavyākulavirāvāḥ parasparanirapekṣāḥ sahasā samutpetuḥ jā.mā.90ka/103. 'phur ba|• kri. (varta., bhavi.; aka.; {'phurd} bhūta.) utpatati — {de dag gi sems kyi mthus sa chen po g}.{yo bar byed pa'am nam mkha' la 'phur ba la sogs pa'o//} te cittaprabhāvena mahāpṛthivīṃ kampayantyākāśena votpatantītyevamādi abhi.sa.bhā.53ka/73; \n\n• saṃ. ḍīnam— {gyen du 'phur dang thur du 'phur/} /{thang 'phur de rnams mkha' la byed//} praḍīnoḍḍīnasaṃḍīnānyetāḥ khagagatikriyāḥ \n a.ko.169ka/2.5.37; ḍīṅ vihāyasā gatau a.vi.2.5.37. 'phur bar|utpatitum — {byang chub sems dpa' ni nyam chung ba dang 'dab gshogs ma rdzogs pas 'phur bar ma brtsal to//} paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra jā.mā.90ka/103. 'phur byed|= {rgyu skar} uḍu, nakṣatram — nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām \n a.ko.134kha/1.3.21; avatītyuḍu \n ava rakṣaṇetyādi a.vi.1.3.21. 'phul|= {'phul ba/} 'phul ba|• saṃ. ghaṭṭanam — {rkang pa dang phrag pa la sogs pas bud med la 'phul na nyes byas so//} duṣkṛtaṃ pādāṃsādinā strīghaṭṭane vi.sū.20ka/23; \n\n• bhū.kā.kṛ. nuttaḥ — nuttanunnāstaniṣṭhyūtāviddhakṣipteritāḥ samāḥ \n\n a.ko.224kha/3.1.87; nudyate preryata iti nuttaḥ \n nunnaśca \n nud preraṇe a.vi.3.1.87. 'phen|= {'phen pa/} 'phen pa|• kri. (varta.; saka.; {'phang} bhavi., {'phangs} bhūta., {phongs} vidhau) kṣipati — {skad cig 'jig pa'i bde bas drangs/} /{kye ma ma brtags byed rnams kyis/} /{sdig pa byas nas bdag nyid ni/} /{mi bzad sdug bsngal rnams su 'phen//} kṣaṇakṣayisukhākṣiptāḥ pāpaṃ kṛtvā'kṣayeṣvaho \n kṣipanti duḥkheṣvātmānamasamīkṣitakāriṇaḥ \n\n a.ka.207ka/85.36; ākṣipati — {ci las gcig gis skye ba gcig kho na 'phen tam 'on te du ma yang 'phen} kimekaṃ karma ekameva janmā''kṣipati, atha naikamapi abhi.bhā.214kha/721; ākṣipyate—{de'i phyir mi rnams kyi nang kho na dang gling gsum na 'phen gyi gzhan na ni ma yin no//} ato manuṣyeṣveva triṣu dvīpeṣvākṣipyate, nānyatra abhi.sphu.174kha/922; {'on te spyi yis khyad par 'phen pa yin no zhe na} atha sāmānyena viśeṣa ākṣipyate pra. a.15kha/18; \n\n• saṃ. 1. kṣepaḥ — {sgra tsam gzhan 'phen pa ni bskul ba ste} dhvanyantarāṇāṃ kṣepaḥ preraṇam ta.pa.145kha/743; utkṣepaḥ — {mda' dang rdo dang shing la sogs/} /{'phen la sogs pas bskyod pa dang /} /{gcig 'phags na ni gcig lhung 'gyur//} iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ \n ekaḥ kṣiptaḥ patatyekaḥ la.a.188kha/160; nikṣepaḥ — {rkang pa 'phen pa} padanikṣepaḥ ma.mū.97ka/8 2. ākṣepaḥ — {rjes su dpag pa gzhan 'phen pas/} /{thug pa med pa 'jug 'gyur phyir//} anumānāntarākṣepādanavasthāvatārataḥ \n pra.a.21kha/24; pratikṣepaḥ — {de ste yongs su 'gyur ba 'phen pa ste/dgag} {pa} tasya pariṇāmasya pratikṣepaḥ pratiṣedhaḥ ta.pa.63kha/578 3. upakṣepaḥ — {gang la rgyu mtshan gzhan yod pa na blo med par zhes bya ba 'dis ni mi dmigs la 'phen pa yin te} anyanimittānāṃ bhāve dhiyo yatra na sattvamiti cānupalabdherupakṣepaḥ pra.a.159ka/173; \n\n• pā. vedhaḥ — {sbyor ba ma btang zhes bya ba ni sngon gyi sbyor ba'i 'phen pas sbyor ba ma bor bar zhes bya ba'i tha tshig go//} apratiprasrabdhaprayoga iti pūrvaprayogavedhenānirākṛtaprayoga ityarthaḥ abhi.sphu.190ka/949; āvedhaḥ — {sngon gyi las kyi 'phen pas kyang yod de/} {dper na srid pa bar ma'i lta bu'o//} asti pūrvakarmāvedhena yathāntarābhavaḥ sū.vyā.234kha/146; ākṣepaḥ — {'das pa rnams la ni 'bras bu 'phen pa yod pa yang ma yin te/} {da lta ba'i gnas skabs na 'phangs zin pa'i phyir ro/} /{'phangs zin pa yang 'phen par rigs pa ma yin te} na cātītānāṃ…phalākṣepo'sti; vartamānāvasthāyāmevākṣiptatvāt \n na cākṣiptasyākṣepo yuktaḥ ta.pa.83ka/617; {'phen pa'i rgyu} ākṣepahetuḥ bo.bhū.52kha/69; {'phen pa'i byed rgyu} ākṣepakāraṇam abhi.sa.bhā. 26kha/36; \n\n• nā. kṣepaḥ, vidyārājaḥ—{rig pa mchog dang} …{'phen pa dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… kṣepaḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8; \n\n• vi. ākṣepakaḥ — {'phen pa'am yongs su rdzogs par byed pa zhes bya ba ni ngan 'gro'i dbang du byas pa'o//} ākṣepakaṃ vā paripūrakaṃ veti durgatimadhikṛtya abhi.sa.bhā.21ka/27; āvedhakaḥ — {'phen pa'i byed rgyu ni de'i rgyu las byung ba gnas skabs gzhan du gcig nas gcig tu brgyud de 'byung bas 'phen pa'i phyir ro//} ākṣepakāraṇaṃ tadanvayāvasthāntaraparāparabhāvina āvedhakatvāt abhi.sa. bhā.26kha/36; prerakaḥ — {dbyug pa la sogs dngos bkol te/} /{gal te 'phen pa la khro na//} mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate \n bo.a.16ka/6.41; \n\n• bhū. kā.kṛ. ākṣiptaḥ — {des ni bzho ba dang dgal ba'i nus pa 'phen pa ma yin la} na ca tena vāhadohaśaktirākṣiptā pra.a.91kha/99. 'phen pa gcig pa|ekākṣepaḥ — {de ni 'phen pa gcig pa'i phyir/} /{sngon dus srid 'byung sha tshugs can//} ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ \n abhi.ko.7ka/3.13. 'phen pa bzhin|kṛ. kṣipan — {phyogs su mig gis phag gi ni/} /{khrag gi zer ma 'phen pa bzhin//} dikṣu kṣipanniva dṛśā vārāharudhiracchaṭāḥ \n\n a.ka.130ka/66.60. 'phen pa'i rgyu|pā. ākṣepahetuḥ, hetubhedaḥ — {rgyu bcu po dag gang zhe na/} {rjes su tha snyad 'dogs pa'i rgyu dang}…{'phen pa'i rgyu dang}… {mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ katame \n anuvyavahārahetuḥ…ākṣepahetuḥ…avirodhahetuśca bo.bhū.52kha/69. 'phen pa'i byed rgyu|pā. ākṣepakāraṇam, kāraṇabhedaḥ — {'phen pa'i byed rgyu ni de'i rgyu las byung ba gnas skabs gzhan du gcig nas gcig tu brgyud de 'byung bas 'phen pa'i phyir ro//} ākṣepakāraṇaṃ tadanvayāvasthāntaraparāparabhāvina āvedhakatvāt abhi.sa.bhā.26kha/36. 'phen par 'gyur|kri. 1. ākṣipati — {'di ni chung ngu yin yang thar pa 'dod pa'i stobs skyed pa las thar pa'i cha dang mthun pa'i 'phen par 'gyur ro//} alpakamapyetat mokṣābhilāṣabalādhānānmokṣabhāgīyamākṣipati abhi.sphu.174ka/922; ākṣipyate — {rna ba legs par ma byas kyang /} /{gsal bar shes pa 'phen bar 'gyur//} śrotrāsaṃskaraṇe'pīti jñānamākṣipyate sphuṭam \n\n ta. sa.91kha/824 2. ākṣipet — {spun drung zhes bya ba la sogs pa'i sgra rnams ni 'brel ba can gyi sgra yin pa'i phyir gzhan 'phen par 'gyur gyi} bhrātrādiśabdāstu sambandhiśabdatvādākṣipeyuḥ param pra.vṛ.287kha/30. 'phen par byed|= {'phen par byed pa/} 'phen par byed pa|• kri. kṣipati—{mtshams ni dmar ldan mun pa mngon phyogs pa'i/} /{sa 'dzin dag las nyi ma 'phen par byed//} timironmukhī sarāgā kṣipati raviṃ bhūdharātsaṃdhyā \n\n a.ka.265kha/32.1; ākṣipati — {tshig 'dis ni shugs kyis gnyi ga 'phen par byed kyi} vacanametat sāmarthyādubhayamākṣipati he.bi.254kha/72; ākṣipate — {'dzam gling}…/{bsams pa las byung bskal pa brgya/} /{lus pa dag tu 'phen par byed//} jambūdvīpe…cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat \n\n abhi.ko.15ka/4.109; ākṣipyate—{mi yi nang na 'phen bar byed} ākṣipyate nṛṣu abhi.bhā.16ka/922; pātyate — {yul gyi nyams myong dang 'grogs pa/} /{sdig pa'i grogs lta'i dbang po yis/} /{sdug bsngal bzod dka' 'khyil ba yis/} /{dmyal bar mi rnams 'phen par byed//} viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ \n duḥsahavyasanāvarte pātyate narake naraḥ \n\n a.ka.108ka/10.92; *kṣapayati — {mtha' dag rig dang sgyu rtsal rnams kyis skye ba 'phen byed cing /} /{skad cig bde ba'i rgyur ni nor rnams rab tu 'dzin par byed//} kṣapayati sakalābhirjanma vidyākalābhiḥ kṣaṇikasukhanimittaṃ sannidhatte ca vittam \n a.ka.301kha/39. 51; \n\n• saṃ. 1. vikṣepaḥ — {rlung ni g}.{yabs shing 'phen byed pa'i/} /{rnga yab dag gis rnam mdzes pa//} vikṣepakṣiptamarutā cāmareṇa virājitam \n a.ka.23ka/3.41; ākṣepaṇam — {gsum gyis rigs ni 'phen par byed//} nikāyākṣepaṇaṃ tribhiḥ abhi.ko.12kha/4.51; preraṇam — {skal mnyam skye las sngar grub yin/} /{srid la mi shes rgyu yin yang /} /{ma brjod sred pa 'dir bshad pa/} /{rgyun ni 'phen byed pa yi phyir//} sabhāgajāteḥ prāk siddhiḥ kāraṇatve'pi noditam \n ajñānamuktā tṛṣṇaiva sa√ntānapreraṇād bhave \n\n pra.a.127ka/136 2. kṣepaṇī, naukādaṇḍaḥ — naukādaṇḍaḥ kṣepaṇī syāt a.ko.147kha/1. 12.13; kṣipyate nauranayeti kṣepaṇī, kṣepaṇirvā \n kṣipa preraṇe a.vi.1.12.13 3. sūcanā — {dgag la de 'am de rgyu dang /} /{'gal bar brjod pa mthong gang yin/} /{de yang de yi tshad ma nyid/} /{med pa 'phen par byed pa yin//} dṛṣṭā viruddhadharmoktistasya tatkāraṇasya vā \n niṣedhe yā'pi tasyaiva sā'pramāṇatvasūcanā \n\n pra.vā.121kha/2. 86 0. kṣayaḥ — {de dag gis der mgron ma byas/} /{mtshan mo 'phen byed nyal gyur pa/} /{de la bsti gnas lha mo ni/} /{mngon du phyogs te dal gyis smra//} tatra tairakṛtātithyaṃ taṃ kṣapākṣayakāriṇam \n ūce śayānamabhyetya śanairāśramadevatā \n\n a.ka.138ka/67.43; \n\n• vi. ākṣepakaḥ, o pikā — {spyi+i de nyid 'phen par byed pa ma yin nam/} {de nyid 'phangs par bya ba yin no zhes bya ba 'di ji ltar yin} nanu tadeva sāmānyamākṣepakaṃ tadevākṣepyamiti kathametat pra.a.15kha/18; {gang 'dra ba zhig 'phen byed 'gyur/} /{de 'dra phyis kyang 'gyur ba yin/} /{de yi shes pas phan 'dogs phyir/} /{yid ni lus la brten par bshad//} yādṛśyākṣepikā sā''sīt paścādapyastu tādṛśī \n tajjñānairupakāryatvāduktaṃ kāyāśritaṃ manaḥ \n\n pra.a.52ka/59; āvedhakaḥ — {de dag la yang thal bar mtshungs/} /{sems rgyu yin na mtshungs ma yin/} /{gnas pa'i 'phen byed gzhan dag kyang /} /{gang phyir rgyu ni yin par 'dod//} tulyaḥ prasaṅgo'pi tayorna tulyaṃ cittakāraṇe \n sthityāvedhakamanyacca yataḥ kāraṇamiṣyate \n\n pra.a.62kha/71. 'phen byed|= {'phen par byed pa/} 'phen byed pa|= {'phen par byed pa/} 'phen ma byung|vi. ahataḥ, anupahataḥ — {'chal khrims de'i rgyus 'phen ma byung /} /{de gnyen po dang zhi la rten//} dauḥśīlyataddhetvahataṃ tadvipakṣasa(śa pā.bhe.)māśritam \n abhi.ko.15kha/4.123. 'phen bzhin|= {'phen pa bzhin/} 'phel|• kri. (avi., aka.) 1. vardhati — {de dag rtag tu byang chub lam la 'phel/} /{dper na mkha' la zla ba yar ngo bzhin//} vardhanti te bodhipatheṣu nityaṃ yatha śuklapakṣe divi candramaṇḍalam \n\n rā.pa.236ka/131; vardhate — {su ni nyams su ni 'phel zhes bya ba de lta bu la sogs pa 'jig rten la so sor gzigs so//} lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi sū.vyā.259ka/179; {lan tshwa yis bzhin nor can rnams/} /{nor dag gis ni sred pa 'phel/} dhanena dhanīnāṃ tṛṣṇā lavaṇeneva vardhate \n\n a.ka.231ka/89.123; vivardhate — {de phyir de dag rnams kyi ni/} /{phun tshogs thams cad rtag tu 'phel//} atasteṣāṃ vivardhante satataṃ sarvasampadaḥ \n\n kā.ā.330kha/2.247; vardhayati — {rdul shin tu phra ba de'ang mi 'phel la} tacca paramāṇurajo na vardhayati da.bhū.270ka/61; prasavati—{nyams pa dang bcas pa la sogs pa tshig drug gis ni mthong ba'i chos kyi kha na ma tho ba 'phel lo//} savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṃ prasavati sū.vyā.214kha/119; *vardheti—{zhe sdang 'phel zhing rnam rtog shas kyang che//} pradoṣa vardhenti vitarka utsadāḥ śi.sa.64ka/62; dra.— {so ga'i tsha ba mi bzad dpal/} /{ji lta ji ltar rnam 'phel ba/} /{de lta de ltar lus can rnams/} /{sred pa'i yongs su gdung ba 'phel//} yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ \n tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām \n\n a.ka.92kha/9.74 2. vardhayet — {de la phan phyir rgyas pa yi/} /{don du rgyas pa'i las byas na/} /{lus can de yi tshe dang dpal/} /{gzi brjid skal ba bzang po 'phel//} kuryāt pauṣṭikakarma puṣṭyarthāya taddhitam \n āyuḥśrīkāntisaubhāgyaṃ vardhayet tasya dehinaḥ \n\n sa.du.124ka/224; \n\n• = {'phel ba/} 'phel gyur pa|bhū.kā.kṛ. saṃvṛddhaḥ — g.{yo ba'i mchu yis drangs shing phyed lhung sha yi cha ni zos pas 'dod pa 'phel gyur pa'i/} /{bya rgod rnams} cañcaccañcūddhṛtārdhacyutapiśitalavagrāsasaṃvṛddhagardhairgṛdhraiḥ nā.nā.243kha/167; vṛddhimupāgataḥ — {nor rnams kun dang lhan cig tu/} /{rig pa thob cing 'phel bar gyur//} prāptavidyaḥ sa sarvārthaiḥ saha vṛddhimupāgataḥ \n a.ka.235kha/27.7. 'phel bgyid pa|• kri. vardhate — {'bri bar mi bgyid 'phel bar mi bgyid} na hīyante na vardhante śi.sa.146ka/140; \n\n• vi. vardhakaḥ — {de yis skye 'chi srid sred 'phel bgyid pa/} /{nyon mongs dgra dag rnam par bcom par gyur//} yena kleśaripavo vighātitā jātimṛtyubhavatṛṣṇavardhakāḥ \n\n rā.pa.230kha/123. 'phel 'gyur|= {'phel bar 'gyur/} {o ba/} 'phel 'grib|1. = {tshes gcig} pratipat, pakṣaprathamadivasaḥ — {de nas ni/} /{phyogs rtsa 'phel 'grib 'di gnyis mo//} atha pakṣatiḥ \n pratipad dve ime strītve a.ko.136ka/1.4.1; pratipadyate upakramyate'nayā pratipat \n pada gatau a.vi.1.4.1 2. = {'phel ba dang 'grib pa/} 'phel 'joms|= {brgya byin} vṛtrahā, indraḥ — {dbang po}…{legs skyob ri 'joms rdo rje can/} /{dbyig ldan 'phel 'joms char 'bebs dang //} indraḥ…sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā \n\n a.ko.130kha/1.1.43; vṛtraṃ hatavān vṛtrahā \n hana hiṃsāgatyoḥ a.vi.1.1.43. 'phel dang ldan|= {'phel ldan/} 'phel du byed|= {'phel bar byed pa/} 'phel du byed pa|= {'phel bar byed pa/} 'phel du gzhug par bya|kri. vardhayiṣyāmi — {'di nyid 'phel du gzhug par bya'o//} etadevāsya vardhayiṣyāmi nā.nā.232ka/66. 'phel 'dod|vi. vardhiṣṇuḥ, vṛddhiśīlaḥ — {'phel 'dod dang ni skyed 'dod de//} syādvardhiṣṇustu vardhanaḥ a.ko.207kha/3.1.28; vardhituṃ śīlamasyāstīti vardhiṣṇuḥ, vardhanaśca \n vṛdhu vṛddhau a.vi.3.1.28. 'phel ldan|vi. vṛddhimān — {yan chad ni/} /{bzhi la re re 'phel dang ldan//} ūrdhvastu caturṣvekaikavṛddhimān abhi. ko.22kha/7.19. 'phel ba|• saṃ. 1. vṛddhiḥ—{ji snyed nor ni phun tshogs shing /} /{da lta yang ni 'phel ba thob/} /{gang gi ched du 'jigs rung ba'i/} /{chu srin 'byung gnas zab mo brgal//} kiyatī dhanasampattirvṛddhimadyāpi nīyate \n yatkṛte ghoragambhīrastīryate makarākaraḥ \n\n a.ka.140kha/14.23; abhivṛddhiḥ — {de bas lus kyi 'dod pa ni/} /{'phel phyir skabs dbye mi bya ste//} tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye \n bo.a.30kha/8.177; vivṛddhiḥ—{ji ltar 'o ma shes pa med na yang /} /{be'u 'phel ba'i rgyu mtshan yin pa ltar/} /{de ltar gtso bo skyes bu rnam grol ba'i/} /{rgyu mtshan nyid du 'jug par 'gyur ba yin//} vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya \n puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya \n\n ta.pa.215kha/148; cayaḥ—{gal te nus pa dag kho na las sdom pa 'thob na ni}…{'phel ba dang 'grib pa dang ldan par 'gyur te} yadi punaḥ śakyebhya eva saṃvaro labhyate, cayāpacayayuktaḥ syāt abhi.bhā.187ka/639; upacayaḥ — {bad kan la sogs pa 'phel ba dang 'grib pa dag gis 'dod chags la sogs pa 'phel ba dang 'grib par 'gyur ba ma yin la} śleṣmādyupacayāpacayābhyāṃ na rāgādīnāmupacayāpacayau bhavataḥ ta.pa.109ka/669; ācayaḥ — {lan 'ga' ni 'phel bar snang la/} {lan 'ga' ni 'grib par snang ba dang} ekadā ācayaṃ paśyatyekadā apacayam śrā.bhū.183kha/483; visāraḥ — {de'i lag tu song na gzhan snod du ma gyur pa rnams la chos 'phel du dogs na nyes pa med do//} anāpattistadhastagatasya parebhyaḥ abhājanabhūtebhyo visāraṃ dharmasya sambhāvayet bo.bhū.88ka/112; utkarṣaḥ — {'dus byas 'phel ba'i bye brag gis/} /{de dag 'phel ba'i chos ldan par/} /{srid pa yin te} te'tyantavṛddhidharmāṇaḥ saṃskārotkarṣabhedataḥ \n\n …sambhavinaḥ ta.sa.124kha/1078; samutkarṣaḥ—{de bzhin du sngar byung ba'i thos pa dang bzo la sogs pa goms pa'i khyad par gyi 'phel ba dang 'grib pa dag gis blo phyi ma 'phel ba dang 'grib par mthong ngo //} tathā pūrvabhāvinaḥ śrutaśilpādyabhyāsaviśeṣasyotkarṣāpakarṣābhyāmuttarabuddhīnāṃ samutkarṣāpakarṣau dṛṣṭau ta.pa.102ka/654; vardhanam — {sems can mi gtong 'phel ba dang /} /{sgrib pa rnam par sbyong ba'i gzhan//} sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ \n\n sū.a.198kha/98; vivardhanam — {'gog pa la dmigs pa 'phel ba yang tha ma chos dran pa nye bar gzhag pa da ltar byung ba yin te} nirodhālambanavivardhane'pi antyaṃ dharmasmṛtyupasthānaṃ pratyutpannam abhi.sphu.170kha/913; upacayanam — {skye ba mngon par 'grub pa'i phung po rnams kyi 'phel ba yongs su smin pa dang 'jig par 'gyur ba de ni skye ba'i rkyen gyis rga shi zhes bya'o//} jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo bhavati \n tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate pra.pa.188ka/247; visarpaṇam ma.vyu.7446 (106ka); *prayogaḥ — {de bzhin phyugs dang ba lang lug mang ste/} /{'phel zhing 'du ba dang ni de bzhin zhing //}gāvāḥ paśūścaiva tathaiḍakāśca \n\n prayoga āyoga tathaiva kṣetrāḥ sa.pu.44ka/76 2. vaipulyam — {sred pa 'phel ba ni len pa'o//} tṛṣṇāvaipulyamupādānam śi.sa.124kha/121; adhikatvam—{de la ni kun nas nyon mongs pa'i phyogs 'gag pa ni 'bri ba yang med la/} {rnam par byang ba'i phyogs skye ba na 'phel ba yang med do//} na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāde sū.vyā.173ka/65 3. prasavaḥ — {sangs rgyas kyi chos thams cad dang de'i tshogs 'phel ba'i rten du gyur pa'i phyir ro//} sarvabuddhadharmatatsambhāraprasavasya pratiṣṭhābhūtatvāt sū.vyā.141ka/18; prasaraṇam—{'phel ba'i tshul gyis rab tu skye ba'o//} prabhavaḥ prasaraṇayogena abhi.bhā.49ka/1059; {'phel ba'i tshul gyis zhes bya ba ni rgyun chags pa'i tshul gyis so//} prasaraṇayogeneti prabandhayogena abhi.sphu.252kha/1059; edhaḥ — {nad bzhin 'phel ba 'di la ni/} /{gsad pa kho na sman gyi mchog//} asya vyādherivaidhasya vadha evādyamauṣadham \n a.ka.5ka/50.40; \n\n• pā. nirūḍhiḥ, samudāgamabhedaḥ — {ma tshang med dang mi spong dang /}… {'phel ba dang /}… /{rgyun mi gcod pa yang dag 'grub//} avaikalyāpratikṣepaḥ…nirūḍhiḥ…aprasrabdhisamudāgamaḥ \n\n ma.bhā.26kha/188; {dge ba'i rtsa ba 'phel ba ni yun ring po nas 'dris par bya ba'i phyir sems can yongs su smin par byed pa yang dag par 'grub pa'o//} kuśalamūlanirūḍhirdīrghakālaparicayāt sattvaparipākasamudāgamaḥ ma.bhā.26kha/189; \n\n• kṛ. 1. vṛddhaḥ — {'bral bas gdung ba'i me dag ni/} /{bla mar gyur pas bzlog gyur cing/} /{mdza' ba shin tu 'phel ba yi/} /{'dod pa'i gnyen gyis bkag gyur kyang //} nivārito'pi guruṇā viyogavyasanāgninā \n niṣiddho'pyativṛddhena snehena smarabandhunā \n\n a.ka.12ka/2.50; pravṛddhaḥ — {gang gi phyir bde 'phel ni phul du byung ba ste/} {sangs rgyas kyi mtshan nyid do//} yasmāt sukhaṃ pravṛddhaṃ prakarṣagataṃ buddhatvalakṣaṇam bo.pa.46kha/6; pravṛddhaṃ prauḍhamedhitam a.ko.211kha/3.1.76; pravardhata iti pravṛddham \n vṛdhu vṛddhau a.vi.3.1.76 2. vardhamānaḥ—{chos kyi gdams ngag mnyan pa la/} /{gus pa mchog 'phel} dharmopadeśaśravaṇe vardhamānādaraḥ param \n\n a.ka.118ka/11.54; dra.— {sdang zhing 'gran pas gus 'phel ba//} dveṣaspardhitādaraḥ a.ka.343kha/45.19. 'phel ba dang 'grib pa|cayāpacayau — {gal te nus pa dag kho na las sdom pa 'thob na ni}…{'phel ba dang 'grib pa dang ldan par 'gyur te} yadi punaḥ śakyebhya eva saṃvaro labhyate, cayāpacayayuktaḥ syāt abhi.bhā.187ka/639; upacayāpacayau — {bad kan la sogs pa 'phel ba dang 'grib pa dag gis 'dod chags la sogs pa 'phel ba dang 'grib par 'gyur ba ma yin la} śleṣmādyupacayāpacayābhyāṃ na rāgādīnāmupacayāpacayau bhavataḥ ta.pa.109ka/669; utkarṣāpakarṣau — {de bzhin du sngar byung ba'i thos pa dang bzo la sogs pa goms pa'i khyad par gyi 'phel ba dang 'grib pa dag gis blo phyi ma 'phel ba dang 'grib par mthong ngo //} tathā pūrvabhāvinaḥ śrutaśilpādyabhyāsaviśeṣasyotkarṣāpakarṣābhyāmuttarabuddhīnāṃ samutkarṣāpakarṣau dṛṣṭau ta.pa.102ka/654; samutkarṣāpakarṣau — {goms pa'i khyad par sngar yod pa/} /{'phel dang 'grib pa dag las ni/} /{blo rnams 'grib dang phul du byung /} /{blo la snang bar gyur pa yin//} nirhrāsātiśayau dṛṣṭau buddhīnāṃ pūrvabhāvinaḥ \n buddhyabhyāsaviśeṣasya samutkarṣāpakarṣataḥ \n\n ta.sa.69kha/654. 'phel ba dang ldan pa|= {'phel ldan/} 'phel ba po|nā. vardhamānakaḥ, nāgarājaḥ ma.vyu.3288 (57ka). 'phel ba'i chos ldan pa|vi. vṛddhidharmā — {gang dag rigs mthun snga ma yi/} /{sa bon las ni 'byung 'gyur ba/} /{'dus byas 'phel ba'i bye brag gis/} /{de dag 'phel ba'i chos ldan par/} /{srid pa yin te 'bru sogs bzhin//} ye vā samānajātīyapūrvabījapravṛttayaḥ \n te'tyantavṛddhidharmāṇaḥ saṃskārotkarṣabhedataḥ \n\n vrīhyādivat sambhavinaḥ ta.sa.124kha/1078. 'phel ba'i mchog|vṛddhiprakarṣaḥ — {'phel ba'i mchog ni 'phel ba'i rab yin no//} vṛddhiprakarṣo hi vṛddhikāṣṭhā abhi.bhā.60kha/1106. 'phel ba'i lta ba|pā. prasavadṛṣṭiḥ — {gang dag chos 'di lta bu la 'jug pa dang 'dzud pa de dag thams cad bsod nams kyi phung po dpag tu med pa skyed do snyam pa la de lta bu'i lta ba 'di gnyis te/} {phyin ci log tu lta ba dang 'phel ba'i lta ba'o//} yasyāmīdṛśyāṃ dharmatāyāmavatarantyavatārayanti vā sarve te'prameyaṃ puṇyaṃ prasavantītyevamete dṛṣṭī viparītadṛṣṭiḥ prasavadṛṣṭiśca abhi. sa.bhā.83ka/113. 'phel ba'i blo gros|nā. vardhamānamatiḥ 1. satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}… {'phel ba'i blo gros dang} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā —bhadrapālena…vardhamānamatinā sa.pu.3ka/2 2. bodhisattvaḥ ma.vyu.706 (16kha). 'phel ba'i rab|vṛddhikāṣṭhā — {'phel ba'i mchog ni 'phel ba'i rab yin no//} vṛddhiprakarṣo hi vṛddhikāṣṭhā abhi.bhā.60kha/1106. 'phel ba'i rab tu phyin pa|vi. vṛddhikāṣṭhāgataḥ — {de ni sa kun gyis mthun byas/} /{'phel ba'i rab tu phyin pa yin//} sarvabhūmyanulomitam \n vṛddhikāṣṭhāgataṃ tacca abhi.ko.23ka/7.41. 'phel bar gyur|= {'phel gyur pa/} 'phel bar gyur pa|= {'phel gyur pa/} 'phel bar bgyi|kri. 1. vardhayiṣyāmi—{bdag cag 'khor dang bcas pa thams cad kyis kyang}…{'phel bar bgyi'o//} vayamapi sarve saparivārāḥ…vardhayiṣyāmaḥ śi.sa.55ka/53; vṛddhiṃ kariṣyāmi — {de'i rgyal srid 'phel bar bgyi'o//} tasya rājavṛddhiṃ kariṣyāmaḥ sa.du.126ka/226 2. vardhāpayiṣyāmi — {bro nad ma mchis pa dang}…{shes rab phun sum tshogs pa yang 'phel bar bgyi ba ste} ārogyaṃ ca…prajñāsampadaṃ ca vardhāpayiṣyāmaḥ śi.sa.55ka/53. 'phel bar bgyid|= {'phel bgyid pa/} 'phel bar 'gyur|• kri. 1. vṛddhiṃ gacchati — {chos gang zhig tshegs chen pos rnyed pa ma yin zhing shin tu btang yang zad pa med pa la 'phel bar 'gyur ba lta mos kyang ci dgos} prāgeva dharmaṃ yo naiva kṛcchreṇa vā bhṛśamapi vā'vasṛjatāṃ vṛddhiṃ gacchati na kṣayam sū.vyā.181ka/76; vṛddhiṃ yāti — {dpyid nyin skye bo'i kun dga' rnams/} /{lhan cig dag tu 'phel bar 'gyur//} yānti sārdhaṃ janānandairvṛddhiṃ surabhivāsarāḥ \n\n kā.ā.334ka/2.351; vṛddhimupaiti — {yon tan dag gis mtho la gang byin pa/} /{de ni lo ma stong phrag 'phel bar 'gyur//} samarpitaṃ yacca guṇonnatāya śākhāsahasraistadupaiti vṛddhim \n\n a.ka.189kha/81.1; vardhate — {nges par bzod pas dgra ni nye bar zhi 'gyur khon gyis de nyid 'phel bar 'gyur//} vairaṃ hi kṣamayaiva yātyupaśamaṃ vaireṇa tadvardhate \n a.ka.148kha/68.87; vivardhate — {khros pas mchog tu khro ba'i dug ni 'phel bar 'gyur/} /{me nyid mnan}(?{bsnan} ){pas me ni zhi bar mi 'gyur ro//} krudhā paraṃ krodhaviṣaṃ vivardhate na śāntimeti jvalito'gniragninā \n\n a.ka.148kha/68. 88; {bdag khrims ldan la rab btud nas/} /{skyes pa rnams ni tshe 'phel 'gyur//} pativratāpraṇāmena puṃsāmāyurvivardhate \n\n a.ka.269ka/32.43; vardhayati — {des na skom pa dang bkres pa med cing dran pa dang mthu stobs 'phel bar 'gyur ro//} tena ca na tṛṣā na bubhukṣā smṛtibalaṃ ca vardhayati vi.va.216ka/1.92; prasavati — {byang chub sems kyi ljon shing rtag par yang /} /{'bras bu 'byin pas mi zad 'phel bar 'gyur//} satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ \n\n bo.a.2kha/1.12; prasūyate—{des nyes par yang mi 'gyur la/} {bsod nams mang po yang 'phel bar 'gyur ba yang yod de} anāpattiko bhavati bahu ca puṇyaṃ prasūyate bo.bhū.89kha/114; upacīyate — {bsod nams 'phel bar 'gyur ro//} puṇyamupacīyate ma.ṭī.189kha/3; vistarati — {de'i tshe shing dpag bsam rnams kyang 'phel bar 'gyur} tadā vividhāni kalpavṛkṣā vistaranti kā.vyū.208ka/266; vistīryate—{sbyin pa byin pa mang nyung ci yang rung /} /{zhing gi khyad par gzhi las 'phel bar 'gyur//} dattaṃ hi dānaṃ bahu vā'lpakaṃ vā vistīryate kṣetraviśeṣayogāt \n a.śa.192ka/178; visarpati — {ji ltar 'ga' zhig gi dug ni rang gi mthus rma'i phyogs khyab nas yan lag dang nying lag thams cad kyi nang du 'phel bar 'gyur ro//} yathā viṣaṃ svasāmarthyād vraṇadeśaṃ prāpya sarveṣvaṅgapratyaṅgeṣvatyantaṃ visarpati abhi.sphu.333ka/1234 2. vivardhayiṣyati — {de'i 'bru'i phung po chen po yang 'phel bar 'gyur ro//} tasya ca mahādhānyarāśiṃ vivardhayiṣyati su.pra.31kha/61; \n\n• vi. vardhamānaḥ — {rgyu ni 'phel bar 'gyur ba na/} /{'bras bu 'grib pa mi rung ste//} kāraṇe vardhamāne ca kāryahānirna yujyate \n pra.a.114ka/122; {'on kyang shes rab brtse sogs ni/} /{goms pas 'phel bar mthong ba'i phyir/} /{de ni 'phel bar 'gyur bas na/} /{phul byung gzhan yang rtogs par 'gyur//} kintu prajñākṛpādīnāmabhyāsād vṛddhidarśanāt \n anyo'pyatiśayastasmād vardhamānāt pratīyate \n\n ta.sa.124kha/1077; vṛddhimāpannaḥ— {mjug tu ni sdug bsngal de 'phel bar 'gyur bas gsal bar 'gyur bar zad de} ante tu tad duḥkhaṃ vṛddhimāpannaṃ vyaktimāpadyata iti abhi.bhā.4kha/880. 'phel bar 'gyur ba|= {'phel bar 'gyur/} 'phel bar 'gyur ba ma yin|kri. na vardhate — {rab kyi rtsal gyis rnam par gnon pa gzugs ni 'bri bar 'gyur ba'am 'phel bar 'gyur ba ma yin no//} na hi suvikrāntavikrāmin rūpaṃ hīyate vā vardhate vā su.pa.38ka/17. 'phel bar bya|kṛ. vardhanīyaḥ — {shin tu ngoms pa bskyed ma yin/} /{de phyir 'di ni 'phel bar bya//} na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ \n\n śi.sa.151ka/146. 'phel bar byed|= {'phel byed/} 'phel bar byed pa|= {'phel byed/} 'phel bar byed par 'gyur|kri. vardhayiṣyati — {nga rgyal 'phel bar byed par 'gyur} mānaṃ vardhayiṣyati a.sā. 339ka/191. 'phel byed|• kri. vardhayati—{'phags pa'i sa la bskyed pa dang /} /{dge ba 'phel bar byed pa dang //} janayantyāryabhūmau ca kuśalairvardhayanti ca \n\n sū.a.241ka/155; vivardhayati — {sdug bsngal gyi 'khrul 'khor je bas je 'phel du byed} bhūyasyā mātrayā duḥkhayantraṃ vivardhayanti śi.sa.158ka/152; bṛṃhayati — {nga rgyal 'phel bar mi byed pa} na ca punarmānaṃ bṛṃhayati śi.sa.151ka/146; upabṛṃhayati ma.vyu.7442 (106ka); anubṛṃhayati—{gang gis byang chub sems dpa'}…{khro ba'i kun nas dkris pa de lta bu 'phel bar byed la} yadapi bodhisattvastadrūpaṃ krodhaparyavasthānamanubṛṃhayati bo.bhū.85kha/108; \n\n• saṃ. vṛddhiḥ — {shes rab 'phel bar byed pa} prajñāvṛddhiḥ ka.ta.3191; sañcayaḥ — {yang byang chub kyi sems ni dge ba ma lus pa 'phel bar byed pa}({'i rgyu} ){'ba' zhig ni ma yin te} na kevalaṃ sarvaśubhasañcayakāraṇaṃ…bodhicittam bo.pa.49kha/10; vardhanam — {'phel bar byed pa ni goms pas byang bar byed pa'o//} vardhanamabhyāsenottaptīkaraṇam abhi.sphu.167kha/908; {rgyal sras}…/{rgyal srid 'phel byed glang po la/} /{zhon pa} rājaputraḥ samāruhya kuñjaraṃ rājavardhanam \n a.ka.204kha/23.19; vivardhanam — {gnyis 'phel byed pas rtag tu dge ba dang /} /{brtse ldan bde dang sdug bsngal dag gis dga'//} sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhanadvayam \n\n sū.a.142ka/19; upabṛṃhaṇam — {'byung ba chen po bzhi dag rgyur byas pa ni skyed pa dang rten pa dang gnas pa dang rton pa dang 'phel bar byed pa'i rgyu yin pa'i phyir ro//} catvāri mahābhūtānyupādāya jananasanniśrayapratiṣṭhopastambhopabṛṃhaṇahetutvena abhi.sa.bhā.3ka/3; \n\n• vi. vardhakaḥ—{byang chub yan lag 'phel bar byed pa'i dge ba'i bshes gnyen rnyed//} kalyāṇamitramāpnuvanti bodhyaṅgavardhakāḥ rā.pa.232kha/125; vivardhakaḥ — {'dod pa de dag ni mi ngoms par byed pa dang}…{sred pa 'phel bar byed pa dang} kāmā atṛptikārakāḥ… tṛṣṇāvivardhakāḥ śrā.bhū.165kha/441; vardhinī — {yid 'ong chags pa 'phel bar byed/} /{'jam zhing myos pa'i gdangs snyan can/} /{khu byug sgra ni thos gyur te//} madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ \n ākarṇyante madakalāḥ kā.ā.332kha/2.314; ākṣepakaḥ — {de dag kyang}…{yongs su rdzogs par byed pa dag kho na yin gi ris mthun pa 'phel bar byed pa dag ni ma yin te} paripūrakāṇyeva ca tāni…nā''kṣepakāṇi nikāyasabhāgasya abhi.sphu.171kha/915; \n\n• kṛ. vardhayan — {de ni dge ba'i las dang snying brtse ba gnyis 'phel bar byed pas} sa ca dvayaṃ vardhayan śubhaṃ ca karma kṛpāṃ ca sū. vyā.142ka/19; \n\n• nā. vardhamānaḥ, nagaram — {grong khyer 'phel byed nyams dga' bar/} /{grags ldan de ni rab tu skye//} jāto'sau nagare ramye vardhamāne yaśasvinaḥ \n\n ma.mū.314kha/491. 'phel byed pa|= {'phel byed/} 'phel mi 'gyur|kri. na vṛddhimāyayau — {sngon tshe gnyis skyes be la mas/} /{shin tu mang ba rab tu byin/} /{dad pa dang bral thun mong bas/} /{de bzhin du ni 'phel ma gyur//} purā bahutaraṃ dattaṃ velamena dvijanmanā \n śraddhāvirahasāmānyānna tathā vṛddhimāyayau \n\n a.ka.273kha/34.16. 'phel mo|nā. vṛddhiḥ, bodhivṛkṣadevatā — ({byang chub kyi} ) {shing gi lha mo brgyad la 'di lta ste/} {dpal ldan dang 'phel mo dang}…{ldan ma ste} aṣṭau bodhivṛkṣadevatāḥ \n tadyathā—śrīḥ, vṛddhiḥ…samaṅginī ca la.vi.161ka/242. 'pho|= {'pho ba/} 'pho ba|• kri. (varta., bhavi.; aka.; {'phos} bhūta.) sañcarati— {gang zhig mi g}.{yo ba nyid du 'pho ba} yo'kopyatāṃ sañcarati abhi.sphu.261ka/1076; saṃkrāmati — {de la chos gang yang 'jig rten 'di nas 'jig rten pha rol tu mi 'pho mod kyi} tatra na kaściddharmo'smāllokātparaṃ lokaṃ saṃkrāmati śi.sa.126kha/122; \n\n• saṃ. 1. saṃkrāntiḥ — {'du byed rnams la 'gro ba zhes bya ba yul gzhan du 'pho ba'i mtshan nyid kyi bya ba 'ga' yang mi rung ste} na hi saṃskārāṇāṃ deśāntarasaṃkrāntilakṣaṇā gatirnāma kācit kriyā yujyate sū.vyā.234kha/146; {'pho dang rgyu dang sems can dang /} /{de bzhin ston dang mya ngan 'das/} /{bden pa dang ni zhing rtogs pa/} /{rkyen rnams kyis ni 'phangs pa yin//} saṃkrānṃita sañcaraṃ sattvaṃ deśanā nirvṛtistathā \n satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet \n\n la.a.171ka/128; saṃkramaḥ — {zhing du 'pho dang rtogs pa la/} /{sa rnams kyi ni dus med de//} nāsti kālo hyadhigame bhūmīnāṃ kṣetrasaṃkrame \n la.a.163ka/114; sañcāraḥ — {dbang po rnam par 'phel ba ni dbang po lnga po} (?){'pho ba'o//} indriyavivṛddhirindriyasañcāraḥ abhi.bhā.255ka/860; srotaḥ — {'pho ba dang 'gro ba zhes bya ba ni don gcig go//} sroto gatirityeko'rthaḥ abhi.bhā. 22kha/951; pracyutiḥ — {gnas pa ni de'i rang bzhin ngo bo 'pho ba me+ed pa kho na yin te} sthitirhi tasya svarūpāpracyutireva pra.vṛ.301kha/46; saṃkramaṇam — {de nas las kyi dbang gis rnam par shes pa gzhan du 'pho ba ni}…{nges pa'o//} tataḥ karmavaśādanyatra vijñānasaṃkramaṇamiti niyamaḥ vi.pra.261ka/2.68; sañcaraṇam — {bag chags kyi stobs las byung ba yin yang dmigs pa med par lus gzhan du 'pho ba ci ltar yin zhe na} vāsanābalabhāve'pi kathaṃ śarīrāntarasañcaraṇamupalabhyatāmantareṇa pra.a.63ka/71; cyavanam — {byang chub sems dpa' dga' ldan gyi pho brang nas 'pho ba'i dus la} atha bodhisattvasya tuṣitabhavanāccyavanakālasamaye ga.vyū.265ka/345; utsaraṇam — {'di ni grog ma 'pho ba dang/} {nya 'phar ba la sogs pa las char pa la sogs pa rjes su dpog pa yang bshad pa yin te} etena pipīlikotsaraṇamatsyavikārādervarṣādyanumānamuktam pra.vṛ.265ka/5 2. cyutiḥ — {mtha'i nyin zhag la chos kyi dbyings khu ba 'pho ba dang dbugs kyi 'khor lo yang 'dor ro//} antadine dharmadhātuṃ śukracyutiṃ tyajati śvāsacakraṃ ceti vi.pra.266ka/2.79; cyavanam — {byang chub kyi sems 'pho ba'i mthar bde ba'i skad cig gi bdag nyid} bodhicittacyavanānte sukhakṣaṇātmakam vi.pra.229ka/2.21 3. āveśaḥ — {ye shes 'pho ba zhes bya ba} jñānāveśanāma ka.ta.1553; \n\n• pā. saṃkrāntiḥ — {seng ge'i 'pho ba'i zla ba'i nyin zhag sum cu po rnams kyis nya yig la sogs pa dbyangs dang bcas pa rnams spyod do/} /{bu mo'i 'pho ba'i nyin zhag rnams kyis} siṃhasaṃkrāntimāsadinaisṃitraśadbhirñakārādīnsamātrāṃścarati \n kanyāsaṃkrāntidinaiḥ vi.pra.161kha/1.8; {zla ba dang nyi ma dang A li dang kA li dang 'pho ba bcu drug dang} candrasūrya ālikāli ṣoḍaśasaṃkrāntiḥ he.ta.3ka/6; \n\n• vi. sañcārī—{de dag ni 'pho bar mthong ba med do zhe na} na khalvete sañcāriṇo dṛṣṭāḥ pra.a.47ka/54; sañcāriṇī—{rdzas gzhan la brten pa'i nus pa gzhan la 'pho bar ji ltar 'gyur zhe na} kathaṃ dravyāntaragatā śaktiranyatra sañcāriṇī pra.a.49ka/56. 'pho ba ma yin|= {'pho ba ma yin pa/} 'pho ba ma yin pa|• kri. na saṃkrāmati — {rab kyi rtsal gyis rnam par gnon pa gzugs ni 'pho ba'am mi 'pho ba ma yin no//} na hi suvikrāntavikrāmin rūpaṃ saṃkrāmati vā avakrāmati vā su.pa.38kha/17; \n\n• saṃ. asaṃkrāntiḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'pho ba yang ma yin mi 'pho ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃkrāntiranavakrāntiḥ, iyaṃ prajñāpāramitā su.pa.38kha/17. 'pho ba med|= {'pho ba med pa/} 'pho ba med pa|• kri. sañcāro nāsti — {mthong ba la ni 'pho ba med//} sañcāro nāsti darśane abhi.ko.21ka/6. 58; \n\n• vi. acyutaḥ — {zag pa med khyab 'jig med chos can te/} /{brtan zhi rtag pa 'pho ba med pa'i gnas//} anāsravaṃ vyāpyavināśadharmi ca dhruvaṃ śivaṃ śāśvatamacyutaṃ padam \n ra.vi.117ka/82; apracyutaḥ—{gang gi phyir gang gi rang bzhin 'pho ba med pa'i don gzhan skye na ni/} {rnam pa gzhan mi dmigs pa} yato nahi svabhāvādapracyutasyārthāntarotpāde satyanyathopalabdhirbhavati vā. ṭī.93ka/52; asaṃkrāntaḥ—{shi 'pho dang skye ba las rnam par 'das pa'i phyir de bzhin gshegs pa de dag ni 'pho ba med pa'o//} asaṃkrāntā hi te tathāgatāḥ, cyutyupapattivyativṛttatvāt ga.vyū.93ka/184; \n\n• saṃ. 1. apracyutiḥ — {gnas pa ni de'i rang bzhin ngo bo 'pho ba me+ed pa kho na yin te} sthitirhi tasya svarūpāpracyutireva pra. vṛ.301kha/46 2. asaṃkrāntitā — {sngon gyi mtha' kun nas ma byung ba dang phyi ma'i mtha' 'pho ba med pa dang} pūrvāntāsambhavatāṃ ca aparāntāsaṃkrāntitāṃ ca da.bhū. 196ka/19. 'pho ba med pa'i bde ba|acyutasukham — {'dir byang chub kyi sems ni khu ba ste/} {de nyams pa las 'pho ba med pa'i bde bar mi 'gyur ro//} iha bodhicittaṃ śukram, tasya vināśādacyutasukhaṃ na bhavati vi.pra.154ka/3.102. 'pho ba'i skad cig|cyutikṣaṇaḥ — {thar pa ni 'dir byang chub kyi sems kyi thig le rnams 'pho ba'i skad cig ste} mokṣo'tra bodhicittabindūnāṃ cyutikṣaṇaḥ vi.pra.56kha/4.99. 'pho ba'i dus|cyavanakālaḥ — {'dir byis pa'i ye shes zhes pa ni 'pho ba'i dus su bde ba'o//} iha yathā bālasya cyavanakāle jñānamiti sukham vi.pra.56kha/4.99. 'pho ba'i bde ba|cyavanasukham — {sna tshogs yum ni rnam pa thams cad pa'i stong pa nyid kyi ye shes dus gsum gzigs pa ste 'pho ba'i bde ba dang brtags pa'i sgrib pa zad pa'i phyir ro zhes pa dag pa'o//} viśvamātā sarvākāraśūnyatājñānaṃ tryadhvadarśanam \n cyavanasukhakalpanāvaraṇakṣayāditi śuddham vi.pra.60kha/4.106. 'pho ba'i bde ba la ltos pa med pa|pā. cyavanasukhanirapekṣatā — {'pho ba'i bde ba la ltos pa med pa ni bsnyen pa ste lus dang ngag dang sems dang tshangs par spyod pa'i sdom pa'o zhes pa'i don to//} cyavanasukhanirapekṣatā sevā, kāyavākcittabrahmacaryasaṃyama ityarthaḥ vi.pra.64kha/4.113. 'pho ba'i rnal 'byor|pā. utkrāntiyogaḥ, yogabhedaḥ — {'chi ba'i dus la yang dag bab/} /{'pho ba'i rnal 'byor mchog bya ste/} /{bu ga dgur ni son pa'i rtsa/} /{pU ra kas ni dgang bar bya//} mṛtyukāle tu samprāptamutkrāntiyogamuttamam \n navadvāragatā nāḍīḥ pūrakena tu pūrayet \n\n sa. u.289ka/19.29. 'pho ba'i zla ba|saṃkrāntimāsaḥ — {nyi ma'i zla ba ste 'pho ba'i zla ba la nyin zhag gcig lhag pa de nyid dbu ma'i yan lag tu rig par bya'o//} sūryamāse saṃkrāntimāse dinamekamadhikaṃ tadeva madhyamāṅgaṃ veditavyam vi.pra.200kha/1.77. 'pho bar 'gyur|= {'pho bar 'gyur ba/} 'pho bar 'gyur ba|• kri. 1. sañcarati — {de dag gi dmigs pa dag ni 'pho bar 'gyur ro//} eṣāṃ cālambanāni sañcaranti abhi.sphu.113ka/803 2. saṃkramiṣyati—{de dag der yang sems can dmyal ba chen po nas sems can dmyal ba chen por 'pho bar 'gyur ro//} te mahānirayānmahānirayaṃ saṃkramiṣyanti a.sā.160kha/90; saṃkrāntiṃ kariṣyati — {de ltar byas kyang des khe mi rnyed cing bsnyen bkur mi rnyed pas gdon mi za bar yul gzhan du 'pho bar 'gyur ro//} evamayamalabdhalābho'labdhasammāno niyatamanyadeśaṃ saṃkrānṃita kariṣyati a. śa.46kha/40; \n\n• kṛ. cyaviṣyamāṇaḥ — {'pho bar 'gyur ba dang 'phos ma thag pa ni shugs dang sbubs su 'ongs pa'o//} cyaviṣyamāṇacyuteḥ samanantaraṃ viddha (vega?)nāḍīgate vi.sū.19ka/22. 'pho bar byed|kri. sañcarati — {gal te slob par gyur pa las dbang po dag 'pho bar byed na} yadā śaikṣo bhūtvendriyāṇi sañcarati abhi.sphu.213kha/990. 'pho bar byed pa|= {'pho bar byed/} 'pho bar smra ba|saṃkrāntivādī — {thams cad yod par smra bar 'pho bar smra ba gcig gis ji skad du smras pa} yathā''hureke saṃkrāntivādinaḥ sarvāstivādāḥ ta.pa.144kha/17. 'pho bar mdzad|kri. saṃkramayati — {bcom ldan 'das kyis kyang nyid kyi lhung bzed kyi nang nas dge slong stong gi lhung bzed dag gi nang du zas de dag 'pho bar mdzad do//} bhagavānapi svakātpātrād bhikṣupātreṣvāhāraṃ saṃkramayati a.śa.3ka/2. 'pho med|= {'pho ba med pa/} 'phong|iṣvastram — {daphong gi dpong sa} iṣvastraśālā vi.va.11kha/2.82; dra.— {'phong dpyad/} {'phong gi slob dpon/} {'phong skyen/} {'phong skyen pa/} 'phong skyen|astrakauśalam—{rgyal po zhig}…{lag na mda' gzhu thogs te bdag nyid ri dwags la 'phong skyen nam mi skyen tshad pa'i phyir} rājā…cāpabāṇavyagrapāṇirmṛgeṣvastrakauśalamātmano jijñāsamānaḥ jā.mā.146ka/169. 'phong skyen pa|vi. dhanurdharaḥ — {gang phyir ngag 'bras rnam gcod phyir/} /{dper na nag pa 'phong skyen pa'am/} /{srid sgrub 'phong skyen zhes pa'am/} /{sngon po mtsho skyes 'gyur zhes bzhin//} vyavacchedaphalaṃ vākyaṃ yataścaitro dhanurdharaḥ \n pārtho dhanurdharo nīlaṃ sarojamiti vā yathā \n\n pra. a.224ka/582. 'phong mkhas|vi. dhanvī, dhanurdharaḥ — {skabs der 'bigs byed ngos la ni/} /{rngon gyi rtsed mo'i dge mtshan la/} /{'phong mkhas nor bzang song gyur pa/} /{rim gyis gnas der 'ongs par gyur//} atrāntare vindhyataṭīṃ mṛgayākelikautukī \n prasthitaḥ sudhano dhanvī śanaistaṃ deśamāyayau \n\n a.ka.95kha/64.99. 'phong gi dpong sa|iṣvastraśālā — {kha cig ni 'phong gi dpong sar khwa bzhin du thag ring po nas yongs su spong bar byed} kecidiṣvastraśālāmiva vāyasā ārātparivarjaya√nta vi.va.11kha/2.82. 'phong gi slob dpon|iṣvastrācāryaḥ — {rab 'byor 'di lta ste dper na 'phong gi slob dpon stobs dang ldan pa mda'i mtshon la legs par bslabs pa shin tu mthar phyin pa} tadyathāpi nāma subhūte balavāniṣvastrācārya iṣvastraśikṣāyāṃ suśikṣitaḥ supariniṣṭhitaḥ a.sā.328ka/185. 'phong dpyad|pā. iṣvastram, kalābhedaḥ — {mchongs pa dang}…{'phong dpyad dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…iṣvastre…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; dhanurvedaḥ ma.vyu.4962 (75kha); mi.ko.28kha \n 'phong dpyad kyi rig byed|pā. dhanurvedaḥ, upavedabhedaḥ — {nye ba'i rig byed ni/} {tshe'i rig byed dang 'phong dpyad kyi rig byed la sogs pa'o//} upavedāḥ āyurvedadhanurvedādayaḥ ta.pa.262ka/994. 'phongs|1. kaṭiḥ, kāñcībandhanasthānam — kaṭiḥ śroṇiḥ kakudmatī \n a.ko.175kha/2.6.74; kaṭyate kaṭiḥ \n kaṭī vā a.vi.2.6.74; {bud med rnams kyi 'phongs kyi ni/} /{phyi ma'i cha la ni ta m+ba//} paścānnitambaḥ strīkaṭyāḥ a.ko.175kha/2.6.74 2. = {'phongs pa/} 'phongs pa|• saṃ. 1. vipad — {'o brgyal 'phongs pa la brten de/} /{mthong ba nyid ni snying rjes 'khyud/} /{khyad par lo ma chur zhugs nas/} /{dpung pa dag gis thar bar byas//} dṛṣṭvaiva karuṇāśliṣṭaḥ kaṣṭāṃ vipadamāśritaḥ \n vigāhya saritaṃ dorbhyāṃ viśākhastamatārayat \n\n a.ka.266kha/32.15 2. vighātaḥ — {gzhan dag gi bkres pa dang}… {'dod pas 'phongs pa dang 'jigs pa'i sdug bsngal sel bas gzhan la phan 'dogs pa dang} pareṣāṃ ca jighatsā… icchāvighātabhayaduḥkhāpanayanāt paramanugṛhṇāti bo.bhū.39ka/50; \n\n• vi. daridraḥ — {rtag tu 'phongs pa'i sems kyi bsam pa dang} (?) nityadaridrapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19; arthī—{nyin re bzhin 'phongs pa rnams ci 'dod pa'i nor gyis mgu bar byas so//} pratyahamarthijanamabhilaṣitairarthavisargaiḥ santarpayāmāsuḥ jā.mā.64kha/74; ārtaḥ — {bdag cag mgon med 'phongs nas skyabs su mchi/} /{de bas brtan por skyab pa thugs la dgongs//} ārtānanāthāñcharaṇāgatānnastvaṃ trātumāvarjaya dhīra cetaḥ \n jā.mā.84kha/97. 'phongs tshos|phiccaka* — {rkang pa gnyis mnyam pa long bu 'phong tshos kyi rtsa ba la reg pa dag ste byin pa gnyis dang brla gnyis steng du son pa ni rtsog pu'o//} dvau pādau samau gulphau phiccakamūlalagnau ūrdhvaṃ gataṃ jānudvayamūrudvayaṃ cetyutkuṭam vi.pra.99kha/3.19. 'phos|= {'phos pa/} {'phos te/} {o nas} cyutvā — {'phos te lhar ni skye bar 'gyur//} cyutvā divyupapadyeran ra.vi. 123ka/100; sañcarya — {gnas thams cad du 'chi 'pho ba zhes bya ba ni gnas gzhan thams cad du 'phos nas 'og min du 'jug pa gang yin pa'o//} sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi sañcaryākaniṣṭhān praviśati abhi.bhā.23ka/952. 'phos gyur|= {'phos par gyur/} 'phos pa|• saṃ. 1. cyutiḥ — {'pho bar 'gyur ba dang 'phos ma thag pa ni shugs dang sbubs su 'ongs pa'o//} cyaviṣyamāṇacyuteḥ samanantaraṃ viddha(vega?)nāḍīgate vi.sū.19ka/22; pracyutiḥ — {snga ma'i ngo bo nyid 'phos pa'i phyir ro//} prācyarūpāt pracyuteḥ vā.ṭī.86ka/43; sañcāraḥ — {dmigs pa gzhan la 'phos pas phyi rol du g}.{yeng ba'o//} ālambanāntarasañcārādbahirdhāvikṣepaḥ ma.ṭī.295kha/161 2. parivartaḥ — {tshe rabs 'phos pa de dang de dag tu sems can thams cad gnyen bshes dang gnyen du gyur pa'i 'du shes kyis} teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ la.a.153kha/100; \n\n• bhū.kā.kṛ. cyutaḥ — {sa dbang mtshon cha nyid gyur na/} /{gshegs pa sbyor bar brtson pa yang /} /{thogs pa med par 'joms 'gyur te/} /{rgyud las 'phos pa'i mda' bzhin no//} (?) kṣitīśā lakṣatāṃ yātaṃ pakṣapātodyatā iva \n avilambitamāghnanti śarā iva guṇacyutāḥ \n\n a.ka.236kha/27.23; saṃkrāntaḥ — {jo bo bden par smra 'o bdag/} /{gzhan dang tsum+ba nas 'phos pa yi/} /{rgya skyegs kyis dmar mig gis ni/} /{nam yang} ({khyod kyis} ){mthong bar 'gyur ma lags//} satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase \n anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā \n\n kā.ā.326ka/2.124. 'phos pa yin|kri. sañcarito bhavati — {gal te nyon mongs pa can yongs su bcad nas 'og mar 'pho na ni dge ba las 'phos pa yin gyi} yadi kliṣṭaṃ paricchidyādhaḥ sañcarati \n kuśalāt sañcarito bhavati abhi.bhā. 73kha/1155. 'phos par gyur|• kri. saṃkrānto'bhūt — {de nas ba glang rdzi bo'i bdag/} /{gnas der yang dag 'ongs pa yis/} /{rgyal sras long ba mthong nas ni/} /{de yi gdung ba 'phos par gyur//} atrāntare samāyātastaṃ deśaṃ gokulādhipaḥ \n rājaputraṃ vilokyāndhamabhūt saṃkrāntatadvyathaḥ \n\n a.ka.261ka/31.23; \n\n• bhū.kā.kṛ. saṃkrāntaḥ — {de yi rkang stegs zla shel gyi/} /{rang bzhin la ni 'phos gyur cing /} /{mdun du rab btud slong ba rnams/} /{slar yang bsam pa'i gdung ba btang //} candrakāntamaye tasya saṃkrāntāḥ praṇatāḥ puraḥ \n pādapīṭhe punaścintātāpaṃ tatyajurarthinaḥ \n\n a.ka.37kha/55.9. 'phya|= {'phya ba/} 'phya ba|• kri. avajānāti — {'thab pa dang ni 'phya ba dang /} /{sma 'bebs byed dang smod pa dang //} ākrośatyavajānāti kadarthayati nindati \n\n kā.ā.324ka/2. 61; avadhyāyati ma.vyu.2641(49ka); \n\n• saṃ. avajñā— {ze 'bru dkar po so yi 'phreng ba dag/} /{bdud la 'phya ba bzhin du rgod par gyur//} avajñayevāvajahāsa māraṃ yacchuklayā kesaradantapaṃktyā \n\n jā.mā.21ka/23; avadhyānam — {gzhan du na der de la 'phya bas mi dge ba 'byung bar 'gyur ro//} anyathā tatra tasyāvadhyānenākuśalaṃ prasavet bo.pa.94kha/59; avahasanā — {gzhan dag gis brnyas pa rnams dang 'phya ba dang}…{la sogs pa} …{rnams bzod pa yin} kṣamaśca bhavati parato'vamānanāvahasanā…ādīnām bo.bhū.127ka/163; uccagghanam ma.vyu.5226 (78kha); sañcagghitam — {nyon mongs pa can gyi gad mo rta gad so snang bar dgod pa dang /} {'phya ba nye bar ston pa dang} kliṣṭaṃ mahāhāsaṃ hasati, dantavidarśakaṃ sañcagghitamupadarśayati abhi.sa.bhā.98ka/132; vādaḥ — {'gro ba 'phya ba dag gis 'jigs nas su/} /{sdig pa spong zhing dge la gnas na ni//} janavādabhayādathāśubhaṃ parivarjya śubhamārgasaṃśrayāt \n jā.mā.136ka/158; \n\n• pā. kṣepaṇam, prāyaścittikabhedaḥ—{phya ba'i ltung byed do//} kṣepaṇa(o ṇe prāyaścittika)m vi.sū.31ka/39. 'phya bar|avadhyāyitum — {drug sde rnams 'phya bar gyur te} ṣaḍvargikā avadhyāyituṃ pravṛttāḥ a.śa.257ka/236. 'phya bar gyur|bhū.kā.kṛ. avadhyāyituṃ pravṛttaḥ — {drug sde rnams 'phya bar gyur te} ṣaḍvargikā avadhyāyituṃ pravṛttāḥ a.śa.257ka/236. 'phya bar 'gyur|kri. avadhyāyati — {rgyal rigs 'khor dang bcas pa de yang dge slong spong ba la brtson pa rnams la rab tu sdang bar 'gyur 'phya bar 'gyur} sa ca kṣatriyaḥ saparivāraḥ prahāṇābhiyuktānāṃ bhikṣūṇāmantike praduṣyati avadhyāyati śi.sa.41kha/39. 'phya bar byed|kri. 1. avahasati—{byang chub sems dpa' ni slong ba la 'phya bar mi byed kyi bsting bar byed cing} na ca bodhisattvo yācanakamavahasati nāvaspaṇḍayati bo.bhū.66kha/86 2. kutsayiṣyati—{byang chub sems dpa' sems dpa' chen po gzhan dag la brnyas par byed}…{'phya bar byed} anyān bodhisattvān mahāsattvānavamaṃsyate…kutsayiṣyati a.sā.338kha/191. 'phya smod|bhittirīkā — {'di lta ste/} {mi dga' ba dang}…{ru gdug dang 'phya smod dang}…{'khrug pa zhes bya ba dag yin no//} tadyathā—aratiḥ… śṛṅgī, bhittirīkā… upāyāsa iti abhi.sphu.135ka/844. 'phya zhing gzhogs 'phyas byed|• kri. uccagghati — {de lta bu sngon sangs rgyas mthong ba'i lha rnams kyis mthong na 'phya zhing gzhogs 'phyas byed la} evaṃ ca taṃ pūrvabuddhadarśinyo devatā uccagghanti śi.sa.10ka/10. 'phyag|• kri. (varta.; {phyag} bhavi., {phyags} bhūta., {phyogs} vidhau; saka.) 1. śodhayati—{gang de bzhin gshegs pa'i mchod rten 'phyag pa} yastathāgatacaityaṃ śodhayati śi.sa.167kha/165 2. apanayet—{gang gis}…{de bzhin gshegs pa yongs su mya ngan las 'das pa'i mchod rten la me tog 'ga' 'bul lam}…{me tog gi nyal nyil 'phyag gam} yaśca parinirvṛtasya tathāgatasya caitye…ekapuṣpamāropayet … nirmālyaṃ cāpanayet śi.sa.97kha/96; \n\n• = {'phyag pa/} 'phyag pa|• saṃ. 1. śodhanam — {gcin dang bshang bas ma rung gyur pa rnams/} /{de dag 'phyag pa'i phyir ni las byos shig//} uccāraprasrāvavināśitaṃ ca \n taṃ śodhanārthāya karohi karma sa.pu.44kha/78; sammārjanam ma.vyu.6785 (96kha) 2. haḍḍikaḥ — {sangs rgyas thams cad ming po ste/} {dmangs rigs la sogs pa dang 'phyag pa la sogs pa rnams so//} bhrātaraḥ sarvabuddhāḥ śūdrādayo haḍḍikādayaḥ vi.pra.163ka/3.128; dra. {'phyag pa mo/} \n\n• = {'phyag/} 'phyag pa mo|haḍḍinī — {khyi gdong ma ni kla klo ma dang /} {phag gdong ma ni 'phyag pa mo} śvānāsyā mlecchā \n śūkarāsyā haḍḍinī vi.pra.164ka/3.134; haḍḍī — {zlum skor lnga pa dur khrod kyi gnas la/} {shar du klo klo ma dang /} {lho ru 'phyag pa mo dang} pañcame parimaṇḍale śmaśānasthāne pūrve mlecchā, dakṣiṇe haḍḍī vi.pra.162kha/3.126. 'phyag pa la zhugs|bhū.kā.kṛ. sammārjituṃ pravṛttaḥ — {de nas phyis re zhig na bcom ldan 'das kyi dri gtsang khang 'phyag pa la zhugs te} yāvadasāvapareṇa samayena bhagavato gandhakuṭīṃ sammārjituṃ pravṛttaḥ a.śa.264ka/242. 'phyag par byed|kri. śucikaṃ karoti — {dman la mos pa bdag gi bu 'di ni/} /{phyag dar phung po rnams ni 'phyag par byed//} hīnādhimukto ayu mahya putraḥ saṅkāradhānaṃ śucikaṃ karoti \n\n sa.pu.44kha/78. 'phyag par mdzad|bhū.kā.kṛ. sammārṣṭuṃ pravṛttaḥ — {nyid kyis phyag dar te phyags ma bsnams nas rgyal bu rgyal byed kyi tshal 'phyag par mdzad do//} svayameva sammārjanīṃ gṛhītvā jetavanaṃ sammārṣṭuṃ pravṛttaḥ a.śa.106kha/96. 'phyang|= {'phyang ba/} 'phyang ba|• kri. (avi., aka.) lambate — {skye bo rnams ni ya mtshan las/} /{'phyang zhing 'phyang ba su zhes brjod/} /{der ni skye bo de dag rnams/} /{'phyang ba po zhes grags par gyur//} lambate lambate ko'yamityukte vismayājjanaiḥ \n babhūvuste janāstatra lambakā iti viśrutāḥ \n\n a.ka.322ka/40.177; \n\n• saṃ. lambanam — {de nas chos gos grwa zur la/} /{'chel pa blon po'i bu khyer nas/} /{'phyang zhing kA t+yA ya na de/} /{yul gzhan dag tu mkha' las song //} mantrisūnumathādāya lagnaṃ cīvarakarṇike \n lambanaṃ sa yayau vyomnā deśaṃ kātyāyanaḥ param \n\n a.ka.322ka/40.176; uccagghanam ma.vyu.5226; \n\n• vi. pralambaḥ — {de nas do shal 'phyang ba dga' gyur te/} /{btud cing zhabs gnyis la ni phyag 'tshal nas//} avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā \n a.śa.145kha/135; prālambaḥ — {ga bur tsan dan rgya che yi/} /{do shal 'phyang bas brgyan pa yis/} /{gnas dang gnas su gtsug lag khang /} /{bcom ldan 'das la de yis byas//} karpūracandanodārahāraprālambabhūṣitān \n sthāne sthāne bhagavataḥ sa vihārānakārayat \n\n a.ka.71ka/60.29; sālambaḥ — {ka li ka 'phyang yal ga can/} /{sA la blta bar des mi nus//} sā'laṃ sālambakalikāsālaṃ sālaṃ na vīkṣitum \n kā.ā.335kha/3.34; lambī—{lus phyed snga ma mkhar las 'phyang ba ni} vyomni pūrvārdhalambī me.dū. 346ka/1.55; {bdag gi bsti gnas dpag bsam shing rtse las/} /{'phyang ba'i 'khri shing gis dga' lha la 'os/} /{lta bar khyod kyis smras} (?){zhes brjod nas des/} /{de ni gang gA dag gi ngogs su khrid//} divyocitaṃ kalpalatāgralambi latābhirāmaṃ rucirāśramaṃ me \n draṣṭuṃ tvamehītyabhidhāya sā taṃ nināya tīraṃ tridaśāpagāyāḥ \n\n a. ka.124ka/65.66; ālambī — {steng du 'phyang dang rtse mo 'phyang //} prabhraṣṭakaṃ śikhālambi a.ko.180ka/2.6. 135; lambinī — {de nas de lag 'khri shing ni/} /{logs su 'phyang ba brtse ldan des/} /{rnga yab mtha' dang gos dag gis/} /{bsdus nas 'jigs pa de las bsrungs//} tataḥ sa tadbhayāttasyā dorlatāṃ pārśvalambinīm \n sadayaścāmarāntena rarakṣotkṣipya vāsasā \n\n a.ka.86ka/63.40; avalambinī — {de yi grong khyer sgo bsrung phyir/} /{gnod sbyin gnas na 'phyang ba yi/} /{dril bu shin tu gsal ba ni/} /{pha rol zhugs tshe sgra sgrog byed//} tatpure dvārarakṣāyai yakṣasthānāvalambinī \n parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī \n\n a.ka.179ka/20.39; \n\n• kṛ. 1. lambamānaḥ — {rkang pa zung zhig dag nas 'dzin cing rkang pa zung zhig 'phyang ba glang chen pags pa'i gos} aṃghriyugmād dhṛtamaṃghriyugmaṃ lambamānaṃ gajacarmapaṭam vi.pra.71ka/4.131; pralambamānaḥ — {khang pa brtsegs pa de'ang dar gyi chun po sna tshogs rnam pa tha dad pa 'phyang bas brgyan to//} tacca kūṭāgāraṃ nānācitrapaṭṭadāmabhiḥ pralambamānairalaṃkṛtamabhūt a.sā.443ka/250 2. lambitaḥ — {rin chen mdzes pa'i rna cha 'gram par 'phyang //} gaṇḍasthalāt kuṇḍalaratnakānti…lambitam a.ka.195ka/22.28; avalambitaḥ — {gdugs} …{gser gyi 'khor los mtshan pa ka shi ka'i gos 'phyang ba} chatraṃ…suvarṇacakracihnaṃ kauśeyavastrāvalambitam ma.mū.206kha/226. 'phyang ba can|vi. lambaḥ —{rna ba 'phyang ba can zhes bya ba ni tha dad pa med pa'i rna ba gnyis kyi bye brag can du gyur pa'o//} lambakarṇa ityabhinnakarṇadvayaviśiṣṭaḥ nyā.ṭī. 63kha/158. 'phyang ba po|vi. lambakaḥ — {de nas chos gos grwa zur la/} /{'chel pa blon po bu khyer nas/} /{'phyang zhing kA t+yA ya na de/} /{yul gzhan dag tu mkha' las song /} /{skye bo rnams ni ya mtshan las/} /{'phyang zhing 'phyang ba su zhes brjod/} /{der ni skye bo de dag rnams/} /{'phyang ba po zhes grags par gyur//} mantrisūnumathādāya lagnaṃ cīvarakarṇike \n lambanaṃ sa yayau vyomnā deśaṃ kātyāyanaḥ param \n\n lambate lambate ko'yamityukte vismayājjanaiḥ \n babhūvuste janāstatra lambakā iti viśrutāḥ \n\n a.ka.322ka/40.177. 'phyang bar 'gyur|kri. abhinamati — {shing tsam pa ka yang 'phyang bar 'gyur} campakavṛkṣā abhinamanti kā.vyū.208ka/266. 'phyang ma|nā. lambā, rākṣasī — {de nas srin mo 'phyang ma zhes bya ba dang} atha khalu lambā ca nāma rākṣasī sa.pu. 148ka/234. 'phyang mo yug|= {'phyang mo yug pa/} 'phyang mo yug pa|vi. dolāyamānaḥ — {ces pa de yi tshig thos nas/} /{yon dang chags pa'i bar du ni/} /{skad cig 'phyang mo yug pa bzhin/} /{bzang mos 'dzum bcas rab smras pa//} iti tasyā vacaḥ śrutvā bhadrā provāca sasmitā \n kṣaṇaṃ dolāyamāneva madhye dākṣiṇyalobhayoḥ \n\n a.ka.8kha/50.82; dra.— {de skad smras nas bcom ldan gsung /} /{bsgom}({'gong} ){bya'i dbang phyug min pa dang /} /{dga' ma la dgas drangs pas 'di'i/} /{bsam pa khyogs la 'phyang mo yug//} ityuktvā bhagavadvākyamatikrāntumanīśvaraḥ \n kṛṣyamāṇaḥ priyāpremṇā so'bhūddolākulāśayaḥ \n\n a.ka.102kha/10.30. 'phyang mor gyur|bhū.kā.kṛ. āndolitaḥ — {des de brjod tshe mi bdag ni/} /{bsam pa the tshom 'phyang mor gyur/} /{nang par bdag smras zhes smras nas/} /{skad cig sa gzhi dag la bltas//} ityukte tena nṛpatiḥ sandehāndolitāśayaḥ \n prātarvaktā'hamityuktvā kṣaṇaṃ kṣmātalamaikṣata \n\n a.ka.362kha/48.56. 'phyan|= {'phyan pa/} 'phyan pa|• kri. (avi., aka.) bhrāmayati ma.vyu.5108 (77ka); \n\n• saṃ. caryā — {mtshan mo 'phyan pa} vikālacaryā ma.vyu.2507 (47kha). 'phyan 'dzin|kolaḥ mi.ko.51ka \n 'phyar|= {'phyar ba/} 'phyar gyur|vi. uddhataḥ — {stug por rmongs dus rgyags pas 'phyar gyur cing /} /{chu srin mtshan ma lhung bas rab bskyod pa'i/} /{rba rlabs can bzhin bud med rnams la ni/} /{rang bzhin 'gros la 'gog pa cung zad med//} madoddhatānāṃ ghanamohakāle prakṣobhitānāṃ makarāṅkapātaiḥ \n taraṅgiṇīnāmiva nāṅganānāṃ śvabhrāvapāte(svabhāvayāte li.pā.)'sti manāṅ nirodhaḥ \n\n a.ka.52kha/59.27. 'phyar ba|• vi. uddhataḥ — {nam zhig bde bas myos gyur cing /} /{phan tshun kyal ka'i gtam gyis gnas/} /{lang tshos 'phyar ba de dag gis/} /{rang sangs rgyas ni byon pa mthong //} te kadācit sukhakṣībā mithaḥ kalikathāsthitāḥ \n pratyekabuddhamāyāntaṃ dadṛśuryauvanoddhatāḥ \n\n a.ka.340kha/44.51; \n{'phyar ba su yis sdang bya min/} /{rab 'dud su yis snying sdug min/} /{ljon pa rengs pa rlung gis skyel/} /{rab tu dud pa srung bar byed//} uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ \n drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ \n\n a.ka.237ka/27.27; {rgyags shing 'phyar} madoddhataḥ a.ka.300ka/39.33; udvṛttaḥ — {rab gsar sprin gyi sgra la dga' zhing mngon 'dod gsal ba yis/} /{rma bya rol sgeg gar dang 'phyar ba'i spyod la reg par byed//} abhinavaghananāde vyaktaharṣābhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ \n\n a.ka.186kha/21.26; durvṛttaḥ — {de bzhin mnyan yod du ni 'phyar rnams kyis/} /{bskul bar gyur pa'i mu stegs bud med dag/} /{ston pa'i grags pa gzhom par brtson gyur pa/} /{lus dang bcas pa dmyal bar ltung bar gyur//} śrāvastyāṃ preritāstadvaddurvṛttaistīrthikāṅganāḥ \n kīrtibhaṅgodyatāḥ śāstuḥ sadehā narake'patan \n\n a.ka.1ka/50.2; anibhṛtaḥ — {dbang phyug rtags dang ldan pa rjes su 'brang /} /{bud med rang bzhin 'phyar ba rnam par rgyu//} aiśvaryacihnairanugamyamānāḥ striyaḥ svabhāvānibhṛtaṃ viceruḥ \n\n jā.mā.165ka/191; plutaḥ — {yid 'phyar ba} plutamānasaḥ śrā.bhū.33kha/86; viplutaḥ — {de ni sems mnyam par gzhag pa de yang g}.{yengs pa lta bu dang khengs pa lta bu dang dga' ba dang bcas pa dang gad mo dang bcas pa dang 'phyar ba lta bur rnam par 'jog ste} tayā hi tat samāhitamapi cittaṃ kṣipyata iva unnamyata iva sāmodaṃ sahāsaṃ viplutamiva vyavasthāpyate abhi.sphu.296ka/1148; udyataḥ— {sbrengs dang 'phyar} udgūrṇodyate a.ko.212kha/3.1.89; udyamyata iti udyatam a.vi.3.1.89; \n\n• saṃ. dravatā — {de bzhin gshegs pa la 'khrul pa mi mnga'/ca} {co mi mnga'/} {'phyar ba mi mnga'}… {'phyar ba ni rtse bar sems pa'o//} nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti dravatā…dravatā krīḍābhiprāyatā abhi.sphu.265ka/1083 0. vyāsekaḥ ma.vyu.7540 (107ka). 'phyar bar gyur|= {'phyar gyur/} 'phyas|= {'phyas pa/} 'phyas 'gyur|= {'phyas su 'gyur ba/} 'phyas gdags|= {'phyas gdags pa/} 'phyas gdags pa|• saṃ. avadhyānam — {drung na 'dug pa'i dge slong gi lhung bzed la 'phyas gdags pa'i phyir mi blta'o//} nāvadhyānaprekṣyantarikasya bhikṣoḥ pātramavalokayet vi.sū.49kha/63; \n\n• vi. viḍambakaḥ — {gar mkhan khyod min nged cag 'phyas gdags min//} na te naṭā nāpi viḍambakāḥ smaḥ jā.mā.103kha/120. 'phyas pa|viḍambanam, o nā — {ma dul 'phyar ba rnams la 'phyas 'gyur ba/} /{blun po rnams ni rab tu phung byed pa//} viḍambanevāvinayoddhatānāṃ durmedhasāmāpadivātikaṣṭā \n jā.mā.7kha/7; {rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so//} pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; avarṇaḥ — {'phyas mi gdags so//} nāvarṇakāram vi.sū.49kha/63. 'phyas byed|kri. avahasati — {de la 'khrul pa la yang 'phyas mi byed} nāpi cainaṃ skhalite'vahasati bo.bhū. 135ka/174. 'phyas su 'gyur ba|vi. sopahāsyaḥ — {gang zhig de dag snying la sems na yang /} /{'phyas su 'gyur na byed pa ci zhig smros//} kurvīta yastā hṛdaye'pi tāvatsyātsopahāsyaḥ kimuta prapattā \n\n jā.mā.107ka/124; viḍambaneva — {ma dul 'phyar ba rnams la 'phyas 'gyur ba/} /{blun po rnams ni rab tu phung byed pa//} viḍambanevāvinayoddhatānāṃ durmedhasāmāpadivātikaṣṭā \n jā.mā.7kha/7. 'phyas su bya ba'i skyon med pa|vi. vācyadoṣavirahitaḥ — {byang chub sems dpa'}… {bram ze'i rigs chen po yon tan gyi grags pa rgyas pa 'phyas su bya ba'i skyon med pa zhig tu skyes par gyur to//} bodhisattvaḥ…guṇaprakāśayaśasi vācyadoṣavirahite brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.98ka/114. 'phyas su 'dzin pa|vi. parihāsacittaḥ — {'jig rten pha rol gyi gtam la ni 'phyas su 'dzin} parihāsacittaḥ paralokakathāsu jā.mā.173ka/200. 'phyi|= {'phyi ba/} 'phyi ba|• kri. (varta., bhavi.; aka.; {'phyis} bhūta.) unmṛṣati— {yi ger bris pa 'phyi ba dang} likhitaṃ conmṛṣanti ma.ṭī. 229ka/64; \n\n• avya. paścāt — {ci ste rga shi snga la skye ba 'phyi ba yin na ni} atha pūrvaṃ jarāmaraṇam, paścājjātiḥ pra.pa.76kha/97; adhaḥ — {'khor los sgyur ba 'byung ba ni/} /{stong phrag brgyad cu las mi 'phyi//} cakravartisamutpattirnādho'śītisahasrakāt \n abhi.ko.10kha/3.95. 'phying ba|=* > namataḥ ma.vyu.5862 (85ka); kapāpikā ma. vyu.5863 (85ka). 'phying ba pa|pā. nāmacikaḥ, dvādaśasu dhūtaguṇeṣvanyatamaḥ mi.ko.122kha; dra. {'phyings pa pa/} 'phyings pa pa|pā. nāmantikaḥ, dvādaśasu dhūtaguṇeṣvanyatamaḥ ma.vyu.1130 (24kha). 'phyil|={'byil} ityasya sthāne \n 'phyis|avya. paścāt — {khyod ni shin tu 'phyis te 'ongs so//} tvamabhi (?ti)paścādāgatā la.vi.73kha/100; cirāt — {bdag 'ong 'phyis pas ma mgu mchis gyur tam//} cirānmadabhyāgamanādatuṣṭau syātām jā.mā.57ka/66; = {phyis/} 'phyur|nirgamaḥ — {ba'i mar gyi dri'i snying po can gyi du ba drag tu 'phyur la} surabhihavirgandhagarbhitoddāmadhūmanirgamam nā.nā.227ka/17; dra. {gyen du 'phyur/} 'phye|= {'phye bo/} 'phye 'gro|= {sbrul} bhujaṅgamaḥ, sarpaḥ — {sa la 'khyog dang sa la 'phye/} /{lag 'gro myur 'gro gya gyur 'gro/} /{'phye 'gro} sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ \n\n a.ko.146ka/1. 10.3; bhujaṃ kuṭilaṃ gacchatīti bhujagaḥ, bhujaṅgaḥ, bhujaṅgamaśca \n gamḶ gatau \n bhujatīti bhujaḥ \n bhuja kauṭilye \n bhujaḥ sarpadehaḥ, tena gacchatīti vā a.vi.1. 10.3. 'phye bo|vi. paṅguḥ — {zhes pa de yis yun ring bsams/} /{rgyal srid longs spyod las phyir phyogs/} /{pha ni yid 'byung skyed byed pa'i/} /{lkugs pa 'phye bo bzung bar gyur//} iti saṃcintya sa ciraṃ rājabhogaparāṅmukhaḥ \n piturudvegajananīmagrahīt paṅgumūkatām \n\n a.ka.290ka/37.31; {bdag ni 'phye min bdag lkugs min/} /{bsam pa blun po'ang bdag min te/} /{'on kyang skye ba gzhan nyon mongs/} /{dran zhing rnam par 'khrugs la brten//} nāhaṃ paṅgurna mūko'haṃ naiva cāhaṃ jaḍāśayaḥ \n kintu janmāntarakleśaṃ smṛtvā vaihvalyamāśritaḥ \n\n a.ka.291ka/37.44. 'phyo|= {'phyo ba/} 'phyo 'gyur|1. geluḥ, saṃkhyāviśeṣaḥ — {gzhal zhi gzhal zhi na 'phyo 'gyur ro/} {'phyo 'gyur 'phyo 'gyur na nyar nyer ro//} veluḥ velūnāṃ geluḥ, geluḥ gelūnāṃ kheluḥ ga.vyū.3kha/103 2. = {'phyo bar 'gyur/} 'phyo 'gro|= {sbal pa} bhekaḥ, maṇḍūkaḥ — {'phye 'gro sbal pa dbyar skyes dang /} /{sA lU rkyal can da rdu ra//} bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ \n\n a.ko.148kha/1.12.24; bibheti sarpāt bhekaḥ \n ñibhī bhaye a.vi.1.12.24. 'phyo ba|• kri. (varta., bhavi.; aka; {'phyos} bhūta.) plavate — {lcags de nyid snod du byas na cher yang}…{chu'i steng du 'phyo zhing 'bying bar mi 'gyur ro//} tadeva punarlohaṃ pātrīkṛtaṃ san mahajjātamudake plavate tarati abhi.sphu.187ka/944; \n\n• saṃ. plavaḥ — {rin chen rtse mo lhun po chur 'phyo srid//} meruḥ plave cāmbhasi ratnaśṛṅgaḥ la.vi.125kha/185. 'phyo bar gyur|kri. pupluve — {sgra gcan zhes pa byis pa de'ang/} /{mi bdag des bskyed dogs pa'i tshe/} /{ma yis dag slad rdo dang bcas/} /{'phangs tshe chu las 'phyo bar gyur//} rāhulākhyaḥ sa bālo'pi nṛpaterjanmaśaṅkinaḥ \n jananyāḥ saśilaḥ śuddhyai nikṣipto'mbhasi pupluve \n\n a.ka.231ka/25.73. 'phyo bar 'gyur|kri. plavate — {de nyid snod du byas nas che yang steng du 'phyo bar 'gyur} pātrīkṛtaṃ mahadapi plavate tadeva abhi.bhā.21ka/943. 'phyo bar 'gyur ba|= {'phyo bar 'gyur/} 'phyon ma|veśyā — {chags pa'i cho nge rab mang zhing /} /{yang yang sgyu dang rmongs rang bzhin/} /{'khor ba snying po med pa la/} /{'phyon ma ngu zhing bden pa med//} rāgapralāpabahule māyāmohamaye muhuḥ \n veśyārodananiḥsāre saṃsāre nāsti satyatā \n\n a.ka.247kha/29.6; gaṇikā—{skal ngan gyis ni 'dzin byed med/} /{'phyon ma stong par nyal ba ni/} /{snga dro 'dod ldan rnams kyi skra} (?{kyis sgo})/ /{rdzun gyi 'khrug par grub par byed//} abhāgyairgrāhakābhāve gaṇikā śūnyaśāyinī \n mithyā varṇayati prātaḥ kāmukairdvārabhañjanam \n\n a.ka.9kha/50.93; bandhakī — {rang gi khrag gi 'dam la ni/} /{gdung bas nyen cing 'dre ldog byed/} /{sha za log cing 'phyon ma ni/} /{'bangs mor bcas pa mya ngan byed//} veṣṭayantī (?viceṣṭantī) vyathākrāntā nijaśoṇitakardame \n nivāryamāṇakravyādā dāsyā cukrośa bandhakī \n\n a.ka.158ka/72.22; svairiṇī — {khyim gyi nang du phan tshun gtam rnams phyir ni rang gi gtam du thos gyur pa/} /{'phyon ma rnams kyi yid ni rtsa yi 'dab ma bskyod pa la yang dogs par gyur//} gehāntaḥ svakathāṃ mithaḥ kathayatāmākarṇayantyā bahiḥ svairiṇyāstṛṇapallave'pi valite sāśaṅkaśaṅkaṃ (?lulite gacchanti śaṅkāṃ)manaḥ \n\n a.ka.232kha/89.141. 'phyos pa|• bhū.kā.kṛ. udīrṇaḥ ma.vyu.6653 (95ka); \n\n• saṃ. paryādānam ma.vyu.2113 (42ka). 'phra bkod pa|bhū.kā.kṛ. arcitam ma.vyu.6056; khacitam ma.vyu.6055 (86kha). 'phra men|= {phra men} 'phrad yas|melaḥ, saṃkhyāviśeṣaḥ ma.vyu.7768 (110kha); meluḥ ma.vyu.7897 (111ka). 'phral gyi don|dra.— {da ltar 'phral gyi don ched cher blta 'am/} /{'on te yun ring po'i don ched cher blta//} tadātvaṃ paśyāmyutāyatim jā.mā.153kha/177. 'phral gyi bya ba|pā. itikaraṇīyam—{spyod lam mam 'phral gyi bya ba'am dge ba'i phyogs kyi sbyor ba la brten nas} īryāpathaṃ vā itikaraṇīyaṃ vā kuśalapakṣaprayogaṃ vā'dhiṣṭhāya śrā.bhū.16ka/38. 'phral ba|sahasā ma.vyu.6666 (95kha). 'phral byas pa|= {'phral la byas pa/} 'phral ris|ārṣam — {'phral ris gsum bsten par mi bya'o//} na tryārṣaṃ bhajet vi.sū.43kha/54. 'phral la glo bur|ākasmikam ma.vyu.7527 (107ka). 'phral la bos pa|autpātikam ma.vyu.5764 (84ka). 'phral la byas pa|vi. utpādyaḥ — {de ni 'phral la byas pa'i gtam rgyud kyi ngo bo zlos gar la sogs pas ma nges pa yin no//} tasyotpādyakathārūpanāṭakādinā'naikāntikatvam ta.pa.211kha/893; {skyes bus 'phral byas pa ste/} {sngar na med par rang shes kyis byas pa bu mo dkar mo chen mo la sogs pa'i gtam rgyud gang yin pa de nyid kyi ngo bo ste rang bzhin zlos gar dang sgrung rgyud la sogs pa gang dag la yod pa de dag la de skad ces bya'o//} utpādyā svayamapūrvaiva puruṣeṇa yā kathā mahāśvetādikā, saiva rūpam svabhāvo yeṣāṃ nāṭakākhyāyikādīnāṃ te tathoktāḥ ta.pa.210ka/890. 'phrigs|= {'phrigs pa/} 'phrigs pa|bhū.kā.kṛ. pratyabhijñātaḥ, o tā — {sor gdub kyi rgya pang du lhung ba dang yid 'phrog mas de 'phrigs so//} aṅgulimudrā utsaṅge nipatitā \n sā manoharayā pratyabhijñātā vi.va.217kha/1.94; saṃlakṣitaḥ — {khyim bdag des kyang 'phrigs te/'dis} {khang thog nas bor ba las ni 'di la nor de las med gor ma chag} sā gṛhapatinā saṃlakṣitā—nūnamasyā eṣa eva vibhavo yadanayā śaraṇasaṃsthayā kṣiptamiti a.śa.150kha/140; utprekṣitaḥ — {'phrigs pas mi mthun pa nyid du 'gyur ro//} bhavatyutprekṣitena vyagratvam vi.sū.57kha/72. 'phrin|sandeśaḥ — {de yi kha la bdag gi 'phrin gyi tshig/} /{springs pa gang de brjed pa ma yin nam//} sandeśavākyaṃ prahitaṃ mayā yat tadvismṛtaṃ tasya mukhena nūnam \n a.ka.192kha/22.6; dra. {phrin/} 'phrin pa|= {'phrin/} 'phrin blon|sāndhivigrahikaḥ ma.vyu.3691 (62ka). 'phrin yig|lekhaḥ — {rgyal po pad ma chen pos 'phrin yig bklags nas de mi bde bar gyur te} rājā mahāpadmaḥ lekhaṃ paṭhitvā vyathitaḥ vi.va.2kha/2.75; dra. {slob ma la 'phrin pa'i spring yig} śiṣyalekhaḥ ka.ta.4497; {phrin yig/} 'phrin yig legs pa|sulekhaḥ — {'phrin yig legs pa thos 'dra rin chen sgrom phye ltar//} vidita iva sulekho ratnapeṭeva muktā sū.a.130ka/2. 'phrin lan|pratisandeśaḥ — {de nas sa bdag rgyun zhugs kyi/} /{'bras thob bden pa mthong ba yi/} /{grogs la dge slong rdzongs zhes pa'i/} /{'phrin gyi lan ni rab tu springs//} srotaḥprāptiphalenaivaṃ dṛṣṭasatyo'tha bhūpatiḥ \n dideśa pratisandeśaṃ sakhyurbhikṣuvisarjanaiḥ \n\n a.ka.310ka/40.34. 'phrin las|= {phrin las/} 'phrug pa|kaṇḍūyanam — {lus la 'phrug par 'dod ma} kāye kaṇḍūyanecchā vi.pra.45ka/4.44; {dper na rna ba 'phrug par byed pa'i bya'i gshog pa'i sgra rnam par chad par dmigs pa de bzhin du 'brug la sogs pa'i sgra yang} yathā karṇakaṇḍūvinodanakāriṇaḥ patatripakṣasyāvicchinnaḥ (vicchinnaḥ pā.bhe.) śabda upalabhyate, tathā meghādiśabdasyāpi ta.pa.185kha/832. 'phrug par 'dod ma|nā. kaṇḍūyanecchā, icchādevī — {sgra las skyes pa rol mo 'dod ma dang}…{tsA mu DA las skyes pa lus la 'phrug par 'dod ma dang} śabdajanyā vādyecchā …kāye kaṇḍūyanecchā cāmuṇḍājanyā vi.pra.45ka/4. 44. 'phrul|• saṃ. ṛddhiḥ — {mgon po gang na bzhugs pa yi/} /{lam der 'phrul gyis song nas ni//} ṛddhyā gatvā tamadhvānaṃ yatra tiṣṭhati nāyakaḥ \n la.a.57ka/2; {brtse dang 'phrul dang mkhyen dang phun tshogs ldan//} kāruṇyarddhijñānasampattiyogāt ra.vi.119ka/88; \n\n•vi. divyaḥ — {'phrul gyi tshul te 'di nyid ni/} /{rtse mo rin chen brgyan pa la/} /{gnod sbyin rnams la thugs brtse phyir/} /{'dren pa rnams ni ston par 'gyur//} etameva nayaṃ divyaṃ śikhare ratnabhūṣite \n deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ \n\n la.a.57ka/2; {'phrul gyis mthong la sems can rnams/} /{sha'i dang shes rab rnam par spangs//} paśyāmi sattvān divyena prajñāmāṃsavivarjitam \n la.a.190kha/162. 'phrul dga'|• nā. nirmāṇaratayaḥ, devasamudāyaḥ — {gzhan 'phrul dbang byed dang /} {'phrul dga' dang}…{rgyal chen bzhi'i ris zhes bya ba ni 'dod pa na spyod pa'i lha drug ste} paranirmitavaśavartinaḥ, nirmāṇaratayaḥ…cāturmahārājakāyikā iti ṣaṭ kāmāvacarā devāḥ vi.pra.168kha/1.15; {kau shi ka 'phrul dga'i lha dag gi nang na lha'i bu gang su dag bla na med pa yang dag par rdzogs pa'i byang chub tu yang dag par zhugs pa} ye'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyagsaṃbodhau samprasthitāḥ a.sā.77kha/43; {'thab bral dang}…{'phrul dga' dang}…{'og min gyi lha} yāmāḥ…nirmāṇaratayaḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81. 'phrul chen thob|nā. maharddhiprāptaḥ, garuḍendraḥ — {nam mkha' lding gi dbang po bzhi 'di lta ste/} {nam mkha' lding gi dbang po gzi brjid chen po dang}…{'phrul chen thob} caturbhiśca garuḍendraiḥ… tadyathā—mahātejasā ca garuḍendreṇa…maharddhiprāptena ca garuḍendreṇa sa.pu.3kha/2. 'phrul pa|nirmāṇam—{dge ba'i chos kyis yang dag bsags pa'i sku/} /{bde gshegs 'phrul pa sprul pa ston pa ste//} śubhadharmasañcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam \n la.a.56kha/2. 'phrul pa po|nirmātā ma.vyu.6474 (92kha). 'phrul pa'i las|nirmāṇakarma — {'phrul pa'i las shes par sla ba ma yin no/} /{byin gyi rlabs kyi las shes par sla ba ma yin no/} /{mthu'i las shes par sla ba ma yin pa nas} na sukaraṃ nirmāṇakarma vā adhiṣṭhānakarma vā prabhāvakarma vā jñātum da.bhū.272kha/63. 'phrul pas sprul pa|vi. nirmitanairmāṇikaḥ — {sangs rgyas 'phrul pas sprul pa gzhan rnams ni thabs la mkhas pa dang smon lam sngon du 'gro bas}…{'khor gyi dkyil 'khor du skye ba ston to//} anye punaḥ…buddhanirmitanairmāṇikāśca upāyakuśalamūlapraṇidhānapūrvakatvātparṣanmaṇḍaleṣūpapattiṃ darśayanti la.a.103ka/49; nirmitanirmāṇaḥ — {bcom ldan 'das chos gnyis po 'di ni 'phrul pas sprul pa rnams kyis bstan pa lags te} nirmitanirmāṇabhāṣitamidaṃ bhagavan dharmadvayam la.a.62ka/7. 'phrul pas sprul pa dang bral ba|vi. nairmitanairmāṇikavyapetaḥ — {yang 'di ltar bdag gis bcom ldan 'das rnal 'byor thams cad la mnga' mdzad pa}…{'phrul pas sprul pa dang bral ba} yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ…nairmitanairmāṇikavyapetam la.a.59kha/5. 'phrul pas sprul pa'i sangs rgyas|nirmitanirmāṇabuddhaḥ — {blo gros chen po 'phrul pas sprul pa'i sangs rgyas rnams ni sbyin pa dang}…{rnam par shes pa 'jug pa'i mtshan nyid rab tu phye ba rgyu ba rnam par gzhag go//} nirmitanirmāṇabuddhaḥ punarmahāmate dāna…vijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati la.a.77kha/25. 'phrul ba|= {'phrul pa/} 'phrul byed pa|vi. nirmātā ma.vyu.6474 (92kha). 'phreng|= {phreng ba/} 'phreng ba|= {phreng ba/} 'phred|vi. tiryak — {'dir gang gi tshe rnal 'byor pa mthong ba na pho nya mo zhes pa rnal 'byor ma 'phred la mig lta bar byed na} iha yadā yogino darśane dūtīti yoginī tiryagdṛṣṭyā darśayet vi.pra.179kha/3.194. 'phred gtan|argalaḥ, o lam — {phred gtan gzhug par bya'o//} (argalaṃ niveśayitavyam) vi.va.133ka/2.110; kavāṭārgalam—{gnam gzer dang 'khor gtan dang phred gtan gzhug par bya'o//} (sūcakamindrakīlaṃ kavāṭārgalaṃ ca kartavyam) vi.va.133ka/2.110; mi.ko.140kha; sūcī — {der skar khung dra ba can dang sgo glegs can dang 'khor gtan dang gnam gzer dang 'phred gtan dang bcas par gzhug go//} jālavātāyanakavāṭikācakrikāghaṭikāsūcīnāñca viniveśanam vi.sū.6ka/6. 'phres pa|u.pa. śayaḥ — {thur du 'gro ba'i rlung dang thad kar 'phres pa'i rlung dang ltor 'khyil ba'i rlung dang} adhogamā vāyavaḥ, pārśvaśayā vāyavaḥ, kukṣiśayā vāyavaḥ śrā. bhū.83ka/216. 'phro|1. sambandhaḥ — {mya ngan gyi sdug bsngal gyis sems dkrugs nas gtam gleng bslang ba'i 'phro yang brjed} śokaduḥkhābhinipātasaṃkṣobhād vismṛtakathāprastāvasambandhā jā.mā.105kha/122; dra.— {gding ba bcang bar bya'o//}…{de la glegs bu'i 'phro bya'o//} dhāraṇaṃ pratyāstaraṇasya… patramukhamasya kurvīta vi.sū.67ka/84 2. = {'phro ba/} 'phro bkye|=* > nilambam, saṃkhyāviśeṣaḥ — {zang yag zang yag na 'phro bkye'o//} {'phro bkye 'phro bkye na rtse 'phyo'o//} viśiṣṭaṃ viśiṣṭānāṃ nilambam, nilambaṃ nilambānāṃ haritam ga.vyū.3ka/103; paribhedaḥ, o dam — {sems can brgya'i phyir ma yin}…{sems can 'phro bkye'i phyir ma yin} na sattvaśatasyārthāya…na sattvaparibhedasya ga.vyū.370ka/82. 'phro bcad|kri. viramyate — {brjod par bya ba mang 'gyur ram/} /{de phyir da ni 'phro bcad do//} idānīṃ bahuvaktavyamiti tasmādviramyate \n\n pra.a.166ka/180. 'phro 'chad pa med pa|anuparatiḥ — {de ltar yin no zhe na ni grub pa 'phro 'chad pa med pa'i phyir tshad ma don med par 'gyur ro//} tathā cedanuparatireva sampādanāyā iti vyarthatā pramāṇasya \n pra.a.10kha/12. 'phro ba|• kri. sphurati — {gang zhig rmi lam sgyu ma'i gnas skabs su yang nam yang mi 'phro ba'i/} /{rnam rtog 'phreng ba} saṅkalpamālā sphurati na ca kadācit svapnamāyāntare yā \n a.ka.46kha/4.119; spharati — {kyang gi sgra las ba spu'i khung bu nas 'od zer lnga 'phro zhing nges par rgyu'o//} api ca śabdād romakūpāt spharanti pañcaraśmayo niścaranti vi.pra.67ka/4.119; \n\n• saṃ. 1. spharaṇam — {'od zer gyi dra ba 'phro ba dang chos mtshungs so//} raśmijālaspharaṇasādharmyam ra.vyā.106ka/58; parispharaṇam — {sems can thams cad la de bzhin gshegs pa'i chos kyi skus 'phro ba'i don dang} sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena ra.vyā.88kha/26; sphuraṇam—{kun du bzang po'i 'od zer dag/} /{kun nas 'phro bar phyag 'tshal lo//} namaḥ samantabhadrāya samantasphuraṇatviṣe \n\n pra.vṛ.261kha/1 2. = {'phro ba nyid} spharaṇatā — {zhing kun nam mkha'i dkyil 'phro nyi ma la med la//} sarvakṣetranabhastalaspharaṇatā bhānorna saṃvidyate ra.vi.126ka/109 3. prasaraḥ — {mtshan ma de dag la de'i sems 'phror mi ster bar byed de} teṣu nimitteṣu tasya cittasya prasaraṃ na dadāti śrā.bhū.133ka/364; visāraḥ — {gcig gis sems dmigs pa las mi 'phro bar byed pa'i phyir dang /} {gnyis pas 'phro ba rab tu shes pa'i phyir ro//} ekena cittasyā''lambanāvisārāt \n dvitīyena visāraprajñānāt sū. vyā.227ka/137 4. hallakam, raktotpalam — {'phro ba dang /} /{dmar po yi ni mtshams yin no//} hallakaṃ raktasaṃdhyakam \n a.ko.149ka/1.12.37; hallati bhramaro'treti hallakam \n halla bhramaṇe a.vi.1.12.37; \n\n• vi. sarpī — {rin chen dpung rgyan 'od zer ni/} /{ring du 'phro de sha l+la ka'i/} /{lo 'dab mchog gi phyogs kyi ni/} /{glang rnams 'bod pa lta bur song //} sa yayau ratnakeyūrakiraṇairdūrasarpibhiḥ \n sallakīpallavavarairdiṅnāgānāhvayanniva \n\n a.ka.4kha/1.29; visāriṇī — {'di dag la yul rnam pa mang po la g}.{yeng bar 'phro ba'i ngang tshul yod pas na yul rnam pa mang po la g}.{yeng bar 'phro ba'i blo rnams te} bahuviṣayavyāsekena visartuṃ śīlamāsāmiti bahuvidhaviṣayavyāsekavisāriṇyo buddhayaḥ abhi.sphu.233ka/1022; \n\n• kṛ. sphurat—{de la hUM yig kha dog sngon po dri ma med pa'i 'od zer 'phro ba ltas te} hū˜kāraṃ nīlavarṇaṃ dṛṣṭvā sphuradamalakaram vi.pra.47kha/4.49; visphurat — {gang du gser gyi khang pa'i 'phreng /} /{mu tig tshogs rab 'bar bas mdzes/} /{lhun po rtse yi 'phreng ba ni/} /{rgyas pa'i rgyu skar 'phro ba bzhin//} muktājālojjvalā yatra bhāti hemagṛhāvalī \n meroḥ śikharamāleva visphuratsphītatārakā \n\n a.ka.47ka/5.5.\n(dra.— {rnam par 'phro ba/} {rab tu 'phro ba/}) 'phro ba med pa|avisaraṇam — {'phro ba med pas na mi 'phro ba'o//} avisaraṇamavisāraḥ ma.ṭī.275kha/133. 'phro bar 'gyur|kri. visarpati — {dmigs pa 'bri ba rnam pa 'bri ba sngon du 'gro ba can yin na ni sems kyi skad cig ma mang por 'phro bar 'gyur ro//} ākārāpahrāsapūrvake hyālambanāpahrāse sati atibahavaścittakṣaṇā visarpanti abhi.sphu.168kha/910. 'phro yas|visaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7718 (109kha); ma.vyu.7844 (110kha). 'phrog|= {'phrog pa/} 'phrog tu 'jug pa|• kri. hārayati — {rigs kyi bu rgyal rigs spyi bo nas dbang bskur bas mchod rten gyi rdzas 'phrog gam dge 'dun gyi 'am}…{'phrog gam 'phrog tu 'jug pa} yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṃ vastu apaharati sāṅghikaṃ vā…svayaṃ vā'paharati hārayati vā bo.pa.108ka/78; \n\n• saṃ. hāraṇam — {'thab krol gyis 'phrog tu 'jug na'o//} kalahena hāraṇe vi.sū.21ka/25. 'phrog tu med|vi. ahāryaḥ — {nor rnams de ltar gter bcug pa/} /{rjes su 'gro zhing 'phrog tu med//} tathā hi nihitaṃ dravyamahāryamanugāmi ca \n\n jā.mā.50kha/59. 'phrog tu stsal ba|bhū.kā.kṛ. hāritam — {mchod rten gyi dang dge 'dun gyi dang}…{nor phrogs pa dang 'phrog tu stsal ba dang} staupikaṃ vā sāṅghikaṃ vā dravyamapahṛtaṃ syāt, hāritaṃ vā śi.sa.95ka/94. 'phrog pa|• kri. (varta.; saka.; {dbrog} bhavi., {phrogs} bhūta., vidhau) harati — {lho yi phyogs kyi rlung gis bzhin/} /{dam pa rnams kyis gdung ba 'phrog//} haranti santaḥ santāpaṃ dakṣiṇāḥ pavanā iva \n\n a.ka.15ka/2.85; apaharati — {rigs kyi bu rgyal rigs spyi bo nas dbang bskur bas mchod rten gyi rdzas 'phrog gam dge 'dun gyi 'am} yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṃ vastu apaharati sāṅghikaṃ vā bo.pa.108ka/78; muṣṇāti — {thub pa'i mtshan mar bcos pa yi/} /{chas kyis mtshar ba khyod 'dra su/} /{blun po rnams kyi snying 'phrog khyod/} /{nges par bud med rnams la 'brid//} kastvaṃ munivyañjanayā citrakṛtrimamātrayā \n muṣṇāsi mugdhahṛdayā nūnaṃ nārīpratārakaḥ \n\n a.ka.252ka/29.57; \n\n• saṃ. 1. haraṇam — {sdug bsngal dag gis gzir ba kun/} /{kun nas 'phrog sems spro ldan pa/} /{bdag gi byang chub bar chad ni/} /{blo bzang bgyi bar mi 'os so//} sarvathā sarvaduḥkhārtiharaṇodyatacetasaḥ \n na bodherantarāyaṃ me sumate kartumarhasi \n\n a.ka.16kha/2.106; apaharaṇam — {'dod pa'i rang bzhin can yin pa'i phyir de 'phrog pa'i thabs bsams so//} lolasvabhāvatvāttadapaharaṇopāyaṃ vimamarśa jā.mā.111kha/129; apahāraḥ — {shes pa gzhan gyis de'i yul 'phrog pa med par shes pa'i mtshan nyid gnod pa yin na} anyena hi jñānena tasya viṣayāpahāro'sattājñāpanalakṣaṇo bādhaḥ pra.a.3ka/5; apahṛtiḥ — {bdag cag lus kyis gzhan gyi chung ma dag/} /{'phrog pa'i rnam 'gyur rab tu byed pa bsgrubs//} asmābhiraṅgairvihitā vikārāḥ parasya dārāpahṛtiprakārāḥ \n\n a.ka.166kha/19.29; hāraḥ — {gnod sbyin gzhan gsod pa la mkhas pa mdangs 'phrog pa lnga zhig} ojohārāḥ pañca yakṣāḥ paravadhadakṣāḥ jā.mā.37ka/43; parihāraḥ — {de nas nag po'i mtshan ma'i ri mo ni/} /{'phrin gyi ngang tshul yig 'phreng rab bkod pa/} /{ku mud can dga'i legs byas bsil zer can/} /{pad+mo'i 'byung gnas dpal 'phrog spring yig byung //} athāyayau śyāmalalakṣmalekhāsandeśaśīlalipisanniveśaḥ \n kumudvatīharṣasuhṛtsitāṃśuḥ padmākaraśrīparihāralekhaḥ \n\n a.ka.64ka/59.127 2. stainyam—{tshul khrims 'chal pa'i dge slong la'ang /} /{ngur smrig 'phrog dang brdeg pa dang //} duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt \n śi.sa.43ka/41 3. stenaḥ — {de yis de skad sun phyung bas/} /{lus can sems ni 'phrog pa'i bdud/} /{khro ba dang bcas rab song ste/} /{rmad du sbyor ba yang dag brtsams//} (?) iti nirbhatsitastena cittastenaḥ śarīriṇām \n sāmarṣaḥ prayayau māraḥ samārambhād hatodyamaḥ \n\n a.ka.229ka/25.51; hartā — {rang gis 'phrog cing rang gis byed/} /{rang nyid rgyal po rang gtso bo//} svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ \n\n he.ta.10kha/30; \n\n• vi. haraḥ — {yid 'phrog} manoharaḥ a.ka.43ka/4.75; {slong ba'i gdung ba 'phrog pa} tāpaharo'rthinām a.ka.293kha/108.17; {'jigs su rung zhing srog 'phrog pa/} /{skabs gsum pa yang skrag byed gnas//} ghoraḥ prāṇaharo yatra tridaśatrāsakṛt sthitaḥ \n\n a.ka.59kha/6.71; hārī — {dam pa'i mdza' ba mdza' ba'i mtha'/} /{bar ma rnams kyis mdza' med mtha'/} /{ngan pa rnams kyi srog 'phrog pas/} /{shin tu 'jigs rung dgra mtha' yin//} snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ \n durjanairghoravairāntā bhavanti prāṇahāriṇaḥ \n\n a.ka.27kha/3.97; {khyod ni gshegs na don mthun gyi/} /{nor rnams thams cad bdag cag 'phrog//} yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇaḥ \n\n a.ka.54kha/6.11; apahaḥ — {lhag ma 'jungs pa'i tshogs rnams ni/} /{snying rje'i chu gter des btsal nas/} /{de dag rnams la rin chen tshogs/} /{dbul ba'i rab rib 'phrog pa byin//} śeṣān kṛpaṇasaṅghātān so'nviṣya karuṇāmbudhiḥ \n ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham \n\n a.ka.326kha/41.26; apaharaḥ — {skyes bu dam pa rnams kyi yid ni rab tu dang ba dag/} /{dbul ba'i rab rib mi bzad 'phrog pa'i rgyan gyi nor bu yin/} dāridryatīvratimirāpaharaḥ prakāmaṃ puṃsāṃ vibhūṣaṇamaṇirmanasaḥ prasādaḥ \n\n a.ka.72ka/61.1; \n\n• kṛ. 1. hriyamāṇaḥ — {mchod rten gyi dang dge 'dun gyi dang}…{nor phrogs pa dang 'phrog tu stsal ba dang 'phrog pa la rjes su yi rang bar gyur pa dang} staupikaṃ vā sāṅghikaṃ vā dravyamapahṛtaṃ syāt, hāritaṃ vā hriyamāṇaṃ vā anumoditaṃ bhavet śi.sa.95ka/94 2. hāryaḥ — {rigs ni nges dang ma nges pa/} /{rkyen rnams kyis ni mi 'phrog dang /} /{'phrog pa nyid de} niyatāniyataṃ gotramahāryaṃ hāryameva ca \n pratyayaiḥ sū.a.137kha/12.\n(dra.— {rab tu 'phrog pa/} {yid 'phrog/}) 'phrog pa'i spang ba|pā. ācchedanaisargikaḥ, naiḥsargikabhedaḥ — {'phrog pa'i spang ba'o//} ācchedanaisargikaḥ vi.sū.28ka/35. 'phrog par bgyid|kri. apaharati — {bus pa btsas shing btsas pa rnams 'phrog par bgyid lags na} jātāni jātānyapatyānyapaharati vi.va.129ka/1.18. 'phrog par 'gyur|kri. 1. harati — g.{yo byed rnam pa mang po yis/} /{phan tshun du ni 'phrog par 'gyur//} vividhāni ca śāṭhyāni haranti ca parasparam \n su.pra.38ka/72 2. hariṣyati — {sa yi bdud rtsi'i zer des bdag gi gdung ba 'phrog bar 'gyur//} tāpaṃ hariṣyati sa me vasudhāsudhāṃśuḥ \n\n a.ka.23kha/52.42. 'phrog par byed|= {'phrog byed/} 'phrog par byed pa|= {'phrog byed/} 'phrog par byed pa yin|kri. harati — {bsgral dka' bdud kyi lam 'di rigs nyid kyis ni dge ba 'phrog par byed pa yin//} jātyaivāyaṃ harati kuśalaṃ dustaro māramārgaḥ a.ka.105kha/10.65. 'phrog par mdzad|= {'phrog mdzad/} 'phrog po|vi. hartā — {rang nyid byed po rang 'phrog po/} /{rang nyid rgyal po rang gtso bo//} svayaṃ kartā svayaṃ hartā svayaṃ rājā svayaṃ prabhuḥ vi.pra.152ka/1, pṛ.50. 'phrog byed|• kri. harati — {chu 'dzin 'di dag lus can gyi/} /{yongs su gdung ba 'phrog par byed//} payomucaḥ parītāpaṃ harantyete śarīriṇām \n kā.ā.328ka/2.170; {ngo mtshar gar stabs ldan pa ni/} /{bdag cag rnams kyi yid 'phrog byed//} iyaṃ harati naścetaścitrābhinayaśālinī \n\n a.ka.132ka/66.84; apaharati — {lus la bkres skom sogs dang nad rnams 'phrog par byed do//} apaharati tanau kṣutpipāsādirogān vi.pra.82kha/4. 169; pratiharati — {bar mar gnas pa rnams kyi yid 'phrog par byed pas na cho 'phrul dag yin no//} pratihatamadhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā abhi.bhā.62kha/1114; ākarṣati—{gang so sor rtog pa'i shas chung ba de dag gi'ang yid 'phrog par byed do//} ye cāpratisaṃkhyānabahulāsteṣāṃ manāṃsyākarṣati a.śa.200kha/185; muṣṇāti—{de yi skal bzang 'phrog byed} tasya muṣṇāti saubhāgyam kā.ā.324ka/2.62; hriyate — {rang khyim dgon pa dag tu rab bzhugs la/} /{yul ngan chom rkun rnams kyis 'phrog par byed//} hriyate kuviṣayacauraiḥ svagṛhāraṇyaṃ praviṣṭasya \n\n vi.pra.110kha/9; apahriyate — {de yang ltos pa dang bcas pa nyid kyis 'phrog par byed de} tacca sāpekṣatvenāpahriyate ta.pa.217kha/905; \n\n• saṃ. 1. haraṇam — {dang po nyid du gdul bya'i yid shin tu 'phrog par byed pa'i phyir cho 'phrul dag yin pa 'am} vineyamanasāmādito'tyarthaṃ haraṇāt prātihāryāṇi abhi.bhā.62kha/1114; apaharaṇam — {nyon mongs pa'i dngos po'i ngo bo ni chom rkun te/} {dge ba'i nor 'phrog par byed pa'i phyir ro//} kleśasvabhāvaścauraḥ kuśaladhanāpaharaṇāt bo.pa.93ka/57 2. = {seng ge} hariḥ, siṃhaḥ — {gang zhig lha yis rang zas nyid du rnam par bsgrubs pa yi/} /{glang chen tshogs ni 'phrog byed kyis bcom dge mtshan ci zhig yod//} kiṃ kautukaṃ yadi hariḥ karicakravālamāhanti daivavihitaṃ nijameva bhojyam \n a.ka.100kha/64.152; {seng ge gdong lnga ri dwags dbang /} /{ral can 'phrog byed ha r+ya'i mig//} siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ \n a.ko.166ka/2.5.1; harati gajādikaṃ hariḥ \n hṛñ haraṇe a.vi.2.5.1 3. haraḥ \ni. digbhedaḥ—{de bzhin du 'phrog byed du seng ge'i steng du dpal chen po'i k+Sha}~{M ngo /} evaṃ hare mahālakṣmyāḥ kṣaṃ siṃhopari vi. pra.131kha/3.63 \nii. = {bcu gcig} haraḥ, ekādaśaḥ—{'phrog byed de bcu gcig} hara ekādaśa vi.pra.179ka/1.34 4. = {sems} hṛt, manaḥ — cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ \n a.ko.138kha/1.4.32; viṣayaiḥ hriyate hṛdayam, hṛcca \n hṛñ haraṇe a.vi.1.4.32 5. = {phyogs} harit, dik — {phyogs dang nyi ston gsal gnas dang /} /{kun khyab 'phrog byed nyid kyang ngo //} diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ \n a.ko.133ka/1.3.1; harantyanayā apratītamiti harit \n hṛñ haraṇe a.vi.1.3.1; \n\n• nā. 1. = {brgya byin} hariḥ, indraḥ — {rang bzhin gyis snyan yid du 'ong /} /{bstod dbyangs dga' ba dang bcas pas/} /{de yis rgyal ba sad byas te/} /{'phrog byed lta ba'i go skabs phye//} svabhāvamadhurodāraramyābhiḥ stutigītibhiḥ \n sa vibodhya jinaṃ cakre darśanāvasaraṃ hareḥ \n\n a.ka.174kha/78.20; {de nas lha kun gyis spros pa'i/} /{rab gsal mig ni rkang drug pas/} /{bzhin pad 'thung ldan mi bdag la/} /{'phrog byed kyis ni yang dag smras//} tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ \n pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam \n\n a.ka.44ka/4.90 2. = {lha chen} haraḥ, mahādevaḥ — {'phrog byed gtsug gi zla ba'i 'od kyis snang byas khang bzangs can} haraśiraścandrikādhautaharmyā me.dū.342ka/1.7; \n\n• vi. haraḥ — {skyon sel ci yang yongs su gdung ba dag kyang 'phrog byed pa/} /{sangs rgyas 'od stong ldan pas dam pa'i lam ni ston par byed//} doṣāpahaśca paritāpaharaśca ko'pi sanmārgamādiśati buddhasahasraraśmiḥ \n\n a.ka.260kha/95.1; hārī— {chags pa'i chos ni 'phrog par byed pa yin pas} hārī hi lobhadharmaḥ abhi.bhā.212ka/713; {kun gyi bdog kun 'phrog byed pa /} /{bzod dka'i dpya dang ldan pa des//} tena duḥsahadaṇḍena sarvasarvasvahāriṇā \n a.ka.89kha/64. 14; {gang gi lus 'od zla nya yi/} /{'od ltar rdzogs pa'i 'phrog byed kyis/} /{gsal byed can min snang ba'i mtshan/} /{byams pa'i yon tan zad ma gyur//} yasya dehaprabhāpūraiḥ pūrṇendudyutihāribhiḥ \n niśāsu dīpakābhāsu nābhūtsnehaguṇakṣayaḥ \n\n a.ka.47kha/5.7; hāriṇī — {snying stobs ldan pa 'phrog byed cing /} /{thams cad yongs su gdung byed pa/} /{char med de ni} sā dhairyahāriṇī sarvalokasantāpakāriṇī \n avṛṣṭiḥ a.ka.332kha/42.7; apahaḥ— {dbang phyug nyid ni yon tan ldan rnams 'og lhung ngal dub nyon mongs ldan pa ster/} /{zab mo nyid ni rab rib 'byung gnas su 'jug srog chags rnams kyi srog 'phrog byed//} aiśvaryaṃ guṇināmadhonipatanāyāsaprayāsapradaṃ gāmbhīryaṃ timirākaraṃ praviśatāṃ prāṇāpahaṃ prāṇinām \n a.ka.320kha/40.158; apahārī — {lan cig min par rna bskyod pas/} /{bsten pa'i gdung ba la chags pa/} /{bung ba rnams kyi srog 'phrog byed/} /{bdag po ngan pas g}.{yog gi bzhin//} sevāvyasanasaktānāmasakṛtkarṇacāpalāt \n prāṇāpahārī bhṛṅgāṇāṃ bhṛtyānāmiva duṣpatiḥ \n\n a.ka.241kha/28.18. 'phrog byed kyis byin|nā. haridattaḥ, purohitaḥ — {bA rA Na sI dag tu ni/} /{sa yi bdag po tshangs byin gyi/} /{yon tan yongs rdzogs mdun na 'don/} /{dpal ldan 'phrog byed kyis byin byung //} babhūva brahmadattasya vārāṇasyāṃ mahīpateḥ \n paripūrṇaguṇaḥ śrīmān haridattaḥ purohitaḥ \n\n a.ka.218ka/88.46. 'phrog byed rkang pa|haripādaḥ — {'phrog byed rkang pa dza h+nu yi/} /{bu mo'i chu gos rtse la btags/} /{lha min dogs med lha dga' ba'i/} /{dga' ston rgyal mtshan rgyal gyur cig//} haripādaḥ śirolagnajahnukanyājalāṃśukaḥ \n jayatyasuraniḥśaṅkasurānandotsavadhvajaḥ \n\n kā.ā.324kha/2.80. 'phrog byed rta|= {brgya byin} harihayaḥ, devendraḥ — {dbang po lnga ldan mchod byed dang /} /{khyab stobs dang ni smin pa 'joms/}…{'phrog byed rta} indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…harihayaḥ a.ko.130kha/1.1.44; harayo harito hayā yasya harihayaḥ a.vi.1.1.44. 'phrog byed bu|nā. haridrāyaṇaḥ, haridattasya putraḥ — {bA rA Na sI dag tu ni/} /{sa yi bdag po tshangs byin gyi/} /{yon tan yongs rdzogs mdun na 'don/} /{dpal ldan 'phrog byed kyis byin byung /} /{de la rig dang 'dul ba dag/} /{rdzogs pa'i bu gnyis byung gyur te/} /{gcig ni 'phrog byed bu zhes dang /} /{de bzhin gzhan pa 'phrong byed rtse//} babhūva brahmadattasya vārāṇasyāṃ mahīpateḥ \n paripūrṇaguṇaḥ śrīmān haridattaḥ purohitaḥ \n\n niṣpannavidyāvinayau putrau tasya babhūvatuḥ \n haridrāyaṇa ityekastathā hariśikho'paraḥ \n\n a.ka.218ka/88.47. 'phrog byed ma|vi.strī. hāriṇī — {bdag sten mi 'dod khengs pa can/} /{do shal dang sdan 'phrog byed ma/} /{lus med nyid kyi dngos po khyod} (?{khyod kyi dong pa nyid})/ /{phra 'gyur bdag 'grogs bde rgyas mdzod//} māninī mā ninīṣuste niṣaṅgatvamanaṅga me \n hāriṇī hāriṇī śarma tanutāṃ tanutāṃ yataḥ \n\n kā.ā.335ka/3.16. 'phrog byed mig|= {seng ge} haryakṣaḥ, siṃhaḥ — {seng ge gdong lnga ri dwags dbang /} /{ral can 'phrog byed ha r+ya'i} ({'phrog byed} pā.bhe.){mig//} siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ \n a.ko.166ka/2.5.1; hariṇī kapilavarṇe'kṣiṇī asyeti haryakṣaḥ a.vi.2.5.1. 'phrog byed tsan dan|haricandanam, candanabhedaḥ mi.ko.54kha \n 'phrog byed rtse|nā. hariśikhaḥ, haridattasya putraḥ—{bA rA Na sI dag tu ni/} /{sa yi bdag po tshangs byin gyi/} /{yon tan yongs rdzogs mdun na 'don/} /{dpal ldan 'phrog byed kyis byin byung /} /{de la rig dang 'dul ba dag/} /{rdzogs pa'i bu gnyis byung gyur te/} /{gcig ni 'phrog byed bu zhes dang /} /{de bzhin gzhan pa 'phrong byed rtse//} babhūva brahmadattasya vārāṇasyāṃ mahīpateḥ \n paripūrṇaguṇaḥ śrīmān haridattaḥ purohitaḥ \n\n niṣpannavidyāvinayau putrau tasya babhūvatuḥ \n haridrāyaṇa ityekastathā hariśikho'paraḥ \n\n a.ka.218ka/88.47. 'phrog byed yum|= {dpal mo} haripriyā, lakṣmīḥ — {dpal mo dpal gnas pad mo can/} /{chu rgyan dpal mo 'phrog byed yum//} lakṣmīḥ padmālayā padmā kamalā śrīrharipriyā \n a.ko.129ka/1.1.28; hareḥ priyā haripriyā a.vi.1. 1.28. 'phrog ma|• nā. hārītī, yakṣiṇī/rākṣasī/bhūtamātā — {rdzu 'phrul chen po 'phrog ma sogs/} /{gnod sbyin mo yang yang dag 'grub//} yakṣiṇyaśca samākhyātā hāri(?rī)tyādyā maharddhikāḥ \n\n ma.mū.304kha/475; la.vi.100kha/146; {de nas srin mo 'phyang ma zhes bya ba dang}… {srin mo 'phrog ma bu dang g}.{yog tu bcas pa zhes bya ba dang} atha khalu lambā ca nāma rākṣasī…hārītī ca nāma rākṣasī saputraparivārā sa.pu.148kha/234; {'byung po'i ma mo 'phrog ma ni//} hārītī bhūtamātā ca su.pra.43kha/87; su.pra.2kha/2; \n\n• vi. hāriṇī — {sgrol ma sdug bsngal dang 'jigs pa thams cad 'phrog ma} tāriṇī sarvaduḥkhabhayahāriṇī ba.mā.165kha \n 'phrog mdzad|• kri. harati — {re zhig dang por khyod kyi gsung /} /{nyan pa rnams kyi yid 'phrog mdzad//} manāṃsi tāvacchrotṝṇāṃ harantyādau vacāṃsi te \n śa.bu.113ka/76; \n\n• vi. haraḥ — {bsgrags pas sdig pa 'phrog par mdzad//} kīrtanaṃ kilbiṣaharam śa.bu.113kha/94. 'phrog yas|haribham, saṃkhyāviśeṣaḥ ma.vyu.7865 (110kha). 'phrogs|= {'phrogs pa/} 'phrogs pa|• kri. saṃhriyate — {gang de ltar 'jig rten gyi chos rnams kyis mi 'phrogs pa de ni stong pa nyid shes pa ste} yo hyevaṃ lokadharmairna saṃhriyate, sa śūnyatāṃ jānīte śi.sa.147ka/140; \n\n• vi. apahārī — {chom po dang rkun po gzhan gyi nor 'phrogs pa gang dag gis} ye ca paradravyāpahāriṇaścaurāstaskarāḥ bo.bhū.89kha/114; saṃhāryaḥ — {de ltar na de chos 'dul ba 'di las 'phrogs par 'gyur ro//} evamasau saṃhāryaḥ syādasmāddharmavinayāt bo.bhū.136kha/175; \n\n• pā. hāryā, adhimuktibhedaḥ—{'phrogs dang 'dres dang mi mthun phyogs ma 'dres/}…{ring du song ba'i mos pa'o//} hāryā kīrṇā'vyāvakīrṇavipakṣaiḥ…dūragā cādhimuktiḥ \n\n sū.a.162kha/52. 'phrogs par 'gyur|kri. 1. apahriyate — {nyan thos dang rang sangs rgyas rnams ni ting nge 'dzin gyi bde bas 'phrogs par 'gyur te} śrāvakapratyekabuddhāstu samādhisukhenāpahriyante la.a.139kha/86 2. saṃhāryaḥ syāt — {de ltar na de chos 'dul ba 'di las 'phrogs par 'gyur ro//} evamasau saṃhāryaḥ syādasmāddharmavinayāt bo.bhū. 136kha/175. 'phrod 'du|= {'phrod pa 'du ba/} 'phrod pa|vi. anuguṇaḥ — {sems can rnams la yang phan pa dang sangs rgyas kyi chos rnams skye ba la yang mthun cing 'phrod pa yin te} sattvānāṃ copakārāya buddhadharmāṇāñcodayāyānukūlamanuguṇam bo.bhū.17kha/22; pratirūpaḥ — {ci rigs pa ni 'phrod pa ste/} {gdul bya dang mthun pa'i phyir ro//} yāthārhātpratirūpairvineyānurūpatayā sū. vyā.182ka/78; pathyaḥ — {'phrod pa'i sman bzhin no//} pathyauṣadhavat abhi.bhā.174ka/597; ānucchavikaḥ ma.vyu.2175 (43ka). 'phrod pa 'du ba|pā. samavāyaḥ, sambandhabhedaḥ — {'phrod pa 'du bas 'brel ba'i phyir ro zhe na} samavāyasambandhāditi cet pra.a.72ka/80; {'phrod pa 'du ba zhes bya ba 'di ci zhig/} {dbyer med par 'gyur bar gnas pa nyid du zhe na} ko'yaṃ samavāyo nāma \n \n ekalolībhāvenāvasthānamiti cet pra.a.162kha/511; {dbang pos 'phrod 'du 'dzin med phyir/} /{'brel pa mthong ba med par gnas//} samavāyāgrahādakṣaiḥ sambandhādarśanaṃ sthitam \n pra.vā.124ka/2.149. 'phrod pa 'du ba can|vi. samavāyī — {'dis ni 'phrod pa 'du ba dang /} /{'phrod pa 'du ba can rgyu dang /} /{rigs la sogs pa rnams gnas nyid/} /{rten med phyir na bsal ba yin//} etena samavāyaśca samavāyi ca kāraṇam \n vyavasthitatvaṃ jātyādernirastamanapāśrayāt \n\n pra.vā.110ka/1.71. 'phrod pa 'du ba can gyi rgyu|pā. samavāyikāraṇam, kāraṇabhedaḥ — {'phrod pas bsdus pa'i yon tan ni 'phrod pa 'du ba can gyi rgyu med par gnas pa ma yin te} na ca guṇasya samavetasya samavāyikāraṇamantareṇa sthānam pra. a.74kha/82; samavāyi kāraṇam — {'dis ni 'phrod pa 'du ba dang /} /{'phrod pa 'du ba can rgyu dang /} /{rigs la sogs pa rnams gnas nyid/} /{rten med phyir na bsal ba yin//} etena samavāyaśca samavāyi ca kāraṇam \n vyavasthitatvaṃ jātyādernirastamanapāśrayāt \n\n pra.vā.110ka/1.71. 'phrod pas 'dus pa|• vi. samavetaḥ—{gal te ji ltar 'gro ba can nyid ma yin yang /} {yon tan 'phrod pas 'dus pa yin pa de bzhin du sems pa yang 'phrod pas bsdus pa yin no//} nanu yathā guṇaḥ samaveto gatimattvābhāve'pi tathā cetaso'pi samavetatvam pra.a.74kha/82; \n\n• saṃ. samavetatvam — {rigs la sogs pa 'phrod pas 'dus pa yin yang rten du 'gyur ba'i gsal ba med na med pa ni ma yin no//} samavetatve'pi jāternādhārabhūtavyaktimantareṇābhāvaḥ pra.a.74kha/82. 'phrod pas bsdus pa|samavetatvam — {gal te ji ltar 'gro ba can nyid ma yin yang /} {yon tan 'phrod pas 'dus pa yin pa de bzhin du sems pa yang 'phrod pas bsdus pa yin no//} nanu yathā guṇaḥ samaveto gatimattvābhāve'pi tathā cetaso'pi samavetatvam pra.a.74kha/82. 'phros|= {'phros pa/} 'phros pa|• vi. uttaraḥ — {bcu las 'phros pa las kyang zhes bya ba ni bcu las 'phros pa zhes bya ba'i mdo las so//} daśottare ceti daśottaranāmasūtre abhi.sphu.220kha/999; uttarikaḥ — {gcig las 'phros pa'i bstod pa} ekottarikastavaḥ ka.ta.1141; \n\n• bhū.kā.kṛ. pravisṛtaḥ — {de'i dka' thub mchog tu gyur pa'i grags pa 'phros pas lha rnams kyi dbang po brgya byin sems mgu bar gyur nas} tasya tapaḥprakarṣāt pravisṛtena yaśasā samāvarjitahṛdayaḥ śakro devendraḥ jā.mā.31kha/37; viniḥsṛtaḥ — {gang bcom ldan 'das kyi rtsa ba'i pad+ma'i sdong bu de las 'phros pa'i yal ga las pad+ma'i me tog du ma mthar gyis mtho ba bya'o//} yadbhagavato mūlapadmadaṇḍaṃ viṭapaṃ tatraiva viniḥsṛtānyanekāni padmapuṣpāṇi anupūrvonnatāni ma.mū.133ka/43; saṃkrāntaḥ—{zla ba'i cha bzhin rol pa'i 'dzum dag gis/} /{mi bdag sna tshogs rin chen 'od 'phros pa'i/} /{rgyal po'i dpal ni mi snang 'dzad pa bzhin//} śaśāṅkalekhālalitasmitena \n saṃkrāntanānānṛparatnarāgāṃ kurvannalakṣāmiva rājalakṣmīm \n\n a.ka.195kha/22.33; \n\n• saṃ. śākhā — {'phros pa brgya phrag gcig tu ma nub par thos pa'i phyir gtan du yang 'don pa srid pa'i phyir ro/} /{ltas can zhes bya ba'i 'phros pa gzhan du gsal rab tu thams cad mkhyen pa 'don pa yin no//} anekaśākhāśatāntarhitaśravaṇādanyatrāpi pāṭhasya sambhāvyamānatvāt \n nimittanāmni ca śākhāntare sphuṭatarameva sarvajñaḥ paṭhyate ta.pa.282ka/1030. 'phros pa'i khyad par|śākhāntaram — {'on te 'phros pa'i khyad par 'di/} /{rig byed khong gtogs mi 'dod na//} atha śākhāntaraṃ nedaṃ vedāntargatamiṣyate \n ta.sa.128ka/1100; dra. {'phros gzhan/} 'phros gzhan|śākhāntaram — {mtshan can zhes bya'i 'phros gzhan las/} /{bram ze mkhas pa rnams kyis ni/} /{thub pa rnams kyi mchog gyur pa/} /{bcom ldan kun mkhyen gsal bar 'don//} nimittanāmni sarvajño bhagavān munisattamaḥ \n śākhāntare hi vispaṣṭaṃ paṭhyate brāhyaṇairbudhaiḥ \n\n ta. sa. 128ka/1099; dra. {'phros pa'i khyad par/} ba|1. vyañjanapañcadaśavarṇaḥ \n asyoccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas mchu dang /} {byed pa mchu/} {nang gi rtsol ba mchu gnyis phrad pa dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.1800 2. ba (devanāgarīvarṇaḥ) — {ba zhes brjod pa dang bcings pa las rnam par thar pa'i sgra byung ngo //} bakāre bandhamokṣaśabdaḥ (niścarati sma) la.vi.67kha/89; va ({wa}) ityasya sthāne'pi — {ba rA ha ka rna} varāhakarṇā vi.pra.149ka/3.96; {ba sha ka} vāsakaḥ vi.sū.75kha/93 3. = {ba lang} gauḥ — {mkhas pas yang dag rab sbyar ba'i/} /{ngag ni 'dod 'jo'i ba ru bshad//} gaurgauḥ kāmadudhā samyak prayuktā smaryate budhaiḥ \n kā.ā.318kha/1.6; dhenuḥ — {yang yang 'o ma 'thungs pa yis/} /{ba rnams 'o ma de gnyis kyis/} /{blangs nas} dhenūnāṃ pītadugdhānāṃ dugdhaṃ tābhyāṃ punaḥ punaḥ \n gṛhītvā a.ka.225ka/25.7; surabhiḥ — {ba'i mar gyi dri'i snying po can gyi du ba drag tu 'phyur la} surabhihavirgandhagarbhitoddāmadhūmanirgamam nā.nā.227ka/17; saurabheyī — māheyī saurabheyī gaurusrā mātā ca śṛṅgiṇī \n\n arjunaghnyā rohiṇī syāt a.ko.199ka/2.9.66; surabherapatyaṃ saurabheyī a.vi.2.9.66. ba ka|nā. bakaḥ 1. = {lus ngan} kuberaḥ — {ba ka mthar byed zhi ba dang srin po'i bye brag lus ngan la} śrī.ko.164kha 2. rākṣasaḥ śrī.ko.164kha \n ba ku la|• saṃ. 1. bakulaḥ, vṛkṣaviśeṣaḥ—{mdzes ma'i kha yi chang gi dga' ldan pa/} /{'dod pa'i} *{thabs ni skal ldan bdag nyid la/} /{zhes te ba ku la shing me tog gi/} {zol gyis dga' zhing 'dzum pa'i dpal skyes bzhin//} dhanyasya kāntāvadanāsavena mamaiva ramyaḥ smaradohado'yam \n itīva jātā bakuladrumasya harṣasmitaśrīḥ kusumacchalena \n\n a.ka.295ka/108.33 2. bakulam, puṣpaviśeṣaḥ — {me tog ka ma la dang me tog ut+pa la dang me tog kar+Ni kA dang me tog ba ku la dang me tog ti la ka dang me tog a sho ka dang me tog man dA ra ba dang me tog man dA ra ba chen po la sogs pa me tog rnam pa sna tshogs pas nye bar mdzes pa} kamalotpalakarṇikārabakulatilakāśokamāndāravamahāmāndāravādibhirnānāvidhaiḥ puṣpairupaśobhite sa.du.96kha/120; \n\n\n• nā. bakkulaḥ,mahāśrāvakaḥ/bhikṣuḥ — {'di lta ste/} {gnas brtan shA ri'i bu dang}…{ba ku la dang ma 'gags pa dang /} {de dag dang nyan thos chen po gzhan dag dang} tadyathā—sthavireṇa ca śāriputreṇa… bakkulena ca aniruddhena ca \n etaiścānyaiśca…mahāśrāvakaiḥ su.vyū.195kha/254; {tshe dang ldan pa kun shes kau N+Din+ya dang}…{tshe dang ldan pa ba ku la dang}…{de dag la sogs pa dge slong khri gnyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca bakkulena…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1. ba ku lI|bakulī — {dbang rnams kyis kyang ba ku lI/} /{dge bas kra ma shIr Sha 'o//} bakulī vaśitābhiśca kuśalaiḥ kava (krama?)śīrṣakam \n\n vi.pra.34ka/4.9; bakulikā— {de ltar sku dang gsung dang thugs kyi dkyil 'khor rnams mtshan nyid thams cad yongs su rdzogs pa do shal dang phyed pa dang yang dag par ldan pa/} {rin po che'i snam bu dang kha khyer dang ba ku lI dang bcas pa/} {me long dang zla ba phyed pa dang dril bus rnam par mdzes pa'o//} evaṃ kāyavākcittamaṇḍalāni sarvalakṣaṇapūrṇāni hārārdhahārasaṃyuktāni \n ratnapaṭṭikāvedikā bakulikāsahitāni darpaṇārdhacandraghaṇṭāvirājitāni vi.pra.128kha/1, pṛ. 27. ba khyu|gavyā, gosamūhaḥ — {ba khyu ba tshogs ba lang 'dus} gavyā gotrā gavām a.ko.198kha/2.9.60; gavāṃ samūho gavyā a.vi.2.9.60. ba khra bo|= {ba lang khra bo/} ba khra mo can|vi. citraguḥ — {ba khra mo can zhes bya ba ni tha dad pa'i ba khra mo'i bye brag can no//} citraguriti vyatiriktacitragavīviśiṣṭaḥ nyā.ṭī.63kha/158. ba gam|1. harmyam — {sdig pa las ni phyir phyogs ma/} /{de yis ba gam mthon por 'dzegs/} /{'di ni chom rkun chom rkun zhes/} /{'jigs pa bzhin du skad che bsgrags//} uccaharmyasamārūḍhā prauḍhapāpaparāṅmukhī \n cauraścauro'yamityuccaiścukrośa cakiteva sā \n\n a.ka.194ka/82. 26; {gser gyi ba gam gzhal yas khang /} /{khang pas bskor ba'i grong khyer ni/} /{'od ldan zhes bya bsod nams las/} /{'od ldan mtho ris lta bu yod//} a़sti prabhāvatī nāma hemaharmyagṛhairvṛtā \n purī prabhāvatīva dyaurvimānaiḥ puṇyakarmaṇām \n\n a.ka.2kha/1.4; saudhaḥ — {ba gam 'od tshogs ga bur gyis/} /{yongs su dkar po'i grong khyer ni/} /{shA ke ta zhes bya ba ste/} /{skal bzang sa yi thig le yod//} asti saubhi(?saudha)prabhāpūrakarpūraparipāṇḍuram \n sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ \n\n a.ka.19kha/3. 2; aṭṭālaḥ ma.vyu.5523 (82ka) 2. niryūhaḥ — {gzhal med khang chen po rgyal mtshan sna tshogs de'i ba gam mang po yang} tasya ca vicitradhvajasya mahāvimānasya aneke niryūhāḥ ga.vyū.365kha/80; ma.vyu.4360 (68kha) 3. śṛṅgam — {de yis nor gyi las la ni/} /{gzhon nu rtas byin rnam bkod nas/} /{rtag tu khang bzang ba gam du/} /{gnas te rgyal po'i lam la bltas//} kumāramaśvadattaṃ sā nidhāya dhanakarmaṇi \n sadā prāsādaśṛṅgasthā rājamārgaṃ vyalokayat \n\n a.ka.231kha/89.125 0. ovidhyanakhā ma.vyu.5524 (82ka). ba gam khri stan|harmyam — {de nas rin cen khang par de/} /{mchog gi rgyan gyis rab brgyan cing /} /{gser gyi ba gam khri stan la/} /{'dzegs nas nyin par zla 'od byas//} tataḥ saratnabhavane varābharaṇabhūṣite \n hemaharmyasamārūḍhā dideśa dinacandrikām \n\n a.ka.180ka/20.57. ba gam can|• saṃ. harmyam—{bdag bral ri dwags mig can de/} /{'jug ngogs ngur pa mo bzhin du/} /{ba gam can na mya ngan dag/} /{sgrog cing mi nyal yod dam snyam//} madviyuktā na sā nūnaṃ śete śokapralāpinī \n puline cakravākīva harmye hariṇalocanā \n\n a.ka.104ka/10.45; \n\n• u.pa. harmyam, o ryā — {rgyal khang nor bu gser gyi ba gam can/} /{rab gsal de ni mun la rab mdzes te//} sā rājadhānī maṇihemaharmyā prakāśamānā timire rarāja \na.ka.63kha/59.125. ba gam che ldan|mahāharmyam — {grong khyer bcom pas rab gdungs te/} /{skye bo ku cos 'khrugs pa'i tshe/} /{rab myos blo ldan lhas byin ni/} /{ba gam che ldan steng du 'dzegs//} purapramāthavyathite jane kolāhalākule \n āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ \n\n a.ka.242ka/28.21. ba gam mthon po|uccaharmyam — {de yis ba gam mthon por 'dzegs//} uccaharmyasamārūḍhā…sā a.ka.194kha/82.26. ba gam dang ldan|= {ba gam ldan pa/} ba gam ldan pa|• saṃ. harmyam — {'byor pas rgyags shing rtse dgas 'khrugs rnams kyi/} /{ba gam ldan pa mthar ni rnam par lhung //} vibhūtilīlāmadavihvalānāṃ harmyāṇi paryantanipātanāni \n\n a.ka.195kha/22.35; \n\n\n• u.pa. harmyaḥ — {rin cen rab 'bar shel dang gser gyi ba gam dag dang ldan/}…{gtsug lag khang //} ratnojjvalaḥ sphaṭikakāñcanaramyaharmyaḥ…vihāraḥ a.ka.156ka/71.16. ba gu ri 'chor ba|vāgurikaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang}…{ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā—aurabhrikāḥ…vāgurikāśca abhi.bhā.187kha/641. ba glang|= {ba lang /} ba rgya|jālam, markaṭajālam — {bal gyi lte ba can ci'i phyir rang gi 'bras bu ba rgya la sogs pa la ngo bo nyid kyis 'jug pas cig car mi byed na} ūrṇanābhaḥ svabhāvataḥ pravṛttaḥ kimiti svakāryāṇi jālādīni yugapanna karoti ta.pa.192ka/100; markaṭajālam ma.vyu.6761 (96kha). ba rgya ba|= {sdom} ūrṇanābhaḥ, lūtā—{ba rgya ba yang rang bzhin gyis/} /{snal ma'i rgyur ni mi 'dod de//} prakṛtyaivāṃśuhetutvamūrṇanābhe'pi neṣyate \n ta.sa.8ka/100; dra. {bal gyi lte ba/} ba gcin|gomūtram—{rig pa thams cad tshim par byed par 'dod na ba gcin dang nas kyi kha zas za zhing} sarvavidyānāmāpyāyanaṃ kartukāmaḥ gomūtrayāvakāhāraḥ ma.mū.212kha/231. ba lci|goviṭ, gopurīṣam — {ba lci dang /} /{ba yi rang bzhin mo min no//} goviḍ gomayamastriyām a.ko.197kha/2. 9.50; gorviṭ purīṣaṃ goviṭ a.vi.2.9.50. ba 'jo|= {ba 'jo ba/} ba 'jo ba|1. godohaḥ — {de la byang chub sems dpa' ni cung zad cung zad dang yud tsam yud tsam du tha na ba 'jo ba tsam gyi bar du yang sems can srog chags 'byung po thams cad la byams pa'i sems sgom par byed} tatra yadbodhisattvaḥ stokastokaṃ muhūrtamuhūrtamantato godohamātramapi sarvasattvaprāṇibhūteṣu maitracittaṃ bhāvayati bo. bhū.126ka/162 2. = {phyugs skyong} godhuk, gopaḥ — gope gopālagosaṃkhyagodhugābhīravallavāḥ \n\n a.ko.198ka/2.9.57; gāḥ dogdhīti godhuk \n duh prapūraṇe a.vi.2. 9.57. ba rjes|= {ba lang rjes/} ba gnyis pa|pā. dviguḥ, samāsabhedaḥ ma.vyu.4727 (73kha). ba Ta|vaṭaḥ, nyagrodhaḥ, vṛkṣaviśeṣaḥ — {ba Ta rkang mangs n+ya gro d+ha//} nyagrodho bahupādvaṭaḥ a.ko.156kha/2.4.32; vaṭati mūlaiḥ svasthānaṃ veṣṭayatīti vaṭaḥ \n vaṭa pariveṣṭane a.vi.2.4.32. ba Ta yA la ka|vāṭyālakaḥ, vṛkṣaviśeṣaḥ — balā vāṭyālakaḥ a.ko.161kha/2.4.107; vaṭati veṣṭayati samīpadeśamiti vāṭyālakaḥ \n vaṭa veṣṭane paribhāṣaṇe ca a.vi.2.4.107. ba thag|= {sdom} ūrṇanābhaḥ, lūtā—{snal ma rnams la ba thag bzhin/} /{chu la chu shel ji bzhin dang /} /{lcug ma rnams kyi p+lag sha bzhin/} /{de ni skye ldan kun gyi rgyu//} ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām \n prarohāṇāmiva plakṣaḥ sa hetūḥ sarvajanminām \n\n ta.pa.190ka/96; dra. {bal gyi lte ba/} ba thag pa|= {ba thag/} ba thag pa rkyong|= {sdom} ūrṇanābhaḥ, lūtā—{bal gyi lte ba ni ba thag pa rkyong ngo //} ūrṇanābhaḥ markaṭakaḥ ta.pa.190kha/96; {ba thag pa rkyong yang rang bzhin gyis 'jug pa ma yin no//} ūrṇanābho'pi na svabhāvataḥ pravartate ta.pa.192ka/100; dra. {bal gyi lte ba/} ba da ra'i gling|nā. badaradvīpaḥ, dvīpaḥ — {lha rnams kyis bsten ba da ra'i/} /{gling na rin po che dag yod/} /{gang zhig gcig gi mthu yis kyang /} /{'jig rten gsum po khengs par} *{mdzod//} ratnāni badaradvīpe santi tridaśasevite \n yeṣāmekaprabhāvo'pi trijagatpūraṇakṣamaḥ \n\n a.ka.58kha/6.63. ba dan|patākā — {de nas grags pa'i ba dan ni/} /{yid 'phrog ma 'di khyod dbang gyur//} tataḥ kīrtipatākeyaṃ tavāyattā manoharā \n\n a.ka.115ka/64.315; patākā vaijayantī syāt ketanaṃ dhvajamastriyām \n\n a.ko.192kha/2.8.99; patatīti patākā \n patḶ gatau a.vi.2.8.99; śītam — {ba dan myur du tshugs shig}… {ba dan dkar po phyar ba'i 'dab ma mdzes//} śīghramāropyantāṃ śītāni…pravitatapāṇḍuraśītacārupakṣā jā.mā.85ka/98; \n\n• dra.— {gos bzang po 'os pas ba dan mdzes pa phyar ba'i rgyal mtshan bsgreng ba} abhyucchritārhadvasanacihnaruciradhvajam jā.mā.67ka/77. ba dan can|vi. patākī mi.ko.45ka \n ba na ra si|= {wA rA Na sI/} ba nag mo'i 'o ma|kṛṣṇagokṣīram — {kham phor kha sbyor du ni bzhag/} {ba nag mo'i 'o mas ni dgang} śarāvadvayena sampuṭīkṛtya sthāpayet \n kṛṣṇagokṣīreṇa pūrayet he.ta.3kha/6. ba spu|roma — {lus ni gcig pu kho na yi/} /{rdul phran ji snyed yod rnams sam/} /{skra dang ba spu gang dag yod/} /{de dag shes par sus nus 'os//} ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ \n keśaromāṇi yāvanti kastāni jñātumarhati \n\n ta.sa.114ka/992; {ba spu'i 'khri shing} romalatikā a.ka.107kha/64.238; {rkang pa gser gyi ba spus mtshan/} …{de mthong nas} taṃ dṛṣṭvā…hemaromāṅkacaraṇam a.ka.237kha/27.32; loma — {sgrib pa med pa'i ba spu bye ba phrag phyed dang bcas pa'i gsum po rnams kyis dur khrod du 'byung po'i tshogs rnam par dag pa ste} nirāvaraṇalomabhiḥ sārdhatrikoṭibhiḥ śmaśāne bhūtavṛndaṃ viśuddham vi.pra.60kha/4.106; tanūruham — {de nas rngon pa de rab tu ya mtshan cher gyur te/} {ba spu zing zhes byed par gyur nas bzhin bzangs la yang smras pa} atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141. ba spu bskyod pa|romeñjanam — {bcom ldan 'das kyi ba spu bskyod par yang ma nus pa} na ca śakitaṃ bhagavato romeñjanamapi kartum a.śa.46kha/40. ba spu ldang|= {ba spu ldang ba/} ba spu ldang ba|romaharṣaḥ — {dper na ba spu ldang ba la sogs pa'i rgyu grang ba'i reg pa dang 'gal ba gdung bar byed pa'i bye brag bsgrub pa las grang ba'i 'bras bu spu long byed pa la sogs pa 'gegs pa bzhin du} yathā—romaharṣādikāraṇaśītaviruddhadahanaviśeṣavidhānācchītakāryaromaharṣādiniṣedhaḥ ta.pa.284ka/1033; romāñcaḥ mi. ko.30kha; dra. {ba spu langs pa/} ba spu zing zhes bgyid|vi. saṃhṛṣṭaromakūpajātaḥ — {'jigs shing skrag la/} {mi dga' nas ba spu zing zhes bgyid cing rab tu yid mi bde} bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ sa.pu.41ka/72. ba spu zing zhes byed par gyur|vi. saṃhṛṣitatanūruhaḥ — {de nas rngon pa de rab tu ya mtshan cher gyur te/} {ba spu zing zhes byed par gyur nas bzhin bzangs la yang smras pa} atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141. ba spu langs pa|romāñcaḥ — {e ma ho rgyal po khyod kyi ni/} /{bya ba dka' ba'i las 'di yis/} /{ba spu langs pa gtams pa'i gos/} /{lus la ci phyir 'byung mi 'gyur//} aho nu karmaṇā rājan duṣkareṇa tavāmunā \n romāñcakañcukākīrṇaḥ kāyaḥ kasya na jāyate \n\n a.ka.25kha/3.74. ba spu'i khung bu|1. = {ba spu'i bu ga} romakūpaḥ, o pam, romavivaram—{kyang gi sgra las ba spu'i khung bu nas 'od zer lnga 'phro zhing nges par rgyu'o//} api ca śabdād romakūpāt spharanti pañcaraśmayo niścaranti vi.pra.67ka/4.119 2. romavivaram — {'di lta ste/} {sgrib pa thams cad rnam par sel ba gser zhes bya ba'i ba spu'i khung bu de na dri za bye ba khrag khrig brgya stong dag gnas te} tadyathāpi nāma sarvanīvaraṇaviṣkambhin suvarṇaṃ nāma romavivaram \n tatrānekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti sma kā.vyū.225kha/288. ba spu'i bu ga|romakūpaḥ, o pam—{ba spu'i bu ga rtse mor nas/} /{mkhas pas sangs rgyas sprin rnams spro//} romakūpāgravivare buddhameghān sphared budhaḥ \n\n gu.sa.100kha/22; romavivaram — {de'i ba spu'i bu ga thams cad nas sbyin pa la stsogs pa'i pha rol tu phyin pa'i spyod pa mngon par} \n{ston pa'i sprin}…{'byung ba yang mthong ngo //} tasyāścāpaśyat sarvaromavivarebhyaḥ…dānādipāramitācaryābhidyotanameghānniścaramāṇān ga.vyū.97ka/188. ba byung|vi. gavyam mi.ko.11ka; dra.— {ga byaM gsum yin ba las byung /} /{thams cad pa} gavyaṃ triṣu gavāṃ sarvam a.ko.197kha/2.9.50. ba bla|haritālam—{de bzhin du gi wang dang ba bla la sogs pa la'ang bsgrub par bya'o//} evaṃ rocanāharitālādīni sādhayitavyāni ma.mū.211ka/230; {ba blas byug pa dang mar khus bkru ba dang gu gul gyis bdug pa dang arka'i me tog la sogs pa dang gzhan yang yo byad rung ba ma yin pa dag gis mi byed pa} na haritālalepanaghṛtasnāna–gugguludhūpārkapuṣpādibhiranyaiścākalpikairupakaraṇaiḥ bo.bhū.125kha/161; tālakam — {rengs pa dang rmongs pa la ni arka'i 'dab ma yongs su smin pa kha dog ser po la 'bras bu gsum gyi khu ba dang bcas pa'i ba bla dang yung bas bil ba'i smyu gus te} stambhane mohane arkapatre paripakve pītavarṇe triphalārasasahitena tālakena haridrayā ca bilvalekhanyā vi.pra.100kha/3.21; ālam — {'bru mar dang ba bla dang tsan+dan dang gur gum gyi chag chag dag kyang ngo //} tailālacandanakuṅkumasekānāñca vi.sū.99kha/120; yo.śa.5kha/79; piñjaram mi. ko.61ka \n ba men|gavayaḥ, jantuviśeṣaḥ — {de de'i nyer len mi rigs te/} /{ba glang ba men la sogs bzhin//} upādānaṃ na tat tasya yuktaṃ gogavayādivat \n\n pra.vā.109kha/1.63; {ba lang dang 'dra ba'i phyir 'di ni ba men yin no zhes} gosādṛśyādayaṃ sa gavaya iti pra.a.143ka/489 0. kapiñjalaḥ — {ba men dang ni ri bong dang /} /{spre'u de bzhin glang po'i mchog/} /{de dag dam pa'i spyod tshul can/} /{phan tshun mdza' bas bcings par gyur//} kapiṃjalo'tha śaśakaḥ kapirgajavarastathā \n te babhūvuḥ sadācārāḥ snehabaddhāḥ parasparam \n\n a.ka.208ka/86.5. ba mo|1. tuṣāraḥ — {dper na ba mo'i reg pa'i khyab par byed pa grang ba dang 'gal ba'i me bsgrub pa las ba mo'i reg pa 'gegs pa bzhin no//} yathā—tuṣārasparśavyāpakaśītaviruddhavahnividhānāt tuṣārasparśaniṣedhaḥ ta.pa.284ka/1033 2. = {ba lang mo} māheyī — māheyī saurabheyī gaurusrā mātā ca śṛṅgiṇī \n\n arjunaghnyā rohiṇī syāt a.ko.199ka/2.9.66; mahyate devairiti mahā surabhiḥ \n tasyā apatyaṃ strī māheyī a.vi.2.9.66. ba mo byi'u|khañjāṅgaḥ, pakṣiviśeṣaḥ ma.vyu.4911 (75ka). ba tshwa|1. kṣāraḥ — {sa la ba tshwa la sogs gnas 'brel bas//} kṣārādisthānayogād…pṛthivyām ra.vi.124kha/105 2. romakam, lavaṇaviśeṣaḥ — {lan tshwa'o//} {'di lta ste/} {rgyam tshwa} \n{dang kha ru tshwa dang tshwa dmar dang rgya mtsho'i tshwa dang ba tshwa'o//} lavaṇam \n tadyathā—saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam vi.sū.76ka/93. ba tshwa can|vi. ūṣaraḥ — {sa chen po'i sa phyogs gang na ba tsha can dang gram sa dang rtswa dang sdong dum dang tsher ma sna tshogs kyis gang ba} mahāpṛthivyāṃ pṛthivīpradeśāḥ, ya ūṣarā ujjaṅgalā vividhatṛṇakāṇḍakaṇṭakādhānāḥ a.sā.374ka/212; ūṣavān — ūṣavānūṣaro dvāvapyanyaliṅgau a.ko.150kha/2.1.5; ūṣo'syāstītyūṣavān \n ūṣaraśca a.vi.2.1.5. ba tshwa'i rgya mtsho|lavaṇodaḥ, samudrabhedaḥ — samudraḥ…tasya prabhedāḥ kṣīrodo lavaṇodastathāpare \n\n a.ko.146kha/1. 12.2; lavaṇamudakaṃ yasya lavaṇodaḥ a.vi.1.12.2. ba tshwa'i chu|• saṃ. kṣārodakam — {la la ni ba tshwa'i chu khol mas lus la gtor cing pags pa brnyil ba la stsogs pa} kāṃścicchinnavikṛtataptakṣārodakapariṣicyamānaśarīrān ga.vyū.24kha/121; \n\n• nā. kṣāranadī, nadī — {ba tshwa'i chu de dag kyang mthong ste/} {spu gri'i so bshibs pa'i ri de dag dang} tāṃ ca kṣāranadīṃ paśyet, tāṃśca kṣuradhārāparvatān ga.vyū.337kha/414. ba tshogs|= {ba khyu} gotrā, gosamūhaḥ — gavyā gotrā gavām a.ko.198kha/2.9.60; gavāṃ samūho gavyā \n gotrā ca a.vi.2.9.60. ba dzra|= {rdo rje} vajraḥ, o jram — {he ni snying rje chen po nyid/} /{ba dzra'ang shes rab brjod par bya//} hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate \n he.ta.2ka/2; o~{M badzra sa twA ya na maH} OM vajrasattvāya namaḥ vi.pra.143kha/3.83. ba rdzi|= {ba lang rdzi/} ba bzhon|= {ba lang bzhon ma/} ba ra TI|varaṭī, śasyabhedaḥ — {zar ma dang ba ra TI dang bar+NA dang ku lata tha dang tsa na ka nag po ste}…{'bru lnga} atasī, varaṭī, varṇā, kulatthāḥ, kṛṣṇacaṇakāḥ \n iti pañcaśasyāni vi.pra.149kha/3.96. ba ra dwA dza|= {b+ha ra dwA dza/} ba rA ha ka r+NA|varāhakarṇā, oṣadhiviśeṣaḥ—{phag mo zhes pa ni ba rA ha ka r+NA ste cha lnga dang}…{zhes pa ni gnyis pa lnga dgod pa'o//} vārāhīti varāhakarṇā bhāga 5…iti dvitīyapañcakanyāsaḥ vi.pra.149ka/3.96. ba ru|= {ba ru ra/} ba ru ra|1. bibhītakaḥ, vṛkṣaviśeṣaḥ — {yang srin pos zin pa la ni ba ru ra'i shing gi drung ngam e raN+Da'i shing gi drung du'o//} piśācagṛhītaṃ bibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā ma.mū.128kha/37; bibhītakaḥ \n nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ \n\n a.ko.158ka/2.4. 58; bibhetyasmād roga iti bibhītakaḥ \n ñibhī bhaye a.vi.2.4.58; akṣaḥ — {ji skad du ba ru ra'i mdo las bshad pa lta bu'o//} yathoktamakṣarāśisūtre sū.vyā.137ka/11 2. = {ba ru ra'i 'bras bu} bibhītakam — {a ru ra dang skyu ru ra dang ba ru ra dang na le sham dang pi pi ling dag go//} harītakyāmalakaṃ bibhītakaṃ marīcaṃ pippalī vi.sū.76ka/93. ba la|balam — {zhim pa'i bza' ba btung ba dang /} /{ba la che mchog ma da na//} miṣṭānnapānakhādyaṃ ca madanaṃ balaṃ mahattaram \n\n he.ta.17kha/54. ba la ha|nā. bālāhaḥ, aśvarājaḥ — {lha rta'i rgyal po ba la ha zhes bgyi ba dman pa dang phongs pa la sman pa zhig mchis te} asti… deva bālāho nāmāśvarājo hīnadīnānukampakaḥ kā.vyū.223kha/286; = {sprin gyi shugs can/} ba lang|1. gauḥ, paśujātiviśeṣaḥ — {dper na 'gro bas ba lang zhes bya ba la/} {ba lang gi sgras 'gro ba'i bya ba bshad pa yin mod kyi/} {'on kyang 'gro ba'i bya bas nye bar mtshon pa don gcig la 'dus pa'i ba lang nyid sgra 'jug pa'i rgyu mtshan nyid du byed la} yathā ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39; {'di ni ba lang yin te lkog shal la sogs pa 'dus pa'i bdag nyid yin pa'i phyir ro//} gaurayaṃ sāsnādisamudāyātmakatvāt pra.vṛ.263ka/3; {lkog shal sogs mthong med par ni/} /{ba glang shes pa mthong ba med//} na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane \n\n pra.vā.127ka/2.225 \nii. puṃgoḥ — {de'i nye bar bstan pa ni ba lang can gyi mchod sbyin las} tasyopadeśo gosavādau ta.pa.213ka/896; {ba lang gi shing rta zhes bya ba lta bu'o//} gorathavat abhi.bhā.44kha/97; {dper na be'u med pa'i bzhon ma 'on cig ces bya bas be'u bkag pas ba lang bzhon ma rtogs pa lta bu yin pas} ‘avatsā dhenurānīyatām’ iti yathā vatsapratiṣedhena godhenoriti ta.pa.2ka/449; bahulāḥ kṛttikā gāvo bahulo'gnau śitau triṣu \n a.ko.232kha/3.3.199 2. balīvardaḥ — {dper na so ba 'chag pa la ba lang ka ba las ring du 'khor ba gang yin pa de ni mgyogs par 'gro zhing gom pa mang po dag gis skor bar byed la} yathā dhānyamardane yo balīvardaḥ stambhād dūre bhramati, sa śīghragāmī bahubhiḥ padaiḥ pradakṣiṇāṃ karoti vi.pra.189ka/1, pṛ.99; saurabheyaḥ — ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ \n\n anaḍvān saurabheyo gauḥ a.ko.198kha/2.9.60; surabhergorapatyaṃ saurabheyaḥ a.vi.2.9.60 3. = {ba lang mo} strīgoḥ — surabhiḥ — surabhirgavi ca striyām a.ko.227kha/3. 3.137; suṣṭhu rabhyata iti surabhiḥ \n rabha rābhasye a.vi.3.3.137 4. = {glang chen} gajaḥ — {ba lang gi phrug gu} gajapotaḥ ma.vyu.4821 (74kha); kuñjaraḥ ma.vyu.4803 (74ka) 0. paśuḥ — {khyed rnams bong bu spre'u rnga mo'i bzhin ldan stag gi kha dang ba glang gdong /} /{byi la e na phag dang khyi yi bzhin ldan mchog tu lta bar dka' ba'i gdong //} yūyaṃ gardabhamarkaṭoṣṭravadanā dvīpyāsyapaśvānanā mārjāraiṇavarāhakukkuramukhā durdarśavaktrāḥ param \n a.ka.305kha/39.95. ba lang gi rwa|goviṣāṇaḥ, o ṇam — {lhan cig 'byung ba'i phyir ba lang gi rwa g}.{yas g}.{yon bzhin no//} sahabhāvāt savyetaragoviṣāṇavat pra.pa.47ka/56. ba lang kos 'dra|vi. goṇajoḍakaḥ — {glang chen kos 'dra rta kos 'dra/} /{ba lang kos 'dra spre'u kos 'dra//} hastijoḍā aśvajoḍā goṇamarkaṭajoḍakāḥ \n vi.sū.5ka/5. ba lang rkang pa|= {khrums zla} bhādrapadaḥ, māsaviśeṣaḥ — syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ \n\n a.ko.137kha/1.4.17; bhādrapadī atrāstīti bhādrapadaḥ a.vi.1.4.17. ba lang skyong|= {ba lang skyong ba/} ba lang skyong ba|• saṃ. gopālaḥ, gopālakaḥ — {sa bdag blo gros dbyangs kyi ni/} /{grong khyer dag dang nye bar phyin/} /{ba lang skyong ba'i khang pa der/} /{cung zad dus ni de yis bsdad//} avāpa nagaropāntaṃ matighoṣasya bhūpateḥ \n\n gopālabhavane tatra sa kaṃcitkālamāsthitaḥ \n a.ka.345ka/45.33; \n\n• nā. 1. gopālakaḥ, nāgaḥ — {grong khyer mtha' na bcom ldan 'das/} /{rdo ba yi ni ri zhig yod/} /{de na klu ni ba lang skyong /} /{drag po bzod par dka' ba gnas//} bhagavannasti nagarasyānte pāṣāṇaparvataḥ \n tatra gopālako nāgaḥ krūro vasati duḥsahaḥ \n\n a.ka.42kha/56.5 2. = {sbed byed} gopakaḥ, mahāsthaviraḥ mi.ko.110ka \n ba lang skyong ma|gopā śa.ko.860. ba lang khra bo|śābaleyaḥ — {so sor snang ba'ang de 'dra ba/} /{spyi de ba lang nyid du 'dod/} /{ba lang khra bo sogs kun la/} /{mtshungs pa nyid du nges phyir ro//} tādṛśaḥ pratibhāsaśca sāmānyaṃ gotvamiṣyate \n sarvatra śābaleyādau samānatvāvasāyataḥ \n\n ta.sa.38ka/396; {ba khra bo sogs mi mthun phyogs/} /{gzhan du ha cang thal ches 'gyur//} vipakṣaḥ śābaleyādiranyathā'tiprasajyate \n\n ta.sa.46kha/461. ba lang gi rkyal pa|dṛtiḥ — {glang po che'i rdzi bo las ba lang gi rkyal pa brgya blangs te} nāgaśauṇḍikānāṃ sakāśācchataśo dṛtīnāṃ pratigṛhya su.pra.50ka/100. ba lang gi sgra|gośabdaḥ — {yang na gang dang gang ba lang gi sgra'i yul can gyi blo yin pa de ni da ltar gyi ba lang gi sgra'i yul can yin te} atha vā—yā yā gośabdaviṣayā buddhiḥ sā'dyatanagośabdaviṣayā ta.pa.136ka/723; {rnam pa gcig tu na da lta'i ba lang gi sgra'i blo ni chos can no//} atha vā—adyatanī gośabdabuddhirdharmiṇī ta.pa.136ka/723; {sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra'am rta'i sgra'am rnga mo'i sgra'am ba lang gi sgra'am} vividhāḥ śabdā niścaranti… tadyathā—hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā sa.pu.132kha/210. ba lang gi rnga ma|pā. gopucchaḥ, yatibhedaḥ — {ba lang gi rnga ma la sogs pa rnam pa gsum gyi rim pas ngal bso bar byas pa} gopucchapramukhāḥ krameṇa yatayastisro'pi sampāditāḥ nā.nā.227kha/25. ba lang gi lci ba|gomayaḥ, o yam — {lud ni ba lang gi lci ba skam po'o//} pāśiḥ śuṣko gomayaḥ abhi.sphu.253kha/1060; {ba lang gi lci ba'i bud shing} gomayendhanam ta.pa.34kha/517. ba lang gi lci ba'i bud shing|gomayendhanam — {me dang du ba de dag ba lang gi lci ba'i bud shing las byung ba'i phyir} ‘gomayendhanaprabhavāvetāvagnidhūmau’ iti ta.pa.34kha/517; gomayamindhanam — {me dang du ba gang dag la ba lang gi lci ba'i bud shing yod pa de dag ni lci ba'i bud shing can no//} gomayamindhanaṃ yayoragnidhūmayostau gomayendhanau ta.pa.34kha/517. ba lang gi lci ba'i bud shing can|vi. gomayendhanaḥ — {de dag ni ba lang gi lci ba'i bud shing can yang yin la de'i yul can yang yin no zhes tshig rnam par sbyar ro//} gomayendhanau ca tau tādṛśau ceti vigrahaḥ ta.pa.34kha/517. ba lang gi bdag po|nā. gavāmpatiḥ, nāgarājaḥ — {'khor de na klu'i rgyal po brgya stong du ma tshogs pa rnams 'di lta ste/}…{klu'i rgyal po ba lang gi bdag po dang} tasmin parṣadi anekāni ca nāgarājaśatasahasrāṇi sannipatitāni \n tadyathā… gavāmpatiśca nāgarājaḥ kā.vyū.200kha/258. ba lang gi sna ltar gug pa|vi. gopāṇasīvakraḥ — {rnyis pa rgan pa}…{ba lang gi sna ltar gug pa} jīrṇo vṛddhaḥ…gopāṇasīvakraḥ kā.vyū.220ka/282. ba lang gi spu 'dra ba|vi. golomakaḥ — {skra ba lang gi spu 'dra bar mi breg go//} na golomakān keśāṃśchedayet vi.sū.5ka/5. ba lang gi phru gu|= {ba lang gi phrug gu/} ba lang gi phrug gu|gajapotaḥ ma.vyu.4821 (74kha); kalabhaḥ ma.vyu.4820 (74kha). ba lang gi tshul khrims|gośīlam — {gang zhig ba lang gi tshul khrims la sogs pas 'dag pa} yo'pi hi gośīlādinā śuddhyati abhi.sphu.96kha/774. ba lang gi tshogs kyis bskor ba|vi. gogaṇaparivṛtaḥ — {de nas bcom ldan 'das dul la 'khor yang dul ba dang}…{khyu mchog ba lang gi tshogs kyis bskor ba lta bu dang} atha bhagavān dānto dāntaparivāraḥ…vṛṣabha iva gogaṇaparivṛtaḥ a.śa.57ka/49. ba lang gi mtshan|pā. golakṣaṇam, kalābhedaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{ba lang gi mtshan dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… golakṣaṇe… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. ba lang gi sha|gomāṃsaḥ — {thod par za ba dang ba lang gi sha dang ma he'i sha za ba dang}…{de dag thams cad kyang lhung bar gyur to//} sarve'pi te patitāḥ kāpālikabhaktagomāṃsamahiṣamāṃsabhakṣaṇena vi.pra.128kha/1, pṛ.27. ba lang gi shing rta|gorathaḥ — {de la rnam par smin pa'i rgyu las skyes pa ni rnam par smin pa las skyes pa ste/} {bar gyi tshig mi mngon par byas pa'i phyir ba lang gi shing rta zhes bya ba lta bu'o//} tatra vipākahetorjātāḥ vipākajāḥ \n madhyapadalopāt gorathavat abhi.bhā.44kha/97. ba lang gi gsal ba|govyaktiḥ — {ba lang gi gsal ba gcig ni mthar thug pa'i phyir ro//} ekagovyaktiniṣṭhatvāt ta.pa.137ka/725. ba lang mgo|• saṃ. ({sa mchog} pā.bhe.) gośīrṣam, pītavarṇacandanam — tailaparṇikagośīrṣe haricandanamastriyām \n\n a.ko.179kha/2.6.131; gośīrṣākāraparvate bhavaṃ gośīrṣam a.vi.2.6.131; \n\n• nā. gajaśīrṣaḥ, nāgaḥ ma. vyu.3325. ba lang 'grangs|= {phyugs skyong} gosaṃkhyaḥ, gopaḥ — gope gopālagosaṃkhyagodhugābhīravallavāḥ \n\n a.ko.198ka/2.9.57; gāḥ sañcaṣṭe gomine tava gāvaḥ sukhenāgatā iti gosaṃkhyaḥ \n cakṣiṅ vyaktāyāṃ vāci a.vi.2.9. 57. ba lang can gyi mchod sbyin|gosavaḥ — {de'i nye bar bstan pa ni ba lang can gyi mchod sbyin las} tasyopadeśo gosavādau ta.pa.213ka/896. ba lang gcin|• saṃ. gomūtram mi.ko.93ka; \n\n• pā. gomūtrikā — {gal te phyed kyi yi ge rnams/} /{gcig gis chod gzugs gcig nyid/} /{de ni bya dka'i de nyid rig/} /{ba lang gcin zhes smras te dper//} varṇānāmekarūpatvaṃ yadyekāntaramardhayoḥ \n gomūtriketi tatprāhurduṣkaraṃ tadvido yathā \n\n kā.ā.337kha/3.78. ba lang mchog|naicikī, uttamā gauḥ — uttamā goṣu naicikī a.ko.199ka/2.9.67; nīcairbhūtena pālakadhvaninā'pi caratīti naicikī \n cara gatibhakṣaṇayoḥ a.vi.2.9.67. ba lang rjes|goṣpadam — {gang dag chu tshogs 'khrug cing gyen 'thor rgya mtsho dag la rol pas ba lang rjes/} /{gang yang nags tshal stug po'i khyon la dga' bder khang pa'i thang bzhin 'gong byed pa//} yadvā goṣpadalīlayā jalabharakṣobhoddhatāḥ sindhavaḥ \n laṅghyante bhavanasthalīkalanayā ye cāṭavīnāṃ taṭāḥ a.ka.53kha/6.2; {sdig can khyod ni ba lang rjes kyi chu la nyi tshan chen po bab pa ltar do mod byang chub sems dpas yongs su zad par byas par 'gyur ro//} viśoṣiṣyase tvamadya pāpīyaṃ bodhisattvena goṣpadavārīva mahātapena la.vi.162ka/243; = {ba lang rmig rjes/} ba lang nyid|gotvam — {dper na ba lang du tha snyad gdags pa'i rgyu mtshan du gyur pa'i lkog shal la sogs pa med pa rta ngang pa la ba lang nyid bzhin no//} tadyathā avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena ta.pa.8ka/461; {ba lang gi sgras}…{'gro ba'i bya bas nye bar mtshon pa don gcig la 'dus pa'i ba lang nyid sgra 'jug pa'i rgyu mtshan nyid du byed la} gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39; {ba lang nyid la sogs pa'i rigs ltar} gotvādijātimiva pra.a.8kha/10. ba lang rnyed|nā. govindaḥ, nṛpaḥ — {bkra shis dang ni rnyed sla dang /} /{ba lang rnyed dang khyu nyid dang //} maṅgalo vallabhaḥ prokto govindaḥ bṛndarevamuḥ \n\n ma.mū.313kha/490. ba lang brtul zhugs|govratam — {ba lang brtul zhugs gnas} govratāṃ saṃśritāḥ la.vi.106kha/153. ba lang bdag|nā. gavāṃpatiḥ 1. bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa ba lang bdag dang}…{de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena …āyuṣmatā ca gavāṃpatinā…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; {nyan thos kyi dge 'dun chen po}…{'di lta ste/}\n{'od srung chen po'i bu dang}…{ba lang bdag dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…gavāṃpatiḥ ma.mū.99kha/9; {'di lta ste/} {gnas brtan shA ri'i bu dang}… {ba lang bdag dang}…{ma 'gags pa dang /} {de dag dang nyan thos chen po gzhan dag dang} tadyathā—sthavireṇa ca śāriputreṇa…gavāṃpatinā ca…aniruddhena ca \n etaiścānyaiśca…mahāśrāvakaiḥ su.vyū.195kha/254 2. yaśodasacivaḥ — {de nas grags sbyin grogs po ni/} /{dpal dang ldan pa rnams kyi mchog/} /{dri med gang po lag bzang dang /} /{ba glang bdag ces bya ba bzhis//} tato yaśodasacivāścatvāraḥ śrīmatāṃ varāḥ \n vimalākhyaḥ subāhuśca pūrṇako'tha gavāṃpatiḥ \n\n a.ka.81kha/62.88. ba lang gnas|goṣṭham, gosthānam — {de bzhin chu bo'i ngogs gtsang dang /} /{ba lang gnas dang mtsho chen dang //} nadīkūle śucau tathā \n\n goṣṭhe mahāpure (?sare) cāpi ma. mū.155ka/69. ba lang gnas pa|gokulikāḥ, nikāyaviśeṣaḥ lo.ko.1601. ba lang rna|= {ba lang rna ba/} ba lang rna ba|gokarṇaḥ 1. mṛgabhedaḥ — kṛṣṇasāra…\n gokarṇapṛṣataiṇarśyarohitāścamaro mṛgāḥ \n\n a.ko.167ka/2.5.10; gokarṇasadṛśakarṇatvād gokarṇaḥ a.vi.2.5. 10 2. parimāṇabhedaḥ — prādeśatālagokarṇāstarjanyādiyute tate \n\n a.ko.176ka/2.6.83; gokarṇākṛtiratrāstīti gokarṇaḥ a.vi.2.6.83; anāmikayā saha vitate'ṅguṣṭhe gokarṇaḥ syāt a.pā.2.6.83. ba lang sna 'dra|vi. goṇanāsakaḥ — {glang chen sna 'dra rta sna 'dra/} /{ba lang sna 'dra spre'u sna 'dra//} hastināsā aśvanāsā goṇamarkaṭanāsakāḥ \n vi.sū.5ka/5. ba lang spyod|nā. godānīyaḥ, dvīpaḥ — {de 'og ba glang spyod gling dang /} /{de nas byang gi sgra mi snyan/} /{lhun po yi ni ngos rnams kyang /} /{nyams med bstan pas bsrungs bar gyur//} godānīyaṃ tato dvīpamathottarakurūnapi \n pārśvāni sa sumerośca śaśāsāhataśāsanaḥ \n\n a.ka.40kha/4.50; abhi.ko.9ka/3.55; dra.— {nub kyi ba lang spyod/} ba lang spyod gling|= {ba lang spyod/} ba lang byung|= {ba byung /} ba lang mig|gavākṣaḥ, vātāyanam śa.ko.858. ba lang min|agauḥ — {ba lang min las log bdag de/} /{zhe na gcig la gcig brten 'gyur/} /{ba lang grub pas sel don yin/} /{zhe na sel bar rtog pa brdzun//} sa cedagonivṛttyātmā bhavedanyonyasaṃśrayaḥ \n siddhaśced gaurapohārthaṃ vṛthā'pohaprakalpanam \n\n ta.sa.35kha/371; ta.sa.36ka/375. ba lang mo|1. gau, strīgoḥ —{ba lang mo ni mA ma kI} gaurmāmakī vi.pra.166kha/3.149 2. = {glang chen mo} vaśā, kariṇī — hāstikaṃ gajatā vṛnde kariṇī dhenukā vaśā \n\n a.ko.188ka/2.8.36; vaṣṭi kāmayate gajamiti vaśā \n vaśa kāntau a.vi.2.8.36; kariṇī ma.vyu.4804 (74ka). ba lang rmig rjes|goṣpadam — {de lta mod kyi sa rdul dang /} /{rgya mtsho ba lang rmig rjes kyi/} /{khyad par gang yin sangs rgyas dang /} /{byang chub sems dpa'i khyad de nyid//} atha cāṇoḥ pṛthivyāśca goṣpadasyodadheśca yat \n antaraṃ bodhisattvānāṃ buddhasya ca tadantaram \n\n ra.vi.102kha/52. ba lang rmig pa|=({go k+Shu ra ka} pā.bhe.) gokṣurakaḥ — palaṅkaṣā tvikṣugandhā śvadaṃṣṭrā svādukaṇṭakaḥ \n\n gokaṇṭako gokṣurakaḥ a.ko.161ka/2.4.99; gavi bhūmau kṣura iva pādaduḥkhahetutvād gokṣurakaḥ a.vi.2.4.99; kṣurakaḥ — {k+Shu ra ka ni khu byug mig ba lang rmig pa sbum can shing} śrī.ko.169kha \n ba lang tshe|= {ba lang 'tshe/} ba lang tshogs|= {ba tshogs/} ba lang 'tshe|= {spyang ki} gomāyuḥ, śṛgālaḥ — {ngang pa dang ni bung ba'i sgra/} /{glu yi mtha' nas mnyan par bya/} /{ba lang 'tshe yi sgra yang ni/} /{phyi rol tshal du mtshon bya dang //} rutaṃ haṃsasya bhṛṅgasya śrūyate gītaśeṣataḥ \n gomāyorapi śabdaṃ ca bāhyodyāne tu lakṣayet \n\n he.ta.20ka/64. ba lang 'tsho ba|gorakṣyam — {gzhan gyi las dang gzhan gyi bya ba dag la grogs byed du 'gro ste/} {'di lta ste/} {zhing las dang tshong bya ba dang ba lang 'tsho ba dang}…{grangs bzung ba dang lag rtsis bya ba} parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati yaduta kṛṣivaṇijyāgorakṣya…saṃkhyāmudrāyām bo.bhū.6ka/4. ba lang rdzi|1. gopālaḥ — {ba lang rdzi dang phyugs rdzi dag la gtad de zan la 'gro bar bya'o//} bhaktāyāvalokya gopālapaśupālakān gamanam vi.sū.19kha/23; gopālakaḥ — {ba lang rdzis smras pa} gopālaka uvāca jā.mā.38kha/45; ābhīraḥ — {ba lang rdzi la sogs pa'i tshig/} /{snyan ngag la zur chag ces gnas//} ābhīrādigiraḥ kāvyeṣvapabhraṃśa iti sthitiḥ \n kā.ā.319kha/1.36; {ba rdzi de mtshungs nad kyis gzir ba zhig/} /{btsal nas dben pa'i gnas su bos byas te//} anviṣya tattulyagadābhibhūtamābhīramekāntamathā''nināya \n\n a.ka.58kha/59.82 2. govindaḥ, goṣṭhādhyakṣaḥ — goṣṭhādhyakṣe'pi govindaḥ a.ko.224kha/3.3.91; gā vindatīti govindaḥ \n vidḶ lābhe a.vi.3.3.91. ba lang rji bo'i bdag|= {ba lang rdzi'i bdag po/} ba lang rji mo|gopā — {rgyal po'ang rang gi btsun mo rnams/} /{tshul khrims kyis dbul nyid shes nas/} /{ba glang rdzi mo de nyid ni/} /{'gro ba gsum na dag par sems//} rājā'pi nijajāyānāṃ jñātvā śīladaridratām \n mene gopāṃ manaḥsveva tāṃ jagattritaye satīm \n\n a.ka.144ka/14. 60; gopāṅganā — {de nas ba glang rdzi mo zhig/} /{mngon phyogs ngang tshul bden pa'i tshig/} /{smras nas glang mo la reg pa//} atha gopāṅganā'bhyetya śīlasatyopayācanam \n kṛtvā pasparśa kariṇīm a.ka.144ka/14.59. ba lang rji'i bdag po|gopapatiḥ, gokulādhipaḥ — {ba glang rdzi yi bdag po de'i/} /{chung ma pi wang glu mkhan mas/} /{rgyal po'i bu mthong de nas ni/} /{mngon par 'dod ldan nyid du gyur//} tasya gopapateḥ patnī gītavīṇāvicakṣaṇā \n paśyantī rājatanayaṃ prayayau sābhilāṣatām \n a.ka.261kha/31.27; gokulādhipaḥ — {de nas ba glang rdzi bo'i bdag/} /{gnas der yang dag 'ongs pa yis/} /{rgyal sras long ba mthong nas ni/} /{de yi gdung ba 'phos par gyur//} atrāntare samāyātastaṃ deśaṃ gokulādhipaḥ \n rājaputraṃ vilokyāndhamabhūt saṃkrāntatadvyathaḥ \n\n a.ka.261ka/31.23. ba lang bzhon ma|godhenuḥ — {dper na be'u med pa'i bzhon ma 'on cig ces bya bas be'u bkag pas ba lang bzhon ma rtogs pa lta bu yin pas} ‘avatsā dhenurānīyatām’ iti yathā vatsapratiṣedhena godhenoriti ta.pa.2ka/449; payasvinī gauḥ — {dpal dang ldan pa'i rin chen ba bzhon dang //} śrīmanti ratnāni payasvinīrgāḥ \n jā.mā.10ka/10. ba lang gzugs|gorūpam — {der ni 'di ltar rigs 'gyur te/} /{ba lang gzugs kyi yan lag dang /} /{ba min yan lag kha cig ni/} /{mtshungs pa'i rgyu las shes pa yin//} evaṃ tu yujyate tatra gorūpāvayavaiḥ saha \n gavayāvayavāḥ kecit tulyapratyayahetavaḥ \n\n ta.sa.56kha/547; gopiṇḍaḥ — {gnas skabs de nyid tshe na yang /} /{des na de yi phyugs nyid du/} /{mtshungs pa'i rnam shes gang skyes pa/} /{de yi dpe ni ba lang gzugs//} tasyāmeva tvavasthāyāṃ yadvijñānaṃ pravartate \n paśunaitena tulyo'sau gopiṇḍa iti sopamā \n\n ta.sa.56kha/544. ba lang yod pa|vi. gogataḥ — {dam bca'i don dang yul gcig phyir/} /{ba lang yod pa rtags nyid min//} pratijñārthaikadeśatvād gogatasya na liṅgatā \n ta.sa.56kha/546. ba lang rwa|• saṃ. gośṛṅgam, goviṣāṇam — {gang lugs ba lang rwa co ltar/} /{gya gyu} gośṛṅgakuṭilā yasya nītiḥ a.ka.126kha/66.11; \n\n• nā. goviṣāṇaḥ, amātyaḥ — {gang lugs ba lang rwa co ltar/} /{gya gyu gzhan gyis mi shes pa/} /{blon po chen po ba glang rwa/} /{zhes pa de yi mdza' bor gyur//} goviṣāṇābhidhastasya mahāmātyaḥ priyo'bhavat \n gośṛṅgakuṭilā yasya nītirna jñāyate paraiḥ \n\n a.ka.126kha/66.11. ba lang rwa co|= {ba lang rwa/} ba lang so 'dra|vi. goṇadantakaḥ — {glang chen so 'dra rta so 'dra/} /{ba lang so 'dra spre'u'i so 'dra//} hastidantā aśvadantā goṇamarkaṭadantakāḥ \n vi.sū.5ka/5. ba lang srung dbang|nā. gopendraḥ, nṛpaḥ — {ba lang srung dbang zla ba'i sde/} /{'dod lha de bzhin ma ga d+ha//} gopendro indra(candra bho.pā.)senaśca pradyumno mādhava(māgadha bho. pā.)stadā \n\n ma.mū.313kha/490. ba lang gsod pa|• saṃ. gosavaḥ — {gang gis ba lang gsod pa la sogs pa dang bgrod par bya ba ma yin pa la 'gro ba la sogs pa'i spyod pa gsal bar byed pa'i phyir} yena gosavādiṣvagamyagamanādayo'samācārāḥ samprakāśitā iti ta.pa.326ka/1121; \n\n• vi. goghātakaḥ ma.vyu.3761 (62kha). ba lang lhas|balajam, gopuram — {ba la dzaM ni sa dang zhing /} /{lo tog yul dang ba lang lhas//} śrī.ko.176kha \n ba las byung|= {ba byung /} ba lA|balā, kṣupaviśeṣaḥ — {gze ma k+Shu ra dang ni rtsa brgya pa/} /{bA na ri nA ga ba lA ba lA/} /{phye ma 'o thug byas 'di btung bar bya/} /{de yis 'khrig pa lan brgyar nus pa yin//} gokṣurakaḥ kṣurakaḥ śatamūlī vānarī nāgabalā'tibalā ca \n cūrṇamidaṃ payasā niśi peyaṃ yasya gṛhe pramadāśatamasti \n\n yo.śa.6kha/96. ba li|valiḥ, puṣpabhedaḥ ma.vyu.6209 (88kha). ba lu|tālīsaḥ yo.śa.3ka/31; ma.vyu.4207. ba lung kha lung|mātuluṅgam ma.vyu.5810 (84kha). ba sha ka|= {bA sha ka/} ba ShaT|vaṣaṭ — o~{M yig dang po dang swA hA'i mtha' can sngags su 'gyur ro//}… {de nyid ba ShaT mtha' ni dbang la'o//} OMkārādisvāhānto mantro bhavati…sa eva vaṣaḍanto vaśye tathaiva vi.pra.142ka/3.80. ba so|dantaḥ — {rdo rje rin po che'i ra ba de dag thams cad kyang}…{'dzam bu chu klung gi gser gyi lan kan dang ba so mdzes par bkye ba dngul rin po che'i ba so} \n{'phreng ba mdzes pas brgyan pa} sarve ca vajraratnamahāprākārā…jāmbūnadakanakakṣoḍakaruciradantamālāracitā rajatamaṇiruciradantamālāracitā ga.vyū.28ka/124. ba so mkhan gyi slob dpon|dantakalācāryaḥ—{yul dbus su ba so mkhan gyi slob dpon zhig byung nas ba so 'bras tsam bre'u chung gang khyer nas yul nas can du song ngo //} madhyadeśād dantakalācāryo dantataṇḍulānāṃ prasthamādāya yavanaviṣayaṃ gataḥ vi.va.285ka/1.102. baM gis rnam par brgyan|vi. vaṃkārabhūṣitam — {e yi cha byad bzang po gang /} /{dbus su ba}~{M gyis rnam par brgyan/} {bde ba thams cad kyi ni gnas/} /{sangs rgyas rin chen za ma tog//} ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitam \n ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam \n\n he.ta.16kha/52. bak+ku la|= {ba ku la/} bag|• avya. = {bag tsam} manāk — {dpal mo g}.{yo ba nyid kyis 'phral la nges pa btang gyur pa'i/} /{rin chen 'byung gnas dag ni bag kyang dman par gyur pa med//} tyaktasya cañcalatayā sahasaiva lakṣmyā ratnākarasya na manāgapi hīnatā'bhūt \n a.ka.180ka/79.54; \n\n• vi. leśaḥ—{bdag la sogs pa ni bag kyang med do//} na tvātmādileśo'pi asti abhi.bhā.33ka/995; dra. {bag zan} piṇḍikā vi.sū.6ka/6; \n\n• saṃ. = {bag ma} vadhūḥ—{'di yi bag gsar bdag gi ni/} /{bu mo gos kyis mdzes ma 'di//} iyaṃ cīvarakanyā ca matsutā'sya navā vadhūḥ \n a.ka.365ka/48.85; \n\n• dra. {bag yod pa} apramādaḥ śi.sa.191kha/191; {bag med pa} pramādaḥ tri.bhā.156kha/58. bag rkyong bzhugs|vi. svasthaḥ — {dpon khyod bag rkyong bzhugs te/} {rtsa ba 'bras bu sna tshogs gsol bar mdzod cig} tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho vi.va.215kha/1.92. bag 'khums pa|1. maṅkubhāvaḥ — {byang chub sems dpa' gzhan gyi sems dang mthun par byed pa ni gzhan dag la 'phya bar yang mi byed}…{de bag 'khums par mi byed do//} na ca paracittānuvartī bodhisattvaḥ paramavahasati…na maṅkubhāvamasyopasaṃharati bo.bhū.81ka/103; viḍambanā — {skabs gsum pa yi dpal 'byor ni/} /{bdag gi dpung pa'i stobs kyis bskyangs/} /{de las re zhig stan phyed kyis/} /{bag 'khums 'di ni yongs mi bzod//} tridaśānāmiyaṃ lakṣmīrmadbāhubalapālitā \n tadimāṃ na sahe tāvadardhāsanaviḍambanām \n\n a.ka.45ka/4.103 2. avalīnatā— {byas kyang rung ma byas kyang rung kha na ma tho ba des sems bag la 'khums pa'i 'dzem pa gang yin pa de ni ngo tsha shes pa'o//} tenāvadyena kṛtenākṛtena vā yā cittasyāvalīnatā lajjā sā hrīḥ tri.bhā.156ka/56. bag 'khums pa med pa|asaṅkocaḥ—{lam de dang mi mthun par smra ba 'ongs pa rnams la bag 'khums pa med pa'i phyir dang} tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṅkocāt bo.bhū.198ka/266. bag 'khums par mi 'gyur|kri. na viṣādamāpadyate — {sems mi 'gong kun tu mi zhum bag mi tsha bag 'khums par mi 'gyur} cittaṃ nāvalīyate, na saṃlīyate, na viṣīdati, na viṣādamāpadyate a.sā.4ka/3. bag can|=(?) ajñasattvaḥ — {de la bag can rnams kyis cis mi brten//} nāśrīyate tatkathamajñasattvaiḥ bo.a.2kha/1.13. bag cos 'grim pa|= {bag chos 'grim pa/} bag chags|• saṃ. 1. vāsanā — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de dag la/} /{skye ba gzhan gyi bag chags bzhin du bdag gi yid ni chags las rnam par mi grol lo//} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī no janmāntaravāsanā iva manaḥ saktaṃ vimuñcati me \n\n a.ka.106ka/10.71; {so so rang gi kun gzhi la rang gi nyon mongs pa'i bag chags dag nas chos la bdag med pa mthong ba'i phyir ting nge 'dzin gyi bde ba la gnas pa thob nas nyan thos rnams kyang rgyal ba'i sku'i sku nyid rab tu 'thob par 'gyur ro//} pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate la.a.80kha/28; {med pa'i tha snyad ni bag chags kyi dbang gis 'ga' kho nar 'gyur gyi/} {gzhan du ma yin no zhes bya ba ni rnam par dbye ba'o//} abhāvavyavahārastu vāsanānurodhāt kvacideva bhavati nānyatreti vibhāgaḥ pra.a.5kha/7; vāsaḥ — \n{de bzhin skye la rang byung nyid/} /{ma rig bag chags sa yis bsgribs//} svayaṃbhūtvaṃ tathā'vidyāvāsabhūmyāvṛtā janāḥ \n\n ra.vi.110ka/69; adhivāsaḥ — {rab rgyas me tog mtshungs pas til rnams dag la bsgo ba bzhin/} /{srog chags rnams la rang gi bag chags bzhag nas 'gro bar 'gyur//} gacchanti jantuṣu lasatkusumopamāni līnaṃ tileṣviva nidhāya nijādhivāsam \n\n a.ka.141ka/68. 1; vāsanam — {des ni bag chags rtogs dang zhi ba dang rab tu rtogs pas rnam par grol bar byed/} {thos pas ni sems la bag chags kyi sgo nas so//} vāsanabodhanaśamanaprativedhaistadvimocayati \n śrutena cittavāsanataḥ sū. vyā.164kha/55 2. = {bag chags nyid} vāsanatā — {rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston} yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19; \n\n\n• pā. bhāvanā, saṃskārabhedaḥ — {'dus byas pa ni rnam pa gsum ste/} {shugs dang bag chags dang gnas pa 'jog pa'o//} trividhaḥ saṃskāraḥ—vegaḥ, bhāvanā, sthitasthāpakaśca ta.pa.285ka/282. bag chags kyi kun 'byung ba|pā. vāsanāsamudayaḥ, samudayabhedaḥ — ({kun 'byung ba} ){rnam pa gsum ni bag chags kyi kun 'byung ba dang kun nas 'byung ba'i kun 'byung ba dang ma bral ba'i kun 'byung ba'o//} trividhaḥ samudayaḥ—vāsanāsamudayaḥ, samutthānasamudayaḥ, avisaṃyogasamudayaśca ma.ṭī.247kha/91. bag chags kyi rgyu|vāsanāhetuḥ lo.ko.1604. bag chags kyi nyon mongs pa|vāsanakleśaḥ — {kun nas ldang ba'i nyon mongs pa rab tu spangs nas bag chags kyi nyon mongs pa rab tu ma spangs pa} paryutthānakleśaprahīṇo vāsanakleśāprahīṇaḥ la.a.80ka/27. bag chags kyi rnam par rig pa|pā. vāsanāvijñaptiḥ, durvijñānavijñaptibhedaḥ — {rnam par shes par dka' ba'i rnam par rig pa bdun ni 'di lta ste/} {ma rig pa'i rnam par rig pa}…{bag chags kyi rnam par rig pa} saptavidhā durvijñānā vijñaptiḥ, tadyathā — asaṃviditavijñaptiḥ …vāsanāvijñaptiḥ abhi.sa.bhā.16ka/21. bag chags kyi mtshams sbyor ba thibs po rab tu rgyu ba|vāsanānusandhigahanopacāraḥ—{de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te}…{bag chags kyi mtshams sbyor ba thibs po rab tu rgyu ba dang} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…vāsanānusaṃdhigahanopacāraṃ ca da.bhū.251kha/49. bag chags kyi sa bon|vāsanābījam — {bag chags kyi sa bon ma 'gags pa'i phyir ni ma 'gags pa'o//} vāsanābījānirodhādaniruddhāḥ la.a.72kha/20. bag chags kyis bsgos pa|• bhū.kā.kṛ. vāsitaḥ—{thog ma med pa'i dus nas dngos po dang dngos po med par spros pa'i bag chags kyis bsgos pa'i blo can rnams} anādikālabhāvābhāvaprapañcavāsitamatayaḥ la.a.122kha/69; \n\n• saṃ. vāsanāvāsitatā — {lam gyi rgyud gang dang ji ltar 'brel ba'i bag chags kyis bsgos pa dang /}…{mthar gyis bsgos pa dang /}…{rab tu shes so//} yathāgatisambandhavāsanāvāsitatāṃ ca…anupūrvādhivāsitatāṃ ca …prajānāti da.bhū.253kha/50. bag chags brkal stabs|= {bag chags las brkal ba'i stabs/} bag chags rgyu las byung|vi. vāsanāhetukaḥ — {'jig rten bag chags rgyu las byung /} /{gang na'ang med min yod med min/} /{bdag med chos mkhas gang dag gis/} /{mthong na rnam par grol bar 'gyur//} vāsanāhetukaṃ lokaṃ nāsanna sadasatkvacit \n ye paśyanti vimucyante dharmanairātmyakovidāḥ \n\n la.a.175kha/137. bag chags gcig gi rgyu las byung|vi. ekavāsanahetukaḥ — {phan tshun ma gyes 'brel pa yi/} /{bag chags gcig gi rgyu las byung /} /{gnyis po blo bur byung ba'i phyir/} /{mi rnams kyi ni sems mi skye//} anyonyābhinnasambandhādekavāsanahetukāḥ \n āgantukatvāttaddvayorna cittaṃ jāyate nṛṇām \n\n la.a.176ka/139. bag chags bcas|vi. savāsanaḥ — {rnam kun mngon par byang chub dang /} /{dri ma bag chags bcas spangs pa//} sarvākārābhisaṃbodhiḥ savāsanamaloddhṛtiḥ \n ra.vi.104kha/56; {nyes pa bag chags bcas de yang /} /{skyob pa gcig pu la mi mnga'//} savāsanāśca te doṣā na santyekasya tāyinaḥ \n śa.bu.110ka/3; {bdud rtsi'i go 'phang brnyes zhes bya ba ni bag chags dang bcas pa'i nyon mongs pa ma lus pa zhi ba'i mtshan nyid kyi mya ngan las 'das pa'i go 'phang thob pa zhes bya ba'i don to//} prāptāmṛtapada iti prāptasavāsanāśeṣakleśopaśamalakṣaṇanirvāṇapada ityarthaḥ ta.pa.316ka/1099. bag chags 'jog pa|vāsanāyāḥ pratiṣṭhāpanam — {'debs pa'i phyir ni 'du byed rnams kyis rnam par shes pa la las kyi bag chags 'jog pa'i phyir ro//} ropaṇāt saṃskārairvijñāne karmavāsanāyāḥ pratiṣṭhāpanāt ma.bhā. 3kha/28. bag chags stobs las byung|vi. vāsanābalabhāvī—{des na mi nyams myong goms bas/} /{de ni bag chags stobs las byung /} /{de dag rnam rtog dngos nyid kyis/} /{da ltar ba yi rnam rtog bzhin//} tannāmasaṃstavābhyāsavāsanābalabhāvyasau \n teṣāṃ vikalparūpatvād vikalpa iva samprati \n\n ta.sa.71ka/664. bag chags dang bcas|= {bag chags bcas/} bag chags dang bcas te spangs pa|pā. savāsanaprahāṇam, prahāṇasampadbhedaḥ — {spangs pa phun sum tshogs pa yang rnam pa bzhi ste/} {nyon mongs pa thams cad spangs pa dang /} {gtan du spangs pa dang /} {bag chags dang bcas te spangs pa dang /} {ting nge 'dzin dang snyoms par 'jug pa'i sgrib pa thams cad spangs pa'o//} caturvidhā prahāṇasampat —sarvakleśaprahāṇam, atyantaprahāṇam, savāsanaprahāṇam, sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca abhi.bhā.58ka/1097. bag chags dang bcas pa|= {bag chags bcas/} bag chags 'debs par byed|kri. vāsanāṃ kṣipate — {rnam par shes dang bcas pa'i yid/} /{rtag tu bag chags 'debs par byed//} manaśca saha vijñānairvāsanāṃ kṣipate sadā \n\n la.a.167ka/121. bag chags phal pa|prākṛtavāsanā — {lha yi rnam pa'i gzugs kyis ni/} /{bzhin lag kha dog gnas pa ni/} /{skyes pa tsam gyis rnam par gnas/} /{'on kyang bag chags phal pas so//} devatāyogarūpaṃ tu jātamātre vyavasthitaḥ \n bhujamukhavarṇasthānāt kiṃ tu prākṛtavāsanā \n\n he.ta.16ka/50. bag chags yongs su smin pa|vāsanāparipākaḥ — {don byed pa la mi slu ba ni sngar gyi don nyams su myong ba'i bag chags yongs su smin pa'i tshad ma gzhan las byung ba yin no zhes bya bar nges par bya'o//} arthakriyāsaṃvādastu pūrvārthānubhavavāsanāparipākādeva pramāṇāntarād bhavatītyavaseyam ta.pa.18kha/484. bag chags las brgal ba'i stabs|vāsanottīrṇagatiḥ lo.ko.1604. bag chags las byung|= {bag chags las byung ba/} bag chags las byung ba|vi. vāsanoditaḥ — {thog ma med nyes rnam par 'brel/} /{don snang bag chags rnams las byung //} anādidoṣasambaddhamarthābhāvāsanoditam \n la. a.191kha/164; vāsanodbhūtaḥ — {thog ma med pa'i bag chags las byung ba'i rnam par rtog pa'i mthar thug pa'i sgra las byung ba} anādivāsanodbhūtavikalpapariniṣṭhitaḥ śābdaḥ ta.pa.200kha/867. bag che|vi. apramādī — {grang ba dang tsha ba dang char 'bab pa la sogs pa'i sdug bsngal la ni ji mi snyam bag che la brtan pa dang ni ldan} śītoṣṇavarṣādiparikhedasahiṣṇurapramādī dhṛtimān jā.mā.79kha/92. bag chos|khādyakam — {gnas khang dang zas la bsko ba dang thug pa dang bag chos dang shing tog 'brim pa bsko bar bya'o//} sammanyeran vihārabhaktoddeśakayavāgūkhādyakaphalabhājakam vi.sū.93ka/111. bag chos 'brim pa|khādyakacārakaḥ ma.vyu.9059(125ka). bag mchis pa|vi. apramattaḥ — {snying rje chen po dang ldan pa}… {bag mchis pa} mahākāruṇikānāṃ… apramattānām sa.pra.22ka/3. bag nyal|= {bag la nyal ba/} bag dang bcas pa|vi. apramattaḥ — {sems can}…/{bag med gyur pa rnams kyi ni/} /{grogs bzang bag dang bcas pa lags//} apramattaḥ pramattānāṃ sattvānāṃ bhadrabāndhavaḥ \n\n śa.bu.115kha/137; apragalbhaḥ—{rtag tu skyon med 'tshol ba dang /} /{zhum zhing bag dang bcas pa dang /} /{'tsho ba skyon med lta ba dang /} /{ngo tsha shes pa'i 'tsho mi bde//} hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā \n\n jā.mā.89kha/102. bag dro|= {cung dro} kavoṣṇam, īṣaduṣṇam — koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati \n a.ko.136ka/1.3. 35; īṣaduṣṇaṃ kavoṣṇam a.vi.1.3.35. bag non pa|stambhitatvam — {skad cig de la sems can gang la yang gnod pa'am 'jigs pa'am dngangs pa'am bag non pa med par gyur to//} na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vā'bhūt la.vi.30kha/39. bag phab|• vi. visrabdhaḥ — {sems dpa' chen po de re zhig cig gnyid kyis log nas bag phab ste nyal zhing 'dug pa la} sa kadācittasya mahāsattvasya visrabdhaprasuptasya nidrāvaśādvā jā.mā.207kha/241; \n\n\n• saṃ. visrambhaḥ — {ji srid bag phab bde bar gnyid log pa//} yāvacca visrambhasukhaprasuptaḥ jā.mā.143ka/165; {khyed kyis nga la gus pa dang bcas par byams pa dang bag phab ste gang smras pa} yadapi cāsmatpremabahumānāvarjitaṃ praṇayavisrambhagarbhamabhidhīyate bhavadbhiḥ jā.mā.42ka/49. bag phab ste|samāśvasya lo.ko.1604. bag phab pa|= {bag phab/} bag phebs|= {bag phebs pa/} bag phebs pa|• bhū.kā.kṛ. viśvastaḥ — {gang gi tshe bag phebs par gnas par gyur pa de'i tshe de rnams la rtsa ba dang lo ma dang me tog dang 'bras bu dang so shing dag 'bul bar byed do//} yadā viśvastasaṃvāsaḥ saṃvṛttastadā teṣāṃ mūlapatrapuṣpaphaladantakāṣṭhairupasaṃhāraṃ karoti vi.va.123kha/1.12; samāśvastaḥ — {de nas ri 'or na gnas pa'i skye bo'i tshogs de bag phebs so//} tato'sau karvaṭakanivāsī janakāyaḥ samāśvastaḥ vi.va.148kha/1.37; \n\n• vi. = {mdza' bo} vallabhaḥ — abhīṣṭe'bhīpsitaṃ hṛdyaṃ dayitaṃ vallabhaṃ priyam \n\n a.ko.210ka/3.1.53; vallate prīṇātīti vallabham \n valla prītau a.vi.3. 1.53. bag phye|kaṇikaḥ ma.vyu.5698 (83kha). bag ma|vivāhaḥ — {de nas bag ma'i dga' ston chen po la/} /{cho ga bzhin zhugs grub bdag bu mo yi/} /{lag bzung reg pa gsar pa'i bdud rtsi yis/} /{rig 'dzin rgyal po'i bu ni dga' bar gyur//} tataḥ pravṛtte vidhivadvivāhamahotsave siddhanṛpātmajāyāḥ \n pāṇigrahasparśanavāmṛtena nananda vidyādhararājasūnuḥ \n\n a.ka.303kha/108.107; {mi dbang bu mo lag par lag bkod cing /} /{bag ma'i bsreg rdzas me la rnam par bkod//} narendrakanyākarasaktapāṇirvivāhahavyāvahitaṃ hutāśam \n a.ka.124kha/65.71; udvāhaḥ — {bag ma'i cho gas rab tu sbyar byas pa/} /{mchod yon bsten pa de dag rgyal po'i khyams/} /{glu dang gar ldan mtho ris ltar mdzes pa/} /{rin chen stan bkod dga' ston 'os par song //} nirvartitodvāhavidhiprabandhau tau gītanṛtyocitanākakāntam \n vinyastaratnāsanamarghyabhājau rājāṅgaṇaṃ jagmaturutsavārham \n\n a.ka.303kha/108.109; pariṇayaḥ — {de nas grub pa'i bdag po ni/} /{phun tshogs mang ba'i khyim dag tu/} /{bu mo bag ma'i dga' ston dag/} /{rtsom pa'i chas ni rab tu bstar//} tataḥ siddhādhināthasya bhavane bhūrisampadaḥ \n sutāpariṇayārambhasambhāraḥ samavartata \n\n a.ka.302kha/108.98; varaṇam—{de nyid kho na'i nyi ma la/} /{yun ring bsams pas don gnyer ba/} /{nu ma'i khur gyis gzir ba de'i/} /{bag mar slong pa'i skyes pa 'ongs//} tasminneva dine tasyāściracintābhirarthitaḥ \n varaḥ stanabharārtāyā varaṇārthī samāyayau \n\n a.ka.323kha/40.193. bag ma mchis par gnas pa|vi. pramādavihārī — {lha rgyags shing bag ma mchis par gnas pa rnams kyis kyang lha yul bor te/} {bcom ldan 'das la mchod pa bgyid pa} devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayānapahāya bhagavantaṃ pūjayanti a.śa.48ka/41. bag ma gtong ba|āvāhaḥ — {bag ma gtong ba dang bag ma len pa dang lhag par za ba dang 'dus shing za ba rnams dang} āvāhavivāhābhakṣaṇasambhakṣaṇeṣu bo.bhū.4kha/4. bag ma blang ba'i 'brel pa|vivāhasambandhaḥ — {gzhan yang bdag gi bkas khyed rnams kyi rdo rje'i rigs dang lhan cig tu bza' ba dang btung ba dang bag ma blang ba'i 'brel pa dag kyang bya'o//} anyacca mamā''jñayā bhavadbhirvajrakulena sārddhaṃ khānapānaṃ kartavyaṃ vivāhasambandhaśceti vi.pra.128kha/1, pṛ.27. bag ma len|= {bag ma len pa/} bag ma len pa|• kri. vivāho bhaviṣyati — {zhag bdun na bag mar len no//} saptame divase vivāho bhaviṣyati a.śa.211ka/194; \n\n\n• saṃ. vivāhaḥ — {lang tsho skad cig 'jig pa dang /} /{srog ni chu rlabs g}.{yo ba'i tshe/} /{rgyal srid rmi lam bag ma len/} /{rmongs pa'i rtsa 'dir bdag blo med/} kṣaṇakṣayiṇi tāruṇye jīvite vīcicañcale \n rājye svapnavivāhe'smin mohamūle na me matiḥ \n\n a.ka.247kha/29.5; {bag ma len pa na lag pa 'dzin pa} vivāhe pāṇigrahaṇam vi.pra.58ka/4.100; pariṇayaḥ — {de nas len la nye ba'i tshe/} /{rgyal la rgyal sras kyis smras pa/} /{yab gcig bag ma len pa 'di/} /{da lta bdag la thob 'dod med//} pratyāsannavivāho'tha nṛpaṃ rājasuto'bhyadhāt \n prāptaḥ pariṇayastāta sampratyeṣa na me mataḥ \n\n a.ka.260ka/31.7. bag ma gsar pa|navavadhūḥ — {bag ma gsar pa'i tshul bzhin du/} /{ngo tsha 'jigs dang bsdams te bzhag//} sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ \n\n bo.a.30ka/8.166. bag ma'i khrus|udvāhasnānam — {khyod kyi bag ma'i khrus kyi dus ni}… {sgrogs par byed} udvāhasnānavelāṃ kathayati bhavataḥ nā.nā.235ka/91. bag mar gtang ran par gyur pa|vi.strī. pradeyā saṃvṛttā — {gang gi tshe bag mar gtang ran par gyur pa dang /} {rgyal po'i bu rnams dang blon po'i bu rnams dang tshong dpon gyi bu mang po rnams de slong du 'ong ngo //} yadā ca pradeyā saṃvṛttā, tadā tasyā bahavo yācanakā āgacchanti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca \n a.śa.206ka/190. bag mar btang ba|vivāhaḥ ma.vyu.9466 (130ka). bag mar phyin pa|vi. vivāhitaḥ, o tā — {gang la ma bag mar phyin pa de dang dga' ba nyams su myong ba med par bud med g}.{yem ma 'ga' zhig skyes bu gzhan dang phrad pas bu zhes bya ba'i 'bras bu dmigs pa} vivāhitabhartrā ca saha suratopabhogābhāve'pi kasyāścid duṣṭayoṣitaḥ parapuruṣasaṅgatyā sutā''khyaṃ kāryamupalabhyate ta.pa.287kha/1037. bag mar phyin zin pa|ūḍhā — {khyim du 'gro ba ni bag mar phyin zin pa'i bud med khyo'i khyim du 'gro ba'o//} ūḍhāyā yoṣito bhartṛgṛhāgamanam āvāhaḥ ta.pa.322ka/1111. bag mar blangs|= {bag mar blangs pa/} bag mar blangs pa|• bhū.kā.kṛ. pariṇītā — {des de dpal gyi 'byor pa chen pos bag mar blangs so//} tena mahatā śrīsamudayena pariṇītā vi.va.18kha/2.84; \n\n• saṃ. āvāhaḥ ma.vyu.9465 (130ka). bag mar len|= {bag ma len pa/} bag mar len pa|= {bag ma len pa/} bag mar slong ba|vi. varaṇārthī — {de nyid kho na'i nyi ma la/} /{yun ring bsams pas don gnyer ba/} /{nu ma'i khur gyis gzir ba de'i/} /{bag mar slong ba'i skyes pa 'ongs//} tasminneva dine tasyāściracintābhirarthitaḥ \n varaḥ stanabharārtāyā varaṇārthī samāyayau \n\n a.ka.323kha/40. 193. bag mi tsha|kri. na viṣīdati — {sems mi 'gong kun tu mi zhum bag mi tsha bag 'khums par mi 'gyur} cittaṃ nāvalīyate, na saṃlīyate, na viṣīdati, na viṣādamāpadyate a.sā.4ka/3. bag med|= {bag med pa/} bag med gyur|= {bag med par gyur pa/} bag med du gnas|vi. pramādavasatiḥ — {lkugs shing long ba'i gzugs can bag med du gnas skye bo bdag 'drar ma gyur cig/} mūkāndhapratimaḥ pramādavasatirmā mā'stu mādṛgjanaḥ a.ka.152kha/69.16. bag med pa|• saṃ. 1. pramādaḥ — {nga'i rtog chen gyi mig bag med pa'i gnyid kyis ma log cing dri ma med pas brtag par bya'o//} vo drakṣyāmi vyavadhūtapramādanidreṇa vimalena cāracakṣuṣā jā.mā.63ka/72 2. pramāditā—{'dul dang 'gal ba'i lam mi 'gro/} /{bag med pa la nga mi dga'//} rame na vinayonmārge dveṣmi cāhaṃ pramāditām \n jā.mā.50ka/58; \n\n• pā. pramādaḥ, kleśamahābhūmikadharmabhedaḥ — {rmongs dang bag med le lo dang /} /{ma dad pa dang rmugs dang rgod/} /{nyon mongs can la rtag tu 'byung //} mohaḥ pramādaḥ kauśīdyamāśraddhyaṃ styānamuddhavaḥ \n kliṣṭe sadaiva abhi.ko.5ka/2.26; {de la bag yod pa ni bag med pa'i gnyen po'o//} tatrāpramādaḥ pramādapratipakṣaḥ tri.bhā.156kha/58; \n\n• vi. pramattaḥ — {bag med pa ni le lo can rnams so//} pramattāḥ kuśīdāḥ sū.vyā..219kha/126; pramādī — {rten sa med pa'i sdig pa yi/} /{'dam du lhung zhing nyams gyur pa/} /{bag med bdag la rgyal ba ni/} /{yang dag dran pa skyabs su 'gyur//} patitasyāvasannasya pāpapaṅke pramādinaḥ \n anālambasya santrāṇaṃ jinasaṃsmaraṇaṃ mama \n\n a.ka.338kha/44.29; pramādinī — {de nas lha mo dpe med ma/} /{bdag po song bas bag med cing /} /{gzugs dang lang tsho'i dregs pas long /} /{rigs kyi lugs ni mthong ma gyur//} tataścānupamā devī patyau yāte pramādinī \n rūpayauvanadarpāndhā nāluloke kulasthitim \n\n a.ka.84kha/8.60; niṣṭhuraḥ — {ji ltar stag mos 'di'i lus mche bas smas par 'gyur na mi rung ngo snyam nas sos ha cang bag med par bzung ste yang phru gu mi khyer mi khrid la} yathā vyāghrī nātiniṣṭhureṇa dantagrahaṇena svapotamapaharati nayati—‘mā'sya daṃṣṭrayā śarīraṃ kṣataṃ bhūt’ iti abhi.sphu.322ka/1211. bag med pa la dga' ba|vi. pramādābhirataḥ — {bag med pa la dga' ba}… {ni bde 'gro'i lam yang rnam par sbyang bar mi nus na} pramādābhiratena…na śakyaṃ sugatipanthānamapi viśodhayitum rā.pa.250kha/152. bag med pa la sten par byed pa|pramādasevanatā — {yul 'khor skyong}…{kun 'dzin pa'i sems dang ldan pa dang ye shes dang bral ba dang bag med pa la sten par byed pa byang chub sems dpa' rnams kyi 'ching ba dang} ānigṛhītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisattvasya bandhanam rā.pa.236kha/132. bag med pa'i gnas|pramādapadam — {bag med pa'i gnas zhes bya ba ni bde ba las nyams pa'i rgyu yin pa'i phyir ro//} pramādapadamiti kuśalapracyutikāraṇamityarthaḥ abhi.sphu.155ka/881; pramādasthānam ma.vyu.6950 (99ka). bag med pa'i gnas su gyur pa|vi. pramādāspadabhūtam — {khyim na gnas pa}…{bag med pa'i gnas su gyur pa}…{rig nas} pramādāspadabhūtaṃ…gārhasthyamavetya jā.mā.31ka/36. bag med par gyur pa|vi. pramattaḥ — {de nas bzung ste gnyid log gam/} /{bag med gyur kyang bsod nams shugs/} /{rgyun mi 'chad par du ma zhig/} /{nam mkha' mnyam par rab tu 'byung //} tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ \n avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ \n\n bo.a.2kha/1.19. bag med par gnas pa|vi. pramādavihārī — {khyed ni rab tu bag med par gnas pa ste} atyantapramādavihāriṇo yūyam sa.pu.107ka/172. bag med spyod|vi. pramādacaritaḥ — {rgyal po bag med spyod la byang chub yod ma lags} nāsti pramādacaritasya narendra bodhiḥ rā.pa.248ka/148. bag med byed pa|kri. pramādyati — {mi gang bag med byed pa de/} /{skyes bu tha shal snying re rje//} ye pramādyanti manujāḥ śocyāste puruṣādhamāḥ \n\n vi.va.197ka/1.70. bag med dbang du gyur|vi. pramādatantraḥ — {mchod sbyin cho ga mtho ris them skas la/} /{ji ltar khyod thugs bag med dbang du gyur//} yajñābhidhāne suralokasetau pramādatantreva kathaṃ matiste \n\n jā.mā.61kha/71. bag med mi bya|kri. na pramādyet — {mkhas pas nor ni mang po dag/} /{rnyed nas bag med mi bya ste//} labdhvā hi vipulaṃ bhogaṃ na pramādyedvicakṣaṇaḥ \n vi.va.186ka/1.61. bag tsam|• avya. manāk — {cung zad ni bag tsam ste} īṣat manāk ta.pa.148ka/748; \n\n• saṃ. lavaḥ—{dka' bas bsgrubs pa'i dge ba'i nor bag tsam pa'i rkun po} duḥkhopāttakuśaladhanalavastainyeṣu śi.sa.101kha/101; leśaḥ— {de nyid dbye ba'i bag tsam zhig chos yang dag par sdud pa'i mdo las gsungs te} tadeva ca bhedaleśena dharmasaṅgītisūtre'bhihitam śi.sa.128ka/124; \n\n• pā. leśikam, saṅghāvaśeṣabhedaḥ ma.vyu.8377 (116ka); {gzhi med pa'o/} /{bag tsam mo//} amūlakaleśike vi.sū.50kha/64. bag tsam pa|= {bag tsam/} bag tsha ba|• saṃ. 1. = {'jigs pa} santrāsaḥ — {de mthong nas} …{bag tsha ba skye bar 'gyur ro//} tacca dṛṣṭvā…jāyate santrāsaḥ ga.vyū.26kha/123; pratibhayaḥ — {bag tsha ba dang 'jigs pa dang bcas par grags pa} sapratibhayabhairavasammatam ma.vyu.9254 (127kha); bhīḥ — darastrāso bhītirbhīḥ sādhvasaṃ bhayam a.ko.144ka/1.8.21; bibhetyasyā iti bhītiḥ, bhīśca, bhayaṃ ca \n ñibhī bhaye a.vi.1.8.21 2. viṣādaḥ — {nags tshal gyi dgo ba mo gcan gzan ma rungs pas gtses pa bzhin du 'jigs shing bag tsha bas ngo 'dzum ni 'gyur} vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī jā.mā.112kha/130 3. śāradyam — {gcan gzan gyi gnod pa'i 'jigs pa las kyang sems can rnams srung ngo}…{'khor du bag tsha ba'i 'jigs pa dang} kṣudramṛgabhayādapi sattvān rakṣati…pariṣacchāradyabhayādapi bo.bhū.79ka/101; \n\n• vi. bhītaḥ — {sdig to'i las byas kyis 'jigs shing bag tsha ba rnams kyi} pāpakarmādhyāpattibhayabhītānām ga.vyū.115kha/204; viklavaḥ — viklavo vihvalaḥ syāt a.ko.209ka/3.1.44; viklavate kātarībhavatīti viklavaḥ \n klava kātarye a.vi.3.1.44. bag tsha ba dang 'jigs pa dang bcas par grags pa|sapratibhayabhairavasammatam ma.vyu.9254 (127kha). bag tsha ba med pa|• vi. niḥśaṅkaḥ — {gang gis bag tsha ba med par 'gro ba snang ba dang bcas pa nyid} sālokatā, yato niḥśaṅko gacchati abhi.sphu.332kha/1233; viśāradaḥ—{bgo bsha' byed pa la ni bag tsha ba med/} {glo bur du 'ongs pa la ni dga'} saṃvibhāgaviśāradāḥ priyātithayaḥ jā.mā.63kha/73; asaṅkucitaḥ — {des snying rje med pa dang bag tsha ba med pa'i sems dang rab tu rangs pa'i sems kyis sdig pa} \n{thams cad lhag par spyod par byed} yenāyamaghṛṇacittaścāsaṅkucitacittaśca prahṛṣṭacittaśca sarvasyāya(?sarvaṃ pāpa)madhyācarati śrā.bhū.7kha/17; acchambhī — {chos thams cad bag tsha ba med pa'i phyir shes rab kyi pha rol tu phyin pa bag tsha ba med pa'o//} sarvadharmācchambhitatayā prajñāpāramitā acchambhī kau.pra. 142kha/95; ma.vyu.1821 (39ka); \n\n\n• saṃ. acchambhitatā — {chos thams cad bag tsha ba med pa'i phyir shes rab kyi pha rol tu phyin pa bag tsha ba med pa'o//} sarvadharmācchambhitatayā prajñāpāramitā acchambhī kau.pra.142kha/95. bag tsha med|= {bag tsha ba med pa/} bag tsha med pa|= {bag tsha ba med pa/} bag zan|piṇḍikā — {mchi ma 'dzag na nas kyi bag zan gyis bcad do//} cikkasapiṇḍikayā'kṣipradharaṇe pravidhānam vi.sū.6ka/6; dra. {bag zan las byas pa/} bag zan las byas pa|vi. piṣṭamayaḥ — {sngon gyi bskal pa la mchod sbyin pa gang gis mchod sbyin byed pa na bag zan las byas pa'i phyugs kyis so zhes thos la} śrūyate hi purākāle piṣṭamayaḥ paśuryenāyajanta yajvāna iti ta.pa.249kha/973. bag yangs|• saṃ. prasrabdhiḥ — {bag yangs kyi bde ba yang dag par bskyed pas sems can de dag gi lus kyang shin tu bde bar byed do//} āśrayaṃ caiṣāṃ prahṇādayāmi, prasrabdhisukhasañjananatayā ga.vyū.31kha/127; \n\n• vi. visrabdhaḥ {bag yangs su dri gtsang khang phyags pa'i 'og tu mnyan par yod par bsod snyoms la 'gro bar byed do//} sa visrabdho gandhakuṭīṃ sammṛjya paścācchrāvastīṃ piṇḍāya praviśati a.śa.264ka/242. bag yangs med|aprasrabdhiḥ — {lhag pa la ni bag yangs med de} aprasrabdhirūḍham vi.sū.28ka/35. bag yangs med pa|= {bag yangs med/} bag yangs su go phud pa|vi. parirakṣitaḥ — {de bag yangs su go phud pa'i phru ma brdzi zhing bzhabs te gsad par bya'o//} asya parirakṣitaṃ durgamākramya upāyakauśalyena hantavyam vi.va.6ka/2.77. bag yangs su bya ba|pratiprasrambhaṇam—{dad pa can la gal te byin na de phongs par 'gyur ba lta na/} {khyim gyi bslab pa'i sdom pa sbyin par bya'o/} /{gsol bas so/} /{bag yangs su bya ba yang ngo //} śrāddhasya vighātaścedasya dāne kulaśikṣāsaṃvṛtiṃ dadyuḥ \n prajñaptyā pratiprasrambhaṇaṃ ca vi.sū.48kha/61. bag yangs su byas pa|bhū.kā.kṛ. prasrabdhaḥ — {snga ma bag yangs su ma byas par gcad pa gzhan mi 'chags so//} nāprasrabdhe pūrve bandhāntarasya rūḍhiḥ vi.sū.57ka/71; pratisrabdhaḥ — {gang zag bcu gnyis po dag byed pa po nyid yin no/} /{ma bskos pa dag kyang ngo //} {sbyor ba bag yangs su byas pa yang ngo //} dvādaśānāṃ pudgalānāṃ kartṛtvam \n asammatānāmapi \n pratisrabdhaprayogānāṃ ca vi.sū.31ka/39. bag yangs su byed par 'gyur|kri. prasrambhayiṣyati — {'di nyid du ltung ba 'di phyir bcos par gyis shig/} {dge 'dun 'di nyid kyis khyod bag yangs su byed par 'gyur ro//} ihaivaināmāpattiṃ pratikurvīthāḥ \n ayameva tvāṃ saṅghaḥ prasrambhayiṣyati vi.sū.84kha/102. bag yangs su ma byas pa|bhū.kā.kṛ. aprasrabdhaḥ — {thams cad kyi ched du dkyil 'khor bar blo mthun par bya'o//} {snga ma bag yangs su ma byas par gcad pa gzhan mi 'chags so//} sarvoddeśakaṃ karaṇaṃ maṇḍalakasammateḥ \n nāprasrabdhe pūrve bandhāntarasya rūḍhiḥ vi.sū.57ka/71. bag yod|= {bag yod pa/} bag yod gyis|kri. na pramādyam — {de ltar thub pa dag gi bstan pa ni/} /{lkog mar srog phyin 'dra dang dri ma rnams/} /{stobs dang ldan pa'i 'dus su rig nas ni/} /{thar pa 'dod pa dag gis bag yod gyis//} evaṃ kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ \n balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ \n\n abhi.ko.25ka/8.43. bag yod bcas|= {bag yod pa dang bcas pa/} bag yod pa|• saṃ. 1. apramādaḥ — {rtag tu rgyun mi 'chad par dge ba'i phyogs rnams la brtson zhing brtson 'grus rtsom par byed de/} {bag yod par gnas pa yin no//} abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe \n apramādavihārī bo.bhū.75ka/97 2. apramattatā — {bag yod pa'i phyir rtag tu 'khrul pa med pa'i tshul khrims kyis so//} nirantarāskhalitaśīlena cāpramattatayā sū. vyā.151kha/34; \n\n• pā. apramādaḥ 1. kuśalamahābhūmikacaittabhedaḥ — {dad dang bag yod}… /{brtson 'grus rtag tu dge la 'byung //} śraddhāpramādaḥ…vīryaṃ ca kuśale sadā \n\n abhi.ko.5ka/2.25; {bag yod pa ni dge ba'i chos rnams bsgom pa'o//} apramādaḥ kuśalānāṃ dharmāṇāṃ bhāvanā abhi.bhā.65ka/188 2. bodhisattvasya sātatyakaraṇīyasthānabhedaḥ — {byang chub sems dpa'i rtag par bya ba'i gnas ni lnga po 'di dag yin te/} {lnga gang zhe na/} {byang chub sems dpa'i rtag par bya ba ni bag yod pa dang} pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni \n katamāni pañca? apramādo bodhisattvasya sātatyakaraṇīyaḥ bo.bhū.152kha/197; {bag yod pa zhes bya ba 'di ji lta bu zhe na/} {'dod pa las nyams pa dang mi 'dod pa byung bar dogs pa sngon du 'gro bas gzob pa lhur len pa ste} ko'yamapramādo nāma? iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṃ pratikāratātparyam śi.sa.191kha/191; \n\n• vi. apramattaḥ — {gcig tu dben pa bag yod pa rtun pa dang ldan pa bdag nyid gtong bar gnas so//} eko vyapakṛṣṭo'pramattaḥ ātāpi prahitātmā vihareyam vi.va.146kha/1.34; {rtag tu bag yod pa}…{mthong bas mi ngoms pa ste/} {sangs rgyas bcom ldan 'das} nityāpramattāḥ… yāvadasecanakadarśanā buddhā bhagavantaḥ śi.sa.173kha/171; jāgarūkaḥ — {bag yod rnams ni gzhan gyi don la yang /} /{lha dbang dpal dang ldan yang des mi myos//} surendralakṣmyā'pi tu nirmado'sāvabhūtparārtheṣvapi jāgarūkaḥ \n\n jā.mā.91ka/104. bag yod pa dang bcas pa|vi. sāpramādikā — {bag yod pa dang bcas pas bag yod bcas pa ste} sahāpramādena vartata iti sāpramādikā tri.bhā.156kha/58. bag yod pa dang ldan pa|vi. apramādena samanvāgataḥ — {byang chub sems dpa'i sdom pa'i tshul khrims la gnas pa ni yan lag lngas bsdus pa'i bag yod pa dang ldan pa yin te} saṃvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati bo.bhū.77ka/99. bag yod pa'i rnam pa|pā. apramādākāram — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang} …{bag yod pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram… apramādākāram śi.sa.106kha/105. bag yod pa'i yan lag|apramādāṅgam — {myos par 'gyur ba'i btung ba spong ba gcig pu ni bag yod pa'i yan lag ste} ekamapramādāṅgaṃ madyapānād viratiḥ abhi.bhā.182ka/623. bag yod par gyis shig|apramattena bhavitavyam — {gzhon nu khyod bag yod par gyis shig} apramattena te kumāra sadā bhavitavyam rā.pa.244ka/142. bag yod par gnas pa|vi. apramādavihārī — {rtag tu rgyun mi 'chad par dge ba'i phyogs rnams la brtson zhing brtson 'grus rtsom par byed de/} {bag yod par gnas pa yin no//} abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe \n apramādavihārī bo.bhū.75ka/97. bag yod par bya|kṛ. pramādo na kartavyaḥ — {de lta bas na thar pa 'dod pa rnams kyis 'di la bag yod par bya'o//} tadatra moktukāmaiḥ pramādo na kartavyaḥ abhi.sphu.312ka/1189; apramādakaraṇīyaḥ — {slob pa la bag yod pa la bag yod par bya'o zhes dang smra'o gsungs kyi dgra bcom pa la ni} \n{ma yin no//} śaikṣasya cāpramādakaraṇīye'pramādakaraṇīyaṃ pravedayāmītyuktam, nārhataḥ abhi.bhā.33kha/997. bag la nyal|= {bag la nyal ba/} bag la nyal kun tshogs|sarvānuśayasandohaḥ, dṛgbhāvanāheyakleśaughaḥ — {bag la nyal kun tshogs kyi ni/} /{gnyen po'i phyogs ni ston pa can/} /{mya ngan 'das pa grong khyer gyi/} /{de yi sgo 'phar 'byed pa po//} sarvānuśayasandohapratipakṣābhidhāyakam \n nirvāṇanagaradvārakapāṭapuṭabhedi ca \n\n ta.sa.132ka/1120. bag la nyal ba|anuśayaḥ — {bag la nyal ba dang kun nas ldang ba dang ldan pas 'dod chags dang zhe sdang dang gti mug skye'o//} rāgadveṣamohotpattiranuśayaparyutthānayogāt ra.vyā.81ka/13; {dge slong dag de ltar de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/} {mun pa mun nag dang ni bral/} {sred pa ni rnam par sbyangs}…{bag la nyal rnams ni bton} iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā…udghāṭitā anuśayāḥ la.vi.169ka/254. bag la nyal ba rnam par dbye ba|anuśayavibhaktiḥ—{des de ltar shes nas sems can rnams la yang dag pa ji lta ba bzhin du chos ston te}…{bag la nyal ba rnam par dbye ba'i tshul ji lta ba dang} sa evaṃ jñātvā tathātvāya sattvebhyo dharmaṃ deśayati…yathānuśayavibhaktitaḥ da.bhū.254ka/50. bag la nyal bar mi byed pa|kri. nānuśete — {lta bar gyur pa thams cad bag la nyal bar mi byed pa} sarvadṛṣṭikṛtāni ca nānuśete śi.sa.171ka/168. bag la nyal med pa|vi. niranuśayaḥ — {phyir mi ldog pa'i byang chub sems dpa' sems dpa' chen po ni chos zab mo bshad pa la nem nur mi byed}…{bag la nyal med par 'gyur} avinivartanīyo bodhisattvo mahāsattvo gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na kāṅkṣati…niranuśayaśca bhavati a.sā.287kha/162. bag la zha ba|• saṃ. nyagbhāvaḥ — {gang la le lo lhag cing shas che la rgod pa ni bag la zha bar 'dug pa de ni zhum pa yin la} yatra kausīdyamadhikam, auddhatyaṃ tu nyagbhāvena vartate; tallīnam abhi.sphu.248kha/1052; \n\n\n• vi. nilīnaḥ — {'byung khungs rdo yi gsab gseb na/} /{bag la zha ba'i gser bzhin du//} dhātupāṣāṇavivare nilīnamiva kāñcanam \n\n abhi.sphu.269ka/1088. bag la zha bar 'dug pa|kri. nyagbhāvena vartate — {gang la le lo lhag cing shas che la rgod pa ni bag la zha bar 'dug pa de ni zhum pa yin la} yatra kausīdyamadhikam, auddhatyaṃ tu nyagbhāvena vartate; tallīnam abhi.sphu.248kha/1052. bag le ba|vakkaliḥ ma.vyu.5871. (85ka); dra. {bag le ba'i yi ge/} bag le ba'i yi ge|=*brahmavalilipiḥ, lipibhedaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{bag le ba'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…brahmavalilipiṃ …catuṣṣaṣṭīlipīnām la.vi.66kha/88; dra. {bag le ba/} bag sar|= {bag gsar/} bag sar gzhon nu ma|vadhūkumārī — {bag sar gzhon nu ma zhig gis zhes bya ba nas des smras pa/} \n{'o na bdag gi phrin yang khyer cig ces bya ba'i bar gong ma bzhin du ste} anyatamā vadhūkumārī pūrvavadyāvatsā kathayati \n mamāpi sandeśaṃ naya vi.va.200ka/1.74. bag gsar|= {bag ma gsar pa/} bags kyis bags kyis|stokastokam — {de ni bags kyis bags kyis khyim bzhag ste} sa stokastokaṃ ca gṛhaṃ praveśayet sa.pu.45ka/79. bags kyis 'dud|vi. avanāmyamānaḥ — {nu ma'i g}.{yur} (?{khur} ){gyis ro stod bags kyis 'dud pa} stanabhārāvanāmyamānapūrvārdham vi.va.209ka/1.83. bang|pā. javitam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang bang dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; la.vi.78ka/105. bang ga|nā. vaṅkaḥ, parvataḥ — {mi rje'i sras 'di dka' thub 'phel ba'i phyir/} /{grub pas bsten pa'i ri bo bang gar btang //} prayātu vaṅkaṃ tapaso'bhivṛddhaye nṛpātmajaḥ siddhaniṣevitaṃ girim \n\n jā.mā.49ka/58; {bu smad dang bcas te phyin nas bang ga'i ri mthong bar gyur to//} saputradāraḥ prāpta eva tu vaṅkaparvatamapaśyat jā.mā.53kha/63. bang chen|caraḥ, gūḍhapuruṣaḥ — praṇidhirapasarpaścaraḥ spaśaḥ \n cāraśca gūḍhapuruṣaśca a.ko.186ka/2.8.13; caratīti caraḥ \n cara gatau a.vi.2.8.13; dra. {bang chen pa/} bang chen pa|1. = {phrin pa} vārtāvahaḥ, vārtāvāhakaḥ — vārtāvaho vaivadhikaḥ a.ko.203ka/2.10.15; dhānyādivārtāṃ vahatīti vārtāvahaḥ \n vaha prāpaṇe a.vi.2.10.15 2. jaṅghākarikaḥ, jāṅghikaḥ — jaṅghākarikajāṅghikau a.ko.190kha/2.8.73; jaṅghe eva karmakarau yasya jaṅghākarikaḥ…dūraṃ gatvā tata āgatya tatrasthavārtāṃ nivedayiturnāmanī a.vi.2.8.73 0. lohāriḥ ma.vyu.3816 ({'phar ma'am bang chen pa} 63ka). bang ba|1. = {bang mdzon} kośaḥ—{khyim dang bang ba dang mdzod thams cad du nor dang 'bru dang dbyig dang gser dang rin po che sna tshogs kyi char mngon par bab par gyur to//} gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni ga.vyū.319kha/40; koṣaḥ — {zhes brjod de yis rang gi ni/} /{mdzod dang bang ba la sogs kun/} /{rtag tu 'jig rten thams cad kyis/} /{longs spyod nye bar spyad byar byas//} ityuktvā sarvalokasya saṃcintya koṣṭhakoṣayoḥ \n sa nināya nijaṃ sarvaṃ sadā bhogyopabhogyatām \n\n a.ka.333kha/42.15; koṣṭhāgāram — {mdzod dang bang ba thams cad kyang phye ste} sarvakośakoṣṭhāgārāṇi vivṛtāni ga.vyū.168kha/251 2. = {sgrom} mañjūṣā, peṭakaḥ — piṭakaḥ peṭakaḥ peṭā mañjūṣā a.ko.204ka/2.10.29; mañju manojñaṃ yathā bhavati tathā śatrādyairatroṣyata iti mañjūṣā \n ūṣa rujāyām a.vi.2.10.29; \n\n• vi. ucchūnaḥ — {'di ltar dper na sa bon bang ba la sogs pa'i gnas skabs kyi khyad par byed pa'i lhan cig byed pa la sogs pa lta bur khyad par byed pa'i lhan cig pa yin nam} tathā hi—atiśayādhānādvā sahakārī bhavet; yathābījasya kṣityādaya ucchūnādyavasthāviśeṣamādadhānāḥ sahakāriṇaḥ ta.pa.234kha/183. bang mdzod|koṣaḥ — {rmos sogs las rnams rgyun chad pas/} /{rgyal po'i bang mdzod zad par gyur//} kṛṣyādikarmaṇyucchinne rājñaḥ koṣakṣayo'bhavat \n\n a.ka.155kha/16.10; kośaḥ — sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam \n a.ko.186kha/2.8.20; atra kośo hiraṇyavṛddhiḥ a.vi.2.8.20; kośakoṣṭhāgāram — {khyim bdag 'byor pa phun sum tshogs shing bang mdzod yongs su gang ba} gṛhapate paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya jā.mā.24ka/27. bang mdzod stug po|nā. sthūlakoṣṭhakaḥ, pradeśaḥ — {bdag gi skye ba tha ma 'di/} /{bang mdzod stug por bdag skyes te//} iyaṃ me paścimā jātirjāto'haṃ sthūlakoṣṭhake \n vi.va.297ka/1.123. bang mdzod mang ba|vi. prabhūtakoṣṭhāgāraḥ — {mi de de ltar phyug la nor che ba bang mdzod mang ba} sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca sa.pu.30kha/53; bahukoṣṭhāgāraḥ — {bdag kyang bang mdzod mang gis} ahamapi bahukoṣṭhāgāraḥ sa.pu.30kha/53. bang rim|1. pariṣaṇḍaḥ, o ḍam — {rgyal po 'di ni gling bzhi la dbang ba yin pas ri rab kyi bang rim du 'gro'o snyam nas/} {de rnams der dong ste gnas so//} ayaṃ rājā caturdvīpeśvaraḥ kva mayā gantavyamiti \n sa (sumeru)pariṣaṇḍaṃ gatvā'vasthitaḥ vi.va.171ka/1.59; pariṣaṇḍā — {dge slong rnams}…{kha cig ni ri rab kyi bang rim na bsam gtan byed} tatra kecid bhikṣavaḥ sumerupariṣaṇḍāyāṃ gatvā dhyāyanti vi.va.165ka/2.97; prasthaḥ — snuḥ prasthaḥ sānurastriyām a.ko.153kha/2.3.5; pratiṣṭhante'smin samabhūbhāgatvāt prasthaḥ \n ṣṭhā gatinivṛttau a.vi.2.3.5 2. kalevaram — {bdag gis bang rim bzhi yod pa'i them skas tha ma la ma gzegs par gnyis pa la 'dzeg par bya'o//} ahaṃ catuṣkalevarasya sopānasya prathamasopānakalevaramanabhiruhya dvitīyamabhirokṣyāmi abhi.sphu.177kha/928 3. meḍhī — {bang rim dang 'chag sa dang sgo khang dang khyams dag la phul ba ni bsgo'o//} meḍhīcaṃkramadvārakoṣṭhakaprāsādeṣu bhājanam vi.sū.72ka/89; {shing drung dang}…{dge slong ma'i dbyar khang dang gtsug lag khang gi bang rim dang sgo khang dang khyams dang bsro khang dang spong sa'i ra ba dag tu mi bya'o//} na vṛkṣamūla… bhikṣuṇīvarṣakavihārameḍhīdvārakoṣṭhakaprāsādajentākopasthānaśālām vi.sū.78ka/95 4. jagatī, stūpāṅgaviśeṣaḥ — {rnam pa ni bang rim bzhi dang 'dab ma dang bum pa dang pu shu dang srog shing dang gdugs bcu sum dang char gab dag go//} jagatīcatuṣkaṃ jaṅghāṇḍaka (?) harmikā yaṣṭayastrayodaśa chatrāṇi varṣasthālakānītyākārāḥ vi.sū.99ka/120. bang sangs pa|rajoharaṇam — {khyim pa dang khyim pa mo'i mgo dkri ba dang bang bsang ba}(?{sangs pa} ){dang skra bskyed pa dang skra breg pa dang gdub kor bskyed pa dag la'o//} śiroveṣṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ vi.sū.63ka/79. bang so|dra.— {sgo yi ljon pa'i bang so la/} /{gter drug mthong bar gyur pa ni//} (?) dvāradrumādrivāpīṣu nidhiṣaṭkaṃ sa paśyati \n\n a.ka.160kha/17.43. bangs|= {bangs pa/} bangs pa|bhū.kā.kṛ. abhiṣyanditaḥ — {sa gcig la gnas pa'i sman mang po sa bon mang po de thams cad chu ro gcig pas bangs pa} ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ sa.pu.47ka/84; svinnaḥ — {bangs pa nyid} svinnatvam vi.sū.36ka/45. bangs pa nyid|svinnatvam — {dge slong gis btsos pa yang ngo /} /{'dir rjen pa btsos pa gang yin pa ni de'i'o/} /{mi snyi ba rnams kyi ni gsum cha bangs pa nyid kyi mdun rol du de nyid yin no//} bhikṣupakvañca \n so'tra pāko ya āmasya \n tattvamamṛdūnāṃ prāk tribhāgāt svinnatvāt vi.sū.36ka/45. bangs so|= {rlon pa} timitam — ārdraṃ sārdraṃ klinnaṃ timitaṃ stimitaṃ samunnamuttaṃ ca \n\n a.ko.214ka/3.1.105; timyata iti timitam \n tima ārdrībhāve a.vi.3.1. 105. bta sa|nā. vatsaḥ, deśaḥ — {'phags pa bta sa'i rgyal po 'char byed kyis zhus pa zhes bya ba'i le'u} ārya–udayanavatsarājaparipṛcchānāmaparivartaḥ ka.ta.73. bta sa'i bu|vātsaḥ — {kye kud sa'i bu dag/} {bad sa'i bu dag/} {shan di la'i bu dag}…{khyed cag las gang ni yul ga las 'ongs pa} bhoḥ kautsā vātsāḥ śāṇḍilyā bhāradvājāḥ…ko vaḥ kasmāddeśāt vi.va.10ka/2.78. bta sa'i rigs kyi bu|nā. vātsīputraḥ, nāgarājaḥ — {'khor de na klu'i rgyal po brgya stong du ma tshogs pa rnams 'di lta ste/}…{klu'i rgyal po bad sa'i rigs kyi bu dang} tasmin parṣadi anekāni ca nāgarājaśatasahasrāṇi sannipatitāni \n tadyathā…vātsīputraśca nāgarājaḥ kā.vyū.200kha/258. bad|= {bad kan/} bad kan|• saṃ. kaphaḥ—{'di ltar rlung gi rang bzhin las ni gti mug /mkhris} {pa'i rang bzhin las ni zhe sdang /} {bad kan gyi rang bzhin las ni 'dod chags yin no//} tathā hi vātaprakṛtermohaḥ, pittaprakṛterdveṣaḥ, kaphaprakṛte rāga iti pra.a.112kha/120; śleṣmā — {so dang skra sen bdag ma yin/}… {bad kan ma yin te//} dantakeśanakhā nāhaṃ… na ca śleṣmā bo.a.33ka/9.58; balāsaḥ — {de la bad kan ni bad kan gyi nad do//} tatra balāsaḥ śleṣmā ta.pa.109ka/668 2. lālā — {gang gi tshe kham gyi zas de de'i khar bcug ma thag kho nar so'i 'khrul 'khor gyis bldad cing mchil ma'i tshogs kyis brlan la/} {bad kan gyis yongs su dkris shing} tasya kavaḍaṅkāra āhāraḥ samanantarakṣipta eva āsye yadā dantayantracūrṇṇitaśca, lālāvisaraviklinnaśca bhavati \n lālāpariveṣṭitaśca bhavati śrā.bhū.30ka/75; \n\n• vi. = {bad kan can} kaphī — {mon sran gre 'u za ba dang /} /{til btags bu ram 'bras can dang /} /{mon sran rnam mang za ba ni/} /{bad kan rmi lam dag tu 'dod//} māṣādhmātakāścaiva tilapiṣṭāḥ guḍodanāḥ \n\n vividhā māṣabhakṣāstu kaphine svapnamiṣyate \n ma.mū.181ka/109; śleṣmikaḥ — {ras bal btso ma'i gos dag gam/}…/{reg dang za bar byed pa nyid/} /{bad kan rmi lam dag tu 'dod//} karpāsaṃ kṣaumapaṭṭaṃ…sparśane grasane caiva śleṣmike svapnamiṣyate \n ma.mū.181ka/109; śleṣmalaḥ — śleṣmalaḥ śleṣmaṇaḥ kaphī a.ko.174ka/2.6.60; śleṣmā'syāstīti śleṣmalaḥ a.vi.2.6. 60. bad kan gyi khams|śleṣmadhātuḥ — {lus la rgya mtsho bdun po ni gsher ba'i khams rnams te/} {de dag las lan tshwa'i rgya mtsho ni gci ba'o//}…{'o ma'i rgya mtsho ni bud med rnams kyi 'o ma dang skyes pa rnams kyi bad kan gyi khams so//} dravadhātavaḥ śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram…dugdhasamudraḥ strīṇāṃ dugdho narāṇāṃ śleṣmadhātuḥ vi. pra.235ka/2.35. bad kan gyi nad|• pā. śleṣmā, vyādhibhedaḥ — {de la bad kan ni bad kan gyi nad do//} tatra balāsaḥ śleṣmā ta.pa.109ka/668; \n\n• vi. = {bad nad can} śleṣmaṇaḥ, kaphī—śleṣmalaḥ śleṣmaṇaḥ kaphī a.ko.174ka/2.6.60; śleṣmā'syāstīti śleṣmalaḥ, śleṣmaṇaśca a.vi.2.6.60. bad kan gyi rtsa|śleṣmanāḍī — {de ltar bad kan gyi rtsa zad pa ni nying stobs kyi khams dang mkhris pa'i rtsa zad pa ni rdul gyi khams dang rlung gi rtsa zad pa ni mun pa'i khams zhes brjod de} evaṃ śleṣmanāḍīkṣayaḥ sattvadhātuḥ, pittanāḍīkṣayo rajodhātuḥ, vātanāḍīkṣayastamodhāturityucyate vi.pra.253ka/2.65. bad kan gyis na ba|vi. kaphī mi.ko.51kha \n bad kan can|śleṣmaṇaḥ, kaphī — {de bzhin du bad kan can yang zhe sdang shas che bar mthong gi 'dod chags drag po ni ma yin la} tathā śleṣmaṇo'pi tīvradveṣo dṛṣṭo na tu tīvrarāgaḥ ta.pa.109ka/669; śleṣmikaḥ—{rnam pa sna tshogs bza' la spyod/} /{mthong na bad kan can du brjod//} vividhā vā khādyabhojyānāṃ śleṣmikānāṃ ca darśanam \n\n ma.mū.181ka/109. bad kan 'joms|= {bad 'joms/} bad kan las gyur pa|vi. ślaiṣmikaḥ — {gang cung zad nad du gyur pa de thams cad rnam pa bzhi ste/} {rlung las gyur pa dang mkhris pa las gyur pa dang bad kan las gyur pa dang 'dus pa las gyur pa'o//} ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ—vātikāḥ paittikāḥ ślaiṣmikāḥ sānnipātikāśca sa.pu.51ka/91; śleṣmasamutthaḥ — {nad shes te/} {rlung las gyur pa dang mkhris pa las gyur pa dang bad kan las gyur pa dang} vyādhīn prajānāmi vātasamutthānapi, pittasamutthānapi, śleṣmasamutthānapi ga.vyū.20ka/117. bad kan shas che ba|vi. upacitaśleṣmāḥ — {'di ltar gal te bad kan shas che ba'i lus can kha cig khru gang tsam gyi nam mkha' la mchong bar mi nus pa} yadi nāma kecidupacitaśleṣmavapuṣo hastamātravyomotplavanāsamarthāḥ ta.pa.265kha/1000. bad 'joms|śleṣmātakaḥ, śeluḥ — śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ \n\n a.ko.156kha/2.4.34; śleṣmāṇamatati kaṭutayeti śleṣmātakaḥ \n ata sātatyagamane a.vi.2.4.34. bad nad|= {bad kan gyi nad/} bad nad can|śleṣmaṇaḥ, kaphī mi.ko.51kha; dra. {bad kan gyi nad/} bad sa|= {bta sa/} ban glang rna 'dra|vi. goṇakarṇakaḥ — {glang chen rna 'dra rta rna 'dra/} /{ban glang rna 'dra spre'u rna 'dra//} hastikarṇā aśvakarṇā goṇamarkaṭakarṇakāḥ \n vi.sū.5ka/5. ban glang mo|nāgī — {bdag ni reg dang phrad pa dang /} /{bdag ni bgad dang rtse ba las/} /{ban glang mo btags thar ba ltar/} /{da ni bdag mo 'gro bar bya//} sparśasaṅgamane mahyaṃ hasitaṃ ramitaṃ ca me \n nāgīva bandhanānmuktā eṣā gacchāmi sāmpratam \n\n vi.va.212kha/1.87. ban du dzi ba ka|bandhujīvakaḥ, vṛkṣaviśeṣaḥ — {dper na ban du dzi ba ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa} tadyathā bandhujīvakapuṣpaṃ sampannaṃ vā vārāṇasīyaṃ vastram abhi.sa.bhā.93kha/126; bandhūkaḥ — {nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar po}…{dper na ban du dzi ba ka'i me tog}… {rnams la lta} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni… tadyathā bandhūkapuṣpam abhi.sphu.308kha/1180; dra. {ban+du ka/} ban bun|=* > maparam, saṃkhyāviśeṣaḥ — {gang ya gang ya na ban bun no/} /{ban bun ban bun na phyar phyur ro//} pravaraṃ pravarāṇāṃ maparam, maparaṃ maparāṇāṃ taparam ga.vyū.3ka/102; paramaḥ, o mam — {sems can ban bun gyi phyir ma yin} na sattvaparamasya ga.vyū.369kha/82; mavaraḥ ma.vyu.7707 (109kha); mavaram ma.vyu.7833 (110kha). ban bun gyur pa|vi. vyagraḥ ma.vyu.5319 (79kha). ban+du ka|bandhukam, puṣpaviśeṣaḥ — {sngo dang nyi ma mtshungs pa'i mdog/} /{ban+du ka dmar po spyan dang ldan/} /{skra ser gyen du 'khyil ba dang /} /{phyag rgya lngas ni rnam par brgyan//} nīlāruṇābhavarṇena raktabandhukanetravān \n piṅgordhvakeśāvartaśca pañcamudreṇālaṃkṛtaḥ \n\n he.ta.5ka/12; dra. {ban du dzi ba ka/} ban+du ka dmar po'i spyan dang ldan|vi. raktabandhukanetravān — {sngo dang nyi ma mtshungs pa'i mdog/} /{ban+du ka dmar po spyan dang ldan/} /{skra ser gyen du 'khyil ba dang /} /{phyag rgya lngas ni rnam par brgyan//} nīlāruṇābhavarṇena raktabandhukanetravān \n piṅgordhvakeśāvartaśca pañcamudreṇālaṃkṛtaḥ \n\n he.ta.5ka/12. bar+NA|varṇā, śasyabhedaḥ — {zar ma dang ba ra TI dang bar+NA dang ku lata tha dang tsan ka nag po ste le tshe sbyar ba'i chas 'bru lnga ji ltar rnyed pa gzung bar bya'o//} atasī, varaṭī, varṇā, kulatthāḥ, kṛṣṇacaṇakāḥ \n iti pañcaśasyāni yathā labdhāni grāhyāṇi kakṣapuṭabhāgena vi.pra.149kha/3.96. bab|1. = {bab pa/} 2. = {bab col/} bab rgyal can|vi. sāhasikaḥ — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa}…{bab rgyal can mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag ste} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ…sāhasikā vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123. bab col|• saṃ. sāhasam—{ma rtogs pa dang gcig nyid du/} /{rtogs zhes bya ba bab col yin//} ekatvamapratītena pratītamiti sāhasam \n\n pra.a.19ka/22; {bab col tshol ba'i nyon mongs rnams/} /{'tshe ba'i rang bzhin bzod dka' 'di/} /{rtsa ba bcad pa'i ljon shing bzhin/} /{rang gi lus la ltung ba nyid//} hiṃsāmayo hyayaṃ kleśo duḥsahaḥ sāhasaiṣiṇām \n svaśarīre patatyeva chinnamūla iva drumaḥ \n\n a.ka.168kha/19.55; {de tshe mthong ba'i rang bzhin ni/} /{zhig go zhes bya bab chol yin//} tadā dṛśyasya rūpasya vināśa iti sāhasam \n\n pra.a.276kha/643; \n\n\n• vi. pragalbhaḥ — {bab col} *{rtsol ba rnam par ma bsdams pas/} /{sdig par lhung tshe dri mas 'jigs pa bzhin/} /{tshul khrims gtsang mas rnam par btang gyur cing /} /{'dod pa zil mnan de yis de la smras//} sā taṃ babhāṣe madanābhibhūtā pragalbhasaṃrambhaviśṛṅkhalena \n pāpāvapāte śucinā kalaṅkabhītyeva śīlena vimucyamānā \n\n a.ka.52kha/59.28; \n\n• = {bab col du/} bab col du|sahasā — {khri la sogs pa bab col du/} /{sgra dang bcas par mi dor ro//} saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet \n bo.a.13ka/5.72; {bya'i phru gu gshog pa skyes na yang bab chol du 'phur zhing 'gro bar mthong ba ni ma yin no//} na hi sañjātapakṣo'pi sahasaivoḍḍīya gacchan dṛśyate śakuniśāvaḥ ta.pa.309kha/1081; akasmāt — {bdag nyid kyis bab col du 'di na me yod do snyam du gzhal bya rnam par bzhag nas} svayamevākasmāt prāk ‘agniratra’ iti vyavasthāpya he. bi.140kha/55. bab col tsam|pralāpamātram—{des na nus pa rang bzhin can yin no zhes rlom pa de'i de ni bab col tsam yin te} ‘ataḥ svābhāvikī śaktiḥ’ iti, tasyāpyetat pralāpamātram ta.pa.220kha/912. bab col du mi za ba|vi. asaṅkīrṇabhojī — {'di la byang chub sems dpa' bdag nyid kyi rgyu la shin tu spyad pa}…{bab col du mi za ba dang} iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ…asaṅkīrṇabhojī bo.bhū.144ka/185. bab col byed|vi. sāhasikaḥ — {'di dag la skyes gtong ba che/} /g.{yo sgyu can ni bab col byed//} eṣu jāto mahātyāgī śaṭhaḥ sāhasiko naraḥ \n ma.mū.196kha/209. bab chol|= {bab col/} bab pa|• bhū.kā.kṛ. 1. patitaḥ — {tshul de dang de dag gis spyod pa'i spyod yul du bab pa'i srog chags rnams la snying brtse bar byed cing dgon pa'i sa phyogs de na gnas par gyur to//} anukampamānastena tena vidhinā gocarapatitān prāṇinastamaraṇyapradeśamadhyāvasati sma jā.mā.140ka/162; {de nas nyi ma drug pa la/} /{rin chen char ni bab pa'i tshe/} /{blon po de dag rin chen gyis/} /{gang ba'i gru bzung ma tshor song //} ṣaṣṭhe'hni ratnavarṣe'tha patite ratnapūritām \n yayaturnāvamādāya tāvamātyāvalakṣitau \n\n a.ka.321kha/40.169; prasṛtaḥ — {kha de nas 'bab chur bab pas} tata iyaṃ mukhena nadī prasṛtā vi.va.155kha/1. 43; prasrutaḥ — {nu ma gnyis las kyang 'o ma'i rgyun bab} stanābhyāṃ kṣīradhārāḥ prasrutāḥ a.śa.208kha/192; pragharitaḥ — {khrag gzags shing bab pa} rudhiraṃ prasyanditaṃ pragharitam śi.sa.49ka/46 2. = {sleb pa} prāptaḥ — {zhes pa bya rog gis bshad tshe/} /{sa yi bdag po nye bar 'ongs/} /{khyu la phan pa'i dus la ni/} /{bab pa khyu yi bdag pos bsams//} iti kākena kathite pratyāsanne ca pārthive \n acintayat prāptakālaṃ hitaṃ yūthasya yūthapaḥ \n\n a.ka.258ka/30.40; pratyupasthitaḥ—{de'i tshe bcom brlag na rgyu skar gyi nub mo la bab bo//} tena khalu samayena mathurāyāṃ nakṣatrarātraḥ pratyupasthitaḥ vi.va.127kha/1.17; āpannaḥ — {skabs su bab pa nyid ma yin pa'i phyir ro//} aprakaraṇāpannatvāt pra.vṛ.322ka/71; \n\n• u.pa. prāgbhāraḥ {sems dben pa la gzhol ba yin zhes bya ba nas mya ngan las 'da' ba la bab pa zhes bya ba'i bar 'di ni slob pa yin no//} śaikṣasyedaṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāramiti abhi.sphu.221kha/1002. bab par gyur|• kri. papāta — {de nas rdo chen tshogs dkrigs char/} /{ri 'phreng mtha' dag nyon mongs shing /} /{brtan pa ltung byed ljon shing ni/} /{phye mar byed pa bab par gyur//} tataḥ piṣṭadrumā vṛṣṭiḥ kliṣṭādriśakalāvalī \n papāta pātitadhṛtiḥ sthūlopalakulākulā \n\n a.ka.43kha/56.17; \n\n• bhū.kā.kṛ. pratyupasthitaḥ — {gzhan yang skyes bu gang zag tshul khrims dang ldan pa ni/} {'chi ba'i dus la bab bar gyur pa de'i tshe} punaraparaṃ śīlavān puruṣapudgalaḥ maraṇakālasamaye pratyupasthite śrā.bhū.24ka/60. bab par 'gyur|• kri. prāgbhāro bhaviṣyati — {de lta na dge slong khyod rim gyis mya ngan las 'das pa la gzhol bar 'gyur}…{mya ngan las 'das pa la bab par 'gyur ro//} evaṃ hi tvaṃ bhikṣo anupūrveṇa nirvāṇanimno bhaviṣyasi…nirvāṇaprāgbhāraḥ vi.va.147ka/1.35. bab bla|= {ba bla/} bab la|= {ba bla/} babs|= {babs pa/} {babs te/} {o nas} avatīrya — {brgya byin gyis bskos gnod sbyin ni/} /{lngas rtsen zhes pas rnam sprul pa/} /{khang bzang la reg them skas la/} /{babs nas de ni phyi rol byung //} śakrādiṣṭena yakṣeṇa pāñcikākhyena nirmitaiḥ \n sa harmyāsaktasopānairavatīrya viniryayau \n\n a.ka.221ka/24.147; avaruhya — {de nas rta las babs nas des/} /{rgyan rnams dag ni rnam par bkrol//} avaruhyātha turagāt vimucyā''bharaṇāni saḥ \n a.ka.223ka/24.167. babs pa|• saṃ. avataraṇam — {byang chub chen po dang chos kyi 'khor lo dang cho 'phrul chen po dang lha las babs pa rnams kyi de dag las gzhan pa ni ma gtogs so//} utsṛjya (mahā)bodhidharmacakramahāprātihāryadevatāvataraṇānāmebhyo'nyatra vi.sū.28kha/36; \n\n• bhū.kā.kṛ. avatīrṇaḥ — {tshe dang ldan pa dge 'dun 'tsho babs pa dang} āyuṣmān saṅgharakṣito'vatīrṇaḥ vi.va.159ka/2.94; {de nas de lag gis bzung ba'i/} /{thag par dal bus 'chel byas te/} /{ri yi chu klung drag la brdabs/} /{sgra sgrogs ngogs su de yis babs//} tatpāṇidhṛtarajjvā'tha vihitālambanaḥ śanaiḥ \n so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam \n\n a.ka.267kha/32.29; āviṣṭaḥ — {rab 'byor gal te skyes pa'am bud med dam khye'u 'am bu mo la la zhig mi ma yin pas zin cing babs par gyur na} sacet subhūte kaścideva puruṣo vā strī vā dārako vā dārikā vā amanuṣyeṇa gṛhīto bhavedāviṣṭaḥ a.sā.337ka/190; \n\n• vi. patat — {gang gi tshe babs pa zhes bya ba'i khyad par mi len gyi skye ba thob pa'i phyir zhes bya ba spyir gtan tshigs su brjod pa} yadā ‘patataḥ’ ityetadviśeṣaṇaṃ nopādīyate, ‘pratilabdhodayatvāt’ ityeva tu sāmānyaṃ heturucyate ta.pa.28kha/504. bam pa|vi. vyādhmātakaḥ — {shi ba'i rkeng rus}…{brgya stong} …{de la'ang la la ni kha dog gyur te sngon por gyur pa tsam la la ni rnags pa tsam la la ni bam pa tsam} mṛtakalevaraśatasahasrāṇi…kānicinnīlāni ca nīlavarṇāni vipūyakāni vyādhmātakāni ga.vyū.24kha/121; {rnam par sngos shing bam pa yi/} /{bud med kyi ni ro zhig mthong //} nārīkuṇapamadrākṣaṃ vyādhmātakavinīlakam \n\n vi.va.291kha/1.114; ādhmātaḥ — {shi nas zhag bdun lon pa 'bu zhugs shing bam pa la ni/} {rnam par 'bus pa zhig pa dang /} {rnam par bam par mos par byed do//} saptāhamṛtaṃ sañjātakṛmi ādhmātaṃ ca vimadrāmakaṃ (? vipuṇḍrātmakaṃ) vyādhyātakamityadhimucyate śrā.bhū.136ka/372. bam po|kalāpaḥ — {pad+ma'i bam po bcings pa bzhin du de gnyis kyi lag pa lcugs mas bcings pa dang} padmakalāpamivānayorhastānābadhya jā.mā.55kha/64; mūṭaḥ, o ṭam — {shing rta dang khur dang bam po dang skon pa dang rnga mo dang ba lang dang bong bu la sogs pas zong mang du bskyas te} śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṃ paṇyamāropya kā.vyū.222kha/285; muṭaḥ, o ṭam — {khur shing rta dang bam po dang skon pa dang rnga mo dang bong bu dang ba lang dang de dag thams cad la bkal te} śakaṭairbhārairmuṭaiḥ pīṭhakairuṣṭrairgobhirgardabhaiḥ sarve te lardayitvā kā.vyū.212kha/272. bam ro|= {ro/} badzra|= {ba dzra/} ba'i mchog sbyin|nā. godāvarī, upakṣetram — {nye zhing ku la ta zhes brjod/} /{de bzhin a rbu da nyid dang /} /{ba yi mchog sbyin kha ba'i ri/} /{nye ba'i zhing ni mdor bsdus pa'o//} upakṣetraṃ kulatā proktaṃ arbudaśca tathaiva ca \n godāvarī himādriśca upakṣetraṃ hi saṃkṣipet \n\n he.ta.8ka/22. ba'i nu ma|= {dgun 'brum} gostanī, drākṣā — mṛdvīkā gostanī drākṣā svādvī madhuraseti ca \n\n a.ko.161kha/2.4.107; gostanābhaphalatvād gostanī a.vi.2.4. 107. ba'i rnam lnga|= {ba'i rnam pa lnga /} ba'i rnam pa lnga|pañcagavyam — o~{M kaM ka ni zhes sogs sngags kyis ni/} /{ba yi rnam pa lnga yis bkru bar bya//} OM kaṅkaṇītyādimantreṇa kṣālayet pañcagavyena sa.du.111kha/176; {chu la ba'i rnam lnga bsres te} udakena pañcagavyasammiśritena ma.mū.116kha/25. bar bar du|antarāntare — {ha hA hi hI h+R}-{i h+RI hu hU h+l}-{i h+lI haM haHzhes pa ni shes rab dang thabs kyi phyag tu gnyis dang lhag mthod pa brgyad ni lha mo rnams kyi bar bar du'o//} ha hā hi hī hṛ hṝ hu hū hḶ hḸ haṃ haḥ iti prajñopāyayorhastadvaye \n śeṣāṣṭakapālāni devīnāmantarāntare vi.pra.116kha/3.35. bar bar dag tu|antare'ntare — {med na rkang pa bskyab pa'i phyir shing gi spang leb bo/} /{yang na bar bar dag tu so phag dag go//} abhāve kāṣṭhapaṭṭasya padatrāṇārtham \n antare'ntare veṣṭakāyāḥ vi.sū.94kha/113. bar skabs|1. antaram—{bar chad gcig pa ni bar skabs te/} {skye ba'i skabs yod pa de'i phyir de ni bar chad gcig pa'o//} ekā vīcirantaraṃ janmāvakāśo'sya so'yamekavīcikaḥ abhi.sa.bhā.88ka/120; {zhes bya ba ni bar skabs kyi tshigs su bcad pa'o//} ityantaraślokaḥ pra.a.159ka/507; antarālam — {lus kyi bde ba kho na yan lag tu rnam par gzhag ste/} {mnyam par gzhag pa'i gnas kyi bar skabs sa kun 'byung ba'i phyir ro//} kāyikameva sukhamaṅgavyavasthāpitam; samāhitāvasthāntarālasamudācārāt abhi.sphu.292kha/1142 2. avakāśaḥ — {de dag gi bar skabs tha na khar ba'i rtse mo gzugs pa'i gtos tsam yang med par mos par gyis shig} adhimucyasva yeṣāṃ na syādavakāśaḥ anta to daṇḍaviṣṭambhanakoṭīmātramapi śrā.bhū.155kha/420; avasaraḥ ma.vyu.6442 (92ka); prastāvaḥ ma.vyu.6441 (92ka). bar skabs na|antare — {de'i tshe rgyal po'i khab kyi ni pha rol 'od ma'i tshal gyi tshu rol/} {de'i bar skabs na yi dwags mo stong}…{nam mkha' la 'khor te} tena khalu punaḥ samayena antarā ca rājagṛhamantarā ca veṇuvanamatrāntare pañca pretaśatāni…ākāśe paribhramanti a.śa.123kha/113. bar skabs su|antarā — {des sems bcu drug rjes su 'thob par 'gyur bas de'i phyir bar skabs su ni mi shes so//} ayaṃ ṣoḍaśaṃ cittamanuprāpto bhavatīti antarā na jānāti abhi.sphu.240kha/1039; antare — {nam zhig khyim bdag de la ni/} /{khyim bsam gtam gyi bar skabs su/} /{chung ma nag mo zhes bya ba/} /{gya gyu can gyis dal bus smras//} kadācittaṃ gṛhapatiṃ kālikā nāma vallabhā \n uvāca kuṭilā svairaṃ gṛhacintākathāntare \n\n a.ka.4kha/50.37; antareṇa — {bar skabs su zhes bya ba ni bar du ste tshun chad du zhes bya ba'i tha tshig go//} antareṇeti antarā'rvāgityarthaḥ abhi.sphu.186ka/942; karhicit — {lta ba dang sems skyo ba spang ba'i phyir res 'ga' ste bar skabs su phyogs su rnam par lta'o//} dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet bo.pa.94kha/59. bar skabs kyi tshigs su bcad pa|antaraślokaḥ — {zhes bya ba ni bar skabs kyi tshigs su bcad pa'o//} ityantaraślokaḥ pra.a.159ka/507; dra. {bar gyi tshigs su bcad pa/} bar skyes|vi. antarotpannaḥ — {de ni bar skyes 'du byed dang /} /{'du byed med spangs mya ngan 'da'//} so'ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ \n abhi.ko.22ka/6.37. bar bskal|= {bar gyi bskal pa/} bar gos|= {mthang gos} antarīyam, adhoṃ'śukam — antarīyopasaṃvyānaparidhānānyadhoṃ'śuke \n a.ko.178kha/2.6.117; jānunābhyorantare bhavamantarīyam a.vi.2.6.117. bar gyi bskal pa|antarakalpaḥ — {mu ge'i bar gyi bskal pa}…{mtshon gyi bar gyi bskal pa yang nye bar 'gyur te/} {mtshon chas byas pa'i srog gcod pa dag phal cher snang ste}…{nad kyi bar gyi bskal pa} durbhikṣāntarakalpa…śastrāntarakalpasamāsannāśca pracurāḥ śastrakāḥ prāṇātipātā upalabhyante…rogāntarakalpaḥ bo.bhū.134kha/173. bar gyi gling|antaradvīpaḥ — {de yi bar gyi gling brgyad ni/} /{lus dang lus 'phags sgra mi snyan/} /{sgra mi snyan gyi zla dang ni/} /{rnga yab dang ni rnga yab gzhan/} /g.{yo ldan dang ni lam mchog 'gro//} dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ \n\n abhi. ko.9ka/3.56. bar gyi tshig|madhyapadam — {'di dag ni dus la ltos pa yang yin la rnam par grol ba yang yin pas dus kyi rnam par grol ba dag ste/} {bar gyi tshig mi mngon par byas pa'i phyir mar gyi bum pa bzhin no//} samayāpekṣāścaite'dhimuktāśceti samayavimuktāḥ; madhyapadalopāt ghṛtaghaṭavat abhi.bhā.31kha/989. bar gyi tshigs bcad|= {bar gyi tshigs su bcad pa/} bar gyi tshigs su bcad pa|antaraślokaḥ — {skabs nas 'byung ba rnams bar gyi tshigs su bcad pas sdud par mdzad do//} prasaṅgāgatānāmantaraślokena saṃgrahaḥ kriyate ma.ṭī.232ka/68; dra. {bar skabs kyi tshigs su bcad pa/} bar gyi tshong khang|antarāpaṇaḥ — {bar gyi tshong khang gi phreng ba ri mo sna tshogs su bris pa lta bur blta na sdug pa phigs par gyur pa} antarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhāḥ a.sā.425kha/240. bar gyi sha lhag pa|antargaḍuḥ — {shes pa'i rnam pa de nyid don nyid du rtogs pa yin gyi bar gyi sha lhag pa'i ming dang mtshan mas ci zhig bya} tad varaṃ sa eva jñānākāro'rthatvena pratīyatāṃ kimantargaḍunā nāmanimittena pra.a.179ka/193. bar gling|antarīpam — dvīpo'striyāmantarīpaṃ yadantarvāriṇastaṭam \n\n a.ko.147ka/1.12.8; vāriṇo'ntaḥ vārimadhye yattaṭaṃ tasmin dvīpāntarīpaśabdau vartete…antargatā āpo'treti antarīpam a.vi.1.12.8. bar 'ga'|avya. kadācit — {de'i dbang gis sems 'jug pas ni bar 'ga' ni sems dang sems pa rtog pa gdags so//} tadvaśena cittapravṛttiḥ, kadāciccittacetanayorvitarkaprajñaptiḥ tri.bhā.162ka/72. bar sgo|dvāradehalī — {de nas bdud sdig can}…{bar sgo gnyis kyi bar du sems can dmyal ba}…{mngon par sprul to//} atha māraḥ pāpīyān…antarā ca dvāradehalīṃ…narakamabhinirmame jā.mā.19ka/20. bar bcad|• vi. tiraskṛtaḥ — {dpag tshad brgya ni khor yug tu/} /{brag ri rnams kyis bar bcad kyang /} /{khyod kyi mig ni 'di gnyis kyis/} /{thogs pa med par mthong bar 'gyur//} samantādyojanaśataṃ śailairapi tiraskṛtam \n draṣṭumavyāhatā śaktirbhaviṣyatyanayośca te \n\n jā.mā.13kha/14; antaritaḥ — {dpag tshad brgya ni tshun chad du/} /{brag ri mang pos bar bcad kyang /} /{shin tu ring na gnas pa yi/} /{blta bar bya ba gsal bar mthong //} anekaśailāntaritaṃ yojanānāṃ śatādapi \n ādūrasthitaṃ vispaṣṭaṃ dṛśyaṃ paśyāmi sarvataḥ \n\n jā.mā.14ka/14; \n\n• saṃ. vyavadhānam—{mang po rnams kyis bar bcad kyang /} /{myur du 'jug pas de 'khrul pa//} bahubhirvyavadhāne'pi bhrāntiḥ sā cāśuvṛttitaḥ \n\n ta.sa.46ka/460. bar bcas|= {bar dang bcas pa/} bar chad|• saṃ. 1. antarāyaḥ — {gdon ma 'tshal bar gzhi 'di las lha'i rgyal srid las nyams pa'am sku tshe'i bar chad du 'gyur lags so//} niyatamato nidānaṃ devasya rājyāccyutirbhaviṣyati jīvitasya vā'ntarāyaḥ vi.va.211kha/1.86; atyayaḥ — {gang du srog gi bar chad 'byung ba'i dgon pa der gnas par mi bya'o//} na yatra prāṇātyayāpātastatrāraṇye prativaset vi.sū.13kha/15; vibandhaḥ — {bar chad rnam bzhi'i gnyen po'i dbye ba yis/} /{brtson 'grus yongs shes bya zhes rab tu bstan//} caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam \n\n sū.a.207kha/110; vīciḥ — {bar chad ces bya ba ni bar chad byed pa'o//} vīcirnāmāntaram abhi.bhā.22ka/947; vyavadhānam — {bar yang bar chad dang khyad par la brjod de} antaraṃ ca vyavadhānaṃ viśeṣaścocyate nyā.ṭī.42kha/58 2. avadhiḥ — {des na de'i phyir/blo} {bar chad med pa ste bar chad dang bral bar 'gyur ro//} tat tasmāt, dhīranavadhiḥ avadhirahitā bhavet ta.pa.308kha/331; vyavadhiḥ — {de'i mtshan nyid ni gyong grugs dang gas pa dang bris pa dang kha dog gzhan dang bar mtshams dang bar chad dag dgag go//} * > tatra rūpaṃ cāṭasphoṭilairavāvarṇāntarasandhivyavadhayaḥ vi.sū.14kha/16; \n\n• u.pa. vīcikaḥ — {ji ltar bar chad gcig pa'i rnam pa dgu pa gcig gis phyir mi 'ong ba'i 'bras bu la bgegs bya bar nus te} yathaikavīcikasyaikaḥ prakāro navamo'nāgāmiphalaṃ vighnayituṃ samarthaḥ abhi.sphu.188ka/945; \n\n• vi. antaryaḥ — {bar chad bya bar nus pa ni bar chad do/} /{bar chad med pas na bar chad med pa'o//} antarayituṃ śakyā antaryāḥ, nāntaryāḥ anantaryāḥ abhi.sphu.178ka/929; āntarāyikaḥ — {dang po'i mkhan po nyid kyis bar chad dris nas yongs su dag pa la skabs dbye'o//} pṛṣṭāntarāyikaṃ pariśuddhāya pūrvopādhyāyatvenāvakāśaṃ kuryāt vi.sū.1ka/1. bar chad gegs|vighnaḥ — {gang gzhan skad cig tsam yang 'di'i/} /{bsod nams bar chad gegs byed pa//} yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati \n bo.a.8ka/4.9. bar chad gcig pa|pā. ekavīcikaḥ, pudgalabhedaḥ — {gang zag ni nyi shu rtsa brgyad yod de/}…{'di lta ste/} {dbang po rtul po dang}… {bar chad gcig pa} pudgalāḥ aṣṭāviṃśatiḥ…tadyathā—mṛdvindriyaḥ… ekavīcikaḥ śrā.bhū.67kha/170; {bar chad gcig pa ni bar skabs te/} {skye ba'i skabs yod pa de'i phyir de ni bar chad gcig pa'o//} ekā vīcirantaraṃ janmāvakāśo'sya so'yamekavīcikaḥ abhi.sa.bhā.88ka/120. bar chad bcas|= {bar chad dang bcas pa/} bar chad nyid|vyavadhitvam — {srog chags la ni rtsib ma la sogs pa tha dad par rtag tu rung ba rnams bar chad nyid yin no//} * > vyavadhitvaṃ lakṣamāṇapravibhāgārthāṃ prāṇini pārśvādīnām vi.sū.14kha/16. bar chad dang bcas pa|vi. sāntaram — {dngos 'di bar chad med pa 'am/} /{'di ni bar chad dang bcas zhes/} /{'di 'dra'i blo yi dbye ba dag//} nirantaramidaṃ vastu sāntaraṃ cedamityayam \n buddhibhedaśca ta.sa.25kha/271. bar chad dang bcas pa ma yin pa|asāntaratā—{bar chad med pa'i goms pa zhes bya ba ni bar chad dang bcas pa ma yin par ro//} nirantarābhyāsaḥ asāntaratayā abhi. sphu.273kha/1096. bar chad du mi 'gyur ba|vi. anantarāyikaḥ — {dge ba'i bar chad du mi 'gyur ba'i mi 'jigs pa} śubhānantarāyikavaiśāradyam ma.vyu.784 (17kha). bar chad byed|= {bar chad byed pa/} bar chad byed pa|• saṃ. antarāyaḥ — {bar chad byed pa med na bden pa mthong ba la ches nye ba nyid yin no//} satyadarśanāsannataratvamasatyantarāye abhi.bhā.15ka/919; pratibandhaḥ ma.vyu.6506 (93ka); \n\n\n• vi. antarāyakaraḥ — {ji ltar 'dod chags thar pa las/} /{bar chad byed par 'gyur ba bzhin//} yathaiva rāgo mokṣasya antarāyakaro bhavet \n la.a.157kha/105; antarāyakārī — {rnyed pa'i bar chad byed pa'i phyir/} /{gal te 'di bdag mi 'dod na//} lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ \n bo. a.16kha/6.55; āntarāyī—{gal te 'di dam pa'i chos kyi bar chad byed par phyis 'ga' zhig gis byung ba yin na} yadyetatsaddharmāntarāyi paścātkenāpyutpāditam sū.vyā.130kha/3; āntarāyikaḥ — {dge ba'i bar chad byed pa'i chos zhes bya ba ni rgyun mi 'chad par tshogs kyi nang du 'du ba la sogs pa'o//} kuśalāntarāyikā dharmā abhīkṣṇaṃ gaṇasannipātādayaḥ abhi.sa.bhā.21ka/27; pratipanthiḥ — {bde ba dang yid bde ba dag kyang gtod pa la bar chad byed pa'i phyir te} sukhasaumanasyayoścāvadhānapratipanthitvāt abhi.sphu.163ka/898; paripanthakaḥ ma.vyu.5364 (80ka); paripanthakaraḥ—{yul 'khor skyong gang zag de lta bu de dag la byang chub kyi bar chad byed pa'i chos brgyad yod par smra ste} teṣāṃ punā rāṣṭrapāla tathārūpāṇāṃ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi rā.pa.242kha/141. bar chad byed pa med|nirantarāyatā — {rtag tu bdud kyis bar chad byed pa med//} sadā māranirantarāyatā sū.a. 150ka/32. bar chad med|= {bar chad med pa/} bar chad med bcas|vi. sanirantaraḥ lo.ko.1609. bar chad med pa|• saṃ. 1. nirantarāyaḥ — {shin tu sdom zhing nyon mongs rtog pa spong /} /{bar chad med cing dge la mngon par dga'//} susaṃvṛtiḥ kliṣṭavitarkavarjanā nirantarāyo'tha śubhābhirāmatā \n sū.a.149ka/31; avyavadhānam — {smra la skad cig pa nyid kyis/} /{chu sogs bye brag med pa ste/} /{bar chad med pa sogs yod kyang /} /{gnas skabs gzhan la ltos bcas yin//} ucyate kṣaṇikatvena nāviśeṣā jalādayaḥ \n sattve'pyavyavadhānādi te'pekṣante daśāntaram \n\n ta.sa.25kha/273 2. nairantaryam — {lhan cig spyod pa yis zhes bya ba ni rjes su 'brel bar spyod pa ste/} {phan tshun bar chad med pas so//} sahacāriṇetyanusambaddhacāriṇā anyonyanairantaryeṇa sū.a.187ka/84; ānantaryam—{bar chad med pa ni bar chad med pa'i ngo bo'am bar chad med pa'i lam mo/} /{de'i lam ni bar chad med pa'i lam mo//} anantarabhāvo anantaramārgo vā ānantaryam, tasya mārgā ānantaryamārgāḥ abhi.sphu.178ka/929; nirantarāyatvam — {gnyen po sgom pa la bar chad med pa dang dge ba la mngon par dga' ba ni las so//} pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma sū.vyā.149ka/31; \n\n• vi. nirantaraḥ—{dngos 'di bar chad med pa 'am/} /{'di ni bar chad dang bcas zhes/} /{'di 'dra'i blo yi dbye ba dag//} nirantaramidaṃ vastu sāntaraṃ cedamityayam \n buddhibhedaśca ta.sa.25kha/271; vyantaraḥ — {de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o/} /{bar chad med pa ni gnyen pos bar du ma chod pa ste} tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma. ṭī.223ka/55; anantaraḥ — {yang na de byed pa'i gang zag 'di nas shi 'phos pa dang dmyal bar skye bar 'gyur ba la bar chad med pas de ni bar chad med pa'o//} na vā tatkāriṇaḥ pudgalasyetaścyutasyānantaramasti narakopapattigamanaṃ pratītyanantaraḥ abhi.bhā.215kha/724; anantaryaḥ — {bar chad bya bar nus pa ni bar chad do//} {bar chad med pas na bar chad med pa'o//} antarayituṃ śakyā antaryāḥ, nāntaryāḥ anantaryāḥ abhi.sphu.178ka/929; anavadhiḥ — {des na de'i phyir/} {blo bar chad med pa ste bar chad dang bral bar 'gyur ro//} tat tasmāt, dhīranavadhiḥ avadhirahitā bhavet ta.pa.308kha/331; avyavahitaḥ — {de la yang rgyu'i tshogs pa tha ma 'bras bu bskyed pa'i phyir bar chad med pa gang yin pa/} {de ni 'bras bu dang ldan pa kho na yin te} tatrāpyantyā sāmagrī yā'vyavahitā kāryotpatteḥ sā phalavatyeva pra.vṛ. 316kha/65; niśchidraḥ — {byang chub sems dpa'i sems mngon par spro ba sbyangs pa bar chad med pa}…{gang yin pa} yo bodhisattvasya cittābhyutsāhaḥ… uttaptaśca niśchidraśca bo.bhū.107ka/138. bar chad med par|nirantaram — {dge ba'i chos sgom pa la bar chad med par brtson pa'i phyir} kuśalabhāvanānirantarābhiyogāt sū.vyā.189kha/87; nairantaryeṇa — {sems ni skyes ma thag 'jig pa/} /{bar chad med par mtshon gyur te//} udayānantaradhvaṃsi nairantaryeṇa lakṣyate \n cetaḥ ta.sa.69kha/655. bar chad med pa nyid|ānantaryam — {yang na de byed pa'i gang zag 'di nas shi 'phos pa dang dmyal bar skye bar 'gyur ba la bar chad med pas de ni bar chad med pa'o/} /{de'i dngos po de bar chad med pa nyid de} na vā tatkāriṇaḥ pudgalasyetaścyutasyānantaramasti narakopapattigamanaṃ pratītyanantaraḥ \n tadbhāva ānantaryam abhi.bhā.215kha/724. bar chad med pa'i ting nge 'dzin|pā. ānantaryasamādhiḥ, samādhiviśeṣaḥ—{de'i tshe bar chad med pa'i ting nge 'dzin la yang myur du reg par 'gyur te} ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ \n\n sū.a.192kha/91. bar chad med pa'i rtse sbyor|pā. ānantaryamūrdhaprayogaḥ lo. ko.1609. bar chad med pa'i lam|pā. ānantaryamārgaḥ, mārgabhedaḥ — {bar chad med pa ni bar chad med pa'i ngo bo'am bar chad med pa'i lam mo/} /{de'i lam ni bar chad med pa'i lam mo//} anantarabhāvo anantaramārgo vā ānantaryam, tasya mārgā ānantaryamārgāḥ abhi.sphu.178ka/929; {gang gi} (= {sbyor ba'i lam gyi} ){'og tu}… {de ni bar chad med pa'i lam mo//} yasya ( prayogamārgasya) tvanantaraṃ …sa ānantaryamārgaḥ abhi.sa.bhā.60ka/82; ānantaryapathaḥ — {bar chad med pa'i lam dag dang zhes 'byung ba'i phyir ro//} ‘ānantaryapatheṣu’ iti vacanāt abhi. sphu.260kha/1076; {chos bzod 'dod chags bral ba yi/} /{bar chad med lam brgyad kyi gang /} /{sems pa} dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake \n yā cetanā abhi. ko.13ka/4.61. bar chad med pa'i lam lta bu|ānantaryamārgasadṛśaḥ — {skad cig ma gnyis ni bar chad med pa'i lam lta bu yin la} dvau hi kṣaṇāvānantaryamārgasadṛśau abhi.bhā.25ka/960. bar chad med par goms pa|pā. nirantarābhyāsaḥ, hetusampadbhedaḥ — {rgyu phun sum tshogs pa ni rnam pa bzhi ste/} {bsod nams dang ye shes kyi tshogs thams cad la goms pa dang yun ring po nas goms pa dang bar chad med par goms pa dang gus par byas te goms pa'o//} caturdhā hetusampat—sarvapuṇyajñānasambhārābhyāsaḥ, dīrghakālābhyāsaḥ, nirantarābhyāsaḥ, satkṛtyābhyāsaśca abhi.bhā.58ka/1096. bar chad med lam|= {bar chad med pa'i lam/} bar chad med lam skyes|vi. ānantaryamārgajaḥ — {bar chad med lam skyes de gnyis/} /{mi lcogs med la spong zhes bya//} anāgamye prahāṇākhyau tāvānantaryamārgajau \n abhi.ko.11kha/4.18. bar chad med pa'i sems|ānantaryacittam lo.ko.1609. bar chad med lam|= {bar chad med pa'i lam/} bar chod|• saṃ. 1. antarāyaḥ — {kye ma bdag gi dge ba 'dir/} /{bar chod 'di ni yang dag skyes//} aho batāntarāyo'yaṃ sañjātaḥ kuśale mama \n a.ka.73kha/7.32; {mdzes 'gyur gyi bar chad kyis bar du bcad par mi bya'o//} na sugatāntarāyenāntaraṇam vi.sū.52kha/67; antarayaḥ — {gos kyi bar du chod pa la ni 'og mar ro//} anantaraṃ cīvarāntaraye vi.sū.19kha/23 2. vicchedaḥ—{bar du chod na gcig pa nyid ma yin no//} asattvamekatvasya vicchede vi.sū.60kha/76; vyavadhānam — {de ni bar du chod na yang /} /{'bras bu'i gtan tshigs spong ma yin//} vyavadhāne'pi naivāsau vijahyātkāryahetutām \n\n pra.a.124kha/468 3. vicchedatvam — {bar mtshams chung ba ni bar chod shin tu chung ba nyid do//} alpāntaratvaṃ svalpavicchedatvam ta.pa.206kha/882; \n\n• vi. vicchinnaḥ—{de la bar chod par skye ba'i dngos po gang yin pa de ni bar chad dang bcas pa'i shes pa'i rgyu mtshan yin no zhes sbrel lo//} tatra vicchinnaṃ yajjātaṃ vastu tat sāntarabuddhernimittatāmetīti sambandhaḥ ta.pa.280kha/274; vyapetaḥ — {bar ma chod dang bar chod bdag/} /{yi ge tshogs pa bskor ba ni/} /{zung ldan de yang rkang pa yi/} /{dang po bar mtha' spyod yul can//} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakaṃ tacca pādānāmādimadhyāntagocaram \n\n kā.ā.334kha/3.1; vyavahitaḥ — {de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o/} /{bar chad med pa ni gnyen pos bar du ma chod pa ste} tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma.ṭī.223ka/55; {des na khyod rang kun mkhyen 'gyur/} /{ring dang bar chod mthong phyir dang /} tataḥ \n\n tavaiva sarvavittā syāddūravyavahitekṣaṇāt \n ta.sa.130ka/1109; antaritaḥ — {gang phyir bar du chod pa yi/} /{gzugs ni mthong ba min phyir lo//} dṛśyate rūpaṃ na kilāntaritaṃ yataḥ \n\n abhi.ko.3kha/1.42; tirohitaḥ — {rig byed kyis rtogs kun mkhyen gyi/} /{bar chod chos ni rtogs pa bas/} /{bar du ma bsgribs chos sogs kyi/} /{shes pa kho na khyad bcas kyi//} vedabodhitasarvajñajñānāddharmāt tirohitāt \n\n atirohitadharmādijñānameva viśeṣyate \n ta.sa.117ka/1013. bar chod pa|= {bar chod/} bar chod shin tu chung ba nyid|svalpavicchedatvam — {bar mtshams chung ba ni bar chod shin tu chung ba nyid do//} alpāntaratvaṃ svalpavicchedatvam ta.pa.206kha/882. bar ti ha ri|nā. bhartṛhariḥ, ācāryaḥ — {de bzhin du bar ti ha ri na re}… {ces brjod do//} tathā bhartṛhariṇoktam ta.pa.200ka/866. bar thang|= {par tang /} bar dang bcas|= {bar dang bcas pa/} bar dang bcas pa|vi. sāntaraḥ — {gal te dbang don bar bcas na/} /{de dag gang du phrad par 'gyur//} sāntarāvindriyārthau cetsaṃsargaḥ kuta etayoḥ \n bo.a.14kha/9.94; viralaḥ — {skra dang sbrang ma sha la sogs pa yul bar dang bcas par gnas pa yin yang lings po gcig gi rnam pa can gyi shes pa skyed par byed pa} yathā viraladeśasthitā api keśamaśakamakṣikādayaḥ ekaghanākāraṃ pratyayamupajanayanti pra.a.86kha/94. bar du dge|= {bar du dge ba/} bar du dge ba|vi. madhye kalyāṇam — {chos ston te}…{thog mar dge ba/} {bar du dge ba/} {tha mar dge ba} dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam rā.pa.228ka/120; sa.pu.8ka/12. bar du gcod|= {bar du gcod pa/} bar du gcod pa|• kri. pratibadhyate — {dngos po rnams ni de dang ni/} /{don byed par ni nus pa la/} /{khyad par can gyi rdzas 'brel pas/} /{de yi nus pa'i bar du gcod//} (?) nirjñātaśakterapyasya tāṃ tāmarthakriyāṃ prati \n viśiṣṭadravyasambandhe sā śaktiḥ pratibadhyate \n\n ta.sa.53kha/521; \n\n• saṃ. 1. antarāyaḥ — {des de'i bar du gcod pa yi/} /{nyes pa thams cad spongs par 'gyur//} sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati \n\n sū.a.185kha/81; pratibandhaḥ — {shes bya'i sgrib pa ni shes bya thams cad la ye shes 'jug pa'i bar du gcod par gyur pa nyon mongs pa can ma yin pa'i mi shes pa ste} jñeyāvaraṇamapi sarvasmin jñeye jñānapravṛttipratibandhabhūtamakliṣṭamajñānam tri.bhā.146kha/27; vibandhaḥ — {gang gis sbyin pa la sogs pa la 'jug par mi 'gyur ba sbyin pa la sogs pa'i bar du gcod pa ni rnam pa bzhi ste} caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate sū.vyā.209ka/112; paripanthaḥ — {mos pa'i bar du gcod pa la tshigs su bcad pa gsum mo//} adhimuktiparipanthe trayaḥ ślokāḥ sū.vyā.162kha/52; vyavadhānam — {de dang ldan pa brjod na ni bar du gcod pa yod do//} tadvaccodane'pi vyavadhānam pra.vṛ.288kha/32 2. vicchittiḥ — {rnam par smin pa'i rgyud la bar du gcod pa'i rkyen med na} vipākasantāne'sati vicchittipratyaye ma.ṭī.264kha/116 3. antarā pratibandhaḥ — {bar du gcod pa srid pas 'khrul pa'i phyir ro//} antarā pratibandhasambhavena vyabhicārāt vā.ṭī.54ka/6; \n\n\n• vi. āntarāyikaḥ — {skye ba la bar du gcod pa'i rgyu ni mi mthun pa'i rgyu yin no//} utpattāvāntarāyiko heturvirodhahetuḥ bo.bhū.53ka/69; {bar du gcod pa dang bar du gcod pa ma yin pa mngon par shes pa nyid} āntarāyikānāntarāyikābhijñatvam vi.sū.3kha/3. bar du gcod pa ma yin pa|vi. anāntarāyikaḥ — {bar du gcod pa dang bar du gcod pa ma yin pa mngon par shes pa nyid} āntarāyikānāntarāyikābhijñatvam vi.sū.3kha/3. bar du gcod pa'i chos rnams gzhan du mi 'gyur bar nges pa'i lung bstan pa la mi 'jigs pa|pā. antarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyam, vaiśāradyaviśeṣaḥ ma.vyu.133 (3kha). bar du gcod byed|kri. antarāyaṃ karoti — {blo dang ldan pa dmyal bar gnas pa dus kun tu/} /{byang chub dri med yangs pa'i bar du gcod byed min//} na khalu narakavāso dhīmatāṃ sarvakālaṃ vimalavipulabodherantarāyaṃ karoti \n sū.a.188ka/85. bar du bcad|= {bar du bcad pa/} bar du bcad pa|vi. antaritaḥ — {zan gyi phyir 'du ba'i don du gaN+DI dang gaN+DI chung ngu gnyis ka brdung ngo //} {bar du bcad de'o//} bhuktyarthasannipātārthamubhayoḥ kaṭikāgaṇḍyordānam \n antaritayoḥ vi.sū.56kha/71. bar du bcad par mi bya|na antaraṇam — {mdzes 'gyur gyi bar chad kyis bar du bcad par mi bya'o//} na sugatāntarāyenāntaraṇam vi.sū.52kha/67. bar du chod|= {bar chod/} bar du chod pa|= {bar chod/} bar du gnas pa|= {bar na gnas pa/} bar du dbugs rngub pa|pā. antarāśvāsaḥ, āśvāsabhedaḥ — {dbugs rngub pa yang rnam gnyis te/} {gnyis gang zhe na/} {dbugs rngub pa dang bar du dbugs rngub pa'o//} dvāvāśvāsau \n katamau dvau? āśvāso'ntarāśvāsaśca śrā.bhū.83kha/220. bar du dbugs 'byung ba|pā. antarapraśvāsaḥ, praśvāsabhedaḥ — {dbugs 'byung ba yang rnam pa gnyis te/} {gnyis gang zhe na/} {dbugs 'byung ba dang bar du dbugs 'byung ba'o//} dvau praśvāsau \n katamau dvau? praśvāso'ntarapraśvāsaśca śrā.bhū.83kha/220. bar du ma bsgribs|vi. atirohitaḥ — {rig byed kyis rtogs kun mkhyen gyis/} /{bar chod chos ni rtogs pa bas/} /{bar du ma bsgribs chos sogs kyi/} /{shes pa kho na khyad bcas kyi//} vedabodhitasarvajñajñānāddharmāt tirohitāt \n\n atirohitadharmādijñānameva viśeṣyate \n ta.sa.117ka/1013. bar du ma chod pa|= {bar ma chod pa/} bar do|= {bar ma do/} bar sdom|antaroddānam ma.vyu.1475 (30kha). bar na 'dug pa|vi. antarasthaḥ — {mche ba'i bar na 'dug pa'i sha yang 'phrog nus na/} {ci phyir 'di yi stobs bsnyems dregs pa bzod par byed//} śaktaḥ…daṃṣṭrāntarasthamapi cāmiṣamasya hartuṃ tanmṛṣyate kimayamasya balāvalepaḥ \n\n jā.mā.212ka/247. bar na gnas pa|vi. madhyasthaḥ — {bar gnas la/} /{yod na dang po bar gyi dang //} madhyasthasyāsti cedādau madhyayā abhi.ko.11kha/4.21; antaravartī, o rtinī — {bdag ni bag mar nye ba yi/} /{bar na gnas pa'i mi mthun phyogs/} /{mtshan mo 'di ni thun brgya dang /} /{ldan pa bzhin du yongs mi 'dzad//} iyaṃ mama samāsannavivāhāntaravartinī \n na parikṣīyate vāmā śatayāmeva yāminī \n\n a.ka.301kha/108.91. bar gnas|= {bar na gnas pa/} bar snang|1. antarikṣam—{bar snang la gnas rdo rje ni/} /{rtse mo lnga pa rnam par bsgom//} antarikṣagataṃ vajraṃ pañcaśūlaṃ prabhāvayet \n gu.sa.115ka/54; antarīkṣam — {bar snang las/} {rigs kyi bu khyod shar phyogs su song zhig /zhes} {bya ba'i sgra thos par gyur to//} antarīkṣānnirghoṣaḥ śruto'bhūt—gaccha tvaṃ kulaputra pūrvasyāṃ diśi a.sā.422kha/238; {bar snang gi phyogs} antarīkṣapradeśaḥ ma.vyu.6402 (91kha); nākaḥ — {nA ka mtho ris bar snang la} śrī.ko.164kha 2. antarālam — {de nas nam mkha' bar snang mtha' dag ni/} /{ut+pa la sngon po rab rgyas nags kyi mdangs/} /{bung ba'i khyu yis bzhin du sprin gyi tshogs/} /{ro dang ldan pas g}.{yogs gyur rnam par mdzes//} tataḥ samastaṃ gaganāntarālamutphullanīlotpalakānanābham \n ācchādyamānaṃ sarasairbabhāse bhṛṅgaprabandhairiva meghasaṅghaiḥ \n\n a.ka.334ka/42.21. bar snang gi sgra|antarīkṣanirghoṣaḥ — {'chi ba'i dus nye bar gnas pa'i tshe bar snang gi sgra las chos kyi rnam grangs 'di thos so//} maraṇakālasamaye pratyupasthite antarīkṣanirghoṣādimaṃ dharmaparyāyamaśrauṣīt sa.pu.141ka/225. bar snang la gnas pa|vi. antarīkṣāvacaraḥ — {bar snang la gnas pa'i lha dad pa dag kyang chos nyan pa'i phyir de'i phyi bzhin 'brang bar 'gyur ro//} antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato'nubaddhā bhaviṣyanti dharmaśravaṇāya sa.pu.108ka/173; āntarikṣaḥ — {bar snang la gnas pa'i lha dang klu dang gnod sbyin dang lha ma yin dang nam mkha' lding dang mi'am ci dang lto 'phye chen po rnams kyang lha'i me tog gi char 'bebs so//} (?) āntarikṣāśca devāsuragaruḍakinnaramahoragā divyaṃ puṣpamutsṛjanti a.śa.58ka/49; antarīkṣavāsī ma.vyu.3077 (54kha). bar pa|= {bar ma/} bar ba Ti kA|varvaṭikā — {bzhi pa ni sran chung dang nyungs kar dang kaM gu dang tu ba ri ka dang bar ba Ti kA'o//} caturtham—masūrikāḥ, śuklasarṣapāḥ, kaṅguḥ, tuvarikā, varvaṭikā vi.pra.149kha/3.96. bar bur|kolāhalam — {lhung bzed dang sman dang bar bur dag snod tha dad par gzhug go//} pṛthak sthavikāsu pātrabhaiṣajyakolāhalāni sthāpayet vi.sū.7kha/8. bar ma|• vi. madhyaḥ — {ba lang gi sgra'i gsal ba dag la blo rnams yul dang dus myur ba dang dal ba dang bar ma la sogs par snang ba'i khyad par tha dad pa gang dag yin pa} gośabdavyaktiṣu yā buddhayo deśakāladrutamadhyavilambitādipratibhāsabhedabhinnāḥ ta.pa.135kha/722; madhyamaḥ — {mtshan mo thun bar ma'am thun tha ma la} rātryā madhyame vā yāme, paścime vā yāme śrā.bhū.30ka/76; {bar ma yi ni ma 'ongs pa'ang //} madhyamasyāpyanāgatāḥ abhi.ko.14ka/4.90; samaḥ — {skye bo bzang ngan bar ma la/} /{gdugs 'char 'gyur ba ji bzhin du//} udeti bhāskaro yadvatsamahīnottame jane \n la.a.73kha/22; \n\n\n• pā. madhyamaḥ 1. svarabhedaḥ — niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ \n pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ \n\n a.ko.142kha/1.8.1; madhyaṃ mātīti madhyamaḥ \n mā māne vartane ca a.vi.1.8.1 2. layabhedaḥ — {myur ba dang bar ma dang dal ba'i stabs rnam pa gsum rab tu gsal bar yongs su bcad de} vispaṣṭo drutamadhyalambitaparicchinnastridhā'yaṃ layaḥ nā.nā.227kha/25 3. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{bar ma dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…madhyama…adhamaśceti ma.mū.105ka/14. bar ma chad pa|anantaram — {de nyid kyi phyir rtags rnam pa gsum kho na zhes bya ba la sogs pa tshul gsum pa kho na'i rtags bar ma chad par 'chad par 'gyur ro//} ata eva ‘trividhaṃ liṅgam’ ityādinā trirūpameva liṅgamanantaraṃ vakṣyati vā.ṭī.51ka/3. bar ma chad pa nyid|nairantaryam — {gal te rten brtan pa yang yin la/} {'di dag bar ma chad pa nyid du yang 'gyur na de'i tshe de'i bdag nyid du 'gyur ba yin no//} yadi nairantaryamāpyate tadā sātmībhāvaḥ sthirāśrayatve'pi pra.a.100kha/108. bar ma chod|= {bar ma chod pa/} bar ma chod pa|• vi. avyavahitaḥ — {de ma thag pa ni bar ma chod pa'o//} anantaram avyavahitam ta.pa.3kha/452; {de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o//} {bar chad med pa ni gnyen pos bar du ma chod pa ste} tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma.ṭī.223ka/55; nirantaraḥ — {gang gi tshe mun pa dang bar ma chod pa'i snang ba'i skad cig skyed par byed pa de'i tshe snang ba dang nye ba'i mun pa sel ba med par skyed par byed do//} yadā'ndhakāranirantaramālokakṣaṇaṃ janayati tadā''lokasamīpavartinamandhakāramasamarthaṃ janayati nyā.ṭī.76kha/199; avyapetaḥ — {bar ma chod dang bar chod bdag/} /{yi ge tshogs pa bskor ba ni/} /{zung ldan de yang rkang pa yi/} /{dang po bar mtha' spyod yul can//} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakaṃ tacca pādānāmādimadhyāntagocaram \n\n kā.ā.334kha/3.1; \n\n• saṃ. avyavadhānam — {bar ma chod par rigs mthun pa thun mong ba'i rnam par nges pa can gyi rnam par gcod pa'i shes pa skyes pa na} avyavadhānena sajātīyasādhāraṇādhyavasāyinaṃ parāmarśapratyayaṃ janayad ta.pa.236kha/944. bar ma do|• saṃ. antarālam — {gang bar ma do kho nar 'chi ba yang ma yin la} na tu yo'ntarāla eva mriyate abhi.bhā.124ka/436; \n\n\n• avya. antarā — {rang gi don dgos pa mthar ma phyin pa la bar ma do'i gnas 'dor du 'jug pa'o//} aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ bo.bhū.60ka/78; dra.— {byang chub sems dpa' de ni bar ma dor chud zos shing yi gsod par 'gyur te} ayaṃ bodhisattvo'ntarā vyadhvani saṃsatsyati, vyavasādamāpatsyate a.sā.257kha/145. bar ma do'i srid pa|• saṃ. antarābhavaḥ — {sems can zhes bya bar srid min//} sattvākhyā nāntarābhavaḥ abhi.ko.7ka/3.4; ma.vyu.7680; \n\n•vi. āntarābhavikaḥ — {rnam pa bcu ni sems can dmyal ba dang}…{bar ma do'i srid pa dang gzugs can dang gzugs med pa dang} daśavidhaḥ \n nārakaḥ…āntarābhavikaḥ rūpī arūpī bo.bhū.155ka/200. bar ma dor gyur|vi. dolāyamānaḥ — {brkam pa dang ni phan btags des yid drangs pa na/} /{snying ni bar ma dor gyur de dang de dag sems//} lobhena tena ca kṛtena vikṛṣyamāṇo dolāyamānahṛdayo vimamarśa tattat \n\n jā.mā.153kha/177. bar ma dor yongs su mya ngan las 'da' ba|• saṃ. antarāparinirvṛtiḥ — {bar ma dor yongs su mya ngan las 'da' bas na bar ma dor yongs su mya ngan las 'da' ba ste} antarā parinirvṛtirasyetyantarāparinirvṛtiḥ abhi.bhā. 22ka/948; \n\n• pā. antarāparinirvāyī, anāgāmibhedaḥ — {phyir mi 'ong ba de nyid rnam pa lnga yin te/} {bar ma dor yongs su mya ngan las 'da' ba ni srid pa bar ma dor yongs su mya ngan las 'da' ba gang yin pa'o//} sa evānāgāmī punaḥ pañcadhā bhavati — antarāparinirvāyī, yo'ntarābhave parinirvāti abhi.bhā.22ka/948; abhi.bhā.117kha/411. bar ma dor yongs su mya ngan las 'das pa|= {bar ma dor yongs su mya ngan las 'da' ba/} bar ma pa|= {bar ma/} bar ma'i 'jig rten gyi khams|madhyamakalokadhātuḥ — {byang chub sems dpa' sems dpa' chen po gzhan yang stong bar ma'i 'jig rten gyi khams kyi rdul phra rab kyi rdul snyed dag gis chos kyi rnam grangs 'di thos nas} anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā sa.pu.123ka/196; madhyamo lokadhātuḥ — {stong chung ngu'i 'jig rten gyi khams de dag stong ni stong gnyis pa bar ma'i 'jig rten gyi khams yin no//} teṣāṃ cūḍikānāṃ lokadhātūnāṃ sahasraṃ dvisāhasro madhyamo lokadhātuḥ abhi.bhā.152ka/528. bar ma'i srid pa|antarābhavaḥ — {ji ltar sgyu ma rmi lam dang /} /{ji ltar bar ma'i srid yin pa/} /{rtag tu goms pa'i sbyor ba las/} /{dkyil 'khor nyid ni de bzhin 'dod//} yathā māyā yathā svapnaṃ yathā syādantarābhavam \n tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ \n\n he.ta.15ka/48. bar mar gyur pa|antarālam — {mthong ba'i lam gyi bar mar gyur pa'i phyir ram bzod pa de gnyis kyi bar mar gyur pa'i phyir} ({shes pa bdun} ){de dag kyang mthong ba'i lam yin no//} darśanamārgāntarālatvāt \n tayorvā dvayoḥ kṣāntyorantarālatvāt \n tānyapi sapta jñānāni darśanamārgaḥ abhi.sphu.180kha/932. bar mar gnas|= {bar mar gnas pa/} bar mar gnas pa|• vi. madhyasthaḥ — {zhe 'gras pa dang bar mar gnas pa rnams kyi zhes bya ba ni nges pa'i tshig gi tshul brten nas bshad pa yin no//} pratihatamadhyasthānāmiti nairuktaṃ vidhimāśrityoktam abhi.sphu.281ka/1114; \n\n• saṃ. mādhyasthyam — {bar mar gnas pa yin pa'i phyir ro zhes bya ba ni phyogs su ma lhung ba nyid kyis rjes su chags pa yang med} mādhyasthyāditi apakṣapātitvenāpi anunītaḥ abhi.sphu.304kha/1171; {gang gi tshe/} {gser phor bcag nas gdu bur byas pa de'i tshe/} {gser phor don du gnyer ba mya ngan skye la/} {gdu bu don du gnyer ba dga' ba skye zhing gser don du gnyer ba ni bar mar gnas so//} yadā varddhamānakaṃ bhaṃktvā rucakaḥ kriyate, tadā varddhamānakārthinaḥ śoka utpadyate, rucakārthinaḥ prītiḥ, suvarṇārthinastu mādhyasthyam ta.pa.79kha/611. bar med|• vi. avicchinnaḥ — {de la bar chod par skye ba'i dngos po gang yin pa de ni bar chad dang bcas pa'i shes pa'i rgyu mtshan yin no zhes sbrel lo/} /{gzhan nyid du zhes bya ba ni bar med par skye ba gang yin pa zhes sbyar ro//} tatra vicchinnaṃ yajjātaṃ vastu tat sāntarabuddhernimittatāmetīti sambandhaḥ \n anyathā ceti avicchinnam, yajjātamiti sambandhaḥ ta.pa.280kha/274; anantaraḥ — {snang ba la yang khyad med na/} /{bar bcas bar med ji ltar yin//} pratibhāsāviśeṣaśca sāntarānantare katham \n pra.vā.123kha/2.138; nirantaraḥ — {de nas nor gyis bkur ba 'ongs/} /{grong khyer du yang rab tu zhugs/} /{glang po shing rta'i tshogs rnams kyis/} /{gang gA'i 'gram ni bar med byas//} nagaraṃ ca praviśyātha sametya dhanasammataḥ \n cakre gajarathānīkairgaṅgātīraṃ nirantaram \n\n a.ka.156kha/16.21; {yun ring rgyu bas bsags pa yi/} /{pha rol med pa'i kun nyon mongs/} /{bar med de yis chos sred khyod/} /{mi ngal lam ci cung zhig smros//} vada dharmaruce kacciccirasañcārasañcitaiḥ \n tairapāraparikleśairna śrānto'si nirantaraiḥ \n\n a.ka.226ka/89.57; ghanaṃ nirantaraṃ sāndram a.ko.210kha/3.1.66; nirgatamantaramatreti nirantaram a.vi.3.1.66; \n\n• avya. = {rgyun du} aviratam, satatam — satatānāratāśrāntasantatāviratāniśam \n\n nityānavaratājasramapi a.ko.132kha/1. 1.67; na vidyate ārataṃ virāmo'treti anāratam, aviratam, anavarataṃ ca a.vi.1.1.67; \n\n• saṃ. nairantaryam — {chos bar med par 'byung ba ni rgyun zhes bya la} dharmanairantaryotpattiḥ santāna ityucyate ta.pa.84kha/621. bar med pa|= {bar med/} bar med pa nyid|nairantaryam — {gzhan gyis rdul phra rab rnams 'byar ba nyid dang bar med pa nyid dang de bzhin du bar dang bcas pa mang pos yongs su bskor ba yin no zhes khas blangs pa yin te} pareṇa paramāṇūnāṃ saṃyuktatvaṃ nairantaryaṃ tathā bahubhiḥ sāntaraiḥ parivāraṇaṃ cetyabhyupagatam ta.pa.115ka/680. bar tshigs|= {gru mo} kapoṇiḥ; kaphoṇiḥ, bāhumadhyagranthiḥ — syāt kapoṇistu kūrparaḥ a.ko.176ka/2.6.80; kaṃ karma bāhuprasaraṇādikaṃ puṇati karotīti kapoṇiḥ \n puṇa karmaṇi śubhe \n kaphoṇiriti vā pāṭhaḥ a.vi.2. 6.80. bar mtshams|1. antarālam — {bar mtshams ma khyab pa nyid kyis/} /{rnam gcod kyang ni nges par 'gyur//} apūritāntarālatvād vicchedaścāvasīyate \n ta.sa.80kha/747 2. maryādā — {'ga' zhig nges pa'i bar mtshams kyi/} /{gnas skabs nyid du yongs su bshad//} kācinniyatamaryādā'vasthaiva parikīrtyate \n ta.sa.68kha/637 3. antarasandhiḥ — {de'i mtshan nyid ni gyong grugs dang gas pa dang bris pa dang kha dog gzhan dang bar mtshams dang bar chad dag dgag go//} * > tatra rūpaṃ cāṭasphoṭilairavāvarṇāntarasandhivyavadhayaḥ vi.sū.14kha/16. bar mtshams bcas pa|vi. sāntarālaḥ — {de ni gcig nyid phyir steng na/} /{gnas pa 'og tu snang bar 'gyur/} /{des na 'og ni kho na ru/} /{bar mtshams bcad par nyi ma snang //} ūrdhvavṛttiṃ tadekatvādavāgiva ca manyate \n adhastādeva tenārkaḥ sāntarālaḥ pratīyate \n\n ta.sa.81ka/750. bar mtshams chung ba|alpāntaratvam — {ba lang sgra la de yod kyang /} /{myu+ur phyir bar mtshams chung ba'i phyir/} /{lha sbyin la sogs sgra la ni/} /{dbye ba gsal bar rtogs par 'gyur//} śaighryādalpāntaratvācca gośabde sā bhavedapi \n devadattādiśabdeṣu spaṣṭo bhedaḥ pratīyate \n\n ta.sa.99kha/882; {bar mtshams chung ba ni bar chod shin tu chung ba nyid do//} alpāntaratvaṃ svalpavicchedatvam ta.pa.206kha/882. bar mtshams med pa|vi. nirantaraḥ — {do shal phan tshun reg cing g}.{yo ba yis/} /{lha rnams stug por babs shing zhugs pa yis/} /{bar mtshams med pa'i sa der rgyal pos ni/} /{sgo bzhi rnams su lam nyid thob ma gyur//} anyonyasaṅghaṭṭavilolahārairghanāvahāraistridaśairviśadbhiḥ \n nirantarāṃ tāṃ bhuvametya rājā dvāreṣu mārgānna caturṣu lebhe \n\n a.ka.198ka/22.56; {bar mtshams med pa'i nam mkha' las/} /{khyab nus sgra tsam la ni med//} na ca dhvanīnāṃ sāmarthyaṃ vyāptaṃ vyoma nirantaram \n\n ta.sa.80kha/747; nibiḍaḥ — {me long gi ngos la bu ga yod pa ma yin te/} {dbyibs kyi yan lag ches bar mtshams med pa nyid yin pa'i phyir ro//} na ca darpaṇatalasya vibhāgaḥ randhramasti; nibiḍatarāvayavasanniveśāt ta.pa.208ka/132. bar 'dzings pa|vi. militaḥ — {skra sgra sgre can dang}…{bar 'dzings pa dang} gulmakeśa…milita(–) vi.sū.12ka/13. bar ring por gnas pa|vi. dūrasthaḥ — {bar ring por gnas pa gnyis la 'gal ba med pas na nye bar gnas pa dag zlog par byed pa dang /} {bzlog par bya ba'i dngos por gzhag go//} dūrasthayorvirodhābhāvācca nikaṭasthayoreva nivartyanivartakabhāvaḥ nyā.ṭī.76ka/199. bar shi ka|= {bAr shi ka/} bar shi ki|vārṣikī, puṣpabhedaḥ ma.vyu.6153 (88ka); dra. {bAr shi ka/} bar shi ki chen po|mahāvārṣikī, puṣpabhedaḥ ma.vyu.6154 (88ka). bar srid|= {bar ma do'i srid pa/} bar lhu|pragaṇḍaḥ, kaphoṇeruparibhāgaḥ — kapoṇistu kūrparaḥ \n asyopari pragaṇḍaḥ syāt a.ko.176ka/2.6. 80; pragaṇyate suvṛttatayā ślāghyate pragaṇḍaḥ \n gaṇa saṃkhyāne a.vi.2.6.80. bal|1. ūrṇā — {gzhan yang lnga ste/} {bal dang sha na'i shing bal dang ras bal dang ras ma dang lo ma'i tshogs dag gis bkang ba dag yin no//} aparāṇyapi pañcarūpāṇi ūrṇā śāṇaḥ kārpāsaḥ kauśeyakāni parṇakāni \n pūritā bhavanti vi.va.187ka/2.110; śrā.bhū.64kha/160; roma— {lug gi bal nag po 'ba' zhig dag go//} śuddhakālakaiḍakaromnām vi.sū.25kha/31 2. = {la ba} kambalaḥ — {gos dang pags pa dang bal la sogs pa la dmar po la sogs pa'i shes pa bzhin no//} yathā—vastracarmakambaleṣu raktādipratyayaḥ ta.pa.291ka/294. bal gyi|ūrṇakam — {srin bal gyi dang bal gyi dang sha na'i dang zar ma'i rung ngo //} kalpate kauśeyamūrṇakaṃ śānakaṃ kṣaumakañca vi.sū.67ka/84. bal 'khal ba|tarkuḥ u.vṛ.38ka \n bal gyi lte ba|= {sdom} ūrṇanābhaḥ, lūtā — {bal gyi lte ba ni ba thag pa rkyong ngo //} ūrṇanābhaḥ markaṭakaḥ ta.pa.190kha/96; dra. {ba rgya ba/} {ba thag/} {ba thag pa rkyong /} bal gyi lte ba can|= {sdom} ūrṇanābhaḥ, lūtā — {bal gyi lte ba can ci'i phyir rang gi 'bras bu ba rgya la sogs pa la ngo bo nyid kyis 'jug pas cig car mi byed na} ūrṇanābhaḥ svabhāvataḥ pravṛttaḥ kimiti svakāryāṇi jālādīni yugapanna karoti ta.pa.192ka/100; lūtā strī tantuvāyorṇanābhamarkaṭakāḥ samāḥ \n a.ko.167ka/2.5.13; ūrṇaṃ nābhau yasya ūrṇanābhaḥ a.vi.2.5.13. bal gyi la ba|khaṇḍikā — {de'i 'og tu zangs kyi khu ba rnon pos sbangs nas bal gyi la ba'i yongs su sbyong bas sbyong bar byed do//} tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati ra.vyā.76kha/5. bal glang|= {glang po che} hastī — {bal glang rin po che} hastiratnam kā.vyū.208ka/266; dviradaḥ — {bal glang dga' zhes bya ba'i ting nge 'dzin} dviradarato nāma samādhiḥ kā.vyū.222ka/284. bal glang dga'|pā. dviradarataḥ, samādhiviśeṣaḥ — {bal glang dga' zhes bya ba'i ting nge 'dzin} dviradarato nāma samādhiḥ kā.vyū.222ka/284. bal glang mgo|nā. gajaśīrṣaḥ, nāgaḥ ma.vyu.3325(57kha). bal glang rin po che|pā. hastiratnam, ratnaviśeṣaḥ — {rin po che bdun}…{'khor lo rin po che dang}…{bal glang rin po che dang} sapta ratnāni… cakraratnaṃ… hastiratnam kā.vyū.208ka/266. bal glang mo|kariṇī ma.vyu.4804 (74ka). bal stan|erakaḥ, āstaraṇapratyāstaraṇaviśeṣaḥ—{ji ltar yul gzhan dag na 'di lta bu'i gding ba dang dgab pa 'di lta ste/} {bal stan dang shing shun gyi stan dang srin bal gyi stan dang ras bal gyi stan dag mchis pa} tadanyeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ vi.va.368kha/2.167. bal thogs pa'i spang ba|pā. ūrṇoḍhinaissargikaḥ, naissargikabhedaḥ — {bal thogs pa'i spang ba'o//} (iti) ūrṇoḍhinaissargikaḥ vi.sū.26ka/32. bal ldan|= {lug} ūrṇāyuḥ, eḍakaḥ — meḍhrorabhroraṇorṇāyurmeṣavṛṣṇaya eḍake \n\n a.ko.199kha/2.9.76; ūrṇā meṣaroma \n tadasyāstīti ūrṇāyuḥ a.vi.2.9.76. bal nag po 'ba' zhig gi spang ba|pā. śuddhakālanaiḥsargikaḥ, naiḥsargikabhedaḥ — {bal nag po 'ba' zhig gi spang ba'o//} (iti) śuddhakālanaiḥsargikaḥ vi.sū.25kha/31. bal po|nā. nepālaḥ, deśaḥ — {stobs bcu ldan pas bshad pa'i zhing /} /{byang phyogs yod pa'i ri dag dang /} /{kha che dang ni rgya yul dang /} /{bal po de bzhin mang yul dang //} daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ \n kaśmīre cīnadeśe ca nepāle kāviśe tathā \n\n ma.mū.149kha/62; = {bal yul/} bal po se'u|dāḍimam, phalaviśeṣaḥ — {de dag tu gzhan bal po se'u dang ma tu lung ga la sogs pa'i rdzas so//} dāḍimabījapūrakādanyeṣveṣu dravyam vi.sū.75kha/92; yo.śa.3kha/40. bal po se'u shing|dāḍimavṛkṣaḥ ma.vyu.4211 (66kha). bal ba|tālīsaḥ ma.vyu.4207 (66kha); dra. {bal bu/} bal ba dza las byas pa|vi. vālbajaḥ — {de ni rnam pa bzhi'o/} /{mun dza las byas pa dang bal ba dza las byas pa dang sha na las byas pa dang ras bal las byas pa'o//} cāturvidhyamasya — mauñjo vālbajaḥ śāṇakaḥ kārpāsika iti vi.sū.94kha/113. bal bu|tālīsaḥ ma.vyu.5787 (84kha); mi.ko.59ka \n bal rmel du 'jug pa'i spang ba|pā. ūrṇaparikarmanaissargikaḥ — {bal rmel du 'jug pa'i spang ba'o//} (iti) ūrṇaparikarmanaissargikaḥ vi.sū.26ka/32. bal yul|nā. nepālaḥ, deśaḥ — {bal yul gyi ni bdag po dang /} /{ka sha'i lung par gnas pa yi//} nepālādhipateścaiva khaśadroṇisamāśritāḥ ma.mū.199ka/214; = {bal po/} bal yul skyes|= {ldong ros} naipālī, manaḥśilā mi.ko.57kha \n bal la|vallaḥ, puṣpaviśeṣaḥ ma.vyu.6212 (88kha). bal la ri|vallarī, vādyayantraviśeṣaḥ — {pi wang dang 'od ma dang bal la ri dang ma ha ti dang su g+ho sha rnams ni rgyud dang bcas pa nyid na'o//} vīṇāveṇuvallarimahatisughoṣakānāṃ satantrīkatve vi.sū.42kha/54. bal las byas pa|vi. aurṇikaḥ, o kā — {gos lhag gang cung zad ci 'chang ba de dag thams cad bal las byas pa sha stag 'chang gi} atirekacīvaraṃ vā sarvaṃ tadaurṇikaṃ dhārayati śrā.bhū.67ka/159; {de ni rnam pa bzhi'o/} /{bal las byas pa dang zar ma las byas pa dang du gu la las byas pa dang ras bal las byas pa'o//} cāturvidhyamasyāḥ —aurṇikā kṣaumikā dukūlikā kārpāsiketi vi.sū.73ka/90. bal se'u|= {bal po'i se'u/} bal sran|1. māṣaḥ — {'bras dang nas dang gro dang sran ma sde'u dang bal sran dang sran chung la sogs pa} śāliyavagodhūmamudgamāṣamasūrādi la.a.154kha/102 2. mudgaḥ — {til las bal sran skye mi 'gyur/} /{'bras ni nas kyi rgyu las min//} na tilājjāyate mudgo na vrīhiryavahetukaḥ \n la.a.189ka/160. bas|• avya. iti, hetau — {bas zhes bya ba ni rgyu'i don te} iti hetau nyā.ṭī.67kha/171; {bas zhes bya ba ni de bas na zhes bya ba'i don yin te} iti tasmādarthe nyā.ṭī.53ka/116; \n\n• dra. {'dren pa dar bas kyang} nāyakābhyudayairapi kā.ā.319ka/1.17; {don gyis go bas kyang thams cad mkhyen pa 'grub pa ma yin no//} na cāpyarthāpattyā sarvajñaḥ viddhyati ta.pa.273ka/1014; {pad ma'i skud pa bas kyang phra/} /{ri bo las kyang shin tu brling /} /{rgya mtsho bas kyang zab pa ste/} /{bde blag tu ni 'thob ma yin//} sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī \n samudrebhyo'pi gambhīrā sā sukhena na labhyate \n\n a.ka.159ka/17.26; {'di bas bdag mchog} pravaro'hamitaḥ vi.va.126kha/1. 16; {phra ba bas kyang ches phra ba} sūkṣmātsūkṣmataram a.sā. 34kha/19; {khyod kyi srog bas phangs de la/} /{gnod par byed pa su zhig yod//} ko hi prāṇapriyatare tavāsmin vipriyaṃ caret \n\n jā.mā.123kha/142; {nor dbang mtshungs pas de la nor/} /{'dod pa bas kyang mngon lhag byin//} dhanaṃ dhaneśatulyo'smai vāñchitābhyadhikaṃ dadau \n\n a.ka.26ka/52.70. bas dgon pa|kāntāraḥ — {lta ba'i thibs po'i bas dgon par mgo rlag pa} dṛṣṭigahanakāntārapraskandhe ga.vyū.163ka/245; dra. {bas mtha'i dgon pa/} bas mtha'|1. vanāntaḥ—{ngan pa'i gos gyon gnyen bshes rnams dang bral/} /{bas mtha'i sa na lus ni skyur te bor//} kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ \n\n jā.mā.96ka/111; prāntaram — {shing gcig dang ni dur khrod dang /} /{ma mo'i khyim dang mtshan mo dang /} /{yang na dben pa'am bas mtha' ru/} /{bsgom pa bzang por brjod par bya//} ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā \n mātṛgṛhe tathā ramye'thavā vijane prāntare \n\n he.ta.7ka/18; vanam — {nga dang gnyen bshes gsol ba 'debs pa rnams/} /{bor nas ci zhig 'dod phyir bas mthar 'gro//} māṃ yācamānamiti bandhujanaṃ ca hitvā kiṃ vā tvamanyadabhivīkṣya vanaṃ prayāsi \n\n jā.mā.106kha/123 2. prāntaḥ, o tam — {bas mtha'i mal stan la gnas pa'i rnal 'byor pa} prāntāni śayanāsanānyadhyāvasatāṃ yoginām la.a.154ka/101; {bas mtha'i gnas mal gyis 'tsho ba} prāntaśayanāsanabhaktāḥ a.śa.53ka/45. bas mtha' nags|prāntavanam — {bas mtha' nags su rtag par dga'/} /{byang chub ched du bsam pa rnam par sbyangs//} prāntavane sada nitya rato'haṃ śoṣi(?dhi)ta āśra(?śa)yu bodhinidhānam \n rā.pa.237ka/133. bas mtha'i dgon pa|kāntāraḥ — {khom mi}(?{mi khom} ){shes pa'i bas mtha'i dgon pa thams cad snang bar bya ba la brtson pa} sarvākṣaṇajñānakāntārāvabhāsanāyodyuktaḥ ga.vyū.382ka/91; dra. {bas dgon pa/} bas mtha'i gnas mal|prāntaśayyāsanam — {ma 'ongs pa'i dus na skad snyan zhes bya ba'i rang sangs rgyas sha stag tu 'gyur te/} {sdug cing phongs pa rnams la snying brtse ba/} {bas mtha'i gnas mal gyis 'tsho ba/} {'jig rten gyi yon gnas gcig pur 'gyur ro//} anāgate'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya a.śa.53ka/45; prāntaṃ śayyāsanam ma.vyu.2988 (53kha). bas mtha'i gnas mal gyis 'tsho ba|vi. prāntaśayanāsanabhaktaḥ — {rang sangs rgyas sdug cing phongs pa rnams la snying brtse ba/} {bas mtha'i gnas mal gyis 'tsho ba 'jig rten gyi yon gnas gcig pu rnams 'jig rten du 'byung ste} pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya a.śa.118kha/108; a.śa.53ka/45. bas mtha'i gnas mal bsten pa|vi. prāntaśayyāsanikaḥ — {de la dge slong dgon pa pa bas mtha'i gnas mal bsten pa gang yin pa} tatra ye bhikṣavaḥ āraṇyakāḥ prāntaśayyāsanikāḥ śi.sa.36kha/35. bas mtha'i gnas mal la dga' ba|vi. prāntaśayanāsanabhaktaḥ — {'jig rten du rang sangs rgyas dman pa dang ngan pa la snying brtse ba can bas mtha'i gnas mal la dga' ba 'jig rten gyi yon gnas gcig pu dag 'byung bar 'gyur ro//} pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya vi.va.192kha/1.67. bas mtha'i gnas mal la mngon par dga' ba|pā. prāntaśayyāsanābhiratiḥ, ajāneyagatibhedaḥ — {yul 'khor skyong}…{bzhi po 'di dag ni cang shes kyi 'gros}… {bas mtha'i gnas mal la mngon par dga'} catasra imā rāṣṭrapāla ājāneyagatayaḥ… prāntaśayyāsanābhiratiḥ rā.pa.234ka/128. bas pa|=({zad pa} ityasya prā.) kṣayaḥ — {mgon khyod yon tan mi bas kyang /} /{bdag gi zho sha bas 'tshal bas/} /{des na 'jigs pa mchis slad du/} /{glo ba la ni bcags bzhin mchis//} akṣayāste guṇā nātha śaktistu kṣayiṇī mama \n ataḥ prasaṅgabhīrutvāt sthīyate na vitṛptitaḥ \n\n śa.bu.116ka/150. bas par gyur|kri. kṣapayati — {de ltar mang du rnam par sems pa yis/} /{mgon po gdugs dang mtshan yang bas par gyur} rātriṃdivāni kṣapayāmi nātha bhūyiṣṭha so eva vicintayantaḥ \n sa.pu.25kha/45. bas par 'gyur|kri. pratināmayiṣyati — {sems bde bar gdugs mtshan bas par 'gyur ba dang} sukhacitto rātriṃ divā pratināmayiṣyati su.pra.30kha/60. bas par ma gyur|akarṣaṇam — {mtsho chen chab ni bas par ma gyur kyang /} /{skye bo'i gdung ba rab tu zhi bgyid ltar//} akarṣaṇenaiva mahāhradāmbhasāṃ janasya tarṣāḥ praśamaṃ vrajanti ha \n\n śa.bu.116ka/152. bas 'tshal ba|vi. kṣayiṇī — {mgon khyod yon tan mi bas kyang /} /{bdag gi zho sha bas 'tshal bas//} akṣayāste guṇā nātha śaktistu kṣayiṇī mama \n śa.bu.116ka/150. bA ga dA|nā. vāgadā, nagaram — {lha rnams dag dang lha min kla klo rnams kyi 'khrug pa drag po sa gzhi'i gnas bA ga dA rnams su 'byung bar 'gyur te/} {de nas rdzogs ldan gyi dus 'jug par 'gyur ro//} devānāṃ dānavānāṃ mlecchānāṃ kṣititalanilaye vāgadāyāṃ nagaryāṃ raudrayuddhaṃ bhaviṣyati \n tataḥ kṛdyugapraveśo bhaviṣyati vi.pra.203ka/1.89. bA tA ma|vātāmaḥ, phalaviśeṣaḥ — {rgun 'brum dang bal po se'u dang 'bra go dang star ga dang bA tA ma dang} drākṣyadāḍimakharjūrākṣoṭavātāma(–) vi.sū.78kha/95. bA na ri|vānarī — {gze ma k+Shu ra dang ni rtsa ba brgya pa/} /{bA na ri nA ga ba lA ba lA/} /{phye ma 'o thug byas 'di btung bar bya/} /{de yis 'khrig pa lan brgyar nus pa yin//} gokṣurakaḥ kṣurakaḥ śatamūlī vānarī nāgabalā'tibalā ca \n cūrṇamidaṃ payasā niśi peyaṃ yasya gṛhe pramadāśatamasti \n\n yo.śa.6kha/96. bA rA na sI|= {bA rA Na sI/} bA rA Na sI|nā. vārāṇasī, nagaram — {de nas bcom ldan 'das kyis de'i phyi de nyin gyi snga dro sham thabs dang chos gos gsol te lhung bzed bsnams nas bA rA Na sI phyogs kyi ka shi rnams kyi grong rdal ga la ba der rgyu zhing gshegs te} atha bhagavāṃstasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ a.śa.24kha/21; {bcom ldan 'das yul bA rA Na sI na drang srong lhung ba ri dwags kyi gnas na bzhugs so//} bhagavān vārāṇasyāṃ viharati sma ṛṣipatane mṛgadāve abhi.sphu.209kha/983; {lam rgyas spro ba sgrub byed kyis/} /{rab mchog mkhas pa dga' ba'i sa/} /{bA rA Na sI zhes pa'i grong /} /{mtho ris sde yis 'tshams gyur yod//} asti vistīrṇamārgasya svargavargāvadhirvidheḥ \n purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ \n\n a.ka.56ka/6.31; {mi sbyin gyis ni 'phral la de'i/} /{lus kyi legs par bya ba byas/} /{ka t+yA ya na zhes thob nas/} /{grub slad wa ra Na sIr song /} śarīrasatkriyāṃ tasya kṛtvā sapadi nāradaḥ \n yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām \n\n a.ka.212ka/24.50. bA rA Na sI'i|vārāṇaseyaḥ — {nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar po}…{dper na ban du dzi ba ka'i me tog gam/} {yul bA rA Na sI'i ras phun sum tshogs pa}…{mthong} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni…tadyathā bandhūkapuṣpaṃ sampannaṃ vā vārāṇaseyaṃ vastram abhi.sphu.308kha/1180. bA rA hi|vārāhī, oṣadhiviśeṣaḥ — {lcam pa'i lo ma dang shung ti dang sman bA rA hi rnams gcig tu byas te}…{sbyin sreg byas na} sauvarcalāṃ śatapuṣpāṃ vārāhīṃ caikataḥ kṛtvā juhuyāt ma.mū.224kha/244. bA la ha|= {ba la ha/} bA lo k+Sha|nā. bālokṣaḥ, deśaḥ — {de nas bA lo k+Sha zhes pa'i/} /{yul du de bzhin gshegs pa byon/} /{lus ngan gyis bzhin tshong dpon ni/} /{legs par rab sad ces pas mchod//} atha bālokṣanāmānaṃ deśaṃ prāptastathāgataḥ \n śreṣṭhinā suprabuddhena kubereṇeva pūjitaḥ \n\n a.ka.45kha/57.6. bA lo k+Shi ya|nā. bālokṣīyaḥ, stūpaḥ — {de nas bA lo k+Sha zhes pa'i/} /{yul du de bzhin gshegs pa byon/}…/{bA lo k+ShI ya zhes pa yi/} /{mchod rten rin chen 'bar ba byas//} atha bālokṣanāmānaṃ deśaṃ prāptastathāgataḥ \n…bālokṣīyābhidhaṃ stūpaṃ ratnadīptaṃ nyaveśayat \n\n a.ka.46ka/57.8. bA sha ka|vāsakaḥ, vṛkṣaviśeṣaḥ — {bA sha ka dang ko sha ta ki dang pa to la dang nim pa dang sapa ta par+Na'i 'dab ma dag go//} vāsakakośātakīpaṭolanimbasaptapatrapatrāṇi vi.sū.75kha/93; vṛṣaḥ — {kaN+Da ka ri sle tres ba sha ka/} /{phye ma zhun mar la bskol grub pa de/} /{'thungs pas tshad rnying lud gzer dbugs mi bde/} /{me drod zhan pa'i pho ba'i nad la phan//} sarpiḥguḍūcīvṛṣakaṇṭakārikvāthena kalkena ca siddhametat \n peyaṃ purāṇajvarakāsaśūlaśvāsāgnimāndyagrahaṇīgadeṣu \n\n yo.śa.3kha/46; vāsā — {byi tsher par+pa ta ka a ru ra/} /{ba sha hong len tig ta pri yang ku/} /{ka ra cher btab bskol ba'i thang 'thungs pas/} /{skom dang khrag mkhris rims dang tshad ldan 'joms//} durālabhāparpaṭakapriyaṅgubhūnimbavāsākaṭurohiṇīnām \n kvāthaṃ pibet śarkarayā'vagāḍhaṃ tṛṣṇāsrapittajvaradāhayuktaḥ \n\n yo.śa.2ka/11; āṭarūṣakaḥ — {sle tres gla sgang byi tsher bca' sga dang /} /{byi tsher gla sgang tig ta par+pa ta/} /{ba sha ka byi tsher bca' sga gla sgang rnams/} /{bskol thang rlung mkhris bad kan rims la btung //} chinnodbhavāmbudharadhanvayavāsaviśvaiḥ duḥsparśaparpaṭakameghakirātatiktaiḥ \n mustāṭarūṣakamahauṣadhadhanvayāsaiḥ kvāthaṃ pibedanilapittakaphajvareṣu \n\n yo.śa.1ka/6. bA sA|= {bA sha ka/} bAr shi ka|vārṣikam, puṣpabhedaḥ — {me tog tsam pa ka dang} …{bAr shi ka dang}… {nA ga ge sar la sogs pa'i me tog gis} campaka…vārṣika…nāgakesarādibhiḥ puṣpaiḥ ma.mū.138ka/49; {de lta bu ni 'dzam bu gling gi me tog bar shi ka dang me tog dza ti dang me tog su ma na la stsogs pa me tog gi rnam pa thams cad la yang med do//} sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate ga.vyū.316kha/401; dra. {bar shi ki/} bi kra ma pu ri|nā. vikramapurī, nagaram śa.ko.869. bi kra ma shi la|nā. vikramaśīlaḥ, bauddhavihāraḥ śa.ko.869. bi khyA ta de ba|nā. vikhyātadevaḥ, ācāryaḥ — {bi khyA ta de bas thugs rje chen po'i grub pa thob pa'i gtam rgyud} (vikhyātadevamahākāruṇikasiddhilābhākhyānam) ka. ta.4341. bi tang|= {bi DaM ga/} bi dang ga|= {bi DaM ga/} bi di sha|nā. vidiśā, nagaram — {de yi byang phyogs gzhi la bi di sha zhes mchod cha rgyal po'i khab tu myur song nas//} teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ me.dū.343kha/1.25. bi du la|vidulaḥ 1. vetasaḥ — {dgon pa'i nags tshal chen po shing sA la dang}…{bi du la dang ni tsu la mang po dang} sāla…vidulaniculakṣupabahule…mahatyaraṇyavanapradeśe jā.mā.150kha/174; atha vetase \n\n rathābhrapuṣpavidulaśītavānīravañjulāḥ \n a.ko.156ka/2.4.30; vidolyate vāyuvegeneti vidulaḥ \n dula utkṣepe a.vi.2.4. 30 2. ambuvetasaḥ — dvau parivyādhavidulau nādeyī cāmbuvetase \n\n a.ko.156ka/2.4.30; vidolyate'mbhasīti vidulaḥ a.vi.2.4.30. bi DaM ga|viḍaṅgaḥ, o ṅgam — atho vellamamoghā citrataṇḍulā \n taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam \n\n a.ko.161kha/2.4.106; viḍati gulmādigranthīniti viḍaṅgam \n viḍa bhedane a.vi.2.4.106. bi na ta|nā. vinatā, garuḍamātā — {bi na ta las skyes pa} vainateyaḥ nā.nā.252ka/242. bi na ta las skyes pa|= {mkha' lding} vainateyaḥ, garuḍaḥ — {dung gi gtsug 'di 'dab chags bdag po'i kha las bskyabs shing bi na ta las skyes pa btul} trāto'yaṃ śaṅkhacūḍaḥ patagapatimukhād vainateyo vinītaḥ nā.nā.252ka/242. bi dza pu ra|bījapūrakaḥ — {'bras bur 'dra ba las bi dza pu ra'i khu ba ni mkhris pa skyed la/} {skyu ru ra'i khu ba ni zhi bar byed} amlatve tulye bījapūrakarasaḥ pittaṃ janayati, āmalakarasastu śamayati abhi.sphu.253kha/1060. bi shA lA|viśālā, indravāruṇī—{skyer rtsa 'bras bu gsum dang bI shA la/} /{skyer rtsa phye mar byas la nges par bskol/} /{thang la sbrang rtsi ldan pa 'thungs pa yis/} /{gcin kha snyi ba'i nad skyes ma lus 'joms//} phalatrikaṃ dāruniśāṃ viśālāṃ mustāṃ ca niṣkvāthya niśāṃ sakalkam \n pibet kaṣāyaṃ madhusaṃyutaṃ ca sarvaprameheṣu samutthiteṣu \n\n yo. śa.2ka/14. bi shwA ka rma|nā. viśvakarmā, devaśilpī — {de nas lha yi bdag po'i bkas/} /{bi shA ka rmas de gnas su/} /{'od ldan rin chen mchod sdong ni/} /{bsod nams bzhin du mtho ba bsgrubs//} tataḥ surapatervākyādviśvakarmā tadālaye \n bhāsvaraṃ vidadhe ratnayūpaṃ puṇyamivonnatam \n\n a.ka.155kha/16.9. bi shwA na ra'i bu|= {me} vaiśvānaraḥ, agniḥ mi.ko.145kha \n bin d+h+ya|nā. vindhyā, pīlavam — {'thung gcod grong khyer gyi dang yang /} /{'thung gcod grong gi mthar gnas pa/} /{ca ri tra dang ko sa la/} /{bin d+h+ya gzhon nu'i grong khyer ro//} pīlavaṃ ca grāmāntasthaṃ pīlavaṃ nagarasya ca \n caritraṃ kośalaṃ caiva vindhyākaumārapaurikā \n he.ta.8ka/24. birba pa|nā. virūpaḥ, siddhācāryaḥ — {dpal birba pa'i tshig rkang brgyad cu rtsa bzhi pa} śrīvirūpapadacaturaśītiḥ ka.ta. 2283. bim pa|bimbam, raktavarṇaphalaviśeṣaḥ — {mchu ni bim pa'i 'od rab gsal} bimbādharogratviṣaḥ a.ka.104kha/10. 53; {ma nyams bim pa ltar mdzes mchu//} akliṣṭabimbaśobhādharasya nā.nā.232kha/70. bim pa'i sgros|vi. bimboṣṭhaḥ — {mi dbang seng ge'i 'gram pa rang byung bim pa'i sgros//} siṃhahanu narendro bimboṣṭhaḥ svayambhūḥ rā.pa.249kha/150. bim ba|= {bim pa/} bil ba|1. bilvaḥ, vṛkṣaviśeṣaḥ — bilve śāṇḍilyaśailūṣau mālūraśrīphalāvapi \n a.ko.156ka/2.4.32; bilati kuṣṭharogamiti, sevakasya pāpaṃ hinastīti vā bilvaḥ \n bila bhedane a.vi.2.4.32; śrīphalaḥ — {shing bil ba'i yam shing} śrīphalakāṣṭhasamidhānām ma.mū.118ka/27 2. = {bil ba'i 'bras bu} bilvam, bilvaphalam mi.ko.59kha \n bil ba can|nā. bilvakaḥ, sthānam—{rang gi} (?{gang ga} ) {sgo nas ku sha 'khyil/} /{bil ba can dang sngon po'i ri/} /{ka na kha la'i 'jug ngogs su/} /{khrus byas yang 'byung srid ma yin//} gaṅgādvāre kuśāvarte bilvake nīlaparvate \n snātvā kaṇakhale tīrthe sambhavenna punarbhavaḥ \n\n pra.a.175kha/527. bisha karma|= {bi shA ka rma/} biSh+Ti|viṣṭiḥ — {'dir dge ba'i las la dkar po'i lnga pa dang bcu pa dang bco lnga pa biSh+Ti spangs nas sa sbyang bar bya ste} iha śubhakarmaṇi śuklapañcamyāṃ daśamyāṃ pañcadaśyāṃ viṣṭiṃ varjayitvā bhūmiṃ śodhayet vi.pra.107kha/3.29. biSh+Nu kAn+tA|viṣṇukāntā, oṣadhiviśeṣaḥ — {'dir tshangs ma zhes pa ni brah+ma daN+Di ste cha gnyis dang sred med ma ni biSh+Nu kAn+tA ste cha gcig dang drag mo zhes pa ru Ta dza TA ste cha gsum dang dbang phyug ma ni rab tu grags pa ste cha bzhi dang mchog gi dbang phyug ma ni de ba dA li ste cha lnga'o zhes pa dang po'i dgod pa'o//} iha brāhmīti brahmadaṇḍī bhāga 2, nārāyaṇī viṣṇukrāntā bhāga 1, raudrīti rudrajaṭā bhāga 3, īśvarī prasiddhā bhāga 4, parameśvarī devadālī bhāga 5 \n iti prathamapātaḥ vi.pra.149ka/3.96. bIr+ya ldan pa|vi. = {khu ba ldan pa} vīryavān—{gzhan la bsnun nas skyes bu ni/} /{bi r+ya ldan pa'i bi shra n+ta/} /{de lta bu sogs lam dag ni/} /{gnyis ka la yang bsngags ma yin//} paraṃ prahatya viśrāntaḥ puruṣo vīryavāniti \n evamādi na śaṃsanti mārgayorubhayorapi \n\n kā.ā.320kha/1.67. bu|1. putraḥ — {de dang yun ring rtses pa las/} /{dus su bu ni de yis thob//} ramamāṇā ciraṃ tena kāle putramavāpa sā \n\n a.ka.146ka/14.83; putrakaḥ — {bu legs so legs so//} sādhu sādhu putraka jā.mā.71kha/83; tanayaḥ — {de ltar gyur pa de yang mi ma yin pas byas pa yin par bsams nas bu de bsrung ba'i phyir} sa taṃ vidhimamānuṣakṛtamiti manyamānastasya tanayasya rakṣārtham jā.mā.201ka/233; sutaḥ — {de bzhin pha dang ma dang gnyen bshes rnams/} /{bu dang gnyen po rnams la legs mi gnas//} tathā na mātā na pitā na bandhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ \n\n sū.a.150kha/34; sūnuḥ — {sngon ni khyim bdag cig gi bu/} /{dbul ba las ni 'bangs nyid gyur//} purā gṛhapateḥ sūnurdāridryād dāsatāṃ gataḥ \n a.ka.158kha/17.14; ātmajaḥ — {bu ni bsad las chang 'tshong mas/} /{rtsod la mtshungs pa'i chags pa ni//} (?) śauṇḍikenā''tmajavadhāddīkṣitaṃ tulyanigraham \n a.ka.161ka/17.48; santānaḥ — {bu 'tsho ba la'o//} santānadhāraṇe vi.sū.53ka/67; apatyam — {bu la byams pa yang shin tu che ba'i phyir ro//} apatyasnehādhimātratayā sū.vyā.189ka/86; prajā — {skye dgu rnams bdag gi bu bzhin du skyong bar gyur to//} svā iva prajāḥ prajāḥ pālayati sma jā.mā.7ka/7; dāyādaḥ — dāyādau sutabāndhavau a.ko.224kha/3.3.89; dīyata iti dāyo dhanam \n tathābhūtaṃ rikthamapratibandhamādatta iti dāyādaḥ putraḥ a.vi.3. 3.89; nandanaḥ — {de mthong nyid na klu yi bu/} /{yongs su gdung ba btang bar gyur//} taṃ vilokyaiva tatyāja santāpaṃ nāganandanaḥ \n a.ka.70kha/60.22 2. bālaḥ — {bu la mnyes gshin pa'i/} /{ma dris} mādrī…bālavatsalā a.ka.206ka/23.34; śiśuḥ — {bu de byis pa nyid la yang /} /{gang tshe stobs ldan rlung ltar mgyogs/} /{de tshe ma yis de yi ming /} /{myur 'gro zhes par bsgrubs par gyur//} balavān marududbhavaḥ sa bālye'pi yadā śiśuḥ \n tadā mātā tasya saṃjñāṃ śīghraga ityasādhayat \n\n a.ka.146ka/14. 83; dārakaḥ — {zhe sa dang bcas par khyim thab la bu gnyis gar mchis zhes dris so//} yathopacārapuraḥsaraṃ bhartāramabhigamya kva dārakāviti papraccha jā.mā.57kha/67; vatsaḥ—{bu chen po dang} mahāvatsena ca ga.vyū.314kha/36; potaḥ — {sdug ma 'di ni bkres pa yi/} /{sdug bsngal dag las bu zar brtson//} iyaṃ varākī kṣudduḥkhādudyatā potabhakṣaṇe \n a.ka.17kha/51.37; potakaḥ — {bkres pa yis ni gzir ba 'di/} /{zhag bdun dag na btsa' bar 'gyur/} /{rang gi bu ni za ba la/} /{rkam pa drag po'ang 'byung bar 'gyur//} prasavo'syāḥ kṣudhārtāyāḥ saptāhena bhaviṣyati \n spṛhā cotpatsyate tīvrā nijapotakabhakṣaṇe \n\n a.ka.17ka/51.33; śāvakaḥ — {ri dwags bu} mṛgaśāvakaḥ a.ka.123ka/65.56 3. garbhaḥ — {bu dang po de ni mngal nyid na 'dug bzhin no//} sa prathamagarbho māturudarastha eva a.śa.254kha/234; {gang las bu chags pa shes pa dang} yasya sakāśādgarbho'vakrāmati taṃ jānāti a.śa.8kha/7; 4. vatsa, sambodhane — {slob ma la smras pa bu bu/'khor} {ba yon tan med la ltos//} śiṣyamuvāca—vatsa vatsa \n paśya saṃsāranairguṇyam jā.mā.4kha/3 5. = {bu ga/} bu kha|= {bu ga/} bu ga|vivaram — {sgo gseb kyi bu ga na gnas pa'i nor bu'i dbyibs kyi khyad par can} kuñcikāvivaravihitamaṇisaṃsthānaviśeṣāyām pra.a.204kha/218; {'ching ba'i khang pa'i bu ga yi/} /{snang ba dag gis tshim par byas//} bandhanāgāravivarālokairāpyāyanaṃ vyadhāt \n\n a.ka.377kha/44.13; chidram — {rgya mtshor gnya' shing bu ga ru/} /{rus sbal mgrin pa chud pa ltar//}mahārṇavayugacchidrakūrmagrīvārpaṇopamam \n\n śa.bu.110ka/5; bilam — {sna'i bu ga gcig tu gyur na shin tu mi mdzes par 'gyur ro//} ekanāsikābilasambhavāt mahad vairūpyaṃ syāt abhi.bhā. 35ka/55; randhram — {me long gi ngos la bu ga yod pa ma yin te/} {dbyibs kyi yan lag ches bar mtshams med pa nyid yin pa'i phyir ro//} na ca darpaṇatalasya vibhāgaḥ randhramasti; nibiḍatarāvayavasanniveśāt ta.pa.208ka/132; suṣiram — {skye ba po dag lus ni bu ga mang zhing 'chi dang rga ba'i gnas gyur pa/} /{mthong nas} jantūnāṃ nilayaṃ anekasuṣiraṃ mṛtyuṃ jarāṃ cāśritaṃ dṛṣṭvā la.vi.104ka/150; śuṣiram — {de ci da ni bu ga yin pa tsam gyis pus mos btsang ngam} tatkimidānīṃ śuṣiramityeva jānupraveśaḥ pra.a.38ka/43; puṭaḥ, ṭam — {gang gi rna ba'i bu gar yang /} /{bshad pa 'di ni grag 'gyur ba//} yeṣāmidaṃ karṇapuṭe deśitaṃ saṃpraviśyati \n\n su.pra.2kha/3; kuharam — atha kuharaṃ śuṣiraṃ vivaraṃ bilam \n\n chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ \n a.ko.145kha/1.9.1; prāṇyādikaṃ kutsitaṃ kṛtvā haratīti kuharam \n hṛñ haraṇe a.vi.1.9.1; rokam śrī.ko.164kha \n bu ga can|vi. śuṣiram — {snod rdol ba dang bu ga can gyis gzung bar mi nus so//} nāpi cchidraśuṣirabhājanena śakyaṃ sandhārayitum ga.vyū.323ka/405. bu gar gzhug pa|=*māṭanikā — {de dag gi tshad ni bu gar gzhug pa'i phyogs ma gtogs par khru gang ngo //} hasta eṣa māṭanikāpradeśavarjyānāṃ pramāṇam vi.sū.47kha/60. bu gu|chidram — {bu gu'i lhan par bu ram dang rgya skyegs kyi tshigs ma dang spra tshil dang ro nye dang tshon mo steng dag mi bzang ngo //} chidrasyaitadasādhu guḍajatusikthatrapuśīsaiḥ vi.sū.7kha/8; randhram — {bu gur lung byas te'o//} saṃgṛhya randhre vi.sū.38kha/48; vivaram — {nang pad+ma'i bu gu lta bu dang ldan pa} puṣkaravadantaravivaram vi.sū.38kha/48; bilam — {bshang ba'i lam gyi bu gu'i sbubs kyi mtha' yan chad do//} varcomārgasya bilagaṇḍikāntāt vi.sū.13ka/14. bu gu can|vi. chidritaḥ — {dang po nas byas pa'am bum pa la sogs pa'i snod bu gu can no//} ādyakṛtatvaṃ karparaṃ vā ghaṭādeśchidritam vi.sū.39ka/49. bu gu bya|chidraṇam — {byas zin nas bu gu mi bya'o//} na kṛte chidraṇam vi.sū.70kha/87. bu gu'i nye 'khor|upachidram — {steng du bu gu'i nye 'khor du rkang rten dag gzhug go//} pādakayorupachidramupari dānam vi.sū.81ka/98. bu gu'i sbubs|bilagaṇḍikā — {bshang ba'i lam gyi bu gu'i sbubs kyi mtha' yan chad do//} varcomārgasya bilagaṇḍikāntāt vi.sū.13ka/14. bu rgyud|tokam — {to kaM bu rgyud bu dang ni/} /{ri mo dang ni rgyab 'jog gsum//} śrī.ko.164kha \n bu brgyud|santatiḥ — prajā syāt santatau jane a.ko.220ka/3.3.32. bu gcig pa|vi. ekaputraḥ — {bu gcig pa la bya ba bzhin du rgyal srid bskyangs so//} ekaputramiva rājyaṃ kārayati a. śa.90ka/81; ekaputrakaḥ — {byang chub sems dpa' ni sems can thams cad la bu gcig pa bzhin du sdug pa dang ldan pa'i sems kyis sems snyoms pa yin} bodhisattvaḥ sarvasattveṣu ekaputraka iva premasahagatena cittena samacitto bhavati bo.bhū.150kha/194; {bu gcig pa sdug pa la bya ba bzhin du} priyaikaputrakamiva a.śa.105ka/94. bu chags|= {bu chags pa/} bu chags pa|• kri. garbho'vakrāmati — {gang las bu chags pa shes pa dang} yasya sakāśādgarbho'vakrāmati taṃ jānāti a.śa.8kha/7; \n\n• vi. āpannasattvā — {des bu chags par rig nas bu'i rim gro bya ba'i phyir khang bzangs kyi steng du nyam rangs su bzhag ste} āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayantritāṃ dhārayati a. śa.9ka/8; \n\n• bhū.kā.kṛ. āpannasattvā saṃvṛttā — {de rtse zhing dga' la dga' mgur spyod pa las phyi zhig na chung ma la bu chags} tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā a.śa.103ka/93; garbho'vakrāntaḥ — {bu chags pa shes pa dang} garbhamavakrāntaṃ jānāti a.śa.8kha/7. bu chen po|nā. mahāvatsaḥ, bhikṣuḥ — {dge slong drug bcu tsam gyis bskor cing}…{'di ltar dge slong rgya mtsho'i blo dang}…{bu chen po dang} ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ…yaduta sāgarabuddhinā ca bhikṣuṇā… mahāvatsena ca ga.vyū.314kha/36. bu stong gi tshogs kyis bskor ba|vi. putrasahasraparivṛtaḥ — {'khor los sgyur ba'i rgyal po bu stong gi tshogs kyis bskor ba lta bu} cakravartīva putrasahasraparivṛtaḥ a.śa.57kha/49. bu thu bo|jyeṣṭhaputraḥ — {sgra gcan 'dzin 'di nga yi bu thu bo//} ayaṃ mamā rāhula jyeṣṭhaputraḥ sa.pu.82kha/139. bu dang po|prathamagarbhaḥ — {bu dang po de ni mngal nyid na 'dug bzhin no//} sa prathamagarbho māturudarastha eva a.śa.254kha/234. bu 'dod|= {bu 'dod pa/} bu 'dod pa|vi. putrābhinandī — {de bu med de/} {bu 'dod pa'i phyir gu lang dang chu lha dang ku ber dang brgya byin dang tshangs pa la sogs pa dang lha'i khyad par gzhan dag la yang gsol ba 'debs te} so'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate a.śa.98kha/88; a.śa.63kha/55. bu pho|putraḥ — {de rtse bar byed dga' bar byed dga' mgur spyod par byed kyang bu pho yang med bu mo yang med} tasya krīḍato ramamāṇasya paricārayato na putro na duhitā vi.va.251kha/2.154; sutaḥ — {rang gi bu pho bu mo chung ma sdug/}…{btang} duhitṛsvasutāḥ priyabhāryāḥ tyakta rā.pa.237ka/133. bu phrug|= {phru gu} ḍimbhaḥ, potaḥ — {phru gu bu tsha a rba ka/} /{bu phrug dang ni pri thu ka/} /{gsar skyes shi shu zhes bya 'o//} potaḥ pāko'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ \n a. ko.169ka/2.5.37; gamanāya ḍayate ḍimbhaḥ \n ḍīṅ vihāyasā gatau a.vi.2.5.37. bu byung|vi. prasūtā — {stag mo bu byung nas zhag bdun lon pa zhig bu lngas bskor te}…{mthong ngo //} ekāṃ vyāghrīṃ dadṛśuḥ saptāhaprasūtāṃ pañcasutaparivṛtām su.pra.54kha/108. bu ma skyes pa|vi. ajātaputraḥ — {blo gros chen po bu ma skyes par pha zhes gdags pa dang 'dra bar rtog pa pa rnams kyi rim gyis 'jug pas 'brel pa'i tshul yang mi rung ngo //} ajātaputrapitṛśabdavanmahāmate kramavṛttisambandhayogā na ghaṭante tārkikāṇām la.a.88kha/35; aprasūtā — {bu mo gzugs mdzes shing rgyan thams cad dang ldan pa bu ma skyes pa brgyad dang} kanyakābhiḥ surūpābhiḥ sarvālaṅkārayuktābhiraprasūtābhiraṣṭabhiḥ vi.pra.155ka/3.104. bu ma byung|kri. na prasūyate — {de de dang rtse zhing dga' la dga' mgur spyod pa las chung ma la bu chags nas bu ma byung} tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā, na prasūyate a.śa.254kha/233. bu mang|= {nye shing} bahusutā, śatāvarī mi.ko.58ka \n bu med|= {bu med pa/} bu med pa|vi. aputraḥ — {bu med pa bu rnyed pa dang dbul pos nor gyi gter mthong ba dang} aputrasya vā putrapratilābho daridrasya vā nidhidarśanam vi.va.157ka/1.45; vivatsā — {bu dang bral bar gyur pa bu med kyi/} /{ma 'di nges pa nyid du 'tsho ma yin/} viyujyamānā tanayena neyaṃ jīvatyavaśyaṃ jananī vivatsā \n a.ka.306kha/108. 134. bu mo|• saṃ. 1. putrī \ni. sutā — {bu mo thub pa rnams dag ni/} /{longs spyod can min lce gnyis min//} bhavanti munayaḥ putri na dvijihvā na bhoginaḥ \n\n a.ka.145ka/68.45; sutā — {bu mo 'di ni grub rigs chu gter gyi/} /{zla ba grub bdag sna tshogs nor gyi ste//} siddhānvayāmbhodhisudhākarasya viśvāvasoḥ siddhapateḥ suteyam \n a.ka.297ka/108.53; ātmajā — {myur bar 'ong ba'i shugs bcas pas/} /{grub bdag bu mo la smras pa/} tvarāgamanasocchvāsaḥ prāha siddhādhipātmajām \n\n a.ka.297kha/108. 55; tanayā — {'od ldan zla bas mtshan mo la bzhin gang gi bu mo la/} /{'gro gsum dga' bas yang dag sbyor ba bdag ni skal ba bzang //} dhanyo'smi yasya tanayā trijagatpriyeṇa saṃyujyate dyutimatā śaśinā niśeva \n a.ka.300kha/108.79; duhitā — {dper na bud med gcig la ma zhes kyang bya/} {bu mo zhes kyang bya ba bzhin no zhes zer ro zhes grag ste} yathaikā strī mātā cocyate duhitā ceti abhi.bhā.240ka/807; duhitrī — {sring mo'i bu mo bu mo dang /} /{sring mo de bzhin skyed byed ma//} bhāgineyā duhitrī ca bhaginī jananī tathā \n vi.pra.158ka/3.119; sūnuḥ, o nūḥ — {bu mo dman pa bzhin btang nas/} /{lang tsho dag ni bzung bar gyur//} * sūnuḥ hīnamiva tyaktvā bālyaṃ yauvanamādade \n\n a.ka.179kha/20.51 \nii. auṣadhiviśeṣaḥ — {ma zhes pa ni pu traM dzA ri ste/} {cha gcig dang /} {sring mo zhes pa ni sa ha de ba ste cha gsum dang /} {bu mo ni kr}-{i tAny+dza li ste cha bzhi dang /} {tsha mo ni a dza ka r+NA ste cha lnga dang /} {rang skyes ma ni mo ha nI ba Ta pa tri kA ste cha gnyis so zhes pa ni bzhi pa lnga'o//} māteti puṭaṃjārī bhāga 1, bhaginī sahadevā bhāga 3, putrīti kṛtāñjaliḥ bhāga 4, bhāgineyā ajakarṇā bhāga 5, svajā mohanī vaṭapatrikā bhāga 2 \n iti caturthapañcakam vi.pra.149ka/3.96 2. bālā — {bu mo 'ga' zhig dag la yang /} /{'dod pa 'phel ba ston par byed//} kasyāñcidiha bālāyāmicchāvṛttirvibhāvyate \n\n kā.ā.329ka/2.204; bālikā — {ci slad rin chen rab btang nas/} /{legs bshad tsam ni khyod kyis bzung /} /{bu mo 'di yi tshig dag la/} /{drang po khyod ni yid ches ldan//} ratnāni kasmādutsṛjya sūktamātramidaṃ tvayā \n gṛhītaṃ bālikāvākye saralaḥ pratyayī bhavān \n\n a.ka.190ka/107.21; kanyā — {der ni khyim bdag sde zhes pa'i/} /{mngon par brjod pa'i bu mor ni/} /{gzhon nu ma dag dga' ma dang /} /{dga' stobs zhes pa byung bar gyur//} tatra senābhidhānasya kanye gṛhapateḥ sute \n nandā nandabalākhyā ca cāruvṛtte babhūvatuḥ \n\n a.ka.224kha/25.4; kanyakā — {'di dag lha yi bu mo min/} /{dri za'i rigs las byung ba'ang min//} na devakanyakā nāpi gandharvakulasambhavā \n kā.ā.333ka/2.322; dārikā — {'di ni bcos ma'i gzugs bzhin ste/} {bu mo 'di'i byad gzugs ni yid 'phrog pa zhig go//} kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam jā.mā.73ka/85; dhīdā — {khyed la chung ma bu dang bu mo med//} na putra na dhītā(?dhīdā) na ca vo'sti bhāryā śi.sa.66kha/65 3. = {bud med} strī — {ma bsnom bu mo'i rna ba la/} /{ma byas} nāghrātaṃ na kṛtaṃ karṇe strībhiḥ kā.ā.327ka/2.154; nārī — {bdag cag rnams ni bu mo'i tshogs rnams sbron du mchi//} hanta vrajāma vayaṃ codananārisaṅgham la.vi.70ka/93; aṅganā — {shA kya'i bu mo'i tshogs kyis bskor//} vṛtā śākyāṅganāgaṇaiḥ a.ka.71kha/7.12; vadhūḥ — {gdong bzhi gdong gi pad tshal gyi/} /{ngang pa'i bu mo thams cad dkar/} /{dbyangs can ma ni kho bo yi/} /{yid la ring du gnas par mdzod//} caturmukhamukhāmbhojavanahaṃsavadhūrmama \n mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī \n\n kā.ā.318kha/1.1 4. vatse, sambodhane — {bu mo khyod kyi rgyud mangs bsgreng ba mkhas pa khyad par du 'phags pa}… {'dis bdag shin tu tshim par gyur to//} vatse parituṣṭā'smi tavaitena vīṇāvijñānātiśayena nā.nā.228ka/31; hajje — {bu mo nges par deng rmi lam du bdag 'di bzhin nyid du} hajje adya jānāmi svapna evameva nā.nā.228ka/31; \n\n• pā. kanyā, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{bu mo dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ… kanyā… adhamaśceti ma.mū.105ka/14; {lho ru glang dang karka Ta dang bu mo dang sdig pa dang chu srin dang nya'i khyim la nyi ma ste rdul gyi khams dbang phyug tu 'gyur ro//} dakṣiṇe vṛṣabhakarkaṭakanyāvṛścikamakaramīnarāśau arko rajodhāturīśo bhavati vi.pra.237kha/2.40. bu mo dkar mo chen mo|mahāśvetā — {skyes bus 'phral byas pa ste/} {sngar na med par rang shes kyis byas pa bu mo dkar mo chen mo la sogs pa'i gtam rgyud gang yin pa de nyid kyi ngo bo ste rang bzhin zlos gar dang sgrung rgyud la sogs pa gang dag la yod pa de dag la de skad ces bya'o//} utpādyā svayamapūrvaiva puruṣeṇa yā kathā mahāśvetādikā, saiva rūpaṃ svabhāvo yeṣāṃ nāṭakākhyāyikādīnāṃ te tathoktāḥ ta.pa.210ka/890. bu mo gzhon nu|kumārī — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//}…{bu mo gzhon nu 'dod pa rnams la bu mo gzhon nu dang} so'hamannārthibhyo'nnaṃ dadāmi…kumāryarthibhyaḥ kumārīm ga.vyū.13kha/111; kumārikā — {khye'u dang bu mo gzhon nu dag srog bcad} kumārakumārikā jīvitādvyavaropitāḥ kā.vyū.214ka/273. bu mo yug sa|bālavaidhavyam — {gang zhig zhag bdun nyid kyis bdag/} {bu mo yug sa'i skal ldan gyur/} /{dag pa'i tshig 'di bdag la ni/} /{ci slad bden pa min par gyur//} bu mo'i sgra|dārikāśabdaḥ — {sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra'am}…{bu mo'i sgra'am} vividhāḥ śabdā niścaranti…tadyathā—hastiśabdā vā …dārikāśabdā vā sa.pu.133ka/211. bu mo'i 'pho ba|pā. kanyāsaṃkrāntiḥ — {bu mo'i 'pho ba'i nyin zhag rnams kyis Na yig la sogs pa dbyangs dang bcas pa rnams spyod do//} kanyāsaṃkrāntidinaiḥ ṇakārādīn samātrāṃścarati vi.pra.161kha/1.8. bu mo'i bu|dauhitraḥ, duhiturapatyam — {bu mo'i bu khyod dgra yi bu/} /{bdag nyid ngan pa khyod kyi phas/} /{dkyil 'khor nyams pa khyod byas nas/} /{grags pa bzhin du bu mo phrogs//} dauhitraḥ śatruputrastvaṃ tvatpitrā madana(? durā li.pā.)tmanā \n maṇḍalaṃ khaṇḍatāṃ nītvā hṛtā kīrtirivātmajā \n\n a.ka.277kha/103.13. bu smad|putradāram — {bu smad 'dod bzhin bu smad rnams/} /{khyud 'khor los kyang mthong mi 'gyur//} vatsarairapi nekṣante putradārāṃstadarthinaḥ \n\n bo.a.26ka/8.74; svajanaḥ — {de nas byang chub sems dpa' yid dga' bzhin du bdag gi bu smad shing rta las phab ste} atha bodhisattvaḥ prītamanā rathādavatārya svajanān jā.mā.53ka/62. bu smad bcas|vi. saputradāraḥ — {bu smad dang bcas te phyin nas bang ga'i ri mthong bar gyur to//} saputradāraḥ prāpta eva tu vaṅkaparvatamapaśyat jā.mā.53kha/63; {bu smad bcas shing g}.{yog 'khor bcas pa la/} /{bdag gis pus mo sa la btsugs nas ni//} nyastekajānuḥ pṛthivītale…saputradārai saha bhṛtyasaṅghaiḥ ba.mā.62ka; kalatravān — {dpag tshad du ma'i lam du de lus la/} /{bu smad bcas shing grogs ni med gyur kyang //} sa vartamāno'dhvani naikayojane sahāyahīno'pi kalatravānapi \n jā.mā.52kha/61. bu smad dang bcas pa|= {bu smad bcas/} bu btsa' ba'i khang pa|prasūtibhavanam — {bu btsa' ba'i khang pa lcags 'ba' zhig las byas pa bzang po nor bu dang gser dngul gyi rgyan gyis brgyan pa} maṇikāñcanarajatabhakticitre śrīmati sarvāyase prasūtibhavane jā.mā.201ka/233. bu btsa' zhing 'dug|vi. prajāyamānā — {de'i skabs su de'i chung ma bu btsa' zhing 'dug ste skad ngan 'don nas} prajāpatī cāsya tena kālena prajāyamānā sasvaraṃ kranditavatī a.śa.72ka/63. bu btsas skyes|prasūtajam — {bdud rtsi lnga dang bu ram chang /} /{dug dang nim pa bu btsas skyes/} /{skyur dang mngar dang bska la sogs/} /{kha ba lan tshwa tsha ba dang //} pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajam \n amlamadhurakaṣāyādi tiktalavaṇakaṭukastathā \n\n he.ta.18kha/58. bu btsas khyim|sūtikāgṛham — {bu btsas khyim ni a rish+Ta} ariṣṭaṃ sūtikāgṛham a.ko.152ka/2.2.8; mi.ko.87ka \n bu btsas pa'i khyim|= {bu btsas khyim/} bu tsha|1. tanayaḥ — {gal te nye bar len 'dod na/} /{bu tsha'i shes pa'i rgyun la ni/} /{pha ma'i thos sogs 'dus byas la/} /{khyad par rjes 'gror 'gyur ba yin//} upādānamabhīṣṭaṃ cet tanayajñānasantatau \n pitroḥ śrutādisaṃskāraviśeṣānugamo bhavet \n\n ta.sa.69ka/651; apatyam — {blon pos der smras rgyal po lags/} /{de dag kun gyis grong mchog thob/} /{bu tsha skyes shing dpal 'byor che/} /{slar yang dgug par mi nus so//} tamūcurmantriṇaḥ sarve rājan prāptapurottamāḥ \n pratyānetumaśakyāste jātāpatyapṛthuśriyaḥ \n\n a.ka.234ka/26.18; dāyādaḥ — {nags tshal 'di dag khyim ma yin/} /{chu klung 'di dag bud med min/} /{ri dwags 'di dag bu tsha min/} /{de phyir bdag ni yid dga' 'o//} vanānyamūni na gṛhāṇyetā nadyo na yoṣitaḥ \n mṛgā ime na dāyādāstanme nandati mānasam \n\n kā.ā.330ka/2.246 2. bālakaḥ — {nam zhig de yis dbul po yi/} /{bud med btsas shing ltogs pas gzir/} /{srin mo bzhin du bu tsha dag/} /{za bar 'dod pa mthong bar gyur//} sā kadācitkṣudhākrāntāṃ prasūtāṃ durgatāṅganām \n yātudhānīmivāpaśyadbālakaṃ bhoktumutsukām \n\n a.ka.14kha/51.7; dārakaḥ — {de nas bram ze bu tsha dag/} /{khyer nas nor ni 'dod pa yis/} /{thams cad bshes kyi grong song nas/} /{chags pa las ni 'tshong bar brtson//} atha tau dārakau vipraḥ samādāyārthalipsayā \n viśvāmitrapuraṃ gatvā lobhādvikretumudyataḥ \n\n a.ka.207kha/23.48; potakaḥ— {de nas zhag bdun 'das pa'i tshe/} /{stag mo mngal gyi khur gyis dub/} /{zas chag mang pos gdungs gyur pa/} /{dka' las chen pos bu tsha btsas//} tataḥ prayāte saptāhe vyāghrī garbhabharālasā \n bahūpavāsasantaptā kṛcchreṇāsūta potakān \n\n a.ka.17ka/51.35; pākaḥ — potaḥ pāko'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ \n a.ko.169ka/2.5. 38; pāyate rakṣyate pākaḥ \n pā rakṣaṇe \n pacyate garbhakleśena vā pākaḥ a.vi.2.5.38 3. = {byis pa nyid} śaiśavam, śiśutvam — śiśutvaṃ śaiśavaṃ bālyam a.ko.172kha/2.6.40; śiśorbhāvaḥ śiśutvam, śaiśavaṃ ca a.vi.2.6.40. bu mdzangs pa|suputraḥ — {dge ba'i bshes gnyen gyi ngor lta ba'i bu mdzangs pa lta bu'i sems kyis dge ba'i bshes gnyen la bsnyen bkur bya'o//} (?) suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā bo.pa.107kha/77. bu gzhon nu|kumāraḥ — {lha'i bu gzhon nu bshos 'brim par chas shing bsdogs pa du ma tsam lhags par byang chub sems dpas mthong bar gyur to//} bodhisattvaḥ…dadarśa …vyāyatābaddhaparikarāṃśca pariveṣaṇasajjānanekāṃśca devakumārān jā.mā.36ka/42. bu zas|= {sle tres} vatsādanī, guḍūcī — vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā \n\n jīvantikā somavallī viśalyā madhuparṇyapi \n a.ko.160ka/2.4.82; vatsānāṃ bālānāmadanīyatvād vatsādanī \n ada bhakṣaṇe a.vi.2.4.82. bu yug|= {bu yug rlung /} bu yug gi rlung|= {bu yug rlung /} bu yug rlung|himānilaḥ — {bu yug rlung gis pad ma rnyings pa bzhin/} /{mi dga' byas pa nam yang bdag mi dran//} na hi smarāmi…himānilamlāpitapaṅkajānāṃ samānaṃ dainyāni mukhāni kartum \n\n jā.mā.40ka/47; himamārutaḥ — {bu yug rlung gis rab tu bdas gyur cing /} /{'khun pa'i sgra yang 'byin par mi nus so//} viśasyamānaṃ himamārutena vā nikūjitavye'pi vipannavikramam \n jā.mā.177kha/206; dra.— {dper na dgun gyi dus su kha ba'i tshogs dang 'brel pa'i bu yug gi rlung lta bu} yathā śiśirasamaye himanicayavyāsaṅgavāhinaḥ pavanasya ta.pa.187ka/835. bu rab tu thu bo|jyeṣṭhaputraḥ — {slob dpon dang slob ma'i gtso bo bzhin gzhan ni slob ma phal pa bzhin/} {rnam pa gcig tu ni pha dang bu rab tu thu bo bzhin gzhan ni bu phal pa bzhin no//} ācāryaśiṣyamukhyāviva pariśeṣaṃ śiṣyagaṇaṃ pitṛjyeṣṭhaputrāviva ca śreṣṭha(?)śeṣaṃ putragaṇam jā.mā.115kha/135. bu ram|1. guḍaḥ — {bu gu'i lhan par bu ram dang rgya skyegs kyi tshigs ma dang spra tshil dang ro nye dang tshon mo steng dag mi bzang ngo //} chidrasyaitadasādhu guḍajatusikthatrapuśīsaiḥ vi.sū.7kha/8 2. phāṇitam — {bu ram sbrang rtsi 'o ma mar dag dang /} /{'bru mar zas skom byin pas de thob bo//} phāṇitakṣīramadhūghṛtatailān bhojanapāna daditva ya labdhā \n\n śi.sa.180kha/180; dra. {bu ram gyi dbu ba/} bu ram gyi khu ba 'dzag pa|kṣolaḥ — {bu ram gyi khu ba 'dzag pa dang sran tshod dang yu sha dang thang tsha ba nyid yod pa la yang ngo //} kṣolasūpayūṣamaṇḍe ca satyāmapi taptatāyām vi.sū.44kha/56. bu ram gyi chu|= {bur chu/} bu ram gyi dbu ba|phāṇitam — {rgyal po zas gtsang ma'i khyim dam pa de na mar dang 'bru mar dang sbrang rtsi dang bu ram gyi dbu ba dang sha kha ra la sogs pa bza' ba'i rnam pa gang dag yod pa de dag kyang yongs su spyad pas zad par mi 'gyur} ye ca rājñaḥ śuddhodanasya gṛhavare bhojanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma la.vi.25ka/29; {zhun mar dang 'bru mar dang sbrang rtsi dang bu ram gyi dbu ba'i bum pa dag 'brim na rtswa dang lo ma la sogs pa dag gis gos dag bskyab par bya'o//} ghṛtatailamadhuphāṇitaghaṭāṃścārayaṃstṛṇapatraprabhṛtibhiścīvarāṇi vyavadadhyāt vi.sū.37kha/47. bu ram gyi shing|= {bu ram shing /} bu ram chang|āsavaḥ — {chang dang bu ram chang la sogs pa'i rdzas la myos pa'i nus pa brten pa yin yang rnam pa dbyer yod par gnas pa yin te} surāsavāderdravyasyā''śritā madaśaktirvinirbhāgena vartate pra.a.117ka/125. bu ram gnas|guḍaśālā — {sdom ni/} {bu ram gnas dang kha zas dang /} /{chu dang phyi sa'i snod rnams dang //} tasyodānam—guḍaśālā ca bhaktaṃ ca toyaṃ varcaghaṭena ca \n a.śa.117ka/107. bu ram gzan|guḍodanam — {de ni sngon gyi skye ba la/} /{rdza mkhan khyim bdag ces par gyur/} /{de yi dbul tshe gus pa yis/} /{bu ram gzan gyis rgyal ba mchod//} so'bhūd gṛhapatirnāma kulālaḥ pūrvajanmani \n snehe guḍodanaistena dīnena pūjito jinaḥ \n\n a.ka.270kha/100.15. bu ram las skyes pa|vi. guḍajaḥ — {'dir chang thams cad shes rab kyi rang bzhin te/} {sbrang rtsi las skyes pa dang bu ram las skyes pa dang 'bras las skyes pa'am shing las skyes pa'am gzhan pa'o//} iha sarvaṃ madyaṃ prajñāsvabhāvaṃ madhujaṃ guḍajaṃ dhānyajaṃ vṛkṣajaṃ vā'nyadvā vi.pra.166ka/3.147. bu ram shing|ikṣuḥ — {bu ram shing brdungs pa ltar brdungs sam} ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; {bur shing 'o ma bur sogs kyi/} /{mngar ba nyid kyis khyad par che//} ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat \n kā.ā.321ka/1.102; {ro ldan dang ni bur shing ngo //} rasāla ikṣuḥ a.ko.165kha/2.4.163; iṣyate sarvairiti ikṣuḥ \n iṣu icchāyām a.vi.2.4.163. bu ram shing skyes|nā. ikṣvākuḥ, nṛpaḥ — {bu ram shing skyes rgyal po'i brgyud/} /{de ni lhums na gnas pas de/} /{gter dang ldan pa'i sa gzhi bzhin/} /{dge ba'i mtshan nyid kyis mtshon gyur//} ikṣvākurājavaṃśyena tena garbhasthitena sā \n bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā \n\n a.ka.209ka/24.10. bu ram shing gi khu ba|ikṣurasaḥ — {'phags pa la bu ram shing gi khu ba phul cig} āryasyekṣurasaṃ prayaccha a.śa.118kha/108. bu ram shing gi tshal|ikṣuvanam — {bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam til gyi zhing} ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā da.bhū. 273ka/63. bu ram shing pa|= {bu ram shing skyes/} bu ram shing pa'i rigs dga' ba|nā. ikṣvākukulanandanaḥ, buddhaḥ ma.vyu.79 (2kha). bu ram shing 'phel|nā. puṇḍravardhanam, nagaram — {grong khyer bu ram shing 'phel gyi/} /{dpal ldan don mthun mgon po'i bu/} /{khyu mchog byin zhes bya ba ni/} /{de yi lag pa 'dzin par 'dod//} śrīmataḥ sārthanāthasya nagare puṇḍravardhane \n sūnurvṛṣabhadattākhyastatpāṇigrahamiṣyate \n\n a.ka.248kha/93.4. bu ram shing btsir ba'i gnas grwa|ikṣuśālā — {de'i bu ram shing btsir ba'i gnas grwa lnga brgya yod de/} {de dag tu de'i bu ram shing 'tshir bar byed do//} tasya pañcamātrāṇīkṣuśālāśatāni, yatra cekṣuḥ pīḍyate a.śa.118kha/108. bu ri rab|nā. sumeruvatsaḥ, mahoragādhipatiḥ ma.vyu.3434 (59ka). bu rogs|= {sha ma} garbhāśayaḥ, jarāyuḥ — garbhāśayo jarāyuḥ syādulbaṃ ca kalalo'striyām \n\n a.ko.172kha/2.6. 38; garbham āśete'tra garbhāśayaḥ a.vi.2.6.38. bu lon|ṛṇam 1. paryudañcanam — {bu lon la sogs tha snyad la'ang /} /{gnyis ka rtsod par byed pa na//} ṛṇādivyavahāre'pi dvayorvivadamānayoḥ \n ta.sa.105ka/923; {da ko khyod la sems can gyi/} /{bu lon lhag ma ci mchis na//} ṛṇaśeṣaṃ kimadyāpi sattveṣu yadabhūttava \n\n śa.bu.115kha/143 2. aṅkaśāstre — {dang po'i smin pa'i gnas skabs kyi dbye bas nyin zhag bdun pa la cha shas nyi shu rtsa lnga rkang pa'i dbang pos nor ram bu lon du 'gyur ro//} prathamāyāḥ pakvāvasthābhedena saptame dine pañcaviṃśatyaṃśāḥ dhanaṃ vā ṛṇaṃ vā caraṇavaśād bhavanti vi.pra.263ka/2.73. bu lon nor bzhin|dhanarṇavat — {kha che rnams ni byung ba la/} /{bu lon nor bzhin gnyis su 'dod//} dhanarṇavattu kāśmīrairāpannasyeṣyate dvayam \n\n abhi.ko.12ka/4.39. bu lon 'khor ba|ānṛṇyam — {dbang phyug bde ba thob par gyur pa yi/} /{bu lon bdag gis de ring 'khor bar gyur//} aiśvaryalabdhasya sukhakramasya samprāptamānṛṇyamidaṃ mayā'dya \n\n jā.mā.162ka/187; ānṛṇatā—{sngon du phan gdags bu lon 'khor bas mgu/} /{mya ngan gdungs shing grags pa dri med thob//} pūrvopakārānṛṇatā''tmatuṣṭiḥ santāpaśāntirvimalaṃ yaśaśca \n jā.mā.162ka/187. bu lon chags pa|• saṃ. deyam — {bu lon mang yang rung nyung yang rung cung zad chags pa med dam} asti te kasyacit kiṃciddeyamalpaṃ vā prabhūtaṃ vā vi.sū.4ka/4; \n\n• vi. ṛṇī — {bu lon chags pa nyid} ṛṇitvam vi.sū.68kha/85. bu lon chags pa nyid|ṛṇitvam—{des tshangs pa mtshungs par spyod pa rnams la bu lon chags pa nyid du mi 'gyur ro//} nānena sabrahmacāriṇāmṛṇitvam vi.sū.68kha/85. bu lon du 'gyur|vi. ṛṇabhūtaḥ — {le lo can la ni blangs pa dang nye bar spyad pa bu lon du 'gyur ro//} ṛṇabhūtaṃ kusīdasya pratigrahopajīvanam vi.sū.72kha/89. bu lon de dang chags|arthipratyarthinau — {gang phyir bu lon de dang chags/} /{de ni gsal por dran dran nas/} /{dngos po de la shin tu ni/} /{dpyad par bya bar 'dod pa min//} arthipratyarthinau tatra smṛtvā smṛtvā parisphuṭam \n na hi sūkṣmekṣikāṃ kartuṃ labhete tatra vastuni \n\n ta.sa.110ka/959. bu lon ded pa|vi. ṛṇaharaḥ — {bzang mo bdag cag gi bu lon ded pa dang nor 'phrog pa skyes kyis} bhadre jāto'smākamṛṇaharo dhanaharaśca vi.va.166kha/1.56. bu lon pa|1. uttamarṇaḥ — {mtshams ni legs par bgrangs pa'i dus/} /{bu lon pa bzhin 'ongs pa'i tshe/} /{da ni 'khrugs te bdag gang na/} /{rig de gang na nor gang na//} uttamarṇa iva prāpte kāle sugaṇitāvadhau \n adhunā vivaśaḥ kvāhaṃ kva sā vidyā kva taddhanam \n\n a.ka.301kha/39.49; dhanikaḥ—{bu lon pa byung na de la gzhal bar bya ba'i tshad kyis shi ba'i yo byad de dbang ba nyid yin no//} dhanikodbhūto taddeyaparimāṇasya tadgāmitvaṃ mṛtapariṣkārasya vi.sū.68kha/85 2. adhamarṇaḥ — uttamarṇādhamarṇau dvau prayoktṛgrāhakau kramāt \n a.ko.194kha/2. 9.5; ṛṇe'dhamaḥ adhamarṇaḥ \n dhanagrāhakanāma a.vi.2.9.5. bu lon med|= {bu lon med pa/} bu lon med pa|• saṃ. ānṛṇyam — {pha la bu lon med byed pa'i/} /{bu bzang bsod nams dbang gis 'gyur//} puṇyairbhavanti satputrāḥ piturānṛṇyakāriṇaḥ \n\n a.ka.134kha/67.6; \n\n• vi. anṛṇaḥ — {mi bdag sngon du bdag phyin la/} /{sdig pa bdag gis brjod par bya/} /{rgyal po'i bka' yis dag pa rnams/} /{bu lon med pa'i chos kyi tshogs//} gacchāmi nṛpateragre pāpamāvedayāmyaham \n rājaśāsanaśuddhānāmanṛṇo dharmasañcayaḥ \n\n a.ka.197kha/83.17. bu seng ge|nā. siṃhavatsaḥ, mahoragādhipatiḥ ma.vyu.3432 (59ka). bu sring|bālakaḥ — {mchog tu sdug ba'i bu sring dag/} /{de yis de la byin nas ni/} /{de bral mya ngan bzod par byas//} dārakau dayitau param \n datvā sa tasmai sahasā sehe tadvirahavyathām \n\n a.ka.206ka/23.32. bug|= {bug pa/} bug ki|bukkī — {bug ki zhes pa dAd yU ha} bukkīti dātyūhaḥ vi.pra.167kha/3.151. bug rdol du gyur|bhedaḥ — {bug rdol du gyur tam sha zad pa nyid dag ni sbyar bar bya'o//} prativāyo bhede daurbalyayoḥ vi.sū.25kha/31. bug pa|1. chidram \ni. vivaram — {sdang bas gzings la sbas pa yi/} /{bug pa bya bar rab tu brtsams//} dveṣātpravahaṇe chidraṃ pracchannaṃ kartumudyayau \n\n a.ka.6ka/50.54; randhram — {de nas smin ma skra dang spu dang bug pa mig la sogs pa rnams} tato bhūkeśā romarandhrāṇi cakṣurādīni vi.pra.225kha/2.10; vivaram — {de ltar gyur pa ma skyes dgras/} /{shes nas dogs pas 'khrugs gyur te/} /{pha yi btson khang dag gi ni/} /{bug pa shin tu chung ba'ang bkag//} ajātaśatrustadvṛttaṃ jñātvā śaṅkākulaḥ pituḥ \n nyavārayad bandhagṛhe susūkṣmavivarāṇyapi \n\n a.ka.337kha/44. 14 \nii. śūnyam — {bug pa ni stong pa'o//} chidraṃ śūnyam vi. pra.233kha/2.33 2. randhram, nava iti saṃkhyādyotakaśabdaḥ — {bug pa zhes pa dgu ste} randhramiti nava vi.pra.201ka/1.81 3. {phug pa} ityasya sthāne 0. kandaram — {de yis mig sman zur phud ni/} /{byas nas srin po'i shing rta ri/} /{'bras med bug pa phra mo can/} /{bsod nams ldan pas sgrol bar 'gyur//} taṃ rakṣaḥśakaṭaṃ śailaṃ niṣphalaślakṣṇakandaram \n tāmañjane śikhāyāṃ ca kṛtvā tarati puṇyavān \n\n a.ka.59kha/6.77. bug pa bcas|vi. sacchidraḥ — {grub pa rnams kyis rab brtan sa/} /{kun nas bug pa bcas par mthong //} sacchidrāṃ sudṛḍhāṃ bhūmiṃ siddhāḥ paśyanti sarvataḥ \n vi.pra.165kha/1.10. bug pa med pa|vi. acchidraḥ — {de bzhin du thod pa la sor mo bug pa med pa'i lag pa pad 'dab lta bu gan rkyal ni thod pa'i phyag rgya'o//} tathā kapāle'ṅgulyacchidrapāṇiḥ kamaladalavat kapālamudrā uttānaketi vi.pra.176ka/3.181; niśchidraḥ — {de nas skye bo dang bral ba'i khyim bug pa med pa tshogs kyi 'khor lo'i cho gas dpa' bo dang dpa' bo'i dbang phyug ma rnams kyi gnas rnams bsam par bya'o//} tato vijane gṛhe niśchidre vīravīreśvarīṇāṃ gaṇacakravidhānena sthānāni vicintayet vi.pra.161kha/3.126. bung ba|• saṃ. bhramaraḥ — {'di ni bzhin nyid pad ma min/} /{'di dag bung ba ma yin mig//} naitanmukhamidaṃ padmaṃ na netre bhramarāvimau \n kā.ā.323ka/2.93; bhṛṅgaḥ — {bung bas me tog sbrang rtsi bzhin/} /{chos kyi don tsam blangs nas ni//} dharmārthamātramādāya bhṛṅgavat kusumānmadhu \n bo.a.24ka/8.16; madhuvrato madhukaro madhuliṇmadhupālinaḥ \n dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ \n\n a.ko.168kha/2.5.29; kārṣṇyaṃ bharatīti bhṛṅgaḥ \n bhṛñ bharaṇe a.vi.2.5.29; madhukaraḥ — {de dag dgon pa'i gnas chen po zhig na}…{ku mu da mang po kha 'bus pa ni rgod pa bzhin bung ba mang po ni dir dir zer} te'nyatarasmin mahatyaraṇyāyatane…vihasadiva ca phullakumudavanairanibhṛtamadhukaragaṇam jā.mā.99kha/115; madhupaḥ — {bung ba'i na chung glu len pa/} /{rab tu snyan cing ma smad pa'ang //} mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām \n jā.mā.51ka/60; ṣaṭpadaḥ—{tshig}…/{nam yang tsU ta'i nags su bdag gis ni/} /{thos pa khu byug gi min bung ba'i min//} vāṇī…śrutā mayā cūtavane kadācit na kokilānāṃ na ca ṣaṭpadānām \n\n a.ka.122kha/65.50; aliḥ — {pad nang bung ba 'khor ram ci/} /{khyod gdong la mig g}.{yo 'am ci//} kiṃ padmamantarbhrāntāli kiṃ te lolekṣaṇaṃ mukham \n kā.ā.323ka/2.26; cañcarīkaḥ — {ngo tshas mi smra dang ldan bzhin dud de yi rna ba'i ut+pa la lhung ba la/} /{'khor zhing rgyu ba'i bung ba rnams kyi sgra yis bdag la legs par 'ongs sam byas//} lajjāmaunavatī vinamravadanā sā srastakarṇotpalodañcaccañcuracañcarīkavirutaiścakre mama svāgatam \n\n a.ka.299ka/108.70; dvirephaḥ — {ko ki la dag myos pa'i sgra rnams dang /} /{rma bya gar byed bung ba glu len dang //} madapragalbhānyapi kokilānāṃ rutāni nṛtyāni ca barhiṇām \n dvirephagītāni ca jā.mā.164kha/190; rolambaḥ — {bzhin 'di la yang bung ba'i 'phreng rnams chu skyes blo yis nye bar brten pa dang /} /g.{yo ldan mig gi 'dren byed thub pa'i yid kyang ci yang chags shing nyams par byed//} yaccāsminnavalambate'mbujadhiyā rolambarekhā mukhe lolākṣyāḥ kimapi praśāntanayane līnaṃ munīnāṃ manaḥ \n\n a.ka.358kha/48.14; \n\n• nā. bhramaraḥ, vidyārājaḥ — {rig pa mchog dang}…{bung ba dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… bhramaraḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. bung ba ma|nā. bhramarī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{bung ba ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… bhramarī… sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. bung ba myos pa|nā. alimanmathaḥ — {bung ba myos pa'i sgrub thabs} alimanmathasādhanam ka.ta.3467. bung ba bzhin|vi. bhṛṅgasannibhaḥ — g.{yon pa dmar zhing cher 'jigs pa/} /{spyi bo'i zhal ni gtsigs pa can/} /{spyan ni nyi shu rtsa bzhis che/} /{lhag ma'i zhal ni bung ba bzhin//} vāmaṃ raktaṃ mahābhīmaṃ mūrdhāsyaṃ vikarālinam \n caturviṃśatinetrādyaṃ śeṣāsyā bhṛṅgasannibhāḥ \n\n he.ta.23kha/78. bung ba'i rgyal|bhṛṅgarājaḥ — mārkavo bhṛṅgarājaḥ syāt a.ko.165ka/2.4.151; bhṛṅgavad rājate bhṛṅgarājaḥ \n rājṛ dīptau a.vi.2.4.151. bung ba'i sgra|alirutam — {bung ba'i sgra bzhin nges par yid 'phrog rgyud mangs dag gi rgyud mangs sgra dang ldan pa yis//} nirhāriṇyā vipañcyā militamaliruteneva tantrīsvanena nā.nā.227ka/21; bhṛṅgaśabdaḥ — {bung ba'i sgra yis legs par 'ongs sam zhes ni brjod pa bzhin//} madhuramiva vadantaḥ svāgataṃ bhṛṅgaśabdaiḥ nā.nā.227ka/20. bung ba'i bum|nā. bhrāmarī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{bung ba'i bum dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… bhrāmarī… sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. bung ba'i sbrang rtsi|bhrāmaram, madhubhedaḥ ma.vyu.5727(83kha); mi.ko.40kha \n bungs|= {bongs/} bud pa|karaṇam — {me bud pa'i gnas kyi sar so phag gi gcal bya'o//} agnikaraṇasthāne bhūmāviṣṭakāstaradānam vi.sū.6ka/6. bud par bya|āpūraṇam — {'dus pa chen po'i tshe gaN+DI brdungs pas go bar mi 'gyur ba lta na dung sgril te bud par bya'o//} asampattau gaṇḍīdānena sambodhanasya mahāsannipāte yamalaśaṅkhayorāpūraṇam vi.sū.56kha/71. bud med|1. strī — {ma ning 'dod ldan bde ldan mkhas/} /{nor ldan dud pa rje bzod ldan/} /{slong ba khengs pa mi bsrun des/} /{bud med dag ces gtam nyid ci//} klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī \n arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā \n\n a.ka.145ka/14.71; strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ \n pratīpadarśinī vāmā vanitā mahilā tathā \n\n a.ko.169kha/2.6.2; styāyati saṅghāto bhavati garbho'syāmiti strī \n styai śabdasaṅghātayoḥ a.vi.2.6.2; {'di lta ste/} {glang po che'i sgra'am}…{bud med kyi sgra'am} tadyathā—hastiśabdā vā…strīśabdā vā sa.pu.133ka/210; nārī — {bud med rnams la bu mo ni/} /{yongs su nub pa'i na tshod skyes//} āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam \n kā.ā.330kha/2.253; yoṣit — {khyod kyis ma byin par yang long /} /{pha rol bud med bsten par gyis//} adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ \n\n he.ta.17kha/56; {gang gis sngon nyid 'thams pa de/} /{smad 'tshong bud med rnams kyi bdag//} pūrvasevā vṛtā yena sa svāmī veśayoṣitām \n\n a.ka.9ka/50.84; yuvatiḥ — {de de na bud med rnams nyams rangs su rgyu zhing dong dong ba'i lam me tog dang lo ma sna tshogs kyis gtor ba} sa tatra yuvatijanānaibhṛtyaviraci(?vicari)tāṃ vividhakusumastabakapallavanikarapaddhatim jā.mā.167kha/193; lalanā — {khyod la song ba'i bdag nyid 'di/} /{mdza' bo byas pa mi shes bzhin/} /{bud med rnams la rnyed sla ba'i/} /{legs ster ngo tsha mi dran no//} lalanāsulabhāṃ lajjāṃ mamedaṃ tvadgataṃ manaḥ \n akṛtajña iva prītiṃ na saṃsmarati mānada \n\n a.ka.262ka/31.32; aṅganā — {gtsang dang bdag dang brtan sogs su/} /{nyer brtag bud med sogs dag la/} /{'dod chags la sogs 'byung 'gyur te//} śubhātmīyasthirādīṃśca samāropyāṅganādiṣu \n rāgādayaḥ pravartante ta.sa.71ka/667; abalā — {drang po la yang gya gyu can/} /{gnas pa na yang shin tu g}.{yo/} /{rigs ldan yin yang logs gnas pa'i/} /{bud med 'khri shing 'khyud par byed//} saralatve'pi kuṭilāḥ sthāyinyo'pyaticañcalāḥ \n kulīnā api pārśvasthamāliṅgantyabalā latāḥ \n\n a.ka.145ka/14.72; vanitā—{'dod ldan dag 'dod ldan ma 'ga' la chags pa dang bral ba de lta na yang bud med gzhan la chags pa dang mi bral ba nyid do//} na khalu kāmī kvacit kāminyāṃ viraktastathāpi vanitāntare'virakta eva pra.a.144kha/154; rāmā — {'dzum bcas ya mtshan dag gis ni/} /{gtsang sbra ngang tshul dag dang bral/} /{bud med rnams ni nges bsdams pa'i/} /{dga' ba gcig la blo ma yin//} naikasmin vismayabhuvāṃ sasmitānāṃ niyantrite \n śuciśīlavirāmāṇāṃ rāmāṇāṃ ramaṇe matiḥ \n\n a.ka.145kha/14.75; kāminī — {dper na 'dod pa la sogs pas bslad pa rnams kyis bud med dang bu dang chom rkun la sogs pa bsgom pa bzhin no//} tadyathā—kāminīputracorādayaḥ kāmādyupaplutairbhāvyamānāḥ ta.pa.311ka/1084; mātṛgrāmaḥ — {bud med thams cad ni rang bzhin gyis nyon mongs pa mang ba dang /} {shes rab 'chal ba yin la} prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ bo.bhū.51ka/66; śyāmā — {mkhas pas g}.{yo ldan bung ba yi/} /{rnam par rol pas bud med spyad//} bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ \n a.ka.145ka/14.74; pramadā — {me tog shing la bud med mig lta zhing /} /{gzhal med khang la lta bas chags gyur pa/} /{pad ma'i tshal nang bung ba dngar ba bzhin/} /{rab tu mdzes pa rgyal pos mthong bar gyur//} vimānadeśeṣu viṣajyamānā vilambamānāḥ kamalākareṣu \n dadarśa rājā bhramarāyamāṇāḥ puṣpadrumeṣu pramadākṣimālāḥ \n\n jā.mā.164kha/190; pramadājanaḥ — {bud med khrod na gnas kyang rung /} /{sdom brtson brtan pa nyams mi 'gyur//} pramadājanamadhye'pi yatirdhīro na khaṇḍyate \n\n bo.a.11ka/5.21; nitambinī — {chags ldan sa skyong rtsod ldan zhes pa des/} /{rtse dga' la ni bud med rnams dag gis/} /{rkang pas bsnun dang kha yi chang gis kyang /} /{mya ngan med mdzes ba ku la dpal thob//} rāgī kalirnāma sa bhūmipālaḥ pādaprahārairvadanāsavaiśca \n lebhe vilāseṣu nitambinīnāmaśokaśobhāṃ bakulaśriyaṃ ca \n\n a.ka.295kha/38.9; mattakāminī — {bud med dag ni ma rnyed pa/} /{dud 'gro 'dod spyod mthong ba bzhin//} alābhe mattakāśi(?mi)nyā dṛṣṭā tiryakṣu kāmitā \n\n pra.a.140ka/150 2. dārāḥ — {'khrig pa gzhan du gyur na sangs rgyas kyi bde bar gnas pa dang bud med nyon mongs pa med pa dang gnyis la 'byor pa dam pa 'thob par 'gyur ro//} maithunasya parāvṛttau (vibhutvaṃ labhyate paraṃ) dvayorbuddhasukhavihāre ca dārā'saṃkleśadarśane ca sū. vyā.157kha/44; kalatram — {'di ltar bdag gis bud med kyi tshogs dang nor dang 'bru dang dbyig thams cad spangs la} yannvahaṃ sarvaṃ kalatravargaṃ dhanadhānyahiraṇyaṃ cotsṛjya śrā.bhū.5ka/8; vadhūḥ—{de nas mi dbang phyogs der mngon phyogs pas/} /{bud med rnams kyis yongs bskor de mthong nas/} taddeśamabhyetya nareśvaro'tha dṛṣṭvā vadhūbhiḥ parivāritaṃ tam \n a.ka.295kha/38.13; purandhrī—{pho brang 'khor gyi bud med las/} /{phyi rol phyogs pa'i sa bdag dang /} /{rtse zhing nu rgyas ldan pa des/} /{skal pa bzang zhing mdzes pa thob//} antaḥpurapurandhrīṣu vimukhena mahībhujā \n lebhe saubhāgyaśobhāṃ sā ramamāṇā ghanastanī \n\n a.ka.146ka/68.55. bud med kyi chu ngogs|strītīrtham — {dge slong mas skyes pa'i chu ngogs su mi bya'o/} /{bud med kyi chu ngogs su yang phye mas mi bya'o//} na bhikṣuṇī puruṣatīrthe na strītīrthe cūrṇena vi.sū.5kha/5. bud med kyi rtags|strīcihnam — {bcom ldan 'das kyi spyan sngar 'dug ste/}…{bud med kyi mtshan ma rnams dang bud med kyi rtags rnams dang bud med kyi brda rnams dang bud med kyi rtsed mo rnams kyang ston par byed do//} bhagavataḥ purastātsthitvā…strīliṅgāni strīcihnāni strīnimittāni (strīvikrīḍitāni) copadarśayati a. śa.200kha/185. bud med kyi brda|strīnimittam — {bcom ldan 'das kyi spyan sngar 'dug ste/}…{bud med kyi mtshan ma rnams dang bud med kyi rtags rnams dang bud med kyi brda rnams dang bud med kyi rtsed mo rnams kyang ston par byed do//} bhagavataḥ purastātsthitvā…strīliṅgāni strīcihnāni strīnimittāni (strīvikrīḍitāni) copadarśayati a. śa.200kha/185. bud med kyi spyod pa|nārīcaryā — {phyi rol du yang de bzhin gshegs pa lnga'i rigs can gyi bud med rnams 'dzin pa ni bud med kyi spyod pa ste/} {bud med kyi spyod pa de rnams la srub pa ni tshangs par spyod pa'o//} bāhye punaḥ pañcatathāgatakulanārīṇāṃ grahaṇaṃ nārīcaryā, tāsu nārīcaryāsu manthānaṃ brahmacaryam vi.pra.70kha/4.125. bud med kyi rtsed mo|strīvikrīḍitam — {drang srong gzhon nu de mthong nas chags par gyur te/}…{bud med kyi mtshan ma rnams dang bud med kyi rtags rnams dang bud med kyi brda rnams dang bud med kyi rtsed mo rnams kyang ston par byed do//} ṛṣikumāraṃ dṛṣṭvā saṃraktā…(strīliṅgāni) strīcihnāni strīnimittāni strīvikrīḍitānyupadarśayati a.śa.202ka/186. bud med kyi mtshan|pā. strīlakṣaṇam — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{bud med kyi mtshan dang} …{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…strīlakṣaṇe…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; {bud med kyi mtshan bcwa brgyad kyis brgyan pa} aṣṭādaśabhiḥ strīlakṣaṇaiḥ samalaṃkṛtā vi.va.209ka/1.83. bud med kyi mtshan ma|strīliṅgam — {bcom ldan 'das kyi spyan sngar 'dug ste/}…{bud med kyi mtshan ma rnams dang bud med kyi rtags rnams dang bud med kyi brda rnams dang bud med kyi rtsed mo rnams kyang ston par byed do//} bhagavataḥ purastātsthitvā…strīliṅgāni strīcihnāni strīnimittāni (strīvikrīḍitāni) copadarśayati a. śa.200kha/185. bud med kyi lus|mātṛgrāmaḥ — {bcom ldan 'das ji tsam du bud med kyi lus ni smad pa lags pa dang 'dod chags la spyod ces bgyi ba'i bar du de bzhin gshegs pas gsungs pa ngo mtshar che} āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca la.vi.34ka/47. bud med kyis bskyangs|= {gar mkhan} kṛśāśvī, naṭaḥ — śailālinastu śailūṣā jāyājīvāḥ kṛśāśvinaḥ \n bharatā ityapi naṭāḥ a.ko.203ka/2.10.12; śilālinā kṛśāśvena proktaṃ sūtramadhīyata iti śailālinaḥ, kṛśāśvinaśca \n iṅ adhyayane a.vi.2.10.12. bud med kyis dub|vi. strīchinnaḥ — {bud med kyis dub khur gyis dub/} /{mi gang lam gyis dub rnams dang //} strīcchinnā bhāracchinnā mārgacchinnāśca ye narāḥ \n vi.sū.4kha/4. bud med kyis 'tsho|= {gar mkhan} jāyājīvaḥ, naṭaḥ — śailālinastu śailūṣā jāyājīvāḥ kṛśāśvinaḥ \n bharatā ityapi naṭāḥ a.ko.203ka/2.10.12; jāyayā jīvantīti jāyājīvāḥ a.vi.2.10.12. bud med 'grogs|strīprasaṅgaḥ — {gang dag 'ga' zhig tu ni mkha' las rdo rje rab ltung bud med 'grogs las rtag par yang} yeṣāṃ vajraprapātaḥ kvacidapi nabhasaḥ strīprasaṅgācca nityam vi.pra.113ka/1, pṛ.10. bud med mchog|varāṅganā — {gal te 'dod chags mngon par 'dod pa'i bud med mchog la 'khyud pa'i yan lag nyid kyis bde ba'i rgyu yin pa'i phyir bde ba nyid yin zhing} nanu rāgo'bhimatavarāṅganāliṅganāṅgatayā sukhahetutvātsukhameva pra.a.111ka/119; varānanā — {bzang mo zhes bya bud med mchog/} /{bA rA Na sIr sngon byung gyur//} vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā \n a.ka.7kha/50. 72. bud med nyid|strītvam — {nu ma byin la rnam 'gyur cha/} /{gal te bdag la 'ga' ma gyur/} /{bden pa de yis re zhig 'phral/} /{bud med nyid ni ldog gyur cig//} yadi me nābhavatkāścidvikārāṃśaḥ stanārpaṇe \n tena satyena sahasā strītvaṃ tāvannivartatām \n\n a.ka.15kha/51.15. bud med dag pa|sādhvī, patīvratā strī — {bud med dag pa'i lag rtse yis/} /{reg pas mngal ni grol bar gyur//} sādhvīkarāgrasaṃsparśādiyaṃ garbhaṃ vimuñcati \n a.ka.143kha/14.56. bud med dang bsten du 'jug pa'i dge 'dun lhag ma|pā. strīsaṃsargasamādāpane saṅghāvaśeṣaḥ, saṅghāvaśeṣabhedaḥ — {bud med dang bsten du 'jug pa'i dge 'dun lhag ma'o//} (iti strīsaṃsarga)samādāpana(o ne saṅghāvaśeṣaḥ)m vi.sū.51ka/65. bud med dang bsten pa'i dge 'dun lhag ma|pā. strīsaṃsargagate saṅghāvaśeṣaḥ — {bud med dang bsten pa'i dge 'dun lhag ma'o//} (iti) strīsaṃsargagata(o te saṅghāvaśeṣaḥ)m vi.sū.51ka/65. bud med dang lhag cig 'gro ba'i ltung byed|pā. strīsahagamane prāyaścittikam, prāyaścittikabhedaḥ — {bud med dang lhan cig 'gro ba'i ltung byed do//} (iti) strīsahagamane (prāyaścittikam) vi.sū.45kha/57. bud med dang lhan cig nyal ba'i ltung byed|pā. strīsahaśayyāprāyaścittikam, prāyaścittikabhedaḥ — {bud med dang lhan cig nyal ba'i ltung byed do//} (iti) strīsahaśayyāyām (prāyaścittikam) vi.sū.45ka/56. bud med du byas pa|strīkṛtam — {brtsom pa na bud med du byas pa 'tshir na'o//} nipīḍane strīkṛtasyā''rambhe vi.sū.19ka/22. bud med bde ba|strīsukham — {bud med bde bas sems drangs} strīsukhākṛṣṭacittaḥ vi.pra.109ka/1, pṛ.4. bud med rdul|= {zla mtshan} strīpuṣpam, rajaḥ — rajo guṇe ca strīpuṣpe a.ko.235ka/3.3.231. bud med ming can|= {pri yang gu} mahilāhvayā, priyaṅguvṛkṣaḥ— śyāmā tu mahilāhvayā \n latā govandinī gundrā priyaṅguḥ phalinī phalī \n\n viṣvaksenā gandhaphalī kārambhā priyakaśca saḥ (o priyakā ca sā pā.bhe.) \n a.ko.158ka/2.4. 55; mahilāyāḥ striyāḥ āhvayaḥ nāma yasyāḥ sā mahilāhvayā \n striyāḥ yāni nāmāni tānyasyā vartanta ityarthaḥ a.vi.2.4.55. bud med gzhon nu|kumārī — {bud med gzhon nu shin tu kha dog bzang zhing sha rgyas pa dang ldan pa}… {stong dag dang} kumārīṇāṃ śatasahasrāṇi paramayā gurvaruṇa(?suvarṇa)puṣkalatayā samanvāgatānām kā.vyū.213kha/273; pramadā — {ca co chen po}… {bud med gzhon nu rnams 'jigs shing bag la 'khums par byed pa zhig byung ba thos nas} pramadājanabhayaviṣādajananaṃ kolāhalamupaśrutya jā.mā.187kha/218. bud med gzugs gzung|vi. strīveṣadhārī — bhrakuṃsaśca bhrukuṃsaśca bhrūkuṃsaśceti nartakaḥ \n strīveṣadhārī puruṣaḥ a.ko.143ka/1.8.11. bud med rin po che|pā. strīratnam, ratnaviśeṣaḥ — {rin po che bdun}… {bud med rin po che dang} sapta ratnāni…strīratnam kā.vyū.208ka/266. bud med las ltung ba byung ba|pā. stryāpattiḥ, āpattibhedaḥ — {byang chub sems dpa' mtshams med pa lnga dang ldan pa'i ltung ba dang bud med las ltung ba byung ba dang}…{lag pa las ltung ba byung ba dang}… {bshags par bya'o//} pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattiḥ …hastāpattiḥ…deśayitavyāḥ śi.sa.94kha/94. bud med lus kyi mtha' mar gyur pa|antimamātṛgrāmabhāvaḥ ma.vyu.6864 (98ka). bud med bsrung ba'i nyug rum pa|strījanādhikṛtaḥ — {bud med bsrung ba'i nyug rum pa rnams kyis thub pa de'i dka' thub kyi mthu che bar shes bzhin btsun mo de rnams kyang rgyal po'i gnang chen yin la bcos dka' ba'i phyir der mi 'dong bar bzlog ma nus so//} viditatapaḥprabhāvamāhātmyāstu tasya muneḥ strījanādhikṛtāḥ rājño vāllabhyād durāsadatvācca tāsāṃ naināstato vārayituṃ prasehire jā.mā.165ka/191. bud shing|indhanam — {rang sangs rgyas} ({ye shes kyi mes} ) {nyon mongs pa'i bud shing thams cad bsregs pa} jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhaḥ jā.mā.18kha/20; samidhā — {til dang 'bru dang 'bras la sogs/} /{bud shing rnams su lag gnyis kyis/} /{las rnams gzhan dang gzhan dag kyang /} /{snga ma ji ltar de ltar gyis//} tilataṇḍulavrīhyādi samidhāsu karadvayam \n anyānyapi tu karmāṇi yathā pūrvaṃ tathā kuryāt \n\n sa.du.112ka/178; dāhyam — {mes bud shing sreg par byed la} vahnirdāhyaṃ dahati ta.pa.116kha/683; kāṣṭham—{'on te mes bud shing dang dbyig pas bum pa zhes bya ba'i 'jig pa'i rgyu dag mthong ba ma yin nam} nanu ca agninā kāṣṭham, daṇḍena ghaṭa iti nāśahetavo dṛśyante ta.pa.162kha/778; dāru ca.u.vṛ.72ka; samit mi.ko.38ka \n bun|= {bu lon/} bun stong|= {phub ma} kaḍaṅgaraḥ, busam — {bun stong phub ma ma ning ngo //} kaḍaṅgaro busaṃ klībe a.ko.196ka/2.9.22; kaṭati khalamāvṛṇoti kaṭ \n tadevāṅgaṃ rūpaṃ yasya saḥ kaḍaṅgaraḥ \n kaṭe varṣāvaraṇayoḥ a.vi.2.9.22. bun long|• saṃ. vyākṣepaḥ — {gang gi tshe 'du byed shin tu stobs dang ldan pa de'i tshe bun long dag tu yang sems g}.{yeng bar} \n{mi 'gyur ro//} yadā balīyānatyantaṃ bhavati saṃskārastadā vyākṣepe'pi na vyākulatā cetasaḥ pra. a.77ka/85; \n\n\n• vi. ākīrṇaḥ — {skyes pa dang bud med dang khye'u dang bu mo dag bun long zhing mi bzhis bteg nas mgyogs mes ni sna drangs} strīpuruṣadārakadārikābhirākīrṇāṃ caturbhiḥ puruṣairutkṣiptām ulkāṃ ca purastānnīyamānām vi.va.155ka/1.43. bun lob|upagam, saṃkhyāviśeṣaḥ — {yun 'gyangs yun 'gyangs na bun lob bo/} /{bun lob bun lob na lam lom mo//} gatiḥ gatīnāmupagam, upagamupagānāmaupamyam ga.vyū.3kha/103. bub|= {bub pa} bub pa|bhū.kā.kṛ. bhagnaḥ — {de'i tshe mnyan du yod pa na ded dpon chen po zhig rgya mtsho chen po'i nang du gru bub ste/} {phyir 'ongs nas} śrāvastyāmanyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ a.śa.13ka/11. bum|= {bum pa/} bum skyes|= {bum pa skyes/} bum mkhan|= {bum pa mkhan/} bum 'khrul 'khor|= {zo chun} ghaṭīyantram — udghāṭanaṃ ghaṭīyantraṃ salilodvāhanaṃ praheḥ \n\n a.ko.204ka/2.10. 27; ghaṭībhiḥ kṛtaṃ yantraṃ ghaṭīyantram…kūpāt salilodvahanasya ghaṭīyantrasya nāmanī a.vi.2.10.27. bum brgya|= {gser} śātakumbham, svarṇam — svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam \n tapanīyaṃ śātakumbhaṃ gāṅgeyaṃ bharma karburam \n\n a.ko.201ka/2.9.94; śatakumbhākhye ākare girau vā bhavatīti śātakumbham a.vi.2.9.94. bum can|= {bum pa can/} bum chu|ghaṭāmbu — {gang la bcom dang blo yis gzhan/} /{bsal na de blo mi 'jug pa/} /{bum chu bzhin du kun rdzob tu/} /{yod de don dam yod gzhan no//} yatra bhinne na tadbuddhiranyāpohe dhiyā ca tat \n ghaṭāmbuvat saṃvṛtisat paramārthasadanyathā \n\n abhi.ko.18kha/6.4. bum rna|nā. kumbhakarṇaḥ, rākṣasaḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang}…{bum rna dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ… tadyathā—rāvaṇaḥ… kumbhakarṇaḥ… anantaśiraśceti ma.mū.103ka/12; {bum pa rna la sogs pa rnams/} /{srin po} kumbhakarṇapurogāśca rākṣasāḥ la.a.57kha/3. bum pa|• saṃ. 1. ghaṭaḥ — {blo yang 'di bum pa'o/} /{snam bu'o zhes yul nges pa'i mtshan nyid can no//} buddhiśca ‘ayaṃ ghaṭaḥ’ ‘ayaṃ paṭaḥ’ iti viṣayādhyavasāyalakṣaṇā ta.pa.147ka/21; {des ni brda dang rtsol ba sogs/} /{nang gi yan lag rjes 'jug phyir/} /{bum pa 'degs dang spyi dang ni/} /{grangs sogs blo ni bshad pa yin//} etena samayābhogādyantaraṅgānurodhataḥ \n ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ \n\n pra.vā.118kha/2.6; kumbhaḥ — {na chung lag pas gser gyi bum btud cing /} /{dri bzang chu yis mchog tu mngon bkrus pa//} kāntākarāvarjitahemakumbhasatsaurabhāmbhaḥpravarābhiṣiktaḥ \n a.ka.194kha/22.27; kalaśaḥ — {thab khung dang}…{bum pa dang rdul tshon dang thig skud dang 'khrul 'khor dgod pa'i mtshan nyid kyi ngo bo nyid kyis gnas pa dang} kuṇḍa… kalaśarajaḥsūtrayantranyāsalakṣaṇasvabhāvatayā'vasthitaḥ vi.pra.115kha/1, pṛ.13; kuṭaḥ, o ṭam — {bum sogs bye brag bzhin zhes bya ba ni bum pa la sogs pa'i khyad par bzhin no//} kuṭādibhedavaditi ghaṭādibhedavat ta.pa.151kha/28; kuṇḍaḥ — {nyer len 'gyur ba med pas ni/} /{nyer len can dag 'gyur ba ni/} /{byed par mi nus dper 'jim pa/} /{'gyur ba med par bum sogs bzhin//} upādānāvikāreṇa nopādeyasya vikriyā \n kartuṃ śakyā'vikāreṇa mṛdaḥ kuṇḍādino yathā \n\n pra.a.69ka/77; ghaṭikā — {sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril pa spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89 2. bhṛṅgāraḥ, o ram—{chu grang ldan pa'i bum par mig gtad cing /} /{bska ba'i btung ba dag la zhen log bskyed//} śītāmbubhṛṅgāraniviṣṭadṛṣṭiḥ kaṣāyapāne vihitāvamānaḥ \n a.ka.56kha/59.67 3. kamaṇḍaluḥ — {nam zhig yongs su ngal gyur cing /} /{skom pa drag pos gdungs pa de/} /{thub pa yi ni bum pa'i chu/} /{rmongs pas ma brjod nyid du 'thungs//} sa kadācitpariśrāntaḥ santaptastīvratṛṣṇayā \n kamaṇḍalujalaṃ mohādanuktvaiva papau muneḥ \n\n a.ka.197ka/83.13 4. golā — {bum pa dang phru ba dang ril ba dang kham phor dang} golāghaṭavardhanīśarāve vi.sū.44kha/56 5. aṇḍakam, stūpāṅgaviśeṣaḥ — {rnam pa ni bang rim bzhi dang 'dab ma dang bum pa dang pu shu dang srog shing dang gdugs bcu sum dang char gab dag go//} jagatīcatuṣkaṃ jaṅghāṇḍaka harmikā yaṣṭayastrayodaśa chatrāṇi varṣasthālakānītyākārāḥ vi.sū.99ka/120 6. kumbhaḥ, gajakumbhaḥ — {nu ma mngon dga' glang chen myos bum mtho//} mattebhakumbhoccakucābhirāmāḥ a.ka.357ka/48.1 7. bhāṇḍam — {de ni lan brgyar bkrus byas kyang /} /{chang bum bzhin du gtsang mi 'gyur//} śataśo'pi hi taddhautaṃ surābhāṇḍamivāśuci \n\n pra.a.175kha/527 \n\n• pā. 1. kumbhaḥ \ni. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{bum pa dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ …kumbhaḥ… adhamaśceti ma.mū.105ka/14 \nii. hastamudrāviśeṣaḥ — {gdul bya gdug pa thams cad la/} /{bum pa la sogs phyag rgya gsungs//} sarvaṃ vaineyaduṣṭānāṃ kumbhādyā mudra bhāṣitā \n\n ma.mū.252ka/287 \niii. aṣṭasu maṅgalyacihneṣu ekam mi.ko.8kha \niv. parimāṇabhedaḥ mi. ko.22kha 2. kalaśaḥ, abhiṣekaviśeṣaḥ — {'jig rten pa ni chu dang cod pan dang dar dpyangs dang rdo rje dril bu dang brtul zhugs chen po dang ming dang rjes su gnang ba dang bum pa dang gsang ba dang shes rab ye shes te} laukikāstāvat udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñājñānam vi.pra.123kha/1, pṛ.21; \n\n• nā. kumbhī, narakaḥ — {des bzung sems dmyal bum par yang /} /{dmyal ba'i srung mas bdag 'tshed nges//} (?) yato narakapālāstvāṃ krītvā pakṣyanti kumbhīṣu \n\n bo.a.18ka/6.89. bum pa skyes|• nā. kumbhasambhavaḥ, agastyamuniḥ — agastyaḥ kumbhasambhavaḥ \n maitrāvaruṇiḥ a.ko.134kha/1.3.20; kumbhaḥ sambhavo yasya kumbhasambhavaḥ a.vi.1. 3.20. bum pa mkhan|= {rdza mkhan} kumbhakāraḥ, kulālaḥ — kumbhakāraḥ kulālaḥ syāt a.ko.202kha/2.10.6; kumbhaṃ karotīti kumbhakāraḥ a.vi.2.10.6. bum pa gang|= {bum pa gang ba/} bum pa gang ba|pūrṇakumbhaḥ — {dkyil 'khor de'i grwa bzhir bum pa gang ba nor bu rin po che sna tshogs stsogs pa gzhag go//} tasya maṇḍalacatuṣkoṇeṣu catvāraḥ pūrṇakumbhāḥ nānāmaṇiratnasañcitāḥ kā.vyū.233kha/296. bum pa glo rdol|sacchidrakumbhaḥ — {ji ltar bum pa glo rdol du kha nas chu blugs pa 'og tu 'gro zhing mi gnas pa bzhin no//} yathā sacchidrakumbhe mukhanikṣiptamudakamadhastād gacchati nāvatiṣṭhate bo.pa.93ka/57. bum pa can|• pā. kumbhakaḥ, yogaviśeṣaḥ — {sogs pa'i sgras dbyung ba dang dgang ba dang bum pa can gyi sbyor ba ni rtag tu bsnyen pa'o//} ādiśabdena recakapūrakakumbhakayogaḥ sadā sevā vi.pra.64kha/4.113; {bum pa can sngar shes byas nas/} /{bdag nyid skyil mo krung bcas te/} /{lag pa lan gsum mnyes nas ni/} /{de nas lan drug se gol brdab//} vidhā(?vijñā)ya kumbhakaṃ pūrvamātmano jānumaṇḍalam \n trisparāmṛśya hastena ṣaḍ dadyād choṭikāstataḥ \n\n sa.u.271kha/5.60; dra. {bum pa'i rnal 'byor/} {bum pa'i sbyor ba/} {bum pa can gyi sbyor ba/} \n\n• saṃ. 1. kumbhikā — vāriparṇī tu kumbhikā a.ko.149kha/1.12. 38; vāri kumbhayatīti kumbhikā \n kubhi ācchādane \n kumbhika iti vā pāṭhaḥ \n jaloparisthitalatārūpaśākanāmanī a.vi.1.12.38 2. ({bum mkhan} ityapi pāṭhaḥ) kumbham, gugguluvṛkṣaḥ—kumbholūkhalakaṃ klībe kauśiko gugguluḥ puraḥ \n a.ko.156kha/2.4.34; kumbholūkhalākārāt vṛkṣakośānniryātīti kumbholūkhalakam \n ‘kumbholūkhalake klībe’ iti kecit dvivacanāntatayā nāmadvayaṃ darśayituṃ paṭhanti a.vi.2.4.34. bum pa can gyi sbyor ba|pā. kumbhakayogaḥ, yogaviśeṣaḥ— {sogs pa'i sgras dbyung ba dang dgang ba dang bum pa can gyi sbyor ba ni rtag tu bsnyen pa'o//} ādiśabdena recakapūrakakumbhakayogaḥ sadā sevā vi.pra.64kha/4.113; dra. {bum pa'i rnal 'byor/} {bum pa can/} {bum pa'i sbyor ba/} bum pa rna|= {bum rna/} bum pa byed|kumbhakārī, añjanaviśeṣaḥ mi.ko.60kha \n bum pa bzang|= {bum pa bzang po/} bum pa bzang po|pā. 1. bhadraghaṭaḥ — {bum pa bzang zhes bya ba ni dngos po gang dang gang 'dod pa'i bsam pas der lag pa bcug na de dang de thams cad phun sum tshogs par byed pa'o//} bhadraghaṭa iti yadyadvastu abhilaṣitamabhisandhāya asmin hastaṃ prakṣipet, tatsarvaṃ sampadyate bo.pa.72ka/41; bhadrakumbhaḥ — {mkhas pas bum pa bzang la sogs/} /{rin chen tshogs char 'bab pa bri//} bhadrakumbhādi ratnaughavarṣayantaṃ likhed budhaḥ \n\n sa.du.116kha/196 2. bhadraghaṭaḥ, siddhiviśeṣaḥ — {ral gri dang mig sman dang lham dang bum pa bzang po la sogs pa'i dngos grub stsol ma bcom ldan 'das ma sgrol ma} khaḍgāñjanapādukābhadraghaṭādisiddhide bhagavati tāre ba.mā.172ka \n bum pa bzang po lta bu|vi. bhadraghaṭabhūtam — {rigs kyi bu byang chub kyi sems ni}…{bsam pa thams cad yongs su rdzogs par byed pas bum pa bzang po lta bu'o//} bodhicittaṃ hi kulaputra…bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā ga.vyū.310kha/397. bum pa gsang bas mngon par dbang bskur|vi. kumbhaguhyābhiṣiktaḥ — {bum pa gsang bas mngon par dbang bskur slar yang phyir mi ldog pa sogs su nges par rab tu 'jug} bhūyo'vaivartikādyāṃ praviśati niyataṃ kumbhaguhyābhiṣiktaḥ vi.pra.153ka/3.100. bum pa lhag par gnas pa'i cho ga|pā. ghaṭādhivāsanavidhiḥ — {bum pa lhag par gnas pa'i cho ga'o//} iti ghaṭādhivāsana(vidhiḥ)m vi.pra.112kha/3.35. bum pa'i sgrub thabs|nā. kalaśasādhanam, granthaḥ — {bum pa'i sgrubs thabs zhes bya ba} kalaśasādhananāma ka.ta. 2878. bum pa'i lto ma|nā. kalaśodarī, vidyādevī — {gzhan yang rig ma mang po ni/} {sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo gtsigs ma}…{bum pa'i sto ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ \n tadyathā—kālīkarālī…kalaśodarī ba.mā.169kha \n bum pa'i rnal 'byor|pā. kumbhakayogaḥ, yogaviśeṣaḥ — {yang na bum pa'i rnal 'byor gyis/} /{rtag tu 'chi bdag las rgyal bya/} /{bdag nyid rig pas rkang mthil bar/} /{kun du rlung gis dgang bya ste//} yadvā kumbhakayogena mṛtyuṃ jayati sarvadā \n āpūrya vāyunā sarvamāpādatalamātmavit \n\n sa.u.271kha/5.60; dra. {bum pa'i sbyor ba/} {bum pa can/} {bum pa can gyi sbyor ba/} bum pa'i dbang|pā. kalaśābhiṣekaḥ, abhiṣekaviśeṣaḥ — {des na bum pa'i dbang ni de nyid do//} tena kalaśābhiṣekaḥ sa eva vi.pra.157kha/3.119. bum pa'i sbyor ba|pā. kumbhakayogaḥ, yogaviśeṣaḥ — {bum pa'i sbyor bas rgyal bas na/} /{'chi bdag las ni ring du 'jug//} jitakumbhakayogasya mṛtyurdūre pravartate \n\n sa.u.271kha/5.64; dra. {bum pa'i rnal 'byor/} {bum pa can/} {bum pa can gyi sbyor ba/} bum bu|ghaṭikā — {bum pa dang bum bu dang}…{skyang nul gyi bar dang sgo gtan dang sha'i dum bu dag go//} ghaṭaghaṭikā …lepāntarārgaṭamāṃsapeśiṣu vi.sū.19ka/22. bum tshags gce'u can|=(?) ravaṇam — {bum tshags gce'u can ni tshegs chung ngo //} alpaprayatnena ravaṇam vi.sū.38kha/48. bum bzang|= {bum pa bzang po/} bu'i mchod sbyin|putreṣṭiḥ, yajñaviśeṣaḥ — {rgyal po drang srong 'ga' yis der/} /{bu yi mchod sbyin bum pa bzhag/} /{lam ring gis ngal dub pa des/} /{chu yis gang ba 'thungs par gyur//} tatra rājarṣibhiḥ kaiścitputreṣṭikalaśaṃ dhṛtam \n dūrādhvaśramasantaptaḥ sa payaḥpūrṇamāpapau \n\n a.ka.37kha/4.9. bu'i shing|= {dug nyung shing} vatsakaḥ, kuṭajavṛkṣaḥ — atha kuṭajaḥ śakro vatsako girimallikā a.ko.158kha/2.4.66; vaste tvacamiti vatsakaḥ \n vasa ācchādane a.vi.2.4.66. bur|1. = {bu ram} guḍaḥ — {bur shing 'o ma bur sogs kyi/} /{mngar ba nyid kyis khyad par che//} ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat \n kā.ā.321kha/1.102 2. = {bu ram shing} ikṣuḥ — {bur chu} ikṣurasaḥ a.ka.349kha/46.29 3. = {bu ru} dra.— {bur skyes} putratvamabhyupagataḥ a.śa.163ka/151. bur chang|gauḍī, surāviśeṣaḥ — {sbrang chang bur chang khur ba'i chang /} /{ji ltar rnyed pa dbul bar bya//} mādhvīṃ gauḍīṃ tathā paiṣṭīṃ yathāprāptaṃ tu ḍhaukitam \n\n sa.u.274ka/8. 21; śīdhuḥ — maireyamāsavaḥ śīdhuḥ a.ko.205ka/2.10. 41; mattā śerate'neneti śīdhuḥ a.vi.2.10.41. bur chu|ikṣurasaḥ — {ko sa la yi ljongs 'di ru/} /{bur shing zhing pa dum bu zhes/} /{bya bas rang sangs rgyas la sngon/} /{bur chu dang ni zas dag byin//} kosale'smin janapade khaṇḍākhyaguḍakarṣakaḥ \n dadau pratyekabuddhāya pūrvamikṣurasaudanam \n\n a.ka.349kha/46.29. bur chu gzan|ikṣurasānnam — {bur chu gzan dag gsol ba des/} /{rlung nad kyis nyen rang sangs rgyas/} bhuktenekṣurasānnena tena vātagadārditaḥ \n pratyekabuddhaḥ a.ka.349kha/46.30. bur rtsa|= {bur shing gi rtsa ba} moraṭam mi.ko.61kha \n bur shing|= {bu ram shing /} bur shing dri|= {bur shing dri ldan/} bur shing dri ldan|ikṣugandhā 1. = {khu byug mig} kokilākṣaḥ — ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ \n\n a.ko.161kha/2.4.104; ikṣoriva gandho'syā iti ikṣugandhā a.vi.2.4.104 2. = {kA sha} kāśaḥ — kāśamastriyām \n\n ikṣugandhā poṭagalaḥ a.ko.165kha/2.4.163; ikṣoriva gandho'syā iti ikṣugandhā a.vi.2.4.163. bur shing btsos|ikṣupākaḥ, guḍaḥ — guḍo golekṣupākayoḥ a.ko.221ka/3.3.42. bur shing zhing pa|guḍakarṣakaḥ — {ko sa la yi ljongs 'di ru/} /{bur shing zhing pa dum bu zhes/} /{bya bas}…{bur shing zhing pa bsod nams can/} /{de ni rgyal po gsal rgyal 'di//} kosale'smin janapade khaṇḍākhyaguḍakarṣakaḥ \n…rājā prasenajit so'yaṃ puṇyavān guḍakarṣakaḥ \n a.ka.349kha/46.31. bul|= {bul ba/} bul 'gro|= {rus sbal} kamaṭhaḥ, kūrmaḥ — kūrme kamaṭhakacchapau a.ko.148ka/1.12.21; ke jale maṭhatīti kamaṭhaḥ \n maṭha madanivāsayoḥ a.vi.1.12.21. bul tog|kṣāraḥ — {sbyangs pa ni bul tog dang skyu ru ra dang lan tshwa la sogs pas phyi'i dri ma bkrus pa'o//} sudhautaṃ kṣārāmlalavaṇādiprakṣālitabahirmalam bo.pa.61kha/26. bul ba|• vi. mandaḥ — {'di ltar lag 'dar la sogs pa/} /{gcig nyid min te myur bul sogs/} /{dbye bas tha dad blo yid phyir/} /{de yi gsal ba'ang bstsal byas zin//} tathā hi hastakampādernaikatvaṃ buddhibhedataḥ \n śīghramandādibhedena tadvyaktiśca nirākṛtā \n\n ta.sa.93kha/853; dhandhaḥ — {mngon par shes pa bul ba te/} {shes rab chung ba zhes bya ba'i tha tshig go//} dhandhābhijñā mandaprajñetyarthaḥ abhi.sphu.229ka/1015; \n\n• saṃ. māndyam—{'on te 'bras bu'i bul ba dang /} /{myur ba dus kyi stobs kyis ni/} /{'jug na} atha kālabalānmāndyaṃ kṣipratā vā pravartate \n kāryāṇām pra.a.105ka/112. bul bar|vilambitam — {rkang pa sa la 'deg pa bul bar mi byed} na vilambitaṃ pādaṃ bhūmerutkṣipati a.sā. 287kha/162. bul ba'i btung phor|dra.— {'gror mi btub pas bul ba'i btung phor ro//} viṣīdanake cānupātapaṭṭakam vi.sū.76kha/94. bul bar 'jug pa|vi. dhandhavāhī — {gang zag dbang po rtul po rnams rtul zhing snga ma bzhin du shes bya'i dngos po la bul bar 'jug pa dang dal bus 'jug pa yin no//} yasya pudgalasya mṛdūnīndriyāṇi, dhandhavāhīni, mandavāhīni jñeye vastuni pūrvavat śrā.bhū.67kha/170. bus|= {bus pa/} {bus te} prajvālya — {des me mar bus te phru bas bkab nas bzhag go//} tayā pradīpaṃ prajvālya kūṇḍīrakeṇa pracchādya sthāpitaḥ vi.va.190ka/1.64. bus pa|• bhū.kā.kṛ. 1. prajvālitaḥ — {'di ltar mar me 'di ni bu mo 'dis sems kyi mngon par 'du byed pa chen pos bus pa yin no//} tathāhyayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvālitaḥ vi.va.168kha/1. 58; ujjvalitaḥ — {de'i phyogs bzhi nas me'i phung po ri rab tsam du che ba bus pa dang} tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ ga.vyū.381ka/90 2. āpūritaḥ — {gzhon nu ku shas seng ge'i drung du nye bar song nas dung bus pa dang} kuśena kumāreṇa siṃhasamīpaṃ gatvā śaṅkhaḥ āpūritaḥ vi.va.190kha/1.64; vi.va.189kha/1.63; \n\n• saṃ. 1. = {byis pa} bālaḥ — {bcom ldan 'das nongs lags so//} {bde bar gshegs pa nongs lags te/} {ji ltar yang bus pa lags/} {ji ltar yang rmongs pa lags} atyayo bhagavannatyayaḥ sugata yathā bālo yathā mūḍhaḥ vi.va.143ka/1.32; bāliśaḥ — {de bzhin 'jig rten sgron ma khyod/} /{bus pa rnams la yang dag ston//} tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān \n\n la.a.73kha/22; lāḍikaḥ ma.vyu.4076 (65ka) 2. sutaḥ — {bus pa smra ba'i sgra grag nags tshal 'dir//} sutapralāpapratināditaṃ vanam jā.mā.57ka/66; apatyam — {bus pa btsas shing btsas pa rnams 'phrog par bgyid lags na} jātāni jātānyapatyānyapaharati vi.va.129ka/1.18. be con|gadā — {des de la dung dang 'khor lo dang be con byin} tena tasya śaṅkhacakragadā'nupradattā vi.va.189kha/1. 63; daṇḍaḥ — {de nas rim gyis shAkya lag na be con can gyi khyim du phyin nas} so'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat la.vi.72kha/98; {lag na rdo rje gos sngon po can gyi cho ga rdo rje be con gyi rgyud} vajrapāṇinīlāmbaravidhivajradaṇḍatantram ka. ta.456. be con 'chang|nā. gadādharaḥ 1. = {khyab 'jug} viṣṇuḥ śa.ko.875 2. = {gshin rje} yamaḥ cho.ko.563/rā.ko.2.675. be con 'phangs pa|kri. gadāṃ kṣipati — {nam 'khor lo'am be con 'phangs pa de'i tshe de dag sa la 'gyel bar gyur to//} yadi cakraṃ gadāṃ kṣipanti tadrasātalaṃ praviśati vi.va.189kha/1.63. be chon|= {be con/} be ta|vetraḥ — {'di lta ste/} {pad+ma'i rtsa ba dang pad+ma'i rtsa lag dang be ta dang ut+pa la'i rtsa ba dang pad+ma'i snying po dag ni de zhes bya'o//} tadākhyam, tadyathā—bisaṃ mṛṇālikāvetraśālūkaṃ padmakarkaṭikā vi.sū.78kha/95. be ta sa|vetasaḥ — {'brel ba rtsa med bud med ni/} /{be ta sa yi 'khri shing bzhin//} nāryo vetasavallarya iva nirmūlabandhanāḥ \n\n a.ka.269ka/32.46; atha vetase \n\n rathābhrapuṣpavidulaśītavānīravañjulāḥ \n a.ko.156ka/2. 4.30; veti vṛddhiṃ gacchatīti vetasaḥ \n vī gativyāptiprajanakāntyasanakhādaneṣu \n vitasyate kālenopakṣīyata iti vā a.vi.2.4.30. be da'i yul|nā. vedalī, pradeśaḥ — {lho phyogs be da'i yul du ni/} /{dge slong dpal ldan cher grags pa/} /{de ming klu zhes bod pa ste/} /{yod dang med pa'i phyogs 'jig pa//} dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ \n nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ \n\n la.a.165kha/118. be du r+ya|= {bai DU r+ya/} be dU r+ya|= {bai DU r+ya/} be DUr+ya|= {bai DU r+ya/} be snabs|kaphaḥ mi.ko.57kha \n be tson|= {be con/} be yun ring ba|cirasūtā, bahukālaprasūtā gauḥ — cirasūtā baṣkayaṇī dhenuḥ syānnavasūtikā \n a.ko.199ka/2.9.71; ciraṃ sūtā cirasūtā \n ṣūñ prāṇiprasave a.vi.2.9.71. be la ma|nā. velamaḥ, brāhmaṇaḥ — {sngon tshe gnyis skyes be la mas/} /{shin tu mang ba rab tu byin/} /{dad pa dang bral thun mong bas/} /{de bzhin du ni 'phel ma gyur//} purā bahutaraṃ dattaṃ velamena dvijanmanā \n śraddhāvirahasāmānyānna tathā vṛddhimāyayau \n\n a.ka.273kha/34.16. bem|= {bems po/} bem rtol gyis brdegs|ṭippakādānam — {bem rtol gyis brdegs na nyes byas so//} ṭippakādānasya duṣkṛtam vi.sū.44kha/56. bem po|= {bems po/} bems po|jaḍaḥ, acetanavastu — {'thab pa dang rtsod pa'i nang du bdag gis bem po lta bu dang lug ltar lkugs pa lta bur bya'o//} jaḍasamena, eḍakamūkasamena mayā kalahavivādeṣu bhavitavyam śi.sa.105kha/104; {bems po bcings pa'i rang bzhin las/} /{gzugs ni gti mug ces byar bshad//} rūpaṃ mohamiti khyātaṃ jaḍabandhasvabhāvataḥ \n\n gu.sa.150kha/124. bems po nyid|jāḍyam — {rmi lam gyi gnas ngan len ni gnyid las gyur pa'i lus bems po nyid do//} svapnadauṣṭhulyaṃ middhakṛtamāśrayajāḍyam abhi.sa.bhā.67ka/92; jaḍatvam — {bems po nyid min} ajaḍatvam ta.sa.61kha/584. bems po nyid min|ajaḍatvam — {rang gi ngo bos bems po nyid/} /{min phyir de yang rang dbang 'grub//} sā ca svatantrasaṃsiddhā svarūpeṇājaḍatvataḥ \n\n ta.sa.61kha/584. bems po ma yin pa|vi. ajaḍaḥ — {longs spyod rdzogs pa la zhes pa rmi lam gyi gnas skabs su ma mthong ba'i yul bems po ma yin pa rnams la sems par 'gyur te yon tan dbang gis} sambhoge svapnāvasthāyāmadṛṣṭaviṣayeṣvajaḍeṣu cintāṃ vrajati guṇavaśāt vi.pra.61kha/4. 108; {bems min rang bzhin gang yin pa/} /{de 'di'i bdag nyid shes pa yin//} iyamevātmasaṃvittirasya yā'jaḍarūpatā \n\n ta.sa.73kha/682. bems po'i dngos|jaḍarūpatvam — {rang nyid bems po'i dngos yin phyir/} /{mig sogs dbang po rnams kyis ni/} /{yul rnams 'dzin pa ma yin te//} svayaṃ tu jaḍarūpatvāccakṣurādibhirindriyaiḥ \n gṛhyante viṣayā na ta.sa.112kha/975. bems po'i dngos nyid|jaḍarūpatvam — {rang bzhin bems po'i dngos nyid phyir/} /{gal te 'di bdag nyams myong min//} prakṛtyā jaḍarūpatvānnāsyātmānubhavo yadi \n ta.sa.73kha/688. bems po'i blo can|vi. jaḍacetāḥ — {de la bems po'i blo can rnams/} /{gang yin yid gnyis gnas su 'dod//} yat tatra jaḍacetobhirāśaṅkāspadamiṣyate \n ta.sa.43ka/437. bems po'i rang bzhin|jaḍarūpam — {rnam shes bems po'i rang bzhin las/} /{bzlog par rab tu skye ba ste/} /{bems min rang bzhin gang yin pa/} /{de 'di'i bdag nyid shes pa yin//} vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate \n iyamevātmasaṃvittirasya yā'jaḍarūpatā \n\n ta.sa.73ka/682. bems min|= {bems po ma yin pa/} bems min rang bzhin|ajaḍarūpatā — {rnam shes bems po'i rang bzhin las/} /{bzlog par rab tu skye ba ste/} /{bems min rang bzhin gang yin pa/} /{de 'di'i bdag nyid shes pa yin//} vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate \n iyamevātmasaṃvittirasya yā'jaḍarūpatā \n\n ta. sa.73ka/682. be'u|vatsaḥ — {be'u la chags rmongs bcas pa'i/} /{ba yi ru yis brdungs par gyur//} vatsavātsalyavivaśā śṛṅgābhyāmājaghāna gauḥ \n\n a.ka.74kha/7.41; vatsakaḥ — {gnyis skyes de yis de tshe nyid/} /{be'u dag ni thams cad thob/} tadeva vatsakāḥ sarve labdhāstena dvijanmanā \n a.ka.284ka/105.29. be'u dang bcas pa|vi. savatsā — {be'u dang bcas pa'i ba lang /} {khal bkal ba'i ma he/} {zug rngu dang bcas pa'i phag/} {lcags kyu dang bcas pa'i glang po} savatsā gauḥ, bhārākrānto mahiṣaḥ, saśalyo varāhaḥ, sāṅkuśo mātaṅgaḥ ta.pa.291kha/295. be'u phrugs|prāvāraḥ — {phying ba dang la ba dang be'u phrugs dang klam dang sems pa ni mi 'dra bar lhan thabs su glan zhing drub bo//} namatakocavaprāvārasthūlakambalapailātikamacchinnamāsaivakadānasūtam vi.sū.67ka/84. be'u ma|bālagarbhiṇī — praṣṭhauhī bālagarbhiṇī a.ko.199ka/2.9.70. be'u med|= {be'u med pa/} be'u med pa|• vi. avatsā — {be'u med pa'i bzhon ma 'on cig} avatsā dhenurānīyatām ta.pa.2ka/449; \n\n• saṃ. vaśā, anapatyā gauḥ — vaśā bandhyā a.ko.199ka/2.9.69; vaṣṭi kāmayate bandhyātvāpagamahetubhūtamauṣadhamiti vaśā \n vaśa kāntau a.vi.2.9.69. be'u ra ba|vatsaśālā ma.vyu.5618 (83ka). be'u ras|prāvaraḥ — {dar dang ras yug chen po dang be'u ras dang dar la dang du gu la'i ras dang ko tam pa'i ras kyi reg pa} paṭṭapaṭaprāvarāṃśukadukūlakoṭṭambakasparśānām vi.sū.45ka/57; prāvārakaḥ — {ras dang ras yug chen dang be'u ras dang mchil lham dang lham sgro gu can dang 'bru mar dang 'bru mar snod dang bya ma bum dang ril ba spyi blugs dang} śāṭakapaṭakaprāvarakopyanatpulātailakutupakarakuṇḍikā(–) vi.sū.69ka/85; tūlapaṭikā ma.vyu.5874 (85ka); paṭī ma.vyu.5873 (85ka). be'u ras dmar po|kṛmilikaḥ ma.vyu.9173 (126kha). be'u ras yug chen|amilaḥ ma.vyu.9172 (126kha). be'u shor|avatokā, sravadgarbhā gauḥ — avatokā tu sravadgarbhā a.ko.199ka/2.9.69; sravan naśyan garbho yasyāḥ sā sravadgarbhā a.vi.2.9.69. be'u'i bu|nā. vātsīkaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{be'u'i bu dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…vātsīkaḥ ma.mū.99kha/9. be'u'i zas|= {sle tres} vatsādanī, guḍūcī mi.ko.58kha \n ber|colaḥ ma.vyu.5845 ({ber ram ral gu} 85ka). ber ka can|=(?) pāraśvadhikaḥ — yāṣṭīkapāraśvadhikau yaṣṭiparśvadhahetikau \n a.ko.190kha/2.8.70; paraśvadhaḥ paraśuḥ praharaṇamasya pāraśvadhikaḥ \n paraśvadhākhyāyudhadharasya nāma a.vi.2.8.70; dra. {dbyig pa can/} bai dar+b+ha|= {bai dar b+ha/} bai dar b+ha|pā. vaidarbhaḥ, vākyarītibhedaḥ — {sbyar ba rab dwangs mnyam nyid dang /} /{snyan dang shin tu gzhon pa dang /} /{don gsal ba dang rgya che nyid/} /{brjid dang mdzes dang ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojaḥkāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.40. bai Du r+ya|= {bai DU r+ya/} bai DU r+ya|vaiḍūryam, maṇibhedaḥ — {ma dag pa'i nor bu bai DU r+ya dper mdzad de} aviśuddhavaiḍūryamaṇidṛṣṭāntaḥ kṛtaḥ ra.vyā.76kha/5; {bdug pa ni sprin gyi mgo lta bur gyur to//} {chu ni bai DUr+ya'i sdong bur gyur to//} dhūpo'bhrakūṭavadudakaṃ vaiḍūryaśalākavat a.śa.2kha/1. bai DU r+ya lta bu|vi. vaiḍūryabhūtam — {rigs kyi bu byang chub kyi sems ni}…{rang bzhin gyis dri ma med pas bai DU r+ya lta bu'o//} bodhicittaṃ hi kulaputra…vaiḍūryabhūtaṃ svabhāvavimalatayā ga.vyū.311kha/397. bai DU r+ya las byas pa pi bang gzhi|dra.— {kye ma dri za'i bu zur phud lnga pa}…{pi bang gzhi bai DU r+ya las byas pa khyer te nga'i thad du 'ongs na} aho bata pañcaśikho gandharvaputraḥ …vaiḍūryadaṇḍāṃ vīṇāmādāya matsakāśamupasaṃkrāmet a. śa.50kha/43. bai DU r+ya'i sdong bu|vaiḍūryaśalākā — {bdug pa ni sprin gyi mgo lta bur gyur to//} {chu ni bai dUr+ya'i sdong bur gyur to//} dhūpo'bhrakūṭavadudakaṃ vaiḍūryaśalākavat a.śa.2kha/1. bai DU r+ya'i 'od|nā. vaiḍūryaprabhaḥ, nāgaḥ ma.vyu.3321(57ka). bo|= {bo ba/} bo nga dkar po|ativiṣā—{'di lta ste/} {gla sgang dang shu dag dang yung ba dang sge'u gsher dang bo nga dkar po dag go//} tadyathā—mustaṃ vacā haridrārdrakamativiṣā vi.sū.75kha/93. bo de tse|1. putraṃjīvakaḥ, vṛkṣaviśeṣaḥ — {bu 'dod pas ni bo de tse'i shing gi drung du'o//} putrakāmaṃ putraṃjīvakavṛkṣasamīpe ma.mū.128kha/37 2. sutajīvam, phalaviśeṣaḥ — {mdzes dang kha dog mdzes pa dang /} /{de bzhin gas med bu ga med/} /{ru drA k+Sha dang bo de tse/} /{in drA k+Sha yi 'bras bu nyid//} śobhanāṃ cāruvarṇāṃ tu acchidrāmasphuṭitāṃ tathā \n rudrākṣaṃ sutajīvaṃ vā indrākṣaphalameva tu \n\n ma.mū.168ka/88; dra. {bo de tse'i 'bras bu/} bo de tse'i bgrang phreng|putraṃjīvākṣasūtram — {dbang la bo de tse'i bgrang phreng ngo //} vaśye putraṃjīvākṣasūtram vi.pra.99kha/3.20. bo de tse'i 'bras bu|bahuputrikāphalam — {bo de tse'i 'bras bu dang sho ma'i 'bras bu gcig tu byas te sbyin sreg byas na} bahuputrikāphalāni śamīphalāni caikataḥ kṛtvā juhuyāt ma.mū.225kha/245; dra. {bo de tse/} bo ba|• saṃ. gamanam — {bo ba yi ni gegs byed phyir/} /{chu sogs kyi ni rten 'gyur gyi//} syādādhāro jalādīnāṃ gamanapratibandhataḥ \n pra.a.74ka/82; \n\n• bhū.kā.kṛ. skhalitaḥ — {yungs mar bkang ba'i snod bkur la/} /{ral gri thogs pas drung bsdad de/} /{bo na gsod bsdigs 'jigs pa ltar/} /{brtul zhugs can gyis de bzhin sgrim//} tailapātradharo yadvadasihastairadhiṣṭhitaḥ \n skhalite maraṇatrāsāttatparaḥ syāttathā vratī \n\n bo.a.23ka/7.70; prabhraṣṭaḥ ma.vyu.7240. (103ka). bo la|bolam — {bo la ka k+ko la sbyor bas/} (/{brtul zhugs can kun du ru byed//}) bolakakkolayogena kunduruṃ kurute vratī \n he.ta.13ka/38; bolakam — {dbang po gnyis sbyor kun du ru/} /{rdo rje bo la zhes brjod de/} /{pad ma ka k+ko la zhes zer//} dvīndriyayogaṃ kundurum \n vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakaṃ matam \n\n he.ta.19ka/60. bo la can|vi. bolakaḥ — {nu ma spangs pa bo lar 'gyur/} /{kak+ko la dbus su yang dag gnas/} /{'gram gnyis dril bu nyid du 'gyur/} /{ze'u 'bru bo la can du 'gyur//} stanaṃ hitvā bhaved bolaṃ kakkolamadhyasaṃsthitam \n\n tīradvayaṃ bhavet ghaṇṭhā kiñjalkaṃ bolakaṃ bhavet \n he.ta.15ka/48; dra. {bo la ldan pa/} bo la ldan pa|vi. bolavān — {'o dang 'khyud pa byas nas ni/} /{de bzhin b+ha gar reg pa nyid/} /{skyes pa'i sna ni gzhib pa nyid/} /{ma mchu'i sbrang rtsi btung ba nyid/} /{rtag tu myos pa'i mtshan ma las/} /{bo la ldan pas lag pas bya/} cumbanāliṅganaṃ kṛtvā bhagasparśaṃ tathaiva ca \n vṛṣaṇaṃ naranāsāyāḥ pānamadharamadhośca \n\n madanāṅkakaraiḥ karma bolavān kurute sadā \n he.ta.29kha/98; dra. {bo la can/} bo la'i bde ba|bolasaukhyam — {bo la'i bde ba phyag rgya che/} /{rdo rje skye mched thabs chen nyid/} /{'dis ni gsang ba'i snyoms 'jug pas/} /{phyi rol gnyis gnyis bstan par byas//} bolasaukhyaṃ mahāmudrā vajrāyatanamupāyakam \n anayā guhyasamāpattyā bāhyadvandvaṃ nirdarśitam \n\n he.ta.21ka/68. bo lA|bolā — {ko l+la i ri T+Thi a bo lA/} {mu m+mu Ni re kak+ko lA/} kollaireṭṭhia bolā mummuṇṇire kakkolā \n he.ta. 19kha/62. bo ShaT|= {bo ShaT/} boka ka na ka|= {b+hoka ka na ka/} bog pa|• bhū.kā.kṛ. cyutaḥ — {lus las bog pa'i skra sogs la//} keśādiṣu kalevarāt \n\n cyuteṣu pra.vā.116ka/1. 231; \n\n• saṃ. tamikā* — {bog pa mi dbyung bar bya ba'i phyir dang phye dang yungs mar du bsres pa dag mer blugs so//} tamikānutpattaye saktūnāṃ kaṭukatailamrakṣitānāmagnau prakṣepaḥ vi.sū.6ka/6. bog re|yantrasaṅghātaḥ — {byang chub sems dpa' lus la rus pa dang rgyus pa'i bog res sbrel ba'i 'khrul 'khor lta bur brtag par bya} yantropamo bodhisattvena kāyaḥ pratyavekṣitavyaḥ, asthisnāyuyantrasaṅghātavinibaddhaḥ śi.sa.129kha/125. bogs|atiśayaḥ — {de la bogs ni yod blo ste/} /{nam mkha' la ni de yod min//} astu vā'tiśayastasmin vyomni tveṣa na vidyate \n ta.sa.94kha/838; {bogs dbyung bar khas blangs nas skyon 'chad pa ni/} {de la bogs ni yod la reg/} /{'di ni zhes bya ba ni bogs so//} abhyupagamyātiśayaṃ doṣamāha—astu veti \n eṣa iti atiśayaḥ ta.pa.188ka/838. bogs dbyung du med pa|anādheyaviśeṣaḥ — {gal te 'dis phan 'dogs par byed na ni/} {bogs dbyung du med pa ni gzhan la mi ltos pa'i phyir/} {rang gi 'bras bu thams cad} \n{cig car skyed par 'gyur ro//} yadi hyupakuryādanādheyaviśeṣasyānanyāpekṣaṇāt sakṛt sarvaṃ svakāryaṃ janayet pra.vṛ.284ka/27; anādheyātiśayaḥ — {gang dag mig la sogs pa bogs dbyung du med pa gcig gi don byed pa nyid du 'dod de} yo hyanādheyātiśayaikaparārtha(padārtha pā.bhe.)tvaṃ cakṣurādīnāmicchati ta.pa.37kha/524; anupādheyaviśeṣaḥ — {rtag pa nyid kyis khyad par gzhan gyis bogs dbyung du med pa'i phyir 'di 'ga' zhig tu gzhan la ltos pa ni ma yin no//} nityatayā parairanupādheyaviśeṣatvānnāpyasya kvacidapekṣā'sti ta.pa.301kha/316; niratiśayaḥ — {bogs dbyung du med pa 'di la khyad par ci zhig yod} kimasyā niratiśayāyā viśeṣaṇam pra.vṛ.281kha/23. bogs dbyung ba|atiśayaḥ — {bogs dbyung bar khas blangs nas skyon 'chad pa ni/} {de la bogs ni yod la reg/} /{'di ni zhes bya ba ni bogs so//} abhyupagamyātiśayaṃ doṣamāha—astu veti \n eṣa iti atiśayaḥ ta.pa.188ka/838; dra. {bogs 'byung ba/} bogs 'byung ba|utkarṣaḥ — {khyad par yin no cog ni bogs 'byung ba rnam par gnas pa la brten par 'gyur ba ma yin no//} na khalu viśeṣa ityeva vyavasthitotkarṣabhāgī pra.a.98kha/106; dra. {bogs dbyung ba/} bogs med|= {bogs med pa/} bogs med pa|• saṃ. atiśayāyogaḥ — {de tshe bdag la bogs med pas/} /{'on pa la sogs mi 'thad do//} tadā''tmātiśayāyogād bādhiryādirna yujyate \n\n ta.sa.94kha/838; \n\n• vi. anatiśayaḥ — {sngon rol bzhin du bogs med pa'i bdag nyid 'dzin pa 'di la ni phan pa zhes bya ba 'ga' yang} \n{med na/} {ha cang thal bar 'gyur ro//} na hyanatiśayamātmānamasya pūrvavad bibhrataḥ kaścidupakārako nāmātiprasaṅgāt pra.vṛ.291ka/35. bong|1. = {bong tshod} pramāṇam — {je bas je cher skye ba ni tshad kyi phyir ro/} /{tshad ni bong zhes bya ba'i tha tshig ste} taratamotpāde mānaviśeṣāt \n mānaṃ pramāṇamityarthaḥ sū.vyā.234ka/146 2. = {bong bu/} 3. = {bong ba/} 4. = {ri bong /} bong dkar|= {bong nga dkar po//} bong mgyogs|javanaḥ, javādhiko'śvaḥ — javanastu javādhikaḥ a.ko.188kha/2.8.45; javate śīghraṃ gacchatīti javanaḥ \n ju gatau a.vi.2.8.45. bong rgya|śaśavāguraḥ ma.vyu.5895 (85ka). bong nga|dra.— {bong nga dkar po/} {bong nga nag po/} {bong nga dmar po/} bong nga dkar|= {bong nga dkar po/} bong nga dkar po|viśvā, ativiṣā — viśvā viṣā prativiṣātiviṣopaviṣāruṇā \n\n śṛṅgī mahauṣadhaṃ ca a.ko.161ka/2.4.99; viśati rogiṇāmudaramiti viśvā \n viśa praveśane a.vi.2.4.99; ativiṣā — {a di ts+ya dang ka ped bong nga dkar/} /{gla sgang dug mo nyung bcas thang byas pa/} /{tshad pa gzer bcas khrag 'khru dang bcas pa/} /{yun ring bzhugs pa'i khru ba rnams la phan//} savatsakaḥ sātiviṣaḥ sabilvaḥ sodīcyamustaśca kṛtaḥ kaṣāyaḥ \n sāme saśūle ca saśoṇite ca cirapravṛtte'pi hito'tisāre \n\n yo.śa.2ka/15. bong nga nag po|nirviṣī, tṛṇabhedaḥ ma.vyu.5820 (84kha). bong nga dmar po|prativiṣam, tṛṇabhedaḥ ma.vyu.5822. bong rdog|loṣṭaḥ, o ṭam — {mi gtsang ba la bong rdog 'phang bar mi bya'o//} nāśucau loṣṭhaṃ kṣipet vi.sū.54kha/70; śundhanaḥ — {mi gtsang ba'i skyabs ni byi dor bya'o//} {chag chag la sogs pas so//} {bong rdog dang sa dang chu dag gzhag par bya'o//} aśucikuṭyāḥ śocanam \n sekādiśundhanamṛttikāpānīyasthāpanam vi.sū.56kha/71. bong nag|= {bong nga nag po/} bong pa|= {bong ba/} bong ba|• saṃ. 1. loṣṭaḥ, o ṭam—{'khrul pa'i rgyu mtshan shing dang bong ba la sogs pa sgyu ma'i sngags kyis btab pa ji lta ba} yathā māyāmantraparigṛhītaṃ bhrāntinimittaṃ kāṣṭhaloṣṭādikam sū.vyā.168kha/60; {bong sogs 'di khyad ci yod na/} /{kyi hud nga rgyal sel mi byed//} loṣṭādeḥ ko viśeṣo'sya hā'haṅkāraṃ na naśyasi \n\n bo.a.30kha/8. 179; leḍḍukaḥ — {zas dang sa dang bong ba la sogs pa mo'i dbang por 'dzud na sbom po'o//} bhikṣāpāṃsuleḍḍukādeḥ strīndriye prakṣiptau sthūlam vi.sū.20ka/23; leṣṭuḥ — {bong ba bshig byed} leṣṭubhedanaḥ mi.ko.35ka 2. bhuśuṇḍiḥ, o ḍī, praharaṇaviśeṣaḥ — {ral gri dang mda' gzhu dang mdung thung dang mda' bo che dang sta re dang rtse gsum kha gdeng dang bong ba dang}…{thogs pa} asidhanuśaraśaktitomarakuṭhārapaṭṭisabhuśuṇḍi… dharām la.vi.149kha/221; la.vi.150kha/222; \n\n• vi. ucchūnaḥ — {sa bon la sogs pa bong ba la sogs pa'i gnas skabs kyi khyad par thob pa} bījādikamucchūnādiviśiṣṭāvasthāprāptaṃ ta.pa.181kha/80. bong bu|• saṃ. gardabhaḥ, paśuviśeṣaḥ — {rgyal pos 'di brjod long ba dang /} /{lhan cig dur khror nags la de/} /{myur du bong bu la bskyon nas/} /{grong khyer las ni phyir bton gyur/} ityuktvā'ndhena tāṃ rājā saha śmaśānakānanam \n gardabhāropitāṃ tūrṇaṃ tatyāja nagarādbahiḥ \n\n a.ka.150kha/14.131; kharaḥ — {mthong med der ni de yod na/} /{bong bu'i rwa yang der 'gyur ro//} tadasti tatrādṛṣṭañcet kharaśṛṅge'pi tadbhavet \n pra.a.192kha/548; prakharaḥ — {mgo bo bco brgyad seng ge dang /} /{gnyis 'thung stag dang bong bu'i bzhin/} /{lus ni ri yi rnam pa can/} /{mi ni stong phrag dag gis drangs/}aṣṭādaśaśirāḥ siṃhadviradaprakharānanaḥ \n nṛṇāṃ sahasrairākṛṣṭaḥ parvatākāravigrahaḥ \n\n a.ka.297kha/39.4; bāleyaḥ — {de lta ma yin na skyes bu 'ga' zhig la 'ga' zhig gi 'dod pa'i dbang gis bong bu zhes bya ba'i ming sbyor bar byed pa na} anyathā hi kvacit puṃsi kenacidicchāvaśād ‘bāleyaḥ’ iti nāmni niveśite ta.pa.230ka/175; cakrīvān — cakrīvantastu bāleyā rāsabhā gardabhāḥ kharāḥ \n\n a.ko.199kha/2.9.77; cakraṃ samūhaḥ tadvantaḥ cakrīvantaḥ a.vi.2.9.77; \n\n• nā. gardabhaḥ, yakṣaḥ — {de nas bcom ldan 'das} ({bcom brlag tu} ){ma gshegs par bcom brlag gi} (?){gnod sbyin bong bu'i gnas gang na ba de logs su gshegs te} atha bhagavānnapraviśanneva mathurāṃ yena gardabhasya yakṣasya bhavanaṃ tenopasaṃkrāntaḥ vi.va.128ka/1.17; gardabhakaḥ — {de na bcom ldan 'das kyis gnod sbyin bong bu 'khor lnga brgya dang bcas par btul to//} tatra bhagavatā gardabhako yakṣaḥ pañcaśataparivāro vinītaḥ vi.va.129ka/1.18. bong bu theng po|khañjagardabhaḥ — {de dag khong du chud pas rnal 'byor can bong bu theng po lta bur sems dang shes rab dang ye shes kyi mtshan nyid spangs te/} {rgyal ba'i sras kyi sa brgyad po thob nas de'i gong du mtshan nyid gsum la brtson par byed do//} yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate la.a.74ka/23. bong bu rta|aśvatarī ma.vyu.4816. bong bu'i kos 'dra|vi. kharajoḍaḥ — {glang chen kos 'dra}…/ {bong bu'i kos 'dra phag kos 'dra//} hastijoḍāḥ…kharasūkarajoḍāśca vi.sū.5ka/5. bong bu'i gdong can ma|nā. kharamukhī — {bong bu'i gdong can ma'i sgrub thabs} kharamukhīsādhanam ka.ta.2077. bong bu'i rna 'dra|vi. kharakarṇaḥ — {glang chen rna 'dra}…/{bong bu'i rna 'dra phag rna 'dra//} hastikarṇāḥ…kharasūkarakarṇāśca vi.sū.5ka/5. bong bu'i sna 'dra|vi. kharanāsaḥ — {glang chen sna 'dra}…/{bong bu'i sna 'dra phag sna 'dra//} hastināsāḥ…kharasūkaranāsāśca vi.sū.5ka/5. bong bu'i bres|= {bong bres/} bong bu'i rwa|kharaviṣāṇam — {de lta na ni 'o na bong bu'i rwa la sogs pa la yang khra bo la sogs pa la mi ltos pa'i phyir de'i spyi'i ngo bo nyid ma yin no//} evaṃ tarhi śābaleyādiṣvapekṣā'bhāvādeva kharaviṣāṇādikasya na tatsāmānyarūpatā pra.a.185kha/200. bong bu'i so 'dra|vi. kharadantaḥ — {glang chen so 'dra}…/{bong bu'i so 'dra phag so 'dra//} hastidantāḥ…kharasūkaradantāśca vi.sū.5ka/5. bong bres|kharaśālā ma.vyu.5611 (82kha); mi.ko.141ka \n bong mo|kharī — {bong mo ni gzugs rdo rje ma} kharo (?kharī) rūpavajrā vi.pra.166kha/3.149. bong tshad|= {bong tshod/} bong tshod|• saṃ. pramāṇam — {de bzhin du 'jig rten pa'i bong tshod chung ba'i tshe ni sku bong tshod chung la/} {bong tshod che ba'i tshe ni sku bong tshod che ba'o//} tathā'lpapramāṇe loke alpapramāṇāḥ, analpapramāṇe analpapramāṇā iti abhi.sphu.273ka/1096; \n\n• pā. (vai.da.) parimāṇam, guṇapadārthabhedaḥ — {che dang ring sogs dbye ba yis/} /{bong tshod gang zhig rjod byed pa'i//} mahaddīrghādibhedena parimāṇaṃ yaducyate \n ta.sa.25ka/266; ma.vyu.4607(71kha). bong ran pa|vi. supratiṣṭhitaḥ, o tā—{sring mo 'di la 'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba}…{ha cang mi ring ba ha cang mi thung ba bong ran pa} iha bhagini rājñaścakravartinaḥ strī bhavati abhirūpā…nātidīrghā nātihrasvā supratiṣṭhitā vi.va.139kha/1.28. bod|• nā. bhoṭaḥ, deśaḥ — {de bzhin du bod dang rgya nag dang rgya nag chen po la sogs pa'i yul rnams dang} tathā bhoṭacīnamahācīnādiṣu vi.pra.197kha/5.35; voṭaḥ — {de bzhin du bod kyi yul du theg pa gsum bod kyi skad kyis bris te/} {rgya nag tu rgya nag gi skad kyis so//} tathā voṭaviṣaye yānatrayaṃ voṭabhāṣayā likhitam, cīne cīnabhāṣayā vi.pra.142kha/92; \n\n• = {bod pa/} bod kyi skad|bhoṭabhāṣā — {de bzhin du bod kyi yul du theg pa gsum bod kyi skad kyis bris te} tathā voṭaviṣaye yānatrayaṃ vo(?bho)ṭabhāṣayā likhitam vi.pra.142ka/92. bod pa|• kri. āmantrayate sma ma.vyu.6312 (89kha); \n\n• saṃ. śabdanam — {btsal ba dang bod pa dang mthon por 'dug ste phyogs su lta ba dag gis ni de ma yin no//} mārgaṇaśabdanoccasthadigavalokane naitat vi.sū.57kha/72; sambodhanam—{rgyal po zhes pa bod pa'o//} rājanniti sambodhanam vi.pra.33kha/4.9;mantraṇam — {dam tshig bod pa} samayamantraṇam gu.sa.136ka/97; āmantraṇam — {kye'i zhes bya ba ni bod pa'i tshig go//} are ityāmantraṇapadam ta.pa.175ka/808; \n\n• u.pa. āhvayaḥ — {gal te sgra don} (?{sgras bod} pā.bhe.){snang ba ni/} /{'khor ba'i bar du mi gsal na//} yadi śabdāhvayaṃ jyotirāsaṃsāraṃ na dīpyate \n\n kā.ā.318kha/1.4; dra. {'bod pa/} bor|= {bor ba/} {bor te/} {o nas} parityajya—{de yang bdag nyid bor nas ji ltar yod par 'gyur} sa cātmānaṃ parityajya kathaṃ bhavet pra.vṛ.274ka/16; dra.—{rang gi ngo bo yongs su bor nas kyang ji ltar yod par 'gyur te} svaṃ ca svabhāvaṃ parityajya kathaṃ bhāvo bhavet pra.vṛ.270ka/10; apāsya—{de'i 'og tu gsum dang gnyis dang gcig kho nas rnam pa gtad nas 'gog pa'i bden pa de yang bor te} tatastribhiḥ dvābhyāmekenaiva cākārya nirodhasatyaṃ cāpāsya abhi.sphu.168ka/910; apanīya — {lnga bor te zhes bya ba ni g}.{yo dang sgyu dang rmugs pa dang rgod pa dang rgyags pa rnams so//} pañcāpanīyeti māyāśāṭhyastyānauddhatyamadān abhi.sphu.136kha/848; utsṛjya — {chos nyan du gzhug pa'i gnas skabs su khyim pa'i stan spyad pa khyim pa la ma sbran par bor te 'gro ba la'o//} dharmaśravaṇadānāvasthāyāmāgārikaśayanāsanamutsṛjyānavalokya gṛhiṇe prakramaṇe vi.sū.53kha/68; vihāya — {de nas skye bo de dag dbul bor te/} /{sa bdag las ni mthun par nor thob nas//} atha vihāya janaḥ sa daridratāṃ samamavāptavasurvasudhādhipāt \n jā.mā.64kha/74; avadhūya—{de ltar thog ma'i lam ni bde ba 'di bor nas//} kalyāṇamādyamimamityavadhūya mārgam jā.mā.24kha/28; tiraskṛtya — {rang gi chung ma bor nas ni/} /{bud med gzhan dag 'dod pa yin//} svāṃ yoṣitaṃ tiraskṛtya kāmino yoṣidantare \n\n pra.a.115ka/123; tyaktvā—{skye ba'i lus bor te sprul pa'i lus 'dzin pa} janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.vyā.176ka/70; chorayitvā — {mid pa gnyis pas dus ma yin pa'i sgregs pa dag dang por gnyis sam gsum bor te kha bkrus nas mid par bya'o//} * > nigileṣva nāḍikokāloṅgarān dvitrānādau chorayitvā mukhaṃ nirmādya vi.sū.80kha/98; muktvā — {de thod pa'i phyed kyang bor nas smin ma gnyis kyi bar du sems 'dzin par byed pa} so'rdhamapi kapālasya muktvā bhruvormadhye cittaṃ dhārayati abhi.bhā.10ka/897; hitvā — {rus pa'i keng rus de las rkang pa'i rus pa rnams bor nas lhag ma yid la byed} tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasikaroti abhi.bhā.10ka/896. bor cig|kri. riñca — {'phags pa dag}…{sangs rgyas kyi zhing 'di bor cig} riñcata mārṣā buddhakṣetram la.vi.12ka/13. bor ba|• kri. ({'bor ba} ityasyā bhavi., bhūta.) 1. cikṣepa — {mthong ma thag tu pad ma de bcom ldan 'das kyi steng du bor te} sahadarśanādbhagavata upari tatpadmaṃ cikṣepa a.śa.72ka/63; kṣipati sma — {ral gris gtsug phud bcad de bar snang la bor ba dang} khaḍgena cūḍāṃ chittvā'ntarikṣe kṣipati sma la.vi.112ka/164 2. jahāti — {de yis gang tshe lus bor te//} yadā kāyaṃ jahatyamī śrā.bhū.137kha/376; \n\n• saṃ. 1. parityāgaḥ — {de la gzugs dang gzugs med pa na spyod pa'i gnyen po bor nas sems kyi skad cig ma nyi shu rtsa brgyad yin no//} tatra ca rūpārūpyāvacarapratipakṣaparityāge'ṣṭāviṃśatiścittakṣaṇā bhavanti abhi.sphu.169ka/911; niḥsargaḥ — {'phags pa mkhas pa dang mdzangs pas rig pa ste/} {'di lta ste/} {phung po thams cad bor ba kun tu rig pa nges par rig pa} (?) alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargo'vedito'niveditaḥ la.vi.187kha/286; pratinisargaḥ — {lta ba 'di yang spangs pa dang bor ba dang bstsal bar 'gyur la/} {lta ba gzhan yang nying mtshams sbyor ba med pa dang len pa med pa dang 'byung ba med par 'gyur ro//} asyāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ, anyasyāśca dṛṣṭerapratisandhiranupādānamaprādurbhāvaḥ a.śa.279ka/256; apakarṣaḥ — {yan lag gnyis bor nas bsam gtan gnyis pa rnam par gzhag ste} dvyaṅgāpakarṣeṇa dvitīyadhyānavyavasthānam abhi.sphu.295ka/1146 2. nikṣepaḥ — {gom pa bor zhing bteg pa'i tshe mtho dman med pa} caraṇanikṣepotkṣeponnāmāvanāmavigatam ga.vyū.55kha/149; nipātaḥ — {de nas stag mo de byang chub sems dpa'i lus bor ba'i sgra de thos shing ngo mtshar skyes nas} atha sā vyāghrī tena bodhisattvasya śarīranipātaśabdena samutthāpitakautūhalāmarṣā jā.mā.6ka/5; \n\n• bhū.kā.kṛ. 1. \ni. tyaktaḥ — {'phags pa rnams kyis spang ba'i phyir ro zhes bya ba ni bor ba'i phyir ro//} āryaiḥ prahīṇatvāditi tyaktatvāt abhi.sphu.95kha/773; saṃtyaktaḥ — {skyin gor gcig dang zho ni rdzi'u gang zhig/} /{la la zhig gis bor ba rnyed pa 'di//} ekā ca godhā dadhibhājanaṃ ca kenāpi saṃtyaktamihādhyagaccham \n jā.mā.28kha/33; utsṛṣṭaḥ — {sbrel nas bar du mdud pa bor te} baddhā madhye granthiṃ kṛtvotsṛṣṭāḥ abhi.sphu.318ka/1200; kṣiptaḥ — {mthong ma thag tu kun dga' ra ba'i srung ma des pad ma de bcom ldan 'das la bor ro//} sahadarśanācca ārāmikeṇa tatpadmaṃ bhagavati kṣiptam a.śa.22ka/18; nikṣiptaḥ — {sngon gyi mtha'i mur thug pa'i 'gro ba lnga'i rgyud kyi ngan song du bdag dang gzhan bor ba la} (?) pūrvāntakoṭīpañcagatyapāyanikṣiptātmabhāva(–) ga.vyū.289ka/368; choritaḥ — {de dag la ci'i phyir mi sbyin/} {kha zas 'di bor bas ci phan} teṣāṃ kimarthaṃ na dīyate \n kimanenāparibhogaṃ choritena vi.va.166ka/1.55; apāstaḥ — {bdag las gzhan yin pa'i phyir de ni bor bar 'gyur ro//} apāstaṃ tad bhavati; ātmano'nyatvāt abhi.sphu.319ka/1204; ujjhitaḥ — {nya pa rnams kyis brjed nas bor ba 'am//} mīnāribhirvismaraṇojjhitā vā jā.mā.28kha/33; apaviddhaḥ — {mig ni nam skye ba na yang gang nas kyang mi 'ong zhes rgyas par gsungs pa'i mdo yang bor bar 'gyur ro//} sūtraṃ cāpaviddhaṃ bhavati—cakṣurutpadyamānaṃ na kutaścidāgacchatīti vistaraḥ abhi.bhā.242ka/814; utsāritaḥ — {de nas bram ze de chung ma la byams pas brtan pa dang ngo tsha ba bor zhing} atha sa brāhmaṇo bhāryānurāgādutsāritadhairyalajjaḥ jā.mā.54ka/63; paryudastaḥ — {gzugs med pa'i khams rnam par spangs pa'i bsam gtan zhes bya ba ni gzugs med par skye ba bor ba'i ting nge 'dzin zhes bya ba'i tha tshig go//} ārūpyadhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ abhi.sa.bhā.88kha/121; hīnaḥ — tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭam \n a. ko.214ka/3.1.107; hīyata iti hīnam \n ohāk tyāge a.vi.3.1.107; sthagitaḥ — {chags dang bral ba'i jo bo ni/} /{kun brjod mthong thos bor ba de/} viraktaḥ sthagitālāpadarśanaśravaṇaḥ prabhuḥ \n a.ka.176kha/20.12 \nii. prakṣiptavān — {kun dga' ra ba'i srung ma las pad ma blangs te/} {de bzhin gshegs pa'i dbu la bor ro//} ārāmikasakāśātpadmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān a.śa.65ka/57 2. dattaḥ — {des bya gar rnams la 'dab gshog rnams lhags par shog cig ces dmod pa bor ro//} iti tena pakṣiṇāṃ śāpo dattaḥ śīryantāmeṣāṃ pakṣā iti vi.va.171ka/1.59 3. apahṛtaḥ — {thams cad kyang dgra bcom pa zag pa zad pa}…{khur bor ba} sarvairarhadbhiḥ kṣīṇāsravaiḥ…apahṛtabhāraiḥ a.sā.2ka/1 4. pratyākhyātaḥ — {nad pa sman pas bor ba bzhin du de la mya ngan byas te cang mi zer bar 'dug go//} vaidyapratyākhyātamāturamivainaṃ samanuśocaṃstūṣṇīṃ babhūva jā.mā.171ka/197; \n\n• vi. nirākariṣṇuḥ — {thams cad kyis 'dod par bya ba'i 'gro ba gnyis bor ba} sarvābhimatagatidvayanirākariṣṇunā a.śa.118kha/108. bor ba za|= {bor ba za ba/} bor ba za ba|vi. ujjhitāśaḥ — {yangs pa can na grong khyer gyi 'obs zhig gi nang na yi dwags zas su skyugs pa za ba/} {bor ba za ba}…{lnga brgya gnas so//} vaiśālyāmanyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prativasanti vāntāśānyujjhitāśāni a.śa.134ka/123. bor bar gyur pa|bhū.kā.kṛ. kṣiptaḥ san — {bor bar gyur pa na'ang sems can dmyal ba chen po rnams su skye bar 'gyur ro//} kṣiptā santo mahānirayeṣūpapatsyante a. sā.161ka/90. bol gong ba can|tiryagvadhrikatvam — {mtha' 'khob tu mchil lham dag bcang bar bya'o/} /{bol gong ba can ni mi rung ba nyid ma yin no//} dhārayet pratyanta upānahau…na tiryagvadhrikatvasyākalpikatvam vi.sū.74kha/91. bos|= {bos pa/} {bos te/} {o nas} āhūya — {rgyal po des}…{sman pa rnams bos te} sa rājā…āhūya vaidyān jā.mā.41kha/50; {de nas mig dmar dag gi mthu/} /{khyad 'phags bstan phyir de bos nas/} /{mig 'phrul stobs kyis rab rgyas pa/} /{sa ha ka ra'i ljon pa bstan//} raktākṣo'tha tamāhūya prabhāvotkarṣadarśane \n indrajālabalotphullaṃ sahakāramadarśayat \n\n a.ka.189kha/21.61; āhvayya — {de dag thos nas bcom ldan gyis/} /{dga' ma bral ba'i rmongs gyur pa'i/} /{dga' bo nags nas bos nas ni/} /{'di dag ci zhig rab tu dris/} etadākarṇya bhagavān nandamāhvayya kānanāt \n kimetaditi papraccha priyāvirahamohitam \n\n a.ka.105kha/10.61. bos pa|• saṃ. 1. śabdanam — {chos kyi phung po sngon du btang ste bos pas so//} dharmopādhiṃ puraskṛtya śabdanena vi.sū.21ka/25 2. nimantraṇā — {bos pa bdag gir mi byed na/} {nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} na nimantraṇāṃ svīkaroti, sāpattiko bhavati sātisāraḥ bo.bhū.87kha/111; upanimantraṇam—{khyim gzhan du yang zan la bos pa dang du blang bar bya'o//} adhivāsayed bhaktopanimantraṇamantargṛhe'pi vi.sū.34kha/43; \n\n• bhū.kā.kṛ. āmantritaḥ — {drang srong de rnams kyis tshangs pa'i rigs kyi rgyal po nyi ma'i shing rta la bos te} taiḥ ṛṣibhiḥ brahmakulo sūryaratho rājā''mantritaḥ vi.pra.130ka/1, pṛ.29; upanimantritaḥ — {zas dang skom la sogs pa la bos na yang spong bar mi byed do//} bhojanapānādikenopanimantrito na nirākaroti bo.bhū.81ka/103; āhūtaḥ —\n{bos na 'ong zhing 'gro ba dang} āhūtasyāgamanagamanataḥ bo.bhū.75kha/97; samāhūtaḥ — {de nas rgyal po gser gyi char/} /{'bebs pas bos pa'i skye bo rnams//} hiraṇyavarṣiṇā rājñā samāhūtāstato janāḥ \n a.ka.40kha/55.39; śabditaḥ — {des smras pa/} {shes ldan dag zho shas 'tsho ba de dag bos shig/} {de dag gis bos pa dang} sa kathayati—bhavantaḥ śabdayataitān pauruṣeyāniti \n te śabditāḥ vi.va.4kha/2.76. bos par gyur|bhū.kā.kṛ. āmantraṇaṃ kṛtam — {nges pa ster bar bzhed pa'i rgyal po grags pas thams cad bos par gyur to//} yaśorājñā niyamaṃ dātukāmena sarveṣāmāmantraṇaṃ kṛtam vi.pra.128ka/1, pṛ.26. bos shig|kri. śabdayatu — {des smras pa/} {shes ldan dag zho shas 'tsho ba de dag bos shig} sa kathayati—bhavantaḥ śabdayataitān pauruṣeyāniti vi.va.4kha/2.76. bau ShaT|vauṣaṭ — {dgug pa la de nyid bau ShaT mthar 'gyur ro//} sa evākṛṣṭau vauṣaḍanto bhavati vi.pra.142ka/3. 80. bya|• kri. ( {byed} ityasyā bhavi.) 1. kariṣyāmi — {gnas der skyabs yod ma yin na/} /{de tshe bdag gis ji ltar bya//} tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye \n\n bo. a.5kha/2.47 2. kuryāt — {de nas de la phan pa yi/} /{dbang du bya ba'i las bya ste//} tataḥ kuryād vaśyaṃ tu tasya karma hitāya \n sa.du.125ka/224; anukuryāt — {gal te gnas stong par zhugs par gyur na der chag chag la sogs pa bya'o//} śūnyāvāsaṃ cet praviśet sekādyanukuryāt vi.sū.98ka/118; kurvīta — {de lta na yang dkyil 'khor bar bya'o//} tathāpi maṇḍalake kurvīran vi.sū.57kha/72; kārayet — {ting nge 'dzin de nyid kyis chu yis me ni rnam par nyams pa dang por 'dir ni lus kyi dbus su sdom brtson rnams kyis bya} atastenaiva samādhinā toyenāgnervināśaṃ prathamamiha yatiḥ kārayed dehamadhye vi.pra.32kha/4.7; bhaveyam — {'gro ba la phan pa'i phyir sangs rgyas su bya'o//} buddho bhaveyaṃ jagato hitāya vi.pra.32ka/4.6 3. karomi — {ci zhig bya zhing gang du 'gro/} /{grib ma don gnyer lam} *{bzang bzhin//} kiṃ karomi kva gacchāmi chāyārthīva maroḥ pathi \n a.ka.22ka/52.32; kriyate — {thams cad mkhyen pa}…{de la phyag 'tshal nas/} /{de kho na nyid bsdus pa bya//} taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ ta.pa.258ka/987 4. sahāyakakriyā \ni. (bhaviḥ) {sbyin par bya} dāsyāmi bo.bhū.141kha/181 \nii. (vidhau) {'gro bar bya} gacchet vi.sū.32ka/40; \n\n• saṃ. 1. pakṣī—{bya rnams dmod pas gdungs pa la/} /{snying rjes rab tu non pas smras//} uvāca karuṇākrāntastaptaḥ śāpena pakṣiṇām \n\n a.ka.39kha/4.36; khagaḥ — {de yang}…{bya la zhon nas mtshan re zhing/} /{nam mkha' las ni 'ongs par gyur//} sā'pi pratiniśaṃ vyomnaḥ khagārūḍhā samāyayau \n a.ka.145kha/14.77; vihaṅgamaḥ — {lha gcig yun ring na rnyed pa'i/} /{bdag gi bza' ba bya de thong //} deva muñca cirāvāptaṃ bhakṣyaṃ mama vihaṅgamam \n a.ka.38ka/55.14; vihagaḥ — {grong khyer dpal dang ldan pa skyed mos tshal me tog dang 'bras bu sna tshogs dang ldan pas mdzes par byas pa/} {bya sna tshogs kyis bsten pa} nagaram…śrīmadudyānopaśobhitam \n nānāpuṣpaphalopetaṃ nānāvihagasevitam \n\n vi.va.217ka/1.94; śakuniḥ — {'dab gshog kun tu rgyas pa'i bya bzhin du/} /{sems can smin par byed par nus pa nyid//} śakto bhavatyeva ca sattvapāke sañjātapakṣaḥ śakuniryathaiva \n sū.a.148ka/29; dvijaḥ — {bya bshor ba'i rgya} dvijānāṃ bandhanāya jālam śi.sa.49ka/46; patatriḥ, o trī — {dper na rna ba 'brug par byed pa'i bya'i gshog pa'i sgra rnam par chad par dmigs pa} yathā karṇakaṇḍūvinodanakāriṇaḥ patatripakṣasya vicchinnaḥ śabda upalabhyate ta.pa.185kha/832; {bri mkhan las skyes ri mo ni/} /{bya la'ang de bzhin ci ltar yin//} citraṃ citrakarājjātaṃ patatriṣvapi kintathā \n pra.a.48ka/55; śakuntiḥ — khage…śakuntipakṣiśakuniśakuntaśakunadvijāḥ \n\n a.ko.168kha/2.5.33; ākāśe gantuṃ śaknotīti śakuntiḥ a.vi.2.5.33 2. pakṣidyotakapūrvapadam — {bya ka la bing ka} kalaviṅkaḥ a.śa.180kha/167; {bya ku na la} kuṇālaḥ a.śa.284kha/261; {bya khyung} tārkṣyaḥ a.ka.190ka/21.64; {bya sreg} kapiñjalaḥ rā.pa.238kha/135; {bya khwa} vāyasaḥ jā.mā.88ka/101. bya ka la bing ka'i sgra|pā. kalaviṅkasvaraḥ, samādhiviśeṣaḥ — {bya ka la bing ka'i sgra zhes bya ba'i ting nge 'dzin} kalaviṅkasvaro nāma samādhiḥ kā.vyū.222ka/284. bya dka'|= {bya dka' ba/} bya dka' ba|vi. duṣkaraḥ — {shes rab kyi las 'di ni bya dka' ba'i las yin no//} duṣkarametatkarma yaduta prajñākarma śi.sa.66ka/65; {e ma ho rgyal po khyod kyi ni/} /{bya ba dka' ba'i las 'di yis/} /{ba spu langs pa gtams pa'i gos/} /{lus la ci phyir 'byung mi 'gyur//} aho nu karmaṇā rājan duṣkareṇa tavāmunā \n romāñcakañcukākīrṇaḥ kāyaḥ kasya na jāyate \n\n a.ka.25kha/3.74. bya dka' ba'i las byed pa|vi. duṣkarakārī — {dge slong dag khyod bya dka' ba'i las byed pa'i byang chub sems dpa'i rus pa rnams blta bar 'dod dam} icchatha yūyaṃ bhikṣavo duṣkarakārīṇāṃ bodhisattvānāṃ śarīrāṇi draṣṭum su.pra.53kha/106. bya dkar|bakaḥ, pakṣiviśeṣaḥ — {sgra rdo rje ma la sogs pa drug ni lA ba dang phug ron dang bya dkar dang mchil pa dang ngur pa dang ngang pa'o//} śabdavajrādayaḥ ṣaṭ—lāvaḥ, pārāvataḥ, bakaḥ, caṭakaḥ, cakravākaḥ, haṃsaḥ vi.pra.167ka/3.150. bya dkar mo|balākāyuvatiḥ — {bya dkar mo'i 'phreng ba rgyu ba ni sprin gyi so'i 'phreng ba gtams pa bzhin} (?) meghadaśanapaṃktiṣvivālakṣyamāṇarūpāsu balākāyuvatiṣu jā.mā.118kha/137. bya skad kyi brda|śakunarutam ma.vyu.4396 (69ka). bya rkyen|pā. kṛtyapratyayaḥ — {gal te bsgrub par bya bar zhes las la bya rkyen ma yin nam} nanu sādhyamiti karmaṇi kṛtyapratyayaḥ pra.a.203kha/560. bya skyibs|1. śvabhram — {'khrul mang bya skyibs brgya yis bsnun pa rnams/} /{nges par rgyun ma dag tu lhung bar 'gyur//} bahubhramaśvabhraśatāhatānāṃ bhavatyalaṃ pātaparamparaiva \n\n a.ka.235kha/89.176 2. prāgbhāraḥ — {shar phyogs su}… {ra ba'i mtshan ma'am bya skyibs kyi mtshan ma'am} pūrvasyāṃ diśi… prākāranimittaṃ vā prāgbhāranimittaṃ vā vi.va.139ka/2.115; {phyogs phyogs su pha gong dang}…{ra ba dang bya skyibs dang lam po che dang khron pa la sogs pa}…{brtags nas} śaila…prākāraprāgbhārātimārgodapānādau pratidiśaṃ saṃlakṣya vi.sū.57ka/71 3. kuñjaḥ — {dur khrod ri yi bya skyibs dang /} /{de bzhin mi med grong khyer dang /} /{yang na dben pa'am rgya mtsho'i mthar/} /{bza' ba 'di ni rab tu bza'//} śmaśāne girikuñje vā'mānuṣa(sya )pure tathā \n athavā vijane prānte idaṃ bhojanamārabhet \n\n he.ta.26kha/88; kuṭī — {tshong dpon gyi bu nor bzangs kyis drang srong 'jigs mchog dbyangs}… {tsan dan gyi yal ga shin tu 'brel ba'i bya skyibs shig na}…{mthong ngo //} adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṃ… candanatalāvabaddhāyāṃ kuṭyām ga.vyū.376kha/87. bya skyibs can|viṭaṅkam — kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam \n\n a.ko.152kha/2.2.15; viśiṣya ṭaṅkyate'treti viṭaṅkam \n ṭaki bandhane a.vi.2.2.15. bya skyibs su byas pa|kṛtaprāgbhāraḥ ma.vyu.5558 (82ka). bya khwa ltar|vi. dhvāṅkṣaḥ — {bya khwa ltar mu cor smra ba dang tshul 'chos pa dang} dhvāṅkṣā mukharāḥ kuhakāḥ rā.pa.242ka/140. bya gag|1. kukkuṭaḥ —{kla klo rnams kyi btung ba ni bya gag la sogs pa'i sgo nga'i khu ba'o//} kukkuṭādīnāmaṇḍasya śukrapānaṃ mlecchānām vi.pra.274ka/2.99; {glang po che dang rta dang ba lang dang lug dang bya gag dang} hastyaśvagaveḍakakukkuṭa(–) śrā.bhū.61kha/152; {bya gag kun rar} kukkuṭārāme a.ka.167ka/74.7; kukkuṭī — {bya gag ni tshad ni de byed pa nyid kyi mtha'o//} kukkuṭipramāṇametat kṛtve'ntaḥ vi.sū.45ka/56; kurkuṭaḥ — {bya gag snag tsas bskus pa la/} /{de nyid thi bar mi shes 'dzin/} /{mi shes pa yi byis pa dag/} /{theg pa gsum la'ang de bzhin no//} masimrakṣitako yadvadgṛhyate kurkuṭo'budhaiḥ \n sa evāyamajānānairbālairyānatrayaṃ tathā \n\n la.a.161kha/112 2. bakaḥ ma.vyu.4889 (75ka). bya gag kun ra|nā. kukkuṭārāmaḥ, ārāmaḥ — {lus ni mtha' la nye ba nyid/} /{nges nas sa yi bdag po yis/} /{bya gag kun rar dge slong la/} /{nor ni 'bul bar rtsom par gyur//} tanumāsannaparyantāṃ niścitya pṛthivīpatiḥ \n bhikṣubhyaḥ kukkuṭārāme draviṇaṃ dātumudyayau \n\n a.ka.167ka/74.7. bya gag gi tshul khrims|kukkuṭaśīlam — {ba lang gi tshul khrims dang ri dwags kyi tshul khrims dang bya gag gi tshul khrims yang dag par blangs te gnas pa ste} gośīlaṃ samādāya vartate mṛgaśīlaṃ kukkuṭaśīlam abhi.bhā. 230kha/774. bya gag gi gshog pa lta bu|vi. kukkuṭapakṣakākāraḥ — {de bcang bar bya'o//} {bya rog gi mchu lta bu'am bya gag gi gshog pa lta bur ro//} dhārayedenam \n kākacañcukākāraṃ kukkuṭapakṣakākāraṃ vā vi.sū.69kha/86. bya gag 'tshong ba|kaukkuṭikaḥ — {de dag dang lhan cig tu 'dris par mi byed/} {gdol pa pa dang}…{bya gag 'tshong ba rnams dang ma yin} na ca taiḥ sārdhaṃ saṃstavaṃ karoti \n na caṇḍālān…kaukkuṭikān sa.pu.104ka/166. bya gag gsod pa|kaukkuṭikaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang bya gag gsod pa rnams dang}…{ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā—aurabhrikāḥ, kaukkuṭikāḥ…vāgurikāśca abhi.bhā.187kha/640. bya gag gsod pa po|= {bya gag gsod pa/} bya gar|bakaḥ, pakṣiviśeṣaḥ—{mi dbang nga las nu/} /{bya gar de dag ma yin no//} māndhātā nṛpatirhyevaṃ naite…bakāḥ vi.va.175kha/1.60; bakaḥ kahvaḥ a.ko.168ka/2.5.22; vaktīti bakaḥ \n vaca paribhāṣaṇe \n vabayorabhedaḥ a.vi.2.5.22; *pakṣī — {des bya gar rnams la 'dab gshog rnams lhags par shog cig ces dmod pa bor ro//} iti tena pakṣiṇāṃ śāpo dattaḥ śīryantāmeṣāṃ pakṣā iti vi.va.171ka/1.59. bya dga'|1. dhanam — {rim gror bcas pa'i bya dga' stsal ba dang //} dhanaiśca sammānanayopapāditaiḥ jā.mā.138kha/161 2. {las gla} bhṛtiḥ, vetanam — karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam \n bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi \n\n a.ko.205ka/2.10.38; bhriyate poṣyate'nayeti bhṛtyā, bhṛtiśca, bharma ca…ḍubhṛñ dhāraṇapoṣaṇayoḥ a.vi.2.10.38 3. sammānaḥ—{zhes smra brtan pa de dag gis/} /{rje la bya dga' stug po dang /} /{go chas lus ni rab g}.{yogs te/} /g.{yul du g}.{yul ni rab tu bskrad//} iti bruvāṇāḥ samare dhīrā yuyudhire param \n te ghanasvāmisammānasannāhacchannavigrahāḥ \n\n a.ka.21ka/52.19. bya dgas sdud|kri. pragṛhṇāti — {bya dgas sdud par 'os pa ni bya dgas sdud do//} pragrahītavyān pragṛhṇāti ga.vyū.22kha/120. bya dgas sdud par 'os pa|kṛ. pragrahītavyam — {bya dgas sdud par 'os pa ni bya dgas sdud do//} pragrahītavyān pragṛhṇāti ga.vyū.22kha/120. bya dgos|kṛ. karaṇīyaḥ — {'di ltar byang chub sems dpas ni mu stegs can gyi bstan bcos rnams la yang brtson par bya dgos na/} {sangs rgyas kyi gsung rab la lta ci smos} tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane bo.bhū.93kha/119. bya rgod|gṛdhraḥ, pakṣiviśeṣaḥ — {'di ltar bya rgod rnams kyis ni/} /{gzugs ni shin tu ring nas mthong //} tathā hi vīkṣyate rūpaṃ gṛdhrairdūratarasthitam \n ta.sa.124ka/1076; dākṣāyyaḥ — dākṣāyyagṛdhrau a.ko.168ka/2.5.21; dakṣate śīghraṃ gacchatīti dakṣāyyaḥ \n tasyāpatyaṃ dākṣāyyaḥ \n dakṣa vṛddhau śīghrārthe ca a.vi.2.5.21. bya rgod kyi gdong can|vi. gṛdhramukhaḥ — {T+R}-{i T+R}-{I las grub pa dag ni dri za phag gi gdong can dang /} {'byung po bya rgod kyi gdong can te/} {lho dang bden bral du me la gnas pa'o//} ṭṛṭṝniṣpannau gandharvaḥ śūkaramukhaḥ bhūto gṛdhramukho dakṣiṇe rnaiṛtye agnisthaḥ vi.pra.105ka/3.23. bya rgod kyi phung po|= {bya rgod phung po/} bya rgod dang 'ug pa'i gshog pa thogs pa|vi. gṛdhrolūkapakṣadhāraṇaḥ — {bya rgod dang 'ug pa'i gshog pa thogs pa dang}…{blun po rnams dag par khong du chud do//} gṛdhrolūkapakṣadhāraṇaiḥ…śuddhiṃ pratyavagacchanti sammūḍhāḥ la.vi.122kha/183. bya rgod gdong ma|nā. gṛdhrāsyā, pracaṇḍā — {de bzhin du mer bya rog gdong ma dang bden bral du bya rgod gdong ma dang} evaṃ kākāsyā'gnau, gṛdhrāsyā rnaiṛtye vi.pra.43kha/4.39. bya rgod spungs|nā. gṛdhrakūṭaḥ, parvataḥ — {gang 'di bya rgod spungs zhes pa'i/} /{ri la dge slong lnga brgyas bskor/} /{bde gshegs kun mkhyen zhes grags shing /} /{'gro gsum mchod bya nyid gyur pa//} ya eṣa gṛdhrakūṭākhye girau bhikṣuśatairvṛtaḥ \n sarvajñakīrtiḥ sugatastrijagatpūjyatāṃ gataḥ \n\n a.ka.79kha/8.6; = {bya rgod phung po/} bya rgod phung po|nā. gṛdhrakūṭaḥ, parvataḥ—{grong khyer rgyal po'i khab ces par/} /{sa 'dzin bya rgod phung po yi/} /{ngos la sngon tshe bcom ldan 'das/} /{de bzhin gshegs pa bzhugs par gyur//} pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā \n kaṭake gṛdhrakūṭasya vijahāra tathāgataḥ \n\n a.ka.336kha/44.2; {rgyal po'i khab tu gsod snyoms byas te/}…{bya rgod kyi phung po'i ri ga la ba der song ste} rājagṛhaṃ piṇḍāya caritvā…yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntaḥ a.śa.122ka/112; dra. {bya rgod spungs/} bya rgod phung po'i ri|nā. gṛdhrakūṭaparvataḥ, parvataḥ — {dus gcig na bcom ldan 'das rgyal po'i khab na bya rgod kyi phung po'i ri la bzhugs te} ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe parvate a.sā.2ka/1; dra. {bya rgod phung po/} {bya rgod spungs/} bya rgod phung po'i ri gnas|nā. gṛdhrakūṭācalāśramaḥ, āśramaḥ — {shA ri'i bu ni 'bod pa dang /} /{mo gal bu la rab tu bskos/} /{bya rgod phung po'i ri gnas la/} /{khab dang skud pas sbyar ma ni/} /{bkra shis rdzogs par byed pa yin/} /{shA ri'i bu can de yis phyin//} śāriputrasamāhvāne maudgalyāyanamādiśat \n\n sūcyā sūtreṇa saṅghāṭīṃ kurvāṇaṃ racanācitām \n sa śāriputramāsādya gṛdhrakūṭācalāśrame \n\n a.ka.2ka/50.7. bya rgod phung ri|= {bya rgod phung po'i ri/} bya rgya|jālam — {zan za ba rnams la khwa dang bye'u dang phug ron dag gis mi 'tshe bar bya ba'i phyir bya rgya bya'o//} (kākacaṭaka)pārāvātebhyo bhuñjānānāmaviheṭhāya jāladānam vi.sū.94kha/113; pañjaram — {dper na bya ni bya rgyar chud pa bzhin/} /{nam yang 'byung ba rnyed par 'gyur ma yin//} vihaga pañjaramadhyagatā yathā na hi labhanti kadāci viniḥsṛtim \n\n la.vi.102kha/149. bya rgya ba|= {bya rnyi ba} jālikaḥ — dvau vāgurikajālikau a. ko.203ka/2.10.14; jālena caratīti jālikaḥ a.vi.2.10.14. bya rgyud|= {bya ba'i rgyud/} bya ngang pa dang phug ron gyis zos te bor ba bkrus te za ba|vi. sārasakāpotakasandaṃśikotsṛṣṭasamprakṣālakaḥ — {bya ngang pa dang phug ron gyis zos te bor ba bkrus te za ba dang}…{blun po rnams dag par khong du chud do//} sārasakāpotakasandaṃśikotsṛṣṭasamprakṣālakaiḥ … śuddhiṃ pratyavagacchanti sammūḍhāḥ la.vi.122kha/182. bya bcas 'jug min|kri. na vyāpriyate — {yon tan shes 'gyur nyid kyis ni/} /{de tshe bya bcas 'jug min na//} tadā na vyāpriyante tu jñāyamānatayā guṇāḥ \n ta.sa.111ka/963. bya chen gyi bu|nā. vyāḍiḥ, ācāryaḥ — {tsam pa'i bu ni rigs sgra'i don yin no zhes zer zhing /} {bya chen gyi bu rdzas yin no zhes zer la/} {drang srong pa ni gnyi ga'o//} ‘jātiḥ padārthaḥ’ iti kātyāyanaḥ, ‘dravyam’ iti vyāḍiḥ, ubhayaṃ pāṇiniḥ ta.pa.317ka/348. bya rnyi|pāśaḥ — {bya rnyi rab tu mi bzad pa/} /{bdag gis shin tu mang po btsugs//} nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ \n jā.mā.124ka/143. bya rnyi ba|= {bya rgya ba} vāgurikaḥ, mṛgākheṭakaḥ — dvau vāgurikajālikau a.ko.203ka/2.10.14; vāgurayā mṛgabandhinyā caratīti vāgurikaḥ a.vi.2.10.14. bya gtong|vi. = {nang yan} āptaḥ, pratyayitaḥ — āptaḥ pratyayitastriṣu a.ko.186ka/2.8.13; āpnoti rahasyamityāptaḥ \n āpḶ prāptau a.vi.2.8.13. bya thi ba|kapotaḥ, pakṣiviśeṣaḥ — {las kun pa bya thi ba'i gzugs dang cha byad 'chang ba} kapotaveṣarūpadhārī viśvakarmā la.a.155ka/102. bya thi ba'i gzugs dang cha byad 'chang ba|vi. kapotaveṣarūpadhārī — {khra'i gzugs su byas nas las kun pa bya thi ba'i gzugs dang cha byad 'chang ba shin tu gtses par gyur te} śyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto'bhūt la.a.155ka/102. bya dang bcas pa|= {bya ba dang bcas pa/} bya dang ldan pa|= {bya ba dang ldan pa/} bya dang bya min|= {bya dang bya min pa/} bya dang bya min pa|kriyākriye — {gcig la bya dang bya min par/} /{shes na gcig nyid nyams pa yin//} ekasyaikatra vijñāne vyāhate hi kriyākriye \n\n ta.sa.62ka/591; kṛtyākṛtyau — {bya dang bya min rnam par dpyad rnams la/} /{phyir phyogs gyur par sa la sus ma rig//} kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau nā.nā. 225kha/8. bya dang byed pa'i ngo bo|kriyākārakabhāvaḥ — {'di yi rang gis rig pa ni/} /{bya dang byed pa'i ngo bor min//} kriyākārakabhāvena na svasaṃvittirasya tu \n ta.sa.73ka/682. bya 'dab 'jigs|nā. pakṣibhairavapakṣaḥ, narakapradeśaḥ — {mnar med pa'i phyogs gcig na bya 'dab 'jigs zhes bya ba dpag tshad sum 'bum par} avīcīpradeśastrīṇi yojanaśatasahasrāṇi pakṣibhairavapakṣo nāma śi.sa.45ka/43. bya pa|śākunikaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang}…{bya pa rnams dang}…{ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā—aurabhrikāḥ… śākunikāḥ… vāgurikāśca abhi.bhā.187kha/640; lubdhakaḥ — {bya pa dang nya pa dang lham mkhan la sogs pa} lubdhakakaivartacarmakārādi ta.pa.322kha/1112. bya pa'i rigs|śākunikakulam — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni}…{bya pa'i rigs su mi skye} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na śākunikakuleṣūpapadyate a.sā.372kha/211. bya spu|= {gshog pa} garut, pakṣaḥ — garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham \n a.ko.169ka/2.5.36; girati gaganamākrāmyatyaneneti garut \n gṝ nigaraṇe a.vi.2.5.36. bya pha lbang|krakaraḥ ma.vyu.4893. bya phrug|dvijapotaḥ — {shAl ma li yi shing la bya tshang dag/} /{bcas pa'i nang na bya phrug ma tshar ba//} ajātapakṣadvijapotasaṅkulā dvijālayāḥ śālmalipādapāśrayāḥ \n jā.mā.67kha/78. bya ba|• saṃ. 1. = {las ka} kāryam — {zla ba'i bya ba bya min dang /} /{gzhan gyi bya ba'i bya ba 'dir//} akriyā candrakāryāṇāmanyakāryasya ca kriyā \n kā.ā.324kha/2. 83; kṛtyam — {sa bon tshig pa'ang myu gu'i bya ba mi byed de} nāpi dagdhabījamaṅkurakṛtyaṃ karoti la.a.70kha/19; vyāpāraḥ—{de bzhin bram ze'i bya ba ni/} /{mchod sbyin zhes kyang brjod pa yin//} yathā dvijasya vyāpāro yāga ityapi gīyate \n pra.a.15kha/17; {gang gi tshe byed pa po'i bya ba yin pa de'i tshe/} {ting ngas rtogs par bya ba yin la} yadā tu kartṛvyāpārastiṅā pratipādyate pra.a.15ka/17; kāraḥ — {de dag gi bya ba byas pa de dag shin tu 'bras bu che ba dang} yathā teṣāṃ kārāḥ kṛtā atyarthaṃ mahāphalā śrā. bhū.32kha/82; vṛttam—{de'i bya ba ni langs ma thag kho nar chag chag gdab pa dang phyag dar bya ba dang lci ba gsar pa'i byug pas bsku bar bya'o//} tadvṛttamutthāyaiva sekasanmārgasukumārī gomayākārṣī pradānam vi.sū.56kha/71; vyāpṛtiḥ — {de' tshe yod pa nyid bya ba yin no zhes 'grub ste} tadā siddham—sattaiva vyāpṛtiriti ta.pa.253kha/223; dra.— {khyim gyi bya ba yang ngo //} gṛhavyākulikāyāśca vi.sū.53kha/68 2. karaṇīyam — {bya ba rnams la grogs kyi ngo bor 'gro bar byed} karaṇīyeṣu sāhāyyaṃ gacchanti sū.vyā.241kha/156; {bdag gi skye ba ni zad do//} {tshangs par spyod pa ni spyad do//} {bya ba ni byas so//} kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛtaṃ karaṇīyam ta.pa.103kha/657; kartavyam — {bya ba yi ni yul med pas/} /{nus pa dang ni mi ldan phyir//} kartavyaviṣayāyoge sāmarthyasyāpyayogataḥ \n\n ta.sa.95ka/839; {rnam bkra rang gi bya ba gzugs brnyan bzhin/} /{skyes bu chags byed nyid kyis rgyan rnams bzung //} sā bhūṣaṇaṃ lobhanameva puṃsāṃ mūrtaṃ svakartavyamivāticitram \n\n a.ka.8ka/50.77; adhikāraḥ — {sngon gyi rgyal ba la bya ba byas pa/} {dge ba'i rtsa ba bskyed pa} pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānām la.a.155ka/102 3. = {bya ba nyid} kartavyatā — {de'i phyir 'di bya ba mang pos yongs su skyo bas kyang 'jigs par mi 'gyur ro//} ato'sya bahukartavyatāparikhedādapi bhayaṃ na bhavati sū.vyā.142ka/19 4. karaṇam — {de'i ched du khang bu bya'o//} maṇḍapasya tadarthaṃ karaṇam vi.sū.39kha/49; {thams cad yod par smra ba rnams kyi dge tshul gyi bya ba} sarvāstivādiśramaṇerakaraṇam ka. ta.4129; kalanā — {shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed/} /{skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} prakurvantyastādrerudayagiriṇā śleṣakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati \n a.ka.318ka/40. 128 5. kriyā — {'gro bas na ba lang zhes bya ba la/} {ba lang gi sgras 'gro ba'i bya ba bshad pa yin mod kyi/} {'on kyang 'gro ba'i bya bas nye bar mtshon pa don gcig la 'dus pa'i ba lang nyid sgra 'jug pa'i rgyu mtshan nyid du byed la} ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39; {zla ba'i bya ba bya min dang /} /{gzhan gyi bya ba'i bya ba 'dir//} akriyā candrakāryāṇāmanyakāryasya ca kriyā \n kā.ā.324kha/2.83; ceṣṭā — {mngon sum gyis ni sgra dang ni/} /{rgan rabs brjod bya mthong ba yin/} /{nyan pa po la rtogs pa nyid/} /{bya bas rjes su dpag nas shes//} śabdavṛddhābhidheyāni pratyakṣeṇātra paśyati \n śrotuśca pratipannatvamanumānena ceṣṭayā \n\n ta.sa.96kha/861 6. prakramaḥ — {'on te grog mkhar la dbyug gu dang 'khor lo dang lag pa'i bya ba'i rjes su 'gro ba ma dmigs so zhe na} atha daṇḍamṛtpiṇḍacakrakaraprakramānugamo na valmīka upalabhyate pra.a.38ka/43; prakriyā — {zung du 'jug pa gsal ba zhes bya ba'i dbang gi bya ba} yuganaddhaprakāśanāmasekaprakriyā ka.ta.1818; vidhiḥ — {byang chub sems dpa'i bya ba las thal zhing 'tsham pa ma yin pa'i phyir} bodhisattvavidheḥ samatikrāntatvādananurūpatvācca bo.bhū.12kha/15 7. = {bya ba 'jug pa} vyāpāraṇam — {med pa ri bong gi rwa la sogs pa la bya ba 'ga' zhig rigs pa ni ma yin no//} na hyasati śaśaviṣāṇādau kasyacid vyāpāraṇaṃ yuktam ta.pa.118ka/687; {'di la gral gyi cha las byar rung ngo //} nyāyamatrāṃśataḥ paṃktau vyāpāraṇam vi.sū.64ka/81; kriyākramaḥ — {dam pa min pa'i bya ba ni dam pas yal bar dor ba'i rigs/} /{rma la rgya tsha 'debs pa ni/} /{dam pa dam pa'i spyod pa min//} upekṣaiva sādhūnāṃ yuktā'sādhau kriyākrame \n na kṣatakṣāranikṣepaḥ sādhūnāṃ sādhu ceṣṭitam \n\n pra.a.42kha/48 8. saṃskāraḥ — {skyes pa'i las la sogs pa bya ba rnams ni byas} jātakarmādīn saṃskārānadhītya jā.mā.30kha/36; ācāraḥ — {grub pa'i bya ba de kun rdzob/} /{gang phyir de dag bcos ma la'ang //} ācārāḥ sāṃvṛtāste hi kṛtrimeṣvapi bhāvinaḥ \n\n ta.sa.130kha/1113 9. = {bya pa/} \n\n• pā. 1. kāritram — {bya ba thob pa ni da ltar zhes bya la/} {bya ba zhig pa ni 'das pa yin zhing bya ba ma thob pa ni ma 'ongs pa yin pa'i phyir bya ba'i sgo nas dus rnam par gzhag go//} samprāptakāritro vartamāna ucyate, uparatakāritro'tītaḥ, aprāptakāritro'nāgata ityadhvānaḥ kāritreṇa vyavasthitāḥ ta.pa.82kha/617; {bya ba yang mig la sogs pa'i bya ba ni lta ba la sogs pa yin no//} kāritraṃ punaḥ cakṣurādīnāṃ darśanādīni abhi.sphu.115ka/808 2. kriyā — {byed pa po dang las dang bya ba rnams mi dmigs pa'i phyir ro//} kartṛkarmakriyāṇāmanupalambhāt sū.vyā.195kha/96; {bya ba ni byed pa po dang las las tha dad par brjod par 'dod pa yin la} kriyā hi kartuḥ karmaṇaśca bhedena vivakṣyate pra.a.14kha/17; \n\n• kṛ. kāryaḥ — {dam par phyag bya rtsub por smra mi bya/} /{rab tu 'bad pas gzhan la phan pa bya//} santaḥ praṇamyāḥ paruṣaṃ na vācyaṃ kāryaḥ prayatnena paropakāraḥ \n a.ka.302ka/39.53; karaṇīyaḥ — {rigs kyi bu khyod kyis dge ba'i bshes gnyen la}…{phangs par bya'o//} kalyāṇamitreṣu ca tvayā kulaputra…prema ca karaṇīyam a.sā.432ka/243; kartavyaḥ — {yid la bya'o//} manasi kartavyam a.sā.332ka/187; {da ni 'jigs pa byung tshe kwa'i/} /{gang du 'gro bya ci zhig bya//} adhunā kva nu gantavyaṃ kiṃ kartavyaṃ bhayodbhave \n a.ka.258ka/30.36; kāritavyaḥ — {de nyid du ni mnyam pa'i ro/} /{slob ma'i spyod yul dag tu bya//} kāritavyaṃ tu tatraiva samarasaṃ śiṣyagocaram \n he.ta.17ka/54; kalpayitavyaḥ — {de dag kyang ji ltar rigs pa dang gang du bya ba dang ji ltar bya ba}…{de ltar byed pa ste} tacca yathāyogaṃ yatra kalpayitavyaṃ, yathā ca kalpayitavyaṃ tatra tathā kalpayati śrā. bhū.16kha/38; \n\n• pratyayatvena prayogaḥ : yat — {shes par bya ba} jñeyam a.sā.286ka/161; {spang bar bya ba} heyam abhi.bhā.1ka/871; {bsgrub par bya ba} sādhyam vā.ṭī.107ka/73; tavya — {'gro bar bya ba} gantavyam a.ka.252kha/93.44; {shes par bya ba} jñātavyam ta.pa.134ka/719; {spang bar bya ba} parihartavyam ta.pa.298kha/1058; anīyar — {'dod par bya ba} spṛhaṇīyam a.ka.124kha/65.74; ṣyañ — {dper bya ba} aupamyam ga.vyū.309ka/31; \n\n• prayojakārthe — {shes par bya ba} jñāpanam abhi. sphu.114ka/806; {gzhag par bya ba} sthāpanam vi.sū.61kha/78; {bde bya} sukhāpanam sa.pu.22kha/38. bya bar|kartum — {sgra'i don mngon du bya bar nus pa ma yin no//} nahi śabdārthaḥ sākṣātkartuṃ śakyaḥ pra.a.181ka/534; kārayitum — {de nas mdun na 'don gyis ji skad bstan pa bzhin du bya bar brtsams te} tato yathādiṣṭaṃ purohitena kārayitumārabdham vi.va.212ka/1.87; praṇetum — {du ba la sogs pa bzhin du dngos po dang 'brel pa'i phyir bya bar mi nus na} na śakyante praṇetuṃ vastupratibandhād dhūmādivat pra.vṛ.280kha/23; ādhātum — {rang las med pa'i chos ni gzhan gyis bya bar mi nus pa'i phyir} svato'sambhavino dharmasya pareṇādhātumaśakyatvāt ta.pa.217ka/904; dra.— {dga' bar bya bar 'dod na} ramayitukāmaḥ bo.bhū.91ka/116. bya ba dka' ba|= {bya dka' ba/} bya ba grub pa'i ye shes|pā. kṛtyānuṣṭhānajñānam, jñānabhedaḥ — {sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/} {me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so//} caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48; {de nyid mtshan yang dag par brjod pa'i bya ba grub pa'i ye shes la bstod pa las kyang tshigs su bcad pa gnyis pas yang dag par bsdus te gsungs pa} sa eva saṅgīto nāmasaṅgītyāmapi kṛtyānuṣṭhānajñānastave dvitīyaślokenoktaḥ vi.pra.138kha/1, pṛ.37. bya ba sgrub pa rnam par nges pa|pā. kṛtyānuṣṭhānaviniścayaḥ — {bya ba sgrub pa rnam par nges pa ni 'jig rten phan tshun du 'tsho ba'i thabs la sogs pa'i dgos pa sgrub pa'o//} kṛtyānuṣṭhānaviniścayo laukikānāmanyonyaṃ jīvikopāyādisamarthanaprayojanam abhi.sa.bhā.112ka/150. bya ba sgrub pa'i ye shes|= {bya ba grub pa'i ye shes/} bya ba ngan|= {bya ba ngan pa/} bya ba ngan pa|kukāryam — {nags na bya ba ngan pa mang po btang //} vane tu saṃtyaktakukāryavistaraḥ jā.mā.206ka/239; durvyāpāraḥ — {dam pa'i lam la rnam par sbyor zhing yon tan tshogs rnams 'dzin pa rtag tu slob/} /{bya ba ngan las rnam par zlog cing brtan pa'i bde ba 'thob la mchog tu bskul//} sanmārge viniyojanaṃ guṇagaṇādhāne sadā'dhyāpanaṃ durvyāpāranivāraṇaṃ sthirasukhaprāptau paripreraṇam \n a.ka.309ka/40.27. bya ba ci yod|= {bya ba ci yod pa/} bya ba ci yod pa|kiṃkaraṇīyam — {lus 'di bdag gis sems can thams cad kyi bya ba ci yod pa de la dengs par bya ste} ayameva mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapayitavyaḥ śi.sa.16ka/16. bya ba ci yod pa snyam pa|kiṃkaraṇīyatā ma.vyu.6448 (92ka). bya ba gcig|ekakṛtyam — {shA ri'i bu bya ba gcig dang byed pa gcig dang bya ba chen po dang byed pa chen po'i phyir}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ba'i phyir ro//} ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena sa.pu.16kha/27; ekakāryam — {bya ba gcig la byed pa} ekakāryakārī nyā.ṭī.43ka/58. bya ba gcig pa|= {bya ba gcig/} bya ba gcig la byed pa|pā. ekakāryakārī, sahakāribhedaḥ — {lhan cig byed pa yang rnam pa gnyis te/} {phan tshun phan pa byed pa dang /} {bya ba gcig la byed pa'o//} dvividhaśca sahakārī—parasparopakārī, ekakāryakārī ca nyā.ṭī. 43ka/58. bya ba gcig la byed pa nyid|ekakāryakāritvam — {'dir ni skad cig gi dngos po la khyad par sgrub pa mi 'thad pa'i phyir bya ba gcig la byed pa nyid lhan cig byed par bzung ste} iha ca kṣaṇike vastunyatiśayādhānāyogādekakāryakāritvena sahakārī gṛhyate nyā.ṭī.43ka/58. bya ba chen po|mahākṛtyam — {shAri'i bu bya ba gcig dang byed pa gcig dang bya ba chen po dang byed pa chen po'i phyir}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ba'i phyir ro//} ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena sa.pu.16kha/27. bya ba 'jug pa|vyāpṛtiḥ—{'di ltar rang gi bdag nyid la/} /{rang dngos bya ba 'jug mi 'dod//} tathā hi na svabhāvasya svātmani vyāpṛtirmatā \n ta.sa.5kha/78. bya ba rjes sgrub rang bzhin can|vi. svabhāvakṛtyānuṣṭhitaḥ — {sems can sdug bsngal zhi bya'i phyir/} /{bya ba rjes sgrub rang bzhin can/} /{phrin las sna tshogs mdzad pa po/} /{sna tshogs gtsug tor khyod phyag 'tshal//} namaste viśvoṣṇīṣāya svabhāvakṛtyānuṣṭhitaḥ \n viśvakarmakaro hyeṣāṃ sattvānāṃ duḥkhaśāntaye \n\n sa.du.107ka/158. bya ba nyid|kartavyatā — {gdon mi za bar bya ba nyid ni nges par sbyar ba yin te} avaśyakartavyatā hi niyogaḥ pra. a.6kha/8; kāryatvam—{des sme bar byas pa shi ba'i gos de dag bkru ba ni des bya ba nyid yin no//} tatkāryatvaṃ tatkṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ dhāvanasya vi.sū.10ka/11; bhavyatā — {gang la go bar bya ba nyid de brda phrad pa na mtha'o//} yatra boddhuṃ bhavyatā sa vijñapane'ntaḥ vi.sū.20ka/23. bya ba nyung ba|• vi. alpakṛtyaḥ ma.vyu.2369 (45kha); \n\n• saṃ. alpakṛtyatā — {chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang bya ba nyung ba dang} katamo dharmasambhārayogaḥ? yeyamalpārthatā, alpakṛtyatā śi.sa.107kha/106. bya ba thob pa|vi. samprāptakāritraḥ — {bya ba thob pa ni da ltar zhes bya la} samprāptakāritro vartamāna ucyate ta.pa.82kha/617. bya ba dag pa nges sbyor du smra ba|śuddhakāryaniyogavādī — {bya ba dag pa nges sbyor du/} /{smra ba rnams kyi 'dod pa ni//} śuddhakāryaniyogavādināṃ matam pra.a.11kha/13. bya ba dang bcas pa|• vi. vyāpṛtaḥ — {gang gis don rig pa la bya ba dang bcas pa zhes bya bar 'gyur ba na} yenārthavittau vyāpṛtamiti syāt ta.pa.118ka/686; \n\n• saṃ. sakriyatvam — {lhan cig tu khyer na ni bya ba dang bcas par mi 'grub bo zhe na} sakriyatvamapi sahitapreraṇāyāmasiddhamiti cet pra.a.163ka/512. bya ba dang bcas par 'gyur|kri. vyāpriyeta — {de lta ma yin na ci ltar shes pa de la bya ba dang bcas par 'gyur} anyathā kathaṃ tatra jñānaṃ vyāpriyeta ta.pa.118ka/687. bya ba dang ldan pa|• vi. kriyāvān — {byis pa rnams kyang bya ba dang ldan par rtog ste/} {'phags pa rnams ni ma yin no//} bālāḥ kriyāvantaṃ kalpayanti, na tvāryāḥ la.a.135ka/80; vyāpṛtaḥ — {gcig la bya ba dang ldan pa de yongs su ma spangs par de nyid kyi tshe gzhan du bya ba dang ldan pa rigs pa ma yin no//} na hyekatra vyāpṛtasya tadaparityāgenānyatra tadaiva vyāpāraṇaṃ yuktam ta.pa.117kha/686; \n\n• saṃ. 1. vyāpṛtiḥ—{bdag nyid la bya ba dang ldan par rigs pa ma yin no//} na cātmanyeva vyāpṛtiryuktā ta.pa.118ka/686; vyāpāraṇam — {gcig la bya ba dang ldan pa de yongs su ma spangs par de nyid kyi tshe gzhan du bya ba dang ldan pa rigs pa ma yin no//} na hyekatra vyāpṛtasya tadaparityāgenānyatra tadaiva vyāpāraṇaṃ yuktam ta.pa.117kha/686 2. = {bya ba dang ldan pa nyid} karaṇīyavattā — {gnyis ka cig car spyod pa la ni phyis langs pas bya ba dang ldan pa yin no//} dvayorekatra niṣaṇṇe paścādutthāyinaḥ karaṇīyavattā vi.sū.31kha/39; sakriyatvam— {yon tan bya ba dang ldan pa ci ltar 'gyur zhe na} guṇasya sakriyatvaṃ kathamiti cet pra.a.163ka/512. bya ba dang byed pa'i mtshan nyid kyi 'brel pa|pā. kāryakāraṇalakṣaṇasambandhaḥ ma.vyu.4583 (71kha). bya ba dang bral ba|= {bya bral/} bya ba dang 'brel ba'i bskul bar smra ba|kāryasaṅgatapreraṇāvādī — {bya ba dang 'brel ba'i bskul bar smra ba dag brjod pa ni} kāryasaṅgatapreraṇāvādinaḥ prāhuḥ pra.a.11kha/13. bya ba dang mi bya ba mngon par bsgrub pa la mkhas pa|vi. kriyākriyābhinirhārakuśalaḥ—{bya ba dang mi bya ba mngon par bsgrub pa la mkhas pa byang chub sems dpa'i sa dri ma med pa la gnas pa} kriyākriyābhinirhārakuśalasya vimalāyāṃ bodhisattvabhūmau pratiṣṭhitasya da.bhū.192ka/18. bya ba 'das pa|uparatavyāpāraḥ — {yid kyi rnam par shes pa de yang mig gi bya ba 'das pa'i tshe mngon sum du 'dod do//} etacca manovijñānamuparatavyāpāre cakṣuṣi pratyakṣamiṣyate nyā.ṭī.43ka/62. bya ba nan tan|pā. kṛtyānuṣṭhānam, tathāgatajñānabhedaḥ — {ye shes lnga yi rang bzhin can/} /{de ni me long ye shes gzugs/} /{mnyam nyid ye shes dngos po can/} /{yang dag gyur pa so sor rtog/} /{de nyid bya ba nan tan te/} /{chos dbyings shin tu rnam dag ma//} pañcajñānasvarūpiṇī \n\n ādarśajñānarūpā sā samatājñānabhāvinī \n sadbhūtapratyavekṣā ca kṛtyānuṣṭhānaṃ saiva tu \n\n suviśuddhadharmadhātu sā he.ta.21ka/68. bya ba nan tan du grub pa'i ye shes|pā. kṛtyānuṣṭhānajñānam mi.ko.3kha; dra. {bya ba nan tan/} bya ba snang bar byed pa'i 'gyur ba|pā. kriyābhivyaktipariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — {mu stegs byed smra ba rnams kyi 'gyur bar lta ba rnam pa dgu yod de/} {'di lta ste/} {dbyibs 'gyur ba dang}… {bya ba snang bar byed pa'i 'gyur ba dang} navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmaḥ…kriyābhivyaktipariṇāmaḥ la.a.118ka/65. bya ba byas|= {bya ba byas pa/} bya ba byas nyid|kṛtakṛtyatvam — {rang bzhin dang ni}…{sbyor dang bya ba byas nyid dang /} /{rgyu rgyas pa las bcu yin no//} svabhāva…prayogakṛtakṛtyatvahetūpacayato daśa \n\n abhi.ko.22ka/7.8. bya ba byas pa|• vi. kṛtakṛtyaḥ — {btsun pa dge slong rgan po ni dgra bcom pa/} {zag pa zad pa/} {bya ba byas pa/} {byed pa byas pa} sthavirako bhadanta bhikṣurarhan kṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ a.śa.259ka/237; kṛtādhikāraḥ — {sngon gyi rgyal ba la bya ba byas pa/} {dge ba'i rtsa ba bskyed pa} pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānām la.a.155ka/102; \n\n• bhū.kā.kṛ. kāraḥ kṛtaḥ — {de dag gi bya ba byas pa de dag shin tu 'bras bu che ba dang}…{'gyur ba} teṣāṃ kārāḥ kṛtā atyarthaṃ mahāphalāḥ syuḥ śrā.bhū.32kha/82; kṛtaṃ karaṇīyam — {tshangs par spyod pa bsten to/} /{bya ba byas so//} uṣitaṃ brahmacaryam, kṛtaṃ karaṇīyam abhi.sphu.267ka/1084; vyāpāritaḥ — {chags las bdag gis rang gi sems/} /{mtshon ni rnon po'i bya ba byas//} svacittaṃ niśitaṃ śastraṃ lobhād vyāpāritaṃ mayā \n\n a.ka.316kha/40.109. bya ba byas pa skam sar gnas pa|vi. kṛtakṛtyasthale sthitaḥ, buddhasya — {'khor ba'i pha rol mthar son pa/} /{bya ba byas pa skam sar gnas//} saṃsārapārakoṭisthaḥ kṛtakṛtyasthale sthitaḥ \n vi.pra.275ka/2.102. bya ba byas pa la mngon pa|pā. kṛtakṛtyābhimukhaḥ, samādhiviśeṣaḥ — {bya ba byas pa la mngon pa zhes bya ba'i ting nge 'dzin} maitryā(kṛtakṛtyā?)bhimukho nāma samādhiḥ kā.vyū.244ka/305. bya ba byed|= {bya ba byed pa/} bya ba byed 'gyur|kri. vyāpriyeta — {skad cig kyang ni de gnas min/} /{tshad ma'i bdag nyid kyang skye min/} /{gang gis don bzung rjes la ni/} /{bya ba byed 'gyur dbang sogs bzhin//} na hi tatkṣaṇamapyāste jāyate vā'pramātmakam \n yenārthagrahaṇe paścādvyāpriyetendriyādivat \n\n ta.sa.106kha/933. bya ba byed dang ldan|vi. kriyākārakayogī — {gal te bya ba byed dang ldan/} /{don rnams rtogs par 'gyur zhe na//} arthāścet sampratīyante kriyākārakayoginaḥ \n\n ta.sa.86ka/787. bya ba byed pa|• kri. kāritraṃ karoti — {rgyu gnyis po dag 'gag pa la/} /{bya ba byed do//} nirudhyamāne kāritraṃ dvau hetū kurutaḥ abhi.ko.6kha/2.63; kāryaṃ karoti — {de dag des bya ba byed do//} te eva anena kāryaṃ kurvanti su. pa.35ka/14; kṛtyaṃ karoti—{de la blo gros chen po 'byung bar 'gyur ba'i rgyu ni phyi nang gi chos rnams skye ba'i phyir rgyu'i bya ba byed do//} tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām la.a.88ka/35; \n\n\n• saṃ. 1. kārakriyā—{sangs rgyas la mchog tu bya ba byed par mos pa rnams kyi dbang du byas nas} buddhe ca paramakārakriyādhimuktānadhikṛtya ra.vyā.83kha/18; kāryakriyā — {bgrod pa gcig pa nyid ni sa der gtogs pa'i byang chub sems dpa' rnams kyi bya ba byed pa tha mi dad pa'i phyir ro//} ekāyanatvaṃ tadbhūmigatānāṃ bodhisattvānāmabhinnakāryakriyātvāt sū.vyā.141kha/18; kṛtyakriyā—{ming dang gzugs rnam par 'phel bas skye mched drug gi sgo nas bya ba byed pa rnams 'byung ste} nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante pra.pa.187kha/246; kāritrakaraṇam — {gal te chos de'i bdag nyid kho nar yod na rtag tu bya ba byed pa la bgegs su byed} tenaivātmanā sato dharmasya nityaṃ kāritrakaraṇe kiṃ vighnam abhi.bhā.240kha/809 2. {bya ba dang byed pa} kriyākārakau — {bya ba byed pa'i tha snyad dag/} /{thams cad de ltar rnam par gnas/} /{tha dad 'dod pa'i dngos rnams la/} /{sgro 'dogs pas ni 'jug phyir ro//} evamprakārā sarvaiva kriyākārakasaṃsthitiḥ \n bhāvasya bhinnābhimateṣvapyāropeṇa vṛttitaḥ \n\n pra.vā.130kha/2. 319; \n\n• vi. kāryakārī — {rtag rnams rim dang rim min pa/} /{'gal phyir bya ba byed ma yin//} kramākramavirodhena nityā no kāryakāriṇaḥ \n ta.sa.4kha/64; kṛtyakārī — {chos kyi bya ba byed pa} dharmakṛtyakārī śi.sa.174kha/172; kriyākārī — {rang las tha dad bya ba byed/} /{byed pa yin phyir tshad ma ste//} svātiriktakriyākāri pramāṇaṃ kārakatvataḥ \n ta.sa.50ka/490; vyāpṛtaḥ — {gal te don rtogs bya ba byed/} /{shes pa nyid du mi rtogs pas/} /{des na gsal byed nyid yin pas/} /{rtogs phyir gzhan la ltos pa yin//} vyāpṛtaṃ hyarthavittau ca nā''tmānaṃ jñānamṛcchati \n tena prakāśakatve'pi bodhāyānyat pratīkṣate \n\n ta.sa.73kha/685; \n\n• pā. 1. kṛtyakaraḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang bya ba byed pa dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ, kṛtyakaraḥ…vipulamanaskāraśca sū.vyā.166ka/57 2. kāryakāraḥ, samādhiviśeṣaḥ — {bya ba byed pa zhes bya ba'i ting nge 'dzin} kāryakāro nāma samādhiḥ ma.vyu.558 (13ka). bya ba byed pa dang ldan pa|= {bya ba byed dang ldan/} bya ba byed pa'i rigs pa|pā. kāryakāraṇayuktiḥ, yuktibhedaḥ — {rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/} {ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o//} yuktiprajñaptivyavasthānaṃ caturvidham—apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.vyā.245ka/161; kārakāro nyāyaḥ mi.ko.118ka \n bya ba ma thob pa|vi. aprāptakāritraḥ — {bya ba thob pa ni da ltar zhes bya la/} {bya ba zhig pa ni 'das pa yin zhing bya ba ma thob pa ni ma 'ongs pa yin pa'i phyir} samprāptakāritro vartamāna ucyate, uparatakāritro'tītaḥ, aprāptakāritro'nāgataḥ ta.pa.82kha/617. bya ba ma byas pa|vi. akṛtakṛtyaḥ — {'di ji srid du bya ba ma byas pa de srid du sdug bsngal la sogs pa'i bden pa dag la nye bar rtog} yāvadayamakṛtakṛtyaḥ tāvad duḥkhādīni satyānyupanidhyāyati abhi.sphu.239ka/1034. bya ba ma yin|= {bya ba min pa/} bya ba ma yin pa|= {bya ba min pa/} bya ba ma yin pa byed pa|vi. akāryakārī — {bla mar byas kyang bya ba ma yin pa byed pa ni thar pa don du gnyer ba'i slob mas spang bar bya ba nyid do//} gururakāryakārī śiṣyeṇa mokṣārthinā varjanīya eva vi.pra.91ka/3.3. bya ba mang ba|vi. bahukṛtyaḥ — {rgyal po chen po 'di ltar khyod ni bya ba mang byed pa mang ste} yasmācca tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ śi.sa.8ka/9; bāhulikaḥ — {sgyid lug par 'gyur ba dang bya ba mang bar 'gyur ba dang} śaithilikā bhavanti, bāhulikā bhavanti śi.sa.41kha/39. bya ba mi byed|kri. kriyāṃ na karoti — {yongs su nyams kyang 'bras bu de dang 'gal ba'i bya ba mi byed de} parihīṇo'pi saṃstatphalaviruddhāṃ kriyāṃ na karoti abhi.bhā.35kha/1005; kāritraṃ na karoti — {gang gi tshe chos de bya ba mi byed pa de'i tshe ma 'ongs pa yin la} yadā sa dharmaḥ kāritraṃ na karoti tadā anāgataḥ abhi.bhā.240kha/808. bya ba mi byed pa|= {bya ba mi byed/} bya ba min|= {bya ba min pa/} bya ba min pa|akāryam — {dge ba zad byed pa'i/} /{zad byed pa de sdig pa las/} /{khyim bdag dman pa'i blo can la/} /{bya ba min pa byed du bcug//} śubhaṃ kṣapayatā tena kṣapaṇena sa mugdhadhīḥ \n aho gṛhapatiḥ pāpādakāryamapi kāritaḥ \n\n a.ka.88kha/9.25; {tshul min dag la mngon zhen pa'i/} /{bag med rnams la bya min ci//} anyāyābhiniviṣṭānāṃ kimakāryaṃ pramādinām \n\n a.ka.76ka/62.25; akṛtyam — {bya dang bya min rnam par dpyad rnams la/} /{phyir phyogs gyur par sa la sus ma rig//} kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau nā.nā.225kha/8; akaraṇīyam — {so sor brtags nas byang chub sems dpa'i bya ba la 'jug pa dang /} {bya ba ma yin pa las ldog pa'o//} pratisaṃkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca bo.bhū.114ka/147; akarma — {yongs su} *{spyod pa'i mig rmongs pas/} /{dbang du byas pa mi shes nyid/} /{bud med rjes chags kyis bcom pas/} /{bya ba min pa rnams kyang byed//} vaśīkṛto na vettyeva mohādakṣiparīkṣayā \n anurāgāhataḥ strībhirakarmāṇyapi kāryate \n\n a.ka.83kha/8.51; akriyā — {de ni yongs su ma shes phyir/} /{bya ba bya min nyid du thal//} kriyā tadaparijñānādakriyaiva prasajyate \n pra.a.10ka/11. bya ba med pa|• vi. nirvyāpāraḥ — {'ba' zhig cung zad sbyor ba ni yod pa ma yin te/} {chos thams cad ni bya ba med pa yin pa'i phyir ro//} naiva tu kaścit kañcidyojayati; nirvyāpāratvāt sarvadharmāṇām ta.pa.3kha/452; niṣkriyaḥ — {yon tan dang spyi dang las bya ba med pa 'gro ba dang mi ldan pa rnams la rten ci dgos} agatīnāntu niṣkriyāṇāṃ guṇasāmānyakarmaṇāṃ kimādhāraiḥ pra.a.74ka/82; niṣkāryam — {bya ba med par shes nas phyir mi ldog pa gnas pa dag la ni 'jig go//} dhvaṃsa upagataniṣkāryasyāpratinivṛttyavasthānayoḥ vi.sū.63kha/80; udāsīnaḥ — {bya ba med pa'i rang bzhin ni/} /{ci ltar de la byed par 'gyur//} udāsīnasvarūpasya tatra vyāpṛtatā katham \n\n pra.a.10ka/12; \n\n• saṃ. audāsīnyam — {gang phyir bya med de la ni/} /{khyad par yang ni yod ma yin//} audāsīnyaṃ yatastasya viśeṣo'pi na vidyate \n\n pra.a.54ka/62. bya ba med pa nyid|niṣkriyatvam—{de ni ba} *{d+hi rar sogs bzhin/} /{'gro ba'i bgegs kyang yod min te/} /{bya ba med pa nyid kyis na/} /{de phyir gzhir ni brtag pa min//} gamanapratibandho'pi na tasya badarādivat \n vidyate niṣkriyatvena nā''dhāro'taḥ prakalpyate \n\n ta.sa.30kha/320. bya ba med par 'dug pa nyid|audāsīnyam — {'dod chags la sogs pa thams cad las nges par grol ba ni bya ba med par 'dug pa nyid rigs so//} sakalarāgādinirmuktasyaudāsīnyameva yuktam pra.a.42ka/48. bya ba mdzad pa|vi. kṛtakṛtyaḥ — {dge slong dag de nas de bzhin gshegs pa bya ba mdzad pa byed pa mdzad pa} atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ la.vi.192kha/295; {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bya ba mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…kṛtakṛtya ityucyate la.vi.204kha/308. bya ba rdzogs|= {bya ba rdzogs pa/} bya ba rdzogs pa|vi. kṛtārthaḥ — {snga phyi yi ni mtha' dag la/} /{gzhan gyis sgrub pa gang brjod yin/} /{de ni spang bar byas nas ni/} /{rig byed smra ba'i bya ba rdzogs//} yat pūrvāparayoḥ koṭyoḥ paraiḥ sādhanamucyate \n tannirākaraṇaṃ kṛtvā kṛtārthā vedavādinaḥ \n\n ta.sa.76kha/718. bya ba zhig pa|vi. uparatakāritraḥ — {bya ba thob pa ni da ltar zhes bya la/} {bya ba zhig pa ni 'das pa yin zhing bya ba ma thob pa ni ma 'ongs pa yin pa'i phyir} samprāptakāritro vartamāna ucyate, uparatakāritro'tītaḥ, aprāptakāritro'nāgataḥ ta.pa.82kha/617. bya ba zin|bhū.kā.kṛ. parikarmitaḥ—{ji srid kyis tshe dang ldan pa kun dga' bos btsun mo rin po che'i bar du bshad pa de srid kyis bu mo des kyang nas kyi bya ba zin nas} yāvadā(yuṣmā)nānandaḥ strīratnaṃ vibhajati tāvattayā dārikayā te yavāḥ parikarmitāḥ vi.va.139kha/1.29. bya ba 'os pa|= {bya bar 'os pa/} bya ba yod pa|vyutpattiḥ — {de la ni 'di 'dra ba'i bya ba yod pa ma yin te} na ca tasyeyaṃ vyutpattiḥ pra.a.29kha/34. bya ba la mkhas pa|vi. vidhijñaḥ — {sgyu rtsal thams cad kyi bya ba la mkhas pa} sarvakalāsu vidhijñāḥ rā.pa.246kha/145; paṭupracāraḥ, o rā — {de mkhas shing gsal la yid gzhungs pa dang bya ba la mkhas pa dang} sā paṇḍitā vyaktā medhāvinī paṭupracārā a.śa.198ka/183. bya ba shes pa|vi. vidhijñaḥ — {thams cad bzo'i gnas dang las kyi gnas kyi bya ba shes pa} sarvaśilpasthānakarmasthānavidhijñāḥ rā.pa.246kha/145. bya ba shor ba|kṛtyātipattiḥ ma.vyu.7545 (107ka). bya ba sla|= {bya sla ba/} bya bang|cakoraḥ, pakṣiviśeṣaḥ — {bya bang rma bya ka la ping ka sgra 'byin pa//} cakoraso(?mo)rāṃ kalaviṅkanāditām la.vi.107ka/154; *kaṅkāraḥ ma.vyu.4894 (75ka); *krakaraḥ ma.vyu.4893 (75ka). bya ba'i khur|kāryabhāraḥ — {gzhan dag na re/} {bya ba'i khur khyer ba'i don}…{ni phung po'i don te} kāryabhārodvahanārthaḥ skandhārtha ityapare abhi.bhā.36ka/60. bya ba'i khyad par|pā. kriyāviśeṣaṇam — {'on te 'don pa la sogs pa bya ba'i khyad par gyis shes kyi nye bar bstan pa tsam las ni ma yin no zhe na} athādhyayanādinā kriyāviśeṣaṇaṃ jñāyate nopadeśamātrāt pra.a.9kha/11; dra. {bya ba'i khyad par can/} bya ba'i khyad par can|pā. kriyāviśeṣaṇam — {ma nor the tshom med byas nas//} {zhes bya ba 'di ni bya ba'i khyad par can yin no//} asaṃśayāviparyāsamiti \n kriyāviśeṣaṇametat ta.pa.56ka/563; dra. {bya ba'i khyad par/} bya ba'i 'khor lo|pā. kriyācakram — {de nas zla ba dgu pa len pa la bya ba'i 'khor lo'i sor mo nyi shu'i rtsa rnam par dag pas klu bcu dang rab gtum ma bcu spro bar bya ste} tato navame māse upādāne kriyācakre viṃśatyaṅgulikānāḍīviśuddhyā daśanāgadaśapracaṇḍā utsarjayet vi.pra.43kha/4.38. bya ba'i rgyud|pā. kriyātantram, vajrayānabhedaḥ — {da ni bya ba'i rgyud rnams gsungs pa} idānīṃ kriyātantrāṇyucyante vi.pra.140kha/3.78. bya ba'i sgra|kriyāśabdaḥ — {'dod rgyal ba'i sgra dag la ming gi khyad par can gyi don brjod pa ni kho bo zhes bya ba lta bu dang}… {bya ba'i sgra dag la bya bas te 'tshed pa zhes bya ba lta bu} yadṛcchāśabdeṣu nāmnā viśiṣṭo'rtha ucyate—ḍittha iti…kriyāśabdeṣu kriyayā pācaka iti ta.pa.4ka/452. bya ba'i ngo bo|pā. kriyārūpam, śāstrasya prayojanabhedaḥ — {bstan bcos kyi dgos pa de yang rnam pa gsum te/} {bya ba'i ngo bo dang bya ba'i 'bras bu dang bya ba'i 'bras bu'i 'bras bu'o//} tacca prayojanaṃ śāstrasya trividham — kriyārūpam, kriyāphalam, kriyāphalasya phalam ta.pa.139kha/10. bya ba'i mngon rtogs|= {bya ba'i mngon par rtogs pa/} bya ba'i mngon par rtogs pa|pā. kāryābhisamayaḥ, abhisamayabhedaḥ — {mngon par rtogs pa}…{rnam gsum}…{mthong ba'i mngon par rtogs pa} … {dmigs pa'i mngon par rtogs pa}…{bya ba'i mngon par rtogs pa} abhisamayaḥ…tridhā…darśanābhisamayaḥ…ālambanābhisamayaḥ…kāryābhisamayaḥ abhi.bhā.17ka/925; abhi.sphu.175kha/925. bya ba'i cho ga|1. kriyāvidhiḥ — {de phyir mkhas pas skye dgu rnams/} /{bye brag rtogs la mngon dgongs nas/} /{rnam bkra lam ldan tshig rnams kyi/} /{bya ba'i cho ga nges par sbyar //} ataḥ prajānāṃ vyutpattimabhisandhāya sūrayaḥ \n vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim \n\n kā.ā.318kha/1.9 2. upacāraḥ ma.vyu.4246 (67ka). bya ba'i mtha' can|pā. kṛdantaḥ — {gtan tshigs zhes bya ba yang skad kyi dbyings la hi no ste tu'o rkyen bya ba'i mtha' can gyi tshig} hetuśca nāma hinoterdhātostuśabde pratyaye kṛdantaṃ padam vā.nyā.345ka/94. bya ba'i dus|kāryakālaḥ — {bdag nyid chen po'i bya ba'i dus/} /{mi mnyam pa yang mnyam par 'gyur/} /{ring ba rnams kyang nye bar 'ong /} /{chu yang skam sa nyid du gyur//} viṣamaṃ samatāṃ yāti dūramāyāti cāntikam \n salilaṃ sthalatāmeti kāryakāle mahātmanām \n\n a.ka.58kha/6.61. bya ba'i rnal 'byor|pā. kriyāyogaḥ — {da ni sgyu 'phrul dra ba zhes pa la sogs pas bya ba'i rnal 'byor dang rnal 'byor gyi rgyud rnams rnam pa gsum dang drug gi dbye bas gsungs te} idānīṃ kriyāyogayogatantrāṇi triṣaṭprakārabhedenocyante—māyājālamityādinā vi.pra.241kha/2.52. bya ba'i phyir rtsod pa|kṛtyādhikaraṇam — {zhi ba thams cad ni bya ba'i phyir rtsod pa la 'jug go//} sarvaśamathānāṃ kṛtyādhikaraṇe'vatāraḥ vi.sū.92ka/110. bya ba'i 'bras bu|pā. kriyāphalam, śāstrasya prayojanabhedaḥ — {bstan bcos kyi dgos pa de yang rnam pa gsum te/} {bya ba'i ngo bo dang bya ba'i 'bras bu dang bya ba'i 'bras bu'i 'bras bu'o//} tacca prayojanaṃ śāstrasya trividham—kriyārūpam, kriyāphalam, kriyāphalasya phalam ta.pa.139kha/10. bya ba'i 'bras bu'i 'bras bu|pā. kriyāphalasya phalam, śāstrasya prayojanabhedaḥ — {bstan bcos kyi dgos pa de yang rnam pa gsum te/} {bya ba'i ngo bo dang bya ba'i 'bras bu dang bya ba'i 'bras bu'i 'bras bu'o//} tacca prayojanaṃ śāstrasya trividham—kriyārūpam, kriyāphalam, kriyāphalasya phalam ta.pa.139kha/10. bya ba'i mtshan ma|pā. kriyānimittam, śrutabhedaḥ — {thos pa ni rnam pa gsum ste/} {bya ba'i mtshan ma dang gzhan phebs par smra ba dang rang gi rjes su thos pa'o//} kriyānimittānāṃ parasaṃlāpasya svānuśrāvaṇasyeti trividhaṃ śrutam vi.sū.89ka/106. bya ba'i rigs pa|vi. karaṇīyaḥ — {las gang bya ba'i rigs pa yang dag par rdzogs pa'i sangs rgyas kyis bsngags pa} yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni da.bhū.207kha/25; kṛtyaḥ—{da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pa}…{bya ba'i rigs pa mi byed pa} etarhi sattvā yadbhūyasā'mātṛjñā apitṛjñāḥ…na kṛtyakarāḥ bo.bhū.134ka/173. bya ba'i lam|kriyāpathaḥ, karmapathaḥ — {dang po'i rnam rig rnam rig min/} /{so sor thar dang bya ba'i lam//} ādye vijñaptyavijñaptī prātimokṣakriyāpathaḥ \n\n abhi.ko.11kha/4.16. bya ba'i las|kṛtyakriyā — {nyon mongs sprin 'dra bya ba yi/} /{las ni rmi lam longs spyod bzhin//} kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat \n ra.vi.115ka/78. bya bar bya|kṛ. kāritavyaḥ — {ro mnyam slob ma'i spyod yul nyid/} /{de nyid la yang bya bar bya//} kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram \n he.ta.11kha/36. bya bar mi nus|vi. aśakyakriyaḥ — {de yang bya bar mi nus phyir/} /{de rang bzhin du rtag gnas pa//} sa cāśakyakriyo yasmāt tatsvarūpaṃ sadā sthitam \n\n ta.sa.16ka/183; ta.pa.86kha/625. bya bar 'os|= {bya bar 'os pa/} bya bar 'os pa|karaṇīyam — {bslab pa kun las btus par yang byang chub sems dpa' rnams kyi bya bar 'os pa bstan pa yin te} śikṣāsamuccaye'pi bodhisattvānāṃ karaṇīyamupadiṣṭam bo.pa.109kha/79. bya bar rigs pa|= {bya ba'i rigs pa/} bya bas 'tsho ba|māgadhaḥ — māgadhaḥ kṣatriyāviśoḥ a.ko.202ka/2.10.2; magadhyati rājānaṃ stautīti māgadhaḥ \n magadha stutau \n kṣatriyāyāṃ vaiśyājjātasya nāma a.vi.2.10.2. bya byed spangs pa|uparaktaḥ, rāhugrastacandraḥ sūryo vā — rāhugraste tvindau ca pūṣṇi ca \n sopaplavoparaktau dvau a.ko.1136kha/1.4.10; uparajyate uparaktaḥ a.vi.1. 4.10. bya bral|• saṃ. 1. = {mtshan mo} śarvarī, niśā — atha śarvarī \n niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā \n\n vibhāvarītamasvinyau rajanī yāminī tamī \n a.ko.136ka/1.4.4; śṛṇāti lokacakṣūṃṣīti śarvarī \n śṝ hiṃsāyām a.vi.1.4.4 2. niṣkriyatvam — {de la rtag pa dag ni mi 'khor te/} {bya ba dang bral ba'i phyir} tatra na nityāḥ saṃsaranti, niṣkriyatvāt pra.pa.94ka/123; \n\n• vi. nirvyāpāraḥ — {de phyir 'gro ba 'di/} /{de bzhin kho na bya bral ba'o//} tadvadevāto nirvyāpāramidaṃ jagat \n\n ta.sa.21ka/223. bya bral ba|= {bya bral/} bya ma|nā. śakunī, mahāmātarā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/} {tshangs pa ma dang}…{bya ma dang}… {skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…śakunī…skandā ceti ma.mū.106ka/14. bya ma chen mo|nā. mahāśakunī, mahāmātarā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/} {tshangs pa ma dang}… {bya ma chen mo dang}… {skem byed ma ste} ye'pi te mātarā mahāmātarā… tadyathā — brahmāṇī… mahāśakunī… skandā ceti ma.mū.106ka/14. bya ma rta|1. cāraḥ — {gangs can ngos na rgyal po de/} /{dben zhing dri bral bsam pa yis/} /{'khor ba las ni phyir phyogs gnas/} /{bdag gis bya ma rta las thos//} cārebhyaḥ śrutamasmābhiḥ sa rājā himavattaṭe \n sthitaḥ saṃsāravaimukhyavivekavimalāśayaḥ \n\n a.ka.29kha/3.122; praṇidhiḥ — {nyi 'og gi rgyal po 'ga' zhig gis bya ma rta btang bar gor ma bkum mo//} kasyāpi pratyarthino rājño nipuṇaḥ praṇidhiprayogaḥ jā.mā.129kha/150; avacarakaḥ ma.vyu.3807 (63ka) 2. bhaliḥ — {chom rkun de dag gis kyang bya ma rta btsugs te bsdad pa dang} te ca corā bhaliṃ datvā'vasthitāḥ vi.va.128ka/2.104. bya ma bum|karakaḥ — {sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril pa spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89; karakinī — {bum pa dang bum bu dang}…{bya ma bum pa dang chol zangs dang rdo ba dang skyang nul gyi bar dang sgo gtan dang sha'i dum bu dag go//} ghaṭaghaṭikā…karakinīkaṭhillakaśilālepāntarārgaṭamāṃsapeśiṣu vi.sū.19ka/22; bhṛṅgāraḥ—{gser gyi bya ma bum blangs te bcom ldan 'das kyi spyan sngar gsol ba gdab pa'i phyir 'khod nas 'di skad ces gsol to//} sauvarṇaṃ bhṛṅgāraṃ gṛhītvā bhagavataḥ purataḥ sthitvā yācamāna evaṃ cāha vi.va.121kha/1.10; \n\n• pā. kalaśam, hastamudrāviśeṣaḥ—{'khar gsil de nyid cung zad tsam/} /{legs par rab tu btud pa ni/} /{mthe bo gnyis la rnam par sbyar/} /{de 'dir bya ma bum du brjod//} tadeva khakharīṣadavanāmyaṃ tu śobhanam \n kuryādaṅguṣṭhavinyastaṃ kalaśaṃ tadihocyate \n\n ma.mū.251kha/286; ma.mū.246ka/277. bya ma byi|vāgvaliḥ — {mkha' lding gdong ma'i mig sngon dang 'ug gdong ma'i bya ma byi ste zur du'o//} garuḍāsyāyā nīlākṣaḥ, ulūkāsyāyā vāgvaliriti koṇe vi.pra.44ka/4.41. bya mi dgos|kṛ. na kartavyam — {de ltar na 'o na ni sangs rgyas kyis gsungs pa kha bskang bar bya dgos par 'gyur ro zhe na/} {bya mi dgos te} evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate? na kartavyam abhi.bhā.29kha/980. bya mi bya mi shes pa|vi. ūhāpohavirahitaḥ — {drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa mdzod cig} kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; a.śa.114ka/104. bya min|= {bya ba min pa/} bya min byed pa|vi. akāryakārī — {bya min byed pa 'di la ni/} /{shing ni bcad par rnam brtags yod //} vṛkṣacchedavikalpo'sti na cā (?nanva)syākāryakāriṇaḥ \n a.ka.76ka/62.25. bya med|= {bya ba med pa/} bya rmyang ba|jṛmbhikā — {bya rmyang ba dang lus gcu ba dang le los nyams pas gnas par mi bya ste} na tu jṛmbhikāṃ gātramoṭanaṃ kurvannālasyopahitaścireṇa bo.pa.105kha/75; vijṛmbhikā — {chos lnga ste/} {rmya ba dang mi dga' ba dang bya rmyang dang kha zas kyi drod mi zin pa dang sems zhum pa nyid do//} pañca dharmāḥ—tandrā, aratiḥ, vijṛmbhikā, bhakte'samatā, cetaso līnatvamiti abhi.bhā.253ka/852. bya rmyang byed|vi. vijṛmbhamāṇaḥ — {kha cig ni lag pa rkyang te bya rmyang byed cing mchan khung ston pa dang} kāścid bāhūnutkṣipya vijṛmbhamāṇān kakṣān darśayanti sma la.vi.156kha/233. bya rmyangs|= {bya rmyang /} bya tshang|dvijālayaḥ — {shAl ma li yi shing la bya tshang dag/} /{bcas pa'i nang na bya phrug ma tshar ba//} ajātapakṣadvijapotasaṅkulā dvijālayāḥ śālmalipādapāśrayāḥ \n jā.mā.67kha/78; nīḍam — kulāyo nīḍamastriyām a. ko.169ka/2.5.37; nīyate tṛṇādikamatreti nīḍam \n nīñ prāpaṇe a.vi.2.5.37. bya tshig|kriyāpadam — {gal te byed pa nges yin na/} /{bya tshig la 'di dbang bral 'gyur/} /{rang gi bya bsgrub mi nus pa/} /{gzhan gyi ltos byar mi 'gyur ro//} kartā yadyupamānaṃ syānnyagbhūto'sau kriyāpade \n svakriyāsādhanavyagre nālamanyadvyapekṣitum \n\n kā.ā.329kha/2.227. bya lbang|= {bya bang /} bya 'ug pa|aulūkapakṣitvam — {rnams su ma byas pa dang gso ma ni mi rung ngo /} /{skra las byas pa dang gcer bu pa dang bya 'ug pa yang dag par len pa yang ngo //} (?) nātantotabhāṅgeyam \n keśamayanāgnyaulūkapakṣitvasamādānam vi.sū.67kha/84. bya ra ba|1. = {so pa} adṛśyapuruṣaḥ, guptacaraḥ — {rgyal po zas gtsang mas bya ra ba dag bkod nas} rājā'pi śuddhodano'dṛśyapuruṣān sthāpayati sma la.vi.73kha/99 2. = {mel tshe pa} paridhisthaḥ, senāpratyantarakṣī — paridhisthaḥ paricaraḥ a.ko.189kha/2.8.62; paridho senāpratyante tiṣṭhatīti paridhisthaḥ \n ṣṭhā gatinivṛttau a.vi.2.8.62 3. = {gru 'go pa} niyāmakaḥ, potavāhaḥ—niyāmakāḥ potavāhāḥ a.ko.147kha/1.12.12; niyacchanti potaṃ niyāmakāḥ \n yama uparame a.vi.1.12.12. bya ra bar bkod pa'i mi|guhyapuruṣaḥ, guptacaraḥ — {de nas bya ra bar bkod pa'i mi de dag rgyal po zas gtsang ma'i drung du song nas lo rgyus de dag smos te} tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito'bhūt la.vi.73kha/100. bya rog|1. kākaḥ — {tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de//} na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27; vāyasaḥ — {rkang 'thung 'di dag g}.{yo ba'i bya rog chags pa'i lci bas skyugs cing brgyal ba dang /} /{rnam par gyur cing rnags pa'i ro yi dri ngas nges par sgra ngan sgrogs pa bzhin//} ete dṛṣṭaniṣaktavāyasaśakṛnniṣṭhīvinaḥ pādapā mūrcchantīva vipākapūyakuṇapāghrāṇena niṣkūṇitāḥ \n a.ka.217kha/24.110; kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ \n dhvāṅkṣātmaghoṣaparabhṛdbalibhugvāyasā api \n\n a.ko.167kha/2.5.20; vaya eva vāyasaḥ a.vi.2.5. 20; dhvāṃkṣaḥ — {bya rog ltar}…/{ngo tsha med pa legs par 'tsho//} sujīvitamahrīkeṇa dhvāṃkṣeṇa jā.mā.89kha/102; balibhuk — {bya rog gi so rnam par nges byed la sogs pa bzhin} balibhugdaśanaviniścayādikam vā.ṭī.51ka/3; sūcakaḥ—{sU tsa ka ni ngan pa dang /} /{bya rog khab dang khyi dang rtogs//} śrī.ko.169kha 2. droṇaḥ — {de tshe bya rog dmod pa ni/} /{rdo rje lhung ba lta bu yis/} /{de yi lag pa sdig pa yis/} /{rkang 'thung yal 'dab yongs su lhung //} tatkṣaṇe droṇaśāpena vajreṇeva nipātinā \n karau paricyutau tasya pāpapādapapallavau \n\n a.ka.258kha/30.45; droṇakākaḥ ma.vyu.4897 (75ka). bya rog rkang|kākapādakam — {de gnas par bya ba'i phyir mdo mdor bya rog rkang bya'o//} sthānāyāsyāntarāntare kākapādake dānam vi.sū.7kha/8. bya rog skrod|kākoḍḍāyanam — {ma lon pa bya rog skrod mi nus pa dang /} {nus pa lo mdun ma lon pa rab tu 'byung bar mi bya'o//} nonamasamarthaṃ kākoḍḍāyane samarthaṃ vā saptavarṣaṃ pravrājayeyuḥ vi.sū.4ka/3. bya rog gi mchu lta bu|vi. kākacañcukākāraḥ — {de bcang bar bya'o/} /{bya rog gi mchu lta bu'am bya gag gi gshog pa lta bur ro//} dhārayedenam \n kākacañcukākāraṃ kukkuṭapakṣakākāraṃ vā vi.sū.69kha/86. bya rog gi mjug sgro|kākapiccham — {nag po la ni bsad pa la mi rus dang bskrad pa la bya rog gi mjug sgro dang} kṛṣṇāyāṃ mānuṣāsthi māraṇe, kākapicchānyuccāṭane vi.pra.95kha/3.8. bya rog gi mjug ma|kākapiccham — {dbye ba dang bskrad pa la bya rog gi mjug ma lnga brgya'o//} vidveṣoccāṭane kākapicchāni pañcaśatāni vi.pra.97kha/3.14. bya rog gi mtho gang|kākavitastiḥ — {de'i che tshad ni sor bzhi'o/} /{bya rog gi mtho gang yang ngo //} paryanto'sya prakarṣe catvāryaṅgulāni, kākavitastirvā vi.sū.69ka/86. bya rog gi gdong can|vi. kākamukhaḥ — {mer tsI las grub pa skyes bu'am ci bya rog gi gdong can} agnau kimpuruṣaḥ kākamukhaḥ cīniṣpannaḥ vi.pra.105ka/2.23. bya rog gi so brtag pa|kākadantaparīkṣā — {gang dgos pa dang bral ba'am don med pa de ni brtsam par bya ba ma yin te/} {dper na bya rog gi so brtag pa dang smyon pa la sogs pa'i tshig bzhin no//} yatprayojanarahitamanarthakaṃ vā tannārabdhavyam, yathā kākadantaparīkṣonmattādivākyam ta.pa.137kha/7. bya rog dgra|= {'ug pa} vāyasāratiḥ, ulūkaḥ śrī.ko.42kha \n bya rog ta la|= {bya rog dang ta la/} bya rog dang ta la|kākatālīyaḥ — {log pa'i shes pa las bya rog dang ta la tsam du yang don 'grub pa med de} mithyājñānāddhi kākatālīyā'pi nāstyarthasiddhiḥ nyā.ṭī.39ka/31. bya rog dang ta la ltar|kākatālīyaḥ — {srin bu'i rjes ni yi ge bzhin/} /{gang yang thob bya thob pa na/} /{bya rog ta la ltar brjod pas/} /{skye bo de yis byin par sems//} prāptavyaṃ prāpya yadi vā ghuṇākṣarapadopamam \n kākatālīyasaṃvādāt taddattaṃ manyate janaḥ \n\n a.ka.75ka/62.15. bya rog dang ta la bzhin|kākatālīyaḥ — {'di ltar yul gzhan na sa'i khyad par med na med pa yin gyi ma bag mar len pa med pas} ({ma} ){yin no zhes bya ba ni bya rog dang ta la bzhin du yin no//} tathā hi mṛdviśeṣābhāvād deśāntare tasyābhāvaḥ, na tu mātṛvivāhābhāvāditi kākatālīyaḥ vā.ṭī.63kha/17. bya rog dang ta la'i tshul|kākatālīyanyāyaḥ — {me 'di ldog pa nas kyang du ba 'di ldog pa yin pa zhes bya ba 'dod rgyal ba'i 'brel ba yin te/} {bya rog dang ta la'i tshul bzhin no zhes bya ba'i don to//} etasyāgnernivṛttau dhūmanivṛttiryeyaṃ dhūmasya sā yadṛcchāsaṃvādaḥ \n kākatālīyanyāyenetyarthaḥ vā.ṭī.63ka/17; {bya rog dang ta la'i tshul du nges par grub pa'i phyir} kākatālīyanyāyena niyamasambhavāt pra.a.152ka/499. bya rog gdong ma|nā. kākāsyā, pracaṇḍā — {de bzhin du mer bya rog gdong ma dang bden bral du bya rgod gdong ma dang} evaṃ kākāsyā'gnau, gṛdhrāsyā rnaiṛtye vi.pra.43kha/4.39. bya rog tshang|vartarūkaḥ, kākanīḍaḥ śrī.ko.171ka \n bya rog tshogs pa|kākam, kākasamūhaḥ — {kA kaM bya rog tshogs pa dang /} /g.{yo ba 'ching bar byed pa la'ang //} śrī. ko.164ka \n bya rog shing|kākā, vṛkṣaviśeṣaḥ — {kA kA bya rog byin pa dang /} /{bya rog gral dang bya rog shing //} \nśrī.ko.164ka \n bya rog gshog|= {gtsug phud can} kākapakṣaḥ, śikhaṇḍakaḥ — kākapakṣaḥ śikhaṇḍakaḥ a.ko.177ka/2.6.96; kārṣṇyacāñcalyābhyāṃ kākapakṣasāmyāt kākapakṣaḥ a.vi.2.6.96. bya rog u dum ba ri ka|kākodumbarikā — niculo hijjalo'mbujaḥ \n kākodumbarikā phalgurmalapūrjaghanephalā \n\n a.ko.158kha/2.4.61; kākapriyā ca sā udumbarakalpā ca kākodumbarikā a.vi.2.4.61. bya shor ba|= {bya gshor ba/} bya gshor ba|śākunikaḥ, pakṣyākheṭakaḥ — {de nas rgyal po des bya gshor ba'i mi bya gshor ba'i las la mkhas par grags shing grub pa zhig btsal nas} atha sa rājā śākunikakarmaṇi prasiddhaprakāśanaipuṇaṃ śākunikagaṇe samanviṣya jā.mā.120kha/139; jīvāntakaḥ śākunikaḥ a.ko.203ka/2.10.14; śakunān pakṣiṇo hantīti śākunikaḥ a.vi.2.10.14. bya sla|= {bya sla ba/} bya sla ba|• vi. sukaraḥ — {sbyin pa ni 'jug sla ba'i phyir dang bya sla ba'i phyir rags la} audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca sū.vyā.198ka/99; {de la rab dgas smras pa lha/} /{rgyud mang la ni glu dbyangs rgyun/} /{bdag gis rab tu sbyar ba 'di/} /{phyi nas bya ba sla mi 'gyur//} taṃ supriyo'vadad deva vīṇāyāṃ gītisāraṇā \n yojiteyaṃ mayā paścātsukarā na bhaviṣyati \n\n a.ka.182ka/80. 14; \n\n• saṃ. saukaryam — {bya sla bas ches lhag par gang 'gyur ba de la thob par byed pa zhes brjod de} saukaryādadhikataraṃ yadbhavati tadutplāvanamucyate bo.pa.46kha/6. byA ka ra Na|vyākaraṇam, śāstra/vedāṅgaviśeṣaḥ — {byA ka ra Na'i sgra shes pas/} /{legs sbyar ma sbyar sgra dag la/} /{blo ni phul du byung gyur kyang /} /{rgyu skar tshes grangs gza' shes min/} jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ \n prakṛṣyate na nakṣatratithigrahaṇanirṇaye \n\n ta.sa.115ka/999; {yan lag ni rig byed kyi yan lag drug ste/} {bslab pa dang rtogs pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o//} aṅgāni vedānāṃ ṣaṭ—śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994. byang|• vi. uttaraḥ — {byang du ma yin}…{phyogs mtshams su 'ang ma lta bar song zhig} mā uttareṇa… mā ca anuvidiśamavalokayan gāḥ a.sā.422kha/238; \n\n• saṃ. uttarā, uttarā dik mi.ko.17ka; udīcī mi.ko.17ka; \n\n• = {byang ba/} byang gi sgra mi snyan|nā. uttarakuruḥ, dvīpaḥ — {de 'og ba glang spyod gling dang /} /{de nas byang gi sgra mi snyan/} /{lhun po yi ni ngos rnams kyang /} /{nyams med bstan nas bsrungs par gyur//} godānīyaṃ tato dvīpamathottarakurūnapi \n pārśvāni sa sumerośca śaśāsāhataśāsanaḥ \n\n a.ka.41ka/4.50; vi.pra.183kha/1.20. byang gi sgra mi snyan pa|uttarakauravaḥ, uttarakurunivāsī — {byang gi sgra mi snyan pa rnams ni dbang po rtul ba'i phyir ro//} uttarakauravāṇāṃ mṛdvindriyatvāt abhi.sphu.171kha/916; uttarakauravakaḥ — {mi ma yin pa'i 'gro ba pa dang byang gi sgra mi snyan pa gnyis ni sdom pa'i zhing nyid ma yin no//} nāmanuṣyagatikottarakauravakayoḥ saṃvarasya kṣetratvam vi.sū.11kha/12. byang gi phyogs|= {byang phyogs/} byang grol|pā. = {thar pa} apavargaḥ — {mtho ris dang byang grol thob par bya ba'i don du 'bad pa 'bras bu med par 'gyur te} svargāpavargaprāptyartho yatno viphalaḥ syāt ta.pa.88ka/628. byang bgrod|pā. uttarāyaṇam — {byang gi lam du yang byang bgrod la gnas pa'i nyi ma lho bgrod kyi dang po'i nyin zhag gi bar du'o//} uttare mārge uttarāyaṇasthaḥ sūryo dakṣiṇāyanādidinaṃ yāvat vi.pra.192kha/1.58. byang sgra mi snyan|= {byang gi sgra mi snyan/} byang chub|• saṃ. bodhiḥ, bodhivṛkṣaḥ — {byang chub dang pa ta la'i lo ma'am lag mthil gyi rnam pa lta bu'o//} bodhivaṭapatrasya pāṇitalakasya vā vi.sū.7ka/7; \n\n• pā. bodhiḥ 1. buddhatvam — {byang chub kyi spyod pas ci zhig bya ste/} {byang chub pa'i ched ni sangs rgyas kyi ched du spyod pa ste/} {lag pa dang rkang pa dang mgo bo la sogs pa sbyin pa sngon du 'gro ba'i sdug bsngal du ma'i mtshan nyid} kiṃ bodhicaryayā? bodhaye buddhatvāya caryā karacaraṇaśiraḥpradānādyanekaduṣkaraśatalakṣaṇā bo.pa.201ka/185 2. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{byang chub dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…bodhi…adhamaśceti ma.mū.105ka/14; \n\n\n• nā. bodhiḥ, hastī — {glang po'i rgyal po byang chub ces bya ba} bodhirnāma nāgarājaḥ la.vi.11ka/12. byang chub bar|ābodhiḥ — {ston dang bse ru byang chub bar/} /{bsam gtan mtha' rten gcig la kun//} ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ \n abhi.bhā. 15kha/920. byang chub kyi snying po|= {byang chub snying po/} byang chub kyi snying por gshegs pa|pā. bodhimaṇḍopasaṃkramaṇam, buddhakṛtyam — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de}…{byang chub kyi snying por gshegs pa dang} tuṣitabhavanavāsādiṃ kṛtvā…bodhimaṇḍopasaṃkramaṇam śi.sa.160ka/153. byang chub kyi stobs|pā. bodhibalam, bodhisattvasya balaviśeṣaḥ ma.vyu.768 (17kha). byang chub kyi dpal|nā. bodhiketuḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {byang chub kyi dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… bodhiketunā ca ga.vyū.276ka/3. byang chub kyi spyod pa|= {byang chub spyod pa/} byang chub kyi phyogs|bodhipakṣaḥ — {byang chub phyogs rnams ci las 'byung //} bodhipakṣā bhavetkutaḥ la.a.65ka/11; bo.a.6ka/3.3. byang chub kyi phyogs kyi chos|pā. bodhipakṣyadharmaḥ — {byang chub kyi phyogs kyi chos thams cad gong nas gong du rnam par sgom pas bsam pa rnam par dag pa mnyam pa nyid dang} sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca da.bhū.212ka/27; bodhipākṣikadharmaḥ — {de ltar byang chub kyi phyogs kyi chos sum cu rtsa bdun gyis rnam par sbyangs pa'i gnas la sogs pa ni chos kyi sku'i mtshan nyid du 'gyur te} evaṃ saptatriṃśadbodhipākṣikadharmairviśodhitaṃ pīṭhādikaṃ dharmakāyalakṣaṇaṃ bhavati vi.pra.172ka/3.167. byang chub kyi phyogs kyi chos thams cad gong nas gong du rnam par sgom pas bsam pa rnam par dag pa mnyam pa nyid|pā. sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//}…{byang chub kyi phyogs kyi chos thams cad gong nas gong du rnam par sgom pas bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśuddhisamatābhiravatarati…sarvabodhipakṣyadharmottarottara…vibhāvanaviśuddhyāśayasamatayā ca da.bhū.212ka/27. byang chub kyi phyogs dang mthun pa|vi. bodhipakṣaḥ — {byang chub kyi phyogs dang mthun pa du zhig ni zag pa dang bcas pa dag yin} kati bodhipakṣā dharmāḥ sāsravā iti abhi.bhā.40ka/1023; bodhipakṣyaḥ — {byang chub kyi phyogs dang mthun pa thams cad ni rdzas su bcu ste} daśa dravyāṇi sarve bodhipakṣyāḥ abhi.bhā.38kha/1016; bodhipākṣikaḥ — {phung po dang}…{byang chub kyi phyogs dang mthun pa dang}…{nyon mongs pa med pa la sogs pa'i gtam} skandha…bodhipākṣika…araṇādīnāṃ kathā abhi.bhā.38kha/72. byang chub kyi phyogs dang mthun pa'i chos|pā. bodhipakṣyadharmāḥ — {mtshan ma med pa la gnas pa la rtsol ba dang bcas pa 'di ni}…{skad cig re re la byang chub kyi phyogs dang mthun pa'i chos thams cad yang dag par 'grub par byed pa dang} ayaṃ sābhogo nirnimitto vihāraḥ…pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca bo.bhū.181ka/238; {de de ltar sems shing 'jal la nye bar rtog pa na/} {byang chub kyi phyogs dang mthun pa'i chos sum cu rtsa bdun mngon du gyur te} tasyaivaṃ cintayatastulayata upaparīkṣamāṇasya saptatriṃśadbodhipakṣyadharmā abhimukhībhūtāḥ a.śa.64kha/56. byang chub kyi phyogs dang mthun pa'i spyod pa|pā. bodhipakṣyacaryā, bodhisattvacaryāviśeṣaḥ — {mdor bsdu na byang chub sems dpa' rnams kyi spyod pa bzhi}…{pha rol tu phyin pa'i spyod pa dang byang chub kyi phyogs dang mthun pa'i spyod pa dang mngon par shes pa'i spyod pa dang sems can yongs su smin par bya ba'i spyod pa'o//} bodhisattvānāṃ samāsataścatasraścaryāḥ… pāramitācaryā, bodhipakṣyacaryā, (abhijñācaryā,) sattvaparipākacaryā ca bo.bhū. 191ka/256; bodhipakṣacaryā — {byang chub kyi phyogs dang mthun pa'i spyod pa ni nyan thos dang rang sangs rgyas kyi theg pa la mos pa rnams kyi phyir ro//} bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām sū.vyā.256ka/175. byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas pa|pā. bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraḥ — {de la byang chub sems dpa'i byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na} tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219. byang chub kyi bar chad byed pa'i chos|pā. bodheḥ paripanthakarāḥ dharmāḥ — {yul 'khor skyong gang zag de lta bu de dag la byang chub kyi bar chad byed pa'i chos brgyad yod par smra ste} teṣāṃ punā rāṣṭrapāla tathārūpāṇāṃ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi rā.pa.242kha/141. byang chub kyi tshogs|pā. bodhisambhāraḥ — {byang chub kyi tshogs de yang rnam pa gnyis te byang chub dang nye ba dang ring ba'o//} sa punarbodhisambhāro dvividhaḥ—bodherdūraścāsannaśca bo.bhū.194ka/260. byang chub kyi tshogs rnam pa gnyis|bodhisambhāro dvividhaḥ — 1. {byang chub dang nye ba} bodherāsannaḥ, 2. {byang chub dang ring ba} bodherdūraḥ bo.bhū.194ka/260. byang chub kyi yan lag|pā. bodhyaṅgam — {yang dag par spong ba dang rdzu 'phrul gyi rkang pa dang dbang po dang stobs dang byang chub kyi yan lag dang lam la gnas par mi bya'o//} iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti, iti hi mārgāṅgānīti na sthātavyam a.sā.31ka/18; ma.vyu.988 (22ka). byang chub kyi yan lag gi gnas ma|nā. bodhyaṅgavāsinī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{byang chub kyi yan lag gi gnas ma dang} …{zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…(bodhyaṅgavāsinī)…candrāvatī ceti ma.mū.96ka/7. byang chub kyi yan lag dang mthun pa|vi. bodhyaṅgānukūlaḥ — {gal te byang chub kyi yan lag dang mthun pa'i phyir ro zhe na} iṣṭe bodhyaṅgānukūlatvāditi cet abhi.bhā. 70kha/1145. byang chub kyi yan lag bdun gyi me tog gis phyug pa|vi. saptabodhyaṅgakusumāḍhyaḥ, buddhasya — {sangs rgyas bcom ldan 'das}…{byang chub kyi yan lag bdun gyi me tog gis phyug pa} buddhānāṃ bhagavatāṃ… saptabodhyaṅgakusumāḍhyānām a.śa.10ka/8. byang chub kyi yan lag bdun gyi rin po che dang ldan pa|vi. saptabodhyaṅgaratnasamanvāgataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{byang chub kyi yan lag bdun gyi rin po che dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…saptabodhyaṅgaratnasamanvāgata ityucyate la.vi.205kha/308. byang chub kyi yan lag yod pa|pā. bodhyaṅgavatī, samādhiviśeṣaḥ — {byang chub kyi yan lag yod pa zhes bya ba'i ting nge 'dzin} bodhyaṅgavatī nāma samādhiḥ ma.vyu.586 (14ka). byang chub kyi lam|= {byang chub lam/} byang chub kyi lam sna tshogs bsags pa|vi. vividhabodhimārgopacitaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}… {byang chub kyi lam sna tshogs bsags pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…vividhabodhimārgopacitāya kā.vyū.205kha/263. byang chub kyi shing|= {byang chub shing /} byang chub kyi sa bon|= {byang chub sa bon/} byang chub kyi sems|= {byang chub sems/} byang chub kyi sems kyi gter|pā. bodhicittanidhānam, mahānidhānabhedaḥ — {gter chen po brgyad}…{byang chub kyi sems kyi gter dang}…{sgrub pa'i gter} aṣṭau mahānidhānāni… bodhicittanidhānam… pratipattinidhānam la.vi.214kha/317; bodhicittanidhiḥ mi.ko.119ka \n byang chub kyi sems kyi thig le|pā. bodhicittabinduḥ — {thar pa ni 'dir byang chub kyi sems kyi thig le rnams 'pho ba'i skad cig ste} mokṣo'tra bodhicittabindūnāṃ cyutikṣaṇaḥ vi.pra.56kha/4.99. byang chub kyi sems kyi thig le rjogs pa|pā. bodhicittabinduniṣpattiḥ — {byang chub kyi sems kyi thig le rdzogs pa ni thig le'i rnal 'byor ro//} bodhicittabinduniṣpattirbinduyogaḥ vi.pra.62ka/4.110. byang chub kyi sems kyi yan lag yongs su 'grub par 'gyur ba 'byung ba'i snying po|pā. bodhicittāṅgapariniṣpattisambhavagarbham, dvitīyaṃ bodhisattvajanma—{byang chub kyi sems kyi yan lag yongs su 'grub par 'gyur ba 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba gnyis pa'o//} bodhicittāṅgapariniṣpattisambhavagarbhaṃ nāma dvitīyaṃ bodhisattvajanma ga.vyū.202kha/285. byang chub kyi sems bskyed pa|bodhicittotpādanam — {de bzhin gshegs pa rnams mchod pa dang}…{byang chub kyi sems bskyed pa dang lam la rten pa byas te} tathāgatānāṃ pūjāṃ…bodhicittotpādanaṃ mārgāśrayaṇaṃ kṛtvā vi.pra.109ka/3.35; dra. {byang chub tu sems bskyed pa/} byang chub kyi sems rdo rje|bodhicittavajraḥ — {so skyes pa de nas ji srid so rab tu lhung bar 'gyur ba de srid ni rgyal ba byang chub kyi sems rdo rje'i longs spyod rdzogs pa'i sku ste} tato dantotthānād yāvad dantaprapāto bhavati tāvat sambhogakāyo jinasya bodhicittavajrasya vi.pra.226kha/2.14. byang chub kyi sems rdo rje 'dzin pa|bodhicittavajradharaḥ — {'dir nya'i dngos po la byang chub kyi sems rdo rje 'dzin pa khyab 'jug ni nya yi rnam par 'gyur te} iha mātsye bhāve matsyākāro bhavati bodhicittavajro viṣṇuḥ vi.pra.224kha/2.7. byang chub kyi sems 'pho ba|bodhicittacyavanam—{rdo rje ste ye shes kyi khams la byang chub kyi sems 'pho ba'i mthar bde ba'i skad cig gi bdag nyid kyi ye shes grub bo//} kuliśe jñānadhātau jñānaṃ siddhaṃ bodhicittacyavanānte sukhakṣaṇātmakam vi.pra.229ka/2.21. byang chub kyi sems 'bab pa|vi. bodhicittāvahā, sahajavāhinī — {rtsa rnams ni sum cu rtsa gnyis te/} {byang chub kyi sems sum cu rtsa gnyis 'bab pa bde ba chen po'i gnas su 'dzag pa'o//} dvātriṃśannāḍyaḥ \n dvātriṃśadbodhicittāvahā mahāsukhasthāne sravante he.ta.2kha/4. byang chub kyi sems mi brjed pa|pā. bodhicittāsampramoṣaḥ, samādhiviśeṣaḥ — {byang chub sems dpa' las dang po pa des de nyid du byang chub kyi sems mi brjed pa zhes bya ba'i ting nge 'dzin 'thob bo//} sa ādikarmiko bodhisattvastatraiva bodhicittāsampramoṣaṃ nāma samādhiṃ pratilabhate śi.sa.42kha/40; ma.vyu.2351 (45kha). byang chub kyi sems la mngon par zhen pa|vi. bodhicittābhiniviṣṭaḥ — {gang dag byang chub kyi phyir sems bskyed pa de dag ni byang chub kyi sems la mngon par zhen pa} ({'i byang chub sems dpa'} ){zhes bya'o//} ye bodhāya cittamutpādayiṣyanti, te bodhicittābhiniviṣṭā bodhisattvā ityucyante sa.pra.31ka/10. byang chub kyi sems sems can la lta ba|bodhicittasattvāpekṣā — {byang chub kyi sems sems can la lta ba ma tshang ba med pa} na bodhicittasattvāpekṣāvikalā śi.sa.150kha/145. byang chub che|= {byang chub chen po/} byang chub chen po|pā. mahābodhiḥ — {pad ma chen po'i rigs dag pa/} /{byang chub chen po 'byung ba la/} /{phyi dang gsang ba theg pa gsum/} /{dam chos so sor gzung bar bgyi//} saddharmaṃ pratigṛhṇāmi bāhyaṃ guhyaṃ triyānikam \n mahāpadmakule śuddhe mahābodhisamudbhave \n\n sa.du.104ka/146; {'pho dang lhums 'jug}…{byang chub che brnyes} cyutiṃ garbhākrāntiṃ…mahābodhiprāptim ra.vi.125kha/107. byang chub mchog|agrabodhiḥ — {byang chub mchog 'di yongs su tshol ba na/} /{bskal pa mang por ngas ni lus btang ste//} bahūni kalpāni mayā''tmā tyaktaḥ paryeṣayetā imamagrabodhim \n su.pra.57kha/114; paramā bodhiḥ — {nges par 'byin pa sa bcu ste/} /{tshogs gnyis dag ni de yi rgyu/} /{de 'bras byang chub mchog yin te//} bhūmayo daśa niryāṇaṃ taddhetu sambhṛtidvayam \n tatphalaṃ paramā bodhiḥ ra.vi.122ka/99; varabodhiḥ — {'gro ba thams cad byang chub mchog reg shog//} sarvajagatspṛśatāṃ varabodhim rā.pa.229ka/121. byang chub mchog gi phyag rgya|pā. bodhyagrīmudrā — {'di ni rnam par snang mdzad kyi byang chub mchog gi phyag rgya ste 'di ni gsal bar snying khar son pa'o//} iyaṃ bodhyagrīmudrā vairocanasya sphuṭahṛdayagatā vi.pra.174ka/3.172. byang chub 'jug pa|pā. bodhiprasthānam, bodhicittabhedaḥ — {byang chub sems de mdor bsdus na/} /{rnam pa gnyis su shes bya ste/} /{byang chub smon pa'i sems dang ni/} /{byang chub 'jug pa nyid yin no//} bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ \n bodhipraṇidhicittaṃ ca bodhiprasthānameva ca \n\n bo.a.2kha/1.15. byang chub 'jug pa'i sems|pā. bodhiprasthānacittam, bodhicittabhedaḥ — {byang chub smon pa'i sems zhes pa ni gcig yin la/} {byang chub 'jug pa zhes pa ni gnyis pa'o//} bodhipraṇidhicittamityekam, bodhiprasthānamiti dvitīyam bo.pa.51ka/11; dra. {byang chub tu chas pa'i sems/} byang chub snying po|• pā. bodhimaṇḍaḥ — {byang chub snying por mchis kyi bar/} /{sangs rgyas rnams la skyabs su mchi//} buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇḍataḥ \n bo.a.5ka/2.26; {kau shi ka 'di lta ste dper na gang dag byang chub kyi snying po na 'dug pa dang} punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā a.sā.49ka/28; \n\n• nā. bodhimaṇḍaḥ, sthānam mi.ko.138kha \n byang chub tu bsngo ba|pā. bodhipariṇāmanā, skandhabhedaḥ— {phung po gsum pa ste/} {phung po gsum po rnams ni sdig pa bshags pa dang bsod nams la rjes su yi rang ba dang byang chub tu bsngo ba rnams kyis mdor bsdus pa} triskandhaḥ trayāṇāṃ skandhānāṃ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṃ samāhāraḥ bo.pa.105kha/75. byang chub tu chas pa'i sems|pā. bodhiprasthānacittam, bodhicittabhedaḥ—{byang chub kyi sems de ni rnam pa gnyis te/} {byang chub tu smon pa'i sems dang byang chub tu chas pa'i sems so//} tacca bodhicittaṃ dvividham—bodhipraṇidhicittaṃ ca bodhiprasthānacittaṃ ca śi.sa.7ka/8; dra. {byang chub 'jug pa'i sems/} byang chub tu smon pa'i sems|= {byang chub smon pa'i sems/} byang chub tu smon lam goms pa dge ba'i rtsa ba la rmongs pa|vi. bodhipraṇidhānābhyastakuśalamūlasammūḍhaḥ — {bcom ldan 'das dgra bcom pa'i sgra 'di gang dang sbyar}…{de ste byang chub tu smon lam goms pa dge ba'i rtsa ba la rmongs pa'am} tatkatamasyāyaṃ bhagavannarhacchabdo nipātyate… uta bodhipraṇidhānābhyastakuśalamūlasammūḍhasya la.a.103ka/49. byang chub tu sems bskyed pa|pā. bodhicittotpādaḥ — {de na rtsa ba gsum dran par bya ste/} {byang chub tu sems bskyed pa dang bsam pa rnam par dag pa dang bdag tu 'dzin pa dang bdag gir 'dzin pa yongs su spong ba'o//} tatra trīṇi mūlāni smaret, bodhicittotpādaḥ āśayaviśuddhiḥ, ahaṅkāramamakāraparityāgaḥ kartavyaḥ vi.pra.31kha/4.5; bodhicittotpādanam — {bla na med pa'i mchod pa dang}…{byang chub tu sems bskyed pa dang lam brten pa dang stong pa nyid la dmigs pa la sogs pa'i ngo bo nyid kyis gnas pa dang} anuttarapūjā…bodhicittotpādanamārgāśrayaṇaśūnyatālambanādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14. byang chub thugs|= {byang chub sems} bodhicittam — {ji ltar sngon gyi bde gshegs kyis/} /{byang chub thugs ni bskyed pa dang //} yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ \n bo.a.7kha/3.22. byang chub 'thob par byed pa|vi. bodhikarakaḥ — {bcom ldan 'das kyis byang chub 'thob par byed pa'i chos rnams la yang dag par btsud do//} samyaksaṃbuddho bodhikarakairdharmaiḥ samādāpayati a.śa.40ka/35. byang chub dang nye ba|vi. bodhyāsannaḥ — {byang chub dang nye ba'i phyir bsgom pa'i lam dag la ni byang chub kyi yan lag rnams so//} bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni abhi.bhā.39kha/1021. byang chub dam pa|pā. bodhimaṇḍaḥ — {byang chub dam pa'i cod pan dang} bodhimaṇḍamukuṭena ca ga.vyū.275kha/2; dra. {byang chub kyi snying po/} byang chub dam pa mchog|pā. varāgrabodhiḥ — {byang chub dam pa mchog tshol tshe na sems can dgrol ba'i phyir//} varāgrabodhimeṣamāṇa sattvamokṣakāraṇāt rā.pa.233ka/126; pravarāgrabodhiḥ — {byang chub dam pa mchog la 'dun pa mchis//} asti chanda pravarāgrabodhaye rā.pa.231kha/124. byang chub dam pa'i cod pan|nā. bodhimaṇḍamukuṭaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{byang chub dam pa'i cod pan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…bodhimaṇḍamukuṭena ca ga.vyū.275kha/2. byang chub dam pa'i gtsug phud|nā. bodhimaṇḍacūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{byang chub dam pa'i gtsug phud dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…bodhimaṇḍacūḍena ca ga.vyū.275kha/2. byang chub don gnyer|vi. bodhyarthikaḥ — {byang chub don gnyer sangs rgyas chos tshol ba//} bodhyarthiko'nveṣati buddhadharmān rā.pa.243kha/141. byang chub rnam par sangs rgyas pa'i ye shes gzi brjid|=(?) nā. vibuddhajñānabodhidhvajatejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa byang chub rnam par sangs rgyas pa'i ye shes gzi brjid ces bya ba bsnyen bskur to//} tasyānantaraṃ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. byang chub pa|bodhiḥ — {bltams pa dang gtsug phud dang dbu skra dang byang chub pa'i dus ston dag kyang ngo //} jātijaṭācūḍābodhimahānāñca vi.sū.99kha/120. byang chub pa'i dus ston|bodhimahaḥ — {bltams pa dang gtsug phud dang dbu skra dang byang chub pa'i dus ston dag kyang ngo //} jātijaṭācūḍābodhimahānāñca vi.sū.99kha/120. byang chub dpal bzang po|bodhiśrībhadraḥ lo.ko.1635. byang chub spyod pa|pā. bodhicaryā, bodhisattvacaryā — {byang chub kyi spyod pas ci zhig bya ste/} {byang chub pa'i ched ni sangs rgyas kyi ched du spyod pa ste/} {lag pa dang rkang pa dang mgo bo la sogs pa sbyin pa sngon du 'gro ba'i sdug bsngal du ma'i mtshan nyid} kiṃ bodhicaryayā? bodhaye buddhatvāya caryā karacaraṇaśiraḥpradānādyanekaduṣkaraśatalakṣaṇā bo.pa.201ka/185; bodhicārikā—{ji ltar byang chub spyod pa mchog spyad pa/} /{'gro ba srid pa'i 'ching las thar 'gyur ba//} yathā carannuttamabodhicārikāṃ pramocayeyaṃ bhavabandhanājjagat \n\n rā.pa.251kha/153. byang chub spyod pa'i tshul rtogs|vi. bodhicaryāgatiṃgataḥ, bodhisattvasya—{bsod nams snying po shes rab che/} /{byang chub spyod pa'i tshul rtogs shing /} /{'jig rten kun la bde byed pa'i/} /{bde gshegs sku las skyes pa ltos//} puṇyagarbhān mahāprajñān bodhicaryāgatiṃgatān \n kṣemaṅkarān sarvaloke paśyadhvaṃ sugatātmajān \n\n ga.vyū.296kha/18. byang chub spyod la gzhol ba|vi. bodhicaryāparāyaṇaḥ — {byang chub sems dang mi 'bral zhing /} /{byang chub spyod la gzhol ba dang //} bodhicittāvirahitā bodhicaryāparāyaṇāḥ \n bo.a.39ka/10.32. byang chub phyogs|= {byang chub kyi phyogs/} byang chub byed pa|vi. bodhikaraḥ — {der byang chub byed pa'i chos kyi bya ba gzhan rnams kyang shin tu mang bar 'gyur ro//} tatrānyabodhikarā dharmāḥ kriyāsu pracurā bhavanti śi.sa.157kha/151. byang chub blo gros|buddhimatiḥ lo.ko.1636. byang chub smon pa'i sems|pā. bodhipraṇidhicittam, bodhicittabhedaḥ — {byang chub sems de mdor bsdus na/} /{rnam pa gnyis su shes bya ste/} /{byang chub smon pa'i sems dang ni/} /{byang chub 'jug pa nyid yin no//} bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ \n bodhipraṇidhicittaṃ ca bodhiprasthānameva ca \n\n bo.a.2kha/1.15; {byang chub kyi sems de ni rnam pa gnyis te/} {byang chub tu smon pa'i sems dang byang chub tu chas pa'i sems so//} tacca bodhicittaṃ dvividham—bodhipraṇidhicittaṃ ca bodhiprasthānacittaṃ ca śi.sa.7ka/8. byang chub gzhol|vi. bodhiniṣṭhaḥ — {rtag tu byang chub gzhol zhing shis/} /{gang 'di bstan pa dag la ni//} bodhiniṣṭhaṃ sadā śivam \n\n ya eṣa sarvabuddhānāṃ śāsanam ma.mū.188kha/122. byang chub bzang po|nā. bodhibhadraḥ, ācāryaḥ \n byang chub yang dag par bsdus pa|nā. bodhisattvasamuccayā, kuladevatā — {de skad ces bka' stsal pa dang bcom ldan 'das la rigs kyi lha mo byang chub yang dag par bsdus pas 'di skad ces gsol to//} evamukte bodhisattvasamuccayā kuladevatā bhagavantametadavocat su.pra.44kha/90. byang chub yan lag|= {byang chub kyi yan lag/} byang chub yan lag che ldan ma|mahābodhyaṅgavatī ma.vyu.4325 (68kha). byang chub la bgegs byed pa'i chos|pā. bodhiparipanthakārako dharmaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi byang chub la bgegs byed pa'i chos te}…{le lo}…{ma dad pa}…{nga rgyal}…{pha rol gyi mchod pa la phrag dog dang ser sna'i sems dang ldan pa} catvārā ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ… aśraddadhānatā… kausīdyaṃ… mānaḥ… parapūjerṣyāmātsaryacittam rā.pa.235kha/130. byang chub la yongs su rgyu ba|pā. bodhisamudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te}…{byang chub la yongs su rgyu ba'am} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati…bodhisamudācāramapi da.bhū.240kha/42. byang chub lam|bodhipathaḥ — {byang chub lam las rtag par shin tu ring /} /{'phags pa'i nor las de dag shin tu ring //} bodhipathādapi nityaṃ sudūre āryadhanādapi te ca sudūre \n rā.pa.235ka/130; bodhimārgaḥ — {bsam pa rdo rje lta bur rab brtan rtag tu byang chub lam la spyod//} yujyante sada bodhimārga sudṛḍhā vajropamādhyāśayāḥ rā.pa.233kha/127; {byang chub kyi lam sna tshogs bsags pa} vividhabodhimārgopacitāya kā.vyū.205kha/263. byang chub lam dga'|vi. bodhimārganirataḥ — {rgyal ba'i sras rnams byang chub lam la dga'//} bodhimārganiratā jinātmajāḥ rā.pa.232ka/125. byang chub shing|bodhivṛkṣaḥ, vṛkṣaviśeṣaḥ — {byang chub kyi shing gi rtsa ba na 'dug pa'i mi dang mi ma yin pa dang} bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā a.sā. 49kha/28; bodhidrumaḥ — bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ \n\n aśvatthe a.ko.155kha/2.4.20; bodhisaṃjñako drumaḥ bodhidrumaḥ a.vi.2.4.20; pippalaḥ — {byang chub shing gi yal 'dab ni/} /{rlung gzhon gyis bskyod g}.{yo ldan pa/} /{sa 'di'i rgyan ni ljang gu yi/} /{ljang pa'i mdzes pa nyid dag 'phrog//} etā bālānilollāsalolapippalapallavāḥ \n haranti haritacchāyāṃ hariṇābharaṇā bhuvaḥ \n\n a.ka.96ka/64.104. byang chub sa bon|pā. bodhibījam — {'dir gsang ba'i pad+mar khrag gi nang du gang tshe lhung ba'i byang chub sa bon zhes pa ni khu ba ste} iha guhyābje raktamadhye patitamapi yadā bodhibījamiti śukram vi.pra.224ka/2.6; {yang na gzhan gyi rigs byung ba/} /{byang chub sa bon gdab pa dang /} /{sbyang ba yis ni gzung bar bya//} athavā'nyakulodbhavām \n bodhibījanikṣepeṇa saṃskṛtāṃ imāṃ gṛhṇīyāt \n\n he.ta.7ka/18; {mgo bor}…{skye ba dang byang chub kyi sa bon haM yig las thig le'i gzugs khu ba glo bur ba 'dzag pa gang yin pa} janmabodhibījācchirasi sravati yo haṃkāro bindurūpaṃ śukramāgantukam vi.pra.63ka/4. 110. byang chub sems|pā. bodhicittam 1. bodhau cittam — {byang chub thugs ni zhes pa la/} {byang chub ni sangs rgyas nyid}…{der thugs} bodhicittamiti \n bodhirbuddhatvaṃ…tatra cittam bo.pa.73kha/42; {byang chub sems de mdor bsdus na/} /{rnam pa gnyis su shes bya ste/} /{byang chub smon pa'i sems dang ni/} /{byang chub 'jug pa nyid yin no//} bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ \n bodhipraṇidhicittaṃ ca bodhiprasthānameva ca \n\n bo.a.2kha/1.15; {rigs kyi bu byang chub kyi sems ni sangs rgyas kyi chos thams cad kyi sa bon lta bu'o//} bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām ga.vyū.309kha/396 2. = {bde ba chen po} mahāsukham — {dkyil ni snying po zhes brjod de/} /{byang chub sems ni bde chen po//} maṇḍalaṃ sāramityuktaṃ bodhicittaṃ mahatsukham \n he.ta.17kha/56; {e wa}~{M gi yi ge dang rdo rje sems dpa' dang byang chub kyi sems dang /} {dus kyi 'khor lo dang}…{sdom pa ste/} {de lta bu la sogs pa'i ming du ma rnams kyis rnal 'byor pas shes rab dang thabs kyi bdag nyid gnyis su med pa'i rnal 'byor rigs med pa rtogs par bya'o//} evaṃkāro vajrasattvo bodhicittaṃ kālacakraḥ… saṃvara evamādyanekasaṃjñābhiḥ prajñopāyātmako'dvayo yogo niranvayo yoginā'vagantavyaḥ vi. pra.136ka/1.1 3. = {khu ba} śukram — {b+ha gar ling ga rab bkod nas/} /{byang chub sems ni spro mi bya//} bhage liṅgaṃ pratiṣṭhāpya bodhicittaṃ na cotsṛjet \n vi.pra.62kha/4.110; {bo la ka k+ko la sbyor bas/}(/{brtul zhugs can kun du ru byed//})…/{byang sems khu ba'i rnam pa las/} /{chu yi khams ni 'byung ba 'gyur//} bolakakkolayogena kunduruṃ kurute vratī \n…bodhicittadravākārādabdhātoścaiva sambhavaḥ \n he.ta.13ka/38; {'dir byang chub kyi sems ni khu ba ste/} {de nyams pa las 'pho ba med pa'i bde bar mi 'gyur ro//} iha bodhicittaṃ śukram, tasya vināśād acyutasukhaṃ na bhavati vi.pra.154ka/3.102. byang chub sems dpa'|pā. bodhisattvaḥ — {byang chub sems dpa' byang chub sems dpa'i sde snod las de kho na'i don nam sangs rgyas dang byang chub sems dpa'i mthu las brtsams te/} {zab pa mchog tu zab pa'i gnas dag thos nas} bodhisattvo bodhisattvapiṭake gambhīrāṇi sthānāni śrutvā paramagambhīrāṇi tattvārthaṃ vā''rabhya buddhabodhisattvaprabhāvaṃ vā bo.bhū.93kha/119. byang chub sems dpa' skul ba|bodhisattvasañcodanī, raśmiviśeṣaḥ — {dge slong dag de ltar byang chub sems dpa' byang chub kyi snying po la 'dug pa de'i tshe byang chub sems dpa' skul ba zhes bya ba'i 'od byung nas} iti hi bhikṣavo bodhisattvo bodhimaṇḍaniṣaṇṇastasyāṃ velāyāṃ bodhisattvasañcodanīṃ nāma raśmiṃ prāmuñcat la.vi.143ka/211. byang chub sems dpa' chen po|mahābodhisattvaḥ — {byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} mahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣāt niścacāra sa.du.97ka/120; mahāsattvaḥ — {de nas byang chub sems dpa' chen po des kun tu slong ba rnams ji ltar 'dod pa bzhin du}…{nor sbyin pa rlabs chen pos rab tu tshim par byas pa dang} atha tasya mahāsattvasya yathābhilaṣitaiḥ… vipulairarthavisargairyācanakajanaṃ samantataḥ santarpayataḥ jā.mā.22ka/24. byang chub sems dpa' thams cad kyi skye ba rgya mtsho shin tu bstan pa|sarvabodhisattvajanmasamudranirdeśaḥ, sūtrāntaviśeṣaḥ — {byang chub sems dpa' thams cad kyi skye ba rgya mtsho shin tu bstan pa zhes bya ba'i mdo sde yongs su ston cing} sarvabodhisattvajanmasamudranirdeśaṃ nāma sūtrāntaṃ samprakāśayamānām ga.vyū.201kha/285. byang chub sems dpa' thams cad kyi lam la 'jug pa'i rgyal mtshan|pā. sarvabodhisattvamārgāvataraṇadhvajaḥ, samādhiviśeṣaḥ — {byang chub sems dpa' thams cad kyi lam la 'jug pa'i rgyal mtshan zhes bya ba'i ting nge 'dzin} sarvabodhisattvamārgāvataraṇadhvajo nāma samādhiḥ ga.vyū.127kha/214. byang chub sems dpa' la yongs su rgyu ba|pā. bodhisattvasamudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te}…{byang chub sems dpa' la yongs su rgyu ba'am} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati…bodhisattvasamudācāramapi da.bhū.240kha/42. byang chub sems dpa' lung bstan pa'i gsang ba|pā. bodhisattvavyākaraṇaguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ —{gang 'di de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am}…{byang chub sems dpa' lung bstan pa'i gsang ba'am byang chub sems dpa' lung bstan pa'i gsang ba'am} sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā…bodhisattvavyākaraṇaguhyaṃ vā da.bhū.266ka/58. byang chub sems dpa' legs par lung bstan pa|vi. suvyākṛtabodhisattvaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{byang chub sems dpa' legs par lung bstan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…suvyākṛtabodhisattva ityucyate la.vi.205kha/309. byang chub sems dpa'i skye bas rnam par 'phrul pa'i sgron ma|pā. bodhisattvajanmavikurvitapradīpā, raśmiviśeṣaḥ — {byang chub sems pa'i skye bas rnam par 'phrul pa'i sgron ma zhes bya ba'i 'od zer mang po 'thon te} \n{lum bi ni'i nags tshal 'di thams cad snang bar byas nas} bodhisattvajanmavikurvitapradīpā nāma raśmayo niścaritvā sarvamidaṃ lumbinīvanamavabhāsya ga.vyū.209kha/291. byang chub sems dpa'i rgyan|bodhisattvālaṅkāraḥ — {byang chub sems dpa'i rgyan rnam pa bzhi} caturākāro bodhisattvālaṅkāraḥ ra.vyā.77ka/6. byang chub sems dpa'i mngon par rtogs pa|pā. bodhisattvābhisamayaḥ, abhisamayabhedaḥ — {mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu ste/} {de la chos mngon par rtogs pa ni}…{byang chub sems dpa'i mngon par rtogs pa} abhisamayavyavasthānaṃ daśavidham \n tatra dharmābhisamayaḥ…bodhisattvābhisamayaḥ abhi.sa.bhā.90ka/122. byang chub sems dpa'i snying rje chen po|bodhisattvamahākaruṇā — {byang chub sems dpa'i snying rje chen po rnam pa bcu drug} ṣoḍaśākārī bodhisattvamahākaruṇā ra.vyā.77ka/6. byang chub sems dpa'i ting nge 'dzin|pā. bodhisattvasamādhiḥ — {byang chub sems dpa'i ting nge 'dzin theg pa chen po rab tu snang ba zhes bya ba la snyoms par 'jug ste} mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante la.a.95ka/42. byang chub sems dpa'i ting nge 'dzin rgya mtsho'i tshul thams cad la rnam par blta ba'i yul|pā. sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho mos ni byang chub sems dpa'i rnam par thar pa byang chub sems dpa'i ting nge 'dzin rgya mtsho'i tshul thams cad la rnam par blta ba'i yul thob pa'o//} ahaṃ khalu kulaputra sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī ga.vyū.225kha/305. byang chub sems dpa'i stobs|bodhisattvabalam — {byang chub sems dpa'i stobs snang ba zhes bya ba'i 'od zer} bodhisattvabalāloko nāma raśmiḥ da.bhū.173ka/6. byang chub sems dpa'i stobs bcu|daśabodhisattvabalāni — 1. {bsam pa'i stobs} āśayabalam, 2. {lhag pa'i bsam pa'i stobs} adhyāśayabalam, 3. {sbyor ba'i stobs} prayogabalam, 4. {shes rab kyi stobs} prajñābalam, 5. {smon lam gyi stobs} praṇidhānabalam, 6. {theg pa'i stobs} yānabalam, 7 {spyod pa'i stobs} caryābalam, 8. {rnam par 'phrul ba'i stobs} vikurvaṇabalam, 9. {byang chub kyi stobs} bodhibalam, 10. {chos kyi 'khor lo rab tu skor ba'i stobs} dharmacakrapravartanabalam ma.vyu.759. (17ka) byang chub sems dpa'i stobs snang ba|bodhisattvabalālokaḥ, raśmiviśeṣaḥ — {de nas de'i tshe bcom ldan 'das shAkya thub pa'i mdzod spu nas byang chub sems dpa'i stobs snang ba zhes bya ba'i 'od zer 'khor gyi 'od zer brgya stong grangs med pa dang ldan pa byung ngo //} atha khalu tasyāṃ velāyāṃ bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṃkhyeyāsaṃkhyeyaraśmiparivārā da.bhū.173ka/6. byang chub sems dpa'i theg pa|bodhisattvayānam — {byang chub sems dpa'i theg pa 'di nyid kyi phyir ji ltar byang chub sems dpa' sems dpa' chen pos gnas par bya ba} asyaiva bodhisattvayānasyārthāya kathaṃ bodhisattvairmahāsattvaiḥ sthātavyam a.sā.291ka/164; {bla na med pa yang dag par rdzogs pa'i byang chub 'di las brtsams te chos bstan pa thams cad kyis byang chub sems dpa'i theg pa de nyid la yang dag par 'dzud do//} imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati sa.pu.29ka/51. byang chub sems dpa'i theg pa can|bodhisattvayānikaḥ, bodhisattvayānasyānuyāyī — {dge slong dag nyan thos kyi theg pa can nam rang sangs rgyas kyi theg pa can nam byang chub sems dpa'i theg can yang rung ste} ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā sa.pu.70ka/119; {rab 'byor yang gang gi phyir gang zag byang chub sems dpa'i theg pa can} yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ a.sā.140ka/80. byang chub sems dpa'i theg pa bstan pa|bodhisattvayānadeśanā—{de sems can yongs su smin par bya ba yang yang dag pa ji lta ba bzhin du rab tu shes te}…{byang chub sems dpa'i theg pa bstan pa dang} sa sattvaparipākaṃ prajānāti…bodhisattvayānadeśanāṃ ca da.bhū.254ka/50. byang chub sems dpa'i theg pa pa|vi. bodhisattvayānīyaḥ — {yul 'khor skyong byang chub sems dpa'i theg pa pa'i gang zag phal cher la skyon de dag 'byung bar 'gyur te} yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṃ pudgalānāmime doṣā bhaviṣyanti rā.pa.242ka/140. byang chub sems dpa'i theg pa la yang dag par zhugs pa|vi. bodhisattvayānasaṃprasthitaḥ — {byang chub sems dpa' mi zhan pa'i sems kyis byang chub sems dpa'i tshogs dang byang chub sems dpa'i theg pa la yang dag par zhugs pa'i 'khor bzhi po dag gi 'dun du rab tu bstan par bya'o//} anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasamprasthitānāṃ catasṛṇāṃ parṣadāṃ samprakāśayitavyaḥ sa.pu.87kha/146. byang chub sems dpa'i sde snod|bodhisattvapiṭakam — {mdor bsdu na byang chub sems dpa' ni byang chub sems dpa'i sde snod tshol ba'o//} samāsato bodhisattvo bodhisattvapiṭakañca paryeṣate bo.bhū.52ka/68. byang chub sems dpa'i sdom pa|pā. bodhisattvasaṃvaraḥ — {byang chub sems dpa'i sdom pa'i cho ga} bodhisattvasaṃvaravidhiḥ ka.ta.4491. byang chub sems dpa'i rnam par thar pa|pā. bodhisattvavimokṣaḥ — {kho mo ni byang chub sems dpa'i rnam par thar pa bsod nams kyi mdzod mi zad pa'i rgyan ces bya ba thob pa ste} ahaṃ kulaputra akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī ga.vyū.7ka/106. byang chub sems dpa'i rnam par thar pa zab mo rab tu thob pa|vi. gambhīrabodhisattvavimokṣānuprāptaḥ — {de de ltar byang chub sems dpa'i sa legs pa'i blo gros 'di thob pa'i byang chub sems dpa'}…{byang chub sems dpa'i rnam par thar pa zab mo rab tu thob pa yin} sa imāṃ sādhumatīṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ…gambhīrabodhisattvavimokṣānuprāpto bhavati da.bhū.257kha/53. byang chub sems dpa'i snang ba|bodhisattvāvabhāsaḥ — {byang chub sems dpa'i snang ba rnam pa brgyad} aṣṭākāro bodhisattvāvabhāsaḥ ra.vyā.77ka/6. byang chub sems dpa'i spyad pa spyod pa|vi. bodhisattvacaryāyāṃ vartamānaḥ — {dge slong dag sngon byung ba 'das pa'i dus na nga byang chub sems dpa'i spyad pa spyod pa na} …{'di nga'i mar gyur te/} bhūtapūrvaṃ bhikṣavo'tīte'dhvani bodhisattvacaryāyāṃ vartamānasyaiṣā me…mātā āsīt a.śa.209kha/193. byang chub sems dpa'i spyod pa|pā. bodhisattvacaryā — {dad pa'i dbang po'i gzhi ni byang chub ste dmigs pa zhes bya ba'i don to/} /{brtson 'grus kyi dbang po'i gzhi ni byang chub sems dpa'i spyod pa'o//} śraddhendriyasya bodhiḥ padamālambanamityarthaḥ \n vīryendriyasya bodhisattvacaryā sū. vyā.227kha/138; bodhisattvacaritam—{byang chub sems dpa'i spyod pa rab bstan cing /}…/{de ni rmad 'byung mchog tu dka' ba yin//} duṣkaraṃ paramametadadbhutaṃ bodhisattvacaritapradarśanam \n da.bhū.171ka/4. byang chub sems dpa'i spyod pa bzhi|catasraḥ bodhisattvacaryāḥ — 1. {pha rol tu phyin pa'i spyod pa} pāramitācaryā, 2. {byang chub kyi phyogs dang mthun pa'i spyod pa} bodhipakṣyacaryā, 3. {mngon par shes pa'i spyod pa} abhijñācaryā, 4. {sems can yongs su smin par bya ba'i spyod pa} sattvaparipākacaryā bo.bhū.191ka/256; sū.vyā.256ka/175. byang chub sems dpa'i spyod pa brjod pa|bodhisattvacaryāprabhāvanā — {de de ltar mngon par brtson pas sbyin pas kyang sems can yongs su smin par byed do//}…{byang chub sems dpa'i spyod pa brjod pa dang} sa evamabhiyukto dānenāpi sattvān paripācayati…bodhisattvacaryāprabhāvanayā'pi da.bhū.214kha/29. byang chub sems dpa'i spyod pa spyad pa|vi. bodhisattvacaryācārī — {blo gros chen po sangs rgyas kyi zhing 'di dang /} {gzhan dag na byang chub sems dpa'i spyod pa spyad pa rnams}…{yod de} santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu la.a.151kha/98; bodhisattvacaryācaritāvī — {blo gros chen po byang chub sems dpa'i spyod pa spyad pas na smra ba dang /} {sangs rgyas 'phrul pas sprul pa gzhan rnams ni} anye punarmahāmate bodhisattvacaryācaritāvino buddhavinirmitanairmāṇikāśca la.a.103kha/49. byang chub sems dpa'i spyod pa yang dag par bsgrub pa|bodhisattvacaryāsamudāgamaḥ {de la byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//}…{byang chub sems dpa'i spyod pa yang dag par bsgrub pa dang} so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…bodhisattvacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. byang chub sems dpa'i spyod pa yongs su sbyong ba'i chos|pā. bodhisattvacaryāpariśodhako dharmaḥ—{yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi byang chub sems dpa'i spyod pa yongs su sbyong ba'i chos te} catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhi(sattva)caryāpariśodhakā dharmāḥ rā.pa.234ka/128. byang chub sems dpa'i spyod pa'i chos mngon par 'du bya ba|bodhisattvacaryādharmābhisaṃskāraḥ — {de byang chub sems dpa'i sa 'di}(={legs pa'i blo gros} ){la gnas pa'i tshe dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba yang dag pa ji lta ba bzhin du rab tu shes so//}… {byang chub sems dpa'i spyod pa'i chos mngon par 'du bya ba dang} so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti…bodhisattvacaryādharmābhisaṃskāraṃ ca da.bhū.251kha/49. byang chub sems dpa'i spyod pa'i mthu|pā. bodhisattvacaryābalam — ({sa} ){'di la gnas pa'i byang chub sems dpa' rnams ni/} {lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43. byang chub sems dpa'i sprul pa|pā. bodhisattvanirmāṇam — {de de lta bu'i ye shes dang ldan pa'i blos gong du sems can rnams kyi sprul pa'i lus yang dag pa ji lta ba bzhin du rab tu shes so//}…{byang chub sems dpa'i sprul pa dang} sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…bodhisattvanirmāṇaṃ ca da.bhū. 265kha/58. byang chub sems dpa'i byin gyis rlabs|bodhisattvādhiṣṭhānam — {blo gros chen po sprul pa'i byin gyi rlabs kyis nyan thos ni byang chub sems dpa'i byin gyi rlabs sam/} {de bzhin gshegs pa'i byin gyi rlabs kyis} nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā la.a.110kha/57. byang chub sems dpa'i ye shes|pā. bodhisattvajñānam — {byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa} sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1. byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa|vi. sarvabodhisattvajñānaviṣayagocarapratilabdhavihārī — {byang chub sems dpa'i dge 'dun chen po}…{byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa}… {thabs gcig tu} mahatā bodhisattvagaṇena sārdhaṃ…sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1. byang chub sems dpa'i rigs|pā. bodhisattvakulam — {rnam par sel ba dang sa'i snying po dang 'jig rten dbang phyug dang nam mkha'i snying po ste 'di rnams ni byang chub sems dpa'i rigs so//} viṣkambhikṣitigarbhalokeśvarakhagarbha etāni bodhisattvakulāni vi.pra.74ka/4. 139. byang chub sems dpa'i lam|pā. bodhisattvamārgaḥ — {byang chub sems dpa' sems dpa' chen po rnams kyi byang chub sems dpa'i lam yongs su sbyong ba'i chos snang ba'i sgo} bodhisattvānāṃ mahāsattvānāṃ bodhisattvamārgapariśodhanadharmamukhālokaḥ da.bhū.170ka/3. byang chub sems dpa'i lam yongs su sbyong ba'i chos snang ba'i sgo|bodhisattvamārgapariśodhanadharmamukhālokaḥ — {kye rgyal ba'i sras dag byang chub sems dpa' sems dpa' chen po rnams kyi byang chub sems dpa'i lam yongs su sbyong ba'i chos snang ba'i sgo 'di ni yang dag phul zhes bya ba yin te} sāmutkarṣiko'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhisattvamārgapariśodhanadharmamukhālokaḥ da.bhū.170ka/3. byang chub sems dpa'i las|bodhisattvakarma — {byang chub sems dpa'i las rnam pa sum cu rtsa gnyis} dvātriṃśadākāraṃ bodhisattvakarma ra.vyā.77ka/6. byang chub sems dpa'i lus|bodhisattvakāyaḥ — {sems can gyi lus rab tu shes so//}…{byang chub sems dpa'i lus dang} sa sattvakāyaṃ ca prajānāti…bodhisattvakāyaṃ ca da.bhū.244ka/45. byang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pa|vi. sarvabodhisattvaprajñopāyaparamapāramitāprāptaḥ — {byang chub sems dpa'i dge 'dun chen po}…{byang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pa}…{thabs gcig tu} mahatā bodhisattvagaṇena sārdhaṃ…sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ da.bhū. 166kha/1. byang chub sems dpa'i sa|pā. bodhisattvabhūmiḥ — {blo gros chen po byang chub sems dpa' sems dpa' chen po chos bdag med pa la mkhas pa ni snang ba med pa rab tu rtogs pa'i phyir ring po mi thogs par byang chub sems dpa'i sa dang po thob ste} dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate la.a.82kha/30. byang chub sems dpa'i sa bcu|daśa bodhisattvabhūmayaḥ — 1. {rab tu dga' ba} pramuditā, 2. {dri ma dang bral ba} vimalā, 3. {'od byed pa} prabhākarī, 4. {'od 'phro ba can} arciṣmatī, 5. {rgyal bar dka' ba} sudurjayā, 6. {mngon sum pa} abhimukhī, 7. {ring du song ba} dūraṅgamā, 8. {mi g}.{yo ba} acalā, 9. {legs pa'i blo gros} sādhumatī, 10. {chos kyi sprin} dharmameghā da.bhū.170ka/3. byang chub sems dpa'i sa drug|ṣaḍ bodhisattvabhūmayaḥ— 1. {mos pas spyod pa'i sa} adhimukticaryābhūmiḥ, 2. {lhag pa'i bsam pa dag pa'i sa} śuddhādhyāśayabhūmiḥ, 3. {spyod pa la 'jug pa'i sa} caryāpratipattibhūmiḥ, 4. {nges pa'i sa} niyatabhūmiḥ, 5. {nges pa'i spyod pa sgrub pa'i sa} niyatacaryāpratipattibhūmiḥ, 6. {mthar thug par 'gyur ba'i sa} niṣṭhāgamanabhūmiḥ bo.bhū.46ka/60. byang chub sems dpa'i sa thams cad yongs su gnon par sgrub pa'i rgyan|pā. sarvabodhisattvabhūmyākramaṇasambhavavyūhaḥ, samādhiviśeṣaḥ — {byang chub sems dpa'i sa thams cad yongs su gnon par sgrub pa'i rgyan ces bya ba'i ting nge 'dzin} sarvabodhisattvabhūmyākramaṇasambhavavyūho nāma samādhiḥ ga.vyū.127kha/214. byang chub sems dpa'i bsam pa|pā. bodhisattvāśayaḥ — {byang chub sems dpa'i bsam pa 'di bcu ni de bzhin gshegs pa'i byang chub kyi rjes su song ba yin} tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau da.bhū.224ka/34. byang chub sems dpa'i bsam pa bcu|daśa bodhisattvāśayāḥ — 1. {nges pa'i bsam pa} niyatāśayatā, 2. {dge ba'i bsam pa} kalyāṇāśayatā, 3. {zab pa'i bsam pa} gambhīrāśayatā, 4. {phyir mi ldog pa'i bsam pa} apratyudāvartyāśayatā, 5. {rgyun mi 'chad pa'i bsam pa} apratiprasrabdhāśayatā, 6. {dri ma med pa'i bsam pa} vimalāśayatā, 7. {mtha' yas pa'i bsam pa} anantāśayatā, 8. {ye shes la mngon par mos pa'i bsam pa} jñānābhilāṣāśayatā, 9. {thabs dang ldan pa'i bsam pa} upāyasaṃprayogāśayatā, 10. {shes rab dang ldan pa'i bsam pa} prajñāsamprayogāśayatā da.bhū.224ka/34. byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs pa|vi. bodhisattvapuṇyajñānarddhisambhārasuparipūrṇaḥ—{byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs shing 'gro ba thams cad nye bar 'tsho ba mi zad pa la rab tu zhugs pa} sarvabodhisattvapuṇyajñānarddhisambhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ da. bhū.166kha/1. byang chub sems dpa'i bslab pa|bodhisattvaśikṣā — {de dad pa la dbang bsgyur ba dang}…{byang chub sems dpa'i bslab pa mi gtong ba dang} sa śraddhādhipateyatayā…bodhisattvaśikṣānutsarjanatayā da.bhū.176kha/9. byang chub sems dpas 'dul ba|vi. bodhisattvavaineyikaḥ — {byang chub sems dpas 'dul ba'i sems can rnams la byang chub sems dpa'i lus dang kha dog dang gzugs ston to//} bodhisattvavaineyikānāṃ sattvānāṃ bodhisattvakāyavarṇarūpamādarśayati da.bhū.244ka/45. byang chub sras|= {byang chub sems dpa'} bodhiputrakaḥ, bodhisattvaḥ — {ji ltar 'das pa'i sangs rgyas kyis/} /{byang chub sras rnams dbang bskur ba/} /{bdag gis gsang ba'i dbang gis ni/} /{sems kyi rgyun gyis dbang bskur ro//} yathā buddhairatītaistu sicyante bodhiputrakāḥ \n mayā guhyābhiṣekena sikto'si cittadhārayā \n\n he.ta.29kha/98. byang du bgrod pa|pā. uttarāyaṇam — {bgrod pa ni dang po byang du bgrod pa ste chu srin la sogs pa dang mchu'i zla ba la sogs pa'o//} ayanaṃ prathamamuttarāyaṇaṃ makarādikamāghamāsādikamiti vi.pra.257ka/2.68; {'dir lhor bgrod pa ni zla ba'o//} {byang du bgrod pa ni nyi ma'o//} atra dakṣiṇāyanaṃ candraḥ, uttarāyaṇaṃ sūryaḥ vi.pra.161ka/1.8. byang du bltas|vi. udaṅmukhaḥ — {de bzhin shar du rtse mo bstan/} /{dngos grub 'bring du yongs su grags/} /{byang du bstas na thad ka nyid/} /{rig pa'i dngos grub 'jig rten pa//} prāgagreṇa tathā siddhirmadhyamā parikīrtitā \n udaṅmukhena tiryakṣu vidyāsiddhistu laukikī \n\n sa.du.128ka/236. byang phyogs|• vi. uttaraḥ — {byang phyogs kyi rlung} uttarā vāyavaḥ śi.sa.137kha/133; {chu bo shi+A ta'i byang phyogs grong bye ba phrag dgu bcu rtsa drug na gnas pa'i gdul bya rnams} śītānadyuttare sucandravaineyānāṃ ṣaṇṇavatikoṭigrāmanivāsinām vi.pra.126kha/1, pṛ.24; \n\n• saṃ. uttarāpathaḥ — {yul dbus su sngon rgyal po ni/} /{nor lha'i bu ltar nor lha'i bu/} /{byang phyogs su yang mi bdag ni/} /{nor gyis bkur ba zhes pa byung //} madhyadeśe purā rājā vāsavo vāsavopamaḥ \n dhanasammatanāmā ca nṛpo'bhūduttarāpathe \n\n a.ka.156ka/16.19; {byang gi phyogs kyi grong khyer dag/} /{rdo rje can zhes bya bar ni/} /{rgyal po phyag na rdo rje bzhin/} /{rdo rje gtum po zhes par gyur//} vajravatyabhidhānāyāṃ nagaryāmuttarāpathe \n vajracaṇḍābhidho rājā vajrapāṇirivābhavat \n\n a.ka.277ka/103.4; uttarāśā — {byang phyogs bdag po} uttarāśādhipatiḥ a.ka.295ka/38.8. byang phyogs kyi lnga len pa|uttarapañcālaḥ, uttarapañcāladeśasya rājā — {rgyal po chen po sngon byung ba yul lnga len par rgyal po gnyis byung ste/} {byang phyogs kyi lnga len dang lho phyogs kyi lnga len pa'o//} bhūtapūrvaṃ mahārāja pañcālaviṣaye dvau rājānau babhūvatuḥ \n uttarapañcālo dakṣiṇapañcālaśca vi.va.202kha/1.77. byang phyogs kyi pany+tsa la'i rgyal po|uttarapañcālarājaḥ — {de'i tshe byang phyogs kyi pany+tsa la'i rgyal po lho phyogs kyi pany+tsa la'i rgyal po dang mi mthun par gyur to//} tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva a.śa.24ka/20. byang phyogs bdag po|= {byang phyogs kyi rgyal po} uttarāśādhipatiḥ, uttarāpathādhipaḥ — {de nas dpyid ka byang phyogs bdag po ni/} /{chags ldan btsun mo'i tshogs bcas rtse dga'i slad/} /{nags kyi nang rnams blta zhing dge mtshan gyis/} /{de yi bsti gnas nye ba'i sa gzhir 'ongs//} athottarāśādhipatirvasante vanāntarālokanakautukena \n sāntaḥpuraḥ kelisukhāya kāmī tadāśramopāntamahīmavāpa \n\n a.ka.295ka/38.8. byang phyogs pa|vi. udīcyaḥ mi.ko.138kha \n byang ba|• saṃ. abhyāsaḥ — {der ming dang don goms pa ni sgra don byang ba'o//} tatra nāmārthabhāvanā śabdārthābhyāsaḥ ta.pa.2kha/450; \n\n• vi. kṛtāvī — {gnas lnga la byang bar gyur to//} pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ vi.va.207kha/1.82; niṣṇātaḥ ma.vyu.2897 (52kha); paricitaḥ mi. ko.124kha; vinītaḥ — {sdig can nga'i dge slong gnas brtan dul ba gsal ba byang ba}… {ma byung gi bar de srid du nga yongs su mya ngan las mi 'da'o//} na tāvadahaṃ pāpīyān parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītāḥ la.vi.180kha/274; \n\n• bhū.kā.kṛ. vyutpannaḥ — {de la gal te 'brel pa dngos por gyur pa ma yin na de'i tshe skyes bu thams cad tha snyad la byang yang don nges par 'dzin par mi 'gyur ro//} tatra yadi vastubhūtaḥ sambandho na syāt, tadā sarva eva puruṣo vyutpannavyavahāro nārthamavadhārayet ta.pa.154kha/762. byang bar gyur|= {byang bar gyur pa/} byang bar gyur pa|• bhū.kā.kṛ. adhītaḥ — {b+ha ra dwa dzas kyang bklags shing bton pas sde snod gsum la byang bar gyur te} bharadvājenāpi paṭhatā svādhyāyavatā trīṇi piṭakānyadhītāni vi.va.316ka/1.129; kṛtāvī saṃvṛttaḥ — {gnas lnga la byang bar gyur to//} pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ vi.va.207kha/1.82; \n\n• saṃ. vyantībhāvaḥ — {byang bar gyur pa ni bag la nyal ba spangs pa ste/} {rtsa ba med na gtan mi skye ba'i phyir ro//} vyantībhāvo'nuśayaprahāṇam, mūlābhāve'tyantamanutpādāt abhi.sa.bhā.53kha/74; abhi.sphu.320ka/1206. byang bar 'gyur|kri. vyantībhavati ma.vyu.7042(100kha). byang bar byed|= {byang bar byed pa/} byang bar byed pa|• kri. vyantīkaroti — {de dag byung yang dang du mi len cing spong bar byed/} {sel bar byed/} {byang bar byed pas} tānutpannānnādhivāsayati, prajahāti, viśodhayati, vyantīkaroti śrā.bhū.28kha/70; vyutpādayati — {nyes byas las ni yongs bsrung dang /} /{thos pa byang bar byed pa ni//} duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca \n sū.a.241ka/155; \n\n• saṃ. 1. vyutpattiḥ — {yang mdo sde'i sde snod la brten nas tshig dang don la byang bar byed do//} punaḥ sūtrapiṭakaṃ niśritya granthārthavyutpattiḥ abhi.sa.bhā.69kha/97; vyutpādanam — {der chos rnam pa mang po rnams kyi rang dang spyi'i mtshan nyid la sogs pa'i chos nyid la byang bar byed pa'i phyir ro//} tatra bahuprakāraṃ dharmāṇāṃ sva(sāmānya)lakṣaṇādidharmatāyā vyutpādanāt abhi.sa.bhā.70ka/97 2. uttaptīkaraṇam — {'phel bar byed pa ni goms pas byang bar byed pa'o//} vardhanaṃ abhyāsenottaptīkaraṇam abhi.sphu.167kha/908 3. nipuṇakāritā— {de la byang chub sems dpa'i las kyi mtha' legs par byas pa gang zhe na/} {gang pha rol tu phyin pa rnams la nges par byed pa dang byang bar byed pa dang} tatra katamā bodhisattvasya sukṛtakarmāntatā ? yā pāramitāsu niyatakāritā nipuṇakāritā bo.bhū. 160ka/211. byang bar byed par 'gyur|kri. vyantīkariṣyati — {lus yongs su grub pa de nyid kyis sems bskyed pa de dag la rnam par smod par 'gyur/} {byang bar byed par 'gyur} tenaiva cātmabhāvapratilambhena tāvatpūrvakāṃścittotpādān vigarhiṣyati, vā(?vya)ntīkariṣyati a.sā.343ka/193. byang bar ma gyur pa|vi. avyutpannaḥ — {bslab pa'i gzhi gang dag la mi mkhas shing blo byang bar ma gyur pa} yeṣu punaḥ śikṣāpadeṣvakuśalo bhavati, avyutpannabuddhiḥ śrā.bhū.17kha/42. byang bar ma byas pa|vi. aparikarmitaḥ — {byang bar ma byas pa'o/} /{myos pa ni glang po che mchog ste}…{gnod pa de mi byed do//} aparikarmitā mattavāraṇā na janayanti tāṃ pīḍām bo.pa.88ka/50; avyantīkṛtaḥ ma.vyu.7043 (100kha). byang bar mi byed pa|kri. na vyantīkaroti ma.vyu.7044 (100kha). byang bu|phalakam — {sa dang byang bu la sogs pa la sen mo dang dbyug pa la sogs pas ri mo 'dren cing 'bri ba la sogs pa} bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi bo.pa.96ka/61. byang bying|=* > yāmam, saṃkhyāviśeṣaḥ—{lcag lcig lcag lcig na byang bying ngo //} {byang bying byang bying na chem chem mo//} sīmaṃ sīmānāṃ yāmam, yāmaṃ yāmānāṃ nemam ga.vyū.3ka/102; asīnaḥ, o nam — {sems can byang bying gi phyir ma yin} na sattvāsīnasya ga.vyū.369kha/82. byang zhing mi skye ba'i bden pa la mkhas pa|vi. kṣayānutpādasatyakuśalaḥ — {de kun rdzob kyi bden pa la mkhas pa yin}…{byang zhing mi skye ba'i bden pa la mkhas pa yin} sa saṃvṛtisatyakuśalaśca bhavati… kṣayānutpādasatyakuśalaśca bhavati da.bhū.212kha/27. byang shar|• vi. pūrvottaraḥ — {byang shar gyi phyogs mtshams na me tog yang dag par skyes pa zhes bya ba'i sangs rgyas kyi zhing mchis te} pūrvottare digbhāge saṅkusumitaṃ nāma buddhakṣetramabhūt ma.mū.91ka/3; \n\n• saṃ. uttarapūrvā, digbhedaḥ mi.ko.17ka \n byang sems|1. = {byang chub sems} 2. = {byang chub sems dpa'/} byang sems thig le 'dzin|vi. bodhicittabindudharaḥ — {nyon mongs med dang nyon mongs chen po dang /} /{lhan skyes dpal ldan byang sems thig le 'dzin/} /{dpal ldan dus kyi 'khor lo rdo rje dang /} /{thabs dang shes rab bdag nyid rnal 'byor ro//} araṇo mahāraṇaśca sahajaḥ śrībodhicittabindudharaḥ \n śrīkālacakravajraḥ prajñopāyātmako yogaḥ \n\n vi.pra.111ka/10. byang sems thigs pa|pā. bodhicittabinduḥ — {byang sems thigs pa'i man ngag ces bya ba} bodhicittabindūpadeśanāma ka.ta.1344. byad|1. = {rnam pa} ākāraḥ — {gang dbyibs dang rnam pa dang khyad par dang byad gzugs la sogs pa'i mtshan nyid du snang ba de ni mtshan ma'o//} yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam la.a.146ka/93; ākṛtiḥ — {dbyibs byad kyi bye brag 'dzin pa'i yid kyi rnam par shes pa} saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānam la.a.149kha/95 2. = {gdong} mukham — {gang gi phyir mig gi 'od zer dag me long la sogs pa'i ngos la gtugs nas log pa na rang gi byad la sogs pa dang 'brel ba yin la} yasmānnayanaraśmayo darpaṇāditalapratihatā nivartamānāḥ svamukhādinā sambadhyante ta.pa.129kha/709; āsyam — {me long chung ngu la byad chen po'i gdong bzhin du chung bar snang la} alpīyasi darpaṇe mahadapyāsyaṃ mukham, alpīyaḥ alpataraṃ pratibhāti ta.pa.191kha/846 3. = {byad stems} kākhordaḥ — {byad dang ro langs thams cad rab tu zhi bar 'gyur} sarvakākhordavetālāḥ praśamaṃ yāsyanti su.pra.29ka/55; mi.ko.12kha; khordaḥ mi.ko.12kha \n byad ngan|• vi. virūpaḥ — {'di ltar 'di ni byad ngan gyis bdag gis 'di las mnyan par mi bya'o snyam du sems mngon par 'du mi bya'o//} naivaṃ cittamabhisaṃskartavyaṃ virūpo'yaṃ nāhamataḥ śroṣyāmi bo.bhū.128kha/165; avakoṭimakaḥ — {khye'u mdog ngan zhing blta na mi sdug la byad ngan pa lus mi gtsang bas bsgos pa dri nga ba zhig btsas so//} dārako jāto durvarṇo durdarśano avakoṭimako'medhyamrakṣitagātro durgandhaśca a.śa.134kha/124; \n\n• saṃ. 1. rūpabhraṃśaḥ — {byad ngan pa la yid la byed par mi bya ste} rūpabhraṃśe'pyamanasikāraḥ karaṇīyaḥ bo.bhū.128kha/165 2. vairūpyam — {byad bzang bar 'dod pa las kyang mi 'dod bzhin du byad ngan par 'gyur ba dang} ābhirūpyakāmasya cākāmaṃ vairūpyataḥ bo.bhū.131ka/168. byad ngan pa|= {byad ngan/} byad stems|kākhordaḥ — {'byung po dang gza' dang skar ma dang brjed byed dang byad stems dang ro langs kyi gdon thams cad gso ba dang} sarvabhūtagrahajyotiṣāpasmārakākhordavetālapratiṣṭhāneṣu ga.vyū.275kha/354; {gza' dang rgyu skar byad stems dang /} /{mi bzad gdon gyis nyen pa dang //} grahanakṣatrapīḍāyāṃ kākhordadāruṇagrahaiḥ \n\n su.pra. 2ka/2. byad stems kyi bstan bcos|kākhordaśāstram — {bstan bcos}…{don med pa rnams yongs su spang bar bya'o/} /{'di lta ste/}…{byad stems kyi bstan bcos rnams dang} śāstrāṇi…apārthakāni parivarjayitavyāni \n tadyathā…kākhordaśāstrāṇi śi.sa.108ka/106. byad ma|ḍākinī — {sems can dmyal ba'i srung ma dang /} /{byad ma de bzhin srin po rnams//} sarve narakapālāśca ḍākinyo rākṣasāstathā \n\n bo.a.10ka/5.4. byad bzhin|rūpam — {'di ni bcos ma'i gzugs bzhin ste/} {bu mo 'di'i byad gzugs ni yid 'phrog pa zhig go//} kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam jā.mā.73ka/85; ākṛtiḥ ma.vyu.5213 (77kha); ākāraḥ ma.vyu.6578 (94ka). byad gzugs|ākṛtiḥ — {de dag gi byad gzugs dang mtshan ma legs par brtags nas ya mtshan cher gyur te legs par pha rol tu phyin pa la smras pa} samyakcaiṣāmākṛtinimittamavadhārya savismayāḥ supāragāya nyavedayanta jā.mā.81kha/94; rūpam — {de'i byad gzugs ni rab tu bzang na mtshan ngan te dpal dang mi ldan pa zhig lags pas} asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṃ tu jā.mā.73kha/85; varṇaḥ — {mi'i byad gzugs dang}…{byang chub sems dpa'i byad gzugs dang /} {de bzhin gshegs pa'i sku byad rnams so//} manuṣyavarṇaṃ…bodhisattvavarṇaṃ tathāgatavarṇam bo.bhū.35ka/45. byad gzugs kyi khyad par dang ldan pa|vi. rūpaviśeṣayuktaḥ — {khyed 'khyam pa na byad gzugs kyi khyad par dang ldan pa 'di lta bu sngon chad gang du yang rung ste 'ga' mthong ngam} kadācitkutracidbhavadbhiḥ paryaṭadbhirevaṃvidhaṃ rūpaviśeṣayuktaṃ dṛṣṭapūrvam a.śa.285ka/262. byad gzugs kyis rgyags pas myos|vi. rūpamadamattaḥ — {de byad gzugs kyis rgyags pas myos te grong khyer gyi phyir rol na rtse zhing 'dug go//} yāvadapareṇa samayena rūpamadamatto bahiradhiṣṭhānasya krīḍati a.śa.167kha/155. byad gzugs bzang|• vi. surūpaḥ, o pā — {bu mo 'di ka shi'i rgyal po'i bu mo yin la byad gzugs kyang bzang bas de'i phyir bu mo 'di'i ming ka shi mdzes ldan ma zhes gdags so//} yasmādiyaṃ kāśirājasya duhitā surūpā ca, tasmādbhavatu dārikāyāḥ kāśisundarīti nāma a.śa.203kha/188; vapuṣmān — {dar la bab cing byad gzugs bzang /} /{gzhon sha can la bde bar gsos//} taruṇasya vapuṣmataḥ sataḥ sukumārasya sukhocitātmanaḥ \n jā.mā.105ka/121; \n\n• saṃ. rūpam —{der byang chub sems dpa' bzhag ste de'i byad gzugs bzang po phun sum tshogs pa la chags nas mig bgrad de de lta zhing ngal gso zhing 'dug go//} tatra bodhisattvaṃ tadrūpasampadā vinibadhyamānanayanaḥ pratataṃ vīkṣamāṇo viśaśrāma jā.mā.189ka/220. byad gzugs bzang po|= {byad gzugs bzang /} byad gzugs bzang ba|= {byad gzugs bzang /} byad bzang|• nā. vapuṣmān, śākyadārakaḥ — {'di'i lus dpe med pas na de'i phyir khye'u 'di'i ming byad bzang zhes gdags so//} yasmādasya divyaṃ vapuḥ, tasmādbhavatu dārakasya vapuṣmāniti nāma a.śa.172ka/159; \n\n• saṃ. ābhirūpyam — {byad bzang bar 'dod pa las kyang mi 'dod bzhin du byad ngan par 'gyur ba} ābhirūpyakāmasya cākāmaṃ vairūpyataḥ bo.bhū.131ka/168. byad bzang ba|= {byad bzang /} byan|= {tshod ma} vyañjanam mi.ko.39kha; dra. {byan po/} byan po|sūpakāraḥ — {byan po tshod ma la sogs pa'i byed pa po yin la/} {de za bar ni mi shes pa} ({ma yin} ){ste} na hi sūpakāro vyañjanādeḥ kartā tadbhoktuṃ na vijānāti ta.pa.214kha/146. byams|= {byams pa/} byams mgon|maitreyanāthaḥ — {de yi phan yon dpag tu med pa dag/} /{byams mgon blo dang ldan pas nor bzangs bshad//} yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya śrīmān \n\n bo.a.2kha/1.14. byams chen|= {byams pa chen po//} byams dang ldan|= {byams ldan/} byams ldan|• vi. maitraḥ — {rus sbal skye gnas gyur kyang byams dang ldan//} kacchapayonigato'pi ca maitraḥ rā.pa.239ka/136; maitrīsahagataḥ—{de byams pa dang ldan pa'i sems yangs pa}…{nye bar bsgrubs te gnas so//} sa maitrīsahagatena cittena vipulena…upasampadya viharati da. bhū.198kha/21; maitryupasaṃhitaḥ—{gang 'di phan pa dang ldan pa byams pa dang ldan pa sems can thams cad la phan pa dang bde bar bya ba'i phyir rnam par rtog cing rnam par dpyod pa} yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni da.bhū. 189ka/16; \n\n• nā. maitraḥ, mahāgrahaḥ — {'di lta ste/} {nyi ma dang} …{byams ldan dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ… maitraḥ… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. byams pa|• saṃ. 1. anurāgaḥ — {de nas bram ze de chung ma la byams pas brtan pa dang ngo tsha ba bor zhing} atha sa brāhmaṇo bhāryānurāgādutsāritadhairyalajjaḥ jā.mā.54ka/63; snehaḥ — {nga la bu yi byams pa yis/} /{'di ni lus la 'khyud par byed//} iyaṃ me putrasnehena gātreṣu samaślikṣata \n\n a.śa.208ka/192; {bu la byams pa yang shin tu che ba'i phyir ro//} apatyasnehādhimātratayā sū.vyā.189ka/86; prema — {phan tshun gnod pa byed las rab tu zlog/} /{gcig la gcig ni byams pa rab tu bskyed//} anyonyahiṃsāpraṇayaṃ niyacchan parasparaprema vivardhayaṃśca \n jā.mā.86kha/99; hārdam — {sems dpa' chen po des nya de rnams la bdag gi bu sdug pa rnams la byams pa bzhin du}…{rab tu phan 'dogs par gyur to//} iṣṭānāmiva ca sveṣāmapatyānāmupari niviṣṭahārdo mahāsattvasteṣāṃ mīnānāṃ…paramanugrahaṃ cakāra jā.mā.86kha/99; anunayaḥ — {de nas rgyal po des blon po de la byams pa dang bcas pa'i tshig gis smras pa} atha sa rājā tamamātyaṃ sānunayamityuvāca jā.mā.11kha/11; lālasā — {bu la byams pa 'di mthong nas//} dṛṣṭvemāṃ putralālasām a.śa.208kha/192; kṛpā — {yon tan sna tshogs tshogs kyis rnam par 'phel/} /{byams pa'i bsam pas rtag tu 'gro ba sdud//} vividhaguṇagaṇairvivardhamānā jagadupagṛhya sadā kṛpāśayena \n\n sū.a.144kha/23; prasādaḥ— {khros dang byams pa'i rjes 'brang dpal/} /{rgyal po gzhan la de ltar gyur//} ityāsa tasyānyanarādhipeṣu kopaprasādānuvidhāyinī śrīḥ \n\n jā.mā.15ka/16 2. maitrī — {'di ltar byams pa la sogs pa ni sems can dang chos la sogs pa la dmigs pa yin par 'dod do//} tathā hi sattvadharmālambanādayo maitryādaya iṣyante pra.vṛ.266ka/6; maitratā — {sems can thams cad la byams pa'o//} maitratā sattveṣu śi.sa.157ka/151; maitram — {sems can thams cad la byams pa'i yid du gyur pa byams pa'i stobs zhes bya ba'i rgyal por gyur to//} sarvasattvamaitramanā maitrabalo nāma rājā babhūva jā.mā.36kha/43; {yang rgyu gnyis kyis rig par bya ste/} {bsam pas ni byams pa'i sems su'o//} punardvābhyāṃ kāraṇābhyāmāśayataśca maitracittatayā abhi.sa.bhā.109ka/147; vatsalatā — {rgyal sras sems can rnams la dga' ba dang /} /{byams pa gang yin sbyor dang mi skyo gang //} yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānām \n sū.a.193kha/93; vātsalyam — {pha ma gnyen bshes kyi bsam pa las khyad par du 'phags pa dang 'jig rten bdag la byams pa las khyad par du 'phags pa'i bsam pa yin no//} mātāpitṛbāndhavāśayaviśiṣṭaṃ lokātmavātsalyaviśiṣṭaṃ ca sū.vyā.151ka/34; sakhyam — sakhyaṃ sāptapadīnaṃ syāt a.ko.186ka/2.8.12; sakhyurbhāvaḥ sakhyam a.vi.2.8.12 3. mitram—{byams la snying ring 'gro ba gzhan du 'di las dpag//} mitradruhāṃ gatirataḥ parato'numeyā jā.mā.145ka/168 4. sannatiḥ — {tshul khrims thos dang gtong dang snying rje dul/} /{gzi byin bzod dang brtan dang shes rab byams//} śīlaśrutatyāgadayādamānāṃ tejaḥkṣamādhīdhṛtisannatīnām \n jā.mā.186kha/217; \n\n• pā. maitrī, apramāṇa/brahmavihārabhedaḥ — {tshangs pa'i gnas pa ni tshad med pa bzhi ste/} {byams pa dang snying rje dang dga' ba dang btang snyoms so//} brāhmyā vihārāścatvāryapramāṇāni—maitrī, karuṇā, muditā, upekṣā ca sū. vyā.213ka/118; {tshangs pa'i gnas rnams dran par bya ste byams pa dang snying rje dang dga' ba dang btang snyoms so//} brahmavihārān smarenmaitrīkaruṇāmuditopekṣām vi. pra.31kha/4.5; \n\n• nā. maitreyaḥ 1. anāgatabuddhaḥ — {'khor los sgyur ba'i rgyal po dung dang de bzhin gshegs pa byams pa 'byung bar 'gyur ro//} bhaviṣyati śaṅkhaścakravartī maitreyastathāgataḥ ta.pa.82ka/616 2. bodhisattvaḥ {de nas byang chub sems dpa' sems dpa' chen po byams pas gnas brtan tshe dang ldan pa rab 'byor la 'di skad ces smras so//} atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma a.sā.119kha/69; {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' byams pa dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…maitreyeṇa ca sa.pu.2kha/2 3. ācāryaḥ — {bstan bcos tshig le'ur byas pa'i mdzad pa po ni 'phags pa byams pa ste} kārikāśāstrasyāryamaitreyaḥ praṇetā ma.ṭī.189kha/3; \n\n• vi. snigdhaḥ — {lhung la lhag par dam pa rnams/} /{snying rje byams pa'i spyan dang ldan//} patiteṣvadhikaṃ santaḥ karuṇāsnigdhalocanāḥ \n\n a.ka.340kha/44.47; anuraktaḥ — {de byis pa nas rgan pa la bsnyen bkur byed par dga' ba/'dul} {ba la rjes su dga' ba/rje} {blon la byams pa} sa bālyātprabhṛtyeva vṛddhopāsanaratirvinayānurakto'nuraktaprakṛtiḥ jā.mā.7ka/7; vatsalaḥ — {bdag ltar phongs shing nyam thag bsgral ba'i phyir/} /{sdug la byams pa myur du rgyug te bzung //} abhidhāvata dīnavatsalāḥ kṛpaṇaṃ tārayituṃ javena mām \n\n jā.mā.151kha/174; {khyod ni ma bcol legs mdzad pa/} /{khyod ni rgyu med bzhin du byams//} avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ \n śa.bu.110kha/11; peśalaḥ — {gang zhig mnyes gshin byams pa'i blo yis dge ba'i slad du ni/} /{srid pa'i 'jigs rten skyes bu rnams kyis mchog tu rjes 'dzin dag/} /{'bad pas mdzod pa} bhuvane bhavabhītibhājām \n vātsalyapeśaladhiyaḥ kuśalāya puṃsāṃ kurvanti ye paramanugrahamāgraheṇa \n\n a.ka.99kha/10.1; dra.— {brtse ba yid la byed pa ni tshad med pa bzhis yin te/} {sbyin pa la sogs pa sgrub pas byams pa dang} anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṃhāreṇa maitrāyataḥ sū.vyā.177kha/71. byams pa mgon po|nā. maitreyanāthaḥ, buddhaḥ — {byams pa mgon po ma 'ongs pa'i rig pa dang zhabs su ldan pa yang dag par rdzogs pa'i sangs rgyas}… {la phyag 'tshal lo//} namo maitreyāya bhāvividyācaraṇasampannasamyaksaṃbuddhāya ba.mā.173ka \n byams pa bsgom pa|pā. maitrībhāvanā — {byams pa bsgom pas sems btul nas}… {nyon mngos pa thams cad spangs nas dgra bcom pa nyid mngon sum du byas te} maitrībhāvanayā cittaṃ damayitvā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam a.śa.252kha/232. byams pa chen po|pā. mahāmaitrī—{dus thams cad du byams pa chen po dang thugs rje chen po dang ldan pa dang sems can rnams la mos pa ji lta ba bzhin du sangs rgyas kyi sku nges par ston par mdzad pa yin te} mahāmaitrīkaruṇābhyāṃ sarvakālānugaṃ yathādhimokṣaṃ ca sattvānāṃ buddhabimbanidarśakam sū.vyā.160kha/49. byams pa chen po dang snying rje chen po'i spyod yul can|vi. mahāmaitrīmahākaruṇāgocaraḥ, buddhasya — {gzhan yang sangs rgyas bcom ldan 'das rnams ni}…{byams pa chen po dang snying rje chen po'i spyod yul can} punaraparaṃ buddhā bhagavantaḥ…mahāmaitrīmahākaruṇāgocarāḥ śi.sa.173ka/171. byams pa chen po dang ldan pa|mahāmaitryupetatā — {byang chub sems dpa' ni}… {dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//}…{de dad pa la dbang bsgyur ba dang}…{byams pa chen po dang ldan pa dang} bodhisattvaḥ… prayujyate sarvakuśalamūlasamudāgamāya…sa śraddhādhipateyatayā…mahāmaitryupetatayā da.bhū.176ka/9. byams pa chen po dang ldan par bya ba|mahāmaitryupetatā — {de dag kyang sems can thams cad la lta ba dang}…{byams pa chen po dang ldan par bya ba dang} tacca sarvasattvasāpekṣatayā ca…mahāmaitryupetatayā ca da.bhū.207ka/24. byams pa chen po la gnas pa|vi. mahāmaitravihārī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{byams pa chen po la gnas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mahāmaitravihārītyucyate la.vi.205ka/308. byams pa chen po'i rgyal mtshan|pā. 1. mahāmaitrīdhvajā, bodhisattvacaryāviśeṣaḥ — {rigs kyi bu nga ni byang chub sems dpa'i spyod pa byams pa chen po'i rgyal mtshan yongs su dag pa dang} ahaṃ kulaputra mahāmaitrīdhvajāṃ bodhisattvacaryāṃ pariśodhayāmi ga.vyū.31ka/126 2. mahāmaitrīdhvajam, bodhisattvacaryājñānālokamukham — {rigs kyi bu ngas byang chub sems dpa'i spyod pa'i ye shes snang ba'i sgo byams pa chen po'i rgyal mtshan 'di shes par zad na} etamahaṃ kulaputra, mahāmaitrīdhvajaṃ bodhisattvacaryājñānālokamukhaṃ prajānāmi ga.vyū.35ka/129. byams pa chen po'i stobs shin tu brtan pa|vi. mahāmaitrībalasupratiṣṭhitaḥ — {'gro ba thams cad yongs su skyob pa'i phyir byams pa chen po'i stobs shin tu brtan pa yin} mahāmaitrībalasupratiṣṭhitaśca bhavati sarvajagatparitrāṇatvāt da.bhū.246ka/46. byams pa chen po'i snang ba|pā. mahāmaitryālokaḥ — {de sngon bas kyang sems can thams cad la snying rje mngon du 'gyur ro//} {byams pa chen po'i snang ba yang rab tu 'byung ste} tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati da.bhū.213ka/27. byams pa chen pos 'phags pa|nā. mahāmaitryudgataḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{byams pa chen pos 'phags pa dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…mahāmaitryudgatena ca ga.vyū.276ka/3. byams pa nyid|vatsalatvam — {byang chub sems dpa' rnams ni ngo tsha bas/} /{gdul ba rnams la ma bzhin byams pa nyid//} māturiva vatsalatvaṃ hriyo vineyeṣu bodhisattvānām \n sū.a.221kha/130. byams pa btang ba|pā. maitrītyāgaḥ — {'dir byams pa btang ba ni rnam pa bzhi ste/} {chung ngu dang 'bring po dang chen po dang shin tu chen po'i dbye bas so//} iha maitrītyāgaścatuḥprakāraḥ, mṛdumadhyādhimātrādhimātrādhimātrabhedena vi.pra.154ka/3.102. byams pa dang snying rje chen po'i tshogs yang dag par sogs pa|mahāmaitrīkṛpāsambhārasambhṛtatā — {byams pa dang snying rje chen po'i tshogs yang dag par sogs pas skyo ba med pa'i bsam pa dang ldan pa yin} aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsambhārasambhṛtatayā da.bhū. 214ka/28. byams pa dang snying rje dang dga' ba|pā. maitrīkaruṇāmuditaḥ, samādhiviśeṣaḥ — {byams pa dang snying rje dang dga' ba zhes bya ba'i ting nge 'dzin dang} maitrīkaruṇāmudito nāma samādhiḥ kā.vyū.238kha/300. byams pa dang ldan pa|= {byams ldan/} byams pa bzang po'i bu|nā. sumaitreyaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang}…{byams pa bzang po'i bu dang}…{de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ… sune(?sumai)treyaḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6. byams pa la mngon pa|pā. maitryābhimukhaḥ, samādhiviśeṣaḥ — {bya ba byas} (?{byams}){pa la mngon pa zhes bya ba'i ting nge 'dzin} maitryābhimukho nāma samādhiḥ kā.vyū.244ka/305. byams pa la gnas pa|• saṃ. maitrīvihāraḥ — {sman gyi rgyal po sems can thams cad la byams par gnas pa ni de bzhin gshegs pa'i gnas te} sarvasattvamaitrīvihāraḥ khalu punarbhaiṣajyarāja tathāgatalayanam sa.pu.87kha/146; \n\n•vi. maitrīvihārī — {rab 'byor de bzhin du byang chub sems dpa' sems dpa' chen po}…{byams pa la gnas pa} evameva subhūte bodhisattvo mahāsattvaḥ…maitrīvihārī a.sā.327ka/184; {byams pas gnas pa'i rnal 'byor} maitrīvihāriṇāṃ yoginām la.a.156ka/103. byams pa la gnas par byed pa|vi. maitrīvihārikaḥ — {chos la sems rtse gcig par byed pa/} {byams pa la gnas par byed pa} ekāgradharmamaitrīvihārikāḥ kā.vyū.228kha/291. byams pa'i dgongs pa|vi. maitracittaḥ — {bcom ldan 'das ni de la byams pa'i dgongs pa dang phan pa'i dgongs pa dang thugs brtse ba'i dgongs pas nye bar gnas par gyur pa} bhagavāṃścāsya maitracitto hitacitto'nukampācittena ca pratyupasthitaḥ a.śa.91kha/82. byams pa'i mgon po|= {byams mgon/} byams pa'i tog|maitrīketuḥ lo.ko.1643. byams pa'i stobs|nā. maitrabalaḥ, nṛpaḥ — {byang chub sems dpa'}… {sems can thams cad la byams pa'i yid du gyur pa byams pa'i stobs zhes bya ba'i rgyal por gyur to//} \nbodhisattvaḥ…sarvasattvamaitramanā maitrabalo nāma rājā babhūva jā.mā.36kha/43. byams pa'i bdag nyid|vi. maitryātmakaḥ — {byams pa'i bdag nyid snying rje can sems can thams cad la phan pa dang snying brtse ba} maitryātmakaḥ kāruṇikaḥ sarvasattvahitānukampī vi.va.193kha/1.68. byams pa'i bdag nyid can|vi. maitryātmakaḥ ma.vyu.876 (20kha). byams pa'i dpal|nā. maitraśrīḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{byams pa'i dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…maitraśriyaḥ ga.vyū.267kha/347. byams pa'i phyag rgya|pā. maitreyasya mudrā — {rdo rje khu tshur gnyis bcings nas/} /{phan tshun lhan cig gshibs nas ni/} /{mdzub mo dang ni gung mo dgug/} /{me tog rnam par gzung bar bya/} /{byams pa yi ni phyag rgya 'o//} vajramuṣṭidvayaṃ baddhvā'nyonyaṃ saha nimīlayet \n\n tarjanīmadhyamākuñcya puṣpākāreṇa dhārayet \n maitreyasya mudrā sa. du.106ka/154. byams pa'i bu|nā. maitreyaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang}…{byams pa'i bu dang}…{de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…maitreyaḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6. byams pa'i dbang gis sbrel ba|vi. snehapāśānubaddhaḥ — {de mchog tu mi sdug mod kyi byams pa'i dbang gis sbrel bas pha ma gnyis kyis gsos so//} tathā'pyasau snehapāśānubaddhābhyāṃ paramabībhatso'pi mātṛpitṛbhyāṃ saṃvardhitaḥ a.śa.134kha/124. byams pa'i 'od zer|maitryaṃśuḥ — {bskal pa stong gi bar du yongs su bsgoms pa'i byams pa'i 'od zer dag kyang bkye ste} kalpasahasraparibhāvitāśca maitryaṃśava utsṛṣṭāḥ a.śa.139ka/129. byams pa'i rigs|• vi. maitreyagotraḥ—{byams pa'i rigs su bcom ldan 'das su 'gyur/} /{srog chags stong phrag bye ba rnam par 'dul//} maitreyagotro bhagavān bhaviṣyati vineṣyati prāṇisahasrakoṭyaḥ \n\n sa.pu.12ka/19; \n\n•nā. anunayagotraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{byams pa'i rigs dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…anunayagā(?go)trasya ga.vyū.269ka/348. byams pa'i sems|• saṃ. 1. maitracittam — {byams pa'i sems bskyed do//} maitracittaṃ sambhāvayati kā.vyū.206ka/263; maitrīcittam lo.ko.1644 2. maitracittatā — {de sems can rnams la sngon bas kyang phan pa'i sems dang bde ba'i sems dang byams pa'i sems dang}…{bskyed cing} sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatāmutpādayati \n sukhacittatāṃ maitracittatām da.bhū.190kha/17; \n\n• vi. maitracittaḥ — {ci nas kyang /} /{thams cad phan tshun byams sems su/} /{'gyur ba} yena sarve bhaviṣyanti maitracittāḥ parasparam \n\n bo.a.17ka/6.69. byams pa'i sems thob par 'gyur|kri. maitrī pratilabhate — {phan tshun 'khon pa rnams kyang byams pa'i sems thob par 'gyur ro//} anyonyavairiṇo maitrīṃ pratilabhante a. śa.58ka/49. byams pa'i sems dang ldan pa|vi. maitracittaḥ — {srog gcod pa dang bral ba yin te}…{byams pa'i sems dang ldan pa yin te} prāṇātipātātprativirato bhavati…maitracittaḥ da.bhū.188ka/15; maitrāśayaḥ — {byams sems ldan la mchod 'os gang /} /{de ni sems can che ba nyid//} maitrāśayaśca yatpūjyaḥ sattvamāhātmyameva tat \n śi.sa.88kha/87; maitrīcittaḥ lo.ko.1644. byams par gnas pa|= {byams pa la gnas pa/} byams par sems pa|vi. snigdhacittaḥ — {khyod kyis sems can gang dag byams par sems pa dang gnod par sems pa de dag kyang mi shes} nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā (jānāsi) sa.pu.52ka/92. byams pas gnas pa|= {byams pa la gnas pa/} byams ma|nā. maitrāyaṇī, kanyā — {rgyal po seng ge dpal gyi bu mo byams ma zhes bya ba} maitrāyaṇī nāma kanyā, rājñaḥ siṃhaketorduhitā ga.vyū.387kha/95. byams ma'i bu|vi. maitrāyaṇīputraḥ — {tshe dang ldan pa byams ma'i bu} ({gang po dang}) āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa la.vi.2ka/1; maitrāyaṇīsūnuḥ — {gang zhig mkha' lding la zhon gshog rlung gis/} /{chu 'dzin rab tu gtor ba'i mchi med lam/} /{mgyogs pa rgyas pa rnam par gcod byed pa/} /{dge slong 'di ste byams ma'i bu gang po//} yaścāmba (panthāma li.pā.)rāgraṃ garuḍādhirūḍhaḥ pakṣānilotsāritavārivāhaḥ \n vigāhate sphītajavena bhikṣurmaitrāyaṇīsūnurayaṃ sa pūrṇaḥ \n\n a.ka.254kha/93.66. byams ma'i bu gang po|nā. pūrṇamaitrāyaṇīputraḥ, bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa byams ma'i bu gang po dang}…{de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1; {tshe dang ldan pa byams ma'i bu gang po dang} āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa sa.pu.2ka/1. byams pa'i bu ma yin pa|nā. amaitreyaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang}…{byams pa'i bu ma yin pa dang}…{de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ… sune(?amai)treyaḥ… etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6. byams yid ldan|vi. maitramānasaḥ — {sems can kun la snying rje byams yid ldan/} /{de dag ring por mi thogs mi mchog 'gyur//} sarvasattvakṛpamaitramānasā te bhavanti nacirānnarottamāḥ \n\n rā.pa.244ka/142. byams la gnas|= {byams pa la gnas pa/} byams la gnas gyur|vi. maitravihārī — {dum bu'i gling du nags tshal spyod yul ba/} /{sreg pa'i phrug gu byams la gnas gyur tshe//} vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī \n rā.pa.239ka/136 byams sems|= {byams pa'i sems/} byams sems ldan|= {byams pa'i sems dang ldan pa/} bya'i skad|pā. śakunirutam — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}… {bya'i skad dang}… {spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…śakunirute…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. bya'i rgyal po|= {mkha' lding} pakṣirājaḥ, garuḍaḥ — {de nas re zhig na bya'i rgyal po 'dab bzangs kyis rgya mtsho chen po'i nang nas klu'i phru gu zhig blangs te} yāvatsuparṇipakṣirājena mahāsamudrānnāgapotaka uddhṛtaḥ a.śa.251kha/231; khagādhipaḥ—{bdag gi srog bzung tsam gyi phyir/} /{bya yi rgyal po khyod bor na//} svaprāṇatantumātrārthaṃ tyajatastvāṃ khagādhipa \n jā.mā.121ka/139. bya'i gdon|śakunigrahaḥ, pretayonigatasattvajātiviśeṣaḥ ma.vyu.4766 (74ka). bya'i bdag po|= {mkha' lding} khagādhipaḥ, garuḍaḥ — {bya yi bdag po'i mchu nyid ma yin snying yang rdo rje dag las byas sam snyam//} cañcurnaiva khagādhipasya hṛdayaṃ vajreṇa manye kṛtam nā.nā.242kha/156. bya'i tshogs kyis bskor ba|vi. pakṣigaṇaparivṛtaḥ — {nam mkha' lding bya'i tshogs kyis bskor ba lta bu} suparṇīva pakṣigaṇaparivṛtaḥ a.śa.57ka/49. byar|= {bya ru/} byar med|akaraṇam — {thabs dang bral ba nyid kyis na/} /{'brel pa byar med rjes su dpag//} upāyarahitatvena sambandhākaraṇānumā \n ta.sa.101ka/893; dra. {bya ba med pa/} byar rung|vi. kṛtyam — {de dag gis ni ma brtags par/} /{byar rung bzhin du khas blangs so//} kṛtyavatpratipannaṃ tairvyāhantuṃ sahasaiva tu \n\n jā.mā.70kha/81. byas|= {byas pa/} {byas te/} {o nas} kṛtya — {lhag par byas nas} adhikṛtya pra.vṛ.311ka/59; {mdun du byas nas} puraskṛtya pra.vṛ.311ka/59; kṛtvā—{de btsas pa'i btsas ston byas te} tasya jātau jātimahaṃ kṛtvā a.śa.126kha/116; {'byed mkhas de dag rgyal po yi/} /{gnas su rab zhugs de yis ni/} /{rje bo'i stobs de yang yang du/} /{dogs pa'i gnas su byas nas bshad/} te praviśyā''śramaṃ rājñastāṃ tasya prabhaviṣṇutām \n muhuḥ śaṅkāspadaṃ kṛtvā śaśaṃsurbhedakovidāḥ \n\n a.ka.176ka/20.7; kārayitvā — {mchod rten}…{byed du bcug ste/} {byas nas kyang des de la} stūpān kārayet \n kārayitvā ca tān a.sā.55ka/31; vyatisārya — {bcom ldan 'das dang lhan cig mngon du yang dag par dga' bar 'gyur ba dang yang dag par mgu bar 'gyur ba'i gtam rnam pa sna tshogs byas nas phyogs gcig tu 'dug go//} bhagavatā sārdhaṃ sammukhaṃ sammodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ vi.va.134kha/1.23; dra.— {rdzas bral mi ni btang byas nas/} /{nor ldan rnams kyi bgrod pa gang //} hṛtadravyaṃ janaṃ tyaktvā dhanavantaṃ vrajanti kāḥ \n kā.ā.338kha/3.117. byas gyur|bhū.kā.kṛ. upapāditaḥ — {gzhan gyis de lta bu dag byas gyur na/} /{de la 'khrug par 'gyur ba su zhig yod//} pareṇa tasminnupapādite ca tatraiva kopapraṇayakramaḥ kaḥ \n\n jā.mā.208kha/243. byas chud zos|kṛtanāśaḥ — {gtan du 'jig na byas chud zos/} /{ma byas phrad pa dag tu 'gyur} syātāmatyantanāśe hi kṛtanāśākṛtāgamau \n ta.sa.10ka/122; dra. {byas 'jig/} byas 'jig|kṛtanāśaḥ — {gal te rgyu ni 'bras bu dag/} /{skyed par mi 'dod de lta na/} /{byas 'jig 'gyur na 'di min te/} /{rgyun gyis rgyu nyid 'gyur ba yin//} kṛtanāśo bhavedevaṃ kāryaṃ na janayedyadi \n heturiṣṭaṃ na caivaṃ yat prabandhenāsti hetutā \n\n ta.sa.21ka/226; dra. {byas chud zos/} byas brtogs pa'i sa|kṛtāvībhūmiḥ, śrāvakabhūmibhedaḥ ma.vyu.1147 (24kha). byas dang ma byas|= {byas dang ma byas pa/} byas dang ma byas nyid|kṛtakākṛtakatvam — {byas dang ma byas nyid sgo nas/} /{'ga' zhig phung po gnyis su 'dod//} kṛtakākṛtakatvena dvairāśyaṃ kaiścidiṣyate \n ta.sa.14kha/167. byas dang ma byas pa|vi. kṛtakākṛtakaḥ — {byas dang ma byas pa'i lung ni/} /{kho bo cag la de grub min/} āgamo'pi na tatsiddhyai kṛtakākṛtako'sti na \n\n ta.sa.76ka/715. byas dus|kṛtayugam, yugabhedaḥ — {nga dang gzhan ni byas dus la//} ahaṃ cānye kṛtayuge la.a.188ka/159; {byas pa'i dus dang skyabs byung dus/} /{gnyis po gzhan dang rtsod pa ste//} kṛtayugaśca tretā ca dvāparaṃ kalinastathā \n la. a.188ka/159; kṛtiḥ — {rdul med nga dang gzhan dag dang /} /{de dag thams cad byas dus rgyal//} ahaṃ ca virajo'nye vai sarve te kṛtino jināḥ \n\n la.a.188kha/160. byas nas ring mo zhig lon pa|vi. cirakṛtaḥ — {thos pa dang bsams pa dang bsgoms pa byas nas ring mo zhig lon pa dang smras nas ring mo zhig lon pa mi brjed pa dang} śrutacintitabhāvitacirakṛtacirabhāṣitānāmasammoṣatā sū.vyā.149kha/32. byas pa|• kri. ( {byed pa} ityasyā bhūta.) cakāra — {rgyal ba'i bka' las dge slong mau gal bus/} /{rdzu 'phrul chen pos rgyags dang bral bar byas//} maudgalyabhikṣurjinaśāsanena maharddhibhirvītamadaṃ cakāra \n\n a.ka.197kha/22.52; akarot — {de ltar dgongs nas bcom ldan 'das/} /{rang nyid phyogs der byon nas ni/} /{dge slong de ni 'ong ba dag/} /{gtam gyis thogs pa nyid du byas//} iti saṃcintya bhagavān svayaṃ taddiśamāgataḥ \n bhikṣorāgacchatastasya vilambaṃ kathayā'karot \n\n a.ka.329kha/41.64; akārṣīt — {de thabs 'dis sems can bye ba khrag khrig brgya stong dpag tu med grangs med pa rnams kyi don byas so//} sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīt sa.pu.76ka/128; akārayat — {bsod nams dgyes des glang bu rnams/} /{nyon mongs dag las grol bar byas//} sa vṛṣāṇāṃ vṛṣarataḥ kleśamuktimakārayat \n\n a.ka.216ka/24.96; samakārayat — {gtsug lag khang ni de yis byas//} vihāraṃ samakārayat a.ka.190kha/21.73; \n\n• saṃ. 1. = {byed pa} kṛtiḥ, karaṇam — {byas zhes bya ba ni byed pa la'o//} kṛtiḥ karaṇam ta.pa.201ka/869; {des skyed las la nus 'gyur gyi/} /{ji ltar byas pa nyams par 'gyur//} tajje karmaṇi śaktāḥ syuḥ kṛtihāniḥ kathaṃ bhavet \n pra.vā.118ka/1.281 2. praṇayanam — {don ji lta ba bzhin du mthong ba la sogs pa'i yon tan dang ldan pa ni skyes bu nyes pa zad pa ste/des} {byas pa ni mi slu ba zhes bya'o//} yathārthadarśanādiguṇayuktapuruṣa āptaḥ \n tatpraṇayanamavisaṃvādaḥ pra.vṛ.323ka/73; 3. = {byas pa nyid} kṛtakatā — {gal te byas pa log pa'i shes pa'i rgyu yin na de'i tshe ma byas pa yang dag pa'i shes pa'i rgyu nyid yin no//} yadi kṛtakatā mithyājñānanibandhanam, tadā samyagjñānasyākṛtakatā hetuḥ ta.pa.170kha/799; \n\n• bhū.kā.kṛ. 1. \ni. kṛtaḥ — {yang na nges sbyor skyes bu zhes/} /{phyogs ni gzhan gyis byas pa yin//} puruṣo vā niyogaḥ syāditi pakṣāḥ paraiḥ kṛtāḥ \n\n pra.a.11kha/13; anuṣṭhitaḥ — {de nas des ji skad bsgo ba bzhin du thams cad byas pa dang} tatastayā yathāsandiṣṭaṃ sarvamanuṣṭhitam vi.va.316kha/1.129; kalitaḥ — {lang tsho dga' ma'i rtse sa nye ba'i nags/} /{ci slad khyod kyi mi bzad chags bral byas//} ratervilāsopavanaṃ vayaśca kenāsamaste kalito virāgaḥ \n\n a.ka.195kha/22.32; ghaṭitaḥ — {rus pa las byas pa'i dra ba'i 'khrul 'khor las} asthighaṭitapañjarād yantrāt bo.pa.98kha/65; vihitaḥ—{phyag dang mgron cha byas pa yis/} /{rgyal ba thub pa des smras pa//} so'bravīdvihitātithyaṃ nṛpatiṃ praṇataṃ muniḥ \n a.ka.211kha/24.42; āhitaḥ — {shing la mes byas pa'i khyad par bsregs pa la sogs pa'i mtshan nyid} kāṣṭhasya hi vahnyāhito viśeṣo dāhādilakṣaṇaḥ pra.a.99ka/106; kalpitaḥ — {ba shiSh+Tha zhes bya bar sngon/} /{dgra bcom nyid thob sems rab dang /} /{rab zhi'i dga' tshal grong pa yis/} /{byas pa'i gtsug lag khang na gnas//} vasiṣṭhākhyaḥ purā'rhattvaṃ prāptaścittaprasādavān \n uvāsa praśamārāme vihāre paurakalpite \n\n a.ka.6kha/50.61; nirvṛttaḥ — {gang gtsub shing gtsubs pa'i skyes bus byas pa de la skyes bus ma byas pa mi srid pa'i phyir} yastvaraṇinirmathanādi puruṣairnirvṛttam, tatrāpauruṣeyatvāsambhavāt ta.pa.170kha/798; pratipannaḥ — {bag sar gzhon nu ma de dang sbrul gyis ni ji skad bstan pa bzhin du byas so//} vadhūkumārī āśīviṣaśca yathānuśiṣṭaḥ pratipannaḥ vi.va.201kha/1.75; āpāditaḥ — {des byas pa na gsal ba ma byas par mi 'gyur te} na hi tenā''pāditā satī vyaktirnā''pāditā bhavet ta.pa.205ka/878; kāritaḥ — {brten nas dngos rab skye bar mngon 'jug pa'i/} /{skye bo ji ltar gzhan gyis byas la brten//} pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam \n sū.a.145kha/24 \nii. = {mdzad pa} viracitaḥ — {zhes pa dge ba'i dbang pos byas pa'i byang chub sems dpa'i rtogs pa brjod pa dpag bsam gyi 'khri shing las/nga} {las nu'i rtogs pa brjod pa'i yal 'dab ste bzhi pa'o//} iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ nāma caturthaḥ pallavaḥ a.ka.46kha/4.120; praṇītaḥ — {gzhan skyes bus byas pa'i tshig la sogs pa ni ma yin no//} nānyatpuruṣapraṇītavacanādikam ta.pa.130kha/712 \niii. iṣṭaḥ — {kun dga' bo nor bu can 'dir byang chub sems dpas nor bu mang po'i mchod sbyin byas pas} asyāmānanda maṇivatyāṃ bodhisattvena bahubhirmaṇibhiryajño ya(?i)ṣṭaḥ vi.va.156ka/1.44 2. kāritavān — {las des na lan drug sum bcu rtsa gsum pa'i lha rnams kyi rgyal srid kyi dbang phyug la dbang byas so//} tena karmaṇā ṣaṭkṛtvo deveṣu trayastriṃśeṣu rājaiśvaryādhipatyaṃ kāritavān vi.va.167kha/1.56; \n\n• vi. kṛtakaḥ — {de la kha cig ni byas pa yin te bum pa la sogs pa lta bu'o//} tatra kecit kṛtakāḥ, yathā—ghaṭādayaḥ ta.pa.226ka/167; kartṛkaḥ — {rgyur mngon par zhen pa 'di ni des byas pa ma yin no//} nāyaṃ tatkartṛkaḥ kāraṇābhiniveśaḥ abhi.sphu.96ka/774; \n\n• u.pa. mayaḥ — {shing las byas pa'am smyig ma las byas pa} dārumayaṃ vaṃśamayaṃ vā vi.sū.69ka/86; \n\n• sahāyakapadam — {pha ni rab tu byung ba yang /} /{'di yi rgyal srid 'phrog tu 'ongs/} /{bdag cag rnams kyis rab zhi byas/} /{de la ci zhig brjod par bya//} pitā pravrajito'pyasya rājyaṃ hartumupāgataḥ \n āvābhyāṃ praśamaṃ nītastatra kā nāma vācyatā \n\n a.ka.317ka/40.115; {chags bral yongs su smin pa yis/} /{der ni sems can thams cad la/} /{byams pas dag byas brtse ba dag/} /{dben pa'i grogs su de yis bsten//} vairāgyaparipākeṇa tatra maitrīpavitritām \n bheje sa sarvasattveṣu vivekadayitāṃ dayām \n\n a.ka.250kha/29.39. byas pa chud za ba|kṛtavipariṇāśaḥ — {las rnams 'jig pa la ltos nas te/} {byas pa chud za ba la ltos nas} bhraṃśaṃ ca karmaṇāmapekṣya kṛtavipariṇāśamapekṣya abhi.sphu.321kha/1211; kṛtavipraṇāśaḥ ma.vyu.7530. (107ka). byas pa chud zos pa|kṛtanāśaḥ—{las dang 'bras bu 'dzin pa po'i byed pa gcig med pas byas pa chud zos pa dang ma byas pa dang phrad ba'i skyon du thal bar 'gyur ba'i phyir ro//} karmaphalaparigrāhakasyaikasya karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt ta.pa.246kha/208; dra. {byas pa chud gson pa/} byas pa chud gson pa|kṛtavipraṇāśaḥ — {de lta na ni ma byas pa dang phrad pa'i skyon du 'gyur te/} {byed pa po ma yin pa nyid 'bras bu dang 'brel pa'i phyir ro//} {byas pa chud gson par yang 'gyur te/} {byed pa po 'bras bu dang 'brel pa med pa'i phyir ro//} evaṃ hi akṛtābhyāgamadoṣaḥ syād, akartureva phalābhisambandhāt \n kṛtavipraṇāśaśca; kartuḥ phalenānabhisambandhanāt ta.pa.192kha/101; dra. {byas pa chud zos pa/} byas pa 'jig|= {byas 'jig/} byas pa nyid|kṛtatā — {dge 'dun gyi ni chos smra bas byas pa nyid na byas pa nyid yin no//} dharmavādikṛtatā saṅghasya kṛtatvam vi.sū.89kha/107; kṛtatvam—{dge 'dun gyi ni chos smra bas byas pa nyid na byas pa nyid yin no//} dharmavādi kṛtatā saṅghasya kṛtatvam vi.sū.89kha/107; kṛtakatā — {gal te byas pa nyid log pa'i shes pa'i rgyu nyid du grub par gyur na} yadi kṛtakatā mithyājñānahetutvena siddhā syāt ta.pa.170kha/799; kṛtakatvam—{gang byas pa de ni zhes bya ba ni byas pa nyid rjes su brjod nas mi rtag pa'o zhes sgrub pa ste} yat kṛtakamiti kṛtakatvamanūdya anityatvaṃ vidhīyate nyā.ṭī.63kha/158. byas pa drin du mi gzo ba|vi. akṛtajñaḥ — {'jig rten gnas pa}…{sems can byas pa drin du mi gzo bas yongs su gang ba} lokasanniveśe akṛtajñasattvaparipūrṇe ga.vyū.163ka/245. byas pa drin gzo|kṛtajñatā — {byas pa drin gzo deng sang yon tan che//} kṛtajñatā'pyadya guṇeṣu gaṇyate \n\n jā.mā.152kha/175. byas pa ma yin pa|= {byas min/} byas pa mi tshor ba|vi. akṛtavedī — {sems can phan 'dogs pa rnams la byas pa mi gzo zhing byas pa mi tshor te} upakāriṇāṃ sattvānāmakṛtajño bhavatyakṛtavedī bo. bhū.95kha/121. byas pa mi gzo ba|• vi. kṛtaghnaḥ — {gtsang ba min pa kun gyi gter/} /{byas pa mi gzo rnam par 'jig//} sarvāśucinidhānasya kṛtaghnasya vināśinaḥ \n nā.nā.241ka/145; akṛtajñaḥ — {byas pa mi gzo ba rnams la byas pa gzo ba'o//} kṛtajñatā akṛtajñeṣu śi.sa.157ka/151; \n\n• saṃ. akṛtajñatā — {yul 'khor skyong byas pa mi gzo zhing g}.{yo la sten pa byang chub sems dpa' rnams kyi g}.{yang sa dang} akṛtajñatā śāṭhyasevanatā rāṣṭrapāla bodhisattvānāṃ prapātaḥ rā.pa.235ka/130; \n\n• nā. vikṛtajñaḥ — {rgyal bu byas pa gzo bar gyur pa'i tshe/} /{rgya mtsho las ni byas pa mi gzo bsgral//} rājñaḥ suto tu vikṛtajñaḥ tārita sāgarādyada kṛtajñaḥ \n rā.pa.238kha/135. byas pa tshor ba|• vi. kṛtavedī—{byas pa gzo zhing byas pa tshor ba ste/} {phan 'dogs pa rnams la lan du phan 'dogs pa} kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṃ karoti bo. bhū.110kha/143; \n\n• saṃ. kṛtaveditā — {byas pa shes pa dang byas pa tshor bas des bsgo ba dang des byas pa bzhin du zung zhig} tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya tatkṛtaṃ dhārayitavyam a.sā.432kha/243; śi.sa.157ka/151. byas pa gzo ba|• vi. kṛtajñaḥ — {de de lta bu'i gnas skabs su gyur pa'i tshe'ang chos kyi 'du shes ni ma nyams/byas} {pa gzo ba la ma 'jungs pa'i rang bzhin can}…{snying rje ma btang ngo //} tadavasthamapi cainamapariluptadharmasaṃjñaṃ kṛtajñamakṣudrasvabhāvaṃ…karuṇā naiva mumoca jā.mā.140ka/162; \n\n• saṃ. kṛtajñatā—{byas pa mi gzo ba rnams la byas pa gzo ba'o//} kṛtajñatā akṛtajñeṣu śi.sa.157ka/151; \n\n• nā. kṛtajñaḥ, rājakumāraḥ — {rgyal bu byas pa gzo bar gyur pa'i tshe/} /{rgya mtsho las ni byas pa mi gzo bsgral//} rājñaḥ suto tu vikṛtajñaḥ tārita sāgarādyada kṛtajñaḥ \n rā.pa.238kha/135. byas pa yin|kri. kṛto bhavati — {theg pa gcig po khong du chud par byas pa yin no//} ekayānāvabodhaḥ kṛto bhavati la.a.108kha/55. byas pa rig pa|pā. kṛtaveditā, dharmālokamukhabhedaḥ — {byas pa rig pa ni chos snang ba'i sgo ste/} {gzhan la brnyes pa med par 'gyur ro//} kṛtaveditā dharmālokamukhaṃ parābhi(?parānava)manya(na)tāyai saṃvartate la.vi.20ka/23. byas pa la lan glon pa|= {byas pa la lan ldon pa/} byas pa la lan ldon pa|pā. kṛtapratikṛtikaḥ, upāyaḥ sattvārthasyābhiniṣpattaye — {de la byang chub sems dpa'i byas pa la lan ldon pa'i thabs gang zhe na} tatra katamo bodhisattvasya kṛtapratikṛtika upāyaḥ bo.bhū.143ka/183. byas pa shes pa|• vi. kṛtajñaḥ — {mdza' zhing phan pas rab btud pa/} /{byas shes de ni} snehopakārapraṇataḥ kṛtajñaḥ saḥ a.ka.280kha/36.7; \n\n• saṃ. kṛtajñatā — {byas pa shes pa dang byas pa tshor bas des bsgo ba dang des byas pa bzhin du zung zhig} (?) tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya tatkṛtaṃ dhārayitavyam a.sā. 432kha/243. byas pa bsrang ba'i sa|kṛtāvībhūmiḥ, śrāvakabhūmiviśeṣaḥ ma.vyu.1147. byas pa'i thang ka|sthalī, bhūtalaḥ — {thang dang byas pa'i thang ka 'o//} sthalaṃ sthalī a.ko.150kha/2.1.5; sthalatīti sthalam, sthalī ca \n ṣṭhala sthāne a.vi.2.1.5. byas pa'i mtha' can|= {bya ba'i mtha' can/} byas pa'i dus|= {byas dus/} byas pa'i don can|vi. utpādyārthaḥ — {byas pa'i don can gtam gyi chos/} /{ma mthong ngo bo thos las mtshungs/} utpādyārthakathādharmamanālocya samaṃ śrutau \n ta.sa.101ka/893. byas pa'i drin gzo med|vi. akṛtajñaḥ — {bdag nyid ngan pa de chags pa'i skyon gyis blo ni rmongs byas pa'i drin gzo ni med} sa durātmā lobhadoṣavyāmohitamatirakṛtajñaḥ jā.mā.143ka/165. byas pa'i shugs|pā. saṃskāraḥ, guṇapadārthabhedaḥ — {goms pa brjod pa byas pa'i shugs/} /{sems kyi bag chags bdag nyid rigs/} /{bdag gi yon tan nyid de ni/} /{mi rigs de ni bsal phyir ro//} bhāvanākhyastu saṃskāraścetaso vāsanātmakaḥ \n yukto nātmaguṇaścaiṣa yujyate tannirākṛteḥ \n\n ta.sa.26kha/284. byas par gyur|= {byas gyur/} byas mi gzo|= {byas pa mi gzo ba/} byas min|• bhū.kā.kṛ. akṛtaḥ—{des byas min gzhan yod min na/} /{des 'di gang la ltos par 'gyur//} tenākṛto'nyo nāstyeva tenāsau kimapekṣatām \n\n bo.a.15kha/9.124; \n\n• vi. akṛtrimaḥ — {ngo bo nyid sku mdzes pa ni/} /{rin chen sku 'drar shes bya ste/} /{rang bzhin gyis ni byas min dang //} ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ \n akṛtrimatvāt prakṛteḥ ra.vi.111kha/72. byas zin pa|• saṃ. niṣpattiḥ, nirvahaṇam — niṣṭhā niṣpattināśāntāḥ a.ko.220kha/3.3.41; niṣṭhā kāryasya niṣpattau a.vi.3.3.41; \n\n• bhū.kā.kṛ. kṛtaḥ — {byas zin pa'i las 'jig pa ni med de} na khalu kṛtasya karmaṇo hāniḥ pra.a.153ka/164. byas shes|= {byas pa shes pa/} byi|= {byi ba/} byi ku|= {sgog skya} laśunaḥ, o nam ma.vyu.5731 (84ka); mi. ko.40kha \n byi dor|nirmādanam — {gtsug lag khang gi phyogs gang du lhung bzed kyi byi dor la sogs pa byas pa der chus byug go//} pātranirmādanādi yatra pradeśe vihāre kuryāt tasya mārjanamudakena vi.sū.7ka/7; upalāḍanam — {zlos gar mkhan dang bro gar mkhan dang bzhad gad mkhan dang 'jo sgeg mkhan dang ltad mo lhur 'dzin par gnas shing bdag gi byi dor lhung len pa} naṭanartakahāsakalāsakaprekṣaṇaparā viharanti ātmopalāḍanaparāḥ bo.bhū.158ka/208. byi dor gyi las|parikarma — {der byi dor gyi las ni lhan cig gnas pa dang nye gnas dag gis bya'o//} sārddhaṃ vihāryantevāsikairatra parikarmakaraṇam vi.sū.6kha/6. byi dor gyis shig|kri. parikarmaya — {des smras pa byi dor gyis shig} sa kathayati—parikarmaya vi.va.137ka/1.26. byi dor bya|• kri. 1. parikarmayet—{phyogs de byi dor bya'o//} taṃ pradeśaṃ parikarmayet vi.sū.5kha/5; saṃskurvīta — {rin ma phul gyi bar du spyad pa dang byi dor yang mi bya'o//} nādattamūlyaṃ paraṃ paribhuñjīta saṃskurvīta vā vi.sū.72ka/89; kalāyeyuḥ* — {zhag bcu'am zla ba phyed kyis 'byung bar 'gyur ba nyid na gtsug lag khang byi dor bya'o//} vihāraṃ kalāyeyuḥ daśāhārddhamāsena bhaviṣyattāyām vi.sū.61ka/77 2. sammārjayāmi — {sku ni sku ste/} {phyi ba ni byi dor bya ba'o//} tanuṃ śarīram \n unmṛṣāmi sammārjayāmi bo.pa.61kha/25; \n\n• saṃ. sammārjanam — {rnyed pa nod pas gtsug lag khang byi dor bya'o//} lābhagrāhiṇo vihārasya sammārjanam vi.sū.92kha/111; nirmādanam — {de dag tu dgos pa ni 'di lta ste/} {byi dor bya ba dang bkru ba dang kha bsgyur ba dang chag chag gdab pa dang phyag dar bya ba dang zhal zhal bya ba dang} teṣu upayogastadyathā—nirmādanaṃ bhāvanaṃ rañjanaṃ sekaḥ sammārgaḥ upalepaḥ vi.sū.38ka/48; śocanam — {ma rung ba dag byi dor bya'o//} śocanaṃ nāśitānām vi.sū.32ka/40. byi dor bya ba|= {byi dor bya/} byi dor byas|= {byi dor byas pa/} byi dor byas pa|• vi. kṛtaparikarma — {sa gzhi byi dor byas par phub ma bting zhing du ba 'tsher bar byed pa 'bru mar gyi tshigs ma la sogs pa'i rdzas bkram pa'i steng du khas bub tu bzhag pa la'o//} kṛtaparikarmāyāṃ bhūmāvāstṛtatuṣāyāmavakīrṇaruciradhūmakarakapiṇyākādidravyāyāṃ tasyādhomukham vi.sū.8ka/8; śodhakaḥ — {bla ma rnams kyi gnas byi dor byas pa} gurūṇāṃ sthānaśodhakaḥ bo.bhū. 195ka/262; \n\n• bhū.kā.kṛ. sūnmṛṣṭaḥ — {thub dbang kun gyi sku/} /{gser sbyangs btso ma byi dor byas pa ltar/} {'od chags 'bar ba} sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān \n\n bo.a.4ka/2.14; parikarmitaḥ — {nas byi dor byas te} yavāḥ parikarmitāḥ vi.va.140ka/1.29. byi dor byed|= {byi dor byed pa/} byi dor byed du gzhug|kri. saṃskārayet — {dbyar gnas par khas blangs pas gtsug lag khang byi dor mi byed pa la gros btab te byi dor byed du gzhug cing} varṣopagato'nusaṃjñāya vihāramapratisaṃskurvataḥ saṃskārayet vi.sū.10kha/11. byi dor byed pa|• kri. saṃskriyate — {rang la gnod pa'i mtshon bzhin du/} /{de 'bad ci phyir byi dor byed//} sa kiṃ saṃskriyate yatnādātmaghātāya śastravat \n bo.a.26ka/8.69; \n\n• saṃ. śodhanam — {sa byi dor byed pa dang bsku ba la sogs pa byed pa bzhin du} pṛthivīśodhanopalepanā\ndiṣviva śi.sa.87kha/86; kelāyanam — {gang tshun chad nas byi dor byed pa nas so//} yataḥ prabhṛti kelāyanam vi.sū.64ka/80; parikarma — {byi dor byed pa las gyur pa} parikarmagatam vi.sū.53ka/68. byi dor byed pa las gyur pa|pā. parikarmagatam — {byi dor byed pa las gyur pa'i ltung byed} (iti) parikarmagata(o te prāyaścittika)m vi.sū.53ka/68. byi dor ma byas|= {byi dor ma byas pa/} byi dor ma byas pa|vi. asammṛṣṭaḥ — {nam zhig de yis gtsug lag khang /} /{sa gzhi byi dor ma byas mthong //} sa kadācidasammṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam \n a.ka.286kha/36.79; asaṃskṛtaḥ — {byi dor ma byas pa'i sa tha mal pa la skyil mo krung bcas te 'dug go//} asaṃskṛtāyāṃ pṛthivyāṃ paryaṅkamābhujya niṣīdati sma la.vi.124kha/184. byi ba|• saṃ. 1. mūṣikaḥ, jantuviśeṣaḥ — {sbrul dang sre mong gnyis dang /} {byi la dang byi ba gnyis dang /} {gcig la gcig phyir rgol zhing dgrar gyur pa gnyis lta bu yin no//} ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ bo.bhū.53ka/69; mūṣikā — {mar gyi bum pa'i byi ba bzhin/} /{khu chu dang ni lhan cig skyes//} ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate \n\n la.a.165kha/117; āṅatraḥ — {gzhan myong ba na 'brel pa las/} /{dran 'gyur byi ba'i dug bzhin no//} anyānubhūte sambandhāt smṛtirāṅatraviṣaṃ yathā \n\n bo.a.31kha/9.24; unduruḥ — undururmūṣiko'pyāṅatraḥ a.ko.167ka/2.5.12; unatti mukhaspṛṣṭaṃ mukhasrāveṇa secayatīti unduruḥ \n undī kledane a.vi.2.5.12; ākhanikaḥ — {A kha ni ka ni byi ba chom rkun phag dag la} śrī.ko.170ka 2. muṇḍikā — {shi ba la phrag pa dbyung ba'i don du ni byi ba'o//} mṛtasyāṃsadānāya muṇḍikā vi.sū.56kha/71; dra. {byi bo/} \n\n• bhū.kā.kṛ. pātaḥ — {bya yi 'dab gshog byi ba yis/} /{khros pas sa yi bdag po de'i/} /{'phrin thos} vihaṅgapakṣapātena kupitasya mahīpateḥ \n sandeśaṃ munayaḥ śrutvā a.ka.40ka/4.43; \n\n• nā. ḍimbhakaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang} …{byi ba} (?{byis pa} ){dang nye ba'i byi ba} (?{byis pa} ){dang} mahāśrāvakasaṅghena… tadyathā — mahākāśyapaḥ… ḍimbhaka upaḍimbhakaḥ ma.mū.100ka/9. byi ba mo|mūṣikā — {byi ba mo ni phag gdong ma dang}…{brgyad ni lha min las skyes pa rnams kyi dam tshig dang gzugs yongs su bsgyur ba'o//} mūṣakaḥ(?mūṣikā) śūkarāsyā… ityaṣṭau asurajātīnāṃ samayāḥ, rūpaparivartanaṃ ca vi. pra.167ka/3.150. byi ba gsod|= {byi la} vṛṣadaṃśakaḥ, biḍālaḥ — oturbiḍālo mārjāro vṛṣadaṃśaka āṅatrabhuk \n a.ko.166kha/2. 5.6; vṛṣān mūṣakān daśatīti vṛṣadaṃśakaḥ \n daṃśa adane a.vi.2.5.6. byi ba'i dug|mūṣikāviṣaḥ — {bag la nyal dgra dang mtshungs pa byi ba'i dug ltar khong nas ldang ba'i chos can shin tu bcom na dgra bcom pa bsad pa yin no//} tatra anuśayānāmariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇāmatyantasamudghātādarhadvadho bhavati la.a.110ka/57. byi ba'i zas|= {byi la} āṅatrabhuk, biḍālaḥ — oturbiḍālo mārjāro vṛṣadaṃśaka āṅatrabhuk \n a.ko.166kha/2.5.6; āṅatraṃ bhuṅkte āṅatrabhuk \n bhuja pālanābhyavahārayoḥ a.vi.2.5.6. byi bo|muṇḍakaḥ — {so so'i skye bo rnams kyi ni byi bo'o//} muṇḍakasya pṛthagjanānām vi.sū.99ka/120. byi bo byed pa|• saṃ. paradārābhigamanam — {mtshan mo byi bo byed du song ba} rātrau paradārābhigamanaṃ kṛtam vi.va.359ka/2.161; \n\n• vi. paradārasevī — {byi bo byed pa}…{sdig pa sna tshogs kyi las mi bzad pa byed pa} paradārasevināṃ… vividhapāpakrūrakarmakāriṇām ga.vyū.24ka/121; pāradārikaḥ — {gnas pa'i grong na bdag bram zer gyur te byi bo byed pa las} ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ vi.va.258kha/2.161. byi tsher|= {gze ma ra mgo} durālabhā — {byi tsher pa r+pa ta ka a ru ra/} /{ba sha hong len tig ta pri yang ku/} /{ka ra cher btab bskol ba'i thang 'thungs pas/} /{skom dang khrag mkhris rims dang tshad ldan 'joms//} durālabhāparpaṭakapriyaṅgabhūnimbavāsākaṭurohiṇīnām \n kvāthaṃ pibet śarkarayā'vagāḍhaṃ tṛṣṇāsrapittajvaradāhayuktaḥ \n\n yo.śa. 2ka/11; dhanvayāsaḥ yo.śa.1ka/6; duḥsparśaḥ yo.śa.1ka/6. byi bzhin|nā. abhijit 1. nakṣatram — {byi bzhin legs par spyod pa dang /} /{grub dang bsod nams rab tu grags//} abhijit sucaritaścaiva siddhi puṇyā prakīrtitā \n\n ma.mū.194ka/205 2. grahaḥ — {'di lta ste/nyi} {ma dang}…{byi bzhin dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…abhija(?jit)…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. byi bzhin gyi bu|nā. abhijijjaḥ, grahaḥ — {'di lta ste/} {nyi ma dang}… {byi bzhin gyi bu dang}… {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…abhijata(?jijjaḥ)… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; dra. {byi bzhin/} byi zla|caitraḥ, māsabhedaḥ — {de yi slad du gnas skabs 'dir/} /{khu byug sgra yis byi zla bzhin/} /{legs bshad go skabs grogs po yis/} /{gsar pa cung zad brjod par mdzod//} tasmādasminnavasare nūtanaṃ kiṃciducyatām \n caitraḥ pikarutasyeva sūktasyāvasaraḥ suhṛt \n\n a.ka.28kha/53. 15. byi ru|vidrumaḥ — {byi ru ni shing ngam byi ru'o//} vidrumaḥ vṛkṣaḥ, pravālaṃ vā ta.pa.312ka/1087; pravālaḥ, o lam — {mu tig dang bai dU r+ya dang dung dang man shel dang byi ru rnams yongs su gtong bar byed do//} muktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ parityāgaṃ karoti a.śa.94ka/84; {bdag ni dbul te}…{gos sam}…{byi ru'am}…{de lta bu'ang bdag la ci'ang med na} daridraścāsmi \n na ca me kiṃcittathārūpaṃ vastraṃ…pravālaṃ…vā saṃvidyate a.sā.433kha/244; pravāḍaḥ ma.vyu.5947 (85kha). byi ru 'khri shing|vidrumalatā, vṛkṣaviśeṣaḥ — suṣirā vidrumalatā kapotāṅghrrirnaṭī nalī \n\n a.ko.163kha/2.4. 129; vidrumalatābhatvāt vidrumalatā a.vi.2.4.129. byi ru'i rgya mtsho|nā. prabālasāgaraḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}… {byi ru'i rgya mtsho dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca…prabālasāgareṇa ca…kāśyapena ca la.vi.4ka/4. byi ru'i myu gu|prabālāṅkuraḥ — {lho yi ri las nyer btud pa'i/} /{rlung gis tsU ta'i rkang 'thung ni/} /{yal 'dab rol par bskyod pa yi/} (? {rol par bskyod pa byi ru yi/}) /{myu gu mdzes dang ldan par byed//} dakṣiṇādrerupasaran mārutaścūtapādapān \n kurute lalitādhūtaprabālāṅkuraśobhinaḥ \n\n kā.ā.340ka/3.150. byi ru'i shing|vidrumavṛkṣaḥ — {ba spu'i khung bu de na shing dpag bsam du ma dang byi ru'i shing dang} tatra romavivare anekāḥ kalpavṛkṣāḥ, anekavidrumavṛkṣāḥ kā.vyū.228kha/291. byi la|biḍālaḥ, jantuviśeṣaḥ — {gdug pa'i blon po g}.{yon can gyis/} /{sha la goms pas 'brel byas pa/} /{rgyal dang skar rgyal zhes brjod pas/} /{byi la chung ngu gnyis po dang /} /{dal bu yis ni mthong bar byas//} duṣṭamantriṇau \n\n āmiṣābhyāsasambaddhatiṣyapuṣyābhidhānayoḥ \n dhūrtau cakraturāhvānaṃ śanairbālabiḍālayoḥ \n\n a.ka.319ka/40. 139; {byi la'i phrug gu dag ni thab tu nyal zhing ngu 'bod gzhan pa bzhin gyur pa//} cullīsuptabiḍālabālamaparaṃ yasyābhavadrauravam a.ka.331kha/41.89; mārjāraḥ—{sbrul dang sre mong gnyis dang /} {byi la dang byi ba gnyis dang /} {gcig la gcig phyir rgol zhing dgrar gyur pa gnyis lta bu yin no//} ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ bo.bhū.53ka/69; oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk \n a.ko.166kha/2. 5.6; biḍati mūṣikān biḍālaḥ \n biḍa bhedane a.vi.2.5.6; otuḥ u.vṛ.40kha; vṛṣadaṃśaḥ — {byi la'i rtug pa} vṛṣadaṃśaviṭ yo.śa.5kha/83. byi la mo|biḍālī, biḍālastrī — {byi la mo ni tsun dA dang} …{khro bo las skyes pa bcu'o//} biḍālo(?biḍālī) mārīcī…iti daśakaṃ krodhajam vi.pra.167ka/3.149. byi la'i phrug gu|biḍālapotakaḥ lo.ko.1649. byi bshor|vi. ākṣāritaḥ, kṣāritaḥ — ākṣāritaḥ kṣārito'bhiśaste a.ko.209ka/3.1.43; ākṣāryate vyākupyate ākṣāritaḥ, kṣāritaśca \n kṣara saṃcalane a.vi.3.1.43. bying|= {bying ba/} bying ba|• kri. ( {'bying ba} ityasyā bhūta.) mamajja—{mgyogs pas de dag la 'bros shong /} /{ri dwags ltar mgyogs ring bgrod de/} /{tsam pa ka zhes bya ba yi/} /{klu yi gnas kyi chu la bying //} javena dhāvatāṃ teṣāṃ mṛgavegaḥ sa dūragaḥ \n campakākhyasya nāgasya mamajja bhavanāmbhasi \n\n a.ka.128ka/66.33; \n\n• saṃ. majjanam — {de nas gzings la don mthun ni/} /{rab tu zhon tshe lci ba'i khur/} /{dpyad nas bying du dogs pa yi/} /{rna ba 'dzin pas de la smras//} tataḥ pravahaṇārūḍhe sārthe gurutaraṃ bharam \n vicintya karṇadhārastānūce majjanaśaṅkitaḥ \n\n a.ka.22kha/89.4; nimajjanam — {gnas kyi steng nas rdzas kyi steng bying na'o//} * > sthānottamātikrāntidravyo tu mena nimajjane vi.sū.14kha/16; \n\n• kṛ. 1. magnaḥ — {'khor ba 'dam gyi tshogs nang du/} /{bying ba skyabs med bdag la skyobs//} saṃsārapaṅkasaṅghāte magno'haṃ trāhyaśaraṇam \n he.ta.17ka/54; avamagnaḥ — {'gro ba der bying ba skyabs med pa la bcom ldan 'das thugs brtse ba dang ldan pas} tatrāvamagnaṃ jagadatrāṇamanukampamāno bhagavān abhi.bhā.26kha/8; nimagnaḥ — {chu bo rab med me dong 'dra nang bying ba dag//} dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ bo.a.38ka/10. 10; praskannaḥ ma.vyu.7172 (102ka); stimitaḥ — {mya ngan bsams pas bying de la/} /{de yis 'khun bzhin rab smras pa/} viṣādacintāstimitaṃ śvasantaṃ sā jagāda tam \n a.ka.267ka/32.24 2. majjan — {lha rnams lha yi khang pa ru/} /{so so'i} (?{so yi} ){'od kyis dal bur rgyu/} /{dri bzang rdzing bur myos byas pa/} /{de rnams da ni rgan mo} (?{bying ba} ){bzhin//} surāḥ surālaye svairaṃ bhramanti daśanārciṣā \n majjanta iva mattāste saure sarasi samprati \n\n kā.ā.338kha/3.113. byings|= {skad kyi byings} dhātuḥ — {byings kyi tshogs} dhātukāyaḥ ka.ta.4285; mi.ko.62kha \n byings kyi tshogs|nā. dhātukāyaḥ, granthaḥ ka.ta.4277. byid pa|bhaṅgyam — {byid pa'i bye brag kho na bya ba'i phyir ro//} bhaṅgyasyaiṣa viśeṣasya kriyāyai vi.sū.94ka/112. byin|• kri. ( {sbyin} ityasyā bhūta., vidhau) 1. prayacchet — {mnga' bdag rgyal pos de dag la/} /{bka' yis ras ni byin pa dang //} atha tebhyaḥ prabhū rājā prayacched dūṣyamājñayā \n ra.vi.105ka/57; dadatām — {tshigs ma cung zhig rdungs la kho bo la byin} dadasva me khalistokaṃ kuṭṭayitvā śi.sa.38ka/36 2. anuprayacchati — {chu smad des kyang ci rnyed pa de dag thams cad ma la byin te} sa cottaro yatkiṃcidupārjayati tatsarvaṃ mātre'nuprayacchati a.śa.126ka/116; pradīyate — {gang}…{phongs la byin pa yi/} /{sbyin pa dam pa rnams kyis bsngags//} santo dānaṃ praśaṃsanti yadāpatsu pradīyate \n vi.va.197kha/1.71; \n\n• saṃ. 1. śrīḥ — {byang chub sems dpa'i ting nge 'dzin pad+mo'i byin rnam par 'phrul pas kun tu rnam par gnon pa} padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā ga.vyū.307kha/30; ojaḥ — {srog gcod pa'i dbang gis ni byin chung bar 'gyur} prāṇātipātasyā''dhipatyenālpaujaso bhavanti abhi.sa.bhā.47ka/65; śobhā — {bsod nams gzhi las 'bar ba'i yon tan rnams/} /{nan tan sgrub pa'i byin gyis dga' bar 'gyur//} guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā \n jā.mā.128kha/149 2. ādhipatyam — {bsam pa ji lta ba bzhin du bstan pa'i byin gyis zil gyis mnan te} yathāśayaṃ sandarśanādhipatyenābhibhūya ga.vyū.319ka/40 3. = {byin pa/} 4. = {byin rlabs/} byin gyis|anupūrvam — {sor mo rnams/} /{zlum rgyas byin gyis phra ba dang //} aṅgulayaḥ…vṛttāścitānupūrvāśca gūḍhāḥ abhi.a.12ka/8.21; anupūrvī — {byin gyis phra dang shangs mtho dang //} anupūrvī gatāstuṅgā nāsikā abhi.a.12kha/8.29. byin skyes|= {dmangs rigs} jaghanyajaḥ, śūdraḥ — śūdrāścāvaravarṇāśca vṛṣalāśca jaghanyajāḥ \n a.ko.202ka/2.10.1; brahmaṇo jaghanyāt pādāt jātāḥ jaghanyajāḥ a.vi.2.10.1. byin gyi rlabs|= {byin rlabs/} byin gyi rlabs kyi tshig|adhiṣṭhānapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{byin gyi rlabs kyi tshig dang /} {byin gyi rlabs med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…adhiṣṭhānapadam, anadhiṣṭhānapadam la.a.69ka/17. byin gyi rlabs kyi las|adhiṣṭhānakarma — {'phrul pa'i las shes par sla ba ma yin no/} /{byin gyi rlabs kyi las shes par sla ba ma yin no/} /{mthu'i las shes par sla ba ma yin pa} na sukaraṃ nirmāṇakarma vā adhiṣṭhānakarma vā prabhāvakarma vā jñātum da.bhū.272kha/63. byin gyi rlabs kyi lus|pā. adhiṣṭhānakāyatā — {de bzhin gshegs pa'i sku rnams kyi mngon par 'tshang rgya ba'i lus kyang rab tu shes so//}…{byin gyi rlabs kyi lus dang} tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti… adhiṣṭhānakāyatāṃ ca da.bhū.244kha/45. byin gyi rlabs kyi sa|pā. adhiṣṭhānabhūmiḥ, acalā bhūmiḥ — {kye rgyal ba'i sras dag 'di ni byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o//}…{gzhan gyis rnam par mi 'phrugs pas byin gyi rlabs kyi sa zhes bya'o//} iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt…adhiṣṭhānabhūmirityucyate parāvikopanatvāt da.bhū.246kha/47. byin gyis rlabs pa|= {byin rlabs/} byin gyis rlabs med pa'i tshig|anadhiṣṭhānapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} …{byin gyi rlabs kyi tshig dang /} {byin gyis rlabs med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam… adhiṣṭhānapadam, anadhiṣṭhānapadam la.a.69ka/17. byin gyis ma brlabs pa|vi. anadhiṣṭhitaḥ—{gal te byin gyis ma brlabs pa'i rgyu dag ji ltar rang gi 'bras bu la 'jug ste} athānadhiṣṭhitāni kāraṇāni kathaṃ svakārye pravartante pra.a.124ka/133; niradhiṣṭhānaḥ—{gdong phyis dang chu tshags dang sten 'byam dang dre'u rngog la sogs pa yo byad kyi gos byin gyis ma brlabs pa dag go//} niradhiṣṭhānānāñca mukhapocapariśrāvapratyāstaraṇacilimilikādīnāṃ pariṣkāracīvarāṇām vi.sū.24ka/29. byin gyis mi rlob pa|pā. anadhiṣṭhānam — {byin gyis mi rlob pa'i spang ba'o//} anadhiṣṭhāna(o ne prāyaścittika)m vi.sū.51kha/65. byin gyis gzhol ba nyid|pariṇāmikatvam — {gal te byin gyis gzhol ba nyid dang spang leb nyid dang de dang 'dra bas g}.{yogs pa nyid ma yin na'o//} na cet pariṇāmikatvaṃ phalaka(tva)tadvidhacchadanatā vā vi.sū.33ka/41. byin gyis rlabs|= {byin rlabs/} byin gyis rlabs kyi mtshan nyid|adhiṣṭhānalakṣaṇam — {blo gros chen po byin gyis rlabs kyi mtshan nyid ni sngon gyi sangs rgyas rnams kyi rang gi smon lam gyi byin gyis rlabs las 'byung ngo//} adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate la.a.74kha/23. byin gyis rlob|= {byin gyis rlob pa/} byin gyis rlob pa|• kri. adhiṣṭhati — {shin tu bslabs pas rnam rig gis/} /{'gro ba sna tshogs byin gyis slob/} adhiṣṭhanti jagaccitraṃ pra(?vi)jñaptyā vai suśikṣitāḥ \n\n la.a.161kha/112; adhitiṣṭhati — {rigs kyi bu 'di la byang chub sems dpa' sems kyi skad cig thams cad la rgyan sna tshogs dang rgyan du mar ldan pa'i sangs rgyas kyi zhing byin gyis rlob ste} iha kulaputra bodhisattvaḥ sarvatra cittakṣaṇe nānāvyūhāni buddhakṣetrāṇi adhitiṣṭhati ga.vyū.206ka/288; adhiṣṭhyate — {sangs rgyas kun gyis byin gyis rlob//} sarvabuddhairadhiṣṭhyate \n gu.sa.115ka/54; \n\n• saṃ. adhiṣṭhānam — {byin gyis rlob pa ni yun ring du gnas par mdzad pa'o//} dīrghakālāvasthānamadhiṣṭhānam abhi.sphu.274ka/1097; \n\n• vi. = {byin gyis rlob pa po} adhiṣṭhātā — {rgyu min byin gyis rlob pa min/} /{rtag pa ji ltar skyed byed yin//} nākāraṇamadhiṣṭhātā nityaṃ vā janakaṃ katham \n\n pra.vā.114ka/1.179; adhiṣṭhāyakaḥ — {dug dang thog dang rims drag po dang 'byung po dang gdon la sogs pa'i gnod pa yang dag par zhi ba sgrub pa'i gsang sngags rnams byin gyis rlob pa'i bsam gtan} viṣāśaniviṣamajvarabhūtagrahādyupadravasaṃśamakānāṃ siddhaye mantrāṇāmadhiṣṭhāyakaṃ dhyānam bo.bhū.112ka/144. byin gyis rlob pa po|vi. adhiṣṭhātā — {ci 'dra ba las dmigs pa de 'dra ba las de 'dra ba'i byin gyis rlob pa po rjes su dpog par rigs kyi} yādṛśādupalabdhā tādṛśyāstādṛgadhiṣṭhātranumānamupapannam pra.a.37kha/42; adhiṣṭhāyakaḥ — {de ni sems pa med pa yin pa'i phyir byin gyis rlob pa po med par rang nyid kyis rang gi 'bras bu rtsom par nus pa ma yin no//} tadacetanatvādadhiṣṭhāyakamantareṇa na svayaṃ svakāryamārabdhumutsahate ta.pa.166ka/51. byin gyis rlob pa mdzad|kri. adhiṣṭhāsyati — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyang yongs su bsrung ba'i phyir byin gyis rlob pa mdzad do//} tathāgatā eva arhantaḥ samyaksaṃbuddhā ārakṣāmadhiṣṭhāsyanti da.bhū.172kha/5. byin gyis rlob pa'i mnga'|adhiṣṭhānavaśitvam — {mthu phun sum tshogs pa yang rnam pa bzhi ste/} {phyi'i yul sprul pa dang yongs su bsgyur ba dang byin gyis rlob pa'i mnga' phun sum tshogs pa dang} caturvidhā prabhāvasampat —bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasampat abhi.bhā.58ka/1097. byin gyis rlob par 'gyur|kri. adhiṣṭhyate — {de'i tshe sngags rnams kun gyis byin gyis rlob par 'gyur te} tadā sarvamantrairadhiṣṭhyate vi.pra.66kha/4.118. byin gyis rlob par byed pa|vi. adhiṣṭhātā — {byin gyis rlob par byed pa ni gdon mi za bar phan 'dogs pa dang bcas par 'gyur dgos so//} avaśyamadhiṣṭhātrā sopayogena bhavitavyam pra.a.124ka/132. byin gyis rlob par byed pa nyid|adhiṣṭhātṛtvam — {rgyu ma yin pa ni byin gyis rlob par byed pa nyid du mi 'thad pa'i phyir ro//} akāraṇasyādhiṣṭhātṛtvābhāvāt pra.a.124ka/132. byin gyis rlob par byed pa po|vi. adhiṣṭhātā — {de dag ni byin gyis rlob par byed pa po nyid ma yin pa'i phyir ro zhe na} teṣāmanadhiṣṭhātṛtvāditi cet pra.a.124kha/133. byin gyis rlob par byed par 'gyur|kri. adhiṣṭhātā bhavet — {rjes su 'gro ba tsam gyis skyed par byed pa yin na ni/} {nam mkha' la sogs pa thams cad byin gyis rlob par byed par 'gyur ro//} anvayamātreṇa janane sarva eva ākāśādayo'dhiṣṭhātāro bhaveyuḥ pra.a.124kha/133. byin gyis rlob par mdzad|kri. adhitiṣṭhati — {de'i tshe der thabs des de la des byin gyis rlob par mdzad} tadā tatra tenopāyena tasmai tamadhitiṣṭhanti bo.pa.46ka/5. byin gyis rlob po|= {byin gyis rlob pa po/} byin gyis brlab|• kri. adhitiṣṭhet — {oM badzra dr}-{i D+ho zhes pa la sogs pa dang rdo rje bsdoms pas byin gyis brlab bo//} OM vajra dṛḍhetyādinā vajrabandhenādhitiṣṭhet sa. du.107kha/160; \n\n• = {byin gyis brlab pa/} byin gyis brlab|= {byin gyis brlab pa/} byin gyis brlab tu rung ba|vi. adhiṣṭhānikam — {byin gyis brlab tu rung ba ni gnyis te/} {lcags las byas pa dang sa las byas pa'o//} dvayamadhiṣṭhānikamāyasaṃ mṛṇmayañca vi.sū.26kha/33; ādhiṣṭhānikam — {byin gyis brlab tu rung ba chen po dag ni rang gi khru gsum dang lnga dag go//} tripañcakāni svahastaiḥ jyeṣṭhānyādhiṣṭhānikāni vi.sū.23kha/28. byin gyis brlab pa|adhiṣṭhānam — {byis pa skyes pa'i lus dang ngag dang sems byin gyis brlab pa sad pa dang rmi lam dang shin tu gnyid log pa'i mtshan nyid du 'gyur ba ji lta ba} yathotpannasya bālasya kāyavākcittādhiṣṭhānaṃ jāgratsvapnasuṣuptalakṣaṇaṃ bhavati vi.pra.56kha/4. 100; vi.sū.61ka/77. byin gyis brlab par bya|• kri. adhitiṣṭhet — {yun ring du byin gyis brlab par bya'o//} adhitiṣṭhed dīrgham vi.sū.41ka/51; adhiṣṭhāpayet — {de rang gis de la chos gos gsum byin gyis brlab par bya'o//} sa svayamenaṃ tricīvaramadhiṣṭhāpayet vi.sū.2kha/2; adhiṣṭhānaṃ kārayet — {de nas dbang bskur bar gyur pa la byin gyis brlab par bya ste} tato'bhiṣeke sati adhiṣṭhānaṃ kārayet vi. pra.57ka/4.100; \n\n• kṛ. adhiṣṭheyam — {byin gyis brlab par bya ba thams cad med na slong bar rigs pa nyid do//} sarvasyābhāve'dhiṣṭheyasya vijñapanārhatvam vi.sū.24kha/30; vi.sū.68ka/85. byin gyis brlab par bya ba|= {byin gyis brlab par bya/} byin gyis brlab par bya ba nyid ma yin|anadhiṣṭheyatā — {kun dga' ra ba dang gtsug lag khang dang de dag gi gzhi dang gnas mal dag ni btsong bar bya ba yang ma yin no/} /{gzhag par bya ba nyid ma yin no/} /{byin gyis brlab par bya ba nyid ma yin no//} avikriyatā'syārāmavihāratadvastuśayanāsanānām \n anāpeyatvam \n anadhiṣṭheyatā ca vi.sū.72kha/89. byin gyis brlabs|= {byin gyis brlabs pa/} {byin gyis brlabs nas} adhiṣṭhāya — {byin gyis brlabs nas gzhan 'jug phyir} adhiṣṭhāyānyavartanāt abhi.ko.23kha/7.51; {zil gyis mi non pa rdo rje'i byin rlabs kyis byin gyis brlabs nas} anabhibhavanīyavajrādhiṣṭhānenādhiṣṭhāya sa.du.98kha/126. byin gyis brlabs pa|• kri. adhyatiṣṭhat — {de dag rga bas 'khogs par byin gyis brlabs so//} tā jarājarjarā adhyatiṣṭhan la.vi.181ka/275; \n\n• saṃ. 1. adhiṣṭhānam — {ston pa chos dang dge 'dun dang tshangs pa mtshungs par spyod pa rnams kyi chos dang ldan pa'i bya ba'i don nyid dang lhung bzed dang tshon gyi las la brtag pa ni dus byin gyis brlabs pa yin no//} śāstṛdharmasaṅghabrahmacāriṇāṃ dharmyakaraṇīyatāpekṣā pātraraṅgakarmaṇośca samayādhiṣṭhānam vi.sū.41ka/51 2. upayācanam — {de nas sa yi bdag po'i bkas/} /{pho brang 'khor gyi bud med kyis/} /{lag pas glang mo la reg nas/} /{der ni bden pa'i byin brlabs byas//} śāsanādatha bhūbhartuḥ spṛṣṭvā hastena hastinīm \n antaḥpurāṅganāścakrustatra satyopayācanam \n\n a.ka.143kha/14.57 3. prabhāvaḥ — {phyag rgya chen po'i dbang bskur ba/} /{ji ltar shes pa'i bde chen po/} /{'di ni de yi byin brlabs yin/} /{gzhan las dkyil 'khor 'byung ba med//} mahāmudrābhiṣekeṣu yathājñātaṃ mahat sukham \n tasyaiva tatprabhāvaḥ syānmaṇḍalaṃ nānyasambhavam \n\n he.ta.15kha/48; \n\n• vi. adhiṣṭhātā — {gal te byin gyis ma brlabs pa'i rgyu dag ji ltar rang gi 'bras bu la 'jug ste/} {de'i phyir byin gyis brlabs par rjes su dpag go zhe na} athānadhiṣṭhitāni kāraṇāni kathaṃ svakārye pravartante \n tenādhiṣṭhātā'numīyate pra.a.124ka/133; ādhiṣṭhānikaḥ — {de'i zas kyi snod byin gyis brlabs pa lcags las byas pa'am sa las byas pa gang yin pa de ni lhung bzed ces bya'o//} yatpunarasyā''dhiṣṭhānikamāyasaṃ vā, mṛnmayaṃ vā bhaikṣabhojanamidamucyate—pātram śrā.bhū.46ka/115; \n\n• kṛ. 1. adhiṣṭhitaḥ — {rgyu dbang phyir yang sdug bsngal yin/} /{bdag min byin gyis brlabs pa'ang min//} duḥkhaṃ hetuvaśatvācca na cātmā nāpyadhiṣṭhitam \n pra.vā.114ka/1.179; {kha che'i dkyil 'khor dag tu ni/} /{sangs rgyas bstan pa 'dzin du song /} /{klu yis byin brlabs de shes nas//} buddhaśāsanamādhātuṃ yayau kāśmīramaṇḍalam \n\n tannāgādhiṣṭhitaṃ jñātvā a.ka.154kha/70.3; {de slad mi bdag} *{ngan pa yis/} /{byin brlabs sa 'di yongs gtang 'os//} tasmādiyaṃ parityājyā nṛpatyadhiṣṭhitā mahī \n a.ka.91kha/9.68 2. adhitiṣṭhan — {bdag nyid bde ba dang 'dra bar sems can thams cad la byin gyis brlabs pa} sukhasamamātmānaṃ sarvasattveṣvadhitiṣṭhan śi.sa.16kha/17. byin gyis brlabs pa bzhi|catvāryadhiṣṭhānāni — 1. {bden pa'i byin gyis brlabs pa} satyādhiṣṭhānam, 2. {gtong ba'i byin gyis brlabs pa} tyāgādhiṣṭhānam, 3. {nye bar zhi ba'i byin gyis brlabs pa} upaśamādhiṣṭhānam, 4. {shes rab kyi byin gyis brlabs pa} prajñādhiṣṭhānam ma.vyu.1580 (35kha). byin gyis brlabs pa can|vi. adhiṣṭhāyakaḥ — {bdag gis byin gyis brlabs pa can du ni dmigs pa yang ma yin no//} na cāpyātmādhiṣṭhāyakatayā pratīyate pra.a.124ka/132. byin gyis brlabs pa'i bsgom pa|pā. adhiṣṭhānabhāvanā — {thun gsum du byin gyis brlabs pa'i bsgom pa rnam par bsgoms nas langs te lha'i gzugs su bzhag go//} trisandhyādhiṣṭhānabhāvanāṃ vibhāvya uttiṣṭhet \n devatāmūrtyā sthātavyam he.ta.5kha/14. byin gyis shin tu brlabs pa|vi. adhiṣṭhānasvadhiṣṭhitaḥ — {de bzhin gshegs pa'i byin gyis shin tu brlabs pa} tathāgatādhiṣṭhānasvadhiṣṭhitaḥ da.bhū.245kha/46. byin gyur|= {byin gyur pa/} byin gyur pa|bhū.kā.kṛ. dattaḥ — {gang zhig nor gyi cha shas chung ngu'i lhag/} /{gzhan la phan par bsgoms pas byin gyur pa//} dattaḥ parahitabhāvanayā yadi tanudhanakaṇaśeṣaḥ \n a.ka.272ka/34.1. byin cig|kri. prayaccha — {nya 'di rnams la chu byin cig} matsyānāmudakaṃ prayaccha su.pra.49kha/99; anuprayaccha — {mi 'di nga la byin cig} anuprayaccha me etaṃ puruṣam a. śa.55ka/47; dāsyatha — {khyed cag nyid kyi lag tu zhog la/} {slar 'ongs na byin cig} yuṣmākameva haste tiṣṭhatu \n pratinivṛttato dāsyatha vi.va.190kha/1.64; dīyatām — {gal te khyod kyis yongs su btang na lhung bzed 'di'i nang du byin cig} yadi te parityaktaṃ dīyatāmasminpātre a.śa.3ka/2; dehi—{bram ze'i khye'u khyod kyis gang yongs su btang ba de nga la byin cig} yatte māṇavaka parityaktam, taddehi a.sā.435kha/245. byin chung ba|vi. alpaujāḥ — {srog gcod pa'i dbang gis ni byin chung bar 'gyur} prāṇātipātasyādhipatyenālpaujaso bhavanti abhi.sa.bhā.47ka/65. byin che ba|vi. mahādyutiḥ—{de dag gi bkur sti de dag kyang ji ltar byas na 'bras bu shin tu che ba dang phan yon che ba dang byin che ba dang rgya che bar 'gyur ba zhig gu} teṣāṃ ca te kārāḥ kṛtāḥ kaccidatyarthamahāphalā bhaviṣyanti, mahānuśaṃsā mahādyutayo mahāvaistārāḥ a.śa.242ka/222. byin du rlob par mdzad|kri. adhitiṣṭhati — {de bzhin gshegs pa}…{rnams byang chub sems dpa' sems dpa' chen po dag la byin gyi rlabs kyis byin du rlob par mdzad do//} tathāgatāḥ… bodhisattvānāṃ mahāsattvānāmadhiṣṭhānairadhitiṣṭhanti la.a.96ka/43. byin du brlabs pa|bhū.kā.kṛ. adhiṣṭhitaḥ — {de dang rjes su 'thun pa'i pad mo dag las bdag gi lus rnam pa sna tshogs su byin rlabs kyis byin du brlabs te} tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitaiḥ la.a.61ka/7; dra. {byin gyis brlabs pa/} byin pa|• saṃ. 1. dehāvayavaviśeṣaḥ \ni. jaṅghā — {lus ni rkang pa byin pa min/} /{brla dang rked pa'ang lus ma yin//} kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca \n bo.a.33kha/9.79; prajaṅghā — {lam gyi rdul gyis rkang pa dang byin pa rtsub rtsub ltar 'dug pa} mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ jā.mā.54ka/63 \nii. = {brla} ūruḥ — {mdzes ma byin pa chu shing 'dra/} /{chu shing nang nas byung bar thos//} rambhoruḥ śrūyate kāntā rambhāgarbhasamudbhavā \n\n a.ka.181kha/20. 72; {skabs der phug ron rab bskrag cing /} /{'dab gshog zad pa bzhin du ni/} /{'gro ba med pas sa bdag gi/} /{byin pa'i rtsa ba rab tu bsten//} atrāntare paribhraṣṭaḥ pluṣṭapakṣa ivāgatiḥ \n pārāvataḥ kṣitipaterūrumūlamaśiśriyat \n\n a.ka.37kha/55.10 \niii. = {pus mo} jānu — {mtho zhing ngang pa'i rgyal po bzhin/} /{sor mo'i yal 'dab dra bar ldan/} /{dpal ldan e ne'i byin pa zung /} /{pus mo'i bar du phyag gis brgyan//} rājahaṃsa iva prāṃśuḥ sajālāṅgulipallavaḥ \n eṣa(?eṇī li.pā., bho.pā.)jānuyugaḥ śrīmānājānubhujabhūṣitaḥ \n\n a.ka.210kha/24.30 2. dānam — {khyod ni nu ma byin pa yis/} /{yid la rnam 'gyur ma byung ngam/} /{zhes dris} api te stanadānena mano vikṛtimāyayau \n iti pṛṣṭā a.ka.15ka/51.14; arpaṇam — {nu ma byin la rnam 'gyur cha/} /{gal te bdag la 'ga' ma gyur/} /{bden pa de yis re zhig 'phral/} /{bud med nyid ni ldog gyur cig//} yadi me nābhavatkaścidvikārāṃśaḥ stanārpaṇe \n tena satyena sahasā strītvaṃ tāvannivartatām \n\n a.ka.15kha/51.15; anupradānam — {phan par 'dod pa nyid kyis 'chi ba'i phyir sman ma yin pa byin pa la ni smad pa med do//} abhāvo maraṇāya hitakāmatayā'bhaiṣajyānupradāne hvāsasya vi.sū.17kha/19; \n\n• bhū. kā.kṛ. 1. dattaḥ — {dbyig dang gser dang rin po che mang du byin no//} prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni a. śa.5kha/4; anupradattaḥ — {des gzhon nu gzugs can snying po bos te de la dpung gi tshogs yan lag bzhi pa byin no//} tena bimbisāraṃ kumāraṃ śabdāpayitvā tasya caturaṅgo balakāyo'nupradattaḥ vi.va.5kha/2.77; arpitaḥ — {bcom ldan khyed kyis ma dul la/} /{mnyes gshin 'ba' zhig pa nyid las/} /{rab tu byung ba 'di byin te/} /{khyi la me tog 'phreng ba bzhin//} bhagavan durvinītasya vātsalyādeva kevalam \n śunaḥ kusumamāleva pravrajyeyaṃ tvayā'rpitā \n\n a.ka.105ka/10.59; samarpitaḥ — {'jig rten 'dir ni slong rnams la/} /{gang gang byin pa de de brtan/} tattadeva sthiraṃ loke yadyadarthisamarpitam \n\n a.ka.51kha/5.56; upanītaḥ — {mdza' bos cung zad byin pa gang /} /{de dag kun la yid dga' 'o//} priyopanītaṃ yatkiṃcit tatsarvaṃ manasaḥ priyam \n\n a.ka.62ka/6.104; upanāmitaḥ — {legs skyes mas kha zas 'di lta bu 'di byin pa 'di bdag gis deng zos te} yādṛśamidaṃ sujātayā bhojanamupanāmitam…ahamadyainaṃ bhojanaṃ bhuktvā la.vi.132kha/196; pratipāditaḥ — {bdag la sbyin pa'i bdag po che ge mo zhig gis dngos po che ge mo zhig byin te} amukenāmukena vā me dānapatinā'mukaṃ vastu pratipāditam śi.sa.148ka/143; dāpitaḥ — {las kyis bcings pa'i 'bras thob pa/} /{su yis byin cing gang du lha/} karmabaddhaphalalābhe kva devaḥ kena dāpitaḥ \n\n a.ka.76ka/62.23; vitīrṇaḥ — {dman byin rin chen nor ni rtswa yi rtse/} /{dad pas byin pa'i rtswa yang rin thang med//} helārpitaṃ ratnadhanaṃ tṛṇāgraṃ śraddhāvitīrṇaṃ tṛṇamapyanarghyam \n a.ka.239ka/90.30; utsṛṣṭaḥ {sbyin par 'dod pas yan lag gis sam de dang 'brel bas byin pa mnos pa ni byin len no//} ditsayā'ṅgena tatsambandhena cotsṛṣṭasya pratīṣṭiḥ pratigrahaḥ vi.sū.37kha/47; nisṛṣṭaḥ — {gzhon nu ma'i gan du 'gro ba ni gang la byin pa las so//} kumārīṃ gacchato yasya nisṛṣṭā abhi.bhā.204kha/688 2. dattavān — {ri dwags dang bya thams cad la'ang mi 'jigs pa byin no//} abhayaṃ ca sarvamṛgapakṣiṇāṃ dattavān jā.mā.157ka/181; \n\n• vi. dattakaḥ — {bslab pa byin pa las de blang du rung ngo //} kalpikaṃ śikṣādattakāt tadgrahaṇam vi.sū.57ka/72; \n\n• kṛ. deyaḥ — {rgol ba 'gas kyang phyir rgol la/} /{mig byin pas ni yod ma yin//} cakṣurna vādinā deyaṃ kenacitprativādine \n\n pra.a.127kha/472. byin par|dātum — {ma lus nor byin dbul ba las/} {mang po byin par mi bzod pa//} dattāśeṣadhano bhūri dāridryād dātumakṣamaḥ \n\n a.ka.21ka/52.21. byin pa chu shing 'dra|vi. rambhoruḥ — {mdzes ma byin pa chu shing 'dra/} /{chu shing nang nas byung bar thos//} rambhoruḥ śrūyate kāntā rambhāgarbhasamudbhavā \n\n a.ka.181kha/20.72. byin pa nub|nā. jaṅghā, narakapradeśaḥ — {de mi dge ba'i rtsa ba des yi dwags kyi skye gnas rkyag 'jim byin pa nub ces bya ba der skye bar 'gyur ro//} sa tenākuśalamūlena jaṅghā nāma gūthamṛttikāpretayonistatrāsyopapattirbhavati śi.sa.37kha/35. byin pa ri dwags e Ne ya'i lta bu|pā. aiṇeyajaṅghaḥ, o ṅghatā, mahāpuruṣalakṣaṇaviśeṣaḥ ma.vyu.267 (8ka); dra. {byin pa e na ya'i 'dra/} byin pa e na ya'i 'dra|pā. aiṇeyajaṅghaḥ, o ṅghatā, mahāpuruṣalakṣaṇaviśeṣaḥ — {byin pa e na ya'i 'dra phyag ring mdzes//} aiṇeyajaṅghaśca paṭūrubāhuḥ abhi.a.12ka/8.14. byin par gyur|kri. datto'bhūt — {rgyal po thams cad kyis bu mo bye ba byin par gyur te} sarvarājena koṭiḥ kanyānāṃ dattā abhūvan rā.pa.246kha/145. byin par 'gyur|kri. niryātayati — {de dge slong kha ton byed pa la dga' ba rnams la byin par 'gyur te} taṃ svādhyāyābhiratānāṃ bhikṣūṇāṃ niryātayanti śi.sa.41kha/39. byin par mdzod|= {byin mdzod/} byin pas nye bar 'tsho ba|pā. dattopajīvanam — {byin pas nye bar 'tsho ba'i stung byed do//} (iti) dattopajīvane (prāyaścittikam) vi.sū.45ka/57. byin mdzod|kri. dīyatām — {'khor los sgyur ba'i mgo yis ni/} /{bdag gis 'grub ces 'ga' yis smras/} /{de ni byin mdzod khyod las gzhan/} /{su yis mgo bo sbyin par nus/} siddhaye kathitaṃ kaiściccakravartiśiro mama \n dīyatāṃ tat tvadanyo vā dātuṃ śaknoti kaḥ paraḥ \n\n a.ka.51ka/5.51. byin za|= {me} vītihotraḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n a.ko.131kha/1.1.54; hotrasya haviṣo vītiḥ aśva iva vahanāt vītihotraḥ \n athavā vītayo'śvā hotraṃ havyamasyeti vītihotraḥ \n vītiḥ āryāṇāmaśanaṃ hotraṃ homasādhanaṃ tadasyāstīti vā vītihotraḥ a.vi.1.1.54; hutabhuk — g.{yas pa nas ni rgyu ba'i khams/} /{byin za'i dkyil 'khor nyid yin te//} dakṣiṇāt prasaro dhāturhutabhugmaṇḍalaṃ sthitaḥ \n sa.u.272ka/6.5; hutāśanaḥ — {'khor lo sa dang chu ni sngon/} /{ji ltar rigs par byin za dang /} /{lha rnams kyi ni rlung chen dang /} /{ji ltar sgom po 'byung ba yang //} cakraṃ kṣoṇī jalaṃ pūrvaṃ yathānyāyaṃ hutāśanam \n devatānāṃ mahāvāyurbhāvakaśca yathodayam \n\n he.ta.8kha/24. byin zin|= {byin zin pa/} byin zin pa|• bhū.kā.kṛ. dattaḥ — {'dis kyang rang gi glang po che byin zin pas} dattaṃ tvanena svaṃ hastinam jā.mā.48kha/57; arpitaḥ — {mdun na 'don la byin zin pa'i/} /{so gnyis rgyal pos ma byin gang //} purohitārpitaṃ rājā na dadau dviradaṃ yadā \n a.ka.27ka/3.93; \n\n• vi. pradattikā — {kho bo'i bu mo 'di ni rgyal po la nye can chen po'i bu gzhon nu ku sha la byin zin pas} eṣā mama duhitā rājño mahāśakuneḥ putrasya kuśasya kumārasya pradattikā vi.va.191ka/1.65. byin rlabs|• saṃ. adhiṣṭhānam — {der byang chub sems dpa' sems dpa' chen po 'ongs nas byin gyi rlabs 'di ltar bsam par bya ste} tatra bodhisattvena mahāsattvena upasaṃkramya evamadhiṣṭhānaṃ samanvāhartavyam a.sā. 337ka/190; {blo gros chen po sprul pa'i byin gyi rlabs kyi nyan thos ni byang chub sems dpa'i byin gyis rlabs sam/} {de bzhin gshegs pa'i byin gyi rlabs kyis} nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā la.a.110kha/57; \n\n• vi. = {byin gyis rlob pa} adhiṣṭhātā — {byin rlabs yod med rjes 'jug can/} /{dbyibs sogs ci 'dra rab grub pa//} siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat \n sanniveśādi pra.vā.108ka/1.13. byin rlabs rim pa|adhiṣṭhānakramaḥ — {rang gis rig pa'i ye shes 'di/} /{ngag gi lam 'das spyod yul te/} /{'di ni byin rlabs rim pa'i phyir/} /{kun mkhyen ye shes de lta bu/} svasaṃvedyamidaṃ jñānaṃ vākpathātītagocaram \n adhiṣṭhānakramo hyeṣaḥ sarvajñajñānatanmayaḥ \n\n he.ta.10kha/30. byin rlob|= {byin gyis rlob pa/} byin rlob po|= {byin gyis rlob pa po/} byin brlabs|= {byin gyis brlabs pa/} byin brlabs dang bcas pa'i gnas|sādhiṣṭhānasthānam — {sangs rgyas dang byang chub sems dpa' rnams kyi byin brlabs dang bcas pa'i gnas su song ste} buddhabodhisattvānāṃ sādhiṣṭhā(nasthā pā.bhe.)naṃ gatvā vi.pra.153kha/3.101. byin brlabs gnas|adhiṣṭhānapadam — {sku yi rdo rje can gyis ni/} /{byin brlabs gnas su deng bdag mdzod//} adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ \n\n vi.pra.57ka/4.100. byin len|pratigrahaḥ — {bcom ldan bdag cag 'tsho ba 'di/} /{smad par 'os pa las kyis sprul/} /{gla rngan ma yin zhing las min/} /{gzhan srung ma yin byin len min//} bhagavan jīvikā'smākaṃ nindyeyaṃ karmanirmitā \n na bhṛtirna kṛṣirnānyarakṣaṇaṃ na pratigrahaḥ \n\n a.ka.54kha/6.9; pratigrahaṇam — {lhung bzed bkru ba dang byug ris bzhag pa dang byin len dang brtag par bya'o//} pātranirmādanam, gantrīsthāpanam, pratigrahaṇam, pratyavekṣaṇam vi.sū.17kha/20; pratigrāhaḥ — {'dril ba ni rang gi gnas nas ma 'phags pas len nus pa nyid yin na byin len ma zhig go//} luṭhitasya śakyatāyāṃ svayamamuktvā sthānaṃ grahītumadhvaṃsaḥ pratigrāhasya vi.sū.37kha/47. byin len stobs pa|• saṃ. pratigrahaṇam — {byin len byas pa'i byin len stobs pa ni mi rigs pa nyid ma yin no//} na pratigrāhitasya pratigrahaṇamanyāyyam vi.sū.37kha/47; {byin len stobs par 'os pa dang 'brel ba ma bral ba'i blangs pa yang ma yin no//} nānayeta pratigrāhaṇārhasambandhasya grahaṇam vi.sū.36kha/46; \n\n• vi. pratigrāhakaḥ — {byin len stobs pa med na byin len ma byas pa de'am gzhan yang ngo //} apratigrāhitasya ca pratigrāhakābhāve'sya cānyasya vā vi.sū.37ka/47. byin len stobs pa nyid|pratigrāhaṇatvam—{mtho 'tshams pa ni byin len stobs pa nyid ma yin no//} apratigrāhaṇatvaṃ viheṭhanasya vi.sū.35kha/44. byin len bstab par bya|pratigrahaṇam — {de dge bsnyen dad pa can las blang ngo //} {des byin len bstab par bya'o//} śrāddhādasyā''dānamupāsakāt \n tena pratigrahaṇam vi.sū.76ka/93. byin len byas pa|bhū.kā.kṛ. pratigṛhītaḥ — {snga dro ba'i zas byin len byas pa phyi dro ba'i zas su dang de thun tshod las 'das pa lta bu ni sog 'jog byas pa yin no//} pūrvabhakte pratigṛhītaṃ paścād bhakte tatra yāmātikrāntamiti sannihitam vi.sū.36ka/45; pratigrāhitaḥ — {byin len byas pa'i byin len stobs pa ni mi rigs pa nyid ma yin no//} na pratigrāhitasya pratigrahaṇamanyāyyam vi.sū.37kha/47. byin len blangs pa nyid|pratigrāhitatā—g.{yel bas lag nyar blangs pa nyid dang byin len blangs pa nyid ni ma yin no//} na vaitarikenodgṛhītatvaṃ pratigrāhitatā vā vi.sū.36kha/46. byin len ma bstabs pa|vi. apratigṛhītaḥ — {bsgrub par bya ba nyid byin len ma bstabs pa dang rung bar ma byas pa dang dus ma yin par za ba la sogs pa rung bar bya ba dag las rtsom 'dod pa na byang gi sgra mi snyan dag na grags pa yid la byed pa bya'o//} (?) uttarakauravaprasiddheḥ sarvatrāpratigṛhītopabhogādau prāripsāyāmabhidhyānam vi.sū.37ka/47. byin len ma bstabs pa nyid|apratigrāhitatā—{byin len ma bstabs pa nyid la'o//} apratigrāhitatāyām vi.sū.37kha/47. byin len ma byas pa|vi. apratigrāhitaḥ — {shing tog rung bar ma byas pa dang byin len ma byas pa dang lag nyar blangs pa dag kyang dus ma yin par yang bza' bar bya'o//} bhojyatvaṃ phalānāmakāle'pyakṛtakalpa( ā )nāmapyapratigrāhitānāṃ ca vi.sū.37ka/47. byin len ma byas par za ba|pā. apratigrāhitabhuktiḥ, prāyaścittikabhedaḥ ma.vyu.8461 (117ka). byin len ma byas par za ba'i ltung byed|pā. apratigrāhitabhuktiḥ prāyaścittikam — {byin len ma byas par za ba'i ltung byed do//} (iti) apratigrāhitabhuktau (prāyaścittikam) vi.sū.38ka/47. byibs|= {byibs pa/} byibs pa|bhū.kā.kṛ. = g.{yogs pa} rūṣitam — guṇṭhitarūṣite a.ko.212kha/3.1.89; rūṣyata iti rūṣitam \n ruṣa hiṃsāyām a.vi.3.1.89. byim 'phyo|nigamam, saṃkhyāviśeṣaḥ — {bgrang yas bgrang yas na byim 'phyo'o/} /{byim 'phyo byim 'phyo na yam me'o//} pramadaṃ pramadānāṃ nigamam, nigamaṃ nigamānāmupavartam ga.vyū.3kha/103. byi'u|1. = {byaphrug} śāvakaḥ — {nags tshal rab tu 'bar ba der/} /{byi'u ti ti ri gcig pu/} /{byams pa'i byang chub la dmigs pas/} /{sreg byed rab tu zhi bar bsgrubs//} kānane jvalite tasminnekastittiriśāvakaḥ \n maitryā bodhiṃ samālambya dahanapraśamaṃ vyadhāt \n\n a.ka.81kha/8.28 2. caṭakaḥ, pakṣiviśeṣaḥ — {gcer bu pa'i nyan thos shig gis bye'u gson po zhig bzung nas bcom ldan 'das la byi'u 'di gson nam mi gson zhes dris so//} nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ — kimayaṃ caṭako jīvati na veti abhi.sphu.322ka/1212 3. śakuntaḥ, pakṣī/pakṣiviśeṣaḥ — {dper na rnam par 'thor rlung gis bdas pa'i bye'u ni} vairambhavātābhihataśakuntavat śi.sa.135kha/132. byi'u khra|kālikaḥ — {rmig gcig pa dang wa dang}…{khyi dang bye'u khra dang 'ug pa dang} ekakṣuraśṛgāla…bhaṣakālikolūka(–) vi.sū.77kha/94. byi'u phrug|śāvaḥ — {nyon mongs bu yi sdug bsngal gyis/} /{bye'u phrug bsad pa'i ma mo} ({ma ma} pā.bhe.){bzhin//} putraśokena kṛpaṇā hataśāveva cātakī \n\n jā.mā.56ka/65. byi'u zul mkhan|kaivartaḥ — {zho shas 'tsho ba rnam pa lnga ste gru pa dang chu 'phyag pa dang mnyan pa dang byi'u zul mkhan dang ru skya 'dzin pa rnams kyang khrid de} pañca pauruṣeyān gṛhītvā'hāraṃ nāvikaṃ (dāśaḥ?) kaivartaṃ karṇadhāraṃ ca a.śa.100kha/90. byi'u zul byed pa|kri. nimajjanaṃ karoti — {dper na chu la bya ba bzhin du sa steng du 'byung ba dang bye'u zul byed pa dang} pṛthivyāmunmajjanimajjanaṃ karoti \n tadyathodake śrā.bhū.175ka/464. byis|= {byis pa/} byis pa|• saṃ. 1. bālaḥ — {mngal na gnas pa dang byis pa dang gzhon nu dang lang tsho dang dar la bab pa dang rgan po'i gnas skabs dag na} garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.vyā.233kha/145; a.ka.38ka/4.13; śiśuḥ — {byis pa nor spel mi nus pas/} /{dar la bab na 'di ci bde//} śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī \n bo.a.26ka/8.72; śiśukaḥ — {shi shu ka ni byis pa dang /} /{byis pa gsod dang byis pa'i tshig//} śrī.ko.169kha; bālakaḥ — {dper na/} {byis pa brda la blo ma byang ba rnams kyi rtog pa lta bu'o//} yathā—bālakasyāvyutpannasaṅketasya kalpanā nyā.ṭī.41ka/48; {byis pa rnams dang lhan cig der/} /{lam du rtsed mo'i grong khyer byas//} sa tatra bālakaiḥ sārdhaṃ krīḍānagarakṛtpathi \n a.ka.127ka/66.18; kumāraḥ — {yang bcom ldan 'das kyis bstan pa gang yin pa de ni byis pa'i bar du yin te} yā punarbhagavatāmākumāraṃ deśanā ta.pa.322ka/1111; dārakaḥ — {byis pa 'tsho zhing me las grol/} /{rab tu mdzes pa mthong gyur nas//} jīvantaṃ jvalanānmuktaṃ ruciraṃ vīkṣya dārakam \n a.ka.89ka/9.32; putraḥ — {gyos sgyug gnyis po bde bar mdzod/} /{byis pa gnyis kyang yongs su skyongs//} priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam \n jā.mā.50kha/60; daharaḥ — {kun dga' bo gang gi tshe byis pa'am gzhon nu'am gzhon nu ma'i rnam par shes pa chad cing} vijñānaṃ cedānanda, daharasya kumārasya kumārikāyā vā ucchidyeta abhi.sphu.288kha/1134; baṭuḥ — {byis pa 'ga' zhig gis grong gzhan na ston mo yod do zhes thos te} kaścidevaṃ baṭuḥ śṛṇoti grāmāntare bhojanamastīti ta.pa.147ka/21 2. = {byis pa nyid} bālyam — {phongs pa'i gnas su gyur pa'i phyir/} /{byis pa tha ma yin par 'dod//} āpadāṃ mūlabhūtatvādbālyaṃ cādhamamiṣyate \n\n jā.mā.34kha/40; śaiśavam—{des kyang mdzes pa'i rnam pa can/} /{brtan pa byis pa lang tsho yi/} /{mtshams kyi dbus gnas nyid gyur pa/} /{de mthong ya mtshan dag tu gyur//} sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau \n dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam \n\n a.ka.148ka/14.106; śiśutvam — śiśutvaṃ śaiśavaṃ bālyam a.ko.172kha/2. 6.40; śiśorbhāvaḥ śiśutvam a.vi.2.6.40 3. = {so so'i skye bo} bālaḥ, pṛthagjanaḥ — {'on kyang byis pa so so'i skye bo rang gi yon tan dbul bas rjes su dpog par gyur pas mos pa bcom zhing} atha ca punarbālāḥ pṛthagjanāḥ svaguṇadāridryeṇānumānabhūtena hatādhimokṣāḥ abhi. sphu.274kha/1099; pṛthagjanaḥ — {byis pa rnams kho na yin gyi 'phags pa rnams ni ma yin te/} {chos mngon sum du gyur pa'i phyir ro//} pṛthagjanāneva, nāryān; pratyakṣadharmatvāt abhi.bhā.216kha/727; bāliśaḥ — {su dag cig 'byed ce na/} {byis pa rnams} kān bhinatti? bāliśān abhi.bhā.216kha/727; \n\n• nā. ḍimbhakaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{byi ba} (?{byis pa} ){dang nye ba'i byi ba} (?{byis pa} ){dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…ḍimbhaka upaḍimbhakaḥ ma.mū.100ka/9. byis pa khro bar 'dod ma|nā. dārakākrośanecchā, icchādevī — {'ug gdong ma las skyes pa byis pa khro bar 'dod ma ste/} {'dod ma sum cu rtsa bdun rnams ni} dārakākrośanecchā ulūkāsyājanyeti \n saptatriṃśadicchāḥ vi.pra.45ka/4.46. byis pa nye bar spyod pa'i bsam gtan|pā. bālopacārikaṃ dhyānam, dhyānabhedaḥ — {bsam gtan rnam pa bzhi te/}…{'di lta ste/} {byis pa nye bar spyod pa'i bsam gtan dang} caturvidhaṃ dhyānam…yaduta bālopacārikaṃ dhyānam la.a.93kha/40. byis pa nyer spyod bsam gtan|= {byis pa nye bar spyod pa'i bsam gtan/} byis pa rnams kyis brjod pa|bālapralāpaḥ — {blo gros chen po gyi na zhes bya ba ni byis pa rnams kyis brjod pa yin te/} {'phags pas brjod pa ni ma yin no//} yatkiṃciditi mahāmate bālapralāpa eṣaḥ, nāryapralāpaḥ la.a.98ka/44. byis pa brid pa|ullāpanā — {'dod pa 'di dag ni mi rtag pa}…{zil pa'i thigs pa ltar ring du mi gnas pa/} {lag pa bcangs pa stongs pas byis pa brid pa ltar snying po med pa} anityāḥ khalvete kāmāḥ…avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ la.vi.106ka/153. byis pa 'brid pa|bālollāpanam — {'jig rten snying po med pa dang 'jig pa dang}…{byis pa 'drid pa dang} asāramitvaraṃ ca lokam…bālollāpanam rā.pa.245ka/143. byis pa so so'i skye bo|bālapṛthagjanaḥ — {byis pa so so'i skye bo rnams dngos po dang dngos po med pa'i rang bzhin don dam par lta ba gnyis su smra bar 'gyur ro//} bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti la.a.70kha/19; {ji ltar}… {byis pa so so'i skye bo dag byas pa mi gzo ba dang} yathā'kṛtajñāśca bālapṛthagjanāḥ rā.pa.250ka/152. byis pa gso ba'i dpyad|bālacikitsā, aṣṭavidhāsu cikitsāvidyāsvanyatamā mi.ko.51ka \n byis pa gsod|1. śiśukaḥ, matsyaviśeṣaḥ — ulūpī śiśukaḥ samau a.ko.148ka/1.12.18; śiśuriva śiśukaḥ \n śiśuvaccapalamatsyanāmanī a.vi.1.12.18; {shi shu ka ni byis pa dang /} /{byis pa gsod dang byis pa'i tshig//} śrī. ko.169kha 2. śiśumāraḥ pra.ko.15. byis pa'i skye bo|= {so so'i skye bo} bālajanaḥ, pṛthagjanaḥ — {byis pa'i skye bos sbyar ba'i nyes byas dang du blang ba} bālajanaduṣkṛtasthiraḥ śi.sa.17kha/17; {byis pa'i skye bo rnams kyi sems brtan par bya ba'i don du'o//} bālajanānāṃ cittasthirīkaraṇārtham vi.pra.45kha/4.47. byis pa'i grwa khang|dārakaśālā — {de nas khye'u chos skyong byis pa'i grwa khang na 'dug pas thos nas ngus te} tato dārakaśālāvasthito dharmapālaḥ kumāraḥ śrutvā rodituṃ pravṛttaḥ a.śa.92kha/83. byis pa'i dus|bālyam — {byis pa'i dus na myong ba de ni rjes dran bzhin//} bālye'nubhūtamiva tatsamanusmarāmi jā.mā.17ka/18. byis pa'i gdon|bālagrahaḥ, bālopaghātakagrahaviśeṣaḥ — {byis pa'i gdon dang mi sdug gzugs/} /{byis pa rnams la gnod byed pa//} bālagrahavirūpāśca bālakānāṃ prapīḍanā \n ma.mū.248kha/281. byis pa'i nang na 'dug pa|vi. bālamadhyagataḥ — {byis pa'i nang na 'dug pa}…{ni bde 'gro'i lam yang rnam par sbyang bar mi nus na} bālamadhyagatena…na śakyaṃ sugatipanthānamapi viśodhayitum rā.pa.250kha/152. byis pa'i rnal 'byor pa|bālayogī—{byis pa'i rnal 'byor pa dman pa rnams kyi bsgom pa'i don du'o zhes pa rnam par rtog pa'i sgom pa'i nges pa'o//} bālayogināṃ mandānāṃ bhāvanārthamiti vikalpabhāvanāniyamaḥ vi.pra.87kha/4.232. byis pa'i spyod pa|śiśuceṣṭitam — {de bas bdag ni bstod do zhes/} /{rang gi dga' ba skye 'gyur ba/} /{de yang de ltar mi 'thad pas/} /{byis pa'i spyod pa kho nar zad//} tasmādahaṃ stuto'smīti prītirātmani jāyate \n tatrāpyevamasambandhāt kevalaṃ śiśuceṣṭitam \n\n bo.a.18kha/6.97; lokacaritam — {de bas byis pa'i spyod pas chog/} /{bdag gis mkhas pa'i rjes bsnyags te//} tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham \n bo.a.30kha/8.185. byis pa'i spyod yul ma yin pa|vi. abālagocaraḥ lo.ko.1653. byis pa'i byang chub sems dpa'|bālabodhisattvaḥ — {sems de skyes pas byang chub sems dpa' byis pa'i byang chub sems dpa' so so'i skye bo'i sa las 'das pa yin} tasya ca cittasyotpādād bodhisattvo'tikrānto bhavati bālabodhisattvapṛthagjanabhūmim bo.bhū.168kha/223. byis pa'i blo|bālabuddhiḥ lo.ko.1653; dra. {byis pa'i blo can/} byis pa'i blo can|vi. bālabuddhiḥ — {'dod pa 'di dag ni mi rtag pa}…{byis pa'i blo can rnams kyis 'dod par bya ba} anityāḥ khalvete kāmāḥ…abhilikhitā bālabuddhibhiḥ la.vi.106ka/153. byis pa'i blo'i 'jug pa|bālabuddhipracāraḥ lo.ko.1653. byis pa'i smra ba|bālapralāpaḥ — {'di ltar gyi na byis pa'i smra ba ston te} atha yāvadeva yatkiṃcidbālapralāpaṃ deśayati la.a.124ka/70; dra. {byis pa rnams kyis brjod pa/} byis pa'i rtsed mo|bālakrīḍanakam — {'o na tha dad 'gyur zhe na/} {'di ni byis pa'i rtsed mor 'gyur//} bhedastarhi bhavatvetadbālakrīḍanakaṃ bhavet \n pra.a.134kha/479. byis pa'i tshig|bālapralapitam — {de yang byis pa'i tshig nyid yin te} tadapi bālapralapitameva ta.pa.152ka/29. byis pa'i rang bzhin|vi. bālajātikaḥ — {ma 'ongs pa yi dus na ni/} /{byis pa'i rang bzhin gzegs zan 'byung /} bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ \n la. a.179ka/143; dra. {byis pa'i rang bzhin can/} byis pa'i rang bzhin can|vi. bālajātīyaḥ — {de nyid skyes bu byis pa'i rang bzhin can shes rab 'chal pa'i rang bzhin can gyis yongs su longs spyod par bsams te} tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta a.sā.134ka/77. byis pa'i lam|bālapathaḥ ma.vyu.6490 (93ka). byis pa'i shes pa|bālavijñānam—{byis dang lkugs sogs blo 'dra ba/} /{zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o//} bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470. byis par gyur pa|vi. bālajātīyaḥ — {gzhon nu 'di dag ni g}.{yo zhing rgod de byis par gyur pas} kumārakāścapalāścañcalā bālajātīyāśca sa.pu.29kha/52. byis pas kun brtags pa|vi. bālaparikalpitaḥ — {rdza ma la sogs pa'i chos byis pas kun btags pa lus su ma red pa rnams ni med pa yin te} na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ la.a.63ka/8. byis rtsed|bālakrīḍā — {des na goms pa dor ba nyid dge ste/} {byis rtsed goms pa bzhin no//} tato'bhyāsaparityāga eva jyāyān \n bālakrīḍābhyāsavat pra.a.111kha/119. byu ru|vidrumaḥ — {byu ru bzhin du rab 'bar shing dag gi/} /{lcags kyi tsher ma 'bar zhing rtsub pa las//} tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu \n jā.mā.176kha/204; prabālaḥ — {byu ru'i 'khri shing rwa co dang /} /{rin chen bkra ba'i pags pas rgyas/} /{ngo mtshar bdud rtsi'i chu gter gyi/} /{rba rlabs de yi 'od zer mdzes//} prabālavalliśṛṅgasya citraratnacitatvacaḥ \n tasyā''ścaryasudhāmbhodhilaharī ruruce ruciḥ \n\n a.ka.255kha/30.7; prabāḍaḥ ma.vyu.5947 (85kha). byu ru'i nags|vidrumavanam — {'jo sgeg chu gter 'gram du byu ru'i nags ltar mchu ni bim pa'i 'od rab gsal//} lāvaṇyodadhikūlavidrumavanaṃ bimbādharogratviṣaḥ a.ka.104kha/10.53. byug|• kri. ({'byug} ityasyā bhavi.) anulepayet — {de nas me tog phreng ba dang /} /{dri sogs rang gi lus la byug//} tataḥ sraggandhagandhādinā svakāyamanulepayet sa.du.113ka/182; \n\n• = {byug pa/} byug pa|• saṃ. 1. upalepaḥ — {lci ba'i byug pas bskus par btsem mo//} dattagomayopalepe sevanam vi.sū.69kha/86; carcā — {dri bzhon dal bu 'gyur byed de/} /{zla ba dag kyang me ru 'gyur/} /{tsan dan byug pa lhung ba yang /} /{mtshon lhung 'khyams pa rnams la 'o//} mando gandhavahaḥ kṣāro vahnirinduśca jāyate \n carcācandanapātaśca śastrapātaḥ pravāsinām \n\n kā.ā.325kha/2.103; vilepanam — {de la lha'i me tog dang}…{lha'i byug pa dang}…{lha'i mchod pa rnam pa mang po dag gis bkur stir bgyis pa dang} enāṃ ca divyābhiḥ puṣpa…vilepana…bahuvidhābhiśca pūjābhiḥ satkuryāt a.sā.50ka/28; upalepanam ma.vyu.6116 (87kha); mrakṣaṇam — {'bru mar gyis kyang byug pa spang //} mrakṣaṇaṃ varjayettailam la.a.157ka/104; kārṣī — {lci ba sar pas byug pa bya ba dang} sukumārīgomayakārṣā(? rṣī)pradāna(m) vi.sū.58kha/74; {lci ba 'jam po'i byug pas byug go//} sukumāryāśca gomayakārṣā(?rṣī)pradānam vi.sū.95kha/115; pustam — {byug pa zhal ba la sogs las//} pustaṃ lepyādikarmaṇi a.ko.204ka/2.10.28; pustyate ādriyata iti pustam \n pusta ādarānādarayoḥ a.vi.2.10.28 2. parimalaḥ — {rnam pa de lta bu'i dri'i byug pa gang la yod pa de la de skad ces bya ste} tathāvidhā gandhāḥ parimalā yeṣāṃ te tathā bo.pa.61kha/26 3. mārjanam — {chus byug go//} mārjanamudakena vi.sū.7ka/7; anuparimārjanam — {chus brlan pas lus kyang byug go//} gātrasyodakadigdhenānuparimārjanam vi.sū.95kha/115; \n\n• pā. anulepanam — {nad de dag thams cad zhi bar bya ba yang shes te/} {'di ltar snum par bya ba yang rab tu shes so//}…{byug pa dang} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi—yaduta snehanaṃ prajānāmi…anulepanam ga.vyū.20ka/117. byug pa skud pa|lepadānam — {tsan+dan dang gur gum gyi byug pa skud pa} candanakuṅkumasekadāna(m) vi.sū.63ka/79. byug pa bya ba|kārṣī pradānam — {lci ba sar pas byug pa bya ba dang} sukumārī gomayakārṣā(?rṣī) pradāna(m) vi.sū.58kha/74. byug pa mdzad|kri. 1. sampramārjayati sma — {byang chub sems dpa' rdo rje snying po'i mgo la byug pa mdzad do//} vajragarbhasya bodhisattvasya śīrṣaṃ sampramārjayanti sma da.bhū.169kha/3 2. sampramārjayati lo.ko.1654. byug par bgyi|kri. anulepayāmi — {dri mchog rnams kyis thub dbang kun gyi sku/}…{de dag byug par bgyi} gandhottamaistānanulepayāmi…sarvamunīndrakāyān bo.a.4ka/2.14. byug par bya|lepanam — {'chag sa de nyid du lci ba dang sas byug par bya'o//} gomayamṛdā tatraiva caṃkrame lepanam vi.sū.73ka/90. byug ris|gantrī — {byug ris bzhag pa} gantrīsthāpanam vi.sū.17kha/20. byug ris ston pa|gantṛvyapadeśaḥ — {byug ris ston pa dang ma byin pa la sbyin du 'jug pa ma gtogs so/} utsṛjya gantṛvyapadeśamadattadāpanam vi.sū.48ka/61. byugs|• kri. ( {'byug} ityasyā bhūta., vidhau) 1. pramārṣṭi sma — {byang chub sems dpas lag pa g}.{yas pas mgo la byugs pa} bodhisattvo dakṣiṇena pāṇinā śīrṣaṃ pramārṣṭi sma la.vi.155ka/232 2. lepayet — {klu 'dul bar byed pa'i khu bas ni byugs/} {glang po che'i chang gis ni mgo bo byugs} nāgadamarakarasena lepayet \n hastimadena śiro lepayet he.ta.3kha/6 3. limpati — {chags pa med kyang khyod kyi gzugs/} /{su zhig chags par mi bgyid lags/} /{byugs pa med kyang khyod kyi spyan/} /{kye ma dga' bas byugs pa lags//} aspṛhasyāpi te mūrttiḥ kurute kasya na spṛhām \n nirlepasyāpi te dṛṣṭiraho harṣeṇa limpati \n\n a.ka.174kha/19.127; upalipyate — {mdza' ba'i snum gyis ma byugs shing /} /{yon tan srad bus ma bcings la/} /{zhe sa bla mas ma smad pa/} /{bud med rang 'dod reg pas bde//} snehena nopalipyante na badhyante guṇena ca \n gaurave na ca sajjanti svecchāsparśasukhāḥ striyaḥ \n\n a.ka.267ka/32.20; \n\n• = {byugs pa/} byugs gyur pa|vi. carcācitaḥ — {gang gi spyod pa bkra ba rnam dpyad yun ring spu long rgyas pas byugs gyur pa/} /{de dag bsngags na skye bo mig chu ldan zhing mi smra nyid du mtshungs par gyur//} citraṃ yaccaritaṃ vicārya suciraṃ romāñcacarcācitastulyaṃ yāti janaḥ sabāṣpanayanastadvarṇane mūkatām \n\n a.ka.255ka/30.1. byugs pa|• saṃ. lepaḥ — {ji ltar bdag nyid che snying stobs/} /{rdo rje byugs pa bas kyang brtan/} /{de ltar gal te tshe gyur na/} /{srid na bsgrub byar cis mi 'gyur//} vajralepādapi dṛḍhaṃ yathā sattvaṃ mahātmanām \n tathā yadi bhavedāyuḥ kimasādhyaṃ bhave bhavet \n\n a.ka.63kha/6.120; carcā — {gang zhig grang la rgyun du bdag gis reg bya 'jam pa'i gos kyis g}.{yogs bya zhing /} /{gang zhig gdung la bdag gi dpal gyi dum bu bsil ba'i byugs pas byug pa bya//} śīte yasya karomi santatamṛdusparśāṃśukairgūhanaṃ santāpe racayāmi yasya śiśiraśrīkhaṇḍacarcārcanam \n a.ka.328ka/41.45; vilepanam — {de yi lus ni lang tsho yis/} /{brgyan cing rjes su chags pas byugs/} /{mdzes sdug gos dang ldan pa yis/} /{sems med rnams kyang chags par gyur//} yauvanābharaṇairaṅgairanurāgavilepanaiḥ \n lāvaṇyavasanaistāsāṃ kāmo'bhūdapyacetasām \n\n a.ka.229kha/25.55; mrakṣaṇam — {'bru mar gyis kyang byugs pa spang //} mrakṣaṇaṃ varjayettailam śi.sa.75kha/74; \n\n• bhū.kā.kṛ. liptaḥ — {rdo thal gyis byugs shing} sudhayā liptā vi.va.212ka/1.87; {mi gtsang ba yis lus byugs pa'i//} aśuciliptāṅgaḥ a.ka.257ka/93.92; carcitaḥ — {ded dpon rang nyid mngon phyogs te/} /{dran pa tsam gyis phan mdzad pa/} /{ston pa'i sku la tsan dan gyis/} /{gus pa yis ni byugs pa byas/} bhaktyā svayaṃ samabhyetya smṛtimātropakāriṇaḥ \n śāstuḥ sārthapatiścakre vapuścandanacarcitam \n\n a.ka.191ka/81.19; upaliptaḥ — {sa gzhi bstar ba spos kyis byugs pa der//} gandhopalipteṣu ca kuṭṭimeṣu bo.a.4kha/2.17; aktaḥ — {de nas thams cad 'gro tshe lhas byin gyis/} /{cod pan la chags pad+ma rA ga che/} /{mkha' mchog 'od kyis 'dab gsar ldan byed pa/} /{khrag gis byugs 'dra sha 'dod khra yis khyer//} vrajatsu sarveṣvatha devadattaḥ kirīṭasaktaṃ pṛthupadmarāgam \n jahāra raktāktamivā''miṣārthī śyenaḥ prabhāpallavitāmbarāgram \n\n a.ka.199kha/22.70; ukṣitaḥ — {'di mthong nyid ni bsngags par 'os/} /{de yang rjes su 'dzin pa 'di/} /{mu tig 'khri shing gdung sel la/} /{tsan dan gyis kyang byugs sam ci//} ślāghyaṃ darśanamevedaṃ tatrāpyayamanugrahaḥ \n muktālatāstāpaharāḥ kiṃ punaścandanokṣitāḥ \n\n a.ka.67kha/6.168; digdhaḥ — {de nas rngon pa 'ongs pas kyang /} /{zhags par ri dwags med mthong nas/} /{khro bas long bas rang sangs rgyas/} /{dug gis byugs pa'i mda' yis bsad//} lubdhako'pi tato'bhyetya pāśānālokya nirmṛgān \n pratyekabuddhaṃ krodhāndho viṣadigdheṣuṇā'vadhīt \n\n a.ka.323ka/40.186; saṃsṛṣṭaḥ—{lus gur gum dang ta ma la'i lo ma dang spr}-{i ka la sogs pas byugs pa} kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrāḥ a.śa.125ka/115; \n\n• pā. vicchuritaḥ, samādhiviśeṣaḥ — {gang gi tshe byang chub sems dpa' sems dpa' chen po kun tu bzang po byugs pa zhes bya ba'i ting nge 'dzin la zhugs pa} yadā samantabhadro (bodhisattvo mahāsattvaḥ) vicchuritaṃ nāma samādhiṃ samāpede kā.vyū.244kha/306. byugs pa byas|kri. cakre carcitam — {ded dpon rang nyid mngon phyogs te/} /{dran pa tsam gyis phan mdzad pa/} /{ston pa'i sku la tsan dan gyis/} /{gus pa yis ni byugs pa byas/} bhaktyā svayaṃ samabhyetya smṛtimātropakāriṇaḥ \n śāstuḥ sārthapatiścakre vapuścandanacarcitam \n\n a.ka.191ka/81.19. byugs pa med pa|vi. nirlepaḥ — {chags pa med kyang khyod kyi gzugs/} /{su zhig chags par mi bgyid lags/} /{byugs pa med kyang khyod kyi spyan/} /{kye ma dga' bas byugs pa lags//} aspṛhasyāpi te mūrttiḥ kurute kasya na spṛhām \n nirlepasyāpi te dṛṣṭiraho harṣeṇa limpati \n\n a.ka.174kha/19.127. byugs par gyur pa|= {byugs gyur pa/} byung|= {byung ba/} {byung ste/} {o nas} uttīrya — {bcom ldan 'das rgya mtsho'i klu'i rgyal po'i gnas nas}… {byung nas} bhagavān kila sāgaranāgarājabhavanāduttīrya la.a.56ka/1; nirgamya — {pho brang dam pa'i nang nas byung ste} puravarānnirgamya jā.mā.154ka/177; abhyudgatya — {mtsho nas byung nas rngon pa la 'khyud de} hradādabhyudgatya taṃ lubdhakaṃ pariṣvaktavān vi.va.205kha/1.79; bhūtvā — {de lta bas na dge slong dag mig ni ma byung ba las 'byung zhing byung nas kyang slar 'jig par 'gyur ro//} iti hi bhikṣavaścakṣurabhūtvā bhavati bhūtvā ca pratigacchati abhi.bhā.241kha/813; niścaritvā — {de'i tshe sems can dmyal ba chen po mnar med par 'od zer byung ngo //} {byung nas} tadā avīcau mahānarake raśmayo niścaranti sma \n niścaritvā kā.vyū.203kha/260; niścarya — {'od de byung nas} sa raśmi niścarya ma.vyu.6294 (89kha). byung gyur|= {byung bar gyur/} byung gyur pa|= {byung bar gyur/} byung rgyal|= {byung rgyal ba/} byung rgyal du brjod pa|vi. sambhinnapralāpī — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa}…{byung rgyal du brjod pa}…{mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag ste} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ… sambhinnapralāpinaḥ… vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123. byung rgyal ba|vi. pragalbhaḥ — {sdig can khyod ni bya rog byung rgyal ba ltar mu cor smra ba'o//} mukharastvaṃ pāpīyānvāyasa iva pragalbhaḥ \n la.vi.161kha/243. byung mtha'|vṛttāntaḥ — {mya ngan me ni 'bar ba yis/} /{khyab cing cho nge 'don pa de/} /{'du shes rnyed pas bu sring dag/} /{byin par gyur ba'i byung mtha' thos//} sā labdhasaṃjñā dīptena vyāptā śokakṛśānunā \n śiśupradānavṛttāntaṃ śrutvaivābhūtpralāpinī \n\n a.ka.206ka/23.35; {de la byung ba'i mtha' bshad nas/} /{klu ni mya ngan gyis 'khrugs pas/} /{dpung pa blangs nas 'dab chags kyi/} /{gang zag la ni smad bcas smras//} tasmai nivedya vṛttāntaṃ nāgaḥ śokaviśṛṅkhalaḥ \n babhāṣe bhujamutkṣipya sākṣepaḥ pakṣipudgalam \n\n a.ka.311ka/108.177; dra. {byung tshul/} byung nas gnas pa|kri. saṃvṛttastiṣṭhati — {dus ji srid du 'jig rten byung nas gnas pa}…{dus ji srid du 'jig rten 'jig par gnas pa} yāvatkālaṃ ca lokaḥ saṃvṛttastiṣṭhati…yāvatkālaṃ ca loko vivṛttastiṣṭhati da. bhū.242ka/44. byung ba|• kri. 1. ({'byung ba} ityasyā bhūta.) abhavat — {de nas bzung ste chos kyi ni/} /{dga' ston 'jig rten 'di ru byung //} tadāprabhṛti dharmasya loke'sminnutsavo'bhavat \n\n kā.ā.320ka/1.53; {bA rA Na sI dag tu sngon/} /{khyim bdag mdza' bo zhes pa byung //} vārāṇasyāṃ gṛhapatirmaitro nāma purā'bhavat \n a.ka.243kha/92.10; abhūt — {der ni sa bdag}…/{gser gyi gtsug phud ces grags byung //} tatrābhūd bhūpatiḥ…hemacūḍa iti śrutaḥ \n\n a.ka.20ka/3.5; prādurabhūt — {rgun chang gi gtam gyi skabs gleng bslang ba'i tshe mdun gyi nam mkha' la byung ste 'dug par gyur to//} surāsavaśīdhumaireyamadhukathāsu purato'ntarikṣe prādurabhūt jā.mā.91kha/105; babhūva — {grong du char med mu ge dang /} /{yams kyi nye bar 'tshe ba byung //} babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure \n\n a.ka.29ka/3.118; udapādi — {ston pa 'od srung zhes bya ba 'jig rten du byung ste} kāśyapo nāma samyaksaṃbuddho loke udapādi vi.va.150ka/1.38; āsīt — {mkhas pa skye dgu'i bdag byung ste/} /{rje bo nus pa 'dzin yang de//} dakṣaḥ prajāpatiścā''sīt svāmī śaktidharaśca saḥ \n\n kā.ā.332kha/2.318; prasasāra—{de nas ri dang bcas pa'i sa chen g}.{yos/} /{rgya mtsho'i rlabs kyang dus las 'das te byung //} tataścakampe sadharādharā dharā vyatītya velāṃ prasasāra sāgaraḥ \n jā.mā.13ka/13; niścacāra — {bcom ldan 'das shAkya thub pa'i mdzod spu nas 'od zer}…{byung ste} bhagavataḥ śākyamuneḥ ūrṇākośānmahāraśmirniścacāra ma.mū.245ka/276; niḥsarati sma — {de'i tshe bcom ldan 'das kyi zhal gyi sgo nas 'od zer kha dog sna tshogs byung ba} tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma kā.vyū.207kha/265; niścarati sma—{ta zhes brjod pa dang de bzhin nyid ni 'dres pa med ces bya ba'i sgra byung ngo //} takāre tathatāsambhedaśabdaḥ…niścarati sma la.vi.67kha/89 2. prādurbhavati—{khe'u des gang dang gang du rkang pa bzhag pa de dang der pad ma dag byung ngo //} yatra yatra sa dārakaḥ pādau sthāpayati, tatra tatra padmāni prādurbhavanti a.śa.64ka/56; sambhavati — {dper na sbrul 'khyil gnas skabs na/} /{ldog cing de ma thag tu ni/} /{drang po'i gnas skabs byung na yang //} yathā'heḥ kuṇḍalāvasthā vyapaiti tadanantaram \n sambhavatyārjavāvasthā ta.sa.10ka/121; prajāyate — {de nyid kyi phyir mtshe ma las gang phyis byung ba de ni nu bo zhes bya'o/} /{gang sngar byung ba de ni phu bo zhes bya'o//} ata eva yamalayoryaḥ paścāt prajāyate sa kanīyānucyate, yaḥ pūrvaṃ sa jyāyāniti abhi.bhā.119ka/422; āpadyate—{da ltar byung ba'i dus la brten nas nyes pa byung ba gang yin pa de yang chos bzhin du phyir 'chos pa} pratyutpanne'pyadhvani yāmāpattimāpadyate tāmapi yathādharmaṃ pratikaroti bo.bhū.77ka/99; upayāti — {de nas tsan dan}…{grong khyer gyi dus ston myong bar bya ba'i phyir rgyal po'i pho brang nas phyi rol tu byung ngo //} tataścandanaḥ…rājakulād bahirupayāti nagaraparva pratyanubhavitum a.śa.64ka/56; vāti — {'di'i kha nas uta pa la'i dri byung la} asya mukhānnīlotpalagandho vāti a.śa.169kha/157; \n\n• saṃ. 1. bhavaḥ — {rnam pa 'di 'dra'i shes pa ni/} /{dran yin de yang myong las byung //} smṛtiścedṛgvidhaṃ jñānaṃ tasyāścānubhavād bhavaḥ \n pra.vā.132kha/2.374; sambhavaḥ—{ji ltar sgra brnyan gyi ni sgra/} /{gzhan gyi rnam rig las byung ba//} pratiśrutkārutaṃ yadvat paravijñaptisambhavam \n ra.vi.126ka/110; {sna tshogs rkyen las byung ba yi/} /{sgyu ma de yang sna tshogs nyid//} sā'pi nānāvidhā māyā nānāpratyayasambhavā \n bo.a.31ka/9.12; prabhavaḥ — {de las byung ba phung po dang khams dang skye mched} tatprabhavasya skandhadhātvāyatanasya ra.vyā.98kha/45; {sprul pa'i sangs rgyas thams cad ni las las byung ba ma yin te} sarve hi nirmitabuddhā na karmaprabhavāḥ la.a.152ka/98; udbhavaḥ — {srog chags bsad las byung ba'i sha/} /{'di la bdag gis ji ltar sbyin//} kathamasmai prayacchāmi māṃsaṃ prāṇivadhodbhavam \n\n a.ka.25ka/3.67; {der ni rigs lnga las byung ba'i/} /{rig ma bzang mo rnam par gzhug//} vidyā tatra praveṣṭavyā divyā pañcakulodbhavā \n\n he.ta.11kha/34; utpattiḥ — {de las byung ba'i mtshan nyid kyi 'brel pa} tadutpattilakṣaṇasambandhaḥ ta.pa.45ka/539; utpādaḥ — {de nas rgyal po nor gyi bdag pos sangs rgyas byung bar thos nas} atha khalu rājā dhanapatirbuddhotpādaśravaṇena ga.vyū.244kha/327; utthānam — {de las gzhan las byung zhes bya ba ni/} {glang po che dang rta dang shing rta la sogs pa de las gzhan ni de las gzhan no/} /{de las byung ba gang la yod pa zhes tshig rnam par sbyar ro//} tadanyottheti \n tasmād gajaturagasyandanāderanyastadanyaḥ, utthānaṃ yasyā iti vigrahaḥ ta.pa.275kha/265 2. vṛttiḥ — {rtsod pa byung ba spyod pa la mkhas pa'o//} kuśalasyādhikaraṇavṛtte'dhyācāre ca vi.sū.90ka/108; āpātaḥ — {bar chad byung ba'i bdag}(?{dbang} ){nyid kyis kyang ngo //} antarāyāpātavaśatayā ca vi.sū.50kha/64; \n\n• vi. bhavaḥ — {brda las byung ba ni brda yis byas pa'o//} saṅkete bhavāḥ sāṅketikāḥ ta.pa.355kha/430; {dus las byung bas na rnam par grol ba dus dang sbyor ba zhes kyang bya'o//} samaye bhavā sāmayikī vimuktirityucyate abhi.sphu.219ka/998; {rnam grangs las byung bas na rnam grangs pa ste} paryāye bhavaṃ pāryāyikam abhi.sphu.195ka/957; \n\n• bhū.kā.kṛ. 1. sambhūtaḥ— {skyes bu 'dod tsam las byung ba'i/} /{brda ni 'ba' zhig las kyang ni/} /{tha snyad kyang ni rigs yin te//} narecchāmātrasambhūtasaṅketādapi kevalāt \n yujyate vyavahāraśca ta.sa.97ka/864; {rnam par rig byed dang ting nge 'dzin las byung ba'i gzugs dge ba dang mi dge ba ni rnam par rig byed ma yin pa'o//} vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ abhi.bhā.31kha/39; {rnam brtags zhing las byung ba yi/} /{bsam gtan rnal 'byor pa yi zas//} vikalpakṣetrasambhūtadhyānāhārā hi yoginaḥ \n\n bo.a.34kha/9.93; udbhūtaḥ — {nag pa'i shes pas de byung ba'i/} /{shes pa'i gzung bya rtogs byed min//} caitrajñānaṃ tadudbhūtajñānāṃśagrāhyabodhakam \n ta.sa.75kha/705; samudbhūtaḥ — {lo ma ral gri lta bu'i nags byung ba dag su yis byas} asipatravanasamudbhūtāni vā kena kṛtāni bo.pa.89ka/51; {spyi bo phug pa las byung ba/} /{rang gi khrag ni 'thung du bcug//} śirāvedhasamudbhūtaṃ pāyitā nijaśoṇitam \n\n a.ka.265ka/32.11; prādurbhūtaḥ — {mdang sum de lta bu'i dge ba'i ltas de dag byung ste} adya rātrāvīdṛśāni śubhanimittāni prādurbhūtāni su.pra.52kha/104; {da ltar byung ba'i rnam par rtog pa'i dmigs pa'i dngos po byung ba} pratyutpannaṃ punarvikalpālambanaṃ vastu prādurbhūtam bo.bhū.29kha/36; jātaḥ — {byung ba ni skyes pa'o//} jātāḥ utpannāḥ ta.pa.31ka/509; nirjātaḥ — {mthong byed snang las byung ba na/} /{snang ba ci yi rgyu las 'byung //} paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusambhavam \n\n la.a.187ka/158; abhijātaḥ — {gzhan la brtse zhing dul ba las byung ba'i/} /{byin las gzhan pa'i mngon mtho'i thabs gang yod//} parānukampāvinayābhijātād dānātparaḥ ko'bhyudayābhyupāyaḥ \n jā.mā.14ka/14; sañjātaḥ — {hUM gi sa bon las byung ba/} /{gtsug tor rgyal mtshan de bzhin gshegs//} hu˜kārabījasañjāto dhvajoṣṇīṣastathāgataḥ \n sa.du.109ka/166; utpannaḥ — {gang zhig byung ba dag las yongs su nyams par mi 'gyur ba de ni mi g}.{yo ba'i chos can no//} yo na kupyati utpannebhyo na parihīyate so'kopyadharmā abhi.sphu.220ka/999; {de'i 'og tu de bzhin gshegs pa rdo rje mthu bo che'i dpal zhes bya ba byung ste} tasyānantaraṃ vajranārāyaṇaketurnāma tathāgata utpannaḥ ga.vyū.129kha/216; samutpannaḥ — {de la sdug bsngal thams cad ni sngon gyi rgyu las byung ba dang da ltar gyi rkyen las byung ba'o//} tatra sarvaduḥkhaṃ yat pūrvahetusamutpannaṃ vartamānapratyayasamutpannañca bo.bhū.130kha/168; upapannaḥ—{'gags ma thag pa'i yid ni mjug thogs su byung ba'i yid kyi rnam par shes pas}… {rnam par shes so//} samanantaraniruddhaṃ hi mano'nantaropapannena manovijñānena vijñāyate abhi.sphu.312kha/1190; janitaḥ — {'o na de lta na lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i rnam par rtog pa de dag tha dad par 'gyur te} evaṃ tarhi vikalāvikalāṅgadehajanitayorviśeṣeṇa bhavitavyam ta.pa.94kha/642; prasūtaḥ — {ji ltar rgyu'i rdzas las byung ba'i dbyig pa la sogs pa'i 'bras bu'i rgyun} yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya ta.pa.89ka/631; uditaḥ — {chos thams cad yang dag pa ma yin par rnam par rtog pa las byung ba} sarvadharmānabhūtavikalpoditān la.a.145ka/92; bhūtaḥ — {rkyen gyis byung dang ma byung min/} /{rkyen rnams yod pa ma yin te//} na bhūtaṃ nāpi cābhūtaṃ pratyayairna ca pratyayāḥ \n la.a.179ka/144; ārabdhaḥ — {skyon med rgyu las byung ba ni/} /{'jig rten 'dod pa'i tshad ma yin//} aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammatam \n\n pra.a.18kha/21; pravṛttaḥ — {blo gros chen po bstan pa ni byis pa'i bsam pa la yod pa'i lta bar byung ba yin te} deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā la.a.92kha/39; kṛtaḥ — {lta ba las byung ba'i bcings pa} dṛṣṭikṛtabandhanam da.bhū.201ka/22 2. āgataḥ — {rig byed las byung ba ni rig byed can te} vedādāgataṃ vaidikam ta.pa.134kha/719; samāgataḥ — {de tshe sangs rgyas lha yi phyag/} /{thams cad zhing nas byung ba yis//} tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ \n la.a.94kha/41; āyātaḥ — {de dang 'brel pa'i rtags mthong ba'i sgo nas byung ba'i rtags las byung ba'i shes pa} tatpratibaddhaliṅgadarśanadvārāyātaṃ liṅgijñānam ta.pa.234kha/939 3. niryātaḥ — {chos kyi sku mi shigs shing brtan pa dang ldan pa'i dbyings las byung ba} dharmakāyābhedyasāravatīdhātuniryātām ga.vyū.180ka/265; {gang gi tshe khang mig gi nang nas dud pa'i tshogs chen po byung bar mthong ba} yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati nyā.ṭī.56kha/131; abhiniryātaḥ — {byang chub sems dpa' kun tu bzang po'i spyod pa dang smon lam gyis byung ba} samantabhadrabodhisattvacaryāpraṇidhānābhiniryātaiḥ ga.vyū.276kha/3; nirgataḥ — {de sgo phye nas byung ste} sa dvārāṇyudghāṭya nirgataḥ vi.va.189kha/1.63; {rang gi lus las byung ba'i skud pa rnams kyis bdag nyid 'ching bar byed pa dar gyi srin bu ji bzhin nyid do//} kośakīṭo yathaivātmānaṃ guṇaiḥ svatanunirgataistantubhirbadhnāti vi.pra.268ka/2.85; bo.a.15kha/8.58; vinirgataḥ — {de kun snang ba mtha' yas kyi/} /{bde ba can nas byung ba 'o//} sarve te hyamitābhasya sukhāvatyā vinirgatāḥ \n\n la.a.164ka/116; niḥsṛtaḥ — {rtsig sogs las byung tshig rnams ni/} /{yid ches pas bstan mi 'gyur ro//} kuḍyādiniḥsṛtānāṃ ca na syādāptopadiṣṭatā \n ta.sa.118ka/1020; viniḥsṛtaḥ — {so dang 'gram pa dang rkan dang lce dang mchu sbyar ba las byung ba} dantahanutālujihvauṣṭhapuṭaviniḥsṛta(–) la.a.116kha/63 4. udgataḥ — {zas kyi dus su rtsod pa 'di/} /{khyed cag rnams la ci slad byung //} bhaktakāle kaliḥ kasmādyuṣmākamayamudgataḥ \n\n a.ka.136kha/67.30; {blangs pa'i skyon las dus su bral gyur cing/} /{slar yang phul bas slar yang byung bar gyur//} ādānadoṣādviratāni kāle punaḥ pradānātpunarudgatāni \n\n a.ka.150kha/68.108; samudgataḥ — {'jig rten mgon po khyod byung bas/} /{mi khom rnams ni stongs par 'gyur//} bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate \n la.vi.172ka/259; uttīrṇaḥ — {de nas rgyal po ji skad ston pa'i rim pa bzhin du khrus la chas te khrag gis gang ba'i rdzing bur zhugs nas byung ba dang} tato rājā yathānirdiṣṭena krameṇa snānaprayato rudhirapūrṇāṃ puṣkariṇīmavatīrṇottīrṇaḥ vi.va.212kha/1.87; unmagnaḥ — {phung po lnga byung nas lam gyi rgyud lngar rim gyis dengs par 'gyur ro//} unmagnaṃ skandhapañcakaṃ gatipañcake'nupūrvaṃ mlāyati da.bhū.220ka/31; vyutthitaḥ — {des de rnams khyer te mtsho de nas byung ngo //} sa tānyādāya tasmād hradād vyutthitaḥ vi.va.205kha/1.80; samutthitaḥ — {chos 'di dag ni snying po med/} /{rlom sems las ni byung ba yin//} asārakā ime dharmā manyanāyāḥ samutthitāḥ \n la.a.159ka/107 5. āpannaḥ — {'das pa'i dus la brten nas nyes pa byung ba gang yin pa de des chos bzhin du phyir bcos pa} atītamadhvānamupādāya yāmāpattimāpannaḥ sā'nena yathādharmaṃ pratikṛtā bhavati bo.bhū.77ka/99; adhyāpannaḥ — {dge slong so sor thar pa'i sdom pa la gnas pa pham pa byung ba} pārājayikādhyāpannaḥ prātimokṣasaṃvarastho bhikṣuḥ bo.bhū.86ka/109; labdhaḥ — {gcig pu nye du'i khyim du zan gyi phyir lo nyes byung ba'i tshe nye du rnams dang lhan cig 'brel ba'i nye bar sbyor ba gnang ba thob pas 'gro bar bya'o//} vicaredekākinī jñātigṛhabhuktinimittaṃ durbhikṣe labdhāyāṃ jñātibhissārddhaṃ sambandhopavicārasaṃvṛtau vi.sū.50kha/64 6. pratyupasthitaḥ — {de'i tshe rgyal po'i khab kyi grong khyer na klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa zhes bya ba'i dus ston byung ste} tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185 7. uddhṛtaḥ — {smra mkhas kyis ni bsdus rgyud kyis/} /{ji ltar rgyud chen las byung ba//} yathoddhṛtaṃ mahātantrāt svalpatantreṇa vāgminā \n vi.pra.173ka/3.170; paripaṭhitaḥ — {bstan bcos las byung ba'i sbyor ba mthong ba dmigs shing} prayogāṇāṃ śāstraparipaṭhitānāṃ darśanamupalambhaḥ nyā.ṭī.59ka/142; \n\n• u.pa. mayaḥ — {sbyin byung bsod nams} dānamayaṃ puṇyam ra.vi.128ka/116; mayī — {thos pa las byung ba'i shes rab} śrutamayī prajñā abhi.bhā.7kha/891; jaḥ — {mig gi 'dus te reg pa las byung ba'i tshor ba} cakṣuḥsaṃsparśajā vedanā abhi.bhā.33ka/48; {nan tur las byung ba'i thabs} avaṣṭambhaja upāyaḥ bo.bhū.142kha/183; utthaḥ — {rgyu las byung ba'i yon tan gyi shes pa} hetūtthaguṇajñānam ta.pa.242ka/954; {ji ltar gtor zan du ba dang /} /{rgyu las byung skyon sogs shes pas/} /{yul} ({yor} ) {dang me dang tshad min sogs/} /{gzhan las nges par 'gyur ba yin//} balibhugdhūmahetūtthadoṣādipratyayairyathā \n sthāṇutejo'pramāṇādi parebhyo vyavasīyate \n\n ta.sa.107ka/937; janmā — {rnam par rtog pa rnams ni thog ma med pa'i rang gi mtshan nyid nyams su myong bas bsgos pa'i bag chags sad pa las byung ba yin no//} anādisvalakṣaṇānubhavāhitavāsanāprabodhajanmāno vikalpāḥ ta.pa.99kha/648; janyaḥ — {thabs mtha' yas pa las byung ba'ang /} /{ming 'brel yang dag rig pa rnams//} anantopāyajanyāśca samākhyāyogasaṃvidaḥ \n ta.sa.58ka/556; vartī — {de phyir phul byung shes pas ni/} /{thabs kyi stobs las byung rnams kyis/} /{gang zhig dbang 'das thams cad nyid/} /{des ni lhag par shes byed nus//} tasmādatiśayajñānairupāyabalavarttibhiḥ \n sarva evādhiko jñātuṃ śakyate yo'pyatīndriyaḥ \n\n ta.sa.126ka/1088; bhāvī — {ba lang la sogs pa'i sgra las byung ba'i shes pa} gavādiśabdabhāvīni vijñānāni ta.pa.176kha/811; {yang na phyis kyang shes pa ni/} /{de yi stobs las byung ba yin}({min}) // atha paścādapi jñānaṃ naiva tadbalabhāvi tat \n ta.sa.91ka/822; bhāvinī — {de'i dngos po'i stobs las byung ba} tadbalabhāvinī vā.ṭī.71kha/26; {de las byung ba zhes bya ba ni sgra las byung ba'o//} tadbhāvinyeti śabdabhāvinyā ta.pa.175ka/809; anvayaḥ — {chos mos lhag pa'i shes rab dang /} /{ting 'dzin snying rje las byung ba//} dharmādhimuktyadhiprajñāsamādhikaruṇānvayaḥ \n\n ra.vi.88kha/26; mayatā — {de las byung ba'i bsam gtan gyis/} /{skye bo dgongs pa gcig bzhin gyur//} janastanmayatādhyānādekībhāvamivā''yayau \n\n a.ka.76kha/7.64; \n\n• pratyayatvena prayogaḥ, ṭhak — {brda las byung ba} sāṅketikaḥ sū.bhā.139kha/16; {rjes su dpag pa las byung ba} ānumānikaḥ abhi.sphu.241kha/1040; {sbyor ba las byung ba} prāyogikaḥ abhi.bhā.60kha/1106; {sbyor ba las byung ba} prāyogikī abhi.bhā.10ka/898; {thabs las byung ba} aupayikaḥ ta.pa.271ka/1010; yat — {spyi bo las byung ba} mūrdhanyaḥ vi.pra.222kha/2.2; {rkan las byung ba} tālavyaḥ vi.pra.222kha/2.2; {nags tshal nas byung ba} vanyaḥ jā.mā.31kha/37; aṇ — {sgra las byung ba} śābdaḥ ta.pa.53kha/558; {nor las byung ba} vāsavaḥ a.ka.168ka/19.53; ṭhañ — {brda las byung ba} sāmayikaḥ ta.pa.195kha/855; {brda las byung ba} sāmayikī ta.pa.354kha/427; {rig byed las byung ba} vaidikaḥ ta.sa.77ka/720; ṭhaṇ — {rtags las byung ba} laiṅgikaḥ ta.pa.329ka/373; kan — {rgyu las byung ba} hetukaḥ la.a.175kha/137; tyak — {phyis byung} pāścātyaḥ ta.sa.19ka/209; ini — {rtags las byung ba} liṅgī ta.pa.234kha/939. byung bar|nirgantum — {ngang pa'i rgyal po'i phrug gu ni/} /{tshang nas byung bar mi nus kyi//} rājahaṃsaśiśuḥ śakto nirgantuṃ na gṛhādapi \n ta.sa.125ka/1081. byung ba can|• vi. bhāvikaḥ — {rgyu mtshan gzhan las byung ba can ni rgyu mtshan gzhan las byung ba ste/} {skyes pa de 'di la yod pa'i phyir ro//} nimittāntarabhāvikaḥ nimittāntarād bhāva utpādaḥ so'syāstīti kṛtvā ta.pa.291ka/294; bhāvinī — {yul med par ni thog med kyi/} /{bag chags las ni byung ba can//} viṣayāsambhave'nādivāsanāmātrabhāvinī \n pra.a.141kha/151; \n\n• u.pa. prabhavaḥ — {gang dang gang ngag gi don rtogs pa de ni brda las byung ba can yin te} yā yā vākyārthapratipattiḥ sā saṅketaprabhavā ta.pa.164ka/782. byung ba dang bcas pa|vi. sotpattikam — {byung ba dang bcas pa'i bslab pa'i gzhi'i gnas su 'cha' bar byed de} sthāne sotpattikaṃ śikṣāpadaṃ prajñapayanti bo.bhū.116kha/150. byung ba ma yin pa|= {byung min/} byung ba yin|kri. bhavati — {dmigs pa'i rang bzhin gyi rig byed kyang 'don pa pa'i byed pa yod na byung ba yin no zhes bya ba ni rang bzhin gyi gtan tshigs so//} adhyetṛvyāpāre sati bhavatyupalabhyasvabhāvo veda iti svabhāvahetuḥ ta.pa.173kha/804. byung ba'i mtha'|= {byung mtha'/} byung ba'i tshul|= {byung tshul/} byung bar gyur|• kri. 1. abhūt — {rgyal po mang pos bkur ba byung bar gyur to/} /{'khor los sgyur ba'i rgyal po dung 'byung bar 'gyur ro//} abhūnmahāsammato bhaviṣyati śaṅkhaścakravartī ta.pa.81kha/615; {nor can zhes pa nor dang ldan/} /{bA rA Na sIr sngon byung gyur//} dhaniko nāma dhanavān vārāṇasyāmabhūtpurā \n a.ka.350kha/46.41; āsīt—{byed pa po byung bar gyur to zhes de ltar brtag par bya ba yin na} āsītkartetyevaṃ tu kalpanīyam ta.pa.132kha/715; babhūva — {der ni sa skyong byung gyur pa/} /{dpal gyi sde zhes rnam par grags//} tasyāṃ babhūva bhūpālaḥ śrīsena iti viśrutaḥ \n a.ka.8ka/2.3 2. jāyate — {de rtse zhing dga' la dga' mgur spyod pa las bu dag byung yang shi bar gyur te} tasya krīḍato ramamāṇasya paricārayataḥ putrā jāyante mriyante ca a.śa.98ka/88; nirgacchati — {ma gshegs zhes pa kha nas ni/} /{byung bar gyur la bdag ci byed//} nirgacchati mukhādvāṇī mā gā iti karomi kim \n\n kā.ā.327ka/2.146; prādurbhavati — {de'i mu tig phreng ba de phog na phyir zhing byung bar gyur to//} tasyāḥ sā muktāmālā avatāritā punaḥ prādurbhavati a.śa.206ka/190; \n\n• bhū.kā.kṛ. bhūtaḥ — {bsgrub bya nyid du shes pa dang /} /{de bzhin byung gyur sogs mthong ba'ang /} /{sel ba grub 'dir yin pa'i phyir/} /{rgyu mtshan med par thal bar 'gyur//} sādhyatvapratyayaścātra tathābhūtādirūpaṇam \n niṣpannatvādapohasya nirnimittaṃ prasajyate \n\n ta.sa.36kha/383; prādurbhūtaḥ — {'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to//} tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; {de nas de yi rin chen bdun/} /{de tshe byung gyur 'khor lo rta/} /{nor bu glang po bud med dang /} /{khyim bdag dmag dpon sngon 'gro ba'o//} sapta ratnāni tasyātha prādurbhūtāni tatkṣaṇe \n cakrāśvamaṇihastistrīgṛhasenāgragāṇyapi \n\n a.ka.38kha/4.20; udbhūtaḥ — {sngon ma byung ba byung gyur pa/} /{rmad byung 'byung po 'di ni ci/} /{gang gi spyi bor tsha zer can/} /{zung zhig shar ba lta bur mthong //} abhūtapūrvamudbhūtaṃ bhūtaṃ kimidamadbhutam \n uditaṃ mūrdhni caṇḍāṃśuyugalaṃ yatra dṛśyate \n\n a.ka.222kha/89.13; samudbhūtaḥ — {'od ma la sogs pa drud pa las byung ba} veṇvādīnāṃ saṅgharṣasamudbhūtaḥ ta.pa.170kha/798; jātaḥ — {phongs pa 'di 'dra byung bar gyur/} /{su zhig chos la mos pa gtong //} vipattirīdṛśī jātā ko dharme chandamutsṛjet \n\n bo.a.21kha/7.39; \n\n• u.pa. bhāvī — {gang dag thog mar byung gyur pa/} /{de dag 'dir goms dang bral yin//} ihatyābhyāsarahitāste ye prathamabhāvinaḥ \n ta.sa.71ka/666. byung bar gyur pa'i dus|bhūtakālaḥ — {'dod par gyur pa zhes bya ba ni byung bar gyur pa'i dus brjod pa} īpsita iti bhūtakālābhidhāyī pra.a.171kha/522. byung bar 'gyur|kri. pravartate — {de dag don gyis dpog par 'gyur/} /{yang na rgyu las byung bar 'gyur//} arthāpattirbhavetteṣāṃ kāraṇādvā pravartate \n\n la.a.182kha/150. byung bar 'gyur ba|= {byung bar 'gyur/} byung ma thag tu mi gnas pa|vi. udayānantarāsthāyī — {byung ma thag tu mi gnas pa'i/} /{dngos la de ltar brjod 'dod pa//} udayānantarāsthāyi vastvevaṃ tu vivakṣitam \n ta.sa.16ka/180. byung min|• saṃ. asambhavaḥ—{rig byed mi shes gang zhig ni/} /{de dag rig byed las byung min//} ye hi tāvadavedajñāsteṣāṃ vedādasambhavaḥ \n ta.sa.117kha/1015; \n\n• vi. abhūtaḥ — {de ni byung min dpe zhes rig//} tāmabhūtopamāṃ viduḥ kā.ā.323ka/2.38. byung min dpe|pā. abhūtopamā, upamāviśeṣaḥ — {pad ma mdzes pa'i snying po kun/} /{'ga' zhig dag tu bsdus pa bzhin/} /{khyod zhal rnam par mdzes zhes pa/} /{de ni byung min dpe zhes rig//} sarvapadmaprabhāsāraḥ samāhṛta iva kvacit \n tvadānanaṃ vibhātīti tāmabhūtopamāṃ viduḥ \n\n kā.ā.323ka/2.38. byung tshul|vṛttāntaḥ — {lha mo lus ni mi snang ba'i/} /{tshig de thos nas sa bdag ni/} /{khros pas de yi byung tshul dag/} /{btsun mo'i tshogs la rab tu dris//} antarhitatanordevyāḥ śrutveti vacanaṃ nṛpaḥ \n kupitastatra vṛttāntaṃ papracchāntaḥpurāṅganāḥ \n\n a.ka.147kha/68.72; vṛttam — {khro bas non pa mi bdag gi/} /{bka' ni drag pos dogs gyur pa/} /{de dag gis ni byung tshul bzhin/} /{bshad nas 'jigs pas 'khrugs par gyur//} krodhākrāntasya nṛpatestīvraśāsanaśaṅkitāḥ \n tā nivedya yathāvṛttaṃ babhūvurbhayavihvalāḥ \n\n a.ka.147kha/68.73; dra. {byung mtha'/} byung zin|= {byung zin pa/} byung zin pa|bhū.kā.kṛ. dattaḥ — {bya ba byas pa dang 'bras bu byung zin pa'i phyir shugs nyams pas} kṛtakṛtyadattaphalatvācca vegahīna iti abhi.sphu.264ka/1081. byung shig|kri. niṣkrāma — {gal te dgra bcom pa yin na bdag gi bsod snyoms long shig}…{byung shig ces pa la de bzhin du bsgrubs na'o//} yadi bhadanto'rhan piṇḍapātaṃ me gṛhāṇa…niṣkrāmeti tadvatsampādane vi.sū.18kha/21. byur|kālarātriḥ — {gshin rje'i mis ni 'jigs skrag/} {byur gyi dbang du ni song} yamapuruṣabhayabhītasya kālarātrivaśagatasya śi.sa.116ka/114; dra. {byur ngan/} {byur ngan ma/} byur ngan|alakṣmīḥ — {myos 'gyur rig sngags sdug bsngal rgyur 'gyur ba/} /{sdig pa'i ma mo'i byur ngan mngon sum bzhin//} unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām \n jā.mā.93kha/107. byur ngan ma|vi.strī. mandabhāgyā — {bdag ni 'di ltar gyur yang de mi smra/} /{'on kyang byur ngan ma ni da cung gson//} itthaṃgatāyāmapi tasya maunaṃ tathāpi jīvāmi ca mandabhāgyā \n\n jā.mā.113ka/131. byur ba|= {mang po} bhūri, pracuram — prabhūtaṃ pracuraṃ prājyamadabhraṃ bahulaṃ bahu \n purubhūḥ puru bhūyiṣṭhaṃ sphāraṃ bhūyaśca bhūri ca \n\n a.ko.210kha/3.1.63; analpatayā bhavatīti bhūri \n bhū sattāyām a.vi.3.1.63. byur bu|• saṃ. = {phung po} utkaraḥ, rāśiḥ — puñjarāśī tūtkaraḥ kūṭamastriyām a.ko.169kha/2.5.42; utkīryata unnatatveneti utkaraḥ \n kṛ vikṣepe a.vi.2.5.42; \n\n• vi. cūlikābaddhaḥ — {kau shi ka gal te khyod la 'dzam bu yi gling 'di de bzhin gshegs pa'i skus byur bur yongs su bkang ste byin la} sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṃ dīyeta a. sā.84ka/48; dra. {byur bur gyur pa/} byur bur gyur pa|cūḍikāvabaddhaḥ ma.vyu.6356(90kha); dra. {byur bu/} bye|1. {bye ba/} 2. {bye ma/} bye gyo dum|vālukā — {si ka tA ni bye gyo dum//} sikatāḥ syurvālukā'pi a.ko.223ka/3.3.73. bye ltongs|vālukāsthalam—{de dag lam stor nas bye ltongs shig tu phyin te} te mārgātparibhraṣṭā vālukāsthalamanuprāptāḥ a.śa.38ka/33. bye ba|• vi. koṭiḥ, saṃkhyāviśeṣaḥ — {brgya phrag bcu ni stong ngo /} /{stong phrag brgya ni 'bum mo/} /{'bum phrag brgya ni bye ba'o//} daśa śatāni sahasram, śataṃ sahasrāṇāṃ śatasahasram, śataṃ śatasahasrāṇāṃ koṭiḥ abhi.sa.bhā.70ka/97; {brgya stong phrag brgya na bye ba'o//} śataṃ śatasahasrāṇāṃ koṭiḥ ga.vyū.2kha/102; \n\n• saṃ. vibhāgaḥ — {'on te gzhan nyid phrad pa 'am/} /{bye ba du ma bzhin yin na/} /{'brel pa can gzhan yod pa la/} /{'du ba rnam par gnas 'gyur na//} athānya eva saṃyogavibhāgabahutādivat \n sambandhyantarasadbhāve samavāyo'vatiṣṭhate \n\n ta.sa.32kha/337; viśleṣaḥ ma.vyu.2569 (48ka); \n\n• pā. vibhāgaḥ, guṇapadārthabhedaḥ ma.vyu.4610 (71kha); = {rnam par dbye ba/} \n\n• bhū.kā.kṛ. 1. bhinnaḥ — {gang bye ba de dbyen dang ldan gyi/} {'byed pa po la ni ma yin no//} yo hi bhinnastasya bhedaḥ, na bhettuḥ abhi.bhā.216ka/726; caṭitaḥ — {bye ba dang gas pa ma brjod par de nyid sbyin par mi bya'o//} na caṭitāṃ sphuṭitāṃ vā'nārocya tattvamarpayeta vi.sū.17kha/19; pāṭitaḥ — {bsten par bya ba'i dbus bye ba'i mtshams 'byor pa mi mngon pa la yang ngo //} aprajñāne ca sandheḥ pāṭitasya madhyāsevyasya vi.sū.13ka/14 2. vivṛtaḥ — {de'i sgo de yang rang bye bar gyur pa dang} tasya dvāraṃ vivṛtamabhūt ga.vyū.325ka/407 3. apetaḥ — {de dag gi rtsa bar gyur pa rang bzhin las ma bye ba ni ma yin no//} nānapetasyaiṣāṃ prakṛtermūlabhūtasya vi.sū.30kha/38. bye ba khrag khrig brgya stong|koṭīniyutaśatasahasram—{nyan thos dang byang chub sems dpa' bye ba khrag khrig brgya stong phrag mang pos} bahubhirbodhisattvaśrāvakakoṭīniyutaśatasahasraiḥ a.sā.82ka/46. bye ba khrag khrig brgya stong gi|koṭīniyutaśatasahasratamī — {brgya'i char yang nye bar mi 'gro} …{bye ba khrag khrig brgya stong gi char yang nye bar mi 'gro} śatatamīmapi kalāṃ nopaiti… koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti a.sā.65ka/36. bye ba khrag khrig brgya stong phrag|koṭīniyutaśatasahasram — {nyan thos dang byang chub sems dpa' bye ba khrag khrig brgya stong phrag mang pos} bahubhirbodhisattvaśrāvakakoṭīniyutaśatasahasraiḥ a.sā.82ka/46; {snod der sems can bye ba khrag khrig brgya stong phrag du ma stsal to//} tasyāmeva kumbhyāmanekāni sattvakoṭīniyutaśatasahasrāṇi prakṣiptāni kā.vyū.204ka/261; koṭīnayutaśatasahasram — {byang chub sems dpa' bye ba khrag khrig brgya stong phrag} bodhisattvakoṭīnayutaśatasahasrāṇi sa. pu.111ka/179. bye ba khrag khrig stong|sahasrakoṭiniyutaḥ — {ji ltar sbrang rtsi srog chags bye ba khrag khrig stong bsgribs sbrang rtsi don gnyer mis//} yadvat prāṇisahasrakoṭiniyutairmadhvāvṛtaṃ syānnaro madhvarthī ra.vi.107ka/61. bye ba khrag khrig 'bum phrag|koṭīniyutaśatasahasram — {lus bye ba khrag khrig 'bum phrag du ma'i bar dag mngon par sprul nas} yāvat samucchryakoṭīniyutaśatasahasrāṇyanekānyabhinirmāya bo.bhū.125kha/162. bye ba brgya|= {bye ba brgya phrag/} {bye ba brgya'i} koṭīśatatamī — {brgya'i char yang nye bar mi 'gro}… {bye ba brgya'i char yang} śatatamīmapi kalāṃ nopaiti…koṭīśatatamīmapi a.sā.65ka/36. bye ba brgya stong|= {bye ba brgya stong phrag/} {bye ba brgya stong gi} koṭīśatasahasratamī — {brgya'i char yang nye bar mi 'gro}… {bye ba brgya stong gi char yang} śatatamīmapi kalāṃ nopaiti…koṭīśatasahasratamīmapi a.sā.65ka/36. bye ba brgya stong phrag|koṭīśatasahasram — {nyan thos dang byang chub sems dpa' bye ba brgya stong phrag mang po dang} bahubhirbodhisattvaśrāvakakoṭīśatasahasraiḥ a.sā.82ka/46. bye ba brgya phrag|koṭīśatam — {nyan thos dang byang chub sems dpa' bye ba brgya phrag mang po dang} bahubhirbodhisattvaśrāvakakoṭīśataiḥ a.sā.82ka/46. bye ba stong|= {bye ba stong phrag/} {bye ba stong gi} koṭīsahasratamī — {brgya'i char yang nye bar mi 'gro} …{bye ba stong gi char yang} śatatamīmapi kalāṃ nopaiti…koṭīsahasratamīmapi a.sā.65ka/36. bye ba stong phrag|koṭīsahasram — {nyan thos dang byang chub sems dpa' bye ba stong phrag mang po dang} bahubhirbodhisattvaśrāvakakoṭīsahasraiḥ a.sā.82ka/46; {de bzhin lo dang bar gyi bskal pa dang /} /{bskal pa bye ba stong yang 'das par byed//} saṃvatsarānantarakalpameva ca kṣapenti kalpān sahasrakoṭyaḥ \n\n sa.pu.36kha/63. bye ba phrag|koṭiḥ, o ṭī—{bye ba phrag ni sum cu drug/} /{de yi dpung chen yang dag rdzogs//} ṣaṭtriṃśatkoṭivipulaṃ balaṃ tasya samudyayau \n\n a.ka.229kha/25.59; {nyan thos dang byang chub sems dpa' bye ba phrag mang po dang} bahubhirbodhisattvaśrāvakakoṭībhiḥ a.sā.82ka/46. bye ba'i|koṭītamī — {brgya'i char yang nye bar mi 'gro}… {bye ba'i char yang} śatatamīmapi kalāṃ nopaiti…koṭītamīmapi a.sā.65ka/36. bye ba nyi shu pa|nā. koṭīviṃśaḥ, sthaviro bhikṣuḥ — {tshe dang ldan pa bye ba nyi shu pas ci shig byas na las des bcom ldan 'das kyis brtson 'grus rtsom pa rnams kyi mchog tu bstan} kimāyuṣmatā koṭīviṃśena karma kṛtaṃ yasya karmaṇo vipākena (bhagavatā ārabdhavīryāṇāmagryo nirdiṣṭaḥ) vi.va.288kha/1.109. bye ba nyid|bhinnatā — {bye ba nyid na ni gnyis chos ma yin pa'i phyogs dang cig shos su yin gyi/cig} {shos dang ni ma yin no//} (?) adharmapakṣasyeti bhinnatāyāmitareṇa, nānyasya vi.sū.85kha/103. bye ba las brgyar gong du bsgres pa|koṭiśatottarā, gaṇanāgativiśeṣaḥ — {gzhon nu khyod bye ba las brgyar gong du bsgres pa zhes bgyi ba'i rtsis kyi lugs mkhyen tam} jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatim la.vi.76ka/103. bye ba'i ze ba|nā. koṭikarṇikaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{bye ba'i ze ba dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…koṭikarṇikaḥ ma.mū.99kha/9. bye bar 'gyur|kri. udghāṭayati — {rdo rje'i mig ni bla na med/} /{thams cad mig ni bye bar 'gyur//} udghāṭayati sarvākṣo vajracakṣuranuttaram \n\n sa.du.104kha/150. bye brag|• saṃ. 1. = {khyad par} bhedaḥ — {goms dang rigs kyi bye brag las}…{de dag gi bye brag ni khyad par ro//} bhāvanājātibhedata iti…tayorbhedaḥ viśeṣaḥ ta.pa.162ka/45; prabhedaḥ — {sangs rgyas rnams kyi sprul pa'i sku ni sangs rgyas kyi sprul pa'i bye brag dpag tu med pa'o//} nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṃ buddhanirmāṇam sū.vyā.159kha/47; antaram — {skyon dang yon tan bye brag shes gyur pa/} /{su zhig nor phyir yon tan chud gson byed//} avetya ko nāma guṇāguṇāntaraṃ guṇopamardaṃ dhanamūlyatāṃ nayet \n\n jā.mā.71kha/82 2. vibhāgaḥ — {bya ba dang byed pa'i bye brag kyang med par 'gyur ro//} kāryakāraṇavibhāgo na syād la.a.88kha/35; pravibhāgaḥ — {zag pa med pa'i chos kyi bye brag rnam par bsgom pa dang} anāsravadharmapravibhāgavibhāvanāya da.bhū.168kha/2 3. viśeṣaḥ — {phyogs kyi bye brag 'ga' zhig na bum pa med de} na pradeśaviśeṣe kvacid ghaṭaḥ nyā.bi.232ka/101; {bye brag tu gyur pa ni bye brag ste} viśiṣyata iti viśeṣaḥ nyā.ṭī.49kha/101 4. viśeṣaṇam—{rang gi ngo bo med}(? {yod} ){tsam gyis/} /{cung zad bye brag byed 'gyur min/} /{rang blo gang gis bye brag tu/} /{gsal bar bya ste bye brag ste//} svarūpasattvamātreṇa na syāt kiñcid viśeṣaṇam \n svabuddhyā rajyate yena viśeṣyaṃ tadviśeṣaṇam \n\n ta.sa.35kha/372; upādhiḥ — {gal te dam pa'i don du na/} /{bye brag cung zad yod min na/} /{dbyig bcas dkar g}.{yo yod bdag nyid/} /{ba lang 'di la sogs blo'i sgra//} yadi nopādhayaḥ kecid vidyante pāramārthikāḥ \n daṇḍī śuklaścalatyasti gaurihetyādidhīdhvanī \n\n ta.sa.32kha/338 5. prakāraḥ — {'di la rnam pa gnyis te bye brag gnyis yod pas na rnam pa gnyis so//} dvau vidhau prakārāvasyeti dvividham nyā.ṭī.39kha/35; {rjes su dpag pa ni rnam pa gnyis te zhes bya ba smos te bye brag gnyis so//} anumānaṃ dvidhā dviprakāram nyā.ṭī.46kha/87; vikalpaḥ — {spyod lam gyi bye brag la yang de bzhin du brjod par bya'o//} evamīryāpathavikalpe'pi vaktavyam abhi. sphu.155ka/880 6. = {bye brag nyid} viśiṣṭatvam — {bye brag gsum man chad du'o//} ātṛtīyād viśiṣṭatvam vi.sū.69kha/86 0. vaimātram ma.vyu.7208 (102kha); \n\n• pā. 1. (nyā.da.) viśeṣaḥ — {rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro//} dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhuḥ ta.pa.257ka/231 2. vyastaḥ — {de ltar snam bu yang spyi dang bye brag gi shes pa'i yul yin pa'i phyir ba lang bzhin no//} tathā samastavyastapratyayaviṣayatvād, gavādivat vā.ṭī.72kha/27. bye brag gi bdag nyid can|vi. viśeṣātmakaḥ — {de ltar na spyi'i mtshan nyid ni bye brag gi bdag nyid can du shes par bya'i/} {gzhan du ni ma yin te} tadevaṃ sāmānyalakṣaṇaṃ viśeṣātmakaṃ jñātavyaṃ nānyathā nyā.ṭī.86ka/236. bye brag gi gnas skabs|viśeṣāvasthā — {sems ni don tsam 'dzin pa'o/} /{sems las byung ba bde ba la sogs pa ni bye brag gi gnas skabs 'dzin pa'o//} cittam arthamātragrāhi \n caittā viśeṣāvasthāgrāhiṇaḥ sukhādayaḥ nyā.ṭī.43kha/64. bye brag gi gnas skabs 'dzin pa|vi. viśeṣāvasthāgrāhī — {sems ni don tsam 'dzin pa'o/} /{sems las byung ba bde ba la sogs pa ni/} {bye brag gi gnas skabs 'dzin pa'o//} cittamarthamātragrāhi \n caittā viśeṣāvasthāgrāhiṇaḥ sukhādayaḥ nyā.ṭī.43kha/64. bye brag 'gyur ma yin|kri. na viśiṣyate — {thams cad nyid la ma mthong phyir/} /{rtogs byar bye brag 'gyur ma yin//} sarvatraiva hyadṛṣṭatvāt pratyayo na viśiṣyate \n\n ta.sa.35ka/368. bye brag 'gyur min|= {bye brag 'gyur ma yin/} bye brag nges|= {bye brag tu nges pa/} bye brag nges par myong ba|vinirbhogaḥ — {bye brag nges par myong ba dang byung la thug pa dang ngad las pa'i bde ba nyams su myong ba dag kyang ngo //} (?) vinirbhogavyāpakavyavasargasukhapratyanubhavaiśca vi.sū.18kha/21. bye brag can|• vi. viśiṣṭaḥ — {bye brag dag las bye brag can/} /{de la spyi ru shes bya na//} viśeṣāddhi viśiṣṭaṃ tat sāmānyamavagamyate \n ta.sa.47ka/467; viśeṣitaḥ — {phyi yul bye brag can don nam/} /{de yi bye brag can gyi yul/} /{gzhal bya yin na} bahirdeśaviśiṣṭe'rthe deśe vā tadviśeṣite \n prameye ta.sa.58kha/562; vaiśeṣikī — {mngon par shes pa tshe rabs gzhan na goms pa rnams ni 'dod chags dang bral bas 'thob bo/} /{bye brag can rnams ni sbyor bas so//} janmāntarābhyastā abhijñā vairāgyato labhyante, vaiśeṣikyaḥ prayogataḥ abhi.bhā.61kha/1111; \n\n• saṃ. 1. upādhiḥ — {mngon sum dang ni rjes dpag la/} /{bye brag can du sgrub pa'i phyir/} /{pha rol pos smras de mi 'grub//} pratyakṣamanumānaṃ ca yadupādhiprasiddhaye \n parairuktaṃ na tatsiddham ta.sa.45ka/448 2. = {bye brag can nyid} vaiśiṣṭyam — {bye brag dag dang ma 'brel pa'i/} /{bye brag can ni mi srid pas//} na viśeṣaṇasambandhādṛte vaiśiṣṭyasambhavaḥ \n\n ta.sa.47ka/465. bye brag can nyid|viśiṣṭatvam — {bye brag med pa 'dzin snyam na/} /{ldog pa las ni spyi zhes brjod/} /{des ni spyi ni bye brag las/} /{bye brag can nyid du mi 'thad//} nirviśeṣaṃ gṛhītaścedbhedaḥ sāmānyamucyate \n tato viśeṣāt sāmānyaviśiṣṭatvaṃ na yujyate \n\n ta.sa.47ka/467; viśeṣyatvam — {bye brag bye brag can nyid kyi/} /{'brel pa 'di la yod ce na//} viśeṣaṇaviśeṣyatvasambandho'stīti cediha \n ta.sa.29kha/313. bye brag can du gyur pa|vi. viśiṣṭaḥ — {rna ba 'phyang ba can zhes bya ba ni tha dad pa med pa'i rna ba gnyis kyi bye brag can du gyur pa'o//} lambakarṇa ityabhinnakarṇadvayaviśiṣṭaḥ nyā.ṭī.63kha/158. bye brag tu gyur|= {bye brag tu gyur pa/} bye brag tu gyur pa|• kri. viśiṣyate — {bye brag tu gyur pa ni bye brag ste} viśiṣyata iti viśeṣaḥ nyā.ṭī.49kha/101; \n\n• vi. viśiṣṭaḥ — {de la spyir dran pa ni rtags shes pa yin la/} {bye brag tu gyur pa sgra la yod pa'i byas pa nyid mi rtag pa'i rang bzhin du dran pa ni rjes su dpag pa'i shes pa yin no//} tatra sāmānyasmaraṇaṃ liṅgajñānam \n viśiṣṭasya tu śabdagatakṛtakatvasyānityatvasvabhāvasya smaraṇamanumānajñānam nyā.ṭī.64kha/162; viśeṣaṇena viśiṣṭaḥ — {gang gi phyir gzhan gyi byed pa la ltos pas} ({byas pa} ){bshad pa de bas na tha dad pa'i bye brag tu gyur pa'i rang bzhin du brjod do//} yasmādapekṣitaparavyāpāraḥ kṛtaka ucyate, tasmād vyatiriktena viśeṣaṇena viśiṣṭaḥ svabhāva ucyate nyā.ṭī.63kha/159; viśeṣaṇabhūtaḥ — {sgra tsam ste gsal bar byed pa'i rlung rnams/} {khyad par te bye brag tu gyur pa dus rnam par dbye ba gang dag la yod pa de dag la de skad ces bya'o//} dhvanayaḥ vyañjakā vāyavaḥ, upādhayaḥ viśeṣaṇabhūtā yeṣāṃ kālapravibhāgānāṃ te tathoktāḥ ta.pa.159kha/771. bye brag tu bgyis pa|kri. viśiṣyate — {skye ba med pa dang 'gog pa med pa'i lta bas ni bcom ldan 'das kyis bye brag tu bgyis pa gang yang ma mchis so//} na bhagavatā anirodhānutpādadarśanena kiṃcidviśiṣyate la.a.134ka/80. bye brag tu 'gro ba|viśeṣagāmitā — {chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{bye brag tu 'gro ba dang} katamo dharmasambhārayogaḥ? yeyamalpārthatā…viśeṣagāmitā śi.sa.107kha/106. bye brag tu nges pa|pā. viniyatāḥ, chandādayaḥ pañcacaitasikadharmāḥ — {bye brag tu nges pa'i dbang du byas nas/} {'dun mos dran dang bcas pa dang /} /{ting nge 'dzin blo bye brag nges/} /{zhes bya ba smos so//} viniyatānadhikṛtyāha—chandādhimokṣasmṛtayaḥ saha \n samādhidhībhyāṃ niyatāḥ tri.bhā.154kha/52; niyatāḥ tri.bhā.154kha/52. bye brag tu btags pa yongs su tshol ba|pā. viśeṣaprajñaptiparyeṣaṇā, paryeṣaṇābhedaḥ — {yongs su tshol ba rnam pa bzhi}…{ming yongs su tshol ba dang dngos po yongs su tshol ba dang ngo bo nyid du btags pa yongs su tshol ba dang bye brag tu btags pa yongs su tshol ba'o//} catasraḥ paryeṣaṇāḥ… nāmaparyeṣaṇā, vastuparyeṣaṇā, svabhāvaprajñaptiparyeṣaṇā, viśeṣaprajñaptiparyeṣaṇā ca bo.bhū.29kha/36; dra. {bye brag tu gdags pa yongs su tshol ba/} bye brag tu rtogs pa|= {bye brag rtogs pa/} bye brag tu rtogs par byed pa|vyutpattiḥ ma.vyu.7496 (106kha). bye brag tu gdags pa yongs su tshol ba|pā. viśeṣaprajñaptiparyeṣaṇā, paryeṣaṇāvastubhedaḥ — {bzhi po}…{yongs su btsal ba'i dngos po}…{ming yongs su tshol ba dang dngos po yongs su tshol ba dang ngo bo nyid du gdags pa yongs su tshol ba dang bye brag tu gdags pa yongs su tshol ba'o//} catvāri…paryeṣaṇāvastūni…nāmaparyeṣaṇā, vastuparyeṣaṇā, svabhāvaprajñaptiparyeṣaṇā, viśeṣaprajñaptiparyeṣaṇā ca bo.bhū.154ka/199; dra. {bye brag tu btags pa yongs su tshol ba/} bye brag tu rnam par rtog pa|pā. viśeṣavikalpaḥ, vikalpabhedaḥ — {ngo bo nyid du rnam par rtog pa dang bye brag tu rnam par rtog pa dang ril por 'dzin pa'i rnam par rtog pa dang}…{rnam par rtog pa rnam pa brgyad po} svabhāvavikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ… aṣṭavidho vikalpaḥ bo.bhū.28kha/34. bye brag tu phye ba|vivekaḥ — {gang gi tshe skyon dang yon tan bye brag tu phye bas rtogs pa gsal bar gyur pa} yadā ca paṭubodhopanītaguṇadoṣavivekaḥ pra.a.102kha/110. bye brag tu bya|= {bye brag tu bya ba/} bye brag tu bya ba|kṛ. viśeṣyam — {'on te bye brag tu bya ba'ang /} /{gzhan la bye brag tu rtog na//} athānyathā viśeṣye'pi syād viśeṣaṇakalpanā \n ta.sa.35kha/373; {med pa go bya'i ngo bo yis/} /{dngos su bye brag bya ba med//} abhāvagamyarūpe ca na viśeṣye'sti vastutā \n ta.sa.35kha/373. bye brag tu byas|= {bye brag tu byas pa/} bye brag tu byas pa|• kri. viśinaṣṭi — {tshul gsum pa'i rtags las skyes shing tshul gsum pa'i rtags la dmigs pa yang yod pas rjes su dpag par bya ba la zhes bya bas bye brag tu byas te} tat trirūpācca liṅgāt trirūpaliṅgālambanamapyutpadyata iti viśinaṣṭi—anumeya iti nyā.ṭī.47ka/90; viśeṣyate — {myur du zhes smos pas 'khrul pa la bye brag tu byas so//} āśugrahaṇena viśeṣyate bhramaṇam nyā.ṭī.42ka/55; \n\n• bhū.kā.kṛ. viśeṣitaḥ— {nga dang sangs rgyas de dag gis/} /{cung zad bye brag byas pa med//} taiśca buddhairmayā caiva na ca kiṃcidviśeṣitam \n\n la.a.176ka/138; \n\n• saṃ. viśeṣaṇam — {tshul gsum pa'i rtags de las skyes pa'i shes pa gang yin pa zhes pa 'di ni rgyu'i sgo nas bye brag tu byas pa'o//} tasmāt trirūpālliṅgāt yajjātaṃ jñānamiti \n etat hetudvāreṇa viśeṣaṇam nyā.ṭī.47ka/90; {'di ni yul gyi sgo nas bye brag tu byas pa yin no//} etacca viṣayadvāreṇa viśeṣaṇam nyā.ṭī.47ka/90. bye brag tu byed pa|viśeṣaṇam — {ma rmongs pa dran pa'i 'du byed smos pa ni da ltar bye brag tu byed pa ma yin te} amūḍhasmṛtisaṃskāragrahaṇaṃ tu na vartamānaviśeṣaṇam nyā. ṭī.54ka/121. bye brag tu 'byed par byed|kri. vivṛṇoti — {de shin tu rigs bzhi po rnam par dag par 'dod}… {bye brag tu 'byed par byed} so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati…vivṛṇoti vi.va.124kha/1.13. bye brag tu ma bcad pa|bhū.kā.kṛ. anavacchinnaḥ — {zas kyi mjug thogs kyi rnyed pa bye brag tu ma bcad pa de la dge slong ma zos pa nyid dag kyang mi 'jug pa ma yin no//} nānavacchinnaṃ bhojanamanulambhe bhikṣuṇīnāṃ bhuktavattve tatrāpraveśaḥ vi.sū.74ka/90. bye brag tu med pa|= {bye brag med pa/} bye brag tu smra ba|1. = {bye brag tu bshad pa} vibhāṣā ma.vyu.7568(108ka) 2. vaibhāṣikāḥ — {bye brag tu bshad pas rtsen pas na bye brag tu smra ba'o//} vibhāṣayā dīvyanti vaibhāṣikāḥ abhi.sphu.311ka/1186 3. vaibhāṣyam, śrāvakayānam — {dang por gso sbyong sbyin par bya/} /{de rjes bslab pa'i gnas bcu nyid/} /{de la bye brag smra ba bstan/} /{mdo sde pa yang de bzhin no//} poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam \n vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punastathā \n\n he.ta.27ka/90; virāgāya bhāṣā vibhāṣā saiva bhāṣyam \n tacca śrāvakayānam yo.ra.156. bye brag tu smra ba'i|vaibhāṣikīyaḥ — {de ltar na bye brag tu smra ba'i don ni dran pas nye bar gzhag pa ni dran pa nye bar gzhag pa'o//} tadevaṃ smṛtyopatiṣṭhata iti smṛtyupasthānaṃ prajñeti vaibhāṣikīyo'rthaḥ abhi.sphu.165kha/904. bye brag tu shes pa|= {bye brag shes pa/} bye brag tu shes par bya ba|• kṛ. vyutpādyaḥ — {chos de'i don rnam pa lnga'i dbang du byas nas ston te/} {bsgrub par bya ba dang bye brag tu shes par bya ba dang} sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ—sādhyaṃ vyutpādyam sū. vyā.130ka/2; \n\n• saṃ. vyutpādanam—{'das pa la sogs pa'i dus rnams rnam par gzhag pa la de dag gi tha snyad bye brag tu shes par bya ba'i phyir rnam grangs kyang yod ces bya ba la sogs pa smos te} atītādikādhvavyavasthāne sati tatsaṃvyavahāravyutpādanārthamāha—asti paryāya ityādi abhi.sphu.120kha/818. bye brag tu shes par byed pa|vyutpādanam — {snyan par smra bas ni chos de la mos par byed de/} {de'i don bye brag tu shes par byed pa dang the tshom gcod pa'i phyir ro//} priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ sū.vyā.210ka/113. bye brag tu bshad pa|1. vyutpattiḥ — {bye brag tu bshad pa la mkhas pas yang dag par blangs nas kyang /} {ji ltar rjes su bstan pa bzhin du lhag chad med par slob par byed cing} vyutpattikauśalyatayā ca punaḥ samādāya, yathānuśiṣṭaḥ anyūnamadhikaṃ śikṣate śrā.bhū.18ka/42 2. vibhāṣā, śāstraviśeṣaḥ — {bye brag tu bshad pa las kyang} …{'byung ste} vibhāṣāyāmapyucyate abhi.bhā.48kha/117. bye brag rtogs pa|vyutpattiḥ — {de phyir mkhas pas skye dgu rnams/} /{bye brag rtogs la mngon dgongs nas/} /{rnam bkra lam ldan tshig rnams kyi/} /{bya ba'i cho ga nges par sbyang //} ataḥ prajānāṃ vyutpattimabhisandhāya sūrayaḥ \n vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim \n\n kā.ā.318kha/1.9. bye brag dang bcas pa|vi. saviśeṣaṇaḥ — {bye brag dang bcas pa bstan pa'i phyir/} /{gang skye ba dang ldan pa zhes bya ba smos te} saviśeṣaṇaṃ darśayitumāha—yadutpattimat tadanityamiti nyā.ṭī.63ka/157. bye brag dang ldan pa|= {bye brag ldan/} bye brag ldan|vi. bhedavān — {de phyir chos 'di nyer 'dzin pas/} /{bye brag ldan bzhin bzhag pa yin/} /{des na de ni dbyig sogs bzhin/} /{bye brag byed par skye ba ste//} so'pakṛṣya tato dharmaḥ sthāpito bhedavāniva \n yena daṇḍādivat tasya jāyate hi viśeṣaṇam \n\n ta.sa.40ka/411; viśiṣṭaḥ — {chos kyi bye brag ldan chos can/} /{de ni rtags can du rab nges//} dharmī dharmaviśiṣṭo hi liṅgītyetat suniścitam \n ta.sa.55ka/531; viśeṣakaḥ — {ba lang sogs rjes 'jug shes pa'ang /} /{ril po las gzhan par skye ste/} /{bye brag ldan phyir sngon po la/} /{sogs pa'i shes pa lta bu'o//} gavādiṣvanuvṛttaṃ ca vijñānaṃ piṇḍato'nyataḥ \n viśeṣakatvānnīlādivijñānamiva jāyate \n\n ta.sa.27kha/295. bye brag ldan pa|= {bye brag ldan/} bye brag pa|vaiśeṣikaḥ, kaṇādakṛtadarśanaśāstrasyānuyāyī — {bye brag pa rnams ni gzegs zan gyi slob ma ste gzegs zan pa zhes bya'o//} kaṇādaśiṣyāstu vaiśeṣikāḥ kāṇādā ucyante ta.pa.257ka/231. bye brag pa'i lugs|vaiśeṣikam, kaṇādapraṇītadarśanaśāstram — {mchongs pa dang}…{bye brag pa'i lugs dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite… vaiśeṣike… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108. bye brag phyed pa|• pā. matam — {bye brag phyed pa ni gang 'di dang 'di lta bur 'gyur ro zhes bya ba ni bdag nyid kyis mngon par brtags pa'o//} mataṃ yatsvayamabhyūhitamevaṃ caivaṃ ca bhavitavyamiti abhi.sa.bhā.3ka/2; {de la 'phags pa'i tha snyad brgyad ni 'di dag yin te/} {mthong ba la mthong zhes smra ba dang /} {thos pa dang bye brag phyed pa dang rnam pa shes pa la rnam par shes so zhes smra ba dang} tatreme'ṣṭāvāryā vyavahārāḥ—dṛṣṭe dṛṣṭavāditā śrute mate vijñāte vijñātavāditā bo.bhū.117kha/151; \n\n• bhū. kā.kṛ. vibhaktaḥ — {yin tshul dang min tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} nayānayavibhaktavīryaśca bhavati da.bhū.208ka/25. bye brag bya|= {bye brag tu bya ba/} bye brag bya ba|= {bye brag tu bya ba/} bye brag byas|= {bye brag tu byas pa/} bye brag byas pa|= {bye brag tu byas pa/} bye brag bye brag can|viśeṣaṇaviśeṣyatā — {de dag sbyor ba la brten nas/} /{bye brag bye brag can rtog na//} tayorāsattimāśritya viśeṣaṇaviśeṣyatā \n kalpyate ta.sa.30ka/313; dra. {bye brag bye brag can nyid/} bye brag bye brag can nyid|viśeṣaṇaviśeṣyatvam — {bye brag bye brag can nyid kyi/} /{'brel pa 'di la yod ce na//} viśeṣaṇaviśeṣyatvasambandho'stīti cediha \n ta.sa.29kha/313. bye brag byed|= {bye brag byed pa/} bye brag byed dang bye brag tu bya ba|viśeṣaṇaviśeṣyatvam — {bye brag byed dang bye brag tu/} /{bya ba gzhi mthun pa nyid de/} /{de phyir sel ba sgra yi don/} /{rnam par gnas pa 'gal ba med//} viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n tasmādapohe śabdārthe vyavasthā na virudhyate \n\n ta.sa.41ka/418. bye brag byed pa|• kri. viśeṣati — {'dus byas 'dus ma byas la bdag/} /{byis pa bye brag mi byed do//} saṃskṛtāsaṃskṛtātmānaṃ na viśeṣanti bāliśāḥ \n\n la.a.186ka/156; \n\n• saṃ. viśeṣaṇam — {bye brag byed dang bye brag dag/} /{gzhi mthun pa dag mi 'grub ste/} \n/{sngon po nyid min zhig pa na/} /{ut+pa la min pa zhig pa min//} viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ \n\n ta.sa.36kha/380. bye brag dbye|kri. viśeṣayet — {thog mar nye bar len pa las/} /{bdag ni phye bas bye brag dbye//} ādau nirdhāryate ātmā upādānādviśeṣayet \n la.a.190ka/162. bye brag 'byed|= {bye brag 'byed pa/} bye brag 'byed pa|• kri. viśeṣati — {ma phye bye brag 'byed pa ni/} /{mo sham bu la bye brag 'byed//} anirdhārya viśeṣanti vandhyāputraṃ viśiṣyate \n\n la.a.190ka/162; viśiṣyate — {ma phye bye brag 'byed pa ni/} /{mo sham bu la bye brag 'byed//} anirdhārya viśeṣanti vandhyāputraṃ viśiṣyate \n\n la.a.190kha/162; chinatti — {rnam par shes pa sems yul la/} /{rnam shes bcas pas bye brag 'byed//} vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha chindati(chinatti?) \n\n la.a.175kha/137; \n\n• saṃ. paricchedaḥ — {rgyu dang yul gyi bye brag 'byed pa'i mtshan nyid khong du chud pa zhes bya ba'i yid kyi rnam par shes pa} hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānam la.a.72kha/20. bye brag ma mchis|vi. aviśiṣṭaḥ — {des na de'i phyir smra ba 'di ni bye brag ma mchis te} ata etena kāraṇena aviśiṣṭo'yaṃ vādaḥ la.a.134kha/80. bye brag ma phyed pa|anirdhāraṇam — {bye brag ma phyed pa la ni gzhi las rnam par gzhag go//} anigalane (?anirdhāraṇe) vastuto vyavasthā vi.sū.14ka/15. bye brag mi phyed pa|pā. amatam — {brdzun du smra ba'i gzhi ni mthong ba dang thos pa dang bye brag phyed pa dang rnam par shes pa dang ma mthong ba dang ma thos pa dang bye brag mi phyed pa dang rnam par ma shes pa'o//} mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca abhi.sa.bhā.46ka/63. bye brag mi 'byed|anirdhāryam — {yod pa'i nyes dang rnam bral ba/} /{bye brag mi 'byed 'phags pa smra//} anirdhāryaṃ vadantyāryā astidoṣairvivarjitāḥ \n\n la.a.186ka/155. bye brag mi shes pa|vi. aviśeṣajñaḥ — {dogs pa mi 'os la yang dogs/} /{dogs 'os skyon la 'ang dogs pa med/} /{bye brag mi shes g}.{yo ba yis/} /{sa skyong bya rog dogs pa can//} aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ \n aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ \n\n a.ka.176kha/20.9. bye brag med|= {bye brag med pa/} bye brag med pa|• kri. na bhidyate — {mi 'dod la ni ltos pa na/} /{skyes bus byas dang bye brag med//} narecchāyāṃ tvapekṣāyāṃ pauruṣeyānna bhidyate \n ta.sa.87kha/797; \n\n• saṃ. abhedaḥ — {gyur cig snyam pa ni bye brag tu med par yang srid pa la 'dun pa yin no//} syāmityabhedena punarbhavacchandaḥ abhi.bhā.49kha/1059; {bye brag med par ni mngon par rtogs pa zhes bya'o//} abhedena hyabhisamaya ucyata iti abhi.sphu.175kha/925; avibhāgaḥ — {'di dag rgyu med 'dod min na/} /{'di dag yod pa'i yul gang yin/} /{kun la bye brag med par ni/} /{de dag 'jug mi srid phyir ro//} syātāṃ kiṃ viṣayāvetau nānimittau ca tau matau \n sarvasminnavibhāgena tayorvṛtterasambhavāt \n\n ta.sa.33ka/338; \n\n• vi. aviśiṣṭaḥ — {rgyu dang rang gi ngo bo bsgrub par bya ba gnyi ga 'bras bu dang rang bzhin gyis 'brel bar bye brag med pas tshig gcig gis gnyi ga bsdus so//} kāraṇe svabhāve ca sādhye svabhāvena pratibandhaḥ kāryasvabhāvayoraviśiṣṭa ityekena samāsena dvayorapi saṃgrahaḥ nyā.ṭī.51kha/110; nirviśiṣṭaḥ — {blo gros chen po yi ge de dag kyang yi ge'i rang bzhin du bye brag med pas} tānyakṣarāṇi mahāmate nirviśiṣṭānyakṣarāṇyakṣarasvabhāvatvena la.a.111kha/58; nirviśeṣaṇaḥ — {dag pa zhes bya ba ni bye brag med pa'i rang bzhin gyi sbyor ba'o//} śuddhasyeti nirviśeṣaṇasya svabhāvasya prayogaḥ nyā.ṭī. 63ka/157; aviśeṣaḥ — {sdug bsngal rnam pa gcig ni/} {bye brag med par 'jug pa'i sdug bsngal las brtsams te/} {sems can thams cad 'jug par gtogs pa'i sdug bsngal dang ldan pa'o//} ekavidhaṃ duḥkham \n aviśeṣeṇa pravṛttiduḥkhamārabhya sarvasattvāḥ pravṛttipatitā duḥkhitāḥ bo.bhū.129kha/167; nirviśeṣaḥ — {bye brag med par 'dzin snyam na/} /{ldog pa las ni spyi zhes brjod/} /{des ni spyi ni bye brag las/} /{bye brag can nyid du mi 'thad//} nirviśeṣaṃ gṛhītaścedbhedaḥ sāmānyamucyate \n tato viśeṣāt sāmānyaviśiṣṭatvaṃ na yujyate \n\n ta.sa.47ka/467; abhedanaḥ — {kun tu bzod cing zhes bya ba ni yul dang dus dang sems can rnams la bye brag med par ro//} kṣāntiḥ sarvatreti deśakāle sattveṣvabhedanā sū.vyā.240kha/144. bye brag med par|abhedena — {bye brag med par ni/} {keng rus chags bcas thams cad la/} /{shis te} abhedena tu śasyate — śaṅkalā sarvarāgiṇām abhi.bhā.9kha/895; aviśeṣeṇa — {bye brag med par 'jug pa'i sdug bsngal las brtsams te} aviśeṣeṇa pravṛttiduḥkhamārabhya bo.bhū. 129kha/167. bye brag med pa nyid|aviśiṣṭatvam — {nom pa dang}…{dam du sbyor ba rnams la ni bye brag med pa nyid do//} aviśiṣṭatvamāmarṣa…abhinipīḍānām vi.sū.19kha/23. bye brag smra|= {bye brag tu smra ba/} bye brag smra ba|= {bye brag tu smra ba/} bye brag yod|= {bye brag yod pa/} bye brag yod pa|• kri. bhedo bhavati — {sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa las ni bye brag yod de} āyurjātigotrapramāṇakṛtastu bhedo bhavati abhi.bhā.57kha/1096; \n\n• vi. sadviśeṣaḥ — {bye brag yod par mngon brjod pa'i/} /{rdzas la sogs pa'i spyi nyid de//} dravyatvādi tu sāmānyaṃ sadviśeṣo'bhidhīyate \n ta.sa.27ka/292. bye brag yod par mi 'gyur|kri. na bhidyate — {skyon mthong ba las skyon dogs pa/} /{bye brag yod par mi 'gyur ro//} dṛṣṭadoṣācca śaṅkyadoṣaṃ na bhidyate ta.sa.113ka/978. bye brag la gnas pa|vi. upādhisthaḥ — {bye brag la gnas spyi yin te/} /{rang gi rten rnams la gnas pa'o//} upādhisthaṃ ca sāmānyaṃ svāśrayeṣveva vartate \n\n ta.sa.30ka/314. bye brag shes pa|vi. vibhāgajñaḥ — {bye brag shes pa sus mthong ba/} /{de dag rtog pa'i dbang mi 'gro//} ye paśyanti vibhāgajñā na te tarkavaśaṃgatāḥ \n\n la.a.176ka/138. bye ma|vālukā — {bskal pa gang+ga'i klung gi bye ma snyed du'ang bzhugs te} gaṅgānadīvālukopamān kalpānapi vitiṣṭhamānaḥ a.sā.42ka/24; {de yi khang par nyin mtshan du/} /{bye tshan dag ni babs gyur te//} papātāharniśaṃ tasya bhavane taptavālukā \n a.ka.69ka/60.3; sikatāḥ — {med pa nam mkha'i me tog la sogs pa'am bye ma rnams la til mar ni gang du yang bya bar nus pa ma yin te} na hyasanto vyomakusumādayaḥ kvacidapi śakyante kartum, sikatāsu vā tailam ta.pa.221ka/913; pāṃśuḥ — {bye ma'i khang bu rdib gyur na/} /{byis pa rnams ni ga chad ngu //} yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ \n bo.a.18ka/6. 93. bye ma can|vi. savālukaḥ—{bye ma can dang lci bas mi bya'o//} na savālukena gośakṛtā vi.sū.7ka/7; sikatāvān — strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati \n deśa evādimāvevamunneyāḥ sikatāvati \n\n a.ko.151ka/2.1.11. bye ma nab nub|śaṅkuḥ, saṃkhyāviśeṣaḥ ma.vyu.8064 (113ka); mi.ko.20kha \n bye ma dmar po|= {li khri} raktavālukam, sindūram mi.ko.61ka \n bye ma la rtse ba|pāṃśukrīḍā — {khye'u}…{bye ma la rtse bas rtse zhing 'dug go//} dārakaḥ…pāṃśukrīḍayā krīḍati ga.vyū.2ka/102. bye ma'i khang bu|pāṃśugṛham — {bye ma'i khang bu rdib gyur na/} /{byis pa rnams ni ga chad ngu //} yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ \n bo.a.18ka/6.93. bye ma'i ngogs|saikatam — saikataṃ sikatāmayam a.ko.147ka/1.12.9; sikatā atra santīti saikatam a.vi.1.12.9. bye ma'i chu|nā. bālukāmbhaḥ, narakaḥ — {bye ma'i chu zhes bya ba ni gnyis pa'o/} /{'dam gyi chu ni gsum pa ste grang ba'i dmyal ba gnyis so//} bālukāmbho nāma dvitīyaḥ paṅkāmbhastṛtīya iti śītanarakadvayam vi.pra.169kha/1.15. bye ma'i thang|sikatāmayam — saikataṃ sikatāmayam a.ko.147ka/1.12.9. bye ma'i ri mo|bālukārekhā — {'bring po ni bye ma'i ri mo ltar yang rlung gis mnyam pa nyid du 'gyur ba lta bu'o//} madhyamo bālukārekhāvad vātena punaḥ samatvaṃ yāti vi.pra.154ka/3.102. bye tshan|taptavālukā — {de'i steng du nyin gcig bzhin du lan bdun bdun bye tshan bab ste} tasyopari divase divase saptakṛtvaḥ taptavālukā nipatati a.śa.163ka/151. byed|= {byed pa/} byed dka'|= {byed dka' ba/} byed dka' ba|vi. duṣkaraḥ mi.ko.19ka \n byed mkhan|= {bzo bo} kāruḥ, śilpī — kāruḥ śilpī a.ko.202kha/2.10.5; karoti śilpādikarma kāruḥ a.vi.2.10.5. byed 'gyur|= {byed par 'gyur/} byed 'gyur ba|= {byed par 'gyur/} byed rgyu|= {byed pa'i rgyu/} byed rgyu'i rgyu|pā. kāraṇahetuḥ, hetubhedaḥ — {rang las gzhan byed rgyu'i rgyu//} svato'nye kāraṇaṃ hetuḥ abhi.ko.6ka/2. 50; dra. {byed pa'i rgyu/} byed bcas|= {byed dang bcas pa/} byed dang bcas|= {byed dang bcas pa/} byed dang bcas pa|vi. savyāpāraḥ — {byed pas rang gi las la ni/} /{byed dang bcas pa lta bur snang //} savyāpāramivābhāti vyāpāreṇa svakarmaṇi \n pra.vā.130ka/2.308. byed du bcug|= {byed du bcug pa/} {byed du bcug nas} kārayitvā lo.ko.1666. byed du bcug pa|• kri. akārayat — {sangs rgyas snga ma'i mchod rten mdzad/} /{rang gi mchod rten byed du bcug//} pūrvabuddhakṛtastūpe nijastūpamakārayat \n\n a.ka.45kha/57.2; \n\n• saṃ. kāraṇam — {de lta bu la byed du bcug pa ni de dang 'dra'o//} tadvat tadbhūtakāraṇam vi.sū.44kha/56; \n\n• bhū.kā.kṛ. kāritaḥ — {kye ma dge ba zad byed pa'i/} /{zad byed pa de sdig pa las/} /{khyim bdag dman pa'i blo can la/} /{bya ba min pa byed du bcug//} śubhaṃ kṣapayatā tena kṣapaṇena sa mugdhadhīḥ \n aho gṛhapatiḥ pāpādakāryamapi kāritaḥ \n\n a.ka.88kha/9.25; adhyācaritaḥ — {mtshams med pa'i las}…{ma byas shing byed du ma bcug pa yin te} ānantaryaṃ karma…na kṛtaṃ bhavati nādhyācaritam śrā.bhū.4ka/6; udyojitaḥ ma.vyu.7174 (102ka). byed du chug|kri. kārayatu — {de la gnod par mi 'gyur ba'i/} /{las gang yin pa'ang byed du chug//} kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham \n bo.a.7ka/3.14. byed du 'jug|= {byed du 'jug pa/} byed du 'jug pa|• kri. kārayati — {las de yang ci'i phyir byed du 'jug ces thal ba mtshungs pas so//} tadapi karma kasmāt kārayatīti samānaḥ prasaṅgaḥ pra.a.32ka/37; vyāpārayati — {de la bcol zhing yongs su smin par bya ba'i phyir byed du 'jug pa yin no//} tamadhyeṣate vyāpārayati paripākāya bo.bhū.45kha/59; \n\n• saṃ. kāraṇam — {ma g}.{yogs pa byed du 'jug pa'i mtha' yang de dang 'dra'o//} tadvadacchannakāraṇe'ntaḥ vi.sū.21kha/25; \n\n• vi. kārayitā — {rab kyi rtsal gyis rnam par gnon pa gzugs la byed pa po'am byed du 'jug pa gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścitkartā vā kārayitā vā su.pa.40kha/19; kāritaḥ — {bdag gis byas pa'i mchod pa dang gzhan byed du 'jug pa'i mchod pa dang} svayaṃkṛtapūjā parakāritapūjā bo.bhū.123ka/159; dra. {byed du bcug pa/} byed du 'jug pa po|vi. kārāpakaḥ ma.vyu.4678 (72kha). byed du 'jug pa med pa|akārayitṛtā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa la byed pa po yang med byed du 'jug pa yang med pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃskāravijñānānāmakartṛtā akārayitṛtā, iyaṃ prajñāpāramitā su.pa.40kha/19. byed du ma bcug pa|vi. akāritaḥ — {ma byas pa dang byed du ma bcug pa dang ma brtag pa zhes bya ba'i sha yang rung ba med na} na ca mahāmate akṛtakamakāritamasaṅkalpitaṃ nāma māṃsaṃ kalpyamasti la.a.156ka/103. byed du gzhug|• kri. kārayet — {gal te rung bar bya ba yod na sngo bsrab par byed du gzhug go//} saṃścet kalpakāro'lpaharitatāṃ kārayet vi.sū.98ka/118; {e ma'o bdag gis bya'o zhe'am byed du gzhug go//} ahovatāraṃ (? aho batāhaṃ) kuryāṃ kārayeyaṃ veti vi.sū.3ka/3; \n\n• kṛ. kārayitavyaḥ — {gzhan yang byed du gzhug cing} anyaiśca kārayitavyam la.a.146kha/93; \n\n• saṃ. anupradānam — {tshar gcad par bya ba sma dbab pa dang chad pa'i las byed du gzhug pa'am bskrad pa dang} nigrahakriyā avasādanā vā daṇḍakarmānupradānaṃ vā pravāsanā vā bo.bhū.76ka/97; byed du gzhug pa|= {byed du gzhug/} byed du gzhug par bya|kṛ. kārayitavyam lo.ko.1666. byed 'dod pa|= {byed par 'dod pa/} byed ldan|= {byed pa dang ldan pa/} byed pa|• kri. (varta.; saka.; {bya} bhavi., {byas} bhūta., {byos} vidhau) 1. karoti — {lha sbyin ci byed} kiṃ karoti devadattaḥ pra.a.15kha/18; {de'i nyan thos rnams kyis sangs rgyas dang chos dang dge 'dun la bya ba byed do//} tasya śrāvakāḥ…buddhadharmasaṅgheṣu kārānkurvanti vi.va.153kha/1.42; kurute — {des na re lde byed pa dag ces bya bar 'gyur ro//} tataḥ kaṭaṃ kuruta iti bhavati pra.a.14kha/17; kriyate — {re ba kun skong khyod kyis ni/} /{ci slad re thag chad bar byed//} kasmānnirāśaḥ kriyate sarvāśābharaṇa tvayā \n\n a.ka.222ka/24.160; vikriyate — {rdzu 'phrul dang kun brjod pa dag ni rig sngags kyis kyang byed de} ṛddhyādeśane hi vidyayā vikriyete abhi.bhā.62kha/1115; vidhīyate — {des na gnod pa med par grub par bya ba'i phyir 'bad pa byed pa yin no//} tena bādhakābhāvasiddhaye yatno vidhīyate ta.pa.242kha/957; ādhīyate — {yang bzlas pas de'i khyad par gzhan byed pa yang ma yin pa la} nanu punaḥ punarāvṛttyā tasya viśeṣāntaramādhīyate ta.pa.205ka/878; praṇīyate — {de'i don du lung byed pa po rnams kyis lung byed pa} tadarthamāgamapraṇetṛbhirāgamaḥ praṇīyate ta.pa.137ka/7 2. yajati—{rgyal po gtan pa med pa'i mchod sbyin byed kyis} rājā nirargalaṃ yajñaṃ yajati vi.va.155kha/1.43; \n\n• sa.kri. ({pham par byed} parājayate) — {de yang tshar gcod par byed de pham par byed do//} tamapi nigṛhṇanti parājayante vā.ṭī.51kha/3; ({phung bar byed} vipādayati) — {de ni bdag nyid kyang phung bar byed la} sa ātmānamapi vipādayati bo.bhū.26ka/31; ({phye mar byed} cūrṇayati) — {ri'i rtse mo yang phye mar byed la} parvataśikharāṇi cūrṇayati ma.mū.213ka/232; \n\n• saṃ. 1. kṛtiḥ — {'dod pa de las brda de byed pa ste byas pa'o//} tataścecchātastasya saṅketasya kṛtiḥ karaṇam ta.pa.298kha/310; kriyā—{de ni mnyan pas brjod pa na/} /{don gyi cha gang rtogs par 'gyur/} /{de ma rtogs na de don can/} /{brda byed pa ni don med 'gyur//} tasyābhidhāne śrutibhirarthe koṃ'śo'vagamyate \n tasyāgatau ca saṅketakriyā vyarthā tadarthikā \n\n pra.vā.124kha/2.166; vyāpāraḥ — {smra ba po yi byed pa'i yul/} /{don gang blo la rab gsal ba/} /{sgra ni de la tshad ma yin//} vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate \n prāmāṇyaṃ tatra śabdasya pra.a.6ka/7; saṃrambhaḥ — {de phyir nye bar 'thob byed pa'i/} /{byed pa 'jig phyir blo 'jig can//} tenopanetṛsaṃrambhabhaṅgitvādbhaṅginī matiḥ \n ta.sa.10kha/127; karaṇam — {mi slu ba ni don bya ba byed pa'i phyir ro//} saṃvādastvarthakriyākaraṇāt pra.a.19ka/22; {phyogs dang po la rna ba dang sgra dag gis legs par byed pa mi 'grub par thal bar 'gyur te/} {don gzhan byed pa'i phyir ro//} prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅgaḥ, arthāntarakaraṇāt ta.pa.188kha/839; praṇayanam — {de'i mtshan nyid byed pa don med do//} lakṣaṇapraṇayanaṃ cānarthakam ta.pa.234ka/939; ādhānam — {de byed na bdag kho na'i byed par 'gyur te/} {de lta na mi rtag par thal bar 'gyur ro//} tadādhāne satyātmana evādhānaṃ syāt, tataścānityatvaprasaṅgaḥ ta.pa.202ka/119; vidhānam — {ston pa la mchod par byed pa ni legs pa thams cad thob pa'i rgyu} śāstṛpūjāvidhānaṃ tu bhavati sarvaśreyo'dhigatihetoḥ ta.pa.138ka/9; anuvidhānam — {spyi rnams la yang rjes 'gro bar/} /{byed pa dag ni yod min te//} anvayānuvidhānaṃ ca sāmānyeṣu na vidyate \n ta.sa.29kha/311; pratipādanam — {gzhan la phan pa dang bde ba byed pa 'ba' zhig tu gyur to//} parahitasukhapratipādanavyāpāro babhūva jā.mā.86ka/99; kalpanā — {tshul 'chos shing spyod lam phun sum tshogs par byed pa dang} kuhakasyeryāpathasampattikalpanā bo.bhū.151kha/196 2. = {rtsom pa} praṇayanam — {bstan bcos byed pa ni gzhan gyi don yin pa'i yang phyir te} parārthatvācca śāstrapraṇayanasya he.bi.254kha/72; ta.pa.262kha/994; racanā — {dam bcas na yang slu ba'i bsam pas rnam pa gzhan du bstan bcos byed pa srid pa'i phyir ro//} visaṃvādanābhiprāyasyānyathā pratijñāyā'pyanyathā śāstraracanāsambhavāt ta.pa.134ka/3 3. karmāntaḥ — {'byor pa phun sum tshogs shing}…{rlabs che la rnam pa sna tshogs byed pa dang} paryāptavibhavasya…vividhavipulakarmāntasya jā.mā.24ka/27; kāraḥ — {theg gsum pa dang byed gsum la/} /{mos pa rnams kyi dbang byas nas//} adhikṛtya triyānikān \n kāratrayādhimuktāṃśca ra.vi.83kha/17; vyavasāyaḥ — {de bas na nga sbyin pa chen po byed pa la khyed kyis gegs bya ba mi rigs so//} tanna me dānātiśayavyavasāye vighnāya vyāyantumarhanti bhavantaḥ jā.mā.11ka/11; yatnaḥ — {lta la sogs pa byed pa ni/} /{rang 'byung nyid du mi rung ngo //} darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate \n\n sū.a.236kha/149; prayatnaḥ — {byed pa dang bcas pa'i byed pa de yang rang byung ba glo bur ba'am de'i rkyen can zhig tu 'gyur grang na} saprayatnasya vā punarasau prayatnaḥ svayaṃbhūrvā bhavedākasmikaḥ tatpratyayo vā sū.vyā.238kha/151; spandaḥ — {'bras bu med pa'i byed spong bas//} niṣphalaspandavarjanāt śi.sa.67ka/66 4. = {lag pa} karaḥ, hastaḥ — {lag pa byed pa spyod pa dang}…{rnam grangs kyi tshig} hastaḥ karaḥ pāṇiḥ…paryāyavācakāḥ śabdāḥ la.a.132ka/78; \n\n• pā. 1. kāritram — {byed pa la ni gang gnas pa/} /{de ni da lta ba ru brjod/} /{byed pa zhig la 'das pa ste/} /{de ma thob pa ma 'ongs pa//} kāritre vartate yo hi vartamānaḥ sa ucyate \n kāritrāt pracyuto'tītastadaprāptastvanāgataḥ \n\n ta.sa.65kha/617; {'di ni byed pa'i mtshan nyid yin//} idaṃ kāritralakṣaṇam abhi.a.7kha/4.28; {rang gi bdag nyid la byed par rigs pa yang ma yin te/} {rang gi bdag nyid la byed pa 'gal ba'i phyir} na ca svātmanaḥ karaṇaṃ yuktam; svātmani kāritravirodhāt ta.pa.251ka/975 2. kāraṇam — {byed pa'i rgyu} kāraṇahetuḥ la.a.88kha/35; {bya ba byed pa'i rigs pa dang} kāryakāraṇayuktyā śrā.bhū.76ka/196 3. karaṇam \ni. kārakabhedaḥ — {byed pa po dang byed pa dag la gsum pa'o//} kartṛkaraṇayostṛtīyā pra.a.14kha/16; {byed pa'i rnam par dbye ba} karaṇavibhaktiḥ ta.pa.4ka/453 \nii. kālaviśeṣaḥ — {bgrod pa 'gro ba'i dbang gis chu srin la sogs pa la nor dang karka Ta la sogs pa la bu lon du 'gyur ro//} {gzhan du byed pa la brjod pa'i cho gas ni nyin zhag so so dag pa med do//} makarādau dhanaṃ karkaṭādau ṛṇaṃ bhavatīti ayanagativaśāt pratyahaṃ śuddhirnānyathā karaṇoktavidhinā vi.pra.179ka/1.34 4. kārakaḥ, kartrādayaḥ ma.vyu.4733 (73kha) 5. bhāvanā — {ngo bo nyid kyis don grub na/} /{nges par sbyor dang byed pa dang /} /{khams don sgrub pa brjod pa dang /} /{'khrul 'khor la gnas sogs mi 'gyur//} niyogo bhāvanā dhātorartho vidhiritīritāḥ \n yantrārūḍhādayo na syuḥ svabhāvādarthasādhanāḥ \n\n pra.a.6kha/8; \n\n• vi. kartā — {gang tshe sgyu ma'i bud med la/} /{de byed nyid kyang chags skye 'gyur//} yadā māyāstriyāṃ rāgastatkarturapi jāyate \n\n bo.a.32ka/9.32; {las kyi byed pa de bzhin no//} tathaiva karmasya kartāraḥ śi.sa.145ka/139; kārakaḥ — {bya dang byed pa'i rnam gzhag ni/} /{thams cad de lta'i rnam pa can//} evamprakārā sarvaiva kriyākārakasaṃsthitiḥ pra.a.197ka/211; {bgegs byed pa} vighnakārakaḥ sū.a.258ka/178; kārikā — {don chen yang dag sgrub pa'i bya ba byed//} mahārthasampādanakṛtyakārikā sū.a.143ka/21; praṇetā — {tshangs pa dang ni gar ga dang /} /{'jig rten rgyang phan byed pa 'byung //} lokāyatapraṇetāro brahmā gargo bhaviṣyati \n\n la.a.189ka/160; vidhāyī — {bdag yod na ni rang dbang yin pas gzhan sdug bsngal bar byed pa'i phyir sdang bar 'gyur na} ātmani hi sati sa svatantraḥ paraduḥkhavidhāyīti kopaḥ syāt pra.a.129kha/139; vyāpṛtaḥ — {de la gal te byed pa dang mi byed pa khyad par med na ci ltar byed pa dang cig shos rnam par 'byed} atra vyāpṛtasyāvyāpṛtasya vā yadi na viśeṣaḥ kathaṃ vyāpāretaravivekaḥ pra.a.28ka/32; \n\n• u.pa. kṛt — {sems can kun don byed} sarvasattvārthakṛdbhiḥ ra.vi.77kha/7; karī — {yon tan mngon bsgrubs bzod pa mdzes pa de/} /{snying rje bka' stsal 'jig rten don byed pa'o//} guṇābhinirvartitacārusaṃjñā kṣameti lokārthakarī kṛpājñā \n\n jā.mā.167ka/193; kāraḥ — {bstan bcos byed pa} śāstrakāraḥ ta.pa.137ka/7; kārī — {dmigs pas ni phyi rol las rnam par 'gyur bar byed pa yin na} ālambanañca bāhyamapi vikārakāri pra.a.57kha/65; kāriṇī — {snying stobs ldan pa 'phrog byed cing /} /{thams cad yongs su gdung byed pa/} /{char med de ni} sā dhairyahāriṇī sarvalokasantāpakāriṇī \n avṛṣṭiḥ a.ka.332kha/42. 7; \n\n• pratyayatvena prayogaḥ, ṇvul — {khyab par byed pa} vyāpakaḥ nyā.ṭī.55kha/128; {'phen par byed pa} ākṣepakaḥ pra.a.15kha/18; {'phel bar byed pa} vardhakaḥ rā.pa.232kha/125; {gso bar byed pa} cikitsakaḥ ma.mū.119ka/28; lyuṭ — {sreg par byed pa} dahanam abhi.bhā.13ka/907; {'phrog par byed pa} haraṇam abhi.bhā.62kha/1114; ṇic + lyuṭ — {sgrub par byed pa} sādhanam vā.ṭī.103ka/64; {'phel bar byed pa} vardhanam abhi.sphu.167kha/908; ṇini — {'gro bar byed pa} gāmī a.śa.242ka/222; {gnod par byed pa} apakārī bo.a.7ka/3.16; ini — {spyod par byed pa} vihārī śrā.bhū.6ka/11; {rang don byed pa} svārthī sū.vyā.163ka/53; śānac — {gnas par byed pa} sthāpayamānaḥ śi.sa.17ka/17; {zhu bar byed pa} yācamānaḥ a.ka.193ka/82.14; ṭhan — {gnod par byed pa} bādhikā ta.pa.175ka/809; tṛc — {skyob par byed pa} trātā a.ka.314ka/40.79; {khrid par byed pa} netā bo.pa.48kha/9. byed pa na|kriyamāṇaḥ—{gser gyi snod bcom nas gzhan du byed pa na/} {dbyibs gzhan du 'gyur gyi} suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati abhi.bhā.239kha/805; kriyamāṇe sati — {yul dang dus la sogs pa tha dad pas brda gzhan byed pa na sgra don gzhan rtogs par byed pa gang yin pa 'di mthong ste} deśakālādibhedena saṅketāntare kriyamāṇe sati dhvaneḥ śabdasyānyārthabodhakatvaṃ dṛṣṭam ta.pa.198ka/862. byed par|kartum — {nyer len 'gyur ba med par ni/} /{nyer len can dag 'gyur bar ni/} /{byed par mi nus} upādānāvikāreṇa nopādeyasya vikriyā \n kartuṃ śakyā pra.vā.109kha/1.62. byed pa gcig|ekakaraṇīyam—{shAri'i bu bya ba gcig dang byed pa gcig dang bya ba chen po dang byed pa chen po'i phyir}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ba'i phyir ro//} ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena sa.pu.16kha/27. byed pa chung ba|vi. alpakṛtyaḥ — {bdag cag nyan thos byed pa chung ba yin//} vayaṃ khalu śrāvakā alpakṛtyāḥ \n sa.pu.77ka/130. byed pa chen po|mahākaraṇīyam—{shAri'i bu bya ba gcig dang byed pa gcig dang bya ba chen po dang byed pa chen po'i phyir}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ba'i phyir ro//} ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena sa.pu.16kha/27. byed pa 'jug pa nyid|vyāpāritatvam — {nges par sbyar ba zhes bya ba ni/} /{'bras bur byed pa 'jug pa nyid do//} niyuktatvaṃ ca nāma kārye vyāpāritatvam pra.a.13ka/15. byed pa nyung ba|vi. alpakaraṇīyaḥ ma.vyu.2368 (45kha). byed pa dang bcas pa|= {byed dang bcas pa/} byed pa dang ldan|= {byed pa dang ldan pa/} byed pa dang ldan pa|• vi. vyāpāravān — {mig byed pa dang ldan pa de'i tshe gzugs shes pa gang yin pa de thams cad mig la brten pa kho na yin te} vyāpāravati tu cakṣuṣi yadrūpajñānaṃ tatsarvaṃ cakṣurāśritameva nyā.ṭī.43ka/62; \n\n• pā. kṛtiḥ, chandabhedaḥ mi.ko.93kha \n byed pa dang mi byed pa|kriyākriye — {phyogs 'di la gcig la byed pa dang mi byed pa la sogs pa phan tshun 'gal ba'i chos 'chol ba la sogs pa'i skyon du mi 'gyur te} asmin pakṣe na bhavatyekatra kriyākriyādiparasparaparāhatadharmasāṅkaryādidoṣaḥ ta.pa.86ka/624. byed pa po|• vi. kartā — {de nas ston pa rdo rje 'dzin/} /{skyed po byed po mi 'gyur che//} atha vajradharaḥ śāstā sraṣṭā kartā mahākṣaraḥ \n gu.sa.127kha/80; {bdag ni sems can 'di dag gi dbang phyug byed pa po sprul pa po 'byin pa po 'byin byed} ahameṣāṃ sattvānāmīśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ abhi.sphu.94ka/770; {byed pa po dang las dang bya ba rnams mi dmigs pa'i phyir ro//} kartṛkarmakriyāṇāmanupalambhāt sū.vyā.195kha/96; kartrī — {'on te rang bzhin sems pa can ma yin na}…{ji ltar dge ba la sogs pa'i las rnams kyi byed pa por 'gyur zhe na} nanu prakṛtiracetanā satī kathaṃ śubhādikarmaṇāṃ kartrī bhavati ta.pa.213kha/144; kartṛkaḥ — {lung byas pa yin pa na/} {rig byed dang 'brel pa drang srong shed pa la sogs pa'i skyes bu byed pa po yin pa'am} kṛtako bhavannāgamo vedasambaddhamanuprabhṛtipuruṣakartṛko vā bhavet ta.pa.132kha/715; kārakaḥ — {yon tan gsum ldan dbyer med kyang /} /{thams can kun gyi byed po min//} traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam \n ta.sa.3ka/38; {'on te byed pa po tha dad pa'i phyir bya ba tha dad pa yin no zhe na} atha kārakabhedād vyāpārabhedo bhaviṣyatīti cet pra.a.14kha/16; \n\n• saṃ. 1. dhātā, sraṣṭā — {gang la yon tan mtshungs pa 'grogs pa dag ni mthong bas na/} /{skye bo shin tu yun ring byed po bsngags pa byed par 'gyur//} yasmin samānaguṇasaṅgamadarśanena dhātuḥ kariṣyati janaḥ sucirāt praśaṃsām \n\n a.ka.300kha/108.80; {rjes su brtse ba gang gi dbang gis 'di byed pa po dang 'byin pa por rtog pa ci la dmigs nas} kimālambya tasyā anukampāyā vaśādayaṃ dhātā sraṣṭā kalpyeta ta.pa.190kha/97; vidhātā — {mkha' lding zas su bdag spros dang por grub/} /{'di la byed pa pos ni ci zhig bya//} tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ \n a.ka.307ka/108.140; vedhāḥ — {kye ma rgyal po'i rgyal po yis/} /g.{yul du spro ba dang ldan pa/} /{mtshon med bdag lus 'jig pa 'di/} /{byed po dag gis rnam par sprul//} aho nirāyudhasyāyaṃ vedhasā mama nirmitaḥ \n rājarājaraṇotsāhayogyasya vapuṣaḥ kṣayaḥ \n\n a.ka.131ka/66.68; vidhiḥ — {mig gsum rab tu khros tshe me yi pang du phye ma leb nyid gyur ldan pa/} /{srog ni rab tu rdzogs pa byed pos gsar du sprul pa 'di nyid yin bsam ste//} agnyutsaṅgapataṅgatāṃ gatavatastryakṣaprakopakṣaṇe jīvotpādanametadeva vidhinā manye navaṃ nirmitam \n a.ka.144kha/68.37 2. praṇetā — {de'i don du lung byed pa po rnams kyis byed pa} tadarthamāgamapraṇetṛbhirāgamaḥ praṇīyate ta.pa.137ka/7 3. = {byed pa po nyid} kartṛtvam — {skyes bu la yang gzugs brnyan 'char ba'i tshul gyis longs spyod la byed pa po yin no//} puruṣasyāpi pratibimbodayanyāyena bhogaṃ prati kartṛtvamasti ta.pa.155ka/33 4. daivam — {bzod dka'i 'tshe ba mi bzod de/} /{slong ba 'bras bu med pa'ang min/} /{kye ma chos la the tshom 'di/} /{byed pos byas shes de yis bsams//} so'cintayattadā daivājjāto'yaṃ dharmasaṃśayaḥ \n na sahe duḥsahāṃ hiṃsāṃ na naiṣphalyamarthinaḥ \n\n a.ka.25ka/3.65 5. kāraṇam — {lhan skyes yongs su 'dris shing rtag tu nang na gnas gyur pa/} /{dkar ba'i yon tan rnams kyi byed po rigs ni min pa nyid//} sahajaparicitānāṃ nityamantargatānāṃ bhavati sitaguṇānāṃ kāraṇaṃ naiva jātiḥ \n\n a.ka.280kha/36.1; \n\n• pā. 1. kārakaḥ, hetubhedaḥ — {rgyu dang phra mo cha dang ni/} /{tshig rnams dag gyi rgyan gyi mchog/} /{rgyu ni byed po shes byed de/} /{de dag rnam pa du ma dper//} hetuśca sūkṣmaleśau ca vācāmuttamabhūṣaṇam \n kārakajñāpakau hetū tau ca naikavidhau yathā \n\n kā.ā.330ka/2.232 2. kārakam — {khams kyi don yan gar ba ni byed pa po yang tha dad pas tha dad pa ma yin no zhe na} dhātvarthastu śuddho na kārakabhedād bhedī pra.a.14kha/17 3. karaṇam — {sgrub par byed pa dam pa nyid kyang byed pa po yin no//} sādhakatamaṃ ca karaṇam pra.a.20ka/23 4. kartā — {byed pa po dang /} {byed pa dag la gsum pa'o//} kartṛkaraṇayostṛtīyā pra.a.14kha/16; \n\n• u.pa. kāraḥ — {khyed la rig byed byed po yang /} /{de 'dra dbang 'das don mthong yod//} vedakārastavāpyasti tādṛśo'tīndriyārthadṛk \n\n ta.sa.119ka/1026; kārī — {skyes bu gdug pa byed pa po/} /{skrag bcas de yis de la dris//} krūrakārī sa papraccha puruṣastaṃ sasādhvasaḥ \n\n a.ka.41kha/55.49; {ya mtshan byed po} vismayakārī a.ka.224kha/89.39; kṛt — {mi'i 'gro bar gtogs pa khyim par gyur pa srog dang ldan pa nye du ma yin pa nyid ni ltung ba'i byed pa po yin no//} manuṣyagatigato gṛhībhūtaḥ prāṇyajñātirāpattikṛt vi.sū.24kha/30; \n\n• pratyayatvena prayogaḥ, ṇvul — {phan par byed pa po} upakārakaḥ pra.vṛ.278ka/20; ṇic + ṇvul — {gnas par byed pa po} sthāpakaḥ ta.pa.223ka/915; tṛc—{brjod byed po} vaktā ta.sa.118ka/1019; {rtogs byed po} boddhā ta.sa.118kha/1021. byed pa po can|vi. kartṛkaḥ — {gang zhig mthong bas byed pa po ma mthong ba dag kyang blo dang ldan pa'i rgyu rtogs par 'gyur ba} yasya darśanādadṛṣṭatatkartṛkasyāpi buddhimatkāraṇāvagatirbhavati ta.pa.171ka/60. byed pa po nyid|kartṛtvam — {byed pa po nyid kyang bya ba'i mthar thug pa yin na} kriyāniṣṭhatā ca kartṛtvam pra.a.11ka/12; {kun gyi byed po nyid grub pa/} /{de ni sgrib}(?{'bad} ){med kun shes nyid/} /{grub ste} sarvakartṛtvasiddhau ca sarvajñatvamayatnataḥ \n siddhamasya ta.sa.3kha/55; kārakatvam — {nus pa dngos po'i rang bzhin du khas mi len na yang dngos po byed pa po nyid ma yin par thal bar 'gyur ro//} bhāvasvabhāvānabhyupagame vā śakterbhāvasyākārakatvaprasaṅgaḥ ta.pa.219kha/908; {de yi bdag gi rang bzhin 'di/} /{de dag nyid ni nye ba na/} /{byed po nyid yin de phyir de/} /{yod na'ang kun tshe 'bras bu min//} nijastasya svabhāvo'yaṃ teṣāmeva hi sannidhau \n kārakatvamataḥ kāryaṃ tadbhāve'pi na sarvadā \n\n ta.sa.16kha/186. byed pa po nyid ma yin pa|akārakatvam — {nus pa dngos po'i rang bzhin du khas mi len na yang dngos po byed pa po nyid ma yin par thal bar 'gyur ro//} bhāvasvabhāvānabhyupagame vā śakterbhāvasyākārakatvaprasaṅgaḥ ta.pa.219kha/908. byed pa po dang tshor ba po'i 'du shes dang bral ba|vi. kārakavedakasaṃjñāpagataḥ — {de rnam par thar pa'i sgo gsum po 'di dag sgom pas}…{byed pa po dang tshor ba po'i 'du shes dang bral ba dang} ya imāni trīṇi vimokṣamukhāni bhāvayan…kārakavedakasaṃjñāpagataḥ da.bhū.223kha/34. byed pa po nad pa dang ldan pa nyid|glānakartṛkatā — {dgag dbye brjod pa rdzogs na dgag dbye bzhag pa mi 'chags so//} {byed pa po nad pa dang ldan pa nyid la de bzhin no//} arūḍhiravasitapravāraṇoktau pravāraṇāsthāpanasya \n tathā glānakartṛkatāyām vi.sū.88kha/106. byed pa po ma yin pa|• vi. akartā—{de bzhin du khyad par du byar med pa sngar byed pa po ma yin pa gzhan la ltos nas skyed par byed pa nyid dang} tathā'nādheyaviśeṣasya prāgakartuḥ parāpekṣayā janakatvam ta.pa.211ka/893; \n\n• saṃ. akartṛtā — {yang 'di'i byed pa po ma yin pa thob par 'gyur bas dngos po med pa nyid du thal bar 'gyur ro//} tadā'syākartṛtā punaḥ prāptetyavastutvaprasaṅgaḥ ta.pa.86ka/624; akārakatvam — {don gzhan yin na dngos po byed pa po ma yin par thal ba dang 'brel pa yang ma grub bo//} arthāntaratve bhāvasyākārakatvaprasaṅgaḥ sambandhāsiddhiśca ta.pa.222kha/914. byed pa po ma yin pa nyid|akartṛtvam — {dngos po byed po mi thob phyir te/} {byed pa po ma yin pa nyid du thal bar 'gyur ba'i phyir ro//} bhāvasyākartṛtvāptitaḥ akartṛtvaprasaṅgāt ta.pa.85kha/623. byed pa po med pa|• vi. akartṛkaḥ — {byed pa po med pa'i tshig ni srid pa nyid ma yin te} akartṛkasya hi vākyasya sambhavo nāstyeva ta.pa.42kha/533; akārakaḥ — {byed pa po med pa nyid} akārakatā ra.vyā.100kha/48; \n\n• saṃ. akartṛtā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa la byed pa po yang med byed du 'jug pa yang med pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃskāravijñānānāmakartṛtā akārayitṛtā, iyaṃ prajñāpāramitā su.pa.40kha/19. byed pa po med pa nyid|akārakatā — {blo gros rgya mtsho chos rnams kyi snying po med pa nyid dang byed pa po med pa nyid dang}… {la ltos} paśya sāgaramate dharmāṇāmasāratāmakārakatām ra.vyā.100kha/48. byed pa po'i mtha'|kṛtyāntaḥ — {gal te gtso bor 'gyur ba'i byed pa po'i mtha' dang 'brel pa ma yin na} yadi kṛtyāntena pradhānena sambandho na syāt pra.a.171kha/522. byed pa por gyur pa|vi. kartṛbhūtaḥ — {brtags pa'i blo byed pa por gyur pa'am byed par gyur pas med pa'i byed pa po dang sbrel ba 'ba' zhig tu zad de} kalpikayā dhiyā kartṛbhūtayā kāraṇabhūtayā vā kevalamasatā kartrā sambadhyate ta.pa.160ka/42. byed pa pos byas|daivājjātaḥ — {kye ma chos la the tshom 'di/} /{byed pos byas shes de yis bsams//} so'cintayattadā daivājjāto'yaṃ dharmasaṃśayaḥ \n a.ka.25ka/3.65. byed pa pos ma byas pa|vi. akartṛkam — {de la byed pos ma byas pa'i/} /{tshig dang don dag kyang med pa/} /{de phyir mi srid par bstan pa/} /{sgra las byung ba'i mtshan nyid gcig//} tatrākartṛkavākyasya sambhavārthāvasaṅgatau \n tasmādasambhavi proktaṃ prathamaṃ śābdalakṣaṇam \n\n ta.sa.55ka/533. byed pa byas pa|vi. kṛtakaraṇīyaḥ — {thams cad kyang dgra bcom pa zag pa zad pa}… {byed pa byas pa} sarvairarhadbhiḥ kṣīṇāsravaiḥ…kṛtakaraṇīyaiḥ a.sā.2ka/1. byed pa ma yin pa|= {byed min/} byed pa mang ba|vi. bahukaraṇīyaḥ — {rgyal po chen po 'di ltar khyod ni bya ba mang byed pa mang ste} yasmācca tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ śi.sa.8ka/9. byed pa min|vi. akāraṇaḥ — {tha dad yin na 'bras bu la/} /{de ni dgos pa yin pa'i phyir/} /{dngos po byed pa min nyid 'gyur/} /{dgos pa yin na tha dad 'gyur//} (?) vyatirikte tu kāryeṣu tasyā evopayogataḥ \n bhāvo'kāraṇa eva syādupayoge na bhedinī \n\n ta.sa.59ka/563. byed pa med|= {byed pa med pa/} byed pa med pa|• vi. nirvyāpāraḥ — {de bdag byed pa med par yang /} /{yu bu gnyis ga la grub pas//} dvayorapyāvayoḥ siddhe…nirvyāpāraśca tatrātmeti bo.a.33kha/9.72; niryatnaḥ — {byed pa de yi rkyen can yang /} /{lta sogs byed pa med pa yin//} tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikam \n\n sū.a.236kha/149; niṣprayatnaḥ—{bya ba med pa yin na ni/} {lta sogs byed pa med pa yin zhes bya ba 'grub par 'gyar te} niṣprayatnasya vā punaḥ sataḥ siddhaṃ bhavati niryatnaṃ darśanādikam sū.vyā.238kha/151; niśceṣṭaḥ — {chos thams cad byed pa med pa'i phyir shes rab kyi pha rol tu phyin pa byed pa med do//} sarvadharmaniśceṣṭatvāt prajñāpāramitā niśceṣṭā kau.pra.143ka/95; kriyārahitaḥ lo.ko.1670; udāsīnaḥ—{'di ltar 'tshed sogs brjod pa rnams/} /{byed pa med par 'dug pa min//} tathā hi pacatītyukte nodāsīno'vatiṣṭhate \n ta.sa.42kha/431; \n\n• saṃ. 1. akriyā — {sngon po dang}…{sra ba'i 'byung ba chen po rnams byed pa med par 'byung ba} nīla…kaṭhināni mahābhūtānyakriyāpravṛttāni la.a.78ka/26 2. audāsīnyam—{'di ni mi 'tshed mi smra na/} /{'tshed byed nyid du go bar byed/} /{gsum pas byed pa med sogs par/} /{sbyor ba go bar byed pa yin//} nāsau na pacatītyukte gamyate pacatīti hi \n audāsīnyādiyogaśca tṛtīyena hi gamyate \n\n ta.sa.43ka/434. byed pa med pa'i tshig|akriyāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{byed pa'i tshig dang /} {byed pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…kriyāpadam, akriyāpadam la.a.69ka/17. byed pa mdzad pa|vi. kṛtakaraṇīyaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{byed pa mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…kṛtakaraṇīya ityucyate la.vi.204kha/308; {dge slong dag de nas de bzhin gshegs pa bya ba mdzad pa/} {byed pa mdzad pa} atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ la.vi.192kha/295. byed pa rdzogs gyur pa|vi. niṣpāditakriyaḥ — {rnam par dag pa'i rgyus bskyed phyir/} /{de ni tshad ma nyid du nges/} /{don gyi byed pa rdzogs gyur pa'i/} /{dung la dkar po'i blo bzhin no//} viśuddhakāraṇotpādāt tvasyāḥ prāmāṇyaniścayaḥ \n niṣpāditakriye kambau sitākāramateriva \n\n ta.sa.109ka/952. byed pa zhig pa|vi. uparatakāritraḥ — {byed pa zhig pa ni 'das pa yin la byed pa ma thob pa ni ma 'ongs pa yin pas 'das pa dang ma 'ongs pa de ring ba zhes bya'o//} uparatakāritramatītam, aprāptakāritramanāgatamiti tadatītānāgataṃ dūramucyate abhi.sphu.141kha/858. byed pa yin|kri. vidhīyate — {gnod pa yod par sgrub pa yis/} /{'bad pa ci phyir byed pa yin//} kasmād bādhakasadbhāvasiddhau yatno vidhīyate \n\n ta.sa.109kha/956; samādhīyate — {'di ltar bdag nyid la rgyu rnams kyi ngo bo yod pa gang yin pa de kho na de dag gis 'bras bu la byed pa yin te} yadeva svātmani rūpamasti kāraṇānām, tadeva taiḥ kārye samādhīyate ta.pa.220kha/912; vyāpriyate — {'di ni 'dir byed pa yin no//} {'di ni 'dis byed do zhes 'jig rten pa rgyu dang 'bras bu'i dngos po rtogs pa ma yin nam} etadatra vyāpriyate \n etadanena kriyata iti kāryakāraṇabhāvamavagacchanti laukikāḥ pra.a.24ka/27. byed pa'i rgyu|pā. kāraṇahetuḥ, hetubhedaḥ — {rgyu ni rnam pa drug ste/} {'di ltar/} {'byung bar 'gyur ba'i rgyu dang}…{byed pa'i rgyu dang}…{ltos pa'i rgyu} hetuḥ…ṣaḍvidhaḥ \n yaduta bhaviṣyaddhetuḥ…kāraṇahetuḥ…u(?a)pekṣāhetuḥ la.a.88ka/35; kāraṇam — {byed rgyu}…{kun tu 'gro dang rnam smin dang /} /{rgyu ni rnam pa drug tu 'dod//} kāraṇaṃ…sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate \n\n abhi.ko.5kha/2.49; dra. {byed rgyu'i rgyu/} byed pa'i bdag nyid|vi. vyāpārātmakaḥ — {de bas na rtags ni byed pa'i bdag nyid yin pa'i phyir rjes su 'gro ba dang ldog pa dang phyogs kyi chos nyid du nges pa gdon mi za bar bya dgos pas} ato'nvayavyatirekapakṣadharmatvaniścayo liṅgavyāpārātmakatvādavaśyakartavya iti nyā.ṭī.47kha/92. byed pa'i nus pa|kārakaśaktiḥ — {gal te gcig dngos 'di yod na'ang /} /{chos kyi dbye ba rab grub phyir/} /{gal te tha dad gnas 'gal min/} /{dper na byed pa'i nus pa bzhin//} satyapyekasvabhāvatve dharmabhedo'tra siddhyati \n bhedasaṃsthā'virodhaśca yathā kārakaśaktiṣu \n\n ta.sa.63ka/597. byed pa'i rnam par dbye ba|pā. karaṇavibhaktiḥ — {de bzhin du rigs la sogs pa de dag gis byed pa'i rnam par dbye ba dang 'brel pa'i phyir 'bras bu dang bcas pa nyid du bsgrub pa yin no//} ityevaṃ tairjātyādibhiḥ karaṇavibhaktyā sambandhāt sāphalyamanubhūyate ta.pa.4ka/453. byed pa'i byed tshig|pā. karaṇavibhaktiḥ — {des ni byed pa'i 'byed tshig nyid/} /{'bras bu dang bcas shes par bya/} /{ming dang rigs la sogs rnams kyis/} /{de yin zhes bya'i don du gnas//} taistu karaṇavibhaktyā sāphalyamanubhūyate \n nāmno jātyādibhiḥ seyamityartho'dhyavatiṣṭhate \n\n ta. sa.45ka/453; dra. {byed pa'i rnam par dbye ba/} byed pa'i brad|nā. kāruṇyapāṭakam, kṣetram — {zhing ni mu n+mu nir bshad de/} /{zhing ni byed pa'i brad nyid do/} /{de wI ko Ti de bzhin zhing /} /{zhing ni lcags pa'i 'brad nyid do//} kṣetraṃ munmuni prakhyātaṃ kṣetraṃ kāruṇyapāṭakam \n devīkoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam \n\n he.ta.8ka/22. byed pa'i blo gros|kṛnmatiḥ — {phyi rol du byed pa'i blo gros sdug bsngal sbyin byed gang yin pa de ni lus la mi dge ba'i lam mo//} yo bāhye kṛnmatirduḥkhadātā, akuśalapatha iti dehe vi.pra.240kha/2.48. byed pa'i tshig|kriyāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{byed pa'i tshig dang /} {byed pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadam, anutpādapadam…kriyāpadam, akriyāpadam la.a.69ka/17. byed pa'i las|pā. kāritrakarma — {byed pa'i las ni sa la sogs pa'i ste/} {rten pa la sogs pa'o/} /{yang na rang gi mtshan nyid kyi byed pa gang yin pa ste 'di lta ste/} {gzugs kyi ni gzugs su yod pa'o//} kāritrakarma pṛthivyādīnāṃ dhāraṇādi \n yadvā yasya svalakṣaṇakṛtyam \n tadyathā rūpaṇā rūpasya abhi.sa.bhā.45kha/63. byed par gyur pa|vi. karaṇabhūtaḥ — {ba lang zhes bya bas rigs kyis te byed par gyur pas ming gi khyad par can gyi don can brjod pa} jātyā karaṇabhūtayā nāmnā viśiṣṭo'rtha ucyate gauriti ta.pa.4ka/453. byed par 'gyur|• kri. 1. karoti — {tshig ngag yi ge'i rim pa yis/} /{rang dbang gis kyang byed par 'gyur//} svātantryeṇāpi kurvanti padavākyākṣarakramam \n\n ta.sa.97kha/868; kārayati — {rgyal srid kyi dbang phyug la dbang byed par 'gyur} rājyaiśvaryādhipatyaṃ kārayati ma.vyu.6539 (93kha) 2. kariṣyati — {yid la re ba nyams pa 'di/} /{gdung bas ci zhig byed par 'gyur//} kiṃ kariṣyati santāpādayaṃ bhagnamanorathaḥ \n\n a.ka.24ka/52.49; {rgyal po mi lin dra zhes pas/} /{yul 'dir mchod rten byed par 'gyur//} milindro nāma rājā'smin deśe stūpaṃ kariṣyati \n\n a.ka.46kha/57.15; kariṣyate — {byed pa dang byas pa dang byed par 'gyur ba zhes bya ba} kriyate, kṛtam, kariṣyate ceti ta.pa.270ka/256; kārayiṣyati — {bud med sangs rgyas nyid byed par 'gyur ba gang yin pa 'di ni gnas ma yin zhing go skabs med do//} asthānamanavakāśo yat strī buddhatvaṃ kārayiṣyati abhi.sphu.267ka/1085; \n\n• saṃ. = {byed par 'gyur ba nyid} kariṣyattā — {des sang de byed par 'gyur ba na tshogs pa'i dus su dge 'dun la mjal bar bya'o//} śvo'sya kariṣyattāyāṃ tenā''rocanaṃ saṅghe sāmagrivelāyām vi.sū.27kha/34. byed par 'gyur ba|= {byed par 'gyur/} byed par 'gyur ba nyid|kariṣyattā — {chos gos bya ba'i bsam pa rjes su 'brel pa med na de'i tshe nyid na'o/} /{yod na byed par 'gyur ba nyid chad na'o//} cīvarakaraṇābhiprāyeṇā(na)nusyūtestadaiva \n kariṣyattā vicchittau bhāve vi.sū.66ka/83. byed par sgrub pa|vi. karaṇasādhanaḥ — {'dir yang yang na'i sgras ni rnam grangs pa'i sgrub par byed pa'i ste/} {byed par sgrub pa'o//} iha ca paryāye sādhanaśabdaḥ karaṇasādhanaḥ vā.ṭī.98kha/59. byed par 'dod pa|• saṃ. 1. cikīrṣā, kartumicchā — {'on te de na byed par 'dod pa'i mtshan nyid kyi shes pa dang 'brel pas te de skad brjod do zhe na} atha tasya jñānena cikīrṣālakṣaṇena sambandhādevamucyate pra.a.42ka/48; {bdag tu smra bar byed 'dod pas/} /{phan tshun dag tu rab tu rgyug//} itastataḥ pradhāvanti ātmavādacikīrṣayā \n\n la.a.186ka/156; niścikīrṣā — {rnyed pas rnyed par byed 'dod pa} lābhena lābhaniścikīrṣā ma.vyu.2456 (47ka) 2. = {byed par 'dod pa nyid} kartukāmatā — {de dag la byang chub sems dpa' shas cher snying brtse ba'i sems dang byed 'dod pa'i sems nye bar gnas pa yin no//} teṣāmantike bodhisattvānāmanukampācittañca kartukāmatācittañca pratyupasthitaṃ bhavati bo.bhū.77ka/99; niścikīrṣutā — {rnyed pas rnyed par byed 'dod pa} lābhena lābhaṃ niścikīrṣutām bo.bhū.91ka/115; \n\n• vi. 1. kartukāmaḥ — {nga ni sems can thams cad la snang bar byed 'dod pa} ahaṃ hi sarvasattvānāmālokaṃ kartukāmaḥ a.sā.422kha/238; cikīrṣuḥ— {mtshams med pa byed par 'dod pa'i mi gsad par gnang ba'i phyir ro//} ānantaryacikīrṣupuruṣamāraṇānujñānāt śi.sa.94ka/93 2. praṇetukāmaḥ — {bstan bcos byed par 'dod pas} śāstraṃ praṇetukāmaḥ abhi.bhā.26kha/3. byed par mi 'gyur|kri. nā''dadhīta — {yang yod pa ma yin pa de yang de dag gis byed na don yongs su gcod pa'i nus pa ci'i phyir byed par mi 'gyur} athāvidyamānā'pi sā tairādhīyate? arthaparicchedaśaktiṃ kiṃ nā''dadhīran ta.pa.221ka/912. byed par 'dzin pa|pā. kartṛtvagrāhaḥ, ātmadarśanabhedaḥ— {bdag tu lta ba rnam pa bcu}…{gcig pur 'dzin pa dang}…{byed par 'dzin pa dang}…{ma grol ba dang grol bar 'dzin pa'o//} daśavidhamātmadarśanam…ekatvagrāhaḥ…kartṛtvagrāhaḥ…amuktamuktatvagrāhaśca ma.bhā.13ka/103. byed par shog|kri. karotu — {byis pa rgan po mgon med pa/} …/{lha dag srung bar byed par shog//} anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ \n\n bo.a.38kha/10.26; kurvīta — {bdag gi bya ba dag byed par shog shig} kṛtyāni me kurvīta a.śa.9ka/8. byed par shog shig|= {byed par shog/} byed pas ma byas pa|vi. akartṛkam — {gzhan ni sgra las byung ba yi/} /{shes pas don rtogs sgra las byung /} /{de yang byed pas ma byas pa'am/} /{yang na yid ches tshig yin zer//} śabdajñānāt parokṣārthajñānaṃ śābdaṃ pare jaguḥ \n taccākartṛkato vākyādyadvā pratyayitoditāt \n\n ta.sa.54kha/530. byed po|= {byed pa po/} byed ma|vi.strī. kāriṇī — {khyod ni kun tu ma brtags par/} /{byed mas g}.{yo ba 'ba' zhig las/} /{mi bdag yangs pa'i spyan ldan rnams/} /{yongs btang bdag ni long ba 'dams//} asamīkṣitakāriṇyā tvayā kevalacāpalāt \n vṛto'hamandhaḥ saṃtyajya nṛpān vipulalocanān \n\n a.ka.345kha/45.39. byed ma mchis|vi. nirīhikaḥ — {snying po ji ltar 'byung ba lags/} /{ji ltar 'jig rten byed ma mchis//} kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ \n\n la.a.64kha/11. byed ma yin|= {byed min/} byed min|• kri. na karoti — {gzhan gyi don du rlung bskul bas/} /{ji ltar khyed la gzhan byed min//} anyārthaṃ prerito vāyuryathā nānyaṃ karoti vaḥ \n ta.sa.80ka/742; \n\n• vi. akāraḥ — {byed dang byed min 'og min 'gro//} kārākārākaniṣṭhagāḥ abhi.a.3ka/1.24. byed med|= {byed pa med pa/} byed sla|= {byed sla ba/} byed sla ba|vi. sukaraḥ mi.ko.19ka \n bye'u|= {byi'u/} byer|= {byer ba/} byer gyur pa|bhū.kā.kṛ. drutaḥ, palāyitaḥ—{lha yi dgra rnams 'jigs nas byer gyur pa/} /{de dag slar log phod par yong ma gyur//} babhūva naiva praṇayaḥ suradviṣāṃ bhayadrutānāṃ vinivartituṃ yataḥ \n\n jā.mā.68kha/79. byer te med par gyur pa|bhū.kā.kṛ. vidrutaḥ — {des kyang ngang pa mang po de dag byer te med par gyur pa mthong nas} sa ca taddhaṃsayūthaṃ vidrutamālokya jā.mā.122ka/140. byer ba|• saṃ. praḍīnam — {bdag gi rkang pa ming don med cing 'dab ma med/} /{bdag gi pha ma gnyis kyang khyod kyis skrag nas byer//} vyarthābhidhānacaraṇo'smyavirūḍhapakṣastvatsambhramācca pitarāvapi me praḍīnau \n jā.mā.90ka/103; \n\n• bhū.kā.kṛ. vidrutaḥ — {ang ga'i rgyal po'i dpung gi tshogs yan lag bzhi pa phyogs bzhir byer ba dang} aṅgasya rājñaścaturaṅgo balakāyaścaturdiśaṃ vidrutaḥ vi.va.6ka/2.77; {bya khwa la sogs pa bya mang po rnams ni byer} vidrute vāyasādye pakṣigaṇe jā.mā.88ka/101; dra. {char sprin nag po rlung gis gtor ba bzhin/} /{skrag nas brtabs shing rab tu mgyogs par byer//} bhayadrutāḥ praskhalitāḥ praṇemurvātābhinunnā iva kālameghāḥ \n\n jā.mā.68ka/79. byes bgrod|pravāsaḥ—{dben par rang gi btsun mo la/} /{rgyal pos rang gi spyod tshul bshad/} /{bu ni byes bgrod mya ngan gyis/} /{gzir cing sdig pas skrag pas bsams//} rājñā kathitavṛttāntā nijapatnī svayaṃ rahaḥ \n putrapravāsaśokārtā pāpatrastā vyacintayat \n\n a.ka.103ka/64. 183; daṇḍayātrā — {kha cig byes bgrod nyon mongs dang /} /{ring du song ba'i sdug bsngal can//} daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ \n bo.a.26ka/8.74. byes nas 'ongs pa|vi. viproṣitaḥ — {skye bo mdza' bshes byes nas 'ongs pa dag/} /{mthong bar gyur nas dga' ba'i mig bgrad bzhin//} viproṣitasyeva suhṛjjanasya sandarśanātprītivijṛmbhitākṣaḥ \n jā.mā.8ka/8. byes yul dong ba|vi. videśagaḥ — {phan gdags 'brel ba'i skye bo mdza' bshes rnams/} /{byes yul dong ba'i nor gyi lhag ma bzhin//} kartavyasambandhisuhṛjjanānāṃ videśagānāmiva vittaśeṣam \n\n jā.mā.157kha/182. byog|avalehaḥ — {lag pa mi ldag go/} /{lhung bzed mi byog go//} na hastapātrāvaleha(–) vi.sū.49kha/63. byon|• kri. ( {'byon} ityasyā bhūta. vidhau) avāpa — {grong khyer hing gu ma da nas/} /{skad cig gis ni bcom ldan byon//} kṣaṇādavāpa bhagavānnagaraṃ hiṅgumardanam \n\n a.ka.42ka/56.2; aviśat — {rgyu skar sbyor ba'i mchod pa la/} /{zas kyi nye sbyor bdag gis sngon/} /{legs par byas tshe bdag khyim du/} /{'phags pa kA t+yA ya na byon//} nakṣatrayogapūjāyāṃ purā sajjīkṛte mayā \n bhaikṣyopahāre me gehamāryakātyāyano'viśat \n\n a.ka.172ka/19.97; \n\n• = {byon pa/} byon nas|upasaṃkramya — {de nas bcom ldan 'das}…{gso sbyong gi gnas ga la ba der gshegs te byon nas} atha bhagavān… yena poṣadhāmukhaṃ tenopasaṃkrāntaḥ \n upasaṃkramya vi.va.138kha/2.115. byon 'gyur|= {byon par 'gyur/} byon pa|• saṃ. āgatiḥ — {'on kyang rdzu 'phrul de 'dra brnyes pa de/} /{byon tam bzhud par khyed kyis yong mi shes//} na ca puna gati āgatiṃ ca asyā yūyaṃ prajānatha tāvadṛddhiprāpto \n la.vi.78ka/105; āgamanam — {rigs kyi bu}…{de bzhin gshegs pa de dag byon pa dang bzhud pa bdag la bshad du gsol} deśaya me kulaputra teṣāṃ tathāgatānāmāgamanaṃ gamanaṃ ca a.sā.447ka/252; praveśaḥ— {de bzhin gshegs pa byon pa'i byin rlabs kyis sgra 'byin} tathāgatapraveśādhiṣṭhānena pravādyante la.a.96ka/42; \n\n• bhū.kā.kṛ. āgataḥ — {de bzhin gshegs pa de dag gang nas byon/} {de bzhin gshegs pa de dag gang du bzhud} kutaste tathāgatā āgatāḥ, kva vā te tathāgatā gatāḥ a.sā.433ka/244; upāgataḥ — {khyed gnyis ched du bdag gi khyim du byon/} /{de bas bdag la 'dzem dog ma mchis par/} /{ci dang ci bzhed de dag bdag la gsungs//} imaṃ svamāvāsamupāgatau yuvāṃ visṛjyatāṃ tanmayi yantraṇāvratam \n prayojanaṃ yena yathā taducyatām jā.mā.126ka/145; samāyātaḥ — {nam zhig chung ma dang bcas de'i/} /{lam du rgyal ba nyan thos dang /} /{lhan cig byon pa mthong gyur nas/} /{'phral la rab tu dang bar gyur//} sa kadācitsamāyāntaṃ śrāvakaiḥ sahitaṃ pathi \n jinaṃ jāyāsakho dṛṣṭvā prasādaṃ sahasā yayau \n\n a.ka.72ka/61.4; prāptaḥ — {de nas bA lo k+Sha zhes pa'i/} /{yul du de bzhin gshegs pa byon//} atha bālokṣanāmānaṃ deśaṃ prāptastathāgataḥ \n a.ka.45kha/57.6; anuprāptaḥ — {bcom ldan 'das}…{grong khyer ser skya'i gnas su byon pa} bhagavān…kapilavastu anuprāptaḥ a.śa.244ka/224; samprāptaḥ — {kA t+yA ya na zhes 'phags pa/} /{snying rje'i gter ni bsod snyoms la/} /{byon pas bdag la rab gsungs pa/} /{las ngan 'di las rnam par log//} piṇḍapātāya samprāpto māmāryaḥ karuṇānidhiḥ \n kātyāyanākhyaḥ provāca viramāsmāt kukarmaṇaḥ \n\n a.ka.168kha/19.54. byon pa med pa|vi. anāgatikaḥ — {rang bzhin gyis byung ba med pas na de bzhin gshegs pa de dag ni byon pa med pa'o//} anāgatikā hi te tathāgatāḥ, svabhāvāsambhūtatvāt ga.vyū.92kha/183. byon pa rab tu legs|svāgatam — {bsam pa gnyis ni 'dir byon te/} /{khyed gnyis byon pa rab tu legs//} ākāṅkṣitābhigamayoḥ svāgataṃ bhavatoriha \n jā.mā.126ka/145. byon pa legs|svāgatam — {des de la smras pa/} {btsun pa nye dga' byon pa legs so//} sa tenoktaḥ \n svāgataṃ bhadantopanandasya vi.va.268ka/2.171; vi.va.137kha/1.27. byon par 'gyur|kri. 1. āgacchati — {bcom ldan 'das phyag na rdo rje rig pa thams cad kyis yongs su bskor ba} …{byon par 'gyur ro//} bhagavāṃ vajrapāṇirāgacchati sarvavidyābhiḥ parivṛtaḥ ma.mū.210ka/229; samāyāti — {sangs rgyas thams cad byon 'gyur na/} /{gzhan rnams rab 'jug lta ci smos//} sarvabuddhāḥ samāyānti kā kathā'nyeṣu vartate \n\n sa.du.110kha/172 2. gamiṣyati — {slad kyis bde blag byon 'gyur 'di la bdag gi yid la the tshom yong ma mchis//} paścāt svasti gamiṣyasīti manasā nātrāsti me saṃśayaḥ vi.va.215kha/1.92. byol|kri. ( {'byol} ityasyā bhavi., bhūta., vidhau) \n byol bar bya|kri. palāyeta — {byis las thag ring byol bar bya//} bālād dūraṃ palāyeta bo.a.24ka/8.15. byol song|= {dud 'gro} tiryak — {'di ltar byol song las bslabs pas kyang lha dang lha ma yin gyi 'jig rten gyi tshig dang yi ge sna tshogs kyis rnam par rmongs par byed do//} yena tiryañco'pyadhītya devāsuralokaṃ vicitrapadavyañjanairvyāmohayati la.a.124kha/71. byol song gi skye gnas|tiryagyoniḥ, gatibhedaḥ — {byol song gi skye gnas su gtogs pa rnams sgrol bar bgyid pa} uttāraṇaṃ ca tiryagyonigatānām kā.vyū.230kha/293. byol song gi skye gnas kyi gnas|tiryagyonibhavanam — {phyogs bcur byol song gi skye gnas kyi gnas thams cad snang bar byas nas} daśadiśaṃ sarvatiryagyonibhavanānyavabhāsayanti da.bhū.263ka/56. byos|• kri. ( {byed} ityasyā vidhau) = {byos shig/} \n\n• sa.kri. ({dang bar byos}prasādaya) — {sdug bsngal skad cig gis 'jig slad/} /{bdag la sems ni dang bar byos//} kṣaṇaṃ duḥkhakṣayāyaiva mayi cittaṃ prasādaya \n a.ka.298kha/39. 19; ({shes par byos} abhigaccha)—{lha dbang nga yin rgyal pos shes par byos//} surādhipaṃ māmabhigaccha rājan jā.mā.94kha/108; ({don yod byos} saphalīkuruṣva) — {sbyin dang spyad pas nor rnams don yod byos//} pradānairbhogena cārthān saphalīkurudhvam jā.mā.14ka/15; \n\n• kṛ. kāryam — {des na lung dang rjes dpag las/} /{don gang la ni the tshom 'gyur/} /{de la stobs chen lung gis ni/} /{de nyid kyis ni nges par byos//} tenāgamānumānābhyāṃ yatrārthe saṃśayo bhavet \n tatrāgamabalīyastvāt kāryastenaiva nirṇayaḥ \n\n ta.sa.77ka/720. byos shig|• kri. kuruṣva — {dge sbyong gau ta ma la bkur sti ma yin pa byos shig} śramaṇasya gautamasyāsatkāraṃ kuruṣva vi.va.127kha/1.17; {de bas bsod nams spyod pa dpal ldan pa/} /{bde ba rab 'byung bsgrub la blo byos shig//} śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam \n\n jā.mā.27ka/31; kriyatām—{'di yang byos shig de tsam gyis/} /{'di ni rnam par gnas ma yin//} asyāpi kriyatāṃ nedamiyatyevāvatiṣṭhate \n\n pra.a.123ka/132; \n\n• sa.kri. ({gtang bar byos shig} tyajyatām) — {ji srid bdag ni dbang ba'i sa/} /{de srid gtang bar byos shig} yāvatī madvaśā bhūmistāvatī tyajyatām a.ka.40ka/4.42. bra|1. = {bra bo/} 2. = {bra ma/} bra nye|nā. bharaṇī, nakṣatram — {'di lta ste/} {tha skar dang bra nye dang}…{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī bharaṇī…ityete nakṣatrarājñaḥ ma.mū.104kha/13; vi.pra.236ka/2.37; vi.pra.179kha/1.36. bra bo|kodravaḥ, dhānyaviśeṣaḥ — {ji ltar sA lu bra bo nas 'bru'i snying po sbun las ma byung} yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt sāram ra.vi.107ka/62. bra bo rgod|samaṣṭhilā, gaṇḍīraḥ — gaṇḍīrastu samaṣṭhilā a.ko.165ka/2.4.157; samyagasthīnyantarvastūni lātyādatte samaṣṭhilā \n lā ādāne a.vi.2.4.157. bra ma tsa ri Ni|brahmacāriṇī lo.ko.1672. brag|śilā — {bya rnams kyis kyang bgrod dka' ba/} /{'jam pa'i brag ni gcig pu der/} /{de yi yid la re ba ni/} /{yud tsam bya ba med par gyur//} tasminnekaśilāślakṣṇe durgame pakṣiṇāmapi \n muhūrtamabhavattasya nirvyāpāro manorathaḥ \n\n a.ka.64kha/6.134; {brag nges par 'phangs pa'i rtogs pa brjod pa} śilānikṣepāvadānam a.ka.154kha/15.30; śailaḥ — {brag ltar 'jigs pa'i glang chen dag/} …/{dus mtha'i rlung gis g}.{yos pa bzhin//} yugāntavātākalitaśailabhīmeṣu dantiṣu \n\n jā.mā.67ka/78; agaḥ —{de dag la yang zhes bya ba ni brag dang yal ga can dag la'o//} tāviti agavṛkṣau ta.pa.307kha/328; upalaḥ — {brag la phog pa'i chu 'phros pas/} /{rlabs kyi 'phreng ba}(?{phye ma} pā.bhe.){rab tu 'phro//} upalāsphālanotkīrṇamūrmicūrṇamivodvahat \n\n jā.mā.117kha/137; \n\n• nā. śailaḥ, sthaviraḥ — {re zhig sgo nga las skyes pa ni 'di lta ste/} {khrung khrung mo las skyes pa brag dang nye brag dang} aṇḍajāstāvad, yathā krauñcīniryātau śailopaśailau sthavirau abhi.bhā.115kha/402. brag skyes|1. śaileyam, kālānusāryam — kālānusāryavṛddhāśmapuṣpaśītaśivāni tu \n\n śaileyam a.ko.163ka/2.4.123; śilāyāṃ bhavaṃ puṣpaṃ śaileyam a.vi.2.4.123 2. aśmajam, śilājatu mi.ko.57kha; dra. {brag zhun/} brag gi rgya skyegs|= {brag zhun} śilājatu mi.ko.57kha \n brag gi phug|= {brag phug/} brag ca|pratiśrut—{rkyen las byung bas brag ca 'dra 'o zhes/} /{sgra rnams bstan pas 'od zer de grub bo//} pratyayajāta pratiśruttulyaṃ śabdaprakāśanaraśmi nivṛttā \n\n śi.sa.182ka/181; pratiśrutkā — {brag ca lta bu ni bshad pa'i chos rnams so//} pratiśrutkopamā deśanādharmāḥ sū.vyā.170kha/63; pratiravaḥ — {rgyal ba rnams kyi gsung de brag ca bzhin du yi ge med//} pratirava iva ghoṣo'nakṣarokto jinānām ra.vi.127ka/112; pratidhvānaḥ — strī pratiśrutpratidhvāne a.ko.17ka/83. brag ca lta bu|vi. pratiśrutkopamaḥ — {des}…{'jig rten stong pa dang sprul pa lta bu dang sgyu ma lta bu dang rmi lam dang smig rgyu dang grag ca lta bu dang}…{mthong ngo //} śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati sa.pu.53ka/93. brag ca'i sgra|pratisvanaḥ — {lha yi rnga chen rdungs pa'i sgra rnams kyis/} /{brag ca'i sgra yis phyogs rnams thams cad du/}…{khyab par gyur//} tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ \n jā.mā.58kha/68. brag ca'i spyod yul la gnas pa|vi. pratiśrutkāgocarasthaḥ — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na brag ca'i spyod yul la gnas pa'i skyes bus brag ca'i sgra thos kyi/} {de ni mi mthong ste} tadyathāpi nāma suvikrāntavikrāmin pratiśrutkāgocarasthaḥ puruṣaḥ pratiśrutkāyāśca śabdaṃ śṛṇoti, na ca taṃ samanupaśyati su.pa.48ka/25. brag sprad|ālambanam ma.vyu.9370 (129ka). brag phug|śailaguhā — {de nas zla 'od ces pa yi/} /{gnod sbyin brag gi phug gnas pa//} atha candraprabho nāma yakṣaḥ śailaguhāśayaḥ \n a.ka.64kha/6.136; ma.vyu.5279 (79ka); guhā — {gangs kyi ri'i steng du gshegs te rin po che'i brag phug tu zhugs nas} himavantaṃ parvatamabhiruhya ratnaguhāṃ praviśya a.śa.273kha/251. brag zhun|gaireyam, śilājatu — gaireyamarthyaṃ girijamaśmajaṃ ca śilājatu \n a.ko.201kha/2.9.104; girau giriśilāyāṃ bhavaṃ gaireyam a.vi.2.9.104; śilājatu yo.śa.2kha/20; aśmajatu yo.śa.2kha/19. brag ri|śailaḥ — {dpag tshad brgya ni khor yug tu/} /{brag ri rnams kyis bar bcad kyang //} samantādyojanaśataṃ śailairapi tiraskṛtam \n jā.mā.13kha/14. brag lag|nā. śailabāhuḥ, nāgarājaḥ — {klu'i rgyal po brag lag} śailabāhu nāgarājaḥ ma.vyu.3302 (57ka). brang|1. vakṣaḥ, dehāvayavaviśeṣaḥ — {gser gyi ri bo'i brag ltar yangs pa'i brang //} kanakagiriśilāviśālavakṣāḥ jā.mā.38ka/45; kroḍaḥ — {mgo dang}…{rtsib logs dang rgyab dang brang dang gnyer ma dag dang} śiraḥ…pārśvapṛṣṭhakroḍavaliṣu vi.sū.19ka/22; uraḥ — {lus ni rkang pa byin pa min/}…/{brang dang dpung pa'ang lus ma yin//} kāyo na pādau na jaṅghā…norū bāhū na cāpi saḥ bo.a.33kha/9.79 2. = {lto ba} udaram, kukṣiḥ — picaṇḍakukṣī jaṭharodaraṃ tundam a.ko.175kha/2.6.77; udiyarti garbho'smāditi udaram \n uru gatau a.vi.2.6.77 3. padāṃśaḥ — {pho brang} antaḥpuram jā.mā.112kha/130. brang skyes|= {rta gdong me} aurvaḥ, baḍavānalaḥ — aurvastu bāḍavo baḍavānalaḥ a.ko.131kha/1.1.57; aurva iti—ūrvatītyūrvaḥ \n urvī turvī dhurvī hiṃsāyām \n tasyāpatyaṃ aurvaḥ a.vi.1.1.57. brang khebs|= {go cha} uracchadaḥ, kavacaḥ — atha tanutraṃ varma daṃśanam \n uraśchadaḥ kaṅkaṭako jagaraḥ kavaco'striyām \n\n a.ko.190ka/2.8.64; uraḥ chādyate'neneti uracchadaḥ \n chada apavāraṇe a.vi.2.8.64. brang gi rgyan|urobhūṣaṇam — sāṣṭe śate suvarṇānāṃ hemnyurobhūṣaṇe pale \n\n dīnāre'pi ca niṣkaḥ a.ko.218kha/3.3.13; niṣkaḥ — {ni Sh+ka gser dang dong tse zho/} /{brgyad lhag brgya yi gser dang ni/} /{brang gi rgyan srang gser srang la'o//} śrī.ko.164kha \n brang gi do shal|uraḥsūtrikā, bhūṣaṇabhedaḥ — athoraḥsūtrikā mauktikaiḥ kṛtā a.ko.177kha/2.6.104; sīvyate'nena muktādikamiti sūtrikā \n ṣivu tantusantāne \n urasi sūtrikā uraḥsūtrikā a.vi.2.6.104. brang 'gro|= {sbrul} uragaḥ, sarpaḥ — {phag pa chen po dag gis sa/} /{chu gter dmar po dag las phyung /} /{zhes pa 'di nyid bstan pa ni/} /{brang 'gro'i khrag ni brtag dgos nyid//} mahī mahāvarāheṇa lohitāduddhṛtodadheḥ \n itīyatyeva nirdiṣṭe neyatvamuragāsṛjaḥ \n\n kā.ā.321ka/1.74. brang rgyan|= {brang gi rgyan/} brang chings|vemapaṭṭaḥ — {rked chings kyis glo bcing bar mi bya'o/} /{brang chings kyis nu ma gnyis bcing bar mi bya'o//} na carmapaṭṭena pārśvabandhanaṃ kurvīta \n na vemapaṭṭena stanayoḥ vi.sū.52kha/67. brang rdung ba|kṛ. uraḥ prasphoṭayan — {brang rdung ba dang brang la rdeb pa dang mgo gsig pa dang} urāṃsi prasphoṭayantaḥ urāṃsi tāḍayantaḥ keśāṃsi dhunvantaḥ la.vi.151ka/222. brang rdung bar byed|kri. urastāḍayati — {de gzhi de las}…{mya ngan byed/} {gdung bar byed/} {smre sngags 'don par byed/} {brang rdung bar byed} sa tannidānaṃ śocati klāmyati, paridevate, urastāḍayati śrā.bhū.31ka/78. brang gnas pa|vi. urasthaḥ lo.ko.1673. brang sprod|vi. urasvān, urasilaḥ — syādurasvānurasilaḥ a.ko.190kha/2.8.76; praśastamuro'syāstīti urasvān a.vi.2.8.76. brang bas ma yin pa|dra.— {mgo mi g}.{yogs pa'i rnam pas so/} /{mi brje bar ro/} /{mi gzar bar ro/} /{gnya' gong du mi bsnol bar ro/} /{ltag par mi bsnol bar rom/} /{mi mchong bar ro/} /{mi brkyang bar ro/} /{tsog pus ma yin par ro/} /{brang bas ma yin par ro/} /{dkur mi brten par ro//} nodguṇṭhikayā''kṛtikayā \n notkṛṣṭikayā \n na vitastikayā \n na paryastikayā \n noṭṭaṅkikayā \n nojjaṅghikayā \n no laṅghikayā \n notkuṭukikayā \n na stambhākṛtā vi.sū.49ka/62. brang breng|=* > vicāram, saṃkhyāviśeṣaḥ — {bsam phyod bsam phyod na brang breng ngo /} /{brang breng brang breng na bgrod yas so//} heturaṃ heturāṇāṃ vicāram, vicāraṃ vicārāṇāṃ vyatyastam ga.vyū.3ka/103; visāraḥ, o ram — {sems can brgya'i phyir ma yin}…{sems can brang breng gi phyir ma yin} na sattvaśatasyārthāya…na sattvavisārasya ga.vyū.370ka/82. brang breng thogs pa|vi. vinibaddhaḥ — {keng rus dang sha dang khrag ra ri chags pa che rgyus brang breng thogs pa} asthisaṅkalikāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhām śi.sa.119kha/116. brang la rdeb pa|kṛ. urastāḍayan — {brag rdung ba dang brang la rdeb pa dang mgo gsig pa dang} urāṃsi prasphoṭayantaḥ, urāṃsi tāḍayantaḥ, keśāṃsi dhunvantaḥ la.vi.151ka/222. brad|= {brad pa/} brad pa|• saṃ. pāṭakaḥ — {zhing ni mu n+mu nir bshad de/} /{zhing ni byed pa'i brad nyid do/} /{de wI ko Ti de bzhin zhing /} /{zhing ni lcags pa'i 'brad nyid do//} kṣetraṃ munmuni prakhyātaṃ kṣetraṃ kāruṇyapāṭakam \n devīkoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam \n\n he.ta.8ka/22; \n\n• bhū.kā.kṛ. abhilikhitaḥ — {gal te gci ba byas na phyi bar bya/} {gal te sder mo dag gis brad na mnyam par bya'o//} prasrāvaścedudgharṣet nakharikābhilikhitaṃ cet samaṃ kuryāt vi.sū.93ka/111. bran|• kri. ( {'bran} ityasyā bhavi., bhūta.) \n\n• saṃ. 1. = {bran pho} ceṭaḥ — {bran ma grub pa ji bzhin du/} /{bdag nyid la ni sgrub par byed//} aniṣpanne yathā ceṭe svātmani pratipadyate \n sū.a.189ka/87; ceṭakaḥ — {rtag tu ngan par zhen pa 'dis/} /{bden med blon po'i gros dag gis/} /{bdag cag btsir nas g}.{yo can dang /} /{bran dang glu mkhan rnams dag bsos//} eṣa durvyasanī nityamasatyāmātyasammataḥ \n asmānnipīḍya puṣṇāti viṭaceṭakagāyanān \n\n a.ka.90ka/64.19; dāsaḥ — {bdag ni bran gyi tha ma ltar/} /{don rnams kun la bkol bar} \n{gyis//} nikṛṣṭadāsavaccainaṃ sattva(?sarva)kāryeṣu vāhaya \n\n bo.a.30ka/8.163; bhṛtyaḥ — {de nyid bdag gi bran 'di yin no//} sa evāyaṃ me bhṛtyaḥ abhi.bhā.93kha/1227; dāseraḥ — bhṛtye dāseyadāseradāsagopyakaceṭakāḥ \n niyojyakiṅkarapraiṣyabhujiṣyaparicārakāḥ \n\n a.ko.203kha/2.10.17; dāsyā apatyaṃ dāseyaḥ, dāseraśca a.vi.2.10.17 2. = {bran mo} ceṭī — {ngud mor mi'am ci yi bran/} /{dgod pa na ni mi'am ci yi/} /{mna' ma} rudanyāṃ kinnarīceṭyo hasanyāṃ kinnarīsnuṣā \n vi.va.213kha/1.88 3. = {bran nyid} dāsyam, dāsībhāvaḥ — {de bzhin gshegs rnams dgyes par bgyi slad du/} /{deng nas bzung nas 'jig rten bran du mchi//} ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke \n bo.a.19kha/6.125; dāsatā — {bran du 'gro bar byed//} dāsatāṃ yānti bo.a.26kha/8.77. bran khol|ceṭakaḥ — {de nas dal gyis rgyal khab tu/} /{bran khol blun po 'dun pa yi/} /{rjes su 'jug pas brlag pa'i slad/} /{bcos ma'i bud med rab tu bcug//} tataḥ svairaṃ gṛhaṃ rājñaśceṭakaiḥ kūṭakāminī \n chandānuvṛttibhirmūḍhairvināśāya praveśitā \n\n a.ka.133ka/66.94; ceṭaḥ lo. ko.1673. bran gyi dngos|dāsabhāvaḥ — {de la rmongs pa bdag gis ji ltar na/} /{nga rgyal bya zhing bran gyi dngos mi bya//} ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam \n\n bo. a.19kha/6.121. bran gyi tha ma|nikṛṣṭadāsaḥ — {bdag ni bran gyi tha ma ltar/} /{don rnams kun la bkol bar gyis//} nikṛṣṭadāsavaccainaṃ sattva(?sarva)kāryeṣu vāhaya \n\n bo.a.30ka/8.163. bran gyur pa|bhū.kā.kṛ. siktaḥ — {gang gis sems ni mi khro bsil/} /{zhi ba'i bdud rtsis bran gyur pa/} /{de la me yis ci bya ste/} /{yul gyi dgra la dug gis kyang //} aroṣaśītalaṃ cetaḥ siktaṃ yasya śamāmṛtaiḥ \n kiṃ karotyanalastasya viṣaṃ vā viṣayadviṣaḥ \n\n a.ka.81kha/8.24. bran gnyug ma|parijanaḥ—{bdag gi bran gnyug ma'am phab ste khugs pa la yang rung ba la 'di skad du}…{yang dag par 'chos par byed do//} svaṃ vā parijanaṃ svaṃ vā vijitamevaṃ samyak samanuśāsti bo.bhū.142kha/183. bran du gyur pa nyid|dāsatā — {gang dag gzhan gyis byas 'gyur ba/} /{de ni bran du gyur pa nyid//} dāsataiva ca sā syādyā kriyeta pareṇa \n jā.mā.135kha/156. bran du 'gro bar byed|kri. dāsatāṃ yāti — {khe}(?{khengs} ) {phyir bran du 'gro bar byed//} mānārthaṃ dāsatāṃ yānti bo. a.26kha/8.77. bran pa|• saṃ. 1. prasekaḥ — {ces pa bla ma dag gi snying stobs rdzogs/} /{snying rjes gzir ba'i bden tshig brjod tsam la/} /{brgya byin mngon phyogs bdud rtsis bran pa yis/} /{gzhon nu rma dang bral zhing bsos par byas//} ityuktamātre karuṇārtisatyasattvopapanne vacane gurubhyām \n śakraḥ samabhyetya sudhāprasekairajīvayannirvivaraṃ kumāram \n\n a.ka.274kha/101.36 2. = {bran pa nyid} āsekyam — {bran pa'i ma ning} āsekyapaṇḍakaḥ ma.vyu.9560 (131ka); \n\n• bhū.kā.kṛ. siktaḥ — {gang gis nyon mongs rab zhi ba'i/} /{bslab pa'i gnas rnams thob gyur cing /} /{bdud rtsis bran pa de dag la/} /{sdig gdung 'jigs pa ga la yod//} śikṣāpadānyavāptāni kleśapraśamanāni yaiḥ \n teṣāmamṛtasiktānāṃ pāpatāpabhayaṃ kutaḥ \n\n a.ka.69kha/60.10; {mi bdag blon po btsun mo dang /} /{bcas pas tshig de thos gyur nas/} /{bdud rtsis bran bzhin skad cig la/} /{srog ni slar yang byung bar gyur//} iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ \n abhūtpratyāgataprāṇaḥ sudhāsikta iva kṣaṇāt \n\n a.ka.230kha/25.71; utsiktaḥ — {nam zhig rgyags pas bran pa des/} /{khang pa phyags pa'i rdul rnams kyis/} /{rang sangs rgyas ni lam nyid nas/} /{byon pa rmongs pas rnam par g}.{yogs//} sā kadācinmadotsiktā gṛhamārjanareṇubhiḥ \n pratyekabuddhamāyāntaṃ pathi mohādavākirat \n\n a.ka.323ka/40.192; ukṣitaḥ — {khu byug ca cor sgrog byed cing /} /{ma la ya rlung bdag la 'ong /} /{nyar ma rab 'thor dngas shing dngas/} /{chu rgyun chu thigs kyis bran pa'i//} kokilālāpavācālo māmeti malayānilaḥ \n ucchalacchīkarācchācchanirjharāmbhaḥkaṇokṣitaḥ \n\n kā.ā.320ka/1.48. bran pa'i ma ning|āsekyapaṇḍakaḥ ma.vyu.9560 (131ka). bran par gyur pa|= {bran gyur pa/} bran par bya|kri. bhāvayet — {'dir sa'i dri'i don du sa dkar po ni tsan+dan gyi chus bran par bya'o//} atra bhūgandhārthaṃ śvetamṛttikāṃ candanodakena bhāvayet vi.pra.95ka/3.8. bran pho|dāsaḥ — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//}…{bran pho dang bran mo 'dod pa rnams la bran pho dang bran mo dang} so'hamannārthibhyo'nnaṃ dadāmi…dāsīdāsārthibhyo dāsīdāsān ga.vyū.13kha/111; dāsyaḥ — {bran po bran mo med cing dbang phyug med//} dāsyo na dāsā na ca īśvaratvam śi.sa.66kha/65. bran mo|dāsī—{de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//}…{bran pho dang bran mo 'dod pa rnams la bran pho dang bran mo dang} so'hamannārthibhyo'nnaṃ dadāmi…dāsīdāsārthibhyo dāsīdāsān ga.vyū.13kha/111; ceṭī — {bran pho dang bran mo pho nya dang pho nya mo} dūtadūtī ceṭaceṭī ma.mū.95kha/7; ceṭikā — {de nas bran mos bkag ste 'di sred med kyi bu ma yin no zhes byas so//} tataśceṭikayā vāryate—nāyaṃ nārāyaṇa iti a.śa.68ka/59; paricārikā — {des bran mo la de ci zhig ces dris so//} tena paricārikā pṛṣṭā—kimidamiti a.śa.72ka/63; preṣyā — {gser gyis brgyan pa rnams ni bran mos thogs//} preṣyādhṛtaiḥ kāñcanabhakticitraiḥ \n jā.mā.165ka/191. bran mo zhes bya ba'i tshig|dāsīvādaḥ — {des slob pa dang mi slob pa'i dge slong ma rnams la bran mo zhes bya ba'i tshig smras te} tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ a.śa.210ka/193. bran mo'i tshogs|dāsīgaṇaḥ — {de bran mo'i tshogs kyis bskor bas 'khor lo dang spos dang bdug pa dang me tog khyer te lha khang du chas so//} sā dāsīgaṇaparivṛtā cakramādāya gandhadhūpapuṣpaṃ ca, devakulaṃ samprasthitā a.śa.67kha/59. bran mor gyur|bhū.kā.kṛ. dāsī saṃvṛttā — {des na bran mor gyur to//} tena dāsī saṃvṛttā a.śa.210ka/193. bran mor gyur pa|= {bran mor gyur/} bran mor bya|kri. dāsīkariṣyati — {bdag la jo bos lan gnyis su bran mor byar ci yod kyis} kiṃ māṃ svāmī dvirapi dāsīkariṣyati a.śa.194ka/179. bran mdza'|kuṭumbam — {mdza' sdug skye bo sdang ba dang /} /{bran mdza' la sogs gtses pa dang //} kāntayā te janā dviṣṭāḥ kuṭumbādiṣvapadrutāḥ \n su.pra.2ka/2. bram ze|1. brāhmaṇaḥ \ni. vipraḥ — {de lta yin na tshangs pa las/} /{skyes pa bram ze yin zhes brjod//} brahmaṇo'patyaṃ brāhmaṇa iti hi vyapadiśanti \n pra.a.9kha/11; vipraḥ — {bram ze gang gis khyab par byed pa nyid kyis} yasya tu viprasya vyāpitayā ta.pa.292kha/1047; dvijātyagrajanmabhūdevabāḍavāḥ \n vipraśca brāhmaṇaḥ a.ko.180kha/2.7.4; viśeṣeṇa pāpebhya ātmānaṃ paraṃ ca pātīti vipraḥ \n pā rakṣaṇe a.vi.2.7.4; dvijaḥ — {de bzhin bram ze'i bya ba ni/} /{mchod sbyin zhes kyang brjod pa yin//} yathā dvijasya vyāpāro yāga ityapi gīyate \n pra.a.15kha/17; dvijātiḥ — {des na mang du ma 'brel bar/} /{rjod par byed pa bram ze yis/} /{sgra yi khyad par mdun byas nas/} /{gang smras de kun gzhi med yin//} tasmād dvijātinā proktaṃ bahvasambaddhabhāṣiṇā \n śabdabhedaṃ puraskṛtya tattat sarvamanāspadam \n\n ta.sa.93kha/853 \nii. = {sangs rgyas} buddhaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o/} /{bram ze zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…brāhmaṇa ityucyate la.vi.205ka/308 2. = {bram ze nyid} brāhmaṇyam — {gser ni ngag mthun pa nyid kyis bden par 'gyur gyi bram ze ni ma yin no//} ekavākyatayā hi suvarṇaṃ satyaṃ bhavati na tu brāhmaṇyam pra.a.9kha/11; dvijatvam — {bram ze la sogs pa'i rigs kha dog dang dbyibs nges pa'i gsal bas gsal bar bya nus pa ma yin no//} na khalu dvijatvādijātayo niyatavarṇasaṃsthānātmatayā vyaktyā vyaktuṃ śakyāḥ pra.a.177kha/530; dvijātitā — {gzhan yang rigs dang rus dang ni/} /{bya ba sogs las bram ze sogs/} /{rnam dbye shes par nus min ni/} /{gang phyir bram ze khyad can 'gyur//} kiṃ ca dvijātitā nāma jātigotrakriyāditaḥ \n śakyā jñātuṃ vivekānna dvijānāṃ śiṣṭatā kutaḥ \n\n pra.a.8kha/10 3. śrotriyaḥ — {dper na bram ze dang thod pa can gyi yid log pa bzhin no//} tadyathā śrotriyakāpālikaghṛṇā pra.a.98kha/106; dra. {bram ze gtsang sbra can/} 4. parivrājakaḥ — {gal te bram ze'am gzhan yang rung dge ba zhig la de'i lus sun 'byin par byed pa'i}…{sems skyes pa ste} tatkāyasya vidūṣaṇāyai yadi parivrājakasyānyasya vā sādhościttamutpannaṃ bhavati abhi.sphu.326ka/1220; dra. {kun tu rgyu/} bram ze khye'u|= {bram ze'i khye'u/} bram ze che zhing mtho ba|brāhmaṇamahāśālaḥ — {bram ze che zhing mtho ba gang po zhes bya ba phyug cing nor mang ba}…{gnas so//} sampūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhanaḥ a.śa.2kha/1. bram ze chen po|mahābrāhmaṇaḥ—{byang chub sems dpas smras pa}…{gzhan yang bram ze chen po} bodhisattva uvāca…api ca mahābrāhmaṇa jā.mā.55ka/64. bram ze nyid|brāhmaṇyam — {gzhan rgyal rigs nyid dang bram ze nyid la sogs pa ni nyes byas so//} anyasya kṣatriyatābrāhmaṇyādeḥ duṣkṛtam vi.sū.29ka/36; brāhmaṇatvam — {gal te bram ze nyid la sogs pa'i rigs mngon sum gyis mthong na} yadi khalu brāhmaṇatvādijātiḥ pratyakṣeṇekṣyate pra.a.9ka/10; brāhmaṇatā mi.ko.81kha; dvijatvam — {de lta bu thams cad bram zer thal ba'i phyir ro//} sarvasya tathā dvijatvaprasaṅgāt pra.a.9kha/11. bram ze sdig can|kubrāhmaṇaḥ mi.ko.65ka \n bram ze mo|brāhmaṇī 1. brāhmaṇapatnī — {bdag nyid bram ze mo'i mngal du btsas pa la dmigs nas} cātmano brāhmaṇīgarbhaprasūtimālambya ta.pa.322kha/1112 2. tathāgatakule mudrā — {gar ma tshos ma rdo rje ma/} /{gdol ma de bzhin bram ze mo/} /{thabs dang shes rab cho ga yis/} /{de nyid rig pas rtag tu mchod//} naṭīṃ ca rajakīṃ vajrāṃ caṇḍālīṃ brāhmaṇīṃ tathā \n prajñopāyavidhānena pūjayet tattvavatsalaḥ \n\n he.ta.6ka/16 3. oṣadhiviśeṣaḥ — {lnga pa dgod pa brjod par bya ste/} {bram ze mo zhes pa ni bri ha tI ste cha bzhi dang} pañcamo nyāsa ucyate—brāhmaṇīti bṛhatī bhāga 4 vi.pra.149ka/3.96. bram ze gtsang sbra can|kṣotriyaḥ ma.vyu.418 (10kha). bram ze'i khye'u|māṇavaḥ — {bram ze'i khye'u khyod ma 'ongs pa'i dus kyi bskal pa grangs med pa na shAkya thub pa zhes bya ba de bzhin gshegs pa}…{'gyur ro//} bhaviṣyasi tvaṃ māṇava anāgate'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgataḥ a.sā.43ka/24; {bram ze'i khye'u 'di ma shA ri kA'i bu yin pas} ayaṃ māṇavaḥ śārikāyāḥ putraḥ vi.va.14kha/2.85; māṇavakaḥ — {de nas bram ze'i khye'u de dag yam sreg shing dag btsal te} atha te māṇavakāḥ samitkāṣṭhāni paryeṣya vi.va.8ka/2.79; {bram ze'i khye'u la sogs pa la seng ge la sogs pa bzhin no//} māṇavakādiṣu siṃhatādivat ta.pa.204kha/877. bram ze'i drang srong|brahmarṣiḥ — {de nas bram ze'i drang srong nam gru'i gnas su song ba dang} tato raivatasya brahmarṣerāśramamagamat la.vi.117ka/174. bram ze'i bu|māṇavaḥ — {sor phreng ni zhe sdang gi rgya mtshor lhung ba las bsgral/} {bram ze'i bu nga rgyal gyis khengs pa ni nga rgyal gyi rgya mtshor lhung ba las bsgral} tāritaḥ dveṣārṇavapatito aṅgulimālaḥ, mānārṇavapatito mānastabdho māṇavaḥ a.śa.78ka/68. bram ze'i bu mo|māṇavikā — {bram ze'i bu mo kun tu rgyu rtswa mis smras pa} cañcā māṇavikā (parivrājikā) kathayati vi.va.280kha/1.97; {bram ze'i bu mo tsan tsa} cañcā māṇavikā la.a.151ka/98. bram ze'i rigs|1. brāhmaṇakulam — {bram ze'i rigs chen po}…{zhig tu skye ba yongs su bzung bar gyur to//} mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.3ka/1 2. brāhmaṇī jātiḥ — {kha dog nag po'i sa ni dmangs rigs so/}…/{dkar po ni bram ze'i rigs so//} kṛṣṇavarṇā bhūmiḥ śūdrī…śvetā brāhmaṇī jātiḥ vi.pra.95ka/3.7. bram ze'i rigs ma yin pa|vi. abrāhmaṇagotrakaḥ — {dus gzhan gyi tshe res 'ga' bram ze'i rigs ma yin pas bram zer 'gyur ba zhes bya ba yang srid pa yin la} kālāntareṇa kadācidabrāhmaṇagotrako'pi san bhavān brāhmaṇaḥ saṃvṛttaḥ—ityapi sambhāvyate ta.pa.323ka/1113. bram ze'i rigs shing sa la chen po lta bu|brāhmaṇamahāśālakulam ma.vyu.3863 (63kha). bram ze'i rus pa|brahmāsthi — {rta yi rus pas skrod pa nyid/} /{bram ze'i rus pas dgug pa nyid//} uccāṭanamaśvahaḍḍenā''karṣaṇaṃ brahmāsthinā \n he.ta.29ka/96. bram ze'i las|brāhmaṇyam mi.ko.81kha \n bram ze'i srad bu|brahmasūtram, yajñopavītam — {bram ze'i srad bu thogs pa bsten par mi bya'o//} na brahmasūtraprāvṛtiṃ bhajeta vi.sū.43kha/55. bram ze'i srin po|brahmarākṣasaḥ, pretayonigatasattvajātiviśeṣaḥ ma.vyu.4767 (74ka). bram zer bya ba med pa|vi. abrāhmaṇyaḥ — {sdig to byed byed pa}…{bram zer bya ba med pa} kṛtapāpānāṃ…abrāhmaṇyānām ga.vyū.191ka/273. bram zer mi 'dzin pa|• vi. abrāhmaṇyaḥ — {da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pa}…{bram zer mi 'dzin pa} etarhi sattvā yadbhūyasā amātṛjñā apitṛjñāḥ … abrāhmaṇyāḥ bo.bhū.134ka/173; \n\n• saṃ. abrāhmaṇyam ma.vyu.2459 (47ka). bram zer 'dzin pa|vi. brāhmaṇyaḥ — {rigs de ni dge sbyong du 'dzin pa yin/} {rigs de ni bram zer 'dzin pa yin} śrāmaṇyaṃ ca tatkulaṃ bhavati \n brāhmaṇyaṃ ca tatkulaṃ bhavati la.vi.15kha/17. bral|= {bral ba/} {bral nas} vinodya — {bu la chags pa dang bral nas bcom ldan 'das kyi spyan sngar chos mnyan pa'i phyir 'dug go//} putrasnehaṃ vinodya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya vi.va.132ka/1.20. bral gyur|= {bral bar gyur pa/} bral gyur pa|= {bral bar gyur pa/} bral bcas|vi. savisaṃyogaḥ — {'dus byas bral bcas 'bras bu yin//} saṃskṛtaṃ savisaṃyogaṃ phalam abhi.ko.6ka/2.55. bral ba|• kri. ({'bral} ityasyā bhavi., bhūta., vidhau) viyujyate — {gzhan pa dag ni srog dang bral//} anyaḥ prāṇairviyujyate pra.a.32kha/37; \n\n• saṃ. 1. viyogaḥ — {sdug pa dang mi sdug pa dang phrad pa dang bral ba'i dus dang} priyāpriyasaṃyogaviyogāvasthāyām abhi.sa.bhā.19ka/25; viyuktiḥ — {sgra dang ming la sogs pa'i chos/} /{de yi rnam pa dang bral phyir/} /{rtogs pa'i rjes 'gro tsam gyis ni/} /{rnam shes zhes byar bshad pa yin//} śabdanāmādidharmāṇāṃ tadākāraviyuktitaḥ \n\n bodhānugatimātreṇa vijñānamiti cocyate \n ta.sa.67kha/630; visaṃyogaḥ — {sgrib pa rnam pa gnyis dang bral ba}… {mngon sum du byed par 'gyur te} dvividhamapyāvaraṇavisaṃyogaṃ sākṣātkaroti bo.bhū.40kha/52; viprayogaḥ — {'jig rten na na ba dang rga ba dang 'chi ba dang sdug pa dang bral ba la sogs pa'i sdug bsngal mang po byung ba}…{mthong nas} vyādhijarāmaraṇapriyaviprayogādivyasanaśatopanipātaṃ…lokamavekṣya jā.mā.200kha/233; apagamaḥ — {de dag glo bur gyi dri ma dang bral ba'i sgo nas rnam par dag par mi 'dod pa yang ma yin no//} na cāgantukamalāpagamādeṣāṃ viśuddhirneṣyate sū.vyā.168ka/59; vigamaḥ — {phyis sgrib pa thams cad kyi dri ma med pa'i phyir ma dag pa yang ma yin te/} {dri ma dang bral bas so//} paścātsarvāvaraṇanirmalatvānnāśuddhā malavigamāt sū.vyā.155ka/41; vyapagamaḥ — {gnyid dang bral bar 'gyur na blo/} /{shes pa snga ma'i 'du byed las/} /{de lta'i rnam par 'byung 'gyur ba//} nidrāvyapagame pūrvajñānasaṃskārato dhiyaḥ \n tathāvidhāḥ sambhavanti pra.a.66kha/75; vigatiḥ — {sna tshogs kyi 'du shes dang bral ba'i chos kyi dga' ba la yang dga' ba thob par 'gyur} nānātvasaṃjñāvigatiṃ ca dharmārāmaratiṃ pratilabhate sū.vyā.254kha/173; asaṅgatiḥ — {gang zhig skyes pas cig shos gtan bral ba dang med par rtogs par 'gyur} yasyodayāditarasyātyantamasaṅgatirasamavadhānaṃ pravartate ra.vyā.81kha/13; viśleṣaḥ — {bdag dang bdag gir 'dzin pa dang mi mthun pa bdag med pa de'i bdag tu gyur pa na nyes pa mtha' dang bral bar 'gyur ro//} ātmātmīyagrahaviparyayabhūtasya nairātmyasya sātmye sakaladoṣaviśleṣaḥ pra.a.133ka/142; vyuparamaḥ — {nam zhig dge slong thams cad kyis/} /{dge mtshan las ni bcom ldan la/} /{de yi sred pa bral ba yi/} /{bsod nams rgyu ni rab tu dris//} kadācidbhikṣavaḥ sarve bhagavantaṃ kutūhalāt \n tṛṣṇāvyuparame tasya papracchuḥ puṇyakāraṇam \n\n a.ka.259kha/94.7; viratiḥ— {stug po'i mun pa dag dang bral/} /{gsal zhing mthong ba 'bras dang bcas/} /{rab dang phyogs ni rnam par phye/} /{rab tu gsal ba ston nyid bzhin//} ghanāndhakāravirativyaktasatphaladarśanaḥ \n prasādasaṃvibhaktāśaḥ prakāśa iva śāradaḥ \n\n a.ka.152kha/15.8; virāmaḥ — {chags pa med rnams nges par rnam par dag pa'i gnas/} /{dge ba mngon 'dod 'khor ba'i g}.{yon dang legs byas la/} /{mngon par dga' zhing yid kyi dri ma rnams dag gi/} /{khon gyi rdul dang bral ba dge legs bskyed pa yin//} asaṅgamo nāma viśuddhidhāmo śreyāṃsi sūte kuśalābhikāmaḥ \n saṃsāravāmaḥ sukṛtābhirāmo manomalairvairarajovirāmaḥ \n\n a.ka.154kha/16. 1; apāyaḥ — {khyad par gang yin pa de dag ni lhan cig gnas pa'i nges pa med pa'i phyir bral bar 'gyur ro//} ye tu viśeṣāsteṣāṃ sahasthitiniyamābhāvāt syādapāyaḥ pra.vṛ.308ka/54; apacyutiḥ — {de dang bral ba ni phyung ba yin no//} tadapacyutiruddhāraḥ vi.sū.66kha/83; vipravāsaḥ — {gding ba dang bral ba la ni nyes pa med do//} nirdoṣo niḥṣadanena vipravāsaḥ vi.sū.22kha/27; virahaḥ — {rang yul bral ba'i nyon mongs ni/} /{bzod par dka' ba ji ltar bzod/} /{rang gi lus bzhin yul dag ni/} /{sus kyang gtang bar mi nus so//} svadeśavirahakleśaṃ duḥsahaṃ sahase katham \n tyaktuṃ na śakyate kaiściddeśo deha iva svakaḥ \n\n a.ka.146kha/14.89; atyayaḥ — {byams pa'i bcing bas yid ni bcings pa rnams/} /{rang gi srog dang bral bar mi sems so//} snehāvabaddhāni hi mānasāni prāṇātyayaṃ svaṃ na vicintayanti \n jā.mā.121ka/139; bhedaḥ — {lus dang bral ba'i 'og tu bde 'gro mtho ris kyi 'jig rten du lha rnams kyi nang du skye ba'o//} kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate a.śa.106kha/96; vighātaḥ — {'dod pa rnams dang bral ba ni/} /{sdig pa spyod las 'byung bar 'gyur//} abhilāṣavighātāśca jāyante pāpakāriṇām \n\n bo.a.21kha/7.41; vighaṭanam — {shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed/} /{skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} prakurvantyastādrerudayagiriṇā kleśakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati \n a.ka.318ka/40.128; apakramaṇam — {de dang thabs kyis srog chags tshogs/} /{kun nas bral bar rab tu byed pa bzhin//} samantataḥ prāṇigaṇasya tasmādupāyato'pakramaṇaṃ prakuryāt ra.vi.107ka/61; viramaṇam — {mthong ba'i don la tshor ngas dang bral ba} dṛṣṭārthakutūhalaviramaṇam ta.pa.246kha/207 2. = {med pa} abhāvaḥ — {ji ltar skyes bu ra ro ba/} /{chang dang bral nas sangs 'gyur bzhin//} yathā hi mattapuruṣo madyābhāvādvibudhyate \n la. a.109ka/55; virahaḥ — {de dang bral ba ni med pa'o//} tasyā virahaḥ abhāvaḥ vā.ṭī.56kha/10 3. = {bral ba nyid} vaikalyam — {des na rgyu dang bral ba'i phyir/} /{tha ma yi ni sems rnams kun/} /{mtshams sbyor med pa min} tasmānna hetuvaikalyāt sarveṣāmantyacetasām \n asandhiḥ pra.vā. 112ka/1.121; vaidhuryam — {gal te de las don grub na ni 'ga' yang don grub pa dang bral bar mi 'gyur ro//} tataścedarthaḥ sādhyaḥ sidhyati \n na kaścidarthasiddhivaidhuryamāsādayet pra.a.40ka/45; \n\n• pā. bhedyam — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang grad kyi 'dzin stangs dang rgyang nas phog pa dang}…{bral ba dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…bhedye…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; \n\n• bhū.kā.kṛ. apanītaḥ — {de nas rgyal po mi med ngal gyur pa/} /{de yi bsil ba'i rim gros gdung ba bral//} tenātha rājā vijane śramāturaḥ śītopacārairapanītatāpaḥ \n a.ka.201kha/22.87; apetaḥ — {rigs gsal ba dang bral ba can dag gis kyang de'i sgra dag las rtag tu rjes su 'gro bar thal bar 'gyur ba'i phyir ro//} apetavyaktīnāmapi jātīnāṃ tacchrutibhyo nityamanugamanaprasaṅgāt pra.vṛ.287kha/30; vyapetaḥ — {sangs rgyas nyid ni chos kun ldan pa'am yang na chos kun bral ba ste} buddhatvaṃ sarvadharmasamuditamatha vā sarvadharmavyapetam sū.a.153ka/37; apoḍhaḥ — {rtog pa dang bral te mi ldan pa ni rtog pa dang bral ba yin te/} {rtog pa'i ngo bo dang bral ba zhes bya ba'i don to//} kalpanāyā apoḍham, apetaṃ kalpanā\npoḍham \n kalpanāsvabhāvarahitamityarthaḥ nyā.ṭī.40kha/41; viyuktaḥ — {rlung rnams kho na ldan pa dang bral bar skye ba na/} {ldan pa dang rnam par dbye ba tha mi dad par brjod kyi} vāyava eva hi saṃyuktā viyuktāścotpadyamānā avyatiriktāḥ saṃyogavibhāgā ucyante ta.pa.186ka/833; visaṃyuktaḥ — {dri ma med pa ni nyon mongs pa'i bag la nyal dang bag chags thams cad dang bral ba'i phyir ro//} vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt sū. vyā.182kha/78; visaṃyutaḥ — {nam zhig gzhan gyi dbang dag nas/} /{rnam par rtog dang bral ba na//} paratantraṃ yadā śuddhaṃ vikalpena visaṃyutam \n la.a.164kha/117; rahitaḥ — {de kho na nyid rtag tu gnyis dang bral ba} satataṃ dvayena rahitaṃ tattvam sū.vyā.168ka/59; virahitaḥ — {kyi hud tshul bzang gter dag khyod dang bral bas 'gro ba dag ni mun par gyur/} /{bdud rtsi'i zer ni sgra gcan gyis zos nam mkha'i mdzes pa lta bu dag la brten//} hā saujanyanidhe tvayā virahitaṃ jātāndhakāraṃ jagat rāhugrastasudhāmayūkhagaganacchāyāṃ samālambate \n\n a.ka.310kha/108.174; varjitaḥ — {de la sngon med don shes pa/} /{nges par gnod pa dang bral zhing //} tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam \n pra.a.18kha/21; vivarjitaḥ — {gnyen dang bral bas phongs shing nyam thag gyur//} āpadgatā bandhuvivarjitāśca jā.mā.182ka/211; hīnaḥ — {dkar po dman pa yod pa rgyu dang bral//} nihīnaśuklo'styapi hetuhīnaḥ sū.a.138kha/13; vihīnaḥ — {de lta bas na rjes su dpag pa dang bral yang de ni byed pa por rtog par byed do//} tasmādanumānavihīno'pi sa kartā kalpyate ta.pa.132kha/715; vītaḥ — {'dod chags bral ba'i gnas pa ni/} /{brtse ba'ang yang na las kyis yin//} avasthā vītarāgāṇāṃ dayayā karmaṇā'pi vā \n pra.vā. 115ka/1.195; gataḥ — {'dod chags bral ba} gatarāgaḥ a.ka.187ka/21.32; apagataḥ — {bdag nyan thos kyi sems dang rang sangs rgyas kyi sems dang bral ba} apagataṃ me śrāvakacittaṃ pratyekabuddhacittaṃ ca a.sā.337kha/190; vigataḥ — {'dis ni rdul dang bral ba dang dri ma dang bral ba zhes bshad pa yin no//} etena virajo vigatamalamityuktaṃ bhavati sū.vyā.192kha/91; vyapagataḥ — {rab tu dga' ba'i shugs kyis sdig dang bral nas de dang lhan cig 'gro bar shog//} prāmodyavegādvyapagataduritā yāntu tenaiva sārdham bo.a.38ka/10.11; udgataḥ — {byang chub sems dpa' de'i lus srog dang bral ba stag mo des za zhing 'dug pa mthong ba} tadbodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5; utkrāntaḥ — {ngang pa'i rgyal po rnams dag ni/} /{myos pa'i gdangs snyan ca co 'phel/} /{rma bya rnams kyi sgra dag ni/} /{yid 'ong nyid dang bral bas nyams//} kūjitaṃ rājahaṃsānāṃ varddhate madamañjulam \n kṣīyate ca mayūrāṇāṃ rutamutkrāntasauṣṭhavam \n\n kā.ā.333ka/2.331; virataḥ— {de nas 'khor ba snying po med/} /{rnam par dpyad phyir chags bral ba/} /{brtan pa de yis mi rtag nyid/} /{yang dag bsams nas pha la smras//} atha niḥsārasaṃsāravicāravirataspṛhaḥ \n anityatāṃ sa saṃcintya dhīraḥ pitaramabravīt \n\n a.ka.327kha/41.42; uparataḥ — {gzung ba dang 'dzin pa rnam par rtog pa dang bral ba} grāhyagrāhakavikalpoparatam la.a.140kha/87; nivṛttaḥ — {mi yi dbang pos mngon par gsol btab kyang /} /{sred pa dang bral rgyal srid bzung ma gyur//} abhyarthyamāno'pi nareśvareṇa rājyaṃ na jagrāha nivṛttatṛṣṇaḥ \n\n a.ka.202kha/22.95; viśliṣṭaḥ—{rang sa bon gyi du ma las/} /{bral ba'i dngos po'i brda rnams kyi/} /{nus pa'i rnam rtog gis dbye ba/} /{de yi ngo bor nges pa yin//} svabījānekaviśliṣṭavastusaṅketaśaktitaḥ \n vikalpāstu vibhidyante tadrūpādhyavasāyinaḥ \n\n ta.sa.39ka/403; viviktaḥ—{sbyin dang bkur stis yun ring bde byas pa/} /{bdag gi khyim ni nor dang bral mthong ba//} pradānasatkārasukhocitāściraṃ viviktamarthairabhigamya madgṛham \n jā.mā.22kha/25; muktaḥ — {gang tshe sems ni gzung bral ba/} /{de tshe thams cad de bzhin gshegs//} grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ \n bo.a.32ka/9.30; anaṅkitaḥ — {gzung ba'i rnam pa dang bral ba'i lus can gyi 'dzin pa} grāhyākārānaṅkitamūrttitayā grāhakaḥ ta.pa.128kha/707; ujjhitaḥ— {de yi yid ni dri ma dang /} /{bral ba de mthong nyid kyis thob/} /{nam mkha' ston dang phrad pa yis/} /{sprin gyi tshogs dang bral ba bzhin//} tasya taddarśanenaiva vimalābhigataṃ manaḥ \n śaratsamāgameneva ghanadhvāntojjhitaṃ nabhaḥ \n\n a.ka.187kha/21.39; srastaḥ — {sdig pa bral des ston pa yi/} /{mdun du dul bas 'khod nas ni/} /{lha yi me tog snying stobs bzhin/} /{dkar bas gtor nas des smras pa/} vinayādupaviśyāgre sa śāstuḥ srastakalmaṣaḥ \n taṃ divyapuṣpairākīrya sattvaśubhrairabhāṣata \n\n a.ka.244ka/28.39; pratiprasrabdhaḥ — {de bzhin du tshor ba thams cad dang bral bar sbyin pa de sbyin} evaṃ sarvaveditapratiprasrabdhaṃ dānaṃ dadāti śi.sa.149ka/144; gamitaḥ — {de tshe bdag ni rjes su chags dang bral//} tadā mamāyaṃ gamito'nurāgaḥ \n\n a.ka.196kha/22.44; \n\n• vi. vikalaḥ — {ji ltar rna ba dang bral bas/} /{phra mo'i sgra ni mi myong bzhin//} yathā sūkṣmān śabdānanubhavati na śrotravikalaḥ ra.vi.124kha/104; viyogī — {khu byug zung bas gnag gyur cing /} /{dus kyis bral ba rnams kyi dus/} /{bzod dka' mya ngan 'grems byed pa/} /{mya ngan med gsar rab tu mthong //} kokilālikulaiḥ kālaḥ kālaḥ kālo viyoginām \n śīrṇaśokanavāśokaduḥsahaḥ pratidṛśyate \n\n a.ka.149ka/14. 115; virahī — {rang yul bral ba'i skye bo rnams/} /{nor gyi tshogs ni khur po dang /} /{longs spyod nye bar longs spyod min/} /{yon tan thag pa'i mdud par rig//} bhāraṃ draviṇasambhāraṃ vetti granthiguṇāguṇaḥ \n bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ \n\n a.ka.146kha/14.90; \n\n• avya. 1. a ({nad dang bral ba} anāmayaḥ) — {rgyal sras de las bdud rtsi ni/} /{rtogs nas nad dang bral ba khyod//} adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam \n a.ka.212ka/24. 49; ({chags bral} arāgaḥ) — {re zhig rab tu dang ba'i blo/} /{yid ni chags bral kho na yis/} /{tshangs spyod spyod cig} arāgeṇaiva manasā brahmacaryaṃ prasannadhīḥ \n cara a.ka.110kha/10.121; ({dpag bral} amitaḥ) — {dpag med dpag bral rnams la shin tu rdzogs nyid rdzogs//} amitāmiteṣu susamāpattitāṃ gatā sa.du.111kha/174; vi — ({dri ma dang bral ba} vimalaḥ) — {rgyun zhugs 'bras bur rab 'jug dri ma dang bral snang ba'i rim pa 'di yis ni//} srotaḥprāptiphalapravṛttavimalālokakrameṇāmunā a.ka.68kha/59.171; ({'dod chags dang bral ba} virāgaḥ) — {'dod chags dang bral ba'i khams} virāgadhātuḥ abhi.bhā.42ka/1030; ({sprin bral} vighanaḥ) — {sprin bral nyi zer gyis phye ba'i/} /{pad ma gzhon nu spangs nas ni//} vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam \n bo.a.25kha/8.57; ({phyogs bral} vidiśā) — {ji ltar sngar bzhin gnas shes nas/} /{phyogs dang phyogs bral dag tu yang //} sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca \n\n he.ta.26kha/88; nir ({mtshon dang bral ba} nirāyudhaḥ) — {mtshon dang bral ba rgyal po'i bu//} rājaputro nirāyudhaḥ a.ka.130ka/66.59; ({bgegs dang bral ba} nirvighnaḥ) — {bgegs dang bral te ci bde bar/} /{mtho ris 'jig rten mi rnams nyid/} /{ji snyed khams gsum 'jig rten spyod//} nirvighnaścarate sukham \n svargalokeṣu mānuṣye yāvat trailokyadhātuṣu \n\n sa.du.125kha/224; nis ({yid ches bral ba} niṣpratyayaḥ) — {de nas bde gshegs bstan pa la/} /{rgyal po mchog tu yid ches bral/} /{'phags pa kA t+yA ya na ni/} /{mdun du dad pas mchod pa bzlog//} niṣpratyayaparo rājā tataḥ saugatadarśane \n āryakātyāyanasyāgre śraddhāpūjāmavārayat \n\n a.ka.319kha/40.144 2. ṛte — {ston pa skye 'chi dang bral ba/} /{'bad pa med par rab tu 'jug//} janmāntardhimṛte śāsturanābhogāt pravartate \n\n ra.vi.126kha/111. bral ba can|vi. virahī — {de la yang de dang ma ldan pa bral ba can gyi spyis rjes su 'gro ba ma grub pa kho na ma yin nam} nanu tatrāpi tadayogavirahiṇā sāmānyenānvayo na siddha eva pra.vṛ.314ka/63; vaikalyavān — {lta bar ma zhugs pa na rung ba'i yul na 'dug kyang blta bar bya mi nus pa ni rkyen gzhan dang bral ba can yin la} draṣṭumapravṛttasya tu yogyadeśasthā api draṣṭuṃ te na śakyāḥ pratyayāntaravaikalyavantaḥ nyā.ṭī.50kha/105. bral ba nyid|rahitatvam — {pha rol tu phyin pa drug po re re'i mi mthun pa'i phyogs dang bral ba nyid} ṣaṭpāramitā vipakṣaiśca rahitatvaṃ pratyekam sū.vyā.254kha/173; virahitatā — {stong pa nyid ni yang dag pa ma yin pa'i kun tu rtog pa de gzung ba dang 'dzin pa'i} \n{dngos po dang bral ba nyid do//} śūnyatā tasyābhūtaparikalpasya grāhyagrāhakabhāvena virahitatā ma.bhā.2ka/9. bral ba dang bcas pa|= {bral bcas/} bral ba ma yin pa|avisaṃyogaḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du ba yang ma yin bral ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yaśca rūpavedanāsaṃskāravijñānānāmasaṃyogo'visaṃyogaḥ, iyaṃ sā prajñāpāramitā su.pa.39ka/18. bral ba med|= {bral ba med pa/} bral ba med pa|vi. avirataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bral ba med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…avirata ityucyate la.vi.211ka/312. bral ba las byung|= {bral ba las byung ba/} bral ba las byung ba|vi. viyogajaḥ — {pha ma dang bral ba las byung ba'i sdug bsngal chen po bdag gis myong bar 'gyur na ji ltar bya} mātāpitṛviyogajaṃ mahadduḥkhaṃ bhaviṣyati \n kiṃ karomi vi.va.204kha/1.78. bral ba'i thob pa|viyogāptiḥ — {bral ba'i thob pa zag med dang /} /{srid rtse nyams par byas pa dang /} /{rgyu gnyis kun tu bcom pa'i phyir/} /{yongs shes} anāsravaviyogāpterbhavāgravikalīkṛteḥ \n hetudvayasamudghātāt parijñā abhi.ko.18kha/5.68; visaṃyogaprāptiḥ — {nyon mongs pa'i thob pa las rnam par grol ba rnams la bral ba'i thob pa dang lhan cig skye ba'i phyir} kleśaprāptivimuktānāṃ visaṃyogaprāptisahotpādāt abhi.bhā.17kha/929; visaṃyogalābhaḥ — {de dag gi/} /{bral ba'i thob pa yang dang yang //} visaṃyogalābhasteṣāṃ punaḥ punaḥ abhi.ko.18ka/5.63. bral ba'i 'bras bu|pā. visaṃyogaphalam — {mdor bsdu na 'bras bu ni lnga ste/} {rnam par smin pa'i 'bras bu dang rgyu mthun pa'i 'bras bu dang bral ba'i 'bras bu dang skyes bu byed pa'i 'bras bu dang bdag po'i 'bras bu'o//} samāsataḥ pañca phalāni—vipākaphalaṃ niṣyandaphalaṃ visaṃyogaphalaṃ puruṣakāraphalamadhipatiphalañca bo.bhū.55kha/72; sū.a.214ka/119. bral ba'i rdzas|pā. visaṃyogadravyam — {ldan pa'i rdzas ji snyed pa bral ba'i rdzas rnams kyang de snyed do zhes bya ba ni grub pa'i mtha' yin pa'i phyir ro//} yāvanti hi saṃyogidravyāṇi tāvanti visaṃyogadravyāṇīti siddhāntāt ta.pa.208kha/886. bral ba'i rang bzhin|apagatasvabhāvatā — {rab kyi rtsal gyis rnam par gnon pa gzugs ni gzugs kyi rang bzhin dang bral ba'o/} /{de bzhin du tshor ba dang}…{bral ba'i rang bzhin gang yin pa de shes rab kyi pha rol tu phyin pa'o//} rūpasvabhāvāpagataṃ hi suvikrāntavikrāmin rūpam \n evaṃ vedanā…yā ca apagatasvabhāvatā, iyaṃ prajñāpāramitā su.pa.37kha/17. bral bar gyur|= {bral bar gyur pa/} bral bar gyur pa|bhū.kā.kṛ. bhinnaḥ — {zhes pa dbyangs dang bral gyur zhing /} /{ma bsdams de yi tshig thos nas/} /g.{yon ma de la rgyal po'i bu/} /{nang gi byed pa skrag pas smras/} iti tasya vacaḥ śrutvā bhinnasvaraviśṛṅkhalam \n capalāṃ rājaputrastāṃ trastāntaḥkaraṇo'vadat \n\n a.ka.262kha/31.35; vyapetaḥ — {lung dang rigs par bral gyur pa//} yuktyāgamavyapetāni la.a.190ka/162; vigalitaḥ— {'di bsams thugs ni byung ba ste/} /{lus la the tshom zhugs pa yis/} /{rgyal srid longs spyod chags pa la/} /{gus pa dag dang bral bar gyur//} iti dhyātvā sa sodvegaḥ śarīravicikitsayā \n babhūva rājyasambhogarāge vigalitādaraḥ \n\n a.ka.215ka/24.81. bral bar bgyid pa|vi. vikariṇī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni gti mug dang mun pa dang rab rib rnams dang bral bar bgyid pa lags so//} mohatamastimiravikariṇī bhagavan prajñāpāramitā a. sā.152ka/86. bral bar 'gyur|kri. 1. apagacchati — {'jig rten gyi dri ma'i rnyog pa dang yang bral bar 'gyur ro//} lokamalakaṣāyatā cāpagacchati da.bhū.208ka/25; vigacchati — {chags pa rnams 'dod chags kyi kun nas dkris dang bral bar 'gyur ba dang} raktānāṃ rāgaparyavasthānaṃ vigacchati bo.bhū.41kha/53; prativigacchati — {'dod pa la 'dun pa'i kun nas dkris pa skyes pa dang bral bar 'gyur ro//} utpannaṃ ca kāmacchandaparyavasthānaṃ prativigacchati śrā.bhū.42kha/102; viyogaṃ prāpnoti — {de'i rkyen gyis de dag dad pa'i gru zhig nas shes rab kyi srog dang bral bar 'gyur ro//} tatpratyayātte śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti śi.sa.40kha/38 2. vigacchet ma.vyu.2571 (48kha). bral bar byed|= {bral bar byed pa/} bral bar byed du 'jug|kri. viyojayati — {srog dang bral bar byed du 'jug pa} jīvitena vā viyojayati śi.sa.38kha/37. bral bar byed pa|apagamaḥ — {mig sman la sogs pa rnams ni skyon dang bral bar byed pa la bya ba dang ldan pa yin gyi yon tan byed pa ni ma yin no//} añjanādīnāṃ tu doṣāpagame vyāpāraḥ, na guṇādhāne ta.pa.255ka/983; viyojanam — {bdag gir ma byas par sba ba dang chud gzan pa dang zin pa dang btang ba la sogs pas bral bar byed na yang ngo //} asvīkṛtau ca gopananāśanavadho saṅgādau (?) viyojane vi.sū.14ka/16; vivecanam — {'jig rten pa'i yang dag pa'i lta ba thob pas lta ba ngan pa thams cad dang bral bar byed pa'i phyir ro//} laukikasamyagdṛṣṭipratilambhena sarvakudṛṣṭivivecanāt abhi. sa.bhā.91ka/124; vyaparopaṇam — {gnod pa'i mchog ni 'di lta ste/} {srog dang bral bar byed pa 'di yin pas na} eṣa ca paramaḥ pratyapakāro yaduta jīvitādvyaparopaṇam bo.bhū.103ka/131. bral bar ma gyur cig|kri. avaikalyaṃ syāt — {dge ba'i rtsa ba dang}…{'dis na bdag rab tu byung ste yo byad kyi khyad par dag gis bral bar ma gyur cig} anena me kuśalamūlena…pravrajitasya upakaraṇaviśeṣairavaikalyaṃ syāt a.śa.235kha/217. bral bar smin par byed pa|pā. vipācanā — {nyon mongs pa dang bral bar smin par byed pa ni bral bar smin par byed pa'o//} kleśavigamena pācanā vipācanā sū.vyā.150kha/33; sū.a.150kha/33. bral bar smin byed|= {bral bar smin par byed pa/} bral bar shog|kri. apagacchatu — {dud 'gro rnams ni gcig la gcig/} /{za ba'i 'jigs dang bral bar shog//} anyonyabhakṣaṇabhayaṃ tirañcāmapagacchatu \n bo.a.38ka/10.17. bral mi shes pa|amuktajñānam — {de bzhin gshegs pa'i snying po ni}… {bral mi shes pa/'dus} {ma byas pa'i chos rnams kyi gnas dang gzhi dang rten lags la} tathāgatagarbho niśraya ādhāraḥ pratiṣṭhā…amuktajñānānāmasaṃskṛtānāṃ dharmāṇām ra.vyā.112ka/73. bral shes pa|muktajñānam — {de bzhin gshegs pa'i snying po ni}…{bral shes pa/'dus} {byas kyi chos rnams kyi yang gnas dang gzhi dang rten lags so//} muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbhaḥ ra.vyā.112ka/73. brah+ma daN+Di|brahmadaṇḍī, oṣadhiviśeṣaḥ — {'dir tshangs ma zhes pa ni brah+ma daN+Di ste cha gnyis dang}…{mchog gi dbang phyug ma ni de ba dA li ste cha lnga'o zhes pa dang po'i dgod pa'o//} iha brāhmīti brahmadaṇḍī bhāga 2…parameśvarī devadālī bhāga 5 \n iti prathamapātaḥ vi.pra.149ka/3.96. bri|• kri. ({'bri} ityasyā bhavi.) 1. likhet — {dkyil 'khor gyi dbus su ni snang ba mtha' yas bri'o//} madhye maṇḍalasyāmitābhaṃ likhet kā.vyū.233kha/296 2. likhyate — {mdo de thams cad ni 'gro mdo las zhes bya ba'i phyogs der bris zin pas yang mi bri'o//} ityetat sarvaṃ sūtraṃ ‘gatisūtrataḥ’ ityatra pradeśe likhitamiti na punarlikhyate abhi.sphu.194kha/956; \n\n• = {bri ba/} bri nyes|durlikhitam ma.vyu.4382 (69ka). bri ba|• saṃ. 1. likhanam — {ji ltar lus la}…{'khor lo drug yod pa de bzhin du 'khrul 'khor bri ba la zlum skor drug go//} yathā śarīre…ṣaṭcakrāṇi, tathā yantralikhane ṣaṭ parimaṇḍalāni vi.pra.84ka/4.185; lekhanam — {so sor 'brang ma chen mo'i 'khor lo bri ba'i cho ga} mahāpratisarācakralekhanavidhiḥ ka.ta.3127; ālekhanam — {don dam pa'i bden pas ni rdul tshon gyi dkyil 'khor bri ba med de} paramārthasatyena rajomaṇḍalālekhanaṃ nāsti vi.pra.89ka/3.1; ālekhyam — {sa yongs su bzung ba dang dkyil 'khor bri ba dang de nyid bcu yongs su shes pa'i ngo bo nyid kyis gnas pa dang} bhūmiparigrahamaṇḍalālekhyadaśatattvaparijñānasvabhāvatayā'vasthitaḥ vi.pra.115kha/24; ullekhaḥ — {de nas de yis rjes gnang ste/} /{ri mo mkhan po mchog rnams la/} /{bcom ldan sku gzugs bri ba'i las/} /{mi yi bdag pos myur bar bskos//} anujñātastatastena nṛpaścitrakarān varān \n ādideśāśu bhagavatpratimollekhakarmaṇi \n\n a.ka.308kha/40.20; citraṇam — {sgor gnod sbyin lag na rdo rje 'dzin pa dag bri'o//} dvāre yakṣāṇāṃ citraṇaṃ vajradharāṇām vi.sū.95ka/114 2. \ni. apacayaḥ {gzhan yang blo gros chen po de la sogs pa'i mtshan nyid ni rnam par shes pa'o/} /{bri ba'i mtshan nyid ni ye shes so//} punaraparaṃ mahāmate upacayalakṣaṇaṃ vijñānam, apacayalakṣaṇaṃ jñānam la.a.117kha/64; apāyaḥ — {longs spyod bri ba'i gnas drug} ṣaḍbhogānāmapāyasthānam ma.vyu.2504 (47kha); \nii. ūnatvam — {chos ni bri ba yang ma yin gang ba yang ma yin te} na dharmasyonatvaṃ na pūrṇatvam śi.sa.174kha/172; \n\n• vi. ūnaḥ — {ci tsam dus gzhan zhig na zhag bri bar gyur nas} yāvadapareṇa samayena ūnarātrīpatitaḥ vi.va.119kha/2.99; nyūnaḥ — {shes myur bri dang gang med dang //} kṣiprajñānyūnapūrṇatve abhi.a.7kha/4.25; \n\n• bhū.kā.kṛ. luptaḥ — {snying stobs bri ba med pa'i sa der lhung //} aluptasattve patite pṛthivyāṃ tasmin a.ka.34ka/3.166. bri bar|likhitum — {nyid kyi dkyil 'khor thugs rje yi/} /{bdag nyid kyang ni bri bar 'tshal//} svo'haṃ likhitumicchāmi maṇḍalaṃ karuṇātmakam \n\n sa.du.128kha/236. bri ba med pa|vi. aluptaḥ — {lha rnams me tog char dang lhan cig tu/} /{snying stobs bri ba med pa'i sa der lhung /} /{gnyis skyes de rnams nor bu yang dag blangs/} /{rgyal po shin tu bzod dka'i grong khyer song //} aluptasattve patite pṛthivyāṃ tasmin surāṇāṃ saha puṣpavarṣaiḥ \n maṇiṃ samādāya yayurdvijāste tūrṇaṃ puraṃ duṣprasahasya rājñaḥ \n\n a.ka.34ka/3.166. bri ba'i gnas|apāyasthānam — {longs spyod bri ba'i gnas drug} ṣaḍbhogānāmapāyasthānam ma.vyu.2504 (47kha). bri bar 'gyur|kri. kṣīyate — {chu yang nyin re bri bar 'gyur/} /{tshe zad pa dang 'gran pa bzhin//} pratyahaṃ kṣīyate toyaṃ spardhamānamivāyuṣā \n jā.mā.87ka/100. bri bar bya|• kri. 1. likhet — {yi ger bri bar bya'o//} likhellekham vi.sū.98kha/118; saṃlikhet — {lte bar shA kya'i dbang po yi/} /{bdag po thub pa bri bar bya//} nābhau śākyādhipendramuniṃ saṃlikhet sa.du.112kha/182; samālikhet — {dkyil 'khor snga ma bzhin bris la/} /{dbus su rdo rje bri bar bya//} maṇḍalaṃ pūrvavallikhya madhye vajraṃ samālikhet \n sa.du.126kha/230 2. likhyate—{de'i gnas su ya yig bri bar bya'o//} tasya sthāne yakāro likhyate vi.pra.86ka/4.189; \n\n• kṛ. lekhyaḥ — {tsan+dan la sogs pa'i smyu gus zhi ba la sogs pa'i 'khrul 'khor bri bar bya'o//} śītādilekhanyā yantrāṇi lekhyāni śāntyādīni vi.pra.83kha/4.185; lekhanīyaḥ—{n+ya gro d+ha'i 'dab ma la sogs pa la 'khrul 'khor bri bar bya ste} nyagrodhapatrādau yantraṃ lekhanīyam vi.pra.85kha/4.188; likhanīyaḥ — {de nyid rdul tshon gyis bri bar bya ste} tadeva likhanīyaṃ rajasā vi. pra.131kha/3.63; likhitavyaḥ — {bdag gis don la rton pa nyid la brten te bri bar bya ste} likhitavyaṃ mayā'rthaśaraṇatāmāśritya vi.pra.131kha/1, pṛ.30. bri bar bya ba|= {bri bar bya/} bri bar bya bar 'gyur|kri. lekhanaṃ bhavati — {de bzhin sngar brjod 'khor lo rnams dag la yang rtag tu bsgrub bya'i ming ni bri bar bya bar 'gyur} evaṃ pūrvoktacakreṣvapi bhavati sadā lekhanaṃ sādhyanāmnaḥ vi.pra.86kha/4.191. bri bar mdzad|kri. likhati — {de la ston pa ye shes che/}…/{nyid kyis dkyil 'khor bri bar mdzad//} śāstā tatra mahājñānī maṇḍalaṃ likhati svayam \n he.ta.25ka/82. bri med|= {bri ba med pa/} bri gzhi|paṭaḥ, o ṭam — {bri gzhi la bcom ldan 'das thams cad rig pa de kho na bzhin du bri zhing} paṭe bhagavantaṃ sarvavidaṃ tathaiva likhet sa.du.129ka/240. bri ha tI|bṛhatī — {lnga pa dgod pa brjod par bya ste/} {bram ze mo zhes pa ni bri ha tI ste cha bzhi dang} pañcamo nyāsa ucyate—brāhmaṇīti bṛhatī bhāga 4 vi.pra.149ka/3.96. brid|= {brid pa/} {brid de} pralobhya — {'ji ba'i ri dwags sna tshogs kyis/} /{bu rnams brid de rtser bcug cing /} /{de nas ri dwags dngos byin pa//} yathā putrān vicitrairmṛnmayairmṛgaiḥ \n pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān \n\n la.a.90ka/37. brid pa|• saṃ. vañcanā — {brid pa de yang des sngar ma rtogs te/} {phyis rtogs par gyur na yang} na cānena sā vañcanā pūrvaṃ pratividdhā bhavati paścācca pratividhyati bo.bhū. 68ka/87; ullāpanam—{bsting ba dang brid pa'i sbyin pa med do//} nāstyuccagghanollāpanadānam śi.sa.149kha/144; \n\n• bhū.kā.kṛ. vañcitaḥ—{gang gis byang chub sems dpa' g}.{yo sgyus brid par gyur la} yenāpi ca bodhisattvaḥ kūṭakapaṭena vañcito bhavati bo.bhū.68ka/87; vipralabdhaḥ — {de mi dge ba'i bshes gnyen phrag dog gi rang bzhin can dag gis brid pas ldog tu ma btub nas} sa īrṣyāprakṛtibhirakalyāṇamitrairvipralabdho na nivartate a.śa.100ka/90; pratāritaḥ — {de ltar de yis sna tshogs kyi/} /{dpe yis dal gyis brid pa ni/} /{rgyal po srog la chags pa yi/} /{sdig la rigs par kha yis blangs//} iti jīvitalobhāya tena nānānidarśanaiḥ \n śanaiḥ pratāritaḥ pāpe rājā yuktamamanyata \n\n a.ka.103ka/64.181; dra. — {mar me'i 'od kyis phye ma leb brid bzhin//} pataṅgamūrkhā iva dīpaśobhayā jā.mā.156ka/179. brin|= {brin pa/} brin pa|bhū.kā.kṛ. upāttaḥ — {byang chub sems dpa'i mnyam pa nyid kyis brin pa'i sbyin pa rtsom pa chen po yid kyis 'dod par gyur pa dang} sarvabodhisattvasamatopāttairmahādānārambhairmanasā''kāṅkṣitaiḥ śi.sa.18kha/18. brim|= {brim pa/} brim pa|• saṃ. pariveṣaḥ — {de'i tshig gis dge 'dun spyan drangs pa ni sbyin bdag la kho bo ma 'ongs pa'i dbang gis brim pa yol bar ma bya shig ces bsgo bar gsum pa la sogs par rgyu ba la yang ngo //} tanmukhikayā ca saṅghopanimantraṇe nāsmadanāgamanavaśāt pariveṣo'tipātya ityapariprāpya dātari tṛtīyaprabhṛtau vi.sū.47ka/59; cāraṇam — {phyag dar dang mal dang stan bshams pa dang chu bzhag pa dang brim pa dang zan drang ba ni gsar bus bya'o//} sammārgaśayanāsanaprajñapanapānīyasthāpanacāraṇabhaktaniḥsargānnavakaḥ kuryāt vi.sū.11ka/12; pracāraṇam — {tshul shing brim pa dang bgrang ba dang so so'i skal ba brim pa'o//} śalākācāraṇam \n gaṇanam \n pratyaṃśapracāraṇam vi.sū.67kha/84; \n\n• vi. cārakaḥ — {brim pa nyid} cārakatvam vi.sū.37kha/47. brim par|cārayitum — {btsun pa bka' bzhin 'tshal zhes tshe dang ldan pa kun dga' bos bcom ldan 'das kyi ltar mnyan nas tshul shing brim par brtsams pa na} evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ cārayitumārabdhaḥ vi.va.136kha/1.25; pariveṣitum — {de nas sangs rgyas la sogs pa dge slong gi dge 'dun legs par bzhugs par rig nas brim par brtsams te} tataḥ suratvopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ pariveṣitumārabdhā vi.va.166ka/1.55. brim pa nyid|cārakatvam — {dge slong byin len byas pas brim pa nyid ni rung ba nyid yin no//} nyāyyaṃ bhikṣoścārakatvaṃ pratigrāhitvasya vi.sū.37kha/47. brim par bya|• kri. cārayet — {gal te de ltar 'dun pa sbyin pas tshogs pa na chos ma yin pa'i tshul shing lhag par 'gyur bar sems na brim par mi bya'o//} tathā cedadharmaśalākādhikyasampattiṃ manyeta na chandānupradānena sāmagrye cārayet vi.sū.91ka/109; \n\n• saṃ. cāraṇam — {a mra zhim po rnams logs shig tu bsal te brim par bya'o//} pṛthakkṛtya mṛṣṭāmrāṇāṃ cāraṇam vi.sū.37kha/47; \n\n• kṛ. cāryam — {brim par bya ba gces pa dang bar ma dang tha ma dag so sor bya'o//} pṛthak cārye jyeṣṭhamadhyamakanīyasāṃ karaṇam vi.sū.37kha/47. brim par bya ba|= {brim par bya/} brim par byed pa|vi. cārakaḥ — {brim par byed pa ni mkhan po'am slob dpon gyis mnod par bya'o//} cārakasyā''cārya upādhyāyo vā pratigṛhṇīyāt vi.sū.37kha/47. brims|• kri. ( {'brim} ityasyā bhūta., vidhau) 1. acārayat — {de nas de yis ston pa ni/} /{'od srungs bka' yis chu yi snod/} /{mi zad pa nyid bzhin gyur pa/} /{dge 'dun dag la yun ring brims//} śāsanātkāśyapasyātha sa śāsturjalabhājanam \n akṣayatvamivāyātaṃ saṅghe ciramacārayat \n\n a.ka.260ka/94.12 2. = {brims shig} cāraya — {kun dga' bo song la/} {dge slong rnams la tshul shing brims te} gacchānanda bhikṣūṇāṃ śilākāṃ cāraya vi.va.136kha/1. 25; \n\n• bhū.kā.kṛ. cāritavān—{chu de dge 'dun la brims so//} tadudakaṃ saṅghe cāritavān a.śa.230kha/212; \n\n• = {brims pa/} brims pa|• saṃ. 1. cāraṇam — {brims pas bsnyigs par bya'o//} cāraṇena niṣkarṣaḥ vi.sū.27kha/34; sañcāraṇam — {gang yang rung ba cung zad cig brims na yang zan gcig pa nyid yin no//} sañcāraṇe stokasyāpi yasya kasyacidekabhaktatvam vi.sū.35kha/45 2. = {sbyin pa} vitaraṇam, dānam — tyāgo vihāyitaṃ dānamutsarjanavisarjane \n viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam \n\n prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ \n a.ko.183ka/2. 7.29; vitāryate vitaraṇam \n tṝ plavanataraṇayoḥ a.vi.2.7.29; \n\n• bhū.kā.kṛ. cāritaḥ — {dge 'dun thams cad la brims na yang zad par ma gyur to//} na ca kṣīyate \n yāvatsarvasaṅghe cāritam a.śa.230kha/212. brims shig|kri. cāraya — {bram ze thug pa brims shig} cāraya brāhmaṇa peyām vi.va.157kha/1.46; pariveṣaya — {bzang mo khyod rang gis bram ze rnams la kha zas brims shig} bhadre svayameva brāhmaṇān pariveṣaya jā.mā.73ka/84; dra. {brims/} bris|• kri. ( {'bri} ityasyā bhūta., vidhau) citrayatu — {rtsig ngos gcig la bris la} ekāṃ bhittiṃ citrayatu vi.va.284ka/1.101; \n\n• = {bris pa/} bris sku|paṭaḥ, o ṭam, citrapaṭaḥ — {gtso bo cho ga gang gis dang /} /{de bzhin bya ba gang gis ni/} /{kye rdo rje yi bris sku ni/} /{byed pa bde ba chen pos gsungs//} katareṇa vidhānena kayā kriyayā tathā prabho \n hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha \n\n he.ta.26ka/86; vi.pra.87kha/4.233. bris sku'i cho ga|paṭavidhānam — {kye'i rdo rje las bris sku'i cho ga'i le'u ste drug pa'o//} hevajrapaṭavidhānapaṭalaḥ ṣaṣṭhaḥ he.ta.26kha/86. bris mkhan|= {bris mkhan pa/} bris mkhan pa|= {yig mkhan} lipikāraḥ, lekhakaḥ — lipikāro'kṣaracaṇo'kṣaracuñcuśca lekhake \n\n a.ko.186ka/2.8.15; lipiṃ karotīti lipikāraḥ a.vi.2.8.15; lekhakaḥ mi.ko.25ka \n bris nyes|durlikhitam ma.vyu.4382 (69ka). bris pa|• saṃ. ālekhanam — {dkyil 'khor bris pa med par} maṇḍalālekhanābhāve vi.pra.94kha/3.5; ālekhyam — {de yis 'di brjod tshe na des/} /{de mthong gtang bar yongs ma nus/} /{de gdong la bris ri mo yis/} /{las kyi slad nyid bcings pa bzhin//} ityuktastena tāṃ dṛṣṭvā tyaktuṃ naiva śaśāka saḥ \n niruddhaḥ karmaṇā hyeva tanmukhālekhyalekhayā \n\n a.ka.179ka/20.44; ālikhitam — {de skad smra zhing bud med dag/} /{bris pa ring nas mthong gyur nas//} iti bruvāṇaṃ taṃ dṛṣṭvā dūrādālikhitaṃ ca tat \n a.ka.105ka/10.58; citraṇā—{ji ltar bar snang tshon ris bris pa dang /} /{nam mkha'i dbyings la rlung gnas ji bzhin du//} antarīkṣa iva raṅgacitraṇā mārutaḥ khagapathāśrito yathā \n da.bhū.171ka/5; \n\n• bhū.kā.kṛ. likhitaḥ — {ri mor bris pa'i gnod sbyin mthong nas de'i dus su gnod sbyin no snyam du 'khrul pa skye'i} citralikhitaṃ ca yakṣaṃ dṛṣṭvā tatkālaṃ bhrāntirutpadyate—yakṣa iti abhi.sphu.101ka/780; ālikhitaḥ — {khyod kyi dga' ba'i grogs pos snying gi dga' grogs su zhig rdo ba'i gzhi la bris pa de nyid kyi phyogs su lhung ba 'dis} yā sā priyavayasyena te kā'pi hṛdayavallabhā ālikhitā tasyāṃ pakṣapātinā nā.nā. 234kha/85; abhilikhitaḥ — {bdag chos bris pa snying nas sbyin par mi 'dod pa kho na ma yin} mā haivāhamāśayata eva na dātukāmo'bhilikhitaṃ dharmam bo.bhū.68kha/88; \n\n• nā. likhitaḥ, ṛṣiḥ — {bA rA Na sIr sngon byung ba/} /{drang srong dung dang bris pa'o/} /{skye ba gzhan la dung de ring /} /{mau gal gyi bu nyid du gyur/} /{bris pa shA ri'i bu 'di ste//} abhūtāṃ śaṅkhalikhitau vārāṇasyāmṛṣī purā \n …janmāntare sa śaṅkho'dya maudgalyāyanatāṃ gataḥ \n likhitaḥ śāriputraḥ a.ka.3ka/50.21; {sngon byung ba bA rA Na sI'i grong khyer na drang srong dung dang bris pa zhes bya ba gnyis shig nye bar rten cing gnas so//} (bhūtapūrvaṃ vārāṇasyāṃ nagaryāmupani)sṛtya dvau ṛṣī prativasataḥ \n śaṅkhaśca likhitaśca vi.va.284kha/1.101. bris par gyur|kri. ālikhito bhavet — {dar yug chen po de la yang stong gsum gyi stong chen po'i 'jig rten gyi khams rdzogs par bris par gyur te} tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet ra.vyā.86ka/22. bris zin|bhū.kā.kṛ. likhitaḥ — {mdo 'di ni gong du} ({rgyas par} ){bris zin pas yang mi bri'o//} etacca sūtraṃ vistareṇa purastāllikhitamiti na punarlikhyate abhi.sphu.192kha/954. bris shig|= {bris/} bri t+ta|pā. vṛttam, padyabhedaḥ — {tshigs bcad rkang bzhi de yang ni/} /{br}-{i t+ta dzA ti zhes rnam gnyis//} padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā \n\n kā.ā.318kha/1.11. bru|= {bru ba/} bru ba|1. = {ltogs pa} kṣudh; kṣudhā — {nyon mongs bru bas nyen pa'i 'gro la} kleśakṣudhārte jane ra.vi.107ka/62; dra. {bru ba tsha ba/} 2. {'bru ba} ityasya bhavi. \n bru bar|utpāṭayitum — {mchus mig bru bar gzas na yang rgyal po de skrag par ni ma gyur gyi} mukhatuṇḍakenākṣyutpāṭayituṃ pravṛttaḥ \n na ca rājā saṃtrāsamāpadyate a.śa.94kha/85. bru ba tsha|= {bru ba tsha ba/} bru ba tsha ba|• saṃ. bubhukṣā—{bru ba tsha bas sems ni gdungs pa la/} /{de yis legs par mgu bar 'gyur ma yin//} priyāṇi caiṣāṃ na hi tāni samyagbubhukṣayā pīḍitavigrahāṇām \n\n jā.mā.40kha/47; kṣudagniḥ — {kha zas bzar rung ba de lta bu ma rnyed de/} {bru ba tsha bas gdungs pa dang} tadvidhamāhārajātamanāsādya kṣudagniparigatatanuḥ jā.mā.211ka/246; \n\n• vi. = {ltogs pa} jighatsuḥ, kṣudhitaḥ— bubhukṣitaḥ syātkṣudhito jighatsuraśanāyitaḥ \n a.ko.207ka/3.1.20; attumicchuḥ jighatsuḥ \n ada bhakṣaṇe a.vi.3.1.20. bru ba tsha bar gyur pa|bhū.kā.kṛ. bubhukṣitaḥ — {gal te bru ba tsha bar gyur na de la nang par gyi dus su kha zas sbyin par bya'o//} bubhukṣitaścet sānukālaṃ dadyādasmai tadāhāram vi.sū.41kha/52. bru sha|nā. daradaḥ, pradeśaḥ — {bru sha'i yi ge} daradalipiḥ la.vi.66kha/88. bru sha'i yi ge|daradalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{bru sha'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am/} {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ …daradalipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. brug|= {brug pa/} brug pa|aughaḥ — {gzhon nu dpung gi tshogs yan lag bzhi khyer ba'i chu brug pa gang yin pa de lta bu byung ngo //} kumāra (caturaṅgo balakāyaḥ) udakasyaughasadṛśaṃ gataḥ vi.va.191kha/1.66; pūraḥ — {chu brug par snang ba las gong du char 'bab par rjes su dpag pa} nadīpūradarśanāduparivṛṣṭyanumānam ma.vyu.4634 (72ka); dra. {brub pa/} brungs|dra.— {der mi shong ba nyid yin na brungs sam thum po byas te bcer ro//} svasambhavatāṃ tatra bhārīkṛtya sūtaṃ vā nidhānam vi.sū.76kha/93. brud pa|= {drud pa} ityasya sthāne \n brub|= {brub pa/} brub pa|1. gopanam — {de dag brim pa dang zan gyu nas brub pa ni de'i las yin no//} cāraṇe'syaiṣāṃ vyāpāro bhukte ca gopane vi.sū.93ka/111 2. = {brug pa} pūraḥ — {chu brub par snang ba las} nadīpūradarśanāt mi.ko.101kha \n brub par bya|kri. apanayet — {ma rungs par 'gyur ba'i rgyu byung na rang gis brub par bya'o/} /{bsnyen par ma rdzogs pa med na'o//} anapaneta(?) svayamupapanne vināśahetorabhāve'nu(pa)saṃpannasya vi.sū.76kha/93; praveśayet—{de la nor bus spras pa gser dang dngul gyis brgyan pa dag la yang ngo /} /{de dag brub par bya'o//} atra ca maṇipratyupteṣu suvarṇarūpyakhaciteṣu praveśayeyuretāni vi.sū.43ka/54. brubs|bhū.kā.kṛ. pratiśāmitaḥ — {rdzas rnams brubs kyi bar du mgo rmongs su bcug nas de'i 'og tu smras pa} taistāvadākulīkṛtau yāvadbhāṇḍaṃ pratiśāmitam \n tataḥ paścātte kathayanti vi.va.357ka/2.157. brul|= {'brul ba/} brul gyur pa|bhū.kā.kṛ. śīrṇaḥ — {de yis lam du skyes bu ni/} /{rga bas 'khogs shing mdog mi sdug/} /{mgor skyes gzegs shing brul gyur pa/} /{skem zhing rtsub pa'i rnam pa mthong //} sa vivarṇaṃ jarājīrṇaṃ kīrṇaśīrṇaśiroruham \n suśuṣkaparuṣākāraṃ dadarśa puruṣaṃ pathi \n\n a.ka.213kha/24.68. brus|= {brus pa/} brus pa|dra.— {rna spabs brus pa} ullekhanam ta.pa.187kha/837. bre|• saṃ. 1. droṇaḥ, mānabhedaḥ — {bre bo zas} droṇodanaḥ a.ka.197ka/22.48; astriyāmāḍhakadroṇau khārī vāho nikuñcakaḥ \n\n kuḍavaḥ prastha ityādyāḥ parimāṇārthakāḥ pṛthak \n a.ko.200kha/2.9.88; druṇati dhānyaparimāṇāya vartate sarvato gacchatīti droṇaḥ \n druṇa hiṃsāgatikauṭilyeṣu a.vi.2.9.88 2. = {bre chen} āḍhakaḥ, o kam, parimāṇaviśeṣaḥ — {shin tu yangs pa sha ra'i nags/} /{sha ra phyung byas skad cig gis/} /{til bre gang btab mi nyung bar/} /{rab tu bsdus la slar yang byin//} atyāyataṃ śaravaṇaṃ kṛtvoddhṛtaśaraṃ kṣaṇāt \n vyuptamanyūnamuccitya punardehi tilāḍhakam \n\n a.ka.114kha/64.314 3. = {bre chung} prasthaḥ, parimāṇaviśeṣaḥ — ({'jal byed mnyam byed tshad byed ces/} /{tshad kyi don ni gsum yin no/} /{'jal byed srang dang sor dang bre//} pautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam \n mānaṃ tulāṅguliprasthaiḥ a.ko.200ka/2.9.85; dhānyādimānaṃ prasthādirūpam a.vi.2.9.85;) {dper na rdza mkhan tshad dang ldan pa'i 'jim gong las bre lnga shong ba dang /} {bre do shong ba dang /} {bre bcu shong ba'i tshad dang ldan pa'i bum pa byed pa bzhin no//} (?) yathā—kulālaḥ parimitānmṛtpiṇḍāt parimitaṃ ghaṭaṃ karoti prasthagrāhiṇam, āḍhakagrāhiṇam ta.pa.150kha/26 4. kaṅguḥ, priyaṅguḥ — striyau kaṅgupriyaṅgū dve a.ko.195kha/2.9.20; kena jalena gacchatyudgacchatīti kaṅguḥ \n gamḶ gatau a.vi.2. 9.20; \n\n• nā. = {bre bo ma} droṇā, śākyaduhitā — {de yi brgyud la seng ge 'gram/} /{sa yi bdag po byung gyur te/}…/{de sras thu bo zas gtsang ste/}…/{bu mo bzhi ste gtsang zhes dang /} /{dkar bre bdud rtsi de bzhin no/} tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ \n…jyeṣṭhaḥ śuddhodanastasya sutaḥ…kanyāścatasraḥ śuddhākhyā śuklā droṇā'mṛtā tathā \n a.ka.234ka/26.23; \n\n• = {bre ba/} bre chung|prasthaḥ, parimāṇabhedaḥ mi.ko.22kha; dra. {bre/} bre chen|āḍhakaḥ, parimāṇabhedaḥ mi.ko.22kha; dra. {bre/} bre phul|śīrṣakam ma.vyu.5576 (82kha); mi.ko.140kha \n bre ba|vinyāsaḥ — {bslab pa'i gzhi rim pas bca' ba skas kyi gdang bu bre ba'i tshul du rnam gsum bcas nas} śikṣāpadānāmanupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā la.a.156kha/103. bre bar byed|kri. upadadhau — {de la bsil yab byed cing gzhan dag ni/} /{sprin gyi bla re stug po bre bar byed//} tamavyajan kecidathāmbare'pare vitānamasyopadadhurghanairghanaiḥ \n\n jā.mā.183kha/212. bre bo|1. peṭaḥ, o ṭam — {'dzam bu'i chu bo gser gyi bre bo ni/} /{stong phrag brgya yang de dang mnyam pa min//} śataṃ sahasrāṇi suvarṇapeṭā jāmbūnadā nāsya samā bhavanti vi.va.161kha/1.50 2. = {bre/} bre bo che|āḍhakaḥ, parimāṇabhedaḥ mi.ko.22kha; dra. {bre/} bre bo ma|nā. droṇā, śākyaduhitā — {de yi brgyud la seng ge 'gram/} /{sa yi bdag po byung gyur te/} …/{de sras thu bo zas gtsang ste/}…/{bu mo bzhi ste gtsang zhes dang /} /{dkar bre bdud rtsi de bzhin no/}…{bzang po bre bo ma yi bu//} tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ…jyeṣṭhaḥ śuddhodanastasya sutaḥ…kanyāścatasraḥ śuddhākhyā śuklā droṇā'mṛtā tathā \n…droṇāputraśca bhadrāṇiḥ(?drākhyaḥ) a.ka.234kha/26.26. bre bo zas|nā. droṇodanaḥ, śākyavaṃśīyaḥ nṛpaḥ — {de yi brgyud la seng ge 'gram/} /{sa yi bdag po byung gyur te/} …/{de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa bre bo zas/} /{bdud rtsi zas ni gzhon nu'o/}…/{bre bo zas kyi sras gnyis ni/} /{ma 'gags de bzhin chen po'o//} tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ \n…jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n…droṇodanasya dvau putrāvaniruddho mahāṃstathā \n\n a.ka.234kha/22.63; a.śa.244ka/224. bre mo gtam|= {bre mo'i gtam/} bre mo'i gtam|saṅgaṇikā — {gnyid la dga' ba dang bre mo'i gtam la dga' ba dang} nidrārāmaḥ saṅgaṇikārāmaḥ śrā. bhū.58kha/144; {bre mo gtam la mi dga' ba dang 'du 'dzi la mi dga' ba dang de'i tshig brtan par 'byung ba dang} na saṅgaṇikārāmo, na saṃsargārāmo, dhīrā cāsya vāk pravartate śrā.bhū.177kha/469; pralāpaḥ — {bre mo'i gtam ni sna tshogs dang //} nānāvidhapralāpeṣu bo.a.12ka/5.45. bre tshad ma|āḍhakikaḥ, āḍhakamātrābījadvāreṇa kṣetrasya mānam mi.ko.35ka \n breg|={'breg} bhavi. breg|• kri. ({'breg} ityasyā bhavi.) avatāryatām — {gtsug phud breg go//} avatāryatāṃ cūḍā vi.sū.2ka/1; chedayet— {de 'dod chags dang bral ba ma yin na dge slong mas zhal ta ma byas par skyes pas skra mi breg go//} nānadhiṣṭhitā bhikṣuṇyaiṣā puruṣeṇātītarāgā keśāṃśchedayet vi.sū.5kha/5; \n\n• = {breg pa/} breg pa|apaharaṇam — {khyim pa dang khyim pa mo'i mgo dkri ba dang bang gsang ba}(?{sangs pa} ){dang skra bskyed pa dang skra breg pa dang gdub kor bskyed pa dag la'o//} śiroveṣṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ vi.sū.63ka/79. breg par bya|kri. avatārayeta — {gtsug phud ma gtogs pa skra dang kha spu breg par bya'o//} keśaśmaśrūvavatārayetācūḍam vi.sū.2ka/1. bregs|= {bregs pa/} {bregs nas} avatārya — {rigs kyi bu rnams skra dang kha spu bregs nas gos ngur smrig bgos te} kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya vi.va.146kha/1.34. bregs pa|• saṃ. muṇḍanam — {khyim pa'i mtshan ma spangs pa'i phyir skra dang kha spu bregs pa la sogs pas gzugs mi sdug pa nyams su blangs pa dang} vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā bo.bhū. 104kha/133; \n\n• bhū.kā.kṛ. 1. muṇḍitaḥ — {mgo bregs}…{mi zhig mthong nas} dṛṣṭvā'nyataraṃ puruṣaṃ muṇḍitaśīrṣaṃ ca su.pra.59ka/119 2. = {bcad pa} lūnaḥ—{der yang 'dra ba gzhan dang gzhan 'byung ba las bslus pas te/} {bregs pa las yang skyes pa'i skra dang sen mo la sogs pa bzhin no//} atrāpi sadṛśāparotpattivipralabdho lūnapunarjātakeśanakhādivat pra.a.134kha/144; chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam \n\n a.ko.213kha/3.1.103; lūyate sma lūnam \n lūñ chedane a.vi.3.1.103. bregs te|parityajya — {skra dang kha spu bzang po rnams bregs te/} {gos kha dog bsgyur ba ngur smrig ni gyon} parityajya saṃhṛtakeśaśmaśruśobhaḥ kāṣāyavivarṇavāsāḥ jā.mā.110ka/128. breng nger snang ba|daṇḍabhāsaḥ ma.vyu.4403 (69ka). bred|= {bred pa/} bred 'gyur|kri. viśuṣyati — {skye bo yan lag bcad pa'i sar/} /{de ring khrid pa'ang bred 'gyur te//} aṅgacchedārthamapyadya nīyamāno viśuṣyati \n bo.a.5kha/2.44. bred pa|vi. bhītaḥ — {bred nas des shing rta cig la zhon te bcom ldan 'das kyi thad du song} sa bhīta ekarathamabhiruhya bhagavatsakāśamupasaṃkrāntaḥ a.śa.24kha/21; bhīruḥ — {gang gis te 'khor ba'i 'jigs pas bred pas bde ba don du gnyer ba rnams kyis} yaiḥ saṃsārabhayabhīrubhiḥ sukhārthibhiśca bo.pa.91ka/54; kātaraḥ — {nyam thag nga ros zhes bya ba ni bya ba'i khyad par te/} {sdug bsngal zhing zhan pas bred pa'i nga ro'o//} ārtaravamiti kriyāviśeṣaṇam \n duḥkhadīnakātarasvaram bo.pa.66kha/33. bred sha thon pa|vi. kātaraḥ — {bred sha thon pa'i mig bgrad nas/} /{phyogs bzhir skyabs dag tshol bar byed//} kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam \n bo.a.5kha/2. 46. bre'u|prasthaḥ — {des rta cang shes la ni chas nas bre'u chud do//} tenāśvājāneyasya dvau yavaprasthau prajñaptau vi.va.136ka/1.25. bre'u tshad ma|prāsthikaḥ, prasthamātrābījadvāreṇa kṣetrasya mānam mi.ko.35ka \n brel|= {brel ba/} brel phongs pa|vaikalyam — {gal te phyogs bzhi'i dge 'dun la brel phongs su gyur la} yadi cāturdiśe saṅghe vaikalyaṃ bhavet śi.sa.36kha/35; {mchod rten la ni mchod rten gyi zong cis kyang brel phongs pa med do//} na hi staupikasya kaścidargho nāpi stūpasya kenacidvaikalyam śi.sa.37ka/35; vaikalyatā — {brel phongs ma mchis pa} avaikalyatā su.pra.30kha/60. brel phongs ma mchis pa|avaikalyatā — {ci nas chos smra ba'i dge slong de yo byad thams cad phun sum tshogs par 'gyur ba dang brel phongs ma mchis pa thob par 'gyur ba dang} yathā sa dharmabhāṇakaḥ (bhikṣuḥ) sarvopakaraṇasampanno bhaviṣyati \n avaikalyatāṃ ca pratilapsyate su.pra.30kha/60. brel ba|• saṃ. vyākṣepaḥ — {de nas phyi zhig na khyim bdag mgon med zas sbyin la brel ba zhig byung ngo //} athānyatamena kālena anāthapiṇḍadasya gṛhapateḥ kaścidvyākṣepaḥ samutpannaḥ a.śa.106kha/96; {nam zhig de ni las kyis brel/} /{dus ni yol bar gyur pa'i tshe/} /{de dag rnams kyi mdun du ni/} /{khyi yis dus kyi brda dag byas//} karmavyākṣepatastasya jāte kālavyatikrame \n kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhāt puraḥ \n\n a.ka.279kha/35.62; vyāsaṅgaḥ — {rgyal po rnams ni bya ba mang pos brel to//} bahukāryavyāsaṅgā rājāna iti jā.mā.130ka/150; \n\n• vi. vyagraḥ — {rab mang nor ldan gtong phod can/} /{brel bas yun ring mi sdod pa/} /{'dod bsgribs 'dod ldan bzod pa can/} /{skal ba bzang mo+o ga la thob//} prabhūtadraviṇatyāgī vyagratvādacirasthitiḥ \n channakāmaḥ kṣamī kāmī subhage labhyate kutaḥ \n\n a.ka.8kha/50.81; {de nas gser gyi chu snod kyis/} /{lag gnyis brel ba de la ni/} /{thub pa brtan pa brjed pa yis/} /{lag brkyangs tshur shog ces pa smras//} tatastāṃ hemabhṛṅgāravyagrapāṇiyugāṃ muniḥ \n ehīti vismṛtadhṛtiḥ prasārya bhujamabravīt \n\n a.ka.220ka/88.65; \n\n• bhū.kā.kṛ. vyākṣiptaḥ — {phyis re zhig na khye'u phyi sa khung don zhig la brel te yangs pa can du song ngo //} yāvadapareṇa samayena jāmbālo dārakaḥ kvacitprayojanena vyākṣipto vaiśālīṃ praviṣṭaḥ a.śa.134kha/124; klāntaḥ — {khyed bsod snyoms kyis brel bar ma gyur mod} na cāsma klāntāḥ piṇḍakena vi.va.241ka/2.142. brel bar 'gyur|kri. *svidyate — {chu mang po mchis pa'i snod na sran chung ka ru'am na gu gyen du mchi na yang brel ba dang smin par} \n{'gyur/} {thur du mchi na yang brel ba dang smin par 'gyur ba} bahvyudakāyāṃ sthālyāṃ mudgā vā māṣā vā cordhvaṃ gacchanto'dho gacchantaḥ svidyante pacyante kā.vyū.204ka/261. bres|1. śālā — {rta'i bres} aśvaśālā ma.vyu.5610; {glang bres} gośālā ma.vyu.5612; calatthāḥ ma.vyu.5607 (82kha); mi.ko.141ka 2. = {bre yis/} 3. = {bres pa/} bres te|veṣṭayitvā — {tshon skud sna tshogs kyis bres te} nānāraṅgaiḥ sūtrairveṣṭayitvā vi.va.205ka/1.79; ākṣipya — {mi nus na tha gu bres te'o//} aśaktau sūtrakeṇākṣipya vi.sū.59ka/75. bres skyu|śālā — {glang po che dang rta 'dod pas ni glang po che'i bres skyu'am rta'i bres skyur ro//} hastyaśvakāmaṃ kuñjaraśālāyāṃ vājiśālāyāṃ vā ma.mū.128kha/37. bres khang|śālā — {'di lta ste dper na/} {bzhon pa'i bres khang ngam glang po'i bres khang} tadyathāpi nāma vāhanakāraśālāyāṃ vā hastiśālāyāṃ vā la.vi.125kha/186. bres gnas|śālā — {glang chen bres gnas dang} śālāsu ca kuñjarāṇām ba.mā.162ka \n bres pa|bhū.kā.kṛ. baddhaḥ — {gzhi nor bu rin po che 'bar ba grangs med pa'i dra bas bres pa} baddhamasaṃkhyeyamaṇiratnajālojjvalitatalam ga.vyū.365kha/79; avanaddhaḥ — {rin po che'i dril bu'i dra ba bres pa} ratnakiṅkiṇījālāvanaddhān ga.vyū.169ka/252; vitataḥ — {nor bu rin po che rnam par snang ba'i bla re bres pa} vairocanamaṇiratnavitānavitatam ga.vyū.16kha/114. bro|• pā. nāṭyam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{bro dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… nāṭye… gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; \n\n• saṃ. lāsyam — tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane \n a.ko.143ka/1.8.10; lasatīti lāsyam \n lasa śleṣaṇakrīḍanayoḥ a.vi.1.8.10 2. = {nad/} 3. = {bro ba/} bro mkhan|= {bro gar mkhan/} bro gar|nṛtyam — {de khrus byed pa'i tshe bro gar dang glu dang rol mo'i sgra snyan pas bya dang ri dwags rnams kyang yid} \n{'phrog par byed do//} snānakāle cāsya madhuranṛtyagītavāditaśabdena mṛgapakṣiṇo'pahriyante vi.va.208ka/1.82. bro gar mkhan|nartakaḥ — {zlos gar mkhan dang bro gar mkhan dang bzhad gad byed pa dang 'jo sgeg byed pa la sogs pa la lta ba la zhugs pa} naṭanartakahāsakalāsakādisandarśanavyasanam bo.bhū.4ka/3. bro gar byed|= {bro gar byed pa/} bro gar byed pa|• kri. nṛtyati — {lag 'gro nang du song ba yis/} /{bud med kyi ni 'phreng ba bzhin/} /{mgrin par byas pas rmongs byas pa'i/} /{shin tu chags ldan bro gar byed/} antargatabhujaṅgābhiḥ strībhiratyantarāgiṇaḥ \n kaṇṭhe kṛtābhirnṛtyanti mālābhiriva mohitāḥ \n\n a.ka.149ka/14.121; \n\n• saṃ. nṛtam — {'brug gi rnga sgras rab tu dga' gyur nas/} /{glog phreng 'gyu ba bro gar byed pa bzhin//} payodatūryasvanalabdhaharṣā vidyullatā nṛtamivā''cacāra \n\n jā.mā.88ka/101. bro nad|= {nad} glānyam — {mi de'i bro nad shin tu tshabs che bar 'gyur} gāḍhataraṃ tasya puruṣasya glānyaṃ bhavet pra.pa. 84ka/109. bro nad mchis pa|vi. ābādhikaḥ — {bcom ldan 'das bdag ni bser ma'i bro nad mchis pas dgung zla gsum du nas kyis longs spyad par mi spro lags so//} bhagavannahaṃ vāyvābādhiko notsahe traimāsīṃ yavān paribhoktum vi.va.136kha/1.25. bro nad bran|vi. = {nad pa} abhyāntaḥ mi.ko.51kha; dra. {bro 'tshal ba/} bro nad ma mchis pa|ārogyam — {bro nad ma mchis pa dang} …{shes rab phun sum tshogs pa yang 'phel bar bgyi ba ste} ārogyaṃ ca…prajñāsampadaṃ ca vardhāpayiṣyāmaḥ śi.sa.55ka/53. bro ba|1. rasaḥ — {ljags ring mtha' med bsam med pa/} /{ro bro ba yi mchog nyid dang //} prabhūtajihvatā'nantācintyarasarasāgratā \n ra.vi.121ka/95; āsvādaḥ — {mdzes ma yi sgron ma}(?{byin pa} ){mdzes pa'i bro ba shes na ji ltar 'dor ba'i nus pa yod pa yin//} jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ me.dū.345ka/1.45; āsvādanam — {ro bro ba'i don du nag po la lan tshwa dang skyur ba bsre bar bya'o//} rasāsvādanārthaṃ kṛṣṇāyāṃ lavaṇāmbuṃ(ṇāmlaṃ?) kṣepayet vi.pra.95kha/3.8 2. = {bro ba nyid} rasatā — {ro yi bro ba ci las gyur//} rasānāṃ rasatā kasmāt la.a.67ka/15 3. upapātaḥ — {lam du dge tshul gnyid bro bas rmya bar gyur na mdun du btang ste 'gro bar bya'o//} middhopapātenādhvani śrāmaṇeramabhiplutaṃ purataḥ kṛtvā gacchet vi.sū.41kha/52. bro ba med pa'i tshig|arasapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{bro ba'i tshig dang /} {bro ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…rasapadam, arasapadam la.a.69ka/17. bro ba'i tshig|rasapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{bro ba'i tshig dang /} {bro ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam… rasapadam, arasapadam la.a.69ka/17. bro bar 'gyur|kri. ghrāsyati — {mi ma yin pa'i dri sngon chad ma bsnams pa bro bar 'gyur} amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam a.sā.80kha/45. bro bar byed pa|upasaṃhāraḥ — {gzhan dag sngags kyi stobs kyis gnyid bro bar byed pa} mantrabalena parairnidropasaṃhāraḥ abhi.sa.bhā.7kha/8. bro tshabs che ba|vi. bāḍhaglānaḥ — {dge slong bro 'tshal ba sdug bsngal ba bro tshabs che ba ming 'di zhes bgyi ba'i gso sbyong yang bcwa lnga pa lags te} evaṃnāmnaḥ (ābādhikasya duḥkhitasya bāḍhaglānasya) bhikṣoḥ poṣadhapañca(daśikā) vi.va.149kha/2.123. bro 'tshal|= {bro 'tshal ba/} bro 'tshal ba|• kri. duḥkhati — {bcom ldan 'das la ring du bsnyen bkur bgyis pas yan lag dang nying lag kyang bro 'tshal} bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti sa.pu.39kha/71; \n\n• saṃ. kaṣṭam—syāt kaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat \n a.ko.146kha/1. 11.4; kaṣati hiṃsayatīti kaṣṭam \n kaṣa hiṃsāyām a.vi.1.11.4; \n\n• vi. = {nad pa} glānaḥ — {gang dag gis gos dang bsod snyoms dang mal cha dang stan dang bro 'tshal ba'i gsos sman dang yo byad rnams yongs su spyad pa} yeṣāṃ paribhuṅkte cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān a.sā.118kha/67; ābādhikaḥ — {dge slong bro 'tshal ba sdug bsngal ba bro tshabs che ba ming 'di zhes bgyi ba'i gso sbyong yang bcwa lnga pa lags te} evaṃnāmnaḥ (ābādhikasya duḥkhitasya bāḍhaglānasya) bhikṣoḥ poṣadhapañca(daśikā) vi.va.149kha/2.123; abhyamitaḥ — glānaglāsnū āmayāvī vikṛto vyādhito'paṭuḥ \n āturo'bhyamito'bhyāntaḥ a.ko.174ka/2.6.58; abhitaḥ sarvato rogeṇāmyate'bhyamitaḥ, abhyāntaśca \n ama roge a.vi.2.6.58. brod|= {dga' ba} rasaḥ — {mi shes chags pa dang ldan rnams/} /{rtse brod dag pa'i bdag nyid min//} ajñānāṃ rāgiṇāṃ krīḍārasaḥ śuddhātmanāṃ nahi \n pra.a.35ka/40. bros|kri. ({'bros} ityasyā bhūta., vidhau) 1. dudrāva — {ri dwags thams cad mgrin pa ni/} /{'khyog pa'i rnam 'phrul ldan pas bros//} hariṇā dudruvuḥ sarve grīvāvalanavibhramaiḥ \n\n a.ka.256ka/30.12; prapalāyate sma — {bdud kyis byang chub sems dpa'i lag na ral gri thogs par mthong nas lho phyogs su bros pa dang} māraśca paśyati sma bodhisattvasya haste khaḍga iti dakṣiṇāmukhaḥ prapalāyate sma la.vi.155ka/232 2. palāyate — {rgyal po'i bu de gsang nas ni/} /{bros pa 'di nyid ma yin nam//} rājaputraḥ sa evāyaṃ nūnaṃ gūḍhaṃ palāyate a.ka.128ka/66.32; {mi 'am ci yid 'phrog ma bros so//} manoharā kinnarī palāyate vi.va.212kha/1.87; niṣpalāyate — {gnod sbyin dang srin po dang nag po chen po bud med mang po dang bcas pa bros so//} niṣpalāyante yakṣarākṣasakumbhāṇḍā mahākālamātṛgaṇasahitāḥ kā.vyū.234kha/297; āhiṇḍati—{yul mi rnams kyang de dang de dag tu bros so//} janapadāstena te tvāhiṇḍanti vi.va.232kha/2.135; \n\n• = {bros pa/} bros te|palāyya — {sdig pa'i brtag pas 'jigs pa yi/} /{khyad par lo ma de nang nas/} /{brtse bas chung ma khyer nas ni/} /{tha dad dag tu bros te song //} teṣāṃ madhyād viśākhastu pāpasaṅkalpaśaṅkitaḥ \n bhāryāmādāya kṛpayā palāyya prayayau pṛthak \n\n a.ka.265ka/32.9. bros te 'dong ba|apayānam — {bros te 'dong ba'i lam yang med/} /{gzhan du khyer ba'ang su yang med//} apayānakramo nāsti netā'pyanyatra ko bhavet \n jā.mā.87ka/100. bros pa|• saṃ. palāyanam — {'jigs pa goms pa'i khyim du zhugs pa rnams la ni sad pa ni bros pa bde ba la sogs pa'i rang bzhin du rig pa nyid} bhayabhāvanābhavananiveśināṃ palāyanasukhādisaṃvedanarūpa eva prabodhaḥ pra.a.68ka/76; pradrāvaḥ — pradrāvoddrāvasaṃdrāvasaṃdāvā vidravo dravaḥ \n apakramo'payānaṃ ca a.ko.193kha/2.8.111; pradravaṇaṃ pradrāvaḥ…dru gatau a.vi.2.8.111; uddrāvaḥ mi. ko.50ka; dravaḥ mi.ko.50ka; dra. {'bros pa/} \n\n• bhū.kā.kṛ. vidrutaḥ — {'jig rten 'phral la bros pa'i tshe/} /{hA hA zhes pa chen po byung //} vidrute sahasā loke hāhākāro mahānabhūt \n\n a.ka.242ka/28.19; {der ni glang pos rab skrag nas/} /{dge slong thams cad bros pa'i tshe//} vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu \n a.ka.242kha/28.23; niṣpalāyitaḥ — {de 'jigs shing skrag nas bros te} sa bhīto bhayena niṣpalāyitaḥ vi.va.124kha/2.101; udbhrāntaḥ — {spre'u'i bdag po 'di spre'u mang po 'jigs te bros pa'i rkang lag gis brdzis pas lus snad la} bhayodbhrāntavānaragaṇacaraṇakṣobhitakṣataśarīraḥ…vānarādhipatiḥ jā.mā.160kha/185; palāyitumārabdhaḥ—{nan gyis khur ba cig phrogs nas phan tshun du bros so//} tato balādekāṃ pūpalikāmādāya itastataḥ palāyitumārabdhaḥ a.śa.246ka/226; yātaḥ — {'jo sgeg 'gros dang mig gi mdzes pa dag la brkus gyur pa'i/} /{ngang pa ri dwags 'jigs bzhin nags nyid du ni bros sam snyam//} manye vilāsagatilocanakānticauraiḥ bhītyeva haṃsahariṇairvanameva yātam \n\n a.ka.109ka/10.107. bros par gyur pa|vi. palāyanaparaḥ — {lha'i dbang po'i kha lo pa mA ta lis bdag cag gi dpung bros par gyur pa mthong nas} mātalirdevendrasārathiḥ svaṃ ca balaṃ palāyanaparamavetya jā.mā.67kha/78; prapalāyamānaḥ — {bros par gyur pa la rab tu bros pa zhes bya ba} prapalāyamānasya prapalāyitaṃ nāma vā.nyā.344kha/93. bros shig|kri. prapalāyasva — {kyi hud nga'i bu/} {longs shig longs la/} {myur du bros shig} hā mama putra, uttiṣṭhottiṣṭha, śīghraṃ prapalāyasva la.vi.151ka/222. bla|• bhū.kā.kṛ. iṣṭaḥ — {dam pa rnams ni sems 'khrug pas/} /{tshe zad nas ni shi yang bla/} /{de bas mkhas pas srog phyir yang /} /{yid ni 'khrug par mi 'gyur ro//} manaḥ saṃkṣobha eveṣṭo mṛtyurnāyuḥkṣayaḥ satām \n jīvitārthe'pi nā''yānti manaḥkṣobhamato budhāḥ \n\n jā.mā.101ka/116; \n\n• avya. 1. varam — {shi ba bas ni nyam chung bla//} mṛtādvaraṃ durbalatā pra.a.141kha/151; {de lta bas na btang snyoms su gzhag pa bla'o//} tasmādupekṣaiva varam sū.vyā.134ka/8; kāmam — {bdag gi rnyed dang bkur sti dang /} /{lus dang 'tsho ba med bla zhing /} /{dge ba gzhan yang nyams bla yi/} /{sems ni nams kyang nyams mi bya//} lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam \n naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana \n\n bo.a.11ka/5. 22 2. ūrdhvam — {bla dang 'og dang thad kar mtha' yas pa'i 'jig rten thams cad khyab par byas nas bsgrubs te gnas pa yin te} ūrdhvamadhastiryaksarvamanantaṃ lokaṃ smā(?sphā)ritvā upasampadya viharati śrā.bhū.40kha/102 3. bhavatu nāma — {de lta bu'i rnam pa'i mi dmigs pa las med pa rtogs par 'gyur ba ni bla ste} bhavatu nāmaivaṃvidhāyā anupalabdherabhāvagatiḥ pra.vṛ.320ka/69; \n\n• saṃ. = {bla ma} guruḥ — {mi nyams bla na med pa'i byang chub gnas/} /{chags pa spangs pas 'jig rten spyod btang ba/} /{'gro ba'i bla khyod bla ma la gus pas/} /{tha snyad spyod la 'jug pa 'di ni ci//} anuttarānatyayabodhidhāmnaḥ spṛhāprahāṇorjitalokavṛtteḥ \n jagadguroste gurugauraveṇa keyaṃ pravṛttā vyavahāracaryā \n\n a.ka.271ka/101.4. bla na|upari — {sangs rgyas sras de kun gyi bla na 'dug pa yon tan gter du shes par bya//} sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ \n\n sū.a.254ka/173. bla gab med|= {bla gab med pa/} bla gab med pa|• saṃ. abhyavakāśaḥ — {dgon pa'am nags 'dab bam bla gab med par a ga ru}…{bdugs la} araṇye upavane'bhyavakāśe vā agaruṃ…dhūpayitavyam śi.sa.42kha/40; {dgon par song yang rung}… {bla gab med par song yang rung} araṇyagatasya vā…abhyavakāśagatasya vā a.sā.44kha/25; ākāśaḥ, o śam — {de nas skyes bu des byis pa de dag bde zhing legs par 'thon pa mthong nas 'jigs pa med par gyur par rig ste/} {grong gi dpong sa bla gab med par 'dug nas} atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptānīti viditvā ākāśe grāmacatvare upaviṣṭaḥ sa.pu.30ka/52; \n\n• pā. abhyavakāśikaḥ, dhūtaguṇabhedaḥ — {gal te dgon pa pa zhig yin na}…{gal te bla gab med pa zhig yin na} sacedāraṇyako bhaviṣyati…sacedabhyavakāśiko bhaviṣyati a.sā.340ka/192; ābhyavakāśikaḥ — {ji ltar na bla gab med pa yin zhe na/} {ma bkab pa dang ma g}.{yogs pa'i phyogs bla gab med par gnas 'cha' bar byed pa yin te} kathamābhyavakāśiko bhavati \n abhyavakāśe vāsaṃ kalpayati, anavakāśe vivṛte deśe śrā.bhū.64kha/160. bla gos|uttarāsaṅgaḥ — {chos gos gsum po snam sbyar dang bla gos dang mthang gos kyis 'tsho bar byed} tribhiśca cīvarairyāpayati—saṅghāṭinā vā, uttarāsaṅgena, antarvāsena ca śrā.bhū.64ka/159; {bla gos phrag pa gcig la gzar nas} ekāṃsamuttarāsaṅgaṃ kṛtvā la.a.63kha/10; uttarīyam — {bsil yab dang bla gos dang ral gri rnams ni na chung rnams kyis bzung} yuvatidhṛtacchatravyajanottarīyakhaḍgaḥ jā.mā.167kha/193; prāvāraḥ — dvau prāvārottarāsaṅgau samau bṛhatikā tathā \n\n saṃvyānamuttarīyaṃ ca a.ko.178kha/2.6.117; pravriyate'neneti prāvāraḥ \n vṛñ varaṇe a.vi.2.6.117. bla gos phrag pa gcig tu byas pa nyid|kṛtaikāṃsottarāsaṅgatvam — {dge slong dag 'du ba nyid na bla gos phrag pa gcig tu byas pa nyid do//} kṛtaikāṃsottarāsaṅgatvaṃ samāgatatve bhikṣūṇām vi.sū.83ka/100. bla col|= {bla bcol/} bla bcol|unmādaḥ — {de ltar nags tshal skyibs rnams su/} /{bla bcol rab brjod de yis ni/} /{mya ngan gyis bzhin mtshan mo ni/} /{zla ba'i bzhin ras mdog bral song //} iti kānanakuñjeṣu tasyonmādapralāpinaḥ \n śokādiva vivarṇenduvadanā rajanī yayau \n\n a.ka.109ka/64.248; pralāpaḥ śa.ko.900. bla thabs su bsnan pa'i yi ge|adhyāhāriṇīlipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{bla thabs su bsnan pa'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am/} {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…adhyāhāriṇīlipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. bla dwags|ākhyā mi.ko.63ka; dra. {tshig bla dwags/} {bla dwags tshig/} bla dwags tshig|adhivacanam — {lnga ni thogs pa'i reg pa yin/} /{drug pa bla dwags tshig ces bya//} pañca pratighasaṃsparśaḥ ṣaṣṭho'dhivacanāhvayaḥ \n\n abhi.ko.8ka/3.30. bla na ma mchis pa|vi. anuttaraḥ — {bla na ma mchis pa yang dag par rdzogs pa'i byang chub bde blag tu rtogs par bgyi ba'i slad du chos bshad du gsol} anāyāsato'nuttarasamyaksambodhyadhigamārthaṃ dharmaṃ deśayatu sa.du.100ka/132; niruttaraḥ — {bcom ldan 'das bdag ni sems can thams cad la bde ba dang ltag na ma mchis pa'i bde ba dang bla na ma mchis pa'i bde ba dang}…{nye bar bsgrub par 'tshal te} sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmā anuttarasukhaṃ niruttarasukham su.pa.22kha/3. bla na ma mchis pa yang dag par rdzogs pa'i byang chub|pā. anuttarasamyaksaṃbodhiḥ — {bla na ma mchis pa yang dag par rdzogs pa'i byang chub bde blag tu rtogs par bgyi ba'i slad du chos bshad du gsol} anāyāsato'nuttarasamyaksambodhyadhigamārthaṃ dharmaṃ deśayatu sa.du.100ka/132; = {bla na med pa yang dag par rdzogs pa'i byang chub/} bla na med|= {bla na med pa/} bla na med pa|• vi. anuttaraḥ — {bla na med pa yang dag par rdzogs pa'i byang chub} anuttarā samyaksaṃbodhiḥ śi.sa.41ka/39; {bde bar gshegs pa 'jig rten mkhyen pa skyes bu 'dul ba'i kha lo sgyur ba bla na med pa} sugato lokavidanuttaraḥ puruṣadamyasārathiḥ bo.bhū.49kha/64; niruttaraḥ — {bla med gyur pa zhes bya ba ni theg pa bla na med par gtogs pa'o//} niruttaragatāmityanuttarayānagatām sū.vyā.129kha/1; uttamaḥ — {byang chub thob dka' bla med 'thob//} prāptā durāpā bodhiruttamā bo.a.20kha/7.18; anuttamaḥ — {bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o//}…{bla na med pa zhes bya'o//} idameva …puṇyakriyāvastu agramākhyāyate…anuttamamākhyāyate a.sā.119kha/69; anuttarikaḥ — {de dag kun du 'tsho ba'i chos 'dzin dang /} /{bla na yod dang bla na med rnams dang //} te tu ajīvika(?ājīvaka)dharmacarāṇāṃ uttarikāṇa(ām) anuttarikāṇām \n śi.sa.178ka/176; \n\n• saṃ. = {bla na med pa nyid} ānuttaryam — {gang gis na skyabs de nyid dpe med cing mchog nyid kyis bla na med pa yin pa de don de nyid kyis ston to//} tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṃ tenaivārthena darśayati sū.vyā.153kha/38; {bla na med pa ma bsdus phyir} ānuttaryamanudgrahāt ra.vi.119kha/90 0. uttaṃsaḥ — {de skyes nyid ni rin chen ni/} /{kun gyi rang bzhin gdugs 'khrungs te/} /{legs byas dpal ni} *{bla med dang /} /{ngo mtshar gzugs dang ldan pa bzhin//} sarvaṃ ratnamayaṃ tasya jātasyaiva vyajāyata \n chatraṃ mūrtamivāścaryamuttaṃsaṃ sukṛtaśriyaḥ \n\n a.ka.77kha/62.44; \n\n• pā. 1. anuttaraḥ, samādhiviśeṣaḥ — {bla na med ces bya ba'i ting nge 'dzin} anuttaro nāma samādhiḥ kā.vyū.222ka/284 2. niruttarā, āśrayaparāvṛttibhedaḥ — {sgrib pa rnam pa gnyis spangs pa'i bye brag gis gnas gyur pa bla na yod pa dang bla na med par} \n{bstan to//} dvidhā āvaraṇabhedena sottarā niruttarā ca āśrayaparāvṛttiruktā tri.bhā.171ka/100. bla na med pa drug|ṣaḍānuttaryāṇi — 1. {mthong ba bla na med pa} darśanānuttaryam, 2. {thos pa bla na med pa} śravaṇānuttaryam, 3. {rnyed pa bla na med pa} lābhānuttaryam, 4. {bslab pa bla na med pa} śikṣānuttaryam, \n5. {rim gro bya ba bla na med pa} paricaryānuttaryam, 6. {rjes su dran pa bla na med pa} anusmṛtyānuttaryam ma.vyu.1573 (35kha). bla na med pa skyes bu dul ba'i kha lo sgyur ba|vi. anuttaraḥ puruṣadamyasārathiḥ, buddhasya — {de bzhin gshegs pa}…{'jig rten mkhyen pa/} {bla na med pa skyes bu 'dul ba'i kha lo sgyur ba} tathāgataḥ…lokavidanuttaraḥ puruṣadamyasārathiḥ kā.vyū.216ka/275. bla na med pa nyid|pā. ānuttaryam — {bla na med pa nyid rnam pa gsum}…{sgrub pa bla na med pa nyid dang dmigs pa bla na med pa nyid dang yang dag par 'grub pa bla na med pa nyid do//} trividhamānuttaryaṃ…pratipattyānuttaryam, ālambanānuttaryam, samudāgamānuttaryañca ma.bhā.20ka/149; {bla na med pa nyid gsum ste/} {shes pa bla na med pa nyid dang lam bla na med pa nyid dang rnam par grol ba bla na med pa nyid do//} trīṇyānuttaryāṇi—jñānānuttaryaṃ pratipadānuttaryaṃ vimuktyānuttaryaṃ ca abhi.sa.bhā.45ka/63. bla na med pa nyid rnam pa gsum|trividhamānuttaryam — 1. {sgrub pa bla na med pa nyid} pratipattyānuttaryam, 2. {dmigs pa bla na med pa nyid} ālambanānuttaryam, 3. {yang dag par 'grub pa bla na med pa nyid} samudāgamānuttaryam ma.bhā.20ka/149. bla na med pa nyid gsum|trīṇyānuttaryāṇi 1. {shes pa bla na med pa nyid} jñānānuttaryam, 2. {lam bla na med pa nyid} pratipadānuttaryam, 3. {rnam par grol ba bla na med pa nyid} vimuktyānuttaryam ca abhi.sa.bhā.45ka/63. bla na med pa yang dag par rdzogs pa'i byang chub|pā. anuttarasamyaksambodhiḥ — {mi'i 'jig rten du skyes nas kyang bla na med pa yang dag pa rdzogs pa'i byang chub thob par bgyi ba'i slad du bshad du gsol} manuṣyaloke cotpannānāmanuttarasamyaksambodhiprāptyarthaṃ bhāṣatu sa.du.98kha/126; anuttarā samyaksambodhiḥ — {de nas gang gi tshe bcom ldan 'das bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par sangs rgyas nas} yadā bhagavatā anuttarāṃ samyaksambodhimabhisambudhya a.śa.251kha/231; {phan par bzhed pa gang yin pa dang}…{bla na med pa yang dag par rdzogs pa'i byang chub gang yin pa dang} yā ca hitaiṣitā…yā ca anuttarā samyaksambodhiḥ a.sā.120kha/69. bla na med pa yang dag par rdzogs pa'i byang chub kyi bde ba|pā. anuttaraṃ samyaksambodhisukham — {phan par bzhed pa gang yin pa dang}…{bla na med pa yang dag par rdzogs pa'i byang chub kyi bde ba gang yin pa dang} yā ca hitaiṣitā…yacca anuttaraṃ samyaksambodhisukham a. sā.120kha/69. bla na med pa'i rgyal po|nā. anuttararājaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{bla na med pa'i rgyal po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anuttararājasya ga.vyū.269ka/349. bla na med pa'i chos kyi spyod yul|nā. anuttaradharmagocaraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{bla na med pa'i chos kyi spyod yul dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anuttaradharmagocarasya ga.vyū.269ka/348. bla na med pa'i mchod pa|pā. anuttarapūjā — {bla na med pa'i mchod pa dang sdig pa bshags pa dang bsod nams la rjes su yi rang ba dang}…{stong pa nyid la dmigs pa la sogs pa'i ngo bo nyid kyis gnas pa dang} anuttarapūjāpāpadeśanāpuṇyānumodanā… śūnyatālambanādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14. bla na med pa'i theg pa|anuttarayānam lo.ko.1681. bla na med pa'i dpal|nā. anuttaraśrīḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{bla na med pa'i dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… anuttaraśriyaḥ ga.vyū.269ka/348. bla na med pa'i 'bras bu|pā. anuttaraphalam, phalaviśeṣaḥ — {bla na med pa'i 'bras bu ni sangs rgyas kyi sa'o//} anuttaraphalaṃ buddhabhūmiḥ ma.bhā.19kha/145; {sems can kun la sman pa dang/} /{bla med 'bras bu thob bya'i phyir//} hitāya sarvasattvānāmanuttaraphalāptaye \n\n nā.sa.2ka/8. bla na med pa'i sman pa'i rgyal po|anuttaraḥ vaidyarājaḥ, bhagavān buddhaḥ — {ji ltar bcom ldan 'das bla na med pa'i sman pa'i rgyal pos bdag gsos pa bzhin du} yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ a.śa.19kha/16. bla na med pa'i tshig|niruttarapadam — {yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/} {'di ni} ({mnyam pa med pa'i} ){rdo rje'i tshig go//}…{bla na med pa'i ye shes kyi tshig go//} durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam…niruttara(jñāna)padam kā.vyū.237ka/299. bla na med pa'i ye shes|pā. anuttarajñānam — {bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba dang}…{bla na med pa'i ye shes tshol ba} ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti…anuttarajñānaṃ prārthayante su.pa.22ka/2; {bde gshegs nyid ni 'khrungs pa na/} /{me tog 'di dag 'byung 'gyur te/} /{bla med ye shes brnyes pa na/} /{kun nas rab tu rnam par rgyas//} puṣpāṇyetāni jāyante sugatasyaiva janmani \n anuttarajñānalābhe vikasanti samantataḥ \n\n a.ka.183kha/80.33. bla na med pa'i lam|pā. anuttaramārgaḥ — {de}…{'phags pa bla na med pa'i lam bsgoms pas yang dag par nges pa dang de gnyis ka dang bral bas ma nges pa'i phung por bstan pa yang dag pa ji lta ba bzhin du rab tu shes so//} saḥ… āryānuttaramārgabhāvanopasaṃhārasamyaktvaniyatatāṃ ca yathābhūtaṃ prajānāti tadubhayavigamādaniyatarāśyupadeśatāṃ ca da.bhū.253kha/50. bla na yod|= {bla na yod pa/} bla na yod pa|= \n\n• vi. uttarikaḥ — {de dag kun du 'tsho ba'i chos 'dzin dang /} /{bla na yod dang bla na med rnams dang //} te tu ajīvika(?ājīvaka)dharmacarāṇāṃ uttarikāṇa(ām) anuttarikāṇām \n śi.sa.178ka/176; \n\n• pā. sottarā, āśrayaparāvṛttibhedaḥ — {sgrib pa rnam pa gnyis spangs pa'i bye brag gis gnas gyur pa bla na yod pa dang bla na med par bstan to//} dvidhā āvaraṇabhedena sottarā niruttarā ca āśrayaparāvṛttiruktā tri.bhā.171ka/100. bla bre|vitānaḥ, o nam — {mu tig rang bzhin zhes pa mu tig gis spras shing bkod pa'o/} /{'od chags ni 'od gsal ba ste/} {bla re nyid ni bla re yin la} muktāmayā mauktikaracanākhacitā udbhāsinaḥ udbhāsvarāḥ vitānā iva vitānakāḥ bo.pa.61ka/25; {steng gi bar snang la'ang gos kyi bla re mu tig gis brgyan pa} upariṣṭāccāntarīkṣe cailavitānaṃ muktāvicitritam a.sā.428ka/241; astrī vitānamullocaḥ a.ko.179ka/2.6.120; ūrdhvadeśe vitanyate vitānam \n tanu vistāre a.vi.2.6.120; vitānakaḥ, o kam — {'phrul gyi lang ka'i grong rdal 'di/} /{mdangs dga' rin chen sna tshogs dang /}… {rin chen dra ba'i bla res brgyan//} divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām \n…ratnajālavitānakaiḥ \n\n la.a.57ka/2. bla bre phub pa|bhū.kā.kṛ. vitānīkṛtaḥ — {mi shi bar gyur pa khyogs la bzhag pa/} {ras kyi bla re phub pa/} {nye du'i tshogs kyis bskor te} so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṅghaparivṛtaṃ la.vi.96ka/137. bla bre bres pa|= {bla brer bres pa/} bla brer bres pa|vitānavitatam ma.vyu.6119 (87kha); mi. ko.8kha \n bla ma|• vi. 1. = {mchog gam gong ma} uttamaḥ — {nyan thos rang sangs rgyas kun gyi/} /{bla ma khyod la phyag 'tshal lo//} sarvaśrāvakapratyekabuddhottama namo'stu te \n\n sū.a.259ka/179; uttaraḥ — {de ni de'i yang bla ma yin pas 'jig rten las 'das pa de bas kyang bla ma yin no//} tattasya taduttaramiti tasmāllokottarāduttaram sū.vyā.207ka/110; {theg pa chen po rgyud bla ma'i bstan bcos} mahāyānottaratantraśāstram ka.ta.4024 2. guruḥ — {de ni sdug pa dang yid du 'thad pa dang bla ma dang bsgrub par 'os pa dang mchod par 'os pa dang bstod par 'os pa dang} priyo'sau manāpo gururbhāvanīyaḥ pūjyaḥ praśasyaḥ vi.sū.15ka/17; gurujanaḥ — {rang gi srog bsrung ba dang bla ma'i don du brdzun byas kyang sdig tu mi 'gyur bar rig byed la mkhas pa dag gis bshad pa'i phyir ro//} apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti jā.mā.192kha/224; mānyaḥ—{bla ma'i drung du mchil lham bgo ba bsten par mi bya'o//} na mānyasya sannidhāvupānatprāvṛttiṃ bhajeta vi.sū.74kha/91; \n\n• saṃ. 1. guruḥ \ni. = {slob dpon} adhyāpakaḥ — {'di ni cho ga ma byas kyang /} /{bla ma dag las rig byed bklags/} /{rang bzhin dag pa'i shel dag ni/} /{'du byed gzhan la ltos pa med//} asāvanupanīto'pi vedānadhijage guroḥ \n svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate \n\n kā.ā.340kha/3.178 \nii. = {pha} pitā — {dal gyis 'du shes thob pa des/} /{ji ltar bdag nyid dmyal ba ni/} /{'jigs rung gting du lhung ba yis/} /{mya ngan de bzhin bla ma'i min//} sa labdhasaṃjñaḥ śanakaiḥ śuśoca na tathā gurum \n yathā patitamātmānaṃ ghore narakagahvare \n\n a.ka.316ka/40.104 2. = {bla ma nyid} gurutvam — {phan 'dogs bgyid slad pha ma dag/} /{gal te bla mar 'tshal na go//} gurutvamupakāritvānmātāpitroryadīṣyate \n śa.bu.114ka/106; \n\n• nā. 1. = {gza' phur bu} guruḥ, bṛhaspatiḥ — {de nas zhes pa ste bla ma yang sbyang bar bya zhing nyi skyes spen pa yang sbyang bar bya ste} athaveti gururapi śodhyo ravijaḥ śanirapi śodhyo bhavati vi.pra.184kha/1.43 2. uttaraḥ \ni. ṛṣiḥ — {drang srong chen po bla ma'i skyes pa'i rabs rgya cher mdzad nas gsungs te} maharṣeruttarasya jātakaṃ vistareṇa kṛtvā āha śi.sa.106ka/105 \nii. māṇavaḥ — {bcom ldan 'das 'od srung gis bram ze'i khye'u bla ma la}…{zhes lung bstan pa} bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ a.śa.253kha/233; vi.va.133ka/1.22. bla ma brgyud pa|guruparamparā — {bla ma brgyud pa'i rim pa'i man ngag ces bya ba} guruparamparākramopadeśanāma ka.ta. 3716. bla ma gcig pa|vi. ekaguravaḥ, satīrthyāḥ — satīrthyāstvekaguravaḥ a.ko.181kha/2.7.12; eko guruḥ yeṣāṃ te ekaguravaḥ a.vi.2.7.12. bla ma nyid|gurutvam — {yon tan med par gang zhig lus kyi bla ma nyid/} /{rdo las rags pa bzhin du de ni 'bras bu med//} vinā guṇaṃ yadvapuṣāṃ gurutvaṃ sthūlopalānāmiva niṣphalaṃ tat \n\n a.ka.192ka/22.1; gurutā — {khyod ni lhag par phan 'dogs pas/} /{bla ma nyid gyur smos ci 'tshal//} kedānīmastu gurutā tvayyatyantopakāriṇi \n\n śa.bu.114ka/106; gauravam — {kye ma legs ldan rin thang che ba'i chen po nyid/} /{nor bu bzhin du yon tan bla ma nyid kyis 'thob//} aho mahārhaṃ maṇivanmahattvaṃ bhavyā bhajante guṇagauraveṇa \n a.ka.192ka/22.1. bla ma lta bu|vi. gurusthānīyaḥ — {kye bla ma rnams sam bla ma lta bu rnams sam pha ma'am mkhan po'am slob dpon rnams la tshig rtsub po ma zer cig} mā bhavanto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharāṃ vācaṃ niścārayata a.śa.255ka/234. bla ma bsten pa|guruvartanam — {dpal 'byung ba yi rnam thar las/} /{bla ma bsten pa'i tshul ltar bslab//} śrīsambhavavimokṣācca śikṣedyadguruvartanam \n bo.a.14ka/5.103. bla ma dam pa|sadguruḥ — {'dir bla ma rnam pa gnyis te/} {bla ma dam pa dang bla ma dam pa ma yin pa'o//} atra gururdvidhā sadguruḥ, asadguruśceti vi.pra.153kha/3.102. bla ma dam pa ma yin pa|asadguruḥ — {'dir bla ma rnam pa gnyis te/} {bla ma dam pa dang bla ma dam pa ma yin pa'o//} atra gururdvidhā sadguruḥ, asadguruśceti vi.pra.153kha/3.102. bla ma sbas|nā. guruguptaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang} …{bla ma sbas dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…guruguptaḥ ma.mū.100ka/9. bla ma ma yin pa'i tshig|agurupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{bla ma'i tshig dang /} {bla ma ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…gurupadam, agurupadam la.a.68ka/17. bla ma rig 'dzin|nā. guruvidyādharaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n bla ma la gus|= {bla ma la gus pa/} bla ma la gus pa|• vi. gurubhaktaḥ — {dge ba bcu la goms pa dang /} /{bla ma la gus dbang po dul//} daśakuśalābhyāsī ca gurubhakto jitendriyaḥ \n\n he.ta.14kha/46; \n\n• saṃ. gurubhaktiḥ ma.vyu.1774 (38kha). bla ma la snying nye ba|gurubhaktiḥ ma.vyu.1774 (38kha). bla ma la rim gro bya ba dang mthun pa'i sems dang ldan pa|vi. gurugauravānukūlacittaḥ — {de lta de ltar 'jam pa'i sems dang ldan pa yin}… {bla ma la rim gro bya ba dang mthun pa'i sems dang ldan pa yin} tathā tathā snigdhacittaśca bhavati… gurugauravānukūlacittaśca da.bhū. 207kha/25. bla ma la sri zhu byed pa|pā. guruśuśrūṣaṇā, ājāneyagatibhedaḥ — {yul 'khor skyong}…{bzhi po 'di dag ni cang shes kyi 'gros}… {bla ma la sri zhu byed} catasra imā rāṣṭrapāla ājāneyagatayaḥ…guruśuśrūṣaṇā rā.pa.234ka/128. bla ma la sri zhu che ba|guruśuśrūṣā ma.vyu.1775 (38kha). bla ma'i skye bo|gurujanaḥ — {gang de'i rab tu 'dar zhing g}.{yo ba'i tshig gis 'gro bar mi bya zhes smras shing /} /{bla ma'i skye bo gnas tshe gang zhig rlung yab dor te thu ba nas kyang bzung //} no gantavyamiti prakampataralā vākyaṃ yadūce na sā saṃtyajya vyajanaṃ sthite gurujane jagrāha pāṇyañcalam \n a.ka.103kha/10.44. bla ma'i nges pa la dga' ba|vi. guruniyamarataḥ — {bla ma'i nges pa la dga' zhes pa ni rtsa ba'i ltung ba bcu bzhi dang bral zhing dge ba bcu'i chos la} \n{dga' ba'o//} guruniyamarataścaturdaśamūlāpattirahitaḥ, daśakuśaladharmarata iti vi.pra.93ka/3.4. bla ma'i gnas|maṭhaḥ mi.ko.140ka \n bla ma'i blo gros|nā. uttaramatiḥ, satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}…{bla ma'i blo gros dang} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣai sārdham \n tadyathā—bhadrapālena…uttaramatinā sa.pu.2kha/2. bla ma'i 'bras bu|pā. uttaraphalam, phalaviśeṣaḥ — {bla ma'i 'bras bu ni byang chub sems dpa'i sa rnams te} uttaraphalaṃ bodhisattvabhūmayaḥ ma.bhā.19kha/4.19. bla ma'i tshig|gurupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{bla ma'i tshig dang /} {bla ma ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…gurupadam, agurupadam la.a.68ka/17. bla ma'i yon|gurudakṣiṇā — {rgyal po slob gnyer gang gi mthar/} /{bdag gi bla ma bla ma'i yon/} /g.{yog 'khor don du skye bo ni/} /{thun mong ba las rnyed dka' bzhed//} rājannadhyayanasyānte gururme gurudakṣiṇām \n īhate paricaryārthī sāmānyajanadurlabhām \n\n a.ka.26kha/3.85. bla ma'i gsung|guruvacanam — {gcig ni bla ma'i gsung dang gzhan/} /{mdza' bo blta ba'i rtse dga' bzang //} ekatra guruvacanamanyatra dayitadarśanasukhāni \n nā.nā.229kha/40. bla mar gyur pa|vi. gurubhūtaḥ — {bla mar gyur pa la brnyas thabs byed pa'i ltung byed gsum mo//} ( iti ) gurubhūtakhalīkaraṇagata(o te trīṇi prāyaścittikāni)m vi.sū.54ka/69. bla mar bgyi|kṛ. gurukartavyaḥ—{gdon mi 'tshal bar gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di}…{bla mar bgyi} avaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ…gurukartavyaḥ su.pra.34ka/65. bla mar bya|kri. gurukariṣyāmaḥ — {dge slong dag de bas na 'di ltar bslab par bya ste ston pa la bkur sti bya'o/} /{bla mar bya'o//} tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmaḥ a.śa.5ka/4. bla mar bya ba|• kṛ. gurukaraṇīyaḥ — {kau shi ka shes rab kyi pha rol tu phyin pa 'di nyid kyis sa phyogs la sems can rnams kyi mchod rten du gyur par byas pa dang phyag bya ba dang}…{bla mar bya ba dang} anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyaḥ…gurukaraṇīyaḥ a.sā.50ka/28; \n\n• saṃ. gurukāraḥ — {bcom ldan 'das la bkur stir bya ba dam pa dang bla mar bya ba dam pa dang}…{bkur stir byas} bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa…satkṛtya a.sā. 141ka/80. bla mar byas|bhū.kā.kṛ. gurukṛtaḥ — {de'i tshe bcom ldan 'das mnyan yod kyi grong khyer chen po na}…{rim gror byas bla mar byas bsti stang du byas mchod pa byas so//} tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca la.vi.2kha/2. bla mar byas pa|= {bla mar byas/} bla mar byed pa|gurukāraḥ, mānanāparyāyaḥ ma.vyu.1761 (38kha). bla mas byin pa|nā. uttaradattaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{bla mas byin pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…uttaradattasya ga.vyū.269ka/348. bla med|= {bla na med pa/} bla med 'bras bu|= {bla na med pa'i 'bras bu/} bla med sbyor ba|pā. anuttarayogaḥ — {bla med sbyor ba'i rim pa zhes bya ba} anuttarayogakramanāma ka.ta.2403. bla med ye shes|= {bla na med pa'i ye shes/} bla med he ru ka|nā. uttaraherukaḥ, maṇḍalanāyako devaḥ mi.ko.6kha \n bla 'og|auttarādharyam — {de dag la yul gyis byas pa'i bla 'og ni med do//} na tveṣāṃ deśakṛtamauttarādharyaṃ vidyate abhi.bhā.109ka/383. bla re|= {bla bre/} bla lhag|= {bla lhag pa/} bla lhag gi rgyu|pā. upacayahetuḥ — {'di nyid bla lhag gi rgyu bshad pa'i phyir/} {gal te tshad ma yin pa gnyis/} /{zhes bya ba smos te} atraivopacayahetumāha — apramāṇadvayetyādi ta.pa.233ka/937. bla lhag pa|• vi. adhikaḥ — {chu 'dzin la sogs pa 'bras bu rtag pa nyid du 'gyur ba yang skyon bla lhag pa yin no//} nityamabdhāraṇādikāryaprasaṅgaścādhiko doṣaḥ ta.pa.197ka/859; pra.a.49kha/56; \n\n• saṃ. 1. upacayaḥ — {'di nyid bla lhag gi rgyu bshad pa'i phyir/} {gal te tshad ma yin pa gnyis/} /{zhes bya ba smos te} atraivopacayahetumāha—apramāṇadvayetyādi ta.pa.233ka/937 2. = {bla lhag pa nyid} ādhikyam — {rjes su dpag pas mthong ba las bla lhag par yod pa mtshu+ungs te/} anumānadṛṣṭe'pi samānamādhikyam ta.pa.36ka/520. blag sha|= {blag sha/} blags|= {blags pa/} blags pa|• bhū.kā.kṛ. avahitaḥ — {rna blags te/} {dang ba'i yid kyis chos nyan par bya'o//} avahitaśrotreṇa prasannamānasena dharmaḥ śrotavyaḥ bo.bhū.128ka/165. blang|= {blang ba} blang dang dor|= {blang ba dang dor ba/} blang dang dor ba|= {blang ba dang dor ba/} blang du med|= {blang ba med pa/} blang dor|= {blang ba dang dor ba/} blang ba|saṃ. 1. pratigrahaḥ — {bram ze rnams kyis nor sgrub tu/} /{blang ba'i thabs ni rab tu chung //} pratigrahakṛśopāyaṃ viprāṇāṃ hi dhanārjanam \n jā.mā.69kha/81; {de nas blang ba blangs nas bkra shis so zhes smras te/} {des chu dang til dang gser du bcas pa blangs so//} sa pratigrahaṃ tasyopagṛhya svastimupavadyānugṛhītaṃ tena tilapānīyasuvarṇasahitam kā.vyū.215ka/274; grahaṇam — {gzhan blang ba la yang ngo //} grahaṇe'pyanyasya vi.sū.34kha/44; ādānam — {bdag 'dzin yongs su dor ba dang /} /{gzhan blang ba ni bsgom par bya//} ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet \n\n bo.a.28ka/8.113; nayanam — {dad rdzas ni gnas pa dang gzhon nu dang rgan po dag gis blang ngo //} abhisārasya niḥśritaistaruṇavṛddhaiśca nayanam vi.sū.100ka/121; āyūhaḥ — {khams gsum 'di ni rang gi sems tsam ste/} {bdag dang bdag gi dang bral ba/} g.{yo ba med pa/} {blang ba dang dor ba dang bral ba} svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīhamāyūhaniyūhavigatam la.a.87ka/34 2. yācñā — {mchog blang ba la snyad btags te}…{yang de la chos bstan to//} varayācñāpadeśena punarapyasmai dharmaṃ deśayāmāsa jā.mā.34ka/39; yācanam — {ma byin na blang ngo //} yācanamadāne vi.sū.73kha/90; bhikṣaṇam — {dkon mchog gi don du blang du rung ngo //} kalpate ratnārthaṃ bhikṣaṇam vi.sū.72ka/89 3. ānayanam—{gal te bum pa'am snyim pas chu+u ci 'dra yang rung ba zhig blang bar 'dod par gyur na ni} yadi ghaṭenāñjalinā vodakānayanaṃ yathākathaṃcidabhimataṃ syāt pra.vṛ.295ka/40. blang bar|upādātum — {dor bar bya ba'i don ni dor bar 'dod la/} {blang bar bya ba yang blang bar 'dod pa yin no//} heyo hyartho hātumiṣyate, upādeyo'pyupādātum nyā. ṭī.39ka/30. blang ba dang dor ba|heyopādeyam — {blang dang dor ba'i dngos po yi/} /{'jug la de gtso yin phyir dang //} pravṛttestatpradhānatvāddheyopādeyavastuni \n\n pra.a.18kha/21; āyūhaniyūham — {blang ba dang dor ba dang bral ba} āyūhaniyūhavigatam la.a.87ka/34; āyūhaniryūham — {blang ba dang dor ba med pa} āyūhaniryūhavigatāḥ la.a.101ka/47. blang ba dang dor ba dang bral ba|vi. āyūhaniyūhavigatam — {khams gsum 'di ni rang gi sems tsam ste/} {bdag dang bdag gi dang bral ba/} g.{yo ba med pa/} {blang ba dang dor ba dang bral ba} svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīhamāyūhaniyūhavigatam la.a.87ka/34. blang ba dang dor ba med pa|vi. anāyūhāniryūhaḥ — {blo gros chen po chos thams cad ni blang ba dang dor ba med pa yin te} anāyūhāniryūhāḥ punarmahāmate sarvadharmāḥ la.a.101ka/47; āyūhaniryūhavigataḥ — {des na de'i phyir blo gros chen po chos thams cad ni blang ba dang dor ba med pa'o//} ata etasmātkāraṇānmahāmate sarvadharmā āyūhaniryūhavigatāḥ la.a.101ka/47. blang ba dang dor bar bya ba|heyopādeyam — {blang ba dang dor bar bya ba'i yul la 'jug pa ni tshad ma zhes brjod la} heyopādeyaviṣaye pravartakaṃ hi pramāṇamucyate pra.a.19ka/22. blang ba med pa|• kri. nāyūhyate — {blo gros chen po 'di ltar rang dang spyi'i mtshan nyid blang na yang blang du med dor na yang dor du} \n{med do//} yasmānmahāmate svasāmānyalakṣaṇamāyūhyamānaṃ nāyūhyate, niryūhyamānaṃ na niryūhyate la. a.101ka/47; \n\n• vi. anāyūhaḥ — {de la blo gros chen po chos thams cad ni blang ba dang dor ba med pa yin te} tatra anāyūhāniryūhāḥ punarmahāmate sarvadharmāḥ la.a.101ka/47; {blang ba med pa dang dor ba med pa'i 'khor lo} anāyūhāniryūhacakram la.vi.203ka/306. blang bar gyis|kri. gṛhyatām — {de nas rab bzang ya mtshan gyis/} /{rnam par 'khrul la bcom ldan 'das/} /{'byung po kun phan la dgyes pas/} /{bu 'di blang bar gyis zhes gsungs//} tataḥ subhadraṃ bhagavān sarvabhūtahite rataḥ \n babhāṣe vismayodbhrāntaṃ putro'yaṃ gṛhyatāmiti \n\n a.ka.89ka/9.33. blang bar bgyi|kri. kariṣyate — {mchog gi phun tshogs thob nas ni/} /{bdag gis chung ma blang bar bgyi//} divyasampadamāsādya kariṣye dārasaṃgraham \n a.ka.260ka/31.10. blang bar bya|• kri. 1. upādadāmi — {bdag gis sdug bsngal gyi phung po chen po 'di blang bar bya'o//} ahaṃ ca duḥkhopādānamupādadāmi śi.sa.153kha/148 2. gṛhṇīyāt — {kun tu bzung ba ma yin nam zhes legs par so sor brtags pa byas te blang bar bya'o//} nirāgrahamiti supratyavekṣitaṃ kṛtvā gṛhṇīyāt vi.sū.16kha/19; pratigṛhṇīyāt — {thams cad du legs par zas blang bar bya'o//} sarvaṃ satkṛtya piṇḍapātaṃ pratigṛhṇīyāt vi.sū.49ka/62; pratigṛhṇīta — {chos dang ldan pa'i rnyed pa byung na blang bar bya'o//} utpannaṃ dhārmikaṃ lābhaṃ pratigṛhṇīta vi.sū.10kha/11; prārthayet — {dngos grub gang yang rung ba ni/} /{ji ltar 'dod pa blang bar bya} yatheṣṭānyatamāṃ siddhiṃ prārthayet sa.du.121ka/210; vyutthāpayet — {ting nge 'dzin las blang bar mi bya'o//} na samādhervyutthāpayet vi.sū.59ka/75; \n\n• kṛ. grāhyaḥ — {bdag gi stobs kyis de blang bya//} grāhyo'smābhirasau balāt bo.a.29kha/8.153; upādeyaḥ — {dor bar bya ba'i don ni dor bar 'dod la/} {blang bar bya ba yang blang bar 'dod pa yin no//} heyo hyartho hātumiṣyate, upādeyo'pyupādātum nyā.ṭī.39ka/30; {blo ni tshad ma nyid/} /{blang dang dor bya'i dngos po yi/} /{'jug la de gtso yin phyir dang //} dhīpramāṇatā \n pravṛttestatpradhānatvāt heyopādeyavastuni \n\n pra.vā.107kha/1.5; samudānetavyaḥ — {phyogs de nas sman 'di dag blang bar bya ste} tatpradeśena tvayā imāni bhaiṣajyāni samudānetavyāni vi.va.216ka/1.92. blang bar bya ba|= {blang bar bya/} blang bar bya ba nyid|utthāpyatā — {de'i phyir ma chags na de'i tshe dang po yang tha dad par blang bar bya ba nyid do//} tasmādarūḍhasyāsya pṛthak tadānīmutthāpyatā prathamaṃ ca vi.sū.85kha/102; vijñapyatvam — {tshad de las lhag pa ni blang bar bya ba nyid ma yin no//} atiriktasyātaḥ pramāṇādavijñapyatvam vi.sū.25ka/30. blang bar bya ba nyid ma yin|avijñapyatvam — {tshad de las lhag pa ni blang bar bya ba nyid ma yin no//} atiriktasyātaḥ pramāṇādavijñapyatvam vi.sū.25ka/30. blang bar bya ba dang dor bar bya ba'i de kho na nyid|pā. heyopādeyatattvam — {thabs rnam pa sna tshogs pas ma tshang ba med pa'i bden pa bzhi'i mtshan nyid blang bar bya ba dang dor bar bya ba thabs dang bcas pa can gyi de kho na nyid gsal bar mdzad pa'i phyir ro snyam du bsams pa yin no//} vicitrairupāyairavikalacatuḥsatyalakṣaṇasābhyupāyaheyopādeyatattvaprakāśanāditi bhāvaḥ ta.pa.295ka/1052. blang bar bya ba dang dor bar bya ba'i yul|heyopādeyaviṣayaḥ — {rang dang gzhan gyi yul} (?{tshul} ){ston pa ni/} {blang bya dang dor bya'i yul bstan pa'i don du'o//} svānyayostu matayorupādānaṃ heyopādeyaviṣayakathanāya ta.pa.5kha/456. blang bar bya ba ma yin pa|vi. avijñapyaḥ — {blang bar bya ba ma yin pa blangs na nyes byas so//} vijñaptāvavijñapyasya duṣkṛtam vi.sū.25ka/30. blang bar bya ba yin|kṛ. upādeyaḥ — {byang chub kyi sems nyid blang bar bya ba yin no//} sambodhicittamupādeyam bo.pa.46kha/6. blang bar byed pa|vi. vyutthānakṛt—{de las blang bar byed pa ni dbyung ba'o//} āvarhaṇamato vyutthānakṛt vi.sū.85ka/102. blang bar mi bya ba|anupādeyatvam — {btang snyoms su bya ba yang blang bar mi bya ba yin pa'i phyir dor bar bya ba nyid do//} upekṣaṇīyo hyanupādeyatvāt heya eva nyā.ṭī. 39ka/30. blang bar mdzod|kri. gṛhyatām — {ri bo 'di yi g}.{yang sa 'di/} /{rdo ba yi ni zhun gyis khyab/} /{gal te nus na thag pa las/} /{bobs la khyod kyis blang bar mdzod//} pāṣāṇabhedavyāpto'yaṃ prāgbhāro'sya mahībhṛtaḥ \n rajjvā'vatīrya bhavatā gṛhyatāṃ yadi śakyate \n\n a.ka.267kha/32.27; pratigṛhyatām—{de bdag gis khyod la sbyin gyis/} {blang bar mdzod cig} sā mayā tubhyaṃ pratipāditeti pratigṛhyatām nā.nā.233kha/75. blang bar mdzod cig|= {blang bar mdzod/} blang bar 'os pa'i tshig|pā. ādeyavacanatā, vākyapariśuddhibhedaḥ — {de ngag gi las yongs su dag pa brgyad 'thob par 'gyur te}…{ji skad smras pa de bzhin du byed pa dang}…{blang bar 'os pa'i tshig dang} so'ṣṭau vākpariśuddhīḥ pratilapsyate… yathāvāditathākāritāṃ… ādeyavacanatām la.vi.214ka/316. blang bya|= {blang bar bya ba/} blangs|= {blangs pa/} {blangs te/} {o nas} gṛhītvā — {rgyal bas gsungs pa'i cho gas dbang mchog blangs nas} jinoktavidhinā sekaṃ gṛhītvottaram vi.pra.108kha/4; parigṛhya — {de 'gyel ma thag tu byang chub sems dpas blangs nas} patantīmeva caināṃ parigṛhya bodhisattvaḥ jā.mā.58ka/67; pratigṛhya — {bdag nyid kyis thag pa sdog pa de dang zor ba blangs te} svayameva tadrajjukuṇḍalakaṃ dātraṃ ca pratigṛhya jā.mā.23ka/25; upagṛhya — {de nas blang ba blangs nas bkra shis so zhes smras te} sa pratigrahaṃ tasyopagṛhya svastimupavadya kā.vyū.215ka/274; utkṣipya — {gzhon nu yis kyang de blangs nas/} /{ra ba dag las phyi rol 'phangs//} kumārastu tadutkṣipya prākārād bahirakṣipat \n\n a.ka.212kha/24.54; ādāya — {blta ba'i rjes su mthun pa yis/} /{rgyal bu'i dgongs pa sa bdag gis/} /{shes nas btsun mo'i tshogs gnas su/} /{de ni blangs nas bkod par gyur//} ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ \n putrasyāntaḥpurapade tāmādāya nyaveśayat \n\n a.ka.218kha/24.119; samādāya — {brgya byin gyis kyang de blangs nas/} /{gus pas lha yi gnas su khyer//} śakraśca taṃ samādāya nināya divamādarāt \n\n a.ka.223kha/24.172; ānīya — {lha'i dbang po brgya byin gyis ri spos kyi ngad ldang las sman shi ri ka blangs te bcom ldan 'das la phul lo//} śakro devendro gandhamādanāt parvatāt kṣīrikāmoṣadhīmānīya bhagavate dattavān a.śa.19kha/16. blangs shing|utkṣipya — {rgyal po'i sras kyis ljon pa de/} /{blangs shing bcag ste 'phangs nas kyang //} rājaputrastamutkṣipya bhaṅktvā vikṣipya taṃ drumam \n a.ka.213ka/24.59. blangs pa|• kri. ({len pa} ityasyā bhūta.) agrahīt — {gang du gzhon nu ngur smrig ni/} /{brgya byin dag gis byin pa blangs//} śakradattaṃ kumārastu yatra kāṣāyamagrahīt \n a.ka.224ka/24.180; jagrāha — {'khor ba las ni grol pa'i slad/} /{bram ze'i rigs su skye ba blangs//} jagrāha brāhmaṇakule janma saṃsāramuktaye \n\n a.ka.224ka/24.179; \n\n• saṃ. pratigrahaḥ — {le lo can la ni blangs pa dang nye bar spyad pa bu lon du 'gyur ro//} ṛṇabhūtaṃ kusīdasya pratigrahopajīvanam vi.sū.72kha/89; akṣepaḥ — {de blangs pa ni rnam pa gnyis kyis te} tasyākṣepo dvābhyāṃ prakārābhyām ta.pa.3kha/452; vijñaptiḥ — {rang gis blangs te zos na'o/} /{min pas blangs pa dang slong du bcug pa nyid de la ni nyes byas kyi'o//} svavijñaptyā'bhyavahṛtau vijñaptau kāritatve cāsyā duṣkṛtasya vi.sū.38ka/48; \n\n• bhū.kā.kṛ. 1. gṛhītaḥ — {snga rabs rnams kyis snod du 'di/} /{blangs kyi snod spangs lag par min//} pūrvaiḥ pātre gṛhīto'yaṃ na pāṇī pātravarjite \n\n a.ka.231kha/25. 81; {bslab pa'i gzhi blangs pa} śikṣāpadāni gṛhītāni vi.va.154ka/1.42; parigṛhītaḥ — {bdag gis kyang de la snying rje ba'i sems nye bar gzhag ste blangs so//} mayā ca tasya kāruṇyacittamupasthāpya parigṛhītam śi.sa.148kha/143; pratigṛhītaḥ — {ru rus smras pa}…{bdag gis blangs kyis} rururuvāca—pratigṛhīto'yaṃ mayā jā.mā.166ka/180; āttaḥ — {rgyal ba'i sras rnams sdom dang brtson pa'i rang bzhin tshul khrims gsum rtag blangs//} āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā sū.a. 203kha/105; samāttaḥ — {byang chub sems dpa' tshul khrims blangs nas nyam thag ste srog la thug kyang tshul khrims kyi sdom pa yang dag par blangs pa de nyams par yang mi byed} kṛcchrāpanno'pi ca bodhisattvaḥ samāttaśīlaḥ āprāṇairvipadyamānastacchīlasaṃvarasamādānaṃ na chidrīkaroti bo.bhū.99ka/126; upāttaḥ — {ji ltar blangs pa bzhin du mtshungs pa'am lhag par brtson 'grus rjes su 'phel bar byed pa'i phyir nyams pa med pa dang} anyūnaṃ yathopāttatulyādhikavīryānubṛṃhaṇatayā bo.bhū.109ka/140; ānītaḥ — {rin po che'i gcal dang seng ge'i khri de nyid du blangs so//} tena ratnaśilāsiṃhāsanaṃ tatraivānītam vi.va.157ka/1.45; samānītaḥ — {skabs der nags nas blangs pa yi/} /{mngal dang bcas pa'i glang mo zhig//} atrāntare samānītā sagarbhā hastinī vanāt \n a.ka.143kha/14.55; arthitaḥ — {de yis de blangs spro ldan de/}…/{gnyis 'thung de dag rnams la byin//} ityarthitastaiḥ sotsāhaḥ sa tebhyastu dadau dvipam \n a.ka.205ka/23.24; prārthitaḥ — {de bas blangs pa'i don ni 'di la sbyin//} dāsyāmyataḥ prārthitamarthamasmai jā.mā.11ka/11; abhiprārthitaḥ — {gzhan yang khyod kyis gang blangs pa/} /{de dag thams cad de bzhin 'gyur//} api ca \n yadabhiprārthitaṃ sarvaṃ tattathaiva bhaviṣyati \n jā.mā.35kha/41; yācitaḥ — {ji ltar btsal bar bya ba de bzhin du bdag nyid kyis rgyu skud pa blangs pa nye dur mi 'ong ba'i tha ga pa la 'thag tu 'jug pa} yathā paryeṣitavyānyevaṃ svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāyayitavyāni bo.bhū.89ka/113; kṛṣṭaḥ — {shA ri'i bu yis lhun po la/} /{ri ni lhung bar 'jigs nas btags/} /{de nas de yis blangs pa'i tshe/} /{lha yi gnas kyang rnam par g}.{yos//} giripātabhayānmerau śāriputro babandha tat \n tena kṛṣṭe tato'pyasmin vicacāla surālayaḥ \n\n a.ka.2kha/50. 13; uddhṛtaḥ {de nas re zhig na bya'i rgyal po 'dab bzangs kyis rgya mtsho chen po'i nang nas klu'i phru gu zhig blangs te} yāvatsuparṇipakṣirājena mahāsamudrānnāgapotalaka uddhṛtaḥ a.śa.251kha/231; kṛtaḥ — {khyo yis bag ma blangs pa'i tshe/} /{mtshan nyid can la bu btsas te/} /{don med chun ma thob pa yis/} /{rjes su 'gyod pa dag kyang bzung //} patyau kṛtavivāhe'tha lakṣaṇā'sūta dārakam \n mithyāsapatnīlābhena paścāttāpamuvāha ca \n\n a.ka.126ka/66.7 2. dhāritavān — {dam pa'i chos pad ma dkar po'i chos kyi rnam grangs de yang byang chub sems dpa' sems dpa' chen po 'od mchog des blangs te} taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān sa.pu.10ka/14. blangs pa nyid|ānītatvam — {dge 'dun gyi nang du ma phyin par dus byas sam khyim pa nyid la sogs par khas blangs na ma} \n{blangs pa nyid yin no/} /{phyin na blangs pa nyid yin no//} asamprāptasya saṅghamadhyaṃ kālakriyāmāgārikādityapratijñātvenānītatvam \n ānītatvaṃ samprāptasya vi.sū.57kha/72. blangs pa dang ldan pa|vi. yācitavān — {sbyin par mi byed na blangs pa dang ldan pa'o//} adāne yācitavataḥ vi.sū.68kha/85. blangs par byas|= {blangs byas/} blan|dra.— {phyi rol gyi dmigs pa rnams las phyir blan nas} bāhyālambanebhyaḥ pratisaṃhṛtya abhi.sa.bhā.65kha/90; {lan blan/} bla'i gra|= {bla'i grwa/} bla'i grwa|rājakulam—{bla'i grwa dang 'og gzu dang nye du'i gang zag rten nyid dang /} {dge 'dun rten ma yin pa nyid du mi 'dzin pa dang} rājakulayuktakulajñātipudgalapratisaraṇatāmapratisartṛtāṃ saṅghasyābibhrataḥ vi.sū.84kha/101; {gang gis brkus pa de bla'i grar 'bul na'o//} rājakule yena muṣitastasyārpaṇe vi.sū.17kha/20; {shags kyis gal te bla yi grar ni rgyal na'o//} jayo vivādena rājakule cet vi.sū.14kha/16. blas|= {blas pa} blas pa|dra.— {khri tsan dan sbrul gyi snying po'i rkang pa can/} {gser gyi lcag phod kyi dra bas legs par blas pa/} {lha rdzas kyi stan bting ba la 'dug cing chos ston to//} uragasāracandanapāde suvarṇasūtrajālaśc(?las)yote divyacīvaraprajñapte bhadrāsane upaviṣṭā dharmaṃ deśayati ga.vyū.388kha/96. blu|= {blu ba/} blu ba|=({nyos pa} ityasya āda.) niṣkrayaḥ — {'di gnyis blu ba'i nor dag ni/} /{ci 'dod khyod la nges par ster//} addhā dadyādyadiṣṭaṃ te dhanaṃ niṣkrayametayoḥ \n\n jā.mā.55ka/64. blu ba mdzad|bhū.kā.kṛ. krītaḥ —{nyid kyi sku dang srog dag gis/} /{lus can gshed mas zin rnams kyi/} /{lus dang srog kyang khyod kyis ni/} /{lan brgya phrag tu blu ba mdzad//} svaiḥ śarīraiḥ śarīrāṇi prāṇaiḥ prāṇāḥ śarīriṇām \n jighāṃsubhirupāttānāṃ krītāni śataśastvayā \n\n śa.bu.110kha/13. blu bar bya|kṛ. niṣkretavyaḥ — {sems can dmyal ba dang dud 'gro'i skye gnas dang gshin rje'i 'jig rten gyi dgon pa las 'gro ba thams cad blu bar bya'o//} sarvajagacca niṣkretavyaṃ narakatiryagyoniyamalokakāntārāt śi.sa.154kha/148. blug ma|udañcanam — {dper na bum pa dang kham phor dang blug ma la sogs pa 'ji ba'i rnam par 'gyur ba 'ji ba'i} \n{rnam pa'i rjes su byed pa dang /} {'ji ba'i rang bzhin nyid du grags pa lta bu'o//} yathā—ghaṭaśarāvodañcanādayo mṛdvikārāḥ mṛdākārānugatāḥ padārthā mṛṇmayatvena prasiddhāḥ ta.pa.184kha/86; dra. {blugs ma/} blug gzar|= {blugs gzar/} blugs|• kri. ({ldug} ityasya bhūta.vidhau) 1. snāpayet — o~{M AH phuH'i rnam pas mtha' yas kyi gzugs brnyan byas la bdud rtsi lngas ni blugs} OM āḥphuḥkāramanantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet he.ta.3kha/6; prakṣipet — {gzhan gyis spangs pa der mi blugs so//} nānyenātra nisargaṃ prakṣipet vi.sū.7ka/7 2. āsiñcati — {bcom ldan 'das kyis ni chu blugs so//} bhagavānudakamāsiñcati śi.sa.87kha/86; pātayati — {phyed ni dge slong rnams kyi lhung bzed du blugs} upārdhaṃ bhikṣūṇāṃ pātre pātayanti vi.va.166ka/1.55; snāpyate — {gtor dang blugs pa zhes bya 'dis/} /{des na dbang zhes brjod par bya/} sicyate snāpyate'neneti sekastenābhidhīyate \n\n he.ta.17ka/54 3. āsiñciṣyati—{de bzhin gshegs pas ni chu blugs so//} tathāgato udakamāsiñciṣyati śi.sa.87kha/86; \n\n• = {blugs pa/} blugs gyur|bhū.kā.kṛ. niṣiktaḥ — {rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur la} hutavahatāpavidrutakatāmraniṣiktatanuḥ bo.a.22ka/7.45. blugs pa|• saṃ. 1. dānam — {dri mi zhim pa bsal ba'i phyir bdug spos blugs so//} daurgandhyavinivṛttaye dhūpadānam vi.sū.6ka/6; prakṣepaḥ — {bog pa mi dbyung bar bya ba'i phyir dang phye dang yungs mar du bsres pa dag mer blugs so//} tamikānutpattaye saktūnāṃ kaṭukatailamrakṣitānāmagnau prakṣepaḥ vi.sū.6ka/6 2. snānam—{bza' dang btung dang blugs pa dang /} /{nyal dang log dang sems pa na//} khānapāne yathā snāne jāgrat supto'pi cintayet \n he.ta.10ka/30; \n\n• bhū.kā.kṛ. prakṣiptaḥ — {btsong na brim pa de ni bum pa 'dir blugs so//} prakṣiptaṃ krayasubhagaṃ tadatra kumbhe \n\n jā.mā.93ka/106; {des khron pa rnying pa der blugs so//} tena tasmin jīrṇakūpe prakṣiptāḥ vi.va.157kha/1.46; nikṣiptaḥ — {ji ltar bum pa glo rdol du kha nas chu blugs pa 'og tu 'gro zhing mi gnas pa bzhin no//} yathā sacchidrakumbhe mukhanikṣiptamudakamadhastād gacchati nāvatiṣṭhate bo.pa.93ka/57; dra.— {de dag thos nas gzhon nu mas/} /{bos te rin chen snod du ni/} /{phog nas blugs te gus pa yis/} /{sbrang rtsi'i 'o thug de la phul//} etadākarṇya kanyābhyāmāhūya maṇibhājane \n avatīryārpitaṃ bhaktyā tadasmai madhupāyasam \n\n a.ka.225kha/25.13. blugs par bya|kri. prakṣipet — {rnam par dag pa 'dis rus pa'i phye ma la sogs pa rdul tshon gyi nang du blugs par bya'o//} anayā viśuddhyā'sthicūrṇādikaṃ prakṣiped rajomadhye vi.pra.184kha/5.2. blugs par mi bya|kri. na pratikṣipet — {mngal gyi sgor khu chu blugs par mi bya'o//} na yonadvāre śukraṃ pratikṣipet vi.sū.52kha/67. blugs byas|vi. luṭhat — {rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/} /{smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang //} jātāsvādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām \n\n a.ka.24ka/52.51. blugs ma|udañcanam — {de la gang gi tshe bum pa'am rdza mkhan 'bras bu'i khyad par kham phor dang blugs ma la sogs pa rim gyis byed pa dmigs pa} tatra yān kāryabhedān krameṇāharan samupalabhyate ghaṭaḥ, kulālo vā śarāvodañcanādīn ta.pa.233ka/181; dra. {blugs ma/} blugs gzar|sruvaḥ, yajñapātraviśeṣaḥ — {me rab tu sbar la blugs gzar gyis zas mchog dang zho dang sbrang rtsi dang mar dang sbyar ba'i sbyin sreg stong rtsa brgyad zhag gsum byas na} agniṃ prajvālya sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trirātreṇa ma.mū.211kha/230; śruvakam — {de bzhin du sreg blugs kyi sbyin sreg gi don du dgang gzar dang blugs gzar gsungs te} tathā āhutī homārthaṃ pātrī śruvakamucyate vi.pra.98ka/3.17; sruvabhājanam — {bu dag gal te de lta na g}.{yang gzhi dag dang shing shun dag dang dbyu gu dag dang blugs gzar dag dang ril ba dag long shig} putrakā yadyevaṃ gṛhṇītha ajināni valkalāni daṇḍakamaṇḍalūni srag(?sruva)bhājanāni vi.va.8ka/2.79. blud|= {blud pa/} blud pa|• bhū.kā.kṛ. dattaḥ — {tshe dang ldan pa maud gal gyi bu chen pos chu blud pa dang} āyuṣmatā mahāmaudgalyāyanena pānīyaṃ dattam vi.va.153ka/1.41; \n\n• saṃ. pāyanam — {snyim pa bkang ste blud pas bud med rjes su gzung bar bya zhing chu'i rgyun mi 'chad par blugs pas mi bya'o//} añjalipūraṇikayā pāyanena mātṛgrāmamanugṛhṇīyānnācchinnadhāradānena vi.sū.92kha/110; dra. {chu blud par} santarpayitum vi.va.153ka/1.41. blun|= {blun po/} blun gyur pa|vi. jaḍaḥ — {dri ma ldan zhing blun gyur pas/} /{zla ba la ni khyod gdong dang /} /{'gran pa'i nus pa nam yang med/} /{ces pa dgag pa'i dpe nyid do//} na jātu śaktirindoste mukhena pratigarjitum \n kalaṅkino jaḍasyeti pratiṣedhopamaiva sā \n\n kā.ā.323ka/2.34. blun pa|= {blun po/} blun pa nyid|jāḍyam — {rgyun du glal bcas blun pa nyid bskyed cing /} /{sred 'khrul rmongs dang brgyal ba rgyas pa dang /} /{mi bzad chags dang bcas pa nyid du byed//} jāḍyaṃ sajṛmbhaṃ janayatyajasraṃ tanoti tṛṣṇābhramamohamūrcchāḥ \n karotyasahyaṃ sarasatvameva a.ka.196kha/22. 43. blun par byas gyur pa|bhū.kā.kṛ. jaḍīkṛtaḥ — {mi bzad yul la chags pa goms pas sems ni blun par byas gyur pa/} /{nyon mongs zhing gi khyim na gnas pa rnams kyi dge ba zad par 'gyur//} viṣamaviṣayasnehābhyāsairjaḍīkṛtacetasā vrajati kuśalaṃ kleśakṣetre kṣaye vasatāṃ kṣayam \n\n a.ka.280ka/104.13. blun po|• vi. mūrkhaḥ — {de la skye bo ngan pa ni skye bo blun po'o//} tatra kujano mūrkhajanaḥ ma.bhā.7ka/58; mūḍhaḥ — {gang zhig sa bdag blun po la/} /{mi bsrun dang 'grogs skyon dag gis/} /{'jigs pa chen po nye bar gnas/} /{'di dag kho na bdag sdug bsngal//} etadeva me duḥkhaṃ yanmūḍhasya mahīpateḥ \n khalasaṅgamadoṣeṇa bhayaṃ mahadupasthitam \n\n a.ka.321ka/40.160; vimūḍhaḥ — {rtog bcas rtog pa med pa'i yid/} /{cig car du ni 'jug phyir ram/} /{'jug pa myur phyir blun po dag/} /{de dag la ni gcig tu zhen//} manaso yugapadvṛtteḥ savikalpāvikalpayoḥ \n vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati \n\n pra.vā.123kha/2. 133; jaḍaḥ — {bdag 'dra'i blo gros blun po rnams kyis sngon med dngos po nam yang brjod mi nus//} vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācitkṣamāḥ ta.pa.133kha/1; durmedhāḥ — {ma dul 'phyar ba rnams la 'phyas 'gyur ba/} /{blun po rnams ni rab tu phung byed pa//} viḍambanevāvinayoddhatānāṃ durmedhasāmāpadivātikaṣṭā \n jā.mā.7kha/7; bāliśaḥ — {glang po ri dwags rta blun rnams/} /{gzung du rung ba ci slad du//} hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ \n la.a.65kha/12; mandaḥ — {blun po dag gis 'di'i rang bzhin de ni phyis nges par 'gyur gyi sngar ma yin te} tamasya mandāḥ svabhāvamūrdhvaṃ vyavasyanti, na prāk pra.vṛ.317kha/66; mugdhaḥ—{blun po rnams kyi sgyid lug rgyu/} /{de ni blo ldan rab dang rgyu/} mugdhānāṃ yadviṣādāya tatprasādāya dhīmatām \n\n a.ka.173kha/19. 120; \n\n• saṃ. jāḍyam — {snying sdug sems la bkod pa'i blun po de dang bzod dka'i zug rngu'i dum bu ste/} /{blo ldan rnams kyis de ni rnam par dpyad tshe tshe ni 'bras bral nyid du brtsis//} tajjāḍyaṃ tadasahyaśalyaśalakaṃ nyastaṃ suhṛccetasi prājñaistadgaṇitaṃ vicārasamaye vaiphalyamevāyuṣaḥ \n a.ka.101kha/10.23;\n\n• sama. mohaḥ — {skyes bu blun po} mohapuruṣaḥ la.a.79kha/27. blun po'i blo can|vi. jaḍadhīḥ — {de lta na yang blun po'i blo can byis pa rnams gzhug pa dang sems ni dag pa'i don slad du} tadapi jaḍadhiyāṃ bālānāmavatāraṇāya cittaśuddhyarthahetoḥ vi.pra.46ka/4.48. blo|• saṃ. 1. buddhiḥ — {gsang nad la sogs gnas skabs su/} /{lus ni rnam par 'gyur na yang /} /{yid kyi blo ni mi 'gyur te/} /{de phyir de la 'di brten min//} prasuptikādyavasthāsu śarīravikṛtāvapi \n nānyathātvaṃ manobuddhestasmānneyaṃ tadāśritā \n\n ta.sa.70kha/661; dhīḥ — {bzung ba 'dzin phyir kun rdzob ni/} /{mi 'dod blo ni tshad ma nyid//} gṛhītagrahaṇānneṣṭaṃ sāṃvṛtaṃ dhīpramāṇatā \n pra.a.18kha/21; matiḥ — {blo rtul mngon shes bul ba ste/} /{cig shos kyi ni mngon shes myur//} dhandhābhijñā mṛdumateḥ kṣiprābhijñetarasya tu \n\n abhi.bhā.38ka/1015; {blo ni shes rab bo//} matiḥ prajñā ta.pa.308kha/1078; bodhaḥ — {de lta bas na khyad par can gyi yul can gyi blo yin zhing yang rtog pa yang ma yin no}…{khyod kyi 'di gzu lums yin no//} tasmād viśiṣṭaviṣayo bodho'tha ca kalpanā nāstīti sāhasametadbhavatām ta.pa.10ka/465; vijñānam — {byis dang lkugs sogs blo 'dra ba//} {zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o//} bālamūkādivijñānasadṛśamiti \n bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470; śemuṣī — {tha dad pa'i dngos po 'tshed pa po la sogs pa la yang tha mi dad pas blo ste shes pa skye ba yin te} bhinneṣvapi vastuṣvabhedena pācakādiṣu śemuṣī dhīrupajāyate ta.pa.297kha/308 2. = {yid} matiḥ — {dge slong rnams ni 'dod gyur kyang /} /{nags tshal 'di la blo mi dga'//} bhikṣūṇāṃ sammate'pyasmin vane na ramate matiḥ \n\n a.ka.105kha/10.62 3. matam—{ches mang ba'i blos legs par gzhag pa ni legs par sgrub pa'i rnam pa gzhan yin no//} bahutaramatena saṃsthāpanamityaparaḥ sampratipādanaprakāraḥ vi.sū.90kha/108; {blo ngan pa nyid ni mun pa yin te/} {long bar byed pas so/} /{de 'joms pa ni 'jig pa ste} kumatameva dhvāntamandhakāram, tasya vidhvaṃsaḥ vināśaḥ ta.pa.302kha/1063; \n\n• pā. 1. dhīḥ, viniyatacaitasikabhedaḥ— {'dun mos dran dang bcas pa dang //ting} {nge 'dzin blo bye brag nges//} chandādhimokṣasmṛtayaḥ saha \n samādhidhībhyāṃ niyatāḥ tri.2ka/52; {blo ni shes rab bo//} dhīḥ prajñā tri. bhā.155ka/54 2. (sāṃ.da.) buddhiḥ, tattvabhedaḥ— {dang por gtso bo las blo skye'o/} /{blo las kyang nga rgyal lo/} /{nga rgyal las}…{de tsam lnga dang} pradhānād buddhiḥ prathamamutpadyate, buddheścāhaṅkāraḥ, ahaṅkārāt pañcatanmātrāṇi ta.pa.147ka/21 3. pratibhā, niścayabuddhiḥ — {ji ltar brdar btags pa yi sgra/}…/{'khrul rgyu med na de yis ni/} /{ngo bo nyid kyis rang dang ni/} /{rjes su mthun pa'i blo skyed byed/} yathācodanamākhyāśca so'sati bhrāntikāraṇe \n pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ \n\n pra.vā.122kha/2.109; \n\n• nā. matiḥ, buddhaḥ — {lag bzang dang} …{blo dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…matiḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. blo skye bar 'gyur|kri. buddhiḥ syāt — {sdug bsngal chung ngu la sogs pa la bde ba chen po la sogs pa'i blo skye bar 'gyur ro//} mṛdvādiṣu duḥkheṣvadhimātrādisukhabuddhiḥ syāt abhi.bhā.5kha/883. blo skyes pa|bhū.kā.kṛ. buddhirutpannā — {de nas de'i blo skyes pa/} {sangs rgyas bcom ldan 'das 'di ni thams cad mkhyen pa thams cad gzigs pa yin te} tasya buddhirutpannā—ayaṃ buddho bhagavān sarvajñaḥ sarvadarśī a.śa.182kha/168. blo 'khrul|matibhramaḥ — {des 'dir gzhan gyi khyad par gyis/} /{sgra 'jug de ltar blo 'khrul yin//} tenātraivaṃ paropādhiśabdavṛttau matibhramaḥ \n ta.sa.81kha/752. blo gros|• saṃ. matiḥ — {theg pa chen po'i chos nyid la blo gros ma sbyangs pa} avyutpannamatirvā bhavati mahāyānadharmatāyām sū.vyā.132kha/5; buddhiḥ — buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ \n a.ko.138kha/1.5.1; budhyate'nayā buddhiḥ \n budha avagamane a.vi.1.5.1; prajñā— {'jam dpal rdo rje blo gros 'phel ba zhes bya ba} mañjuśrīvajraprajñāvardhananāma ka.ta.2701; śrīḥ — {de ltar dam pa'i smon lam bsod nams rgyas pa las ni sa bdag nor lha'i bu/} /{mi yi bdag po dung zhes bya bas blo gros thob 'gyur rin chen gtsug gis bstan//} evaṃ satpraṇidhānataḥ kṣitipatiḥ puṇyodayādvāsavaḥ śaṅkho nāma nṛpaḥ sa ratnaśikhinā''diṣṭaḥ śriyaṃ prāpsyati \n a.ka.157ka/16. 29; \n\n• pā. matiḥ, sarvatragacaittasikabhedaḥ — {tshor dang}…{blo gros}…{ting nge 'dzin sems thams cad la//} vedanā…matiḥ…samādhiḥ sarvacetasi \n\n abhi.ko.4kha/2.24; {blo gros ni shes rab ste/} {chos rab tu rnam par 'byed pa'o//} matiḥ prajñā dharmapravicayaḥ abhi.bhā.64kha/187; \n\n• nā. matiḥ 1. tathāgataḥ — {de yi 'og tu byas dus la/} /{'dren pa blo gros zhes bya ba/} /{shes bya lnga rnams ston pa'o/} /{dpa' bo chen po 'byung bar 'gyur//} kṛte yuge tataḥ paścānmatirnāmena nāyakaḥ \n bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ \n\n la.a.188kha/160 2. rājakumāraḥ — {de bzhin gshegs pa}…{nyi zla sgron ma de sngon gzhon nur gyur cing khab na bzhugs pa las mngon par ma byung ba'i tshe sras brgyad yod par gyur te 'di lta ste/} {rgyal bu gzhon nu blo gros zhes bya ba dang} candrasūryapradīpasya tathāgatasya…pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan \n tadyathā—matiśca nāma rājakumāro'bhūt sa.pu.8kha/12. blo gros ka ma la|nā. kamalamatiḥ, bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang}…{blo gros ka ma la dang} pratibhānamatinā ca bodhisattvena mahāsattvena… kamalamatinā ca sa.du.96kha/120. blo gros kyi gter|pā. matinidhānam, mahānidhānabhedaḥ — {gter chen po brgyad}… {blo gros kyi gter dang}… {spobs pa'i gter dang}…{sgrub pa'i gter} aṣṭau mahānidhānāni…matinidhānam… pratibhānanidhānam… pratipattinidhānam la.vi.214ka/317; matinidhiḥ mi.ko.119ka \n blo gros skye 'gyur|vi. matikaraḥ — {bsgrags pas sdig pa 'phrog par mdzad/} /{khyod dran pas ni rangs par 'gyur/} /{btsal bas blo gros skye 'gyur te/} /{yongs su shes pas rnam par 'dog//} kīrtanaṃ kilbiṣaharaṃ smaraṇaṃ te pramodanam \n anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam \n\n śa. bu.113kha/94. blo gros 'khrul|matibhramaḥ — {bdag la gzhan dga' grag snyam pa/} /{'di ni bdag gi blo gros 'khrul//} paraḥ kila mayi prīta ityayaṃ me matibhramaḥ \n\n śi.sa.147kha/141; {bud med mdza' zhes 'di rab grags/} /{zol med ces pa blo gros 'khrul/} /{gtsang zhes mkha' yi me tog thob/} /{bud med sdig ces the tshom med//} snigdhā strīti pravādo'yaṃ nirvyājeti matibhramaḥ \n satīti vyomapuṣpāptiḥ pāpā strīti na saṃśayaḥ \n\n a.ka.269ka/32.45. blo gros rgya chen|nā. vipulamatiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po kun tu bzang po dang} …{blo gros rgya chen dang} samantabhadreṇa ca nāma bodhisattvena mahāsattvena…vipulamatinā ca rā.pa.227kha/120. blo gros rgya mtsho|nā. sāgaramatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{blo gros rgya mtsho dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…sāgaramateḥ ga.vyū.268ka/347; ra.vyā.100ka/47. blo gros rgyas pa|vi. matiśālī—{des na bde bar gshegs pa nyid/} /{blo gros rgyas pas kun mkhyen bshad//} tataḥ sugatamevāhuḥ sarvajñaṃ matiśālinaḥ \n ta.sa.122ka/1064. blo gros ngan|= {blo gros ngan pa/} blo gros ngan pa|• vi. kumatiḥ — {snyan cing 'jebs pa ni mu stegs can blo gros ngan pa thams cad kyi lta ba 'joms pa'i stobs kyi yon tan dang ldan pa'i phyir ro//} valguḥ sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt sū. vyā.182kha/78; durmatiḥ — {'di rnams thams cad kyang blo gros ngan pa g}.{yo sgyus rigs pas grub pa'i don ston par mi nus pa'i sgo nas 'jug pa yin no//} sarvaścāyaṃ prakāro durmatibhiḥ śaṭhairnyāyasāmarthyenārthapratipādane'samarthaiḥ pravartitaḥ vā.nyā.336ka/66; asanmatiḥ — {blo gros ngan pas byas pa ni rjes su 'phrod pa nyid yin no//} asanmatikṛtasyānucchavitvam vi.sū.28ka/35; dra. {blo ngan pa/} \n\n• nā. durmatiḥ, māraputraḥ — g.{yon rol nas bdud kyi bu blo gros ngan pa zhes bya ba des 'di skad ces smras so//} vāme pārśve durmatirnāma māraputraḥ, sa evamāha la.vi.152ka/224. blo gros can|vi. matimān — {mu stegs lta ba'i smra ba la/} /{blo gros can gyis mi spyad do//} tīrthyadṛṣṭipralāpāni matimānna samācaret \n\n la.a.190ka/162; medhāvī mi.ko.82kha \n blo gros chen po|• vi. mahāmatiḥ — {blo gros chen pos bdag nyid kyi/} /{ched du phan pa 'di dag gsungs//} māmaivaitatsamuddiśya hitamāha mahāmatiḥ \n a.ka.153ka/69.22; mahādhīḥ — {blo gros chen pos mthong nyid las/} /{rnam pa thams cad nges par byed//} vyavasyantīkṣaṇādeva sarvākārān mahādhiyaḥ \n\n pra.vā.122kha/2.107; \n\n• nā. mahāmatiḥ 1. bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang}…{blo gros chen po dang} pratibhānamatinā ca bodhisattvena mahāsattvena…mahāmatinā ca sa.du.96kha/120; {byang chub sems dpa' blo gros chen po la sogs dag sangs rgyas thams cad kyi phyag gi dbang bskur bas dbang bskur ba} mahāmatibodhisattvapūrvaṅgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ la.a.56ka/1 2. nṛpaḥ — {kho mo yang bskal pa de la rgyal po blo gros chen po zhes bya ba zhig tu gyur te} ahaṃ ca tasmin kalpe mahāmatirnāma rājā abhūvan ga.vyū.198ka/278 3. gandharvarājaḥ — {dri za'i rgyal po blo gros chen po dang} sahāṃpa(?mahāma)tiśca gandharvarājaḥ kā.vyū.201ka/258 4. yakṣaḥ ma.vyu.3370 (58ka) 5. rājakumāraḥ — {de nas bcom ldan 'das kyis der/} /{bka' stsal skye ba sngon nyid la/} /{blo gros chen po zhes bya ba'i/} /{rgyal bu dam pas 'dod par gyur//} tatastān bhagavānūce pūrvasminneṣa janmani \n abhūnmahāmatirnāma rājaputraḥ satāṃ mataḥ \n\n a.ka.162kha/18.14 6. upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang}…{blo gros chen po dang} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…mahāmatinā ca ga.vyū.318kha/39. blo gros chen po'i gzi brjid|nā. mahāmatitejāḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {blo gros chen po'i gzi brjid dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…mahā(mati)tejasā ca ga.vyū.275ka/2. blo gros chen mo|nā. mahāmatiḥ, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo blo gros chen mo zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…sahāmpa(? mahāma)tirnāma kinnarakanyā kā.vyū.202kha/260. blo gros mchog|nā. uttaramatiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po kun tu bzang po dang} …{blo gros mchog dang} samantabhadreṇa ca nāma bodhisattvena mahāsattvena… uttaramatinā ca rā.pa.227kha/120. blo gros mchog tu 'gyur|vi. dhīkaraṃ param — {khyod la bsu bas dpal du byed/} /{brten pas blo gros mchog tu 'gyur/} /{bsten na 'jigs pa med par mdzad/} /{bsnyen bkur bgyis pas bde bar 'gyur//} śrīkaraṃ te'bhigamanaṃ sevanaṃ dhīkaraṃ param \n bhajanaṃ nirbhayakaraṃ śaṅkaraṃ paryupāsanam \n\n śa.bu.113kha/95. blo gros rtogs pa'i rnam pa|pā. matirocanākāram — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{blo gros rtogs pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…matirocanākāram śi.sa.107ka/105. blo gros brtan pa|nā. dṛḍhamatiḥ, bodhisattvaḥ — {blo gros brtan pa de ni} ({byang chub sems dpa'i} ){byang chub sems ma bskyed par lung bstan pa zhes bya'o//} idaṃ dṛḍhamate ucyate bodhisattvasyānutpāditabodhicittavyākaraṇam śi.sa.56ka/54. blo gros brtan pas byin|nā. sthitabuddhidattaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{blo gros brtan pas byin dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca…sthitabuddhidattena ca…kāśyapena ca la.vi.4ka/4. blo gros mtha' yas pa|nā. anantamatiḥ, bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang}… {blo gros mtha' yas pa dang} pratibhānamatinā ca bodhisattvena mahāsattvena…anantamatinā ca sa.du.96kha/120; rā.pa.227kha/120. blo gros dang ldan pa|= {blo gros ldan pa/} blo gros dam pa|nā. śreṣṭhamatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {blo gros dam pa dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā… śreṣṭhamateḥ ga.vyū.268ka/347. blo gros rdo rje|nā. vajramatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{blo gros rdo rje dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vajramateḥ ga.vyū.268kha/347. blo gros ldan|= {blo gros ldan pa/} blo gros ldan pa|vi. buddhimān — {gnod pa byed pa la yang gnod pa'i sbyor ba dag/} /{ma dpyad par ni blo gros ldan pas mi bya ste/} kṛtāpakāre'pi parābhavodyamaṃ na nāma kuryādavicārya buddhimān \n a.ka.148kha/68.88; {byams pa}…{chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/} …{blo gros dang ldan pa yin} viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne…buddhimāṃśca bhavati śi.sa.189ka/187; matimān — {brtan zhing dul la blo gros ldan/} /{bzod ldan drang la g}.{yo sgyu med/} dhīro vinīto matimān kṣamāvānārjavo'śaṭhaḥ \n vi.pra.91ka/3.3; {blo gros dang ldan pas} …{'bras bu rnam pa gsum po}… {yongs su 'dzin to//} matimān trividhaṃ phalaṃ parigṛhṇāti sū.vyā.163kha/54; dhīmān — {kha cig la ni de bzlog cing /} /{the tshom phyin ci log med pa'i/} /{shes pa bskyed par bya ba'i phyir/} /{blo gros ldan rnams de sbyor byed//} kintvārekaviparyāsasambhave sati kasyacit \n kvacit tadvinivṛttyarthaṃ dhīmadbhiḥ sa prayujyate \n\n ta.sa.43ka/437; medhāvī lo.ko.1686; dra. {blo ldan/} blo gros nor ldan|vi. dhīdhanaḥ, buddhimān — {dge dbang zhes pa'i snyan dngags mkhan gyis rtogs brjod dpag bsam 'khri shing 'di byas nas/} /{da ni dam pa'i chos kyi smon lam 'di dag blo gros nor ldan blo yis 'dzin//} kṛtvemāmavadānakalpalatikāṃ kṣemendranāmā kaviḥ saddharmapraṇidhānametadadhunā dhatte dhiyā dhīdhanaḥ \n a.ka.292ka/108.7. blo gros rnam par bsgoms pa|nā. vibhāvitamatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{blo gros rnam par bsgoms pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vibhāvitamateḥ ga.vyū.268ka/347. blo gros sna tshogs pa|nā. vividhamatiḥ, bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang}…{blo gros sna tshogs pa dang} pratibhānamatinā ca bodhisattvena mahāsattvena…vividhamatinā ca sa.du.96kha/120. blo gros spobs pa|nā. pratibhānamatiḥ, bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang}… {kun du bzang po ste} pratibhānamatinā ca bodhisattvena mahāsattvena…samantabhadreṇa ca sa.du.96kha/120. blo gros 'phel|nā. vardhamānamatiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po kun tu bzang po dang}…{blo gros 'phel dang} samantabhadreṇa ca nāma bodhisattvena mahāsattvena…vardhamānamatinā ca rā.pa.227kha/120. blo gros blun po|vi. jaḍadhīḥ — {bdag 'dra'i blo gros blun po rnams kyis sngon med dngos po nam yang brjod mi nus//} vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācitkṣamāḥ ta.pa.133kha/1. blo gros dbyangs|nā. matighoṣaḥ, nṛpaḥ — {de nas mi bdag blo gros dbyangs/} /{zhes pas byas shes bsngags 'os la/} /{skye bo dge ma zhes pa yi/} /{bu mo tshig gis byin par gyur//} tataḥ ślāghyāya vacasā matighoṣābhidho nṛpaḥ \n janakalyāṇikāṃ nāma kṛtajñāya sutāṃ dadau \n\n a.ka.343kha/45.17. blo gros ma|nā. buddhiḥ, patradevī/yoginī —{de nas tshangs ma'i mdun gyi 'dab ma la sogs pa la sa bi+A tri+A dang pad+ma yi spyan ma dang chu skyes can} \n{ma dang blo gros ma dang ngag gi dbang phyug ma dang gA ya tri+A dang glog ma dang dran ma rnams} tato brahmāṇyāḥ pūrvapatrādau sāvitrī, padmanetrā, jalajavatī, buddhiḥ, vāgīśvarī, gāyatrī, vidyut, smṛtiḥ vi.pra.41kha/4.32; {chu skyes can ma'i lI'o/} /{blo gros ma'i rl}-{I'o//} lī jalajavatyāḥ \n Ḹ buddhyāḥ vi.pra.132kha/3.64. blo gros ma nyams pa|nā. anupahatamatiḥ, bodhisattvaḥ ma. vyu.720 (16kha); mi.ko.105kha \n blo gros ma lus pa|nā. aśeṣamatiḥ, bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang}…{blo gros ma lus pa dang} pratibhānamatinā ca bodhisattvena mahāsattvena… aśeṣamatinā ca sa.du.96kha/120. blo gros mi mnyam|vi. viṣamamatiḥ — {kye ma sems can 'di dag ni lta ba ngan par lhung ba dag ste/} {blo gros mi mnyam zhing bsam pa mi mnyam pa} kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayāḥ da.bhū.190kha/17. blo gros mi zad pa|nā. akṣayamatiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po kun tu bzang po dang}…{blo gros mi zad pa dang} samantabhadreṇa ca nāma bodhisattvena mahāsattvena…akṣayamatinā ca rā.pa.227kha/120; {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' blo gros mi zad pa dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…akṣayamatinā ca sa.pu.2kha/2. blo gros rmongs|vi. mūḍhadhīḥ — {gser gyi bdag nyid dngos po dag/} /{gang tshe mthong ba blo gros rmongs//} śātakumbhātmakau bhāvau yadā paśyati mūḍhadhīḥ \n ta.sa.65ka/612. blo gros rmongs gyur pa|vi. mūḍhamatiḥ — {ye shes spangs shing blo gros rmongs gyur pa/} /{mi rigs spyod pa 'di dag rnams kyis bcings//} jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhiḥ \n\n rā.pa.237ka/132. blo gros rtse gcig|nā. ekāgramatiḥ, māraputraḥ — {de na bdud sdig can gyis rang gi bu de dag la smras pa}…g.{yas rol nas blo gros rtse gcig gis smras pa} tatra māraḥ pāpīyāṃstān svān putrānāmantrayate sma…dakṣiṇa ekāgramatirāha la.vi.153ka/226. blo gros zhi ba|nā. śāntamatiḥ, bodhisattvaḥ—{drug pa la ni blo gros zhi ba}… {brgyad pa la ni ngan song spong ba ste/} {byang chub sems dpa' 'di dag bri bar bya ste} ṣaṣṭhe śāntamatiḥ…aṣṭame apāyajahaśceti \n ityete bodhisattvā abhilekhyāḥ ma.mū.134ka/44. blo gros zhi ba mchog|=(?) nā. sumatireṇuḥ, mahoragādhipatiḥ ma.vyu.3426 (58kha). blo gros zla ba|nā. candrabuddhiḥ, tathāgataḥ — {me long gi dkyil 'khor ltar snang ba'i 'jig rten gyi khams na de bzhin gshegs pa blo gros zla ba bzhugs pa'ang mthong ngo //} ādarśamaṇḍalanirbhāsāyāṃ lokadhātau candrabuddhiṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. blo gros bzang po|• vi. sudhīḥ—{blo gros bzang pos rtogs pa'i dgongs pa yin no//} iti lakṣyate'sya sudhiyo'bhisandhiḥ vā.ṭī.69kha/24; avadātamatiḥ — {blo gros bzang pos gsungs pa ni/} /{sgra don logs pa min pas ni/} /{bye brag byed dang bye brag tu/} /{bya ba gzhi mthun pa nyid de//} avadātamatiprokte śabdasyārthe'pṛthaktvataḥ \n\n viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n ta.sa.41ka/418;\n\n\n• nā. 1. sumatiḥ \ni. mahoragendraḥ — {lto 'phye chen po'i dbang po blo gros bzang po dang} sumatimahoragendraḥ ga.vyū.104ka/193 \nii. upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang}…{blo gros bzang po dang} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ… sumatinā ca ga.vyū.318kha/39 \niii. śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang}…{blo gros bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ…sumatinā ca ga.vyū.318kha/39 2. praśastamatiḥ, ācāryaḥ—{blo gros bzang pos kyang 'byin pa'i thog mar skyes bu rnams kyi tha snyad ni gzhan gyis nye bar bstan pa sngon du 'gro ba can yin te}…{zhes zer ro//} praśastamatistvāha — sargādau puruṣāṇāṃ vyavahāro'nyopadeśapūrvakaḥ ta.pa.167kha/54. blo gros bzang po dang ldan pa'i gzungs|sumatidhāraṇī, dhāraṇīviśeṣaḥ — {don dang ldan pa'i gzungs rab tu thob pa yin}…{blo gros bzang po dang ldan pa'i gzungs dang} arthavatīdhāraṇīpratilabdhaśca bhavati…sumatidhāraṇī da.bhū.256ka/52. blo gros bzang mo|nā. sumatiḥ 1. śreṣṭhibhāryā — {rigs kyi bu kho mo yang de'i tshe tshong dpon gyi chung ma zhig tu gyur te/} {blo gros bzang mo zhes bya'o//} ahaṃ ca kulaputra tena samayena sumatirnāma śreṣṭhibhāryā abhūvam ga.vyū.65kha/156 2. dārikā — {'phags pa bu mo blo gros bzang mos zhus pa zhes bya ba theg pa chen po'i mdo} āryasumatidārikāparipṛcchānāmamahāyānasūtram ka.ta.74; dra.— {'di brjod grong khyer song nas ni/} /{klung gi ngogs na so sum bA/} /{dka' thub rigs pas gnas so zhes/} /{blo gros bzang mos rgyal la smras//} (?) ityuktvā nagarīṃ gatvā sa nṛpāya nyavedayat \n sośumbā te nadītīre tapoyukteti ma(sa li.pā.)nmatiḥ \n\n a.ka.151kha/14.142. blo gros yangs pa|nā. 1. vipulamatiḥ, bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang}…{blo gros yangs pa dang} pratibhānamatinā ca bodhisattvena mahāsattvena… vipulamatinā ca sa.du.96kha/120 2. viśālamatiḥ, bodhisattvaḥ — {ji skad du blo gros yangs pa dper na} yathoktam—tadyathā viśālamate tri.bhā.163ka/75. blo gros ring|nā. dīrghamatiḥ, mahāmātyaḥ — {de nas blo gros ring zhes pa'i/} /{blon po chen pos de la smras//} atha dīrghamatirnāma mahāmātyastamabravīt \n a.ka.148ka/68.81. blo gros legs gnas|nā. susthitamatiḥ, devaputraḥ — {lha'i bu blo gros legs gnas dang} susthitamatinā ca devaputreṇa rā.pa.227kha/120. blo gros log|vi. durmatiḥ — {bdag gi bu ni de 'dra blo gros log//} sa tādṛśo durmati mahya putraḥ sa.pu.44ka/77. blo gros shin tu nges par rtogs pas mkhas pa|pā. suviniścitamatikauśalyatā—{de nas sangs rgyas bcom ldan 'das de dag gis byang chub sems dpa' rdo rje'i snying po la zil gyis mi non par lus nye bar bsgrub pa mdzad}…{blo gros shin tu nges par rtogs pas mkhas pa nye bar bsgrub pa mdzad do//} atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copasaṃharanti sma…suviniścitamatikauśalyatāṃ ca da.bhū.169ka/2. blo gros lha rdzas|nā. divyamatiḥ, bodhisattvaḥ — {byang chung sems dpa' sems dpa' chen po blo gros spobs pa dang} …{blo gros lha rdzas dang} pratibhānamatinā ca bodhisattvena mahāsattvena…divyamatinā ca sa.du.96kha/120. blo ngan|= {blo ngan pa/} blo ngan pa|• vi. durbuddhiḥ — {lam 'di ni blo ngan pas bsten pa'o//} durbuddhisevito hyeṣa mārgaḥ śi.sa.154kha/149; durmatiḥ — {mi mthun pa'i phyogs med pa'i nyes pa brjod pa la sogs pas blo ngan pa'i rnam par dpyod pa de lta bu dag ni btang snyoms su bya ba kho na yin no//} apratipakṣadoṣopakṣepādayo'pi durmativispanditānītyupekṣaṇīyāḥ pra.vṛ.299kha/45; kumatiḥ — {lhag ma blo ngan lugs ngan yin//} śeṣāḥ kumatidurnayāḥ pra.vā.134ka/2.416; durmedhaḥ — {byis pa blo ngan chags pa ni/} /{ji ltar 'dam la glang chen bzhin//} bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ \n\n la.a.175kha/137; jālmaḥ — {bstan bcos man ngag rnams kyis dag byas kyang /} /{nges par blo ngan rab dang nyid mi 'gyur/} /{ga pur tshogs kyis yongs su bsgos gyur kyang /} /{mi bzad sgog pa rang gi dri mi gtong //} śāstropadeśaiḥ parimṛjyamānaḥ prasannatāṃ yāti na nāma jālmaḥ \n karpūrapūraiḥ paripūrito'pi nodvātyasahyaṃ laśunaḥ svagandham \n\n a.ka.32ka/53.46; \n\n• saṃ. 1. vimatiḥ — {blo ngan dang ni nyon mongs bzod/} /{bcu po 'di ni rnam spangs na//} vimatiṃ kleśamarṣaṇam \n vivarjayan… daśaitān abhi.a.4ka/1.57 2. kubuddhiḥ — {de dag nyid kyi blo ngan skyon ni 'joms byed 'grel bshad bdag gis bri bar bya//} teṣāmeva kubuddhidoṣamathanī ṭīkā mayā likhyate vi.pra.109ka/1, pṛ.4 3. kumatam — {blo ngan pa nyid ni mun pa yin te/} {long bar byed pas so/} /{de 'joms pa ni 'jig pa ste} kumatameva dhvāntamandhakāram, tasya vidhvaṃsaḥ vināśaḥ ta.pa.302kha/1063. blo ngan ma|nā. durmatiḥ, devadattasya rājñaḥ patnī — {rgyal po de la btsun mo blo ngan ma zhes bya ba gtum zhing khro la gzu lums can zhig yod do//} tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā a.śa.92ka/82. blo sngar btang ba|vi. buddhipūrvakṛtaḥ — {rgyu med pa dang rgyu gcig pu dang 'gyur ba dang blo sngar btang ba dang lta ba spyad pa rnams kyi gnyen por} ahetvekahetupariṇāmabuddhipūrvakṛtadṛṣṭicaritānāṃ pratipakṣeṇa abhi.bhā.50ka/1061. blo sngon du gtong ba|buddhipūrvam — {tha snyad kyang phal cher blo sngon du gtong bas rnam pa gzhan du yang bya bar nus te} vyavahārāśca prāyaśo buddhipūrvamanyathā'pi kartuṃ śakyante pra.vṛ.323kha/73. blo can|nā. buddhikaḥ, nāgarājaḥ — {klu'i rgyal po blo can} buddhiko nāgarājā ma.vyu.3289 (57ka). blo gcig|1. ekatāmatiḥ — {de 'dzin don gcig nyid dag gis/} /{sgra la blo gcig 'gyur ba yin//} tadgrāhyaikārthatābhyāṃ ca śabde syādekatāmatiḥ \n\n ta.sa.99kha/881 2. = {blo gcig pa nyid} ekamatitvam — {ba lang zhes bya'i blo gcig nyid/} /{kho bo cag gis bkag byas min//} gaurityekamatitvaṃ tu naivāsmābhirnivāryate \n ta.sa.99kha/881. blo gcig pa nyid|ekamatitvam — {thams cad la blo gcig pa nyid ma grub bo zhes ston pa ni} ekamatitvaṃ ca na sarvatra siddhamiti darśayati ta.pa.206kha/882. blo chags pa med pa|vi. asaṅgabuddhiḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {chags pa med cing bcings pa med la grol ba med pa'i sems dang ldan pa'i phyir blo chags pa med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…asaṅgabuddhirityucyate asaktābaddhāmuktacittatvāt la.vi.204ka/307. blo chung|= {blo chung ba/} blo chung ba|• vi. alpabuddhikaḥ — {blo chung ba}…{dge ba'i rtsa ba chung ba'i gang zag} alpabuddhikānām…alpakuśalamūlānāṃ pudgalānām a.sā.159kha/90; \n\n• saṃ. alpadhīḥ — {ji ltar sa khung yangs brkos pas/} /{nam mkha' la ni che blo nyid/} /{dog pa la ni blo chung 'gyur//} yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ \n alpāyāṃ vā'lpadhīḥ \n\n ta.sa.81kha/752. blo che ba|vi. = {bsam yangs} mahecchaḥ, mahāśayaḥ — mahecchastu mahāśayaḥ a.ko.206ka/3.1.3; mahatī icchā asyāstīti mahecchaḥ a.vi.3.1.3; dra. {blo gros chen po/} blo chen|= {blo gros chen po/} blo mchog sna tshogs gtsug|nā. agramaticitracūḍaḥ, mahoragādhipatiḥ ma.vyu.3428 (58kha). blo 'jug|kri. buddhirbhavati — {gang la bcom yang de'i blo 'jug pa kho na yin la} tatra bhinne'pi tadbuddhirbhavatyeva abhi.bhā.7kha/890. blo 'jug pa|= {blo 'jug/} blo rtul|vi. mṛdumatiḥ — {blo rtul mngon shes bul ba ste/} /{cig shos kyi ni mngon shes myur//} dhandhābhijñā mṛdumateḥ kṣiprābhijñetarasya tu \n\n abhi.bhā.38ka/1015. blo brtan|• vi. dhīrabuddhiḥ — {dpa' bo chen po blo brtan pas/} /{bshad pa rnams ni yun ring srung //} dhīrabuddhī mahāvīrā ciraṃ rakṣanti bhāṣitam \n sa.pu.48kha/85; sthirabuddhiḥ — {phyir mi ldog pa'i byang chub sems dpa'}…{blo brtan par 'gyur} avinivartanīyo bodhisattvaḥ…sthirabuddhiśca bhavati a.sā.288kha/163; \n\n• nā. sthiramatiḥ, ācāryaḥ ma.vyu.3484 (59kha). blo brtan pa|= {blo brtan/} blo brtul ba|vi. vyavasitabuddhiḥ — {dge slong dag de nas byang chub sems dpa' nges par byas pa/} {yid byung bar gyur pa/} {blo brtul ba} atha khalu bhikṣavo bodhisattvaḥ kṛtaniścayaḥ saṃvejitamānaso vyavasitabuddhiḥ la.vi.104ka/151. blo tha dad pa|matabhedaḥ — {de bzhin du tshad ma'i yul la rgol ba rnams kyi blo tha dad par mi 'gyur ro//} tadā vādināṃ prāmāṇyaviṣaye matabhedo na syāt ta.pa.233kha/938. blo thub|= {yid ches} visrambhaḥ, viśvāsaḥ — samau visrambhaviśvāsau a.ko.187ka/2.8.23; visrambhaṇaṃ visrambhaḥ \n srambhu viśvāse a.vi.2.8.23. blo mthun pa|sammatiḥ — {thams cad kyi ched du dkyil 'khor bar blo mthun par bya'o//} sattvo(?sarvo)ddeśakaṃ karaṇaṃ maṇḍalakasammateḥ vi.sū.57ka/71. blo mthun par bya|kri. sammanyeta — {gso sbyong gi gnas la blo mthun par bya'o//} sammanyeran poṣadhāmukham vi.sū.57ka/71. blo mthun par mi byed pa|pā. sāmmatyakhelāgatam, prāyaścittikabhedaḥ — {blo mthun par mi byed pa'i ltung byed do//} (?) (iti) sāmmatyakhelāgata(o te prāyaścittika)m vi.sū.54ka/69. blo dang ldan|= {blo ldan/} blo dang ldan nyid|buddhimattvam — {gtso bo blo dang ldan nyid phyir/} /{'di la kun 'gal med ce na//} buddhimattvāt pradhānasya sarvamasyāvirodhi cet \n ta.sa.12kha/147. blo dang ldan pa|= {blo ldan/} blo dang rig par bgyi dang bral|vi. buddhiboddhavyarahitaḥ— {blo dang rig par bgyi dang bral/} /{yod dang med pa'i phyogs kyang spangs/}…{thub pa zhi ba sus mthong ba//} buddhiboddhavyarahitaṃ sadasatpakṣavarjitam \n\n ye paśyanti muniṃ śāntam la.a.159ka/107. blo dang rig par bya ba med|vi. buddhiboddhavyarahitaḥ — {blo dang rig par bya ba med/} /{mtshan dang mtshan gyi gzhi yang spangs//} buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam \n\n la.a.131ka/77. blo ldan|• vi. buddhimān — {lha khang la sogs la bkod pa/} /{khyad par can nyid ci 'dra ba/} /{byed pa po ni mi dmigs na/} /{gang mthong ba ni blo ldan rtogs//} sanniveśaviśiṣṭatvaṃ yādṛgdevakulādiṣu \n kartaryanupalabdhe'pi yaddṛṣṭau buddhimadgatiḥ \n\n ta.sa.4ka/59; {blo dang ldan pa rnams la dga' ba khyad par can bskyed de/} {de bas na dga' ba'i khyad par can bskyed pa'i phyir brgyan pa dang 'dra bar 'gyur ro//} tuṣṭiviśiṣṭāṃ janayati \n buddhimatāmatastuṣṭiviśeṣotpādanādalaṃkṛta iva bhavati sū.vyā.130ka/2; matimān — {grong khyer slob ma lta bur ni/} /{ded dpon blo ldan rnams kyi mchog/} /{rin chen bsags pa'i rgya mtsho ni/} /{'byor pa zhes pa byung bar gyur//} śūrpārakākhye nagare ratnasañcayasāgaraḥ \n bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ \n\n a.ka.280kha/36.3; {byams pa}…{chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/}… {blo dang ldan pa yin} viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne…matimāṃśca bhavati śi.sa.189ka/187; dhīmān — {rnam rig tsam nyid bsgrub pa ni/} /{blo ldan rnams kyis dri med mdzad//} vijñaptimātratāsiddhirdhīmadbhirvimalīkṛtā \n ta.sa.76ka/711; {byang chub sems dpa' sems dpa' che/} /{blo dang ldan pa} bodhisattvo mahāsattvaḥ dhīmān bo.bhū.157ka/203; prājñaḥ — {snying sdug sems la bkod pa'i blun po de dang bzod dka'i zug rngu'i dum bu ste/} /{blo ldan rnams kyis de ni rnam par dpyad tshe tshe ni 'bras bral nyid du brtsis//} tajjāḍyaṃ tadasahyaśalyaśalakaṃ nyastaṃ suhṛccetasi prājñaistadgaṇitaṃ vicārasamaye vaiphalyamevāyuṣaḥ \n a.ka.101kha/10.23; manīṣī — {khyod ni mi skyo drang po dang /} /{gtong phod zol med legs byas ldan/} /{'di nyid phyir na khyad par du/} /{blo ldan rnams kyis bsten byar gyur//} akhedasaralo dātā nirvyājasukṛto bhavān \n ata eva viśeṣeṇa mānanīyo manīṣiṇām \n\n a.ka.23kha/3.48; budhaḥ — {blo ldan chos dang mthun pa yis/} /{nor rnyed bsags par mi bya ste//} dhanaṃ hi labdhvā dharmeṇa na kuryātsañcayaṃ budhaḥ \n vi.va.201kha/1.76; dhīraḥ — {phyogs tsam bstan la blo ldan rnams/} /{ma brjod rjes su dpag par bya//} diṅmātraṃ darśitaṃ dhīrairanuktamanumīyatām \n\n kā.ā.325ka/2.95; \n\n• saṃ. = {byang chub sems dpa'} dhīmān, bodhisattvaḥ — {byang chub sems dpa'i mtshan spyi}… {byang chub sems dpa'}… {blo ldan} bodhisattvasāmānyanāma…bodhisattvaḥ…dhīmān sū.vyā.249ka/166; \n\n• nā. = {gza' phur bu} dhiṣaṇaḥ, bṛhaspatiḥ — bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ \n\n a.ko.135ka/1.3.24; dhiṣaṇā buddhirasyāstīti dhiṣaṇaḥ a.vi.1.3.24. blo ldan nyid|= {blo dang ldan nyid/} blo gnas|vi. buddhisthaḥ — {blo gnas brjod pa 'di nyid ni/} /{phyi rol dag las tha dad phyir//} jalpo buddhistha evāyaṃ bāhyayogavibhedataḥ \n ta.sa.34ka/355. blo rnam dag|= {blo rnam par dag pa/} blo rnam par dag pa|vi. viśuddhadhīḥ — {'dod chags la sogs pa'i sems dang ldan pa'i rig byed 'jig pa'i skyes bu rnams nyams par byed pa ste ldog par byed pa'i blo rnam par dag pa rnams kyis rig byed 'di rtag tu srung bar byed pa'i phyir} tairviśuddhadhībhirvedavināśino narān rāgādiparītacetaso rundhadbhiḥ nivārayadbhiḥ sadaivāyaṃ saṃrakṣito veda iti ta.pa.252kha/979. blo rno ba|vi. paṭuḥ mi.ko.87kha \n blo spyod pa thams cad dang ldan pa|vi. sarvacaryāsamanvāgatabuddhiḥ, tathāgatasya ma.vyu.363 (9kha). blo phyin ci log gyur pa|vi. viparyastamatiḥ — {bro ni phyin ci log gyur pas/} /{rtse dgas 'gro ba'i yul du 'gro//} viparyastamatiryāti gatideśaṃ riraṃsayā \n abhi.ko.7kha/3.15. blo bur|={glo bur} ityasya sthāne \n blo byang ba|vi. vyutpannaḥ — {dper na brda la blo byang ba rnams kyis bum pa'i don la rtog pa na bum pa'i sgra dang 'dres pa'i don snang ba yin no//} yathā—vyutpannasaṅketasya ghaṭārthakalpanā ghaṭaśabdasaṃsṛṣṭārthāvabhāsā bhavati nyā.ṭī.41ka/48. blo sbyangs|vi. cīrṇabuddhiḥ lo.ko.1688. blo ma byang ba|vi. avyutpannaḥ — {de la rtog pa ni brjod pa dang 'dres pa'o zhes smos na ni brda la blo ma byang ba'i rtog pa bsdus par mi 'gyur bas rung ba smos pas de yang bsdus pa yin no//} tatra ‘abhilāpasaṃsṛṣṭābhāsā kalpanā’ ityuktāvavyutpannasaṅketasya kalpanā na saṃgṛhyeta \n yogyagrahaṇe tu sā'pi saṃgṛhyate nyā.ṭī.41kha/48. blo ma sbyangs|vi. akṛtamatiḥ — {rigs med grogs ngan sngon dge ma bsags blo ma sbyangs//} agotro'sanmitro'kṛtamatirapūrvācitaśubhaḥ sū.a.132kha/5. blo mi mnga' ba|nā. anihitamatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{blo mi mnga' ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… anihitamateḥ ga.vyū.268kha/347. blo mi 'jug|kri. buddhirna bhavati — {gang la blos chos gzhan bsal na de'i blo mi 'jug pa} yatra cānyānapohya dharmān buddhyā tadbuddhirna bhavati abhi.bhā.7kha/890. blo mi 'jug pa|= {blo mi 'jug/} blo mi mthun pa|vimatiḥ — {de lta bas na de'i don du blo mi mthun pa'i rten du gyur pa smos te/} {blo sna tshogs pa ni mi mthun pa ste log par rtog pa zhes bya ba'i tha tshig go//} atastadarthaṃ vimatyadhikaraṇabhāvāpannagrahaṇam \n vividhā matirvimatiḥ, vipratipattiriti yāvat ta.pa.167ka/53; vipratipattiḥ — {mchod sbyin la yang blo mi mthun pa snang ste} yāge'pi vipratipattirdṛśyate ta.pa.249kha/973. blo mi mthun pa'i rten du gyur pa|vi. vimatyadhikaraṇabhāvāpannaḥ — {de lta bas na de'i don du blo mi mthun pa'i rten du gyur pa smos te} atastadarthaṃ vimatyadhikaraṇabhāvāpannagrahaṇam ta.pa.167ka/53. blo mi mthun pa'i gzhi|vimatyadhikaraṇam — {dbang po gnyis kyis gzung bar bya ba dang gzung bar bya ba ma yin pa'i blo mi mthun pa'i gzhi nyid du gyur pa ni blo dang ldan pa'i rgyu sngon du 'gro ba can yin te} dvīndriyagrāhyāgrāhyaṃ vimatyadhikaraṇabhāvāpannaṃ buddhimatkāraṇapūrvakam ta.pa.166kha/52. blo med|= {blo med pa/} blo med pa|amatiḥ — {blo med pa ni mi shes pa'am/} {blo gros dman pa'i blo med pa ste/} {the tshom dang phyin ci log ces bya ba'i don to//} amatiḥ ajñānam, kutsitā vā matiramatiḥ \n saṃśayaḥ, viparyāsaśceti yāvat ta.pa.350ka/419. blo med pa'i tshig|abuddhipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{blo'i tshig dang /blo} {med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam… buddhipadam, abuddhipadam la.a.68ka/17. blo dman pa|vi. durmatiḥ — {de ltar blo dman 'ga' zhig ni/} /{'khrul pa ru ni brtags pa yin//} iti durmatayaḥ kecit kalpayanti samākulam \n\n ta.sa.72kha/675; mandadhīḥ— {gang yang lus chung ba'i ma nu'i skye ba de dag blo dman pa dang lus chen po ni blo gsal bar 'gyur te} ye bālyaśarīramanujanmānaste mandadhiyaḥ, mahāśarīrāstu paṭudhiyaḥ ta.pa.94kha/642. blo tshad med pa|vi. apramāṇabuddhiḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{blo tshad med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…apramāṇabuddhirityucyate la.vi.204ka/307. blo zhan pa|vi. mandabuddhiḥ — {byis pa blo zhan rnams la ni//} bālānāṃ mandabuddhīnām la.a.81ka/28; durmedhāḥ — {rab 'byor shes rab kyi pha rol tu phyin pa ni mngon par mi brtson pa dang}…{blo zhan pa dang}…{mos par dka'o//} duradhimocā subhūte prajñāpāramitā anabhiyuktena…durmedhasā a.sā.164kha/94. blo zab pa|vi. gambhīrabuddhiḥ — {phyir mi ldog pa'i byang chub sems dpa'}…{blo zab par 'gyur} avinivartanīyo bodhisattvaḥ… gambhīrabuddhiśca bhavati a.sā.288kha/163. blo bzang|• vi. sumatiḥ — {blo bzangs rnams kyis thub pa yis/} /{dbang 'das don gyi rnam shes ni/} /{sngar bshad rjes su dpag pas bshad//} atīndriyārthavijñānaṃ pūrvoktādanumānataḥ \n muneḥ sumatayaḥ prāhuḥ ta.sa.126kha/1091; sudhīḥ — {rnam par dpyod byed skyes bu na/} /{blo bzang gi ni dang po'i rten//} vimṛśyakāritā puṃsāṃ sudhiyāṃ prathamaṃ padam \n\n pra.a.166kha/516; sadbuddhiḥ — {blo bzang dga' yang rma btod de/} /{de yi gdung ba zhi ba las/} /{phyis nas bde ba 'dod pa med/} /{de lta na ni blo med nyid//} vidhāya na vraṇaṃ kaścit tatpīḍopaśamāt sukham \n punarvāñchati sadbuddhirabuddhistu tathā sati \n\n pra.a.111kha/119; mahādhīḥ — {de ltar de yi skabs bab 'dir/} /{'dir yang blo bzang gis gsungs yin//} ityetat prakṛtaṃ hyatra tatra cāhurmahādhiyaḥ \n\n ta.sa.131kha/1118; \n\n• nā. 1. sumatiḥ \ni. devaputraḥ — {dus kyis lus ni btang byas nas/} /{blo bzang zhes pa lha yi bur/} /{mtho ris su ni yun ring gyur//} kālena tyaktavigrahaḥ \n so'bhavatsumatirnāma devaputraściraṃ divi \n\n a.ka.82ka/62.100 \nii. pradhānāmātyaḥ — {nam zhig mdun sar blo bzang de/} /{'dug pas legs bshad gtam gyi ni/} /{mjug tu blo bzang zhes pa yi/} /{blon po'i gtso la rab smras pa//} sa kadācitsabhāsīnaḥ subhāṣitakathāntare \n sumatiḥ sumatiṃ nāma pradhānāmātyamabravīt \n\n a.ka.27kha/53.8 2. sudhīḥ, upāsakaḥ — {ston pa 'od srungs dag gi ni/} /{dge bsnyen blo bzang zhes bya ba/} /{de yi drin gyis bslab gnas ni/} /{yongs rdzogs thob cing blo gnas gyur//} kāśyapasya sudhīrnāma śāsturāsīdupāsakaḥ \n tatprasādāptaparyāptaśikṣāpadaprasannadhīḥ \n\n a.ka.188ka/80.84 3. subuddhiḥ \ni. māraputraḥ — {de na bdud sdig can gyis rang gi bu de dag la smras pa}…g.{yas rol nas blo bzang po zhes bya bas smras pa} tatra māraḥ pāpīyāṃstān svān putrānāmantrayate sma…dakṣiṇe subuddhirāha la.vi.152ka/225 \nii. śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang}…{blo gros bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ …subuddhinā ca ga.vyū.318kha/39. blo bzang ngang tshul|nā. sumatiśīlaḥ, ācāryaḥ \n blo bzang ldan pa|vi. subuddhimān — {rang bstod bla mar slob ma ni/} /{blo bzang ldan pa yis mi bya'o//} svotkarṣaṇaṃ ca no kuryād guruṃ śiṣyaḥ subuddhimān \n\n vi.pra.91ka/3.3. blo bzang po|= {blo bzang /} blo bzang seng ge|nā. sumatisiṃhaḥ, ācāryaḥ — {blo bzang seng ge bdag gis ni/} /{gtor ma'i phreng ba yi ni rgyud//} mayā sumatisiṃhena granthitā balimālikā ba.mā.161kha \n blo bzangs|= {blo bzang /} blo yul don can|vi. bauddhārthaviṣayaḥ — {'das dang ma skyes pa la yang /} /{tshig 'ga' zhig kyang brdzun pa yi/} /{don can du ni mi 'gyur phyir/} /{'di dag blo yul don can 'dod//} atītājātayorvā'pi na ca syādanṛtārthatā \n vācaḥ kasyāścidityeṣā bauddhārthaviṣayā matā \n\n vā.ṭī.106ka/70. blo la 'khrul pa|= {blo 'khrul/} blo la 'jug pa'i rnam pa|pā. buddhipraveśākāram — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{blo la 'jug pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…buddhipraveśākāram śi.sa.107ka/105. blo la yod pa|vi. buddhyārūḍhaḥ — {rjes su dpag pa dang rjes su dpag par bya ba'i tha snyad 'di thams cad ni blo la yod pa'i chos dang chos can gyi bye brag kho nas yin no//} sarva evāyamanumānānumeyavyavahāro buddhyārūḍhena dharmadharminyāyena pra.vṛ.262kha/2. blo shin tu rnam par dag pa|suviśuddhabuddhiḥ, tathāgatamāhātmyabhedaḥ mi.ko.3kha \n blo gsal|= {blo gsal ba/} blo gsal ba|• vi. paṭubuddhiḥ — {btsun pa na re blo gsal ba rnams la 'gyur te rta cang shes bzhin no zhes zer ro//} paṭubuddhīnāṃ syādaśvājāneyavaditi bhadantaḥ abhi.bhā.216ka/725; paṭudhīḥ — {gang yang lus chung ba'i ma'i skye ba de dag blo dman pa dang /lus} {chen po ni blo gsal bar 'gyur te} ye bālyaśarīramanujanmānaste mandadhiyaḥ, mahāśarīrāstu paṭudhiyaḥ ta.pa.94kha/642; \n\n• saṃ. buddhipāṭavam —{de la ni blo gsal ba dang /} {de'i bag chags goms pa dang /} {skabs zhes bya ba la sogs pa yang nyams su myong ba las} tatra buddhipāṭavam, tadvāsanābhyāsaḥ, prakaraṇamityādayo'nubhavāt pra.vṛ.278kha/20; \n\n• pā. dhaivataḥ, svarabhedaḥ — niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ \n pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ \n\n a.ko.142kha/1.8.1; mokṣaṃ dhāvatīti dhaivataḥ \n dhāvu gatiśuddhyoḥ a.vi.1.8.1; ma. vyu.5033 (76kha). blong|= {blong ba/} blong ba|• vi. stimitaḥ — {bad kan dang dug la sogs pas lus 'gyur na yid blong ba la sogs pa'i mtshan nyid du 'gyur ba'i phyir rten dang brten pa'i dngos po yin no zhe na} śarīravikārāt viśleṣādi nāma na (?viṣaśleṣmādinā mana)stimitādilakṣaṇo vikāra ityāśrayāśrayibhāvaḥ pra.a.57kha/65; vimūrcchitaḥ — {yid 'phrog mya ngan gyis ni blong ba dag/} /{thal mo sbyor na khyod kyis mya ngan songs//} manoharāśokavimūrcchitaṃ māmeṣo'ñjaliste kuru vītaśokam \n\n vi.va.215kha/1.92; \n\n• saṃ. apasmāraḥ — {lus la lus kyi nad rnam pa mang po 'di lta ste/} {'bras dang}…{skem pa dang blong ba dang} kāye bahavaḥ kāyikā ābādhāḥ \n tadyathā—gaṇḍaḥ… śoṣo'pasmāraḥ śrā.bhū.30kha/77. blong blong po|vi. samuparudhyamānaḥ — {dug langs nas brgyal ba bzhin du sems blong blong por gyur nas de nyid du 'dug go//} viṣavegamūrcchāparigata iva samuparudhyamānacetāstatraiva niṣasāda jā.mā.56kha/65. blong blong por gyur pa|vi. bhayaviṣādavihvalaḥ — {de lta bu mthong nas rab tu blong blong por gyur te/} {legs par pha rol tu phyin pa'i drung du lhags nas smras pa} dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ jā.mā.83kha/96; viklavībhūtaḥ — {bdag cag ni rgya mtsho'i klong gi khar song ngo snyam nas gson du re ba med cing shi ba'i 'jigs pas sems blong blong por gyur te} vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ jā.mā.84ka/96. blon|= {blon po/} blon chen|= {blon po chen po/} blon po|• saṃ. amātyaḥ — {yon tan gyis bkug blo ldan blon/} /{'ongs pa yangs pa can pa yis/} /{gus pa'i spyod pas mchod de nas/} /{tshogs kyi gtso bo'i gnas su bzhag//} dhīmānamātyaḥ prāpto'tha kṛṣṭo vaiśālikairguṇaiḥ \n pūjitaḥ praṇayācāraiḥ saṅghamukhye pade sthitaḥ \n\n a.ka.177kha/20.21; mantrī dhīsacivo'mātyaḥ a.ko.185kha/2.8.4; amā rājñaḥ samīpe vartata iti amātyaḥ a.vi.2.8.4; pariṇāyakaḥ — {dper na 'khor los sgyur ba'i blon po rin po che dpung gi tshogs yan lag bzhi pa dbul bar bya ba yang 'bul la} yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copagamayati sū.vyā.228ka/139; sacivaḥ — {rgyal po rnams dang blon po dregs pa rnams//} dṛptasvabhāvāḥ sacivā nṛpāśca jā.mā.26ka/31; rājamātraḥ—{'di ni rgyal po'am yang na blon po yin//} rājā ayaṃ bheṣyati rājamātraḥ sa.pu.44kha/77; daṇḍanetā — {rgyal po dang /} {blon po dang /} {shags zin po rnams kyang don gyis na sdom pa ma yin no//} rājāno daṇḍanetāro vyāvahārikāśca arthata āsaṃvarikāḥ abhi.bhā.187kha/641; prakṛtiḥ — {rigs par 'os pa'i lam la blon po rnams sbyar dam pa rnams ni bde la bzhag//} nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṃ sthāpitāḥ nā.nā.226ka/11; \n\n• nā. = {phur bu} mantrī, bṛhaspatiḥ {zla skyes gza' lag dang blon po phur bu ni myur ba ste myur bar rgyu ba phyed snga ma la shar bar gyur pa na stobs dang ldan par 'gyur ro//} saumyo budhaḥ, mantrī bṛhaspatiḥ, śīghre śīghracāre uditaḥ san pūrvārdhe prabhavati balavāniti vi.pra.201kha/1.84. blon po chen po|mahāmātyaḥ — {de nas blon chen 'ongs pa'i tshe/} /{des 'jigs 'khrud mkhan dag gis kyang /} /{gos kyi khur gyi nang bcug nas/} /{'jug ngogs mtha' ru yongs su btang //} tataḥ prāpte mahāmātye rajakenāpi tadbhayāt \n vastrabhārāntaragataḥ parityaktastaṭāntare \n\n a.ka.128kha/66.42; agrāmātyaḥ—{sems can rnams la phan pa'i phyir}…{blon po dang blon po chen por rtag tu 'gyur//} sadā bhonti…agrāmātyātha cāmātyaḥ sattvānāṃ hitakāraṇāt śi.sa.175kha/173; amātyamukhyaḥ — {de nas rgyal po de'i blon po chen po}({sa})… {rgyal po de la smras pa} atha tasya rājñaḥ…amātyamukhyastaṃ rājānamityuvāca jā.mā.11ka/11; pauramukhyaḥ — {rgyal po de'i blon po chen po'i bu mo zhig dpal mo gzugs dang ldan pa bzhin} atha tasya rājñaḥ pauramukhyasya duhitā śrīriva vigrahavatī jā.mā.72kha/84; mahāmātraḥ—{rgyal po'i grogs kyis ngan rgyags pa'i/} /{lhas byin dag kyang phyir byung nas/} /{glang po'i blon po chen po la/} /{do shal rngan par byin nas smras//} devadatto'pi nirgatya rājasauhārdadurmadaḥ \n prāha hastimahāmātraṃ hāraṃ datvā'sya toṣaṇam \n\n a.ka.241ka/28. 12; rājamahāmātraḥ — {sems can rgyal po'am blon po chen po gang dag shas cher brlang zhing} ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ bo.bhū. 89kha/114. blon po 'phags pa'i nyan thos thams cad kyis zhal gyi dkyil 'khor du bltas pa|vi. sarvāryaśrāvakāmātyāvalokitamukhamaṇḍalaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{blon po 'phags pa'i nyan thos thams cad kyis zhal gyi dkyil 'khor du bltas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…sarvāryaśrāvakāmātyāvalokitamukhamaṇḍala ityucyate la.vi.205kha/308. blon po rin po che|• pā. pariṇāyakaratnam, ratnaviśeṣaḥ — {rin po che bdun}… {'khor lo rin po che dang}… {blon po rin po che} sapta ratnāni… cakraratnam…pariṇāyakaratnam kā.vyū.208ka/266; \n\n• saṃ. rājāmātyaḥ ma.vyu.3676. blon po'i 'khor dang bcas pa|vi. amātyagaṇaparivṛtaḥ — {de nas rgyal po des blon po'i 'khor dang bcas pas grong khyer de} tato rājñā amātyagaṇaparivṛtena tannagaram a.śa.40ka/35. blon po'i bu|amātyaputraḥ — {nags khrod na blon po'i bu rnams kyis g}.{yog byas te rtse zhing dga' la dga' mgur spyod do//} vanaṣaṇḍe'mātyaputraparivṛtaḥ krīḍati ramate a.śa.110kha/100; {tsan dan rgyan thams cad kyis brgyan pa/} {blon po'i bu rnams kyi g}.{yog 'khor dang bcas pa} candanaḥ sarvālaṅkāravibhūṣito'mātyaputraparivṛto a. śa.64ka/56. blon po'i gtso bo|agrāmātyaḥ — {yang blon po rnams 'dus nas blon po'i gtso bo pho nyar btang} amātyaiḥ punarapi sambhūya agrāmātyaḥ preṣitaḥ vi.va.156kha/1.45. blon po'i tshogs|amātyagaṇaḥ — {de nas rgyal po de blon po'i tshogs kyis bskor te 'khor gyi nang na 'dug cing} atha tasya rājñaḥ parṣadi niṣaṇṇasyāmātyagaṇaparivṛtasya jā.mā.9ka/8; mantrigaṇaḥ — {rgyal phran blon po'i tshogs kyis bskor ba lta bu} koṭṭarāja iva mantrigaṇaparivṛtaḥ a.śa.57kha/49. blon po'i tshogs kyis bskor ba|vi. mantrigaṇaparivṛtaḥ — {de nas bcom ldan 'das}…{rgyal phran blon po'i tshogs kyis bskor ba lta bu} atha bhagavān…koṭṭarāja iva mantrigaṇaparivṛtaḥ a.śa.57kha/49. blon po'i tshogs kyis zhabs 'bring byas|vi. amātyagaṇaparivṛtaḥ — {ko sa la'i rgyal po gsal rgyal}…{blon po'i tshogs kyis zhabs 'bring byas nas bcom ldan 'das ga la ba der song ste} rājā prasenajitkauśalaḥ…amātyagaṇaparivṛto yena bhagavāṃstenopasaṃkrāntaḥ a.śa.110ka/100. blon por bskos|bhū.kā.kṛ. amātyatve niyuktaḥ — {blon po'i bu khri brgyad stong po de dag thams cad kyang rgyal po'i blon por bskos so//} tāni cāṣṭādaśāmātyaputrasahasrāṇi sarvāṇyamātyatve niyuktāni a.śa.239kha/220. blo'i khyad par|dhīmattā — {kun mkhyen skyes bur gang gis smras/} /{de dag gis blo'i khyad par bstan//} sarvajñān puruṣānāhurdhīmattā taiḥ prakāśitā \n\n ta.sa.121ka/1046. blo'i rgyud|buddhisantatiḥ — {'di'i blo'i rgyud ni yongs su smin to/} /{'khor ba'i nyes pa ni shin du rtogs so//} aho suparipakvā asya buddhisantatiḥ, svavagataḥ saṃsāradoṣaḥ a.śa.276kha/254. blo'i dbang po|pā. buddhīndriyam — {dang por gtso bo las blo skye'o/} /{blo'i dbang po lnga ni/} {rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no//} pradhānād buddhiḥ prathamamutpadyate… pañca buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21; dhīndriyam—netrādi dhīndriyam a.ko.139kha/1.5.8; dhiyaḥ sādhanamindriyaṃ dhīndriyam \n netraghrāṇarasanatvakśrotrapañcakasya nāmāni a.vi.1.5.8. blo'i dbang po lnga|pañca buddhīndriyāṇi — 1. {rna ba} śrotram, 2. {pags pa} tvak, 3. {mig} cakṣuḥ, 4. {lce} jihvā, 5. {sna} ghrāṇam ta.pa.147ka/21; ma.vyu.4555 (71ka). blo'i tshig|buddhipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{blo'i tshig dang /} {blo med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…buddhipadam, abuddhipadam la.a.68ka/17. blo'i mtshan nyid can|buddhilakṣaṇam, buddheḥ svarūpam — {gzhan dag bdag ni ldog pa dang /} /{rjes 'gro bdag nyid can gyi ni/} /{sems pa'i ngo bo nyid du 'dod/} /{sems pa'i blo yi mtshan nyid can//} vyāvṛttyanugamātmānamātmānamapare punaḥ \n caitanyarūpamicchanti caitanyaṃ buddhilakṣaṇam \n\n ta.sa.10ka/121. blor|= {blo ru/} blor 'gyur|kri. buddhirbhavati — {de'i phyir de dag la mya ngan las 'das pa'i blor 'gyur mod kyi} atasteṣāṃ tatra nirvāṇabuddhirbhavati la.a.128ka/74. blos rtogs par bya ba|vi. buddhigamyaḥ — {che long tsam 'di ni bdag gi blos rtogs par bya ba rab tu bstan pa yin te} yathāsthūlamidamasmadbuddhigamyaṃ darśitam abhi.bhā. 95ka/1231. blos gzung bar bya ba|vi. buddhigrāhyaḥ — {chos gang dag gzugs can ma yin zhing blos gzung bar bya ba rnams lta smos kyang ci dgos} kiṃ punarye dharmā arūpiṇo buddhigrāhyāḥ abhi.bhā.64kha/188. dbang|• vi. vaśaḥ — {de ltar thams cad gzhan gyi dbang /} /{de yi dbang gis de dbang med//} evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so'pi cāvaśaḥ \n bo.a.15kha/6.31; adhīnaḥ — {rkyen gyi dbang /} /{de bzhin nyan thos dgra bcom pa//} pratyayādhīnaḥ śrāvako'pi hyarhaṃstathā la.a.185ka/154; āyattaḥ — {khyim bdag gis ni bu thob pa'i/} /{las kyi dbang ni yang dag bsams//} putralābhaṃ gṛhapateḥ karmāyattamacintayat \n\n a.ka.76kha/62.34; \n\n• saṃ. 1. adhikāraḥ — {skyes pa'i longs spyod med pa na/} /{bud med dga' ba bsten pa ni/} /{dbang gis ma yin bkur stis min/} /{rgyan gyis ma yin zas kyis min//} nādhikārairna satkārairnālaṅkārairna bhojanaiḥ \n vinā puruṣasambhogaṃ bhajante lalanāḥ sukham \n\n a.ka.231kha/89.128 2. = {bdag po} indraḥ, svāmī — {gsal rgyal ko sa la yi dbang /}…/{dam chos nyan du yang dag 'ongs//} saddharmamāyayau śrotuṃ kosalendraḥ prasenajit \n a.ka.347kha/46.9; {dga' bas klu dbang la btud de/} /{gzings dang nye ba dag tu song //} hṛṣṭaḥ praṇamya nāgendraṃ yayau pravahaṇāntikam \n\n a.ka.354kha/47.41; adhipaḥ — {gang yang lha dbang las lhag pa/} /{mthu ni ya mtshan ldan pa dag//} surādhipādhikaḥ ko'pi prabhāvo vismayāvahaḥ \n a.ka.46ka/4.112; {thar pa'i dbang gi brtson 'grus ni dbang po rnams la ste} mokṣādhipaṃ vīryamindriyeṣu sū.vyā.208ka/111; patiḥ — {lha dbang rgyal srid bsten 'os ni/} /{de yis 'bras bu thob gyur cing //} tatphalādāptavān rājyaṃ spṛhaṇīyaṃ marutpateḥ \n\n a.ka.46ka/4.112 3. = {dbang phyug} īśaḥ, īśvaraḥ — {rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te gtso bo'o/} /{dbang ni dbang phyug go//} prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam, īśaḥ īśvaraḥ ta.pa.142ka/13 4. = {dbang po} indriyam — {rmongs dbang 'dod rnam gsum gyi phyir/} /{phung po la sogs gsum bstan to//} mohendriyarucitraidhāt tisraḥ skandhādideśanāḥ \n\n abhi. ko.2kha/1.20 5. = {dbang nyid} vaśitvam—{lhag ma rnams la dbang thob pa'i phyir bar skabs su ldang bar 'gyur bas nyes par 'gyur ro//} śeṣeṣu vaśitvalābhādantarā vyutthānaṃ prāpnotīti doṣaḥ syāt abhi.sphu.176kha/926; ādhipatyam— {rig byed dbang gis skyes pa'i phyir/} /{zhe na} vedādhipatyato jāteriti cet pra.a.14ka/16; svāmitvam — {yul der gnas par 'gyur yang ni/} /{gal te de yang skad cig ma/} /{nyid min na ni dbang las ni/} /{bton par rigs pa ma yin no//} tatraiva bhavato'pyevaṃ svāmitvānapakarṣaṇam \n na yuktaṃ yadi tasyāpi kṣaṇikatvaṃ samasti na \n\n ta.sa.94kha/838; vidheyatā — {che ba'i dpung pas sa dang ni/} /{sems kyis bzod pa thob pa dag/} /{mthong nas mngon par 'dod pa dang /} /{ya mtshan dbang du rab tu gyur//} vahantaṃ mahatā doṣṇā kṣamāṃ cittena ca kṣamām \n prayayau sābhilāṣasya vismayasya vidheyatām \n\n a.ka.23ka/3.43 6. dīkṣā — {bslab dang dbang las rnam par grol/} /{de bzhin ngo tsha'i 'bras bu nyid/} /{dngos po kun gyi rang bzhin gyis/} /{yo gis rnam dpyad} ({rnam spyad} ){snying rje che//} śikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca \n sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ \n\n he.ta.7kha/20 7. tantram — {blo yis rab tu gzhig na ni/} /{brtag pa med cing dbang yang med/} /{grub pa'i dngos po yod med na/} /{ji ltar blo yis rnam par brtag//} buddhyā vivecyamānaṃ hi na tantraṃ nāpi kalpitam \n niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā prakalpyate \n\n la.a.172kha/132 8. pragamaḥ — {shi ba nyid kyi dus na rdzas nyid bsgrub pa la ni nor bdag mi dbang ngo /} /{khyim na gnas pa ni dbang ngo //} apragamo mṛtakālasvatvasampādane dhaninaḥ \n pragamo gṛhasthasya vi.sū.68kha/85 9. niṣekaḥ, garbhādhānavidhiḥ — upādhyāyo'dhyāpako'tha sa niṣekādikṛd guruḥ \n a.ko.181ka/2.7.7; garbhādhānādikarmakartā guruḥ syāt a.pā.2. 7.7; \n\n• pā. 1. abhiṣekaḥ — {'jig rten pa dang 'jig rten las 'das pa'i dbang sbyin pa'i ngo bo nyid kyis gnas pa dang} laukikalokottarābhiṣekadānasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; sekaḥ — {de ni stong pa nyid kyi lam bsgom pa'i don du bum pa dang gsang ba la sogs pa'i dbang gis yang dag par bsdu bar bya'o//} sa śūnyatāmārgabhāvanārthaṃ sekena saṃgrāhyaḥ kalaśaguhyādikena vi.pra.92kha/3.4; {sems can rnams kyi dngos grub phyir/} /{dbang ni rnam pa bzhi ru bshad/} /{gtor dang blugs pa zhes bya 'dis/} /{des na dbang zhes brjod par bya//} sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave \n sicyate snāpyate'neneti sekastenābhidhīyate \n\n he.ta.17ka/54; secanam — {slob dpon gsang ba shes rab dang /} /{bzhi pa de yang de bzhin no/} /{dbang ni bzhi yi grangs kyis ni/} /{dga' ba la sogs rim zhes bya//} ācārya guhya prajñā ca caturthaṃ tat punastathā \n ānandāḥ kramaśo jñeyāścatuḥsecanasaṃkhyayā \n\n he.ta.17ka/54 2. vaśitā, daśa bodhisattvavaśitāḥ — {dbang yang de nyid las dbang bcu ji skad bstan pa lta bu yin no//} vaśitā yathā tatraiva daśa vaśitā nirdiṣṭāḥ sū.vyā.227ka/137; {de la gang gi phyir byang chub sems dpa'i sa brgyad pa la gnas pa na chos thams cad la dbang thob par 'gyur ba} tatra yato'ṣṭamyāṃ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto bhavati ra.vyā.75kha/4; dra. {dbang bcu/} 3. vaśyam, karmabhedaḥ — {dang por re zhig dus kyi 'khor lo dpa' bo gcig pa'i bdag nyid bsgom par bya ste/} {zhi ba la sogs pa dang dbang la sogs pa'i las la phyag nyi shu rtsa bzhi pa dang} iha prathamaṃ tāvadekavīramātmānaṃ kālacakraṃ bhāvayeccaturviṃśatibhujaṃ śāntyādivaśyādikarmaṇi vi.pra.76kha/4.156; \n\n• u.pa. vidheyaḥ — {rab skrag mig ni 'khrul byed cing /} /{yan lag kun tu 'khums pa de/} /{mthong nas sa yi bdag po ni/} /{'phral la brtse ba'i dbang du gyur//} taṃ kātaratarodbhrāntanetraṃ saṅkocitāṅgakam \n dṛṣṭvā dayāvidheyo'bhūtsahasā pṛthivīpatiḥ \n\n a.ka.37kha/55.11; \n\n• = {dbang ba/} dbang gis|vaśāt—{de'i dbang gis te 'dra ba'i mthus} tasya vaśāt sārūpyasāmarthyāt nyā.ṭī.46ka/82; balāt — {ci ltar sgra ma grub kyang dngos po'i dbang gis bsgrub bya 'grub pa} yathā śabdāsiddhāvapi vastubalāt sādhyasiddhiḥ pra.a.41kha/47; anurodhāt — {med pa'i tha snyad ni bag chags kyi dbang gis 'ga' kho nar 'gyur gyi} abhāvavyavahārastu vāsanānurodhāt kvacideva bhavati pra.a.5kha/7; anuvṛttyā — {de nas rgyal po de}…{chags pa'i dbang gis btsun mo rnams gar song zhes gzims mal ba rnams la smin ma bsgyur te dris so//} atha sa rājā…madanānuvṛttyā kutra devya iti śayanapālikāḥ sabhrūkṣepaṃ paryapṛcchat jā.mā.167ka/193. dbang bcu|daśa vaśitāḥ — 1. {tshe'i dbang} āyurvaśitā, 2. {sems kyi dbang} cetovaśitā, \n3. {yo byad kyi dbang} pariṣkāravaśitā, 4. {las kyi dbang} karmavaśitā, 5. {skye ba'i dbang} upapattivaśitā, 6. {mos pa'i dbang} adhimuktivaśitā, 7. {smon lam gyi dbang} praṇidhānavaśitā, 8. {rdzu 'phrul gyi dbang} ṛddhivaśitā, 9. {chos kyi dbang} dharmavaśitā, 10. {ye shes kyi dbang} jñānavaśitā da.bhū. 45ka/46. dbang rnam pa bzhi|caturdhā vaśitā — 1. {rnam par mi rtog pa la dbang ba} nirvikalpavaśitā, \n2. {zhing yongs su dag pa la dbang ba} kṣetrapariśuddhivaśitā, 3. {ye shes la dbang ba} jñānavaśitā, \n4. {las la dbang ba} karmavaśitā ma.bhā.9kha/75. dbang las|vaśāt — {ngo tsha'i dbang las bzhin ni mchog tu rnam par dud pa bzhin//} lajjāvaśādiva bhṛśaṃ vinatānanaiva a.ka.18kha/51.47. dbang skur cig|kri. abhiṣiñcatu — {shes ldan dag myur du gzhon nu la rgyal srid kyi dbang bskur bas dbang skur cig} bhavantaḥ śīghraṃ kumāraṃ rājyābhiṣekeṇābhiṣiñcata vi.va.156kha/1.45. dbang skyes|= {dbang po las skyes pa/} dbang bskur|• kri. 1. abhiṣiñcati — {dbang byed pa dang 'khor los sgyur ba dang dbang po'i rgyal po ltar spyi bo nas dbang bskur ro//} mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat la.a.95kha/42; sicyate — {ji ltar 'das pa'i sangs rgyas kyis/} /{byang chub sras rnams dbang bskur ba/} /{bdag gis gsang ba'i dbang gis ni/} /{sems kyi rgyun gyis dbang bskur ro//} yathā buddhairatītaistu sicyante bodhiputrakāḥ \n mayā guhyābhiṣekena sikto'si cittadhārayā \n\n he.ta.29kha/98 2. abhiṣiñcet — {yang bkra shis kyi glu blang zhing dbang bskur te/} {lam sbyang bar bya'o//} punarmaṅgalagāthāṃ pāṭhayed, abhiṣiñcet, mārgaśodhanaṃ kartavyam sa.du.111kha/176; \n\n• = {dbang bskur ba/} dbang bskur 'gyur|kri. sicyate — {chags med sangs rgyas phyag gis dbang bskur 'gyur//} nirañjano buddhakaraiśca sicyate la.a.191ka/164; abhiṣicyate — {rnal 'byor can gyis de bsgoms na/} /{pad mo che la dbang bskur 'gyur//} etadvibhāvayedyogī mahāpadme'bhiṣicyate \n\n la.a.172ka/130. dbang bskur cig|kri. abhiṣiñcasva — {bcug nas kyang dbang skur cig} praveśya cābhiṣiñcayadhvam sa.du.124kha/222. dbang bskur du gsol|kri. abhiṣiñcatu — {bdag la dbang bskur du gsol zhes dbang bskur bar gsol ba gdab par bya ste} abhiṣekamanunāyayet—abhiṣiñcantu māṃ kāyavajradharā iti vi.pra.57ka/4.100. dbang bskur ldan|abhiṣekavatī, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.747 (17ka); mi.ko.106kha \n dbang bskur ba|• saṃ. 1. abhiṣekaḥ — {de nas de yis rgyal srid dbang bskur ni/} /{'thob 'dod sems ldan lhas byin yang dag bos//} tataḥ samāhūya sa devadattaṃ rājyābhiṣekapratipannacittam \n a.ka.199ka/22.65; vi.va.156kha/1.45; {bum pa dang ni gsang ba'i dbang bskur dang} kumbhaguhyābhiṣekaḥ vi.ta.29kha/4.1; secanam — {dpa' bo rdo rje gcig pu yi/} /{spyi bor dbang bskur re re la//} vīrāṇāmekavajrāṇāmekaikaṃ mūrdhni secanam \n gu.sa.151kha/127 2. dīkṣā — {de yang dbang bskur ba la sogs pa'i cho ga las grub pa yin pa'i phyir sngar gyi rtsod pa thams cad med do//} sa ca dīkṣādividherityacodyameva pūrvakaṃ sakalam pra.a.148kha/158 3. = {dbang bskur ba nyid} abhiṣiktatā — {yon tan khyad par can 'grub de bzhin du/} /{rigs su skye dang lung bstan dbang bskur dang //} guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā \n sū.a.143kha/21; \n\n• bhū.kā.kṛ. siktaḥ — {ji ltar 'das pa'i sangs rgyas kyis/} /{byang chub sras rnams dbang bskur ba/} /{bdag gis gsang ba'i dbang gis ni/} /{sems kyi rgyun gyis dbang bskur ro//} yathā buddhairatītaistu sicyante bodhiputrakāḥ \n mayā guhyābhiṣekena sikto'si cittadhārayā \n\n he.ta.29kha/98; abhiṣiktaḥ — {sangs rgyas thams cad kyi phyag gi dbang bskur bas dbang bskur ba} sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ la.a.56ka/1; dīkṣitaḥ — {gal te dbang bskur ba na sngar lci ba dag phyis yang bar zad mod} yadi nāma dīkṣitasya sataḥ prāg gurorlāghavaṃ bhavatu pra.a.148kha/159; \n\n• vi. abhiṣiktakaḥ — {sgom pa tha ma thob nas ni/} /{byang chub sems dpa' dbang bskur ba//} paścimāṃ bhāvanāmetya bodhisattvo'bhiṣiktakaḥ \n\n sū.a.194ka/93; \n\n• = {dbang bskur/} dbang bskur ba'i dus la bab pa|vi. abhiṣekakālaprāptaḥ — {'jig rten gyi khams 'byam klas pa che ge mo zhig tu de lta bu'i spyod pa dang ldan pa'i byang chub sems dpa' dbang bskur ba'i dus la bab par thugs su chud do//} viditaṃ bhavati — amuṣmin lokadhātuprasare evaṃcaryānugato bodhisattvo'bhiṣekakālaprāpta iti da.bhū. 264ka/56. dbang bskur ba'i phyag rgya|pā. abhiṣekamudrā, hastamudrāviśeṣaḥ — {'di ni dbang bskur ba'i phyag rgya'o//} iyamabhiṣekamudrā sa.du.113kha/184. dbang bskur ba'i byin gyi rlabs|abhiṣekādhiṣṭhānam — {sku dang zhal dang phyag thams cad kyis dbang bskur ba'i byin gyi brlabs} sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena la.a.95ka/42. dbang bskur ba'i 'os|= {dbang bskur 'os/} dbang bskur ba'i sa|pā. abhiṣekabhūmi, dharmālokamukhaviśeṣaḥ — {dbang bskur ba'i sa ni chos snang ba'i sgo ste}…{grogs po dag 'di dag ni chos snang ba'i sgo brgya rtsa brgyad ces bya ba ste} abhiṣekabhūmi dharmālokamukham…idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśatam la.vi.22kha/25. dbang bskur ba'i sa thob pa|vi. abhiṣekabhūmisamāpannaḥ — {byang chub sems dpa' ye shes de lta bu dang ldan zhing dbang bskur ba'i sa thob pa de la byang chub} \n{sems dpa'i ting nge 'dzin dri ma med pa zhes bya ba mngon du 'gyur ro//} evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati da.bhū.261kha/55; abhiṣekabhūmiprāptaḥ — {de'i chos kyi stan yang de bzhin gshegs pa dag dang byang chub sems dpa' dbang bskur ba'i sa thob pa ma gtogs par thams cad las 'phags shing snang ba tshad med pa dang ldan pa yin} dharmāsanaṃ cāsya tathāgatānabhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭamapramāṇāvabhāsaprāptaṃ bhavati da.bhū.256kha/52. dbang bskur bar bya|= {dbang bskur bya/} dbang bskur bya|• kri. siñcayet — {des skye ba'i gnas lngar dbang bskur bar bya ste} tena pañcasu janmasthāneṣu siñcayet vi.pra.150ka/3.96; abhiṣiñcayet — {phyag rgya nyid kyis dbang bskur bya//} mudrayaivābhiṣiñcayet sa. du.117ka/196; abhiṣecayet — {slar yang skye ba'i gnas lngar sngags 'dis chu'i dbang gis dbang bskur bar bya ste} udakābhiṣekaṃ punaḥ pañcajanmasthāneṣvabhiṣecayed anena mantreṇa vi.pra.150ka/3.96; \n\n• kṛ. abhiṣektavyaḥ — {gal te bu ni byung gyur na/} /{rang nyid bdag gis dbang bskur bya//} svayaṃ mayā'bhiṣektavyaḥ suto yadi bhaviṣyati \n\n a.ka.179kha/20.45; abhiṣecanīyaḥ — {de nas rgyud thams cad shes shing dam bca' ba la gnas pa'i slob ma ni rdo rje slob dpon bdag po'i slad du bla mas dbang bskur bar bya'o//} tato jñātasarvatantraḥ śiṣyo guruṇā'bhiṣecanīyo vajrācāryādhipataye pratijñārūḍhaḥ vi.pra.155ka/3.104; abhiṣiñcyaḥ — {skye ba'i gnas lngar sngags 'dis dbang bskur bar bya ste} pañcasu janmasthāneṣu abhiṣiñcya anena mantreṇa vi.pra.150kha/3. 97. dbang bskur mdzad|vi. abhiṣekadaḥ — {khams gsum pa ni ma lus pa'i/} /{sems can kun la dbang bskur mdzad//} traidhātukamaśeṣaṃ tu sarvasattvābhiṣekadaḥ \n\n sa.du.108kha/164. dbang bskur 'os|kṛ. abhiṣekyaḥ lo.ko.1693. dbang gi rgyal po|vaśirājam, maṇiratnaviśeṣaḥ — {'di lta ste dper na nor bu rin po che chen po dbang gi rgyal po zhes bya ba yod de} tadyathā़sti vaśirājaṃ nāma maṇiratnam ga.vyū.315ka/400. dbang gi ngo bo|vaśibhāvaḥ — {yid kyi dbang po ni yang srid par mtshams sbyor ba dang dbang gi ngo bo dang mthun par byed pa dag la dbang byed de//} manindriyasya punarbhavasambandhavaśibhāvānuvartanayoḥ \n abhi.bhā.53kha/138. dbang gi che ba'i bdag nyid|pā. vaśitāmāhātmyam, māhātmyabhedaḥ — {che ba'i bdag nyid rnam pa gsum ston te/}…{dbang gi che ba'i bdag nyid dang}…{mngon par dga' ba'i che ba'i bdag nyid dang srid pas mi 'jigs pa'i che ba'i bdag nyid} trividhaṃ māhātmyaṃ darśayati—vaśitāmāhātmyaṃ… abhiratimāhātmyaṃ… bhavanirbhayatāmāhātmyaṃ ca sū.vyā.148ka/29. dbang gi rnam dag|= {dbang gi rnam par dag pa} dbang gi rnam par dag pa|pā. sekaviśuddhiḥ — {da ni chu ni sgrol ma la sogs lha mo zhes pa la sogs pas dbang gi rnam par dag pa gsungs te} idānīṃ sekaviśuddhirucyate —toyaṃ tārādidevya ityādinā vi.pra.152kha/3.99. dbang gi me tog rnams kyi brgyan|vi. vaśitāpuṣpamaṇḍitaḥ — {yid kyi lus ni sna tshogs pa/} /{dbang gi me tog rnams kyis brgyan//} kāyaṃ manomayaṃ citraṃ vaśitāpuṣpamaṇḍitam \n\n la.a.166ka/119. dbang gis 'gog pa|pā. prabhutvākṣepaḥ, ākṣepabhedaḥ — {mdza' bo 'gro bar sbyor ba yis/} /{rgyu rnams dag ni rab bshad nas/} /{dbang nyid kyis ni de 'gog pa/} /{'di 'dra dbang gis 'gog pa 'o//} pratyācakṣāṇayā hetūn priyayātrāvibandhinaḥ \n prabhutvenaiva ruddhastatprabhutvākṣepa īdṛśaḥ \n\n kā.ā.326kha/2.137. dbang gis byung ba|u.pa. adhipateyaḥ — {skyes bu gang zag tshul khrims dang ldan pa/} {tshul khrims rnam par dag pa'i dbang gis byung la} yacchīlavān puruṣapudgalaḥ śīlaviśuddhyadhipateyam śrā.bhū.24ka/60; {gzhan gyi dbang gis byung ba'i yon tan} parādhipateyo guṇaḥ śrā.bhū.18ka/43. dbang gong ma|pā. uttarābhiṣekaḥ — {'dir dbang gong ma ni rnam pa gnyis te/} {gcig ni sems can gzhug pa'i don dang lam yongs su shes pa'i don dang rgyud nyan pa la dbang pa'i don du'o/} /{gzhan ni slob dpon chen po'i gnas sbyin pa dang ston pa pa byed pa'i slad du'o//} iha uttarābhiṣeko dvidhā — ekaḥ sattvāvatāraṇārthaṃ mārgaparijñānāya tantraśrutādhikārāyeti, aparo mahācāryapadadānāya deśakakaraṇāyeti vi.pra.157ka/3.119. dbang gyur|= {dbang du gyur pa/} dbang gyur skye bo|sākṣijanaḥ — {ston pa 'jig rten mig ni zum gyur cing /} /{dbang gyur skye bo phal cher zad pa na//} nimīlite śāstari lokacakṣuṣi kṣayaṃ gate sākṣijane ca bhūyasā \n abhi.ko..25ka/8.41. dbang gyur pa|= {dbang du gyur pa/} dbang gyur ma|u.pa. nighnā—{gang phyir mdza' ba'i dbang gyur mas/} /{mdza' bo'i bgrod pa 'gog byed pa/} /{tshig rtsub yi ge sngon 'gro can/} /{de ni rtsub mos 'gog pa'o//} ityeṣa paruṣākṣepaḥ paruṣākṣarapūrvakam \n kāntasyākṣipyate yasmātprasthānaṃ premanighnayā \n\n kā.ā.327ka/2.142. dbang sgyur|= {dbang sgyur ba/} dbang sgyur ba|• saṃ. adhipateyatā—{rigs kyi bu byang chub kyi sems ni}…{dbang po thams cad la dbang sgyur bas dbang po lta bu'o//} bodhicittaṃ hi kulaputra…indrabhūtaṃ sarvendriyādhipateyatayā ga.vyū.310ka/397; vaśitā — {lhur len dbang sgyur stobs kyis ni/} /{brtson 'grus spel phyir 'bad par bya//} yatetotsāhavṛddhaye \n…tātparyavaśitābalaiḥ \n\n bo.a.21ka/7.32; \n\n• pā. vaśavartī, manaskārabhedaḥ — {sbyor ba pa dang dbang sgyur dang /} /{chung dang rgya che yi bdag nyid de/} /{rnal 'byor rnams kyi yid byed 'di/} /{thams cad bdag nyid yin par 'dod//} prayogī vaśavartī ca parītto vipulātmakaḥ \n yogināṃ hi manaskāra eṣa sarvātmako mataḥ \n\n sū.a.166/57; dra. {dbang sgyur ba'i yid la byed pa/} \n\n• nā. vaśavartī, brahmā — {de nyid kyi nub mo stong gsum gyi stong chen po'i bdag po tshangs pa dbang sgyur zhes bya ba des} \n{tshangs pa'i 'khor chen po de la bos te/} {'di skad ces smras so//} tāmeva rātriṃ vaśavartī nāma trisāhasramahāsāhasrādhipatirbrahmā sahāṃpatirbrahmaparṣadamāmantryaivamāha la.vi.135kha/200. dbang sgyur ba'i yid la byed pa|pā. vaśavartimanaskāraḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{dbang sgyur ba'i yid la byed pa dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…vaśavartimanaskāraḥ…vipulamanaskāraśca sū.vyā.166ka/57. dbang bsgyur|= {dbang bsgyur ba/} dbang bsgyur gyi lha'i rgyal po|vaśavartidevarājaḥ — {dbang bsgyur gyi lha'i rgyal por gyur te de bzhin gshegs pa stobs la thub pa med pa'i dpal zhes bya ba bsnyen bkur to//} vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ ga.vyū.197kha/278. dbang bsgyur rgyal po|vaśavartirājaḥ lo.ko.1694; dra. {dbang bsgyur gyi lha'i rgyal po/} dbang bsgyur ba|• kri. vaśaṃ vartayati — {tshangs pa'i 'jig rten gyi bar du yang lus kyis dbang bsgyur te} yāvad brahmalokamapi kāyena vaśaṃ vartayati da.bhū.199ka/21; \n\n• saṃ. vaśavartanam — {rigs kyi bu khyod kyis}… {sems kyi grong khyer du dbang bsgyur ba'i tshul la mkhas par gyis shig} cittanagaravaśavartanavidhijñena te kulaputra bhavitavyam ga.vyū.257kha/340; \n\n• vi. vaśavartī — {sems kyi skad cig re re la chos thams cad mngon par 'tshang rgya bar dbang bsgyur ba} praticittakṣaṇaṃ sarvadharmābhisaṃbodhivaśavartinām ga.vyū.157ka/239; vaśavartakaḥ — {mngon shes gnas la dbang bsgyur ba/} /{zhes bya ba ni las te} abhijñāvihāravaśavartakamiti karma sū.vyā.202ka/104; {ji ltar rlung ni 'gro ba dang /} /{'ong bas shing bal dbang bsgyur ba//} yathaiva tūlakaṃ vāyorgamanāgamane vaśam \n bo.a.23ka/7.75; \n\n• u.pa. īśvaraḥ — {rab tu dga' ba'i 'od la dbang bsgyur ba} suharṣitaprabheśvarā ga.vyū.215kha/295. dbang bsgyur ba nyid|vaśavartitvam — {bdag tu lta ba ni bdag med bzhin du gzugs la sogs pa'i dngos po la byed pa po dang tshor ba po dang dbang bsgyur ba nyid du bdag yang dag pa ma yin pa sgro 'dogs par byed la} ātmadṛṣṭirhi rūpādike vastuni kārakavedakavaśavartitvenātmatvamabhūtamadhyāropayati abhi.bhā.33ka/995. dbang sngon|indranīlaḥ, maṇiviśeṣaḥ — {pu k+ka sI ni dbang sngon mtshungs/} /{ri khrod ma ni zla nor 'od//} pukkasī indranīlābhā śavarī candramaṇiprabhā \n he.ta.24kha/80. dbang sngon mtshungs|vi. indranīlābhaḥ, o bhā — {pu k+ka sI ni dbang sngon mtshungs/} /{ri khrod ma ni zla nor 'od//} pukkasī indranīlābhā śavarī candramaṇiprabhā \n he.ta.24kha/80. dbang chung ba|vaśitāparīttatā — {dmigs pa chung bas chung la dbang chung bas ma yin pas yang mi sdug pa yang yod de} astyaśubhā ālambanaparīttatayā parīttā na vaśitāparīttatayā parīttā abhi.bhā.10ka/897. dbang chung bar grags pa|alpeśākhyaḥ, gandharvabhedaḥ — {dbang chung bar grags pa ni dri mi zhim pa za ba'o/} /{dbang che bar grags pa ni dri zhim po za ba'o//} alpeśākhyastu durgandhāhāraḥ, maheśākhyaḥ sugandhāhāraḥ abhi.bhā. 120ka/424; ma.vyu.6412 (91kha); dra. {dbang thang chung bar grags pa/} dbang che ba|= {dbang chen/} dbang che bar grags pa|• vi. maheśākhyaḥ — {grogs po dag byang chub sems dpa' srid pa tha ma pa gang du skye bar 'gyur ba'i rigs de ni rnam pa drug cu rtsa bzhi phun sum tshogs pa yin te}…{rigs de ni dbang che bar grags pa yin} catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate…maheśākhyaṃ ca tatkulaṃ bhavati la.vi.15kha/17; {bsod nams dang dbang che bar grags par 'gyur ba'i las} puṇyamaheśākhyasaṃvartanīyāni karmāṇi vi.va.133ka/1.22; \n\n• saṃ. maheśākhyatā — {gzhi des skye bo'i tshogs chen po'i bla mar gyur zhing}… {mchod par bya ba'i gnas su gyur pa de ni dbang che bar grags pa zhes bya'o//} tannidānañca gururbhavati mahājanakāyasya…pūjanīyaḥ \n iyamucyate maheśākhyatā bo.bhū.16ka/20. dbang chen|• nā. 1. mahendraḥ \ni. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{dbang chen dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ… mahendraḥ… vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 \nii. parvataḥ — {ri rab ma n+da ra yi ngos dang gangs kyi rtse dang dbang chen dag gi ri/} /{ke la sha yi rdo ba'i gzhi dang ma la ya yi ngos kyi cha dag dang //} merau mandarakandarāsu himavatsānau mahendrācale kailāsasya śilātaleṣu malayaprāgbhāradeśeṣvapi \n nā.nā.248ka/209; 2. ūrvaśī, svarveśyā — striyāṃ bahuṣvapsarasaḥ svarveśyā ūrvaśīmukhāḥ \n a.ko.131ka/1.1.53; ūrū aśnute, nārāyaṇasya ūrvorbhavatvāt ūrvaśī a.vi.1.1.53; \n\n• vi. 1. māhendraḥ — {lha'i dbang po brgya byin gyis dbang chen gyi char phab la} aho bata śakro devendro māhendraṃ varṣamutsṛjatu a.śa.39ka/34 2. mahendraḥ, saṃkhyāviśeṣaḥ ma.vyu.8023 (113ka). dbang chen dkyil 'khor|pā. māhendramaṇḍalam — {dbus su dbang chen dkyil 'khor ni/} /{bsams te khro bo'i rigs gzhag la//} māhendramaṇḍalaṃ dhyātvā madhye krodhakulaṃ nyaset \n gu.sa.114kha/53. dbang chen gyi gnas|māhendrabhavanam — {de skad ces smras ma thag tu byang chub sems dpa'i mthus dbang chen gyi gnas kun tu g}.{yos so//} ityuktamātre bodhisattvānubhāvena māhendrabhavanamākampitam a.śa.105ka/95. dbang chen grags pa|maheśākhyaḥ, gandharvabhedaḥ — {dbang chung bar grags pa ni dri mi zhim pa za ba'o/} /{dbang che bar grags pa ni dri zhim po za ba'o//} alpeśākhyastu durgandhāhāraḥ, maheśākhyaḥ sugandhāhāraḥ abhi.bhā.120ka/424; dra. {dbang thang che bar grags pa/} dbang chen ldan|nā. mahendravatī, nagaram — {lo ni stong phrag bdun cu gnyis/} /{skye bo tshe ring gyur tshe sngon/} /{grong khyer dbang chen ldan zhes pa/} /{mtho ris dga' ba thul bar gyur//} dvāsaptatisahasrābdadīrghāyuṣi jane purā \n abhūnmahendravatyākhyā jitasvargotsavā purī \n\n a.ka.34kha/54.4. dbang chen sde|nā. mahendrasenaḥ, nṛpaḥ — {lo ni stong phrag bdun cu gnyis/} /{skye bo tshe ring gyur tshe sngon/} /{grong khyer dbang chen ldan zhes pa/} /{mtho ris dga' ba thul bar gyur/} /{der ni nor gyi blo gros bdag/} /{dbang chen sde zhes bya ba byung //} dvāsaptatisahasrābdadīrghāyuṣi jane purā \n abhūnmahendravatyākhyā jitasvargotsavā purī \n\n mahendrasena ityāsīttasyāṃ vasumatīpatiḥ \n a.ka.34kha/54. 5; {rje bo mnyes gshin rnyed sla ba/} /{dbang chen sde ni rab btang nas/} /{sdig can bdag cag gzhan sgo na/} /{dmod pa'i gdung ba bzod par byed//} mahendrasenaṃ saṃtyajya peśalaṃ sulabhaṃ prabhum \n paradvāri vayaṃ pāpāḥ śāpatāpaṃ sahāmahe \n\n a.ka.179ka/79.42. dbang chen lha|nā. mahendradevaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dbang chen lha dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… mahendradevasya ga.vyū.268ka/347. dbang mchog|= {ut+pal} indīvaram, utpalam — {pad ma la yang dbang mchog dri/} /{skad cig pad ma lta bu 'byung //} padmaṃ cendīvaraṃ gandhaṃ kṣaṇāt padmamivācaret \n\n he.ta.27ka/90. dbang nyams pa|• saṃ. vaśitvabhraṃśaḥ — {la la ni rnyed pa dang bkur stis g}.{yen spyo ba'i nyes pas dbang nyams pa'i phyir yongs su nyams par 'gyur te} kaścit lābhasatkāravyākṣepadoṣāt parihīyate vaśitvabhraṃśād abhi.bhā.33kha/998; \n\n• vi. kṣatendriyaḥ — {chags dang zhe sdang rgyags dang bsnyon/} /{bkres skom sogs kyis dbang nyams pas/} /{shes bya'i don la log shes skye//} rāgadveṣamadonmādakṣuttṛṣṇādikṣatendriyaiḥ \n durjñāne jñāyamāne'rthe ta.sa.105ka/923. dbang rtul|= {dbang po brtul po/} dbang rten rtogs bya ba|kṛ. akṣagamyaḥ, indriyajñānagamyaḥ — {brtags min dbang rten rtogs bya ba yang /} /{cha shas don med rang mtshan nyid//} akalpanākṣagamye'pi niraṃśe'rthasvalakṣaṇe \n ta.sa.23ka/244. dbang thang|bhāgyam — {dam pa rnams ni dud 'gror skyes gyur kyang /} /{dbang thang lhag ma bde ba'i gnas su 'gyur//} tiryaggatānāmapi bhāgyaśeṣaṃ satāṃ bhavatyeva sukhāśrayāya \n jā.mā.157kha/182; daivam — kṛtānto yamasiddhāntadaivākuśalakarmasu \n\n a.ko.222kha/3.3.64; daivaṃ prāgbhavīyaṃ śubhāśubhakarma a.viva.3.3.64. dbang thang chung bar grags pa|alpeśākhyaḥ — {re zhig sems can dbang thang chung bar grags pa ma'i mngal du 'jug pa la 'di snyam du}…{log pa'i 'du shes dang mos pa dag 'byung bar 'gyur ro//} alpeśākhyasya tāvat sattvasya mātuḥ kukṣiṃ praviśataḥ evaṃ viparītau saṃjñādhimokṣau pravartete abhi.bhā.122ka/431; dra. {dbang chung bar grags pa/} dbang thang che ba|mahābhāgaḥ ma.vyu.5220 (78kha). dbang thang che bar grags pa|maheśākhyaḥ — {re zhig sems can dbang thang chung bar grags pa ma'i mngal du 'jug pa la 'di snyam du}…{log pa'i 'du shes dang mos pa dag 'byung bar 'gyur ro//}… {sems can dbang thang che bar grags pa ni} alpeśākhyasya tāvat sattvasya mātuḥ kukṣiṃ praviśataḥ evaṃ viparītau saṃjñādhimokṣau pravartete …maheśākhyasya tu sattvasya abhi.bhā.122ka/431; dra. {dbang chen grags pa/} dbang thang lhag ma|bhāgyaśeṣaḥ — {dam pa rnams ni dud 'gror skyes gyur kyang /} /{dbang thang lhag ma bde ba'i gnas su 'gyur//} tiryaggatānāmapi bhāgyaśeṣaṃ satāṃ bhavatyeva sukhāśrayāya \n jā.mā.157kha/182. dbang thul|= {dbang po thul ba/} dbang thob|= {dbang thob pa/} dbang thob pa|• saṃ. vaśitvalābhaḥ — {'on te gcig mthong bas lhag ma rnams la dbang thob pa'i phyir mngon par rtogs pa gcig kho na zhes zer na ni nyes pa med de} athāpyekasya darśanāccheṣeṣu vaśitvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt abhi.bhā.17kha/926; \n\n• vi. 1. dīkṣitaḥ — {de phyir 'gro la phan byed pa/} /{dbang thob snying rje'i bdag nyid can//} tasmājjagaddhitādhānadīkṣitāḥ karuṇātmakāḥ \n ta.sa.130ka/1111 2. vaśitāprāptaḥ — {yang byang chub sems dpa' dbang thob pa ni sems can gyi don spyod pa thams cad la ji ltar 'dod pa dang ji ltar brtson pa de bzhin du 'bras bu yod par byed do//} punarbodhisattvo vaśitāprāptaḥ sarvāṃ sattvārthacaryāṃ yathecchati yathārabhate tathaivābandhyāṃ karoti bo.bhū.152kha/197; vaśiprāptaḥ — {stobs dang mngon shes dbang thob pa/} /{de dag ting 'dzin dbang rnyed nas//} balābhijñāvaśiprāptāḥ tatsamādhigatiṃgatāḥ \n la.a.160kha/109. dbang dang ldan|= {dbang ldan/} dbang dang ldan par gyur|= {dbang dang ldan par gyur pa/} dbang dang ldan par gyur pa|vi. vaśībhūtaḥ 1. buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dbang dang ldan par gyur pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …vaśībhūta ityucyate la.vi.204kha/308 2. arhataḥ— {thams cad kyang dgra bcom pa zag pa zad pa nyon mongs pa med pa dbang dang ldan par gyur pa} sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ sa.pu.1ka/1. dbang dang bral ba|vi. vivaśaḥ — {tshul min nye bar gnas pa de ni mchi ma'i chu dag gis/} /{mig rdzogs mya ngan mi chung dbang dang bral bas spyod par byed//} bāṣpāmbupūrṇanayanairanayopanītamastokaśokavivaśairanubhūyate'tra \n\n a.ka.342ka/44.64; {mngon 'dod gsar pas dbang bral bas/} /{shugs ni 'byin cing thub la smras//} navābhilāṣavivaśā śvasantī munimabhyadhāt \n\n a.ka.144kha/68.40; nyagbhūtaḥ — {gal te byed pa dpe yin na/} /{bya tshig la 'di dbang bral 'gyur/} /{rang gi bya bsgrub mi nus pa/} /{gzhan gyi ltos byar mi 'gyur ro//} kartā yadyupamānaṃ syānnyagbhūto'sau kriyāpade \n svakriyāsādhanavyagre nālamanyadvyapekṣitum \n\n kā.ā.329kha/2.227. dbang dang bral bar byas|vi. vivaśīkṛtaḥ — {de yis rang gi ma mthong nas/} /{rtsa ba bcad pa'i ljon pa bzhin/} /{sdig pa'i dug ni 'bebs pa yis/} /{dbang dang bral bar byas te lhung //} sa nijāṃ jananīṃ dṛṣṭvā chinnamūla iva drumaḥ \n papāta pātakaviṣāveśena vivaśīkṛtaḥ \n\n a.ka.234ka/89.156. dbang dang bral bar byas pa|= {dbang dang bral bar byas/} dbang du gyur|= {dbang du gyur pa/} dbang du gyur pa|• bhū.kā.kṛ. vaśībhūtaḥ — {thams cad kyang dgra bcom pa zag pa zad pa}…{dbang du gyur pa} sarvairarhadbhiḥ kṣīṇāsravaiḥ…vaśībhūtaiḥ a.sā.2ka/1; {ngan song thams cad kyi dbang du gyur pa rnams la phan pa dang bde bar bgyi ba dang} sarvadurgativaśībhūtānāṃ hitasukhakaraṇāya sa.du.100ka/132; vaśīkṛtaḥ — {dbang phyug dbang du gyur pa la rim pa 'di 'jig rten na dar bar 'gyur gyi} virūḍhāyate loke vaśīkṛtaiśvaryasyāyaṃ kramaḥ jā.mā.24ka/27; āyattaḥ — {chags myos mi bsrun dbang gyur pa'i/} /{bud med ci dang ci mi byed//} rāgamattāḥ khalāyattāḥ kiṃ kiṃ kurvanti na striyaḥ \n\n a.ka.85ka/8.69; {spyod tshul snying rje dar la bab pa'i dbang gyur} taruṇakaruṇāyattā vṛttiḥ a.ka.188ka/21.43; vaśagataḥ—{'dod chags kyi dbang du gyur kyang chos la sems pa rab tu goms pa'i phyir} madanavaśagato'pi svabhyastadharmasaṃjñatvāt jā.mā.76ka/87; vaśamupagataḥ — {gnyid kyi dbang du gyur pa dang} nidrāvaśamupagate jā.mā.142kha/165; sambaddhaḥ — {bdag ni gzhan gyi dbang gyur ces/} /{yid khyod nges par shes gyis la//} anyasambaddhamasmīti niścayaṃ kuru he manaḥ \n bo.a.28kha/8.137; avaṣṭabdhaḥ — {rgyal po'i pho brang 'khor de yang mu stegs can gyi dbang du gyur to//} sā rājadhānī tīrthikāvaṣṭabdhā a.śa.45kha/39; abhinipātitaḥ — {mi bzod khro ba'i dbang du gyur pa'i tshig//} amarṣaroṣābhinipātitākṣaram jā.mā.113ka/131; \n\n• vi. vivaśaḥ — {thong pa mi bzad 'jor dag gis/} /{rko 'brud phyogs ni rma yis nyen/} /{nyon mongs dbang gyur mthong gyur nas/} /{snying rje rab tu rgyas par gyur//} halakuddālaviṣamollekhapakṣavraṇārditān \n vilokya kleśavivaśān babhūva karuṇākulaḥ \n\n a.ka.216ka/24. 95; {sdang ba'i dbang gyur mi bsrun pa//} vidveṣavivaśaḥ khalaḥ a.ka.343ka/45.7; vaśagaḥ — {'dod pa'i 'dod chags kyi dbang du gyur pa} kāmarāgavaśagaḥ jā.mā.112kha/130; vaśavartī — {thugs rje'i dbang du gyur pa'i sangs rgyas bcom ldan 'das dang byang chub sems dpa'} karuṇāvaśavartino buddhā bhagavanto bodhisattvāśca bo. pa.48kha/9; vaśavartinī — {skal bzang dbang gyur pa'i/} /{tshig dang mngon par 'grogs byas chang mig ma dag dang /} /{lang tsho can bzhin dga' dang grags pa thob par gyur/} vaśavartinībhiḥ \n vāgbhiḥ kṛtābhisaraṇo madirekṣaṇābhiḥ dhanyo yuveva ramate labhate ca kīrtim \n\n kā.ā.341ka/3.187; \n\n• pā. vaśitvam, aiśvaryabhedaḥ — {dbang phyug ni rnam pa brgyad de/} {phra ba dang}… {dbang du gyur pa dang dga' mgur gnas pa'o//} aiśvaryamaṣṭavidham—aṇimā …vaśitvam, yatrakāmāvasāyitā ca ta.pa.271kha/1011; \n\n• nā. vaśībhūtaḥ, bodhisattvaḥ—{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dbang du gyur pa'i} (?{pa dang}){yon tan gzi brjid dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vaśībhūtasya guṇatejasya ga.vyū.268ka/347; \n\n• u.pa. vidheyaḥ — {brtse ba'i dbang gyur kun mkhyen gyis/} /{de ni gsan nas rnam bsams pa//} dayāvidheyaḥ sarvajñastadākarṇya vyacintayat \n a.ka.231kha/25.81. dbang du 'gyur|= {dbang du 'gyur ba/} dbang du 'gyur ba|• kri. vaśaṃ yāti — {rdo rje thod pa'i sbyor ba yis/} /{skye bo gang dang gang rnams kyi/} /{sha ni mkhas pas bza' bar bya/} /{sems can de de dbang du 'gyur//} yeṣāṃ yeṣāṃ ca jantūnāṃ piśitamaśnīyate budhaiḥ \n te te sattvā vaśaṃ yānti vajrakapālayogataḥ \n\n he.ta.8kha/24; vaśī bhavati—{byang chub sems dpa'i ting nge 'dzin thams cad la'ang pha rol tu phyin pa'i dam pas dbang du} \n{'gyur te} sarvabodhisattvasamādhiṣu ca vaśī bhavati paramapāramitāprāptaḥ ga.vyū.205kha/287; \n\n• saṃ. vaśyatā— {de dag ni sems kyi dbang du 'gyur bar dmigs pa yang yin no//} upalabhyate ca cittavaśyatā tayoḥ pra.a.61kha/70; \n\n• u.pa. ādhipateyaḥ ma.vyu.7192 (102kha). dbang du 'gro ba|vi. vaśagaḥ — {sems kyi dbang du 'gro bar ma gyur bag yod mdzod//} mā… cittavaśagā bhavatāṃ pramattāḥ rā.pa.248ka/148. dbang du bya|• kri. vaśīkaret — {bsdu ba dag gis sems can gdul/} /{tshul khrims kyis ni dbang du bya//} saṃgrahaiśca dametsattvān śīlena ca vaśīkaret \n la.a.127kha/73; vaśīkuryāt — {gnas ji lta ba rnams su bkug nas bcug ste bcings la dbang du bya'o//} yathāsthāneṣvākṛṣya praveśya baddhvā vaśīkuryāt sa.du.105kha/152; \n\n• kṛ. vaśīkartavyaḥ — {de'i phyir sems kho na dbang du bya'o//} tasmāccittameva vaśīkartavyam bo.pa.89ka/52; \n\n• saṃ. 1. adhikāraḥ — {ci sar ma chud pa la yang byang chub sems dpa'i sdom pa'i dbang du bya ba yod dam med} kimabhūmipraviṣṭasyāpi bodhisattvasaṃvarādhikāro'sti na vā śi.sa.8kha/9 2. vaśyam — {dmar po yis ni dgug pa dang dbang du bya ba byed do//} rakta ākṛṣṭiṃ vaśyaṃ ca karoti vi.pra.70kha/4.130; {rdo rje phag mo'i dbang du bya ba'i cho ga} vajravarāhīvaśyavidhiḥ ka.ta.3296; vaśīkaraṇam — {bud med dag dbang du bya ba'i sngags kyi rigs dang rtsi dang rig pa dang sman la sogs pa} strīṇāṃ vaśīkaraṇāni mantrajātyauṣadhividyābhaiṣajyādīni a.sā.294kha/166. dbang du bya ba|= {dbang du bya/} dbang du bya bar 'dod pa|vi. vaśīkartukāmaḥ — {rab tu myos ma dbang du bya bar 'dod pas mya ngan med pa'i brgyad la mya ngan med pa'i 'og tu song ste gos dmar po bgos nas myos byed kyi 'bras bu bza' zhing} pramadāṃ vaśīkartukāmena aśokāṣṭamyāṃ aśokatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet he.ta.4ka/10. dbang du byas|= {dbang du byas pa/} {dbang du byas nas} adhikṛtya — {'bras bu thams cad 'thob pa'i dbang du byas nas 'bras bu dang po 'thob pa'i phyir} sarvaphalaprāpiṇamadhikṛtya ādyaphalalābhāt abhi.sphu.184ka/939; adhipatiṃ kṛtvā — {'di na la la dbang po rnams kyi sgo bsdams pa nyid kyi dbang du byas te thos pa bzung ba dang} yathāpīhaikatyenendriyaguptadvāratāmevādhipatiṃ kṛtvā śrutamudgṛhītaṃ bhavati śrā.bhū.25kha/64; avadhiṃ kṛtvā — {lus can gyi rdzas kyi dbang du byas nas lus can gyi rdzas dag kho na la} mūrttaṃ dravyamavadhiṃ kṛtvā mūrtteṣveva dravyeṣu ta.pa.270kha/256. dbang du byas pa|• saṃ. vaśīkriyā — {phan gdags bya min na/} {'di yi dbang du byas 'di ci} kāryatāyā abhāve keyaṃ vaśīkriyā ta.pa.187kha/837; {nam mkha' la ni nam du yang /} /{chos min chos kyis phan mi 'dogs/} /{rtag pa nyid phyir bya ba min/} /{'di la dbang byas 'di ci zhig//} dharmādharmopakāryaṃ hi nabho naiva kadācana \n nityatvāt kāryatābhāve cāsya keyaṃ vaśīkriyā \n\n ta.sa.94kha/837; adhikriyā — {de ltar shes pa gsum kho na/} /{thams cad kyi ni dbang byas 'dod//} evaṃ jñānatrayasyaiva sarvārthādhikriyeṣyate \n ta.sa.105ka/924; adhikāraḥ — {'on te rtog pa ni shes pa'i chos yin la/} {mngon sum gyi dbang du byas pa'i phyir de dang bral ba bstan pa'i skabs yin gyi} nanu ca kalpanā jñānadharmaḥ, tadvirahapratipādanameva prakṛtam; pratyakṣādhikārāt ta.pa.3ka/451; \n\n• bhū.kā.kṛ. vaśīkṛtaḥ — {mdza' ba'i zhags pas dbang byas nas/} /{de yi don du gdung zhing gnas//} tadarthaṃ vyathitastasthau premapāśavaśīkṛtaḥ \n\n a.ka.245kha/28.55; {sbyin las phyir phyogs rnams la nor gyis ci/} /{sdang bas dbang byas rnams la thos pas ci//} dhanena kiṃ dānaparāṅmukhāṇāṃ śrutena kiṃ dveṣavaśīkṛtānām \n a.ka.54ka/59.40; adhikṛtaḥ — {ji skad bshad pa gang dag yin zhe na/} {sbyor ba zhes bya ba'i dbang du byas pa yin no//} ke yathoktāḥ? ‘yogāḥ’ ityadhikṛtam abhi.sphu.129ka/833; āyattaḥ — {'dir ni nyams brgyad dbang byas te/} /{tshig rnams nyams dang ldan par bshad//} iha tvaṣṭarasāyattā rasavattā smṛtā girām \n\n kā.ā.331kha/2.289; kroḍīkṛtaḥ — {de bzhin gcig gis dbang byas pa'i/} /{rdzas ni gzhan gyi rten byed min//} ekakroḍīkṛtaṃ dravyaṃ nāśrayeta tathā'param \n\n ta.sa.23kha/251. dbang du byas pa nyid|kroḍīkṛtatvam — {de dbang byas pa nyid kyis ni/} /{gzhan du der 'jug yod ma yin//} tena kroḍīkṛtatvena nānyathā tatra vṛttimat \n\n ta.sa.23kha/251; kṛtatvam — {lam ma yin pa la ni de gnyis sbom po'i dbang du byas pa nyid do//} sthūlakṛtatvamanayoramārge vi.sū.13kha/15. dbang du byas pa ma yin pa|• saṃ. 1. anadhikāraḥ — {spyir btang ba dang dmigs kyis bsal ba dag gi yul ni brtags pa'i sgra'i don yin pa nyid kyis rnam par mi gnas pa'i phyir dngos po bsam pa la dbang du byas pa ma yin pa nyid la} utsargāpavādayoḥ śabdārthaviṣayatvenānavasthitatvād vastucintāyāmanadhikāra eva ta.pa.241kha/954 2. anadhikṛtatvam—{dngos po thams cad bstan bcos su bstan pa'i dbang du byas pa ma yin pa'i phyir ro//} sarvavastūnāṃ śāstropadeśe'nadhikṛtatvāt ta.pa.282ka/1029; \n\n• bhū.kā.kṛ. anadhikṛtaḥ — {'brel pa dang ni rjes mthun thabs/} /{skyes bu'i don ni rjod byed ngag/} /{yongs brtags dbang du byas yin gyi/} /{de las gzhan pa'i dbang byas min//} sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam \n parīkṣā'dhikṛtaṃ vākyamato'nadhikṛtaṃ param \n\n ta.pa.134ka/2. dbang du byas pa'i bdag nyid|vi. vivaśātmā—{rig byed ngag rnams rang dbang phyir/} /{rig byed las don nges min te/} /{rmongs sogs dbang byas bdag nyid dang /} /{gzhan las kyang don nges skye min//} (?) yadā ca vedavākyānāṃ svātantryeṇārthaniścayaḥ \n vedāt svataḥ parasmācca mohādivivaśātmanaḥ \n\n ta.sa.128kha/1102. dbang du byas par 'gyur|kri. vaśīkriyā bhaviṣyati — {'on te phan gdags par bya ba ma yin na yang khyad par skye ba tsam gyi dbang du byas par 'gyur ro zhe na} nanu cākāryasyāpi sato viśeṣotpattimātreṇa vaśīkriyā bhaviṣyati ta.pa.188ka/837. dbang du byed|• kri. 1. vaśamānayet — {'di ni bsgoms pa tsam gyis ni/} /{'jig rten gsum po dbang du byed//} asyā bhāvanāmātreṇa trailokyaṃ vaśamānayet \n he.ta.13kha/42; vaśīkaret—{'byung ba nyid kyis ltung bar byed/} /{rngub pa yis ni dbang du byed//} pātanā recakenaiva kumbhakena vaśīkaret \n he.ta.13ka/40 2. saṃvartayati — {sems can gyi khams gang ji snyed yod pa de thams cad 'gro ba dang 'ong ba dang gnas pa la sogs pa'i bya ba rnams la yang dbang byed pa ste} yāvān kaścit sattvadhātuḥ taṃ sarvaṃ gamanāgamanasthānādyāsu kriyāsu saṃvartayati bo.bhū.34ka/43; \n\n• = {dbang du byed pa/} dbang du byed pa|• vi. vaśavartī — {lha'i rgyal po dbang byed du 'gyur te} vaśavartī ca bhavati devarājaḥ bo.bhū.181ka/238; vaśaṅkaraḥ — {'jig rten gsum dbang du byed pa'i 'jig rten dbang phyug gi sgrub thabs} trailokyavaśaṅkaralokeśvarasādhanam ka.ta.3164; vaśyakaraḥ — {bud med rnams kyi dbang byed sngags/} /{de bzhin gdug pa sdigs pa dang //} strīṇāṃ vaśyakaramantraṃ duṣṭānāṃ tarjanaṃ tathā \n he.ta.24kha/82; vaśitā — {'byung po kun la dbang byed pa/} /{bla ma mnga' bdag sangs rgyas 'di//} vaśitā sarvasattvānāṃ buddho'yaṃ prabhavo guruḥ \n\n ma.mū.193kha/130; sākṣī — {gzhan gyi 'byor pa dbang byed pa/} /{mig gis dbul la ci zhig bgyi//} cakṣuṣā kiṃ daridrasya parābhyudayasākṣiṇā \n jā.mā.10kha/10; \n\n• saṃ. 1. vaśīkriyā — {'o na de ltar na rten mi rtag pa'i phyir de legs par byed pa'i sgo nas rna ba rtag pa yang dbang du byed par 'gyur ro zhe na} evaṃ tarhyadhiṣṭhānasyānityatvāt tatsaṃskāradvāreṇa nityasyāpi śrotrasya vaśīkriyā bhaviṣyati ta.pa.188ka/837; tantrīkaraṇam — {dga' ba'i bye brag gang gis sems rang dbang med par byed pa des de bdag gi dbang du byed pas yongs su 'dzin par 'gyur te} yena harṣaviśeṣeṇa cittamasvatantrīkriyate tena tadātmatantrīkaraṇāt paryāttaṃ bhavati tri.bhā.160kha/68 2. = {dbang du byed pa nyid} ādhipatyam— {byang chub sems dpa' longs spyod che la dbang phyug chen po la dbang byed cing 'dug pa las} mahābhogasya bodhisattvasya mahatyaiśvaryādhipatye vartamānasya bo.bhū.99ka/126; {gnyen po'i chos gang dag yin pa de dag ni sgyu ma'i rgyal po lta bu ste/} {kun nas nyon mongs pa spong bar bya ba'i phyir rnam par byang ba la dbang byed pa'i phyir ro//} ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipatyāt sū. vyā.170ka/62; prabhutvam — {chung ma yid du 'ong dang bu dang dbang byed dang /} /{mngon par 'dod pa'i nor rnams rgya chen thob gyur kyang //} dārān manobhilaṣitāṃstanayān prabhutvamarthānabhīpsitaviśālatarāṃśca labdhvā \n jā.mā.33kha/39; vaśitvam mi.ko.100kha; \n\n• pā. 1. adhikaraṇam, siddhāntabhedaḥ—{de bzhin du grub pa'i mtha' rnam pa bzhi po rgyud thams cad pa dang mi mthun pa'i rgyud dang dbang du byed pa dang khas blangs pa'i tshul gyis mtshan nyid bsgrub pa'i phyir} tathā caturvidhaṃ sarvatantrapratitantrādhikaraṇābhyupagamasiddhāntaprakrame lakṣaṇavidhānād pra.a.203ka/559 2. vaśyam — {oM aMswA hA/} {dbang du byed pa'o//} vaśyam \n OM aṃ svāhā he.ta.3kha/6; vaśīkaraṇam — {yon tan dbang du byed pa'i sngags/} /{rtag tu mi nyams mthu dang ldan//} vaśīkaraṇamantrā hi nityamavyāhatā guṇāḥ \n jā.mā.69ka/80 3. vaśitvakaraṇam, pāriṇāmikarddhibhedaḥ — {de la dbang byed pa ni/} {sems can gyi khams gang ji snyed yod pa de thams cad 'gro ba dang 'ong ba dang gnas pa la sogs pa'i bya ba rnams la yang dbang byed pa ste} tatra vaśitvakaraṇam \n yāvān kaścit sattvadhātuḥ taṃ sarvaṃ gamanāgamanasthānādyāsu kriyāsu saṃvartayati bo.bhū.34ka/43. dbang du byed pa nyid|ādhipatyam — {lhag par dbang byed pa nyid ni dbang byed pa nyid yin la} adhikaṃ hi prabhutvam ādhipatyam abhi.bhā.54ka/140. dbang du byed pa'i sngags|vaśīkaraṇamantraḥ — {yon tan dbang du byed pa'i sngags/} /{rtag tu mi nyams mthu dang ldan//} vaśīkaraṇamantrā hi nityamavyāhatā guṇāḥ \n jā.mā.69ka/80. dbang du byed par 'gyur|kri. vaśīkriyā bhaviṣyati — {'o na de ltar na rten mi rtag pa'i phyir de legs par byed pa'i sgo nas rna ba rtag pa yang dbang du byed par 'gyur ro zhe na} evaṃ tarhyadhiṣṭhānasyānityatvāt tatsaṃskāradvāreṇa nityasyāpi śrotrasya vaśīkriyā bhaviṣyati ta.pa.188ka/838; ādhipatyaṃ kārayati—{rgyal srid kyi dbang phyug la dbang byed par 'gyur} rājyaiśvaryādhipatyaṃ kārayati ma.vyu.6539 (93kha). dbang du byed ma|nā. vaśaṅkarī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{dbang du byed ma dang} …{zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā…vaśaṅkarī…candrāvatī ceti ma.mū.96kha/7. dbang du ma gyur pa|= {dbang ma gyur pa/} dbang du mi 'gyur ba|= {dbang mi 'gyur/} dbang du mi 'gro ba|vi. avaśagaḥ — {nyon mongs pa'i dbang du mi 'gro ba nyid} kleśāvaśagatvam sū.vyā.196ka/97. dbang du mi 'gro ba nyid|avaśagatvam — {lnga pas ni nyon mongs pa'i dbang du mi 'gro ba nyid de} pañcamyā kleśāvaśagatvam sū.vyā.196ka/97. dbang du med|= {dbang med/} dbang du med pa|= {dbang med/} dbang du mdzad|= {dbang du mdzad pa/} {dbang du mdzad nas} adhikṛtya — {gal te de lta na slob dpon gyis 'jig rten rgyang phan pa'i dbang du mdzad nas}…{zhes ji ltar gsungs she na} yadyevam, kathamuktamācāryeṇa lokāyatamadhikṛtya…iti ta.pa.237ka/945. dbang du mdzad pa|vi. vaśaṅkaraḥ — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{dbang du mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya… vaśaṅkarāya kā.vyū.205ka/262; {'jig rten dbang phyug 'jig rten gsum dbang du mdzad pa'i sgrub thabs zhes bya ba} trailokyavaśaṅkaralokeśvarasādhanam ka.ta.3165. dbang du mdzod|kri. vaśyaṃ kuru — {sems can thams cad bdag gi dbang du mdzod} sarvasattvān vaśyaṃ me kuru ba.mā.166ka \n dbang don|indriyārthaḥ — {dbang don de dag kho na la/} /{skye mched dang ni khams bcur 'dod//} indriyārthāsta eveṣṭā daśāyatanadhātavaḥ \n abhi.ko.2kha/1.14; rūpaṃ śabdo gandharasasparśāśca viṣayā amī \n\n gocarā indriyārthāśca a.ko.139kha/1.5.8; indriyairarthyanta iti indriyārthāḥ \n artha upayācñāyām a.vi.1.5.8; {dbang po rnams dang dbang po'i don/} /{mkhas la ma yin blun po la//} indriyā indriyārthāśca mūūḍhānāṃ na tu paṇḍitāḥ \n la.a.186ka/155. dbang bdag|īśānaḥ ma.vyu.3153 (55kha). dbang bdag la yod|vi. svādhīnaḥ — {dbang bdag la yod cing rnyed sla ba bdag gi lus nyid mgron rnams la sbyin du rung ba'i nor kha na ma tho ba med pa bdag la yod bzhin du ci'i phyir mya ngan bya} svādhīnasulabhametanniravadyaṃ vidyate mamaiva khalu \n atithijanapratipūjanasamartharūpaṃ śarīradhanam \n\n tatkimahaṃ viṣīdāmi jā.mā.27ka/32. dbang 'das|= {dbang po las 'das pa/} dbang 'das pa|= {dbang po las 'das pa/} dbang ldan|• vi. vaśī — {dbang ldan ji ltar 'dod bzhin de dag dang /} /{rnam bcas sna tshogs dag kyang yang dag ston//} saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ \n\n sū.a.147kha/27; \n\n• saṃ. īśaḥ 1. īśvaraḥ — {rang bzhin dbang ldan gnyis ka dang /} /{bdag sogs byed dang bral g}.{yo ba//} prakṛtīśobhayātmādivyāpārarahitaṃ calam \n ta.sa.1ka/1 2. digbhedaḥ — {mnyam gnas ni shar gyi 'dab ma'i rtsa snar ma la lhag pa'i lha'o//}…{nor las rgyal ba ni dbang ldan gyi 'dab ma'i rtsa ku hA la'o//} samānaḥ pūrvadale'dhidevo rohiṇīnāḍyām…dhanañjaya īśadale kuhānāḍyām vi.pra.238ka/2.42; {lnga pa dbang ldan gyi phyed kyi dum bur khrums kyi zla ba byed do//} pañcame īśārddhe khaṇḍe bhādrapadaṃ karoti vi.pra.193kha/279; īśānaḥ — {byang du drag mo dkar mo zhal gcig ma'o//} {dbang ldan du dpal mo dkar mo'o//} uttare raudrī śuklā ekavaktrā \n īśāne lakṣmīḥ śuklā vi.pra.40kha/4.27; {de bzhin du cung zad bden bral gyi zur du gnas pa dang dbang ldan gyi zur phyed kyi char gnas pa la yang nges pa} tathā kiñcinnaiṛtyakoṇe sthitaḥ īśvara(īśāna)koṇārddhabhāge sthite ca khalviti niścitam vi.pra.191kha/1.55; aiśānī — {dbang ldan du ni puk+ka si+A/} /{mer ni de bzhin ri khrod ma//} aiśānyāṃ pukkasī khyātā'gnau śavarī kīrtitā \n he.ta.11ka/32; \n\n• nā. 1. = {dbang phyug chen po} īśānaḥ, śivaḥ — {'byung po'i bdag po dbang ldan dka' thub zlog ma dang bcas pa nges par bri'o//} īśāno bhūtādhipatiḥ sahomayā avaśyamabhilikhitavyaḥ ma. mū.122kha/31; {de nas 'byung po thams cad kyi bdag po dbang ldan gyis kyang bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to//} atheśānaḥ sarvabhūtādhipatirbhagavantaṃ praṇipatyaivamāha sa.du.118ka/200; śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ \n\n a.ko.129kha/1.1.31; īśaḥ — śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n a. ko.129kha/1.1.31; īṣṭe iti īśaḥ \n īśa aiśvarye a.vi.1.1.31 2. īśaḥ, dikpālaḥ — indro vahniḥ pitṛpatinairṛto varuṇo marut \n\n kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt \n a.ko.133ka/1.3.3; indrādayaḥ pūrvādīnāṃ diśāṃ vidiśāṃ ca kramāt patayaḥ a.pā.1.3.3 3. naitarī, pradeśaḥ — {yul dbang ldan du byon te/} {dbang ldan na rdza mkhan gzhan zhig yod pa} naitarīmanuprāptaḥ \n naitaryāmanyatamaḥ kumbhakāraḥ vi.va.120ka/1.9. dbang ldan phyogs|= {byang shar} aiśānī, digbhedaḥ mi.ko.17ka \n dbang ldan ma|nā. aiśānī, mahāmātā — {gang yang ma mo dang ma mo chen mo dag}… {'di lta ste/} {tshangs pa ma dang}… {dbang ldan ma dang}…{skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…aiśānī…skandā ceti ma.mū.106ka/14. dbang rnon|= {dbang po rnon po/} dbang po|• saṃ. 1. indraḥ \ni. = {bdag po} svāmī — {re zhig cig lha rnams kyi dbang po brgya byin du gyur to//} kadācicchakro devānāmindro babhūva jā.mā.66ka/77 \nii. digbhedaḥ — {dbang por rdo rje gshin rjer dkar/} /{chu bdag chu yi rnal 'byor ma//} indre vajrā yame gaurī vāruṇyāṃ vāriyoginī \n he.ta.9ka/26 2. = {dbang po nyid} indratā — {thams cad sa yi bdag po 'am/} /{nor gyis phyug pa 'am dbang po'am/}…/{dka' thub 'di yis bzhed lags sam//} sarvakṣitipatitvaṃ nu dhaneśatvamathendratām \n…vā tapasā'nena vāñchasi \n\n jā.mā.44ka/51; ādhipatyam — {lha dang mi thams cad du skyes pa na dbang po byed par 'gyur} sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṃ kārayiṣyasi bo.pa.52kha/13; \n\n• pā. 1. indriyam — {dbang po lnga po mig dang}…{lus kyi dbang po rnams} pañcendriyāṇi—cakṣuḥ…kāyendriyāṇi abhi.bhā.29kha/30; akṣam — {dbang po ni dbang po'o//} akṣamindriyam ta.pa.76kha/606; {dbang po ni dbang po ste/} {de la yod pa ni dbang po las byung ba ste/} {mngon sum zhes bya ba'i tha tshig go//} akṣamindriyam, tatra bhavamākṣam, pratyakṣamiti yāvat ta.pa.177kha/814; karaṇam — {dbang pos blangs pa'i gzugs la sogs/} /{'dzin byed 'di ni kho bo'i blo//} gṛhṇanti karaṇānītān rūpādīn dhīrasau ca naḥ \n\n ta.sa.10kha/127 2. (jyo.) aindraḥ, yogabhedaḥ — {sel ba dang}…{dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36; \n\n• nā. 1. = {brgya byin} indraḥ, devendraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n a.ko.130kha/1.1.42; indatīti indraḥ \n idi paramaiśvarye a.vi.1.1.42; purandaraḥ — {de nas sa yi dbang po ni/} /{'ongs par shes nas dbang po ni/} /{lha yi tshogs dang bcas pa dag/} /{rab dga' ldan pas bsu ba byas//} puraṃdarastato jñātvā prāptaṃ bhūmipuraṃdaram \n pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ \n\n a.ka.43kha/4.86; kauśikaḥ śrī.ko.166ka 2. = {tshangs pa} vibhuḥ, brahmā—{gal te 'gro ba ma lus pa yi rgyur/} /{dbang phyug chen po nyid ni khyod 'dod na/} /{dbang pos spre'u'i rgyal po bsad pa'i skyon/} /{bdag la skur ba btab pa mi rigs so//} yadi kāraṇamīśvara eva vibhurjagato nikhilasya tavābhimataḥ \n nanu nārhasi mayyadhiropayituṃ vihitaṃ vibhunā kapirājavadham \n\n jā.mā.135kha/156 3. = {zla ba} induḥ, candraḥ — himāṃśuścandramāścandra induḥ kumudabāndhavaḥ \n\n a.ko.134ka/1.3.13; tuṣārakiraṇaiḥ unatti kledayatīti induḥ \n undī kledane a.vi.1.3.13 4. purandaraḥ, ācāryaḥ — {dbang pos smras pa/} {'jig rten la rab tu grags pa'i rjes su dpag pa ni tshu rol mdzes pa rnams kyis kyang 'dod pa nyid yin la} purandarastvāha—lokaprasiddhamanumānaṃ cārvākairapīṣyata eva ta.pa.39kha/528; \n\n• vi. indraḥ, saṃkhyāviśeṣaḥ ma. vyu.8022 (113ka). dbang po lnga|pañcendriyāṇi : (ka) 1. {mig} cakṣuḥ, 2. {rna} śrotram, 3. {sna} ghrāṇam, 4. {lce} jihvā, 5. {lus} kāyaḥ abhi.bhā.29kha/30. (kha) 1. {dad pa'i dbang po} śraddhendriyam, 2. {brtson 'grus kyi dbang po} vīryendriyam, 3. {dran pa'i dbang po} smṛtīndriyam, 4. {ting nge 'dzin gyi dbang po} samādhīndriyam, \n5. {shes rab kyi dbang po} prajñendriyam śi.sa.170kha/168. dbang po nyi shu rtsa gnyis|dvāviṃśatirindriyāṇi — 1. {mig gi dbang po} cakṣurindriyam, 2. {rna ba'i dbang po} śrotrendriyam, \n3. {sna'i dbang po} ghrāṇendriyam, 4. {lce'i dbang po} jihvendriyam, 5. {lus kyi dbang po} kāyendriyam, 6. {yid kyi dbang po} manindriyam, 7. {mo'i dbang po} strīndriyam, 8. {pho'i dbang po} puruṣendriyam, \n9. {srog gi dbang po} jīvitendriyam, 10. {bde ba'i dbang po} sukhendriyam, 11. {sdug bsngal gyi dbang po} duḥkhendriyam, 12. {yid bde ba'i dbang po} saumanasyendrim, 13. {yid mi bde ba'i dbang po} daurmanasyendriyam, 14. {btang snyoms kyi dbang po} upekṣendriyam, 15. {dad pa'i dbang po} śraddhendriyam, 16. {brtson 'grus kyi dbang po} vīryendriyam, 17. {dran pa'i dbang po} smṛtīndriyam, \n18. {ting nge 'dzin gyi dbang po} samādhīndriyam, 19. {shes rab kyi dbang po} prajñendriyam, \n20. {mi shes pa kun shes par byed pa'i dbang po} anājñātamājñāsyāmīndriyam, \n21. {kun shes pa'i dbang po} ājñendriyam, 22. {kun shes pa dang ldan pa'i dbang po} ājñātāvīndriyam abhi.bhā.52kha/132. dbang po'i|aindram — {'od rab spro bas nyi ma dang /} /{skye bo dga' bas zla ba dang /} /{mthong bas stobs gcod dbang po yi/} /{gzugs mchog 'di yis rnam par 'dzin//} pratāpaprasarāt sauramaindavaṃ jananandanāt \n aindraṃ dṛpta(dṛṣṭa)balacchedād divyaṃ rūpaṃ bibhartyayam\n\n a.ka.41kha/4.60. dbang po kun tshang|vi. sakalākṣaḥ — {rigs mthun lha mig dag pas mthong /} /{las kyi rdzu 'phrul shugs dang ldan/} /{dbang po kun tshang thogs med ldan/} /{mi zlog de ni dri za 'o//} sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān \n sakalākṣo'pratighavānanivartyaḥ sa gandhabhuk \n\n abhi. ko.7kha/3.14. dbang po dga' zhing yid bde ba skyes|vi. prītisaumanasyendriyajātaḥ — {de nas rgyal pos tshigs su bcad pa 'di thos ma thag tu yid rab tu sim par gyur te/} {dbang po dga' zhing yid bde ba skyes nas gnod sbyin la smras pa} tato rājā asyā gāthāyāḥ sahaśravaṇātprahlāditamanāḥ prītisaumanasyendriyajāto yakṣamuvāca a.śa.96kha/87. dbang po rgud pa|vi. pariṇatendriyaḥ — {ji tsam na mi lus gnyer mas gang ba/} {mgo skya ba/} {lus kyi yan lag rnyis pa/} {dbang po rgud pa} yāvadanyatamaḥ puruṣo valīpalitottamāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ vi.va.154kha/1.42. dbang po rgod pa|vi. uddhatendriyaḥ — {de dag gis de za bar byed cing gnod par byed pa na/} {dbang po rgod pa dang}…{yid nye bar ma zhi bar 'gyur te/} yairayaṃ khādyamāno bādhyamānaḥ, uddhatendriyo bhavati…avyupaśāntamānasaḥ śrā.bhū.33kha/86. dbang po rgya mtsho rdo rje'i dbang po lta bu thams cad khong du chud pa|pā. vajrendrasarvendriyasāgaraprativedhaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dbang po rgya mtsho rdo rje'i dbang po lta bu thams cad khong du} \n{chud pa} vajrendrasarvendriyasāgaraprativedhena bodhisattvasamādhinā ga.vyū.305kha/29. dbang po rgyal|nā. indrajit, rākṣasaḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang}…{dbang po rgyal dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ… tadyathā—rāvaṇaḥ… indrajit… anantaśiraśceti ma.mū.103ka/12. dbang po lngar yang dag par nges pa|pañcendriyasamyagniyatatā — {de ni sems can gyi phung po yang dag par nges pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes te}…{dbang po lngar yang dag par nges pa dang} sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca (yathābhūtaṃ) prajānāti…pañcendriyasamyagniyatatāṃ ca da.bhū.253kha/50. dbang po can|vi. aindriyam — {bya ba bsgrubs can las la ni/} /{khyad par cung zad mi byed la/} /{dbang po can nam gzhan dag ni/} /{sgrub par byed pa ji ltar 'dod//} niṣpāditakriye kañcid viśeṣamasamādadhat \n karmaṇyaindriyamanyad vā sādhanaṃ kimitīṣyate \n\n pra.vā.127kha/2. 241; ākṣam — {dbang po la yod pa ni dbang po can te/} /{dbang po'i shes pa zhes bya ba'i don to//} akṣe bhavamākṣam, indriyajñānamityarthaḥ ta.pa.264ka/244. dbang po gcig gi shes pa'i gzung bar bya ba|vi. ekendriyajñānagrāhyam — {dbang po gcig gi shes pa'i gzung bar bya ba mig la sogs pa 'dod pa la mngon du phyogs pa'i dngos po gnyis gcig la gcig ltos pa na shes pa gcig la 'dre ba zhes bya'o//} ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101. dbang po gcig tu smra ba|ekendriyavādī — {'o na rten ni gcig la ni/} /{dbang po legs par byas pa thob/} /{lus kun la ni rtogs byed pa/} /{dbang po gcig tu smra ba 'gyur//} nanvekasminnadhiṣṭhāne labdhasaṃskāramindriyam \n bodhakaṃ sarvadeheṣu syādekendriyavādinaḥ \n\n ta.sa.79kha/740; dra. {dbang po gcig pur smra ba/} dbang po gcig pur smra ba|ekendriyavādī — {de bas na rten gcig la ni/} /{dbang po legs par byas thob na/} /{dbang po gcig pur smra ba la/} /{lus can kun gyis rtogs byed 'gyur//} tenaikasminnadhiṣṭhāne labdhasaṃskāramindriyam \n bodhakaṃ sarvadeheṣu syādekendriyavādinaḥ \n\n ta.sa.92kha/836; dra. {dbang po gcig tu sgra ba/} dbang po chen po|= {dbang chen/} dbang po mchog dang mchog ma yin pa mkhyen pa'i stobs|pā. indriyaparāparajñānabalam, tathāgatabalabhedaḥ — {dbang po mchog dang mchog ma yin pa mkhyen pa'i stobs} …{kyang de bzhin du rig par bya'o/} evamindriyaparāparajñānabalaṃ veditavyam abhi.bhā.55kha/1086. dbang po nyams|= {dbang po nyams pa/} dbang po nyams pa|vi. upahatendriyaḥ — {sems can gang dag dbang po nyams/} /{tshe zad pa dang tshe nyams dang //} upahatendriyā ye hi sattvā naṣṭā hatāyuṣaḥ \n su.pra.2ka/2; hīnendriyaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni}…{dbang po nyams par mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ… na hīnendriyo bhavati a.sā.372kha/211; indriyahīnaḥ — {dbang po nyams pa dbang po ldan par 'gyur//} indriyahīna suindriya(?sadindriya) bhonti śi.sa.182ka/181. dbang po nyams pa med pa|pā. avikalendriyatā, kṣaṇasampadbhedaḥ — {sangs rgyas 'byung ba yang shin tu dkon/} {dbang po nyams pa med pa yang shin tu dkon} durlabho buddhotpādaḥ \n durlabhā avikalendriyatā ga.vyū.381ka/90. dbang po gnyis kyi bde ba|dvīndriyasukham — {sna tshogs gtso bos sbas te byis pa rnams la dbang po gnyis kyi bde ba rab tu bstan to//} gopitaṃ viśvabhartrā dvīndriyasukhaṃ pratipāditaṃ bālānām vi.pra.88ka/4.234. dbang po gnyis kyi sbyor ba|dvīndriyasaṃyogaḥ — {de dag 'dus pa'i rtsed mo la tsum+ba na la sogs pa ni las kyi phyag rgya zhes brjod do/} /{dbang po gnyis kyi sbyor ba'i bde mnyam chos kyi phyag rgyar brjod de} tayormelāpake krīḍāṅgaṃ cumbanādikaṃ karmamudrocyate \n dvīndriyasaṃyoge samasukhairdharmamudrocyate vi.pra.165ka/3.139. dbang po gnyis kyis gzung ba|vi. dvīndriyagrāhyam ma. vyu.4625 (72ka). dbang po gnyis kyis gzung bar bya ba|kṛ. dvīndriyagrāhyam — {sa dang chu dang me'i ming can rdzas rnam pa gsum ni}…{dbang po gnyis kyis gzung bar bya ba yin la} pṛthivyudakajvalanasaṃjñitaṃ trividhaṃ dravyaṃ dvīndriyagrāhyam ta.pa.166kha/52; {de phyir chu dang me sogs 'di/} /{dbang po gnyis kyis gzung bya med//} jalānalādi naivedaṃ dvīndriyagrāhyamastyataḥ \n ta.sa.4ka/58. dbang po gnyis kyis gzung bya|= {dbang po gnyis kyis gzung bar bya ba/} dbang po gnyis skyes|vi. dvīndriyajam — {dbang po gnyis skyes pa de nyid/} /{sangs rgyas nyid kyi 'bras bu ster//} sukhaṃ dvīndriyajaṃ tattvaṃ buddhatvaphaladāyakam \n vi.pra.69ka/4. 124. dbang po rnyis pa|vi. pariṇatendriyaḥ — {de nas khye'u de rang byung nas skra dkar zhing yan lag gnyer mas gang ba/} {lus kyi phyogs cha rnams rgan shar gyur pa/} {dbang po rnyis pa} tataḥ svayameva nirgato valipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ a.śa.255ka/234. dbang po tog gi rgyal mtshan gyi rgyal po|nā. indraketudhvajarājaḥ, tathāgataḥ — {de bzhin gshegs pa tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa la} \n{phyag 'tshal lo/} /{dbang po tog gi rgyal mtshan gyi rgyal po la phyag 'tshal lo//} namo brahmajyotirvikrīḍitābhijñāya tathāgatāya…nama indraketudhvajarājāya śi.sa.95ka/94. dbang po rtul|= {dbang po rtul po/} dbang po rtul po|vi. mṛdvindriyaḥ — {de la gang zag ni nyi shu rtsa brgyad yod de}…{'di lta ste/} {dbang po rtul po dang dbang po rnon po dang} tatra pudgalāḥ aṣṭāviṃśatiḥ…tadyathā mṛdvindriyaḥ, tīkṣṇendriyaḥ śrā.bhū.67ka/169; {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa gsum yang yod de/} {dbang po rtul po dang dbang po 'bring dang dbang po rnon po'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca bo. bhū.154kha/200. dbang po rtul po'i lam|pā. mṛdvindriyamārgaḥ — {dbang po rtul po'i lam gyi 'bras bu dang 'bras bu khyad par can btang ste dbang po rnon po'i rigs kyi lam gyi 'bras bu kho na 'thob par 'gyur na} phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotraṃ phalamārgameva pratilabhate abhi.bhā.36ka/1006. dbang po lta bu|• vi. 1. adhipatibhūtam — {rigs kyi bu byang chub kyi sems ni}…{smon lam thams cad kyis khyad par du 'phags pas dbang po lta bu'o//} bodhicittaṃ hi kulaputra…adhipatibhūtaṃ sarvapraṇidhānaviśiṣṭatayā ga.vyū.310ka/396 2. indrabhūtam — {rigs kyi bu byang chub kyi sems ni}… {dbang po thams cad la dbang sgyur bas dbang po lta bu'o//} bodhicittaṃ hi kulaputra…indrabhūtaṃ sarvendriyādhipateyatayā ga.vyū.310ka/397. dbang po thibs po rab tu rgyu ba|indriyagahanopacāraḥ — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te}…{dbang po thibs po rab tu rgyu ba dang} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…indriyagahanopacāraṃ ca da.bhū.251kha/49. dbang po thul ba|vi. jitendriyaḥ — {khyod kyi dbang po thul ba yis/} /{de yi bag med rig par bya/} /{ring po min par 'dod pa dag/} /{mthong bar} ({'thob par} ){gyur te gzhan pa ci//} jitendriyasya bhavatastatpramādamavedinaḥ \n kimanyadacireṇaiva vāñchitāptirbhaviṣyati \n\n a.ka.66ka/6.155; vijitendriyaḥ — {sa bdag bzod la kun chags shing /} /{dpal gyis dkris gyur snying rje dga'/} /{rab grags la yang dbang thul gang /} /{skye rgu rnams kyi dga' byed gyur//} mahīpatiḥ kṣamāsaktaḥ śrīvṛtaḥ karuṇārataḥ \n vallabho'bhūt prajānāṃ yaḥ prakhyāto vijitendriyaḥ \n\n a.ka.20ka/3.7. dbang po dang bcas|= {dbang po dang bcas pa/} dbang po dang bcas pa|vi. sendriyaḥ — {dbang po dang bcas pa'i lus sam dbang po med pa/} {skra dang sen mo'i rtse mo la sogs pa'i mtshan nyid yid kyi rnam par shes pa'i rten yin te} sendriyaḥ kāyo'nindriyo vā keśanakhāgrādilakṣaṇo manovijñānasyāśrayaḥ pra.a.56ka/64; ta.pa.95ka/642. dbang po dam pa'i mig|nā. indravaralocanaḥ, samādhiviśeṣaḥ — {dbang po dam pa'i mig zhes bya ba'i ting nge 'dzin} ca(?i)ndravaralocano nāma samādhiḥ kā.vyū.244ka/305. dbang po du ma la rag las|vi. nānendriyādhīnaḥ — {de ltar dbang po du ma la/} /{rag las shes pa dang 'brel pa/} /{mngon sum gyi rgyur brtags pa yin/} /{rig byed la de mi snang ngo //} evaṃ nānendriyādhīnavijñānāntarasaṅgatiḥ \n pratyakṣe kāraṇaṃ klṛptā vede tveṣā na dṛśyate \n\n ta.sa.112ka/972. dbang po du mas gzung bar bya ba nyid|anekendriyagrāhyatvam — {'o na de lta na yod pa dbang po du mas gzung bar bya ba nyid yin na dbang po'i rigs tha mi dad pa'i phyir dbang po tha mi dad par gzung bar bya ba nyid yin pa'i phyir gcig nyid du grub ste} evaṃ tarhi sattāyā anekendriyagrāhyatve'pīndriyajāterabhedādabhinnendriyagrāhyatvamastīti siddhamekatvam ta.pa.45ka/538. dbang po dul|= {dbang po dul ba/} dbang po dul ba|vi. jitendriyaḥ — {dge ba bcu la goms pa dang /} /{bla ma la gus dbang po dul//} daśakuśalābhyāsī ca gurubhakto jitendriyaḥ \n\n he.ta.14kha/46; nibhṛtendriyaḥ — {spyod pa dag cing dbang po dul ba dang //} ācāraśuddhyā nibhṛtendriyatvāt jā.mā.3kha/2; śāntendriyaḥ — {yon tan ldan pa des pa de dag dgon par dga' zhing dbang po dul//} te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ rā.pa.233ka/126; vaśyendriyaḥ — {dge sbyong bzhi zhig bsod snyoms phyir lhags mthong bar gyur/} /{dbang po dul zhing dge slong dpal gyi rjes 'brangs bzhin//} bhikṣārthinaśca caturaḥ śramaṇānapaśyaṃ vaśyendriyānanugatāniva bhikṣulakṣmyā \n\n jā.mā.16ka/17; nirjitendriyagrāmaḥ — ye nirjitendriyagrāmā yatino yatayaśca te \n\n a.ko.184ka/2.7.43. dbang po 'dam bu ltar mtho ba|vi. atyuddhatendriyaḥ — {de dag gis de za bar byed cing gnod par byed pa na/} {dbang po rgod pa dang dbang po 'dam bu ltar mtho ba dang} …{yid nye bar ma zhi bar 'gyur te/} yairayaṃ khādyamāno bādhyamānaḥ, uddhatendriyo bhavatyanu (?tyu)ddhatendriyaśca…avyupaśāntamānasaḥ śrā.bhū.33kha/86. dbang po 'das|= {dbang po las 'das pa/} dbang po 'das pa|= {dbang po las 'das pa/} dbang po 'dul|nā. indradamanaḥ, buddhaḥ — {dge slong dag sngon byung ba 'das pa'i dus na}…{yang dag par rdzogs pa'i sangs rgyas}…{dbang po 'dul zhes bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani indradamano nāma samyaksaṃbuddho loke udapādi a.śa.45kha/39. dbang po 'dul ba|= {dbang po 'dul/} dbang po sdom pa|pā. indriyasaṃvaraḥ — {dbang po sdom pa gang zhe na} indriyasaṃvara katamaḥ śrā.bhū.5ka/9. dbang po bsdams pa|vi. saṃvṛtendriyaḥ — {bdag gis pha rol 'gram na ni/} /{dge sbyong dbang po bsdams pa mthong //} apaśyaṃ pārime tīre śramaṇaṃ saṃvṛtendriyam \n\n vi.va.292ka/1.115; guptendriyaḥ — {dbang po bsdams shing don shes pas/} /{mdo dang 'dul la de bzhin te//} guptendriyaṃ tathārthajñaṃ sūtrānte vinaye tathā \n la.a.171ka/129. dbang po rnam par 'phel ba|indriyavivṛddhiḥ, indriyasañcāraḥ — {gnyen po skyes dang 'bras thob dang /} /{dbang po rnam par 'phel rnams su//} pratipakṣodayaphalaprāptīndriyavivṛddhiṣu \n\n abhi.ko.18ka/5.63. dbang po rnam par dbye ba|indriyavibhaktiḥ — {dbang po rnam par dbye ba'i tshul ji lta ba dang}…{chos ston te} yathendriyavibhaktitaḥ…dharmaṃ deśayati da.bhū.254ka/50. dbang po rno|= {dbang po rno ba/} dbang po rno ba|vi. tīkṣṇendriyaḥ — {gal te rang bzhin gyis dbang po rno ba zhig yin na} sacetprakṛtyā tīkṣṇendriyaḥ a.sā.340ka/192; dra. {dbang po rnon po/} dbang po rnon po|vi. tīkṣṇendriyaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa gsum yang yod de/} {dbang po rtul po dang dbang po 'bring dang dbang po rnon po'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā… syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca bo.bhū. 154kha/200; {de yang dbang po rnon po zhig ste} sa ca tīkṣṇendriyaḥ a.śa.221ka/204. dbang po rnon po'i rigs|tīkṣṇendriyagotram — {dbang po rtul po'i lam gyi 'bras bu dang 'bras bu khyad par can btang ste dbang po rnon po'i rigs kyi lam gyi 'bras bu kho na 'thob par 'gyur na} phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotraṃ phalamārgameva pratilabhate abhi.bhā.36ka/1006 dbang po phun sum tshogs pa|indriyasampat — {mir skye ba 'thob pa ni rnyed par dka' ba yin}…{gzhan du na dbang po phun sum tshogs pa yang rnyed par dka' ba yin} durlabho manuṣyapratilābhaḥ…tathendriyasampadapi durlabhā a.śa.276ka/253. dbang po 'pho|= {dbang po 'pho ba/} dbang po 'pho ba|• kri. indriyaṃ sañcarati — {la la ni so so'i skye bo'i gnas skabs na dbang po rnams 'pho'o//} kaścit pṛthagjanāvasthāyāmindriyāṇi sañcaranti abhi.bhā.35ka/1003; \n\n• saṃ. indriyasañcāraḥ — {ci'i phyir 'phags pa tshe gzhan du yongs su gyur pa gzugs dang gzugs med par 'jug pa dang dbang po 'pho ba dang yongs su nyams pa dag tu mi 'dod ce na} kiṃ punaḥ kāraṇaṃ parivṛttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṣyante abhi.bhā.24kha/959; akṣasañcāraḥ — {de dang gong mar skyes pa ni/} /{yongs nyams dbang po 'pho mi sten//} sa cordhvajaśca naivākṣasañcāraparihāṇibhāk \n\n abhi.ko.20ka/6.41. dbang po 'pho ba yod|kri. indriyasañcāro bhavati — {mthong ba'i lam las gzhan pa la dbang po 'pho ba yod kyi} darśanamārgādanyatrendriyasañcāro bhavati abhi.bhā.35ka/1003. dbang po bar ma|vi. madhyendriyaḥ ma.vyu.1258; dra. {dbang po 'bring /} dbang po bya ba|= {dbang po'i bya ba/} dbang po dbang gyur|vi. vaśyendriyaḥ — {yab kyis cod pan bcings gyur cing /} /{rgyal tshab gzi brjid ldan gyur pa/} /{dbang po dbang gyur de yis sa/} /{gling bzhi ldan pa dbang du byas//} sa baddhamukuṭaḥ pitrā yuvarājaḥ pratāpavān \n vaśe vaśyendriyaścakre caturdvīpavatīṃ mahīm \n\n a.ka.287kha/106.22. dbang po 'ba' zhig gis bzung nyid|kevalaindriyakatvam — {dbang po 'ba' zhig gis bzung nyid/} /{gtan tshigs su ni 'dir rtog na/} /{sngar gnod byas pa'i rigs kyis ni/} /{'khrul par rtogs pa ma yin no//} kevalaindriyakatve ca hetāvatra prakalpite \n jātyā bādhitayā pūrvaṃ vyabhicāro na gamyate \n\n ta.sa.100ka/885. dbang po 'bring|vi. madhyendriyaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//} …{rnam pa gsum yang yod de/} {dbang po rtul po dang dbang po 'bring dang dbang po rnon po'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca bo.bhū.154kha/200. dbang po 'bring po|vi. madhyendriyaḥ ma.vyu.1258 (27ka); dra. {dbang po 'bring /} dbang po sbyong ba|pā. indriyottāpanā — {slob pa 'dod chags dang bcas pas ni dbang po sbyong ba'i rnam par grol ba'i lam la drug 'thob ste} śaikṣasyendriyottāpanāyāṃ vimuktamārge sarāgasya ṣaṇṇāṃ bhāvanā abhi.bhā.54ka/1074. dbang po ma skyes pa nyid|asañjātendriyatvam — {nur nur sogs la rnam shes ni/} /{yod ces bya ba gzu lums min/} /{dbang po ma skyes pa nyid la/} /{der ni shes pa ci phyir med//} kalalādiṣu vijñānamastītyetanna sāhasam \n asañjātendriyatve'pi jñānaṃ tatra na kiṃ bhavet \n\n ta. sa.70ka/658. dbang po ma tshang|= {dbang po ma tshang ba/} dbang po ma tshang ba|• vi. vikalendriyaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni}…{dbang po ma tshang bar mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na vikalendriyo bhavati a.sā.373ka/211; aparipūrṇendriyaḥ — {bkra mi shis pa sgur po zhar ba dang 'on pa dang lkugs pa dang dbyibs mi mdzes pa dang dbang po ma tshang ba rnams ni sol cig} apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ la.vi.63ka/83; \n\n• pā. indriyavaikalyam, aṣṭasu akṣaṇeṣu anyatamaḥ ma.vyu.2304 (45ka). dbang po ma tshang ba med pa|• vi. avikalendriyaḥ — {'di'i dbang po rnams ma tshang bas na dbang po ma tshang ba'o/} /{dbang po tshang bas na dbang po tshang ba ste/} {dbang po ma tshang ba med ces bya ba'i tha tshig go//} vikalānyakṣāṇyasyeti vyakṣaḥ, na vyakṣo'vyakṣaḥ \n avikalendriyaḥ ityarthaḥ abhi.bhā.219kha/735; ahīnendriyaḥ — {de lus yongs su dag pa yin te}…{dbang po ma tshang ba med pa dang} sa kāyapariśuddhaśca bhavati…ahīnendriyaḥ śi.sa.85ka/84; \n\n• saṃ. avikalendriyatā — {sangs rgyas 'byung ba yang rnyed par dka'/} {dbang po ma tshang ba med pa yang rnyed par dka'} durlabho buddhotpādaḥ \n durlabhā avikalendriyatā bo.pa.45kha/5; indriyāvaikalyam — {de ni dbang po ma tshang ba med pa zhes bya'o//} idamucyate indriyāvaikalyam śrā.bhū.3kha/6; indriyairavikalatā — {dbang po ma tshang ba med pa gang zhe na} indriyairavikalatā katamā śrā.bhū.3kha/6. dbang po ma bsrungs pa|vi. aguptendriyaḥ — {bcom ldan 'das khyod kyi sems can dag shin tu phrag dog can ma yin nam}…{dbang po ma bsrungs pa ma yin nam} mā atīva bhagavan sattvā īrṣyālukāḥ…mā aguptendriyāḥ sa.pu.161ka/246. dbang po ma bslad pa|vi. aviplutendriyaḥ — {dbang po ma bslad pa'i sngon po la sogs pa snang ba'i khyad par gyi mi slu ba 'di yang shes pa'i rnam pa yin no zhes bya ba ni} ({rang bzhin gyi} ){gtan tshigs so//} jñānākāraścāyamaviplutendriyasya nīlādipratibhāsaviśeṣaḥ saṃvādīti svabhāvahetuḥ ta.pa.125kha/701. dbang po mi brtan pa|vi. asthirendriyaḥ — {dbang po mi brtan pa dang dbang po g}.{yo ba dang} asthirendriyaśca bhavati, capalendriyaḥ śrā.bhū.73ka/188. dbang po med pa|vi. anindriyaḥ — {dbang po med pa zhes bya ba'i phyogs kyang ma yin te} nāpyanindriya iti pakṣaḥ ta.pa.95ka/642; nirindriyaḥ — {chos kyi sku la zhes pa shin tu gnyid log pa'i gnas skabs su gnyid du 'gyur te/} {yid ni dbang po med par 'gyur ro zhes pa'i don to//} dharmakāye suṣuptāvasthāyāṃ nidrāṃ ca yāti, nirindriyaṃ mano bhavatītyarthaḥ vi.pra.61kha/4.108. dbang po med pa'i tshig|anindriyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dbang po'i tshig dang dbang po med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…indriyapadam, anindriyapadam la.a.69ka/17. dbang po med par 'gyur|kri. nirindriyaṃ bhavati — {chos kyi sku la zhes pa shin tu gnyid log pa'i gnas skabs su gnyid du 'gyur te/} {yid ni dbang po med par 'gyur ro zhes pa'i don to//} dharmakāye suṣuptāvasthāyāṃ nidrāṃ ca yāti, nirindriyaṃ mano bhavatītyarthaḥ vi.pra.61kha/4. 108. dbang po tshang ba|= {dbang tshang /} dbang po zhi|= {dbang po zhi ba/} dbang po zhi ba|vi. śāntendriyaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {dbang po zhi ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…śāntendriya ityucyate la.vi.206ka/309; {ko sa la'i rgyal po gsal rgyal gyis bzang ldan dbang po zhi ba/yid} {zhi ba}…{mthong ngo //} dadarśa rājā prasenajitkauśalo bhadrikaṃ śāntendriyaṃ śāntamānasam a.śa.245ka/225. dbang po gzhan ldan|vi. aparendriyaḥ — {dbang po gzhan ldan rdzas bcu 'o//} daśadravyo'parendriyaḥ abhi.ko.4kha/2.22. dbang po yongs su thar byed|pā. indriyaparimocanaḥ, samādhiviśeṣaḥ — {dbang po yongs su thar byed ces bya ba'i ting nge 'dzin} indriyaparimocano nāma samādhiḥ kā.vyū.244ka/305. dbang po yongs su ma smin pa|vi. aparipakvendriyaḥ — {blo gros chen po gzhag pa zhes bya ba de ni ngas dus gzhan du bstan par byas pa yin te/} {dbang po yongs su ma smin pa rnams la} sthāpanīyamiti mahāmate kālāntaradeśanaiṣā mayā kṛtā'paripakvendriyāṇām la.a.101ka/47. dbang po rab tu zhi ba|vi. praśāntendriyaḥ — {de ni mgo bregs lus la snam sbyar gyon/} /{sangs rgyas kyi ni dgongs pas gos bgos nas/} /{mod la dbang po rab tu zhi bar gnas//} sa tathāgatena muṇḍaśca saṅghāṭiparītadehaḥ \n sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena \n\n a.śa.136kha/126; {skra byi snam sbyar gyon pa'i lus ldan zhing /} /{mod la dbang po rab zhir gnas gyur te/} /{sangs rgyas dgongs pas lus gzugs bkab par gyur//} (?) muṇḍaśca saṅghāṭīparītadehaḥ \n sadyaḥ praśāntendriya eva tasthau naiva sthito buddhamanorathena \n\n vi.va.134ka/1.23. dbang po rab zhi|= {dbang po rab tu zhi ba} dbang po la mkhas pa|pā. indriyakauśalyam, daśavidhakauśalyeṣu ekam — {phung po la mkhas pa dang}…{dbang po la mkhas pa dang}…{'dus byas dang 'dus ma byas kyi chos la mkhas pa'o//} skandhakauśalyam…indriyakauśalyam …saṃskṛtāsaṃskṛtakauśalyañca ma.bhā.10kha/83. dbang po la brten pa|vi. indriyāśritam — {dbang po la brten pa gang yin pa de mngon sum yin no//} indriyāśritaṃ yat tat pratyakṣam nyā.ṭī.42kha/56. dbang po la gnas|= {dbang po la gnas pa/} dbang po la gnas pa|vi. indriyasthaḥ — {sogs pa smos pa ni ling tog dang mig ser la sogs pa ni dbang po la gnas pa yin par gzung ngo //} ādigrahaṇena kācakāmalādaya indriyasthā gṛhyante nyā.ṭī.42kha/55. dbang po la yod pa|vi. indriyagatam — {rab rib ni mig la gnod ba ste/} {'khrul pa'i rgyu 'di ni dbang po la yod pa'o//} timiramakṣṇorviplavaḥ \n indriyagatamidaṃ vibhramakāraṇam nyā.ṭī.42ka/55. dbang po lag pa|indrahastaḥ, oṣadhibhedaḥ mi.ko.60ka \n dbang po las skyes|= {dbang po las skyes pa/} dbang po las skyes pa|vi. indriyajaḥ — {la la dbang skyes la sogs phyir/} /{byis pa'i blo bzhin rtog med dang /} /{byis pa'i rtog med nyid kyi rgyu/} /{brda nyams pa nyid yin smra ba//} kecidindriyajatvāderbāladhīvadakalpanām \n āhurbālāvikalpe ca hetuṃ saṅketamandatām \n\n pra.vā.123kha/2.141; {cig car dbang po las skyes pa'i 'khor lo'i rnam pa can gyi 'khrul pa tshogs pa'i khyad par gyi stobs kyis gcig nyid skye ba yin te} sakṛdekaivendriyajā cakrākārā bhrāntiḥ sāmagrīviśeṣabalādutpadyate ta.pa.7kha/461. dbang po las 'das|= {dbang po las 'das pa/} dbang po las 'das pa|• vi. atīndriyaḥ—{dbang po las 'das don rnams dang //} atīndriyāṇāmarthānām pra.vā. 122ka/2.92; {'dod chags pa dang ma rig pa dang ldan pa'i sems can gyi skyes bu'i tshig ni dbang po las 'das pa phyin ci ma log pa'i don rtogs par nus pa ma yin no//} puruṣasya rāgādibhiravidyayā ca parītacetaso vacanaṃ nālamatīndriyamarthamaviparītamavagamayitum ta.pa.130kha/712; indriyātikrāntaḥ — {dbang po 'das pa mi shes pa ni dad pas mos pa dang dus kyis rnam par grol ba'i lam gyis mthong bas thob pa dang dus dang mi sbyor bar rnam par grol ba'i lam mi shes pa'o//} indriyātikrāntaṃ na jānāti \n śraddhādhimuktasamayavimuktamārgeṇa dṛṣṭiprāptāsamayavimuktamārgam abhi.bhā.43kha/1038; atyakṣaḥ — {des na dbang 'das la sgra kun/} /{stobs dang stobs min mtshungs yin na//} ityatyakṣeṣu sarvo'pi śabdastulyabalābalaḥ \n ta.sa.89ka/810; \n\n• saṃ. atīndriyatā — {rdul phran rnams ni phan tshun du/} /{bstangs pas skye ba nyid yin na/} /{de rnams dbang po'i spyod yul nyid/} /{yin pas dbang po las 'das min//} anyonyābhisarāścaivaṃ ye jātāḥ paramāṇavaḥ \n naivātīndriyatā teṣāmakṣāṇāṃ gocaratvataḥ \n\n ta.sa.22kha/243. dbang po las 'das pa mthong ba|• saṃ. atīndriyadarśanam — {shes rab yid gzhungs stobs rnams kyis/} /{cung zad cung zad khyad par gyis/} /{phul byung can mi gang dag mthong /} /{de dag dbang 'das mthong bas min//} ye'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ \n stokastokāntaratvena na tvatīndriyadarśanāt \n\n ta.sa.115ka/998; atyakṣadarśanam — {dbang po las 'das mthong med na/} /{de don de nyid kyis rtogs med//} tadarthatattvabodhastu na vinā'tyakṣadarśanam \n\n ta.sa.113kha/979; \n\n• vi. atīndriyadarśī — {khyed las dbang po las 'das pa mthong ba gzhan yod pa'i skabs rnyed par dka' ba ma yin no//} nahyanyo'tīndriyadarśī labdhāvakāśaḥ karkaśo bhavataḥ pra.a.186ka/540; atīndriyadṛk — {dbang po las 'das pa/} /{mthong ba'i mi gcig kyang 'dod min//} na cātīndriyadṛk teṣāmiṣṭa eko'pi mānavaḥ \n ta. sa.86kha/791; {de yi yon tan phun tshogs ni/} /{gang gis dbang 'das mthong bas mthong /} /{de la yang ni yid ches pas/} /{smras pa'i tshig gis dgos pa med//} yo'pyatīndriyadṛk paśyet tadīyaguṇasampadam \n tasyāpyāptapraṇītena vacasā kiṃ prayojanam \n\n ta.sa.110kha/961. dbang po las 'das pa mi mthong ba|vi. anatyakṣadṛk, anatīndriyārthadarśī — {khyed la mi kun de dag gis/} /{rang gis dbang po 'das mi mthong //} anatyakṣadṛśaḥ sarve narāścaite svatassadā \n\n ta.sa.87ka/794. dbang po las 'das pa shes pa|• vi. atīndriyajñaḥ — {dbang 'das shes nyid} atīndriyajñatvam ta.sa.113kha/988; \n\n• saṃ. = {dbang po las 'das pa'i shes pa/} dbang po las 'das pa shes pa nyid|atīndriyajñatvam— {gang phyir skyes bu las kyang ni/} /{rig byed tshad ma nyid du gnas/} /{de ni dbang 'das shes nyid na/} /{de las de ni tshad nyid gyur//} vedasyāpi pramāṇatvaṃ yasmāt puruṣataḥ sthitam \n tasya cātīndriyajñatve tatastasmin pramāṇatā \n\n ta.sa.113kha/988. dbang po las 'das pa'i dngos don shes pa|vi. atīndriyapadārthajñaḥ — {dbang 'das dngos don shes pa ni/} /{'ga' zhig khyod la yod pa min//} atīndriyapadārthajño na hi kaścit samasti vaḥ \n ta.sa.130kha/1113. dbang po las 'das pa'i don|atīndriyārthaḥ — {de phyir dbang 'das don rnams la/} /{dngos su lta ba po yod min//} tasmādatīndriyārthānāṃ sākṣād draṣṭā na vidyate \n ta.sa.115kha/1002; {'di rig byed kyi don yongs su shes pa'i sgo nas dbang po las 'das pa'i don mthong ba nyid yin gyi rang dbang du ni ma yin la} vedārthaparijñānadvāreṇātīndriyārthadarśitvamasya, na svātantryeṇa ta.pa.167kha/791. dbang po las 'das pa'i don mthong ba|vi. atīndriyārthadarśī — {de lta bas na dbang po las 'das pa'i don mthong ba 'ga' yang yod pa ma yin pas} tasmānnāstyatīndriyārthadarśī kaścit ta.pa.258kha/988; atīndriyārthadṛk — {rgyal dpog pa rnams kyis dbang po las 'das pa'i don mthong ba spong bar byed pa yin no//} jaiminīyairatīndriyārthadṛk pratikṣipyate ta.pa.258kha/988; {des na dbang 'das don mthong ba/} /{nang gi mun pa'i tshogs 'joms pa/} /{rig byed don gyis dbye shes dang /} /{byed pa po yang khas blang gyis//} atīndriyārthadṛk tasmād vidhūtāntastamaścayaḥ \n vedārthapravibhāgajñaḥ kartā cābhyupagamyatām \n\n ta.sa.113kha/981; atīndriyadṛk — {rig byed kyi byed pa po de yang gal te dbang po las 'das pa'i don mthong ba} sa ca vedasya kartā yadyatīndriyadṛgbhavati ta.pa.258kha/988. dbang po las 'das pa'i don rig pa|vi. atīndriyārthavit — {dbang po las 'das don rig pa'i/} /{skyes bu grub phyir 'bad mi dgos//} atīndriyārthavitsattvasiddhaye na prayatyate \n\n ta.sa.113kha/987. dbang po las 'das pa'i don shes pa|atīndriyārthavijñānam — {dbang 'das don shes dang ldan pas/} /{skyes bu rnams la shes rab sogs/} /{yon tan ldan nyid dmigs 'gyur te/} /{rig la sogs pa'i nus yod phyir/} atīndriyārthavijñānayogenāpyupalabhyate \n prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ \n\n ta.sa.123kha/1075. dbang po las 'das pa'i rig pa|vi. atīndriyavit — {mdun gnas pa yi skyes bu yang /} /{kun mkhyen ma yin zhes de ltar/} /{nges pa khyed la ji ltar yod/} /{yod na dbang 'das rig par 'gyur//} puraḥsthite'pi puṃsi syāt kathaṃ tatra viniścayaḥ \n nāyaṃ sarvajña ityevambhāve'tīndriyavid bhavān \n\n ta.sa.130ka/1109. dbang po las 'das pa'i shes pa|pā. atyakṣavijñānam— {gang dag tshad ma'i spyod yul la'ang /} /{tshad ma'i gnod dkrugs tshig brjod na/} /{de dag dbang po las 'das pa'i/} /{shes pa'i nus ldan ring bar 'gyur/} pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ \n teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ \n\n ta.sa.122ka/1062. dbang po las 'das pa'i shes pa can|vi. atīndriyajñānaḥ — {gsal bar dbang 'das shes pa can/} /{gzhan gyis de yang khas blang dgos//} vispaṣṭātīndriyajñānaḥ so'bhyupeyaḥ parairapi \n\n ta.sa.114ka/988. dbang po las byung|= {dbang po las byung ba/} dbang po las byung nyid|aindriyakatvam — {dbang po las byung nyid sogs la'ang /} /{dngos po ji ltar yin dpyad bya//} kāryā caindriyakatvādau kiṃvastviti nirūpaṇā \n ta.sa.84kha/778. dbang po las byung ba|vi. indriyajam — {yul nye ba na dbang po las byung ba'i bde ba skye la} viṣayopanipāte satīndriyajaṃ sukhamutpadyate ta.pa.108kha/667; akṣijam — {dbang po las byung zhes bya ba ni gzugs kyi yul can gyi mig gi rnam par shes pa zhes bya ba'i} \n{don to//} akṣijamiti rūpaviṣayaṃ cakṣurvijñānamityarthaḥ ta.pa.249kha/972; ākṣam — {dbang po ni dbang po ste/} {de la yod pa ni dbang po las byung ba ste/} {mngon sum zhes bya ba'i tha tshig go//} akṣamindriyam, tatra bhavamākṣam, pratyakṣamiti yāvat ta.pa.177kha/814. dbang po shin tu mnyam par bzhag pa|vi. susamāhitendriyaḥ — {shA ri'i bu dge tshul pa dran pa dang ldan pa/} {dbang po shin tu mnyam par bzhag pa/bum} {pa chus bkang ste 'ong ba 'di mthong ngam} imaṃ paśya śāriputra śramaṇoddeśamāgacchantamudakasya ghaṭaṃ pūrayitvā smṛtimantaṃ susamāhitendriyam a.śa.221ka/204. dbang po gsal ba|vi. prīṇitendriyaḥ — {nad med pa dang mthu che ba dang dbang po gsal bar 'gyur ro//} ārogyabalavatprīṇitendriyāśca bhavanti kā.vyū.226kha/289. dbang po'i 'khor 'dus pa|indrasabhā — {mtho ris su dbang po'i 'khor 'dus bar dam bca' bar byas te} svarge indrasabhāyāṃ pratijñāṃ kṛtvā la.a.124kha/71. dbang po'i dga' ston|indrotsavaḥ — {de ring dbang po'i dga' ston la phyogs sna tshogs nas 'ongs pa dpal ldan dga' ba'i lha'i zhabs kyi pad+ma nye bar bsten pa'i rgyal po'i tshogs rnams kyis} adyāhamindrotsave…nānādigdeśāgatena rājñaḥ śrīharṣadevasya pādapadmopajīvinā rājasamūhena nā.nā.225ka/4. dbang po'i dgra|= {lha min} indrāriḥ, asuraḥ — asurā daityadaiteyadanujendrāridānavāḥ \n śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ \n\n a.ko.127kha/1.1.12; indrasya arayaḥ indrārayaḥ a.vi.1.1.12. dbang po'i dgra thul|vi. jitendriyāriḥ — {dbang po'i dgra thul de ni sa yi mgon//} nāthaḥ pṛthivyāḥ sa jitendriyāriḥ jā.mā.60kha/70. dbang po'i bgo ba|indrapaṭam, paṭabhedaḥ — {bgo ba sna tshogs su rab tu 'byung ba 'di lta ste/} {dbang po'i bgo ba dang dkar po'i bgo ba dang bsten pa'i bgo ba ste} nānāpaṭeṣu dīkṣante, tadyathā indrapaṭaṃ śvetapaṭaṃ (a)dhyuṣitapaṭam kā.vyū.237ka/299. dbang po'i rgyal po|nā. indrarājaḥ 1. devendraḥ — {dbang byed pa dang 'khor los sgyur ba dang dbang po'i rgyal po ltar spyi bo nas dbang bskur ro//} mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat la.a.95kha/42 2. romavivaraḥ — {dbang po'i rgyal po zhes bya ba'i ba spu'i khung bu de na byang chub sems dpa' phyir mi ldog pa} ({bye ba khrag khrig} ){brgya phrag stong du ma gnas te} indrarājo nāma romavivaraḥ \n tatrānekānyavaivartikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.239kha/301. dbang po'i rgyal mtshan|nā. indradhvajaḥ 1. tathāgataḥ — {dge slong dag sngon byung ba 'das pa'i dus na}… {yang dag par rdzogs pa'i sangs rgyas}… {dbang po'i rgyal mtshan zhes bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi a.śa.56ka/48; {dge slong dag lho nub kyi phyogs na de bzhin gshegs pa}…{dbang po'i rgyal mtshan zhes bya ba dang} dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgataḥ sa.pu.70kha/119 2. nāgaḥ ma.vyu.3363 (57kha). dbang po'i mngon sum|indriyapratyakṣam mi.ko.94ka \n dbang po'i mchog dang mchog ma yin pa mkhyen pa'i stobs|pā. indriyaparāparajñānabalam, tathāgatabalabhedaḥ — {de bzhin gshegs pa'i stobs bcu}…{gnas dang gnas ma yin pa mkhyen pa'i stobs dang}…{dbang po'i mchog dang mchog ma yin pa mkhyen pa'i stobs dang}…{zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni… sthānāsthānajñānabalaṃ… indriyaparāparajñānabalaṃ… āsravakṣayajñānabalañca bo.bhū.197kha/265. dbang po'i mchod sdong|nā. indrayaṣṭiḥ, nāgaḥ ma.vyu.3358 (57kha); dra. {dbang po'i mchod sdong rgyas/} dbang po'i mchod sdong rgyas|vi. indriyayaṣṭipravṛddhaḥ — {khyu mchog bsgyings pa'i stabs can dbang po'i mchod sdong rgyas//} vṛṣabhalalitagāmī indriyayaṣṭipravṛddhaḥ rā.pa.250ka/151. dbang po'i mchod sdong lta bu'i stabs|pā. indriyayaṣṭigatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}… {mi bskyod pa'i stabs dang dbang po'i mchod sdong lta bu'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatirindriyayaṣṭigatiḥ la.vi.134ka/199. dbang po'i rjes su 'gro ba dang ldog par byed pa|vi. indriyānvayavyatirekānuvidhāyī — {'di ltar dbang po'i rjes su 'gro ba dang ldog par byed cing don la yang mngon sum du byed pa'i shes pa ni thams cad la rab tu grub pa ni mngon sum gyi sgras brjod par bya ba yin la} yasmādindriyānvayavyatirekānuvidhāyyartheṣu sākṣātkārijñānaṃ pratyakṣaśabdavācyaṃ sarveṣāṃ prasiddham nyā. ṭī.40kha/41. dbang po'i nye bar 'tshe ba|indropadravaḥ — {de la 'jigs pa thams cad rab tu nyams par 'gyur te}…{dbang po'i nye bar 'tshe bas 'jigs pa dang} tasya sarvāṇi bhayāni nāśaṃ prayānti…indropadravabhayam vi.pra.183ka/3.203; indropasargaḥ — {nad dang dbang po'i nye bar 'tshe ba dang}…{de la rab tu nyams par 'gyur} vyādhirindropasargaḥ…nāśaṃ tasya prayānti vi.pra.111kha/1, pṛ.8. dbang po'i tog|pā. indraketuḥ, samādhiviśeṣaḥ — {dbang po'i tog zhes bya ba'i ting nge 'dzin} indraketunāma samādhiḥ ma.vyu.531 (12kha). dbang po'i tog gi rgyal mtshan gyi rgyal po|nā. indraketudhvajarājaḥ lo.ko.1699. dbang po'i don|= {dbang don/} dbang po'i dra ba can|nā. indrajālī, bodhisattvaḥ — {de nas nub phyogs na de bzhin gshegs pa me tog gi phreng ba nags tshal gyi phreng ba me tog kun tu rgyas pa mngon par mkhyen pa'i sangs rgyas kyi zhing 'jig rten gyi khams me tog tsam pa ka'i kha dog tu byang chub sems dpa' sems dpa' chen po dbang po'i dra ba can zhes bya ba} atha khalu paścimāyāṃ diśi campakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrādindrajālī nāma bodhisattvo mahāsatvaḥ la.vi.143kha/212. dbang po'i sde|nā. indrasenaḥ, nāgaḥ ma.vyu.3310 (57ka). dbang po'i sde chen|nā. mahendrasenaḥ, nṛpaḥ — {bA rA Na si+Ar mi yi dbang /} /{dbang po'i sde chen zhes pa byung /} /{gang gi dpal gyis sa yi dbang /} /{thams cad skyengs pa nyid du gyur//} mahendrasenanāmā'bhūd vārāṇasyāṃ nareśvaraḥ \n yayuḥ kṣitīśvarāḥ sarve yasya lakṣmyā vilakṣatām \n\n a.ka.255ka/30.3. dbang po'i sdom pa|pā. indriyasaṃvaraḥ — {shes bzhin dang ni dran dag gnyis/} /{yid dang dbang po'i sdom pa yin//} samprajānasmṛtī dve tu manindriyasaṃvarau \n\n abhi.ko.11kha/4.18. dbang po'i brda sprod pa|aindraṃ vyākaraṇam, vyākaraṇaśāstraviśeṣaḥ — {des lo bcu drug lon pa dang /} {dbang po'i brda sprod pa lobs nas gzhung gis rtsod pa thams cad tshar bcad do//} tena dviraṣṭavarṣeṇaindraṃ vyākaraṇamadhītam, sarvavādinaśca nigṛhītāḥ a.śa.278kha/255; aindravyākaraṇam — {de'i phas rig pa'i gnas thams cad slob tu bcug nas des lo brgyad gnyis kyis dbang po'i} \n{brda sprod pa bslabs nas rgol ba thams cad tshar bcad par gyur to//} sa pitrā sarvavidyāsthānāni (samāpya varṣāṣṭadvayena aindravyākaraṇaṃ paṭhitvā sarvavādino nigṛ)hṇāti vi.va.15ka/*85. dbang po'i nas|indrayavam, kuṭajaphalam mi.ko.57ka \n dbang po'i rnam pa phyir bzlog tu rung ba dang phyir bzlog tu mi rung ba|vivartyāvivartyendriyapravibhāgatā — {dbang po'i rnam pa phyir bzlog tu rung ba dang phyir bzlog tu mi rung ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} vivartyāvivartyendriyapravibhāgatāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.252kha/50. dbang po'i rnam par shes pa|pā. indriyavijñānam — {dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la} indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52. dbang po'i dpal|nā. indraśrīḥ 1. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dbang po'i dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…indraśriyaḥ ga.vyū.268ka/347 2. gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo dbang po'i dpal zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…indraśrīrnāma gandharvakanyā kā.vyū.202ka/260. dbang po'i spyod yul|indriyagocaraḥ, indriyasya gocaraḥ — {gal te dkar sogs yod gyur kyang /} /{dbang po'i spyod yul ci 'dra ba/} /{de ni sgra yis brjod min te/} /{shes pa'i rang bzhin tha dad phyir//} yadyapyasti sitatvādiryādṛgindriyagocaraḥ \n na so'bhidhīyate śabdairjñānayorrūpabhedataḥ \n\n pra.vā.127ka/2.233. dbang po'i pho nya|indradūtaḥ—{byang chub bsam gtan gcig gzhol mchog bde la gnas sgrub pa po sdigs dbang po'i pho nya gang} indradūtāḥ…bodhau dhyānaikaniṣṭhaṃ paramasukhagataṃ sādhakaṃ tarjayanti \n ye vi.pra.112kha/1, pṛ.10. dbang po'i phyogs|= {shar phyogs} indradik, pūrvadiśā — {dkar mo dbang po'i phyogs phyung nas/} /{shar gyi sgo ru yang dag gnas//} niḥsṛtā indradiggaurī pūrvadvāre susaṃsthitā \n\n he.ta.24ka/78. dbang po'i 'pho ba|= {dbang po 'pho ba/} dbang po'i bya ba|akṣavyāpāraḥ — {yod nyid ba lang nyid sogs rigs/} /{mngon sum gyis kyang rab grub ste/} /{dbang po'i bya ba yod pa la/} /{yod sogs shes pa 'byung phyir ro//} pratyakṣataḥ prasiddhāstu sattvagotvādijātayaḥ \n akṣavyāpārasadbhāve sadādipratyayodayāt \n\n ta.sa.27kha/294; ta.sa.17kha/197. dbang po'i brag phug|nā. indraśailaguhā, guhā ma.vyu.4124 (66ka). dbang po'i blo|akṣabuddhiḥ — {dang po'i blo 'byung ba na dbang po'i blo'am yid kyi blo zhig yin} ādibuddhirbhavantī akṣabuddhirvā bhavet, manobuddhirvā ta.pa.98ka/647; {rgyu rnams kyis ni bskyed bya'i phyir/} /{rtags yid ches sogs dbang blo bzhin//} kāraṇairjanyamānatvālliṅgāptoktyakṣabuddhivat \n\n ta.sa.85kha/785; akṣadhīḥ — {rnam par shes par smra ba dag gi ltar na dbang po'i blos thams cad mkhyen par 'dod pa} yasyāpi jñānavādino'kṣadhiyā sarvavidiṣṭaḥ ta.pa.307ka/1073; akṣaḥ — {gzhan yang gal te yid kyi 'khrul par 'gyur na de'i tshe yid kyi 'khrul pa bzhin du dbang po'i blos bslad pa ma log par yang rgyu las ldog par 'gyur ro//} kiñca yadi manobhrāntiḥ syāt tato manobhrāntereva kāraṇānnivartetānivṛtte'pyakṣaviplave ta.pa.17ka/480. dbang po'i blo gros|nā. indramatiḥ, bhikṣuḥ — {dge slong drug bcu tsam gyis bskor cing}…{'di ltar dge slong rgya mtsho'i blo dang}…{dbang po'i blo gros dang} ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ…yaduta sāgarabuddhinā ca bhikṣuṇā…indramatinā ca ga.vyū.314kha/36. dbang po'i dbang phyug|nā. 1. = {khyab 'jug} hṛṣīkeśaḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ \n\n a.ko.128kha/1.1.18; hṛṣīkāṇām indriyāṇām īśaḥ hṛṣīkeśaḥ a.vi.1.1.18 2. indriyeśvaraḥ, dārakaḥ — {yul dge sbyong gi dkyil 'khor zhes bya ba na grong khyer sgo bzang po zhes bya ba yod de/} {de na khye'u dbang po'i dbang phyug ces bya ba 'dug gis} śramaṇamaṇḍale janapade sumukhaṃ nāma nagaram \n tatra indriyeśvaro nāma dārakaḥ prativasati ga.vyū.396ka/101. dbang po'i dbang gzhan gyis mi thul ba|indriyādhipatyānavamardanīyatā — {dbang po'i dbang gzhan gyis mi thul ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} indriyādhipatyānavamardanīyatāṃ ca… (yathābhūtaṃ) prajānāti da.bhū.252kha/50. dbang po'i mig|īśākṣaḥ, rudrākṣaḥ — {rengs pa la dbang po'i mig ces pa ru drA k+Sha'i bgrang phreng ngo //} stambhane īśākṣaḥ \n īśākṣa iti rudrākṣairakṣasūtram vi.pra.99kha/3. 20. dbang po'i mig 'phrul|indrajālam — {nyon mongs pa'i lha ma yin 'dren pas dbang po'i mig 'phrul lta bu'o//} indrajālabhūtaṃ kleśāsurākarṣaṇatayā ga.vyū.311kha/398. dbang po'i mig 'phrul lta bu|vi. indrajālabhūtam — {rigs kyi bu byang chub kyi sems ni}…{nyon mongs pa'i lha ma yin 'dren pas dbang po'i mig 'phrul lta bu'o//} bodhicittaṃ hi kulaputra…indrajālabhūtaṃ kleśāsurākarṣaṇatayā ga.vyū.311kha/398. dbang po'i me lta bu|vi. indrāgnibhūtam — {rigs kyi bu byang chub kyi sems ni}…{bag chags dang bag la nyal ba dang nyon mongs pa thams cad gzhob tu klog pas dbang po'i me lta bu'o//} bodhicittaṃ hi kulaputra…indrāgnibhūtaṃ sarvavāsanānuśayakleśanirdahanatayā ga.vyū.311kha/398. dbang po'i tshig|indriyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dbang po'i tshig dang dbang po med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…indriyapadam, anindriyapadam la.a.69ka/17. dbang po'i tshogs|indriyagrāmaḥ, indriyasamūhaḥ — {bsod nams 'os pa'i kun spyod ldan/} /{khyod lta bsod nams kyis mthong gang /} /{'di nyid phyir na dbang po yi/} /{tshogs las mig nyid dga' ba'i gnas//} ata evendriyagrāme cakṣureva spṛhāspadam \n puṇyaiḥ puṇyocitācārā dṛśyante yadbhavadvidhāḥ \n\n a.ka.44kha/4.95. dbang po'i mtshon|= {'ja' tshon} indrāyudham, indradhanuḥ — {de yi snying ga rkang lag mgrin pa la/} /{btags pa'i skud pa rnam par bkra gyur pa/} /{dbang po'i mtshon yangs dag dang mtshungs pa yod/} /{yab gcig bdag kyang ci slad de lta min//} vakṣaḥkaṭīpāṇigalāvasaktavicitrasūtrāṇi vibhānti tasya \n indrāyudhāpatya (?yatya li.pā.)nibhāni santi mamāpi kiṃ tāta na tadvidhāni \n\n a.ka.122ka/65.49; indrāyudhaṃ śakradhanuḥ a.ko.134ka/1.3. 10; indrasyāyudham indrāyudham a.vi.1.3.10. dbang po'i mtshon cha|= {dbang po'i mtshon/} dbang po'i gzhu|= {'ja' tshon} indradhanuḥ — {mtshan mo dbang po'i gzhu nyid dang /} /{bya rog gal te 'dab ma dkar/}…{mthong //} rātrau indradhanuścaiva śvetapakṣaṃ yadi vāyasam \n\n …dṛśyate ma.mū.203ka/220; indracāpam — {de bzhin du sa'i rdul phra rab kun du 'byar ba nam mkha' la dbang po'i gzhur snang ba ni} evaṃ pṛthivīparamāṇava āśliṣṭā indracāpaṃ gagane darśayanti vi.pra.156ka/1.4. dbang po'i zla|nā. indrasomaḥ, brāhmaṇaḥ — {de nas dbang po'i zla zhes pa/} /{bram ze'i bu ni dbul po yi/} /{res la bab tshe 'bad pa yis/} /{de la 'os pa'i bza' ba sbyar//} tato daridraḥ samprāptavāro brāhmaṇadārakaḥ \n indrasomābhidhaścakre yatnāt tadyogyabhojanam \n\n a.ka.239kha/27.56. dbang po'i gzung bar bya ba|vi. aindriyakaḥ — {rang snang ba'i dbang po'i shes pa'i rgyu'i don ni dbang po'i gzung bar bya ba brjod do//} svanirbhāsina indriyajñānasya heturartha aindriyaka ucyate ta.pa.208ka/885. dbang po'i yul|vi. aindriyakam — pratyakṣaṃ syādaindriyakam a.ko.211kha/3.1.79; indriyairgrāhyam aindriyakam \n indriyagrāhyasya rūparasādernāmanī a.vi.3.1. 79; dra. {dbang po'i yul can/} dbang po'i yul can|• vi. aindriyakaḥ — {gang dbang po'i yul can dang brtsal ma thag tu byung ba de ni mi rtag pa yin te/} {dper na bum pa bzhin no//} yadaindriyakaṃ prayatnānantarīyakaṃ ca, tadanityam; yathā ghaṭaḥ ta.pa.134ka/719; \n\n• saṃ. aindriyakatvam — {'di dag dbang po'i yul can na/} /{de yi ngo bos chos ma yin//} eṣāmaindriyakatve'pi na tādrūpyeṇa dharmatā \n ta.pa.131ka/713. dbang po'i yul ma yin pa|vi. atīndriyaviṣayam — {ci ste yid ches pa ma yin pa las sam/} {dbang po'i yul ma yin pa'i skyes bu de'i blo las byung ba ni tshad ma ma yin te} athāpratyayitādatīndriyaviṣayaṃ vā tatpuruṣabuddhiprabhavamapramāṇam ta.pa.42ka/533. dbang po'i yul las 'das|= {dbang po'i yul las 'das pa/} dbang po'i yul las 'das pa|vi. atīndriyaḥ — {phyogs dang mthun par 'gyur ba thams cad mkhyen pa dang /} {'dod chags dang bral ba dag ni bskal ba'i phyir te zhes bya ba smos te/} {dbang po'i yul las 'das pa'i phyir ro//} sapakṣabhūtayoḥ sarvajñavītarāgayorviprakarṣādityatīndriyatvād nyā.ṭī.80ka/214. dbang po'i rang bzhin can|vi. indriyarūpiṇī — {dbang po'i rang bzhin can drug dang /} {yul gyi rang bzhin can drug dang} ṣaḍindriyarūpiṇyaḥ, ṣaḍ viṣayarūpiṇyaḥ vi. pra.244kha/2.57. dbang po'i lag|indrahastā, auṣadhiviśeṣaḥ — {gang gis mkhas pa dag khrus bgyid du stsal pa'i sman dang sngags ni 'di dag te/} {shu dag}…{dbang po'i lag dang skal ba che} auṣadhayau mantrā yena snāpayanti ca paṇḍitāḥ \n vacā …indrahastā mahābhāgā su.pra.29ka/55. dbang po'i lag pa|= {dbang po'i lag/} dbang po'i shes pa|indriyajñānam — {sbyor bar byed pa ni dran pa nyid kyis byed kyi/} {dbang po'i shes pas ni ma yin te} ghaṭanā kriyamāṇā smṛtyaiva kriyate, nendriyajñānena ta.pa.7kha/461; {rang gi snang ba'i dbang shes la/} /{rgyu yin dbang pos bzung bar 'dod//} svanirbhāsīndriyajñānaheturaindriyako bhavet \n ta.sa.100ka/885; akṣajñānam — {dbang po'i shes pa'i gzung bar bya bar 'gyur bas de yang rtags ma yin no//} akṣajñānagrāhyaṃ bhavatīti na tasyāpi liṅgatvam vā.ṭī.54ka/6. dbang por gyur pa|īśitvam mi.ko.100kha \n dbang pos byin|nā. indradattaḥ, satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}…{dbang pos byin dang} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣai sārdham \n tadyathā—bhadrapālena…indradattena sa.pu.2kha/2. dbang pos bzung ba|vi. aindriyakaḥ — {rang gi snang ba'i dbang shes la/} /{rgyu yin dbang pos bzung bar 'dod//} svanirbhāsīndriyajñānaheturaindriyako bhavet \n ta.sa.100ka/885. dbang pos gzung bar bya ba|• vi. indriyagrāhyam — {re zhig sman la sogs pa gzugs can rnams la yang ro mang po kha cig gi ro'i khyad par dbang pos gzung bar bya ba rnams nges par gzung bar dka' na} rūpiṇīnāmapi tāvadoṣadhīnāṃ bahurasānāṃ kāsāñcid indriyagrāhyā rasaviśeṣā duravadhārā bhavanti abhi.bhā.64kha/188; aindriyakam — {spyi ni rtag ste/} {dbang pos gzung bar bya bar mthong ba} dṛṣṭamaindriyakaṃ sāmānyaṃ nityam vā.ṭī.107ka/73; \n\n• saṃ. aindriyakatvam — {dpe bstan pa ni/} {sgra mi rtag ste/} {dbang pos gzung bar bya ba'i phyir bum pa bzhin no//} nidarśanam—anityaḥ śabdaḥ, aindriyakatvād, ghaṭavat vā.ṭī.107ka/73. dbang pos gzung bar bya ba nyid|aindriyakatvam — {de la dbang pos gzung bar bya ba nyid la sogs pa ci'i bdag nyid yin zhes dpyad par bya ste} tatra kimātmakamaindriyakatvādīti nirūpaṇā kāryā ta.pa.162ka/778. dbang phyug|• saṃ. 1. īśvaraḥ \ni. = {de bzhin gshegs pa} tathāgataḥ — {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//}…{'jug sel dang /} {dbang phyug dang} kecinmahāmate tathāgatamiti māṃ samprajānanti…viṣṇumīśvaram la.a.132ka/78 \nii. = {byang chub sems dpa'} bodhisattvaḥ — {byang chub sems dpa'i mtshan spyi}…{byang chub sems dpa'}…{dbang phyug} bodhisattvasāmānyanāma…bodhisattvaḥ…īśvaraḥ sū.vyā.249ka/166 2. = {dbang phyug nyid} īśatā—{rang las 'tsham pa'i spyod pa la/} /{'jig rten dbang phyug cis ma yin//} svakarmocitaceṣṭasya na lokasya kimīśatā \n\n pra.a.42kha/48; īśvaratvam — {dbang phyug dbang phyug las 'gyur zhing //} īśvarādīśvaratvasya prāptiḥ pra.a.35ka/40; aiśvaryam — {rgyal srid kyi dbang phyug la dbang ba de las 'byin par byed} tasmādrājyaiśvaryādhipatyāccyāvayati bo.bhū.89kha/114; \n\n• nā. īśvaraḥ 1. jagatkartā — {kha cig ni dbang phyug yon tan khyad par can dang ldan pa dag las/} {gzhan 'gro ba thams cad kyi byed pa po thams cad shes pa yin no zhes zer ro//} viśiṣṭaguṇamātmāntarameva sarvasya jagataḥ kartṛ sarvajñamīśvaramiti kecit ta.pa.166ka/51; īśaḥ — {des bskyed 'dod pa'ang gang zhig yin/} /{bdag ni de dang sa sogs dang /} /{dbang phyug ngo bo'ang rtag min nam//} tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cennanvasau dhruvaḥ \n kṣmādisvabhāva īśaśca bo.a.35kha/9. 122 2. buddhaḥ — {rdo rje can dang rdo rje sems/} /{rdo rje 'jigs byed dbang phyug dang /} /{he ru ka dang dus 'khor dang /} /{dang po'i sangs rgyas la sogs mtshan//} vaṃvajrī vajrasattvaśca vajrabhairava īśvaraḥ \n herukaḥ kālacakraśca ādibuddhādināmabhiḥ \n\n vi.pra.140kha/1, pṛ.40 3. vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang}…{dbang phyug dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…īśvaraḥ ma.mū.96ka/7 4. śuddhāvāsakāyiko devaputraḥ — {de nas de'i nub mo mi nyal tsam na gnas gtsang ma'i ris kyi lha'i bu dbang phyug ces bya ba dang} atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputraḥ la.vi.3kha/3 \n5. ācāryaḥ — {de bzhin du phyi ma'i steng gi rna ba las dbang phyug gis smras pa} tathā kālottare ūrdhvaśrotre uktamīśvareṇa vi.pra.251kha/2.64; \n\n• pā. aiśvaryam, aṇimādi — {ye shes chags bral dbang phyug ni/} /{mi zad bcu dang ldan pa can//} jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ \n ta.sa.116kha/1011; {dbang phyug ni rnam pa brgyad de/} {phra ba dang}… {dga' mgur gnas pa'o//} aiśvaryamaṣṭavidham—aṇimā… yatrakāmāvasāyitā ca ta.pa.271kha/1011; \n\n• vi. aiśvaram—{nor 'dzin gsal bas ku be ra/} /{stobs dang ldan pas gzhon nu ste/} /{khyu mchog ldan pas dbang phyug dang /} /{dpal dang 'grogs pas khyab 'jug dang //} kauberaṃ dhanadavyaktyā kaumāraṃ śaktimattayā \n aiśvaraṃ vṛṣasaṃyogādvaiṣṇavaṃ śrīsamāgamāt \n\n a.ka.41kha/4.59. dbang phyug rnam pa brgyad|aiśvaryamaṣṭavidham — 1. {phra ba} aṇimā, 2. {yang ba} laghimā, 3. {mchod par bya ba} mahimā, \n4. {gar yang phyin pa} prāptiḥ, 5. {'dod dgur ldan pa} prākāmyam, 6. {bdag por gyur pa} īśitvam, 7. {dbang du gyur pa} vaśitvam, 8. {dga' mgur gnas pa} yatrakāmāvasāyitā ta.pa.271kha/1011. dbang phyug gi yon tan gzhan gyis mi thub pa'i rgyal mtshan|nā. īśvaraguṇāparājitadhvajaḥ, tathāgataḥ — {de bzhin gshegs pa}…{dbang phyug gi yon tan gzhan gyis mi thub pa'i rgyal mtshan zhes bya ba} īśvaraguṇāparājitadhvajo nāma tathāgataḥ ga.vyū.215ka/295. dbang phyug rgyu yin par smra ba|vi. īśvarakāraṇikaḥ — {de ltar bdag nyid chen po des dbang phyug rgyu yin par smra ba de la gtan tshigs bzang po rnams kyis shags med par byas nas} iti sa mahātmā tamīśvarakāraṇikaṃ suśliṣṭairhetubhirmūkatāmivopanīya jā.mā.135kha/157. dbang phyug che|= {dbang phyug chen po/} dbang phyug chen po|• vi. maheśvaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{dbang phyug chen po}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…maheśvarāya kā.vyū.205ka/262; \n\n• nā. maheśvaraḥ 1. śivaḥ — {dbang phyug che la bri ba ni/} /{rtse gsum khyu mchog yang dag bya//} maheśvarasya likhecchūlaṃ vṛṣaṃ cāpi samālikhet \n\n ma.mū.270kha/333; śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n a.ko.129kha/1.1.31; mahāṃścāsau īśvaraśca maheśvaraḥ \n mahatāṃ devānām īśvaro vā a.vi.1.1.31; {tshangs pa sku yi rdo rje 'dzin/} /{gsung gi rdo rje dbang phyug che/} /{rgyal po thugs kyi rdo rje 'dzin/} /{de yang khyab 'jug rdzu 'phrul che//} kāyavajradharo brahmā vāgvajrastu maheśvaraḥ \n cittavajradharo rājā sa ca viṣṇurmaharddhikaḥ \n\n vi.pra.156ka/3.105; haraḥ — {'on te ci 'di khyab 'jug dang dbang phyug chen po dang dbyig gi snying po la sogs pa gzhan dag gis kyang de bzhin du rtogs sam zhe na} atha kimayamanyairapi hariharahiraṇyagarbhādibhirevamabhisaṃbuddhaḥ ta.pa.145ka/18; īśvaraḥ — {sangs rgyas ni mi bskyod pa la sogs pa'o//}…{lha ni dbang phyug la sogs pa'o//} buddhā akṣobhyādayaḥ…devā īśvarādayaḥ vi.pra.119ka/1, pṛ.17 2. jagatkartā — {gang 'di dag blo gcig gis sgrub par byed pa de ni srid pa mtha' dag gi thig mkhan gcig pu ste/} {legs ldan dbang phyug chen po yin no//} yadbuddhinirmitāni caitāni sa bhagavānmaheśvaraḥ sakalabhuvanaikasūtradhāraḥ ta.pa.178ka/73 3. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {dbang phyug chen po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…maheśvarasya ga.vyū.168ka/247 4. = {brgya byin} devarājaḥ — {kye rgyal ba'i sras 'di lta ste dper na/} {lha'i rgyal po dbang phyug chen po'i 'od kyis ni skye ba'i skye mched thams cad du'ang khyab la} tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni da.bhū.274ka/64 5. śuddhāvāsakāyiko devaputraḥ — {de nas de'i nub mo mi nyal tsam na gnas gtsang ma'i ris kyi lha'i bu dbang phyug ces bya ba dang dbang phyug chen po dang} atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma la.vi.3kha/3 6. nṛpaḥ — {stobs po che dang ma 'gags pa/} /{mi yi seng ge dbang phyug che/} /{mtha' yas rnam rgyal rigs ldan dang /} /{grags pa rigs ldan de nas slar//} mahābalo'niruddhaśca narasiṃho maheśvaraḥ \n\n anantavijayaḥ kalkī yaśaḥ kalkī tataḥ punaḥ \n vi.pra.127kha/1, pṛ.25. dbang phyug chen po'i|māheśvaram — {dbang phyug chen po'i gnas kyi mchog/} /{'og min shin tu rnam par mdzes//} māheśvaraṃ paraṃ sthānamakaniṣṭho virājate \n\n la.a.141ka/87. dbang phyug chen po che ba'i skye mched|mahāmaheśvarāyatanam ma.vyu.3108. dbang phyug chen po che ba'i gnas|mahāmaheśvarāyatanam ma.vyu.3108 (55ka). dbang phyug chen po'i nang spyod|nā. maheśvarāntaścaraḥ, vidyārājaḥ — {rig pa mchog dang}…{dbang phyug chen po'i nang spyod dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…maheśvarāntaścaraḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. dbang phyug chen po'i gnas|nā. māheśvarabhavanam, devalokaḥ — {de dag gi steng na dbang phyug chen po'i gnas zhes bya ba'i gnas yod de/} {der sa bcu la zhugs pa'i byang chub sems dpa' srid pa tha ma pa kho na skye ba bzhes pa yin la} teṣāmupari māheśvarabhavanaṃ nāma sthānam, tatra caramabhavikā eva daśabhūmipratiṣṭhitā bodhisattvā utpadyante ta.pa.320kha/1107. dbang phyug chen mo|nā. māheśvarī, nāyikā—{da ni gsung gi dkyil 'khor la tsa rtsi kA la sogs pa'i sa bon gyi yi ge rnams gsungs te}…{ha}~{M ni dbang phyug chen mo dang haHni phag mo dang} idānīṃ vāṅmaṇḍale carcikādīnāṃ bījākṣarāṇyucyante…haṃ māheśvarī \n haḥ vārāhī vi.pra.53kha/4.82. dbang phyug chen mo ma|nā. māheśvarī, mahāmātā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/tshangs} {pa ma dang}…{dbang phyug chen po ma dang}…{skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…māheśvarī…skandā ceti ma.mū.106ka/14. dbang phyug dam pa|• vi. parameśvaraḥ — {kye rgyal po chen po mchog gi rgyal po dbang phyug dam pa}…{dpal shAkya'i rigs kyi thig le} he mahārājādhirāja, parameśvara…śrīśākyakulatilaka vi.pra.129kha/1, pṛ.28; {rgyal po gsung gi dam tshig 'dzin/} /{kun mchog dbang phyug dam pa 'o//} vāksamayadharo rājā sarvāgraḥ parameśvaraḥ \n\n gu.sa. 125kha/76; \n\n• saṃ. paramaiśvaryam — {dbang po'i don ci zhe na /} {dbang ni dbang phyug dam pa'o//} kaḥ punarindriyārthaḥ? idi paramaiśvarye abhi.bhā.53ka/135; \n\n• nā. parameśvaraḥ, jagatkartā — {gal te dbang phyug dam pa 'di thams cad kyi byed pa po yin no zhes grub na} yadi hi sarvasya kartāsāviti prasidhyati parameśvaraḥ pra.a.31kha/36. dbang phyug nag po|nā. īśvarakṛṣṇaḥ, sāṃkhyācāryaḥ — {ji skad du dbang phyug nag pos}…{zhes bshad do//} yathoktamīśvarakṛṣṇena ta.pa.147ka/21. dbang phyug pa|aiśvaraḥ mi.ko.97kha \n dbang phyug par smra ba|īśvarakāraṇakaḥ — {dbang phyug par smra ba rnams kyis dbang phyug las tha dad pa gzhan yang bdag la sogs pa dang 'du ba la sogs pa rgyur 'dod la} īśvaravyatiriktamanyadapyātmādikaṃ samavāyyādikāraṇamīśvarakāraṇakairiṣyate ta.pa.190ka/96. dbang phyug ma|• saṃ. īśvarī, oṣadhiviśeṣaḥ — {'dir tshangs ma zhes pa ni brah+ma daN+Di ste cha gnyis dang}…{dbang phyug ma ni rab tu grags pa ste cha bzhi dang mchog gi dbang phyug ma ni de ba dA li ste cha lnga'o zhes pa dang po'i dgod pa'o//} iha brāhmīti brahmadaṇḍī bhāga 2…īśvarī prasiddhā bhāga 4, parameśvarī devadālī bhāga 5 \n iti prathamapātaḥ vi.pra.149ka/3.96; \n\n• vi.strī. īśvarī — {zhing gi dbang phyug ma'i mchod pa'i rim pa} pīṭheśvarīpūjākramaḥ ka.ta.1713. dbang phyug smra ba|īśvaravādī — {dbang phyug smra bas kyang /} {de ltar khas mi len te} na hīśvaravādināmapyayamabhyupagamaḥ pra.a.81kha/89. dbang phyug lha|nā. īśvaradevaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dbang phyug lha dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…īśvaradevasya ga.vyū.268ka/347. dbang ba|• kri. (avi., aka.) īśate — {snyan ngag chung ngu la yang ngal byas mi/} /{mkhas pa'i 'dun sa dag tu 'dug la dbang //} kṛśe kavitve'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartumīśate \n\n kā.ā.322ka/1.105; \n\n• saṃ. 1. adhipatiḥ — {re zhig cig yul de la dbang ba'i rgyal po zhig rta bzang po la ni zhon} atha kadācidanyatamo rājā tasya viṣayasyādhipatisturagavarādhirūḍhaḥ jā.mā.146ka/169 2. = {dbang ba nyid} vaśitvam — {snod yongs su sbyong bas ni ye shes la dbang ba'i phyir} bhājanapariśodhanayā jñānavaśitvāt sū.vyā.148ka/28; aiśvaryam — {nyon mongs pa'i gzhan gyi dbang dang bral ba'i phyir rang gi sems la rgyal srid chen po nyid de/} {rang gi sems la dbang ba zhes bya ba'i tha tshig go//} svacitte ādhirājyaṃ kleśaparādhīnatāvigamāt \n svacittaiśvaryamityarthaḥ abhi.sphu.263kha/1080; \n\n• vi. īśvaraḥ— {nyams ldan nyid du nus pa la/} /{tshig 'di dag ni dbang ba yin//} rasavattvaṃ girāmāsāṃ samarthayitumīśvaraḥ \n\n kā.ā.331kha/2.282; vaśaḥ — {ji srid bdag ni dbang ba'i sa/} /{de srid gtang bar byos shig} yāvatī madvaśā bhūmistāvatī tyajyatām a.ka.40ka/4.42; vaśī — {chos la dbang ba chos la mun pa med/} /{chos gtsor byed pa byang chub sems dpa' yin//} dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ \n\n sū.a.248kha/165; {thams cad la dbang ba'i byang chub sems dpa' de la} sarvatra vaśinastasya bodhisattvasya bo.bhū.31ka/38; arhaḥ — {rnyed pa'i bya ba der zhugs na song ba nyid yin yang mi dbang ba nyid ma yin no//} nānarhaḥ prakrāntāyāṃ tallābhakriyāpraviṣṭeḥ vi.sū.67kha/84. dbang ba nyid|īśitvam — {tha ma yan chad byed pa nyid na 'ongs pa dbang ba nyid yin no//} īśitvaṃ kriyamāṇatāyāmāntyādāgatasya \n vi.sū.67kha/84; gāmitvam — {dbyar gyi rnyed pa ni chos smra ba dbang ba nyid do//} dharmavādini gāmitvaṃ vārṣikasya vi.sū.89kha/107. dbang bar gyur|= {dbang bar gyur pa/} dbang bar gyur pa|bhū.kā.kṛ. adhikṛtaḥ — {de rnams nyid 'dir dbang bar gyur pa'i phyir} teṣāmeva atra adhikṛtatvāt bo.pa.42kha/2. dbang bar 'gyur|kri. vidheyaṃ bhaviṣyati — {bdag la bu yang med bu mo yang med pas bdag shi ba'i 'og tu ni bu med pa'i phyir ci bdog pa thams cad rgyal po dbang bar 'gyur ro//} na me putro na duhitā \n mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājño vidheyaṃ bhaviṣyati a. śa.98ka/88. dbang bar gtogs pa'i bya ba|ādhipatyādhikārakṛtyam — {blo gros chen po byed pa'i rgyu ni dbang bar gtogs pa'i bya ba byed de/} {'khor los sgyur ba'i rgyal po bzhin no//} kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti, cakravartinṛpavat la.a.88kha/35. dbang bar bya ba|= {dbang bya ba/} dbang bar byed pa|= {dbang du byed pa/} dbang bu|carpaṭakaḥ — {gzar thag thang bcad pa nyid la bskams na bzang ngo /} /{mtha' 'byar bas so/} /{dbang bu dag gis so//} kāntārikāyāṃ sādhu śoṣaṇam \n *tatāpāṃ antalaganena carpaṭakaiḥ vi.sū.70ka/87. dbang bya ba|vaśavartanam — {nyon mongs pa dang nye ba'i nyon mongs pa dang bdud kyi las thams cad zil gyis mnan cing rang gi sems la dbang bya ba'i bsam pa dang} sarvakleśopakleśamārakarmābhibhavasvacittavaśavartanāśayaḥ bo.bhū.172kha/228. dbang byas|= {dbang du byas pa/} dbang byas pa|= {dbang du byas pa/} dbang byed|= {dbang du byed pa/} dbang byed pa|= {dbang du byed pa/} dbang bral|= {dbang dang bral ba/} dbang bral ba|= {dbang dang bral ba/} dbang blo|= {dbang po'i blo/} dbang blon|daṇḍanāyakaḥ ma.vyu.3685 (62ka); daṇḍamukhyaḥ ma.vyu.3684 (62ka). dbang 'byor|= {dbang 'byor ba/} dbang 'byor pa|= {dbang 'byor ba/} dbang 'byor ba|• saṃ. 1. vibhūtiḥ — {dbang 'byor gzugs don lta dang gtam bzang ni/} /{gtsang ma nyan dang}…{rgyur gyur} vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave \n ra.vi.117ka/82 2. = {dbang 'byor nyid} vibhutvam — {sems dpa' mchog gi ston pa ni/} /{lung dang rtogs dang dbang 'byor pas//} āgamato adhigamato vibhutvato deśanāgrasattvānām sū.a.181kha/76; \n\n• pā. 1. vaibhūtvikam, rūpabhedaḥ — {dbang 'byor ba ni rnam par thar pa la bsam gtan pa'i spyod yul gyi gzugs gang yin pa'o//} vaibhūtvikaṃ vimokṣadhyāyigocaraṃ yadrūpam abhi.sa.bhā.4ka/4 2. vaibhutvikī, dharmaparyeṣṭibhedaḥ — {chos yongs su tshol ba ni rnam pa bcu gsum ste}…{dbang 'byor pa ni gsum pa'o//} trayodaśavidhā paryeṣṭiḥ…vaibhutvikī tṛtīyā sū.vyā.179kha/74. dbang 'byor ba dam pa|pā. vibhutvaparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — {rnam pa bcu gnyis po 'di dag ni dam pa ste/} {'di ltar/} {rgya che ba dam pa dang}…{dbang 'byor pa dam pa dang}…{'grub pa dam pa'o//} ityeṣā dvādaśavidhā paramā matā yaduta—audāryaparamatā…vibhutvaparamatā…niṣpattiparamatā ca ma.bhā.20ka/151. dbang ma|pā. sekā, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}…{dbang ma dang}…{bdud dral ma'o//} dvātriṃśannāḍyaḥ…sekā…māradārikā he.ta.2kha/4. dbang ma bskur|= {dbang ma bskur ba/} dbang ma bskur ba|vi. anabhiṣiktaḥ — {'dir 'jig rten gyi khams te 'gro ba drug po rnams las sems can gang dag dbang ma bskur ba rnam gsum srid par gnas rnams} iha lokadhātau ṣaḍgatiṣu ye sattvā anabhiṣiktāstrividhabhavagatāḥ vi.pra.181ka/3.199. dbang ma gyur|= {dbang ma gyur pa/} dbang ma gyur pa|vi. anāyattaḥ — {hi ru ka dang b+hi ru ka/} /{blon chen dag gis chos min gyi/} /{las la dga' zhing dbang ma gyur/} /{khro ldan jo bo de btang gyur//} anāyattaṃ mahāmātyau hiruko bhirukaśca tam \n adharmakarmanirataṃ kruddhau tatyajatuḥ prabhum \n\n a.ka.313ka/40.69. dbang mi 'gyur|vi. anāyattaḥ — {yongs su 'dris las lcags kyu ni/} /{lci ba yis kyang dbang mi 'gyur/} /{mi bsrun rig byed ldan pa bzhin/} /{sdang dang rgyags pas dri mar byas//} anāyattaḥ paricayādaṅkuśasya gurorapi \n khalavidvāniva dveṣī madena malinīkṛtaḥ \n\n a.ka.241kha/28.17; dra. {dbang ma gyur pa/} dbang med|• vi. avaśaḥ — {de ltar thams cad gzhan gyi dbang /} /{de yi dbang gis de dbang med//} evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so'pi cāvaśaḥ \n bo.a.15kha/6.31; vivaśaḥ — {dad pas dbang med blo can ni/} /{gtsang sbra can rnams mi g}.{yo ba'i/} /{blo nyid skye bar 'gyur ba yin/} /{gzhan la gzhan dag las de mtshungs/} śrotriyāṇāṃ tu niṣkampyā buddhireṣopajāyate \n śraddhāvivaśabuddhīnāṃ sā'nyeṣāmanyataḥ samā \n\n ta.sa.87ka/796; {las kyi zhags pas yang dag drangs/} /{dbang med lus can rnams kyis ni/} /{mi 'dod bzhin du legs byas sam/} /{nyes byas dag ni thob par 'gyur//} karmapāśasamākarṣavivaśaiḥ samavāpyate \n anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ \n\n a.ka.197ka/83.15; asvatantraḥ—{'di ni glegs bam gyi chos 'di ni sbyin pa'i dbang med pa zhig yin gor ma chag ste/} {de'i phyir sbyin par mi byed do//} api tu nūnamasvatantra eva tasminpustakadharmadāne yena na dadāti bo.bhū.69kha/89; abalaḥ — {gang zhig 'thungs na myos te dbang med par/} /{pha ma dag kyang shing la 'ching bar byed//} upayujya yanmadabalādabalā vinibandhayedapi tarau pitarau \n jā.mā.93ka/106; anīśaḥ — {gang gis bdag gi sems la dbang med blo nyams rnam par 'khyams//} anīśaḥ sve citte vicarati yayā saṃhṛtamatiḥ jā.mā.92kha/106; \n\n• saṃ. = {dbang med pa nyid} avaśitvam — {de ni tshe dor bar bya ba la dbang med pa'i phyir ro//} āyuṣa utsarge tasyāvaśitvāt abhi.sphu.189kha/949. dbang med pa|= {dbang med/} dbang med pa nyid|avidheyatā — {rga ba'i gnas ngan len ni 'byung bar 'gyur ba las gyur pa'i dbang med pa nyid do//} jarādauṣṭhulyaṃ bhūtavipariṇāmakṛtā'vidheyatā abhi.sa.bhā.67ka/92. dbang med par 'gyur ba|vi. vivaśīkṛtaḥ — {khyad par can gzugs zhags pa yis/} /{dbang med pa ni 'gyur ba'i sems/} /{rang gi chung ma bor nas ni/} /{bud med gzhan dag 'dod pa yin//} rūpātiśayapāśena vivaśīkṛtamānasāḥ \n svāṃ yoṣitaṃ tiraskṛtya kāmino yoṣidantare \n\n pra.a.115ka/123. dbang mo|• nā. 1. aindrī \ni. nāyikā — {hA ni dbang mo dang} …{k+ShaHni gzhon nu ma ste gtso mo rnams kyi sa bon no//} hā aindrī…kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82 \nii. mahāmātā — {'di lta ste/} {tshangs pa ma dang}…{dbang mo dang}…{skem byed ma ste/} {ma mo chen mo de dag} tadyathā—brahmāṇī…aindrī…skandā ceti \n ityete mahāmātarāḥ ma.mū.106ka/14 2. = {u ma} īśvarī, umā — umā kātyāyanī gaurī kālī haimavatīśvarī \n\n a.ko.130ka/1.1.37; īśvarasya patnī īśvarī a.vi.1.1.37 3. = {bde sogs} indrāṇī, indrapatnī—indraḥ…tasya tu priyā \n\n pulomajā śacīndrāṇī a.ko.130kha/1.1.46; indrasya patnī indrāṇī a.vi.1.1.46; \n\n• saṃ. aindrī, auṣadhiviśeṣaḥ — {dbang mo zhes pa ni in+d+ra bA ru Ni ste cha gsum dang}… {tsartsi kA zhes pa ni a d+ho puSh+pi ka ste cha gcig go zhes pa ni gnyis pa lnga dgod pa'o//} aindrīti indravāruṇī bhāga 3…carciketi adhopuṣpikā bhāga 1 iti dvitīyapañcakanyāsaḥ vi.pra.149ka/3.96. dbang tshang|vi. avyakṣaḥ —{bde 'gro rigs mthor skye dbang tshang /} /{phor 'gyur tshe rabs dran mi ldog//} sugatiḥ kulajo'vyakṣaḥ pumān jātismaro'nivṛt \n\n abhi. ko.15ka/4.108; {'di'i dbang po rnams ma tshang bas na dbang po ma tshang ba'o/} /{dbang po tshang bas na dbang po tshang ba ste/} {dbang po ma tshang ba med ces bya ba'i tha tshig go//} vikalānyakṣāṇyasyeti vyakṣaḥ, na vyakṣo'vyakṣaḥ \n avikalendriyaḥ ityarthaḥ abhi.bhā.219kha/735. dbang gzhan skyes|nā. = {khyab 'jug} indrāvarajaḥ, viṣṇuḥ — viṣṇuḥ…upendra indrāvarajaścakrapāṇiścaturbhujaḥ \n a.ko.128kha/1.1.20; indrasya avarajaḥ indrāvarajaḥ a.vi.1.1.20. dbang gzhu|= {dbang po'i gzhu/} dbang bzhi pa|pā. caturthābhiṣekaḥ, abhiṣekabhedaḥ—{sogs pa'i sgras dbang bzhi pa'i rgyur yang de nyid do//} ādiśabdāccaturthābhiṣekahetoḥ sa eva vi.pra.93ka/3.4. dbang za ba'i lta ba|pā. avajñādṛṣṭiḥ, dṛṣṭibhedaḥ — {de dag la rab tu sdang ba'i lta ba 'di gnyis te/} /{dbang za ba'i lta ba dang /} /{rab tu 'khrug pa'i lta ba'o//} te ete dve (pradveṣa)dṛṣṭī bhavato'vajñādṛṣṭiḥ prakopadṛṣṭiśca abhi.sa.bhā.83ka/113. dbang la chags pa'i bde ba|vaśitāsvādasukham — {blo gros chen po sa bdun la}… {dbang la chags pa'i bde ba dang}…{byang chub kyi phyogs kyi chos rnam par dbye ba ngas byas so//} saptasu mahāmate bhūmiṣu…vaśitāsvādasukha…bodhipākṣikadharmavibhāgaḥ kriyate mayā la.a.140ka/86. dbang las skyes|vi. tantrajaḥ — {ming ni brtags pa'i rang bzhin te/} /{gzhan las byung ba dbang las skyes//} svabhāvakalpitaṃ nāma parabhāvaśca tantrajaḥ \n la.a.175kha/137. dbang shing|= {gtsang po'i sra shing} indradruḥ, nadīsarjaḥ — nadīsarjo vīratarurindradruḥ kakubho'rjunaḥ \n a.ko.157ka/2.4.45; indrasya priyo drurvṛkṣaḥ indradruḥ a.vi.2.4.45. dbang shes|= {dbang po'i shes pa/} dbab|= {dbab pa/} dbab pa|• saṃ. avatāraṇam — {zung dang gos kyi gdang mthon po la 'dug pa'i dngos po dbab pa la sogs pas so//} uccanāgadantakacīvaravaṃśasthabhāvāvatāraṇādinā vi.sū.8ka/8; pātanam — {des ni de la mi dbab pa nyid do/} /{yang mi 'byung bar nges par byas nas bskyed pa la dbab bo//} nātastasya pātyatvam \n niścitya punarabhūtiṃ vardhanasya pātanam vi.sū.72ka/89; \n\n• pā. 1. āveśaḥ — {dang por bsnun par bya ba ste/} /{de nas dbab dang bsreg pa dang //} prathamaṃ tāḍanaṃ kuryādāveśaṃ dāhanaṃ tataḥ vi.pra.81kha/4.168; āveśanam — {dbab pa'i cho ga thams cad ni/} /{byas na gdon mi za bar grub//} āveśanavidhiṃ sarvaṃ kārayan siddhyati dhruvam \n gu.sa.128ka/81; {sngar spos bsgrubs nas spos de nyid lha dbab pa'i don du'o//} pūrvaṃ dhūpaṃ sādhayitvā tadeva dhūpaṃ devatāveśanārtham vi.pra.145kha/3.87 2. āvāhanam — {rab bsngags zhes bya ba dang}…{dbab pa dang}…{klag pa 'dzin cing byed pas dag par khong du chud do//} oṃkāra…āvāhana…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183; \n\n• kṛ. sannāmayitavyaḥ — {ri 'or ba 'di}…{dbab bo//} ayaṃ karvaṭakaḥ sannāmayitavyaḥ vi.va.211ka/1.85. dbab par|vāhayitum — {klung 'di ni skye bo stong gis kyang srol de nyid du dbab par mi nus na} na śakyata eṣā nadī janasahasreṇāpi tenaiva yathā vāhayitum su.pra.50ka/99; sannāmayitum — {lha de lta bus ni dbab par rngo mi thog go//} deva naivamasau śakyaḥ sannāmayitum vi.va.210ka/1.85. dbab pa nyid|pātyatvam — {des ni de la mi dbab pa nyid do/} /{yang mi 'byung bar nges par byas nas bskyed pa la dbab bo//} nātastasya pātyatvam \n niścitya punarabhūtiṃ vardhanasya pātanam vi.sū.72ka/89. dbab par bya|• kri. nipātayet — {'od zer lnga yi sbyor ba yis/} /{gzi brjid de la dbab par bya//} pañcaraśmiprayogeṇa tejastatra nipātayet \n\n gu.sa.115kha/55; \n\n• kṛ. avatārayitavyaḥ — {bdag gis ji ltar zung de las dbab par bya} (asmābhiḥ ka)thamasmānnāgadantakādavatārayitavyam vi.va.283kha/1.100. dba' klong|ūrmiḥ — {zla ba dang nyi ma dang skar ma'i 'od dang dba' klong gi rlabs dag kyang mi brtan pa nyid yin no//} asthiratvaṃ candrārkatārākiraṇormitaraṅgāṇām vi.sū.60kha/76; āvartaḥ — {zhugs shing nub pa dang 'byung ba dang}…{khron pa dang dba' klong dang chu srubs 'dren pa dag byed na dngos gzhi'o//} avatīrṇasya nimajjanonmajjana…kūpakāvartakaraṇalekhākarṣakānāṃ maulam vi.sū.44kha/56. dba' rgal|oghaḥ — {sdug bsngal dba' rgal che dang mi shes pa'i/} /{mun pa che la rten par gyur pa yi/} /{'jig rten 'dren pa'i thabs gang yin pa de//} duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokam \n uddhartuṃ ya upāyaḥ sū.a. 217ka/123; {dba' rgal bzhin du byung} oghavatpratyupasthitāni a.śa.35ka/31. dba' rgal bzhin du byung|vi. oghavatpratyupasthitaḥ — {sngon tshe rabs gzhan dag tu tshogs rnyed cing rkyen grub pa dang ldan te/} {dba' rgal bzhin du byung la gdon mi za bar 'ong ba'i las rnams byas shing bsags te} pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni a.śa.35ka/31. dba' chen|kallolaḥ, mahātaraṅgaḥ — athormiṣu \n\n mahatsūllolakallolau a.ko.147ka/1.12.6; kallate śabdāyate kallolaḥ \n kalla avyakte śabde a.vi.1.12.6. dba' rlabs|taraṅgaḥ — {ji ltar rgya mtsho'i dba' rlabs rnams/} /{rlung gi rkyen gyis byung ba dag//} taraṅgā hyudadheryadvatpavanapratyayeritāḥ \n la.a.73ka/21; laharī — {gang zhig bde blag tu bskrun mthu yi dba' rlabs rmad du byung ba'i 'phreng ba skyes/} /{snying stobs spro ba'i sa dang rang bzhin dri med ye shes gsal ba'i bsam pa can//} ye helocchalitaprabhāvalaharījātādbhutaśreṇayaḥ sattvotsāhabhuvaḥ svabhāvavimalajñānaprakāśāśayāḥ \n a.ka.1ka/50.1; bhaṅgaḥ — bhaṅgastaraṅga ūrmirvā striyāṃ vīciḥ a. ko.147ka/1.12.5; bhajyate bhaṅgaḥ \n bhañjo āmardane a.vi.1.12.5; ūrmikā śrī.ko.165ka; dra. {rba rlabs/} dba' rlabs can|• saṃ. = {gtsang po} taraṅgiṇī, nadī — atha nadī sarit \n taraṅgiṇī śaivalinī taṭinī hrādinī dhunī \n\n srotasvinī dvīpavatī sravantī nimnagā'pagā \n a.ko.148kha/1.12.30; taraṅgā asyāṃ santīti taraṅgiṇī a.vi.1.12.30; \n\n• nā. taraṅgiṇī, nadī — {pad ma chen po zhes bya ba'i sems can dmyal ba}… {de na tsha sgo can gyi 'bab chu dba' rlabs can zhes bya ba 'bab ste} mahāpadumo nāma narakaḥ…tatra kṣāranadī taraṅgiṇī nāma pravahati śi.sa.48ka/45. dba' rlabs dang bcas|= {dba' rlabs dang bcas pa/} dba' rlabs dang bcas pa|vi. sormikā — {rtog pa dang dpyod pas dkrugs pa'i rgyud ni chu bo dba' rlabs dang bcas pa bzhin du rab tu ma dang ba yin no//} sormikeva hi nadī vitarkavicārakṣobhitā santatiraprasannā vartate abhi.bhā.70kha/1147; sormikam ma.vyu.7036(100kha). dba' rlabs med|= {dba' rlabs med pa/} dba' rlabs med pa|vi. nistaraṅgaḥ — {dba' rlabs med pa'i bde ba thob/} /{rlom sems med pa'i rang bzhin can//} nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇam \n he.ta.23kha/78. dba' rlabs med pa'i bde ba thob|vi. nistaraṅgasukhāvāptaḥ — {dba' rlabs med pa'i bde ba thob/} /{rlom sems med pa'i rang bzhin can/} /{rtsa ba'i zhal ni nag po che/} /g.{yas pa la ni kun da mtshungs//} nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇam \n mūlamukhaṃ mahākṛṣṇaṃ dakṣiṇaṃ kundasannibham \n\n he.ta.23kha/78. dbar|=({bar} ityasya prā.) \n dbal|1. chāyā — {ma yin te/} {de ni mar me nyid dbal zhan pa'i mtshan nyid du rnam par 'gyur ba yin te} na, pradīpasyaiva sa vikāro mandacchāyālakṣaṇaḥ pra.a.75kha/83 2. = {rtul phod pa} bhaṭaḥ, yoddhā — bhaṭā yodhāśca yoddhāraḥ a.ko.189kha/2.8.61; bhaṭanti parasparaṃ tiṣṭha tiṣṭheti bhāṣante bhaṭāḥ \n bhaṭa paribhāṣaṇe a.vi.2.8.61. dbu|=({mgo} ityasya āda.) śiraḥ — {dbu ni gdugs dbyibs byis pa 'di//} ayaṃ chatrākāraśirāḥ śiśuḥ a.ka.211ka/24.35; śīrṣam — {gtsug tor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog//} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95; mastakaḥ, o kam — {ljags kyang ring zhing srab pa ste/} /{'brug dang rnga yi sgra lta bu/} /{spyan mthing rdzi ma ba yi 'dra/} /{gtsug tor lhan cig skyes pa'i dbu//} dīrghapratanujihvaśca meghadundubhinisvanaḥ \n abhinīlākṣagopakṣmaḥ sahajoṣṇīṣamastakaḥ \n\n a.ka.211ka/24.34; muṇḍam — {rdo rje phag mo dbu bcad ma'i sgrub thabs} chinnamuṇḍavajravarāhīsādhanam ka.ta.1554; mūrdhā — {gal te ma stsal na gdon mi 'tshal bar lha'i dbu tshal pa bdun du 'gas par 'gyur ro//} atha na paryeṣase, niyataṃ devasya saptadhā mūrdhānaṃ sphālayāmi a.śa.163kha/152; uttamāṅgam — {dbyes che ba dang dbu rgyas dang //} pṛthupūrṇottamāṅgatā abhi.a.12kha/6.31. dbu skyes|= {dbu skra} mūrdhajaḥ, keśaḥ — {ro la zhon zhing gzi brjid 'bar/} /{phyag gnyis gyen du dbu skyes ser//} śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ \n\n he.ta.9kha/26. dbu skra|=( {skra} ityasya āda.) keśaḥ — {skal ldan dge la yid chags rngon pa ni/} /{bcom ldan 'das kyis rjes su bzung ba las/} /{der ni mchod rten ri dwags bdag po dag/} /{des gnang dbu skra sen mos mtshan pa byas//} bhāgyavān bhagavato hyanugrahāllubdhakaḥ kuśalalubdhamānasaḥ \n tatpradiṣṭanakhakeśalāñchanaṃ tatra caityamakaronmṛgādhipam \n\n a.ka.45ka/56.30; {de nas de ni der gnas te/} /{bcom ldan dbu skra sen cha la/} /{rin chen mchog gis rab mdzes pa'i/} /{mchod rten rab tu gnas par byas//} tatra sthito bhagavataḥ so'tha keśanakhāṃśake \n stūpapratiṣṭhāmakarodvararatnavirājitām \n\n a.ka.124ka/11.122. dbu skra lcang lor 'khyil ba dang ldan pa|pā. sukuñcitakeśaḥ, o śatā, anuvyañjanabhedaḥ — {dbu skra gnag pa dang}… {dbu skra lcang lor 'khyil ba dang ldan pa}… {rgyal po chen po 'di dag ni gzhon nu don thams cad grub pa'i dpe byad bzang po brgyad cu ste} asitakeśaśca…sukuñcitakeśaśca…imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi.58kha/75. dbu skra 'jam pa|pā. ślakṣṇakeśaḥ, o śatā, anuvyañjanabhedaḥ ma.vyu.344 (9ka). dbu skra 'jam zhing mdzes|vi. snigdharucirakeśaḥ — {dbu skra 'jam zhing mdzes la g}.{yas su 'khyil ba ste//} snigdharucirakeśā dakṣiṇāvartajātāḥ rā.pa.249kha/150. dbu skra mnyam pa|pā. susaṅgatakeśaḥ, o śatā, anuvyañjanabhedaḥ — {dbu skra gnag pa dang dbu skra mnyam pa dang} …{rgyal po chen po 'di dag ni gzhon nu don thams cad grub pa'i dpe byad bzang po brgyad cu ste} asitakeśaśca (susaṅgatakeśaśca)… imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi.58kha/75. dbu skra stug pa|pā. citakeśaḥ, o śatā, anuvyañjanabhedaḥ ma.vyu.343 (9ka). dbu skra dang bcas pa|sakeśaṃ śiraḥ — {dbu skra dang bcas pa'i dpe byad bzang po dang} sakeśañca śiro'nuvyañjanam bo.bhū.193kha/260. dbu skra dang sen mo'i mchod rten|keśanakhastūpaḥ, stūpabhedaḥ — {lha btsun mo'i 'khor gyi nang 'dir de bzhin gshegs pa'i dbu skra dang sen mo'i mchod rten brtsigs te zhal bsro bar ci gnang} tatsādhu devo'sminnantaḥpure tathāgatasya keśanakhastūpaṃ pratiṣṭhāpayed a.śa.146kha/136; {des der dbu skra dang sen mo'i mchod rten la spos chu'i dbang bskur ba yang phul} tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ a.śa.64kha/56. dbu skra dri zhim|= {dbu skra dri zhim pa/} dbu skra dri zhim pa|pā. surabhikeśaḥ, o śatā, anuvyañjanabhedaḥ — {dbu skra gnag pa dang}…{dbu skra dri zhim pa dang} …{rgyal po chen po 'di dag ni gzhon nu don thams cad grub pa'i dpe byad bzang po brgyad cu ste} surabhikeśaśca …imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi.58kha/75. dbu skra gnag pa|• vi. kṛṣṇakeśaḥ — {lha khyod kyang}…{lus 'jam pa/} {lang tsho la bab pa/} {dbu skra gnag pa} tvaṃ ca deva …komalaśarīraḥ śiśuḥ kṛṣṇakeśaḥ la.vi.105kha/152; \n\n• pā. asitakeśaḥ, o śatā, anuvyañjanabhedaḥ— {dbu skra gnag pa dang}…{rgyal po chen po 'di dag ni gzhon nu don thams cad grub pa'i dpe byad bzang po brgyad cu ste} asitakeśaśca…imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi.58kha/75. dbu skra bung ba ltar nag pa|pā. bhramarasadṛśakeśaḥ, o śatā, anuvyañjanabhedaḥ ma.vyu.342 (9ka). dbu skra byin gyis phra ba|pā. anupūrvakeśaḥ, o śatā, anuvyañjanabhedaḥ—{dbu skra gnag pa dang}…{dbu skra byin gyis phra ba dang}… {rgyal po chen po 'di dag ni gzhon nu don thams cad grub pa'i dpe byad bzang po brgyad cu ste} asitakeśaśca…anupūrvakeśaśca…imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi.58kha/75. dbu skra bregs|vi. muṇḍaḥ — {dbu skra bregs te chos gos snam sbyar gsol nas yul gsus po che 'di nyid na bsod snyoms la rgyu zhing bzhugs pa} muṇḍaḥ saṅghāṭiprāvṛto'sminneva sthūlakoṣṭhake piṇḍapātamaṭati a.śa.247kha/227. dbu skra ma 'dzings pa|pā. asaṃlulitakeśaḥ, o śatā, anuvyañjanabhedaḥ ma.vyu.345 (9ka); dra. {dbu skra mi 'dzings pa/} dbu skra mi 'dzings pa|pā. anākulakeśaḥ, o śatā, anuvyañjanabhedaḥ — {dbu skra gnag pa dang}… {dbu skra mi 'dzings pa dang}… {rgyal po chen po 'di dag ni gzhon nu don thams cad grub pa'i dpe byad bzang po brgyad cu ste} asitakeśaśca…anākulakeśaśca…imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi.58kha/75. dbu skra mi gshor ba|pā. aparuṣakeśaḥ, o śatā, anuvyañjanabhedaḥ — {dbu skra gnag pa dang}…{dbu skra mi bshor ba dang}…{rgyal po chen po 'di dag ni gzhon nu don thams cad grub pa'i dpe byad bzang po brgyad cu ste} asitakeśaśca…aparuṣakeśaśca…imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni la.vi.58kha/75. dbu skra dmar ser|vi. piṅgakeśaḥ — {rig byed zhal zhes pa zhal bzhi pa zhabs gnyis pa dmar ser spyan dang dbu skra dmar ser} vedavaktramiti caturmukham, dvipādaṃ piṅgākṣaṃ piṅgakeśam vi.pra.72kha/4.134. dbu rgyan|1. = {cod pan} mukuṭam, kirīṭam — {cod pan ni dbu rgyan no//} kirīṭaṃ mukuṭam ta.pa.51kha/553; atha mukuṭaṃ kirīṭaṃ puṃnapuṃsakam a.ko.177kha/2.6.102; mukhe lalāṭopari kuṭyate badhyate mukuṭam \n kuṭa kauṭilye a.vi.2.6.102; mauliḥ — {dbu rgyan mu tig 'od dkar ba'i/} /{mgo yis ston pa'i zhabs dag la/} /{phyag 'tshal srid pa'i 'khrul pa la/} /{dgod pa bzhin du de rab song //} maulimuktāṃśuśubhreṇa śirasā caraṇadvayam \n sa śāstuḥ prayayau natvā hasanniva bhavabhramam \n\n a.ka.144kha/28.43 2. uttaṃsaḥ — {ston mtshan dbu rgyan zla ba ni/} /{kun da'i phon por 'khrul pa la/} /{mtshan ma i n+d+ra nI la mtshungs/} /{bung ba'i dpal ni yang dag 'dzin//} candre śaranniśottaṃse kundastavakavibhrame \n indranīlanibhaṃ lakṣma sandadhātyalinaḥ śriyam \n\n kā.ā.320ka/1.56. dbu rgyan can|u.pa. mukuṭaḥ — {ral pa'i cod pan la sna tshogs rdo rje zla ba phyed pa dang rdo rje sems dpa'i dbu rgyan can} jaṭāmukuṭe viśvavajramardhacandraṃ vajrasattvamukuṭam vi.pra.36ka/4.11. dbu rgyan rtse phran|kirīṭiḥ ma.vyu.6016 (86kha). dbu rgyan rtse gsum|mauliḥ ma.vyu.6017 (86kha). dbu rgyan zla ba can|mukuṭam ma.vyu.6015 (86ka). dbu bcad ma|nā. chinnamastā, devī — {bcom ldan 'das ma dbu bcad ma}…{bdag la 'gal bar sems pa rnams thal bar mdzod} bhagavati chinnamaste…mama viruddhacittakān bhasmīkuru ba.mā.168kha \n dbu bcu gcig pa|vi. ekādaśaśīrṣaḥ, avalokiteśvarasya—{spyan ras gzigs kyi dbang po dbang phyug chen po} …{dbu bcu gcig pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…ekādaśaśīrṣāya kā.vyū.205ka/262. dbu gdugs|= {nyi gdugs/} dbu ba|= {lbu ba} phenaḥ — {grags pa ltar dkar dbu ba'i 'phre+eng ba g}.{yo ldan chu gter gyi/} /{du gu la yis rnams mdzes sa gzhi chos kyis bskyangs par gyur//} dharmeṇa kīrtidhavalāmbudhiphenamālāvelladdukūlalalitāṃ pṛthivīṃ śaśāsa \n\n a.ka.26kha/52.72; {rlabs ni rnam par 'khrug cing dbu ba 'thor//} vibhidyamānormivikīrṇaphenaḥ jā.mā.80kha/93; kārujaḥ śrī.ko.176kha; dra.— {bu ram gyi dbu ba} phāṇitam vi.sū.75kha/92. dbu ba can|=({phe ni laH} pā.bhe.) phenilaḥ, ariṣṭaḥ — ariṣṭaḥ phenilaḥ samau a.ko.156ka/2.4.31; ariṣṭavṛkṣanāmanī a.pā.2.4.31. dbu ba rdos pa|phenapiṇḍaḥ — {lus 'di}…{dbu ba rdos pa ltar rang bzhin gyis nyam chung ba} ayaṃ kāyaḥ…phenapiṇḍavatprakṛtidurbalaḥ śi.sa.129ka/124. dbu ba sbrengs pa|phenāvalī — {dbu ba sbrengs pas me tog gi phreng ba bzhin du mdzes par byas pa/} {lha ma yin dang klu mchog rnams kyi gnas su gyur pa} phenāvalīkusumadāmavicitramasurabala(?vara)bhujagabhavanam jā.mā.80kha/92. dbu ma|• vi. madhyamaḥ, o mā — {gling bzhi pa dbu ma rgyan sna tshogs kyi 'od ces bya ba byung ste} vicitravyūhaprabhā nāma madhyamā cāturdvīpikā'bhūt ga.vyū.215kha/295;\n\n• saṃ. 1. madhyaḥ, o yam — {du ba la sogs mtshan ma dag dang ni/} /{srog rtsol dag gis dbu mar 'bab pa dang //} dhūmādinimittena prāṇāyāmena madhyavāhena \n\n vi.pra.110kha/1, pṛ.6 2. madhyamakaḥ, prasthānabhedaḥ — {de la bye brag smra ba bstan/} /{mdo sde pa yang de bzhin no/} /{de nas rnal 'byor spyod pa nyid/} /{de yi rjes su dbu ma bstan/} /{sngags kyi rim pa kun shes nas/} /{de rjes kye yi rdo rje brtsam//} vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punastathā \n\n yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet \n sarvamantranayaṃ jñātvā tadanu hevajramārabhet \n he.ta.27ka/90; \n\n• pā. = {a wa d+hU tI} madhyamā, avadhūtī — {rtsa dbu ma la nyin zhag gcig ste} dinamekaṃ madhyamānāḍyām vi.pra.249ka/2.62; {nyin zhag gcig ni dbugs kyi 'khor lo zad pa'i don du dbu ma a ba b+hU tI la 'bab bo//} dinamekaṃ madhyamāyāmavadhūtyāṃ vahati śvāsacakrakṣayārtham vi.pra.248ka/2.61. dbu ma pa|mādhyamikaḥ — {gang yang zhes bya ba ni dbu ma pa rnams so/} /{de dag kyang de kho na nyid du zhes bya ba'i khyad par dang bcas pa'i dngos po rnams kyi rang bzhin med pa nyid la brten gyi} ye'pīti mādhyamikāḥ \n te'pi tattvata iti saviśeṣaṇaṃ sarvabhāvānāṃ nissvabhāvatvamāśritāḥ ta.pa.27kha/502. dbu ma ma yin pa'i tshig|amadhyamapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{dbu ma'i tshig dang /} {dbu ma ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam… madhyamapadam, amadhyamapadam la.a.67kha/16. dbu ma rang rgyud|= {dbu ma rang rgyud pa/} dbu ma rang rgyud pa|mādhyamikasvātantrikaḥ lo.ko.1703. dbu ma'i rtsa|= {a wa d+hU tI} madhyanāḍī, avadhūtī — {dbugs kyi dang po gang zhig dbu ma'i rtsa la rab tu 'byung bar 'gyur ba yon tan med pa de ni gsung rdo rje'i yul la yang dag pa'i sku'o//} śvāsasya prathama udbhavo yo madhyanāḍyāṃ bhavati, sa nirguṇo vāgvajraviṣaye saṃśuddhakāyaḥ vi.pra.226kha/2.16; {dbu ma'i rtsa'i dbugs rnams las gza'i rkang pa dang rgyu skar gyi rkang pa skye ba'i ngo bo nyid kyis gnas pa dang} madhyanāḍīśvāsebhyo grahacaraṇajanmanakṣatracaraṇasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13. dbu ma'i tshig|madhyamapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {dbu ma'i tshig dang dbu ma ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam…madhyamapadam, amadhyamapadam la.a.67kha/16. dbu ma'i lam|madhyamā pratipat — {yod pas med pas yod pas na/} /{de ni dbu ma'i lam yin no//} sattvādasattvāt sattvācca madhyamā pratipacca sā \n\n ma.bhā.2ka/13. dbu ma'i lam du 'gro ba|vi. madhyamapratipadanusāriṇī, prajñāyāḥ — {mtha' gnyis rnam par spangs pa'i phyir dbu ma'i lam du 'gro ba} antadvayavivarjitatvānmadhyamapratipadanusāriṇī bo.bhū.113kha/146. dbu ma'i srog|madhyamāprāṇaḥ — {'dir byis pa skyes pa'i dbu ma'i srog 'byung ba ni 'od zer sngon po ste} iha jātabālasya madhyamāprāṇanirgamo nīlābhaḥ vi.pra.49kha/4. 52. dbu mar 'bab par gyur pa|vi. madhyamāvāhakaḥ — {'dir gang gi tshe rnal 'byor pa nyi ma dang ri bong can gyi lam dang bral te rtag tu dbu mar 'bab} \n{par gyur pa} iha yadā raviśaśimārgarahito yogī bhavati sadā madhyamāvāhakaḥ vi.pra.67ka/4.118. dbu gtsug tor dang ldan pa|pā. uṣṇīṣaśīrṣaḥ, o rṣatā, mahāpuruṣalakṣaṇabhedaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa}… {dbu gtsug tor dang ldan pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samānvāgataḥ…uṣṇīṣaśīrṣo la.vi.57ka/74; uṣṇīṣaśiraskatā ma.vyu.236 (7ka). dbu zungs su gnas pa|vi. upavāsoṣitaḥ — {rgyal po rgyal rigs spyi bo nas dbang bskur ba'i}…{mgo khrus byas te/} {dbu zungs su gnas shing} rājñaḥ kṣatriyasya mūrdhābhiṣiktasya…śiraḥsnātasyopavāsoṣitasya la.vi.9kha/11. dbu yongs su rgyas pa|pā. paripūrṇottamāṅgaḥ, o ṅgatā, anuvyañjanabhedaḥ — {gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te}…{dbu yongs su rgyas pa} sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…paripūrṇottamāṅgaśca la.vi.58kha/75. dbu shin tu rgyas pa|pā. suparipūrṇottamāṅgaḥ, o ṅgatā, anuvyañjanabhedaḥ ma.vyu.341 (9ka). dbug|= {dbug pa/} dbug dka'|= {dbug dka' ba/} dbug dka' ba|vi. durbhedaḥ lo.ko.1704. dbug pa|• saṃ. bhedanam — {gcad pa dang ni dbug pa dang /} /{bsreg dang btso ba'i las la ni/}…{rab tu bsngags//} chedane bhedane karme dāhapāke praśasyate \n\n sa.u.270kha/5. 45; chidraṇam—{mi dbug go//} {steng du mar me mi gzugs so//} na chidraṇam \n noparidīpadānam vi.sū.99kha/120; nirvedhanam — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste dper na/} {rdo rje ni dbug pa'i phyir gang du btsugs pa de dang de nyid nges par 'bigs so//} tadyathāpi nāma suvikrāntavikrāmin vajraṃ yasminneva nikṣipyate nirvedhanārtham, tattadeva nirvidhyati su.pa.25ka/5; \n\n• pā. dālanam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{dbug pa dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…dālane…gandhayuktau \n ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; \n\n• kṛ. bhettavyaḥ — {lan grangs du mar bcad pa dang /} /{dbug dang bsreg dang gshags 'gyur gyi//} chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'nekaśaḥ bo.a.21ka/7.21. dbugs|śvāsaḥ — {shin tu phra ba'i dbugs la sogs pas nyin mo'i tshad la sogs pa'i ngo bo nyid kyis gnas pa dang} sūkṣmatarādiśvāsadinamānādisvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13; āśvāsaḥ — {brtan pa'i sbrul ni rgan po'i dbugs kyis bsregs pa dang ldan grib ma dman gyur pa/} /{'khri shing nyung ba de dag rnams kyis mnyes gshin khyod kyi dgyes pa ji ltar 'gyur//} sarvaprītyai jaradajagarāśvāsavipluṣṭapatrāḥ kliṣṭacchāyāḥ praviralalatāstāḥ kathaṃ te bhavanti \n\n a.ka.292ka/37. 52; ucchvāsaḥ — {na chung de dag de yi dri yis myos/} /{snar snom dbugs ni bsrings pas mig kyang btsums//} tadgandhamattāḥ kṣaṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ \n jā.mā.158ka/182; niśvāsaḥ — {de yi dug gi dbugs kyis ni/} /{bsam gtan sbyor ba bdag cag bsregs//} vayaṃ tadviṣaniśvāsairnidagdhā dhyānayoginaḥ \n a.ka.270kha/33.7; prāṇaḥ — {dbugs gcig la yang don du ma/} /{'dzin phyir de las nges ma yin//} naikaprāṇe'pyanekārthagrahaṇānniyamastataḥ \n\n pra.vā.111kha/1. 107; vāyuḥ — {chos drug dang ldan pa'i dge slong ni kha'i dbugs kyis ri'i rgyal po gangs ri yang 'thor na} ṣaḍbhirdharmaiḥ samanvāgato bhikṣurhimavantamapi parvatarājaṃ mukhavāyunā cālayet abhi.sa.bhā.108kha/146. dbugs kyi 'khor lo|pā. śvāsacakram — {de la dbugs drug gi bdag nyid ni dbugs kyi 'khor lo'o//} tatra ṣaṭśvāsātmakaṃ śvāsacakram vi.pra.253kha/2.66; {de nas dbugs kyi 'khor lo zad pa'i don du nyin zhag gcig dbu ma la 'jug go//} tataḥ ekadinaṃ madhyamāyāṃ viśati śvāsacakrakṣayārtham vi.pra.253kha/2.65. dbugs 'gro ba|apānaḥ — {dbugs 'byung ba dag gi ming gi rnam grangs 'di ni rnam pa bzhi ste}…{rlung dang /} {dbugs 'ong ba dang dbugs 'gro ba dang /} {dbugs rngub pa dang dbugs 'phyung ba dang /} {lus kyi 'du byed dag go//} catvāryāśvāsapraśvāsānāṃ paryāyanāmāni… vāyavaḥ, ānāpānāḥ, āśvāsapraśvāsāḥ, kāyasaṃskārāśca śrā.bhū.84kha/222. dbugs rgyu|= {dbugs rgyu ba/} dbugs rgyu ba|• kri. śvāsānārohate — {dang por re zhig dbugs rgyu ba ni} prathamaṃ tāvat śvāsānārohate vi.pra.253kha/2.66; śvasati — {rnal 'byor ma brgyad yongs bskor nas/} /{dur khrod du ni mgon po rol/} /{dbugs rgyu zhes bya'i rigs pa 'dis/} /{dur khrod ces ni mngon par brjod//} śmaśāne krīḍate nātho'ṣṭayoginībhiḥ parivṛtaḥ \n śvasatītyanayā yuktyā śmaśānetyabhidhīyate \n\n he.ta.5ka/14; \n\n• saṃ. śvāsārohaṇam—{da ni dbugs zhes pa la sogs pas skyes par gyur pa rnams kyi 'chi ba'i dbugs rgyu ba gsungs te} idānīṃ jātakānāṃ mṛtyuśvāsārohaṇamucyate śvāsānityādinā vi.pra.253kha/2. 66. dbugs rgyu zhan pa|vi. mandaśvasitaḥ — {gal te du ma'ang gcig dus can/} /{sems gcig gi ni rgyu yin na/} /{dbugs rgyu zhan pa la sogs su/} /{gcig ma tshang na'ang mi 'byung 'gyur//} yadyekakāliko'neko'pyekacaitanyakāraṇam \n ekasyāpi na vaikalye syānmandaśvasitādiṣu \n\n pra.vā.111kha/1.112. dbugs rngub|= {dbugs rngub pa/} dbugs rngub pa|āśvāsaḥ — {shi dang gnyid log pa dag la/} /{rig pa med par khyad par med/} /{dbugs rngub la sogs thams cad ni/} /{ci ltar de yang bsams pa yin//} nahi saṃvedanābhāve viśeṣo mṛtasuptayoḥ \n āśvāsādi punaḥ sarvaṃ yathā tadapi cintitam \n\n pra.a.67ka/75; ānaḥ, ānanam — {dbugs rngub pa ni dbugs rngub pa ste rlung 'jug pa gang yin pa'o//} ānanamānaḥ āśvāsaḥ, yo vāyuḥ praviśati abhi.bhā.10ka/898; śvāsaḥ— {dbugs rngub pa dang dbugs 'byung ba} śvāsapraśvāsau abhi.bhā.71kha/1150. dbugs rngub pa dang dbugs 'byung ba|ānāpānau — {de bzhin du dran pa'i stobs bskyed pas 'jug pa'i phyir dbugs rngub pa dang dbugs 'byung ba'i shes rab la dbugs rngub pa dang dbugs 'byung ba'i dran pa zhes bya'o//} tadvadānāpānaprajñā smṛtibalādhānavṛttitvādānāpānasmṛtirityucyate abhi.sphu.163ka/898; āśvāsapraśvāsau — {bsam gtan bzhi pa'i nyer bsdogs na yang btang snyoms yod mod kyi/} {de ni dbugs rngub pa dang dbugs 'byung ba dag gi sa ma yin no//} caturthadhyāne sāmantake tu yadyapyupekṣā'sti, sā tvabhūmirāśvāsapraśvāsānām abhi.sphu.163ka/898; śvāsapraśvāsau — {rtog pa dang /} {dpyod pa dang}…{dbugs rngub pa dang dbugs 'byung ba ste/bsam} {gtan bzhi pa na ni skyon brgyad po de dag gcig kyang med pas} vitarkavicārau…śvāsapraśvāsau ca — eṣāmaṣṭānāmeko'pyapakṣālaścaturthe nāsti abhi.bhā.71kha/1150. dbugs rngub pa dang dbugs 'byung ba dran pa|pā. ānāpānasmṛtiḥ — {dbugs rngub pa ni dbugs rngub pa ste rlung 'jug pa gang yin pa'o/} /{dbugs 'byung ba ni dbugs 'byin pa ste rlung 'byung ba gang yin pa'o/} /{de gnyis dran pa ni dbugs rngub pa dang dbugs 'byung ba dran pa ste} ānanamānaḥ āśvāsaḥ, yo vāyuḥ praviśati \n apānanamapānaḥ praśvāsaḥ, yo vāyuḥ niṣkrāmati \n tayoḥ smṛtirānāpānasmṛtiḥ abhi.bhā.10kha/898; ānāpānasmṛtam — {de la 'jug pa mi sdug dang /} /{dbugs rngub 'byung ba dran pa yis/} /{dran pa nyid dran pa yin no//} tatrāvatāro'śubhayā cānāpānasmṛtena ca \n smṛtireva smṛtam abhi.bhā.9ka/894. dbugs rngub pa dang dbugs 'byung ba'i sa pa|vi. āśvāsapraśvāsabhūmikam — {gal te lus kyang sbubs yod pa yin la dbugs rngub pa dang dbugs 'byung ba'i sa pa'i sems kyang mngon sum du gyur na} yadi hi kāyaḥ śuṣiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ sammukhībhūtam abhi.bhā.11kha/901. dbugs rngub dbugs 'byung|= {dbugs rngub pa dang dbugs 'byung ba/} dbugs rngub dbugs 'byung dran pa|= {dbugs rngub pa dang dbugs 'byung ba dran pa/} dbugs rngub 'byung ba|= {dbugs rngub pa dang dbugs 'byung ba/} dbugs rngub 'byung ba dran pa|= {dbugs rngub pa dang dbugs 'byung ba dran pa/} dbugs chung|nā. alpāśvāsaḥ, nāgaḥ — {klu ni dbugs chung dbugs chen dag/} /{sngon byung de dag dgra bo ni/} /{'dab bzang gtsug ldan de bzhin du/} /{mi Ti'i dbyangs zhes bya ba'o//} alpāśvāsamahāśvāsau purā nāgau babhūvatuḥ \n taddveṣiṇau suparṇau ca cūḍirmiṭisvarastathā \n\n a.ka.171kha/77.10. dbugs chen|nā. mahāśvāsaḥ, nāgaḥ — {klu ni dbugs chung dbugs chen dag/} /{sngon byung de dag dgra bo ni/} /{'dab bzang gtsug ldan de bzhin du/} /{mi Ti'i dbyangs zhes bya ba'o//} alpāśvāsamahāśvāsau purā nāgau babhūvatuḥ \n taddveṣiṇau suparṇau ca cūḍirmiṭisvarastathā \n\n a.ka.171kha/77.10. dbugs 'jug pa dang dbugs 'byung ba 'gog pa|pā. śvāsaniśvāsarodhaḥ — {mi 'gyur ba'i bde ba'i 'bras bu ster ba ste zla ba nyi ma'i rab tu rgyu ba dbugs 'jug pa dang dbugs 'byung ba 'gog pas bsgom par bya'o//} akṣarasukhaphaladaiḥ, candrasūryapracāraiḥ śvāsaniśvāsarodhairbhāvanīyaḥ vi.pra.71kha/4.132. dbugs gdug pa|vi. śvāsaviṣaḥ — {rgyab kyis phyogs te lung nod pa gang lags pa ni dbugs gdug pa lags so//} yo'pyayaṃ pṛṣṭhatomukha uddeśaṃ gṛhṇāti eṣo'pi śvāsaviṣaḥ vi.va.103kha/2.89. dbugs nang du rgyu ba|• saṃ. āśvāsaḥ — {gang lus kyi dbugs phyi nang du rgyu ba'i bya ba byed pa de ni rlung gi khams zhes bya'o//} ya kāyasyāśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ śi.sa.124ka/120; \n\n• pā. āsaritam, śarīrasthadharmabhedaḥ — {lus la gnas pa'i chos bcu med de/} {bcu gang zhe na/} {'di lta ste/} {dbugs nang du rgyu ba'am dbugs phyir rgyu ba'am} daśa śarīrasthā dharmā na saṃvidyante \n katame daśa? yaduta āsaritaṃ vā niḥsaritaṃ vā ga.vyū.190ka/272. dbugs phyi nang du rgyu ba'i bya ba|āśvāsapraśvāsakṛtyam — {gang lus kyi dbugs phyi nang du rgyu ba'i bya ba byed pa} \n{de ni rlung gi khams zhes bya'o//} yaḥ kāyasya āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ pra.pa. 186ka/245. dbugs phyin|= {dbugs phyin pa/} dbugs phyin pa|• saṃ. ucchvāsaḥ — {dbugs phyin pa ni srog chags kyi chos yin pa'i phyir lta bu zhes bya bar smos so//} ucchvāsasya prāṇidharmatvādaupamikam abhi.sphu.263kha/1080; \n\n• bhū.kā.kṛ. āśvastaḥ — {dbugs phyin nas dbugs dbyung bar bya'o//} āśvasta āśvāsayeyam śi.sa.142ka/136; samāśvāsitaḥ — {dbugs phyin pa'i sems dang}…{ldan pas} samāśvāsitacittā ga.vyū.127kha/214; ucchvasitaḥ — {yams nad 'di rnams zad nas ni/} /{yun ring lon nas dbugs phyin ltar//} āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva \n abhi.a.10kha/5.35; \n\n• vi. ucchrvasantī — {rnam par thar ba la sogs pas thams cad sbrog ma thag pa bcad de/} {dbugs phyin pa lta bu dang /} {chos mthun pa 'thob ste} vimokṣādayaḥ rajjucchedāducchvasantīva peḍāsādharmyeṇa abhi.bhā. 55ka/1080. dbugs phyin pa'i lag pa|nā. āśvāsahastaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po dbugs phyin pa'i lag pa dang} āśvāsahastena ca bodhisattvena mahāsattvena kā.vyū.200kha/258. dbugs phyin pa'i sems dang ldan pa|vi. samāśvāsitacittaḥ, o ttā — {de phra ba la mnyam par bzhag pa'i sems dang}…{dbugs phyin pa'i sems dang}…{ldan pas} sā sūkṣmasamāhitacittā…samāśvāsitacittā ga.vyū.227kha/214. dbugs phyir rgyu ba|pā. niḥsaritam, śarīrasthadharmabhedaḥ — {lus la gnas pa'i chos bcu med de/} {bcu gang zhe na/} {'di lta ste/} {dbugs nang du rgyu ba'am dbugs phyir rgyu ba'am} daśa śarīrasthā dharmā na saṃvidyante \n katame daśa ? yaduta āsaritaṃ vā niḥsaritaṃ vā ga.vyū.190ka/272. dbugs phyung|= {dbugs phyung ba/} {dbugs phyung ste/} {o nas} āśvāsya — {skye bo'i tshogs rnams dbugs phyung nas} janakāyaṃ cāśvāsya a.śa.109ka/98; {de ltar sems dpa' chen po des mi de dbugs phyung nas} iti ca mahāsattvastaṃ puruṣamāśvāsya jā.mā.142ka/164; samāśvāsya — {de nas rgyal pos dbugs phyung ste smras pa} tato rājñā samāśvāsyoktaḥ a.śa.276kha/254. dbugs phyung ba|bhū.kā.kṛ. samāśvāsitaḥ — {des kyang dbugs phyung nas de rnams 'drang ba las sna bo bskos te dpya thang bcad} tena ca samāśvāsitāstadabhiprāyāśca rājabhaṭāḥ sthāpitā nipakāśca gṛhītāḥ vi.va.211kha/1.86; kṛtāśvāsaḥ — {'di na zol med drang po la/} /{skye rgu dbugs phyung pha ma bzhin/} /{mtshan mo bde bar nyal byed pa/} /{de dang mtshungs pa gzhan pa su//} ko'nyastatsadṛśo yasmin nirvyājasarale prajāḥ \n pitarīva kṛtāśvāsāḥ sukhaṃ rātriṣu śerate \n\n a.ka.91kha/9.62. dbugs phyung bar gyur pa|bhū.kā.kṛ. samāśvastaḥ — {dbugs phyung bar gyur pa dang /} {rgyal po de ngo mtshar dang ya mtshan che zhing gus par gyur nas nad dris te smras pa} samāśvastamenamabhyupagamya sa rājā sakautūhalavismayabahumānaḥ kuśalaparipraśnapūrvakamuvāca jā.mā.161ka/185. dbugs bral|= {ro} kuṇapaḥ mi.ko.142ka \n dbugs dbyung|= {dbugs dbyung ba/} dbugs dbyung bgyi|kri. āśvāsayiṣyāmi — {dbugs ma phyin pa dbugs dbyung bgyi//} anāśvastānāśvāsayiṣyāmi sa.du.104ka/146. dbugs dbyung ba|• kri. āśvāsayāmi — {sems can dbugs ma byung ba rnams dbugs dbyung ngo //} anāśvastasattvānāśvāsayāmaḥ ma.vyu.6995 (99kha); {nga ni de bzhin gshegs pa}…{dbugs phyin nas dbugs dbyung ngo //} tathāgato'smi…āśvasta āśvāsayāmi sa.pu. 47kha/84; \n\n• saṃ. āśvāsanam — {zhes pa de brjod kun dga' ldan/} /{tshong pa rim gyis rang yul du/} /{song nas sngon du skye rgu rnams/} /{dal bus dbugs ni dbyung ba bsgrubs//} ityuktastena sānandaḥ svadeśaṃ śanakairvaṇik \n gatvā prajānāṃ vidadhe svairamāśvāsanaṃ puraḥ \n\n a.ka.314kha/40.82; āśvāsanā — {legs par dbugs dbyung ba} samyagāśvāsanā bo.bhū.158ka/208; praśvasanam — {nad pa dbugs dbyung ba dag la'o//} glānapraśvasaneṣu vi.sū.63ka/79; \n\n• vi. āśvāsanī — {'jigs pa rnam pa sna tshogs kyis skrag pa rnams dbugs dbyung ba'i snyan par smra ba} vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā bo.bhū.117ka/151. dbugs dbyung ba dang rngub pa dran pa|pā. ānāpānasmṛtiḥ — {'dod pa la 'dod chags kyi gnyen por mi sdug pa sgom pa dang}…{rnam par rtog pa'i gnyen por dbugs dbyung ba dang rngub pa dran pa dang} kāmarāgasya pratipakṣeṇāśubhāṃ bhāvayati… vitarkapratipakṣeṇā''nāpānasmṛtim bo.bhū.110ka/141. dbugs dbyung ba'i snyan par smra ba|pā. āśvāsanī priyavāditā, sarvākārapriyavāditābhedaḥ — {byang chub sems dpa' rnams kyi rnam pa thams cad kyi snyan par smra ba}…{de ni rnam pa drug dang rnam pa bdun te/} {gcig tu bsdus na rnam pa bcu gsum du blta bar bya ste}…{'jigs pa rnam pa sna tshogs kyis skrag pa rnams dbugs dbyung ba'i snyan par smra ba dang} bodhisattvānāṃ sarvākārā priyavāditā…sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā draṣṭavyā…vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā bo.bhū.117ka/157. dbugs dbyung bar bgyi|= {dbugs dbyung bgyi/} dbugs dbyung bar bya|kri. āśvāsayeyam — {dbugs phyin nas dbugs dbyung bar bya'o//} āśvasta āśvāsayeyam śi.sa.142ka/136. dbugs dbyung mdzod|kri. āśvāsaya — {bdag gi tshig gis 'di nas khyod/} /{song la skye rgu dbugs dbyung mdzod/} /{nga nyid 'ongs nas gtsug phud can/} /{chos la rab tu dgod par bya//} madgirā tvamito gatvā tūrṇamāśvāsaya prajāḥ \n sthāpayiṣyāmyahaṃ dharme svayametya śikhaṇḍinam \n\n a.ka.314ka/40.81. dbugs 'byin|= {dbugs 'byin pa/} dbugs 'byin chen po|nā. mahāśvāsaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{dbugs 'byin chen po dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…maheṣ(?mahāś)vāsaḥ ma. mū.99kha/9. dbugs 'byin ldan ma|nā. visrambhikā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{dbugs 'byin ldan ma dang} …{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…visrambhikā …sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. dbugs 'byin pa|• kri. āśvāsayati—{dma' ba rnams ni dbugs 'byin} dīnānāśvasayati ga.vyū.23ka/120; \n\n• saṃ. 1. ucchvāsaḥ — {nus chung bram ze rmongs pa 'dir/} /{mthong ba'i dug gis zin pas na/} /{dbugs 'byin par yang mi nus na/} /{smra bar byed par ji ltar nus//} dṛgviṣairiha daṣṭo'pi svalpaśaktirdvijo jaḍaḥ \n ucchvāsamapi no kartuṃ śaknoti kimu bādhi(vadi?)tum \n\n ta.sa.123ka/1071; apānanam—{dbugs 'byung ba ni dbugs 'byin pa ste rlung 'byung ba gang yin pa'o//} apānanamapānaḥ praśvāsaḥ, yo vāyuḥ niṣkrāmati \n abhi.bhā.10ka/898 2. āśvāsaḥ — {'chi bdag kha yi nang du mchis pa las/} /{khyed ni dbugs 'byin lus dang 'dra bar gshegs//} nimajjatāṃ mṛtyumukhe tu yeṣāṃ mūrtastvamāśvāsa ivābhyupetaḥ \n\n jā.mā.181ka/210; āśvāsanam — {sdug bsngal nad la sman chen dang ni srid pa'i 'jigs pa kun 'khrugs bsam pa dbugs 'byin pa/} /{gdung ba dag la tsan dan nags tshal brtan pa'i mdza' bshes chos ni dam pa rnams kyi gnyen//} duḥkhavyādhimahauṣadhaṃ bhavabhayodbhrāntāśayāśvāsanaṃ tāpe candanakānanaṃ sthirasuhṛddharmaḥ satāṃ bāndhavaḥ \n\n a.ka.21kha/3.21; \n\n• vi. āśvāsakaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{dbugs 'byin pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… āśvāsaka ityucyate la.vi.203kha/307; āśvāsadātā — {bcom ldan 'dren pa rnam par 'dren pa ste/}…/{dbugs 'byin} bhagavanvinetā'si vināyako'si…āśvāsadātā sa.pu.102ka/163; āśvāsayitā — {dbugs ma phyin pa rnams dbugs 'byin pa dang} anāśvastānāmāśvāsayitā a.śa.3kha/2; viniśvasitaḥ — {me tog ka dam pa dang sa rdza dang ardzu na dang ke ta ka'i dri zhim pos bsgos pa'i bser bu bsil ba'i ngad ldang ba ni nags tshal dbugs 'byin pa bzhin} kadambasarjārjunaketakīpuṣpagandhādhivāsiteṣu sukhaśiśireṣu kānanaviniśvasiteṣvivānileṣu jā.mā.118kha/137; \n\n• nā. 1. āśvāsakaḥ, vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang}…{dbugs 'byin pa dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ… āśvāsakaḥ ma.mū.96ka/7 2. āśvāsanī, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo dbugs 'byin zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…āśvāsanī nāma kinnarakanyā kā.vyū.203ka/260. dbugs 'byin pa 'thob pa'i chos|pā. āśvāsapratilābhā dharmāḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi dbugs 'byin pa 'thob pa} ({pa'i chos} ){ste}…{gzungs thob pa dang dge ba'i bshes gnyen rnyed pa dang chos zab mo la bzod pa thob pa dang tshul khrims yongs su dag pa yang dag par spyod pa} catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ…dhāraṇīpratilābhaḥ, kalyāṇamitrapratilābhaḥ, gambhīradharmakṣāntipratilābhaḥ, pariśuddhaśīlasamācāratā rā.pa.232kha/125. dbugs 'byin pa sbyin pa|pā. āśvāsadātā, samādhiviśeṣaḥ — {dbugs 'byin pa sbyin pa zhes bya ba'i ting nge 'dzin} āśvāsadātā nāma samādhiḥ a.sā.430kha/242. dbugs 'byin par 'gyur ba|kri. samāśvāsayati — {lha dang bcas pa'i 'jig rten dbugs 'byin par 'gyur ba} samāśvāsayati sadevakaṃ lokam ga.vyū.306kha/394. dbugs 'byin par byed pa|vi. āśvāsanakaraḥ — {'jigs pa thams cad dbugs 'byin par byed pa'i phyag gis chu de bzhes te} bhītānāmāśvāsanakareṇa kareṇa tadudakaṃ gṛhītam a.śa.230kha/212. dbugs 'byin par mdzad|= {dbugs 'byin par mdzad pa/} dbugs 'byin par mdzad pa|vi. āśvāsanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po dbang phyug chen po}…{dbugs 'byin par mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…āśvāsanakarāya kā.vyū.205ka/262. dbugs 'byin mdzad pa po|vi. āśvāsayitā — {so sor kun rtog rang bzhin can/} /{chos kyi bdud rtsi'i char 'bebs pas/} /{sems can dbugs 'byin mdzad pa po/} /{pad+ma'i gtsug tor khyod phyag 'tshal//} namaste padmoṣṇīṣāya svabhāvapratyavekṣakaḥ \n āśvāsayitā sattveṣu dharmāmṛtapravarṣaṇaiḥ \n\n sa.du.107ka/158. dbugs 'byung|= {dbugs 'byung ba/} dbugs 'byung ba|pā. apānaḥ — {dbugs 'byung ba ni dbugs 'byin pa ste rlung 'byung ba gang yin pa'o//} apānanamapānaḥ praśvāsaḥ, yo vāyuḥ niṣkrāmati \n abhi.bhā.10kha/898; praśvāsaḥ — {dbugs rngub pa dang dbugs 'byung ba'i dmigs pa dran pa gang yin pa ste/} {de la dbugs rngub pa dang dbugs 'byung ba dran pa zhes bya'o//} āśvāsapraśvāsālambanā smṛtiriyamucyate ānāpānasmṛtiḥ śrā.bhū.83kha/219; niśvāsaḥ — {zla ba nyi ma'i rab tu rgyu ba dbugs 'jug pa dang 'byung ba 'gog pas bsgom par bya'o//} candrasūryapracāraiḥ śvāsaniśvāsarodhairbhāvanīyaḥ vi.pra.71kha/4.132. dbugs ma phyin pa|vi. anāśvastaḥ — {dbugs ma phyin pa rnams dbugs 'byin pa dang} anāśvastānāmāśvāsayitā a.śa.3kha/2. dbugs ma byung ba|vi. anāśvastaḥ — {sems can dbugs ma byung ba rnams dbugs dbyung ngo //} anāśvastasattvānāśvāsayāmaḥ ma.vyu.6995 (99kha). dbugs mi rgyu ba|vi. aśvasitaḥ — {tshogs pa'i rang bzhin gyis yin na dbugs zhan pa dang dbugs mi rgyu ba la sogs pa la 'byung bar mi 'gyur te tshogs pa med pa'i phyir ro//} sāmagrīrūpeṇa janane mandaśvasitādiṣu aśvasite ca na syāt, sāmagryabhāvāt pra.a.93kha/101. dbugs mi bde ba|śvāsaḥ, vyādhiviśeṣaḥ — {kaN+Ta ka ri bca' sga sle tres bskol/} /{drod sman nar mo bsres pa'i thang 'thungs pas/} /{gsus gzer lud pa tshad rnying dang ga med/} /{pho ba'i nad cham dbugs mi bde ba 'joms//} nidigdhikānāgarikāmṛtānāṃ kvāthaṃ pibet miśritapippalīkam \n jīrṇajvarārocakakāsaśūlaśvāsāgnimāndyārditapīnaseṣu \n\n yo.śa.2ka/10; mi.ko.52ka \n dbugs mtshams|āśvāsaḥ — {gal te sgo dang gzhan sgo dang /} /{yid brten ldan} ({dbugs mtshams bcas} pā.bhe.) {nyid brjod pa ni/} /{tha dad pa yi rtags yin na/} /{zhar gyis gtam rnams dag la yang //} vaktraṃ cāparavaktraṃ ca sāśvāsatvaṃ ca bhedakam \n cihnamākhyāyikāyāścetprasaṅgena kathāsvapi \n\n kā.ā.319ka/1.26. dbugs mtshams bcas nyid|sāśvāsatvam — {gal te sgo dang gzhan sgo dang /} /{yid brten ldan} ({dbugs mtshams bcas} pā.bhe.){nyid brjod pa ni/} /{tha dad pa yi rtags yin na/} /{zhar gyis gtam rnams dag la yang //} vaktraṃ cāparavaktraṃ ca sāśvāsatvaṃ ca bhedakam \n cihnamākhyāyikāyāścetprasaṅgena kathāsvapi \n\n kā.ā.319ka/1.26. dbugs zhan pa|vi. mandaśvasitaḥ — {tshogs pa'i rang bzhin gyis yin na dbugs zhan pa dang dbugs mi rgyu ba la sogs pa la 'byung bar mi 'gyur te/} {tshogs pa med pa'i phyir ro//} sāmagrīrūpeṇa janane mandaśvasitādiṣu aśvasite ca na syāt sāmagryabhāvāt pra.a.93kha/101. dbugs 'ong ba|ānaḥ — {dbugs 'ong ba dang dbugs 'gro ba} ānāpānāḥ śrā.bhū.84kha/222. dbugs 'ong ba dang dbugs 'gro ba|ānāpānāḥ — {dbugs rngub pa dang dbugs 'byung ba dag gi ming gi rnam grangs 'di ni rnam pa bzhi ste}…{rlung dang /} {dbugs 'ong ba dang dbugs 'gro ba dang /} {dbugs rngub pa dang dbugs 'byung ba dang /} {lus kyi 'du byed dag go//} catvāryāśvāsapraśvāsānāṃ paryāyanāmāni…vāyavaḥ, ānāpānāḥ, āśvāsapraśvāsāḥ \n kāyasaṃskārāśca śrā.bhū.84kha/222. dbugs ring|= {dbugs ring ba/} dbugs ring ba|ucchvāsaḥ — {de ltar brgya bsam dbugs ring ba/} /{de la nam mkha' lha yis smras/} /{dam pa khyod kyis mi 'os pa'i/} /{las ni ci yang bsgrubs pa med//} iti cintāśatocchvāsaṃ tamūcurvyomadevatāḥ \n na tvayā vihitaṃ sādho karma kiṃcidasāmpratam \n\n a.ka.226kha/25. 26; dīrghocchvāsaḥ — {mya ngan 'dam du bying ba yi/} /{glang po'i dbang po bzhin mi g}.{yo/} /{dbugs ring de la rmi lam du/} /{lha ni mthu chen ldan pas smras//} taṃ śokapaṅkasammagnaṃ gajendramiva niścalam \n dīrghocchvāsaṃ maheśākhyā svapne provāca devatā \n\n a.ka.58ka/6.57. dbung|=({dbus} ityasya prā.) \n dbung ba|=* vi. = {khro ba} kopī, krodhanaḥ — krodhano'marṣaṇaḥ kopī a.ko.208ka/3.1.32; kopo'syāstīti kopī a.vi.3.1.32. dbu'i gtsug|mūrdhā — {bcom ldan 'das kyi dbu'i gtsug tu nub par gyur to//} bhagavata eva mūrdhni antaradhīyata a.sā.321ka/180. dbu'i gtsug tor|uṣṇīṣaḥ, o ṣam — {de dag gis gang de bzhin gshegs pa'i zhal dang dbu'i gtsug tor dang mdzod spu las chos kyi sgra 'byung ba thos pa yin no//} te tathāgatasya mukhāduṣṇīṣādūrṇāyāḥ śabdaṃ niścarantaṃ śṛṇvanti ta.pa.275kha/1019. dbu'i gtsug tor gyi gseb|uṣṇīṣavivarāntaram — {dbu'i gtsug tor gyi gseb nas} uṣṇīṣavivarāntarāt ma.vyu.6293 (89kha). dbul|• kri. ({'bul} ityasyā bhavi.) 1. dāsyāmi—{khyod la bu mo dbul lo//} duhitarante dāsyāmi vi.va.245ka/2. 146; pradāsyāmi — {bdag gis khyod la gser gyi 'khor lo dbul lo//} ahaṃ te sauvarṇacakraṃ pradāsyāmi a.śa.67ka/59 2. dadyāt — {tshul khrims phun sum tshogs pa yi/} /{yon gnas la ni yon du dbul//} dadyātsampannaśīleṣu dakṣiṇīye(ṣu ) dakṣiṇām \n\n vi.va.201kha/1.76; nikṣipet — {ci ste de las sems can gyi don du 'gyur ba lhag par mthong na bslab pa dbul lo//} atha tato'pyadhikaṃ sattvārthaṃ paśyet, śikṣāṃ nikṣipet śi.sa.93kha/93; upanayeyam — {ma la bdag gis 'di skyes kyi tshul du bdag nyid kyis dbul lo//} yattvahametāṃ prābhṛtanyāyena svayamevopanayeyam vi.va.209ka/1.83 3. anuprayacchāmi lo.ko.1706; \n\n• = {dbul po/} \n\n• = {dbul ba/} dbul po|• vi. daridraḥ — {sems can dbul po rnams la longs spyod dag gis tshim par byed pa dang} daridrāṃśca sattvān bhogaiḥ saṃtarpayati śi.sa.151ka/146; {de nas zas dang rtse dga' btang /} /{legs bshad kyis ni bsam pa phrogs/} /{gnyid gyis dbul ba de yis ni/} /{rang gi khyim du yun ring bsams/} tyaktāhāravihāro'tha subhāṣitahṛtāśayaḥ \n nidrādaridraḥ svagṛhe sa ciraṃ samacintayat \n\n a.ka.289ka/107.10; niḥsvastu durvidho dīno daridro durgato'pi saḥ \n a.ko.209kha/3.1.49; daridrāti durgatiṃ prāpnotīti daridraḥ \n daridrā durgatau a.vi.3.1.49; adhanaḥ — {phyug gam yang na dbul yang rung /} /{khyim na gnas pa nad du che//} gārhasthyaṃ mahadasvāsthyaṃ sadhanasyādhanasya vā \n jā.mā.96kha/111; nirvittaḥ — {rgyu mtshan rnam rtog min par yang /} /{brda yi rjes 'gro ldan pa yi/} /{dbul la'ang phyug po zhes brjod yin/} /{'di ni de 'dra'i ming du gnas//} nimittanirapekṣā vā saṃjñeyaṃ tādṛśī sthitā \n saṅketānvayinī yadvannirvitte'pīśvaraśrutiḥ \n\n ta.sa.23kha/250; nisvaḥ — {dbul po rnams kyi khyim khyim du/} /{rang gi bsod nams ma yin pas/} /{rin chen phung po des byin pa/} /{skad cig nyid kyis sol phung gyur//} nijairapuṇyairniḥsvānāṃ ratnarāśirgṛhe gṛhe \n tadvitīrṇaḥ kṣaṇenaiva jagāmāṅgārarāśitām \n\n a.ka.200kha/84.18; dīnaḥ — {dbul dang mgon med rnams la ster zhing nye bar mkho bar gyur pa rab tu rgyas pa'i dpal//} dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ a.ka.184ka/21.1; durgataḥ — {de nas nor rnams ma lus pa/} /{gzhon nu bsam pa yangs pa yis/} /{byin nas phun sum tshogs pa rnams/} /{dbul po'i khyim du gnas par byas//} tatastadakhilaṃ vittaṃ vitīrya vipulāśayaḥ \n kumāraḥ sampadāṃ cakre sthitiṃ durgataveśmasu \n\n a.ka.327kha/41.41; kṛśaḥ — {dbul yang slong ba mi spong bas/} /{sa ni drug pa yang dag 'thob//} kṛśo'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute \n\n abhi.a.4ka/1.59; \n\n• saṃ. = {dbul po nyid} dāridryam — {de ni sems can thams cad kyi dbul ba sel bar byed pa'i mtshan nyid yin no//} sā hi sarvasattvānāṃ dāridryāpanayanalakṣaṇā bo.pa.89kha/52; daridratā — {mi khom 'gro ba rnams dang dbul po dang /} /{dma' ba'i rigs su skye dang} gatimakṣaṇeṣu daridratāṃ nīcakulopapattim rā.pa.243ka/141; \n\n• nā. durgataḥ, kaścit puruṣaḥ — {der ni dge slong mchod la chags/} /{khyim dang khyim du zhugs pa na/} /{dbul po zhes pa'i dbul ba yis/} /{shugs rings phyung nas rab bsams pa//} bhikṣupūjāpare tatra vartamāne gṛhe gṛhe \n acintayadviniḥśvasya durgato nāma durgataḥ \n\n a.ka.330ka/41.72. dbul po nyid|dāridryam — {chung ngu rnams kyi dbang phyug gang /} /{de ni chen po'i dbul po nyid//} alpakānāṃ yadaiśvaryaṃ dāridryaṃ tanmahīyasām \n\n a.ka.361kha/48.47; daridratā — {rgyal po'ang rang gi btsun mo rnams/} /{tshul khrims kyis dbul nyid shes nas//} rājā'pi nijajāyānāṃ jñātvā śīladaridratām \n a.ka.144ka/14.60. dbul po med|vi. adaridraḥ — {slong ba'i yid bzhin nor gyur pa/} /{byams pa yis kyang 'di blangs nas/} /{'phral la dum bur byas nas ni/} /{'jig rten dbul po med byed 'gyur//} maitreyo'pyamumādāya kṛtvā sapadi khaṇḍaśaḥ \n arthicintāmaṇirlokamadaridraṃ kariṣyati \n\n a.ka.156ka/16.15. dbul po'i gnas|draridravīthī — {bdag dbul po'i gnas ga la ba der song la} gacchāmo vayaṃ yena daridravīthī sa. pu.40kha/72. dbul po'i sems dang ldan pa|vi. daridracittaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags/} {dbul po'i sems dang ldan pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ, na daridracittānām su.pa. 21kha/2. dbul por gyur pa|vi. daridrabhūtaḥ — {sems can dge ba'i rtsa ba ma byas pa/} {bsod nams dang bral ba/dbul} {por gyur pa} akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ sa.pu.120ka/191; daridraḥ lo.ko.1706. dbul ba|• vi. daridraḥ — {nga sbyin pa gtong ba na 'dis bar chad byas pas des na dbul bar gyur to//} dānaṃ dadato me anayā dānāntarāyaḥ kṛtaḥ \n tena daridrā saṃvṛttā vi.va.133ka/1.21; durgataḥ — {dam pa'i 'bru yi khur ni dbul ba rnams kyi sbyin pa shin tu chung bas 'thob//} dānasyātikṛśasya satphalabharamāpnotyalaṃ durgataḥ a.ka.324ka/41.1; \n\n• saṃ. 1. \ni. durgatiḥ — {de nas bram ze rang zhing du/} /{song bas 'bru nas myu gu ni/} /{thams cad gser du mthong gyur nas/} /{'phral la nyid du dbul ba btang //} atha gatvā nijaṃ kṣetraṃ vipraḥ śasyayavāṅkurān \n sarvānapaśyat sauvarṇān sahasā tyaktadurgatiḥ \n\n a.ka.73ka/61.16 \nii. = {dbul ba nyid} dāridryam — {dbul ba'i 'jigs pas skrag ste bdag gis gang rnyed pa de de bzhin gshegs pa la sogs pa dge slong gi dge 'dun la phul lo//} yo me vibhava āsītsaḥ…dāridryabhayabhītayā tathāgatapramukhe bhikṣusaṅghe dattaḥ a.śa.150kha/140; daridratā — {'di ltar nga yi yul ni dbyen spyo ba'i/} /{dbul ba ci nas yul na med par 'gyur//} itīyamasmadviṣayopatāpinī daridratā nirviṣayī yathā bhavet \n\n jā.mā.64ka/74; dāridram — g.{yon pa'i khu tshur dkur 'jog cing /} /{dbul ba'i sdug bsngal dgrol bar mdzad//} vāmamuṣṭikaṭinyastaḥ dāridraduḥkhavimocakaḥ \n sa.du.110ka/168; daurgatyam — {lhag ma 'jungs pa'i tshogs rnams ni/} /{snying rje'i chu gter des btsal nas/} /{de dag rnams la rin chen tshogs/} /{dbul ba'i rab rib 'phrog pa byin//} śeṣān kṛpaṇasaṅghātān so'nviṣya karuṇāmbudhiḥ \n ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham \n\n a.ka.326kha/41.26 2. dānam — {dpal ldan bla ma dbul ba thams cad kyis mnyes pa'i ngo bo nyid kyis gnas pa} śrīgurusarvadānaiḥ santoṣaṇasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; pradānam lo.ko.1706; upanayaḥ — {mchod rten la phyag 'tshal ba na 'dag rjas dang chu la sogs pa dbul lo//} caityādivandanāyāmūṣāṭukodakādyupanayaḥ vi.sū.9kha/10; nikṣepaḥ — {de dag gis nye bar ma zhi na dge 'dun la dbul lo//} anupaśamane taiḥ \n saṅghe nikṣepaḥ vi.sū.90ka/108; upanikṣepaḥ — {des gnas brtan dang bcas pa'i dge 'dun gzhan la dbul lo//} tena sasthavire…anyatra saṅgha upanikṣepaḥ vi.sū.90ka/108; upasaṃhāraḥ — {dge slong mas chos 'dri ba la mi 'jigs par bya ba'i phyir dge slong la zas dbul bar bya'o//} kuryād vaiśāradyāya dharmaparipṛcchāyāṃ bhikṣave bhikṣuṇyāmiṣopasaṃhāram vi.sū.33kha/42; niryātanam — {de ltar gsum la skyabs su song ste bdag nyid kyi dngos po dbul ba byas nas} evaṃ triśaraṇaṃ gatvā ātmaniryātanaṃ kṛtvā vi.pra.31kha/4.5; {glang po che dang rta dang bong bu dang dre'u dang go cha rnams ni rgyal po la dbul lo//} hastyaśvoṣṭrakharavesarasannāhānāṃ rājñi niryātanam vi.sū.68kha/85; upanāmanam — {'dag rdzas dang so shing dbul lo//} ūṣāṭukadantakāṣṭhopanāmanam vi.sū.9ka/10; \n\n• kṛ. deyaḥ — {de la dbul ba'i me tog dang /} /{bdug pa la yang cho ga bzhin//} tasmin deyāni puṣpāṇi dhūpayecca vidhānataḥ \n sa.du. 127ka/232. dbul ba'i khyim du skye ba|pā. daridrakulopapattiḥ, bodhiparipanthakaradharmabhedaḥ — {yul 'khor skyong gang zag de lta bu de dag la byang chub kyi bar chad byed pa'i chos brgyad yod par smra ste}… {dbul ba'i khyim du skye ba} teṣāṃ punā rāṣṭrapāla tathārūpāṇāṃ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi…daridrakulopapattiḥ rā.pa.242kha/141. dbul bar bgyi|kri. dadāmi — {rgyal dang de sras rnams la bdag gis ni/} /{bdag gi lus kun gtan du dbul bar bgyi//} dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ \n bo.a.4ka/2.8; niryātayāmi — {sangs rgyas dang byang chub sems dpa' thams cad la bdag nyid dbul bar bgyi'o//} ātmānaṃ sarvabuddhabodhisattvebhyo niryātayāmi sa.du.103kha/144. dbul bar bya|• kri. arpayeta — {gal te dri ma can du gyur na sprug par bya'o/} /{de dbul par bya'o//} prasphoṭya malinañcet \n arpayetainam vi.sū.31kha/40; ḍhaukayet — {maN+Dal byas nas/} {slob mas las kyi rdo rje can dang lhan cig tu mchod pa'i rdzas dbul bar bya'o//} maṇḍalaṃ kṛtvā śiṣyaḥ karmavajribhiḥ sārdhaṃ pūjādravyaṃ ḍhaukayet vi.pra.162kha/3.126; dāpayet — {mchod yon ni rdul tshon gyi dkyil 'khor gyi phyi rol du maN+Dal byas nas dbul bar bya'o//} arghaṃ maṇḍalarajo bāhye maṇḍalaṃ kṛtvā dāpayet vi.pra.141ka/3.78; niryātayet — {de ltar mchod pa rnam pa nyi shus de bzhin gshegs pa thams cad yang dag par mchod la/} {bdag nyid dbul bar bya ste} evaṃ viṃśatiprakārapūjayā sarvatathāgatān sampūjyā''tmānaṃ niryātayet sa.du.103kha/144; \n\n• kṛ. deyaḥ — {bla ma la ni dbul bya ste} gurave deyam sa.du.129ka/238; {dbul bar bya ba'i phung po gsum dag tu dbul bar bya'o//} tribhiḥ skandhakairdeyaṃ dāsyāma iti abhi.bhā.36ka/60; upanetavyaḥ — {dper na 'khor los sgyur ba'i blon po rin po che dpung gi tshogs yan lag bzhi pa dbul bar bya ba yang 'bul la} yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copagamayati sū.vyā.228ka/139; dātavyaḥ — {gtor ma dbul bya} baliśca dātavyaḥ sa.du.127ka/232; {dge 'dun la mchod ston dang tshogs kyi 'khor lo dbul bar bya'o//} saṅghabhojyaṃ gaṇacakraṃ ca dātavyam vi. pra.87kha/4.233; samarrpaṇīyaḥ — {slob mas bla ma la dbul bar bya'o//} śiṣyeṇa guroḥ samarpaṇīyā vi.pra.158ka/3. 119; \n\n• saṃ. 1. upanāmanam — {ches mchog tu gyur pa dbul bar bya'o//} varatarasyopanāmanam vi.sū.9kha/10 2. prābhṛtam—{rgyal srid chen po thob na/} {yul gyi mi rnams kyis dbul bar bya bas bsu ba bzhin du} ādhirājye prāptau prābhṛtena viṣayapratyudgamanavat abhi.bhā.55ka/1080. dbul bar bya ba|= {dbul bar bya/} dbul bya|= {dbul bar bya/} dbul mo|vi.strī. daridrā — {de nas re zhig na bud med shin tu dbul mo zhig} yāvadanyatamā strī paramadaridrā a.śa.150ka/140; durgatāṅganā — {der ni dbul mos mar me ni/} /{shin tu chung ba dag cig phul/} /{thams cad snum ni rab zad nas/} /{rab tu bzlas tshe gang ma song //} dīpamekaṃ dadau tatra svalpakaṃ durgatāṅganā \n snehakṣayātprayāteṣu sarveṣu na jagāma yaḥ \n\n a.ka.158kha/17.20. dbus|madhyaḥ, o yam — {bre bo zas sogs spun zla rnams/} /{de yi sgo rnams dag tu bkod/} /{rang nyid grong khyer dbus su ni/} /{dmag dang blon por bcas te gnas/} droṇodanamukhān bhrātṝn dvāreṣu viniveśya saḥ \n nagarasya svayaṃ madhye tathā sāmātyasainikaḥ \n\n a.ka.219ka/24.123; {gang zhig thog ma dbus mtha' med zhi sangs rgyas nyid} yo buddhatvamanādimadhyanidhanaṃ śāntam ra.vi.77kha/7; antaram — {skye ba'i 'khor mor rim gyis yongs 'dris rgyud dag gis ni smin byas shing /} /{phyi nas skam dang chu dang shing dang rdo yi snying po'i dbus skyes kyang //} janmāvartakramaparicayaiḥ santataiḥ pacyamānaṃ paścādyātaṃ sthalajalatarugrāvagarbhāntare'pi \n a.ka.134ka/66.103. dbus nas|madhyataḥ — {mtshams gzhan ni ma yin no//} {dbus nas rgyang grags kyi mtha' phan chad ni gnas tha dad pa nyid do//} na sīmāntaram \n pṛthaktvaṃ krośāntāt madhyataḥ parasya vi.sū.23ka/28. dbus kyi mtha'|madhyāntaḥ — {de sngon gyi mtha' dang ldan pa dang phyi ma'i mtha' dang ldan pa dang dbus kyi mtha' dang ldan pa dang} anena pūrvāntasahagatena, aparāntasahagatena, madhyāntasahagatena śrā.bhū.19kha/47. dbus skye|vi. madhyajā — {thugs kyi rdo rje bdag med ma/} /{sems ni bdag med tshul can nyid/} /{sems ni dbus kyi gnas su ste/} /{des na bdag med ma dbus skye//} cittavajrī ca nairātmyā cittaṃ nairātmyarūpakam \n cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā \n\n he.ta.23ka/76. dbus mtho|kri. madhyādunnamati — {mtha' dma' na dbus mtho} antādavanamati madhyādunnamati ma.vyu.3028 (54ka). dbus na gnas pa|= {dbus gnas/} dbus gnas|• vi. madhyasthaḥ — {me 'bar dbus na gnas pa de/} /{gang tshe sus kyang ma blangs pa//} jvālitānalamadhyasthaṃ taṃ kaścinnāgrahīdyadā \n a.ka.88kha/9.29; madhyagataḥ — {rgya mtsho'i dbus na gnas kyang rnam mdzes pa//} sāgaramadhyagato'pi virājan rā.pa.228ka/121; madhyavartī — {de la phyogs gsum po de la yang mang pos bskor ba'i dbus na gnas pa'i rdul phra rab la gal te phyogs cha'i bye brag med par gyur na} tatraitasmin pakṣatraye'pi madhyavartinaḥ paramāṇorbahubhiḥ parivāritasya yadi digbhāgabhedo na syāt ta.pa.113kha/677; \n\n• saṃ. madhyadeśaḥ—{brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas/} /{kun 'dar ma ni dbus gnas su/} /{gzung dang 'dzin pa rnam par spangs//} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n avadhūtī madhyadeśe grāhyagrāhakavarjitā \n\n he.ta.2kha/4. dbus gnas nyid|madhyasthatā — {des kyang mdzes pa'i rnam pa can/} /{brtan pa byis pa lang tsho yi/} /{mtshams kyi dbus gnas nyid gyur pa/} /{de mthong ya mtshan dag tu gyur//} sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau \n dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam \n\n a.ka.148ka/14.107. dbus pa'i skye bo|āryajanaḥ — {slong mo pa brgyas khyab pa/} {dbus pa'i skye bos gang ba/mtha'} {'khob pa'i skye bos spangs pa/} {skye bo mkhas pas bsten pa} bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanākīrṇo vidvajjananiṣevitaḥ vi.va.7kha/2.79. dbus phra|tanumadhyā, gāyatrībhedaḥ mi.ko.93kha \n dbus ma|vi. madhyaḥ — {rna ba nas dbus ma'i char sor mo nyi shu ni snying po'i pad+ma'o//} karṇānmadhyabhāgaṃ viṃśatyaṅgulaṃ garbhapadmam vi.pra.137ka/3.73; {de'i phyi rol gyi rtse mo dag ni nyis 'gyur zhes pa rtse mo brgyad pa ste/} {dbus kyi rtse mo dang lhan cig rtse mo dgu pa'i rdo rje}…{'gyur te} tasya bāhyaśūkaṃ dviguṇyamaṣṭaśūkaṃ madhyaśūkena sārdhaṃ navaśūkaṃ vajraṃ syāt vi.pra.68kha/4.123; madhyamaḥ—{des na dbus mar gnod gyur pas/} /{snga ma kho na tshad ma yin//} tato madhyamabādhena pūrvasyaiva pramāṇatā \n\n ta.sa.104kha/921. dbus dma'|kri. madhyādavanamati — {dbus dma' na mtha' mtho} madhyādavanamati antādunnamati ma.vyu.3029 (54ka). dbus su gnyer ma gsum|vi. trivalīmadhyā — {skra bzang dbus su gnyer ma gsum/} /{phal pas pad ma can du brjod//} sukeśā trivalīmadhyā prākṛtaiḥ padminī matā \n he.ta.27ka/90. dbus su son|vi. madhyagataḥ — {rgya mtsho'i dbus su son ste mgon med pa/} /{tshong pa lnga brgya dag ni bsgral byas nas//} tārita pañcaśataṃ vaṇijānāṃ sāgaramadhyagatāśca anāthāḥ \n rā.pa.239ka/136. dben|= {dben pa/} dben ldan|vi. vivekī — {yon tan skud ldan legs spyod zlum/} /{dben ldan rnams kyi snying la chags/} /{mu tig ma yin legs bshad kyi/} /{rgyan nyid gang zhig don gnyer gyur//} suvṛtte guṇasaṃyukte hṛdi sakte vivekinām \n abhūd bhūṣaṇa evārthī yaḥ sūkte na tu mauktike \n\n a.ka.27kha/53.4; {da lta'ang ma lus phyogs dang ngogs/} /{nags su chags shing dben ldan pa/} /{gang gi grags pa rnam dag pas/} /{thub pa'i brtul zhugs blangs pa bzhin//} adyāpyakhiladiktīrthavanāsaktairvivekibhiḥ \n yaśobhiḥ śucibhiryasya munivratamivohyate \n\n a.ka.208kha/24.4; vivekinī — {mdzes ma khyim thab las phyir phyogs/} /{chags bral dben pa dang ldan zhing //} vivāhavimukhīṃ kāntāṃ tāṃ vairāgyavivekinīm \n a.ka.84kha/63.21. dben ldan pa|= {dben ldan/} dben gnas|• vi. praviviktavihārī — {'di la byang chub sems dpa' bdag nyid kyi rgyu la shin tu spyad pa/} {shes rab dang ldan pa/} {dben pa na gnas shing} iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī bo.bhū.144ka/185; vivekaniśritaḥ — {de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas pa}…{yongs su sgom mo//} chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritam da.bhū.205kha/24; \n\n• saṃ. 1. vivekavāsaḥ — {tshe rabs kun du dben gnas par/} /{phun sum ldan pa thob par shog//} vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu \n\n bo.a.40ka/10.52 2. vivekasthānam — {de nas dben pa'i gnas su ni/} /{sngags kyang chad lhag bskang bya ste/} /{brgya phrag brgyad rnams bzlas par bya} tato vivekasthāne'ṣṭau'śatāni (?ṣṭottaraśataṃ) pūrayenmantraṃ cānūnādhikaṃ japet sa.du.129kha/240; ekāntaḥ — {ba rdzi de mtshungs nad kyis gzir ba zhig/} /{btsal nas dben pa'i gnas su bos byas te//} anviṣya tattulyagadābhibhūtamābhīramekāntamathānināya \n\n a.ka.58kha/59.82; rahaḥ — {bud med dang lhan cig tu dben pa'i gnas la sogs par} mātṛgrāmeṇa saha raho'vasthādiṣu śi.sa.72ka/70 3. = {dben gnas nyid} prāvivekyam — {tshangs par spyod pa ni spyad par dka'o/} /{dben par gnas pa ni dka'o//} duṣkaraṃ brahmacaryam, duṣkaraṃ prāvivekyam a.śa.248kha/227 4. = {nags tshal} kānanam, vanam — aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam \n a.ko.154ka/2.4.1; kanyate gamyate vānarādibhiriti kānanam \n kanī dīptikāntigatiṣu a.vi.2.4.1. dben gnas pa|= {dben gnas/} dben pa|• saṃ. 1. vivekaḥ — {dben pa zhes bya ba ni/} {'dis rnam par 'byed par byed pas dben pa'o//} viveka iti \n vivicyate'neneti vivekaḥ abhi.sphu.286ka/1130; {dben pa'i bde ba ngang gyur khyod/} /{mang po'i nang du bzhugs pa gang //} vivekasukhasātmyasya yadākīrṇasya te gatāḥ \n śa.bu.112kha/60; pravivekaḥ — {de nas byang chub sems dpa' dben pa na gnas pa bde ba'i bdud rtsis blo goms par byas pa} atha bodhisattvaḥ pravivekasukhāmṛtarasaparibhāvitamatiḥ jā.mā.96kha/111 2. rahaḥ — {'di la byang chub sems dpa' ji skad thos pa'i chos rnams bsam par 'dod pa dang}…{gcig pu dben par song ste} iha bodhisattva ekākī rahogato yathāśrutāṃ dharmāṃścintayitukāmaḥ bo.bhū.64kha/76; dharme rahasyupaniṣat a.ko.224kha/3.3.93; raha iti nigūḍhārthavacanam a.viva.3.3.93; ekāntaḥ — {sa bdag rang nyid 'ong bar ni/} /{brtson pa lugs shes gru 'dzin gyis/} /{shes nas dben pa dag tu bu/} /{gro bzhin bye ba la smras pa//} potalaḥ kṣitipaṃ jñātvā svayamāgamanodyatam \n nītijñaṃ putramekānte śroṇakoṭīmabhāṣata \n\n a.ka.236kha/27. 21; suguptaḥ pradeśaḥ — {des de nang du khrid nas dben pa zhig tu bzhag go//} tayā praveśitaḥ sugupte pradeśe sthāpitaḥ vi.va.217kha/1.94; pratyantaḥ — {mdze can gyis dge 'dun gyi gnas mal spyad par mi bya'o/} /{de la gnas dben pa sbyin no//} na kuṣṭhī sāṅghikaṃ śayanāsanaṃ paribhuñjīta \n pratyante'sya vihāraṃ dadyuḥ vi.sū.62ka/78 3. araṇyam — {'pho dang}…{dgyes rol pa dang dben par spyod dang bdud bcom dang //} cyutiṃ…ratikrīḍāraṇyapravicaraṇamārapramathanam \n ra.vi.125kha/107; \n\n• pā. vyapakarṣaḥ — {dben pa phun sum tshogs pa gang zhe na/} {smras pa/} {rnam pa gnyis te/} {lus dben pa dang sems dben pa'o//} vyapakarṣaḥ katamaḥ? āha—dvividhaḥ, kāyavyapakarṣaḥ cittavyapakarṣaśca śrā.bhū.131kha/362; \n\n• vi. vijanaḥ — {zla ba zla ba'i mar ngo yi/} /{bcu bzhi pa la khyim dben par//} māsi māsi caturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe \n he.ta.26ka/86; {de bas bdag ni bas mtha' dben par gnas par 'tshal//} icchāmi tena vijaneṣu vaneṣu vastum jā.mā.107ka/124; pratiguptaḥ — {ji tsam na rngon pa de zhag bdun gyi nyin par phyogs dben par bdag nyid gab ste 'dug pa} yāvadasau lubdhakaḥ saptame divase pratigupte pradeśe ātmānaṃ gopayitvā'vasthitaḥ vi.va.205ka/1.79; {sgog skya dang kun dong dang ke'u bza' bar mi bya'o/} /{nad pas ni dben pa'i phyogs su'o//} na laśunaṃ palāṇḍuṃ gṛñjanakaṃ vā paribhuñjīta \n pratiguptapradeśe glānaḥ vi.sū.78ka/95; \n\n• bhū.kā.kṛ. viviktaḥ —{bum pas dben pa'i sa phyogs la sogs pa yongs su ma shes par ni bum pa med par shes par mi nus so//} na hi ghaṭaviviktapradeśāparijñāne ghaṭābhāvo jñātuṃ śakyate ta.pa.245ka/963; {dben pa'i nags kyi sa phyogs de/} /{zhi ba rnams kyi dga' bskyed nyid//} viviktakānanoddeśāḥ śamināmeva vallabhāḥ \n\n a.ka.28kha/3.108; vyapakṛṣṭaḥ — {gcig pu rab tu dben par mngon par dga' ba yin la/dge} {'dun tshogs kyi nang na 'dug kyang dus thams cad du sems dben par gnas te} pravivekābhirataśca bhavati ekākī saṅghamadhye vā sarvakālaṃ cittavyapakṛṣṭavihārī bo.bhū.76kha/98; pracchannaḥ — {song la/} {de dben pa zhig tu zhog shig} gacchainaṃ pracchannaṃ praveśaya vi.va.217kha/1.94; \n\n• avya. vi — {skye bos dben par dal bus gsungs//} provāca vijane śanaiḥ a.ka.170kha/19.78. dben par|rahaḥ — {lta bar mi 'os de yi khyim/} /{dben par zhag bdun gnas par gyur//} saptarātramanālokye tasthau tadbhavane rahaḥ \n\n a.ka.182kha/20.88; vijane — {rgyal po dge gyur gnyis skyes bdag/} /{dben par grub pa sgrub pa po//} svasti rājan dvijanmā hi vijane siddhisādhakaḥ \n a.ka.51ka/5.49. dben pa skyabs yod pa|vi. praticchannaḥ — {khyim pa dang lhan cig dben pa skyabs yod pa na 'greng ba la'o//} gṛhiṇā sārddhaṃ sthitau praticchanne vi.sū.52kha/67. dben pa nyid|viviktatā — {byis pa blo zhan rnams la ni/} /{theg pa gsum dang theg pa gcig/} /{theg pa med pa'ang smra ste/} /{'phags pa rnams la dben pa nyid//} triyānamekayānaṃ ca ayānaṃ ca vadāmyaham \n bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām \n\n la.a.81ka/28. dben pa thams cad mngon du gyur pa|vi. sarvavivekābhimukhībhūtaḥ — {byang chub sems dpa'i gnas}…{dben pa thams cad mngon du gyur pa shin tu thob pa yin} bodhisattvavihāramanuprāpto bhavati…sarvavivekābhimukhībhūtam da.bhū.240ka/42. dben pa dang ldan|= {dben ldan/} dben pa dang ldan pa|= {dben ldan/} dben pa na 'dug|= {dben par 'dug/} dben pa na gnas pa|= {dben gnas/} dben pa ma yin pa|bhū.kā.kṛ. aviviktaḥ — {nyon mongs pa las dben pa ma yin pa'i phyir ro zhes bya ba ni de'i sa pa'i nyon mongs pa rnams las ma grol ba'i phyir ro zhes bya ba'i tha tshig go//} kleśāviviktatvāditi tadbhūmikaiḥ kleśairaviviktatvādityarthaḥ abhi.sphu.296ka/1149. dben pa med pa|nirvivekatā — {rgan po 'khar ba la brten gyi/} /{blo ni chos la ma yin no/} /{rga bas lus ni 'khogs pa la/} /{rang bzhin gyis ni dben pa med//} vṛddho'valambate yaṣṭiṃ na tu dharmamayīṃ dhiyam \n jarākuṭilakāyasya svabhāvo nirvivekatā \n\n a.ka.214ka/24.73. dben pa la dga' ba|vi. vivekarataḥ — {sems dang yid dang yid kyi rnam par shes pa'i rang bzhin dben pa la dga' ba} cittamanomanovijñānasvabhāvavivekaratasya la.a.58kha/5. dben pa la mngon par dga'|vi. vivekārāmaḥ — {ma pham pa rigs kyi bu 'di dag ni dben pa la mngon par dga' zhing dben pa la mos pa ste} ete ajita kulaputrā vivekārāmā vivekābhiratāḥ sa.pu.115kha/185. dben pa la gnas pa|= {dben gnas/} dben pa la mos|= {dben pa la mos pa/} dben pa la mos pa|vi. vivekābhirataḥ — {ma pham pa rigs kyi bu 'di dag ni dben pa la mngon par dga' zhing dben pa la mos pa ste} ete ajita kulaputrā vivekārāmā vivekābhiratāḥ sa.pu.115kha/185. dben pa la gzhol ba|vi. vivekanimnaḥ — {yun ring po nas sems dben pa la gzhol ba yin} dīrgharātraṃ vivekanimnacittam abhi.bhā.34kha/1002. dben pa las skyes pa|vi. vivekajam — {bsam gtan bzhi pa las dben pa las skyes pa ni nam mkha' mtha' yas skye mched yin no//} caturthadhyānavivekajaṃ hyākāśānantyāyatanam abhi.bhā.66kha/1130. dben pa'i gtam|nā. vivekakathā, granthaḥ ka.ta.4171. dben pa'i don|viviktārthaḥ lo.ko.1708. dben pa'i bde ba ngang gyur|vi. vivekasukhasātmyaḥ — {dben pa'i bde ba ngang gyur khyod/} /{mang po'i nang du bzhugs pa gang //} vivekasukhasātmyasya yadākīrṇasya te gatāḥ \n śa.bu.112kha/60. dben pa'i gnas|= {dben gnas/} dben pa'i sa phyogs|viviktapradeśaḥ — {des dben pa'i sa phyogs dmigs pa bum pa med pa bzhin du} ghaṭābhāva iva tadviviktapradeśopalambhāt ta.pa.232ka/934. dben par gyur pa|bhū.kā.kṛ. viviktaḥ — {yod pa dang med pa'i phyogs kyis dben par gyur pa/} {skye ba med par smra ba dag la yang med pa pa zhes zer ba} sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti la.a.91kha/38. dben par mchis|vi. rahogataḥ — {btsun pa 'dir bdag gcig pu dben par mchis nas nang du yang dag 'jog la zhugs pa na/} {sems la 'di lta bu'i sems kyi yongs su rtog pa byung ste} iha mama bhadanta ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi a.śa.105kha/95. dben par lta|vi. viviktadarśī — {byang chub sems dpa' sems dpa' chen po chos thams cad la dben par lta zhing gnas so//} bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati la.a.119kha/66. dben par 'du shes pa|rahaḥsaṃjñā — {rang bzhin nyams par byas pa nyid ni phul ba nyid ma yin no/}…/{dben par ma yin no/} /{dben par 'du shes pas ma yin no//} na naṣṭaprakṛtikṛtatāṃ pratyākhyātatvam…na rahasi \n na rahaḥsaṃjñayā vi.sū.12kha/13. dben par 'dug|vi. ekāntasthāyī — {nga ni khams gsum dag las thar cing zhi/} /{nags tshal dag na gnas shing dben par 'dug//} ahaṃ ca traidhātukamukta śānto ekāntasthāyī ca vane vasāmi \n sa.pu.36ka/62; rahogataḥ — {des chos de dag thos nas kyang rjes la rang gi sems rtog par bzhag pas gcig pu dben pa na 'dug cing 'di ltar rtog go//} tāṃśca dharmān śrutvā svacittanidhyaptyā eko rahogata evaṃ mīmāṃsate da.bhū.198ka/20; vyapakṛṣṭaḥ — {de ltar rab tu byung nas tshe dang ldan pa de gcig pu dben par 'dug ste/} {bag yod cing brtun la bcum nas gnas te} evaṃ pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭo'pramatta ātāpī prahitātmā vyahārṣīt a. śa.113kha/103. dben par gnas|= {dben gnas/} dben par gnas pa|= {dben gnas/} dben par song|vi. rahogataḥ — {byang chub sems dpa' sems dpa' chen po gcig pu dben par song ste} bodhisattvo mahāsattva ekākī rahogataḥ la.a.108kha/54. dben las skyes pa|= {dben pa las skyes pa/} dben sa|nirjanam — {snying ldan rnams kyis nang gi de nyid dpyod ba med na rab mdzes snyan ngag ni/} /{stong pa nyid de dben sa'i khron pa'i mar me bzhin du bsten par 'gyur//} kāvyaṃ cārutaraṃ vinā sahṛdayaistattvāntarālocanāśūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate \n\n a.ka.28kha/53.14. dbo|• kri. ({'bo} ityasyā bhavi.) chorayet — {khyim pa 'dug pa la ma dris par de khyim du mi dbo'o//} naitadantargṛhe chorayedanavalokya gṛhapatim vi.sū.49kha/63; \n\n• nā. 1. phalgunī, nakṣatram — {'di lta ste/} {tha skar dang}…{dbo dang} …{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…phalgunī…ityete nakṣatrarājñaḥ ma.mū.104kha/13 2. uttaraphālgunī — {rgyu skar ni tha skar dang}…{dbo dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī…uttaraphālgunī…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; \n\n• = {dbo ba/} dbo ba|vi. parisravamāṇaḥ — {der 'bras khu dbo bas dong byas nas} tatrācāmena parisravamāṇena gartaḥ kṛtaḥ vi.va.155kha/1.43. dbo bar bya|choraṇam — {btsog chu yang dbo bar bya'o//} choraṇaṃ ca dravasya vi.sū.5kha/6. dbo zla|= {dbo'i zla ba/} dbo las skyes|nā. phalguḥ — {dbo las skyes len ces mi smra'o zhes bya ba ni/} {gal te ngas 'di skad du 'di len to smras na} upādatta iti phalgunā na vadāmīti \n ahaṃ cedevaṃ vadeyam—upādatta iti abhi.sphu.321ka/1208; {dbo las skyes kyi mdo} phalgusūtram abhi.bhā.88ka/1208. dbo las skyes kyi mdo|nā. phalgusūtram, granthaḥ — {dbo las skyes kyi mdo las kyang /} {dbo las skyes len ces mi smra'o zhes gsungs te} phalgusūtre coktam—upādatta iti phalgunā na vadāmīti abhi.bhā.88ka/1208. dbog|= {dbog pa/} dbog pa|• saṃ. 1. dānam — {lung dbog pa dang}…{rjes su bstan pa dang gdams ngag sbyin na'o//} uddeśadāne…anuśāsanyāḥ, avavādasya vi.sū.42ka/53 2. avatāraṇam — {gdugs la sogs pa dbog pa yang ngo //} avatāraṇaṃ ca chatrādīnām vi.sū.94ka/112; \n\n• vi. vārikaḥ — {gnas mal dbog pa} śayanāsanavārikaḥ vi.sū.93kha/111. dbo'i zla ba|phālgunaḥ, māsaviśeṣaḥ — {mchu'i zla ba dang dbo'i zla ba dag la ka sde'o//} kavargaḥ māghaphālgunayoḥ vi.pra.54kha/4.85; {nag pa'i zla ba'i tshes rnams bden bral gyi pad+ma'i 'dab ma la'o//}…{dbo'i zla ba'i tshes rnams gshin rje'i la'o//} caitratithayo rnaiṛtyasya kamaladale…phālgunatithayo yamasya vi.pra.42kha/4.36; phālgunikaḥ — atha phālgune \n\n syāt tapasyaḥ phālgunikaḥ a. ko.137kha/1.4.16; phālgunī atrāstīti phālgunaḥ, phālgunikaśca a.vi.1.4.16. dbo'i zla ba'i nya|phālgunapūrṇimā — {dkyil 'khor gsum gyi bdag nyid kyi dkyil 'khor gyi khang pa der dbo'i zla ba'i nya la nyi ma'i shing rta la sogs pa tshangs pa'i drang srong bye ba phrag phyed dang bzhi la rgyal po grags pas nges pa byin pa} asmin trimaṇḍalātmake maṇḍalagṛhe phālgunapūrṇimāyāṃ sūryarathapramukhānāṃ sārddhatrikoṭīnāṃ brahmarṣīṇāṃ yaśorājñā niyamo dattaḥ vi.pra.128kha/1, pṛ.27. dbyangs|• saṃ. 1. svaraḥ — {mgrin pa'i sbubs kyi nam mkha' ni/} /{nyams pas dbyangs ni tha dad 'gyur} galabile hyākāśa upahate svarabhedasya sambhavaḥ pra.a.195ka/550; ghoṣaḥ — {gzhan ni dri za'i dbyangs snyan bzhin//} gandharvamadhuraghoṣavadanyaḥ sū.a.140kha/17; nirghoṣaḥ — {sprin gyi dbyangs kyi sgra dang} meghanirghoṣasvareṇa ca ga.vyū.276kha/3; praghoṣaḥ — {de ni ma lus 'jig rten khyab snang ba/} /{dbyangs nyid la ni rab tu brten par brjod//} aśeṣalokaspharaṇāvabhāsanaṃ praghoṣamāgamya tadapyudāhṛtam \n\n ra.vi.124ka/104 2. mātrā — {dbyangs ni a yig la sogs pa thung ngu dang ring po bcu gnyis} mātrā akārādayo hrasvadīrghā dvādaśa vi.pra.186kha/5.8; g.{yas pa la ye shes la sogs pa'i dbyangs ring po drug gis phye ba'o//} jñānādidīrghaṣaṇmātrābhinno dakṣiṇe vi.pra.256ka/2. 67; \n\n• pā. svaraḥ 1. gāndhārādiḥ—{dpa' ba sgeg pa dag gi dngos/} /{brtan pa khro dang ya mtshan no/} /{dbyangs bdun rdzogs pa 'di dag ni/} /{tha dad lam du rab tu 'jug//} vīraśṛṅgārayorbhāvau sthāyinau krodhavismayau \n pūrṇasaptasvaraḥ so'yaṃ bhinnamārgaḥ pravartate \n\n kā.ā.340kha/3.170 2. akārādiḥ — {dbyangs dang gnas dang yi ge rnams/} /{nges pa gang 'di bya dka' la//} yaḥ svarasthānavarṇānāṃ niyamo duṣkareṣvasau \n kā.ā.337kha/3.83 dbyangs kyi dkyil 'khor bsgribs pa med cing nga ro snyan pa'i snying po|nā. anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po dbyangs kyi dkyil 'khor bsgribs pa med cing nga ro snyan pa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca da.bhū.167kha/1. dbyangs kyi nga ro|svaraguptiḥ — {ston pa'i yon tan yang dag par bsgrags pa dang rgyun chags gsum pa gdon pa la dbyangs kyi nga ro bya'o//} kuryāt śāstṛguṇasaṅkīrtane tridaṇḍakadāne ca svaraguptim vi.sū.43kha/55; svaraguptikā — {de nas gro bzhin skyes rna ba bye ba ri bcom ldan 'das kyis skabs phye ba dang rdo can zhes bya ba'i} \n{mtha'i dbyangs kyi nga ros ched du brjod pa dang} athāyuṣmān śroṇo bhagavatā kṛtāvakāśaḥ aśmāparāntikayā svaraguptikayā udānāt vi.va.265kha/2.168. dbyangs kyi dpal|nā. ghoṣaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dbyangs kyi dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…ghoṣaśriyaḥ ga.vyū.268kha/347. dbyangs kyi blo gros|nā. ghoṣamatiḥ, rājakumāraḥ — {de bzhin gshegs pa}…{nyi zla sgron ma de sngon gzhon nur gyur cing khab na bzhugs pa las mngon par ma byung ba'i tshe sras brgyad yod par gyur te/} {'di lta ste/} {rgyal bu gzhon nu blo gros zhes bya ba dang}…{dbyangs kyi blo gros dang} candrasūryapradīpasya tathāgatasya…pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan \n tadyathā —matiśca nāma rājakumāro'bhūt…ghoṣamatiśca nāma sa.pu.8kha/12. dbyangs kyi rtsa|svaranāḍī — {phyi rol gyi 'dab ma bcu drug rnams la dbyangs kyi rtsa'o//} bāhye ṣoḍaśadaleṣu svaranāḍyaḥ vi.pra.239ka/2.46. dbyangs kyi yan lag|svarāṅgam — {dbyangs kyi yan lag stong dang ldan pa} svarāṅgasahasrasamprayuktam ga.vyū.194kha/275. dbyangs kyi yan lag tha dad pa rnam par phye ba|nānāsvarāṅgavibhaktiḥ — {'dod na sgra skad sna tshogs dang dbyangs kyi yan lag tha dad pa rnam par phye bas 'khor thams cad mngon par go bar byed do//} (sarvaparṣadaṃ) ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhirājñāpayati da. bhū.256kha/52. dbyangs kyi yan lag thams cad kyi dkyil 'khor dam pa'i pha rol tu phyin pa|vi. sarvasvarāṅgamaṇḍalaparamapāramitāprāptaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {dbyangs kyi yan lag thams cad kyi dkyil 'khor dam pa'i pha rol tu phyin pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…sarvasvarāṅgamaṇḍalaparamapāramitāprāpta ityucyate la.vi.211kha/313. dbyangs kyi yan lag rnam par dag pa tshad med pa|svarāṅgaviśuddhyapramāṇatā — {rigs kyi bu khyod nged kyi lus tshad med pa dang}…{dbyangs kyi yan lag rnam par dag pa tshad med pa la ltos} api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca…svarāṅgaviśuddhyapramāṇatāṃ ca da.bhū.241ka/43. dbyangs kyi yan lag dpa' bo|nā. svarāṅgaśūraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dbyangs kyi yan lag dpa' bo dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…svarāṅgaśūrasya ga.vyū.268kha/347. dbyangs kyi yan lag la mkhas pa|pā. svarāṅgakauśalyam — {gzungs kyi sgo brgya stong grangs med pa dang ldan pa'i dbyangs kyi yan lag la mkhas pas de snyed du tshad med pa nyid dang ldan pa'i spobs pa rnam par phye ba'i sgos chos ston to//} tathā (dhāraṇīmukha)asaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṃ deśayati da.bhū.256ka/52. dbyangs kyi rang bzhin can|vi. svaraprakṛtiḥ — {'dir ni srog gi kun spyod dag las gsung gi rdo rje dkyil 'khor bcu'i bdag nyid de/} /{stong pa la sogs dbye ba dbyangs kyi rang bzhin can las rtag tu gnas lnga la gnas shing //} vāgvajraṃ daśamaṇḍalātmakamiha prāṇasya sañcārataḥ pañcasthānagataṃ svaraprakṛtitaḥ śūnyādibhedāt sadā \n vi.pra.48ka/4.50. dbyangs kyis bskul ba|svaracodakaḥ lo.ko.1709. dbyangs kyis bsnyad pa|geyam 1. dvādaśāṅgapravacaneṣvekam — {mdo dang dbyangs kyis bsnyad pa dang lung bstan pa dang tshigs su bcad pa dang} sūtraṃ geyaṃ vyākaraṇagāthā kā.vyū.237kha/299 2. ṣaṭsu vedāṅgeṣu ekam — {yan lag drug rnams kyang mdo dang dbyangs kyis bsnyad pa dang lung ston pa dang sdeb sbyor dang} \n{nges tshig dang skar rtsis te 'di dag dang bcas pa'o//} aṅgāni ca sūtraṃ geyaṃ vyākaraṇaṃ chando niruktiḥ jyotiśceti vi.pra.272ka/2.96. dbyangs kyis bsnyad pa'i sde|geyam, dvādaśāṅgapravacaneṣu ekam — {dang por mdo'i sde dang dbyangs kyis bsnyad pa'i sde la sogs pa'i chos la mdo la sogs pa'i ming sa bcu pa zhes bya ba la sogs pa de lta bu gang yin pa de la sems 'jog par byed do//} sūtrageyādike dharme yatsūtrādināma daśabhūmikamityevamādi tatra cittaṃ prathamato badhnīyāt sū.vyā.190ka/88. dbyangs sgra|dra.— {btsun mo'i 'khor rol mo'i cha byad rgyud gcig pa dang}…{pa Ta ha dang glu dang gar dang rol mo'i dbyangs sgra dang glu dbyangs sbyar ba legs par bslabs pa} antaḥpuraṃ tuṇava…paṭahanṛtyagītavāditrasaṅgītisamprayogasuśikṣitam la.vi.105kha/152. dbyangs sgrogs|• nā. ghoṣakaḥ, ācāryaḥ — {mtshan nyid gzhan du 'gyur ba smras pa ni btsun pa dbyangs sgrogs yin te} lakṣaṇānyathāvādī bhadantaghoṣakaḥ ta.pa.80kha/614; \n\n• pā. gāyatrī, chandabhedaḥ mi.ko.93ka \n dbyangs ngag snyan pa|mañjughoṣaḥ lo.ko.1709; sughoṣaḥ lo.ko.1709. dbyangs mngon par bsgrub pa tshad med pa|apramāṇaghoṣābhinirhāraḥ — {dbyangs mngon par bsgrub pa tshad med pa dang}…{byang chub sems dpa'i spyod pa thams cad kyi mthu mi sgul ba'i tshul gyis yang dag par sgrub bo//} apramāṇaghoṣābhinirhārataḥ…sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena da.bhū.241kha/43. dbyangs can|nā. = {dbyangs can ma} sarasvatī 1. devī — {lha mo chen mo dbyangs can dang /} /{ne ra ny+dza nar gnas pa dang //} sarasvatī mahādevī tathā nairañjanavāsinī \n su.pra.2ka/2; {myur bar smra ba ma lus las/} /{rnam rgyal de yis pham pa de'i/} /{dbyangs can ngo tshar gyur pa bzhin/} /{smra bcad rgya ni yang dag thob//} tasya tena jitasyāśu vijitāśeṣavādinaḥ \n maunasūtraṃ samāpede lajjiteva sarasvatī \n\n a.ka.300kha/39.39; {dbyangs can pir gyis rnam par bkra ba yi/} /{rtogs pa brjod pa yi ge'i rim pas bris//} sarasvatītūlikayā vicitravarṇakramaiḥ saṅkalitāvadānaḥ \n a.ka.292kha/108.12 2. nadī — śarāvatī vetravatī candrabhāgā sarasvatī \n kāverī sarito'nyāśca sambhedaḥ sindhusaṅgamaḥ \n\n a.ko.149ka/1.12.35; sarāṃsyatra santīti sarasvatī \n sarasi pravahatīti vā a.vi.1.12.35. dbyangs can ma|nā. sarasvatī, devī — {gdong bzhi gdong gi pad tshal gyi/} /{ngang pa'i bu mo thams cad dkar/} /{dbyangs can ma ni kho bo yi/} /{yid la ring du gnas par mdzod//} caturmukhamukhāmbhojavanahaṃsavadhūrmama \n mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī \n\n kā.ā.318kha/1.1; {tshangs pa'i bu mo dbyangs can ma la bstod pas grub pa ngag gi 'od zer zhes bya ba} brahmaputrīsarasvatīstotrasiddhivākyaprabhānāma ka.ta.3698. dbyangs can ma dkar mo|sitasarasvatī lo.ko.1710. dbyangs can ma chen mo|nā. mahāsarasvatī, devī — {dbyangs can ma chen mo'i sgrub thabs} mahāsarasvatīsādhanam ka.ta.3552. dbyangs can ma dmar mo|raktasarasvatī lo.ko.1710. dbyangs can ma'i pi lbang|kacchapī mi.ko.87kha \n dbyangs chen|mahāpraṇādaḥ lo.ko.1710. dbyangs 'char ba|svarodayaḥ — {dbyangs 'char ba'i dus sbyor gyi 'bras bu nye bar mkho ba} svarodayalagnaphalopadeśaḥ ka.ta.4327. dbyangs nyams|svarakṣāmatā — {gang las gang zhig stobs chung ba/} /{gang las 'don pa sngar bslabs yin/} /{su yis dbyangs ni nyams byas te/} /{mtshams min mtshams bcad gang gis byas//} kasya kiṃ durbalaṃ ko vā kasmāt pūrvaṃ prapāṭhakaḥ \n kaḥ svarakṣāmatāṃ kuryāt ko bhindyādapade padam \n\n ta.sa.113ka/978. dbyangs snyan|• vi. mṛdusvaraḥ, o rā — {yid du 'ong ba'i ngag dang dbyangs snyan dang //} manojñavākyāyai mṛdusvarāyai su.pra.30kha/59; \n\n• nā. 1. madhurasvaraḥ, gandharvakāyikadevaputraḥ — {dri za'i ris kyi lha'i bu bzhi 'di lta ste}…{dri za dbyangs snyan dang}…{thabs cig go//} caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ…madhurasvareṇa ca gandharveṇa sa.pu.3ka/2 2. madhuranirghoṣaḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong}…g.{yas rol nas dbyangs snyan ces bya bas smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram… dakṣiṇe madhuranirghoṣo nāmāha la.vi.152ka/224. dbyangs snyan rgyal po|madhurasvararājaḥ lo.ko.1710. dbyangs snyan pa|= {dbyangs snyan/} dbyangs thung ngu|hrasvamātrā — g.{yon pa'i dpu+ung pa dang nye ba'i dpung pa'i tshigs la nam mkha' la sogs pa'i dbyangs thung ngus phye ba'i rtsa sde'o//} vāme ākāśādihrasvamātrābhinnaścavargo bāhūpabāhusandhau vi.pra.256ka/2.67. dbyangs 'thun pa|samasaṅgītiḥ — {de nas byang chub sems dpa' sems dpa' chen po de dag gis bcom ldan 'das la dbyangs mthun par tshigs su bcad pa 'di dag gsol to//} atha khalu te bodhisattvā mahāsattvāḥ samasaṅgītyā bhagavantamābhirgāthābhiradhyabhāṣanta sa.pu. 102kha/163. dbyangs dang bcas pa|vi. samātraḥ — {sa sde'i yi ge sum cu dbyangs dang bcas pa rnams zla bas lhor rgyu ste} savargān triṃśadakṣarāṇi samātrāṇi kramati candraḥ dakṣiṇe vi.pra.259kha/2.68; sasvaraḥ — {de nas lo gsum la mun pa'i dbye bas ka la sogs pa'i sde pa dbyangs dang bcas pa las nyi ma dang lhan cig dus rgyu'o//} tatastṛtīye varṣe tamobhedena kālaḥ sūryeṇa sārddhaṃ kādivargebhyaḥ sasvarebhyaścarati vi.pra.260kha/2.68. dbyangs dang ldan pa|ghoṣavatī, raśmiviśeṣaḥ — {sangs rgyas sras rnams yongs su bskul ba'i phyir/} /{dbyangs dang ldan pa'i 'od zer rab gtong zhing //} ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyām \n śi.sa.181ka/180. dbyangs dang bral|= {dbyangs dang bral ba/} dbyangs dang bral gyur pa|vi. bhinnasvaraḥ — {zhes pa dbyangs dang bral gyur zhing /} /{ma bsdams de yi tshig thos nas/} /g.{yon ma de la rgyal po'i bu/} /{nang gi byed pa skrag pas smras//} iti tasya vacaḥ śrutvā bhinnasvaraviśṛṅkhalam \n capalāṃ rājaputrastāṃ trastāntaḥkaraṇo'vadat \n\n a.ka.262kha/31.35. dbyangs dang bral ba|vi. visvaraḥ — {dral ba'am shin tu drangs pa yi/} /{rgyud mang dbyangs dang bral ba yin/} /{mnyam pa las ni sgra snyan 'gyur/} /{de slad mnyam pa bsten par bya//} viśliṣṭātyantakṛṣṭā vā tantrī bhavati visvarā \n samā mādhuryamāyāti tasmātsāmyaṃ samāśrayet \n\n a.ka.239ka/27.50. dbyangs bdag|nā. = {gza' phur bu} gīṣpatiḥ, bṛhaspatiḥ — bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ \n\n a.ko.135ka/1.3.24; girāṃ patiḥ gīṣpatiḥ gīrpatirvā a.vi.1.3.24. dbyangs 'dems|nā. hūhūḥ, devagāyakaḥ — hāhā hūhūścaivamādyā gandharvāstridivaukasām \n\n a.ko.131ka/1.1.53; hāhāhūhūprabhṛtidevagāyakanāmanī a.vi.1.1. 53. dbyangs ldan|= {dbyangs dang ldan pa/} dbyangs byin|nā. ghoṣadattaḥ, tathāgataḥ — {de bzhin gshegs pa dbyangs byin zhes bya ba} ghoṣadatto nāma tathāgataḥ śi.sa.7kha/8. dbyangs med|= {dbyangs med pa/} dbyangs med pa|vi. asvaraḥ — {dbyangs dang bral ba mchog ces pa gzhom du med pa'i ha yig dbyangs med pa la} svararahitapare iti anāhate hakāre asvare vi.pra.128ka/3.56. dbyangs mdzes|=(?) nā. sughoṣaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{dbyangs mdzes dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…sudhāntaḥ (?sughoṣaḥ)…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. dbyangs zab|= {dbyangs zab mo/} dbyangs zab mo|nā. 1. gambhīrasvaraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{dbyangs zab mo dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…gambhīreś (?ras)varasya ga.vyū.268kha/347 2. gambhīranirghoṣaḥ, nāgaḥ ma. vyu.3338 (57kha). dbyangs bzang po|sughoṣaḥ lo.ko.1711. dbyangs yan lag drug bcu stong dang ldan pa|vi. ṣaṣṭyaṅgasahasropetasvaraḥ ma.vyu.6390 (91ka). dbyangs yig|svaraḥ — {sngags kyi lha mor gyur pa ni/} /{dbyangs yig sdeb sbyor gyis brgyan pa//} sā bhavenmantradevī tu svaracchandavibhūṣitā \n\n ma.mū.237kha/263. dbyangs ring po|dīrghamātrā—g.{yas pa'i phrag pa dang dpung pa'i tshigs la ye shes la sogs pa'i dbyangs ring pos phye ba'i} \n{ka sde'o//} dakṣiṇaskandhabāhusandhau jñānādidīrghamātrābhinnaḥ kavargaḥ vi.pra.256ka/2.67. dbyangs shin tu ring po|plutasvaraḥ — {thig ler gnas pa ste dpral bar gnas pa zla ba'i rkang pa rtsa bcu bzhi'i bdag nyid ni dbyangs shin tu ring po bcu bzhi'i nyin bcu bzhis phyogs kyi nang du 'dor ro//} bindusthaṃ lalāṭasthaṃ pakṣamadhye tyajati śaśipadaṃ caturdaśanāḍyātmakaṃ caturdaśadinaiścaturdaśaplutasvaraiḥ vi.pra.256kha/2.67. dbyar|• saṃ. 1. = {dbyar dus} varṣāḥ — {ngang pa'i sgra ni dbyar mnyan 'os/} /{ston ni rma bya myos pa ste/} śravyahaṃsagiro varṣāḥ śaradāmattabarhiṇī \n kā.ā.340kha/3.168; prāvṛṭ — {zla ba nya pa'am dus gzhan la dbyar gyi dus spangs la} pūrṇamāsyāṃ vā'nye kāle prāvṛṇmāsavivarjite ma.mū.116ka/25 2. ūṣmā, grīṣmakālaḥ — {ba lang dag ni dbyar rnams su 'khrig pa mang la/} {khyi rnams ni ston kar ro//} gavāmūṣmasu maithunasya prācuryam, śaradi śunām abhi.bhā.120kha/426; \n\n• pā. = {dbyar gnas} varṣā, varṣāvāsaḥ — {dbyar gyi gzhi rdzogs so//} varṣāvastu samāptam vi.va.351kha/2.153. dbyar gyi|vārṣikaḥ — {dgun gyi gang yin pa de ni dbyar gyir byas pas} yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ śi.sa.38kha/36. dbyar ka|= {dbyar/} dbyar skyes|• vi. prāvṛṣeṇyaḥ — {sngo bsangs nyid do phyogs rnams ni/} /{dbyar skyes sprin gyi phreng ba yis/} /{sa yang rtswa sngon gsar pa ni/} /{shin tu gzhon pa'i phreng bas so//} śyāmalāḥ prāvṛṣeṇyābhirdiśo jīmūtapaṅktibhiḥ \n bhuvaśca sukumārābhirnavaśādvalarājibhiḥ \n\n kā.ā.325kha/2.99; \n\n• saṃ. = {sbal pa} varṣābhūḥ, maṇḍūkaḥ — bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ \n\n a.ko.148kha/1.12.24; varṣāsu bhavatīti varṣābhūḥ \n bhū sattāyām a.vi.1.12.24. dbyar kha|= {dbyar/} dbyar khang|varṣakaḥ — {de'i tshe gal te sgo phye zhing de lta bu'i gtsug lag khang gi mdun na dbyar khang 'dug pa ma yin par ro//} na cedapāvṛtadvārastadā tadbhūtasyāgrato vihārasya varṣakaḥ vi.sū.33kha/42; {dbyar khang ni grong nyid ma yin no//} na varṣakasya grāmyatvam vi.sū.48ka/61; varṣāvihāraḥ lo.ko.1711. dbyar khang yal bar 'dor ba las gyur pa|pā. varṣakādhyupekṣaṇagatam, prāyaścittikabhedaḥ — {dbyar khang yal bar 'dor ba las gyur pa'i ltung byed do//} (iti) varṣakāsphītikaraṇagata (?kādhyupekṣaṇagate prāyaścittika)m vi.sū.54kha/70. dbyar gyi gos chen|varṣāśāṭīcīvaram lo.ko.1711. dbyar gyi rgyal mo|varṣārājñī lo.ko.1711. dbyar gyi rnyed pa|vārṣikalābhaḥ — {dbyar gyi rnyed pa ni byed pa po nyid do//} vārṣikalābhasya kartṛtvam vi.sū.28ka/35. dbyar gyi dus|• saṃ. ghanāgamaḥ — {dbyar gyi dus na 'bab chus rgya mtsho gang ba bzhin/} /{phyi ma'i tshe la nges par bde ba rgyas par 'gyur//} paratra saukhyairabhisāryate dhruvaṃ ghanāgame sindhujalairivārṇavaḥ \n\n jā.mā.166ka/192; jaladasamayaḥ — {dbyar gyi dus su bab pa dang glog 'gyu ba ni mtshon cha 'debs pa 'dra} jaladasamaye vidyudvisphuritaśastravikṣepeṣu jā.mā.118kha/137; prāvṛṭkālaḥ — {ji ltar dbyar gyi dus na sprin/}…/{sa la mngon par 'bebs pa ltar//} prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati \n ra.vi.124kha/104; vārṣyṛtuḥ — {de ltar dbyar gyi dus su zla ba rgyu zhing nyi ma ldog par 'gyur ro//} evaṃ vārṣyṛtuṃ candraḥ kramati, sūrya utkramati vi.pra.259ka/2.68; \n\n• vi. vārṣikaḥ — {de dag ni lnga'o//} {dgun gyi dus dang dpyid kyi dus dang dbyar gyi dus dang dbyar thung ngu'i dus dang dbyar ring po'i} \n{dus so//} samayaśca pañcaite—haimantiko graiṣmiko vārṣiko mitavārṣiko dairghavārṣika iti vi.sū.2kha/2. dbyar gyi rnam pa|nā. varṣakāraḥ, brāhmaṇaḥ — {dbyar gyi rnam pa zhes bram ze/} /{rig kun legs par pha rol phyin//} varṣakārābhidho vipraḥ sarvavidyāsu pāragaḥ \n\n a.ka.308ka/40.15. dbyar gi gzhi|varṣāvastu — {dbyar gyi gzhi rdzogs so//} varṣāvastu samāptam vi.va.351kha/2.153; vārṣikavastu— {dbyar gyi gzhi rdzogs so//} samāptañca vārṣikavastu vi.sū.63kha/80. dbyar gyi zla ba|prāvṛṇmāsaḥ — {dbyar gyi zla ba gnyis pa yi/} /{tha ma'i tshes dgu nas mtshan ring //} prāvṛṇmāse dvitīye'ntyanavamyāṃ vardhate niśā \n abhi.ko.9ka/3.61. dbyar gyi ras chen|varṣāśāṭī — {dbyar gyi ras chen gyi'o//} {dgu dang gsum dang sor bco brgyad do//} varṣāśāṭyāḥ \n navakaṃ trayamaṣṭāṅgulayaḥ vi.sū.48ka/61. dbyar gyi ras chen gyi spang ba|pā. varṣāśāṭīnaiḥsargikaḥ, naiḥsargikabhedaḥ — {dbyar gyi ras chen gyi spang ba'o//} (iti) varṣāśāṭīnaiḥsargikaḥ vi.sū.28ka/35. dbyar gyi ras chen las gyur pa|pā. varṣāśāṭīgatam, prāyaścittikabhedaḥ — {dbyar gyi ras chen las gyur pa'i ltung byed do//} (iti) varṣāśāṭīgata(o te prāyaścittika)m vi.sū.48ka/61. dbyar gyi lha mo|varṣādevī lo.ko.1711. dbyar can|nā. vārṣikaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{dbyar can dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…vārṣikaḥ ma.mū.99kha/9. dbyar tha chung gro bzhin|śrāvaṇaḥ, māsabhedaḥ mi.ko.133kha \n dbyar tha chungs nya|śrāvaṇā, śrāvaṇamāsīyapūrṇimā — {dbyar gnas par khas blang bar bya'o//} {zla ba gsum du bya'o//} {tshes bcu drug la'o//} {dbyar zla 'bring po'i nya'i phyi de nyin par gyi'o//} {dbyar tha chungs nya'i 'o//} varṣā upagacchet \n traimāsīm \n pratipadi \n āṣāḍhyānantarāyām \n śrāvaṇāyām vi.sū.61ka/77. dbyar thung ngu'i dus|vi. mitavārṣikaḥ — {de dag ni lnga'o//} {dgun gyi dus dang dpyid kyi dus dang dbyar gyi dus dang dbyar thung ngu'i dus dang dbyar ring po'i dus so//} samayaśca pañcaite—haimantiko graiṣmiko vārṣiko mitavārṣiko dairghavārṣika iti vi.sū.2kha/2. dbyar 'dab|maṇḍalakam — {des de'i gzhir zha nye'i dbyar 'dab gzhag par bya'o//} {byang chub dang pa ta la'i} ({ba Ta'i}?){lo ma'am lag mthil gyi rnam pa lta bu'o//} trapumaṇḍalakasyānayātrā* niṣāde dānam \n bodhivaṭapatrasya pāṇitalakasya vā vi.sū.7ka/7. dbyar gnas|= {dbyar gnas pa/} dbyar gnas pa|• pā. varṣā — {dbyar gnas par khas blang bar bya'o//} {zla ba gsum du bya'o//} {tshes bcu drug la'o//} {dbyar zla 'bring po'i nya'i phyi de nyin par gyi'o//} {dbyar tha chungs nya'i 'o//} varṣā upagacchet \n traimāsīm \n pratipadi \n āṣāḍhyānantarāyām \n śrāvaṇāyām vi.sū.61ka/77; \n\n• vi. 1. varṣoṣitaḥ, o tā—{dbyar gnas pas dge 'dun la mthong ba dang thos pa dang dogs pa dag gis dgag dbye bya'o//} dṛṣṭiśrutapariśaṅkābhiḥ varṣoṣitaḥ saṅghaṃ pravārayet vi.sū.64ka/80; {dbyar gnas pas gnyi ga'i dge 'dun la gnas gsum gyis dgag dbye mi byed pa la'o//} saṅghadvaye varṣoṣitāyāstribhiḥ sthānairapravāraṇe vi.sū.54ka/70 2. vārṣikaḥ — {dpyid dang dgun dang dbyar gnas pa'i khang bzangs rnams dang} grīṣmikavārṣikahaimantikeṣu prāsādeṣu la.vi.112kha/164. dbyar gnas par khas ma blangs pa|vi. avārṣikaḥ — {dbyar gnas par khas ma blangs pa dang dbyar ral ba dang dbyar phyi mar gnas par khas blangs pa dang dbyar gnas gzhan du gnas par khas blangs pa dag la de mi 'byung ngo //} anutthānamasyāvārṣikacchinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu vi.sū.65kha/82. dbyar gnas par dam bcas|= {dbyar gnas par dam bcas pa/} dbyar gnas par dam bcas pa|bhū.kā.kṛ. varṣā upagataḥ — {dgon pa'i gnas shig na dge slong lnga dbyar gnas par dam bcas pa las} araṇyāyatane pañca bhikṣavo varṣā upagatāḥ a.śa.235kha/216; {rgyal po'i khab na 'od ma'i tshal bya ka lan da ka gnas par dbyar gnas par dam bcas so//} rājagṛhe varṣā upagato veṇuvane kalandakanivāse a.śa.155kha/145; varṣoṣitaḥ — {re zhig na yun ring mo zhig lon pa'i 'og tu mya ngan med kyis ljongs su dbyar gnas par dam bcas so//} yāvaddīrghakālaprakarṣeṇāśoko janapade varṣoṣitaḥ a.śa.115kha/105. dbyar gnas par dam bzhes|bhū.kā.kṛ. varṣā upagataḥ — {sum cu rtsa gsum pa'i lha yul na shing gi rgyal po yongs su 'dus brtol gyi drung nas thag mi ring ba zhig na rdo leb snam bu dkar po lta bu'i steng du dbyar gnas par dam bzhes te} deveṣu trāyastriṃśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre a. śa.231ka/213. dbyar gnas gzhan du gnas par khas blangs pa|vi. sthānāntaroṣitavarṣaḥ—{dbyar gnas par khas ma blangs pa dang dbyar ral ba dang dbyar phyi mar gnas par khas blangs pa dang dbyar gnas gzhan du gnas par khas blangs pa dag la de mi 'byung ngo //} anutthānamasyāvārṣikacchinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu vi.sū.65kha/82. dbyar phyi mar gnas par khas blangs pa|vi. paścimavarṣaḥ — {dbyar gnas par khas ma blangs pa dang dbyar ral ba dang dbyar phyi mar gnas par khas blangs pa dang dbyar gnas gzhan du gnas par khas blangs pa dag la de mi 'byung ngo //} anutthānamasyāvārṣikacchinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu vi.sū.65kha/82. dbyar 'bring po chu stod|āṣāḍhaḥ, māsabhedaḥ mi.ko.133kha; dra. {dbyar zla 'bring po/} dbyar mi 'byung ba|vi. avārṣikaḥ — {sngags spyod}(?{dpyod} ){pa dang}…{dbyar mi 'byung ba dang /} {chang dang phub ma dang chu yongs su spangs pa dang} mantravicārakaiḥ…avārṣikaiḥ surātuṣodakavarjanaiḥ la.vi.122kha/182. dbyar tshul ma|nā. varṣākārā, kṣatriyā — {de bzhin du dge bsnyen lnga brgya dang btsun mo phreng rgyud ma dang rgyal rigs kyi bu mo dbyar tshul ma dang}…{rgyal po gsal rgyal rnams kyis kyang skabs phye ste} tathā pañcabhirupāsakaśatairalpotsukā kriyate \n mālikayā devyā, varṣākārayā kṣatriyayā…rājñā prasenajitā a.śa.193ka/178. dbyar zla tha chung|śrāvaṇaḥ, māsaviśeṣaḥ lo.ko.1712. dbyar zla 'bring po|āṣāḍhaḥ, māsaviśeṣaḥ—{chos nyid kyis sangs rgyas bcom ldan 'das rnams kyi nyan thos rnams kyi 'dus pa ni gnyis su 'gyur te/} {'dus pa chen po ni dbyar zla 'bring po'i dbyar nye bar sgrub pa la gang yin pa dang ston zla 'bring po'i nya la gang yin pa'o//} dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau sannipātau bhavataḥ \n yaścāṣāḍhyāṃ varṣopanāyikāyāṃ yaśca kārtikyāṃ paurṇamāsyām vi.va.263kha/2.166. dbyar zla 'bring po'i nya|āṣāḍhī, āṣāḍhamāsīyapūrṇimā — {dbyar gnas par khas blang bar bya'o//} {zla ba gsum du bya'o//} {tshes bcu drug la'o//} {dbyar zla 'bring po'i nya'i phyi de nyin par gyi'o//} {dbyar tha chungs nya'i 'o//} varṣā upagacchet \n traimāsīm \n pratipadi \n āṣāḍhyānantarāyām \n śrāvaṇāyām vi.sū.61ka/77. dbyar gzigs|= g.{yar gzigs/} dbyar ra ba snon|jyeṣṭhaḥ, māsaviśeṣaḥ mi.ko.133kha \n dbyar ral ba|vi. chinnavarṣaḥ — {dbyar gnas par khas ma blangs pa dang dbyar ral ba dang dbyar phyi mar gnas par khas blangs pa dang dbyar gnas gzhan du gnas par khas blangs pa dag la de mi 'byung ngo //} anutthānamasyāvārṣikacchinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu vi.sū.65kha/82. dbyar ring po'i dus|vi. dairghavārṣikaḥ — {de dag ni lnga'o//} {dgun gyi dus dang dpyid kyi dus dang dbyar gyi dus dang dbyar thung ngu'i dus dang dbyar ring po'i dus so//} samayaśca pañcaite—haimantiko graiṣmiko vārṣiko mitavārṣiko dairghavārṣika iti vi.sū.2kha/2; dīrghavārṣikaḥ ma. vyu.9286 (128ka). dbyar sa|• vi. vārṣikaḥ — {dpyid dang dbyar dang ston gyi dus ji lta ba bzhin du khang bzangs gsum byed du bcug go//}…{dbyar sa gang yin pa de ni grang dro ran pa'o//} trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca…yo vārṣikaḥ sa sādhāraṇaḥ la.vi.95ka/135; \n\n• saṃ. vārṣikāvāsaḥ ma.vyu.5626 (83ka). dbyi|= {dbyi ba/} dbyi gu|= {dbyug gu/} dbyi ba|• saṃ. luptiḥ — {de'i phyir 'dus pa la sogs pa'i rgyud kyi rgyal po la yi ge gnyis po 'di dbyi bar mi 'dod de} ato'syākṣaradvayasya samājādau tantrarāje luptirneṣyate vi.pra.136ka/1.1; lopaḥ — {de ltar snga ma bzhin du rnam par bcad pa u yig ste/} {thog ma dang tha ma'i A yig dag dbyi'o//} evaṃ pūrvavadukāro visargasya ādyantākārayorlopaḥ vi.pra.128kha/3.56; \n\n• kṛ. lopyaḥ — {dbyi ba'i thig rnams spangs nas rdo rje slob dpon gyis thig gdab par bya'o//} vajrācāryeṇa sūtrapātaḥ kartavyo lopyāni sūtrāṇi varjayitvā vi.pra.119ka/3.37; {phyi ma'i a yig dang ma yig dag dbyi'o//} makāraṃ viśliṣya anta akāro lopyaḥ vi.pra.128ka/3.56. dbyi bar bya|• kri. lopayet — {dkyil 'khor la dgos pa'i thig rnams yang dag par bsrungs te lhag ma thams cad dbyi bar} \n{bya'o//} maṇḍalakāryasūtrāṇi saṃrakṣya sarvaśeṣāṇi lopayet vi.pra.118ka/3.35; \n\n• kṛ. lopanīyaḥ — {de'i phyir thig gang zhig dbyi bar bya ba de dag ni gdab par bya ba ma yin no//} tasmādyāni sūtrāṇi lopanīyāni tāni na pātanīyāni vi.pra.119ka/3.37. dbyi bar bya ba|= {dbyi bar bya/} dbyi mo|cavikā — {tsan+dan dang dbyi mo dang shug pa dang sle tres dang} candanaṃ cavikā padmakaṃ guḍūcī vi.sū.75kha/93; cavyam mi.ko.56ka \n dbyig|= {nor} hiraṇyam — {dbyig dang gser dang rin po che mang du byin no//} prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni a.śa.5kha/4; {nor dang 'bru dang dbyig thams cad spangs la} dhanadhānyahiraṇyaṃ cotsṛjya śrā.bhū.5ka/8; {rgyal po dbyig gi go cha yis/} /{nor gyi chad pas gzir bar gyur//} hiraṇyavarmaṇā rājñā dhanadaṇḍena pīḍitaḥ \n\n a.ka.21ka/52.20; haryate gacchatīti hiraṇyam \n harya gatikāntyoḥ a.vi.2.9.90; dhanam—{de bas yon tan sgrub par dbyig tu byos//} kuruṣva tasmādguṇasādhanaṃ dhanam jā.mā.178kha/207; vittam — {rigs kyi bu byang chub kyi sems ni} … {snying dga' bar byed pas dbyig lta bu'o//} bodhicittaṃ hi kulaputra…ci(?vi)ttabhūtaṃ hṛdayasantuṣṭikaraṇatayā ga.vyū.311kha/398;vasu—{dbyig dang ldan pa'i gzungs} vasumatīdhāraṇī da.bhū.256ka/52; sāraḥ — {de}…{khyim gyi rdzas dang dbyig brgya stong du ma yod pa}…{byin nas rab tu byung bar gyur to//} saḥ…anekaśatasahasrasaṃkhyaṃ gṛhavibhavasāraṃ…atisṛjya pravavrāja jā.mā.95kha/110. dbyig gi go cha|nā. hiraṇyavarmā, nṛpaḥ — {skabs der ko sa la dag tu/} /{bram ze ser skya zhes bya ba/} /{rgyal po dbyig gi go cha yis/} /{nor gyi chad pas gzir bar gyur//} atrāntare kosaleṣu brāhmaṇaḥ kapilābhidhaḥ \n hiraṇyavarmaṇā rājñā dhanadaṇḍena pīḍitaḥ \n\n a.ka.21ka/52.20. dbyig gi mchog|= {dbyig mchog/} dbyig gi snying|nā. hiraṇyagarbhaḥ, nṛpaḥ — {rgyal po dbyig gi snying zhes bya/} /{sde chen stobs kyang che ba dang /} /{blon po rgya che nyid dang ni/} /{skye bo rtsa lag rab tu mang //} rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ \n vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ \n\n ma.mū.311kha/486; dra. {dbyig gi snying po/} dbyig gi snying po|nā. = {tshangs pa} hiraṇyagarbhaḥ, brahmā—{'on te ci 'di khyab 'jug dang dbang phyug chen po dang dbyig gi snying po la sogs pa gzhan dag gis kyang de bzhin du rtogs sam zhe na} atha kimayamanyairapi hariharahiraṇyagarbhādibhirevamabhisaṃbuddhaḥ ta.pa.145ka/18; dra. {dbyig gi snying /} dbyig gi bshes gnyen|= {dbyig gnyen/} dbyig gu|= {dbyug gu/} dbyig mchog|vasuśreṣṭhaḥ lo.ko.1712. dbyig gnyen|nā. 1. vasubandhuḥ, ācāryaḥ — {'di la 'chad pa ni slob dpon thogs med do//} {de las slob dpon btsun pa dbyig gnyen gyis gsan nas 'di'i 'grel pa mdzad de} vaktā punaratrācāryāsaṅgaḥ \n tasmācchrutvā''cāryabhadantavasubandhuḥ tadbhāṣyamakarot ma.ṭī.190ka/4 2. vasumitraḥ, ācāryaḥ — {slob dpon yon tan blo gros dang dbyig gnyen dag na re}…{zhes zer ro//} ācāryaguṇamativasumitrau tu vyācakṣāte abhi.sphu.124ka/822; dra. {dbyig bshes/} dbyig lta bu|vi. vittabhūtam — {rigs kyi bu byang chub kyi sems ni}…{snying dga' bar byed pas dbyig lta bu'o//} bodhicittaṃ hi kulaputra…ci(?vi)ttabhūtaṃ hṛdayasantuṣṭikaraṇatayā ga.vyū.311kha/398. dbyig dang ldan pa|= {dbyig ldan/} dbyig dang ldan pa'i gzungs|vasumatīdhāraṇī, dhāraṇīviśeṣaḥ — {don dang ldan pa'i gzungs rab tu thob pa yin} …{dbyig dang ldan pa'i gzungs dang} arthavatīdhāraṇīpratilabdhaśca bhavati…vasumatīdhāraṇī da.bhū.256ka/52. dbyig dug|=(?) gaṇḍaḥ — {de bzhin dbyig dug zug rngu bzhin/} /{zlos pas bud med lus bsam bya//} gaṇḍaśalyaṃ tathābhūtaṃ jāpināṃ strīkalevaram \n\n ma.mū.157ka/72. dbyig ldan|• saṃ. vasumatī, dhāraṇīviśeṣaḥ — {dbyig dang ldan pa'i gzungs} vasumatīdhāraṇī da.bhū.256ka/52; \n\n• nā. = {brgya byin} vāsavaḥ, indraḥ — indraḥ…sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā \n\n a.ko.130kha/1. 1.43; vasūnāmayaṃ svāmī vāsavaḥ \n vasūnyasya santīti vā a.vi.1.1.43. dbyig pa|daṇḍaḥ, o ḍam—{khri stan rin chen bzhi rang bzhin/} /{gser gyi dbyig pa ril ba dang //} catūratnamayīṃ śayyāṃ haimau daṇḍakamaṇḍalū \n a.ka.228ka/89.83; {gzhi mthun pa ni gtso bo dang /} {brtags pa'i dbye ba las gzhan med/} /{skyes bu dbyug pa de bzhin du/} /{skyes bu sems pa zhes bya bzhin//} sāmānādhikaraṇyañca mukhyāmukhyaprabhedataḥ \n nāparaṃ puruṣo daṇḍaścetanaḥ puruṣastathā \n\n pra.a.84ka/91; yaṣṭiḥ — {dbyig pas brdeg cing sbrul gyi khar gtod cing //} yaṣṭyā hataḥ sarpamukhaṃ paraitu jā.mā.102kha/118; daṇḍakāṣṭham — {bram ze}…{ril ba spyi blugs dbyig pa la btags pa phrag pa la thogs pa} daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ jā.mā.54ka/63. dbyig pa can|vi. daṇḍī — {lha sbyin la sogs pa}…{de dag la yang dbyig pa can dang rna cha can zhes bya ba la sogs pa'i blor 'gyur ro//} teṣu devadattādiṣu daṇḍī, kuṇḍalī —ityādimatirbhavet ta.pa.297ka/306; yāṣṭīkaḥ — yāṣṭīkapāraśvadhikau yaṣṭiparśvadhahetikau \n a.ko.190kha/2.8.70; yaṣṭiḥ praharaṇamasya yāṣṭīkaḥ \n laguḍāyudhadharasya nāma a.vi.2.8.70. dbyig pa spangs|vi. nihatadaṇḍaḥ — {srog gcod pa dang bral ba yin te/} {dbyig pa spangs mtshon cha spangs} prāṇātipātātprativirato bhavati, nihatadaṇḍo nihataśastraḥ da.bhū.187kha/15. dbyig pa spangs pa|= {dbyig pa spangs/} dbyig pa 'dzin pa|1. daṇḍagrahaṇam—{mi'i yul 'dir rje'i rigs dang dmangs rigs la sogs pa skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o//} iha martye viṭśūdrādibhirnikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra.141ka/1.1 2. = {sa gzhi} vasundharā, pṛthvī — bhūḥ…sarva़sahā vasumatī vasudhorvī vasundharā \n a.ko.150ka/2.1.3; vasu dhārayatīti vasundharā \n dhṛ dhāraṇe a.vi.2.1.3. dbyig pa gsum|tridaṇḍam — {kun tu rgyu'i yo byad dbyig pa gsum dang ril ba spyi blugs la} tridaṇḍakuṇḍikādyāṃ parivrājakabhāṇḍikām jā.mā.130kha/150. dbyig 'dzin|= {dbyig pa 'dzin pa/} dbyig bshes|nā. vasumitraḥ, ācāryaḥ — {gnas skabs gzhan du 'gyur ba pa ni btsun pa dbyig bshes yin te} avasthā'nyathiko bhadantavasumitraḥ abhi.bhā.240ka/806; dra. {dbyig gnyen/} dbyings|• pā. dhātuḥ — {sangs rgyas nyid la sems mnyam pa nyid ni de'i chos kyi dbyings dang bdag dbyer med par rtogs pa'i phyir ro//} buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt sū.vyā.140kha/17; {bcom ldan 'das mya ngan las 'das pa'i dbyings zhes bgyi ba 'di ni de bzhin gshegs pa'i chos} \n{kyi sku'i tshig bla dwags so//} nirvāṇadhāturiti bhagavan tathāgatadharmakāyasyaitadadhivacanam ra.vyā.75ka/3; \n\n• saṃ. padam — {'dus ma byas kyi dbyings la ni/} /{rtag pa la sogs don shes bya//} nityatādyartho vijñeyo'saṃskṛte pade ra.vi.103kha/54; \n\n• dra.— {yan lag ni rig byed kyi yan lag drug ste/} {bslab pa dang}…{nying lag ni de'i yan lag dang skad kyi dbyings la sogs pa'o/} aṅgāni vedānāṃ ṣaṭ—śikṣā…pratyaṅgāni tadavayavā dhātvādayaḥ ta.pa.262kha/994. dbyings phyug ma|nā. dhātvīśvarī, kuladevī mi.ko.6kha \n dbyib mo|= {gyo mo} karparakaḥ — {de nyid du grub pa'am dbyib mo yang rung ngo //} tattvotpatteḥ karparakasya vā vi.sū.7kha/8. dbyibs|• saṃ. 1. = {byad gzugs} ākāraḥ — {gzugs can snying po dag gis kyang /} /{dbyibs mtshungs bu ni yang dag thob//} bimbisāro'pi samprāpya sadṛśākāramātmajam \n a.ka.183kha/20.97; {dbu ni gdugs dbyibs byis pa 'di//} ayaṃ chatrākāraśirāḥ śiśuḥ a.ka.211ka/24.35; {dus min me tog gzhon nu'i dbyibs//} akālakalikākārā a.ka.228kha/25.45; ākṛtiḥ — {brda ni brdar byas pa'o//} {byad gzugs ni dbyibs so//} {gong bu ni rdzas so//} samayaḥ saṅketaḥ, ākṛtiḥ saṃsthānam, piṇḍaḥ dravyam ta.pa.295; {kha dog dbyibs yig rnam pa yis/} /{stong pa ba lang nyid du brjod//} varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate \n\n pra.vā.124ka/2.147; {ba lang glang po sogs rnams la/} /{glang sogs sgra dang shes bye brag/} /{brda dang dbyibs dang ril po sogs/} /{tha dad don gyi rgyu mtshan no//} gavādiśabdaprajñānaviśeṣā gogajādiṣu \n samayākṛtipiṇḍādivyatiriktārthahetavaḥ \n\n ta.sa.27kha/294 2. sanniveśaḥ — {dbyibs su bkod pa'i khyad par gyis/} /{tho yor la ni mi blo bzhin//} sanniveśaviśeṣeṇa sthāṇau puruṣabuddhivat \n\n bo.a.34ka/9. 84; sthānam — {de la phya le ba ni dbyibs mnyam pa'o/} /{phya le ba ma yin pa ni dbyibs mi mnyam pa'o//} tatra sātaṃ samasthānam \n visātaṃ viṣamasthānam abhi.bhā.30ka/32; saṃsthā — {lus ni rab nyams}…{dbyibs bral rus pa'i ka ba} visaṃsthāsthisthūṇaḥ…pranaṣṭaḥ kāyaḥ a.ka.225kha/89.51; \n\n• pā. saṃsthānam, rūpabhedaḥ — {gzugs rnam gnyis}…{kha dog dang dbyibs so//}…{dbyibs ni rnam pa brgyad de/} {ring po la sogs pa nas phya le ba ma yin pa la thug pa'o/} rūpaṃ dvidhā—varṇaḥ, saṃsthānaṃ ca \n…saṃsthānamaṣṭavidhaṃ dīrghādi visātāntam abhi.bhā.30ka/32. dbyibs rnam pa brgyad|saṃsthānamaṣṭavidham — 1. {ring po} dīrgham, 2. {thung ngu} hrasvam, 3. {lham pa} vṛttam, 4. {zlum po} parimaṇḍalam, 5. {mthon po} unnatam, 6. {dma' ba} avanatam, 7. {phya le ba} sātam, \n8. {phya le ba ma yin pa} visātam abhi.bhā.30ka/32. dbyibs kyi khyad par|sanniveśaviśeṣaḥ — {dbyibs kyi khyad par de lta bu/} /{lus dang shing la sogs pa'i dbyibs/} /{khyad par 'di dag la med de//} sanniveśaviśeṣastu naivāmīṣu tathāvidhaḥ \n tanutarvādibhedeṣu ta.sa.4ka/60. dbyibs kyi 'dod chags|pā. saṃsthānarāgaḥ, rāgabhedaḥ — {de la 'dod chags ni rnam pa bzhi ste/} {kha dog gi 'dod chags dang dbyibs kyi 'dod chags dang reg pa'i 'dod chags dang bsnyen bkur gyi 'dod chags so//} caturvidho rāgaḥ—varṇarāgaḥ, saṃsthānarāgaḥ, sparśarāgaḥ, upacārarāgaśca abhi.bhā.9kha/895; {gang gi tshe rnam par dmar ba yid la byed pa de'i tshe na dbyibs kyi 'dod chags las sems rnam par sbyong bar byed do//} yadā punarvilohitakaṃ vā manasi karoti, tadā saṃsthānarāgāccittaṃ viśodhayati śrā.bhū.80ka/205. dbyibs kyi rnal 'byor|pā. saṃsthānayogaḥ — {de nyid sprul pa'i sku mngon par 'dus ma byas pa'i rnam par thar pas rnam par dag pa/} {sku rdo rje pad+ma'i 'dab ma rgyas pa'i spyan shes rab dang thabs kyi bdag nyid dbyibs kyi rnal 'byor zhes brjod de} sa eva nirmāṇakāyo'nabhisaṃskāravimokṣaviśuddhaṃ kāyavajraṃ padmapatrāyatākṣaḥ prajñopāyātmakaḥ saṃsthānayoga ityuktaḥ vi.pra.146kha/1.1. dbyibs kyi gzugs|pā. saṃsthānarūpam, rūpabhedaḥ ma.vyu.1877; dra. {dbyibs/} dbyibs 'gyur ba|pā. saṃsthānapariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — {mu stegs byed smra ba rnams kyi 'gyur bar lta ba rnam pa dgu yod de/} {'di lta ste/} {dbyibs 'gyur ba dang} …{bya ba snang bar byed pa'i 'gyur ba dang} navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmaḥ … kriyābhivyaktipariṇāmaḥ la.a.118ka/65. dbyibs can|u.pa. ākṛtiḥ — {dka' thub nags kyi ri dwags rnams/} /{bsad phyir nags su rngon la zhen/} /{de la thub pa'i dmod pa ni/} /{bu yi dbyibs can 'di ltar gyur//} tapovanamṛgā*dhānamṛgayāvyasane vane \n evaṃvidho hyabhūttasya muniśāpaḥ sutākṛtiḥ \n\n a.ka.179kha/20.48. dbyibs mnyam pa|samasthānam—{de la phya le ba ni dbyibs mnyam pa'o/} /{phya le ba ma yin pa ni dbyibs mi mnyam pa'o//} tatra sātaṃ samasthānam \n visātaṃ viṣamasthānam abhi.bhā.30ka/32. dbyibs rnam par ldog pa|saṃsthānavinivṛttiḥ — {kha cig ni dbyibs rnam par ldog pa mi rtag pa nyid ces zer ro//} anye saṃsthānavinivṛttimanityatāṃ varṇayanti la.a.136kha/83. dbyibs bral|vi. visaṃsthaḥ — {lus ni rab nyams srin bu'i tshogs kyis rkang ni bug par byas gyur cing /} /{dbyibs bral rus pa'i ka ba rab gsal so yi 'phreng ba 'jigs rung 'di//} visaṃsthāsthisthūṇaḥ prakaṭadaśanaśreṇivikaṭaḥ pranaṣṭaḥ kāyo'yaṃ kṛmikulacitacchidranalakaḥ \n a.ka.225kha/89.51. dbyibs mi mnyam pa|viṣamasthānam — {de la phya le ba ni dbyibs mnyam pa'o/} /{phya le ba ma yin pa ni dbyibs mi mnyam pa'o//} tatra sātaṃ samasthānam \n visātaṃ viṣamasthānam abhi.bhā.30ka/32. dbyibs mi rtag pa|pā. saṃsthānānityatā, anityatābhedaḥ — {de la dbyibs mi rtag pa nyid ces bya ba ni 'di lta ste/} {su la gzugs nyid mi rtag pa de la dbyibs nyid mi rtag pa nyid de/} {'byung ba rnams kyi ma yin no//} tatra saṃsthānānityatā nāma yaduta—yasya rūpamevānityaṃ tasya saṃsthānasyānityatā, na bhūtānām la.a.138ka/84. dbyibs gzhan|saṃsthānānyathātvam — {dper na gser gyi snod bcom nas gzhan du byed pa na/} {dbyibs gzhan du 'gyur gyi/} {kha dog gzhan du 'gyur ba ni ma yin pa} yathā suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati, na varṇānyathātvam abhi.bhā. 239kha/805. dbyibs gzugs|= {dbyibs kyi gzugs/} dbyibs legs pa|vi. surūpaḥ, o pā — {lha skyed mos tshal du rdzing dbyibs legs pa tshad la bab pa bgyis la} deva udyāne puṣkariṇī surūpā prāmāṇikā kartavyā vi.va.211kha/1.86; parimaṇḍalam — {gnas brtan lhung bzed 'di ni shin tu gsal ba/} {dbyibs legs pa/} {longs spyod par bzod pa lags kyis} sthavira idaṃ pātraṃ svacchaṃ parimaṇḍalaṃ paribhogakṣamam vi.sū.27kha/34. dbyibs su bkod pa'i khyad par can gyi kha dog gi bdag nyid|vi. sanniveśopādhivarṇātmakam — {don byed par nus pa'i dngos po'i ngo bo ni dbyibs su bkod pa'i khyad par can gyi kha dog gi} \n{bdag nyid de} arthakriyākṣamaṃ ca \nvasturūpaṃ sanniveśopādhivarṇātmakam nyā.ṭī.40kha/42. dbyu gu|= {dbyug gu/} dbyu gu shing|daṇḍakāṣṭhaḥ — {nags kyi gnas na 'dug pa'i tshe/} /{dbyu gu shing dang pags pa dang //} ajinaṃ daṇḍakāṣṭhaṃ ca…vanabhūmau vyavasthite la.a.189ka/161. dbyug|= {dbyug pa/} dbyug gu|• saṃ. daṇḍaḥ, o ḍam—{'on te grog mkhar la dbyug gu dang 'khor lo dang lag pa'i bya ba'i rjes su 'gro ba ma dmigs so zhe na} atha daṇḍamṛtpiṇḍacakrakaraprakramānugamo na valmīka upalabhyate pra.a.38ka/43; {'jim gong dang dbyi gu la sogs pa rnams kyang} mṛtpiṇḍadaṇḍādīnāmapi pra.a.34kha/39; yaṣṭiḥ — {tsan+dan gyi dbyug gu zhig kyang de la byin te} candanamayīṃ cāsya yaṣṭimanuprayacchati a.śa.11ka/9; vaṃśaḥ {dbyug gu blangs nas zan za ba dag la khwa dang byi'u dang phug ron la sogs pa dag bzlog par bya'o//} vaṃśamādāya kākacaṭakapārāvatādīnāṃ bhuñjaneṣu tena vāraṇam vi.sū.93ka/111; \n\n• pā. daṇḍaḥ, kālapramāṇaviśeṣaḥ — {chu srang de drug cus chu tshod gcig tu 'gyur te/} {dbyug gu gcig gi bdag nyid can no//} taiḥ ṣaṣṭibhiḥ pāṇīpalairekaghaṭikā bhavatyekadaṇḍātmikā vi.pra.265kha/2.77; {nyin zhag gcig la dbyug gu yi/} /{drug cu rtsa bzhi'i tshad kyis ni/} /{rtsa dang chu tshod phyed dbyug gu/} /{thun gyi brgyad cha zhes su bshad//} ahorātreṇa daṇḍāḥ syuścatuḥṣaṣṭipramāṇataḥ \n daṇḍo'rdhanāḍī ghaṭyardhaṃ yāmāṣṭāṃśa iti smṛtaḥ \n\n sa.u.269kha/5.11. dbyug gu drug cu rtsa bzhi|catuḥṣaṣṭidaṇḍaḥ — {zla ba dang nyi ma dang A li dang kA li dang 'pho ba bcu drug dang dbyug gu drug cu rtsa bzhi dang chu tshod sum cu rtsa gnyis dang thun tshod bzhi ste/} {de ltar thams cad bzhi bzhi'o//} candrasūrya ālikāli ṣoḍaśasaṃkrāntiścatuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ prahārā evaṃ sarve catvāraḥ he.ta.3ka/6. dbyug gu skam kha|ajapādakadaṇḍaḥ — {dbyug gu skam kha yang nye bar gzhag go//} ajapādakadaṇḍopasthāpanañca vi.sū.6ka/6. dbyug gu can|nā. daṇḍī, brāhmaṇaḥ — {ri 'or gzhan zhig na bram ze dbyug pa can zhes bya ba zhig gnas pa} anyatamasmin karvaṭake daṇḍī nāma brāhmaṇa prativasati vi.va.199ka/1.72; dra. {dbyug pa can/} dbyug gu gcig pa|vi. ekadaṇḍī ma.vyu.3540 (60ka). dbyug gu gnyis pa|vi. dvidaṇḍī ma.vyu.3541 (60ka). dbyug gu thogs pa|= {dbyug thogs/} dbyug gu gsum pa|vi. tridaṇḍī ma.vyu.3539 (60ka). dbyug gu'i skar ma|daṇḍanakṣatram — {dbyug gu'i skar ma bzhi dang gtso bo'i rgyu skar nyi shu brgyad} catvāri daṇḍanakṣatrāṇi, aṣṭāviṃśati pradhānanakṣatrāṇi vi.pra.239ka/2.46; dra. {dbyug gu'i rgyu skar/} dbyug gu'i rgyu skar|daṇḍanakṣatram — {bzhi pa la smin drug go//} {de nas dbyug gu'i rgyu skar te} kṛttikā caturthyām, tato daṇḍanakṣatram vi.pra.236ka/2.37; {thur ma'i rgyu skar rnams kyi zur bzhir dbyug gu'i rgyu skar bzhi ste} catvāri daṇḍanakṣatrāṇi, catuḥkoṇe śalākānakṣatrāṇām vi.pra.234ka/2.34; dra. {dbyug gu'i skar ma/} dbyug sngon|nā. nīladaṇḍaḥ, vidyārājaḥ — {rig pa mchog dang}…{dbyug sngon dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…nīladaṇḍaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. dbyug can|= {dbyug pa can/} dbyug to|gadā, praharaṇaviśeṣaḥ — {ral gri dang}…{dbyug to dang 'khor lo dang rdo rje dang rdo rje rtse gcig pa thogs pa} asi…gadācakravajrakaṇaya (?pa)dharām la.vi.149kha/221; daṇḍaḥ — {mtshon cha sna tshogs mi bzad ldan/} /{lag na dbyug to 'jigs par byed//} nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam \n ma.mū.275ka/431. dbyug thogs|vi. daṇḍadhāraḥ — {dbyug thogs gnyis pas ma gtogs pa'i/} /{dbyug can nyid 'dra gzhan yod min//} na daṇḍadhāradvayavyatirekeṇāparandaṇḍitvasādṛśyam pra. a.143ka/489; yāṣṭikaḥ ma.vyu.3736 (62kha); laguḍadhārakaḥ — {tshang gzhig pa'i phyir dbyug gu thogs pa bsko bar bya'o//} latāpāri(?laguḍadhāra)kasyā''layapratividhānārthaṃ sammatiḥ vi.sū.62kha/79. dbyug thogs thor gtsug can|laguḍaśikhīyakaḥ — {kun du rgyu dbyug thogs thor gtsug can mtshams med pa byed pa rnams las 'das pa de ni med do zhes de skad du smra'o//} laguḍaśikhīyakāḥ parivrājakā ānantaryakāriṇo yatkarmābhyatītaṃ tannāstītyevaṃvādinaḥ abhi. sphu.117ka/812; dra. {dbyug thogs thor tshugs can/} dbyug thogs thor tshugs can|laguḍaśikhīyakaḥ — {'o na bcom ldan 'das kyis kun du rgyu dbyug thogs thor tshugs can rnams kyi dbang du mdzad nas}…{gang gsungs pa} yattarhi laguḍaśikhīyakān parivrājakānadhikṛtyoktaṃ bhagavatā abhi.bhā.241kha/812; dra. {dbyug thogs thor gtsug can} dbyug bsnun|= {dar ba} daṇḍāhatam, ariṣṭam mi.ko.37kha \n dbyug pa|• saṃ. 1. daṇḍaḥ, o ḍam — {'jim gong 'khor lo dbyug sogs la/} /{bum pa skyed phyir ltos pa yin//} mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate \n ta.sa.104ka/917; laguḍaḥ — {ces sems de ni mi smra bas/} /{gnyis skyes lhag par khros gyur te/} /{sdig pa bzhin du sbom pa yi/} /{dbyug pa mgo la yang dag bsnun//} iti cintayatastasya maunātkruddho'dhikaṃ dvijaḥ \n mūrdhni pāpamiva sthūlaṃ laguḍaṃ samapātayat \n\n a.ka.283kha/105.20 2. gadā, astrabhedaḥ — śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanam \n kaumodakī gadā a.ko.129ka/1.1.29; \n\n• pā. daṇḍaḥ, vyūhabhedaḥ — vyūhastu balavinyāso bhedā daṇḍādayo yudhi \n a.ko.191ka/2.8.79; balasya tiryagavasthānaṃ daṇḍaḥ a.vi.2.8.79; \n\n• nā. daṇḍaḥ 1. vidyārājaḥ — {rig pa mchog dang}…{dbyug pa dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…daṇḍaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8 2. amātyaḥ — {de nas gnas su rgyal po yis/} /{dbyug pa tho ba blon por bcug/} /{sems kyi rjes 'jug mkhas pa yis/} /{dman par chags pa de la smras//} tatpade vihitau rājñā sacivau daṇḍamudgarau \n cittānuvṛttikuśalau svairaṃ saktaṃ tamūcatuḥ \n\n a.ka.313ka/40.70. dbyug pa sngon po|nā. nīladaṇḍaḥ, krodhaḥ — {khro bo rnams kyi rigs lnga'i sa bon gsungs pa}…{ya wa ra la ni grangs bzhin du dbyug pa sngon po dang mi g}.{yo ba dang 'dod pa dang stobs po cher} \n{'gyur ro//} idānīṃ krodhānāṃ pañca\nkulabījānyucyante…ya va ra la nīladaṇḍaḥ, acalaḥ, ṭakkiḥ, mahābalaḥ vi.pra.53ka/4.80. dbyug pa can|• vi. daṇḍī — {dper dbyug can bzhin rigs sogs kyi/} /{bye brag rtogs pa med pa'i phyir/} /{de ldan sbyor ba yod min pa//} yathā daṇḍini jātyādervivekenānirūpaṇāt \n tadvatā yojanā nāsti pra.vā.124ka/2.146; yāṣṭīkaḥ mi.ko.45ka; \n\n• nā. 1. daṇḍī, kaviḥ — {dbyug pa can gyis byas pa'i snyan ngag me long las lam rnam par phye ba'i rnam par bcad pa ste} \n{dang po'o//} daṇḍinaḥ kṛtau kāvyādarśe mārgavibhāgo nāma prathamaḥ paricchedaḥ kā.ā.341ka/3.188 2. daṇḍaḥ, devaḥ — māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvakāḥ \n\n a. ko.135kha/1.3.31; daṇḍo'syāstīti daṇḍaḥ a.vi.1. 3.31; ratharakṣaṇārthamādityasya pārśve sthitadevatānāmāni a.pā.1.3.31; dra. {dbyug gu can/} dbyug pa can ma|daṇḍinī mi.ko.78kha \n dbyug pa gcod pa|ācīrṇadaṇḍatā ma.vyu.3812 (63ka). dbyug pa lcags bcings|parighaḥ, āyudhaviśeṣaḥ — parighaḥ parighātinaḥ a.ko.192ka/2.8.91; parito hanyate'neneti parighaḥ \n hana hiṃsāgatyoḥ a.vi.2.8.91. dbyug pa chen mo ma|nā. mahādaṇḍā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{dbyug pa chen mo ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…mahādaṇḍā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. dbyug pa thogs pa|= {dbyug thogs/} dbyug pa bsnams|vi. daṇḍadhārī — {bzhi pa mya ngan mun pa kun/} /{nges 'joms blo gros de bzhin te/} /{dkar ser 'dres pa'i mdog tu snang /} /{de yi phyag rgya dbyug pa bsnams/} /g.{yon pa khu tshur dkur bzhag cing /} /{sems dpa'i skyil mo krungadu bzhugs//} caturthaḥ sarvaśokatamanirghātanamatistathā \n sitapītamiśravarṇābho mudrā daṇḍadhāriṇaḥ \n\n vāmamuṣṭikaṭinyastaḥ sattvaparyaṅkinā sthitaḥ \n sa.du.109kha/168. dbyug pa pa|vi. daṇḍikaḥ — {skad cig ces bya ba 'di ci zhe na/} {bdag nyid du red ma thag tu mjig pa'o/} /{de 'di la yod pas na skad cig pa ste/} {dbyug pa pa bzhin no//} ko'yaṃ kṣaṇo nāma? ātmalābho'nantaravināśī, so'syāstīti kṣaṇikaḥ; daṇḍikavat abhi.bhā.166kha/569. dbyug pa ma|nā. daṇḍā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{dbyug pa ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā —mekhalā…daṇḍā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. dbyug pa'i rtsed mo|dāṇḍā mi.ko.43ka \n dbyug 'dzin|nā. = {gshin rje} daṇḍadharaḥ, yamaḥ — dharmarājaḥ …kālo daṇḍadharaḥ śrāddhadevo vaivasvato'ntakaḥ \n a. ko.132ka/1.1.60; daṇḍaṃ dharati dhārayatīti daṇḍadharaḥ a.vi.1.1.60. dbyug shing|daṇḍakāṣṭhaḥ lo.ko.1714. dbyung|• kri. ({'byin} ityasyā bhavi.) utsṛjet — {yi ge oM gyis sangs rgyas dbyung /} /{gtsug tor gzi brjid de bzhin gshegs//} oṃkāreṇotsṛjed buddhastejoṣṇīṣastathāgataḥ \n\n sa.du.109ka/166; \n\n• = {dbyung ba/} dbyung dgos pa|kṛ. kartavyaḥ — {gang zhig sgra med pa don du gnyer ba de la sgra dbyung dgos pa kho nar 'gyur ro//} yaḥ śabdābhāvaṃ prārthayate, tasya śabda eva kartavyaḥ syāt abhi.sphu.119ka/815. dbyung ba|• saṃ. 1. uddharaṇam — {de nas byang chub sems dpa' sems rno bas zug rngu dbyung ba'i thabs bsams te} atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyam jā.mā.210kha/246 2. utsargaḥ — {chos gos dbyung ba dang byin gyis brlabs pa ni nye bar mi gnas na yid kyis rnam par brtags pas 'chags so//} rohantyasānnidhye cīvarasya manasā vikalpya utsargo'dhiṣṭhānañca vi.sū.83ka/100; apanayanam — {te por grang nas dbyung ngo //} suśītalasyāpanayanam vi.sū.8ka/8 3. nirhāraḥ — {dbyung ba dang rim gro dang chos mnyan pa dang yon bshad ma byas par byin gyis brlab par mi bya'o//} nākṛte nirhārasatkaraṇadharmaśravaṇadakṣiṇādeśane'dhitiṣṭheyuḥ vi.sū.68ka/85 4. ābarhaṇam — {mtshams dgrol ba dang nan tur gyi las dang dbyung ba dag la brjod pa gsum mo//} sīmamokṣapraṇidhikarmābarhaṇeṣu trirvācanā vi.sū.83ka/100; dra.— {spo ba la sogs pa bzhi bya ba dang dbyung ba dang nad pa dbugs dbyung ba dag la'o//} parivāsādicatuṣkadānāvattanaglānapraśvasaneṣu vi.sū.63ka/79; \n\n• pā. 1. recakaḥ, yogabhedaḥ — {sogs pa'i sgras dbyung ba dang dgang ba dang bum pa can gyi sbyor ba} ādiśabdena recakapūrakakumbhakayogaḥ vi. pra.64kha/4.113 2. uddhāraḥ — {dbyung ba'i rnam pa gnyis te/} {rang 'jug pa dang bral ba dang bcos ma'o//} dvividha uddhāraḥ—svayaṃ vivṛttiḥ kṛtrimaśca vi.sū.66ka/83. dbyung bar|uddhartum — {khyod ni 'di nas bdag gis dbyung bar nus//} śakto'hamuddhartumito bhavantam jā.mā.147kha/171; apanetum — {sbrang ma zhig lhung ngo /} /{des de dbyung bar brtsams pa dang} makṣikā patitā \n sā tāmapanetumārabdhā vi.va.163kha/1.52. dbyung bar bya|• kri. 1. uddhariṣye — {nga ni lus las snying po dbyung bar bya//} sāraṃ śarīrādahamuddhariṣye jā.mā.41kha/49 2. utsṛjet — {sems can rnams kyi chos kyi rje/} /{dbang ldan rtsibs su dbyung bar bya/} dharmasvāmī ca sattvānāmīśānāre ca utsṛjet \n\n sa.du.109ka/166; karṣet — {'greng bzhin du lhung bzed dbyung ba dang gzhug pa dang bskam par mi bya'o//} notthitaḥ pātraṃ karṣet prakṣipecchoṣayed vā vi.sū.7ka/7; \n\n• kṛ. uddhartavyaḥ — {khyed cag gis chos gos rnams dbyung bar bya'o//} yuṣmābhiḥ svakasvakāni cīvarāṇyuddhartavyāni vi.sū.66ka/82; abhyutkṣeptavyaḥ — {bdag gis sems can 'di dag thams cad}…g.{yang sa chen po las dbyung bar bya'o//} sarvasattvā hyete mayā… mahāprapātādabhyutkṣeptavyāḥ śi.sa.154ka/148; utpāṭanīyaḥ — {gter la sogs pa dbyung bar bya ste} nidhānādikamutpāṭanīyam vi.pra.69kha/4.124. dbyung bar 'tshal|kri. uddhariṣyati — {deng sman pa'i rgyal po 'tsho byed kyis shi ba de'i lto mtshon gyis dral te/} {dang po'i khye'u mngal du 'jug pa de dbyung bar 'tshal lo//} adya jīvako vaidyarājaḥ śastreṇa mṛtāyā udaraṃ ghātayitvā taṃ prathamasthitaṃ dārakamuddhariṣyati a.śa.255ka/234. dbyung bya|= {'byung bar bya/} dbye|= {dbye ba/} {dbye na} bhidyamānaḥ — {de yang dbye na tshor ba'i tshogs drug ste/} {mig gi 'dus te reg pa las byung ba'i tshor ba nas/} {yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro//} sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedaneti abhi.bhā.33ka/48. dbye dang dbye min|bhedābhedau — {dbye dang dbye min dngos po la/} /{de kho na nyid kyis gnas min//} bhedābhedau ca tattvena vastunyeva vya (?ni naivā)vasthitau \n\n ta.sa.39ka/403. dbye ldan|vi. bhedavān — {yul dang dus dang sbyor byed rnams/} /{tha dad pas kyang dbye ldan min//} deśakālaprayoktṝṇāṃ bhede'pi ca na bhedavān \n ta.sa.78ka/727; bhedī — {rten gyi rjes su byed pa yis/} /{gzugs brnyan che chung dbye ba dang /} /{ldan gyi gzugs ni ma yin te//} āśrayānuvidhānena sthūlasūkṣmādibhedi ca \n pratibimbaṃ na bimbaṃ tu ta.sa.92kha/846. dbye ba|• kri. 1. ({'byed pa} ityasya bhavi.) udghāṭayeyam — {'jig rten las 'das pa'i ye shes kyis bde 'gro thams cad kyi sgo dbye'o//} sarvasattvānāṃ lokottareṇa jñānena nirvāṇasugatidvāramudghāṭayeyam śi.sa.187kha/186 2. (avi., saka.) bhidyate — {mi g}.{yo ba'i chos can dbang po chung ngu dang 'bring dang chen po'i bye brag gis rnam pa gsum du dbye ste} akopyadharmā mṛdumadhyādhimātrendriyabhedāt tridhā bhidyate abhi.sphu.224ka/1007; vibhidyate — {rnam rtog gis dbye ba} vikalpāstu vibhidyante ta.sa.39ka/403; vibhajate—{skye bo bstan bcos mi shes pas/} /{yon tan skyon dag ji ltar dbye//} guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ \n kā.ā.318kha/1.8; nirdhāryate — {sbyin pa gang tshe nyer len las/} /{dbye na} nirdhāryate yadā dānaṃ… upādānāt la.a.186ka/156; \n\n• saṃ. 1. bhedaḥ — {sangs rgyas rnams kyi sku dbye ba//} kāyabhedā hi buddhānām sū.a.159ka/47; {phal cher gzugs kyi dbye ba dang}…/{pho mo ma ning shes par bya//} prāyaśo rūpabhedena…strīpuṃnapuṃsakaṃ jñeyam a.ko.127ka/1.1.3; prabhedaḥ — {sems can rnams kyi khams sna tshogs pa yin pa'i phyir khams kyi dbye ba dpag tu med de} nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedaḥ sū.vyā.137ka/11; vibhedaḥ — {gang phyir ma brtags dbye ba ni/} /{sna tshogs nyid du mngon par brjod//} akalpito vibhedo hi nānātvamabhidhīyate \n\n ta.sa.63ka/598; sambhedaḥ ma.vyu.5191 (77kha); vibhaktiḥ — {de yang yod pa nyid yin na/} /{tha dad pa can gyis dbye ba/} /{thob 'gyur de la'ang gzhan yin pas/} /{mtha' med par ni thal bar 'gyur//} tasyāpyastitvamityevaṃ vartate vyatirekiṇī \n vibhaktistasya cānyasya bhāve'niṣṭhā prasajyate \n\n ta. sa.22kha/240; vibhāgaḥ — {de la brten nas byang chub sems dpa' rnams kyi dka' ba'i bzod pa la sogs pa rgyas par} \n{dbye bar rig par bya'o//} yāmāśritya duṣkarakṣāntyādivistaravibhāgo bodhisattvānāṃ veditavyaḥ bo.bhū.105ka/134; vivekaḥ—{dbye ba mi rtogs de rnams la/} /{mngon sum du 'dod min zhe na//} vivekālakṣaṇāt teṣāṃ no cet pratyakṣateṣyate \n ta.sa.23ka/245; vyavacchedaḥ ma.vyu.5168; dra.—{gang phyir gtan tshigs dag dang ni/} /{de snang phal cher phyogs chos nyid/} /{des na gtan tshigs ltar snang gi/} /{sngon du dbye bas bstan par bya//} pakṣadharmo yato hetustadābhāsāśca bhūyasā \n tasmāttadvistaraḥ pūrvaṃ hetvādyarthā (?bhāsā)t pradarśyate \n\n pra. a.221kha/580; {ci'i phyir phyogs chos kyi dbye ba bstan zhe na} kimarthaṃ pakṣadharmavistaranirdeśaḥ pra.a.222ka/580 2. vivecanam — {don dbye ba'i phyir ram don dgrol ba'i phyir ram so sor dbye ba'i phyir} arthavivecane arthavivaraṇe pṛthagbhāvakaraṇe vā ma.ṭī.191ka/5; avadhāraṇam ma.vyu.2083 (42ka); mi.ko.24ka 3. vivaraṇam — {rigs kyi bu khyod kyis}…{sems kyi grong khyer gyi sgo dbye ba la brtson par gyis shig} cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyam ga.vyū.257ka/340; udghāṭanam — {mig dbye ba byas nas gang gi gnas su me tog bzang po yi ge gsum gyis mngon par bsngags pa lhung ba} netrodghāṭanaṃ kṛtvā yasmin sthāne supuṣpaṃ tryakṣarābhimantritaṃ patati vi.pra.148kha/3.95 4. bhedanam — {ji ltar me ni shing la rtag gnas kyang /} /{gcad dang dbye ba'i thabs kyis mi mthong ste//} kāṣṭhastho'pi sadā'gnirna dṛśyate chedabhedanopāyaiḥ \n\n vi.pra.110ka/1, pṛ.6; {phra ma pha rol dbye ba'i phyir/} /{nyon mongs can gyi sems kyi tshig//} paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane \n abhi.ko.13kha/4.76 5. = {dbye ba nyid} nānātvam — {byang chub smon pa dang 'jug pa'i sems 'di dag gnyis kyi bye brag ni dbye ba yin la} bhedo nānātvamanayorbodhipraṇidhiprasthānacetasoḥ bo.pa.51kha/12; vibheditā — {gzugs sogs rnams dang bum pa zhes/} /{grangs dang ming gi rnam dbye dang /} /{'bras bu dang ni rjes 'jug ldog/} /{mtshan nyid dang ni don rnams dbye//} rūpādayo ghaṭaśceti saṅkhyāsaṃjñāvibheditā \n kāryānuvṛttivyāvṛttī lakṣaṇārthavibheditā \n\n ta.sa.13ka/152; \n\n• vi. bhedakaḥ — strīdārādyairyadviśeṣyaṃ yādṛśaiḥ prastutaṃ padaiḥ \n guṇadravyakriyāśabdāstathā syustasya bhedakāḥ \n\n a.ko.205kha/3. 1.2; tasya viśeṣyasya bhedakā viśeṣaṇāni a.vi.3.1. 2; \n\n• pā. vidveṣaḥ, karmaviśeṣaḥ — {dbye ba dang ni bskrad pa la yang nag po rlung gi sa bon gyi rang bzhin te} vidveṣoccāṭane ca kṛṣṇaṃ vāyubījasvabhāvam vi.pra.77ka/4.156; {dbye ba dang bskrad pa la bya rog gi mjug ma lnga brgya'o//} vidveṣoccāṭane kākapicchāni pañcaśatāni vi.pra.97kha/3.14. dbye bar|bhettum — {ston pa mngon sum du bzhugs pa nyid du dbye bar mi nus so//} nahi śāstureva sannidhau śakyo bhettum abhi.bhā.216kha/727; vivarītum — {brjod pa'i yul las 'das par yongs su gnas pa yi/} /{khyad par rnams ni goms pa rnams kyis dbye bar nus//} vācāmatītya viṣayaṃ parivartamānānabhyāsa eva vivarītumalaṃ viśeṣān \n\n kā.ā.334kha/2.364. dbye ba mkhyen pa nyid|bhedajñatvam — {de la 'gro kun phra ba yi/} /{dbye ba mkhyen pa nyid sgrub na/} /{gzhung rtsod dag la rtsod pa yis/} /{gnas min 'jig rten nyon mongs 'gyur//} tatra sarvajagatsūkṣmabhedajñatvaprasādhane \n asthāne kliśyate lokaḥ saṃrambhād granthavādayoḥ \n\n ta.sa.114kha/993. dbye ba dang ldan|= {dbye ldan/} dbye ba dang ldan pa|= {dbye ldan/} dbye ba mang po|bahuprakāraḥ lo.ko.1715. dbye ba mi mnga'|vi. asambhedamāgataḥ — {yul la nye bar spyod pa na/} /{lha mi'i spyod pa tha dad kyang /} /{chos kyi longs spyod thun mong bas/} /{khyod la dbye ba mi mnga' 'o//} bhinnā devamanuṣyāṇāmupabhogeṣu vṛttayaḥ \n dharmasambhogasāmānyāt tvayyasambhedamāgatāḥ \n\n śa.bu.114ka/109. dbye ba med|= {dbyer med pa/} dbye ba med pa|= {dbyer med pa/} dbye ba yod|= {dbyer yod/} dbye bar 'gyur|kri. vibhidyate — {yul dus sbyor ba po rnams kyi/} /{dbye bas yi ge'ang dbye bar 'gyur//} deśakālaprayoktṝṇāṃ bhedād varṇo vibhidyate \n\n ta.sa.90ka/817; paribhidyate — {rnam pa gsum gyis dbye bar 'gyur//} tat tridhā paribhidyate ma.mū.237kha/263. dbye bar 'dod ma|nā. vidveṣecchā, icchādevī — {de la shar du sgrol ma las skyes pa dbye bar 'dod ma dang} tatra pūrve vidveṣecchā tārājanyā vi.pra.44kha/4.43. dbye bar mi byed|= {dbyer mi byed pa/} dbye byas|= {dbye bar byas/} dbye mi shes|vi. avibhāgajñaḥ — {mthong dang rnam rtog dbye mi shes/} /{'jig rten phyi'o snyam du sems//} dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate \n\n ta.sa.40ka/411. dbye min|abhedaḥ — {dbye dang dbye min dngos po la/} /{de kho na nyid kyis gnas min//} (?) bhedābhedau ca tattvena vastunyeva vyavasthitau \n\n ta.sa.39ka/403. dbye med|= {dbyer med pa/} dbye tshong|pallikā — {de mthar gyis grong dang grong khyer dang grong rdal dang dbye tshong dang tshong rdal dag tu rgol ba 'dul zhing rgyal po'i khab tu phyin to//} grāmanagaranigamapallikāpattaneṣu cañcūryamāṇo'nupūrveṇa rājagṛhamanuprāptaḥ vi.va.11kha/2.82. dbye tshongs|= {dbye tshong /} dbye shes|vi. pravibhāgajñaḥ — {des na dbang 'das don mthong ba/} /{nang gi mun pa'i tshogs 'joms pa/} /{rig byed don gyi dbye shes dang /} /{byed pa po yang khas blang gyis//} atīndriyārthadṛk tasmād vidhūtāntastamaścayaḥ \n vedārthapravibhāgajñaḥ kartā cābhyupagamyatām \n\n ta.sa.113kha/981. dbyen|• saṃ. 1. bhedaḥ — {bzod pa la phan yon rnam pa lnga ste/} {khon mi mang ba yin/} {dbyen mi mang ba yin} pañcānuśaṃsāḥ kṣāntau \n na vairabahulo bhavati \n na bhedabahulo bhavati sū.vyā.201kha/103; {dge 'dun gyi dbyen la zhugs pa ltar ro//} saṅghabhedapravṛtteriva vi.sū.51ka/65 2. = {dbyen nyid} paiśunyam — {'brug sgra drag po'i ser ba 'dra ba yis/} /{dbyen gyi ser ba rdo rje bab na ni//} paiśunyavajrāśanisannipāte bhīmasvane cāśanisannipāte \n jā.mā.130ka/150; \n\n• vi. = {phra ma} sūcakaḥ, piśunaḥ — {pi shu na ni phra ma dbyen//} piśunau khalasūcakau a.ko.227ka/3.3.127; sūcakaḥ karṇejapaḥ a.vi.3.3.127; \n\n• pā. bhedaḥ, upāyabhedaḥ — atho samau \n bhedopajāpau a.ko.186kha/2.8. 21; dra. {dbyes/} dbyen rjes su bsgrub pa|bhedānuṣṭhānam — {dbyen rjes su bsgrub pa ni gsol ba dang 'dra'o//} jñaptivadbhedānuṣṭhānam vi.sū.84ka/101. dbyen du 'gyur ba|bhedodbhavaḥ — {dbyen du 'gyur ba'i bzod pas mi bya'o//} {chos ma yin pas mi bya'o//} {de gnyis 'byung bar 'gyur ba nyid du shes na mi bya'o//} na bhedodbhavakṣāntyā, nādharmyasya, na jānannanayo bhaviṣyattām vi.sū.91ka/109. dbyen spyo ba|vi. upatāpinī — {'di ltar nga yi yul ni dbyen spyo ba'i/} /{dbul ba ci nas yul na med par 'gyur//} itīyamasmadviṣayopatāpinī daridratā nirviṣayī yathā bhavet \n\n jā.mā.64ka/74; ākulitaḥ — {de nas 'dod chen gyis dbyen spyo ba'i blo can des 'di snyam du bsams so//} athāsya lobhākulitamaterevamabhūt jā.mā.153kha/177. dbyen byas pa|vi. bhedakaḥ — {ma bsad pa dang}…{dge 'dun gyi dbyen byas pa dang} mātṛghātakaḥ…saṅghabhedakaḥ vi.sū.4kha/4. dbyen byed|= {dbyen byed pa/} dbyen byed pa|• saṃ. bhedaḥ — {ma gsod pa dang}…{dge 'dun gyi dbyen byed pa dang} mātṛvadhāt…saṅghabhedāt śrā.bhū.4ka/6; \n\n• vi. bhedakaḥ — {dge 'dun gyi dbyen byed pa} saṅghabhedakaḥ ma.vyu.8763 (122ka). dbyer mi byed pa|• kri. na bhinatti — {'dum pa rnams dbye bar mi byed/} {bye ba rnams la dbang bas mi rnon te} na saṃhitān bhinatti, na bhinnānāmanupradānaṃ karoti da. bhū.188ka/15; \n\n• vi. nirvivekaḥ — {sor mo nyid dbyer mi byed pa'i khu tshur ma yin te} na hyaṅgulya eva nirvivekā muṣṭiḥ vā.ṭī.92kha/52. dbyer med|= {dbyer med pa/} dbyer med 'gyur|kri. na vibhidyate — {de las de ni tha dad min/} /{de las de yang dbyer med 'gyur//} tasmādavyatiriktaṃ tat tato vā na vibhidyate \n\n ta.sa.74ka/691. dbyer med pa|• kri. na bhidyate—{de yang brda can la rigs te/} /{skyes bu'i tshig dang dbyer med do//} sa tu sāmayiko yuktaḥ puṃvāgbhūtānna bhidyate \n\n ta.sa.55kha/536; \n\n• saṃ. 1. abhedaḥ — {dngos po'i mthar ni byas pa las/} /{gal te 'dra min dang bral ba'i/} /{dngos po de ni tha dad min/} /{de dbye med phyir de bdag bzhin//} avadhīkṛtavastubhyo vairūpyarahitaṃ yadi \n tadvastu na bhaved bhinnaṃ tebhyo'bhedastadātmavat \n\n ta.sa.63ka/595; asambhedaḥ — {chos kyi dbyings la dbyer med phyir/} /{rigs ni tha dad rung ma yin//} dharmadhātorasambhedād gotrabhedo na yujyate \n abhi.a.3kha/1.40; avibhedaḥ — {yon tan gsum ldan dbyer med kyang /} /{thams can kun gyi byed po min//} traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam \n ta.sa.3ka/38; avibhāgaḥ — {'di las kyang gtso bo yod de/} {rang bzhin sna tshogs dbyer med pa'i phyir ro//} itaścāsti pradhānam; vaiśvarūpyasyāvibhāgāt ta.pa.151ka/27; abahirbhāvaḥ — {ngo bo gcig las dbyer med phyir zhes bya ba ni/} {skye ba'am gsal ba'i ngo bo gcig las ma skyes pa dang mi gsal bar mngon par 'dod pa'i ngo bo yang phyi rol du gyur pa ma yin pa'i phyir ro//} ekarūpābahirbhāvāditi ekasmād rūpājjātād, vyaktādvā'jātāvyaktābhimatasyāpi rūpasyābahirbhāvāt ta.pa.204kha/877; avivekaḥ — {skad cig ma de la ngo bo nyid gcig la dbye ba med pas khyad par du bya bar mi nus pa'i phyir} tatra ca kṣaṇe ekasya svabhāvasyāvivekād viśeṣasya kartumaśakyatvāt he.bi.243kha/58 2. = {dbyer med pa nyid} avinirbhāgatā — {de phyir nyi dang zer bzhin yon tan dbyer med pas/} /{sangs rgyas nyid las ma gtogs mya ngan 'das pa med//} ato na buddhatvamṛte'rkaraśmivad guṇāvinirbhāgatayā'sti nirvṛtiḥ \n\n ra.vi.103kha/55; \n\n• vi. abhinnaḥ — {de min ngo bo yongs ldog pas/} /{dbyer med nyid du brtags pa yin/} atadrūpaparāvṛttirabhinnā kalpitaiva hi \n\n ta.sa.89kha/814; asambhinnaḥ — {de'i phyir de dag ni yon tan rnam pa bzhi grub pa dang dbyer med pa'i mtshan nyid mya ngan las 'das pa'i dbyings las ring du gyur pa yin no//} tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasambhinnalakṣaṇānnirvāṇadhātoḥ ra.vi.105kha/58; {'khor lo de ni}…{de bzhin gshegs pa thams cad dang dbyer med pa'o//} taccakraṃ…asambhinnaṃ sarvatathāgataiḥ la.vi.203ka/307; avibhaktaḥ — {ci ste 'di dag dbyer med pa'i/} /{zhes bya ba la sogs pa smos te/} {gal te 'di dag phan tshun du dbye ba med pa'i ngo bor gyur na} athāvibhaktamityādi \n yadi hyeṣāṃ parasparamavibhaktaṃ rūpaṃ syāt ta.pa.353kha/426; apravibhaktaḥ — {tha dad par yang ma yin la dbyer med par yang ma yin par 'dod do zhe na} ‘na pravibhakto nāpravibhakta iṣyate’ iti cet ta.pa.11kha/468; abhedī — {gcig tu sre bar byed pa yi/} /{rgyu nyid yin phyir gcig ces brjod/} /{shes pa bzhin du'ang de yi rgyu/} /{yin phyir don la dbye ba med//} ekapratyavamarśasya hetutvādekamucyate \n jñānaṃ tathāpi taddhetubhāvādarthā abhedinaḥ \n\n ta. sa.38kha/400; avivekī — {yon tan gsum dang dbye ba med yul dang /} /{spyi dang sems med skye ba'i chos can ni//} triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi \n ta.pa.148ka/22; abhedaḥ, o dā — {chos thams cad dbyer med pa'i phyir shes rab kyi pha rol tu phyin pa dbyer med do//} sarvadharmābhedatvāt prajñāpāramitā abhedā kau.pra.143ka/95; nirbhāgaḥ — {dngos gnyis can de dbyer med pa/} /{'dod de mi yi seng ge bzhin//} tad dvirūpaṃ hi nirbhāgaṃ narasiṃhavadiṣyate \n\n ta.sa.13kha/155; abhedyaḥ — {rdo rje seng ge'i khri zla ba dang nyi ma dang me'i dkyil 'khor gcad du med cing dbyer med pa} vajrasiṃhāsanaṃ candrasūryāgnimaṇḍalamacchedyamabhedyam vi.pra.118kha/1, pṛ.16; aikalolī — {'phrod pa 'du ba zhes bya ba 'di ci zhig/} {dbyer med par 'gyur bar gnas pa nyid du zhe na} ko'yaṃ samavāyo nāma? ekalolībhāvenāvasthānamiti cet pra.a.162kha/511. dbyer yod|• kri. bhidyate — {zhib tu dbye na ni stong phrag tu dbye ba yod de} sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante abhi.bhā.26ka/963; \n\n• saṃ. 1. vinirbhāgaḥ — {gal te myos sogs nus pa bzhin/} /{dbyer yod ce na dngos po las/} /{nus pa don gzhan nyid ma yin//} madādiśakteriva cet vinirbhāgo na vastunaḥ \n\n śaktirarthāntaram pra.a.117ka/124 2. vivekitā — {rnam rtog ni/} /{mngon sum las dbyer yod ma yin//} vikalpasya nāstyadhyakṣād vivekitā pra.a.109kha/117. dbyer gsol|kri. vivṛṇu — {'phags pa pho brang brtsegs pa'i chab sgo dbyer gsol} vivṛṇu ārya asya kūṭāgārasya dvāram ga.vyū.325ka/407. dbyes|• vi. = {phra ma} durjanaḥ, piśunaḥ — {phra ma dbyes dang gcugs mkhan zhes//} piśuno durjanaḥ khalaḥ a. ko.209ka/3.1.47; duṣṭo jano durjanaḥ a.vi.3.1. 47; \n\n• pā. bhedaḥ, upāyaviśeṣaḥ — {dbyes dang sdud kha dums dang ni/} /{dpya 'jal thabs ni rnam pa bzhi//} sāmadāne bhedadaṇḍāvityupāyacatuṣṭayam \n\n a.ko.186kha/2.8.20; bhidyate sahasā'neneti bhedaḥ \n bhidir vidāraṇe a.vi.2.8.20; \n\n• bhū.kā.kṛ. bheditaḥ, bhinnaḥ — {gses pa phye ba dbyes pa'o//} dārite bhinnabheditau a. ko.213kha/3.1.100; bhidyata iti bhinnaḥ, bheditaśca \n bhidir vidāraṇe a.vi.3.1.100; \n\n• = {dbye bas} bhedena — {de'i phyir yul dbyes tha dad nyid/} /{shes bya de ni gnod med yin//} deśabhedena bhinnatvamityetat tadabādhitam \n\n ta.sa.93kha/851; \n\n• dra. {dbyes che ba/} dbyes che ba|vi. vistīrṇaḥ — {gzhon nu gzugs bzang po} …{dpral ba'i dbyes che ba}…{zhig byung ngo //} kumāro jātaḥ, abhirūpaḥ…vistīrṇalalāṭaḥ vi.va.170ka/1.59; pṛthuḥ — {dpral ba legs par 'byes pa dang /} /{dbyes che ba dang} lalāṭamaparimlānaṃ pṛthu abhi.a.12kha/8.31. dbyes pa|= {dbyes/} dbral|= {dbral ba/} dbral ba|• kri. ({'bral ba} ityasyā bhavi.) viyojayiṣyāmi — {yang na nor thams cad dang dbral lo//} sarvasvena vā viyojayiṣyāmi bo.bhū.142kha/183; \n\n• saṃ. viśleṣaḥ — {rdul phra rab rdzas brgyad la cha shas su dbral bar ni mi nus so//} na hi paramāṇoraṣṭadravyakasyāvayavaviśleṣaḥ śakyate kartum abhi.sphu.160kha/890; vivecanam — {mu stegs can gyi lta ba dang dbral ba'i phyir} tīrthyasya dṛṣṭervivecanārtham vi.sū.63kha/80; \n\n• kṛ. viyojyaḥ — {dbral ba dang sbyar ba gnyis ka sems can du bgrang ba nyid ma yin pa la yang ngo //} asattvasaṃkhyātatve viyojyayojyayoḥ vi.sū.28kha/35; \n\n• vi. vyagraḥ — {des dga' zhing dbral bar kun tu dga'o//} vyagrārāmaśca bhavati tena prīyamāṇaḥ bo.bhū.90kha/115. dbral bar|vivecayitum — {nyon mongs pa can ma yin pa}({'i sems} ){ni dbral bar nus pa'i phyir rgyas par 'gyur ba dag kho nas phra rgyas dang bcas pa yin te} akliṣṭaṃ cittamanuśayānaireva sānuśayaṃ vivecayituṃ śakyatvāt abhi.sphu.127ka/828. dbral bar dka' ba|vi. durvivecyaḥ — {tham thom gyi snod du 'gyur ba dang dbral bar dka' ba dang} utplāvanābhāṇḍonuvi (?ḍo durvi)vecyaśca bhavati śrā.bhū.72kha/188. dbral bar bya|• kri. vipravaset — {des don gyi dbang gis grong gzhan na 'dug pa de las zhag drug tshun chad du dbral bar bya'o//} vipravasedato'sāvantargṛhagatādarthavaśenāṣaṣṭhamahnaḥ vi.sū.28ka/35; vyavaropayet — {srog dang dbral bar bya'o//} jīvitādvyavaropayeyam vi.va.205ka/1.79; \n\n• kṛ. viyojyaḥ — {dbral bar bya ba dge slong nyid do/} /{dbrog par bya ba rang gi nyid ma yin na'o//} bhikṣutvaṃ viyojyasya \n asvakṛttvamācchedyasya vi.sū.27kha/34; \n\n• saṃ. apagatiḥ — {nad dang dbral bar bya ba'i don nyid la yang med do//} na rogāpagatyarthatā vi.sū.13kha/15. dbral bar bya ba|= {dbral bar bya/} dbri|= {dbri ba/} dbri ba|apahrāsaḥ — {kha cig ni dmigs pa dbri ba rnam pa dbri ba sngon du 'gro ba can yin no zhes zer ro//} eke vyācakṣate — ākārāpahrāsapūrvaka ālambanāpahrāsa iti abhi.sphu.168kha/910; avacaraḥ — {'di ni de dag las gcig dbri ba zhes bya ba yin no//} etacca tadekāvacaraṃ nāma abhi.sphu.292ka/1142. dbri bar byed|= {dbri bar byed pa/} dbri bar byed pa|kri. pratikṣipati — {de ltar na byang chub sems dpa' ni chos kyi dbyings thams cad la ci yang dbri bar yang mi byed snon par yang mi byed} evaṃ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati na ca kiñcit pratikṣipati bo.bhū.141ka/181. dbres kyi tshul las mi 'da' ba|pā. sthitavelānatikramaṇaḥ, mahāsamudrasyā''kārabhedaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste}…{dbres kyi tshul las mi 'da' ba dang} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…sthitavelānatikramaṇataśca da.bhū.277kha/66. dbrog|• kri. ({'phrog} ityasyā bhavi.) harāmi — {rang gi do shal bstan nas 'di'i/} /{do shal spro ba bdag gis dbrog//} svaṃ hāraṃ darśayitvā'syā hārotsāhaṃ harāmyaham \n a.ka.73ka/7.29; apaharati — {klu'i bu gsang sngags kyis dbrog gam} nāgapotakaṃ mantreṇāpaharasi vi.va.205kha/1.79; = {dbrog pa/} dbrog pa|1. haraṇam — {rnam shes dbrog pa'i sbyor ba dang /} /{gzhan yang pha rol bgrod pa la/} /{A li kA li mnyam ldan par/} /{mkhas pa yis ni sbyar bar bya//} vijñānaharaṇaṃ kāryamanyathā pāragāminām \n ālikālisamāyuktaṃ yojayeta vicakṣaṇaḥ \n\n sa.u.289ka/19.31; apaharaṇam — {de nas bram ze de}… {byang chub sems dpa'i bu dbrog par rings pas} atha sa brāhmaṇaḥ…bodhisattvatanayāpaharaṇatvarayā jā.mā.55kha/64 2. ācchedaḥ — {de'i 'am des bskos pa'i lus dang ngag bsdus pa'am tha dad pa dag gis dbrog pa'i don du zhugs pa lta bu ni byed pa po dag yin no//} samastayorvyastayorvā kāyavācorācchedārthaṃ pravṛttistasya, tanniyuktasya ceti kartṛṇi vi.sū.28ka/34. dbrog par bya|• kri. harāmi — {'di mthus dbrog par bya'o//} balenaināṃ harāmaḥ a.śa.190kha/176; \n\n• kṛ. ācchedyaḥ — {dbral bar bya ba dge slong nyid do/} /{dbrog par bya ba rang gi nyid ma yin na'o//} bhikṣutvaṃ viyojyasya \n asvakṛttvamācchedyasya vi.sū.27kha/34. dbrog par bya ba|= {dbrog par bya/} 'bag|= {gzugs brnyan} putrikā, pañcālikā — pāñcālikā putrikā syādvastradantādibhiḥ kṛtā \n a.ko.204ka/2.10.29; putrīva kṛtrimā putrikā a.vi.2. 10.29. 'bags|= {'bags pa/} 'bags pa|• bhū.kā.kṛ. viliptaḥ — {gos pa ni 'bags pa'o//} veṣṭito viliptaḥ bo.pa.66ka/32; saṃsṛṣṭaḥ — {chang mi 'thung ba dag la chang dang 'dres shing chang dang 'bags pa'am} amadyapānāṃ madyamiśraṃ madyasaṃsṛṣṭaṃ vā bo.bhū.72kha/85; utsṛṣṭaḥ — {'bags pa dang ni ma dag pas/} /{de nas dam tshig rab tu bza'//} utsṛṣṭenāpavitreṇa bhakṣayet samayaṃ tataḥ \n\n he.ta.26kha/86; apariśuddhaḥ — {'bags pa ni zas kyi phyed nyid do//} ardhāmiṣamapariśuddhe vi.sū.36ka/46; \n\n• saṃ. 1. upadehaḥ—{bsregs pa na zas dang 'bags pa'i gnas med do//} nāstyāmiṣopadehasya bhāve (?tāpe)'vasthānam vi.sū.77ka/94 2. paligodhaḥ — {'bags pa'i phyogs de nyid tshe bkru bar bya ba nyid do//} tasyaiva pradeśapari(li)godhe prakṣālyatvam vi.sū.36kha/46; dra.— {lag pa zas dang 'bags pas chu snod la mi bzung ngo //} na sāmiṣeṇa pāṇinodakasthālakaṃ pratigṛhṇīyāt vi.sū.49kha/63. 'bags pa med pa|vi. niṣpaligodhaḥ — {'bags pa med par reg pa la yang ngo //} niṣpari(li)godhe ca saṃsparśe vi.sū.36ka/46. 'bang|= {'bangs/} 'bangs|1. dāsaḥ — {bdag ni bu smad bcas par 'bangs/} /{khyod ni bdag gi rje dang lha//} saputradāro dāso'haṃ svāmī tvaṃ daivataṃ ca me \n jā.mā.77ka/89; bhṛtyaḥ — {byin pa thob pas bram ze mgu zhing g}.{yengs/} /{'bangs rnams dregs shing cha lugs bzang pos phyar//} pratigrahavyākulatuṣṭavipraṃ madoddhatābhyujjvalaveṣabhṛtyam \n jā.mā.200kha/233; ceṭaḥ — {rgyal po'i 'bangs ni} rājaceṭaiḥ a.ka.64kha/59.132; ceṭakaḥ — {gdug pa'i 'bangs ni de dag gis/} /{rdul gyi par mos g}.{yogs pa na/} /{nang du zhugs pa bzlog pa'i slad/} /{de yis mchog gi khang pa sbrul//} pūryamāṇaḥ sa taiḥ pāṃśumuṣṭibhirduṣṭaceṭakaiḥ \n divyāṃ kuṭīṃ praveśena parihārāya nirmame \n\n a.ka.320ka/40.151; preṣyajanaḥ — {bka' mchid de lta'i nang du 'bangs dag gis/} /{spyi rtol skyed de smra bar ga la rigs//} tatsaṅkathāmadhyamupetya dhārṣṭyānnanvakramaḥ preṣyajanasya vaktum \n\n jā.mā.126kha/146 2. = {'bangs mo} ceṭikā — {mi'am ci dag gi/} /{'bangs rnams} kinnaraceṭikāḥ a.ka.111kha/64.276 3. = {'bangs nyid} dāsatvam — {gus pas khyed kyi 'bangs su mchi bar bgyi//} yuṣmāsu dāsatvamupaimi bhaktyā bo.a.4ka/2.8; dāsyam — {de yis de skad brjod de la/} /{bram zes 'dzum zhing lan smras pa/} /{de dag mgon med zas sbyin gyi/} /{khyim gyi 'bangs kyi yin yang chung //} ityukte tena taṃ vipraḥ sasmitaḥ pratyabhāṣata \n anāthapiṇḍadagṛhe dāsye śulkaṃ tadalpakam \n\n a.ka.185ka/21.12 4. = {skye dgu} prajā—{rgyal po 'bangs rnams la chad pa dang bcing ba dang gnod pa sna tshogs byed pa la zhugs pa dag la ni} daṇḍabandhanacitrapīḍāpravṛtteṣu ca prajānāṃ rājasu bo.bhū.186ka/247; rājyajanaḥ — {rgyal por gyur pa na 'bangs la byang chub sems dpa'i bdag pos yongs su 'dzin pa'i 'du shes 'byung ste} rājabhūtasya ca rājyajane bodhisattvasyā''dhipatyaparigrahasaṃjñā bo.bhū.187ka/249; prakṛtiḥ — {rgyal po des de dag la smras pa/} {khyed 'bangs rnams 'khrug par gyur du ma dogs shig} rājā tānuvāca—alamatrabhavatāṃ prakṛtikopāśaṅkayā jā.mā.62kha/72; jānapadaḥ — {rgyu dpya 'bul ba'i 'bangs rnams ma bskyangs na/} /{sman rnams kun dang rgyal po 'bral bar 'gyur//} apālayañjānapadān balipradān nṛpo hi sarvauṣadhibhirvirudhyate \n\n jā.mā.138ka/160; pauraḥ — {mgon med 'bangs dang dge sbyong bram ze la//} paurānanāthāñchramaṇān dvijātīn \n jā.mā.162kha/187 0. kalpikāraḥ ma.vyu.3840 (63kha). 'bangs kyi skye dgu|prajā — {'bangs kyi skye dgu bsrung ba'i dbang bskur tam//} api rakṣaṇadīkṣitaḥ prajānām jā.mā.125ka/144. 'bangs kyi bu mo|dāsakanyakā — {shAkya rnams kyi grong khyer sngon/} /{ser skya'i gzhi ni rab rgyas par/} /{shA kya'i gtso bo chen po yi/} /{'bangs kyi bu mo bzhin bzang ma//} śākyānāṃ nagare pūrvaṃ sphīte kapilavastuni \n mahataḥ śākyamukhyasya sumukhī dāsakanyakā \n\n a.ka.113kha/11.2. 'bangs gyur|kri. ceṭako'bhūt — {khyod kyi pha ni sdig pa can/} /{dge sbyong 'bangs gyur ma yin nam//} abhūttava pitā nūnaṃ pāpaśramaṇaceṭakaḥ \n\n a.ka.303kha/39.70. 'bangs gyur pa|= {'bangs gyur/} 'bangs gnyug ma|parijanaḥ — {nga'i 'bangs gnyug ma'am phab ste khugs pa su yang rung ste/} {phar mi 'dzin pa}…{'dug pa} yo me kaścitparijane vā vijite vā'mātṛjño bhaviṣyati bo.bhū.142kha/183. 'bangs mang po|mahājanaḥ — {khyod kyis 'bangs mang po gso dgos la} mahājanaḥ khalu te bhartavyaḥ jā.mā.191kha/222. 'bangs mo|dāsī — {de yi 'bangs mo phreng ldan ma/} /{zhes pa gcig gis gus pa yis/} /{ji srid rnal du gnas gyur pa/} /{de srid rim gro mchog tu byas//} bhaktyā dāsī tu tasyaikā paricaryāparā param \n mallikākhyā'bhavattasyāḥ sevayā svāsthyamāyayau \n\n a.ka.280kha/36.6; bhṛtyaḥ — {skabs der lha yi dbang po ni/} /{bram ze'i gzugs su mngon par 'ongs/} /{rgyal po'i sras las btsun mo ni/} /{sdug ma 'bangs mo'i don du bslangs//} atrāntare samabhyetya viprarūpaḥ sureśvaraḥ \n bhṛtyārthī dayitāṃ patnīṃ rājaputramayācata \n\n a.ka.206kha/23.37. 'bangs mo'i bu|dāserakaḥ, dāsīsutaḥ — {dA se ra ka 'bangs mo'i bu/} /{glang po'i phru gu nya pa 'o//} śrī.ko.170kha \n 'bad|= {'bad pa/} 'bad de bsgrub par bya ba|= {'bad pas bsgrub par bya ba/} 'bad de drang bar bya ba|vi. yatnavāhyaḥ — {de dag ni dag pa pa yang yin la btang snyoms kyi dbang po dang mtshungs par ldan pa dag kyang yin te/'bad} {de drang bar bya ba yin pa'i phyir} śuddhakāni ca tānyupekṣendriyasamprayuktāni ca yatnavāhyatvād abhi.bhā.75kha/1161. 'bad nas 'byung ba|vi. yatnavāhī — {gzugs med pa dag ni lhag mthong chung ba'i phyir 'bad nas 'byung ba yin no//} vipaśyanānyūnatvāccā''rūpyā yatnavāhinaḥ abhi.sphu.229ka/1015. 'bad pa|• kri. ( varta., bhavi., bhūta.; saka.; {'bod} vidhau) 1. vyāyacchati — {sdig pa mi dge ba'i chos ma skyes pa rnams mi bskyed pa'i phyir 'dun pa skyed do//} {'bad do//} anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati, vyāyacchati śi.sa.191kha/190; vyāyacchate — {'di ni 'dun pa bskyed do/} /{'bad do//} etena chandaṃ janayati, vyāyacchate sū.vyā.226kha/136; vyāyamate — {gong nas gong du de bzhin gshegs pa'i sa la rab tu 'jug par 'bad do/} uttarottaratathāgatabhūmipraveśanatayā vyāyamate la.a.108kha/54 2. prayatiṣye — {bdag kyang 'di'i thub chod 'di las bzlog pa'i phyir 'bad do//} ahamapi caināṃ prayatiṣye sāhasādasmānnivārayitum jā.mā.5ka/3; \n\n• saṃ. 1. yatnaḥ — {kye ded dpon dag slar zlog pa'i phyir 'bad par gyis shig} bhoḥ sārthavāhā nivartanaṃ prati yatnaḥ kriyatām jā.mā.83ka/95; prayatnaḥ — {bde ba dang mi bde ba 'di dag thams cad sngon gyi las kyis byas kyi/} {'bad pa'i mthus byas pa ni ma yin no//} sarvamidaṃ pūrvakarmakṛtaṃ sukhāsukham \n na prayatnasāmarthyamasti jā.mā.132kha/153; {yang dang yang du zlog gyur kyang /} /{sdang bas long de sdig pa yi/} /{'bad las skad cig log ma gyur//} vāryamāṇaḥ punaḥ punaḥ \n pāpaprayatnād dveṣāndhaḥ kṣaṇaṃ na virarāma saḥ \n\n a.ka.6kha/50.55; prayāsaḥ — {thar pa thob par bya ba'i don gyi phyir 'bad pa 'bras bu dang bcas pa yin no//} saphalo mokṣaprāptaye prayāsaḥ ta.pa.221ka/158; āyāsaḥ — {gang la 'bad byas phra mo nyid/} /{de ni bdag gis thob mdza' bo/} /{re 'dod med pas byed med lha/} /{bstod nas 'ongs khyod 'gro gyur cig//} yāmatāśa kṛtāyāsā sā yātā kṛśatā mayā \n ramaṇārakatā te'stu stutetākaraṇāmara \n\n kā.ā.337kha/3.74; śramaḥ — {nga yi 'bad pa don yod legs par byung //} sukhodayaḥ saphalatayā śramaśca me jā.mā.71kha/83; pariśramaḥ — {gal te de ltar yin na ni/} /{'khrul phyir 'bad pa don med do//} tathā ced bhrāntireveyamiti vyarthaḥ pariśramaḥ \n\n pra.a.54ka/62; vyāyāmaḥ — {lus dang sems kyi 'bad pa dang ngal ba med par bya ba'i phyir} kāyikacaitasikasya vyāyāmaklamasya nāśāya bo.bhū.31kha/38; vyavasāyaḥ — {ji ltar yid ches pa'i rnam pa bsgom pa de bzhin du 'bad pa'i rnam pa bsgom pa dang} yathā sampratyayākārabhāvana evaṃ vyavasāyākārabhāvanaḥ sū.vyā.167ka/58; udyogaḥ — {de dag chang 'di nyo la 'bad par gyis} sa kretumudyogamidaṃ karotu jā.mā.93kha/107; udyamaḥ ma.vyu.1817 (39ka); ābhogaḥ śrī.ko.173kha; \n\n• dra.— {zhes de 'bad pas lan mang du/} /{rang gi chad pa don gnyer ba/} /{de la nu bo rgyal pos smras/} /{nang par bdag gis gang bzod bya//} ityāgraheṇa bahuśo yācamānaṃ svaśāsanam \n tamuvācānujo rājā prātaḥ kartāsmi yatkṣamam \n\n a.ka.198ka/83. 24; {de lta'i ngo mtshar gzugs can rnams/} /{mdzes ma mthong ba rnyed par dka'/} /{de lta na yang 'bad pa na/} /{de la yongs su ngal ba bya//} darśanaṃ durlabhaṃ mugdhe tadvidhādbhutarūpiṇaḥ \n tathāpi yadi nirbandhaḥ kriyate tatpariśramaḥ \n\n a.ka.83kha/8.49 2. = {'bad pa nyid} autsukyam — {nye bar zhi bar bya ba'i phyir 'bad pa mi skyed par mi bya'o//} na vyupaśamārthamautsukyaṃ nāpadyeran vi.sū.92ka/110; \n\n• kṛ. 1. udyuktaḥ — {yab khyod ci'i phyir rtag tu zhing las kyi mtha' la 'bad} (tāta kasyārthe tvaṃ nityameva kṛṣikarmānte u)dyuktaḥ vi.va.353kha/2.156; udyataḥ — {skye bo 'di dag khyim gyi bde ba la snying chags nas de sgrub pa la 'bad pa ni} tadayaṃ gṛhasukhāvabaddhahṛdayastatsādhanodyatamatirjanaḥ \n jā.mā.97ka/112; vyavasitaḥ — {'di ltar 'di rab tu dbyung ba'i phyir srog phangs pa gtong bar 'bad pa las} yatra nāmāyaṃ pravrajyāhetoridamiṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ a.śa.276kha/254; nirataḥ ma.vyu.1808 (39ka); mi.ko.123ka 2. vyāyacchamānaḥ — {des brtson pa dang bsgrub pa dang 'bad pas nyon mongs pa thams cad spangs te dgra bcom pa nyid mngon sum du byas so//} tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam a.śa.24kha/21; \n\n• u.pa. paraḥ — {ji lta ji ltar skye bo chos 'bad pa//} yathā yathā dharmaparo'bhavajjanaḥ jā.mā.64ka/73; {de'i zas tshol ba la 'bad par gyur to//} tadāhārānveṣaṇaparo babhūva jā.mā.5ka/3; \n\n• pā. 1. vyāvasāyikaḥ, prahāṇasaṃskārabhedaḥ — {spong ba'i 'du byed brgyad po de dag ni rnam pa bzhir rig par bya ste/} {'di lta ste/} {'bad pa ni 'dun pa dang rtsol ba dang dad pa'o//} te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante \n tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ abhi.sa.bhā.63kha/87 2. (vai.da.) prayatnaḥ, guṇapadārthabhedaḥ ma.vyu.4619 (72ka) \n 'bad pas|yatnena — {dran pa dang ni shes bzhin dag/} /{thams cad 'bad pas srungs shig} smṛtiṃ ca samprajanyaṃ ca sarvayatnena rakṣata \n\n bo.a.11ka/5.23; yatnataḥ — {skyes bu rnams kyi rang dbang nyid/} /{kho bos 'bad pas bkag pa yin//} yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā \n\n ta.sa.83kha/767; prayatnataḥ — {'phags pa klu sgrub kyis mdzad pa'i/} /{gnyis po'ang 'bad pas blta bar bya//} paśyet…āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ \n\n bo.a.14kha/5.106. 'bad pa gyis|= {'bad par gyis/} 'bad pa dang ldan pa|vi. yatnavān — {de'i gnas skabs kyi yongs su brtag pa la 'bad pa dang ldan par bya'o//} yatnavāṃstadavasthāparicchede syāt vi.sū.10ka/11. 'bad pa byed|= {'bad par byed pa/} 'bad pa byed pa|= {'bad par byed pa/} 'bad pa med|= {'bad pa med pa/} 'bad pa med pa|ayatnaḥ — {des na de bkag pa'i phyir de'i thams cad shes pa yang 'bad pa med par bsal ba yin no//} tena tannirākaraṇāt sarvajñatvamapi tasyāyatnato nirākṛtameva ta.pa.177kha/27; {gang zag yod na thams cad ni/} /{'bad med thar pa'am thar pa med//} ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo'sti vā \n\n sū.a.237ka/149; aprayatnaḥ — {de nas gos ni bzlog pa'i tshe/} /{lha yi gos kyis sa gzhi g}.{yogs /} /{bsod nams ldan pa'i nyer mkho rnams/} /{'bad pa med par phun sum tshogs//} vāriteṣvatha vastreṣu divyavastrairvṛtā mahī \n aprayatnopakaraṇāḥ sampadaḥ puṇyaśālinām \n\n a.ka.238kha/27. 41; {ji ltar tshangs pa tshangs pa yi/} /{gnas nas 'pho ba med bzhin du/} /{lha yi gnas ni thams cad du/} /{snang ba 'bad med ston pa ltar//} sarvatra devabhavane brāhmyādavicalan padāt \n pratibhāsaṃ yathā brahmā darśayatyaprayatnataḥ \n\n ra.vi.125ka/107; niṣprayatnaḥ — {gal te khyod dang de} *{gnyis kyang /} /{skye ba snga mar 'brel bsgrubs na/} /{de yi 'bras bu 'bad med du/} /{nges pa kho nar rgyas par 'gyur//} tava tasyāśca sambandhaḥ prāgjanmavihito yadi \n tadavaśyaṃ bhavatyeva niṣprayatnaphalodayaḥ \n\n a.ka.360ka/48.30; anāyāsaḥ — {'bad pa med par grub pa'i don la} anāyāsasādhye'rthe pra.a.159ka/173; anābhogaḥ mi.ko.10kha \n 'bad pa med par|ayatnataḥ — {de nyid kyi phyir khyed la ni/} /{kun mkhyen 'di ni snang mi 'gyur/} /{de snang gyur na khyod rang ni/} /{'bad pa med par kun mkhyen 'gyur//} ata eva na dṛśyo'yaṃ sarvajñaste prasiddhyati \n tad dṛśyatve hi sārvajñyaṃ tathaiva syādayatnataḥ \n\n ta.sa.119kha/1033; aprayatnataḥ — {de yi tshe khyed 'bad med par/} /{don kun shes par grub pa yin//} bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ \n ta.sa.119kha/1032; ayatnena—{'di bdag nyid thams cad mkhyen pa nyid du 'bad pa med par de dag gis rtogs par byed pa} \n{yin no//} asāvātmanaḥ sarvajñatāmayatnena tebhyaḥ pratipādayati ta.pa.270ka/1008; prayatnamantareṇa — {gal te 'dis sngar 'jug par khas len na de'i tshe 'bad pa med par thams cad mkhyen pa nyid du grub pa yin no//} yadi prākpravṛttirasyābhyupagamyate, tadā pravṛtteḥ prayatnamantareṇaiva sarvajñatā siddhā ta.pa.303kha/1066; vināyāsam — {don de gal te 'bad med par/} /{grub na} so'rthaḥ siddho vināyāsaṃ yadi pra.a.159ka/173; nirābhogam — {ji ltar dbyar gyi dus na sprin/} /{lo tog phun sum tshogs pa'i rgyu/} /{chu yi phung po 'bad med par/} /{sa la mngon par 'bebs pa ltar//} prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati \n vāriskandhaṃ nirābhogaṃ nimittaṃ sasyasampadaḥ \n\n ra.vi.124kha/104. 'bad pa las byung ba|= {'bad las byung ba/} 'bad pa'i rnam pa bsgom pa|pā. vyavasāyākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}…{de la rnam pa sum cu rtsa bdun bsgom pa ni}…{'bad pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…vyavasāyākārabhāvanaḥ sū.vyā.167ka/58. 'bad par gyis|kri. yatethāḥ — {sdig pa'i las kyang yongs su spang bar 'bad par gyis//} pāpaṃ ca karma parivarjayituṃ yatethāḥ jā.mā.144ka/167; yatnaḥ kriyatām — {kye ded dpon dag slar zlog pa'i phyir 'bad par gyis shig} bhoḥ sārthavāhā nivartanaṃ prati yatnaḥ kriyatām jā.mā.83ka/95. 'bad par gyis shig|= {'bad par gyis/} 'bad par bgyi|kri. vyāpayi (?yati)ṣyati lo.ko.1716; dra. {'bad par 'gyur/} 'bad par 'gyur|kri. prayatate — {des na ngag ma byang ba la sogs pa yang bzlog pa'i phyir 'bad par 'gyur ro//} tato vāgvaiguṇyādikamapi nivartayituṃ prayatate pra.a.102kha/110; vyāyatiṣyati—{dgos pa rnam pa sna tshogs tha dad pa brgya stong du ma dag bgyid par 'gyur/} {brtson par 'gyur/} {'bad par 'gyur} anekāni nānākāryaśatasahasrāṇi kariṣyanti, utthāsyanti, vyāpayi (? yati)ṣyanti su.pra.33kha/64. 'bad par bya|• kri. prayateta — {gal te tshes bco lnga la bdag gcig pu de dang mi ldan par shes na 'grogs pa shes la drang por 'bad par bya'o//} svaṃ cedekamatadvantaṃ pañcadaśīṃ manyeta sapremakaprāguṇye prayateta vi.sū.58ka/74; vyāyacchet — {de btang ba'i phyir sngar mi 'bad par bya'o//} pūrvamasya mokṣāya na vyāyaccheyuḥ vi.sū.57kha/72; \n\n• kṛ. prayatitavyaḥ — {de bas na bsam pa dag par bya ba la 'bad par bya'o//} ityāśayaśuddhau prayatitavyam jā.mā.60kha/70; yatnaḥ kāryaḥ — {de bas na khro ba thul bar bya ba la 'bad par bya'o//} iti krodhavinaye yatnaḥ kāryaḥ jā.mā.115ka/134; vyāyantavyaḥ — {ma byin pa len pa spang ba la yang 'bad par bya ste} adattādānasya ca prahāṇāya vyāyantavyam a.śa.111ka/101. 'bad par byed|= {'bad par byed pa/} 'bad par byed pa|• kri. yatnaṃ karoti — {blo bzang bde gshegs pa rnams ni/} /{'bad pa byed} sudhiyaḥ saugatā yatnaṃ kurvanti ta.sa.131ka/1115; yatnaḥ kriyate — {kho bo cag gis slar yang chad par 'gyur ba'i thams cad mkhyen pa sel ba la 'bad par byed pa gang yin pa} yo'smābhirvakṣyamāṇo bhūyaḥ sarvajñapuruṣaniṣedhāya yatnaḥ kriyate ta.pa.261kha/993; āyāsaḥ kriyate — {gnas med nyid la 'bad 'di byed//} asthāna evāyamāyāsaḥ kriyate ta.sa.14kha/166; udyamate — {rab tu thar bar bya phyir 'bad par byed//} udyamate pramokṣahetoḥ rā.pa.234kha/129; vyāyacchate — {rnam par g}.{yeng ba dang the tshom gyi gnyen po yid la byed pa bsgom pa ni gang gi tshe 'bad par byed/} {brtson 'grus rtsom par byed pa na ste} vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate sū.vyā.167ka/58; \n\n• pā. vyāvasāyikaḥ, upāyabhedaḥ — {thabs rnam pa bzhi}…{'dun pa dang rtsol ba dang dad pa ni 'bad par byed pa'i thabs te} caturvidha upāyaḥ…chando vyāyāmaḥ śraddhā vyāvasāyikaḥ upāyaḥ sū.vyā.227ka/137. 'bad par byed pa yin|kri. yatnaṃ karoti — {blo bzangs bde gshegs pa rnams ni/} /{sems 'dis 'bad par byed pa yin//} sudhiyaḥ saugatā yatnaṃ kurvantyanena cetasā \n\n ta.sa.120kha/1044. 'bad pas 'gog pa|pā. yatnākṣepaḥ, ākṣepabhedaḥ — {mi 'dod dngos la 'bad byas pas/} /{'bras bu phyin ci log bskyed pa'i/} /{don med nye bar bstan pa'i phyir/} /{de ni 'bad pas 'gog pa 'o//} yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni \n viparītaphalotpatterānarthakyopadarśanāt \n\n kā.ā.327ka/2.147. 'bad pas bsgrub par bya ba|kṛ. prayatnasādhyaḥ — {des na bde ba ni 'bad pas bsgrub par bya ba yin la} tataḥ sukhaṃ prayatnasādhyam pra.a.112ka/120; yatnasādhyaḥ — {gang gi phyir 'bad pas bsgrub par bya ba yin pa/} {de'i phyir sngon btang ba dag mi 'thob bo//} yasmādyatnasādhyāni, tasmānna pūrvatyaktāni labhyante abhi.sphu.173ka/918. 'bad pas bsgrub par bya ba ma yin pa|kṛ. ayatnasādhyaḥ — {nyon mongs pa can ni 'bad pas bsgrub par bya ba ma yin pa'i phyir rin chung ba yin no//} kliṣṭamalpamūlyam, ayatnasādhyatvāt abhi.bhā.46ka/1048. 'bad byed|= {'bad par byed pa/} 'bad mi dgos|kri. na prayatyate — {de ltar tshad ma thams cad ni/} /{rang las tshad ma nyid mi gnas/} /{dbang po las 'das don rig pa'i/} /{skyes bu grub phyir 'bad mi dgos//} evaṃ sarvapramāṇānāṃ pramāṇatve svato'sthite \n atīndriyārthavitsattvasiddhaye na prayatyate \n\n ta.sa.113kha/987. 'bad mi dgos par|ayatnataḥ — {'bad mi dgos par de dag la/} /{rang las tshad ma nyid kyang bsal//} svataḥprāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ \n\n ta.sa.102kha/903; ayatnena — {rgyu rnams kyi ni dag pa nyid/} /{'bad mi dgos par rtogs par 'gyur//} kāraṇānāṃ viśuddhatvamayatnenaiva gamyate \n\n ta.sa.109ka/951. 'bad mi dgos par ngang gis 'byung ba|ayatnavāhitvam — {yan lag gis yongs su zin pa dang zhi gnas dang lhag mthong mnyam pa dag gis 'bad mi dgos par ngang gis 'byung ba'i phyir ro//} aṅgaparigrahaṇaśamathavipaśyanāsamatābhyāmayatnavāhitvāt abhi.sphu.229ka/1014. 'bad med|= {'bad pa med pa/} 'bad med pa|= {'bad pa med pa/} 'bad rtsol|= {brtson pa} yatnaḥ — {snying rje dman pa nyid phyir yang /} /{gnas pa'i 'bad rtsol chen po med//} mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān \n\n pra.a.130ka/139; prayatnaḥ — {rlung 'byin pa dang 'dren pa ni/} /{'bad rtsol med par gang las yin//} preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ \n pra.a.62ka/70; {'bad rtsol ni rkan la sogs pa'i byed pa'i bya ba'o/} /{de bcug pas ni bskul ba'o//} prayatnaḥ tālvādikaraṇavyāpāraḥ, tenābhihataḥ preritaḥ ta.pa.142kha/737; vyavasāyaḥ — {thabs nyams thabs ni 'di la yang /} /{shin tu che ba'i 'bad rtsol gyis/} /{bdag ni nges par rnam mi ldog/} /{grub pa'am yang na shi bar 'gyur//} naṣṭopāye'pyupāye'smin vyavasāyānmahīyasaḥ \n na nāma vinivarte'haṃ siddhirnidhanamastu vā \n\n a.ka.64ka/6.129; āyāsaḥ — {mya ngan 'bad rtsol}…/{sdig dag gis ni tshegs chen 'tsho//} śokāyāsaiḥ…yāpayanti sukṛcchreṇa pāpaiḥ bo.a.37ka/9.156; prayāsaḥ — {'bad rtsol shin tu che bar ni/} /{skye ba mang po brgyar goms pa'i/} /{dri med shes pa'i kun rdzob ni/} /{bcom pas da lta bdag gis thob//} bahujanmaśatābhyāsaprayāsena mahīyasā \n adya tu jñānavaimalyaṃ mayā''ptaṃ luptasaṃvṛti \n\n a.ka.161ka/17.52; ābhogaḥ — {de bzhin gshegs pa'i yang dag pa'i de bzhin gshegs pa'i phrin las gang yin pa de ni bsam gyis mi khyab pa}… {'bad rtsol dang bya ba thams cad las 'das pa} yattathāgatasya bhūtaṃ tathāgatakarma tadapramāṇam… samatikrāntaṃ sarvābhogakriyābhyaḥ ra.vyā.87kha/24. 'bad rtsol ldan pa|vi. vyavasāyī — {ngal dub 'bad rtsol ldan pa khyed/} /{'khor ba yi ni las la bzhin/} /{bya ba 'di la rab brtson pa/} /{kye ma nyon mongs 'bras bu rtsom//} aho kleśaphalārambhaḥ prayāsavyavasāyinām \n saṃsārakarmaṇīvāsmin vyāpāre vaḥ samudyamaḥ \n\n a.ka.152kha/15. 10. 'bad las byung ba|vi. yātnikaḥ—{rang dang 'og sa 'gog pa'i mtha'/} /{rang bden rnam can 'bad las byung //} svādhobhūminirodhe'ntyaṃ svasatyākāraṃ yātnikam \n\n abhi.ko.22kha/7.21. 'bab|= {'bab pa/} 'bab chu|1. = {chu bo} nadī — {bum pa legs par so btang bas 'bab chu'am}…{las chu bcus te} suparipakvena ghaṭena nadīto vā…udakaṃ parivahet a.sā.254kha/143; sarit — {'bab chu'i na chung gor mas bskyod pa yi/} /{chab sgra snyan par lhung lhung sgra sgrogs pa//} calopalapraskhalitodakānāṃ kalā virāvāśca saridvadhūnām \n jā.mā.51kha/60; atha nadī sarit \n taraṅgiṇī śaivalinī taṭinī hrādinī dhunī \n\n srotasvinī dvīpavatī sravantī nimnagā'pagā \n a.ko.148kha/1.12.30; saratīti sarit \n sṛ gatau a.vi.1.12.30; sindhuḥ — {dbyar gyi dus na 'bab chus rgya mtsho gang ba bzhin/} /{phyi ma'i tshe la nges par bde bas rgyas par 'gyur//} paratra saukhyairabhisāryate dhruvaṃ ghanāgame sindhujalairivārṇavaḥ \n\n jā.mā.166ka/192; nimnagā — {'bab chu drag po rlabs chen 'khrugs pa yi/} /{chu yis gal te de gnyis khyer gyur tam//} taraṅgabhaṅgairavinītakopayā hṛtau nu kiṃ nimnagayā'tivegayā \n\n jā.mā.57kha/66; vāhinī — {skom pas gdungs pa'i bsam pa can/} /{'bab chur nye bar 'gro ba na//} pipāsākulacittasya vāhinīmupasarpataḥ \n ta.sa.126ka/1087 2. prasravaṇam — {mtsho chen dang ni 'bab chu 'am/} /{chu mig chu bo la gnas dang //} mahāsare prasravaṇe vā'pi audbhave saritā mṛ (?dhṛ)te \n\n ma.mū.158ka/73; {'bab chu shel sgong ltar dwangs shing gtsang ba 'bab pa} sphaṭikadalāmalasalilaprasravaṇe jā.mā.157kha/182; {'bab chu mang po dag ni kha du ma nas 'bab} pravisṛtanaikaprasravaṇajale jā.mā.139kha/162. 'bab chu chung|sāraṇī, kṣudranadī — {sA ra NI ni 'bab chu chung /} /{rab tu 'bab pa dag la 'o//} śrī.ko.184kha \n 'bab chu chen po|mahānadī — {'bab chu dang 'bab chu chen po yang med par yongs su gnas par gyur to//} apagatanadīmahānadī parisaṃsthitā'bhūt sa.pu.91kha/151. 'bab chu'i dong|utsaḥ ma.vyu.4173 (66kha). 'bab stegs|tīrtham — {bdag lha dang bcas pa'i 'jig rten gyi mig dang}…{gru dang ngogs dang 'bab stegs dang} …{'gyur} ahaṃ sadevakasya lokasya cakṣurbhaveyam…kūlaṃ naustīrtham śi.sa.142ka/136. 'bab stegs bde ba|vi. sūpatīrthaḥ, o thā — {de na klung nai ran dza na chu gsal ba 'bab stegs bde ba}…{mthong ste} tatrādrākṣīnnadīṃ nairañjanāmacchodakāṃ sūpatīrthām la.vi.122ka/182. 'bab ldan|1. = {chu bo} srotasvinī, nadī — atha nadī sarit \n taraṅgiṇī śaivalinī taṭinī hrādinī dhunī \n\n srotasvinī dvīpavatī sravantī nimnagā'pagā \n a.ko.149ka/1.12.31; sroto'syāmastīti srotasvinī a.vi.1.12.31 2. = {bshang ba} uccāraḥ, purīṣam — uccārāvaskarau śamalaṃ śakṛt \n\n gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau \n a.ko.175ka/2.6.67; uccāryate gudāt tyajyata iti uccāraḥ \n cara gatau a.vi.2.6.67 3. = {rtsa} sirā (śirā), nāḍī — nāḍī tu dhamaniḥ sirā a.ko.174kha/2.6.65; sinoti kāyaṃ badhnātīti sirā \n ṣiñ bandhane a.vi.2.6.65. 'bab pa|• kri. (varta.; saka.; {dbab pa} bhavi., {babs pa} bhūta., {bobs} vidhau) vahati — {'dab ma'i byang du chu'i dkyil 'khor 'bab bo//} {lhor me'i dkyil 'khor 'bab bo//} dalasyottare'mbumaṇḍalaṃ vahati, vahnimaṇḍalaṃ savye vahati vi.pra.237ka/2.39; pravahati — {de na tsha sgo can gyi 'bab chu dba' rlabs can zhes bya ba 'bab ste} tatra kṣāranadī taraṅgiṇī nāma pravahati śi.sa.48ka/45; nirvahati — {rdzing de'i seng ge'i kha brgya rtsa brgyad po de nas kyang chu 'bab bo//} aṣṭaśatameva siṃhamukhānāṃ yena punareva tadvāri nirvahati rā.pa.246ka/144; syandate — {lus kyi smad nas chu grang mo'i rgyun 'bab} adhaḥkāyāt śītalā vāridhārāḥ syandante ma.vyu.214 (6kha); anuvahati—{rkang pa gsum dang bcas pa'i dbugs gsum gyis dman pa'i dbugs rkang pa dang bcas pa'i lnga bcu rtsa drug 'bab bo//} satripādaśvāsatrayonānuvahati śvāsān sapādaṣaṭpañcāśat vi.pra.237ka/2.39; patati — {de dag mchi ma dang mnyam du/} /{ma la ya yi rlung dag 'bab//} patanti ca samayaṃ teṣāmaśrubhirmalayānilāḥ \n\n kā.ā.334ka/2.350; nipatati — {mig ni gzugs rnams la rnam pa gsum du 'bab ste} cakṣū rūpeṣu trividhaṃ nipatati śi.sa.139kha/134; {de'i steng du nyin gcig bzhin du lan bdun bdun bye tshan 'bab ste des rus pa 'ba' zhig lus par byed do//} tasyopari divase divase saptakṛtvaḥ taptavālukā nipatati yayā so'sthiśeṣaḥ kriyate a.śa.163ka/151; varṣati — {sprin chags na char 'bab kyi} satsvabhramegheṣu varṣaṃ varṣati śi.sa.156kha/150; upayāti ma.vyu.6754 (96kha); \n\n• saṃ. 1. patanam — {'bab pa la ni gegs byed phyir/} /{chu la sogs pa'i rten du 'gyur//} syādāśrayo jalādīnāṃ patanapratiṣedhataḥ \n ta.sa.69kha/654; nipatanam — {'phar ba dang 'bab pa'i phyir} utpatananipatanācca abhi.sphu.209ka/983; sravaṇam — {rgyu ma ni sprin du 'gyur te/} {ro 'bab pa'i phyir dang sgra sgrogs pa'i mtshan nyid kyi phyir ro//} antrāṇi meghā bhavantīti rasasravaṇād garjanalakṣaṇācca vi.pra.234ka/2.34; abhiṣyandanam — {gdul bar bya ba'i pad ma la/} /{bsam gtan chu ni 'bab phyir de//} vineyāmburuhadhyānavāryabhiṣyandanācca tat \n\n ra.vi.116kha/81; āgamaḥ — {chu 'bab pa zhes bya ba'i klung chen po} jalāgamā nāma mahānadī su.pra.49kha/99; āgamanam — {chu 'bab pa zhes bya ba'i klung chen po de las der chu 'bab pa} jalāgamā nāma mahānadī yatastasyāmudakasyā''gamanam su.pra.49kha/99 2. vāhaḥ — {srog rtsol dag gis dbu mar 'bab pa dang //} prāṇāyāmena madhyavāhena vi.pra.110kha/1, pṛ.6; pravāhaḥ — {sna bug dag la g}.{yon dang g}.{yas kyi dkyil 'khor phung po lnga dang khams lnga 'bab pa'i ngo bo nyid kyis gnas pa} nāsārandhrayoḥ pañcaskandhapañcadhātuvāmasavyamaṇḍalapravāhasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13 3. nipātaḥ — {mig gzugs rnams la thogs so zhes bya ba 'di ni 'bab pa'i thogs par 'gyur ba bstan te} cakṣū rūpe pratihanyata iti nipātaḥ pratihanyanā teṣāṃ nirdiṣṭā śi.sa.139kha/134 4. saṃvādaḥ — {sa bdag gis ni de yi glu/} /{snying la 'bab pa de thos nas//} śrutvā hṛdayasaṃvādagītaṃ tattasya bhūpatiḥ \n a.ka.149kha/14.124 5. prāptiḥ — {'di la de dge slong gis bkur du rung ngo /} /{de ni gsar bu la 'bab bo//} kalpate'tra bhikṣostadvahanam \n navakeṣvasya prāptiḥ vi.sū.99kha/120; \n\n• vi. vāhakaḥ — {smin ma'i dbus su 'dab ma bcu drug rnams la 'dab ma gnyis ni stong pa 'bab pa'o//} bhrūmadhye ṣoḍaśadaleṣu daladvayaṃ śūnyavāhakam vi.pra.236ka/2.37; āvahaḥ — {rtsa rnams ni sum cu rtsa gnyis te/} {byang chub kyi sems sum cu rtsa gnyis 'bab pa bde ba chen po'i gnas su 'dzag pa'o//} dvātriṃśannāḍyaḥ dvātriṃśad bodhicittāvahā mahāsukhasthāne sravante he.ta.2kha/4; vāhī — {rang gi dkyil 'khor 'bab pa sa la sogs pa'i khams rnams kyis} svamaṇḍalavāhinaḥ pṛthivyādidhātavaḥ vi. pra.48ka/4.50; vāhinī — {bshang ba dang gci ba dang khu ba 'bab pa'i rtsa gsum ni zla ba nyi ma dang sgra gcan gyi dkyil 'khor te} viṇmūtraśukravāhinyastisro nāḍyaścandrasūryarāhumaṇḍalāni vi.pra.33ka/4.8; pātī — {rim bzhin 'bab pa de nyid la/} /{ji ltar rim min 'dzin mi 'gyur//} teṣveva kramapātiṣu \n kiṃ nākramagrahaḥ pra.vā.126ka/2.198; \n\n• u.pa. pravaṇaḥ — {su ni rgud/} {su ni dar} …{su ni ngan song du gzhol/su} {ni ngan song du 'bab} ko hīyate, ko vardhate…ko'pāyanimnaḥ, ko'pāyapravaṇaḥ a.śa.10ka/9; nimnaḥ — {de ni de la gzhol zhing de la 'bab//} bhavatyasau tatpravaṇastannimnaḥ śi.sa.64ka/62; \n\n• bhū.kā.kṛ. nipatitaḥ — {dbu la me tog du ma'i tshogs kyis char 'bab pa} śirasi nipatitānekapuṣpaughavṛṣṭim bo.a.38ka/10.14; galitaḥ — {'phags pa spyan ras gzigs dbang gi/} /{phyag nas 'bab pa'i 'o rgyun gyis//} āryāvalokiteśvarakaragalitakṣīradhārābhiḥ \n\n bo.a.38kha/10.18. 'bab pa can|vi. vāhakaḥ—{de'i bgrod pa gnyis ni g}.{yon pa'i rtsa dang g}.{yas pa'i rtsa la dkyil 'khor lnga 'bab pa can gyi srog gi rlung 'bab bo//} tasyāyanadvayaṃ vāmanāḍyāṃ dakṣiṇanāḍyāṃ pañcamaṇḍalavāhakaḥ prāṇavāyurvahati vi.pra.253kha/2.66. 'bab pa'i rgyun|pravāhaḥ — {gang gA'i klung gi bye ma rnams ni 'bab pa'i rgyun du 'thun par 'bab ste} gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti la.a.148ka/94. 'bab pa'i chu|= {'bab chu/} 'bab par gyis|kri. vinipātaya — {gnod de sems can don gyi phyir/} /{bdag nyid la ni 'bab par gyis//} tattadātmani sattvārthe vyasanaṃ vinipātaya \n\n bo.a.30ka/8. 165. 'bab par 'gyur|kri. 1. patati — {snying stobs kyis ni nyi ma'i 'od zer mun pa la bzhin gsal/} /{chos dag gis ni rin chen tshogs rnams mkha' las 'bab par 'gyur//} sattvena sūryarucayastamasi sphuranti dharmeṇa ratnanicayā nabhasaḥ patanti \n a.ka.332ka/42.1; pravahati — {der rnag dang khrag dang srin bu 'dzag pa'i chu 'bab par 'gyur ro//} tatra pūyarudhirakṛmisrāviṇyo nadyaḥ pravahanti śi.sa.46kha/44; āveśayati — {rdo rje sems dpa' rang nyid kyang /} /{'bab par 'gyur ro cho ga yis//} āveśayati vidhinā vajrasattvamapi svayam \n\n gu.sa.128ka/82 2. nipatiṣyati — {'di yi grong du dang po yi/} /{nyin la rlung chen 'bab par 'gyur//} prathame hi mahāvāyuḥ pure'sya nipatiṣyati \n a.ka.321ka/40.161; {char pa'i rgyun yang sa la dus dus su 'bab par 'gyur} kālena ca varṣadhārāḥ pṛthivyāṃ nipatiṣyanti su.pra.18kha/40; pravaṇo bhaviṣyati — {dge slong shing sdong po chen po de ni rim gyis rgya mtshor gzhol bar 'gyur/} {rgya mtshor 'bab par 'gyur} evameṣa bhikṣo dāruskandho'nupūrveṇa samudranimno bhaviṣyati samudrapravaṇaḥ vi.va.146kha/1.35. 'bab par byed|= {'bab byed/} 'bab par byed pa|= {'bab byed/} 'bab phyogs mthun|vi. vāhānukūlaḥ — {gang gA'i bye ma ji bzhin du/} /{nyes pa thams cad rnam spangs te/} /{'bab phyogs mthun zhing rtag pa ltar/} /{de bzhin sangs rgyas sangs rgyas nyid//} gaṅgāyāṃ vālukā yadvatsarvadoṣairvivarjitāḥ \n vāhānukūlā nityāśca tathā buddhasya buddhatā \n\n la.a.148kha/95. 'bab byed|• kri. nipatati lo.ko.1717; \n\n• vi. vāhakaḥ — {'od zer lnga yi rang bzhin srog/} /{dkyil 'khor lnga ni 'bab byed pa//} pañcaraśmimayaḥ prāṇaḥ pañcamaṇḍalavāhakaḥ \n vi.pra.62kha/4.110; vāhinī — {khyim gyi rtsa bcu gcig pa dkyil 'khor lnga 'bab par byed pa} ekādaśīñca rāśināḍīṃ pañcamaṇḍalavāhinīm vi.pra.249kha/2.63. 'bab byed pa|= {'bab byed/} 'ba' cha|tilakalkaḥ, o kam — atha sihlake \n tilakalke ca piṇyākaḥ a.ko.218kha/3.3.9; tilakalkaṃ cātra yantraniṣpīḍanenoddhṛtatailaṃ kalkam a.viva.3. 3.9. 'ba' zhig|= {'ba' zhig pa/} 'ba' zhig tu gyur pa|vi. śuddhaḥ — {ltung byed 'ba' zhig tu gyur pa rnams rdzogs so//} śuddhaprāyaścittikāni samāptāni vi.sū.48ka/61. 'ba' zhig tu ma zad pa|na kevalam — {yang gi sgras mngon sum dang bral ba 'ba' zhig tu ma zad pa'o//} apiśabdānna kevalaṃ pratyakṣavihīnaḥ ta.pa.132kha/715. 'ba' zhig pa|• vi. kevalaḥ — {stobs bcu po 'di dag ni de bzhin gshegs pa kho na'i yin te/} {'ba' zhig pa ma 'dres pa yin gyi} tathāgatasyaiva etāni daśabalāni kevalānyāveṇikāni bo.bhū.202ka/271; {dro ba nyid dang ldan pa 'ba' zhig dro bar ma zad kyi} na kevalamauṣṇyamuṣṇam abhi.sphu.315kha/1195; ekaḥ — {khyod 'ba' zhig gus pa dang bcas pa dang zhe sa dang bcas pa dang} tvamevaikaḥ sagauravaḥ sapratīśaḥ vi.va.103kha/2.89; {de dag gi nang nas nga 'ba' zhig lus so//} ahamekasteṣāmavaśiṣṭaḥ a.śa.40kha/35; \n\n• saṃ. = {'ba' zhig pa nyid} kevalatvam — {dngos med 'ba' zhig pa la ni/} /{mi slu 'ga' yang yod ma yin/} /{mi slu 'ba' zhig pa la yin/} /{de ni mngon sum gyis 'dzin to//} vyatirikte hi nābhāve visaṃvādo'sti kasyacit \n kevalatve visaṃvādastatpratyakṣeṇa gṛhyate \n\n pra.a.5ka/6; \n\n• pā. kevalaḥ, svaparārthabhedaḥ — {bdag dang gzhan gyi don ni rnam pa bcu}…{'ba' zhig dang gzhan dang 'brel pa dang}…{gtan du ba ma yin pa'o//} daśavidhaḥ svaparārthaḥ…kevalaḥ, parasambaddhaḥ…anātyantikaśca bo.bhū.12kha/15. 'bar|= {'bar ba/} 'bar ba|• kri. (avi., aka.) jvalati — {zhugs shing mchis na zhugs 'bar gyi zhugs shing ma mchis na zhugs mi 'bar ro//} satītvenā (?dhme a)gnirjvalati, asatītvena (?dhme) na jvalati śi.sa.156kha/150; dīpyate — {mar gyi tshogs ji srid du gnas pa de srid du 'bar ro//} yāvāṃśca snehasañcayo bhavati tāvaddīpyate ga.vyū.317kha/402; \n\n• saṃ. 1. jvalanam — {me 'bar ba dang zhi ba dang chos mthun pas sgrub par byed do//} agnijvalanaśamanasādharmyeṇa sādhayati sū.vyā.154kha/40; sandhukṣaṇam — {tshig zhum pa med pa yin/} …{gnod sems 'bar ba'i tshig med pa yin} nāvalīnavacano bhavati…na vyāpādasandhukṣaṇavacanaḥ śi.sa.72ka/70 2. = {'od} tejaḥ — {sdong bu phyogs la mang du ni/} /{'bar ba bsdus nas gnas pa yin/} /{de la ji srid gyen song ba/} /{de srid 'bar ba zhes rtogs yin//} prabhūtaṃ vartideśe hi tejastiṣṭhati piṇḍitam \n tatra yāvad vrajatyūrdhvaṃ tāvajjvāleti gamyate \n\n ta.sa.100kha/887; jvālaḥ ma. vyu.3039 (54ka); dīptiḥ — {bsod nams gzhi las 'bar ba'i yon tan rnams/} /{nan tan sgrub pa'i byin gyis dga' bar 'gyur//} guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā \n jā.mā.128kha/149 3. = {me lce} jvālā, vahniśikhā — {'bar sogs skad cig nyid yin yang /} /{ngo shes she na de min te//} jvālādeḥ kṣaṇikatve'pi pratyabhijñeti cenna tat \n ta. sa.77ka/722; ghṛṇijvāle api śikhe a.ko.219ka/3.3.19; dyutiḥ — {bsam mi khyab 'bar sum cu rtsa gnyis po/} /{'di dag ston pas mi dbang mtshan du gsungs//} dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ \n\n ra.vi.121ka/95; \n\n• kṛ. 1. dīptaḥ — {sol ba 'bar ba'i tshogs kyis gang ba'i ngan 'gro'i lam du 'jug par byed//} dīptāṅgāraprakaragahanaṃ gāhate durgamārgam a.ka.222kha/24.163; {dka' thub kha ton nus ldan pa/} /{thub pa gzi brjid 'bar ba ni//} tapaḥsvādhyāyasaktānāṃ munīnāṃ dīptatejasām \n\n a.ka.39kha/4.31; pradīptaḥ— {gzhan me 'bar ba dang 'brel pa'i sa la sogs pa de yang dro bar 'grub bo//} anyadapi tatpradīptāgnisambandhaṃ bhūmyādikamuṣṇaṃ siddhyati abhi.sphu.315kha/1195; ādīptaḥ — {byis pa de rnams khyim 'bar ba de nas phyung ste} te dārakāstasmādādīptād gṛhānniṣkāsitāḥ sa.pu.31ka/53; {gos 'bar ba dag dang}…{mal cha 'bar ba dag gnod pa byed de} kāraṇāḥ kāryante ādīptacailāḥ…ādīptaśayanāḥ śi.sa.77ka/76; abhidīptaḥ — {ji ltar khyod kyi sras po brtson 'grus dang /} /{shugs dang stobs dang ldan pa sgra sgrogs pa/} /{tshig 'bar de 'dra yab kyis sngon gsan tam//} na te śrutā tāta giro'bhidīptā yathā nadante tanayāstaveme \n vīryeṇa vegena balena yuktā la.vi.154ka/229; jvalitaḥ — {khros pa'i me 'bar bas} …{de'i yid zhi bar ma gyur} na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ \n\n jā.mā.168kha/194; ujjvalitaḥ — {bya ba sgrub la rtag tu blo/} /{me bzhin du ni 'bar ba dang //} nityojjvalitabuddhiśca kṛtyasampādane'gnivat \n ra.vi.102ka/52; uttaptaḥ — {brtson 'grus 'bar ba} uttaptavīryam bo.bhū.152kha/197; dīpitaḥ — {ngal dub rab rgyas ro dang bral/} /{'og gi mya ngam sa gzhi 'di/} /{'bar ba'i dpal bzhin rings par ni/} /{bdag gi sred pa rab rgyas byed//} pṛthuprayāsavirasā dīpitā śrīrivāyatā \n tṛṣṇāṃ tanoti nitarāmiyaṃ marumahītale \n\n a.ka.165ka/19.16; samādhmātaḥ — {dam pa'i snying rje rgyas pa rnams/} /{dman la mdza' gcugs dga' ba sten/} /{phun sum tshogs pa 'bar ba yis/} /{bzhin la gus pa dman par gyur//} bhajante praṇayaprītiṃ kṛpaṇeṣu kṛpākulāḥ \n santaḥ sampatsamādhmātavadane mīlitādarāḥ \n\n a.ka.158ka/17.11 2. jvalat — {'bar ba'i ral gri mdung thung gis bsnun sha yi dum bu brgyar lhags shing //} jvaladasiśaktighātaśataśātitamāṃsadalaḥ bo.a.22ka/7.45; abhijvalat — {bdag rang gi gzugs 'bar ba drang srong de rnams kyi drung du bstan nas} svenaiva vapuṣā'bhijvalatā tānṛṣīnabhigamya jā.mā.103ka/119; dīpyamānaḥ — {dus kyi mtha'i me bzhin du ni 'bar} yugāntāgniriva dīpyamānaḥ la.a.60ka/6; jājvalyamānaḥ — {gzhon nu zhig dpal dang gzi brjid kyis 'bar ba mthong nas} adrākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam la.vi.69ka/90; \n\n• vi. ujjvalaḥ — {legs spyod yon tan 'bar ba yi/} /{do shal sems kyang de la 'phangs//} hāraṃ suvṛttaṃ cittaṃ ca cikṣepāsyai guṇojjvalam \n\n a.ka.218kha/24.118; {'bar ba ni 'od gsal ba'o//} ujjvalāḥ prabhāsvarāḥ bo.pa.61ka/25; bhāsvaraḥ — {de la 'bar ba'i rnam pa can gyi rang gi ngo bo mngon sum gyis grub pa yin te} tatra svarūpaṃ bhāsvarākāraṃ pratyakṣata eva siddham pra.a.157kha/171; bhāsuraḥ — {ji ltar lcags la sogs pa me dang 'brel pa las 'bar ba la sogs pa'i ngo bor skye la} yathā'gnisamparkāt samupajātabhāsurādirūpasya lohādeḥ ta.pa.261ka/238; uddāmaḥ — {glu yi 'dun sar khyod la mig/} /{gtad pa de gdong chu skyes la/} /{dmar zhing gsal ba} ({chags pa 'bar zhing} pā.bhe.){rgyas pa yi/} /{mdzes pa ci yang byung bar gyur//} tvadarpitadṛśastasyā gītagoṣṭhyāmavardhata \n uddāmarāgataralā cchāyā kā'pi mukhāmbuje \n\n kā.ā.330kha/2.260; \n\n• pā. ruciraḥ 1. samādhiviśeṣaḥ — {'bar zhes bya ba'i ting nge 'dzin} ruciro nāma samādhiḥ kā.vyū.222ka/284 2. jvālā, nimittabhedaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste du ba dang}…{'bar ba dang}… {thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o//} sa ca nimittabhedena daśavidho dhūma…jvālā… bindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115 3. ujjvalaḥ, śṛṅgārarasaḥ — śṛṅgāraḥ śucirujjvalaḥ a.ko.143kha/1.8.17; ujjvalati prakāśate ujjvalaḥ \n jvala dīptau \n śṛṅgārarasanāmāni a.vi.1.8.17. 'bar ba can|= {me} jvalanaḥ, agniḥ — agniḥ…kṛpīṭayonirjvalano jātavedāstanūnapāt \n\n a.ko.131kha/1.1.54; jvalatīti jvalanaḥ \n jvala dīptau a.vi.1.1.54. 'bar ba gcig tu gyur pa|vi. ekajvālībhūtaḥ — {de'i mgo bo la lcags kyi 'khor lo kun tu 'bar zhing}…{'bar ba gcig tu gyur pa zhig 'khor zhing 'dug la} mūrdhni cāsya ayomayaṃ cakraṃ bhramatyādīptaṃ…ekajvālībhūtam a.śa.101kha/91. 'bar ba ma yin pa|vi. ajvalitaḥ lo.ko.1719. 'bar ba med pa|anujjvalanam—{cig shos gtan 'bar ba med par rtogs pa'o//} itarasyātyantamanujjvalanaṃ prajñāyate ra.vyā.99kha/46. 'bar ba'i skra can|= {me} śociṣkeśaḥ, agniḥ — agniḥ …barhiḥ śuṣmā kṛṣṇavartmā śociṣkeśa uṣarbudhaḥ \n a.ko.131kha/1.1.55; śocīṃṣi keśāḥ yasya saḥ śociṣkeśaḥ a.vi.1.1.55. 'bar ba'i kha|nā. jvālinīmukhaḥ, parvatarājaḥ — {ri'i rgyal po 'bar ba'i kha} jā(jvā?)linīmukhaḥ parvatarājā kā.vyū.243ka/305. 'bar ba'i khyad par gyi gzi brjid rgyal po|nā. jvalanāntaratejorājaḥ, devaputraḥ — {'bar ba'i khyad par gyi gzi brjid rgyal po la sogs pa lha'i bu stong phrag bcu po dag} …{da ltar sum cu rtsa gsum gyi gnas nas lhags te} jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhi trāyastriṃśaddevabhavanādāgatāni su.pra.45kha/90. 'bar ba'i gnas skabs|pā. jvālāvasthā — {gang ba yan lag mchog las ri bong 'dzin pa khu bar byas nas thig le 'dzag pa ni 'khrig pa la 'bar ba'i gnas skabs te} tataḥ pūrṇāduttamāṅgād maithune jvālāvasthā sabinduṃ sravati śaśadharaṃ drāvayitvā vi.pra.160ka/3.122. 'bar ba'i phyag rgya|pā. jvālāmudrā, hastamudrāviśeṣaḥ — {'bar ba'i phyag rgya la}… {'on kyang mdzub mo brkyang ba ni gzhan pa ste 'bar ba'i phyag rgya gnyis pa'o//} tathā jvālāmudrāyāṃ… kintu tarjanī prasāritā'nyā dvitīyā jvālāmudrā vi.pra.177ka/3.185. 'bar ba'i rtse mo|nā. jvalantaśikharā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo 'bar ba'i rtse mo zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…jvalantaśikharā nāma gandharvakanyā kā.vyū.202ka/260. 'bar ba'i 'od|vi. ujjvalaprabhaḥ — {chags bral dang po chags pa che/} /{kha dog sna tshogs 'bar ba'i 'od//} virāgādi mahārāgo viśvavarṇojjvalaprabhaḥ \n vi.pra.160ka/3.121. 'bar bar bgyid pa|vi. jvālayitā — {de ltar dam pa'i chos srung ba dang de ltar dkon mchog gsum gyi rigs 'bar bar bgyid pa} evaṃ saddharmarakṣakā evaṃ triratnavaṃśajvālayitāraḥ śi.sa.55ka/53. 'bar bar bya ba|ujjvālanam — {nyon mongs pa 'bar bar bya ba'i spos dang nyon mongs pa zhi bar bya ba'i spos dang} kleśojjvālanagandhānapi, kleśapraśamanagandhānapi ga.vyū.47ka/140. 'bar bar byas pa|bhū.kā.kṛ. sandhukṣitaḥ — {khro ba dang khon du 'dzin pas 'bar bar byas pa'i sems kyi me lce dang} krodhopanāhasandhukṣitābhiścittajvālābhiḥ da.bhū. 181ka/11. 'bar bar byed|= {'bar bar byed pa/} 'bar bar byed pa|• saṃ. 1. jvalanam — {de la 'bar bar byed pa ni ro stod nas me 'bar bar byed la} tatra jvalanam \n ūrdhvakāyāt prajvalati bo.bhū.32kha/41; bo.bhū. 32ka/40; pradīpanam—{gzhan la ltos pa med pa'i phyir/} /{'bar bar byed rgyu las mi 'byung //} paratra nirapekṣatvādapradīpanahetukaḥ \n pra.pa.141kha/188; ujjvālanam — {'bar bar byed pa'i tshig med pa yin} nojjvālanavacanaḥ śi.sa.72ka/70 2. = {me} jvalanaḥ, agniḥ — {gzi brjid 'bar byed ltar 'bar ba/} /{mda' yis phug par gyur pa de'i/} /{mthu ni rmad byung mthong gyur nas/} /{zhabs gnyis dag la de yis gtugs//} tasya sāyakaviddhasya jvalajjvalanatejasaḥ \n prabhāvamadbhutaṃ dṛṣṭvā pādayornipapāta saḥ \n\n a.ka.323ka/40.187; \n\n• vi. dīpakaḥ — {dI pa ka ni ngag gi rgyan/} /{sgron me 'bar bar byed pa 'o//} śrī.ko.167kha \n 'bar bar byed pa'i tshig|ujjvālanavacanam — {tshig zhum pa med pa yin/}…{'bar bar byed pa'i tshig med pa yin} nāvalīnavacano bhavati… nojjvālanavacanaḥ śi.sa.72ka/70. 'bar bar byed par 'gyur|kri. prajvalayiṣyati — {skyes bu dam pa khyod chos kyi sgron ma bla na med pa 'bar bar byed par 'gyur} prajvalayiṣyasi tvaṃ satpuruṣānuttarāṃ dharmolkām su.pra.23kha/46. 'bar bar mdzad|= {'bar bar mdzad pa/} 'bar bar mdzad du gsol|kri. prajvālayasva — {chos kyi mar me chen po 'bar bar mdzad du gsol//} prajvālayasva mahādharmadīpam \n\n la.vi.188kha/288. 'bar bar mdzad pa|• kri. jvalati—{de bzhin gshegs pa}…{gang chos kyi sgron ma 'di 'bar bar mdzad pa shAkya thub pa de la phyag 'tshal lo//} namastasya…śākyamunestathāgatasya yasyeyaṃ dharmolkā jvalati su.pra.37ka/70; \n\n• bhū.kā.kṛ. jvālitaḥ lo.ko.1719. 'bar byas|= {'bar bar byas pa/} 'bar byed|= {'bar bar byed pa/} 'bar 'bar ltar 'dug pa|kṛ. jājvalyamānaḥ — {mtshon cha dang go cha dri ma med pa bgos pas 'bar 'bar ltar 'dug pa mig mi bzod pa'i dpung gi tshogs chen po dang bcas te} jājvalyamānavividhapraharaṇāvaraṇadurnirīkṣyeṇa mahatā balakāyena jā.mā.66kha/77. 'bar 'bur|utkūlanikūlam ma.vyu.2709 (50ka); mi.ko.18kha \n 'bar 'bur can|vi. suṇḍikaḥ — {lce 'bar 'bur can re lde dang 'dra ba} suṇḍikakiliñjasadṛśajihvām la.vi.149kha/221; dra.— {mgo 'bar 'bur can glang po che/} /{ha cang sbom dang lus glebs 'dra//} (?) ghāṭāśirā bahuśirā atisthūlaḥ ślipāṭakaḥ \n vi.sū.4kha/5; dra. {'bar 'bur/} 'bar ma|u.pa. dīptā — {nag mo 'bar ma} kṛṣṇadīptā vi.pra.37ka/4.17; {dmar mo 'bar ma'i g}.{yas kyi phyag dang po na mar me} raktadīptāyāḥ prathamahaste savye pradīpaḥ vi.pra.37kha/4.17. 'bar me|= {me lce} hetiḥ mi.ko.146ka \n 'bal|= {'bal ba/} 'bal ba|• kri. (varta., bhavi.; saka.; {bal} bhūta., {bol} vidhau) luñcati — {skra 'bal} keśāṃlluñcati a.śa.134kha/124; luñcate ma.vyu.6938 (99ka); \n\n• saṃ. luñcanam— {skra 'bal ba} keśaluñcana(–) vi.sū.67kha/84; ulluñcanam — {'on te de gnyis ni sdug bsngal nyid yin pa'i phyir/} /{sdug bsngal tsam gyis zad par 'gyur te/} {dmyal ba la sogs pa skra 'bal bas zad par 'gyur ro zhe na} atha duḥkhatvāttayorduḥkhata evāpākriyate \n nārakādikeśolluñcanataḥ pra.a.152kha/163. 'big|1. = {ko ba 'bigs byed} carmāvedanī mi.ko.26ka 2. {'bigs pa} ityasya le.bhe. \n 'bigs|= {'bigs pa/} 'bigs skyong|= {mdung} bhindipālaḥ, hastakṣipyalaguḍaviśeṣaḥ — bhindipālaḥ sṛgastulyau a.ko.192ka/2. 8.91; bhindataḥ pālayatīti bhindipālaḥ \n pāla rakṣaṇe a.vi.2.8.91. 'bigs pa|• kri. (varta.; saka.; {dbug} bhavi., {phug} bhūta., {phugs} vidhau) vidhyati — {gzhus 'bigs so/} /{gzhu la brten nas mdas 'bigs so//} dhanuṣā vidhyati, dhanuṣo niḥsṛtya śaro vidhyati ta.pa.21ka/489; bhindati ma.vyu.4946 (75kha); bhidyate — {de'i rkang mthil nas ni gsal shing gis 'bigs so//} pādatale cāsya śaṅkubhirbhidyete śi.sa.45kha/43; \n\n• saṃ. 1. vedhaḥ — {log pa'i shes pa nyid yin te/} {ut+pala'i 'dab ma brgya 'bigs pa bzhin no//} mithyāpratyaya eṣa utpalapatraśatavedhavat ta.pa.184kha/830; {byis pa'i rna ba 'bigs pa la sogs pa} bālasya karṇavedhādikam vi.pra.58ka/4.100 2. bhedanam — {phan tshun gcod dang 'bigs pa dang /} /{sdig dag gis ni tshegs chen 'tsho//} mithaśchedanabhedanaiḥ \n yāpayanti sukṛcchreṇa pāpaiḥ bo.a.37ka/9.156; \n\n• vi. chedakaḥ — {lus kyi las ngan pa ni khyim 'bigs pa'i rkun po ste/} /{'tsho ba shin tu smad pa'i phyir ro//} kāyakarmahīnaścauraḥ saṃdhicchedakaḥ, atyarthaṃ garhitajīvitatvāt abhi.sa.bhā.116ka/155. 'bigs par byed|= {'bigs byed/} 'bigs par byed pa|= {'bigs byed/} 'bigs byed|• kri. sphoṭayet — {dug gi dum bu gang nyid kyis/} /{skye bo thams cad 'chi bar 'gyur/} /{dug gi de nyid shes pa des/} /{dug gis dug ni 'bigs par byed//} yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ \n tenaiva viṣatattvajño viṣeṇa sphoṭayedviṣam \n\n he.ta.16ka/50; \n\n• saṃ. 1. = {rdo rje} bhiduram, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ \n śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ \n\n a.ko.131ka/1.1.48; bhinatti tācchīlyeneti bhiduram a.vi.1.1.48 2. = {gsor} vedhanikā, vedhopakaraṇaviśeṣaḥ — āsphoṭanī vedhanikā a.ko.204kha/2.10.33; vidhyate'nayeti vedhanikā a.vi.2.10.33; bhedanī mi.ko.26ka 3. = {mda'} śaraḥ, bāṇaḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n\n kalambamārgaṇaśarāḥ a.ko.181kha/2.8.87; śṛṇātīti śaraḥ \n śṛ hiṃsāyām a.vi.2.8.87; \n\n• nā. vindhyaḥ, parvataḥ — {de ni de'i rten du yang rigs pa ma yin te/} {de ni cung zad kyang mi byed pa'i phyir 'bigs byed dang gangs can bzhin no//} nāpi sa tasyā āśrayo yuktaḥ, tasyākiñcitkaratvāt; yathā vindhyo himavataḥ ta.pa.223ka/915; {ri bo 'bigs byed la gnas smra} likhitaṃ vindhyavāsinā ta.sa.53ka/517; \n\n• vi. chettā, chedakaḥ — {khyim 'bigs par byed pa ni yang srid par nying mtshams sbyor ba'i rgyu nyon mongs pa spangs pa'i phyir ro//} saṃdhicchettā punarbhavapratisaṃdhihetukleśaprahāṇāt abhi. sa.bhā.116kha/156; bhedakaḥ — {'bigs byed dri med nor bu dang mtshungs zhes pa ni} amalamaṇinibho bhedaka iti vi.pra.72ka/4.133; vedhakaḥ — {de bzhin du stong pa gcig pu dri ma dang bral ba ni sa la sogs pa'i lus kyi khams rnams kun nas 'bigs par byed do//} tathā śūnya eko vimalo bhūmyādīnāṃ śarīradhātūnāṃ samantād vedhaka iti vi.pra.72ka/4.133; bhedī — {de na rtse gsum zhes pa yi/} /{tsher ma rdo rje 'bigs byed yod/} /{zangs kyi glegs bu nges sbyar ba'i/} /{rkang pa dag la mi 'dzug go//} tatra triśaṅkavo nāma kaṇṭakā vajrabhedinaḥ \n pādayorna viśantyeva tāmrapaṭṭāvanaddhayoḥ \n\n a.ka.60kha/6.85; {gus pas bsod nams phyag 'tshal dus su srid pa 'bigs byed bcom ldan ston pa yi/} /{zhabs ni legs byas ldan pa gang gi mgo la bde legs byas par bzung byas pa//} bhaktyā yairbhavabhedino bhagavataḥ puṇyapraṇāmakṣaṇe śāstuḥ svasti kṛtaṃ kṛtaṃ sukṛtibhiḥ pādopadhānaṃ śiraḥ \n a.ka.204ka/84.57. 'bigs byed na gnas pa|nā. vindhyavāsī, ācāryaḥ — {yod la the tshom za ba la/} /{yod par rtogs phyir tshad ma ste/} /{de yang khyad par mthong ba zhes/} /{ri bo 'bigs byed la gnas smra//} sandihyamānasadbhāvavastubodhāt pramāṇatā \n viśeṣadṛṣṭametacca likhitaṃ vindhyavāsinā \n\n ta.sa.53ka/517; {zhes bya ba de ltar 'bigs byed na gnas pa smra'o//} ityevaṃ vindhyavāsinā gaditam ta.pa.35ka/518. 'bigs byed la gnas pa|= {'bigs byed na gnas pa/} 'bigs gsor|= {gsor} bhedanikā mi.ko.26kha \n 'bu|kīṭaḥ — {srin bu 'bu dang phye ma leb/} /{nya la sogs pa drod gsher skyes//} kṛmikīṭapataṅgaśca matsyādistu svedajāḥ \n sa.u.265kha/2.4; kṛmiḥ — {'bu ma zhugs pa la ni rnam par rnags par mos par byed do//} asañjātakṛmi vipūyakamityadhimucyate śrā.bhū.135kha/372; krimikaḥ — {rnam par 'bus gzhigs pa zhes bya ba ni 'bu zhugs pa gang yin pa'o//} vipaṭu(? vipuṇḍrāt)makamiti yadutpannakrimikam abhi.sphu.162ka/895. 'bu skogs can|śambūkaḥ, jalaśuktiḥ — śambūkā jalaśuktayaḥ a.ko.148kha/1.12.24; śaṃ vāntīti śambūkāḥ \n vā gatigandhanayoḥ \n śāmyati duḥkhamiti vā a.vi.1.12.24. 'bu mchu rnon|nyaṅkuṭānāma prāṇī ma.vyu.4948 (75kha); mi.ko.137ka \n 'bu zhugs pa|vi. vipadumakam — {shi ba'i rkeng rus}…{brgya stong}…{de la'ang la la ni kha dog gyur te sngon por gyur pa tsam la la ni rnags pa tsam la la ni bam pa tsam la la ni 'bu zhugs pa tsam du gyur te} mṛtakalevaraśatasahasrāṇi …kānicinnīlāni ca nīlavarṇāni vipūyakāni vyādhmātakāni vipaṭu(du?)makāni ga.vyū.24kha/121. 'bu srin|= {srin bu/} 'bug|= {ko ba 'bigs byed} carmāvedanī mi.ko.26ka \n 'bugs|= {'bugs pa/} 'bugs pa|• kri. nirvidhyati — {rdo rje ni rin po che thams cad 'bugs so//} vajraṃ sarvaratnāni nirvidhyati ga.vyū.323ka/405; \n\n• saṃ. bhedanam bhā.kra.1.188. 'bugs par byed|kri. bhindati — {'di dag rnams ni 'bugs te zhes pa ni lte ba dang}…{sna bug gi dkyil 'khor rnams dbyug gu dang}…{mtshams kyi dkyil 'khor gyi dbye ba dag gis 'bugs par byed do//} bhindantyetāni nābhi…nāsāpuṭamaṇḍalāni bhindanti daṇḍa… sandhyāmaṇḍalabhedairiti vi.pra.239ka/2.47. 'bung|= {'bung ba/} 'bung ba|avya. atyartham — athātiśayo bharaḥ \n ativelabhṛśātyarthātimātrodgāḍhanirbharam \n\n tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca \n a.ko.132kha/1.1.68; arthamatikrāntamatyartham a.vi.1.1.68. 'bud|= {'bud pa} 'bud pa|• kri. (varta., bhavi.; aka.; {bud} bhūta., vidhau) āpūrayati — {des nam dung 'bud pa} sa śaṅkhamāpūrayati vi.va.189kha/1.63; \n\n• saṃ. prapūraṇam — {chos kyi dung 'bud pa} dharmaśaṅkhaprapūraṇam a.sā.121ka/69; \n\n• u.pa. dhmaḥ — {gling bu 'bud} veṇudhmaḥ a.ko.203ka/2.10.13; veṇuṃ dhamanti pūrayantīti veṇudhmāḥ a.vi.2.10.13. 'bud par 'gyur|kri. āpūrayiṣyati — {skyes bu dam pa khyod chos kyi dung bla na med pa 'bud par 'gyur} āpūrayiṣyasi tvaṃ satpuruṣānuttaraṃ mahādharmaśaṅkham su.pra.23kha/46. 'bud par 'gyur ba|= {'bud par 'gyur/} 'bun|= {bu lon/} 'bun skyed|= {bu lon} paryudañcanam mi.ko.41kha \n 'bun skyed mkhan|= {'bun gtong ba} vārddhuṣikaḥ, kusīdaḥ mi.ko.41kha \n 'bun gtong ba|kusīdaḥ mi.ko.41kha \n 'bum|lakṣaḥ, o kṣam, saṃkhyāviśeṣaḥ — {thugs kyi bzlas pa 'bum gyis ni/} /{brgyal bar gyur pa'i sngags kyi lha//} lakṣajāpena cittasya mūrcchitā mantradevatā \n vi.pra.81kha/4.168; {phyis ni rngams su 'bum phrag brgyad//} aṣṭalakṣocchrayaṃ paścāt abhi.ko.8kha/3.46; śatasahasram — {brgya phrag bcu ni stong ngo /} /{stong phrag brgya ni 'bum mo//} daśa śatāni sahasram, śataṃ sahasrāṇāṃ śatasahasram abhi.sa.bhā.70ka/97; {srog chags 'bum phrag mang po} bahūni prāṇiśatasahasrāṇi a.śa.2kha/1. 'bum phrag|= {'bum/} 'bum phrag bcu|daśalakṣaḥ, saṃkhyāviśeṣaḥ — {sbyin sreg ni bye ba bzlas pa de las bcu yi cha shas zhes pa gsung rdo rje'i sbyin sreg 'bum phrag bcur 'gyur ro//} homastasmāt koṭijāpād daśāṃśa iti daśalakṣahomo bhavati vāgvajrasya vi.pra.80ka/4.168. 'bum ri ba|vi. śatasāhasram — {'bum ri ba'i na bza' phul te} śatasāhasreṇa vastreṇācchādya a.śa.19kha/16; śatasāhasrakam — {dge slong re re la yang 'bum ri ba'i gos re re bskon te} ekaikaśca bhikṣuḥ śatasāhasrakeṇa vastreṇā''cchāditaḥ vi.va.168ka/1.57. 'bur|1. = {'bur po/} 2. = {'bur ba/} 3. dra.— {skrangs 'bur rnag 'bur skrangs pa 'o//} śophastu śvayathuḥ śothaḥ a.ko.173kha/2.6.52; {rgya'i 'bur} pratimudrā śi.sa.133ka/128. 'bur po|sphoṭakaḥ — {rus sbal gyi gnas skabs la gdong dang rkang pa dang lag pa'i gnas rnams su 'bur po lngar} \n{'gyur ro//} kūrmāvasthāyāṃ mukhakaracaraṇasthāneṣu pañca sphoṭakā bhavanti vi.pra.225ka/2.9. 'bur ba|vi. unnataḥ — {kha cig ni nu ma mkhrang zhing 'bur ba ston pa dang} kāścidunnatān kaṭhinān payodharān darśayanti sma la.vi.156kha/233. 'bur mi mngon|vi. ucchaṅkhaḥ — {zhabs 'bur mi mngon spu ni gyen du phyogs//} ucchaṅkhapadordhvaromā abhi.a.12ka/8.14. 'bul|= {'bul ba/} 'bul du gzhug par bya ba nyid|dāsyatvam — {nod pa 'bul du gzhug par bya ba nyid do//} {mi khugs na dbrog pa'o//} dāsyatvaṃ grahītuḥ \n dāturapragame vi.sū.97ka/116. 'bul ba|• kri. (varta.; saka.; {dbul ba} bhavi., {phul ba} bhūta., {phul} vidhau) dadāti — {'phags skyes po la sogs pa yis/} /{sna tshogs gos dang slong snod kun/} /{nags kyi gnas su nga la 'bul/} sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ…virūḍhakādyāśca vanabhūmau dadanti me \n\n la.a.189kha/161; prayacchati — {ji ltar ljon shing yon tan phun sum tshogs/} /{'bras bu smin pa bsnams te cher 'bul ba//} yathā tu sampūrṇaguṇo mahīruhaḥ phalodayaṃ pākavaśātprayacchati \n jā.mā.138kha/161; anuprayacchati — {gang dag}…{bsod snyoms 'bul ba} ye…piṇḍapātamanuprayacchanti kā.vyū.212kha/271; utsarjayati — {rgyal mtshan dang ba dan}…{dag de bzhin gshegs pa rnams la 'bul zhing 'dogs par byed de} chatradhvajapatākāśca tathāgateṣūtsṛja (? sarja)yatyāropayati bo.bhū.125kha/162; niryātayati — {de rnams nyin lan gsum tshan lan gsum sangs rgyas dang byang chub sems dpa' rnams la} \n{'bul lo//} tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati śi.sa.159kha/152; pratipādayati — {na bza' dang bsod snyoms dang gzims cha dang snyun gyi rkyen sman dang yo byad dag kyang 'bul zhing} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiśca pratipādayati da.bhū.182kha/12; upagamayati {dper na 'khor los sgyur ba'i blon po rin po che dpung gi tshogs yan lag bzhi pa dbul bar bya ba yang 'bul la} yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copagamayati sū.vyā.228ka/139; \n\n• saṃ. 1. arpaṇam — {gang gis brkus pa de bla'i grar 'bul na'o//} rājakule yena muṣitastasyārpaṇe vi.sū.17kha/20; arpaṇā ma.vyu.7428 (105kha); niryātanam — {'di lta ste/} {dge slong gi kun dga' ra ba 'bul ba dang}…{nad pa dbugs dbyung ba dag la'o//} tadyathā''rāmaniryātana… glānapraśvasaneṣu bhikṣoḥ vi.sū.63ka/79; {byang chub sems dpa' rnams la lus 'bul ba} bodhisattvebhya ātmaniryātanam bo.pa.66kha/33; niryātanā — {lus 'bul ba la sogs pa mchod pa'i yo byad thams cad phul nas} sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya bo.pa. 61ka/24; dānam — {mar me rnam pa sna tshogs 'bul ba dang} pradīpadānairvicitraiḥ bo.bhū.125ka/161; {'dun pa 'bul ba las de dang mthun pa 'grub bo//} sampadyate chandadānastena sāmagryam vi.sū.57ka/72; pradānam — {dpung rgyan la sogs pa rgyan rnams 'bul ba dang} keyūrādyalaṅkārapradānaiḥ bo.bhū.125ka/161; anupradānam — {de bzhin gshegs pa'i mchod rten dag la spos kyi byug pa 'bul ba dang} tathāgatacaityeṣu gandhavilepanānupradānena śi.sa.168kha/166; vihāyitam — tyāgo vihāyitaṃ dānamutsarjanavisarjane \n a.ko.182kha/2.7.29; vihīyate vihāyitam \n vihāpitamiti vā pāṭhaḥ \n ohāk tyāge a.vi.2.7.29; nirvapaṇam — tyāgo vihāyitaṃ dānam… nirvapaṇam a.ko.182kha/2.7.30; nirvāpyate nirvapaṇam \n ḍuvap bījatantusantāne a.vi.2.7.30; avaropaṇam — {de bzhin gshegs pa'i mchod rten rnams la me tog 'bul ba} tathāgatacaityeṣu puṣpāvaropaṇam śi.sa.167kha/165; vikṣepaḥ — {bdug pa dang na bza' 'bul ba dang}…{mchod pa'i las byed pa} dhūpaiścelavikṣepaiḥ …pūjākarma bo.bhū.40kha/52; pratyākhyānam — {'bul ba'i cho ga'o//} pratyākhyānavidhiḥ vi.sū.12kha/13; {zhes bya ba lta bu ni 'bul ba'i tshig dag yin no//} iti pratyākhyānavacanāni vi.sū.12kha/13; ma.vyu.2804(51ka) 2. upagamaḥ—{de'i rjes la thob pa'i gnas pas gzhan 'bul zhing gzhan 'dor ba'i phyir dang} tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt, anyasyāpagamāt sū.vyā.228ka/139 3. prābhṛtam — prābhṛtaṃ tu pradeśanam \n\n upāyanamupagrāhyamupahārastathopadā \n a. ko.187ka/2.8.27; prakarṣeṇa bhriyate prābhṛtam \n bhṛñ bharaṇe a.vi.2.8.27; dānīyam — {'phags pa mar me 'bul ba zhes bya ba theg pa chen po'i mdo} āryapradīpadānīyanāmamahāyānasūtram ka.ta.204; \n\n• vi. dātā — {glang po pa ri le ya yin/} /{spre'u ni sbrang rtsi 'bul ba yin/} pārileyo'bhavannāgo madhudātaiva vānaraḥ \n jā.mā.104ka/120; pratipādyamānaḥ — {bsrung ba'i phyir byis pa mtshan mthun pa 'bul ba dag blang bar bya'o/} grahaṇaṃ rakṣāyai pratipādyamānānāmapyanyānāṃ samānavyañjanānām vi.sū.79ka/96. 'bul bar bgyid|kri. anuprayacchati lo.ko.1721. 'bul bar 'gyur|kri. upanāmayiṣyati — {gdol pa de dag gis kyang rgyal rigs de dag la 'bul bar 'gyur te} te punaścaṇḍālāḥ kṣatriyasyopanāmayiṣyanti śi.sa.41ka/39. 'bul bar bya|kṛ. dātavyaḥ lo.ko.1721. 'bul bar byed|= {'bul bar byed pa/} 'bul bar byed pa|• kri. upanayati — {de dul bar rig nas 'khor los sgyur ba'i rgyal po la 'bul bar byed de} dāntaṃ cainaṃ viditvā rājñaścakravartinaḥ upanayati vi.va.138kha/1.27; upasaṃhāraṃ karoti — {de'i tshe de rnams la rtsa ba dang lo ma dang me tog dang 'bras bu dang so shing dag 'bul bar byed do//} tadā teṣāṃ mūlapatrapuṣpaphaladantakāṣṭhairupasaṃhāraṃ karoti vi.va.123kha/1.12; dānaṃ prakaroti — {mkhas pa gang zhig rab tu sems dad pas/} /{sangs rgyas mchod rten mar me 'bul byed na//} yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān \n\n vi.va.161kha/1.50; niryātayati — {dge 'dun gyi ni dge 'dun la 'bul bar byed/} {mchod rten gyi ni mchod rten la 'bul bar byed do//} sāṅghikaṃ saṅghe niryātayati staupikaṃ stūpe bo.bhū.89kha/114; \n\n• vi. dāyakaḥ—{dge slong yongs su dag pa 'bul bar byed pa} pāriśuddhidāyako bhikṣuḥ vi.va.149kha/2.123. 'bul byed|= {'bul bar byed pa/} 'bul zho|vistaḥ, mānaviśeṣaḥ mi.ko.22ka \n 'bus pa|dra.— {me tog 'bus pa} mukulitā kā.vyū.202ka/259. 'ben|lakṣyam — {brtan dang 'ben la sogs pa yi/} /{gzhu yi rig byed mkhas pa ston/} /{de nas grags pa'i ba dan ni/} /{yid 'phrog ma 'di khyod dbang gyur//} saṃdarśaya dhanurvede dṛḍhalakṣyādikauśalam \n tataḥ kīrtipatākeyaṃ tavāyattā manoharā \n\n a.ka.114kha/64.315; {rigs kyi bu byang chub kyi sems ni}…{sdug bsngal gyi 'ben nges par 'bigs pas mda' lta bu'o//} bodhicittaṃ hi kulaputra…bāṇabhūtaṃ duḥkhalakṣyanirvedhanatayā ga.vyū.310kha/397; lakṣam mi.ko.47ka \n 'ben du btsugs|kri. sthāpitā'bhūt — {de'i 'og tu lha sbyin gyis rgyang grags bzhi'i pha rol tu lcags kyi rnga gcig 'ben du btsugs so//} asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitā'bhūt la.vi.79ka/106. 'ben tshol|= {mda'} mārgaṇaḥ, śaraḥ mi.ko.46kha \n 'beb pa|= {'bebs pa/} 'bebs|= {'bebs pa/} 'bebs pa|=({'beb} ityasya le.bhe.) kri. 1. abhivarṣati — {sangs rgyas sprin las dam chos char pa 'bebs//} saddharmavarṣamabhivarṣati buddhameghaḥ ra.vi.124kha/105; utsṛjati — {yan lag brgyad dang ldan pa'i char pa'i chu chen po 'bebs so//} mahāvṛṣṭimutsṛjati aṣṭāṅgopetasya pānīyasya su.pa.34ka/13; pramuñcati — {de'i tshe rang gi gnas na char gyi rgyun chen po 'bebs so//} tadā svabhavane mahāvarṣadhārāḥ pramuñcati su.pa.34kha/13; vāhayati— {gang chu 'bebs pa dang} yaścodakaṃ vāhayati su.pra.49kha/99; avatārayāmi — {nga yang bskams nas 'bebs so//} ahamapi śuṣkāṇyavatārayāmi vi.va.120kha/1.9 2. vyasṛjat — {skye dgu rnams la dam chos chu char 'bebs//} dharmāmbuvarṣaṃ vyasṛjat prajāsu ra.vi.107kha/63; \n\n• saṃ. 1. āveśaḥ — {ngo tsha 'bebs pas mdzes ma dang /} /{mngon par mtho bas sa yi bdag/} /{smra ba gcad las sa 'tsho yis/} /{'dzum pas myur bar de la smras//} lajjāveśena su√ndaryāmābhijātyena bhūpatau \n ābaddhamaunayoḥ kṣipraṃ gopastāṃ sasmito'vadat \n\n a.ka.182kha/20.84; {sngon med ltad mo 'bebs pa yis/} /{der ni skye bo yang dag 'khrigs/} /{rgyal po blon bcas blta brtson tshe//} apūrvakautukāveśāt tatra saṅghaṭite jane \n vilokanodyate rājñi sāmātye a.ka.319ka/40.138 2. ākṣepaḥ — {'du byed rnams ni 'bebs pa'i rgyu'o//} ākṣepahetuḥ saṃskārāḥ ma.bhā.4ka/32 3. nipātanam — {thigs pa rags 'bebs} …{pas} sthūlairbindunipātanaiḥ ra.vi.125ka/106; sampātanam — {rdo rje'i me ni 'bebs pas} vajrāgnisampātanaiḥ ra.vi.125ka/106 4. samucchittiḥ — {ji tsam dus gzhan zhig na rgyal po de'i yul du ri 'or ba zhig sdo bar gyur nas rgyal pos de 'bebs su dmag kha chen cig btang ba} yāvadapareṇa samayena tasya rājño vijite anyatamaḥ kārvaṭiko viruddhaḥ \n tasya samucchittaye rājñā eko daṇḍaḥ preṣitaḥ vi.va.210ka/1.84 5. pravarṣaṇam — {chos kyi char 'bebs pa} dharmavṛṣṭipravarṣaṇam a.sā.121ka/69 6. āgamaḥ — {tshong dpon gyi khye'u chu 'bebs rdzing der chu 'bebs pa tshol te} jalavāhanaḥ śreṣṭhidārakastasyāṃ puṣkariṇyāmudakāgamaṃ paryeṣate su.pra.49kha/99; \n\n• bhū.kā.kṛ. āviṣṭa — {mi bdag gter ni don gnyer ba/} /{'jigs rung sdang ba'i dug 'bebs pa'i/} /{lce gnyis pas bcom rnam 'khrugs pa'i/} /{mi ni ji ltar dge ba bsten//} kathaṃ nṛpanidhānārthī kuśalaṃ bhajate naraḥ \n ghoradveṣaviṣāviṣṭadvijihvāghātavihvalaḥ \n\n a.ka.176kha/20.15. 'bebs pa'i rgyu|pā. ākṣepahetuḥ, hetubhedaḥ — {rgyu rnam pa bdun te/ma} {rig pa ni phyin ci log gi rgyu'o//} {'du byed rnams ni 'bebs pa'i rgyu'o//}…{skye ba dang rga shi ni skyo ba'i rgyu'o//} saptavidho hetuḥ \n tatra viparyāsaheturavidyā \n ākṣepahetuḥ saṃskārāḥ… udvegaheturjātijarāmaraṇe ma.bhā.4ka/32. 'bebs par 'gyur|kri. pravarṣayiṣyati — {skyes bu dam pa khyod chos kyi char bla na med pa 'bebs par 'gyur} pravarṣayiṣyasi tvaṃ satpuruṣānuttaraṃ mahādharmavarṣam su.pra.23kha/46. 'bebs par byed|kri. 1. avatārayati — {khyod kyis snod ci 'dra ba dag cig 'khor lo las 'bebs par byed} tvaṃ kīdṛśāni bhājanāni cakrādavatārayasi vi.va.120kha/1.9 2. āveśaṃ karoti — {des 'grub par 'gyur te/} {dran pa tsam gyis khro bo 'bebs par byed do//} tataḥ siddhyati \n smaraṇamātreṇa krodhāveśaṃ karoti vi.pra.145kha/3.87. 'ber|= {'ber ba/} 'ber ba|valganā ma.vyu.7559 (108ka). 'ber bar byed pa|valganā ma.vyu.7559. 'bel gtam|= {'bel ba'i gtam/} 'bel ba'i gtam|sāṃkathyam — {sngod chad chos chen po'i 'bel ba'i gtam dag kyang myong bas na} anubhūtapūrvāṇi ca mahādharmasāṃkathyāni sa.pu.4kha/3; {the tshom byung ngo cog bsal ba'i phyir chos bstan pa dang 'bel ba'i gtam rnam par nges par} \n{bya ba'o//} utpannotpannānāñca saṃśayānāmapanayāya yā dharmadeśanā sāṃkathyaviniścayakriyā bo.bhū.116kha/150. 'bel ba'i gtam gtan la 'bebs pa'i phan yon|pā. sāṃkathyaviniścayānuśaṃsaḥ, anuśaṃsabhedaḥ — {mkhas pa 'dis ni phan yon rnam pa gnyis thob ste/} {yid la byed pa'i phan yon dang /} {'bel ba'i gtam gtan la 'bebs pa'i phan yon no//} anena kauśalyena dvividho'nuśaṃso labhyate — manaskārānuśaṃsaḥ sāṃkathyaviniścayānuśaṃsaśca abhi.sa.bhā.1ka/1. 'bo|= {'bo ba/} 'bo ba|• kri. (varta.; saka.; {dbo ba} bhavi., {pho ba} bhūta., {bo} vidhau) patati — {brim pa yang 'di ltar ci nas kyang phyed ni dge slong rnams kyi lhung bzed kyi nang du 'gro la/} {phyed ni sa la 'bo bar gyis shig} evaṃ cārayitavyaḥ upārdho bhikṣūṇāṃ pātre patatyardho bhūmau vi.va.166ka/1.55; kṣarati — {mig la sogs pa'i skye mched rma lta bu'i sgo nas 'dzag cing 'bo la} cakṣurādibhirāyatanairvraṇabhūtairāsravanti kṣaranti abhi.sphu.130ka/835; \n\n• saṃ. gatiḥ — {'bo ba med pa ni 'bo ba dang bral ba rnams te/} {lus can ma yin pa dang thams cad du song ba dag gis 'bo ba med pa'i phyir ro//} agatīnāmiti gatirahitānām; amūrtasarvagatatvābhyāṃ gaterabhāvāt ta.pa.303kha/320; gamanam — {'bo ba yi ni gegs byed phyir/} /{chu sogs kyi ni rten 'gyur gyi//} syādādhāro jalādīnāṃ gamanapratibandhataḥ \n pra.vā. 110ka/1.70. 'bog|= {'bog pa/} 'bog pa|= {brgyal ba} mohaḥ, mūrcchā — mūrcchā tu kaśmalaṃ moho'pi a.ko.193kha/2.8.109; muhyatyaneneti mohaḥ \n muha vaicitye a.vi.2.8.109. 'bog par mi bya|kri. nāvagāheta — {chu lkog nub tsam la 'bog par mi bya'o//} na kaṇṭhamātramudakamavagāheta vi.sū.57kha/72. 'bogs|= {'bogs pa/} {'bogs te/} {o nas} laṅghayitvā — {me mdag dang lci skam gyi me rab tu 'bar ba 'bogs nas} prajvalitāṅgārakarṣūrlaṅghayitvā śi.sa.46ka/43; vigāhya — {chu 'bogs te} jalaṃ vigāhya ma.vyu.7160 (102ka). 'bogs pa|• kri. uddiśati ma.vyu.2777 (50kha); \n\n• bhū. kā.kṛ. uttīrṇaḥ — {de nas sprang po des tsham tshom med par chu klung zlog byed la 'bogs so//} tato'sau koṭṭamallakaḥ sahasā nadīcārikāmuttīrṇaḥ a.śa.246ka/226; \n\n• dra.— {mal stan 'bogs pa'i zhal ta ba} muṇḍaśayanāsanavārikaḥ ma.vyu.9074. 'bod|= {'bod pa/} 'bod 'grogs|=* nā. rāvaṇaḥ, yakṣādhipatiḥ — {ngas kyang de nyid du gnod sbyin gyi bdag po 'bod 'grogs kyi phyir} yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya la. a.56ka/1. 'bod sgrogs|nā. mahārauravaḥ, narakaḥ — {kye khyim bdag sems can dmyal ba chen po 'di ni 'bod sgrogs zhes bya ba yin te} gṛhapate mahārauravanāmāyaṃ mahānarakaḥ jā.mā.19kha/21. 'bod pa|āmantraṇam — praśnāvadhāraṇānujñānunayāmantraṇe nanu \n\n a.ko.236ka/3.3.248; sambodhanam — {kye 'gro ba'i tshong rdal du gnas pa'i ngang tshul can rnams}…{zhes de rnams la 'bod pa yin no//} teṣāṃ sambodhanam — he gatipattanavipravāsaśīlāḥ bo.pa.48ka/8; āhvānam — krandane rodanāhvāne a.ko.226kha/3.3.123; ājñāhvānādhvarā havāḥ a.ko.233ka/3.3.207; samāhvānam — {su dA sa'i bu'ang de skad 'bod pa'i sgra thos nas seng ge bzhin du bsnyems pa dang bcas pas de nas slar log pa dang} tatsamāhvānaśabdākalitadarpastu saudāsaḥ siṃha iva tato nyavartata jā.mā.374/219; hūtiḥ — hūtirākāraṇāhvānam a.ko.141ka/1.6.8; anayā hūyate hūtiḥ \n hu dānādānayoḥ a.vi.1.6.8. 'bod byed|nā. āhvayanaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/'od} {srung chen po'i bu dang} …{'bod byed dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…āhvayanaḥ ma.mū.99kha/9. 'bob|coḍaḥ — {rkang pa'i 'bob dang ska rags dag gi bgo ba la sogs pa la yongs su longs spyad na'o//} pādacoḍakāyabandhanānāṃ prāvaraṇādau paribhoge vi.sū.42ka/53. 'bol|= {'bol ba/} 'bol ba|= {'jam pa} mṛdu, komalam — sukumāraṃ tu komalaṃ mṛdulaṃ mṛdu \n a.ko.211kha/3.1.78; mṛdyate vāyvādineti mṛdulam, mṛdu ca \n mṛda kṣode a.vi.3.1.78; dra. — {'jam zhing shin tu 'bol ba'i gdan la 'dug ste} mṛdusukumārāsane niṣaṇṇaḥ sa.du.100ka/132. 'byang|= {'byang ba/} 'byang ba|• kri. (varta., bhavi.; aka.; {byang} bhūta.) kṣīyate — {'di dag la ni rten bcas nas/} /{bzod pas bdag sdig mang du 'byang //} etānāśritya me pāpaṃ kṣīyate kṣamato bahu \n bo.a.16kha/6.48; \n\n• saṃ. praśamaḥ — {'khon 'byang bar 'gyur ba'i chos bstan to//} vairapraśamāya dharmo deśitaḥ a.śa.24kha/21. 'byang bar 'gyur|kri. kṣapayiṣyati — ({bcom ldan 'das}) {de'i sdig pa ji tsam zhig 'byang bar 'gyur} kiyantaṃ bhagavan pāpaṃ kṣapayiṣyati śi.sa.54ka/52. 'byang bar byed pa|paryādānatā — {tshul bzhin ma yin pa'i dug thams cad 'byang bar byed pas sngags dang gzungs lta bu'o//} mantradhāraṇībhūtaṃ sarvāyoniśoviṣaparyādānatayā ga.vyū.311ka/397. 'byam klas|= {'byams klas pa/} 'byam pa nyid|vyāpitvam — {nam mkha' la gnas par khas blang ba mi 'chags so//} {gru la nang du 'byam pa nyid du shes na mi 'chags te sa la phyin pa dang sa la gnas pa brtan po dang 'brel ba ni ma gtogs so//} nākāśe rūḍhirupagateḥ \n na nāvyutsṛjya prāptapṛthivīmupanibaddhāṃ vā bhūmisthe sthire sañja(ā)nato'ntarāpayāyi (?vyāpi)tvam vi.sū.63kha/80. 'byams klas|= {'byam klas pa/} 'byams klas pa|prasaraḥ — {byang chub sems dpa'i ting nge 'dzin chos kyi dbyings thams cad du zhing 'byams klas pa bsgrub pa yongs su ston pa'i byin gyi rlabs dang} sarvadharmadhātukṣetraprasaranirvṛtisaṃdarśanādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29. 'byar|= {'byar ba/} 'byar ba|• kri. ( {'byor ba} ityasyā bhūta.) śliṣyati — {phra mas tha dad rab bskyed pa'i/} /{mdza' ba 'dum par mi 'gyur te/} /{rdo yis dum bur byas pa yi/} /{nor bu slar yang 'byar ba min//} piśunodbhūtabhedasya premṇaḥ saṃdhirna vidyate \n na maṇiḥ śliṣyati punaḥ pāṣāṇaśakalīkṛtaḥ \n\n a.ka.176kha/20.13; \n\n• saṃ. 1. saṃśleṣaḥ — {'brel pa ni phan tshun 'byar ba yin no//} saṃyogo hi parasparasaṃśleṣaḥ ma.ṭī.296kha/163; āśleṣaḥ —{'bras bu yang chung ma la 'khyud pa bzhin du rang gi rgyu las 'byar bas rang skyed pa'i bya ba la} \n{sgrub par byed pa yin na} kāryaṃ vā vanitopagūhanavat svakāraṇāśleṣāt svajanmani vyāpāraṃ pratipadyeta ta.pa.251kha/219; saṃśleṣaṇam — {yi ge rnams phan tshun 'byar ba ni ma yin no//} na tu vyañjanānāṃ parasparasaṃśleṣaṇam ma.ṭī.296kha/163; saṃyogaḥ — {'byar ba de las yang zhing g}.{yo ba nyid du bgrod pa ni rlung zhes brjod do//} tasmāt saṃyogāllaghucañcalatāgamanād vāyurityucyate vi.pra.156ka/1.4; saṃsargaḥ — {'on te phan tshun 'byar bas rnam par dbye ba med pa yin no zhe na} atha parasparasaṃsargo vibhāgābhāvāt pra.a.118kha/126 2. avaṣṭambhaḥ — {ras khru bcu gnyis pas g}.{yogs so//} {'byar ba dang bcas par ro//} paṭakena parivāraṇaṃ dvādaśahastakena \n sāvaṣṭambham vi.sū.71kha/88; \n\n• bhū.kā.kṛ. śliṣṭaḥ — {yan lag bcad kyang bdag gi yid/} /{gal te sdig med gyur pa na/} /{bden pa de yis bdag gi ni/} /{yan lag de dag 'byar bar shog//} aṅgacchede'pyakaluṣi babhūva yadi me manaḥ \n satyenaitena śliṣṭāni tānyevāṅgāni santu me \n\n a.ka.254ka/29.77; saṃyuktaḥ— {'byar ba dang ni zhes bya ba la sogs pas lan 'debs par byed de} saṃyuktamityādinā pratividhatte ta.pa.113ka/677; saṅgataḥ — {de nas bden tshig brjod pas skad cig la/} /{lag pa rkang pa 'byar zhing rma dag gsos//} tataḥ kṣaṇāt saṅgatapāṇipādaṃ rūḍhavraṇaṃ pretya sadodayena(?) \n a.ka.296kha/38.18; sahitaḥ — {sor mo 'byar ba} sahitāṅguliḥ ma.vyu.8905 (123kha); lagnaḥ — {mtha' 'byar bas so//} antalagnena vi.sū.70ka/87; militaḥ — {gang du nam mkha' dang sa 'byar ba zlum po'i dkyil 'khor gyi rnam par snang ba} yatrākāśabhūmirmilitā pratibhāsate vṛttamaṇḍalākārā vi.pra.103ka/3.23; avyavahitaḥ — saṃsakte tvavyavahitamapadāntaramityapi \n a.ko.211ka/3.1.68; na vyavadhīyata iti avyavahitam \n ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.3.1.68; līnaḥ — {khro dang rmongs pa mi thul na/} /{bdag cag don med khur gyur ces/} /{de dag ral pa ngo tsha nas/} /{sa gzhi la ni 'byar ba bzhin//} ajitakrodhamohānāṃ bhārabhūtā vṛthā vayam \n itīva lajjayā teṣāṃ līnāḥ kṣititale jaṭāḥ \n\n a.ka.42kha/4. 70; \n\n• vi. saṃśliṣyamānaḥ ma.vyu.6731 (96ka). 'byar ba dang bcas pa|vi. sāvaṣṭambhaḥ — {ras khru bcu gnyis pas g}.{yogs so/} /{'byar ba dang bcas par ro//} paṭakena parivāraṇaṃ dvādaśahastakena \n sāvaṣṭambham vi.sū.71kha/88. 'byar ba med|= {'byar ba med pa/} 'byar ba med pa|asaṃsargaḥ — {rdul phra rab rnams 'byar ba med pa'i phyir ji ltar sgrib par byed pa yin zhes bya ba ni 'thad pa} \n{ma yin te} āvaraṇaṃ hi paramāṇūnāmasaṃsargāt kathamiti na yuktam pra.a.72ka/80. 'byar ba yin|kri. saṃyujyate — {kha cig na re/} {rdul phra rab rnams phan tshun 'byar ba yin no zhes zer ro//} kecidāhuḥ — parasparaṃ saṃyujyante paramāṇava iti ta.pa.113ka/677. 'byar bar byed pa|= {'byar byed/} 'byar byed|• kri. śleṣayati — {de dag 'jog byed zag byed dang /} /{'khyer bar byed dang 'byar byed dang /} /{nye bar 'dzin phyir zag la sogs/} /{de dag gi ni nges tshig yin//} āsayantyāsravantyete haranti śleṣayantyatha \n upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ \n\n abhi.ko.17kha/5.40; \n\n• saṃ. = {bad kan} śleṣmā mi.ko.52ka \n 'byar rtsi|bolaḥ, gandharasaḥ — bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ \n\n a.ko.201kha/2.9.104; bolyate maṣīkaraṇāya kajjalapuñjaṃ nimajjyate bolaḥ \n bula nimajjane a.vi.2.9.104. 'bying|= {'bying ba/} 'bying 'gyur|= {'bying bar 'gyur/} 'bying rdul|nimbarajaḥ, saṃkhyāviśeṣaḥ ma.vyu.8028 (113ka). 'bying rdul chen po|mahānimbarajaḥ, saṃkhyāviśeṣaḥ ma.vyu.8029 (113ka). 'bying ba|saṃ. majjanam — {de nas kun 'khor zhes chu gter/} /{gang du rlung ni be ram b+has/} /{'bying zhing 'byung bas srog chags rnams/} /{kun 'khor bdun las sgrol bar byed//} athāvartābhidho'mbhodhirvairambhairyatra vāyubhiḥ \n majjanonmajjanairjantuḥ saptāvarteṣu tāryate \n\n a.ka.59ka/6.70. 'bying bar 'gyur|kri. majjati — {lcags kyi gong bu chung yang chu yi gting du 'bying 'gyur la//} majjatyadho'lpamapi vāriṇi saṃhataṃ hi abhi.bhā.21ka/943. 'bying byed|= {'dam} niṣadvaraḥ, paṅkaḥ — niṣadvarastu jambālaḥ paṅko'strī śādakardamau \n\n a.ko.147ka/1.12.9; niṣīdanti varāhādayo'treti niṣadvaraḥ \n ṣadḶ viśaraṇagatyavasādaneṣu a.vi.1.12.9. 'bying zhing 'byung|= {'byin zhing 'byung ba/} 'bying zhing 'byung ba|majjanonmajjanam — {de nas kun 'khor zhes chu gter/} /{gang du rlung ni be ram b+has/} /{'bying zhing 'byung bas srog chags rnams/} /{kun 'khor bdun las sgrol bar byed//} athāvartābhidho'mbhodhirvairambhairyatra vāyubhiḥ \n majjanonmajjanairjantuḥ saptāvarteṣu tāryate \n\n a.ka.59ka/6.70. 'byid gzugs|rūpacāturyam—{'di ni bcos ma'i gzugs yin no//} {bu mo 'di'i 'byid gzugs} ({gzugs byad} pā. bhe.){ni yid 'phrog pa zhig go//} kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam jā.mā.73ka/85. 'byin|= {'byin pa/} 'byin dang bsdu ba'i byed po|vi. sṛṣṭisaṃhārakārakaḥ — {'byin dang bsdu ba'i byed po ni/} /{dbang phyug la sogs brtan rigs min//} na…sṛṣṭisaṃhārakārakaḥ \n īśvarādiḥ sthiro yuktaḥ ta.sa.83ka/765. 'byin pa|• kri. (varta.; saka.; {dbyung} bhavi., {phyung} bhūta., {phyungs} vidhau) 1. \ni. uddharati — {nga rgyal dang lta ba'i zug rngu mi 'byin} mānadṛṣṭiśalyaṃ ca noddharanti śi.sa.158ka/152; utpāṭayati — {ri bo 'byin pa la sogs pa sku'i bya ba byed do//} parvatamutpāṭayatītyādikāyakṛtyaṃ karoti vi.pra.146ka/3.89 ; unmajjayati — {'khor ba'i rgya mtsho las 'byin to//} saṃsārasāgarādunmajjayati śi.sa.122ka/118 \nii. niścārayati—{'khor gyi nang du gshegs na tshig 'byin to//} parṣanmadhyagatā vācaṃ niścārayanti la.a.111kha/58; udīrayati — {sa bla ba'i gnod sbyin rnams kyis}…{sgra 'byin dbyangs sgrogs par byed} bhaumā yakṣāḥ śabdamudīrayanti ghoṣamanuśrāvayanti abhi.sphu.210kha/984 \niii. pramuñcati — {byang chub sems dpa' 'am de bzhin gshegs pas rdzu 'phrul gyi 'od zer 'di lta bu lus las 'byin te} bodhisattvo vā tathāgato vā ṛddhyā tadrūpān raśmīn kāyātpramuñcati bo.bhū.34kha/44 \niv. syandate — {ro smad nas chu grang mo'i rgyun 'byin pa dang} adhaḥkāyācchītalā vāridhārāḥ syandante bo. bhū.32kha/41 \nv. dadāti — {'bras bu 'byin pa yang yin te} phalaṃ ca dadāti abhi.sphu.115kha/808; dra.— {'bras bu 'byin pa} phalati bo.a.2kha/1.12 2. udāharati sma — {dga' ba dang mgu ba dang yid bde ba skyes nas rang rang gi sgra skad dag 'byin te} prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma la.vi.25ka/29; \n\n• saṃ. 1. uddharaṇam — {zug rngu 'byin pa} śalyoddharaṇam ma.vyu.6604 (94kha); niṣkarṣaṇam — {sman tri brid thun gcig gis 'byin pa lta bu zhes bya ba ni} trivṛtkarṣaniṣkarṣaṇavaditi abhi.sphu.183kha/938; pāṭanam — {don med ngal zhing nyon mongs 'bras/} /{sha ra 'byin la rab zhugs pa//} mithyāśramakleśaphale pravṛttaṃ śarapāṭane \n a.ka.115ka/64.317; utpāṭanam — {phur ba 'byin pa dang}…{'jig pa'i bdag nyid kyi tshwa sgo dag kyang ngo //} kīlakotpāṭana… loṇikāśātanātmikānām vi.sū.46ka/58; unmūlanam — {grogs kyi mdza' gcugs rtsa ba nas/} /{'byin pa'i rgyur ni rab 'gyur gang /} /{de ni bud med smin ma dag/} /g.{yo zhing dgod kyang smra bar byed//} tadvadanti hasantyo'pi bhrūvilāsena yoṣitaḥ \n yatprayāti suhṛtsnehamūlonmūlanahetutām \n\n a.ka.282ka/36.23 2. = {skyed pa} sṛṣṭiḥ, utpādaḥ — {'byin pa'i snga na snying rje'i yul/} /{med na rjes brtse 'thad ma yin/} /{gang dang 'brel par gyur pa las/} /{'di ni 'byin pa por rtog byed//} sṛṣṭeḥ prāganukampyānāmasattve nopapadyate \n anukampā'pi yadyogāddhātā'yaṃ parikalpyate \n\n ta.sa.7kha/97; {'byin pa ste skyed pa'i sngar brtse bar bya ba sems can med pa'i phyir} sṛṣṭeḥ sargāt prāganukampyasattvābhāvāt ta.pa.190kha/97; {bdag ni 'byin pa dang sdud par byed pa'i skyes bu ste de las gzhan yang 'khor ba yin no//} ātmā sṛṣṭisaṃhārakāraka ekaḥ puruṣastadanyaśca saṃsārī ta.pa.142ka/13; sargaḥ — {'byin pa ni 'byung ba dang skyed pa zhes bya ba'i tha tshig go//} sargaḥ sṛṣṭiḥ, utpāda iti yāvat ta.pa.168ka/55; āvirbhāvaḥ — {de bzhin du dbang phyug kyang 'byin pa dang rjes su 'dzin pa dang sdud pa'i nus pa rnams gsal ba la} tatheśvarasyāpyāvirbhāvānugrahasaṃhāraśaktīnām ta.pa.191kha/99; sambhavaḥ — {rlung ni me dang sprin dag la/} /{skyod pa yin te 'byin pa min//} (?) pavanaṃ hi vahnerdahanaṃ preraṇe na tu sambhave \n la.a.190kha/163; prasavaḥ — {rdul ni 'byin pa'i rgyu yin pa'i phyir ro//} prasavakāryatvād rajasaḥ ta.pa.179kha/75; prasavanam — {rgyun mi 'chad par bde ba phun sum tshogs pa'i 'bras bu 'byin pa'i phyir} avicchinnasukhasampattiphalaprasavanāt bo.pa.49ka/9; utpādanam — {de la sprul pa ni phyi'i yul sngon med pa 'byin pa'o//} tatrāpūrvabāhyaviṣayotpādanaṃ nirmāṇam abhi. sphu.274ka/1097; bhāvanā — {'byin pa de ni 'byin par byed pa po'i byed pa yin te} seyaṃ bhāvanā bhāvayiturvyāpāraḥ pra.a.171ka/185 3. = {bskrad pa} niṣkāsanam — {gnyis kyis rkun po 'byin pa dang sgo gcod pa bzhin no zhes bya ba ni} dvābhyāṃ cauraniṣkāsanakapāṭavidhānavaditi abhi.sphu.178ka/929 4. pramokṣaḥ — {de la 'od zer 'byin pa ni} tatra raśmipramokṣaḥ bo.bhū.38ka/44 5. preraṇam — {rlung 'byin pa dang 'dren pa ni/} /{'bad rtsol med par gang las yin//} preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ \n pra.a.62ka/70 6. dānam — {bdag gis byas pa'i las rnams ni 'bras bu 'byin cing bskal pa brgyar yang chud za bar} \n{mi 'gyur ro//} na ca svayaṃ kṛtānāṃ karmaṇāṃ kalpaśatairapi praṇāśo bhavati phaladānaṃ prati bo.bhū.60kha/73 7. utsargaḥ — {sngar gyi 'byin pa'i sngags kyis ni/} /{chos kyi phyag rgya yin par bshad//} pūrvamutsargamantreṇa dharmamudrā vidhīyate \n\n sa.du.105kha/152; {snying gar rdo rje rtse lnga pa'i/} /{gzugs can yang dag gzung bya zhing /} /{'byin pa rnams su ji ltar gzung /} /{phyag rgya mtshan ma bsnams pa dag//} hṛdaye vajraṃ sandhārya pañcasūcikarūpiṇam \n\n utsargeṣu yathādhārya mudrāsāyudhadhāriṇām \n sa.du.106kha/156 8. udbhedaḥ — {gzungs dang spobs pa dang ldan pa ni bkod ma lta bu ste/chu} {'dzin zhing mi zad par 'byin pa dang chos mthun par thos pa dang ma thos pa'i chos kyi tshig dang don 'dzin zhing mi zad par 'byin pa'i phyir ro//} dhāraṇīpratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ sū.vyā.141kha/18; \n\n• pā. mocanam — {'byin pa'i dge 'dun lhag ma zhu ba'i skabs so//} mocane (saṅghāvaśeṣa)pṛcchāgatam vi.sū.19ka/22; {sman gyis 'byin na'o//} bhaiṣajyena mocanam vi.sū.19ka/22; \n\n• vi. 1. apahārī — {zug rngu thams cad 'byin pa yi//} sarvaśalyāpahāriṇaḥ bo.a.6ka/2.57; apahartā — {yan lag bzhi dang ldan pa'i sman pa zug rngu 'byin pa ni rgyal po'i 'os yin} caturbhiraṅgaiḥ samanvāgato bhiṣak śalyāpahartā rājārhaśca bhavati abhi.sphu.151kha/874 2. pramocakaḥ — {dbyangs kyi dkyil 'khor sna tshogs 'byin pa} nānāsvaramaṇḍalapramocakeṣu ga.vyū.171ka/253; \n\n• u.pa. daḥ, o dā — {las 'das pa 'bras bu 'byin par mi 'gyur ro//} atītaṃ karma phaladaṃ na syāt ta.pa.82ka/616; {'khri shing ma lu ta ltar mi bde ba 'byin pa} mālutā (?mālu)latevāsukhadā la.vi.106ka/153. 'byin pa dang sdud pa'i bdag nyid|vi. sṛṣṭisaṃhārakārakaḥ — {'byin pa dang sdud pa'i bdag nyid kyi thog ma med pa'i skyes bu yang ma yin no//} nāpyanādipuruṣaḥ sṛṣṭisaṃhārakārakaḥ ta.pa.200kha/867. 'byin pa po|sraṣṭā — {bdag ni sems can 'di dag gi dbang phyug byed pa po sprul pa po 'byin pa po 'byin byed} ahameṣāṃ sattvānāmīśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ abhi.sphu.94ka/770; {rjes su brtse ba gang gi dbang gis 'di byed pa po dang 'byin pa por rtog pa} tasyā anukampāyā vaśādayaṃ dhātā sraṣṭā kalpyeta ta.pa.190kha/97; sṛjaḥ — {kho bo ni tshangs pa'o//}… {'byin pa po'o//} ahamasmi brahmā…sṛjaḥ abhi.bhā.68ka/200; dhātā— {'byin pa'i snga na snying rje'i yul/} /{med na rjes brtse 'thad ma yin/} /{gang dang 'brel par gyur pa las/} /{'di ni 'byin pa por rtog byed//} sṛṣṭeḥ prāganukampyānāmasattve nopapadyate \n anukampā'pi yadyogāddhātā'yaṃ parikalpyate \n\n ta.sa.7kha/97. 'byin pa'i dge 'dun lhag ma|pā. mocanam — {'byin pa'i dge 'dun lhag ma zhu ba'i skabs so//} mocane (saṅghāvaśeṣa)pṛcchāgatam vi.sū.19ka/22; {'byin pa'i dge 'dun lhag ma 'dul byed dag go//} mocane (saṅghāvaśeṣa)vinītakāni vi.sū.19kha/22; {'byin pa'i dge 'dun lhag ma rnam par 'byed pa'o//} mocane (saṅghāvaśeṣa)vibhaṅgagatam vi.sū.19ka/22; {'byin pa'i dge 'dun lhag ma rdzogs so//} mocane samāptam vi.sū.19kha/22. 'byin pa'i rgyu|sargahetuḥ — {de'i tshe dbang phyug skye dgu rnams kyi 'byin pa'i rgyu yin te} maheśvarastadā sargahetuḥ prajānāṃ bhavati ta.pa.179kha/75. 'byin pa'i sngags|pā. utsargamantraḥ — {sngar gyi 'byin pa'i sngags kyis ni/} /{chos kyi phyag rgya yin par bshad//} pūrvamutsargamantreṇa dharmamudrā vidhīyate \n\n sa.du.105kha/152. 'byin par bgyid|kri. anuprayacchati lo.ko.1723. 'byin par 'gyur|kri. prayacchati — {da ltar gyi dang 'das pa dag gcig ni 'das pas 'byin par 'gyur} vartamānābhyatītau dvāveko'tītaḥ prayacchati abhi.sphu.115kha/808. 'byin par byed|= {'byin byed/} 'byin par byed pa|= {'byin byed/} 'byin par byed pa po|• vi. bhāvayitā — {'byin pa de ni 'byin par byed pa po'i byed pa yin te} seyaṃ bhāvanā bhāvayiturvyāpāraḥ pra.a.171ka/185; \n\n• saṃ. sraṣṭā — {kho bo ni tshangs pa'o//}… {'byin par byed pa po'o+o//} ahamasmi brahmā…sraṣṭā abhi.bhā.68ka/200; dra. {'byin pa po/} 'byin par 'os pa|kṛ. nissaraṇīyaḥ — {'byung bar 'os pa'i khams drug} ṣaḍ nissaraṇīyadhātavaḥ ma.vyu.1596 (36ka). 'byin byed|• kri. 1. \ni. dadāti — {sems kyi rgyu yang 'byin par byed//} hetuṃ dadāti cittasya la.a.167ka/121 \nii. cyāvayati — {rgyal srid kyi dbang phyug la dbang ba de las 'byin par byed do//} tasmādrājyaiśvaryādhipatyāccyāvayati bo.bhū.89kha/114 2. niścārayiṣyati — {sdig pa'i tshig 'byin pa'am phyir rdeg par lta ga la byed} kutaḥ punaḥ pāpikāṃ vācaṃ niścārayiṣyati pratihaniṣyati bo.bhū.77ka/99; niṣkāsyate — {de bzhin du bar chad med pa'i lam gyis ni nyon mongs pa'i chom rkun de'i thob pa gcod pa'i sgo nas 'byin par byed la} evamānantaryamārgeṇa kleśacauro niṣkāsyate, tatprāpticchedataḥ abhi.sphu.178kha/929 3. vimocayet — {dri med lha yi mig ldan mis mthong nas/} /{chu skyes pad ma'i sbubs nas 'byin byed pa//} naraḥ samīkṣyāmaladivyalocano vimocayedambujapadmakośataḥ \n\n ra.vi.106kha/60; \n\n• saṃ. 1. dānam — {rnam grol 'bras bu smin} (?{'byin} ){byed phyir/} /{gser dang gter dang ljon pa bzhin//} vimuktiphaladānācca suvarṇanidhivṛkṣavat \n\n ra.vi.116kha/82 2. = {'byin byed nyid} sṛṣṭitvam—{'jug sel dang ni dbang phyug kyang /} /{'byin par byed pa 'chad par 'gyur//} viṣṇurmaheśvaraścāpi sṛṣṭitvaṃ deśayiṣyati \n la.a.188kha/159 3. sṛjaḥ — {bdag ni sems can 'di dag gi dbang phyug byed pa po sprul pa po 'byin pa po 'byin byed} ahameṣāṃ sattvānāmīśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ abhi. sphu.94ka/770; sraṣṭā ma.vyu.6475 (92kha); \n\n• vi. uddhartā — {yid gnyis ni nges par 'byin par byed pa dang 'dra'o//} uddhartṛniścayavad vimatiḥ vi.sū.66kha/83. 'byin byed pa|= {'byin byed/} 'byil|= {'byil ba/} 'byil ba|• saṃ. apagamaḥ — {mi 'byil bar bya ba'i phyir chos gos la sgrog rten byas te sgrog zungs gdags so//} pāśakasyānapagamāya cīvare dānaṃ valakaṃ datvā vi.sū.69kha/86; \n\n• bhū.kā.kṛ. srastaḥ — {khyod kyis bdag yid rton du bcug nas mngal rlug pa'i rtsi byin te/} {des bdag gi bu 'byil to//} tvayā me visrambhamutpādya śātanaṃ dravyaṃ dattam, yena me srasto garbhaḥ a.śa.133kha/123. 'byil bar gyur pa|bhū.kā.kṛ. srastaḥ — {gang 'thungs pa tsam gyis nyon mongs ma de'i bu 'byil bar gyur pa de lta bu'i mngal rlug pa'i} \n{rtsi byin no//} tathāvidhaṃ garbhaśātanaṃ dravyaṃ dattaṃ yena pītamātreṇaiva tasyāstapasvinyāḥ srasto garbhaḥ a.śa.133kha/123. 'byug|= {'byug pa/} 'byug pa|• kri. (varta.; saka.; {byug} bhavi., {byugs} bhūta., vidhau) limpati — {mun pa lus la 'byug pa bzhin/} /{mkhar ni mig sman char 'bebs bzhin//} limpatīva tamo'ṅgāni varṣatīvāñjanaṃ nabhaḥ \n kā.ā.329kha/2.223; \n\n• saṃ. lepaḥ — {de bzhin 'byug pa las gzhan rtogs ma yin/} /{de phyir 'byug pa 'di dang ni//} na tathā limpaterlepādanyadatra pratīyate \n\n kā.ā.329kha/2.229; lepanam — {gal te 'byug pa nyid 'dod na/} /{'byug ces bya ba gzhan pa ci//} yadi lepanameveṣṭaṃ limpatirnāma ko'paraḥ \n kā.ā.329kha/2.226; vilepanam ma.vyu.8698; dra. {byug pa/} 'byung|1. = {'byung ba/} 2. = {'byung po/} 'byung dka'|= {'byung bar dka' ba/} 'byung skra|= {'byung po'i skra/} 'byung khung|= {'byung khungs/} 'byung khungs|• saṃ. 1. ākaraḥ \ni. khaniḥ — {gser dang dngul dang mu tig gi 'byung khungs bzhin} hiraṇyarajatamuktākaravat la.a.112ka/58; khaniḥ striyāmākaraḥ syāt a.ko.153kha/2.3.7; ākīryante dhātavo'tretyākaraḥ \n kṝ vikṣepe a.vi.2.3.7 \nii. sthānam — {rtag tu na zhing sdug pa'i rma 'dra ba/} /{nad kyi 'byung khungs ngan pa'i lus 'di las//} duṣṭavraṇasyeva sadāturasya kalevarasyāsya rujākarasya \n jā.mā.40kha/47 2. = {'byung khungs kyi rdzas} dhātuḥ — {'byung khungs rdo yi gsab gseb na/} /{bag la zha ba'i gser bzhin du//} dhātupāṣāṇavivare nilīnamiva kāñcanam \n\n abhi.sphu.269ka/1088; \n\n• pā. apādānam — {lnga pa yang 'byung khungs la yin te/} {'byung khungs nyid kyang skye ba po 'byung ba zhes bya bas so//} pañcamyapādāne'pādānatā ca janikartuḥ prabhava iti pra.a.59ka/67. 'byung khungs kyi rdzas|dhātuḥ — {gangs ri dpal dang ldan pa'i ngos 'byung khungs kyi rdzas rnam pa sna tshogs kyis brgyan pa} śrīmati himavatpārśve vividhadhāturuciracitrāṅgarāge jā.mā.139kha/162. 'byung khungs nyid|apādānatā — {lnga pa yang 'byung khungs la yin te/} {'byung khungs nyid kyang skye ba po 'byung ba zhes bya bas so//} pañcamyapādāne'pādānatā ca janikartuḥ prabhava iti pra.a.59ka/67. 'byung gyur|= {'byung ba las gyur pa/} 'byung gyur cig|kri. bhavatu — {kun tu 'byung gyur cig} sambhavantu bo.a.4kha/2.23. 'byung 'gyur|• kri. 1. utpadyate — {dmigs pa yod pa las sems 'byung bar 'gyur ro//} ālambane sati cittamutpadyate śi.sa.131kha/127; upapadyate — {de dag gis byang chub sems dpa' rnams skye bar 'gyur ba'o/} /{'byung bar 'gyur ba'o//} yeṣu bodhisattvā jāyante upapadyante ga.vyū.207ka/288; jāyate — {de las khong khro skye bar 'gyur//} jāyate pratigho'pyataḥ śi.sa.147kha/141; ājāyate — {sems can thams cad la phan pa dang bde ba'i phyir sbyin pa'i pha rol tu phyin pa 'byung bar 'gyur ro//} dānapāramitā sarvasattvahitasukhārthamājāyate la. a. 150ka/96; prajāyate — {'di dag dang ni 'brel pa las/} /{nyes pa thams cad 'byung bar 'gyur//} anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante \n pra.a.138ka/147; upajāyate — {slar yang chu sogs ltos bcas las/} /{gzugs de nyid las dkar po yi/} /{gzugs gzhan du yang 'byung bar 'gyur//} punarjalādisāpekṣāt tasmādevopajāyate \n rūpād rūpāntaraṃ śuklam ta.sa.22ka/238; sambhavati — {de bzhin gshegs pa thams cad kyi rigs dang rgyud du 'byung bar 'gyur ro//} sambhavati sarvatathāgatakulavaṃśeṣu ga.vyū.316kha/38; samudāgacchati — {mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa 'byung bar 'gyur} śokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti da. bhū.220ka/31; prādurbhavati — {nyes dmigs 'byung bar 'gyur ba} ādīnavaśca prādurbhavati śrā.bhū.30ka/76; samudayo bhavati — {de bzhin du sdug bsngal gyi phung po chen po 'ba' zhig pa de'i bar du 'byung bar 'gyur ro//} yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati sa.pu.52kha/92; prādurbhāvo bhavati—{de byung na de la gnas pa de la brten pa'i rnam par rtog pa yang nges par 'byung bar 'gyur ro//} tatsambhavācca punarniyataṃ tadadhiṣṭhānasyāpi tadāśritasya vikalpasya prādurbhāvo bhavati bo.bhū.29kha/36; unmajjati — {srid pa byung nas phung po lnga po 'byung bar 'gyur te} bhave sambhūte skandhapañcakamunmajjati da.bhū.220ka/31; samprapadyate — {las rlung 'byung ba chen po yis/} /{shing tog bzhin du 'byung bar 'gyur//} karmavāyumahābhūtaiḥ phalavatsamprapadyate \n\n la.a.165kha/117; saṃvartate — {dus ji srid kyis 'jig rten 'byung bar 'gyur ba de yang rab tu shes so//} {dus ji srid kyis 'jig rten 'jig par 'gyur ba de yang rab tu shes so//} (?) yāvatkālaṃ ca lokaḥ saṃvartate, taṃ ca prajānāti \n yāvatkālaṃ ca loko vivartate(, taṃ ca prajānāti) da.bhū.242ka/44; pravartati — {kun gzhi las ni sems kun kyang /} /{dba' rlabs bzhin du 'byung bar 'gyur//} ālayātsarvacittāni pravartanti taraṅgavat \n la.a.191ka/164; pravartate — {rtog ge dag kyang ji ltar 'dag/} /{rtog ge ci phyir 'byung bar 'gyur//} kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate \n\n la.a.67ka/16; {gtsang dang bdag dang brtan sogs su/} /{nyer brtag bud med sogs dag la/} /{'dod chags la sogs 'byung 'gyur te//} śubhātmīyasthirādīṃśca samāropyāṅganādiṣu \n rāgādayaḥ pravartante ta.sa.71ka/667; vartate — {de ltar rdul dang snying stobs sogs/} /{dngos rnams 'di yi lhan cig byed/} /{rim pa kho nar 'byung 'gyur te//} rajaḥsattvādirūpādi tadevaṃ sahakāriṇaḥ \n krameṇaivāsya vartante ta.sa.5kha/75; āvirbhavati — {gang gi phyir 'di la brtag pa gnyis 'byung bar 'gyur te} yato'tra vikalpadvayamāvirbhavati vā.ṭī.73ka/28; āpadyate — {gtan tshigs kyi skyon}…{'byung bar 'gyur ro//} hetudoṣa āpadyate ta.pa.161ka/776; niścarati — {sangs rgyas rnams kyi sprul pa dag/} /{bye ba dpag med 'byung bar 'gyur//} nirmāṇakoṭyo hyamitā buddhānāṃ niścaranti ca \n la.a.160kha/110; niḥsarati — {rtsig sogs las kyang chos kyi sgra/} /{ji ltar 'dod bzhin 'byung bar 'gyur//} niḥsaranti yathākāmaṃ kuḍyādibhyo'pi deśanāḥ \n\n ta.sa.131kha/1119; bhavati — {nga bzang ngo snyam pa dang /} {bzlog pa nga ngan no snyam pa 'byung bar 'gyur te} sadasmīti bhavati, viparyayāt asadasmīti abhi.sphu.254ka/1061 2. utpatsyate — {rang gi bu ni za ba la/} /{skom pa drag po'ang 'byung bar 'gyur//} spṛhā cotpatsyate tīvrā nijapotakabhakṣaṇe \n\n a.ka.17ka/51.33; āpatsyate — {ma 'ongs pa'i dus la brten nas nyes pa 'byung bar 'gyur ba gang yin pa de yang chos bzhin du phyir 'chos par 'gyur ba} anāgate'pyadhvani yāmāpattimāpatsyate tāmapi yathādharmaṃ pratikariṣyati bo.bhū.77ka/99; prādurbhaviṣyati — {de dag de ltar yun ring por sems can dmyal ba chen po nas sems can dmyal ba chen por 'pho ba na mes 'jig pa'i bskal pa 'byung bar 'gyur ro//} teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati a.sā.160kha/90; vartsyate — {rig byed chos sbyin mchod sbyin dang /} /{chos kyi rnams ni 'byung bar 'gyur//} vedāśca yajñaṃ dānaṃ ca dharmasthā vartsyate punaḥ \n la.a.188ka/159; pravartsyate — {gzugs ni dus su mi gnas na/} /{ci la dmigs te 'byung bar 'gyur//} rūpaṃ na tiṣṭhate kāle kimālambya pravartsyate \n\n la.a.150kha/97; pracariṣyati — {gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di grong ngam}…{gang du 'byung bar 'gyur ba} suvarṇaprabhāsottamaḥ sūtrendrarājaḥ…yatra grāme vā…pracariṣyati su.pra.35kha/68; bhaviṣyati — {'byung 'gyur gang yin byung gyur gang //} ko bhaviṣyati ko bhūtaḥ bo.a.36kha/9.154 3. sambhavet — {'dod chags dpag med rdo rje yin/} /{'dod chags drod las 'byung bar 'gyur//} rāgo'mitavajraḥ syād rāgastejasi sambhavet \n\n he.ta.16ka/50; jāyeta — {brgyud pa don med pa chen po 'byung bar 'gyur ro//} iti mahatyanarthaparamparā jāyeta ta.pa.199ka/864; bhavet — {de yod na ni 'di rtag tu/} /{'byung 'gyur rgyu rtag gnas pa'i phyir//} tasyāṃ ca sarvadaivāyaṃ bhaveddhetoḥ sadā sthiteḥ \n\n ta.sa.95ka/839; {myur dang dal sogs cha gang la/} /{tha dad blo ni 'byung bar 'gyur//} bhedabuddhistu yatrāṃśe drutamandādike bhavet \n ta.sa.89kha/813; syāt — {de bzhin du brda 'dzin pa la sogs pa med par de las byung ba'i shes pa 'byung bar 'gyur ro//} tathā saṅketagrahaṇādikamantareṇa tadbhāvi jñānaṃ syāt ta.pa.204ka/876; \n\n• vi. 1. bhāvī — {de bzhin du 'byung bar 'gyur ba'i rang bzhin yang yin no//} tathā bhāvisvarūpamapi pra.a.4ka/5; bhāvinī — {rgyu dang 'bras bu dag gi rgyun 'byung ba dang 'byung bar 'gyur ba la brten nas} hetuphalayoḥ santatiṃ bhūtāṃ bhāvinīṃ cāśritya ta.pa.90ka/632; āgāmī — {'chi ba'i sems las 'byung bar 'gyur ba'i sems la} maraṇacittasya cāgāmicittaṃ prati ta.pa.90kha/634 2. bhautikaḥ — {thams cad 'byung 'gyur gzugs med de/} /{'byung las ma gyur gzugs yod do//} na sarvabhautikaṃ rūpamasti rūpamabhautikam \n la.a.170ka/126 ; \n\n• kṛ. 1. bhaviṣyan — {'byung 'gyur shA kya thub pa yi/} /{drung du khyod ni byang chub 'gyur//} bhaviṣyataḥ śākyamunerantike bodhimāpsyasi \n\n a.ka.82ka/62.99; {skul bar byed pas byung ba dang 'byung ba dang 'byung bar 'gyur ba dang}…{don rtogs par nus kyi} codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ…arthaṃ śakto'bhyavagamayitum ta.pa.131kha/713 2. saṃvartanīyaḥ — {'khor mang po 'byung bar 'gyur ba} bahuparivārasaṃvartanīyāya kā.vyū.205kha/263. 'byung 'gyur ba|= {'byung 'gyur/} 'byung 'gyur min|vi. abhautikaḥ — {dri za'i grong khyer rmi lam dang /} /{sgyu ma smig rgyu 'byung 'gyur min//} gandharvasvapnamāyā yā mṛgatṛṣṇā hyabhautikā \n\n la.a.170ka/126; abhūtikaḥ — {'byung ba rnams ni 'byung 'gyur min//} abhūtikā ca bhūtāni la.a.189kha/161. 'byung ngam mi 'byung|kri. bhavati vā, na vā bhavati—{mtho ris 'byung ngam mi 'byung} bhavati vā svargaḥ, na vā bhavati ta.pa.42ka/533. 'byung rngub|= {'byung ba dang rngub pa/} 'byung can|= {'byung ba can/} 'byung chen|= {'byung ba chen po/} 'byung 'jig|= {'byung ba dang 'jig pa/} 'byung nyid|bhāvitvam — {dngos po'i de ma thag 'byung nyid/} /{de 'dra de la yod min te//} vastvanantarabhāvitvaṃ na tatra tvasti tādṛśi \n ta.sa.15kha/174. 'byung dang sdud par byed pa mo|vi.strī. bhūtasaṃhārakāriṇī — {sgyu 'phrul chen mo drag chen mo/} /{'byung dang sdud par byed pa mo//} mahāmāyā mahāraudrā bhūtasaṃhārakāriṇī vi.pra.69ka/4.124. 'byung gdon|= {'byung po'i gdon/} 'byung gnas|ākaraḥ — {yon tan gyi chos thams cad skye ba'i sgor gyur pas 'byung gnas lta bu'o//} ākarabhūtaṃ sarvaguṇadharmāyadvāratayā ga.vyū.311ka/397; {tshul khrims kyi pha rol tu phyin pa dang ldan pa ni rin po che'i 'byung gnas sta bu ste/} {de las yon tan rin po che thams cad 'byung ba'i phyir ro//} śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt sū.vyā.141ka/18; dra. {'byung po'i gnas/} 'byung gnas lta bu|vi. ākarabhūtam — {rigs kyi bu byang chub kyi sems ni}…{yon tan gyi chos thams cad skye ba'i sgor gyur pas 'byung gnas lta bu'o//} bodhicittaṃ hi kulaputra… ākarabhūtaṃ sarvaguṇadharmāyadvāratayā ga.vyū.311ka/397. 'byung gnas su gyur pa|ākaratā — {byang chub kyi phyogs kyi chos rin po che thams cad kyi 'byung gnas su gyur pas rin po che'i gling} \n{lta bu'o//} ratnadvīpabhūtaṃ sarvabodhipakṣyadharmaratnākaratayā ga.vyū.311ka/397. 'byung po|1. = {sems can} bhūtaḥ, o tam, sattvaḥ — {'byung po rgyu dang mi rgyu ba'i/} /{'jug pa} carācarāṇāṃ bhūtānāṃ pravṛttiḥ kā.ā.340kha/3.163; {'byung po rnams la 'tshe bar mi bya'o//} na hiṃsyād bhūtāni ta.pa.215ka/900; {'byung po gang dag ri rab steng gnas} ye merupṛṣṭhe nivasanti bhūtāḥ ba.mā.62ka 2. bhūtaḥ, yoniviśeṣaḥ tadgatasattvaśca — {lha dang 'byung po klu rnams dang}… {'byung po ni gzhan gyis mi thub pa dang yi dwags la sogs pa'o//} devabhūtāśca nāgāḥ…bhūtā aparājitapretādayaḥ vi.pra.156ka/1.4; piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ \n\n a.ko.127kha/1.1.11; bhavantīti bhūtāḥ \n bhū sattāyām a.vi.1.1.11 3. bhavaḥ — {bdag gis gus pas mnyes byas pa/} /{'byung po'i dga' ma bcom ldan mas//} bhaktyā mayā bhagavatī toṣitā bhavavallabhā \n a.ka.312kha/108.197 4. upagrahaḥ, bandī — pragrahopagrahau bandyām a.ko.194ka/2.8.119; pragṛhyate balādinā gṛdhyate pragrahaḥ, upagrahaśca \n graha upādāne a.vi.2. 8.119 0. bhūtiḥ — {de bas bstod par 'os pa'i yon tan bde/} /{'byung po}(?{'byor pa} ){nyes pa'i gcong rong mi 'dod do//} iti praśaṃsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ \n jā.mā.127ka/147. 'byung po'i|bhautikaḥ — {rnal 'byor goms pa rnam pa gsum ste/} {sangs rgyas pa'i dang lha min gyi dang 'byung po'i'o//}…{'byung po'i ni rnam pa gnyis te/} {rtag pa'i ngo bo dang chad pa'i ngo bo'o//} trividho yogābhyāsaḥ bauddha āsuro bhautikaśca…bhautiko dviprakāraḥ—śāśvatarūpaḥ, ucchedarūpaśca vi.pra.273ka/2.98. 'byung po dgongs pa|vi. bhūtabhāvanaḥ — {skabs der de yi ched du ni/} /{'byung po dgongs pa bcom ldan 'das/} /{skye bo thams cad skyob pa la/} /{dus mdzad rgyal ba yang dag byon//} atrāntare tamuddeśaṃ bhagavān bhūtabhāvanaḥ \n jinaḥ samāyayau sarvajanatrāṇakṛtakṣaṇaḥ \n\n a.ka.297kha/39.7. 'byung po thams cad kyi sgra sdud pa'i yi ge|sarvabhūtarutagrahaṇī, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am/} {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.67ka/88. 'byung po thams cad kyi gtor ma|• nā. sarvabhūtabaliḥ, granthaḥ ka.ta.1241; \n\n• saṃ. sarvabhautikabaliḥ — {oM a kA ro mu khaM sarba d+ha rmA NAM Ad+ya nu t+pan twAta oM AHhUM phaT swA hA/} {'byung po thams cad kyi gtor ma'i sngags so//} sarvabhautikabalimantraḥ \n OM akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt OM āḥ hū˜ phaṭ svāhā he.ta.3ka/6. 'byung po thams cad bdag bzhin du red par 'dod pa|vi. sarvabhūtātmabhūtatāmupagantukāmaḥ — {'byung po thams cad bdag bzhin du red par 'dod pa}…{byang chub sems dpa'} sarvabhūtātmabhūtatāmupagantukāmānāṃ… bodhisattvānām la.a.155ka/102. 'byung po thams cad pa|pā. sarvabhūtikaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{'byung po thams cad pa dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā — meṣaḥ… sarvabhūmita (?tikaḥ)… adhamaśceti ma.mū.105ka/14. 'byung po thams cad dbang du byed ma|nā. sarvabhūtavaśaṃkarī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. 'byung po thams cad yang dag par 'khrug par byed pa|nā. sarvabhūtasaṃkṣayaḥ, vidyārājaḥ — {rig pa mchog dang}… {'byung po thams cad yang dag par 'khrug par byed pa dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…sarvabhūtasaṃkṣayaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. 'byung po mthar byed|= {byung po mthar byed pa/} 'byung po mthar byed pa|nā. bhūtāntakaraḥ, buddhaḥ — {lag bzang dang} … {'byung po mthar byed dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… bhūtāntakaraḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. 'byung po mthar byed ma|nā. bhūtāntakarī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang} …{'byung po mthar byed ma dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā… bhūtāntakarī… candrāvatī ceti ma.mū.96ka/7. 'byung po gdon|= {'byung po'i gdon/} 'byung po 'dul ba|bhūtaḍāmaraḥ — {'byung po 'dul ba zhes bya ba'i rgyud kyi rgyal po chen po} bhūtaḍāmaramahātantrarājanāma ka.ta.747; dra. {'byung po 'dul byed/} 'byung po 'dul byed|bhūtaḍāmaraḥ — {dpal 'byung po 'dul byed kyi mdor bsdus pa'i sgrub thabs} śrībhūtaḍāmarasaṃkṣiptasādhanam ka.ta.3302; dra. {'byung po 'dul ba/} 'byung po 'dul byed kyi dkyil 'khor gyi cho ga|nā. bhūtaḍāmaramaṇḍalavidhiḥ, granthaḥ — {dpal 'byung po 'dul byed kyi dkyil 'khor gyi cho ga zhes bya ba} śrībhūtaḍāmaramaṇḍalavidhināma ka.ta.2677. 'byung po ldan ma|nā. bhūtavatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{'byung po ldan ma dang}… {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…bhūtavatī…candrāvatī ceti ma.mū.96ka/7. 'byung po mang po'i gnas su gyur pa|pā. mahābhūtāvāsaḥ, mahāsamudrasyākārabhedaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrog pa'i phyir rgya mtsho'i grangs su 'gro ste}…{'byung po mang po'i gnas su gyur pa dang} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā… mahābhūtāvāsataśca da.bhū.277kha/66. 'byung po mo|bhūtī, bhūtayonigatastrī — {lha'am lha mo'am} …{'byung po'am 'byung po mo'am} devo vā devī vā…bhūto vā bhūtī vā la.a.158kha/106. 'byung po 'dzin ma|= {sa gzhi} bhūtadhāriṇī, pṛthvī — {rA ma dka' thub pa yis kyang /} /{'byung po'i 'dzin ma 'di las rgyal//} tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī \n kā.ā.333kha/2.341. 'byung po za byed ma|nā. bhūtagrasanī, vidyādevī — {gzhan yang rig ma mang po ni/} {sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo gtsigs ma}…{'byung po za byed ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ \n tadyathā—kālīkarālī…bhūtagrasanī ba.mā.169kha \n 'byung po'i skye gnas|bhūtayoniḥ, yoniviśeṣaḥ — {phyed dang bcas pa bye ba phrag gsum gyi 'byung po'i skye gnas} sārddhatrikoṭibhūtayoniḥ vi.pra.43kha/4.39. 'byung po'i skye gnas rnam pa bzhi|caturdhā bhūtayoniḥ — 1. {sa'i skye gnas brtan pa} pṛthivīyoniḥ sthāvarāḥ, \n2. {rlung gi skye gnas sgong skyes} vāyuyoniraṇḍajāḥ, 3. {chu'i skye gnas drod gsher las skyes pa} udakayoniḥ saṃsvedajāḥ, 4. {me'i skye gnas mngal nas skyes pa} (agniyoniḥ) jarāyujāḥ vi.pra.234kha/2.34. 'byung po'i skra|bhūtakeśaḥ, auṣadhiviśeṣaḥ — golomī bhūtakeśo nā a.ko.202ka/2.9.111; bhūtasya keśā iva keśā yasya bhūtakeśaḥ a.vi.2.9.111. 'byung po'i dga' ma|bhavavallabhā — {bdag gis gus pas mnyes byas pa/} /{'byung po'i dga' ma bcom ldan mas//} bhaktyā mayā bhagavatī toṣitā bhavavallabhā \n a.ka.312kha/108.197. 'byung po'i mgon|= {'byung po'i mgon po/} 'byung po'i mgon po|bhūtanāthaḥ — {zhabs gnyis dag gis 'byung po'i mgon po ste/} {yi dwags kyi mgon po gzhan gyis mi thub pa lhag pa'i stobs kyis mnan zhing} pādābhyāṃ bhūtanāthamaparājitapretanāthamākramitamatibalāt vi.pra.72kha/4.135. 'byung po'i chos|bhūtadharmaḥ — {'byung po'i chos pha mes kyi bya ba dang} bhūtadharmaṃ pitṛkāryam vi.pra.148ka/3.94. 'byung po'i mchod sbyin|bhūtayajñaḥ, yajñabhedaḥ — {ji ltar khas blangs pa bzhin du de dag gis 'byung po'i mchod sbyin bya'o//} tairyathopayācitaṃ bhūtayajñaṃ kariṣyāmi jā.mā.191ka/222. 'byung po'i gtor ma|bhūtabaliḥ — {oM AHhUM ho}… {swA hA zhes pa ni 'byung po'i gtor ma'i sngags te} OM āḥ hū˜ hoḥ…svāhā \n iti bhūtabalimantraḥ vi.pra.106kha/3.24. 'byung po'i rten|= {sa gzhi} bhūtadhātrī, pṛthivī ma.vyu.7403 (105ka); dra. {'byung po'i rten ma/} 'byung po'i rten ma|= {sa gzhi} bhūtadhātrī, pṛthivī — {'byung po'i rten ma rgya mtsho'i gos can 'di ni kun tu rab g}.{yo ci zhig gu} kimeṣā bhūtadhātrī jalanidhivasanā kampati bhṛśam su.pra.56ka/111. 'byung po'i gdon|bhūtagrahaḥ, vyādhiviśeṣaḥ — {skyes bu 'byung po'i gdon gyis non pas ni gzugs kyi rnam pa sna tshogs mang po mthong ste} bhūtagrahāviṣṭaḥ puruṣo vividhāni rūpagatāni paśyati ga.vyū.338ka/415; {thos dang glu dang snyan dngags ngal bas yongs 'dris dge mtshan sgrub byed dang /} /{nor bu shes dang 'byung po gdon nad dug dang skyo ba zhi byed dang /} śrutaṃ gītaṃ kāvyaṃ śramaparicayaḥ kautukavidhiḥ maṇijñānaṃ bhūtagrahagadaviṣonmādaśamanam \n a.ka.240kha/91.16. 'byung po'i gdon gyis non pa|vi. bhūtagrahāviṣṭaḥ — {skyes bu 'byung po'i gdon gyis non pas ni gzugs kyi rnam pa sna tshogs mang po mthong ste} bhūtagrahāviṣṭaḥ puruṣo vividhāni rūpagatāni paśyati ga.vyū.338ka/415. 'byung po'i gdon med par bya ba|bhūtagrahapratiṣedhaḥ — {nad de dag thams cad zhi bar bya ba yang shes te}…{'byung po'i gdon med par bya ba dang} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi…bhūtagrahapratiṣedham ga.vyū.20ka/117. 'byung po'i bdag po|nā. = {lha chen} bhūtādhipatiḥ, śivaḥ — {'byung po'i bdag po dbang ldan dka' thub zlog ma dang bcas pa nges par bri'o//} īśāno bhūtādhipatiḥ sahomayā'vaśyamabhilikhitavyaḥ ma.mū.122kha/31; bhūtādhipaḥ — {tshangs dbang drag po zla ba sogs/} /{phyogs bzhir 'jig rten skyong ba rnams/} /{me dang srin po rlung lha dang /} /{'byung po'i bdag po khyed phyag 'tshal//} brahmendrau rudracandrādyairlokapālacaturdiśam \n agnirākṣasavāyuśca bhūtādhipa namo'stu te \n\n sa.du.107kha/160. 'byung po'i gnas|= {ba ru ra} bhūtavāsaḥ, vibhītakavṛkṣaḥ — vibhītakaḥ \n nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ \n\n a.ko.158ka/2.4.58; bhūtānāmāvāso bhūtāvāsaḥ a.vi.2.4.58; mi.ko.53ka \n 'byung po'i ma mo|bhūtamātā — {lha mo chen mo dbyangs can dang /}… {'byung po'i ma mo 'phrog ma dang /} /{sa yi lha mo brtan ma dang //} sarasvatī mahādevī…hārītī bhūtamātā ca dṛḍhā pṛthivīdevatā \n\n su.pra.2kha/2. 'byung po'i tshogs|bhūtavṛndam — {sngar brjod pa'i 'byung po'i tshogs ni rtag pa min par 'gyur te} no nityaṃ bhūtavṛndaṃ pūrvoktaṃ bhavati vi.pra.46ka/4.47; bhūtagaṇaḥ lo. ko.1726. 'byung po'i mtshan mo|bhūtarātriḥ — {nag po'i phyogs kyi brgyad dam 'byung po'i mtshan mo zhes pa bcu bzhi la ste} (?) aṣṭamyāṃ vā bhūtarātrau caturdaśyāṃ vā kṛṣṇapakṣe vi.pra.78kha/4.160. 'byung po'i yum|= {sa gzhi} bhūtadhātrī, pṛthvī — {lha gcig yul gzhan ring po nas/} /{bdag po'i khrims ldan su zhig 'ongs/} /{gang zhig rkang pa bkod pa yis/} /{'byung po'i yum ni dag par byed//} dūradeśāntarāddeva prāptā kā'pi pativratā \n yayeyaṃ caraṇanyāsairbhūtadhātrī pavitritā \n\n a.ka.268kha/32.42. 'byung po'i rig sngags|bhūtavidyā — {bu de bsrung ba'i phyir} …{'byung po'i rig sngags kyi cho ga dang rig byed las byung ba'i rim pas} tanayasya rakṣārthaṃ… bhūtavidyāparidṛṣṭena vedavihitena ca krameṇa jā.mā.201ka/233. 'byung po'i shing|bhūtavṛkṣaḥ, vṛkṣaviśeṣaḥ — {phyi rol du 'byung po'i shing gi 'dab ma dgod do//} bāhye bhūtavṛkṣapatraracanā vi.pra.137ka/3.73. 'byung ba|• kri. (varta., bhavi.; aka.; {byung} bhūta.) 1. \ni. utpadyate — {'jim pa'i gong bu dang lag zungs dang 'khor lo dang srad bu dang chu dang mi'i nan tan la sogs pa'i rkyen rnams kyis rdza ma 'byung ngo //} mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayaiḥ…ghaṭa utpadyate la.a.88ka/35; prajāyate — {gang la mtshams sbyor nas 'gro ba rnams kyi mtshams sbyor ba 'byung ba'o//} yāṃ sandhāya gatisandhayaḥ prajāyante la.a.120ka/66; sañjāyate — {yid rmugs pa'i mtshan nyid kyi yid kyi 'gyur ba 'byung ba kho na'o//} sañjāyata eva mohādilakṣaṇo manaso vikāraḥ ta.pa.96ka/644; prasavati — {de bzhin du me tog dang 'bras bu 'byung ste} tathā ca puṣpaphalāni prasavanti sa. pu.47ka/84; prarohati — {zhugs shing gang rtsa ba nyams pa de las me tog dang 'bras bu rnams mi 'byung ngo //} yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti śi.sa.157ka/150; prabhavati — {dang por thos pa la brten nas tshul bzhin yid la byed pa 'byung ngo //} śrutaṃ niśrityādau manaskāraḥ prabhavati yo yoniśaḥ sū. vyā.133ka/6; sambhavati ma.vyu.6911 (98kha); saṃvartate — {de 'jig rten ji ltar 'byung ba de yang rab tu shes so/} /{'jig rten ji ltar 'jig pa de yang rab tu shes so//} sa yathā ca lokaḥ saṃvartate, taṃ ca prajānāti \n yathā ca loko vivartate(, taṃ ca prajānāti) da.bhū.242ka/44; unmajjati — {'byung ba'i tshul gyis zhes bya ba ni ma 'ongs pa'i dus nas 'byung bas na zhes bya ba'i tha tshig go//} unmajjanayogeneti anāgatādhvana unmajjatītyarthaḥ abhi.sphu.252kha/1059 \nii. niścarati — {sgra de las kyang sems can rnams la chos ston pa}… {rnam pa du ma 'byung bar 'gyur ba yin no//} tasmācca ghoṣādanekaprakārā sattvānāṃ dharmadeśanā niścarati bo.bhū.36ka/46; nissarati — {rtsig pa la sogs pa las kyang /} /{ji ltar 'dod pa bstan pa 'byung //} nissaranti yathākāmaṃ kuḍyādibhyo'pi deśanāḥ \n\n ta.pa.46kha/541; kṣarati — {gsung 'di dag ni zla ba las/} /{bdud rtsi 'dzag pa bzhin du 'byung //} mukhāt kṣarati te vākyaṃ candrād dravamivāmṛtam \n\n śa.bu.112kha/72 \niii. vāti — {spu'i bu ga thams cad nas ni tsan dan gyi dri 'byung ngo //} sarvaromakūpebhyaścandanagandho vāti vi.va.139kha/1.29 \niv. pravartate — {ci yi slad du nor ba 'byung //} kasmād bhrāntiḥ pravartate la.a.64kha/11; {nu ma 'thungs sogs la/} /{mngon par 'dod pa 'byung ba dang //} stanapānādāvabhilāṣaḥ pravartate \n ta.sa.71ka/663; sampravartate — {gnyis kyis mtha' brjod ci slad du/} /{ji lta bu yang 'byung ba lags//} ubhayāntakathā kena kathaṃ vā sampravartate \n\n la.a.64kha/11; āvartate — {rnyed la sogs pa 'dod pa dag/} /{nga rgyal la sogs mang po 'byung //} lābhādikāmatā māna ityādyāvartate bahu \n śi.sa.147kha/142; vartate — {tshe 'di'i 'dod chags sogs 'byung ste/} /{chags sogs nyid phyir phyi ma bzhin//} ihatyā api vartante rāgāditvādyathottare \n\n ta.sa.71ka/667; bhavati — {'di yod na 'di 'byung} asmin satīdaṃ bhavati pra.a.59ka/67; {rgyu yod na 'bras bu phyis 'byung ba} kāraṇe sati paścāt kāryaṃ bhavati pra.a.4kha/6 \nv. niṣkrāmati — {gcig ni shes bzhin du 'jug go/} /{gzhan ni gnas pa yang gzhan ni/} /{'byung ba'ang} samprajānan viśatyekastiṣṭhatyapyaparo'paraḥ \n niṣkrāmatyapi abhi.ko.7kha/3.16; nirgacchati — {pho ba bsreg nas kyang thur du 'byung ngo //} pakvāśayamapi dagdhvā adhobhāgena nirgacchati śi.sa.47ka/44 \nvi. prasravati — {de'i mche ba gnyis las chu yan lag brgyad dang ldan pa 'byung ste} tasya daṃṣṭrābhyāmaṣṭāṅgopetaṃ pānīyaṃ prasravati a.śa.229ka/211 2. \ni. utpatsyate — {de bzhin gshegs pa}…{gser 'dzam bu'i gser gyi rgyal mtshan gyi 'od ces bya ba 'jig rten du 'byung ngo //} suvarṇajambudhvajakāñcanābho nāma tathāgataḥ…loka utpatsyate su.pra.45ka/90 \nii. bhaviṣyati—{'di ni mkhan po dang slob dpon che ge mo zhig 'byung ba'i'o//} amutrāyamācāryasya bhaviṣyatyayamupādhyāyasya vi.sū.62kha/79; \n\n• saṃ. 1. = {skye ba} utpādaḥ — {sangs rgyas 'byung ba} buddhotpādaḥ sū.vyā.211ka/115; {lus dang phyi rol la lhan cig skyes pa la sogs pa'i sku 'byung ba'i nges pa'o//} iti dehe bāhye sahajādikāyotpādaniyamaḥ vi.pra.227ka/2.16; samutpādaḥ — {'dir ni 'byung ba rgyu yin te/} /{byung ba 'bras bu yin par 'dod//} heturatra samutpādaḥ samutpannaṃ phalaṃ matam \n abhi.ko.8ka/3.28; utpattiḥ — {dkon mchog gsum 'byung ba dang rjes su mthun pa'i rgyu 'grub pa bstan pa} triratnotpattyanurūpahetusamudāgamanirdeśaḥ ra.vyā.75kha/3; {srog yang dag par rgyu ba ste/} {srog 'byung ba'o//} prāṇasañcāraḥ prāṇotpattiḥ vi.pra.227kha/2.17; {'byung ba'i byed rgyu} utpattikāraṇam abhi.sa.bhā.26kha/36; bhavaḥ — {'byung ba dang 'jig pa de lta bu'i phyir} bhavavibhavahetoḥ abhi.sphu.161kha/894; {'byung bar lta ba} bhavadṛṣṭiḥ sa.pu.29ka/51; prabhavaḥ — {sdug bsngal sdig las 'byung bar rig nas ni//} duḥkhaṃ ca pāpaprabhavaṃ viditvā jā.mā.150ka/173; {'byung ba'i bden pa} prabhavasatyam da.bhū.212kha/27; sambhavaḥ — {rdul phran rnams kyi rang dbang du/} /{re re 'byung ba yod ma yin//} pratyekaṃ na cāṇūnāṃ svātantryeṇāsti sambhavaḥ \n ta.pa.110kha/672; udbhavaḥ — {de bzhin 'jig rten thub pa'i chos/} /{gsung ba'ang rang gi las las 'byung //} dharmodāharaṇaṃ munerapi tathā loke svakarmodbhavam ra.vi.123kha/102; samudbhavaḥ — {gal te khyed kyi gnas skabs rnams/} /{rang gi ngo bos skyes bu la/} /{zhi thim 'gyur sogs 'byung ba'i tshe/} /{sdug bsngal sogs de'ang myong bar 'gyur//} svarūpeṇaiva līyante yadyavasthāśca paṃsi vaḥ \n duḥkhādyapyanubhūyeta tat sukhādisamudbhave \n\n ta.sa.11kha/137; sambhūtiḥ — {yid kyi rnam shes 'byung ba ni/} /{rtag tu'o//} manovijñānasambhūtiḥ sarvadā tri.2kha/77; udbhūtiḥ — {rang gi rgyu las nges pa ste/} {rang gi rgyu dang 'brel bar 'byung ba gang la yod pa de la de skad ces bya ste} svahetuniyatā svahetupratibaddhā, udbhūtiryasyāsau sa tathoktaḥ ta.pa.29ka/505; prasavaḥ — {tshul khrims kyi pha rol tu phyin pa dang ldan pa ni rin po che'i 'byung gnas lta bu ste/} {de las yon tan rin po che thams cad 'byung ba'i phyir ro//} śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt sū.vyā.141ka/18; prasūtiḥ — {'bras bu 'byung tshe skad cig gang /} /{longs spyod por ni brjod bya ba//} yaḥ phalasya prasūtau ca bhoktā saṃvarṇyate kṣaṇaḥ \n ta.sa.19ka/208; jātiḥ — {bar chad med par 'byung ba las/} /{gnas skabs bye brag thob pa la'ang /} /{gang dag 'di longs spyod mthong ba'ang /} /{dngos de dag kyang de bzhin 'grub//} prāptāvasthāviśeṣe hi nairantaryeṇa jātitaḥ \n ye paśyatyāharatyeṣa vastunī te tathāvidhe \n\n ta.sa.25kha/274; jananam—{ngo bo nyid gzhan 'byung na ni tha mar mi gyur te} bhāvāntarajanane'ntyatvameva hīyeta he.bi.243kha/58; udayaḥ — {chos rnams kyi 'byung ba dang 'jig pa rab tu shes so//} udayāstagamanaṃ dharmāṇāṃ prajānāti da.bhū.254kha/51; {nyes pa 'byung ba} doṣodayaḥ jā.mā.162kha/187; samudayaḥ — {'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs pa zhes bya ba'i ting nge 'dzin gyi sgo} sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukham ga.vyū.244ka/327; abhyudayaḥ — {ji ltar mkha' la rtag tu ni/} /{bya ba nyams shing 'byung ba ltar//} yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā \n sū.a.155ka/40; bhāvaḥ — {'byung ba ni skye ba ste} bhāvaḥ utpādaḥ ta.pa.282kha/278; prādurbhāvaḥ — {de bzhin gshegs pa 'byung ba gang yin pa} yastathāgatasya prādurbhāvaḥ a.sā.42kha/24; āvirbhāvaḥ — {de yang tshim pa dang yongs su gdung ba med pa la sogs pa'i shes pa 'byung ba nyid las mngon par grub bo//} taccā''hlāda(ā)paritāpādirūpajñānāvirbhāvādevābhinirvṛttam ta.pa.236ka/943; bhavanam — {gzhan du ni de med kyang 'byung ba yin na ni 'di'i dngos po de'i rgyu mtshan du mi 'gyur ro//} anyathā tadabhāve'pi bhavane na tannimittako'sya bhāvaḥ pra.a.59ka/67; sṛṣṭiḥ — {'byin pa ni 'byung ba dang skyed pa zhes bya ba'i tha tshig go//} sargaḥ sṛṣṭiḥ, utpāda iti yāvat ta.pa.168ka/55 2. nirgamaḥ — {byis pa mngal nas 'byung ba'i dus su srog la sogs pa'i rlung bcu skye'o//} bālasya garbhānnirgamakāle prāṇādivāyūnāṃ daśānāmutpādaḥ vi.pra.49ka/4.51; {dbu ma las rgyud mtha' dag 'byung ba'i ngo bo nyid kyis gnas pa dang} madhyamāyāṃ sakalatantranirgamasvabhāvatayā'vasthitaḥ vi.pra.115kha/1, pṛ.13; nirgamanam — {de'i lce 'byung ba'i dus na gshin rje'i mi dag gis lcags kyi sa rab tu 'bar ba la bldag tu 'jug go//} (sā ca jihvā)…tasyāśca sahanirgamanakāle te yamapuruṣā bhūmāvainamāhvayanti pradīptāyomayyām śi.sa.46kha/44; niryāṇam — {khyod kyis byang chub sems dpa'i 'byung ba'i sgo thos mod} śrutaṃ te bodhisattvaniryāṇamukham ga.vyū.339kha/415; niṣkramaṇam — {de gnyis kyis 'dod pa'i khams kyi btson ra nas 'byung du mi ster bas sgo pa lta bu yin no//} tau hi kāmadhātubandhanāgārān niṣkramaṇaṃ na dattau, dauvārikavat abhi.sphu.133ka/840; niḥsaraṇam — {de dag 'khor ba las 'byung ba yang dag pa ji lta ba bzhin du mi shes} na ca te saṃsārānniḥsaraṇaṃ prajānanti sa.pu.52ka/92; {skye ba dang mi skye bar mos pa'i lta bar lhung ba 'byung ba ma yin pa la 'byung ba'i blo'o//} bhāvābhāvacchandadṛṣṭipatitaśca aniḥsaraṇe niḥsaraṇabuddhiḥ la.a.112kha/59; niṣkāsaḥ — {'byung ba dang 'jug pa la mkhas par 'bad par bya'o//} niṣkāsapraveśakauśale prayateta vi.sū.79ka/96; niḥsāraḥ — {dper na nyi ma'i 'od zer gcig/} /{byung na 'od zer kun 'byung ba//} yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ \n bhānoḥ sū.a. 156ka/42; niḥsṛtiḥ — {de bzhin 'du shes med snyoms 'jug/} /{bsam gtan tha mar 'byung 'dod pas//} tathā'saṃjñisamāpattirdhyāne'ntye niḥsṛtīcchayā \n abhi. ko.5kha/2.42; viniḥsṛtiḥ — {dper na nyi ma'i 'od zer gcig/} /{byung na 'od zer kun 'byung ba//} yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ \n bhānoḥ sū.a.156ka/42; nirhāraḥ — {khye'us khye'u 'byung ba'i tshul du} āṇīpratyāṇīnirhārayogena ma.vyu.6865 (98ka) 3. = {'byung ba nyid} naiṣkramyam — {de mchog gi chos brgyad thob par 'gyur te}…{'byung ba mchog thob par 'gyur ba dang} so'ṣṭāvutkṛṣṭān dharmān pratilapsyate… utkṛṣṭanaiṣkramyaṃ pratilapsyate la.vi.213kha/316; sambhāvanatā — {chos dkar po thams cad 'byung bas rigs lta bu'o//} gotrabhūtaṃ sarvaśukladharmasambhāvanatayā ga.vyū.311ka/397 4. = {dbugs 'byung ba} apānaḥ — {gal te sems 'byung ba dang rngub pa'i 'bras bu yin na/} {de'i tshe rlung 'byin pa dang 'dren pa rtsol ba med par yang 'gyur ro//} yadi prāṇāpānakāryaṃ caitanyam, tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra.a.62ka/70 5. bhautam — {'dir lus la phung po lnga po rnams kyi rten ni 'byung ba rnams te sa la sogs pa'i 'byung ba'i tshogs su 'gyur ro//} iha śarīre pañcaskandhānāmādhāro hi bhautaṃ pṛthivyādibhūtasamūhaṃ bhavati vi.pra.227kha/2.19 6. = {lnga} bhūtam, pañca — {'byung dang zhes pa lnga'o/} /{slar yang 'byung ba zhes pa de'i 'og tu lnga'o//} bhūtā iti pañca, punarbhūteti tataḥ adhaḥ pañca vi.pra.177ka/1.32 7. utthānam — {nyes pa 'byung ba} doṣotthānam vi.sū.14kha/16; {ltung dang 'byung dang ldang ba dang /} /{nges par 'byung dang}…{phyir 'dul ba nyid//} āpatterutthānād vyutthānānniḥsṛteśca vinayatvam \n sū.a.165ka/56; samutthānam — {ltung ba dang 'byung ba dang ldang ba dang nges par 'byung ba'i sgo nas 'dul ba yin par rig par bya ste} āpattitaḥ samutthānato vyutthānato niḥsaraṇataśca veditavyaḥ sū.vyā.165ka/56; unmajjanam — {de nas kun 'khor zhes chu gter/} /{gang du rlung ni be rAm b+has/} /{'bying zhing 'byung bas srog chags rnams/} /{kun 'khor bdun las sgrol bar byed//} athāvartābhidho'mbhodhirvairambhairyatra vāyubhiḥ \n majjanonmajjanairjantuḥ saptāvarteṣu tāryate \n\n a.ka.59ka/6.70 8. pātaḥ — {lus kyis ni ba spu zing zhes byed pa dang mchi ma 'byung ba dang lus 'dar ba la sogs pa nyams su myong ba dang} kāyena romaharṣāśrupātagātrakampādikamanubhavan bo.pa.69ka/37; kṣaraṇam — {de la nor bu dang ldan pa ni chu shel la sogs pa las chu 'byung ba la sogs pa'o//} tatra maṇipratisaṃyuktaṃ candrakāntādīnāmudakakṣaraṇādi abhi.sa. bhā.52kha/73 9. āpātaḥ — {gang du srog gi bar chad 'byung ba'i dgon pa der gnas par mi bya'o//} na yatra prāṇātyayāpātastatrāraṇye prativaset vi.sū.13kha/15 10. vṛttiḥ — {yongs su brtags pa'i rang bzhin 'byung ba'i mtshan nyid ni/} {gzhan gyi dbang gi rang bzhin la mngon par zhen pa las 'byung ngo //} parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate la.a.77ka/25; pravṛttiḥ — {blo gros chen po mu stegs byed rnams ni rgyu las rgyun 'byung bar smra'i} kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti la.a.70ka/18; {'byung ba'i rgyu} pravṛttihetuḥ abhi.sa.bhā.104kha/141 11. syādvādaḥ, vādaviśeṣaḥ—{de kho na nyid bsdus pa'i dka' 'grel las 'byung ba brtag pa ste nyi shu lnga pa'o//} iti syādvādaparīkṣā ta.pa.80ka/613; \n\n• pā. 1. bhūtaḥ, o tam, pṛthvyādayaḥ — {'byung ba dag ni sa khams dang /} /{chu dang me dang rlung khams rnams//} bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ \n abhi.ko.2ka/1.12; {'dir slar yang nam mkha' ni sa la sogs pa thams cad kyi rten te/} {sa la sogs pa'i 'byung ba rnams ni rten pa'o//} atra punaḥ sarveṣāṃ pṛthvyādīnāmākāśamādhāraḥ, pṛthivyādayo bhūtā ādheyāḥ vi.pra.227kha/2.18 2. recakaḥ, yogaviśeṣaḥ — {'byung ba nyid kyis ltung bar byed/} /{rngub pa yis ni dbang du byed//} pātanā recakenaiva kumbhakena vaśīkaret \n he.ta.13ka/40 3. naiṣkramyam, dvādaśabuddhakṛtyeṣu ekam — {rum dang 'khor lo skye de bzhin/} /{'byung dang dga' ldan gyi gnas dang //} garbhaścakraṃ tathā jātirnaiṣkramyaṃ tuṣitālayam \n la.a.171ka/128; \n\n• nā. sambhavā, lokadhātuḥ — {de'i tshe de'i dus na bskal pa gzugs chen po zhes bya ba la 'jig rten gyi khams 'byung ba zhes bya bar de bzhin gshegs pa}…{mngon par shes pa'i ye shes chen pos zil gyis gnon pa zhes bya ba 'jig rten du byung ngo //}tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgataḥ…loka udapādi…sambhavāyāṃ lokadhātau mahārūpe kalpe sa.pu. 59ka/104; \n\n• vi. 1. bhāvī — {de'i phyir 'dod pa las 'byung ba'i rang dbang gi brda yang} tataśca svatantrecchābhāvī samayo'pi ta.pa.198kha/863; bhāvinī — {don gyi blo yang yi ge'i mjug thogs su 'byung ba yin no zhes bya ba ni rang bzhin gyi} \n{gtan tshigs so//} varṇavijñānānantarabhāvinī cārthadhīriti svabhāvahetuḥ ta.pa.207ka/882 2. sargakaḥ — {gang las dkon mchog dge ba gsum 'byung ba/} /{don dam gzigs pa rnams kyi yul nyid do//} viṣayaḥ paramārthadarśināṃ śubharatnatrayasargako yataḥ \n\n ra.vi.85ka/21; \n\n• kṛ. 1. \ni. paridṛṣṭaḥ — {nor sgrub pa'i thabs gtsug lag las 'byung ba} śāstraparidṛṣṭāḥ dhanārjanopāyāḥ jā.mā.70ka/81; vihitaḥ — {mchod sbyin gyi cho ga rig byed las 'byung ba} vedavihitam…yajñavidhim jā.mā.61ka/70; {gtsug lag las 'byung ba'i thabs} śāstravihitānāmupāyānām jā.mā.70ka/81; udbhāvitaḥ — {blo gang zhig rnam par shes pa gang gi mjug thogs su 'byung ba de ni brgyud nas des kun nas bslang ba yin te} yā buddhiryadvijñānāntaramudbhāvitā sā tatsamutthitā pāramparyeṇa ta.pa.206kha/882 \nii. nirgataḥ — {kha nas bkres pa dang skom pa'i me 'byung bas kyang rgyun du sreg go//} kṣutpipāsāgninā ca mukhanirgatena nirantaraṃ dahyate śi.sa.47kha/45 2. bhavyaḥ — {byung ba dang 'byung ba dang da ltar ni mthong ba dang thos pa dang bye brag phyed pa dang rnam par shes pa'i tha snyad rnams kyi gnas} *{ma yin pa'i phyir ro//} dṛṣṭaśrutamatavijñātavyavahārāṇāṃ bhūtabhavyavartamānādhiṣṭhānatvāt abhi.sa. bhā.20kha/27; bhāvyaḥ — {gang yang byung bar gyur pa dang gang yang 'byung ba 'di thams cad ni skyes bu nyid yin no//} puruṣa evaitatsarvaṃ yadbhūtaṃ yacca bhāvyam ta.pa.190ka/96; sambhāvyaḥ — nāma prākāśyasambhāvyakrodhopagamakutsane \n\n a.ko.236kha/3.3.251; vārtāsambhāvyayoḥ kila a.ko.236kha/3.3.254 3. bhavan — {skul bar byed pas byung ba dang 'byung ba dang 'byung bar 'gyur ba dang}…{don rtogs par nus kyi} codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ… arthaṃ śakto'bhyavagamayitum ta.pa.131kha/713. 'byung bar|nirgantum — {ngang pa'i rgyal po'i phrug gu sngar rang gi tshang las kyang 'byung bar mi nus pa} rājahaṃsaśāvaḥ prāk svakulāyādapi nirgantumaśaktaḥ ta.pa.309kha/1081. 'byung ba sgrub par byed pa|bhāvaprasādhanam — {'dir cig car 'byung ba sgrub par byed pa'i skabs ni ma yin no//} na sakṛdbhāvaprasādhanamatra prakṛtam ta.pa.7ka/459. 'byung ba can|vi. bhāvinī — {yig las tha dad sgra snang ba/} /{shes pa rjes thogs 'byung ba can/} /{don gyi blo ni rig pa min//} na varṇabhinnaśabdābhajñānānantarabhāvinī \n arthadhīrvidyate ta.sa.99kha/882; {blang dang dor bya'i khyad yod na/} /{gcig la 'byung can chags gang yin//} tyājyopādeyabhedena saktiryaivaikabhāvinī \n\n pra.a.145ka/154. 'byung ba che|= {'byung ba chen po/} 'byung ba chen po|• pā. mahābhūtam — {de la gzugs dang reg pa dang ro dang dri rnams kyi rten ni sa la sogs pa 'byung ba chen po bzhi yin no//} tatra rūpasparśarasagandhānāṃ pṛthivyādimahābhūtacatuṣṭayamāśrayaḥ pra.a.162ka/511; \n\n• nā. mahāsambhavam, nagaram — {lho phyogs kyi rgyud 'di nyid na grong khyer 'byung ba chen po zhes bya ba yod de} ihaiva dakṣiṇāpathe mahāsambhavaṃ nāma nagaram ga.vyū.11ka/109; \n\n• vi. mahodayā, cetanāyāḥ — {spro ba che dang rtsom pa che/} /{don che ba dang 'byung ba che/} /{byang chub sems dpa'i sems dpa' ste//} mahotsāhā mahārambhā mahārthā'tha mahodayā \n cetanā bodhisattvānām sū.a.139ka/15; {'byung ba chen po ni byang chub chen po yang dag par 'grub pa'i phyir ro//} mahodayā mahābodhisamudāgamatvāt sū.vyā.139ka/15. 'byung ba chen po bzhi|catvāri mahābhūtāni — 1. {sa} pṛthivī, 2. {chu} ap, 3. {me} tejaḥ, 4. {rlung} vāyuḥ ma.vyu.1837 (39kha). 'byung ba chen po rgyu gcig po|vi. mahābhūtaikakāraṇaḥ — {nges 'byung sna tshogs las byung ba/} /{'byung ba chen po rgyu gcig po//} nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ \n\n vi.pra.156ka/3.105. 'byung ba chen po mthun par sgrub pa|mahābhūtasamasādhanam ma.vyu.1501 (32ka). 'byung ba chen po dang 'byung ba las gyur pa la mkhas pa|vi. mahābhūtabhautikakuśalaḥ — {byang chub sems dpa' sems dpa' chen pos 'byung ba chen po dang 'byung ba las gyur pa la mkhas par bya'o/} bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam la.a.104kha/50. 'byung ba chen po bzhi las 'byung ba|vi. cāturmahābhūtikaḥ — {lus kyi nang gang yin pa 'byung ba chen po bzhi las 'byung ba} yadi antaraṃ kāyaḥ caturmahābhūtikaḥ bo.pa. 98kha/65. 'byung ba chen po bzhi'i rgyu las byung ba|vi. cāturmahābhūtikaḥ — {me'i cha lugs can gyi bu lus 'di ni gzugs can/} {rags pa/} {'byung ba chen po bzhi'i rgyu las byung ba ste} ayaṃ khalvagnivaiśyāyana kāyo rūpī audārikaścāturmahābhūtikaḥ a.śa.280kha/257. 'byung ba chen po bzhi'i sbrul gyis gtses pa|vi. caturmahābhūtoragābhidrutaḥ — {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen zhing}…{'byung ba chen po bzhi'i sbrul gyis gtses pa} ātmātmīyābhiniviṣṭā bateme sattvāḥ…caturmahābhūtoragābhidrutāḥ da.bhū. 192ka/18. 'byung ba chen po las gyur pa'i phung po|pā. mahābhautikaskandhaḥ — {kye bcom ldan 'das ci'i slad du 'byung ba chen po las gyur ba'i phung po lags} he bhagavan kasmān mahābhautikaskandhaḥ he.ta.13ka/38. 'byung ba chen po'i rang bzhin|mahābhūtasvabhāvaḥ lo.ko.1728; dra. {'byung ba chen po'i rang bzhin gyi dngos po/} 'byung ba chen po'i rang bzhin gyi dngos po|pā. mahābhūtasvabhāvaḥ, bhāvasvabhāvabhedaḥ — {dngos po'i rang bzhin bdun yod de/} {'di ltar/} {'du ba dngos po'i rang bzhin dang}…{'byung ba chen po'i rang bzhin gyi dngos po dang} saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvaḥ …mahābhūtasvabhāvaḥ la.a.70ka/18. 'byung ba mchog|pā. utkṛṣṭanaiṣkramyam, utkṛṣṭadharmabhedaḥ — {de mchog gi chos brgyad thob par 'gyur te}…{'byung ba mchog thob par 'gyur ba dang} so'ṣṭāvutkṛṣṭān dharmān pratilapsyate… utkṛṣṭanaiṣkramyaṃ pratilapsyate la.vi.213kha/316. 'byung ba nyid|= {'byung nyid/} 'byung ba dang rngub pa|prāṇāpānam — {gal te sems 'byung ba dang rngub pa'i 'bras bu yin na de'i tshe rlung 'byin pa dang 'dren pa'i rtsol ba med par yang 'gyur ro//} yadi prāṇāpānakāryaṃ caitanyaṃ tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra.a.62ka/70; pra.vā.108kha/1. 37. 'byung ba dang 'jig pa|udayavyayam — {mi rtag de yi gzhal med khang /} /{sems can bcas te 'byung 'jig phyir//} na nityaṃ saha sattvena tadvimānodayavyayāt \n\n abhi.ko.10kha/3.101; udayāstagamanam — {chos rnams kyi 'byung ba dang 'jig pa rab tu shes so//} udayāstagamanaṃ dharmāṇāṃ prajānāti da.bhū.254kha/51; bhavābhavam — {'byung ba dang 'jig pa la sred pa dang bral ba} vītatṛṣṇo bhavābhave ma.vyu.2417 (46kha). 'byung ba dang 'jig pa la sred pa dang bral ba|vi. vītatṛṣṇo bhavābhave ma.vyu.2417 (46kha). 'byung ba dang ldan pa|vi. utpattimān — {gang du slar yang skye ba ldan pa ste/} {'byung ba dang ldan pa min pa de ni sangs rgyas thams cad kyi mchog gi gnas so//} yatra punarjanmī utpattimānna bhavati, tat sarvabuddhānāṃ paramapadam vi. pra.273ka/2.97. 'byung ba dang nub pa rab tu rtogs pa|pā. udayāstaṅgamaprativedhaḥ — {'byung ba dang nub pa gang zhe na} katamaśca udayāstaṅgamaprativedhaḥ su.pa.26ka/5. 'byung ba dang 'byung ba las gyur pa nyid|bhūtabhautikatvam — {lus rang gi ngo bo ni 'byung ba dang 'byung ba las gyur pa nyid do//} svabhāvaḥ… kāyasya bhūtabhautikatvam abhi.sphu.164kha/902. 'byung ba dang mi 'byung ba|nairyāṇikānairyāṇikatā — {'byung ba dang mi 'byung ba dang /} {slob pa dang mi slob pa yang rab tu shes so//} nairyāṇikānairyāṇikatāṃ ca śaikṣāśaikṣatāṃ ca prajānāti da.bhū.245ka/46. 'byung ba 'dus pa|bhūtasaṅghātaḥ, pṛthivyādīnāṃ samūhaḥ — {'byung ba 'dus pa zhes bya ba ni sa la sogs pa'i 'byung ba'i tshogs 'dus pa'i bsags pa'o//} bhūtasaṅghāta iti bhūtānāṃ pṛthivyādīnāṃ saṅghātaḥ samūhaḥ nyā.ṭī.74ka/193. 'byung ba pa|pā. bhūtikaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{'byung ba pa dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…bhūtikaḥ…adhamaśceti ma.mū.105ka/14. 'byung ba ma yin|= {'byung ba ma yin pa/} 'byung ba ma yin pa|• saṃ. aniḥsaraṇam — {skye ba dang mi skye bar mos pa'i lta bar lhung ba 'byung ba ma yin pa la 'byung ba'i blo'o//} bhāvābhāvacchandadṛṣṭipatitaśca aniḥsaraṇe niḥsaraṇabuddhiḥ la.a.112kha/59; asamudayaḥ lo.ko.1729; \n\n• vi. abhūtikaḥ — {'byung ba ma yin gzugs rnams dang //} abhūtikāśca bhūtāśca la.a.151ka/97. 'byung ba ma yin pa la 'byung bar lta ba|vi. aniḥsaraṇe niḥsaraṇasaṃjñī — {kye ma sems can 'di dag ni}…{'byung ba ma yin pa la 'byung bar lta ba} bateme sattvāḥ…aniḥsaraṇe niḥsaraṇasaṃjñinaḥ da.bhū.191kha/17. 'byung ba med|= {'byung ba med pa/} 'byung ba med pa|• kri. nopajāyate lo.ko.1729; \n\n• saṃ. asambhavaḥ — {'byung med 'od} su(?a)sambhavābhaḥ ma.mū.93kha/5; aprādurbhāvaḥ — {lta ba gzhan yang nying mtshams sbyor ba med pa dang len pa med pa dang 'byung ba med par 'gyur ro//} anyasyāśca dṛṣṭerapratisaṃdhiranupādānamaprādurbhāvaḥ a.śa.279ka/256; apravṛttiḥ — {chos thams cad 'byung ba med pa bstan pa las kyang}… {gsungs so//} sarvadharmāpravṛttinirdeśe'pyāha śi.sa.60kha/58. 'byung ba tsam pa|vi. bhūtamātrikaḥ — {smra ba 'di ni phyogs la yod pa yin no/} /{phyogs gang la zhe na/} {'byung ba tsam pa'i phyogs la'o//} pākṣika eṣa doṣaḥ \n katamasmin pakṣe? bhūtamātrikapakṣe abhi.bhā.88kha/1209. 'byung ba bzhi po|pā. bhūtacatuṣṭayam — {gal te shes pa las gzhan par/} /{'byung ba bzhi po yod pa min//} yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam \n ta.sa.71kha/670. 'byung ba bzhi'i bdag nyid|vi. caturbhūtātmakaḥ — {'byung ba bzhi'i bdag nyid kyi sku yi rdo rje} caturbhūtātmakaṃ kāyavajram vi.pra.56kha/4.98. 'byung ba 'os pa|= {'byung bar 'os pa/} 'byung ba yin|kri. samudbhavati — {bdag gi ba nyid du mngon par zhen pa 'byung ba ma yin no//} nāpi…ātmīyatvenābhiṣvaṅgaḥ samudbhavati ta.pa.295kha/1053; āvirbhavati — {don byed pa'i shes pa de yang rang rig pa'i mngon sum du rang nyid kyis 'byung ba yin te} taccārthakriyājñānamātmasaṃvedanapratyakṣatayā svayamevāvirbhavati ta.pa.235kha/942; prādurbhavati — {chang la brten pa'i myos pa'i nus pa ni bska ba la sogs pa'i ro dang 'brel pa las snga na med pa 'byung ba yin la} madaśaktistu madyāśritā kaṣāyādirasasamparkādapūrvā prādurbhavati pra.a.47ka/54; bhavati — {tha snyad ma lus yan lag ni/} /{de yi sgo nas 'byung ba yin//} niḥśeṣavyavahārāṅgaṃ taddvāreṇa bhavatyataḥ \n\n ta.sa.48ka/477. 'byung ba las skyes pa|vi. bhūtajaḥ — {dngos po'i skye ba de'i 'byung ba ni spro ba'o//} {nyams pa ni sdud pa ste/} {de gnyis las 'byung ba las skyes pa rnams yang dag par gnas so//} tasya vastujāterutpādaḥ spharaṇam, vināśo nidhanatā, te dve saṃsthite bhūtajānāmiti vi.pra.45kha/4. 47; bhautikaḥ — {dbyibs dang byad kyi bye brag dag/} /{'byung las skyes te 'byung ba min//} saṃsthānākṛtiviśeṣo bhūtānāṃ nāsti bhautikam \n la.a.185kha/155. 'byung ba las gyur|= {'byung ba las gyur pa/} 'byung ba las gyur don|bhautikārthyam, bhautikaviṣayatvam — {da lta'i don phyir dang po lnga/} /{'byung ba las gyur don phyir bzhi//} prāk pañca vārtamānārthyād bhautikārthyāccatuṣṭayam \n abhi.ko.2kha/1.23. 'byung ba las gyur pa|vi. bhautikaḥ — {'byung ba dang 'byung ba las gyur pa nyid} bhūtabhautikatvam abhi.sphu.164kha/902; {lhag ma gzugs can dgu po ni/} /{'byung gyur} śeṣā rūpiṇo nava bhautikāḥ abhi.ko.3ka/1.35; {gzugs ni 'byung las gyur yin na//} yadi rūpaṃ hi bhautikam la.a.170kha/128. 'byung ba las gyur pa nyid|bhautikatvam — {lus rang gi ngo bo ni 'byung ba dang 'byung ba las gyur pa nyid do//} svabhāvaḥ… kāyasya bhūtabhautikatvam abhi.sphu.164kha/902. 'byung ba las gyur pa ma yin pa|vi. abhautikaḥ — {sgyu ma dang rmi lam dang gzugs brnyan lta bu 'byung ba las gyur ba ma yin pa}…{lus} māyāsvapnabimbaprakhyamabhautikaṃ…kāyam la.a.109kha/56. 'byung ba las gyur pa'i gzugs|bhautikarūpam ma.vyu.1847. 'byung ba'i rgyu|pā. pravṛttihetuḥ, hetubhedaḥ — {'byung ba'i rgyu ni 'di lta ste/} {ma rig pa'i rkyen gyis 'du byed rnams zhes bya ba nas kun 'byung bar 'gyur ba dang 'gag par} \n{'gyur ro zhes bya ba'i bar} pravṛttihetustadyathā—avidyāpratyayāḥ saṃskārā yāvatsamudayo nirodhaśca abhi. sa.bhā.104kha/141. 'byung ba'i sgo|āyadvāram lo.ko.1729. 'byung ba'i dngos|bhūtabhāvaḥ — {yongs su gyur dang dus dang dbyibs/} /{'byung ba'i dngos dang dbang po dang /} /{bar ma do dag bsdu ba ni/} /{gang rtog de dag mkhas ma yin//} pariṇāmakālasaṃsthānaṃ bhūtabhāvendriyeṣu ca \n antarābhavasaṃgrāhaṃ ye kalpanti na te budhāḥ \n\n la.a.166ka/119; bhūtātmā lo.ko.1729. 'byung ba'i de bzhin nyid|pravṛttitathatā lo.ko.1729. 'byung ba'i bdag nyid|vi. bhūtātmakaḥ — {gzod nas rang bzhin med pa yi/} /{lus kyi rang bzhin dag pa ni/} /{ci slad 'byung ba'i bdag nyid lags//} kasmād bhūtātmakaṃ bhavet \n dehaṃ svabhāvataḥ śuddhamādāvevāsvabhāvakam \n\n he. ta.12kha/38. 'byung ba'i bden pa|prabhavasatyam — {de kun rdzob kyi bden pa la mkhas pa yin}…{'byung ba'i bden pa la mkhas pa yin} sa saṃvṛtisatyakuśalaśca bhavati…prabhavasatyakuśalaśca bhavati da.bhū.212kha/27. 'byung ba'i bden pa la mkhas pa|vi. prabhavasatyakuśalaḥ — {de}…{'byung ba'i bden pa la mkhas pa yin} saḥ…prabhavasatyakuśalaśca bhavati da.bhū.212kha/27. 'byung ba'i nang spyod|nā. bhūtāntaścaraḥ, vidyārājaḥ — {rig pa mchog dang}…{'byung ba'i nang spyod dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…bhūtāntaścaraḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. 'byung ba'i gnas|= {'byung gnas/} 'byung ba'i byed rgyu|pā. utpattikāraṇam, kāraṇahetubhedaḥ — {de la 'byung ba'i byed rgyu ni de las 'bras bu ma byung ba 'byung ba'i phyir ro//} tatra utpattikāraṇaṃ tataḥ kāryasyābhūtvā prādurbhāvāt abhi.sa.bhā.26kha/36. 'byung ba'i lus|pā. bhūtakāyaḥ — {lus ni rnam pa sum cu rtsa lnga yod de/} {'di lta ste/} {nang gi dang phyi rol gyi dang}…{'byung ba'i lus dang 'byung ba las gyur ba'i lus dang} kāyaḥ pañcatriṃśadvidhaḥ \n tadyathā ādhyātmiko, bāhyaśca…bhūtakāyaḥ bhautikakāyaśca śrā.bhū.107ka/292. 'byung bar dka' ba|vi. durabhisambhavaḥ ma.vyu.7210 (102kha). 'byung bar bgyi|kṛ. niṣkramitavyaḥ lo.ko.1729. 'byung bar 'gyur|= {'byung 'gyur/} 'byung bar 'gyur ba|= {'byung 'gyur/} 'byung bar 'gyur ba nyid|bhāvitā — {sngon byung ba nyid dang 'byung bar 'gyur ba nyid du shes par bya bar} bhūtapūrvatāṃ bhāvitāṃ ca jñāpayitum abhi.bhā.241ka/811; bhaviṣyattā — {zhag bcu'am zla ba phyed kyis 'byung bar 'gyur ba nyid na gtsug lag khang byi dor bya'o//} vihāraṃ kalāyeyuḥ daśāhārddhamāsena bhaviṣyattāyām vi.sū.61ka/77. 'byung bar 'gyur ba yin|kri. bhavet — {des na sgra don gyis rtogs pa/} /{rtag tu 'byung bar 'gyur ba yin//} iti śabdārthapratipattiḥ sadā bhavet \n\n ta.sa.96kha/862. 'byung bar 'gyur ba'i rgyu|pā. bhaviṣyaddhetuḥ, hetubhedaḥ — {rgyu ni rnam pa drug ste/} {'di ltar 'byung bar 'gyur ba'i rgyu dang}… {ltos pa'i rgyu} hetuḥ… ṣaḍvidhaḥ \n yaduta bhaviṣyaddhetuḥ…u(?a)pekṣāhetuḥ la.a.88ka/35. 'byung bar 'gyur bar bya|kri. bhaviṣyāmi — {de la 'byung bar 'gyur bar bya'o snyam par 'gyur zhing /} {de la 'byung bar 'gyur bar mi bya'o snyam pa dang /} {'di lta bur 'byung bar 'gyur bar bya'o snyam pa dang /} {'di 'dra bar 'byung bar 'gyur bar bya'o snyam pa dang /} {de lta ma yin par 'byung bar 'gyur bar bya'o snyam pa 'byung bar 'gyur ro//} bhaviṣyāmītyasya bhavati—na bhaviṣyāmi, itthaṃ bhaviṣyāmi, evaṃ bhaviṣyāmi, anyathā bhaviṣyāmi abhi.bhā.49kha/1061. 'byung bar 'gyur bar mi bya|kri. na bhaviṣyāmi — {de la 'byung bar 'gyur bar bya'o snyam par 'gyur zhing /} {de la 'byung bar 'gyur bar mi bya'o snyam pa dang /} {'di lta bur 'byung bar 'gyur bar bya'o snyam pa dang /} {'di 'dra bar 'byung bar 'gyur bar bya'o snyam pa dang /} {de lta ma yin par 'byung bar 'gyur bar bya'o snyam pa 'byung bar 'gyur ro//} bhaviṣyāmītyasya bhavati—na bhaviṣyāmi, itthaṃ bhaviṣyāmi, evaṃ bhaviṣyāmi, anyathā bhaviṣyāmi abhi.bhā.49kha/1061. 'byung bar lta ba|pā. bhavadṛṣṭiḥ, dṛṣṭibhedaḥ — {bdag tu lta ba dang 'byung bar lta ba dang 'jig par lta ba'i lta ba thams cad rnam par spangs pa bcom ldan 'das kyi nyan thos} bhagavataḥ śrāvakāṇāṃ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānām sa.pu.29ka/51. 'byung bar 'dod pa|bhavitukāmaḥ — {spyod par 'dod pa dang 'byung bar 'dod pa dang sems can la mos pa dang thog ma dang tha ma med pa dang} bhoktukāmabhavitukāmasattvaratyanavarāgratāṃ ca da.bhū.253ka/50. 'byung bar spyod pa|vi. naiṣkramyacārī — {sbyor ba de dag la'ang 'byung bar spyod pa yin} teṣu ca prayogeṣu naiṣkramyacārī…bhavati da.bhū.182ka/12. 'byung bar bya ba|niḥsaraṇam lo.ko.1730. 'byung bar byed|= {'byung byed/} 'byung bar byed pa|= {'byung byed/} 'byung bar mi bgyid|kri. na sambhavati—{bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste}…{'byung bar mi bgyid 'jig par mi bgyid} advitīyāśca bhagavan sarvadharmāḥ… na sambhavanti, na visambhavanti śi.sa.146ka/140. 'byung bar 'os pa|vi. niḥsaraṇīyaḥ — {'byung bar 'os pa'i khams drug} ṣaḍ niḥsaraṇīyadhātavaḥ ma.vyu.1596 \n(36ka). 'byung byed|• kri. niścārayati — {'dod na}…{glu dang rol mo brdung ba dang dkrol ba'i sgra thams cad las chos kyi sgra 'byung bar byed do//} ākāṅkṣan…gītavādyatūryaśabdebhyo dharmarutaṃ niścārayati da.bhū.256kha/53; \n\n• saṃ. = {chu} bhuvanam, jalam — āpaḥ…payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam \n\n a.ko.146kha/1.12.3; bhavati sarvamasmāditi bhuvanam \n bhū sattāyām a.vi.1.12.3; \n\n• vi. sampravartikaḥ — {sems de 'byung bar byed pa yi/} /{rgyu ni ma rig de yin te//} sā'vidyā kāraṇaṃ teṣāṃ cittānāṃ sampravartikam \n la.a.150kha/97; sampravartitā — {sems de 'byung bar byed pa yi/} /{rgyu ni ma rig de yin te//} tasyāvidyā kāraṇaṃ teṣāṃ cittānāṃ sampravartitā \n la.a.189kha/161; samudānetā — {yang de dag la su'ang 'byung bar byed pa med do//}… {de dag la 'jig par byed pa su 'ang med do//} teṣāṃ na kaścitsamudānetā…na caiṣāṃ kaścidvigamayitā da.bhū.220ka/31; \n\n• u.pa. prabhavaḥ — {tshor ba 'di rnams kyi gzhi ni reg pa'o/} /{skyed pa ni reg pa'o/} /{rigs ni reg pa'o/} /{'byung bar byed pa ni reg pa ste} imā vedanā sparśanidānāḥ sparśasamudayāḥ sparśajātīyāḥ sparśaprabhā (?bha)vāḥ a.śa.281ka/257. 'byung min|asambhavaḥ lo.ko.1730. 'byung med|= {'byung ba med pa/} 'byung med 'od|nā. asambhavābhaḥ, buddhaḥ — {lag bzang dang} …{'byung med 'od dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…su(?a)sambhavābhaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. 'byung mo|= {'byung po mo/} 'byung 'os|= {'byung bar 'os pa/} 'byung las skyes|= {'byung ba las skyes pa/} 'byung las gyur|= {'byung ba las gyur pa/} 'byung las gyur pa|= {'byung ba las gyur pa/} 'byung las ma gyur|vi. abhautikaḥ — {thams cad 'byung 'gyur gzugs med de/} /{'byung las ma gyur gzugs yod do//} na sarvabhautikaṃ rūpamasti rūpamabhautikam \n la. a.170ka/126. 'byed|= {'byed pa/} 'byed mkhas|vi. bhedakovidaḥ — {'byed mkhas de dag rgyal po yi/} /{gnas su rab zhugs de yis ni/} /{rje bo'i stobs de yang yang du/} /{dogs pa'i gnas su byas nas bshad//} te praviśyā''śramaṃ rājñastāṃ tasya prabhaviṣṇutām \n muhuḥ śaṅkāspadaṃ kṛtvā śaśaṃsurbhedakovidāḥ \n\n a.ka.176ka/20.7. 'byed 'gyur|= {'byed par 'gyur/} 'byed pa|• kri. (varta., saka.; {dbye} bhavi., {phye} bhūta., vidhau) 1. bhinatti — {dge slong lta spyad tshul ldan pas/} /{'byed do} bhikṣurdṛkcarito vṛttī bhinatti abhi.ko.14kha/4.100 2. vṛṇoti — {gang gis yang dag mtshan nyid rtog /gang} {gis dngos po 'byed pa'o//} lakṣaṇaṃ kalpate yena yaḥ svabhāvān vṛṇoti ca \n\n la.a.170ka/126 3. vivṛścati — {mtho ris dang mya ngan las 'das pa'i sgo 'byed pa dang} vivṛścanti svarganirvāṇadvāram ga.vyū.328kha/51 4. dadāti — {gzugs rnams dang gzugs kyi bya ba de dag thams cad kyi}…{go skabs kyang 'byed la} sarveṣāñca teṣāṃ rūpāṇāṃ rūpakarmaṇāṃ cāvakāśaṃ dadāti bo.bhū.140kha/181; \n\n• saṃ. 1. udghāṭaḥ, pṛthakkaraṇam — {de nas kha sbyar 'byed pa yi/} /{mtshan nyid yang dag rab tu bshad//} athātaḥ sampravakṣyāmi sampuṭodghāṭalakṣaṇam \n he.ta.27kha/90; udghāṭanam — {rdo rje sems dpa' rang nyid deng /} /{khyed kyi mig ni 'byed par brtson//} vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ \n sa.du.104kha/150 2. bhedaḥ — {phra mas ni de mdza' bo dang 'byed par 'gyur ro//} paiśunyena mitrabhedo'sya bhavati abhi.bhā.211ka/710; vibhaktiḥ — {skad ni brjod pa yongs su 'dzin tshe yid 'ong rgyud mang sgra yis dga' ldan pa/} /{snying stobs gsal bar 'byed pas 'dar zhing g}.{yo ldan 'og pag mdzes sdug ri mo'i grogs//} vāṇī pāṭhyaparigrahe parilasadvīṇāsvanāmodinī sattvavyaktivibhaktikampataralā tālonmukhī mekhalā \n a.ka.132kha/66.87 3. vicayaḥ — {zhi gnas yongs su bsgom pa'i yid la byed pa de nyid kyis ji ltar bsam pa'i chos de dag nyid kyi mtshan ma yid la byed cing 'byed pa dang rab tu rnam par 'byed pa dang chos rab tu rnam par 'byed nas} tenaiva punaḥ śamathaparibhāvitena manaskāreṇa yathā cintitānāṃ dharmāṇāṃ nimittamanasikriyā vicayaḥ pravicayo dharmapravicayaḥ bo.bhū.59ka/77; vivekaḥ — {shes rab ni yon tan dang nyes pa 'byed pa'i rnam pa yin te} prajñāyāśca guṇadoṣavivekākāratvāt tri.bhā.162ka/72 4. unmeṣaḥ — {'byed pa dang 'dzums pa dang bskums pa dang brkyang ba'i bya ba dag la} unmeṣanimeṣākuñcanavikāśakriyāsu abhi.bhā.55ka/144; buddhiḥ — {chu skyes 'byed dang zum pa'i yon tan skyon dag la/} /{nyi ma rtog med} buddhiprasuptiguṇadoṣavidhāvakalpaḥ sūryo'mbujeṣu ra.vi.125kha/108; dra.— {ku mu da ni mig 'dzums shing /} /{pad+ma dag kyang mig 'byed ces//} kumudāni nimīlanti kamalānyunmiṣanti ca \n kā.ā.321kha/1.94 5. dānam — {nam mkha' go skabs 'byed pa'i phyir ro zhe na} avakāśadānādākāśamapīti cet pra.a.163kha/512 6. vedhaḥ — {'byed pa'i thur mas mgrin pa la/} /{khrag zags rma ni gtod byas nas/} galadraktaṃ gale kṛtvā kṣataṃ veṇu(?vedha)śalākayā \n\n a.ka.17kha/51. 41; \n\n• vi. bhettā — {mchog tshogs 'byed pa'i mi} saṅghāgrabhettā naraḥ ra.vi.129ka/119; sambhettā — {ma rig sgo nga'i sbubs 'byed pa/} /{srid pa'i dra ba 'joms pa'o//} avidyāṇḍakoṣasambhettā bhavapañjaradāraṇaḥ \n\n nā.sa.5ka/83; bhedī — {phung po lnga las rnam grol zhing /} /{skye mched drug ni 'byed pa dang /}…{rgyal ba ni} pañcaskandhavimuktānāṃ ṣaḍāyatanabhedinām \n…jinānām a.ka.55kha/6.23; bhedinī — {gzhung ni stong phrag bcu gnyis te/} /{rdo rje'i tshig 'byed dang bcas pa/}…{bri bar bya//} likhyate…granthadvādaśasāhasrī savajrapadabhedinī \n\n vi.pra.108kha/1, pṛ.3; dārakaḥ śrī.ko.167kha; \n\n• bhū.kā.kṛ. bhinnaḥ — {sprin gyi grogs rnams dkrigs pas 'byed cing 'khrul/} /{dza m+bu na da'i dril chung sgra ldan pa'i//} saṅghaṭṭabhinnābhrasakhaiḥ skhaladbhiḥ saśabdajāmbūnadakiṅkiṇīkaiḥ \n a.ka.193kha/22.14. 'byed pa brjod pa smra ba|vi. bhedavarṇavādī — {de dag ni mi 'byed pa brjod pa smra bar 'gyur te/} {'byed pa brjod pa smra bar mi 'gyur} abhedavarṇavādinaśca te bhavanti, na bhedavarṇavādinaḥ a.sā.296kha/167. 'byed pa po|vi. bhettā — {de dang 'byed pa por yang mi ldan pa kho na yin no//} naiva ca tena bhettā samanvāgataḥ abhi.bhā.216ka/726; {de yi kha na ma tho rdzun/} /{de dang 'byed po yang dag ldan//} tadavadyamṛṣāvādastena bhettā samanvitaḥ \n abhi.ko.14kha/4.99. 'byed par 'gyur|kri. 1. bhetsyati — {rgyal po rnams kyang bslu bar bgyid/} /{skye bo chen po 'byed 'gyur yang //} rājāno grāhayiṣyanti bhetsyanti ca mahājanāḥ \n śi.sa.32ka/30 2. vyatiricyeta — {dang po'i rang bzhin gnyis min na/} /{gnyis pa'i rang bzhin gcig la ni/} /{rnam gnas nges par 'dzin pa yi/} /{sems kyis 'byed par 'gyur ma yin//} ādyānubhayarūpatve hyekarūpe vyavasthitam \n dvitīyaṃ vyatiricyeta na parāmarśacetasā \n\n pra.vā.133ka/2.385. 'byed par byed|= {'byed byed/} 'byed par byed pa|= {'byed byed/} 'byed po|= {'byed pa po/} 'byed byed|• kri. 1. udghāṭayati — {gang gi tshe byang chub sems pa sems dpa' chen po kun tu bzang po ba spu'i khung bu thams cad 'byed par byed pa} yadā (bodhisattvo mahāsattvaḥ) samantabhadraḥ sarvaromavivarāṇyudghāṭayati kā.vyū.245ka/306 2. dadāti — {gzugs dang las lta bu rnam pa sna tshogs de dag thams cad kyi go skabs kyang brjod du med pa'i dngos po nam mkha' lta bu des 'byed par byed de} citrarūpakarmasthānīyānāṃ tannirabhilāpyaṃ vastvākāśasthānīyamavakāśaṃ dadāti bo.bhū.141ka/181; \n\n• saṃ. utpāṭanam — {khengs pa rab 'joms grags dang nor nyams bde blag tu ni nye bar rgod/} /{tshul lugs min dang ngu ba'i spyod dang 'byed par byed dang skyon can dang //} mānonmāthaiḥ prathitavibhavabhraṃśahelopahāsairnirmaryādairucitacaritot (?dai ruditacaritaiḥ li.pā.)pāṭanaiḥ sāpavādaiḥ \n a.ka.64kha/59.135; \n\n• vi. bhedakaḥ — {gang phyir 'dir ni gnyis ka yis/} /{'byed byed yon tan nag po dang /} /{ser po dag ni tha dad bstan/} /{'di ni gnyis ka'i ldog pa can//} ubhayavyatireko'yamubhayorbhedakau guṇau \n kārṣṇyaṃ piśaṃgatā cobhau yatpṛthagdarśitāviha \n\n kā.ā.328ka/2.181; bhedinī — {mig la tshangs pa'i ri mo shin tu phra mo skra'i tshad tsam gyi ri mo ste nag po dang dmar po'i dkyil 'khor 'byed par byed par 'gyur ro//} nayane brahmarekhātisūkṣmā keśapramāṇarekhā kṛṣṇaraktamaṇḍalabhedinī bhavati vi.pra.266kha/2.81. 'byer|= {'byer ba/} 'byer 'jig|= {brgya byin} purandaraḥ, indraḥ — {sngon tshe dpal ldan 'byer 'jig ni/} /{dga' bar 'dod pas dga' ba yi/} /{grogs po dri za'i rgyal po ni/} /{rab dga' dag gi khang par phyin//} purā puraṃdaraḥ śrīmān priyasya priyakāmyayā \n sādhurgandharvarājasya supriyasya gṛhaṃ yayau \n\n a.ka.181ka/80.2; {zhes brjed do shal 'od kyis phyogs khengs pa/} /{sa yi 'byer 'jig dag gis de la bstan//} uktveti hāraṃ karapūritāśamadarśayadbhūmipuraṃdaro'smai \n a.ka.31ka/53.38. 'byer ba|• kri. (varta., bhavi.; aka.; {byer} bhūta.) palāyate — {de 'chang na dri tshor ba tsam gyis sbrul thams cad 'byer ro//} tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante ga.vyū.312ka/398. 'byer bar 'gyur|kri. vidravati — {mi ma yin pa 'jig rten 'dir/} /{phan tshun du ni 'byer bar 'gyur//} amānuṣyā jīvaloke'smin vidravanti itastataḥ \n\n ma.mū.198kha/213. 'byer bar byed|kri. palāyate — {bya rgod kyis gsal byas mthong nas/} /{da lta ci phyir 'byer bar byed//} gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase \n\n bo.a.25ka/8.45; {sdang ba rnams 'jigs par gyur nas 'byer byed pa ste thag ring du 'bros par byed pa} duṣṭā bhītāḥ santaḥ palāyante, dūramapagacchanti bo.pa.66kha/33; upayāti— {mda' mdung mtshon gyis phog pa'i sdug bsngal khyad bsad nas/} /{don ma grub par phyir phyogs 'byer bar mi byed na//} agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā \n\n bo.a.9kha/4.37. 'byer byed pa|= {'byer bar byed/} 'byes|dra. — {spyan dkar nag 'byes shing pad ma'i 'dab ma'i mdangs lta bu} sitāsitakamaladalasakalanayanaḥ ma.vyu.331 (9ka). 'byon|= {'byon pa/} 'byon pa|=(?) udbhāvaḥ — {gdugs la sogs pa rab tu gnas pa dang rnying pa 'byon pa'i cho ga} chatrādipratiṣṭhājīrṇodbhāvavidhiḥ ka.ta.2497. 'byon par 'gyur|kri. 1. āgacchati lo.ko.1731 2. eṣyati — {lha gcig khyod cag nyin zhag tshogs kyis des/} /{gus bcas 'byon par 'gyur zhes des kyang smras//} so'pyabravīd deva dinairbhavantama (?taṃ sa li.pā.)sambhṛtaiḥ sādarameṣyatīti \n\n a.ka.193ka/22.11. 'byon par mdzod|kri. āgamyatām — {'dun dang rjes su brtse ba'am/} /{byas shes lhan cig skyes pa yi/} /{rjes mthu+un mdun du bdar byas te/} /{'di nas myur du 'byon par mdzod//} utkaṇṭhāmanukampāṃ vā sahajāṃ vā kṛtajñatām \n dākṣiṇyaṃ vā puraskṛtya tūrṇamāgamyatāmiti (?taḥ) \n\n a.ka.105kha/64.215. 'byor|= {'byor ba/} 'byor ldan|vi. ṛddhimān — {de ltar mi de 'byor bar ldan pa ste/} /{rgas shing 'khogs la shin tu gtugs par gyur//} etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca \n sa.pu.44ka/76; āḍhyaḥ — ibhya āḍhyo dhanī a.ko.206kha/3.1.10; ādhyāyanti tadupajīvina enaṃ smarantīti āḍhyaḥ \n dhyai cintāyām a.vi.3.1.10; samṛddhaḥ lo.ko.1731; \n\n• saṃ. = {phun tshogs} sampattiḥ, sampad — sampadi \n\n sampattiḥ śrīśca lakṣmīśca a.ko.191ka/2.8.81; sampadyate janairiti sampat, sampattiśca a.vi.2.8.81. 'byor ldan grags|samṛddhayaśaḥ lo.ko.1731. 'byor pa|= {'byor ba/} 'byor ba|• saṃ. 1. = {nor} vittam, dhanam—{gang zhig gzhan gyi 'byor ba dug/} /{gzhan gyi bud med ma dang ni/} /{gzhan 'tshe bdag nyid 'tshe ba nyid/} /{de dag phyogs ni gnod pa med//} paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ \n parahiṃsātmahiṃsaiva pakṣāsteṣāṃ niratyayāḥ \n\n a.ka.67kha/6.172; riktham — dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu \n hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api \n\n a.ko.400ka/2.9.90; ricyate putrādinā niḥsāryata iti riktham \n ricir virecane a.vi.2.9.90; sampad — {gang zhig gzhan 'byor khro de la/} /{byang chub sems ni ga la yod//} bodhicittaṃ kutastasya yo'nyasampadi kupyati \n\n bo.a.17kha/6.83; sampattiḥ — {'byor pa'i dus na rgud pa'i dus na'ang 'di/} /{nyon mongs sdug bsngal dag gis 'jigs pa med//} kleśācca duḥkhācca bibheti nāsau sampattikāle'tha vipattikāle \n\n sū.a.142ka/19; {mi khom pa brgyad spangs pa ni dal ba 'byor pa'o//} {tshogs pa} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā bo.pa.45ka/4; svam — {byang chub sems dpa' sems dpa' chen po dag gis 'byor pa thams cad yongs su btang bar bya'o//} bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam a.sā.453kha/256 2. vibhavaḥ — {da ni rgyal po sdig can 'di'i 'byor ba ston to//} idānīmayaṃ kalirājo vibhavaṃ darśayati vi.va.144ka/1.32; bhūtiḥ — {skye bo dam pa 'dod pa'i lam la brten/} /{lam der song na 'byor pa rjes su 'brang //} bhajasva mārgaṃ sujanābhipannaṃ tena prayāntamanuyāti bhūtiḥ \n\n jā.mā.145ka/168; {dug sel ba la 'byor pa ste/} {nus pa'i mthu yod pa zhes bya ba'i tha tshig go//} viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; vibhūtiḥ — {gang du sangs rgyas bcom ldan 'das kyis sangs rgyas kyi zhing gi 'byor ba bsngags pa lta bu'o//} yatra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.vyā.186ka/81; samṛddhiḥ — {lha dang mi yi nang dag tu/} /{bdag gi 'byor pa mthong nas ni//} samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca \n vi.va.202ka/1.76; {ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta} kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; abhyudayaḥ — {de yi nor ni bdag dang gzhan dag gi/} /{'byor pa thob pas don dang mthun par gyur//} parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ \n\n jā.mā.22ka/24; vṛddhiḥ — {bu 'byor pa'am}…{nor 'byor pa'am 'bru 'byor pa mthong na} putravṛddhiṃ…dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā bo.bhū.116ka/149 3. = {'byor pa nyid} \ni. vibhutvam — {nyan thos rnams kyi 'byor pas ni/} /{'jig rten pa ni zil gyis gnon//} śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate \n sū.a.157ka/43; vaibhavam — {legs byas rigs par gcig gis der/} /{bde bar gshegs pa'i sku gzugs byas/} /{'byor pa rgya che'i gtsug lag khang /} /{sa yi rgyan ni gzhan gyis so//} sugatapratimāṃ cakre tatraikaḥ sukṛtocitām \n vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ \n\n a.ka.178ka/20.28 \nii. aupayikam — {grags pa ni 'byor pa ste/} {don grags pa nyid kyis 'don pa'i phyir ro//} prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.vyā.182ka/77 4. sāmagrī, kāraṇasākalyam — {dang por 'byor pa brtags nas ni/} /{brtsam mam yang na mi brtsam bya//} pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā \n bo.a.22ka/7.47 5. saṅghaṭanā — {sngar yang phyi ma'i rang bzhin dang 'byor pa ni rtogs pa ma yin te/} na hi pūrvamapi pararūpasaṅghaṭanā pratīyate pra.a.278ka/644; saṅgatiḥ — {sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o//} bhūmicaryaha (?layana)yoḥ parikṣepeṇa saṃdhisaṅgatiḥ vi.sū.14kha/16 6. abhiyogaḥ — {mi bdag gis ni de yi glu skad thos/} /{'dzum zer do shal mdzes pa la reg cing /} /{der smras nyi 'od drag pos gdungs pa la/} /{grogs po glu yi nyams dga' 'byor pa ci//} tasyā hi gītaṃ nṛpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ \n uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ \n\n a.ka.201ka/22.84; \n\n• nā. 1. ṛkṣaḥ, grahaḥ — {'di lta ste/} {nyi ma dang} …{'byor pa dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ… ṛkṣaḥ… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13 2. bhavaḥ, sārthapatiḥ — {grong khyer slob ma lta bur ni/} /{ded dpon blo+o ldan rnams kyi mchog/} /{rin chen bsags pa'i rgya mtsho ni/} /{'byor pa zhes pa byung bar gyur//} śūrpārakākhye nagare ratnasañcayasāgaraḥ \n bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ \n\n a.ka.280kha/36.3 3. bhūtiḥ, brāhmaṇaḥ — {mnyan du yod par bram ze 'byor pa zhes bya ba} śrāvastyāṃ bhūtirnāma brāhmaṇaḥ a.śa.251kha/231; \n\n• vi. 1. ṛddhaḥ — {de'i tshe dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor pa dang rgyas pa dang}… {rgyal srid byed du 'jug go//} tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; samṛddhaḥ — {'byor ba rnams ni ser sna med/}…{yon tan rgyan gyi mchog yin no//} samṛddhānāmamatsaraḥ…guṇaśobhāvidhiḥ paraḥ jā.mā.32ka/37; sphītaḥ — {jo bos 'byor pa'i khyim spangs nas/} /{rab tu byung zhes thos nas ni//} utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila \n iti śrutvā jā.mā.106ka/122 2. sambhṛtaḥ — {de ltar byas na rung ba ni/} /{mdza' bshes dang nga bral ba rnams/} /{blo gros phun sum tshogs pa khyod/} /{song na 'byor pa mchog tu 'gyur//} api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā \n tattvayā matisampanna bhavetparamasambhṛtam \n\n jā.mā.121kha/140; śliṣṭaḥ — {'byor ba zhes bya ba ni rigs pa'o//} śliṣṭāmiti yuktām sū.vyā.129kha/1; yuktaḥ ma.vyu.7377 (104kha); saṅghaṭitaḥ — {'on te 'di rang gi rgyu la ma 'byor ba nyid du skyes na} athāsaṅghaṭita evāsau svahetutaḥ (utpannaḥ) pra.a.278ka/644; dra.— {'dod pa'i yon tan lnga 'byor cing ldan par gyur pa} pañcabhiḥ kāmaguṇaiḥ samanvitaḥ ma.vyu.7373 (104kha) 0. ānucchavikaḥ ma.vyu.2175 (43ka). 'byor ba dga'|nā. bhavanandī, sārthapatiputraḥ — {grong khyer slob ma lta bur ni/} /{ded dpon blo ldan rnams kyi mchog/} /{rin chen bsags pa'i rgya mtsho ni/} /{'byor pa zhes pa byung bar gyur/} /{de yi chung ma ke ta ki/} /{zhes pa la ni bu gsum byung /} /{'byor len dang ni 'byor bzang dang /} /{'byor pa dga' zhes grags pa'o//} śūrpārakākhye nagare ratnasañcayasāgaraḥ \n bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ \n\n bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ \n ketakyāṃ tasya jāyāyāṃ babhūvustanayāstrayaḥ \n\n a.ka.280kha/36.4. 'byor ba chen po|vi. mahāvibhavaḥ — {phyug cing nor che 'byor pa chen por 'gyur//} āḍhyo mahādhanaḥ mahāvibhavo bhavati rā.pa.252kha/154. 'byor ba nyid|vibhutvam — {mthu phul du byung ba'i khyad par gyis sangs rgyas rnams kyi 'byor pa nyid ston to//} prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati sū.vyā.157ka/43. 'byor ba dang 'du ba|= {'byor ba 'du ba/} 'byor ba dang ldan pa|= {'byor ldan/} 'byor ba'i 'du ba|pā. saṃyuktasamavāyaḥ, sambandhabhedaḥ — {dbang po bum pa la sogs pa dang ni sbyor ba yin no/} /{bum pa la 'dus pa'i yon tan dang ni 'byor ba'i 'du ba'o//} indriyasya ghaṭādinā saṃyogaḥ \n ghaṭasamavetena guṇena saṃyuktasamavāyaḥ pra.a.17ka/347; {gal te 'byor ba dang 'du ba/} {'dzin pa'i rgyu ni yin 'gyur na/} /{rdul phran rnams la ldan yod pas/} /{rdzas ni 'dzin par 'gyur ba yin//} saṃyuktasamavāyaścedyadi grahaṇakāraṇam \n paramāṇuṣu saṃyoge dravyasya grahaṇaṃ bhavet \n pra.a.87ka/94. 'byor bar gyur cig|kri. samṛdhyatu—{des bdag gi bsam pa 'di 'byor bar gyur cig} tena sarve cābhiprāyāḥ samṛdhyantu su.pra.32ka/61. 'byor bar bgyi|kri. samṛddhiṃ kariṣyāmi — {nor dang 'bru rnams mang du 'byor bar bgyi'o//} bahudhanadhānyasamṛddhiṃ kariṣyāmaḥ sa.du.126ka/226. 'byor bar 'gyur|kri. 1. sampadyate — {sbyin pa yis ni thar pa dang /} /{dbang phyug lha gnas 'byor bar 'gyur//} dānāt sampadyate mokṣaścaiśvaryaṃ ca surālayaḥ \n\n vi.va.197kha/1.71 2. samṛddhaṃ bhaviṣyati lo.ko.1732. 'byor bar ldan pa|= {'byor ldan/} 'byor bar byed|kri. yunakti — {rgyal pos bsrungs pa'i yul yang de bzhin du/} /{chos dang srid dang bde ba 'byor bar byed//} tathaiva deśaḥ kṣitipābhirakṣito yunakti dharmārthasukhairnarādhipam \n\n jā.mā.138kha/161; ṛddhyati — {'byor bar byed ces bya ba ni 'grub par byed ces bya ba'i tha tshig go//} ṛddhyatīti sampadyata ityarthaḥ abhi.sphu.281ka/1115; sampādayati—{de dag thams cad bsams pa tsam nyid kyis 'byor bar byed de} tat sarvaṃ cintāmātreṇaiva sampādayanti gu.sa.132ka/90. 'byor byed|= {'byor bar byed/} 'byor 'brel|yogaḥ ma.vyu.2002 (41ka). 'byor tshogs|= {'byor ba phun sum tshogs pa/} 'byor bzang|nā. bhavabhadraḥ, sārthapatiputraḥ — {grong khyer slob ma lta bur ni/} /{ded dpon blo ldan rnams kyi mchog/} /{rin chen bsags pa'i rgya mtsho ni/} /{'byor pa zhes pa byung bar gyur/} /{de yi chung ma ke ta ki/} /{zhes pa la ni bu gsum byung /} /{'byor len dang ni 'byor bzang dang /} /{'byor pa dga' zhes grags pa'o//} śūrpārakākhye nagare ratnasañcayasāgaraḥ \n bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ \n\n bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ \n ketakyāṃ tasya jāyāyāṃ babhūvustanayāstrayaḥ \n\n a.ka.280kha/36.4. 'byor len|nā. bhavilaḥ, sārthapatiputraḥ — {grong khyer slob ma lta bur ni/} /{ded dpon blo ldan rnams kyi mchog/} /{rin chen bsags pa'i rgya mtsho ni/} /{'byor pa zhes pa byung bar gyur/} /{de yi chung ma ke ta ki/} /{zhes pa la ni bu gsum byung /} /{'byor len dang ni 'byor bzang dang /} /{'byor pa dga' zhes grags pa'o//} śūrpārakākhye nagare ratnasañcayasāgaraḥ \n bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ \n\n bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ \n ketakyāṃ tasya jāyāyāṃ babhūvustanayāstrayaḥ \n\n a.ka.280kha/36.4. 'byor shog|kri. samṛdhyatu—{mgon po yis ni gang dgongs pa/} /{sems can rnams la de 'byor shog//} yaccintayati te nāthāstatsattvānāṃ samṛdhyatu \n\n bo.a.39kha/10.49. 'byol|= {'byol ba/} 'byol ba|• kri. (varta.; avi.; {byol} bhavi., bhūta., vidhau) apasarpati — {de dag kyang sha za ba rnams rgyang ma nas mthong ma thag tu sna'i dbang rnon pos dri tshor nas srin po las mi dag myur du 'byol ba bzhin te} ye māṃsāśino darśanād dūrādeva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasyeva mānuṣā drutamapasarpanti la.a.153kha/101; \n\n• kṛ. apakramitavyaḥ — {de na gzi brjid chung ba gzi brjid chung ba'i lha gang dag gnas pa de dag kyang de nas 'byol bar sems so//} yāśca tatra alpaujaskā alpaujaskā devatā adhyuṣitā bhaviṣyati, tāstato'pakramitavyaṃ maṃsyante a.sā.81ka/45. 'byol bar 'gyur|kri. apakramiṣyati — {de dag}…{shes rab kyi pha rol tu phyin pa 'di}… {skur nas kyang 'byol bar 'gyur ro//} te…imāṃ prajñāpāramitāṃ…pratikṣipya ca apakramiṣyanti a.sā.159kha/90. 'bra go|kharjūraḥ — {tso tsa dang}… {rgun 'brum dang 'bra go'i btung ba rnams} coca…mṛdvīkakharjūrapānānām vi.sū.75ka/92; piṇḍakharjūraḥ — {de lta ma yin na ma bag mar len par 'os pa'i yul du skye ba'i 'bra go ma bag mar len pa med na med pa'i phyir 'khrul par 'gyur ro//} anyathā mātṛvivāhocitadeśajanmanaḥ piṇḍakharjūrasya mātṛvivāhābhāve satyabhāvaprasaṅgāt ta.pa.182ka/80. 'bra go can|nā. kharjūrikā, pradeśaḥ — ({bcom ldan 'das} ) {'bra go can du gshegs pa dang} bhagavān kharjūrikāmanuprāptaḥ vi.va.121kha/1.10. 'bra go'i shing|piṇḍakharjūravṛkṣaḥ ma.vyu.4212 (66kha); kharjuḥ śrī.ko.176ka \n 'brang|= {'brang ba/} 'brang btab|bhū.kā.kṛ. āvāsitaḥ — {tshong pa de dag rgya mtsho'i 'gram de nyid du 'brang btab bo} sa sārthastasminneva samudratīre āvāsitaḥ vi.va.254kha/2.157. 'brang ba|• saṃ. āskandanam — {de ni gsal ba yul dang dus kyi tha dad pa la mi 'brang ba'i+i phyir ro//} tasya deśakālavyaktibhedānāskandanāt pra.vṛ.286kha/29; \n\n• vi. anubaddhaḥ — {khyogs}…{skyes bu lag na shing thogs pa ni phyi bzhin 'brang zhing} śivikām…kāṣṭhavyagrahastaiḥ puruṣaiḥ pṛṣṭhato'nubaddhām vi.va.155ka/1.43; \n\n• dra.— {rjes su 'brang ba/} 'brad pa|• vi. nikṛntakaḥ — {sder mos 'brad pa} nakhanikṛntakāḥ śi.sa.45ka/43; \n\n• bhū.kā.kṛ. kṣataḥ — {de yi ngos su khyi yang mthong /} /{sog le ltar rtsub so dang ldan/} /{gsar pa'i khrag gis bsgos pa yi/} /{sder mo'i rtse mos sa la 'brad//} tatpārśve krakacakrūradaśanaḥ śvāpyadṛśyata \n pratyagraśoṇitāsaktanakhakoṭikṣatāvaniḥ \n\n a.ka.130ka/66.61. 'bran|kri. va., saka. ( {rwan} bhavi. bhū., {rwon} vidhau ) 'brab|kri. va., saka. ( {rwab} bhavi., {rwabs} bhū., {phrobs} vidhau ) 'bram gzer|dra.— {mtshan ma bya bas so//} {bsod snyoms kyi 'bram gzer la sogs pas so//} {chos btsong bas 'tsho ba sbyar bar mi bya'o//} * > abhijñānakaraṇena piṇḍāpātāca karādinā \n na dharmava jīvitaṃ kalpayet vi.sū.79ka/96. 'bral|= {'bral ba/} 'bral ba|• kri. (varta., saka.; {bral} bhavi., bhūta., vidhau) apaiti—{de'i tshe/} {kun 'byung gi mtshan nyid sred pa dang 'bral bar 'gyur ro//} tadā'sya samudayalakṣaṇā tṛṣṇā'paiti pra.a.129ka/138; \n\n• saṃ. 1. viyogaḥ — {'bral ba'i byed rgyu ni 'brel pa gnyis su gcod pa'i phyir ro//} viyogakāraṇaṃ sambandhasya dvaidhīkaraṇāt abhi.sa.bhā.26kha/36; {'du ba dang 'bral ba'i gter du gyur pa'i lus} saṃyogaviyoganidhānabhūtaṃ samucchrayam śi.sa.152kha/147; visaṃyogaḥ — {'bral ba ni 'jig tshogs 'gog pa yin no//} satkāyanirodhaḥ visaṃyogaḥ abhi.sphu.268ka/1087; viśleṣaḥ — {'dis 'bral bar byed pas 'bral ba'o//} visaṃyujyate'neneti viśleṣaḥ ma.ṭī.231ka/67; vimuktiḥ — {'thab krol can dag dang 'bral ba'am} kalikṛdbhayo vimuktiḥ vi.sū.58kha/75; viprayogaḥ lo. ko.1733 2. virahaḥ — {mgon po 'bral ba bzod par bgyi/} /{gang gis mig bsgos bdag la ni/} /{'dod pas bsnun du mi mthong ba'i/} /{mthong min mig sman bdag la stsol//} sahiṣye virahaṃ nātha dehyadṛśyāñjanaṃ mama \n yadaktanetrāṃ kandarpaḥ prahartā māṃ na paśyati \n\n kā.ā.327ka/2.150; \n\n• pā. vipravāsaḥ — {'bral ba'i spang ba'o//} vipravāsanaissargikaḥ vi.sū.23ka/28; {'bral ba'i spang ba rnam par 'byed pa'o//} vipravāsanaissargike vibhaṅgaḥ vi.sū.23ka/28; {zhag bdun 'bral ba'i spang ba'o//} *ṣaḍrātravipravāsanaiḥsargikaḥ vi.sū.28ka/35. 'bral ba'i byed rgyu|pā. viyogakāraṇam, kāraṇahetubhedaḥ — {'bral ba'i byed rgyu ni 'brel ba gnyis su gcod pa'i phyir ro//} viyogakāraṇaṃ sambandhasya dvaidhīkaraṇāt abhi.sa.bhā.26kha/36; viśleṣakāraṇam — {'bral ba'i byed rgyu ni sgrib pa med pa'i rgyu ste} viśleṣakāraṇamanāvaraṇe ma.ṭī.230kha/67. 'bral bar dka' ba|vi. durvivejyaḥ — {de la gang zag 'dod chags spyad pa'i rtags rnams gang zhe na}… {'bral bar dka' ba dang yid 'byung bar dka' ba dang} tatra rāgacaritasya pudgalasya katamāni liṅgāni…durvivejyaśca bhavati, duḥsaṃvejyaśca śrā.bhū.71kha/185. 'bral bar 'gyur|= {'bral bar 'gyur ba/} 'bral bar 'gyur ba|• kri. vigacchati — {dengs nas 'bral bar 'gyur te} mlānaṃ vigacchati da.bhū.220ka/31; asaṃyogāya saṃvartate—{lta ba de ni}…{'bral bar 'gyur gyi kun tu sbyor bar mi 'gyur ro//} iyaṃ dṛṣṭiḥ…asaṃyogāya na saṃyogāya…saṃvartate a.śa.279kha/256; \n\n• saṃ. viprayogaḥ — {rtsod dang 'thab mo rmongs dang chags pa chen po rjes su 'brang ba'i ltas ngan nor gyis ci/} /{rgud pa brgyar ltung yang dag chags pas nad skyed 'bral bar 'gyur pa'i longs spyod dag gis ci//} kiṃ vittairdurnimittaiḥ kalikalahamohalobhānuvṛttaiḥ kiṃ bhogairviprayogairvyasanaśatapatanābhyāsasaṃsaktarogaiḥ \n a.ka.92kha/9.77. 'bral bar byed|= {'bral bar byed pa/} 'bral bar byed pa|• kri. 1. visaṃyojayati — {mthong ba dang bsgom pas spang bar bya ba'i chos rnams las bdag nyid 'bral bar byed} darśanabhāvanāprahātavyebhyo dharmebhya ātmānaṃ visaṃyojayati śrā.bhū.15kha/36; visaṃyujyate —{'dis 'bral bar byed pas 'bral ba'o//} visaṃyujyate'neneti viśleṣaḥ ma.ṭī.231ka/67 2. vivecayiṣyati—{'dun pa tsam de'ang}…{'bral bar byed ldog par byed} tadapi… chandamātrakaṃ… vivecayiṣyanti vivartayiṣyanti a.sā.159kha/90; \n\n• saṃ. 1. \ni. vivekaḥ — {'bral bar byed pa'i tshig rnams gzhan las thos nas yongs su mi nyams} parataśca śrutvā vivekapadāni na parihīyate a.sā.292ka/165 \nii. vivecanatā — {gang 'bral bar byed pa 'di ni bdud kyi las yin no//} mārakarmaivaitat, yeyaṃ vivecanatā a.sā.293ka/165 2. vilopanam, tiraskaraṇam — {de 'ongs pa 'dis 'bral bar byed pa ni sel bar rig par bya'o//} tasyā''gatasyānayā vilopanaṃ tiraskaraṇaṃ veditavyam abhi.sa.bhā.76kha/105. 'bral bar byed pa'i sman lta bu|vi. vigamabhaiṣajyabhūtam — {rigs kyi bu byang chub kyi sems ni}…{bag la nyal ba'i zug rngu thams cad yang dag par 'byin pas 'bral bar byed pa'i sman lta bu'o//} bodhicittaṃ hi kulaputra…vigamabhaiṣajyabhūtaṃ sarvānuśayaśalyasamudghātanatayā ga.vyū.310ka/397. 'bral bar mi bya|kri. na vipravaset—{de dang 'bral bar mi bya'o//} nāto vipravaset vi.sū.66ka/83. 'bral bar sla ba|vi. suvivejyaḥ — {de la gang zag zhe sdang spyad pa'i rtags rnams gang zhe na}… {'bral bar sla ba dang yid 'byung bar sla ba dang} dveṣacaritasya pudgalasya liṅgāni katamāni… suvivejyaśca bhavati, susaṃvejyaḥ śrā.bhū.71kha/186. 'bral mi 'gyur|kri. nāpagamiṣyati — {dngos po skyes par ma gyur par/} /{dngos med de ni 'bral mi 'gyur//} nājātena hi bhāvena so'bhāvo'pagamiṣyati \n\n bo.a.36kha/9.148. 'bras|1. śāliḥ — {bum pa dang snam bu ni 'bras kyi myu gu'am gzhan du tshogs par 'gyur ba ma yin te} na hi ghaṭapaṭasāmagrī śālyaṅkure'nyatra vā bhavati pra.a.9ka/11; vrīhiḥ — {til las bal sran skye mi 'gyur/} /{'bras ni nas kyi rgyu las min//} na tilājjāyate mudgo na vrīhiryavahetukaḥ \n la.a.189ka/160; taṇḍulaḥ — {mud ga dang ni til dang 'bras kyang med//} na santi mudgā na tilā na taṇḍulāḥ jā.mā.29ka/34 2. gaṇḍaḥ, vyādhiviśeṣaḥ — {'bras dang phol mig 'brum bu dang /} /{gang gzhan nad du bshad pa rnams//} gaṇḍapiṭakalūtāśca ye cānye vyādhayaḥ smṛtāḥ \n gu.sa.130ka/86 3. piṭakaḥ, o kam — {khu chu dang ni lhan cig skyes/} {sla gor rman bu 'bras mi sdug//} saha śukreṇa vardhate \n\n peśīghanārbudaṃ piṭakamaśubham la.a.165kha/117 4. = {shing tog} phalam — {shing gang 'bras bzang yal ga dud pa dang //} drumāśca ye satphalanamraśākhāḥ bo.a.3kha/2.3 5. = {shing tog} phalam — {sems can nyon mongs 'bras lpags nang chud rdzogs sangs sa bon myu gu yang //} sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkuraḥ ra.vi.107kha/64 6. = {'bras bu/} 'bras kyi khu ba|= {'bras khu/} 'bras kyi grong khyer|nā. dhānyapuram, nagaram — {'bras kyi grong khyer du byon nas 'bras kyi grong khyer du rgyal po sde mchog gi bden pa rnams la rab tu bzhag go//} dhānyapu(ramanuprāptaḥ \n dhānyapure senarājaḥ paramasatyeṣu prati)ṣṭhāpitaḥ vi.va.120ka/1.9. 'bras kyi gtan tshigs|= {'bras bu'i gtan tshigs/} 'bras kyi phung|= {'bras phung /} 'bras kyi tshal|śālivanam ma.vyu.4220 (66kha). 'bras dkar|śāliḥ — {ma rmos pa'i 'bras dkar dang} akṛṣṭoptāḥ śālayaḥ bo.pa.63kha/28; āśuḥ — āśurvrīhiḥ pāṭalaḥ syāt a.ko.195kha/2.9.15; āśu padyata iti āśuḥ \n aśnute vā \n aśū vyāptau a.vi.2. 9.15. 'bras bkrus pa'i khu ba|taṇḍulāmbu — {de'i 'bras khu dang 'bras bkrus pa'i khu bas lo bcu gnyis tshang bar bkang bas lud par gyur pa} tasyācāmena taṇḍulāmbunā ca dvādaśavārṣikeṇa sampūryamāṇasya vṛddhiḥ saṃvṛttā vi.va.155kha/1.43. 'bras skyed|= {'bras bu skyed pa/} 'bras skyed nus|= {'bras bu skyed pa'i nus pa/} 'bras bskyed|= {'bras bu bskyed pa/} 'bras khang|= {'bras gang /} 'bras khu|ācāmaḥ, bhaktamaṇḍaḥ — {'od srung 'bras khu phul ba yi/} /{bud med de ni gar dga' lags//} kutrāsau modate nārī kāśyapasyā''cāmadāyikā \n\n vi.va.164ka/1.53; taṇḍulodakam — {chu dron po dang 'bras kyi khu ba la bar btsags pa dang khrud ma 'thung ba dang} uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca la.vi.123ka/183; māsaraḥ mi.ko.37ka \n 'bras gang|bhadramustaḥ ma.vyu.5818 (84kha); bhadramustakaḥ mi.ko.58kha \n 'bras sngar yod smra ba|= {'bras bu snga na yod smra ba/} 'bras bcas|= {'bras bu dang bcas pa/} 'bras bcas nyid|= {'bras bu dang bcas pa nyid/} 'bras bcas shes pa|phalavajjñānam — {ji srid chos sogs spyod yul can/} /{de yang 'bras bcas shes pa yin/} /{shing la sogs pas thams cad ni/} /{shes kyang cung zad dgos pa med//} etacca phalavajjñānaṃ yāvaddharmādigocaram \n na tu vṛkṣādibhirjñātaiḥ sarvaiḥ kiñcit prayojanam \n\n ta.sa.116kha/1010. 'bras chan|śālyannam — {'bras chan dag gam tshod ma'ang rung //} śālyannavyañjaneṣu vā \n bo.a.25kha/8.62; śālyodanam — {dge sbyong mgo breg 'di dag ni tshod ma ro sna tshogs dang ldan pa dang 'bras chan za bar 'os pa ma yin gyi} nārhantīme muṇḍakāḥ śramaṇakā nānāsūpikarasavyañjanopetaṃ śālyodanaṃ paribhoktum vi.va.145kha/1. 34; bhaktam — {'bras chan dang skyo ma dang thug pa btung ba dang} bhaktatarpaṇayavāgupānānāṃ ca bo.bhū.16kha/20; odanaḥ, o nam — {kham gyi zas}…{'bras chan dang zan dron dang} kabaḍaṃkāra āhāraḥ…odanakulmāṣaṃ vā śrā. bhū.33ka/84. 'bras chan gyi gzeb|bhaktapeḍā — {bu mo 'bras chan gyi gzeb de ga re} dārike kva sā bhaktapeḍā a.śa.194ka/179. 'bras che|= {'bras bu che ba/} 'bras nyid|= {'bras bu nyid/} 'bras ster ba|= {'bras bu ster ba/} 'bras stong|vi. = {snying po med} phalgu, asāram — asāraṃ phalgu a.ko.210ka/3.1.56; śīghrameva phalatīti phalgu \n ñiphalā viśaraṇe a.vi.3.1.56. 'bras thug po|= {'bras thug po che/} 'bras thug po che|taṇḍulaḥ — {til gcig dang 'bras thug po che gcig ces bya ba lta bu} ekatilaikataṇḍulavad abhi.sphu.320kha/1207; {ji ltar rdzas brgyad pa yin yang til gcig dang 'bras thug po gcig ces bya ba dang} yathā aṣṭadravyakatve'pi ekatila ekataṇḍula iti cocyate abhi.sphu.320kha/1207. 'bras thob|= {'bras bu thob pa/} 'bras dang ldan pa|= {'bras bu ldan pa/} 'bras dang bral ba|= {'bras bral/} 'bras ldan|= {'bras bu ldan pa/} 'bras ldan shing|phaladrumaḥ — {bya yi 'bras ldan shing bzhin du/} /{'byung po kun gyi skyabs 'os yin//} śaraṇyaḥ sarvabhūtānāṃ pakṣiṇāṃ vā phaladrumaḥ \n\n vi.va.195kha/1.70. 'bras gnas|= {'bras bu la gnas pa/} 'bras phung|nā. dhānyakaṭakam, caityam — {dpal gyi ri bo'i ri chen ni/} /{lho yi phyogs na yang dag gnas/} /{dpal ldan 'bras phung mchod rten ni/} /{rgyal ba'i ring bsrel gnas pa'i sa//} śrīparvate mahāśaile dakṣiṇāpathasaṃjñike (?sthite) \n śrīdhānyakaṭake caitye jinadhātudhare bhuvi \n\n ma.mū.149kha/62. 'bras phub|tuṣaḥ — {'bras phub kyi me la gdungs te} tuṣāgnau nikṣipet he.ta.4ka/8. 'bras phye|saktutaṇḍulam — {bu ram bsgong ba'i phyir 'bras phye'i nang du bzhag pa ni bkru bas rang kho na'i grangs nyid du 'grub bo//} sampadyate prakṣālanena śakta (?saktu)taṇḍuleṣu pravṛttāvasthānasya svamātrasaṃkhyataḥ guḍasya vi.sū.76kha/93; lājaḥ — {ldong ros}…/{'bras phye cha mnyam mA k+Shi ka bsres pa'i/} /{nus pas lan cig ma yin skyug pa 'joms//} manaḥśilā…lājaiḥ samāṃśaiḥ madhunā ca līḍhaṃ chardipravṛddhāmasakṛnnihanti \n\n yo.śa.3kha/39. 'bras bu|• saṃ. 1. phalam \ni. karmasādhyam — {las dge ba dang mi dge ba'i 'bras bu} śubhāśubhasya karmaṇaḥ phalam abhi.bhā.239kha/805; {las de'i 'bras bu myong bar gyis shig} tasyaitat karmaphalamanubhava kā.vyū.215ka/274; vipākaḥ — {mkhan po 'di'i 'bras bu cir 'gyur} upādhyāya kiṃvipāko'yaṃ bhaviṣyati vi.va.135ka/1.24 \nii. = {shing tog} āmrādayaḥ — {shing a mra'i 'bras bu ni rim gyis smin par 'gyur gyi cig car ma yin no//} āmraphalāni kramaśaḥ pacyante na yugapat la.a.76kha/24 \niii. guṇanaphalam — {de'i phyir bgo bar bya ba'i phung po la cha'i phung pos rnyed pa ni 'bras bur 'gyur te} tasmād vibhajya rāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175ka/1.27 2. tārakaḥ, o kam — {nga'i mig gi 'bras bu yang khung du song ste tshegs chen pos snang bar gyur to//} me'kṣitārakau dūragatāvabhūtāṃ kṛcchreṇa samprakāśyete sma la.vi.126ka/186; golakaḥ, o kam—{mig gi 'bras bu la sogs par gnas pa'i ngo bo} cakṣurgolakādisthitaṃ rūpam nyā.ṭī.73ka/190 3. gaṇḍaḥ — {mkhas pa su zhig chus btab pa'i bde ba chung ngus 'bras bu bde ba yin no snyam du sems par 'gyur} ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet abhi.bhā.3kha/878 4. vṛṣaṇaḥ, aṇḍakoṣaḥ — {'bras bu gnyis la dpe byad bzang po gnyis} vṛṣaṇe'nuvyañjanadvayam bo.bhū.193kha/260 5. vrīhiḥ — {so ba ni 'bras bu'i khyad par ro//} nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101; \n\n• pā. kāryam \ni. hetubhedaḥ — {rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste/} {rang bzhin dang 'bras bu dang mi dmigs pa'o//} trividhameva hi liṅgamapratyakṣasya siddheraṅgam—svabhāvaḥ, kāryam, anupalambhaśca vā. nyā.326kha/7; {de dag ni 'bras bu dang rang bzhin dang mi dmigs pa'i mtshan nyid can gyi gtan tshigs gsum yin te} ta ete kāryasvabhāvānupalabdhilakṣaṇāstrayo hetavaḥ pra.vṛ.262ka/2 \nii. phalam — {'bras bu dang rgyur gyur pa} kāryakāraṇabhūtāḥ nyā.ṭī.59kha/144; {med pa la ni 'bras bu skyed pa'i nus pa yod pa yang ma yin te} na cāsataḥ kāryotpādanaśaktirasti ta.pa.82ka/616. 'bras bu skye|= {'bras bu skye ba/} 'bras bu skye ba|• kri. jāyate phalam — {dngos dang dngos med mnyam pas ni/} /{'phags pa rnams ni 'bras bu skye//} bhāvābhāvasamatvena āryāṇāṃ jāyate phalam \n\n la.a.167ka/121; \n\n• saṃ. phalotpattiḥ — {'bras bu skye ba'i dus na rnam par smin pa'i rgyu med pa'i phyir} phalotpattikāle vipākahetorabhāvāt ta.pa.82ka/616; kāryotpattiḥ — {'on kyang de nyid las yin yang khyad par las 'bras bu skye bas} bhavatu, kintu tasmādevātiśayāt kāryotpatteḥ vā.ṭī.56ka/9. 'bras bu skyed|= {'bras bu skyed pa/} 'bras bu skyed nus pa|vi. phalotpādanasamarthaḥ — {de'i mjug thogs su 'bras bu skyed nus pa gang yin pa de ni yongs su 'gyur ba gzhan las khyad par du 'phags pa'i phyir yongs su 'gyur ba'i khyad par yin te} sa punaryo'nantaraṃ phalotpādanasamarthaḥ so'ntya (?'nya)pariṇāmaviśiṣṭatvāt pariṇāmaviśeṣaḥ abhi.bhā.94kha/1230. 'bras bu skyed pa|• kri. phalati — {sngon gyi bsod nams bsags pa las byung dge ba mngon brjod pa'i/} /{dpag bsam shing ni nges par dus su ma tshang med 'bras skyed//} prākpuṇyasañcayamayaḥ kuśalābhidhānaḥ kāle phalatyavikalaḥ kila kalpavṛkṣaḥ \n\n a.ka.347ka/46.1; \n\n• saṃ. phalajananam — {'bras bu 'phen pa'i nus pa chos rnams kyis bya bar brjod kyi/} {'bras bu skyed par ni ma yin no//} dharmāṇāṃ kāritramucyate phalākṣepaśaktiḥ, na tu phalajananam ta.pa.83ka/617; phalotpādanam — {brgyud nas 'bras bu skyed pa'i nus pa grub pa'o//} paramparayā phalotpādanasamarthamutpāditam ta.pa.89ka/631. 'bras bu skyed pa'i nus pa|• saṃ. kāryotpādanaśaktiḥ — {med pa la ni 'bras bu skyed pa'i nus pa yod pa yang ma yin te} na cāsataḥ kāryotpādanaśaktirasti ta.pa.82ka/616; \n\n• vi. phaladaḥ — {ci phyir rgyu yis 'bras skyed nus//} kasmāccetphalado hetuḥ bo.a.35kha/9.118. 'bras bu bskyed pa|phalotpattiḥ — {'bras bu bskyed pa'i tshe ni da ltar gyi rnam par smin pa'i rgyu ni med do//} na hi phalotpattikāle vartamāno vipākaheturastīti abhi.bhā. 239kha/805; phaladānam — {de la rnam par smin pa'i rgyu las bskyed pa rnam par smin pa'i 'bras bu bskyed pa'i nus pa ni rnam par smin pa bskyed nas ldog go//} tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ datvā vinivartate abhi.bhā.94kha/1230. 'bras bu bskyed pa'i mthu|phaladānasāmarthyam — {'bras bu bskyed pa'i mthu yod pa la dgongs te gsungs pa yin no//} phaladānasāmarthyaṃ sandhāyoktam abhi.bhā.241kha/812; = {'bras bu bskyed pa'i nus pa/} 'bras bu bskyed pa'i nus pa|phaladānasāmarthyam — {de la rnam par smin pa'i rgyu las bskyed pa rnam par smin pa'i 'bras bu bskyed pa'i nus pa ni rnam par smin pa bskyed nas ldog go//} tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ dattvā vinivartate abhi.bhā.94kha/1230; = {'bras bu bskyed pa'i mthu/} 'bras bu bskyed zin pa|vi. dattaphalam — {'bras bu bskyed zin pa'i 'das pa gang yin pa} yad dattaphalamatītam abhi.bhā.239kha/805. 'bras bu khyad par can|vi. phalaviśiṣṭaḥ — {'bras thob 'bras bu'i khyad par gyis/} /{lam thob med pas de yi phyir//} phale phalaviśiṣṭasya lābho mārgasya nāstyataḥ \n abhi.bhā.19ka/935; phalaviśeṣaḥ — {'o na bsam gtan khyad par can de'i 'bras bu khyad par can gang zhig yin zhe na} tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ abhi.bhā.76ka/1163. 'bras bu mkhas pa|phalakovidaḥ, nimittajñaḥ — {nam zhig sa yi bdag po des/} /{rnam 'gyur rmi lam mthong ba las/} /{'jigs pa'i the tshom kun 'khrul bas/} /{'bras bu mkhas pa dag la dris//} sa kadācinnarapatirvikṛtasvapnadarśanāt \n bhayasaṃśayasaṃbhrāntaḥ papraccha phalakovidam \n\n a.ka.256kha/93.86. 'bras bu 'gog pa|pā. kāryākṣepaḥ, ākṣepabhedaḥ — {de rgyu chu 'dzin bgrod pa sogs/} /{mi bzad pa dag nyer bkod nas/} /{'bras bu 'chi ba bzlog pa'i phyir/} /{de ni 'bras bu 'gog pa'o//} kāryākṣepaḥ sa kāryasya maraṇasya nivartanāt \n tatkāraṇamupanyasya dāruṇaṃ jaladāgamam \n\n kā.ā.326kha/2.133. 'bras bu sgrub par rung ba|vi. kāryanivartanayogyaḥ — {'bras bu sgrub par rung ba'i rang bzhin rtag tu yod pa yin pa'i phyir ro//} kāryanivartanayogyasya svabhāvasya sadā sattvāt vā.ṭī.56ka/9. 'bras bu mngon sum du mthong ba|vi. pratyakṣaphaladarśī — {'bras bu mngon sum du mthong ba des skyo bar gyur pa de nyid kyis}… {chu de dge 'dun la brims so//} sa pratyakṣaphaladarśī tenaiva saṃvegena… tadudakaṃ saṅghe cāritavān a.śa.230ka/212. 'bras bu snga na med pa|asatkāryam ma.vyu.4631(72ka). 'bras bu snga na yod pa|satkāryam ma.vyu.4630 (72ka). 'bras bu snga na yod smra ba|• pā. satkāryavādaḥ, vādaviśeṣaḥ — {ci ste gzhan nyid de 'bras sngar/} /{yod smra ba ni nyams par 'gyur//} athānyadeva satkāryavādaḥ samprati hīyate \n pra.a.135ka/480; \n\n• saṃ. satkāryavādī, satkāryavādasyānuyāyī — {'bras bu snga na yod smra na/} /{nges pa thams cad yod pa nyid//} api cāstyeva niyamaḥ sarvaḥ satkāryavādinaḥ \n pra.a.232ka/591. 'bras bu can|• vi. kāryi — {'di la 'bras bu yod pas 'bras bu can te/} /{rgyu zhes bya ba'i don to//} kāryamasyāstīti kāryi, kāraṇamityarthaḥ ta.pa.256ka/229; phalinī — {shing tin du'i yal ga 'bras bu can}…{de la 'dzegs pa dang} adhiruhya tasya tindukīvṛkṣasya phalinīṃ śākhām jā.mā.140kha/162; \n\n• u.pa. phalaḥ — {mi 'jug 'bras bu can} apravṛttiphalā pra.vṛ.263ka/3. 'bras bu can nyid|kāryitā — {'bras bu 'bras bu can nyid dag/} /{nges pa'i khyad par can nyid kyi/} /{sems gang yin pa'i dran pa sogs/} /{kun la'ang gnod pa med pa yin/} keṣāñcideva cittānāṃ viśiṣṭā kāryakāryitā \n niyatā tena nirbādhāḥ sarvatra smaraṇādayaḥ \n\n ta.sa.21kha/229. 'bras bu bcas|= {'bras bur bcas/} 'bras bu chags|= {'bras bu chags pa/} 'bras bu chags pa|• saṃ. phalotpattiḥ — {sa bon 'debs pa dang 'bru skye ba dang 'bras bu chags pa bzhin du} bījāvaropaṇaśasyābhivṛddhiphalotpattikramavat abhi.bhā. 15kha/921; \n\n• vi. phalavān — {rin po che sna tshogs bkra ba'i shing thog gi 'bras bu chags pa} nānāvicitraiḥ ratnamayaiḥ phalaiḥ phalavān a.sā.426ka/240; \n\n• bhū.kā.kṛ. phalitam — {nags tshal 'bras bu chags} phalitaṃ vanam abhi.bhā.93kha/1227. 'bras bu chung dang bcas|vi. sūkṣmaphalaḥ — {mya ngam na ni skyu ru'i shing /} /{'bras bu chung dang bcas mthong bas/} /{de dag thams cad de nyid kyi/} /{de dngos gzhan du yang 'dug min//} na hi sūkṣmaphalā dṛṣṭā āmalakyo marāviti \n sarvāstattvena tadrūpā anyatrāpi bhavanti tāḥ \n\n ta.sa.123kha/1074. 'bras bu chud mi za bar mtshams sbyor ba|avipraṇāśaphalānusaṃdhitā — {de ni}… {rang gi ngang gis skad cig tu rgyus 'byung zhing 'jig la 'bras bu chud mi za bar mtshams sbyor ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} saḥ…svarasakṣaṇakṣīṇabhaṅgopacayāvipraṇāśaphalānusaṃdhitāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49. 'bras bu che|= {'bras bu che ba/} 'bras bu che ba|• nā. bṛhatphalāḥ, rūpadhātau sthānam — {de la bsam gtan dang po ni tshangs ris rnams dang}…{bzhi pa ni}…{'bras bu che ba rnams dang}…{de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…caturtham…bṛhatphalāḥ …ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; \n\n• saṃ. bṛhatphalaḥ, bṛhatphaleṣu devaḥ — {'thab bral dang}…{'bras bu che dang}…{'og min gyi lha} yāmāḥ… bṛhatphalāḥ… akaniṣṭhāśca devāḥ a.sā.141kha/81; {gang dag gi phyogs gcig na sems can 'du shes med pa kha cig 'khod pa'i lha de dag ni 'bras bu che ba zhes bya ba yin te} bṛhatphalā nāma devā yeṣāṃ kecidasaṃjñisattvāḥ pradeśe bhavanti abhi.bhā.75ka/233. 'bras bu chen po'i shing|mahāphalavṛkṣaḥ — {de der}…{'bras bu chen po'i shing la 'dzegs la} sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ śi.sa.41ka/39; udāraphalavṛkṣaḥ — {'bras bu chen po'i shing bor te/} {dug gi shing la 'dzegs nas} sa udāraphalavṛkṣamapahāya…viṣavṛkṣamabhiruhya śi.sa.41ka/39. 'bras bu mchis|vi. saphalam — {de ring du ni bdag gi tshe'i 'bras bu mchis so//} adya me saphalaṃ janma kā.vyū.212ka/271. 'bras bu mchis par mdzod|kri. saphalīkuru — {de yi srid dang bdag gi re ba dag/} /{spyan stsal bas ni 'bras bu mchis par mdzod//} sambhāvanāṃ tasya mamaiva cāśāṃ cakṣuḥpradānātsaphalīkuruṣva \n\n jā.mā.9kha/9. 'bras bu mchog tu gyur pa|vi. prakṛṣṭaphalam — {'bras bu mchog tu gyur pa ni 'bras bu mang ba'i phyir ro//} prakṛṣṭaphalaṃ prabhūtaphalatvāt abhi.sphu.274kha/1099. 'bras bu 'jig pa|phalanāśaḥ lo.ko.1735. 'bras bu nyid|kāryatā — {bsgrub par bya ba de'i 'bras bu ni de'i 'bras bu ste du ba'o/} /{de'i dngos po ni de'i 'bras bu nyid do//} tasya sādhyasya kāryam—tatkāryaṃ dhūmaḥ \n tasya bhāvastatkāryatā nyā.ṭī.86kha/238; kāryatvam — {gal te tha dad grub ce na/} /{ltos phyir 'bras bu nyid du brjod//} siddhaṃ pṛthak cet kāryatvaṃ hyapekṣetyabhidhīyate \n\n pra.vā.119kha/2.25; {shes pa med nyid 'bras nyid dang /} /{'jig nyid la sogs rgyu yi phyir//} acetanatvakāryatvavināśitvādihetutaḥ \n ta.sa.3kha/55. 'bras bu gnyis pa|dvitīyaphalam — {de gnyis 'bras bu gnyis pa la zhugs pa zhes bya ste} tau dvitīyaphalapratipannakāvucyete abhi.bhā.18kha/934. 'bras bu ster ba|vi. phaladaḥ — {'das pa'i las kyang yod min na/} /{ji ltar 'bras bu ster bar 'dod//} karmātītaṃ ca niḥsattvaṃ kathaṃ phaladamiṣyate \n ta.sa.65kha/615; {'das pa rnam smin rgyu 'bras ni/} /{ster ba khas len ma yin te//} vipākahetuḥ phalado nātīto'bhyupagamyate \n ta.sa.67kha/631. 'bras bu thob|= {'bras bu thob pa/} 'bras bu thob pa|• vi. prāptaphalaḥ — {sangs rgyas kyi zhing de dag na}…{rnal 'byor can dang rnal 'byor spyod pa gang dag 'bras bu thob pa dang 'bras bu ma thob pa} ye ca teṣu buddhakṣetreṣu…yogino yogācārāḥ prāptaphalāścāprāptaphalāśca sa.pu.4ka/3; āgataphalaḥ ma.vyu.6341 (90ka); \n\n• saṃ. phalalābhaḥ — {khams las 'dod chags bral ba dang /} /{'bras bu thob phyir de dag bsdoms//} tāsāṃ saṅkalanaṃ dhātuvairāgyaphalalābhataḥ \n abhi.ko.18kha/5.70; phalādhigamaḥ — {'bras bu thob bar bya ba'i bsam gtan dang bsam gtan du bya ba dang bsam gtan pa las rnam par dben pa dang} phalādhigamadhyānadhyātṛdhyeyaviviktatvāt la.a.103kha/49; phalaprāptiḥ — {rang gi sems snang bar khas len pas 'bras bu thob pa'i mtshan nyid du bstan to//} svacittadṛśyopagamātphalaprāptilakṣaṇamupadiśyate la.a.103kha/49. 'bras bu mtha' bzang ba|vi. svantaphalam — {'bras bu mtha' bzang ba ni 'bras bu mya ngan las 'das pa yin pa'i phyir yin te} svantaphalaṃ nirvāṇaphalatvāt abhi. sphu.274kha/1099. 'bras bu dang 'gal ba'i khyab bya dmigs pa|pā. kāryaviruddhavyāpyopalabdhiḥ — {de lta na yang cung zad tsam gyis tha dad pa mi dmigs pa'i sbyor ba'i bye brag bcu gcig po dag la yang rgyu 'gal ba'i khyab bya dmigs pa dang 'bras bu dang 'gal ba'i khyab bya dmigs pa dang}… {'gal ba'i 'bras bu dmigs pa la sogs pa dag la sgrub par byed pa'i} ({yan lag} ){sgrub pa bshad par rig par bya'o//} tathāpi kiñcinmātraprayogabhedādekādaśānupalabdhivyatiriktāsvapi kāraṇaviruddhavyāpto (?yo)palabdhikāryaviruddhavyāpto (?yo)palabdhi … kārya(?)viruddhakāryopalabdhyādiṣu sādhanāṅgasamarthanamuktaṃ veditavyam vā.ṭī.98ka/58. 'bras bu dang rgyu'i de kho na|pā. phalahetutattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang}…{'bras bu dang rgyu'i de kho na dang}…{mkhas pa'i de kho na ste} daśavidhaṃ tattvam, yaduta—mūlatattvam…phalahetutattvam…kauśalyatattvañca ma.bhā.10kha/83. 'bras bu dang rgyur gyur pa|vi. kāryakāraṇabhūtaḥ — {gang gi phyir 'gal ba dag/} {khyab par bya ba dang khyab par byed par gyur pa dang /} {'bras bu dang rgyur gyur pa zhes bya ba gang yin pa} yasmād ye virodhinaḥ, vyāpyavyāpakabhūtāḥ, kāryakāraṇabhūtāśca nyā.ṭī.59kha/144. 'bras bu dang bcas|= {'bras bu dang bcas pa/} 'bras bu dang bcas pa|• vi. saphalaḥ — {ji ltar byas na bdag cag rab tu byung ba don yod pa dang 'bras bu dang bcas pa dang bde bskyed pa dang bde ba'i rnam par smin par 'gyur la} kaccinnaḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222; phalavān — {de skad bstan pa'i tshig de rnams/} /{'bras bu dang bcas tshig tu 'gyur//} evaṃ cocyata ityetat phalavajjāyate vacaḥ \n\n ta.sa.45kha/455; \n\n• saṃ. sāphalyam — {the tshom phyin ci log med pa'i/} /{shes pa bskyed par bya ba'i phyir/} /{blo gros ldan rnams de sbyor byed/} /{de nyid kyis na de rnams kyis/} /{sbyar bas 'bras bcas nyams myong byed//} dhīmadbhiḥ sa prayujyate \n\n niḥsandehaviparyāsapratyayotpādanādataḥ \n tenaiva taiḥ prayuktena sāphalyamanubhūyate \n\n ta.sa.43ka/437; \n\n• nā. saphalaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{'bras bu dang bcas pa dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…saphalaḥ ma.mū.99kha/9. 'bras bu dang bcas pa nyid|sāphalyam — {'di ltar brjod pa nyid phyir te dngos min/} /{dbang sogs 'bras bcas nyid phyir ro//} tadavastvabhidheyatvāt sāphalyādakṣasaṃhateḥ \n pra.a.177kha/191; saphalatvam — {sems pa nyid la'ang bdag gi sgrar/} /{zhen na'ang nga la gnod pa med/} /{gal te rtag nyid bsgrub dka' ste/} /{mig sogs 'bras bcas nyid phyir ro//} caitanye cātmaśabdasya niveśe'pi na naḥ kṣatiḥ \n nityatvaṃ tasya duḥsādhyamakṣyādeḥ saphalatvataḥ \n\n ta.sa.12kha/148. 'bras bu dang ldan pa|vi. phalavān — {rgyu dag ni gdon mi za bar 'bras bu dang ldan pa ma yin te/} {ma tshang ba dang gegs byed pa srid pa'i phyir ro//} na hyavaśyaṃ hetavaḥ phalavantasteṣāṃ vaikalyapratibandhasambhavāt pra.vṛ.316ka/65; phalavatī — {sems med pa la mchod byas pas/} /{ji ltar 'bras bur ldan par 'gyur//} acittake kṛtā pūjā kathaṃ phalavatī bhavet \n bo.a.32ka/9.39; saphalaḥ — {bdag gi brtag pa mdza' ba yis/} /{'bras bu ldan bar bgyi bar 'os/} praṇayānmama saṅkalpaṃ saphalaṃ kartumarhasi \n a.ka.262ka/31.34. 'bras bu dang po|phalādyam, srotāpattiphalam — {'bras bu rnams kyi dang po ni 'bras bu dang po ste/} {rgyun du zhugs pa'i 'bras bu'o/} /{de ni 'bras bu thob par bya ba thams cad kyi dang po yin pa'i phyir ro//} phalānāmādyaṃ (phalādyam,) srotāpattiphalam; sarvaphalaprāptau tasya prathamatvāt abhi.bhā.18kha/933. 'bras bu dang po la zhugs pa|vi. phalādyapratipannakaḥ, srotāpattiphalapratipannakaḥ — {bsgoms pas spang bya ma spangs na/} /{'bras bu dang po la zhugs pa//} ahīnabhāvanāheyau phalādyapratipannakau \n\n abhi.ko.19kha/6. 29. 'bras bu dang bral ba|= {'bras bral/} 'bras bu dang 'bras bu can nyid|kāryakāryitā, kāryakāraṇabhāvaḥ — {'di la 'bras bu yod pas 'bras bu can te/} {rgyu zhes bya ba'i don to/} /{'bras bu dang 'bras bu can gyi dngos po ni 'bras bu dang 'bras bu can nyid de/} {rgyu dang 'bras bu'i dngos po zhes bya ba'i don to//} kāryamasyāstīti kāryi, kāraṇamityarthaḥ \n kāryakāryiṇorbhāvaḥ kāryakāryitā, kāryakāraṇabhāva ityarthaḥ ta.pa.256ka/229. 'bras bu dang mtshungs pa|pā. kāryasamaḥ — {gal te skyon 'di 'bras bu dang mtshungs pa ma yin nam/} {'di ltar rtsol ba'i 'bras bu du ma'i phyir na 'bras bu mtshungs so//} nanveṣa doṣaḥ kāryasamaḥ \n tathā hi, prayatnakāryānekatvāt kāryasamaḥ pra.a.38ka/43; {bsgrub bya'i rjes 'gro phyir 'bras bu/} /{spyis kyang sgrub par byed pa la/} /{'brel ba can nyid tha dad phyir/} /{tha dad skyon brjod 'bras mtshungs 'dod//} sādhyenānugamāt kārye sāmānyenāpi sādhane \n sambandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ \n\n pra.vā. 108ka/1.16. 'bras bu dang mtshungs pa'i ltag chod|pā. kāryasamaṃ jātyuttaram — {'di 'bras bu dang mtshungs pa zhes bya ba'i ltag chod yin no zhes bstan to//} etacca kāryasamaṃ nāma jātyuttaramiti pratipāditam ta.pa.171kha/61. 'bras bu don du gnyer ba|vi. phalārthī — {de ltar na re zhig 'bras bu don du gnyer ba rnams kyi tha snyad kyi rgyu nyid kyis tshad mar bshad pa yin no//} evaṃ tāvat phalārthitāṃ(?nāṃ) vyavahārikatvena pramāṇatvaṃ pratipāditam pra.a.19kha/22. 'bras bu ldan|= {'bras bu dang ldan pa/} 'bras bu ldan pa|= {'bras bu dang ldan pa/} 'bras bu rnam par smin pa|phalavipākaḥ — {'bras bu rnam par smin pa la rmongs pa} phalavipākasammohaḥ ma.vyu.7538 (107ka). 'bras bu snang ba'i shes pa|kāryāvabhāsī pratyayaḥ — {'bras bu snang ba'i shes pa ni/} /{tshad ma'i ngo bo nges byas pa/} /{rgyu 'dis dang po'i shes pa yang /} /{tshad ma nyid du nges pa yin//} jñānapramāṇabhāve ca tasmin kāryāvabhāsini \n pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ \n\n ta.sa.108ka/943; kāryāvabhāsivijñānam — {'bras bu snang ba'i shes pa ni/} /{skyes par gyur na de yod min//} kāryāvabhāsivijñāne jāte tvetanna vidyate \n ta.sa.108ka/944. 'bras bu phun sum tshogs pa|pā. phalasampad, sampadbhedaḥ — {phun sum tshogs pa rnam pa gsum po}…{'di lta ste/} {rgyu phun sum tshogs pa dang 'bras bu phun sum tshogs pa dang phan 'dogs pa phun sum tshogs pa} trividhāṃ sampadaṃ …yaduta hetusampadam, phalasampadam, upakārasampadaṃ ca abhi.bhā.57kha/1096; {'bras bu phun sum tshogs pa yang rnam pa bzhi ste} caturvidhā phalasampad abhi.bhā. 58ka/1097; dra.—{'bras bu phun sum tshogs pa rnam pa bzhi} caturvidhā phalasampad — 1. {ye shes phun sum tshogs pa} jñānasampat, 2. {spong ba phun sum tshogs pa} prahāṇasampat, 3. {mthu phun sum tshogs pa} prabhāvasampat, 4. {gzugs kyi sku phun sum tshogs pa} rūpakāyasampat abhi.bhā.58ka/1097. 'bras bu 'phen pa|phalākṣepaḥ — {'bras bu 'phen pa'i nus pa chos rnams kyi bya bar brjod kyi/} {'bras bu skyed par ni ma yin no//} dharmāṇāṃ kāritramucyate phalākṣepaśaktiḥ, na tu phalajananam ta.pa.83ka/617. 'bras bu byung|= {'bras bu 'byung ba/} 'bras bu 'byung ba|• kri. phalamutpadyate — {sa bon las 'bras bu 'byung ba} bījāt phalamutpadyate abhi.bhā. 94kha/1229; \n\n• saṃ. phalotpattiḥ — {kho bo cag kyang las zhig zin pa la tshe phyi ma la 'bras bu 'byung bar mi smra'o//} naiva tu vayaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiṃ brūmaḥ abhi.bhā.94ka/1229; phalodayaḥ — {gal te 'bras 'byung la ma ltos/} /{goms bcas 'jug pa yod na} yadvā'bhyāsavatī vṛttirnirapekṣā phalodaye \n ta.sa.112ka/970; kāryodayaḥ — {rtag tu 'bras bu 'byung ba dang /} /{ldan pa'i rgyu yi bya ba 'o//} kāryodaye sadā bhāvo vyāpāraḥ kāraṇasya ca \n\n ta.sa.20kha/220. 'bras bu 'byung ba chen po|vi. mahāphalodayā, pratipatteḥ — {'bras bu 'byung ba chen po ni 'bras bu byang chub chen po 'thob pa yin pa'i phyir ro//} mahāphalodayā mahābodhiphalatvāt sū.vyā.143ka/21. 'bras bu 'bras bu can nyid|kāryakāryitā, kāryakāraṇabhāvaḥ — {'bras bu 'bras bu can nyid dag/} /{nges pa'i khyad par can nyid kyi/} /{sems gang yin pa'i dran pa sogs/} /{kun la'ang gnod pa med pa yin/} keṣāñcideva cittānāṃ viśiṣṭā kāryakāryitā \n niyatā tena nirbādhāḥ sarvatra smaraṇādayaḥ \n\n ta.sa.21ka/229. 'bras bu sbyin|nā. phalaṃdadā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo 'bras bu sbyin zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…phalaṃdadā nāma gandharvakanyā kā.vyū.202ka/259. 'bras bu ma bskyed pa|vi. adattaphalam — {gang dag da ltar byung ba dang 'bras bu ma bskyed pa'i las 'das pa gang yin pa cung zad cig ni yod} ye tu kecidasti yat pratyutpannamadattaphalaṃ cātītaṃ karma abhi.bhā.239kha/805. 'bras bu ma grub pa'i gnas ngan len rig pa|phalāsiddhadauṣṭhulyaveditaḥ lo.ko.1735. 'bras bu ma nyams pa|akṣatam — {de nas rdo rje'i phyag rgyas rdo rje mkha' 'gro ma rnams la gtor ma dang}… {mar me dang 'bras bu ma nyams pa dang bcas pa}…{byin nas} tato vajramudrayā vajraḍākinīnāṃ baliṃ…pradīpākṣatasahitāṃ…dattvā vi.pra.114ka/3.35; dra. {ma chag pa/} 'bras bu ma nyams ma|nā. phalākṣatā, pūjādevī — {mchod pa'i lha mo rnams kyi sa bon gsungs te}… {'bras bu ma nyams ma'i pa pha ba b+ha ma'o//} pūjādevīnāṃ bījānyucyante…paphababhama phalākṣatāyāḥ vi.pra.131ka/3.62; dra. {ma nyams ma/} 'bras bu ma thob pa|vi. aprāptaphalaḥ — {sangs rgyas kyi zhing de dag na}…{rnal 'byor can dang rnal 'byor spyod pa gang dag 'bras bu thob pa dang 'bras bu ma thob pa} ye ca teṣu buddhakṣetreṣu…yogino yogācārāḥ prāptaphalāścāprāptaphalāśca sa.pu.4ka/3. 'bras bu ma yin pa|akāryam — {don gzhan 'bras bu ma yin pa yod par gyur pa na gzhan yod par 'gyur ba ni rigs pa ma yin te} na hyarthāntarasyākāryasya sadbhāve'parasya sadbhāvo yuktaḥ vā.ṭī.53kha/6. 'bras bu mi 'byin|kri. na phalati — {stobs che ba de nyid ci'i phyir rtag par 'bras bu mi 'byin te} sa eva baliṣṭhaḥ kasmānnityaṃ na phalati abhi.bhā.93ka/1226. 'bras bu mi dmigs pa|pā. kāryānupalabdhiḥ, anupalabdhibhedaḥ — {'bras bu mi dmigs pa yang gang du rgyu mi snang ba der sbyar bar bya ba yin gyi} kāryānupalabdhiśca yatra kāraṇamadṛśyaṃ tatra prayujyate nyā.ṭī.55kha/126. 'bras bu mi slu ba|kāryasaṃvādaḥ — {'bras bu mi slu ba mthong bas/} /{yul ni nye bar gnas des na/} /{rgyu rnams kyi ni dag pa nyid/} /{'bad mi dgos par rtogs par 'gyur//} sannikṛṣṭe hi viṣaye kāryasaṃvādadṛṣṭitaḥ \n kāraṇānāṃ viśuddhatvamayatnenaiva gamyate \n\n ta.sa.109ka/951. 'bras bu med|= {'bras med/} 'bras bu med pa|= {'bras med/} 'bras bu med pa nyid|= {'bras med nyid/} 'bras bu med pa ma yin pa|vi. abandhyam — {'bras bu med pa ma yin pa dang yid du 'ong ba dang mchog tu gyur pa dang myur ba dang mtha'} \n{bzang ba'i phyir} abandhyeṣṭaprakṛṣṭāśusvantaphalatvāt abhi.sphu.274kha/1099; abandhyaphalam — {'bras bu med pa ma yin pa ni 'bras bu 'byin par nges par gnas pa'i phyir ro//} abandhyaphalaṃ phaladānanaiyamyenāvasthānāt abhi.sphu.274kha/1099. 'bras bu med pa'i tshig|aphalapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{'bras bu'i tshig dang /'bras} {bu med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadam, anutpādapadam… phalapadam, aphalapadam la.a.68kha/17. 'bras bu med par smra ba|asatkāryavādaḥ, vādaviśeṣaḥ— {'bras bu med par smra ba'i skyon gzhan gyis smras pa gang yin pa} yaścāyamasatkāryavāde doṣaḥ parairuktaḥ ta.pa.153kha/31; asatkāryavādī, asatkāryavādasyānuyāyī — {'bras bu yod par smra ba khyed cag gi rtsod pa'i lan gang yin pa de ni 'bras bu med par smra ba blo bzangs te/} {sangs rgyas pa rnams kyi yang yin par 'gyur ro//} tasyāṃ ca codanāyāṃ yaduttaraṃ bhavatāṃ satkāryavādinām, tadasatkāryavādināṃ sudhiyāṃ bauddhānāṃ bhaviṣyati ta.pa.154ka/32. 'bras bu med smra|= {'bras bu med par smra ba/} 'bras bu myur ba|vi. āśuphalam — {'bras bu myur ba ni 'bras bu mthong ba'i chos la sogs pa la myong bar 'gyur ba'i phyir ro//} āśuphalaṃ dṛṣṭadharmādivedanīyaphalatvāt abhi.sphu.274kha/1099. 'bras bu smin pa|• saṃ. 1. pakvaphalam — {shun pa dang}…{me tog kha bye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad gdags so//} tvak…puṣpitapuṣpapakvaphalānāmarddhamṛtatayā vyavahāraḥ vi.sū.30kha/38 2. phalayogaḥ — {'bras bu smin pa'i dus na bye brag med/} /{phan btags drin med bi dul me tog bzhin//} samaprakāraṃ phalayogakāle kṛtaṃ kṛtaghne vidule ca puṣpam \n\n jā.mā.211kha/247; \n\n• vi. phalitaḥ — {chos kyi ljon pa rab rgyas 'bras smin 'di} dharmadrumaḥ pṛthutaraḥ phalito'sya a.ka.82kha/62.105. 'bras bu tshig brjod pa|padakāryābhidhānam — {bye brag tu smra ba kha cig 'bras bu tshig brjod pas ngag gi gsal ba mi rtag pa yin pa'i phyir bskyed par bya ba nyid du khas len to//} vaibhāṣikā hi kecit padakāryābhidhānena vākyasphoṭamanityatvājjanyaṃ pratipannāḥ ta.pa.204kha/877. 'bras bu mtshungs|= {'bras bu dang mtshungs pa/} 'bras bu yid du 'ong ba|vi. iṣṭaphalam — {'bras bu yid du 'ong ba ni 'bras bu lha'i yul yin pa'i phyir ro//} iṣṭaphalaṃ divyaviṣayaphalatvāt abhi.sphu.274kha/1099. 'bras bu yongs su smin par 'gyur|kri. pariṇāme phaliṣyati — {skye ba snga ma'i smon lam gyis/} /{dung gis dge ba rgyas pa dag/} /{byas pa nges par longs spyod slad/} /{'bras bu yongs su smin par 'gyur//} prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ \n kṛtasyāvaśyabhogyatvātpariṇāme phaliṣyati \n\n a.ka.156ka/16.18. 'bras bu yongs su 'dzin pa|phalaparigrahaḥ — {'bras bu yongs su 'dzin pa'i yon tan} phalaparigrahaguṇaḥ sū.vyā.139ka/15. 'bras bu yongs su 'dzin pa'i yon tan|pā. phalaparigrahaguṇaḥ, guṇabhedaḥ — {yon tan rnam pa gsum}…{skyes bu byed pa'i yon tan}…{don byed pa'i yon tan dang 'bras bu yongs su 'dzin pa'i yon tan} trividho guṇaḥ…puruṣakāraguṇaḥ…arthakriyāguṇaḥ, phalaparigrahaguṇaśca sū. vyā.139ka/15. 'bras bu yod|= {'bras bu yod pa/} 'bras bu yod dang med smra ba|sadasatkāryavādī — {nga yi bstan la sun 'byin pa/} /{ngur smrig gi ni gos bgos shing /} /{'bras bu yod dang med smra ba/} /{ma 'ongs pa yi dus na 'byung //} bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ \n kāṣāyavāsavasanāḥ sadasatkāryavādinaḥ \n\n la.a.178kha/143. 'bras bu yod pa|• vi. saphalaḥ — {deng du bdag tshe 'bras bu yod/} /{mi yi srid pa legs par thob//} adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ \n bo.a.7kha/3.25; abandhyaḥ — {sems can gyi don spyod pa thams cad la ji ltar 'dod pa dang ji ltar brtson pa de bzhin du 'bras bu yod par byed do//} sarvāṃ sattvārthacaryāṃ yathecchati yathā''rabhate tathaivābandhyāṃ karoti bo.bhū.152kha/197; \n\n• pā. satkāryam — {med pa mi byed pa'i phyir dang rgyu len pa'i phyir dang thams cad mi skye ba'i phyir dang nus pa ni nus pa byed pa'i phyir dang rgyu yod pa'i phyir 'bras bu yod pa yin no//} asadakāraṇādupādānagrahaṇāt sarvasambhavābhāvāt \n śaktasya śakyakaraṇāt kāraṇabhāvācca satkāryam \n\n ta.pa.148kha/23. 'bras bu yod par smra ba|1. satkāryavādaḥ, vādaviśeṣaḥ — {'bras bu yod par smra ba'i phyogs la sgrub par byed pa'i sbyor ba don med par 'gyur ba 'ba' zhig tu ma zad kyi} na kevalaṃ satkāryavādapakṣe sādhanaprayogavaiyarthyam ta.pa.157kha/38 2. satkāryavādī, satkāryavādasyānuyāyī — {de'i yul yang dag par rig pa gang yin pa de 'bras bu yod par smra ba khyed cag gi lugs kyis rtag pa nyid yin pa'i phyir} yā'sau tadviṣayā saṃvittiḥ sā bhavataḥ satkāryavādino matena nityaiveti ta.pa.157ka/37. 'bras bu rab tu che ba|vi. mahāphalatamaḥ — {las dge ba la ni thams cad kyi nang na srid pa'i rtse mo'i sems pa 'bras bu rab tu che ba yin te} kuśale punaḥ karmaṇi bhavāgracetanā sarveṣāṃ mahāphalatamā abhi.bhā.218kha/733. 'bras bu rim can|kāryakramaḥ — {tshad ma rnams kyi rang bzhin res 'ga' bar mngon sum nyid kyis grub pa yin la/'bras} {bu rim can dpog pa'i rjes su dpag pas kyang yin te} pramāṇānāṃ svarūpaṃ kādācitkaṃ pratyakṣata eva siddham \n anumānato'pi kāryakramato'numitam ta.pa.218kha/906. 'bras bu la gnas|= {'bras bu la gnas pa/} 'bras bu la gnas pa|• pā. phalasthaḥ, pudgalabhedaḥ — {gang zag ni nyi shu rtsa brgyad yod de}… {zhugs pa dang 'bras bu la gnas pa dang} pudgalāḥ aṣṭāviṃśatiḥ…pratipannakaḥ, phalasthaḥ śrā.bhū.67kha/169; \n\n• vi. phalasthaḥ, phale sthitaḥ — {bcu drug pa la de 'bras gnas//} ṣoḍaśe tu phalasthau tau abhi.bhā.19ka/934. 'bras bu la zhugs pa|vi. phalapratipannakaḥ — {de gnyis rgyun du zhugs pa'i 'bras bu la zhugs pa zhes bya'o//} tau srotāpattiphalapratipannakāvucyete abhi.bhā.18kha/933. 'bras bu la rung ba|vi. kāryayogyaḥ — {sreg pa dang 'tshed pa la sogs pa'i 'bras bu la rung ba'i me la sogs pa'i dngos po gang yin pa} yattaddāhapākādikāryayogyamanalādikaṃ vastu ta.pa.86ka/624. 'bras bu la rung ba nyid|kāryayogyatvam — {skal pa mnyam pa'i rgyu la sogs pa 'das pa 'bras bu la rung ba nyid du 'dod de} atītasya sabhāgahetvādeḥ kāryayogyatvamiṣyata eva ta.pa.86ka/624. 'bras bu la log par rtogs pa|pā. phalavipratipattiḥ, vipratipattibhedaḥ — {yul la log par rtogs pa bsal nas 'bras bu la log par rtogs pa bsal ba'i phyir} viṣayavipratipattiṃ nirākṛtya phalavipratipattiṃ nirākartumāha nyā.ṭī.45kha/79. 'bras bu lag tu 'ongs pa|āgataphalam ma.vyu.6341 (90ka). 'bras bu las don gyis go ba|pā. kāryārthāpattiḥ — {thams cad du dngos po thams cad kyi nus pa rnams kyang 'bras bu las don gyis go bas sgrub par byed pa can yin no//} śaktayaśca sarvadā sarvapadārthānāṃ kāryārthāpattisādhanāḥ ta.pa.53kha/558. 'bras bu longs spyod chen po can|vi. mahābhogyaphalam — {sbyin pa las byung ba'i bsod nams bya ba'i gzhi gang yin pa de ni 'bras bu longs spyod chen po can yin no//} taccaitad dānamayaṃ puṇyakriyāvastu mahābhogyaphalam abhi.bhā.221kha/741. 'bras bu shin tu che ba|vi. atyarthamahāphalaḥ — {de dag kyang ji ltar byas na 'bras bu shin tu che ba dang phan yon che ba dang byin che ba dang rgya che bar 'gyur ba} teṣāṃ ca te kārāḥ kṛtāḥ kaccidatyarthamahāphalā bhaviṣyanti, mahānuśaṃsā mahādyutayo mahāvaistārāḥa.śa.242ka/222. 'bras bu gsum|triphalā, phalatrikam — triphalā tu phalatrikam \n\n a.ko.202ka/2.9.111; trayāṇāṃ phalānāṃ samāhāraḥ triphalā \n harītakīvibhītakyāmalakītrayasya nāma a.vi.2.9.111; phalatrikam mi.ko.53kha \n 'bras bu gsum pa la zhugs pa|vi. tṛtīyaphalapratipannakaḥ — {rnam pa bdun dang brgyad spangs pa de ni 'bras bu gsum pa la zhugs pa yin par rig par bya'o//} tṛtīyaphalapratipannakaḥ…veditavyaḥ prahīṇasaptāṣṭaprakāraḥ abhi.bhā.22ka/947. 'bras bu'i kun nas nyon mongs pa|pā. phalasaṃkleśaḥ, saṃkleśabhedaḥ — {kun nas nyon mongs pa rnam pa gnyis ni rgyu'i kun nas nyon mongs pa dang 'bras bu'i kun nas nyon mongs pa'o//} dvedhā saṃkleśaḥ—hetusaṃkleśaḥ phalasaṃkleśaśca ma.bhā.3kha/1.12. 'bras bu'i rgyun|kāryaprabandhaḥ — {gang gi phyir rgyu'i rgyun} ({dang 'bras bu'i rgyun} ){la brten nas rgyu dang 'bras bu'i dngos por 'gyur ba'i phyir 'bras bu'i rgyun las rgyu'i rgyun snga ma yin gyi} yataḥ kāraṇaprabandhaṃ kāryaprabandhaṃ cāśritya hetuphalabhāvaścintyate bhāvānām—kāraṇaprabandhapūrvaḥ kāryaprabandha iti vā.ṭī.62ka/16. 'bras bu'i gtan tshigs|pā. kāryahetuḥ, hetubhedaḥ — {'bras bu'i gtan tshigs kyang ma yin te/} {rgyu dang 'bras bu'i dngos po ma grub pa'i phyir ro//} nāpi kāryahetuḥ; kāryakāraṇabhāvāsiddheḥ ta.pa.30kha/508; dra. {'bras bu/} 'bras bu'i rtags|pā. kāryaliṅgam, liṅgabhedaḥ — {de las yang zhes bya ba la sogs pas sgra'i tha snyad ces bya ba'i 'bras bu'i rtags las kyang grub par bshad de} tasyāścetyādinā śābdavyavahārākhyakāryaliṅgato'pi siddhimāha ta.pa.3ka/450; dra. {'bras bu/} 'bras bu'i rten|= {lus} kāryāśrayaḥ, śarīram — {'bras bu'i rten ni lus te/} {bde ba la sogs pa 'bras bu'i rten yin pa'i phyir ro//} kāryāśrayaḥ śarīram; sukhādeḥ kāryasyāśrayatvāt ta.pa.193ka/103. 'bras bu'i don go|kāryārthāpattiḥ — {so so'i mi la gnas rna ba/} /{'bras bu'i don gos kho bos rtogs//} kāryārthāpattigamyaṃ tacchrotraṃ pratinaraṃ sthitam \n\n ta.sa.79kha/739. 'bras bu'i rnam rig|kāryavijñaptiḥ — {yang de yi dngos 'bras bu yi/} /{rnam rig der cis dmigs 'gyur min/} tadrūpakāryavijñaptiḥ kiṃ vā tatrāpi no bhavet \n ta.sa.123ka/1072. 'bras bu'i mi slu|kāryasaṃvādaḥ — {ji srid 'bras bu'i mi slu med/} /{de srid gnod pa'i dogs pa ni/} /{gang phyir ldog par mi 'gyur te//} yāvanna kāryasaṃvādastāvanna vinivartate \n bādhāśaṅkā ta.sa.109kha/956. 'bras bu'i rmongs pa|kāryamohaḥ — {sdug bsngal nye bar zhi don du/} /{'bras bu'i rmongs pa bzlog mi bya//} duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate \n\n bo.a.33kha/9.77. 'bras bu'i tshig|phalapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{'bras bu'i tshig dang /'bras} {bu med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadam, anutpādapadam…phalapadam, aphalapadam la.a.68kha/17. 'bras bu'i lam|phalamārgaḥ — {'bras bu'i lam 'ba' zhig thob pa'i phyir sa gong ma'i nyon mongs pa'i bral ba dang mi ldan par yang 'gyur la} kevalaphalamārgalābhācca ūrdhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt abhi.bhā.28ka/975. 'bras bu'i shing|phalavṛkṣaḥ — {me tog dang 'bras bu'i shing bzhin no//}…{'bras bu'i ched kyi shing la 'bras bu'i shing} puṣpaphalavṛkṣavat…phalārthaṃ vṛkṣaḥ phalavṛkṣaḥ abhi.sphu.174kha/923; ma.vyu.4201. (66kha). 'bras bu'i shing ljon pa|phalavṛkṣaḥ — {de'i dbus su skyed mos tshal byas te/} {me tog gi shing ljon pa thams cad dang 'bras bu'i shing ljon pa thams cad dang rin po che'i shing ljon pa thams cad kyis khyab par bkang ngo //} tatra ca madhye udyānaṃ māpitamabhūt sarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṃ saṃchāditamabhūt rā.pa.245kha/144. 'bras bu'i shes pa|phalajñānam — {ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed} yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957. 'bras bu'i bsam gtan|pā. kāryadhyānam — {bsam gtan rnams ni rnam pa gnyis so zhes bya ba ni rgyu'i bsam gtan dang 'bras bu'i bsam gtan rnams so//} dvidhā dhyānānīti kāryadhyānāni, kāraṇadhyānāni ca abhi.sphu.283kha/1125. 'bras bur gyur pa|vi. phalabhūtaḥ — {de la nye bar len pa'i phung po 'bras bur gyur pa rnams ni sdug bsngal gyi bden pa yin no//} tatra phalabhūtā upādānaskandhā duḥkhasatyam abhi.bhā.2kha/874; kāryagataḥ — {rgyur gyur pa'i byed pa sngar bshad nas/} {da ni 'bras bur gyur pa khyad par yin pas skyon med do//} pūrvaṃ kāraṇagato vyāpāraḥ kathitaḥ, adhunā tu kāryagata iti viśeṣādadoṣaḥ vā.ṭī.84kha/41. 'bras bur 'gyur|kri. phalati — {lus can dag la 'bras bur 'gyur} phalanti khalu dehinām vi.va.132kha/1.21; phalībhavati — {blo gros chen po de dag ni kun las sbyor ba gsum rnams te/} {bye brag gis gong nas gong du dgra bcom pa rnams kyi dgra bcom pa'i 'bras bur 'gyur ro//} etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇa arhatāmarhatphalībhavanti la.a.102ka/48. 'bras bur bcas|= {'bras bur bcas pa/} 'bras bur bcas pa|vi. saphalaḥ — {dper na bden pa'i sangs rgyas la/} /{ji ltar 'bras bur bcas pa bzhin//} satyabuddhe…saphalā…yathā \n\n bo.a.32ka/9.40. 'bras bral|• vi. viphalaḥ — {ji srid skye bo legs bshad brjod la go skabs med pa mtho ba}(?{ma thob} ){min/} /{de lta na yang mchog gi tshogs la lhag par bstar byas 'di 'bras bral//} udagrā sāmagrī tadapi viphalaiṣā sphuritakṛt na yāvatpāṭhena (?ṭhe na) svajana iva labdho hya (?dho'na)vasaraḥ \n\n a.ka.28kha/53.16; \n\n• saṃ. vaiyarthyam lo.ko.1734. 'bras 'byung|= {'bras bu 'byung ba/} 'bras 'byung ras|phālam, phalanirmitavastram — phālaṃ tu kārpāsaṃ bādaraṃ ca tat a.ko.178ka/2.6.111; phalasya vikāraḥ phālam \n a.vi.2.6.111. 'bras 'bru|taṇḍulaḥ — {rgya shug dang til dang 'bras 'bru gcig za ba dang} ekakolatilataṇḍulāhāraiśca la.vi.123ka/183. 'bras med|• vi. niṣphalaḥ — {ji ltar mig gis dngos po ni/} /{kun la rtogs pa 'bras med yin/} /{thams cad mngon sum gyis mthong nyid/} /{dam bca' de bzhin 'bras med 'gyur//} yathā ca cakṣuṣā sarvān bhāvān vettīti niṣphalam \n sarvapratyakṣadarśitvapratijñā'pyaphalā tathā \n\n ta.sa.114kha/992; {yon tan med par gang zhig lus kyi bla ma nyid/} /{rdo ba rags pa bzhin du de ni 'bras bu med//} vinā guṇaṃ yadvapuṣāṃ gurutvaṃ sthūlopalānāmiva niṣphalaṃ tat \n\n a.ka.192ka/22.1; viphalaḥ — {dge ba'i bya ba 'bras med des/} /{yongs su skyob pa rig ma gyur//} na viveda paritrāṇaṃ viphalasvastikakriyaḥ \n\n a.ka.29kha/3. 119; {rtsom pa thams cad 'bras bu med pa yin no//} sarvo viphala eva prayāsaḥ ta.pa.156kha/766; bandhyaḥ — {skye ba 'bras med} bandhyaṃ janma a.ka.57kha/59.74; {ched 'ga' ni 'bras bu med par 'gyur/} {ched 'ga' ni 'bras bu yod par 'gyur ro//} ekadā ca bandhyā bhavatyekadā cābandhyā bo.bhū.167kha/221; moghaḥ — {mo g+ha 'bras med dman pa la//} śrī.ko.174kha; \n\n• saṃ. vaiphalyam—{sa bdag mdun du dmod pa 'di/} /{'bras med ngo tshar 'gro bar 'gyur/} /{khyod kyis gang gi 'dab gshog zad/} /{bzod pa'i bya de bdag cag min//} vaiphalyalajjāṃ śāpo'yaṃ yāsyatyagre mahīpateḥ \n naite bata khagā yeṣāṃ yūyaṃ pakṣakṣayakṣamāḥ \n\n a.ka.42ka/4.64; {so so so sor ston pa'i sbyor ba 'di la 'bras bu 'ga' yang ma dmigs pa'i phyir 'bras bu med pa'i skyon no//} na cāsya pṛthakpṛthakpratipādanaprayāsasya kiñcit phalamupalabhyata iti vaiphalyadoṣaḥ ta.pa.263ka/242; naiṣphalyam — {bzod dka'i 'tshe ba mi bzod de/} /{slong ba 'bras bu med pa'ang min/} /{kye ma chos la the tshom 'di/} /{byed pos byas zhes de yis bsams//} so'cintayattadā daivājjāto'yaṃ dharmasaṃśayaḥ \n na sahe duḥsahāṃ hiṃsāṃ na naiṣphalyamarthinaḥ \n\n a.ka.25ka/3.65; \n\n• pā. apārthakam, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam — pratijñāhāniḥ…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73; \n\n• avya. mudhā — {gang zhig gang gis rang nyid kyis bsags longs spyod skal ldan de la ni/} /{'di dag 'di yis byas zhes rmongs pa'i blo can 'bras med de dag sems//} yadyenaiva svayamupacitaṃ bhogabhāgī sa tasmin etenaitatkṛtamiti mudhā manyeta mugdhabuddhiḥ \n\n a.ka.75ka/62.16. 'bras med 'gyur|kri. aphalaṃ syāt — {gal te sems pa nyid rtag na/} /{mig dang don sogs 'bras med 'gyur//} akṣyarthādyaphalaṃ tu syāccaitanyaṃ śāśvataṃ yadi \n ta.sa.13ka/149. 'bras med nyid|vaiphalyam — {re zhig sgra 'byung nyer 'jal sogs/} /{'di ni dang po'i don yul min/} /{mngon sum khong gtogs thob pa 'am/} /{'bras med nyid de dran pa bzhin//} ādyārthaviṣayaṃ tāvannedaṃ śābdopamādikam \n pratyakṣe'ntargatiprāptervaiphalyaṃ vā smṛteriva \n\n ta.sa.62ka/592; ta.pa.40kha/530. 'bras med pa|= {'bras med/} 'bras med byed|bandhyakāraḥ—{rlan ldan byu ru'i yal 'dab dag la 'khu bar brtson pa dang /} /{bim pa'i 'od kyis rnam 'phrul dag ni 'phral la 'bras med byed//} drohodyataḥ sarasavidrumapallavānāṃ bimbaprabhāprasabhavibhramabandhyakāraḥ \n\n a.ka.358ka/48.12. 'bras smin|= {'bras bu smin pa/} 'bras mtshungs|= {'bras bu dang mtshungs pa/} 'bras zan|odanaḥ, o nam ma.vyu.5751 (84ka); bhaktam ma.vyu.5752 (84ka). 'bras zla|= {dbo'i zla ba} phālgunaḥ, phālgunamāsaḥ — atha phālgune \n\n syāt tapasyaḥ phālgunikaḥ a.ko.137ka/1.4.15; phālgunī atrāstīti phālgunaḥ a.vi.1.4. 15. 'bras bzang|satphalam — {shing gang 'bras bzang yal ga dud pa dang //} drumāśca ye satphalanamraśākhāḥ bo.a.3kha/2.3. 'bras yos|lājāḥ, akṣatāḥ — {bu mo gzhon nu ma la ni 'bras yos kyi sbyin sreg bya'o//}…{dbang du byed do//} kanyāṃ lājāhomena… vaśyāṃ karoti ma.mū.205kha/224; lājāḥ puṃbhūmni cākṣatāḥ a.ko.197kha/2.9.47; lājyante bhṛjyanta iti lājāḥ \n lāja bharjane bhartsane ca a.vi.2.9.47. 'bras rab che|= {'bras bu rab tu che ba/} 'bras las skyes pa|vi. dhānyajaḥ — {'dir chang thams cad shes rab kyi rang bzhin te/}…{'bras las skyes pa'am shing las skyes pa'am gzhan pa'o//} iha sarvaṃ madyaṃ prajñāsvabhāvaṃ…dhānyajaṃ vṛkṣajaṃ vā'nyadvā vi.pra.166ka/3.147. 'bras las nyams pa|vi. phalabhraṣṭaḥ — {'bras las nyams pa 'chi ba med//} mriyate na phalabhraṣṭaḥ abhi.ko.21ka/6.60. 'bras longs spyod chen po can|= {'bras bu longs spyod chen po can/} 'bras sA lu|śāliḥ — {nas dang 'bras sA lu dang gro dang til dang mon sran sde'u dang mon sran gre'u dang rgya sran zhes bya ba la sogs pa} yavaśāligodhūmatilamudgamāṣakulatthādikaḥ bo.bhū.53kha/70. 'bri|1. = {'bri ba/} 2. {'bri mo/} 'bri mkhan|citrakaraḥ, citrakāraḥ — {'dir ni 'bri mkhan dam tshig can/} /{sgrub po'ang dam tshig can gyis ni/} /{bris sku 'jigs pa bri ba nyid/} /{skyes pa'i thod gnas kha dog lngas/} samayicitrakareṇeha sādhakenāpi samayinā \n likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ \n he.ta.26ka/86. 'bri ba|• kri. 1. (varta.; saka.; {bri ba} bhavi., {bris pa} bhūta., {phris} vidhau) \ni. likhāmi — {de bltas bltas shing 'bri} dṛṣṭvā dṛṣṭvā likhāmyenām nā.nā.232kha/70 \nii. likhiṣyati — {brtag pa'i rgyal po 'di 'bri ba dang 'brir 'jug pa} etaṃ kalparājaṃ likhiṣyati likhāpayiṣyati sa.du. 126ka/226 2. (avi., aka.) kṣīyate—{nam mkha' ltar 'bri ba yang ma yin 'phel ba yang ma yin te} ākāśavanna kṣīyate na vardhate śi.sa.174kha/172; hīyate — {blo gros chen po gser dang rdo rje ni}…{mi 'bri mi skye} suvarṇaṃ vajraṃ ca mahāmate…na hīyante na vardhante la.a.149kha/96; \n\n• saṃ. 1.likhanam {klog pa dang ston pa dang 'don du 'jug pa dang 'bri ba dang byang chub sems dpa'i spyod pa la mos pa nyid dang} paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvimuktiḥ ma.mū.107kha/16; lekhanam — {sangs rgyas kyi bka' 'bri ba dang} buddhavacanalekhana(–) vi.sū.69ka/85; {sen mo dang dbyug pa la sogs pas ri mo 'dren cing 'bri ba la sogs pa} nakhadaṇḍādinā rekhākarṣaṇalekhanādi bo.pa.96ka/61; ālekhyam — {dkyil 'khor 'bri ba'i las la mkhas} maṇḍalālekhyakarmavit vi.pra.91ka/3.3; likhitam mi.ko.33ka; dra. {bri ba/} 2. \ni. vyayaḥ — {de bzhin zag med dbyings na yang /} /{sangs rgyas phrin las skye zhing 'bri//} tathaivānāsrave dhātau buddhakāryodayavyayaḥ \n\n sū.a.155ka/40; hāniḥ — {bskams na mthu 'bri'o//} vīryasya śoṣe hāniḥ vi.sū.76kha/93; hrāsaḥ — {de ltar na dang po 'bri ba nas bzung ste skad cig ma de thams cad bzod pa 'bring yin no//} evaṃ hi hrāsārambhāt prabhṛti sarva ete kṣaṇā madhyā kṣāntiḥ abhi. sphu.168kha/910; apahrāsaḥ — {dmigs pa 'bri ba rnam pa 'bri ba sngon du 'gro ba can yin no//} ākārāpahrāsapūrvaka ālambanāpahrāsaḥ abhi.sphu.168kha/910; apacayaḥ ma.vyu.7449 (106ka); apakarṣaḥ mi.ko.129kha \nii. = {'bri ba nyid} ūnatvam—{de la ni kun nas nyon mongs pa'i phyogs 'gag pa na 'bri ba yang med la/} {rnam par byang ba'i phyogs skye ba na 'phel ba yang med do//} na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāde sū.vyā.173ka/65. 'bri ba dang mthun pa'i chos|pā. hānabhāgīyā dharmāḥ — {lnga po 'di dag ni byang chub sems dpa'i 'bri ba dang mthun pa'i chos yin}…{ma gus pa dang /} {bag med pa dang le lo dang /} {nyon mongs pa la sten pa dang du len pa dang /} {nyes par spyod pa la sten pa dang du len pa dang}…{dpog par byed cing mngon pa'i nga rgyal byed pa dang chos la phyin ci log tu mngon pa'i nga rgyal byed pa'o//} pañceme bodhisattvasya hānabhāgīyā dharmāḥ agauravatā…pramādakausīdyam, kleśā''sevā'dhivāsanatā, duścaritā''sevā'dhivāsanatā… paritulanābhimānatā dharmaviparyāsābhimānatā ca bo.bhū.151kha/195. 'bri ba med pa|= {'bri med/} 'bri bar bgyid|kri. 1. lekhayāmi — {bcom ldan 'das dus kyi 'khor lo'i dkyil 'khor 'bri bar mgyid do//} kālacakrabhagavato maṇḍalaṃ lekhayāmi vi.pra.108ka/3. 31 2. hīyate — {bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste}…{'bri bar mi bgyid 'phel bar mi bgyid} advitīyāśca bhagavan sarvadharmāḥ…na hīyante, na vardhante śi.sa.146ka/140. 'bri bar bgyid pa|= {'bri bar bgyid/} 'bri bar 'gyur ba ma yin|kri. na hīyate — {rab kyi rtsal gyis rnam par gnon pa gzugs ni 'bri bar 'gyur ba 'am 'phel bar 'gyur ba ma yin no//} na hi suvikrāntavikrāmin rūpaṃ hīyate vā vardhate vā su.pa.38ka/17. 'bri bar byed|= {'bri bar byed pa/} 'bri bar byed pa|• kri. likhyate — {thug pa med pa'i 'jigs pa yis/} /{ngag lhag chad rgyar 'bri mi byed//} anavasthābhayādeva na vākyaṃ likhyate'dhikam \n ta.sa.105ka/923; \n\n• kṛ. ullikhantī — {dga' dang 'dzum skyes sen mo'i 'od zer dag gis}… {'bri bar byed pa bzhin//} jātaharṣasmitairiva nakhāṃśubhirullikhantī a.ka.18ka/51.43. 'bri bar mi bgyid|kri. na hīyate — {bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste}…{'bri bar mi bgyid 'phel bar mi bgyid} advitīyāśca bhagavan sarvadharmāḥ…na hīyante, na vardhante śi.sa.146ka/140. 'bri mi 'gyur|kri. na hīyate lo.ko.1736. 'bri mi byed|kri. na likhyate — {thug pa med pa'i 'jigs pa yis/} /{ngag lhag chad rgyar 'bri mi byed//} anavasthābhayādeva na vākyaṃ likhyate'dhikam \n ta.sa.105ka/923. 'bri med|vi. anyūnaḥ — {mnyam dang khyad 'phags 'bri med cing /} /{'phel med pa yi mtshan nyid 'dod//} samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā \n\n sū.a.172kha/65. 'bri mo|camarī — {'bri mo ni rdo rje lcags sgrog ma} camarī vajraśṛṅkhalā vi.pra.167ka/3.149; {stag gdong ma'i 'bri mo} vyāghrāsyāyāścamarī vi.pra.44ka/4.41. 'bring|vi. madhyaḥ — {chung ngu dang 'bring dang chen po nyid} mṛdumadhyādhimātratvam abhi.bhā.183kha/627; {rtsa ba'i rnam pa gsum ste/} {chung ngu dang 'bring dang chen po'o//} mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ abhi.bhā.19kha/938; {mchog dang 'bring dang tha ma} uttamamadhyādhamaḥ vi.pra.115kha/24; {nad med tshe ring nor dang rigs dang gzugs rnams ni/} /{rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i//} arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā \n jā.mā.166ka/192; madhyamaḥ — {rab dang 'bring dang tha ma} hīnotkṛṣṭamadhyamaḥ la.a.62kha/8; {mchog dang 'bring dang tha ma'i slob ma yongs su brtags te} uttamādhamamadhyamaśiṣyaparīkṣā vi.pra.115kha/24; vimadhyaḥ — {rnam pa chung dang mchog dang 'bring dag gis/}… {'dul//} tanuparamavimadhyamaprakārairvinayati sū. a.152ka/36. 'bring gi chung ngu|vi. madhyamṛduḥ, madhyabhedaḥ — {de dag re re zhing yang chung ngu dang 'bring dang chen po nyid kyis rnam pa gsum yin pa'i phyir dgur rnam par gzhag ste/}…{'bring gi chung ngu dang} teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante \n tadyathā…madhyamṛduḥ abhi.bhā.19kha/938. 'bring gi chen po|vi. madhyādhimātraḥ, madhyabhedaḥ — {de dag re re zhing yang chung ngu dang 'bring dang chen po nyid kyis rnam pa gsum yin pa'i phyir dgur rnam par gzhag ste/} …{'bring gi chen po dang} teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante \n tadyathā…madhyādhimātraḥ abhi.bhā.19kha/938. 'bring gi 'bring|vi. madhyamadhyaḥ, madhyabhedaḥ — {de dag re re zhing yang chung ngu dang 'bring dang chen po nyid kyis rnam pa gsum yin pa'i phyir dgur rnam par gzhag ste/}…{'bring gi 'bring dang} teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante \n tadyathā …madhyamadhyaḥ abhi.bhā.19kha/938. 'bring du 'don pa|pā. svaritaḥ, svarabhedaḥ — {sogs pa'i sgras ni ring ba dang 'phar ba dang steng du 'don pa dang rjes su 'don pa dang 'bring du 'don pa dang drug skyes pa la sogs pa yongs su bzung ngo //} ādiśabdena dīrghaplutodātta(ānudātta)svaritaṣaḍjādibhedaparigrahaḥ ta.pa.139kha/731. 'bring po|= {'bring /} 'bring po'i gnas skabs|pā. madhyamātrā, mātrābhedaḥ — {phyag rgya gsum dang gnas skabs gsum}…{byang chub kyi sems 'dzag pa'i bgrod pa ni dman pa'i gnas skabs dang g}.{yo ba'i bgrod pa ni 'bring po'i gnas skabs dang mi g}.{yo ba'i bgrod pa ni mchog gi gnas skabs so//} tisro mudrāstrimātrā…bodhicittasya a(?)kṣaragatirmṛdumātrā, spandagatirmadhyamātrā, niḥspandagatiradhimātrā vi.pra.66kha/4.117. 'bring po'i byis pa|madhyamabālaḥ—{dman pa skyes pa'i byis pa dang so skyes nas 'bring po'i byis pa dang} mṛdurjātabālaḥ \n dantotthānānmadhyamabālaḥ vi.pra.65kha/4.114. 'bring ma|vi. madhyam — {de'i phas chung ma gsum po chen ma dang 'bring ma dang chun ma dag bzhag cing} pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṃ madhyaṃ kanīyaḥ vi.va.207kha/1.82; dra. = {'bring /} 'brid|= {'brid pa/} 'brid pa|• saṃ. apakarṣaṇam — {'khor ba mi rtag mi 'brid pas chad pa'i mthar ma lhung ba'i phyir} anityasaṃsārānapakarṣaṇataścocchedāntāpatanāt ra.vyā.93ka/33; parivañcanam — {gcig la gcig 'brid pas gnas pa} anyonyaparivañcanopasthitāḥ ma.vyu.182 (5ka); \n\n• vi. pratārakaḥ — {thub pa'i mtshan mar bcos pa yi/} /{chas kyis mtshar ba khyod 'dra su/} /{blun po rnams kyi snying 'phrog khyod/} /{nges par bud med rnams la 'brid//} kastvaṃ munivyañjanayā citrakṛtrimamātrayā \n muṣṇāsi mugdhahṛdayā nūnaṃ nārīpratārakaḥ \n\n a.ka.252ka/29.57; vyaṃsakaḥ — {phyis rtogs par 'gyur na yang 'brid pa'i gang zag de la gzhi des gleng ba'am dran par mi byed la} pratividhya na ca tena vastunā punastaṃ vyaṃsakaṃ pudgalaṃ codayati smārayati bo.bhū.68ka/87. 'brid pa'i glang bu|vaiṇukam, gajapratodaḥ — totraṃ vaiṇukam a.ko.188ka/2.8.41; veṇunā nirvṛttaṃ vaiṇukam a.vi.2.8.41. 'brid zas|unmāthaḥ, kūṭayantram — unmāthaḥ kūṭayantraṃ syāt a.ko.204ka/2.10.26; ūrdhvamākramya mathatīti unmāthaḥ \n matha viloḍane a.vi.2.10.26. 'brim|= {'brim pa/} 'brim pa|• saṃ. cāraṇam — {'brim pa'i tshe lag pa g}.{yas pas chos kyi tshul shing dag gzung zhing g}.{yon pas cig shos dag go//} dakṣiṇena pāṇinā dharmaśalākānāṃ cāraṇakāle grahaṇaṃ vāmenetarāsām vi.sū.91ka/109; \n\n• vi. cārakaḥ — {tshul shing 'brim pa la bsko bar bya'o//} śalākācārakasammatiḥ vi.sū.90kha/108. 'brim par 'gyur|kri. cārayiṣyāmi — {tshul shing 'brim par 'gyur gyis} śalākāścārayiṣyāmi vi.sū.90kha/109. 'brim par byed pa|vi. cārakaḥ — {snyoms par 'brim par byed pa mos par bya'o//} samapravṛttiṃ cārakaṃ rocayeyuḥ vi.sū.37kha/47. 'brims pa|pariveṣaḥ — {rang gis mi 'brims par bsgrubs pa'i bca' ba dang bza' ba bdag nyid grong na 'dug pas blangs te zos na'o//} svapratipāditasyāpariveṣeṇa svayaṃ grāmasthena pratigṛhya khādanīyabhojanīyasyābhyavahāre vi.sū.48ka/61. 'brir|= {'bri ru/} 'brir bcug pa|vi. likhāpayitaḥ — {bris pa dang /} {'brir bcug pa dang}… {mchod pa byas pa'i 'bras bu rnam par smin pa nyon cig} śṛṇuta…likhitasya likhāpayitasya… pūjitasya phalavipākaṃ ca sa.du.124ka/220. 'brir 'jug|kri. likhāpayiṣyati — {brtag pa'i rgyal po 'di 'bri ba dang 'brir 'jug pa} etaṃ kalparājaṃ likhiṣyati likhāpayiṣyati sa.du.126ka/226. 'bru|1. śasyam — {'bru skye ba lta bu ni nges par 'byed pa'i cha dang mthun pa skye ba yin no//} śasyābhivṛddhirnirvedhabhāgīyotpattiḥ abhi.sphu.174ka/921; sasyam — vṛkṣādīnāṃ phalaṃ sasyam a.ko.155ka/2.4.15; sasti vṛkṣamadhiśete sasyam \n ṣasa svapne a.vi.2.4.15 2. = {so ba} \ni. dhānyam — {nor dang 'bru dang gser rnams dang /} /{zhing gi dngos por rnam par rtog//} dhanadhānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate \n la.a.171ka/129; vrīhiḥ — {rengs pa dang rmongs pa la sran chung ngam 'bru gzhan no//} stambhane mohane masūrikāḥ, aparavrīhirvā vi.pra.100ka/3.20 \nii. nīvāraḥ, vrīhibhedaḥ — {gal te de ltar dgang lugs dang /} /{'bru dang gser ral can sogs rnams/} /{rtag bdag nyid yod de yis ni/} /{mi rtag ngo bo ji ltar brjod//} yadyevamājyanīvāracāmīkarajaṭādayaḥ \n anityāḥ kathamucyante tena nityātmanā satā \n\n ta.sa.128kha/1101; dra.—{so ba ni 'bras bu'i khyad par ro//} nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101 3. phalam — {gang zhig sa skyong 'byor bas rab bskrun rgya cher sbyin pa'i bsod nams las lhag pa/} /{dam pa'i 'bru yi khur ni dbul ba rnams kyi sbyin pa shin tu chung bas 'thob//} yadbhūpālaviśāladānavibhavaprodbhūtapuṇyādhikaṃ dānasyātikṛśasya satphalabharamāpnotyalaṃ durgataḥ \n a.ka.324ka/41.1 4. = {yig 'bru} akṣaram — {yi ge dang 'bru bgrangs pa ji snyed du bstan pa de dag thams cad kyi sngon du 'gro ba'ang yi ge'i phyi mo'o//} sarvalipyakṣarasaṃkhyānirdeśo mātṛkāpūrvaṅgamaḥ da.bhū.172ka/5 5. = {'bru ba/} 'bru skye ba|śasyābhivṛddhiḥ — {sa bon 'debs pa dang 'bru skye ba dang 'bras bu chags pa bzhin du} bījāvaropaṇaśasyābhivṛddhiphalotpattikramavat abhi.bhā.15kha/921. 'bru rgyal bar gyur pa|vi. sampannasasyaḥ — {zhing pa 'bru rgyal bar gyur pa dang} sampannasasyā iva karṣakāḥ a.śa.135ka/125. 'bru lnga|pañcasasyam — {rgyas pa la mar dang 'bru lngas so//} puṣṭau ghṛtena pañcaśasyaiḥ vi.pra.97kha/3.15. 'bru nas tha dad du mi bya|na sitthapṛthakkāram — {'bru nas tha dad du mi bya'o//} na sitthapṛthakkāram vi.sū.49kha/63. 'bru phan|= {chu} jalam, salilam — āpaḥ strī bhūmni vārvāri salilaṃ kamalaṃ jalam \n a.ko.146kha/1.12.3; jalati jaḍībhavatīti jalam \n jala ghātane a.vi.1.12.3. 'bru ba|niṣkarṣaṇam — {sbar ba dang gsod pa dang reg pa dang ma reg pa'i bud shing bskul ba dang bcas pa 'dren pa dang mdag ma sbung ba dang 'bru ba dag la'o/} prajvāla(na)nirvāpaṇaspṛṣṭāspṛṣṭendhanasamavadhānayuktaniṣkarṣaṇāṅgārasamāvartananiṣkarṣaṇeṣu vi.sū.41ka/51. 'bru mang po|• pā. bahuvrīhiḥ, samāsabhedaḥ — {ri bong mtshan ma'i gdong can sogs/} /{'bru mang po yi tshig sdud dang //} samāsaśca bahuvrīhiḥ śaśāṅkavadanādiṣu \n\n kā.ā.324ka/2.60; \n\n• saṃ. = {glang po'i sgra} bṛṃhitam, karigarjitam — bṛṃhitaṃ karigarjitam a.ko.193ka/2.8.107; bṛṃhanti gajā atreti bṛṃhitam \n bṛhi śabde a.vi.2. 8.107. 'bru mang po pa|= {'bru mang po/} 'bru mang po'i tshig sdud|pā. bahuvrīhisamāsaḥ — {ri bong mtshan ma'i gdong can sogs/} /{'bru mang po yi tshig sdud dang //} samāsaśca bahuvrīhiḥ śaśāṅkavadanādiṣu \n\n kā.ā.324ka/2.60. 'bru mar|tailam — {'bru mar gyis kyang byug pa spang //} mrakṣaṇaṃ varjayettailam *la.a.33kha/104. 'bru mar gyi bum pa|tailakumbhaḥ — {'bru mar gyi bum pa bye ba bsogs nas mar me'i phreng ba bstab par brtsams so//} tailakumbhakoṭiṃ ca samupānīya dīpamālāmabhyudyato dātum vi.va.168ka/1.57. 'bru mar gyi mar me|tailapradyotikaḥ — {'bru mar gyi mar me ltar 'bar bar byas sam} tailapradyotikaṃ vā dīpyamānasya śi.sa.102ka/101. 'bru mar gyi tshigs ma|= {'bru mar tshigs ma/} 'bru mar snod|tailabhājanam — {thams cad kyis 'bru mar snod bcang bar bya'o//} dhārayet sarvaṃ tailabhājanam vi.sū.97ka/117; kutupaḥ — {'bru mar dang 'bru mar snod dang} tailakutupa(–) vi.sū.69ka/86. 'bru mar tshigs ma|piṇyākaḥ — {'bru mar gyi tshigs ma'am lci bas nang byugs pas so//} piṇyākena gomayena vā liptābhyantareṇa vi.sū.8ka/8; {rdzas dri zhim po dag gis rang gi lus skud pa la'o//} {'bru mar gyi tshigs mas so//} sugandhadravyaiḥ svāṅgodvartane \n piṇyākena vi.sū.53ka/68; khalaḥ, o lam — {dge tshul kho bo cag la gtun du 'bru mar gyi tshigs ma nyung ba zhig rdungs te byin cig} śrāmaṇeraka dadasva me khalastokaṃ kuṭṭayiṣyāmi vi.va.115ka/2.96. 'bru zas|śasyam, annam — {bdag cag nags na gnas rnams kyis/} /{rgyal po'i longs spyod ro mi shes/} /{'bru zas nyams su ma myong ba'i/} /{ri dwags la dus dga' ma yin//} na vayaṃ rājabhogānāṃ rasajñā vanavāsinaḥ \n na hi śasyāśanābhyāsā modante modakairmṛgāḥ \n\n a.ka.39ka/55.26. 'bru sa|1. kedāraḥ, vrīhikṣetram — puṃnapuṃsakayorvapraḥ kedāraḥ kṣetram a.ko.165ka/2.9.11; ke jale halena dāryata iti kedāraḥ \n dṝ vidāraṇe a.vi.2.9.11 2. vraiheyam mi.ko.34kha \n 'brug|• saṃ. = {'brug sgra} stanitam, meghanirghoṣaḥ — stanitaṃ garjitaṃ meghanirghoṣo rasitādi ca \n\n a.ko.133kha/1.3.8; stanayatīti stanitam \n stana gadī devaśabde a.vi.1.3.8; \n\n• nā. bhūṭānaḥ, deśaḥ \n 'brug gi sgra|= {'brug sgra/} 'brug gi sgra dbyangs|pā. meghasvaraghoṣā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{'brug gi sgra dbyangs ni brjid pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca…meghasvaraghoṣā gambhīratvāt sū.vyā.183ka/78. 'brug gi rnga sgra|payodatūryasvanaḥ — {'brug gi rnga sgras rab tu dga' gyur nas//} payodatūryasvanalabdhaharṣā jā.mā.88ka/101. 'brug gi dbyangs|= {'brug dbyangs/} 'brug sgra|• saṃ. meghaśabdaḥ — {phrad nas 'dzin pa'i phyogs la yang /} /{rna ba'i nang du sgro'i sgra bzhin/} /{'brug sgra la sogs shes pa ni/} /{tha dad par ni 'gyur ba min//} prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat \n na vicchinna iti jñānaṃ meghaśabdādike bhavet \n\n ta.sa.92ka/832; megharavaḥ — {sangs rgyas dang byang chub sems dpa' rnams kyi tshig brjod pa'i sprul pa zab pa yin te/} {'brug sgra lta bu dang} buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ bo.bhū.35kha/45; jīmūtaghoṣaḥ — {'brug gi sgra nyid} jīmūtaghoṣatā abhi.a.12kha/8.28; stanitam — {'brug sgra 'jigs su rung ba brgyud mar grag//} prasaktabhīmastanitānunādāḥ jā.mā.81ka/93; garjitam — {bzhad pa dang ni rnga sgra dang /} /{dril bu'i sgra dang 'brug sgra nyid//} hasitaṃ karma (?tūrya)śabdaṃ ca ghaṇṭādhvanigarjitameva ca sa.du.129kha/240; nigarjitam — {de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang} sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; gambhīradhvānaḥ—{de la gdon mi za bar 'brug sgra la sogs pa'i chos dang ldan pa'i sprin gyi rgyu tsam las kyang 'bras bu char pa la sogs pa dang ldan pa ma yin te} tatra nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam vā.ṭī.54ka/6; ghoṣaḥ — {chu ldan char sprin zab mo'i 'brug sgra ldan//} satoyajīmūtagambhīraghoṣam a.ka.254ka/93.63; \n\n• nā. meghasvaraḥ, buddhaḥ — {bcom ldan 'das pad ma'i bla ma dang}… {'brug sgra dang}… {'od srung gis kyang} bhagavatā padmottareṇa ca…meghasvareṇa ca…kāśyapena ca la.vi.4ka/4. 'brug sgra rgyal po|nā. megharājaḥ, tathāgataḥ — {de nas nub byang gi phyogs mtshams na de bzhin gshegs pa 'brug sgra rgyal po'i sangs rgyas kyi zhing 'jig rten gyi khams sprin dang ldan par byang chub sems dpa' sems dpa' chen po sprin brtsegs 'brug bsgrags dbyangs zhes bya ba} atha khalu paścimottarasyāṃ diśi meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrānmeghakūṭābhigarjitasvaro nāma bodhisattvo mahāsattvaḥ la.vi.144kha/213. 'brug sgra sgrog pa|nirghoṣaḥ — {sprin chen po ltar chos kyi rang bzhin gyi 'brug sgra sgrog pa} mahāmeghamiva varṣa(?dharma)svabhāvanirghoṣam ga.vyū.30ka/126; nigarjanam — {sems can thams cad kyi skad rgya mtsho 'brug sgra sgrog pa'i sgra dbyangs zhes bya ba'i ting nge 'dzin} sarvasattvamantrasamudranigarjanasvaranirghoṣo nāma samādhiḥ ga.vyū.143kha/227. 'brug sgra bsgrags pa|bhū.kā.kṛ. nigarjitaḥ — {de bzhin gshegs pa chos thams cad kyi 'brug sgra bsgrags pa'i rgyal po zhes bya ba} sarvadharmanigarjitarājo nāma tathāgataḥ ga.vyū.197kha/278. 'brug sgra nyid|jīmūtaghoṣatā — {ljags mnyen pa dang srab pa dang /} /{dmar dang 'brug gi sgra nyid dang //} mṛdvī tanvī ca raktā ca jihvā jīmūtaghoṣatā \n abhi.a.12kha/8.28. 'brug sgra dang rnga bo che'i skad kyi rgyal po|nā. garjitaghoṣadundubhisvararājaḥ, buddhaḥ — {lag bzang dang}…{'brug sgra dang rnga bo che'i skad kyi rgyal po dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…garjitaghoṣadundubhisvararājaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. 'brug sgra dbyangs snyan skar ma'i rgyal po me tog kun tu rgyas pa|=(?) nā. jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijñaḥ, tathāgataḥ — {bskal pa mthong na dga' ba la 'jig rten gyi khams rnam par snang ba'i 'od zer gyis brgyan par de bzhin gshegs pa}…{'brug sgra dbyangs snyan skar ma'i rgyal po me tog kun tu rgyas pa zhes bya ba 'jig rten du byung ngo //} jaladharagarjitaghoṣasusvaranakṣatrarājasaṅkusumitābhijño nāma tathāgataḥ …loka udapādi…priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṃ lokadhātau sa.pu.169kha/258. 'brug dbyangs|meghaghoṣaḥ — {ces pa 'brug dbyangs ltar stug sgras/} /{ring po nas ni de la gsungs//} abhyadhāditi taṃ dūrānmeghaghoṣaghanasvanaḥ \n\n a.ka.80kha/62.76. 'brug zer ba'i sgra lta bu|vi. meghastanitābhigarjitasvaraḥ, o rā — {tshig de ni kun shes par byed pa dang}…{'brug zer ba'i sgra lta bu dang} yā'sau vāgājñāpanī… meghastanitābhigarjitasvarā la.vi.141ka/208. 'brug yas|vikṣobhaḥ, saṃkhyāviśeṣaḥ ma.vyu.7738 (109kha); dra. {brug g}.{yos/} 'brub|= {'brub pa/} 'brub pa|vi. gopakaḥ — {dge 'dun gyi der gtogs pa ni snod spyad 'brub pa'i las yin no//} bhāṇḍagopakasya tadgataḥ sāṅghike vyāpāraḥ vi.sū.39kha/49. 'brum|= {'brum bu/} 'brum can|vi. vicarcikaḥ ma.vyu.8917; dra. {'brum bu can/} 'brum nad|arśorogaḥ — arśorogayuto'rśasaḥ a.ko.174ka/2.6.59. 'brum bu|1. = {phol mig} sphoṭakaḥ, vyādhibhedaḥ — {rims dang yi ga 'chus dang gzer/} /{de bzhin nad ni 'brum bu yis//}…{btab par gyur} jvarārogaśūlaistu vyādhibhiḥ sphoṭakaiḥ sadā \n kliśyante ma.mū.199kha/215; visphoṭaḥ — visphoṭaḥ piṭakastriṣu a.ko.173kha/2.6. 53; paripakvadaśāyāṃ visphoṭatīti visphoṭaḥ \n sphuṭir viśaraṇe a.vi.2.6.53; *lūtā — {'bras dang phol mig 'brum bu dang /} /{gang gzhan nad du bshad pa rnams//} gaṇḍapiṭakalūtāśca ye cānye vyādhayaḥ smṛtāḥ \n gu.sa.130ka/86 2. pulākaḥ, o kam — {zhal zas gsol ba na 'bras chan 'brum bu gcig kyang legs par ma bcas par mi gsol ba dang} āhāramāharato naikaudanapulākamapyatibhinnaṃ praviśati bo.bhū.41kha/53; dra. {sbun stong /} 'brum bu can|vi. vicarcikaḥ — {sen mo gcig pa dang}…{'brum bu can dang}…{spyod lam gyis dub pa de dag las mi na ba rnams so//} ekanakha…vicarcika…īryāpathacchinnebhyaścānābādhikānām vi.sū.12ka/13. 'brum bu phra mo|kiṭibhaḥ, vyādhiviśeṣaḥ — {lus la lus kyi nad rnam pa mang po 'di lta ste/} {'bras dang}…{mdze dang 'brum bu phra mo dang} kāye bahavaḥ kāyikā ābādhāḥ, tadyathā gaṇḍaḥ…kuṣṭhaḥ, kiṭibhaḥ śrā.bhū.30kha/77. 'bru'i rgyun|vrīhisantānaḥ — {'bru yi rgyun dang chos mthun phyir/} /{srid pa chad las byung ba min//} vrīhisantānasādharmyādavicchinnabhavodbhavaḥ \n abhi.ko.7ka/3.11. 'bru'i chang|surā, madyaviśeṣaḥ—{de}…{bdag nyid kyang 'bru'i chang dang bcos pa'i chang bag med pa'i gnas spangs shing gzhan yang 'bru'i chang dang bcos pa'i chang bag med pa'i gnas spong ba la yang dag par 'god do//} sa…ātmanā ca surāmaireyamadyapramādasthānātprativirato bhavati, parānapi ca surāmaireyamadyapramādasthānaviramaṇāya samādāpayati a.sā.286kha/161. 'bru'i rtse mo|kiṃśāruḥ u.vṛ.36kha \n 'bru'i tshwa|śulukaḥ — {chu dang}…{tshwa dang 'bru'i tshwa dang zho kha chu dang rtsab mo dang shing tog dang bca' bar bya ba la sogs pa nye bar sbyar bar bya ba'i 'o//} udaka… śuktaśulukadadhimaṇḍakāñjikaphalakhādyakāderupayojyasya vi.sū.38ka/48. 'bru'i mdzod|dhānyakośaḥ — {nor dang 'bru'i mdzod dang bang ba yongs su gtang bar bya ba dag gam} dhanadhānyakośakoṣṭhāgāraparityāgo vā da.bhū.181kha/12. 'brul|= {'brul ba/} 'brul ba|• kri. śīryati — {rang gi yon tan bsgrags pa yis/} /{bsod nams me tog rnyis shing 'brul//} svaguṇodīraṇamlānaṃ puṇyapuṣpaṃ hi śīryati \n\n a.ka.229ka/25. 50; \n\n• saṃ. pravarṣaṇam—{'dzam bu'i shing las rtag tu shing tog smin pa 'brul ba} sadāpakvaphalajambūvṛkṣapravarṣaṇe ga.vyū.376ka/87; dra. {shing brul gyi phung por gyur to//} śṛṅkhalikā puñjībhūtā vi.va.283ka/1.100. 'brus|1. = {'bru yis/} 2. {btson pa byas pa} ityasya prā. \n 'breg mkhan|= {skra mkhan} kalpakaḥ, kṣurī — {de nas 'breg mkhan nye bar 'khor bcom ldan 'das ga la ba der song ste} athopāliḥ kalpako yena bhagavāṃstenopasaṃkrāntaḥ a.śa.244kha/224. 'breg tu gzhug par bya|kri. avatārayet — {rgan po dang nad pa dang rlung dang nyi ma dang char pa dag la khyams la sogs par 'breg tu gzhugs par bya'o//} avatārayet pra(ā)sādādau jīrṇo glāno vātātapavarṣeṣu ca vi.sū.5kha/5. 'breg spyad|= {chan gri} kartarī mi.ko.26kha \n 'breng|= {'breng ba/} 'breng thag|= {ko thag} nadhrī, carmarajjuviśeṣaḥ — nadhrī vardhrī varatrā syāt a.ko.204kha/2.10.31; nahyate'śvamadhyamanayā nadhrī \n ṇaha bandhane a.vi.2.10.31. 'breng ba|• kṛ. skhalat — {pad+ma g}.{yo ba'i 'dab rtse na/} /{'breng ba'i chu thigs lta bu yin//} lolapadmapalāśāgraskhalajjalalavākulāḥ \n\n a.ka.31kha/3.144; \n\n• saṃ. varatram ma.vyu.9444 (129kha); dra. {'breng zhags/} 'breng zhags|= {ko thag} vardhrī, carmarajjuviśeṣaḥ — nadhrī vardhrī varatrā syāt a.ko.204kha/2.10.31; vardhate dīrghībhavatīti vardhrī \n vṛdhu vṛddhau a.vi.2.10.31. 'brel|= {'brel ba/} 'brel grub|= {'brel ba grub pa/} 'brel grub pa|= {'brel ba grub pa/} 'brel can|= {'brel ba can/} 'brel ldan|= {'brel ba dang ldan pa/} 'brel ldan pa|= {'brel ba dang ldan pa/} 'brel pa|= {'brel ba/} 'brel ba|• kri. (avi., aka.) sambadhyate — {gang zhig yul 'di thams cad gnas pa rang dang 'brel ba can dag dang /} {cig car mngon par 'brel ba} yat sarvasmin deśe'vasthitaiḥ svasambandhibhiryugapadabhisambadhyate nyā.ṭī.84ka/228; nibadhyate — {rnam par rtog pa'i gzugs brnyan ni/} /{de yi mthar thug rnams dang 'brel//} vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate \n pra.vā. 124kha/2.164; upanibadhyate — {de chos thams cad la rgyu'i dngos por 'jug cing 'brel bas kun gzhi'o//} ālīyate upanibadhyate kāraṇabhāvena sarvadharmeṣvityālayaḥ tri.bhā.149kha/36; \n\n• saṃ. 1. sambandhaḥ — {rgyu dang 'bras bu'i 'brel pa 'dzin pa} kāryakāraṇasambandhaparigrahaḥ pra.a.4kha/6; {ri dwags khyu yi bdag de nga}*/ /{ri dwags mo de kun dga' bo/} /{de ltar mdza' ba'i 'brel pa 'di/} /{sngon gyi spyod pas rjes su zhugs//} mṛgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā \n ityeṣa prītisambandhaḥ prāgvṛttamanuvartate \n\n a.ka.246kha/28.68; abhisambandhaḥ — {gang dang de yang rtag tu 'brel pa yin no//} yattadośca nityamabhisambandhaḥ nyā.ṭī.39kha/34; {mtshon dang sman sogs dang 'brel bas/} /{nag pa'i rma dang 'du bas} (?){yin na/} /{'brel med sdong dum ci yi phyir/} /{rgyu nyid du ni rtog mi byed//} śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe \n asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate \n\n pra.a.42kha/49; abhisandhiḥ {gang dang gang bzlog pa yin pa de dang de ni 'bras bur mi rigs te/} {rna rgyan dang dpung rgyan gyi 'brel pa bzhin no//} na hi yadvyatirekena yad bhavati tattasya kāryaṃ yuktam, kuṇḍalamiva keyūrasyetyabhisandhiḥ vā.ṭī.64ka/18; vinibandhaḥ ma.vyu.7232 (103ka); saṅgatiḥ — {don dang 'brel pa med pas de'i/} /{tha snyad kyang ni gzhi med nyid//} nārthena saṅgatistasya vyavahāro'pyamūlakaḥ \n\n pra.a.107kha/115; anuṣaṅgaḥ — {'phags pa'i lam dang 'brel pa las/} /{'jig tshogs snying po bcom rnams kyi//} hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ \n ra.vi.110ka/69; samanvayaḥ — {de dngos med pa rig na ni/} /{de'i zhes 'brel pa med par 'gyur//} tadabhāvasya vittau syāt tasyeti na samanvayaḥ \n\n pra.a.4kha/6; bandhaḥ — {des smras gnyen dang mdza' ba yi/} /{'brel pa 'ching ba'i lcags kyi sgrog//} tamūce bāndhavaprītirbandho bandhanaśṛṅkhalā \n\n a.ka.222ka/24.161; bandhanam — {'bras bu med cing bcad la skye/} /{skye bo 'grogs la drang por 'gyur/} /{'brel ba rtsa med bud med ni/} /{be ta sa yi 'khri shing bzhin//} niṣphalā chinnarohiṇyaḥ saralā janasaṅgame \n nāryo vetasavallarya iva nirmūlabandhanāḥ \n\n a.ka.269ka/32.46; sambandhanam — {rnam pa thams cad du don gcig rgyu mtshan du byas pa gang yin pa shes pa rnams kyi 'brel pa ni mtshams sbyor ba zhes brjod do//} sarvathā pratisandhānamucyate yadekamarthaṃ nimittīkṛtya pratyayānāṃ sambandhanam ta.pa.194ka/105 2. yogaḥ — {rlung de dang ldan pa ni de 'brel pa ste} tena tena vāyunā yogastattadyogaḥ ta.pa.186kha/835; saṃyogaḥ — {'brel pa ni phan tshun 'byar ba yin no//} saṃyogo hi parasparasaṃśleṣaḥ ma.ṭī.296kha/163; śleṣaḥ — {nyon mongs pa rnams dang ni ma 'brel ba legs kyi 'brel ba ni ma yin no//} aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ ra.vyā.101ka/50; {tha mi dad na yang dngos po de gcig kho na yin pa'i phyir gang zhig gang dang lhan cig 'brel par 'gyur} abhede'pyekameva tadvastviti kasya kena saha śleṣo bhavet ta.pa.196ka/856; anuśleṣaḥ — {'di dag gi 'brel pa gang zhe na} kaḥ punareṣāmanuśleṣaḥ ra.vyā.77kha/6; upaśleṣaḥ — {de dang 'brel pa'i phyir zhes bya ba ni sgra dang 'brel pa'i phyir} tadupaśleṣata iti śabdopaśleṣataḥ ta.pa.139ka/729; saṅgamaḥ — {dngos po dbyibs dang 'brel ba'i phyir/} /{byed pos byas par grub na yang //} saṃsthānasaṅgamād bhāvāḥ kṛtā kartreti sidhyati \n pra.a.35ka/40; {rtogs pa tsam dang 'brel pa ni/} /{rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so//} bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4 3. = {phrad pa} samparkaḥ — {'dres pa ni nyon mongs pa gzhan dang 'brel pa'i stobs kyis nye bar len par byed pa yin no//} miśritā tvanyakleśasamparkavaśādupādadati abhi.sphu.129kha/833; sannikarṣaḥ — {de lta na blta ba'i shes pa de yang mig dang 'brel pa la sogs pa'i stobs las skyes pa'i phyir tshad mar mi 'gyur ro//} tathā sati tadapyālocanājñānaṃ cakṣuḥsannikarṣādi(sāmarthyādi)ti na syāt pramāṇam pra.a.18kha/21; samprayogaḥ — {yod pa dang 'brel pa na skyes bu'i dbang po'i blo skyes pa de ni mngon sum mo//} satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam ta.pa.231kha/933; saṅgaḥ — {'gal ba'i chos dang 'brel pa yi/} /{dngos rnams tha dad mtshan nyid yin//} viruddhadharmasaṅgo hi bahūnāṃ bhedalakṣaṇam \n ta.sa.6kha/88; āsaṅgaḥ — {yon tan ldan rgyu dang 'brel phyir/} /{ci phyir tshad mar 'dod ma yin//} guṇavatkāraṇāsaṅgāt prāmāṇyaṃ na kimiṣyate \n\n pra.a.20kha/23; saṃsargaḥ — {de dag thob pa ni 'brel pa'o//} tayoḥ prāptiḥ saṃsargaḥ ta.pa.88kha/629; {shes pa gcig dang 'brel pa'i phyir ro//} ekajñānasaṃsargāt he.bi.248kha/65; samāgamaḥ — {gang zhig mi sdug pa'i bag chags dang 'brel pa de la ni/} {de nyid phyir la 'dod chags srabs par byed pa yin no//} yasya tu punaraśubhavāsanāsamāgamastasya sa eva pratyuta rāgastanūbhavati pra.a.76ka/84 4. = {'brel ba nyid} sambandhitā — {de dang 'brel ba rang gi ngo bo nyid ma yin nam} nanu tatsambandhitā svarūpameva \n pra.a.2kha/4; āsaṅgitā — {mdun na gnas pa'i rang bzhin dang 'brel ba ni shes pa thams cad la khyad par med pas} purovartirūpāsaṅgitā tu sarvajñānānāmaviśiṣṭā pra.a.22ka/25; anuṣaṅgitvam—{thams cad mkhyen pa dang 'gal ba thams cad mkhyen pa ma yin pas log pa'i shes pa dang 'brel ba la khyab pa'i phyir ro//} sarvajñaviruddhenāsarvajñatvena mithyājñānānuṣaṅgitvasya vyāptatvāt ta.pa.293kha/1050 5. anubandhaḥ — {las las yang skye ba 'brel pa kho nar gyur ro//} karmataśca punarjanmānubandha eva bhavati ra.vyā.81kha/13; {mig ni mig gi rnam par shes pa'i sa bon dang 'brel ba ste/} {de las 'grub pa'i phyir ro//} vijñānabījānubandhāccakṣuṣastannirvṛtteḥ abhi.sa.bhā.13kha/17; nibandhanam — {kun mkhyen shes dang shes bya yi/} /{las kyi rgyu ni 'brel pa dang //} sarvaṃ(?sarvajñaṃ) jñānajñeyaṃ ca karmahetunibandhanam \n ma.mū.188kha/122 6. upanibandhaḥ — {de la nang gi rten cing 'brel bar 'byung ba rgyu dang 'brel pa gang zhe na} tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ śi.sa.123kha/120 7. saṅkalaḥ — {'di ni brtags pa tsam nyid de/} /{phan tshun ltos pa 'brel pa'o//} saṅketamātramevedamanyonyāpekṣasaṅkalā \n la.a.136ka/82; {skad cig tha dad 'brel bas sbrel/} /{rang gi sems ni don la 'dzin/} kṣaṇabhedasaṅkalābaddhāḥ svacittārthavigrāhiṇaḥ \n la.a.191ka/164 8. sambandhī — {'brel ba'i khyim du phyin pa na/} /{rgyal po la 'os zas kyi tshogs/} /{phun tshogs ri yi rnam pa can/} /{ngo mtshar bskyed pa de yis mthong //} sa sambandhigṛhaṃ prāpya dadarśā''ścaryakāriṇīm \n śikharākārarājārhabhakṣyasambhārasampadam \n\n a.ka.186ka/21.22; \n\n• pā. 1. sambandhaḥ \ni. pratibandhaḥ — {'brel pa ni gnyis kho na ste/} {de'i bdag nyid dang de las byung ba'o//} dvividha eva hi sambandhaḥ—tādātmyam, tadutpattiśca ta.pa.234kha/184; pratibandhaḥ — {'di ltar re zhig de'i bdag nyid kyi mtshan nyid kyi 'brel pa ni med de}…{de las byung ba'i mtshan nyid kyi 'brel pa yang med de} tathā hi—na tāvattādātmyalakṣaṇaḥ pratibandhaḥ… nāpi tadutpattilakṣaṇaḥ ta.pa.134ka/2 \nii. hetubhedaḥ, dra. {'brel ba'i rgyu/} 2. saṃsargaḥ, smṛtyupasthānabhedaḥ, dra. {'brel ba'i dran pa nye bar gzhag pa/} 3. sahitā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}… {'brel pa ni gdul ba la ji ltar rigs par ston pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca…sahitā yathārhavineyadeśikatvāt sū.vyā.183ka/78 4. śliṣṭā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{'brel pa ni rnam pa sna tshogs su nye bar gnas pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca… lalitā(?śliṣṭā) vicitrākārapratyupasthānatvāt sū.vyā.183kha/79; \n\n• vi. sambandhī — {ci ste tshig gi don drug po de dag gis chos skyed pa'i phyir de dag gi chos 'di 'brel par brjod do zhe na} atha taiḥ ṣaḍbhiḥ padārthairdharmasyotpādanāt teṣāmayaṃ dharmaḥ sambandhītyucyate ta.pa.262ka/240; samanvayī — {thob bya'i rang bzhin dang 'brel ba'i/} /{shes pa'i ngo bo tshad ma yin//} jñānasvarūpaṃ prāmāṇyaṃ prāpyarūpasamanvayi \n pra.a.22ka/25; {ci ste 'dod pa spyod pa la sogs pa tha snyad dag bag chags kyi rjes su 'gro ba can yin yang de bden pa'i bud med la sogs pa dang 'brel pas mi bden pa nyid ma yin no//} atha vāsanānvayino'pi suratādivyavahārāḥ satyastryādisamanvayina iti nāsatyāḥ pra.a.63ka/71; anuṣaṅgī — {gang dag log pa'i shes pa dang 'brel pa de dag ni thams cad mkhyen pa ni ma yin te} ye mithyājñānānuṣaṅgiṇaste sarvavido na bhavanti ta.pa.293kha/1050; sahitaḥ — {tshig 'bru 'byor pa rnams dang 'brel pa rnams dang}…{kyis chos ston to//} dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitaiḥ bo.bhū.78kha/101; \n\n• bhū.kā.kṛ. sambaddhaḥ — {gal te nus pa dang 'brel pa'i shes pa mi rtag pa nyid du 'gyur na} yadi śaktisambaddhaṃ jñānamanityaṃ bhavet ta.pa.219ka/908; pratibaddhaḥ — {yan lag can dang 'brel ba'i sgrib pa ni gar yang dmigs pa med do//} na hyavayavipratibaddhamāvaraṇaṃ kvāpyupalabdham pra.a.86ka/94; sampratibaddhaḥ — {de las yongs su 'dzin pa sdang ba dang 'brel ba'i skyon phrag dog dang ser sna la sogs pa 'byung ba yin no//} tataḥ parigrahadveṣasampratibaddhā īrṣyāmātsaryādayo doṣā bhavanti pra.a.138ka/147; upanibaddhaḥ — {khams gsum gyi gzugs rnam pa sna tshogs la nye bar spyod pas 'brel ba} traidhātukavicitrarūpopacāropanibaddham la.a.87ka/34; śliṣṭaḥ — {bgrod pa gcig pa'i lam dang 'brel} ekāyanapathaśliṣṭā sū.a. 251kha/169; anuśliṣṭaḥ — {des ming dang dngos po'i mtshan nyid tha dad pa dang 'brel bar yang mthong la} sa nāmavastuno bhinnañca lakṣaṇaṃ paśyatyanuśliṣṭañca bo.bhū.30ka/36; upaśliṣṭaḥ — {gal te sgra tsam 'ba' zhig rna bas gzung bar bya ba ma yin pa de lta na yang sgra dang 'brel ba 'dzin pa ni yod pa'i phyir} yadyapi kevalasya nādasya śrotreṇāgrahaṇam, tathāpi śabdopaśliṣṭasya tu grahaṇamastyeva ta.pa.139ka/729; saṃyuktaḥ — {de dang 'brel ba'i rgyun gyis reg pa ni de la reg pa nyid ma yin no//} na tatsaṃyuktabhā (?dhā)rāspṛṣṭau tasya spṛṣṭatā vi.sū.36kha/46; saṅgataḥ — {gang la gang gi skye ba gzhan dang 'brel ba'i bag chags yod pa} yasya yatra janmāntarasaṅgatā vāsanā pra.a.116ka/124; avasaktaḥ — {mda' yab las shing skyes pa thams cad las kyang rin po che'i rang bzhin gyi thag gu byung bas mda' yab gnyis pa'i shing gzhan dang 'brel ba} sarvataśca khoḍakavṛkṣādratnamayaṃ sūtraṃ khoḍakavṛkṣāntaramavasaktam a.sā.426ka/240; saṃsaktaḥ — {de bzhin yi ger 'brel ba rnams/} /{nga yi yang dag nyid mi shes//} tathā hyakṣarasaṃsaktastattvaṃ vetti na māmakam \n\n la.a.144ka/91; samavetaḥ — {de ni rdzas dang 'brel ba las/} /{gcig nyid yin dang don gcig la/} /{'du phyir yon tan la sogs la/} /{rnam shes gcig tu 'dod ce na//} taddravyasamavetāccedekatvāt parikalpyate \n guṇādiṣvekavijñānamekārthasamavāyataḥ \n\n ta.sa.25ka/264; saṃsṛṣṭaḥ — {gang du gang zhig dmigs na gang zhig nges par dmigs par 'gyur ba/} {de ni de dang 'brel ba yin te} yatra yasminnupalabhyamāne niyamena yasyopalabdhiḥ, sa tatsaṃsṛṣṭaḥ he.bi.248kha/65; avanaddhaḥ — {phyag dang zhabs sor dra bas 'brel pa} jālāvanaddhāṅgulipāṇipādaḥ abhi.a.12ka/8.13; \n\n• u.pa. adhīnaḥ — {de ni nye bar sgrub pa dang 'brel pa ni shin tu yang ches snang ba nyid do//} tatsannidhānavidhānādhīnaṃ sutarāmavabhāsavat pra.a.16kha/19; āyattaḥ — {rang gi rgyu dang 'brel ba'i don rnams kyi ngo bo nyid ni/} {skyes bu'i 'dod pas ldog pa ma yin no//} na khalu svakāraṇāyattaḥ svabhāvaḥ padārthānāṃ puruṣecchayā vyāvartate pra.a.158kha/507; āviṣṭaḥ — {gang gis sngar sbyin sreg la sogs pa'i bya ba dang 'brel ba gzhan rtogs pa} yena hi prāg yāgādikriyāviṣṭo paraḥ pratipannaḥ pra.a.11ka/12; ālīḍhaḥ — {dngos po thams cad skad cig ma'i/} /{mi rtag nyid dang 'brel de'i phyir/} /{las dang de yi 'brel pa dang /} /{rgyu dang 'bras sogs ji ltar 'grub//} kṣaṇikānityatālīḍhaṃ cedvastu tat katham \n karmatatphalasambandhakāryakāraṇatādayaḥ \n\n ta.sa.19ka/207; gataḥ — {de'i skabs kyi shes pa ni 'gyed pa gnyis dang 'brel ba yin pa'i phyir ro//} vivaditṛgatatvāt tadgatāyāḥ pratyavagateḥ vi.sū.90kha/108; {mal dang 'brel ba'i khri nye 'khor gyi phyogs su rkang pa bkru bar mi bya'o//} na śayyāsthānagatamañcānupahite pradeśe pādau prakṣālayet vi.sū.47kha/60; \n\n• avya. sam — {'brel ba'i gtam} saṃkathā bo.bhū.81ka/104. 'brel ba gnyis|dvividhaḥ sambandhaḥ — 1. {de'i bdag nyid} tādātmyam, 2. {de las byung ba} tadutpattiḥ ta.pa.234kha/184. 'brel ba grub pa|• vi. siddhapratibandhaḥ — {bde bar gshegs pa'i grub mtha' la/} /{gal te 'brel grub tshad ma yis/} /{de nyid gang zhig bstan byas pa/} /{de bzhin gzhan 'dod la grub min//} yat siddhapratibandhena pramāṇenopapāditam \n tattvaṃ saugatasiddhānte siddhaṃ nānyamate tathā \n\n ta.sa.122ka/1065; \n\n• nā. pratibandhasiddhiḥ, granthaḥ ka.ta.4257. 'brel ba mngon sum gyis mthong ba|pā. (mī.da.) pratyakṣatodṛṣṭasambandhaḥ, sambandhabhedaḥ — {de ni rnam pa gnyis te/} {'brel pa mngon sum gyis mthong ba dang 'brel pa spyir mthong ba'o//} tad (anumānaṃ) dvividham—pratyakṣatodṛṣṭasambandham, sāmānyatodṛṣṭasambandhaṃ ca ta.pa.34kha/517. 'brel ba can|• vi. sambandhī — {'brel ba can dag las 'brel pa tha mi dad pa'i phyir} sambandhibhyaḥ sambandhasyāvyatirekāt ta.pa.212ka/894; {lus kyi dbye ba ni sa bon dang 'brel ba can te/} {ngag gi dbye ba ni khrag dang 'brel ba can no//} kāyabhedaḥ śukrasambandhī, vāgbhedo raktasambandhī vi.pra.227ka/2.16; {gal te de rten dang 'brel can/} /{yin na de tshe go byed nyid//} tadāśrayeṇa sambandhī yadi syād gamakastadā \n\n pra.vā.120kha/2.60; saṃyogī — {'brel pa can dag yongs su chad ba'i phyir dang} saṃyoginośca paricchinnatvād abhi.bhā.92kha/1222; saṃsargī — {rang rgyud yongs su bcad pa na/} {de dang 'brel ba can rtogs 'gyur//} svasantānaparicchede tatsaṃsargi pratīyate \n pra.a.107ka/115; saṅgataḥ — {rtag pa'i nus dang 'brel ba can/} /{de shes rtag tu 'byung bar 'gyur//} jñānaṃ nityaṃ bhavedeva nityaśaktyā hi saṅgatam \n\n ta.sa.103ka/907; \n\n• pā. sāmbandhikaḥ, pratītyasamutpādabhedaḥ — {rten cing 'brel bar 'byung ba de ni rnam pa bzhir brjod do/} /{skad cig pa dang rgyun chags pa dang 'brel pa can dang gnas skabs pa'o//} sa caiva pratītyamutpādaścaturvidha ucyate—kṣaṇikaḥ, prākarṣikaḥ, sāmbandhikaḥ, āvasthikaśca abhi.bhā.125ka/439; \n\n• u.pa. āśleṣaḥ — {de phyir sngo sogs ngo bo ru/} /{mdun na gnas par 'gyur ba'i blo/} /{don sre ba dang 'brel ba can/} /{blo gnyis pas ni dmigs par 'gyur//} arthasaṅkalanāśleṣāṃ dhīrdvitīyā'valambate \n nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastataḥ \n\n pra.vā.133ka/2.386; anurodhī — {rang bzhin yod tsam dang 'brel ba can gyi ngo bo yang gtan tshigs yin zhes bya ba sbyar te} svabhāve bhāvo'pi bhāvamātrānurodhini \n\n heturiti vartate pra.vṛ.262kha/2. 'brel ba nyid|sambandhitā — {pha yi skad thos gang yin pa'ang /} /{khyim na pha yod par grub la/} /{pha dang 'brel ba nyid yin na/} /{gtan tshigs mtshan nyid gsum par gsal//} pitṛśabdaśruteryā'pi veśmanaḥ pratipādyate \n pitṛsambandhitā tatra vyakto hetustrilakṣaṇaḥ \n\n ta.sa.51kha/506; anuṣaṅgitvam — {gang gi phyir phyin ci log gi don gsal bar byed pa'i phyir 'di dag ni log pa'i shes pa dang 'brel ba nyid grub bo//} yato viparītārthaprakāśanāt siddhameṣāṃ mithyājñānānuṣaṅgitvam ta.pa.293kha/1050; saṅgatitvam — {gang gcig dang ni 'dra ba yis/} /{gzhan ni rjod par byed par brtags/} /{'brel ba nyid du ma mthong na/} /{gang tshe thams cad mtshungs nyid yin//} kasya caikasya sādṛśyāt kalpyatāṃ vācako'paraḥ \n adṛṣṭasaṅgatitvena sarveṣāṃ tulyatā tadā \n\n ta. sa.81kha/755; pratibaddhatvam lo.ko.1739. 'brel ba rtag pa dang ldan pa|vi. nityasambandhayogī — {gang dag brda la ltos nas don gsal bar byed pa de dag ni 'brel pa rtag pa dang ldan pa ma yin te} ye saṅketāpekṣārthaprakāśanā na te nityasambandhayoginaḥ ta.pa.198ka/862. 'brel ba ston pa|sambandhakathanam — {gang 'di rgan po rnams kyi 'brel pa rtogs pa yang nas yang du mthong ba de nyid 'brel pa ston pa'i thabs yin no//} yeyaṃ vṛddhānāṃ sambandhapratītiḥ punaḥ punardṛśyate, sa eva sambandhakathanopāyaḥ ta.pa.212ka/894. 'brel ba brtag pa|sambandhaparīkṣā lo.ko.1739. 'brel ba thams cad kyis stong pa|vi. sarvasambandhaśūnyam — {'brel pa thams cad kyis stong pa'i/} /{tshig las ji ltar rtogs 'gyur te//} sarvasambandhaśūnyaṃ hi kathaṃ vākyaṃ pratīyate \n ta.sa.59kha/568. 'brel ba dang bcas pa|= {'brel bar bcas/} 'brel ba dang ldan pa|• vi. sambandhavān — {'brel med na yang 'jug mi 'gyur/} /{gal te don dang 'brel ldan na/} /{'das dang ma 'ongs brjod bya min/} /{don dang de ni zad phyir ro//} apravṛttirasambandhe'pyarthasambandhavad yadi \n atītānāgataṃ vācyaṃ na syādarthena tatkṣayāt \n\n pra.vā. 119ka/2.18; \n\n• saṃ. sambandhavattvam — {gzung bar bya ste/} {de dgos pa dang ldan pa'i phyir dang 'brel pa dang ldan pa'i phyir} grāhyaṃ vā; prayojanavattvāt, sambandhavattvācca vā.ṭī.52kha/4. 'brel ba dran pa|sambandhasmaraṇam — {rtags bzung zhing 'brel pa dran pa'i rjes la dpog pa la ni rjes su dpag pa ste} liṅgagrahaṇasambandhasmaraṇasya paścāt mānamanumānam nyā.ṭī.40ka/39. 'brel ba mdor bstan pa|nā. sambandhoddeśaḥ, granthaḥ ka.ta.4276. 'brel ba spyir mthong ba|pā. (mī.da.) sāmānyatodṛṣṭasambandham, anumānabhedaḥ — {de ni rnam pa gnyis te/} {'brel pa mngon sum gyis mthong ba dang 'brel pa spyir mthong ba'o//} tad (anumānaṃ) dvividham—pratyakṣatodṛṣṭasambandham, sāmānyatodṛṣṭasambandhaṃ ca ta.pa.34kha/517. 'brel ba bya|= {'brel bar bya/} 'brel ba byar med|sambandhākaraṇam — {thabs dang bral ba nyid kyis na/} /{'brel pa byar med rjes su dpag//} upāyarahitatvena sambandhākaraṇānumā \n ta.sa.101ka/893. 'brel ba byed|= {'brel ba byed pa/} 'brel ba byed pa|= {'brel byed/} 'brel ba ma nges pa|aniścitasambandhaḥ — {mthong yang 'brel pa ma nges pa las mi rtogs pa'i phyir ro//} dṛṣṭādapyaniścitasambandhādapratipatteḥ nyā.ṭī.47kha/92. 'brel ba ma byas pa|= {'brel bar ma byas pa/} 'brel ba ma yin pa|• vi. asaṅgataḥ — {'dir brjod pa/} {'di thams cad 'brel pa ma yin te} atrocyate \n sarvametadasaṅgatam pra.a.12ka/14; niranubandhaḥ — {sems}…{nyon mongs pa dang 'brel pa ma yin zhing bag la nyal ba med pa yang mkhyen to//} kleśaniranubandhaṃ niranuśayamapi…cittaṃ jānāti bo.bhū.38ka/49; \n\n• saṃ. asambandhaḥ — {shes rab kyi pha rol tu phyin pa ni/} {gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin}…{'brel par ma yin/} {'brel par ma yin par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā, na advayena… na sambandhataḥ, na asambandhataḥ kau.pra.142kha/95. 'brel ba mi byed pa|sambandhākaraṇam — {'brel pa byed pa'i thabs med pa'i phyir 'brel pa mi byed par rjes su dpag par bya ba yin no//} sambandhakaraṇasyopāyābhāvena sambandhākaraṇamanumīyate ta.pa.211kha/893. 'brel ba mi shes pa|vi. ajñātasambandhaḥ — {'brel pa mi shes pa'i sgra ni rjod par byed pa 'ga' yang 'dod pa ma yin te} na hi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati ta.pa.150kha/753. 'brel ba med|= {'brel ba med pa/} 'brel ba med pa|• vi. asambaddhaḥ — {zhes gang smras pa de ni 'brel pa med pa yin te} yattāvaduktam…iti, tadasambaddham ta.pa.222kha/914; {de ni shin tu 'brel med de/} /{mi rtag bya rog nag pos bzhin//} tadatyantamasambaddhamanitye kākakārṣṇyavat \n\n pra.a.39kha/45; apratibaddhaḥ — {ci ste 'brel pa med kyang sgra dngos po la tshad mar 'gyur na} athāpratibaddho'pi vastuni śabdaḥ pramāṇaṃ syāt ta.pa.175ka/809; niṣpratibaddhaḥ — {sdug pa'i rnam par smin pa dang 'brel ba med pa'i sems} iṣṭe ca vipāke niṣpratibaddhacittatā bo.bhū.163ka/215; abaddhaḥ — abaddhaṃ syādanarthakam a.ko.142ka/1.6.20; yatrārthasambandho nāsti tadabaddham \n bandha bandhane a.vi.1.6.20; asaṃśliṣṭaḥ — {don yod shes la ltos bcas yin/} /{med pa shes pas sgrub bye+ed min/} /{yod kyang dngos dang 'brel med pa'i/} /{rtogs pa rtogs pa med dang mtshungs//} sannartho jñānasāpekṣo nāsan jñānena sādhakaḥ \n sato'pi vastvasaṃśliṣṭā'saṅgatyā sadṛśī gatiḥ \n\n pra.vā.139kha/4.10; duḥśliṣṭaḥ — {zhes rtags dang rtags can gyi ngo bos tshig gi don 'brel ba med par 'gyur te} iti hetuhetumadbhāvena vākyārtho duḥśliṣṭaḥ syāt ta.pa.247kha/968; asaṃsṛṣṭaḥ — {'brel ba med pa'i ngo bo de yod par grub pa nyid gzhan med par grub pa yin pas} tasyāsaṃsṛṣṭarūpasya bhāvasiddhireva aparasyābhāvasiddhiriti he.bi.248kha/65; niḥsaṅgaḥ — {de dang 'brel ba med pa ni mi gnas pa/} {de la ltos pa med pa nyid kho na ste} tasyā niḥsaṅgaḥ nirāsthaḥ, tannirapekṣa eva ta.pa.145kha/18; asaṅgataḥ — {de lta bas na 'di ni res 'ga' yang yod pa khas ma blangs pa'i phyir dang po dang mthar dngos po med par thal ba gang yin pa de 'brel pa med pa nyid do//} tasmāttasya kadācidapi bhavanānabhyupagamādā(dā)vante ca yadbhāvābhāvaprasañjanaṃ tadasaṅgatameva ta.pa.240kha/195; anavaskṛtaḥ — {khyod ni ma 'dris mdza' bshes te/} /{'brel pa med pa'i gnyen 'dun lags//} asaṃstutasakhaśca tvamanavaskṛtabāndhavaḥ \n\n śa.bu.110kha/11; \n\n• saṃ. 1. asaṅgatiḥ — {rnam dag ye shes rgyud can gyi/} /{rnal 'byor pas kyang tshangs pa'i dngos/} /{de mi shes te de yi phyir/} /{shes la bya ba 'brel med phyir//} viśuddhajñānasantānā yogino'pi tato na tat \n vidanti brahmaṇo rūpaṃ jñāne vyāpṛtyasaṅgateḥ \n\n ta.sa.7ka/94; asambandhaḥ — {gnyi ga ma yin pa yang 'brel pa med pas go bar byed pa ma yin te} anubhayamapi asambandhānugamakam vā.ṭī.54ka/7; {'brel med kyi lta ba zhes bya ba} asambandhadṛṣṭināma ka.ta.2428; apratibandhaḥ — {de dang de la 'brel pa med pas tshad ma ma yin pa'i phyir ro snyam du sems na} tatra tasyāpratibandhenāpramāṇatvāditi ta.pa.135kha/4 2. = {'brel ba med pa nyid} asambaddhatā — {zhes bya ba la sogs pas spyi la rten du rtog pa shin tu 'brel pa med par ston pa yin no//} ityādinā sāmānyaṃ pratyādhārakalpanāyā atyantāsambaddhatāṃ darśayati ta.pa.303kha/320. 'brel ba med pa can|vi. asambandhī — {ming sogs 'brel pa med ba can/} /{don la 'jug par mi 'gyur ro//} asambandhini nāmādāvarthe syādapravartanam pra.a.177kha/191. 'brel ba med pa'i gnyen 'dun|vi. anavaskṛtabāndhavaḥ — {khyod ni ma 'dris mdza' bshes te/} /{'brel pa med pa'i gnyen 'dun lags//} asaṃstutasakhaśca tvamanavaskṛtabāndhavaḥ \n\n śa.bu.110kha/11. 'brel ba med pa'i lta ba|nā. asambandhadṛṣṭiḥ, granthaḥ — {'brel med kyi lta ba zhes bya ba} asambandhadṛṣṭināma ka.ta.2428. 'brel ba med pa'i rang bzhin|1. apratibaddhasvabhāvaḥ — {du ba la sogs pa 'di yang don gzhan du me la sogs pa dang 'brel ba med pa'i rang bzhin yin pa'i phyir ro//} arthāntarabhūtaścāyaṃ dhūmādirapratibaddhasvabhāvastasminnagnyādāviti vā.ṭī.64kha/19 2. apratibaddhasvabhāvatvam — {de'i rang bzhin ma yin pa dang de las byung ba ma yin pa ni de dang 'brel ba med pa'i rang bzhin yin pa'i phyir ro//} atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt nyā.bi.232ka/114. 'brel ba zhig pa|sambandhoparamaḥ — {'brel pa med pas 'brel pa zhig pa'i phyir 'gog pa'o//} asambandhaḥ sambandhoparamānnirodhaḥ abhi.bhā.49ka/1059. 'brel ba yin|kri. sambadhyate — {gang gi phyir mig gi 'od zer dag me long la sogs pa'i ngos la gtugs nas log pa na rang gi byad la sogs pa dang 'brel ba yin la} yasmānnāyanā (?nayana)raśmayo darpaṇāditalapratihatā nivartamānāḥ svamukhādinā sambadhyante ta.pa.129kha/709. 'brel ba la rnam par rtog pa|pā. sambandhavikalpaḥ, vikalpabhedaḥ — {blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/} {'di lta ste/} {brjod pa la rnam par rtog pa dang}…{'brel pa la rnam par rtog pa dang} mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta abhilāpavikalpaḥ …sambandhavikalpaḥ la.a.106kha/52. 'brel ba shes pa|= {'brel shes/} 'brel ba shes pa can|vi. jñāpitapratibandhaḥ, o dhā — {gang yang bdag la gnod pa'i 'brel pa shes pa can gyi rjes su dpag pa de yang bdag med pa'i gnas skabs su bsgrubs zin to//} yā cātmano bādhikā'numā, sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808. 'brel ba'i rgyu|pā. sambandhahetuḥ, hetubhedaḥ — {rgyu ni rnam pa drug ste/} {'di ltar 'byung bar 'gyur ba'i rgyu dang /} {'brel ba'i rgyu dang}…{ltos pa'i rgyu} hetuḥ…ṣaḍvidhaḥ \n yaduta bhaviṣyaddhetuḥ sambandhahetuḥ…u(?a)pekṣāhetuḥ la. a.88ka/35. 'brel ba'i gtam|1. saṃkathā — {dad pa'i yon tan dang ldan pa rnams la ni dad pa'i yon tan gyi 'brel ba'i gtam gyis yang dag par dga' bar byed do//} śraddhāguṇasampannān śraddhāguṇasaṃkathayā saṃpraharṣayati bo.bhū. 81ka/104 2. sāṃkathyam — {gzhan dag la chos ston pa'am 'brel pa'i gtam rnam par gtan la 'bebs pa la brtson pa la nyes pa med do//} anāpattiḥ pareṣāṃ dharmadeśanāyāṃ prayuktasya sāṃkathyaviniścaye vā bo.bhū.87ka/110. 'brel ba'i dran pa nye bar gzhag pa|pā. saṃsargasmṛtyupasthānam, smṛtyupasthānabhedaḥ — {dran pa nye bar gzhag pa ni rnam pa gsum ste/} {rang bzhin dang 'brel ba dang dmigs pa'i dran pa nye bar gzhag pa'o//} trividhaṃ smṛtyupasthānaṃ svabhāvasaṃsargālambanasmṛtyupasthānam abhi.bhā.12ka/903. 'brel ba'i yul|pā. pratibandhaviṣayaḥ — {rtags ni gzhan la rag lus pa yin pa'i phyir 'brel pa yin la/} {bsgrub par bya ba'i don ni gzhan la rag lus pa ma yin pa'i phyir 'brel pa'i yul yin gyi/} {'brel pa ma yin no//} liṅgaṃ parāyattatvāt pratibaddham \n sādhyastvartho'parāyattatvāt pratibandhaviṣayo na tu pratibaddhaḥ nyā.ṭī.52ka/112. 'brel ba'i rang bzhin|pratibaddhasvabhāvaḥ — {ci ste de'i rang bzhin ma yin pa dang skyed par byed pa ma yin pa dang yang 'brel ba'i rang bzhin 'ga' zhig yod na ni} yadyatatsvabhāve'nutpādake ca kaścit pratibaddhasvabhāvo bhaved nyā.ṭī.52kha/114. 'brel ba'i rang bzhin nyid|pratibaddhasvabhāvatvam — {'brel ba'i rang bzhin nyid ni rang bzhin 'brel ba yin gyi} pratibaddhasvabhāvatvaṃ hi svabhāvapratibandhaḥ nyā.ṭī. 51kha/110. 'brel ba'i sems|anubaddhacittam lo.ko.1740. 'brel bar dka'|vi. durghaṭaḥ — {'on te shes pa'i phyogs yin na/} {de'i tshe thams cad shin tu 'brel bar dka' ste} atha jñānamiti pakṣaḥ, tadā sarvamatidurghaṭam ta.pa.204ka/123. 'brel bar gyur pa'i ldan pa|pā. sāmbandhiko yogaḥ, yogabhedaḥ — {ldan pa'i don ni rnam pa lnga ste}…{'brel bar gyur pa'i ldan pa ni 'di lta ste/} {rang gi skye bo rnams phan tshun 'brel pa'o//} yogārthaḥ pañca yogāḥ…sāmbandhiko yogastadyathā svajanma (?janā)nāṃ parasparam abhi.sa. bhā.104kha/141. 'brel bar 'gyur|= {'brel bar 'gyur ba/} 'brel bar 'gyur ba|• kri. sambadhyate — {de phyir brda yi dus na yang /} /{rang nyid mthong ba'i 'bras bu can/} /{bstan pa'i don dang 'brel ba'i phyir/} /{gzhan sel sgra dang 'brel bar 'gyur//} tasmāt saṅketakāle'pi nirdiṣṭārthena saṃyutaḥ \n svapratītiphalenānyāpohaḥ sambadhyate śrutau \n\n pra.vā.125ka/2.171; \n\n• vi. saṅgataḥ — {don med pa yi rig byed phyis/} /{ji ltar don dang 'brel bar 'gyur//} anarthakaḥ kathaṃ vedaḥ paścādarthena saṅgataḥ \n pra.a.10ka/12; saṅgī — {bram ze la sogs pa dag kyang /} /{lung gzhan dang ni 'brel bar 'gyur/} /{de dag sdig la dga' min pas/} /{mi 'gyur ba ni nyid ce na//} dvijātayo'pi jāyante āgamāntarasaṅgitaḥ \n na bhavatyeva cet teṣāṃ na pāpe ramate matiḥ \n\n pra.a.8kha/10. 'brel bar 'gyur ba yin|kri. saṅgacchate — {rang rgyud pa 'ang thal 'gyur ba'i/} /{bsgrub par gang zhig 'jug pa na/} /{de ni rang nyid kyis mthong ba/} /{yin na 'brel bar 'gyur ba yin//} svātantryeṇa prasaṅgena sādhanaṃ yat pravartate \n svayaṃ tadupalabdhau hi satyāṃ saṅgacchate ta.sa.24ka/253. 'brel bar bcas|vi. sānubandhaḥ — {sems}…{nyon mongs pa dang 'brel bar bcas shing bag la nyal ba dang bcas pa dang} kleśasānubandhaṃ sānuśayamapi…cittam bo.bhū. 38ka/49. 'brel bar bya|• kri. abhisambadhyate—{de'i sgras ni skabs su bab pa'i rang bzhin dang khyab par byed pa dang rgyu zhes bya ba gsum dang 'brel bar bya'o//} tacchabdena prakrāntaṃ svabhāvavyāpakakāraṇākhyaṃ trayamabhisambadhyate ta.pa.285ka/1034; \n\n• saṃ. sambandhakaraṇam — {re zhig sgra ni ma brjod na/} /{'brel pa byar ni mi 'dod do//} śabdaṃ tāvadanuccārya sambandhakaraṇaṃ na ca \n ta.sa.81kha/756. 'brel bar byed|= {'brel byed/} 'brel bar byed pa|= {'brel byed/} 'brel bar 'byung|= {'brel bar 'byung ba/} 'brel bar 'byung ba|• kri. samutpadyate — {yang na 'brel bar 'byung bas na 'brel bar 'byung ba ste} yadvā—samutpadyata iti samutpādaḥ ta.pa.146ka/19; \n\n• saṃ. samutpādaḥ — {'di ltar yang 'brel bar 'byung ba zhes bya ba tha dad pa nyid du bstan pa} yadyapi ‘samutpādaḥ’ iti vyatirekīva nirdeśaḥ ta.pa.146ka/19. 'brel bar ma byas pa|vi. akṛtasambandhaḥ — {phyi ma 'brel bar ma byas par/} /{don dang ldan par ji ltar shes//} uttaro'kṛtasambandho vijñāyetārthavān katham \n\n ta.sa.81kha/756; akṛtrimasambandhaḥ — {khyed kyi lugs kyis} …{'brel pa} *{ma byas pa'i sgra gcig kyang grub par 'gyur ba ma yin no//} {de lta bas na 'brel pa ma byas par khas blang bar bya'o//} bhavanmatena naiko'pi śabda kṛtrimasambandhaḥ sidhyet \n tasmādakṛtrimasambandho'bhyupagantavyaḥ ta.pa.152ka/757. 'brel bar ma yin pa|= {'brel ba ma yin pa/} 'brel bas sdug bsngal nyid|pā. sambandhaduḥkhatā, duḥkhatābhedaḥ — {sdug bsngal nyid rnam pa gsum ste/} {nye bar len pas sdug bsngal nyid dang mtshan nyid kyis sdug bsngal nyid dang 'brel pas sdug bsngal nyid do//} trividhā duḥkhatā—upādānaduḥkhatā, lakṣaṇaduḥkhatā, sambandhaduḥkhatā ca ma.bhā.11kha/89. 'brel bya|= {'brel bar bya/} 'brel byar mi 'dod pa'i rigs pa|sambandhākaraṇanyāyaḥ — {'brel pa la yang rtag pa nyid/} /{sngar ni bkag pa byas pa yin/} /{des ni 'brel byar mi 'dod pa'i/} /{rigs pas ngag rtag rigs ma yin//} sambandhasya ca nityatvaṃ pratiṣiddhaṃ purā tataḥ \n sambandhākaraṇanyāyānna yuktā vākyanityatā \n\n ta.sa.100kha/888. 'brel byed|• kri. sambadhyate — {rang gi rgyu las grub pa'i phyir/} /{'bras bu rag las med par yang /} /{rtog pa yis ni 'brel bar byed/} /{'bras min ji ltar yang ci zhig//} niṣpatteraparādhīnamapi kāryaṃ svahetutaḥ \n sambadhyate kalpanayā kimakāryaṃ kathañcana \n\n pra.vā.119kha/2.26; sambandha kriyate — {sgra dang don mdun du gzhag nas de dag gi 'brel pa byed cing} śabdamarthaṃ ca puro'vasthāpya tayoḥ sambandhaḥ kriyate ta.pa.150kha/753;\n\n• saṃ. sambandhakaraṇam — {sgra brjod dang ni 'brel byed dang /} /{'jig rten tha snyad bya ba rnams/} /{rim pa'i rang bzhin nyid yin pas/} /{su zhig la la cig car byed//} śabdoccāraṇasambandhakaraṇavyāvahārikīḥ \n kriyāḥ kramasvabhāvatvāt kaḥ kuryādyugapat kvacit \n\n ta.sa.82ka/756; {dang por rjod la/} {de las 'brel pa byed cing de las tha snyad du byed do//} pūrvamuccāraṇam, tataḥ sambandhakaraṇam, tato vyavahāraḥ ta.pa.151kha/756. 'brel mi shes|= {'brel ba mi shes pa/} 'brel med|= {'brel ba med pa/} 'brel med pa|= {'brel ba med pa/} 'brel shes|• saṃ. sambandhajñānam — {mi rtag yin na 'di la ni/} /{'brel pa mthong bar 'thad pa min/} /{gal te 'brel shes grub pa na/} /{nges par dus gzhan la gnas} *{min//} sambandhadarśanaṃ cāsya nānityasyopapadyate \n sambandhajñānasiddhiśced dhruvaṃ kālāntarasthitiḥ \n\n ta. sa.81kha/753; \n\n• vi. jñātasambandhaḥ — {rtag pa de ji ltar 'brel pa shes pa 'dis rtogs par 'gyur zhe na} nityastu sa kathamanena jñātasambandhena pratipādito bhavati ta.pa.150kha/753. 'brog|aṭavī — {rgyu'i tshogs pa 'ga' zhig dang ldan pas 'brog dgon pa chen po}…{der zhugs par gyur la} kenacideva kāraṇasāmagrīyogena mahāṭavīkāntāraṃ pratipanno bhavet a.sā.326ka/184; aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam \n a.ko.154ka/2.4.1; aṭantyasyāṃ vanecarā ityaṭavī \n aṭa gatau a.vi.2.4.1; dra. {'brog dgon pa/} 'brog khyim|ghoṣaḥ, gopālagrāmaḥ — ghoṣa ābhīrapallī syāt a.ko.153ka/2.2.20; ghoṣanti gāvo'treti ghoṣaḥ \n ghuṣir abhiśabdane a.vi.2.2.20. 'brog gi me|dāvāgniḥ — {'brog gi me ltar chung ngu yis/} /{rkang dang bcas pa'i shing yang bskam//} vṛkṣaṃ sakoṭaraṃ śuṣkaṃ dāvāgniriva sūkṣmataḥ \n\n la.vi.152kha/225; araṇyavahniḥ — davadāvau vanāraṇyavahnī a.ko.233ka/3. 3.206. 'brog dgon pa|kāntāraḥ — {'brog dgon bgrod dkar yongs lhung 'jig rten ni/} /{pha rol lam du gdung bas nyen rnams la/} /{yid 'ong rab rgyas 'bras bus rdzogs pa'i phyogs/} /{grib shing chos dang mtshungs pa gzhan yod min//} kāntāradurgeṣu paricyutānāṃ tāpāturāṇāṃ paralokamārge \n snigdhaḥ pravṛddhaḥ phalapūritāśaḥ chāyātarurdharmasamo'sti nānyaḥ \n\n a.ka.21ka/3.20; aṭavīkāntāraḥ — {'khor ba'i 'brog dgon pa chen por rab tu zhugs la 'jig rten rnam pa sna tshogs kyi lus mngon par grub ste} saṃsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ ma.mū.192ka/128; aṭavī — {dgon par song yang rung}…{'brog dgon par song yang rung} araṇyagatasya… aṭavīgatasya a.sā.44kha/25; araṇyam — {de shes rab kyi pha rol tu phyin pa yongs su tshol zhing 'brog dgon pa zhig tu phyin pa na} tena prajñāpāramitāṃ paryeṣamāṇena araṇyagatena a.sā.422ka/238; araṇyapradeśaḥ — {rnal 'byor pa rab tu dben pa la dga' ba bzhin du 'brog dgon pa de brgyan te} pravivekakāma iva yogī tamaraṇyapradeśamabhyalañcakāra jā.mā.145kha/169; araṇyavanapradeśaḥ — {byang chub sems dpa' re zhig cig 'brog dgon pa}…{zhig na ri dwags sha ra b+ha}…{zhig tu gyur to//} bodhisattvaḥ kilānyatamasminnaraṇyavanapradeśe… śarabho mṛgo babhūva jā.mā.145kha/169. 'brog dgon pa chen po|mahāṭavī — {mi la la zhig 'brog dgon pa chen por chas la bkres pa dang skom pas nyen nas} kaścit puruṣo mahāṭavīṃ prasthitaḥ kṣuttarṣaprapīḍitaḥ śi.sa.41ka/39; {'brog chen 'jigs su rung bar gang gnas dang} ye ca vasanti ghorāsu mahāṭavīṣu ba.mā. 162ka \n 'brog dgon pa'i khyi mo|āraṇyaśvā — {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te}…{'brog dgon pa'i khyi mo ni shin tu sngon mo dang} ṣaṭtriṃśatsamayā ucyante yoginīnāṃ rūpaparivartena…āraṇyaśvā'tinīlā vi.pra.167ka/3.149. 'brog dgon pa'i khyi'i pags pa|araṇyaśvacarma — {shar du 'khar ba mkhan mo dang lhor 'od ma'i gar mkhan mo dang}… {'di rnams kyi gdan rnams ni grangs bzhin du lug gi pags pa dang 'brog dgon pa'i khyi'i pags pa dang} pūrve kaṃsakārī, dakṣiṇe veṇunartakī…āsāmāsanāni yathāsaṃkhyaṃ meṣacarmāraṇyāśvacarma vi.pra.162ka/3.126. 'brog dgon par song ba|vi. aṭavīgataḥ — {dgon par song yang rung}…{'brog dgon par song yang rung} araṇyagatasya…aṭavīgatasya a.sā.44kha/25. 'brog chen|= {'brog dgon pa chen po/} 'brog na gnas|= {'brog gnas/} 'brog gnas|• vi. ekāntavāsī — {seng ge dag kyang 'brog na gnas} siṃhaścaikāntavāsī vi.pra.165kha/3. 142; \n\n• nā. aṭavikaḥ, yakṣendraḥ — {gnod sbyin dbang po nor bu bzang /}…{'brog gnas dang}…/{gnod sbyin dbang po re re yang /} /{gnod sbyin lnga brgya dag gis bskor//} maṇibhadraśca yakṣendraḥ…aṭāva (?ṭavi)kaścaiva…ekaikaścaiva yakṣendraḥ pañcayakṣaśatairvṛtaḥ \n su.pra.43ka/86. 'brog pa|1. āraṇyakaḥ — {gang tshe ba men ci 'dra zhes/} /{grong pa dag gis dris pa na/} /{ba lang ci 'dra de 'dra zhes/} /{'brog pas smras pa lta bu'o//} kīdṛg gavaya ityevaṃ pṛṣṭo nāgarakairyadā \n bravītyāraṇyako vākyaṃ yathā gaurgavayastathā \n\n ta.sa.56ka/543 2. = {phyugs skyong} gopaḥ, gopālakaḥ — gope gopālagosaṃkhyagodhugābhīravallavāḥ \n\n a.ko.198ka/2.9.57; gāḥ pātīti gopaḥ \n pā rakṣaṇe a.vi.2.9.57. 'brog me|= {'brog gi me/} 'brog rtsol ba|kri. paribhramati — {'di na byis pa de dag ni 'brog rtsol ba ste/} {dmus long ri la phyin pa dang mtshungs so//} iha te bālāḥ paribhramanti śailāntargatā iva jātyandhāḥ la.vi.103ka/149. 'brog lhas|goṣṭham, gosthānam — goṣṭhādhvanivahā vrajāḥ a.ko.220ka/3.3.30; goṣṭhaṃ gosthānam a. viva.3.3.30. 'brong|camaraḥ, vanyapaśuviśeṣaḥ — {'brong gi dga' ma} camarī me.dū.346ka/1.57. 'brong gi dga' ma|camarī, camarastrī — {me yi dug} (?) {dang me stag dag gis 'brong gi dga' ma'i spu tshogs mang po sreg byed na//} bādhetolkākṣapitacamarībālabhāro davāgniḥ me.dū.346ka/1.57. 'bros|= {'bros pa/} {'bros na} palāyamānaḥ — {'bros na shad kyis sbyang ngo //} palāyamānasya saṃjñapanam vi.sū.82ka/99. 'bros bgyid|kri. palāyate — {mi de de snyam sems shing 'bros bgyid la/} /{dbul po rnams kyi shul srang kun tu 'dri//} anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ \n\n sa.pu.44kha/78. 'bros pa|• kri. (varta.; aka.; {'bro ba} bhavi., {bros pa} bhūta., {phros} vidhau) niṣpalāyati — {kha cig ni rna ba bkag nas 'bros so//} niṣpalāyanti kecitkarṇau pidhāya vi.va.189kha/1.63; palāyate — {gang phyir langs te myur du mi 'bros pas/} /{de ni glen pa cho ga ma 'tshal ba//} mūḍho vā eṣo anabhijña kiṃ vā yadutthihitvā na palāyate laghum \n\n la.vi.154ka/229; niṣpalāyate — {de 'jigs pas dkrugs pa'i bzhin du gyur cing gar bab tu 'bros so//} sa bhayavihvalavadano yena vā tena vā niṣpalāyate śi.sa.46kha/44; \n\n• saṃ. dravaḥ — {'jigs dang brtan sogs 'du byed las/} /{'bros dang mtshon 'dzin la sogs pa/} /{bde sogs rtogs pa'i rang bzhin ni/} /{srog chags rnams la skye bar 'gyur//} bhayadhairyādisaṃskārā dravaśastragrahādayaḥ \n prabodharūpā jāyante prāṇināṃ sukhasaṃvidaḥ \n\n pra.a.68ka/76; palāyanam — {de yi shing rta glang po che/} /{bcom zhing rnam bshig bcag pas de/} /{'bros pas yongs su skyob byed cing /} /{ha sti na yi grong du song //} sa tena hatavidhvastabhagnasyandanakuñjaraḥ \n palāyanaparitrāṇaḥ prayayau hastināpuram \n\n a.ka.29ka/3.116; apayānam — {de dag rab tu 'jigs gyur kyang /} /{bkres skom ngal bas nyams smad cing /} /{mi dga' 'jigs pas spa gong bas/} /{'bros pa rtsol ni ma nus so//} bhayagrastamanaso'pi kṣuttarṣapariśramavihatotsāhā nāpayānaprayatnaparā babhūvuḥ jā.mā.180kha/209; \n\n• dra. {bros pa/} 'bros par|niṣpalāyitum — {dbyug gu can de 'bros par brtsams te} sa daṇḍī niṣpalāyitumārabdhaḥ vi.va.199ka/1.73. 'bros par 'gyur|kri. 1. palāyate — {zhes brjod na glang po che 'bros par 'gyur ro//} ityukte hastī palāyate \n he.ta.4kha/10; niṣpalāyate — {gal te khyod ma bzung na 'bros par 'gyur ro//} yadi tvāṃ na gṛhṇāmi niṣpalāyase vi.va.208kha/1.83 2. palāyiṣyate — {sdig can khyod ni seng ge'i sgras wa 'bros pa ltar deng 'bros par 'gyur ba'o//} palāyiṣyase tvamadya pāpīyaṃ koṣṭuka iva siṃhanādena \n la.vi.161kha/243. 'bros par 'gyur ba|= {'bros par 'gyur/} 'bros par bya|• kri. palāyāmi — {bdag gis sdug bsngal gyi phung po chen po 'di blang bar bya'o/} /{brtson par bya'o//} …{mi 'bros bar bya'o//} ahaṃ ca duḥkhopādānamupādadāmi, vyavasyāmi… na palāyāmi śi.sa.153kha/148; \n\n• saṃ. palāyanam—{'bros na shad kyis sbyang ngo /} /{des kyang de bzhin no/} /{'bros par mi bya'o//} palāyamānasya saṃjñapanam \n tenāsyaitat \n na palāyanam vi.sū.82ka/99. 'bros par bya ba|= {'bros par bya/} 'bros par byed|kri. palāyate — {dge ba'i las kyi rnam smin gyis/} /{nor don gnyer ba don yod 'gyur/} /{gzhan gyi lag nas 'bros par byed/} /{gzhan gyi ltung bar gyur pa thob//} śubhakarmavipākena bhavantyarthā dhanārthinām \n hastāt palāyate'nyasya prāpnoti patitaṃ paraḥ \n\n a.ka.281kha/36.14; prapalāyati — {dngul chu me yis reg pa las/} /{'bros par byed kyi} agnisparśāt sūtaḥ prapalāyati vi.pra.110ka/1, pṛ.6; apagacchati — {sdang ba rnams 'jigs par gyur nas 'byer byed pa ste/} {thag ring du 'bros par byed} duṣṭā bhītāḥ santaḥ palāyante, dūramapagacchanti bo.pa.66kha/33. 'bros bar byed pa|= {'bros par byed/} 'bros par byed par 'gyur|kri. palāyiṣyate — {sdig can khyod ni mi g}.{yon can gsad par bya ba shor ba ltar do mod byang chub sems dpas 'bros par byed par 'gyur ro//} palāyiṣyase tvamadya pāpīyaṃ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ la.vi.162ka/243. rba klong|= {rba rlabs} kallolaḥ — {rgyal po'i sras kyis ljon pa de/} /{blangs shing bcag ste 'phangs nas kyang /} /{skye dgu zhi slad chu yis ni/} /{rba klong 'khrugs pa rnam par bzlog//} rājaputrastamutkṣipya bhaṅktvā vikṣipya taṃ drumam \n nyavārayat prajāmatsya(?)jalakallolaviplavam \n\n a.ka.213ka/24.59. rba rlabs|ūrmiḥ — {bsod nams zong gis bdag gi ni/} /{brtson pa'i grogs mchog gyur pa gang /} /{de yang las kyi rba rlabs kyis/} /{dus min gdos pa chag pa bzhin//} vyavasāyasahāyo me yo'bhūtpuṇyapaṇaiḥ param \n bhagnaplava ivākāle so'pi karmormiviplavaiḥ \n\n a.ka.64ka/6. 128; taraṅgaḥ — {khyed rnams rab tu sred pa yis/} /{brgyud mar zhon pa 'di ni ci/} /{chu gter rba rlabs rtse mo 'di/} /{khyim gyi khyams ni yongs ma yin//} keyaṃ yuṣmākamautsukyādārohaṇaparamparā \n tuṅgattaraṅgaśṛṅgo'yaṃ na gṛhāṅgaṇamambudhiḥ \n\n a.ka.221kha/89.5; vīciḥ — {de nas gser gyi khu ba'i rba rlabs ltar/} /{mdzes pa'i glog drag tshogs kyi sprin dag ni/} /{rab tu gsal bar gyur bzhin} atha dravatkāñcanavīcirociścaṇḍastaḍitpuñjaghanaprakāśaḥ \n a.ka.308kha/108.152; laharī—{byu ru'i 'khri shing rwa co dang /} /{rin chen bkra ba'i pags pas rgyas/} /{ngo mtshar bdud rtsi'i chu gter gyi/} /{rba rlabs de yi 'od zer mdzes//} pravālavalliśṛṅgasya citraratnacitatvacaḥ \n tasyā''ścaryasudhāmbhodhilaharī ruruce ruciḥ \n\n a.ka.255kha/30.7; kallolaḥ — {rba rlabs g}.{yo bas nam mkha' la/} /{'khyud pa chu yi gter du zhugs//} jagāhe jaladhiṃ lolakallolāliṅgitāmbaram \n\n a.ka.260ka/31.11; dra. {dba' rlabs/} rba rlabs can|1. = {chu klung} taraṅgiṇī, nadī — {stug por rmongs dus rgyags pas 'phyar gyur cing /} /{chu srin mtshan ma lhung bas rab bskyod pa'i/} /{rba rlabs can bzhin bud med rnams la ni/} /{rang bzhin 'gros la 'gog pa cung zad med//} madoddhatānāṃ ghanamohakāle prakṣobhitānāṃ makarāṅkapātaiḥ \n taraṅgiṇīnāmiva nāṅganānāṃ śvabhrāvapāte'sti manāṅ nirodhaḥ \n\n a.ka.52kha/59.27 2. velātaṭaḥ — {gti mug klong ni rab mang 'gro 'ong nor dang dpal la brkam pa'i rba rlabs can//} mohormipracure gatāgatadhanaśrīlobhavelātaṭe \n vi.pra.109ka/1, pṛ.4. rba rlabs dang bcas|= {rba rlabs dang bcas pa/} rba rlabs dang bcas pa|vi. sormikam ma.vyu.7036 (100kha). rbad|= {rbad pa/} rbad pa|bhū.kā.kṛ. preritaḥ — {de yang zhe sdang gis rbad pas//} dveṣeṇa preritaḥ so'pi bo.a.16ka/6.41; vigrāhitaḥ — {rgyal po ma skyes dgra lhas sbyin gyis rbad de/} {yab}…{bsad nas} rājñā ajātaśatruṇā devadattavigrāhitena pitā…jīvitād vyavaropitaḥ a.śa.147ka/136. rbab rbab po|dra.— {yang mi skya bo rbab rbab po/} {lus gas shing hrud hrud po}…{mthong ngo //} punarapi puruṣaṃ paśyatyutpāṇḍūtpāṇḍukaṃ sphuṭitaparuṣagātram vi.va.154kha/1.42. rbog rbog po|vi. antargaḍuḥ — {gal te rgyu dang 'bras bu'i dngos po nyid yin na bar gyi spyi rbog rbog pos ci bya} yadi kāryakāraṇabhāva eva kimantargaḍunā sāmānyena pra.a.215ka/572. rbod|= {rbod pa/} rbod gtong|=(?) preṣakaḥ ma.vyu.4378 (69ka). rbod pa|kṣobhaḥ — {shin tu gtum po rbod pa yi/} /{brda yis mngon du 'ong ba de/} /{mthong nas sa skyong bu yis ni/} /{skyu ru ra yi shing la 'dzegs//} tamabhidrutamatyugracaṇḍālakṣobhasaṃjñayā \n dṛṣṭvā''ruroha bhūpālasūnurāmalakadrumam \n\n a.ka.130kha/66.65. lbu ba|phenapiṇḍaḥ — {lbu ba lta bur nyam chung snying po med//} phenapiṇḍavadasāradurbalāḥ śi.sa.132kha/128. lbu ba can|• saṃ. ariṣṭaḥ, vṛkṣaviśeṣaḥ — {a ri Sh+Ta ni sbu ba can/} /{gzhol 'phyang bya rog kaM ka 'o//} śrī.ko.178ka; \n\n• vi. phenilaḥ mi.ko.82kha \n lbu ba rdos pa|phenapiṇḍaḥ — {lbu+u ba rdos pa mthong ba'i skyes bu} phenapiṇḍadarśī puruṣaḥ su.pa.48kha/26; ma.vyu.2835 (51kha). lbu ba rdos pa mthong ba|vi. phenapiṇḍadarśī — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na lbu+u ba rdos pa mthong ba'i skyes bu lbu+u ba rdos pa'i rang bzhin ston} tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍadarśī puruṣaḥ phenapiṇḍasvabhāvaṃ ca nirdiśati su.pa.48kha/26. sba|1. vetraḥ, vṛkṣaviśeṣaḥ — {de nas de las thar 'dod pas/} /{'gram gyi sba yi 'khri shing bzung /} /{rlung gis bskul bas pha rol phyin/} /{sba yi 'khri shing de yis thob//} kūlavetralatālambī tasyāmatha titīrṣayā \n pavanapreritāṃ pāravetravallīmavāpa saḥ \n\n a.ka.111kha/64.279 2. = {sba ba/} sba can|nā. vetravatī, nadī — śarāvatī vetravatī candrabhāgā sarasvatī \n kāverī saritaḥ a.ko.149ka/1.12. 35. sba lcag|vetraḥ — {sba lcag gis gzhus sam} vetrairapi tāḍyamānasya śi.sa.101kha/101. sba thag|vetralatā — {sba thag}…{gis bdag gi rkang pa gnyis bcings nas} vetralatayā gāḍhamābadhya caraṇau jā.mā.160ka/184. sba phra mo|vaṃśaḥ — {thags ma ni lnga ste/} {mun dza'i dang sha na'i dang gres ma'i dang ras ma'i dang sba phra mo'i'o//} pañca bāṇāḥ—muñjaśāṇavalvajakauśeya(vaṃśajāḥ) vi.va.133kha/2.110. sba ba|• saṃ. 1. guptiḥ — {bcom ldan 'das kyi bstan pa bsrung ba dang bskyab pa dang sba bar bya bar brtsams so//} bhagavacchāsane rakṣāvaraṇaguptiṃ kartumārabdhāḥ a.śa.51ka/44; gopanam — {bdag gir ma byas par sba ba dang chud gzan pa dang zin pa dang btang ba la sogs pas bral bar byed na yang ngo //} asvīkṛtau ca gopananāśanavadho saṅgādau (?) viyojane vi.sū.14ka/16 2. pariharaṇam — {de bgo zhing yongs su longs spyod pa dang legs pa kho nar sba ba ni 'chang ba zhes bya'o//} tasya paribhogaḥ samyageva pariharaṇaṃ dhāraṇamityucyate śrā. bhū.46ka/116 3. guhyam, upasthaḥ — {'doms kyi sba ba sbubs su nub pa'i mchog//} kośāvanaddhottamavastiguhyaḥ abhi.a.12ka/7.14; \n\n• kṛ. gopitavyam — {glegs bam lam gyi spyod yul du/} /{skra dang mchan khung nyid du sba//} gopitavyaṃ kace kakṣe pustakamadhvagocare \n\n he.ta.26kha/88. sba ba can|vi. galagaṇḍaḥ ma.vyu.8788. sba ba byas|bhū.kā.kṛ. guptīkṛtaḥ — {zhes gros byas nas grub pa'i mtha' rnams sba ba byas shing rgyud kyi byed pa la sogs pa gsal bar byas te} ityālocya siddhāntāni (?ntāḥ) guptīkṛtāni (?kṛtāḥ) vi.pra.174kha/1.26. sba ba byas pa|= {sba ba byas/} sba ba ma byas|vi. agopayan — {lus 'di sba ba ma byas kyang /} /{'jigs med gnas pa nam zhig 'gyur//} nirbhayo vihariṣyāmi kadā kāyamagopayan \n\n bo.a.24kha/8. 29. sba bar bya|• kri. 1. guptiṃ saṃvidhāsyeta — {bsrung ba dang bskyab pa dang sba bar bya'o//} rakṣāvaraṇaguptiṃ saṃvidhāsyāmahe ma.vyu.6367 (90kha) 2. chādyeta—{bdag gi skyon yang sba bya zhing //} chādyerannapi me doṣāḥ bo.a.29ka/8.149; \n\n• kṛ. gopāyitavyaḥ — {shes rab kyi pha rol tu phyin pa 'di ni bdag gis sba bar bya'o//} gopāyitavyā mama prajñāpāramitā a.sā.91ka/52; nidhātavyaḥ — {de dag su la sbyin pa dang su las blang ba dang gang sba bar bya ba de dag thams cad khyod kyis shes par 'dod do//} icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet, sarvaṃ sañjānīyāḥ sa.pu.42kha/74. sba bar bya ba|= {sba bar bya/} sba bya|= {sba bar bya/} sbags|= {sbags pa/} sbags pa|• bhū.kā.kṛ. digdhaḥ — {gsar pa'i khrag gis sbags pa ni/} /{srin po bzhin du longs spyod byed//} pratyagrarudhirādigdhaṃ kravyāda iva bhuñjate \n\n a.ka.24kha/52.54; aktaḥ —{gang zhig g}.{yul grub go bgos shing /} /{khrag gis sbags pa'i dpal za ba//} ye yudhi siddhisannaddhā raktāktāṃ bhuñjate śriyam \n a.ka.28ka/3.102; āliptaḥ — {yan lag khrag sbags shing /} /{lus la rdul gyis gos gyur la//} rudhirāliptāṅgaṃ pāṃśulaśarīram su. pra.58kha/119; siktaḥ — {spun zla bsad pas chags pa yi/} /{khrag dang sbags bzhin dpal 'byor de/} /{spyad nas gzhon nu snyan dngags mkhan/} /{lus kyi mjug tu dmyal bar song //} tāṃ bhrātṛvadhasaṃsaktaraktasiktāmiva śriyam \n bhuktvā kavikumāro'pi dehānte narakaṃ yayau \n\n a.ka.133kha/66.101; prasiktaḥ — {mi gtsang bas sbags pa'i gnas mal bzhag pa} aśuciprasiktaṃ vā śayanāsanaṃ pravikṣiptam vi.va.230kha/2.133; mrakṣitaḥ — {lus khrag gis sbags pa} rudhiramrakṣitaśarīram su.pra.55kha/110; anurañjitaḥ — {kha dang sder mo dang ral pa'i rtse mo rnams ni de'i khrag gis sbags pas} tadrudhirānurañjitavadananakharakesarāgram jā.mā.211ka/246; paliguddhaḥ — {rnyed pa dang bkur sti ni sbags pa mang pos sbags pa} lābhasatkāraḥ bahupaligodhapaliguddhaḥ śi.sa.63ka/62; paribhāvitaḥ ma.vyu.6714 (96ka); \n\n• vi. malīmasaḥ — {rgyu yi dri mas ma sbags phyir/} /{rig byed nyid las rtogs she na//} vedādeva pratītiśced hetudoṣāmalīmasāt \n pra.a.8ka/10; \n\n• saṃ. paligodhaḥ — {rtag tu bla ma dag la gus pa med/} /{sbags pa'i gtam dag la ni dga' ba skyed//} agauravo bhoti sadā gurūṇāṃ paligodhamantreṣu ratiṃ janitvā \n śi.sa.64kha/63 0. utpiṇḍam ma.vyu.5765 (84ka). sbang ma|medakaḥ — {sbang ma'i snod ltar mi gtsang ba zag pa} medakasthālīvadaśucisrāvī śi.sa.129ka/125; jagalaḥ mi.ko.40ka; dra. — {sbang ma dang tshigs ma za ba la ni de'i 'jug pa yod do//} vidyate kholavakkasa(?)bhakṣaṇe tatpraveśaḥ vi.sū.46kha/59. sbangs|= {sbangs pa/} {sbangs nas} utkṣālya — {yongs su ma dag pa'i nor bu rin po che blangs te lan tshwa'i chu rnon pos sbangs nas} sa aparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya *ra.vyā.67kha/5. sbangs pa|• vi. vāsī — {dgra bcom pa nyid mngon sum du byas te}…{tsan dan sbangs pa lta bur bsil bar gyur pa} arhan saṃvṛttaḥ traidhātukavītarāgaḥ…vāsīcandanakalpaḥ a.śa.51ka/44; \n\n• bhū.kā.kṛ. = {brlan pa} abhiṣyanditaḥ ma.vyu.6584 (94kha); stimitaḥ mi.ko.146kha \n sbams|= {sbams pa/} sbams pa|piṇḍaḥ — {dge slong dag sngon byung ba rgyal po smyug sbams zhes bya ba}…{byung ste} bhūtapūrvaṃ bhikṣavaḥ piṇḍavaṃśo nāma rājā babhūva vi.va.154ka/1.42. sba'i skas|vaṃśaśalākā, kṣveḍā — kṣveḍā vaṃśaśalākā'pi a.ko.221ka/3.3.43. sba'i khri|vetrāsanam — {blon po chen po'i stan du 'os pa sba'i khri zhig ni bzhin bzangs kyi stan du thing zhig} amātyamukhyādhyāsanayogyaṃ ca vetrāsanaṃ sumukhāya jā.mā.124kha/143. sba'i rtsa ba|nā. vetramūlakaḥ, janapadaḥ — {lho phyogs kyi rgyud 'di nyid na yul sba'i rtsa ba zhes bya ba yod de} ayamihaiva dakṣiṇāpathe vetramūlako nāma janapadaḥ ga.vyū.19ka/116. sba'i tshal|vetasvān, bahuvetasadeśaḥ — vetasvān bahuvetase a.ko.150kha/2.1.9; vetasāḥ santyatra vetasvān a.vi.2.1.9. sbar|= {sbar ba/} sbar ba|• saṃ. 1. dīpanam — {sbar ba dang zangs dang 'bru mar dang so shing dang ba lang gi lci ba dang} dīpanakaṭāhakatailadantakāṣṭhagomayasya vi.sū.6kha/6; prajvālanam — {sbar ba dang gsod pa dang}…{'bru ba dag la'o//} prajvāla(na)nirvāpaṇa…niṣkarṣaṇeṣu vi.sū.41ka/51 2. jvālaḥ — {ye shes kyi me sbar ba zhes bya ba'i sbyin sreg gi cho ga} jñānāgnijvālahomavidhināma ka.ta.1755; \n\n• bhū.kā.kṛ. dīpitaḥ — {tshes brgyad bcu bzhi'i nub mor ni/} /{zhag chen mar me sbar ba la//} aṣṭamīṃ caturdaśīṃ rātrau mahāvasādīpadīpitaḥ \n ma.mū.274kha/431. sbar bar bya|saṃvartanam — {me bud pa'i gnas kyi sar so phag gi gcal bya'o/} /{me mched par bya ba'i phyir sbar bar bya'o//} agnikaraṇasthāne bhūmāviṣṭakāstaradānam \n anirvāṇāya saṃvartanam vi.sū.6ka/6. sbar mo|= {spar mo/} sbar yas|vi. saṃkramaḥ, o mam, saṃkhyāviśeṣaḥ ma.vyu.7717 (109ka); ma.vyu.7843 (110kha). sbal|= {sbal pa/} sbal pa|• saṃ. maṇḍūkaḥ — {sbal pa'i zhag gis mig byugs pas gdung ma sbrul gyi ngo bor mthong ste} maṇḍūkavasayā'ktacakṣuṣo vaṃśānuragarūpeṇa vīkṣante ta.pa.139kha/730; maṇḍati śobhate taḍāgādau maṇḍūkaḥ \n maḍi bhūṣāyām a.vi.1.12.24; bhekaḥ — kapibhekau plavaṅgamau a.ko.227kha/3.3.138; darduraḥ — {'di rnams kyi gdan rnams ni}…{sbal pa'i pags pa dang} āsāmāsanāni…darduracarma vi.pra.162ka/3.126; plavagaḥ śrī.ko.174ka; kokaḥ śrī.ko.164ka; \n\n• pā. karkaṭakaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste /lug} {dang}…{sbal pa dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ… karkaṭakaḥ…adhamaśceti ma.mū.105ka/14; karkaṭaḥ mi.ko.31ka; \n\n• nā. maṇḍūkaḥ, nāgaḥ ma.vyu.3330 (57kha). sbal pa'i lo ma|= {btsod} maṇḍūkaparṇī, mañjiṣṭhā mi.ko.58ka \n sbal ba|= {sbal pa/} sbal mig|jālakam, navakalikāvṛndaḥ — kṣārako jālakaṃ klībe a.ko.155ka/2.4.16; samūhāvasthāvattvāt jalatīti jālakam \n jala ghātane a.vi.2.4. 16. sbal mig 'thon pa|jālakajātam ma.vyu.6226 (88kha). sbal mig phye ba|kṣārakajātam ma.vyu.6227 (88kha). sbal mo|darduraḥ — {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te}… {sbal mo ni tshangs ma dang} ṣaṭtriṃśatsamayā ucyante yoginīnāṃ rūpaparivartena…darduro brahmāṇī vi.pra.167ka/3.149. sbas|= {sbas pa/} {sbas nas} gopāyitvā — {de de rnams kyis dben pa'i phyogs shig tu sbas nas rtsa ba dang 'bras bus bsnyod de} sā tābhiḥ pratigupte pradeśe gopāyitvā mūlaphalairupasthāpitā vi.va.123kha/1.12. sbas gyur pa|• bhū.kā.kṛ. gāḍhaḥ — {des dris de yis rab smras pa/} /{sgra don nges par sbas gyur pa/} /{nged kyi tshad ma 'bum phrag gsum/} /{bstan bcos mu stegs dag la dkon//} sa tena pṛṣṭaḥ provāca gāḍhaśabdārthanirṇayam \n lakṣatrayapramāṇaṃ naḥ śāstraṃ tīrthikadurlabham \n\n a.ka.304ka/39.75; \n\n• saṃ. gopanam — {gang du gnyis ka sbas gyur pa/} /{de ni gnyi ga bsgribs pa 'o//} sā bhavedubhayacchannā yasyāmubhayagopanam \n kā.ā.338kha/3.105. sbas don|= {sbas pa'i don/} sbas pa|• bhū.kā.kṛ. guptaḥ — {sbas pa yi ni sems dang nor/} /{skye bo su yi su yis shes//} guptaṃ cittaṃ ca vittaṃ ca jano jānāti kasya kaḥ \n\n a.ka.263ka/31.42; gopyata iti gopāyitam, guptaṃ ca \n gupū rakṣaṇe a.vi.3.1. 106; gūḍhaḥ — {slar yang rgyan ni rab bzung ma/} /{pad mo'i rtsa la myur bar ni/} /{byon zhes sdang ba sbas pa yis/} /{grogs mo de ni rnam par springs//} visasarja mṛṇālāya punarāttaprasādhanā \n sā sakhīṃ gūḍhavidveṣāṃ tūrṇamāgamyatāmiti \n\n a.ka.10ka/50.100; vinigūḍhaḥ — {rje'i slad du 'tshal ba la/} {sha dang khrag}…{'di dag sngon bdag cag gang gis sbas te ma phul na} kena vā'smākaṃ svāmyarthe viniyojyamānāni vinigūḍhapūrvāṇi māṃsaśoṇitāni jā.mā.41kha/48; vinihitaḥ — {brtag pa'i phyir ni bdag gis 'dir/} /{pad ma'i rtsa ba sbas pa yin//} mayā vinihitānyasmātparīkṣārthaṃ bisāni vaḥ \n\n jā.mā.103kha/120; saṃvṛtaḥ ma.vyu.7143 (101kha); pracchannaḥ — {sdang bas gzings la sbas pa yi/} /{bug pa bya bar rab tu brtsams//} dveṣātpravahaṇe chidraṃ pracchannaṃ kartumudyayau \n\n a.ka.6ka/50.54; gopitaḥ — {sna tshogs gtso bos sbas te byis pa rnams la dbang po gnyis kyi bde ba rab tu bstan to//} gopitaṃ viśvabhartrā dvīndriyasukhaṃ pratipāditaṃ bālānām vi.pra.88ka/4.234; nikhātaḥ — {bdag gi khang pa'i zur mtha' na/} /{gser gyi snod ni sbas nas yod/} /{de ni phyung la sdig pa dag/} /{yongs su gtong ba'i bya ba sgrubs//} asti me gṛhakoṇānte nikhātaṃ hemabhājanam \n taduddhṛtya parityaktapāpavṛttirvidhīyatām \n\n a.ka.169ka/19.62; \n\n• saṃ. saṃvṛtiḥ — {'phral la nyid du chags pa yi/} /{rnam 'gyur las ni sbas pa brjed/} /{glu blangs 'dod pas myos pa rnams/} /{'jigs pa dag ni ga la rtsi//} sahasaiva vikāreṇa rāgādvismṛtasaṃvṛtiḥ \n agāyanmadanakṣībā gaṇayanti bhayaṃ kutaḥ \n\n a.ka.149kha/14.123; \n\n• nā. guptaḥ, gāndhikaputraḥ — {kun dga' bo bcom brlag 'dir spos 'tshong gi khye'u sbas pa zhes bya ba 'byung bar 'gyur te} atrā''nanda mathurāyāṃ gupto nāma gāndhikadārako bhaviṣyati vi.va.123ka/1.11; {bcom brlag dag na gnas pa sngon/} /{sbas pa zhes bya spos 'tshong gi/} /{bu ni dpal dang ldan pa dag/} /{nyer sbas zhes par grags pa byung //} abhūd guptābhidhānasya gāndhikasya sutaḥ purā \n mathurāvāsinaḥ śrīmānupagupta iti śrutaḥ \n\n a.ka.156kha/72.1. sbas pa'i don|guptārthaḥ—{'dir dang por gsol ba 'debs pa'i tshigs su bcad pa stong pa zhes pa la sogs pas rgyud kyi sbas pa'i don rab tu gsal bar byas na} śūnyamityādinā iha prathamamadhyeṣaṇāvṛttena tantraguptārthaḥ prakāśitaḥ san vi.pra.148ka/1.2. sbas pa'i 'dod ldan|vi. gūḍhakāmukaḥ — {nyin par de dang dga' byed cing /} /{mtshan mo yang ni sa bdag dang /} /{sbas pa'i 'dod ldan mdza' bor ni/} /g.{yon ma'i spyod pa nyid la bsams//} ramamāṇā divā tena niśāyāṃ ca mahībhujā \n mene vāmācaritatāṃ tāṃ priyo gūḍhakāmukaḥ \n\n a.ka.148kha/14.110. sbas byas|gopanam — {gang du rten ni gsal byed de/} /{brten pa sbas pa gcig bsgrib pa'o//} ekacchannāśritaṃ vyajya yasyāmāśrayagopanam \n\n kā.ā.338kha/3.104. sbu gu|nālam — {sdong bu sbu gu shun pa ci lta bar//} kāṇḍena nālena tvacā yathaiva sa.pu.49ka/86; nalikā — {zhi ba dang rgyas pa la dngul gyi sbu gu rig pa'i dbus su gzhag par bya'o//} śāntipuṣṭayoḥ raupyanalikā vidyāyā madhye sthāpyā vi.pra.101ka/3.22; nāḍī — {'di la zangs ma'am 'khar ba'i sbu gu bzang gi lcags kyi ni mi bzang ngo //} maṇerlohasya vā'tra nāḍī sādhvī nāyasaḥ vi.sū.77ka/94; kūṭaḥ, o ṭam — {yu ba'i rtsa ba nas gas na sbu gu bskon no//} bandhanaṃ yaṣṭermūlāsphoṭe kūṭena vi.sū.97kha/117; dra.— {bdud rtsi'i sbu gu dang ma rmos ma btab pa'i 'bras sA lu dang} amṛtalatā, akṛṣṭoptā vā śālayaḥ śi.sa.159kha/153. sbu gu can|• vi. naḍeraḥ — {dgra mtha' na sbu gu can gyi shing nim pa'i drung na bzhugs so//} vairaṃbhye viharati naḍerapicumandamūle vi.va.134ka/1.23; \n\n• nā. nālī, yakṣiṇī — {bcom ldan 'das kyis gnod sbyin mo sbu gu can dang sbubs can gnyis btul to//} bhagavatā nālī udaryā ca yakṣiṇī vinītā vi.va.121ka/1.9. sbu gu lta bu|vi. nāḍikam — {de'i khab ral sbu gu lta bu'am chang pa lta bu bcang bar bya'o//} dhārayedasyā (?ya sūcī)gṛhakaṃ nāḍikaṃ muṣṭikaṃ vā vi.sū.69kha/86. sbu gus 'bud pa|= {gser mgar} nāḍindhamaḥ, svarṇakāraḥ mi.ko.27ka \n sbu bu can|= {sbu gu can/} sbug|= {phug/} sbungs skyes pa|ūrjā ma.vyu.7575 (108ka); dra. {sbungs che ba/} sbungs che ba|ūrjā — {khams snyoms na ngal sos pa dang nyams yod pa dang sbungs che bar 'gyur te/} {sbungs che ba ni mi 'jigs par rig par bya'o//} viśrāmo balamūrjā ca dhātusāmyāt \n ūrjā punarvaiśāradyaṃ veditavyam abhi. sa.bhā.4ka/4. sbud pa|1. vidhamanakaḥ — {gos kyi mtha' ma'am sbud pa'am} …{de ni phyi rol gyi rlung gi khams zhes bya} cīvarakarṇikena vā vidhamanakena…ayamucyate bāhyo vāyudhātuḥ śi.sa.137kha/133; prasevikā — bhastrā carmaprasevikā a.ko.204kha/2.10.33; prasevate'gnimiti prasevikā a.vi.2.10.33; bhastrā — {des na sbud pa 'bud mkhan lta bur bdag rtogs par byed pa} tata ātmā bhastrādhmāpayiteva pratīyate pra.a.262ka/625; bhastrā carmaprasevikā a.ko.204kha/2.10.33; bhasyate dīpyate'nayā agniriti bhastrā \n bhasa bhartsanadīptyoḥ a.vi.2.10.33 2. samāvartanam — {sbar ba dang gsod pa dang}…{mdag ma sbud pa dang 'bru ba dag la'o//} prajvāla(na)nirvāpaṇa…aṅgārasamāvartananiṣkarṣaṇeṣu vi.sū.41ka/51. sbud par byed pa|vi. ādhmāpayitā — {des na sbud pa 'bud mkhan lta bur bdag rtogs par byed pa} tata ātmā bhastrādhmāpayiteva pratīyate pra.a.262ka/625. sbun|= {sbun pa/} sbun stong|pulākaḥ, o kam — {pu lA ka ni sbun stong dang /} /{bsdus dang zas kyi snyigs ma 'o//} śrī.ko.167kha; buṣam mi.ko.36ka \n sbun ldan|vi. tuṣasamprayuktaḥ — {ji ltar sbun ldan 'bru'i snying po ni/} /{mi rnams kyis ni longs spyod mi 'gyur ba//} dhānyeṣu sāraṃ tuṣasaṃprayuktaṃ nṛṇāṃ na yadvatparibhogameti \n ra. vi.107ka/60. sbun pa|tuṣaḥ — {sbun par snying po mi gtsang nang na gser//} tuṣeṣu sārāṇyaśucau suvarṇam ra.vi.106kha/59; {pad ma srog chags bung ba dang /} /{sbun pa dang}…{sa yi sbubs na yang //} ambujabhramaraprāṇituṣa…mṛtkośakeṣvapi \n\n ra. vi.108kha/66; busaḥ, o sam ma.vyu.5742 (84ka). sbubs|1. nālī — {de mid pa'i sbubs su zhugs par 'gyur la} sa tasmin samaye kaṇṭhanālīpraluṭhitaśca bhavati śrā.bhū.30ka/75; nāḍī — {sbubs su ma 'ongs pa la'o//} anāḍīgatasya vi.sū.18kha/21; bilam — {mgrin pa'i sbubs kyi nam mkha' ni/} /{nyams pas dbyangs ni tha dad 'gyur//} galabile hyākāśa upahate svarabhedasya sambhavaḥ \n pra.a.195ka/550; śuṣiram — {gal te lus kyang sbubs yod pa yin la} yadi hi kāyaḥ śuṣiro bhavati abhi.bhā.11kha/901; antaram — {smyug ma'i sbubs dang pad ma dag la gnas 'cha' ba//} vaṃśāntarāmburuhamadhyakṛtādhivāsa \n vi.va.215ka/1.91 2. kośaḥ, padmādeḥ kośaḥ — {nyon mongs pa ni pad+ma ngan pa'i sbubs dang 'dra la} kutsitapadmakośasadṛśāḥ kleśāḥ ra.vyā.106kha/60; {nyon mongs pa ni shun pa'i sbubs dang 'dra la} tvakkośasadṛśāḥ kleśāḥ ra.vyā.107kha/63; {de yang sgo nga'i sbugs nas byung nas zhag grangs mang po ni ma lon} sa katipayarātrodbhinnāṇḍakośaḥ jā.mā.89ka/102 3. = {sgo nga} peśī, aṇḍam — peśī kośo dvihīne'ṇḍam a. ko.169ka/2.5.37; piṃśatīti peśī \n athavā peśayati garbhamiti peśī \n piśa avayave a.vi.2.5.37. sbubs kyi sgra|ānaddham, murajādivādyam — ānaddhaṃ murajādikam a.ko.142kha/1.8.4; carmaṇā ānahyata ityānaddham \n ṇaha bandhane a.vi.1.8.4. sbubs kyi 'bras|= {ka ko la} kośaphalam — atha kolakam \n\n kakkolakaṃ kośaphalam a.ko.179kha/2.6.130; \nkośe śimbyāṃ phalāni bījānyasya kośaphalam a.vi.2.6.130. sbubs khung|droṇikā — {chos gos dag gar bab bab tu mi bzhag go//} {de'i don du gdang bu bca'o/} /{de'i don du sbubs khung bya'o//} na yatra kvacana cīvarāṇi sthāpayet \n vaṃśasya tadarthaṃ samāyojanam \n droṇikāyāstadartham vi.sū.70kha/87. sbubs grol|= {rnam rgyas} vikacaḥ, vikasitaḥ — praphullotphullasamphullavyākośavikacasphuṭāḥ \n\n phullaścaite vikasite a.ko.154kha/2.4.7; vigataḥ kaco mukulāvasthā asya vikacaḥ \n kaci dīptibandhanayoḥ a.vi.2.4.7. sbubs can|• vi. suṣiraḥ — {lus}…{sbubs can med pa'i phyir ro zhes bya ba'i don to//} suṣirakāyābhāvādityarthaḥ abhi.sphu.164ka/901; \n\n• saṃ. = {byi ru 'khri shing} suṣirā, vidrumalatā — suṣirā vidrumalatā kapotāṅghriṭī nalī \n\n a.ko.163kha/2.4.129; suṣiraṃ randhramasyā astīti suṣirā a.vi.2.4.129; \n\n• nā. udaryā, yakṣiṇī — {bcom ldan 'das kyis gnod sbyin mo sbu gu can dang sbubs can gnyis btul to//} bhagavatā nālī udaryā ca yakṣiṇī vinītā vi.va.121ka/1.9. sbubs yod pa|• vi. śuṣiraḥ — {gal te lus kyang sbubs yod pa yin la} yadi hi kāyaḥ śuṣiro bhavati abhi.bhā. 11kha/901; suṣiraḥ — {de nyid kyi phyir gal te lus kyang sbubs yod pa yin la zhes bya ba rgyas par smos so//} yadi kāyaḥ suṣira iti vistaraḥ abhi.sphu.164ka/901; \n\n• saṃ. sauṣiryam — {mig sbubs yod pa dang rna ba'i sbubs yod pa dang sna sbubs yod pa dang kha sbubs yod pa dang mgrin pa sbubs yod pa dang} yaccakṣuḥ sauṣiryaṃ vā śrotrasauṣiryaṃ vā ghrāṇasauṣiryaṃ vā mukhasauṣiryaṃ vā kaṇṭhasauṣiryaṃ vā śrā.bhū.83ka/218. sbubs su nub|= {sbubs su nub pa/} sbubs su nub pa|vi. kośopagataḥ — {mdoms kyi sba ba sbubs su nub pa} kośopagatavastiguhyaḥ ma.vyu.258 (7kha). sbur ma|cūrṇaḥ — {gtsub shing dang ldan pa dang rtswa dang ldan pa'am ba lang gi lci ba'i sbur ma'am} araṇisahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā śi.sa.137ka/133. sbur ma'i me chung ngu|parīttaśakalikāgniḥ ma.vyu.6703 (96ka). sbur len|mayūrāṅkī, ratnaviśeṣaḥ ma.vyu.5969. sbur long|puṣparāgaḥ, ratnaviśeṣaḥ — {rgya mtsho}…{chu'i kha dog rin po che sbur long in+d+ra rnyil gyi} (?{nI la'i} ){mdog dang 'dra la} puṣparāgendranīlaprabhoddyotitasalilaṃ…samudram jā.mā.81kha/95. sbeg|=({rid pa} ityasya prā.) \n sbed|= {sbed pa/} sbed cing spyod pa|vi. pratiguptabhojī — {thun mong du longs spyod par byed de/} {sbed cing spyod pa ma yin no//} sādhāraṇaparibhogī ca bhavatyapratiguptabhojī bo.bhū.80ka/102. sbed cing spyod pa ma yin pa|vi. apratiguptabhojī — {thun mong du longs spyod par byed de/} {sbed cing spyod pa ma yin no//} sādhāraṇaparibhogī ca bhavatyapratiguptabhojī bo. bhū.80ka/102. sbed thams cad|sarvagoptā, oṣadhiviśeṣaḥ — {sman sbed thams cad ces bya ba zos nas gser gyi bye ma'i thang bu la phar 'gre tshur 'gre byas te} sa sarvaśvetā (?goptā)nāmauṣadhīrbhuktvā suvarṇabālukāsthale āvartanaṃ karoti kā.vyū.224ka/287. sbed du bcug pa|nirdāpanam — {ska rags la sogs pa dge sbyong gi 'tsho ba'i yo byad sbed dam sbed du bcug na'o//} kāyabandhanādiśrāmaṇakajīvitapariṣkāranirdāne nirdāpane ca vi.sū.45ka/57. sbed pa|• kri. (varta., saka.; {sba ba} bhavi., {sbas pa} bhūta., {sbos} vidhau) 1. gopāyati — {kha cig ni rdzas rnams sbed do//} kecid bhāṇḍaṃ gopāyanti vi.va.148kha/1.36; praticchādayati ma.vyu.5181 2. chādayati sma — {shAkya'i bu mo sa 'tsho ma}…{gdong mi sbed do//} gopā śākyakanyā na… vadanaṃ chādayati sma la.vi.81ka/108; \n\n• saṃ. gopanam— {dge tshul dag gis reg pa nas sbed pa'i bar la nyes par 'gyur ba ni de bzhin no//} śrāmaṇeriya (?reṇa) spṛṣṭvā''gopanāt tadvaddoṣakārī vi.sū.36kha/46; nirdānam — {ska rags la sogs pa dge sbyong gi 'tsho ba'i yo byad sbed dam sbed du bcug na'o//} kāyabandhanādiśrāmaṇakajīvitapariṣkāranirdāne nirdāpane ca vi.sū.45ka/57 0. sañcāraṇam — {gnas mal sbed pa na gal te gnyis yod na gcig gis khri'am khri'u bkur zhing} sañcāraṇe śayanāsanasya dvau cedekena mañcapīṭhasya vā grahaṇam vi.sū.96kha/116; sampradhāraṇā — sampradhāraṇā tu samarthanam a.ko.187ka/2.8.25; sampradhāryate idameva śreya iti niścīyate'nayeti sampradhāraṇā a.vi.2.8. 25; \n\n• vi. 1. gopakaḥ — {dgag dbye'i nyin mo'i phyi de'i nyin par te de sbed pa ma bskos pa rnams la'o//} anantare pravāraṇādivaśā (?sā)d hyasammatatadgopakānām vi.sū.28kha/35 2. guptaḥ — {bcom ldan 'das pad ma'i bla ma dang}…{drang srong sbed dang} bhagavatā padmottareṇa ca…ṛṣiguptena ca la.vi.4ka/4; avitaḥ — trātaṃ trāṇaṃ rakṣitamavitaṃ gopāyitaṃ ca guptaṃ ca \n a.ko.214ka/3. 1.106; avyata iti avitam \n ava rakṣaṇe a.vi.3.1. 106; \n\n• nā. guptikaḥ, gṛhapatiputraḥ — {yul slo ma can na khyim bdag}…{bu byung}…{de'i ming sbed pa zhes btags so//} saupārake nagare'nyatamo gṛhapatiḥ…dārako jātaḥ …tasya guptika iti nāma kṛtam a.śa.269kha/247. sbed pa na|nigūhamānaḥ — {rang gi 'khor gyis brnyas pa'i ngo tsha bas bdag nyid kyi mi shes pa sbed pa na} svapariṣallajjayā hyātmīyājñānatāṃ nigūhamānaḥ abhi.sphu.136kha/848. sbed pa'i ltung byed|pā. gopane prāyaścittikam, prāyaścittikabhedaḥ — {sbed pa'i ltung byed do//} (iti) gopana(o ne prāyaścittika)m vi.sū.45ka/57. sbed par byed|= {sbed byed/} sbed byed|• kri. gopāyati — {rdzas rnams sbed par byed do//} bhāṇḍaṃ gopāyati a.śa.261ka/239; \n\n• nā. 1. = {smin drug bu} guhaḥ, kārtikeyaḥ — kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ \n\n a.ko.130ka/1.1.40; parāyudhebhyaḥ senāṃ gūhatīti guhaḥ \n guhū saṃvaraṇe a.vi.1.1.40 2. = {ba lang skyong} gopakaḥ, mahāsthaviraḥ mi.ko.110kha \n sbed byed pa|= {sbed byed/} sbom|= {sbom po/} sbom thung|vi. kharvaḥ — {rengs pa la sbom thung ste/} {zlum po dang dpangs mtshungs par sor bcu drug pa mgrin pa sor bzhi pa} stambhane kharvā vṛttocchrayeṇa tulyāḥ ṣoḍaśāṅgulāścaturaṅgulagrīvāḥ vi.pra.96kha/3.13. sbom pa|= {sbom po/} sbom po|vi. sthūlaḥ, o lā — {bdag sbom mo/} /{bdag skem mo//} sthūlo'ham, ahaṃ kṛśaḥ abhi.bhā.93kha/1226; {sbom zhing thung la yan lag brtan ldan shin tu sra ba'i yul dang skra ni sbom pa glang chen ma zhes pa ste spyan ma'o//} sthūlā kharvā dṛḍhāṅgī sukaṭhinaviṣayā hastinī sthūlakeśeti locanā vi.pra.165kha/3.142; {so shing}…/{shin tu phra min sbom pa min//} dantakāṣṭham…nātikṛśaṃ nātisthūlam sa.du.127ka/232; {nyes pa sbom po} sthūlātyayaḥ vi.sū.8kha/9; sthūlayate sthūlam \n sthūla paribṛṃhaṇe a.vi.3.1.61; pīvaraḥ — {wa Ta'i sa bon shin tu chung /} /{de yi 'bras bu shin tu rtsom} (?{sbom})// vaṭasya bījamatyalpaṃ tatkāryamatipīvaram \n pra.a.36kha/42; pṛthuḥ — {rked pa phra zhing ro smad sbom/} /{mchu dmar mig ni dkar ba min/} /{lte ba dma' zhing nu ma mtho/} /{bud med lus kyis su ma bcom//} tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam \n\n kā.ā.333ka/2.333; {'dod pa ro ldan kho na srid pa ni/} /{'dab brgya'i rtsa ba sbom po nyid du nges//} sarasaṃ pṛthumūlameva mene śataśākhasya manobhavaṃ bhavasya \n\n a.ka.117ka/64.337; bṛhat — {'dir spu phra mo dang spu sbom po ni tshes gcig dang gnyis pa'o//} atra sūkṣmalomabṛhallomapratipat, dvitīyā vi.pra.234ka/2.34. sbom po'i ltung ba|pā. = {ltung ba sbom po} sthūlāpattiḥ — {rtsa ba'i ltung ba yongs spang zhing /} /{sbom po'i ltung ba'ang rnam par spangs//} mūlāpattiṃ parityajya sthūlāpattiṃ vivarjayet \n sa.u.287ka/18.18. sboms|vṛttam — {de'i nyi shu cha sor drug lhag pa'i khru drug ni thig skud kyi sboms su 'gyur te} tasya viṃśatibhāgena ṣaḍaṅgulādhikaṣaḍhastaṃ vṛttena sūtraṃ bhavati vi.pra.99ka/3. 19; pariṇāhaḥ ma.vyu.2686 (49kha); mi.ko.18kha \n sboms su|vṛttena — {de'i nyi shu cha sor drug lhag pa'i khru drug ni thig skud kyi sboms su 'gyur te} tasya viṃśatibhāgena ṣaḍaṅgulādhikaṣaḍhastaṃ vṛttena sūtraṃ bhavati vi. pra.99ka/3.19; viṣkambheṇa ma.vyu.2681 (49kha). sboms pa|vi. sthūlaḥ, o lā — {re khA}…{de la sboms pas ni sbyin bdag gam slob dpon la nad dag byed} rekhā…tatra sthūlā vyādhiṃ karoti dāturācāryasya vā vi.pra.124kha/3.49. sbos|• kri. ({sbed pa} ityasyā vidhau); dra.— {gtsug gi nor bu 'di khyod kyis shin tu dben par sbos la} ayaṃ cūḍāmaṇiḥ suguptaḥ sthāpayitavyaḥ vi.va.210kha/1.85; \n\n• saṃ. śophaḥ, vyādhiviśeṣaḥ yo.śa.2kha/17. sbyag|=({rid pa} ityasya prā.). sbyang|• kri. ( {sbyong} ityasyā bhavi.) śodhayet — {dang por lha yi bdag nyid kyi/} /{rnal 'byor pas ni nor 'dzin sbyang //} vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ \n he.ta.11kha/34; \n\n• saṃ. kuśūlaḥ — {dper na sbyang na gnas pa'i sa bon gyi gnas skabs kyi skye bzhin pa ma yin pa'i myu gu lta bu'o//} yathā — kuśūlasthitabījāvasthāyāmanutpadyamāno'ṅkuraḥ ta.pa.176kha/70; \n\n• = {sbyang ba/} sbyang dka'|• vi. duḥśodhaḥ — {log 'tsho sbyang dka'i phyir logs shig//} mithyājīvaḥ pṛthak kṛtaḥ \n duḥśodhatvāt abhi.ko.14ka/4.86; duḥśodhakaḥ — {sbyang bar dka'} …/{byis pa thos nyung yon po g}.{yo byed rnams//} duḥśodhakāḥ…vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ \n sa.pu.20kha/32; durjayaḥ — {de gnyi ga yang bya dka' ba'i phyir sbyang dka' ba yin no//} taccobhayaṃ duṣkaratvād durjayam sū. vyā.255ka/174; \n\n• pā. durjayā, pañcamī bhūmiḥ — {blo ldan rnams kyis sbyang dka' ba/} /{de phyir sbyang dka' zhes bya 'o//} dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate \n\n sū. a.255ka/174; = {shin tu sbyang dka' ba/} sbyang dka' ba|= {sbyang dka'/} sbyang du gsol|kri. śodhaya — {skye bo dmus long du ni gyur pa de dag la/} /{mgon po khyod kyis chos mig dam pa sbyang du gsol//} jātyandhabhūtasya janasya nātha tvamuttamaṃ śodhaya dharmacakṣuḥ \n\n la.vi.189ka/288. sbyang na yod pa|vi. kuśūlasthaḥ — {sbyang na yod pa'i sa bon la sogs pas 'khrul pa yang ma yin te} na ca kuśūlasthena bījādinā vyabhicāraḥ ta.pa.193ka/850. sbyang ba|• saṃ. 1. śodhanam — {dang po nyid du sems sbyang ba nyid kyi spyod pa}…{spyad par bya'o//} prathamataḥ cittaśodhanameva ācāramācaret bo.pa.105kha/75; {sbyang ba'i sngags} śodhanamantraḥ vi.pra.104ka/3.35; viśodhanam — {lus kyi dag pa gang zhe na/} /{sdig dang nyon mongs rnams sbyang yin//} ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam \n śi.sa.89kha/89; {sbyang ba'i sngags} viśodhanamantraḥ vi. pra.114ka/3.35; śuddhiḥ — {'di ni sems sbyang bar 'dod pas shes rab kyi pha rol tu phyin pa bsgom par bya ba mdor bsdus pa ste} iyaṃ samāsataḥ prajñāpāramitā cittaśuddhyarthinā bhāvayitavyā śi.sa.146kha/140 2. pariśodhanam — {kha dog sbyang ba dang nyams stobs pa'ang rab tu shes so//} varṇapariśodhanaṃ balasañjananaṃ prajānāmi ga.vyū.20ka/117 3. dhāvanam — {bshang ba dang gci ba'i skyabs dag sbyang ngo //} dhāvanaṃ prasrāvoccārakuṭyāḥ vi.sū.87kha/105 4. saṃskāraḥ — {de skyes pa'i las bya ba la sogs pas sbyang ba rim bzhin du byas shing bangon par mtho bar skyes pa na} sa kṛtasaṃskārakramo jātakarmādibhirabhivardhamānaḥ jā.mā.3ka/1 5. satkriyā — {bdag gi ma ni chom rkun gyis/} /{bsad ces skad cher rab smra zhing /} /{snga dro de yis ma yi ni/} /{lus la sogs pa sbyang ba byas//} hatā me jananī caurairiti tārapralāpavān \n prabhāte vidadhe mātuḥ sa śarīrādisatkriyām \n\n a.ka.194kha/82.28; \n\n• vi. saṃskṛtaḥ, o tā — {byang chub sa bon gdab pa dang /} /{sbyang ba yis ni gzung bar bya//} bodhibījanikṣepeṇa saṃskṛtāṃ imāṃ gṛhṇīyāt \n\n he.ta.7ka/18. sbyang ba bya|= {sbyang bar bya/} sbyang ba byas|= {sbyang ba byas pa/} {sbyang ba byas nas} śodhayitvā — {sngar gyi cho gas bdud rtsi lnga sbyang ba byas nas des bdag nyid tshim par bya'o//} pañcāmṛtaṃ pūrvavidhinā śodhayitvā tenātmānaṃ prīṇayet vi.pra.69ka/4.123. sbyang ba byas pa|• vi. jitaḥ — {yid la byed pa sbyang ba byas pa dang sbyang ba ma byas pa dag dang /} {yid la byed pa sbyang ba ma byas pa dang sbyang ba byas pa dag rang gi lus dang rgya mtsho'i mtha' klas pa la dmigs pa'i phyir ro//} jitājitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt abhi.bhā.10ka/897; abhi. sphu.162kha/897; \n\n• pā. kṛtajayaḥ, yogācārabhedaḥ — {rkang rus nas ni thod phyed bar/} /{btang bas sbyang ba byas par bshad//} pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ \n\n abhi.ko.19ka/6.10; dra. {yongs su sbyang ba byas pa/} sbyang ba ma byas pa|vi. ajitaḥ — {yid la byed pa sbyang ba byas pa dang sbyang ba ma byas pa dag dang /} {yid la byed pa sbyang ba ma byas pa dang sbyang ba byas pa dag rang gi lus dang rgya mtsho'i mtha' klas pa la dmigs pa'i phyir ro//} jitājitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt abhi.bhā.10ka/897. sbyang ba shin tu byas|suparikarmakṛtatvam — {byang chub kyi phyogs dang lam gyi yan lag de dag nyid la sbyang ba shin tu byas shing} eṣāmeva bodhipakṣyāṇāṃ mārgāṅgānāṃ suparikarmakṛtatvāt da.bhū.212ka/27. sbyang ba'i sngags|śodhanamantraḥ — {slar yang sbyang ba'i sngags gzhan ni} punaraparaśodhanamantraḥ vi.pra.104ka/3. 35; viśodhanamantraḥ — {ces pa ni bgegs nye bar zhi bar byed pa'i gtor ma sbyang ba'i sngags so//} iti baliviśodhanamantraḥ vighnopaśamane vi.pra.114ka/3.35. sbyang bar dka'|= {sbyang dka'/} sbyang bar dka' ba|= {sbyang dka'/} sbyang bar chad kyis|kri. mīmāṃsā bhaviṣyati — {zhag bdun na sangs rgyas dang mu stegs can gyi dge bsnyen gnyis kyi sbyang bar chad kyis} saptame divase buddhatīrthikopāsakayormīmāṃsā bhaviṣyati a.śa.27ka/23. sbyang bar bya|• kri. 1. śodhayet — {dge ba'i las la dkar po'i lnga pa dang bcu pa dang bco lnga pa biSh+Ti spangs nas sa sbyang bar bya ste/} śubhakarmaṇi śuklapañcamyāṃ daśamyāṃ pañcadaśyāṃ viṣṭiṃ varjayitvā bhūmiṃ śodhayet vi.pra.107kha/3.29; śocayet — {de dus dus su sbyang bar bya'o//} kāle caitat kālaṃ śocayet vi.sū.59kha/76 2. śodhyate — {de bzhin dngos po'i rnam rtog kyang /} /{rnam pas nges par sbyang bar bya//} tathā bhāvavikalpo'pi ākāraiḥ śodhyate khalu \n\n he.ta.16ka/50; \n\n• kṛ. śodhyaḥ — {skar ma dgu sbyang bar bya'o//} śodhyā nava nakṣatrāḥ vi. pra.184kha/239; śodhanīyaḥ — {'dir sa'i snying por zug rngu la sogs pa nges par zhugs gyur na/} {dge ba'i las bgegs byed par 'gyur te/} {de'i phyir sbyang ba bya'o//} iha bhūmigarbhe śalyādikaṃ niviṣṭaṃ śubhakarmaṇi vighnakaraṃ bhavati \n tasmācchodhanīyaṃ vi.pra.107ka/3.28; {de bzhin du bza' ba dang btung ba dang}… {ni 'chad par 'gyur ba'i rim pas sbyang ba dang rgyas pa dang rab tu 'bar bar bya'o//} tathā'nnaṃ pānaṃ…vakṣyamāṇakrameṇa śodhanīyaṃ bodhanīyaṃ pradīpanīyam vi.pra.174kha/3.174; \n\n• saṃ. śocanam— {chu snod rnams kyi nang dus dus su sbyang bar bya'o//} kālena kālamudakabhāṇḍānāmantaḥśocanam vi.sū.39kha/49. sbyang bar bya ba|= {sbyang bar bya/} sbyang bar byas|= {sbyang ba byas pa/} sbyang bar byas pa|= {sbyang ba byas pa/} sbyang bar sla ba|vi. suśodhakaḥ — {khyod kyi sems can tshul mdzes sam/} /{gdul sla sbyang bar sla lags sam//} svākā (?cā)rāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ \n sa.pu.113ka/181; suviśodhakaḥ — {rangs byed kyi bu lhag spyod ni dag pa}…{sbyang sla ba} rudrakaḥ khalu rāmaputraḥ śuddhaḥ …suviśodhakaḥ la.vi.193ka/295. sbyang sla|= {sbyang bar sla ba/} sbyang sla ba|= {sbyang bar sla ba/} sbyangs|= {sbyangs pa/} {sbyangs te/} {o shing} viśodhya — {rin chen mchog 'di sbyangs te rin chen gyis/} /{bsgrub par bya ba gyis} agraratnaṃ viśodhya ratnena kuruṣva kāryam ra. vi.107ka/62; saṃdhāvya — {gal te yang yun ring mo dang shin tu yun ring mor sbyangs shing dul bar gyur nas shes rab kyi pha rol tu phyin pa 'di la brten te} sacetpunaściraṃ suciraṃ saṃdhāvya saṃsṛtya enāmeva prajñāpāramitāmāgamya a.sā.343ka/193. sbyangs pa|• bhū.kā.kṛ. dhutaḥ — {dge sbyong gi rgyan gang zhe na/} {'di ltar 'di na la la dad pa dang ldan pa dang}… {sbyangs pa'i yon tan dang ldan pa dang}…{yin no//} śramaṇālaṅkāraḥ katamaḥ \n tadyathaikatyaḥ śrāddho bhavati… dhutaguṇasamanvāgataḥ śrā.bhū.62kha/155; dhūtaḥ — {rnam par grol ba'i lam las sbyangs pa'i yon tan bstan pa zhes bya ba} vimuktimārge dhūtaguṇanirdeśanāma ka.ta.4143; uttaptaḥ — {dge ba'i chos byang chub kyi phyogs sbyangs pa dang mi g}.{yo ba dang shin tu rnam par dag pa rnams dang ldan pa yin no//} uttaptairacalaiḥ suviśuddhairbodhipakṣyaiḥ kuśalairdharmaiḥ samanvāgato bhavati bo.bhū.52ka/61; śodhitaḥ — {sbyangs pa'i gzhi la lhag ma rjes su bsgrub bo//} śodhite vastuni sā (?śe)ṣānuṣṭhānam vi.sū.86kha/104; nirṇiktaṃ śodhitaṃ mṛṣṭaṃ niḥśodhyamanavaskaram \n a.ko.210ka/3.1. 56; śodhyata iti śodhitam \n śudha śauce a.vi.3.1. 56; viśodhitaḥ — {de ltar mtho ris lam sbyangs na/} /{'chi bas ci phyir bdag ni 'jigs par 'gyur//} viśodhitasvargapatho'hamevaṃ mṛtyoḥ kimarthaṃ bhayamabhyupeyām \n\n jā.mā.196ka/228; sudhautaḥ — {gser sbyangs btso ma byi dor byas pa ltar/} /{'od chags 'bar ba} sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān bo.a.4ka/2.14; {sbyangs pa ni bul tog dang skyu ru ra dang lan tshwa la sogs pas phyi'i dri ma bkrus pa'o//} sudhautaṃ kṣārāmlalavaṇādiprakṣālitabahirmalam bo.pa.61kha/26; kalitaḥ — {pi p+pa la skyes zhes bya ba/} /{byis pa pad ma'i mig can de/} /{rig dang sgyu rtsal blo sbyangs shing /} /{dpal dang lhan cig rnam par rgyas//} sa pippalāyano nāma bālaḥ kamalalocanaḥ \n vidyākalākalitadhīrvyavardhata saha śriyā \n\n a.ka.83ka/63.5; \n\n• saṃ. 1. uttapanā — {sems pa'i chos can sbyangs pa las gyur pa'i rigs gang yin pa de las yongs su nyams par 'gyur ba} yasmād yo'pi cetanādharmā uttapanāgatastasmāt gotrāt parihīyate abhi.sphu.209kha/993; uttāpanā — {yongs su nyams pa'i chos can dgra bcom pa nyid kyi gnas skabs na dbang po sbyangs pas rtogs pa'i skal ba can nyid du gyur pa} parihāṇadharmā arhattvāvasthāyāmindriyottāpanayā prativedhabhavyatāprāptaḥ abhi.sphu.217ka/994 2. = {sbyangs pa nyid} uttaptatā — {rnam par dag pa ni sbyangs pa dang mi g}.{yo ba dang shin tu rnam par dag par rig par bya ste} viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā bo.bhū.122ka/157. sbyangs pa las gyur|= {sbyangs pa las gyur pa/} sbyangs pa las gyur pa|vi. uttāpanāgataḥ — {mi g}.{yo ba'i chos can rnam pa gnyis te/} {sbyangs pa las gyur pa dang dang po nas de'i rigs can no//} akopyadharmā ca dvividhaḥ—uttāpanāgataḥ, āditaśca tadgotraḥ abhi.bhā. 36ka/1007. sbyangs pa las gyur pa ma yin|vi. anuttāpanāgataḥ — {yongs su ma nyams pa'i chos can ni sbyangs pa las gyur pa ni ma yin la/} /{mi g}.{yo ba'i chos can ni sbyangs pa las gyur pa yin te} aparihāṇadharmā'nuttāpanāgataḥ, akopyadharmā tūttāpanāgataḥ abhi.bhā.34ka/999. sbyangs pa'i yon tan|pā. dhū(dhu)taguṇaḥ — {sbyangs pa'i yon tan gyi sdom pa dang tshul khrims dang brtul zhugs dang dka' thub kyis shin tu bsregs} dhūtaguṇasaṃlekhaśīlavratatapaḥsuparitāpitaśca da.bhū.278kha/67; dra.—{sbyangs pa'i yon tan bcu gnyis} dvādaśa dhūtaguṇāḥ — 1. {bsod snyoms pa} piṇḍapātikaḥ (\ni. {rnyed pas chog pa'i bsod snyoms pa} prāptapiṇḍapātikaḥ, \nii. {mthar gyis slong ba'i bsod snyoms pa} sāvadānapiṇḍapātikaḥ), 2. {stan gcig pa} ekāsanikaḥ, 3. {zas phyis mi len pa} khalu paścādbhaktikaḥ, 4. {chos gos gsum pa} traicīvarikaḥ, 5. {phying ba pa} nāmantikaḥ, 6. {phyag dar khrod pa} pāṃśukūlikaḥ, 7. {dgon pa pa} āraṇyakaḥ, 8. {shing drung pa} vṛkṣamūlikaḥ, 9. {bla gab med pa} ābhyavakāśikaḥ, 10. {dur khrod pa} śmāśānikaḥ, 11. {tsog pu pa} naiṣadyikaḥ, 12. {gzhi ji bzhin pa} yāthāsaṃstarikaḥ śrā.bhū.63kha/157; ma.vyu.1127 (24kha); mi.ko.122kha \n sbyangs pa'i yon tan dang ldan pa|vi. dhutaguṇasamanvāgataḥ—{dge sbyong gi rgyan gang zhe na/} {'di ltar 'di na la la dad pa dang ldan pa dang}… {sbyangs pa'i yon tan dang ldan pa dang}…{yin no//} śramaṇālaṅkāraḥ katamaḥ \n tadyathaikatyaḥ śrāddho bhavati…dhutaguṇasamanvāgataḥ śrā.bhū.62kha/155; {de bzhin du sbyangs pa'i yon tan dang ldan na/} {mngon par shes pa rab tu 'thob bo//} tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase sa.pu.52ka/92. sbyangs pa'i sems kyi bsam pa yid la bya ba|pā. uttaptacittāśayamanaskāraḥ, cittāśayamanaskārabhedaḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te}…{sbyangs pa'i sems kyi bsam pa yid la bya ba dang} sa daśabhiścittāśayamanaskārairākramati… uttaptacittāśayamanaskāreṇa ca da.bhū.195kha/19. sbyangs par gyur pa|bhū.kā.kṛ. śodhitaḥ — {thig btab cing lha'i gnas thams cad sbyangs bar gyur pa na} sūtrapāte kṛte sarvadevatāsthāne śodhite vi.pra.122ka/3.42. sbyangs la gnas pa|vi. dhūtavāsanaḥ — {bdag ni thams cad gzigs pa yis/} /{sbyangs la gnas pa mchog tu bstan//} dhūtavāsanānāmahamagryo nirdiṣṭaḥ sarvadarśinā \n vi.va.286ka/1.104. sbyar|• kri. ( {sbyor} ityasyā bhavi., bhūta.) 1. prayojayet—{des de dag la snying brtse ba'i phyir thabs mkhas pa sbyar te} sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet sa.pu.72ka/120 2. viniyujyate—{ji lta bu'i don la smra ba po rnams kyis ji snyed cig sbyar ba'i sgra} yāvatyarthe yāvāneva vaktṛbhirviniyujyate dhvaniḥ ta.pa.232kha/180; sambadhyate — {zhes bya ba dang sbyar ro//} iti sambadhyate tri.bhā. 146kha/28; abhisambadhyate ma.vyu.6583(94ka); \n\n• = {sbyar ba/} sbyar nas|saṃyojya — {'brel pa ma bzung ba'i don sgra dang lhan cig sbyar nas 'dzin par mi srid pa'i phyir ro//} a(na)vagṛhītasambandhasyārthasya śabdena saṃyojya grahaṇāsambhavāt ta.pa.241kha/197. sbyar thug|kṛsaraḥ ma.vyu.5706 (83kha); mi.ko.39ka \n sbyar spos|1. kṛtrimadhūpaḥ, daśāṅgādidhūpaḥ — atha vṛkadhūpakṛtrimadhūpake a.ko.179kha/2.6.128; kṛtrimaścāsau dhūpaśca kṛtrimadhūpaḥ a.vi.2.6.128 2. parimalaḥ — vimardotthe parimalo gandhe janamanohare \n a. ko.139kha/1.5.10; parimalata iti parimalaḥ \n mala malla dhāraṇe a.vi.1.5.10. sbyar ba|• saṃ. 1. yuktiḥ — {spos sbyar ba thams cad kyang rab tu shes so//} sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118; prayuktiḥ — {sbyor ba ni sbyar ba ste/} {sgra'i rjod byed kyi byed pa la brjod do//} prayogaḥ prayuktiḥ, śabdasyābhidhāvyāpāra ucyate nyā.ṭī.55ka/124; yogaḥ — {'o ma zho dang sbyar ba 'o//} yā kṣīre syāddadhiyogataḥ a.ko.182kha/2.7.23; yojanam — {sgra sbyar ba med pa'i rnam par rtog pa yang med de} nāpi śabdayojanamantareṇa vikalpaḥ ta.pa.8kha/462; yojanā — {de yang dngos po gnyis nyid mtshams sbyor ba'i rnam par bskyed pa las de ltar sbyar ro zhes bstan pa yin gyi} sā ca vastudvayānusandhānākārotpattitastathā yojaneti vyapadiśyate ta.pa.3kha/452; viniyogaḥ — {khyod kyi mthu chen khyad par can de ni/} /{da ni sbyar ba'i dus la bab cing mchis//} ayaṃ prabhāvātiśayasya tasya tavābhyupeto viniyogakālaḥ \n\n jā.mā.84ka/97; upayogaḥ — {sngar dang po dang sbyar ro//} pūrvasya ca prathamamupayogaḥ vi.sū.70ka/86; samudānayanam ma. vyu.7211 (102kha); laganam — {ngos gnyis kar skud pa'i zungs kyis sbyar ro//} ubhayoḥ pārśvayoraṣṭasūtreṇa laganam vi.sū.70kha/87; samparvaṇam — {de lcags kyi gzer bu dag gis sbyar ro//} lohakīlakairasya samparvaṇam vi.sū.94kha/113; avaṣṭambhaḥ — {de'i ma mtha' ni mal chas sbyar ro//} athā(?adho')sya śayanāsane'vaṣṭambhaḥ vi.sū.71kha/88 2. sampuṭaḥ — {lag pa sbyar bas khyod dgra'i khrag/} /{'thung zhing 'thung zhing gar byed do//} pāyaṃ pāyaṃ tavārīṇāṃ śoṇitaṃ karasampuṭaiḥ \n kā.ā.331kha/2. 285; puṭaḥ — {so dang 'gram pa dang rkan dang lce dang mchu sbyar ba las byung ba phan tshun smra ba} dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpaḥ la.a.116kha/63 3. bandhaḥ — {'dir tshigs su bcad pa sbyar ba'i ngor byas pa'i phyir go rims 'chol bar bstan par rig par bya'o//} iha ślokabandhānurodhād vyatikramanirdeśo veditavyaḥ bo.pa.43ka/2; nibandhaḥ — {phyin ci ma log pa'i bstan bcos dang snyan dngags dang ma mo sbyar ba'i rnam par gzhag pa'i bsam gtan dang} aviparītaśāstrakāvyamātṛkānibandhavyavasthānāya…dhyānam bo.bhū. 112kha/145 4. vṛttam—{tshigs su sbyar ba/} {sbyar ba} padyam, vṛttam ma.vyu.1463 (30kha); mi.ko.104kha 5. upadhānam {sangs rgyas la sogs pa'i dge slong gi dge 'dun la bde bar sbyar ba thams cad kyis phu dud byed pa} buddhapramukhaṃ bhikṣusaṅghaṃ sarvasukhopadhānaiḥ satkuryuḥ śi.sa.168ka/166; {sems can rnams kyang} ({mi'i} ){bde bar sbyar ba thams cad kyis bde bar 'gyur ba dang} sattvāśca manuṣyasukhopadhānena sukhitā bhaveyuḥ su.pra.31ka/60 6. avatāraḥ — {de bzhin du tshul khrims la sogs pa shes rab la thug pa ji skad bstan pa gzhan dag gi sbyar ba dang bsdu ba yang ci rigs par rig par bya'o//} evamanyeṣāṃ śīlādīnāṃ prajñāvasānānāṃ yathānirdiṣṭānāmavatāraḥ saṃgrahaśca yathāyogaṃ veditavyaḥ bo.bhū.115ka/148; \n\n• pā. 1. śleṣaḥ, alaṅkārabhedaḥ — {rgya che bsnyon dor sbyar ba dang /} /{khyad par mtshungs par sbyor ba dang /}…{'di dag tshig rnams dag gi ni/} /{rgyan du sngon gyi mkhas pas bstan//} udāttāpahnutiśleṣaviśeṣāstulyayogitā \n…iti vācāmalaṅkārā darśitāḥ pūrvasūribhiḥ \n\n kā.ā.322ka/2.6; {sbyar ba rab dwangs mnyam nyid dang /} /{snyan dang shin tu gzhon pa dang /} /{don gsal ba dang rgya che nyid/} /{brjid dang mdzes dang ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojaḥkāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.41 2. mūrchanam — {glu'i dbyangs Sha D+dza dang}…{ma d+h+ya ma dang kai shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing} ṣaḍja…madhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1; \n\n• kṛ. 1. \ni. yuktaḥ — {rta bachog sbyar ba'i shing rta 'di bcu} sadaśvayuktāṃśca rathān daśemān jā.mā.94ka/108; prayuktaḥ — {slob ma rnams kyang slob dpon gyis sbyar ba bdag nyid khong du chud par 'dod nas rab tu byed pa nyan pas} śiṣyaiścā''cāryaprayuktāmātmano vyutpattimicchadbhiḥ prakaraṇamidaṃ śrūyate nyā. ṭī.37ka/11; samāyuktaḥ — {ming dang tshig dang yi ger gtogs pa rim bzhin du bsdebs shing rim bzhin du sbyar ba} nāmapadavyañjanakāyasaṃgṛhītānanupūrvacari (? raci)tānanupūrvasamāyuktān bo.bhū.144ka/185; niyuktaḥ — {de ltar sbyar ba ni don de gegs byed pa med par rab tu ston par byed do//} tathā niyuktāstamapratibandhena prakāśayanti pra.vṛ.279ka/21; yojitaḥ — {yon tan kun gyi rten gnas khyod kyis glo bur nyid du bdag la skyon rnams sbyar//} kasmātsarvaguṇāśrayeṇa bhavatā doṣairvayaṃ yojitāḥ \n\n a.ka.299kha/39.28; {phyag rgya 'di ni rab mchog ste/}…/{'jam pa'i dbyangs kyis sbyar ba yin//} eṣā mudrā varā śreṣṭhā…mañjughoṣe ni (?ṣena )yojitā \n\n ma. mū.253ka/288; śliṣṭaḥ — {sbyar ba gzugs gcig ldan pa'i tshig/} /{du ma'i don can nyid du 'dod//} śliṣṭamiṣṭamanekārthamekarūpānvitaṃ vacaḥ \n kā.ā.332kha/2. 307; {sbyar ba srog chung yi ge mchog/} /{lhod pa nyid kyis ma reg pa'o//} śliṣṭamaspṛṣṭaśaithilyamalpaprāṇākṣarottaram \n kā.ā.319kha/1.43; ālīḍhaḥ — {dam bca' gtan tshigs dpe nyams pa/} /{zhes pa 'di yang skyon min nam/} /{phal cher dpyad par dka' ba nyid/} /{sbyor ba de yi 'bras bu ci//} pratijñāhetudṛṣṭāntahānirdoṣo na cetyasau \n vicāraḥ karkaśaḥ prāyastenālīḍhena kiṃ phalam \n\n kā.ā.339ka/3.127 \nii. nyastaḥ — {rtog pas sbyar ba'i chos} kalpanānyastaḥ…dharmaḥ pra.vā.122ka/2.97; uparacitaḥ — {dpyod pa pas sbyar ba'i brda las nges par sbyor bar byed pas bkod pa'i brda ni brda gzhan yin la} mīmāṃsakoparacitāt samayānniruktakārādyuparacitaḥ samayaḥ samayāntaram ta.pa.43kha/436; upāttaḥ — {gang zhig yan lag 'gas dman yang /} /{gal te sbyar rnams phun tshogs kyis/} /{de rig mgu bar byed pas na/} /{'di ni snyan ngag skyon ma yin//} nyūnamapyatra yaiḥ kaiścidaṅgaiḥ kāvyaṃ na varjyate \n yadyupātteṣu sampattirārādhayati tadvidaḥ \n\n kā.ā.319ka/1.20 \niii. abhisaṃskṛtaḥ — {khyim du}…{kha zas sbyar ba gang ci mchis pa} yatkiṃcidatra gṛhe'bhisaṃskṛtaṃ bhojanaṃ syāt su.pra.50kha/100 2. yojyaḥ — {skyon 'di nyid ni ci rigs par/} /{gtan tshigs lhag ma dag la yang /} /{sbyar bar bya ste} etadeva yathāyogamavaśiṣṭeṣu hetuṣu \n yojyaṃ dūṣaṇam ta.sa.4kha/66; \n\n• vi. 1. miśraḥ — {sman dang sbyar ba'i btung ba bzhin} auṣadhamiśrapānīyavat abhi.bhā.174ka/597; vyāmiśraḥ — {spos kyi lde gu til mar dang sbyar ba phul nas} tailavyāmiśro gandhakāyo dattaḥ a.śa.175kha/162 2. yuk — {dul ba'i rta dang sbyar ba'i shing rta stsol//} rathān vinītāṃśca yujaḥ prayaccha jā.mā.10ka/10. sbyar ba can|vi. saśleṣaḥ — {'di ni sbyar ba'i tshul ldan phyir/} /{sbyar ba can zhes gzung bar mdzod//} sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām \n kā.ā.328ka/2.183. sbyar ba byas pa|= {sbyar bar byas pa/} sbyar ba las gyur pa|vi. sāṃyogikaḥ — {de la sbyor ba las gyur pa'i sngon po nyid yod pa'i phyir ro//} tasya sāṃyogikanīlatvasambhavāt abhi.sa.bhā.94ka/127; dra. {sbyar ba las byung ba/} sbyar ba las byung ba|vi. sāṃyogikaḥ — {de la lhan cig skyes pa'i dri ni/} {tsan dan la sogs pa'i dri'o/} /{sbyar ba las byung ba ni bdug spos sbyar ba la sogs pa'i dri'o//} tatra sahajo gandhaścandanādīnām, sāṃyogiko dhūpayuktyādīnām abhi.sa.bhā.4ka/3; {dpe gnyis po re re la yang lhan cig skyes pa dang sbyar ba las byung ba'i kha dog brjod pa'i phyir ro//} dṛṣṭāntadvayaṃ caikaikasmin sahajasāṃyogikavarṇodbhāvanatāmupādāya abhi.sa.bhā. 94ka/127. sbyar ba'i 'gog pa|pā. śliṣṭākṣepaḥ, ākṣepabhedaḥ — {phal pa'i zla ba la brten pa/} /{de mtshungs yon tan bstan byas nas/} /{gtso bo'i zla ba 'gog byed pa/} /{rnam pa de ltar sbyar pa'i 'gog//} iti mukhyendurākṣipto guṇān gauṇenduvartinaḥ \n tatsamān darśayitveti śliṣṭākṣepastathāvidhaḥ \n\n kā.ā.327kha/2.161. sbyar ba'i chang|maireyam — {sbyar ba'i chang ni rdzas las sbyar ba'i btung ba'o//} maireyaṃ dravyāsavaḥ abhi.bhā.186ka/634; maireyamadyam — {'bru'i chang dang sbyar ba'i chang bag med pa'i gnas spang bar bya ste} surāmaireyamadyapramādasthānāt prativiratena bhavitavyam bo.pa.97ka/63. sbyar ba'i btung ba|āsavaḥ — {sbyar ba'i chang ni rdzas las sbyar ba'i btung ba'o//} maireyaṃ dravyāsavaḥ abhi.bhā.186ka/634; pānakam—{sbyar ba'i btung ba la sogs pa bzhin du mngon sum nyid du gnas so//} pānakādiṣvivādhyakṣatā'vasthitā ta.pa.263kha/243. sbyar ba'i don gyi gsal byed|pā. śliṣṭārthadīpakam, dīpakabhedaḥ — {'dir ni chos rnams tha dad min/} /{sprin dang glang po rnams dag kyang /} /{rgyu ba nyid kyis 'brel pa'i phyir/} /{sbyar ba'i don gyi gsal byed do//} atra dharmairabhinnānāmabhrāṇāṃ dantināmapi \n bhramaṇenaiva sambandha iti śliṣṭārthadīpakaḥ \n\n kā.ā.326ka/2.113. sbyar ba'i dpe|pā. śleṣopamā, upamābhedaḥ — {bsil zer can gyi 'gran zla dang /} /{dpal dang ldan dang dri bzangs kyis/} /{khyod kyi gdong ni chu skyes bzhin/} /{zhes pa sbyar ba'i dpe ru bshad//} śiśirāṃśupratidvandvi śrīmat surabhigandhi ca \n ambhojamiva te vaktramiti śleṣopamā matā \n\n kā.ā.323ka/2.28. sbyar ba'i gzugs can|pā. śliṣṭarūpakam, rūpakabhedaḥ — {grogs mo khyod kyi gdong pad ni/} /{rA dza haM sas nyer spyad 'os/} /{dri zhim bung bas don gnyer 'os/} /{zhes pa sbyar ba'i gzugs can no//} rājahaṃsopabhogārhaṃ bhramaraprārthyasaurabham \n sakhi vaktrāmbujamidaṃ taveti śliṣṭarūpakam \n\n kā.ā.325ka/2.86. sbyar bar bya|= {sbyar bya/} sbyar bar bya ba|= {sbyar bya/} sbyar bar bya ba nyid|viniyojyatvam — {bskol ba ni kha bsgyur bar bya ba la sbyar bar bya ba nyid do//} kvathitasya rañjanīye viniyojyatvam vi.sū.72kha/89. sbyar bar bya ba yin|kri. prayujyate — {'bras bu mi dmigs pa yang gang du rgyu mi snang ba der sbyar bar bya ba yin gyi} kāryānupalabdhiśca yatra kāraṇamadṛśyaṃ tatra prayujyate nyā.ṭī.55kha/126. sbyar bar byas|= {sbyar bar byas pa/} {sbyar bar byas nas} yojitaṃ kṛtvā — {mthar ni swA hA sbyar byas nas/} /{sangs rgyas rnams kyang dbang du byed//} svāhāntaṃ yojitaṃ kṛtvā buddhānapi vaśīkaret \n\n he.ta.28ka/92. sbyar bar byas pa|bhū.kā.kṛ. prayuktaḥ — {bcu smos pa med par thams cad smos pa byas na ni dpe sbyar bar byas pa mtha' dag go bar 'gyur la} daśagrahaṇamantareṇa sarvagrahaṇe kriyamāṇe prayuktodāharaṇakārtsnyaṃ gamyeta nyā. ṭī.58kha/140; yojitaḥ — {ji ltar ne'u le'i so rtse yis/} /{reg pa'i sman ni 'ga' zhig gang /} /{rtsed mo'i phyir ni sbyar byas kyang /} /{sbrul dug thams cad sel bar byed//} yathā nakuladantāgraspṛṣṭā yā kācidauṣadhiḥ \n sarvaṃ sarpaviṣaṃ hanti krīḍadbhirapi yojitā \n\n ta.sa.115ka/997. sbyar bas 'gog pa|= {sbyar ba'i 'gog pa/} sbyar bya|• kri. 1. abhisambadhyate — {rgyu'i sgra re re dang sbyar bar bya ste} kāraṇaśabdaḥ pratyekamabhisambadhyate ta.pa.330kha/1129; prayujyate — {ci'i phyir sbyar bar bya} kimarthaṃ prayujyate he.bi.252ka/69; viniveśyate — {gang tshe nyi ma sogs pa'i sgra/} /{'dod pa tsam gyis 'byung dag rnams/} /{mar me sogs la sbyar bya ba/} /{de shes dag gis 'khrul pa nyid//} yadā sūryādiśabdāśca vivakṣāmātrabhāvinaḥ \n dīpādau viniveśyante tajjñānairvyabhicāritā \n\n ta.sa.18kha/205; āyojayati — {snga ma'i dam bcas pa nyid dang sbyar bar bya'o//} iti prāk pratijñātamevā''yojayati vā.ṭī.60kha/14 2. niyuñjīta — {'ga' yang bkur ba la sbyar bar mi bya'o//} nā''nayane yasya kasyacinniyuñjīta vi.sū.70kha/87; yojayet — {de la rtag tu bya ba dang /} /{gus par byas te sbyar bar bya//} sātatyenātha satkṛtya sarvasminyojayetpunaḥ \n\n sū.a. 191ka/89; niyojyatām—{dbang po'i tha snyad la de yod/} /{sbyar bar bya ba'ang de chos yin//} taccākṣavyapadeśe'sti taddharmaśca niyojyatām \n\n pra.vā.125kha/2.192; \n\n• kṛ. yojyaḥ — {'di ni bde las nyams bya zhing /} /{bdag gi gnod dang rtag sbyar bya//} sukhācca cyāvanīyo'yaṃ yojyo'smadvyathayā sadā \n bo.a.29kha/8.154; saṃyojyaḥ — {gzhal bya 'jal byed 'bras gnas pa/} /{'di ni kun la sbyar bar bya//} iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ \n\n pra.vā.132ka/2.365; niyojyaḥ — {de ni sbyar bya'i chos yin na/} /{rjes su bsgrub bya ga la yin//} niyojyadharmibhāvo hi tasyānuṣṭheyatā kutaḥ \n pra.a.7ka/9; prayojyaḥ — {sbyar bar bya ba'ang de bzhin te/} /{sgra ni blo don rjod byed yin//} prayojyo'pi tathaiva syācchabdo buddhyarthavācakaḥ \n\n pra.a.13kha/15; prayoktavyaḥ — {mi dmigs pa la sbyar bar bya ba} anupalabdhau prayoktavyaḥ he.bi.252ka/69; viniyoktavyaḥ — {dran pa gang du sbyar bar bya na} kva ca punaḥ smṛtirviniyoktavyā abhi.bhā.91ka/1217; {ngar 'dzin pa gang du sbyar bar bya ba na 'di ltar 'di'i rje bo btsal} kva ca punarahaṅkāro viniyoktavyo yata etasya svāmī mṛgyate abhi.sphu.329kha/1227; yojanīyaḥ — {zhes bya ba 'di ni gzhung thams cad du sbyar bar bya'o//} ityetat sarvatra granthe yojanīyam ta.pa.4ka/452; yojayitavyaḥ — {yid la byed pa gsum po 'di dag kho na gdams ngag rjes su ston pa dang sbyar bar bya'o//} eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ sū.vyā.177ka/71; \n\n• saṃ. niyogaḥ — {dge ba la sbyar bar bya'o//} kuśale niyogaḥ vi.sū.9kha/10; prativāpaḥ — {bug rdol du gyur tam sha zad pa nyid dag ni sbyar bar bya'o//} prativāyo(?po) bhede daurbalyayoḥ vi.sū.25kha/31. sbyar bya ba|= {sbyar bya/} sbyar byas|= {sbyar bar byas pa/} sbyar ma|kanthā — {rnam pa sna tshogs rab lci'i khur bu mngal gyi mal stan dri mas mtshan/} /{lus kyi sbyar ma'i tshogs ni shin tu yun ring bzung nas ngal zhing 'khyam//} nānākārairgurutarabharairgarbhaśayyāmalāṅkaiḥ bhrāntaḥ śrāntaścirataradhṛteḥ kāyakanthāsamūhaiḥ \n a.ka.226ka/89.60; saṅghāṭī — {khab dang skud pas sbyar ma ni/} /{bkra shis rdzogs par byed pa yin//} sūcyā sūtreṇa saṅghāṭīṃ kurvāṇaṃ racanācitām \n a.ka.2ka/50.7; sampuṭaḥ — {bshang ba cho ga bzhin blangs nas/} /{kham phor sbyar mar gzhag par bya//} viṣṭhaṃ saṃgṛhya vidhinā śarāvasampuṭe nyaset \n gu. sa.126kha/79; dra. {mang po kha sbyar nas bzos pa'i dngos chas} bo.ko.2025. sbyin|• kri. (varta., bhavi.; saka.; {byin} bhūta., vidhau) 1. dadāti — {ngar 'dzin pa rnam par dag par sbyin pa de sbyin no//} ahaṅkāraviśuddhaṃ taddānaṃ dadāti śi.sa.149ka/144; dīyate — {khor los sgyur ba'i rigs 'khrungs pa'i/} /{bu mo bsod nams zong la 'os/} /{grong pa thun mong pa la ni/} /{yon tan tsam gyis ji ltar sbyin//} cakravartikulotpannā kanyā puṇyapaṇocitā \n kathaṃ sāmānyapaurāya guṇamātreṇa dīyate \n\n a.ka.362kha/48.59; pradīyate — {ji ltar rlung gis zin pa la/} /{mon sran sde'u yi bza' ba sbyin//} yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate \n he.ta.16ka/50 2. dāsyati — {chos la blos ni sbyin par bya/} /{chos kyis me kha la la sbyin//} matirdāsyati dharmāya dharmo dāsyati mekhale \n la.a.188kha/160 3. dadyāt — {de nas dbang bskur ba sbyin te} tato'bhiṣekamanena dadyāt sa.du. 115kha/192; tyajet — {chos gos gsum ma gtogs pa sbyin} tricīvarabahistyajet bo.a.13kha/5.85; dattām — {dri dang me tog bdug pa mar me dang ma nyams pa sbyin gyi} gandhaṃ puṣpaṃ dhūpaṃ dīpamakṣataṃ dadāmahai ba.mā.163ka; \n\n• = {sbyin pa/} sbyin skyes|= {lha min} daityaḥ, asuraḥ — asurā daityadaiteyadanujendrāridānavāḥ \n śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ \n\n a.ko.127kha/1.1.12; diteḥ putrāḥ daityāḥ a.vi.1.1.12. sbyin skyes dgra|= {khyab 'jug} daityāriḥ, viṣṇuḥ — viṣṇuḥ …daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ \n a. ko.128kha/1.1.19; daityānāmariḥ daityāriḥ a.vi.1.1. 19. sbyin khang|= {sbyin pa'i khang pa/} sbyin dgra|= {sbyin skyes dgra/} sbyin bgyi|kri. dāsyāmi — {sbyin pa sbyin bgyi} dānaṃ dāsyāmi vi.pra.145ka/3.86. sbyin gtong gi khang pa|dānaśālā — {lam gyi ngal so ba'i sa phyogs thams cad du sbyin gtong gi khang pa brtsigs nas} sarveṣu…mārgaviśrāmapradeśeṣu ca dānaśālāḥ kārayitvā jā.mā.64kha/74; {sbyin gtong gi khang pa brtsigs} dānaśālā māpitā vi.va.201kha/1.76; sattrāgāram — {bdag gi sbyin gtong gi khang pa skye bo phongs pa rnams kyi rdzing bu dang 'dra ba} arthijananipānabhūtāni svāni sattrāgārāṇi jā.mā.47ka/56; = {sbyin pa'i khang pa/} sbyin du 'jug|= {sbyin du 'jug pa/} sbyin du 'jug pa|• kri. dāpayati — {sbyin par bya ba'i dngos po yongs su gtong ba'i sngon du 'gro bas rang gis kyang sbyin par byed la/} {gzhan dag kyang sbyin du 'jug} pūrvaṅgamo deyavastuparityāge svayañca dadāti paraiśca dāpayati bo.bhū.66ka/85; \n\n• saṃ. dāpanam — {rang gis sbyin na'o//} {mi rung ba dag ni nyes byas so//} {sbyin du 'jug na yang ngo //} svayaṃ dāne \n akalpikayoḥ duṣkṛt \n dāpane vi.sū.40ka/50. sbyin du gzhug|= {sbyin du gzhug pa/} sbyin du gzhug pa|• kri. anupradāsyati — {de mdza' sde rnams la chad par kAr ShA pa Na lnga brgya sbyin du gzhug go//} sa goṣṭhikānāṃ pañca purāṇaśatāni daṇḍamanupradāsyati a.śa.214kha/197; \n\n• saṃ. dāpanam — {tha ma ni sbyin du gzhug pas so//} dāpanenāntyasya vi.sū.90ka/108. sbyin du gzhug par 'dod pa|vi. samādāpayitukāmaḥ — {dad pa 'dri ba'i dge slong rab tu mang po dag de rnams kyi drung du song nas sbyin du gzhug par 'dod pa na} saṃbahulāśca bhikṣavaśchandayācakāsteṣāṃ sakāśamupasaṃkrāntāḥ samādāpayitukāmāḥ vi.va.153kha/1.42. sbyin bdag|dānapatiḥ — {gal te des de las rnyed min/} /{sbyin bdag khyim na gnas gyur pa//} yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe \n bo.a.17kha/6.84; {byang chub sems dpa' ni sbyin par byed pa dang sbyin pa'i bdag po mthong na spyod lam mi 'chos so//} na bodhisattvo dāyakaṃ dānapatiṃ dṛṣṭvā īryāpathamāracayati śi.sa.148ka/143; dātā — {sbyin bdag khyad 'phags dad sogs kyis//} dātā viśiṣṭaḥ śraddhādyaiḥ abhi.ko.15ka/4. 114; dātṛkaḥ — {phyir bcos par mi nus pa nyid yin na dkon mchog la phul ba'i mar me gang zag sbyin bdag yin pa yang rung ba dag gis snying po nyid du spyod do//} aśakyapratisaṃskaraṇatāyāṃ dīpeṣu viniyogo vartikātvena ratnopayogeṣu pudgaladātṛkeṣvapi vi.sū.96kha/116; sattrapatiḥ — {gang zhig de 'dra'i rgyal sras sbyin bdag la/} /{gal te ngan sems skyed par byed na} iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca \n bo.a.3kha/1.34; satrī—{sbyin bdag khyim bdag mtshungs pa 'o//} satrī gṛhapatiḥ samau a.ko.186ka/2.8.15; sīdantyatreti satraṃ gṛham \n tadasyāstīti satrī a.vi.2. 8.15. sbyin bdag chen po|mahādānapatiḥ — {sbyin pa'i bdag po sbyin bdag chen po'i mi des} sa puruṣo dānapatirmahādānapatiḥ sa.pu.129kha/205. sbyin 'dod|ditsā — {sbyin par bya ba dang sbyin 'dod gzhol sems dang /} /{khyod lta bu yi 'gron dang ldan gyur pa//} deyaṃ ca ditsāpravaṇaṃ ca cittaṃ bhavadvidhenātithinā ca yogaḥ \n jā.mā.29kha/34; praditsā — {kho bo mchog sbyin 'dod phyir 'di ltar 'ongs pa la/} /{khyod ni de ltar mthong bar mi 'dod ci yi phyir//} bhavān punarnecchati kena hetunā varapraditsābhigatasya me sataḥ \n\n jā.mā.35kha/42. sbyin gnas|• vi. dakṣiṇīyaḥ — {sbyin pa'i gnas rnams la rim gro byed pa'o//} śuśrūṣaṇatā sarvadakṣiṇīyeṣu śi.sa.157kha/151; {'phags pa'i tshogs dang sbyin pa'i gnas dang bla ma dang pha ma thams cad kyi bar} sarvāryagaṇadakṣiṇīyagurumātāpitṛparyanteṣu ga.vyū.290kha/369; \n\n• pā. dakṣiṇīyaḥ — {skye bo bla ma de'ang rnam pa gnyis te/} {so sor nges pa dang 'jig rten dang thun mong ba'o//} {'jig rten dang thun mong ba la yang rnam pa gnyis te/} {yongs su skyong bar byed pa dang sbyin gnas so//} sa punargurujano dvividhaḥ—pratiniyato loka(sādhāraṇaśca) lokasādhāraṇo'pi punardvividhaḥ — paripālako dakṣiṇīyaśca abhi.sa.bhā.115kha/155; \n\n• saṃ. = {sbyin gnas nyid} dakṣiṇīyatā — {nga ni 'bangs rnams bsrung bar rab tu sems/} /{de rnams kun kyang da ni sbyin gnas gyur//} parā manīṣā mama rakṣituṃ prajā gatāśca tāḥ samprati dakṣiṇīyatām \n jā.mā.64ka/74. sbyin gnas chen po|vi. mahādakṣiṇīyaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sbyin gnas chen po zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mahādakṣiṇīya ityucyate la.vi.204ka/308. sbyin pa|• saṃ. 1. = {gtong ba} dānam — {nyin re bzhin du lan drug tu/} /{sbyin pa rnam bzhi rab tu sbyin//} caturdānaṃ pradāsyāmi ṣaṭkṛtvā tu dine dine \n sa.du.104ka/146; tyāgo vihāyitaṃ dānamutsarjanavisarjane \n viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam \n\n prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ \n a.ko.182kha/2.7.29; dīyate dānam \n ḍudāñ dāne a.vi.2.7.29; pradānam — {de nas rgyal po de sbyin pa la goms kyis} atha sa rājā pradānasamucitatvāt jā.mā.12ka/12; anupradānam — {stan dang gnas sbyin pas kyang bsu bar byed do//} āsanasthānānupradānena ca sampratīcchati bo.bhū.79ka/101; arpaṇam — {bud med gzhan dbang yin pa'i slad/} /{khyed kyang bdag nyid sbyin mi 'os//} ātmārpaṇaṃ kulāntaṃ (?tu nārhaṃ) vaḥ parāyattā hi yoṣitaḥ \n\n a.ka.67kha/6.171; visargaḥ — {kun tu slong ba rnams}…{nor sbyin pa rlabs chen pos rab tu tshim par byas pa dang} vipulairarthavisargairyācanakajanaṃ samantataḥ santarpayataḥ jā.mā.22ka/24 2. dānam — {sbyin pa'i khang pa} dānaśālā vi.va.155kha/1.43; {sbyin pa la dpa' ba} dānaśūraḥ śi.sa.12kha/13 3. pratigrahaḥ — {de yis nor 'dzin rgya mtsho'i mthar/} /{'khyams nas sbyin pa thob gyur te/} /{gser dang gos ni rdzogs gyur pa/} /{dus kyis rang gi grong khyer song //} sa sāgarāntāṃ vasudhāṃ bhrāntvā labdhapratigrahaḥ \n kālena svapurīṃ prāpa sampūrṇakanakāmbaraḥ \n\n a.ka.177ka/79.18; āhutiḥ — {de dag 'jig rten sbyin gnas te/} /{sbyin pa rnams ni blang ba'i 'os//} dakṣiṇīyāśca te loke āhutīnāṃ pratigrahāḥ \n la.vi.172ka/259; dattam — {las dge ba dang mi dge ba med do zhes lta ba de ni log par lta ba yin te/} {'di lta ste sbyin pa med do//} śubhe cāśubhe ca karmaṇi yā nāstīti dṛṣṭiḥ sā mithyādṛṣṭiḥ \n tadyathā—nāsti dattam abhi.bhā.207ka/694 4. = {mchod sbyin} yajñaḥ — {gal te byed pa'i bya ba ni sbyin pa la sogs pa las gzhan yin na} yadi hi karoti kriyā'nyā yajñādikāyāḥ pra.a.15kha/18 5. yajanam — {chos kyi mchod sbyin sbyin pa} dharmayajñayajanam a.sā.121ka/69; \n\n• pā. dānam 1. pāramitābhedaḥ — {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan dang ni shes rab thabs/} /{smon lam stobs dang ye shes dang /} /{'di dag pha rol phyin pa bcu//} dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā \n praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa \n\n ma.bhā.20kha/154 2. saṃgrahavastubhedaḥ —{bsdu ba'i dngos po bzhi ni/} {sbyin pa dang snyan par smra ba nyid dang don spyod pa nyid dang don mthun pa nyid do//} catvāri saṃgrahavastūni—dānaṃ priyavāditā arthacaryā samānārthatā sū.vyā.209kha/112 3. dharmacaryābhedaḥ — {chos spyod rnam pa bcu gang zhe na/} {yi ge 'bri mchod sbyin pa dang /} /{nyan dang klog dang len pa dang /} /{'chad dang kha ton byed pa dang /} /{de sems pa dang sgom pa 'o//} katamad daśadhā dharmacaritam? lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ \n\n prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat \n ma.bhā.21ka/157; \n\n• nā. dattaḥ — {dpal ldan mnyan du yod par ni/} /{khyim bdag sbyin pa zhes pa byung /} /{de yi bu ni rab sbyin dag/} /{bsod nams phun tshogs 'byung gnas gyur//} śrīmān babhūva śrāvastyāṃ datto nāma gṛhādhipaḥ \n sutastasya sudatto'bhūdākaraḥ puṇyasampadām \n\n a.ka.184kha/21.2; \n\n• vi. dātā — {dbugs 'byin pa sbyin pa zhes bya ba'i ting nge 'dzin} āśvāsadātā nāma samādhiḥ a.sā.430kha/242; \n\n• kṛ. deyaḥ — {de'i dbang gis sbyin pa dang dor ba ni/} {rim pa min pa'i dbang gis sbyin pa dang rim pa'i dbang gis dor ba'o//} tadvaśācca deyaṃ heyam; utkramavaśād deyam, kramavaśād heyam vi.pra.184kha/1.42; \n\n• u.pa. daḥ — {ngal dub med par bde ba sbyin pa'i sangs rgyas sku} bauddhaṃ vapuridamanāyāsasukhadam a.ka.227kha/25.35; {mi 'jigs pa sbyin pa} abhayadam ra.vi.123kha/102. sbyin par|dātum — {khyod las gzhan gyis gtong phod ni/} /{'di ni sbyin par mi nus so//} tvadanyena vadānyena dātumeṣa na śakyate \n\n a.ka.205ka/23.23. sbyin pa chen po|dānapradānam — {bdag gis bklags pa dang kha ton byas pa dang sbyin pa chen po dag byin pa dang} mayā paṭhitaṃ svādhyāyitaṃ dānapradānāni dattāni a.śa.138ka/127; mahādānam mi.ko.44ka \n sbyin pa rnam par dag pa|dānaviśuddhiḥ lo.ko.1749. sbyin pa po|vi. dātā — {sbyin pa po dang spyin bdag ni tshul khrims dang ldan zhing} dātā dānapatiḥ śīlavān bhavati śrā.bhū.22ka/53; dāyakaḥ — {sbyin pa po dang len pa po dang sbyin par rnam par rtog pa'i phyir} dāyakapratigrāhakadānavikalpanāt sū.vyā.203ka/105. sbyin pa po'i gtso bo|vi. dāyakaśreṣṭhaḥ — {byang chub sems dpa'}…{sbyin pa po'i gtso bo tshong dpon zhig tu gyur to//} bodhisattvabhūtaḥ kilāyaṃ…dāyakaśreṣṭhaḥ śreṣṭhī babhūva jā.mā.21kha/24. sbyin pa byed pa|= {sbyin byed/} sbyin pa sbyin byed|• kri. dānaṃ dadāti lo.ko.1749; \n\n• nā. dānaṃdadā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo sbyin pa sbyin byed zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā…dānaṃdadā nāmāpsarasā kā.vyū.201kha/259. sbyin pa mi chad par byed pa|vi. yāyajūkaḥ ma.vyu.2847 (51kha). sbyin pa mo|vi.strī. dāyinī — {las kyi phyag rgya ni 'dzag pa'i bde ba sbyin pa mo} karmamudrā kṣarasukhadāyinī vi.pra.66kha/4.117. sbyin pa 'od zer|dānaprabhaḥ lo.ko.1749. sbyin pa la dga' ba|vi. pradānaruciḥ — {de yang dad pa dang ldan la}…{sbyin pa la dga' ba} sa ca śrāddhaḥ…pradānaruciḥ a.śa.2ka/1; dānanirataḥ lo.ko.1750. sbyin pa la 'gyed par dga' ba|vi. dānasaṃvibhāgarataḥ ma. vyu.2848 (51kha). sbyin pa la dpa' ba|• vi. dānaśūraḥ — {byang chub sems dpa'}…{sbyin pa la dpa' ba} bodhisattvaḥ…dānaśūraḥ śi.sa.12kha/13; \n\n• nā. dānaśūraḥ — {de'i tshe de'i dus na sgrib pa thams cad rnam par sel ba nga ni byang chub sems dpa' sbyin la dpa' ba zhes bya bar gyur te} (?) tena kālena tena samayenāhaṃ sarvanīvaraṇaviṣkambhin dānaśūro nāma vaṇikputro'bhūvam kā.vyū.207kha/265. sbyin pa la mos pa|vi. dānādhimuktaḥ lo.ko.1749. sbyin pa la sred pa|vi. pradānaruciḥ — {ku ru'i skye bo'i tshogs de dag kyang sangs rgyas kyis gdul bar 'gyur ba/} {sems rgya chen po dang ldan pa/} {sbyin pa la sred pa sha stag go//} sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciśca a.śa.36ka/31. sbyin pa las byung ba|= {sbyin byung /} sbyin pa las byung ba'i bsod nams mngon par 'du byed pa|vi. dānamayaḥ puṇyābhisaṃskāraḥ — {byang chub sems dpa' dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang} teṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaśca dānamayaḥ puṇyābhisaṃskāraḥ a.sā.153kha/87. sbyin pa las byung ba'i bsod nams bya ba'i dngos po|pā. dānamayapuṇyakriyāvastu, puṇyakriyāvastubhedaḥ — {de dag sbyin pa las byung ba'i bsod nams bya ba'i dngos po rnam pa mang po dag la snang ste} bahuvidheṣu dānamayapuṇyakriyāvastuṣu saṃdṛśyante śi.sa.41ka/39; ma.vyu.1700 (37kha). sbyin pa'i khang pa|dānaśālā — {sbyin pa'i khang pa nor dang 'bru dang yo byad thams cad phun sum tshogs pa brtsig tu bcug nas} sarvopakaraṇadhanadhānyasamṛddhā dānaśālāḥ kārayitvā jā.mā.7kha/7; vi.va.155kha/1.43; dānasatram — {slong ba rnams ni ma lus la/} /{rgyun chad med pa'i sbyin khang byas//} dānasatramavicchinnamakarodakhilārthinām \n\n a.ka.276kha/35.24; = {sbyin gtong gi khang pa/} sbyin pa'i 'khor gyi rgyan gyis brgyan pa|vi. dānaparivārālaṅkārālaṃkṛtaḥ lo.ko.1749. sbyin pa'i gegs|dānavighnaḥ — {dus su phyin pa'i slong mo bas/} /{sbyin pa'i gegs byas yod ma yin//} na hi kālopapannena dānavighnaḥ kṛto'rthinā \n bo.a.18kha/6.105. sbyin pa'i ngang can|vi. dānaśīlaḥ — {sbyin pa'i ngang can de'i/} /{sbyin pas bsgrubs pa'i grags pa dag//} dānaśīlasya tasya dānārjitaṃ yaśaḥ a.ka.49ka/5.29. sbyin pa'i gtam|nā. dānaparikathā, granthaḥ ka.ta.4161. sbyin pa'i dus|dānakālaḥ — {'di ltar sbyin pa'i dus dag tu/} /{tshul khrims btang snyoms bya bar gsungs//} dānakāle tu śīlasya yasmāduktamupekṣaṇam \n\n bo.a.11kha/5.42. sbyin pa'i bdag po|= {sbyin bdag/} sbyin pa'i gnas|= {sbyin gnas/} sbyin pa'i gnas kyi sa|dākṣiṇeyabhūmiḥ lo.ko.1749. sbyin pa'i pha rol tu phyin pa|pā. dānapāramitā, pāramitābhedaḥ — {byang chub sems dpar gyur pas} ({dang por} ) {sbyin pa'i pha rol tu phyin pa yongs su rdzogs par bya'o//} prathamaṃ bodhisattvabhūtena dānapāramitā paripūrayitavyā kā.vyū.221kha/283. sbyin pa'i pha rol tu byon pa|vi. dānapāragaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sbyin pa'i pha rol tu byon pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …dānapāraga ityucyate la.vi.204kha/308. sbyin pa'i pha rol phyin|= {sbyin pa'i pha rol tu phyin pa/} sbyin pa'i phan yon|dānānuśaṃsā — {'phags pa sbyin pa'i phan yon bstan pa} āryadānānuśaṃsānirdeśaḥ ka.ta.183. sbyin pa'i tshogs|pā. dānasambhāraḥ, sambhārabhedaḥ — {de tshogs brgyad yongs su rdzogs par 'gyur te}… {'di lta ste/} {ser sna'i sems med pas sbyin pa'i tshogs yongs su rdzogs par 'gyur ba dang} so'ṣṭau saṃbhārān paripūrayiṣyati…yaduta dānasaṃbhāraṃ paripūrayiṣyati amātsaryacittatayā la.vi.214kha/317. sbyin pa'i 'od|dānaprabhaḥ lo.ko.1749. sbyin par gyis|kri. dīyatām — {shing rta mchog ni brgya phrag dang /} /{glang po rta dang 'bangs mo dang /} /{gser srang rnams ni bzhi phrag brgya/} /{gal te nus na sbyin par gyis//} śataṃ śataṃ rathāgrāṇāṃ gajāśvāśvatarasya(?) ca \n dāsīnicayaniṣkānāṃ dīyatāṃ yadi śakyate \n\n a.ka.185ka/21.11. sbyin par bgyi|= {sbyin bgyi/} sbyin par 'gyur|kri. dadāti — {tshig gis mchog sbyin pa la sogs pa sbyin par 'gyur ro//} vacasā varadānādikaṃ dadāti vi.pra.66kha/4.118. sbyin par 'dod pa|= {sbyin 'dod/} sbyin par bya|• kri. 1. anuprayacchati — {srog chags phra mo rnams la ni rang gi lus sbyin par bya'o//} kṣudrajantubhyaḥ svaśarīramanuprayacchāmi a.śa.94ka/84; dīyate — {dang por gso sbyong sbyin par bya/} /{de rjes bslab pa'i gnas bcu nyid//} poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam \n he.ta.27ka/90 2. dāsyati — {chos la blos ni sbyin par bya/} /{chos kyis me khal la la sbyin//} matirdāsyati dharmāya dharmo dāsyati mekhale \n la.a.188kha/160 3. dadyāt — {mkhan pos gos ngur smrig dag sbyin par bya'o//} upādhyāyaḥ kāṣāyāṇi vastrāṇi dadyāt vi.sū.2ka/1; \n\n• kṛ. dātavyaḥ — {rig byed kyi gzhung gi nges pa skyong bar byed pa khyed rnams la bdag gis bstan pa sbyin par bya'o//} mayā yuṣmākaṃ vedasmṛtiniyamapālakānāṃ śāsanaṃ dātavyam vi.pra.128kha/1, pṛ.27; deyaḥ — {sbyin pa po dang sbyin par bya ba dang len pa po rnams su rnam par mi rtog pa'i phyir} dātṛdeyapratigrāhakāvikalpanāt sū. vyā.206kha/109; pradeyaḥ {klog cing bdag la sbyin bya byin nas kyang /} /{phyi nas 'di ni nges par gdung bar 'gyur//} dattvā'pyadhīmānimamapradeyaṃ paścādayaṃ tāpamupaiti nūnam \n a.ka.31ka/53.39; vidheyaḥ — {de las rang gi don brjod pa'i don du yi ge'i skyon sbyin par bya'o//} tataḥ svārthe ko vidheyaḥ ta.pa.214ka/899. sbyin par bya ba|= {sbyin par bya/} sbyin par bya ba nyid|deyatā —{de shi na de dag la sbyin par bya ba nyid do//} mṛtasyāsya tebhyo deyatā vi.sū.17ka/19; deyatvam — {de la de yang sbyin par bya ba nyid do//} deyatvamatra punarasyāḥ vi.sū.13kha/15; dāsyatvam — {mi ster na de dag gis sbyin par bya ba nyid yin no//} dāsyatvameṣāmapratilambhane vi.sū.28kha/36. sbyin par bya ba'i chos|deyadharmaḥ — {'di ni che ge mo'i gtsug lag khang ming 'di zhes bya ba'i sbyin par bya ba'i chos so zhes so//} deyadharmo'yamamukasyedaṃnāmni vihāra iti vi.sū.98kha/119; {dge ba'i rtsa ba dang sems bskyed pa dang sbyin par bya ba'i chos yongs su gtong ba 'dis} anena kuśalamūlena cittotpādena deyadharmaparityāgena ca a.śa.5ka/4. sbyin par bya ba'i chos yongs su gtong ba|deyadharmaparityāgaḥ — {dge ba'i rtsa ba dang sems bskyed pa dang sbyin par bya ba'i chos yongs su gtong ba 'dis} anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca a.śa.3ka/2. sbyin par byed|= {sbyin byed/} sbyin par byed pa|= {sbyin byed/} sbyin par byed pa ma yin pa|adānatā—{gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa sbyin par byed pa yang ma yin len pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmadānatā apratigrahatā, iyaṃ prajñāpāramitā su.pa.42kha/20. sbyin par mi bya|kri. na pradīyate — {'di la ni/} /{thams cad sbyin par mi bya'o//} na hi…sarvaṃ tasmai pradīyate \n\n bo.a.13ka/5.69. sbyin par mi byed|kri. na dadyāt — {yid kyis sbyin par bsam byas nas/} /{mi gang sbyin par mi byed pa//} manasā cintayitvā'pi yo na dadyātpunarnaraḥ \n bo.a.8ka/4. 5. sbyin par mdzod|kri. dīyatām — {rin chen gser gyi rang bzhin mgo/} /{bram ze 'di la sbyin par mdzod//} dīyatāṃ brāhmaṇāyāsmai hemaratnamayaṃ śiraḥ \n\n a.ka.52ka/5.59; {bu mo de la ni/} /{sbyin par mdzod} tanayā tasmai dīyatām a.ka.249ka/93.6. sbyin phod pa|vi. dātā — {sbyin phod pa mthong na yang yi rangs pa dang yid bde bar 'gyur ro//} dātārañca dṛṣṭvā āttamanā bhavati sumanaskaḥ bo.bhū.3kha/3. sbyin bya|= {sbyin par bya/} sbyin byung|• vi. dānamayaḥ — {sbyin byung bsod nams sbyin pa de//} dānaṃ dānamayaṃ puṇyam ra.vi.128ka/116; {sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa} yaśca dānamayaḥ puṇyābhisaṃskāraḥ a.sā.153kha/87; \n\n• saṃ. = {lha min} dānavaḥ, asuraḥ — asurā daityadaiteyadanujendrāridānavāḥ \n a.ko.127kha/1.1.12; danorjātā danujāḥ, dānavāśca a.vi.1.1.12. sbyin byed|• kri. 1. \ni. dadāti — {gus la sogs pas sbyin par byed//} satkṛtyādi dadāti abhi.ko.15ka/4.115; {kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//} so'hamannārthibhyo'nnaṃ dadāmi ga.vyū.13ka/111; yacchati — {gdams ngag sbyin par byed pa dang //} avavādaṃ ca yacchanti sū.a.241kha/156; prayacchati—{zas 'dod pa rnams la ni zas sbyin par byed do//} annamannārthibhyaḥ prayacchati a.śa.94ka/84; anuprayacchati— {sems can thams cad la yang}…{mi 'jigs pa'i sbyin pa byed de} sarvasattvānāñca…abhayamanuprayacchati bo.bhū. 39kha/50; dīyate — {gang gis sbyin byed de sbyin pa//} dīyate yena taddānam abhi.ko.15ka/4.113 \nii. dānaṃ dadāti — {bdag 'jig rten pha rol du bde bar 'gyur bar bya'o zhes sbyin par byed} ahaṃ pretya sukhī bhaviṣyāmīti dānaṃ dadāti abhi.bhā.236ka/794 \niii. yajate — {sbyin byed 'tshed byed ces bya 'dir/}…/{bsgom bya rtogs pa yod min na//} yajate pacatītyatra bhāvanā na pratīyate \n pra.a.15ka/17 2. dāsyate mi.ko.85kha; \n\n• vi. dāyakaḥ — {byang chub sems dpa' ni sbyin par byed pa dang sbyin pa'i bdag po mthong na spyod lam mi 'chos so//} na bodhisattvo dāyakaṃ dānapatiṃ dṛṣṭvā īryāpathamāracayati śi.sa.148ka/143; {skye bo sbyin pa byed pa dag la gzengs bstod pa} dāyakajanasamuttejanāyām jā.mā.45kha/54; dātā — {phun sum tshogs pa gnyis sbyin byed//} dvayasampattidātāraḥ sū.a.242ka/156; {ma grub na sbyin par byed pa la bsgrags par bya'o//} asampattau dātāraṃ śrāvayet vi.sū.25ka/31; pradātā — {bde ba thams cad sbyin byed pa/} /{sdug bsngal thams cad 'jig byed pa//} sarvasaukhyapradātāraṃ sarvaduḥkhavināśanam \n su.pra.2ka/2; dāyī — {de dag kyang 'di dang 'di lta bu'i gya nom pa sbyin par byed pa dang yid du 'ong ba sbyin par byed pa yin na} te punarevaṃ caivaṃ ca praṇītadāyino manāpadāyinaśca śrā.bhū.20kha/49; \n\n• saṃ. dānam — {slob dpon dang mkhan po'i tshul du rten sbyin par byed pa} niśrayadānamācāryopādhyāyanyāyena bo.bhū.45ka/59; anupradānam — {don yang dag par 'grel pas chos rnams sbyin par byed pa gang yin pa'o//} yad…dharmāṇāmanupradānaṃ samyagarthavivaraṇataḥ bo.bhū.44kha/58; dra.— {gzhan dag sbyin pa byed pa la yang bgegs byas so//} pareṣāmapi dānapradāneṣu dīyamāneṣu vighnāḥ kṛtāḥ a.śa.124ka/114; \n\n• nā. 1. = {tshangs pa} sraṣṭā, brahmā — brahmā…sraṣṭā prajāpatirvedhā vidhātā viśvasṛḍ vidhiḥ \n\n a.ko.128ka/1.1.17; sṛjatīti sraṣṭā a.vi.1.1.17 2. dānaṃdadā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo sbyin byed zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…dānaṃdadā nāma gandharvakanyā kā.vyū.202ka/260. sbyin byed pa|= {sbyin byed/} sbyin byed bu|= {lha min} ditisutaḥ, asuraḥ — asurā daityadaiteyadanujendrāridānavāḥ \n śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ \n\n a.ko.127kha/1.1.12; diteḥ sutāḥ ditisutāḥ a.vi.1.1.12. sbyin byed ma|ditiḥ, daityamātā — {sbyin byed ma'i bu} daityaḥ ma.vyu.3221 (56ka). sbyin byed ma'i bu|= {lha min} daityaḥ, asuraḥ ma.vyu.3221 (56ka). sbyin mi phod|vi. apradātā — {skye bo 'di yang sbyin mi phod/} /{de bas thabs med bdag cag phung //} apradātā janaścāyamityagatyā hatā vayam \n\n jā.mā.69kha/81. sbyin mi bya|kri. na dīyate — {skal dang skal min rnam dpyod pas/} /{de phyir sbyin pa sbyin mi bya//} bhāgābhāgavicāreṇa tasmāddānaṃ na dīyate \n\n he.ta.7kha/20. sbyin med|=(?) nā. adāntā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{sbyin med dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…adāntā…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. sbyin mdzad pa|u.pa. dāyī — {yon tan dngos grub thams cad mtha' yas sbyin mdzad pa//} asamantasarvaguṇasiddhidāyinaḥ \n sa.du.111ka/174. sbyin 'od|dānaprabhaḥ lo.ko.1750. sbyin la dga' ba|= {sbyin pa la dga' ba/} sbyin la dpa' ba|= {sbyin pa la dpa' ba/} sbyin la rab dga'|vi. atidānarataḥ — {sbyin la rab dga' bram ze'i khye'ur gyur tshe//} atidānarataśca yadāsīt māṇavaḥ rā.pa.237kha/133. sbyin len|= {byin len/} sbyin sreg|1. homaḥ, yajñaviśeṣaḥ — {sbyin sreg lhag ma'i 'o ma yis/} /{bdag gis gnas su legs par gsos//} homāvaśeṣapayasā vardhiteyaṃ mayā''śrame \n\n a.ka.23kha/3. 49; havanam — {rab bsngags zhes bya ba dang}…{sbyin sreg dang}…{klag pa 'dzin cing byed pas dag par khong du chud do//} oṃkāra…caya(?hava)na…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183; hotram — {mtho ris 'dod pas me'i sbyin sreg gyis shig} agnihotraṃ juhuyātsvargakāmaḥ pra.a.178ka/530 2. hutam— {las dge ba dang mi dge ba med do zhes lta ba de ni log par lta ba yin te/} {'di lta ste/} {sbyin pa med do//}… {sbyin sreg med do//} śubhe cāśubhe ca karmaṇi yā nāstīti dṛṣṭiḥ sā mithyādṛṣṭiḥ \n tadyathā—nāsti dattam…nāsti hutam abhi.bhā.207ka/694; {sbyin sreg me} hutānalaḥ a.ka.92ka/64.51 3. = {mchod sbyin} yāgaḥ — {gal te sbyin sreg la sogs pa'i yul la bdag sbyor ro zhes rtogs pa yin la} nanu yāgādiviṣaye niyukto'hamiti pratīyate pra.a.7kha/9; makhaḥ — {grangs med nor gyi char 'be+ebs pa'i/} /{sbyin sreg mngon du gyur pa de'i/} /{me yi dbus nas lha yi dbang /} /{srin po'i gzugs su yang dag langs//} vartamāne makhe tasmin niḥsaṃkhyavasuvarṣiṇi \n rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ \n\n a.ka.24kha/3.58; savaḥ — yajñaḥ savo'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ \n\n a.ko.181kha/2.7.13; sūyate'bhiṣūyate somo'treti savaḥ \n ṣuñ abhiṣave a.vi.2.7.13. sbyin sreg gi cho ga|nā. homavidhiḥ, granthaḥ ka.ta.1223. sbyin sreg gi mchod sbyin|agniṣṭomaḥ — {mtho ris 'dod pas sbyin sreg gi mchod sbyin bya'o//} svargakāmo'gniṣṭomena yajeta ta.pa.131kha/713. sbyin sreg gi gdan|homāsanam — {slob dpon gyi gdan te mchod yon gyi gdan dang sbyin sreg gi gdan ni slob dpon gyi gdan gyi g}.{yon dang g}.{yas su bya'o//} ācāryasyāsanam \n arghāsanam, homāsanamācāryasyāsanasya vāme savye kartavyam vi.pra.136kha/3.73. sbyin sreg gi rdzas|homadravyam — {thab khung dang sbyin sreg gi rdzas dang bgrang phreng dang gdan dang}…{ngo bo nyid kyis gnas pa} kuṇḍahomadravyākṣasūtrāsana… svabhāvatayā'vasthitaḥ vi.pra.115kha/1, pṛ.14. sbyin sreg gi yam shing|homasamidh — {da ni}… {zhi ba la sogs pa rnams la sbyin sreg gi yam shing gsungs te} idānīṃ śāntikādiṣu homasamidha ucyante vi.pra.97ka/3.14. sbyin sreg gi yo byad|homopakaraṇam ma.vyu.4251 (67ka). sbyin sreg gyis shig|kri. juhuyāt — {sbyin sreg gyis shig ces bya ba tsam las nges par sbyor ba rtogs pa'i phyir ro//} juhyā (?huyā)diti niyogamātrādeva niyogapratipatteḥ pra.a.7ka/8. sbyin sreg mchod sbyin dka' thub 'das|vi. homayāgatapo'tītaḥ — {sbyin sreg mchod sbyin dka' thub 'das/} /{sngags dang bsam gtan rnam par spangs//} homayāgatapo'tīto mantradhyānavivarjitaḥ \n he.ta.7kha/20. sbyin sreg thab khung|homakuṇḍaḥ, o ḍam — {de ltar sbyin sreg thab khung na/} /{mchog tu yang dag sbyin sreg bya//} evamuttamahomakuṇḍe samyak hotavyam \n sa.du.131ka/244. sbyin sreg snod|homapātram — g.{yas su sbyin sreg snod dag gi gdan yang khru gang ste} savye homapātrasyāsanaṃ hastamekam vi.pra.136kha/3.73. sbyin sreg bya|• kri. homayet — {de nas 'di yi thab khung ni/} /{khru gang tsam la sbyin sreg bya//} hastamātramidaṃ kuṇḍaṃ kartavyaṃ homayet tataḥ \n sa.du.112ka/178; {zho zan gyi yang sbyin sreg bya//} dadhyannena ca homayet sa.du.127kha/232; dra.— {mtho ris 'dod pas me la sbyin sreg bya//} agnihotraṃ juhuyāt svargakāmaḥ ta.pa.43ka/535; \n\n• kṛ. hotavyaḥ — {cho ga ji bzhin sbyin sreg bya//} yathāvidhi hotavyāḥ sa.du.130kha/244. sbyin sreg bya ba|= {sbyin sreg bya/} sbyin sreg byas|bhū.kā.kṛ. hutam ma.vyu.2853 (51kha). sbyin sreg byed|= {sbyin sreg byed pa/} sbyin sreg byed pa|hotā, yajamānaḥ — {zla ba nyi ma rlung sa mkha'/} /{sbyin sreg byed dang me dang chu/} /{zhes pa'i gzugs rnams rab 'das nas/} /{lha khyod lta bar nged kyis ci//} somaḥ sūryo marudbhūmirvyoma hotā'nalo jalam \n iti rūpāṇyatikramya tvāṃ draṣṭuṃ deva ke vayam \n\n kā.ā.331ka/2.275. sbyin sreg byed pa po|yāgakartṛkatvam — {sbyin sreg la sogs pa gyis shig ces sbyin sreg byed pa po bdag nyid rtogs pa'i yul du gyur par bsams nas 'jug go//} kuru yāgādikamiti yāgakartṛkatvamātmanaḥ pratītiviṣayaprāptaṃ manyamānaḥ pravartate pra.a.11ka/12. sbyin sreg me|hutānalaḥ — {gnas skabs der ni sgrub pa po/} /{sngags pa yis kyang sbyin sreg mes/} /{bcing bar 'dod pas klu yi ni/} /{rgyal po rab tu dgug par byas/} asminnavasare mantrasādhako'pi hutānalaḥ \n ākṛṣṭiṃ nāgarājasya vidadhe bandhanotsukaḥ \n\n a.ka.92ka/64.51. sbyin sreg 'od 'phro|hutārciḥ lo.ko.1751. sbyin sreg legs par byas|bhū.kā.kṛ. suhutam ma.vyu.2854 (51kha). sbyong|= {sbyong ba/} sbyong ba|• kri. (varta.; saka.; {sbyang ba} bhavi., {sbyangs pa} bhūta, {sbyongs} vidhau) viśodhayati — {de bzhin gshegs pa yang sems can rnams kyi rang gi sems snang ba'i rgyud rim gyis rnam par sbyong ste} tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati la.a.76kha/25; \n\n• saṃ. 1. śuddhiḥ — {nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa} maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5; śodhanam — {chos kyi sku ni sbyong ba 'o//} dharmakāyasya śodhanam ra.vi.117ka/83; he.ta.27kha/92; viśodhanam — {'phags pa 'jam dpal gyi mtshan yang dag par brjod pa'i sdig pa sbyong ba'i sbyin sreg gi cho ga zhes bya ba} āryamañjuśrīnāmasaṅgītisarvapāpaviśodhanahomavidhināma ka.ta.2576; śodhanā lo.ko.1751; vimalanā ma.vyu.7543 (107ka) 2. uttāpanam — {slob pa sbyong ba'i grol ba la/} /{shes pa drug dang bdun 'thob bam//} śaikṣottāpanamuktau vā ṣaṭsaptajñānabhāvanā \n abhi.ko.22kha/7. 24; {dbang po rnams sbyong ba zhes bya ba ni chen po thob par byed pa ste/} {rno bar byed ces bya ba'i tha tshig go//} indriyottāpanaṃ punaradhimātratānayanaṃ tīkṣṇakaraṇamityarthaḥ abhi.sa.bhā.88kha/121 3. abhyāsaḥ — {gzhan ni bstan bcos sbyong bas ngal//} paraḥ śāstrābhyāsāyastaḥ pra.a.128ka/137; \n\n• vi. viśodhakaḥ — {zhing rnams sbyong ba} kṣetraviśodhakaḥ sū.a.252ka/170. sbyong ba po|vi. śodhanaḥ — {bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa rnam grol reg mdzad pas//} mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā \n rā.pa.231kha/124. sbyong ba'i rgyal po|nā. uttāpanarājaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{sbyong ba'i rgyal po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…uttāpanarājasya ga.vyū.268ka/347. sbyong bar bya|kṛ. śodhanaṃ kartavyam — {lam sbyong bar bya'o//} mārgaśodhanaṃ kartavyam sa.du.111kha/176. sbyong bar byed|= {sbyong bar byed pa/} sbyong bar byed pa|• kri. paryavadāpayati — {lan tshwa'i chu rnon pos sbangs nas skra'i re ba'i yongs su sbyong bas sbyong bar byed do//} tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati ra.vyā.76kha/5; \n\n• saṃ. prakṣālanam — {sbyin pa 'dod dang ser sna'i skyon gyi rdul can sems ni sbyong bar byed//} dānaṃ matsaralobhadoṣarajasaḥ prakṣālanaṃ cetasaḥ jā.mā.17kha/19; \n\n• vi. śodhakaḥ — {phyag rgya chen po mchog tu mi 'gyur ba'i ye shes kyi mtshan nyid bla ma'i zhal las lus dang ngag la sogs pa sgrib pa med pa nyid kyis sbyong bar byed pa'o//} mahāmudrāparamākṣarajñānalakṣaṇo guruvaktraṃ (?trāt) kāyavāgādinirāvaraṇatvena śodhakaḥ vi.pra.123kha/1, pṛ. 21; viśodhakaḥ — {rnam par mi rtog ye shes de/} /{sangs rgyas chos ni sbyong bar byed//} nirvikalpaṃ ca tajjñānaṃ buddhadharmaviśodhakam \n sū.a.194ka/93. sbyong bya|= {sbyong bar bya/} sbyong byed|= {sbyong bar byed pa/} sbyong mdzad|• kri. 1. viśodhayati—{rin chen 'byung gnas lta bu'i 'gro ba rnams/} /{sgrib pa dag las sbyong mdzad byang chub mchog//} ratnākarābhaṃ jagadagrabodhirviśodhayatyāvaraṇebhya evam \n\n ra.vi.108kha/66 2. śodhayet—{khams gsum pa yi 'gro kun gyi/} /{ngan song thams cad sbyong mdzad pa//} traidhātukaṃ jagatsarvaṃ śodhayet sarvadurgatim \n\n sa.du.107ka/158; \n\n• vi. śodhakaḥ — {yid bzhin nor bu'i rgyal mtshan bsnams/} /{sems can ser sna sbyong mdzad pa//} cintāmaṇidhvajaṃ dhārya sattvamātsaryaśodhakaḥ \n\n sa. du.109ka/166. sbyong mdzad pa|= {sbyong mdzad/} sbyongs|= {sbyongs shig/} sbyongs shig|kṛ. mīmāṃsā kartavyā — {blon po rnams la de gnyis kyi sbyongs shig ces bsgo'o//} tenāmātyānāmājñā dattā—tayormīmāṃsā kartavyeti a.śa.27ka/23. sbyor|• kri. (varta., vidhau; saka.; {sbyar} bhavi., bhūta.) 1. \ni. yojayati — {'ba' zhig cung zad sbyor ba ni yod pa ma yin te} naiva tu kaścit kañcidyojayati ta.pa.3kha/452; niyojayati — {tshul khrims de nyid la ni rtag tu sems can sbyor//} tatraiva śīli sada sattva niyojayanti rā.pa.233kha/127; yujyate — {de dag zhi bya thob bya'i phyir/} /{blo ldan bden pa rnams la sbyor//} śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate \n sū.a.223kha/132; upayujyate — {sgra rnams don dang lhan cig 'brel pa med pa'i phyir re zhig dngos su sbyor ba ma yin la} śabdānāmarthena saha sambandhābhāvānna tāvat sākṣādupayujyate ta.pa.32ka/512; yuñjate — {rgyal ba kun mkhyen bsgrub pa la/} /{shA kya'i slob ma khros nas ni/} /{sun dbyung gang dag bstan pa ste/} /{de dag rgyal ba pa yis sbyor//} dūṣaṇāni sasaṃrambhāḥ sarvajñajinasādhane \n śākyā yānyeva jalpanti jaināstānyeva yuñjate \n\n ta.sa.115ka/996; yojyate — {gzhan du gtogs pa'i spyi ni shes pa gzhan la sbyor ba ni ma yin te} na hyanyagataṃ sāmānyamanyatra yojyate jñāne ta.pa.99ka/648; abhisambadhyate ma.vyu.6583; niveśyate — {nam mkha'i me tog la sogs pa gtan med pa la 'ga' zhig gis byed pa po la sogs pa'i tshig sbyor ba} gaganakusumādāvatyantābhāve kenacit kārakādipadaṃ niveśyate ta.pa.198ka/113; yogo bhavati — {yid du 'ong ba'i 'bras bu la sbyor bas} iṣṭena phalena yogo bhavati abhi.bhā.62kha/1115 \nii. badhnāti — {zhes pa brjid dang ldan pa'i tshig/} /{tshigs bcad la yang shar pa sbyor//} iti padye'pi paurastyā badhnantyojasvinīrgiraḥ \n kā.ā.321ka/1.83; badhyate — {gsal phyir gzhan dag phal cher ni/} /{brjod par dka' ba dag kyang sbyor//} dīptamityaparairbhūmnā kṛcchrodyamapi badhyate \n kā.ā.320kha/1.72 \niii. cumbati — {bung ba ji ltar 'dod pa bzhin/} {pad ma rgyas la sbrang rtsi 'thungs/} /{dri zhim rgyas pa ma yin yang /} /{me tog kha ma bye sbyor ltos//} piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje \n apyasannaddhasaurabhyaṃ paśya cumbati kuḍmalam \n\n kā.ā.329ka/2.203 2. yojayet — {sngags 'di bzlas brjod bgyis nas khrus kyi zhi bar sbyor ro//} anena mantrajāpena snānaśāntiṃ yojayet \n su.pra. 29ka/56; niyojayet — {sangs rgyas tshul khrims bla na med la sems can rnams kyang sbyor//} anuttare ca buddhaśīli satva tāṃ (?le sattvāñca) niyojayet rā.pa.232kha/126; \n\n• = {sbyor ba/} sbyor ka|gaṇaḥ — {gnod sbyin gyi sde dpon chen po lag na rdo rje gos sngon po can gyi sbyor ka chen po'i cho ga} mahāyakṣasenāpatinīlāmbaradharavajrapāṇimahāgaṇavidhiḥ ka.ta. 2174. sbyor ka byed pa|cakrikaḥ ma.vyu.7326 (104ka). sbyor kha 'byed pa|cakrikaḥ ma.vyu.7326; dra.— {sbyor ka byed pa/} sbyor dang mjug bcas|vi. saprayogāntaḥ — {dge ba sbyor dang mjug bcas rnams/} /{chags sdang gti mug med las skyes//} kuśalāḥ saprayogāntā alobhadveṣamohajāḥ \n\n abhi.ko.13kha/4.69. sbyor du bcug|= {sbyor du bcug pa/} {sbyor du bcug nas} samādāpya — {dge slong ma'i skye bo mang po'i phyir sbyor du bcug nas rang las yongs su bsgyur ba la'o//} bhikṣuṇī mahājanārthaṃ samādāpya svataḥ pariṇamanam vi.sū.51kha/66. sbyor du bcug nyid|paripācitatā — {dge slong mas sbyor du bcug nyid la'o//} bhikṣuṇīparipācitatāyām vi.sū.34kha/43. sbyor du bcug pa|bhū.kā.kṛ. pācitaḥ — {dge slong mas sbyor du bcug pa'i ltung byed do//} (iti bhikṣuṇī)pācitopabho(ge prāyaścittikam)gaḥ vi.sū.34kha/43; paripācitaḥ — {dge slong mas sbyor du bcug nyid la'o//} bhikṣuṇīparipācitatāyām vi.sū.34kha/43; {dge slong mas sbyor du bcug pa'i zas za ba} bhikṣuṇīparipācitapiṇḍapātopabhogaḥ ma.vyu.8451 (117ka); prajñaptaḥ lo.ko.1751. sbyor du 'jug pa|samādāpanam — {dbul po sra brkyang sbyor du 'jug pa la'o//} daridrasya kaṭhinasamādāpane vi.sū.54ka/70. sbyor du gzhug|kri. samādāpayet — {lag gi blas khye'u sus sbyor du gzhug go//} purobhaktikamutthānakārakaḥ samādāpayet vi.sū.94ka/113; saṃvibhājayet — {khyim pa nye bar 'ongs pa'i 'tshal ma sbyor du gzhug go//} gṛhiṇa upagatān bhaktān saṃvibhājayet vi.sū.10kha/11. sbyor du gzhug par bya|prajñāpayitavyam lo.ko.1751. sbyor drug|= {sbyor ba yan lag drug/} sbyor bdag|vi. yogātmā — {shA kya'i rgyal po sbyor bdag dpal/} /{sangs rgyas thams cad bsdu bar bya//} śākyarājayogātmā sarvabuddhān samājayet \n\n sa.du.110kha/172. sbyor ldan|nā. yogānugatā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo sbyin} (?{sbyor} ){ldan zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…yogānugatā nāma kinnarakanyā kā.vyū.203ka/260. sbyor po|= {sbyor ba po/} sbyor phreng|= {sbyor ba'i phre ba/} sbyor ba|• saṃ. 1. = {'brel ba/} {ldan pa/} {phrad pa} yuktiḥ — {nges par sbyor ba zhes bya ba 'di ci zhig /nges} {pa'i sgra ni ma lus pa'i don yin la/} {sbyor ba ni 'brel pa'i don yin te} ko'yaṃ niyogo nāma \n niśabdo niḥśeṣārtho yogārtho yuktiḥ pra.a.6kha/8; {sbyor ba ni ldan pa ste/} {phan tshun 'brel ba nyid do//} yuktiryogaḥ \n parasparasaṅgatatā pra.a.108kha/116; yogaḥ — {ci tshe dang po kho na la sbyor ba byas te nges par 'byed pa'i cha dang mthun pa rnams skyed par byed dam zhe na} kiṃ punaḥ prathama eva janmani kṛtayogo nirvedhabhāgīyānyutpādayet abhi.bhā.15kha/921; saṃyogaḥ — {dbang po gnyis kyi sbyor ba'i bde mnyam chos kyi phyag rgyar brjod de} dvīndriyasaṃyoge samasukhairdharmamudrocyate vi.pra.165ka/3.139; śleṣaḥ — {shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed/} /{skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} prakurvantyastādrerudayagiriṇā śleṣakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati \n a.ka.318ka/40. 128; āsattiḥ — {de dag sbyor ba la brten nas/} /{bye brag bye brag can rtog na//} tayorāsattimāśritya viśeṣaṇaviśeṣyatā \n kalpyate ta.sa.29kha/313; saṅgatiḥ — yogaḥ sannahanopāyadhyānasaṅgatiyuktiṣu \n\n a.ko.219kha/3. 3.22; saṅgatiḥ saṃśleṣaḥ a.viva.3.3.22; saṅgaḥ — {de nas phyag rgya'i sbyor bas nyin zhag 'ga' zhig rnams kyis} mudrāsaṅgena katipayadivasaiḥ vi.pra.87kha/4.233; samparkaḥ — {spyod pa ma mthong ma thos bas/} /{phag dang ri dwags la sogs ni/} /{rigs mtshungs 'gro ba la sbyor ba/} /{bya ba sna tshogs grub par 'gyur//} adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ \n sabhāgagatisamparke prayāntyeva hi vikriyām \n\n ta.sa.71kha/668; samavadhānam — {de dag dang lhan cig phrad pa ni sbyor ba'o//} tābhiḥ saha samparkaḥ samavadhānam ta.pa.109ka/668; upasandhānam — {de yod do zhes rang gi bsam pa gzhan la sbyor zhing ston pa nyid do//} parāpadeśatvamastyasāvityupasandhāne svasya vi.sū.18ka/21 2. = {sbyor bar byed pa} yojanam — {mchog dang sbyor bar byed pas na brtson 'grus te/} {dge ba'i chos la sbyor ba'i phyir ro//} vareṇa yojayatīti vīryam, kuśaladharmayojanāt sū.vyā.198ka/99; {skyon 'di thal bar mi 'gyur te/} /{kha dog spyi la sbyor phyir ro//} yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate \n\n pra.vā.121kha/2.79; yojanā — {rigs la sogs pa dang sbyor ba rtog pa} jātyādiyojanā kalpanā ta.pa.3ka/451; {'dis sbyor bar byed pas ni sbyor ba ste} yojyate'nayeti yojanā ta.pa.3kha/452; saṃyojanam — {yul bzung zin pa sbyor ba'i bdag nyid kyi shes pa ni tshad ma ma yin} viṣaye gṛhītasaṃyojanātmakaṃ jñānaṃ na pramāṇam ta.pa.52ka/555; niyojanam — {theg pa gsum la skal ba ji lta ba bzhin du sbyor ba'i phyir} triṣu yāneṣu yathābhavyaniyojanāt sū.vyā.197kha/98; ghaṭanam — {gzhan don mkhyen sbyor de ston pa/} /{de las brtse yin} parārthajñānaghaṭanaṃ tasmāttacchāsanaṃ dayā \n\n pra.a.153kha/165; ghaṭanā — {sgra don sbyor bar rung ba} śabdārthaghaṭanāyogyā ta.pa.2kha/449; {de dag sbyor ba ni nye bar 'jal bas byed de} tayośca ghaṭanopamayā kriyate ta.pa.52ka/555 3. prayogaḥ \ni. prayuktiḥ — {sbyor ba}… {sgra'i byed pa'i bye brag gis so//} {sbyor ba ni rab tu sbyor ba ste don brjod pa'o//} prayogasya śabdavyāpārasya bhedāt \n prayuktiḥ prayogo'rthābhidhānam nyā.ṭī.61kha/152; {de'i sbyor ba ni rnam pa gnyis te/} {chos mthun pa nyid can dang cho+os mi mthun pa can gnyis kyis so//} tasya dvidhā prayogaḥ—sādharmyeṇa ekaḥ, vaidharmyeṇāparaḥ he.bi.240kha/55; prayuktiḥ — {sbyor ba ni rab tu sbyor ba ste don brjod pa'o//} prayuktiḥ prayogo'rthābhidhānam nyā.ṭī.61kha/152 \nii. nidarśanam — {sbyor ba ni/} {gang med pa de ni gang gis kyang bya ba ma yin te/} {nam mkha'i pad ma bzhin no//} prayogaḥ—yadasattanna kenacit kriyate, yathā gaganāmbhoruham ta.pa.149ka/23 \niii. cikitsādeḥ prayogaḥ — {gso ba'i sbyor ba yod pa'i phyir} cikitsāprayogāt pra.a.68kha/76; {mig 'phrul sbyor ba shes pa} indrajālaprayogajñaḥ a.ka.49kha/5.32 4. = {'jug pa} niveśaḥ — {nus pa ston par byed pa nyid la rjes su dpag pa'i ming sbyor ba'i phyir ro//} sa(?śa)ktasaṃsūcaka evānumāsaṃjñāniveśāt ta.pa.39kha/527; niveśanam — {spyi med par yang sgra tha dad pas sbyor bar bstan pa'i phyir ro//} {de 'bras zhes bya ba la sogs pa smos te} antareṇāpi sāmānyaṃ śruterbhedaniveśanaṃ darśayannāha—tatkāryetyādi ta.pa.343ka/402; {de lta bas na rigs la sgra sbyor ba ni ma yin te} tasmānna jātiśabdaniveśanam pra.vṛ. 287kha/30; viniyogaḥ — {skul bar byed pas na skul ba ste/} {ston pa pos nyan pa po don la sbyor ba'o//} praiṣaṇaṃ praiṣaḥ, pratipādakena śroturarthe viniyogaḥ ta.pa.336ka/387 5. = {brtson pa} udyamaḥ — {bsod nams mi dman rgyal po dang /} /{bram ze dgra gsod sbyor ba'i tshe/} /{'tshe las chags bral rgyal srid ni/} /{yongs su btang nas dben pa bsten//} brahmannadīnapuṇyo'haṃ rājā śatruvadhodyame \n hiṃsāviraktaḥ saṃtyajya rājyaṃ vijanamāśritaḥ \n\n a.ka.24kha/52.53; abhiyogaḥ — {yon tan la chags nam yang nor la min/} /{rnal 'byor la sbyor longs spyod dag la min//} guṇe spṛhā na draviṇe kadācit yoge'bhiyogaḥ prasabhaṃ na bhoge \n a.ka.288ka/107.1; {de'i tshe/} /{rtogs ldan rgyu sbyor ci zhig dgos//} tadā kimiti hetorabhiyogaḥ prekṣāvataḥ pra.a.128ka/137; anuyogaḥ — {mtha' gnyis la sbyor ba'i gnyen por ni 'dul ba ste} antadvayānuyogapratipakṣeṇa vinayaḥ sū.vyā..164ka/55 6. bandhaḥ, racanā — {mnyam pa sbyor ba mi mnyam bral/} /{de ni 'jam rtsub bar ma ste/} /{sbyor ba 'jam rtsub bar ma yi/} /{yi ge bkod pa'i skye gnas can//} samaṃ bandheṣvaviṣamaṃ te mṛdusphuṭamadhyamāḥ \n bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ \n\n kā.ā.320ka/1.47; {zhes sogs sbyor ba rtsub pa dang /} /{lhod pa yang ni ster bar byed//} ityādi bandhapāruṣyaṃ śaithilyaṃ ca niyacchati \n kā.ā.320kha/1.60; racanā — {mdo'i sde la sogs pa gsung rab tu gtogs pa yan lag bcu gnyis po go rims bzhin du sbyor ba dang} dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā bo.bhū.153ka/198 7. = {goms pa} yuktiḥ, abhyāsaḥ—{sbyor ba ni goms pa ste/} {bsgom pas spang bar bya ba'i nyon mongs pa 'jig pa'o//} yuktirabhyāso bhāvanā bhāvanāheyasya kleśarāśeḥ pra.a.108kha/116 8. = {'dus pa} mīlanam — {'dus pa sbyor bar rab gsungs te//} samājaṃ mīlanaṃ proktam vi.pra.187kha/5.9 9. = {'khrig pa} maithunam — {gnod sbyin mchog ni nam gru ma/} /{sbyor ba la dga' rjod par byed//} revatyā (?tī) yakṣiṇī śreṣṭhā lalantyā (?vadantī) maithunapriyā \n ma.mū.283ka/441; \n\n• pā. 1. yogaḥ \ni. pratyāhārādayaḥ — {so sor sdud pa la sogs pa drug gis sbyor ba yan lag drug po 'di bsgom par bya ste} ayaṃ ṣaḍaṅgayogo bhāvanīyaḥ pratyāhārādiṣaḍbhiḥ vi.pra.64ka/4. 112; dra. {sbyor ba yan lag drug/} \nii. pūrakādayaḥ — {sogs pa'i sgras dbyung ba dang dgang ba dang bum pa can gyi sbyor ba} ādiśabdena recakapūrakakumbhakayogaḥ vi.pra.64kha/4.113 \niii. (jyo.) viṣkambhādayaḥ — {sel ba dang}…{khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ …vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 2. prayogaḥ \ni. sampadbhedaḥ; dra. {sbyor ba phun sum tshogs pa/} \nii. āvaraṇabhedaḥ; dra. {sbyor ba'i sgrib pa/} \niii. balabhedaḥ; dra. {sbyor ba'i stobs/} \niv. vīryapāramitābhedaḥ; dra. {sbyor ba'i brtson 'grus/} \nv. mārgabhedaḥ; dra. {sbyor ba'i lam/} \nvi. antarāyabhedaḥ; dra. {sbyor ba'i bar chad/} 3. mithunam, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{sbyor ba dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…mithunam…adhamaśceti ma.mū.105ka/14 4. nibandhanam — {sbyor ba'i phyir ni len pa rnams kyis rnam par shes pa skye ba dang mthun par 'dod pa la sogs pa rnams su'o//} nibandhanādupādānairvijñānasyotpattyanukūleṣu kāmādiṣu ma.bhā.3kha/28; {kun nas nyon mongs pa'i mtshan nyid kyang ston te/} {sgrib pa'i phyir dang}…/{sbyor ba'i phyir dang}…/{sdug bsngal phyir ni 'gro nyon mongs//} saṃkleśalakṣaṇaṃ ca khyāpayati—chādanād…nibandhanād …duḥkhanāt kliśyate jagat \n ma.bhā.3kha/28; \n\n• nā. santānaḥ, bhaiṣajyavṛkṣaḥ — {rigs kyi bu 'di lta ste dper na/} {rtsi'i shing chen po sbyor ba zhes bya ba yod de} tadyathā kulaputra asti santāno nāma mahābhaiṣajyavṛkṣaḥ ga.vyū.312kha/398; \n\n• vi. = {sbyor ba po} yogī — {bsam gtan sbyor ba} dhyānayoginaḥ a.ka.270kha/33.7; {gsal ba so so'i sbyor dbye bas/} /{sbyor ba ji bzhin tha dad 'gyur//} yogibhedāt prativyakti yathā yogo vibhidyate \n\n ta.sa.32ka/332; upayogī — {gcig tu bsre ba shes pa ni/} /{rang bzhin gyis kyang tha dad pa'ang /} /{kha cig la ni sbyor ba yin/} /{gzhan pa min zhes bsgrubs pa yin//} ekapratyavamarśe hi kecidevopayoginaḥ \n prakṛtyā bhedavattve'pi nānya ityupapāditam \n\n ta.sa.39ka/404; prayojakaḥ — {des dge ba'i rtsa ba byang chub chen por sbyor ba'i mtshan nyid kyi phyir ro//} tasya mahābodhau kuśalamūlaprayojakalakṣaṇatvāt ma.ṭī.231ka/67; {gal te rjes su 'gro bar byed pa nyid la sbyor ba yin na/} {mi rtag pa'i phyir rtsol ba las byung ba ma yin no zhes bya bar yang go bar 'gyur te} yadyanvayo gamakatve prayojako'nityatvādaprayatnānantarīyaka ityapi gamakaḥ syāt pra.a.279ka/645; niyojakaḥ — {theg pa thams cad ston pa dang /} /{rnal 'byor grub par sbyor ba dang //} sarvayānopadeṣṭāraḥ siddhayoganiyojakāḥ \n\n sū.a.242ka/157; niyoktā — {dul ba rnams ni lam la sbyor/} /{dmu rgod rnams la btang snyoms mdzad//} niyoktā dhuri dāntānāṃ khaṭuṅkānāmupekṣakaḥ \n śa.bu.114ka/103; prayogī — {bzhi pa ni gus par sbyor ba yin no//} caturthaḥ satkṛtyaprayogī abhi.bhā.32ka/991; \n\n• u.pa. udyataḥ — {'jig rten gsum po dge ba la/} /{sbyor ba} trailokyakuśalodyataḥ \n\n a.ka.347ka/46. 3; unmukhaḥ — {chom rkun pa/} /{don mthun nor 'phrog sbyor ba la/} /{nags na rgyu bas lam du mthong //} vanecarāḥ \n sārthārthaharaṇonmuktā (?khā) dadṛśurdasyavaḥ pathi \n\n a.ka.57kha/6.49; anuyuktaḥ — {yid bsam gtan la sbyor bas gnas par gyur to//} dhyānānuyuktamanaso vijahruḥ jā.mā.99kha/115; prayuktaḥ ma.vyu.7585 (108ka); upasaṃhāraḥ — {phan pa dang bde ba la sbyor ba'i phyir} hitasukhopasaṃhārāya bo.pa.45kha/5; upanetā—{gsol ba ma btab par dge ba la sbyor ba'i byang chub sems dpa'} anabhyarthitakalyāṇopanetā bodhisattvaḥ bo.pa.55kha/17; \n\n• = {sbyor/} sbyor ba nyi shu rtsa bdun|saptaviṃśati yogāḥ — 1. {sel ba} viṣkambhaḥ, 2. {mdza' ba} prītiḥ, 3. {tshe dang ldan pa} āyuṣmān, 4. {skal bzang} saubhāgyaḥ, 5. {bzang po} śobhanaḥ, 6. {shin tu skrang} atigaṇḍaḥ, 7. {las bzang} sukarmā, 8. {'dzin pa} dhṛtiḥ, 9. {zug rngu} śūlaḥ, 10. {skrang ba} gaṇḍaḥ, 11. {'phel ba} vṛddhiḥ, 12. {nges pa} dhruvaḥ, 13. {kun 'joms} vyāghātaḥ, 14. {dga' ba} harṣaṇaḥ, 15. {rdo rje} vajraḥ, 16. {dngos grub} siddhiḥ, 17. {shin tu lhung} vyatipātaḥ, 18. {mchog can} varīyān, 19. {yongs 'joms} parighaḥ, 20. {zhi ba} śivaḥ, 21. {grub pa} sidhyaḥ, 22. {bsgrub bya} sādhyaḥ, 23. {dge ba} śubhaḥ, 24. {dkar po} śuklaḥ, 25. {tshangs pa} brahmā, 26. {dbang po} aindraḥ, 27. {khon 'dzin} vaidhṛtiḥ vi.pra.179kha/1.36; bo.ko.2028/rā.ko.4.51. sbyor ba rnam pa lnga|pañca prayogāḥ — 1. {rjes su bsrung ba'i sbyor ba} anurakṣaṇāprayogaḥ, 2. {kha na ma tho ba med pa'i sbyor ba} anavadyaprayogaḥ, 3. {so sor rtog pa'i stobs kyi sbyor ba} pratisaṃkhyānabalaprayogaḥ, 4. {lhag pa'i bsam pa dag pa'i sbyor ba} adhyāśayaśuddhiprayogaḥ, 5. {nges par 'gyur ba'i sbyor ba} niyatipatitaprayogaḥ bo.bhū.151ka/195. sbyor ba bzhi|catvāro yogāḥ — 1. {'dod pa'i sbyor ba} kāmayogaḥ, 2. {srid pa'i sbyor ba} bhavayogaḥ, 3. {lta ba'i sbyor ba} dṛṣṭiyogaḥ, 4. {ma rig pa'i sbyor ba} avidyāyogaśca abhi.sphu.127kha/830. sbyor bar|yojayitum — {sgra rang gi mtshan nyid kyi chos can ma bzung na chos de rjod par byed pa'i bdag nyid du sbyor bar nus pa yang ma yin te} na cāgṛhītaśabdasvalakṣaṇe dharmiṇi taddharmo vācakātmā yojayituṃ śakyate ta.pa.99ka/648. sbyor ba dgod pa|prayogaracanā — {zhes bya ba la sogs pas sbyor ba dgod pa'i phyir rjes su dpag pas gnod pa nyid ston pa yin no//} ityādinā prayogaracanayā'numānabādhāmeva darśayati ta.pa.232ka/934. sbyor ba brgya pa|nā. yogaśatakam, granthaḥ ka.ta.4306. sbyor ba can gyi spyod pa|pā. prāyogikacaryā — {nam sbyor ba can gyi spyod pa thams cad spangs te sa bdun po nas} ({byang chub sems dpa'i} ){sa brgyad pa yongs su non par gyur te} (yadā) saptasu bhūmiṣu sarvaprāyogikacaryāṃ vihāya saptamyā bhūmeraṣṭamīṃ bodhisattvabhūmimavakrānto bhavati da.bhū.232kha/38. sbyor ba chung|= {sbyor ba chung ba/} sbyor ba chung ba|mṛduprayogaḥ — {rang sangs rgyas kyis ni dang po gnyis dang brgyad pa kun 'byung la rjes su shes pa dang gsum shes te/sbyor} {ba chung ba'i phyir ro//} pratyekabuddhastrīn kṣaṇān—prathamau ca dvāvaṣṭamaṃ ca samudayānvayajñānam; mṛduprayogatvāt abhi.bhā.44ka/1039. sbyor ba chud mi za ba|abandhyaḥ prayogaḥ — {byang chub sems dpa' rnams kyi sbyor ba ni/} {sems can gyi don rnam pa bzhi po}…{la chud mi za ba yin par rig par bya'o//} caturvidhe sattvārthe bodhisattvānāmabandhyaḥ prayogo veditavyaḥ sū.vyā.242kha/158. sbyor ba nyams pa|vi. naṣṭaprayogaḥ — {sbyor ba nyams pa dang mi shes pa dang} naṣṭaprayogā ajñāḥ rā.pa.242ka/140. sbyor ba nyid|prayogatvam — {nom pa'i snga rol ni sbyor ba'i sbyor ba nyid do//} prayogaprayogatvaṃ prāgāmarśāt vi.sū.14ka/16. sbyor ba mtha' yas pa|prayogānantatā — {de ni nyon mongs pa rnams ring du song ba yang dag pa ji lta ba bzhin du rab tu shes te/} {sbyor ba mtha' yas pa dang} sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti \n prayogānantatāṃ ca da.bhū.252ka/49. sbyor ba sna tshogs|citrayogaḥ ma.vyu.5167. sbyor ba pa|= {sbyor ba po/} sbyor ba po|vi. prayoktā — {yul dang dus dang sbyor ba po tha dad pa'i phyir} deśakālaprayoktṛbhedāt ta.pa.138ka/727; prayogī — {sbyor ba pa dang dbang sgyur dang /} /{chung dang rgya che'i bdag nyid de//} prayogī vaśavartī ca parītto vipulātmakaḥ \n sū.a.166ka/57; {mkhas pas yang dag rab sbyar ba'i/} /{ngag ni 'dod 'jo'i ba ru bshad/} /{de nyid nyes par sbyar na slar/} /{sbyor po ba lang nyid rjod byed//} gaurgauḥ kāmadudhā samyak prayuktā smaryate budhaiḥ \n duṣprayuktā punargotvaṃ prayoktuḥ saiva śaṃsati \n\n kā.ā.318kha/1.6. sbyor ba phun sum tshogs|= {sbyor ba phun sum tshogs pa/} sbyor ba phun sum tshogs pa|pā. prayogasampattiḥ, sampattibhedaḥ — {phun sum tshogs pa gsum po sbyor ba phun sum tshogs pa dang bsam pa phun sum tshogs pa dang sngon gyi rgyu phun sum tshogs pa dang ldan pas} tisṛbhiḥ sampattibhiḥ samanvāgataḥ…prayogasampattyā āśayasampattyā pūrvahetusampattyā ca bo.bhū.98kha/125; prayogasampat — {sbyor ba phun sum tshogs pa gang zhe na} prayogasampat katamā bo.bhū.98kha/125. sbyor ba phyir mi ldog pa|pā. avaivartyaprayogam, prajñāpāramitāmukham — {da zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sbyor ba phyir mi ldog pa zhes bya ba khong du chud do//} dakāraṃ parikīrtayato'vaivartyaprayogaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. sbyor ba byas|= {sbyor ba byas pa/} sbyor ba byas pa|vi. kṛtayogaḥ — {ci tshe dang po kho na la sbyor ba byas te nges par 'byed pa'i cha dang mthun pa rnams skyed par byed dam zhe na} kiṃ punaḥ prathama eva janmani kṛtayogo nirvedhabhāgīyānyutpādayet abhi.bhā.15kha/921; prayuktaḥ — {mtshams med sbyor ba byas pa la/} /{'dod chags bral 'bras mi srid do//} nānantaryaprayuktasya vairāgyaphalasambhavaḥ \n\n abhi.ko.15ka/4.104. sbyor ba ma btang|= {sbyor ba ma btang ba/} sbyor ba ma btang ba|apratiprasrabdhaprayogaḥ — {mngon par 'du byed pa dang bcas pas yongs su mya ngan las 'da' ba ni skyes nas sbyor ba ma btang zhing mngon par 'du byed pa dang bcas pas yongs su mya ngan las 'da' ba gang yin pa ste/} sābhisaṃskāraparinirvāyī kila upapadyāpratiprasrabdhaprayogaḥ sābhisaṃskāraṃ parinirvāti abhi.bhā.22kha/949. sbyor ba ma yin|= {sbyor ba ma yin pa/} sbyor ba ma yin pa|• kri. na saṃyujyate — {rab kyi rtsal gyis rnam par gnon pa gzugs ni sbyor ba'am mi sbyor ba ma yin no//} na hi suvikrāntavikrāmin rūpaṃ saṃyujyate vā visaṃyujyate vā su.pa.38kha/18; \n\n• saṃ. ayogaḥ — {shes rab kyi pha rol tu phyin pa ni/} {gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin}…{sbyor bar ma yin/} {sbyor ba ma yin par yang ma yin} prajñāpāramitā na dvayena draṣṭavyā, na advayena…na yogataḥ, na ayogataḥ kau.pra. 142kha/95; viyogaḥ — {dam pa'i don du brjod bya dang /} /{rjod byed cung zad kyang yod min/} /{skad cig gis 'jig dngos rnams la/} /{khyab par byed pa sbyor ba min//} na vācyaṃ vācakaṃ vā'pi paramārthena kiñcana \n kṣaṇabhaṅgiṣu bhāveṣu vyāpakatvaviyogataḥ \n\n ta.sa.40kha/415; aprayogaḥ — {chags pa'i sems dang ldan pa nyid na gzhal ba'i ched nyid kyis reg pa ni sbyor ba ma yin pa yang ma yin no//} na māpanārthatayā raktacittatāyāṃ spṛṣṭiraprayogaḥ vi.sū.18kha/22; \n\n• vi. anupayogī, o ginī — {de lta ma yin te sbyor ba min pa rgyur gyur pa ma yin par 'chad na dam bca' ba'i don gyi phyogs kyis gcig tu 'gyur ro//} anyathā'nupayoginī akāraṇabhūteti vyākhyāne pratijñārthaikadeśaḥ syāt ta.pa.31kha/511. sbyor ba min pa|= {sbyor ba ma yin pa/} sbyor ba med|= {sbyor ba med pa/} sbyor ba med pa|• saṃ. ayogaḥ — {des na mngon gsal sbyor med pas/} /{bzung ba skyed par mi 'khrul pa/} /{sgra yi shes pa 'di 'bras 'gyur/} /{bum sogs gsal ba'i blo bzhin no//} ato'bhivyaktyayogena śabdajñānamidamphalam \n grāhyotpādavinābhāvighaṭādivyaktibuddhivat \n\n ta.sa.95ka/839; aprayogaḥ — {nyan thos mthong ba'i skad cig gnyis/} /{rig ste bse ru lta bus gsum/} /{sangs rgyas sbyor ba med par kun//} darśanakṣaṇau \n śrāvako vetti khaḍgastrīn sarvān buddho'prayogataḥ \n\n abhi.ko.22ka/7.6; viyogaḥ lo.ko.1752; \n\n• vi. niṣprayogaḥ, o gā — {sbyor ba med par phyung ba la ro myang ba ni de dang ldan pa nyid do//} tadvattvaṃ niṣprayogāyāṃ muktau svādane vi.sū.19ka/22. sbyor ba rtsub pa|bandhapāruṣyam — {zhes sogs sbyor ba rtsub pa dang /} /{lhod pa yang ni ster bar byed//} ityādi bandhapāruṣyaṃ śaithilyaṃ ca niyacchati \n kā.ā.320kha/1.60. sbyor ba yan lag drug|pā. ṣaḍaṅgayogaḥ — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi. pra.64ka/4.112. sbyor ba yin|kri. prayujyate — {de tshe 'di la rang gi bde bar gnas pa yal bar bor nas gzhan dag gi don la sbyor ba yin} so'dhyupekṣya svaṃ dṛṣṭadharmasukhavihāraṃ pareṣāmarthāya prayujyate bo.bhū.127ka/163. sbyor ba las byung|= {sbyor ba las byung ba/} sbyor ba las byung ba|vi. prāyogikaḥ — {'bad las byung ba sbyor ba las byung ba yin no zhes bya ba'i tha tshig go//} yātnikaṃ prāyogikamityarthaḥ abhi.bhā.53ka/1072; prāyogikī — {thog ma med pa can gyi 'khor ba na 'dris pa'i phyir 'dod chags dang bral bas thob pa yin no/} /{ma 'dris pa'i phyir sbyor ba las byung ba yin no//} anādimati saṃsāre ucitatvād vairāgyalābhikī anucitatvāt prāyogikī abhi.sphu.162kha/898; prayogajaḥ — {sbyor ba las byung ba'i yon tan khams gsum pa dang /} {zag pa med pa thams cad ni shes rab rab tu rnam par dbye bar 'gyur ba'i ting nge 'dzin bsgom pa yin no//} prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā abhi.bhā.77kha/1169. sbyor ba las byung ba'i spyod pa|pā. prāyogikacaryā — {byang chub sems dpa'i sbyor ba las byung ba'i spyod pa yongs su rdzogs pas bsdus pa'i phyir ring du song ba zhes bya ste} bodhisattvaprāyogikacaryāparipūrisaṃgṛhītatvāt dūraṅgametyucyate bo.bhū.181kha/239. sbyor ba shes|= {sbyor ba shes pa/} sbyor ba shes pa|vi. prayogajñaḥ — {mig 'phrul sbyor ba shes pa de/} /{rab tu zhi zhing rigs pa'i chas/} /{byas shing sdig pa'i kun rtog ldan/} /{sa bdag grong khyer sleb par gyur//} indrajālaprayogajñaḥ sa kṛtvā praśamocitam \n veṣaṃ kaluṣasaṅkalpaḥ purīṃ prāpa mahīpateḥ \n\n a.ka.49kha/5.32. sbyor ba lhod pa|bandhaśaithilyam — {rtsub min yi ge mang ba 'di/} /{shin tu gzhon pa nyid du 'dod/} /{gang phyir thams cad mnyen pa ni/} /{sbyor ba lhod pa'i skyon du bshad//} aniṣṭhurākṣaraprāyaṃ sukumāramiheṣyate \n bandhaśaithilyadoṣo hi darśitaḥ sarvakomale \n\n kā.ā.320kha/1.69. sbyor ba'i sgrib pa|pā. prayogāvaraṇam, āvaraṇabhedaḥ — {sgrib pa rnams kyi don bsdus pa ste/} {sgrib pa chen po}…{sbyor ba'i sgrib pa ni lhag pa gang yin pa'o//}…{bsdus pa'i sgrib pa} āvaraṇānāṃ piṇḍārthaḥ \n mahadāvaraṇaṃ…prayogāvaraṇaṃ yadudriktam…saṃgrahāvaraṇam ma.bhā.10ka/82. sbyor ba'i stobs|pā. prayogabalam, bodhisattvabalabhedaḥ ma.vyu.762 (17kha). sbyor ba'i mtha'|pā. prayoganiṣṭhaḥ, manaskārabhedaḥ — {yid la byed pa bdun}…{des de ltar dpyad nas gnyen po bsgoms pas dus de srid cig pa'i tshul gyis 'dod pa na spyod pa'i nyon mongs pa thams cad spang bar bya ba'i phyir bsam gtan dang po la sbyor ba'i mthar thug pa'i gnyen po yid la byed pa ni sbyor ba'i mtha'o//} sapta manaskārāḥ …tasyaivaṃ mīmāṃsāpratipakṣaṃ bhāvayataḥ tāvatkālikayogena sarvakāmāvacarakleśavisaṃyogāya prathamadhyānaprayogaparyavasānagataḥ pratipakṣamanaskāraḥ prayoganiṣṭhaḥ abhi.sa.bhā.58kha/80. sbyor ba'i mtha'i 'bras bu|pā. prayoganiṣṭhaphalaḥ, manaskārabhedaḥ — {yid la byed pa bdun}…{de'i 'og tu dngos gzhi'i bsam gtan dang por gyur pa ni sbyor ba'i mtha'i 'bras byu yid la byed pa zhes bya'o//} sapta manaskārāḥ …tadanantaraṃ maulaprathamadhyānasahagataḥ prayoganiṣṭhāphala iti abhi.sa.bhā.58kha/80. sbyor ba'i dus na yod pa|vi. prayogakālabhāvī — {sbyor ba'i dus na brda'i dus na yod pa'i sgra bzhin du rang bzhin gyis rjod par byed par 'gyur ba nyid do zhe na} prayogakālabhāvī prakṛtyaiva saṅketakālabhāviśabdavadvācakaḥ syāditi cet ta.pa.150kha/754. sbyor ba'i sde|nā. yogasenaḥ, ācāryaḥ — {zhes bya ba la sogs pas btsun pa sbyor ba'i sde'i lugs dogs par bya ba yin te} ityādinā bhadantayogasenamatamāśaṅkate ta.pa.238kha/192. sbyor ba'i rnam pa|pā. prayogākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}… {sbyor ba'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā — chandākāram…prayogākāram śi.sa.106kha/105. sbyor ba'i rnam par dbye ba|pā. yogavibhāgaḥ — {gang gis de nyid la gcig la gnod par byed la gzhan la ni ma yin no zhes bya ba'i rnam par gzhag pa tha dad par byed pa'i sbyor ba'i rnam par dbye ba ni yod pa ma yin no//} na khalu yogavibhāgo vidyate \n yena tatraikasya bādhanamaparasya neti vyavasthāvibhāgaḥ \n pra.a.17kha/20; {de blo zhes bdun pa sbyor ba'i rnam par dbye bas bsdu ba yin no//} teṣu matiriti ‘saptamī’ iti yogavibhāgāt samāsaḥ ta.pa.34kha/517. sbyor ba'i phreng ba|nā. yogamālā, granthaḥ ka.ta.1376. sbyor ba'i bar chad|pā. prayogāntarāyaḥ, antarāyabhedaḥ — {bar chad ni mdor na rnam pa gsum ste/} {sbyor ba'i bar chad dang rab tu dben pa'i bar chad dang nang du yang dag 'jog pa'i bar chad do//} samāsatastrividho'ntarāyaḥ—prayogāntarāyaḥ, prāvivekyāntarāyaḥ, pratisaṃlayanāntarāyaśca śrā.bhū.59ka/144. sbyor ba'i brtson 'grus|pā. prayogavīryam, vīryabhedaḥ — {ces bya ba ni go cha'i brtson 'grus dang sbyor ba'i brtson 'grus yin no//} iti saṃnāhavīryaṃ prayogavīryaṃ ca sū.vyā.204ka/106. sbyor ba'i yid la byed pa|pā. prāyogikamanaskāraḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{sbyor ba'i yid la byed pa dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…prāyogikamanaskāraḥ…vipulamanaskāraśca sū.vyā.166ka/57. sbyor ba'i lam|pā. prayogamārgaḥ, mārgabhedaḥ — {sbyor ba'i lam ni lam gang bsgoms pas chen po'i yang chen po la sogs pa nyon mongs pa'i rnam pa'i bye brag dang phyogs kyi gnas ngan len gyi cha shas re ra dang bral ba'i phyir rim gyis gnas gyur pa de ni bsgom pa'i lam la sbyor ba'i lam zhes bya'o//} prayogamārgo yena mārgeṇa bhāvyamānena pratyekamadhimātrādhimātrādikleśaprakārādijātipakṣasya dauṣṭhulyāṅgasyāpagamātkrameṇāśrayaḥ parivartate sa bhāvanāmārge prayogamārga ityucyate abhi.sa.bhā.60ka/82. sbyor bar gyis|kri. yujyasva — {sangs rgyas bstan la sbyor bar gyis//} yujyadhvaṃ buddhaśāsane \n a.śa.4ka/3. sbyor bar bya|= {sbyor bar bya ba/} sbyor bar bya ba|• kri. prayojayāmi—{de dag la phyag 'tshal nas rig pa 'di dag la sbyor bar bya ste} teṣāṃ namaskṛtya vidyāṃ prayojayāmi su.pra.32ka/61; \n\n• kṛ. prayoktavyaḥ — {rjes su 'gro ba'i tshig} ({gam ldog pa'i tshig} ){gcig po zhig sbyor bar bya'o//} ekamevānvayavākyaṃ vyatirekavākyaṃ vā prayoktavyam nyā.ṭī.67kha/171; yogamāpattavyam ma.vyu.1800 (39ka). sbyor bar byed|= {sbyor bar byed pa/} sbyor bar byed pa|• kri. yujyate — {gang dag dge bas bgrod byed cing /} /{dge ba nyid kyis sbyor byed pa//} yujyante kuśalaireva yeṣāṃ kuśalagāminaḥ \n\n a.ka.174ka/78. 10; upayujyate — {go bya min pa'i don gcig nyid/} /{gang du sgra dag sbyor bar byed//} agamyamānamaikārthyaṃ śabdayoḥ kvopayujyate \n\n ta.sa.36kha/381; prayujyate — {sbyin pa la yang sbyor bar byed} dāne'pi prayujyate bo.bhū.2ka/1; {'di mthong bas ni 'jig rten pa/} /{de la sgra ni sbyor bar byed//} idaṃ dṛṣṭvā ca lokena śabdastatra prayujyate \n ta.sa.39kha/407; prayuñjate — {gang tshe rjod par byed mang po/} /{ga sogs yi ge cig car du/} /{sbyor bar byed pa de yi tshe/} /{dbye bar gsal bar dmigs par 'gyur//} yadā hi gādikaṃ varṇaṃ vaktāro bahavaḥ sakṛt \n prayuñjate tadā bhedo vispaṣṭamupalabhyate \n\n ta.sa.93ka/848; samprayujyate —{so so'i bsre ba shes pa yi/} /{ba lang ba lang min pa'ang 'grub/} /{gcig pur grub pa'i sgra nyid ni/} /{ji ltar 'dod bzhin de sbyor byed//} (?) gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ \n śabdastu kevalo'siddho yatheṣṭaṃ samprayujyate \n\n ta.sa.39kha/407; prayuṅkte — {ji ltar brgya la 'jig rten pa ni dgos pa med par sgra sbyor bar byed pa} yathā kathañcid vinaiva prayojanena lokaḥ śabdaṃ prayuṅkte vā.ṭī.75ka/30; yojayati — {mchog dang sbyor bar byed pas na brtson 'grus te} vareṇa yojayatīti vīryam sū.vyā.198ka/99; yojyate — {'dis sbyor bar byed pas na sbyor ba ste} yojyate'nayeti yojanā ta.pa.3kha/452; {mig la don snang ba na yang /} /{'di zhes gzhan gyis bstan pa gang /} /{de nyid sgra yis sbyor byed kyi/} /{dbang po'i spyod yul ma yin no//} cakṣuṣā'rthāvabhāse'pi yaṃ paro'syeti śaṃsati \n sa eva yojyate śabdairna khalvindriyagocaraḥ \n\n pra.vā.123kha/2.131; ghaṭayati — {de dag sus mtshams sbyor bar byed de/} {sbyor bar byed pa} tāṃ kaḥ pratisandhatte ghaṭayati ta.pa.248kha/212; viniveśayati — {zhes sgra sbyor bar byed pa yin no//} iti śrutiṃ viniveśayanti ta.pa.292kha/297; \n\n• saṃ. yojanam — {mi 'khrul phyir dang phan pa dang /} /{yid 'ong 'bras la sbyor byed phyir//} avyabhicāritvāddhiteṣṭaphalayojanāt \n\n abhi.ko.23kha/7.47; yojanā — {ming la sogs dang sbyor byed 'di'i/} /{rang gi rgyu mtshan de ma thag/} /{gang gis 'phangs par gnas gyur pa/} /{des na gnas skabs min brjod min//} nāmādiyojanā ceyaṃ svanimittamanantaram \n ākṣipya vartate yena tena nāprastutābhidhā \n\n ta.sa.45ka/451; ghaṭanā —{rnam par rtog pa 'di nyid ni/} /{don de rtogs par byed pa min/} /{'das pa la sogs ming btang nas/} /{de yi ming gis sbyor byed 'thob//} (?) nāsāveva vikalpo hi tamarthaṃ pratipadyate \n atītādyabhidhātyāgāt tannāmaghaṭanāptitaḥ \n\n ta.sa.46ka/458; \n\n• vi. 1. prayoktā — {yul dang dus dang sbyor byed rnams//} deśakālaprayoktṝṇām ta.pa.178kha/817 2. prāyogikaḥ — {brtson 'grus gang sbyin pa'i pha rol tu phyin pa yang dag par 'grub par bya ba'i phyir sbyin pa'i pha rol tu phyin pa la sbyor bar byed pa} yadvīryaṃ dānapāramitāprāyogikaṃ dānapāramitāsamudāgamāya bo.bhū.107kha/138; \n\n• kṛ. ghaṭanā kriyamāṇā — {sbyor bar byed pa ni dran pa nyid kyis byed kyi dbang po'i shes pas ni ma yin te} ghaṭanā kriyamāṇā smṛtyaiva kriyate, nendriyajñānena ta.pa.7kha/461. sbyor bar byed pa can|vi. niyojayitā—{snying rje la sogs pa'i yon tan la sbyor bar byed pa can}… {'di bcom ldan 'das kyi gsung yin no//} karuṇādiguṇeṣu niyojayitṛ …etad bhagavato vacanam ta.pa.325kha/1119. sbyor bar byed pa yin|kri. prayujyate — {mngon 'dod pa la blo 'jug phyir/} /{sgra sbyor bar ni byed pa yin//} abhiprete niveśārthaṃ buddheḥ śabdaḥ prayujyate \n ta.sa.42kha/431. sbyor bar mdzad|kri. niyojayati — {tshod ma la sogs sbyin pa la'ang /} /{'dren pas thog mar sbyor bar mdzad//} ādau śākādidāne'pi niyojayati nāyakaḥ \n bo.a.21ka/7.25. sbyor bya ba|= {sbyor bar bya ba/} sbyor byung|= {sbyor ba las byung ba/} sbyor byed|= {sbyor bar byed pa/} sbyor byed pa|= {sbyor bar byed pa/} sbyor bral ma|pā. viyogā, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}…{sbyin ma dang}…{bdud dral ma'o//} dvātriṃśannāḍyaḥ…viyogā…māradārikā he.ta.2kha/4. sbyor med pa|= {sbyor ba med pa/} sbyor las skyes|vi. prayogajaḥ, prāyogikaḥ — {sangs rgyas las gzhan sbyor las skyes//} buddhānyasya prayogajāḥ abhi.ko.23ka/7.41. sbra|paṭakuṭī ma.vyu.5543 (82ka); kuṭaruḥ mi.ko.141kha \n sbrang|1. daṃśaḥ, kṣudrajantuviśeṣaḥ — {'bu dang sbrang sogs drod gsher skyes//} svedajāḥ kṛmidaṃśādyāḥ a.ko.209kha/3.1.51 2. = {sbrang rtsi} madhu — {sbrang gi rgya mtsho ni khu ba'o//} madhusamudraḥ śukram vi.pra.235ka/2.35; madhu kṣaudraṃ mākṣikādi a.ko.201kha/2.9.107; manyate'bhilaṣyata iti madhu \n mana jñāne a.vi.2.9.107. sbrang skyabs|maśakakuṭiḥ — {sbrang skyabs kyang ngo //} maśakakuṭiñca vi.sū.71kha/88; maśakakuṭī ma.vyu.9002 (124kha). sbrang gi rgya mtsho|nā. madhusamudraḥ, samudraḥ — {lus la rgya mtsho bdun po ni}…{sbrang gi rgya mtsho ni khu ba'o//} śarīre sapta samudrāḥ…madhusamudraḥ śukram vi.pra.235ka/2.35. sbrang gi chang|= {sbrang chang /} sbrang gi dus|= {sbrang dus/} sbrang gi ro|= {dgun 'brum} madhurasā, drākṣā — mṛdvīkā gostanī drākṣā svādvī madhuraseti ca \n\n a.ko.161kha/2.4. 107; svādutvāt svādvī \n ata eva madhurasā ca a.vi.2.4.107. sbrang gi lo ma|= {sle tres} madhuparṇī, guḍūcī — vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā \n\n jīvantikā somavallī viśalyā madhuparṇyapi \n a.ko.160ka/2.4. 83; madhurāṇi parṇānyasyā iti madhuparṇī a.vi.2.4. 83. sbrang chang|mādhvī, āsavaviśeṣaḥ — {sbrang chang bur chang khur ba'i chang /} /{ji ltar rnyed pa dbul bar bya//} mādhvīṃ gauḍīṃ tathā paiṣṭīṃ yathāprāptaṃ tu ḍhaukitam \n sa.u.274ka/8.21; dra.— madhvāsavo mādhavako madhu a.ko.205ka/2.10.41. sbrang chen snag tsha|mahāmadhumasiḥ — {sbrang chen snag tsha byas nas ni/} /{mi yi rus pa'i smyu gus ni/} /{glegs bam sor ni bcu gnyis pa/} /{gro gar dam tshig can gyis bri//} bhūrjapatre likhet samayī dvādaśāṅgulapustakam \n mahāmadhumasiṃ kṛtvā lekhanyā mānuṣāsthibhiḥ \n\n he.ta.26kha/88. sbrang snyigs|= {spra tshil} madhūcchiṣṭam, sikthakam — madhūcchiṣṭaṃ tu sikthakam a.ko.201kha/2.9.107; madhunā ucchiṣyate tyajyata iti madhūcchiṣṭam a.vi.2.9. 107. sbrang dus|= {sa ga zla ba} mādhavaḥ, vaiśākhamāsaḥ — vaiśākhe mādhavo rādhaḥ a.ko.137kha/1.4.16; madhau sādhuḥ mādhavaḥ a.vi.1.4.16. sbrang bu|1. = {'bu} kīṭaḥ — {'dir nyams su myong ba'i rgyu khyad par can gyi sbrang bu bsgrub par bya ba nyid du 'dod pa} atra viśiṣṭakīṭahetutvaṃ vedanāyāḥ sādhyatveneṣṭam ta.pa.28kha/503; kīṭakaḥ — {sbrang bu babs pa'i reg pas 'byung ba rnyed pa can yin pa'i phyir ro//} patatkīṭakasaṃsparśapratilabdhodayatvāt ta.pa.25ka/497 2. daṃśaḥ — {sbrang bu sha sbrang bung ba dang /} /{de bzhin srin bur gang gyur pa//} te'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā \n bo.a.20kha/7.18; {sbrang bus zin pa dang}…{rnams bzod pa dang} daṃśasaṃsparśānāṃ…kṣamo bhavati bo. bhū.106kha/135; maśakaḥ — {khrus pa'i bus sbrang bu la sbyor ba byas pas pha bsad pa} dhāvakasya ca putreṇa maśakaprayogeṇa piturmāraṇaṃ ca abhi.bhā.217kha/731 3. = {sbrang ma} makṣikā — {gdugs la la ni sbrang bu'i gzugs kyis/} {gdugs la la ni bung ba'i gzugs kyis} kvaciddivase makṣikārūpeṇa, kvaciddivase bhramararūpeṇa kā.vyū.214ka/273. sbrang bu mchu ring|maśakaḥ ma.vyu.4847 (74kha). sbrang bu mchu rings|= {sbrang bu mchu ring /} sbrang bu'i sgra|ūrmikā, bhṛṅganādaḥ — {U rmi kA ni dba' rlabs dang /} /{sor gdub dang ni sbrang bu'i sgra//} śrī.ko.165ka \n sbrang bu'i sbrang rtsi|kṣaudraṃ madhu — {sbrang bu'i sbrang rtsi ma bskol ba dang 'dra ba'i chos}…{ston te} dharmaṃ deśayati, kṣaudraṃ madhvivāneḍakam a.śa.95ka/85; ma.vyu.5728 (83kha). sbrang bus zin pa|daṃśasaṃsparśaḥ — {sbrang bus zin pa dang}…{rnams bzod pa dang} daṃśasaṃsparśānāṃ…kṣamo bhavati bo.bhū.106kha/135. sbrang ma|madhukaraḥ—{sbrang rtsi don gnyer mis/} /{sbrang ma de dag bsal te} naro madhvarthī vinihatya tānmadhukarān ra.vi. 107ka/61; bhramaraḥ — {de yi sgrib pa sbrang ma dang 'dra ba//} tadāvṛtīnāṃ bhramaropamānām ra.vi.107ka/61; makṣikā — {gong bu gcig dngos nyid yin na/} /{sbrang ma'i rkang pa g}.{yogs tsam gyis/} /{de dag thams cad g}.{yogs par ni/} /{'gyur te dbye ba med phyir ro//} sthūlasyaikasvabhāvatve makṣikāpadamātrataḥ \n pidhāne pihitaṃ sarvamāsajyetāvibhāgataḥ \n\n ta.sa.23ka/246; kṣudrā (o draḥ?) — {nyon mongs pa ni srog chags sbrang ma dang 'dra} kṣudraprāṇakasadṛśāḥ kleśāḥ ra.vyā.107ka/61. sbrang ma'i|bhrāmaram — {de rgyu min pa'i dbye ba yis/} /{kha cig la sgra 'jug pa yin/} /{dper na brtsal las 'byung sgra dang /} /{dper na sbrang ma'i sbrang rtsi yang //} atatkāraṇabhedena kvacicchabdo niveśyate \n prayatnottho yathā śabdo bhrāmaraṃ vā yathā madhu \n\n ta.sa.39ka/401. sbrang ma'i rkang pa tsam|makṣikāpadamātram—{gcig nyid na ni rnam gnyis pas/} /{sna tshogs rnam par snang mi 'gyur/} /{sbrang ma'i rkang pa tsam gyis kyang /} /{bsgribs te} aikye syānna dvirūpatvānnānākārāvabhāsanam \n makṣikāpadamātre'pi pihite ta.sa.63kha/599. sbrang ma sngon po|nīlamakṣikā — {'od srungs sems ni mi gtsang ba la gtsang bar 'du shes pa'i phyir sbrang ma sngon po dang mtshungs so//} (cittaṃ hi kāśyapa) nīlamakṣikāsadṛśamaśucau śucisaṃjñayā śi.sa.131ka/126. sbrang ma'i rtsi|= {sbrang rtsi/} sbrang rtsi|• saṃ. madhu — {bung bas me tog sbrang rtsi bzhin/} /{chos kyi don tsam blangs nas ni//} dharmārthamātramādāya bhṛṅgavat kusumānmadhu \n bo.a.24ka/8.16; {de bzhin lus can la yod zag pa med pa'i shes pa sbrang ma'i rtsi dang 'dra//} anāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu ra.vi.107ka/61; kṣaudram — {de bzhin gshegs pa'i snying po ni sbrang rtsi lta bu ste} kṣaudravattathāgatadhātuḥ ra.vi.107ka/61; mākṣikam ma. vyu.5725 (83kha); \n\n• nā. madhuḥ, rākṣasaḥ — {sbrang rtsi'i bu} mādhavaḥ a.ko.128kha/1.1.18. sbrang rtsi skyes|madhumakṣikā — saraghā madhumakṣikā a.ko.168ka/2.5.26; madhuni saktā makṣikā madhumakṣikā a.vi.2.5.26. sbrang rtsi 'thung ba|madhupaḥ — {sbrang rtsi 'thung ba'i phreng bzhin gdung zhing skrag par nges bcings snying las phyir byung ba/} /{gti mug mun pa'i phreng ba slar yang nang du gnas ni byed par mi 'gyur ro//} niryātī hṛdayānnibaddhamadhupaśreṇīva sambandhana (sambhītana li.pā.)trastāntarna punaḥ kariṣyati padaṃ mohāndhakārāvaliḥ \n\n a.ka.228ka/25.38. sbrang rtsi 'thungs|1. madhupānam, makarandāsvādaḥ — {sbrang rtsi 'thungs pa'i mgrin snyan las/} /{byung ba bung ba'i sgra dag kyang /} /{rna bar rtsub pa nyid 'gyur ba//} madhupānakalāt kaṇṭhānnirgato'pyalināṃ dhvaniḥ \n kaṭurbhavati karṇasya kā.ā.328ka/2.173 2. = {bung ba} madhuliṭ, bhramaraḥ — {longs spyod rtse dga' dag gi dri yi tshogs kyis dbang po thams cad yongs su drangs gyur pa/} /{chags ldan sbrang rtsi 'thungs rnams shin tu dam par 'di nyid du ni gang gang 'ching byed pa//} rāgaḥ sambhogalīlāparimalapaṭalākṛṣṭasarvendriyāṇāmekatraivātimātraṃ sarasamadhulihāṃ bandhanaṃ yaḥ karoti \n\n a.ka.117ka/65.1. sbrang rtsi spyod|= {sbrang rtsi spyod pa/} sbrang rtsi spyod pa|= {bung ba} madhuvrataḥ, bhramaraḥ — {pad ma can bzhin lus phra ma/} /{pad ma bzhin du de yi gdong /} /{sbrang rtsi spyod pas bzhin du ni/} /{bdag gis 'thungs shing 'thungs shing rtses//} nalinyā iva tanvaṅgyāstasyāḥ padmamivānanam \n mayā madhuvrateneva pāyaṃ pāyamaramyata \n\n kā.ā.323kha/2.45. sbrang rtsi byed|= {sbrang rtsi byed pa/} sbrang rtsi byed pa|= {bung ba} madhukaraḥ, bhramaraḥ — {me tog gsar pa gsar pa 'dod pas sbrang rtsi byed/} /{ci ste de ltar gdung bas khyod 'joms myur du song //} navanavakusumāśayā kimevaṃ madhukara tāpahato'si gaccha tūrṇam \n a.ka.201ka/22. 83; madhuliṭ — {pad tshal sbrang rtsi byed pa'i dar dir sgra dag ci zhig bdag gis ma mnyan nam//} jhaṅkāraḥ kamalākare madhulihāṃ kiṃ vā mayā na śrutaḥ nā. nā.231kha/58. sbrang rtsi ma bskol ba|aneḍakam ma.vyu.5729 (83kha); mi. ko.40kha \n sbrang rtsi las skyes pa|vi. madhujam — {'dir chang thams cad shes rab kyi rang bzhin te/} {sbrang rtsi las skyes pa'am bu ram las skyes pa'am 'bras las skyes pa'am shing las skyes pa'am gzhan pa'o//} iha sarvaṃ madyaṃ prajñāsvabhāvaṃ madhujaṃ guḍajaṃ dhānyajaṃ vṛkṣajaṃ vā vi.pra.166ka/3.147. sbrang rtsi'i dgra|nā. = {khyab 'jug} madhuripuḥ, viṣṇuḥ — viṣṇuḥ… padmanābho madhuripurvāsudevastrivikramaḥ \n\n a.ko.128kha/1.1.20; madho ripuḥ madhuripuḥ a.vi.1.1.20. sbrang rtsi'i rgya mtsho|nā. madhusāgaraḥ, samudraḥ — {lan tshwa chang dang chu dang 'o ma dang zho dang mar dang sbrang rtsi'i rgya mtsho bdun te} kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16. sbrang rtsi'i brtul zhugs|= {bung ba} madhuvrataḥ, bhramaraḥ — {sbrang rtsi'i brtul zhugs sbrang rtsis myos pa can/} /{ku mud 'byung gnas ci yang rab dgar gyur//} abhūnmadhukṣībamadhuvratānāṃ ko'pi pramodaḥ kumudākarāṇām \n\n a.ka.304ka/108.114. sbrang rtsi'i gnas lta bu|vi. madhukalpabhūtam — {rigs kyi bu byang chub kyi sems ni}…{thams cad mkhyen pa nyid kyi tshogs yongs su rdzogs par byed pas sbrang rtsi'i gnas lta bu'o//} bodhicittaṃ hi kulaputra…madhukalpabhūtaṃ sarvajñatāsambhāraparipūraṇatayā ga.vyū.311ka/397. sbrang rtsi'i phung po|nā. madhuskandhaḥ, brāhmaṇaḥ — {de nas bram ze sbrang rtsi yi/} /{phung po zhes pa mkhas pa la/} /{grong khyer rgyal po'i khab tu ni/} /{mdzes ma 'ga' zhig slong du btang //} kanyakāṃ yācituṃ kāṃcit puraṃ rājagṛhaṃ tataḥ \n madhuskandhābhidhaṃ dakṣaṃ brāhmaṇaṃ visasarja saḥ \n\n a.ka.184kha/21.7. sbrang rtsi'i bu|nā. = {khyab 'jug} mādhavaḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ \n\n a.ko.128kha/1.1. 18; madhorapatyaṃ pumān mādhavaḥ \n māyāḥ lakṣmyāḥ dhavo vā \n mā dhūyate śatrubhiriti vā \n dhūñ kampane a.vi.1.1.18. sbrang rtsi'i bya byed pa|kri. madhvā kāryaṃ kuryāt — {ji ltar 'dod pa bzhin du sbrang rtsi'i bya byed pa} madhvā yathākāmataḥ \n kuryātkāryam ra.vi.107ka/61. sbrang rtsi'i blo gros|nā. madhumatiḥ, mlecchadharmadeśakaḥ —{kla klo ni sbrang rtsi'i blo gros te ra h+ma Na'i 'jug pa kla klo'i chos ston pa po kla klo stag gzig rnams kyi bla ma dang rje bo'o//} mleccho madhumatī (?tiḥ) rahmaṇāvatāro mlecchadharmadeśako mlecchānāṃ tāyi (?tāpi/jikā)nāṃ guruḥ svāmī vi.pra.175ka/1.27. sbrang rtsi'i tshigs ma|madhūcchiṣṭam ma.vyu.7114 (101kha). sbrang rtsi'i zhal|madhuvaktraḥ lo.ko.1754. sbrang rtsi'i ro|madhurasaḥ lo.ko.1754. sbrang rtsi'i lhag ma|= {sbra tshil} madhūcchiṣṭam mi.ko.61kha; dra. {sbrang rtsi'i tshigs ma/} sbrang rtsir byed|= {sbrang rtsi byed pa/} sbrang 'dzag|madhumehaḥ, mehabhedaḥ mi.ko.52kha \n sbrang zla|= {nag pa'i zla ba} madhuḥ, caitramāsaḥ — syāccaitre caitriko madhuḥ a.ko.137kha/1.4.16; madhunā puṣparasena yogānmadhuḥ \n madhurvasanto'trāstīti vā madhuḥ a.vi.1.4.16. sbrang shing|1. = {dpyid ldan} mādhavī, vāsantī — atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā \n a.ko.159ka/2. 4.72; madhau vasante bhavā mādhavī a.vi.2.4.72 2. madhūkaḥ, madhuṣṭhīlaḥ — madhūke tu guḍapuṣpamadhudrumau \n\n vānaprasthamadhuṣṭhīvau a.ko.156ka/2.4.27; madhurasaḥ ucyate yujyate'treti madhūkaḥ \n uca samavāye a.vi.2.4.27. sbran|• kri. ({sbron} ityasyā bhavi., bhūta.) 1. śabdāpayiṣyati—{bran gyis bsams pa/} {skyong bas ded dpon sbran grang snyam mo//} dāsakaḥ saṃlakṣayati—pālakaḥ sārthavāhaṃ śabdāpayiṣyati vi.va.255ka/2.157 2. nivedayāmāsa — {de nas des don de tshangs pa mtshungs par spyod pa rnams la sbran to//} atha sa tamarthaṃ sabrahmacāribhyo nivedayāmāsa jā.mā.6kha/6; codayati sma — {dpa' bo rnams kyang sbran} śūrāṃścodayati sma la.vi.97ka/139 3. sañcodayet — {'di dag la sbran to snyam du de ltar bsams nas} yannūnamahametān sañcodayeyamiti pratisaṃkhyāya sa.pu.29kha/52 4. ārocayati — {de nas de dga' ches nas khyim thab la sbran pa} sā āttamanāttamanāḥ svāmina ārocayati a.śa.9ka/7; \n\n• = {sbran pa/} sbran nas|āmantrya — {zhes smras mi bdag la sbran nas/} /{mkha' las dka' thub nags song ste//} ityuktvā nṛpamāmantrya gatvā vyomnā tapovanam \n a.ka.212ka/24.47. sbran pa|• bhū.kā.kṛ. ārocitaḥ — {gzhon nu khyod la don 'di lha'am mi'am su zhig gis sbran} kena te kumāra ayamartha ārocito devena vā manuṣyeṇa vā ga.vyū.244kha/327; niveditaḥ — {de nas btsun mo de dag la 'khor rnams kyis rgyal po gshegs par sbran pa dang} atha tā devyaḥ parijananiveditābhyāgamanamālokya rājānaṃ jā.mā.168ka/194; smāritaḥ — {des slob kyis sbran mi bdag gis/} /{dge slong bcings pa dag las bkrol/} mumoca bandhanādbhikṣuṃ tacchiṣyasmārito nṛpaḥ \n\n a.ka.283kha/105.24; \n\n• = {sbran/} sbran par bya|• kri. nivedayati — {de'i phyir song nas rje'i sras mo nyid la sbran par bya'o//} tad yāvad gatvā bhartṛdārikāyai nivedayāmi nā.nā.230ka/45; \n\n• saṃ. āvedanam — {zas bsdogs pa na bsngos pa dag las gzhan pa dag lhags na de la sbran par bya'o//} sañjīkṛtāvāhārasyoddiṣṭebhyo'pareṣāmāgatau tadāvedanam vi.sū.74ka/91; ārocanam — {chu ha cang tsha na phyi ma rnams la sbran par bya'o//} śiṣṭānāmatyuṣṇitāyāṃ jalasyārocanam vi.sū.6ka/6. sbran par bya ba|= {sbran par bya/} sbran par bya ba nyid|ākhyeyatvam — {de sbran par bya ba nyid do//} ākhyeyatvaṃ tasya vi.sū.32ka/40. sbran par 'tshal|kri. nivedayāmi — {rgyal po gzugs can snying po la bcom ldan 'das gshegs so zhes sbran bar 'tshal lo//} rājño bimbisārasya bhagavata āgamanaṃ nivedayāmi a.śa.153kha/142. sbrabs pa|=({kha zas} ityasya prā.). sbram chen|ajagaraḥ, sarpaviśeṣaḥ — {sdang med ces pa sangs rgyas kyi/} /{rig pa bzlas pas sbram chen ni/} /{'jigs rung de dang gzi brjid che/} /{gzhan gyis kyang ni 'jigs mi 'gyur//} tasmādajagarād ghorādanyato vā mahaujasaḥ \n avairākhyāṃ buddhavidyāṃ japato na bhavedbhayam \n\n a.ka.60ka/6.82; dra.— {de na sbrul ni sbram chen dag/} /{zangs mig ces pa bzod dka' ba//} mahānajagarastatra tāmrākṣo nāma duḥsahaḥ \n a.ka.60ka/6.79. sbrid|= {sbrid pa/} sbrid nad|= {sbrid pa} kṣavaḥ, kṣutam — strī kṣutkṣutaṃ kṣavaḥ puṃsi a.ko.173kha/2.6.52; punaḥ punaḥ kṣautīti kṣut, kṣutam, kṣavaśca \n ṭukṣu śabde a.vi.2.6.52; mi.ko.52kha; dra. {sbrid pa/} sbrid pa|kṣut, kṣutam — {sbrid pa byung ba la sos zhes brjod bang mi bya ste} * > na kṣa(?kṣu)dvantaṃ jīvedyabhivandedu vi.sū.93kha/112; strī kṣutkṣutaṃ kṣavaḥ puṃsi a.ko.173kha/2. 6.52; punaḥ punaḥ kṣautīti kṣut, kṣutam, kṣavaśca \n ṭukṣu śabde a.vi.2.6.52; chikkā ma.vyu.4057 (65ka); hañjikā — {mtshan gnyis mnyam par sbyor ba yi/} /{bar dang tha mar sbrid pa ni//} bhagaliṅgasamāyoge madhye śeṣe ca hañjikā \n sa.u.288ka/19.4. sbrid pa byung ba|vi. kṣudvān — {sbrid pa byung ba la sos zhes brjod bang mi bya ste} * > na kṣa(?kṣu)dvantaṃ jīvedyabhivandedu vi.sū.93kha/112. sbru bar bya|kri. bhāvayet — {de nas mkha' la 'gro ba rnams kyi mig rnams blangs nas phye ma zhib mor byas te/} {byang chub kyi sems kyis sbru bar bya'o//} tataḥ khagānāṃ netrāṇi gṛhītvā sūkṣmacūrṇaṃ kṛtvā bodhicittena bhāvayet vi. pra.82kha/4.169. sbru bya|= {sbru bar bya/} sbrum|= {sbrum pa/} {sbrum ma/} sbrum pa|= {sbrum ma} garbhiṇī — {ji ltar sbrum par gyur pa'i bu/} /{yod bzhin du yang mi snang ba//} yathā hi garbho garbhiṇyāṃ vidyate na ca dṛśyate \n la.a.186kha/157; gurviṇī — {sbrum pa thams cad kyang bde ba dang legs par btsa' bar gyur pa dang} sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma la.vi.43ka/57; āpannasattvā — {bdag cag las spra mo gang zhig sbrum par gyur na} yā asmākaṃ markaṭī āpannasattvā bhavati vi.va.123kha/1.12. sbrum ma|garbhiṇī — {lha mo sgyu 'phrul ji bzhin du/} /{sbrum ma'ang gnod med btsa' bar shog//} garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ \n\n bo.a.38kha/10.19; {dper na dge sbyong ma sgrum ma'am bdag med do zhes bya ba lta bu'o//} yathā—śramaṇā garbhiṇī, nāstyātmeti vā vā. nyā.340ka/77; gurviṇī — {sbrum ma rnams kyang bde bar btsa' bar gyur to//} gurviṇyaḥ svastinaḥ prajāyante a. śa.58ka/49; kukṣīmatī — {sbrum ma dag dang gdul ba dang 'dod pas bsod snyoms la reg pa dang} kukṣīmatībhyo vineyākāṃkṣāpiṇḍapātaṃ spṛṣṭavate vi.sū.79kha/97; antarvatī — {sbrum ma dben par bzhag go//} pratigupte'ntarvatyāḥ sthānam vi.sū.24ka/29; āpannasattvā—āpannasattvā syādgurviṇyantarvatnī ca garbhiṇī \n a.ko.171ka/2.6.22; āpannaṃ gṛhītaṃ sattvaṃ garbho'nayeti āpannasattvā a.vi.2.6.22. sbrul|• saṃ. 1. sarpaḥ, jantuviśeṣaḥ — {don dam pa na sbrul ni spang bar bya ba yin pa'i yul ma yin te} na paramārthataḥ sarpaḥ parihāraviṣayaḥ pra.a.128ka/137; āśīviṣaḥ — {sbrul zhig mthong ngo /} /{mthong nas kyang smras pa/} {kye ma'o sbrul gnag} paśyatyāśīviṣam \n dṛṣṭvā cāha—bhoḥ kṛṣṇasarpa vi.va.215ka/1.91; ahiḥ — {gal te sbrul bzung yan lag bzhin/} /{sdug bsngal bsgoms pas spong 'gyur na//} duḥkhabhāvanayā syāccedahidaṣṭāṅgahānivat \n\n pra.a.139kha/149; uragaḥ — {khams kyi sbrul gyis kun nas 'khor ba rnams la 'phags pa'i lam gyis 'byung ba bstan par 'dod na'o//} dhātūragaparivṛtānāṃ (āryamārgeṇa) niḥsaraṇamākhyātukāmaḥ ga.vyū.308ka/395; pannagaḥ — {thal bas dkar ba'i glang po dang ni rlung dag 'thung ba'i sbrul rnams dang /} /{nags na zhen pa'i ri dwags rnams dang thang la nyal ba'i gzungs mo dang //} na bhūtidhavalairibhaiḥ pavanapāyibhiḥ pannagaiḥ vanavyasanibhirmṛgaiḥ salalakaiḥ sthalīśāyibhiḥ \n a.ka.138kha/67. 50; phaṇī — {gal te thag pa la sbrul gyi blor 'gyur ba'i rgyu ni 'dra ba dang yul thag ring ba la sogs pa yin la} nanu phaṇibuddheḥ sādṛśyadūradeśatvādayo rajjvāṃ kāraṇāni pra.a.133kha/143; bhujaṅgaḥ — {zhe sdang sbrul ni gdon pa'i phyir/} /{nam mkha' lding dang 'dra ba lags//} vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati \n\n śa.bu.113ka/73; vyālaḥ — {me sbrul dgra dang rdo rje'i mes ni srog dang bral ba tsam byed de//} kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.129ka/118; vyāḍaḥ ma.vyu.6962 (99kha) 2. = {brgyad} ahiḥ, aṣṭa — {de bzhin du seng ge la sbrul zhes pa brgyad dang bcu'o//} evaṃ siṃhe ahiścetyaṣṭa daśa ca vi.pra.179ka/1.34 3. gonasakaḥ, sarpaviśeṣaḥ—{sbrul dang rkang brgya pa dang gcan gzan rnams/} /{de yi gnas dang gnas na rab tu 'khod//} deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ \n\n sa.pu. 34ka/57 4. duṇḍubhaḥ, sarpaviśeṣaḥ — {shi ba'i sbrul dang phrad gyur na/} /{khwa yang mkha' lding lta bur spyod//} mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate \n bo.a.22ka/7.52 5. alagardaḥ, sarpaviśeṣaḥ — {sbrul la rkang pa gnyis kas rdzi ba dang} alagardaṃ vā padābhyāṃ samākrāmati abhi.sa. bhā.98ka/132; \n\n• nā. sarpaḥ, vidyārājaḥ—{rig pa mchog dang}…{sbrul dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…sarpaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8; \n\n• pā. sarpaḥ, hastacihnaviśeṣaḥ — {g+ha sma rI yi g}.{yas na sbrul/} /g.{yon pas rnal 'byor lhung bzed nyid//} ghasmaryā dakṣiṇe sarpaḥ vāmena yogapātrikā \n\n he.ta.24kha/80. sbrul skogs|= {sbrul shun} kañcukaḥ, sarpakañcukaḥ — samau kañcukanirmokau a.ko.146ka/1.10.6; kañcuka iva tiṣṭhatīti kañcukaḥ \n kañcyate badhyata iti kañcukaḥ \n kaci dīptibandhanayoḥ a.vi.1.10.6. sbrul khas sdig|= {sbrul khas sdigs pa/} sbrul khas sdigs pa|āhituṇḍikaḥ — {ji tsam na sbrul khas sdigs pa zhig blon po rnams kyi drung du song nas smras pa} yāvadanyatama āhituṇḍikaḥ amātyānāṃ sakāśaṃ gatvā kathayati vi.va.204ka/1.78; vi.va.205kha/1.79; ma.vyu.3766(62kha); jīvakaḥ—{dzI ba ka ni shing bye brag/} /{srog ldan dang ni sbrul khas sdig//} śrī.ko.167ka; kauśikaḥ — {kau shi ka ni gu gul dang /} /{'ug pa ne'u le sbrul khas sdig//} śrī.ko.166ka; dra. {sbrul 'dul ba/} {sbrul khas 'tsho/} {sbrul 'dzin/} sbrul khas bsdigs pa|= {sbrul khas sdigs pa/} sbrul khas 'tsho|= {sbrul 'dzin} ahituṇḍikaḥ, vyālagrāhipuruṣaḥ — vyālagrāhyahituṇḍikaḥ a.ko.146ka/1.10. 8; ahituṇḍena jīvatīti ahituṇḍikaḥ a.vi.1.10. 8; dra. {sbrul khas sdigs pa/} sbrul gom pa bdun pa|saptapadāśīrviṣaḥ, sarpaviśeṣaḥ — {dper na sbrul gom pa bdun pa zhes bya ba des zin na gom pa bdun bor nas 'chi'i} saptapadāśīrviṣeṇa tena daṣṭo yathā saptapadāni gatvā mriyate abhi.sphu.186ka/942. sbrul gyi dgra|= {sbrul dgra/} sbrul gyi mgo|= {sbrul mgo/} sbrul gyi mgo lta bu|vi. sarpaśīrṣopamaḥ ma.vyu.5387(80kha). sbrul gyi rgyal po|= {sbrul rgyal/} sbrul gyi mche|ahidaṃṣṭrā — strī tvāśīrhitāśaṃsāhidaṃṣṭrayoḥ a.ko.234kha/3.3.228; *karṇikā — {bdag cag gdug pa lhan cig skyes/} /{rang bzhin gyis ni sdig bdag nyid/} /{ngo bo nyid kyi las kyis ni/} /{sbrul gyi mche rnon ji ltar sel//} sahajaṃ krauryamasmākaṃ nisargakaluṣātmanām \n kriyate kiṃ svabhāvasya deva tīkṣṇā hi karṇikā \n\n a.ka.54kha/6.10. sbrul gyi snying po|sarpeṣṭam, candanabhedaḥ mi.ko.54kha \n sbrul gyi gdengs ka|aheḥ phaṇaḥ — bhogaḥ sukhe stryādibhṛtāvaheśca phaṇakāyayoḥ \n a.ko.219kha/3.3.23; phaṇā ma.vyu.7179 (102ka). sbrul gyi mtshon|= {stag sen} vyālāyudham, vyāghranakham — vyālāyudhaṃ vyāghranakhaṃ karañjaṃ cakrakārakam \n a.ko.163kha/2.4.129; vyālasya vyāghrasyāyudhaṃ nakhamiva tiṣṭhatīti vyālāyudham, vyāghranakhaṃ ca a.vi.2.4. 129. sbrul gyi zhags pa|nāgapāśaḥ — {rang gi rdo rje sbrul gyi zhags pa dag gis bcings nas} bandhayitvā sa(?sva)kuliśanāgapāśaiḥ vi.pra.49kha/4.53. sbrul gyi lus|aheḥ kāyaḥ — bhogaḥ sukhe stryādibhṛtāvaheśca phaṇakāyayoḥ \n a.ko.219kha/3.3.23. sbrul gyi lus bskyil ba|bhogaḥ ma.vyu.7178 (102ka). sbrul gyi shun pa|= {sbrul shun/} sbrul gyis brgyan pa|vi. sarpābharaṇaḥ — {mi bskyod pas dbu brgyan pa thod pa dang mgo bo'i phreng ba 'dzin pa sbrul gyis brgyan pa} akṣobhyamukuṭinaṃ kapālamuṇḍamālādhāriṇaṃ sarpābharaṇam vi.pra.49kha/4.52. sbrul gyis 'tsho ba|nāgamaṇḍalikaḥ — {sbrul gyis 'tsho ba ni gang dag sbrul bzung nas rtse bas 'tsho bar byed pa rnams so//} nāgamaṇḍalikā ye sarpānādāya tatkrīḍanairjīvanti abhi.sa.bhā.49kha/69. sbrul gyis zin|vi. sarpadaṣṭaḥ — {ci lags sbrul gyis zin ces gso bar mi bgyi'am} kiṃ sarpadaṣṭa iti naiva cikitsanīyaḥ vi.va.217ka/1.94. sbrul dgra|= {mkha' lding} ahidviṭ, garuḍaḥ — {gang gis sbrul gcig bsrung phyir sbrul dgra la/} /{deng bdag bdag nyid ster zhes smra ba yi//} ekāhirakṣārthamahidviṣe'dya datto mayā''tmeti yathā bravīti \n\n nā.nā.241ka/144; pannagaripuḥ — {sbrul gyi dgra 'di ma la ya yi cog gi rtse mor ring po dag nas mthong //} śṛṅgāgre malayasya pannagaripurdūrādayaṃ dṛśyate \n\n nā.nā.247kha/203. sbrul mgo|phaṇaḥ — {sbrul mgo bdun gyis yongs su bskor/} /{mig ni dmar zhing shin tu 'bur/} /{sgo yi phyogs ni thams cad du/} /{sgo skyong rnams kyang de bzhin no//} phaṇaiḥ saptabhiḥ sampūrṇaṃ lohitākṣibhirnirgatam \n dvāradeśeṣu sarveṣu dvārapālāstathaiva ca \n\n sa.du.116kha/196. sbrul mgo can|= {sbrul} phaṇī, sarpaḥ — {rdo rje'i bdag nyid bzhugs pa ni/} /{sbrul mgos sbrul mgo can rnams dgug//} tataḥ sampraviśya vajrātmā''karṣayet phaṇinā phaṇaiḥ \n\n sa.du.119kha/204. sbrul mgo phyag rgya|pā. phaṇamudrā — {khu tshur gyis kyang kun sel na/} /{sbrul mgo'i phyag rgyas smos ci dgos//} muṣṭyā vai haret sarvaṃ kiṃ punaḥ phaṇamudrayeti \n\n sa.du.120ka/206. sbrul mgo'i gdengs ka|phaṇaḥ — {sbrul mgo'i gdengs ka ltar phyir 'byung ba ma yin par ro//} na phaṇavat pratyāgatam vi.sū.49ka/62. sbrul rgyal|= {sbrul gyi rgyal po} sarparājaḥ—{lhag ma dang /} /{mtha' yas nor rgyal sbrul rgyal} śeṣo'nanto vāsukistu sarparājaḥ a.ko.145kha/1.10.1; sarpāṇāṃ rājā sarparājaḥ a.vi.1.10.1. sbrul ngan|vyālaḥ — {sbrul ngan 'grogs pa dang bral zhing /} /{rang bzhin gyis ni mngar ba'i nang/} /{kye ma chu yi gter 'di ni/} /{dus kyis yongs su skam par gyur//} nivṛttavyālasaṃsargo nisargamadhurāśayaḥ \n ayamambhonidhiḥ kaṣṭaṃ kālena pariśoṣyate \n\n kā.ā.329ka/2.209. sbrul can|nā. āśīviṣā, nadī — {chu bo}…{nang ga}…/{sbrul can 'od ma can gyi klung //} nadyaśca…naṅgā…āśīviṣā vetravatī ca vi.va.213kha/1.88. sbrul chen|= {sbrul chen po/} sbrul chen po|ajagaraḥ, jantuviśeṣaḥ — {de la sbrul chen po lta bu ni sangs rgyas rnams so//} tatra buddhā ajagaropamāḥ sū.vyā.181ka/76. sbrul 'ching bar 'dod ma|nā. ahibandhanecchā, icchādevī — {mkha' lding gdong ma las skyes pa sbrul 'ching bar 'dod ma dang}…{'dod ma sum cu rtsa bdun rnams ni gsung gi dkyil 'khor la} ahibandhanecchā garuḍāsyājanyā …iti saptatriṃśadicchā vāṅmaṇḍale vi.pra.45ka/4. 46. sbrul dug|sarpaviṣam — {ji ltar ne'u le'i so rtse yis/} /{reg pa'i sman ni 'ga' zhig gang /} /{rtsed mo'i phyir ni sbyar byas kyang /} /{sbrul dug thams cad sel bar byed//} yathā nakuladantāgraspṛṣṭā yā kācidauṣadhiḥ \n sarvaṃ sarpaviṣaṃ hanti krīḍadbhirapi yojitā \n\n ta.sa.115ka/997. sbrul gdug|1. = {sbrul gdug pa/} 2. = {sbrul dug/} sbrul gdug pa|āśīviṣaḥ — {skyed mos tshal ga ge mo zhig na sbrul gdug pa/} {sbrul nag po chen po mig gdug pa zhig mchis te} amuṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati a.śa.138kha/128. sbrul gdug ri bo|āśīviṣaparvataḥ — {de nas sbrul gdug ri bo bdun/} /{sems can drag pos kun tu khengs//} athograsattvasaṅkīrṇāḥ saptāśīviṣaparvatāḥ \n a.ka.61ka/6.91. sbrul gdengs|= {sbrul gyi gdengs ka/} sbrul bdag|ahipatiḥ,nāgarājaḥ — {gang zhig sbrul bdag rnams ni 'dab chags rgyal pos za bar byed//} yān bhakṣayatyahipatīn patagādhirājaḥ \n nā.nā.241ka/145. sbrul 'dul ba|āhituṇḍikaḥ — {klu'i tshogs grub par gyur pa'i sbrul 'dul ba ni klu dang sbrul thams cad dbang bsgyur ro//} nāgamaṇḍalasiddha āhituṇḍikaḥ sarvanāgoragān vaśe sthāpayati ga.vyū.315kha/401; dra. {sbrul khas sdigs pa/} sbrul nag|kṛṣṇasarpaḥ — {gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang /} /{gang zhig ma rungs rnam pa'i sbrul nag nor bu 'od zer ral can 'dzin//} kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ krūrākāraḥ kiraṇajaṭilaṃ yanmaṇiṃ kṛṣṇasarpaḥ \n a.ka.4kha/50.34; {de na sman chen dung gi lte/} /{sbrul ni nag pos dkris gyur pa//} kṛṣṇasarpāvṛtā yatra śaṅkhanābhirmahauṣadhiḥ \n\n a.ka.59kha/6.72; kṛṣṇāhiḥ — {de dag gi gtso mig dmar ni/} /{sbrul nag phyogs dang bcas pa bzhin/} /{ngan mkhas dag gi phrang dog las/} /{mdun sa dag ni 'jig par byas//} raktākṣapramukhasteṣāṃ mātsaryātkṣudrapaṇḍitaḥ \n sapakṣa iva kṛṣṇāhiścakitaḥ purataḥ sadaḥ \n\n a.ka.189kha/21.59. sbrul nag po|= {sbrul nag/} sbrul gnag|kṛṣṇasarpaḥ — {kye ma'o sbrul gnag shing lo lta bur lce g}.{yo zhing //} bhoḥ kṛṣṇasarpa tanu(?taru)pallavalolajihva \n vi.va.215ka/1.91; dra. {sbrul nag/} sbrul sbram chen|mahānajagaraḥ — {de na sbrul ni sbram chen dag/} /{zangs mig ces pa bzod dka' ba//} mahānajagarastatra tāmrākṣo nāma duḥsahaḥ \n a.ka.60ka/6.79; dra. {sbram chen/} sbrul mig gdug pa|dṛṣṭiviṣaḥ — {'di dag ni byis pa rnams la gsod pa ste/} {skye bo la sbrul mig gdug pa dang mtshungs so//} ābhirbālā hanyante dṛṣṭiviṣairiva jantavaḥ la.vi.103kha/150. sbrul tshogs can|nāgamaṇḍalikaḥ ma.vyu.3765 (62kha). sbrul 'dzin|vyālagrāhī, ahituṇḍikaḥ — vyālagrāhyahituṇḍikaḥ a.ko.146ka/1.10.8; mahendraguggulūlūkavyālagrāhiṣu kauśikaḥ \n a.ko.218kha/3.3.10; dra. {sbrul khas sdigs pa/} sbrul gzugs|bhogaḥ, balavinyāsabhedaḥ mi.ko.47kha \n sbrul las byung ba|vi. āheyam — {gsum yin sbrul las byung ba ni/}…/{dug dang rus pa la sogs so//} triṣvāheyaṃ viṣāsthyādi a.ko.146ka/1.10.6; ahau sarpe bhavam āheyam a.vi.1.10.6. sbrul shun|nirmokaḥ, sarpatvak—{lag 'gro'i spyod tshul sbrul shun mdzes pa yi/} /{gos bzang gis min chos gos dag gis yin//} nirmokakāntena varāṃśukena bhujaṅgavṛttirna tu cīvareṇa \n a.ka.196ka/22.40; sarpakañcukaḥ — {rang gi lus sbrul gyi shun pa bzhin du lan gsum du dor bar bya'o//} svaśarīraṃ sarpakañcukavat tyajet trīn vārān vi.pra.109kha/3.35; dra. {sbrul skogs/} sbrus|= {sbrus pa/} {sbrus nas} pīṣayitvā — {de nas mi bskyod pas sbrus nas tsa Na ka'i tshad kyi ril bu byas te} tato'kṣobhyeṇa pīṣayitvā caṇakapramāṇāṃ gulikāṃ kṛtvā vi.pra.82kha/4.169. sbrus pa|kalkaḥ — {mig sman du ba dang sbrus pa dang phye ma rnams kyi ni dong bu'o//} puṣpakalkaṃ cūrṇāñjanānāṃ nāḍikā vi.sū.76kha/93. sbreng bar byed|kri. vādayati — {rgyud mangs sbreng bar byed do//} vīṇāṃ vādayati nā.nā.227kha/24. sbreng bar byed pa|= {sbreng bar byed/} sbrengs|= {sbrengs pa/} {sbrengs te} māpayitvā — {de sgo rnams bcad de ra ba'i kha nas sbrengs te 'dug go//} sa dvārāṇi baddhvā prākārāṇi māpayitvā'vasthitaḥ vi.va.189ka/1.63. sbrengs pa|• kṛ. 1. = {'phyar ba} udgūrṇam — udgūrṇodyate a. ko.212kha/3.1.89; udgūryata iti udgūrṇam \n gurī udyamane a.vi.3.1.89; utkṣiptanāmanī a.pā.3.1.89 2. kṛtavān—{mar me sna tshogs su sbrengs} citrāṃ pradīpamālāṃ kṛtavān vi.va.169ka/1.58; {gzhu rgyud kyi sgra sbrengs so//} guṇāsphālanaṃ kṛtavān *vi.va.179ka/1.60; āśrāvitavān—{de nas bcom ldan 'das kyis kyang pi bang gzhi bai dU r+ya las byas pa sbrengs te} tato bhagavānapi vaidūryadaṇḍāṃ vīṇāmāśrāvitavān a.śa.50kha/43. sbrebs|= {sbrebs pa/} sbrebs pa|=({skem po} ityasya prā.) sbrel|= {sbrel ba/} sbrel thag|ābandhaḥ mi.ko.35kha \n sbrel ba|• kri. sambadhyate — {med pa'i byed pa po dang sbrel ba 'ba' zhig tu zad de} kevalamasatā kartrā sambadhyate ta.pa.160ka/42; \n\n• bhū.kā.kṛ. baddhaḥ — {gang gi phyir shes pa dang shes bya dag gi rang bzhin lu gu rgyud bzhin du sbrel ba} yasmājjñeyajñānayoḥ svabhāvau śṛṅkhalayeva baddhau ta.pa.181ka/824; sambaddhaḥ — {lus nyes dmigs mang ba 'di ni rus pa 'dus pa chu rgyus kyis sbrel ba} kāyo hyayaṃ bahvādīnavaḥ, asthisaṅghātaḥ snāyusambaddhaḥ śi.sa.49ka/46; nibaddhaḥ — {rin po che'i shing ljon pa thams cad kyang rin po che'i skud pa rnams kyis sbrel cing} sarvasmin ratnavṛkṣe ṣaṣṭi ṣaṣṭi ratnasūtrāṇi nibaddhāni rā.pa.246ka/144; upanibaddhaḥ — {phung po 'dus pa tsam ste las dang sred pa'i rgyu'i srad bus sbrel ba} skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddham la.a.82ka/29; vinibaddhaḥ — {gcig gi lus dang gcig tu sbrel nas mun pa mun nag tu btsud de} parasparaśarīravinibaddhān mahāndhakāraprakṣiptān ga.vyū.191kha/273; \n\n• saṃ. 1. sambandhaḥ — {phyir rgol ba tshar gcad pa'i gnas so zhes dkyus ma dang sbrel to//} vādino nigrahādhikaraṇamiti prakṛtena sambandhaḥ vā.ṭī.53ka/5 2. saṃśleṣaṇam — {de nas khye'u dang bu mo gnyis lag pa sbrel bar byed pa dang} tato dārakadārikāhastasaṃśleṣaṇe kriyamāṇe a.śa.212ka/195 3. pāśaḥ — {klu mdud pa ni klu sbrel ba yin no//} nāgapāśo nāgagranthiḥ abhi.sphu.269ka/1089; \n\n• vi. saṃlagnikā — {lag pa mi sbrel bar ro//} na hastasaṃlagnikayā vi.sū.49ka/62. sbrel bar bya|• kri. sambadhyate — {'dir yang brjod pa zhes rtags dang rnam par dbye ba yongs su bsgyur la sbrel bar bya'o//} ‘uditā’ ityatrāpi liṅgavibhaktipariṇāmena sambadhyate ta.pa.179ka/819; \n\n• kṛ. sambandhanīyaḥ — {bar chad med pa ni zla ba gnyis la sogs pa zhes bya ba dang sbrel bar bya'o//} avicchinnaṃ dvicandrādīti sambandhanīyam ta.pa.18ka/482. sbrel bar bya ba|= {sbrel bar bya/} sbrog ma|peḍā — {rnam par thar pa la sogs pas thams cad sbrog ma thag pa bcad de/} {dbugs phyin pa lta bu dang} vimokṣādayaḥ rajjucchedāducchvasantīva peḍāsādharmyeṇa abhi.bhā.55ka/1080. sbron|= {sbron pa/} sbron cig|kri. ārocaya — {shes ldan dag khyod cag las gang dag}…{zhal zas gsol bar spro ba des zhal zas gsol cig ces sbron cig} ārocaya—yo yuṣmākaṃ bhavantaḥ utsahate…bhojayituṃ bhojayatviti vi.va.135kha/1.24; prativedayasva ma.vyu.6603 (94kha). sbron pa|vedanam — {rtogs par bya ba'i ched du 'doms pa'i phyir dang bdud kyi las sbron pa'i phyir ro//} adhigamāyāvavādāt mārakarmavedanācca sū.vyā.241kha/156; nivedanam — {don sgrub go rims sbron pa'i chab tshod sgra grag pa'i/} /{chab tshod de ni nga yi sems la zhe sdang ldang //} kāryāntarakramanivedanadhṛṣṭaśabdā vidveṣamuttudati cetasi nālikā me \n\n jā.mā.75ka/86. sbron par byed pa|• kri. āvedayati — {gdams ngag sbyin par byed pa dang /} /{bdud rnams sbron par byed pa ste//} avavādaṃ ca yacchanti mārānāvedayanti hi \n sū.a. 241kha/156. b+ha|bha (devanāgarīvarṇaḥ) — {'bras bu ma nyams ma'i pa pha ba b+ha ma'o//} paphababhama phalākṣatāyāḥ vi.pra.131ka/3.62; {b+ha zhes brjod pa dang srid pa 'jigs pa'i sgra byung ngo //} bhakāre bhavavibhavaśabdaḥ (niścarati sma) la.vi.67kha/89; {b+ha ra dwa dza} bharadvājaḥ vi.va.316ka/1.129. b+ha ga|• saṃ. bhagaḥ 1. aiśvaryam — {b+ha ga ba ti+A zhes pa skyung ka} bhagavatīti potakī vi.pra.167ka/3.150 2. = {mo mtshan} bhagam, yoniḥ — {b+ha gar ling ga rab bzhag nas/} /{yang dang yang du 'o mdzad nas/} /{bde chen mnyam par myong mdzad de/} /{rdo rje can gyis bza' ba bstan//} bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ \n mahāsukhaṃ samāsādhya vajrī bhojanamādiśet \n\n he.ta.26kha/88; \n\n• pā. bhagaḥ, o gam — {dus gcig na bcom ldan 'das de bzhin gshegs pa thams cad kyi sku dang gsung dang thugs rdo rje btsun mo'i b+ha ga rnams la bzhugs te} ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra vi.pra.134ka/1, pṛ.32; {de bzhin du e yig dang}… {b+ha ga dang}… {thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} tathā ekāra…bhaga…sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34; {nam mkha'i khams ni pad ma la/} /{b+ha ga zhes bya ye shes brjod//} khadhātāviti padmeṣu jñānaṃ bhagamiti smṛtam \n he.ta.9kha/28; {gci ba'i bya ba ni shes rab bo//} {b+ha ga'am rtags ni thabs so//} mūtrakriyā prajñā bhaga upāyaḥ liṅgaṃ vā vi.pra.232kha/2.30. b+ha ga ba tI|bhagavatī — {mkha' la spyod pa rnams kyi dam tshig gsungs pa}…{b+ha ga ba ti+A zhes pa skyung ka} khecarasamayā ucyante…bhagavatīti potakī vi.pra.167ka/3.150. b+ha ga'i dri ma|bhagamalam — {rna ba'i dri ma dang}…{b+ha ga'i dri ma dang}…{ni lha min mo rnams kyi grangs bzhin du ste/} {khyi gdong ma dang}… {bya rgod gdong ma dang}… {'di rnams kyi dam tshig brgyad do//} karṇamalaṃ…bhagamalaṃ…āsurīṇāṃ yathāsaṃkhyam, śvānāsyā…gṛdhrāsyā…āsāṃ samayāṣṭakamiti vi.pra.170ka/3.161. b+ha ga'i dbang po|bhagendriyam — {de bzhin du rna ba'i dbang po dang yul chos kyi dbyings dang b+ha ga'i dbang po dang khu ba 'pho ba ste} evaṃ śrotrendriyam, dharmadhātuviṣayam, bhagendriyam, śukracyavanam vi.pra.232ka/2.29. b+ha ng+ga la|nā. vaṅgālaḥ, deśaḥ — {b+ha ng+ga la bdag rgyal po ni/} /{'chi bar 'di la the tshom med//} vaṅgālādhipatī rājā mṛyate nātra saṃśayaḥ \n\n ma.mū.199ka/214. b+ha tri|nā. bhartṛ, ācāryaḥ — {b+ha tri dang b+ha ra dwa dza la sogs pa gzhan klan ka byed do//} pare bharga (?bhartṛ pā.bhe.)bhāradvājaprabhṛtayaścodayanti ta.pa.6ka/457. b+ha Da rA ga|bhaḍarāgaḥ — {dpal kye rdo rje'i b+ha Da rA ga bstod pa zhes bya ba} śrīhevajrabhaḍarāgastotranāma ka.ta.1225. b+ha ra rgyal mtshan|nā. bhāradvājaḥ, maharṣiḥ ma.vyu.3468 (59ka). b+ha ra ta|nā. 1. bharataḥ, nṛpaḥ — {dga' byed dang b+ha ra ta la sogs pa da ltar med pa'i phyir} rāmabharatādaya idānīṃ na santīti ta.pa.315kha/1098 2. = {b+hA ra ta} bhāratam \ni. deśaḥ — {ji ltar b+ha ra ta'i 'jig rten la b+ha ra ta'i 'jig rten gyi dbyibs zhes brjod pa bzhin no//} yathā bhāratalokaḥ ‘bhāratavarṣam’ ityucyate ta.pa.265kha/1001 \nii. mahākāvyam — {gang b+ha ra ta 'don par byed pa de thams cad ni bla ma 'don par byed pa sngon du 'gro ba can yin te} yadbhāratādhyayanaṃ tatsarvaṃ gurvadhyayanapūrvakam ta.pa.164ka/783; {rgyas pa'i snyan ngan b+hA ra ta} vyāsakāvyaṃ bhāratam vi.pra.272ka/2.96. b+ha ra ta'i 'jig rten|bhāratalokaḥ — {'jig rten ni 'jig rten gyi dbyibs kyi khyad par/} {de ji ltar b+ha ra ta'i 'jig rten la b+ha ra ta'i 'jig rten gyi dbyibs zhes brjod pa bzhin no//} varṣaṃ lokaviśeṣaḥ \n yathā bhāratalokaḥ ‘bhāratavarṣam’ ityucyate ta.pa.265kha/1000. b+ha ra ta'i 'jig rten gyi dbyibs|nā. bhāratavarṣam, deśaḥ — {'jig rten ni 'jig rten gyi dbyibs kyi khyad par/} {de ji ltar b+ha ra ta'i 'jig rten la b+ha ra ta'i 'jig rten gyi dbyibs zhes brjod pa bzhin no//} varṣaṃ lokaviśeṣaḥ \n yathā bhāratalokaḥ ‘bhāratavarṣam’ ityucyate ta.pa.265kha/1001. b+ha ra dwa dza|nā. bharadvājaḥ, mahāśrāvakaḥ — {'di lta ste/} {gnas brtan shA ri'i bu dang}… {b+ha ra dwa dza dang}… {ma 'gags pa dang /} {de dag dang nyan thos chen po gzhan dag dang} tadyathā—sthavireṇa ca śāriputreṇa…bharadvājena ca…aniruddhena ca \n etaiścānyaiśca…mahāśrāvakaiḥ su.vyū.195kha/254; vi.va.316ka/1.129. b+ha ra dwa dza gser can mchog|nā. bharadvājahiraṇyaḥ mi. ko.109kha \n b+ha ra dwa dza bsod snyoms len|nā. piṇḍolabharadvājaḥ, śrāvakācāryaḥ — {de nas dge slong gnas brtan gnas brtan rnams kyis tshe dang ldan pa b+ha ra dwa dza bsod snyoms len la 'di skad ces smras so//} atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ piṇḍolabharadvājamidamavocan vi.va.289kha/1.111; piṇḍolaḥ — {nyan thos kyi dge 'dun chen po}… {'di lta ste/} {'od srung chen po'i bu dang}…{ba ra dwa dza bsod snyoms len dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…piṇḍolaḥ ma.mū.99kha/9. b+ha ra dwa dza'i bu|• nā. bhāradvājaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{ba ra dwa dza'i bu dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…bha(ā)radvājaḥ ma.mū.99kha/9; \n\n• vi. bhāradvājaḥ — {kye kud sa'i bu dag}…{ba ra dwa dza'i bu dag}…{je khyed cag las gang ni yul ga las 'ongs} bhoḥ kautsāḥ …bhāradvājāḥ…ko vaḥ kasmāddeśāt vi.va.10ka/2.78. b+ha ra dwa dza'i rigs su mthun pa|vi. bharadvājasagotraḥ — {'di ltar b+ha ra dwa dza'i rigs su mthun pa de bzhin gshegs pa nyi khri byung ngo //} yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan sa.pu.8ka/12. b+ha ru ka ts+tsha|nā. bharukacchaḥ, deśaḥ — {de nas re zhig cig yul b+ha ru kats+tsha nas tshong pa gser gling du 'dong ba don grub par 'dod pa dag cig yul legs par pha rol tu phyin par lhags nas} atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṃ pattanamupetya jā.mā.80ka/92. b+hA ra ta|= {b+ha ra ta/} b+hA ra ta'i skad|bhāratī bhāṣā — brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī \n a.ko.140kha/1.6.1. b+hi Na Ti pA la|= {b+hin+di pA la/} b+hi ru ka|nā. bhirukaḥ, amātyaḥ — {dus der grong khyer sgra sgrogs zhes/} /{bya bar mi bdag dpal dang ldan/}…/{u drA ya na zhes pa byung /} /{he ru ka dang b+hi ru ka/} /{zhes pa de yi blon po gnyis//} babhūva samaye tasmin raurukākhye pure nṛpaḥ \n śrīmānudrāyaṇo nāma… hiruko bhirukaśceti tasyāmātyau babhūvatuḥ \n a.ka.307ka/40.6. b+hin di pA la|= {b+hin+di pA la/} b+hiN+Di pA la|bhindipālaḥ, āyudhaviśeṣaḥ — {de nas gshin rje'i skyes bu de dag ral gri dang gtun dang mtshon cha b+hiN+Di pA la dang}…{rtse gsum pa la sogs pa thogs nas} atha te yamapālapuruṣā asimusalabhindipāla…triśūlādīnupasaṃgṛhya kā.vyū.204kha/262. b+hil lI|nā. bhillī, pracaṇḍā — {shar du kla klo ma dang}…{rlung du b+hil lI dang dbang ldan du ri khrod ma ste rab gtum ma brgyad do//} pūrve mlecchā…vāyavye bhillī, īśāne śabarī ityaṣṭau pracaṇḍāḥ vi.pra.162kha/3.126. b+hu d+hu ka|nā. bhuḍhukaḥ — {kA t+yA ya na mdo byed pa/} /{mchod sbyin bal ka de bzhin te/} /{b+hu d+hu ka dang skar mkhan dag/} /{rtsod pa'i dus na 'byung bar 'gyur//} kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca \n bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge \n\n la.a.189ka/160. b+hu D+hu ka|= {b+hu d+hu ka/} b+h+ri gu'i bdag po|nā. bhṛgupatiḥ, jāmadagnyaḥ — {krauny+tsa'i ri yi lam la rab grags b+h+ri gu'i bdag po'i mda' phug ngang pa'i sgo can yod//} haṃsadvāraṃ bhṛgupatiyaśovartma yatkrauñcarandhram \n me.dū.346kha/1.61. b+h+ri gu'i bu|nā. bhārgavaḥ, muniḥ — {b+h+r}-{i gu'i bu sogs thub pa dang /} /{mi bdag rab tu bzod dka' sogs/} /{'dod pa kun gyis ma bsdams pa'i/} /{mchod sbyin der ni yang dag 'ongs//} tasmin yajñe samājagmuḥ sarvakāmairanargale \n munayo bhārgavamukhā nṛpā duṣprasahādayaḥ \n\n a.ka.24ka/3.57. b+h+ri gu'i bu mo|= {rtsa dUr ba} bhārgavī, dūrvā mi.ko.58kha \n b+h+ring ga ra|pā. bhṛṅgāraḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}… {b+h+ring ga ra dang}… {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…bhṛñjāra(?bhṛṅgāraḥ) …adhamaśceti ma.mū.105ka/14. b+h+ring ga ra dza|= {b+h+ring ga rA dza/} b+h+ring ga rA dza|bhṛṅgarājaḥ, oṣadhiviśeṣaḥ — {rgyal rigs mo zhes pa ni p+h+r}-{ing ga rA dza ste cha lnga dang}…{zhes pa lnga pa dgod pa'o/} kṣatriṇī bhṛṅgarājaḥ bhāga 5…iti pañcamanyāsaḥ vi.pra.149ka/3.96. b+h+ring gi ri ti|nā. bhṛṅgiriṭiḥ, vidyārājaḥ — {rig pa mchog dang}…{b+h+ring gi ri ti rgyan dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…bhṛṅgiriṭi …etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. b+he dra|bhedraḥ — {khro bo las skyes pa rnams kyi dam tshig bcu ni bya rog dang bya rgod dang}…{b+he dra zhes pa sa na tsa ka dang} krodhajānāṃ samayā daśa—kākaḥ, gṛdhraḥ…bhedra iti sañcāṇaḥ (sañcakaḥ?) vi.pra.167kha/3.151. b+he ri|bherī, vādyayantraviśeṣaḥ — {rnga dang rnga mu kun+da dang gling bu dang rnga b+he ri la sogs pa'i sgra sgrogs pa} tūryamukundaveṇubherīprabhṛtipraṇadite sa.du.96kha/120. b+he ruN+Da|bheruṇḍaḥ, pakṣiviśeṣaḥ — {de bzhin du bya rog gdong ma'i 'khor lo'i 'og tu b+he ruN+Da dang bya rgod gdong ma'i khrung khrung dang} tathā kākāsyāyāścakratale bheruṇḍaḥ, gṛdhrāsyāyāḥ kruñcaḥ vi.pra.44ka/4.41. b+hoka ka na ka|nā. bhokkānakaḥ, deśaḥ — {de nas kA t+yA ya na yis/} /{b+hoka ka na ka zhes pa yi/} /{yul du phyin nas ma la der/} /{dag pa'i chos ni bstan pa mdzad/} gatvā bhokkānakaṃ nāma diśā(?deśaṃ) kātyāyanastataḥ \n jananyāstatra saṃśuddhāṃ vidadhe dharmadeśanām \n\n a.ka.322ka/40.179. ma|vyañjanaṣoḍaśatamavarṇaḥ \n asyoccāraṇasthānam — {skye gnas mchu sna dang bcas pa dang /} {byed pa mchu/} {nang gi rtsol ba mchu gnyis phrad pa/} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.2037; ma (devanāgarīvarṇaḥ) — {ma ka ra} makaraḥ vi.pra.162ka/3.126, {ma zhes brjod pa dang nga rgyal dang rgyags pa zhi bar bya ba'i sgra byung ngo //} makāre madamānopaśamanaśabdaḥ (niścarati sma) la.vi.67kha/89; \n\n• saṃ. 1. mātā \ni. = {yum} ambā — {de bzhin pha dang ma dang gnyen bshes rnams/} /{bu dang gnyen po rnams la legs mi gnas//} tathā na mātā na pitā na bāndhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ \n\n sū.a.150kha/34; ambā mātā a.ko.143kha/1.8.14; jananī — {byis pa bsngags 'os 'di yi ni/} /{ma yi gnas su bdag gyur ces//} māṃ dhārayiṣyati śiśuḥ ślāghyo'yaṃ jananīpade \n a.ka.38ka/4.15; janayitrī prasūrmātā jananī a.ko.171kha/2.6.29; janayatyapatyānīti janayitrī jananī ca a.vi.2.6.29; dra. {pha ma/} \nii. oṣadhiviśeṣaḥ — {ma zhes pa ni pu traM dza ri} māteti putrañjārī vi.pra.149ka/3.96; \n\n• pā. mātṛkā—{las kyi phyag rgya'i rnam par dag pa gsungs pa}…{gnas skabs kyi dbye bas ma la sogs par 'gyur ro//} karmamudrāviśuddhirucyate…avasthābhedena mātṛkādyā bhavanti vi.pra.161ka/3.125; \n\n• avya. 1. a — {ma rig pa} avidyā la.a.110ka/56; {tshul ma yin pas} anayena vi.va.201ka/1.75; {ma bsgoms pa} abhāvitam abhi.bhā.46kha/1049; {ma byin pa} adattam he.ta.17kha/56; na — {ma smras} novāca a.ka.219kha/88. 61; {ma mchod} nārcitaḥ a.ka.72ka/61.6; {ma bshad pa} noktā abhi.sphu.192ka/954 2. mā — {tshe dang ldan pa dag ma 'jigs shig} mā bhaiṣṭa āyuṣmantaḥ jā.mā. 172ka/198 3. strībodhakapratyayaḥ — {sgrol ma} tārā vi. pra.169ka/3.158; {bdag med ma} nairātmyā he.ta.23kha/76; {gzhon nu ma} kumārī ma.mū.289kha/448; {mdzes ma} sundarī kā.ā.328kha/2.198 4. padāṃśaḥ — {nyi ma} ādityaḥ ga.vyū.159kha/243; {tshad ma} pramāṇam ta.pa.36ka/520; {phra ma} paiśunyam abhi.ko.13kha/4.76; {slob ma} śiṣyaḥ a.ka.137kha/67.40. ma'i la du'i tshig|mātṛmodakavacanam {grub pa'i mtha' rnam par nyams pa de'i phyir nyung ngu'i byed pa gsal zhes pa ni ma'i la du'i tshig ste} siddhāntavināśāllaghukaraṇaṃ sphuṭamiti mātṛmodakavacanam vi.pra.174ka/1.26. ma ka ra|makaraḥ, jalajantuviśeṣaḥ — {nya'i rigs chu srin ma ka ras} makareṇa matsyajātena a.śa.100kha/90; {'di rnams kyi gdan rnams ni kum b+hI ra'i pags pa dang}…{ma ka ra'i pags pa dang} āsāmāsanāni kumbhīracarma… makaracarma vi.pra.162ka/3.126. ma ka ra mo|makarī — {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te}…{ma ka ra mo ni dbang mo dang} ṣaṭtriṃśatsamayā ucyante yoginīnāṃ rūpaparivartena…makaraḥ (?rī) aindrī vi. pra.167ka/3.149. ma klas pa nyid|avaistārikatvam — {de gnyis ni ma klas pa nyid kyis kyang smad par bya ba nyid yin no//} {dge slong la brjod par bya'o//} vaitarika(aparyanta?)tvenāsya(pya?)nayoḥ garhatvaṃ bhikṣorārocayet vi.sū.57kha/72. ma bkag|= {ma bkag pa/} ma bkag pa|• saṃ. apratiṣedhaḥ—{gzhan nyid kyang ma bkag par thal ba'i phyir} anyatvasyāpyapratiṣedhaprasaṅgāt ta. pa.183kha/828; anivāraṇam — {'jal bar byed pa kun 'brel ba'i/} /{mngon sum sogs ni ma bkag phyir//} sarvapramātṛsambaddhapratyakṣādyanivāraṇāt ta.sa.121ka/1046; \n\n• bhū.kā.kṛ. nāvadhāritaḥ — {de'i don byed par nus pa ma bkag pa} na tasyā arthakriyāsāmarthyamavadhāritam ta. pa.153kha/760. ma bkab|= {ma bkag pa/} ma bkab pa|vi. apraticchannaḥ — {kha ma bkab par gdangs par mi bya'o//}nāpraticchannavaktrayā vyatibhajeta vi.sū.5kha/6. ma bkar ba|vi. anapasāritaḥ — {dge 'dun las ma bkar ba la'o//} anapasāritasya saṅghāt vi.sū.87ka/105. ma bkug|vi. anākṛṣṭaḥ — {re ba'i zhags pas ma bkug cing /} /{rtog dpyod dag gis ma gzir la/} /{'bad pa'i khur gyis ma ngal bar/} /{nges par myong bya grub pa nyid//} āśāpāśairanākṛṣṭaṃ vicārairakadarthitam \n prayatnabhārairaśrāntaṃ vidhatte bhavitavyatā \n\n a.ka.360ka/48.31. ma bkur ba|asatkāraḥ — {ma grags smad dang ma bkur ba/} /{de ltar don med shes par bya//} akīrtinindāsatkārā evaṃ jñeyāśca niṣphalāḥ \n\n śi.sa.147kha/141. ma bkrus pa|paligodhaḥ ma.vyu.6524 (93ka). ma bkrus pa nyid|paliguddhatā — {kha'i gnas pa nyid ni ma bkrus pa nyid yin no//} paliguddhatāparyuṣitatvamāsyasya vi.sū.9ka/9. ma bkrol ba|vi. aghaṭṭitaḥ ma.vyu.6629 (95ka). ma skye ba|anutpādaḥ — {ma skye bar ni dam bcas pa'i} anutpādapratijñasya la.a.184kha/153. ma skyes|= {ma skyes pa/} ma skyes dgra|nā. ajātaśatruḥ, nṛpaḥ — {rgyal po}…/{gzugs can snying po dag gi bu/} /{ma skyes dgra zhes bya bar gyur//} ajātaśatrunāmā'bhūd bimbisārasuto nṛpaḥ \n\n a.ka.240kha/28.3; {lus 'phags ma'i bu rgyal po ma skyes dgra yang pham zhing skrag la grug te rab tu pham} rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitam a.śa.31kha/27; a.śa.276kha/254. ma skyes stong pa|pā. ajātaśūnyatā, śūnyatābhedaḥ — {ma skyes stong pa mchog yin te/} /{skyes pa'i stong pa 'jig par 'gyur//} ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā \n\n la.a.166ka/120. ma skyes pa|• kri. nodeti — {ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed} yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957; \n\n• saṃ. 1. anutpādaḥ — {gzugs kyang ma skyes pa/} {byang chub kyang ma skyes pa ste} anutpādo hi rūpam, anutpādo bodhiḥ śi.sa. 143ka/137; anutpattiḥ lo.ko.1758 2. = {ma skyes pa nyid} ajātatā — {ma skyes pa dang}…{thug pa med pa dang}… {yang dag pa ji lta ba bzhin du 'jug ste} ajātatāṃ ca… aniṣṭhitatāṃ ca… yathābhūtamavatarati da.bhū.239kha/42; \n\n• pā. ajātā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}…{ma skyes pa ni ma 'ongs pa'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau…jātā…ajātā anāgatā sū.vyā.162ka/52; \n\n• nā. = {khyab 'jug} ajaḥ, viṣṇuḥ — {ma skyes pa yis te/} {khyab 'jug gis} ajena viṣṇunā ta.pa.243ka/958; \n\n• vi. anutpannaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni ma skyes pa dang ma 'gag pa lags so//} anutpannāniruddhā bhagavan prajñāpāramitā a.sā. 152kha/86; {ma skyes pa ci ltar rgyu yin zhe na} anutpannaṃ kathaṃ kāraṇam pra.a.23kha/27; anupapannaḥ — {gzhol nas kyang ma skyes pa kho nar yongs su mya ngan las 'da' bar byed pa ste} upanataśca punaranupapanna eva parinirvāti śrā.bhū.70ka/180; ajātaḥ — {rten cing 'brel bar 'byung ba}…{ma skyes pa dang}…{rnam par ma zhi ba'i rang bzhin du mthong ba} pratītyasamutpādaṃ…ajātam…avyupaśamasvabhāvaṃ paśyati śi.sa.127kha/123; asañjātaḥ — {dbang po dag ni ma skyes phyir/} {de la rtogs bya'i don ni med//} asañjātendriyatvāddhi na tatrārtho'vagamyate \n\n ta.sa.68ka/635; anirjātaḥ — {'phags pa rab 'byor me tog 'di dag ni ma skyes pa'o//} anirjātānyetānyārya subhūte puṣpāṇi a.sā.37ka/21; anupajātaḥ — {la lar gang du ji snyed pa'i/} /{mig gsal} (? {dmigs bsal} ){rnams ni srid pa yin/} /{de bdag nyid la de snyed ni/} /{brtsal yang ma skyes pas der med//} yāvānevāpavādo'to yatra sambhāvyate matau \n anviṣṭe'nupajāte ca tāvatyeva tadātmani \n\n ta.sa.104kha/922; abhūtaḥ — {ma skyes pa ni bzlog don du/} /{gyur pa nyid gsungs} abhūtavinivṛttaye \n bhūtoktiḥ pra.vā.107kha/1.9; anutpattikaḥ — {ma skyes pa'i chos la bzod pa thob bar thugs su chud nas} anutpattikadharmakṣāntyadhigataṃ viditvā la.a.60ka/6. ma skyes pa'i chos la bzod pa thob pa|vi. anutpattikadharmakṣāntyadhigataḥ — {de nas bcom ldan 'das kyis de'i tshe lang ka'i bdag po ma skyes pa'i chos la bzod pa thob bar thugs su chud nas} atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipateranutpattikadharmakṣāntyadhigataṃ viditvā la.a.60ka/6. ma skyes mi 'jig pa|vi. anutpannapradhvaṃsī — {ji ltar sgra ni skye zhing 'jig gi/} {don ni ma skyes mi 'jig pa de ltar mi shes so//} na tvevaṃ jñāsyanti…yathā rutamutpannapradhvaṃsi, artho'nutpannapradhvaṃsī la.a.132kha/78. ma skyes mtshungs|anutpattisamā lo.ko.1758. ma skyes zhig|ajātanaṣṭatā — {de bzhin du/} /{yod na ci phyir ma skyes zhig//} tathā sataḥ \n ajātanaṣṭatā kena abhi.ko.17ka/5.27. ma brkos|= {ma brkos pa/} ma brkos pa|= {ma rmos} khilam, akṛṣṭadeśaḥ — dve khilāprahate same a.ko.150kha/2.1.5; lāṅgalena na likhitamiti khilam \n khila akṣaravinyāse \n khaṃ lātīti vā \n lā dāne a.vi.2.1.5; aprahatam mi.ko.143ka \n ma brkyang ba|vi. aprasāritaḥ — {brkyang ba dang ma brkyang ba gnyi ga'i gnas skabs kyi rim pa ji lta ba bzhin du rtogs par thal bar 'gyur ba'i phyir ro//} ubhayoḥ aprasāritaprasāritāvasthayoryathākramaṃ pratipattiprasaṅgāt vā. ṭī.93ka/52. ma bskal ba|vi. aviprakṛṣṭaḥ — {de'i phyir rang bzhin khyad par can ni bskal ba rnam pa gsum gyis ma bskal ba'i dngos po'o//} tasmāt sa svabhāvaviśeṣastrividhaviprakarṣāviprakṛṣṭarūpo bhāvaḥ vā.ṭī.85kha/42. ma bskul ba|vi. apreritaḥ—{gang phyir 'ga' yang ma bskul bar/} /{rang nyid nges sbyor rtogs ma yin//} nāprerito yataḥ kaścinniyuktaṃ svaṃ prabudhyate \n\n pra.a.11kha/13; acoditaḥ — {ma bskul ba yang yod med pas/} /{de bas sha ni mi bza'o//} acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet \n\n la.a.157kha/105; {ting nge 'dzin de las ma bskul te/} {bzhengs pa} samādheracoditasyāsya vyutthānam kha.ṭī. 157kha/238. ma bskol|= {ma bskol ba/} ma bskol ba|vi. akvathitaḥ — {ma bskol ba'o/} /{bskol ba ni kha bsgyur bar bya ba la sbyar bar bya ba nyid do//} akvathitasya \n kvathitasya rañjanīye viniyojyatvam vi. sū.72kha/89; aneḍakaḥ — {sbrang bu'i sbrang rtsi ma bskol ba dang 'dra ba} kṣaudraṃ madhvivāneḍakam a.śa.117kha/107; {sbrang bu'i sbrang rtsi ma bskol ba dang 'dra ba'i chos}…{ston te} dharmaṃ deśayati, kṣaudraṃ madhvivāneḍakam a.śa.95ka/85. ma bskol ba'i bur chang|āsavaḥ mi.ko.40ka \n ma bskos|= {ma bskos pa/} ma bskos pa|vi. asammataḥ — {dge slong spong ba'i zhal ta byed pa chos lnga dang ldan pa ni ma bskos pa yang bsko bar bya la} pañcabhirdharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣurasammataḥ sammantavyaḥ vi.va.135ka/2.111; {khyed cag la dge 'dun gyis ma bskos pa'i gang zag 'ga' zhig ston par mi byed dam} mā vaḥ kaścidasammataḥ saṅghena pudgalo'vavadate vi.sū.33kha/42; anuddiṣṭaḥ — {ma bskos pa 'khor zhing spyad pa ji ltar 'ongs pas yin gyi/} {rgan rims kyis ma yin no//} yathāgatikānuddiṣṭa avṛttyopayojye na yathāvṛddhikā vi.sū.97ka/116; anisṛṣṭaḥ — {du ma'i don du'o//} {ma bskos par ro//} {gang zag gis so//} anekārthamanisṛṣṭe paudgalikena vi.sū. 21kha/25. ma bskos pa ston pa|= {ma bskos par ston pa/} ma bskos par ston pa|pā. asammatāvavādaḥ — {ma bskos par ston pa'i ltung byed do//} asammatāvavādaḥ(o de prāyaścittikam) vi.sū.33kha/42; ma.vyu.8442 (117ka). ma bskyed pa|vi. anutpāditaḥ — {blo gros brtan pa de ni} ({byang chub sems dpa'i} ){byang chub sems ma bskyed par lung bstan pa zhes bya'o//} idaṃ dṛḍhamate ucyate bodhisattvasyānutpāditabodhicittavyākaraṇam śi.sa.56ka/54; anavaropitaḥ — {dge ba'i rtsa ba rnams ma bskyed pa rnams} anavaropitāni kuśalamūlāni a.śa.10ka/9; adattaḥ — {'bras bu ma bskyed pa'i las 'das pa} adattaphalaṃ cātītaṃ karma abhi.bhā.239kha/805; anāhitaḥ lo.ko.1758. ma kha|nā. makhaḥ(o kham?), nagaram — {chu bo shI ta'i lho phyogs ma kha'i yul grong bye bas rnam par brgyan par kla klo'i stag gzig rnams kyi lha ma yin gyi chos rab tu 'jug par 'gyur ro//} śītādakṣiṇe makhaviṣaye koṭigrāmavibhūṣite mlecchānāṃ tāyi (?pi/jikā)nāmasuradharmapravṛttirbhaviṣyati vi.pra.174ka/1.26; vi.pra.241ka/2.50. ma khengs|= {ma khengs pa/} ma khengs pa|• saṃ. anunnatiḥ — {de dag kyang phal cher sems snyoms pa nyid dang mi chags pa dang ma khengs pa dang mi dmigs pa rnams kyi dbang du mdzad de gzhag pa'o//} te ca prāyeṇa cittasamatāmasaktimanunnatimanupalambhaṃ cādhikṛtya prajñaptā iti ma.ṭī.293kha/158; \n\n• pā. anunnatā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{ma khengs pa ni bstod kyang kun nas nyon mongs pa med pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati =— snigdhā ...… anunnatā stutyasaṃkliṣṭatvāt sū.vyā.183ka/78; \n\n• vi. anunnataḥ ma.vyu.6394 (91kha). ma khol|nā. 1. mātṛceṭaḥ, nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang //} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ceṭā)khyaḥ ma.mū. 325ka/510 2. mātṛdāsaḥ, ācāryaḥ mi.ko.112kha; = {rta dbyangs/} ma khyab|= {ma khyab pa/} ma khyab pa|• vi. avyāpī — {shes bya thams cad yul ma yin pas ma khyab pa yang yin no//} avyāpī ca na sarvajñeyaviṣayaḥ sū.vyā.132ka/5; {ji ltar gzugs ma phrad pa dang ma khyab pa 'dzin pa na gsal ba dang mi gsal bar mthong ba} yathā rūpamaprāpya gṛhyamāṇamavyāpi ca spaṣṭa(āspaṣṭa)mīkṣya ta.pa.184ka/829; avyāpinī — {de la sgra'i don ma khyab par rnam par gnas so//} ityavyāpinī śabdārthavyavasthā ta.pa.335ka/385; avyāptaḥ — {nam mkha'i gos can gyis ni bsgrub par bya bas khyab pa'am ma khyab pa'i 'chi ba ma brtags par 'chi ba tsam gtan tshigs su smras pa yin no//} digambarastu sādhyena vyāptamavyāptaṃ vā maraṇamavivicya maraṇamātraṃ hetumāha nyā.ṭī.73kha/191; apūritaḥ — {bar mtshams ma khyab pa nyid kyis/} /{rnam gcod kyang ni nges par 'gyur//} apūritāntarālatvād vicchedaścāvasīyate \n ta.sa. 80kha/747; \n\n• saṃ. = {ma khyab pa nyid} avibhutā — {de dag nyung la yul gcig pas/} /{sgra yang ma khyab pa ru nges//} teṣāṃ cālpaikadeśatvācchabde'pyavibhutāmatiḥ \n\n ta.sa. 80kha/747; \n\n• pā. avyāptiḥ, lakṣaṇadoṣaḥ — {gsal ba'i mtshan nyid ni mi srid pa dang ma khyab pa dang ha cang khyab pa'i skyon dang bral ba'i phyir ro//} spaṣṭatvaṃ ca lakṣaṇasyāsambhāvyā(vyā)ptyativyāptidoṣarahitatvāt ta.pa.143ka/15; avyāpitā—{'dis ni tshad ma'i mtshan nyid ma khyab pa'i skyon}…{bshad do//} anenāvyāpitāṃ pramāṇalakṣaṇasya doṣam…āha ta.pa.40kha/530. ma khyab pa can|vi. avyāpinī — {gal te de lta na}…{rnam par gzhag pa ma khyab pa can du 'gyur ro//} yadyevam… avyāpinī vyavasthā bhavet ta.pa.4ka/453. ma khyab pa nyid|pā. avyāpitā, lakṣaṇadoṣaḥ — {de lta ma yin na}…{mngon sum gyi mtshan nyid ma khyab pa nyid du 'gyur ro//} anyathā hi…pratyakṣalakṣaṇasyāvyāpitā syāt ta.pa.17ka/479. ma khyab par 'jug pa|pā. avyāpyavṛttiḥ — {gzhan yang ldan pa ma khyab par 'jug pa yin no zhes bya ba don ci yin} api cāvyāpyavṛttiḥ saṃyoga iti ko'rthaḥ ta.pa.266kha/249. ma khros pa|asaṃrambhaḥ — {ma khros pa zhes bya ba ni khro ba dang bral te} asaṃrambhā iti saṃrambharahitāḥ ta.pa.303ka/1065. ma 'khyogs pa|= {drang po} ajihmaḥ mi.ko.18ka \n ma 'khrugs pa|vi. anākulaḥ — {rdo rje gdan gnas byang chub kyi/} /{rtsa bar des phyin ma 'khrugs par//} vajrāsanapadaṃ prāpya bodhimūlamanākulam \n a.ka.228ka/25. 40; avikopitaḥ — {lhag pa'i bsam pa ma 'khrugs pa} adhyāśayo'vikopitaḥ śi.sa.6kha/8. ma 'khrungs pa|vi. anudbhinnaḥ — {skyed tshal sa ha kA ra rnams/} /{snye ma ma 'khrungs pa min na/} /{'gron po rnams kyi bud med ni/} /{til bcas khyor chu sbyin byar 'gyur//} udyānasahakārāṇāmanudbhinnā na mañjarī \n deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ \n\n kā.ā.330kha/2. 248. ma 'khrul|={mi 'khrul ba/} ma 'khrul pa|={mi 'khrul ba/} ma 'khrul ba|={mi 'khrul ba/} ma ga d+ha|nā. 1. magadhaḥ, deśaḥ — {yul ma ga d+ha dag na yang rgyal po pad ma chen po zhes bya bas rgyal srid}…{byed du bcug go//} magadhadeśe mahāpadma iti nāma rājā rājyaṃ karoti sma vi.va.2ka/2.74; {yul ma ga d+ha'i snying po byang chub na sa'i lha mo brtan ma zhes bya ba} magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā ga.vyū.77ka/168; {yul ma ga d+ha 'di nyid kyi ljongs dag pa zhes bya ba'i grong khyer 'tsho ba zhes bya ba na} ihaiva magadhaviṣaye kevalake janapade vartanake nagare ga.vyū.276ka/354; {ma ga d+ha yi skye bo mchog/} /{ku sha'i mchog gi grong gnas pa/} /{de dang nye ba'i ri bo ni/} /{phag rgod ces bya'i ming du grags//} māgadhānāṃ jane śreṣṭhe kuśāgrapurivāsinām \n parvataṃ tatsamīpaṃ tu vārāhaṃ nāma nāmataḥ \n ma.mū.295ka/458 2. māgadhaḥ, nṛpaḥ — {ba lang srung dbang zla ba'i sde/} /{'dod lha de bzhin ma ga d+ha//} gopendro indra(candra bho. pā.)senaśca pradyumno mādhava(māgadha bho.pā.)stathā \n\n ma.mū.313kha/490. ma ga d+ha'i|māgadhaḥ — {ma ga d+ha'i skye bo'i tshogs kyis} māgadhena janakāyena a.śa.139kha/129; {yul ma ga d+ha'i til gyi sbyang khal brgyad cu pa} viṃśatikhārīko māgadhastilavāhaḥ abhi.bhā.154kha/535; {lcags dang rdo dang kham pa dang /} /{dung dang shel las byas pa yi/} /{ma ga d+ha yi bre gang tshad/} /{lhung bzed rnal 'byor can gyis bcang //} śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam \n pātrārthaṃ dhārayedyogī paripūrṇaṃ ca māgadham \n\n la.a.171ka/129; māgadhakaḥ — {ma ga d+ha'i bre'u chung gang} prasthasya māgadhakasya vi.sū.7ka/7; māgadhikā — {yul ma ga d+ha'i brdab 'khar} māgadhikānāṃ kāṃsapātrī la.vi.156ka/233. ma ga d+ha bzang po|nā. sumāgadhā, kanyā — {mgon med zas sbyin gyis gsol pa/} /{bdag gi bu mo ma ga d+ha/} /{bzang mo dar la bab par gyur/} /{grong khyer bu ram shing 'phel gyi/} /{dpal ldan don mthun mgon po'i bu/} /{khyu mchog byin zhes bya ba ni/} /{de yi lag pa 'dzin par 'dod//} anāthapiṇḍadaḥ… abhāṣata \n\n… prauḍhimāyātā kanyā mama sumāgadhā \n\n śrīmataḥ sārthanāthasya nagare puṇḍravardhane \n sūnurvṛṣabhadattākhyastatpāṇigrahamiṣyate \n\n a.ka.248kha/93.3; sumagadhā — {ma ga d+ha bzang mo'i rtogs pa brjod pa} sumagadhāvadānam ka.ta.346. ma ga d+ha'i skad|magadhabhāṣā — {sde snod gsum ma ga d+ha'i skad kyis bris so//}…{rgyud dang rgyud gzhan dag ni legs par sbyar ba'i skad dang tha mal pa'i skad dang} piṭakatrayaṃ magadhabhāṣayā… tantratantrāntaraṃ saṃskṛtabhāṣayā prākṛtabhāṣayā…likhitaḥ vi.pra.142ka/1, pṛ.41; {nyan thos kyi tshul sde snod gsum la sogs pa ma ga d+ha'i skad kyis chos ston pa} śrāvakanaye magadhabhāṣayā dharmadeśanā piṭakatrayādau vi.pra.133kha/1, pṛ.31. ma ga d+ha'i rgyal po|magadharājaḥ ma.vyu.3594 (60kha). ma ga d+hA bzang mo|= {ma ga d+ha bzang mo/} ma gang ba|vi. asphuṭaḥ — {ma gang ba dang gzugs su gyur pas gang bar bya ba ma yin pa}…{'di ni phyi rol gyi nam mkha'i khams zhes bya'o//} asphuṭamaspharaṇīyaṃ rūpagatena …ayamucyate bāhya ākāśadhātuḥ śi.sa.138ka/133. ma gus|= {ma gus pa/} ma gus ngo tsha|= {ma gus pas ngo tsha ba/} ma gus pa|• kri. nādriyate — {khyod kyi bstan}…{'di la/} /{ma gus gang lags} tavedaṃ… śāsanaṃ nādriyate yat śa.bu. 113kha/91; \n\n• vi. anādṛtaḥ — {ma dad pa dang le lo can dang bka' blo mi bde ba dang ma gus pa dang sdig pa'i grogs byed pa la de dag 'os pa nyid do//} aśrāddhasyaitadarhatvam, kusīdasya durvacaso'nādṛtasya pāpamitrasya ca vi.sū.7kha/9; \n\n• saṃ. 1. anādaraḥ — {ltung ba rnams 'byung ba ni mi shes pa dang bag med pa dang nyon mongs pa mang ba dang ma gus pa las so//} samutthānamāpattīnāmajñānāt pramādāt kleśaprācuryādanādarācca sū.vyā. 165ka/56; vimānaḥ, o nam — {ma gus pas ngo tsha ba ni gang zhig slong ba la khyad du gsod pas so//} vimānalajjo yo'rthino na vimānayati sū.vyā.248kha/166 2. = {ma gus pa nyid} agurutā — {ma gus ngo tsha med} ahrīragurutā abhi.ko.5ka/2.32; agauravatā — {bla ma dang}… {yang dag par zhugs pa rnams la mi gus pa ni nga rgyal gyi las so//} guru…samyakpratipanneṣvagauravatā mānakarma śi.sa.85kha/84; \n\n• pā. agauravatā 1. prapātabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa'i g}.{yang sa ste}…{ma gus pa} catvāra ime rāṣṭrapāla bodhisattvānāṃ prapātāḥ…agauravatā rā.pa.235ka/130 2. hānabhāgīyadharmabhedaḥ — {lnga po 'di dag ni byang chub sems dpa'i 'bri ba dang mthun pa'i chos yin}…{ma gus pa dang}…{chos la phyin ci log tu mngon pa'i nga rgyal byed pa'o//} pañceme bodhisattvasya hānabhāgīyā dharmāḥ agauravatā… dharmaviparyāsābhimānatā ca bo.bhū.151kha/195. ma gus par byas te|anādṛtya — {bzod pa gsol bar byed pa de la dge slong gis ma gus par byas te 'gro bar mi bya'o//} {'da' bar mi bya'o//} naināṃ kṣamayantīmanādṛtya bhikṣurgacchet, na vilaṅghayet vi.sū.65ka/82. ma gus pa'i tshul|pā. anādaravṛttam, prāyaścittikabhedaḥ — {ma gus pa'i tshul gyi ltung byed} anādaravṛtta(o tte prāyaścittika)m vi.sū.46kha/59; ma.vyu.8504 (118ka). ma gus pas 'gog pa|pā. anādarākṣepaḥ, ākṣepabhedaḥ — {gang phyir 'di ni chags ldan mas/} /{ma gus bzhin du tshig sbyar nas/} /{mdza' bo'i bgrod pa 'gog byed pa/} /{'di ni ma gus 'gog pa 'o//} asāvanādarākṣepo yadanādaravadvacaḥ \n priyaprayāṇaṃ rundhatyā prayuktamiha raktayā \n\n kā.ā.326kha/2.139. ma gus pas ngo tsha ba|vi. vimānalajjaḥ — {ma gus pas ngo tsha ba ni gang zhig slong ba la khyad du gsod pas so//} vimānalajjo yo'rthino na vimānayati sū.vyā.248kha/166; {ma gus ngo tsha}… / {theg chen ngo tsha byang chub sems dpa' yin//} vimānalajjaḥ…yānānyalajjaḥ khalu bodhisattvaḥ sū.a.248kha/166. ma gong ba|• vi. anavalīnaḥ — {de ltar gang dbang po thams cad la dbang po ma gong ba 'di ni dga' ba zhes bya'o//} iti hi yā sarvendriyeṣvanavalīnendriyatā, iyamucyate muditā śi.sa.103kha/102; \n\n• saṃ. = {mi gong ba nyid} anavalīnatā — {sems ma gong zhing mi brdzi ba dang sred pa med pa dang} cittasyānavalīnatā anavamṛdyatā aparitarṣaṇā śi.sa.102kha/102. ma goms pa|• vi. anabhyastaḥ — {de'i gnas skabs na yang slong ba la ma goms pas} tasyāmapyavasthāyāmanabhyastayācñākramatvāt jā.mā.22kha/25; anucitaḥ — {'khor ba pas ni ma goms pa/} /{shes} saṃsāryanucitaṃ jñānam ta.sa.121ka/1048; \n\n• saṃ. anabhyāsaḥ — {ma goms pa yis rig pa 'joms/} /{rgyags pa rgyas pas dpal 'byor 'joms//} hanti vidyāmanabhyāsaḥ śriyaṃ hanti madodayaḥ \n a.ka.45kha/4.110. ma gol ba|vi. avikalaḥ — {blo gros chen po skyes bu la la zhig 'brog dgon pa na 'khyam pa las grong khyer rnying pa lam ma gol par 'jug pa zhig mthong nas} tadyathā mahāmate kaścideva puruṣo'ṭavyāṃ paryaṭan paurāṇaṃ nagaramanupaśyedavikalapathapraveśam la.a.112ka/58. ma gos pa|= {mi gos pa/} ma gyur|• kri. 1. nābhūt — {byams pa'i yon tan zad ma gyur//} nābhūtsnehaguṇakṣayaḥ a.ka.47kha/5.7; nābhavat — {nu ma byin la rnam 'gyur cha/} /{gal te bdag la 'ga' ma gyur//} yadi me nābhavatkaścidvikārāṃśaḥ stanārpaṇe \n a.ka.15kha/51.15; na yayau—{dga' dang bral ma gyur} yayurvirāmaṃ na a.ka.33kha/3.161; nopayayau — {de kha zas rtsub cing chung ba des lus rtas par ma gyur} tasya tayā rūkṣālpāhāratayā na kāyaḥ puṣṭimupayayau jā.mā.89ka/102 2. = {ma gyur cig} mā bhūt — {tshad mas grub par ma gyur kyang /} /{rdul phran rnams la the tshom za//} mā bhūt pramāṇataḥ siddhiraṇūnāmastu saṃśayaḥ \n ta.sa.72kha/677;na bhavet — {gal te chos la sogs pa des dngos su rig par ma gyur na} yadi dharmādayastena sākṣānna viditā bhaveyuḥ ta.pa.273ka/1014 3. na yāti — {chad ma gyur} na ca yānti nāśam jā.mā.176ka/204; nā''sādayati — {ngal gso thob par ma gyur to//} nā''sādayati viśrāntim a.ka.22kha/52.32; nā''padyate — {rgyal po de skrag par ni ma gyur gyi} na ca rājā santrāsamāpadyate a.śa.94kha/85; \n\n• niṣedhātmakabhūtakālikapratyayatvena prayogaḥ — {byang chub de ni thob ma gyur//} bodhirnādhigatā tu sā a.ka.159kha/17.29; {bdag gis rtogs par ma gyur pas//} na mayā pratyavekṣitam bo.a.5kha/2. 39; {bzod ma gyur} na kṣāntavān jā.mā.168kha/194; {ngal gso thob par ma gyur to//} nā''sādayati viśrāntim a.ka.22kha/52.32; {snod du ma gyur pa rnams la} abhājanībhūteṣu bo.pa.104ka/73; {blo byang bar ma gyur pa} avyutpannabuddhiḥ śrā.bhū.17kha/42; {gting rnyed ma gyur} alabdhagādhaḥ śi.sa.64kha/63; {don gzhan du ma gyur pa} anarthāntarabhūtaḥ ta.pa.153ka/30; {mthar thug par ma gyur pa'i byang chub sems dpa'i rgyud la yod pa} aniṣṭhāgatabodhisattvasāntānikāḥ ra.vi.109kha/68. ma gyur cig|• kri. mā bhavatu — {'di spyi bor bzhag nas chos smra ba rnams la su yang 'khu bar ma gyur cig/} imaṃ śīrṣaṃ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānām sa.pu.148kha/235; mā bhaveyam — {bde bar gyur pa} \n{'am sdug bsngal bar/} /{ma gyur cig ces 'dod pa na//} sukhī bhaveyaṃ duḥkhī vā mā bhūvamiti tṛṣyataḥ \n\n pra.vā. 115ka/1.202; mā'stu — {lkugs shing long ba'i gzugs can bag med du gnas skye bo bdag 'drar ma gyur cig/} mūkāndhapratimaḥ pramādavasatirmā mā'stu mādṛgjanaḥ a. ka.152kha/69.16; na syām — {bdag sdug bsngal bar ma gyur cig} ahaṃ duḥkhī na syām abhi.bhā.93kha/1226; dra.— {yo byad kyi khyad par dag gis bral bar ma gyur cig} upakaraṇaviśeṣairavaikalyaṃ syāt a.śa.235kha/217; {bdag 'byung bar ma gyur cig/} {bdag gi 'byung bar ma gyur cig} na bhaviṣyāmi, na me bhaviṣyati abhi.bhā. 236ka/794; {de'i las kyi rnam par smin pa myong bar ma gyur cig} mā asya karmaṇo vipākamanubhaveyam a. śa.216kha/199; \n\n• avya. alam — {thams cad ngas bya/} {'jigs par ma gyur cig} alaṃ kartā'smi tatsarvamalaṃ bhayena jā.mā.142ka/164. ma gyur tam|kri. nāsi — {rgyal po chen po snad par ma gyur tam} kaccinmahārāja na pīḍito'si jā.mā.147ka/171. ma gyur pa|= {ma gyur/} ma gyur mod|kri. mā bhūt — {gsal ba rjod par byed pa nyid du ma gyur mod/} {yi ge rnams kho na rtag pa nyid yin pa na rjod par byed par 'gyur la} mā bhūt sphoṭasya vācakatvam, varṇā eva nityāḥ santo vācakā bhaviṣyanti ta.pa.207ka/883. ma gyes|vi. abhinnaḥ — {phan tshun ma gyes 'brel pa yi/} /{bag chags gcig gi rgyu las byung //} anyonyābhinnasambandhādekavāsanahetukāḥ \n la.a.176ka/139. ma grags|= {ma grags pa/} ma grags pa|• saṃ. akīrtiḥ — {ma grags smad dang ma bkur ba/} /{de ltar don med shes par bya//} akīrtinindāsatkārā evaṃ jñeyāśca niṣphalāḥ \n\n śi.sa.147kha/141; ayaśaḥ — {grags pas yi sos pa yang med/} {ma grags pas sro shi ba yang med} yaśasā na vismayate, ayaśasā na saṅkucati śi.sa.146kha/140; \n\n• vi. aprasiddhaḥ — {grags pa dang ma grags pa'i rang bzhin gyi khyad par bstan par 'dod pas} prasiddhasvabhāvamaprasiddhasvabhāvaviśeṣapratipipādayiṣayā ta.pa.22kha/492; aprāsiddhikaḥ — {ma grags pa ni gzhi nyid ma yin no//} nāprāsiddhikasya mūlatvam vi.sū.88kha/106; \n\n• bhū.kā.kṛ. na yātaḥ — {mi dbang mthu chen 'di ltar grags pa yang /} /{khyed kyi rna lam ji ltar ma grags kye//} evaṃ prakāśo nṛpatiprabhāvaḥ kathaṃ nu vaḥ śrotrapathaṃ na yātaḥ \n jā.mā.38kha/45; \n\n• pā. ayaśaḥ, aṣṭasu lokadharmeṣu ekaḥ ma.vyu.2345 (45kha). ma grims|vi. jaḍaḥ — {lus ni ma grims yan lag ma tshang 'gyur//} jaḍātmabhāvo vikalaśca bhoti sa.pu.38ka/68. ma grugs|vi. akhaṇḍam — {dge slong dag sa bon gyi rnam pa lnga/} {ma grugs/} {ma rmas} bhikṣavaḥ pañca bījajātānyakhaṇḍāni acchidrāṇi abhi.sphu.158kha/887. ma grub|= {ma grub pa/} ma grub nyid|= {ma grub pa nyid/} ma grub pa|• kri. na prasiddhyati — {rtog med skad cig de la ni/} /{smra ba nyid ni ma grub bo//} tasmin kṣaṇe (')vikalpe tu vaktṛtvaṃ na prasiddhyati \n\n ta.sa.122kha/1067; \n\n• saṃ. 1. asiddhiḥ — {don gzhan yin na/} {dngos po byed pa po ma yin par thal ba dang 'brel pa yang ma grub bo//} arthāntaratve bhāvasyākārakatvaprasaṅgaḥ sambandhāsiddhiśca ta.pa.222kha/914; {bde byed bdag po'i lugs kyis dpe ma grub pa nyid du dogs pa yin te} śaṅkarasvāmimatena dṛṣṭāntāsiddhimāśaṅkate ta.pa.183kha/828; na siddhiḥ— {nam mkha'i pad+ma la}…{dngos por gyur pa'i rtag pa nyid ma grub pa} ākāśakuśeśayasya…na vastubhūtanityatvasiddhiḥ ta.pa.174kha/807; aprasiddhiḥ — {de ni ma grub dngos nyid na/} /{de yi rab grub gzhan cir 'gyur//} tasyāprasiddhirūpatve prasiddhistasya kā parā \n\n ta.sa.73kha/688; aniṣpattiḥ — {gcig ni ma grub pa yi phyir/} /{du ma'i rang bzhin yang mi srid//} ekāniṣpattito'nekasvabhāvo'pi na sambhavī \n\n ta.sa.73ka/680; apariniṣpattiḥ — {yul ma grub pa'i phyir rang gi ngo bo nyid med pas de ji ltar sgra las rtogs par nus} viṣayasyāpariniṣpatteḥ svarūpābhāvāt kathaṃ śabdādasau pratyetuṃ śakyaḥ pra.a.7kha/9 2. asampattiḥ — {ma grub na sbyin par byed pa la bsgrags par bya'o//} asampattau dātāraṃ śrāvayet vi.sū.25ka/31 3. = {ma grub pa nyid} asiddhatā — {de la phyogs dang po la gtan tshigs the tshom za ba'i ma grub pa yin la} tatrādye pakṣe sandigdhāsiddhatā hetoḥ ta.pa. 172kha/802; asiddhatvam — {dpe'i skyon nyid dang bsgrub bya'i} (?){chos la sogs pa ma grub pa'o//} dṛṣṭāntadoṣaḥ sādhanadharmāsiddhatvam nyā.pra.184kha/8; \n\n• pā. asiddhaḥ, hetvābhāsabhedaḥ — {chos can dang 'brel pa'i tshul gcig ma grub pa'am the tshom za na ma grub pa'i gtan tshigs ltar snang ba yin te} ekasya rūpasya dharmisambandhasyāsiddhau sandehe vā'siddho hetvābhāsaḥ nyā.bi. 235ka/189; \n\n• vi. asiddhaḥ — {gtan tshigs ma grub pa ni ma yin te} nāsiddho hetuḥ ta.pa.190kha/844; {grub pa las phyin ci log kyang ma grub pa yin te} siddhaśca viparīto'siddhasya nyā.ṭī.72ka/188; na siddhaḥ — {thams cad la blo gcig pa nyid ma grub bo//} ekamatitvaṃ ca na sarvatra siddham ta.pa.206kha/882; aprasiddhaḥ — {rtog pa dang bral zhing ma 'khrul pa nyid ma grub pa yin na} kalpanāpoḍhābhrāntatvaṃ cedaprasiddham nyā.ṭī.40kha/41; na prasiddhaḥ — {rjes su 'gro ba ma grub pa} anvayo na prasiddhaḥ nyā.ṭī.70kha/181; aniṣpannaḥ — {de la mos pas spyod pa'i sa la ni ma grub pa'o//} tatrādhimukticaryābhūmiraniṣpannā sū.vyā.253kha/172; {de lta bas na yang tshad ma'i 'bras bu don rtogs pa'i ngo bo nyid ma grub pa yin no//} tathā ca pramāṇaphalamarthādhigamarūpamaniṣpannam nyā. ṭī.46kha/84; apariniṣpannaḥ — {grub zin pa la ma grub pa gzhan ni yod pa ma yin te} na ca pariniṣpannasyāparamapariniṣpannamāste pra.a.7kha/9; anirvṛttaḥ — {rtsi chen po'i rnam pa rtsa ba ma grub pa zhes bya ba yod de} astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ ga.vyū.312kha/399. ma grub pa nyid|asiddhatā — {gsal byed pa dang snang bral la sogs pa rnams gtan tshigs ma grub pa nyid du ston par byed de} udyotakarabhāviviktādayo hetorasiddhatāmudbhāvayanti ta.pa.259ka/234; {skyon rnams khyad par yod na yang /} /{khyad par med phyir ma grub nyid//} viśeṣe'pi ca doṣāṇāmaviśeṣādasiddhatā \n pra.a.114ka/122. ma grub pa ma yin|= {ma grub pa min/} ma grub pa min|• vi. nāsiddhaḥ — {thal ba bsgrub pa nyid du ni/} /{gtan tshigs gzhi ma grub pa min//} prasaṅgasādhanatvena nāśrayāsiddhateha (?hetuś) ca \n ta.sa.73ka/680; \n\n• saṃ. nāsiddhatā — {gtan tshigs ma grub pa ma yin no//} nāsiddhatā hetoḥ ta.pa.169kha/796. ma grub pa'i gtan tshigs ltar snang ba|pā. asiddho hetvābhāsaḥ, hetvābhāsabhedaḥ — {tshul gsum las gcig ma smras na yang sgrub pa ltar snang ba yin no//} {smras kyang go bar bya ba dang go bar byed pa gnyis las ma grub pa'am the tshom za na yang ngo //} {chos can dang 'brel ba'i tshul gcig ma grub pa'am the tshom za na ma grub pa'i gtan tshigs ltar snang ba yin te} tatra trayāṇāṃ rūpāṇāmekasyāpi rūpasyānuktau sādhanābhāsaḥ \n uktāvapyasiddhau sandehe vā pratipādyapratipādakayoḥ \n ekasya rūpasya dharmisambandhasyāsiddhau sandehe vā'siddho hetvābhāsaḥ nyā.bi.235ka/188. ma grub par 'gyur ba|kri. asiddhirbhavati — {'dod pa tsam gyis dngos po grub pa dang ma grub par 'gyur ba ni ma yin no//} na hīcchāmātreṇa vastunaḥ siddhyasiddhī bhavataḥ ta. pa.135ka/720. ma grub min|= {ma grub pa min/} ma grums pa|vi. akhaṇḍaḥ — {dper na brag chen po ma grums pa ser ka med pa khong stong ma yin pa gcig tu bsdus pa shin tu mkhregs pa zhes gsungs so//} tadyathā mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṃvṛta iti abhi.sa.bhā.67kha/93. ma grol|= {ma grol ba/} ma grol ba|• kri. na vimucyate — {ji srid du/} /{nyon mongs dri ma 'dres las ma grol ba//} na yāvadvimucyate kleśamalopasargāt ra.vi.107ka/62; \n\n• vi. amuktaḥ — {ma grol ba rnams 'grol ba} amuktānāṃ mocayitā a.śa.3ka/2; {ma grol ba grol bar 'dzin pa} amuktamuktatvagrāhaḥ ma.ṭī. 13ka/103; aniḥsṛtaḥ — {de bzhin sems can la yod chos kyi dbang phyug nyon mongs sbun las ma grol lus//} tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro \n ra. vi.107ka/62; \n\n• saṃ. = {ma grol ba nyid} aviviktatvam — {nyon mongs pa rnams las ma grol ba'i phyir ro//} kleśairaviviktatvāt abhi.sphu.296ka/1149. ma grol ba dang grol bar 'dzin pa|pā. amuktamuktatvagrāhaḥ, ātmadarśanaviśeṣaḥ — {bdag tu lta ba rnam pa bcu}…{'di lta ste/} {gcig pur 'dzin pa dang}…{ma grol ba dang grol bar 'dzin pa'o//} daśavidhamātmadarśanam…yaduta—ekatvagrāhaḥ…amuktamuktatvagrāhaśca ma.bhā.13ka/103. ma g+hI|maghī, auṣadhiviśeṣaḥ — {kau shi ka 'di lta ste dper na rtsi ma g+hI zhes bya ba dug thams cad rab tu zhi bar byed pa zhig} tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī a.sā.46ka/26. ma dgra bcom ma sun phyung ba|pā. māturarhantyā dūṣaṇam, upānantaryaviśeṣaḥ ma.vyu.2330 (45ka). ma bgos pa|vi. avibhaktaḥ — {de yis mdza' bas bskyangs pa yi/} /{byis pa mug d+ha zhes bya ba/} /{nor ma bgos pa'i spun zla ni/} /{ma mi gcig pa de khyim gnas//} avibhaktadhanastasya bhrātā vaimātṛkaḥ śiśuḥ \n mugdhanāmā gṛhe tasthau vātsalyāttena pālitaḥ \n\n a.ka.4kha/50.36. ma bgyis|• bhū.kā.kṛ. na kṛtaḥ — {btsun pa}…{'di lta bu ni bdag la phas kyang ma bgyis mas kyang ma bgyis}…{sngon gyi pha mes dag gis kyang ma bgyis} idamasmākaṃ bhadanta na mātrā kṛta na pitrā… na pūrvapretaiḥ vi.va.126kha/2.102; dra.— {bsti stang bgyis dang ma bgyis pa//} asatkṛtāḥ satkṛtā vā śi.sa.32ka/30; {'dus ma bgyis kyi bde ba} asaṃskṛtasukham su.pa.22kha/3; \n\n• avya. nir — {nongs pa ma bgyis} niraparādhaḥ a.śa.92kha/83. ma mgu|= {ma mgu ba/} ma mgu ba|• kri. paritasyati — {des ma mgu zhing ma rangs pa zhes bya ba'i tha tshig ste} tena hi paritasyati, upakṣīyata ityarthaḥ abhi.sphu.161ka/893; \n\n• vi. atuṣṭaḥ—{bdag 'ong 'phyis pas ma mgu mchis gyur tam//} cirānmadabhyāgamanādatuṣṭau syātām jā.mā.57ka/66; asantuṣṭaḥ — {des/} /{rnam par bshad pa gzhan la ma mgu nas/} /{rnam par bshad pa 'di ni byas pa yin//} sa imāṃ kṛtavān vyākhyāṃ vyākhyāsvanyāsvasantuṣṭaḥ \n\n abhi.sphu.333ka/1234; \n\n• saṃ. daurmanasyam — {sems can mi mgu byas pa yis/} /{myong bar 'gyur ba gang yin pa//} yatsattvadaurmanasyena kṛtena hyanubhūyate \n\n bo. a.20ka/6.131. ma 'gags pa|• vi. aniruddhaḥ — {chos thams cad ni ngo bo nyid med pa ma skyes pa ma 'gags pa} sarvadharmā niḥsvabhāvā anutpannā aniruddhāḥ tri.bhā.169ka/92; \n\n• saṃ. anirodhaḥ — {bag chags kyi sa bon ma 'gags pa'i phyir ni ma 'gags pa'o//} vāsanābījānirodhādaniruddhāḥ la.a.72kha/20; \n\n• nā. aniruddhaḥ 1. bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa ma 'gags pa dang}…{de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā cāniruddhena…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1; {'di lta ste/} {gnas brtan shA ri'i bu dang}… {ma 'gags pa dang /} {de dag dang nyan thos chen po gzhan dag dang} tadyathā—sthavireṇa ca śāriputreṇa…aniruddhena ca \n etaiścānyaiśca… mahāśrāvakaiḥ su.vyū.195kha/254 2. nṛpaḥ — {bcu gsum de dag rim pa yis/} /{rigs ldan rigs la 'byung bar 'gyur/}…{stobs po che dang ma 'gags pa//} kalkigotre bhaviṣyanti trayodaśānye krameṇa te \n… mahābalo'niruddhaśca vi.pra.127kha/1, pṛ.25; ma.vyu.3608 (60kha) 3. śākyakumāraḥ — {shAkya gzhon nu bzang po dang ming chen dang ma 'gags pas} bhadrikasya śākyakumārasya mahānāmno'niruddhasya ca la.vi.113kha/165. ma 'gyur|= {mi 'gyur/} {o ba/} ma 'gyur ba|= {mi 'gyur/} {o ba/} ma 'grangs|= {ma 'grangs pa/} ma 'grangs pa|• kri. tṛptirna labhyate — {kye rgyal po nga da dung ma 'grangs so//} bho pārthiva, adyāpi tṛptirna labhyate a.śa.96ka/86; \n\n• vi. atṛptaḥ — {rgyal po nga ma 'grangs kyis/} {yang byin cig} atṛpto'smi bhoḥ pārthiva, bhūyo me prayaccha a.śa.96ka/86. ma rga da|= {ma ra ka ta/} ma rgal ba|vi. atīrṇaḥ — {sems can ma rgal ba rnams sgrol ba} atīrṇānāṃ sattvānāṃ tārayitā a.śa.3ka/2; alaṅghitaḥ — {'dir ma rgal ba 'ga' lta med grang snyam ste/} {phyir bltas na} pṛṣṭhato'valokayituṃ pravṛttaḥ—mā kaścidatrālaṅghitaṃ bhaviṣyatīti a.śa.114kha/104. ma rgol ba|vi. anuttīrṇaḥ — {de ma rgol bar sad do//} sa cānuttīrṇa eva pratibudhyeta la.a.140kha/87. ma rgyal|= {ma rgyal ba/} ma rgyal ba|vi. ajitaḥ — {ma rgyal ba rgyal bar byed pa dang rgyal ba rnal du dgod pa'i phyir} ajitajayajitādhyavasānād abhi.bhā.30ka/982; {shes bya ma rgyal ba rgyal bar bya ba'i phyir} ajitajñeyavinirjayāya sū.vyā.227kha/138. ma rgyal ba rgyal bar byed pa|ajitajayaḥ — {ma rgyal ba rgyal bar byed pa dang rgyal ba rnal du dgod pa'i phyir} ajitajayajitādhyāvasanāt abhi.bhā.30ka/982. ma rgyu ba|vi. anārūḍhaḥ — {de nas khyim gyi 'khor lo'i rtsibs dang po la sngar ma rgyu ba'i nyin zhag gsum po gang yin pa} tataḥ pūrvamanārūḍhaṃ dinatrayaṃ prathamarāśau cakrāre vi.pra. 248ka/2.61. ma rgyud kyis dag pa|vi. mātṛśuddhaḥ — {de'i bu mang po rigs dang ldan zhing ma rgyud kyis kyang dag pa} bahavaścāsya putrā bhaveyurjātimanto mātṛśuddhāḥ su.pa.34kha/13. ma bsgo|= {ma bsgo ba/} ma bsgo ba|vi. ananujñātaḥ — {khyim gzhan du ma bsgo bar stan la 'dug pa la'o//} niṣāde'nanujñāte'ntargṛhamāsane vi.sū.53kha/68; anādiṣṭaḥ — {ma bsgo bar slang ba} anādiṣṭayācanam vi.sū.16ka/18; apravāritaḥ — {ma bsgo bar nye bar 'gro ba ni de nyid do//} tattvamapravāritasyopasaṃkrānteḥ vi.sū.27kha/34. ma bsgoms|= {ma bsgoms pa/} ma bsgoms pa|bhū.kā.kṛ. abhāvitam — {ma bsgoms pa ni 'thob pa dang brten pa'i bsgom pa dag gis ma bsgoms pa'i phyir nyon mongs pa can no//} abhāvitaṃ kliṣṭaṃ pratilambhaniṣevaṇābhāvanābhyāmabhāvitatvāt abhi. bhā.46kha/1049. ma bsgyur ba|vi. avikṛtaḥ — {dbang po ma bsgyur bar dbang po 'khrul par mi rigs pa'i phyir ro//} avikṛte indriye indriyabhrāntyayogāt nyā.ṭī.42kha/55. ma bsgrags pa|bhū.kā.kṛ. na śabditaḥ — {rgyud kyang rnam pa bzhi rnams kyis/} /{dgongs pa'i skad ni ma bsgrags pa//} tantreṇāpi caturṇāṃ ca sandhyābhāṣaṃ na śabditam \n\n he.ta. 19ka/60. ma bsgral ba|vi. atīrṇaḥ — {ma bsgral ba rnams bsgral bar bgyi/} /{ma grol ba rnams bdag gis dgrol//} atīrṇān tārayiṣyāmyamuktān mocayiṣyāmyaham \n sa.du. 104ka/146. ma bsgribs|= {ma bsgribs pa/} ma bsgribs pa|• vi. anivṛtaḥ, o tā — {yid kyi sa pa'i nye ba'i nyon mongs pa glo bur ba rnams kyis ma bsgribs pa'i phyir ma bsgribs pa'o//} manobhūmikairāgantukairupakleśairanāvṛtatvādanivṛtam tri.bhā.152ka/42; {shes rab} …{ma bsgribs la lung du ma bstan pa'o//} prajñā…anivṛtāvyākṛtā ca abhi.sphu.239ka/1034; anāvṛtaḥ — {dus la'ang ye shes ma bsgribs pa/} /{de phyir btang snyoms mi rung ngo //} adhvanyanāvṛtajñānā upekṣā'to na yujyate \n\n sū.a.131ka/3; atirohitaḥ—{rig byed la brten pas chos shes pa 'byung ba na ma bsgribs par 'gyur te} vedāśrayeṇa hi dharmajñānaṃ bhavadatirohitaṃ bhavati ta.pa. 272kha/1013; \n\n• saṃ. 1. anāvṛtiḥ — {sbrang ma'i rkang pa tsam gyis kyang /} /{bsgribs te ma bsgribs pa la ni//} makṣikāpadamātre'pi pihite'nāvṛtiśca ta.sa.63kha/599 2. = {ma bsgribs pa nyid} anāvṛtatvam — {bsgribs pa dang ma bsgribs pa 'gal ba'i chos dang ldan pa dag gcig la cig car rigs pa ma yin no//} na hyekasyāvṛtatvamanāvṛtatvaṃ ceti yugapadviruddhadharmasaṃsargo yuktaḥ ta.pa.73kha/600; \n\n• pā. anāvṛtā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}… {ma bsgribs pa ni sgrib pa med pa'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau… jātā… anāvṛtā nirāvaraṇā sū.vyā.162kha/52. ma bsgribs pa la lung du ma bstan pa|= {ma bsgribs lung ma bstan/} ma bsgribs pa'i lung du mi ston pa|anivṛtāvyākṛtāḥ ma.vyu.6890 (98kha); dra. {ma bsgribs lung ma bstan/} ma bsgribs par 'gyur|kri. atirohitaṃ bhavati — {rig byed la brten pas chos shes pa 'byung ba na ma bsgribs par 'gyur te} vedāśrayeṇa hi dharmajñānaṃ bhavadatirohitaṃ bhavati ta.pa.272kha/1013. ma bsgribs lung ma bstan|vi. anivṛtāvyākṛtam — {de ni ma bsgribs lung ma bstan/} {zhes bya ba yang kun gzhi rnam par shes pa la bsnyegs so//} anivṛtāvyākṛtaṃ ca tat \n ālayavijñānamiti prakṛtam tri.bhā.151kha/42; {'dod pa na spyod pa'i ma bsgribs pa la lung du ma bstan pa la ni}…{rnam pa bzhir dbye'o//} kāmāvacaramanivṛtāvyākṛtaṃ caturdhā bhidyate abhi.bhā.104kha/362; {shes rab} …{ma bsgribs la lung du ma bstan pa'o//} prajñā…anivṛtāvyākṛtā ca abhi.sphu.239ka/1034. ma bsgrubs|= {ma bsgrubs pa/} ma bsgrubs pa|• saṃ. aprasādhanam — {dus nyid skyes bu nyid sogs la/} /{sngar bzhin ldog la the tshom za/} /{skyes bu rnams la byed pa yi/} /{nus pa med par ma bsgrubs phyir//} kālatvapuruṣatvādau sandigdhavyatirekitā \n pūrvavat karaṇāśakternarāṇāmaprasādhanāt \n\n ta.sa.102ka/899; \n\n• vi. asādhitaḥ — {'on te sgrub par byed pa la/} /{gzhan gyis ma bsgrubs tshad 'dod na//} anyenāsādhitā cet syāt sādhakasya pramāṇatā \n ta.sa.106ka/929; asamāsāditaḥ — {gang gis rnam par shes pa 'di dag dus gsum char du yang ma bsgrubs pa yin na yang} yenaitā vijñānasya kālatraye'pyasamāsāditasambhavāḥ api ta.pa.223kha/916; dra.— {ngal bas ma bsgrubs pa} aśramopārjitaḥ bo.a.18kha/6.107; {yang dag par ma bsgrubs pa/} {rnam par ma bsgrubs pa/} ma nges|={ma nges pa/} ma nges nyid|= {ma nges pa nyid/} ma nges pa|• saṃ. 1. aniścayaḥ — {'on kyang yon tan ma nges par/} /{de nges byed nus ma yin no//} guṇāniścayatastat tu viniścetuṃ na śakyate \n\n ta.sa.110kha/961; {de bzhin du don la yang ma nges pa blta bar bya'o//} evamarthe'pyaniścayo draṣṭavyaḥ ta.pa.215kha/902; aviniścayaḥ — {med par nges pa yang ma yin te zhes bya ba ni thams cad mkhyen pa med par mi nges pa'o//} tadasattāviniścaya iti sarvajñāsattāviniścayaḥ ta.pa.282kha/1031; anavasāyaḥ — {de ma nges na de rnam par dpyod pa mi rung ba'i phyir ro//} tadanavasāye tadvimarśāyogāt ta.pa.238ka/946 2. aniyamaḥ — {gal te sa bon la sogs pa bzhin du ma nges pa yin no snyam ste} bījādivadaniyamaścet he.bi.242ka/57 3. = {the tshom} ārekaḥ, saṃśayaḥ — {'on te ma nges phyin ci log/} /{yod pa srid pa 'ga' zhig la//} kintvārekaviparyāsasambhave sati kasyacit \n ta.sa.43ka/437 4. = {ma nges pa nyid} aniyatatā — {theg pa dang theg pa ma yin par nges pa dang ma nges pa}…{yang dag pa ji lta ba bzhin du rab tu shes so//} yānāyānaniyatāniyatatāṃ ca… yathābhūtaṃ prajānāti da.bhū.252kha/49; anaikāntikatā — {gtan tshigs ma nges pa yin no//} anaikāntikatā hetoḥ ta.pa.165ka/50; anaikāntikatvam lo.ko.1760; anītatvam — {le lo dang ni mi 'go ba/} /{skabs mi byed dang ma nges dang //} kausīdyamanavabodho hyavakāśasyākṛtirhyanītatvam \n sū.a.184ka/79; aniścitatvam lo.ko.1760; \n\n• pā. 1. anaikāntikaḥ, hetvābhāsabhedaḥ — {de bzhin du mi mthun pa'i phyogs la med pa'i tshul gcig ma grub na yang ma nges pa'i gtan tshigs ltar snang ba yin te} tathaikasya rūpasyāsapakṣe'sattvasyāsiddhāvanaikāntiko hetvābhāsaḥ nyā.bi.235ka/195; nyā.ṭī.74kha/195; {gtan tshigs ma nges pa} anaikāntiko hetuḥ ta.pa.163kha/47 2. aniyatam, gotrabhedaḥ — {rigs ni mdor na rnam pa bzhi ste/} {nges pa dang ma nges pa dang de dag nyid go rims bzhin du rkyen rnams kyis mi 'phrog pa dang 'phrog pa'o//} samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti sū.vyā.137kha/12; \n\n• vi. aniyataḥ — {rnam pa ma nges pa ni ma yin te} na tvaniyatākāraḥ nyā.ṭī.77kha/204; {nyan thos ma nges rnam gnyis te/} /{theg don mthong dang ma mthong ba//} śrāvako'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ \n sū.a. 175ka/69; na niyataḥ — {yang na gang dag gang du yang ma nges pa de dag ni de la ltos pa med pa yang ma yin par 'gyur te} ye tu punaryatra na niyatāḥ, te tatrānapekṣā api na bhavantyeva ta.pa.226ka/168; apratiniyataḥ — {ma nges pa'i rnam par shes pa tsam las byung ba} apratiniyatavijñānamātrabhāvinī ta.pa.97kha/645; aniścitaḥ — {mthong yang 'brel pa ma nges pa las mi rtogs pa'i phyir ro//} dṛṣṭādapyaniścitasambandhādapratipatteḥ nyā. ṭī.47kha/92; {las kyi mtha' ma nges pa} aniścitakarmāntaḥ śrā.bhū.73ka/189; apariniścitaḥ — {thug pa med pa ste ma nges pa'i gtan tshigs gang la yod pa de la de skad ces bya'o//} anavasthitaḥ apariniścito heturyasya vādinaḥ sa tathoktaḥ ta.pa.217kha/905; anekāntaḥ — {de'i tshe rjes su dpag pas ma nges pa yin no//} tadā'numānenānekāntaḥ ta.pa.14kha/475. ma nges pa nyid|1. anaikāntikatā — {tshogs pa'i 'bras bu nus pa na/} /{'gyur ba dang 'brel 'bras bu la/} /{ma nges pa ni nyid yin te/} /{gegs byed pa dag srid phyir ro//} sāmagrīphalaśaktīnāṃ pariṇāmānubandhini \n anaikāntikatā kārye pratibandhasya sambhavāt \n\n pra.vṛ.264kha/4; {dung la ser sogs rnam shes kyis/} /{gtan tshigs phyi ma gnyis po yang /} /{gsal por ma nges nyid yin te//} kambupītādivijñānairhetvoḥ paścimayorapi \n anaikāntikatā vyaktam ta.sa.75kha/708; anaikāntikatvam — {ha cang thal bar 'gyur ba bstan pas sun 'byin pa ma nges pa nyid du dogs par byed pa ste} atiprasaṅgodbhāvanayā dūṣaṇasyānaikāntikatvamāśaṅkate ta.pa.153kha/760 2. anaikāntikameva — {khyod la yang bdag log pa na srog la sogs pa ldog par thal ba ni ma nges pa nyid yin no//} tavāpyetadātmanivṛttau prāṇādinivṛttiprasañjanamanaikāntikameva ta.pa.198kha/114; aniścita eva — {'dri ba ni ma nges pa nyid la 'thad pa'i phyir ro//} aniścita eva praśnasya yuktatvāt pra.a.15kha/18. ma nges pa med pa'i rtags|ekāntahetukaḥ lo.ko.1760. ma nges pa smras pa|syādvādaḥ, vādaviśeṣaḥ — {'dis kyang ma nges pa smras pa brtags pa bstan to//} ayaṃ ca syādvādaparīkṣopakṣepaḥ ta.pa.144kha/17. ma nges pa'i rtags|anaikāntahetukaḥ lo.ko.1760. ma nges pa'i rtags nyid|anaikāntikahetutvam lo.ko.1760. ma nges pa'i bdag nyid|vi. aniścitātmā — {sgrub par byed pa'i chos ma nges pa'i bdag nyid ni de'i mtshan nyid ma yin te/} {phyogs kyi chos the tshom can bzhin no//} na hi aniścitātmanaḥ (sādhanadharmasya) tallakṣaṇatvaṃ yathā sandigdhasya pakṣadharmatvasya he.bi.253ka/70. ma nges pa'i phung po|aniyatarāśiḥ ma.vyu.1739 (38ka). ma nges pa'i rigs|pā. aniyatagotraḥ, gotrabhedaḥ, pañcasu gotreṣu ekaḥ ma.vyu.1264 (27kha); dra. {ma nges pa'i rigs can/} ma nges pa'i rigs can|vi. aniyatagotrakaḥ — {blo gros chen po ma nges pa'i rigs can ni gsum po 'di dag bstan pa'i tshe gang la dga' ba de la rjes su sbyar bar bya'o//} aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt la.a.80kha/28. ma nges par 'gyur|kri. 1. anaikāntikaṃ bhavati — {zhes kha cig gis thal ba sgrub par byed pas na ma nges par 'gyur ba} iti kenacit prasaṅgāpādanaṃ kriyamāṇamanaikāntikaṃ bhavati ta.pa.198kha/114 2. anaikāntikaḥ syāt — {de las ldog pa la the tshom za ba'i phyir ma nges par 'gyur te} tato vyatirekasya sandehādanaikāntikaḥ syāt vā.nyā.327ka/13. ma ngoms pa|= {mi ngoms pa/} ma brngas pa|vi. alūnaḥ — {dper na nyag ma gcig ma brngas pas zhing ma brngas pa ma yin pa bzhin no//} yathā naikaluṅgenālūnena kedāramalūnaṃ bhavati abhi.bhā.18ka/931. ma bsngags|= {mi bsngags pa/} ma bsngags pa|= {mi bsngags pa/} ma cig|ekamātā — {ma cig dpal lha mo} ekamātā śrīdevī lo.ko.1761. ma cor|= {mu cor/} ma bcag pa|vi. akhaṇḍitaḥ — {nges par til mtshungs skye rgu rnams/} /{rgyal po'i don byed ma bcag pas/} /{ma yin ma nyams pas kyang min/} /{ma gdungs pas min ma gzir min//} nākhaṇḍitā nākṣayitā nātaptā nāpyapīḍitāḥ \n kurvantyarthakriyā rājñastilatulyāḥ kila prajāḥ \n\n a. ka.313kha/40.73. ma bcad pa|• saṃ. aparicchedaḥ — {gal te rigs tha dad du ma bcad pa de lta na yang ci'i phyir khyad par du mi 'gyur zhe na} yadi nāma bhedenāparicchedo jātiḥ, tathāpi viśeṣaṇaṃ kasmānna bhavati ta.pa.8ka/462; \n\n• vi. 1. avicchinnaḥ — {des na ma bcad pa'i ngo bos/} /{de ni thams cad du rtogs min//} tenāvicchinnarūpeṇa nāsau sarvatra gamyate \n ta.sa.80kha/747; aparicchinnaḥ — {de ltar zhes bya ba tha dad du ma bcad na'o//} evamiti bhedenāparicchinnam ta.pa.8ka/462; anadhigataḥ — {de bas na ma bcad pa'i yul can ni tshad ma yin te} ata eva cānadhigataviṣayaṃ pramāṇam nyā.ṭī.37kha/19 2. apāvṛtaḥ — {sgo ma bcad par} apāvṛtadvāre vi.sū.14ka/15 3. abaddhaḥ — {mtshams ma bcad pa'i gnas su ni las la rtsig pa mtshams yin no//} kuḍye karmaṇyabaddhasīmnyāvāse sīmā vi.sū.57ka/72; 0. aghaṭṭitaḥ ma.vyu.6629 (95ka). ma bcad pa'i yul can|vi. anadhigataviṣayam — {de bas na ma bcad pa'i yul can ni tshad ma yin te/} {shes pa gang gis thog ma nyid du don rtogs pa de nyid kyis skyes bu bcug par gyur cing don dang phrad par gyur pa yang yin te} ata eva cānadhigataviṣayaṃ pramāṇam \n yenaiva hi jñānena prathamamadhigato'rthaḥ, tenaiva pravartitaḥ puruṣaḥ; prāpitaścārthaḥ nyā.ṭī.37kha/19. ma bcas pa|bhū.kā.kṛ. na bhinnaḥ =— {zhal zas gsol ba na 'bras chan 'brum bu gcig kyang legs par ma bcas par mi gsol ba dang} āhāramāharato naikaudanapulākamapyatibhinnaṃ praviśati bo.bhū.41kha/53. ma bcings|= {ma bcings pa/} ma bcings pa|• kri. na badhyate =— {mdza' ba'i snum gyis ma byugs shing /} /{yon tan srad bus ma bcings la/} /{zhe sa bla mas ma smad pa/} /{bud med rang 'dod reg pas bde//} snehena nopalipyante na badhyante guṇena ca \n gauravena ca sajjanti svecchāsparśasukhāḥ striyaḥ \n\n a.ka.267ka/32.20; \n\n• vi. abaddhaḥ — {srid pa'i btson rar chags sogs kyi/} /{'ching bas bcings pa'i skad cig gzhan/} /{ma bcings gzhan ni grol 'gyur ba/} /{zhes bya 'di yang rtogs ma yin//} rāgādinigaḍairbaddhaḥ kṣaṇo'nyo bhavavārake \n abaddho mucyate cānya itīdaṃ nāvabudhyate \n\n ta.sa.19kha/213; apinaddhaḥ mi.ko.46ka \n ma bcom|• kri. na hanti — {rked pa phra zhing ro smad sbom/} /{mchu dmar mig ni dkar ba min/} /{lte ba dma' zhing nu ma mtho/} /{bud med lus kyis su ma bcom//} tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam \n\n kā.ā.333ka/2.333; \n\n• vi. ahataḥ — {ma bcom zhes dgag pa'i tshig gdon par bya'o//} ahata ityakārapraśleṣo draṣṭavyaḥ ta.pa. 291kha/1046; {brtan yang ri shod lhung ba bzhin/} /{ma bcom na yang de bcom bzhin//} sthitā'pyadhaścyutaivādrerahatā'pyāhataiva sā \n a.ka.311kha/108.166. ma bcol|= {ma bcol ba/} ma bcol ba|vi. ayācitaḥ — {de bya ba rnams la ni ma bcol bar grogs su 'gro la bcol na lta ci smos} sa kṛtyeṣvasyāyācito'pi sahāyībhāvaṃ gacchati prāgeva yācitaḥ bo.bhū.79ka/101; avyāpāritaḥ — {gang /ma} {bcol legs par byed pa yi/} /{zhes pa ste/} {gsol ba ma btab par dge ba la sbyor ba'i byang chub sems dpa'} yaḥ punaravyāpāritasādhuḥ anabhyarthitakalyāṇopanetā bodhisattvaḥ bo.pa.55kha/17; {khyod ni ma bcol legs mdzad pa/} /{khyod ni rgyu med bzhin du byams//} avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ \n śa.bu.110kha/11; anadhīṣṭaḥ — {ma bcol phan pa byed pa'i ngag/} /{gus pas spyi bos blang gyis te//} anadhīṣṭopakāriṇām \n pratīcchecchirasā vākyam bo.a.13ka/5.74; anavadhīṣṭaḥ — {sems can thams cad kyi ma bcol ba'i bshes gnyen du gyur pa} sarvasattvānavadhīṣṭakalyāṇamitrasya da.bhū.192ka/18; anuktaḥ — {ma bcol na mnod par mi bya'o//} nānukto gṛhṇīyāt vi.sū.67kha/84. ma bcol legs mdzad pa|vi. avyāpāritasādhuḥ — {khyod ni ma bcol legs mdzad pa/} /{khyod ni rgyu med bzhin du byams//} avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ \n śa.bu.110kha/11. ma bcos pa|vi. akṛtrimaḥ — {de'i phyir ma bcos pa ni sgra//} tasmādakṛtrimaḥ śabdaḥ ta.pa.178ka/816. ma chag|1. = {ma chag pa/} 2. dra.— {'di la ni don zhig yod gor ma chag} nūnamatra kāraṇena bhavitavyam a.śa.22ka/18. ma chag pa|akṣatam — {de bzhin du zhi ba dang rgyas pa la 'bras sA lu ma chag pa'o//} tathā śāntau puṣṭau akṣataṃ śālitaṇḍulāḥ vi.pra.100ka/3.20; dra. {'bras bu ma nyams pa/} ma chags gyur|vi. asaṅgaprāptaḥ — {ma chags gyur cing nan tan yid kyis 'chad//} asaṅgaprāpto vadi yuktamānasaḥ sa.pu.38kha/70. ma chags pa|• kri. 1. na saṃsrakṣyati — {gal te 'di tshu rol gyi 'gram du ma chags/} {pha rol gyi 'gram dang dbus su ma chags} sa cedeṣa na pārime tīre saṃsrakṣyati, nāpārime tīre saṃsrakṣyati, na madhye saṃsrakṣyati vi.va.146kha/1.35 2. na saṅgo'bhūt — {yon tan rnams la'ang ma chags la//} guṇeṣvapi na saṅgo'bhūt śa.bu.112ka/49; \n\n• saṃ. 1. anāsaktiḥ — {ma chags pa ste/} {srid pa dang srid pa'i yo byad rnams la ma chags pa dang mi phyogs pa'o//} alobho bhave bhavopakaraṇeṣu cānāsaktiḥ vaimukhyaṃ ca tri.bhā.156ka/56; asaktiḥ — {ji ltar sbyin pa la ma chags pa bshad pa ltar tshul khrims nas shes rab kyi bar la yang de dang 'dra bar rig par bya'o//} yathā dānāsaktiruktā evaṃ śīle yāvatprajñāyāṃ veditavyā sū.vyā.203kha/105; {de dag kyang phal cher sems snyoms pa nyid dang mi chags pa dang ma khengs pa dang mi dmigs pa rnams kyi dbang du mdzad de gzhag pa'o//} te ca prāyeṇa cittasamatāmasaktimanunnatimanupalambhaṃ cādhikṛtya prajñaptā ma.ṭī.293kha/158; asaṃsaktiḥ — {thams cad chos la ma chags dang /} /{gcig pu dben par spyod pa dang /} /{ma brtags pa yi 'bras bu ni/} /{rang rgyal sras po dag la bshad//} sarvadharmeṣvasaṃsaktirvivekā hyekacārikā \n pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam \n\n la.a.166kha/120; virāgaḥ — {de bzhin du stong pa nyid smra ba ni gang du yang chags pa'am mi chags pa med do//} tathā śūnyatāvādino na kvacidanurāgo na virāgaḥ śi.sa.147ka/140; alobhaḥ — {sbyin pa'i}…{rgyu ni ma chags pa la sogs pa dang lhan cig skyes pa'i sems pa'o//} dānasya…alobhādisahajā cetanā hetuḥ sū.vyā.200kha/102; {ma chags pa la sogs pa chos dkar po dang ldan pa'i phyir ro//} alobhādiśuddhadharmayogāt abhi.bhā.68kha/1139; anabhiṣvaṅgaḥ — {lus la ma chags pa'i phyir de dag mi snang bar gyur pa'i rgyu yid la mi byed do//} svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṃ manasi cakāra jā.mā.32ka/37; {bde ba la mi chags pa dang sdug bsngal las mi skyo ba'o//} sukhe'nabhiṣvaṅgaḥ, duḥkhe'vaimukhyam śi.sa.101ka/100; aśleṣaḥ ma.vyu.6621 (94kha) 2. = {ma chags pa nyid} naiḥsaṅgyam — {e ma'o sdug bsngal can la 'di snying rje/} /{bdag nyid che ba bdag gi bde ma chags//} aho dayā'sya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ \n jā.mā.6ka/6; \n\n• pā. alobhaḥ, kuśaladharmabhedaḥ — {ma chags pa ni chags pa'i gnyen po'o//}…{srid pa dang srid pa'i yo byad rnams la ma chags pa dang mi phyogs pa'o//} alobho lobhapratipakṣaḥ …bhave bhavopakaraṇeṣu cānāsaktiḥ vaimukhyaṃ ca tri.bhā. 156ka/56; \n\n• vi. asaktaḥ — {bder ma chags pa} sukheṣvasaktaḥ sū.a.248ka/165; {longs spyod ma chags} bhogeṣvasaktaḥ sū.a.248ka/165; araktaḥ — {ma chags pa'i mig gis blta ba} araktanetraprekṣiṇā śi.sa.49kha/47; anadhyavasitaḥ — {longs spyod la ma chags pa} bhogānadhyavasitānām la.a.155ka/102; viraktaḥ — {skyes pa chags par gyur pa shes shing chags pa dang bral ba shes pa} raktaṃ puruṣaṃ jānāti, viraktaṃ puruṣaṃ jānāti a.śa.8kha/7; niḥspṛhaḥ — {sdig la ma chags} pāpaniḥspṛhaḥ jā.mā.166ka/192; nivṛttaspṛhaḥ — {rgyal po'i mal stan bzang po la ma chags par} parārghyāstaraṇāstīrṇebhyo rājaśayanebhyo'pi nivṛttaspṛheṇa jā.mā.133kha/154; anupaliptaḥ — {ma chags bde bar gshegs pa'i sras po rnams//} anupaliptāḥ sugatasya putrāḥ sa.pu.6kha/9; anāsthaḥ — {de nas byang chub sems dpa' srid pa'i bde ba la ma chags pa} atha bodhisattvo bhavabhogasukheṣvanāsthaḥ jā.mā.33kha/39; alubdhaḥ — {ma chags zhes pa ni bu dang chung ma la sogs pa thams cad dang rang gi lus la yang ltos pa med pa'o//} alubdha iti sarvaputrakalatrādisvaśarīranirapekṣaḥ vi.pra.90ka/3.2; asaṅgaḥ — {'gro ba'i don slad ma chags pa'i/} /{thugs kyis brtson pa gang mdzad pa//} jagaddhitārthaṃ ghaṭase yadasaṅgena cetasā \n śa.bu.114kha/114; niḥsaṅgaḥ — {slong la dga' ba'i gnyen gyur pa/} /{bdag gi bde la ma chags des//} tataḥ svasukhaniḥsaṅgo yācakapriyabāndhavaḥ \n jā.mā.53ka/62; arūḍhaḥ — {de'i phyir ma chags na de'i tshe dang po yang tha dad par blang bar bya ba nyid do//} tasmādarūḍhasyāsya pṛthak tadānīmutthāpyatā prathamaṃ ca vi.sū.85kha/102; aprarūḍhaḥ — {nyams pa dang ma chags pa gnyis ltung ba la sbyor ba la ni nyes byas so//} duṣkṛtamāpattiyoge dhvastāprarūḍhayoḥ vi.sū.54ka/70. ma chags pa nyid|asaktatā — {phun sum tshogs pa'i bde ba dag la ma chags pa nyid} sampattisukheṣvasaktatā sū. vyā.254kha/173; asaktatvam — {sbyin pa'i ma chags pa nyid lan bdun bshad do//} saptakṛtvo dānasyāsaktatvamuktam sū.vyā.203ka/105. ma chags pa las skyes pa|vi. alobhajaḥ, o jā — {de la yang ma chags pa dang zhe sdang med pa dang gti mug med pa las skyes pa dang rnam pa gsum yod la} sā'pi triprakārā—alobhajā, adveṣajā, amohajā abhi.bhā. 237kha/799. ma chags pa'i bdag nyid|vi. alobhātmikā — {btang snyoms ni ma chags pa'i bdag nyid yin no//} alobhātmikopekṣā abhi.bhā.77kha/1171. ma chags pa'i ye shes|= {ma chags ye shes/} ma chags par 'gyur ba|vi. anadhyavasitaḥ lo.ko.1762. ma chags par mi bgyid|kri. na virajyati — {chags par mi bgyid mi chags par mi bgyid} na rajyanti na virajyanti śi.sa.146ka/140. ma chags ye shes|pā. asaṅgajñānam — {ma chags ye shes bsam gyis mi khyab las/} /{kye ma bdag ni bslus zhes rnam par sems//} hā vañcito'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ \n\n sa.pu.25kha/45. ma chad|= {ma chad pa/} ma chad pa|• vi. anavacchinnaḥ — {de la ma chad pa gcig gi ngo bo gang yin pa de ni rtog pa med pa lta ba tsam gyi mngon sum gyi spyod yul yin la} tatra yadanavacchinnamekarūpaṃ tadālocanamātrasya nirvikalpapratyakṣasya gocaraḥ ta.pa.9ka/463; avicchinnaḥ — {rtsa ba ma chad pa nyid phyir/} /{chos nyid mkhyen pa nyams pa min/} /{kun mkhyen skyes bur gang gis smras/} /{de dag gis blo'i khyad par bstan//} ye tvavicchinnamūlatvāddharmajñatve'hate sati \n sarvajñān puruṣānāhurdhīmattā taiḥ prakāśitā \n\n ta.sa.121ka/1046; acchinnaḥ ma.vyu.1723 (38ka); \n\n• saṃ. 1. acchittiḥ — {yod na ma chad kyi bar du'o//} acchitteḥ sattve vi.sū.66kha/83 2. = {ma chad pa nyid} anupacchinnatvam—{rgyun ma chad pa'i phyir} prabandhānupacchinnatvāt sū.vyā.183kha/79. ma chad par|avicchinnam — {nyi ma gcig tu ma chad par/} /{bsgom pas yongs su brtag par gyis//} dinamekamavicchinnaṃ bhāvayitvā parikṣethāḥ \n\n he.ta.14kha/46. ma chub par spyod pa|vi. aparipūrṇakā(?cā)rī ma.vyu.1612 (36kha). ma chen|= g.{yos dpon} paurogavaḥ mi.ko.37kha; sūpakāraḥ śa.ko.946/rā.ko.5.395. ma mchis|= {ma mchis pa/} ma mchis pa|• kri. nāsti — {bcom ldan 'das gnyis su ma mchis na chos la sgra 'byin pa ma mchis so//} advitīyasya bhagavan dharmasya raṇaṃ nāsti śi.sa.146ka/140; {gang dang gang du spyod bgyid pa/} /{bdag ni gang du'ang dga' ma mchis//} yatra yatra cariṣyāmi na cāsti maṅgalaṃ kvacit \n\n su.pra.8kha/15; na vidyate—{sngon po dmar po'i rnam pa rnams/} /{dba' rlabs dag la ma mchis te//} nīlaraktaprakāraṃ hi taraṅgeṣu na vidyate \n la.a.73kha/21; na saṃvidyate—{'di la 'ong ba'ang ma mthong 'di la 'gro ba'ang ma mthong zhing 'di la gnas pa'ang ma mchis so//} naivāsyāgamo dṛśyate, naivāsya nirgamo dṛśyate, nāpyasya sthānaṃ saṃvidyate a.sā.21ka/12; \n\n• saṃ. abhāvaḥ — {phrad pa ma mchis pa'i slad du'o//} saṃsargābhāvāt śi.sa.145kha/140; {rab tu dben pa'i chos bstan pa ma mchis par bgyi} viviktadharmopadeśābhāvaśca kriyate la.a.121ka/67; \n\n• avya. 1. a — {gnyis su ma mchis pa} advitīyaḥ śi.sa.146ka/140; {mu ma mchis pa} aparyantatā a.sā. 22ka/12; {dpag tu ma mchis pa} aparimitaḥ sa.pu.116kha/186; an — {bla na ma mchis pa} anuttaram sa.du.100ka/132; {thug pa ma mchis pa} anavasthā la.a.96kha/43; na — {'di la thugs ngan bgyir ma mchis so//} nātra śokaḥ karaṇīyaḥ vi.va.155kha/1.43; {'da' bar 'gyur ba ma mchis so//} nātivartase śa.bu.114kha/118; no hi — {bcom ldan 'das de ni ma mchis so//} no hīdaṃ bhagavan śi.sa.141kha/136 2. nis — {the tshom ma mchis} niḥsaṃśayaḥ su.pa.22kha/3; {re ba ma mchis pa} niḥspṛhaḥ sa.pu. 43ka/75; nir — {bla na ma mchis pa} niruttaram su.pa. 22kha/3; {de'i dug rnams dug ma mchis par bgyi'o//} nirviṣaṃ cāpi viṣaṃ kariṣyāmaḥ sa.du.207/206; {ji ltar 'jig rten byed ma mchis//} kathaṃ loko nirīhikaḥ la.a.64kha/11; vi — {don ma mchis pa ma lags} avyarthaḥ jā.mā.113kha/131. ma mchis par bgyi|kri. abhāvaḥ kriyate — {ci}…{'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan pas rab tu dben pa'i chos bstan pa ma mchis par bgyi'am} kim… viviktadharmopadeśābhāvaśca kriyate, āryajñānasvabhāvavastudeśanayā la.a.121ka/67. ma mchu|adharoṣṭhaḥ — {ma mchu byi ru dang nor bu dang rin po che dang bim pa'i 'bras bu'i dbyibs 'dra ba} maṇiratnabimbaphalasaṃsthānasadṛśādharoṣṭhīm vi.va.209ka/1.83; adharaḥ — {skyes pa'i sna ni gzhib pa nyid/} /{ma mchu'i sbrang rtsi btung ba nyid//} vṛṣaṇaṃ naranāsāyāḥ pānamadharamadhusya ca \n\n he.ta.29kha/98; oṣṭhādharau tu radanacchadau daśanavāsasī \n a.ko.176kha/2.6.90; adhobhavatvādadharaḥ a.vi.2.6.90; oṣṭhaḥ — {tshems kyis ma mchu btsir nas ni/} /{mchan khung sen mos rma mdzad de//} daśanenauṣṭhamāpīḍya kakṣaṃ kṛtvā nakhakṣatam \n he. ta.26ka/86. ma 'chol ba|• vi. asaṅkaraḥ — {re zhig tha dad pa rnams la ni med de/} {thams cad rang gi bdag nyid la gnas pa nyid kyis ma 'chol ba'i phyir ro//} na tāvadbhinnām; sarveṣāṃ svātmani sthitatvenāsaṅkarāt ta.pa.196ka/856; asaṅkīrṇaḥ — {ci nas kyang ma 'chol ba'i don shes par bya ba yin pa'i phyir 'chol ba'i rgyu skyes bu spong ba yin no//} api nāma (a)saṅkīrṇamarthaṃ jānīyāmiti saṅkarahetuḥ puruṣo'pākīrṇaiḥ ta.pa.169ka/794; \n\n• saṃ. asāṅkaryam =— {spyi dang khyad par de dag ma 'chol bas tha snyad kyi rgyu nyid du bsgrub pa'i phyir}… {zhes bya ba smos te} tayoḥ sāmānyaviśeṣayorasāṅkaryeṇa vyavahārahetutvaṃ pratipādayannāha …iti ta.pa.71kha/595; samañjasam — {tha mal sgra yi 'dus byas la/} /{ma 'chol ba ni mthong ba med//} prākṛte śabdasaṃskāre dṛśyate na samañjasam \n\n pra.a.91kha/99. ma 'jigs|= {mi 'jigs pa/} ma 'jigs pa|= {mi 'jigs pa/} ma 'jungs pa|vi. akṣudraḥ — {byas pa gzo ba la ma 'jungs pa'i rang bzhin can} kṛtajñamakṣudrasvabhāvam jā.mā. 140ka/162. ma brjed pa|= {mi brjed pa/} ma brjod|= {mi brjod pa/} ma brjod pa|= {mi brjod pa/} ma nyams|= {ma nyams pa/} ma nyams pa|• kri. na vihīyate — {de ni bye brag dngos las kyang /} /{yin phyir dngos po'i blo mi nyams//} tadviśeṣaṇabhāve'pi vastudhīrna vihīyate \n ta.sa.40ka/410; \n\n• saṃ. 1. apracyutiḥ — {re zhig rang dngos mi nyams pa/} /{'di gnas pa yi dngos yin na/} /{rten ni de byed nus min na/} /{gang gis 'jog pa po nyid 'gyur//} svarūpāpracyutistāvat sthitirasya svabhāvataḥ \n nādhārastatkṛtau śakto yena sthāpakatā bhavet \n\n ta.sa.30kha/319 2. akhaṇḍanā — {don gnyer ba la phyogs med dang /} /{tshul khrims rtag tu ma nyams dang //} arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvam \n sū.a.240kha/144 3. akṣatam — {ma nyams pa sbyin gyi} akṣataṃ dadāmahe ba.mā. 163ka 4. = {ma nyams pa nyid} avināśitā—{'dod chags la sogs pa dang ldan pa nyid thams cad shes pa dang ma nyams pa dang gzhal du med pa'i nus pa dang ldan pas de nyid tshad ma yin no zhe na} rāgādiyoga eva sarvajñatā avināśitā'tulaśaktiyogaśceti sa eva pramāṇam pra. a.30ka/34 5. anatyayaḥ — {mi nyams bla na med pa'i byang chub gnas/} /{chags pa spangs pas 'jig rten spyod btang ba/} /{'gro ba'i bla khyod bla ma la gus pas/} /{tha snyad spyod la 'jug pa 'di ni ci//} anuttarānatyayabodhidhāmnaḥ spṛhāprahāṇorjitalokavṛtteḥ \n jagadguroste gurugauraveṇa keyaṃ pravṛttā vyavahāracaryā \n\n a.ka.271ka/101.4; abhreṣaḥ =— abhreṣanyāyakalpāstu deśarūpaṃ samañjasam \n a.ko.187ka/2.8.24; na bhreṣo'bhreṣaḥ a. vi.2.8.24; \n\n• nā. acyutaḥ, nāgarājaḥ — {klu'i rgyal po ma nyams pa} acyuto nāgarājaḥ ma.vyu.3292 (57ka); \n\n• vi. anupahataḥ—{'di ltar rten khyad par can ma nyams pa lam mngon du 'gyur ba dang mthun pa thob pa} yasmāccāśrayaviśeṣamanupahataṃ mārgasammukhībhāvānukūlaṃ pratilabhate abhi.sphu.186ka/959; {ma nyams pa dag ni yang dag pa'i shes pa yin no//} anupahateṣu samyagjñānam ta.pa.241ka/952; avyāhataḥ — {nus pa ma nyams pa'i} avyāhataśaktīnām ta.pa.209ka/888; avicalitaḥ — {brtan pa ma nyams pa} avicalitadhṛtiḥ jā.mā.169kha/195; avipannaḥ — {brtan pa ma nyams pa} avipannadhairyaḥ jā.mā.283/164; anapāyī — {dbang po rnams ni rab dang ba/} /{dus rnams rtag tu mi nyams pas/} /{khyod thugs rtag tu dang ba dag/} /{mngon sum gyur pa bzhin du gda'//} indriyāṇāṃ prasādena nityakālānapāyinā \n mano nityaprasannaṃ te pratyakṣamiva dṛśyate \n\n śa.bu.112ka/50; acyutaḥ — {rim khang brgyad pa'i nang na byang chub sems dpa' ma nyams par 'gro ba'i mngon par shes pa rab tu thob pa} aṣṭame pure'cyutagāminyabhijñāpratilabdhānām…bodhisattvānām ga.vyū.17kha/115; apracyutaḥ — {rang gi ngo bo las ma nyams pa} svarūpādapracyutaḥ ***; akhaṇḍitaḥ — {der yang brtul zhugs mi nyams shog//} santu tatra cākhaṇḍitavratāḥ bo. a.39kha/10.45; akṣataḥ — {mi sha shin tu dron mo dang /} /{mi yi khrag ni dron mo dag/} /{brtul zhugs ma nyams pad ma'i spyan/} /{gnod sbyin rnams kyi bza' btung lags//} pratyagroṣmāṇi māṃsāni narāṇāṃ rudhirāṇi ca \n ityannapānaṃ padmākṣa yakṣāṇāmakṣatavrata \n\n jā.mā.39kha/46; akhaṇḍaḥ — {'das dang ma 'ongs pa dag la/} /{de nyid khyed la ma nyams yod/} /{de phyir da lta ba nyid ni/} /{de dag las ni cis mi 'byung //} atītānāgatānāṃ ca tadakhaṇḍaṃ samasti vaḥ \n tatkiṃ na vartamānatvamamīṣāmanuṣajyate \n\n ta.sa.67ka/628; akṣayitaḥ — {nges par til mtshungs skye rgu rnams/} /{rgyal po'i don byed ma bcag pas/} /{ma yin ma nyams pas kyang min/} /{ma gdungs pas min ma gzir min//} nākhaṇḍitā nākṣayitā nātaptā nāpyapīḍitāḥ \n kurvantyarthakriyā rājñastilatulyāḥ kila prajāḥ \n\n a. ka.313kha/40.73; ācchinnaḥ — {ma nyams sa 'di rang 'dod kyis/} /{stsol cig} ācchinnāmurvarīmetāṃ prayaccha svecchayā a.ka.277kha/103.14; akliṣṭaḥ — {dar ma nyon mongs dag la ni/} /{ma nyams gzugs bdag ci zhig bya//} kleśe'pyakliṣṭarūpāhaṃ tāruṇyasya karomi kim \n\n a.ka.216ka/88.24; {bram ze ma nyams pa'i/} /{spyod pas brgyan pa} viprāḥ…akliṣṭācārabhūṣaṇāḥ \n\n kā.ā.340kha/3.177; aklībaḥ — {mi yi dbang po'i bu de dben par ni/}…{mthong /} /{ma nyams zla ba'i 'od ldan yangs pa'i mig//} narendrasūnuṃ vijane dadarśa…aklībacandradyutimāyatākṣam a.ka.52ka/59.23; avikṛtaḥ — {'di dbang po ma nyams pa de'i gnas skabs yin zhes bya bar sbyar ro//} tadavasthamavikṛtamindriyamasyeti vigrahaḥ vā.ṭī.86kha/43; avikopitaḥ — {ma nyams par ro//} {kha'am bshang ba'i lam du'o//} avikopite \n mukhe varcomārge vā vi.sū.12kha/14; akṛśaḥ — {rid kyang mdzes sdug ma nyams pa/} /{thog ma'i ri bong can shar bzhin//} kṛśo'pyakṛśasaundaryaḥ śaśīva prathamoditaḥ \n\n a.ka.251kha/29.52; anatyayaḥ — {mi nyams bla na med pa'i byang chub gnas/} /{chags pa spangs pas 'jig rten spyod btang ba//} anuttarānatyayabodhidhāmnaḥ spṛhāprahāṇorjitalokavṛtteḥ \n a.ka.271ka/101.4; aluptaḥ— {dran pa ma nyams pa 'ga' zhig/} /{'byin dang bsdu ba'i byed po ni/} /{dbang phyug la sogs brtan rigs min//} na cāluptasmṛtiḥ kaścit sṛṣṭisaṃhārakārakaḥ \n īśvarādiḥ sthiro yuktaḥ ta.sa.83ka/765; apariluptaḥ — {chos kyi 'du shes ni ma nyams} apariluptadharmasaṃjñam jā.mā.140ka/162. ma nyams pa nyid|avikalatvam — {mig sogs rnams ni nyams pa na/} /{dngos yod kyang ni tshad mi 'jug/} /{de rnams ma nyams pa nyid kyang /} /{dngos po med phyir bum sogs bzhin//} netrādīnāṃ hi vaikalye vastusattve'pi na pramā \n teṣāmavikalatve'pi vastvabhāvād ghaṭādivat \n\n ta.sa.120kha/1042. ma nyams pa'i blo gros|= {blo gros ma nyams pa/} ma nyams pa'i yon tan 'byung ba|nā. anihataguṇoditaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{ma nyams pa'i yon tan 'byung ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… nihi(?aniha)taguṇoditasya ga.vyū.268ka/347. ma nyams par byed|= {ma nyams par byed pa/} ma nyams par byed pa|vi. akhaṇḍakārī — {ma nyams par byed pa dang skyon med par byed pa yin te/} {de ltar na tshul khrims dang ldan par gnas pa yin no//} akhaṇḍacā (? kā)rī, acchidracā (?kā)rī evaṃ śīlavān bhavati śrā.bhū.16ka/36. ma nyams ma|nā. akṣatā, pūjādevī — {rol mo ma dang gar ma dang}…{ma nyams ma dang}…{'dod ma ste/} {de dag la sogs pa rnams kyis de bzhin gshegs pa rnams la}… {mchod pa byas nas} nṛtyā vādyā…akṣatā…kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra.31ka/4.4; dra. {'bras bu ma nyams ma/} ma nyams myong|asaṃstavaḥ — {des na mi nyams myong goms bas/} /{de ni bag chags stobs las byung /} /{de dag rnam rtog dngos nyid kyis/} /{da ltar ba yi rnam rtog bzhin//} tannāmasaṃstavābhyāsavāsanābalabhāvyasau \n teṣāṃ vikalparūpatvād vikalpa iva samprati \n\n ta.sa.71ka/664. ma nyams shing rjes su 'brang ba|pā. acyutānugāminī, abhijñāviśeṣaḥ — {mi nyams shing rjes su 'brang ba'i mngon par shes pa rab tu thob par gyur to//} acyutā(nu)gāminīrabhijñāḥ pratilabhante sma ga.vyū.317kha/39. ma nyid|matvam — {de ltar dbyangs ring por pha rol tu byung bas sngon ma'i rjes su nga ro ma nyid thob par 'gyur ro//} evaṃ dīrghasvare parabhūte pūrvo'nusvāro matvamāpadyate vi. pra.128ka/3.56. ma nyul ba nyid|apratisaṃveditatā — {nags ma nyul ba nyid dag la'o//} apratisaṃveditatāyāṃ vanasya vi.sū.48kha/62. ma nyen pa|bhū.kā.kṛ. nābhyāhataḥ — {ji srid du sdug bsngal gyi tshor bas ma nyen pa} yāvanna duḥkhavedanābhyāhatā bhavanti abhi.bhā.65ka/1123. ma gnyis pa|nā. = {tshogs bdag} dvaimāturaḥ, gaṇeśaḥ — vināyako vighnarājadvaimāturagaṇādhipāḥ \n a.ko.130ka/1.1.39; dvayormātroḥ umāgaṅgayorapatyaṃ dvaimāturaḥ a.vi. 1.1.39. ma mnyam|= {mi mnyam pa/} ma mnyam pa|= {mi mnyam pa/} ma rnying|vi. ajīrṇaḥ lo.ko.1762. ma rnyings ma|vi. amlānaḥ — {grogs mo me tog ma rnyings ma/} /{khyod kyi nu ma'i ngos la ni/} /{sen rjes gsar pa chags pa 'di/} /{stod g}.{yogs kyis ni sgrib par mdzod//} idamamlānamālāyā lagnaṃ stanataṭe tava \n chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi \n\n kā.ā.331kha/2.286. ma rnyed|= {ma rnyed pa/} ma rnyed pa|• kri. na labhate =— {longs spyod mi rnyed} na bhogaṃ labhate ta.sa.80ka/741; na labhyate =— {zla ba gcig tu gsang la spyad/} /{ji srid phyag rgya ma rnyed bar//} māsamekaṃ cared guptaṃ yāvat mudrā na labhyate \n he.ta.14kha/46; {de ni thams cad mkhyen pa yi/} /{spyi sgrub tsam gyis mi rnyed do//} na sā sarvajñasāmānyasiddhimātreṇa labhyate \n\n ta.sa.117kha/1017; nāsādayati — {phar tshur 'khor 'khor nas lam yang ma rnyed do//} itaścāmutaśca paribhramati, mārgaṃ ca nāsādayati a.śa.250ka/229; \n\n• vi. alabdhaḥ — {sdig can rnams kyis ma rnyed pa/} /{de bzhin gshegs gsungs rin chen yin//} tathāgatavacoratnamalabdhaṃ bahukalmaṣaiḥ \n\n ta.sa.122ka/1063; na labdhaḥ — {dge sbyong gau ta ma la bdag gis lan mang po zhig tho btsam par byas na/} {lan 'ga' yang skabs ma rnyed kyis} bahuśo mayā śramaṇo gautamo viheṭhitaḥ, na kadācidavatāro labdhaḥ vi.va. 141ka/1.30; \n\n• saṃ. alābhaḥ =— {rnyed pa dang bkur sti ni rnyed pa dang ma rnyed pas khengs pa dang 'dud par brtag par bya'o//} lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ śi.sa.63ka/61; {so so'i skye bo nyid gang zhe na/} {'phags pa'i chos rnams kyi ma rnyed pa'o//} pṛthagjanatvaṃ katamat? āryadharmāṇāmalābhaḥ abhi.bhā. 73ka/225; anupalambhaḥ lo.ko.1762; \n\n• pā. alābhaḥ, lokadharmabhedaḥ — {'jig rten gyi chos ni dgu ste/} {ma rnyed pa dang}…{'chi ba'i chos can 'chi ba ste} nava lokadharmāḥ \n alābhaḥ…maraṇadharmakasya maraṇam bo.bhū.104ka/133; {'jig rten gyi chos brgyad} aṣṭau lokadharmāḥ—{rnyed pa} lābhaḥ, {ma rnyed pa} alābhaḥ,…{bstod pa} praśaṃsā ma.vyu.2343 (45kha); \n\n• kṛ. alabhamānaḥ lo.ko.1762. ma rnyed pa las rnyed pa|alabdhalābhaḥ — {ji ltar na de thob pa yin te/} {ma rnyed pa las rnyed pa'i phyir ro//} kathaṃ punastadbhāvitaṃ bhavati? alabdhalābhāt abhi.bhā.52kha/1071. ma rnyed la 'dod|alabdhecchā — {rnyed la yang sred chog mi shes/} /{ma rnyed la 'dod 'dod chen can//} labdhe bhūyaḥ spṛhā'tuṣṭiralabdhecchā mahecchatā \n\n abhi.ko.19ka/6.6. ma rnyongs|vi. akṣataḥ — {dku zlum skabs phyin ma rnyongs dang /} /{phyang nge ba dang lte ba ni/} /{zab dang g}.{yas phyogs 'khyil ba dang //} vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā \n\n dakṣiṇāvartatā nābheḥ abhi.a.32kha/8.25; ādṛḍhaḥ =— {'gram pa ma rnyongs shing yongs su rgyas pa} ādṛḍhaparipūrṇagaṇḍa(ām) vi.va.209ka/1.83. ma snyoms pa|vaiṣamyam =— {kha zas mi mthun pa zos pas khams ma snyoms pa las byung ba'i sdug bsngal kun nas slong ba dang} viṣamabhojanaparibhogāddhātuvaiṣamyajaṃ duḥkhaṃ samutthāpayati bo.bhū.130kha/168. ma snyoms rims|viṣamajvaraḥ lo.ko.1796. ma brnyas|= {ma brnyas pa/} ma brnyas pa|• vi. aparibhūtaḥ — {kho bo ni tshe dang ldan pa khyed la brnyas par mi byed de/} {khyed ni ma brnyas pa'o//} nāhamāyuṣmanto yuṣmākaṃ paribhavāmi \n aparibhūtā yūyam sa.pu.140kha/225; \n\n• saṃ. anatimanyanā lo.ko.1796. ma bsnyal ba'i rgyal mtshan|nā. anavanāmitavaijayantī, lokadhātuḥ — {'jig rten gyi khams de ni ma bsnyal ba'i rgyal mtshan zhes bya bar 'gyur ro//} anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati sa.pu.81ka/137. ma bsnyungs pa|dra.— {yo byad ma bsnyungs pa/} ma bsnyengs pa|= {mi bsnyengs pa/} ma tang ga|nā. mataṅgaḥ, nṛpaḥ — {ma tang gas rgyal srid len par 'gyur ro zhes bya ba'i dogs pa yod dam ci} kiṃ mataṅgo rājyaṃ grahīṣyatītyāśaṅkase nā.nā.226ka/12; {rgyang nas mchongs pa'i seng ge dag gis glang po'i dbang po bzhin/} /{nyams pa ma tang ga ni g}.{yul du 'joms pa nyid rig mdzod//} ārānnipatya hariṇeva mataṅgajendramājau mataṅgahatakaṃ hatameva viddhi \n\n nā.nā.239kha/130. ma tu|• saṃ. = {ma tu lung ga} mātuluṅgaḥ yo.śa.4kha/66; \n\n• pā. guñjā, mānabhedaḥ — guñjāḥ pañcādyamāṣakaḥ a.ko.200ka/2.9.85. ma tu lung ga|mātuluṅgaḥ, vṛkṣaviśeṣaḥ — {ji ltar ras bal sa bon dang /} /{ma tu lung ga'i me tog la//} karpāsabīje puṣpe ca mātuluṅgasya abhi.sphu.331kha/1232; bījapūrakaḥ — {de dag tu gzhan bal po se'u dang ma tu lung ga la sogs pa'i rdzas so//} dāḍimabījapūrakādanyeṣveṣu dravyam vi.sū.75kha/92. ma tu lung ga'i me tog|mātuluṅgasya puṣpam — {ji ltar ras bal sa bon dang /} /{ma tu lung ga'i me tog la//} karpāsabīje puṣpe ca mātuluṅgasya abhi.sphu.331kha/1232; mātuluṅgapuṣpam—{ji ltar rgya skyegs kyis kha dog bsgyur ba'i ma tu lung ga'i me tog dang 'bras bu can gyi ge sar dmar po gzhan mi 'byung ba las} yathā lākṣārasaraktamātuluṅgapuṣpaṃ phalād raktakeśarānna raktaṃ keśarāntaraṃ punarbhavati abhi.bhā.95ka/1231; mātuluṅgakusumam—{ma tu lung ga'i me tog bskus tshon de yi ge sar gzhan//} raṅgasyaiva hi mātuluṅgakusume'nyastasya tatkesare abhi. sphu.331kha/1232. ma gtugs pa can|vi. aparyantaḥ — {'di ltar rgyu ma gtugs pa can 'byung ba gzhan yod na med pa'i 'gal bar rtogs la} tathā hyaparyantakāraṇasya bhavato'nyabhāve'bhāvādvirodhagatiḥ pra.vṛ.263kha/3. ma gtogs|= {ma gtogs pa/} ma gtogs pa|• bhū.kā.kṛ. varjitaḥ =— {lam ma gtogs pa'i 'dus byas rnams/} /{zag bcas} saṃskṛtā mārgavarjitāḥ \n sāsravāḥ abhi.ko.1ka/1.4; vivarjitaḥ =— {de dag bcu dang bdun bdun brgyad/} /{lta ba gsum gnyis ma gtogs pa//} daśaitāḥ sapta saptāṣṭau tridvidṛṣṭivivarjitāḥ abhi.sphu.150ka/871; vyatiriktaḥ =— {gang 'di gzugs la sogs pa rtogs pa de ni/} {de ni mig la sogs pa las ma gtogs pa'i rgyu la ltos pa yin te} yeyaṃ rūpādipratipattiḥ sā cakṣurādivyatiriktakāraṇāpekṣiṇī ta.pa.271ka/257; nirmuktaḥ—= {bshad pa la ma gtogs pa'i chos rnams} uktanirmuktā dharmāḥ abhi.sphu.292ka/1141; sthāpitaḥ — {kun tu brtags pa'i dmigs pa zhes bya ba ni ma gtogs pa rnams kyi dmigs pa ste} parikalpālambanataḥ sthāpitānāmālambanam abhi.sa. bhā.29ka/40; \n\n• vi. 1. atirekī — {blo la skye ba las ma gtogs pa'i bya ba yod pa ma yin te} na hi buddherjanmātirekī vyāpāro'sti ta.pa.253kha/223; anāptaḥ — {der gtogs rnams kyi rang khams pa/} /{ma gtogs rnams kyi rnam pa bzhi//} svadhātukā tadāptānāmanāptānāṃ caturvidhā \n\n abhi.ko.5kha/2.37; varjyaḥ — {khong khro ma gtogs pa de dag nyid yin no//} eta eva pratighavarjyāḥ abhi.sphu.97kha/776; \n\n• saṃ. parivarjanam — {don dang ldan pa ma yin pa yid du mi 'ong ba kun tu spyod pa thams cad ma gtogs pa la sems dang mthun par byed pa} sarvānarthopasaṃhitāmanāpasamudācāraparivarjanaiḥ cittānuvartanatā bo.bhū.76ka/97; \n\n• avya. anyatra — {goms pa ma gtogs pa 'di bstan par nus pa ma yin no//} na cāsau nirdeṣṭuṃ śakyate, anyatrābhyāsāt ta. pa.100ka/649; varjam — {ku sha ma gtogs pa la bu mo sbyin no//} dāsyāmo dārikāṃ kuśavarjam vi.va.189kha/1. 64; ṛte — {brjod par 'dod pa'i khyad par dang ni} (? {gyis ni} ){gzhan gyi rgyud la brda las ma gtogs pa nges par mi nus pas} vivakṣāviśeṣeṇa tu parasantāne samayādṛte na niścetuṃ śakyate ta.pa.195ka/854; antareṇa—{tshad ma ma gtogs par de ltar rtogs pa'i rgyu mtshan med pa'i phyir ro//} pramāṇamantareṇaivaṃ pratīteḥ nimittābhāvāt he.bi.240kha/55; vyatirekeṇa — {de'i bdag nyid dang de las byung ba las ma gtogs pa 'brel pa gzhan yod pa ni ma yin la} na ca tādātmyatadutpattivyatirekeṇāparaḥ pratibandho'sti ta.pa.122kha/695; bahiḥ — {chos gos gsum ma gtogs pa sbyin} tricīvarabahistyajet bo.a.13kha/5.85; apāsya—{zag pa med pa la dmigs pa khams gsum pa bco brgyad ma gtogs pa phra rgyas lhag ma brgyad cu ni zag pa dang bcas pa la dmigs pa yin no//} traidhātukānaṣṭādaśānāsravālambanānapāsya śeṣā aśītiranuśayāḥ sarvā(? sāsravā)lambanāḥ abhi.sphu.107ka/791; apahāya — {rang gi ngo bo rig pa las ma gtogs pa bde ba la sogs pa dang gzugs la sogs pa'i rig pa rnam pa gzhan ni yod pa ma yin no//} rūpādisukhādīnāṃ hi na svarūpākārasaṃvedanamapahāyāparaḥ prakāraḥ saṃvedanasya pra.a.84kha/92; vihāya — {snang ba mi dmigs ma gtogs par/} /{med pa gzhan nyid rtogs pa min//} dṛśyādṛṣṭiṃ vihāyānyā nāstitā na pratīyate \n\n ta.sa.62ka/589; apohya — {gzugs can dang /} /{bde ba'ang ma gtogs gzugs med gtogs//} ārūpyāptaṃ sukhe cāpohya rūpi ca abhi.ko.4kha/2.12; utsṛjya — {tshul gsum rtags las ma gtogs pa/} /{gsal byed gzhan ni yod ma yin//} trirūpaṃ liṅgamutsṛjya nānyasyāsti prakāśanam \n pra. a.123kha/467; virahayya — {bdag nyid ma gtogs pa lhag ma} ātmānaṃ virahayya śeṣam abhi.sphu.179ka/931; varjayitvā — {lam gyi bden pa ma gtogs pa 'dus byas kyi chos gzhan rnams ni zag pa dang bcas pa dag go//} mārgasatyaṃ varjayitvā'nye sarve saṃskṛtāḥ sāsravāḥ abhi.bhā.28ka/16; sthāpayitvā — {thams cad kyang dgra bcom pa}…{ma gtogs pa ni 'di lta ste/} {tshe dang ldan pa kun dga' bo'o//} sarvairarhadbhiḥ…... sthāpayitvā yaduta āyuṣmantamānandam a.sā.2kha/1; muktvā — {de yod 'byung ba ma gtogs par/} /{rgyu dang 'bras bu nyid gzhan med//} tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā \n ta.sa.62ka/589; hitvā — {'dod chags ma gtogs phrag dog ni/} /{gzhan du 'byung ba ma yin te//} rāgaṃ hitvā īrṣyāyā na syādanyatra sambhavaḥ \n he.ta. 22kha/74. ma gtogs pa nyid|varjyatvam — {shing rta la ni kha lo ba'i stan ma gtogs pa nyid do//} vāhāsanaṃ śakaṭe varjyatvam vi.sū.37ka/46. ma btang|= {ma btang ba/} ma btang ba|• saṃ. atyāgaḥ—{so sor mthar gnas ji srid du/} /{ma btang bar rtag da ltar gyi/} /{rnam rig min ldan} prātimokṣasthito nityamatyāgād vartamānayā \n avijñaptyā'nvitaḥ abhi.ko.11kha/4.19; anutsargaḥ—{byang chub spyod pa ma btang na/} /{bdag gis byang chub cis mi 'thob//} sarvajñanītyanutsargādbodhiṃ kiṃ nāpnuyāmaham \n\n bo.a.20kha/7.19; asraṃsanam ma.vyu.6365 (90kha); \n\n• vi. anutsṛṣṭaḥ — {gnas ma btang bas bya ba nyid do//} anutsṛṣṭasya sthānasya kartṛtvam vi.sū.35kha/45; anirākṛtaḥ—{'dun pa dang sbyor ba thams cad thams cad du mi gtong ba'i phyir ma btang ba dang} anirākṛtaṃ sarveṇa sarvaṃ chandaprayogānirākaraṇatayā bo.bhū.109ka/140. ma bting|= {ma bting ba/} ma bting ba|vi. anāstīrṇam — {sngar ma bting ba'o//} anāstīrṇapūrvañca vi.sū.65kha/82. ma bting ba nyid|anāstāratvam — {ma bting ba nyid kyis dbyung bar mi rung ba nyid ma yin no//} nānāstāratvāduddhāre nirdoṣam vi.sū.66kha/83. ma btud pa|vi. anavanataḥ — {bzhengs bzhin du ma btud par phyag pus mor sleb pa} sthitānavanatapralambabāhutā ma.vyu.253 (7kha). ma btul|= {ma btul ba/} ma btul ba|avinītatā — {yon tan rnams la mi dga' zhing /} /{mi srun pa ni ma btul ba//} guṇeṣvabahumānasya durjanasyāvinītatām \n jā.mā.208kha/243. ma bton pa|apāṭhaḥ — {gal te gang zag gzugs dang ldan par lta bar gyur na/} {'jig tshogs la lta bar thal bar 'gyur bas 'di la ni ma bton pa kho na skyabs yin no//} yadi tu rūpavantaṃ pudgalaṃ paśyet, satkāyadṛṣṭiprasaṅgaḥ syāt \n apāṭha eva cātra śaraṇaṃ syāt abhi.bhā. 87ka/1205. ma rta|= {rgod ma} baḍavā, aśvastrī =— vāmyaśvā baḍavā a.ko.63ka/203; valata iti baḍavā \n vala saṃvaraṇe sañcaraṇe ca a.vi.2.8.46. ma rta'i gdong|= {rta gdong me} baḍavāmukhaḥ, baḍavāgniḥ; dra. {ma rta'i me/} ma rta'i me|= {rta gdong me} baḍavānalaḥ, vaḍavāgniḥ =— aurvastu bāḍavo baḍavānalaḥ a.ko.131kha/1.1.57; baḍavāyāmanalaḥ baḍavānalaḥ a.vi.1.1.57. ma rtogs|• kri. nāvadhārayet — {ci phyir kun gyis don ma rtogs//} sarvaḥ kimarthaṃ nāvadhārayet ta.sa.96kha/860; = {ma rtogs pa/} ma rtogs nyid|agamyatvam — {sems can kun gyis ma rtogs nyid/} /{the tshom za yin de res 'ga'//} sarvasattvairagamyatvaṃ sandigdhaṃ tu kadācana \n ta.sa.88ka/803; agamyamānatvam — {rang nyid kyis ni ma rtogs nyid/} /{'khrul pa yin zhes 'di lta bur/} /{skyes bu gzhan gyis kun rtog gang /} /{de med par ni nges pa min//} svayaṃ tvagamyamānatvaṃ vyabhicāri tathā hi ye \n puruṣāntarasaṅkalpāstadabhāvo na niścitaḥ \n\n ta.sa.88ka/803. ma rtogs don gyi gsal byed|= {ma rtogs pa'i don gsal byed/} ma rtogs pa|• kri. na vetti =— {byis pa lag mthil 'dra ba yis/} /{'du byed sdug bsngal spu mi rtogs//} karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma \n abhi.bhā.3kha/877; na vedyate — {lag mthil spu nyag gcig 'dug pa/} /{mi rnams kyis ni mi rtogs la//} ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ \n abhi.bhā.3kha/877; na lakṣyate =— {'og ma yi/} /{yid kyis de gnyis ma rtogs so//} nādhareṇa lakṣyete manasā ca tau abhi.ko.19ka/6.13; \n\n• saṃ. abodhaḥ — {ma rtogs ngo bo las ldog pa/} /{blo kun dag la mtshungs pa yin//} abodharūpabhedaṃ tu samānaṃ sarvabuddhiṣu \n ta.sa.11ka/134; anavabodhaḥ — {'on te spyi ma rtogs na de nyid 'di yin no zhes shes nas ji ltar 'jug ce na} atha sāmānyānavabodhe kathaṃ tadevedamiti jñātvā pravartate pra.a.27ka/31; asambodhaḥ lo.ko.1763; agatiḥ — {de ma rtogs pa dang de dang 'gal ba la sogs pa rtogs pa zhes bya ba'i don to//} tadagatistadviruddhādigatiścetyarthaḥ ta.pa.285kha/1035; apratipattiḥ — {ma mthong ba'i du ba las me mi rtogs pa'i phyir ro//} adṛṣṭād dhūmādagnerapratipatteḥ nyā.ṭī.47kha/92; {der yang ma rtogs pa yi skyon/} /{'ga' zhig ji ltar 'dod ma yin//} tatrāpyapratipattiḥ kiṃ na doṣaḥ kasyacinmataḥ \n\n pra.a.8ka/10; niradhigamaḥ — {dad pa tsam gyis zhes bya ba ni ma rtogs par zhes bya ba'i tha tshig go//} śraddhāmātrakeṇāpīti niradhigamenetyarthaḥ abhi.sphu.274kha/1099; anavabodhanam — {de min nya pa sogs rnams kyis/} /{legs par sbyar ba mi rtogs phyir/} /{rtsa ba sgra yis rjes 'brangs pa'i/} /{ji ltar don gyi blo 'byung 'gyur//} tannaivaṃ śanakādīnāṃ saṃskṛtānavabodhanāt \n mūlaśabdānusāreṇa kathamarthagatirbhavet \n\n ta.sa.97kha/867; \n\n• vi. ajñātaḥ — {blo ni ma rtogs 'di las kyang /} /{yul gyi nyams myong dmigs par 'gyur//} viṣayānubhavo'pyasmādajñātādeva labhyate \n\n ta.sa.106ka/930; {gzhan gyis mi rtogs nus can yang //} parājñātasāmarthyam ta.sa.126ka/1088; abudhaḥ — {sangs rgyas nas ni ma rtogs rtogs phyir 'jigs med rtag pa'i lam ston pa//} buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam \n ra.vi.77kha/7; apratītaḥ — {rtogs pa po gang dag sgra gzhan ma rtogs pa} yeṣāṃ hi pratipattṝṇāṃ śabdāntaramapratītam ta.pa.151kha/755; aviditaḥ — {blo ma rtogs par rang gi don yongs su gcod pa nyid rigs pa ma yin te} aviditāyāṃ buddhau svārthapariccheda eva na yuktaḥ ta.pa.230ka/930; {sangs rgyas bcom ldan 'das rnams kyis ni mi mkhyen pa'am mi gzigs pa'am mi rtogs pa'am thugs su mi chud pa ci yang med la} nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam a.śa.10ka/8; anadhigataḥ — {'dis ni ma rtogs pa'i don rtogs pa po nyid dang gtan tshigs 'di ma grub pa nyid du bstan pa yin no//} anena cānadhigatārthādhigantṛtvaṃ hetoścāsiddhatoktā bhavati ta.pa.13ka/471; {don ma rtogs pa'i yul can tshad ma yin} anadhigatārthaviṣayaṃ pramāṇam he.bi.239kha/53; apratividdhaḥ — {yongs su grub pa'i ngo bo nyid ma mthong ba ni ma rtogs pa dang mngon sum du ma byas pa'o//} pariniṣpanne svabhāve'dṛṣṭe'pratividdhe'sākṣātkṛte tri.bhā.168kha/92; aparikalitaḥ — {skyon yon mi rtogs pa'i phyugs dang byis pa la sogs pa la yang yod pa'i phyir dang} bālapaśvādīnāṃ cāparikalitaguṇadoṣāṇāṃ bhāvāt pra.a.145kha/155; apratipannaḥ =— {sgras ni sngar ma rtogs pa rtogs par nus pa'ang ma yin te} na ca śabdāt prāgapratipannaṃ pratyetuṃ śakyam pra.a.11ka/13; {de lta yin dang re zhig rgol ba rang nyid ma rtogs par} tataśca vādī svayameva tāvadapratipannaḥ ta.pa.217kha/905; avyutpannaḥ — {de dag gis ma rtogs pa'i don yang rtogs par byed la} avyutpannañcaiṣāmarthaṃ vyutpādayati bo.bhū.188ka/250; anavadhāritaḥ — {sems tsam du ma rtogs pa'i blo can} cittamātrānavadhāritamatayaḥ la.a.75ka/23. ma rtogs pa nyid|= {ma rtogs nyid/} ma rtogs pa rtogs par byed pa|nā. abodhabodhakaḥ, granthaḥ ka.ta.2297. ma rtogs pa'i don rtogs pa|vi. anadhigatārthādhigantā — {ji snyed ces bya ba la ma rtogs pa'i don rtogs pa zhes bya ba lhag ma'o//} yāvāniti anadhigatārthādhiganteti śeṣaḥ ta.pa.13ka/471. ma rtogs pa'i don rtogs pa po|vi. anadhigatārthādhigantā — {ma rtogs pa'i don rtogs pa po nyid} anadhigatārthādhigantṛtvam ta.pa.13ka/471. ma rtogs pa'i don rtogs pa po nyid|anadhigatārthādhigantṛtvam — {'dis ni ma rtogs pa'i don rtogs pa po nyid dang gtan tshigs 'di ma grub pa nyid du bstan pa yin no//} anena cānadhigatārthādhigantṛtvaṃ hetoścāsiddhatoktā bhavati ta.pa.13ka/471. ma rtogs pa'i don gsal byed|ajñātārthaprakāśaḥ — {ma rtogs pa rtogs par byed pa ni tshad mar bshad de/} {ma rtogs don gyi gsal byed yin zhe na} anadhigatārthādhigamarūpaṃ ca pramāṇamuktam, ajñātārthaprakāśo veti vā. ṭī.97kha/58; ajñātārthaprakāśanam — {shes pa de ni ma rtogs pa'i/} /{don gsal byed phyir tshad ma ste/} /{ba men mthong ba'i snga rol tu/} /{de 'dra ma bzung phyir na'o//} na cāpramāṇaṃ tajjñānamajñātārthaprakāśanāt \n gavayadarśanāt pūrvaṃ tatsādṛśyānavagrahāt \n\n ta.sa.56kha/546. ma lta bu|vi. janayitrībhūtam — {rigs kyi bu byang chub kyi sems ni}…{byang chub sems dpa' chen po thams cad kyi ma lta bu'o//} bodhicittaṃ hi kulaputra…... janayitrībhūtaṃ sarva(mahābodhi)sattvānām ga.vyū.309kha/396. ma ltos|= {ma ltos pa/} ma ltos nyid|anapekṣatvam — {mis bstan pa la ltos phyir dang /} /{byas pa nyid du bsgrub byas phyir/} /{rang don smra po ma ltos nyid/} /{chos can dpe dag la ni med//} naropadeśāpekṣatvāt kṛtakasya ca sādhanāt \n svārthe vaktranapekṣatvaṃ dharmidṛṣṭāntayorna ca \n\n ta.sa.102ka/899. ma ltos pa|• saṃ. 1. apekṣābhāvaḥ — {de lta na ni 'o na bong bu'i rwa la sogs pa la yang khra bo la sogs pa la mi ltos pa'i phyir de'i spyi'i ngo bo nyid ma yin no//} evaṃ tarhi śābaleyādiṣvapekṣā'bhāvādeva kharaviṣāṇādikasya na tatsāmānyarūpatā pra.a.185kha/200; nirapekṣaṇam — {dad rdzas brjod de mdun du bzhag nas mi ltos par song ba la'o//} ci(?vi)ttaśraddhāmudbhāvya purataḥ sthāpayitvā nirapekṣaṇaṃ prakramaṇe vi.sū.24kha/30 2. = {ma ltos pa nyid} nirapekṣatvam — {dpe la ma ltos skyon med pa'ang //} dṛṣṭāntanirapekṣatvād doṣābhāvo'pi ta.sa.89ka/809; \n\n• vi. nirapekṣaḥ — {brda la ma ltos pa'i rig byed 'ga' zhig las ni ma yin te} na vedāt kevalāt samayanirapekṣāt ta.pa.43ka/535; {skyes bu'i bsam pa'i yul byed pa mi ltos par dngos po de kho na nyid dang 'brel pas} puruṣābhiprāyavyāpāranirapekṣā eva vastutattvanibandhanāḥ vā.ṭī.73kha/29; anapekṣaḥ — {mi ltos na snang ba nges pa'i rgyu med pa'i phyir snang ba nges pa med pa yin te} anapekṣaṃ ca pratibhāsaniyamahetorabhāvādaniyatapratibhāsam nyā.ṭī.41kha/51; anapekṣitaḥ — {phyi rol don la mi ltos pa'i/} /{tshig gang smra bas ji lta bur/} anapekṣitabāhyārthaṃ tattathā vācakaṃ vacaḥ \n\n pra.vṛ.280kha/23; nirāśaṃsaḥ — {rtags dang lung la ma ltos pa'i/} /{yid ni rnal 'byor pa la yod//} liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet \n\n ta.sa.126kha/1090; {de ni ngag la'ang mi ltos par/} /{rang nyid kyis ni don rtogs 'gyur//} sa hi vākyanirāśaṃsaḥ svayamarthaṃ prapadyate \n ta.sa.110kha/961; anapekṣyaḥ — {gal te yang gnod par byed pa'i shes pa la ma ltos pa'i tshad ma nyid yin pa} yadyapyanapekṣyaprāmāṇyo bādhakaḥ pratyayaḥ ta.pa.225kha/920. ma ltos pa nyid|= {ma ltos nyid/} ma ltos pa'i bsam pa|pā. anapekṣāśayatā, cittāśayabhedaḥ — {de'i sems kyi bsam pa bcu 'byung ngo //}…{mi ltos pa'i bsam pa dang} tasya daśa cittāśayāḥ pravartante…... anapekṣāśayatā ca da.bhū.187kha/15. ma stes|anayaḥ — {de nyid du ma stes te shi bar gyur to//} tatraiva cānayena vyasanamāpannaḥ vi.va.166kha/1.56. ma brtags|= {ma brtags pa/} ma brtags na nyams dga' ba|• vi. avicāraramaṇīyaḥ — {'di 'dra zhes bya ba ni ma brtags na nyams dga' ba'o//} īdṛgiti avicāraramaṇīyaḥ ta.pa.208ka/885; avicāritaramaṇīyaḥ — {rnam pa gcig tu na spyir gzhan gyi don tsam ma brtags na nyams dga' ba bsgrub par bya ba yin} atha vā sāmānyena pārārthyamātramavicāritaramaṇīyaṃ sādhyate ta.pa.216ka/149; \n\n• saṃ. avicāritaramaṇīyatā — {'di dag thams cad ma gartags na nyams dga' ba yin na des na dpyad pa dang gzhig mi bzod pa'i mkhas pa'i skye bos bzhad gad du bstan pa} tadetat sarvameṣāmavicāritaramaṇīyatayā vicāravimardākṣamatvāt paṇḍitajanahāsakāridarśanam vā.ṭī.71ka/26. ma brtags pa|• vi. asamīkṣitaḥ—{kye ma ma brtags byed rnams kyis/} /{sdig pa byas nas bdag nyid ni/} /{mi bzad sdug bsngal rnams su 'phen//} pāpaṃ kṛtvā kṣayeṣvaho \n kṣipanti duḥkheṣvātmānamasamīkṣitakāriṇaḥ \n\n a.ka.207ka/85.36; avicāritaḥ — {'jig rten gyi grags pa ni ma brtags na nyams dga' ba yin te} avicāritaramaṇīyā lokapratītiḥ pra.a.171ka/185; {bab col brtsams pa gang yin pa'am/} /{gang zhig legs par ma brtags pa//} sahasā yatsamārabdhaṃ samyag yadavicāritam \n bo.a.8ka/4.2; anālocitaḥ — {shin tu ma brtags spyod pa ni/} /{'phags pa rnams la yod ma yin//} atyantamasadāryāṇāmanālocitaceṣṭitam \n kā.ā.330ka/2.247; atarkitaḥ — {gzugs dang yon tan 'dod pas ma brtags par 'ongs pa'i gzugs ngan pa la 'dod chags kyis gzir ba 'jug par mi 'gyur ro//} rūpaguṇalālasasya atarkitopanatāyāṃ virūpāyāṃ rāgapīḍitasya na pravartakaḥ syāt pra.a.115ka/123; akalpitaḥ — {gang phyir ma brtags dbye ba ni/} /{sna tshogs nyid du mngon par brjod//} akalpito vibhedo hi nānātvamabhidhīyate \n\n ta.sa.63ka/598; {ma brtags pa dang ma bslangs dang /} /{ma bskul ba yang yod med pas/} /{de bas sha ni mi bza' 'o//} akalpitamayācitam \n acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet \n\n la.a. 157kha/105; asaṅkalpitaḥ — {blo gros chen po}…{ma byas pa dang byed du ma bcug pa dang ma brtags pa zhes bya ba'i sha yang rung ba med na} na ca mahāmate akṛtakamakāritamasaṅkalpitaṃ nāma māṃsaṃ kalpyamasti la.a. 156ka/103; atarkikaḥ — {thams cad chos la ma chags dang /} /{gcig pu dben par spyod pa dang /} /{ma brtags pa yi 'bras bu ni/} /{rang rgyal sras po dag la bshad//} sarvadharmeṣvasaṃsaktirvivekā hyekacārikā \n pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam \n\n la.a.166kha/120; \n\n• saṃ. 1. avicāraḥ — {ma brtags pa'i don ni kun rdzob kyi don yin no zhes gang bshad pa yang /} {brtags pa ni tshad ma la brjod kyi} yadapyuktam—avicārapratītyartha iti \n vicāraḥ pramāṇamucyate pra.a.171ka/185 2. apratisaṃkhyā — {ma brtags btang snyoms mi mnga' ste/} {'dun pa brtson 'grus}…{pas nyams mi mnga'//} nopekṣāpratisaṃkhyāya hānirna cchandavīryataḥ \n ra.vi.120kha/93. ma brtags par|sahasaiva — {de dag gis ni ma brtags par/} /{byar rung bzhin du khas blangs so//} kṛtyavatpratipannaṃ tairvyāhantuṃ sahasaiva tu \n\n jā.mā.70kha/81. ma brtags par 'gog pa|apratisaṃkhyānirodhaḥ lo.ko.1764. ma brtags byed|vi. asamīkṣitakārī—{kye ma ma brtags byed rnams kyis/} /{sdig pa byas nas bdag nyid ni/} /{mi bzad sdug bsngal rnams su 'phen//} pāpaṃ kṛtvā kṣayeṣvaho \n kṣipanti duḥkheṣvātmānamasamīkṣitakāriṇaḥ \n\n a.ka.207ka/85.36. ma brtad pa|atvaraḥ ma.vyu.6661. ma brtabs pa|pā. acapalā , vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{ma brtabs pa ni rtab rtab por mi gsung ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati — snigdhā… acapalā sū.vyā.183kha/79. ma brten pa|= {mi brten pa/} ma bstan|= {ma bstan pa/} ma bstan pa|• kri. na prakāśyate — {ji srid gnod pa can ma bstan/} /{de srid de ni dogs par 'gyur//} ityapyāśaṅkyate yāvadbādhakaṃ na prakāśyate \n\n ta.sa.97kha/867; \n\n• saṃ. anākhyānam — {ma bstan pa'i rjes su dpog pa'i gtan tshigs thabs dang bral ba'i phyir zhes bya ba 'di ma grub pa yin no//} anākhyānānumāne hetoḥ upāyarahitatvāt’ ityasyāsiddhiḥ ta.pa.211kha/893; anupadarśanam — {gtan tshigs gnod pa can gyi tshad ma ma bstan pa'i phyir} hetorbādhakapramāṇānupadarśanāt ta.pa.177ka/814; anupadeśaḥ lo.ko.1764; \n\n• vi. anirdiṣṭaḥ — {khyad par ma bstan pa na yang} anirdiṣṭaviśeṣo'pi ta. pa.294kha/1052; anuktaḥ lo.ko.1764; adeśitaḥ — {don dam pa gang yin pa de ni}…{ma bstan pa} yaḥ punaḥ paramārthaḥ, saḥ…adeśitaḥ śi.sa.142kha/136; apradarśitaḥ — {'o na rjes su 'gro ba dang ldog pa dag la ma bstan pa la sogs pa de'i tshe yang dpe'i skyon du 'gyur bar brjod par bya'o zhe na} athocyate—tadāpyapradarśitānvayavyatirekādidṛṣṭāntadoṣo bhavati vā.ṭī.105ka/67; anibaddhaḥ — {gal te rang gzhung ma bstan kyang /} /{rang nyid kyis don shes 'dod na//} svagrantheṣvanibaddho'pi vijñāto'rtho yadīṣyate \n ta.sa.114kha/994; anupadiṣṭaḥ mi.ko.107ka \n ma bstan pa'i sbyin pa can|vi. anupadiṣṭadānaḥ, bodhisattvasya mi.ko.107ka \n ma bstan pa'i brtson 'grus can|vi. anupadiṣṭavīryaḥ, bodhisattvasya mi.ko.107ka \n ma bstan pa'i tshul khrims can|vi. anupadiṣṭaśīlaḥ, bodhisattvasya mi.ko.107ka \n ma bstan pa'i bzod pa can|vi. anupadiṣṭakṣāntiḥ, bodhisattvasya mi.ko.107ka \n ma bstan pa'i shes rab can|vi. anupadiṣṭaprajñaḥ, bodhisattvasya mi.ko.107ka \n ma bstan pa'i bsam gtan can|vi. anupadiṣṭadhyānaḥ, bodhisattvasya mi.ko.107ka \n ma bstan par mkhyen pa|pā. anupadiṣṭajñānam, jñānasampadbhedaḥ — {ye shes phun sum tshogs pa yang rnam pa bzhi ste/} {ma bstan par mkhyen pa dang thams cad mkhyen pa dang rnam pa thams cad mkhyen pa dang ma 'bad par mkhyen pa'o//} jñānasampat punaścaturvidhā—anupadiṣṭajñānam, sarvatrajñānam, sarvathājñānam, ayatnajñānaṃ ca abhi.bhā.58ka/1097. ma bstan par bya ba|kṛ. anirdeśyaḥ — {ci ste phyogs bstan par bya ba ma yin na/} {go ji ltar mi bstan par bya ba'i mtshan nyid brjod ce na} atha yadi pakṣo na nirdeśyaḥ, kathamanirdeśyasya lakṣaṇamuktam? nyā.ṭī.68kha/176. ma bstabs pa|vi. apravāritaḥ — {mi na ba la'o/} /{sbyin bdag gis ma bstabs pa la'o//} aglānasyāpravāritasya dānapatinā vi.sū.35ka/44. ma tha ra|nā. māṭharaḥ, brāhmaṇaḥ — {spang spos can gyi grong na bram ze rgyal zhes bya ba zhig gnas pa/} {des bram ze ma tha ra'i bu mo shA ri zhes bya ba thob nas} nāladagrāmake tiṣyo nāma brāhmaṇaḥ \n tena śārī nāma dārikā māṭharasakāśāllabdhā a.śa.278ka/255. ma thag pa|= {ma thag/} ma thu ra|= {bcom rlag/} ma thul|= {mi thul ba/} ma them|śilā, dehalyadhaḥsthitadāru — adhastāddāruṇi śilā a.ko.152kha/2.2.13; akṣataiḥ śālyata iti śilā \n śāḶ ślāghāyām a.vi.2.2.13. ma thogs pa|vi. 1. apratihataḥ — {'das pa'i dus la ma chags ma thogs pa'i ye shes dang} atīte'dhvanyasaṅgamapratihataṃ jñānam abhi.sa.bhā.97kha/131; avyāhataḥ — {kun la ma thogs thugs mnga' zhing /} /{dgongs pa'ang kun du nyer gnas pas//} sarvatrāvyāhatā buddhiḥ sarvatropasthitā smṛtiḥ \n śa.bu.113ka/80; asaṅgaḥ — {'chi bdag bstan pa khams gsum gyi/} /{sa chen dag na spyod bgyid pa/} /{mi thogs bzlog pa ma mchis pa'ang /} /{khyod kyi bstan pas zil gyis mnan//} traidhātukamahābhaumamasaṅgamanavagraham \n śāsanena tavākrāntamantakasyāpi śāsanam \n\n śa.bu.113kha/88 2. avilambitaḥ — {ma nor ba dang ma thogs par brjod pa la 'dir yi ge rnams 'brel par 'dod kyi} aviparyastāvilambitoccāraṇamatra vyañjanānāṃ saṃyoga iṣyate ma.ṭī.296kha/163; avilambī — {longs shig bram ze khyod kyi ni/} /{'dod pa bsgrub slad mi thogs par/} /{'bras bu thob pa'i thabs kyi mchog/} /{bdag gis yang dag rnyed par gyur//} uttiṣṭha vatsa samprāptastvatsamīhitasiddhaye \n avilambiphalāvāptirupāyaḥ paramo mayā \n\n a.ka.25kha/52.63. ma thob|= {ma thob pa/} ma thob pa|• saṃ. aprāptiḥ — {de yi rnam par dbye ba yis/} /{zhig dang thob dang ma thob med//} na hi tasya cyutiḥ prāptiraprāptirvā vibhāgataḥ \n\n ta.sa.65kha/619; aprāpaṇam — {gang zag khyad par can gyi chos ma thob pa'i phyir ro//} pudgalaviśeṣadharmāprāpaṇāt abhi.bhā.35kha/1004; \n\n• pā. aprāptiḥ, cittaviprayuktasaṃskārabhedaḥ — {mi ldan pa yi 'du byed rnams/} /{thob dang ma thob skal mnyam dang /} /{'du shes med snyoms 'jug pa dang /} /{srog dang mtshan nyid rnams dang ni/} /{ming gi tshogs la sogs pa yang //} viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā \n āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca \n\n nāmakāyādayaśceti abhi.ko.5ka/2.35; \n\n• vi. aprāptaḥ — {ma thob pa thob par bya ba dang}…{skal pa med par 'gyur ba 'am} abhavyo vā syāmaprāptasya prāptaye śrā.bhū.17ka/41; asamprāptaḥ — {mi'i kha dog las ni 'das lha'i kha dog ni ma thob pa} atikrānto mānuṣavarṇamasamprāptaśca divyaṃ varṇam a.śa.167ka/155; anavāptaḥ — {bye brag cha ni ma thob par/} /{ci yi phyir na nges pa min//} anavāptaviśeṣāṃśaṃ yat kimityanirūpitam \n\n ta.sa.35ka/366; anāpannaḥ — {rnam par shes pa'i yul gyi rnam pa ma thob na yang yul rtogs par byed pa yin te} vijñānamanāpannaviṣayākāramapi viṣayaṃ pratipadyate ta.pa.117ka/684. ma thob pa las yongs su nyams pa|pā. aprāptaparihāṇiḥ, parihāṇibhedaḥ — {thob dang ma thob nyer spyad las/} /{yongs nyams rnam pa gsum shes bya//}…{gal te yon tan thob par bya ba ma thob na ma thob pa las yongs su nyams pa yin no//} parihāṇistridhā jñeyā prāptāprāptopabhogataḥ \n…aprāptaparihāṇiḥ, yadi prāpyaṃ guṇaṃ na prāpnoti abhi.bhā.35ka/1003. ma thos|= {ma thos pa/} ma thos rjes dpag ma byas pa|vi. aśrutānumitam — {ma thos rjes dpag ma byas pa'i/} /{bden pa'i don ni lhur smra gang //} aśrutānumitaṃ satyaṃ tatparasvārthamuktavān \n\n ta. sa.126ka/1088. ma thos pa|• saṃ. aśrutiḥ — {de bzhin brda ni ma rtogs dang /} /{yi ge rnams ni ma thos kyang /} /{de las byung ba'i don shes ni/} /{'byung 'gyur nus rgyu nyer gnas phyir//} saṅketānavabodhe'pi varṇānāmaśrutāvapi \n tadbhāvyartheṣu vijñānaṃ śaktakāraṇasannidheḥ \n\n ta.sa.98kha/876; aśravaḥ — {gang ma thos pas dmyal ba la sogs g}.{yang sar ni/} /{bsreg la sogs pa'i sdug bsngal mi bzad mtha' yas dag/} /{sems ma zhi ba khyed kyis yang yang myong gyur pa//} yasyāśraveṇa narakādimahāprapātadāhādiduḥkhamanubhūtamabhūdbhavadbhiḥ \n tīvraṃ punaḥ punaranantamaśāntacittaiḥ śi.sa.3ka/3; \n\n• pā. aśrutam, mṛṣāvādasya vastu — {brdzun du smra ba'i gzhi ni mthong ba dang thos pa dang bye brag byed pa dang rnam par shes pa dang ma mthong ba dang ma thos pa dang bye brag mi phyed pa dang rnam par ma shes pa'o//} mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca abhi.sa.bhā.46ka/63; \n\n• vi. aśrutaḥ — {bde bar gshegs pa ni}…{ma thos pa dang rjes su mi dpogs pa'i phyin ci ma log pa'i don ston pa po yin pa'i phyir} sugataḥ…aśrutānanumitāviparītārthopadeṣṭṛtvāt ta.pa.263kha/996. ma mthong|= {ma mthong ba/} ma mthong ba|• kri. na paśyati — {tshe 'di nyid la dpal chen dang /} /{grags dang skyid gyur cis ma mthong //} ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi \n\n śi.sa.88kha/87; {'chi 'pho ba dang skye ba mngon par shes pas kyang mi mthong ngo //} cyutopapādābhijñayā na paśyati abhi.bhā. 61kha/1111; na samanupaśyati — {de ni mi mthong ste} na ca taṃ samanupaśyati su.pa.48ka/25; nekṣate — {rang sdug mi mthong gang yin pa//} ye nekṣante svadauḥsthityam bo.a. 37ka/9.164; na samīkṣyate — {rang gis smras pa 'di yang ni/} /{'dir ni ci yi phyir ma mthong //} idaṃ ca svoktamaparaṃ kimatra na samīkṣyate \n\n ta.sa.119kha/1038; \n\n• saṃ. adṛṣṭiḥ — {mig mi gsal bas du ba ni/} /{phra sogs mi mthong bzhin de 'gyur//} syādeṣā mandanetrasya svalpadhūmādyadṛṣṭivat \n\n ta.sa.70kha/662; {snang ba ma mthong ba yi phyir/} /{'di ni med par nges par 'gyur//} dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate \n ta.sa.98kha/875; adarśanam — {de la yang skyes bu thams cad kyi mi 'grub ste ma mthong ba tsam tshad ma ma yin pa'i phyir dang} tatrāpi na sarvapuṃsāṃ siddhyati; adarśanamātrasyāpramāṇatvāt ta.pa.200kha/868; apaśyanā — {gzugs kyis mi shes mi mthong ba gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpasya ajānanā apaśyanā, iyaṃ prajñāpāramitā su.pa.38ka/17; asamīkṣaṇam — {chos rnams mi 'dzin gang yin dang /} /{de dag mtshan mar mi mthong phyir/} /{shes rab kyis ni yongs brtags pa/} /{thams cad dmigs su med par ro//} anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam \n parīkṣaṇañca prajñayā sarvasyānupalambhataḥ \n\n abhi.a.3ka/1.31; \n\n• vi. adarśī — {mtha' ma mthong ba'i bya bzhin du} tīrādarśīva śakuniḥ ta.pa.258kha/988; adṛṣṭaḥ — {nyan thos ma nges rnam gnyis te/} /{theg don mthong dang ma mthong ba//} śrāvako'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ \n sū.a.175ka/69; adṛśyaḥ lo.ko.1765. ma mthong ba'i grogs|adṛṣṭasakhaḥ lo.ko.1765. ma da na|madanam — {zhim pa'i bza' ba btung ba dang /} /{ba la che mchog ma da na//} miṣṭānnapānakhādyaṃ ca madanaṃ balaṃ mahattaram \n\n he.ta.17kha/54. ma dag|= {ma dag pa/} ma dag pa|• saṃ. aśuddhiḥ — {mi rung ba nyid dang rtsod pa dang bcas pa nyid dang brtsam du mi rung ba nyid ni ma dag pa'o//} akalpitatā sārambhatvamaparākramatetyaśuddhiḥ vi.sū.21ka/25; {dag dang ma dag 'di yang mtha' yin no//} śuddhī aśuddhīti ime'pi antā pra.pa.46ka/54; aśuciḥ — {dag pa dang ma dag pa la sogs pa phan tshun 'gal ba'i don rnams} parasparaviruddhānāṃ śucyaśucyādīnāmarthānām ta.pa.276ka/1012; \n\n• vi. aśuddhaḥ — {ma dag rnam dag rab dag pa/} /{sems can rnams la bsam par 'dod//} sattveṣvāśaya iṣyate \n aśuddhaśca viśuddhaśca suviśuddhaḥ sū.a.250kha/168; {ma dag ma dag dag pa dang /} /{shin tu rnam dag go rims bzhin/} /{sems can byang chub sems dpa' dang /} /{de bzhin gshegs pa zhes brjod do//} aśuddho'śuddhaśuddho'tha suviśuddho yathākramam \n sattvadhāturiti prokto bodhisattvastathāgataḥ \n\n ra.vi. 96ka/40; apavitraḥ — {de bzhin gcer bur gyur pas kyang /} /{'bags pa dang ni ma dag pas/} /{de nas dam tshig rab tu bza'//} nagnībhūyastathā punaḥ \n utsṛṣṭenāpavitreṇa bhakṣayet samayaṃ tataḥ \n\n he.ta.26kha/86. ma dag pa'i lus gnas par byed pa|pā. aśuddhāśrayasthitikaḥ, āhārabhedaḥ — {ma dag pa'i lus gnas par byed pa ni 'dod pa na spyod pa'i so so'i skye bo rnams kyi ste/} {mtha' dag ni 'ching ba dang ldan pa'i phyir ma dag pa'i gnas so//} aśuddhāśrayasthitikaḥ kāmāvacarāṇāṃ pṛthagjanānām, sakalabandhanatvāt abhi.sa.bhā.32kha/45. ma dag pa'i bsam pa|pā. aśuddhāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}…{mchog gi bsam pa dang}…{ma dag pa'i bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayaḥ…aśuddhāśayaḥ bo.bhū.162kha/215. ma dad|= {ma dad pa/} ma dad pa|• saṃ. 1. aśraddhā—{der ni dge slong tshogs mthong nas/} /{de la ma dad rab spangs te/} /{snying dang bzhin ras rab dang zhing /} /{phrag dog bral bas rab tu bsams//} tathā bhikṣugaṇaṃ dṛṣṭvā prasannahṛdayānanaḥ \n acintayat tadaśraddhāṃ vihāya gatamatsaraḥ \n\n a.ka.304ka/39. 79; aprasādaḥ — {ma dad pa ni sems ma dad pa ste/} {dad pa'i mi mthun pa'i phyogs so//} āśraddhyaṃ cetaso'prasādaḥ śraddhāvipakṣaḥ abhi.bhā.65kha/191; {skye bo'i tshogs chen pos thos nas ma dad pa bskyed pa dang} śrutvā mahājanakāyena aprasādaḥ praveditaḥ vi.va.317ka/1.130; aruciḥ — {sgom pa bcos dang yang dag la/} /{ma dad pa dang dad pa dang //} prativarṇikābhūtāyāṃ bhāvanāyāṃ ca nāruciḥ \n sū.a.179ka/73 2. = {ma dad pa nyid} aprasādatvam — {ma dad gzhan la rag las pas/} /{dad pa med la khyod bzod na//} parāyattāprasādatvādaprasādiṣu te kṣamā \n bo.a.17ka/6.63; \n\n• pā. 1. āśraddhyam \ni. kleśamahābhūmikadharmabhedaḥ — {rmongs dang bag med le lo dang /} /{ma dad pa dang rmugs dang rgod/} /{nyon mongs can la rtag tu 'byung //} mohaḥ pramādaḥ kausīdyamāśraddhyaṃ styānamuddhavaḥ \n kliṣṭe sadaiva abhi.ko.5ka/2.26 \nii. upakleśabhedaḥ — {ma dad pa ni las dang 'bras bu dang bden pa dang dkon mchog rnams la mngon par yid ma ches pa ste/} {dad pa'i mi mthun pa'i phyogs so//} āśraddhyaṃ karmaphalasatyaratneṣvanabhisampratyayaḥ śraddhāvipakṣaḥ tri.bhā.161ka/70 2. aśraddadhānatā, bodhiparipanthakārakadharmabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi byang chub la bgegs byed pa'i chos te}… {ma dad pa} catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ…aśraddadhānatā rā.pa.235kha/130; \n\n• vi. aśrāddhaḥ — {ma dad pa'i sems can dang de bzhin gshegs pa'i bstan pa la mngon par dad pa med pa dang}…{rnams la bstan par mi bya'o//} aprakāśyamaśrāddhasattvaṃ tathāgataśāsane'nabhiprasannam ma.mū.242kha/272; aprasannaḥ — {ma dad pa rnams kyang dad par 'gyur la} aprasannāśca prasīdanti śrā.bhū.18ka/43. ma dad pa yid la byed pa|pā. arucimanaskāraḥ, manaskārabhedaḥ — {ma dad pa yid la byed pa ni pha rol tu phyin pa ltar bcos pa bsgom pa la'o/} /{dad pa yid la byed pa ni yang dag pa la'o//} arucimanaskāraḥ pāramitāprativarṇikābhāvanāyām \n rucimanaskāro bhūtāyām sū.vyā. 179ka/73. ma du lung ga|= {ma tu lung ga/} ma dub pa|vi. akhinnaḥ — {gang du dpung gi tshogs yan lag bzhi pa ma dub par phyin pa der song nas kyang gnas par byed do//} tatra ca gatvā vāsaṃ kalpayati yatrākhinnaḥ caturaṅgo balakāyaḥ paraiti sū.vyā.228ka/139. ma dul|= {ma dul ba/} ma dul 'dul ba|vi. adāntadamakaḥ — {ma dul 'dul ba kha lo sgyur/} /{skyes bu dam pa mthong nas ni//} adāntadamakaṃ dṛṣṭvā sārathiṃ puruṣottamam \n vi.va.43kha/1.163. ma dul ba|vi. adāntaḥ — {sems can ma dul ba}…{'di lta bu 'di dag gi don du bdag gis go cha chen po bgos te} īdṛśānāmasmābhiḥ sattvānāmadāntānām…arthāya sannāhāḥ sannaddhavyāḥ śi.sa.105kha/104; durvinītaḥ— {bcom ldan khyed kyis ma dul la/} /{mnyes gshin 'ba' zhig pa nyid las/} /{rab tu byung ba 'di byin te/} /{khyi la me tog 'phreng ba bzhin//} bhagavan durvinītasya vātsalyādeva kevalam \n śunaḥ kusumamāleva pravrajyeyaṃ tvayā'rpitā \n\n a.ka.105ka/10.59; avinītaḥ — avinītaḥ samuddhataḥ a.ko.207kha/3.1.23; na vinīto'śikṣito'vinītaḥ a.vi.3.1.23. ma dod|vi. anutpannaḥ — {de dag kyang nying mtshams sbyor ba nas bzung ste}… {skye mched drug ma dod kyi bar du} te ca pratisandhimupādāya…anutpannaṣaḍāyatanāḥ ma.ṭī. 207kha/30. ma dras pa|vi. acchinnaḥ — {rkyen de lta bu dag med par ma dras pa des grong dang khyim gzhan dag tu 'jug pa dang 'dug par mi bya'o//} nāsattvaiḥ tadrūpāṇāṃ pratyayānāmacchinnā grāmāntargṛhayoranayopaveśaḥ praveśaśca vi.sū. 73ka/90; acchinnakaḥ — {gzhan med na kham bsgyur ba la yang byin gyis brlabs pa 'chags so/} /{ma dras pa la yang ngo //} rohatyanyāsampattāvaraktakasyādhiṣṭhānam \n acchinnakasya ca vi.sū.67ka/84; dra.— {mtshon gyis ma dras pa'i gos spyad par mi bya'o//} nāśastraśūlaṃ (? chinnaṃ) vāsaḥ paribhuñjīta vi.sū.67ka/84. ma dri|nā. mādrī, sudaṃṣṭrasya patnī — {'gro ba'i don phyir sngon chad spyod pa na/} /{rgyal bu mche ba bzang zhes bya gyur tshe/} /{chung ma ma dri khyo las mi 'phyo ba/} /{bur bcas bu mo ma chags ma bltas btang //} caratā ca purā jagadarthe madri pativrata tyakta saputrā \n duhitāpyanapekṣyadasaṅgha āsi nṛpātmajo yada sudaṃṣṭraḥ \n\n rā.pa.237kha/134; {'bral ba'i mya ngan gyis gdungs pa'i/} /{ma drir mthong nas snying rjes 'khrugs/} /{bde sogs bdag pos rang gi gzugs/} /{yang dag bzung nas de la smras//} viyogaśokavikalāṃ mādrīṃ dṛṣṭvā kṛpākulaḥ \n nijarūpaṃ samādhāya śacīpatiruvāca tām \n\n a.ka.207ka/23.44; jā.mā.52kha/62. ma dris|= {ma dris pa/} ma dris pa|vi. apṛṣṭaḥ — {ma dris par ston na yang ngo //} apṛṣṭopadeśe ca vi.sū.25ka/31. ma dris pa yin|kri. na pṛṣṭo bhavati — {ci des lam ma dris pa yin nam} kiṃ tena panthā na pṛṣṭo bhavati abhi. bhā.238ka/800. ma drug gi bu|= {ma drug pa/} ma drug pa|nā. = {gdong drug} ṣāṇmāturaḥ, kārtikeyaḥ — kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n…ṣāṇmāturaḥ a.ko.130ka/1.1.41; ṣaṇmātṝṇāmapatyaṃ ṣāṇmāturaḥ a.vi.1.1.41. ma dros|= {ma dros pa/} ma dros pa|nā. anavataptaḥ 1. nāgarājaḥ — {klu'i rgyal po chu lha dang}…{klu'i rgyal po ma dros pa dang} varuṇaśca nāma nāgarājaḥ… anavataptaśca nāgarājaḥ la.vi.101kha/148 2. mahāsaraḥ — {sems can dam pa khyod ni mtsho ma dros pa ltar rtag tu dang zhing thugs rnyog pa mi mnga' ba'o//} akaluṣabuddhirasi agrasattva anavatapta iva saraḥ sadā prasannaḥ \n\n la.vi.161kha/242; vi.va.281kha/1.98. ma d+hu bri k+Sha|madhuvṛkṣaḥ — {'o ma'i shing rnams zhes pa ni u dum wa ra dang a shwad tha dang n+ya gro d+ha dang parka TI dang ma d+hu br}-{i k+Sha rnams so//} kṣīravṛkṣāṇāmiti udumbarāśvatthanyagrodhaparkaṭīmadhuvṛkṣāṇām vi.pra.97ka/3.14. ma d+h+ya ma|pā. madhyamaḥ, gītasvarabhedaḥ — {glu'i dbyangs Sha D+dza dang ri Sha b+ha dang gAn d+ha ra dang d+hai wa ta dang ni ShA da dang ma d+h+ya ma dang kau shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing} ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1. ma 'das|= {ma 'das pa/} ma 'das pa|• kri. nātipatati — {de ni rjes su dpag par bya ba las ma 'das so//} tad…anumeyatāṃ nātipatati ta.pa.237kha/945; \n\n• saṃ. anatikramaḥ — {med pa'i tshul du khas len na tha dad pa dang /} {tha dad pa ma yin par rnam par rtog pa las ma 'das pa'i phyir ro//} abhāvasya vidhinā'nyatayopagame vyatirekāvyatirekavikalpānatikramāt he.bi.241kha/56; anativṛttiḥ — {bdag gis de'i don las ma 'das par bstan par bya'o//} mayā'pi tadarthānativṛttyā pratipādayitavyaḥ bo.pa.43kha/3; \n\n• vi. anatikrāntaḥ — {rang gi yul gyi mtshams las ma 'das pa} anatikrāntasvaviṣayamaryādāni ta.pa.264ka/997; avilaṅghitaḥ — {rang gi yul gyi mtshams las ma 'das par yang khyad par du 'phags par 'gyur ba} avilaṅghitasvaviṣayasīmāna eva satyatiśerate ta.pa. 265ka/999; apracyutaḥ — {snga ma'i rang bzhin las ma 'das pa} pūrvasvabhāvāpracyutaḥ vā.ṭī.56ka/9; \n\n• dra.— {mya ngan 'das dang ma 'das pa'ang /} /{de nyid du na khyad par med//} nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ \n\n bo.a.36kha/9.151. ma 'dod pa|= {mi 'dod pa/} ma 'dris|= {ma 'dris pa/} ma 'dris pa|vi. asaṃstutaḥ—{ma 'dris pa yang sdug bsngal mi bzod pa/} /{yal bar dor na sdug bsngal cher gyur na//} asaṃstutasyāpyaviṣahyatīvramupekṣituṃ duḥkhamatīva duḥkham \n jā.mā.161kha/186; anucitaḥ — {thog ma med pa can gyis 'khor ba na 'dris pa'i phyir 'dod chags dang bral bas thob pa yin no//} {ma 'dris pa'i phyir sbyor ba las byung ba yin no//} anādimatisaṃsāre ucitatvād vairāgyalābhikī, anucitatvāt prāyogikī abhi.sphu.162kha/898; {ma 'dris pa ste goms par ma byas pa} anucitamanabhyastam ta.pa.293ka/1048; ajitaḥ—{gang gi phyir lam ma 'dris pas mngon sum du mi 'gyur ba} yasmān mārgasyājitatvādasammukhībhāvaḥ abhi.sphu.196ka/959. ma 'dris mdza' bshes|vi. asaṃstutasakhaḥ — {khyod ni ma 'dris mdza' bshes te/} /{'brel pa med pa'i gnyen 'dun lags//} asaṃstutasakhaśca tvamanavaskṛtabāndhavaḥ \n\n śa.bu.110kha/11. ma 'dres|= {ma 'dres pa/} ma 'dres chos|= {ma 'dres pa'i chos/} ma 'dres pa|• saṃ. 1. asambhedaḥ — {nges pa'i tshig tha dad pa yang dag par shes pas chos rnams ma 'dres par bstan pa rab tu shes so//} niruktipratisaṃvidā asambhedadeśanāṃ dharmāṇāṃ prajānāti da.bhū.254kha/51 2. = {ldog pa} viśleṣaḥ, vyāvṛttiḥ — {ma 'dres pa ni gzhan dang ma 'brel pa gzhan las ldog pa} anyasmāt vijātīyād, viśleṣaḥ vyāvṛttiḥ ta.pa.338ka/392; aśleṣaḥ — {dngos de'i bdag nyid min pa yang /} /{de dang ma 'dres pas ni rigs//} atadvastvātmakatvaṃ tu tadaśleṣeṇa yujyate \n ta.sa.64ka/604 3. = {ma 'dres pa nyid} asaṃspṛṣṭatā — {des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong ngo //}…{ma 'dres pa dang} sa tathāgatajñānasyācintyatāṃ ca samanupaśyati …asaṃspṛṣṭatāṃ ca da.bhū.196ka/19; \n\n• pā. = {thar pa} kaivalyam, mokṣaḥ — muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam \n\n mokṣo'pavargaḥ a.ko.139ka/1.5.6; kevalāvasthā kaivalyam a.vi.1.5.6; \n\n• vi. amiśraḥ — {de yang bdag nyid la rnam par gnas pas ma 'dres pa kho na yin no//} taccātmani vyavasthitamamiśrameva pra.vṛ. 274kha/16; avyāmiśraḥ — {de dag ni ma 'dres pa nyid de}…{mtshan nyid tha dad par skye ste} avyāmiśrā eva te pṛthaglakṣaṇā upajāyante abhi.bhā.176kha/607; asaṃsṛṣṭaḥ — {kha cig ni mngon par brjod pa dang ma 'dres par yang mngon par brjod pa dang 'drer rung bar snang ba yin te/} {dper na byis pa brda la blo ma byang ba rnams kyi rtog pa lta bu'o//} kācittvabhilāpenāsaṃsṛṣṭā'pyabhilāpasaṃsargayogyābhāsā bhavati; yathā—bālakasyāvyutpannasaṅketasya kalpanā nyā.ṭī.41ka/48; visṛṣṭaḥ — {chos 'di dag ni 'dres pa ste/} {ma 'dres pa ma yin no//} saṃsṛṣṭāvimau dharmau na visṛṣṭau abhi.sphu.287kha/1132; asambhinnaḥ — {gsum las gzhan pa dag ces bya ba 'di ma 'dres par rnam par gzhag pa la bsams nas de skad du brjod pa yin te} tribhyo'nya iti asambhinnavyavasthāmabhisandhāyaivamucyate abhi.sphu.164kha/903; {de la byang chub sems dpa'i tha dad pa yang dag par shes pa bzhi rtag tu rgyun mi chad cing ma 'dres par yang dag par 'byung ngo //} tasya satatasamitamasambhinnāścatasro bodhisattvapratisaṃvido'nupravartante da.bhū.254kha/51; vibhinnaḥ — {de ni 'dres la dmigs pa dang /} /{ma 'dres pa la dmigs pa de//} sambhinnālambanaścāsau vibhinnālambanaḥ sa ca \n sū.a.166ka/57; asaṅkīrṇaḥ — {'di ni 'bras bu'o/} /{'di ni rgyu'o zhes bya ba'i ma 'dres pa'i rnam par gzhag pa byas pa gang yin pa ji ltar 'gyur} ‘idaṃ kāryamidaṃ kāraṇaṃ vā’ ityasaṅkīrṇavyavasthā kathaṃ bhavet ta.pa.151kha/28; aśliṣṭaḥ — {ma 'dres pa ni gzhan dang ma 'brel ba/} {gzhan las ldog pa zhes bya ba'i tha tshig go//} aśliṣṭamanyāsambaddham, anyato vyāvṛttamiti yāvat ta.pa.338ka/391; viśliṣṭaḥ — {gzugs la sogs par ming btags pa'i dngos po de brjod pa thams cad dang ma 'dres shing brjod du med par mthong ste} sarvābhilāpaviśliṣṭaṃ nirabhilāpyaṃ tadrūpādisaṃjñakaṃ vastu paśyati bo.bhū.30ka/37; avyavakīrṇaḥ — {brtson 'grus brtsams pa ni sdig pa mi dge ba'i chos rnams dang ma 'dres par bde bar gnas so//} ārabdhavīryastu sukhaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ sū.vyā.202ka/103; kevalaḥ — {kun dga' bo 'di lta ste/} {dge ba'i bshes gnyen}… {'di ni tshangs par spyod pa ril po dang ma 'dres pa dang yongs su rdzogs pa dang yongs su dag pa dang yongs su byang ba yin gyi} sakalamidamānanda kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā a.śa.105kha/95; apakṛṣṭaḥ — {nyi tshe ba'i theg pa dang ma 'dres pa'i sems bskyed pa} prādeśikayānāpakṛṣṭacittotpādaḥ śi.sa. 103ka/102; avyapakṛṣṭaḥ—{gcig pu ma 'dres pa bag yod pa brtun par gnas pa 'dis} yā tvanenaikākinā'vyapakṛṣṭenāpramattenātāpinā prahitātmanā viharatā abhi.sphu.218kha/997; āveṇikaḥ — {ma 'dres pa'i yon tan} āveṇikaguṇaḥ sū.vyā.259ka/179; {ma 'dres pa zhes bya ba ni/} {sems gang la ma rig pa 'ba' zhig yod kyi 'dod chags la sogs pa nyon mongs pa gzhan med pa'o//} āveṇikaṃ nāma cittaṃ yatrāvidyaiva kevalā, nānyaḥ kleśo'sti rāgādiḥ abhi.bhā.67ka/197; {thun mong ma yin pas na ma 'dres pa zhes bya'o//} asādhāraṇaṃ hi āveṇikamityucyate abhi.bhā.55kha/1084; aveṇiḥ — {'grogs pa ni 'dres pa zhes bya'o//} {'dres pa med pas na ma 'dres te/} {logs shig tu gyur pa zhes bya ba'i tha tshig go//} samparko veṇītyucyate, na veṇiraveṇiḥ, pṛthagbhava ityarthaḥ abhi.sphu.103kha/786; aveṇikī — {'dres pa med par spyod pas na ma 'dres pa ste/} {phra rgyas gzhan dang lhan cig mi 'byung ba zhes bya ba'i tha tshig go//} aveṇyā caratītyāveṇikī \n nānyānuśayasahacāriṇītyarthaḥ abhi.sphu.103kha/786; \n\n• avya. kevalam — {yon tan bzhi ldan gyi tshangs par spyod pa la ma 'dres pa ni gzhan dag dang thun mong ma yin pa'i phyir ro//} caturguṇaṃ brahmacaryaṃ kevalam, parairasādhāraṇatvāt sū. vyā.184kha/80. ma 'dres pa la dmigs pa|• vi. asambhinnālambanam — {de dag las gsum ni ma 'dres pa la dmigs pa yin no/} /{bzhi pa ni gnyi ga yin te} evaṃ ca trīṇyasambhinnālambanāni caturthamubhayathā abhi.bhā.12kha/906; \n\n• pā. vibhinnālambanaḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{'dres pa la dmigs pa dang ma 'dres pa la dmigs pa dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…sambhinnālambanaḥ vibhinnālambanaḥ… vipulamanaskāraśca sū.vyā.166kha/58; dra.— {ma 'dres pa la dmigs pa rnam pa bdun} vibhinnālambanaḥ saptavidhaḥ — 1. {ming la dmigs pa} nāmālambanaḥ, 2. {tshig la dmigs pa} padālambanaḥ, 3. {yi ge la dmigs pa} vyañjanālambanaḥ, 4. {gang zag la bdag med pa la dmigs pa} pudgalanairātmyālambanaḥ, 5. {chos la bdag med pa la dmigs pa} dharmanairātmyālambanaḥ, 6. {gzugs can gyi chos la dmigs pa} rūpidharmālambanaḥ, 7. {gzugs can ma yin pa'i chos la dmigs pa} arūpidharmālambanaḥ sū.vyā.166kha/58. ma 'dres pa'i chos|pā. āveṇikā dharmāḥ — {bud med mkhas pa'i rang bzhin can kha cig la ma 'dres pa'i chos lnga yod de} pañcāveṇikā dharmāḥ ekataḥ paṇḍitajātīye mātṛgrāme vi.va.206kha/1.81; dra.—{ma 'dres pa'i chos lnga} pañcāveṇikāḥ dharmāḥ — 1. {skyes pa chags par gyur pa shes shing chags pa dang bral ba shes pa} raktaṃ puruṣaṃ jānāti, viraktaṃ puruṣaṃ jānāti, 2. {dus shes shing zla mtshan shes pa} kālaṃ jānāti, ṛtuṃ jānāti, 3. {mngal du zhugs pa shes pa} garbhamavakrāntaṃ jānāti, 4. {gang las mngal du zhugs pa de yang shes pa} yasya sakāśādgarbho'vakrāmati taṃ jānāti, 5. {khye'u shes shing bu mo shes} dārakaṃ jānāti, dārikāṃ jānāti a.śa.8kha/7; vi.va.206kha/1.81. ma 'dres pa'i chos bco brgyad|dra.— {sangs rgyas kyi chos ma 'dres pa bco brgyad/} ma 'dres pa'i bsam pa|pā. asaṃsṛṣṭāśayatā, cittāśayabhedaḥ — {de'i sems kyi bsam pa bcu 'byung ngo //}…{ma 'dres pa'i bsam pa dang} tasya daśa cittāśayāḥ pravartante…asaṃsṛṣṭāśayatā ca da.bhū.187kha/15. ma 'dres par gyur pa|vi. amiśrībhūtaḥ — {mi 'chol bar gnas zhes bya ba ma 'dres par gyur pa'o//} asaṅkīrṇā sthitiriti amiśrībhūtā ta.pa.11ka/468. ma 'dres par bstan pa|asambhedadeśanā — {nges pa'i tshig tha dad pa yang dag par shes pas chos rnams ma 'dres par bstan pa rab tu shes so//} niruktipratisaṃvidā asambhedadeśanāṃ dharmāṇāṃ prajānāti da.bhū.254kha/51. ma brdungs pa|vi. aghaṭṭitaḥ ma.vyu.6629 (95ka). ma bsdams|= {ma bsdams pa/} ma bsdams pa|• vi. anargalaḥ — {b+h+r}-{i gu'i bu sogs thub pa dang /} /{mi bdag rab tu bzod dka' sogs/} /{'dod pa kun gyis ma bsdams pa'i/} /{mchod sbyin der ni yang dag 'ongs//} tasmin yajñe samājagmuḥ sarvakāmairanargale \n munayo bhārgavamukhā nṛpā duṣprasahādayaḥ \n\n a.ka.24kha/3.57; nirargalaḥ —{'di ni khyim na gnas pa'i tshe/} /{rkun po'i 'dod ldan dang mdza' bas/} /{brtse med longs spyod ma bsdams pa/} /{bde ba dag gis spyod mi nus//} antargṛhagate tvasminna śakyaṃ caurakāmibhiḥ \n premanirdayasambhoganirargalasukhaṃ mayā \n\n a.ka.176kha/79.10; niryantraḥ — {gros byed 'jigs pas 'khrugs pa des/} /{ma dang lhan cig bgros byas nas/} /{dge slong de ni mgron gnyer te/} /{ma bsdams mtshon gyis khyim du bsad//} sa mātrā saha sammantrya mantrabhedabhayākulaḥ \n bhikṣuṃ nimantrya niryantrastaṃ śastreṇa gṛhe'vadhīt \n\n a.ka.235kha/89. 174; niryantraṇaḥ — {ma bsdams bde ba thob pa'i slad//} niryantraṇasukhāptaye a.ka.235ka/89.168; ayantritaḥ — {der ni de yis ma bsdams par/} /{bza' ba bca' ba rnam mang zos//} sa bhuktvā vividhaṃ tatra bhakṣyabhojyamayantritaḥ \n a.ka.185kha/21.14; asaṃvṛtaḥ — {slong ba po log par bsgrub pa rnam pa sna tshogs dag la gnas pa/} {rgod pa'i bdag nyid/} {ma bsdams pa} vividhavipratipattisthitānāmuddhatānāmasaṃvṛtātmanāṃ yācanakānām bo.bhū.65ka/84; asaṃyataḥ — {ma bsdams dang /} /{rang bstod bla mar slob ma ni/} /{blo bzang ldan pas mi bya'o//} asaṃyatam \n svotkarṣaṇaṃ ca no kuryād guruṃ śiṣyaḥ subuddhimān \n\n vi.pra.91ka/3.3; ucchṛṅkhalaḥ — {ma bsdams rim pa 'di ni ci//} ko'yamucchṛṅkhalaḥ kramaḥ a.ka.250ka/93.20; viśṛṅkhalaḥ — {tsher mas gtams shing stag gis snom/} /{nags tshal mchog tu gnas par bya/} /{rje bo mang pos rab phye ba/} /{ma bsdams skye bo'i nang du min//} vāstavyaṃ kaṇṭakākīrṇe vyāghrāghrāte varaṃ vane \n anekasvāmisambhinnajane na tu viśṛṅkhale \n\n a.ka.178ka/20.32; uddhataḥ — {blon sras thu bo sa 'tsho ni/} /{dpa' bas cher rgyags ma bsdams pas/} /{skyed tshal dkrugs pa'i gnod pa yis/} /{tshogs rnams sdang 'os nyid du gyur//} jyeṣṭho mantrisutaḥ śauryādgopaḥ prauḍhamadoddhataḥ \n udyānamardanakṣepairgaṇānāṃ dveṣyatāṃ yayau \n\n a.ka.177kha/20. 26; apinaddhaḥ mi.ko.46ka; \n\n• nā. anaṅganaḥ, gṛhapatiḥ — {rgyal po gnyen dang ldan pa yis/} /{grong khyer gnyen ldan dag tu sngon/} /{khyim bdag bsam pa chen po ni/} /{dpal ldan ma bsdams zhes bya byung //} rājño bandhumataḥ puryāṃ bandhumatyāṃ mahāyaśāḥ (?śayaḥ) \n abhūdanaṅgano (?rgalo) nāma śrīmān gṛhapatiḥ purā \n\n a.ka.94ka/9.86. ma bsdus|= {ma bsdus pa/} ma bsdus pa|• kri. na saṃgṛhyate — {thob pa rnams ni dro bar gyur pa la sogs pas ma bsdus te} prāptayo noṣmagatādibhiḥ saṃgṛhyante abhi.bhā.13kha/912; \n\n• saṃ. asaṃgrahaḥ — {khur len pa yang phung pos ma bsdus par yang thal bar 'gyur ro//} bhārādānasyāpi skandhāsaṃgrahaprasaṅgācca abhi.bhā.87kha/1206; anudgrahaḥ — {ma bsdus gnas pa med phyir te/} /{yon tan skyon rtog med phyir ro//} anudgraho'pratiṣṭhānādguṇadoṣāvikalpanāt \n\n ra. vi.119kha/90; \n\n• bhū.kā.kṛ. asaṃgṛhītaḥ — {dge slong chos ni phyi'i skye mched yin te/} {skye mched bcu gcig gis ma bsdus pa} dharmā bhikṣavo bāhyamāyatanamekādaśabhirāyatanairasaṃgṛhītam abhi.bhā.169kha/582; asamastaḥ — {zhes pa 'di ni ma bsdus te/} /{snga ma bsdus pa'i gzugs can no//} ityetadasamastākhyaṃ samastaṃ pūrvarūpakam \n kā.ā.324kha/2.67; vyastaḥ — {bzhin zla 'dzum pa'i zla 'od ces/} /{gzugs can bsdus dang ma bsdus pa'o//} smitaṃ mukhe dorjyotsneti samastavyastarūpakam \n\n kā.ā.324kha/2.67. ma bsdus pa'i gzugs can|pā. asamastarūpakam, rūpakabhedaḥ — {lag pa'i 'khri shing sor mo rnams/} /{yal 'dab sen mo'i 'od zer ni/} /{me tog tu gyur dpyid kyi dpal/} /{khyod ni nged la mngon sum rgyu/} /{zhes pa 'di ni ma bsdus te/} /{snga ma bsdus pa'i gzugs can no//} aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ \n bāhūlate vasantaśrīstvaṃ naḥ pratyakṣacāriṇī \n\n ityetadasamastākhyaṃ samastaṃ pūrvarūpakam \n kā.ā.324kha/2.67. ma ning|1. klībaḥ, o bam — {ma ning 'dod ldan bde ldan mkhas/} /{nor ldan dud pa rje bzod ldan/} /{slong ba khengs pa mi bsrun des/} /{bud med dag ces gtam nyid ci//} klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī \n arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā \n\n a.ka.145ka/14.70; napuṃsakaḥ, o kam — {skyes pa dang bud med dang ma ning gi gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} na strīpuruṣanapuṃsakakathāyogānuyogamanuyuktā viharanti a.sā.295kha/167; paṇḍaḥ — tṛtīyaprakṛtiḥ ṣaṇḍaḥ klībaḥ paṇḍo napuṃsakam \n\n a.ko.172kha/2.6.39; paṇḍate lajjayā pradeśāntaraṃ gacchatīti paṇḍaḥ \n paḍi gatau a.vi.2.6.39; paṇḍakaḥ — {ma ning ngo /} /{de ni rnam pa lnga'o//} {skyes nas dang zla ba phyed pa dang 'khyud nas ldang ba dang phrag dog can dang nyams pa'o//} paṇḍakaḥ \n pāñcavidhyamasya—jātyā pakṣāsaktāprādurbhāverṣayā (?rṣā)patkṛta iti vi.sū.4ka/4; ṣaṇḍhaḥ — {ma ning gzugs bzang mi bzang zhing /} /{'dod ldan rnams kyis brtags ci phan//} ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā \n\n pra.vṛ.321kha/71; ṣaṇḍakaḥ — {'di ltar yang dbyar gnas par dam bcas pa'i dge slong gi drung du ma ning zhig 'ongs nas mi 'tsham pa'i gsol bas gsol ba 'debs te} yathāpi tadvarṣopagataṃ bhikṣuṃ ṣaṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati vi.va.245kha/146 2. napuṃsakam — {rtags ni 'jig rten la brten pas de'i phyir ma ning gi rtags su ma stan to//} ‘lokāśrayatvālliṅgasya’ iti napuṃsakaliṅgānirdeśaḥ ta.pa.316ka/347; {cod pan no//} {skyes bu dang ni ma ning ngo //} kirīṭaṃ puṃnapuṃsakam a. ko.177kha/2.6.102. ma ning gi rtags|napuṃsakaliṅgam — {rtags ni 'jig rten la brten pas de'i phyir ma ning gi rtags su ma stan to//} ‘lokāśrayatvālliṅgasya’ iti napuṃsakaliṅgānirdeśaḥ ta.pa.316ka/347; napuṃsakam — {kha cig tu pho'i rtags la ma ning gi rtags dang ma ning gi rtags la pho'i rtags dang} kvacid…puṃliṅge napuṃsakam, napuṃsake puṃliṅgam vi.pra.131ka/1, pṛ.29. ma ning pho|paṇḍikaḥ — {ma ning mo dang ma ning pho dang sprul pa mo la yang de bzhin no//} tadvatpaṇḍikā paṇḍiko nirmitā ca vi.sū.19kha/23. ma ning phrag dog can|īrṣyāpaṇḍakaḥ ma.vyu.8772 (122ka). ma ning mo|paṇḍikā — {ma ning mo dang ma ning pho dang sprul pa mo la yang de bzhin no//} tadvatpaṇḍikā paṇḍiko nirmitā ca vi.sū.13ka/14. ma ning zla phyed pa|pakṣapaṇḍakaḥ ma.vyu.8770 (122ka). ma nu|manuḥ — {ma nu zhes pa bcu bzhi pa} manuriti caturdaśī vi.pra.154kha/3.103. ma nu'i nyin zhag|manudivasaḥ — {nag po'i brgyad kyi mtshan mo'am yang na ma nu'i nyin zhag la zhes pa} kṛṣṇāṣṭamyāṃ niśāyāmatha manudivasa iti vi.pra.83ka/4.170. ma nu'i bu|= {mi} mānuṣaḥ, manuṣyaḥ — manuṣyā mānuṣā martyā manujā mānavā narāḥ \n a.ko.169kha/2.6.1; manorapatyāni manuṣyāḥ, mānuṣāśca a.vi.2.6.1. ma nogs pa|vi. aparāmṛṣṭaḥ ma.vyu.7032 (100kha). ma non pa|anāskanditam — {yod pa la sogs pa khyad par med pa non pa dang ma non pa blo mi mthun pa gzhi'i ngo bor gyur pa 'ga' zhig ni mngon sum yin te/} sadādyaviśeṣāskanditānāskanditaṃ vimatyadhikaraṇabhāvāpannaṃ kasyacit pratyakṣam ta.pa.169ka/56. ma nor ba|• vi. avitathaḥ — {thams cad mkhyen ces brjod pa ma nor gsal bar grags/}…{spyi bos 'dud} sarvajña ityavitathākṣaradīptakīrtiṃ mūrdhnā name jā.mā.2kha/1; aviparītaḥ — {rten cing 'brel bar 'byung ba}…{ma nor ba dang}…{rnam par ma zhi ba'i rang bzhin du mthong ba} pratītyasamutpādaṃ…aviparītam…avyupaśamasvabhāvaṃ paśyati śi.sa.127kha/123; aviparyastaḥ — {ma nor ba dang ma thogs par brjod pa la 'dir yi ge rnams 'brel par 'dod kyi} aviparyastāvilambitoccāraṇamatra vyañjanānāṃ saṃyoga iṣyate ma.ṭī.296kha/163; abhrāntaḥ — {mngon sum ni rang gi don yod cing snang la ma nor ba'o//} pratyakṣaṃ svasatprakāśābhrānto'rthaḥ abhi.sa. bhā.113kha/152; \n\n• saṃ. aviparyāsaḥ — {sreg pa la sogs rgyu gang yin/} /{me la sogs pa ma nor bar/} /{the tshom med par mthong ba ni/} /{de la nus pa gzhan cir 'gyur//} dāhādīnāṃ tu yo hetuḥ pāvakādiḥ samīkṣyate \n asaṃśayāviparyāsaṃ śaktiḥ kā'nyā bhavet tataḥ \n\n ta.sa.59ka/563; abhrāntiḥ — {de gnyis kyang shes rab mchog dang ldan pas ma nor bar rtogs pa dang bzung ba dang ston nus pas} tayoruttamaprajñāvatorabhrāntiprativedhadhāraṇopadeśasāmarthyāt ma.ṭī.190ka/4; \n\n• pā. abhrāntikā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}… {skyes pa}…{ma nor ba ni gya nom pa'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau…jātā …abhrāntikā praṇītā sū.vyā.162ka/52. ma nor ba'i mtshan nyid|abhrāntalakṣaṇam ma.vyu.4468 (70ka). ma nor ba de bzhin nyid|pā. avitathatā — {gzugs kyi de bzhin nyid dang ma nor ba de bzhin nyid dang gzhan ma yin pa de bzhin nyid dang ji lta ba bzhin gyi de bzhin nyid gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā punā rūpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaṃ prajñāpāramitā su.pa.37kha/16; ma.vyu.1710 (38ka); avitathatathatā — {ma nor ba'i de bzhin nyid mngon par brjod pa snang ba'i de kho na} avitathatathatā'bhidyotanadṛśyatattvam ma.bhā.15kha/123. ma nor ba de bzhin nyid dang gzhan ma yin pa gsung ba|vi. avitathānanyathāvādī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{ma nor ba de bzhin nyid dang gzhan ma yin pa gsung ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…... avitathānanyathāvādītyucyate la.vi.206kha/309. ma nor ba'i de bzhin nyid|= {ma nor ba de bzhin nyid/} ma nor ba'i de bzhin nyid mngon par brjod pa snang ba'i de kho na|pā. avitathatathatā'bhidyotanadṛśyatattvam, dṛśyatattvabhedaḥ — {snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang}…{ma nor ba'i de bzhin nyid mngon par brjod pa snang ba'i de kho na dang}… {bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o//} dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam…... avitathatathatā'bhidyotanadṛśyatattvam…... ātmagrāhavastusarvābhisandhipraveśadṛśyatattvañca ma.bhā.15kha/123. ma gnang ba|vi. ananumataḥ — {pha ma dag gis ma gnang ba} ananumataṃ mātāpitrā vi.va.297ka/1.123; ananujñātaḥ — {ma byin pa ma gnang ba de dag mi len} adattā vā ananujñātā vā, tān na pratīcchati śi.sa.148kha/143. ma gnang ba sdud pa|pā. ananujñātopasaṃgrahaḥ, prāyaścittikabhedaḥ — {ma gnang ba sdud pa'i ltung byed do//} ananujñātopasaṃgrahaḥ(o he prāyaścittikam) vi.sū.52kha/67. ma gnas|= {mi gnas pa/} ma gnas pa|= {mi gnas pa/} ma mnos pa|agrahaṇam — {khas blangs pa dang ldan pas ma mnos na bsab par bya ba nyid do//} dasyutvamagrahaṇe pratijñātavataḥ vi.sū.67kha/84. ma mnos par|=({lung o} upadeśam) antareṇa — {gzhan las de'i lung ma mnos par tshe rabs snga ma'i skal ba mnyam pa'i rgyu las rgyu mthun pa'i 'bras bu bsam gtan skye ba ni chos nyid yin no//} pūrvajānmanikāt sabhāgahetoḥ niṣyandaphalaṃ dhyānotpādanam, tadupadeśamantareṇa anyato dharmatā abhi.sphu.311ka/1185. ma snad|= {ma snad pa/} ma snad pa|vi. akṣataḥ — {de nas rgyal po des}…{mig ya gcig sman dpyad las byung ba bzhin du dal bus ma snad par phyung ste} atha sa rājā…nayanamekaṃ vaidyaparidṛṣṭena vidhinā śanakairakṣatamutpāṭya jā.mā.11kha/11; {ma snad cing ma smas la bde bar yongs su thar bar 'gyur ro//} akṣato'nupahataḥ svastinā parimokṣyate śi.sa.62kha/61. ma dpyad|avicāraḥ — {nya pa la sogs rnams la yang /} /{ma dpyad rab tu grub don gang /} /{shes pa la ni gang snang ba/} /{de tsam chos can nyid du bshad//} avicāraprasiddho'rtho yo'yaṃ jñāne'vabhāsate \n śanakāderapi proktā tāvanmātrasya dharmitā \n\n ta.sa.100ka/884. ma dpyad dga' bar byed pa|vi. avicāraramaṇīyaḥ — {ma dpyad dga' bar byed pa'i bde la gus pa de nyid ni/} /{smin par gyur pa srog ni nyams byed mi bzad zong dag yin//} tasyāvicāraramaṇīyasukho (?khā li.pā.)darasya prāṇāvasānapaṇadāruṇa eva pākaḥ \n\n a.ka.261kha/95. 9. ma spangs|= {ma spangs pa/} ma spangs pa|• saṃ. apratikṣepaḥ — {rnam par rtog pas bkod pa ma spangs pa'o//} kalpanāracitasyāpratikṣepāt vā.ṭī.88kha/46; avilaṅghanam — {gang phyir rang don ma spangs pas/} /{yid la phul byung 'dod pa yin//} yataḥ \n svārthāvilaṅghanenaiva mānase'tiśayo mataḥ \n\n ta.sa.123kha/1073; anatilaṅghanam — {gang la yang ni phul byung mthong /} /{de yang rang don ma spangs phyir/} /{ring dang phra sogs mthong ba yin//} yatrāpyatiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt \n dūrasūkṣmādidṛṣṭau syāt ta.sa.123kha/1073; \n\n• vi. aprahīṇaḥ — {de byed pa ni shes bya la/} /{nyon mongs bag chags ma spangs pa//} aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā \n bo.a.32ka/9.32; apratikṣiptaḥ — {skur ba bskur bar bya bas ma spangs pa ni de'i nyid yin no//} preṣitasyāpratikṣiptasya sampradānena tadīyatvam vi.sū.68ka/85; atyaktaḥ — {snga ma'i dngos ni ma spangs shing /} /{khyad par ma byung ba yod na'ang /} /{khyed kyi gzhan gyi rna ba ni/} /{longs mi spyod par ji ltar 'gyur//} atyaktapūrvarūpaṃ hi viśeṣānudaye sati \n kathaṃ nāma bhavecchrotramabhogyamaparasya te \n\n ta.sa.94kha/837; avirataḥ ma.vyu.7298 (104ka). ma spyad|= {ma spyad pa/} ma spyad pa|vi. abhuktam — {lus can rnams kyi rnam mang las skyes 'bras/} /{gang phyir ma spyad kun tu zad mi 'gyur//} dehināṃ vividhakarmajaṃ phalaṃ na hyabhuktamupayāti saṃkṣayam \n\n a.ka.307ka/40.1; anupabhuktam — {mi srun mi med shing dang chu ma bcad}(?{spyad})/…{dka' thub nags tshal} nirdurjanānyanupabhuktasarittarūṇi… tapovanāni jā.mā.51ka/60; aparibhuktam — {'di dag thams cad ma spyad par chud zos par mi 'gyur ram} mā…sarvamidamaparibhuktaṃ vinaśyet sa.pu.40kha/72. ma pham pa|nā. ajitaḥ 1. = {khyab 'jug} viṣṇuḥ — viṣṇāvapyajitāvyaktau a.ko.222ka/3.3.62; na jīyate kenāpi nābhibhūyata ityajito viṣṇuḥ a.pā.3. 3.62 2. bodhisattvaḥ mi.ko.105ka \n ma phug pa|vi. aviddhaḥ — {rin chen gzi brjid 'bar ba yi/} /{phreng ba 'khrugs pa lha mo ltos/} /{ma phug pas ni sbyor bral 'gyur/} /{phug pas dga' ba sbyin pa'o//} paśya devī mahāratnaṃ jvālāmālākulaṃ vapuḥ \n ayogyaḥ syādaviddhena viddhaḥ san rucidāyakaḥ \n\n he.ta.27kha/90. ma phul|= {ma phul ba/} ma phul ba|vi. adattaḥ — {rin ma phul gyi bar du spyad pa dang byi dor yang mi bya'o//} nādattamūlyaṃ paraṃ paribhuñjīta saṃskurvīta vā vi.sū.72ka/89; dra.—{spangs pa ma phul bar shes pa ni ma spangs pa dang 'dra'o//} saṅkalpitamapravāritasya jñātaṃ tulyamasaṅkalpitena vi.sū.25ka/30. ma phog|= {ma phog pa/} ma phog pa|• bhū.kā.kṛ. apakṣiptaḥ — {rdul dang dri mas ma phog pa zhes bya ba 'dis ni sbyin par bya ba'i dngos po ma rul cing dri ma med pa ston te} svedamalāpakṣiptairityanenākuthitavimaladeyavastutām abhi.sa.bhā.51ka/71; \n\n• saṃ. apakṣiptatvam — {rdul dang dri mas ma phog pa zhes bya ba ni spangs zhes bya ba'i tha tshig go//} svedamalābhyāmapakṣiptatvādujjhitatvādityarthaḥ abhi.sa. bhā.51ka/71. ma phyin|= {ma phyin pa/} ma phyin pa|• vi. aprāptaḥ — {sgra tsam rna phyogs ma phyin pas/} /{rna ba'i dbang po legs byas min//} aprāptakarṇadeśatvād dhvanerna śrotrasaṃskriyā \n ta.sa.79kha/740; asamprāptaḥ — {ma 'ongs pa gang yin pa de ni ma phyin pa'o//} yadanāgataṃ tadasamprāptam śi.sa.130kha/125; \n\n• saṃ. anupetatvam — {bgrod pa'i yul du ma phyin phyir/} /{srid pa bar ma byung ba min//} gamyadeśānupetatvānnopapanno'ntarābhavaḥ \n\n abhi.ko.7ka/3.10. ma phyis pa|vi. aparāmṛṣṭaḥ ma.vyu.7032 (100kha). ma phyung|= {ma phyung ba/} ma phyung ba|vi. anuddhṛtaḥ — {ma phyung na thams cad kyis de'i dus kyi rnyed pa bgo bar mi bya'o//} nānuddhṛte sarveṣāṃ tātkālikaṃ lābhaṃ bhājayeta vi.sū.66kha/83. ma phye|= {ma phye ba/} ma phye ba|• saṃ. abhedaḥ — {gong du 'pho ba ma phye bar/} /{dam pa'i 'gro ba bdun du 'dod//} ūrdhvasroturabhedena sapta sadgatayo matāḥ \n abhi.bhā.24ka/956; avibhāgaḥ — {de dang ma phye bar gzung bar bya ba'i phyir ro//} tadavibhāgena gṛhyamāṇatvāt ta.pa.84kha/621; \n\n• vi. aghaṭṭitaḥ ma. vyu.6629 (95ka). ma phrad|= {ma phrad pa/} ma phrad pa|• vi. aprāptaḥ — {gang dag ni sangs rgyas pa rnams so/} /{rna bas sgra ma phrad pa dang skyes pa 'dzin te} yeṣāṃ bauddhānāṃ śabdo'prāptajāto gṛhyate śrotreṇa ta.pa. 142kha/736; aprāpyaḥ — {ji ltar gzugs ma phrad pa dang ma khyab par 'dzin pa na gsal ba dang mi gsal bar mthong ba} yathā rūpamaprāpya gṛhyamāṇamavyāpi ca spaṣṭa(āspaṣṭa)mīkṣyate ta.pa.184ka/829; \n\n• saṃ. aprāptiḥ — {ji ltar ma phrad tsam mtshungs kyang /} /{zhes bya ba la sogs pa smos te} aprāptimātrasāmye'pītyādi ta.pa.183kha/828. ma phrad pa sngon du 'gro ba can|vi. aprāptipūrvikā — {ma phrad pa sngon du 'gro ba can gyi phrad pa} aprāptipūrvikā prāptiḥ abhi.bhā.92kha/1222. ma phrad pa'i yul can|vi. aprāptaviṣayam — {'o na ci zhe na/} {yid kyis so/} /{de yang ma phrad pa'i yul can yin pa'i phyir} kiṃ tarhi? manasā, taccāprāptaviṣayamiti ta.pa.291kha/1046. ma phrad par skye ba|vi. aprāptajātaḥ — {gang dag ma phrad par skye ba/} /{sgra 'di rna bas 'dzin par byed//} yeṣāṃ tvaprāptajāto'yaṃ śabdaḥ śrotreṇa gṛhyate \n ta.sa.79ka/736. ma phrad par 'dzin pa|• vi. aprāptagrāhakaḥ — {ma phrad par 'dzin pa ni mig dang rna ba dang yid do/} /{phrad nas 'dzin pa ni de las gzhan pa'i dbang po'o//} aprāptagrāhakaṃ cakṣuḥ śrotraṃ manaśca \n prāptagrāhakaṃ tadanyadindriyam abhi.sa.bhā.19kha/25; aprāpyakārī — {mig ni ma phrad par 'dzin pa yin no//} aprāpyakāri cakṣuḥ ta.pa. 184ka/830; \n\n• saṃ. aprāptigrahaṇam — {'o na sgra phrad nas 'dzin pa la gnod par byed pa'i tshad ma ci yod la/} {ma phrad par 'dzin pa la yang sgrub par byed pa ci yod ces 'dri na} śabdasya tarhi prāptigrahaṇe kiṃ bādhakaṃ pramāṇam, aprāptigrahaṇe ca kiṃ sādhakam ta.pa.185ka/832; aprāpya grahaṇam — {'on te gzhan la gzugs kyang ma phrad par 'dzin par ma grub pa ma yin nam/} {de ji ltar dpe nyid du brjod ce na} nanu ca paraṃ prati rūpasyāpyaprāpya grahaṇamasiddham, tat kathaṃ dṛṣṭāntatvenocyata iti ta.pa.184ka/829. ma phrad byed|= {ma phrad byed pa/} ma phrad byed pa|vi. aprāpyakārī — {gzhan du reg bya la sogs bzhin/} /{rna yang ma phrad byed 'gyur min//} śrotramaprāpyakāri syānnānyathaivaṃ tvagādivat \n\n ta.sa.92ka/832. ma 'phags pa|bhū.kā.kṛ. anucchalitaḥ — {skye mched kyi grong nas ma 'phags pa} āyatanagrāmānucchalitāḥ śi. sa.158kha/152. ma 'phangs pa|anākṣepaḥ — {chos gzhan pa dang 'di pa dag ni lta ba las zhes bya bas ma 'phangs pa ma yin no//} nānyedaṃ dharmakayoḥ dṛṣṭitaścedanākṣepaḥ vi.sū.23ka/28. ma 'phyar ba|vi. anuddhataḥ — {chos lam rjes su dga' bas ma 'phyar ba/} /{dbang po thul bar byed la brtson gyur zhing //} anuddhato dharmapathānurāgādudyogavānindriyanirjaye'pi \n\n jā.mā.74kha/86. ma bag mar blangs pa|mātṛvivāhaḥ — {de lta ma yin na khyod kyi ma bag mar blangs pa la sogs pa yang med par thal bar 'gyur te} anyathā hi bhavanmātṛvivāhādīnāmapyabhāvaprasaṅgaḥ syāt ta.pa.282ka/1030. ma bag mar len pa|mātṛvivāhaḥ — {ma bag mar len pa'i rim pa'i man ngag bzhin du dgos pa'i 'dod par bya ba ma yin pa'am} anabhimataṃ vā prayojanaṃ mātṛvivāhakramopadeśavad nyā.ṭī.37kha/14; {dper na par sig pa la sogs pa rnams kyis ma bag mar len pa la sogs pa lta bu yin pa'i phyir ngo mtshar cung zad kyang med do//} yathā pārasīkādibhirmātṛvivāhāderiti na kiñcidāścaryam ta.pa.176ka/811. ma babs pa|vi. avāhitaḥ — {de nas sngar gyi 'dab ma la ma babs pa'i nyin zhag gsum po ni 'dab ma bcu gnyis pa la nyin zhag gnyis 'bab bo//} tataḥ pūrvapatre avāhitadinatrayaṃ dvādaśame patre dinadvayaṃ vahati vi.pra.247kha/2.61. ma bor ba|• vi. anirākṛtaḥ — {sbyor ba ma btang zhes bya ba ni sngon gyi sbyor ba'i 'phen pas sbyor ba ma bor bar zhes bya ba'i tha tshig go//} apratiprasrabdhaprayoga iti pūrvaprayogavedhenānirākṛtaprayoga ityarthaḥ abhi.sphu.190ka/949; \n\n• saṃ. = {ma bor ba nyid} anutsargatā — {sdom pa dang tshul ma bor bas dga' ba dang ldan pa yin} dhṛtimāṃśca bhavati saṃvaracāritrānutsargatayā da.bhū.214ka/28. ma byang ba|vaiguṇyam — {des na ngag ma byang ba la sogs pa yang bzlog pa'i phyir 'bad par 'gyur ro//} tato vāgvaiguṇyādikamapi nivartayituṃ prayatate pra.a.102kha/110. ma byas|= {ma byas pa/} ma byas pa|• vi. akṛtaḥ— {rten cing 'brel bar 'byung ba}…{ma byas pa dang}…{rnam par ma zhi ba'i rang bzhin du mthong ba} pratītyasamutpādaṃ…... akṛtam…... avyupaśamasvabhāvaṃ paśyati śi.sa.127kha/123; akṛtakaḥ — {byas pa dang ma byas pa nyid kyi sgo nas dngos po rnams phung po gnyis kho nar rnam par 'jog par byed do//} kṛtakākṛtakatvena bhāvānāṃ dvairāśyamavasthāpayanti ta.pa.226ka/167; \n\n• saṃ. = {ma byas pa nyid} akṛtatā — {de ni kun la tshad ma ru/} /{skyes bus ma byas par ni gnas//} sā hi pramāṇaṃ sarveṣāṃ narākṛtatayā sthitā \n ta.sa.76ka/714; akṛtakatā — {gal te byas pa log pa'i shes pa'i rgyu yin na/} {de'i tshe ma byas pa yang dag pa'i shes pa'i rgyu nyid yin no zhes bya ba thob ste} yadi kṛtakatā mithyājñānanibandhanam, tadā samyagjñānasyākṛtakatā heturiti prāptam ta.pa.170kha/799. ma byas pa nyid|akṛtakatvam — {de 'dra'i ma byas nyid grub kyang /} /{khyod la yon tan ci zhig yod//} īdṛśyakṛtakatve ca kaḥ siddhe'pi guṇastava \n ta.sa.102ka/899; akartṛkatvam — {ngag la ma byas pa nyid ni/} /{sngar nyid bkag par byas zin te//} vākyasyākartṛkatvaṃ ca prāgeva vinivāritam \n ta.sa.110kha/961. ma byas pa thob pa|pā. akṛtābhyāgamaḥ — {gal te rgyu ni med par yang /} /{la lar 'bras bu 'byung 'gyur na/} /{ma byas pa thob par 'gyur na/} /{de min nus pa nges phyir ro//} akṛtābhyāgamo'pi syādyadi yena vinā kvacit \n jāyeta hetunā kāryaṃ naitanniyataśaktitaḥ \n\n ta.sa.21ka/227; dra. {ma byas pa dang phrad pa/} ma byas pa dang phrad pa|pā. akṛtāgamaḥ — {gtan du 'jig na byas chud zos/} /{ma byas phrad pa dag tu 'gyur//} syātāmatyantanāśe hi kṛtanāśākṛtāgamau \n ta.sa.10ka/122; akṛtābhyāgamaḥ — {las dang 'bras bu 'dzin pa po'i byed pa gcig med pas byas pa chud zos pa dang ma byas pa dang phrad ba'i skyon du thal bar 'gyur ba'i phyir ro//} karmaphalaparigrāhakasyaikasya karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt ta.pa.246kha/208; dra. {ma byas pa thob pa/} ma byas pa dang phrad pa'i skyon|pā. akṛtābhyāgamadoṣaḥ — {de lta na ni ma byas pa dang phrad pa'i skyon du 'gyur te/} {byed pa po ma yin pa nyid 'bras bu dang 'brel pa'i phyir ro//} evaṃ hi akṛtābhyāgamadoṣaḥ syād; akartureva phalābhisambandhāt ta.pa.192kha/101. ma byas phrad pa|= {ma byas pa dang phrad pa/} ma byin pa|vi. adattaḥ — {ma byin pa ma gnang ba de dag mi len} adattā vā ananujñātā vā, tān na pratīcchati śi.sa.148kha/143. ma byin par len pa|• pā. adattādānam, akuśalakarmabhedaḥ — {srog gcod pa dang /} {ma byin par len pa dang}… {log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipātādattādāna…... mithyādṛṣṭayo daśākuśalāḥ ta.pa.314kha/1096; {de}…{bdag nyid kyang ma byin par len pa spangs shing gzhan yang ma byin par len pa spong ba la yang dag par 'god do//} saḥ…... ātmanā ca adattādānātprativirato bhavati, parānapi ca adattādānaviramaṇāya samādāpayati a.sā.286kha/161; \n\n• vi. adattādāyī — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa/} {ma byin par len pa} …{mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag ste} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātino'dattādāyinaḥ…... vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123. ma byin par len pa dang bral ba|vi. adattādānātprativirataḥ — {bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te} adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū. 188ka/15. ma byin par len pa spong ba|pā. adattādānaviramaṇam, kuśalakarmabhedaḥ — {gzhan yang ma byin par len pa spong ba la yang dag par 'god do//} parānapi ca adattādānaviramaṇāya samādāpayati a.sā.286kha/161; adattādānād viratiḥ ma.vyu.1688 (37kha). ma byin par len pa'i pham par 'gyur ba|pā. adattādānapārājayikam — {ma byin par len pa'i pham par 'gyur ba rnam par 'byed pa'o//} adattādānapārājayike vibhaṅgaḥ vi.sū.15ka/17. ma byin len|= {ma byin par len pa/} ma byin len pa|= {ma byin par len pa/} ma byung|= {ma byung ba/} ma byung ba|• saṃ. anudayaḥ — {snga ma'i dngos ni ma spangs shing /} /{khyad par ma byung ba yod na'ang /} /{khyed kyi gzhan gyi rna ba ni/} /{longs mi spyod par ji ltar 'gyur//} atyaktapūrvarūpaṃ hi viśeṣānudaye sati \n kathaṃ nāma bhavecchrotramabhogyamaparasya te \n\n ta.sa.94kha/837; anutpādaḥ — {de bzhin gshegs pa rnams ma byung ba} tathāgatānāmanutpādaḥ ma.vyu.2306 (45ka); abhāvaḥ — {sngar ma byung ba} prāgabhāvaḥ ma.vyu.4588; asambhavaḥ lo.ko.1769; \n\n• vi. anutpannaḥ — {thog ma med pa'i dus can ma byas pa ma skyes pa ma byung ba}…{chos kyi sku} anādikāliko'kṛto'jāto'nutpannaḥ ...…dharmakāyaḥ ra.vyā.80kha/12; ta.pa.226ka/921; ajātaḥ — {chos thams cad ma byung ba mnyam pa nyid dang} sarvadharmājātasamatayā ca da.bhū. 219ka/31; abhūtaḥ — {rten cing 'brel bar 'byung ba}… {ma byung ba dang}… {rnam par ma zhi ba'i rang bzhin du mthong ba} pratītyasamutpādaṃ…... abhūtam…... avyupaśamasvabhāvaṃ paśyati śi.sa.127kha/123; asambhūtaḥ lo.ko.1769. ma byung ba las byung|• kri. abhūtvā jāyate — {'on kyang sreg pa dang 'tshed pa la sogs pa'i 'bras bu la rung ba'i me la sogs pa'i dngos po gang yin pa de ma byung ba las byung zhing byung nas kyang 'jig par 'gyur ba'i phyir} kintu yattaddāhapākādikāryayogyamanalādikaṃ vastu tadabhūtvā jāyate, bhūtvā ca vigacchatīti ta.pa.86ka/624; abhūtvā bhavati — {gang gi phyir gnas skabs ma byung ba las byung zhing byung nas kyang 'jig par 'gyur ba} yasmādabhūtvā bhavantyavasthāḥ, bhūtvā ca vinaśyanti ta.pa.85kha/623; \n\n• saṃ. abhūtvābhāvaḥ — {de las tha mi dad pa'i phyir ro/} /{dngos po yin na yang ma byung ba las byung ba la sogs pa thal bar 'gyur te/} {gnas skabs kyi rang bzhin} ({bzhin} ){no//} tato'vyatirekād, vastuno vā'bhūtvābhāvādiprasaṅgo'vasthāsvarūpavat ta.pa.85kha/623; ma.vyu.2182 (43ka). ma byung ba las 'byung|kri. abhūtvā bhavati — {de lta bas na dge slong dag mig ni ma byung ba las 'byung zhing byung nas kyang slar 'jig par 'gyur ro//} iti hi bhikṣavaścakṣurabhūtvā bhavati, bhūtvā ca pratigacchati abhi.bhā. 241kha/813. ma byung bar 'gyur|kri. nāsīt — {gang zhig med pas ma skyes pa zhes bya ba ni sngon ci zhig ma byung bar 'gyur} kimasya pūrvaṃ nāsīd yasyābhāvādajāta ityucyate abhi. bhā.241ka/810. ma byed cig|kri. mā kṛthāḥ — {bu mo mi dga' ma byed cig//} viṣādaṃ mā kṛthāḥ putri a.ka.207ka/23.45; mā kariṣyatha — {phyin chad de ltar ma byed cig} mā bhūya evaṃ kariṣyatha ma.vyu.6744. ma byon|= {ma byon pa/} ma byon pa|vi. anāgataḥ — {'das dang ma byon sangs rgyas dang /} /{de bzhin da ltar byung rnams kyis//} atītānāgatairbuddhaiḥ pratyutpannaistathaiva ca \n ma.mū.188kha/122. ma byon pa'i sangs rgyas|anāgatabuddhaḥ — {ma byon pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid} anāgatabuddhadharmaviśuddhyāśayasamatayā ca da.bhū.211kha/27. ma byon pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid|pā. anāgatabuddhadharmaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//}…{ma byon pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśuddhisamatābhiravatarati…anāgatabuddhadharmaviśuddhyāśayasamatayā ca da.bhū.211kha/27. ma bral|= {ma bral ba/} ma bral ba|• vi. aviyuktaḥ — {snga ma'i yul dang ma bral ba'i/} /{rang bzhin rjes su 'jug pa'i phyir/} /{brtan pas de ni yul gzhan du/} /{phyin pas rig pa ma yin no//} pūrvadeśāviyuktasya svabhāvasyānuvartanāt \n na hi deśāntaraprāptiḥ sthairye tasyopapadyate \n\n ta.sa.93kha/851; anapagataḥ — {dngos med dang ni ma bral na/} /{dngos po yod pa'i skabs mi srid//} na cānapagate'bhāve bhāvāvasarasambhavaḥ \n bo.a.36kha/9.148; avirahitaḥ — {byang chub sems dpa' sems dpa' chen po shes rab kyi pha rol tu phyin pa dang ma bral bar yang rig par bya'o//} avirahitaśca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ a.sā.5ka/3; avītaḥ — {'dod chags ma bral ba yi} avītarāgasya jā.mā.71kha/84; avikalaḥ — {ma bral ba de la yang med na de skyed par byed pa'i bdag nyid ma yin par ston par byed do//} avikale'pi tasminnabhavattasyājanakātmatāṃ sūcayati pra.vṛ.308ka/54; \n\n• saṃ. avisaṃyogaḥ — {ma bral ba'i kun 'byung ni de bzhin nyid sgrib pa dang ma bral ba'o//} avisaṃyogasamudayaḥ tathatāyā āvaraṇāvisaṃyogaḥ ma.bhā.11kha/91; anapagamaḥ — {sa 'og ma las yid 'byung ba dang ma bral ba'i phyir} adhobhūmyudvegānapagamāt abhi.bhā.75kha/1161. ma bral ba nyid|anāpetatvam — {khyer ba nyid na bsam pas ma btang ba ni bdag po nyid dang ma bral ba nyid yin no//} anāpetatvaṃ svāmitvasyāpahṛtatve'nutsṛṣṭatāyāmāśraye na (?śayena bho.pā.) vi.sū.14ka/15. ma bral ba'i kun 'byung ba|pā. avisaṃyogasamudayaḥ, samudayabhedaḥ — ({kun 'byung ba} ){rnam pa gsum ni bag chags kyi kun 'byung ba dang kun nas 'byung ba'i kun 'byung ba dang ma bral ba'i kun 'byung ba'o//} trividhaḥ samudayo—vāsanāsamudayaḥ, samutthānasamudayaḥ, avisaṃyogasamudayaśca ma.ṭī.247kha/91. ma blangs|= {ma blangs pa/} ma blangs pa|kri. nāgrahīt—{skyes bus sngon bkod bud med kyi/} /{lag pas bton nas nye bar gnas/} /{gang tshe de yis ma blangs pa/} /{de tshe chu yi gter du zhugs//} tatpūrvapuruṣanyastaiḥ strīkarairutthitānyapi \n yadā sa nāgrahīttāni tadā viviśurambudhim \n\n a.ka.216ka/24.93. ma 'bags pa|aparāmṛṣṭaḥ ma.vyu.7032 (100kha). ma 'bad par mkhyen pa|pā. ayatnajñānam, jñānasampadbhedaḥ — {ye shes phun sum tshogs pa yang rnam pa bzhi ste/} {ma bstan par mkhyen pa dang thams cad mkhyen pa dang rnam pa thams cad mkhyen pa dang ma 'bad par mkhyen pa'o//} jñānasampat punaścaturvidhā — anupadiṣṭajñānam, sarvatrajñānam, sarvathājñānam, ayatnajñānaṃ ca \n abhi.bhā.58ka/1097. ma 'bar ba|vi. apradīptam — {re zhig 'jig rten na ni shing la sogs pa ma 'bar ba la bud shing zhes kyang bya la} loke hi tāvadapradīptaṃ kāṣṭhādikamindhanamucyate abhi.bhā.83ka/1193. ma 'byar ba|• vi. asaṅgataḥ — {ji ltar lcags kyi rang bzhin gyi thur ma phan tshun ma 'byar ba de bzhin du sgra la sogs pa'i gsal ba 'di dag} yathā hyayomayyaḥ śalākāḥ parasparamasaṅgatāstadvadimāḥ śabdādivyaktayaḥ ta. pa.164ka/48; \n\n• saṃ. aśleṣaḥ ma.vyu.6621 (94kha). ma 'byor ba|asampattiḥ — {ma 'byor na dge 'dun gyis las sbyin par bya'o//} asampattau sāṅghikaṃ dadīran vi.sū. 10ka/10. ma 'bri ba|ahāniḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ma 'bri mi 'phel ba gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmahāniravṛddhiḥ, iyaṃ sā prajñāpāramitā su.pa.38ka/17. ma 'brel|= {ma 'grel ba/} ma 'brel pa|= {ma 'grel ba/} ma 'brel ba|• saṃ. 1. asambandhaḥ — {rigs rnams 'bras bu min phyir na/} /{ma 'brel ba dang dngos med 'gyur//} asambandhaśca jātīnāmakāryatvādarūpatā \n\n pra.vā. 120ka/2.44; ayogaḥ — {ma 'brel pa rnam par bcad pas bye brag tu byas pa'i phyir} ayogavyavacchedena viśeṣaṇāt he.bi.238kha/52;asaṃsargaḥ — {mi ldan zhes bya ba ni ma 'brel pa ste/} {rna 'brug la zhes 'brel to//} ayoga iti asaṃsargaḥ \n karṇaśaṣkulyeti sambandhaḥ ta.pa. 187ka/835; asaṅgatiḥ — {'brel pa ni yul gcig pa nyid du 'brel pa ste/} {de bkag pa ni ma 'brel pa'o//} saṅgatiḥ ekaviṣayatayā sambandhaḥ, tatpratiṣedho'saṅgatiḥ ta.pa.228kha/927; anabhisaṅgatiḥ — {gzhan pa dag dang ma 'brel phyir/} /{nyan pa'i blo yang tshad mi 'gyur//} śrotradhīścāpramāṇaṃ syāditarānabhisaṅgateḥ \n pra.a.5kha/7; aśleṣaḥ — {nyon mongs pa rnams dang ni ma 'brel ba legs kyi/} {'brel ba ni ma yin no//} aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ ra.vyā.101ka/50 2. = {ma 'brel ba nyid} asambaddhatā — {skyes bus ma byas pa'i phyir ma 'brel yang mi brtsad do zhe na} apauruṣeyatvādasambaddhatāyāmapi na codyam pra.a.7ka/9; \n\n• vi. abaddhaḥ — {snga phyi'i tshig ni ma 'brel cing /} /{don med pa dang 'chal gyur pa/} /{ma 'brel khyod kyis gang smras pa//} pūrvottarābaddhapadaṃ nirarthakamasaṅgatam \n abaddhaṃ yattvayā proktam śi. sa.47ka/44; apratibaddhaḥ — {rang bzhin ma 'brel ba ni med na mi 'byung bar nges pa med pa'i phyir ro//} apratibaddhasvabhāvasyāvinābhāvaniyamābhāvāt pra.vṛ.265ka/5; asambaddhaḥ — {rig byed dang 'brel ba drang srong shed pa la sogs pa'i skyes bu byed pa po yin pa'am de dang ma 'brel ba'i shAkya thub pa la sogs pas byas pa yin grang} vedasambaddhamanuprabhṛtipuruṣakartṛko vā bhavet, tadasambaddhaśākyamuniprabhṛtipraṇīto vā ta.pa.132kha/715; asamañjasaḥ — {yang ci ltar rmi lam gyi lus kyi 'pho ba mi bden pa de bzhin du/} {'dir yang skye ba dang por lus ma dor ba dang /} {brdzun par 'gyur ba'i phyir ma 'brel ba yin no//} yathā ca svapnaśarīrasañcāro'satyastathehāpi janmādau śarīrāparityāgāsatyate syātāmi (?tā syādi)tyasamañjasam pra.a.64kha/73. ma 'brel ba rnam par bcad pa|pā. ayogavyavacchedaḥ — {ma 'brel pa rnam par bcad pas bye brag tu byas pa'i phyir/} {dper na nag pa gzhu thogs so zhes bya ba lta bu yin gyi} ayogavyavacchedena viśeṣaṇāt \n yathā—caitro dhanurdhara iti he.bi.238kha/52. ma sbags|vi. amalīmasaḥ — {rgyu yi dri mas ma sbags phyir/} /{rig byed nyid las rtogs she na//} vedādeva pratītiśced hetudoṣāmalīmasāt \n pra.a.8ka/10. ma sbas pa|vi. aguptaḥ — {sems can ma dul ba}…{ma sbas pa}…{'di lta bu 'di dag gi don du bdag gis go cha chen po bgos te} īdṛśānāmasmābhiḥ sattvānāmadāntānāmaguptānām…arthāya sannāhāḥ sannaddhavyāḥ śi.sa. 105kha/104. ma sbyangs pa|vi. avyutpannaḥ — {theg pa chen po'i chos nyid la blo gros ma sbyangs pa} avyutpannamatirvā bhavati mahāyānadharmatāyām sū.vyā.132kha/5; asaṃskṛtaḥ — {rab tu sbyin dang tshul khrims la sogs ma sbyangs na} pradānaśīlādiguṇairasaṃskṛtaḥ jā.mā.166ka/191; apariśodhitaḥ — {thams cad mkhyen pa'i ye shes ma sbyangs pa} apariśodhitasarvajñatājñānaiḥ ga.vyū.292ka/14. ma ma|1. dhātrī — {shugs rings phyung nas ma ma ni/} /{rgan mo bdag la mngon phyogs smras//} vṛddhadhātrīḥ samabhyetya dīrghocchvāsājjagāda sā \n\n a.ka.231kha/89.126 2. mātā, vimātā — {ma ma khyod kyis 'di dag smra mi 'os/} /{dam pa'i lam nas song la tshig dag sdoms//} mātarna yuktaṃ tava vaktumetat sadvartmanā gaccha niyaccha vācam \n a.ka.53kha/59.38 3. = {ma mo} mātā, nairātmyādiḥ — {rdo rje chos dang sangs rgyas dang /} /{rnal 'byor ma dang ma ma yis/} /{glu dang gar ni 'di dag gis/} /{legs par glu blang gar kyang bya//} vajradharmaistathā buddhairyoginībhiśca mātṛbhiḥ \n ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate param \n\n he.ta.19kha/62 4. cātakī — {nyon mongs bu yi sdug bsngal gyis/} /{bye'u phrug bsad pa'i ma mo} ({ma ma} pā. bhe.) {bzhin//} putraśokena kṛpaṇā hataśāveva cātakī \n\n jā.mā.56ka/65. ma ma lta bu|vi. dhātrībhūtam — {rigs kyi bu byang chub kyi sems ni}…{thams cad las yongs su skyong bas ma ma lta bu'o//} bodhicittaṃ hi kulaputra…dhātrībhūtaṃ sarvataḥ paripālanatayā ga.vyū.309kha/396. ma mi gcig pa|vi. asodaraḥ — {rje yi sras po rmongs pa las/} /{bag med drang po khyod kyis ni/} /{khyim du ma mi gcig pa'i spun/} /{dug gi ljon pa rnam par bskyed//} āryaputra tvayā gehe saralena pramādinā \n mohādasodaro bhrātā viṣavṛkṣo vivardhitaḥ \n\n a.ka.4kha/50.38; vaimātṛkaḥ śiśuḥ — {de yis mdza' bas bskyangs pa yi/} /{byis pa mug d+ha zhes bya ba/} /{nor ma bgos pa'i spun zla ni/} /{ma mi gcig pa de khyim gnas//} avibhaktadhanastasya bhrātā vaimātṛkaḥ śiśuḥ \n mugdhanāmā gṛhe tasthau vātsalyāttena pālitaḥ \n\n a.ka.4kha/50.36. ma mug pa|vi. avilikhitam — {chos gos gsum mo//} {dge 'dun gyi'o/} /{bshad brdab ma byas pa dang ya yor ma gyur pa dang ma mugs pa dang ma zegs pa'o//} tricīvaram \n sāṅghikamamṛditamavilikhitamapailotikam vi.sū.65kha/82. ma mugs pa|= {ma mug pa/} ma mes|mātāmahaḥ — {de yi ma mes sa bdag ni/} /{lhun po'i spring yig rnams kyis des/} /{sngon gyi gnod pa dran pa yis/} /g.{yul la mngon par phyogs par byas//} meruṃ mātāmahaṃ tasya gūḍhalekhaiḥ sa bhūpatim \n pūrvāpakārasmṛtyeva cakāra samaronmukham \n\n a.ka.277kha/103.11. ma mo|• saṃ. 1. mātā — {ma mo bdun} mātaraḥ saptaḥ ma.mū. 122ka/31; brāhmītyādyāstu mātaraḥ a.ko.130ka/1. 1.36; brāhmīprabhṛtayaḥ sapta mātaraḥ syuḥ a.pā.1.1.36; {shin tu sngon mo la sogs pa khro bo'i lha mo rnams dang tsa rtsi kA la sogs pa ma mo rnams dang} atinīlādikrodhadevīnāṃ carcikādimātṝṇām vi.pra.29kha/4.1; {ma mo brgyad kyis yang dag par mchod nas} aṣṭamātṛbhiḥ sampūjya he.ta.5kha/14 2. mātṛkā — {byang chub sems dpa'i sde snod kyi ma mo} bodhisattvapiṭakamātṛkā bo.bhū. 84kha/107 3. jananī — {sdig pa'i ma mo'i byur ngan mngon sum bzhin//} sākṣādalakṣmīṃ jananīmaghānām jā.mā.93kha/107 4. cātakī — {nyon mongs bu yi sdug bsngal gyis/} /{bye'u phrug bsad pa'i ma mo bzhin//} putraśokena kṛpaṇā hataśāveva cātakī \n\n jā.mā.56ka/65; \n\n• pā. mātarī, nāḍībhedaḥ — {brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas//}… {rus sbal skyes ma dang sgom pa ma dang dbang ma dang skyon ma dang 'jug ma dang ma mo dang} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n… kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarī \n\n he.ta.2kha/4. ma mo chen mo|mahāmātā — {gang yang ma mo dang ma mo chen mo dag}… {'di lta ste/} {tshangs pa ma dang}…{skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…skandā ceti ma.mū.106ka/14; mahāmātṛkā—{de nas lto 'phye chen po'i bdag po 'jigs byed chen po'i ma mo chen mo brgyad kyis bskor bas bcom ldan 'das la phyag 'tshal nas} atha mahābhairavo mahādevā (?horagā)dhipatiraṣṭabhirmahāmātṛkābhiḥ parivṛto bhagavantaṃ praṇipatya sa.du. 120ka/206. ma mo 'dzin pa|vi. mātṛkādharaḥ — {dge slong glo bur ba mdo sde 'dzin pa dang 'dul ba 'dzin pa dang ma mo 'dzin pa dag} āgantukā bhikṣavaḥ…sūtradharā vinayadharā mātṛkādharāḥ vi.va.148kha/2.122; vi.sū.33ka/42. ma mo'i skyon|mātṛdoṣaḥ — {ma mo'i skyon las}…{bdag nyid bsrung ba rab byas nas sngags pas} mātṛdoṣād…ātmarakṣāṃ prakṛtya mantrī vi.pra.79ka/4.162. ma mo'i khyim|mātṛgṛham — {shing gcig dang ni dur khrod dang /} /{ma mo'i khyim dang mtshan mo dang /} /{yang na dben pa'am bas mtha' ru/} /{bsgom pa bzang por brjod par bya//} ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā \n mātṛgṛhe tathā ramye'(rātre pā.bhe.)'thavā vijane prāntare \n\n he.ta.7ka/18; mātṛkāgṛham—{ma mo'i khyim mam mtshan gcig par/} /{'jig rten gsum ni 'dul ba'i mchog /tshul} {bzhin du ni mchod byas nas/} /{'bum phrag bzhir ni bzlas par bya//} mātṛkāgṛha ekaliṅge vā trilokamathane varam \n pūjāṃ kṛtvā yathānyāyaṃ japellakṣacatuṣṭayam \n\n sa.du.120kha/208. ma mo'i 'khor lo|mātṛcakram, devatānāṃ maṇḍalam — {ma mo'i 'khor lo grong nyams dgar/} /{kha dog nag po 'jigs chen po/} /{bdag med bde ba sbyin pa po/} /{gtso bo 'di ltar bsgom pa nyid//} mātṛcakre pure ramye bhāvayedīdṛśaṃ prabhum \n kṛṣṇavarṇamahāghoraṃ nairātmyasukhadāyakam \n\n he.ta.24kha/80. ma mos pa|anadhimuktiḥ — {sems can}…{ma mos pa mang ba dag} sattvāḥ… anadhimuktibahulāḥ sa.pu.101ka/162; {brjod du zin kyang de la ma mos pa'i phyir 'di gzhan dag gis bshad do zhes bya bar yang mi rung ngo //} nāyamanyairbhāṣito yujyate \n ucyamāne'pi tadanadhimukteḥ sū.vyā. 130kha/3. ma mos pa mang ba|vi. anadhimuktibahulaḥ—{de'i tshe sems can dmu rgod}…{ma mos pa mang ba dag 'byung lags mod kyi} śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti…... anadhimuktibahulāḥ sa.pu.101ka/162. ma mos 'phel|= {rlung} mātariśvā, vāyuḥ — śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n\n a.ko.132ka/1.1. 62; mātari ākāśe śvayati mātariśvā \n ṭuośvi gativṛddhyoḥ a.vi.1.1.62. ma myong ba|vi. anālīḍhaḥ — {gang nyan thos dang rang sangs rgyas dang mu stegs pa can gyi rnal 'byor la rnal 'byor pa rnams kyis ma myong ba'i dri ba gnyis kyi bye brag khong du chud pa'i mtshan nyid} yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇam la. a.61ka/6. ma myos|= {ma myos pa/} ma myos pa|vi. anunmattaḥ — {gal te 'byug pa nyid 'dod na/} /{'byug ces bya ba gzhan pa ci/} /{de nyid chos dang chos can yang /} /{zhes pa ma myos 'chad ma yin//} yadi lepanameveṣṭaṃ limpatirnāma ko'paraḥ \n sa eva dharmo dharmī cetyanunmatto na bhāṣate \n\n kā.ā.329kha/2.226; nirmadaḥ — {mthu dang ldan yang gang ma myos/} /{rnam par 'byor yang snyan par smra//} nirmado yaḥ prabhāve'pi vibhave'pi priyaṃvadaḥ \n a.ka.20ka/3.9; amūḍhaḥ — {ma myos pas 'dul ba sbyin pa} amūḍhavinayadāna(–) vi.sū.83ka/100. ma dmigs|= {mi dmigs pa/} ma dmigs pa|= {mi dmigs pa/} ma rmas|= {ma rmas pa/} ma rmas pa|vi. akṣataḥ — {ma rmas pa las blang bar mi bya'o//} {rang gis rmas par dang rmas par byed du gzhug par mi bya'o//} nākṣatād gṛhṇīyāt \n na svayaṃ kṣaṇvīta kṣāṇayed vā vi.sū.15kha/17. ma rmongs|= {ma rmongs pa/} ma rmongs pa|• saṃ. amohaḥ — {ma chags yongs su sdang ba med/} /{ma rmongs pa de dge ba'i rtsa/} /{gsum ni thugs la zhen pa yis/} /{bdag nyid chen po gang dag dang //} yeṣāṃ kuśalamūlāni saktāni trīṇi cetasi \n alobhaścāparidveṣo'pyamohaśca mahātmanām \n\n a.ka.55ka/6.20; \n\n• vi. amūḍhaḥ — {rtog pa dang ldan pa ma rmongs pa ni tshad ma dang ldan pa'i don la bka' lung tsam bsgoms pa ma yin no//} na hi prāmāṇike'rthe ājñāmātradāyī prekṣāvān vaktā'mūḍho vā pra.a.101ka/109; asammūḍhaḥ — {me long lta bu'i ye shes ni}…{rtag tu sgrib pa dang bral ba'i phyir shes bya thams cad la ma rmongs pa yang yin la} ādarśajñānam…sarvajñeyeṣvasammūḍhaṃ sadā''varaṇavigamāt sū.vyā.160ka/48. ma rmos|= {ma rmos pa/} ma rmos pa|vi. akṛṣṭaḥ — {ma rmos pa nyid de/} {thong gshol gyis glogs} (?{rlogs} ){pa med par skyes pa rnams} akṛṣṭānyeva halavilekhanamantareṇaiva jātāni bo.pa.60ka/23; akṛṣṭoptaḥ — {ma rmos pa'i 'bras dkar} akṛṣṭoptāḥ śālayaḥ bo.pa.63kha/28; aprahataḥ — dve khilāprahate same a.ko.150kha/2.1.5; halādinā na prahanyata ityaprahatam \n hana hiṃsāgatyoḥ a.vi.2.1.5. ma smad|= {ma smad pa/} ma smad pa|• vi. aninditaḥ, o tā — {ma smad de ni lus skyes kyi/} /{'jigs pas gzir zhing rtsub mo yi/} /{dus nyid kyis ni bzung ba mthong //} paśyāmyanaṅgajātaṅkalaṅghitāṃ tāmaninditām \n kālenaiva kaṭhoreṇa grastām kā.ā.339kha/3.142; agarhitaḥ — {mi yi lus su skyes pa ma smad thob par gyur//} agarhitāṃ jātimavāpya mānuṣīm jā.mā.165kha/191; anavagītaḥ — {bung ba'i na chung glu len pa/} /{rab tu snyan cing ma smad pa'ang //} mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām \n jā.mā.51ka/60; anupakruṣṭaḥ — {byang chub sems dpa' bram ze'i rigs chen po rus dang spyod pa ma smad pa}…{zhig tu skye ba yongs su bzung bar gyur to//} bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre…mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80; \n\n• pā. aninditā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{ma smad pa ni dam bcas pa ji lta ba bzhin pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…aninditā yathāpratijñatvāt sū.vyā.183kha/78. ma smas pa|vi. anupahataḥ — {ma snad cing ma smas la bde bar yongs su thar bar 'gyur ro//} akṣato'nupahataḥ svastinā parimokṣyate śi.sa.62kha/61; akṣataḥ ma.vyu.7355 (104kha); acchidraḥ — {dge slong dag sa bon gyi rnam pa lnga ma grugs/} {ma smas} yataśca bhikṣavaḥ pañca bījajātānyakhaṇḍāni acchidrāṇi abhi.sphu.158kha/887. ma smin pa|vi. apakvam — {blo gros ma smin pa dang yang dag par smin pa zhes bya bas ni rtogs pa ring ba dang nye ba ston pa yin no//} apakvasampakvamatiśceti dūrāntikaṃ bodhaṃ darśayati sū.vyā.250ka/167; aparipakvam lo.ko.1771; āmam — {'bras bu ma smin shing las gang 'thog pa/} /{sa bon chud gsan ro yang de mi myong //} drumādyathāmaṃ pracinoti yaḥ phalaṃ sa hanti bījaṃ na rasaṃ ca vindati \n jā.mā.138kha/161; āpakvam — āpakvaṃ paulirabhyūṣaḥ a.ko.197kha/2.9.47; īṣatpakvam āpakvam…bhṛṣṭacaṇakādernāmanī a.vi.2.9.47. ma smos|= {ma smos pa/} ma smos pa|• saṃ. avacanam — {bsam gtan bzhi pa la shin tu sbyangs pa mang bzhin du bde ba ma smos pa'i yang phyir ro//} caturthe dhyāne prasrabdhibhūyastve'pi sukhāvacanācca abhi.bhā.70ka/1143; \n\n• vi. anuktaḥ — {gal te ma mthong 'bras can de/} /{de ma smos kyang rtogs par 'gyur//} yadyadṛṣṭiphalaṃ tacca tadanukte'pi gamyate pra.vā.95ka/3.16. ma smyos pa|vi. amūḍhaḥ — {dang po gsum la ni dran pas 'dul ba sbyin no/} /{tha ma la ni ma smyos pas 'dul ba'o//} triṣvādyeṣu smṛtivinayadānam \n amūḍhavinayasyānte vi.sū.91ka/109. ma smras|= {ma smras pa/} ma smras nyid|anuktatvam — {gzhan du thos pas ma smras nyid/} /{khyed la the tshom za bar 'gyur//} anyathāśrutyanuktatvaṃ sandigdhaṃ tasya te bhavet \n\n ta.sa.128kha/1101. ma smras pa|• saṃ. anabhidhānam — {zhe na de ni brtags pa tsam/} /{tshad ma ma smras pa yi phyir//} tadetad kalpanāmātraṃ pramāṇānabhidhānataḥ \n\n ta.sa.100kha/888; anuktiḥ lo. ko.1771; \n\n• vi. anuktam — {rgol bas bsgrub byar 'dod pa skabs kyis rtogs par bya ba ni smras sam ma smras kyang rung bsgrub bya yin par bstan pa yin no//} vādinaḥ sādhayitumiṣṭam—uktam, anuktaṃ vā prakaraṇagamyaṃ sādhyamityuktaṃ bhavati nyā.ṭī.70kha/181; anuccaritam — {tshig tu ma smras pa nyid ni/} /{re zhig mngon sum du mi 'dod//} na tvanuccarite vākye pratyakṣaṃ tāvadiṣyate \n\n ta.sa.58kha/560. ma btsal ba|vi. aparyeṣitaḥ — {bdag cag re ba ma mchis mi 'tshal ma bslangs ma btsal}…{'phral la}…{thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitamamārgitamaparyeṣitam…... sarvajñatāratnaṃ pratilabdham sa.pu.43kha/75. ma brtsams pa|• vi. anārabdhaḥ — {de dag gis brtsams pa'i yan lag can rags pa gcig gam ma brtsams pa zhes bya ba'i phyogs rnams su 'gyur ba yin} eko vā tairārabdho'vayavī sthūlo'nārabdho veti pakṣāḥ ta.pa. 110kha/671; \n\n• saṃ. anārambhaḥ — {ma brtsams pa ni mchog yin gyi/} /{brtsams nas ldog par mi bya 'o//} anārambho varaṃ nāma na tvārabhya nivartanam \n\n bo.a.22ka/7.47. ma brtsal ba|ayatnaḥ — {ma brtsal bar 'byung} ayatnajā ta.sa.39ka/402. ma brtsal bar 'byung ba|vi. ayatnajaḥ — {mnyan bya min dper gzugs bzhin dang /} /{ma brtsal bar 'byung glog bzhin no//} aśrāvaṇaṃ yathā rūpaṃ vidyudvā'yatnajā yathā \n\n ta.sa.39ka/402. ma brtsigs|vi. anuddhataḥ — {zol min mkhas pas bsten pa dang /} /{rmongs min drang po'i bdag nyid dang /} /{ma brtsigs mthon po nyid dag kyang /} /{de ltar skyes pa shin tu nyung //} nirvyājavaidagdhyajuṣāmamugdhasaralātmanām \n anuddhatonnatānāṃ ca viralaṃ janma tādṛśām \n\n a.ka.91kha/9.64. ma bstsal ba|vi. anapoditaḥ — {ma bstsal bar ni grub yin te/} /{de ni rang las gnas pa yin//} anapoditasiddhaṃ ca svatastadapi saṃsthitam \n\n ta.sa.111kha/969. ma tshang|= {ma tshang ba/} ma tshang nyid|= {ma tshang ba nyid/} ma tshang nyid du 'gyur|kri. nyūnatvamāpatet — {shes byed 'dir ni ma bstan pas/} /{phyogs ni ma tshang nyid du 'gyur//} jñānamātre'pi (pya)nirdiṣṭe pakṣanyūnatvamāpatet \n ta. sa.118ka/1018. ma tshang ba|• vi. ūnaḥ — {ma tshang bar bgrang ba} ūnagaṇanā abhi.bhā.10kha/899; nyūnaḥ — {ma tshang ba nyid} nyūnatvam vā.ṭī.105ka/67; vikalaḥ — {de dag ma tshang bar ni so so yang dag par rig pa 'thob pa ma yin no//} na hi vikalābhistābhiḥ pratisaṃvillābhī bhavati abhi.bhā. 60ka/1105; vihīnaḥ ma.vyu.2580 (48kha); \n\n• saṃ. 1. viyogaḥ — {de ma tshang phyir ri mo de/} /{yan lag thams cad yongs rdzogs par/} /{mi 'byung} pratimā tadviyogataḥ \n na sā sarvāṅgasampūrṇā bhavet ra.vi.105ka/57 2. = {ma tshang ba nyid} vaikalyam — {rgyu ma tshang ba las med pa gang yin pa de ni gang yang 'gal bar mi rtogs te} yasya kāraṇavaikalyādabhāvo na tasya kenacidapi virodhagatiḥ nyā. ṭī.76ka/199; asākalyam — sthūloccayastvasākalye gajānāṃ madhyame gate \n\n a.ko.228kha/3.3.148; nyūnatā — {gal te dam bca' ba med na sgrub pa ma tshang bar 'gyur ba ma yin nam} nanu pratijñāpadamantareṇa sādhananyūnatā bhavet pra.a.145ka/491; \n\n• pā. nyūnam, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}…{ma tshang ba dang}…{gtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ…... nyūnam…... hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73; \n\n• avya. vi — {'di'i dbang po rnams ma tshang bas na dbang po ma tshang ba'o//} vikalānyakṣāṇyasyeti vyakṣaḥ abhi.bhā.219kha/735. ma tshang ba nyid|nyūnatā — {ma tshang ba nyid la sogs pa smras pa ni sun 'byin pa dag yin no//} dūṣaṇā nyūnatādyuktiḥ nyā.bi.238ka/254; {ma tshang ba nyid la sogs pa phyin ci log tu sgrub par mi byed pa ma yin nam} nanu ca nyūnatādayo na viparyayasādhanāḥ nyā.ṭī.91ka/254; nyūnatvam—{ma tshang ba nyid ni drug ste/} {re re dang gnyis gnyis kyis sgrub par ma brjod pa'o//} nyūnatvaṃ ṣaṭprakāram \n ekaikadvidvirūpānuktau vā.ṭī.105ka/67; vaikalyam — {khyad par rab tu bstan pa'i phyir/} /{yon tan rigs dang bya ba sogs/} /{gang du ma tshang nyid bstan pa/} /{de ni khyad par brjod par 'dod//} guṇajātikriyādīnāṃ yadvaikalyadarśanam \n viśeṣadarśanāyaiva sā viśeṣoktiriṣyate \n\n kā.ā.333ka/2.320. ma tshang ba med pa|• vi. avikalaḥ — {yan lag dang nying lag ma tshang ba med pa} aṅgapratyaṅgāvikalaḥ śrā.bhū.3kha/6; {ma tshang med pa'i 'bras/} /{skyed byed} avikalaphalaprasavaḥ a.ka.281kha/104.28; na vikalaḥ — {sbyin pa ma tshang ba med pa} na dānavikalā śi.sa.150kha/145; \n\n• saṃ. = {ma tshang ba med pa nyid} avikalatā — {dbang po ma tshang ba med pa gang zhe na} indriyairavikalatā katamā śrā.bhū.3kha/6; {de bzhin gshegs pa'i mchod rten rnams la me tog 'bul ba}… {na ma tshang ba med pa brgyad 'thob ste} tathāgatacaityeṣu puṣpāvaropaṇaṃ…kṛtvā aṣṭāvavikalatā anuprāpnoti śi.sa.167kha/165; avaikalyam — {de ni dbang po ma tshang ba med pa zhes bya'o//} idamucyate indriyāvaikalyam śrā.bhū.3kha/6; \n\n• pā. avikalā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{ma tshang ba med pa ni gdul ba'i bya ba la dus thams cad du nye bar gnas pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…... avikalā vineyakṛtyasarvakālapratyupasthitatvāt sū.vyā.183kha/78. ma tshang ba med pa brgyad|aṣṭāvavikalatāḥ — 1. {gzugs ma tshang ba med pa} na rūpavikalaḥ, 2. {longs spyod ma tshang ba med pa} na bhogavikalaḥ, 3. g.{yog 'khor ma tshang ba med pa} na parivāravikalaḥ, 4. {tshul khrims ma tshang ba med pa} na śīlavikalaḥ, 5. {ting nge 'dzin ma tshang ba med pa} na samādhivikalaḥ, 6. {thos pa ma tshang ba med pa} na śrutavikalaḥ, 7. {shes rab ma tshang ba med pa} na prajñāvikalaḥ, 8. {smon lam ma tshang ba med pa} na praṇidhānavikalaḥ śi.sa.167kha/165. ma tshang bar bgrang ba|pā. ūnagaṇanā, gaṇanādoṣaḥ — {de la skyon ni gsum yod de/} {gal te gnyis la gcig tu 'dzin na ma tshang bar bgrang ba'i skyon no//} tasyāṃ tu trayo doṣāḥ—ūnagaṇanā, yadi dvāvekaṃ gṛhṇāti abhi.bhā. 10kha/899. ma tshang med|= {ma tshang ba med pa/} ma tshang med pa|= {ma tshang ba med pa/} ma tshig|vi. aparidagdhaḥ — {bdag ni me'i phung po chen po 'dis ma reg ma tshig cing bde bar myur du khyim 'bar ba 'di'i sgor byung ste 'gro nus mod kyi} pratibalo'hamanena mahatā'gniskandhenāsaṃspṛṣṭo'paridagdhaḥ kṣiprameva svastinā'smād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum sa.pu.29kha/51. ma tshims pa|vi. atṛptaḥ, o tā — {mtshan mo sgra med nu rgyas ma/} /{de ni de dang rol pa na/} /{dogs med 'khrig pas ma tshims pas/} /{bdag po gegs su gyur par bsams//} sā tena niśi niḥśabdaṃ ramamāṇā ghanastanī \n niḥśaṅkasuratātṛptā patiṃ vighnamamanyata \n\n a.ka.267ka/32.21. ma tshogs|= {ma tshogs pa/} ma tshogs pa|1. asāmagrī — {ma tshogs pa'i dbang gis} asāmagrīvaśāt vi.pra.94kha/3.5 2. = {ma tshogs pa nyid} asāmagryam — {gal te rkyen rnams ma tshogs pa yin no zhe na} pratyayānāmasāmagryamiti cet abhi.bhā.240kha/809; vaikalyam — {de lta yin na 'on kyang ni/} /{tshogs pa na de'i rang bzhin 'dod/} /{gang de ma tshogs na 'dod na//} astvevaṃ kintu sākalye yā tasya prakṛtirmatā \n vaikalye saiva cediṣṭā ta.sa.16kha/186. ma tshogs ma|nā. rniṛtiḥ, {dmyal ba'i bu mo rna ba nag mo'i ming} mi.ko.137ka \n ma tshor|= {ma tshor ba/} ma tshor ba|vi. asañcetitaḥ — {ma tshor ba dang rang bzhin nyams pa'i gnas skabs dang mi 'dod bzhin du bcug pa nyid na'o//} asañcetitanaṣṭaprakṛtyorvarṣā (?yavasthā)kāmapraviṣṭatve vi.sū.12kha/14. ma tshor bar|anālakṣitam — {des mi'am ci mo gcig gi bum par ma tshor bar bcug} tenaikasyāḥ kinnaryyā ghaṭe'nālakṣitaṃ prakṣiptā vi.va.217ka/1.94. ma 'tshal|= {ma 'tshal ba/} ma 'tshal ba|• kri. na jānāti — {bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste/} {gcig gis gcig ma 'tshal} advitīyāśca bhagavan sarvadharmāḥ \n parasparaṃ na jānanti śi.sa.146ka/140; \n\n• saṃ. ajñānam — {bdag gis ma 'tshal bas mchod sbyin mchod pa} mayā'jñānena yajñaṃ yajitam kā.vyū.213ka/272; \n\n• vi. akāṅkṣitaḥ — {bdag cag re ba ma mchis mi 'tshal}… {'phral la}… {thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitam…... sarvajñatāratnaṃ pratilabdham sa.pu.43kha/75; ajānakaḥ — {ldem por dgongs bshad ma 'tshal ba/}…/{slad ma yi dus na 'byung ba ni//} paścime kāli bheṣyanti sandhābhāṣyamajānakāḥ \n\n sa.pu.103ka/165; \n\n• kṛ. 1. avindan—{bcom ldan 'das byang chub sems dpa' 'am byang chub sems dpa'i chos kyang bdag gis ma 'tshal} so'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā'vindan a.sā.4ka/3 2. na jñātam — {khyod kyi dkyil 'khor ji ltar lags/} /{gtso bo bdag gis sngar ma 'tshal//} tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabho \n\n he.ta.23kha/76. ma mdzad|kri. mā kṛthāḥ — {de nas sde dpon yongs 'dren gyis/} /{rab tu bzhad cing de la smras/} /{drang srong chen po khro ba thong /} /{dka' thub zad par yongs ma mdzad//} prahasannatha taṃ prāha senānāṃ pariṇāyakaḥ \n maharṣe saṃhara ruṣaṃ mā kṛthāstapasaḥ kṣayam \n\n a.ka.42ka/4.63. ma 'dzings|vi. asaṃlulitaḥ — {dbu skra}…{ma 'dzings} asaṃlulitāḥ…... keśāḥ abhi.a.12kha/8.31. ma 'dzings pa|= {ma 'dzings/} ma rdzogs|= {ma rdzogs pa/} ma rdzogs pa|• vi. apūrṇaḥ — {byed pa nyid na song na tshig ma rdzogs pa rnam par 'khrug pa nyid do//} kriyamāṇatāyāṃ prakrāntāvapūrva (?rṇa)sya parvaṇo (?vacaso) vikupitatvam vi.sū.82kha/100; aparipūrṇaḥ — {ji srid du gsal bar snang ba nyid ma rdzogs pa de srid du de khyad par du 'gro ba yin la} yāvaddhi sphuṭābhatvamaparipūrṇaṃ tāvat tasya prakarṣagamanam nyā.ṭī.43kha/67; asampūrṇaḥ — {rab kyi mtha' ni gang gi tshe gsal ba'i snang ba cung zad ma rdzogs pa yin te} prakarṣasya paryanto yadā sphuṭābhatvamīṣadasampūrṇaṃ bhavati nyā.ṭī.43kha/67; aniṣpannaḥ — {sa rnams la ni ma rdzogs dang /} /{rdzogs dang shin tu rdzogs par 'dod//} mataḥ \n aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu \n\n sū.a.222kha/131; apūriḥ — {gzugs sogs de mi rtag sogs dang /} /{de ma rdzogs dang rab rdzogs dang /} /{de la chags pa med nyid la/} /{spyod pa bkag pa'i sbyor ba dang //} rūpādau tadanityādau tadapūriprapūrayoḥ \n tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ \n\n abhi.a.6kha/3.8; asamāptaḥ — {de nas brtul zhugs ma rdzogs pas/} /{sred pas bdag gis mtshan mo zos//} asamāptavratenātha bhuktaṃ laulyānmayā niśi \n a.ka.278ka/35.43; ajātaḥ — {'dab gshog ma rdzogs mkha' la phur 'dod bzhin//} ajātapakṣaḥ khamivārurukṣayā jā.mā.24ka/27; asañjātaḥ — {byang chub sems dpa' ni nyam chung ba dang 'dab gshogs ma rdzogs pas 'phur bar ma brtsal to//} paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra jā.mā.90ka/103; \n\n• saṃ. anirvāhaṇam — {gzhan ma rdzogs pa la mi 'chags pa med do//} nānirvāhaṇe parasyārūḍhiḥ vi.sū.61ka/77. ma zhi|= {ma zhi ba/} ma zhi ba|• vi. aśāntaḥ — {sems ma zhi ba khyed kyis} bhavadbhiḥ… aśāntacittaiḥ śi.sa.3ka/3; asaṃyataḥ — {dka' thub nags na ma zhi 'di su zhig//} tapovane ko'yamasaṃyatātmā jā.mā.169ka/194; \n\n• saṃ. 1. aśāntiḥ lo.ko.1772 2. = {ma zhi ba nyid} adāntatvam — {de yang sems ma zhi ba'i phyir ro//} sa ca cittasyādāntatvāt abhi.bhā.12kha/906. ma zhig pa|vi. anaṣṭaḥ — {de phyir ma zhig pa yi rgyu/} /{skad cig dang por byung ba las//} tasmādanaṣṭāttaddhetoḥ prathamakṣaṇabhāvinaḥ \n ta.sa.20ka/218; avinaṣṭaḥ — {ji ltar rgyu'i rdzas las byung ba'i dbyig la sogs pa'i 'bras bu'i rgyun yon zhig na yang rgyu'i rdzas ma zhig go zhes brjod pa} yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya samabhāve vinaṣṭamapi mūladravyamavinaṣṭamityucyate ta. pa.89ka/631; avikopitaḥ — {ring bsrel gyi tshogs ma zhig par bzhugs so//} avikopito'sthisaṅghātastiṣṭhati vi.va.159kha/1.48; adhvaṃsaḥ — {'dril ba ni rang gi gnas nas ma 'phags pas len nus pa nyid yin na byin len ma zhig go//} luṭhitasya śakyatāyāṃ svayamamuktvā sthānaṃ grahītumadhvaṃsaḥ pratigrāhasya vi.sū.37kha/47; amuktaḥ — {bsdams pa ma zhig pa} amuktasandhiḥ jā.mā.178kha/208; akuthitaḥ ma.vyu.7526 (107ka). ma zhu ba|ajīrṇam, vyādhibhedaḥ — {ma zhu ba dang gsud pa dang 'khru ba'i nad la ni lan tshwa nag po'am rgyam tshwa'am tshwa gzhan gang yang rung ba la lan bdun bsngags te zos na} ajīrṇavisūcikātisāre mūle (?ragade)ṣu sauvarcalaṃ saindhavaṃ vā anyaṃ lavaṇaṃ saptavārānabhimantrya bhakṣayet ma.mū.145ka/57. ma zhugs pa|vi. anavatīrṇaḥ — {ma zhugs pa 'jug par byed pas so//} anavatīrṇāvatāraṇataḥ abhi.sa.bhā.109/146; apravṛttaḥ — {lta bar ma zhugs pa na rung ba'i yul na 'dug kyang blta bar bya mi nus pa ni rkyen gzhan dang bral ba can yin la} draṣṭumapravṛttasya tu yogyadeśasthā api draṣṭuṃ te na śakyāḥ pratyayāntaravaikalyavantaḥ nyā.ṭī.50ka/105; anavakrāntaḥ — {gang dag yang dag pa nyid skyon med pa la ma zhugs shing sa gsum la ma nges pa} ye ca anavakrāntasamyaktvaniyāmā aniyatāstisṛṣu bhūmiṣu su.pa.21ka/2. ma zhum|= {ma zhum pa/} ma zhum pa|• kri. na līyate ma.vyu.1827 (39kha); nāvalīyate — {sems mi zhum} cittaṃ nāvalīyate ma.vyu.7273 (103kha); \n\n• vi. alīnaḥ — {ma zhum pa'i brtson 'grus} alīnavīryam sū.bhā.208kha/112; anavalīnaḥ — {mi zhum pa'i go cha 'di ni byang chub sems dpa'i go cha mi zad pa zhes gsangs so//} ityanavalīnaḥ sannāho'yaṃ bodhisattvasya akṣayaḥ sannāhaḥ śi.sa.156ka/150; aluptaḥ — {rig 'dzin grub pa bsgrub bcas lha rnams ni/} /{snying stobs ma zhum blta phyir yang dag 'ongs//} surāḥ savidyādharasiddhasādhyāḥ samāyayurdraṣṭumaluptasattvam \n\n a.ka.33ka/3.159; asaṅkucitaḥ — {ser sna med pas ma zhum par sems bskyed pa} (a)mātsaryāsaṅkucitaścittotpādaḥ śi.sa.103ka/102; \n\n• pā. alīnā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}… {ma zhum pa ni rnyed pa dang bkur sti la mi brten pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā… alīnā lābhasatkārāniśritatvāt sū.vyā. 183kha/78. ma zhum pa'i brtson 'grus|pā. alīnavīryam, vīryabhedaḥ — {ma zhum pa'i brtson 'grus ni rtogs par bya ba rgya chen po la yang zhum pa med pa'i phyir ro//} alīnavīryamudāre'pyadhigantavye layābhāvataḥ sū.bhā.208kha/112. ma zhu'i nad|pā. visūcikā, vyādhiviśeṣaḥ — {der ni de yis ma bsdams par/} /{bza' ba bca' ba rnam mang zos/} /{mtshan mo ma zhu'i nad kyis btab/} /{gdung ba chen po'i cho nge bton//} sa bhuktvā vividhaṃ tatra bhakṣyabhojyamayantritaḥ \n rātrau visūcikākrāntaścukrośa vipulavyathaḥ \n\n a.ka.185kha/21.14. ma zhus pa|vi. anārocitaḥ — {de yul thag ring na yang dge 'dun la ma zhus par rab tu dbyung bar mi bya'o//} nānārocitaṃ dūradeśamapyenaṃ saṅghe pravrājayet vi.sū.4ka/4. ma zhen|• vi. asaktaḥ — {sgrub dang}… {ma zhen}… /{bsgom zhes bya la gdams ngag ni/} /{bcu yi bdag nyid shes par bya//} pratipattau ca…... asaktau…... bhāvanākhye cetyavavādo daśātmakaḥ abhi.a.2kha/1.22; niḥsaṅgaḥ — {rang dbang thos la ma zhen cing} svatantraśrutiniḥsaṅgaḥ ta.pa.130kha/712; agṛdhraḥ — {ro la ma zhen pa} arasagṛdhrāṇām la.a. 155ka/102; \n\n• saṃ. asaktiḥ lo.ko.1772. ma zhen pa|= {ma zhen/} ma gzhal|mātulaḥ, saṃkhyāviśeṣaḥ ma.vyu.7772 (110ka); māluduḥ ma.vyu.7901 (111ka). ma zad|= {ma zad pa/} ma zad pa|• vi. akṣīṇaḥ — {re zhig 'bras bu la gnas pa bsgom pas spang bar bya ba ma zad pa mchog tu thogs na lan bdun pa ni de lta bu yin no//} evaṃ tāvadakṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati abhi.bhā. 21ka/944; \n\n• avya. na — {mngon sum dang bral ba 'ba' zhig tu ma zad pa'o//} na kevalaṃ pratyakṣavihīnaḥ ta.pa. 132kha/715; na kevalam — {khyod ni rang gi sdig byas la/} /{mya ngan med par ma zad kyi/} /{bsod nams byas pa gzhan dag dang /} /{lhan cig 'gran par byed 'dod dam//} na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi \n kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi \n\n bo.a.18ka/6.86. ma zin|= {ma zin pa/} ma zin pa|vi. agṛhītaḥ — {gang la skyed par mi byed pa de ni bzung du zin kyang ma zin pa dang mtshungs pa yin no//} yatra tu na janayati tad gṛhītamapyagṛhītaprakhyam ta.pa. 111ka/673; anupāttaḥ — {zin pa dang ma zin pa'i 'byung ba chen po'i rgyu las byung ba} upāttānupāttamahābhūtahetukaḥ abhi.bhā.30kha/34; anupāttakaḥ — {sems can du mi bgrang ba dag ni ma yin no/} /{ma zin pa'o/} /{dbang po dang tha dad pa'i phyir ro//} nāsattvasaṃkhyātau \n anupāttakau \n indriyavinirbhāgitvāt abhi.bhā.11kha/901; anupāttikā — {rnam rig byed min ma zin dang //} avijñaptiranupāttikā abhi.ko.11ka/4.5. ma zin pa'i 'byung ba chen po'i rgyu las 'byung ba|pā. anupāttamahābhūtahetukaḥ, śabdabhedaḥ — {ma zin pa'i 'byung ba chen po'i rgyu las byung ba ni 'di lta ste/} {rlung dang nags tshal dang chu'i sgra lta bu'o//} anupāttamahābhūtahetuko yathā — vāyuvanaspatinadīśabdaḥ abhi.bhā.30kha/34. ma zegs pa|dra. — {chos gos gsum mo//} {dge 'dun gyi'o//} {bshad brdab ma byas pa dang ya yor ma gyur pa dang ma mugs pa dang ma zegs pa'o//} tricīvaram \n sāṅghikamamṛditamavilikhitamapailotikam vi.sū.65kha/82. ma zlum|nā. = {nyi ma} mārtaṇḍaḥ, sūryaḥ mi.ko.31kha \n ma gzigs pa|vi. = {ma dgongs pa} nirapekṣaḥ — {de slad nyid la'ang ma gzigs par/} /{khyod kyis brtson 'grus legs par spel//} ityātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā \n\n śa.bu.110kha/20. ma gzir|vi. akadarthitaḥ — {re ba'i zhags pas ma bkug cing /} /{rtog dpyod dag gis ma gzir la/} /{'bad pa'i khur gyis ma ngal bar/} /{nges par myong bya grub pa nyid//} āśāpāśairanākṛṣṭaṃ vicārairakadarthitam \n prayatnabhārairaśrāntaṃ vidhatte bhavitavyatā \n\n a.ka.360ka/48.31. ma bzung|= {ma bzung ba/} ma bzung ba|• kri. na gṛhṇāmi — {gal te khyod ma bzung na 'bros par 'gyur ro//} yadi tvāṃ na gṛhṇāmi niṣpalāyase vi.va.208kha/1.83; \n\n• saṃ. agrahaḥ — {rang gis dngos po gzhan dag las/} /{tha dad med phyir yon tan sogs/} /{tha dad byed pa'ang ma bzung phyir//} svato vastvantarābhedād guṇāderbhedakasya ca \n agrahād pra.vā.127ka/2. 228; aparigrahaḥ — {gal te gzhan grub mtha' yis na/} /{ma yin tshad mar ma bzung phyir//} parakīyakṛtāntāccenna prāmāṇyāparigrahāt \n\n ta.sa.70ka/657; agrahaṇam — {de la ring dang nyer gnas pa'i/} /{bzung dang ma bzung mtshungs par 'gyur//} tatra dūrasamīpasthagrahaṇāgrahaṇe same \n syātām ta.sa.79ka/737; \n\n• vi. agṛhītaḥ — {des na 'di ni yod na yang /} /{ma bzung bar ni gsal byed min//} tenāsau vidyamāno'pi nāgṛhītaḥ prakāśakaḥ \n\n ta.sa.82kha/762; {brda ma bzung ba rnams la yod pa la sogs pa'i shes pa skye ba ma yin te} na hyagṛhītasamayānāṃ sadādipratyayaprasūtiḥ ta.pa.292kha/297; anavagṛhītaḥ — {'brel pa ma bzung ba'i don sgra dang lhan cig sbyar nas 'dzin par mi srid pa'i phyir ro//} a(na)vagṛhītasambandhasyārthasya śabdena saṃyojya grahaṇāsambhavāt ta.pa.241kha/197; agrastaḥ — {des na de rnams kyis sgrub dang /} /{sun dbyung tha dad gnas pa can/} /{gzugs brnyan 'byung bas ma bzung bas/} /{nges par byed par nus pa yin//} tena vyavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ \n pratibimbodayāgrastairnirṇayaḥ kriyatāmalam \n\n ta.sa. 122ka/1065; anavadhṛtaḥ — {chos can de nyid ma bzung na ste/} {ma nges na ji ltar de'i chos nges pa yin} tasmin dharmiṇi anavadhṛte'niścite kathaṃ taddharmatvaṃ niścīyate ta.pa.41kha/531; alakṣitaḥ — {khyad par ma bzung ba} alakṣitaviśeṣā ta.pa.128ka/707; anupalakṣitaḥ — {gal te dran pa de khyad par ma bzung ba'i gzung ba'o zhes ma zhen pa} yadi hyanupalakṣitaviśeṣaṃ grāhyamapi sā smṛtirnādhyavasyet ta.pa.128kha/707. ma bzod pa|vi. akṣamaḥ — {nam zhig 'u cag 'grogs 'gyur zhes/} /{tshogs su brjod par ma bzod pa'i/} /{mdza' bo rig nas bud med kyis/} /{rtse dga'i pad+ma zum par byed//} kadā nau saṅgamo bhāvītyākīrṇe vaktumakṣamam \n avetya kāntamabalā līlāpadmaṃ nyamīlayat \n\n kā.ā.330kha/2.258. ma 'ongs|= {ma 'ongs pa/} ma 'ongs pa|• kri. nā''gacchati — {mig ni skye ba na yang gang nas kyang ma 'ongs} cakṣurutpadyamānaṃ na kutaścidāgacchati ta.pa.144kha/17; \n\n• vi. anāgataḥ — {gang gi tshe chos de bya ba mi byed pa de'i tshe ma 'ongs pa yin la} yadā sa dharmaḥ kāritraṃ na karoti tadā anāgataḥ abhi.bhā. 240kha/808; {ma 'ongs pa yi dus na ni//} anāgate kāle la.a.157kha/105; {rgyal po ma 'ongs pa'i} anāgato rājā a.ka.315kha/40.94; āgāmī—{ma 'ongs dus na}… {rgyal po}…/{dung zhes bya ba 'byung par 'gyur//} āgāmisamaye…śaṅkho nāma rājā bhaviṣyati \n\n a.ka.155kha/16.13; bhāvī — {byams pa mgon po ma 'ongs pa'i rig pa dang zhabs su ldan pa yang dag par rdzogs pa'i sangs rgyas}…{la phyag 'tshal lo//} namo maitreyāya bhāvividyācaraṇasampannasamyaksaṃbuddhāya ba.mā.173ka; bhāvinī — {des na rgyu dang 'bras bu ni/} /{'das dang ma 'ongs pa yi rgyun/} /{de la rten nas rab 'jug 'gyur/} /{'das dang ma 'ongs bstan pa 'o//} taddhetuphalayorbhūtāṃ bhāvinīṃ caiva santatim \n tāmāśritya pravartante'tītānāgatadeśanāḥ \n\n ta.sa.67kha/632; ajātaḥ — {yang na rnal 'byor nus byung ba'i/} /{'das dang ma 'ongs ltar gsal ba/} /{rtags dang lung la ma ltos pa'i/} /{yid ni rnal 'byor pa la yod//} yadi vā yogasāmarthyād bhūtājātanibhaṃ sphuṭam \n liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet \n\n ta.sa.126kha/1090; dra.— {sbubs su ma 'ongs pa la'o//} anāḍīgatasya vi.sū.18kha/21; \n\n• saṃ. 1. āyatiḥ — {ma 'ongs pa na 'dod pa'i don 'grub pa'i phyir} āyatyāṃ cābhipretārthasiddhyartham sū.bhā.230ka/141 2. anāgamanam — {kho bo ma 'ongs pa'i dbang gis} asmadanāgamanavaśāt vi.sū. 47ka/59; \n\n• pā. anāgatam, adhvabhedaḥ — {rkyen dang ldan pa yod pas na/} /{gang byung de ni ma 'ongs pa//} sati pratyayasākalye bhāvi yat tadanāgatam \n\n ta.sa.67kha/630. ma 'ongs pa na|pretya — {ma 'ongs pa na chos/} /{bde ba mi 'grub} pretyadharmo'sukhapradaḥ pra.vā.143ka/4.97. ma 'ongs pa 'thob|kri. anāgataṃ bhāvyate—{sngon med pa'i lam thob pa gzhan la ni kun rdzob shes pa kho na ma 'ongs pa 'thob bo//} anyatrāpūrvamārgalābhe saṃvṛtijñānamevānāgataṃ bhāvyate abhi.bhā.54kha/1078. ma 'ongs pa'i bskal pa|anāgatakalpaḥ — {da ltar byung ba dang 'das pa dang ma 'ongs pa'i bskal pa}…{ra yang dag par 'jug pa} pratyutpannakalpātītānāgatakalpasamavasaraṇatā da.bhū.266kha/59. ma 'ongs pa'i dngos po|anāgatabhāvaḥ — {de bzhin du chos kyang ma 'ongs pa'i dus nas da ltar byung ba'i dus su 'ongs pa na ma 'ongs pa'i dngos po 'dor gyi} evaṃ dharmo'pyanāgatādadhvanaḥ pratyutpannamadhvānamāgacchannanāgatabhāvaṃ jahāti abhi.bhā.239kha/806. ma 'ongs pa'i dus|anāgataḥ kālaḥ — {ma 'ongs pa yi dus na ni/} /{byis pa'i rang bzhin gzegs zan 'byung /} bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ \n la. a.179ka/143; anāgato'dhvā — {dge ba'i rtsa ba 'dis bdag cag ma 'ongs pa'i dus na}…{yang dag par rdzogs pa'i sangs rgyas su gyur cig} anena vayaṃ kuśalamūlena anāgate'dhvani…samyaksaṃbuddhā bhavema a.sā.445ka/251; āgāmisamayaḥ—{ma 'ongs dus na}…{rgyal po}…/{dung zhes bya ba 'byung par 'gyur//} āgāmisamaye…... śaṅkho nāma rājā bhaviṣyati \n\n a.ka.155kha/16.13; anāgatam — {grog ma'i mkhar dang sran chung mig/}…/{ma 'ongs dus na 'byung bar 'gyur//} vālmīko masurākṣaśca ...…bhaviṣyanti anāgate \n\n la.a.189ka/160. ma 'ongs pa'i dus la ma chags ma thogs pa'i ye shes mthong ba|pā. anāgate'dhvanyasaṅgamapratihatajñānadarśanam, āveṇikabuddhadharmabhedaḥ ma.vyu.152 (4ka). ma 'on|= {ma 'on pa/} ma 'on pa|vi. abadhiraḥ—{ma 'on pa yang mngon par gsal bar ma byas pa'i sgra mi 'dzin to//} abadhirasyāpyanabhivyakteḥ śabda(syā pā.bhe.)grahaṇam ta.pa.147kha/746. ma 'os ngal skyen|dra.— {ha cang rings dang ha cang thung /} /{skem po ma 'os ngal skyen dang //} atidīrghātihrasvāśca kṛśāścātikabhāsinaḥ \n vi.sū.5ka/5. ma 'os pa|vi. anarhaḥ lo.ko.1773. ma 'os par|ati — {kha zas kyi drod mi zin pa zhes bya ba ni ma 'os par mang du zos pas lus shig shig por 'gyur ba gang yin pa'o//} bhakte asamateti ati bahu bhuktvā āhārasya yaḥ kāyoparodhaḥ abhi.sphu.138ka/852. ma yin|• kri. 1. na bhavati — {de'i tshe ji ltar 'jig tshogs dang mthar 'dzin par lta ba/} {skal ba mi mnyam pa'i khams la dmigs pa dag ma yin zhe na} tadā kathaṃ satkāyāntagrāhadṛṣṭī visabhāgadhātvālambane na bhavataḥ abhi. bhā.234ka/788; nāsti — {de'i lci ba nyid dang thur du 'gro ba nyid med pa nyid ni ma yin te} na…tasya gurutvamadhogamanañca nāsti pra.a.200ka/556 2. mā bhūt — {skyes bu la brten pa can gyi tshig ni lung ma yin te/} {byed pa po rtogs dka' ba nyid kyi phyir ro//} mā bhūt puruṣāśrayaṃ vacanamāgamaḥ, praṇeturduranvayatvāt \n pra.vṛ.324kha/74; \n\n• avya. 1. a — {rdzas ma yin pa} adravyam ta.pa. 113kha/677; {lha ma yin} asuraḥ kā.vyū.212ka/270; {tshul ma yin pas} anayena vi.va.201ka/1.75; {bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba} aduḥkhāsukhā vedanā abhi.bhā.69ka/1141; an — {skye ba ma yin pa} anupapattiḥ su.pa.39ka/18; {gtan du ba ma yin pa} anātyantikaḥ bo.bhū.12kha/15; na — {gang zhig med min yod min yod med ma yin yod med las gzhan du'ang /} /{brtag par mi nus} yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato'śakyastarkayitum ra.vyā. 79kha/10; {skye bo rnams ni man ngag min/} /{sdom pa ma yin yon min zhing /} /{legs pa nyid min 'dod pa dran//} nopadeśaṃ na niyamaṃ na dākṣiṇyaṃ na sādhutām \n smaranti jantavaḥ kāmam a.ka.5kha/1.41; {rtags nyid min} na liṅgatā ta.sa.56kha/546; {de ltar ma yin} naivam ta.pa. 7ka/459; {nye bar 'jal ba'i tshad ma gzhan du thal bar 'gyur ro zhe na/} {ma yin te/} {rjes su dpag pa'i nang du 'dus pa'i phyir ro//} upamānaṃ pramāṇamaparaṃ prasaktamiti cet \n na, anumānāntargatatvāt pra.a.143ka/489; na khalu — {sngon po'i don snang ba na dkar po mi gsal bar snang ba'i tha snyad du 'gyur ba ma yin no//} na khalu nīlapadārthapratibhāsane'spaṣṭaśuklapratibhāsavyavahāraḥ pra. a.16kha/19; na hi — {bum pa byed pa na snam bu legs par byed pa ma yin la} na hi ghaṭakaraṇe paṭaḥ saṃskṛto nāma ta.pa.188kha/839; nanu — {dngos po'i gnas pas tshad ma ni/} /{gzhag bya tshig dor gyis ma yin/} vastusthityā pramāṇaṃ tu vyavasthāpyaṃ chalānnanu \n ta.sa.110ka/959; naiva—{lha rnams kyi yang bden pa gsum/} /{nges par byed pa'i rgyu ma yin//} trisatyatā'pi devānāṃ naiva niścitikāraṇam \n ta.sa.110ka/959 2. vi — {bden pa min pa} vitatham a.ka.312kha/108.196; {ji lta ba bzhin ma yin par zhen pa'i bag chags} vitathābhiniveśavāsanā ta.pa.189kha/95; \n\n• pā. = {ma yin dgag} paryudāsaḥ, pratiṣedhabhedaḥ — {med dang ma yin pa dag las/} /{dgag pa gzhan ni yod ma yin//} paryudāsaprasajyābhyāmaparaṃ na niṣedhanam \n\n pra.a.190ka/204; \n\n• vi. asat — {de ni ma yin} tadasat pra.a.2kha/3. ma yin du zad mod kyi|mā bhūt lo.ko.1774. ma yin na|dra.— {de lta ma yin na byis pa dang smyon pa'i tshig bzhin du rtog pa sngon du gtong bas gzung bar mi bya bar 'gyur ro//} anyathā bālonmattapralāpavadagrāhyamidaṃ prekṣāpūrvakāriṇāṃ bhavet vā.ṭī.52ka/4; {'on te sangs rgyas kyang zab mo thugs su chud pa ma yin na} atha buddho'pi gambhīrasya padārthasya na boddhā sū.a.133kha/7. ma yin nam|nanu — {'on te tha ga pa la sogs pa snam bu la sogs pa kho na'i rgyu nyid du grags pa ma yin nam} nanu kuvindādayaḥ paṭādīnāmeva kāraṇatvena siddhāḥ ta.pa. 258kha/233; {'o na de lta na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam} nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameva ta. pa.206ka/880; nanu ca — {don la rnam par rig pa ni/} {shes nyid brjod pa ma yin nam} nanu cārthasya saṃvittirjñānamevābhidhīyate ta.sa.73kha/686; {'di la 'brel pa gzhan yod par/} /{rtog par byed pa ma yin nam//} sambandhāntarasadbhāve nanu cāsau prakalpyate \n\n ta.sa.29kha/313; nūnam — {rgyal po'i bu de gsang nas ni/} /{bros pa 'di nyid ma yin nam//} rājaputraḥ sa evāyaṃ nūnaṃ gūḍhaṃ palāyate a.ka.128ka/66.32; {mtho ris do ra'i rtsed 'jo mkhan/} /{me na ka de 'di min nam//} iyaṃ sā menakā nūnaṃ svargaraṅgavilāsinī \n a.ka.132ka/66.85; kiṃ na — {phongs la snying rje can gyi skyabs bya ba/} /{'di ni dka' thub can gyi tshul min nam//} ārteṣu kāruṇyamayī pravṛttistapodhanānāṃ kimayaṃ na mārgaḥ \n\n jā.mā.113ka/131. ma yin nam ci|kiṃ na — {mun nag dben par dug ni 'thungs pa na/} /{srog rnams mi bzod 'phrog pa min nam ci//} viṣaṃ nipītaṃ vijanāndhakāre prāṇeṣu kiṃ na praharatyasahyam \n\n a.ka.55kha/59.56. ma yin mod kyi|na khalu mi.ko.64ka \n ma yin dgag|pā. paryudāsaḥ, pratiṣedhabhedaḥ — {ci ste nyes pa 'dis 'jigs nas ma yin par dgag pa'i bdag nyid kyi 'jig pa dngos po med pa'i rgyu dag gis byed pa ni ma yin no/} /{'o na ci zhe na/} {med par dgag pa'i bdag nyid do zhes khas len par byed na} athaitaddoṣabhayānna paryudāsātmako'bhāvo vināśahetubhiḥ kriyate, kiṃ tarhi? prasajyātmaka ityaṅgīkriyate ta.pa.228ka/171; ta.pa.174kha/807; dra. {ma yin pa/} ma yin dgag bdag nyid|vi. paryudāsātmakaḥ — {gal te ma yin dgag bdag nyid/} /{de dag gis ni rtag nyid 'dod//} paryudāsātmakābhyāṃ cennābhyāṃ nityatvamiṣyate \n ta.sa.88kha/807. ma yin pa|= {ma yin/} {ma yin par} antareṇa — {snying rje med pa ma yin par} nirghṛṇatāmantareṇa abhi.sa.bhā.47kha/66; vinā — {rlung ni g}.{yabs shing 'phen byed pa'i/} /{rnga yab dag gis rnam mdzes pa/} /{'gro ba yang dag sgrol min par/} /{snying stobs gyen du 'phyur bcas bzhin//} vikṣepakṣiptamarutā cāmareṇa virājitam \n socchvāseneva sattvena jagatsantāraṇaṃ vinā \n\n a.ka.23ka/3.41. ma yin pa nyid|naiva — {de'i phyir des byas blo gang las/} /{zhes bya ba ni gang las kyang ma yin pa nyid do zhes bya ba'i don to//} tatkṛtā'to matiḥ kutaḥ iti \n naivetyarthaḥ ta.pa.215ka/900; {slob dpon yon tan blang bya ste/} /{skyon ni nam yang min pa nyid//} ācāryasya guṇā grāhyā doṣā naiva kadācana \n vi.pra.90kha/3.3; dra. {thams cad mkhyen pa ma yin pa nyid} asarvajñatvam ta.pa.281ka/1028; {tshad ma ma yin pa nyid} aprāmāṇyam ta.pa.255ka/983. ma yin pa'i dgag pa|= {ma yin dgag/} ma yin par gyur pa|vi. asadbhūtaḥ — {'gro ba po ma yin par gyur pa ni 'gro ba'i bya ba dang bral ba'o//} asadbhūto gantā yo gamikriyārahitaḥ pra.pa.37ka/40. ma yin par dgag pa|= {ma yin dgag/} ma yin par 'gyur|kri. na bhavati — {yang na gang dag gang du yang ma nges pa de dag ni de la ltos pa med pa yang ma yin par 'gyur te} ye tu punaryatra na niyatāḥ, te tatrānapekṣā api na bhavantyeva ta.pa.226ka/168. ma yin par 'jug pa|paryudāsavṛttiḥ — {skyes bu thams cad phyogs su byas nas ma yin par 'jug pa de dag la thams cad mkhyen pa ma yin pa nyid sgrub par byed do//} sarvanarān pakṣīkṛtya paryudāsavṛttyā teṣvasarvajñatvaṃ sādhyate ta.pa.281ka/1028. ma yu ra shi khA|mayūraśikhā, oṣadhiviśeṣaḥ — g.{yung mo ni ma yu ri shi khA ste/} {cha gsum mo zhes pa lnga pa dgod pa'o//}ḍombī mayūraśikhā bhāga 3 \n iti pañcamanyāsaḥ vi.pra.149ka/3.96. ma yu ri shi khA|= {ma yu ra shi khA/} ma yum|= {ma'am yum} mātā mi.ko.108kha \n ma yo ba|vi. ajihmaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni sku zlum pa dang ldan pa ste}…{lte ba ma yo ba} vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ ...…ajihmanābhiśca la.vi.58ka/75; akuṭilaḥ — {drang zhing ma yo la/} {gya gyu med pa'i yid thogs pa med pa dang ldan pa} ṛjvakuṭilāvaṅkāpratihatamānasasya la.vi.6ka/7. ma yol|= {ma yol ba/} ma yol ba|• vi. anabhikrāntaḥ — {dar ma yol ba} anabhikrāntayauvanaḥ la.vi.105kha/152; anipātaḥ — {dus las ma yol ba bsgrub par bya'o//} anipātaṃ kālamabhinirharet vi.sū.79kha/96; \n\n• saṃ. anatikramaṇam — {dus las ma yol bar chos ston pa} kālānatikramaṇadharmadeśakaḥ la.vi.212ka/313. ma ra ka ta|marakatam, haritavarṇamaṇiviśeṣaḥ — {ma ra ka ta'i 'od 'dra ba/} /{rdo rje 'bar bas rnam par brgyan//} marakataprabhākāraṃ vajrajvālāvibhūṣitam \n gu.sa.85kha/11; {ma ra ka ta ltar ljang ba'i/} /{rtswa sngon tshogs kyi stod kor can//} marakataśyāmaśaṣpasañcayakañcukāḥ \n a.ka.96kha/64.106; {rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no//} vicitraratnakośa iva marakatapadmarāgādiriti ta.pa.75ka/603; {rin chen margad mdog ltar sngo ba'i chu//} marakataharitaprabhairjalaiḥ jā.mā.83ka/96; {in dra nI la'i phye ma dang mar gad kyi phye ma dang pad ma rA ga'i phye ma dang} indranīlacūrṇaṃ padmarāgacūrṇaṃ marakatacūrṇam kā.vyū.233kha/296; {pad+ma'i lo ma sngon po rin po che mar gad 'dra ba} marakataharitaprabheṣu padminīpatreṣu jā.mā.64ka/116; gārutmataṃ marakatamaśmagarbho harinmaṇiḥ \n a.ko.200kha/2.9.92; maraṇaṃ taratyanena marakatam a.vi.2.9.92. ma ra ka ta mtshungs|vi. marakatopamā — {ro langs ma ni gser btsos bzhin/} /{g+ha sma rI ni margad mtshungs//} vetālī taptahemābhā ghasmarī marakatopamā \n\n he.ta.24kha/80. ma rangs|= {ma rangs pa/} ma rangs pa|• kri. upakṣīyate — {yid mi bde ba ni yid mi bde ba nyid do//} {des ma mgu zhing ma rangs pa zhes bya ba'i tha tshig ste} paritāso daurmanasyam \n tena hi paritasyati, upakṣīyata ityarthaḥ abhi.sphu.161ka/893; \n\n• vi. paruṣaḥ — {ci ste khyod 'di la ma rangs pa ltar ston} kasmāt tavātra paruṣamivā''bhāti he.bi.250ka/67; \n\n• saṃ. aruciḥ — {lo'i sgra ni ma rangs pa ston par byed pa yin no//} kilaśabdo'rucisūcakaḥ ta.pa.165kha/786; vilekhaḥ — {ma dad par bgyid dam ma rangs pa'i sems bskyed dam} aprasādaṃ kuryāma, vilekhaṃ vā cittasyotpādayema śi.sa.59kha/58; anabhirāddhiḥ — {des de bzhin gshegs pa kun tu dgyes par yang mi 'gyur}…{thugs ma rangs pa yang mi mnga'i} tena tathāgatasya nāghāto bhavati…... na cetaso'nabhirāddhiḥ abhi.sphu.271ka/1092. ma rangs pa med pa|anasūyā ma.vyu.2426 (46kha). ma rabs|• vi. adhamaḥ—{nor ni chos dag 'gog pa'i slad/} /{ma rabs sems ldan rnams la 'gyur//} dhanaṃ dharmaniṣedhāya bhavatyadhamacetasām \n\n a.ka.99ka/64.140; hīnaḥ — {ya rabs rnams la nyam nyes gnod pa bzhin/} /{ma rabs rnams la}… /{sdug bsngal rnams kyis de ltar gnod mi 'gyur//} manāṃsi duḥkhairna hīnavargasya tathā vyathante…... yathottamānāṃ vyasanāgameṣu \n\n jā.mā.147ka/170; nīcaḥ — {ma rabs rnams ni mtho thob cing /} /{nga rgyal dag kyang bcom par shog//} prāpnuvantūccatāṃ nīcā hatamānā bhavantu ca \n\n bo.a.39ka/10.30; prākṛtaḥ — {rdo rje rin po che ni skye bo ma rabs kyi lag tu phyin par mi 'gyur ro//} vajraratnaṃ na prākṛtajanahastagataṃ bhavati ga. vyū.323kha/406; itaraḥ — {rdo rje ni rin po che ma rabs kyi 'byung khungs nas mi 'byung gyi rdo rje'i 'byung khungs sam gser gyi 'byung khungs nas 'byung ngo //} vajraṃ netarādratnākarādutpadyate'nyatra vajrākarātsuvarṇākarādvā ga.vyū.323ka/405; asat — {ya rabs ma rabs chos gnyis ni/} /{e ma khyad par re che ge//} aho vikṛṣṭāntaratā sadasaddharmayoryathā \n jā.mā.59kha/69; \n\n• saṃ. 1. upasarjanam — aprāgryaṃ dvayahīne dve apradhānopasarjane \n a.ko.210kha/3.1.60; upasṛjyate niyujyate pradhānabhūteneti upasarjanam a.viva.3.1.60 2. dāsajanaḥ — {rang bzhin nyid kyis ma rabs rnams/} /g.{yo ldan ltos pa med pa'i gnas//} āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ \n\n a.ka.185kha/21.16 3. = {ma rabs nyid} anāryatā — {'byor pa med par gang zhig mi sbyin pa/} /{de la ma rabs 'gyur ba ci zhig yod//} anāryatā'pyatra ca nāma kā bhavenna yatpradadyā vibhaveṣvabhāviṣu \n\n jā.mā. 24ka/27. ma rabs kyi tshig|vi. pārthagjanakī, vācaḥ — {zhe gcod pa'i tshig dang bral ba yin te/} {snyogs pa dang brlang ba dang rtsub pa dang}…{ma rabs kyi tshig dang}…{tshig gi rnam pa de lta bu spangs te} paruṣavacanātprativirataḥ khalu punarbhavati \n sa yeyaṃ vāgadeśā karkaśā parakaṭukā…... pārthagjanakī…tathārūpāṃ vācaṃ prahāya da.bhū.189kha/15. ma ral|vi. akhaṇḍaḥ — {la la tshul khrims ma ral srung ba ni/} /{rtag tu rnam dag nor bu rin chen bzhin//} ye cātra (kecicca pā.bhe.) rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇiratnasādṛśam \n sa.pu.6ka/8. ma ral ba|= {ma ral/} ma ri|māriḥ — {ka li dang ma ri la sogs pa'i sgra rnams 'gro lding ba dang 'phags pa'i yul bdag la go rims bzhin du dus kyi cha} (?{mtha'} ){dang char 'bab pa dang nye bar 'tshe ba la sogs pa rjod par byed pa can gyi} kalimāryādiśabdānāṃ draviḍāryadeśayoryathākramamantakālavarṣopasargādyabhidhāyinām ta.pa.198ka/862. ma rig|= {ma rig pa/} ma rig sgo nga'i sbubs 'byed pa|vi. avidyāṇḍakośasambhettā — {ma rig sgo nga'i sbubs 'byed pa/} /{srid pa'i dra ba 'joms pa'o//} avidyāṇḍakoṣasambhettā bhavapañjaradāraṇaḥ \n\n nā.sa.5ka/83. ma rig bsgribs pa|vi. avidyānivṛtaḥ—{ma rig bsgribs pa'i skye bo gang //} avidyānivṛto jantuḥ ma.kā.108kha/141; {ma rig pas bsgribs pa ni g}.{yogs pa'o//} avidyayā nivṛtaśchāditaḥ pra.pa.108kha/141. ma rig pa|• kri. na vetti — {bya dang bya min rnam par dpyad rnams la/} /{phyir phyogs gyur par sa la sus ma rig//} kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau nā.nā.225kha/8; na vedmi — {gzhan yang don gnyer nor chen ldan/} /{bdag gis ci bya de ma rig//} arthī mahādhanaścānyaḥ kiṃ karomi na vedmi tat \n\n a.ka.157kha/72. 12; \n\n• saṃ. = {ma shes pa} ajñānam — {stobs nyid ma rig bsgribs la rdo rje bzhin//} balatvamajñānavṛteṣu vajravat ra.vi.120ka/91; avittiḥ — {thams cad ma rig par 'gyur bas/} /{dgag par nus pa ma yin no//} sarvāvittiprasaṅgena sā niṣeddhuṃ na śakyate \n ta.sa.49kha/490; \n\n• pā. avidyā 1. anuśayabhedaḥ — {phra rgyas de dag kyang du zhig ce na/} {mdor bsdus na/drug}… {'dod chags de bzhin khong khro dang /} /{nga rgyal ma rig lta ba dang /} /{the tshom yin te/} kati ceme'nuśayāḥ? samāsena ṣaṭ…... rāgaḥ pratighastathā \n māno'vidyā ca dṛṣṭiśca vicikitsā ca abhi.bhā.226kha/761; abhi.ko.16ka/5.1 2. pratītyasamutpādasyāṅgaviśeṣaḥ — {de la yan lag bcu gnyis ni/} {ma rig pa dang}…{rga shi} tatra dvādaśāṅgāni—avidyā…... jarāmaraṇaṃ ca abhi.bhā.124ka/435; {ma rig pa'i rkyen gyis 'du byed rnams}…{skye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur te} avidyāpratyayāḥ saṃskārāḥ…... jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti su.pa.51ka/102 3. yogabhedaḥ, dra. {ma rig pa'i sbyor ba/} 4. āsravabhedaḥ, dra. {ma rig pa'i zag pa/} \n\n• vi. asaṃviditaḥ — {ma rig pa'i rnam par rig pa} asaṃviditavijñaptiḥ abhi.sa.bhā. 16ka/21. ma rig pa 'du byed pas sems can|vi. avidyāsaṃskārasattvaḥ — {sems can thams cad ni ma rig pa 'du byed pas sems can no//} avidyāsaṃskārasattvāḥ sarvasattvāḥ su.pa.30ka/9. ma rig pa yongs su shes pa|pā. avidyāparijñā — {ma rig pa yongs su shes pa zhes bya ba de ni sdug bsngal gyi phung po nye bar zhi ba'i tshig bla dwags so//} avidyāparijñeti duḥkhaskandhavyupaśamasyaitadadhivacanam su.pa.25kha/5. ma rig pa'i rkyen|vi. avidyāpratyayaḥ — {ma rig pa'i rkyen gyis 'du byed rnams/} {'du byed kyi rkyen gyis rnam par shes pa} avidyāpratyayāḥ saṃskārāḥ \n saṃskārapratyayaṃ vijñānam a.śa.241ka/221. ma rig pa'i sgo nga'i sbubs|pā. avidyāṇḍakośaḥ — {de bzhin gshegs pa'i snying po can sems can thams cad kyi ma rig pa'i sgo nga'i sbubs 'dral bar 'gyur ba zhig ni 'di nas tshur 'ong ngo //} ayaṃ sa tathāgatagarbha āgacchati, yaḥ sarvasattvānāmavidyāṇḍakośaṃ nirbhetsyati ga. vyū.77kha/169; {ma rig sgo nga'i sbubs 'byed pa//} avidyāṇḍakoṣasambhettā nā.sa.5ka/83. ma rig pa'i sgo nga'i sbubs kyi sgrib pa|avidyāṇḍakoṣapaṭalam ma.vyu.6963 (99kha). ma rig pa'i sgo nga'i sbubs bcom pa|vi. bhinnāvidyāṇḍakoṣaḥ — {ma rig pa'i sgo nga'i sbubs bcom pas dge slong du gyur pa dang}… {rig nas} bhikṣuṃ bhinnāvidyāṇḍakoṣaṃ…... viditvā la.vi.170ka/255. ma rig pa'i sgo nga'i sbubs dang spris yog pa|vi. avidyāṇḍakośapaṭalaparyavanaddhaḥ — {ma la bdag gis sems can de ltar sdug bsngal gyis mnar ba}…{ma rig pa'i sgo nga'i sbubs dang pris yog pa} hanta ahameṣāṃ sattvānāṃ duḥkhārtānām ...… avidyāṇḍakośapaṭalaparyavanaddhānām da.bhū.213kha/28. ma rig pa'i sgrib pa|pā. avidyānīvaraṇam — {de kho na nyid kyi ye shes kyi rlung gi shugs kyis ma rig pa'i sgrib pa'i ljon shing drungs phyung ba rnams kyi ni ma yin te} na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām pra.pa.75kha/95; avidyānivaraṇam — {sems can ma rig pa'i sgrib pa can} avidyānivaraṇānāṃ sattvānām abhi.bhā.90ka/1214. ma rig pa'i sgrib pa can|vi. avidyānivaraṇaḥ — {sems can ma rig pa'i sgrib pa can kun du rgyu ba rnams 'khor ro//} avidyānivaraṇānāṃ sattvānāṃ sandhāvatāṃ saṃsaratām abhi.bhā.90ka/1214. ma rig pa'i bcings pa|avidyābandhanam — {ma rig pa'i bcings pa thams cad bsrabs par 'gyur ro//} sarvāṇyavidyābandhanāni tanūni bhavanti da.bhū.201ka/22. ma rig pa'i rnam par rig pa|pā. asaṃviditavijñaptiḥ, durvijñānavijñaptibhedaḥ — {rnam par shes par dka' ba'i rnam par rig pa bdun ni 'di lta ste/} {ma rig pa'i rnam par rig pa} saptavidhā durvijñānā vijñaptistadyathā—asaṃviditavijñaptiḥ abhi.sa.bhā.16ka/21. ma rig pa'i phung po|pā. avidyāskandhaḥ — {de la ma rig pa'i phung po chen po med pas de'i phyir sems can chen po zhes bya'o//} mahānasya avidyāskandho vigataḥ, tenocyate mahāsattvaḥ su.pa.32ka/10. ma rig pa'i phra rgyas|pā. avidyānuśayaḥ, anuśayabhedaḥ — {phra rgyas drug po de dag kyang mdo las 'dod chags phye nas bdun du bshad de/} {'dod pa'i 'dod chags kyi phra rgyas dang}…{ma rig pa'i phra rgyas dang} ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ—kāmarāgānuśayaḥ ...…avidyānuśayaḥ abhi.bhā.226kha/761. ma rig pa'i bag chags kyi sa|pā. avidyāvāsabhūmiḥ — {ma rig pa'i bag chags kyi sas bsdus pa} avidyāvāsabhūmisaṃgṛhītaḥ ra.vyā.109ka/67; {mchog tu ma rig bag chags kyi/} /{sa las rgal phyir rtsal ldan no//} vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt \n\n ra.vi.121kha/97. ma rig pa'i bag chags kyi sas bsdus pa|pā. avidyāvāsabhūmisaṃgṛhītaḥ, kleśabhedaḥ — {mdor bsdu na nyon mongs pa dgu po}…{'di lta ste/} {'dod chags bag la nyal gyi mtshan nyid kyi nyon mongs pa dang}…{ma rig pa'i bag chags kyi sas bsdus pa dang} samāsata ime nava kleśāḥ ...…tadyathā—rāgānuśayalakṣaṇaḥ kleśaḥ…... avidyāvāsabhūmisaṃgṛhītaḥ ra.vyā.109ka/67. ma rig pa'i sbyor ba|pā. avidyāyogaḥ, yogabhedaḥ — {sbyor ba bzhi ste}…{'dod pa'i sbyor ba dang srid pa'i sbyor ba dang lta ba'i sbyor ba dang ma rig pa'i sbyor ba'o//} catvāro yogāḥ…... kāmayogaḥ, bhavayogaḥ, dṛṣṭiyogaḥ, avidyāyogaśca abhi.sphu.127kha/830. ma rig pa'i mun nag|avidyāndhakāraḥ — {'on kyang byis pa so so'i skye bo 'di dag}…{ma rig pa'i mun nag dang rab rib thibs pos kun nas khebs pa'i yid dang} atha ca punarime bālapṛthagjanāḥ…... avidyāndhakāraparyavanaddhamānasena da.bhū.180kha/11dra. {ma rig pa'i mun pa/} ma rig pa'i mun pa|avidyāndhakāraḥ — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50; avidyātamaḥ — {ma rig mun pas bsgribs pa rnams/} /{khyi ltar ltong la rgyus pa yi/} /{sems can de 'dra kun gyis ni/} /{mgon po mi shes smos mi dgos//} kiṃ punaḥ sarvasattvā hi vijñāsyanti vināyakam \n śveva gardulabaddhā ye hyavidyātamasāvṛtāḥ \n\n ga. vyū.298kha/21. ma rig pa'i mun pa chen po 'joms par mdzad pa|vi. mahāvidyāndhakāravidhvaṃsanakaraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {ma rig pa'i mun pa chen po 'joms par mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…... mahāvidyāndhakāravidhvaṃsanakara ityucyate la.vi.206ka/309. ma rig pa'i zag pa|pā. avidyāsravaḥ, āsravabhedaḥ — {de bzhin du 'dod pa'i zag pa dang srid pa'i zag pa dang ma rig pa'i zag pa dang lta ba'i zag pa spang bar bya'o/} /{de nas rnam par thar pa bzhi bsgom par bya} evaṃ kāmāsravaṃ bhavāsravamavidyāsravaṃ dṛṣṭyāsravaṃ tyaktvā tataścaturvimokṣaṃ vibhāvayet vi.pra.32ka/4.5. ma rig pas bslad pa|avidyopaplavaḥ — {ma rig pa yis bslad pa las/} /{nga yis zhes dang mtshams sbyar 'di/} /{dngos po skad cig ma dag la'ang /} /{byed po gcig tu zhen par 'jug/} mayeti pratisandhānamavidyopaplavādidam \n kṣaṇikeṣvapi bhāveṣu kartrekatvābhimānataḥ \n\n ta.sa.8kha/109. ma rig bag chags kyi sa|= {ma rig pa'i bag chags kyi sa/} ma rung|= {ma rung ba/} ma rung gyur pa|vi. vināśitaḥ — {nga yi 'di ni phyag dar rul pa dang /} /{gcin dang bshang bas ma rung gyur pa rnams//} saṅkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca \n sa.pu.44kha/78; nāśaṃ gataḥ lo.ko.1775. ma rung ba|• kri. naśyati — {kye ma 'jig rten 'di ni ma rung ngo //} {grogs po dag kye ma 'jig rten 'di ni rnam par ma rung ngo //} naśyati batāyaṃ mārṣā loko vinaśyati la. vi.188ka/287; \n\n• vi. dāruṇaḥ — {dman pa 'joms byed ma rungs tshogs pa 'di dag rnams ni ji ltar bzod//} kathaṃ so'yaṃ sahyaḥ kṛpaṇadalano dāruṇagaṇaḥ \n\n a.ka.90ka/64.21; nāśitaḥ — {ma rung ba dag byi dor bya'o//} śocanaṃ nāśitānām vi.sū.32ka/40; aśivaḥ—{bdag cag ma rung gyur gyis rmed/} /{rgya mtsho' klong de 'di yin no//} aśivaṃ samupetāḥ stha tadetadvaḍavāmukham \n\n jā.mā. 84ka/96. ma rung bar 'gyur|= {ma rung bar 'gyur ba/} ma rung bar 'gyur ba|• kri. dūṣayati — {gal te dge sbyong gau ta ma kun dga' ra bar zhugs na/} {kun dga' ra ba dang chu ma rung bar 'gyur ro//} yadi śramaṇo gautama ārāmaṃ pravekṣyati \n ārāmamudapānaṃ sa dūṣayati vi.va. 133kha/1.22; \n\n• vi. kaṣṭaḥ — {chang 'thung ba ni nyes pa du ma 'byung zhing shin tu ma rung bar 'gyur ba'i phyir} anekadoṣopasṛṣṭamatikaṣṭaṃ madyapānamiti jā.mā.90kha/104; asitaḥ — {'dam rdzab la sogs pas ma rung bar 'gyur ba 'khrud 'jug pa la} kardamādinā'sitadhāvane vi.sū.24ka/29; \n\n• saṃ. āpad — {chos la gnas na bden pa'i tshig tsam gyis kyang ma rung bar 'gyur ba las thar bar 'gyur na/} {de'i 'bras bu lta smos kyang ci dgos} dharmāśrayaṃ satyavacanamapyāpadaṃ nudati prāgeva tatphalam jā.mā.79ka/92; atyayaḥ — {snying nye bas rgyal po de ma rung bar 'gyur du dogs pa dang} snehāttadatyayāśaṅkaḥ jā.mā.75kha/87. ma rung bar bya|= {ma rung bya/} ma rung bar byas pa|= {ma rung byas/} ma rung bar byed pa|vi. vināśinī — {bdag gi rgyud dang gzhan gyi rgyud ma rung bar byed pa'i tshig gi rnam pa de lta bu spangs te} svasantānaparasantānavināśinī tathārūpāṃ vācaṃ prahāya śi.sa.72kha/71. ma rung bya|kri. nāśayate — {ne tso ci phyir rang gi sA lu len/} /{lo tog smin 'di ma rung byar sems sam//} kiṃ nu śukā harase mama śāli nāśayate'pi ca pakṣi mat (?pakva)śasyam \n\n rā.pa.239kha/136. ma rung byas|bhū.kā.kṛ. dūṣitaḥ — {sems ni rtag tu rang bzhin 'od gsal 'dod/} /{de ni glo bur nyes pas ma rung byas//} mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitam \n sū.a.188kha/86. ma rungs|= {ma rungs pa/} ma rungs 'joms|vi. duṣṭaghātakaḥ — {de nas 'jigs byed ma rungs 'joms/} /{mgu zhing rab tu 'grub gyur nas//} tatastuṣṭaḥ prasidhyeta bhairavo duṣṭaghātakaḥ \n sa. du.121ka/208. ma rungs pa|• vi. = {mi srun pa} krūraḥ—{ma rungs sbrul gdug dkyil 'khor gyi/} /{mthong ba reg pa'i dug gis khyab//} dṛṣṭisparśaviṣairvyāptaḥ krūrāśīviṣamaṇḍalaiḥ a.ka.60kha/6.88; {mnyam pa ma rungs dpral ba can/} /{rtag tu ltung bar byed par brjod//} samākrūrā lalāṭī ca pātanā kathitā sadā \n he.ta.13ka/40; nṛśaṃsaḥ — {kye ma rdzas la chags pa'i blo/} /{pha rol gdung bas bsil gyur pa/} /{rang nyid bde ba kho na'i phyir/} /{ma rungs spyod la rab tu rgyug//} aho vibhavalubdhānāṃ parasaṃtāpaśītalāḥ \n svasukhāyaiva dhāvanti nṛśaṃsacaritā dhiyaḥ \n\n a.ka.28ka/3.101; ghoraḥ — {mi sha za ba'i phra men pha dang phra men ma ma rungs pa dag} mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca la. a.155kha/102; raudraḥ—{ma rungs pa ni tshul khrims 'chal pa gzhan la gnod pa rnams so//} raudrā duḥśīlāḥ paropatāpinaḥ sū.a.219kha/126; vyālaḥ — {nags tshal gyi dgo ba mo gcan gzan ma rungs pas gtses pa bzhin du} vyālamṛgābhidruteva vanamṛgī jā.mā.112kha/130; vyāḍaḥ ma.vyu.6962 (99kha); ugraḥ — {khro ba ma rungs gdon gyis bsgyur 'dra ba//} taṃ roṣamugragrahavaikṛtābham jā.mā. 114ka/132; sughoraḥ lo.ko.1775; nikṛṣṭaḥ — {de yang ma rungs gdug pa gya gyu'i sbrul rnams dag gis nyams byas pa//} naṣṭā sā'pi nikṛṣṭaduṣṭakuṭilavyālaiḥ a. ka.320kha/40.158; duṣṭaḥ — {'di na ma he ma rungs pa mchis kyis} duṣṭamahiṣo'tra prativasati a.śa.159ka/148; khalaḥ — {ma rungs pa yi blos rnyed pa/} /{tshul 'chos brtul zhugs 'di thong zhig//} muñca dambhavrataṃ cedaṃ khalabuddhipralambhanam \n\n jā.mā.171ka/197; dhūrtaḥ — dhūrtastu vañcakaḥ a.ko.209ka/3.1.47; durātmā ma.vyu.7686; avinayaḥ — {des ma rungs pa'i kyal ka byas pa de dag thams cad la}…{phan btags pa bzhin du bzod par gyur to//} sarvaṃ tadasyāvinayaceṣṭitamupakāramiva manyamānaḥ jā.mā.207kha/242; kaṣṭaḥ — {dus ngan pa'i tshe sems can gyi khams ma rungs pa dag byung ba na} kaliyuge pratipanne kaṣṭasattvadhātusamutpanne kā.vyū. 207ka/265; dra.— {'di lta ste/} {lta bas gzings pa 'di ni log par lta ba'i nang na ma rungs pa ste} idamagraṃ mithyādṛṣṭīnāṃ yaduta gahanatādṛṣṭiḥ śi.sa.96kha/96; \n\n• saṃ. 1. avinayaḥ — {'di ni mthu stobs chung ba dang /} /{rtag tu ma rungs spyod pa'ang shes//} avaimyenaṃ calaṃ nū (?balamū)naṃ sadā cāvinaye ratam \n jā.mā.208kha/242 2. = {ma rungs pa nyid} krauryam — g.{yo ldan ma rungs drag po de//} sa krauryakaṭhinaḥ śaṭhaḥ a.ka.49kha/5.31; {sa ha kA ra sol ba yi/} /{rgyu ru ma rungs su zhi+ig byed//} aṅgārakāraṇaṃ krauryaṃ sahakāre karoti kaḥ \n\n a.ka.26ka/52.67; raudratā — {byang chub sems dpa' sems can ma rungs pa rnams dang tshul khrims 'chal pa rnams ma rungs pa yin pa dang tshul khrims 'chal pa yin pa'i rkyen gyis}… {yal bar 'dor ba} bodhisattvo raudreṣu duḥśīleṣu ca…upekṣate …raudratāṃ duḥśīlatāmeva ca pratyayaṃ kṛtvā bo.bhū.88ka/112; \n\n• nā. duṣṭaḥ \ni. vidyārājaḥ — {rig pa mchog dang}… {ma rungs pa dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…... duṣṭaḥ…... etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8 \nii. grahaḥ — {'di lta ste/} {nyi ma dang}… {ma rungs pa dang}… {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…... tuṣṭi (?duṣṭaḥ)…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; \n\n• avya. dur — {skye bo ma rungs pa} durjanaḥ rā.pa. 250kha/152. ma rungs spyod|kri. nṛśaṃsāyate — {blun na rmongs shing g}.{yo na rnam par g}.{yo la gdug na ma rungs spyod/} /{gang gang sa bdag byed pa de de mtha' dag skye bo byed par 'gyur//} mūḍhe muhyati cañcale vicalati krūre nṛśaṃsāyate yadyadbhūmipatiḥ karoti kurute tattatsamasto janaḥ \n\n a.ka.29kha/53.22. ma rungs byas pa|vi. khalīkṛtaḥ — {'di ni ma rungs byas pa la/} /{yun ring bdag ni dga' bas lta//} paśyāmo muditāstāvaccirādenaṃ khalīkṛtam \n bo.a.29ka/8. 150. ma rungs yid can|vi. duṣṭamānasaḥ — {de nas khro bo 'jigs byed pa/} /{ma rungs yid can ma mo ni/} /{tshogs kyis bskor cing 'jigs byed ni/} /{brgyad kyis bskor ba mthong bar 'gyur//} tataḥ paśyati taṃ kruddhaṃ bhairavaṃ duṣṭamānasam \n mātṛkāgaṇasampūrṇamaṣṭabhirbhairavairvṛtam \n\n sa. du.120kha/208. ma rungs las byed|vi. krūrakarmī—{mtshams med lnga ni byed pa dang /} /{srog chags gsod la dga' ba dang /} /{gzhan yang skye ba dman gang dang /} /{rmongs dang ma rungs las byed dang //} pañcānantaryakāriṇaḥ prāṇivadharatāśca ye \n api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ \n\n he.ta. 14kha/46. ma rungs sems|vi. krūracittaḥ — {zla ba zla ba'i mar ngo yi/} /{bcu bzhi pa la khyim dben par/} /{phyed na ma rungs sems kyis ni/} /{chang gi btung ba cung zad las//} māsi māsi caturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe \n madhyāhne krūracittena kiñcinmadanapānataḥ \n\n he.ta.26ka/86. ma rul|= {ma rul ba/} ma rul ba|vi. apūtiḥ — {dge slong dag sa bon gyi rnam pa lnga ma grugs/} {ma smas/} {ma rul ba} yataśca bhikṣavaḥ pañca bījajātānyakhaṇḍāni acchidrāṇi apūtīni abhi. sphu.158kha/887; aviklinnaḥ — {de bzhin du rgyun snga ma sa bon gyi gnas skabs ma rul ba la}…{sa bon zhes bya'o//} evaṃ pūrvako'pi santānaḥ aviklinnabījāvasthaḥ bījamityākhyāyate abhi.sphu.331ka/1231; akuthitaḥ — {rngul dang dri mas ma phog pa zhes bya ba 'dis ni sbyin par bya ba'i dngos po ma rul cing dri ma med pa ston te/} {rngul dang dri mas ma phog pa zhes bya ba ni spangs zhes bya ba'i tha tshig go//} svedamalāpakṣiptairityanenākuthitavimaladeyavastutām, svedamalābhyāmapakṣiptatvādujjhitatvādityarthaḥ abhi.sa.bhā.51ka/71. ma reg pa|• vi. aspṛṣṭaḥ — {ma yi mngal gyi dri ma yis/} /{ma reg de yi dku brtol byung //} māturgarbhamalāspṛṣṭaṃ kukṣiṃ bhittvā sa nirgataḥ \n a.ka.209ka/24.13; asaṃspṛṣṭaḥ — {bdag ni me'i phung po chen po 'dis ma reg ma tshig cing bde bar myur du khyim 'bar ba 'di'i sgor byung ste 'gro nus mod kyi} pratibalo'hamanena mahatā'gniskandhenāsaṃspṛṣṭo'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum sa. pu.29kha/51; \n\n• saṃ. asparśanam—{'dam rdzab 'khru ba byed pa bas/} /{ma reg par ni bsrings pa mchog//} prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam \n\n pra.a.112kha/120. ma red pa|vi. alabdhaḥ — {rdza ma la sogs pa'i chos byis pas kun brtags pa lus su ma red pa rnams} ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ la.a.63ka/8; apratilabdhaḥ — {rgyu'i mtshan nyid du ma red pa'i phyir bya ba dang byed pa'i bye brag kyang med par 'gyur ro/} kāryakāraṇavibhāgo na syādapratilabdhahetulakṣaṇatvāt la.a.88kha/35. ma rol ba|vi. avikrīḍitaḥ — {lha khyod kyang dar ni ma yol te/} {gzhon pa}…{'dod pa la ma rol ba} tvaṃ ca deva yuvā anabhikrāntayauvanaḥ… avikrīḍitaḥ kāmaiḥ la. vi.105kha/153. ma la|• avya. yannu — {ma la bdag gi dge sbyong gau ta ma nyan thos kyi dge 'dun dang bcas pa la yo byad thams cad kyis bstab bo//} yannvahaṃ śramaṇaṃ gautamaṃ saśrāvakasaṅghaṃ sarvopakaraṇaiḥ pravārayeyam vi.va.134ka/1.23; {ma la bdag kyang chos de dang de dag}…{dor bar rjes su lta bas gnas par bya gor ma chag snyam mo//} yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ… pratiniḥsargānudarśī vihareyamiti a.śa.281kha/258; nu—{kye ma ma la chom rkun ni/} /{gdug pa 'di dag yongs ma khengs//} aho nu dasyavo naite varākāḥ paripūritāḥ \n\n a.ka.58ka/6.54; bata — {kye ma ma la re zhig 'di nyid du khyod kyi phung po 'di mngon par grub par mi 'gyur bar yang khyod phung gzhan yongs su gzung bar sems pa lta ga la srid} aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṃ parigrahītavyaṃ manyase a.sā.290kha/164; hanta — {ma la bdag gis sems can de ltar sdug bsngal gyis mnar ba} hanta ahameṣāṃ sattvānāṃ duḥkhārtānām da.bhū.213kha/28; \n\n• nā. mālavakaḥ, deśaḥ — {ji ltar ma la sogs pa'i yul gzhan ma bag mar len pa med na med pa 'dod rgyal ba'i 'brel pa de bzhin du 'dir yang yin no//} deśāntare mālavakādideśe yathābhāvo mātṛvivāhābhāve yadṛcchāsaṃvādastadvadatrāpi vā.ṭī.63ka/17; \n\n• ({ma + la}) — {de dag thams cad ma la byin te} tatsarvaṃ mātre'nuprayacchati a.śa.126ka/116; {ma la yid gcugs 'jigs med cing /} /{nu zho 'dod phyir lhags pa la//} stanyatarṣādupasṛtān mātṛvisrambhanirvyathān \n jā.mā.4kha/3. ma la ti|= {mA la ti/} ma la gnas|= {ma nu} ambaṣṭhā, pāṭhā mi.ko.57kha \n ma la ya|nā. malayaḥ, parvataḥ — {de yis bu la dpag bsam shing /} /{rgyal srid che dang bcas btang nas/} /{dka' thub slad du zhi ba'i gnas/} /{ma la yar ni dben pas song //} kalpadrumaṃ sasāmrājyaṃ putrāya pratipādya saḥ \n tapase śāntinilayaṃ malayaṃ prayayau nṛpaḥ (?vivekānmalayaṃ yayau li.pā.) \n\n a.ka.293kha/108.21; {lang ka'i ri ma la ya gzigs te} laṅkāmalayamavalokya la.a.56ka/1. ma la ya skyes|= {tsan dan} malayajaḥ, candanaḥ — gandhasāro malayajo bhadraśrīścandano'striyām \n a.ko.179kha/2.6.131; malayaśaile jātaḥ malayajaḥ \n janī prādurbhāve a.vi.2.6.131. ma la ya can|= {ma la ya can ma/} ma la ya can ma|nā. malayavatī, siddhakanyā — {de nas mtshan de khang bzang du/} /{sred ldan ma la ya can ma/} /{gnyid med sprin gyi bzhon pa yi/} /{bsam gtan ldan pas rab bsams pa//} tasyāṃ niśāyāṃ sotkaṇṭhā harmye malayavatyatha \n jīmūtavāhanadhyānanirnidrā samacintayat \n\n a.ka.301kha/108.90; {bdud rtsi'i rang bzhin ma la ya can 'di/} /{rtag tu lha dang lha min mngon 'dod sa//} iyamamṛtamayī surāsurāṇāṃ malayavatī satatābhilāṣabhūmiḥ \n\n a.ka.297ka/108.54. ma la ya byung|= {tsan dan} mālayaḥ, candanam mi.ko.54kha \n ma la ya dza|malayajam — {ma da na chang ba la sha/} /{'du ba ma la ya dzar brjod//} madanaṃ madyaṃ balaṃ māṃsaṃ malayajaṃ mīlanaṃ matam \n he.ta.19ka/60. ma la ya rlung|= {ma la ya'i rlung /} ma la ya'i skyed mos tshal|nā. malayodyānam, udyānam — {dpal ldan ka lA pa'i grong gi lho ma la ya'i skyed mos tshal gyi dpal dus kyi 'khor lo'i dkyil 'khor gyi khang pa'i shar sgo'i mthar} śrīmati kalāpagrāmadakṣiṇamalayodyāne śrīkālacakramaṇḍalagṛhapūrvadvārāvasāne vi.pra. 29ka/4.1. ma la ya'i ri|nā. malayaparvataḥ, parvataḥ — {ma la ya'i ri la song la/} {bsti gnas 'ga' zhig rtogs shig} tanmalayaparvataṃ gatvā nivāsayogyamāśramapadaṃ nirūpaya nā.nā. 226kha/14; malayācalaḥ — {rgyal srid chen po btang nas de/} /{ma la ya yi rir song tshe//} tasmin sāmrājyamutsṛjya prayāte malayācalam \n a.ka.294ka/108.27. ma la ya'i rlung|malayānilaḥ — {mya ngan med pa dmar po la/} /{logs gnas 'khri shing gis 'khyud dogs/} /{phrag dog can bzhin me tog rnams/} /{ma la ya yi rlung gis phrogs//} raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ \n īrṣyāluriva puṣpāṇi jahāra malayānilaḥ \n\n a.ka.251ka/29.46; malayamārutaḥ — {ma la ya yi rlung gis ni/} /{'jig rten dga' ba skyed par byed//} utpādayati lokasya prītiṃ malayamārutaḥ \n kā.ā.327kha/2.171. ma lags|= {ma lags pa/} ma lags pa|avya. 1. a — {mi ma lags pa} amānuṣaḥ jā.mā.145ka/167; {thun mong ma lags pa} asādhāraṇaḥ a.sā.7kha/5; {bsod nams ma lags pa'i phung po chen po} mahā'puṇyaskandhaḥ a.sā.163ka/92; {dus ma lags pa'i rlung mi 'byung bar bgyi//} nākālavātaṃ cotsṛjāmi sa.du.118ka/200; an — {'dren pa bdag cag lus dang ni/} /{srog kyang don du gnyer ma lags//} anarthikā sma kāyena jīvitena ca nāyaka \n sa.pu.103ka/164; na — {'di ni drang srong ma lags so//} nāyamṛṣiḥ vi.va.317ka/1.130; {btsun pa ma lags so//} na bhadanta abhi.sphu.288kha/1134; {mchis pa'ang ma lags ma mchis pa'ang ma lags pa} naivāsti na nāsti la.a.90ka/37; no hi — {bcom ldan 'das de ni ma lags so//} no hīdaṃ bhagavan a.sā.72kha/40 2. ṛte — {skyes bu gtso bo mkhan po ma lags pa su zhig mchis} kaḥ pradhānapuruṣaḥ ṛte upādhyāyāt vi.va.125ka/1.13. ma langs pa|vi. avyutthitaḥ — {ting nge 'dzin las ma langs pa des} samādheravyutthitenāsya abhi.sphu.275ka/1100. ma li ka|• saṃ. mallikā, puṣpaviśeṣaḥ — {sna ma'i me tog dang ma li ka dang tsam pa ka dang skya snar gyi dri rnams kyang tshor ro//} jātimallikācampakapāṭalagandhāḥ, tān gandhānghrāyati sa.pu.134ka/213; ma.vyu.6155(88ka); {ma li ka ni bar shi ka'o//} mallikā vārṣikī bo.pa.62ka/26; mālatī — {me tog ma li ka la sogs pa'i sgra ni dri la sogs pa yod pa nyid kyis kyang brjod bya nyid du rnam par 'jog pa ni ma yin no//} na hi mālatīśabdasya gandhādayo vidyamānatayā vācyā vyavasthāpyante ta.pa. 329ka/373; \n\n• nā. mallikā, caṇḍālī — {gtum po'i grong du mngon phyogs te/} /{gtum mo ma li ka zhes pa/} /{bu bdun dag dang lhan cig nyid/} /{'dul ba yis ni mtho bar mdzad//} caṇḍālagrāmamabhyetya caṇḍālīṃ mallikābhidhām \n sahitāṃ saptabhiḥ putrairvinayopanatāṃ vyadhāt \n\n a.ka.46ka/57.10. ma lu ta|mālulatā — {'dod pa 'di dag ni mi rtag pa}… {'khri shing ma lu ta ltar mi bde ba 'byin pa} anityāḥ khalvete kāmāḥ… mālutā (?)latevāsukhadāḥ la.vi. 106ka/153. ma lus|= {ma lus pa/} ma lus skyon bral|vi. kṣīṇaniḥśeṣadoṣaḥ — {khyed kyi 'dod pas yid ches pa'i/} /{gang zag ma lus skyon bral med//} kṣīṇaniḥśeṣadoṣaśca nā''pto'sti bhavatāṃ mate \n\n ta.sa.110kha/960. ma lus pa|• vi. aśeṣaḥ — {sdig pa ma lus pa spangs pa} prahīṇāśeṣaduritāḥ ta.pa.322kha/1112; niḥśeṣaḥ—{sangs rgyas thams cad ma lus pa lhag ma med pa dang mtha' dag la mchod cing rim gro bya ba'i phyir} aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya da.bhū.177ka/9; niravaśeṣaḥ — {ji srid du nyon mongs pa dang las dang skye ba'i kun nas nyon mongs pa ma lus pa 'gags pa las gyur pa de bzhin gshegs pa'i khams mngon du ma byas pa} yāvacca niravaśeṣakleśakarmajanmasaṃkleśanirodhasamudbhūtaṃ tathāgatadhātuṃ na sākṣātkurvanti ra.vyā.92kha/33; apariśeṣaḥ — {de'i tshor ba thams cad ma lus par 'di nyid du 'gag par 'gyur} asya sarvāṇi vedanāni apariśeṣaṃ nirudhyante a.śa.281ka/258; akhilaḥ — {de nas nor rnams ma lus pa/}…/{byin nas} tatastadakhilaṃ vittaṃ vitīrya a.ka.327kha/41.41; nikhilaḥ — {gti mug mun pa ma lus bcom nas ni//} mohatamo nikhilaṃ vinihatya rā.pa.228kha/121; sakalaḥ—{gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing //} yamapuruṣāpanītasakalacchavirārtaravaḥ bo.a.22ka/7.45; samastaḥ — {phyogs cha la yang ma lus par/} /{de ni mkhas pas shes par bya//} digbhāge'pi samasto'sau vijñeyo matiśālibhiḥ \n\n ta.sa.95ka/840; kṛtsnaḥ — {gang ji tsam grub pa de dag thams cad ma lus par sgrub pa 'di'i rgyu ni yang dag pa'i shes pa yin no//} yā kācit siddhiḥ, sā sarvā kṛtsnaivāsau samyagjñānanibandhaneti nyā.ṭī. 39ka/31; sarvaḥ — {bstan bcos ma lus 'don pa dang //} paṭhanaṃ sarvaśāstrāṇām ma.mū.182ka/111; \n\n• saṃ. = {ma lus nyid} sāmastyam — {bsdus par brjod pa yin na yang /} /{dka' thub bya ba rigs sogs rnams/} /{ma lus mngon par brjod pa'i phyir/} /{rigs kyi dbye bar gsal brjod yin//} samudāyābhidhāne'pi jātibhedābhidhā sphuṭā \n tapojātikriyādīnāṃ sāmastyenābhidhānataḥ \n\n ta.sa. 34ka/354; kārtsnyam—{thams cad kyi sgra ni 'dir rdzas ma lus pa la 'jug gi/} {rnam pa ma lus pa la ma yin no//} sarvaśabda iha dravyakārtsnye vṛtto na tu prakārakārtsnye \n nyā.ṭī.39ka/31; sākalyam—{de ni rgyu gzhan te/} {de dag ma lus pa'i tshogs pa'o//} tāni kāraṇāntarāṇi, teṣāṃ sākalyaṃ sāmagryam vā.ṭī.65kha/20. ma lus par|apariśeṣam — {tshangs pa chen po 'byung ba chen po 'di dag ma lus par gang du'ang 'gag par 'gyur} kutremāni brahman mahābhūtāni apariśeṣaṃ nirudhyante abhi.sphu.136kha/847; kṛtsnam — {mkhas pa'i grags pas ni mi'i 'jig rten ma lus par khyab par byas} kṛtsnaṃ ca kalpaṃ vyāpya vidyāyaśasā manuṣyalokam jā.mā.30kha/36; kārtsnyeṇa — {de phyir bdag phyogs dang bral yang /} /{ma lus par ni rtogs byed pa/} /{lus nyid la gnas 'dzin pas na/} /{de ltar smras kyang 'gal ba yin//} niṣpradeśo'pi cātmā naḥ kārtsnyena ca vidannapi \n śarīra eva gṛhṇātītyevamukte'pi duṣyati \n\n ta. sa.92kha/836. ma lus par byas te|niravaśeṣya — {de dag thams cad gcig tu bsdus te}…{ma lus par byas te} tāni sarvāṇyekato'bhisaṃkṣipya…niravaśeṣya a.sā.131kha/75. ma lus pa'i dngos po dang 'brel de nyid|samastavastusambaddhatattvam — {kun mkhyen la ni ma lus pa'i/} /{dngos po dang 'brel de nyid kyi/} /{goms pa'i stobs las byung ba can/} /{yid shes tshad ma gcig tu btags//} samastavastusambaddhatattvābhyāsabalodgatam \n sārvajñaṃ mānasaṃ jñānaṃ mānamekaṃ prakalpyate \n\n ta.sa.123ka/1072. ma lus par ldogs|nirlehaḥ — {nya'am rus sbal lam sbal pa'am chu srin byis pa gsod dam nya khyi ba dag gis ma lus par ldogs kyi bar du gzhag go//} āmatsyakacchapamaṇḍūkaśiśumāravullakairnirlehādhāraṇam vi.sū.36kha/46. ma lus par zad par 'gyur|kri. paryādānaṃ gacchati ma. vyu.2579 (48kha). ma lus spyan|nā. sakalākṣaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{ma lus spyan dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…sakalākhya (?kṣaḥ)…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. ma lus 'byung gnas|nā. kṛtsnākarā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo ma lus 'byung gnas zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā… kṛtsnākarā nāmāpsarasā kā.vyū.201kha/259. ma lus 'ongs|nā. anakṛtsnāgatā, nāgakanyā — {klu'i bu mo brgya} ({stong} ){phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo ma lus 'ongs zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā—vibhūṣaṇadharā nāma nāgakanyā… anākṛcchra(?anakṛtsnā/kṛtsnā)gatā nāma nāgakanyā kā.vyū.201kha/259. ma legs|= {ma legs pa/} ma legs pa|• vi. asādhuḥ — {sems gyur pa med par ma legs pa byas na nyes byas so//} duṣkāro'sādhuravikṛtacittasya kāraḥ vi.sū.17kha/20; asat — {legs dang mi legs yod nyid min/} /{dga' ba nyid du chags pas lta/} /{'jig rten na ni skye bo gang /} /{gang gi dga' de de yi dga'//} sattā sadasatornāsti rāgaḥ paśyati ramyatām \n sa tasya lalito loke yo yasya dayito janaḥ \n\n a.ka.108kha/10.99; \n\n• saṃ. 1. aśobhanam — {lha sbyin gyis de ni ma legs pa zhig byas so//} aśobhanamidaṃ devadattasya la.vi.74kha/101; abhadrakam — {gsad bya'i mi zhig lag bcad de/} /{gal te thar na cis ma legs//} māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam \n bo.a.17kha/6.72 2. = {ma legs pa nyid} asādhutvam — {zhes bya ba 'dis sngar mi legs pa bstan zin pa'i phyir ro//} ityanena pūrvamasādhutvasya pratipāditatvāt ta.pa.168ka/792; \n\n• pā. vikṛtam, bībhatsarasaḥ — bībhatsaṃ vikṛtam a.ko.144ka/1.8.19; sadviruddhatvāt vikṛtam \n bībhatsarasanāmanī a.vi.1.8.19; \n\n• avya. dur — {ma legs par bstan pa} durnyastaḥ jā.mā.61kha/71. ma legs par bstan pa|vi. durnyastaḥ — {kye ma'o}… {'di dag ni shin tu ma legs par bstan to//} atidurnyasto batāyam jā.mā.61kha/71. ma log pa|• saṃ. 1. aviparyāsaḥ — {de ni don la ma log pa/} /{yod dang med pa rnam par spangs//} arthe sa cāviparyāsaḥ sadasattvena varjitaḥ \n ma.vi.22ka/162; aviparyayaḥ — {de ni yi ge ma log pa'o//} vyañjane so'viparyayaḥ ma.vi.22ka/162 2. anativṛttiḥ — {the tshom ma log pa'i phyir} saṃśayānativṛtteḥ ta.pa.210kha/892; \n\n• vi. aviparītaḥ — {chos thams cad la stong par blta ste/} {ji ltar gnas pa bzhin dang ma log par gnas pa dang} sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyinaḥ sa.pu.104kha/167; avipannaḥ — {lus kyi las kyi mtha' ma log pa} avipannakāyakarmāntaḥ śrā.bhū.16ka/37. ma log par gnas pa|vi. aviparītasthāyī — {chos thams cad la stong par blta ste/} {ji ltar gnas pa bzhin dang ma log par gnas pa dang} sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyinaḥ sa.pu.104kha/167. ma long|= {ma long ba/} ma long ba|vi. anandhaḥ — {long dang ma long nyer gnas pa'i/} /{dkar po long bas mi mthong ste/} /{cig shos kyis ni mthong bar 'gyur//} andhānandhasamīpasthaḥ śuklo'ndhairnāvagamyate \n gamyate cetaraiḥ ta.sa.82kha/763. ma lon|= {ma lon pa/} ma lon pa|• vi. aparipūrṇaḥ — {lo bcu gnyis ma lon pa nyid la'o//} aparipūrṇadvādaśavarṣatāyām vi.sū.52kha/66; ūnaḥ — {bsnyen par rdzogs par bya ba lo nyi shu ma lon pa nyid la'o//} ūnaviṃśativarṣatāyāmupasampādyasya vi.sū.45kha/57; {ma lon pas nye bar 'jog pa'i ltung byed do//} ūnopasthāna(o ne prāyaścittika)m vi.sū.52ka/66. ma lon pa bsnyen par rdzogs par byed pa|pā. ūnopasampādanam, prāyaścittikabhedaḥ — {ma lon pa bsnyen par rdzogs par byed pa'i ltung byed do//} ūnopasampādana(o ne prāyaścittika)m vi.sū.45kha/57. ma lon pas nye bar 'jog pa|pā. ūnopasthānam, prāyaścittikabhedaḥ — {ma lon pas nye bar 'jog pa'i ltung byed do//} ūnopasthāna(o ne prāyaścittika)m vi.sū.52ka/66. ma l+li ka|= {ma li ka/} ma sha|• saṃ. māṣakaḥ, vrīhiviśeṣaḥ — {so sor lhan cig bcal ba na/} /{de phyir lcid ni tha dad 'gyur/} /{ma sha la sogs rim pa yis/} /{grangs mtshungs pa ni mi rung ngo //} bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite \n krameṇa māṣakādīnāṃ saṃkhyāsāmyaṃ na yujyate \n\n pra.vā. 146kha/4.158; \n\n• pā. māṣaḥ, mānabhedaḥ mi.ko.22ka; dra. {ma sha ka/} ma sha ka|• saṃ. māṣakaḥ, vrīhiviśeṣaḥ — {ma sha ka lnga la sogs pa'o//} pañcamāṣakādeḥ vi.sū.14ka/15; \n\n• pā. māṣakaḥ, mānabhedaḥ — {ka ka ni bzhi la ma sha ka'o//} kākaṇicatuṣkaṃ māṣakaḥ vi.sū.15kha/17; guñjāḥ pañcādyamāṣakaḥ a.ko.200ka/2.9.85; māṣavat sthūlatvāt māṣakaḥ a.vi.2.9.85. ma shi|= {ma shi ba/} ma shi ba|vi. jīvat — {'di lta ste dper na/} {lha sbyin ma shi ba khyim du ma mthong bas phyi rol na yod par rtog pa lta bu'o//} tadyathā—jīvati devadatte gṛhādarśanena bahirbhāvakalpanā ta.pa.53kha/558. ma shes|= {mi shes pa/} ma shes pa|= {mi shes pa/} ma bshags pa|vi. adeśitaḥ — {ma bshags pa nyid} adeśitatvam vi.sū.47kha/60. ma bshags pa nyid|adeśitatvam — {gal te ma bcag na ma bshags pa nyid yin no//} adeśitatvamabhittvā cet vi.sū.47kha/60. ma sad pa|aprabodhaḥ — {sad pa dang ma sad pa dag ji ltar rnam par dbye} prabodhāprabodhayoḥ kathaṃ vivekaḥ pra.a. 63kha/72. ma song ba|bhū.kā.kṛ. agataḥ — {gzhan la'ang bsnyen gnas yod mod kyi/} /{skyabs su ma song ba la med//} anyasyāpyupavāso'sti śaraṇaṃ tvagatasya na \n abhi.ko.12ka/4.30. ma sri ba'i sa|māsṛvīnam mi.ko.34kha \n ma gsang|vi. aguptam — {ma gsang sbrul dang chom rkun dang /} /{sa spyod me yis sdug bsngal byed//} agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ \n\n he.ta.6ka/16. ma gsang ba|= {ma gsang /} ma gsungs|= {ma gsungs pa/} ma gsungs pa|• kri. nāvadat — {med phyir bcom ldan 'das kyis srog/} /{de nyid gzhan du ma gsungs so//} asattvādbhagavān jīvaṃ tattvānyatvena nāvadat \n abhi. bhā.89kha/1211; nāvocat — {la la gang zag kun rdzob tu yod pa yang med do snyam du 'dzin par 'gyur bas de'i phyir med do zhes kyang ma gsungs so//} saṃvṛtisannapi pudgalo nāstīti kaścid grahṇīyādityato nāstīti nāvocat abhi.sphu.322ka/1211; \n\n• saṃ. avacanam — {gsum pa na yod pa'i shin tu sbyangs pa bde bar ma gsungs pa yang ci'i phyir} tṛtīye prasrabdhisukhāvacanaṃ kasmāt abhi.bhā.70ka/1143; \n\n• bhū.kā.kṛ. anuktaḥ — {der ma gsungs pa gang yin pa de thams cad cho ga 'dis bya'o zhes pa ni nges pa'o//} tatraiva yadanuktaṃ tadanena vidhinā sarvaṃ kartavyamiti niyamaḥ vi.pra.58ka/4.100. ma gsungs bzhin|kṛ. anucyamānaḥ — {ma gsungs bzhin du yang de yod pa dang rtag pa zhes bya bar grub pa yin no//} anucyamāno'pyasāvasti śāśvataśceti siddhaṃ bhavati abhi.bhā.90ka/1213. ma gsod pa|pā. mātṛvadhaḥ, ānantaryabhedaḥ — {mtshams med pa lnga}…{pha dang ma dang dgra bcom pa gsod pa dang /} {dge 'dun 'byed pa dang de bzhin gshegs pa la gnod sems kyis khrag phyung ba'o//} pañcānantaryāṇi…mātṛpitrarhadvadhasaṅghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca la.a.110ka/56; dra. {ma bsad pa/} ma gsol ba|vi. aprārthitaḥ — {bdag cag re ba ma mchis mi 'tshal}…{ma bsams ma gsol bar 'phral la}…{thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitam… acintitamaprārthitaṃ sarvajñatāratnaṃ pratilabdham sa.pu.43kha/75; anadhīṣṭaḥ — {de lta bas na dge slong gis ma gsol bar chos bstan par mi bya'o//} tasmānna bhikṣuṇā anadhīṣṭena dharmo deśayitavyaḥ vi.va.100kha/2.86. ma bsags pa|• vi. acitaḥ — {dge ma bsags pa} acitaśubhaḥ sū.a.132kha/5; anupacitaḥ — {theg pa chen po'i chos nyid la blo gros ma sbyangs pa'am sngon dge ba ma bsags pa'o//} avyutpannamatirvā bhavati mahāyānadharmatāyāṃ pūrvaṃ vā'nupacitaśubho bhavati sū.bhā.132kha/5; \n\n• pā. asambhṛtā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}… {bsags pa ni rtogs par rung ba'o//} {ma bsags pa ni bzlog pa'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau… jātā…sambhṛtā'dhigamayogyā \n asambhṛtā viparyayāt sū.vyā.162kha/52. ma bsad pa|vi. mātṛghātakaḥ — {ma bsad pa dang pha bsad pa dang dgra bcom pa bsad pa dang dge 'dun gyi dbyen byas pa dang de bzhin gshegs pa la ngan sems kyis khrag phyung ba} mātṛghātakaḥ, pitṛghātakaḥ, arhadghātakaḥ, saṅghabhedakaḥ, tathāgatasyāntike duṣṭacittarudhirotpādakaḥ vi.sū.4kha/4; {za ma dang ma ning dang ma bsad pa la sogs pa dang}…{gnas par mi bya ba dag dang mi bya'o//} na ṣaṇḍapaṇḍakamātṛghātakādi…asaṃvāsikaiḥ vi.sū.96kha/116; dra. {ma gsod pa/} ma bsams|= {ma bsams pa/} ma bsams pa|vi. acintitaḥ — {bdag cag re ba ma mchis mi 'tshal}…{ma bsams ma gsol bar 'phral la}… {thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitam… acintitamaprārthitaṃ sarvajñatāratnaṃ pratilabdham sa.pu.43kha/75; anabhipretaḥ — {ma bsams pa la ni ltung ba med do//} nānabhipretādāpattiḥ vi.sū.14ka/15; anabhisaṃhitaḥ — {gang bsams pa de dang 'brel bas ma bsams pa blangs pa ni brkus pa ma yin no//} na hāro yadabhisaṃhitaṃ tatsambandhādanabhisaṃhitasyāpakramaḥ (?ya pratigrahe) vi.sū.16kha/18. ma bsal|= {ma bsal ba/} ma bsal ba|bhū.kā.kṛ. anirākṛtaḥ — {mngon sum la sogs pas ma bsal ba'i don gang yin pa de phyogs zhes brjod do//} pratyakṣādibhiḥ anirākṛto yo'rthaḥ sa pakṣa ityucyate nyā.ṭī.68kha/176; anapoditaḥ — {mi shes nyid phyir skyon rnams kyis/} /{tshad ma nyid ni bsal ba min/} /{ma bsal bas ni grub pa yin/} /{des na 'dir yang rang las gnas//} dauṣaiścājñāyamānatvānna prāmāṇyamapodyate \n anapoditasiddhaṃ ca tadihāpi svataḥ sthitam \n\n ta.sa.105kha/926. ma bsrabs|= {ma srabs pa/} ma bsrabs pa|vi. asaṃlikhitaḥ—{sdug bsngal shin tu rgyas la ma bsrabs pa ni 'dod pa'i khams na spyod pa'i dge ba'i rtsa ba ma bsags pa rnams kyi ste} vipuladuḥkhamasaṃlikhitaṃ kāmāvacaramanupacitakuśalamūlānām abhi. sa.bhā.38kha/54. ma bsrungs|= {ma bsrungs pa/} ma bsrungs pa|vi. aguptaḥ — {ma bsrungs par nyin mo glos phab ste gnyid log par mi bya'o//} nāgupto divā pārśvaṃ dattvā middhamavakramet vi.sū.12kha/14. ma bslangs|= {ma bslangs pa/} ma bslangs pa|vi. ayācitaḥ — {ma brtags pa dang ma bslangs dang /} /{ma bskul ba yang yod med pas/} /{de bas sha ni mi bza' 'o//} akalpitamayācitam \n acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet \n\n la.a.157kha/105; amārgitaḥ — {bdag cag re ba ma mchis mi 'tshal ma bslangs ma btsal}…{'phral la}…{thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitamamārgitamaparyeṣitam…sarvajñatāratnaṃ pratilabdham sa. pu.43kha/75. ma bslad pa|• vi. aviplutaḥ — {dbang po ma bslad pa'i sngon po la sogs pa snang ba'i khyad par gyi mi slu ba 'di yang shes pa'i rnam pa yin no zhes bya ba ni gtan tshigs so//} jñānākāraścāyamaviplutendriyasya nīlādipratibhāsaviśeṣaḥ saṃvādīti svabhāvahetuḥ ta.pa.125kha/701; anupaplutaḥ — {mig rab rib la sogs pas ma bslad pa} timirādidoṣānupaplutaṃ cakṣuḥ ta.pa.132ka/714; \n\n• saṃ. aviplavaḥ — {chags dang gdung ba ldan pa'i sems/} /{nyi ma song tshe nam mkha' ni/} /{zla ba dag pa'i snying ldan pas/} /{ci yang ma bslad rab dang gyur//} sarāgatāpe nabhasaścetasīva gate ravau \n śuddhenduhṛdayasyābhūt prasādaḥ ko'pyaviplavaḥ \n\n a.ka.219ka/24.128. ma bslabs pa|vi. aśikṣitaḥ — {sbyin la dga' ba goms byas shing /} /{slar zlog pa ni ma bslabs pas//} dānaprītau kṛtābhyāsaḥ pratyākhyātumaśikṣitaḥ \n jā.mā.54kha/63; {ma bslabs pa bslab pa la sbyar bar mi bya'o//} nāśikṣitaḥ śikṣāṃ yojayet vi.sū.18ka/20. ma bslus pa|vi. avipralabdhaḥ — {des na phyis mthong ba las don bya ba thob pa'i phyir ma bslus pas na} ({cis 'di} ){mi rtogs so//} tataḥ punardarśanādarthakriyāvāpteravipralabdhaḥ san kimayaṃ na vyavasyati pra.a.134ka/143. ma ha ti|mahatī, vādyayantraviśeṣaḥ — {pi wang dang 'od ma dang bal la ri dang ma ha ti dang su g+ho sha rnams ni rgyud dang bcas pa nyid na'o//} vīṇāveṇuvallarimahatisughoṣakānāṃ satantrīkatve vi.sū.42kha/54. ma he|• saṃ. 1. mahiṣaḥ — {dgon pa'i nags tshal chen po}… {ri dwags ru ru dang}…{ma he dang}…{mang po rgyu ba} ruru…mahiṣa…vicarite…mahatyaraṇyavanapradeśe jā.mā.150kha/174; a.śa.159ka/148; lulāyo mahiṣo vāhadviṣatkāsarasairibhāḥ \n\n a.ko.166kha/2.5.4; sattvavattvāt mahyata iti mahiṣaḥ \n maha pūjāyām \n mahyāṃ śeta iti vā \n śīṅ svapne a.vi.2.5.4 2. mahiṣī — {ma he la sogs pa las 'o ma la sogs pa'i don bya ba thob pa'i phyir ro//} mahiṣyādito'pi kṣīrādyarthakriyāvāpteḥ pra. a.143kha/490; \n\n• pā. mahiṣaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{ma he dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…mahiṣaḥ…adhamaśceti ma.mū.105ka/14. ma he rgod|vanamahiṣaḥ — {de yang 'di ltar byang chub sems dpa' nags tshal dgon pa zhig na/} {ma he rgod kyi khyu mchog}…{zhig tu gyur to//} bodhisattvaḥ kilānyatamasminnaraṇyapradeśe…vanamahiṣavṛṣo babhūva jā.mā. 207ka/241. ma he rgod kyi khyu mchog|mahiṣavṛṣaḥ — {de yang 'di ltar byang chub sems dpa' nags tshal dgon pa zhig na/} {ma he rgod kyi khyu mchog}… {gyur pa} bodhisattvaḥ kilānyatamasminnaraṇyapradeśe…vanamahiṣavṛṣo babhūvaḥ jā.mā. 207ka/241. ma he rdzi|mahiṣīpālaḥ — {nags khrod de na ma he'i khyu chen po dang ma he rdzi lnga brgya 'khod do//} tatra ca vanaṣaṇḍe mahān mahiṣīyūthaḥ prativasati, pañcamātrāṇi ca mahiṣīpālaśatāni a.śa.159ka/148. ma he'i khyu|mahiṣīyūthaḥ, o tham — {nags khrod de na ma he'i khyu chen po dang ma he rdzi lnga brgya 'khod do//} tatra ca vanaṣaṇḍe mahān mahiṣīyūthaḥ prativasati, pañcamātrāṇi ca mahiṣīpālaśatāni a.śa.159ka/148. ma he'i khyu mchog|mahiṣavṛṣabhaḥ — {ma he'i khyu mchog de spre'u mi srun pa des zhon te song ba} tena duṣṭakapinā vāhyamānaṃ taṃ mahiṣavṛṣabham jā.mā.208ka/242; dra. {ma he rgod kyi khyu mchog/} ma he'i zhal|nā. mahiṣānanaḥ — {ma he'i zhal gyi sgrub pa'i thabs} mahiṣānanasādhanam ka.ta.1975. ma he'i rwa|māhiṣaṃ śṛṅgam — gavalaṃ māhiṣaṃ śṛṅgam a.ko.201kha/2.9.100. ma lhags pa|vi. anāgatakaḥ — {dge slong gang dag ma lhags pa dag yod na} santi bhikṣavo ye'nāgatakāḥ vi.va.219kha/2.131. ma lhung ba|aprapātaḥ — {khu ba'i thig le ma lhung ba las bde bar 'gyur ba gang yin pa de gzhan gyi bud med bsten pa'o//} saukhyaṃ yat śukrabindoraprapātād bhavati, sā paradārasya sevā vi.pra.69kha/4.124. mag pa|jāmātā — {bdag gi mag pa'i dngos gyur 'ga' zhig de/} /{yon tan ldan pa 'bad pas btsal bar bya//} tasmātprayatnena mayā sa kaścijjāmātṛbhāve guṇavānniyojyaḥ \n a.ka.118kha/65.15; varaḥ — {bu mo pad ldan gcig pu bdag la yod/} /{de ni 'bad pas mag pa la byin tshe//} ekaiva kanyā nalinī mamāsti…tasyāṃ prayatnena varārpitāyām a.ka.118kha/65.12. mag pa'i grogs po|janyaḥ, varasya suhṛd — {dza n+ya mag pa'i grogs po 'o//} janyāḥ snigdhā varasya ye a.ko.185ka/2.7.57; janiṃ vadhūṃ varaṃ prāpayantīti janyāḥ a.vi.2.7.57. mang|= {mang po/} {mang ba/} {mang du} avya. bahu — {bdag po'i brtul zhugs la gus pas/} /{kun gyis de la mang du byin//} pativratāgauraveṇa sarvastasyai dadau bahu \n a.ka.268kha/32.39; bahudhā — {mkhas pas nyin re lam 'di mang du ma dpyad pa yang 'ga' tsam gang na yod//} kṣuṇṇo vā bahudhā budhairaharahaḥ ko'sau na panthāḥ kvacit \n ta.pa.133kha/1; bahuśaḥ — {zhes smra de la gus pa yis/} /{de yis mang du gsol btab ste/} /{bram zes rjes su gnang ba yis/} /{chos ni smra bar yang dag brtsams//} iti bruvāṇaḥ praṇayādbahuśaḥ sa tayā'rthitaḥ \n brāhmaṇānumataṃ dharmaṃ vaktuṃ samupacakrame \n\n a.ka.138ka/67.47; bhūyasā — {de ni ne tso'i smra ba yin/} /{ri skegs tshig tu 'di snang phyir/} /{sgra yi shes pa mang du ni/} /{ldog par 'gyur ba'i ngo bo yin//} vyāvartamānarūpaśca bhūyasā pratyayo dhvanau \n śukasya vyāhṛtaṃ cedaṃ śārikāyā itīkṣaṇāt \n\n ta.sa.89ka/811; bahulam — {phyin ci log dang bral ba'i sems kyis mang du gnas par 'gyur to//} viparyāsāpagatena cetasā bahulaṃ vyahārṣam abhi.sphu.210kha/984; prabhūtam — {mang du 'thungs pa} prabhūtaṃ pītam vi.va.153ka/1.41; {zhal zas bsod pa mang du sta gon byos shig} āhāraṃ sajjīkuruta praṇītaṃ prabhūtaṃ ca vi.va.135kha/1.24; analpam — {mang du smra ba la} analpaṃ pralapatām ta.pa.263ka/996; asakṛt — {nus pa can yin sgra dang de'i/} /{don ces mang du sngar dpyad zin//} śaktāḥ śabdāstadarthāścetyasakṛccarcitaṃ purā \n\n ta.sa.93kha/852; prāyaḥ—{mthong ba'i don la 'bad rtsol lam/} {mang du lhan cig spyod pa yi/} /{gang rung don 'ga' zhig las kyang /} /{dran pa skye ba min nam ci//} ābhogādapi dṛṣṭe'rthe smaraṇaṃ kinna jāyate \n yataḥ kutaścidarthādvā prāyeṇa sahacāriṇaḥ \n\n pra.a.140kha/486; dra.— {mang du thos pa la} bāhuśrutye sa.pu.82ka/138; {mang du smos kyang ci dgos te} kiṃ bahunā jā.mā.44ka/51; {mang du gsol yang ci 'tshal te} kiṃ bahunā jā.mā.65ka/75; {de lta ma yin na phyis bde ba'i blo je mang du skye bar 'gyur ro//} anyathā paścād bhūyasī sukhabuddhiḥ syāt abhi.sphu.158ka/885. mang bkur|= {mang pos bkur ba/} mang bkur ba|= {mang pos bkur ba/} mang skyes|= {mang po las skyes pa/} mang brjod|vi. bahujalpaḥ — {shA kya'i slob ma rang bzhin gyis/} /{mang brjod phebs par smra bya min/} /{zhes pa'i gros ni rab bsgrubs te/} /{thub pa de dag rab tu gnas//} śākyaśiṣyo na sambhāṣyo bahujalpaḥ svabhāvataḥ \n iti saṃvidamādhāya te tasthurmauninaḥ param \n\n a.ka.137kha/67.40. mang ston pa|mahīśāsakāḥ, nikāyabhedaḥ lo.ko.1778. mang thos|= {mang du thos pa/} mang du thos pa|• vi. bahuśrutaḥ — {mang du thos pa dang thos pa 'dzin pa dang thos pa bsags pa yin na nyes pa med do//} anāpattirbahuśrutaḥ syācchrutadharaḥ śrutasannicayaḥ bo.bhū.94kha/120; śrutaḥ — {tshul khrims dang mang du thos pa dang rab tu zhi ba dang dul ba yid la nges par byed pa'i dka' thub can zhig tu gyur to//} śīlaśrutapraśamavinayaniyatamānasastāpaso babhūva jā.mā.163kha/189; \n\n• saṃ. 1. śrutaṃ ca bahu — {rang bzhin gyis grub spobs pa dang /} /{mang du thos pa dri med dang /} /{mngon par sbyor ba mi dman pa/} /{snyan ngag phun sum tshogs pa'i rgyu//} naisargikī ca pratibhā śrutaṃ ca bahu nirmalam \n amandaścābhiyogo'syāḥ kāraṇaṃ kāvyasampadaḥ \n\n kā.ā.322ka/1. 103 2. = {mang du thos pa nyid} bāhuśrutyam — {gcig gis ni mang du thos pa'i phyir ston pa rgya chen por 'gyur ro//} ekena hi bāhuśrutyādviśadā deśanā bhavati sū.vyā. 181kha/77; {blo gros chen po mang du thos pa zhes bya ba ni 'di lta ste/} {don la mkhas pa yin gyi sgra la mkhas pa ma yin no//} bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam la.a.134ka/80. mang du thos pa thob par byed pa|pā. bāhuśrutyapratilābhaḥ, bodhisattvānāmananutāpakaraṇadharmabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi gdung ba med par byed pa'i chos te}…{mang du thos pa thob par byed pa} catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ… bāhuśrutyapratilābhaḥ rā.pa. 233kha/127. mang du thos pa la brten pa'i rnam pa|pā. bahuśrutasevanākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}… {mang du thos pa la brten pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…bahuśrutasevanākāram śi.sa.107ka/105. mang du thos pa'i sde|bahuśrutīyāḥ, nikāyabhedaḥ ma.vyu.9082 (125kha). mang du thos par byed pa|bāhuśrutyam — {mang du thos par byed pa la brtson pa} bāhuśrutye'bhiyuktaḥ śi.sa.36kha/35. mang du 'dod pa|bhūyaskāmatā ma.vyu.2208 (43kha); mi. ko.126ka \n mang du byas pa|• bhū.kā.kṛ. bahulīkṛtaḥ — {de nas ser sna kun tu sten cing bsgoms te mang du byas pa des na}… {yi dwags su skyes so//} sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena…preteṣūpapannaḥ a.śa.130kha/120; dra. {lan mang du byas pa/} \n\n• saṃ. abhyāsaḥ — {goms pa ni mang du byas pa'o//} {rigs ni rang gi rang bzhin no//} {de dag gi bye brag ni khyad par ro//} bhāvanāḥ abhyāsāḥ, jātistu nijā prakṛtiḥ, tayorbhedaḥ viśeṣaḥ ta.pa.162ka/45. mang du byed pa|bhūyastvam — {sa las byung dang yod rdzas sogs/} /{mjug ma nyid sogs 'chol ba'i phyir/} /{sbyor ba mang du byed pas na/} /{ba lang nyid nges 'gyur ba min//} pārthivadravyasattvādilāṅgūlatvādisaṅkarāt \n vinā prayogabhūyastvaṃ na syād gotvāvadhāraṇāt \n\n ta.sa.77kha/726. mang du mi gnas|kri. na bahulaṃ viharati — {'di na la las 'dod pa'i 'dod chags kyis kun nas dkris pa'i sems kyis mang du mi gnas la} ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharati abhi.bhā.227ka/761. mang du smra ba|vi. bahubhāṣī — {skyes bu mang du smra ba la//} puruṣe bahubhāṣiṇi ta.pa.263ka/996. mang du za|= {mang za/} mang du yod pa|vi. pracuraḥ — {shing sha pa mang du yod pa'i yul na} pracuraśiṃśape deśe nyā.ṭī.51ka/106. mang du sems pa|bhūyo'bhiprāyaḥ ma.vyu.2213 (43kha). mang po|• vi. bahuḥ — {rdzas mang po 'dus pa} bahudravyasamūhaḥ śi.sa.128ka/124; {nyes pa mang po ldan pa'i ngan song lam//} apāyamārgo bahudoṣayuktaḥ a.śa.78ka/69; {grogs po mang} bahumitraḥ ma.mū.196kha/210; {sangs rgyas kyi yon tan rnam par dbye ba'i tshigs su bcad pa mang ste} buddhaguṇavibhāge bahavaḥ ślokāḥ sū.vyā.256ka/175; subahuḥ — {rin po che mang pos brgyan pa} subahuratnakhacite la.a.60ka/6; prabhūtaḥ — {sdug bsngal mang po drag po dag nyams su blangs shing} prabhūtāni tīvrāṇi duḥkhānyabhyupagatāni bo.bhū.103kha/132; {bdag ni nor mang zhing} prabhūtaṃ me dhanam jā.mā.12kha/12; pracuraḥ — {khyod ni}…{tshig mang po/} /{smras pa de dag dgongs pa ni/} /{de bzhin nyid du brjod par 'os//} uktaṃ tvayā vacaḥ \n pracuraṃ tadabhiprāyaṃ vaktumarhasi tattvataḥ \n\n a.ka.293ka/37.61; vipulaḥ — {nor mang po rnyed de phun sum tshogs par gyur nas} adhigatavipuladhanasamṛddhinā jā.mā.153kha/177; bhūriḥ — {de nas nor mang mi bdag gis/} /{byin nas} atha dattvā bhūri dhanaṃ nṛpaḥ a.ka.301ka/39.41; {yid 'ong mang po la chags} bhūridayitāsaktasya a.ka.251ka/93.28; analpakaḥ — {sdug bsngal mang pos skyed phyir dang //} duḥkhaiścānalpakaiḥ samuditatvāt abhi.sphu.154ka/878; bahulaḥ — {ta ma la dang na ga ta ma la dang bi du la dang ni tsu la mang po dang} tamālanaktamālavidulaniculakṣupabahule jā.mā.150kha/174; {chos re re la yang gzugs can dang gzugs can ma yin pa dang bstan du yod pa la sogs pa'i bye brag gis mang du ston pa'i phyir ro//} ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt sū.vyā.165ka/56; sambahulaḥ — {byang chub sems dpa' sems dpa' chen po mang po} sambahulaiśca bodhisattvairmahāsattvaiḥ su.vyū.196ka/254; {mdza' sde bo mang po zhig kyang chang gis ra ro zhing myos nas} sambahulāśca goṣṭhikā madyamadākṣiptāḥ a.śa.84kha/75; bhūyaḥ — {de slad khyed gnyis rin chen ni/} /{mang po blangs nas 'gro bar bya//} tasmād bhavadbhyāṃ gantavyaṃ ratnānyādāya bhūyase \n\n a.ka.321ka/40.163; anekaḥ — {de dag la sogs pa dang gzhan yang lha brgya stong mang po 'dus te} etāni cānyāni cānekāni devaśatasahasrāṇi sannipatya la.vi.26kha/31; {der ni rgyal po dgra mang rnams/} /{rnam par skrag byed ral gri'i gnyen//} vitrāsitānekaśatrunistriṃśabāndhavaḥ…nṛpaḥ a.ka.240kha/28.3; aughaḥ — {skye bo mang pos} janaughaiḥ jā.mā.146kha/170; sulabhaḥ — g.{yul 'gyed tshe na gnod pa mang //} yuddhe ca sulabhā vyathā bo.a.18ka/6.19; udāraḥ — {kun dga' bo sems can dbul po ni}…{gos mang po dang}… {dag dgos par mi 'dzin te} kimānanda daridrasattvānāṃ …udārairvā vastraiḥ… prayojanam su.pa.35ka/14; ākulaḥ — {ri dwags mang} mṛgākulāni jā.mā.51ka/60; mahān — {nor mang} mahādhanaḥ a.śa.72kha/63; {sems can mang po'i don gnas phyir} mahāsattvārthaniśrayāt sū.a.138ka/13; {de tshe dus mang btang snyoms kyis/} /{rig byed nyams par gyur nas ni//} (vedaḥ) tataḥ kālena mahatā tūpekṣitavināśitaḥ \n ta.sa.113ka/979; anekavidhaḥ — {'jigs pa mang po'i sdug bsngal} bhayamanekavidhaṃ ca duḥkham jā.mā.103ka/119; bahuvidhaḥ — {dngos po mtha' yas so sor gnas pa mang po rnams//} bhinnāśrayān bahuvidhānamitāṃśca bhāvān jā.mā.132kha/153; vividhaḥ — {gnod pa mang pos rtag tu sdug bsngal na//} viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206; {mtshan mar rnam par rtog pa mang po} vividhanimittavikalpaḥ la.a.128ka/74; \n\n• saṃ. 1. saṅghātaḥ — {nyi ma'i 'od zer mang po ltar} dinakarakiraṇasaṅghātamiva jā.mā. 173kha/200; {'jig pas na 'jig pa'o/} /{bsags pas na tshogs pa ste/} {mang po dang phung po zhes bya ba'i tha tshig go//} sīdatīti sat \n cayaḥ kāyaḥ, saṅghātaḥ skandha ityarthaḥ abhi.bhā.229kha/772; nicayaḥ ma.vyu.5075 (77ka); kalāpaḥ — {sems dang sems las byung ba mang po} cittacaittakalāpaḥ la.a.115ka/61; kāyaḥ — {skye bo mang po 'du'o//} janakāyaḥ sannipatati a.śa.200ka/185; {sems dpa' chen po des nags tshal de na 'khod pa'i sems can mang po rnams yongs su bskyangs pas} paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ jā.mā.210ka/245; grāmaḥ — {sa bon mang po} bījagrāmāḥ sa.pu.47ka/84; {glu'i dbyangs Sha D+dza dang} …{kai shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing} ṣaḍja…kaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1 2. gaṇaḥ — {blon po mang pos bskor} amātyagaṇaparivṛtaḥ jā.mā.156kha/180; {bung ba mang po sgra 'byin pa zhig tu} madhukaragaṇopakūjite jā.mā.12ka/12; pūgaḥ — {'dus pa'am tshogs sam mang po 'am 'khor gang yang rung ste} ye kecitsaṅghā vā gaṇā vā pūgā vā pariṣado vā a.śa.28ka/24; yūtham—{spre'u mang po'i bdag po} vānarayūthādhipatiḥ jā.mā.157kha/182; {ngang pa mang po} haṃsayūtham jā.mā.118ka/137; kulam — {nya mang} mīnakulam jā.mā.204kha/238; sārthaḥ — {ri dwags mang po} mṛgasārthaḥ jā.mā.151ka/174; saṅghaḥ ma. vyu.5080 (77ka) 3. = {mang po nyid} bāhulyam — {gtan tshigs la sogs pa yang brjod pa mang po la skyon med} (?{yod} ){pa nyid kyi phyir} hetutvādibāhulyasya punarvacanasya doṣatvāt vā.nyā.349ka/108; {de la lci dang yang ba rnams/} /{mang dang nyung ba nyid spel bas/} /{mtho dma' yi ni rnam pa de/} /{brjod pa la sogs rnams la blta//} tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ \n uccāvacaprakāraṃ tad dṛśyamākhyāyikādiṣu \n\n kā.ā.321ka/1.81; bahutvam — {de dag ni ming mang ba'i phyir dngos po mang por mi rtog mod kyi} na caiṣāṃ nāmabahutvādbhāvabahutvaṃ vikalpyate la.a.132ka/78; bahutvatā — {'byung ba tha dad mtshan gyis gzugs/} /{ji ltar gzugs rnams mang por 'gyur//} bhūtairvilakṣaṇaiḥ rūpaṃ kathaṃ rūpabahutvatā \n\n la.a.182ka/149; bahulatvam — {gdungs pa na ni 'dzin khri mang} tapanyāṃ grāhabahulatvam vi.va.213kha/1.88; bhūyastvam — {'jig rten pas ni sgra gcig la/} /{sbyor ba mang po snyam du sems//} lokaḥ prayogabhūyastvaṃ śabdasyaikasya manyate \n\n ta.sa.90ka/816; ākīrṇatā — {mi mthun pa dang mang po yi/} /{skyon yang yon tan bzhin dgongs shing //} dvandvānyākīrṇatā ceti doṣān guṇavadudvahan \n\n śa.bu.114kha/113; \n\n• u.pa. śatam — {sdug bsngal mang po'i mda'i 'ben du gyur pa} vyasanaśaraśatalakṣyabhūtam jā.mā.31ka/36; \n\n• dra.— {skye bo mang po rlag par byed//} janatāṃ nāśayanti la.a.179ka/143. mang por|bahudhā — {gcig tu gyur nas mang por 'gyur/} {mang por gyur nas gcig tu 'gyur} eko bhūtvā bahudhā bhavati, bahudhā bhūtvā eko bhavati abhi.sphu.277ka/1107. mang po skyes|= {mang po las skyes/} mang po nyid|bahutā — {zag med dbyings na sangs rgyas rnams/}…/{gcig min mang po nyid ma yin//} buddhānāmamale dhātau naikatā bahutā na ca \n sū.a.155kha/41; bahutvam — {der ni mang po nyid kyis ni/} /{bstan pa'i 'dus pa gsal bar yod//} saṃhateḥ khyātiratrāsti bahutvena parisphuṭā \n pra.a.91ka/99; bāhulyam — {de bzhin gcig nyid don du ma'i/} /{byed phyir du ma zhes brjod de/} /{de 'bras min pa las ldog pas/} /{mang po nyid du yongs brtags pa'o//} tathā'nekārthakāritvādeko naika ivocyate \n atatkāryaparāvṛttibāhulyaparikalpitaḥ \n\n ta. sa.38kha/401. mang po thos|= {mang du thos pa/} mang po thos pa|= {mang du thos pa/} mang po 'thung|= {glang po} anekapaḥ, gajaḥ — dantī dantāvalo hastī dvirado'nekapo dvipaḥ \n a.ko.187kha/2.8. 34; anekena tuṇḍena vaktreṇa ca pibatīti anekapaḥ a.vi.2.8.34. mang po 'dus pa|mahāsamājaḥ — {mang po 'dus pa'i nang na sgyu ma mkhan/} /{skye bo rnams kyi mig kyang bslu bar nus//} māyāvidhijñāśca mahāsamāje janasya cakṣūṃṣi vimohayanti \n jā.mā.205ka/238; gaṇasannipātaḥ lo.ko.1780. mang po pa|vi. bhūyiṣṭhaḥ ma.vyu.2697 (50ka). mang po ma yin pa|• vi. aprabhūtaḥ — {gya nom pa ma yin pa dang mang po ma yin pa rnyed pas yid mi bde ba ni} labdhenāpraṇītenāprabhūtena paritāsaḥ abhi.sphu.161ka/893; \n\n• saṃ. aprabhūtatvam — {gya nom ma yin pa'am mang po ma yin pa'i phyir} apraṇītatvād, aprabhūtatvādvā abhi. sphu.161kha/893. mang po tshogs pa|gaṇaḥ — {lha yul kha cig na ni mang po tshogs pa dbang bgyid do//} deva keciddeśā gaṇādhīnāḥ a.śa.240ka/220. mang po tshogs pa dbang bgyid pa|gaṇādhīnaḥ — {lha yul kha cig na ni mang po tshogs pa dbang bgyid do//} {yul kha cig na ni rgyal po dbang bgyid do//} deva keciddeśā gaṇādhīnāḥ kecidrājādhīnāḥ a.śa.240ka/220. mang po 'dzin|= {smin drug zla ba} bāhulaḥ, kārtikamāsaḥ — syāttu kārtike \n bāhulorjau kārtikikaḥ a.ko.137kha/1.4.18; bāhulī atrāstīti bāhulaḥ a.vi.1.4.18. mang po las skyes|nā. = {gdong drug} bāhuleyaḥ, kārtikeyaḥ — kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n…bāhuleyaḥ a.ko.130ka/1.1.41; bahulānāṃ kṛttikānāmapatyaṃ pumān bāhuleyaḥ a.vi.1.1.41. mang po las gyur pa|pā. sāmūhikaḥ, yogabhedaḥ — {ldan pa'i don ni rnam pa lnga ste/} /{mang po las gyur pa'i ldan pa ni 'di lta ste/} {khang pa'i shing dang pha gu la sogs pa'o//} yogārthaḥ pañca yogāḥ \n sāmūhiko yogastadyathā gṛhakāṣṭheṣṭakādīnām abhi.sa.bhā.104kha/141. mang po las gyur pa'i ldan pa|pā. sāmūhiko yogaḥ, yogabhedaḥ — {ldan pa'i don ni rnam pa lnga ste/} {mang po las gyur pa'i ldan pa ni 'di lta ste/} {khang pa'i shing dang pha gu la} \n{sogs pa'o/} /{rjes su 'ching ba las gyur pa'i ldan pa}… {'brel par gyur pa'i ldan pa}…{gnas skabs las gyur pa'i ldan pa}…{'gyur ba las gyur pa'i ldan pa} yogārthaḥ pañca yogāḥ \n sāmūhiko yogastadyathā gṛhakāṣṭheṣṭakādīnām \n ānubandhiko yogaḥ…sāmbandhiko yogaḥ… āvasthiko yogaḥ… vaikāriko yogaḥ abhi.sa.bhā. 104kha/141. mang po'i gnas|nā. bahvāśrayā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo mang po'i gnas zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…bahvāśrayā nāma kinnarakanyā kā.vyū.203ka/260. mang po'i tshig|bahuvacanam — {gnyis kyi tshig dang mang po'i tshig tu yang mi 'gyur te/} {bya ba gcig yin pa'i phyir ro/} dvivacanabahuvacane ca na prāpnutaḥ ekatvād vyāpārasya pra.a.14kha/16; {stag gi byang chub kyi bu dag ces mang po'i tshig smos pa ni de dag mang ba'i phyir ro//} vyāghrabodhyāyanā iti bahuvacanam, teṣāṃ bahutvāt abhi.sphu.236ka/1028; dra. {mang ba'i tshig/} mang po'i lha|bahudevaḥ lo.ko.1780. mang pos bkur ba|• vi. bahumataḥ — {sa yi bdag po khyod kyi blo/} /{dam pa mang pos bkur ba yang /} /{'khor ba las ni phyir phyogs pa/} /{skal ldan 'di 'dra ci ltar skyes//} dhanyo bahumataścāsi satāṃ tvaṃ pṛthivīpate \n kathaṃ saṃsāravimukhī jātā te matirīdṛśī \n\n a.ka.312ka/40.59; \n\n• nā. 1. mahāsammataḥ, nṛpaḥ — {rgyal po mang pos bkur ba ni 'das pa'i dpe'o//} rājā mahāsammataḥ idamatītavṛtterudāharaṇam vā.ṭī.70ka/25; vi.va.122kha/1.11 2. māndhātā, nṛpaḥ —{nga nyid de'i tshe de'i dus na 'khor los sgyur ba'i rgyal po mang pos bkur ba zhes bya bar gyur to//} ahameva sa tena kālena tena samayena māndhātā nāma rājā cakravartī abhūvam pra.pa.191ka/250 3. mahāpraṇādaḥ, nṛpaḥ — {sngon tshe lha yi bu 'ga' zhig/} /{dus kyis mtho ris las yongs 'phos/} /{brgya byin bka' las mi yi bdag/} /{mang pos bkur ba zhes par gyur//} devaputraḥ purā kaścit kāle svargaparicyutaḥ \n mahāpraṇādanāmā'bhūnnṛpatiḥ śakraśāsanāt \n\n a.ka.155ka/16.7. mang pos bkur ba'i sde pa|sāmmatīyaḥ, nikāyabhedaḥ — {gnas ma'i bu ni 'phags pa mang pos bkur ba'i sde pa} āryasāmmatīyaḥ vātsīputrīyaḥ abhi.sphu.313kha/1191. mang pos bos|saṃhūtiḥ — hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā \n\n a.ko.141ka/1.6.8; samyak hūyate saṃhūtiḥ \n bahubhiḥ kṛtasya ehīti vacaso nāma a.vi.1. 6.8. mang ba|• vi. bahuḥ — {'di las yon tan mang ba skyes/} /{rgyal po gcig kyang yod ma yin//} ato bahuguṇaṃ rājannekamevāstyupāyanam \n a.ka.308ka/40.16; prabhūtaḥ — {nor dang yo byad mang ba} prabhūtavittopakaraṇaḥ a. śa.72kha/63; pracuraḥ — {bcom brlag na ni}… {bud med mang ba yin no//} mathurāyām… pracuramātṛgrāmāḥ vi.va. 127kha/1.17; bhūriḥ — {de nas grub pa'i bdag po ni/} /{phun tshogs mang ba'i khyim dag tu/} /{bu mo bag ma'i dga' ston dag/} /{rtsom pa'i chas ni rab tu bstar//} tataḥ siddhādhināthasya bhavane bhūrisampadaḥ \n sutāpariṇayārambhasaṃbhāraḥ samavartata \n\n a.ka.302ka/108.98; bahulaḥ — {rtog pa mang ba} vitarkaṇābahulāḥ abhi.sa.bhā.73ka/101; {byang chub sems dpa' byang chub sems dpa'i bslab pa dag la bslab par 'dod pas thog ma kho nar mos pa mang bar bya'o//} ādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyam bo. bhū.51kha/67; mahatī — {sa mang po ni sa mang ba yin no//} mahatī bhūmirmahābhūmiḥ abhi.bhā.65kha/191; \n\n• u.pa. prāyaḥ — {rtsub min yi ge mang ba 'di/} /{shin tu gzhon pa nyid du 'dod//} aniṣṭhurākṣaraprāyaṃ sukumāramiheṣyate \n kā.ā.320kha/1.69; \n\n• saṃ. = {mang ba nyid} bāhulyam — {nyon mongs pa mang ba} kleśabāhulyam sū.vyā.138ka/12; bahulatā — {rtog pa mang ba} avakalpanābahulatā da.bhū.176ka/9; {gnod sems mang ba} vyāpādabahulatā śi.sa.148kha/143; prācuryam — {de 'dod pa rnams la 'thab mo dang rtsod pa dang dregs pa dang 'khon dang mi mthun pa mang ba dang}… {yongs su spangs te} sa kāmān vigrahavivādamadavairasya (vaiṣamya)prācuryāt…parityajya jā.mā.110ka/128; bhūyastvam — {de na rnam par rtog pa mang ba'i phyir ro//} tatra vitarkabhūyastvāt abhi. sphu.163ka/899. mang ba nyid|prābhūtyam — {gal te mang ba nyid yin na stan gnyis sam gsum bzhag ste'o//} prābhūtyaṃ ced dvitrīṇyutsṛjyāsanāni vi.sū.59kha/75; bahulatā — {mos pa mang ba nyid} adhimukterbahulatā sū.a.195ka/96. mang ba'i dpe|pā. bahūpamā, upamābhedaḥ — {tsan dan chu dang zla ba'i zer/} /{zla shel sogs bzhin khyod kyi ni/} /{reg pa bsil zhes khyad par dag/} /{gsal bar byed pa mang ba'i dpe//} candanodakacandrāṃśucandrakāntādiśītalaḥ \n sparśastavetyatiśayaṃ prathayantī bahūpamā \n\n kā.ā.323kha/2.40. mang ba'i tshig|bahuvacanam — {tshigs drug ces pa ni mang ba'i tshig la gcig gi tshig go//} ṣaṭsandhiriti bahuvacane ekavacanam vi.pra.230ka/2.25; dra. {mang po'i tshig/} mang bar 'gyur|kri. bahulaṃ bhaviṣyati lo.ko.1780. mang bar bya|kṛ. bahulena bhavitavyam — {'di la byang chub sems dpa'}…{thog ma kho nar mos pa mang bar bya'o//} iha ādita eva bodhisattvena… adhimuktibahulena bhavitavyam bo.bhū.51kha/67. mang bar bya ba|= {mang bar bya/} mang 'dzin|bahulam, saṃkhyāviśeṣaḥ — {phang steng phrag brgya na mang 'dzin ces bya'o} śatamutsaṅgānāṃ bahulaṃ nāmocyate la.vi.76ka/103. mang za|vi. bahubhojanaḥ — {dge 'dun gzhan du gsol ba la/} /{gshegs tshe mang za de nyid ni/} /{gcig pu de yis yang dag thob/} /{de la zas ni rab tu phul//} saṅghe'nyatra gate bhoktuṃ tameva bahubhojanam \n ekameva sa samprāpya bhojyaṃ tasmai nyavedayat \n\n a.ka.224kha/89.37; {mang du za zhing rtag par za/} /{de dag gang phyir nad mang 'gyur//} bahvāśī nityabhojī ca bahvāvāco (?mayo) bhave hi saḥ \n ma.mū.183ka/113. mang yul|nā. kāviśaḥ, deśaḥ — {stobs bcu ldan pas bshad pa'i zhing /} /{byang phyogs yod pa'i ri dag dang /} /{kha che dang ni rgya yul dang /} /{bal po de bzhin mang yul dang //} daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ \n kaśmīre cīnadeśe ca nepāle kāviśe tathā \n\n ma.mū.149kha/62. mangs|= {mang} vi. naikaḥ — {sbrul nag mgo mangs bzhin} nīlā bhujaṅgā iva naikaśīrṣāḥ jā.mā.81ka/93; {mgo mangs sbrul} naikaśirā bhujaṅgaḥ jā.mā.90kha/103; dra.— {mang na brgya/} {de bas mangs na nus par mi 'gyur te} śatena paraṃ pramāṇaṃ na tataḥ paraṃ kṣamam jā.mā.191kha/222. mangs rigs|śūdraḥ — {bud med dang mangs rigs dag la gnyi ga rtogs pa med pa'i phyir ro//} strīśūdrāṇāmubhayapratīterabhāvāt vā.nyā.346kha/99; śūdrī — {'jig rten kun rdzob kyis kha dog nag po'i sa ni dmangs rigs so//} lokasaṃvṛtyā kṛṣṇavarṇā bhūmiḥ śūdrī vi.pra.95ka/3.7. mnya ny+dzu Sha ka|mañjūṣakaḥ, puṣpabhedaḥ — {lha'i me tog}…{many+dzu Sha ka dang many+dzu Sha ka chen po rnams kyi me tog gi char chen po mngon par bab ste} mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat sa.pu.3kha/2. mnya ny+dzu Sha ka chen po|mahāmañjūṣakaḥ, puṣpabhedaḥ — {lha'i me tog}…{many+dzu Sha ka dang many+dzu Sha ka chen po rnams kyi me tog gi char chen po mngon par bab ste} mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat sa.pu.3kha/2. mad|= {mad pa/} mad gu|madguḥ, pakṣiviśeṣaḥ ca.u.72kha \n mad pa|=({bden pa} ityasya prā.) satyam — {des smras pa/} {mad do mad par bgyid do//} sa kathayati—satyaṃ satyaṃ karomyaham kā.vyū.215ka/275; tathyam — {kye gau ta ma 'di mad dam} tathyamidaṃ bho gautama abhi.sphu.256ka/1066. man ngag|1. upadeśaḥ — {bla ma'i man ngag gis} gurūpadeśena vi.pra.245ka/2.58; {dug zhi bar bya ba'i phyir 'jog po'i gtsug gi rin po che'i rgyan gyi man ngag lta bu} viṣaśamanāya takṣakaphaṇāratnālaṅkāropadeśavat pra.vṛ.322ka/72; avavādaḥ — {sangs rgyas thams cad kyi chos la shes rab dang ye shes kyi man ngag yang dag par tshol ba} sarvabuddhadharmaprajñājñānāvavādasampratyeṣakam da.bhū.174kha/8; sampradāyaḥ — {glegs bam dag las bklags pa'i sngags/} /{man ngag rnam par spangs rnams kyis//} pustakāt paṭhitairmantraiḥ sampradāyavivarjitaiḥ \n vi.pra.82ka/4.168 2. āmnāyaḥ — {gang phyir grub cig tshangs pa ni/} /{rtag tu man ngag la ltos so//} siddhamekaṃ yato brahmagatamāmnāyataḥ sadā \n pra.a.12ka/14. man ngag dang ldan pa|upadeśakaḥ — {de bzhin du rgan po chos ston pa po} *{ma yin pa'i man ngag dang ldan pa gzhan yang ste sems can gyi don byed mi nus pa'i phyir ro//} evamanye'pi jyeṣṭhā dharmadeśakā upadeśakā iti sattvārthakaraṇe'śaktatvāditi vi.pra.182kha/3.202. man chad|avya. adhaḥ — {lte ba yan chad skyes bu'i rnam pa man chad sbrul gyi rnam pa} nābhyūrdhvaṃ puruṣākārāvadhaḥ sarpākārau vi.pra.73ka/4.136; {bsam gtan khyad par can de man chad kyi ting nge 'dzin} …{rtog pa dang bcas shing dpyod pa dang bcas pa yin no//} tasmād dhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ abhi.bhā.76ka/1163; adhastāt — {bsam gtan gsum pa na ni bde ba dang mtshungs par ldan no//} {man chad na ni yid bde ba dang mtshungs par ldan no/} /{yan chad na ni btang snyoms dang mtshungs par ldan no//} tṛtīye dhyāne sukhena, adhastāt saumanasyena ūrdhvamupekṣayā abhi.bhā.252kha/851; adharataḥ — {dgu pa tshun chad zad pa yin zhes bya ba ni rnam pa dgu spangs pa man chad de don gyis na rnam pa dgu spangs pa ma gtogs pa zhes bshad do//} arvāṅ navakṣayāt navaprakāraprahāṇādadharataḥ navaprakāraprahāṇaparihāreṇārthāduktaṃ bhavati abhi.sphu.181ka/934; param — {'di man chad ni shes pa bcu po 'di dag gi dge ba la sogs pa'i bye brag bstan par bya ste} ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirdekṣyāmaḥ abhi.bhā.50kha/1063; ūrdhvam — {'di man chad tshigs su bcad pa phyed dang gnyis kyis ni bsten pa'i rnam pa'i dbye ba rig par bya ste} ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ sū.vyā.212kha/117; ā — {lhan pa bzhi man chad nas} ācaturbandhanam vi.sū.27ka/34; {shing ljon pa gcig la mtshams bzhi man chad kyi mu thug du ma rnam par gnas so//} vyavatiṣṭhate sīmnyācatuṣṭayādekavṛkṣe'nekā maryādā vi.sū.60kha/76; dra.— {bsam pa dag pa'i sa yan chad mthar thug par 'gro ba'i sa man chad yongs su bzung ba'i phyir rtogs pa dang ldan pa'o//} adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt bo.bhū.114ka/147; {thams cad kyis 'bru mar snod bcang bar bya'o/} /{phul gang man chad nas phul phyed yan chad shong ba'o//} dhārayet sarvaṃ tailabhājanam \n kauḍavāt prabhṛtyardhakauḍavāt vi.sū.97ka/117; {de'i tshad ni sor bcu gnyis man chad sor brgyad yan chad do//} pramāṇamasya dvādaśakādaṅgulīnāṃ prabhṛtyaṣṭakāt vi.sū.9ka/9; {de la nad g}.{yog med na mthar thug pa man chad las bsko bar bya'o//} upasthāyakasyābhāve dadīrannāntāt vi.sū.10ka/10. man da ra|• nā. mandaraḥ, parvataḥ — {ri bo man da ra bslang bzhin/} /{nam mkha' kun tu gang gyur cing /} /{kha gdangs phug ltar gyur pa ni/} /{tshong pa kun gyis mdun du mthong //} dadṛśurvaṇijaḥ sarve puraḥ sampūritāmbaram \n visāritāsyakuharaṃ mandarādrimivodgatam \n\n a.ka.222ka/89.10; {lhun po man dar mo}(?{mai} ){na dang /} /{ti se u ral la la sogs/} /{de yi rang bzhin yin pa'i phyir/} /{dpe 'ga' yang ni yod ma yin//} merumandaramainākakailāśośīrakādayaḥ \n ekaikarūpāḥ santyeva tato naikāpyudāhṛtiḥ \n\n pra.a. 187ka/541; \n\n• ({man+da ra ba} ityasya sthāne). man da ra ba|= {man+da ra ba/} man da ra ba chen po|= {man+da ra ba chen po/} man dA ra|= {man+da ra ba/} man dA ra ba|= {man+dA ra ba/} man dzu Sha ka|mañjūṣakaḥ, puṣpabhedaḥ — {me tog ud pa la dang}…{man dzu Sha ka dang man dzu Sha ka chen po dang} utpala …mañjūṣakamahāmañjūṣakāṇi kā.vyū.236ka/298. man dzu Sha ka chen po|mahāmañjūṣakaḥ, puṣpabhedaḥ — {me tog ud pa la dang}…{man dzu Sha ka dang man dzu Sha ka chen po dang} utpala… mañjūṣakamahāmañjūṣakāṇi kā.vyū. 236ka/298. man shel|śilā — {yang na sa chen po 'di nor bu dang mu tig dang}…{man shel dang}…g.{yas su 'khyil ba} yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktāḥ…śilā…dakṣiṇāvartaḥ a.śa.102kha/92; bo.bhū.3kha/3. man shel dkar po|śaṅkhaśilā, ratnaviśeṣaḥ — {nor bu dang mu tig dang baiDUr+ya dang man shel dkar po dang}…g.{yas su 'khyil ba la sogs pa ni rin po che'o//} maṇimuktāvaiḍūryaśaṅkhaśilā… dakṣiṇāvartaprabhṛti ratnam vi.sū.26kha/33. man+da ra ba|• saṃ. mandāravam, puṣpabhedaḥ — {lha'i me tog ud pa la dang pad ma dang ku mu da dang pad ma dkar po dang man dA ra rnams kyis} divyānāmutpalapadmapuṇḍarīkamandāravādīnāṃ puṣpāṇām a.śa.125ka/115; māndāravam — {lha'i bu rnams kyis lha'i me tog man+da ra ba dag mngon par sprul te} devaputrā divyāni māndāravapuṣpāṇyabhinirmāya a.sā.71ka/39; {me tog man+da ra dang pad+ma dang /} /{ut+pa la la sogs} māndāravendīvaramallikādyaiḥ…kusumaiḥ bo.a.4kha/2.15; \n\n• nā. mandāraḥ, devataruḥ—pañcaite devataravo mandāraḥ pārijātakaḥ \n santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam \n\n a.ko.131ka/1.1.51; mandyate stūyate mandāraḥ \n madi stutimodamadasvapnakāntigatiṣu \n mandā ārā asyeti vā mandāraḥ a.vi.1.1.51. man+da ra ba chen po|mahāmāndāravaḥ, puṣpabhedaḥ — {me tog man+da ra ba dang man+da ra ba chen po thogs nas} māndāravāṇi mahāmāndāravāṇi ca puṣpāṇi gṛhītvā a.sā. 398kha/226; {me tog ud pa la dang}…{man dA ra ba dang man dA ra ba chen po dang u dum wa ra dag gis yongs su gang ngo //} utpala… māndāravamahāmāndāravaudumbarapuṣpaparipūrṇāni kā.vyū.203kha/261. maN+Da la|= {maN+Dal/} maN+Dal|maṇḍalam — {de nas gsor nas maN+Dal ru dor bar bya'o//} tata ullālayitvā maṇḍale kṣipet vi.pra.145kha/3.87; {maN+Dal gyi cho ga} maṇḍalavidhiḥ ka.ta.4528. ma'i gnas|jananīpadam — {byis pa bsngags 'os 'di yi ni/} /{ma yi gnas su bdag gyur ces//} māṃ dhārayiṣyati śiśuḥ ślāghyo'yaṃ jananīpade \n a.ka.38ka/4.15. ma'i spun|mātṛbhaginī — {de bzhin zhang po'i chung ma dang /} /{ma yi spun dang sgyug mo dang //} mātulasya tathā bhāryā mātṛbhaginī ca śvasṛkā \n he.ta.25kha/84. ma'i me skor|mātṛvivāhaḥ — {rnam pa 'di nyid kho na yis/} /{ma yi me skor la sogs pa/} /{the tshom med pas med pa ru/} /{blo ldan khyed la thal min nam//} nanu mātṛvivāhāderasattvaṃ muktasaṃśayam \n etenaiva prakāreṇa tava dhīman prasajyate \n\n ta.sa.120ka/1041; {gal te ma mthong tsam gyis ni/} /{kun mkhyen 'gog par byed yin na/} /{de tshe khyed kyis ma'i me bskor/} /{zhes la sogs kyang bkag par 'gyur//} yadi tvadṛṣṭimātreṇa sarvavit pratiṣidhyate \n tadā mātṛvivāhādiniṣedho'pi bhavet tava \n\n ta.sa. 119kha/1037. ma'i me bskor|= {ma'i me skor/} mar|• saṃ. 1. ghṛtam — {blugs gzar gyis zas mchog dang zho dang sbrang rtsi dang mar dang sbyar ba'i sbyin sreg stong rtsa brgyad zhag gsum byas na} sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trirātreṇa ma.mū. 211kha/230; {mar las btsos nas btung bar bya'o//} ghṛtaṃ paktvā pātavyam vi.va.216ka/1.92; sarpiḥ {mar ram 'bru mar mes bsregs na du ba yang mi mngon zhing thal ba'i lhag ma yang mi mngon par 'gyur ro//} sarpiṣo vā tailasya vā agninā dahyamānasya na maṣirna chārikā prajñāyate śi.sa.135kha/132; ājyam — {der ni ba yi mar gyis ni/} /{sreg blugs gsum ni nges sbyin bya//} āhutitrayaṃ tato dadyād ājye gavye tu tatra vai \n\n ma. mū.170kha/92 2. = {mar gsar pa} navanītam — {'o ma dang zho dang mar dang} kṣīraṃ dadhi navanītam śrā.bhū.33kha/84 3. haviḥ — {ba'i mar gyi dri'i snying po can gyi du ba drag tu 'phyur la} surabhihavirgandhagarbhitoddāmadhūmanirgamam nā. nā.227ka/17 4. tailabodhakapadāṃśaḥ — {'bru mar/} {til mar/} {yungs mar/} \n\n• avya. adhaḥ — {mar yang babs} adho'pyavataret sa.pu.51kha/91; \n\n• ({ma+ra}) — {thog mar} prathamataḥ abhi.sphu.167ka/908; {snga mar} pūrveṇa ta.sa. 104kha/920; {skad cig mar 'jig can} kṣaṇabhaṅginaḥ ta. sa.14kha/167; {tshad mar rab tu grub pa} prāmāṇyaprasādhanam pra.a.160kha/174. mar bskol ba|sarpiḥ mi.ko.37kha \n mar khu|ghṛtam — {ba blas byug pa dang mar khus bkru ba dang} haritālalepanaghṛtasnāna(–) bo.bhū.125kha/161; haviḥ mi.ko.37kha \n mar gad|= {ma ra ka ta/} mar gyi rgya mtsho|nā. ghṛtasamudraḥ, samudraḥ — {lus la rgya mtsho bdun po}…{de dag las lan tshwa'i rgya mtsho ni gci ba'o//}… {mar gyi rgya mtsho ni zhag go//} śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram…ghṛtasamudro vasāḥ vi.pra.235ka/2. 35; ghṛtasāgaraḥ — {lan tshwa dang chang dang chu dang 'o ma dang zho dang mar dang sbrang rtsi'i rgya mtsho bdun te} kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16. mar gyi ngo|= {mar ngo /} mar gyi nying khu|ghṛtamaṇḍaḥ—{de kho na shes pas 'dod chags la sogs pa spangs na sems dri ma med pa nyid de zag pa med pa'i ngo bo nyid dang don gzhan ma yin par gyur pa mar gyi nying khu dang ba lta bu yin no//} tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyamanāsravatvamanarthāntarabhūtaṃ ghṛtamaṇḍasvacchatāvat abhi.sphu.236kha/1028; sarpirmaṇḍaḥ — {de}… {'o ma dang zho dang mar dang zhun mar dang mar gyi nying khu dang}… {dag gis sring bar byed skyed par byed} (sa dārakaḥ kṣīreṇa) dadhnā navanītena sarpiṣā sarpirmaṇḍena…āśu vardhyate vi.va.207kha/1.82. mar gyi bum pa|ghṛtakumbhaḥ—{mar gyi bum pa'i byi ba bzhin/} {khu chu dang ni lhan cig skyes//} ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate \n\n la.a.165kha/117; ghṛtaghaṭaḥ — {bar gyi tshig mi mngon par byas pa'i phyir mar gyi bum pa bzhin no//} madhyapadalopāt ghṛtaghaṭavat abhi.bhā.31kha/989; {mar la ltos pa'i bum pa ni mar gyi bum pa ste/} {gang du mar blugs pa yin no//} ghṛtāpekṣo ghaṭo ghṛtaghaṭaḥ, yatra ghṛtaṃ prakṣepsyate abhi.sphu.213ka/989. mar gyi mar me|sarpipradyotaḥ — {mar gyi mar me ltar 'bar bar byas sam} sarpipradyotikaṃ vā dīpyamānasya śi.sa. 102ka/101. mar 'grib pa|apakarṣaḥ — {mar ni 'grib pa yi/} /{brgya yi bar la de dag 'byung //} apakarṣe tu śatād yāvat tadudbhavaḥ \n abhi.ko.10kha/3.94; dra. {mar 'bri ba/} mar ngo|kṛṣṇaḥ, o ṇā, kṛṣṇapakṣaḥ — {mar ngo'i bcu bzhi la dur khrod kyi shing gis me rab tu sbar la} kṛṣṇacaturdaśyāṃ śmaśānakāṣṭhairagniṃ prajvālya ma.mū.280ka/438; {zla ba zla ba'i mar ngo yi/} /{bcu bzhi pa la khyim dben par//} māsi māsi caturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe \n he.ta.26ka/86; kṛṣṇapakṣaḥ mi.ko.133kha; dra. {mar ngo'i zla phyed/} mar ngo'i zla phyed|kṛṣṇapakṣaḥ — {mar ngo'i zla phyed ci 'dod par/} /{sa steng ras bris bzhag nas ni//} yatheṣṭaṃ kṛṣṇapakṣe ca paṭaṃ saṃsthāpya mahītale \n ma.mū.276ka/434. mar dang sbyar ba|vi. ghṛtāktaḥ — {me rab tu sbar la blugs gzar gyis zas mchog dang zho dang sbrang rtsi dang mar dang sbyar ba'i sbyin sreg stong rtsa brgyad zhag gsum byas na} agniṃ prajvālya sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trirātreṇa ma.mū.211kha/230. mar spyon|kri. avatara — {sru mar spyon mar spyon} avatara avatara bhagini a.śa.190kha/176. mar 'bri ba|apakarṣaḥ — {'chags pa'i dus na mar 'bri ba bar gyi bskal pa gcig dang /} {yar 'phel ba dang mar 'bri ba bco brgyad de bcu dgu'o//} eko'ntarakalpo'pakarṣaḥ vivartakāle ekonaviṃśati(ta)maḥ aṣṭādaśa utkarṣāpakarṣāḥ abhi.sa.bhā.36kha/51. mar mi 'dzin pa|vi. amātṛjñaḥ — {da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pa} etarhi sattvā yadbhūyasā (a)mātṛjñā apitṛjñāḥ bo.bhū.134ka/173; dra. {mar mi shes pa/} mar mi shes pa|vi. amātṛjñaḥ — {mi ma byin pa len pa}… {mar mi shes pa phar mi shes pa} adattādāyināṃ puruṣāṇāṃ …amātṛjñānāmapitṛjñānām ga.vyū.191ka/273; dra. {mar mi 'dzin pa/} mar me|• saṃ. 1. = {sgron me} dīpaḥ — {stong pa nyid de dben sa'i khron pa'i mar me bzhin du bsten par 'gyur//} śūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate a.ka.28kha/ 53.14; {gang tshe nyi ma sogs pa'i sgra/} /{'dod pa tsam gyis 'byung ba rnams/} /{mar me sogs la sbyar bya ba/} /{de shes dag gis 'khrul pa nyid//} yadā sūryādiśabdāśca vivakṣāmātrabhāvinaḥ \n dīpādau viniveśyante tajjñānairvyabhicāritā \n\n ta.sa.18kha/205; pradīpaḥ — {mar me la mun pa sel ba'i mtshan nyid can gyi snang bar byed pa yod pa yin la} astyeva andhakāraghātalakṣaṇaṃ prakāśanaṃ pradīpasya pra.pa.51kha/62; {de bzhin du thams cad mkhyen pa'i sems bskyed pa'i mar me gcig gis kyang} evamekaḥ sarvajñatācittotpādapradīpaḥ śi.sa.100ka/99 2. pradyotaḥ — {mar me shi bar gyur pa ltar/} /{de yi thugs ni rnam par grol//} pradyotasyeva nirvāṇaṃ vimokṣastasya cetasaḥ \n\n a.śa.284ka/261; \n\n• pā. dīpaḥ, nimittabhedaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste/} {du ba dang}… {mar me dang}…{thig le mthong ba'i dbye bas} sa ca nimittabhedena daśavidho dhūma…dīpa…bindudarśanabhedena vi.pra. 65kha/4.115; \n\n• nā. dīpaḥ, nṛpaḥ — {gnyis pa'i bskal par grong khyer ni/} /{mar me can du sa yi bdag/} /{mar me zhes la bcom ldan 'das/} /{ston pa mar me mdzad ces gyur//} dvitīyakalpe bhagavān dvī(?dī li.pā.)pākhye pṛthivīpatau \n dīpaṅkarābhidhaḥ śāstā dīpavatyāmabhūt puri \n\n a.ka.227kha/89.75. mar me sgrol ma|dīpatārā, dīpahastā tārā lo.ko.1782. mar me can|nā. dīpavatī, nagaram — {gnyis pa'i bskal par grong khyer ni/} /{mar me can du sa yi bdag /mar} {me zhes la bcom ldan 'das/} /{ston pa mar me mdzad ces gyur//} dvitīyakalpe bhagavān dvī(?dī li.pā.))pākhye pṛthivīpatau \n dīpaṅkarābhidhaḥ śāstā dīpavatyāmabhūtpuri \n\n a.ka.227kha/89.75. mar me phul ba|• kri. dīpaṃ dadau — {der ni dbul mos mar me ni/} /{shin tu chung ba dag cig phul//} dīpamekaṃ dadau tatra svalpakaṃ durgatāṅganā \n a.ka.158kha/17.20; \n\n• saṃ. pradīpadānam — {'di la snga ma'i mar me phul ba des brgya'i char yang mi phod pa} etatpūrvakaṃ pradīpadānaṃ śatatamīmapi kalāṃ nopaiti śi.sa.168ka/166. mar me bus|• kri. dīpyate — {mar me'i rdza bo re re nas kyang spos kyi 'bru mar drug cu rtsa bzhi pa stong gi mar me bus so//} ekaikasyāṃ ca dīpasthālyāṃ (catuṣṣaṣṭi)vartisahasraṃ dīpyate sarvagandhatailasya rā.pa.255kha/158; \n\n• bhū.kā.kṛ. 1. prajvālitaḥ — {mar me 'di ni bu mo 'dis} …{bus pa yin no//} ayaṃ pradīpastayā dārikayā…prajvālitaḥ vi.va.168kha/1.58 2. ādīpitavān—{mchod rten re re la yang mar me'i rdza bo brgya stong nas mar me bus so//} ekaikatra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān rā.pa.255kha/158. mar me dbul ba|dīpadānam—{de'i tshe dbu skra dang sen mo'i mchod rten de la su yang phyag dar byed pa'am mar me dang bdug pa dang me tog dbul ba med do//} tadā tatra keśanakhastūpe na kaścitsammārjanaṃ dīpadhūpapuṣpadānaṃ vā kurute a.śa.147ka/137; dra. {mar me phul ba/} mar me 'bul byed|kri. pradīpadānaṃ prakaroti — {mkhas pa gang zhig rab tu sems dad pas/} /{sangs rgyas mchod rten mar me 'bul byed na//} yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān \n\n vi.va.161kha/1.50. mar me sbar ba|bhū.kā.kṛ. dīpadīpitaḥ — {tshes brgyad bcu bzhi'i nub mor ni/} /{zhag chen mar me sbar ba la//} aṣṭamīṃ caturdaśīrātrau mahāvasādīpadīpitaḥ \n ma.mū.274kha/431. mar me ma|nā. 1. pradīpā \ni. devī — {de la lha mo ni du ba ma dang smig rgyu ma dang mkha' snang ma dang mar me ma dang}… {thig le gzugs can ma ste} tatra divyā (?devyaḥ) dhūmā marīciḥ khadyotā pradīpā…bindurūpiṇīti vi.pra.55ka/4.95 \nii. śaktiḥ — a…{nag mo 'bar ma}…{ha ni du ba ma dang hA ni mar me ma ste/} {de ltar yi ge brgyad las skyes pa nus ma brgyad do//} a… kṛṣṇadīptā… ha dhūmā, hā pradīpā \n evamaṣṭākṣarajāḥ śaktayo'ṣṭau vi.pra.53ka/4.81 2. dīpā, pūjādevī — {rol mo ma dang gar ma dang}…{mar me ma dang}…{'dod ma ste/de} {dag la sogs pa rnams kyis de bzhin gshegs pa rnams la}…{mchod pa byas nas} nṛtyā vādyā… dīpā… kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra.31ka/4.4. mar me ma'i phyag rgya|pā. dīpamudrā — {mar me ma'i phyag rgya bcings la 'di skad ces brjod de} dīpamudrāṃ baddhvaivaṃ vadet sa.du.103ka/144; dra. {mar me'i phyag rgya/} mar me rtse|= {mar me'i rtse mo/} mar me mdzad|nā. dīpaṅkaraḥ, buddhaḥ — {bcom ldan 'das pad ma'i bla ma dang}…{mar me mdzad dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca…dīpaṅkareṇa ca…kāśyapena ca la.vi.4ka/4; {lag bzang dang}…{mar me mdzad dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…dīpaṅkaraḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū. 93kha/5; {gnyis pa'i bskal par grong khyer ni/} /{mar me can du sa yi bdag /mar} {me zhes la bcom ldan 'das/} /{ston pa mar me mdzad ces gyur//} dvitīyakalpe bhagavān dvī(?dī)pākhye pṛthivīpatau \n dīpaṅkarābhidhaḥ śāstā dīpavatyāmabhūtpuri \n\n a.ka.227kha/89.75. mar me mdzad bzang po|nā. dīpaṅkarabhadraḥ lo.ko.1783. mar me mdzad ye shes dpal|nā. dīpaṅkaraśrījñānaḥ , ācāryaḥ; = {jo bo rje/} mar me 'od|= {mar me'i 'od/} mar me 'od 'phro ba|pradīpārciḥ lo.ko.1783. mar me gsad par bya|kri. nirvāpayeyam — {ma la bdag gis mar me de gsad par bya'o//} yannvahaṃ pradīpaṃ nirvāpayeyam vi.va.168kha/1.58. mar me'i mchod pa|dīpapūjā, pūjāviśeṣaḥ — {mar me'i mchod pa}…{gsungs te/} dīpapūjāmāha bo.pa.62ka/26. mar me'i snying po|vartī — {mar me'i snod rgya mtsho chen po tsam byas te/} {ri rab tsam gyi mar me'i snying pos mar me bus la} mahāsamudrapramāṇadīpasthālīṃ kṛtvā sumerumātrāṃ vartīmādīpya śi.sa.168ka/166; dīpavartikā—{pu la sa'i 'dab ma gang tsam dang mar me'i snying po tsam des kyang snyoms par bya ba'i phyir bgo bsha' bya'o//} pulāsapatrapūradīpavartikāmātratayā'pi samatāyai vibhajanam vi. sū.67kha/84. mar me'i sdong bu|dīpavṛkṣaḥ — {mar me'i sdong bu yang mi bya'o//} na dīpavṛkṣasya vi.sū.96ka/115. mar me'i snang ba|dīpālokaḥ — {mngon shes dang /} /{ye shes dri med de nyid dang /} /{rnam dbye med phyir mar me yi/} /{snang la dro mdog chos mtshungs can//} abhijñājñānavaimalyatathatāvyatirekataḥ \n dīpālokoṣṇavarṇasya sādharmyam ra.vi.95ka/38. mar me'i snod|dīpasthālī — {mar me'i snod rgya mtsho chen po tsam byas te} mahāsamudrapramāṇadīpasthālīṃ kṛtvā śi.sa. 168ka/166. mar me'i dpal|nā. dīpaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mar me'i dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…dīpaśriyaḥ ga.vyū.267kha/347. mar me'i phyag rgya|pā. dīpamudrā—{mar me'i phyag rgya bcings la 'di skad ces brjod de} dīpamudrāṃ baddhvaivaṃ vadet sa. du.102ka/140. mar me'i phreng ba|dīpamālā — {'bru mar gyi bum pa bye ba bsogs nas mar me'i phreng ba bltam par brtsams so//} tailakumbhakoṭiṃ ca samupānīya dīpamālāmabhyudyato dātum vi.va.168ka/1.57; {dbu skra dang sen mo'i mchod rten la phyag dar byas te/} {mar me'i phreng ba dngar to//} keśanakhastūpaṃ sammṛjya dīpamālāmakārṣīt a.śa.147kha/137. mar me'i rtse|= {mar me'i rtse mo/} mar me'i rtse mo|dīpaśikhā, dīpasya śikhā — {mar me'i rtse mo lta bu yis/} /{skye bo rmongs pa'i rab rib phrogs//} janasya mohatimiraṃ jahurdīpaśikhā iva \n\n a.ka.27kha/53. 7; {bde ba'i dpal ni rlung bsnun mar me rtse//} vātāhatā dīpaśikhā sukhaśrīḥ a.ka.31kha/3.146. mar me'i rtse mo rab bcings|dīpajyotiḥprabandhaḥ — {chu bo'i rgyun ni rab 'bab dang /} /{mar me'i rtse mo rab bcings ltar//} nadīsrotaḥpravāhena dīpajyotiḥprabandhavat \n he.ta.10kha/32. mar me'i rdza bo|dīpasthālī — {mar me'i rdza bo re re nas kyang spos kyi 'bru mar drug cu rtsa bzhi pa stong gi mar me bus so//} ekaikasyāṃ ca dīpasthālyāṃ (catuṣṣaṣṭi)vartisahasraṃ dīpyate sarvagandhatailasya rā.pa.255kha/158; dīpasthālikā — {mchod rten re re la yang mar me'i rdza bo brgya stong nas mar me bus so//} ekaikatra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān rā.pa.255kha/158. mar me'i 'od|dīpārciḥ — {nyi ma zla ba mar me'i 'od/} /{de bzhin 'byung ba nor bu rnams//} somabhāskaradīpārcirbhūtāni maṇayastathā \n la.a.162kha/112. mar 'dzin pa|vi. mātṛjñam — {grogs po dag byang chub sems dpa' srid pa tha ma pa gang du skye bar 'gyur ba'i rigs de ni rnam pa drug cu rtsa bzhi phun sum tshogs pa yin te}… {rigs de ni mar 'dzin pa yin} catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate…mātṛjñaṃ ca tatkulaṃ bhavati la.vi.15kha/17. mar zhun|= {zhun mar/} mar sar|= {mar gsar/} mar sar pa|= {mar gsar pa/} mar gsar|= {mar gsar pa/} mar gsar pa|1. navanītam — {'o ma dang zho dang mar gsar pa dang} kṣīradadhinavanīta(–) vi.sū.38ka/48; navoddhṛtam — ghṛtamājyaṃ haviḥ sarpirnavanītaṃ navoddhṛtam \n a.ko.198ka/2.9.52; navaṃ tasmin kāla eva takrāduddhṛtaṃ navoddhṛtam a.vi.2.9.52 2. sarpiḥ ma.vyu.5835 (84kha). markata|= {ma ra ka ta/} markad|= {ma ra ka ta/} markaN de ya|= {markaN De ya/} markaN De ya|nā. mārkaṇḍeyaḥ, kaviḥ — {markaN De ya'i snyan ngag sngon rabs kyi chos la sogs pa rnams bzung ste} mārkaṇḍeyakāvyaṃ purāṇadharmādayaḥ saṃgṛhītāḥ vi.pra. 272ka/2.96. marga da|= {ma ra ka ta/} margad|= {ma ra ka ta/} mal|= {mal cha} śayanam — {mal dang stan bshams pa dang} śayanāsanaprajñaptiḥ śrā.bhū.16kha/38; śayyā — {bdag ni mal na 'dug bzhin du/} /{gnyen bshes kun gyis mtha' bskor kyang //} iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā \n bo.a.5ka/2.41; dra.— {lam las log pa'i nyes pa dang lam gyi bar mal gyi khyad par dang lam gyi bar mal 'khrul na nyes par 'gyur ba dang}… {yongs su tshol zhing kun tu 'dri'o//} mārgavivartadoṣāṃśca mārgasthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca…parimārgayati parigaveṣayate da.bhū.183kha/13; {mal dang 'brel ba'i khri nye 'khor gyi phyogs su rkang pa bkru bar mi bya'o//} na śayyāsthānagatamañcānupahite pradeśe pādau prakṣālayet vi.sū.47kha/60. mal khri|khaṭvā mi.ko.72kha \n mal bca' bar bya|kri. kalpeta śayyām — {rkang rten dang bcas pa la mal bca' bar bya'o//} kalpeta sapratipādake śayyām vi.sū.47kha/60. mal cha|śayyā — {mal cha dang stan gyi phyir} śayyāsanahetoḥ abhi.bhā.9ka/893; śayanīyam — {mal cha bzang po bting ba la nyal te} mahārhaśayanīyavaragato nidrāvaśamupajagāma jā.mā.164kha/190; śayanam — {chos gos dang bsod snyoms dang mal cha dang stan gyis chog shes pa rnams} cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā. 8kha/893; dra. {mal/} mal cha dang stan|śayanāsanam — {gnyid kyi snyoms pa'i sdug bsngal sel ba dang 'chag pa dang sdod pa'i sdug bsngal sel ba ni mal cha dang stan yin no//} nidrāklamaduḥkhapratighātāya ca śayanāsanam, caṃkramasthānaduḥkhapratighātāya ca śrā.bhū.177kha/442; dra. {mal dang stan/} mal cha bzang po|mahārhaśayanīyavaram — {mal cha bzang po bting ba la nyal te} mahārhaśayanīyavaragato nidrāvaśamupajagāma jā.mā.164kha/190; dra. {mal chen po/} mal cha'i gzhi|= {gnas mal gyi gzhi/} mal chen po|mahārhaśayanam — {myur ba myur bar mal chen po nas langs te} laghu laghveva mahārhaśayanādutthāya vi. va.135ka/1.24; dra. {mal cha bzang po/} {mal stan chen po/} mal stan|1. = {mal cha} śayyā — {de nas gnyid ni ring po'i slad/} /{gus pas mal stan 'dzegs de la/} /{gzhon nu gar mkhan ma yi gzugs/} /{spangs nas 'phral la rab smras pa//} tatastaṃ dīrghanidrāyai śayyāmārūḍhamādarāt \n vihāya nartakīrūpaṃ kumāraḥ sahasā'bravīt \n\n a.ka.133ka/66.96; śayanam — {rgyal po'i mal stan bzang po la ma chags par} parārghyāstaraṇāstīrṇebhyo rājaśayanebhyo'pi nivṛttaspṛheṇa jā.mā.133kha/154; śayanīyam — {'dod ldan dag ni mal stan la/} /{khro bas phyir bzlog nyal bar gyur//} śayanīye parāvṛttya śayitau kāminau ruṣā \n kā.ā.339ka/3.119; talpaḥ, o pam — {der ni rab drag rnam mang dmyal ba'i nyon mongs tsha bas rmongs pa rten byed cing /} /{bskal pa'i bar du spu gri mal stan du brtags yul gyi sa gzhis bcom rnams brlag//} tatra krūrataraprakāranarakakleśāt pra (?śoṣma li.pā.)mūrcchājuṣāmākalpakṣuratalpakalpaviṣayakṣoṇīkṣatānāṃ kṣayaḥ \n\n a. ka.169ka/76.1 2. saṃstaraḥ — {chu skyes 'dab ma'i mal stan 'dis/} /{bdag gi lus 'di gdung bar byed//} ayaṃ mama dahatyaṅgamambhojadalasaṃstaraḥ \n kā.ā.328ka/2. 174; saṃstaraṇam — {gzhan dag gi don du mon dar gyi mal stan brgya snyed dang stan du gding ba brgya snyed kyang bstab par bya'o//} pareṣāñcārthāya kauśeyasaṃstaraṇaśatāni niṣadanasaṃstaraṇaśatānyupasthāpayitavyāni bo.bhū. 89ka/113; prastaraḥ—{lag pa dag la bzhin gyi pad+ma nyal zhing yal 'dab mal stan la/} /{gdung bas nyen cing g}.{yo ba'i tshig ldan ri mo kun du nyams pa'i lus//} pāṇau śete vadanakamalaṃ prastare pallavānāṃ tāpaklāntā taralavacanā sraṃsinī gātralekhā \n a.ka.109kha/64.254 3. = {mal cha dang stan/} mal stan gyis chog shes pa|vi. śayanāsanasantuṣṭaḥ ma. vyu.2375 (45kha). mal stan chen po|mahāśayanam — {mal stan mthon po dang mal stan chen po la 'dug pa'am nyal bar mi bya'o//} noccaśayanamahāśayane niṣīdennipadyeta vi.sū.47kha/60. mal stan mthon po|uccaśayanam — {mal stan mthon po dang mal stan chen po la 'dug pa'am nyal bar mi bya'o//} noccaśayanamahāśayane niṣīdennipadyeta vi.sū.47kha/60. mal stan lhag par gnas pa|śayyādhivāsanam — {lhor dge ba dang mi dge ba'i mtshan ma'i don du sngags 'dis mal stan lhag par gnas par bya'o//} dakṣiṇe śubhāśubhanimittārthaṃ śayyādhivāsanaṃ karotyanena mantreṇa vi.pra. 113kha/3.35. mal dang stan|śayanāsanam — {mal dang stan bshams pa dang} śayanāsanaprajñaptiḥ śrā.bhū.16kha/38; dra. {mal cha dang stan/} mal gdan|= {mal stan/} mal na nyal ba|vi. śayanatalagataḥ, o tā — {de'i tshe btsun mo mal na nyal ba'i rmi lam na sdug pa dang bral bar rmis pa} tasmiṃśca samaye devī śayanatalagatā priyaviprayogasūcakaṃ svapnaṃ dadarśa su.pra.56ka/111. mal na 'dug|vi. śayyāgataḥ — {bdag ni mal na 'dug bzhin du/} /{gnyen bshes kun gyis mtha' bskor kyang //} iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā \n bo.a. 5ka/2.41. mal mul|= {ltar ltar} vijilam, picchilam — syātpicchilaṃ tu vijilam a.ko.197kha/2.9.46; vijate sadravatvena calatīti vijilam \n ovijī bhayacalanayoḥ a.vi.2.9.46. mas|= {ma yis/} mas sten|= {ma them/} mas rim|adharakramaḥ — {de dag gling gcig gling gnyis dang /} /{gsum dang bzhi las mas rim bzhin//} te'dharakramāt \n\n ekadvitricaturdvīpāḥ abhi.ko.10kha/3.95. mas bsrungs pa|vi. mātṛrakṣitā ma.vyu.9456 (130ka). mA ta li|nā. mātaliḥ, indrasārathiḥ — haya uccaiḥśravāḥ sūto mātalirnandanaṃ vanam \n\n a.ko.130kha/1.1.46; matāni sūtakarmaṇi lāti gṛhṇātīti matalaḥ \n tasyāpatyaṃ mātaliḥ \n lā ādāne a.vi.1.1.46. mA tri|= {ma dri/} mA ma kI|nā. = {bdag gi ma} māmakī, devī/vidyā — {de la la la ni sangs rgyas spyan gyi rnam par ro/} /{la la ni mA ma kI'i rnam par ro//} tatra kecit buddhalocanākāreṇa kecit māmakyākāreṇa gu.sa.90kha/2; {rig ma ni sgrol ma dang gos dkar mo dang mA ma kI dang spyan ma'o//} vidyāstārāpāṇḍarāmāmakīlocanā iti vi.pra.55kha/4.95. mA la ti|mālatī, puṣpabhedaḥ — {me tog tsam pa ka dang}…{mA la ti dang}…{nA ga ge sar la sogs pa'i me tog gis} campaka…mālatī…nāgakesarādibhiḥ puṣpaiḥ ma.mū.138ka/49. mA la ti n+da naM|= {mA la tin d+ha nam/} mA la tin d+ha nam|mālatīndhanam — {bza' ba tri p+ti ka shes bya/} /{tshod ma mA la tin d+ha nam//} bhakṣaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanam \n\n he.ta.19ka/60; {dam tshig mA la ti n+da naM/} /{stag gi pags pa'i steng du bza'//} vyāghracarmopari bhuñjīta samayasya mālatīndhanam \n he.ta.26kha/88. mA la ba|= {mA la wa/} mA la wa|nā. mālavam, upapīṭham — {nye gnas mA la wa zhes brjod/} /{sin d+hu na ga ra nyid//} upapīṭhaṃ mālavaṃ proktaṃ sindhurnagarameva ca \n he.ta.8ka/22; {nye gnas go da ba rI ste/} /{de bzhin rA me shwa ri'i ming /} /{de bi ko Tir mngon brjod dang /} /{mA la ba yang nye ba'i gnas//} godāvaryupapīṭhaṃ syāttathā rāmeśvarāhvayam \n devīkoṭābhidhānañca mālavañcopapīṭhakam \n\n sa.u.275kha/9.15. mA li ka|mālikā, puṣpaviśeṣaḥ — {me tog snang 'od dang mA li ka dang} jyotirmālikā(–) la.vi.8ka/8; dra. {ma li ka/} mA sha|= {ma sha/} mA sha ka|= {ma sha ka/} mA Sha ka|= {ma sha ka/} mA sa|= {ma sha/} mi|• saṃ. naraḥ — {de snyed cig la mi nyid ces bya'o//} {'di la sems can dang mi dang shed las skyes dang shed bu dang gso ba dang gang zag dang srog dang skye bo zhes bya ba 'di ni ming yin no//} etāvanmanuṣyatvamucyate \n atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; {de dog mi yi rnam shes ni/} /{rung bar legs par byas she na//} tadvarṇanaravijñānayogyau cet saṃskṛtau punaḥ \n ta.sa.95kha/843; manuṣyaḥ — {lha dang klu dang}…{mi dang mi ma yin pa} devā nāgāḥ… manuṣyā amanuṣyāḥ a.sā.79ka/44; manujaḥ — {mi gang bag med byed pa de/} /{skyes bu tha shal snying re rje//} ye pramādyanti manujāḥ śocyāste puruṣādhamāḥ \n\n vi.va.197ka/1.70; mānavaḥ — {de dag dbang po las 'das pa/} /{mthong ba'i mi gcig kyang 'dod min//} na cātīndriyadṛk teṣāmiṣṭa eko'pi mānavaḥ \n ta.sa. 86kha/791; mānuṣaḥ — {mthar ni swAhA yang byas na/} /{lha dang mi rnams gsod par byed//} svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣān he.ta.28ka/94; puruṣaḥ — {mi de}…{shing tin du ka'i 'bras bu des 'tsho zhing re zhig de na 'dug 'dug pa las} sa puruṣaḥ…tindukaphalairvartayamānaḥ katiciddināni tatrāvasat jā.mā.141ka/163; pumān — {lag mthil spu nyag gcig 'dug pa/} /{mi rnams kyis ni mi rtogs la//} ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ \n abhi.bhā.3kha/877; nā — {mi rnams yul gyi khyad par ni/} /{yongs 'dzin de thob bsam par byas//} parigrahaḥ \n\n yasmād deśaviśeṣasya tatprāptyāśākṛto nṛṇām \n pra.vā.114kha/1.186; prāṇiḥ — {de nas zhag bdun lon pa na sa phyogs go skabs yangs pa zhig tu mi 'bum phrag du ma 'dus pa dang} tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe'nekeṣu prāṇiśatasahasreṣu sannipatiteṣu a.śa.27ka/23; martyaḥ — {mtsho skyes can gyi chu la ni/} /{khrus byas mtha' dag nad las rnam grol skyon dang bral gyur cing /} /{'phral la nyid du mi rnams bdud rtsi 'thungs bzhin rab tu mdzes//} jalāsu sarojinīṣu \n snātā vimuktasakalāmayanirvyapāyāḥ pītāmṛtā iva babhuḥ sahasaiva martyāḥ \n\n a.ka.36ka/54.20; janaḥ — {nang mi rnams kyi mdun du 'dug ste/} {tshig su bcad pa 'di dag smras so//} sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata la.vi.81ka/108 0. māṇavakaḥ — {zla ba nyid ces brjod pa na/} /{mthun pa'i phyogs la'ang rjes 'jug ste/} /{la lar mi 'am gzhan yang ste/} /{ga pur dngul skya sogs pa la'o//} candratvenāpadiṣṭatvaṃ sapakṣe'pyanuvartate \n kvacinmāṇavake yadvā karpūrarajatādike \n\n ta.sa.51kha/503; {bram ze'i khye'u} (? {mi} iti mūlapāṭhaḥ){zhes bya ba ni skyes bu zhig la'o//} māṇavaka iti puruṣe ta.pa.27kha/503; \n\n• pā. manuṣyaḥ \ni. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}… {mi dang}… {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ… manuṣyaḥ… adhamaśceti ma.mū.105ka/14 \nii. gativiśeṣaḥ — {sems can dmyal ba dang yi dwags dang dud 'gro dang lha dang mi'i bye brag gis 'gro ba lnga'i bdag nyid ni 'khor ba'o//} narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; \n\n• avya. 1. a — {mi slu ba} asaṃvādaḥ ta.pa.18kha/484; {mi shes pa} ajñānam tri.bhā.146kha/27; {mi dge ba} akuśalam ga.vyū.26ka/123; {mi 'khrul ba} avyabhicārī nyā.ṭī.83kha/226; an — {mi skye ba} anutpattiḥ la.a. 162ka/113; {mi dmigs pa} anupalambhaḥ sū.vyā.195kha/96; {mi 'dod pa} aniṣṭaḥ śi.sa.191kha/191; na — {mi rigs} na yuktaḥ pra.vā.109kha/1.63; {me log kyang shing gi 'gyur ba mi ldog pa} dahananivṛttāvapi na kāṣṭhavikāranivṛttiḥ pra.a.66ka/74; {mi 'thad} na yujyate ta.sa. 94kha/838; {mi byed} na karoti ta.pa.192ka/100; {byi'u 'di gson nam mi gson} kimayaṃ caṭako jīvati na vā abhi.sphu.322ka/1212; mā — {khyim bdag khyod ma 'jigs shig mi 'jigs shig} mā bhaiṣīstvaṃ gṛhapate, mā bhaiṣīḥ a.śa.182kha/168 2. nis — {mi g}.{yo ba} niḥspandaḥ vi.pra.66kha/4.117; {mi g}.{yo ba} niścalaḥ sū.a. 213kha/118; {mi g}.{yo ba} niṣkampaḥ nyā.ṭī.57kha/136; {mi rtog pa} niṣkalpanā sū.a.240ka/144; nir — {mi 'gyur} nirvikāraḥ jā.mā.169ka/195; {mi gos pa} nirlepaḥ sū.vyā.198kha/100; vi — {mi mnyam} viṣamaḥ da.bhū. 190kha/17; {mi 'dra ba} visadṛśaḥ bo.bhū.38kha/44. mi'i|mānuṣam — {gang phyir mi yi mig ni 'di byin nas/} /{mi las 'das pa'i lha mig bdag gis thob//} yanmānuṣaṃ cakṣurihaiva dattvā prāptaṃ mayā'mānuṣadivyacakṣuḥ \n\n jā.mā.14ka/14; mānuṣī — {bzhin bzangs kyis}…{mi'i skad du smras pa} sumukhaḥ…mānuṣīṃ vācamuvāca jā.mā.122ka/141; mānuṣyam — {mi yi lus la yang dag brten//} mānuṣyaṃ tanumāśritāḥ ma.mū.194kha/206; mānuṣyakam — {de bzhin gshegs pa ni lha'i spyan rnam par dag pa mi'i las 'das pas} tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena abhi.sphu.266kha/1084; {lha dang mi'i bde ba myong bar 'gyur ba dang} divyamānuṣyakāni sukhāni pratyanubhaveyuḥ su.pra.31ka/60. mi dkar|vi. aśuklaḥ — {nag po dang dkar po dang mi dkar mi gnag pa dang phyogs du ma'i las yongs su len} \n{pa rnam pa tha dad pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṃ ca…yathābhūtaṃ prajānāti da.bhū. 252kha/49; asitaḥ — {mi dkar yan lag dang} (a)sitāṅgasya ga.vyū.267kha/347. mi dkar yan lag|nā. asitāṅgaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mi dkar yan lag dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…(a)sitāṅgasya ga.vyū. 267kha/347. mi dkar rings po'i spyan|nā. asitaviśālākṣaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mi dkar rings po'i spyan dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā …(a)sitaviśālākṣasya ga.vyū.268ka/347. mi bkur|vi. amānitaḥ — {de ni lha tshogs rnams kyis mi bkur zhing //} amānito devagaṇaiḥ sa bhoti śi.sa.64kha/63. mi bkur ba|= {mi bkur/} mi skad|= {mi'i skad/} mi skad tshig|mānuṣamantrapadam — {la la dag la mi skad tshig rnams dang //} keṣuci mānuṣamantrapadebhiḥ śi.sa.178kha/177. mi skad shes pa|vi. manuṣyapralāpī — {nags khrod de na ne tso mi skad shes pa zhig gnas te} tatra ca vanaṣaṇḍe manuṣyapralāpī śukaḥ prativasati a.śa.153ka/142. mi skems|kri. nocchoṣayati — {sred pa'i rgya mtsho mi skems} tṛṣṇārṇavaṃ ca nocchoṣayanti śi.sa.158kha/152. mi skom par gyur|bhū.kā.kṛ. tṛṣā vigatā — {des na tshong pa de dag mi skom par gyur la/} {tsha bas gdungs pa yang zhi bar gyur to//} yatasteṣāṃ vaṇijāṃ tṛṣā vigatā, dāhaśca praśāntaḥ a.śa.39ka/34. mi skyid|vi. duḥsthaḥ — {bdag skyid gzhan ni mi skyid la/} /{bdag mtho gzhan ni dma' ba dang //} ahaṃ susthaḥ paro duḥstho nīcairanyo'hamuccakaiḥ \n bo.a.29kha/8.160. mi skye|= {mi skye ba/} mi skye ba|• kri. 1. notpadyate — {zag pa med pa ni nyon mongs pa can gyi mjug thogs su rnam pa thams cad du mi skye'o//} anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate abhi.bhā.73kha/1155; nopapadyate — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni}…{bya pa'i rigs su mi skye} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na śākunikakuleṣūpapadyate a.sā.372kha/211; na jāyate — {des na don byed snang ba yi/} /{shes pa ji srid mi skye bar/} /{de srid 'khrul pa'i rgyu yis ni/} /{dang po tshad min dogs pa skye//} tasmādarthakriyābhāsaṃ jñānaṃ yāvanna jāyate \n tāvadādye'pramāśaṅkā jāyate bhrāntihetutaḥ \n\n ta.sa.108ka/943; nopajāyate — {skyes bu drung du ma phyin pa'i} ({phyir} )…{mya ngam gyi thang snang ba'i shes pa mi skye ba lta bu'o//} yathā… puṃso'nupasarpaṇāt…marusthalīnirbhāsi jñānaṃ nopajāyate ta.pa. 243ka/957; na vardhate — {blo gros chen po gser dang rdo rje ni}…{mi 'bri mi skye} suvarṇaṃ vajraṃ ca mahāmate…na hīyante na vardhante la.a.149kha/96; na nivartayati ma.vyu.7414 (105ka) 2. nopajāyeta — {rnam par dag pa'i rgyu med phyir/} /{yang na rgyu mtshan gzhan gyis ni/} /{gnod pa can du mi skye ste//} viśuddhikāraṇābhāvānnopajāyeta bādhakam \n anyena vā nimittena ta.sa.110ka/957; \n\n• saṃ. anutpattiḥ — {rgyu ma tshang ba med pa yang mi skye na khyad par med pa'i phyir thams cad las mi skye bar thal bar 'gyur ba'i phyir ro//} avikalakāraṇasyāpyanutpattau sarvadaivānutpattiprasaṅgo'viśeṣāt ta.pa.176ka/69; {dngos po'i rang bzhin mi skye ba/} /{de ltar mthong nas rnam par 'grol//} bhāvasvabhāvānutpattirevaṃ dṛṣṭvā vimucyate \n\n la.a.162ka/113; anutpādaḥ — {rtsa ba med na gtan mi skye ba'i phyir ro//} mūlābhāve'tyantamanutpādāt abhi.sa.bhā.53kha/74; {mi skye ba'i ye shes kyi bzod pa thob pa} anutpādajñānakṣāntikaḥ a.sā.292kha/165; ajātiḥ — {de ltar chos zab mo 'di dag gi chos nyid la 'di ltar stong pa nyid dam}…{mi skye ba'am dngos po med par so sor rtog go//} evameteṣāṃ gambhīrāṇāṃ dharmāṇāṃ dharmatāṃ pratyavekṣamāṇaḥ śūnyatāto vā…ajātito vā abhāvato vā a.sā.332ka/187; sambhavābhāvaḥ — {med pa mi byed pa'i phyir dang rgyu len pa'i phyir dang thams cad mi skye ba'i phyir dang}…{rgyu yod pa'i phyir 'bras bu yod pa yin no//} asadakāraṇādupādānagrahaṇāt sarvasambhavābhāvāt \n…kāraṇabhāvācca satkāryam \n\n ta.pa.148kha/23; abhāvaḥ — {skye ba dang mi skye bar mos pa'i lta bar lhung ba 'byung ba ma yin pa la 'byung ba'i blo'o//} bhāvābhāvacchandadṛṣṭipatitaśca aniḥsaraṇe niḥsaraṇabuddhiḥ la.a.112kha/59; \n\n• vi. ajaḥ—{mi skye rnams kyis thams cad dang //} ajaiḥ sarvatra abhi.ko.16kha/5.24; anutpattikī — {mi skye ba'i chos la bzod pa thob nas} anutpattikīṃ dharmakṣāntiṃ pratilabhya sa.pu.52kha/92. mi skye ba shes pa|• pā. anutpādajñānam 1. jñānabhedaḥ — {shes pa bcu yin te/} {'di lta ste/} {chos shes pa dang}… {mi skye ba shes pa'o//} daśa jñānāni bhavanti yaduta dharmajñānam …anutpādajñānaṃ ca abhi.bhā.44kha/1040; {gal te dgra bcom pa mi g}.{yo ba'i chos can zhig yin na de la zad pa shes pa'i de ma thag tu mi skye ba'i shes pa skye'o//} akopyadharmā cedarhanbhavati, kṣayajñānāt samanantaramanutpādajñānamasyotpadyate abhi.bhā.29ka/978 2. prajñābhedaḥ — {bden pa rnams la sdug bsngal shes pa dang} …{mi skye ba shes pa/} {'di ni shes rab rnam pa drug go//} satyeṣu duḥkhajñānaṃ…anutpādajñānam \n iyaṃ tāvat ṣaḍvidhā prajñā bo.bhū.114ka/147. mi skye ba'i chos kyi bzod pa|pā. anutpattikadharmakṣāntiḥ — {yid kyi las tshad med pa mtshan ma dang bral ba}… {mi skye ba'i chos kyi bzod pas snang bar gyur pa rab tu 'byung ngo //} apramāṇaṃ manaskarma nimittāpagataṃ pravartate…anutpattikadharmakṣāntyavabhāsitam da.bhū.233kha/39; dra. {mi skye ba'i chos la bzod pa/} mi skye ba'i chos can|vi. anutpattidharmakam — {de ni mi skye'i chos can yin//} tadanutpattidharmakam abhi.ko.22kha/7.21; anutpattidharmiṇī — {mi skye ba'i chos can kyi yul ni dus gsum yin no//} anutpattidharmiṇī tu tryadhvālambanā abhi.bhā.10ka/897. mi skye ba'i chos nyid|anutpattidharmatā — {nyon mongs pa rnams las kha cig gis mi skye ba'i chos nyid thob ste} kleśānāṃ keṣāṃcidanutpattidharmatāṃ pratilabhate abhi. bhā.15ka/919. mi skye ba'i chos nyid du gyur pa|vi. anutpattidharmatāmāpannaḥ — {gang gis na nyon mongs pa rnams gtan tu mi skye ba'i chos nyid du gyur pa} yena kleśā atyantamanutpattidharmatāmāpannāḥ abhi.bhā.34kha/1001. mi skye ba'i chos la bzod pa|pā. anutpattikadharmakṣānti, dharmālokamukhabhedaḥ — {mi skye ba'i chos la bzod pa ni chos snang ba'i sgo ste/} {lung bstan pa thob par 'gyur ro//} anutpattikadharmakṣānti dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate la.vi.22kha/25. mi skye ba'i chos la bzod pa thob pa|• vi. anutpattikadharmakṣāntipratilabdhaḥ, bodhisattvasya — {byang chub sems dpa' mi skye ba'i chos kyi bzod pa thob pa} anutpattikadharmakṣāntipratilabdhānāṃ bodhisattvānām ga. vyū.26kha/123; \n\n• pā. anutpattikadharmakṣāntilābhaḥ — {byang chub sems dpa' rtog pa med pa rnams ni mi skye ba'i chos la bzod pa thob pa'i gnas skabs na} akalpabodhisattvānāmanutpattikadharmakṣāntilābhāvasthāyām sū.vyā.161kha/51. mi skye ba'i blo|pā. = {mi skye ba'i shes pa} anutpādadhīḥ, anutpādajñānam — {zad dang mi skye'i blo lta min//} kṣayānutpādadhīrna dṛk abhi.ko.21kha/7.1; anutpādamatiḥ — {zad par shes pa bden rnams la/} /{yongs shes la sogs pa nges pa'o/} /{yongs shes byar med ces la sogs/} /{mi skye ba yi blo 'dod do//} kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ \n na parijñeyamityādiranutpādamatirmatā \n\n abhi.ko.22ka/7.7. mi skye ba'i tshig|anutpādapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{yi ge'i tshig dang yi ge med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadamanutpādapadam…akṣarapadamanakṣarapadam la.a.67kha/16. mi skye ba'i bzod pa|• pā. anutpādakṣāntiḥ, dharmālokamukhabhedaḥ — {mi skye ba'i bzod pa ni chos snang ba'i sgo ste/} {'gog pa mngon du byed par 'gyur ro//} anutpādakṣānti(:) dharmālokamukhaṃ nirodhasākṣātkriyāyai saṃvartate la.vi. 21ka/24; \n\n• saṃ. anutpādakṣāntiḥ—{'phags pas thob pa'i chos nyid ni/} /{skye ba med pa gzhan yin te/} /{gang de'i skye ba med pa ni/} /{de ni mi skye bzod pa yin//} ayamanyamanutpādamāryāṇāṃ prāptidharmatā \n yaśca tasya anutpādaṃ tadanutpādakṣāntiḥ syāt \n\n la.a.181ka/147. mi skye ba'i ye shes kyi bzod pa thob pa|vi. anutpādajñānakṣāntikaḥ — {de bas na mi skye ba'i ye shes kyi bzod pa thob pa zhes bya ste} tata ucyate anutpādajñānakṣāntikaḥ a.sā.292kha/165. mi skye ba'i shes pa|= {mi skye ba shes pa/} mi skye smra ba|1. anutpādavādaḥ — {mi skye smra ba'i rgyur 'dod pa/} /{skyes sam skyes par 'gyur yang rung /} /{ma skyes pa ni sgrub par 'gyur/} /{tshig tsam du ni brjod pa yin//} anutpādavādahetviṣṭo'jā (ṭe jā?)to jāyeta vā punaḥ \n sādhayiṣyatyanutpādaṃ vāṅmātraṃ kīrtyate tu vai \n\n la.a. 189kha/161 2. anutpādavādī — {rang bzhin med dang dngos po dang /} /{stong pa rtag dang mi rtag rnams/} /{skye bar smra ba'i lta ba ste/} /{mi skye smra ba'i ma yin no//} naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā \n utpādavādināṃ dṛṣṭirna tvanutpādavādinām \n\n la.a.167kha/122. mi skye bzod pa|= {mi skye ba'i bzod pa/} mi skyed pa|• kri. notpādayati — {btung ba yid la byed pa mi skyed pa} na pānīyamanasikāramutpādayati a.sā. 422ka/238; notpadyate — {de la gtan du ba ni 'di ltar sems lan cig log nas phyis byang chub kyi phyir mi skyed pa'o//} tatrātyantikī yatsakṛdvyāvṛttaṃ cittaṃ na punarutpadyate bodhāya bo.bhū.8ka/9; \n\n• saṃ. aropaṇam — {thar pa'i cha dang mthun pa rnams mi skyed pa ni dbang po rnams la sgrib bo//} (āvaraṇam)…indriyeṣu mokṣabhāgīyānāmaropaṇam ma.ṭī.8kha/69. mi skye'i blo|= {mi skye ba'i blo/} mi skye'i blo gros|pā. = {mi skye ba'i shes pa} anutpādamatiḥ, anutpādajñānam — {gal te mi g}.{yo'i zad shes las/} /{mi skye'i blo gros} yadyakopyaḥ kṣayajñānādanutpādamatiḥ abhi.ko.20kha/6.50; dra. {mi skye ba'i blo/} mi skyo|= {mi skyo ba/} mi skyo ba|• vi. akhinnaḥ — {mi skyo ba ni dub pa med pa'i phyir ro//} akhinnā akilāsikatvāt sū.bhā.182ka/77; akheditaḥ—{phan tshun mi mthun byis pa yi/} /{'dod pa rnams kyis mi skyo zhing //} parasparaviruddhābhirbālecchābhirakheditam \n bo.a.12kha/5.56; \n\n• saṃ. 1. asaṃvegaḥ — {gong na mthong lam med/mi} {skyo} nordhvaṃ hi dṛkpathaḥ asaṃvegāt abhi.sphu.171kha/916; anudvegaḥ — {dman pa la ni 'khor ba las mi skyo ba'o//} hīnāyā anudvegaḥ saṃsārāt sū.vyā.163ka/53; akhedaḥ — {rgyal sras sems can rnams la dga' ba dang /} /{byams pa gang yin sbyor dang mi skyo gang //} yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānām \n sū.a.193kha/93; aparikhedaḥ — {mi skyo bar nyan pa'i rnam pa dang} aparikhedaśravaṇākāram śi.sa.107ka/105 2. = {mi skyo ba nyid} akheditvam — {rab tu dga' ba ni mi skyo ba'i phyir ro//} pramuditā akheditvāt sū.vyā.183kha/78; aparikhedatā — {dge ba'i chos mnyan pas mi skyo ba} kuśaladharmaśravaṇāparikhedatā śi.sa.103ka/102; avaimukhyam — {bde ba la mi chags pa dang sdug bsngal las mi skyo ba'o//} sukhe'nabhiṣvaṅgaḥ, duḥkhe'vaimukhyam śi.sa.101ka/100; \n\n• pā. akhedam, vātsalyākārabhedaḥ — {mnyes gshin pa rnam pa bdun gang zhe na/} {'jigs pa med pa dang rigs pa dang mi skyo ba dang}…{mnyam pa'o//} saptākāraṃ vātsalyaṃ katamat \n abhayaṃ yuktamakhedam… samañceti bo.bhū.162ka/214. mi skyo ba la nges par 'gyur ba|pā. akhedaniyatipātaḥ, niyatipātabhedaḥ — {nges par 'gyur ba rnam pa drug}… {phun sum tshogs pa la nges par 'gyur ba}…{skye ba la nges par 'gyur ba}…{mi skyo ba la nges par 'gyur ba ni/} {rtag tu 'khor ba'i sdug bsngal rnams kyis mi skyo ba'i phyir ro//} ṣaḍvidho niyatipātaḥ…sampattiniyatipātaḥ…upapattiniyatipātaḥ… akhedaniyatipāto nityaṃ saṃsāraduḥkhairakhedāt sū.vyā.244ka/159. mi skyo bar nyan pa'i rnam pa|aparikhedaśravaṇākāram — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{mi skyo bar nyan pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram… aparikhedaśravaṇākāram śi.sa.107ka/105. mi skyob|= {mi skyob pa/} mi skyob pa|aparitrāṇam—{rnam pa gcig tu na gzhan dag mi skyob pa dang}…{mi dga' ba zhes bya ba mi dge ba bcu yin par 'don to//} yadvā—pareṣāmaparitrāṇaṃ…aspṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096. mi skrag|= {mi skrag pa/} mi skrag pa|• kri. na santrasati — {bstan pa na mi 'jigs mi skrag skrag par mi 'gyur} deśyamāne nottrasati na santrasati na saṃtrāsamāpadyate la.a.80kha/28; nottrasati ma.vyu.1824 (39kha); \n\n• saṃ. 1. atrāsaḥ — {mi skrag pa'i rgyu nyid du tshigs su bcad pa} atrāsakāraṇatve ślokaḥ sū.vyā.132kha/6; anuttrāsaḥ {gang dag sems can thams cad la mi 'jigs pa dang khon med pa dang mi skrag pa rab tu sgrub par mdzad cing rab tu ston par mdzad pa} ye sarvasattvānāmabhayamavairamanuttrāsaṃ prabhāvayanti prakāśayanti a.sā.49ka/28; nirbhayaḥ — ({shes pa} ){'di dag gis kyang mi skrag par 'gyur ro//} ebhiśca jñānairnirbhayo bhavati abhi.sphu.270kha/1092 2. = {mi skrag pa nyid} nirbhayatā — {mi 'jigs pa ni mi skrag pa yin la} nirbhayatā hi vaiśāradyam abhi.sphu.270kha/1092. mi skrag par 'gyur|kri. nirbhayo bhavati — ({shes pa} ){'di dag gis kyang mi skrag par 'gyur ro//} ebhiśca jñānairnirbhayo bhavati abhi.bhā.57ka/1092. mi skrag par bya|kri. nottrasyāmi — {bdag gis sdug bsngal gyi phung po chen po 'di blang bar bya'o/} /{brtson par bya'o//} …{mi skrag par bya'o//} ahaṃ ca duḥkhopādānamupādadāmi, vyavasyāmi…nottrasyāmi śi.sa.153kha/148. mi brkam|= {mi brkam pa/} mi brkam pa|vi. alolupaḥ — {ro la ma zhen pa/} {ro la mi brkam pa}…{byang chub sems dpa'} arasagṛdhrāṇāmalolupānāṃ…bodhisattvānām la.a.155ka/102; acapalaḥ, o lā — {tshig de ni kun shes par byed pa dang}…{mi brkam pa dang} yā'sau vāgājñāpanī… acapalā la.vi. 141ka/208. mi bskor ba|vi. apravartitam — {chos kyi 'khor lo mi bskor ba thams cad chos kyi 'khor lo bskor bar bya ba'i phyir bskul bar bgyi'o//} apravartitadharmacakrānadhyeṣe dharmacakrapravartanāya sa.du.102ka/140. mi bskyed|= {mi bskyed pa/} mi bskyed pa|anutpādaḥ — {sdig pa mi dge ba'i chos ma skyes pa rnams mi bskyed pa'i phyir 'dun pa skyed do//} anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati śi.sa.191kha/190; anutpattiḥ — {mngon sum la sogs mi bskyed pa'am/} /{dngos po med pa'i tshad mar 'dod//} pratyakṣāderanutpattiḥ pramāṇābhāva iṣyate \n ta.sa.60ka/574; aprasavaḥ — {mi bskyed pa'i chos can yin te} aprasavadharmakam he.bi.244kha/59. mi bskyod|= {mi bskyod pa/} mi bskyod rdo rje|nā. akṣobhyavajraḥ — {dpal mi bskyod rdo rje'i sgrub pa'i thabs} śrī–akṣobhyavajrasādhanam ka.ta. 1884. mi bskyod pa|• vi. akampyaḥ — {dpag bsam shing dang 'dra bar ni/} /{kun rtog rlung gis mi bskyod kyang /} /{thub pas 'jig rten thams cad kyi/} /{don gyi phun sum tshogs pa mdzad//} kalpapādapavat sarvasaṅkalpapavanairmuniḥ \n akampye'pi karotyeva lokānāmarthasampadam \n\n ta.sa. 74kha/700; {gnas pa las mi bskyod pa} sthitākampyaḥ abhi.bhā.31kha/988; aprakampyaḥ — {'di na ji ltar lhun po rlung gis mi bskyod bzhin//} (?) meruryathaiva pavanairahamaprakampyaḥ rā.pa.248ka/148; aprakampaḥ — {de lta bas na bdag gis tshul khrims la legs par gnas pa dang mi bskyod pa dang mi lhod par gyur par bya'o//} tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyam bo.pa.97kha/63; acalaḥ — {'jam dpal gzhan yang byang chub sems dpa' sems dpa' chen po chos thams cad la stong par blta ste}…{mi bskyod pa} punaraparaṃ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati…acalān sa.pu.104kha/167; anuccalitaḥ — {mi bskyod pa'i stabs} anuccalitagatiḥ la. vi.134ka/199; anuddhūtaḥ—{rlung gis mi bskyod pa la'o//} anuddhūtasya vātena vi.sū.44ka/55; \n\n• nā. akṣobhyaḥ, tathāgataḥ — {mi bskyod pa la sogs pa'i sangs rgyas lnga} akṣobhyādayaḥ pañcabuddhāḥ vi.pra.243ka/2.53; {'di nas shi 'phos nas mi bskyod pa de bzhin gshegs pa}… {'i sangs rgyas kyi zhing mngon par dga' ba'i 'jig rten gyi khams su skye bar 'gyur ro//} itaścyutvā akṣobhyasya tathāgatasya…buddhakṣetre abhiratyāṃ lokadhātāvupapatsyate a.sā.321kha/181; {da ni rnal 'byor pa rnams kyi mtshan nyid gsungs te/} {seng ge dag kyang 'brog na gnas shing yul dang rnam bral 'jigs pa med la gtong ba'i ngang tshul can zhes pa ni mi bskyod pa'o//} idānīṃ yogināṃ lakṣaṇamucyate \n siṃhaścaikāntavāsī viṣayavirahito nirbhayastyāgaśīlaḥ, akṣobhyaḥ vi.pra.165kha/3.142; {rnal 'byor pa gang nag po che/} /{de yi lha ni mi bskyod pa//} yo hi yogī bhavetkṛṣṇo akṣobhyastasya devatā \n he.ta.29ka/98; {nur nur rang bzhin mi bskyod pa//} kalalenākṣobhyarūpeṇa sa.u.266kha/2.21; \n\n• saṃ. akṣobhyaḥ — {tshangs pa'i sa bon rgyal la bsgrubs nas ku thA ratsa tshin na dang bsres la/} {nyi ma gzas zin pa na mi bskyod pa dang btag cing btags nas dgra sta byas te} brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena piṣayet \n piṣṭvā paraśuṃ saṃskaret he.ta.4ka/8; {de nas mi bskyod pas sbrus} (?{btags} ){nas tsa Na ka'i tshad kyi ril bu byas te} tato'kṣobhyeṇa pīṣayitvā caṇakapramāṇāṃ gulikāṃ kṛtvā vi.pra.82kha/4.169. mi bskyod pa spyi bor 'dzin pa|vi. akṣobhyaśirodhārī — {ral pa shin tu ser skya dang mig dmar ser dang gos dmar ser te las thams cad la mi bskyod pa spyi bor 'dzin pa'o//} sukapilajaṭilaṃ piṅganetraṃ piṅgavastraṃ sarvakarmaṇi akṣobhyaśirodhāriṇam vi.pra.138ka/3.75. mi bskyod pa'i cod pan can|vi. akṣobhyamukuṭaḥ — {rgyal ba'i bdag po'i cod pan zhes pa mi bskyod pa'i cod pan can} jinapatimukuṭamityakṣobhyamukuṭam vi.pra.72kha/4.134; vi.pra.48kha/4.51. mi bskyod pa'i stabs|pā. anuccalitagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{gti mug med pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… amohagatiḥ la.vi.134ka/199. mi bskyod pa'i phyag rgya|akṣobhyamudrā, akṣobhyasya mudrā — {sa la reg pa mi bskyod pa'i phyag rgya'o//}…{rin chen gyi mchog sbyin gyi phyag rgya'o//}…{snang ba mtha' yas kyi ting nge 'dzin gyi phyag rgya'o//}… {don yod grub pa'i mi 'jigs pa'i phyag rgya'o//} bhūsparśā'kṣobhyamudrā…ratnapāṇervaradamudrā…amitābhasya samādhimudrā…amoghasiddherabhayamudrā vi.pra.173kha/3.172. mi bskyod pa'i rigs|pā. akṣobhyakulam — {bud med dang ni skyes pa yis/} /{gang gi srin lag rtsa ba la/} /{rdo rje rtse dgu par gyur pa/} /{mi bskyod pa yi rigs mchog nyid//} anāmikāmūle yasya striyo vā puruṣasya vā \n navaśūkaṃ bhaved vajramakṣobhyakulamuttamam \n\n he.ta.29ka/98. mi bskyod pas dbu brgyan pa|vi. akṣobhyamukuṭī — {mi bskyod pas dbu brgyan pa thod pa dang mgo bo'i phreng ba 'dzin pa sbrul gyis brgyan pa} akṣobhyamukuṭinaṃ kapālamuṇḍamālādhāriṇaṃ sarpābharaṇam vi.pra.49kha/4.52. mi bskyod 'bab pa|vi. akṣobhyāvahā — {brkyang ma mi bskyod 'bab pa ste/} /{ro ma de bzhin khrag 'bab cing //} akṣobhyāvahā lalanā rasanā raktavāhinī \n he.ta.2kha/4. mi khugs|dra.— {gang phyir bden pa'i bder mngon phyogs/} /{dpal gyi lcags sgrog gis mi khugs//} śrīśṛṅkhalākṛṣṭamatirna (bhiḥ kṛṣyaṃ na li.pā.) hi satyasukhonmukhaḥ \n\n a.ka.93ka/9.80. mi khebs pa|acchādanam — {'khor gyi phyed mi khebs pa re ba med pa nyid do//} apratyāśatvamacchādane'rddhamaṇḍalasya vi.sū.23kha/29. mi khom|= {mi khom pa/} mi khom pa|• pā. akṣaṇāḥ — {mi khom pa brgyad spangs pa ni dal ba 'byor pa'o//} {tshogs pa} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā bo.pa.45ka/4; {de ni mi khom par yang gnas par 'gyur//} tasyākṣaṇeṣveva hi vāsu bhoti sa.pu.38ka/68; {'jig rten mgon po khyod byung bas/} /{mi khom rnams ni stongs par 'gyur//} bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate \n la.vi.172ka/259; \n\n• vi. kṣaṇarahitaḥ — {gzhan du phyir zhing mi khom skye//} anyatra kṣaṇarahito jāyate bhūyaḥ sū.a.221ka/129. mi khom pa brgyad|aṣṭau akṣaṇāḥ—1. {sems can dmyal ba} narakāḥ, 2. {dud 'gro} tiryañcaḥ, 3. {yi dwags} pretāḥ, 4. {lha tshe ring po} dīrghāyuṣo devāḥ, 5. {mtha' 'khob kyi mi} pratyantajanapadam, 6. {dbang po mi tshang ba} indriyavaikalyam, 7. {log par lta ba} mithyādarśanam, 8. {de bzhin gshegs pa rnams ma byung ba} tathāgatānāmanutpādaḥ ma. vyu.2298 (45ka). mi khom pa brgyad las rnam par ldog pa|pā. aṣṭākṣaṇavinivṛttiḥ — {mi khom pa brgyad las rnam par ldog pa yang shin tu dkon} durlabhā aṣṭākṣaṇavinivṛttiḥ ga.vyū. 381ka/90. mi khom par skyes|= {mi khom par skyes pa/} mi khom par skyes pa|vi. akṣaṇopapannaḥ — {gti mug spyad pa dang mi khom par skyes pa dang khom par skyes pa dang} mohacaritaḥ, akṣaṇopapannaḥ, (kṣaṇopapannaḥ) śrā.bhū. 8kha/19; vinipatitaśarīraḥ — {bdag cag klu rnams ni mi khom par skyes} vayaṃ nāgā vinipatitaśarīrāḥ vi.va. 103ka/2.89. mi khom par skyes zin|vi. akṣaṇapratipannaḥ — {mi khom par ni skyes zin gyis/} /{don med ngus pas ci la phan/} akṣaṇapratipannasya kiṃ rodiṣi nirarthakam \n\n a.śa.139kha/129. mi khro|aroṣaḥ — {gang gi sems ni mi khro bsil/} /{zhi ba'i bdud rtsis bran gyur pa/} /{de la me yis ci bya ste//} aroṣaśītalaṃ cetaḥ siktaṃ yasya śamāmṛtaiḥ \n kiṃ karotyanalastasya a.ka.81kha/8.24. mi khro ba|= {mi khro/} mi mkhas|= {mi mkhas pa/} mi mkhas pa|• vi. akuśalaḥ — {bslab pa'i gzhi gang dag la mi mkhas shing blo byang bar ma gyur pa} yeṣu punaḥ śikṣāpadeṣvakuśalo bhavati, avyutpannabuddhiḥ śrā.bhū. 17kha/42; akovidaḥ — {mi rtag pa ni rnam pa bzhi/} /{byis pa mi mkhas rtog par byed//} caturvidhamanityatvaṃ bālāḥ kalpentyakovidāḥ \n\n la.a.185ka/154; adakṣaḥ — {mi mkhas pa dang le lo can dang sgrub mi phod pa yin} adakṣaśca bhavatyalasaḥ, anutthānasampannaḥ śrā.bhū.19kha/47; aprabuddhaḥ — {des na byis pa mi mkhas pa rnams kyis rab tu brtags pa'o//} tena bālairaprabuddhaiḥ prakalpitam vi.pra. 252ka/2.64; abudhaḥ — {las kyi dbang gis mi mkhas rnam par rmongs/}… {sdug bsngal rnyed//} karmavaśādabudho hi vimūḍhaḥ \n…vindati duḥkham \n\n rā.pa.236kha/132; na budhaḥ — {srid pa bar mar bsdu bar yang /} /{gang rtog de dag mi mkhas pa'o//} antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ \n\n la.a.118kha/65; avidvān — {blo gros chen po 'jig rten mi mkhas pa dag gis smig sgyu dang}… {mig yor skyes bu phyin ci log tu 'dzin gyi} mahāmate mṛgatṛṣṇā…akṣapuruṣā loke'vidvadbhirviparyasyante la.a. 97kha/44; avipaścit — {sgro 'dogs pa dang skur ba la/} /{mi mkhas de dag rab tu spyod//} samāropāpavādeṣu te carantyavipaścitaḥ \n\n la.a.83ka/30; avyutpannaḥ— {skyes bu'i don la mi mkhas pa rmongs pa'i blo can kha cig la mngon du mi 'gyur ba'i phyir te} avyutpannapuruṣārthānāṃ mūḍhadhiyāṃ keṣāñcidasammukhībhāvāt ta.pa.136kha/6; durvidagdhaḥ — {blo gros chen po mu stegs byed mi mkhas pa'i blo can kha cig ni} anye punarmahāmate tīrthakarā durvidagdhabuddhayaḥ la.a.128ka/74; \n\n• saṃ. = {mi mkhas pa nyid} akauśalyam — {mi mkhas pas 'dor ro//} akauśalyācca ujjhanti su.pa.35ka/14. mi mkho|= {mi mkho ba/} mi mkho ba|• vi. anupayogī — {de skabs su mi mkho ba 'ba' zhig tu zad do//} {de ni rjod byed ma yin pa'i phyir ro//} tatprastutānupayogi; tasyāvācakatvāt ta.pa. 156kha/766; \n\n• saṃ. anupayogaḥ — {de shes pa la mi mkho'i phyir//} tajjñāne'nupayogataḥ ta.sa.95ka/840. mi mkho ba nyid|anupayojyatvam — {bshang ba dang gci ba dang chang gi bum pa dag ni mi mkho ba nyid do//} anupayojyatvamuccāraprasrāvamadyaghaṭānām vi.sū.79ka/96. mi mkhyen|= {mi mkhyen pa/} mi mkhyen pa|• vi. ajñātaḥ — {sangs rgyas bcom ldan 'das rnams kyis ni mi mkhyen pa'am mi gzigs pa'am mi rtogs pa'am thugs su mi chud pa ci yang med la} nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam a.śa.10ka/8; aviditaḥ — {lhas 'di dag mi mkhyen pa yang ma lags te} na caitadaviditaṃ devasya jā.mā.41ka/48; \n\n• saṃ. ajñānam — {mi mkhyen pa'i phyir lung mi ston to//} ajñānānna vyākaroti abhi.bhā.90ka/1213. mi 'khu ba|• saṃ. anabhidrohaḥ — {tshe 'di la gcig la gcig mi 'khu ba dang tshe phyi ma la phyin ci ma log pa'i mngon par mtho bar 'gyur ba'i lam bstan pa dang} dṛṣṭe dharme parasparānabhidrohasamparāyāviparītābhyudayamārgopadeśanatayā bo.bhū.177kha/234; \n\n• vi. anabhidrohī — {mi 'khu ba dang bden par smra ba yin te} anabhidrohī ca bhavati satyavādī ca bo.bhū.187kha/249. mi 'khor|kri. na saṃsarati — {de la rtag pa dag ni mi 'khor te/} {bya ba dang bral ba'i phyir} tatra na nityāḥ saṃsaranti, niṣkriyatvāt pra.pa.94ka/123. mi 'khrug pa|vi. anākulaḥ — {rgyal po'i 'khor tshogs pa go rims bzhin du mi 'khrug par 'khod pa'i mtha' ni mtshon cha thogs pa rnams kyis bskor/} {blon po dang bram ze dang pho nya dang nang mi gtso bo rnams kyis ni gang} yathākramamāyudhīyaguptaparyantāmamātyadvijayodhadūtapauramukhyābhikīrṇāṃ… anākulāṃ rājaparṣadam jā.mā.133ka/154. mi 'khrugs|= {mi 'khrugs pa/} mi 'khrugs chen po|mahākṣobhyaḥ, saṃkhyāviśeṣaḥ mi.ko.20kha \n mi 'khrugs pa|• vi. akṣobhyaḥ 1. akopyaḥ — {mi 'khrugs pa'i brtson 'grus} akṣobhyavīryam sū.vyā. 208kha/112; akopyaḥ — {'khor lo de ni shin tu mthar thug pa'i phyir mi 'khrugs pa'o//} akopyaṃ taccakram, atyantaniṣṭhatvāt la.vi.202kha/306; {mi 'khrugs pa'i chos ston pa} akopyadharmadeśakaḥ la.vi.205kha/308 2. saṃkhyāviśeṣaḥ — {dkrigs pa phrag brgya na mi 'khrugs pa zhes bya'o//} śataṃ vivarāṇāmakṣobhyaṃ nāmocyate la.vi.76ka/103; ma.vyu.8008 (112kha); akṣobhiṇī — {mi 'khrugs bdag gis shes thub de gong min/} /{mtshungs pa med kyi mkhyen pa rtsis la de bas lhag//} akṣobhiṇī paramajñānu na me'styato'rthamata uttare gaṇanamapratimasya jñānam \n\n la.vi.78ka/105; \n\n• saṃ. 1. avikopanam — {mi 'khrugs pa'i brtson 'grus ni grang ba dang tsha ba la sogs pa'i sdug bsngal gyis mi 'khrugs pa'i phyir ro//} akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ sū.vyā.208kha/112 2. = {mi 'khrugs pa nyid} akṣobhyatvam — {bzod pa'i pha rol tu phyin pa dang ldan pa ni rgya mtsho dang 'dra ste/} {nyam nga ba 'byung ba thams cad kyis mi 'khrugs pa'i phyir ro//} kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt sū.vyā. 141ka/18; \n\n• nā. akṣobhyaḥ, tathāgataḥ — {shar phyogs na}…{de bzhin gshegs pa mi 'khrugs pa zhes bya ba} pūrvasyāṃ diśi akṣobhyo nāma tathāgataḥ su.vyū.198ka/256; dra. {mi bskyod pa/} mi 'khrugs pa chen po|mahākṣobhyaḥ, saṃkhyāviśeṣaḥ ma. vyu.8009 (112kha); mi.ko.20kha \n mi 'khrugs pa'i chos ston pa|vi. akopyadharmadeśakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{mi 'khrugs pa'i chos ston pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…akopyadharmadeśaka ityucyate la. vi.205kha/308. mi 'khrugs pa'i brtson 'grus|pā. akṣobhyavīryam, vīryabhedaḥ — {mi 'khrugs pa'i brtson 'grus ni grang ba dang tsha ba la sogs pa'i sdug bsngal gyis mi 'khrugs pa'i phyir ro//} akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ sū.vyā.208kha/112. mi 'khrugs pa'i bsam pa|akopyāśayatā — {de'i bzod pa dang des pa yang de bas kyang yongs su dag par 'gyur ro//}…{mi 'khrugs pa'i bsam pa dang} tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati… akopyāśayatā ca da.bhū.201kha/23. mi 'khrul ba|• saṃ. 1. avyabhicāraḥ — {rgyu dang 'bras bu 'khrul ba med pa'i phyir} kāryasya kāraṇāvyabhicārāt vā.ṭī.64ka/18; {mi slu ba yang don las skyes pas don la mi 'khrul ba'i phyir ro//} avisaṃvādaścārthādutpatterarthāvyabhicārataḥ pra.a.155ka/169; avipralambhaḥ — {ji ltar nye bar bstan pa la 'jug pa mi 'khrul bar bya ba'i phyir} yathopadeśaṃ pravartamānasyāvipralambhārtham ta.pa. 237ka/945 2. = {mi 'khrul ba nyid} avyabhicāritvam — {gal te don la mi 'khrul ba de nyid ji ltar rtogs par bya zhe na} nanu tadevāvyabhicāritvamarthe kathamavagantavyam pra.a.155ka/169; avyabhicāritā — {de las byung ba'i mtshan nyid ma gtogs pa'i ma 'khrul ba gzhan yang yod pa ma yin te/} {ha cang thal bar 'gyur ba'i phyir ro//} na cānyasya tadutpattirahitasyāvyabhicāritā'sti; atiprasaṅgāt ta.pa.45kha/539; \n\n• vi. abhrāntaḥ — {de la mngon sum ni rtog pa dang bral zhing ma 'khrul ba'o//} tatra pratyakṣaṃ kalpanāpoḍhamabhrāntam nyā.bi.231ka/40; asambhrāntaḥ — {sems dpa' chen po de bdag gi mthu stobs shes pas ma 'khrul ba nyid du} viditātmaprabhāvastvasambhrānta eva sa mahāsattvaḥ jā.mā.90ka/103; avibhrāntaḥ — {rnal 'byor dbang phyug gi yid ni/} /{de ni rtog bral ma 'khrul yin//} avikalpamavibhrāntaṃ tadyogīśvaramānasam \n ta.sa.132kha/1128; aparyastaḥ — {de bzhin sdom brtson ma 'khrul ba/} /{gnas gzhan gyur la dgyes dgur spyod//} parāvṛttāvaparyastaḥ kāmacārī tathā yatiḥ \n\n sū.a.168kha/60; avyabhicārī — {skyes bu thams cad la thams cad mkhyen pa med pa la mi 'khrul ba'i rtags ma grub pa'i phyir ro//} sarvanareṣvasarvajñatvāvyabhicāriliṅgāprasiddheḥ ta.pa.281ka/1029; vinā'bhāvī — {des na mngon gsal sbyor med pas/} /{bzung ba skyed par mi 'khrul pa/} /{sgra yi shes pa 'di 'bras 'gyur/} /{bum sogs gsal ba'i blo bzhin no//} ato'bhivyaktyayogena śabdajñānamidaṃ phalam \n grāhyotpādavinā'bhāvi ghaṭādivyaktibuddhivat \n\n ta.sa.95ka/840. mi 'khrul ba nges pa|pā. avyabhicāraniyamaḥ — {gang zhig gang la rang bzhin ma 'brel ba de ni ma 'brel ba'i yul de la gdon mi za bar mi 'khrul pa yin no zhes de dag med na mi 'byung ba nges pa mi 'khrul ba nges pa yod pa ma yin no//} na hi yo yatra svabhāvena na pratibaddhaḥ, sa tamapratibandhaviṣayamavaśyameva na vyabhicaratīti nāsti tayoravyabhicāraniyamaḥ—avinābhāvaniyamaḥ nyā.ṭī. 51kha/110; {'brel pa'i yul gang yin pa de la mi 'khrul pa ni der mi 'khrul pa'o/} /{de'i nges pa ni der mi 'khrul bar nges pa ste} tasyāpratibandhaviṣayasyāvyabhicāraḥ tadavyabhicāraḥ, tasya niyamaḥ tadavyabhicāraniyamaḥ nyā. ṭī.52ka/110; {de dang ma 'brel na der mi 'khrul bar nges pa med pa'i phyir ro//} tadapratibaddhasya tadavyabhicāraniyamābhāvāt nyā.bi.232ka/110. mi 'khrul ba can|vi. avyabhicārī — {de yang dngos po med par mi 'khrul ba yin pa'i phyir 'gal ba nyid mi srid do//} tasyāpi vastvabhāvāvyabhicāritvānna viruddhatvasambhavaḥ nyā.ṭī.83kha/226. mi 'khrul ba nyid|avyabhicāritvam — {rung ba tsam gyi sgo nas ni rtags sgron ma bzhin du lkog tu gyur pa rtogs pa'i rgyu mtshan du 'dod pa ni ma yin gyi/} {'on kyang mi 'khrul pa nyid du nges pa yin no//} na hi yogyatayā pradīpavat parokṣārthapratipattinimittamiṣṭaṃ liṅgam, api tvavyabhicāritvena niścitam nyā.ṭī.52ka/111; abhrāntatvam — {de la mngon sum nyid rjes su brjod nas/} {rtog pa dang bral zhing ma 'khrul pa nyid sgrub pa yin te} tatra pratyakṣamanūdya kalpanāpoḍhatvam, abhrāntatvaṃ ca vidhīyate nyā.ṭī.40ka/40. mi 'khrul sems|vi. svasthacetaḥ — {sgrub pa dang ni dgag pa ni/} /{phan tshun du ni 'gal ba yin/} /{gang gis ma 'khrul sems kyis ni/} /{gcig tu bya ba nus ma yin//} vidhānapratiṣedhau hi parasparavirodhinau \n śakyāvekatra no kartuṃ kenacit svasthacetasā \n\n ta.sa.63ka/598. mi gus|= {ma gus pa/} mi gus pa|= {ma gus pa/} mi go|= {mi go ba/} mi go ba|• kri. na budhye — {long ba lta bu'i tshig don mi gsal ba 'di ni mi go'o//} tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe abhi.bhā.82kha/1192; \n\n• saṃ. anavabodhaḥ — {le lo dang ni mi go ba/} /{skabs mi 'byed dang ma nges dang //} kausīdyamanavabodho hyavakāśasyākṛtirhyanītatvam \n sū.a.184ka/79; anavasambodhaḥ — {nyes pa brgyad po de dag kyang le lo dang mi go ba dang} te punaraṣṭau doṣāḥ — kausīdyamanavasambodhaḥ sū.vyā.184ka/79. mi gos|= {mi gos pa/} mi gos pa|• vi. aliptaḥ — {'jig rten chos kyis khyod mi gos/} /{chab na mchis pa'i pad ma bzhin//} lokadharmairaliptastvaṃ jalasthamiva paṅkajaḥ \n\n la.vi.172ka/259; nirupaliptaḥ — {dge ba'i rtsa ba 'dis sems can thams cad mngal gyi dri mas ma gos par skye bar gyur cig} anena kuśalamūlena sarvasattvā nirupaliptā garbhamalena jāyantām śi.sa.169ka/166; ananuliptaḥ — {rigs kyi bu byang chub sems dpa' chos bcu dang ldan na mngal gyi dri mas mi gos par skye'o//} daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvā ananuliptā garbhamalena jāyante śi.sa.168kha/166; anupaliptaḥ — {de ni 'jig rten gyi chos thams cad kyis ma gos pa lags} so'nupaliptaḥ sarvalokadharmaiḥ ga.vyū.306ka/394; anaṅkitaḥ — {dri mas ma gos pa rnams} kalaṅkānaṅkitānām ta.pa.216ka/902; asaṅgaḥ — {srid la mkhyen dang brtse chen 'gyur ba dang /} /{mi 'gyur ma gos nam mkha'i dkyil gnas pa//} bhaveṣu saṃvitkaruṇāvabhṛtkaḥ kṣarākṣarāsaṅganabhastalasthaḥ \n ra.vi.124kha/105; \n\n• saṃ. = {mi gos pa nyid} anupaliptatā — {rigs kyi bu byang chub kyi sems ni}…{'jig rten gyi chos thams cad kyis mi gos pas pad mo lta bu'o//} bodhicittaṃ hi kulaputra… padmabhūtaṃ sarvalokadharmānupaliptatayā ga.vyū.310ka/396. mi gos pa'i bsam pa|pā. nirlepāśayaḥ — {pha rol tu phyin pa sgom pa bsam pa la brten pa ni rnam pa drug ste/} {ngoms mi shes pa'i bsam pa dang}…{mi gos pa'i bsam pa dang} āśayasanniśritā pāramitābhāvanā ṣaḍākārā—atṛptāśayena…nirlepāśayena sū.vyā.198kha/100. mi grang ba|vi. aśītam — {gzhan du 'khrul 'gyur mi grang ba/} /{sgrub pa la ni thal ba bzhin//} anyathā vyabhicāri syād bhasmevāśītasādhane \n\n vā.ṭī.62kha/16. mi grub|= {ma grub pa/} mi grub pa|= {ma grub pa/} mi gleng ba|acodanatā — {ltung ba mi gleng ba} āpattiṣvacodanatā śi.sa.103ka/102. mi dgag pa|vi. aniṣiddhaḥ—{min pa min zhes smra ba yang /} /{dgag pa yang ni 'gegs pa ste/} /{'tshod byed ces pa mi dgag pa'ang /} /{rang dngos nyid kyis gnas pa yin//} na neti hyucyamāne'pi niṣedhasya niṣedhanam \n pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhati \n\n ta.sa.36kha/383. mi dga'|= {mi dga' ba/} mi dga' ba|• kri. na ramate — {nags tshal 'di la blo mi dga'//} asmin vane na ramate matiḥ a.ka.105kha/10. 62; dveṣṭi — {'dul dang 'gal ba'i lam mi 'gro/} /{bag med pa la nga mi dga'//} rame na vinayonmārge dveṣmi cāhaṃ pramāditām \n jā.mā.50ka/58; \n\n• saṃ. 1. aratiḥ — {rmugs pa dang gnyid kyi sgrib pa'i zas gang zhe na/} {chos lnga ste/} {rmya ba dang mi dga' ba dang}…{sems zhum pa nyid do//} kaḥ styānamiddhanivaraṇasyāhāraḥ \n pañca dharmāḥ—tandrā, aratiḥ…cetaso līnatvam abhi.bhā.253ka/852; {rnam g}.{yeng nyes pa mthong ba'i phyir/} /{de la mi dga' zhi bar bya//} aratiṃ śamayettasmin vikṣepadoṣadarśanāt \n sū.a.191ka/89; aprītiḥ — {lam du zhugs pa ni 'gron po ngo mi shes pa mthong bas kyang dga' la/} {gcig pu ni des stong pa'i phyir mi dga' ba} adhvagasyāsambandhād adhvagadarśanādapi prītiḥ \n ekākinastu tacchūnyatvādaprītiḥ abhi.sphu.302ka/1166; anāmodaḥ — {mi dga' ba yid la byed pa} anāmodamanaskāraḥ sū.vyā.179ka/73; aprasādaḥ — {ci'i phyir bdag gis 'di la mi dga' bar bskyed} kathamahamasyāntike aprasādaṃ pravedayāmi vi.va.189kha/1.64; adhṛtiḥ — {mA tris} (?{ma dri} ) {de thos nas/} {snying rab tu gdungs kyang khyim thab mi dga' ba spang ba'i phyir}…{smras pa} madrī santaptahṛdayā'pi bharturadhṛtiparihārārtham … uvāca jā.mā.50kha/60; atuṣṭiḥ — {ma mthong ba dang yongs su ma rdzogs pas mi dga' ba dang} atuṣṭiścādarśanādaparipūraṇācca sū.vyā.204kha/107; aspṛhā — {rnam pa gcig tu na/} {gzhan dag mi skyob pa dang mi sbyin pa dang} …{mi dga' ba zhes bya ba mi dge ba bcu yin par 'don to//} yadvā—pareṣāmaparitrāṇamadānam…aspṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096; khedaḥ — {rgya mtsho chen po'i nang du zhugs na 'on kyang gru bub ste phyir 'ongs so//} {de nas de mi dga' ba chen po skyes} mahāsamudramavatīrṇo bhagnayānapātra evāgataḥ \n tato'sya mahān kheda utpannaḥ a.śa.13ka/11; parikhedaḥ ma.vyu.6812 (97ka); udvegaḥ — {de nas sa bdag dga' ba zhan/} /{yid la re ba bsams pas non/} /{mi dga' ba ni nyer bsags pas/} /{blon po che rnams bos te smras//} mahāmātyānathāhūya harṣahīno mahīpatiḥ \n uvācopacitodvegacintākrāntamanorathaḥ \n\n a.ka.204ka/23.10; viṣādaḥ — {bu mo mi dga' ma byed cig//} viṣādaṃ mā kṛthāḥ putri a.ka.207ka/23.45 2. = {mi dga' ba nyid} daurmanasyam — {de bkres pa dang skom pa dang tsha ba dang ngal bas lus ni rmya/} {yid mi dga' ba'i mes ni khog pa'i nang gdung} sa kṣutpipāsāgharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamānaḥ jā.mā.140ka/162; dainyam—{mA tris} (?{ma dri} ){de thos nas/} {snying rab tu gdungs kyang khyim thab mi dga' ba spang ba'i phyir mya ngan dang mi dga' ba btang ste smras pa} madrī santaptahṛdayā'pi bharturadhṛtiparihārārthamanādṛtya śokadainyamityuvāca jā.mā.50kha/60; rūkṣatā — {yon tan mi dga' sems de med par byos/} /{de nyid khyod kyi go 'phang lam du 'gyur//} yadaiva citte guṇarūkṣatā kṣatā tadaiva te mārgakṛtāspadaṃ padam \n\n jā.mā.178ka/207; \n\n• vi. saṃvignaḥ—{'jigs shing skrag la/} {mi dga' nas ba spu zing zhes bgyid cing rab tu yid mi bde} bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ sa.pu.41ka/72; viṣaṇṇaḥ — {dga' 'am 'on te mi dga' yang /} /{rnyed dang ma rnyed mtshungs par 'gyur//} hṛṣṭasyātha viṣaṇṇasya lābhālābhau samodayau \n śi.sa.147kha/141; amaitraḥ — {khyod ni bdag la ci phyir sems mi dga'/} /{gzhan gyi nyes pa'ang bdag la ci phyir bsgo//} tava keyamamaitracittatā paradoṣān mayi yanniṣiñcasi \n\n jā.mā.115ka/156; aniṣṭaḥ — {de las bshang la mi dga' zhing /} /{kha chu la khyod ci phyir dga'//} tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam \n\n bo.a.25ka/8.49; na vallabhaḥ — {chags bral skal ba bzang po'i sa/} /{nags tshal la ni su mi dga'//} vane vairāgyasubhagā bhuvaḥ kasya na vallabhāḥ \n\n a.ka.292ka/37.54; vipriyaḥ — {bdag ni rgyal po sbrul gdug pa dang 'dra ba'i drung du mi dga' ba'i skyes 'tshal te mchi ba'i rngo mi thog go//} na śakṣyāmyahamāśīviṣadurāsadaṃ vipriyopāyanena rājānamabhigantum jā.mā.55kha/64; na priyaḥ — {gang zhig dmyal rkyen gnod bcas kyi/} /{dga' ma rnams la bdag mi dga'//} narakapratyayā yā me sāpāyā na priyāḥ priyāḥ \n\n a.ka.292kha/37.55; \n\n• na (+) ārāmaḥ — {bre mo gtam la mi dga' ba dang 'du 'dzi la mi dga' ba dang} na saṅgaṇikārāmo, na saṃsargārāmaḥ śrā.bhū.177kha/469. mi dga' ba yid la byed pa|pā. anāmodamanaskāraḥ, manaskārabhedaḥ — {mi dga' ba yid la byed pa ni/} {sems can sbyin pa la sogs pas dman pa rnams la'o//} anāmodamanaskāro dānādibhirhīyamāneṣu … sattveṣu sū.vyā.179ka/73. mi dga' bar gyur|= {mi dga' bar gyur pa/} mi dga' bar gyur pa|vi. saṃvignaḥ — {de nas ded dpon de mi dga' bar gyur nas smon lam btab pa} tataḥ sārthavāhaḥ saṃvignaḥ praṇidhānaṃ kartumārabdhaḥ a.śa.72ka/63; viṣaṇṇaḥ — {pha ma}…{de mthong nas}…{mi dga' bar gyur to//} yāṃ dṛṣṭvā mātāpitarau viṣaṇṇau a.śa.182kha/168; viṣādamāpannaḥ — {rgyal pos de thos nas mchog tu mi dga' bar gyur te} śrutvā rājā paraṃ viṣādamāpannaḥ a.śa.96ka/86; jātasaṃvegaḥ — {de nas drang srong des ri bong gi tshig thos nas mi dga' bar gyur te/} {smras pa} tataḥ sa ṛṣiḥ śaśavacanamupaśrutya jātasaṃvega uvāca a.śa.105ka/95. mi dga' bar byed pa|udvejanam — {bdud kyi gnas bdud dang bcas pa rnams bskyod pas mi dga' bar byed pa'o//} mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam sū.vyā. 147kha/28. mi dga' bas thebs|vi. vimanaskaḥ — {de dag na ba'am mi dga' bas thebs na yang nad zhi bar bya ba dang yid mi dga' ba bsal ba'i phyir rnam pa thams cad du yal bar mi 'dor ro//} vyādhitāṃścaitāṃ vimanaskaṃ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya bo. bhū.188ka/250. mi dga' ma|nā. aratiḥ, māraduhitā — {de nas bdud kyi bu mo dga' ma dang mi dga' ma dang sred ma gsum gyis bdud sdig can la tshigs su bcad de smras pa} atha khalu tāstisro māraduhitaro ratiścāratiśca tṛṣṇā ca māraṃ pāpīyāṃsaṃ gāthayā'dhyabhāṣanta la.vi.180kha/275. mi dge|= {mi dge ba/} mi dge ba|• vi. akuśalaḥ — {mdor na rnam par rig byed dang ting nge 'dzin las byung ba'i gzugs dge ba dang mi dge ba ni rnam par rig byed ma yin pa'o//} samāsatastu vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ abhi.bhā.31kha/39; {dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba yang dag pa ji lta ba bzhin du rab tu shes so//} kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; aśubhaḥ — {rnam smin rgyu ni mi dge dang /} /{dge ba zag bcas rnams kho na//} vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ \n\n abhi.ko.6ka/2.54; aśivaḥ — {bdag rang nyid dam nang mi la /} /{brtse ba bzhin du gzhan la'ang brtse/} /{de yis sems ni chos min la/} /{'jug pa'i mi dge ga las 'byung //} ātmanīva dayā syāccetsvajane vā yathā jane \n kasya nāma bhaveccittamadharmapraṇayāśivam \n\n jā.mā.156kha/180; asādhuḥ — {srid phyir dge ba'am mi dge'ang rung /} /{ci yang rung ba byas nas su//} anuṣṭheyaṃ hi tatreṣṭamarthārthaṃ sādhvasādhu vā \n jā.mā.136kha/158; aśreyaḥ — {mtshan ma ni yang skye ba'i rgyu yin pas mi dge ba'o//} nimittaṃ punarjanmahetutvādaśreyaḥ la.a.135ka/81; akalyāṇaḥ — {mi dge ba'i grogs po} akalyāṇamitratā sū.vyā.138ka/12; akalyāṇī — {mi dge'i tshig ni sdig pa yin//} ruśatī vāgakalyāṇī syāt a. ko.141kha/1.6.18; \n\n• saṃ. vipratipattiḥ — {rgyal po chen po bdag ni gzhon nu'i slad du ngu ba yang ma lags/} {'di la mi dge ba yang gang yang ma mchis te} nāhaṃ mahārāja kumārasyārthena rodimi, nāpyasya kācidvipratipattiḥ la. vi.56ka/74; \n\n• pā. akuśalam, karmabhedaḥ — {las ni gsum ste/} {las dge ba dang mi dge ba dang lung du ma bstan pa} trīṇi karmāṇi—kuśalaṃ karma, akuśalam, avyākṛtaṃ karma abhi.bhā.191kha/652; {mi dge ba'i rtsa ba gsum} trīṇyakuśalamūlāni abhi.bhā.236ka/795; {mi dge bcu ni spangs pa yis//} daśākuśalahānitaḥ ta. sa.127kha/1096. mi dge ba bcu|daśākuśalāni — 1. {srog gcod pa} prāṇātipātaḥ, 2. {ma byin par len pa} adattādānam, 3. {'dod pa log par g}.{yem pa} kāmamithyācāraḥ, 4. {brdzun du smra ba} mṛṣāvādaḥ, 5. {tshig rtsub} pāruṣyam, 6. {phra ma} paiśunyam, 7. {tshig 'khyal pa} sambhinnapralāpaḥ, 8. {brnab sems} abhidhyā, 9. {gnod sems} vyāpādaḥ, 10. {log lta} kudṛṣṭiḥ vi.pra.32kha/4.5. mi dge ba bcu'i las kyi lam|daśākuśalakarmapathaḥ — {mi dge ba bcu'i las kyi lam yongs su btang zhing sems skal ba dang ldan par gyur pa} bhavyacittānāmapi daśākuśalakarmapathaparityaktānām vi.pra.153ka/1, pṛ.51. mi dge ba byed pa|vi. akuśalakārī — {'od srung 'di lta ste dper na/} {nyi ma dang zla ba'i 'od kyis 'jig rten thams cad du snang bar byed pa ni dge ba byed pa dang mi dge ba byed pa dang} tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ ca sa.pu.50kha/90. mi dge ba las ldog pa'i tshul khrims|akuśalanivartakaśīlam lo.ko.1790. mi dge ba'i grogs po|pā. akalyāṇamitratā, ādīnavabhedaḥ — {byang chub sems dpa'i rigs kyi nyes dmigs ni}…{mdor na rnam pa bzhi ste}…{mi dge ba'i grogs po dang} bodhisattvagotre samāsena caturvidha ādīnavaḥ…akalyāṇamitratā sū.vyā.138ka/12. mi dge ba'i chos|akuśalaḥ dharmaḥ — {sdig pa mi dge ba'i chos kun nas nyon mongs par byed pa} pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ a.śa.241kha/222. mi dge ba'i nyin zhag|aśubhadinam — {de bzhin du drag po'i las ni mi dge ba'i nyin zhag la nges pa'o//} evaṃ krūrakarmāśubhadinaniyamaḥ vi.pra.108ka/3.30. mi dge ba'i ltas|aśubhanimittam—{mnar med pa'i sems can dmyal ba chen por ci mi dge ba'i ltas shig byung na} kimasminnavīcau mahānarake'śubhanimittaṃ prādurbhūtam kā.vyū.204kha/262. mi dge ba'i rtsa ba|pā. akuśalamūlam — {mi dge ba'i rtsa ba gsum pa} trīṇyakuśalamūlāni abhi.bhā.236ka/795; dra.— mi dge ba'i rtsa ba gsum|trīṇi akuśalamūlāni — 1. {chags pa} lobhaḥ, 2. {zhe sdang} dveṣaḥ, 3. {gti mug} mohaḥ abhi.bhā.236ka/795. mi dge ba'i rtsa ba la zhugs pa|vi. akuśalamūlapratipannaḥ — {de'i tshe sems can dmu rgod}…{mi dge ba'i rtsa ba la zhugs pa}…{dag 'byung lags mod kyi} śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti…akuśalamūlapratipannāḥ sa.pu.101ka/162. mi dge ba'i lam|akuśalapathaḥ — {phyi rol du byed pa'i blo gros sdug bsngal sbyin byed gang yin pa de ni lus la mi dge ba'i lam mo//} yo bāhye kṛnmatirduḥkhadātā akuśalapatha iti dehe vi.pra.240kha/2.48. mi dge ba'i las|akuśalakarma — {mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag} vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123; kṛtānto yamasiddhāntadaivākuśalakarmasu \n\n a.ko.222kha/3.3.64. mi dge ba'i las kyi bya ba|akuśalakarmakriyā — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa}…{mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag ste} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ…vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123. mi dge ba'i bshes gnyen|akalyāṇamitram — {mi dge ba'i bshes gnyen gyis yongs su zin pa} akalyāṇamitraparigṛhīte ma.mū.242kha/272; {de mi dge ba'i bshes gnyen phrag dog gi rang bzhin can dag gis brid pas ldog tu ma btub nas} sa īrṣyāprakṛtibhirakalyāṇamitrairvipralabdho na nivartate a.śa.100ka/90. mi dge ba'i sa mang po pa|pā. akuśalamahābhūmikāḥ — {sems las byung ba rnams ni rnam pa lnga ste/} {sa mang po dag dang}…{mi dge ba'i sa mang po pa rnams dang /} {nyon mongs pa chung ngu'i sa pa rnams so//} pañca prakārāścaittāḥ —mahābhūmikāḥ…akuśalamahābhūmikāḥ, parīttakleśamahābhūmikāśca abhi.bhā.64kha/186. mi dge byed|= {mi dge ba byed pa/} mi dge med|aśubhābhāvaḥ — riṣṭaṃ kṣemāśubhābhāveṣu a. ko.220kha/3.3.36. mi dge'i rtsa ba|= {mi dge ba'i rtsa ba/} mi dge'i las|= {mi dge ba'i las/} mi dgongs pa|vi. nirapekṣaḥ — {khyod ni lan 'ga' ma lags par/} /{gtubs kyang sdug bsngal mi dgongs par/} /{gshed ma bgyid pa'i sems can la'ang /} /{gtso bo thugs rjer gyur pa gang //} yad rujānirapekṣasya cchidyamānasya te'sakṛt \n vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho \n\n śa.bu.110kha/18. mi dgos|avya. alam — {byang chub sems dpas smras pa/} {'dun pa mi dgos te/} {'dod pa 'di dag ni mi rtag pa} bodhisattva āha—alaṃ chandaka \n anityāḥ khalvete kāmāḥ la.vi.106ka/153; {kho bo la rin po che mi dgos kyi/} {'on kyang don yod pa'i zhags pa 'di kho bo la byin cig} alaṃ me ratnaiḥ kiṃ tvetadamoghaṃ pāśaṃ mamānuprayaccha vi.va.206ka/1.80; dra.—{de ltar na 'o na ni sangs rgyas kyis gsungs pa kha bskang bar bya dgos par 'gyur ro zhe na/} {bya mi dgos te} evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate? na kartavyam abhi.bhā.29kha/980. mi dgyes|= {mi dgyes pa/} mi dgyes pa|• saṃ. 1. adhṛtiḥ — g.{yang sar lhung bas mi dgyes ma mdzad cig/} /{khyod ni 'di nas bdag gis dbyung bar nus//} prapātapātādadhṛtiṃ ca mā gāḥ śakto'hamuddhartumito bhavantam \n jā.mā.147kha/171; duḥkham — {de bas bdag gis 'gro la gnod byas pas/} /{thugs rje che kun mi dgyes gyur pa gang //} tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām \n bo.a.19kha/6.124; udvegaḥ — {blo ldan mi dgyes med gang la/} /{nges par dpe yi skyon dag ni/} /{tha dad rtags dang tshig la med/} /{dman dang lhag pa nyid la'ang med//} na liṅgavacane bhinne na hīnādhikatā'pi vā \n upamādūṣaṇāyālaṃ yatrodvego na dhīmatām \n\n kā.ā.323kha/2.51; khedaḥ lo.ko.1790 2. = {mi dgyes pa nyid} dainyam — {rgod dang bral zhing rgyags dang mi dgyes spangs pa yi/} /{sangs rgyas 'gro ba dag gi dam pa'i rgyur gyur pa//} vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ \n a.śa.4kha/3; \n\n• vi. kheditaḥ — {mi dgyes gang lags de thub bzod par gsol//} yatkheditāstanmunayaḥ kṣamantām bo.a.19kha/6.124. mi dgyes par gyur pa|vi. viraktaḥ — {rgyal po'i thugs mi dgyes par gyur pa shes nas}…{'gro bar chas so//} viraktahṛdayamavetya rājānaṃ…prakramaṇasavyāpāraḥ samabhavat jā.mā.130kha/150. mi bgyid|= {mi bgyid pa/} mi bgyid pa|• kri. na karoti — {chags pa med kyang khyod kyi gzugs/} /{su zhig chags par mi bgyid lags//} aspṛhasyāpi te mūrttiḥ kurute kasya na spṛhām \n a.ka.174kha/19.127; na prakaroti — {sdig pa gzhan yang slan chad mi bgyid do//} nānyacca pāpaṃ prakaromi bhūyaḥ bo.a. 4ka/2.9; \n\n• niṣedhātmakasahāyakakriyā — {'bri bar mi bgyid 'phel bar mi bgyid} na hīyante na vardhante śi.sa. 146ka/140; \n\n• vi. akaraṇī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni chos thams cad mi bgyid pa lags so//} sarvadharmāṇāmakaraṇī bhagavan prajñāpāramitā a.sā.152ka/86. mi mgu|= {ma mgu ba/} mi mgon|= {mi'i mgon po/} mi mgon dbang po|nṛpendraḥ lo.ko.1790. mi 'gal|= {mi 'gal ba/} mi 'gal ba|• kri. na bādhate — {mdo dang chos nyid dang yang mi 'gal ba} na ca sūtraṃ dharmatāṃ vā bādhate abhi.bhā. 86kha/1204; na virudhyate — {gang la}…{mngon sum dang rjes su dpag pa dag gis mngon par 'dod pa'i don de lta bu yin pa mi 'gal ba} yatra pratyakṣānumānābhyāmabhimatasyārthasya tathābhāvo na virudhyate ta.pa.211ka/892; \n\n• vi. avirodhī — {ltos pa tha dad pa'i phyir rgyu dang 'bras bu dang ma dang bu mo'i tha snyad bzhin du mi 'gal lo//} apekṣābhedāt kāryakāraṇapitṛputravyapadeśavadavirodhi ta.pa.239kha/949; aviruddhaḥ — {snang ba tha dad pa'i blo rnams yul gcig nyid du mi 'gal ba yi phyir klan ka med do//} bhinnābhānāmapi matīnāmekaviṣayatvamaviruddhameveti na codyam ta.pa.185ka/831; avyāhataḥ — {go rims nges pa snga ma dang phyi ma mi 'gal ba skyes bu'i don sgrub par byed pa'i tshig} niyatānupūrvīkaṃ pūrvāparāvyāhataṃ puruṣārthasādhakaṃ vākyam ta.pa. 312ka/1087; anutkrāntaḥ — {'dul ba dang mi 'gal ba'i cho ga dang ldan pa yin no//} vinayānutkrāntena cā''cāreṇa samanvāgato bhavati śrā.bhū.16ka/38; aviguṇaḥ — {lung dang gtsug lag rigs par mi 'gal lam dag gis/} /{de ltar 'jig rten don gyur snyam nas 'di brtsams so//} lokārthamityabhisamīkṣya kariṣyate'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ \n jā.mā.2kha/1; avidhuraḥ — {de la mi 'gal ba'i sbyor ba gang zhe na} tatra katamā avidhuraprayogatā śrā.bhū.144kha/394; \n\n• saṃ. avirodhaḥ — {slob dpon gyis zhes bya ba 'dis ni de'i lugs dang mi 'gal bar ston par byed do//} ācāryairityanena tanmatāvirodhaṃ pratipādayati ta.pa.26kha/500; avyāghātaḥ — {des na rjes su dpag la 'jug pa mi 'gal lo//} tato'numānapravartanāvyāghātaḥ pra.a.160kha/174; avirodhanam — {mya ngan las 'das pa'i grong dang mi 'gal ba'i don gyis sgrub pa'o//} nirvāṇapurāvirodhanārthena pratipat abhi.bhā.49ka/1059. mi 'gal ba'i sbyor ba|pā. avidhuraprayogatā — {de la mi 'gal ba'i sbyor ba gang zhe na} tatra katamā avidhuraprayogatā śrā.bhū.144kha/394. mi 'gul|= {mi 'gul ba/} mi 'gul ba|• vi. niścalaḥ — {rus gong nyid du mthong nas ni/} /{mi 'gul yang ni khyod skrag na//} niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt \n bo.a.25ka/8.48; acalaḥ — {khri mi 'gul ba tha mal pa'am stan la} acalamañce prākṛte saṃstare vā vi.sū.53ka/68; \n\n• saṃ. aspandaḥ — {gal te g}.{yer bag la sogs pa ni de goms pas mi 'gul ba dang zhan pa la sogs pa'i mtshan nyid g}.{yer bag med pa las byung ba} nanu cāpalādikamacāpalatvāt tadabhyāsato bhavati aspandamandatādilakṣaṇāt pra.a.49ka/56; akampanam — {mi 'gul bar bya ba'i phyir shar ba gzhug go//} akampanāyāsyāmavasaṅgadānam vi.sū.94kha/113. mi 'gog pa|vi. anirodhikā — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni chos thams cad mi 'gog pa lags so//} anirodhikā bhagavan sarvadharmāṇāṃ prajñāpāramitā a.sā.152kha/86. mi 'gong|= {mi 'gong ba/} mi 'gong ba|• kri. nāvalīyate — {sems mi 'gong kun tu mi zhum bag mi tsha bag 'khums par mi 'gyur} cittaṃ nāvalīyate, na saṃlīyate, na viṣīdati, na viṣādamāpadyate a.sā.4ka/3; na saṃlīyate ma.vyu.1828 (39kha); \n\n• vi. anavalīnaḥ — {sems mi 'gong ba nyid la sogs//} cittānavalīnatvādi abhi.a.3ka/1.37. mi 'gong ba nyid|anavalīnatvam — {sems mi 'gong ba nyid la sogs/} /{ngo bo nyid med sogs ston byed//} cittānavalīnatvādinaiḥsvābhāvyādideśakaḥ \n abhi.a.3ka/1.37. mi 'gom pa|vi. alaṅghyam — {de yi bka' ni mi 'gom par/} /{slob mas 'bad nas bya ba yin//} alaṅghyaṃ tasya vacanaṃ śiṣyaiḥ kartavyaṃ yatnataḥ \n ma.mū.154kha/68. mi 'gor|avya. = {myur ba} avilambitam, śīghram — atha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam \n\n satvaraṃ capalaṃ tūrṇamavilambitamāśu ca \n a.ko.132kha/1.1.67; na vilambate'smāt avilambitam \n labi ālambane a.vi. 1.1.67. mi 'gying ba|vi. nirunnataḥ, o tā — {skye bo dang mthun phyin ci ma log 'chad/} /{mi 'gying ba dang bdag gi med la mkhas/}…/{rgyal sras rnams kyi sgrub pa mchog yin no//} janānurūpā'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā \n…jinātmajānāṃ pratipattiruttamā \n\n sū.a. 143kha/22; anunnataḥ lo.ko.1790. mi 'gyur|• kri. 1. na bhavati — {gal te rig byed rang nyid las don bden par mi 'gyur na} nanu yadi vedaḥ satyārtho na bhavati svataḥ pra.a.8ka/10; {'jigs par mi 'gyur ro//} bhayaṃ na bhavati sū.vyā.142ka/19; nāsti — {gnod pa byas kyang gdung bar mi 'gyur te} na pīḍāstyapakāre'pi pra.a.102kha/110; na yāti — {bstan bcos man ngag rnams kyis dag byas kyang /} /{nges par blo ngan rab dang nyid mi 'gyur//} śāstropadeśaiḥ parimṛjyamānaḥ prasannatāṃ yāti na nāma jālmaḥ \n a.ka.32ka/53.46; na''yāti — {yid ni 'khrug par mi 'gyur ro//} nā''yānti manaḥkṣobham jā.mā.101ka/116; na prāpnoti — {de'i tshe nus pa rtag pa nyid du mi 'gyur ro//} tadā śakternityatvaṃ na prāpnoti ta.pa.219ka/908; nā''padyate— {sems mi 'gong}…{bag 'khums par mi 'gyur} cittaṃ nāvalīyate… na viṣādamāpadyate a.sā.4ka/3; nāvakalpate — {de phyir sa bon la sogs pa/} /{rgyu yi dngos por yang mi 'gyur//} tataḥ kāraṇabhāvo'pi bījādernāvakalpate \n\n ta.sa.2ka/26 2. na bhaviṣyati — {bdag yod ma yin yod mi 'gyur//} nāstyahaṃ na bhaviṣyāmi ta.pa. 293ka/1048; {lha/} /{rgyud mang la ni glu dbyangs rgyun/} /{bdag gis rab tu sbyar ba 'di/} /{phyi nas bya ba sla mi 'gyur//} deva vīṇāyāṃ gītisāraṇā \n yojiteyaṃ mayā paścātsukarā na bhaviṣyati \n\n a.ka.182ka/80.14 3. na bhavet — {shes las tha mi dad pa'i phyir/} /{rnam pa du ma nyid mi 'gyur//} jñānādavyatiriktatvānnā''kārabahutā bhavet \n ta.sa.74kha/696; na syāt — {mi 'dod pa dang zhe sdang gis/} /{tshad ma min pa nyid mi 'gyur//} dveṣādasammatatvādvā na ca syādapramāṇatā \n ta.sa.77ka/721; {blo tha dad par mi 'gyur ro//} matabhedo na syāt ta. pa.233kha/938; mā bhūt — {slong ba 'di ni don med ma 'gyur zhing //} yācñākleśo mā ca bhūdasya moghaḥ jā.mā.11kha/11; \n\n• niṣedhātmakasahāyakakriyā—{til las bal sran skye mi 'gyur//} na tilājjāyate mudgaḥ la.a. 189ka/160; {mthong mi 'gyur} nekṣante bo.a.26ka/8. 74; {'jug par mi 'gyur ba} na pravartate sū.vyā.209ka/112; {don nges par 'dzin par mi 'gyur ro//} nārthamavadhārayet ta.pa.154kha/762; {gcig nyid du mi 'gyur} anekatā bhavet \n ta.sa.74kha/697; \n\n• = {mi 'gyur ba/} mi 'gyur che|vi. mahākṣaraḥ — {de nas ston pa rdo rje 'dzin/} /{skyed po byed po mi 'gyur che//} atha vajradharaḥ śāstā sraṣṭā kartā mahākṣaraḥ \n gu.sa.127kha/80. mi 'gyur ba|• vi. avikāraḥ — {phyi rol gyi rnam mkha'i khams ni mi g}.{yo mi 'gyur ba'o//} bāhyākāśadhāturacalaḥ avikāraḥ śi.sa.138kha/133; nirvikāraḥ — {sems dpa' chen po de}…{ma 'gyur cing brtan pa mi nyams la} nirvikāradhīram…taṃ mahāsattvam jā.mā.169ka/195; {spyod lam rab tu zhi ba dang spyod lam dang ldan pa dang yan lag dang nying lag thams cad mi 'gyur ba'i spyod lam phun sum tshogs pa yin} īryāpathasampanno bhavati, praśānteryāpathaḥ, sarvāṅgapratyaṅgairnirvikāraḥ bo.bhū.127kha/164; avikārī — {ji ltar gsang bar smra ba ltar mi 'gyur ba gcig nyid ni ma yin no//} na tvekamevāvikāri, yathopaniṣadvādinām ta.pa.110ka/670; akṣaraḥ — {rnal 'byor dag gi sems de ni/}… {mchog tu mi 'gyur 'dod chags che} tad yogacittaṃ…paramākṣaraṃ mahārāgam vi.pra.111ka/1, pṛ.8; aparivartaḥ — {byang chub sems dpa' sems dpa' chen po chos thams cad la stong par blta ste}…{mi 'gyur ba} bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati… aparivartān sa.pu. 104kha/167; avicalaḥ, o lā — {sangs rgyas kyi gsung rab la rigs pas rtog pa dang ldan pas blo mi 'gyur ba dang ldan te} buddhavacane yuktyupaparīkṣāsahagatayā'vicalayā buddhyā samanvāgatasya bo.bhū.93kha/119; kūṭasthaḥ — ekarūpatayā tu yaḥ \n kālavyāpī sa kūṭasthaḥ a.ko.211kha/3.1.73; kūṭena niścalatvena tiṣṭhatīti kūṭasthaḥ a.vi.3.1.73; avivartyaḥ — {ye shes mi zlog pa'i phyir mi 'gyur ba'i sa zhes bya'o//} avivartyabhūmirityucyate jñānāvivartyatvāt da.bhū.246ka/46; anivāryaḥ — {'di la mi g}.{yo zhing mi 'gyur ba'i chos yod pas na mi g}.{yo ba'i chos can no//} akopyo'nivāryo dharmo'syetyakopyadharmā abhi.sphu.212kha/988; \n\n• saṃ. 1. avipariṇāmaḥ — {'di ni rtag pa brtan pa ther zug pa mi 'gyur ba'i chos can yin no//} sa nityo dhruvaḥ śāśvato'vipariṇāmadharmā abhi.sphu.94kha/771; su.pa.39kha/18; avikopaḥ — {gzhan yang chos tha dad pa yang dag par shes pas chos rnams tshul gcig las mi 'gyur ba rab tu shes so//} punaraparaṃ dharmapratisaṃvidā ekanayāvikopaṃ dharmāṇāṃ prajānāti da.bhū.255ka/51 2. niyamaḥ — {tshul khrims dang brtul zhugs dang dka' thub mi 'gyur ba dag gis byis pa so so'i skye bo}…{'khor bar skye ba gnyer te} śīlavratataponiyamairbālapṛthagjanāḥ… bhavotpattiṃ prārthayante la.a.102kha/49; ma.vyu.6500 (93ka); niyāmaḥ — {chos mi 'gyur ba nyid} dharmaniyāmatā ma.vyu.1714 (38ka) 3. = {mi 'gyur ba nyid} avikāritā — {mi 'gyur ba ni nam mkha' la sogs pa 'dus ma byas te} avikāritā asaṃskṛtamākāśādikam sū. vyā.171kha/64; dārḍhyam — {stobs ni dge ba chung ngu'i rnam par smin pa la yang ltos nas mi 'gyur ba'o//} balaṃ hi mandakuśalavipākāpekṣyaṃ dārḍhyam ma.ṭī.283kha/145; nānyathātvam — {gsang nad la sogs gnas skabs su/} /{lus ni rnam par 'gyur na yang /} /{yid kyi blo ni mi 'gyur te//} prasuptikādyavasthāsu śarīravikṛtāvapi \n nānyathātvaṃ manobuddheḥ ta.sa.70kha/661; \n\n• pā. acañcalā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} …{mi 'gyur ba ni dus la bab par rab tu sbyor ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…acañcalā āgamitakālaprayuktatvāt sū. vyā.183kha/78; \n\n• = {mi 'gyur/} mi 'gyur ba nyid|niyāmatā—{chos mi 'gyur ba nyid} dharmaniyāmatā ma.vyu.1714 (38ka). mi 'gyur ba'i chos can|vi. avipariṇāmadharmi — {rab kyi rtsal gyis rnam par gnon pa gzugs ni 'gyur ba'i chos can nam mi 'gyur ba'i chos can ma yin no//} na hi suvikrāntavikrāmin rūpaṃ vipariṇāmadharmi na avipariṇāmadharmi su.pa.39kha/18; avipariṇāmadharmā ma.vyu.7287 (103kha). mi 'gyur ba'i chos nyid|avipariṇāmadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'gyur ba'i chos nyid kyang ma yin/} {mi 'gyur ba'i chos nyid kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃskāravijñānānāṃ na vipariṇāmadharmatā na avipariṇāmadharmatā, iyaṃ prajñāpāramitā su.pa.39kha/18; avikāradharmatvam lo. ko.1791. mi 'gyur ba'i bde ba chen po|mahākṣarasukham — {mi 'gyur ba'i bde ba chen po'i skad cig ma rnams kyi mtha' ma mngon par rdzogs par byang chub pa'i mtshan nyid mi chod pa ste} mahākṣarasukhakṣaṇānāmantimo'bhisambodhilakṣaṇo'cchedyaḥ vi.pra.91kha/3.3. mi 'gyur ba'i sa|pā. avivartyabhūmiḥ — {kye rgyal ba'i sras dag 'di ni byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o/} /{ye shes mi zlog pa'i phyir mi 'gyur ba'i sa zhes bya'o//} iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt \n avivartyabhūmirityucyate jñānāvivartyatvāt da.bhū.246ka/46. mi 'gyur bar snang|= {nam mkha'/} mi 'gyur mod|kri. mā bhūt — {gal te rgyun gcig ngo bo yis/} /{der ni tha dad nyid min na/} /{gzhan du yang ni rgyun gcig tu/} /{yod nyid tha dad mi 'gyur mod//} ekasantānabhāvena na cet tatra vibhinnatā \n anyatrāpyekasantānabhāvānmā bhūd vibhinnatā \n\n ta.sa.70ka/656. mi 'gyod|niṣkaukṛtyam — {bsams bzhin pa dang rdzogs pa dang /} /{mi 'gyod gnyen po med pa dang /} /{'khor dang rnam par smin pa las/} /{bsags pa'i las shes bya ba yin//} sañcetanasamāptibhyāṃ niṣkaukṛtyavipakṣataḥ \n parivārād vipākācca karmopacitamucyate \n\n abhi. ko.15kha/4.120. mi 'grigs pa|asamañjasam — {dus kyis dbye ba thams cad kyang /} /{mi 'grigs pa ni med par mthong //} kālabhedena sakalaṃ nāsamañjasamīkṣyate \n pra.a.132kha/142. mi 'grub|• kri. 1. na siddhyati—{skyes bu 'dod tsam las byung ba'i/} /{brda ni 'ba' zhig las kyang ni/} /{tha snyad kyang ni rigs yin te/} /{des na 'brel pa mi 'grub bo//} narecchāmātrasambhūtasaṅketādapi kevalāt \n yujyate vyavahāraśca tato yogo na siddhyati \n\n ta.sa.97ka/864; na nivartayati ma.vyu.7414 (105ka) 2. na sidhyet — {de lta ma yin na sems can thams cad la dmigs par yang mi 'grub la} anyathā hi na sarvasattvālambanā sidhyet abhi.bhā.57ka/1094; \n\n• = {mi 'grub pa/} mi 'grub pa|• saṃ. asiddhiḥ — {phyogs dang po la rna ba dang sgra dag gis legs par byed pa mi 'grub par thal bar 'gyur te} prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅgaḥ ta.pa.188kha/839; na siddhiḥ — {bye brag byed dang bye brag dag/} /{gzhi mthun pa dag mi 'grub ste/} /{sngon po nyid min zhig pa na/} /{ut+pa la min pa zhig pa min//} viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ \n\n ta.sa.36kha/380; aniṣpattiḥ — {gang phyir 'gal ba'i chos 'dre ba/} /{dngos po'i tha dad nyid du bshad/} /{de grub na de mi 'grub phyir/} /{nus pa la yang de yod yin//} viruddhadharmasaṅgo hi vastūnāṃ bhinnatoditā \n tanniṣpattāvaniṣpatteḥ śaktāvapi sa vidyate \n\n ta.sa.103ka/908; anabhinirvṛttiḥ — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang}… {'grub pa'i phyir ram mi 'grub pa'i phyir ram}…{nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya…abhinirvṛttaye vā anabhinirvṛttaye vā… pratyupasthitā su.pa.47ka/24; \n\n• vi. asiddhaḥ — {lhan cig tu khyer na ni bya ba dang bcas par mi 'grub bo zhe na} sakriyatvamapi sahitapreraṇāyāmasiddhamiti cet pra.a.163ka/512; \n\n• = {mi 'grub/} mi 'gro|= {mi 'gro ba/} mi 'gro ba|• kri. na gacchati — {ci phyir mya ngan 'das mi 'gro//} kiṃ na gacchasi nirvṛtim \n\n bo.a.25ka/8.43; na yāti — {dmyal mi 'gro} na yāmi narakān bo.a.16kha/6.50; naiti — {nga rgyal can dgra'i dbang mi 'gro//} mānī śatruvaśaṃ naiti bo.a.22kha/7.56; \n\n• saṃ. 1. agamanam — {'gro ba dang mi 'gro ba'i phyir med pa la rnam par rtog pa de la byis pa rnams mngon par zhen to//} tatra ca asadvikalpe bālā abhiniviśante gamanāgamanataḥ la.a.93ka/39; acaraṇam — {dbyar gnas pa'i 'og tu der mi 'gro ba la'o//} varṣoṣitatvādacaraṇe'syāḥ vi.sū. 54kha/70; apracaraṇam — {'gro ba dang mi 'gro ba las gyur pa'i ltung byed} pracaraṇāpracaraṇagata(o te prāyaścittika)m vi.sū.54kha/70; animajjanam — {de ni bar du mi 'gro bas na 'phar ba zhes bya'o//} eṣa hi madhyānimajjanāt plutaḥ abhi.bhā.23ka/951 2. agaḥ \ni. = {ri} parvataḥ — {'dir mi 'gro ba'i sgras 'gro ba med pa'i phyir shing dang ri la 'dod do//} agaśabdenātra ‘na gacchanti’ iti kṛtvā taravo girayaścābhipretāḥ ta.pa.307kha/329 \nii. = {shing} taruḥ—{'dir mi 'gro ba'i sgras 'gro ba med pa'i phyir shing dang ri la 'dod do//} agaśabdenātra ‘na gacchanti’ iti kṛtvā taravo girayaścābhipretāḥ ta.pa.307kha/329. mi 'grogs|= {mi 'grogs pa/} mi 'grogs pa|asaṃvāsaḥ — {shi ba'i ro dang mi 'grogs pa dang} mṛtakuṇapāsaṃvāsataśca da.bhū.277kha/66. mi 'gror mi rung|kṛ. avaśyaṃ gantavyam — {gal te mi 'gror mi rung na yang deng tsam gzhes la/} {sang gar dgyes par bzhud cig} yadyavaśyaṃ gantavyam, kiṃ nu adyeha tāvatpratīkṣasva, śvo yathābhipretaṃ yāsyasi a.śa.104kha/94. mi 'gror mi rung ba|= {mi 'gror mi rung /} mi rga|vi. ajaraḥ — {de'i sgor skyes bu mi rga mi 'chi ba zhig bzhag ste} tatra puruṣo dvāre sthāpito'jarāmaraḥ kā.vyū. 231kha/294. mi rga ba|= {mi rga/} mi rgod|taskaraḥ — {de'i phyi bzhin du mi rgod dag gis bsnyags pa las} tasya pṛṣṭhatastaskarāḥ pradhāvitāḥ a.śa.277kha/254; coraḥ — {'phags pa mi rgod rnam par 'joms pa zhes bya ba'i gzungs} āryacoravidhvaṃsananāmadhāraṇī ka.ta.629; cauraḥ — {mi rgod kyi sde dpon gyis} caurasenāpatinā a.śa.282kha/259; dra. {mi rgod pa/} mi rgod kyi sde dpon|caurasenāpatiḥ — {de nas mi rgod kyi sde dpon gyis sod cig ces bsgo'o//} tataścaurasenāpatinā vadhyatāmayamityājñā dattā a.śa.282kha/259. mi rgod 'jigs skyobs|nā. corabhayatrāṇaḥ lo.ko.1791. mi rgod rnam par 'joms pa zhes bya ba'i gzungs|nā. coravidhvaṃsananāmadhāraṇī, granthaḥ — {'phags pa mi rgod rnam par 'joms pa zhes bya ba'i gzungs} āryacoravidhvaṃsananāmadhāraṇī ka.ta.629, 961. mi rgod pa|• vi. anuddhataḥ — {khyim du mi rgod pa dang ma khengs pa dang mi gnas par bya'o//} anuddhataḥ kule syādanunna ḍā (?tā)navasthitaḥ vi.sū.11ka/11; \n\n• saṃ. = {mi rgod pa nyid} anuddhatatā—{de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{mi rgod pa dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…anuddhatatā śi. sa.68ka/67; dra. {mi rgod/} mi rgyu|= {mi rgyu ba/} mi rgyu ba|1. sthāvaram — {dpyid la sogs pa mngon par gsal ba la rnam grangs kyis rgyu ba dang mi rgyu ba'i rnam par 'gyur ba skyed pa'i rang bzhin yin pa} vasantādīnāṃ paryāyeṇābhivyaktau sthāvarajaṅgamavikārotpattiḥ svabhāvataḥ ta.pa.191ka/99 2. apravṛttitā — {ma skyes pa dang}… {mi rgyu ba dang}… {la yang dag pa ji lta ba bzhin du 'jug ste} ajātatāṃ ca…apravṛttitāṃ ca…yathābhūtamavatarati da.bhū.239kha/42; anupacāratā — {de ni bag chags rnams rgyu ba dang mi rgyu ba yang dag pa ji lta ba bzhin du rab tu shes so//} sa vāsanānāmupacārānupacāratāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.253kha/50. mi sgul|= {mi sgul ba/} mi sgul ba|• vi. akṣobhyam — {mi sgul ba'i sems skyed cig} akṣobhyacittaṃ… utpādayitavyam ga.vyū.39kha/134; \n\n• saṃ. = {mi sgul ba nyid} avicālyam — {byang chub sems dpa'i spyod pa thams cad kyi mthu mi sgul ba'i tshul gyis yang dag par sgrub bo//} sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena da.bhū.242ka/44; aprakampanatā lo.ko.1791; \n\n• nā. = {mi 'khrugs pa} akṣobhyaḥ, tathāgataḥ — {mngon par dga' ba'i 'jig rten gyi khams na de bzhin gshegs pa mi sgul ba bzhugs pa'ang mthong ngo //} abhiratyāṃ lokadhātau akṣobhyaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66; dra. {mi bskyod pa/} mi sgrib pa|anāvṛtiḥ — {de la nam mkha' mi sgrib pa'o//} tatrākāśamanāvṛtiḥ abhi.ko.2ka/1.5. mi brgyan|vi. nirbhūṣaḥ — {dma' bar 'dug smras bzlas pa yis/} /{mi brgyan nam ni nang par du/} /{bsnyen gnas yan lag tshang bar ni/} /{nang par gzhan las nod par bya//} kālyaṃ grāhyo'nyato nīcaiḥ sthitenoktānuvāditā \n upavāsaḥ samagrāṅgo nirbhūṣeṇāniśākṣayāt \n\n abhi.ko.11kha/4.28. mi bsgul ba|• pā. akampyaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.739 (17ka); mi.ko.106kha; \n\n• vi. aprakampyam mi.ko.34ka \n mi bsgrungs|= {mi bsgrungs pa/} mi bsgrungs pa|vi. duṣṭaḥ — {mi bsgrungs pa rnams chad pas bcad na/} {rgyal po bsod nams kyi snod du 'gyur ro//} duṣṭānāṃ kila nigrahaṃ kurvanto rājānaḥ puṇyabhājo bhavanti abhi.bhā.201kha/680; {mi bsgrungs pa chad pas bcad pa'i phyir} duṣṭanigrahārtham abhi.bhā.201kha/681. mi ngas|māriḥ, vyādhiviśeṣaḥ lo.ko.1792. mi nges|= {ma nges pa/} mi nges pa|= {ma nges pa/} mi ngoms|= {mi ngoms pa/} mi ngoms pa|• vi. atṛptaḥ — {dge ba'i rtsa ba yongs su btsal bar brtson pa la mi ngoms par bya} atṛptāḥ kuśalamūlaparyeṣaṇābhiyuktāḥ śi.sa.105kha/104; aparitṛptaḥ — {chos kyi sprin thams cad la 'thung bas mi ngoms pa'o//} aparitṛptaḥ sarvadharmameghapānaiḥ ga.vyū.308ka/395; avitṛptaḥ — {dge ba'i bshes gnyen thams cad mthong bar bya bas mi ngoms pa'o//} avitṛptaḥ sarvakalyāṇamitradarśanena ga.vyū.308ka/395; asecanakaḥ — {mthong bas mi ngoms pa ste/} {sangs rgyas bcom ldan 'das} asecanakadarśanā buddhā bhagavantaḥ śi.sa.173kha/171; \n\n• saṃ. 1. avitṛptiḥ — {tshor bas mi ngoms pa ni sred pa'o//} vedayato'vitṛptistṛṣṇā da.bhū.220kha/32 2. = {mi ngoms pa nyid} atṛptatā lo.ko.1792; \n\n• nā. atṛptaḥ, vidyārājaḥ — {rig pa mchog dang}… {mi ngoms pa dang}… {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…atṛptaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8. mi ngoms pa nyid|atṛptatā — {thos pas mi ngoms nyid dang ni/} /{zang zing med par chos sbyin dang //} atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam \n abhi.a.4ka/1.53. mi ngoms par byed pa|vi. atṛptikārakaḥ — {'dod pa de dag ni mi ngoms par byed pa dang}…{sred pa 'phel bar byed pa dang} kāmā atṛptikārakāḥ…tṛṣṇāvivardhakāḥ śrā.bhū.165kha/441. mi ngoms par mang du thos pa tshol ba|atṛptabāhuśrutyaparyeṣaṇatā—{byang chub sems dpa' ni}…{dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//}…{de dad pa la dbang bsgyur ba dang}…{mi ngoms par mang du thos pa tshol ba dang} bodhisattvaḥ… prayujyate sarvakuśalamūlasamudāgamāya… sa śraddhādhipateyatayā… atṛptabāhuśrutyaparyeṣaṇatayā da.bhū.176kha/9. mi dngangs|kri. na santrasati ma.vyu.1825 (39kha). mi dngom pa ma yin pa'i stabs|pā. ajihmagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{mi dngom pa ma yin pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…ajihmagatiḥ la.vi.134ka/199. mi mnga'|= {mi mnga' ba/} mi mnga' ba|• kri. nāsti — {de bzhin gshegs pa la 'khrul pa mi mnga'/} {ca co mi mnga'} nāsti tathāgatasya skhalitam, nāsti ravitam abhi.sphu.265ka/1083; {nyes pa bag chags bcas de yang /} /{skyob pa gcig pu la mi mnga'//} savāsanāśca te doṣā na santyekasya tāyinaḥ \n śa.bu.110ka/3; \n\n• saṃ. = {med pa} abhāvaḥ — {rgyu ba dang gnas pa thams cad la rtag tu thams cad mkhyen pa ma yin pa'i spyod pa mi mnga' ba'i phyir} cāre vihāre vā sarvatra sarvadā vā'sarvajñaceṣṭitasyābhāvāt sū.vyā. 258kha/178; \n\n• vi. vāntaḥ — {rdzu 'phrul seng ge'i sgra dang ni/} /{nyid kyi yon tan brjod pa gang /} /{de ni bzhed spyod mi mnga' ba/} /{khyod kyi thugs rje bstar ba lags//} ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ \n vāntecchopavicārasya kāruṇyanikaṣaḥ sa te \n\n śa.bu.112kha/63; anihitaḥ — {blo mi mnga' ba} anihitamatiḥ ga.vyū. 268kha/347; dra. — {bcom ldan 'das ni snyun mi mnga' zhing gnod pa med la snyun gyis btab pa med de stobs dang ldan no//} bhagavāṃstvalpābādho'lpātaṅko'rogo balavān a.śa.87ka/78; \n\n• avya. 1. na — {ma brtags btang snyoms mi mnga' ste//} nopekṣā'pratisaṃkhyāya ra.vi. 20kha/93; {brtabs pa med cing ha cang zhum mi mnga'//} na ca dhāvasi nātilīyase vi.va.125kha/1.14; a — {'jigs mi mnga'} aśāradyam ra.vi.121kha/96; {thogs pa mi mnga' ba} avyāhatam abhi.bhā.56ka/1088; {rmongs pa mi mnga' ba} asammūḍhaḥ la.vi.205kha/309; an — {sdig pa mi mnga'} anaghaḥ la.vi.171kha/259 2. nis — {'dar ba mi mnga' ba} niṣkampaḥ a.ka.47ka/5.1; {nongs mi mnga' phyir rjes su mthun//} niṣkleśatvādanākulam śa.bu.113ka/75; nir — {khyod ni gser gyi ri ltar dri mi mnga'//} kāñcanācala ivāsi nirmalaḥ rā.pa.230ka/123; {rnam 'gyur mi mnga' bzhin 'dzum pas/} /{'di dag ci zhes de la gsungs//} kimetaditi tānūce nirvikārasmitānanaḥ \n\n a.ka.54ka/6.7; \n\n• dra.— {chos kyi longs spyod thun mong bas/} /{khyod la dbye ba mi mnga' 'o//} dharmasambhogasāmānyāt tvayyasambhedamāgatāḥ \n\n śa.bu. 114ka/109. mi mngon|= {mi mngon pa/} mi mngon pa|• kri. na prajñāyate ma.vyu.6403 (91kha); na lakṣyate — {snang bzhin pa mi mngon no zhes bya ba 'di ma grub ste} ‘bhāsamāno na lakṣyate’ ityetadasiddham ta.pa. 204ka/876; \n\n• saṃ. tirobhāvaḥ — {des kyang rjes su 'gro ba med pa'i skye ba 'jig par khas blang bar byed pa yin na/} {kho bo mngon par gsal ba dang mi mngon pa tsam la} asya niranvayopajananavināśopagamaḥ, mama tu āvirbhāvatirobhāvamātram vā.ṭī.87kha/44; antardhiḥ — antardhā vyavadhā puṃsi tvantardhirapavāraṇam \n\n apidhānatirodhānapidhānācchādanāni ca \n a.ko.134ka/1.3.12; antardhānamantardhiḥ a.vi.1.3.12; aprajñānam — {bsten par bya ba'i dbus bye ba'i mtshams 'byor ba mi mngon pa la yang ngo //} aprajñāne ca sandheḥ pāṭitasya madhyāsevyasya vi.sū.13ka/14; \n\n• vi. gūḍhaḥ — {long bu mi mngon zhabs mnyam dang //} gūḍhau gulphau samau pādau abhi.a.12ka/8.21; nigūḍhaḥ — {rtsa mi mngon pa} nigūḍhaśirāḥ ma.vyu.275 (8ka); luptaḥ — {'dod chags bral/} {skye ba las zhes bya ba ni 'dod chags dang bral bas so//} {skye bas she'am zhes bya ba'i sgra mi mngon par bstan pa yin te} vairāgyeṇopapattitaḥ iti vairāgyeṇopapattito veti vāśabdo luptanirdeśaḥ abhi.sphu.296kha/1151; avyañjitaḥ — {don mi gsal ba ste/} {don mi mngon pa zhes bya ba'i tha tshig go//} anunmīlitārtham avyañjitārthamityarthaḥ abhi.sphu.314kha/1192; avispaṣṭaḥ — atha mliṣṭamavispaṣṭaṃ vitathaṃ tvanṛtaṃ vacaḥ \n\n a.ko.142ka/1.6.21; aprajñāyamānaḥ — {sor mo snga mi mngon pa ni skyo ma'i'o//} tarpaṇasyāprajñāyamānapañcāṅgulasya vi. sū.35ka/44. mi mngon par|pracchannam — {de na ha cang yang mi ring ba zhig tu khyod mi mngon par 'dug la} tatra tvayā pracchannaṃ sannikṛṣṭe sthāne sthātavyam vi.va.205ka/1.79. mi mngon par gyur pa|tirobhāvaḥ ma.vyu.4567 (71ka); mi.ko.101ka \n mi mngon par byas|= {mi mngon par byas pa/} mi mngon par byas pa|• saṃ. lopaḥ — {bar gyi tshig mi mngon par byas pa'i phyir mar gyi bum pa bzhin no//} madhyapadalopāt, ghṛtaghaṭavat abhi.bhā.31kha/989; \n\n• bhū.kā.kṛ. luptaḥ — {'dir kyang zhes bya ba'i sgra mi mngon par byas pa yin pas so//} caśabdo luptanirdeśaḥ abhi.sphu.147ka/866; lopaḥ kṛtaḥ — {sogs pa'i sgra mi mngon par byas so//} ādiśabdaḥ lopaḥ kṛtaḥ abhi.sphu.95kha/773; nigūḍhaḥ — {de dang de dag tu snyi dam po rnams mi mngon par byas te btsugs so//} tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt jā.mā.120kha/139. mi mngon yin|kri. tirobhavati — {de bzhin du gcig pa yin pas phyis kyang 'jig pa ma yin gyi/} {'on kyang mi mngon pa yin no//} tathā na pūrvo (? paścād) vinaśyati ekāntena, api tu tirobhavati vā.ṭī.87kha/45. mi bsngags|= {mi bsngags pa/} mi bsngags pa|• saṃ. avarṇaḥ, nindā — {co 'dri ba dang bsdigs pa dang /} /{mi bsngags pa dang mi snyan pa/} /{de dag thams cad bzod par bgyi//} uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca \n sarvāṃstānmarṣayiṣyāmaḥ śi.sa.31kha/29; avarṇākṣepanirvādaparīvādāpavādavat \n upakrośo jugupsā ca kutsā nindā ca garhaṇe \n\n a.ko.141kha/1. 6.13; varṇyate varṇaḥ \n viruddho varṇaḥ avarṇaḥ \n varṇa varṇakriyāvistāraguṇavacaneṣu \n varṇa stutau iti vā dhātuḥ a.vi.1.6.13; aślokaḥ — {'tsho ba med pas 'jigs pa'am mi bsngags pas 'jigs pa'am}…{de dag thams cad de la med pa yin} yadidamājīvikābhayaṃ vā aślokabhayaṃ vā… tāni sarvāṇi vyapagatāni bhavanti da.bhū.176ka/9; \n\n• bhū.kā.kṛ. vivarṇitaḥ — {'di ni sangs rgyas thams cad kyis ma bsngags pa'o//} sarvabuddhavivarṇito hyayam śi.sa.154kha/149. mi bsngags pa brjod par byed|kri. avarṇaṃ niścārayati lo.ko.1792. mi bsngags pas 'jigs pa|aślokabhayam, bhayabhedaḥ — {'tsho ba med pas 'jigs pa'am mi bsngags pas 'jigs pa'am}…{de dag thams cad de la med pa yin} yadidamājīvikābhayaṃ vā aślokabhayaṃ vā… tāni sarvāṇi vyapagatāni bhavanti da.bhū.176ka/9. mi ci|= {mi'am ci} kinnaraḥ — {dri za mi ci lha yi bu mo mchog/} /{sgra de zil gyis mnan nas gsung ba mdzad//} gandharvakinnaravarāpsarasāmabhibhūya tāṃ giramudāharase \n\n śi.sa. 172kha/170. mi gces pa|niṣprayojanam — {mi gces par sha thang ba la bsam pas} niṣprayojanapariṣyandasamanvāhāreṇa ga. vyū.288kha/368. mi bcang|kri. na dhārayet — {mtha' 'khob tu mchil lham dag bcang bar bya'o//}…{khra bo bkra ba dag mi bcang ngo //} dhārayet pratyanta upānahau…na citropacitrām vi.sū. 74kha/91. mi lcogs pa med|= {mi lcogs pa med pa/} mi lcogs pa med pa|vi. anāgamyam — {mi lcogs pa med pa'i sa pa nas} anāgamyabhūmikena abhi.sphu.182kha/937; {mi lcogs pa med pa dang bsam gtan khyad par can gyi sa pa dang} anāgamyadhyānāntarabhūmikaḥ abhi. sphu.106ka/789. mi lcogs pa med pa'i sa pa|vi. anāgamyabhūmikaḥ — {de ni sems bcu drug pa la phyir mi 'ong ba'i 'bras bu mi} \n{lcogs pa med pa'i sa pa nas bsam gtan bzhi pa'i sa pa'i bar sa drug pa dang ldan pa yin te} sa ṣaḍbhūmikenānāgāmiphalenānāgamyabhūmikena yāvaccaturthadhyānabhūmikena ṣoḍaśe citte samanvāgato bhavati abhi. sphu.182kha/937. mi lcogs pa med pas bsdus pa|vi. anāgamyasaṃgṛhītaḥ — {mi lcogs pa med pas bsdus pa ji lta bar bsam gtan bzhi pas bsdus pa'i bar dag kyang de dang 'dra'o//} yathā'nāgamyasaṃgṛhītāḥ, evaṃ yāvaccaturthadhyānasaṃgṛhītāḥ abhi.bhā.26kha/967. mi lcogs med|= {mi lcogs pa med pa/} mi lcogs med pa|= {mi lcogs pa med pa/} mi lcogs med 'bras|pā. anāgamyaphalam — {mi lcogs med 'bras thams cad do/} /{bsam gtan rnams kyi lnga 'am brgyad//} anāgamyaphalaṃ sarvā dhyānānāṃ pañca vā'tha vā \n aṣṭau abhi.ko.18kha/5.66. mi chags|= {ma chags pa/} mi chags pa|= {ma chags pa/} mi chung|= {mi chung ba/} mi chung ba|vi. analpaḥ — {mi chung sdig thos 'dar bas bskyod pa las/} /{rin chen rab 'bar rna rgyan las 'khrungs pa'i//} analpapāpaśravaṇaprakampādvilolaratnojjvalakuṇḍalottham \n a.ka.53kha/59.36; analpakaḥ — {chu yi phung po mi chung bar//} āpaskandhamanalpakam sa. pu.48kha/86; anūnaḥ — {chos gos so//} {mi chung ba'o//} cīvarasya \n anūnasya vi.sū.24kha/30; adabhraḥ ma.vyu.2707 (50ka). mi che|= {mi che ba/} mi che ba|• vi. alpaḥ—{dge ba mi che bas kyang rnam smin rgya che dpal 'di mthong nas} alpasyāpi śubhasya vistaramimaṃ dṛṣṭvā vipākaśriyaḥ jā.mā.17ka/18; \n\n• nā. abṛhāḥ, rūpadhātau sthānaviśeṣaḥ—{de la bsam gtan dang po ni tshangs ris rnams dang}…{bzhi pa ni}…{mi che ba rnams dang}… {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…caturtham…abṛhāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi. bhā.109ka/382; {'og min dang}…{mi che ba dang}…{tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ… abṛhāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; \n\n• saṃ. abṛhaḥ, abṛheṣu devaḥ — {'thab bral dang} …{mi che ba dang}…{'og min gyi lha} yāmāḥ…abṛhāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81. mi chen po|= {skyes bu chen po} mahāpuruṣaḥ — {mi chen po'i mtshan sum cu rtsa gnyis kyis lus shin tu brgyan pa} dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtaśarīraḥ ga.vyū.119kha/207. mi chog|= {mi chog pa/} mi chog pa|• kri. na kṣamate lo.ko.1792; nopaiti ma.vyu.5088 (77ka); \n\n• saṃ. asambhāvanam — {gnas khang gis mi chog na gnyis la sogs pa dag la tha na de'i sa gzhi gding ba'i tshad tsam yang ngo //} dvādi(?dvyādi)bhyo'sambhāvane layanasyāntato niṣyan (?niṣa)danaprāmāṇyenāsya bhūmeḥ vi.sū.61kha/78. mi chod pa|vi. acchinnaḥ — {de dag gong na me gzhan}… {dpral ba'i pad+ma la mi chod pa ste} teṣāmūrdhve paro'gniḥ… lalāṭakamale'cchinnaḥ vi.pra.235kha/2.36; acchedyaḥ — {nam mkha' mi chod mi phyed pa} gaganamacchedyābhedyam śi.sa.150ka/145; anācchedyaḥ — {rlung dang chu dang char pa rnams kyis 'od mi chod pa} sarvavātodakavṛṣṭibhiścānācchedyaprabhaṃ bhavati bo.bhū.176ka/232. mi choms par bya ba|anavamṛdyatā — {bdud kyi 'khor gyis mi choms par bya bas} māracakrānavamṛdyatayā ga.vyū. 256kha/339. mi mchog|vi. narottamaḥ — {tshul sgo gang gis rnam par grol 'gyur ba/} /{de ni bcom ldan mi yi mchog gis mkhyen//} yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottamā \n\n rā.pa.230ka/122; vi.va.126ka/1.15; naravaraḥ — {mi mchog dbang po mi dang lhas mchod pa//} naravarendra narāmarapūjita a.śa.78kha/69; nararṣabhaḥ — {rgyal po chen po re zhig gzhes/} /{mi mchog bdag la ma 'phen par//} tiṣṭha tāvanmahārāja mā māṃ vyātsīrnararṣabha \n jā.mā.154kha/178; sajjanaḥ — {brtan zhing gtsang la tshul khrims nor ldan mi mchog la/} /{rgyal po mi 'jigs sbyin pa mi 'jigs sbyin par mdzad//} abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya \n jā.mā.63ka/73; nṛvaraḥ — {de tshe shar phyogs yul gyi bdag/} /{mi mchog gtso bo 'chi ba 'am//} hanyante nṛpa(?nṛ)varā mukhyāḥ prācyānāmadhipatistadā \n ma.mū.200ka/216. mi mchog dam pa|vi. naravarapravaraḥ, buddhasya — {mi mchog dam pa khyod la phyag 'tshal lo//} vandāmi te naravarapravarāḥ rā.pa.253ka/155. mi mchog pa|= {smod pa} avamānanā mi.ko.129ka \n mi mchog dbang po|vi. naravarendraḥ, buddhasya — {mi mchog dbang po mi dang lhas mchod pa/} /{skye dang rga dang shi ba'i nad spangs pa//} naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya \n a.śa.78kha/69. mi 'chags|= {mi 'chags pa/} mi 'chags pa|• kri. na deśayati ma.vyu.7045 (100kha); \n\n• saṃ. arūḍhiḥ — {ma mthong ba la blo de mi 'chags so//} arūḍhistanmateradhaste (?darśane) vi.sū.15ka/16; na rūḍhiḥ—{snga ma bag yangs su ma byas par gcad pa gzhan mi 'chags so//} nāprasrabdhe pūrve bandhāntarasya rūḍhiḥ vi.sū.57ka/71; \n\n• vi. arūḍhaḥ — {bcad pa nyid du shes pa nyid ni mi 'chags pa'i yan lag ma yin no//} anaṅgamarūḍho jñātatābaddhatvasya vi.sū.60ka/76. mi 'chang|= {mi 'chang ba/} mi 'chang ba|anādhāraṇam — {sme gab mi 'chang ba la'o//} rajaścoḍasyānādhāraṇe vi.sū.53kha/69. mi 'chad|= {mi 'chad pa/} mi 'chad pa|• saṃ. anupacchedaḥ — {blo gros chen po dam pa'i chos yongs su bzung bas sangs rgyas kyi rigs mi 'chad par byas pa yin no//} saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79; avyucchittiḥ {blo gros chen po ltos pa'i rgyu ni rnam par ldog pa'i dus na rnam par mi rtog pa'i dngos po 'byung ba'i phyir rgyun gyi bya ba mi 'chad par byed do//} upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau la.a.88kha/35; anuparamaḥ — {de'i tshe sems rgyun mi 'chad pa'i phyir 'jig rten pha rol rtog par 'gyur na} tadā cittapratibandhānuparamāt paralokakalpanā syāt ta.pa.90kha/634; \n\n• vi. acchinnaḥ — {chu'i rgyun mi 'chad par blugs pas mi bya'o//} nācchinnadhāradānena vi.sū.92kha/110. mi 'chad par byed pa|vi. anupacchettā — {dkon mchog gsum gyi gdung mi 'chad par byed pa} triratnavaṃśānupacchettṛ ca ra.vyā.87kha/24. mi 'chi|= {mi 'chi ba/} mi 'chi ba|• vi. amaraḥ — {de'i sgor skyes bu mi rga mi 'chi ba zhig bzhag ste} tatra puruṣo dvāre sthāpito'jarāmaraḥ kā.vyū.232ka/294; \n\n• saṃ. 1. amaraṇam — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa mi skye mi 'chi ba gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃskāravijñānānāmajātiramaraṇam, iyaṃ prajñāpāramitā su.pa.39ka/18 2. amṛtam — {nges par blo dang stobs kyi phyir/} /{mi 'chi lce yis blang ba nyid/} amṛtaṃ jihvayā grāhyamedhanāya balasya vai \n\n he.ta.20kha/66 2. = {lha} amartyaḥ, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…amartyāḥ a.ko.127kha/1.1.8; martyādanye amartyāḥ \n na mriyanta iti vā amartyāḥ a.vi.1.1.8. mi 'chor ba|kri. na mucyate — {chos la sems pa'i ka chen la/} /{ji ltar btags pa mi 'chor ba//} dharmacintāmahāstambhe yathā baddho na mucyate \n\n bo.a.11kha/5.40. mi 'chor bar phog pa|= {mi 'chor bar 'phog pa/} mi 'chor bar 'phog pa|pā. akṣuṇṇavedhitvam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}… {mi 'chor bar 'phog pa dang}… {spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…akṣuṇṇavedhitve…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; akṣuṇṇavedhaḥ ma.vyu.4994 (76ka). mi mjed|= {mi mjed pa/} mi mjed kyi bdag po|nā. = {tshangs pa} sahāṃpatiḥ, brahmā — {'di ni 'jig rten gyi khams mi mjed de/} {de'i ming las mi mjed kyi bdag po tshangs pa zhes bya ba bzhin no//} iyaṃ sahā nāma lokadhāturyasya nāmnā brahmā sahāṃpatirityucyate bo.bhū.154kha/200; {mi mjed kyi bdag po tshangs pa dang lha rnams kyi dbang po brgya byin dang lha mo chen mo dbyangs can dang} brahmā ca sahāṃpatiḥ śakraśca devānāmindraḥ sarasvatī ca mahādevī su.pra.24ka/47. mi mjed bdag po|= {mi mjed kyi bdag po/} mi mjed pa|• saṃ. marṣaḥ—{gnod pa byed pa la mi mjed pa'i bzod pa ni mi mjed pa'i bzod pa ste} apakāramarṣaṇakṣānteḥ, marṣaṇaṃ marṣa iti kṛtvā sū.vyā.201ka/103; marṣaṇam — {gnod pa byed pa la mi mjed pa'i phyir tshe 'di la phan 'dogs pa} dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt sū.vyā.151kha/35; sahanam — {brtan pa dang mi mjed pa dang bzod pa zhes bya ba ni rnam grangs te} dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ sū.vyā.149kha/31; adhivāsanā — {grang ba la sogs pa'i sdug bsngal mi bzad pa rnams ji mi mjed pa ni rang bzhin no//} tīvrāṇāṃ śītādiduḥkhānāmadhivāsanā svabhāvaḥ sū.vyā.149kha/31; \n\n• nā. sahā, lokadhātuḥ — {'di ni 'jig rten gyi khams mi mjed de/} {de'i ming las mi mjed kyi bdag po tshangs pa zhes bya ba bzhin no//} iyaṃ sahā nāma lokadhāturyasya nāmnā brahmā sahāṃpatirityucyate bo.bhū.154kha/200. mi 'jam pa|vi. kharaḥ — {dbang po mi mnyen pa dang dbang po mi 'jam pa dang} rukṣendriyaśca bhavati, kharendriyaḥ śrā.bhū.71kha/186. mi 'jal|atulyam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can mi 'jal gyi phyir ma yin} na sattvaśatasyārthāya…na sattvātulyasya ga.vyū.371ka/83. mi 'jal la bsgres pa|atulyaparivartaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can mi 'jal la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya…na sattvātulyaparivartasya ga.vyū.371ka/83. mi 'jig|= {mi 'jig pa/} mi 'jig pa|• vi. avināśī — {de bzhin du blo gros chen po de bzhin gshegs pa rnams kyi chos kyi sku yang gang gA'i klung gi bye ma dang mnyam ste mi 'jig go//} evameva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo'vināśī la.a.148ka/94; avināśakaḥ — {rgyu dang 'bras bu mi 'jig pa'i/} /{sa yi rim pa'i mtshams sbyor ba/}…{bdag la gsungs//} phalahetvavināśakam…bhūmikramānusandhiśca brūhi me la.a.184kha/153; avyayaḥ — {bcom ldan 'das mu stegs byed rnams kyang}…{khyab pa mi 'jig pa'o zhes bdag tu smra ba ston par bgyid do//} tīrthakarā api bhagavan…vibhuravyaya ityātmavādopadeśaṃ kurvanti la.a.86ka/33; anapāyinī — {gsal ba ni 'jig la/rigs} {ni mi 'jig par 'dod de} vyaktirvināśinī, jātistvanapāyinī vidyate ta.pa.35kha/519; abhaṅgī — {gser dang rdo rje dang rgyal ba'i ring bsrel dang thob pa dang khyad par dag ni mi 'jig pa yin te} suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ la.a. 149kha/96; aśīryaḥ — {'jig pa med pas na mi 'jig pa ste/} {rtag par zhes pa'i don to//} na śīryata ityaśī\nryo nitya ityarthaḥ ta.pa.175ka/808; śāśvataḥ — {sdug bsngal 'gog pa zhes bgyi ba ni}…{rtag pa brtan pa zhi ba mi 'jig pa} duḥkhanirodhanāmnā…nityo dhruvaḥ śivaḥ śāśvataḥ ra.vyā.80kha/12; \n\n• saṃ. avināśaḥ — {de lta na ni 'o na sems 'jig pa na gang zag mi 'jig par khas blangs pa'i phyir} evaṃ tarhi cittavināśe pudgalasyāvināśābhyupagamāt abhi.bhā.87kha/1205. mi 'jig par bya ba|aviśaraṇam — {de mi 'jig par bya ba'i phyir snum gyis bsku'o//} snehanamaviśaraṇāyāsyāḥ vi.sū.36kha/46. mi 'jigs|= {mi 'jigs pa/} mi 'jigs pa|• kri. nottrasati—{bstan pa na mi 'jigs mi skrag skrag par mi 'gyur} deśyamāne nottrasati na santrasati na santrāsamāpadyate la.a.80kha/28; \n\n• saṃ. 1. abhayam — {bdag la mi 'jigs su yis byin//} abhayaṃ kena me dattam bo.a.6ka/2.60; {ri dwags dang bya thams cad la'ang mi 'jigs pa byin no//} abhayaṃ ca sarvamṛgapakṣiṇāṃ dattavān jā.mā.157ka/181 2. = {mi 'jigs pa nyid} nirbhayatā — {srid pas mi 'jigs pa'i che ba'i bdag nyid} bhavanirbhayatāmāhātmyam sū.vyā.148kha/29; vaiśāradyam — {tha zhes brjod pa dang mthu stobs dang shugs dang mi 'jigs pa'i sgra byung ngo//} thakāre sthāmabalavegavaiśāradyaśabdaḥ…niścarati sma la.vi.67kha/89 3. = {a ru ra} abhayā, harītakī {mi 'jigs pa la sogs pa dang mtshungs pa'i don de la brten nas te rgyur byas nas de nyams su myong ba'i stobs kyis skyes pa'i rnam par rtog pa'i shes pa gang yin pa} tānabhayādisamānārthānāśritya hetūkṛtya tadanubhavabalena yadutpannaṃ vikalpakaṃ jñānam ta.pa.337kha/390; \n\n• pā. vaiśāradyam — {'dir rang gi don du ye shes dang spangs pa ston par mdzad pa nyid dang /} {gzhan gyi don du nges par 'byung ba dang bgegs byed pa ston par mdzad pa nyid kyis}…{mi 'jigs pa rnam pa bzhi bsnyad do//} atra jñānaprahāṇakārakatvena svārthe \n niryāṇavighnadeśikatvena ca parārthe…caturvidhaṃ vaiśāradyamudbhāvitam sū.vyā.258ka/178; {mi 'jigs pa ni mi skrag pa yin la/} nirbhayatā hi vaiśāradyam abhi.sphu.270kha/1092; \n\n• vi. viśāradaḥ — {dkar po'i gos ni gyon nas su/} /{sangs rgyas gzugs can mi 'jigs pas//} śvetāmbaradharo bhūtvā buddharūpī viśāradaḥ \n\n sa.du.125ka/222; ma.vyu.1820 (39ka); abhayaḥ — {mi 'jigs pa'i grong rdal du 'gro ba dang} abhayapuragamanīyatāṃ ca da.bhū.196ka/19. mi 'jigs pa rnam pa bzhi|caturvidhaṃ vaiśāradyam, dra.— {de bzhin gshegs pa'i mi 'jigs pa bzhi/} {'dir rang gi don du ye shes dang spangs pa ston par mdzad pa nyid dang /} {gzhan gyi don du nges par 'byung ba dang bgegs byed pa ston par mdzad pa nyid kyis}…{mi 'jigs pa rnam pa bzhi bsnyad do//} atra jñānaprahāṇakārakatvena svārthe \n niryāṇavighnadeśikatvena ca parārthe…caturvidhaṃ vaiśāradyamudbhāvitam sū.vyā.258ka/178; abhi.sa.bhā.96ka/163; ma.vyu.781 (17kha). mi 'jigs pa chen po|pā. mahāvaiśāradyam — {mi 'jigs pa chen po thob par bya ba dang}… {phyir byang chub sems dpa' rnams kyi sems}… {skye bar 'gyur te} mahāvaiśāradyādhigamāya… cittamutpadyate bodhisattvānām da.bhū. 174kha/8. mi 'jigs pa thogs pa med pa thob pa|vi. asaṅgavaiśāradyapratilabdhaḥ — {byang chub sems dpa' lnga stong} … {mi 'jigs pa thogs pa med pa thob pa} pañcabhiśca bodhisattvasahasraiḥ…asaṅgavaiśāradyapratilabdhaiḥ rā.pa.227kha/120. mi 'jigs pa thob|= {mi 'jigs pa thob pa/} mi 'jigs pa thob pa|• kri. vaiśāradyaṃ pratilabhate — {byams pa}…{chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/}…{mi 'jigs pa thob pa yin} viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne… vaiśāradyāṃśca pratilabhate śi.sa.189kha/188; \n\n• vi. vaiśāradyaprāptaḥ — {chos rnams la mi 'jigs pa thob} dharmeṣu vaiśāradyaprāptaḥ a.śa.113ka/103. mi 'jigs pa byin|bhū.kā.kṛ. abhayaṃ dattavān — {ri dwags dang bya thams cad la'ang mi 'jigs pa byin no//} abhayaṃ ca sarvamṛgapakṣiṇāṃ dattavān jā.mā.157ka/181. mi 'jigs pa byed pa|nā. abhayaṅkarā, lokadhātuḥ — {'jig rten gyi khams mi 'jigs pa byed pa zhes bya ba byung ste} abhayaṅkarā nāma lokadhāturabhūt ga.vyū.231ka/309. mi 'jigs pa sbyin pa|• kri. abhayaṃ dadāti—{sems can 'jigs pa rnams la mi 'jigs pa sbyin pa} bhītānāṃ ca sattvānāmabhayaṃ dadāti śi.sa.151ka/146; \n\n• vi. abhayadaḥ, o dā — {rgyal po mi 'jigs sbyin pa mi 'jigs sbyin par mdzad//} abhayamabhayado dadāti rājā jā.mā.63ka/73; g.{yas pa mchog sbyin dang g}.{yon pa mi 'jigs pa sbyin pa ni de bzhin gshegs pa'i yin no//} dakṣiṇena varadā vāmenābhayadā tathāgatī sa.du.114ka/186; abhayaṃdadaḥ — {rgyab tu 'phags pa spyan ras gzigs dbang phyug mi 'jigs pa sbyin pa zhes bya ba ste} pṛṣṭhato'bhayaṃdadaṃ nāmāryāvalokiteśvaram sa.du.123ka/214; \n\n• saṃ. 1. abhayadānam — {de ma yin pa gzhan lnga ni mi 'jigs pa'i sbyin pa'o//} tadanyāḥ pañcābhayadānam abhi.sa. bhā.81kha/111; abhayapradānam — {gdugs re zhing yang bya thams cad la mi 'jigs pa sbyin pa'i sgra bsgrags} pratyahaṃ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām jā.mā.116kha/136 2. = {mi 'jigs pa nyid} nirbhayatā — {srid pas mi 'jigs pa'i che ba'i bdag nyid} bhavanirbhayatāmāhātmyam sū.vyā.148ka/29 3. abhayaṃdadaḥ, o dadā, raśmiviśeṣaḥ — {'jigs pas skyabs tshol rnams la skyabs byas pa'i/} /{mi 'jigs sbyin pa'i 'od zer de grub bo//} te'bhayaṃdada raśmi pramuñcī tāya bhayārdita sattva sa spṛṣṭāḥ \n śi.sa.180kha/179; \n\n• pā. 1. abhayadānam, dānabhedaḥ — {sbyin pa rnam pa gsum ni zang zing gi sbyin pa dang mi 'jigs pa'i sbyin pa dang chos kyi sbyin pa'o//} trividhaṃ dānam — abhayadānaṃ dharmadānamāmiṣadānaṃ ca abhi.sa.bhā.79kha/108 2. abhayapradā, mudrāviśeṣaḥ — {thugs ka nas bton sangs rgyas ni/} /{sna tshogs gtsug tor de bzhin gshegs/} /{sku mdog ljang gu 'od 'bar ba/} /{'di yi phyag rgya mi 'jigs sbyin//} avatīrya hṛdayād buddho viśvoṣṇīṣastathāgataḥ \n haritavarṇaprabhājvālyo mudrā cāsyābhayapradā \n\n sa.du.109ka/164; dra.— {shA kya'i rgyal po'i phyag rgya 'o/} /{sa gnon mchog sbyin ting 'dzin dang /} /{mi 'jigs sbyin sogs rim pa bzhin//} śākyarājasya mudrayā \n\n bhūsparśavaradadhyānamabhayādyā yathākramam \n sa.du.105kha/154. mi 'jigs pa sbyin par byed pa|vi. abhayaṃdadaḥ, o dā — {'jigs shing skrag par gyur pa rnams la ni mi 'jigs pa sbyin par byed pa'o//} bhayabhītānāmabhayaṃdadaḥ kā.vyū.220kha/282. mi 'jigs pa sbyin par mdzad|kri. abhayaṃ dadāti — {brtan zhing gtsang la tshul khrims nor ldan mi mchog la/} /{rgyal po mi 'jigs sbyin pa mi 'jigs sbyin par mdzad//} abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya \n jā.mā.63ka/73. mi 'jigs pa stsol ba|vi. abhayaṃdadaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{mi 'jigs pa stsol ba}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya… abhayaṃdadāya kā.vyū.205ka/263. mi 'jigs pa bzhi bgyid pa|vi. caturvaiśāradyakarī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni mi 'jigs pa bzhi bgyid pa'i slad du mi thul ba lags so//} anavamardanīyā bhagavan prajñāpāramitā caturvaiśāradyakarītvāt a.sā.152kha/86. mi 'jigs pa bzhi brnyes pa|vi. caturvaiśāradyaprāptaḥ, buddhasya — {dge slong dag de nas de bzhin gshegs pa bya ba mdzad pa}… {mi 'jigs pa bzhi brnyes pa} atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ…caturvaiśāradyaprāptaḥ la. vi.193ka/295. mi 'jigs pa bzhis mi 'jigs pa|vi. caturvaiśāradyaviśāradaḥ, buddhasya — {dge slong dag de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ni stobs bcu dang ldan pa/} {mi 'jigs pa bzhis mi 'jigs pa} daśabalasamanvāgato bhikṣavastathāgato'rhan samyaksaṃbuddhaścaturvaiśāradyaviśāradaḥ a.śa.241ka/221. mi 'jigs pa'i grong rdal du 'gro ba|abhayapuragamanīyatā — {des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong ste}…{mi 'jigs pa'i grong rdal du 'gro ba dang} sa tathāgatajñānasyācintyatāṃ ca samanupaśyati…abhayapuragamanīyatāṃ ca da.bhū.196ka/19. mi 'jigs pa'i phyag rgya|pā. abhayamudrā, mudrāviśeṣaḥ — {de bzhin du}…{'jigs pa med pa rab tu sbyin pa ni phyag na ral gri zhes pa don yod grub pa'i mi 'jigs pa'i phyag rgya'o//} evaṃ…abhayapradam, khaḍgapāṇeramoghasiddherabhayamudrā vi.pra.173kha/3.172. mi 'jigs pa'i sbyin pa|= {mi 'jigs pa sbyin pa/} mi 'jigs sbyin|= {mi 'jigs pa sbyin pa/} mi 'jigs shig|kri. mā bhaiṣīḥ — {khyim bdag khyod ma 'jigs shig mi 'jigs shig} mā bhaiṣīstvaṃ gṛhapate, mā bhaiṣīḥ a.śa.182kha/168; mā bhaiṣṭa — {de bas ma 'jigs khyed cag bde bar dengs//} tadbhaiṣṭa mā svasti ca vo'stu yāta jā.mā.172ka/199; ma.vyu.6724 (96ka). mi 'jug|= {mi 'jug pa/} mi 'jug pa|• kri. nāvatarati — {de dag de'i phyogs khas ma blangs pa'i phyir mi 'jug go//} te tatpakṣānaṅgīkārādeva nāvataranti ta.pa.2kha/449; na praskandati—{'di'i sems stong pa nyid la mi 'jug} śūnyatāyāmasya cittaṃ na praskandati abhi.bhā.86kha/1203; na bhavati — {gang la blos chos gzhan bsal na de'i blo mi 'jug pa} yatra cānyānapohya dharmān buddhyā tadbuddhirna bhavati abhi.bhā. 7kha/890; \n\n• saṃ. 1. apravṛttiḥ — {tshad ma rnams ni mi 'jug pa mi dmigs pa yin te} apravṛttiḥ pramāṇānāmanupalabdhiḥ pra.vṛ.263ka/2; {gang du mngon sum mi 'jug pa der ni rjes su dpag pas dmigs pa yin no//} yatra pratyakṣasyāpravṛttiḥ tatrānumānatastadupalabdhiḥ abhi.sphu.312kha/1190; apraveśaḥ — {zas kyi mjug thogs kyi rnyed pa bye brag tu ma bcad pa de la dge slong ma zos pa nyid dag kyang mi 'jug pa ma yin no//} nānavacchinnaṃ bhojanamanulambhe bhikṣuṇīnāṃ bhuktavattve tatrāpraveśaḥ vi. sū.74ka/90; anavatāraḥ — {bstan bcos mi 'dod na ni de la sems pa mi 'jug pa kho na'o//} āgamāniṣṭau hi tatra cintānavatāra eva pra.a.175kha/527; {'bras bu'i shes pa'i mtshan nyid mi 'jug pa'i phyir} phalajñāne lakṣaṇānavatārāt ta.pa.239kha/950 2. vyāvṛttiḥ — {gang 'di rjes 'jug mi 'jug gi/} /{blo yi bzung ba gang de'i phyir//} yadvā'nuvṛttivyāvṛttibuddhyorgrāhyo yatastvayam \n ta.sa.60kha/576 3. = {mi 'jug pa nyid} apravṛttatvam lo. ko.1794; \n\n• pā. avṛttiḥ, parāvṛttibhedaḥ — {kun nas nyon mongs pa'i rgyu la mi 'jug pas mi 'jug pa'o//} saṃkleśahetāvavṛtti(to'vṛtti): sū.vyā.154kha/39; \n\n• vi. apravṛttaḥ lo.ko.1794; anucitaḥ, nābhyastaḥ —{shes rab tshul khrims bzod sogs ni/} /{'khor bar mi 'jug pa yi chos/} /{rang bzhin gyis 'byung mi 'gyur te/} /{de nyid kyis na skyon} (?{myos} ){sogs bzhin//} saṃsārānucitā dharmāḥ prajñāśīlakṛpādayaḥ \n svarasenaiva vartante tathaiva na madādivat \n\n ta.sa.71kha/668. mi rje|= {rgyal po} nṛpaḥ — {mi rje'i sras} nṛpātmajaḥ jā.mā.49ka/58. mi rje lha|= {rgyal po} naradevaḥ, nṛpaḥ — {khyod kyi spyod pa thams cad 'bangs la phan par gzhol/} /{mi rje lhas mdzad de la 'gal bar ga la bgyid//} sarvāḥ kriyāstava hitapravaṇāḥ prajānāṃ tatrāvamānanavidhernaradeva ko'rthaḥ \n jā.mā. 63ka/73. mi rje'i sras|nṛpātmajaḥ — {mi rje'i sras 'di dka' thub 'phel ba'i phyir/} /{grub pas bsten pa'i ri bo bang gar btang //} prayātu vaṅgaṃ tapaso'bhivṛddhaye nṛpātmajaḥ siddhaniṣevitaṃ girim \n\n jā.mā.49ka/58. mi brjid pa|vi. anūrjitaḥ—{dbul}…{bde ba yongs spangs shin tu mi brjid pa//} dāridryam… sukhaparivarjitamatyanūrjitam \n jā.mā.69kha/80. mi brjed pa|1. asampramoṣaḥ — {dran pa ni 'dris pa'i dngos po ma brjed pa ste} smṛtiḥ saṃstute vastunyasampramoṣaḥ tri.bhā. 155ka/53; {byang chub kyi sems mi brjed pa zhes bya ba'i ting nge 'dzin 'thob bo//} bodhicittāsampramoṣaṃ nāma samādhiṃ pratilabhate śi.sa.42kha/40; avismaraṇam ma.vyu.784 (17kha) 2. = {mi brjed pa nyid} asammoṣatā—{thos pa dang bsams pa dang bsgoms pa byas nas ring mo zhig lon pa dang smras nas ring mo zhig lon pa mi brjed pa dang} śrutacintitabhāvitacirakṛtacirabhāṣitānāmasammoṣatā sū.vyā.149kha/32. mi brjed par bya ba|asammoṣaḥ — {ting nge 'dzin la dbang ba ni ting nge 'dzin la dbang ba'o//} {ting nge 'dzin la dbang ba gsal bar bya zhing mi brjed par bya ba ni ting nge 'dzin la dbang ba gsal bar bya'o//} samādhau vaśī samādhivaśī, samādhivaśinaḥ samprakhyānamasammoṣaḥ samādhivaśisamprakhyānam abhi.sphu.276ka/1103. mi brjod|= {mi brjod pa/} mi brjod pa|• kri. na varṇayati — {de skad du mi brjod de} tadetanna varṇayanti abhi.bhā.46ka/1047; nocyate — {phung po ni lnga'o//} {gang zag ni gcig go zhes smra bas ji ltar na gzhan nyid mi brjod} pañca skandhā ekaḥ pudgala iti bruvatā kathamanyatvaṃ nocyate abhi.bhā.88kha/1209; nā''mnāyate ma.vyu.6706 (96ka); \n\n• saṃ. anabhidhānam — {sgrub par byed pa ma brjod pa'i phyir rgol ba rgyal ba med pa} sādhanānabhidhānānna vādino jayaḥ vā.ṭī.104kha/67; avacanam—{gcig mi brjod pa yang sgrub par byed pa'i yan lag ma yin no//} ekasyāpyavacanamasādhanāṅgavacanam vā.ṭī.99ka/59; anuccāraṇam — {de'i sgrub par byed pa'i yan lag mi brjod cing ma smras pa gang yin pa de ni sgrub pa'i yan lag mi brjod pa'o//} tasya sādhanāṅgasya avacanam anuccāraṇam, anabhidhānaṃ yat tadasādhanāṅgavacanam vā.ṭī.53ka/5; anudbhāvanam — {shes par mi 'dod pa la yang skyon mi brjod pa ni nyes pa ma yin no//} ajijñāsite punardoṣasyānudbhāvane'pi nāparādhaḥ vā.ṭī.105ka/67; anārocanam — {ma brjod pa ni ma gus pa las so//} anārocane'nādarāt vi.sū.60kha/77; anuktiḥ lo.ko.1762; \n\n• vi. anuktaḥ — {gsal ba bram ze la sogs par/} /{sgrub byed rig byed tshig 'ga' yang /} /{yod min spyi yi tshig de ni/} /{ma brjod pa dang mtshungs pa nyid//} na ca vedavacaḥ kiñcid dvijātitvādisādhakam \n vyakteḥ sāmānyavacanamanuktasamameva tat \n\n pra.a.10ka/11; anuccāritaḥ — {de la mtshan mo za ba'i ngag ma brjod pa ni mngon sum nyid du rigs pa ma yin te/} {ma thos pa'i phyir ro//} tatrānuccāritasya rātribhojanavācyasya na yuktaṃ pratyakṣatvam, aśrūyamāṇatvāt ta.pa.54kha/560; \n\n• kṛ. 1. noktaḥ — {sun 'byin pa shin tu gsal ba'i phyir ma brjod do//} sphuṭataratvād dūṣaṇasyaitannoktam ta.pa. 219ka/907 2. avaktavyam — {shes pa 'du byed rgyus 'byung ba/} /{'du byed rnams kyis mi brjod de//} avaktavyañca saṃskārairjñānaṃ saṃskārahetukam \n la.a.190kha/163. mi brjod pa nyid|akīrtitatvam—{mtshan ma dag ma brjod pa nyid ni ma bcad pa nyid yin no//} nākīrtitatve nimittānāṃ bandhe vi.sū.83kha/101. mi brjod par gyis shig|kri. avaktavyaṃ kriyatām — {de lta na ni 'o na}…{'di yang rim gyis mi brjod par gyis shig} evaṃ tarhi idamapi śanaiḥ śanairavaktavyaṃ kriyatām abhi. bhā.90ka/1213. mi nyams|= {ma nyams pa/} mi nyams pa|= {ma nyams pa/} mi nyal|= {mi nyal ba/} mi nyal ba|• kri. na śete — {bdag bral}…{mya ngan dag/} /{sgrog cing mi nyal yod dam snyam//} madviyuktā na sā nūnaṃ śete śokapralāpinī \n a.ka.104ka/10.45; jāgarti — {lnga po 'di dag ni mtshan mo cung zad nyal gyi phal cher mi nyal te} pañceme rātryāmalpaṃ svapanti bahu jāgrati vi. va.214kha/1.90; \n\n• vi. jāgṛtaḥ — {de}… {nyal ba dang mi nyal ba dang smra ba dang mi smra ba}… {la yang shes bzhin du spyod pa yin te} saḥ…śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve samprajānadvihārī bhavati śrā.bhū.6ka/12; asuptaḥ lo.ko.1795; \n\n• saṃ. jāgarikā — {de ni nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba'i rjes su brtson pa nyid ces bya'o//} iyamucyate pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā.bhū.6ka/11. mi nyal ba'i sbyor ba|= {mi nyal bar sbyor ba/} mi nyal bar gyur|vi. jāgartukāmaḥ — {gzhon nu ni mtshan thog thag mi nyal bar gyur to//} kumāraḥ kṛtsnāṃ rātriṃ jāgartukāmaḥ vi.va.214kha/1.90. mi nyal bar sbyor|= {mi nyal bar sbyor ba/} mi nyal bar sbyor ba|pā. jāgarikāyogaḥ—{dge slong rnams nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba la brtson zhing gnas pa} bhikṣavaḥ pūrvāpararātraṃ jāgarikāyogamanuyuktā viharanti vi.va.149kha/1.38; {srod dang tho rangs dang nam gyi gung la mi nyal ba'i sbyor ba la brtson par bya'o//} prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam la.a.74ka/22; jāgarikā— {mi nyal bar spyor ba'i rjes su brtson par gyur pa} jāgarikānuyuktaḥ śrā.bhū.6ka/11. mi nyal bar sbyor ba la brtson pa|vi. jāgarikāyogamanuyuktaḥ — {dge slong rnams nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba la brtson zhing gnas pa} bhikṣavaḥ pūrvāpararātraṃ jāgarikāyogamanuyuktā viharanti vi.va.149kha/1.38. mi nyal bar sbyor ba'i rjes su brtson pa nyid|jāgarikānuyuktatā — {de ni nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba'i rjes su brtson pa nyid ces bya'o//} iyamucyate pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā.bhū. 6ka/11. mi nyal bar sbyor ba'i rjes su brtson par gyur pa|vi. jāgarikānuyuktaḥ—{de ltar mi nyal bar sbyor ba'i rjes su brtson par gyur pa de 'gro ba dang ldog pa la shes bzhin du spyod par byed pa dang} sa tathā jāgarikānuyuktaḥ abhikramapratikrame samprajānadvihārī bhavati śrā.bhū.6ka/11. mi nyal bar brtson pa lhur byed pa|vi. jāgarikāyogamanuyuktaḥ — {dge slong dag ni srod dang tho rangs mi nyal bar brtson pa lhur byed pa la gnas te} bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti a.śa.145kha/136; dra. {mi nyal bar sbyor ba la brtson pa/} mi nyid|manuṣyatvam — {de snyed cig la mi nyid ces bya'o/} /{'di la sems can dang mi dang shed las skyes dang shed bu dang gso ba dang gang zag dang srog dang skye bo zhes bya ba 'di ni ming yin no//} etāvanmanuṣyatvamucyate \n atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; mānuṣatvam — {dge ba dang mi dge ba 'dres pa la mi nyid du 'gyur ro//} śubhāśubhasaṃvalite mānuṣatvaṃ bhavati vi. pra.271ka/2.93; martyatvam — {khyed kyis rang dga' nyid kyis ni/} /{mi nyid du ni ji ltar nges//} svātantryeṇa tu martyatvaṃ tvayā niścīyate katham \n ta.sa.129kha/1107; mānuṣyam — {de nyid phyir na bcom ldan gyis/} /{rgya mtsho cher g}.{yengs gnya' shing gi/} /{bu gar rus sbal mgrin chud ltar/} /{mi nyid shin tu thob dkar gsungs//} ata evāha bhagavānmānuṣyamatidurlabham \n mahārṇavayugacchidrakūrmagrīvārpaṇopamam \n\n bo.a.8kha/4.20; manuṣyabhāvaḥ — {mi nyid thob pa yang rnyed par dka'} durlabho manuṣyabhāvapratilambhaḥ bo.pa.45kha/5. mi nyung|= {mi nyung ba/} mi nyung ba|vi. analpaḥ — {bskal pa grangs med mi nyung bas/} /{thugs rje chen po'i bdag gyur pa//} analpakalpāsaṃkhyeyasātmībhūtamahādayaḥ \n\n ta.sa.1ka/3; anyūnaḥ — {til bre gang btab mi nyung bar/} /{rab tu bsdus la slar yang byin//} vyuptamanyūnamuccitya punardehi tilāḍhakam \n\n a.ka.114kha/64.314; anūnaḥ — {lo nyi shu las mi nyung ba} anūnaviṃśativarṣam vi.sū.33ka/42; adabhraḥ ma.vyu.2707 (50ka). mi nye|= {mi nye ba/} mi nye ba|• saṃ. asannidhānam — {gal te sgra mi nye phyir na//} śabdasyāsannidhānāccet bo.a.33ka/9.63; {des na rgyu gzhan nye ba dang mi nye ba dag las 'bras bu res 'ga' ba nyid du 'gyur ba yin no//} tena kāraṇāntarasannidhānāsannidhānābhyāṃ kāryasya kādācitkatā bhavati ta.pa.218kha/907; \n\n• vi. asannihitaḥ — {gang dag la thams cad mkhyen pa mi nye ba ni rtogs par mi nus so zhes bya ba re zhig lta zhog} āstāṃ tāvadidaṃ yadidānīntanāḥ sarvajñamasannihitaṃ boddhumasamarthā iti ta.pa.269kha/1007; bahiraṅgaḥ — {nye bar brjod pa de 'dra ba spangs nas ji ltar mi nye ba'i don 'dzin par byed pa yin} tādṛśīmantaraṅgikāṃ tyaktvā kathaṃ ca bahiraṅgamarthaṃ gṛhṇīyāt ta.pa.119kha/689. mi nyo ba|vi. akrayikaḥ — {mi nyo bas bskyed par mi bya'o//} nākrayiko vardhayet vi.sū.72ka/89. mi gnyis pa|vi. advayam — {mi gnyis pa'i ye shes kyi spyod yul dang ldan pa} advayajñānagocarāṇām ga.vyū.309ka/31. mi gnyis pa nyid|pā. advayatā, śūnyatāparyāyaḥ — {'di lta ste/} {mi gnyis pa nyid dang}…{'dus ma byas pa dang mya ngan las 'das pa la sogs pa'o//} tadyathā—advayatā…asaṃskṛtam, nirvāṇādi ma.ṭī.213kha/39. mi mnyam|= {mi mnyam pa/} mi mnyam pa|• vi. asamaḥ — {shes rab rnal 'byor ma rnams dag gi mi mnyam mnyam pa'i zhabs ni sna tshogs gzugs can gang /}…{bsgoms pas} prajñānāṃ viśvarūpaṃ hyasamasamapadaṃ dhyāyatāṃ yoginīnām \n\n vi.pra.113ka/1, pṛ.10; atulyaḥ — {mi mnyam mnyam pa'i chos nyid phyir/} /{dam chos ro ni sbyin mdzad dang //} atulyatulyadharmatvāt saddharmarasadānataḥ \n ra.vi.116kha/81; viṣamaḥ — {kye ma sems can 'di dag ni lta ba ngan par ltung ba dag ste/} {blo gros mi mnyam zhing bsam pa mi mnyam pa} kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayāḥ da.bhū. 190kha/17; {tshogs kyi cha la chu gter zla bas mnyam dang mi mnyam thob pa dag la sbyin dor} piṇḍe bhāge'bdhicandraiḥ samaviṣamagate deyaheyau vi.pra.177ka/211; \n\n• saṃ. = {mi mnyam pa nyid} vaiṣamyam — {'di la bying ba dang rgod pa ni sems mi mnyam pa ste} tatra laya auddhatyaṃ vā cetaso vaiṣamyam tri.bhā.157ka/59; {skrag gnod ma mnyam mya ngan gyis//} bhayopaghātavaiṣamyaśokaiḥ abhi.ko.13ka/4.58; asamatvam — {mi mnyam sdug bsngal la sogs dang /}…{kun rmongs la/} /{rnam par rtog pa tha mar bzhed//} asamatve ca duḥkhādau…sammohe vikalpaḥ paścimo mataḥ \n\n abhi.a.10kha/5.34; visamatā — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang}… {mnyam pa'i phyir ram mi mnyam pa'i phyir ram}…{nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya… samatāyai vā visamatāyai vā… pratyupasthitā su.pa.46kha/24; atulyatā — {bsam mi khyab dang mi mnyam dang /} /{gzhal dang bgrang las yang dag 'das//} acintyātulyate meyasaṃkhyayoḥ samatikramau \n abhi.a.7kha/4.24; \n\n• pā. viṣamam, rūpakabhedaḥ — {yan lag can dang yan lag rnams/} /{gzugs byas gzugs su ma byas la/} /{brten pas mi mnyam pa zhes pa'i/} /{gzugs can mdzes pa yin te dper//} rūpaṇādaṅgino'ṅgānāṃ rūpaṇārūpaṇāśrayāt \n rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā \n\n kā.ā.324kha/2.78. mi mnyam pa nyid|vaiṣamyam — {lus la nad dang bral ba rnams ni khams mnyam pa nyid de/} {nad kyis zil gyis mnan pa rnams ni rlung dang mkhris pa dang bad kan gyi khams mi mnyam pa nyid do//} dhātusamatvaṃ śarīre rogarahitānām, rogābhibhūtānāṃ punarvātapittaśleṣmadhātūnāṃ vaiṣamyam vi.pra.246kha/2.61. mi mnyam pa dang mnyam pa|• vi. asamasamam — {sangs rgyas bcom ldan 'das rnams ni mi mnyam pa dang mnyam pa'i rdzu 'phrul dang yang dag par ldan pa'o//} buddhā bhagavanto'samasamarddhisamanvāgatāḥ sa.du.97kha/122; {bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o//}…{mi mnyam pa dang mnyam pa zhes bya'o//} idameva…puṇyakriyāvastu agramākhyāyate…asamasamamākhyāyate a.sā. 119kha/69; \n\n• pā. asamasamaḥ, samādhiviśeṣaḥ ma.vyu.587 (14ka). mi mnyam pa dang mnyam pa'i phung po|pā. asamasamaskandhaḥ ma.vyu.103 (3ka); dra.— mi mnyam pa dang mnyam pa'i phung po lnga|=(asamasamapañcaskandhaḥ) 1. {tshul khrims kyi phung po} śīlaskandhaḥ, 2. {ting nge 'dzin gyi phung po} samādhiskandhaḥ, 3. {shes rab kyi phung po} prajñāskandhaḥ, 4. {rnam par grol ba'i phung po} vimuktiskandhaḥ, 5. {rnam par grol ba'i ye shes mthong ba'i phung po} vimuktijñānadarśanaskandhaḥ ma.vyu.103 (3ka). mi mnyam pa dang mnyam pa'i smon lam|pā. asamasamapraṇidhānam — {sangs rgyas bcom ldan 'das rnams ni mi mnyam pa dang mnyam pa'i smon lam dang yang dag par ldan pa'o//} (buddhā) bhagavanto'samasamapraṇidhānasamanvāgatāḥ sa.du.97kha/122. mi mnyam pa dang mnyam pa'i smon lam dang yang dag par ldan pa|vi. asamasamapraṇidhānasamanvāgataḥ, buddhasya — {sangs rgyas bcom ldan 'das rnams ni mi mnyam pa dang mnyam pa'i smon lam dang yang dag par ldan pa'o//} (buddhā) bhagavanto'samasamapraṇidhānasamanvāgatāḥ sa. du.97kha/122. mi mnyam pa dang mnyam pa'i brtson 'grus dang ldan pa|vi. asamasamavīryaḥ — {de}…{mi mnyam pa dang mnyam pa'i brtson 'grus dang ldan pa yin} saḥ…asama(sama)vīryaśca …bhavati da.bhū.208ka/25. mi mnyam pa dang mnyam pa'i rdzu 'phrul|pā. asamasamarddhiḥ — {sangs rgyas bcom ldan 'das rnams ni mi mnyam pa dang mnyam pa'i rdzu 'phrul dang yang dag par ldan pa'o//} buddhā bhagavanto'samasamarddhisamanvāgatāḥ sa.du.97kha/122. mi mnyam pa dang mnyam pa'i rdzu 'phrul dang yang dag par ldan pa|vi. asamasamarddhisamanvāgataḥ — {sangs rgyas bcom ldan 'das rnams ni mi mnyam pa dang mnyam pa'i rdzu 'phrul dang yang dag par ldan pa'o//} buddhā bhagavanto'samasamarddhisamanvāgatāḥ sa.du.97kha/122. mi mnyam pa dang mnyam pa'i ye shes|pā. asamasamajñānam — {sangs rgyas bcom ldan 'das rnams ni mi mnyam pa dang mnyam pa'i ye shes gang yin pa'o//} asamasamajñānā hi buddhā bhagavantaḥ sa.du.97kha/122. mi mnyam pa med pa|vi. aviṣamaḥ — {bsam pa de yang ma byas pas na bcos ma ma yin no//}…{mi mnyam pa med pas na gsal ba'o//} sa khalu punarāśayo'kṛtrimaḥ akṛtakatvāt… spaṣṭaḥ aviṣamatvāt śi.sa.157ka/151. mi mnyam pa'i rkang pa|viṣamapadam — {de nas slar yang mtshan ma rnyed na mnyam dang mi mnyam rkang pa dag gis thig ni gdab pa bsgrub par bya} tato bhūyo labdhe nimitte samaviṣamapadaiḥ sūtrapāto vidheyaḥ vi.pra.108kha/3.33. mi mnyam pa'i 'khor lo|viṣamacakram — {dpral bar zla ba'i dkyil 'khor la snang ba mtha' yas u ste mi mnyam pa'i 'khor lo la mi mnyam pa'i rigs so//} lalāṭe candramaṇḍale amitābha u iti viṣamakulam viṣamacakre vi.pra.188ka/5.10. mi mnyam pa'i rgyu|viṣamahetuḥ lo.ko.1795. mi mnyam pa'i rdo rje|nā. atulyavajraḥ lo.ko.1795. mi mnyam pa'i blo|nā. viṣamamatiḥ lo.ko.1795. mi mnyam pa'i blo can|vi. viṣamamatiḥ — {byis pa so so'i skye bo rnams nyes par lta bas zin pa mi mnyam pa'i blo can rnams mi shes pas bstan pa la thams cad mkhyen pas bstan to zhes zer ro//} bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarva(jña)praṇītamiti vakṣyanti la.a.71ka/19. mi mnyam pa'i gzugs can|pā. viṣamarūpakam, rūpakabhedaḥ — {yan lag can dang yan lag rnams/} /{gzugs byas gzugs su ma byas la/} /{brten pas mi mnyam pa zhes pa'i/} /{gzugs can mdzes pa yin te dper//} rūpaṇādaṅgino'ṅgānāṃ rūpaṇārūpaṇāśrayāt \n rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā \n\n kā.ā.324kha/2.78. mi mnyam pa'i rigs|viṣamakulam — {dpral bar zla ba'i dkyil 'khor la snang ba mtha' yas u ste mi mnyam pa'i 'khor lo la mi mnyam pa'i rigs so//} lalāṭe candramaṇḍale amitābha u iti viṣamakulam viṣamacakre vi.pra. 188ka/5.10. mi mnyam par 'jug pa|=*visaṃsṭhulatvam—{'dzin pa yul dag la rang dgar 'jug pa bzlog pa dang /} /{mngon par 'dod pa la 'jug pa dang g}.{yeng ba mi mnyam par 'jug pa dang} dhāraṇaṃ svecchāvṛttirviṣayeṣu nivartanaṃ preraṇamabhimate kṣobho visaṃsṭhulatvam pra.a.149kha/160. mi mnyam bral|vi. aviṣamaḥ — {mnyam pa sbyor ba mi mnyam bral/} /{de ni 'jam rtsub bar ma ste/} /{sbyor ba 'jam rtsub bar ma yi/} /{yi ge bkod pa'i skye gnas can//} samaṃ bandheṣvaviṣamaṃ te mṛdusphuṭamadhyamāḥ \n bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ \n\n kā.ā.320ka/1.47. mi mnyen pa|vi. rūkṣaḥ — {dbang po mi mnyen pa dang dbang po mi 'jam pa dang} rūkṣendriyaśca bhavati, kharendriyaḥ śrā.bhū.71kha/186. mi mnyes par byed par ma gyur cig|kri. mā virāgayeyam — {ston pa 'di lta bu mnyes par byed par gyur cig /mi} {mnyes par byed par ma gyur cig} evaṃvidhameva śāstāramārāgayeyam, mā virāgayeyam a.śa.171ka/158. mi rnyed|= {ma rnyed pa/} mi rnyed pa|= {ma rnyed pa/} mi snyan|= {mi snyan pa/} mi snyan brjod|= {mi snyan par brjod pa/} mi snyan brjod pa|= {mi snyan par brjod pa/} mi snyan pa|• vi. ayaśasvī — {rtsod bcas mi snyan de ni gzhan du mi khom rnams su skye//} sādhikaraṇo'yaśasvī paratra sañjāyate'kṣaṇeṣu sa ca \n sū.a.214kha/119; apriyaḥ — {zhes pa mchog tu mi snyan pa/} /{bu yi tshig thos sa yi bdag//} iti putravacaḥ śrutvā bhūpatirbhṛśamapriyam \n a.ka.248kha/29.20; kaṭukaḥ — {phan pa 'tshol rnams rna bar ni/} /{mi snyan brjod pa dgag pa med//} na karṇakaṭukaṃ vaktuṃ niṣedho'sti hitaiṣiṇām \n\n a.ka.102ka/64.171; \n\n• saṃ. 1. ayaśaḥ — {brnyas dang tshig rtsub smra ba dang /} /{mi snyan pa yi tshig} (?{tshogs} ){de yis//} nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ \n bo.a.16kha/6.53; avarṇaḥ — {mi snyan pa brjod par mi byed do//} nāvarṇaṃ niścārayanti śrā.bhū.18ka/43; {dge slong yon tan 'byor pa mthong nas ni/} /{de dag la yang mi snyan rjod de//} bhikṣuṇa vīkṣya guṇāḍhyaṃ teṣvapi cāpyavarṇaṃ kathayanti \n rā.pa.240kha/138; aślokaḥ — {gcan gzan gyi gnod pa'i 'jigs pa las kyang sems can rnams srung ngo //}… {mi snyan pa'i 'jigs pa dang} kṣudramṛgabhayādapi sattvān rakṣati…aślokabhayāt bo.bhū.79ka/101; parivādaḥ — {dge slong tshul las nyams rnams kyi/} /{mi snyan pa dag rtogs nas kyang //} bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca \n śi.sa.32ka/30 2. = {mi snyan nyid} aśravyatā — {mi snyan zhes bya ba rtsub pa'o//} aśravyatā śrutidurbhagatā ta.pa.213ka/896; \n\n• pā. ayaśaḥ, lokadharmabhedaḥ — {'jig rten gyi chos ni dgu ste/} {ma rnyed pa dang mi snyan pa dang}…{'chi ba'i chos can 'chi ba ste} nava lokadharmāḥ \n alābhaḥ ayaśaḥ…maraṇadharmakasya maraṇam bo. bhū.104ka/133; {'jig rten gyi chos brgyad} aṣṭau lokadharmāḥ ma.vyu.2341 (45kha). mi snyan pa brjod pa|= {mi snyan par brjod pa/} mi snyan pa brjod par 'gyur|kri. pratikrokṣyati — {de dag} …{shes rab kyi pha rol tu phyin pa 'di}…{mi snyan pa brjod par 'gyur te/} {skur nas kyang 'byol bar 'gyur ro//} te… imāṃ prajñāpāramitāṃ… pratikrokṣyanti, pratikṣipya ca apakramiṣyanti a.sā.159kha/90. mi snyan par rjod mi byed|kri. nāvadhyāyati—{shing rnams mi snyan rjod mi byed//} nāvadhyāyanti taravaḥ bo.a.24ka/8.26. mi snyan par brjod pa|• kri. avadhyāyati — {sems can rnyed pa med la smod/} /{rnyed pa can la mi snyan brjod//} nindantyalābhinaṃ sattvamavadhyāyanti lābhinam \n bo.a. 24ka/8.23; \n\n• saṃ. avarṇaḥ — {'phags pa'i dge 'dun la mi snyan pa brjod pa 'di ni phra ma'i nang na ma rungs pa'o//} idamagraṃ paiśunyānāṃ yadutāryasaṅghasyāvarṇaḥ śi.sa. 96kha/96; pratikrośaḥ — {rab 'byor yang shes rab kyi pha rol tu phyin pa 'di spong ba dang}…{mi snyan par brjod pas} asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena…pratikrośena a.sā.159kha/90; \n\n• bhū.kā.kṛ. vivarṇitaḥ — {mi snyan par brjod par dang rnam par smad na yang rnam par 'gyur ba med cing} vivarṇito'pi, vijugupsito'pi, na vikṛtimāpadyate śrā.bhū.53kha/130; pratikruṣṭaḥ — {sangs rgyas bcom ldan 'das rnams kyi thams cad mkhyen pa}…{mi snyan par brjod par 'gyur te} buddhānāṃ bhagavatāṃ sarvajñatā…pratikruṣṭā bhavati a.sā. 159kha/90; \n\n• vi. paribhāṣakaḥ — {gnod sbyin gzugs can dge slong mang /} /{bdag cag la ni mi snyan brjod//} yakṣarūpā bahū bhikṣū asmākaṃ paribhāṣakāḥ \n\n sa.pu. 103ka/164; ākroṣṭā — {bzod pas mi snyan brjod pa dang /} /{'khu ba dag ni bde legs kyis/} /{mi snyan smra la bden pas te/} /{khyod kyis sdang ba byams pas btul//} ākroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca \n satyena cāpavaktārastvayā maitryā jighāṃsavaḥ \n\n śa.bu. 114kha/122. mi snyan par byed pa|vi. akīrtikaraḥ — {mi snyan par byed pa dang 'phags pa'i skye bos rnam par spangs pa'i phyir yang byang chub sems dpas sha mi bza'o//} akīrtikaratvādapi mahāmate āryajanavivarjitatvācca māṃsamabhakṣyaṃ bodhisattvasya la.a.153kha/101. mi snyan par smra|= {mi snyan smra/} mi snyan par smra ba|= {mi snyan smra/} mi snyan smra|• kri. paribhāṣiṣyati — {mdo sde 'di lta bu 'dzin pa'i dge slong dang dge slong ma dang dge bsnyen dang dge bsnyen ma la gshe zhing mi snyan par smra ba dang} evaṃrūpāṃśca sūtrāntadhārakāṃśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti sa.pu.139kha/224; \n\n• vi. avarṇavādī — {nyon mongs skye la rag las pas/} /{mi snyan smra la cis mi bzod//} kleśotpādaparāyatte kṣamā nāvarṇavādini \n\n bo.a.17ka/6.63; apavaktā — {bzod pas mi snyan brjod pa dang /} /{'khu ba dag ni bde legs kyis/} /{mi snyan smra la bden pas te/} /{khyod kyis sdang ba byams pas btul//} ākroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca \n satyena cāpavaktārastvayā maitryā jighāṃsavaḥ \n\n śa.bu.114kha/122. mi snyan smra ba|= {mi snyan smra/} mi brnyas pa|= {ma brnyas pa/} mi bsnyengs pa|• vi. vigatabhayaḥ — {de bzhin gshegs pa}…{seng ge ltar mi bsnyengs shing spu zing zhes byed pa mi mnga' ba} tathāgataṃ…siṃhaṃ vigatabhayalomaharṣam la.vi. 170ka/255; nirbhayaḥ lo.ko.1796; \n\n• saṃ. abhayam — {mi bsnyengs pa brnyes pa zhes bya'o//} abhayaprāpta ityucyate la.vi.205ka/308; \n\n• pā. vaiśāradyam — {de bzhin gshegs pa'i yul dang}…{de bzhin gshegs pa'i stobs dang de bzhin gshegs pa'i mi bsnyengs pa dang}…{lha dang bcas pa'i 'jig rten gyis 'jug pa'am khong du chud pa 'am}…{mi nus} na śakyaṃ sadevakenāpi lokena tathāgataviṣayaṃ…tathāgatabalaṃ tathāgatavaiśāradyaṃ…avagantuṃ vā avagāhituṃ vā ga.vyū.277kha/4; dra. {mi 'jigs pa/} mi bsnyengs pa brnyes pa|vi. abhayaprāptaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{mi bsnyengs pa brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…abhayaprāpta ityucyate la.vi.205ka/308. mi bsnyengs pa'i rdo rje seng ge mthu bo che|nā. vaiśāradyavajranārāyaṇasiṃhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa mi bsnyengs pa'i rdo rje seng ge mthu bo che zhes bya ba bsnyen bskur to//} tasyānantaraṃ vaiśāradyavajranārāyaṇasiṃho nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. mi bsnyen|kṛ. na sevitavyaḥ — {'jig rten rgyang phan pa ni sdug balngal skye ba'i rgyu 'thob par byed pas yongs su spang bar bya ba yin te/} {mi bsnyen to/} / {mi bsten to//} lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyaḥ la.a.124kha/71. mi gtang|kri. na tyajet — {chung ngu'i phyir ni che mi gtang //} netarārthaṃ tyajecchreṣṭhām bo.a.13kha/5.83. mi gtong|= {mi gtong ba/} mi gtong ba|• kri. na muñcati — {ser skya la sogs pa thob pa rnams bdag gir byed la/} {bdag gir byas pa rnams mi gtong ba} kapilādayo labhyamānaṃ svīkurvanti, svīkṛtaṃ na muñcanti nyā.ṭī.89kha/248; \n\n• saṃ. 1. anutsargaḥ — {bzod pa ni sems can mi gtong ba'i lam ste/} {gnod pa byed pa thams cad kyi sdug bsngal gyis yid mi 'byung ba'i phyir ro//} kṣāntiḥ sattvānutsarge (mārgaḥ) sarvāpakāraduḥkhānudvegāt sū.vyā.197ka/98; pratiniḥsargaḥ — {bzlog pa'i tshul gyis mi gtong bar rjes su sgrub pa'i rang bzhin ni rjes su mthun no//} nivāraṇapratiniḥsargānuṣṭhānarūpā'nugatiḥ vi.sū.22ka/26; aparityāgaḥ — {shes rab kyi ye shes kyis ni sems can thams cad kyi nyon mongs pa yongs su 'dor zhing thabs kyi ye shes kyis ni sems can thams cad mi gtong ba ste} prajñājñānena ca sarvasattvakleśaparityāgaḥ, upāyajñānena ca (sarva)sattvāparityāgaḥ śi.sa.149kha/144; aviratiḥ — {de dag la tshangs par spyod pa nyid spyad do zhes bya ba'i tshig de la zhugs pa mi gtong ba la'o//} tatra brahmacaryaṃ cariṣyāmityasya vacanapravṛtteraviratau vi.sū. 51ka/65; avisṛjanam — {sems can mi gtong 'phel ba dang /} /{sgrib pa rnam par sbyong ba'i gzhan//} sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ \n\n sū.a.196kha/98; asraṃsanam ma.vyu.7651 (109ka) 2. = {mi gtong ba nyid} anutsarjanatā — {de dad pa la dbang bsgyur ba dang} …{byang chub sems dpa'i bslab pa mi gtong ba dang} sa śraddhādhipateyatayā … bodhisattvaśikṣānutsarjanatayā da.bhū.176kha/9; \n\n• nā. namuciḥ, asurendraḥ — {stobs can sgra gcan mi gtong dang /}…/{de bzhin lha min dbang gzhan dang //} balī rāhurnamuciśca…tathā'nye cāsurādhipāḥ su.pra.43kha/87; \n\n• vi. anikṣiptaḥ — {chos kyi sgo thams cad yongs su sbyang ba'i phyir mi gtong ba la brtson pa'o//} anikṣiptadhuraḥ sarvadharmamukhaparyavadāpanāya ga. vyū.308ka/395; anutsṛṣṭaḥ lo.ko.1796; anirākṛtaḥ — {mi gtong bar bsgom pa} anirākṛto dhyāyī ma.vyu.2436 (46kha). mi gtong ba la btson pa|vi. anikṣiptadhuraḥ — {chos kyi sgo thams cad yongs su sbyang ba'i phyir mi gtong ba la brtson pa'o//} anikṣiptadhuraḥ sarvadharmamukhaparyavadāpanāya ga.vyū.308ka/395. mi gtong bar bsgom pa|vi. anirākṛto dhyāyī ma.vyu.2436 (46kha); mi.ko.125ka \n mi btub|vi. abhavyaḥ ma.vyu.9135 (126ka). mi rtag|= {mi rtag pa/} mi rtag pa|• vi. anityaḥ — {byang chub sems dpas smras pa/} {'dun pa mi dgos te/} {'dod pa 'di dag ni mi rtag pa} bodhisattva āha—alaṃ chandaka \n anityāḥ khalvete kāmāḥ la.vi.106ka/153; {bde ba'i tshor ba de yang mi rtag pa dang 'gog pa'i chos can yin no//} sukhā'pi ca vedanā anityā nirodhadharmiṇī a.śa.280kha/257; adhruvaḥ — {de ni res 'ga' dmigs pa'i phyir/} /{mi rtag nyes pa'i rten phyir dang //} kadācidupalambhāt tadadhruvaṃ doṣaniḥśrayāt \n\n pra.vā.114ka/1.178; aśāśvataḥ — {'jig rten rtag go//} {'jig rten mi rtag go//} śāśvato lokaḥ, aśāśvato lokaḥ abhi.sphu.322kha/1212; calaḥ — {nor rnams ngo ni mi rtag par/} /{bdag gis snga nas shes zin na//} calaṃ sauhṛdamarthānāṃ viditaṃ pūrvameva me \n jā.mā.22kha/25; \n\n• saṃ. = {mi rtag pa nyid} anityatvam—{byas pa nyid rjes su brjod nas mi rtag pa'o zhes sgrub pa ste} kṛtakatvamanūdya anityatvaṃ vidhīyate nyā. ṭī.63kha/158; {mi brtan pa las dben pa'i zhes bya ba ni mi rtag pa las dben pa ste/} {rtag pa zhes bya ba'i tha tshig go//} adhrauvyaviviktamiti anityatvaviviktam, nityamiti yāvat ta.pa.295ka/302; {mi rtag pa ni rnam pa bzhi/} /{byis pa mi mkhas rtog par byed//} caturvidhamanityatvaṃ bālāḥ kalpentyakovidāḥ \n\n la.a.185ka/154; anityatā — {de'i gnas skabs bkag pa nyid mi rtag par bsgrub byar 'dod de} tādavasthyapratiṣedhamātramevānityatā sādhyatveneṣṭā ta.pa.209ka/887; \n\n• pā. anityatā, saṃskṛtasya lakṣaṇabhedaḥ — {skye ba dang rga ba dang gnas pa dang mi rtag pa zhes bya ba bzhi po 'di dag ni 'dus byas kyi mtshan nyid dag yin no//} jātiḥ, jarā, sthitiḥ, anityatā ca—iti catvārīmāni saṃskṛtalakṣaṇāni ta.pa.86kha/625. mi rtag pa nyid|• saṃ. anityatā — {de'i gnas skabs dgag pa tsam gyis mi rtag pa nyid du 'dod de} tādavasthyapratiṣedhamātramevānityatā sādhyatveneṣṭā ta.pa. 209ka/887; {de dngos po min las log pa'i/} /{'bras bu} (?{dngos po} ){tsam zhig mi rtag nyid/} /{sgrub par byed de bdag phyir ro//} atadrūpaparāvṛttaṃ vastumātramanityatām \n tādātmyāt sādhayati ta.sa.4ka/61; anityatvam— {zhes bya ba'i mi rtag pa nyid ni glog la sogs pa la yod la/} {nam mkha' la sogs pa la med pa yin pas mi mthun pa'i phyogs kyi phyogs gcig la yod pa yin no//} ityanityatvaṃ vipakṣaikadeśavṛtti—vidyudādāvasti nākāśādau nyā.ṭī.75ka/196; \n\n• pā. anityatā, saṃskṛtasya lakṣaṇabhedaḥ — {mtshan nyid dag ni skye ba dang /} /{rga dang gnas dang mi rtag nyid/} /{bzhi po 'di rnams ni 'dus byas kyi mtshan nyid dag yin te} lakṣaṇāni punarjātirjarā sthitiranityatā \n\n etāni hi saṃskṛtasya catvāri lakṣaṇāni abhi.bhā.80kha/253. mi rtag pa nyid rnam pa gsum|trividhā'nityatā — 1. {med pa'i don mi rtag pa nyid} asadarthānityatā, 2. {skye zhing 'jig pa mi rtag pa nyid} utpādabhaṅgānityatā, 3. {dri ma dang bcas shing dri ma med pa mi rtag pa nyid} samalanirmalānityatā ma.bhā.11kha/89. mi rtag pa nyid dang ldan pa|vi. anityatāpratisaṃyuktaḥ, o ktā — {de nas bcom ldan 'das kyis}…{mi rtag pa nyid dang ldan pa'i}…{de lta bu'i chos bstan te} tato bhagavān… anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān a.śa.36kha/32. mi rtag pa la rtag pa|pā. anitye nityam, viparyāsabhedaḥ — {phyin ci log ni bzhi ste/} {mi rtag pa la rtag pa dang /} {sdug bsngal ba la bde ba dang /} {mi gtsang ba la gtsang ba dang /} {bdag med pa la bdag tu phyin ci log pa'o//} catvāro viparyāsāḥ—anitye nityamiti, duḥkhe sukhamiti, aśucau śucīti, anātmanyātmeti abhi.bhā.231ka/777. mi rtag pa'i 'du shes|pā. anityasaṃjñā, saṃjñābhedaḥ — {'du shes lnga gang zhe na/} {sngon gyi tshe rabs su snying du sdug par gyur pa'i 'du shes dang}…{mi rtag pa'i 'du shes dang} …{yongs su bzung ba'i 'du shes so//} pañca saṃjñāḥ katamāḥ \n pūrvajanmasuhṛtsaṃjñā… anityasaṃjñā …parigrahasaṃjñā ceti bo.bhū.102kha/131; {byang chub sems dpa' sems can gnod pa byed pa rnams la mi rtag pa'i 'du shes ji ltar sgom zhe na} kathañca bodhisattvo'pakāriṣu sattveṣu anityasaṃjñāṃ bhāvayati bo.bhū.103ka/131. mi rtag pa'i rnam pa|anityākāraḥ — {mi rtag par mthong na mi mthun par 'gyur bas mi rtag pa'i rnam pas sdug bsngal gyi rnam pa 'dren par byed do//} anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatītyanityākāro duḥkhākāramākarṣati abhi.bhā.4ka/879. mi rtag pa'i rnam pa bsgom pa|pā. anityākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}…{de la rnam pa sum cu rtsa bdun bsgom pa ni} …{mi rtag pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ…anityākārabhāvanaḥ sū.vyā.167ka/58. mi rtag pa'i tshig|anityapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang /} {rtag pa'i tshig dang mi rtag pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam, nityapadamanityapadam la.a. 67kha/16. mi rtag pa'i le'u|anityatāparivartaḥ lo.ko.1797. mi rtag par 'gyur|kri. anityaḥ prāpnoti — {gal te de ltar phung po rnams la brten nas gang zag skye na ni/} {de dag las gzhan pa dang mi rtag par yang 'gyur ro//} yadi caivaṃ pudgalaḥ skandhān pratītyotpadyate, sa tebhyo'nyaścānityaśca prāpnoti abhi.bhā.83ka/1194. mi rtag par rjes su lta ba|vi. anityatānudarśī—{tshor ba skyes so cog la mi rtag par rjes su lta ba dang}…{spang bar rjes su lta bas gnas so//} utpannāsu vedanāsvanityatānudarśī viharati… pratisargānudarśī a.śa.281ka/258. mi rtag par rjes su lta bas gnas|kri. anityatānudarśī viharati — {tshor ba skyes so cog la mi rtag par rjes su lta ba dang}…{spang bar rjes su lta bas gnas so//} utpannāsu vedanāsvanityatānudarśī viharati…pratisargānudarśī a.śa.281ka/258. mi rten pa|• vi. aniśritaḥ — {byang chub sems dpa'}… {chos thams cad la mi rten par gnas pa} bodhisattvānāṃ …sarvadharmāniśritavihārikāṇām su.pa.22ka/2; \n\n• saṃ. anadhiṣṭhānam lo.ko.1797. mi rtog|= {mi rtog pa/} mi rtog pa|• kri. na kalpayati — {bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste/}… {mi rtog rnam par mi rtog} advitīyāśca bhagavan sarvadharmāḥ…na kalpayanti na vikalpayanti śi.sa.146ka/140; \n\n• saṃ. akalpanā — {blo dang ldan pa'i mi rtog ye shes stobs/} /{rtag tu kun nas mnyam par song ba yis//} akalpanājñānabalena dhīmataḥ samānuyātena samantataḥ sadā \n sū. a.146ka/25; niṣkalpanā — {shes rab la ni mi rtog pa/} /{blo ldan rnams kyi ngo mtshar 'dod//} niṣkalpanā ca prajñāyāmāścaryaṃ dhīmatāṃ matam \n\n sū.a.240ka/144; {bsam gtan bzhi pa shin tu dag thob nas/} /{mi rtog ye shes yongs su gzung ba dang //} dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa \n sū.a.147ka/27; avikalpanam — {btang snyoms ni/} /{bar ma'o gnyis ka'i mi rtog phyir//} upekṣā tu madhyobhayyavikalpanāt abhi.ko.4ka/2.8; avikalpanā — {chos la bdag med pa'i ye shes rnam par mi rtog pas sgrub pa po dang bsgrub par bya ba dang sgrub pa la mi rtog pa'i phyir 'khor gsum yongs su dag par rig par bya'o//} nirvikalpena dharma nairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhirveditavyā sū.vyā. 189kha/87; \n\n• pā. akalpaḥ, jñeyabhedaḥ — {mi rtog pa ni de bzhin nyid dang 'jig rten las 'das pa'i ye shes so//} akalpastathatā lokottaraṃ ca jñānam sū.vyā.170kha/63; \n\n• vi. akalpanaḥ — {su zhig tshul 'di rigs pas dpog byed pa/} /{dad ldan rnal 'byor brtson zhing mi rtog pa//} imaṃ nayaṃ yo'numinoti yuktitaḥ prasādavān yogaparo hyakalpanaḥ \n la.a.191ka/164; akalpyaḥ lo. ko.1797; nirvikalpaḥ lo.ko.1797. mi rtog pa nyid|akalpatvam — {ngan song chad dang 'bras bu ni/} /{mngon du bya la mi rtog nyid//} apāyocchittyakalpatve phalasākṣātkriyāṃ prati \n\n abhi.a.6kha/3.14. mi rtog ye shes|pā. akalpanājñānam — {blo dang ldan pa'i mi rtog ye shes stobs/} /{rtag tu kun nas mnyam par song ba yis//} akalpanājñānabalena dhīmataḥ samanuyātena samantataḥ sadā \n sū.a.146ka/25; niṣkalpanājñānam — {bsam gtan bzhi pa shin tu dag thob nas/} /{mi rtog ye shes yongs su gzung ba dang //} dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa \n sū.a.147ka/27. mi rtog shig|kri. mā vikalpetha — {rnam par rtog la ma rtog shig /rnam} {par rtog med mkhas pa'o//} mā vikalpaṃ vikalpetha (ta?) nirvikalpā hi paṇḍitāḥ \n la.a. 184kha/153. mi rtogs|= {ma rtogs pa/} mi rtogs pa|= {ma rtogs pa/} mi lta|= {mi lta ba/} mi lta ba|• vi. anapekṣaḥ — {gang tshe gzhan gyi don phyir lus dang ni/} /{srog la mi lta rab ngal khas len pa//} yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam \n sū. a.142ka/19; nirapekṣaḥ — {nyan thos bdag gi don lhur byed cing gzhan gyi don la mi lta ba}…{ni mdzes kyi} śobhate śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ bo.bhū.89ka/113; nirvyapekṣaḥ — {tshul la mi lta chos la rab dga' bas/} /{'di ni dka' thub nags na gnas par 'os//} dharmānurāgānnayanirvyapekṣastapovanādhyāsanayogya eṣaḥ \n\n jā.mā. 49ka/58; \n\n• saṃ. = {mi lta ba nyid} anapekṣatā — {bas mtha'i gnas mal la mngon par dga' ste/} {de yang rnyed pa dang bkur sti la mi lta ba dang} prāntaśayyāsanābhiratiḥ, sā ca lābhasatkārānapekṣatayā rā.pa.234ka/128; adarśitvam — {khrel med/} /{kha na ma tho 'jigs mi lta//} avadye bhayādarśitvamatrapā abhi.ko.5ka/2.32. mi lta ba nyid|anapekṣatvam lo.ko.1797. mi lta ba yin|kri. anapekṣo bhavati — {gang gi phyir 'das pa'i gzugs yod pa de'i phyir 'phags pa nyan thos thos pa dang ldan pa 'das pa'i gzugs la mi lta ba yin no//} yasmāttarhyastyatītaṃ rūpaṃ tasmācchrutavānāryaśrāvako'tīte rūpe'napekṣo bhavati abhi.bhā.239ka/804. mi ltung|= {mi ltung ba/} mi ltung ba|1. apatanam — {sogs pa smos pa ni ltung ba dang mi ltung ba la sogs pa sbyar ro//} ādigrahaṇena patanāpatanayorapi parigrahaḥ vā.ṭī.88ka/45 2. = {skar ma} nakṣatram, tārā — nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām \n a.ko.134kha/1.3.21; na kṣarati nakṣatram \n kṣara saṃcalane \n na kṣīyata iti vā \n kṣi kṣaye \n na kṣadata iti vā nakṣatram \n kṣada gatihiṃsanayoḥ \n nakṣatīti vā \n ṇakṣa gatau a.vi.1.3.21. mi ltos|= {ma ltos pa/} mi ltos pa|= {ma ltos pa/} mi sten|= {mi sten pa/} mi sten pa|abhajanam — {bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/} {phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro//} āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśaḥ, hitasukhādhyāśayasya vikārābhajanāt sū.vyā. 141ka/18. mi ston pa|nā. 1. anādarśakaḥ, parvatarājaḥ — {ri'i rgyal po mi ston pa} anādarśakaḥ parvatarājaḥ kā.vyū.243ka/304 2. anādarśanā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo mi ston pa zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…anādarśanā kā.vyū.202ka/259. mi brtan|= {mi brtan pa/} mi brtan pa|• vi. adhruvaḥ — {nor rnams phun sum tshogs pa bzhin/} /{tshe yi gnas pa mi brtan te//} sampattiriva vittānāmadhruvā sthitirāyuṣaḥ \n jā.mā.24kha/28; asthiraḥ — {dbang po mi brtan pa dang dbang po g}.{yo ba dang} …{yin no//} asthirendriyaśca bhavati, capalendriyaḥ śrā. bhū.73ka/188; {sems mi brtan pa la rung bar mi bya'o//} nāsthiracittasya vikalpayet vi.sū.73ka/90; adṛḍhaḥ — {mi brtan pa dang brtan 'byung ba/} /{gzhan gyis bstan pa'i sems bskyed bshad//} adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt \n\n sū.a.139kha/16; adhīraḥ — {'o na ci'i phyir de ltar mi brtan par gyur} atha kasmādevamadhīro'si jā.mā.49kha/58; calaḥ — {glog ni 'gyu ba bzhin du mi brtan nor//} vidyullatānṛttacale dhane ca jā.mā.23kha/26; capalaḥ — {blo gros chen po tshig ni skyes nas 'jig cing mi brtan pa/} {phan tshun gyi rgyu dang rkyen las byung ngo//} vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam la.a.90ka/37; cañcalaḥ — {rlung gis rab bskyod 'khri shing rab tu g}.{yo ba'i 'dab rtse ltar mi brtan/} /{srid pa 'khor bas kye ma skyes bu rnams la rmongs pa rab brtan byed//} vicaladanilodvelladvallīdalāñcalacañcalaḥ sthirataramahāmohaṃ puṃsāṃ karoti bhavabhramaḥ \n a.ka.65ka/59.136; bhaṅguraḥ — {sa skyong longs spyod 'tshe ba'i 'bras/} /{smin 'khyog lta bur mi brtan pa//} hiṃsāphalaṃ mahīpālā bhogaṃ bhrūbhaṅgabhaṅguram \n a.ka.24kha/52.54; aśāśvataḥ—{longs spyod mi rtag mi brtan shes gyur nas} jñātva anitya aśāśvata bhogān śi.sa.179kha/178; vihvalaḥ — {de ni nyams chung mi brtan zhing} durbalavihvalena…tena jā.mā.143ka/165; uddhataḥ — {skal ldan blo mi brtan rnams kyi/} /{blo ni mtha' 'das dag par bya phyir yang dag rig pa'i don du blo bsgrub bo//} atyantaśuddhāṃ dhiyaṃ dhanyānāṃ vidadhātumuddhatadhiyāṃ dhīḥ saṃvide dhīyate pra.a.1kha/1; \n\n• saṃ. = {mi brtan pa nyid} adhrauvyam — {des na shes bya mi rtag pa nyid kyis de yang mi brtan pa yin no//} tato jñeyānityatayā tasyā api adhrauvyam pra.a.28ka/32; asthairyam — {chu ni dro bar byed pa na/} /{chu ni zad par 'gyur ba yin/} /{des na mi brtan rten can de/} /{gang zhig gang du khyad can 'gyur//} uṣṇatāṃ nīyamānasya kṣayo bhavati cāmbhasaḥ \n asthairyādāśrayasyātaḥ kasya kasmin prakṛṣṭatā \n\n ta.sa.125ka/1082; adhīratā — {gzhan gyi chung ma yin pa la/} /{bdag kyang de ltar mi brtan pa//} parasya nāma bhāryāyāṃ mamāpyevamadhīratā \n jā.mā.75ka/86; cāpalyam — {lhag mthong gi bar chad gang zhe na/} {'di lta ste bdag nyid rab tu 'dzin pa dang mi brtan pa'o//} vipaśyanāntarāyaḥ katamaḥ \n yadutātmasaṃgrāhaścāpalyañca śrā.bhū.60ka/147; {bud med kyi mi brtan pas} strīcāpalyāt la.vi.181ka/275; cāpalam — {bdag gis 'di ltar mi brtan pa/} /{bgyis pa'i dgos pa sngar smras lags//} uktaprayojanamidaṃ cāpalaṃ mama jā.mā.103kha/120. mi brtan pa nyid|adhrauvyam — {shes bya mi rtag pa nyid kyis/} /{de ni mi brtan nyid phyir ro//} jñeyānityatayā tasyā adhrauvyāt pra.vā.107kha/1.10; adhruvatvam lo.ko.1797. mi brtan pas rnam par 'gyur ba|pā. adhīravaikṛtam, prāyaścittikabhedaḥ — {mi brtan pas rnam par 'gyur ba'i ltung byed do//} adhīravaikṛta(o te prāyaścittika)m vi.sū.54ka/69. mi brtan ma|vi. adhīrā — {mig mi brtan ma sa ldan 'ga'/} /{dang po rA dza zhes par sgrogs//} ādau rājetyadhīrākṣi pārthivaḥ ko'pi gīyate \n kā.ā.338kha/3. 116. mi brtul ba|vi. anavamardanīyaḥ ma.vyu.5199 (77kha). mi brten|= {mi brten pa/} mi brten pa|• kri. nāśrīyate — {de la bag can rnams kyis cis mi brten//} nāśrīyate tatkathamajñasattvaiḥ bo.a.2kha/1.13; \n\n• saṃ. 1. asevanam—{mngal na gnas pa dang med pa dang nges pa dang mi brten pa dang nyos pa dang mthun pa dang bdag gi smyan byed pa ni sbom po'o//} sthūlaṃ garbhāsanniyatāsevanakrītopanatātmanāṃ sāñcaritre vi.sū.21ka/25; asevanā — {ma brten pa dang rab tu brten drags dang /} /{slang ba drags na byams pa med par 'gyur//} asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm \n jā.mā.131kha/152; \n\n• vi. niḥsaṅgaḥ, nirāsthaḥ — {rang dbang thos la mi brten pa//} svatantraśrutiniḥsaṅgaḥ ta.sa.1ka/3; anāśritaḥ — {mi brten pa nyid du thal bar 'gyur ba'i phyir ro//} anāśritatvaprasaṅgāt ta. pa.222kha/914; aniśritaḥ ma.vyu.2352 (45kha). mi brten pa nyid|anāśritatvam — {rtsig pa med par ri mo bzhin te/} {mi brten pa nyid du thal bar 'gyur ba'i phyir ro//} kuḍyābhāve citrasya; anāśritatvaprasaṅgāt ta.pa. 222kha/914. mi bsten|kṛ. na bhajitavyaḥ — {'jig rten rgyang phan pa ni sdug balngal skye ba'i rgyu 'thob par byed pas yongs su spang bar bya ba yin te/} {mi bsnyen to//} {mi bsten to//} lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyaḥ la.a.124kha/71. mi thi la|nā. mithilā, nagaram — {lus 'phags kyi ni mi thi lar/} /{mi bdag chu yi sems dpa'i ming /}…{gyur/} mithilāyāṃ videheṣu jalasattvābhidho nṛpaḥ \n abhūd a.ka.175kha/20.2; {lus 'phags kyi ni mi thi lar/} /{sa bdag me tog lha la ni/} /{nyi ma zla ba zhes pa yi/} /{bsod nams ngang tshul bu gnyis byung //} mithilāyāṃ videheṣu puṣpadevasya bhūpateḥ \n sūryacandrābhidhau putrau puṇyaśīlau babhūvatuḥ \n\n a.ka.196kha/83.9. mi thi la'i bu mo|nā. maithilī, sītā—{ces pa de skad bshad tshe dri bzhon bu ni mi thi la'i bu mos mthong ba bzhin/} /{de ni} ityākhyāte pavanatanayaṃ maithilīvonmukhī sā me.dū. 349kha/2.39. mi thung|= {mi'u thung /} mi thub|= {mi thub pa/} mi thub pa|• vi. 1. ūnaḥ — {zla ba bcu gnyis po de dag zhag mi thub dang bcas pa la lo gcig go//} ityete dvādaśa māsā saṃvatsaraḥ sārdhamūnarātraiḥ abhi.bhā.155kha/537 2. adhṛṣyaḥ lo.ko.1798; asaṃhāryaḥ lo.ko.1798; \n\n• saṃ. anavamardanīyatā lo.ko.1798. mi thub zla ba|nā. durjayacandraḥ, ācāryaḥ \n mi thul|= {mi thul ba/} mi thul ba|vi. durdharṣaḥ — {nyon mongs pa thams cad kyis mi thul bar 'gyur ba} durdharṣo bhavati sarvakleśaiḥ śi.sa. 171ka/168; anavamardanīyaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni mi 'jigs pa bzhi bgyid pa'i slad du mi thul ba lags so//} anavamardanīyā bhagavan prajñāpāramitā caturvaiśāradyakarītvāt a.sā.152kha/86; adāntaḥ — {glang chen ma thul myos pa yis/} /{'di na de 'dra'i gnod mi byed//} adāntā mattamātaṅgā na kurvantīha tāṃ vyathām \n bo.a.10ka/5.2. mi thul bar 'gyur|kri. anavamṛdyatāyai saṃvartate — {shes rab kyi stobs ni chos snang ba'i sgo ste/} {mi thul bar 'gyur ro//} prajñābalaṃ dharmālokamukhamanavamṛdyatāyai saṃvartate la. vi.21ka/24. mi thogs|= {ma thogs pa/} mi thogs pa|= {ma thogs pa/} mi mthun|= {mi mthun pa/} mi mthun tha dad dngos nyid|bhinnarūpatvam — {des kyang kun mkhyen slob ma dang /} /{chos dang chos min des bstan pa/} /{mi mthun tha dad dngos nyid kyi/} /{rang bzhin nges bzung ma byas phyir//} tataśca śiṣyasarvajñadharmādharmataduktayaḥ \n na syurvo bhinnarūpatve svabhāvānavadhāraṇāt \n\n ta.sa.118kha/1022. mi mthun pa|• vi. asadṛśaḥ — {skye bo mi mthun pa dang}… /{dgos pa yod par gyur kyang mdza' bar mi bya ste//} naiva kāryā kāryārthamapyasadṛśena janena maitrī jā.mā.138ka/160; {des na rgyu las mi mthun rgyun/} /{gang phyir skye bar 'gyur ba yin//} tenāsadṛśasantāno hetoḥ sañjāyate yataḥ \n ta.sa.85ka/779; viṣamaḥ — {kha zas mi mthun pa zos pas khams ma snyoms pa las byung ba'i sdug bsngal kun nas slong ba dang} viṣamabhojanaparibhogāddhātuvaiṣamyajaṃ duḥkhaṃ samutthāpayati bo.bhū.130kha/168; viruddhaḥ — {phan tshun mi mthun byis pa yi/} /{'dod pa rnams kyis mi skyo zhing //} parasparaviruddhābhirbālecchābhirakheditam \n bo.a.12kha/5.56; prativiruddhaḥ — {de'i tshe byang phyogs kyi pany+tsa la'i rgyal po lho phyogs kyi pany+tsa la'i rgyal po dang mi 'thun par gyur to//} tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva a.śa.24ka/20; apratirūpaḥ — {byang chub sems dpa' ni slong ba rnams la mi mthun pa'i sbyin pa sbyin par yang mi byed do//} na ca bodhisattvo yācanakānāmapratirūpaṃ dānaṃ dadāti bo.bhū.65kha/84; vipakṣaḥ — {chos mngon pa las ni nag po'i phyogs ni mi mthun pa yin la} abhidharme tu kṛṣṇaḥ pakṣo vipakṣaḥ abhi.sphu.138ka/852; pratikūlaḥ — {rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so//} pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; vilomaḥ, o mā (vipa. {rjes su mthun pa} anulomaḥ) — {bslab pa dang mi mthun pa'i chos bcu} daśaśikṣāvilomā dharmāḥ śrā.bhū.99ka/268; g.{yog 'khor gyi bya ba mi mthun pa} vilomāṃ parijanakriyām vi.sū.11ka/12; {don dang ldan pa'i bya ba mi mthun pa dag la mthun pa ston par sgrub pa dang} vilomeṣu ca kṛtyeṣvarthopasaṃhiteṣvanulomopadeśopasaṃhāreṇa bo.bhū.150kha/194; pratilomaḥ — {bdag gi tshig dang mi mthun spyod pa yis/} /{'gro ba 'phya ba 'di yang med mi 'gyur//} svavacaḥpratilomaceṣṭitairjanavādānapi nātiyātyayam \n\n jā.mā.136kha/158; vilakṣaṇaḥ — {khu yu la sogs pa'i rnam pa ltar/} {kauN+Din+ya sogs pa la yang rigs mi mthun par 'dod pa gsal ba dang/} {mi mthun pa'i gsal ba ni ma dmigs so//} na khalu bāhuleyādyākṛtaya iva kauṇḍinyādīnāmapi vijātīyābhimatavyaktivilakṣaṇāvyaktaya upalabhyante pra.a.8kha/10; viguṇaḥ — {sgra de nyid ni gang ji ltar brjod pa de ltar mi mthun par mi 'gyur la} yaśca yathā vyācaṣṭe tathā sa śabdo viguṇo na bhavati pra.a.6kha/8; vipratyanīkaḥ — {chos kyi rnam grangs 'di ni 'jig rten thams cad dang mi mthun pa ste} ayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sa.pu.86ka/145; {lam de dang mi mthun par smra ba 'ongs pa rnams la bag 'khums pa med pa'i phyir dang} tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṅkocāt bo.bhū.198ka/266; virodhī — {ser sna ni sbyin pa dang mi mthun pa sems kyi kun tu 'dzin pa'o//} mātsaryaṃ dānavirodhī cetasa āgrahaḥ tri.bhā.160ka/66; vairodhikaḥ — {sems bskyed pa de ni} …{sems can thams cad la brten pa'i lus dang ngag dang yid kyi nyes pa spyod pa dang mi mthun pa yin no//} sa ca cittotpādaḥ…sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ bo.bhū.7kha/8; vipratyayaḥ—{dmigs pa zhes bya gang yin dang /} /{mi mthun thogs pa med dang de//} yaścālambanasaṃjñakaḥ \n vipratyayo'vighātī ca saḥ abhi.a.8ka/4.30; bhinnaḥ — {mtshan mi mthun pa shi ba'i yo byad la cig shos yod na mi dbang ba nyid do//} anarhatvaṃ bhinnavyañjanasyetarasannidhau mṛtapariṣkāre vi.sū.68ka/85; pratīkaḥ śrī.ko.168ka; vijātīyaḥ mi.ko.1/164.2; vyagraḥ — {chos ma yin pas mi bya'o/} /{mi mthun pa dag mi bya'o//} nādharmeṇa kuryuḥ \n na vyagrāḥ vi.sū.81kha/99; \n\n• avya. vi — {blo mi mthun pa} vimatiḥ ta.pa.167ka/53; {mi mthun phyogs} vipakṣaḥ ta.sa.46kha/461; \n\n• saṃ. 1. pratipakṣaḥ — {gzhan las khyad 'phags la zhen cing /} /{mi mthun dag la bzod dga' ba/} /{'dis mi bzod ces skad cig gis/} /{gsal bar grags pa nyams par gyur//} parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ \n akṣamo'yamiti vyaktaṃ kṣaṇena kṣīyate yaśaḥ \n\n a.ka.302kha/39.63; vipakṣaḥ — {pha rol tu phyin pa drug po re re'i mi mthun pa'i phyogs dang bral ba nyid} ṣaṭpāramitā vipakṣaiśca rahitatvaṃ pratyekam sū.vyā. 254kha/173; dvandvam — {mi mthun pa dang mang po yi/} /{skyon yang yon tan bzhin dgongs shing //} dvandvānyākīrṇatā ceti doṣān guṇavadudvahan \n\n śa.bu.114kha/113; anupanatiḥ — {de'i don du mi mthun pa mthun par bsgrub pa'i phyir sprad par bya ba las spring ba mnos pa gzhan de la go bar byas shing des smras pa snga ma la brjod na'o//} * > tadarthamanupanatopanateḥ pramatyaiḥ gṛhītadauteyasya samprayojyato nivedi bhavatastatretaratadukte pūrvatra pravedane vi.sū.20kha/24 2. visabhāgaḥ — {de lta bas na byang chub sems dpa'i sems can 'dul ba'i thabs 'di ni mi mthun pa'i bsam pa zhes bya'o//} tasmādayaṃ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate bo.bhū.142kha/183 3. = {dgra bo} vipakṣaḥ, śatruḥ — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ \n\n dviḍvipakṣāhitāmitradasyuśātravaśatravaḥ \n abhighātiparārātipratyarthiparipanthinaḥ \n\n a.ko.186ka/2.8.11; viruddhaḥ pakṣo'sya vipakṣaḥ a.vi.2.8.11 4. vilomanam—{bzod pa med pa dang spro thung ba dang mi mthun pa'i rang bzhin can yin pa dang} akṣamo bhavatyamahiṣṭhaḥ, vilomanajātīyaḥ śrā.bhū.72ka/186 5. = {mi mthun pa nyid} pratikūlatā — {rung ba nyid ni 'dod pa tsam dang rjes su 'brel ba yin la/} {de la yang brda la mi mthun pa med pa nyid do//} yogyatā cecchāmātrānurodhinī \n sā cāpratikūlatā saṅkete pra.a.178kha/531; prātikūlyam — {da ltar de kun tu mi spyod pa la dga' ba dang kun tu spyod pa dang mi mthun par yang gnas so//} etarhyasamudācāraratiḥ santiṣṭhate samudācāraprātikūlyañca bo.bhū. 76kha/98; vaiṣamyam — {mthun dang mi mthun ngo bo yis/} /{'di dag shes bya yin 'dod la/} /{spyi dang bye brag tu gnas bar/} /{bdag nyid kyis ni rab tu brtags//} vaiṣamyasamabhāvena jñāyamānā ime kila \n prakalpayanti sāmānyaviśeṣasthitimātmani \n\n ta.sa.47ka/467; vailakṣaṇyam — {'khrul med yul ni rtogs pa'i phyir/} /{mi mthun par ni rtogs par 'gyur/} /{de yi 'bras bu ma myong yang /} /{dang po'i shes la goms can 'jug//} vṛttāvabhyāsavatyāṃ tu vailakṣaṇyaṃ pratīyate \n atadviṣayato jñānādādye'prāpte'pi tatphale \n\n ta.sa.108ka/944; vaiguṇyam — {dbang po rnon po dag yin yang rten mi mthun pas yon tan dag las nyams pa snang ngo //} dṛśyante hi tīkṣṇendriyā api santa āśrayavaiguṇyād guṇebhyaḥ parihīyamāṇāḥ abhi.sphu.196ka/959; \n\n• pā. virodhaḥ — {de la mi mthun pa'i rgyu} (?){ni mdor bsdu na rnam pa drug ste/tshig} {mi mthun pa}…{mi mthun pa'i phyogs dang gnyen po'i phyogs kyi mi mthun pa} tatra virodhaḥ samāsataḥ ṣaḍvidhaḥ \n vāgvirodhaḥ… vipakṣaprātipakṣikaśca virodhaḥ bo.bhū.53ka/69; dra.— mi mthun pa rnam pa drug|virodhaḥ ṣaḍvidhaḥ — 1. {tshig mi mthun pa} vāgvirodhaḥ, 2. {rigs pa dang 'gal ba} yuktivirodhaḥ, 3. {skye ba dang mi mthun pa} utpattivirodhaḥ, 4. {lhan cig gnas pa mi mthun pa} sahāvasthānavirodhaḥ, 5. {mi 'phrod pa'i mi mthun pa} vipratyanīkavirodhaḥ, 6. {mi mthun pa'i phyogs dang gnyen po'i phyogs kyi mi mthun pa} vipakṣaprātipakṣikaśca virodhaḥ bo.bhū. 53ka/69. mi mthun pa nyid|pratikūlatā — {de ni sgra des brjod par rung ba yin te/} {dper na shing gi sgras brjod par rung ba nyid bzhin no/} /{'ga' yang gang du yang mi mthun pa ni med do//} sa tena śabdenābhidhātuṃ yogyaḥ, tadyathā vṛkṣaśabdena \n na hi kasyacit kvāpi pratikūlatā pra.a. 178kha/531; prātikūlyam — {nad pa dang bcas pa nyid dang so sor 'gro ba nyid dag gis mi mthun pa nyid du gzhag go//} savyābādhikatvapratyekagatatābhirāsthitaprātikūlyam vi.sū.80ka/97; vyagratvam — {smyos pa'i gnang ba thob pas ni mi mthun pa nyid du mi 'gyur ro//} bhavati saṃvṛtairunmattakenāvyagratvam vi.sū.57ka/72. mi mthun pa ma yin pa'i byed rgyu|pā. avirodhikāraṇam, kāraṇahetubhedaḥ — {'byung ba'i byed rgyu}… {mi mthun pa'i byed rgyu ni gegs byed pa'i phyir ro/} /{mi mthun pa ma yin pa'i byed rgyu ni de las bzlog par rig par bya'o//} utpattikāraṇaṃ…virodhikāraṇaṃ vighnakaraṇāt \n avirodhikāraṇaṃ tadviparyayeṇa veditavyam abhi.sa.bhā.27ka/37. mi mthun pa med pa|• vi. apratikūlaḥ — {de'i tshe sgra}…{mi mthun pa med pa}…{dag kyang grag par 'gyur to//} tasmin samaye… apratikūlāḥ… śabdāḥ śrūyante sma la.vi. 30kha/39; aviṣamaḥ — {spyod tshul mi mthun pa med pa'i ngang tshul can yin pas 'jig rten pa rnams kyis bkur sti bya ba'i gnas su ni gyur} aviṣamavyavahāraśīlatvālloke bahumānaniketabhūtaḥ jā.mā.18ka/20; avidhuraḥ — {'dun pa gang yin pa dang mthun la mi mthun pa med pa'i rkyen dang} yaśchandaḥ anukūlo'vidhuraḥ pratyayaḥ bo.bhū.19ka/23; \n\n• saṃ. 1. avirodhaḥ — {mi mthun pa med pa'i rgyu} avirodhahetuḥ bo.bhū.53ka/69 2. = {mi mthun pa med pa nyid} aprātikūlyam—{dngos rnams ngo bo nyid kyis ni/} /{rjod byed 'jug par byed ma yin/} /{brda la mi mthun med pa ni/} /{rung ba nyid ces bya bar brjod//} na hi vastu svarūpeṇa pravartayati vācakam \n aprātikūlyaṃ saṅkete yogyatetyabhidhīyate \n\n pra.a.178kha/531. mi mthun pa med pa'i rgyu|pā. avirodhahetuḥ, hetubhedaḥ — {rgyu bcu}…{rjes su tha snyad 'dogs pa'i rgyu dang}…{mi mthun pa'i rgyu dang mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ… anuvyavahārahetuḥ … virodhahetuḥ, avirodhahetuśca bo.bhū.52kha/69; {bar du gcod pa med pa ni mi mthun pa med pa'i rgyu yin no//} antarāyavaikalyamavirodhahetuḥ bo.bhū.53ka/69. mi mthun pa'i rgyu|pā. virodhahetuḥ, hetubhedaḥ — {rgyu bcu}… {rjes su tha snyad 'dogs pa'i rgyu dang}…{mi mthun pa'i rgyu dang mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ…anuvyavahārahetuḥ…virodhahetuḥ, avirodhahetuśca bo.bhū.52kha/69; {skye ba la bar du gcod pa'i rgyu ni mi mthun pa'i rgyu yin no//} utpattāvāntarāyiko heturvirodhahetuḥ bo.bhū. 53ka/69. mi mthun pa'i rgyud|pā. pratitantram, siddhāntabhedaḥ — {grub pa'i mtha' rnam pa bzhi po rgyud thams cad pa dang mi mthun pa'i rgyud dang dbang du byed pa dang khas blangs pa'i tshul gyis mtshan nyid bsgrub pa'i phyir} caturvidhaṃ sarvatantrapratitantrādhikaraṇābhyupagamasiddhāntaprakrame lakṣaṇavidhānād pra.a.203ka/559. mi mthun pa'i sgrub pa|pā. pratisādhanam — {thams cad bsdus pa'i khyab pa ni/} /{grub phyir 'dus pa can nyid kyi/} /{rtags la mi mthun sgrub pa ni/} /{cung zad srid pa ma yin no//} siddhasarvopasaṃhāravyāptikatvānna sambhavi \n saṅghātatvādiliṅgasya kiñcana pratisādhanam \n\n ta.sa. 101kha/894; dra. {mi mthun bsgrub pa/} mi mthun pa'i sgrub par byed pa|pratisādhanam — {sangs rgyas pas bkod pa'i sgrub par byed pa'i de ma thag tu dpyod pa pa'i mi mthun pa'i sgrub par byed pa 'byung ba yin no//} bauddhopanyastasādhanānantaraṃ pratisādhanaṃ mīmāṃsakasyodeti ta.pa.231ka/932. mi mthun pa'i bsgrub pa|pā. pratisādhanam — {tshogs pa can gyi sgrub pa la/} /{'di 'dra'i mi mthun bsgrub brjod bya//} saṅghātatvasya vaktavyamīdṛśaṃ pratisādhanam \n\n ta.sa. 85kha/783; dra. {mi mthun sgrub pa/} mi mthun pa'i chos|vaidharmyam — {'khrul pa can gyi gnyen por ni/} /{mi mthun chos brjod gang yin pa//} vyabhicārivipakṣeṇa vaidharmyavacanaṃ ca yad \n pra.vṛ.267ka/7. mi mthun pa'i dpe|pā. pratidṛṣṭāntaḥ — {mi mthun pa'i dpe ni mi mthun pa'i phyogs te} pratidṛṣṭāntaḥ pratipakṣaḥ vā.nyā.338ka/73; vā.ṭī.107kha/73. mi mthun pa'i phyogs|• vi. pratipakṣaḥ — {mi mthun pa'i dpe ni mi mthun pa'i phyogs te} pratidṛṣṭāntaḥ pratipakṣaḥ vā.nyā.338ka/74; adakṣiṇaḥ — {khyo bral 'dod ldan ma yi mi mthun phyogs/} /{lho phyogs rlung ni yang yang rab tu ldang //} adakṣiṇaḥ proṣitakāminīnāṃ vavau muhurdakṣiṇamātariśvā \n a.ka.108.30; vāmaḥ — {rang dbang mngon par mi 'dod cing /} /{nges par bsdams pa'i mi mthun phyogs/} /{srog chags rnams ni bkag pa la/} /{phal cher gus pa lhag par 'phel//} kāmaṃ niyamavāmasya svādhīnānabhilāṣiṇaḥ \n prāyeṇa vardhate jantorniṣedhenādhikādaraḥ \n\n a.ka.245ka/92.30; {bdag ni bag mar nye ba yi/} /{bar na gnas pa'i mi mthun phyogs/} /{mtshan mo 'di ni thun brgya dang /} /{ldan pa bzhin du yongs mi 'dzad//} iyaṃ mama samāsannavivāhāntaravartinī \n na parikṣīyate vāmā śatayāmeva yāminī \n\n a.ka.301kha/108.91; \n\n• saṃ. 1. viparyayaḥ — {bdag dang bdag gir 'dzin pa dang mi mthun pa bdag med pa de'i bdag tu gyur pa na nyes pa mtha' dang bral bar 'gyur ro//} ātmātmīyagrahaviparyayabhūtasya nairātmyasya sātmye sakaladoṣaviśleṣaḥ pra.a.133ka/142 2. = {dgra bo} paripanthī — {yon tan sdang ba'i rang bzhin gyis/} /{dgrar gyur rab gsal mi mthun phyogs/} /{skyon la brten par mi bsrun dang /} /{rab rib dag la dbye ba ci//} guṇidveṣaḥ prakṛtyaiva prakāśaparipanthinaḥ \n doṣāśrayasya ko bhedaḥ khalasya timirasya ca \n\n a.ka.49kha/5.35; pratisāmantaḥ — {gang zhig phur bu'i lugs kyis ni/} /{ma phye gros kyi gsang sngags kyis/} /{mi mthun phyogs kyi dpa' bo dag/} /{sbrul gyi dug bzhin btang bar gyur//} mantraṇā'bhinnamantrasya yasya nītibṛhaspateḥ \n tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ \n\n a.ka.48kha/5.18 3. prātipakṣikatvam — {mi mthun pa'i phyogs yin pa'i phyir} prātipakṣikatvāt abhi.sphu.255ka/1064; \n\n• pā. vipakṣaḥ 1. (nyā.) asapakṣaḥ — {phyogs kyi chos rnam pa 'di bzhi char yang mi mthun pa'i phyogs la med par ma grub pa} asya caturvidhasya pakṣadharmasyāsattvamasiddhaṃ vipakṣe nyā.ṭī.75ka/197; asapakṣaḥ — {mthun pa'i phyogs dang mi mthun pa'i phyogs dag la gtan tshigs yod pa dang med pa dag ni} hetoḥ sapakṣāsapakṣayoḥ bhāvābhāvau he.bi. 254kha/72 2. pratipakṣaḥ — {bdag tu lta ba'i mi mthun pa'i phyogs kyis bdag med pa'o//} ātmadṛṣṭivipakṣeṇānātmā abhi.bhā.48kha/1058. mi mthun pa'i phyogs kyi phyogs gcig la yod pa|vi. vipakṣaikadeśavṛttiḥ — {zhes bya ba'i mi rtag pa nyid ni glog la sogs pa la yod la/} {nam mkha' la sogs pa la med pa yin pas mi mthun pa'i phyogs kyi phyogs gcig la yod pa yin no//} ityanityatvaṃ vipakṣaikadeśavṛtti—vidyudādāvasti nākāśādau nyā.ṭī.75ka/196. mi mthun pa'i phyogs rnams dang ma 'dres pa|pā. avyavakīrṇā vipakṣaiḥ, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}…{mi mthun pa'i phyogs rnams dang ma 'dres pa ni chen po'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau… jātā… avyavakīrṇā vipakṣairadhimātrā sū.vyā.162kha/52. mi mthun pa'i phyogs med pa'i rgyal po|nā. avipakṣitarājaḥ, buddhaḥ — {lag bzang dang}…{mi mthun pa'i phyogs med pa'i rgyal po dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ …aviva (?pa)kṣitarājaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. mi mthun pa'i phyogs med pa'i nyes pa|apratipakṣadoṣaḥ— {mi mthun pa'i phyogs med pa'i nyes pa brjod pa la sogs pa yang blo ngan pa'i rnam par dpyod pa de lta bu dag ni btang snyoms su bya ba kho na yin no//} apratipakṣadoṣopakṣepādayo'pi durmativispanditānītyupekṣaṇīyāḥ pra.vṛ. 299kha/45. mi mthun pa'i phyogs bzlog pa la the tshom za ba nyid|sandigdhavipakṣavyāvṛttikatvam — {de'i phyir tshad ma dag las mi mthun pa'i phyogs bzlog pa la the tshom za ba nyid yin no zhe na} tena sandigdhavipakṣavyāvṛttikatvaṃ pramāṇayoriti cet vā.ṭī.94ka/54. mi mthun pa'i phyogs la chags pa|pā. vipakṣasaktiḥ, saktibhedaḥ — {chags pa rnam pa bdun}… {de'i mi mthun pa'i phyogs la chags pa'i bag la nyal ba yang dag par ma bcom pa'i phyir mi mthun pa'i phyogs la chags pa} saptavidhā saktiḥ…vipakṣasaktistu tadvipakṣalābhānuśayāsamudghātāt sū.vyā.203ka/105. mi mthun pa'i phyogs la med pa|pā. asapakṣe'sattvam, liṅgasya rūpabhedaḥ — {de bzhin du mi mthun pa'i phyogs la med pa'i tshul gcig ma grub na yang ma nges pa'i gtan tshigs ltar snang ba yin te} tathaikasya rūpasyāsapakṣe'sattvasyāsiddhāvanaikāntiko hetvābhāsaḥ nyā.bi. 235ka/195; {de bzhin du gzhan mi mthun pa'i phyogs la med pa zhes bya ba'i tshul gcig ma grub na yang ma nges pa'i gtan tshigs ltar snang ba yin te} tathā'parasyaikasya rūpasya asapakṣe'sattvākhyasyāsiddhāvanaikāntiko hetvābhāsaḥ nyā.ṭī.74kha/195. mi mthun pa'i phyogs las ldog pa|vipakṣavyāvṛttiḥ — {phyogs kyi chos nyid dang mthun pa'i phyogs la yod pa nyid dang mi mthun pa'i phyogs las ldog pa tsam yod pa'i phyir ro//} pakṣadharmatvasapakṣasattvavipakṣavyāvṛttimātrasya vidyamānatvāt ta.pa.24ka/495. mi mthun pa'i phyogs las ldog pa la the tshom za ba|pā. sandigdhavipakṣavyāvṛttikaḥ, hetudoṣaḥ — {nges pas ni mi mthun phyogs las ldog pa la the tshom za ba bsal ba yin no//} niścitagrahaṇena sandigdhavipakṣavyāvṛttiko'naikāntiko nirastaḥ nyā.ṭī.48kha/95; sandigdhavipakṣavyāvṛttikatā — {de lta yin dang mi mthun pa'i phyogs las ldog pa la the tshom za ba yin no//} tataśca sandigdhavipakṣavyāvṛttikatā ta.pa.162ka/777; {gtan tshig dang po mi mthun pa'i phyogs las ldog pa la the tshom za ba yang ma yin te} na ca prathame hetau sandigdhavipakṣavyāvṛttikatā ta.pa.88ka/628; dra. {mi mthun pa'i phyogs las bzlog pa la the tshom za ba/} mi mthun pa'i phyogs las bzlog pa la the tshom za ba|pā. sandigdhavipakṣavyāvṛttikaḥ, hetvābhāsabhedaḥ — {ldog pa ni bsgrub par bya ba med pa la gtan tshigs med pa'i mtshan nyid la the tshom za ba'i phyir ro/} /{mi mthun pa'i phyogs las bzlog pa la the tshom za ba'i gtan tshigs ltar snang ba yin no//} vyatirekasya sādhyābhāve hetorabhāvalakṣaṇasya sandehāt kāraṇāt sandigdhavipakṣavyāvṛttikaḥ syād hetvābhāsaḥ vā.ṭī.57kha/13; sandigdhavipakṣavyāvṛttikatā—{de'i tshe bzlog pa la gnod pa can gyi tshad ma ma bstan pa'i phyir ro/} /{mi mthun pa'i phyogs las bzlog pa la the tshom za bas gtan tshigs ma nges pa yin te} tadā viparyaye bādhakapramāṇānupadarśanāt sandigdhavipakṣavyāvṛttikatetyanaikāntiko hetuḥ ta.pa.125kha/701; dra. {mi mthun pa'i phyogs las ldog pa la the tshom za ba/} mi mthun pa'i byed rgyu|pā. virodhikāraṇam, kāraṇahetubhedaḥ — {'byung ba'i byed rgyu}… {mi mthun pa'i byed rgyu ni gegs byed pa'i phyir ro/} /{mi mthun pa ma yin pa'i byed rgyu ni de las bzlog par rig par bya'o//} utpattikāraṇaṃ …virodhikāraṇaṃ vighnakaraṇāt \n avirodhikāraṇaṃ tadviparyayeṇa veditavyam abhi.sa.bhā.27ka/37. mi mthun pa'i tshad ma|pratipramāṇam — {des ni rnam pa de lta bu'i mi mthun pa'i tshad mas bkag pa'i phyir} tenaivaṃvidhena pratipramāṇena pratiṣiddhatvāt ta.pa.231ka/932. mi mthun pa'i mtshan nyid|vilakṣaṇam — {mi mthun pa'i mtshan nyid kyis bdag med pa} vilakṣaṇanairātmyam ma. bhā.11kha/89. mi mthun pa'i mtshan nyid kyis bdag med pa|pā. vilakṣaṇanairātmyam, nairātmyabhedaḥ — {bdag med pa rnam pa gsum ste/} {mtshan nyid med pas bdag med pa dang mi mthun pa'i mtshan nyid kyis bdag med pa dang rang gi mtshan nyid kyis bdag med pa'o//} trividhaṃ nairātmyam—alakṣaṇanairātmyam, vilakṣaṇanairātmyam, svalakṣaṇanairātmyañca ma.bhā.11kha/89. mi mthun pa'i bsam pa|pā. visabhāgāśayaḥ, upāyabhedaḥ — {sems can gyi don rnam pa bzhi mngon par 'grub par byed pa 'di la yang mdor bsdu na thabs rnam pa drug kho na yod par rig par bya ste/} {mthun pa dang}…{mi mthun pa'i bsam pa dang}…{dag pa} caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ—ānulomikaḥ…visabhāgāśayaḥ…viśuddhaśca bo.bhū.140ka/180. mi mthun par gyur|= {mi mthun par gyur pa/} mi mthun par gyur pa|• kri. prativiruddho babhūva — {de'i tshe byang phyogs kyi pany+tsa la'i rgyal po lho phyogs kyi pany+tsa la'i rgyal po dang mi mthun par gyur to//} tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva a.śa.24ka/20; \n\n• saṃ. pratikūlabhāvaḥ — {gnas ngan len rab tu mang ba nyid kyis mi mthun par gyur pa'i phyir ro//} bahudauṣṭhulyataratvena pratikūlabhāvāt abhi.bhā.29ka/978. mi mthun par 'gyur|kri. pratikūlaṃ bhavati — {mi rtag par mthong na mi mthun par 'gyur bas mi rtag pa'i rnam pas sdug bsngal gyi rnam pa 'dren par byed do//} anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatītyanityākāro duḥkhākāramākarṣati abhi.bhā.4ka/879. mi mthun par 'gyur ba|= {mi mthun par 'gyur/} mi mthun par sgrogs pa|kri. pratigarjati—{'gran dang rgyal dang sdang ba dang /} /{'khu dang mi mthun sgrogs pa dang //} spardhate jayati dveṣṭi druhyati pratigarjati \n kā.ā.324ka/2.61. mi mthun par lta ba|viṣamadṛṣṭiḥ ma.vyu.4647 (72ka). mi mthun par byas pa yin|kri. nānulomitaṃ bhavati — {de lta na ni mdo dang mi mthun par byas pa yang yin la} evaṃ tu sūtraṃ nānulomitaṃ bhavati abhi.bhā.46kha/1049. mi mthun par byed pa|vi. vyagrakārī — {mi mthun par byed pa nyid} vyagrakāritvam vi.sū.83kha/101. mi mthun par byed pa nyid|vyagrakāritvam — {rgyal ba ni mi mthun par byed pa nyid ma yin no//} na vyagrakāritvaṃ jinasya vi.sū.83kha/101. mi mthun phyogs|= {mi mthun pa'i phyogs/} mi mthun phyogs bral|vi. nirvipakṣaḥ — {dge slong tshur shog dogs med cing /} /{mi mthun phyogs bral nyams pa spangs/} /{legs par gsungs pa'i chos 'dul la/} /{tshangs pa'i spyod pa spyad 'dod pa'o//} ehi bhikṣo nirāśaṅke nirvipakṣe kṣayojjhite \n ākhyāte dharmavinaye brahmacaryāṃ carepsitam \n\n a.ka.283kha/36.41. mi mthun smra|vivādaḥ — {sreg dang gzhal la mi mthun smra//} vivādo dagdhṛtulyayoḥ abhi.ko.3kha/1.36. mi mthun mtshan nyid|= {mi mthun pa'i mtshan nyid/} mi mthun mtshan nyid dngos|vilakṣaṇātmabhāvaḥ — {mi mthun mtshan nyid dngos yin pa'am/} /{dngos dbye de nyid can yin chug//} vilakṣaṇātmabhāve vā vastubhedo'stu tāttvikaḥ \n\n ta.sa.123ka/1072. mi mtho|vi. anunnataḥ — {mi mtho mi dma'} anunnato'navanataḥ ma.vyu.6394 (91kha). mi mthong|= {ma mthong ba/} mi mthong ba|= {ma mthong ba/} mi 'thad|= {mi 'thad pa/} mi 'thad pa|• kri. nopapadyate — {ji ltar 'di legs par byas pa mi 'thad pa/} {de ltar re zhig rgyas par bstan par bya ba'i phyir}…{smos te} yathā cāsau saṃskṛtirnopapadyate, tathā tāvadvistareṇa darśayannāha ta.pa.188ka/839; na yujyate — {des ni spyi ni bye brag las/} /{bye brag can nyid du mi 'thad//} tato viśeṣāt sāmānyaviśiṣṭatvaṃ na yujyate \n\n ta.sa.47ka/467; na saṅgacchate — {ji ltar don dang ldan pa nyid mi 'thad ce na} kathamarthavattvaṃ na saṅgacchate ta.pa.42kha/534; vighaṭate — {rgyu dang 'bras bu'i dngos po bsgrubs pa na/} {las dang 'bras bu'i 'brel pa la sogs pa thams cad 'thad pa yin la/} {sun 'byin pa yang mi 'thad pa yin no//} kāryakāraṇabhāve sādhite sarvaṃ karmaphalasambandhādi ghaṭate, dūṣite ca vighaṭate ta.pa. 251kha/217; na ghaṭate—{de nyid ni thams cad mkhyen pas gsungs pa'i rigs pas rnam par dpyad na mi 'thad de} sa eva na ghaṭate yuktyā vicāryamāṇaḥ sarvajñoktyā vi.pra.250kha/2.64; {rjes dpag tu yang mi 'thad de/} /{de yi mtshan nyid bral phyir ro//} nānumānaṃ ca ghaṭate tallakṣaṇaviyogataḥ \n\n ta.sa.54kha/530; \n\n• saṃ. anupapattiḥ — {chos thams cad ni rtsa ba med pa ste/} {yang dag par na rtsa ba mi 'thad pa'i phyir ro//} amūlā eva ca sarvadharmāstattvato mūlānupapatteḥ śi.sa.146kha/140; ayogaḥ — {mngon par gsal ba mi 'thad par/} /{sngar ni bstan par byas zin pas//} abhivyakterayoge ca purastādupapādite \n ta. sa.98ka/872; asambandhaḥ — {de yang de ltar mi 'thad pas/} /{byis pa'i spyod pa kho nar zad//} tatrāpyevamasambandhāt kevalaṃ śiśuceṣṭitam \n\n bo.a.18kha/6.97; abhāvaḥ — {rgyu ma yin pa ni byin gyis rlob par byed pa nyid du mi 'thad pa'i phyir ro//} akāraṇasyādhiṣṭhātṛtvābhāvāt pra.a.124ka/132; \n\n• vi. anupapannaḥ — {mthong ba la mi 'thad pa zhes bya ba yod pa ma yin te} na hi dṛṣṭe'nupapannaṃ nāma ta.pa.72kha/597; ayuktaḥ — {gzhan du yang de mthong ba las dmigs pa dang bcas par ni mi 'thad do//} tasya cānyatrāpi dṛṣṭatvādayuktaṃ sālambanatvam pra.a.180ka/195; viguṇaḥ — {yul tha dad pa'i phyir thams cad du song ba'i rna ba yang legs par byed par mi 'thad do//} bhinnadeśatvāt śrotrasyaivaṃ sarvagatasyāpi saṃskṛtirviguṇā ta.pa.144kha/741. mi 'thad pa nyid|anupapannatvam — {gzhan du mi 'thad pa nyid ni/} /{gang yin de nyid gtan tshigs te//} anyathā'nupapannatvaṃ yasya tasyaiva hetutā \n ta.sa.50kha/496. mi 'thad par 'gyur|kri. nopapadyeta — {gal te kun mkhyen med pa na/} /{gzhan du mi 'thad par 'gyur ro//} anyathā nopapadyeta sarvajño yadi no bhavet \n\n ta.sa.117ka/1014. mi 'thun|= {mi mthun pa/} mi 'thun pa|= {mi mthun pa/} mi 'thob|= {mi 'thob pa/} mi 'thob pa|• kri. na labhate—{de dag ni 'phags pa'i lam zhes bya ba'i sgra mi 'thob bo//} te tu nā''ryamārgaśabdaṃ labhante abhi.bhā.40ka/1023; na bhāvyate — {der ni mngon par rtogs pa'i mtha' las byung ba mi 'thob bo//} na tasminnābhisamayāntikaṃ bhāvyate abhi.bhā.52kha/1070; \n\n• saṃ. aprāptiḥ — {ci'i phyir mi 'thob ce na/} {gong na mthong lam med} kasmādaprāptiḥ? nordhvaṃ hi dṛkpathaḥ abhi.bhā.31ka/987; asamprāptiḥ — {brtson 'grus ha cang zhan pas khyad par mi 'thob cing dge ba'i phyogs gtugs pa} atilīnavīryasya viśeṣāsamprāptiḥ kuśalapakṣaparyādānam śrā.bhū.99kha/269; \n\n• vi. anabhisambhāvanīyaḥ — {mtshams kyi phyi rol dang mi 'thob pa'i phyogs dang mdun ma yin pa na 'dug pa las lhag por bya ba mi 'byung ngo //} na bahiḥsīmānabhisambhāvanīyapradeśānagratasthe ni (?ati)riktakaraṇasyotthānam vi. sū.35kha/44. mi dag gis skyo bar byed pa|vi. saṃvegamānuṣyakaḥ — {mya ngan las 'da' ba sems par byed la/} {mi dag gis skyo bar byed pa ste} nirvāṇacintakāḥ saṃvegamānuṣyakāḥ kā.vyū.228kha/291. mi dang skal ba mnyam pa|manuṣyāṇāṃ sabhāgatā — {mi dang skal ba mnyam par skyes} manuṣyāṇāṃ sabhāgatāyāmupapannaḥ ma.vyu.6456 (92ka). mi dang nye|nā. upanaraḥ, nāgarājaḥ — {klu'i rgyal po mi dang nye} upanaro nāgarājaḥ ma.vyu.3266 (56kha). mi dang 'dra|= {spre'u} vānaraḥ, kapiḥ — kapiplavaṅgaplavagaśākhāmṛgavalīmukhāḥ \n markaṭo vānaraḥ kīśo vanaukāḥ a.ko.166kha/2.5.3; nara iva vānaraḥ a.vi.2.5.3. mi dang 'dra ba|= {mi dang 'dra/} mi dang ldan pa|vi. puruṣavān — {phyogs 'di na du ba yod pa'i phyir spu long zhes byed pa la sogs pa'i bye brag dang ldan pa'i mi dang ldan pa ma yin no//} na romaharṣādiviśeṣayuktapuruṣavānayaṃ pradeśo dhūmāt ta.pa.284kha/1033. mi dang lhas mchod pa|vi. naradevapūjyaḥ ma.vyu.9566. mi dal|= {mi dal ba/} mi dal kun las thar ba|vi. sarvākṣaṇavinirmuktaḥ — {mi dal kun las thar ba dang /} /{dad dang shes rab brtse ldan zhing //} sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ \n bo.a.38kha/10.27. mi dal ba|akṣaṇaḥ — {ming chen khyim pa chos bzhi dang ldan na skye ba de dang der mi dal ba rnyed par 'gyur} caturbhirmahānāman dharmaiḥ samanvāgato gṛhī akṣaṇaprāpto bhavati śi.sa.44kha/42. mi dor|kri. na vinikṣipet — {khri la sogs pa bab col du/} /{sgra dang bcas pa mi dor ro//} saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet \n bo.a.13ka/5.72. mi dor bar gsol|kri. mā parityaja — {bdag mi dor bar gsol} mā māṃ parityaja a.śa.104kha/94. mi drang ba|vi. vaṅkaḥ — {byang chub sems dpa' rmu rgod dang lus dang ngag dang sems mi drang ba dang} bodhisattvakhaṭukāḥ kāyavākcittavaṅkāḥ rā.pa.256ka/159; ūrmimān mi.ko.18ka \n mi dran|= {mi dran pa/} mi dran pa|• kri. na smarati — {sngon gyi gnas rjes su dran pas kyang mi dran no//} pūrvanivāsānusmṛtyā na smarati abhi.bhā.61kha/1111; {mi dga' byas pa nam yang bdag mi dran//} na hi smarāmi…dainyāni mukhāni kartum jā.mā.40ka/47; \n\n• saṃ. 1. asmaraṇam — {snang ba mi dmigs pa mi dran na ni 'gal ba la sogs pa yang mi dran no//} dṛśyānupalabdhyasmaraṇe virodhādīnāmasmaraṇam nyā.ṭī.60ka/146 2. mūrcchā ma.vyu.7578 (108ka); \n\n• vi. vismṛtaḥ — {brkam pa med pa dang rku ba mi dran pa dang chos dang mthun pa'i 'tsho ba la gnas pa dang} laulyapraśamādvismṛtasteyapravṛttyā dharmāvirodhinyā ca jā.mā.26ka/30. mi gda'|= {mi gda' ba/} mi gda' ba|• kri. na dṛśyate — {rgyal po khyod kyi sras mchog gcig mi gda'//} ekastava putravaro na dṛśyate nṛpa su.pra.59ka/119; \n\n• saṃ. adarśanam — {lha gal te mi gda' ba'i phyogs su zla ba gsum bzhugs na} yadi devastraimāsīmadarśanapathe tiṣṭhati vi.va.135ka/1.24. mi gda' ba'i phyogs|adarśanapathaḥ — {lha gal te mi gda' ba'i phyogs su zla ba gsum bzhugs na} yadi devastraimāsīmadarśanapathe tiṣṭhati vi.va.135ka/1.24. mi gda' bar bgyis|vi. adṛśyaḥ — {bskul ma thag tu lus mi gda' bar bgyis te}…{rgyal po'i pho brang ga la ba der chos mnyan pa'i slad du mchi bar bgyi'o//} sañcoditāḥ samānā adṛśyairātmabhāvairyena…rājakulaṃ tenopasaṃkramiṣyāmo dharmaśravaṇāya su.pra.24ka/47. mi gdung|= {mi gdung ba/} mi gdung ba|• nā. atapāḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang}…{bzhi pa ni}…{mi gdung ba rnams dang}…{de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…caturtham…atapāḥ… ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; {'og min dang}…{mi gdung ba dang}…{tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ…atapāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; a.śa.4ka/3; \n\n• saṃ. atapaḥ, atapeṣu devaḥ — {'thab bral dang}…{mi gdung ba dang}…{'og min gyi lha} yāmāḥ…atapāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81. mi bdag|= {mi'i bdag po/} mi bde|= {mi bde ba/} mi bde ba|• vi. akṣemaḥ — {las bde mi bde dang gzhan ni//} kṣemākṣemetarat karma abhi.ko.12kha/4.45; duḥkhaḥ — {lha bdag gis ni nags tshal na gnas pa mi bde bar ma mthong lags so//} naiva ca khalu me deva vanavāso duḥkha iti pratibhāti jā.mā.51ka/60; viṣamaḥ — {'bab chu 'bab pa dang grog mkhar dang gad pa dag gis sa gzhi'i phyogs mi bde ba yod pa zhig na} salilamārgavalmīkaśvabhraviṣamabhūbhāge jā.mā.145kha/169; \n\n• saṃ. asukham — {mi bde ba byin pa} asukhadaḥ la.vi.106ka/153; aratiḥ — {de nyid mig tu song na ni/} /{mi bde ba dang gnod skyed ltar//} akṣigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍāṃ ca \n\n abhi.bhā.3kha/877; asātam — {rnam par shes pa lnga'i tshogs dang ldan pa'i mi bde ba myong ba ni sdug bsngal lo//} pañcavijñānakāyasamprayuktamasātānubhavanaṃ duḥkham śi.sa.125ka/121; śūlam — {sems can re re'i mi bde ba/} /{dpag tu med pa bsal 'dod cing //} kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ \n bo.a.3ka/1.22; \n\n• avya. dur — {rtag tu skyon med 'tshol ba dang /} /{zhum zhing bag dang bcas pa dang /} /{'tsho ba skyon med lta ba dang /} /{ngo tsha shes pa'i 'tsho mi bde//} hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā \n\n jā.mā.89kha/102. mi bde ba byin pa|vi. asukhadaḥ — {'dod pa 'di dag ni mi rtag pa}…{'khri shing ma lu ta ltar mi bde ba byin pa} anityāḥ khalvete kāmāḥ… mālutālatevāsukhadāḥ la.vi. 106ka/153. mi bde ba la gso sbyong bya ba|āpatpoṣadham ma.vyu.8678 (121ka). mi bde bar gyur pa|vi. vyathitaḥ — {des thos nas mi bde bar gyur te/} {des bsams pa} sa śrutvā vyathitaḥ saṃlakṣayati vi.va.6kha/2.78. mi bde med pa|nākaḥ 1. = {mtho ris} svargaḥ mi.ko.87kha 2. = {nam mkha'} ākāśam mi.ko.87kha \n mi bden|= {mi bden pa/} mi bden pa|• vi. asatyaḥ — {gang brdzun pa slu ba'i chos can de ni mi bden pa} yanmṛṣāmoṣadharmi tadasatyam ra. vyā.84ka/19; {'dir yang dag pa ma yin pa ni dam pa ma yin pa'i rnam par gzhag pa'am mi bden pa'i rnam par gzhag pa ste} asatām asādhūnāṃ vyavasthā, asatyā vā vyavasthā vā.ṭī.51kha/3; asat — {gal te bya byed gcig yin par/} /{'gal lo zhe na mi bden te//} kriyākaraṇayoraikyavirodha iti ced asat \n pra.vā.130kha/2. 318; anṛtaḥ — {skyes bu gang dag bdud kyi grogs kyis rtag tu mi bden mun par song zhing lam nyams pa} yeṣāṃ mārgo vinaṣṭo'nṛtatamasi sadā mārasaṅgairgatānāṃ…puṃsām vi.pra.113ka/1, pṛ.11; asambhāvyam — {mkhas pa bkur ba 'dod pa rnams/} /{mi nus pa nyid byed ma yin/} /{rnyed par dka' ba 'dod ma yin/} /{mi bden pa ni smra ma yin/} aśakyaṃ naiva kurvanti samīhante na durlabham \n asambhāvyaṃ na bhāṣante mānakāmā manīṣiṇaḥ \n\n a. ka.360ka/48.28; \n\n• saṃ. = {mi bden pa nyid} asatyatā — {rigs kyi nye bar bstan pa mi bden par dogs pa} jātyupadeśasyāsatyatā śaṅkā pra.a.9ka/11; \n\n• avya. mṛṣā — {mi bden smad dang bcas gyur pas/} /{khyod la slu bar byed pa ci//} vañcā māṇavikā kiṃ te sāpavādābhavanmṛṣā \n a.ka.3kha/50.27. mi bden pa'i don can|vi. asatyārthaḥ lo.ko.1800. mi bdog pa|vi. avidyamānaḥ — {chos dang ldan pa'i don mi bdog pa'i rkyen las gzhan pa la mi 'chags so//} nāvidyamānadharmārthapratyayādanyatra rūḍhiḥ vi.sū.26ka/32. mi bdog par|vinā — {dngos po gzhan med par te/} {gzhan mi bdog par gzhan gzhan du mi 'gyur ro//} anyavastunaḥ ṛte, ṛte'nyataḥ, vinā anyat, anyadanyanna bhavati pra.pa.85ka/111. mi 'da'|= {mi 'da' ba/} mi 'da' ba|• saṃ. acyutiḥ — {spyi ni rnam par shes pa skyed par byed pa'i rang bzhin yin pas rang bzhin las mi 'da' ba'i phyir/} {dbang po legs par bya ba ltos pa med pa kho nar rnam par shes pa bskyed do//} sāmānyasya vijñānajananasvabhāva iti svabhāvādacyuteranapekṣyaivendriyasaṃskāraṃ vijñānaṃ janayet pra.vṛ.302kha/48; anatikramaḥ — {de tsam gyis dbang po'i blo rnams rang gi yul gyi mtshams las mi 'da' bar bstan to//} etāvatendriyadhiyāṃ svaviṣayamaryādānatikramo darśitaḥ ta.pa.265ka/999; anatikramaṇam — {khams las mi 'da' ba'i rnam pas zhes bya ba'i don to//} dhātvanatikramaṇaprakāreṇetyarthaḥ abhi.sphu.88kha/760; avyatikramaṇam ma. vyu.6340 (90ka); \n\n• vi. anatikramaṇī — {'khor las mi 'da' ba} parṣadanatikramaṇī la.vi.141kha/208; dra.— {yongs su mya ngan las mi 'da'o//} na…parinirvāsyāmi la.vi.180kha/274. mi 'da' bar byed|kri. nātikrāmyati — {nyon mongs pa gang zhig khams gang du gtogs pa des ni khams de las mi 'da' bar byed do//} yaḥ kleśo yaddhātukaḥ sa taṃ dhātuṃ nātikrāmyati abhi.sphu.88kha/760. mi 'du ba|• saṃ. asaṅgaḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni 'du ba'am mi 'du ba ma yin te} na…rūpavedanāsaṃjñāsaṃskāravijñānāni saṅgo vā asaṅgo vā su.pa.44ka/21; \n\n• vi. asamavetaḥ — {gang zhig gang la mi 'du ba'i rgyu'i dngos po tsam du gyur pa de ni 'du ba ma yin pa'i rgyu yin te} asamavetaṃ tu yadyasya kāraṇabhāvaṃ pratipadyate tadasamavāyikāraṇam ta.pa.258ka/232. mi 'du ba ma yin pa|1. nāsaṅgaḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni 'du ba'am mi 'du ba ma yin te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṅgo vā asaṅgo vā su.pa.44ka/21 2. nāsaṅgatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du ba yang ma yin/} {mi 'du ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṅgatā nāpyasaṅgatā, iyaṃ prajñāpāramitā su.pa.44ka/21. mi 'dud pa|• vi. anatam, nirodhasatyasya — {mi 'dud pa ni 'dod pa dang gzugs dang gzugs med pa'i sred pa med pas srid par mi 'dud pa'i phyir ro//} anataṃ kāmarūpārūpyatṛṣṇā'bhāvena bhaveṣvanamanāt abhi.sa. bhā.54ka/75; \n\n• saṃ. anamanam — {srid par mi 'dud pa'i phyir ro//} bhaveṣvanamanāt abhi.sa.bhā.54ka/75. mi 'dum pa|vi. vyagraḥ — {phra ma'i gzhi ni sems can 'dum pa dang mi 'dum pa dag go//} paiśunyasya vastu samagravyagrāḥ sattvāḥ abhi.sa.bhā.46ka/64; bhinnaḥ lo.ko.1801. mi 'dum pa la dga'|vi. vyagrārāmaḥ — {mi 'dum pa la dga' zhing mi 'dum pa la mos pa ma yin pa} na vyagrārāmo bhavati na vyagrarataḥ da.bhū.188ka/15. mi 'dum pa la mos pa|vi. vyagrarataḥ — {mi 'dum pa la dga' zhing mi 'dum pa la mos pa ma yin pa//} na vyagrārāmo bhavati na vyagrarataḥ da.bhū.188ka/15. mi 'dum par bya ba|vi. vyagrakaraṇī — {mi 'dum pa la dga' zhing mi 'dum pa la mos pa ma yin pas bden nam rdzun yang rung mi 'dum par bya ba'i tshig mi smra'o//} na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṣate sadbhūtāmasadbhūtāṃ vā da.bhū.188ka/15. mi 'dog|kri. nārtīyate ma.vyu.1830 (39kha). mi 'dogs|kri. na prajñapyate — {de ni de ltar mi 'dogs so//} na sa evaṃ prajñapyate abhi.bhā.82kha/1193. mi 'dod|= {mi 'dod pa/} mi 'dod cing mi mdza' ba dang phrad pa|aniṣṭāpriyāviyogaḥ, duḥkhabhedaḥ — {'dod cing mdza' ba dang bral ba dang /} {mi 'dod cing mi mdza' ba dang phrad pa'i sdug bsngal} iṣṭapriyaviyogā(niṣṭā)priyāviyogaduḥkham kā.vyū. 229ka/292. mi 'dod pa|• kri. 1. necchati — {de yang 'di thams cad phra rgyas kyis byas par ni mi 'dod kyi} sa etat sarvamanuśayakṛtaṃ necchati abhi.bhā.227kha/763 2. neṣyate — {ba rgya ba yang rang bzhin gyis/} /{snal ma'i rgyur ni mi 'dod de//} prakṛtyaivāṃśuhetutvamūrṇanābhe'pi neṣyate \n ta.sa.8ka/100; \n\n• vi. aniṣṭaḥ — {'dod pa las nyams pa dang mi 'dod pa byung bar dogs pa sngon du 'gro bas gzob pa lhur len pa ste} iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṃ pratikāratātparyam śi.sa.191kha/191; neṣṭaḥ — {gal te rgyu ni 'bras bu dag/} /{skyed par mi 'dod} kāryaṃ na janayedyadi \n heturiṣṭam ta.sa.21ka/226; anabhipretaḥ — {gal te bde ba'i tshor ba 'di rang gi mtshan} (?{bdag} ) {nyid kyis te/} {phan 'dogs par byed pa'i bdag nyid kyis mi 'dod pa zhig yin par gyur na} yadi cāsau sukhā vedanā svenā''tmanā'nugrāhakātmanā'nabhipretā bhavet abhi.sphu.155kha/881; anīpsitaḥ — {gang zhig slong ba de nyid sbyin par bya/} /{mi 'dod pa ni byin yang dga' mi 'gyur//} yadeva yācyeta tadeva dadyānnānīpsitaṃ prīṇayatīha dattam \n jā.mā.11ka/11; anabhīpsitaḥ — {gal te 'di bdag mi 'dod na//} yadyasau me'nabhīpsitaḥ \n bo.a.16kha/6.55; na mataḥ — {'di ltar rang gi bdag nyid la/} /{rang dngos bya ba 'jug mi 'dod//} tathā hi na svabhāvasya svātmani vyāpṛtirmatā \n ta.sa. 5kha/78; akāmaḥ — {nyes pa med par mi 'dod bzhin du su yang phyugs su byar ngas mi nus kyi} na ca mayā'rhaḥ kaścidakāmaḥ puruṣaḥ paśutve niyoktumaduṣṭaḥ jā.mā.62kha/72; {rigs la'ang mi rtag nyid du ni/} /{khyed mi 'dod kyang thal bar 'gyur//} jātīnāmapyanityatvamakāmasyāpi te bhavet \n\n ta.sa.98ka/871; parāṅmukhaḥ — {bde ba 'dod cing nyon mongs mi 'dod pas//} sukhārthinaḥ kleśaparāṅmukhasya jā.mā.131kha/152; na (+) kāmaḥ — {sbyin par mi 'dod pa} na dātukāmaḥ bo.bhū.68kha/88; \n\n• saṃ. 1. anicchā—{las kyi zhags pas yang dag drangs/} /{dbang med lus can rnams kyis ni/} /{mi 'dod bzhin du legs byas sam/} /{nyes byas dag ni thob par 'gyur//} karmapāśasamākarṣavivaśaiḥ samavāpyate \n anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ \n\n a.ka.197ka/83.15; aruciḥ — {gal te so sor rab tu 'byung bar mi 'dod na rab tu phyung la rgan pa bsnyen par rdzogs par bya'o//} aruciścedanekadhyaṃ pravrajyāyāṃ pravrajyātiriktamupasampādayet vi.sū.4ka/3 2. = {mi 'dod pa nyid} asammatatvam — {mi 'dod pa dang zhe sdang gis/} /{tshad ma min pa nyid mi 'gyur//} dveṣādasammatatvādvā na ca syādapramāṇatā \n ta.sa.77ka/721 3. vaiśasam — {sngon ni rgyu mtshan med pa ru/} /{mi 'dod sdig pa thob gyur pa//} purā nirabhisandhena prāptavaiśasakilviṣam \n a.ka.160kha/17.46 4. = {mi'i 'dod pa} narecchā — {mi 'dod la ni ltos pa na/} /{skyes bus byas dang bye brag med//} narecchāyāṃ tvapekṣāyāṃ pauruṣeyānna bhidyate \n ta.sa.87kha/797. mi 'dod pa bzhin du|akāmam — {nyam thag pas mgul nas mi 'dod bzhin du 'khyud pa la yang ngo //} kaṇṭhe cākāmamārtayā ca lambane vi.sū.13kha/15. mi 'dod pa thob pa|aniṣṭāpattiḥ — {thams cad mkhyen pa sgrub par byed pa'i sangs rgyas pa 'di dag gi mngon par 'dod pa'i 'bras bu ma grub pa 'ba' zhig tu ma zad/} {'on kyang mi 'dod pa thob par 'gyur ba yang yin no//} na kevalameṣāṃ bauddhādīnāṃ sarvajñaṃ sādhayatāmabhīṣṭaphalāsiddhiḥ, api tvaniṣṭāpattirapi ta.pa.262ka/994. mi 'dod pa yin|kri. anarthiko bhavati lo.ko.1801. mi 'dod pa'i thog tu gtong ba|pā. aniṣṭāpattiḥ — {mi 'dod pa'i thog tu gtong ba ni sun 'byin pa zhes bya ba la} aniṣṭāpattirhi dūṣaṇamucyate ta.pa.196ka/856; {mi 'dod pa'i thog tu gtong ba ni thal bar 'gyur bar brjod la} aniṣṭāpattirhi prasaṅga ucyate ta.pa.250ka/973. mi 'dod par gyur|kri. necchati sma — {ci de dag las de sngon byung ba nyid du mi 'dod par gyur tam} kiṃ te tasya tasya karmaṇo bhūtapūrvatvaṃ necchanti sma abhi.bhā. 241kha/812. mi 'dod par 'gyur ba|aniṣṭāpattiḥ — {rang gi nye bar len pa ma log pa'i phyir mi 'dod par 'gyur ba ma yin no//} svopādānāpravṛttatvāditi nāniṣṭāpattiḥ ta.pa.96kha/645. mi 'dod 'bras bu|aniṣṭaphalam lo.ko.1801. mi 'don|= {mi 'don pa/} mi 'don pa|• kri. na paṭhyate — {'di kho bo cag gi sde pa mi 'don to//} nāsmākamayaṃ nikāye paṭhyate abhi.bhā. 86kha/1203; \n\n• saṃ. apāṭhaḥ — {de kho bo cag mi 'don pa'i phyir sangs rgyas kyi bka' ma yin no//} so'smābhirapāṭhānna buddhavacanam abhi.bhā.86kha/1204. mi 'dor|= {mi 'dor ba/} mi 'dor ba|• kri. na riñcati — {rnal 'byor mi 'dor ro zhes bya ba la sogs pas ni/} {ting nge 'dzin la sbyor ba dang chog par mi 'dzin pas bsgom pa las 'byung ba bstan te} na riñcati yogamityevamādinā samādhiprayogāsantuṣṭibhyāṃ bhāvanāmayaṃ sandarśitam abhi.sa.bhā.73ka/101; \n\n• saṃ. 1. aparityāgaḥ — {rang gi don gsal bar byed pa mi 'dor ba'i phyir ro//} svārthaprakāśanāparityāgāt ta.pa.170ka/797; anutsargaḥ — {lta bar gyur pa mi 'dor ba} dṛṣṭigatānutsargaḥ ma.vyu.8479 (117kha); ariñcanam — {de'i ro mi myang ba dang gong du zhi gnas la sbyor bas mi 'dor bar blta'o//} tadanāsvādanāduttaraśamathaprayogāccāsyāriñcanaṃ veditavyam abhi.sa.bhā. 73ka/102 2. = {mi 'dor ba nyid} anutsṛjanatā — {chos la 'dun pa de yang mi 'dor ba} tasya ca dharmacchandasyānutsṛjanatā śi.sa.103ka/102; \n\n• vi. anuparataḥ ma. vyu.7300 (104ka). mi 'dra|= {mi 'dra ba/} mi 'dra ba|• vi. asadṛśaḥ — {'dra dang mi 'dra nyid phyir dang /} {sgra yi yul dang yul min phyir/} /{rgyu mtshan gzhan} \n{ni yod pa na/} {blo ni yod dang med phyir ro//} sadṛśāsadṛśatvācca viṣayāviṣayatvataḥ \n śabdasyānyanimittānāṃ bhāve dhīḥ sadasatvataḥ \n\n pra.a.156ka/170; visadṛśaḥ — {lus sprul ba de yang bdag dang 'dra ba'am mi 'dra ba'am/} {gzhan dang 'dra ba'am mi 'dra bar sprul ba ste} tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṃ visadṛśaṃ vā parasya vā sadṛśaṃ visadṛśaṃ vā nirmimīte bo.bhū.35ka/44; {mi 'dra bar smin pas na rnam par smin pa} visadṛśaḥ pāko vipākaḥ ma.vyu.6585 (94kha); atulyaḥ — {mi 'dra ba dang 'dra bar thugs rje mdzad pa'i phyir ro//} atulyatulyakaruṇāyanācca abhi.bhā.57kha/1095; {'dra ba dang mi 'dra ba'i ngo bo phan tshun spangs te gnas pa'i mtshan nyid} tulyātulye rūpe parasparaparihārasthitalakṣaṇe ta.pa. 112kha/675; asamānaḥ — {'dra ba'i ngo bo ni dbang po'i shes pa'i spyod yul yin la/} {mi 'dra ba ni rnal 'byor gyi mngon sum du 'dod do//} samānaṃ rūpamakṣajñānagocaro'samānaṃ tu yogipratyakṣamiṣyate ta.pa.112kha/675; viṣamaḥ — {'dra bar brtsi ba'i phyir}…{gzhan du na mi 'dra bar brtsis par 'gyur te} samagaṇanārtham…anyathā hi viṣamā gaṇanā syāt abhi.sphu.199kha/965; bhinnaḥ — {sdig sdig lta bu'i mtshan nyid can dang gling gzhan nas skyes pa'i tshul byad mi 'dra ba gnyis kyang ngo //} pāpalakṣaṇabhinnakalpadvīpāntarayoḥ vi.sū.12ka/13; vilakṣaṇaḥ — {byed pa gzhan dang gzhan mi 'dra ba gzhan ni 'ga' yang rtogs pa ma yin pa} na kadācidaparāparavilakṣaṇavyāpārarūpatā paropalakṣyate pra.a.28kha/33; visabhāgaḥ — {de'i sprul ba 'di ni bdag dang 'dra ba yin no//} {de lta ma yin pa ni sprul ba bdag dang mi 'dra bar 'gyur ro//} ātmasabhāgamasya tannirmāṇaṃ bhavati \n anyathā tu visabhāgaṃ bhavati nirmāṇamātmanaḥ bo.bhū.35ka/45; \n\n• saṃ. = {mi 'dra ba nyid} asāmyam — {gzugs brnyan ma grub pa'i phyir dang /} /{mi 'dra'i phyir na dpe ma yin//} pratibimbamasiddhatvādasāmyāccānidarśanam \n\n abhi. ko.7ka/3.11; asārūpyam—{de bas na shes pa'i mi 'dra ba las bzlog nas 'dra ba'i rnam par 'jog pa'i rgyu'o//} tasmādasārūpyavyāvṛttyā sārūpyaṃ jñānasya vyavasthāpanahetuḥ nyā.ṭī.46ka/83; vaisādṛśyam — {de bzhin du ba men mthong ba las rta la sogs pa mi 'dra ba'i shes pa la yang ci'i phyir tshad ma gzhan du rnam par mi 'jog} tathā gavayadarśanāt turaṅgādau vaisādṛśyasya vijñānamapi kasmānna pramāṇāntaraṃ vyavasthāpyeta ta.pa.50ka/550; vaiṣamyam—{gal te rim gyis zhes bya ba la sogs pas dpe mi 'dra ba nyid du dogs par byed de} paryāyādityādinā dṛṣṭāntasya vaiṣamyamāśaṅkate ta.pa.149kha/751; vairūpyam—{gal te bum pa la sogs pa mi 'dra ba dang bral bar gyur na} yadi ghaṭādi vairūpyeṇa rahitaṃ bhavet ta.pa.71kha/595; vailakṣaṇyam — {de'i tshe dngos dang btags pa'i yul la tha dad pa'i blo ste/} {mi 'dra ba 'khrul pa'i rtogs pa dang ma 'khrul pa'i rtogs pa nyid du 'gyur na} tadā gauṇamukhyārthaviṣayāyā buddhervibhedo vailakṣaṇyaṃ (skhalada)skhaladgatitvena prāpnoti ta.pa.265kha/247. mi 'dra ba rnam pa gnyis|dvividhaṃ vailakṣaṇyam — 1. {ngo bo nyid mi 'dra ba} svabhāvavailakṣaṇyam, 2. {'jug pa mi 'dra ba} vṛttivailakṣaṇyam sū.vyā.236ka/148. mi 'dra ba nyid|asādṛśyam—{'dir}…{bsgrub par bya ba dang dpe'i chos can sgra dang nam mkha' dag gi mi 'dra ba nyid brjod par bya ba yin pa} śabdākāśayoḥ sādhyadṛṣṭāntadharmiṇorasādṛśyamihābhidheyam nyā.ṭī.62ka/152; vairūpyam — {bum pa la sogs pa rnams mi 'dra ba nyid yin na yang snam bu la sogs pa las tha dad pa med do zhes bya ba ni/} {rang gi tshig dang 'gal ba yin te} tataśca satyapi vairūpye paṭādīnām ‘na ca ghaṭādibhyo bhedo'sti’ iti svavacanavyāhatiḥ ta.pa.71kha/595; vaiṣamyam — {gal te rim gyis zhes bya ba la sogs pas dpe mi 'dra ba nyid du dogs par byed de} paryāyādityādinā dṛṣṭāntasya vaiṣamyamāśaṅkate ta.pa.149kha/751; vilakṣaṇatā — {gang gis 'di ni rang gi mtshan nyid shes pa'i 'og rol du yin no zhe'am/} {mi 'dra ba nyid du rtogs par 'gyur ba snga ma dang phyi ma'i ngo bo la ni tshad ma yod pa ma yin no//} na khalu pūrvottarabhāve pramāṇaṃ yena svalakṣaṇajñānāduttarakālametaditi vilakṣaṇatā vā pratīyate pra. a.27kha/31. mi 'dra'i mtshan|vailakṣaṇyam — {gcig pu mang po ma yin te/} /{mi 'dra'i mtshan phyir gang na'ang med//} ekaṃ ca bahudhā nāsti vailakṣaṇyānna kutracit \n la.a.189ka/160. mi 'drar 'gro|vi. atulyagaḥ — {thod rgal du ni snyoms 'jug pa/}…/{'gog pa'i bar du mi 'drar 'gro//} avaskanda (vyutkrānta?)samāpattirānirodhamatulyagā \n\n abhi.a.10ka/5.25. mi 'dre ba mdzad|kri. viśleṣayati — {chags sems dang ni mi 'dre ba mdzad do//} {gnod sems dang ni rgyang sring ngo //} abhidhyāyā viśleṣayati, vyāpādād dūrīkaroti ga.vyū.23ka/120. mi 'dren|= {mi 'dren pa/} mi 'dren pa|anapakarṣaṇam — {bar chad mthong na mi 'dren pa la'o//} anapakarṣaṇe'ntarāyadṛṣṭau vi.sū.52kha/67. mi ldag|nāvalehaḥ — {lag pa mi ldag go //lhung} {bzed mi byog go//} na hastapātrāvaleha(–) vi.sū.49kha/63. mi ldang bar byed pa|praśamanatā — {nyon mongs pa'i rdul thams cad mi ldang bar byed pas char pa lta bu'o//} vṛṣṭibhūtaṃ (sarva)kleśarajaḥ praśamanatayā ga.vyū.311kha/397. mi ldan|= {mi ldan pa/} mi ldan pa|• saṃ. 1. ayogaḥ — {mi ldan zhes bya ba ni ma 'brel ba ste} ayoga iti asaṃsargaḥ ta.pa.187ka/835; {gnyis po las gzhan pa'i/} /{tshad ma 'thad pa ma yin te/} /{tshad ma'i mtshan nyid mi ldan pa'am/} /{ldan na'ang 'di yi khong gtogs phyir//} na dvayādanyat pramāṇamupapadyate \n pramāṇalakṣaṇāyogādyoge cāntargamādiha \n\n ta.sa.54kha/530; viyogaḥ — {gzhan gyi dngos dang mi ldan phyir//} parabhāvaviyogataḥ abhi.ko.2kha/1.18; aprayogaḥ — {shing zhes bya sogs ngo bo yis/} /{gang zhig brjod dang mi ldan yang /} /{zhes sbrel bar bya ba} vṛkṣa ityādirūpato yā vācāmaprayoge'pīti sambandhaḥ ta.pa.2kha/449; viprayogaḥ — {sems dang ldan pa dang /} {sems dang mi ldan pa dang} cittasamprayogatāṃ ca, (citta)viprayoga(–) da.bhū. 253ka/50; visaṃyogaḥ ma.vyu.2568 (48ka); mi.ko.129kha; virahaḥ — {'di ni bskal pa bzang po'i byang chub sems dpa' yin na/} {gzugs bzang po dang mi ldan pas bdag nyid gsod par byed kyis} ayaṃ bhadrakalpīyo bodhisattvo rūpaśobhāvirahādātmānaṃ praghātayati vi.va.191kha/1.66 2. = {mi ldan pa nyid} asamprayogatā — {sems dang ldan pa dang mi ldan pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} cittasamprayogāsamprayogatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49; vaikalyam — {longs spyod dang mi ldan pa'i sdug bsngal gyi bden pa} bhogavaikalyaduḥkhasatyam bo.bhū.153kha/199; vaidhuryam — {le lo'am rkyen dang mi ldan pa la brten nas} kausīdyaṃ vā āgamya pratyayavaidhuryaṃ vā bo.bhū.44ka/57; \n\n• pā. 1. viyogaḥ, vyavacchedabhedaḥ — {bzlog phyir ma yin mi ldan dang /} /{gzhan ldan rnam gcod rnam pa gnyis/} /{mi ldan gcod phyir gzhan dang ni/} /{rjes 'gro med par 'gyur ma yin//} dvividho hi vyavacchedo viyogāparayogayoḥ \n vyavacchedādayoge tu vārye nānanvayāgamaḥ \n\n pra.vā. 140kha/4.38; ayogaḥ — {chos kyi tshig phrad tha dad par/} /{byed pas mi ldan gzhan ldan pa/} /{shin tu mi srid rnam gcod byed//} ayogaṃ yogamaparairatyantāyogameva ca \n vyavacchinatti dharmasya nipāto vyatirecakaḥ \n\n pra.vā. 147kha/4.190 2. asamanvāgamaḥ, acittasamāpattibhedaḥ — {sems med pa'i snyoms par 'jug pa gnyis dang mi ldan pa rnams ni rgyu mthun pa las byung ba dag kho na yin no//} dve acittasamāpattī asamanvāgamaśca naiḥṣyandikā eva abhi.bhā.86ka/277; asamanvayaḥ—{snyoms 'jug dang /} {mi ldan pa dag rgyu mthun pa//} niḥṣyandāḥ samāpattyasamanvayāḥ abhi.ko.5kha/2.48; asamanvitiḥ — {nyams pa gnyis ni mi ldan pa//} hānī dve asamanvitiḥ abhi.ko.19kha/6.22; \n\n• vi. = {bral ba} apetaḥ — {rtog pa dang bral te mi ldan pa ni rtog pa dang bral ba yin te} kalpanayā apoḍham, apetaṃ kalpanāpoḍham nyā.ṭī.40kha/41; viyuktaḥ — {chos ni gzhan gyi dngos po dang mi ldan no/} /{de lta bas na gang dang mi ldan pa de nyid kyis bsdus par ni mi rung ste} viyukto hi parabhāvena dharmaḥ \n tasmānna yena viyuktastenaiva saṃgṛhīto yujyate abhi.bhā.34kha/54; viprayuktaḥ — {mi ldan pa'i 'du byed kyi khyad par gyi} viprayuktasaṃskāraviśeṣasya ta.pa.89ka/630; pra.a.178ka/192; visaṃyuktaḥ — {de bde ba'i tshor ba myong na yang mi ldan pa myong gi ldan pa ni ma yin no//} sa sukhāmapi vedanāṃ vedayate, visaṃyukto vedayate, na saṃyuktaḥ a.śa.281kha/258; {grol zhing nges par 'byung ste/} {mi ldan pas phyin ci log dang bral ba'i sems kyis mang du gnas par ma gyur to//} na…mukto niḥsṛto visaṃyukto viprayukto viparyāsāpagatena cetasā bahulaṃ vyahārṣam abhi.sphu.210ka/984; apratisaṃyuktaḥ — {mi ldan pa'i sems kyis 'dod pa dang ldan pa'i chos rnams shes par 'gyur ba yod dam zhe na} syādapratisaṃyuktena cittena kāmapratisaṃyuktān dharmān vijānīyāt abhi.bhā.48ka/1056; asamanvāgataḥ — {de dang mi ldan pa ni bsam gtan nam gzugs med pa dag}…{'thob ste} asamanvāgatastena śuddhakaṃ dhyānamārūpyaṃ vā pratilabhate abhi. bhā.72ka/1151; vikalaḥ — {des na mig la sogs pa dang mi ldan pa yang skye ba gzhan du yang mig la sogs pa dang ldan par 'gyur ro//} tataścakṣurādivikalasyāpi janmāntare punaravikalacakṣurāditā pra.a.50ka/57; vihīnaḥ — {mig dang mi ldan pa yi skye bo rnams} cakṣurvihīnā janāḥ ra.vi.126ka/109; \n\n• avya. nis — {dpal dang mi ldan pa} niḥśrīkam jā.mā.73kha/85. mi ldan pa ma yin|vi. aviyuktaḥ — {chos dus rnams su 'jug pa na 'das pa ni 'das pa'i mtshan nyid dang ldan la/} {ma 'ongs pa dang da ltar byung ba'i mtshan nyid dag ni mi ldan pa ma yin no/} dharmo'dhvasu pravartamāno'tīto'tītalakṣaṇayuktaḥ, anāgatapratyutpannābhyāmaviyuktaḥ abhi.bhā.240ka/806. mi ldan pa med pa|pā. avidhuram, viśuddhavīryabhedaḥ — {byang chub sems dpa'i rnam par dag pa'i brtson 'grus}… {rnam pa bcu}…{'tsham pa dang}…{mi ldan pa med pa dang} bodhisattvasya viśuddhaṃ vīryam… daśavidhaṃ… anurūpam… avidhuram bo.bhū.109kha/141. mi ldan pa'i 'du byed|pā. viprayuktāḥ saṃskārāḥ, cittaviprayuktāḥ saṃskārāḥ — {mi ldan pa yi 'du byed rnams/} /{thob dang ma thob skal mnyam dang /} /{'du shes med snyoms 'jug dag dang /} /{srog dang mtshan nyid rnams dang ni/} /{ming gi tshogs la sogs pa yang /} /{'du byed 'di dag ni sems dang mtshungs par ldan pa yang ma yin la gzugs kyi rang bzhin yang ma yin pas sems dang ldan pa ma yin pa dag ces bya'o//} viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā \n āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca \n\n nāmakāyādayaśceti \n ime saṃskārā na cittena samprayuktāḥ, na ca rūpasvabhāvā iti cittaviprayuktā ucyante abhi.bhā.70ka/209; ta.pa.89ka/630. mi ldan par 'gyur|kri. asamanvāgataḥ syāt — {de lta ma yin na de'i gong du skyes pa de bde ba'i dbang po dang mi ldan par 'gyur ro//} anyathā hi sa tasmādūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt abhi.bhā.19kha/936. mi ldog|= {mi ldog pa/} mi ldog pa|• kri. na nivartate — {mtha' mar phyin pa de la med/} /{phyir yang de las mi ldog ste//} niṣṭhāgatirna tasyāsti na ca bhūyo nivartate \n la.a.109ka/55; {sems can dang lta ba'i snyigs ma'i nyes pas mi ldog go/} sattvadṛṣṭikāluṣyadoṣairna nivartate śi.sa.153kha/148; nārtīyate ma.vyu.1830 (39kha); mi.ko.123kha; \n\n• saṃ. 1. anirvṛttiḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni ldog pa yang ma yin mi ldog pa yang ma yin te} na…rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nirvṛttirna anirvṛttiḥ su.pa.44kha/22; avinivṛttiḥ — {gal te me ni log na yang /} /{shing gi 'gyur ba mi ldog bzhin/} /{de ni ldog pa med ce na//} nivṛtte'pyanale kāṣṭhavikārāvinivṛttivat \n tasyānivṛttiriti cet pra.a.66ka/74; na nivṛttiḥ — {dper na me log kyang shing gi 'gyur ba mi ldog pa} yathā dahananivṛttāvapi na kāṣṭhavikāranivṛttiḥ pra.a.66ka/74; anivartanam — {'brog dgon pa'i dbus su grong khyer sprul ba bzhin du 'di ni}…{rdzogs pa'i sangs rgyas rnams kyi mi ldog pa'i thabs yin no//} aṭavīmadhye nagaranirmāṇavadanivartanopāya eṣaḥ…saṃbuddhānām ra.vyā.104kha/56 2. = {mi ldog pa nyid} anabhinivṛttitā — {ma skyes pa dang}…{mi ldog pa dang}…{la yang dag pa ji lta ba bzhin du 'jug ste} ajātatāṃ ca…anabhinivṛttitāṃ ca…yathābhūtamavatarati da.bhū.139kha/42; \n\n• vi. anivṛt — {bde 'gror rigs mthor skye dbang tshang /} /{phor 'gyur tshe rabs dran mi ldog//} sugatiḥ kulajo'vyakṣaḥ pumān jātismaro'nivṛt \n\n abhi.ko.15ka/4.108; {nur bas na ldog pa'o/} /{nur ba med pas na mi ldog pa ste/} {ldog pa med ces bya ba'i tha tshig ste} nivartata iti nivṛt, na nivṛdanivṛt \n anivartaka ityarthaḥ abhi.bhā.219kha/735; anivartaḥ — {mi ldog pa'i sbyor ba dang ldan pa} anivartaprayogaḥ ga.vyū.308ka/395; anivāryaḥ — {phung po rnams kho na yang gang zag yin pas gzhan pa ma yin pa nyid mi ldog par 'gyur ro//} skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti abhi.bhā.83kha/1195; anivartyaḥ — {chos thams cad la stong par blta ste}…{mi ldog pa} sarvadharmān śūnyān vyavalokayati…anivartyān sa.pu.104kha/167; dra.— {phyir mi ldog pa/} mi ldog pa can|vi. avyatirekī lo.ko.1802. mi ldog pa nyid|anirvartitā — {rgud pa dka' ba spyod pa'i sdug bsngal dag gis sbyor ba las mi ldog pa nyid dang} vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā sū.vyā. 254kha/173. mi ldog pa'i sbyor ba dang ldan pa|vi. anivartaprayogaḥ — {smon lam thams cad mngon par bsgrub pa'i phyir mi ldog pa'i sbyor ba dang ldan pa'o//} anivartaprayogaḥ sarvapraṇidhānābhinirhārāya ga.vyū.308ka/395. mi ldog par 'gyur|kri. anivāryaṃ prāpnoti — {phung po rnams kho na yang gang zag yin pas gzhan pa ma yin pa nyid mi ldog par 'gyur ro//} skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti abhi.bhā.83kha/1195. mi ldog par bya|kri. na nivartet — {bdag gis sdug bsngal gyi phung po chen po 'di blang bar bya'o/} /{brtson par bya'o//} …{mi ldog par bya'o//} ahaṃ ca duḥkhopādānamupādadāmi, vyavasyāmi…na nivarte śi.sa.153kha/148. mi sdug|= {mi sdug pa/} mi sdug gyur|vi. virūpitaḥ — {mdze yis lus ni mi sdug gyur/} /{shu bas lus kyi pags pa bkra//} virūpitatanuḥ kuṣṭhaiḥ kilāsaśavalacchaviḥ \n jā.mā.144kha/167. mi sdug pa|• saṃ. 1. vikṛtiḥ — {lhag par mi sdug par 'gyur/} {de mi sdug par gyur pa na/} {skyugs pa lta bur gyur pa} parāṃ ca vikṛtimāpadyate \n yasyāṃ ca vikṛtau vartamānaścharditakopamaḥ khyāti śrā.bhū.30ka/75; alakṣmīḥ — {de nas bu mo de'i mi sdug pa med par gyur te/} {bzang mor gyur} tato dārikāyā apagatā alakṣmīḥ \n lakṣmīḥ prādurbhūtā a.śa.215kha/198 2. kāraṇā — {gsad pa de dag gsod pa'i tshe mi sdug pa che dgur byas pas na} teṣāṃ ca vadhyānāṃ hanyamānānāṃ vividhāḥ kāraṇāḥ kāryamāṇānām ga.vyū.24kha/121 3. = {mi sdug pa nyid} aśubhatā — {khong khro ba'i ni de dag mi sdug pa yid du mi 'ong ba yin te} pratighasyāmanāpaṃ tadaśubhatādilakṣaṇam abhi.sphu.217kha/996; \n\n• pā. 1. aśubhā \ni. caritaviśodhanālambanabhedaḥ — {spyad pa rnam par sbyong ba'i dmigs pa gang zhe na/} {'di lta ste/} {mi sdug pa dang byams pa dang}…{dbugs rngub pa dang dbugs 'byung ba dran pa'o//} caritaviśodhanamālambanaṃ katamat \n tadyathā—aśubhā, maitrī…ānāpānasmṛtiśca śrā.bhū.79ka/202 \nii. jñeyavastubhedaḥ — {de la shes bya'i dngos po gang zhe na/} {'di lta ste/} {mi sdug pa 'am byams pa'am} tatra jñeyaṃ vastu (katama t \n) tadyathā aśubhā vā, maitrī vā śrā.bhū.75ka/193 2. bībhatsaḥ, o sam \ni. bībhatsarasaḥ — bībhatsaṃ vikṛtam a.ko.144ka/1.8.19; bībhatsā nindā, sā atrāstīti bībhatsam a.vi.1.8.19 \nii. nṛtyaprakāraḥ ma.vyu.5038 (76kha); mi.ko.30kha; mi.ko.28kha; \n\n• nā. virūpaḥ, gṛhapatiputraḥ — {rab 'byor dang}…{mi sdug pa dang} …/{sde tshan dag tu bstan pa yin//} subhūtiḥ…virūpaḥ… vargo bhavati samuditaḥ a.śa.251ka/231; a.śa.273ka/250; \n\n• vi. aśubhaḥ —{mi sdug par so sor rtog pa ni chos snang ba'i sgo ste/} {'dod pa la rnam par rtog pa spong bar 'gyur ro//} aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate la.vi.20kha/23; apriyaḥ — {sdug pa dang mi sdug pa dang phrad pa dang bral ba'i dus} priyāpriyasaṃyogaviyogāvasthāyām abhi.sa.bhā.19ka/25; aniṣṭaḥ — {der ni nags mes tshig gyur cing /} /{mi sdug shin tu rid pa'i lus/} /{spra mo zhar ma de la ni/} /{bstan nas rgyal bas bka' stsal pa//} tatra dāvānalapluṣṭāmaniṣṭakliṣṭavigrahām \n kāṇāṃ markaṭikāmasmai darśayitvā'vadajjinaḥ \n\n a.ka.108kha/10.97; virūpaḥ — {sna leb cing mi sdug pa dang} sphuṭitacipiṭavirūpaghoṇāni jā.mā.39kha/46; {las gang dag bgyis na des mi sdug par gyur la} kiṃ karma kṛtaṃ yena virūpā saṃvṛttā a.śa.216ka/199; vikṛtaḥ — {sbrul ni mi sdug 'jigs byed pa/}…{bris} likhet sarpaṃ vikṛtaṃ tu bhayapradam gu.sa.129kha/85; durdarśanaḥ — {gzhan gyi zas za'i bran dang ni/} /{glen pa mi sdug nyam chung dang //} parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ \n\n bo.a.22kha/7.57; vijugupsitaḥ — {mi sdug pad+ma} vijugupsitaṃ jalaruham ra. vi.106kha/60; bībhatsaḥ — {ji ltar bud med lus la dri bcas gos gon mi sdug gzugs ldan pa//} yadvat strī malināmbarāvṛtatanurbībhatsarūpānvitā ra.vyā.108ka/65; {mchog tu mi sdug} paramabībhatsaḥ a.śa.134kha/124; raudraḥ — {mig 'bar zhing ser la yo zhing mi sdug pa dang //} dīptapiṅgalakekararaudranayanāni jā.mā.39kha/46; ghoraḥ — {mig mi sdug la sna yang spu gri 'dra bar snang //} ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ \n jā.mā.81kha/94; \n\n• avya. vi — {mdog mi sdug} vivarṇaḥ a.ka.213kha/24.68; {byis pa'i gdon dang mi sdug gzugs//} bālagrahavirūpāśca ma.mū.248kha/281; dur — {blta na mi sdug} durdarśanaḥ a.śa.134kha/124. mi sdug pa rnam pa drug|ṣaḍvidhā'śubhā — 1. {mi gtsang ba'i mi sdug pa nyid} pratyaśubhatā, 2. {sdug bsngal gyi mi sdug pa nyid} duḥkhāśubhatā, 3. {ngan pa'i mi sdug pa nyid} avarāśubhatā, 4. {ltos pa'i mi sdug pa nyid} āpekṣikī aśubhatā, 5. {nyon mongs pa'i mi sdug pa nyid} kleśāśubhatā, 6. {rab tu 'jig pa'i mi sdug pa nyid} prabhaṅgurāśubhatā śrā.bhū.79ka/202. mi sdug pa dang phrad pa|apriyasamprayogaḥ — {mi sdug pa dang phrad pa dang sdug pa dang bral ba'i sdug bsngal} apriyasamprayogo'pi priyaviprayogo'pi duḥkham la.vi.200ka/303; apriyasamavadhānam — {'jig rten snying po med pa dang 'jig pa dang}…{mi sdug pa dang phrad pa dang sdug pa dang 'bral ba dang byis pa 'drid pa dang} asāramitvaraṃ ca lokam…apriyasamavadhānaṃ priyāvinābhāvaṃ bālollāpanam rā.pa.245ka/143. mi sdug pa dang 'phrad pa'i sdug bsngal|pā. apriyasamprayogaduḥkham, duḥkhabhedaḥ — {sdug bsngal brgyad}…{mi sdug pa dang phrad pa'i sdug bsngal} (aṣṭau duḥkhāni)…apriyasamprayogaduḥkham ma.vyu.2238 (44ka). mi sdug pa'i 'gro ba|aniṣṭagatiḥ — {mi sdug pa'i 'gro ba gsum gyi g}.{yang sar gzhol ba} aniṣṭagatitrayaprapātanamreṇa a.śa.118kha/108. mi sdug pa'i rnam pa bsgom pa|pā. aśubhākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o/} /{de la rnam pa sum cu rtsa bdun bsgom pa ni} …{mi sdug pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ—aśubhākārabhāvanaḥ sū. vyā.167ka/58. mi sdug par gyur|bhū.kā.kṛ. virūpā saṃvṛttā — {las gang dag bgyis na des mi sdug par gyur la} kiṃ karma kṛtaṃ yena virūpā saṃvṛttā a.śa.216ka/199. mi sdug par so sor rtog pa|pā. aśubhapratyavekṣā, dharmālokamukhabhedaḥ — {mi sdug par so sor rtog pa ni chos snang ba'i sgo ste/} {'dod pa la rnam par rtog pa spong bar 'gyur ro//} aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate la.vi.20kha/23. mi sdug gzugs can|vi. virūpakaḥ — {'dod chags kyis ni mi sdug gzugs can dang /} /{lce med pa dang gyol dang zhar bar 'gyur//} kāṇāśca khañjāśca vijihvakāśca virūpakāścaiva bhavanti rāgāt \n śi.sa.50kha/48. mi sdod|= {mi sdod pa/} mi sdod pa|anavasthānam — {'gron mi sdod na 'gro bzhin du bya'o//} karaṇamanavasthāne sārthe'sya gacchadbhiḥ vi.sū.61ka/77; dra.— {yun ring mi sdod pa} acirasthitiḥ a. ka.8kha/50.81. mi sdod par bskyed pa|akṣepakriyā — {ci de dag gi mi sdod par bskyed pa'i chos can gyi ngo bo nyid de/} {tha ma'i gnas skabs de kho na'i tshe 'byung ngam/} {'on te sngon yang yod de} so'kṣepakriyādharmā svabhāvastadaivāntyāvasthāyāmutpannaḥ, āhosvit prāgapi āsīt he.bi.244kha/60. mi sdom pa|asaṃvaraḥ lo.ko.1802. mi na|= {mi na ba/} mi na ba|vi. aglānaḥ — {mi na ba la'o/} /{sbyin bdag gis ma bstabs pa la'o//} aglānasyāpravāritasya dānapatinā vi.sū.35ka/44; svasthaḥ — {ma gus pa la chos mi bshad/} /{mi na bzhin du mgo dkris dang //} dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet \n bo.a.13kha/5.88. mi nad|marakaḥ — {de'i tshe rgyal po'i grong khyer de na skye bo mang po la mi nad byung ste} tasya ca rājño nagare tena samayena mahājanamarako babhūva a.śa.43ka/37. mi nus|• kri. 1. na śaknoti—{gzhan ni res 'ga' rang gi rgyud las kyang nyon mongs pa mtha' dag yongs su spang bar mi nus so//} anyo hi svasantānādapi kadācit kleśa ra (?ga bho.pa.)ṇaṃ parihartuṃ na śaknoti abhi.bhā. 59ka/1100; na śakyate — {bstan par mi nus pa} nirdeṣṭuṃ na śakyate ta.pa.117ka/685; {gzhan du 'thad pa kho na'i phyir/} /{nus pa rtogs par mi nus te//} anyathaivopapannatvācchaktirboddhuṃ na śakyate \n ta.sa.96kha/861; naiva śakyate — {de ltar rim pa byed pa yi/} /{mi ni nus med nges byas na/} /{'dir ni khyab pa 'di 'grub ste/} /{de ni nges par mi nus so//} tathāvidhe krame kārye narāśaktau ca niścaye \n siddhe vyāptiriheyaṃ ca niścetuṃ naiva śakyate \n\n ta.sa.101kha/895; na pāryate—{gang gi tshig tshad ma thams cad kyis rnam par dpyad pa na mnos par mi nus pa} yasya vacanaṃ sarvatra pramāṇairnivā(?rvicā)ryamāṇaṃ vyāhartuṃ na pāryate ta.pa.263kha/996; na samarthaṃ bhavati — {phra rgyas med par ni srid pa mngon par 'grub par mi nus pa} antareṇa cānuśayān bhavābhinirvartane na samarthāni bhavanti abhi.bhā.226kha/759; notsahate — {de'i phyir rked pa bcag pa'i phyir yang ldang bar mi nus so//} ato bhagnapṛṣṭhatvāt notthātuṃ punarutsahante abhi.bhā. 233ka/785 2. naiva śakyeta — {de ni bya bar mi nus te/} /{ngo bo med phyir mkha' pad bzhin//} kartuṃ tannaiva śakyeta nairūpyādviyadabjavat \n\n ta.sa.2ka/23; \n\n• = {mi nus pa/} mi nus pa|• vi. asamarthaḥ — {khru gang tsam gyi nam mkha' la mchong bar mi nus pa} hastamātravyomotplavanāsamarthāḥ ta.pa.265kha/1000; {nus pa dang mi nus pa'i ngo bo nyid dag la byed pa dang mi byed pa mi rung ba'i phyir ro//} samarthāsamarthasvabhāvayoḥ kriyā'kriyā'yogāt he.bi. 244ka/59; na śaktaḥ — {ngang pa'i rgyal po'i phrug gu ni/} /{tshang nas byung bar mi nus kyi//} rājahaṃsaśiśuḥ śakto nirgantuṃ na gṛhādapi \n ta.sa.125ka/1081; akṣamaḥ — {gal te rang sgrub par nus pa/} /{gzhan sgrub mi nus ma yin nam//} svasādhyāyāṃ samarthaṃ cedanyasyāmakṣamaṃ nanu \n ta.sa.61ka/582; na kṣamaḥ — {bdag 'dra'i blo gros blun po rnams kyis sngon med dngos po nam yang brjod mi nus//} vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācitkṣamāḥ ta.pa.133kha/1; apratibalaḥ — {na ste mi nus pa 'am sems 'khrugs pa la nyes pa med do//} anāpattirglānaḥ syādapratibalaḥ kṣiptacitto vā bo.bhū.87kha/111; aśakyaḥ — {slar yang dgug par mi nus so//} pratyānetumaśakyāḥ a.ka.234ka/26.18; {de yang bya bar mi nus phyir/} /{de rang bzhin du rtag gnas pa//} sa cāśakyakriyo yasmāt tatsvarūpaṃ sadā sthitam \n\n ta.sa.16ka/183; na śakyaḥ — {nyer len 'gyur ba med par ni/} /{nyer len can dag 'gyur bar ni/} /{byed par mi nus} upādānāvikāreṇa nopādeyasya vikriyā \n kartuṃ śakyā pra.vā.109kha/1.62; na prabhuḥ — {ci'i phyir mi nus she na} kasmānna prabhuḥ ta.pa.219kha/909; \n\n• saṃ. 1. aśaktiḥ — {'di dag gi thun mong ma yin pa'i ngo bo bstan par mi nus pa'i phyir yang mi nus pa'i skyon no//} na cāpyeṣāmasādhāraṇaṃ rūpaṃ śakyaṃ nirdeṣṭumityaśaktidoṣaḥ ta.pa.263ka/242; {mi nus na tha gu bres te'o//} aśaktau sūtrakeṇākṣipya vi.sū.59ka/75; apāraṇam—{mi nus na du ma'o//} apāraṇe'nekasya vi.sū.61ka/77 2. = {mi nus pa nyid} asāmarthyam — {blang bar bya ba dang dor bar bya ba'i de kho na nyid mthong na yang rnam pa thams cad yongs su mi shes pa dang ston par mi nus pa gang yin pa de ni shes bya'i sgrib pa'o//} dṛṣṭasyāpi heyopādeyatattvasya yat sarvākārāparijñānaṃ pratipādanāsāmarthyaṃ ca tajjñeyāvaraṇam ta.pa.295ka/1052; na sāmarthyam — {byis pa nor spel mi nus pas/} /{dar la bab na 'di ci bde//} śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī \n bo.a.26ka/8. 72; \n\n• = {mi nus/} mi nus pa nyid|1. aśakyatā—{mi nus pa nyid na ras mar byas te shing bu'i rtse mo la btags nas sprug go//} aśakyatāyāṃ cīrīkṛtya yaṣṭyāmupanibadhya prasphoṭanam vi.sū.96ka/115; apratibalatvam—{mi nus pa nyid yin na gnyis pa'i 'o//} apratibalatve dvitīyasya vi.sū. 61ka/77; aśaktavattā — {byas sam ma byas ci zhig ji lta bu zhig ces dran par mi nus pa nyid} aśaktavattāyāṃ kṛtaṃ no vā kiṃ vā kīdṛśaṃ ceti smartum vi.sū.86kha/104; dra. {phyir bcos par mi nus pa nyid} aśakyapratisaṃskaraṇatā vi.sū.96kha/116 2. aśakya eva — {'on te}… {sgra ni rlung gis bda' bar mi nus pa nyid do}… {zhe na} atha śabdaḥ prerayitumaśakya eva mātariśvanā pra.a. 162kha/512. mi nus byung can|vi. aśaktijaḥ — {nged la go yi sgra gnas na/} /{de mi nus byung can byas pa'o//} gośabde'vasthite'smākaṃ tadaśaktijakāritāt ta.pa.200ka/866. mi gnag|vi. akṛṣṇaḥ — {nag po dang dkar po dang mi dkar mi gnag pa dang phyogs du ma'i las yongs su len pa rnam pa tha dad pa} kṛṣṇaśuklākṛṣṇa(ā)śuklānekadeśakarmasamādānavaimātratām da.bhū.252kha/49. mi gnas|• kri. 1. na tiṣṭhati — {sprin gyi rtsom pa'ang rang bzhin gyis/} /{skad cig gnyis par mi gnas so//} kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhānyapi svayam \n\n kā.ā.333ka/2.329; nāvatiṣṭhate—{ji ltar bum pa glo rdol du kha nas chu blugs pa 'og tu 'gro zhing mi gnas pa bzhin no//} yathā sacchidrakumbhe mukhanikṣiptamudakamadhastād gacchati, nāvatiṣṭhate bo.pa.93ka/57; na viharati — {'du 'dzi la dga' ba'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas so//} na saṅgaṇikārāmakathāyogānuyogamanuyuktā viharanti a.sā.295kha/166; na vivasati — {de ni mi gnas so//} na vivasatyasau abhi. ko.14kha/4.100; nādhyāvasati — {khyim na ni mi gnas so//} agāraṃ tu punarnādhyāvasati abhi.bhā.21ka/942; viśīryate — {rnam par dpyad na ni thams cad mi gnas pa nyid do//} vicāryamāṇaṃ hi sakalameva viśīryate pra.a. 27kha/31 2. na tiṣṭhet — {gzhan pa'i sems kyis skad cig kyang /} /{dngos grub 'dod pas mi gnas so//} kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ \n\n he.ta. 14ka/44; \n\n• = {mi gnas pa/} mi gnas pa|• saṃ. 1. asthitiḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni gnas pa'am mi gnas pa ma yin te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ sthitirvā asthitirvā su.pa.42ka/20; {sgra las byung ba'i shes de dag/} /{log par snang bar 'gyur ba yin/} /{rigs dang rang gi mtshan nyid sogs/} /{brjod bya rjod byed mi gnas phyir//} mithyāvabhāsino hyete pratyayāḥ śabdanirmitāḥ \n jātisvalakṣaṇādīnāṃ vācyavācakatā'sthiteḥ \n\n ta.sa.93kha/852; anavasthānam — {khyab par byed pa log na khyab par bya ba mi gnas pa'i phyir ro//} vyāpakanivṛttau vyāpyasyānavasthānāt ta.pa.217kha/904; apratiṣṭhānam — {des na chos thams cad ni rtsa ba yongs su chad pa ste/} {snying po med pa'i rtsa ba can/} {mi gnas pa'i rtsa ba can} …{zhes brjod do//} tata ucyante sarvadharmā (paricchinnamūlā) asāramūlā apratiṣṭhānamūlāḥ ra.vyā.98kha/45 2. asaṃvāsaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni chos gang dang yang gnas pa'am mi gnas par nye bar gnas pa ma lags so//} neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃvāsena vā asaṃvāsena vā pratyupasthitā su.pa.55ka/31 3. = {mi gnas pa nyid} apratiṣṭhitatvam — {de dag ni sangs rgyas rnams mi gnas pa'i mya ngan las 'das par smra ste} te hi buddhānāmapratiṣṭhitatvaṃ nirvāṇamāhuḥ ta.pa103kha/657; avyavasthitatā — {sngon gyi mtha' kun nas ma byung ba dang phyi ma'i mtha' 'pho ba med pa dang da ltar byung ba mi gnas par rab tu rtog go//} pūrvāntāsambhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca… pratyavekṣate da.bhū.196ka/19; \n\n• vi. asthāyī — {byung ma thag tu mi gnas pa'i/} /{dngos la de ltar brjod 'dod pa//} udayānantarāsthāyi vastvevaṃ tu vivakṣitam \n ta.sa. 16ka/180; anavasthāyī — {mi rtag pa'i mtshan nyid ni mi gnas pa'i rang bzhin yin pa'i phyir ro//} anavasthāyisvabhāvalakṣaṇatvādanityasya ta.pa.223kha/163; asthitaḥ — {mi gnas zhes bya ba 'dir dgag pa'i tshig gdon par bya'o//} asthita ityakārapraśleṣo'nudraṣṭavyaḥ ta.pa.168ka/792; na sthitaḥ—{yid ni dbang rnams la mi gnas/} /{gzugs sogs la min bar na'ang min//} nendriyeṣu na rūpādau nāntarāle manaḥ sthitam \n bo. a.14kha/9.103; anavasthitaḥ — {'od srungs sems ni 'bab chu'i rgyun dang mtshungs te/} {mi gnas pa skyes nas 'jig cing dengs pa'o//} cittaṃ hi kāśyapa nadīsrotaḥsadṛśamanavasthitamutpannabhagnavilīnam śi.sa.131ka/126; anāśritaḥ — {'jig rten gsum mi gnas shing /} /{phyi nang du yang de bzhin te//} anāśritaśca trailokye adhyātmaṃ ca bahistathā \n la.a.161kha/111; aniśritaḥ — {gzugs thams cad la mi gnas par sbyin pa de sbyin} sarvarūpāniśritaṃ taddānaṃ dadāti śi.sa.149ka/144; apratiṣṭhaḥ — {'khrugs pa zhes bya ba ni mi gnas pa ste/} {ngo bo gcig yang nges pa med pa'i phyir ro//} samākulamiti apratiṣṭham; ekasyāpi rūpasya pratiniścitasyābhāvāt ta.pa.112kha/675; apratiṣṭhitaḥ — {'khor ba dang mya ngan las 'das pa la mi gnas pa nyid kyi tshigs su bcad pa} apratiṣṭhitasaṃsāranirvāṇatve ślokaḥ sū.vyā.215kha/121; anārūḍhaḥ — {blo la mi gnas pa'i don la brdar gdags par mi nus so//} buddhāvanārūḍhe'rthe (na) saṅketaḥ śakyate pra.vṛ.293kha/38; anuṣitaḥ — {mi gnas pa der chos gos kyi cha mi blang ngo //} nānuṣitastatra vārṣike cīvarāṃśe *vayateta vi.sū.16kha/19; nirāsthaḥ — {de dang 'brel pa med pa ni mi gnas pa/} {de la ltos pa med pa nyid kho na ste} tasyā niḥsaṅgaḥ nirāsthaḥ, tannirapekṣa eva ta.pa.145kha/18; asthiraḥ — {'dus byas thams cad skad cig ma/} /{mi gnas bya ba ga la yod//} kṣaṇikāḥ sarvasaṃskārā asthirāṇāṃ kutaḥ kriyā \n ta.pa.142ka/14. mi gnas pa nyid|anavasthāyitvam — {rang bzhin med pa ste rang bzhin mi gnas pa nyid} niḥsvabhāvatvam, svabhāvasyānavasthāyitvam pra.pa.81kha/105. mi gnas pa'i ting nge 'dzin|niradhiṣṭhānasamādhiḥ lo. ko.1804. mi gnas pa'i mya ngan las 'das pa|pā. apratiṣṭhitanirvāṇam, nirvāṇabhedaḥ — {zhing yongs su sbyong ba dang mi gnas pa'i mya ngan las 'das pa ni phyir mi ldog pa'i sa rnam pa gsum la'o//} kṣetrapariśodhanamapratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyām sū. vyā.267kha/164; apratiṣṭhitanirvṛtiḥ — {'dir ni blo bzangs 'ga' gang dag/} /{rgyal ba mi gnas mya ngan 'das/} /{theg pa gnyis ni de'i theg par/} /{'dus par yang ni rab tu bshad//} ye ceha sudhiyaḥ kecidapratiṣṭhitanirvṛtīn \n jināṃstadyānaniṣṭhatvaṃ yānayośca pracakṣate \n\n ta.sa.70ka/657. mi gnas par sbyin pa|aniśritadānatā—{lhug par gtong ba dang}…{sbyin pa legs par 'gyed pa la dga' ba zhes bya'i tshig 'di dag ni mi gnas par sbyin pa la sogs pa dag go rims bzhin du rig par bya'o//} muktatyāgaḥ… dānasaṃvibhāgarata ityebhiḥ padairyathākramamaniśritadānatādayo veditavyāḥ abhi.sa.bhā.51ka/71. mi gnas mya ngan 'das pa|= {mi gnas pa'i mya ngan las 'das pa/} mi gnas ye shes|nā. anilayajñānaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mi gnas ye shes dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anilayajñānasya ga. vyū.269ka/348. mi gnod|= {mi gnod pa/} mi gnod pa|• kri. na bādhate — {rang gzhan rig pa'i tshor ba yis/} /{kun gyis skad cig mi gnod de//} kṣaṇāt sarve na bādhante svaparasaṃvidvedanam \n\n he.ta.10kha/30; \n\n• saṃ. anupaghātaḥ — {byang chub sems dpa'}…{gtong ba dang mi gnod pa dang gnod pa byed pa bzod pas sems can gyi don byed do//} bodhisattvaḥ…tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute sū.vyā.196ka/97; \n\n• vi. avighātī — {de lta ma yin na 'ga' yang gnod pa'am mi gnod par mi 'gyur ro//} anyathā hi na kaścidvighātī syād, avighātī vā ta.pa.198kha/863. mi gnod mu khyud|ariṣṭanemiḥ, tathāgatanāmaparyāyaḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//}…{mi gnod mu khyud dang} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti…ariṣṭaneminam la.a.132ka/78. mi rnams|manuṣyāḥ — {yid shas che ba'i phyir mi rnams so//} {'jig rten pa rnams ni yid kyi bu yin pa'i phyir ro zhes zer ro//} manasa udbhūtatvānmanuṣyāḥ \n manorapatyā iti laukikāḥ abhi.sphu.242ka/380; naralokaḥ — {'jig rten phan pa chos ldan de mthong nas/} /{mi rnams skyong ba chos rnams 'ba' zhig spyod//} dharmānvayaṃ lokahitaṃ sa paśyaṃstadekakāryo naralokapālaḥ \n jā.mā.72kha/84. mi snang|= {mi snang ba/} mi snang gyur|= {mi snang bar gyur pa/} mi snang gyur pa|= {mi snang bar gyur pa/} mi snang ba|• kri. na dṛśyate — {rig byed la de mi snang ngo //} vede tveṣā na dṛśyate ta.sa.112ka/972; na bhāsate — {sgra don so sor snang bas na/} /{dngos po'i ngo bor mi snang ste//} śabdārthapratibhāsitvād vasturūpaṃ na bhāsate \n ta.sa. 70kha/661; na prajñāyate ma.vyu.6403 (91kha); \n\n• saṃ. 1. adṛṣṭiḥ — {mi snang ba tsam gyis kyang ni/} /{de med par ni 'byung min te//} na cāpyadṛṣṭimātreṇa tadasattāviniścayaḥ \n ta.sa.119ka/1030; na khyātiḥ — {de nas de la yid gnas phyir na de la de yang mi snang ngo //} tatastatra sthānānmanasa iha na khyāti tadapi sū.a.173kha/66; akhyānam — {de mi snang ba grol ba yin te} tadakhyānaṃ muktiḥ sū.a.173kha/66; apratibhāsanam—{chu dang 'o ma la sogs pa 'dres par gyur pa rnam par phye nas mi snang ba'i phyir rnam par gzhag par mi nus pa} kṣīrodakādermiśrībhūtasya vivekenāpratibhāsanānna ghaṭanā śakyate kartum ta.pa.3ka/451; {'di la zhes pa'i shes pa med/} /{de yi ngo bo mi snang phyir//} ihetyasti na ca jñānaṃ tadrūpāpratibhāsanāt \n\n ta.sa.24ka/254; anavabhāsanam — {'on te kha dog dang dbyibs rdzas la brten pa yin na/} {de lta na de las gzhan pa'i spyi med de/} {mi snang ba'i phyir ro//} atha dravyagataṃ varṇasaṃsthānaṃ tathā sati tato'nyanna sāmānyam, anavabhāsanāt pra.a.17ka/19; anābhāsagamanam — {mi snang ba las ni/} {'pho dang lhums 'jug}…{bdud bcom dang //} anābhāsagamane—cyutiṃ garbhākrāntiṃ… mārapramathanam \n ra.vyā.125kha/107 2. astaḥ — {'on kyang myur ba kho nas mi snang ba dang yongs su zad pa dang yongs su gtugs par 'gyur ro//} atha ca punaḥ kṣipramevāstaṃ parikṣayaṃ paryādānaṃ gacchanti abhi.sphu.101ka/781; astagamaḥ — {yang ngas ji srid du dbang po lnga po 'di dag gi kun 'byung ba dang mi snang ba dang}…{yang dag pa ji lta ba bzhin ma shes pa} yāvaccāhameṣāṃ pañcānāmindriyāṇāṃ samudayaṃ cāstagamaṃ ca…yathābhūtaṃ nādhyajñāsiṣam abhi.bhā.56kha/151; tirobhāvaḥ — {snang ba dang mi snang ba la'ang rab tu spyod de} āvirbhāvaṃ tirobhāvamapi pratyanubhavati da.bhū.199ka/21; antardhiḥ — {la lar}… {chos kyi 'khor lo dang /} /{la lar skye ba mi snang} kvacid dharmyaṃ cakraṃ…kvacijjanmāntardhim sū.a. 158ka/45; antardhānam—{mngon par sprul nas skye bo'i tshogs chen po de mi snang bar byas na} abhinirmāya tasyaiva mahato janakāyasyāntardhānaṃ kuryāt a.sā.18ka/10 3. pidhānam — antardhā vyavadhā puṃsi tvantardhirapavāraṇam \n\n apidhānatirodhānapidhānācchādanāni ca \n a.ko.134ka/1.3.13 4. adṛśyā, oṣadhiviśeṣaḥ — {mi snang ba zhes bya ba'i rtsi yod de/} {de bcangs na mi dang mi ma yin pa thams cad kyis mi mthong ngo //} asti adṛśyā nāmauṣadhiḥ \n tayā gṛhītayā sarvamanuṣyāmanuṣyairna dṛśyate ga.vyū.313ka/399 5. = {mi snang ba nyid} apratibhāsatā — {mi gsal bar snang ba 'di yang na/} {mi snang ba'am gzhan snang ba'am yang de mi gsal bar snang ba yin grang na} aspaṣṭapratibhāsatā hi kadācidapratibhāsatā, kadācidanyapratibhāsatā, kadācittu tat(tadaspaṣṭa bho.pā.)pratibhāsateti pra.a.16kha/19; adṛśyatā — {snang ba zhes bya ba 'di ci zhig /gal} {te don gyi ngo bo nyid yin na/} {ci ltar snang ba mi snang bar 'gyur te} keyaṃ dṛśyatā nāma \n yadyarthasvarūpam, kathaṃ dṛśyasyādṛśyatā pra.a.40ka/46; adṛśyatvam—{snang ba ma mthong ba yi phyir/} /{'di ni med par nges par 'gyur/} /{'di ni mi snang ba yin na/} /{rtags bzhin shes par byed par} (?{mi} ){'gyur//} dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate \n adṛśyatve tu naivāyaṃ liṅgavajjñāpako bhavet \n\n ta.sa.98kha/875; adṛṣṭatvam — {rigs la sogs pas mi 'dod pas/} /{zhes bya ba la sogs pas mi snang ba de nyid sgrub par byed do//} jātyādīnāmityādinā tadevādṛṣṭatvaṃ samarthayate ta.pa.3ka/451; \n\n• pā. antardhānam, siddhiviśeṣaḥ — {de nas sngags shes dngos grub dang /} /{mchog gi lha la gsol ba gdab/} /{lha rdzas bcud dang bcud len dang /} /{mi snang ba dang mkhan 'gro dang //} tato yācate mantrajño varasiddhiṃ tu devate \n rasarasāyanaṃ divyamantardhānaṃ tu khe gamam \n\n sa.du.121kha/212; \n\n• vi. adṛśyaḥ — {yul bltar mi snang ba'i bdag nyid gang yin pa de'i dngos po ni yul bltar mi snang ba'i bdag nyid do//} adṛśya ātmā viṣayo yasya tasya bhāvo'dṛśyātmaviṣayatvam nyā.ṭī.75kha/197; na dṛśyaḥ — {khyed la kun mkhyen mi snang bas//} sarvajño na ca dṛśyaste ta.sa. 119kha/1036; antarhitaḥ — {lha mo lus ni mi snang ba'i/} /{tshig de thos nas sa bdag ni//} antarhitatanordevyāḥ śrutveti vacanaṃ nṛpaḥ \n a.ka.147kha/68.72; {yul de nas ni mi snang bar/} /{dka' thub nags tshal gzhan du gshegs//} deśādantarhitastasmājjagāmānyattapovanam \n\n a.ka.14kha/51.2; tirobhūtaḥ — {'on te yi ge mi snang ba'i/} /{gsal ba can sngar rtogs 'gyur la//} atha varṇāstirobhūtavyaktayo viditāḥ purā \n ta.sa.99kha/881; luptaḥ ma.vyu.7223 (103ka); alakṣaḥ, o kṣā — {rgyal po'i dpal ni mi snang 'dzad pa bzhin//} kurvannalakṣāmiva rājalakṣmīm a.ka.195kha/22.33; adṛk mi.ko.12kha \n mi snang ba'i mi dmigs pa|pā. adṛśyānupalabdhiḥ — {bdag nyid kyi mngon sum log pa'i mtshan nyid mi snang ba mi dmigs pa srid do//} ātmapratyakṣanivṛttilakṣaṇāyā adṛśyānupalabdheḥ sambhavaḥ nyā.ṭī.53ka/117. mi snang bar gyur|= {mi snang bar gyur pa/} mi snang bar gyur pa|• kri. antardadhe — {brgya byin de nyid du mi snang bar gyur to//} śakrastatraiva cāntardadhe jā.mā. 13kha/14; {gnod sbyin de dang}…{de nyid du mi snang bar gyur to//} te yakṣāḥ…tatraivāntardadhire jā.mā.45ka/53; antaradhāt — {de nas tshangs pa chen po gtsug phud can gyis} …{a ga ru'i phye mas de bzhin gshegs pa la mngon par gtor nas dga' ba dang mchog tu dga' ba skyes te/} {de nyid du mi snang bar gyur to//} atha khalu śikhī mahābrahmā…agurucūrṇaiśca tathāgatamabhyavakīrya prītiprāmodyajātastatraivāntaradhāt la.vi.189ka/289; antaradhīyata — {zhes smras mig stong ldan pa ni/} /{'phral la nyid du mi snang gyur//} ityudīrya sahasrākṣaḥ sahasā'ntaradhīyata \n\n a.ka.207kha/23.47; antarhito'bhūt — {bdud sdig can yang spobs pa med par gyur te}…{de nyid du mi snang bar gyur to//} māraśca pāpīyān niṣpratibhānaḥ…tatraivāntarhito'bhūt a.sā.438kha/247; \n\n• bhū. kā.kṛ. antarhitaḥ — {de mi snang bar gyur pa la mi snang bar gyur pa 'di lha'am mi'am su zhig snyam du sems} (?{mi shes} ){so//} antarhitañcainaṃ na prajānanti ko nveṣo'ntarhito devo vā manuṣyo veti bo.bhū.34ka/43; {ri sras mi snang gyur pa na/} /{sprin gyi bzhon pa rab bsos nas//} antarhitāyāṃ pārvatyāṃ svastho jīmūtavāhanaḥ \n a.ka.313ka/108.200; antaritaḥ — {sa skyong de skad brjod pa yis/} /{'phral la 'dod pa mi snang gyur//} iti vādini bhūpāle sahasā'ntarite smare \n a.ka.31ka/3.141; antardhānaṃ gataḥ ma.vyu.5340 (79kha); tirohitaḥ mi.ko.50ka \n mi snang bar 'gyur|= {mi snang bar 'gyur ba/} mi snang bar 'gyur ba|• kri. antardhīyate — {de nas mig la bskus na mi snang bar 'gyur te} tenāñjitanayanaḥ antardhīyate ma.mū.211ka/230; antardhānaṃ prayāti — {de nas rlung ni chu de rnams mtha' dag bskams nas nam mkha' la mi snang bar 'gyur ro//} tato vāyustatsamastaṃ toyaṃ śoṣayitvā nabhasyantardhānaṃ prayāti vi.pra.32kha/4.7; astaṃ gacchati — {'on kyang myur ba kho nar mi snang ba dang yongs su zad pa dang yongs su gtugs par 'gyur ro//} atha ca punaḥ kṣipramevāstaṃ parikṣayaṃ paryādānaṃ gacchanti abhi.sphu.101ka/781; \n\n• saṃ. tirobhāvaḥ — {mang por gyur cing gcig tu 'gyur ba dang snang bar 'gyur ba dang mi snang bar 'gyur ba/} {shes pa dang mthong bas nyams su myong bar byed de} bahudhā bhūtvaiko bhavati āvirbhāvaṃ tirobhāvaṃ jñānadarśanena pratyanubhavati abhi. sphu.231kha/1019. mi snang bar 'gro ba|pā. antardhānam, siddhiviśeṣaḥ — {sa 'og tu 'gro ba'am rgyal srid dam mi snang bar 'gro ba'am gang 'dod pa de nyid bcom ldan 'das las thob par 'gyur ro//} bilapraveśaṃ rāṣṭramantardhānaṃ yadvā rocate, tasyaiva bhagavataḥ sakāśāllabhyate ma.mū.210kha/229. mi snang bar byas|= {mi snang bar byas pa/} {mi snang bar byas te/} {o nas} antardhāpya — {de nas lha'i dbang po brgya byin}…{bram ze'i cha lugs mi snang bar byas te/} {rang gi gzugs su 'dug nas} tataḥ śakro devendraḥ… brāhmaṇaveṣamantardhāpya svarūpeṇa sthitvā a.śa.94kha/85; antardhāpayitvā — {rdzu 'phrul gyi grong khyer de}…{mi snang bar byas nas} tadṛddhimayaṃ nagaram…antardhāpayitvā sa.pu.72ka/120; tirodhāya — {de dag gi ngo bo tha dad pa mi snang bar byas nas} bhinnameṣāṃ rūpaṃ tirodhāya pra.vṛ. 282kha/24. mi snang bar byas pa|bhū.kā.kṛ. antarhitaḥ — {rab 'byor de ji snyam du sems/} {de la yang gang gis gang yang gsod pa'am}…{mi snang bar byas pa yod dam} tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā…antarhito vā a.sā.18ka/10; antardhāpitaḥ — {de nas mi'u thung de'i gzugs mi snang bar byas so//} tatastena vāmanakarūpamantardhāpitam kā.vyū.215ka/274. mi snang bar byed|= {mi snang byed/} mi snang bar byed pa|= {mi snang byed/} mi snang bar song|bhū.kā.kṛ. antarhitaḥ — {me'i phung po 'bar ba bzhin du sa dang nam mkha' la mi snang bar song ngo //} (?) jvalannivāgnipiṇḍa ākāśe'ntarhitaḥ kā.vyū.208kha/266. mi snang byed|• kri. antardhīyate — {mjug tu de dag la chos dang mthun pa'i gtam gyis yang dag par bstan}… {byas nas mi snang bar byed la} uttaraṃ caitānānudhārmyā kathayā sandarśayitvā…antardhīyate bo.bhū.34ka/43; \n\n• saṃ. tirobhāvaḥ — {snang bar byed cing mi snang bar yang byed pa} āvirbhāvastirobhāvaḥ bo.bhū.32ka/40; \n\n• vi. āntardhānikaḥ — {de nas mig la bskus na mi snang bar 'gyur te/} {ci ltar 'dod pa'i gzugs dang mi snang bar byed pa thams cad kyi rgyal por 'gyur ro//} tenāñjitanayanaḥ antardhīyate, kāmarūpī sarvāntardhānikānāṃ rājā bhavati ma.mū.211ka/230; \n\n• nā. nirnaṣṭaḥ, grahaḥ — {'di lta ste/} {nyi ma dang}…{mi snang byed dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…nirnaṣṭaḥ… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. mi dpa' mo|= {mi'i dpa' mo/} mi dpogs 'od|nā. amitābhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {mi dpogs 'od dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā… amitābhasya ga.vyū. 268kha/347. mi dpyad|kri. na nirūpyate — {de la sgra'i dgos pa ni brjod par bya ba bstan pa nyid yin gyi/} {gzhan ma yin pa/} {de'i phyir de mi dpyad do//} tatra śabdasya svābhidheyapratipādanameva prayojanam, nānyat \n atastanna nirūpyate nyā.ṭī.36kha/7. mi spang|kri. na tyajet — {bo la ka k+ko lar bcug nas/} /{kun du ru byed brtul zhugs can/} /{der ni sbyor ba las byung ba'i/} /{ga bur mkhas pas mi spang ste//} kakkole bolakaṃ kṣiptvā kunduruṃ kurute vratī \n tasmin yoge samudbhūtaṃ karpūraṃ na tyajed budhaḥ \n\n he.ta.20kha/66; na varjayet — {bza' btung ji ltar rnyed pa dang /} {bgrod dang bgrod min mi spang zhing //} khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjayet \n he.ta.18kha/58. mi spang ba|= {mi spang /} mi spangs|= {mi spangs pa/} mi spangs pa|apratikṣepaḥ — {de nyid kyi phyir grangs can gyis kun du brtags pa'i khur khyer ba'i lus kyang mi spangs so//} ata eva sāṅkhyaparikalpitātivāhikaśarīrasyāpyapratikṣepaḥ ta.pa.106ka/662. mi spong|= {mi spong ba/} mi spong ba|• kri. na prajahāti—{nyon mongs pa dag mi spong} kleśānna prajahāti abhi.bhā.42kha/1032; na tyajyate — {chags pa'i phyir dang rnyed sogs la/} /{sred pas 'jig rten mi spong ste//} snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā \n bo.a.23kha/8.3; \n\n• saṃ. anutsargaḥ ma.vyu.8479; aprahāṇam — {gzung don rtog pa spong phyir dang /} /{'dzin pa mi spong phyir dang ni//} grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ \n abhi.a.5ka/2.8; \n\n• vi. anārataḥ ma.vyu.7297 (104ka). mi spyad|kri. na samācaret — {mu stegs lta ba'i smra ba la/} /{blo gros can gyis mi spyad do//} tīrthyadṛṣṭipralāpāni matimānna samācaret \n\n la.a.190ka/162. mi spyod pa|• saṃ. acaraṇam — {mi spyod pa'i sa nas phyir 'ongs pa ni de'i gnas skabs nyid yin no//} tadavasthatvaṃ pratyāgatāvacaraṇabhūmeḥ vi.sū.86kha/104; \n\n• vi. aviṣahyam — {spyod dam mi spyod snyam pa yi/} /{rnam par rtog pa rnam spangs nas/} /{'gro ba 'di ni nyam thag ces/} /{khyod bdag nyid kyi zhal gyis bzhes//} viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām \n svayamabhyupapannaṃ te nirākrandamidaṃ jagat \n\n śa.bu.110kha/10. mi spyod pa'i sa|acaraṇabhūmiḥ — {mi spyod pa'i sa nas phyir 'ongs pa ni de'i gnas skabs nyid yin no//} tadavasthatvaṃ pratyāgatāvacaraṇabhūmeḥ vi.sū.86kha/104. mi spyoms|= {mi spyoms pa/} mi spyoms pa|vi. praticchannaḥ — {byang chub sems dpa' sdom pa'i tshul khrims la gnas pa ni dge ba mi spyoms shing sdig pa rnam par 'byed pa dang} saṃvaraśīlavyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati, vivṛtapāpaḥ bo.bhū.77kha/99. mi spro|kri. notsahate — {bcom ldan 'das bdag ni bser ma'i bro nad mchis pas dgung zla gsum du nas kyis longs spyad par mi spro lags so//} bhagavannahaṃ vāyvābādhiko notsahe traimāsīṃ yavān paribhoktum vi.va.136kha/1.25. mi phan|= {mi phan pa/} mi phan pa|• saṃ. ananugrahaḥ — {gzugs kyi skye mched ma yin des/} /{rang dbang grol la mi phan phyir//} na rūpāyatanaṃ tena svākṣamuktānanugrahāt \n\n abhi.ko.8kha/3.39; nirupakāraḥ — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//}…{phan pa'i phyir ram mi phan pa'i phyir ram} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…upakārāya vā nirupakārāya vā su.pa.47ka/24; \n\n• vi. anupakārī — {mi phan pa rnams la phan 'dogs pa'o//} upakāritā anupakāriṣu śi.sa.157ka/151; ahitaḥ — {rang nyid lag 'gro'i longs spyod dbang /} /{gal te 'chad par mi 'dod na/} /{rgyal po'i rgyal po mi phan pa/} /{rgyal po'i bu ni yongs su thong //} bhujaṅgībhogavicchedaṃ na cedicchasi tatsvayam \n ahitaṃ rājarājasya rājaputraṃ parityaja \n\n a.ka.128kha/66.39; {rnam pa gcig tu na gzhan dag mi skyob pa dang mi sbyin pa dang}…{mi phan pa dang}…{mi dga' ba zhes bya ba mi dge ba bcu yin par 'don to//} yadvā—pareṣāmaparitrāṇamadānam…ahitam…aspṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096. mi phan par 'dod pa|vi. ahitaiṣī — {mi mdza' ba ltar mi phan par 'dod pa} amitravadahitaiṣī śi.sa.129ka/125. mi phan byed|= {dgra bo} ahitaḥ, śatruḥ — ripau…dviḍvipakṣāhitāmitradasyuśātravaśatravaḥ \n a.ko.186ka/2. 8.11; hitādanyaḥ ahitaḥ a.vi.2.8.11. mi pham|= {mi pham pa/} mi pham skra'i la ba can|nā. ajitaḥ keśakambalaḥ, tīrthikācāryaḥ mi.ko.99kha; dra. {mi 'pham skra'i la ba can/} mi pham mgon|= {mi pham mgon po/} mi pham mgon po|nā. ajitanāthaḥ, bodhisattvaḥ—{dpal mi pham mgon po'i sgrub thabs zhes bya ba} śrī–ajitanāthasādhanam ka.ta.3649; dra. {mi pham/} mi pham sde|nā. ajitasenaḥ, gṛhapatiḥ — {lho phyogs kyi rgyud 'di nyid na grong khyer ri dwags gnas shes bya ba yod de/} {de na khyim bdag mi pham sde zhes bya ba 'dug gis} idamihaiva dakṣiṇāpathe rorukaṃ nāma nagaram \n tatra ajitaseno nāma gṛhapatiḥ prativasati ga.vyū.277kha/357. mi pham pa|• vi. ajayyaḥ — g.{yul gyi sbyor ba mi pham zhing /} /{lha rnams kyang ni 'ching byed pa/} /{srog las lhag pa de de la/} /{gdengs can dbang po dga' bas byin//} ajayyaṃ samarodyoge surāṇāmapi bandhanam \n taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ \n\n a.ka.93ka/64.63; \n\n• nā. 1. = {byams mgon} ajitaḥ, maitreyaḥ — {byams mgon ni bcom ldan 'das mi pham pa} maitreyanāthaḥ bhagavānajitaḥ bo.pa.50kha/11; {kun tu bzang po dang mi pham pa dang 'jam dbyangs dang 'jig rten dbang phyug la sogs pa byang chub sems dpa' rnams la} samantabhadrājitamañjughoṣalokeśvarādīnapi bodhisattvān bo.pa.61kha/25; su.vyū.196ka/254 2. mahāsthaviraḥ mi.ko.109ka; \n\n• pā. ajeyaḥ, samādhiviśeṣaḥ — {mi pham pa zhes bya ba'i ting nge 'dzin} ajeyo nāma samādhiḥ ma.vyu.548 (13ka). mi pham bshes gnyen|nā. ajitamitraḥ, ācāryaḥ ka.ta. \n mi pham bshes gnyen sbas pa|nā. ajitamitraguptaḥ lo. ko.1804. mi phed pa|vi. = {sra ba} jaṭharam, kakhkhaṭam mi.ko.146kha \n mi phongs pa|avighātaḥ — {gzhan dag la yo byad kyis mi phongs pa} pareṣāmupakaraṇāvighātaiḥ sū.vyā.196kha/97. mi phod|kri. nānugacchati — {de yis byang chub sems dpa' yi/} /{'byor pa'i char yang mi phod do//} bodhisattvavibhutvasya tatkalāṃ nānugacchati \n sū.a.157ka/43; nopaiti ma.vyu.5088 (77ka). mi phod pa|= {mi phod/} mi phyed|= {mi phyed pa/} mi phyed rdo rje|= {de bzhin gshegs pa} abhedyavajraḥ, tathāgataḥ — {mi phyed phyag rgya sgrub pa po/} /{rdo rje rnal 'byor las byung ba//} mudrāprasādhakābhedyavajrayogasamudbhava \n he.ta.17ka/54; abhedyavajrāstathāgatāḥ yo.ra.143. mi phyed rdo rje rnal 'byor las byung ba|vi. abhedyavajrayogasamudbhavaḥ — {mi phyed phyag rgya sgrub pa po/} /{rdo rje rnal 'byor las byung ba/} /{ji ltar khyod ni bdag nyid che/} /{mnga' bdag la'ang de ltar mdzod//} mudrāprasādhakābhedyavajrayogasamudbhava \n yathā yūyaṃ mahātmano mamāpi kuru tad vibho \n\n he.ta.17ka/54; abhedyavajrāstathāgatāḥ \n teṣāṃ yogaḥ samādhiḥ \n tasmin samudbhavaḥ yo.ra.143. mi phyed pa|• vi. abhedyam — {nam mkha' mi chod mi phyed pa} gaganamacchedyābhedyam śi.sa.150ka/145; {rling dang snying brtan mi phyed pas/} /{drang srong stobs ni rdo rje 'dra//} gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam \n\n ra.vi.121kha/96; \n\n• saṃ. 1. nirbhedaḥ — {mi phyed pa lnga pa} nirbhedapañcakam ka.ta.2238; abhedaḥ lo.ko.1804 2. = {mi phyed pa nyid} abhedyatā — {brtan zhing mi phyed pa} dṛḍhābhedyatā śi.sa. 103ka/102; nirvedhikatvam — {mi phyed pa dang mi zhan dang /} /{mtshungs pa med dang g}.{yo med phyir/} /{rdo rje seng ge mkha' dag dang /} /{chu yi zla ba'i dpes bstan to//} nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ \n vajrasiṃhāmbarasvacchadakacandranidarśanam \n\n ra.vi.121kha/96; \n\n• nā. abhedyaḥ, mahāsthaviraḥ mi.ko.111ka \n mi phyed pa lnga pa|nā. nirbhedapañcakam, granthaḥ ka.ta. 2238. mi phyed pa'i 'khor|abhedyaparivāraḥ ma.vyu.6329(90ka). mi phyed pa'i blo mnga' ba|abhedyabuddhiḥ lo.ko.1805. mi phyed pa'i bsam pa|pā. abhedyāśayatā, bodhisattvasyāśayabhedaḥ — {mi phyed pa'i bsam pa}…{thabs dang shes rab tu ldan pa'i bsam pa}… {byang chub sems dpa'i bsam pa 'di bcu} abhedyāśayatā…upāyaprajñāsamprayogāśayatā ca…ete daśa bodhisattvāśayāḥ da.bhū.224ka/34. mi phyed blo mnga'|= {mi phyed pa'i blo mnga' ba/} mi phyed ma|pā. abhedyā, nāḍīviśeṣaḥ — {rtsa rnams ni sum cu rtsa gnyis te}…{mi phyed ma dang}…{bdud dral ma'o//} dvātriṃśannāḍyaḥ…abhedyā…māradārikā he.ta.2kha/4. mi phyed gtsug na rin po che|nā. abhedyaratnacūḍaḥ, garuḍendraḥ ma.vyu.3405 (58kha). mi phyogs pa|• u.pa. vimukhaḥ — {dud 'gro'i rang bzhin la ni mi phyogs} tiryaksvabhāvavimukhāśca jā.mā.26ka/30; \n\n• saṃ. vaimukhyam — {ma chags pa ste/} {srid pa dang srid pa'i yo byad rnams la ma chags pa dang mi phyogs pa'o//} alobho bhave bhavopakaraṇeṣu cānāsaktiḥ vaimukhyaṃ ca tri.bhā.156ka/56. mi phrad pa|asamavadhānatā — {sa'i skye mched dang phrad pa dang mi phrad pa dang}… {yang dag pa ji lta ba bzhin du rab tu shes so//} bhūmyāyatanasamavadhānāsamavadhānatāṃ ca… (yathābhūtaṃ) prajānāti da.bhū.253ka/50. mi phrogs pa|vi. asaṃhāryaḥ ma.vyu.5201 (77kha). mi 'pham|nā. aparājitā, devakumārikā— {shar phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rgyal dang}…{mi 'pham dang}…{dga' 'phel ma} pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī…aparājitā…nandavardhanī la.vi.185kha/282; dra. {mi pham pa/} mi 'pham skra'i la ba can|nā. ajitakeśakambalaḥ, tīrthikaśāstā ma.vyu.3548 (60ka). mi 'pham pa|= {mi 'pham/} mi 'phel|= {mi 'phel ba/} mi 'phel ba|avṛddhiḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ma 'bri mi 'phel ba gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmahāniravṛddhiḥ, iyaṃ sā prajñāpāramitā su.pa.38ka/17; {dge ba mi 'phel na} avṛddhau kuśalena vi.sū.9kha/10. mi 'pho|= {mi 'pho ba/} mi 'pho ba|• saṃ. asaṃkrāntiḥ — {mi 'pho thog mtha' med pa can//} asaṃkrāntimanādyantam ta.sa.1ka/2; acyavanam — {mkha' yi pad+mar te skye gnas su bsrubs pa la phyi rol du khu ba mi 'pho ba'i tshangs par spyod pa nges pa'o//} khapadme yonau manthāne brahmacaryeṇeti bāhye śukrācyavaneneti niyamaḥ vi.pra.152ka/3.98; \n\n• vi. acyutam — {mi 'pho ba'i bde ba rjes su rig pa} acyutasukhānuviddhā vi.pra.152kha/3.99. mi 'pho ba ma yin|= {mi 'pho ba ma yin pa/} mi 'pho ba ma yin pa|• kri. nāvakrāmati — {rab kyi rtsal gyis rnam par gnon pa gzugs ni 'pho ba'am mi 'pho ba ma yin no//} na hi suvikrāntavikrāmin rūpaṃ saṃkrāmati vā avakrāmati vā su.pa.38kha/17; \n\n• saṃ. anavakrāntiḥ {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'pho ba yang ma yin/} {mi 'pho ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃkrāntiranavakrāntiḥ, iyaṃ prajñāpāramitā su.pa.38kha/17. mi 'pho ba'i bde ba|pā. acyutasukham — {dus kyi 'khor lo rjes su rig pa ni mi 'pho ba'i bde ba rjes su rig pa ste stong pa nyid ston pa'o zhes pa nges pa'o//} kālacakrānuviddhā acyutasukhānuviddhā śūnyatādeśaneti niyamaḥ vi.pra.152kha/3.99. mi 'phyang|= {mi 'phyang ba/} mi 'phyang ba|vi. avilambitam — uccaṇḍamavilambitam a.ko.212ka/3.1.83; na vidyate vilambitamasyetyavilambitam a.vi.3.1.83. mi 'phyar|= {mi 'phyar ba/} mi 'phyar ba|• vi. amukharaḥ — {des 'bru'i chang dang sbyar ba'i chang bag med pa'i gnas spang bar bya ste}…{mi 'phyar ba dang} tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyam…amukhareṇa bo.pa.97ka/63; \n\n• saṃ. anunnahanatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{mi 'phyar ba dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…anunnahanatā śi.sa. 68ka/67. mi 'phro ba|• saṃ. avisāraḥ — {don la sgyu ma la sogs pa lta bur mthong nas sems mi 'phro bar mthong ba gang yin pa de ni mi 'phro ba la phyin ci ma log pa ste} yanmāyādyupamā'rthe darśanādavisāraṃ cetasaḥ paśyati so'visāre'viparyāsaḥ ma.bhā.22kha/164; {'phro ba med pas na mi 'phro ba'o//} avisaraṇamavisāraḥ ma.ṭī.275kha/133; aśaraṇam — {sems gnas pa rtse gcig pa mi 'phro ba rnam par mi 'phro ba} cittasyāvasthānamekāgratā aśaraṇamaviśaraṇam śi.sa.131kha/127; avisaraṇā — {zhi gnas dang lhag mthong gi mtshan ma de dag gnyis las sems mi g}.{yo la/} {rang gi ngang gis mngon par 'du byed med par 'jug cing gnas pa dang /} {sdud cing mi 'phro ba gang yin pa 'di ni zhi gnas dang lhag mthong la mngon par dga' ba zhes bya'o//} teṣveva śamathavipaśyanānimitteṣu yaccittasyācalanaṃ svarasenaivā(na)bhisaṃskāravāhitā (?tayā )sthānaṃ saṃgraho'visaraṇā \n iyamucyate śamathavipaśyanābhiratiḥ bo.bhū.59kha/77; \n\n• vi. anavakiran — {sems rnam par ma g}.{yengs par bsod snyoms blang bar bya'o/} /{mi 'phro ba dang} avikṣiptacittaḥ piṇḍapātaṃ gṛhṇīyāt \n anavakiran vi.sū.79kha/96. mi 'phrog|= {mi 'phrog pa/} mi 'phrog pa|• vi. amuṣitaḥ — {dran pa mi 'phrog rnal 'byor las/} /{he ru ka yi gzugs kyis gar//} nāṭyaṃ śrīherukarūpeṇāmuṣitasmṛtiyogataḥ \n he.ta.19kha/62; \n\n• saṃ. = {mi 'phrog pa nyid} asaṃhāryatā — {sangs rgyas kyi chos ma 'dres pa mi 'phrog pa la mngon par yid ches pa yin} āveṇikabuddhadharmāsaṃhāryatāṃ…abhiśraddadhāti da. bhū.180kha/11. mi 'phrogs|= {mi 'phrogs pa/} mi 'phrogs chos ldan|vi. ahāryadharmā, aparihāṇidharmā — {gang zhig nyon mongs lnga spangs te/} /{mi 'phrogs chos ldan slob pa yongs su rdzogs//} kleśān prahāyeha hi yastu pañca ahāryadharmā paripūrṇaśaikṣaḥ abhi.bhā.37ka/1011. mi 'phrogs pa|• kri. na saṃhriyate—{stong pa nyid smra ba ni}… {'jig rten gyi chos rnams kyis mi 'phrogs te} na śūnyatāvādī lokadharmaiḥ saṃhriyate śi.sa.146kha/140; \n\n• vi. ahāryaḥ — {rigs ni nges dang ma nges dang /} /{rkyen rnams kyis ni mi 'phrogs dang /} /{'phrogs pa nyid} niyatāniyataṃ gotramahāryaṃ hāryameva ca \n pratyayaiḥ sū.a.137kha/12; {mi 'phrogs chos ldan} ahāryadharmā abhi.bhā.37ka/1011; asaṃhāryaḥ — {nyan thos dang rang sangs rgyas kyi theg pa gnyis kyis mi 'phrogs par 'gyur ba} asaṃhāryo bhavati śrāvakapratyekabuddhayānābhyām śi.sa.171ka/168; anācchedyaḥ — {mi 'phrogs mi zad pa'i yon tan rgya mtsho rab tu ston pa'i kha dog} anācchedyākṣayaguṇasamudraprabhāvanavarṇā ga.vyū.186ka/270; \n\n• saṃ. = {mi 'phrogs pa nyid} ahāryatā — {mi 'phrogs pa ni bdud dang phas kyi rgol ba dag gis so//} ahāryatā māraparapravādibhiḥ sū.vyā. 148kha/30; asaṃhāryatā — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste/} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā da.bhū.277kha/66; \n\n• pā. asaṃhāryaḥ, samādhiviśeṣaḥ — {mi 'phrogs pa zhes bya ba'i ting nge 'dzin} asaṃhāryo nāma samādhiḥ a.sā.431ka/243. mi 'phrogs pa'i byang chub sems dpa'i spyod pa bskal pa thams cad du mngon par sgrub pa|pā. anācchedyabodhisattvacaryāsarvakalpābhinirhāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin mi 'phrogs pa'i byang chub sems dpa'i spyod pa bskal pa thams cad du mngon par sgrub pa} anācchedyabodhisattvacaryāsarvakalpābhinirhāreṇa bodhisattvasamādhinā ga. vyū.306kha/29. mi 'phrogs pa'i btson 'grus dang ldan pa|vi. asaṃhāryavīryaḥ — {de}…{mi 'phrogs pa'i brtson 'grus dang ldan pa yin} saḥ…asaṃhāryavīryaśca…bhavati da.bhū.208ka/25. mi 'phrogs pa'i ye shes dang ldan pa|vi. asaṃhāryajñānī — {de}…{mi 'phrogs pa'i ye shes dang ldan pa yin} saḥ …asaṃhāryajñānī ca bhavati da.bhū.245kha/46. mi 'phrogs par 'gyur|kri. asaṃhāryatāyai saṃvartate — {dran pa'i stobs ni chos snang ba'i sgo ste/} {mi 'phrogs par 'gyur ro//} smṛtibalaṃ dharmālokamukhamasaṃhāryatāyai saṃvartate \n la.vi.21ka/24. mi 'phrod pa|• vi. apathyaḥ — {rung ba ma yin pa dang mi 'phrod pa slong ba na nyes pa med do//} anāpattirakalpikamapathyaṃ vastu yācitaḥ bo.bhū.96ka/122; pratikūlaḥ — {ran pa dang ni mi 'phrod par/} /{rnal 'byor can gyis zas la spyod//} mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret \n\n śi.sa.76ka/74; asampreyaḥ — {mid par bya ba mi 'phrod pa sbyin na'o//} asampreyābhyavahāryadāne vi. sū.17kha/20; vipratyanīkaḥ — {mi 'phrod pa'i mi mthun pa} vipratyanīkavirodhaḥ bo.bhū.53ka/69; \n\n• saṃ. 1. asāmagrī — {dge 'dun dbyen ni mi 'phrod pa'i/} /{rang bzhin ldan pa ma yin} saṅghabhedastvasāmagrī svabhāvo viprayuktakaḥ \n abhi.ko.14kha/4.98 2. prativāṇi: ma.vyu.5239 (78kha). mi 'phrod pa'i 'du shes|pratikūlasaṃjñā — {zas la mi 'phrod pa'i 'du shes} āhāre pratikūlasaṃjñā ma.vyu.7006 (100ka). mi 'phrod pa'i mi mthun pa|pā. vipratyanīkavirodhaḥ, virodhabhedaḥ — {mi mthun pa'i rgyu} (?){ni mdor bsdu na rnam pa drug ste/} {tshig mi mthun pa}…{mi 'phrod pa'i mi mthun pa ni 'di lta ste/} {sbrul dang sre mong gnyis dang} virodhaḥ samāsataḥ ṣaḍvidhaḥ—vāgvirodhaḥ…vipratyanīkavirodhaḥ, tadyathā ahinakulayoḥ bo.bhū.53ka/69. mi 'phrod pa'i sman|apathyauṣadhaḥ — {nad dang mi 'phrod pa'i sman la sogs pas dper bya'o//} vyādhyapathyauṣadhādibhirupameyāḥ abhi.bhā.174ka/598. mi bas|vi. akṣayaḥ — {mgon khyod yon tan mi bas kyang /} /{bdag gi zho sha bas 'tshal bas/} /{des na 'jigs pa mchis slad du/} /{glo ba la ni bcags bzhin mchis//} akṣayāste guṇā nātha śaktistu kṣayiṇī mama \n ataḥ prasaṅgabhīrutvāt sthīyate na vitṛptitaḥ \n\n śa.bu.116ka/150. mi bo che|puruṣaḥ mahāpramāṇaḥ — {de bas kyang nang du song ba dang re zhig na mi bo che zhig mthong na} tato'bhyantaraṃ praviṣṭaḥ \n yāvatpuruṣaṃ paśyati mahāpramāṇam a.śa.101kha/91. mi bya|• kri. na kuryāt — {gnod pa byed pa la yang gnod pa'i sbyor ba dag/} /{ma dpyad par ni blo gros ldan pas mi bya ste/} kṛtāpakāre'pi parābhavodyamaṃ na nāma kuryādavicārya buddhimān \n a.ka.148kha/68.88; na kurvīta — {rked chings kyis glo bcing bar mi bya'o//} na carmapaṭṭena pārśvabandhanaṃ kurvīta vi.sū.52kha/67; {khrus dang gtsang sbra mi bya ste//} snānaṃ śaucaṃ na kurvīta he.ta.18kha/58; na kārayet — {bgrod dang bgrod min sngags pa yis/} /{rnam rtog nyid du mi bya 'o//} gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet \n\n he.ta.7kha/20; dra.—{gnas par mi bya'o//} na sthātavyam a.sā.31ka/18; {gnas par mi bya'o//} na …prativaset vi.sū.13kha/15; \n\n• avya. na — {bye ma can dang lci bas mi bya'o//} na savālukena gośakṛtā vi.sū. 7ka/7; \n\n• = {mi bya ba/} mi bya ba|• saṃ. akaraṇam — {mi bya ba'i sems kyang thob par 'gyur te} akaraṇacittañca pratilabhate bo.bhū.76kha/98; akriyā — {bya ba dang mi bya ba mngon par bsgrub pa la mkhas pa byang chub sems dpa'i sa dri ma med pa la gnas pa} kriyākriyābhinirhārakuśalasya vimalāyāṃ bodhisattvabhūmau pratiṣṭhitasya da.bhū.192ka/18; akaraṇīyam — {dad pa gang gis 'phags pa'i drung du nye bar 'gro ba dang mi bya ba mi byed pa'o//} yayā śraddhayā āryānupasaṃkrāmati, akaraṇīyaṃ ca na karoti śi.sa.170kha/168; akāryam — {mi bya ba yang bya ba bzhin du dga' bzhin byed//} kuryādakāryamapi kāryamiva prahṛṣṭaḥ \n jā.mā.93kha/107; \n\n• kṛ. na kartavyam — {'di la 'dir the tshom dang som nyi dang yid gnyis mi bya'o//} ityatra saṃśayaśaṅkāvimatirna kartavyā sa.du.97kha/122. mi byams|= {mi byams pa/} mi byams pa|• vi. niḥsnehaḥ — {bdag ni mi byams shing snying sra ba'i phyir bla ma'i sdug bsngal gyis ma gdungs te/} {'di ltar mchis pa ma lags kyi} na khalvahaṃ niḥsnehakaṭhinahṛdayatvādaparitapyamāno guruduḥkhairevamavasthitaḥ jā.mā.71ka/82; \n\n• saṃ. = {mi byams pa nyid} niṣpraṇayatā— {'di ltar bdag cag la mi byams pa ci las gyur} kiṃkṛteyamasmāsvevaṃ niṣpraṇayatā jā.mā.41kha/48. mi byin par len pa|pā. adattādānam, akuśalakarmabhedaḥ — {ma byin par len pa spong ba} adattādānād viratiḥ ma.vyu.8694 (121ka). mi byin len|= {mi byin par len pa/} mi byung|= {ma byung ba/} mi byung ba|= {ma byung ba/} mi byed|= {mi byed pa/} mi byed thob|akriyāptiḥ — {log g}.{yem shin tu smad phyir dang /} /{sla phyir mi byed thob phyir ro//} mithyācārātigarhyatvāt saukaryādakriyāptitaḥ \n abhi.ko.12ka/4.33. mi byed pa|• kri. na karoti — {cig car mi byed} yugapanna karoti ta.pa.192ka/100; {yongs su nyams kyang 'bras bu de dang 'gal ba'i bya ba mi byed de} parihīṇo'pi saṃstatphalaviruddhāṃ kriyāṃ na karoti abhi.bhā.35kha/1005; nopasaṃharati — {de bag 'khums par mi byed do//} na maṅkubhāvamasyopasaṃharati bo.bhū.81ka/103; dra.— {bos pa bdag gir mi byed na} na nimantraṇāṃ svīkaroti bo. bhū.87kha/111; \n\n• saṃ. akriyā — {chang 'thung ba'i mtshan nyid kyi sdig pa rnam pa lnga mi byed pas mi byed par sdom pa ni sdom par byed pa ste} pañcavidhasya pāpasya…madyapānalakṣaṇasyākaraṇenākriyayā saṃvaraḥ saṃvaraṇam abhi. sphu.195ka/957; akaraṇam—{sdig pa thams cad gtan mi byed pa} sarvasya pāpasyātyantamakaraṇam abhi.sphu.195ka/957; {mi byed pa'i sdom pa} akaraṇasaṃvaraḥ sū. vyā.142ka/19; dra.— {sbyin par mi byed na blangs pa dang ldan pa'o//} adāne yācitavataḥ vi.sū. 68kha/85; \n\n• vi. avyāpṛtaḥ — {de la gal te byed pa dang mi byed pa khyad par med na ci ltar byed pa dang cig shos rnam par 'byed} atra vyāpṛtasyāvyāpṛtasya vā yadi na viśeṣaḥ kathaṃ vyāpāretaravivekaḥ pra.a.28ka/32; \n\n• kṛ. akurvan — {bran g}.{yog las mi byed pa dang /} /{rje dpon rngan pa mi ster ba'i//} bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim \n\n bo.a.28kha/8.132. mi byed pa yin|dra.— {gzhan gyi rdzas yid brtan te gtams pa la g}.{yo mi byed pa yin} nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175. mi byed pa'i sdom pa|pā. akaraṇasaṃvaraḥ — {mi byed pa'i sdom pa thob par tshigs su bcad pa} akaraṇasaṃvaralābhe ślokaḥ sū.vyā.142ka/19; {sdig pa rnam pa lnga gtan mi byed pa'i sdom pa thob pa'i phyir zhes bya ba smos te/} {srog gcod pa dang}…{chang 'thung ba'i mtshan nyid kyi sdig pa rnam pa lnga mi byed pas mi byed par sdom pa ni sdom par byed pa ste} pañcavidhasya pāpasyāntamakaraṇasaṃvarapratilambhāditi pañcavidhasya pāpasya prāṇātipāta…madyapānalakṣaṇasyākaraṇenākriyayā saṃvaraḥ saṃvaraṇam abhi.sphu.195ka/957. mi bri|kri. na likhyate — {mdo de thams cad ni 'gro mdo las zhes bya ba'i phyogs der bris zin pas yang mi bri'o//} ityetat sarvaṃ sūtraṃ ‘gatisūtrataḥ’ ityatra pradeśe likhitamiti na punarlikhyate abhi.sphu.194kha/956. mi breg|kri. na chedayet — {skra ba lang gi spu 'dra bar mi breg go//} na golomakān keśāṃśchedayet vi.sū.5ka/5. mi blugs|kri. na prakṣipet — {gzhan gyis spangs pa der mi blugs so//} nānyenātra niḥsargaṃ prakṣipet vi.sū.7ka/7. mi blun po|vi. mohapuruṣaḥ — {gang gi tshe mi blun po lhas byin gyis bcom ldan 'das kyi bstan pa la gnod pa stong snyed byas} yadā devadattena mohapuruṣeṇa bhagavacchāsane'narthasahasrāṇi kṛtāni a.śa.46kha/40. mi dbang|= {mi'i dbang po/} mi dbang rgyal po|vi. narendrarājaḥ, buddhasya — {dga' zhing gus par gnas nas de ltar mi dbang rgyal po mchod//} pūjayaṃstathā narendrarāja premagauravasthitā rā.pa.233ka/126. mi dbang stan|nṛpāsanam, nṛpasyāsanam — nṛpāsanaṃ tu yadbhadrāsanam a.ko.187kha/2.8.31. mi dbang ba|• vi. anarhaḥ — {rnyed pa'i bya ba der zhugs na song ba nyid yin yang mi dbang ba nyid ma yin no//} nānarhaḥ prakrāntāyāṃ tallābhakriyā praviṣṭeḥ vi.sū.67kha/84; \n\n• saṃ. 1. apragamaḥ — {shi ba nyid kyi dus na rdzas nyid bsgrub pa la ni nor bdag mi dbang ngo //} apragamo mṛtakālasvatvasampādane dhaninaḥ vi.sū.68kha/85 2. anadhikṛtatvam — {'brel pa med pa ni rig byed dang ste/} {de la mi dbang pa'i phyir ro//} asambaddho vedena; tatrānadhikṛtatvāt ta.pa.133ka/716. mi dbang bu mo|narendrakanyā — {mi dbang bu mo lag par lag bkod cing /} /{bag ma'i bsreg rdzas me la rnam par bkod//} narendrakanyākarasaktapāṇirvivāhahavyāvahitaṃ hutāśam \n a.ka.124kha/65.71. mi dbang seng ge|vi. narendrasiṃhaḥ, buddhasya — {mi dbang seng ges 'dir ni legs bshad pas/} /{bdag cag 'jig rten 'di rnams tshim mdzad cing //} asmāṃśca tarpehi imaṃ ca lokaṃ subhāṣiteneha narendrasiṃha \n\n sa.pu.73ka/122. mi dbul po|daridrapuruṣaḥ — {mi dbul po zhig mchod rten gyi 'khor sa'i nang du song nas} anyatamo daridrapuruṣaḥ stūpāṅgaṇaṃ praviṣṭaḥ a.śa.173kha/160. mi dben pa|vi. anapakṛṣṭaḥ ma.vyu.7167 (102ka). mi dbri ba|anapahrāsaḥ — {gzugs dang gzugs med pa na spyod pa la rang rang gi rnam pa thams cad kyis mi 'bri bar yid la byed pa yin par khong du chud par bya'o//} rūpārūpyāvacaraṃ ca svaiḥ svaiḥ sarvairākārairanapahrāsaṃ manasikurvata ityavagantavyam abhi.sphu.168kha/910. mi 'bab pa|• vi. anavatarantī — {khri'i steng nas khri'i steng dang khri'u'i steng nas khri'u'i steng du rgyu zhing 'og gi sa gzhi la mi 'bab pa dang} mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim a.śa.9ka/8; \n\n• nā. avivāhā, puṣkariṇī — {skyed mos tshal de dag re re na'ang 'di lta ste/} {rdzing bu bzang po zhes bya ba dang}…{mi 'bab pa zhes bya ba brgyad brgyad yod de} ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma…avivāhā ca nāma a.sā.427ka/241. mi 'byin pa|anuddhāraḥ — {mi 'byin pa la'o/} /{sra brkyang mi 'byin pa'i spang ba'o//} anuddhāre tat \n (iti) kaṭhinānuddhāraḥ vi.sū.51kha/65. mi 'byung|= {mi 'byung ba/} mi 'byung ba|• kri. na jñāyate — {gal te 'ga' zhig tu skyes bus byas pa'i ngag la nyes pa mi 'byung ba} nanu ca yadi nāma kvacit pauruṣeye vākye doṣā na jñāyante ta.pa.228ka/926; na sambhavati — {'phags pa la/} /{rnam sogs nga 'o snyam mi 'gyur//} na cāryasya sambhavanti vidhādayaḥ \n nāsmitā abhi.ko.16ka/5.11; nopajāyate — {gzhan dag rang gi don du yang /} /{mi 'byung sems can don sems gang //} yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate \n\n bo.a.3ka/1.25; nāmnāyate ma.vyu.6706 (96ka); \n\n• saṃ. 1. anutpattiḥ — {rnam par shes pa gnyis cig car mi 'byung ba'i phyir ro//} yugapadvijñānadvayānutpatteḥ ta.pa.252ka/977; asamudbhavaḥ — {lus la srin bu rnams mi 'byung //} śarīre ca kṛmiṇāmasamudbhavaḥ abhi.a.8kha/4.42; aprasavaḥ — {srog gcod pa la sogs pa'i rkyen can gyi rten 'jigs pa dang kha na ma tho ba dang khon rnams mi 'byung ba'i phyir 'jigs pa med pa'o//} prāṇātipātādipratyayānāṃ ca bhayāvadyavairāṇāmaprasavānnirbhītam sū.vyā.201ka/102; abhūtiḥ — {yang mi 'byung bar nges par byas nas bskyed pa la dbab bo//} niścitya punarabhūtiṃ barddhanasya pātanam vi.sū.72ka/89; asambhavaḥ — {rnam par shes pa'ang mi 'byung phyir/} /{bdag med smra ba chad par gyur//} nairātmyavādino chedo vijñānasyāpyasambhavaḥ \n\n la.a.185kha/155; abhāvaḥ — {ldog pa de bsgrub bya med na sgrub byed mi 'byung ba} vyatirekaḥ sādhyābhāve sādhanābhāvaḥ ta.pa.42ka/532; anirgamaḥ lo.ko.1806; anutthānam — {dbyar gnas par khas ma blangs pa dang dbyar ral ba dang dbyar phyi mar gnas par khas blangs pa dang dbyar gnas gzhan du gnas par khas blangs bdag la de mi 'byung ngo //} anutthānamasyāvārṣikacchinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu bhūmyantarastheṣu ca vi.sū.65kha/82; aniryāṇam ma.vyu.785 (18ka/) 2. = {mi 'byung ba nyid} anairyāṇikatā — {'byung ba dang mi 'byung ba dang slob pa dang mi slob pa yang rab tu shes so//} nairyāṇikānairyāṇikatāṃ ca śaikṣāśaikṣatāṃ ca prajānāti da.bhū.245ka/46; \n\n• vi. abhāvinī — {rigs la sogs pa'i sbyor ba ni ming sbyor ba med na mi 'byung ba yin no zhes bya ba la sogs pa sngar bshad pa} jātyādiyojanā nāmayojanāṃ vinā'bhāvinītyādi pūrvopavarṇitam ta.pa.5kha/456. mi 'byung ba nyid|anutthānakatvam — {de mi 'byung ba nyid kyis kha bskang du mi rung ba nyid ma yin no//} nānutthānakatvādapūrakatvam vi.sū.66kha/83. mi 'bral ba|• vi. avirahitaḥ — {byang chub sems dang mi 'bral zhing /} /{byang chub spyod la gzhol ba dang //} bodhicittāvirahitā bodhicaryāparāyaṇāḥ \n bo.a.39ka/10.32; {rtag tu rgyun mi 'chad par de bzhin gshegs pa mtha' yas pa mthong ba dang mi 'bral ba yin} satatasamitamaparyantatathāgatadarśanāvirahito bhavati da.bhū. 247ka/47; \n\n• saṃ. avipravāsaḥ — {snam sbyar lci ba nyid yin na rgan po dang nad pa dag la mi 'bral ba'i gnang ba sbyin no//} dānamavipravāsasaṃvṛtteḥ saṅghāṭyā gurukatve jīrṇabādhikayoḥ vi.sū.22kha/27. mi 'brel|= {ma 'brel ba/} mi 'brel ba|= {ma 'brel ba/} mi 'bros par bya|kri. na palāyāmi — {bdag gis sdug bsngal gyi phung po chen po 'di blang bar bya'o/} /{brtson par bya'o//}…{mi 'bros bar bya'o//} ahaṃ ca duḥkhopādānamupādadāmi, vyavasyāmi…na palāyāmi śi.sa.153kha/148. mi sbyin|• kri. na dīyate — {de dag la ci'i phyir mi sbyin} teṣāṃ kimarthaṃ na dīyate vi.va.166ka/1.55; \n\n• saṃ. adānam — {brnyas pa dang bskyis pa dag mi sbyin par sems pa'o//} yācato dhā (?noddhā)rayoradānasaṅkalpe vi.sū. 16kha/18; \n\n• nā. 1. nāradaḥ, ṛṣiḥ — {mi sbyin gyis ni 'phral la de'i/} /{lus kyi legs par bya ba byas/} /{ka t+yA ya na zhes thob nas/} /{grub slad wa ra Na si+Ar song /} śarīrasatkriyāṃ tasya kṛtvā sapadi nāradaḥ \n yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām \n\n a.ka.212ka/24. 50; {de nas mi sbyin dang 'grogs te/} /{thub pa nag po de nyid mthong /} /{gus pas dka' thub nags tshal nas/} /{de ni blta ru yang dag 'ongs//} nāradenātha sahitastattvadarśī tapovanāt \n taṃ samabhyāyayau draṣṭumādarādasito muniḥ \n\n a.ka.211kha/24.40; nāradādyāḥ surarṣayaḥ a. ko.131ka/1.1.49; nāraṃ narasamūhaṃ dyatīti nāradaḥ a. vi.1.1.49 2. aditiḥ, devamātā — {mi sbyin dga'} aditinandanāḥ a.ko.127kha/1.1.8; {mi sbyin bu} āditeyāḥ a.ko.127kha/1.1.8. mi sbyin skyes|ādityaḥ 1. = {nyi ma} sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ \n a.ko.135kha/1.3.28; aditerapatyaṃ pumānādityaḥ a.vi.1.3.28 2. = {lha} devaḥ cho.ko.634/rā.ko.1.173. mi sbyin dga'|= {lha} aditinandanaḥ, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…aditinandanāḥ a.ko.127kha/1.1.8; aditeḥ nandanāḥ aditinandanāḥ \n aditiṃ nandayatīti vā a.vi.1.1.8. mi sbyin pa|= {mi sbyin/} mi sbyin bu|= {lha} āditeyaḥ, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…āditeyāḥ a.ko.127kha/1.1.8; aditeḥ apatyāni āditeyāḥ a.vi.1.1.8. mi sbyor ba|• kri. na prayuṅkte — {de lta na yang rna bar rtsub/} /{snyan ngag mkhan rnams mi sbyor te//} tathāpi kaṭu karṇānāṃ kavayo na prayuñjate \n kā.ā.340ka/3.155; \n\n• saṃ. ayogaḥ—{lus pa med par sbyor ba ni nges par sbyor ba'o/} /{lus pa med pa nyid ni/} {mi sbyor ba cung zad kyang med pa'i phyir ro//} niravaśeṣo yogo niyogaḥ \n niravaśeṣatvamayogasya manāgapyabhāvāt pra.a.6kha/8. mi sbyor ba ma yin|kri. na visaṃyujyate — {rab kyi rtsal gyis rnam par gnon pa gzugs ni sbyor ba'am mi sbyor ba ma yin no//} na hi suvikrāntavikrāmin rūpaṃ saṃyujyate vā visaṃyujyate vā su.pa.38kha/18. mi ma yin|= {mi ma yin pa/} mi ma yin pa|• saṃ. amanuṣyaḥ 1. na manuṣyaḥ — {mi ma yin pa'i 'gro ba pa dang byang gi sgra mi snyan pa gnyis ni sdom pa'i zhing nyid ma yin no//} nāmanuṣyagatikottarakauravakayoḥ saṃvarasya kṣetratvam vi.sū.11kha/12 2. na puruṣaḥ — {nam yang mtshon dang bud med kyi/} /{nu ma'i dkyil 'khor la ma reg/} /{mi ma yin pa 'ga' zhig ni/} /{lag ni 'bras med yin no lo//} na spṛśatyāyudhaṃ jātu na strīṇāṃ stanamaṇḍalam \n amanuṣyasya kasyāpi hasto'yaṃ na kilāphalaḥ \n\n kā.ā.339ka/3.121 3. piśācādayaḥ — {rab 'byor gal te skyes pa'am bud med dam khye'u 'am bu mo la la zhig mi ma yin pas zin cing babs par gyur na} sacet subhūte kaścideva puruṣo vā strī vā dārako vā dārikā vā amanuṣyeṇa gṛhīto bhavedāviṣṭaḥ a.sā.337ka/190; \n\n• vi. amānuṣaḥ — {de'i yul na gnas pa'i skye bo rnams la mi ma yin pa rnams kyis gnod par bya bar mi nus pa} asyāmānuṣā na prasahante viṣayavāsinaṃ janaṃ hiṃsitum jā.mā.38kha/45; vyāḍaḥ — {gtsug lag khang 'di yang mi ma yin pa rnams gnas pa'i phyogs shig tu brtsigs la} ayaṃ ca vihāro vyāḍādhyuṣite pradeśe pratiṣṭhāpitaḥ vi.va.230kha/2.133. mi ma yin pa rgyu ba|vi. amanuṣyāvacaraḥ — {mi ma yin pa rgyu ba bas mtha'i mal stan} amanuṣyāvacarāṇi prāntāni śayanāsanāni la.a.154ka/101. mi ma lags|= {mi ma lags pa/} mi ma lags pa|vi. amānuṣaḥ — {rgyal po chen po mi ma lags pa 'dis che bzhi bgyis pa gzigs su gsol} ayaṃ cātra mahārāja amānuṣaḥ sākṣinirdeśo dṛśyatām jā.mā.130kha/151. mi mang|• vi. nādhikaḥ — {mi mang mi nyung ngo //} nādhikanyūnāni abhi.bhā.12kha/906; na bahulaḥ — {bzod pa la phan yon rnam pa lnga ste/} {khon mi mang ba yin/} {dbyen mi mang ba yin} pañcānuśaṃsāḥ kṣāntau \n na vairabahulo bhavati \n na bhedabahulo bhavati sū.vyā.201kha/103; \n\n• saṃ. mahān janakāyaḥ — {bdag gi khyim na cho nges 'debs pa dang mi mang po 'dus pa mthong nas} sākrandaśabdaṃ svabhavanamavetya mahataśca janakāyasya sannipātam jā.mā.106ka/122; \n\n• u.pa. śatam — {lha su dA sa'i bu rkang khra mi zan po de/} {mi mang po za za ba la goms pas gshin rje mngon sum du mchis pa bzhin} eṣa sa deva puruṣādaḥ kalmāṣapādaḥ saudāsaḥ sākṣādivāntako naraśataka (?tā)danakaraṇaparicayāt jā.mā.187kha/218. mi mang po|= {mi mang /} mi mang ba|= {mi mang /} mi mang mi nyung|nādhikanyūnam—{gtsang ba dang bde ba dang rtag pa dang bdag tu phyin ci log rnam pa bzhi'i gnyen por dran pa nye bar gzhag pa bzhi go rims bzhin du bstan te/} {mi mang mi nyung ngo //} śucisukhanityātmaviparyāsānāṃ caturṇāṃ pratipakṣeṇa catvāri smṛtyupasthānānyuktāni yathākramam, nādhikanyūnāni abhi.bhā. 12kha/906. mi mi rgyu ba|vi. manuṣyāṇāmavacaraḥ — {mi mi rgyu ba'i sa'i phyogs} manuṣyāṇāmavacare pṛthivīpradeśe kā.vyū.211kha/269. mi min|= {mi ma yin pa/} mi med|vi. nirjanaḥ — {skabs der gzugs can snying po yis/} /{mi med khang par dal bus ni/}…{sa 'tsho la}…{smras//} atrāntare bimbisāraḥ svairaveśmani nirjane \n… gopamavadat a.ka.181ka/20.70; vijanaḥ — {khyod kyi sdug bsngal gnas skabs 'di/} /{mi med nags su ci yis thob//} kenemāṃ vaiśasāvasthāṃ nīto'si vijane vane \n\n a.ka.129kha/66.54; ajanaḥ — {rgyal po chu skyes spyan ldan dag/} /{mi med nags su dga' ma ni/} /{phreng ldan mig can mnyes gshin ma/} /{'di ni gtang bar mi 'os so//} rājan rājīvanayanāṃ priyāṃ praṇayiṇīmimām \n na tyaktumarhasyajane vane vanajalocana \n\n a.ka.30kha/3.137; nirmānuṣyaḥ — {de slad spun zla khyod kyis ni/} /{grong khyer mi med dag tu gzung //} tasmāttava pure bhrātarnirmānuṣye nidhīyatām \n a.ka.144kha/14.67; amānuṣaḥ — {dur khrod ri yi bya skyibs dang /} /{de bzhin mi med grong khyer dang /}…/{bza' ba 'di ni rab tu bza'//} śmaśāne girikuñje vā'mānuṣapure ca tathā \n…idaṃ bhojanamārabhet \n\n he.ta.26kha/88. mi med grong khyer|amānuṣapuram—{dur khrod ri yi bya skyibs dang /} /{de bzhin mi med grong khyer dang /} /{yang na dben pa'am rgya mtsho'i mthar/} /{bza' ba 'di ni rab tu bza'//} śmaśāne girikuñje vā'mānuṣapure ca tathā \n athavā vijane prānte idaṃ bhojanamārabhet \n\n he.ta.26kha/88. mi mo|• saṃ. = {bud med} nārī, strī — {ku b+dza bsten pa khyod kyi ni/} /{dga' ba ji ltar 'phel gyur pa/} /{'chi med bu mor co 'dri la/} /{mi mo spyad pas de lta min//} kubjāmāsevamānasya yathā te vardhate ratiḥ \n naivaṃ nirviśato nārīramarastrīviḍambinīḥ \n\n kā.ā.338kha/3.109; strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ \n a.ko.169kha/2. 6.2; nṛṇāti nayati svavaśaṃ puruṣamiti nārī \n nṝ naye a.vi.2.6.2; \n\n• nā. manujā, dūtī—{da ni bzang mo zhes pa la sogs pas pho nya mo rnams kyi chos kyi khams la sogs pa'i rigs gsungs te/} {'dir bzang mo ni chos kyi khams ma'o//}…{mi mo ni gzugs rdo rje ma} idānīṃ dūtīnāṃ dharmadhātvādikulamucyate—divyetyādinā \n iha divyā dharmadhātuḥ… manujā rūpavajrā vi.pra.166ka/3. 145; \n\n• vi. mānuṣī — {lha mo klu mo gnod sbyin ma/} /{lha ma yin mo mi mo'ang rung //} surīṃ nāgīṃ mahāyakṣīmasurīṃ mānuṣīmapi \n gu.sa.138ka/102. mi mo gya nom mchog|nā. rāmāvarāntaḥ, janapadaḥ — {rigs kyi bu lho phyogs kyi rgyud 'di nyid na yul mi mo gya nom mchog ces bya ba yod de} asti kulaputra ihaiva dakṣiṇāpathe rāmāvarānto nāma janapadaḥ ga.vyū.324ka/47. mi mos pa|= {smad pa} asūkṣaṇam mi.ko.128kha \n mi myur|vi. adrutam — {thogs pa med mnga' mi myur mnyam pas na/} /{gsung ni snyan pa'i yon tan rnams dang ldan//} avilambitamadrutaṃ samaṃ svaramādhuryaguṇaiḥ samanvitam \n vacanam vi.va.126ka/1.15. mi myong ba|• kri. nānubhavati — {ji ltar rna ba dang bral bas/} /{phra mo'i sgra ni mi myong bzhin//} yathā sūkṣmān śabdānanubhavati na śrotravikalaḥ ra.vi.124kha/104; \n\n• vi. ananubhūtaḥ lo.ko.1807; apratisaṃvedakaḥ lo.ko.1807. mi myos|kri. nirmado'bhūt — {bag yod rnams ni gzhan gyi don la yang /} /{lha dbang dpal dang ldan yang des mi myos//} surendralakṣmyā'pi tu nirmado'sāvabhūtparārtheṣvapi jāgarūkaḥ \n\n jā.mā.91ka/104. mi dman|vi. ahīnaḥ — {so sor thar pa'i sdom pas mchog la rab tu byung bas phyag bya'o//}…{skyes pa mi dman pa la bud med kyis so//} paraḥ prātimokṣasaṃvareṇa pravrajitasya vandyaḥ…pumāṃścāhīnaḥ striyā vi.sū.92ka/110; adīnaḥ — {gnyen ni bcings pa dgrol ba'i slad/} /{mi bdag slong ba lha yi shing /} /{bsod nams mi dman blta ba la/} /{gser don gnyer ba bdag 'ongs so//} āyāto'haṃ hiraṇyārthī bandhubandhanamuktaye \n adīnapuṇyaṃ nṛpatiṃ draṣṭumarthisuradrumam \n\n a.ka.23ka/52.39; amandaḥ — {de ni dri med gsal zhing mdzes/} /{cha rnams kyis ni yongs su rdzogs/} /{mi dman kun dga' rgyas gyur pa/} /{su yi zla ba bzhin ma gyur//} sa nirmalaruciḥ kāntaḥ kalābhiḥ paripūritaḥ \n amandānandaniṣyandī na kasyendurivābhavat \n\n a.ka.164kha/19.7; akṣuṇṇaḥ — {mi dman khyim gyi dpal la ltos med pa'i/} /{dge slong 'di ni rna ba bye bar grags//} sa śroṇakoṭiḥ śruta eṣa bhikṣurakṣuṇṇalakṣmīrgṛhanirvyapekṣaḥ \n\n a.ka.255ka/93.72. mi dman pa|= {mi dman/} mi dma'|= {mi dma' ba/} mi dma' ba|• vi. anavanataḥ ma.vyu.6394 (91kha); anunītaḥ — {nam mkha' mi mtho ba ste/} {tshul khrims de yang mi mtho ba'o//} {nam mkha' mi dma' ba ste/} {tshul khrims de yang mi dma' ba} anunnataṃ gaganamanunnataṃ tacchīlam \n anunītaṃ gaganamanunītaṃ tacchīlam śi.sa.150ka/145; \n\n• pā. anavanatā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{mi dma' ba ni smad kyang kun nas nyon mongs pa med pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…anavanatā nindā'saṃkliṣṭatvāt sū.vyā.183ka/78. mi dmigs|= {mi dmigs pa/} mi dmigs pa|• kri. nopalabhyate — {rna ba legs par ma byas kyang /} /{de ni ci yi phyir mi dmigs//} asaṃskṛte'pi tacchrotre kimarthaṃ nopalabhyate \n\n ta.sa.91ka/822; {gal te yang sgron ma la sogs pa'i 'od bzhin du de'i 'od ma dmigs pa/} {de lta na yang}… {rjes su dpag par bya ba yin no//} yadyapi tasya prabhā pradīpaprabhāvannopalabhyate, tathā'pyanumeyā ta.pa.183kha/829; nālambate — {'dod chags dang bral ba'i phyir 'og ma la yang mi dmigs so//} nādharamālambante vītarāgatvāt abhi.bhā.75ka/1159; \n\n• vi. anupalabdhaḥ — {byed pa po ni mi dmigs na//} kartaryanupalabdhe'pi ta.sa.4ka/59; \n\n• saṃ. 1. anupalabdhiḥ — {de'i phyir dmigs pa'i mtshan nyid du gyur pa las ma dmigs pa'i phyir/} {ri bong gi rwa bzhin du med pa'i tha snyad kyi yul yin no//} ata upalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇavadasadvyavahāraviṣayatā ta.pa.169kha/57; anupalambhaḥ — {byed pa po dang las dang bya ba rnams mi dmigs pa'i phyir ro//} kartṛkarmakriyāṇāmanupalambhāt sū.vyā.195kha/96; {kun brtags pa'i ngo bo nyid rnam pa thams cad du mi dmigs pa gang yin pa de nyid yongs su grub pa'i ngo bo nyid dmigs pa'i mchog yin no//} yaśca sarvathā'nupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpannasvabhāvasya sū.vyā.161ka/50; anupalambhanam — {rtag pa'i ngag ni yod pa na/} /{gsal byed rigs min dpyad zin te/} /{go rims la sogs mi ldan dang /} /{rtag tu ma dmigs pa yi phyir//} nityā satī na vāg yuktā dyotiketyupapāditam \n ānupūrvyādyayogena nityaṃ cānupalambhanāt \n\n ta.sa.99kha/883; {de phyir de ni mngon sum nyid/} /{de ltar min na mi dmigs pa//} tataḥ pratyakṣamevedamanyathā'nupalambhanam \n\n pra.a.5ka/7; adṛṣṭiḥ — {rang bzhin dang rgyu dang khyab par byed pa mi dmigs pa rnam pa gsum po 'di nyid spros na rnam pa mang du byed par} (?{dgu ru dbye bar} ){'gyur ro//} svabhāvavyāpakakāraṇānāmadṛṣṭistredhā prapañcyamānā navadhā bhidyate ta.pa.285ka/1034 2. = {mi dmigs pa nyid} anupalabdhitā lo.ko.1770; \n\n• pā. 1. anupalabdhiḥ \ni. liṅga/hetubhedaḥ — {de la mi dmigs pa ni dper na/} {phyogs kyi bye brag 'ga' zhig na bum pa med de/} {dmigs pa'i rig byar gyur pa las mi dmigs pa'i phyir ro//} tatrānupalabdhiryathā—na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇāprāptasyānupalabdheḥ nyā.bi.232ka/101; nyā. ṭī.49kha/100; anupalambhaḥ — {rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste/} {rang bzhin dang 'bras bu dang mi dmigs pa'o//} trividhameva hi liṅgamapratyakṣasya siddheraṅgam—svabhāvaḥ, kāryam, anupalambhaśca vā.nyā.326kha/7; vā.ṭī.54kha/7 \nii. carakādermate pramāṇabhedaḥ — {de bzhin du dmigs pa la sogs} (?{ldog} ){pas med pa nyid du rtogs pa gang yin pa 'di ni ma dmigs pa yin te} tathā yā copalabdhinivṛttyā nāstitvapratītiriyamanupalabdhiḥ ta.pa.68kha/588; anupalambhaḥ — {spyir mi dmigs pa'i tshad mar smra ba la/} {mi dmigs pa las med pa nyid du rigs pa ma yin nam} anupalambhādabhāva eva yuktaḥ sāmānyenānupalambhapramāṇavādinaḥ pra.a.16ka/18 2. anupalambhaḥ, o kaḥ, mārgajñatāsvabhāvabhedaḥ — {dka' dang nges pa dang /} /{ched du bya dang mi dmigs dang /} /{mngon par zhen pa bkag pa dang //} duṣkaraikāntāvuddeśo'nupalambhakaḥ \n\n niṣiddhābhiniveśaśca abhi.a.8ka/4.29; ityete pañca mārgajñatāsvabhāvāḥ abhi.vṛ.4.29. mi dmigs pa rnam pa bcu gcig|ekādaśaprakārā anupalabdhiḥ — 1. {rang bzhin mi dmigs pa} svabhāvānupalabdhiḥ, 2. {'bras bu mi dmigs pa} kāryānupalabdhiḥ, 3. {khyab par byed pa mi dmigs pa} vyāpakānupalabdhiḥ, 4. {rang bzhin 'gal ba dmigs pa} svabhāvaviruddhopalabdhiḥ, 5. {'gal ba'i 'bras bu dmigs pa} viruddhakāryopalabdhiḥ, 6. {'gal ba'i khyab pa dmigs pa} viruddhavyāptopalabdhiḥ, 7. {'bras bu 'gal ba dmigs pa} kāryaviruddhopalabdhiḥ, 8. {khyab par byed pa 'gal ba dmigs pa} vyāpakaviruddhopalabdhiḥ, 9. {rgyu mi dmigs pa} kāraṇānupalabdhiḥ, 10. {rgyu 'gal ba dmigs pa} kāraṇaviruddhopalabdhiḥ, 11. {rgyu 'gal ba'i 'bras bu dmigs pa} kāraṇaviruddhakāryopalabdhiḥ nyā. bi.232kha/124. mi dmigs pa nyid|anupalambhatvam lo.ko.1807. mi dmigs pa stong pa nyid|pā. anupalambhaśūnyatā, śūnyatābhedaḥ — {stong pa nyid bco brgyad}…{mi dmigs pa stong pa nyid} aṣṭādaśa śūnyatāḥ…anupalambhaśūnyatā ma.vyu.948 (21kha). mi dmigs pa'i khyad par|pā. anupalambhaviśeṣaḥ, liṅgabhedaḥ — {rtags de yang rang bzhin dang 'bras bu dang mi dmigs pa'i khyad par gyi bye brag gis rnam pa gsum du dbye ste}…{mi dmigs pa'i khyad par yang mi dmigs pa tsam tshad ma yin pa spong ba na bstan pa nyid de} tacca liṅgaṃ svabhāvakāryānupalambhaviśeṣabhedena tridhā bhidyate…anupalambhaviśeṣākhyamapi darśitamevānupalambhamātrasya prāmāṇyaṃ pratikṣipatā ta.pa.143kha/16. mi dmigs pa'i gtan tshigs|dra. {mi dmigs pa/} mi dmigs pa'i dpal|nā. anilambhaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mi dmigs pa'i dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anila(mbha)śriyaḥ ga.vyū.268ka/347. mi dmigs pa'i spyan|nā. anilambhacakṣuḥ, tathāgataḥ — {'jig rten gyi khams sa chen po thams cad du mdzes pa'i rin po che 'od zer gyi dra ba rab tu 'gyed pa zhes bya ba de bzhin gshegs pa mi dmigs pa'i spyan gyi sangs rgyas kyi zhing nas} sarvamahāpṛthivīrājamaṇiraśmijālapramuktāyā lokadhātoranilambhacakṣuṣastathāgatasya buddhakṣetrāt ga.vyū.284ka/8. mi dmigs pa'i spyan rnam par snang ba|nā. anilambhacakṣurvairocanaḥ, tathāgataḥ — {byang shar gyi phyogs mtshams kyi 'jig rten gyi khams rin po che thams cad rab tu 'bar ba na/de} {bzhin gshegs pa}…{mi dmigs pa'i spyan rnam par dmigs pa} (?{snang ba}?){zhes bya ba} uttarapūrvāyāṃ diśi sarvaratnarucirāyāṃ lokadhātau anilambhacakṣurvairocano nāma tathāgataḥ ga.vyū.346kha/66. mi dmigs pa'i spyan rnam par dmigs pa|= {mi dmigs pa'i spyan rnam par snang ba/} mi dmigs pa'i blo gros|nā. anilambhamatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mi dmigs pa'i blo gros dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anilambhamateḥ ga.vyū.268kha/347. mi dmigs pa'i mtshan nyid|agatilakṣaṇam lo.ko.1807. mi dmigs pa'i rang bzhin|vi. anupalabhyasvabhāvaḥ — {rlung 'di res 'ga' dmigs pa'i rang bzhin du gyur pa'am mi dmigs pa'i rang bzhin du gyur pa zhig yin grang} kadācidasau vāyurupalabhyasvabhāvo vā bhavet, anupalabhyasvabhāvo vā ta.pa.186ka/833. mi dmigs par 'gyur ba|vi. anupalabhyaḥ — {de lta na yang rang bzhin gyis dmigs par 'gyur ba'am mi dmigs par 'gyur ba'i rang bzhin gsal ba yang mngon par} (? {gnyis kar} ){mi rigs pa yin no//} tathāpi prakṛtyopalabhyānupalabhyasvabhāvasyobhayathā'pyabhivyaktirna yuktā ta.pa.205kha/879. mi rmun po|bāhīkaḥ ma.vyu.7669 (109kha). mi rmongs pa|vi. amūḍhaḥ — {mi rmongs par dran pa'i 'du byed sgrub pa po'i mngon sum 'das pa dang da ltar gyi log na dngos po med pa'i tha snyad 'jug ste} amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya nivṛttirabhāvavyavahārapravartanī nyā.bi.232kha/118. mi smad|vi. aninditaḥ lo.ko.1807. mi smod|= {mi smod pa/} mi smod pa|1. aprativahanam — {chos yongs su tshol ba las brtsams te yang dag par nod pa yid la byed pa ni/} {chos de nyid la mi smod pa'i tshul gyis yongs su 'dzin pa'i phyir ro//} dharmaparyeṣṭimārabhya sampratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā sū.vyā. 177ka/71 2. = {mi smod pa nyid} aninditatā — {legs par byas pa rnams la mi smod pa'o//} aninditatā suanindanākṛteṣu śi.sa.157kha/151; nairghṛṇyam — {mi smod bzhin de yang goms pas/} /{ma lus don rtogs phyir mthar thug//} nairghṛṇyavanmahābhyāsānniṣṭhā'śeṣārthabodhanāt \n\n ta.sa.124kha/1077. mi smos pa|lopaḥ — {bar gyi tshig mi smos par byas te} madhyapadalopaṃ kṛtvā ma.vyu.6550 (93kha). mi smra|= {mi smra ba/} mi smra ngag bcad|= {thub pa} vācaṃyamaḥ, muniḥ — {mi smra ngag bcad thub pa'o//} vācaṃyamo muniḥ a.ko.184ka/2.7. 42; vācaṃ yacchatīti vācaṃyamaḥ \n yama uparame a.vi. 2.7.42. mi smra nyid|= {mi smra ba nyid/} mi smra brtul zhugs|maunavratam — {'jigs med yin yang de yi ngo tsha ni/} /{de tshe mi smra brtul zhugs len du 'jug//} viśāradasyāpi hi tasya lajjā tatkālamaunavratamādideśa \n\n jā.mā.211ka/246. mi smra dang ldan|vi. maunavatī — {ngo tshas mi smra dang ldan bzhin dud de} lajjāmaunavatī vinamravadanā sā a.ka.299ka/108.70. mi smra ba|• kri. nācakṣe — {kho bo cag ni thams cad mkhyen pa mngon sum du gyur pa'i phyir sangs rgyas thams cad mkhyen pa yin par ni mi smra'o//} naiva ca vayaṃ sarvatra jñānasammukhībhāvād buddhaṃ sarvajñamācakṣmahe abhi.bhā.87kha/1205; \n\n• saṃ. maunam — {bdag ni 'di ltar gyur yang de mi smra/} /{'on kyang byur ngan ma ni da cung gson//} itthaṃgatāyāmapi tasya maunaṃ tathāpi jīvāmi ca mandabhāgyā \n\n jā.mā.113ka/131; {mi smra brtul zhugs} maunavratam jā.mā.211ka/246; {mi smra ba'i yi dam bca' bar mi bya'o//} na maunaṃ samādadīta vi.sū.64ka/80; tūṣṇīṃbhāvaḥ — {ting nge 'dzin du byed pa'am lhag mthong la rnal 'byor du byed pa gang yin pa de ni mi smra ba zhes bya'o//} samādhatte vipaśyanāyāṃ vā yogaṃ karotyayamucyate tūṣṇīṃbhāvaḥ śrā.bhū. 47kha/120; abhāṣaṇam — maunamabhāṣaṇam a.ko.183kha/2.7.36; na bhāṣaṇamabhāṣaṇam \n bhāṣa vyaktāyāṃ vāci a.vi.2.7.36; apravyāhāraḥ lo.ko.1808; \n\n• vi. maunakṛt—{chu skyar mi smra rkang gcig gis/} /{brtul zhugs bzung nas nya rnams za//} aśnāti maunakṛt matsyānekapādavrato bakaḥ \n\n a.ka.80ka/8.9; dhṛtamaunaḥ — {bdag ni 'di ltar gyur yang de mi smra//} evaṃ madbhāgadheyairdhṛtamauna eva jā.mā.113ka/131; tūṣṇīṃ sthitaḥ — {rgyal po chen po de bas bdag mi smra//} tūṣṇīṃ mahārāja yataḥ sthito'ham jā.mā.126kha/146; mūkaḥ — {de dag skrag cing spa gong mi smra zhum/} /{brtan po dag ni thar ba'i thabs la 'bad//} te trāsadīnāśca viṣādamūkā dhīrāḥ pratīkārasasambhramāśca \n jā.mā.81ka/93; avācyaḥ — {'di la mi bsam yong ma yin/} /{bzang ngan mi smra gang yang med//} nācintyaṃ vidyate hyatra nāvācyaṃ yacchubhāśubham \n\n he.ta.8kha/24; anāmantraṇakaḥ—{blun po dag gdung bas yongs su gdung ba rnam pa sna tshogs kyis dag pa tshol zhing ston pa 'di lta bu ste}… {mi smra ba dang} nānāvidhaiścā''tāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca sammūḍhāḥ \n tadyathā… anāmantraṇakaiḥ la.vi. 122kha/182; \n\n• avya. tūṣṇīm — {gcig mi smra bar gyur pa dang /} /{de dag thams cad smrar mi 'gyur//} ekasya tūṣṇīṃbhūtasya sarve tūṣṇīṃbhavanti te \n\n abhi.bhā.64ka/1119; {mi smra'i ngang tshul kha rog pa//} tūṣṇīṃśīlastu tūṣṇīkaḥ a.ko.208kha/3.1.39. mi smra ba nyid|tūṣṇīṃbhāvaḥ — {lam du chos dang ldan pa'i gtam gyis sam 'phags pa'i mi smra ba nyid kyis 'gro bar bya'o//} dharmyayā vā kathayā'dhvani gacchedāryeṇa vā tūṣṇīṃbhāvena vi.sū.71ka/87; tūṣṇītvam — {mi smra ba nyid la dga' ba dag btang snyoms su bzhag go//} tūṣṇītve ratānupekṣeta vi.sū.10kha/11; mūkatā — {gang gi spyod pa bkra ba rnam dpyad yun ring spu long rgyas pas byugs gyur pa/} /{de dag bsngags na skye bo mig chu ldan zhing mi smra nyid du mtshungs par 'gyur//} citraṃ yaccaritaṃ vicārya suciraṃ romāñcacarcācitastulyaṃ yāti janaḥ sabāṣpanayanastadvarṇane mūkatām \n\n a.ka.255ka/30.1. mi smra ba'i dka' thub|maunavratam — {bdag nyid chen po des slar log tu med pa'i gtan tshigs rnams kyis de mi smra ba'i dka' thub blangs pa bzhin du byas nas} sa mahātmā niranuyojyairhetubhistasya maunavratamivopadiśya jā.mā.136ka/157. mi smra bar gyur pa|• bhū.kā.kṛ. tūṣṇīṃbhūtaḥ — {gcig mi smra bar gyur pa dang /} /{de dag thams cad smrar mi 'gyur//} ekasya tūṣṇīṃbhūtasya sarve tūṣṇīṃbhavanti te \n\n abhi. bhā.64ka/1119; \n\n• saṃ. tūṣṇīṃbhāvaḥ — {de'i phyir mi smra bar gyur pa las dang /} {bsgrubs pa med pa las kyang sgrub par byed pa'i yan lag mi brjod pa'o//} tasmāt tūṣṇīṃbhāvād, asamarthanācca sādhanāṅgasyānuccāraṇam vā. ṭī.53ka/5. mi smra bar 'gro ba|tūṣṇīṃ viprakramaṇam ma.vyu.8503 (118ka). mi smra bar 'dug|= {mi smra bar 'dug pa/} mi smra bar 'dug pa|tūṣṇīṃbhāvaḥ — {gnyis po mi brjod pa ni mi smra bar 'dug pas so//} dvayorhyavacanaṃ tūṣṇīṃbhāvaḥ vā.ṭī.99ka/59. mi smra bar 'dug par gyur pa|tūṣṇīṃbhāvaḥ — {spobs pa med pas byed par 'gyur bas mi smra bar 'dug par gyur pa'i phyir te} apratibhayā karaṇabhūtayā tūṣṇīṃbhāvāt vā. ṭī.53ka/5. mi smrar spyod|vi. maunacaraḥ — {gdung ba gau ta ma dang mi smrar spyod//} tāpasagautamamaunacarāṇām śi.sa.178ka/176. mi gtsang|= {mi gtsang ba/} mi gtsang rkyal pa|amedhyabhastrā—{mi gtsang rkyal pa gzhan dag la'ang /} /{mi gtsang brkam pas 'dod par byed//} amedhyabhastrāmaparāṃ gūthaghasmara vismara \n\n bo.a.25ka/8. 53; amedhyabhāṇḍam — {mi gtsang rkyal pa mi gtsang la/} /{brkam pas gzhan yang 'dod par byed//} amedhyabhāṇḍānaparān gūthaghasmara vāñchasi \n\n bo.a.25kha/8.61. mi gtsang skyes pa|vi. amedhyajaḥ — {mi gtsang mang gi rang bzhin lus/} /{mi gtsang skyes pa'ang 'dod par byed//} bahvamedhyamayaṃ kāyamamedhyajamapīcchasi \n\n bo.a.25kha/8. 60. mi gtsang brkam pa|= {mi gtsang la brkam pa/} mi gtsang ba|• saṃ. 1. aśuciḥ — {mi gtsang dngos 'di kun rdzob pa/} /{yin gyi de nyid don min na//} nanu cāśucibhāvo'yaṃ sāṃvṛto na tu tāttvikaḥ \n ta.sa.31ka/325; {mi gtsang ba la bong rdog 'phang bar mi bya'o//} nāśucau loṣṭhaṃ kṣipet vi.sū.54kha/70; kledaḥ — {mi rnams lus ni mi gtsang zag cing so so'i gnas su smad gyur dri ma can/} /{gnod pa'i gnas su gyur cing dbugs dus g}.{yo la log par chags pa 'di ni ci//} kledasyandini nindite pratipadaṃ śvāsakṣaṇasyandini snehaḥ ko'yamapāyadhāmni maline mithyāśarīre nṛṇām \n a.ka.16ka/51.26 2. gūthaḥ, o tham — {mi gtsang zhen pa'i sems kyis ni/} /{mi gtsang gzeb la ci phyir dga'//} amedhyaśauṇḍacittasya kā ratirgūthapañjare \n\n bo.a.25kha/8.57; viṣṭhā — {mi gtsang srin bu skyes ma thag mi dag nyal las sad pa bzhin//} prajātamātraṃ viṣṭhākṛmiṃ suptabuddheva mānavaḥ \n la.a.165kha/118; uccāraḥ — {mi gtsang ba la dri zhim med bzhin 'gro lnga dag la bde ba med//} pañcavidhe ca vartmani sukhaṃ noccārasaugandhyavat ra.vi.125kha/106; mīḍhaḥ ma.vyu.6966 (99kha) 3. visram — visraṃ syādāmagandhi yat a.ko.139kha/1.5.12; visyati visram \n visa utsarge a.vi.1.5.12 4. = {mi gtsang ba nyid} aśucitvam — {ji ltar khyi sha la sogs pa/} /{rang nyid kho nas mi gtsang gnas//} svata evāśucitvaṃ hi śvamāṃsāderyathā sthitam \n ta.sa.31ka/325; \n\n• vi. amedhyaḥ — {dri nga 'dzag pa ma yin zhes/} /{'dod ldan mi gtsang ba la rmongs//} durgandhaṃ na sravantīti kāmino'medhyamohitāḥ \n\n bo.a.25ka/8.50; aśubhaḥ — {mi rtag pa dang sdug bsngal ba dang bdag med pa dang mi gtsang ba'i yid 'byung ba'i gtam gyis 'khor ba la dga' ba'i sems can rnams skyo ba skyed par mdzad de} anityaduḥkhānātmāśubhodvegakathayā saṃsārābhiratān sattvānudvejayati ra.vyā.76kha/6; acokṣaḥ — {spre'u dang sbrang ma lta bu yul mi gtsang ba la spyod pa} vānaramakṣikāsadṛśamacokṣaviṣayacārī la.a.82ka/29; apavitraḥ — {der ni bdag nyid mi gtsang ba/} /{khas len khrel dang bcas pa des/} /{sdig la reg pas 'jigs pa bzhin/} /{ring nas rgyal ba la phyag 'tshal//} tatrāpavitramātmānaṃ manyamānaḥ sapatrapaḥ (?sa satrapaḥ li.pā.) \n praṇanāma jinaṃ dūrāt pāpasparśabhayādiva \n\n a.ka.339ka/44.31. mi gtsang ba la gtsang ba|pā. aśucau śuciḥ, viparyāsabhedaḥ — {phyin ci log ni bzhi ste/} {mi rtag pa la rtag pa dang /} {sdug bsngal ba la bde ba dang /} {mi gtsang ba la gtsang ba dang /} {bdag med pa la bdag tu phyin ci log pa'o//} catvāro viparyāsāḥ—anitye nityamiti, duḥkhe sukhamiti, aśucau śucīti, anātmanyātmeti abhi.bhā.231ka/777. mi gtsang ba'i skyabs|aśucikuṭiḥ — {mi gtsang ba'i skyabs dang nye bar 'dug par mi bya'o//} nāśucikuṭisamīpe'vasthānam vi.sū.97kha/117. mi gtsang ba'i mchod sbyin|puruṣamedhayajñaḥ ma.vyu.5062 (76kha). mi gtsang ba'i dong|mīḍhakūpaḥ — {khye'u de yang byis par gyur pas gar byed pa na mi gtsang ba'i dong du lhung bar gyur to//} sa ca dārako bālabhāvena nṛtyanneva mīḍhakūpe prapateta ra.vyā.100ka/47. mi gtsang ba'i gnas|• saṃ. amedhyasthānam — {de mi gtsang ba'i gnas rnams 'ba' zhig tu dga' la/} {phyag dar gyi} \n{phung po dang phyi sa khung du} so'medhyasthāneṣvevābhiramate saṅkārakūṭe jambāle a.śa.134kha/124; \n\n• vi. aśucitvaṃ sthitam — {ji ltar khyi sha la sogs pa/} /{rang nyid kho nas mi gtsang gnas//} svata evāśucitvaṃ hi śvamāṃsāderyathā sthitam \n ta.sa.31ka/325. mi gtsang ba'i mi sdug pa nyid|pā. pratyaśubhatā, aśubhatābhedaḥ — {mi sdug pa ni rnam pa drug ste}…{'di lta ste/} {mi gtsang ba'i mi sdug pa nyid dang}…{rab tu 'jig pa'i mi sdug pa nyid do//} ṣaḍvidhā aśubhā \n tadyathā—pratyaśubhatā…prabhaṅgurāśubhatā ca śrā.bhū.79ka/202. mi gtsang zhing|= {ma'i mngal} amedhyakṣetram, māturjaṭharam — {mi gtsang zhing las byung gyur cing /} /{de yi sa bon des bskyed pa//} amedhyakṣetrasambhūtaṃ tadbījaṃ tena vardhitam \n\n bo.a.25kha/8.59. mi gtsang zhen pa|vi. amedhyaśauṇḍaḥ — {mi gtsang zhen pa'i sems kyis ni/} /{mi gtsang gzeb la ci phyir dga'//} amedhyaśauṇḍacittasya kā ratirgūthapañjare \n\n bo.a. 25kha/8.57. mi gtsang gzeb|= {lus} gūthapañjaram — {mi gtsang zhen pa'i sems kyis ni/} /{mi gtsang gzeb la ci phyir dga'//} amedhyaśauṇḍacittasya kā ratirgūthapañjare \n\n bo.a. 25kha/8.57. mi gtsang la brkam pa|vi. gūthaghasmaraḥ — {mi gtsang rkyal pa mi gtsang la/} /{brkam pas gzhan yang 'dod par byed//} amedhyabhāṇḍānaparān gūthaghasmara vāñchasi \n\n bo.a. 25kha/8.61. mi gtsang las byung|vi. amedhyabhavaḥ — {mi gtsang las byung mi gtsang srin/} /{chung ngu'ang khyod 'dod mi byed la//} \namedhyabhavamalpatvānna vāñchasyaśuciṃ kṛmim \n bo. a.25kha/8.60. mi btsan|= {mi gtsan pa/} mi btsan pa|vi. anādeyam — {byang chub sems dpa' bdag gi tshig mi btsan par 'gyur ba'i dri ngas dang}…{mi srung zhing spel bar mi byed na} bodhisattvo'nādeyavacanakaramapaśabdamātmanaḥ…na rakṣati na pariharati bo.bhū. 91kha/116. mi btsal|= {ma btsal/} mi btsal ba|= {ma btsal/} mi rtsub|= {mi rtsub pa/} mi rtsub pa|pā. akarkaśā, vāgbhedaḥ—{de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{mi rtsub pa ni bslab pa bca' ba'i thabs bde ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…akarkaśā śikṣāprajñaptisukhopāyatvāt sū.vyā.182kha/78. mi rtsod|= {mi rtsod pa/} mi rtsod pa|• kri. na vivadati — {gang de ltar 'tshal ba de ni su dang yang mi rtsod do//} yo hyevaṃ jānāti, sa na kenacitsārdhaṃ vivadati śi.sa.146ka/140; \n\n• saṃ. anārocanatā — {gzhan gyi 'khrul pa la mi rtsod pa'o//} anārocanatā paraskhaliteṣu śi.sa.157kha/151. mi rtsom|= {mi rtsom pa/} mi rtsom pa|• vi. anārabdhaḥ — {lcags kyi gong bu'i me la sogs pa du ba la sogs pa'i 'bras bu mi rtsom pa} ayogolakavahnyāderanārabdhadhūmādikāryasya ta.pa.289ka/1040; asamārabdhaḥ — {me la sogs pa gang gis du ba la sogs pa'i 'bras bu mi rtsom pa de la de skad ces bya la} asamārabdhaṃ dhūmādikāryaṃ yena vahnyādinā sa tathoktaḥ ta.pa.289ka/1041; \n\n• saṃ. anārambhaḥ — {de dag de'i bye brag med pa dang yang mi rtsom pa dang rnam pa gnyis dang ldan pa'i phyir mi rtsom pa la mi rtag pa'i blor 'gyur ro//} tadaviśeṣātteṣāmapunarārambhād dvidhāyogādanārambhasyānityatābuddhayo bhavanti la.a.137kha/84. mi rtsol|= {mi rtsol ba/} mi rtsol ba|vi. asamārabdhaḥ — {rjes su dpag pa med na yang /} /{de yis kun mkhyen med nges min/} /{du sogs 'bras bu mi rtsol ba'i/} /{me sogs yod nyid la bzhin no//} abhāve'pyanumānasya nāto'sattāviniścayaḥ \n asamārabdhadhūmādikāryavahnyādisattvavat \n\n ta.sa.120ka/1040. mi stsogs|= {mi stsogs pa/} mi stsogs pa|apacayaḥ — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no/} /{chos gang}… {stsogs pa'i phyir ram mi stsogs pa'i phyir ram}…{nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya… apacayāya vā upacayāya vā… pratyupasthitā su.pa.47ka/24; anupacayaḥ — {byang chub sems dpa'i sa 'od byed pa 'di la gnas pa'i byang chub sems dpa'i log pa'i 'dod chags}…{spangs shing mi stsogs par gnas so//} asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya…anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchati da.bhū.201ka/22. mi brtson|= {mi brtson pa/} mi brtson pa|• vi. ayuktaḥ — {snang dang 'jug par rnam rtog pas/} /{mi brtson rnams la skye bar 'gyur//} sañjāyate ayuktānāmābhā vṛttirvikalpanaiḥ \n\n la.a.182ka/148; anabhiyuktaḥ — {yul 'khor skyong byang chub sems dpa'i theg pa pa'i gang zag la phal cher skyon 'di dag 'byung bar 'gyur te/} {mi brtson pa dag ni mi brtson pa dag la mchod par 'gyur} yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṃ pudgalānāmime doṣā bhaviṣyanti—anabhiyuktā anabhiyuktān pūjayiṣyanti rā.pa.242ka/140; \n\n• pā. ayuktā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}… {brtson pa ni rtag tu dang gus par byas te sbyor ba'i phyir ro/} /{mi brtson pa ni de dag dang bral ba'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau…jātā…yuktā sātatyasatkṛtyaprayogāt \n ayuktā tadvirahitā sū.vyā.162kha/52. mi brtson pa mang ba|vi. *anadhimuktibahulaḥ — {mi brtson pa mang ba la gzungs thob pa zhes nga mi smra'o//} nāhamanadhimu (bhiyu?)ktibahulasya dhāraṇīpratilābhaṃ vadāmi rā.pa.242kha/141. mi tshangs par spyod pa|abrahmacaryam — {mi tshangs par spyod pa la sogs pa mi byed pa'i phyir} abrahmacaryādyakaraṇāt abhi.sphu.194kha/957. mi tshangs par spyod pa spong ba|abrahmacaryaviratiḥ mi.ko.122ka \n mi tshangs par spyod pa'i pham par 'gyur ba|pā. abrahmacaryapārājayikam, pārājayikabhedaḥ — {mi tshangs par spyod pa'i pham par 'gyur ba dang po rdzogs so//} (prathamam?) abrahmacaryapārājayikaṃ samāptam vi.sū.14ka/15. mi tshangs par spyod pa'i pham par 'gyur ba rnam par 'byed pa|pā. abrahmacaryapārājayike vibhaṅgaḥ — {mi tshangs par spyod pa'i pham par 'gyur ba rnam par 'byed pa'o//} (iti) abrahmacaryapārājayike vibhaṅgaḥ vi.sū. 13ka/14. mi tshugs|= {mi tshugs pa/} mi tshugs pa|• vi. adharṣaṇīyaḥ — {sdug bsngal thams cad kyis mi tshugs pa yin} adharṣaṇīyaśca bhavati sarvavyasanaiḥ śi.sa.63kha/62; dra.— {gting mi tshugs pa log pa'i rnam par rtog pa dag gis chog go//} alamapratiṣṭhitairmithyāvikalpaiḥ pra.vṛ.280ka/22; \n\n• pā. anelā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{mi tshugs pa ni phas kyi rgol thams cad kyis mi brdzi ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā… anelā sarvaparapravādibhiranācchedyatvāt sū.vyā.182kha/78; \n\n• nā. adhṛṣyaḥ, buddhaḥ — {lag bzang dang}…{mi tshugs pa dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…adhṛṣyaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. mi tshul ba|anayaḥ — {de}…{tshul dang mi tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} saḥ…nayānayavibhaktavīryaśca bhavati da.bhū.208ka/25. mi tshogs pa|visāmagrī—{rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri} \n{ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no/} /{tshogs pa'i phyir ram mi tshogs pa'i phyir ram} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā… sāmagryai vā visāmagryai vā su.pa.47ka/24. mi mtshungs|= {mi mtshungs pa/} mi mtshungs pa|• vi. asamānaḥ — {rang bzhin gang gis rigs mthun pa dang mi mtshungs par 'gyur ba dang /} {rang bzhin gang gis de dang 'dra bar yang 'gyur ba} yena svabhāvena sajātīyāsamāno'pi bhavati, yena ca svabhāvena tatsadṛśo bhavati ta.pa.76ka/605; atulyaḥ — {mtshungs dang mi mtshungs dngos nyid kyis/} /{rdul phran ngo bo gnyis su brjod//} tulyātulyasvarūpatvād dvirūpā aṇavaḥ smṛtāḥ \n\n ta.sa.72kha/675; \n\n• saṃ. = {mi mtshungs pa nyid} vaiṣamyam — {sgra ni lkog tu gyur pa'i yul can yin pa'i phyir mngon sum gyi yan lag ma yin pas mi mtshungs so//} śabdastu parokṣaviṣayatvānna pratyakṣāṅgamiti vaiṣamyam ta.pa.151ka/755. mi mtshon pa|vi. = {mi shes pa} bāliśaḥ, ajñaḥ — ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ \n a.ko.209kha/3.1. 48; bālate āplavate manasi bāliśaḥ \n bāḍṛ āplāvye a.vi.3.1.48. mi 'tsham|= {mi 'tsham pa/} mi 'tsham pa|vi. apratirūpaḥ, o pā — {'di ltar yang dbyar gnas par dam bcas pa'i dge slong gi drung du ma ning zhig 'ongs nas mi 'tsham pa'i gsol bas gsol ba 'debs te} yathāpi tadvarṣopagataṃ bhikṣuṃ ṣaṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati vi.va.246ka/2.146; ayuktaḥ — {ci yang mi rigs pa ste/} {mi 'tsham pa blang bar bya ba dang /} {dor bar bya ba med pa ste} kimapyaślīlamayuktamaheyopādeyam pra.vṛ.311kha/59. mi 'tshal|= {ma 'tshal ba/} mi 'tshal ba|= {ma 'tshal ba/} mi 'tshe|= {mi 'tshe ba/} mi 'tshe ba|• saṃ. ahiṃsā — {sa bdag bdag gis thub pa'i tshig/} /{dus su bya bar dran gyur nas/} /{mi 'tshe nor ni yongs rdzogs shing /} /{yon ni yangs pa'i mchod sbyin byas//} smṛtvā munervacaḥ kāle kartuṃ vipuladakṣiṇām \n ahiṃsāvasusampūrṇāmājahāra mahīpatiḥ \n\n a.ka.24ka/3.56; aheṭhaḥ — {bu gzhon pa la pha bzhin du/} /{sems can mi 'tshe sgrub par byed//} pitā yathā sute bāle sattvāheṭhe prapadyate \n\n sū.a.189kha/87; aviheṭhaḥ — {zan za ba rnams la khwa dang bye'u dang phug ron dag gis mi 'tshe bar bya ba'i phyir bya rgya bya'o//} (kākacaṭaka)pārāvātebhyo bhuñjānānāmaviheṭhāya jāladānam vi.sū. 94kha/113; \n\n• pā. ahiṃsā 1. kuśalamahābhūmikacaittabhedaḥ — {dad dang}…{mi 'tshe dang /} /{brtson 'grus rtag tu dge las 'byung //} śraddhā…ahiṃsā ca vīryaṃ ca kuśale sadā \n\n abhi.ko.5ka/2.25; avihiṃsā — {gsod pa dang 'ching ba la sogs pas sems can rnams la rnam par tho mi 'tshams pas mi 'tshe ba ste} vadhabandhanādibhiḥ sattvānāmaviheṭhanamavihiṃsā tri.bhā.157ka/59; dra. {rnam par mi 'tshe ba/} 2. vrataviśeṣaḥ — {mi 'tshe ba la sogs pa'i brtul zhugs nyi shu rtsa lnga} ahiṃsādipañcaviṃśad vratāni vi.pra.94ka/3.5 \n\n• vi. ahiṃsakaḥ — {ji snyed 'khod pa kun gyi mchog/} /{'byung po kun la mi 'tshe 'di//} teṣāmayaṃ pradhāno hyahiṃsakaḥ sarvabhūtānām \n\n la. vi.154kha/231; anupadrotā — {dper na spyod par byed pa'i mi 'tshe ba'i dbang du byas nas grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba lta bu yin na} tadyathā anupadrotāraṃ bhojakamadhikṛtya grāmīṇā bhavanti vaktāraḥ, ‘svāminā smaḥ sukhitāḥ’ iti abhi. bhā.86ka/281. mi 'tshed|kri. na pacati—{'di ni mi 'tshed mi smra na/} /{'tshed byed nyid du go bar byed//} nāsau na pacatītyukte gamyate pacatīti hi \n ta.sa.43ka/434. mi 'tsho ba|ajīvikā — {de}…{mi 'tsho bas 'jigs shing skrag pa'i phyir yin gyi} saḥ… ajīvikābhayabhīto vā śrā.bhū.8ka/18. mi mdza'|= {mi mdza' ba/} mi mdza' ba|• vi. apriyaḥ — {bgo skal la spyod pa mi mdza' ba rnams kyis khyer bar gyur pa'am} apriyairvā dāyādairadhigatā bhavanti bo.bhū.79kha/101; amitraḥ — {byams pa}…{chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/}…{mi mdza' ba rnams kyis de la glags mi rnyed pa yin} viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne…amitrāścāsyāvatāraṃ na labhante la.vi.162ka/243; \n\n• saṃ. 1. amitram — {de dag ni mdza' bar 'dod pa yin te/} {mi mdza' bar 'dod pa ma yin} mitrakāmāśca te bhavanti, nāmitrakāmāḥ a.sā.296kha/167; pāpamitram — {'od srungs sems ni sdug bsngal thams cad bskyed pa'i phyir mi mdza' ba dang mtshungs so//} cittaṃ hi kāśyapa pāpamitrasadṛśaṃ sarvaduḥkhasañjananatayā śi.sa.131ka/126 2. = {dgra bo} śatruḥ — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ \n\n…śatravaḥ \n a.ko.186ka/2.8.11; śātayatīti śatruḥ \n śadḶ śātane a.vi.2.8.11. mi mdza' ba'i tshogs chen po|mahānamitrasaṅghaḥ — {kye ma'o bdag la mi mdza' ba'i tshogs chen po dag bdag gi dge ba'i chos yongs su nyams par byed pa byung ste} mahānamitrasaṅgho batāyaṃ mama prādurbhūtaḥ kuśaladharmaparimoṣakaḥ rā.pa.247ka/145. mi mdzes|= {mi mdzes pa/} mi mdzes nyid|virūpatā — {'on te de la skyes bu rgyu/} /{min pa des na mi mdzes nyid//} kiṃ vā na puruṣastatra hetustena virūpatā \n\n pra.a.38ka/43. mi mdzes pa|1. aprasādaḥ — {mi mdzes pa'i dngos po} aprasādavastu vi.sū.74kha/91 2. vairūpyam — {mig dang rna ba'i rten gcig dang /} /{sna'i bu ga gcig tu gyur na shin tu mi mdzes par 'gyur ro//} ekacakṣuḥśrotrādhiṣṭhānaikanāsikābilasambhavāt mahad vairūpyaṃ syāt abhi.bhā. 35ka/55. mi mdzes pa'i dngos po|aprasādavastu — {mi mdzes pa'i dngos po dben pa'i phyogs su bya'o//} pratiguptapradeśe'prasādavastunaḥ karaṇam vi.sū.74kha/91. mi mdzes par 'gyur|kri. vairūpyaṃ syāt — {sna'i bu ga gcig tu gyur na shin tu mi mdzes par 'gyur ro//} ekanāsikābilasambhavāt mahad vairūpyaṃ syāt abhi.bhā. 35ka/55. mi 'dzag|= {mi 'dzag pa/} mi 'dzag sngon skyes|nā. = {stobs bzang} acyutāgrajaḥ, balabhadraḥ — balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n a.ko.128kha/1.1.23; acyutasyāgrajaḥ acyutāgrajaḥ a.vi.1.1.23. mi 'dzag pa|• saṃ. asrāvaḥ — {de bzhin du gci ba mi 'dzag pas bum pa gnyis dang}… {bshang ba mi 'dzag pas}… {khu ba mi 'dzag pas}…{rdul mi 'dzag pas} evaṃ mūtrāsrāveṇa kumbhadvayam… viṣṭhāsrāveṇa… śukrāsrāveṇa… rajasrāveṇa vi.pra.59kha/4.103; \n\n• nā. = {khyab 'jug} acyutaḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…acyutaḥ a.ko.128kha/1.1.19; na vidyate cyutiḥ yasya saḥ acyutaḥ \n cyutir kṣaraṇe a.vi.1. 1.19. mi 'dzag par bya|kṛ. aśrāvaḥ kartavyaḥ — {bshang ba dang gci ba dang khu ba phyi rol du mi 'dzag par bya'o zhes pa ni nges pa'i don to//} bāhye viṇmūtraśukrāsrāvaḥ kartavya iti nītārthaḥ vi.pra.152ka/3.98. mi 'dzing ba|vi. asaṃlulitaḥ — {mi 'dzing ba dbyibs mnyam zhing mthun par gnas pa dang ldan par gyur to//} asaṃlulitāḥ samasadṛśasthānasaṃsthitāḥ ga.vyū.234kha/311. mi 'dzin|= {mi 'dzin pa/} mi 'dzin pa|• kri. na gṛhṇāti — {de nyid kyi phyir gzugs med pa'i sa pa'i sems ni}…{sems kyi rnam grangs dang /} {sngon gyi gnas mngon par shes pa gnyis kyis mi 'dzin to//} ata evārūpyabhūmikaṃ cittaṃ cetaḥparyāyapūrvanivāsābhijñābhyāṃ na gṛhṇāti abhi.bhā.61kha/1111; na gṛhṇīte — {de zhugs nas kyang gzugs yongs su mi 'dzin to//} so'vatīrya na rūpaṃ parigṛhṇīte a.sā.7kha/5; na gṛhyate — {ma rig la sogs mi 'dzin cing /} /{gti mug la sogs 'ching bas min//} avidyādyairna gṛhyante na ca mohādibandhanaiḥ \n\n he.ta.22ka/70; \n\n• saṃ. aparigrahaḥ — {nang stong nyid la sogs pa yis/} /{gzugs sogs mi 'dzin phyir} adhyātmaśūnyatādyābhī rūpāderaparigrahāt \n abhi.a.5ka/2.10; anudgrahaḥ — {chos rnams mi 'dzin gang yin dang /} /{de dag mtshan mar mi mthong phyir//} anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam \n abhi.a.3ka/1.31; agrahaṇam — {ci ste de yang mi 'dzin pa/} {de'i tshe 'dzin par mi 'gyur/} {mi 'dzin pa kho nar 'gyur ro//} atha tadapi na gṛhyate, tadā agraho vā'grahaṇameva syāt ta.pa. 9kha/464; na grahaṇam — {de'i tshe mngon par 'dod pa 'ga' zhig kyang mi 'dzin par 'gyur bas} tadā kasyacidapyabhimatasyāpi na grahaṇaṃ syāt ta.pa.9kha/464; \n\n• avya. a — {da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pa}… {bram zer mi 'dzin pa} etarhi sattvā yadbhūyasā amātṛjñā apitṛjñāḥ…abrāhmaṇyāḥ bo.bhū.134ka/173. mi 'dzum pa|vi. nirnimeṣaḥ — {dge slong thams cad de mthong nas/} /{yun ring mig ni mi 'dzum zhing /} /{lus ni g}.{yo ba med pa dag/} /{ri mor bris pa bzhin du gyur//} taṃ dṛṣṭvā bhikṣavaḥ sarve nirnimeṣekṣaṇāściram \n babhūvuścitralikhitā iva niścalavigrahāḥ \n\n a.ka.155ka/16.5; animiṣaḥ —{mi 'dzums spos dri zhim zhes bya ba'i 'jig rten gyi khams na/} {byang chub sems dpa' sems dpa' chen po de dag mig mi 'dzums par lta bas} animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau… animiṣairnetraiḥ prekṣamāṇāste bodhisattvā mahāsattvāḥ la.a.97ka/44. mi 'dzums pa|= {mi 'dzum pa/} mi 'dzem|= {mi 'dzem pa/} mi 'dzem pa|• kri. na ritīyate — {log par 'tsho bar byed pa'i chos byung ba rnams dang du len par byed cing /} {de dag gis mi 'dzem la/} {sel bar mi byed na/} {nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} mithyājīvakarāndharmānadhivāsayati; na tai ritīyate, na vinodayati \n sāpattiko bhavati sātisāraḥ bo.bhū.91ka/115; na jehrīyate ma.vyu.1829 (39kha); \n\n• vi. nirāśaṅkaḥ — {chos dang chos min mi 'dzem zhing /} /{thams cad za ba bde bar gnas//} dharmādharmanirāśaṅkaḥ sarvāśī sukhamedhate \n jā.mā.89ka/102. mi rdzi ba|vi. agocaraḥ — {gang du bdud kyis mi rdzi ba/} /{der yang dga' mgur rab tu mchi//} prayāti tatra tu svairī yatra mṛtyoragocaraḥ \n\n śa.bu.113kha/89; dra. {mi brdzi ba/} mi brdzi ba|• vi. anavamṛdyaḥ — {'di ltar mi mthun pa'i phyogs kyis mi brdzi ba'i don gyis stobs rnams yin pas so//} vipakṣānavamṛdyārthena yasmādbalāni sū.vyā.208ka/111; {bdud thams cad kyis mi brdzi bar 'gyur ba} anavamṛdyo bhavati sarvamāraiḥ śi.sa.171ka/168; anādhṛṣyaḥ — {gnod sems la sogs pa'i rkyen stobs dang ldan pa rnyed du zin kyang nyon mongs pa de dag gis mngon du 'gyur ba'i sgo nas mi brdzi ba yin no//} vyāpādādipratyayalābhe'pi balavati sati taiḥ kleśairanādhṛṣyo bhavati, sammukhībhāvataḥ abhi.sphu.305kha/1174; nirādhṛṣyaḥ — {rang gzhan don du}…{mu stegs gzhan dag gis/} /{mi brdzi khyod la phyag 'tshal lo//} svaparārthe'nyatīrthyānāṃ nirādhṛṣya namo'stu te \n\n sū.a.258ka/178; \n\n• saṃ. = {mi brdzi ba nyid} anavamṛdyatā — {sems ma gong zhing mi brdzi ba} cittasyānavalīnatā anavamṛdyatā śi.sa.102kha/102; anavamardanīyatvam—{'jig rten pa'i chos gzhan dag gis mi brdzi ba'i phyir 'jig rten pa'i chos kyi mchog gi gnas skabs su ni dad pa la sogs pa stobs rnams zhes bya bar rab tu 'byed do//} laukikairanyairdharmairanavamardanīyatvādagradharmāvasthāyāṃ śraddhādīni balānīti prabhāvyante abhi.sphu.232kha/1021; abādhyatā — {sku tshe tha ma la}…{gnod pa thams cad kyis mi brdzi ba dang} paścime janmani…sarvopakramaiścābādhyatā bo.bhū.41ka/52; anācchedyatvam — {mi tshugs pa ni phas kyi rgol ba thams cad kyis mi brdzi ba'i phyir ro//} anelā sarvaparapravādibhiranācchedyatvāt sū.vyā.182kha/78. mi brdzi ba yin|kri. nāvamṛdyate — {nyon mongs pa rnams kyis mi brdzi ba yin no//} kleśairnāvamṛdyante abhi.sphu.232kha/1021; anādhṛṣyo bhavati — {rkyen stobs dang ldan pa rnyed kyang de dag gis mi brdzi ba yin no//} balavatpratyayalābhe'pi tairanādhṛṣyo bhavati abhi.bhā.78kha/1174. mi zhan|= {mi zhan pa/} mi zhan pa|• vi. anavalīnaḥ — {byang chub sems dpa' mi zhan pa'i sems kyis}…{rab tu bstan par bya'o//} anavalīnacittena bodhisattvena…samprakāśayitavyaḥ sa.pu. 87kha/146; \n\n• saṃ. = {mi zhan pa nyid} nirdainyam — {mi phyed pa dang mi zhan dang /} /{mtshungs pa med dang g}.{yo med phyir/} /{rdo rje seng ge mkha' dag dang /} /{chu yi zla ba'i dpes bstan to//} nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ \n vajrasiṃhāmbarasvacchadakacandranidarśanam \n\n ra.vi.121kha/96; \n\n• pā. adīnā 1. vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{mi zhan pa ni bsnyengs pa dang bral ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā… adīnā sāvadyāpagatatvāt sū.vyā. 183kha/78 2. vāksampattibhedaḥ — {mi zhan pa ni grong khyer pa ste/} {'khor la khyab pa'i phyir ro//} adīnā paurī parṣatpūraṇāt sū.vyā.182ka/77. mi zhim|= {mi zhim pa/} mi zhim pa|• vi. asvāduḥ — {btso bar bya ba'i 'byung ba'i khyad par la ltos pa'i me de nyid zhim par tshos pa'i rgyu yang yin zhing /} {de nyid mi zhim par tshos pa'i rgyu yang yin la} sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākaheturbhavati sa evāsvādupākahetuḥ abhi.bhā.6ka/885; \n\n• avya. dur — {dri mi zhim pa za ba} durgandhāhāraḥ abhi. bhā.120ka/424; {dri mi zhim pa bsal ba'i phyir bdug spos blugs so//} daurgandhyavinivṛttaye dhūpadānam vi.sū. 6ka/6. mi zhum|= {ma zhum pa/} mi zhum pa|= {ma zhum pa/} mi bzhugs|kri. na bhavati — {gal te sangs rgyas mi bzhugs na yang} yadi buddhā na bhavanti śi.sa.156kha/150. mi bzhed|= {mi bzhed pa/} mi bzhed pa|vi. anabhipretaḥ — {'phags pa rnams mi bzhed pa yin te zhes bya ba ni 'dod pa'i bde ba'o//} anabhipretaṃ bhavatyāryāṇāmiti kāmasukham abhi.sphu.155ka/881; aniṣṭaḥ — {nye bar zhi ba nyid kyi sde tshan las logs shig tu mdzad par ni mi bzhed de} * > aniṣṭesvavyupaśamathenāpavargīkaraṇasya vi.sū.92ka/110. mi za|kri. na bhuṅkte — {lha sbyin tshon po nyin par ni/} /{mi za zhes sogs tshig thos pas/} /{mtshan mo za bar shes pa ni/} /{thos las don gyis go bar bshad//} pīno divā na bhuṅkte cetyevamādi vacaḥ śrutau \n rātribhojanavijñānaṃ śrutārthāpattirucyate \n\n ta.sa.58ka/559. mi zad|= {mi zad pa/} mi zad bcu dang ldan pa can|vi. daśāvyayaḥ — {ye shes chags bral dbang phyug ni/} /{mi zad bcu dang ldan pa can/} /{bde byed ces ni gang grags pa/} /{de yang bdag bsam pa yis shes//} jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ \n śaṅkaraḥ śrūyate so'pi jñānavānātmavittayā \n\n ta.sa.116kha/1011. mi zad rnyed|vi. akṣayaprāptaḥ lo.ko.1809. mi zad pa|• kri. kṣayaṃ na yāti — {byang chub sems kyi ljon shing rtag par yang /} /{'bras bu 'byin pas mi zad 'phel bar 'gyur//} satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ \n\n bo.a.2kha/1.12; \n\n• vi. 1. akṣayaḥ — {mi zhum pa'i go cha 'di ni byang chub sems dpa'i go cha mi zad pa zhes gsungs so//} ityanavalīnaḥ sannāho'yaṃ bodhisattvasya akṣayaḥ sannāhaḥ śi.sa.156ka/150; avyayaḥ — {rten cing 'brel bar 'byung ba}…{mi zad pa dang rnam par ma zhi ba'i rang bzhin du mthong ba} pratītyasamutpādaṃ… avyayamavyupaśamasvabhāvaṃ paśyati śi.sa.127kha/123 2. akṣayaḥ, saṃkhyāviśeṣaḥ ma.vyu.7793 (110ka); \n\n• saṃ. = {mi zad pa nyid} akṣayatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ śi. sa.68ka/67; \n\n• pā. avyayam — viśeṣyanighnaiḥ saṅkīrṇairnānārthairavyayairapi \n liṅgādisaṃgrahairvargāḥ sāmānye vargasaṃśrayāḥ \n\n a.ko.205kha/3.1.1; yāni ca liṅgavibhaktihīnāni śabdarūpāṇi tānyavyayāni a.viva.3. 1.1; pāramparyopadeśe syādaitihyamitihāvyayam \n\n a. ko.181kha/2.7.12. mi zad pa nyid|akṣayatā — {rgya che ba dang zang zing med/} /{don che ba dang mi zad nyid/} /{sbyin la sogs pa thams cad kyi/} /{yon tan bzhir ni shes par bya//} audāryānāmiṣatvaṃ ca mahārthākṣayatā'pi ca \n dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam \n\n sū.a.204kha/107; akṣayatvam {rigs de ni dge ba'i rtsa ba rnams khyad par du 'phags pa dang thams cad dang don chen po dang mi zad pa nyid kyi rgyu mtshan yin no//} taddhi gotraṃ kuśalamūlānāmudagratve nimittam, sarvatve, mahārthatve, akṣayatve ca sū.vyā.137kha/11; akṣayitvam — {rtag nyid phyir ram thabs med phyir/} /{yang na thabs ni mi shes phyir/} /{skyon rnams mi zad pa nyid ces/} /{bya bar yongs su rtogs grang na//} akṣayitvañca doṣāṇāṃ nityatvādanupāyataḥ \n\n upāyasyāparijñānāditi vā parikalpayet \n pra.a. 110ka/117. mi zad pa'i gter mdzod|dohakośaḥ — {mi zad pa'i gter mdzod man ngag gi glu zhes bya ba} dohakośopadeśagītināma ka.ta.2264. mi zad pa'i blo gros|= {blo gros mi zad pa/} mi zad pa'i mtshan nyid|pā. akṣayalakṣaṇaḥ, bodhisattvavimokṣaḥ — {rigs kyi bu kho mos ni byang chub sems dpa'i rnam par thar pa mi zad pa'i mtshan nyid ces bya ba thob ste} mayā kulaputra akṣayalakṣaṇo nāma bodhisattvavimokṣaḥ pratilabdhaḥ ga.vyū.278ka/358. mi zad pa'i mdzod dang ldan pa|pā. akṣayakośānugamam, prajñāpāramitāmukham — {shes rab kyi pha rol tu phyin pa'i sgo mi zad pa'i mdzod dang ldan pa zhes bya ba} akṣayakośānugamaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114. mi zad pa'i za ma tog|pā. 1. akṣayakaraṇḍaḥ, samādhiviśeṣaḥ — {mi zad pa'i za ma tog ces bya ba'i ting nge 'dzin} akṣayakaraṇḍo nāma samādhiḥ ma.vyu.603 (14kha) 2. akṣayakaraṇḍā, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.750 (17ka). mi zad pa'i ye shes kyi tshig|akṣayajñānapadam — {yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/} {'di ni rdo rje'i tshig go//}…{mi zad pa'i ye shes kyi tshig go//} durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam …akṣayajñānapadam kā.vyū.237ka/299. mi zad par byed|pā. akṣayakaraḥ, samādhiviśeṣaḥ — {mi zad par byed ces bya ba'i ting nge 'dzin} akṣarākṣa (? yaka)ro nāma samādhiḥ kā.vyū.244ka/305. mi zad mdzod|= {mi zad pa'i mdzod/} mi zad shes pa|akṣayajñānam ma.vyu.1242. mi zan po|vi. puruṣādaḥ — {lha su dA sa'i bu rkang khra mi zan po de} eṣa sa deva puruṣādaḥ kalmāṣapādaḥ saudāsaḥ jā.mā.187kha/218. mi zin|= {mi zin pa/} mi zin pa|• saṃ. agrahaṇam — {bsam gtan du skye ba'i gzugs kyang sa 'og ma'i dbang pos mi zin pa'i phyir de dang yang khyad par ci zhig yod} dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kastatra viśeṣaḥ abhi. bhā.67ka/1132; \n\n• vi. anupāttakaḥ — {sems can du mi bgrang ba dag ni ma yin no/} /{ma zin pa'o/} /{dbang po dang tha dad pa'i phyir ro//} nāsattvasaṃkhyātau \n anupāttakau \n indriyavinirbhāgitvāt abhi.bhā.11kha/901. mi zla|manujacandraḥ lo.ko.1810. mi zlog|= {mi zlog pa/} mi zlog pa|vi. durvāraḥ — {mi zlog khon ni dran pa las/} /{skyes pa'i las kyi rnam smin dag/} /{gang gis bdag gi rkang pa yi/} /{mthe bong yongs su snad pa nyon//} śrūyatāṃ yena durvāravairasmaraṇajanmanā \n mama karmavipākena pādāṅguṣṭhaḥ parikṣataḥ \n\n a.ka.125kha/66.3; anivartyaḥ — {dbang po kun tshang thogs med ldan/} /{mi zlog de ni dri za 'o//} sakalākṣo'pratighavānanivartyaḥ sa gandhabhuk \n\n abhi.ko.7kha/3.14; anivāritaḥ — {kye ma thub pa sol ba rnams/} /{zhi bar gyur kyang nags su ni/} /{yongs su gyur pa'i me dag gis/} /{mi zlog sreg par byed pa nyid//} aho tejaḥ pariṇataṃ śāntānāmapi kānane \n aṅgārāṇāṃ munīnāṃ ca dahatyevānivāritam \n\n a.ka.40ka/4.37; dra. {mi zlogs pa/} mi zlogs pa|vi. durvāraḥ, o rā — {ma nges pa ni mi zlogs so zhes bstan pa'i phyir} anaikāntikatā tu durvāreti darśayati ta.pa.169kha/796; anivāryaḥ — {'jig rten gyi tha snyad thams cad chad par thal ba yang mi zlogs te} sarvalokavyavahārocchedaprasaṅgaścānivāryaḥ ta.pa. 157kha/38; {de lta na yang mi mthun pa'i phyogs las ldog pa la the tshom za ba nyid kyis ma nges pa nyid mi zlogs pa kho na'o//} tathāpi sandigdhavipakṣavyāvṛttikatayā'naikāntikatvamanivāryameva ta.pa.174kha/67; anivāritaḥ — {lta ba dang nyan pa dang brten pa dang bsnyen bkur byed pa mi zlogs pa} anivāritadarśanaśravaṇa(sevana)paryupāsanāḥ śi.sa.173kha/171. mi gzigs|= {mi gzigs pa/} mi gzigs pa|• kri. na paśyati — {gal te yang bcom ldan 'das kyis gang zag sngar gzigs la yongs su mya ngan las 'das nas kyang mi gzigs te} yadi ca bhagavān pūrvaṃ pudgalaṃ dṛṣṭvā parinirvṛtaṃ punaḥ na paśyati abhi.bhā.90ka/1213; \n\n• vi. adṛṣṭaḥ — {sangs rgyas bcom ldan 'das rnams kyis ni mi mkhyen pa'am mi gzigs pa'am mi rtogs pa'am thugs su mi chud pa ci yang med la} nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam a.śa.10ka/8; a.śa.10ka/8; nirvyapekṣaḥ — {re zhig bdag gi rjer gyur nyid kyang ni/} /{gang phyir rang gi sku la'ang mi gzigs pa//} svayaṃ mama svāmina eva tāvad yadarthamātmanyapi nirvyapekṣāḥ \n bo.a.19kha/6.121. mi gzung|kri. na gṛhyate — {de ni 'dod chags dang bral ba zhes bya bar mi gzung ngo //} na tu tadvigatarāgamiti kṛtvā gṛhyate abhi.bhā.47kha/1054. mi gzob pa|vi. acokṣaḥ — {chos kyi tshul gyi gnas de'i khor yug tu mi gtsang ba dang mi gzob pa'i kun tu spyod pa la 'jug par mi bya'o//} tasya dharmanetrīsthānasya parisāmantake'śucicokṣasamudācāro na pracārayitavyaḥ a.sā.81ka/45. mi bzang|vi. asādhuḥ — {'di ni mi bzang ste mdo sde dang 'gal ba'i phyir ro//} asādhu tat sūtravirodhāt vi.sū. 92ka/109; {bu gu'i lhan par bu ram dang rgya skyegs kyi tshigs ma dang spra tshil dang ro nye dang tshon mo steng dag mi bzang ngo //} chidrasyaitadasādhu guḍajatusikthatrapuśīsaiḥ vi.sū.7kha/8. mi bzang mig can|nā. raudrākṣaḥ — {nga ni rgyal po zla 'od gyur pa'i tshe/} /{mi bzang mig can khros par gyur nas ni/} /{de yis nga yi mgo bo bslangs pa na/} /{de tshe nga yis mgo bo bcad de byin//} raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam \n dattaṃ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt \n\n rā.pa.237kha/134. mi bzad|= {mi bzad pa/} mi bzad dug|hālahalam, viṣabhedaḥ — {de ni mi bzad dug 'thung zhig} adyādviṣaṃ sa khalu hālahalam jā.mā.196ka/228. mi bzad pa|• saṃ. 1. kravyādaḥ — {lho'i me ni 'dir glog go /khyim} {bdag gi me ni nyi ma'o/} /{mchod sbyin gyi me ni mi bzad pa'o//} dakṣiṇāgniratra vidyut \n gārhapatyaḥ sūryaḥ \n āhavanīyaḥ kravyādaḥ vi.pra.139ka/3.75 2. = {mi bzad pa nyid} raudratā — {khyod la'ang sdang bar rab bgyid pa'i/} /{rmongs pa mi bzad pa la gzigs//} tvayyapi pratihanyante paśya mohasya raudratām \n\n śa.bu.116ka/148; vaiṣamyam — {tshangs pa'i drang srong 'di dag 'phags pa'i yul du song na}…{sems can thams cad mi bzad pa'i sems dang ldan par 'gyur te} eṣāṃ brahmarṣīṇāṃ āryaviṣaye gamanena… sarvasattvānāṃ vaiṣamyacittaṃ bhaviṣyati vi.pra.129kha/1, pṛ.28; \n\n• nā. 1. ghoraḥ \ni. grahaḥ—{'di lta ste/} {nyi ma dang}…{mi bzad dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…ghoraḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13 \nii. vidyārājaḥ — {rig pa mchog dang}… {mi bzad pa dang}… {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… ghoraḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8 2. sughoraḥ, rākṣasaḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang} …{mi bzad pa dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ…tadyathā—rāvaṇaḥ… sughoraḥ… anantaśiraśceti ma.mū.103ka/12; \n\n• vi. viṣamaḥ — {char med mi bzad dus su ni//} avṛṣṭiviṣame kāle a.ka.82ka/8.30; {mi bzad lam ni bgrod byas te/} /{bdag ni de nyid len du 'gro//} vilaṅghya viṣamaṃ mārgaṃ tamādātuṃ vrajāmyaham \n a.ka.353ka/47.20; {mi bzad yul la chags pa goms pas} viṣamaviṣayasnehābhyāsaiḥ a.ka.280ka/104.13; dāruṇaḥ — {mi bzad rmi lam} dāruṇāḥ …svapnāḥ a.ka.9kha/2.20; sudāruṇaḥ — {mi dge ba'i las rnams ni dmyal ba la sogs pa rnams su bzod par dka' ba'i sdug bsngal skyed par byed pa'i phyir mi bzad pa rnams te} akuśalakarmāṇi narakādiṣu duḥsahaduḥkhadāyakatvāt sudāruṇāni bo.pa.49kha/10; kharaḥ, o rā — {de dag lam gyi ngal bas dkos thag cing}…{sdug bsngal drag pa dang mi bzad pa dang tsha ba dang yid du mi 'ong ba'i tshor ba myong bas} te gharma (?mārga)śramaparipīḍitāḥ… duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāḥ a.śa.38ka/33; ghoraḥ, o rā — {rgyal po de yis mi bzad las byas pas//} ghoraṃ tu tatkarma nṛpaḥ sa kṛtvā jā.mā.171kha/198; {thod pa thogs shing mi bzad pa/} /{ngu zhing kun tu rgyug par bgyid//} kapālapāṇinī ghorā krandantī paridhāvati a.śa.118ka/108; sughoraḥ — {mi bzad pa ni shin tu 'jigs par byed pa ste/} {dmyal ba la sogs pa'i sdug bsngal skyed par byed pa'i phyir} sughoramatibhayaṅkaraṃ narakādiduḥkhadāyakatvāt bo. pa.46ka/6; krūraḥ — {sdig pa sna tshogs kyi las mi bzad pa byed pa} vividhapāpakrūrakarmakāriṇām ga.vyū.24ka/121; karālaḥ — {rdo rje 'bar ba mig mi bzad/} /{skra yang rdo rje 'bar ba ste//} vajrajvālākarālākṣo vajrajvālāśiroruhaḥ \n vi.pra.140kha/1, pṛ.39; ugraḥ — {mi bzad sbrul} ugrasarpaḥ ta.sa.123ka/1071; {mi bzad gnod byed la'ang} ugrāpakāre'pi jā.mā.156ka/180; {mi bzad me lce 'bar ba'i sems can dmyal ba der/}…{lhung yang rung} kāmaṃ patāmi narakaṃ sphuradugravahnim jā.mā.20kha/23; raudraḥ — {sngar mtshams med pa lnga la sogs pa mi bzad pa'i las gang byas pa} yat prākkṛtaṃ pañcānantaryādikaṃ raudraṃ karma vi.pra.117kha/1, pṛ.15; utkaṭaḥ — {chags sdang dug ni mi bzad pa/} /{'khor ba rnam pa dang bcas bzhin//} rāgadveṣaviṣotkaṭaḥ \n saṃsāra iva sākāraḥ a. ka.10kha/50.103; saṅkaṭaḥ — {mi bzad dmyal bar yun ring du/} /{nyam nga'i sdug bsngal gdung ba thob//} abhavaṃ kṛcchrasantaptaściraṃ narakasaṅkaṭe \n\n a.ka.290ka/37. 29; bhairavaḥ — {'brog dgon pa 'jigs pa mi bzad pa chen po 'di nas} ito…mahābhayabhairavādaṭavīkāntārāt a.sā.326kha/184; tīvraḥ — {lhan skyes chu yi tshogs kyis mi bzad sred pa gtong bar byed//} sahajasalilasāraistīvratṛṣṇāṃ tyajanti a.ka.259ka/94.1; gāḍhaḥ — {'ching ba mi bzad yun yang ring por bcings//} baddhaśca gāḍhāyatabandhanena sū.a.193kha/93; atikaṣṭaḥ — {de nas mi de de lta bu'i sdig pa'i las mi bzad pa byas pas} atha sa puruṣastadatikaṣṭaṃ pāpaṃ kṛtvā jā.mā.144kha/167; bhṛśaḥ — {ji ltar snying rje'i bdag nyid gzhan gyi don gyi phyir/} /{bdag la sdug bsngal mi bzad gdung ba rab byed pa//} yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani sampravartate \n\n sū.a.143kha/21; udvṛttaḥ — {de gtor ba yi nyer gnas phyir/} /{thugs rje mi bzad rlung dang 'dra//} tatkṣiptipratyupasthānāt karuṇodvṛttavāyuvat \n\n ra.vi.122kha/99; udīrṇaḥ — {'chi dang na dang rga ba'i me/} /{mi bzad pas kyang tshig mi 'gyur//} na nirdahatyudīrṇo'pi mṛtyuvyādhijarānalaḥ \n\n ra.vi.97kha/43; asahyaḥ — {mi bzad sgog pa rang gi dri mi gtong //} nodvātyasahyaṃ laśunaḥ svagandham a.ka.32ka/53.46; \n\n• avya. tīvram — {mchan khung}…{brjod pa dag las mi bzad dri 'byung zhing} kakṣa…ravatastīvramāyāti gandhaḥ vi.pra.112kha/1. pṛ.10. mi bzad pa'i sgra|ārtasvaraḥ lo.ko.1811. mi bzad pa'i du ba|nā. tīvradhūmraḥ, uṣṇanarakaḥ — {de'i 'og tu mi bzad pa'i du ba ni bzhi pa'o//} {me ni lnga pa ste tsha ba'i dmyal ba gnyis so//} tatastīvradhūmranarakaścaturtho havirapi pañcama iti uṣṇanarakadvayam vi.pra.169kha/1.15; {de bzhin du me'i dkyil 'khor la dmyal ba'i gnas gnyis te/} {me'i dmyal ba gcig dang de'i steng du du ba mi bzad pa'i dmyal ba'o//} evamagnivalaye narakadvayam; agninarakamekam, tadupari tīvradhūmranarakam vi.pra.166ka/1.10. mi bzad pa'i me|kravyādāgniḥ — {mi bzad me ni ring du bdag spong ste/} /{ri ka rab 'dzin gshin rje'i rgyal srid 'gro//}…{zhes pa rig byed kyi don de 'dir yang don de nyid mi bzad pa'i me'o//} kravyādamagniṃ prahiṇomi dūraṃ yamarājño gacchatu ri(k)pravāhaḥ \n… iti vedārthaḥ \n atrāpi sa evārthaḥ kravyādāgneḥ vi.pra.139ka/3.75. mi bzad pa'i gzugs can|nā. ghorarūpī, vidyārājaḥ — {rig pa mchog dang}…{mi bzad pa'i gzugs can dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…ghorarūpī…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. mi bzad pa'i las|raudrakarma, prāṇivadhādi — {skye bo mi bzad pa yi las/} /{gang dang gang gis 'ching 'gyur ba//} yena yena hi badhyante jantavo raudrakarmaṇā \n he.ta.16ka/50. mi bzad gze|vi. ghoraḥ — {nyon mongs nya pas btab pa yi/} /{mchil pa 'di ni mi bzad gze//} etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam \n bo.a.18ka/6.89. mi bza'|vi. abhaktam — {gnyis med ye shes sems kyis ni/} /{mi bza' cung zad yod ma yin//} nābhaktaṃ vidyate kiñcidadvayajñānacetasā \n\n he.ta.18kha/58; abhakṣyam — {mi bya cung zad yod ma yin/} /{rtag tu mi bza' yod ma yin//} nākāryaṃ vidyate kiñcinnābhakṣyaṃ vidyate sadā \n he.ta.8kha/24. mi bza' ba|= {mi bza'/} mi bzod|= {mi bzod pa/} mi bzod ngo tsha|vi. amarṣalajjaḥ — {ma gus ngo tsha nyes chung ngo tsha dang /} /{mi bzod ngo tsha}…{byang chub sems dpa' yin//} vimānalajjastanudoṣalajja amarṣalajjaḥ … khalu bodhisattvaḥ sū.a.248kha/166. mi bzod pa|• kri. na kṣamate — {brgya'i char yang mi phod pa nas rgyu'i bar du yang mi bzod do//} śatatamīmapi kalāṃ nopaiti, yāvadupaniṣadamapi na kṣamate śi.sa.168ka/166; na sahate — {yon tan la sdang mi bsrun pas/} /{yon tan can gzhan bstod mi bzod//} nānyastutiṃ guṇadveṣī sahate guṇināṃ khalaḥ \n a.ka.81ka/8.20; asūyati — {co 'dri ba dang 'gog pa dang /} /{rgod dang phrag dog mi bzod dang /} /{de yi skal bzang 'phrog byed dang //} viḍambayati saṃrundhe hasatīrṣyatyasūyati \n tasya muṣṇāti saubhāgyam kā.ā.324ka/2.62; \n\n• saṃ. akṣāntiḥ — {sems can rnams la mi bzod pa dgag par tshigs su bcad pa} sattveṣvakṣāntipratiṣedhe ślokaḥ sū.vyā. 144kha/23; amarṣaḥ — {khyim na gnas pa ni}… {'dod chags dang zhe sdang dang} ({gti mug dang} ){mi bzod pa dang} …{ser sna la sogs pa'i skyon rnams kyi gnas}… {shes nas} rāgadveṣamohāmarṣa… mātsaryādidoṣarajasāmāpātaṃ …avetya gṛhāvāsam jā.mā.163ka/189; asūyā — {mi bzod pa'i shugs drag pos smin ma rab tu g}.{yo zhing mig zur gyis lta bas} sphuṭataraṃ bhrūbhaṅgairasūyāsamāveśatīkṣṇaistiryagavekṣitaiḥ jā.mā.168kha/194; ananasūyā ma.vyu.2426 (46kha); asahanam — {'jig rten gnyi gar yang sdug bsngal ba}…{gzhan gyi yon tan ma bzod pa'i phyir ro//} ubhayaloke'pi duḥkhaṃ paraguṇāsahanāt bo.pa.100kha/68; amarṣaṇam — {gzhan gyi yon tan la mi bzod pa spang ba}…{gsungs te} paraguṇāmarṣaṇaṃ vārayannāha bo.pa.100ka/67; \n\n• vi. asahiṣṇuḥ — {mi bzod le lo 'jigs pa dang /} /{de bzhin spyi rtol mu cor dang /} /{rang gi phyogs zhen sems byung na/} /{de tshe shing bzhin gnas par bya//} (cittaṃ) asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā \n svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat \n\n bo.a.12ka/5.53; asahaḥ—{rab tu gzhon pas ngal mi bzod//} saukumāryātklamāsahau jā.mā. 56kha/66; akṣamaḥ — {ma lus nor byin dbul ba las/} {mang po byin par mi bzod pa//} dattāśeṣadhano bhūri dāridryād dātumakṣamaḥ \n\n a.ka.21ka/52.21; asahyaḥ—{sdug bsngal ba ni thams cad du mi bzod pa des de yongs su 'dor ba'i bdag nyid ni sdang ba nyid do//} duḥkhitasya sakalamevāsahyamatastatparityāgātmako dveṣa eva pra. a.76kha/84; akṣamamāṇaḥ — {de ltar mi bzod gang zhig ni/} /{skyes bus byas pa'i gzhung gzhan las/} /{dbang 'das don gyi shes pa ni/} /{sangs rgyas sogs la mnga' snyam na//} etadakṣamamāṇo yaḥ pauruṣeyāgamāntarāt \n atīndriyārthavijñānaṃ buddhāderapi manyate \n\n ta.sa.115kha/1002; asahamānaḥ — {zhes de ma thag tu smras pa 'di mi bzod pa ni 'di snyam du sems te} etadanantaroktam… iti asahamāno ya evaṃ manyate ta.pa.266kha/1002; amṛṣyamāṇaḥ — {de nas rgyal po des}… {de'i sdug bsngal mi bzod pas} atha sa rājā…tadduḥkhamamṛṣyamāṇaḥ jā.mā.61ka/70; \n\n• ({mi bzad pa} ityasya sthāne). mi bzod pa skyes|vi. ruṣitaḥ — {ang ga'i rgyal po thos nas mi bzod pa skyes te blon po rnams la smras pa} sa (aṅgarājaḥ) śrutvā ruṣito'mātyānāmantrayate vi.va.5kha/2.77. mi bzla|kri. na japet — {blo ldan sngags nyid mi bzla zhing /} /{bsam gtan nyid ni dmigs mi bya//} mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet \n he.ta.18kha/58. mi bzlog pa|vi. anivāritaḥ — {'on te bdag thams cad du song ba'i phyir sgra thams cad du 'dzin par thal bar 'gyur ba mi bzlog pa nyid ma yin nam zhe na} nanu ca sarvagatatvādātmanaḥ sarvatra grahaṇaprasaṅgaḥ śabdasyānivārita eva ta.pa.145ka/741; avinivartanīyaḥ ma.vyu.3407; anivartanīyaḥ — {mi bzlog pa'i sems kyi rgyan} anivartanīyacittabhūṣaṇaḥ ma.vyu.3407 (58kha). mi bzlog pa'i sems kyi rgyan|nā. anivartanīyacittabhūṣaṇaḥ, garuḍendraḥ ma.vyu.3407 (58kha). mi 'ong|= {mi 'ong ba/} mi 'ong ba|• kri. nāgacchati — {mig ni skye ba na yang gang nas kyang mi 'ong la} cakṣurutpadyamānaṃ na kutaścidāgacchati abhi.bhā.241kha/813; \n\n• saṃ. anāgamanam— {gang du skyes pa de 'og dang der gtan du mi 'ong ba'i phyir ro//} yatropapannastasyādhastatra cātyantamanāgamanāt abhi.bhā.23ka/952; \n\n• avya. a — {nye dur mi 'ong ba'i tha ga pa la 'thag tu 'jug pa} ajñātibhistantuvāyairvāyayitavyāni bo.bhū.89ka/113. mi 'os|= {mi 'os pa/} mi 'os pa|• vi. anarhaḥ— {gang dag bstan par mi 'os pa/} /{sems can rnams la gsang byed cing //} anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi \n sū.a.241kha/156; anucitaḥ — {skyengs pas khros pa de yis ni/} /{mi 'os 'dzum pa de la smras//} sa tāṃ vailakṣyakupitaḥ provācānucitasmitām \n a.ka.151ka/14.139; ayuktaḥ — {mi 'os byed} ayuktakārī kā.ā.327kha/2.167; asāmprataḥ — {dam pa khyod kyis mi 'os pa'i/} /{las ni ci yang bsgrubs pa med//} na tvayā vihitaṃ sādho karma kiṃcidasāmpratam \n\n a.ka.226kha/25.26; \n\n• saṃ. atiprasaṅgaḥ — {de zas su sha zos shing ma 'os par bsten pas} sa māṃsabhojanāhārātiprasaṅgena pratisevamānaḥ la.a.155ka/102. mi 'os byed|vi. ayuktakārī — {mi 'os byed dang 'os pa'i bdag/} /{'os dang mi 'os ldog pa 'o//} ayuktakārī yuktātmā yuktāyukto viparyayaḥ \n\n kā.ā.327kha/2.167. mi yi|= {mi'i/} mi yis mchod|vi. narapūjitaḥ — {da ltar lha dang mi yis mchod rnams dang //} sāmprataṃ ca naradevapūjitāḥ rā.pa. 230ka/123. mi yul|= {mi'i 'jig rten} martyaḥ, manuṣyalokaḥ — {mi'i yul 'dir rje'i rigs dang dmangs rigs la sogs pa skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o//} iha martye viṭśūdrādibhirnikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra.141ka/1.1; {sangs rgyas ma ru bdag gyur cig/} /{ces pa'i smon lam sngon btab pas/} /{dri med mdzes par mi yul 'ongs/} /{bi shwa ka rma'i bu mo lo//} syāmahaṃ buddhamāteti purā praṇidhitaḥ kila \n viśvakarmasutā martyamājagāmāmaladyutiḥ \n\n a.ka.208kha/24.5; mānuṣyagatiḥ — {mi yi yul las nga 'das te/} /{ngan pa'i rtog ge can gzhan min//} atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ \n\n la.a.190kha/163; dra. {mi yul gyi 'jig rten/} mi yul gyi 'jig rten|martyalokaḥ — {'dir lus la tshangs pa'i yul sa gtsug tor nas mgrin pa'i mthar thug pa ni mtho ris kyi 'jig rten du 'gyur te/} {lag mchog dag ni mi yul gyi 'jig rten du 'gyur ro/} /{rkang pa dag ni sa 'og gi 'jig rten du 'gyur ro//} iha śarīre brahmāṇḍamuṣṇīṣāt kaṇṭhacakraparyantaṃ svargaloko bhavati \n varakarau martyaloko bhavati \n caraṇau pātālaloko bhavati vi. pra.235ka/2.35; dra. {mi yul/} mi yol|= {ma yol ba/} mi yol ba|= {ma yol ba/} mi rig|= {mi rig pa/} mi rig pa|• kri. na vetti — {des ni sa dbang gang zag 'das/} /{zhig dang ma skyes mi rig go//} bhūmyakṣapudgalotkrāntaṃ naṣṭājātaṃ na vetti tat \n\n abhi.ko.21kha/7. 5; \n\n• vi. 1. aviditaḥ — {de'i rang bzhin ni dbang po nyams pa med pas mi rig pa rigs pa ma yin no//} na khalu tasya rūpamanupahatendriyeṇāviditaṃ yuktam pra.a. 80kha/88; asaṃviditaḥ — {de ni 'di la 'di'o zhes tshor ba'i rnam par mi rig pas} so'smin idaṃ taditi pratisaṃvedanākāreṇāsaṃviditaḥ tri.bhā.150ka/37; asaṃviditakaḥ — {kun gzhi rnam par shes pa de len pa dang gnas kyi rnam par mi rig pa'o//} tadālayavijñānam asaṃviditakopādisthānavijñaptikam tri.bhā.150ka/37 2. vaidheyaḥ — ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ \n a.ko.209kha/3.1.48; ajñatvena vidhātavyatvād vidheyaḥ \n sa eva vaidheyaḥ a.vi.3.1.48. mi rigs|= {mi rigs pa/} mi rigs pa|• kri. na yujyate — {dgag pa yang dmigs pas mi rigs te} niṣedho'pyupalambhena na yujyate vā. ṭī.54ka/7; na saṅgacchate — {de phyir de rnams gsal byed pa'i/} /{rgyus bskyed pa nyid mi rigs so//} ataśca vyañjakāstāsāṃ saṅgacchante na hetavaḥ \n ta.sa.60ka/572; nārhati — {de bas na nga sbyin pa chen po byed pa la khyed kyis gegs bya ba mi rigs so//} tanna me dānātiśayavyavasāye vighnāya vyāyantumarhanti bhavantaḥ jā.mā.11ka/11; \n\n• saṃ. 1. ayuktiḥ—{gal te'ang mngon par 'dod pa'i rdzas/} /{gcig phyir yan lag du ma la/} /{rten min rdul bzhin 'jug par ni/} /{mi rigs gnod can tshad ma'o//} yadi vā'bhimataṃ dravyaṃ nānekāvayavāśritam \n ekatvādaṇuvad vṛtterayuktirbādhikā pramā \n\n ta.sa. 23kha/250; anupapattiḥ — {ces zer ba'i dogs pa de yang skyed par mi rigs so/} /{dus nges pa dang ma nges pa las 'gyur bar snang ba dang 'bad par rigs pa dang mi rigs pa'i phyir te} sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṃ ca jā.mā. 175ka/202; ayogaḥ — {de lta na skad cig ma ma yin pa rnams kyang rim pa dang cig car don byed par mi rigs pa'i phyir ro//} tathā vā (? cā)kṣaṇikānāmapi kramayaugapadyābhyāmarthakriyā'yogaḥ vā.ṭī.59kha/12 2. asamudācāraḥ — {log par lta ba'i dug gi sgregs pa dang 'dra ba'i mi rigs pa'i tshig de'i lan rigs pa'i tshul gyis smras pa} mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yuktenaiva krameṇa pratyuvāca jā.mā.175kha/203; anayaḥ —{mdza' bshes dag gis rab tu bcugs gyur kyang /} /{khro bas mi rigs g}.{yang sar ltung bar 'gyur//} roṣeṇa gacchatyanayaprapātaṃ nivāryamāṇo'pi suhṛjjanena \n jā.mā.114kha/133; \n\n• vi. ayuktaḥ — {gang gis de skad du brjod pa la 'dir yang mi rigs pa ci zhig yod ce na} kiṃ punaratrāyuktam, yenaivaṃ brūṣe iti cet vā. ṭī.86kha/44; na yuktaḥ — {de de'i nyer len mi rigs te/} /{ba glang ba men la sogs bzhin//} upādānaṃ na tattasya yuktaṃ gogavayādivat \n\n pra.vā.109kha/1.63; na yuktarūpaḥ — {shes rab can gyis de dag la 'dir ngan sems bskyed pa'ang mi rigs na/} {gnod par bya ba lta smos kyang ci dgos} teṣviha prājñasyā''ghāto na yuktarūpaḥ prāgeva vipratipattiḥ jā.mā.68kha/79; asaṅgataḥ — {gang tshe bdag dang lhan cig tu/} /{srog sogs 'brel pa 'grub 'gyur ba/} /{de tshe thal ba 'di rigs kyi/} /{rnam pa gzhan du mi rigs so//} prāṇādīnāṃ ca sambandho yadi siddhaḥ sahātmanā \n bhavettadā prasaṅgo'yaṃ yujyate'saṅgato'nyathā \n\n ta.sa.9ka/113; anucitaḥ — {nga'i don du khyod kyis spyod pa 'di lta bu bya ba mi rigs so//} anucitaḥ khalvayamatrabhavatāmasmadarthiṣu samudācāraḥ jā.mā.42ka/49; aślīlaḥ — {ci yang mi rigs pa ste/mi} {'tsham pa blang bar bya ba dang dor bar bya ba med pa ste} kimapyaślīlamayuktamaheyopādeyam pra.vṛ.311kha/59; nānuvidheyaḥ — {dogs pa de yang skyed par mi rigs so//} sā cā''śaṅkā nānuvidheyā jā.mā.175ka/202; viṣamaḥ — {de ltar na byang chub sems dpa' mi rigs par btsal ba'i rnyed pa dang bral ba yin no//} evaṃ hi bodhisattvo viṣamaparyeṣṭilābhāpagato bhavati śi.sa.148kha/143; na kṣamaḥ — {de na yun ring du bzhugs pa'ang mi rigs la/} {gtan du bzhugs par yang dgongs par mi rigs so//} na nastatra ciraṃ vicarituṃ kṣamaṃ nivāsāya vā cittamabhināmayitum jā.mā.119kha/138; anyāyacārī — {sems can lam log par zhugs shing mi rigs pa rnams} utpathacāriṇo'nyāyacāriṇaḥ sattvān bo.bhū. 90kha/115; \n\n• avya. ku — {mi rigs pa'i chad pa} kudaṇḍaḥ ma.vyu.5355 (80ka). mi rigs pa nyid|anyāyyam — {byin len byas pa'i byin len stobs pa ni mi rigs pa nyid ma yin no//} na pratigrāhitasya pratigrahaṇamanyāyyam vi.sū.37kha/47. mi rigs pa'i chad pa|kudaṇḍaḥ ma.vyu.5355 (80ka). mi rigs pa'i spyod pa|= {mi rigs spyod pa/} mi rigs par chags pa|viṣamalobhaḥ mi.ko.127kha \n mi rigs spyod pa|• vi. ayuktacarī — {ye shes spangs shing blo gros rmongs gyur pa/} /{mi rigs spyod pa 'di dag rnams kyis bcings//} jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhiḥ \n\n rā.pa.237ka/132; \n\n• saṃ. ayuktacaryā — {mi rigs pa'i spyod pas dbul po'i khyim rnams su skye ba yongs su 'dzin par 'gyur} ayuktacaryayā daridrakuleṣūpapattiṃ parigṛhīṣyanti rā.pa.242kha/140; vikriyā — {skye bo snying rje med pas na/}…/{mi rigs spyod pa mchog tu 'gyur//} dayāviyogāttu janaḥ paramāmeti vikriyām \n jā.mā.156kha/180. mi rigs byed pa|vi. anyāyakārī — {de bas dgra 'am mdza' yang rung /} /{mi rigs byed pa mthong gyur na//} tasmādamitraṃ mitraṃ vā dṛṣṭvā'pyanyāyakāriṇam \n bo. a.15kha/6.33. mi rigs zhugs pa|vi. ayuktayogī — {khyod kyis nga rgyal can dang khengs pa dang /} /{mi rigs zhugs pa dag la 'di ma bshad//} mā caiva tvaṃ stambhiṣu mā ca māniṣu mā'yuktayogīna vadesi etat \n sa.pu.37ka/65. mi ring ba|vi. na dīrghaḥ, o rghā — {sring mo 'di la 'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba}… {ha cang mi ring ba ha cang mi thung ba bong ran pa} iha bhagini rājñaścakravartinaḥ strī bhavati abhirūpā…nātidīrghā nātihrasvā supratiṣṭhitā vi.va.139kha/1.28. mi ring ba'i 'chags pa|daharacaṃkramaḥ — {zhag bdun pa bzhi pa'i tshe ni de bzhin gshegs pa shar gyi rgya mtsho nas nub kyi rgya mtsho'i bar du mi ring ba'i 'chags pas 'chag go//} caturthe saptāhe tathāgato daharacaṃkramaṃ caṃkramyate sma pūrvasamudrātpaścimasamudramupagṛhya la.vi.180kha/274. mi rings pa|atvaraḥ(o rā ?) ma.vyu.6661 (95ka). mi rung|• kri. 1. na yujyate — {spyi tsam 'dzin pa yin na ni/} /{khyad par la ltos mi rung ngo //} sāmānyamātragrahaṇe bhedāpekṣā na yujyate \n pra.vā.125kha/2.190; na ghaṭate — {rtog pa pa rnams kyi rim gyis 'jug pas 'brel pa'i tshul yang mi rung ngo //} kramavṛttisambandhayogā na ghaṭante tārkikāṇām la.a.88kha/35 2. mā bhūt — {'di'i lus mche bas smas par 'gyur na mi rung ngo //} mā'sya daṃṣṭrayā śarīraṃ kṣataṃ bhūt abhi.sphu.322ka/1211; \n\n• = {mi rung ba/} mi rung ba|• saṃ. 1. ayogaḥ — {de ltar 'bras nyid mi rung phyir/} /{ci zhig byed pas rgyu ru 'gyur//} kāryasyaivamayogācca kiṃ kurvatkāraṇaṃ bhavet \n ta.sa.2ka/26 2. apāyaḥ — {de nas ngang pa de dag yid brtan zhing mi rung du dogs pa med pas} atha teṣāṃ haṃsānāṃ viśvāsādapāyanirāśaṅkānām jā.mā.120kha/139 3. = {mi rung ba nyid} apratibalatvam — {nyams pa dag la ni sbom po'o//} {mi rung ba dag la ni na smad do//} vikopiteṣu sthūlam \n apratibalatve hrāsaḥ vi.sū.12kha/14; \n\n• vi. ayogyaḥ— {de phyir de ni shes tsam gyi/} /{don byed par yang mi rung ngo //} jñānamātrārthakaraṇe'pyayogyamata eva tat \n pra.vā.120kha/2.50; akalpikaḥ — {mi rung ba'i sbyin pa med do//} nāstyakalpikadānam śi.sa.149kha/144; akalpyaḥ — {mi bsod pa mi rung ba'i zas sha dang khrag rnams ji ltar slob ma rnams la gnang bar bya} kathamiva…apraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo'nujñāpyāmi la.a.154kha/102; akṣamaḥ — {de nas byang chub sems dpas de rjes su gdams su mi rung}… {rig nas de la ci'ang ma smras so//} bodhisattvastvanunayākṣamamenaṃ viditvā…nainaṃ kiñciduvāca jā.mā.171ka/197; apratirūpaḥ — {bram ze khyod kyis mi rung ba'i sems bskyed pa de ni 'grub par mi 'gyur te} apratirūpaṃ te brāhmaṇa cittamutpāditam \n naitatsamṛdhyati vi.va.131ka/1.20; {mi rung ba'i phyogs su bshang ba dang gci ba dang}… {bor ba} apratirūpe pradeśe uccāraprasrāvaṃ…choritam vi.va. 230kha/2.133; \n\n• avya. a — {gtam byar mi rung ba} akathyam bo.bhū.97ka/123; an — {'di yi nus pa nges pa'i phyir/} /{de lta min zhes lan mi rung /} śaktīnāṃ niyamādeṣāṃ naivamityapyanuttaram \n ta.sa.2ka/25. mi rung ba nyid|akalpikatā — {mi rung ba nyid dang rtsod pa dang bcas pa nyid dang brtsam du mi rung ba nyid ni ma dag pa'o//} akalpikatā sārambhatvamaparākramatetyaśuddhiḥ vi.sū.21ka/25. mi rus|= {mi'i rus pa/} mi re ba|apratikāṅkṣaṇā — {rnam par smin pa la mi re ba rnam par dag par sbyin pa de sbyin} vipāka(ā)pratikāṅkṣaṇāviśuddhaṃ taddānaṃ dadāti śi.sa.149ka/144. mi reg|= {mi reg pa/} mi reg pa|• vi. asparśaḥ, o śā — {gang phyir bcom ldan mi reg pa/} /{de phyir g}.{yung mor brjod par bya//} asparśā bhagavatī yasmāt tasmād ḍombī prakathyate \n\n he.ta. 6kha/18; \n\n• saṃ. aspṛṣṭiḥ — {bstabs pa dang mi reg par 'jug pa gnyis so//} dviguṇīkṛtāspṛṣṭipraveśayoḥ vi.sū.13ka/14. mi ro|kuṇapaḥ — {de dag las gzhan pa'i bya mi ro za ba dag dang}…{srin bu rnams kyi yang mi bza'o//} na…bhuñjīta…tadanyakuṇapakhādakapakṣi…kṛmīṇām vi.sū.77kha/94. mi brlang ba|• vi. aparuṣaḥ, o ṣā — {tshig de ni kun shes par byed pa dang}…{mi brlang ba dang} yā'sau vāgājñāpanī …aparuṣā la.vi.141ka/208; \n\n• pā. aparuṣā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{mi brlang ba ni de las 'das nas nges par 'byung ba'i thabs yang dag par ston pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati — snigdhā… aparuṣā tadvyatikramasampanniḥsaraṇopadeśakatvāt sū.vyā.182kha/78. mi la 'tshe|vi. nṛśaṃsaḥ mi.ko.127ka \n mi la zhon|= {mi la zhon pa/} mi la zhon pa|• vi. naravāhanaḥ, o nā — {dam pa mchog gi dngos grub byed pa dang /}…{mi la zhon pa dang} siddhikarāyai pravarottamāyai…naravāhanāyai su.pra.30kha/58; \n\n• nā. = {lus ngan} naravāhanaḥ, kuberaḥ — {de dag bdag po rgyal po ni/} /{mi la zhon pa lus ngan po//} teṣāṃ cādhipatī rājā kubero naravāhanaḥ \n la.vi.186kha/284. mi las skye|vi. manuṣyajam —{gzugs med ces bya khams gsum gyi/} /{rten can lhag ma mi las skye//} tridhātvāśrayasā (?mā)rūpyasaṃjñaṃ śeṣaṃ manuṣyajam \n\n abhi.ko.25ka/8.37. mi las 'das|= {mi las 'das pa/} mi las 'das pa|vi. atimānuṣam — {khyod kyi spyod pa mi las 'das//} te…karmedamatimānuṣam jā.mā.59kha/69; atikrāntamānuṣam — {de nas bcom ldan 'das nyin par gnas pa la zhugs pas/} {lha'i snyan rnam par dag pa mi las 'das pas rgyal po gzugs can snying po smon pa gsan to//} aśrauṣīdbhagavān divāvihāropagato divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa rājā bimbisāra utkaṇṭhita iti a.śa.152ka/142. mi las phul du byung ba|vi. adhimānuṣaḥ — {ri rab ri'i rtse mo la sogs pa'i yul gyi khyad par mi las phul du byung ba'i bde ba'i rten}…{ni mtho ris yin no//} sumerugiriśikharādideśaviśeṣo'dhimānuṣasukhādhiṣṭhānaḥ…svargaḥ ta.pa.249kha/973; manuṣyātiśāyī — {mi las phul du byung ba'i skyes bu'i khyad par gnas pa} manuṣyātiśāyipuruṣaviśeṣaniketaḥ ta.pa.249kha/973. mi las smad pa|vi. narādhamaḥ — {mi las smad pa zlos gar mkhan/} /{rigs su shA ri'i bu cis 'khrungs//} kasmānnāṭyakule jātaḥ śāriputro narādhame \n\n a.ka.162kha/18.13. mi lin dra|nā. milindraḥ, nṛpaḥ — {der ni bltar 'ongs dbang po la/} /{bcom ldan 'das kyis rab gsungs pa/} /{rgyal po mi lin dra zhes pas/} /{yul 'dir mchod rten byed par 'gyur//} tatra sandarśanāyātaṃ bhagavānindramabravīt \n milindro nāma rājā'smin deśe stūpaṃ kariṣyati \n\n a.ka.46kha/57.15. mi lus|1. puruṣātmabhāvaḥ — {nam zhig mi lus thob par gyur pa na/} /{de na de dag lus gnag 'theng por 'gyur//} puruṣātmabhāvaṃ ca yadā labhante te kuṇṭhakā laṅgaka bhonti tatra \n sa.pu.37kha/67; mānuṣyam — {de bzhin gshegs pa 'byung ba dang /} /{dad dang mi lus thob pa dang /} /{dge goms rung ba de lta bu/} /{dkon pa nam zhig thob par 'gyur//} kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca \n kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham \n\n bo.a.8kha/4.15 2. = {mi lus nyid} manuṣyabhāvatvam—{de dag mi yi lus su gyur na yang /} /{ldongs pa dang ni 'on pa glen pa ste//} manuṣyabhāvatvamupetya cāpi andhatvaṃ badhiratvaṃ jaḍatvameti \n sa.pu.38ka/68. mi legs|= {ma legs pa/} mi legs pa|= {ma legs pa/} mi len|kri. nopādatte—{lta ba de yang spong la/} {lta ba gzhan yang mi len to//} imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte a.śa.280ka/257; na pratīcchati— {ma byin pa ma gnang ba de dag mi len} adattā vā ananujñātā vā, tān na pratīcchati śi.sa.148kha/143; nopādīyate — {gang gi tshe babs pa zhes bya ba'i khyad par mi len gyi} yadā ‘patataḥ’ ityetadviśeṣaṇaṃ nopādīyate ta. pa.28kha/504. mi sha za ba|vi. mānuṣamāṃsādaḥ — {mi sha za ba'i phra men pha dang phra men ma ma rungs pa dag tu skye'o//} mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca sañjāyante la.a.155kha/102. mi shi ba|mṛtaśavaḥ lo.ko.1816. mi shigs|= {mi shigs pa/} mi shigs pa|vi. abhedyaḥ—{chos kyi sku mi shigs shing brtan pa dang ldan pa'i dbyings las byung ba} dharmakāyābhedyasāravatīdhātuniryātām ga.vyū.180ka/265; {rnam par rtog pa'i bag la nyal gyis mi shigs pa'i don gyis} vikalpānuśayābhedyārthena sū.vyā.194ka/94; anāhataḥ — {bdag byin brlab pa rang 'byung ba/} /{mi shigs 'jig pa med pa ste/} /{skye ba med pa'i ro myong bas/} /{sgom pa yang ni de nyid de//} svādhiṣṭhānaṃ svayaṃbhūtvādanāhatamanāśataḥ \n anutpādarasāvedād bhāvanā'pi tathāvidhā \n\n sa.u.267kha/3.14. mi shis|= {mi shis pa/} mi shis pa|vi. aśivam — {zhi ba'i nags ni mi shis pa/} /{ro yis khengs mthong chags bral can//} sa dṛṣṭvā kuṇapākīrṇamaśivaṃ śivakānanam \n a.ka.217ka/24. 106; amaṅgalam — {ri dwags shor ba la mi shis/} /{de ni de nas 'ongs mthong nas/} /{rngon pa rnams kyis gzhu bkang ste/} /{khro bas gsod par yang dag gzas//} tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam \n lubdhakaścāpamākṛṣya hantaṃ krodhāt samādravat \n\n a.ka.284ka/36.45. mi shes|= {mi shes pa/} mi shes pa|• kri. 1. na jānāti — {kun gyis thams cad mi shes te//} sarvaḥ sarvaṃ na jānāti ta.sa.115kha/1001; {ji srid gzugs dag mi shes pa/} /{de srid bar du de gnas ci//} antarā kimavasthā'sau yāvadrūpaṃ na jānāti \n\n la.a.189kha/161; na vetti — {de nyid mi shes 'jig rten mi grol zhing /} /{de nyid rnam spangs dngos grub rnyed mi 'gyur//} loko muhyati vetti na tattvaṃ tattvavivarjitaḥ siddhiṃ na lapsyet \n he.ta.11kha/34; avidito bhavati —{de slad khyim na gnas pa khyod/} /{ji ltar skyes bu dang 'grogs shing /} /{'jig rten dag gis mi shes pa/} /{de ltar rigs pa bdag gis brjod//} tasmād gṛhasthitāyāste yathā puruṣasaṅgamaḥ \n loke bhavatyaviditastathā yuktiṃ vadāmyaham \n\n a.ka.233ka/89.143; na jñāyate — {gang lugs ba lang rwa co ltar/} /{gya gyu gzhan gyis mi shes pa//} gośṛṅgakuṭilā yasya nītirna jñāyate paraiḥ \n\n a.ka.126kha/66.11; na vijñāyate — {'dir med pa zhes bya ba gang las dgongs pa mi shes pas} na vijñāyate katamo'trābhāvo'bhipretaḥ ma.ṭī.212kha/37 2. na jñāsyati — {ji ltar sgra ni skye zhing 'jig gi don ni ma skyes mi 'jig pa de ltar mi shes so//} na tvevaṃ jñāsyanti…yathā rutamutpannapradhvaṃsi, artho'nutpannapradhvaṃsī la.a.132kha/78; \n\n• saṃ. 1. ajñānam \ni. anavabodhaḥ — {gti mug ni las dang 'bras bu dang bden pa dang dkon mchog rnams mi shes pa'o//} mohaḥ karmaphalasatyaratneṣvajñānam tri. bhā.156kha/57; {shes bya'i sgrib pa ni shes bya thams cad la ye shes 'jug pa'i bar du gcod par gyur pa nyon mongs pa can ma yin pa'i mi shes pa ste} jñeyāvaraṇamapi sarvasmin jñeye jñānapravṛttipratibandhabhūtamakliṣṭamajñānam tri.bhā.146kha/27; {ltung ba rnams 'byung ba ni mi shes pa dang} samutthānamāpattīnāmajñānāt sū.vyā.165ka/56; aparijñānam — {so so ma yin rig phyir dang /} /{de nyid sngar ni bstan pa'i phyir/} /{ngo bo gcig pu mi shes pa'i/} /{bar du gtan tshigs ma grub nyid//} apṛthagvedanāt pūrvaṃ tadatra pratipāditāt \n aikarūpyāparijñānaparyanteṣu na siddhatā \n\n ta.sa.75kha/705; anavabodhaḥ — {kha zas mthar gyis g}.{yos su bya ba mi shes pas} anupūrvasaṃskārānavabodhādannasya la.a.133kha/79; asamprakhyānam — {mi shes pa'i mtshan nyid kyis mi gsal ba'i phyir} asamprakhyānalakṣaṇatayā apaṭutvāt abhi. sphu.129kha/834; asañcetanam — {dge slong gi dngos por mi shes na rang bzhin las nyams pa yin no//} bhikṣubhāvāsañcetanaṃ prakṛtināśaḥ vi.sū.13kha/15 \nii. = {ma rig pa} avidyā — {thub pa khyod kyi ye shes kyi/} /{snang bas mi shes rab rib dag/} /{'joms pa'i thad na nyi ma yang /} /{me khyer tsam du'ang mi spyod do//} ajñānatimiraghnasya jñānālokasya te mune \n na ravirviṣaye bhūmiṃ khādyotīmapi vindati \n\n śa.bu.111kha/37; athājñānamavidyāhaṃmatiḥ striyām a.ko.139ka/1.5.7; viruddhaṃ jñānamajñānam… anātmani dehādāvahaṃbuddhināmāni a.vi. 1.5.7 2. = {ltas byung} ajanyam, utpātaḥ — ajanyaṃ klība utpāta upasargaḥ samaṃ trayam \n\n a.ko.193kha/2.8.109; janyata iti janyam \n na janyamajanyam \n na jane sādhu iti vā a.vi.2.8.109 3. = {mi shes pa nyid} ajñānatā — {rang gi 'khor gyis brnyas pa'i ngo tsha bas bdag nyid kyi mi shes pa sbed pa na} svapariṣallajjayā hyātmīyājñānatāṃ nigūhamānaḥ abhi.sphu.136kha/848; ajñātatvam — {dngos po gcig skyes bu gcig la ltos nas shes pa dang mi shes pa phan tshun 'gal ba'i rang bzhin gnyis rigs pa ni ma yin no//} na hyekasya vastuna ekapuruṣāpekṣayā jñātatvamajñātatvaṃ ca parasparaṃ viruddhaṃ svabhāvadvayaṃ yujyate ta.pa.197kha/861; \n\n• pā. ajñānam, nigrahasthānabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnod pa dang}… {mi shes pa dang}… {gtan tshigs ltar snang ba rnams} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam — pratijñāhāniḥ… ajñānam… hetvābhāsāśca vā.ṭī.107ka/73; \n\n• vi. ajñaḥ — {mi shes chags pa dang ldan rnams/} /{rtse brod dag pa'i bdag nyid min//} ajñānāṃ rāgiṇāṃ krīḍārasaḥ śuddhātmanāṃ na hi \n pra.a.35ka/40; {byis pa so so'i skye bo rnams nyes par lta bas zin pa mi mnyam pa'i blo can rnams mi shes pas bstan pa la thams cad mkhyen pas bstan to zhes zer ro//} bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvajñapraṇītamiti vakṣyanti la.a.71ka/19; ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ \n a.ko.209kha/3.1.48; kimapi na jānātītyajñaḥ \n jñā avabodhane a.vi.3.1.48; anabhijñaḥ — {gzhan po'i phyogs kyis ma shes pa/} /{de phyir de ltar smra ba yin//} parapakṣānabhijñena tasmādetadihocyate \n\n ta.sa.44ka/443; {de'i tshe brda mi shes pas kyang rig byed kyi tshig de las don rtogs par 'gyur ro//} tadā saṅketānabhijñasyāpi tato vedavākyādarthapratītiḥ prāpnoti ta.pa.43kha/535; ajñānī—{zhes pa ni mi shes pa rnams kyi tshig go//} iti ajñānināṃ vākyam vi.pra.252ka/2.64; ajñānaḥ — {gang bu dang bu mo dang chung ma dang}… {la sems pa'i sems can de dag ni mi shes pa yin te} ajñānāste sattvā ye putradāradārikāmanuvicintayanti kā.vyū.216ka/275; ajānakaḥ — {sems can las kyi tshul rnams mi shes pa//} karmavidhīṣu ajānaka sattvāḥ śi.sa.178ka/176; abudhaḥ — {bya gag snag tsas bskus pa la/} /{de nyid thi bar mi shes 'dzin/} /{mi shes pa yi byis pa dag/} /{theg pa gsum la'ang de bzhin no//} masimrakṣitako yadvadgṛhyate kurkuṭo'budhaiḥ \n sa evāyamajānānairbālairyānatrayaṃ tathā \n\n la.a. 161kha/112; ajñātaḥ — {'brel pa mi shes pa'i sgra ni rjod par byed pa 'ga' yang 'dod pa ma yin te} na hi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati ta.pa.150kha/753; {don ma shes pas skyengs gyur te/} /{shin tu yun ring sa la bltas//} ajñātārthena vailakṣyāt suciraṃ vīkṣitā kṣitiḥ \n\n a.ka.304kha/39.83; avijñātaḥ — {byed pa po mi shes pa'i sgrung brgyud la sogs pa gang dag yin pa de dag la de skad ces bya} avijñātaḥ kartā yeṣāmākhyāyikādīnāṃ te tathoktāḥ ta.pa.172kha/802; {rang gi mtshan nyid ma shes pa//} avijñāte svalakṣaṇe pra. a.26kha/31; aviditaḥ — {yid ches pa la brten par bya'o//} {gzhan gyis mi shes pa'i bye brag brtag pa ni thabs yin no//} abhijñānasaṃśrayaṇamaviditasyāpareṇa viśeṣagatāvupāyaḥ vi.sū.71ka/88; na chidritaḥ — {rnal 'byor ma yi dam tshig che/} /{nyan thos la sogs mi shes pa//} yoginīnāṃ mahāsamayaṃ śrāvakādyairna chidritam \n\n he. ta.19ka/60; jaḍaḥ — {mi shes pa'i rtogs pa dag la ni rnam par dpyod pa med pa'i phyir ro//} jaḍasya pratipattau vicārābhāvāt vā.nyā.338kha/75; bālaḥ — {bdag ni mi shes gti mug pas/}… {sdig pa}… /{gang yang rung ba bgyis pa rnams//} mayā bālena mūḍhena yatkiṃcitpāpamācitam \n bo.a.6kha/2.64; durmedhaḥ — {mi shes byis pa chags pa ni/} /{glang po chen po rdzab song bzhin//} bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ \n\n la.a.100kha/47; sudurmedhaḥ — {mi shes pas na the tshom gyur/} /{de las nyams shing de dga' 'khyam//} kāṅkṣāṃ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te \n\n sa.pu.48kha/85. mi shes pa kun shes par byed pa'i dbang po|pā. anājñātamājñāsyāmīndriyam, indriyabhedaḥ — {mdo las/} {mig gi dbang po dang}… {mi shes pa kun shes par byed pa'i dbang po dang}… {kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam… anājñātamājñāsyāmīndriyam… ājñātāvīndriyamiti abhi. bhā.52kha/132. mi shes pa nyid|1. na vettyeva — {rmongs pas/} /{dbang du byas pa mi shes nyid//} vaśīkṛto na vettyeva mohāt a.ka.83kha/8.51 2. ajñāyamānatvam—{mi shes nyid phyir skyon rnams kyis/} /{tshad ma nyid ni bsal ma yin//} dauṣaiścājñāyamānatvānna prāmāṇyamapodyate \n ta.sa.105kha/925. mi shes pa'i rgyu|vi. ajñānahetukaḥ — {byed po re zhig ma mthong na/} /{gang tshe yod ces 'dod pa yin/} /{sngon ma mthong dang 'brel pa ni/} /{mi shes rgyu yis da ltar smod//} kartā tāvadadṛṣṭaḥ sa kadā'pyāsīditīṣyate \n adṛṣṭapūrvasambandhaḥ sampratyajñānahetukaḥ \n\n ta.sa.76ka/715; dra. {mi shes pa'i rgyu can/} mi shes pa'i rgyu can|vi. ajñānahetukaḥ — {de ni mi shes pa'i rgyu can yin te/} {shes par byed pa'i tshad ma med pa'i phyir ro//} so'jñānahetukaḥ; jñāpakapramāṇābhāvāt ta.pa. 132kha/715. mi shes pa'i dri mas gos pa'i blo can|vi. ajñānamalīmasadhīḥ — {yang 'dir gzhan dag mi shes pa'i/} /{dri mas gos pa'i blo can rnams/} /{sems tsam tshul 'di mi rigs te/} /{thos pas gnod pa'i phyir zhes smras//} anye punarihājñānamalīmasadhiyo jaguḥ \n cittamātranayo nāyaṃ yujyate śrutibādhanāt \n\n ta.sa.76ka/712. mi shes pa'i mun pas chod pa|vi. ajñānatamo'vanaddhaḥ — {'jig rten gnas pa}…{mi shes pa'i mun pas chod pa} lokasanniveśe…ajñānatamo'vanaddhe ga.vyū.163ka/245. mi shes pa'i rtsa ba|ajñānamūlam — {de bzhin mi shes rtsa ba ni/} /{'di la 'jig pa mi srid do//} tathā cājñānamūlasya na vināśo'pi sambhavī \n ta.sa.113kha/981. mi shes pa'i rab rib kyis bsgribs pa|vi. ajñānatimirāvṛtaḥ—{byis pa'i blo can bdag tu mngon par zhen pa mi shes pa'i rab rib kyis bsgribs pa} ime bālabuddhaya ātmābhiniviṣṭā ajñānatimirāvṛtāḥ da.bhū.219kha/31. mi shes pa'i sems pa las gyur pa|pā. avijñāya sañcetanīyatā, sañcetanīyatābhedaḥ — {mi shes pa'i sems pa las gyur pa ni 'di lta ste/} {kha cig yon tan dang nyes pa mngon par mi shes shing /} {mngon par zhen pa med la 'dod dgar bsams nas mi dge ba spyod pa'o//} avijñāya sañcetanīyatā yathā kaścid guṇadoṣānabhijño'nabhiniviṣṭaḥ yadṛcchayā'bhisandhāyākuśalamācarati abhi.sa.bhā.46kha/64. mi shong ba nyid|asambhavatā — {der mi shong ba nyid yin na brungs sam thum po byas te bcer ro//} asambhavatāṃ tatra bhārīkṛtya sūtaṃ vā nidhānam vi.sū.76kha/93. mi shol ba|vi. avilambitā — {tshig de ni kun shes par byed pa dang}…{mi shol ba dang} yā'sau vāgājñāpanī…avilambitā la.vi.141ka/208. mi gshe ba|vi. aślīlaḥ ma.vyu.2788 (51ka). mi gshegs su gsol|kri. varjayatu — {bcom ldan 'das 'di na ma he ma rungs pa mchis kyis/} {shul 'dir mi gshegs su gsol} bhagavan, imaṃ mārgaṃ varjaya, duṣṭamahiṣo'tra prativasati a.śa.159ka/148. mi bshad|kri. na vadet — {ma gus pa la chos mi bshad/} /{mi na bzhin du mgo dkris dang //} dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet \n bo.a.13kha/5.88. mi bshan pa|= {mi drang ba} bhugnam mi.ko.18ka \n mi sad|kri. na prabudhyate — {ting nge 'dzin gyi lus thob nas/} /{bskal pa'i bar du de mi sad//} samādhikāyaṃ samprāpya ākalpānna prabudhyate la.a.109ka/55. mi sems|kri. na vicintayati — {byams pa'i bcing bas yid ni bcings pa rnams/} /{rang gi srog dang bral bar mi sems so//} snehāvabaddhāni hi mānasāni prāṇātyayaṃ svaṃ na vicintayanti \n jā.mā.121ka/139. mi sel|• kri. na vidhamayati — {ma rig pa'i mun pa mi sel} avidyāmohāndhakāraṃ ca na vidhamayanti śi.sa. 158kha/152; \n\n• vi. anapoditaḥ — {tshad ma min par gnyis med de/} /{des na spyir btang mi sel to//} apramāṇadvayāsattvaṃ tenotsargo'napoditaḥ \n\n ta.pa.245kha/964. mi sogs pa|anupacayaḥ — {der 'gro ba'i las mi sogs pa'i phyir} tadgāmikarmānupacayāt abhi.bhā.21ka/943. mi srid|• kri. 1. nāsti sambhavaḥ — {bzod pa thob pa la ni de lta bu mi srid do//} kṣāntau tu labdhāyāṃ nāstyevaṃ sambhavaḥ abhi.bhā.15kha/920 2. na sambhavet — {gal te sems ni gzhan gyis ni/} /{rtogs pa'i bdag nyid nges srid na/} /{de tshe dmigs pa ma grub phyir/} /{don la 'jug pa mi srid do//} parabodhātmaniyataṃ ceto yadi hi sambhavet \n tadā'siddhopalambhatvādarthavittirna sambhavet \n\n ta.sa. 125ka/1083; \n\n• = {mi srid pa/} mi srid pa|• saṃ. asambhavaḥ—{bye brag dag dang ma 'brel pa'i/} /{bye brag can ni mi srid pas//} na viśeṣaṇasambandhādṛte vaiśiṣṭyasambhavaḥ \n\n ta.sa.47ka/465; asambhavanam — {bsgrub par bya ba'i chos can la bsgrub par bya ba'i chos 'di mi srid pa'i ngang tshul zhes bya ba'i don to//} amunā sādhyadharmeṇa vinā sādhyadharmiṇyasambhavanaśīlasyetyarthaḥ ta.pa.26kha/500; asambhāvanā—{grag ces bya ba'i sgra ni mi srid pa'i don to//} kilaśabdo'sambhāvanāyām ta.pa.179kha/76; \n\n• pā. asambhavaḥ, lakṣaṇadoṣaḥ — {gsal ba'i mtshan nyid ni mi srid pa dang ma khyab pa dang ha cang khyab pa'i skyon dang bral ba'i phyir ro//} spaṣṭatvaṃ ca lakṣaṇasyāsambhavāvyāptyativyāptidoṣarahitatvāt ta.pa.143ka/15; asambhavitā — {zhes bya ba la sogs pa'i sgra las byung ba'i mtshan nyid dang po de la mtshan nyid mi srid pa'i skyon 'chad pa yin no//} ityetasmin prathame śābde lakṣaṇe'sambhavitāṃ lakṣaṇadoṣamāha ta.pa.42kha/533; \n\n• vi. asambhavī — {de ni gtan du mi srid pa'i phyir rtog pa dang ldan pas khas blang bar mi bya ste} so'tyantāsambhavīti na prekṣāvatā'bhyupeyaḥ ta.pa.264ka/997; asambhavinī — {de bzhin du rim gyis skye ba dang gnas pa dang 'jig pa rnams dngos po la mi srid pa yang bstan pa dang} tathā krameṇa janmasthitinivṛttayo'sambhavinyo'pi bhāvānāṃ nirdiṣṭāḥ ta. pa.211ka/893; asambhāvyam — {lus med kyi ni me tog gi/} /{mda' lngas kun las rgyal bar gyur/} /{zhes pa mi srid} anaṅgaḥ pañcabhiḥ puṣpairviśvaṃ vyajayateṣubhiḥ \n ityasambhāvyam kā.ā.326ka/2.120; apracaritaḥ — {mi srid pa stong pa nyid} apracaritaśūnyatā la.a.84kha/32. mi srid pa stong pa nyid|pā. apracaritaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bdun te/} {'di ltar/} {mtshan nyid stong pa nyid dang}… {srid pa stong pa nyid dang /} {mi srid pa stong pa nyid dang} saptavidhā śūnyatā \n yaduta lakṣaṇaśūnyatā…apracaritaśūnyatā pracaritaśūnyatā la.a. 84kha/31. mi srid pa'i ngang tshul|vi. asambhavanaśīlaḥ — {bsgrub par bya ba'i chos can la bsgrub par bya ba'i chos 'di mi srid pa'i ngang tshul zhes bya ba'i don to//} amunā sādhyadharmeṇa vinā sādhyadharmiṇyasambhavanaśīlasyetyarthaḥ ta. pa.26kha/500. mi srun|= {mi srun pa/} mi srun pa|• saṃ. nikṛtiḥ — g.{yo ba dang 'drid pa dang mi srun pa dang brdzun du smra ba dang log pa'i chos su gtogs pa sdig pa mi dge ba'i chos rnam pa du ma dag snang ngo //} śāṭhyavañcananikṛtimṛṣāvādamithyādharmasaṃgṛhītā anekavidhāḥ pāpakā akuśalā dharmā prajñāyante bo.bhū.134kha/173; anārjavam — {rgyal po de mi srun pas blo nyams pa'i phyir} sa rājā… anārjavopahatamatiḥ jā.mā.170kha/196; \n\n• vi. duṣṭaḥ — {de nas spre'u mi srun pa zhig gis} athānyatamo duṣṭavānaraḥ jā.mā.207ka/241; niṣṭhuraḥ — {bdag cag}…{nyes pa cung zad med pa la/} /{srog la rgol ba mi srun pa//} asmāsvanaparādheṣu vadhābhyudyamaniṣṭhuraḥ \n\n jā.mā.52ka/61; adākṣiṇyaḥ — {'di mi srun pa'i tshul yang ma lags} na hyasāvadākṣiṇyānuvṛttiḥ jā.mā.36ka/42; khalaḥ mi. ko.128ka; \n\n• avya. dur — {skye bo mi srun} durjanaḥ jā.mā.207ka/241. mi srun mi med|vi. nirdurjanaḥ — {mi srun mi med shing dang chu ma bcad/} /{bya rnams sna tshogs sgra 'byin ri dwags mang //} nirdurjanānyanupabhuktasarittarūṇi nānāvihaṅgavirutāni mṛgākulāni \n jā.mā.51ka/60. mi slu|= {mi slu ba/} mi slu ba|• saṃ. 1. saṃvādaḥ — {don byed pa la mi slu ba ni sngar gyi don nyams su myong ba'i bag chags yongs su smin pa'i tshad ma gzhan las byung ba yin no//} arthakriyāsaṃvādastu pūrvārthānubhavavāsanāparipākādeva pramāṇāntarād bhavati ta.pa.18kha/484; {mi slu ba ni don bya ba byed pa'i phyir ro//} saṃvādastvarthakriyākaraṇāt pra.a.19ka/22; avisaṃvādaḥ — {don ji lta ba bzhin du mthong ba la sogs pa'i yon tan dang ldan pa ni skyes bu nyes pa zad pa ste/} {des byas pa ni mi slu ba zhes bya'o//} yathārthadarśanādiguṇayuktapuruṣa āptaḥ \n tatpraṇayanamavisaṃvādaḥ pra. vṛ.323ka/73; {don byed sogs la mi slu bas/} /{gzhan dag tshad ma yin par 'dod//} pramāṇatā \n arthakriyā'visaṃvādādapare sampracakṣate \n\n ta.sa.49ka/482; sampratyayaḥ — {skyes bu gang zhig nyes pa ma zad pa yin na yang tshig las phal cher mi slu bar mthong ba} yasya puruṣasyākṣīṇadoṣasyāpi sato vākyādbāhulyena sampratyayo dṛṣṭaḥ ta.pa.44kha/537; saṃvādanam — {mngon par bsams pa'i don byed pa'i rang bzhin ston par byed pa nyid mi slu ba yin no//} abhipretārthakriyāsvarūpanivedanameva saṃvādanam pra.a.3kha/5; avisaṃvādanam — {don ni btso ba dang bsreg pa la sogs pa'o/} /{byed pa ni grub pa'o/} /{de gnas pa ni brtan pa'am rnam par gnas pa ni mi slu ba yin no//} arthasya dāhapākādeḥ kriyāniṣpattiḥ, tasyāḥ sthitiravicalanamavisaṃvādanaṃ vyavasthā vā pra.a.2kha/4 2. ṛtam, satyavacanam — vitathaṃ tvanṛtaṃ vacaḥ \n\n satyaṃ tathyamṛtaṃ samyak a.ko.142ka/1.6.22; sadbhiraryate ṛtam \n ṛ gatau a.vi.1.6.22 3. = {mi slu ba nyid} saṃvādakatvam — {de la yang dag pa'i shes pa yin pa'i phyir mi slu ba yin par grub zin pa la yang mi slu ba smos pa ni dgos pa med pa kho na yin no//} tatra samyagjñānatvādevāvisaṃvādakatve labdhe punaravisaṃvādakagrahaṇaṃ niṣprayojanameva nyā.ṭī.41ka/47; \n\n• vi. saṃvādakam — {tshad mas dag pa'i don 'dzin pa'i phyir mi slu ba yin no//} pramāṇaśuddhārthagrāhitvācca saṃvādakam nyā.ṭī.44ka/70; avisaṃvādakam — {bden par smra ba yid ches su rung ba mi slu ba bya bar spro ste} utsahe satyavādī pratyayito'visaṃvādakaḥ śi.sa.154kha/149; avisaṃvādi — {mi slu ba'i shes pa skyed pa'i rgyu mtshan nyid kyis} avisaṃvādijñānotpattinimittatvena ta.pa.165ka/784; saṃvādi—{yang ci ste/} {don bya ba la mi slu ba'i shes pa rang las tshad mar 'dod de} athāpi syād—arthakriyāsaṃvādijñānasya svata eva prāmāṇyamiṣṭam ta.pa. 224kha/918; bhūtam — {thub pa'i bka' ni mi slu bas//} bhūtaṃ hi vacanaṃ muneḥ bo.a.29kha/8.156. mi slu ba can|vi. saṃvādī, o dinī — {bskul ba las ni 'byung ba'i blo/} /{kun la mi slu can yin par/} /{de ni gang las nges par byas//} kuta etad viniścitam \n codanājanitā buddhiḥ sarvasaṃvādinīti ca \n\n ta.sa.112kha/973; sasaṃvādaḥ — {sna tshogs sngags dang klu dbang po/} /{srin po gnod sbyin la sogs mthus/} /{'dir ni skyes bu la babs na/} /{mi slu ba can gsal bar smra//} sasaṃvādamabhivyaktamāviṣṭāḥ puruṣā iha \n vicitramantranāgendrarakṣoyakṣādiśaktitaḥ \n\n ta.sa.124ka/1075. mi slu ba nyid|saṃvāditvam — {sngo sogs so sor snang ba ni/} /{mi slu nyid kyis shes pa yi/} /{rnam pa nyid kyi rigs mthun las/} /{skye bar bsgrub na shes pa bzhin//} nīlādipratibhāsasya saṃvāditvena sādhyate \n jñānākāratayā tulyajātīyājjanma bodhavat \n\n ta.sa.75ka/701; avisaṃvāditvam — {tshad ma gnyis las gzhan la tshad ma'i mtshan nyid mi slu ba nyid med pa yin la} pramāṇadvayādanyasya pramāṇalakṣaṇamavisaṃvāditvaṃ nāstyeva ta.pa.40kha/530; saṃvādakatvam—{don la mi slu ba nyid du/} /{mtshungs na 'di cis gtso bo yin/} /{de yod min na rjes dpag sogs/} /{tshad mar 'gyur pa ma yin nyid//} arthasaṃvādakatve ca samāne dveṣyatā'sya kā \n tadabhāve tu naiva syāt pramāṇamanumādikam \n\n ta.sa.18kha/201. mi slu ba dang ldan pa|vi. avisaṃvādinī — {lkog tu gyur pa'i yul rtogs pa thams cad ni don dang 'brel pa nyid las mi slu ba dang ldan pa yin te} sarvā hi parokṣaviṣayā pratītirarthasambandhādevāvisaṃvādinī pra.a.18ka/20. mi slu ba'i chos can|vi. amoṣadharma — {mi slu ba'i chos can mya ngan las 'das pa gang yin pa de ni bden pa dam pa'o//} paramaṃ satyaṃ yadidamamoṣadharma nirvāṇam pra.pa.81ka/104. mi slu ba'i shes pa|avisaṃvādakaṃ jñānam, samyagjñānam — {mi slu ba'i shes pa mngon sum zhes bya ba gang yin pa de ni rtog pa dang bral zhing} pratyakṣākhyaṃ yadavisaṃvādakaṃ jñānam, tat kalpanāpoḍham nyā.ṭī.41ka/47; saṃvādajñānam — {gzhan las tshad ma nyid ni res 'ga' don byed pa la mi slu ba'i shes pa las sam}…{yin grang} parataḥ prāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet ta.pa.224kha/918; avisaṃvādijñānam — {de mi slu ba'i shes pa skyed pa'i rgyu mtshan nyid kyis brdzun pa ma yin pa nyid du bsgrub par bya ba la} tasya cāvisaṃvādijñānotpattinimittatvenāmṛṣātve sādhye ta.pa.165ka/784; saṃvādijñānam — {yang ci ste/} {don bya ba la mi slu ba'i shes pa rang las tshad mar 'dod de} athāpi syād—arthakriyāsaṃvādijñānasya svata eva prāmāṇyamiṣṭam ta.pa.224kha/918; saṃvādivijñānam — {gal te the tshom skye ba'i phyir/} /{mi slu ba yi shes pa 'am/} /{rgyu yi dag pa ma nges na/} /{de tshe rig byed tshad ma min//} yadi saṃvādivijñānaṃ na vā hetuviśuddhatā \n niścitā saṃśayotpattestadā vede na mānatā \n\n ta.sa.112ka/969. mi slu ba'i bsam pa|pā. avisaṃvādanāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}…{mchog gi bsam pa dang}…{mi slu ba'i bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayaḥ…avisaṃvādanāśayaḥ bo.bhū. 162kha/215. mi slu bar 'gyur|kri. saṃvādanaṃ bhavet — {de lta yin na'ang de la ni/} /{kun mkhyen min nyid 'thad smras min/} /{thams cad mkhyen pa la ltos phyir/} /{de ni mi slu ba ru 'gyur//} asarvajñapraṇītatvaṃ na caivaṃ tasya yujyate \n sarvajñatāsamāpekṣādataḥ saṃvādanaṃ bhavet \n\n ta.sa.122kha/1068. mi slu bar byed|= {mi slu bar byed pa/} mi slu bar byed pa|• kri. saṃvādayati — {ji ltar bsam pa ste yid kyi dngos po dang /} {chang pa na gnas pa'i rdzas la mi slu bar byed pa bzhin te} yathācintitaṃ ca manasā vastu, muṣṭisthaṃ ca dravyaṃ saṃvādayantyeva ta.pa.270kha/1009; \n\n• vi. saṃvādakaḥ — {'jig rten na yang sngon nye bar bstan pa'i don dang phrad par byed pa la mi slu bar byed pa zhes brjod do//} loke ca pūrvamupadarśitamarthaṃ prāpayan saṃvādaka ucyate nyā.ṭī.37kha/17; avisaṃvādakaḥ — {mi slu bar byed pa'i shes pa ni yang dag pa'i shes pa yin no//} avisaṃvādakaṃ jñānaṃ samyagjñānam nyā.ṭī.37kha/17; avisaṃvādī — {mi slu bar byed pa'i shes pa ni tshad ma yin par brjod de} pramāṇaṃ hi nāmāvisaṃvādi jñānamucyate ta.pa.235kha/942; \n\n• kṛ. saṃvādayan — {slob ma kun gyis kyang rtogs pa'i/} /{don rnams mi slur byed na yang /} /{thams cad mkhyen par mi 'gyur ro/} /{'jig rten gzhan shes don stong phyir//} sarvaśiṣyairapi jñātānarthān saṃvādayannapi \n na sarvajño bhavedanyalokajñātārthavarjanāt \n\n ta.sa.116kha/1008; \n\n• saṃ. saṃvādakatvam—{mi slu bar byed pa'i phyir tshad mar 'gyur ro//} saṃvādakatvāt pramāṇam pra.a.18kha/21. mi slu bar byed pa'i shes pa|pā. avisaṃvādakaṃ jñānam — {mi slu bar byed pa'i shes pa ni yang dag pa'i shes pa yin no//} avisaṃvādakaṃ jñānaṃ samyagjñānam nyā.ṭī.37kha/17; avisaṃvādi jñānam — {mi slu bar byed pa'i shes pa ni tshad ma yin par brjod de} pramāṇaṃ hi nāmāvisaṃvādi jñānamucyate ta.pa.235kha/942. mi slur byed|= {mi slu bar byed pa/} mi slob|= {mi slob pa/} mi slob pa|• saṃ. aśikṣaṇam — {dge slong ma'i bslab pa mi slob pa la'o//} (bhikṣuṇīśikṣāyā) aśikṣaṇe vi.sū.52kha/67; \n\n• vi. aśaikṣaḥ, o kṣā — {des slob pa dang mi slob pa'i dge slong ma rnams la bran mo zhes bya ba'i tshig smras te} tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ a.śa.210ka/193; {sangs rgyas ni mi slob pa'i chos rnams yin la/} {mi slob pa'i chos de dag kyang lam yin no//} aśaikṣā hi dharmā buddhaḥ \n sa evāśaikṣā dharmā mārgaḥ abhi.sphu.178ka/928; \n\n• pā. aśaikṣāḥ — {khyim bdag slob pa bco brgyad dang mi slob pa dgu ni/} {yon gnas yin te}… {mi slob pa dgu gang yin zhe na} aṣṭādaśa gṛhapate śaikṣā naivāśaikṣā dakṣiṇīyāḥ…navāśaikṣāḥ katame abhi.sphu.197kha/963; dra.— mi slob pa dgu|navāśaikṣāḥ — 1. {yongs su nyams pa'i chos can} parihāṇadharmā, \n2. {'chi bar sems pa'i chos can} cetanādharmā, 3. {rjes su srung ba'i chos can} anurakṣaṇādharmā, 4. {gnas pa las mi g}.{yo ba} sthitākampyaḥ, \n5. {rtogs pa'i skal ba can} prativedhanābhavyaḥ, 6. {mi g}.{yo ba'i chos can} akopyadharmā, 7. {yongs su mi nyams pa'i chos can} (aparihāṇadharmā) cetovimuktaḥ, 8. {shes rab kyis rnam par grol ba} prajñāvimuktaḥ, \n9. {gnyi ga'i cha las rnam par grol ba} ubhayatobhāgavimuktaḥ abhi.sphu.197kha/963. mi slob pa nyid|aśaikṣatvam — {'bras bu yongs su ma rdzogs pa la ni mi slob pa nyid kyang med pa kho na yin pas} phalena tvaparipūrṇasyāśaikṣatvameva nāsti abhi.bhā. 37kha/1012. mi slob pa'i lta ba|aśaikṣī dṛṣṭiḥ — {gal te mi g}.{yo'i zad shes las/} /{mi skye'i blo gros gal te min/} /{zad pa shes sam mi slob lta//} yadyakopyaḥ kṣayajñānādanutpādamatiḥ na cet \n kṣayajñānamaśaikṣī vā dṛṣṭiḥ abhi.ko.20kha/6.50. mi slob pa'i yang dag pa'i lta ba|aśaikṣī samyagdṛṣṭiḥ — {gal te mi g}.{yo ba'i chos can ma yin na ni zad pa shes pa las zad pa shes pa kho na'am/} {mi slob pa'i yang dag pa'i lta ba skye'o//} na cedakopyadharmā bhavati kṣayajñānāt kṣayajñānamevotpadyate, aśaikṣī vā samyagdṛṣṭiḥ abhi.bhā. 29ka/979. mi slob pa'i rig pa|aśaikṣī vidyā—{zag pa zad pa mngon du bya ba kho na mi slob pa'i rig pa yin no//} āsravakṣayajñānasākṣātkriyaivāśaikṣī vidyā abhi.bhā.62kha/1114. mi slob pa'i lam|pā. aśaikṣamārgaḥ, mārgabhedaḥ — {slob pa dang mi slob pa'i lam dag gis brtan por byas pa'i phyir ro//} śaikṣāśaikṣamārgābhyāṃ dṛḍhīkṛtatvāt abhi.bhā.32kha/992; aśaikṣapathaḥ — {mthong bsgom mi slob lam la dgu/} /{gsum yin} dṛgbhāvanā'śaikṣapathe nava trīṇi abhi.ko.4ka/2.9. mi slob lam|= {mi slob pa'i lam/} mi gsad pa|puruṣamāraṇam — {mtshams med pa byed par 'dod pa'i mi gsad par gnang ba'i phyir ro//} ānantaryacikīrṣupuruṣamāraṇānujñānāt śi.sa.94ka/93. mi gsal|= {mi gsal ba/} mi gsal dngos|avyaktabhāvatvam — {shes pa gzhan gyis kyang min te/} /{dus der nye bar mi gnas phyir/} /{de yang mi gsal dngos phyir ram/} /{thug med thal bar 'gyur phyir yang //} nāpi jñānāntareṇaiva tatkāle'sannidhānataḥ \n tasyāpyavyaktabhāvatvādaniṣṭā (?ṭhā)pattito'pi vā \n\n ta.sa.113ka/977. mi gsal nyid|= {mi gsal ba nyid/} mi gsal ba|• kri. na dīpyate — {gal te sgra don} (?{sgras bod} pā.bhe.){snang ba ni/} /{'khor ba'i bar du mi gsal na//} yadi śabdāhvayaṃ jyotirāsaṃsāraṃ na dīpyate \n\n kā.ā.318kha/1.4; \n\n• saṃ. 1. avyaktiḥ — {mi rtag pa nyid grangs can la/} /{dngos por grub pa yod ma yin/} /{de ni don rnams mi gsal ba/} /{yin gyis rjes 'gro med 'jig min//} anityatvaṃ na sāṃkhyasya prasiddhaṃ vastuvṛttitaḥ \n tasyāvyaktiḥ padārthānāṃ na niranvayanāśitā \n\n pra.a.40ka/46; asamprakhyānam — {rnam pa'i dbye ba ni med de/} {thams cad mi gsal ba'i rnam pa yin pa'i phyir ro//} nākārabhedo'sti sarvasyā asamprakhyānākāratvāt abhi.sphu.92kha/768; ma.vyu.2478 (47ka) 2. tirobhāvaḥ — {ngo bo gcig ni mi gsal zhing /} /{ngo bo gzhan ni 'byung 'gyur na/} /{'ji sogs bzhin du 'grub 'gyur ba/} /{rim med la ni yongs gyur med//} ekarūpatirobhāve hyanyarūpasamudbhave \n mṛdādāviva saṃsidhyet pariṇāmastu nākrame \n\n ta.sa.6kha/90; apavāraṇam — antardhā vyavadhā puṃsi tvantardhirapavāraṇam \n\n apidhānatirodhānapidhānācchādanāni ca \n a.ko.134ka/1.3.12; apavāryata ityapavāraṇam \n vṛñ varaṇe a.vi.1.3.12 3. = {mi gsal ba nyid} aspaṣṭatā — {khyed kyi phyogs la yang mi gsal ba zhes bya ba 'di ci zhig yin} bhavatpakṣe'pi keyamaspaṣṭatā nāma pra.a.16kha/19; asphuṭatvam — \n{nye ba dang mi nye ba de dag las shes pa la snang ba gzung ba'i rnam pa gsal ba dang mi gsal ba dag tu tha dad pa'o//} sannidhānādasannidhānācca jñānapratibhāsasya grāhyākārasya bhedaḥ sphuṭatvāsphuṭatvābhyām nyā.ṭī.44kha/74; apāṭavam — {gal te 'gro 'ong ma mthong na/} /{dbang po mi gsal phyir mi mthong //} gatyāgatī na dṛṣṭe cedindriyāṇāmapāṭavāt \n pra.a.81kha/89; \n\n• vi. aspaṣṭaḥ — {ji ltar gzhan la mi gsal bar snang ba'i tha snyad du 'gyur ro//} kathamanyatrāspaṣṭapratibhāsavyavahāraḥ pra. a.16kha/19; avyaktaḥ — {ji ltar rmi lam mthong ba med par gnyid log pa'i gnas skabs na rnam par shes pa rnam par chad pa nyid dam/} {rnam par shes pa mi gsal ba nyid yin pa} yathā svāpāvasthāyāmasvapnadarśino viccheda eva vijñānasyāvyaktavijñānatā vā pra.a.65ka/73; {de'i phyir ci ltar bstan bcos su gsal ba dang mi gsal ba mtshan nyid tha dad par brjod} tatkathaṃ śāstre vyaktāvyaktayorvailakṣaṇyamupavarṇitam ta.pa.148ka/22; anabhivyaktaḥ — {'on te yod kyang mi gsal ba 'di nges pa'i sgrub par byed pa 'di tshig las gsal thabs gzhan yin pas 'bras bu med pa ma yin no zhe na} atha sannapyayaṃ niścayaḥ sādhanavacanādanabhivyaktaṃ pūrvamabhivyaktimupayāti, ato na vaiphalyamiti matam vā.ṭī. 96ka/56; asphuṭaḥ — {gsal dang mi gsal rang bzhin dag/} /{mthong 'gyur} paśyet sphuṭāsphuṭaṃ rūpam pra.vā. 134ka/2.415; {tshig mi gsal ba} asphuṭavacanam vi.pra. 56ka/4.98; anunmīlitaḥ — {'di ltar don mi gsal ba ste/} {don mi mngon pa zhes bya ba'i tha tshig go//} yasmādanunmīlitārtham \n avyañjitārthamityarthaḥ abhi.sphu.314kha/1192; aprakāśaḥ — {gdugs kyis bzhin ni mchog tu mi gsal zhing /} /{rlung yab rlung gis yid ni rnam par g}.{yo/} /{ha ri tsan dan gyis brlan do shal gyis/} /{mi bdag snying la bsil ba reg par byed//} chatrāṇi vaktraṃ bhṛśamaprakāśaṃ manovilolaṃ vyajanānilaughāḥ \n saṃsaktajāḍyaṃ hṛdayaṃ nṛpāṇāṃ kurvanti hārā haricandanārdrāḥ \n\n a.ka.196kha/22.41; apaṭuḥ — {mi shes pa'i mtshan nyid kyis mi gsal ba'i phyir} asamprakhyānalakṣaṇatayā apaṭutvāt abhi.sphu.129kha/834; mandaḥ — {mig mi gsal bas du ba phra ba rtogs pa'i yul du 'gyur ba ma yin} mandanetrasya na tanudhūmo gativiṣayaḥ pra.a. 81kha/89. mi gsal ba nyid|aspaṣṭatā — {de mi gsal ba nyid dang spyi'i rnam pa ni lkog tu gyur pa nyid kyis yin no//} tatra parokṣatayā'spaṣṭatā sāmānyākāratā ca pra.a.176kha/191; apaṭutā — {blo yi mi gsal nyid la sogs/} /{'dir ni 'khrul pa'i rgyu yin no//} materapaṭutetyādi bhrāntikāraṇamatra ca \n\n ta.sa.108ka/944; mandatvam — {blo yi gsal dang mi gsal nyid/} /{che chung nyid du brtags pa yin//} buddhitīvratvamandatve mahattvālpatvakalpanā \n ta.sa.81kha/752. mi gsal ba gsal ba|vi. avyaktavyaktikam — {dngos po gang zhig gang gi mi gsal ba gsal ba/} {de ni de'i mngon sum ma yin te} yadyasyāvyaktavyaktikaṃ vastu, tat tasya pratyakṣaṃ na bhavati ta.pa.250kha/974. mi gsal ba gsal ba nyid|avyaktavyaktikatvam — {mi gsal gsal ba nyid yin pas/} /{gsal ba do+on grub mi 'gyur te//} avyaktavyaktikatvena vyakto'rtho na prasidhyati \n ta.sa.112kha/974. mi gsal ba'i ngo bo|asamprakhyānabhāvaḥ — {gzugs la sogs pa'i dngos po la chags pa dang kun nas mnar sems dang khengs pa dang mi gsal ba'i ngo bor zhugs pa 'ba' zhig tu zad pas} rūpādike vastuni kevalaṃ saktyāghātonnatyasamprakhyānabhāvena vartante abhi.bhā. 33ka/995. mi gsal bar snang ba|aspaṣṭābhatvam — {de lta bas na mi gsal bar snang bar thal bar 'gyur ba'i phyir 'di yid kyi 'khrul pa ni ma yin no//} tasmādaspaṣṭābhatvaprasaṅgānneyaṃ mānasī bhrāntiḥ ta.pa.8ka/461. mi gsal bar byed|kri. asphuṭaṃ karoti — {nye ba ma yin pa na rung ba'i yul na gnas pa nyid kyi ni mi gsal bar byed de} asannihitastu yogyadeśastha evāsphuṭaṃ karoti nyā.ṭī.44kha/74. mi gsal bar byed pa|= {mi gsal bar byed/} mi gsal dmar rtsa|= {skya rengs mdog} avyaktarāgaḥ, aruṇavarṇaḥ — avyaktarāgastvaruṇaḥ a.ko.140ka/1.5. 15. mi gsal smra ba|mliṣṭam, aspaṣṭavākyam — {m+li Sh+Ta mi gsal smra ba la//} śrī.ko.178ka \n mi gsal gsal ba|= {mi gsal ba gsal ba/} mi gsung|= {mi gsung ba/} mi gsung ba|• saṃ. maunam — {bzhengs dang bzhugs dang gshegs dang bzhud pa dang /} /{mnal dang mi gsung yang na gsung ba 'am//} sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam \n vi.va.126ka/1.15; \n\n\n• vi. tūṣṇīṃbhūtaḥ — {zhi ba'i chos ni gsung ba dang /} /{mi gsung mnyam par gzhag gyur pa//} bhāṣamāṇaṃ śivaṃ dharmaṃ tūṣṇīṃbhūtaṃ samāhitam \n ra.vi.123ka/101. mi gsung bar|tūṣṇīm — {bcom ldan gnang nas mi gsung bar/} /{zhi ba'i blo yis rnam par bzhugs//} adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ \n la.a. 57kha/3. mi gsung bar gyur|kri. tūṣṇībhūto'bhūt lo.ko.1818. mi gsod|amaraḥ — {'tshe med mchod sbyin bslab ldan pa/} /{gang gis bsod nams mi 'jigs yon/} /{mi gsod sgra dbyangs yongs rdzogs pa/} /{'byung po kun la byin par gyur//} ama(amā li.pā.)rāsavasampūrṇamahiṃsāsatradīkṣitaḥ \n dadau yaḥ sarvabhūtānāṃ puṇyāmabhayadakṣiṇām \n\n a.ka.20ka/3.8. mi gson|kri. na jīvati — {gcer bu pa'i nyan thos shig gis byi'u gson po zhig bzung nas bcom ldan 'das la byi'u 'di gson nam mi gson zhes dris so//} nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ — kimayaṃ caṭako jīvati na veti abhi.sphu.322ka/1212. mi bsad pa'i stongs|kudaṇḍam mi.ko.44ka \n mi bsam|vi. acintyam—{'di la mi bsam yod ma yin/} /{bzang ngan mi smra gang yang med//} nācintyaṃ vidyate hyatra nāvācyaṃ yacchubhāśubham \n\n he.ta.8kha/24. mi bsod pa|vi. apraṇītaḥ — {mi bsod pa mi rung ba'i zas sha dang khrag rnams ji ltar slob ma rnams la gnang bar bya} kathamiva…apraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo'nujñāpyāmi la.a.154kha/102. mi bsrun|= {mi bsrun pa/} mi bsrun pa|vi. khalaḥ — {yon tan la sdang mi bsrun pas/} /{yon tan can gzhan bstod mi bzod//} nānyastutiṃ guṇadveṣī sahate guṇināṃ khalaḥ \n a.ka.81ka/8.20; {rig pa'i khyad par dag la 'bad byas kyang /} /{mi bsrun nges par brlang ba'i rang bzhin nyid//} vidyāviśeṣe'pi kṛtaprayatnaḥ khalo bhavatyeva kharasvabhāvaḥ \n a.ka.32ka/53.45; {mi bsrun skye bo ngan pa'i gnod pa bzod dka' chen po yis/} /{bsam pa che rnams bsam pa rnam par 'gyur ba nyid ma yin//} daurjanyaduḥsahaviśālakhalāpakārairnaivā''śaye vikṛtirasti mahāśayānām \n a.ka.240ka/28.1; dra. \n{mi srun pa/} mi bslu|= {mi slu ba/} mi bslu ba|= {mi slu ba/} mi lhod pa|• vi. aśithilaḥ — {de lta bas na bdag gis tshul khrims la legs par gnas pa dang mi bskyod pa dang mi lhod par gyur par bya'o//} tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyam bo.pa.97kha/63; \n\n• saṃ. asrasanam ma.vyu.7651 (109ka). mig|• saṃ. 1. (āda. = {spyan}) cakṣuḥ — {mig dang gzugs sogs blo bzhin} cakṣūrūpādibuddhivat pra.vā.118kha/2.5; {sha'i mig} māṃsacakṣuḥ abhi.bhā.64kha/1122; {shes rab kyi mig} prajñācakṣuḥ śi.sa.6ka/7; {lha'i mig} divyaṃ cakṣuḥ abhi.sphu.283ka/1122; {dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te} yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; {bdag lha dang bcas pa'i 'jig rten gyi mig dang}…{sngon du 'gro bar 'gyur} ahaṃ sadevakasya lokasya cakṣurbhaveyam…puro javeyam śi.sa.142ka/136; netram — {mig gi bya ba bkod pa las/} /{de yi rjod byed sgra dag thob//} iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ \n\n kā.ā.321kha/1.94; akṣam — {khyod gdong mig ni mi brtan zhing /} /{so yi 'od zer rab gsal ba//} tvadānanamadhīrākṣamāvirdaśanadīdhiti \n kā.ā.323kha/2.44; {rkang mig} akṣapādaḥ vā.ṭī.107ka/73; akṣi — {gal te sems pa nyid rtag na/} /{mig dang don sogs 'bras med 'gyur//} akṣyarthādyaphalaṃ tu syāccaitanyaṃ śāśvataṃ yadi \n ta.sa. 13ka/149; dṛṣṭiḥ—{rgyal byed tshal ni mig lam du/} /{gyur tshe bzhon pa yang dag btang //} yāte dṛṣṭipathaṃ jetavane saṃtyajya vāhanam \n a.ka.364kha/48.81; darśanam — {ji ltar lcags la tsha ba dang /} /{mig la rab rib zhi ba ltar//} dāhaśāntiryathā lohe darśane timirasya ca \n sū. a.155kha/41; nayanam — {lam der mig ni gtad pa yi//} tatpathe dattanayanaḥ a.ka.297kha/108.44; {'gram pa dag dang mig ni kong //} parikṣāmakapolanayanam jā.mā.101ka/116; locanam — {bzhin la zla ba brgya phrag dang ni mig gnyis dag la ut+pa la sngon po'i nags//} vaktre candraśatāni locanayuge nīlotpalānāṃ vanam a. ka.299ka/108.71; vilocanam—{de yi mig dag mdzes pas mig gi dpal ni rab tu nyams pa'i ri dwags dag//} sāraṅgasya ca tadvilocanarucipratyastanetraśriyaḥ \n a. ka.298kha/108.68; īkṣaṇam — {mig mi sdug la sna yang spu gri 'dra bar snang //} ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ \n jā.mā.81kha/94; dṛk—{mdzes mas bskul ba'i mig dang ni/} /{pho nya mos kyang mdza' bo 'gugs//} dṛśo dūtyaśca karṣanti kāntābhiḥ preṣitāḥ priyān \n\n kā.ā.332kha/2.313; vilokanam — {kr}-{i Sh+Na sA ra'i mig dag dang /} /{kun rmongs gso bas nag po ni/} /{brtsegs pa'i ri mos reg pa yis/} /{bdud rtsi'i tshogs kyis bskor ba bzhin//} sammohanairjīvanaiśca kṛṣṇasārairvilokanaiḥ \n kālakūṭacchadaspṛṣṭairamṛtoghairivāvṛtāḥ \n\n a.ka.110ka/10.115 2. = {ba ru ra} akṣaḥ, vibhītakavṛkṣaḥ — triliṅgastu vibhītakaḥ \n nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ \n\n a.ko.158ka/2.4.58; akṣṇoti phalairiti akṣaḥ \n akṣū vyāptau a.vi.2.4.58 3. chidram— {yi dwags}…{lto ri sul ltar 'dug pa/} {khab kyi mig tsam gyi kha yod pa brgya stong} pretasahasraiḥ…parvatasannibhodaraiḥ sūcīcchidropamamukhaiḥ vi.va.256kha/2.158; {khab kyi mig lta bu'i yi dwags brgya stong du ma} anekāni pretaśatasahasrāṇi…sūcīcchidropamamukhaiḥ kā.vyū.206ka/263 4. padāṃśaḥ — {dra mig} jālam me.dū.349ka/2.29; {khang mig} apavarakaḥ ta.pa.178ka/73; {lde mig kyog po} kuṇḍikā vi.va.219kha/2.131; {chu mig} utsaḥ la.vi.123kha/183; {phol mig} gaṇḍaḥ śi.sa.51ka/48; \n\n\n• pā. cakṣuḥ 1. indriyabhedaḥ — {mig dang rna ba sna dang ni/} /{lce dang lus dang de bzhin yid/} /{'di rnams dbang po drug po ni/} /{gti mug rdo rje la sogs ldan//} cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā \n mohavajrādibhiryuktāḥ ṣaḍetānīndriyāṇi ca \n\n he.ta.18ka/56; {mig gis mthong ngo //} cakṣuḥ paśyati ta.pa.82kha/617 2. āyatanabhedaḥ — {dge slong mig ni nang gi skye mched de} cakṣurbhikṣo ādhyātmikamāyatanam abhi.bhā.30ka/31 3. (sāṃ.da.) buddhīndriyabhedaḥ — \n{blo'i dbang po lnga ni/} {rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no//} pañca buddhīndriyāṇi—śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa. 147ka/21. mig sngar|cakṣuṣpathe — {'on kyang dgos pa'i dbang gis ngo tsha btang /} /{de yi mig sngar bab pa nye bar 'ongs//} kāryānurodhāttu tathāpi tasya cakṣuṣpathe hrīvidhuraṃ cacāra \n jā.mā.211kha/246; darśanapathe lo.ko.1820; dra. {mig lam/} mig dkar nag 'byes pa|vi. abhinīlanetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te/} {mig shin tu dang ba dang} abhinīlanetraśca sa kumāro'bhūdacchanetraḥ ga.vyū.233kha/311. mig dkar ba min|vi. asitekṣaṇam — {rked pa phra zhing ro smad sbom/} /{mchu dmar mig ni dkar ba min/} /{lte ba dma' zhing nu ma mtho/} /{bud med lus kyis su ma bcom//} tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam \n\n kā.ā.333ka/2.333. mig dkyus ring ba|vi. dīrghekṣaṇā — {ri dwags mo ltar mig dkyus ring bas gzugs bzang ba} dīrghekṣaṇā mṛgavadhūkamanīyarūpā vi.va.215ka/1.91. mig bkod pa|vi. nyastanayanaḥ — {phrag dog khro ba skyong ba des/} /{dga' mar mig bkod de dag rnams/} /{rkang lag bcad pa'i khrag gis ni/} /{'dam la nyal ba dag tu byas//} tān priyānyastanayanānīrṣyāmanyuparāyaṇaḥ \n sa cakre pāṇicaraṇacchedāsṛkpaṅkaśāyinaḥ \n\n a.ka.263ka/96.4. mig bkra|nā. citrākṣaḥ, nāgarājaḥ — {klu'i rgyal po mig bkra} citrākṣo nāgarājaḥ ma.vyu.3244 (56ka). mig bkra ba|= {mig bkra/} mig skya|nā. = {lus ngan} ekapiṅgaḥ, kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n…ekapiṅgaḥ a.ko.132kha/1.1.71; ekaṃ netraṃ piṅgamasya ekapiṅgaḥ a.vi. 1.1.71. mig skya ba|= {mig skya/} mig mkhan|śalākī — {ma rig pa'i pri'i ling tog yongs su sel bas mig mkhan lta bu'o//} śalākībhūtamavidyākośapaṭalapariśodhanatayā ga.vyū.310kha/397. mig mkhan lta bu|vi. śalākībhūtam — {rigs kyi bu byang chub kyi sems ni}… {ma rig pa'i pri'i ling tog yongs su sel bas mig mkhan lta bu'o//} bodhicittaṃ hi kulaputra … śalākībhūtamavidyākośapaṭalapariśodhanatayā ga. vyū.310kha/397. mig gi skye mched|pā. cakṣurāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang gzugs kyi skye mched dang}… {chos kyi skye mched de} dvādaśāyatanāni—cakṣurāyatanam, rūpāyatanam… dharmāyatanaṃ ca śrā. bhū.97ka/245; dra. {skye mched bcu gnyis/} mig gi skyes bu|akṣipuruṣaḥ ma.vyu.2815 (51ka). mig gi khams|pā. cakṣurdhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang}… {yid kyi rnam par shes pa'i khams} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245. mig gi dga' ston|nayanotsavaḥ — {pad mo can gyi dga' ba shar/} /{mtshan mo mun pa zhi ba na/} /{'byung po thams cad bde ba'i slad/} /{mig gi dga' ston dag tu gyur//} udite padminīkānte śānte tamasi śārvare \n babhūva sarvabhūtānāṃ sukhāya nayanotsavaḥ \n\n a.ka.302ka/108. 96. mig gi mngon shes|pā. akṣyabhijñā — {mig gi mngon shes mthong 'gyur 'dod/} {lha'i mig gi mngon par shes pa ni shes pa mthong bar 'gyur ba'i ting nge 'dzin bsgom pa yin no//} darśanāyākṣyabhijñeṣṭā, divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā abhi.bhā.77ka/1169. mig gi mtha'|= {mig mtha'/} mig gi dam pa|vi. nayanottamā — {dam pa mchog gi dngos grub byed pa dang /}…/{mig mchog dang ni mig gi dam pa dang //} siddhikarāyai pravarottamāyai…sulocanāyai nayanottamāyai su.pra.30kha/58. mig gi dri ma|• saṃ. netrayormalam — {rnag mig gi dri ma'o//} dūṣikā netrayormalam a.ko.175ka/2.6.67; \n\n• pā. akṣimalam, samayaviśeṣaḥ — {rna ba'i dri ma dang sna'i dri ma dang mig gi dri ma dang}…{lha min mo rnams kyi grangs bzhin du ste/} {khyi gdong ma dang phag gdong ma dang ce spyang gdong ma dang}…{'di rnams kyi dam tshig brgyad do//} karṇamalaṃ nāsikāmalamakṣimalaṃ…āsurīṇāṃ yathāsaṃkhyam, śvānāsyā śūkarāsyā jambukāsyā…āsāṃ samayāṣṭakam vi.pra.170ka/3.161. mig gi 'dus te reg pa|cakṣuḥsaṃsparśaḥ — {mig gi 'dus te reg pa la gnas par mi bya'o//} na cakṣuḥsaṃsparśe sthātavyam a.sā.31ka/18; {mig dang rna ba dang sna dang lce dang lus kyi 'dus te reg pa lnga ni thogs pa dang bcas pa'i dbang po la brten pa'i phyir thogs pa'i reg pa zhes bya'o//} cakṣuḥśrotraghrāṇajihvākāyasaṃsparśāḥ pañca pratighasaṃsparśa ityucyate, sapratighendriyāśrayatvāt abhi. bhā.134ka/471; abhi.bhā.85kha/1201. mig gi 'dus te reg pa las byung ba'i tshor ba|pā. cakṣuḥsaṃsparśajā vedanā, vedanābhedaḥ — {de yang dbye na tshor ba'i tshogs drug ste/} {mig gi 'dus te reg pa las byung ba'i tshor ba nas yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro/} sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedaneti abhi.bhā.33ka/48. mig gi nang zhe|cakṣuḥsuṣiram — {lus 'di la mig gi nang zhe'am}…{kha'am kha'i nang zhe'am} yadasmin kāye cakṣuḥsuṣiramiti vā…mukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133. mig gi rnam par shes pa|pā. cakṣurvijñānam, vijñānabhedaḥ — {dbang po las byung zhes bya ba ni gzugs kyi yul can gyi mig gi rnam par shes pa zhes bya ba'i don to//} akṣijamiti rūpaviṣayaṃ cakṣurvijñānamityarthaḥ ta. pa.249ka/972. mig gi rnam par shes pa'i khams|pā. cakṣurvijñānadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang}…{mig gi rnam par shes pa'i khams dang}… {yid kyi rnam par shes pa'i khams} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ…cakṣurvijñānadhātuḥ…manovijñānadhātuḥ śrā. bhū.92ka/245. mig gi dpal|nā. netraśrīḥ, bodhimaṇḍadevatā — {rgyal po'i gnas rgyal mtshan gyi dam pa dang ldan pa der snying po byang chub yal ga sna tshogs kyi 'od ces bya ba zhig byung ste/} {de na snying po byang chub kyi lha mo mig gi dpal zhes bya ba 'dug 'dug go//} tasyāṃ khalu punardhvajāgravatyāṃ rājadhānyāṃ citramañjariprabhāso nāma bodhimaṇḍo'bhūt \n tatra netraśrīrnāma bodhimaṇḍadevatā abhūt ga.vyū.270ka/348. mig gi sprin|netraraṅgaḥ — {gzhon nu de ni}… {mig gi sprin mnyam pa}…{mig gi sprin legs pa}…{mig gi sprin yangs pa}…{mig gi sprin rdzogs pa}…{mig gi sprin shin tu brtan par gyur to//} sa kumāro'bhūt…samanetraraṅgaḥ…sujātanetraraṅgaḥ… āyatanetraraṅgaḥ… paripūrṇanetraraṅgaḥ… supratiṣṭhitanetraraṅgaḥ ga.vyū.234ka/311. mig gi sprin mnyam pa|vi. samanetraraṅgaḥ—{gzhon nu de ni}… {mig gi sprin mnyam pa}…{mig gi sprin shin tu brtan par gyur to//} sa kumāro'bhūt…samanetraraṅgaḥ…supratiṣṭhitanetraraṅgaḥ ga.vyū. 234ka/311. mig gi sprin mtshungs pa|vi. sadṛśanetraraṅgaḥ — {gzhon nu de ni}… {mig gi sprin mtshungs pa}… {mig gi sprin shin tu brtan par gyur to//} sa kumāro'bhūt…sama(?)sadṛśanetraraṅgaḥ…supratiṣṭhitanetraraṅgaḥ ga.vyū.234ka/311. mig gi sprin rdzogs pa|vi. paripūrṇanetraraṅgaḥ — {gzhon nu de ni}…{mig gi sprin rdzogs pa/} {mig gi sprin shin tu brtan par gyur to//} sa kumāro'bhūt…paripūrṇanetraraṅgaḥ supratiṣṭhitanetraraṅgaḥ ga.vyū.234ka/311. mig gi sprin yangs pa|vi. āyatanetraraṅgaḥ — {gzhon nu de ni}…{mig gi sprin yangs pa}…{mig gi sprin shin tu brtan par gyur to//} sa kumāro'bhūt… āyatanetraraṅgaḥ… supratiṣṭhitanetraraṅgaḥ ga.vyū.234ka/311. mig gi sprin legs pa|vi. sujātanetraraṅgaḥ — {gzhon nu de ni}…{mig gi sprin legs pa}…{mig gi sprin shin tu brtan par gyur to//} sa kumāro'bhūt…sujātanetraraṅgaḥ…supratiṣṭhitanetraraṅgaḥ ga.vyū.234ka/311. mig gi sprin shin tu brtan pa|vi. supratiṣṭhitanetraraṅgaḥ — {gzhon nu de ni}…{mig gi sprin shin tu brtan par gyur to//} sa kumāro'bhūt…supratiṣṭhitanetraraṅgaḥ ga.vyū. 234ka/311. mig gi bya ba|netrakriyā, nimīlanonmīlanarūpā — {mig gi bya ba bkod pa las/} /{de yi rjod byed sgra dag thob//} iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ \n\n kā.ā.321kha/1.94. mig gi blo|= {mig gi shes pa} akṣabuddhiḥ, akṣajñānam—{dang por mig gi blo skye ba na rjes su mthun pa'i yid la byed pa la ltos pa dang bcas pa nyid skye bas} prathamataraṃ cākṣa\nbuddhirutpadyamānā'nuguṇamanaskārasāpekṣaivotpadyate ta. pa.98kha/647; netradhīḥ — {de phyir mig dang gzugs dag la/} /{brten nas mig blo skye bar 'gyur//} tasmāccakṣuśca rūpaṃ ca pratītyodeti netradhīḥ \n\n pra.vā.125kha/2.190. mig gi dbang po|pā. cakṣurindriyam, indriyabhedaḥ — {mdo las/mig} {gi dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; abhi.bhā. 85ka/1199. mig gi 'bras bu|akṣitārakam — {de bzhin du nga'i mig gi 'bras bu yang khung du song ste tshegs chen pos snang bar gyur to//} evameva me'kṣitārakau dūragatāvabhūtāṃ kṛcchreṇa samprakāśyete sma la.vi.126ka/186; tārakam — {de yis brtan par bcings pa de'i/} /{mig gi chu skyes rab phyung nas/} /{'jigs pa'i mtsho las sgrol byed de'i/} /{mig gi 'bras bu med par byas//} utpāṭya gāḍhabaddhasya sa tasya nayanāmbujam \n taṃ tārakaṃ bhayāmbhodhau cakāra gatatārakam \n\n a.ka.261ka/31.20; cakṣurgolakam — {gzugs la sogs pa'i rnam par shes pa} ({skye ba} ){las dpag tu yod pa gang yin pa lus kyi nang du 'dus pa mig gi 'bras bu la sogs par gnas pa'i ngo bo de ni dbang po yin no//} rūpādivijñānotpattyā yadanumitaṃ kāyāntarbhūtaṃ cakṣurgolakādisthitaṃ rūpaṃ tadindriyam nyā.ṭī.73ka/190; golakam—{ldog las khyad par can 'ga' yod/} /{mig 'bras de bzhin} vyatiriktaṃ kimapyasti viśiṣṭaṃ golakaṃ tathā \n pra.a.196kha/210; kanīnikā — tārakā'kṣṇaḥ kanīnikā \n\n a.ko.176kha/2. 6.92; kanati prakāśayati sarvaṃ kanīnikā \n kanī \ndīptikāntigatiṣu a.vi.2.6.92; locakaḥ — {lo tsa ka ni mig 'bras dang /} /{sha yi gong bu bsdus pa dang /} /{btsun mo dang ni byis pa'i rgyan//} śrī.ko.169ka; akṣikūṭakam — īṣikā tvakṣikūṭakam a.ko.188ka/2. 8.38. mig gi rdzi ma|= {rdzi ma} pakṣma— {sor mo drug pa dang 'byar ba dang med pa dang mig rdzi ma nang du zug pa dang ne'u le'i lta bu dang} ṣarpa (?ṭsa)hitānaṅgulipakṣmanakula(–) vi. sū.12ka/13; ma.vyu.3944 (64kha). mig gi 'od|= {mig gi 'od zer/} mig gi 'od snang|cākṣuṣaṃ tejaḥ — {chu'i yul du gnas pa'i nyi ma'i 'od g}.{yo ba'i chos can gyis mig gi 'od snang so so la bzlog pa ste/} {phyir bzlog pa ni nyi ma ste/} {nyi ma'i dkyil 'khor rang gi yul na gnas pa nyid du 'dzin to//} jaladeśasthena bhānavīyena tejasā prasyandanadharmaṇā cākṣuṣaṃ tejaḥ pratisrotaḥ pravartitaṃ pratyagnītaṃ sat savitāram ādityaṃ svadeśasthameva gṛhṇāti ta.pa.148ka/748. mig gi 'od zer|cakṣūraśmiḥ — {dang por mig gi 'od zer gyis byad khyer nas me long la sogs pa'i yul gyi bar du phyin pa'i 'jug pa de ni mdun na gnas pa zhes bya'o//} prathamaṃ kila cakṣūraśmayo mukhamādāya nirgacchanti yāvadādarśādideśam, sā prāṅnatā vṛttirucyate ta.pa.149ka/750; nayanaraśmiḥ — {gang gi phyir mig gi 'od zer dag me long la sogs pa'i ngos la gtugs nas log pa na rang gi byad la sogs pa dang 'brel ba yin la} yasmānnayanaraśmayo darpaṇāditalapratihatā nivartamānāḥ svamukhādinā sambadhyante ta.pa.129kha/709. mig gi yul|cakṣurviṣayaḥ — {mig gis gzugs rnams la thogs par 'gyur ba/} {de'i phyir gzugs rnams ni mig gi yul zhes bya'o//} cakṣurhi rūpe pratihanyate, tasmād rūpāṇi cakṣurviṣayā ityucyante śi.sa.139kha/134. mig gi yul nyid|cakṣurgrāhyatvam — {sgra mi rtag pa'o zhes bya ba sgra mi rtag pa nyid kyi bye brag can du bsgrub par bya ba la mig gis gzung ba nyid mig gi yul nyid ni sgra la rgol ba dang phyir rgol ba gnyis ka la yang ma grub pa lta bu'o//} anityaḥ śabda ityanityatvaviśiṣṭe śabde sādhye cākṣuṣatvaṃ cakṣurgrāhyatvaṃ śabde dvayorapi vādiprativādinorasiddham nyā.ṭī.73ka/190. mig gi lam|= {mig lam/} mig gi shes pa|pā. akṣajñānam—{de la mtshungs pa'i ngo bo gang /} /{de ni mig gi shes pa'i yul//} samānaṃ tatra yadrūpaṃ tadakṣajñānagocaram \n ta.sa.72kha/675; cākṣuṣam — {brda dran pa yi rgyu can gyi/} /{mthong ba sre byed bdag nyid can/} /{snga phyi 'dzin pas stong pa yi/} /{mig shes la ni de ci ltar//} saṅketasmaraṇopāyaṃ dṛṣṭasaṅkalanātmakam \n pūrvāparaparāmarśaśūnye taccākṣuṣe katham \n\n pra.vā.125ka/2.174. mig gi shes pa'i yul|= {gzugs} akṣajñānagocaram, rūpam — {de la mtshungs pa'i ngo bo gang /} /{de ni mig gi shes pa'i yul//} samānaṃ tatra yadrūpaṃ tadakṣajñānagocaram \n ta.sa. 72kha/675. mig gis cer zhes ltas pa|cakṣuḥsampreṣaṇam — {de nas mig gis cer zhes ltas pa tsam gyi yun gyis dge slong gi tshogs kyis zhabs 'bring byas te/} {rgyal bu rgyal byed kyi tshal nas mi snang bar gyur nas phyogs der gshegs so//} tataścakṣuḥsampreṣaṇamātreṇa jetavane'ntarhito bhikṣugaṇaparivṛtastaṃ pradeśamanuprāptaḥ a.śa.39ka/34. mig gis thos|= {sbrul} cakṣuḥśravāḥ, sarpaḥ — sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ \n\n… cakṣuḥśravāḥ a.ko.146ka/1.10.4; cakṣuṣī śravasī yasya cakṣuḥśravāḥ a. vi.1.10.4. mig gis rnam par shes par bya ba|vi. cakṣurvijñeyam — {gal te mig gis rnam par shes par bya ba'i gzugs rnams la brten nas gang zag dmigs par byed na ni} cakṣurvijñeyāni cedrūpāṇi pratītya pudgalaṃ prativibhāvayati abhi.bhā.83kha/1195. mig gis mi rtsol bar bya ba|vicakṣuḥkaraṇam ma.vyu.6528 (93kha); dra. {mig gis mi rtsol bar bya ba'i las/} mig gis mi rtsol bar bya ba'i las|vicakṣuḥkarma — {bu cig btsas tsam gyi na tshod kyis dar la bab par gyur nas mig gis mi rtsol bar bya ba'i las kyi phyir de bzhin gshegs pa'i gan du dong ba dang} prabhūtayauvanamadhyayauvanadhāriṇyo bhūtvā vicakṣuḥkarmaṇe tathāgatasyāntikamupasaṃkrāntāḥ la.vi.181ka/275; dra.— {mig gis mi rtsol bar bya ba/} mig gis dman pa|= {long ba} netrahīnaḥ — {bla ma bsten pa dang bral ba/} /{bdag la dpal ni bde med gyur/} /{mig gis dman pa dag la ni/} /{ri mo'i gnas dag 'bras med bzhin//} gurusevāviyuktasya mama niḥsukhatāṃ gatā \n iyaṃ śrīrnetrahīnasya citraśāleva niṣphalā \n\n a.ka.294ka/108.23. mig gis gzung ba nyid|cākṣuṣatvam, cakṣurgrāhyatvam — {sgra mi rtag pa'o zhes bya ba sgra mi rtag pa nyid kyi bye brag can du bsgrub par bya ba la mig gis gzung ba nyid mig gi yul nyid ni sgra la rgol ba dang phyir rgol ba gnyis ka la yang ma grub pa lta bu'o//} anityaḥ śabda ityanityatvaviśiṣṭe śabde sādhye cākṣuṣatvaṃ cakṣurgrāhyatvaṃ śabde dvayorapi vādiprativādinorasiddham nyā.ṭī.73ka/190. mig gis gzung bar bya ba|• vi. cākṣuṣam — {phyi rol mig gis gzung bya ni/} /{rags phyir ri la sogs bzhin du/} /{phra sogs sngon song de la yang /} /{rjes dpag 'di nyid yod ce na//} sūkṣmapracayarūpaṃ hi sthūlatvādbāhyacākṣuṣam \n parvatādivadatrāpi samastveṣā'numeti cet \n\n ta.sa. 72ka/673; {mig gis gzung bar bya ba phyi rol gyi yan lag can yang rags pa yin no//} sthūlaṃ ca bāhyacākṣuṣamavayavidravyam ta.pa.111kha/674; \n\n• saṃ. cākṣuṣatvam — {de la yod pa'i tshig gis ni mig gis gzung bar bya ba yin pa'i phyir zhes bya la sogs pa ma grub pa bsal ba yin no//} tatra sattvavacanenāsiddhaṃ cākṣuṣatvādi nirastam nyā.ṭī.47kha/92. mig gis gzung bar bya ba ma yin pa|vi. acākṣuṣam — {mig gis gzung bar bya ba smos pa ni mig gis gzung bar bya ba ma yin pa rdul phra rab gnyis 'byar ba la sogs pa rnam par gcad pa'i don du'o//} cākṣuṣagrahaṇamacākṣuṣasya dvyaṇukādervyavacchedāya ta.pa.111kha/674. mig gis gzung bya|= {mig gis gzung bar bya ba/} mig gis shes par bya ba|vi. cakṣurvijñeyam — {mig gis shes par bya ba'i gzugs sdug pa dang}… {'dod pa dang ldan pa dang}…{dag yod do//} santi cakṣurvijñeyāni rūpāṇi iṣṭāni…kāmopasaṃhitāni a.śa.103kha/93. mig bgrad|• vi. vijṛmbhitākṣaḥ — {skye bo mdza' bshes byes nas 'ongs pa dag/} /{mthong bar gyur nas dga' ba'i mig bgrad bzhin//} viproṣitasyeva suhṛjjanasya sandarśanātprītivijṛmbhitākṣaḥ \n jā.mā.8ka/8; utphullalocanaḥ — {mthong nas kyang ya mtshan skyes nas mig bgrad de tshigs su bcad pas smras pa} dṛṣṭvā ca punarvismayotphullalocano gāthāṃ bhāṣate vi.va.158ka/1.46; \n\n• saṃ. dṛṣṭipātaḥ — {bred sha thon pa'i mig bgrad nas/} /{phyogs bzhir skyabs dag tshol bar byed//} kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam \n bo.a.5kha/2. 46. mig bgrad pa|= {mig bgrad/} mig 'grib|pā. pillam, vyādhiviśeṣaḥ yo.śa.4kha/57. mig rgyang ring po|vi. dīrghadarśī — {dper na rgyal po'i mi 'ga' zhig/} /{skye bo mang la gnod byed kyang /} /{skye bo mig rgyang ring po dag/} /{nus kyang phyir gnod mi byed de//} yathaiko rājapuruṣaḥ pramathnāti mahājanam \n vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ \n\n bo.a.19kha/6.128; śi.sa.88ka/87. mig rgyu|= {smig rgyu/} mig brgya pa|śatākṣaḥ—{smyig tshal gyi gzeb dar dkar ram lhang tsher srab mos g}.{yogs pa ni de zhes bya'o//} {mig brgya pa yang rung ngo //} pañjaraṃ vaṃśavidalikānāṃ śuklavastrasya veṣṭitamabhrapaṭalena vā tadākhyam \n śatākṣaśca vi.sū.39ka/49. mig brgyan|pratimaṇḍitalocanaḥ lo.ko.1820. mig mngon par mdzes pa|vi. abhirūpanetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te}…{mig mngon par mdzes pa dang} abhinīlanetraśca sa kumāro'bhūd… abhirūpanetraḥ ga.vyū.233kha/311. mig sngon|nīlākṣaḥ 1. garuḍāsyāyāḥ āsanam/vāhanam — {tsA muN DA la sogs pa rnams kyi pad+mar gdan rnams gsungs te}…{mkha' lding gdong ma'i mig sngon dang} cāmuṇḍādīnāṃ kamalāsanānyucyante… garuḍāsyāyā nīlākṣaḥ vi.pra.44ka/4.41 2. āsurīṇāṃ samayaviśeṣaḥ — \n{khyi gdong ma la sogs pa lha min rnams kyi dam tshig brgyad ni/} {mig sngon dang tsa ko ra dang a ni la dang gu da mu kha zhes pa pha bang dang} śvānāsyādyaṣṭau āsurīṇāṃ samayāḥ —nīlākṣaḥ, cakoraḥ, anilaḥ, vāgvulikā gudamukha iti vi.pra.167kha/3.151. mig can|u.pa. dṛk — {sa ha kA ra las 'khrungs nyid/} /{yid 'ong dri bzang ldan pa yi/} /{dpyid kyi e Na'i mig can gyi/} /{khengs pa sgra yi lhag mar byed//} madhureṇadṛśāṃ mānaṃ madhureṇa sugandhinā \n sahakārodgamenaiva śabdaśeṣaṃ kariṣyati \n\n kā.ā.335ka/3.20; {ri dwags mig can gyi} hariṇīdṛśām a.ka.3ka/1.8; akṣī — {ri dwags mig can gyis} mṛgākṣyā a.ka.219kha/88.58; locanaḥ, o nā — {pad ma'i mig can mig mdzes}…{bud med tshogs} kamalalocanacārunetraṃ strīsaṅgham rā.pa.247ka/146; {ri dwags mig can} hariṇalocanā a.ka.104ka/10.45; īkṣaṇaḥ — {rab rib can dang lhan cig tu/} /{nad med mig can su zhig 'gran//} ko hi taimirikaiḥ spardhāṃ kuryāt svasthekṣaṇe nare \n\n ta.sa.129kha/1108. mig gcig|= {mig gcig pa/} mig gcig pa|vi. ekākṣaḥ — {shel mig mig chu bur lta bu/} /{mig gcig pa dang mig med dang //} kācākṣā budbudākṣāśca ekākṣā (a)pyanakṣakāḥ \n\n vi.sū.5ka/5. mig gcig yod pa|vi. ekākṣaḥ — {skyes bu mig gcig yod pa la} ekākṣasya puruṣasya abhi.sphu.213ka/989. mig lci bar gyur pa|vi. gurunayanaḥ — {'dod chags kyi lhag ma lus pas mig lci bar gyur} sāvaśeṣamadagurunayanaḥ jā.mā.167ka/193. mig chu|= {mchi ma} aśru, netrāmbu — {de nas yab ni mig chu dang /} /{bcas pas rjes gnang nags tshal du/}…{rab tu song bar gyur//} tataḥ sa pitrā'nujñātaḥ sāśrunetreṇa kānanam \n prayayau a.ka.293ka/37.66; bāṣpaḥ, o pam — {mdzes ma bdag gis bris te mig chus rgyas pas skad cig kyang ma mthong //} priyāmālikhyāhaṃ… nayanayorna paśyāmyudbāṣpaḥ kṣaṇamapi a.ka.104kha/10.56; netrāmbu — aśru netrāmbu rodanaṃ cāsramasru ca a.ko.177ka/2.6.93. mig chu ldan pa|vi. sabāṣpanayanaḥ — {de dag bsngags na skye bo mig chu ldan zhing mi smra nyid du}…({'a}){gyur//} yāti janaḥ sabāṣpanayanastadvarṇane mūkatām a.ka.255ka/30.1; dra. {mig mchi mar bcas/} mig chu bur lta bu|vi. budbudākṣaḥ — {shel mig mig chu bur lta bu/} /{mig gcig pa dang mig med dang //} kācākṣā budbudākṣāśca ekākṣā (a)pyanakṣakāḥ \n\n vi.sū.5ka/5. mig chung|vi. cullākṣaḥ — {mig dmar ha cang mig ches dang /} /{mig chung mig ha cang ser//} lohitākṣā tivadā (?bṛhada)kṣāścullākṣā( a)tipiṅgalāḥ (ṅgākṣāḥ?) \n vi.sū.5ka/5. mig chung ba|= {mig chung /} mig chus rgyas pa|vi. udbāṣpanayanaḥ — {mig gnyis ma lus bde ba'i char rgyun ston ka'i zla ba'i bzhin ras can/} /{mdzes ma bdag gis bris te mig chus rgyas pas skad cig kyang ma mthong //} priyāmālikhyāhaṃ nikhilasukhavṛṣṭiṃ nayanayorna paśyāmyudbāṣpaḥ kṣaṇamapi śaraccandravadanām \n a.ka.104kha/10.56. mig mchi ma phyung ba|vi. ruṇṇanayanaḥ ma.vyu.6663 (95ka). mig mchi mar bcas|vi. sāśrulocanaḥ — {brgyal zhing sa la 'gyel ba de/} /{mthong nas mig ni mchi mar bcas//} mūrcchitaṃ patitaṃ bhūmau taṃ dṛṣṭvā sāśrulocanaḥ \n a.ka.24kha/52.57. mig mchi mas gang|vi. aśrudurdinanayanaḥ lo.ko.1820. mig mchog|vi. sulocanā — {dam pa mchog gi dngos grub byed pa dang /}…/{mig mchog dang ni mig gi dam pa dang //} siddhikarāyai pravarottamāyai…sulocanāyai nayanottamāyai su.pra.30kha/58. mig nyams|vi. kṣatanayanaḥ lo.ko.1820. mig tu gyur cig|kri. cakṣurbhūto bhava — {dbang po nyams pa'i mig tu gyur cig} vikalendriyasya cakṣurbhūto bhava kā.vyū.236kha/299. mig tu sdug pa|vi. nayanakāntaḥ — {zla nya rgyu skar rgyal po mtshan mo gsal byed kye/} /{khyod ni snar ma'i mig tu sdug pa ded dpon bzang //} bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha \n vi.va.215ka/1.91; nayanābhirāmaḥ ma.vyu.6193 (88ka). mig tu song ba|vi. akṣigatam — {de nyid mig tu song na ni/} /{mi bde ba dang gnod skyed ltar//} akṣigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍāṃ ca \n\n abhi.bhā.3kha/877. mig gtad pa|vi. niviṣṭadṛṣṭiḥ — {chu grang ldan pa'i bum par mig gtad cing /} /{bska ba'i btung ba dag la zhen log bskyed//} śītāmbubhṛṅgāraniviṣṭadṛṣṭiḥ kaṣāyapāne vihitāvamānaḥ \n a.ka.56kha/59.67; arpitadṛk — {glu yi 'dun sar khyod la mig/} /{gtad pa de gdong chu skyes la/} /{dmar zhing gsal ba} ({chags pa 'bar zhing} pā.bhe.) {rgyas pa yi/} /{mdzes pa ci yang byung bar gyur//} tvadarpitadṛśastasyā gītagoṣṭhyāmavardhata \n uddāmarāgataralā cchāyā kā'pi mukhāmbuje \n\n kā.ā.330kha/2.260. mig gtad par bya ba|kṛ. cakṣuḥ prerayitavyam—{gzugs gang dag la mig gtad par bya ba}…{ci nas kyang kun nas nyon mongs par mi 'gyur ba de ltar gtod par byed} yeṣu rūpeṣu cakṣuḥ prerayitavyaṃ bhavati… teṣu tathā prerayati, yathā na saṃkliśyate śrā.bhū.28kha/70. mig bton pa|vi. utpāṭitākṣaḥ — {gal te}…{sems can thams cad kyi mig bton par gyur la} sacet…sarvasattvā utpāṭitākṣā bhaveyuḥ bo.pa.68ka/35. mig lta bu|vi. cakṣurbhūtam—{rigs kyi bu byang chub kyi sems ni}…{mnyam pa dang mi mnyam pa yongs su mthong bar byed pas mig lta bu'o//} bodhicittaṃ hi kulaputra…cakṣurbhūtaṃ samaviṣamasandarśanatayā ga.vyū.309kha/396. mig stong dang ldan pa|= {mig stong ldan pa/} mig stong ldan pa|• nā. = {brgya byin} sahasrākṣaḥ, indraḥ — {zhes smras mig stong ldan pa ni/} /{'phral la nyid du mi snang gyur//} ityudīrya sahasrākṣaḥ sahasā'ntaradhīyata \n\n a.ka.207kha/23.47; daśaśatanayanaḥ — {des mthong ba/} {nam mkha'i dkyil na lha'i dbang po mig stong dang ldan pa lha brgya stong gis bskor cing} so'drākṣīd gaganatalagatamamarādhipatiṃ daśaśatanayanaṃ devaśatasahasraparivṛtam la. vi.104kha/151; \n\n\n• saṃ. cakṣuḥsahasram — {gal te mtho ris bu mo yin na 'phrog byed mig stong ldan des don byas 'gyur} svargastrī yadi tat kṛtārthamabhavaccakṣuḥsahasraṃ hareḥ nā.nā.228ka/29. mig stong pa|= {brgya byin} sahasrākṣaḥ, indraḥ — {mchod sbyin stong gi byed pa po/} /{mig stong pa las lhag pa'i dpal/} /{gang gi btsun mo lha mdzes ni/} /{stong phrag drug cu byung bar gyur//} kartuḥ kratusahasrāṇāṃ sahasrākṣādhikaśriyaḥ \n yasya ṣaṣṭisahasrāṇi kalatraṃ sudṛśāmabhūt \n\n a.ka.37kha/4.7; daśaśatanayanaḥ ma.vyu.3140 (55ka); dra. {mig stong ldan pa/} mig stobs|saṃ., vi. = {dkar po} valakṣaḥ, śuklaḥ — śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ \n\n…valakṣaḥ a. ko.139kha/1.5.13; avalakṣyata iti valakṣaḥ \n lakṣa darśanāṅkanayoḥ \n balati prāṇityanena balam \n bala prāṇane \n bale rakṣo vā valakṣaḥ a.vi.1.5.13. mig blta na sdug pa|vi. darśanīyanetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te}…{mig blta na sdug pa dang} abhinīlanetraśca sa kumāro'bhūd…darśanīyanetraḥ ga.vyū.233kha/311. mig thogs pa med|nā. apratihatanetraḥ, devaputraḥ — {lha'i bu ud ka li zhes bya ba dang}…{mig thogs pa med pa dang} utkhalī ca nāma devaputraḥ…apratihatanetraśca la.vi. 137ka/202. mig mtha'|apāṅgaḥ, netrāntaḥ — apāṅgau netrayorantau a.ko.177ka/2.6.94; aṅgāt nāsikākhyād apakṛṣṭau apāṅgau a.vi.2.6.94. mig dang ldan pa|vi. cakṣuṣmān — {ji ltar long ba mig dang ldan pa'i skyes bu dang 'brel pa las don la 'jug par 'gyur ba} yathā kilāndhasya cakṣuṣmatpuruṣasambandhādartheṣu pravṛttirbhavati ta.pa.213kha/144; {skad snyan mig dang ldan pa dang /} /{dri lus gzi brjid chen po dang //} susvarañcakṣuṣmaccaiva gandhakāyaṃ mahāvapuḥ \n he.ta.13kha/42; sacakṣuḥ — {mig dang ldan pa su zhig 'di na g}.{yang sar ltung //} ko vā sacakṣuriha tāta patetprapāte rā.pa. 248kha/149. mig dang mi ldan pa|vi. acakṣuṣmān — {sems can dbul po thos pa dang bral ba thos pa nyams pa mig dang mi ldan pa'i byis pa} daridrasattvāḥ śrutavihīnāḥ śrutavipratipannā bālā acakṣuṣmantaḥ su.pa.35kha/14. mig gdug pa|vi. dṛṣṭiviṣaḥ — {skyed mos tshal ga ge mo zhig na sbrul gdug pa/} {sbrul nag po chen po mig gdug pa zhig mchis te} amuṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati a.śa.138kha/128; ma.vyu.5223 (78kha). mig 'dra|akṣīvaḥ, śobhāñjanavṛkṣaḥ mi.ko.56ka \n mig ldan|= {mig dang ldan pa/} mig ldan ma|cakṣuṣmatī ma.vyu.4326 (68kha). mig brda|akṣinikocaḥ — {lag brda la sogs pa zhes bya ba la sogs pas mig brda la sogs pa gzung ngo //} hastakampāderityādiśabdenākṣinikocādiparigrahaḥ ta. pa.194ka/853; dra. {mig 'dzums pa/} mig nad|akṣirogaḥ — {'phags pa mig nad rab tu zhi bar byed pa'i mdo} ārya–akṣirogapraśamanisūtram ka.ta. 620. mig nad can|vi. asvasthalocanaḥ — {mig nad can gyis mthong ba yi/} /{ser sogs de bzhin gsal por snang //} asvasthalocanairdṛṣṭaṃ tathā pītādyavekṣyate \n ta.sa.75kha/706. mig nas mchi ma zag|vi. aśrunetraḥ — {de'i tshe 'dun pa}… {mig nas mchi ma zag la/} {sdug bsngal bzhin tshig 'di skad ces smras so//} tadā chandakaḥ…aśrunetro duḥkhī evaṃ vākyamabravīt la.vi.106kha/153. mig ne'u le lta bu|vi. nakulākṣaḥ ma.vyu.8909 (123kha). mig nongs pa|ṭerākṣaḥ ma.vyu.8882 (123kha). mig rnag|= {mig gi dri ma} cakṣurmalam ma.vyu.4049 (65ka); dūṣikā—dūṣikā netrayormalam a.ko.174kha/2.6.67; netre dūṣayatīti dūṣikā a.vi.2.6.67. mig rnam par nyams pa|netravināśaḥ — {rang gi mig ni rnam par nyams tshul bshad//} nyavedayat…nijaṃ…netravināśavṛttam a.ka.67ka/59.154. mig rnam par dag pa|• vi. viśuddhacakṣuḥ — {de la ji ltar drang srong chen po de dag mngon par shes pa lnga dang ldan zhing mig rnam par dag pa} tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣaḥ sa.pu.52kha/92; \n\n• saṃ. cakṣurviśuddhiḥ — {chos kyi rnam grangs 'di bzung nas mig rnam par dag pa dang rna ba rnam par dag pa dang}…{yid rnam par dag pa de lta bu thob bo//} imaṃ dharmaparyāyamudgṛhītavān, imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ śrotraviśuddhiṃ… manoviśuddhiṃ ca pratilabdhavān sa.pu.141ka/225; \n\n• nā. viśuddhanetrābhā, rātridevatā—{mtshan mo'i lha mo zla ba shin tu rnam par dag pa'i 'od ces bya ba de yang /} {smon lam gyi dbang gis gling bzhi pa'i 'jig rten gyi khams rdul dang bral ba'i rgyal po'i gnas rgyal mtshan sna tshogs su mtshan mo'i lha mo mig rnam par dag pa zhes bya bar gyur te} sā ca suviśuddhacandrābhā rātridevatā praṇidhānavaśena virajovatyāṃ cāturdvīpikāyāṃ lokadhātau vicitradhvajāyāṃ rājadhānyāṃ viśuddhanetrābhā nāma rātridevatā abhūt ga.vyū.88kha/179. mig rnam par sbyong ba|pā. cakṣurviśodhanī, vidyāmantraviśeṣaḥ — {'phags pa mig rnam par sbyong ba zhes bya ba'i rig sngags} āryacakṣurviśodhanīnāmavidyāmantram ka.ta. 619. mig rnam par gsal ba|vi. viprasannanetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te}…{mig rnam par gsal ba dang} abhinīlanetraśca sa kumāro'bhūd…viprasannanetraḥ ga.vyū.233kha/311. mig rnams sbyong ba|cakṣuviśodhanī, raśmiviśeṣaḥ — {mig rnams sbyong ba'i 'od zer rab gtong zhing /} /{de tshe long bas sna tshogs gzugs rnams mthong //} cakṣuviśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram \n śi. sa.181kha/181. mig pad ma sngon po 'dra ba|vi. abhinīlapadmanetraḥ — {khye'u gzugs bzang zhing blta na sdug la/} {mdzes pa mig pad ma sngon po 'dra ba}… {zhig btsas te} putro jāto'bhirūpo darśanīyaḥ prāsādiko'bhinīlapadmanetraḥ a.śa.178ka/165. mig po che|dra.— {sle bo dang zlum po dang mig po che dang mdzar pa can dang shu ba can dang 'brum bu can dang} kaśmīlitākṣākṣākṣiśālaśaktadadrūvicarcika(–) vi.sū. 12ka/13. mig lpags|netracchadaḥ — vartma netracchade'dhvani a.ko.226kha/3.3.121; akṣitirodhānacarmapuṭo netracchadaḥ a.viva.3.3.121. mig phab|vi. adhomukhaḥ — {mu stegs can gyi dge bsnyen gyis de mthong nas cang mi zer bar 'dug la} …{phrag pa bcums te mig phab nas spobs pa med par gyur te} yamabhivīkṣya tīrthyopāsakastūṣṇībhūtaḥ…srastaskandho'dhomukho niṣpratibhānaḥ a.śa.27kha/23. mig phyin ci log|vi. viparītākṣaḥ ma.vyu.8911 (123kha). mig phyung|= {mig phyung ba/} mig phyung ba|• vi. utpāṭitākṣaḥ — {sems can kun gyi mig phyung bar gyur la} sarvasattvā utpāṭitākṣā bhaveyuḥ śi.sa.53kha/52; \n\n• saṃ. dṛśaḥ pāṭanam — {mig phyung la/} /{gal te nges par khon med na//} yadi paraṃ nirvairaḥ pāṭane dṛśaḥ a.ka.264kha/31.66; akṣivipāṭanam—{mig dag phyung nas long bar rab bsgrubs te//} andhaṃ vidhāyākṣivipāṭanena a.ka.68ka/59.166 mig phyung shig|kri. netroddharaṇaṃ kuru — {gang gi phyir 'di yang glang ma btags pas mig phyung shig} asyāpi netroddharaṇaṃ kuruta yena balīvardā nopanibaddhāḥ vi.va. 200ka/1.74. mig phye ba|• vi. unmīlitalocanaḥ — {de yang mig phye ba la sogs pa'i gnas skabs la sogs pa'i mngon sum du gyur pa/} {gzhan la mngon sum ma yin pas ci zhig nyams na} tasyāpyunmīlitalocanādyavasthāyāṃ pratyakṣaḥ, anyadā cāpratyakṣa iti na kācit kṣatiḥ vā.ṭī.86kha/43; cakṣurunmīlayan — {skyes bus mig phye ba nyid na/} /{rtogs par 'gyur ba nyid yin zhing //} cakṣurunmīlayanneva naraḥ pratyavagacchati \n pra.a.58kha/66; \n\n• saṃ. 1. unmeṣaḥ — {shing gi yal ga dang zla ba yang dus mtshungs par mig phye ba'i de ma thag tu 'dzin par mthong ngo //} śākhācandramasostu tulyakālamunmeṣasamanantarameva grahaṇaṃ dṛṣṭam ta.pa.184ka/830; nayanonmīlanam—{de yis zlog par gyur mod kyang /} /{mkha' la mig ni phye ba yis//} vārito'pi tadā vyomni nayanonmīlane tayā \n a.ka.148kha/14.111 2. unmīlitaṃ cakṣuḥ — {bum pa'i phyir ni mig phye bas/} /{snam bu mi mthong bar mi 'gyur//} ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate \n\n ta.sa.79ka/733; unmiṣitam — {don gcig la byed pa ste/} {dper na mig phye ba tsam gyis gzugs 'dzin pa lta bu yin na} ekārthakriyā vā, yathonmiṣitamātreṇa rūpaṃ gṛhṇataḥ ta.pa.184kha/830. mig 'phrul|1. indrajālam—{zhes bya ba nus dag gi ngo mtshar ba'i mig 'phrul 'di su zhig gis bslabs} kuto vā śaktibhiridamatyadbhutamindrajālaṃ śikṣitam ta.pa. 224ka/916; śakrajālam — {sngar brjod pa'i 'byung po'i tshogs ni rtag pa min par 'gyur te mi'i bdag po mig 'phrul ji bzhin nyid du brtags na med pa zhes pa'i rigs pa las so//} no nityaṃ bhūtavṛndaṃ pūrvoktaṃ bhavati narapate śakrajālaṃ yathaiva dṛṣṭanaṣṭamiti nyāyāt vi.pra.46ka/4.47 2. māyā, vidyāsthānabhedaḥ — {rig pa'i gnas bco brgyad}…{mig 'phrul} (aṣṭādaśa vidyāsthānāni)…māyā ma.vyu.4969 (75kha); mi.ko.28kha \n mig 'phrul gyi cho ga|pā. māyākṛtam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}… {mig 'phrul gyi cho ga dang}…{spos sbyar ba la sogs pa'i sgyu rtsal} …{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… māyākṛte… gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. mig 'phrul dang ldan pa|vi. indrajālikaḥ — {sangs rgyas bcom ldan 'das sngar sa bcu gnyis kyi dbang phyug tu gyur pa mkhas pa sgyu 'phrul chen po 'chang ba sgyu 'phrul chen po'i mig 'phrul dang ldan pa} buddho bhagavān prāk dvādaśabhūmīśvaro mahāmāyādharo vidvān mahāmāyendrajālikaḥ vi.pra.126ka/1, pṛ.24. mig 'phrul byed pa|vi. indrajālikaḥ — {nges par myong bya dus ni mig 'phrul byed pa'i bud med 'di/} /{rtag tu rmad byung rang bzhin nyid ni rab tu ston par byed//} saṃdarśayatyaniśamadbhutarūpameva kālendrajālikavadhūrbhavitavyateyam \n\n a.ka.283kha/105.19. mig 'phrul byed po|= {mig 'phrul byed pa/} mig 'phrul sbyor ba shes pa|vi. indrajālaprayogajñaḥ — {mig 'phrul sbyor ba shes pa de/} /{rab tu zhi zhing rigs pa'i chas/} /{byas shing sdig pa'i kun rtog ldan/} /{sa bdag grong khyer sleb par gyur//} indrajālaprayogajñaḥ sa kṛtvā praśamocitam \n veṣaṃ kaluṣasaṅkalpaḥ purīṃ prāpa mahīpateḥ \n\n a.ka.49kha/5.32. mig byung|= {mig las byung ba/} mig bye ba brgya stong pa|vi. koṭiśatasahasranetraḥ — {lag pa brgya stong pa/mig} {bye ba brgya stong pa} śatasahasrabhujaḥ koṭiśatasahasranetraḥ kā.vyū.227ka/290. mig blo|= {mig gi blo/} mig dbang|= {mig gi dbang po/} mig dbye ba|netrodghāṭanam — {mig dbye ba byas nas gang gi gnas su me tog bzang po yi ge gsum gyis mngon par bsngags pa lhung ba} netrodghāṭanaṃ kṛtvā yasmin sthāne supuṣpaṃ tryakṣarābhimantritaṃ patati vi.pra.148kha/3.95. mig dbye bar bya|udghāṭanam — {sngags 'dis mig dbye bar bya ste/} {oM di bya na ya na mud g+hA Ta yA mi swA hA} anena mantreṇa udghāṭanam \n OM divyanayanamudghāṭayāmi svāhā iti vi.pra.150ka/3.96. mig 'byed|= {mig 'byed pa/} mig 'byed pa|• kri. unmiṣati — {ku mu da ni mig 'dzums shing /} /{pad ma dag kyang mig 'byed ces//} kumudāni nimīlanti kamalānyunmiṣanti ca \n kā.ā.321kha/1.94; \n\n• saṃ. 1. unmeṣaḥ — {smra ba ni tshig gi nus pa'o/} /{de la sogs pa gang yin pa de ni mig 'dzums pa dang 'byed pa la sogs pa'o//} vaktṛtvaṃ vacanaśaktiḥ, tadādiryasyonmeṣanimeṣādeḥ nyā.ṭī.75kha/197; {srog ni dbugs rgyu ba la sogs pa'o//} {sogs pa ni mig 'byed pa dang /} {'dzums pa la sogs pa srog chags kyi chos de ni srog la sogs pa'o//} prāṇāḥ śvāsādaya ādiryasyonmeṣanimeṣādeḥ prāṇidharmasya sa prāṇādiḥ nyā.ṭī.80kha/214; {mig 'byed la sogs bya ba kun/} /{de yang yod phyir mtshungs pa nyid//} unmeṣādikriyāḥ sarvāstatrāpīti samānatā \n\n pra.a.82kha/90 2. cakṣūdghāṭanam — {rdo rje sems dpa' rang nyid deng /} /{khyed kyi mig ni 'byed par brtson//} vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ \n sa.du.104kha/150. mig 'bras|= {mig gi 'bras bu/} mig 'brum can|vi. akṣivicarcikaḥ ma.vyu.8917 (123kha). mig ma|= {spyan ma/} mig mang ris|= {mig mangs ris/} mig mangs ris|aṣṭāpadaḥ — {sngon gyi dge ba'i rtsa bas yongs su bzung ba dang lam gyi rgyan 'gro na lam mig mangs ris su gnas pa dang} pūrvakuśalamūlasuparigṛhītān mārgavyūhāṃśca gacchato'ṣṭāpado mārgaḥ santiṣṭhate ga.vyū.315ka/37; {mig mangs ris de kun tu rin po che'i shing skyes te/} {rtag par rgyun du rin po che sna bdun gyi me tog dang 'bras bu dang ldan par 'gyur ro//} teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ sa.pu.27ka/48. mig mangs ris su bris pa|vi. aṣṭāpadanibaddhaḥ — {sangs rgyas kyi zhing rdul med pa zhes bya ba}…{gzhi bai DUr+ya la gser gyi skud pas mig mangs ris su bris pa} virajaṃ nāma buddhakṣetraṃ…vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham sa.pu.27ka/48; ma.vyu.6062 (87ka). mig mi sdug pa|vi. vikṛtanayanaḥ, o nā — {de nas des mig mi sdug par bsgyur te bcom ldan 'das la bsdigs so//} tato vikṛtanayanā bhūtvā bhagavantaṃ bhīṣayate a. śa.274ka/251; ghorekṣaṇaḥ — {mig mi sdug la sna yang spu gri 'dra bar snang //} ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ jā.mā.81kha/94. mig mi 'dzum pa|= {mig mi 'dzums pa/} mig mi 'dzums pa|• vi. animiṣaḥ, o ṣā — {khro bo'i lta bas zhes pa mig mi 'dzums par steng du lta bas mtshan mar 'gyur te} krodhadṛṣṭyā iti ūrdhvadṛṣṭyā'nimiṣayā nimittaṃ bhavati vi.pra.67kha/4.120; \n\n• avya. nirnimeṣam—{de ni blta bar sred pas 'di byon ces/} /{bdag gis gang gang rgyal byed tshal du btang /} /{de de mig mi mdzums pas de blta zhing /} /{de nyid du ni bdud rtsi 'thung zhing 'dug//} ehīti taddarśanalālasena ye ye mayā jetavanaṃ visṛṣṭāḥ \n te te tadālokananirnimeṣaṃ tatraiva tiṣṭhantyamṛtaṃ pibantaḥ \n\n a.ka.192ka/22.4; \n\n• saṃ. animiṣaprekṣā — {blo gros chen po sangs rgyas kyi zhing la la na ni mig mi 'dzums pas}…{chos ston te} kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate la.a.97ka/43; animiṣitacakṣuḥ — {'dir gang gi tshe mig mi 'dzums par gyur pa de'i tshe lha'i mig tu 'gyur ro//} iha yadā'nimiṣitacakṣurbhavati tadā divyacakṣurbhavati vi. pra.67ka/4.118. mig mi 'dzums par|animiṣam — {de nas rgyal bu gzhon nu de shin tu mi dga' ste/} {stag mo de la mig mi 'dzums par ring zhig tu bltas nas song ngo //} atha te rājakumārāḥ paramasandīptā eṣā vyāghrīti druta (?dūra)manimiṣamanunirīkṣantaḥ pracaṅkramuḥ su.pra.55ka/108. mig mi bzang|nā. virūpākṣaḥ, mahārājākhyaḥ nāgādhipatiḥ — {klu'i rgyal po mig mi bzang dang klu'i bu dang klu'i bu mo lta bu'i lus kyi sprin du mngon par 'thon cing} virūpākṣanāgarājanāgaputranāgakanyāsadṛśātmabhāvameghaniścaritān ga.vyū.104ka/193; {mig mi bzang klu'i tshogs kyis bskor ba lta bu} virūpākṣa iva nāgagaṇaparivṛtaḥ a.śa.57kha/49; {rgyal po chen po bzhi po yang /} /{'jig rten kun la grags pa ste/} /{'phags skyes po dang mig mi bzang /} /{yul 'khor srung dang gnod sbyin rgyal//} catvāro'pi mahārājāḥ sarvalokeṣu kīrtitāḥ \n virūḍho virūpākṣaśca dhṛtarāṣṭro'tha yakṣarāṭ \n\n ma.mū.327ka/513. mig mi bzad|vi. karālākṣaḥ — {rdo rje 'bar ba mig mi bzad/} /{skra yang rdo rje 'bar ba ste//} vajrajvālākarālākṣo vajrajvālāśiroruhaḥ \n vi.pra.140kha/1, pṛ.39. mig mi bzod pa|vi. durnirīkṣyaḥ — {mtshon cha dang go cha dri ma med par phyis pa 'bar 'bar ltar 'dug pa/} {mig mi bzod pa'i dpung gi tshogs chen po dang bcas te} jājvalyamānavividhapraharaṇāvaraṇadurnirīkṣyeṇa mahatā balakāyena jā.mā.66kha/77. mig mi gsal ba|vi. mandanetraḥ — {mig mi gsal bas du ba ni/} /{phra sogs mi mthong bzhin de 'gyur//} syādeṣā mandanetrasya svalpadhūmādyadṛṣṭivat \n\n ta.sa.70kha/662; pra.a.81kha/89. mig med|vi. anakṣakaḥ — {shel mig mig chu bur lta bu/} /{mig gcig pa dang mig med dang //} kācākṣā budbudākṣāśca ekākṣā (a)pyanakṣakāḥ \n\n vi.sū.5ka/5. mig med pa|= {mig med/} mig dman|= {ngo tsha ba} mandākṣam, lajjā — mandākṣaṃ hrīstrapā vrīḍā lajjā a.ko.144ka/1.8.23; mandamakṣi yatreti mandākṣam \n mandamakṣamindriyamatreti vā a.vi. 1.8.23; dīnā dṛk — {mgo bo dud cing mig dman pa//} namreṇa śirasā dīnayā dṛśā kā.ā.338kha/3.115. mig dmar|• vi. raktalocanaḥ — {shin tu skrag pa'i spun zla bzhin/} /{'jigs su rung ba'i skyes bu ni/} /{dus ltar skrag cing mig dmar ba/} /{sgo der gnas pa mthong bar gyur//} ghoraṃ dvāri sthitaṃ tatra santrāsasyeva sodaram \n dadarśa puruṣaṃ kālakarālaṃ raktalocanam \n\n a.ka.165kha/19. 20; lohitākṣaḥ — {sgo pa de yang}… {mig dmar zhing} sa ca dvārapālapuruṣaḥ…lohitākṣaḥ kā.vyū.206ka/263; \n\n• nā. 1. aṅgārakaḥ \ni. grahaḥ — {'di lta ste/} {nyi ma dang}… {mig dmar dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…aṅgārakaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ \n\n a.ko.1.3.25; aṅgāravarṇatvādaṅgārakaḥ \n aṅgāni ārayati pīḍayatīti vā \n āra pīḍane a.vi.1.3.25; āraḥ — {mig dmar la ni phyed bcas dgu sbyang} śodhyāḥ sārddhā navā''re vi.pra. 184ka/1.41 \nii. kṣetrī—{mig dmar dang}…{lha'i bla ma ste/} {'di dag grangs bzhin du lug la sogs pa'i khyim rnams la zhing bdag go//} aṅgāraka…suraguravaḥ \n ete yathāsaṃkhyaṃ meṣādiṣu kṣetriṇaḥ vi.pra.180ka/1.36 2. raktākṣaḥ, rākṣasaḥ — {de nas chu sngon zhes pa'i mtsho/} /{gang na srin po mig dmar yod//} atha nīlodanāmābdhī raktākṣo yatra rākṣasaḥ \n a.ka.59kha/6.73; \n\n• saṃ. maṅgalaḥ, vārabhedaḥ — {gza' ni nyi ma dang zla ba dang mig dmar dang gza' lag dang phur bu dang pa bsangs dang spen pa bdun no//} vārāḥ — ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36. mig dmar ba|= {mig dmar/} mig dmar ser|vi. piṅganetraḥ — {ral pa shin tu ser skya dang mig dmar ser dang gos dmar ser te las thams cad pa la mi bskyod pa spyi bor 'dzin pa'o//} sukapilajaṭilam, piṅganetram, piṅgavastram, sarvakarmaṇi \n akṣobhyaśirodhāriṇamiti vi.pra.138ka/3.75. mig smad pa|vi. utkṣiptacakṣuḥ —{mig smad pa dang khyim pa rnams la chos dang ldan pa'i gtam bya'o//} utkṣiptacakṣuḥ dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt vi.sū.11ka/11. mig sman|• saṃ. 1. añjanam—{mgon po 'bral ba bzod par bgyi/} /{gang gis mig bsgos bdag la ni/} /{'dod pas bsnun du mi mthong ba'i/} /{mthong min mig sman bdag la stsol//} sahiṣye virahaṃ nātha dehyadṛśyāñjanaṃ mama \n yadaktanetrāṃ kandarpaḥ prahartā māṃ na paśyati \n\n kā.ā.327ka/2.150; kajjalam — {phan tshun du phyag rgya dang phyag rgya'i lan te/} {rdo rje dang rde rje dril bu dag dang} …{thig le dang mig sman dag dang} parasparaṃ mudrāprati mudreti vajravajraghaṇṭayoḥ… tilakakajjalayoḥ vi.pra. 179ka/3.191; vartiḥ yo.śa.4ka/54 2. cakṣuṣyā, añjanaviśeṣaḥ — cakṣuṣyākulālyau tu kulutthikā a. ko.201kha/2.9.102; cakṣuṣe hitā cakṣuṣyā a.vi.2. 9.102; \n\n• pā. añjanam, siddhiviśeṣaḥ — {ral gri dang mig sman dang lham dang bum pa bzang po la sogs pa'i dngos grub stsol ma} khaḍgāñjanapādukābhadraghaṭādisiddhade ba.mā.172ka \n mig sman skyer khaN+Da|rasāñjanam — {mig sman skyer khaN+Da'i ni za ma tog go//} rasāñjanasya samudgakaḥ vi.sū.76kha/93. mig sman gyi thur ma|śalākā — {mig gis mig sman dang mig sman gyi thur ma mi mthong ba bzhin no//} cakṣuṣo'ñjanaśalākā'darśanavat abhi.sphu.256kha/1067. mig sman gyi rig pa 'dzin pa|añjanavidyādharaḥ — {de nas ril bu bzung ba'i grangs kyi mi rnams ril bu'i rig pa 'dzin par 'gyur ro/} /{de bzhin du mig sman gyi rig pa 'dzin pa'o//} tato gulikāsaṃkhyayā narān gṛhītvā gulikāvidyādharo bhavati \n evamañjanavidyādharaḥ vi.pra.83kha/4.170. mig sman sngon|= {mig sman sngon po/} mig sman sngon po|nīlāñjanam — {khros shing mig sman sngon po'i mdog} kruddho nīlāñjanābhaḥ vi.pra.112ka/1, pṛ.9. mig sman du ba|puṣpāñjanam — {mig sman du ba dang sbrus pa dang phye ma rnams kyi ni dong bu'o//} puṣpakalkacūrṇāñjanānāṃ nāḍikā vi.sū.76kha/93. mig sman snod dong bu|bhaiṣajyāñjananālikā ma.vyu.9014 (124kha). mig sman ri lu|guḍikāñjanam — {smig sman ri lu'i ni sgye'u'o//} goṇikā guḍikāñjanasya vi.sū.76kha/93. mig gtsang dga' 'byung|nā. śucinetraratisambhavaḥ, gandharvaḥ ma.vyu.3383 (58ka). mig btsums|= {mig btsums pa/} {mig btsums te} cakṣuṣī nimīlayitvā — \n{de na gcig ni mig btsums te lung nod par byed do//} tatraikaścakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti vi.va.103kha/2.89; akṣiṇī nimīlya — {de'i tshe gal te lta ba'i shes pas 'ga' zhig gis bltas nas/} \n{phyis mig btsums te rigs la sogs pa'i chos kyis rnam par rtog par byed pa} tadā''locanājñānena yadi kaścidālocya paścādakṣiṇī nimīlya jātyādidharmato vikalpayati ta.pa.13ka/472. mig btsums pa|• saṃ. cakṣurnimīlanam — {re zhig mig btsums pa ni 'dod pa'i dbang gis byung la} cakṣurnimīlanaṃ tāvadicchāvaśād bhavati ta.pa.18ka/482; akṣinimīlanam — {mig btsums pa tsam gyis zhig pa'i shes pa la gnod pa nyid rtogs pa yang med do//} na cākṣinimīlanānnaṣṭe jñāne bādhyatā pratīyate pra.a.3ka/4; nimīlitalocanam — {res 'ga' zhes bya ba ni mi+ig btsums pa'i gnas skabs na'o//} kadāciditi nimīlitalocanāvasthāyām ta.pa.29ka/505; \n\n• vi. vikuñcitākṣī — {na chung de dag de yi dri yis myos/} /{snar snom dbugs ni bsrings pas mig kyang btsums//} tadgandhamattāḥ kṣaṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ \n jā.mā.158ka/182; \n\n• pā. nimeṣaḥ, kālabhedaḥ — {dus ni snga ma dang phyi ma dang skad cig dang thang cig dang mig btsums pa dang mthar dang cha dang yud tsam dang nyin zhag dang zla ba phyed dang zla ba la sogs pa'i shes pa skye ba'i rgyu yin la} kālaḥ pūrvāparakṣaṇalavanimeṣakāṣṭhākalāmuhūrtāhorātrārdha(māsa)māsādipratyayaprasavahetuḥ ta.pa.272kha/260. mig rtsa ngan|vi. dīnadṛṣṭiḥ, kṛpaṇadṛṣṭiḥ — {kha skams mig rtsa ngan} pipāsito dīnadṛṣṭiḥ bo.a.5kha/2.44; parikṣāmanayanaḥ — {mi de ltogs pas mig rtsa ngan zhing bzhin mdog ni nyams}…{mthong} dadarśa taṃ puruṣaṃ kṣutparikṣāmanayanavadanam jā.mā.141ka/163. mig tshag|vi. klinnākṣaḥ — syuḥ klinnākṣe cullacillapillāḥ klinne'kṣṇi cāpyamī \n a.ko.174ka/2.6.60; klinnamakṣi yasya saḥ klinnākṣaḥ a.vi. 2.6.60; cullaḥ mi.ko.52ka \n mig tshag pa|= {mig tshag/} mig tshags bya ba|vi. ākoṭitaḥ — {rgya mtshor 'jug pa'i gru bcing ba legs par bcings mig tshags bya ba legs par byas nas}…{chu'i nang du drangs nas} sāmudrikāṃ nāvaṃ subaddhāṃ bandhayitvā svākoṭitāmākoṭayitvā…udake'vatārya a.sā.256ka/144. mig tshags ma byas|vi. anākoṭitaḥ — {rgya mtsho'i gru mig tshags ma byas shing ma bcos pa bcing ba bcings nas ring du lon pa zhig chu'i nang du drangs nas} sāmudrikāṃ nāvamanākoṭitāmaparikarmakṛtāṃ cirabandhanabaddhāmudake'vatārya a.sā.255ka/144. mig tshags ma byas pa|= {mig tshags ma byas/} mig mdzes|• vi. cārunetraḥ — {pad ma'i mig can mig mdzes mya ngan nyam thag pa/} /{lha yi bu mo lta bu'i bud med tshogs smra ltos//} śokārditaṃ kamalalocanacārunetraṃ strīsaṅghamapsarasamaṃ vilapantamīkṣa \n rā.pa.247ka/146; \n\n• nā. sunetrā, daṇḍapāṇeḥ bhāryā—{shAkya lag na khar ba'i chung ma kho mo'i ma mig mdzes shes bya ba 'di ni de'i tshe de'i dus na sprul 'tshong ma'i gtso mo blta na sdug pa zhes bya bar gyur to//} eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikā'bhūt ga.vyū.248kha/330; dra. {mig mdzes ma/} mig mdzes ma|vāmalocanā, strīviśeṣaḥ — viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā \n a.ko.169kha/2.6.3; vāme valgunī locane yasyāḥ sā vāmalocanā a.vi.2.6.3; dra. {mig mdzes/} mig 'dzin|= {dpral ba} godhiḥ, lalāṭam — lalāṭamalikaṃ godhiḥ a.ko.176kha/2.6.92; gudhyate uṣṇīṣeṇeti godhiḥ \n gudha pariveṣṭane a.vi.2.6.92. mig 'dzum|= {mig 'dzums pa/} mig 'dzum ldan|= {mig 'dzum pa dang ldan pa/} mig 'dzum pa|= {mig 'dzums pa/} mig 'dzum pa dang ldan pa|vi. prahasitanetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te}…{mig 'dzum pa dang ldan par gyur to//} abhinīlanetraśca sa kumāro'bhūd…prahasitanetraḥ ga.vyū.233kha/311. mig 'dzums|= {mig 'dzums pa/} mig 'dzums pa|• kri. nimīlati — {ku mu da ni mig 'dzums shing /} /{pad+ma dag kyang mig 'byed} kumudāni nimīlanti kamalānyunmiṣanti ca \n kā.ā.321kha/1. 94; \n\n• saṃ. nimeṣaḥ — {srog ni dbugs rgyu ba la sogs pa'o//} {sogs pa ni mig 'byed pa dang 'dzums pa la sogs pa srog chags kyi chos de ni srog la sogs pa'o//} prāṇāḥ śvāsādaya ādiryasyonmeṣanimeṣādeḥ prāṇidharmasya sa prāṇādiḥ nyā.ṭī.80kha/214; {smra ba ni tshig gi nus pa'o//} {de la sogs pa gang yin pa de ni mig 'dzums pa dang 'byed pa la sogs pa'o//} vaktṛtvaṃ vacanaśaktistadādiryasyonmeṣanimeṣādeḥ nyā.ṭī.75kha/197; akṣinikocaḥ—{dper na lag pa g}.{yo ba dang mig 'dzums pa la sogs pa bzhin no//} yathā pāṇikampākṣinikocādayaḥ ta.pa.156kha/766; \n\n• pā. nimeṣaḥ, mānabhedaḥ — {mig 'dzums bco brgyad de yi gnas/} /{de ni sum cu cha shas so/} /{de yi sum cu skad cig go/} /{de ni bcu gnyis yud tsam yin//} aṣṭādaśa nimeṣāstu kāṣṭhā triṃśattu tāḥ kalā \n\n tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām \n a.ko.137ka/1.4.11; nimiṣatīti nimeṣaḥ a.vi.1.4.11. mig rdzi ma|= {mig gi rdzi ma/} mig zhan pa|vi. mandalocanaḥ — {bdag dkar sham mo//} {mig zhan pa'o/} /{rid pa'o//} gauro'haṃ mandalocanaḥ parikṛśaḥ ta.pa.200ka/116. mig zhar ba|naṣṭaṃ cakṣuḥ — {skyes su chug mod mig zhar yang gzugs mthong bas de 'bras bu med pa nyid du rtogs par 'gyur dgos na} jāyatāṃ nāma sā tu viphalatvena pratīyeta naṣṭe'pi cakṣuṣi rūpadarśanena pra.a. 177kha/192. mig zhug|cakṣurmalam ma.vyu.4049 (65ka). mig zum|= {mig zum pa/} mig zum pa|vi. nimīlitākṣaḥ — {sdug bsngal drag po'i shugs kyis mig zum zhing /} /{brtan pa'i snying stobs kyis bcings de mthong ste//} vilokya taṃ sattvanibaddhadhairyaṃ tīvravyathāveganimīlitākṣam \n a.ka.33ka/3.81; mīlitaḥ — {'jigs rung mthong ba'i nyon mongs las/} /{skar ma rnams ni mig zums tshe//} bībhatsadarśanakleśādiva mīlitatārake \n\n a.ka.170ka/19.73; dra. {mig zum pa dang bcas/} mig zum pa dang bcas pa|vi. nimīlitalocanaḥ — {ri dwags}…{rna ba gcig rab tu bslangs te gtad nas mig zum pa dang bcas pas nyan par byed pa lta bu mtshon no//} samunnamitadattaikakarṇāḥ nimīlitalocanā ākarṇayanta iva hariṇā lakṣyante nā.nā.227ka/21; dra. {mig zum pa/} mig zums|= {mig zum pa/} mig zur|apāṅgaḥ, netraprāntaḥ — {mig zur char ni lhung gyur pa/} /{mig gi 'od kyis ut+pa la la/} /{reg pa min yang snyan ngag mkhan/} /{de ltar rab tu brtags te brjod//} apāṅgabhāgapātinyā dṛṣṭeraṃśubhirutpalam \n spṛśyate vā na caivaṃ tu kavinotprekṣya kathyate \n\n kā.ā.329kha/2.222; kaṭākṣaḥ — {khu tshur dang}…{mig zur gyis blta ba dag gi 'dod chags de dag de la mi 'byung ngo //} khaṭa… kaṭākṣekṣitaiḥ tasya mahāmate rāgo na pravartate la.a. 103ka/49; nayanāntaḥ — {bud med mig zur gdung byed zug rngu ni/} /{rnon po gang gi sems la ma zug pa//} santāpanaṃ strīnayanāntaśalyaṃ yeṣāṃ śitaṃ cetasi nāvasannam \n\n a.ka.123kha/65.62. mig zur gyis blta ba|kaṭākṣekṣitam — {khu tshur thal mo dang mthang sprad pa dang 'o byed pa dang 'khyud pa dang snom pa dang mig zur gyis blta ba dag gi 'dod chags de dag de la mi 'byung ngo //} khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ tasya… rāgo na pravartate la.a. 103ka/49. mig bzang|• saṃ. 1. sudṛk — {grogs mo lus phra nu ma'i ngos la rin chen 'phreng ba'i khur gyis ci zhig byed/} /{khyod ni bkra bar rgyan la mkhas te mig bzang dag la mig sman 'dis kyang ci//} tanvaṅgyāḥ sakhi kiṃ kṛtaḥ stanataṭe ratnāvalībhirbharaḥ citraṃ maṇḍanamaṇḍitāsi sudṛśaḥ kiṃ vāñjanenāmunā \n a.ka.302kha/108.101; sunayanam — {mig bzang ring dga'} pramuditapralambasunayanaḥ ma.vyu.3386 (58ka); sunetram — {mig bzang bdag po} sunetrādhipatiḥ ma.vyu.3429 (58kha) 2. = {mig} vilocanam—{mig bzang}…{ut+pa la sngon po'i 'dab ma lta bu} nīlotpalapallavābhaṃ vilocanam a.ka.51kha/59.15; \n\n• nā. sunetraḥ 1. śāstā — {nga nyid de'i tshe de'i dus na mig bzangs zhes bya ba'i ston par gyur to//} ahameva sa tena kālena tena samayena sunetro nāma śāstā'bhūvam abhi.bhā.90ka/1214 2. ṛṣiḥ — {nyi ma bdun 'char ba'i mdo las bcom ldan 'das 'di yang drang srong mig bzangs zhes bya bar gyur to//} saptasūryodayasūtre'yameva bhagavān ṛṣiḥ sunetro nāma babhūva abhi.sphu.323ka/1214 3. śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang} …{mig bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ…sunetreṇa ca ga.vyū.318kha/39 4. rākṣasendraḥ—{de nas byang chub sems dpa' yang dag par bgro ba'i khang pa'i sgo srung srin po'i dbang po srin po stong phrag bcu'i gtso bo mig bzangs zhes bya ba} atha khalu sunetro nāma rākṣasendro bodhisattvasaṅgītiprāsādadvārapālo daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ ga.vyū. 259ka/341; {de nas tshong dpon gyi bu nor bzangs kyis srin po'i dbang po mig bzangs kyis ji skad du gtams pa de ltar nan tan du byas pa dang} atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamānaḥ ga.vyū.260ka/342 5. māraputraḥ — g.{yas rol nas bdud kyi bu ded dpon zhes bya bas}… g.{yas rol nas mig bzangs kyis smras pa} dakṣiṇe pārśve sārthavāho nāma māraputraḥ…dakṣiṇe sunetra āha la.vi.152kha/225. mig bzang bdag|= {mig bzang bdag po/} mig bzang bdag po|nā. sunetrādhipatiḥ, mahoragādhipatiḥ ma.vyu.3429 (58kha). mig bzang po|= {mig bzang /} mig bzang ma|• vi.strī. sudṛk — {mig bzang mas ni brjod tsam las/} /{de yi lta byed g}.{yas pa ni/} /{pad ma rgyas pa lta bu dag/} /{bden pa'i mthu yis byung bar gyur//} ityuktamātre sudṛśā dakṣiṇaṃ tasya locanam \n satyānubhāvenābhūttatpraphullakamalopamam \n\n a.ka.264kha/31.63; sulocanā — {de nas mig bzang ma de la/} /{rab tu dad nas}…{rab dga' rgyal bus smras//} rājaputraḥ prahṛṣṭo'tha tāṃ prasādya sulocanām \n uvāca a.ka.264kha/31.64; \n\n\n• nā. 1. sunetrā, patradevī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang}…{mig bzang ma dang rul ma dang bzang mo ste} kaumāryāḥ pūrvapatrādau padmā…sunetrā, klīnā (klinnā?), bhadrā vi.pra.41kha/4.31 2. sulocanā—{grogs mo dang bcas mig bzang ma/} /{yid ni sprin gyi bzhon pa la/} /{rnam par bkod nas dal gyis song //} saha sakhyā sulocanā \n jīmūtavāhananyastamānasā sā śanairyayau \n\n a.ka.297kha/108.57; dra. {mig bzang mo/} mig bzang mo|nā. sulocanā, upāsikā — {de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dang}…{mig bzang mo dang}…{dge bsnyen ma lnga brgyas bskor cing} tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā…sulocanayā ca…pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39; dra. {mig bzang ma/} mig bzang ring dga'|nā. pramuditapralambasunayanaḥ, gandharvaḥ ma.vyu.3386 (58ka). mig bzangs|= {mig bzang /} mig yangs ma|vi.strī. āyatekṣaṇā — {mig yangs ma des do shal yang /} /{de yi bgrin par yongs 'phangs nas/} /{de la dal bus snyan pa'i sgra/} /{bdag ni khyod kyi dbang zhes smras//} sā'pi hāraṃ parikṣipya kaṇṭhe tasyā''yatekṣaṇā \n śanakairmadhurālāpā tvadvaśā'smītyuvāca tam \n\n a. ka.264ka/31.55; viśālākṣī—{shin tu bzhin bzangs mig yangs ma/}…/{rdo rje'i bu mo 'di khyer nas//} cāruvaktrāṃ viśālākṣīṃ…vajrakanyāmimāṃ gṛhya he.ta.7ka/18. mig yid du 'ong ba|vi. suruciranetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te}…{mig yid du 'ong ba dang} abhinīlanetraśca sa kumāro'bhūd…suruciranetraḥ ga.vyū.233kha/311. mig yo ba|= {sle bo} valiraḥ, kekaraḥ — valiraḥ kekare a. ko.173kha/2.6.49; valate viṣayagrahaṇavelāyāmapāṅgadeśaṃ pratīti valirgolakam \n tadyogād valiraṃ netram \n tadyogāt puruṣo'pi valiraḥ \n vala saṃvaraṇe sañcaraṇe ca a.vi.2.6.49. mig yongs su dag pa|• vi. pariśuddhanetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te/} {mig shin tu dang ba dang mig yongs su dag pa dang} abhinīlanetraśca sa kumāro'bhūdacchanetraḥ pariśuddhanetraḥ ga.vyū.233kha/311; \n\n\n• saṃ. cakṣuḥpariśuddhiḥ — {mig yongs su dag pa rdul dang bral bas rab tu snang ba dang ldan pa zhes bya ba rab rib dang mun pa thams cad dang mi 'grogs pa yod de} asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, yā sarvatamo'ndhakāreṇa sārdhaṃ na saṃvasati ga.vyū.294kha/16. mig yon|vi. jihmākṣī — {khengs pa goms par bya 'o zhes/} /{grogs mo mdza' ba'i gnas bkod la/} /{bu mo smin 'khyog mig yon gyis/} /{mchu ni g}.{yo zhing lta bar byed//} mānayogyāṃ karomīti priyasthāne kṛtāṃ sakhīm \n bālā bhrūbhaṅgajihmākṣī paśyati sphuritādharā kā.ā.330ka/2.240. mig yor|pratibhāsaḥ — {rmi lam dang sgyu ma dang mig yor dang gzugs brnyan dang chu'i zla ba'i tshul 'dra ba'i chos skye ba dang 'jig pa dang rtag pa dang chad pa dang bral ba thams cad} māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitān sarvadharmān la.a.84ka/31; {chos thams cad ni}…{rmi lam lta bu sgra brnyan lta bu mig yor lta bu ste} sarvadharmā hi…svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ a.sā.424ka/239; sū.vyā.170kha/62. mig yor skyes bu|akṣapuruṣaḥ — {blo gros chen po 'jig rten mi mkhas pa dag gis smig sgyu dang}…{mig yor skyes bu phyin ci log tu 'dzin gyi} mahāmate mṛgatṛṣṇā…akṣapuruṣā loke'vidvadbhirviparyasyante la.a.97kha/44. mig yor mthong ba|vi. pratibhāsadarśī — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na mig yor mthong ba'i skyes bu mig yor gyi rang bzhin ston kyang mig yor gyi rang bzhin gang yang med na/} {mig yor gyi rang bzhin bstan pa lta ga la yod} tadyathāpi nāma suvikrāntavikrāmin pratibhāsadarśī puruṣaḥ pratibhāsasvabhāvanirdeśaṃ ca nirdiśati, na ca kaścitpratibhāsasvabhāvaḥ saṃvidyate, kutaḥ punaḥ pratibhāsasvabhāvanirdeśo bhaviṣyati su.pa.48ka/25. mig rig rig byas pa|netrasañcāraḥ — {la la na mig rig rig byas pas} ({chos ston te}) kvacinnetrasañcāreṇa (dharmo deśyate) la.a.97ka/43. mig ring|vi. āyatekṣaṇaḥ — {pad ma 'dra ba'i mig ring khyod kyi gar bzhag ces/} /{ma ni bdag cag la yang tha chungs 'dri bar 'gyur//} pṛcchiṣyate sā jananī tṛtīyaḥ kva vā yuvābhyāṃ kamalāyatekṣaṇaḥ \n\n su.pra.56ka/111. mig ring ba|= {mig ring /} mig la brten pa|• vi. cakṣurāśritam — {mig byed pa dang ldan pa de'i tshe gzugs shes pa gang yin pa de thams cad mig la brten pa kho na yin te} vyāpāravati tu cakṣuṣi yadrūpajñānaṃ tatsarvaṃ cakṣurāśritameva nyā.ṭī.43ka/62; \n\n\n• saṃ. cakṣurāśritatvam — {de ltar ma yin na ni rnam par shes pa gang yang mig la brten pa mi 'thad par 'gyur ro//} itarathā cakṣurāśritatvānupapattiḥ kasyacidapi vijñānasya nyā.ṭī.43ka/62. mig la gnod pa|akṣṇorviplavaḥ — {rab rib ni mig la gnod ba ste/} {'khrul pa'i rgyu 'di ni dbang po la yod pa'o//} timiram akṣṇorviplavaḥ \n indriyagatamidaṃ vibhramakāraṇam nyā.ṭī.42ka/55. mig la phan pa|vi. cakṣuṣyam — {mig la phan pa'i dri zhim po dus dus su bsnam par bya'o//} cakṣuṣyaṃ sugandhīti kālānukālaṃ ghrāṇam vi.sū.43kha/55. mig la 'od chags pa|vi. prabhāsvaranetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te}…{mig la 'od chags pa dang} abhinīlanetraśca sa kumāro'bhūd…prabhāsvaranetraḥ ga.vyū.233kha/311. mig lam|cakṣuṣpathaḥ — {mig gi lam las rab 'das pa/} /{gzugs med bstan du med pa yi//} cakṣuṣpathavyatikrānte'pyarūpiṇyanidarśane \n\n ra.vi.126kha/110; {de nas khyim bdag des rang gi bu mo de dag gi mig lam du mi snang bar byas nas} athaiṣāṃ cakṣuṣpathādutsārya svāṃ duhitaraṃ sa gṛhapatiḥ jā.mā.73ka/85; darśanapathaḥ — {zhes bya ba'i rtsom pas mig lam du lhag ma 'dod pa rnams 'chags su gzhug go//} iti prakrameṇa darśanapathe śiṣṭānāmicchāyāṃ deśayet vi.sū.58ka/74; dṛṣṭipathaḥ — {thub dbang rnams kyi gtam la bshad pa yis/} /{mtho ris gnas ni mig lam gyur par sems//} mene munīndraiḥ kathitaṃ kathāsu svargāṅgaṇaṃ dṛṣṭipathaṃ prayātam \n\n a.ka.124ka/65.69; nayanapathaḥ — {thub pa skal med mig gi lam mi 'gyur} adhanyānāṃ nayanapathamabhyeti na muniḥ ra.vi.125kha/107. mig las byung|= {mig las byung ba/} mig las byung ba|vi. akṣijam — {'di ltar chu la dang po'i shes/} /{mig las byung ba skye bar 'gyur//} tathā hi salilajñānamādyamutpadyate'kṣijam \n ta.sa.112ka/972; cākṣuṣam — {mig las byung nyid de rtog na/} /{skyon ni 'di ltar 'gyur ba yin//} cākṣuṣeṇaiva tatkḶptāvayaṃ doṣo bhavedapi \n ta.sa.123kha/1073. mig log|adṛṣṭiḥ — adṛṣṭiḥ syādasaumye'kṣṇi a. ko.145ka/1.8.37; asaumyā dṛṣṭiḥ adṛṣṭiḥ \n viruddhadarśananāma a.vi.1.8.37. mig long ba|= {long ba} andhaḥ mi.ko.52ka \n mig sha|arma, vyādhiviśeṣaḥ yo.śa.4kha/60; dra. {mig shu can/} mig shin tu dang ba|vi. acchanetraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te/} {mig shin tu dang ba dang} abhinīlanetraśca sa kumāro'bhūdacchanetraḥ ga.vyū. 233kha/311. mig shu can|akṣidadruḥ ma.vyu.8918 (123kha); dra. {mig sha/} mig shes|= {mig gi shes pa/} mig ser|kāmalaḥ, o lā, vyādhiviśeṣaḥ — {de bzhin du mig ser gyis nyams pa'i mig can la yang dmigs par mthong ngo //} tathā kāmalādyupahatanayanopalabdhamapi samīkṣyeta ta.pa.127kha/706; {sogs pa smos pa ni ling tog dang mig ser la sogs pa ni dbang po la gnas pa yin par gzung ngo //} ādigrahaṇena kācakāmalādaya indriyasthā gṛhyante nyā.ṭī.42kha/55; abhi.sa.bhā. 13kha/16. mig ser gyis btab|vi. kāmalākrāntam — {ji ltar mdun gnas dung la ni/} /{dkar po bsgrub pa'i byed thob nas/} /{mig ser gyis btab dbang po las/} /{byung ba'i rnam shes min par rtogs//} sitasādhyakriyāvāptyā yathā śaṅkhe puraḥsthite \n kāmalākrāntanetrotthaṃ vijñānaṃ neti gamyate \n\n ta.sa.109ka/952. mig ser gyis btab pa|= {mig ser btab/} mig ser can|• vi. kāmalī — {mig ser can la dung ser por snang ba bzhin du 'khrul pa nyid du 'gyur ro//} bhrāntireva bhavetkāmalinaḥ śaṅghe pītapratibhāsavat pra. a.174ka/188; \n\n• nā. piṅgalakaḥ, vyādhaḥ — {de ni rngon pa mig ser can/} /{zhes pa yis ni rab bshad de/} /{lam ni thob pa'i skyes bu dag/} /{lus kun bcad pa mthong bar gyur//} tatra piṅgalakākhyena lubdhakena niveditam \n mārgamāsādya puruṣaṃ kṛttagātraṃ vyalokayat \n\n a.ka.129kha/66.53. mig gsum|= {mig gsum pa/} mig gsum grogs|nā. = {lus ngan} tryambakasakhaḥ, kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n a. ko.132kha/1.1.70; tryambakasya sakhā tryambakasakhaḥ a.vi.1.1.70. mig gsum pa|• nā. 1. trinayanaḥ \ni. = {dbang phyug chen po} śivaḥ — {mig gsum pa yi bzhon pa dkar ba'i khyu mchog rwa yis 'dam ni blangs pa bzhin//} śubhratrinayanavṛṣotkhātapaṅkopameyām me.dū.346ka/1.56; trinetraḥ — {drag po dkar po mig gsum pa gdong gcig pa lag pa bzhi pa} rudrastrinetra ekānanaścaturbhujaḥ…śuklaḥ vi.pra. 35kha/4.11; trilocanaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…trilocanaḥ a.ko.129kha/1.1.33; trīṇi locanāni yasya saḥ trilocanaḥ a.vi.1.1.33; tryakṣaḥ — {mig gsum rab tu khros tshe me yi pang du phye ma leb nyid gyur ldan pa//} agnyutsaṅgapataṅgatāṃ gatavatastryakṣaprakopakṣaṇe a.ka.144kha/68.37; tryambakaḥ — {mig gsum pa yis rab tu brgad pa} tryambakasyāṭṭahāsaḥ me.dū.346kha/1.62; {gzhan gyis 'dod pa'i mig gsum pa la sogs rtag pa med pa nyid kyi phyir} pareṣṭāstryambakādayo nityā na santyeva ta.pa.320kha/1108 \nii. janapadaḥ — {lho phyogs kyi rgyud 'di nyid na yul mig gsum pa zhes bya ba yod de} ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ ga.vyū.392ka/98; \n\n• dra. {spyan gsum pa/} mig ha cang che ba|vi. atyāyatākṣaḥ ma.vyu.8835 (123ka). mig ha cang ser|vi. atipiṅgākṣaḥ — {mig dmar ha cang mig ches dang /} /{mig chung mig ha cang ser//} lohitākṣā tivadā (?bṛhada)kṣāścullākṣā( a)tipiṅgalāḥ (ṅgākṣāḥ?) \n vi.sū.5ka/5. ming|• saṃ. 1. nāma \ni. saṃjñā — {der ming dang don goms pa ni sgra don byang ba'o//} tatra nāmārthabhāvanā śabdārthābhyāsaḥ ta.pa.2kha/450; {bsam pa las byung ba ni ming dang don la dmigs pa yin te} nāmārthālambanā cintāmayī abhi.bhā.8ka/891; saṃjñā—{'di la sems can dang}…{skye bo zhes bya ba 'di ni ming yin no//} atreyaṃ saṃjñā —sattvaḥ…janturiti \n abhi.bhā.85kha/1202; {dgongs pa can brtag dka' ba'i chos kyi ming dang don rnam par 'byed pa} ābhiprāyikanigūḍhadharmasaṃjñārthavibhāvanatā bo.bhū.158kha/209; {zhes ming du btags pa'o//} iti saṃjñāsanniveśaḥ abhi.sphu.285ka/1128; samākhyā — {thabs mtha' yas pa las byung ba'ang /} /{ming 'brel yang dag rig pa rnams/} /{chos mthun nyid la mi ltos kyang /} /{mi bdag nyid las 'byung 'gyur te//} anantopāyajanyāśca samākhyāyogasaṃvidaḥ \n sādharmyamanapekṣyāpi jāyante narapādiṣu \n\n ta.sa.58ka/556; śabdaḥ — {gang du bshad ce na/chos} {zag pa dang bcas pa dang zag pa med pa bstan par zag med lam gyi bden pa dang zhes lam gyi bden pa rang gi ming gis bstan to//} kvoktāni? sāsravānāsravadharmanirdeśe ‘anāsravā mārgasatyam’ iti (mārgasatyaṃ) svaśabdena abhi.bhā.2ka/872; vyañjanam—{mtshan ma dag dang ma 'brel dang /} /{dngos dang ming dang gnyis po la/} /{shes pa skye ba med pa ni/} /{kun shes nyid kyi skad cig ma//} asaṃsargo nimittaiśca vastuni vyañjane dvaye \n jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ \n\n abhi.a.6kha/3.15 \nii. vyaktivācakasaṃjñā — {khyod kyi ming ci yin} kiṃnāmā tvam vi.va. 190kha/1.65; {bdag ming 'di zhes bgyi ba} ahamevaṃnāmā bo.bhū.97kha/124; nāmadheyam — {khyod kyi ming ni 'di zhes bya} tava hīdaṃ nāmadheyam a.sā.339kha/191; {de'i ming nor bzangs zhes bya bar btags so//} tasya sudhana iti nāmadheyaṃ vyavasthāpitam vi.va.207kha/1.82; abhidhā — {gnyen gyis mdza' las de yi ming /} /{a mra skyong ma zhes su btags//} praṇayādāmrapālīti bandhubhiḥ sā kṛtābhidhā \n a.ka.179kha/20.51; saṃjñā — {de tshe ma yis de yi ming /} /{myur 'gro zhes par bsgrubs par gyur//} tadā mātā tasya saṃjñāṃ śīghraga ityasādhayat \n\n a.ka.146ka/14.83; ākhyā — {de'i phyir 'dod chags la sogs pa'i chos nyid kyang 'dod chags la sogs pa'i ming 'thob la} tasmādrāgādidharmatā'pi rāgādyākhyāṃ labhate sū.vyā.188ka/85; āhvayaḥ — athāhvayaḥ \n\n ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca \n a.ko.141ka/1.6.7; anena āhvayantītyāhvayaḥ \n hveñ spardhāyāṃ śabde ca a.vi.1.6.7; abhidhānam — {mi 'gog na/} /{'jig rten skyong rnams ming ni don med gyur//} na cenniṣeddhā \n vyarthābhidhānā bata lokapālāḥ jā.mā. 51kha/61 \niii. viṣayaḥ — {gtam ni ngag go//} {de'i gzhi ni ming ste/} {don dang bcas pa'i gzhi smos pa'i phyir na 'dus byas ni gtam gyi gzhi zhes bya'o//} kathā vākyam, tasyā vastu nāma \n sārthakavastugrahaṇāt tu saṃskṛtaṃ kathāvastūcyate abhi.bhā.29ka/26; {gtam ni ngag ste/} {yi ge'i bdag nyid kyi sgra'o zhes bya ba'i tha tshig go//} {de'i gzhi ni ming ste zhes bya ba ni yul zhes bya ba'i tha tshig go//} kathā vākyam, varṇātmakaḥ śabda ityarthaḥ \n tasyā vastu nāma viṣaya ityarthaḥ abhi.sphu.17kha/27; \n\n\n• pā. nāma \ni. śabdaḥ — {ming dang rtags kyi rjes bshad pa//} nāmaliṅgānuśāsanam a.ko.1.1.2 \nii. saṃjñākaraṇam — {de la ming byed pa ni ming ste/} {dper na gzugs sgra zhes bya ba de lta bu la sogs pa lta bu'o//} tatra saṃjñākaraṇaṃ nāma, tadyathā—rūpam, śabda ityevamādiḥ abhi.bhā.84kha/270. ming kun tu tshol ba|pā. nāmaparyeṣaṇā, paryeṣaṇābhedaḥ — {ming kun tu tshol ba ni ming gi tshogs la sogs pa btags pa'i yod pa yin pa'i phyir 'di dag gi rang gi mtshan nyid yongs su grub ba med par dpyod pa'o//} nāmaparyeṣaṇā nāmakāyādīnāṃ prajñaptisattvādapariniṣpannameṣāṃ svalakṣaṇamiti yā vicāraṇā abhi.sa.bhā. 71kha/99. ming gi khyad par can gyi don|nāmnā viśiṣṭo'rthaḥ — {'dod rgyal ba'i sgra dag la ming gi khyad par can gyi don brjod pa ni kho bo zhes bya ba lta bu dang} yadṛcchāśabdeṣu nāmnā viśiṣṭo'rtha ucyate—ḍittha iti ta.pa.4ka/452. ming gi 'khor los rnam par rgyas par gyur pa|vi. vistīrṇanāmacakraḥ — {'jam dpal gzhon nur gyur pa ni phyogs bcu'i 'jig rten gyi khams su ming gi 'khor los rnam par rgyas par gyur pa'o//} vistīrṇanāmacakro mañjuśrīḥ kumārabhūto daśadiksarvalokadhātuṣu ga.vyū. 343kha/418. ming gi dge slong|saṃjñābhikṣuḥ ma.vyu.8750 (122ka). ming gi sgra|saṃjñāśabdaḥ — {'jig rten na ba lang la sogs pa'i sgra rnams ni rigs brjod pa nyid du grags la/} {dpung rgyan bzang la sogs pa ni ming gi sgra nyid du grags pa'i phyir logs shig tu brjod do//} gavādayo hi śabdā loke jātiśabdatayā pratītāḥ, citrāṅgadādayastu saṃjñāśabdatveneti pṛthagvacanam \n ta.pa.5ka/454. ming gi ngo bo|nāmarūpam, nāmno rūpam — {ming gi ngo bo zhes bya ba ni ming gi rang bzhin smra bar byed pa'i rang bzhin te} nāmarūpamiti nāmno rūpam, vācakaḥ svabhāvaḥ ta.pa.107ka/664. ming gi ngo bo nyid|nāmasvabhāvaḥ lo.ko.1823. ming gi sngags|nāmamantraḥ — {'dir thugs la sogs pa rnams kyi sngags bsgom par bya ba ni ming gi yi ge dang po'o/} /{mchod par bya ba ni ming gi sngags so//} iha cittādinā mantro bhāvyo nāmādyaḥ yājyo nāmamantraḥ vi. pra.80ka/4.167. ming gi dang po|nāmādyam — {khams gsum po 'dir brtan pa dang g}.{yo ba'i chos rnams kyi gang gi ming gang yin pa de'i ming gi dang po'i yi ge ni ming gi dang po'o//} iha traidhātuke sthiracaladharmāṇāṃ yadyasya nāma, tasya nāmasyādyakṣaraṃ nāmādyam vi.pra.79kha/4.167. ming gi rnam grangs|1. nāmaparyāyaḥ — {'di dag ni de bzhin gshegs pa'i ming gi rnam grangs su} ({mi} ){shes so//} na ca prajānanti tathāgatasyaite nāmaparyāyāḥ la. a.132ka/78; paryāyanāma—{dbugs 'byung ba dag gi ming gi rnam grangs 'di ni rnam pa bzhi ste}…{rlung dang /} {dbugs 'ong ba dang dbugs 'gro ba dang /} {dbugs rngub pa dang dbugs 'byung ba dang /} {lus kyi 'du byed dag go//} catvāryāśvāsapraśvāsānāṃ paryāyanāmāni…vāyavaḥ, ānāpānāḥ, āśvāsapraśvāsāḥ, kāyasaṃskārāśca śrā.bhū.84kha/222; paryāyaḥ — {'di ni shes pa'i ming gi rnam grangs yin pa'i phyir ro//} jñānaparyāyatvādasya ta. pa.231kha/933 2. nighaṇṭuḥ, nāmasaṃgrahaḥ — {bram ze}… {rig byed gsum gyi mthar phyin te/} {ming gi rnam grangs dang shes gsal dang bcas pa dang} brāhmaṇaḥ…trayāṇāṃ vedānāṃ pāragaḥ sanighaṇṭukaiṭabhānām a.śa.197kha/182. ming gi rnam grangs pa can|aparavyapadeśaḥ — {'di ltar yongs su 'dzin pa dang kun tu 'dzin pa'i ming gi rnam grangs pa can ni} yataḥ parigraha āgrahāparavyapadeśaḥ pra. a.126ka/134. ming gi bye brag|saṃjñāntaraviśeṣaḥ lo.ko.1823. ming gi dbang|pā. nāmābhiṣekaḥ, abhiṣekabhedaḥ — {de nas rna ba la sogs pa la me tog bkod nas slar yang ming gi dbang la skye ba'i gnas lngar sngags 'dis dbang bskur bar bya ste} tataḥ śrotrādiṣu puṣpaṃ dattvā punarnāmābhiṣeke pañcasu janmasthāneṣu abhiṣiñcya anena mantreṇa vi.pra.150kha/3.97. ming gi tshogs|pā. nāmakāyaḥ, cittaviprayuktasaṃskārabhedaḥ — {mi ldan pa yi 'du byed rnams/} /{thob dang ma thob skal mnyam dang /} /{'du shes med snyoms 'jug dag dang /} /{srog dang mtshan nyid rnams dang ni/} /{ming gi tshogs la sogs pa yang //} viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā \n āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca \n\n nāmakāyādayaśceti abhi.bhā.70ka/210; {ming gi tshogs la sogs pa ni/} /{ming dang ngag dang yi ge'i tshogs//} nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ \n abhi.ko.5kha/2.47. ming gi mtshan ma|saṃjñācihnam — {gzhom du med pa 'di'i ming gi mtshan ma ni lho dang byang dang shar dang nub kyi dbus su gri gug gi rnam par ri mo tsam brjod du med pa ste/} {stong pa chen po'i yi ge dang po'o//} asyānāhatasya saṃjñācihnaṃ savyavāmapūrvāparamadhye karttikākāraṃ rekhāmātramanuccāryaṃ prathamākṣaramahāśūnyamiti vi.pra.149ka/1.2. ming gi yi ge|nāmākṣaram — {de bzhin du bsgrub bya'i ming gi ye ge gal te sgrub pa po'i ming gi yi ge dang po'i dgrar gyur na/} {de'i tshe sgrub pa po 'chi bar 'gyur} tathā nāmākṣaraṃ sādhyasya yadi sādhakanāmādyakṣarasya śatrurbhavati, tadā sādhakasya maraṇaṃ bhavati vi.pra.80kha/4.168. ming gi yi ge dang po|nāmādyakṣaram — {de bzhin du bsgrub bya'i ming gi ye ge gal te sgrub pa po'i ming gi yi ge dang po'i dgrar gyur na/} {de'i tshe sgrub pa po 'chi bar 'gyur} tathā nāmākṣaraṃ sādhyasya yadi sādhakanāmādyakṣarasya śatrurbhavati, tadā sādhakasya maraṇaṃ bhavati vi.pra.80kha/4.168; dra. {ming gi dang po/} ming gi rang bzhin|vi. nāmasvabhāvaḥ — {sangs rgyas kyi gsung}…{gang dag gi ltar na ming gi rang bzhin yin pa de dag gi ltar na ni 'du byed kyi phung pos bsdus so/} buddhavacanam…yeṣāṃ nāmasvabhāvam, teṣāṃ saṃskāraskandhena saṃgṛhītāni abhi.bhā.38kha/71. ming ngan|durnāmakam, vyādhiviśeṣaḥ — durnāmakārśasī a.ko.173kha/2.6.54; pāparogatvena prasiddhatayā duṣṭaṃ nāmāsyeti durnāmakam a.vi.2.6.54. ming nges par 'jug pa|pā. nāmaniyatapraveśaḥ, samādhiviśeṣaḥ ma.vyu.576 (13kha). ming can|u.pa. nāma — {de nas de mtshungs ming can ri//} tatastattulyanāmādriḥ a.ka.59ka/6.69; ākhyaḥ — \n{mi bdag yig brgyad ming can} aṣṭavarṇākhyā nṛpāḥ kā.ā.338kha/3.114; ākhyaḥ — {grong khyer 'ga' yod gang zhig na/} /{mi bdag yig brgyad ming can yod//} asti kācitpurī yasyāmaṣṭavarṇākhyā nṛpāḥ \n\n kā.ā.338kha/3.114; saṃjñakaḥ — {sgra'i rigs kyi ming can gyi don gyi brjod par bya ba dang rjod par byed kyi dngos po'i mtshan nyid kyi 'brel pa yang ma bcos pa yin no//} akṛtrimaśca sambandhaḥ śabdasya jātisaṃjñakenārthena vācyavācakabhāvalakṣaṇaḥ ta.pa.137ka/725; saṃjñitaḥ — {sa dang chu dang me'i ming can rdzas rnam pa gsum ni}… {dbang po gnyis kyis gzung bar bya ba yin la} pṛthivyudakajvalanasaṃjñitaṃ trividhaṃ dravyaṃ dvīndriyagrāhyam ta. pa.166kha/52; vi.pra.274kha/2.101. ming chen|nā. mahānāmā 1. bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa ming chen dang}…{de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca mahānāmnā…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; sa.pu.2ka/1 2. śākyakumāraḥ — {shAkya gzhon nu bzang po dang ming chen dang ma 'gags pas} bhadrikasya śākyakumārasya mahānāmno'niruddhasya ca la.vi.113kha/165; {mtshan mo skad cig lhag ma la/} /{skye bo gnyid kyi rgyas btab tshe/} /{ming chen zhes pa rgyal po'i gnyen/} /{rab tu sad pas de mthong gyur//} kṣapāyāṃ kṣaṇaśeṣāyāṃ jane nidrābhimudrite \n taṃ dadarśa mahānāma prabuddho rājabāndhavaḥ \n\n a.ka.222ka/24.157 3. nṛpaḥ ma.vyu.3607 (60kha). ming chen po|= {ming chen/} ming ji lta ba de bzhin du don mngon par zhen pa'i rnam par rtog pa|pā. yathānāmārthābhiniveśavikalpaḥ, vikalpabhedaḥ — {rnam par rtog pa rnam pa bcu}…{med par rnam par rtog pa}…{ming ji lta ba de bzhin du don mngon par zhen pa'i rnam par rtog pa}…{don ji lta bar ming du mngon par zhen pa'i rnam par rtog pa} daśavidhavikalpaḥ …abhāvavikalpaḥ…yathānāmārthābhiniveśavikalpaḥ…yathārthanāmābhiniveśavikalpaśca sū.vyā.180kha/75. ming rjes su brtags pa|nāmadheyamanuvitarkitam ma.vyu.6684 (95kha). ming nyid|nāmaiva — {de lta na ni 'o na ming nyid med do zhes bya bar rtogs par 'gyur gyi} evaṃ tarhi nāmaiva nāstīti pratīyate abhi.sphu.119ka/815. ming btags|= {ming du btags pa/} ming btags pa|= {ming du btags pa/} ming bstan pa|nāmopadeśaḥ ma.vyu.6683 (95kha). ming thogs|1. kalpaḥ — {dge slong sus kyang dge 'dun gyi gnas mal la gding ba med par longs spyod par mi bya ste/} {ming thogs kyi gding bas ma yin} na kenacid bhikṣuṇā śayanāsanaṃ (vinā pratyāstaraṇena paribhuñjitavyam \n) na kalpapratyāstaraṇena vi.va.240ka/2.141 2. = {ming thogs shig/} ming thogs shig|kṛ. nāma sthāpayitavyam — {gal te khyod kyi bu byung bar gyur na de la bu mo'i ming thogs shig} yadi te putro jāyate, tasya dārikānāma sthāpayitavyam a.śa.98ka/88. ming mthun pa|vi. ekanāmā — {de la bu ni mang yod la/} /{mkhas shing ming yang 'thun pa ste//} putrā pi tasya bahava ekanāmā vicakṣaṇāḥ \n la.vi.185kha/282; samanāmakaḥ — {kye rgyal ba'i sras bdag cag kyang rdo rje snying po zhes bya bar ming mthun pa sha stag ste} vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva da.bhū.279kha/68; nāmānurūpaḥ lo.ko.1824. ming 'thun pa|= {ming mthun pa/} ming 'thob|kri. saṃjñāṃ labhate — {de'i dbang gis bde ba myong bar 'gyur ba la sogs pa'i 'du byed rnams kyang yid du 'ong ba la sogs pa'i ming 'thob bo//} tadvaśena sukhavedanīyādayo'pi saṃskārā manāpādisaṃjñāṃ labhante abhi.bhā.3ka/876; ākhyāṃ pratilabhate — {mdoms kyi phyogs mo dang pho'i dbang po'i ming 'thob pa gang yin pa} upasthapradeśo yaḥ strīpuruṣendriyākhyāṃ pratilabhate abhi.bhā.54ka/140. ming dang nges pa'i tshig dang tshig dang yig 'bru|pā. nāmaniruktipadavyañjanaḥ, samādhiviśeṣaḥ — {ming dang nges pa'i tshig dang tshig dang yig 'bru zhes bya ba'i ting nge 'dzin} nāmaniruktipadavyañjano nāma samādhiḥ a.sā. 430ka/242. ming dang rjes su 'brel pa|• saṃ. nāmānuṣaṅgaḥ — {rnam par rtog pa ming dang rjes su 'brel pa de yang brda goms pa med par mi 'byung ngo //} sa ca nāmānuṣaṅgo vikalpasya saṅketābhyāsamantareṇa na sambhavati ta.pa.106kha/664; \n\n• vi. nāmānuṣaktaḥ {gang gi phyir rnam par rtog pa thams cad ni sgra'i rnam pas 'jug pa'i phyir ming dang rjes su 'brel pa yin la} yasmāt sarvo vikalpaḥ śabdollekhena pravṛtternāmānuṣaktaḥ ta.pa.106kha/664. ming dang 'thun pa|= {ming mthun pa/} ming dang don goms pa|nāmārthabhāvanā, śabdārthābhyāsaḥ — {der ming dang don goms pa ni sgra don byang ba'o/} /{des bsgos pa'i bag chags ni nus pa ste} tatra nāmārthabhāvanā śabdārthābhyāsaḥ, tenāhitā yā vāsanā sāmarthyam ta. pa.2kha/450. ming dang don la dmigs|= {ming dang don la dmigs pa/} ming dang don la dmigs pa|vi. nāmārthālambanā— {thos pa las byung ba'i shes rab ni ming la dmigs pa yin la/} {bsam pa las byung ba ni ming dang don la dmigs pa yin te} nāmālambanā kila śrutamayī prajñā \n nāmārthālambanā cintāmayī abhi.bhā.8ka/891. ming dang brda|nāmasaṅketam — {ming dang brdar rnam par bzhag pa} nāmasaṅketavyavasthāpanam lo.ko.1824. ming dang bral te gnas med pas dri ma med pa|pā. vigatanāmānālayavimalam, prajñāpāramitāmukham — {la zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo ming dang bral te gnas med pas dri ma med pa zhes bya ba khong du chud do//} lakāraṃ parikīrtayato vigatā (?tanāmā)nālayavimalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. ming dang dbyibs|nāmasaṃsthānam lo.ko.1824. ming dang sbyor ba|nāmayogaḥ — {ming dang sbyor ba yang dag rig//} nāmayogasaṃvittiḥ ta.sa.58ka/555; {ming dang sbyor ba rig pa} nāmayogasaṃvittiḥ ta.pa.52ka/555; nāmayojanā — {ming dang sbyor ba'i rtog pa} nāmayojanākalpanā ta.pa.3ka/451; saṃjñāniveśaḥ — {nus pa ston par byed pa nyid la rjes su dpag pa'i ming sbyor ba'i phyir ro//} śaktasaṃsūcaka evānumāsaṃjñāniveśāt ta.pa.39kha/527. ming dang sbyor ba yang dag rig|pā. nāmayogasaṃvittiḥ, saṃjñāsambandhajñānam — {ming dang sbyor ba yang dag rig/} /{dran pa nyid ni bsal ba min//} tannāmayogasaṃvittiḥ smārtatāṃ nātivartate \n\n ta.sa.58ka/555; dra. {ming dang sbyor ba rig pa/} ming dang sbyor ba rig pa|nāmayogasaṃvittiḥ, saṃjñāsambandhajñānam—{ming dang sbyor ba rig pa ni ming dang sbyor ba 'brel pa'i shes pa ste} nāmayogasaṃvittiḥ saṃjñāsambandhajñānam ta.pa.52ka/555. ming dang sbyor ba'i rtog pa|nāmayojanākalpanā — {ming dang sbyor ba'i rtog pa}…{ming dang rigs la sogs pa ni ming dang rigs la sogs pa ste/} {de dag sbyor ba} nāmayojanākalpanā… nāma ca jātyādayaśca nāmajātyādayasteṣāṃ yojanā ta.pa.3ka/451. ming dang sbyor byed|nāmayojanā — {ming la sogs dang sbyor byed 'di'i/} /{rang gi rgyu mtshan de ma thag/} /{gang gis 'phangs par gnas gyur pa/} /{des na gnas skabs min brjod min//} nāmādiyojanā ceyaṃ svanimittamanantaram \n ākṣipya vartate yena tena nāprastutābhidhā \n\n ta.sa. 45ka/451. ming dang ming can|saṃjñāsaṃjñi — {dang por te/} {tha snyad kyi dus las sngar ming dang ming can 'brel pa'i dus su zhes bya ba'i don to//} prathamaṃ vyavahārakālāt pūrvam, saṃjñāsaṃjñisambandhakāla ityarthaḥ ta.pa.236kha/369. ming dang ming can gyi 'brel pa|saṃjñāsaṃjñisambandhaḥ — {de ltar thams cad du ming dang ming can gyi 'brel pa ste} evaṃ sarvatra saṃjñāsaṃjñisambandhaḥ vi.pra.52kha/4.74; {de'i phyir de la brten nas bsgrub bya'i ming dang ming can 'brel pa sgrub par byed pa ni nye bar 'jal ba yin no//} tasmāt tamāśritya, sādhyasya saṃjñāsaṃjñisambandhasya, sādhanaṃ siddhiḥ, upamānam ta.pa.50kha/551. ming dang ming can 'brel pa|= {ming dang ming can gyi 'brel pa/} ming dang tshig dang yi ge|nāmapadavyañjanam — {grangs nye bar rtog pa sbyor ba pa gang gis mdo la sogs pa la ming dang tshig dang yi ge'i grangs nye bar rtog par byed pa'o//} saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate sū.vyā.167kha/58. ming dang tshig dang yi ge'i tshogs|nāmapadavyañjanakāyaḥ — {ming dang tshig dang yi ge'i tshogs kyi mtshan nyid rab tu bstan to//} nāmapadavyañjanakāyānāṃ lakṣaṇamuddekṣyāmaḥ la.a.100ka/46. ming dang mtshan ma|nāmanimittam — {shes pa'i rnam pa de nyid don nyid du rtogs pa yin gyi bar gyi sha lhag pa'i ming dang mtshan mas ci zhig bya} tad varaṃ sa eva jñānākāro'rthatvena pratīyatāṃ kimantargaḍunā nāmanimittena pra.a. 179ka/193. ming dang mtshan ma kun rtog|nāmanimittasaṅkalpaḥ — {ming dang mtshan ma kun rtog ni/} /{rang bzhin gnyis kyi mtshan nyid do//} nāmanimittasaṅkalpaḥ svabhāvadvayalakṣaṇam \n la. a.165ka/117. ming dang gzugs|pā. nāmarūpam, pratītyasamutpādāṅgaviśeṣaḥ — {de la yan lag bcu gnyis ni/} {ma rig pa dang /} {'du byed dang /} {rnam par shes pa dang /} {ming dang gzugs dang /} {skye mched drug dang /} {reg pa dang /} {tshor ba dang /} {sred pa dang /} {len pa dang /} {srid pa dang /} {skye ba dang /} {rga shi} tatra dvādaśāṅgāni—avidyā, saṃskārāḥ, vijñānam, nāmarūpam, ṣaḍāyatanam, sparśaḥ, vedanā, tṛṣṇā, upādānam, bhavaḥ, jātiḥ, jarāmaraṇaṃ ca abhi.bhā.124ka/435; {mtshams sbyor ba'i sems phan chad nas ji srid du skye mched drug ma dod kyi bar gyi gnas skabs de ni ming dang gzugs zhes bya'o//} sandhicittāt pareṇa yāvat ṣaḍāyatanaṃ notpadyate sā'vasthā nāmarūpam abhi.bhā. 124kha/437. ming dang gzugs yongs su shes pa|pā. nāmarūpaparijñā, dharmālokamukhaviśeṣaḥ — {ming dang gzugs yongs su shes pa ni chos snang ba'i sgo ste/} {chags pa thams cad las yang dag par 'da' bar 'gyur ro//} nāmarūpaparijñā(o naṃ pā.bhe.) dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate la.vi.20kha/24. ming dang gzugs yongs su shes par bya ba|pā. nāmarūpaparijñā — {na zhes brjod pa dang ming dang gzugs yongs su shes par bya ba'i sgra byung ngo //} nakāre nāmarūpaparijñāśabdaḥ (niścarati sma) la.vi.67kha/89; dra. {ming dang gzugs yongs su shes pa/} ming dang gzugs lhan cig skyes shing tha mi dad pa|nāmarūpasahajāvinirbhāgatā—{ming dang gzugs lhan cig skyes shing tha mi dad pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} saḥ… nāmarūpasahajāvinirbhāgatāṃ ca (yathābhūtaṃ prajānāti) da.bhū.253ka/50. ming du kun tu rtog pa|nāmaparikalpaḥ — {ming du kun tu rtog pa la brten nas don du kun tu rtog pa dang /} {don du kun tu rtog pa la brten nas ming du kun tu rtog pa'o//} nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpam sū.vyā.167kha/59. ming du chags|1. kri. saṃjñāyate — {deng sang du yang rgyan gyi rdzing zhes ming du chags so//} adyāpi sā ābharaṇapuṣkariṇītyevaṃ saṃjñāyate la.vi.113kha/166 2. nāmadheyaṃ samudapādi — {rgyu des na btsun pa bcom ldan 'das bdag gnod sbyin gyi sde dpon chen po yang dag shes zhes ming du chags so//} tena hetunā mama bhadanta bhagavansaṃjñeyasya mahāyakṣasenāpateḥ saṃjñeya iti nāmadheyaṃ samudapādi su.pra.36ka/69. ming du brjod pa|= {ming} nāmadheyam — athāhvayaḥ \n\n ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca \n a.ko.141ka/1.6.7; nāmaiva nāmadheyam a.vi.1.6.7. ming du btags pa|• saṃ. nāmābhinirvṛttiḥ — {bcom ldan 'das rang sangs rgyas tsan dan ga las byung lags/} {ming ni ci las btags lags} kuto bhagavaṃścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśca a.śa.63ka/55; saṃjñāviniveśaḥ—{de dang mthun pa kho na la de'i ming du btags pa'i phyir te/} {sa bon rul pa bzhin no//} tatpratirūpa eva tatsaṃjñāviniveśāt pūtibījavat abhi. bhā.66ka/1128; nāmavidhānam—{ting nge 'dzin phul du phyin pa dang ldan pa la bsam gtan gyi ming du btags pa'i phyir nyi ma bzhin no//} prakarṣayukte samādhau dhyānanāmavidhānāt bhāskaravat abhi.sphu.285ka/1128; saṃjñākaraṇam lo.ko.1824; \n\n• bhū.kā.kṛ. nāma kṛtam — {de nas de'i ming tsan dan zhes btags so//} tatastasya candana iti nāma kṛtam a.śa.64ka/56; nāmadheyaṃ kṛtam — {nor bzangs zhes de ltar ming du btags} sudhana iti nāmadheyaṃ kṛtam ga.vyū.319kha/40; nāmadheyaṃ vyavasthāpitam — {sna ma zhes ming btags so//} sumanā iti nāmadheyaṃ vyavasthāpitam a.śa.220kha/204; nāmadheyaṃ prakṣiptam — {ming du btags pa 'di ni glo bur du byung ba'o//} āgantukametannāmadheyaṃ prakṣiptam a.sā. 42ka/24; saṃjñā kṛtā — {de dag kho na la kun rdzob tu de'i ming du btags pa yin pas} teṣveva tu saṃvṛtisaṃjñā kṛtā abhi.bhā.7kha/890; \n\n• vi. saṃjñakaḥ — {gzugs la sogs par ming btags pa'i chos kyi gzugs zhes bya ba la sogs pa'i ming gang yin pa} rūpādisaṃjñakasya dharmasya yadrūpamityevamādi nāma bo.bhū.27ka/33. ming du gdags|= {ming du gdags pa/} ming du gdags pa|• kri. nāma kriyate — {de la blo gros chen po ming gi tshogs zhes bya ba ni 'di lta ste/} {dngos po gang la gnas te ming du gdags pa'o//} tatra mahāmate (nāma)kāyo nāma yaduta yadvastvāśritya nāma kriyate la.a.100ka/46; \n\n• saṃ. saṃjñākaraṇam—{ming du gdags pa rnam par gzhag pa ni bsam gtan bzhi'i rab tu dbye ba'i ting nge 'dzin rnams kyi ming grangs med pa dang bsam gyis mi khyab pa rnams te} saṃjñākaraṇavyavasthānaṃ caturthadhyānaprabhedānāṃ samādhīnāmasaṃkhyeyānyacintyāni ca nāmāni abhi.sa.bhā.59ka/81; nāmadheyam mi. ko.63ka; \n\n• vi. saṃjñākṛtam — {bskal pa thams cad la ming du gdags pa yang dag par 'jug pa} ({dang ming du gdags pa thams cad la bskal par yang dag par 'jug pa}) sarvakalpeṣu saṃjñākṛtasamavasaraṇatā \n sarvasaṃjñākṛteṣu kalpasamavasaraṇatā da.bhū.266kha/59. ming du 'dus pa nyid|pā. nāmāntaritā, prahelikāviśeṣaḥ — {gang du ming la sna tshogs don/} /{btags de ming du 'dus pa nyid//} sā nāmāntaritā yasyāṃ nāmni nānārthakalpanā \n kā.ā.338ka/3.102. ming du 'dogs pa|= {ming 'dogs pa/} ming du bya bar btags pa|saṃjñāprajñaptiḥ lo.ko.1824. ming du byas|= {ming du byas pa/} {ming du byas nas} saṃjñāpya lo.ko.1824. ming du byas pa|vi. saṃjñitaḥ — {de dag nyid tshogs nges 'byung ba'i/} /{sa yi ming du byas pa yin//} tayoścaiva hi sambhāro bhūmirnaiṣkramyasaṃjñitā \n\n śrā.bhū.67ka/169. ming 'dogs|= {ming 'dogs pa/} ming 'dogs pa|nāmakaraṇam — {skyes zin pa'i don la ming 'dogs pa'i phyir ro//} utpanne'rthe nāmakaraṇāt ma.ṭī. 257kha/107; ta.pa.323ka/1113; saṃjñāsanniveśaḥ — {de kho na la sa bon rul pa'o zhes ming du 'dogs pa} tasminneva saṃjñāsanniveśaḥ—‘pūtibījam’ iti abhi.sphu.285kha/1128. ming 'dogs par byed|kri. nāmadheyaṃ vyavasthāpyate — {de btsas pa'i btsas ston byas nas/} {khye'u 'di'i ming ji skad gdags zhes ming 'dogs par byed de} tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate—kiṃ bhavatu dārakasya nāmeti a.śa.9kha/8. ming bsdus pa|nāmasaṃgrahaḥ — {ming bsdus pa ni ji lta bu/} /{gang zhig kye yi rdo rje lags//} hevajraṃ tu bhavet kena īdṛśaṃ nāmasaṃgraham \n he.ta.2ka/2. ming nas 'bod pa|hūtiḥ mi.ko.63ka \n ming pa|= {ming po/} ming po|bhrātā — {bdag ni bag mar gyur pa la/} /{nye zhes ming po la des smras//} pratyāsannavivāhā'hamiti bhrātaramāha sā \n\n a.ka.323kha/40.194; vi.pra.163ka/3. 128; anujaḥ — {zla ltar dkar ba 'di yi rna rgyan du/} /{ming po nor gyi bshes gnyen dag gis byas//} asyāśca mitrāvasunā'nujena karṇāvataṃsīkṛtaminduśubhram \n\n a.ka.297ka/108.51. ming pos bsrungs|vi. bhrātṛrakṣitā ma.vyu.9457 (130ka). ming spel ba|vi. āhatalakṣaṇaḥ mi.ko.125kha \n ming 'pho ba|nāmasañcāraḥ — {mtshan las ni dge slong dang dge slong ma la sogs pa'i ming 'pho bar 'gyur te} liṅgato hi bhikṣubhikṣuṇyādīnāṃ nāmasañcāro bhavati abhi.bhā.176kha/606. ming byang ba|vi. kṛtalakṣaṇaḥ mi.ko.125kha \n ming byed pa|nāmakaraṇam — {ming byed pa la ni cung zad mi 'dod par 'gyur ba ni ma yin gyi} na nāmakaraṇe kiñcidaniṣṭamāpadyate ta.pa.305ka/1069. ming 'bod|= {ming nas 'bod pa/} ming 'brel yang dag rig pa|pā. samākhyāyogasaṃvit, saṃjñāsambandhajñānam — {thabs mtha' yas pa las byung ba'ang /} /{ming 'brel yang dag rig pa rnams/} /{chos mthun nyid la mi ltos kyang /} /{mi bdag nyid la 'byung 'gyur te//} anantopāyajanyāśca samākhyāyogasaṃvidaḥ \n sādharmyamanapekṣyāpi jāyante narapādiṣu \n\n ta.sa. 58ka/556; dra. {ming dang sbyor ba yang dag rig/} ming sbyor ba|= {ming dang sbyor ba/} ming med|anāmikā—{mthe bo ser po dang}…{ming med nag po dang} aṅguṣṭhaḥ pītaḥ…anāmikā kṛṣṇā vi.pra.36ka/4.12; anāmā—{mthe chung dang mthe bo dag gis khu tshur dang mdzub mo dang ming med 'og tu mda' dang mtshungs par sbyar zhing} kaniṣṭhāṅguṣṭhābhyāṃ muṣṭistarjanyanāme'dhaḥ śarasamāśliṣṭe vi.pra.175kha/3.178. ming tsam|vi. nāmamātram, o trā — {'byung rnams zhe na de lta mod/} /{ming tsam la yang ci zhig ngal//} bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ \n\n bo.a.35kha/9.119; {rnam rig 'di ni ming tsam ste/} /{mtshan nyid kyis ni yod pa min//} vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate \n la.a.93kha/40; nāmamātrakam — {ba lang ba lang zhes bya ba'i ming tsam zhig tu zad par 'gyur ro//} gaurgauriti nāmamātrakam pra.a.196kha/211; nāmadheyamātram — {bcom ldan 'das shes rab kyi pha rol tu phyin pa zhes bgyi ba 'di ni ming tsam mo//} prajñāpāramiteti bhagavan nāmadheyamātrametat a.sā.177ka/100; saṃjñāmātrakam — {dge slong dag de ltar na 'di dag ni ming tsam} iti hi bhikṣavaḥ saṃjñāmātrakamevetad abhi.bhā.86ka/1202. ming brtsan par byas pa|vi. bāhulikaḥ — {zhes bya ba ji ltar chad par lta ba sgro 'dogs par byed pa yin zhe na/} {bstan 'di ni ming brtsan par byas pa yin no//} iti kathamucchedadṛṣṭiḥ samāropikā? bāhulika eṣa nirdeśaḥ abhi.sphu.95kha/773. ming mtshungs|tulyasaṃjñā — {de nas bco brgyad 'khyog ces pa'i/} /{ri bo bgrod par dka' ba dang /} /{de nas de dang ming mtshungs klung //} athāṣṭādaśavakrākhyaḥ parvato niravagrahaḥ \n tattulyasaṃjñā'tha nadī a.ka.60kha/6.87. ming 'dzin|= {ka ko la} bahulā, elā mi.ko.54ka \n ming gzhan|aparanāma — {rgyal pos gdangs las shes pas na/} /{gdangs can zhes pa ming gzhan gyur//} rājñā ghoṣeṇa vijñāto ghoṣilāparanāmabhṛt \n\n a.ka.280ka/35.64; nāmāntaram — {gang phyir ming gzhan brtags pa yis/} /{dngos po'i ngo bo ldog 'gyur min//} na hi nāmāntarakḶptau vasturūpaṃ nivartate \n ta.sa.132ka/1120. ming gzhan can|vi. aparasaṃjñakaḥ — {dngos po'i ngo bo med bdag nyid/} /{'jig pa zhes bya'i ming gzhan can/} /{'jig byed ce na de la yang /} /{byed pa rigs pa ldan ma yin//} bhāvābhāvātmako nāśaḥ pradhvaṃsāparasaṃjñakaḥ \n kriyate cenna tasyāpi karaṇaṃ yuktisaṅgatam \n\n ta.sa.15ka/170. ming gzhan du btags pa|nāmāntaram — {ches mchog tu gyur pa'i phyir na ming gzhan du btags so//} utkṛṣṭataratvāttu nāmāntaram abhi.bhā.13ka/908. ming gzugs|= {ming dang gzugs/} ming bzang|= {ming bzang ba/} ming bzang ba|pā. nāmakalyāṇaḥ, kalyāṇabhedaḥ — {de la ni bzang po lnga yod de/} {ming bzang ba dang}…{sgrub pa bzang ba} pañcakalyāṇaścāyam \n nāmakalyāṇaḥ…pratipattikalyāṇaśca vi.va.142ka/1.31; dra. {bzang po lnga/} ming yongs su tshol ba|pā. nāmaparyeṣaṇā 1. paryeṣaṇābhedaḥ — {yongs su tshol ba rnam pa bzhi}…{ming yongs su tshol ba dang dngos po yongs su tshol ba dang ngo bo nyid du btags pa yongs su tshol ba dang bye brag tu btags pa yongs su tshol ba'o//} catasraḥ paryeṣaṇāḥ…nāmaparyeṣaṇā, vastuparyeṣaṇā, svabhāvaprajñaptiparyeṣaṇā, viśeṣaprajñaptiparyeṣaṇā ca bo.bhū.29kha/36 2. paryeṣaṇāvastubhedaḥ — {bzhi po}… {yongs su btsal ba'i dngos po}… {ming yongs su tshol ba dang dngos po yongs su tshol ba dang ngo bo nyid du gdags pa yongs su tshol ba dang bye brag tu gdags pa yongs su tshol ba'o//} catvāri…paryeṣaṇāvastūni…nāmaparyeṣaṇā, vastuparyeṣaṇā, svabhāvaprajñaptiparyeṣaṇā, viśeṣaprajñaptiparyeṣaṇā ca bo.bhū.154ka/199. ming la mngon par zhen pa'i mtshan nyid|nāmābhiniveśalakṣaṇam — {ming la mngon par zhen pa'i mtshan nyid dang dngos po'i mtshan ma la mngon par zhen pa'i mtshan nyid kyis} nāmābhiniveśalakṣaṇena ca nāma (?)vastunimittābhiniveśalakṣaṇena ca la.a.81kha/29. ming la dmigs pa|• vi. nāmālambanaḥ, o nā — {thos pa las byung ba'i shes rab ni ming la dmigs pa yin la/} {bsam pa las byung ba ni ming dang don la dmigs pa yin te} nāmālambanā kila śrutamayī prajñā \n nāmārthālambanā cintāmayī abhi.bhā.8ka/891; \n\n• pā. nāmālambanaḥ, vibhinnālambanaprabhedaḥ — {ma 'dres pa la dmigs pa ni rnam pa bdun te/} {ming la dmigs pa dang} …{gzugs can ma yin pa'i chos la dmigs pa'o//} vibhinnālambanaḥ saptavidhaḥ—nāmālambanaḥ… arūpidharmālambanaśca sū.vyā.166kha/58. ming las lhag pa|nāmādhikaḥ — {'dir thugs la sogs pa rnams kyis sngags bsgom par bya ba ni ming gi yi ge dang po'o//} {mchod par bya ba ni ming gi sngags so//} {bzlas par bya ba ni ming las lhag pa'o//} iha cittādinā mantro bhāvyo nāmādyaḥ, yājyo nāmamantraḥ, jāpyo nāmādhikaḥ vi.pra.80ka/4.167. ming sring|sodaryaḥ — samānodaryasodaryasagarbhyasahajāḥ samāḥ \n a.ko.172ka/2.6.34; samāne udare śayitaḥ samānodaryaḥ \n sodaryaśca a.vi.2.6.34. mid|= {mid pa/} mid bgyis|kri. graseyam — {bdag gis shugs kyis nyi zla mid bgyis la//} javenāhaṃ candraravī graseyam la.vi. 153kha/228. mid pa|• kri. (avi., saka.) abhyavaharati — {lkog ma zhe'am mid pa zhe'am/} {gang nas mid pa} kaṇṭhaṃ vā kaṇṭhanālyo vā \n yena cābhyavaharati śi.sa.137kha/133; \n\n• saṃ. 1. nigilaḥ — {mid pa gnyis pas dus ma yin pa'i sgregs pa dag dang por gnyis sam gsum bor te kha bkrus nas mid par bya'o//} * > nigileṣvanāḍiko'kālodgārān dvitrīnādau chorayitvā mukhaṃ nirmādya vi. sū.80kha/98; nigilanam — {tshig gu ma bcom par ril mid byed pa ni phyed nyid do//} * > adhaḥsampuṭitāsthinigilanaṃ kārasya vi.sū.30kha/38; abhyavaharaṇam — {mid pa dang bca' ba dang 'byed pa dang 'dzums pa dang bskums pa dang brkyang ba'i bya ba dag la} abhyavaharaṇacarvaṇonmeṣanimeṣākuñcanavikāsakriyāsu abhi.bhā. 55ka/144; abhyavahāraḥ ma.vyu.7033 (100kha) 2. kaṇṭhanālī — {lkog ma zhe'am mid pa zhe'am} kaṇṭhaṃ vā kaṇṭhanālyo vā śi.sa.137kha/133; {mgul pa'i mid pa 'dren} kaṇṭhanālyapakarṣakāḥ śi.sa.45ka/42; kaṇṭhanālikā ma.vyu.3961 (64kha); \n\n• bhū.kā.kṛ. nigīrṇam — {mchil pa gzan ma dang bcas pa mtsho chen por bcug la}… {nyas mid par gyur na} mahatyudakasarasi… sāmiṣaṃ baḍiśaṃ prakṣiptaṃ bhavet…matsyena nigīrṇaṃ bhavet śi.sa.57ka/55; gilitam — bhakṣitacarvitaliptapratyavasitagilitakhāditapsātam \n\n a.ko.214ka/3.1.110; gilyata iti gilitam \n gila adane a. vi.3.1.110. mid pa'i sbubs|kaṇṭhanālī — {kham gyi zas}…{de mid pa'i sbubs su zhugs par 'gyur la} kabaḍaṃkāra āhāraḥ …\n saḥ…kaṇṭhanālīpraluṭhitaśca bhavati śrā.bhū.32ka/75. mid par bgyis|= {mid bgyis/} mid par bya|• kri. gilet — {lag nyar blangs pa mid par mi bya'o//} nodgṛhītaṃ gilet vi.sū.36ka/45; \n\n• kṛ. abhyavahāryam — {mid par bya ba mi 'phrod pa sbyin na'o//} asampreyābhyavahāryadāne vi.sū.17kha/20. mid par bya ba|= {mid par bya/} mid par byed|kri. abhyavaharati — {gang gis mid par byed pa dang /} {gang du mid par byed pa dang /} {gang gis mid pa na} yena cābhyavaharati \n yatra vā'bhyavaharati \n yena vā'bhyavahriyate śrā.bhū.83ka/218. mid par byed pa|= {mid par byed/} mid byed|= {mid par byed/} min|= {ma yin/} {o pa/} min pa|= {ma yin/} {o pa/} mi'am ci|• saṃ. 1. kinnaraḥ — {gang su dag phyogs bcu'i 'jig rten gyi khams gzhal du med grangs med pa dag na yod pa'i lha dang klu dang}…{mi'am ci dang lto 'phye chen po dang} ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgāḥ…kinnarā mahoragāḥ a.sā.79ka/44; {rdo rje'i sgo zhes bya ba'i ba spu'i khung bu de na mi'am ci brgya stong phrag du ma gnas pa} vajramukho nāma romavivaraḥ, tatrānekāni kinnaraśatasahasrāṇi prativasanti kā.vyū.228kha/291 2. = {mi'am ci mo} kinnarī — {de nas lag na zhags pa de/} /{mthong nas 'phral la rab skrag cing /} /g.{yo ba ri dwags mig can ma/} /{mi 'am ci rnams mtho ris song //} tataḥ santrāsataralāḥ sahasā hariṇekṣaṇāḥ \n kinnaryo divamutpetuḥ pāśahastaṃ vilokya tam \n\n a.ka.94kha/64.83; {mi'am ci yid 'phrog ma bros so//} manoharā kinnarī palāyate vi.va.212kha/1.87; \n\n• nā. kinnaram, dvīpam — {gling ni/} {zla ba 'od dkar dag dang rab mchog ku sha dang ni mi'am ci dang} dvīpaṃ candraṃ sitābhaṃ varaparamakuśaṃ kinnaram vi.pra.169kha/1.16; dra.—{de bzhin du gling rnams te/} {'dzam bu'i gling rtsibs bcu gnyis pa}…{khrung khrung mchin pa'o//} {mi'am ci'i snying ngo //} tathā dvīpāḥ—dvādaśāraṃ jambūdvīpam… kālajaṃ krauñcam, kinnarajaṃ bukkam vi.pra.235ka/2.35. mi'am ci ljon pa'i 'od|nā. drumakinnaraprabhaḥ, gandharvaḥ ma. vyu.3382. mi'am ci bdag|kinnarapatiḥ, kinnararājaḥ — {mi'am ci bdag ljon pa yi/} /{bu mo yid 'phrog ma 'di ni/} /{bu mo lnga brgyas yongs bskor nas//} drumasya kinnarapateḥ kanyā kanyāśatairvṛtā \n pañcabhiḥ…eṣā manoharā a.ka.93kha/64.70. mi'am ci dbang|• saṃ. kinnarendraḥ — {mi'am ci'i dbang pos mngon par bstod pa} kinnarendrābhiṣṭutaḥ la.vi. 212ka/313; \n\n• nā. = {lus ngan} kinnareśaḥ, kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n…kinnareśaḥ a.ko.132kha/1.1.71; kinnarāṇāmīśaḥ kinnareśaḥ a.vi.1.1.71. mi'am ci mo|kinnarī — {mi'am ci mo rnams kyis}… {glu dbyangs sgrogs} gīyate kinnarībhiḥ me.dū.346ka/1.60; {lha'am/} {lha mo'am}…{mi'am ci'am/} {mi'am ci mo'am/} devo vā devī vā…kinnaro vā kannarī vā la.a.158ka/106; {ri bong can gyi mdzes sdug dregs rgyas zhi byed ri dwags mig/} /{mi'am ci mo su zhig thub pa mchog gis gzigs sam ci//} api śamitaśaśāṅkoddāmasaundaryadarpā munivara hariṇākṣī kinnarī kā'pi dṛṣṭā \n\n a. ka.109ka/64.250; {mi'am ci mo yid 'phrog ma la} manoharāṃ kinnarīm vi.va.208kha/1.83; kinnarakāminī—{der ni gus pas de yi nyis 'gyur dag gis ni/} /{mi 'am ci mo rnams kyis de la mchod pa byas//} tatrā''darāttaddviguṇābhireva sa pūjitaḥ kinnarakāminībhiḥ \n a.ka.69ka/6.183; dra.— {'dod ldan ma/} /{mi'am ci mo} kinnarakāminī a.ka.94ka/64.73. mi'am ci'i grong khyer|kinnarapuram — {brtson 'grus snying stobs stobs dang thabs/} /{brtan dang spro ldan rnams kyis kyang /} /{bgrod min mi'am ci yi ni/} /{grong khyer lam yang rim pas bshad//} vīryasattvabalopāyadhairyotsāhavatāmapi \n agamye kinnarapure kramādvartma śaśaṃsa* ca \n\n a. ka.109kha/64.256; {mi'am ci yi grong khyer lam/} /{bgrod dka' nyon mongs brgya yi rten//} durgamaḥ kinnarapure mārgaḥ kleśaśatāśrayaḥ \n a.ka.105kha/64.216. mi'am ci'i rgyal po|kinnararājaḥ — {mi'am ci'i rgyal po bzhin bzangs} sumukhaśca kinnararājaḥ kā.vyū.201ka/258; {mi'am ci'i rgyal po ljon pa} drumaḥ kinnararājaḥ vi. va.218kha/1.96. mi'am ci'i bdag po|= {mi'am ci bdag/} mi'am ci'i mna' ma|kinnarīsnuṣā—{ngud mor mi'am ci yi bran/} /{dgod pa na ni mi'am ci yi/} /{mna' ma} rudanyāṃ kinnarīceṭyo hasanyāṃ kinnarīsnuṣā \n vi.va.213kha/1.89. mi'am ci'i bu|kinnaraputraḥ — {mi'am ci'i rgyal po sdong po dang mi'am ci'i bu dang mi'am ci'i bu mo lta bu'i lus kyi sprin du mngon par 'thon cing sems can yongs su smin par byed pa} drumakinnararājakinnaraputrakinnarakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānān ga.vyū.104ka/193. mi'am ci'i bu mo|kinnarakanyā — {mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā kā.vyū.202kha/260; kinnarakanyakā — {zhes pa rngon pa'i bu yis dris/} /{de la thub pas rab smras pa/} /{mi'am ci yi bu mo rnams/} /{snyan par brjod pa 'di dag len//} iti lubdhakaputreṇa pṛṣṭastaṃ munirabravīt \n gāyanti madhurālāpametāḥ kinnarakanyakāḥ \n\n a.ka.93kha/64.70; kinnaradārikā — {mi'am ci'i bu mo zhig gis drang srong gzhon nu de mthong nas chags par gyur te} yāvattatra kinnaradārikā ṛṣikumāraṃ dṛṣṭvā saṃraktā a.śa.202ka/186. mi'am ci'i bran|kinnarīceṭiḥ, o ṭī — {ngud mor mi'am ci yi bran/} /{dgod pa na ni mi'am ci yi/} /{mna' ma} rudanyāṃ kinnarīceṭyo hasanyāṃ kinnarīsnuṣā \n vi.va. 213kha/1.89. mi'am ci'i dbang po|= {mi'am ci dbang /} mi'am ci'i dbang pos mngon par bstod pa|vi. kinnarendrābhiṣṭutaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {mi'am ci'i dbang pos mngon par bstod pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…kinnarendrābhiṣṭuta ityucyate la.vi.212ka/313. mi'i keng rus 'phreng ba can|vi. narakaṅkālamālinī — {nges par dmyal ba'i gnas dag ni/} /{'di yi mdun na bstar byas pa/} /{mi yi keng rus 'phreng ba can/} /{nags kyi sa gzhi rab tu smra//} narakaṃ niyatāvāsamasya sajjīkṛtaṃ puraḥ \n narakaṅkālamālinyo vadanti vanabhūmayaḥ \n\n a. ka.131ka/66.70. mi'i skad du smra ba|vi. manuṣyapralāpī — {yul 'khor skyong skyed mos tshal de na bya'i tshogs mi'i skad du smra ba ne tso dang}…{shang shang te'u rnams 'khod do//} tasmin punā rāṣṭrapāla udyāne śuka…jīvaṃjīvakā manuṣyapralāpinaḥ pakṣiṇo'bhūvan rā.pa.246kha/145. mi'i skad shes pa|vi. mānuṣapralāpī—{drang srong de'i mdza' bo yang ri bong mi'i skad shes pa zhig yod de} tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī a.śa.104kha/94. mi'i skye gnas|mānuṣyayoniḥ — {der lhung ba rnams mi'i skye gnas kyang 'thob par dka' na mya ngan las 'das pa lta ci smos te} yatra vinipatitānāṃ duḥkhena mānuṣyayonirapi samāpadyate, prāgeva nirvṛtiḥ la.a.155kha/102. mi'i skyon gyi yul can|vi. nṛdoṣaviṣayam — {de dag yod na mi'i skyon gyi/} /{yul can shes skye mi 'gyur min//} nṛdoṣaviṣayaṃ jñānaṃ teṣu satsūpajāyate \n ta.sa.110kha/963. mi'i kha dog las 'das pa|vi. atikrānto mānuṣavarṇam — {khye'u}…{mi'i kha dog las ni 'das lha'i kha dog ni ma thob pa} dārakaḥ…atikrānto mānuṣavarṇamasamprāptaśca divyaṃ varṇam a.śa.167ka/155; atikrānto mānuṣaṃ varṇam — {lha bdag cag gi yul na khye'u mdzes ldan zhes bgyi ba mi'i kha dog las ni 'das/} {lha'i kha dog ni ma thob pa zhig mchis te} asti deva asmadīye viṣaye sundaro nāma kumāro'tikrānto mānuṣaṃ varṇamasamprāptaśca divyaṃ varṇam a.śa.285ka/262. mi'i khrag la dga'|vi. nararudhirarataḥ, o tā—{mi mo 'dod la rjes su chags ma/} {srin mo mi'i khrag la dga' zhing gsod pa'i sems ma te/} {klu mo dag kyang 'o ma'i zas can rab mchog sa'i steng du rnal 'byor pa yis mchod par bya} nārī kāmānuraktā, nararudhiraratā rākṣasī māracittā, kṣīrāśā nāginī syāt pravarabhuvitale yoginā pūjanīyā vi.pra.166ka/3.146. mi'i 'khor lo|manuṣyāṇāṃ cakrāṇi — {lha dang mi'i 'khor lo bzhi'i ming la} (catvāri devamanuṣyāṇāṃ cakrāṇi)—{mthun pa'i yul na gnas pa} pratirūpadeśavāsaḥ, {skyes bu dam pa la brten pa} satpuruṣāpāśrayam, {bdag nyid kyis yang dag pa'i smon lam btab pa} ātmanaḥ samyakpraṇidhānam, {sngon yang bsod nams byas pa'o//} pūrve ca kṛtapuṇyatā ma.vyu.1606 (36kha). mi'i gang zag|manuṣyapudgalaḥ — {nye bar len pa gang gis mi'i gang zag de gdags pa} yenopādānena sa manuṣyapudgalaḥ prajñapyate pra.pa.79kha/101. mi'i mgo thod|naraśiraḥkapālam lo.ko.1826; dra. {mi'i thod pa/} mi'i mgon|= {mi'i mgon po/} mi'i mgon po|1. = {rgyal po} naranāthaḥ, nṛpaḥ — {bder bzhugs de bzhin gshegs pa la/} /{mi yi mgon pos rab smras pa//} sukhopaviṣṭaṃ provāca naranāthastathāgatam \n\n a.ka.350ka/46.35; {ri mo mthong ba nyid kyis ni/} /{mig dag yongs 'dris mi yi mgon/} /{de yis mthong nas skad cig ni/} /{skyengs pa dang bcas sa la bltas//} sā citradarśanenaiva dṛṣṭvā paricitaṃ dṛśoḥ \n naranāthaṃ savailakṣyala(?)kṣaṇaṃ kṣitimaikṣata \n\n a.ka.182ka/20. 81; {de skad mi mgon gyis brjod pa/} /{blo ldan snying la reg pa'i tshig/} /{thos nas blon po chen po yis/} /{sa yi bdag la lan gsol ba//} ityuktaṃ naranāthena hṛdayasparśi dhīmatām \n vacaḥ śrutvā mahāmātyaḥ pratyabhāṣata bhūpatim \n\n a.ka.28kha/53.17 2. = {sangs rgyas} naranāyakaḥ, buddhaḥ — {'jam dpal ci yi phyir na 'di lta bu/} /{mi yi mgon pos 'od zer 'di}…{rab tu btang //} kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena \n sa.pu. 5ka/3; sa.pu.11ka/16; dra. {mi'i 'dren pa/} mi'i 'gro bar gtogs pa|vi. manuṣyagatigataḥ — {mi'i 'gro bar gtogs pa khyim par gyur pa srog dang ldan pa nye du ma yin pa nyid ni ltung ba'i byed pa po yin no//} manuṣyagatigato gṛhībhūtaḥ prāṇyajñātirāpattikṛt vi.sū. 24kha/30. mi'i rgyal po|vi. manuṣyarājaḥ — {btsun pa bcom ldan 'das mi'i rgyal po gser 'od dam pa mdo sde'i dbang po'i rgyal po'i} asya bhadanta bhagavansuvarṇaprabhāsottamasya sūtrendrarājasya…manuṣyarājasya su.pra.23kha/47. mi'i rgyud kyis yongs su bzung ba|vi. manuṣyagatiparigṛhītaḥ ma.vyu.9230 (127ka). mi'i rgyun lugs med pa|vi. nirmānuṣasampātaḥ — {'brog dgon pa mi'i rgyun lugs med cing sgra mi grag pa}…{zhig na} anyatamasminnaraṇyavanapradeśe nirmānuṣasampātanīrave jā.mā.145kha/169. mi'i dngos po|manuṣyabhāvaḥ — {de bzhin gshegs pa 'byung ba dang dad pa dang mi khom pa brgyad spangs pa'i mi'i dngos po zhes bya ba ste/} {'di yang dag 'byor pa} eṣa tathāgatotpādaḥ śraddhā'kṣaṇavimukto manuṣyabhāvaḥ ityayaṃ samāgamaḥ bo.pa.45ka/5. mi'i chos can|= {mi'i chos ldan/} mi'i chos ldan|= {lus ngan} manuṣyadharmā, kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n manuṣyadharmā a.ko.132kha/1.1.70; manuṣyasyeva dharmo'syeti manuṣyadharmā a.vi.1.1.70. mi'i chos bla ma|anuttaramanuṣyadharmaḥ — {mi'i chos bla ma brjod pa'i ltung byed do//} uttaramanuṣyadharmārocane (prāyaścittikam) vi.sū.30ka/37; uttarimanuṣyadharmaḥ — {mi'i chos bla ma brdzun du smra ba} uttarimanuṣyadharmamṛṣāvādaḥ abhi.sphu.39ka/643. mi'i chos bla ma brjod pa|uttaramanuṣyadharmārocanam — {mi'i chos bla ma brjod pa'i ltung byed do//} uttaramanuṣyadharmārocane (prāyaścittikam) vi.sū.30ka/37; ma.vyu.8425 (116kha). mi'i chos bla ma smra ba|uttaramanuṣyadharmapralāpaḥ ma.vyu.8367 (116ka). mi'i chos bla ma brdzun du smra ba|pā. uttarimanuṣyadharmamṛṣāvādaḥ, patanīyabhedaḥ — {ltung bar 'gyur ba}… {rnam pa bzhi ste/} {mi tshangs par spyod pa dang}…{mi'i chos bla ma brdzun du smra ba zhes bya'o//} patanīyam… caturvidham—abrahmacaryaṃ… uttarimanuṣyadharmamṛṣāvādaśca abhi.sphu.39ka/643. mi'i mchog|= {mi mchog/} mi'i mchod sbyin|nṛyajñaḥ, pañcasu mahāyajñeṣvanyatamaḥ mi. ko.29ka \n mi'i 'jig rten|= {mi yul} manuṣyalokaḥ — {lha dag gi nang du song nas mi'i 'jig rten du lan cig phyir 'ong ba'i phyir phyir 'ong ba ste} devān gatvā sakṛnmanuṣyalokāgamanāt sakṛdāgāmī abhi.bhā.21kha/946; martyalokaḥ — {skabs der sdom brtson brtul zhugs can/} /{rab bzang mi yi 'jig rten gyi/} /{ku sha'i grong khyer mtsho yi 'gram/} /{u dum ba ra'i nags na gnas//} atrāntare martyaloke kuśipuryāṃ sarastaṭe \n udumbaravane tasthau subhadrākhyo yativrataḥ \n\n a.ka.181kha/80.8; nṛlokaḥ — {khyod kyi chos spyad gyur na mi yi 'jig rten phal cher ni//} tvayi ca carati dharmaṃ bhūyasā'yaṃ nṛlokaḥ jā.mā.138ka/160; martyaḥ—{mi yi 'jig rten 'dir mngal nas skyes pa rnams 'chi ba'i dus su chu yis me rnam par nyams par byed do//} iha martye garbhajānāṃ maraṇakāle toyenāgnervināśaḥ kriyate vi.pra.32kha/4.7. mi'i rjes|manuṣyapadam lo.ko.1826. mi'i nyi ma|vi. narādityaḥ — {mtshan mchog dag gis rgyas pa yi/} /{mi yi nyi ma nyan thos bcas//} saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ \n a.śa.144kha/134. mi'i rten can|vi. manuṣyāśrayaḥ — {de yang kun rdzob shes pa dang bsam gtan mtha' na yod pa dang mi g}.{yo ba'i chos can gyi yin pa dang mi'i rten can yin no//} tadapi hi saṃvṛtijñānaṃ dhyāne'ntye'kopyadharmaṇaḥ, manuṣyāśrayaṃ ca abhi.bhā.59ka/1101. mi'i rten can nyid|manuṣyāśrayatvam — {mi g}.{yo ba'i chos can gyi yin pa dang mi'i rten can nyid yin no//} akopyadharmamanuṣyāśrayatvam abhi.bhā.59kha/1102. mi'i tha ma|vi. narādhamaḥ — {mi yi tha ma de dag ni/} /{srin po byi la'i mngal du skye//} (?) ṛkṣamārjārayonau ca jāyate'sau narādhamaḥ \n\n śi.sa.76ka/74. mi'i thod pa|narakapālaḥ, o lam—{phyag gi pad+ma g}.{yas dang g}.{yas min de dag la gri gug dang dpal ldan zhes pa mi'i thod pa'o//} tasmin karakamale savye'vasavye kartikā śrīti narakapālam vi.pra.71kha/4.132; mānuṣakapālaḥ — {zhi ba la shel gyi bum pa'o//}…{bsad pa la mi'i thod pa'o//} śāntike sphāṭikakalaśāḥ… māraṇe mānuṣakapālāḥ vi.pra.96ka/3.12. mi'i dam pa|vi. narottamaḥ — {der ni chos mdzod 'dzin pa ci 'dra ba/} /{de dag ma lus mi yi dam pas mkhyen//} dharmakośadhara tatra yādṛśā tān prajānasi narottamākhilān rā.pa.230ka/123; manuṣyottamaḥ — {'jig rten kun mchog mi yi dam pa phul gyi rnams/} /{shA kya seng ge'i chos la byin rlabs dam pa mdzad//} (?) śākyakulajasya dharmairdevamanuṣyottamaiḥ kṛtamadhiṣṭhānam \n\n da.bhū.173kha/6; dra. {mi mchog/} mi'i dri|manuṣyagandhaḥ — {de'i mi'i dri bshal ba lags so//} tasyāḥ sa manuṣyagandho naśyati vi.va.217ka/1.94; mānuṣagandhaḥ lo.ko.1826. mi'i bdag po|• saṃ. 1. = {rgyal po} nṛpatiḥ — {mi'i bdag po dang nye bar 'ongs nas/} {rgyal bar gyur cig ces bya ba'i tshig gi shis pa brjod de/} {rgyal po la 'di skad ces smras so//} nṛpatisamīpamupetya jayāśīrvacanapuraḥsaraṃ rājānamityuvāca jā.mā.9ka/9; {gling bzhi mi yi bdag po} dvīpacaturnṛpatiḥ rā.pa.228kha/121; narapatiḥ — {mi bdag blon po btsun mo dang /} /{bcas pas tshig de thos gyur nas//} iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ \n a. ka.230kha/25.71; narādhipaḥ — {gzhan gyi yul 'phrog pa ni mi'i bdag po rnams kyi chos yin no//} paraviṣayāpaharaṇaṃ tu narādhipadharmaḥ pra.a.3ka/5; {nyi ma'i 'od zer gyis gdungs pa/} /{rnam par sal ba'i gdugs dkar can/} /{de rnams nang na mi bdag ces//} sitātapatrāpihitabradhnapādo narādhipaḥ \n teṣāṃ madhya iti ta.sa.58ka/556; nṛpaḥ — {mchod sbyin brgya pa'i stan phyed la/} /{mi yi bdag po dpal ldan bzhugs//} upāviśannṛpaḥ śrīmānāsanārdhe śatakratoḥ \n\n a.ka.44ka/4.88; {de yi rigs brgyud chen po la/} /{dpal ldan mi bdag gso sbyong 'phags/}…{byung //} tasyānvaye mahatyāsīnnṛpaḥ śrīmānupoṣadhaḥ \n a.ka.233ka/26.11; narapaḥ — {thabs mtha' yas pa las byung ba'ang /} /{ming 'brel yang dag rig pa rnams/} /{chos mthun nyid la mi ltos kyang /} /{mi bdag nyid las 'byung 'gyur te//} anantopāyajanyāśca samākhyāyogasaṃvidaḥ \n sādharmyamanapekṣyāpi jāyante narapādiṣu \n\n ta.sa.58ka/556; narādhipatiḥ — {rta dang glang po la zhon pa'i skyes bu mang po dang lhan cig 'gro ba'i mi'i bdag po la ltos shig} paśya narādhipatiṃ bahubhirgajaturagādhirūḍhaiḥ puruṣaiḥ saha gacchantam ta.pa.52kha/556; manujendraḥ — {der ni stan gcig la 'dug pa'i/} /{lha dbang mi yi bdag po dag/} /{yon tan tshogs ni rgya che ba'i/} /{gzugs ni khyad par med par mthong //} ekāsanajuṣostatra surendramanujendrayoḥ \n rūpaṃ guṇagaṇodāraṃ nirviśeṣamadṛśyata \n\n a.ka.44ka/4.89; naranāthaḥ — {bkres skom ngal bas gzir ba de/} /{mi bdag gis kyang mthong gyur nas/} /{snying rje'i rgya mtshos ring po nas/} /{'ong ba yi ni rgyu mtshan dris//} naranātho'pi taṃ dṛṣṭvā kṣutpipāsāśramāturam \n papraccha karuṇāsindhurdūrāgamanakāraṇam \n\n a.ka.22kha/52.37 2. = {bcu drug} nṛpaḥ, ṣoḍaśa iti saṃkhyādyotakaḥ — {mi bdag ces pa ni bcu drug ste} nṛpa iti ṣoḍaśa vi.pra. 176kha/1.30 3. = {mi'i bdag po nyid} nṛpatvam—{bud med ngan ma'i lto na mi bdag dang /} /{sa la rin chen gzugs yod ji lta bar//} jaghanyanārījaṭhare nṛpatvaṃ yathā bhavenmṛtsu ca ratnabimbam \n ra.vi.106kha/60; \n\n• nā. viśāṃpatiḥ, nṛpaḥ — {de'i tshe de'i dus na rgyal po mi'i bdag po zhes bya ba 'khor los sgyur ba}…{zhes bya ba byung ba} sa tena kālena tena samayena viśāṃpatirnāma rājā'bhūccakravartī ga.vyū.111kha/201. mi'i 'dren pa|vi. naranāyakaḥ, buddhasya — {mi yi 'dren pa byang chub sangs rgyas la/} /{der ni me tog char pa rab tu phab//} puṣpāṇa varṣaṃ pramumocu tatra buddhe ca bodhiṃ naranāyake'smin \n\n sa.pu.73ka/121. mi'i gnas|manuṣyabhavanam — {bsku ba grub pa'i skyes bu ni mi'i gnas thams cad na rnam par spyod kyang mi kun gyis mi mthong ngo //} añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati, sarvamārai (?manuṣyai)śca na dṛśyate ga. vyū.320kha/404; manujāvāsaḥ — {mi'i gnas te mi'i 'jig rten} manujāvāso martyalokaḥ vi.pra.222kha/2.2; manuṣyāśrayaḥ — g.{yas g}.{yon gyi rtsib logs gnyis nas 'od gzer brgya stong grangs med pa phrag bcu 'byung ste/} {byung nas kyang phyogs bcur mi'i gnas rnams snang bar byas te} vāmadakṣiṇābhyāṃ pārśvābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti \n niścarya daśadiśaṃ manuṣyāśrayānavabhāsayanti da.bhū.263ka/56; manujālayaḥ — {mi yi gnas su skyes pa yi/} /{rgyal po rnams kyi skye ba dang /} /{rgyu gang gis na yul rnams su/} /{rgyal por 'gyur ba bshad par bya//} nārāṇāṃ sambhavaṃ vakṣye yuktvā'haṃ manujālaye \n hetunā yena rājāno bhavanti viṣayeṣu ca \n\n su.pra.37kha/71. mi'i sna|naranāsikā — {lte ba'i steng du g}.{yung mo gang /} /{a ba d+hU tI mi yi sna//} nābhyūrdhvaṃ ḍombinī yā tu avadhūtī naranāsikā \n\n vi.pra.62kha/4.110. mi'i puN da ri ka|narapuṇḍarīkaḥ lo.ko.1826. mi'i dpa' bo|vi. naravīraḥ — {mi yi dpa' bo 'gro la lam me ba/} /{mgon po yon tan rgya mtsho bdag gis mthong //} bhāsate hi jagannaravīro dṛṣṭu mayā guṇasāgara nāthaḥ \n rā.pa.229ka/121. mi'i dpa' mo|nā. naravīrā, yakṣiṇī — {mi'i dpa' mo'i sngags ni}…{mi'i dpa' mo'i cho ga ni 'di'o//} naravīrāyā mantraḥ…naravīrāyā eṣa vidhiḥ ma.mū.285ka/443. mi'i phyugs|vi. narapaśuḥ — {kye mi'i phyugs khyod bdag gis 'dir ni ltung bar bya} he narapaśo pātanīyastvamatra mayā vi.pra.178kha/3.191. mi'i byad gzugs|manuṣyavarṇaḥ — {ji ltar 'dod pa bzhin du sprul bar byed do//}…{mi'i byad gzugs dang}…{byang chub sems dpa'i byad gzugs dang de bzhin gshegs pa'i sku byad rnams so//} yathākāmaṃ nirmimīte…manuṣyavarṇaṃ… bodhisattvavarṇaṃ tathāgatavarṇam bo.bhū.35ka/45. mi'i bla|= {mi'i bla ma/} mi'i bla ma|vi. naraguruḥ—{bdag cag srungs shig lha mi'i bla ma rdo rje ldan pa} asmān rakṣāhi vajrin tridaśanaraguro vi.pra.48ka/4.50; narapatiḥ ma.vyu.3704 (62ka). mi'i dbang|= {mi'i dbang po/} mi'i dbang po|narendraḥ 1. = {rgyal po} nṛpaḥ — {gser ltar dag pa mi yi dbang po'i bu/} /{pad rdzing dpal gyi pad ma'i 'dab 'dra'i spyan//} narendrasūnuḥ kanakāvadātaḥ śrīpadminīpadmapalāśanetraḥ \n a.ka.50kha/59.6; nareśvaraḥ — {bA rA Na sIr mi yi dbang /} /{dbang po'i sde chen zhes pa byung //} mahendrasenanāmā'bhūd vārāṇasyāṃ nareśvaraḥ \n a. ka.255ka/30.3; a.ka.180kha/20.63; manujendraḥ — {mi yi dbang po'i snying stobs ni/} /{rab rgyas de mthong lha dbang gis/} /{srin po'i gzugs ni yongs btang nas/} /{thal mo sbyar nas de la smras//} manujendrasya devendrastaddṛṣṭvā sattvamūrjitam \n rakṣorūpaṃ parityajya tamuvāca kṛtāñjaliḥ \n\n a.ka.25kha/3.73; manujeśvaraḥ— {sngon med dge mtshan ldan pa de/} /{mthong nas mi yi dbang po ni/} /{skad cig mig ni 'dzum bral bas/} /{lha nyid thob pa bzhin du gyur//} apūrvakautukavatīṃ tāṃ dṛṣṭvā manujeśvaraḥ \n amaratvamiva prāpa nirmimeṣekṣaṇaḥ kṣaṇam \n\n a. ka.142kha/68.18; manuṣyendraḥ — {rgyal po'i bu rkang bkra la sogs pa'ang sngon gyi tshe rabs la sha za ba'i nyes pa'i bag chags kyis mi'i dbang por gyur kyang sha za bar gyur ro//} kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan la.a.155kha/102; nṛpaḥ — {mi yi dbang pos sra ba'i mdas bsnun kyang /} /{yid ni yongs su gnod par sems ma gyur//} dṛḍhabāṇahatena nṛpeṇa naiva manaḥ paridūṣitamāsīt \n\n rā.pa.237kha/133 2. = {sangs rgyas} buddhaḥ — {mi dbang seng ge'i 'gram pa rang byung bim pa'i sgros//} siṃhahanu narendro bimboṣṭhaḥ svayambhūḥ rā.pa.249kha/150. mi'i dbang pos mngon du yang dag par mchod pa|vi. manujendrābhisampūjitaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{mi'i dbang pos mngon du yang dag par mchod pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…manujendrābhisampūjita ityucyate la.vi.212ka/313. mi'i gtso bo|vi. narottamaḥ, buddhasya — {mi yi gtso bo nyid kyi gnas/} /{'di la bdag kyang the tshom 'tshal//} mamāpi saṃśayo hyatra svake sthāne narottama \n sa.pu.15ka/24. mi'i mtshan nyid brtag pa rgya mtsho zhes bya ba|nā. sāmudrikanāmatanulakṣaṇaparīkṣā, granthaḥ ka.ta.4338. mi'i yul|= {mi yul/} mi'i rwa|naraśṛṅgam — {mi yi rwa sogs med pa las/} /{ldog pa gang yin rang mtshan nyid//} asato naraśṛṅgāderyacca bhinnaṃ svalakṣaṇam \n ta.sa.39kha/405. mi'i rigs|manuṣyajātiḥ — {rang gi rigs te mi'i rigs su 'byung ba lha'i mig ma yin pa la sogs pa'i mtshan nyid can gyi rang bzhin} svajātīḥ manuṣyajātibhāvinīḥ prakṛtīradivyacakṣuṣṭvādilakṣaṇāḥ ta.pa.265ka/998. mi'i rigs nas rigs su skye ba|pā. manuṣyakulaṃkulaḥ, kulaṃkulabhedaḥ — {rigs nas rigs su skye ba de ni rnam pa gnyis te/} {lha'i rigs nas rigs su skye ba ni}…{mi'i rigs nas rigs su skye ba ni mi dag gi nang du rigs gnyis sam gsum du 'khor nas gling de'am gzhan du yongs su mya ngan las 'da' ba gang yin pa'o//} sa eva kulaṃkulo dvividhaḥ—devakulaṃkulaḥ…manuṣyakulaṃkulaḥ, yo manuṣyeṣu tatra vā'nyatra vā dvīpe (dve trīṇi vā kulāni saṃsṛtya) parinirvāti abhi.bhā.21kha/946. mi'i rus pa|mānuṣāsthi — {nag po la ni bsad pa la mi rus dang bskrad pa la bya rog gi mjug sgro dang} kṛṣṇāyāṃ mānuṣāsthi māraṇe, kākapicchānyuccāṭane vi.pra. 95kha/3.8; {sbrang chen snag tsha byas nas ni/} /{mi yi rus pa'i smyu gus ni/} /{glegs bam sor ni bcu gnyis pa/} /{gro gar dam tshig can gyis bri//} bhūrjapatre likhet samayī dvādaśāṅgulapustakam \n mahāmadhumasiṃ kṛtvā lekhanyā mānuṣāsthibhiḥ \n\n he.ta.26kha/88. mi'i lus|= {mi lus/} mi'i sha|mānuṣamāṃsam—{mi'i sha ni thams cad du'o//} sarvatra mānuṣamāṃsasya vi.sū.77ka/94. mi'i sa|= {mi yul} martyabhūmiḥ — {gang phyir mi yi sa 'das nas/} /{de ni shin tu che ba'i sa/} /{bsod nams rang bzhin gyis 'thob ste/} /{snying stobs legs byas min pas min//} martyabhūmimatikramya sā hi bhūmirmahīyasī \n āsādyate puṇyamayī nāsattvairnākṛtātmabhiḥ \n\n a.ka.58kha/6.64. mi'i seng ge|• saṃ. = {sangs rgyas} narasiṃhaḥ, buddhaḥ — {sems can tshogs kyi 'gro drug gang bstan pa/}…/{mi yi seng ges kun rdzob btags pa mdzan//} saṃvṛti prajñapayī narasiṃhaḥ ṣaḍgatayo bhaṇi sattvagaṇānām \n śi.sa.143ka/137; \n\n• nā. narasiṃhaḥ, viṣṇoravatāraḥ — {de'i phyir te bdag la sogs pa'i dngos po gang gi phyir tshul gnyis pa yin na yang mi'i seng ge bzhin du cha med par 'dod de} ātmādikaṃ vastu \n yasmāttad dvirūpamapi sannirbhāgamiṣyate, yathā—narasiṃhaḥ ta.pa.219ka/155; {mi yi seng ge'i gnas skabs} narasiṃhāvasthā vi.pra.224ka/2.6. mi'i seng ge'i|nārasiṃham — {de bzhin du zla ba bdun pa nas skye ba'i nyin zhag gi bar du mi yi seng ge'i dngos po la rab tu skye bar 'gyur te} evaṃ saptamāsājjātadinaṃ yāvat nārasiṃhe bhāve prasūtirbhavati vi.pra.224kha/2.7. mi'i seng ge'i gnas skabs|narasiṃhāvasthā — {de bzhin du btsa' ba'i dus su gcig ste/} {mi yi seng ge'i gnas skabs so//} tathaikā prasavanakāle narasiṃhāvasthā vi.pra. 224ka/2.6. mi'i srid pa|pā. manuṣyabhavaḥ, bhavabhedaḥ — {srid pa ni bdun te/} {dmyal ba'i srid pa dang dud 'gro'i srid pa dang yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o//} sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarābhavaḥ abhi.bhā.111kha/390; mānuṣo bhavaḥ — {deng du bdag tshe 'bras bu yod/} /{mi yi srid pa legs par thob//} adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ \n bo.a.7kha/3.25. mi'i lha|• saṃ. = {rgyal po} naradevaḥ, nṛpaḥ — {mi yi lha ni nam mkha' las/} /{sde dang bcas pa rab tu gshegs//} nabhasā naradevo'yaṃ saha sainyaiḥ prasarpati \n a.ka.41kha/4. 57; \n\n• nā. mānavendraḥ, nṛpaḥ — {rgyal po mi yi lha zhes pa/} /{li ts+tsha bI rnams rigs su byung /} /{de yang sngags kyi don bsgrubs te/} /{longs spyod che dang ldan par 'gyur//} rājā mānavendrastu licchavīnāṃ kulodbhavaḥ \n so'pi mantrārthasiddhastu mahābhogī bhaviṣyati \n\n ma.mū.311ka/485. mi'u|= {mi'u thung /} mi'u thung|• vi. vāmanaḥ — {smad 'chal dang}…{mi'u thung dang} …{rkang 'bam dag rab tu 'byin par byed nas}… {de lta bu dag kyang rab tu dbyung bar mi bya'o//} kāṇḍarika… vāmana…ślīpadān pravrājayanti…evaṃvidhā api na pravrājayitavyāḥ vi.va.131ka/2.107; vi.sū.4kha/4; vāmanakaḥ — {mi'u thung gi gzugs kyis slong ba mchis nas} vāmanakarūpeṇa yācanakaḥ… samāgataḥ kā.vyū. 213ka/272; kharvaḥ — kharvo hrasvaśca vāmanaḥ a.ko.173ka/2.6.46; kharvati vikalāṅgasyāpekṣayā śreṣṭhatvena dṛśyata iti kharvaḥ \n kharva darpe a.vi.2.6.46; \n\n• pā. vāmanaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}… {mi'u thung dang}… {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…vānara (?vāmanaḥ)…adhamaśceti ma.mū.105ka/14; \n\n• nā. vāmanaḥ, viṣṇoḥ pañcamo'vatāraḥ — {chu gter gyis ni skyes bu mchog la dpal mo byin byas te/} /{ci ste de ni stobs ldan la slong mi 'u thung shes nas//} dattvā śriyaṃ jalanidhiḥ puruṣottamāya jñātvā'tha vāmanataraṃ baliyācñayā tam \n a. ka.85ka/63.25; vi.pra.224ka/2.6. mi'u thung ma|nā. vāmanī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{mi'u thung ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…vāmanī…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. mir|= {mi ru/} mir skye ba|manuṣyopapattiḥ — {mir skye bar lung ston par bzhed na ni pus mo gnyis su mi snang bar 'gyur ro//} manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante a.śa.4ka/3. mir skye ba 'thob pa|manuṣyapratilābhaḥ — {mir skye ba 'thob pa ni rnyed par dka' ba yin/} {de bzhin gshegs pa 'byung ba yang rnyed par dka' ba yin} durlabho manuṣyapratilābhaḥ, durlabhaśca tathāgataprādurbhāvaḥ a.śa.276ka/253. mir gyur|= {mir gyur pa/} mir gyur pa|• vi. manuṣyabhūtaḥ — {mi rnams kyi nang du mir gyur pa rnams kyi mchog} agraḥ… manuṣyeṣu vā manuṣyabhūtānām a.śa.28ka/24; \n\n• pā. 1. mānuṣyapratilābhaḥ, kṣaṇasampadbhedaḥ — {mir gyur te khom pa phun sum tshogs shing rnam par dag pa yang shin tu dkon} durlabho mānuṣyapratilābhaḥ \n durlabhā kṣaṇasampadviśuddhiḥ ga.vyū. 381ka/90 2. manuṣyatvam, svārthasampadbhedaḥ — {de la mir gyur pa gang zhe na} tatra manuṣyatvaṃ katamat śrā.bhū. 3kha/5. mir chags pa|mānuṣyavigrahaḥ ma.vyu.9236 (127kha). mis|= {mi yis/} mis skyed|vi. nṛjaḥ, o jā — {mi sdug ma chags sa bcu dang /} /{dmigs pa 'dod snang mis skyed do//} alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā \n\n abhi.ko.19ka/6.11. mis skyed pa|= {mis skyed/} mis byas nyid|naradharmatā — {mis byas nyid phyir de dag la/} /{brda 'brel yang dag par yod min//} samayo hi na sambandho naradharmatayā tayoḥ \n ta.sa.94ka/856. mis byas pa|= {skyes bus byas pa/} mis byin|nā. naradattaḥ 1. asitarṣeḥ bhāgineyaḥ — {de'i tshe ri'i rgyal po gangs ri'i ngos la drang srong chen po nag po zhes bya ba mngon par shes pa lnga dang ldan pa zhig snag gi tsha bo mis byin zhes bya ba dang lhan cig tu 'dug 'dug pa las} tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena la.vi.54kha/72 2. satpuruṣaḥ—{bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}…{mis byin dang} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣai sārdham \n tadyathā—bhadrapālena…naradattena sa.pu.2kha/2. mis byin gyi bu|nā. nāradaḥ, brāhmaṇaḥ — {bram ze mis byin gyi bu yang bkra mi shis pa'i sgra sgrogs par rmis pa dang} nāradaṃ ca brāhmaṇamamaṅgalyaśabdaṃ śrāvayantamapaśyat la. vi.148kha/219; ma.vyu.3470 (59ka). mis gtsang gi mchod sbyin|puruṣamedhayajñaḥ ma.vyu.5062 (76kha). mu|• saṃ. 1. = {mtha'} antaḥ — {mtha' yas mu med pa'i 'jig rten gyi khams dag nas} anantānanteṣu ca lokadhātuṣu ma.mū.93ka/5; paryantaḥ — {phyogs bcu'i 'jig rten gyi khams mtha' yas mu med pa dag na} daśasu dikṣvanantāparyanteṣu lokadhātuṣu bo.bhū.123kha/159 2. koṭiḥ — {mu bzhi bya'o//} {mu dang po ni ma 'ongs pa'i phra rgyas kun du 'gro ba rnams so//} tasmāccatuṣkoṭikaṃ kriyate \n prathamā koṭiranāgatāḥ sarvatragā anuśayā iti abhi.sphu.105kha/788; koṭikaḥ — {mu bzhi ste/} {mu dang po ni} catuḥkoṭikaḥ \n prathamā koṭiḥ abhi.bhā.40kha/81 3. taṭaḥ — g.{yang sa'i mu na gnas rnams la/} /{ra ba lta bur gyur pa'ang khyod//} tvaṃ prapātataṭasthānāṃ prākāratvamupāgataḥ \n\n śa.bu.114ka/107; tīrtham — {dge slong dag de'i tshe klung chen po gang gA shin tu brug ste mu dang mnyam par 'bab bo//} tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma la.vi.195ka/297 4. = {mu nyid} paryantatā — {gzugs mu ma mchis pas na byang chub sems dpa' yang mu ma mchis par rig par bgyi'o//} rūpāparyantayā hi bodhisattvāparyantatā veditavyā a.sā.22ka/12; \n\n\n• padāṃśaḥ — {mu ge} durbhikṣam bo.bhū.134kha/173; {mu cor} mukharaḥ a.ka.258kha/30.46; {mu tig} muktā a.ka.67kha/6. 168. mu kun+da|= {rnga mu kun da} mukundaḥ, vādyayantraviśeṣaḥ — {rnga dang rnga mu kun+da dang gling bu dang rnga b+he ri la sogs pa'i sgra sgrogs pa} tūryamukundaveṇubherīprabhṛtipraṇadite sa.du.96kha/120. mu kha|mukham — {oM a kA ro mu khaM sarba d+harmA NAM} OM akāro mukhaṃ sarvadharmāṇām he.ta.23ka/74; {gu da mu kha zhes pa pha bang} vāgvulikā gudamukha iti vi.pra.167kha/3.151. mu khu li|nā. samutkhalī, devatā—{byang chub sems dpa' la rim gro byed pa'i lha mo bzhi yod de/} {u khu li zhes bya ba dang mu khu li zhes bya ba dang rgyal mtshan ldan pa zhes bya ba dang 'od dang ldan pa zhes bya ba ste} santi khalu punaścatasro bodhisattvaparicārakā devatāḥ—utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma la.vi.37ka/50. mu khyud|• saṃ. nemiḥ, cakraparidhiḥ — {de yi shing rta'i mu khyud sgras/} /{rma bya'i tshogs kyis gar byas nas//} rathanemisvanaistasya pranṛtyacchi (ttaṃ śi li.pā.)khimaṇḍalī \n a. ka.96ka/64.101; {gang yid phyugs bzhin chags bral dben pa yis stong mtshan nyid med pa rnams dag gis/} /{skad cig 'di dag 'ong dang 'gro ba yang ni 'khor lo'i mu khyud g}.{yo ba bzhin//} yadvairāgyavivekaśūnyamanasāmete paśūnāṃ yathā yāntyāyānti ca cakranemicalanairnirlakṣaṇānāṃ kṣaṇāḥ \n\n a.ka.101kha/10.23; cakraṃ rathāṅgaṃ tasyānte nemiḥ strīḥ syātpradhiḥ pumān \n a.ko.189kha/2.8.56; gamanasamaye namatīti nemiḥ \n namu prahvatve śabde ca a.vi.2.8.56; \n\n• nā. 1. nemiḥ \ni. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{mu khyud dang}… {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ… nemiḥ… vasuśca etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 \nii. nṛpaḥ ma.vyu.3583 (60kha) 2. nimiḥ, nṛpaḥ — {rgyal po chen po sngon byung ba yul mi thi la 'di nyid du de rnams kyi tha ma shos rgyal po mu khyud ces bya ba}…{zhig byung ste} bhūtapūrvaṃ mahārāja asyāmeva mithilāyāṃ teṣāmapaścimako nimirnāma rājā'bhūccakravartī vi.va.196ka/1.70. mu khyud can|• vi. sanemikam — {phyag dang zhabs gnyis kyi mthil nas 'khor lo rtsibs stong dang ldan pa mu khyud can lte ba dang bcas pa rnam pa thams cad yongs su rdzogs pa byung ba} adhastāt(pāṇi)pādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe bo.bhū.193ka/259; \n\n• saṃ. maṇḍalam, diṅmaṇḍalam — cakravālaṃ tu maṇḍalam a.ko.133kha/1.3.6; maṇḍayati bhūṣayatīti maṇḍalam \n maḍi bhūṣāyāṃ harṣe ca a.vi.1. 3.6. mu khyud tog|nā. nimiketuḥ, buddhaḥ — {lag bzang dang}… {mu khyud tog dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…nimiketuḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. mu khyud lta bu|vi. nemisthānīyaḥ — {'phags pa'i lam yan lag brgyad pa ni rtsibs la sogs pa dang chos mthun pa'i phyir 'khor lo zhes bya ste}…{ting nge 'dzin ni mu khyud lta bu yin no//} arādibhiḥ sādharmyādāryāṣṭāṅgo mārgaścakram …samādhirnemisthānīyaḥ abhi.bhā.30kha/983. mu khyud mtha' yas|nā. anantanemiḥ, nṛpaḥ — {'phags rgyal du ni rgyal po mu khyud mtha' yas kyi bu btsas so//} ujjayinyāṃ rājño'nantanemeḥ putraḥ vi.va.3ka/2.75. mu khyud ldan|= {mu khyud ldan pa/} mu khyud ldan pa|kacchaḥ, jalaprāyadeśaḥ — jalaprāyamanūpaṃ syāt puṃsi kacchastathāvidhaḥ \n\n a.ko.151ka/2.1.10; kaṣanti āpo yaṃ deśaṃ sa kacchaḥ \n kaṣyate jalairiti vā \n kaṣa hiṃsāyām a.vi.2.1.10. mu khyud 'dzin|nā. nimindharaḥ, parvataḥ — {ri'i rgyal po ri rab dag dang}…{mu khyud 'dzin dag dang} sumeravaḥ parvatarājānaḥ…nimindharāḥ śi.sa.135ka/131; {de la lhun po gnya' shing 'dzin/} /{gshol mda' 'dzin dang seng ldeng can/}…/{mu khyud 'dzin ri'o//} tatra meruryugandharaḥ \n īśādhāraḥ khadirakaḥ…nimindharagiriḥ abhi.ko.8kha/3.49; {lhun po}… {mu khyud 'dzin ri'o//} {ri chen po brgyad po 'di dag ni gser gyi dkyil 'khor la brten pa yin te/} {ri rab ni dbus na'o//} meruḥ…nimindharagiriḥ \n itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ \n madhye sumeruḥ abhi.bhā.144kha/507; vi.va.175ka/1.59. mu khyud 'dzin pa|= {mu khyud 'dzin/} mu khyud 'dzin ri|= {mu khyud 'dzin/} mu khyud shing|nemī, vṛkṣaviśeṣaḥ — tiniśe syandano nemī rathadruratimuktakaḥ \n\n vañjulaścitrakṛt a.ko.86ka/2.4.26; rathacakrānte namatīti nemiḥ \n nama prahvatve śabde ca \n nemī vā a.vi.2.4.26. mu ge|durbhikṣam — {da ltar mu ge'i bar gyi bskal pa dag nye bar 'gyur te/} {mu ge phal cher snang ngo //} etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante bo.bhū.134kha/173; {grong du char med mu ge dang /} /{yams kyi nye bar 'tshe ba byung //} babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure \n\n a.ka.29ka/3.118; {mu ges phongs pa'am} durbhikṣopaghātādvā bo.bhū.131ka/168. mu ge chen po|mahādurbhikṣam — {re zhig na de'i tshe mu ge'i bar gyi bskal pa dang 'dra ba'i mu ge chen po byung nas} yāvattatra kālena mahādurbhikṣaṃ prādurbhūtaṃ durbhikṣāntarakalpasadṛśam a.śa.192kha/178. mu ge'i bskal pa bar ma|durbhikṣāntarakalpaḥ — {mu ge'i bskal pa bar ma la/} /{zas dang skom du bsgyur nas su/} /{bkres shing skom pa med byas te/} /{srog chags rnams la chos ston to//} durbhikṣāntarakalpeṣu bhavantī pānabhojanam \n kṣudhāpipāsāmapanīya dharmaṃ deśenti prāṇinām \n\n śi.sa.175ka/173; dra. {mu ge'i bar gyi bskal pa/} mu ge'i dgon pa|durbhikṣakāntāraḥ lo.ko.1827. mu ge'i bar gyi bskal pa|durbhikṣāntarakalpaḥ — {da ltar mu ge'i bar gyi bskal pa dag nye bar 'gyur te/} {mu ge phal cher snang ngo //} etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante bo.bhū.134kha/173; a. śa.90ka/81; dra. {mu ge'i bskal pa bar ma/} mu ges nyen|vi. durbhikṣakhinnaḥ — {gal te bdag gi dgra grong du/} /{de dag mu ges nyen 'gro na/} /{gnam gyi nyer 'tshe thams cad du/} /{re mos kyis ni 'byung ba nyid//} durbhikṣakhinnā yadi te yātā mama ripoḥ puram \n tatsarvatra bhavantyeva paryāyairdevaviplavāḥ \n\n a.ka.90kha/64.27. mu 'gram|śaṅkhaḥ yo.śa.4ka/53. mu cu kun da|mucukundam, puṣpaviśeṣaḥ ma.vyu.6169 (88ka). mu cor|• vi. mukharaḥ—{de mthong pho brang skye bo ni/} /{sa bdag blon por bcas pa dang /} /{ma lus phyogs kyi so sor ni/} /{cho nge'i ku co mu cor byas//} taṃ dṛṣṭvā'ntaḥpurajanaḥ sāmātyaśca mahīpatiḥ \n pratipralāpamukharāścakrire nikhilā diśaḥ \n\n a.ka.24.177; {bzhin ni cho nge'i mu cor ldan//} pralāpamukharānanaḥ a.ka.317ka/40.111; \n\n• saṃ. dhārṣṭyam — {de bden don bcas khas len pa/} /g.{yem ma mu cor gyis rgyal lo//} satyārthaṃ pratijānāno jayed dhārṣṭyena bandhakīm \n pra.vā.107ka/3.336. mu cor sgrog|= {mu cor sgrog pa/} mu cor sgrog tu bcug|kri. mukharayati — {skye bo dam pa'i blo ni rang gi yon tan brtsir ngo tsha/} /{de lta na yang smra 'dod drag pos mu cor sgrog tu bcug//} nijaguṇagaṇane dhīrlajjate sajjanānāṃ mukharayati tathāpi prauḍhavādābhilāṣaḥ \n a.ka.300ka/39.31. mu cor sgrog pa|vi. mukharaḥ — {sra zhing shin tu 'khyog pa dang /} /{stong zhing mu cor sgrog pa yi/} /{dung nyid la bzhin mi bsrun la/} /{dpal 'byor yon du sten par byed//} kaṭhineṣvativakreṣu śūnyeṣu mukhareṣu ca \n śaṅkheṣviva khaleṣveva lakṣmīrdākṣiṇyamāśritā \n\n a.ka.79kha/8.4. mu cor sgrogs pa|vi. tāramukharaḥ — {mu cor sgrogs pa'i shing de dang /} /{bdud dpung mtshon dang bcas pa dag/} /{nam mkha'i lha yis blangs nas ni/} /{lcags ri'i phyi rol rab tu 'phangs//} taṃ tāramukharaṃ vṛkṣaṃ māraṃ ca sabalāyudham \n cakravāṭe samutkṣipya cikṣipurvyomadevatāḥ \n\n a. ka.230ka/25.64. mu cor byas|kri. mukharaścakre — {de mthong pho brang skye bo ni/} /{sa bdag blon por bcas pa dang /} /{ma lus phyogs kyi so sor ni/} /{cho nge'i ku co mu cor byas//} taṃ dṛṣṭvā'ntaḥpurajanaḥ sāmātyaśca mahīpatiḥ \n pratipralāpamukharāścakrire nikhilā diśaḥ \n\n a.ka.223kha/24.177. mu cor mi smra ba|acapalatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{mu cor mi smra ba dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…acapalatā śi.sa.68ka/67. mu cor smra|= {mu cor smra ba/} mu cor smra ba|• vi. mukharaḥ — g.{yo dang ldan pa dang bya khwa ltar mu cor smra ba dang tshul 'chos pa dang} śaṭhā dhvāṅkṣā mukharāḥ kuhakāḥ rā.pa.242ka/140; {sdig can khyod ni bya rog byung rgyal ba ltar mu cor smra ba'o//} mukharastvaṃ pāpīyaṃ vāyasa iva pragalbhaḥ la.vi.161kha/243; capalaḥ — {tshig zhum pa med pa yin/} …{mu cor smra ba'i tshig med pa yin} nāvalīnavacano bhavati…na capalavacanaḥ śi.sa.72kha/70; niraṅkuśaḥ—{'jig rten mu cor smra ba'i gtam rnams ni/} /{rang dgar rtog pa dag la rnam par 'phro//} svecchāvikalpagrathitāśca tāstā niraṅkuśā lokakathā bhramanti \n jā.mā.107ka/124; \n\n• saṃ. capalatā — {mu cor mi smra ba} acapalatā śi.sa.68ka/67. mu gcig pa|vi. satīrthyaḥ — {mi shes na mu gcig pa yin yang bsu bar mi bya'o//} nājñāyamānaḥ pratiśāmayet satīrthyamapi vi.sū.71ka/88. mu ti|= {mu tig/} mu tig|• saṃ. muktā, ratnaviśeṣaḥ — {mu tig dang bai dU r+ya dang dung dang man shel dang byi ru rnams yongs su gtong bar byed do//} muktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ parityāgaṃ karoti a.śa.94ka/84; {mu tig rin chen tshogs} muktāratnanikaram a.ka.78ka/7.78; {rin po che 'bring po ni mu tig dang}… {thig le drug pa'o//} madhyamaratnāni muktā… ṣaḍbindukāśceti vi.pra.149kha/3. 96; mauktikam — {de nas dus kyis de yi bu/} /{'khri shing smyig ma'i mu tig bzhin/} /{bdud rtsi pad ma'i+i gtsug ces pa/} /{yab kyi yon tan me long gyur//} tataḥ kālena sā putraṃ vaṃśavallīva mauktikam \n asūta padmacūḍākhyaṃ guṇānāṃ darpaṇaṃ pituḥ \n\n a.ka.24ka/3.53; atha mauktikam \n\n muktā a.ko.201ka/2.9.92; muktaiva mauktikam a.vi.2.9.92; muktikā ma.vyu.5952 (85kha); \n\n• nā. muktā, śreṣṭhidārikā — {mnyan du yod pa na tshong dpon rgyal ba zhes bya ba}…{nye du rnams na re bu mo 'di btsas ma thag tu mgo bo la mu tig gi phreng ba byung bas na/} {de'i phyir bu mo 'di'i ming mu tig ces gdags so zhes zer ro//} śrāvastyāṃ puṣyo nāma śreṣṭhī…jñātaya ūcuḥ—yasmādasyā jātamātrāyā muktāmālā śirasi prādurbhūtā, tasmādbhavatu dārikāyā mukteti nāma a.śa.206ka/190. mu tig skye gnas|= {nya phyis} muktāsphoṭaḥ, śuktiḥ — muktāsphoṭaḥ striyāṃ śuktiḥ a.ko.148ka/1.12.23; muktā sphuṭanti yataḥ muktāsphoṭaḥ \n sphuṭa vikasane a.vi. 1.12.23. mu tig 'khri shing|muktālatā — {mu tig 'khri shing gdung sel la/} /{tsan dan gyis kyang byugs sam ci//} muktālatāstāpaharāḥ kiṃ punaścandanokṣitāḥ \n\n a.ka.67kha/6. 168. mu tig gi chun po|muktādāma ma.vyu.6123 (87kha). mu tig gi do shal|muktāhāraḥ — {kha cig ni mgul gyi se mo do sbyin par byed}…{kha cig ni mu tig gi do shal sbyin par byed} keciddhāraṃ prayacchanti…kecinmuktāhāram a.śa.150ka/140; {skyes su mu tig do shal dag/} /{khyer nas blta ru song bar gyur//} draṣṭuṃ yayau samādāya muktāhāramupāyanam \n\n a.ka.288kha/107.5. mu tig gi dra ba|muktājālam — {khang pa brtsegs pa rin po che sna bdun gyi rang bzhin las byas pa tsan+dan dmar pos brgyan cing mu tig gi dra bas g}.{yogs pa} saptaratnamayaṃ kūṭāgāraṃ kāritamabhūt lohitacandanālaṃkṛtaṃ muktājālaparikṣiptam a.sā.442kha/249; muktikājālam — {mu tig gi dra ba dag gis g}.{yogs} muktikājālapraticchannāni kā.vyū.213kha/273. mu tig gi phreng ba|= {mi tig phreng ba/} mu tig gi 'byung khungs|muktākaraḥ — {gser dang dngul dang mu tig gi 'byung khungs bzhin} hiraṇyarajatamuktākaravat la.a.112ka/58. mu tig gi se mo do|muktāhāraḥ — {de la lha'i bu de dag gis mu tig gi se mo do khri ni mgo'i thad kar bzhag} tasyaitairdevaputrairdaśamuktāhārasahasrāṇi śīrṣānte sthāpitāni su.pra.51kha/103. mu tig gis brgyan pa|vi. muktāvicitritam — {steng gi bar snang la'ang gos kyi bla re mu tig gis brgyan pa} upariṣṭāccāntarīkṣe cailavitānaṃ muktāvicitritam a. sā.428ka/241. mu tig do shal|= {mu tig gi do shal/} mu tig rdo|mauktikaśilā — {grub pa'i bud med bgrod pa rnams kyi rkang pa'i smug rtsis dmar ba mu tig rdo} pādālaktakaraktamauktikaśilaḥ siddhāṅganānāṃ gataiḥ nā.nā. 226kha/16. mu tig phreng|= {mu tig phreng ba/} mu tig phreng ba|= {do shal} muktāhāraḥ — {mu tig gi phreng ba mgo bo las phog par mthong nas} muktāhāraṃ śiraso'panītaṃ dṛṣṭvā a.śa.207kha/191; muktāmālā — {de'i mu tig phreng ba de phog na phyir zhing byung bar gyur to//} tasyāḥ sā muktāmālā avatāritā punaḥ prādurbhavati a.śa.206ka/190; muktāvalī — hāro muktāvalī a.ko.177kha/2.6.105; muktānāmāvalī muktāvalī a.vi.2. 6.105. mu tig 'bras bu|= {mu tig} muktāphalam — {de ni rngul gyi chu thigs dag/} /{'gram par chags pas rab mdzes pas/} /{rna rgyan mtha' na rab mdzes pas/} /{mu tig 'bras bu 'phos pas bzhin//} sa kapolapraṇayibhirbabhau svedodabindubhiḥ \n saṃkrāntaiḥ kuṇḍalaprāntakāntamuktāphalairiva \n\n a.ka.96ka/64.101. mu tig 'bru|muktāphalakam, puṣpabhedaḥ ma.vyu.6194 (88ka). mu tig dmar po|lohitamuktā — {mu tig dmar po'i ka ba bkye ba} lohitamuktāmayasamucchritastambham ga.vyū.25kha/121; lohitamuktikā ma.vyu.5953 (85kha). mu tig 'od|muktāṃśuḥ — {dbu rgyan mu tig 'od dkar ba'i/} /{mgo yis ston pa'i zhabs dag la/} /{phyag 'tshal srid pa'i 'khrul pa la/} /{dgod pa bzhin du de rab song //} maulimuktāṃśuśubhreṇa śirasā caraṇadvayam \n sa śāstuḥ prayayau natvā hasanniva bhavabhramam \n\n a.ka.144kha/28.43. mu tig rang bzhin|vi. muktāmayaḥ — {mu tig rang bzhin zhes pa mu tig gis spras shing bkod pa'o//} muktāmayā mauktikaracanākhacitāḥ bo.pa.61ka/25. mu tig rin chen|muktāmaṇiḥ — {mu tig rin chen rgyan 'phyang mdzes 'bar ba//} pralambamuktāmaṇihāraśobhānābhāsvarān bo.a.4kha/2.18. mu lto ba|koṭṭamallaḥ — {bcom ldan 'das ni bdag gi bsod snyoms longs spyad cing yon bsngo ba ni mu lto ba'i ming nas brjod nas mdzad do//} mama bhagavān piṇḍapātaṃ paribhuṅkte \n koṭṭamallasya nāmnā dakṣiṇāmādiśati vi.va.166ka/1.55; koṭṭamallakaḥ — {de nas mu lto bas sa la pho ba rnams bsdu ba'i phyir brgyugs pa dang} tataḥ koṭṭamallakāḥ pradhāvitā bhūmau nipatitaṃ gṛhṇīma iti vi.va.166ka/1.55. mu sti|khaṭakaḥ ma.vyu.3984 (64kha). mu stegs|1. tīrtham — {'di ni chu dang zho dang dar ba'am mu stegs chu yis gang ba min//} nāyaṃ toyadadhicyutasya payasaḥ pūrṇo na tīrthāmbhasaḥ jā.mā.92kha/105; {dka' thub spyod dang mu stegs 'gro ba yi/} /{nyon mongs med par bsod nams yon tan 'grub//} śramādṛte puṇyaguṇaprasiddhyā tapāṃsi tīrthābhigamaśramāṃśca \n\n jā.mā.195ka/227 2. tīrthikaḥ — {de bzhin mnyan yod du ni 'phyar rnams kyis/} /{bskul bar gyur pa'i mu stegs bud med dag//} śrāvastyāṃ preritāstadvaddurvṛttaistīrthikāṅganāḥ \n a.ka.1ka/50.2; {mu stegs pa rnams dang /} /{lung gzhan la yang rang gzhan dag/} /{rtsod bcas yin phyir} tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram \n\n bo.a.32kha/9.44; tīrthaḥ — {dngos po la phyin ci log pa'i rnam pa la mngon par zhen pa can gyi gzhan mu stegs pa'i shes pa dag la yang yod pa'i phyir ro//} vastuviparītākāraniveśiṣvapi tīrthāntarīyapratyayeṣu bhāvāt pra.vṛ.321ka/70; tīrthyaḥ — {gang gis tshad mthong ston pa yang /} /{dogs 'gyur zhib lta 'di 'dra ba/} /{skyes na mu stegs dag la ni/} /{brjod pa nyid kyang ci zhig yod//} sūkṣmekṣikedṛśī jātā pramāṇād dṛṣṭadarśyapi \n śaṅkyate yena tīrthyeṣu kathā kaiva bhaviṣyati \n\n pra.a.45ka/52; {mu stegs pa'i gzhung lugs kyis nye bar brtags pa'i don gyi rnam par gzhag pa} tīrthyamatopakalpitapadārthavyavasthām pra.pa.74ka/92; tīrthakṛt — {de phyir mu stegs thams cad kyi/} /{de bzhin gshegs pa bla na bzhugs//} sarvatīrthakṛtāṃ tasmāt sthito mūrdhni tathāgataḥ \n\n ta.sa.121kha/1061. mu stegs kyi gtum mo|nā. tīrthikacaṇḍālikā, granthaḥ — {mu stegs kyi gtum mo zhes bya ba} tīrthikacaṇḍālikānāma ka.ta.2393. mu stegs 'gro ba|tīrthābhigamaḥ — {dka' thub spyod dang mu stegs 'gro ba yi/} /{nyon mongs med par bsod nams yon tan 'grub//} śramādṛte puṇyaguṇaprasiddhyā tapāṃsi tīrthābhigamaśramāṃśca \n\n jā.mā.195ka/227. mu stegs ngan|vi. kutīrthaḥ — {mu stegs ngan khyu mchog sogs pas/} /{'dod lha 'jig par mdzad pa ni//} ṛṣabhādikutīrthebhyaḥ smarabhaṅgavidhāyinaḥ \n\n ta.sa.122ka/1064; kutīrthyaḥ — {mu stegs ngan glang ches smyos pa'i/} /{dregs pa nyams par mdzad pa can//} kutīrthyamattamātaṅgamadaglānividhāyinam \n ta.sa.130kha/1114. mu stegs ngan pa|= {mu stegs ngan/} mu stegs can|• saṃ. tīrthaḥ — {khyod kyis nyan thos dang rang sangs rgyas dang mu stegs pa can gyi mngon par rtogs pa dang tshig gi don spyod yul du lhung ba'i lta ba dang ting nge 'dzin du ma yin} na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam la.a.59ka/5; tīrthikaḥ — {'di las phyi rol pa mu stegs can rnams dang} ito bāhyakeṣu tīrthikeṣu bo. bhū.118kha/152; tīrthyaḥ — {de nas mu stegs can gzhan kun tu rgyu} ime khalu anyatīrthyāḥ parivrājakāḥ a.sā. 69ka/38; vi.sū.59kha/76; kutīrthyaḥ — {mu stegs can rnams ni bdag tu lta ba'i phyin ci log la zhen pa yin pas bdag tu lta ba phyin ci log la zhen pa'o//} vitathāyāmātmadṛṣṭau niviṣṭāḥ kutīrthyāḥ vitathātmadṛṣṭiniviṣṭāḥ abhi.sphu.312ka/1189; \n\n\n• nā. tīrthikaḥ, nāgaḥ ma.vyu.3320 (57ka). mu stegs can gyi dge bsnyen|tīrthyopāsakaḥ — {mu stegs can gyi dge bsnyen gyis de mthong nas cang mi zer bar 'dug la} yamabhivīkṣya tīrthyopāsakastūṣṇībhūtaḥ a. śa.27kha/23; tīrthikopāsakaḥ — {zhag bdun na sangs rgyas dang mu stegs can gyi dge bsnyen gnyis kyi sbyang bar chad kyis} saptame divase buddhatīrthikopāsakayormīmāṃsā bhaviṣyati a.śa.27ka/23. mu stegs can gyi lta ba|tīrthikadṛṣṭiḥ — {de'i phyir mu stegs can gyi lta bar yang thal bar 'gyur la/} {dgos pa med pa nyid du yang 'gyur ro//} atastīrthikadṛṣṭiprasaṅgo niṣprayojanatvaṃ ca abhi.bhā.82kha/1192. mu stegs can gyi ston pa|tīrthikaśāstā — {mu stegs can gyi ston pa rnams las} ({bcom ldan 'das} ) {khyad par du 'phags pa'ang bstan pa yin no//} tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati bo.pa.42ka/1. mu stegs can gyi bstan bcos|tīrthikaśāstram — {'di ltar byang chub sems dpas ni mu stegs can gyi bstan bcos rnams la yang brtson par bya dgos na/} {sangs rgyas kyi gsung rab la lta ci smos} tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane bo.bhū.93kha/119. mu stegs can gyi 'dug gnas|tīrthikāvasathaḥ — {shing drung dang glang po che'i ra ba dang mu stegs can gyi 'dug gnas dang}…{spong sa'i ra ba dag tu mi bya'o//} adhitiṣṭhenna vṛkṣamūlahastiśālātīrthikāvasatha… upasthānaśālām vi.sū.78ka/95; dra. {mu stegs can gyi gnas/} mu stegs can gyi sde|tīrthyavargaḥ — {sems can rnams dman pa la mos pa dang mu stegs can gyi sdes gang ba dang} hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu la. vi.122kha/182. mu stegs can gyi gnas|tīrthyāśrayaḥ — {lha'i gnas la sogs pa dang mu stegs can gyi gnas su song ste rtsod par byed pa la'o//} devakulādau tīrthyāśraye gatvā vādasya karaṇe vi.sū.54kha/70; tīrthyāyatanam — {mu stegs can gyi gnas su nye bar 'gro ba} tīrthyāyatanopagatam la. a.71kha/19; {mu stegs can gyi gnas}…{'od srung rdzogs byed dang}… {thub med skra'i la ba can dang}… {gcer bu pa gnyen gyi bu} tīrthyāyatanāni…pūraṇaḥ kāśyapaḥ…ajitaḥ keśakambalaḥ …nirgrantho jñātiputraḥ a.śa.113ka/102; tīrthyaparivāsaḥ — {mu stegs can gyi gnas pa dang} …{dbyung ba dag la brjod pa gsum mo//} tīrthyaparivāsa …ābarhaṇeṣu trirvācanā vi.sū.83ka/100. mu stegs can gyi gnas pa|= {mu stegs can gyi gnas/} mu stegs can gyi rnal 'byor|tīrthyayogaḥ — {mu stegs can gyi rnal 'byor gyi gnas} tīrthyayogāśrayaḥ lo.ko.1829. mu stegs can gyi dbang du gyur pa|vi. tīrthikāvaṣṭabdhaḥ, o dhā — {rgyal po'i pho brang 'khor de yang mu stegs can gyi dbang du gyur to//} sā rājadhānī tīrthikāvaṣṭabdhā a.śa.45kha/39. mu stegs can gyi tshig dang mu stegs can med pa'i tshig|pā. tīrthyapadamatīrthyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mu stegs can gyi tshig dang mu stegs can med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…tīrthyapadamatīrthyapadam la.a.68kha/17. mu stegs can gyi tshul|tīrthyanayaḥ — {'phags pa bdag gi so so rang gis rig pa dang mu stegs can gyi tshul dang yul shin tu mthong ba'i blo gzung ba dang 'dzin pa'i rnam par rtog pa spangs nas} pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ la.a. 106ka/52. mu stegs can ngan pa|kutīrthyaḥ lo.ko.1829. mu stegs can med pa'i tshig|atīrthyapadam—{bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mu stegs can gyi tshig dang /} {mu stegs can med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… tīrthyapadamatīrthyapadam la.a.68kha/17. mu stegs can zhugs|= {mu stegs can zhugs pa/} mu stegs can zhugs pa|vi. tīrthyākrāntakaḥ — {za ma dang ma ning dang ma bsad pa la sogs pa dang mu stegs can dang mu stegs can zhugs pa dang}…{gnas par mi bya ba dag dang mi bya'o//} na ṣaṇḍapaṇḍakamātṛghātakāditīrthyatīrthyākrāntaka…asaṃvāsikaiḥ vi.sū.96kha/116; tīrthikāvakrāntakaḥ {'ga' zhig gi gan du rab tu 'byung bar 'dod pa 'ongs na/} {des de la mu stegs can zhugs pa ma yin nam zhes dri bar bya'o//} yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo mā'si tīrthikāvakrāntaka iti vi.va.120ka/2.100; vi. sū.12kha/13. mu stegs can la dga' ba|vi. tīrthyābhiprasannaḥ — {de na tshong dpon phyug cing nor mang la}…{mu stegs can la dga' ba zhig gnas pa} tatra anyataraḥ śreṣṭhī āḍhyo mahādhanaḥ…tīrthyābhiprasannaśca a.śa.59ka/51. mu stegs chu|tīrthāmbhaḥ — {'di ni chu dang zho dang dar ba'am mu stegs chu yis gang ba min//} nāyaṃ toyadadhicyutasya payasaḥ pūrṇo na tīrthāmbhasaḥ jā.mā.92kha/105. mu stegs lta ba|tīrthadṛṣṭiḥ, tīrthikadarśanam — {mu stegs lta bar thal 'gyur phyir/} /{gang zag phung po las gzhan min//} skandhebhyaḥ pudgalo nānyastīrthadṛṣṭiprasaṅgataḥ \n ta.sa.14ka/159. mu stegs lta bu|vi. tīrthabhūtam — {rigs kyi bu byang chub kyi sems ni}…{mu stegs ngan pa thams cad rnam par spong bas mu stegs lta bu'o//} bodhicittaṃ hi kulaputra…tīrthabhūtaṃ (sarva)kutīrthavivarjanatayā ga.vyū.309kha/396. mu stegs pa|= {mu stegs/} mu stegs pa can|= {mu stegs can/} mu stegs pa'i smra ba|tīrthyavādaḥ — {'gro ba mu stegs pa'i smra ba ma rig pa'i smag chen po'i rjes su son pa la 'gro ba'i sgron me gcig pur gyur pa} aśeṣatīrthyavādamahāmohāndhakārānugatajagati jagadekapradīpāḥ pra.pa.83ka/108. mu stegs pa'i gzhung lugs|tīrthikasamayaḥ, tīrthyavādaḥ — {mu stegs pa'i gzhung lugs thams cad dang thun mong ma yin pa dag ni bde bar gshegs pa'i gsung rab kho na la dmigs na} sarvatīrthikasamayāsādhāraṇāni saugata eva pravacane samupalabhyante pra.pa.83kha/108. mu stegs bud med|tīrthikāṅganā — {de bzhin mnyan yod du ni 'phyar rnams kyis/} /{bskul bar gyur pa'i mu stegs bud med dag/} /{ston pa'i grags pa gzhom par brtson gyur pa/} /{lus dang bcas pa dmyal bar ltung bar gyur//} śrāvastyāṃ preritāstadvaddurvṛttaistīrthikāṅganāḥ \n kīrtibhaṅgodyatāḥ śāstuḥ sadehā narake'patan \n\n a.ka.1ka/50.2. mu stegs byed|= {mu stegs byed pa/} mu stegs byed kyi smra ba|= {mu stegs byed pa'i smra ba/} mu stegs byed pa|tīrthakaraḥ — {mu stegs byed thams cad dbang phyug thal bar 'gyur ro//} sarvatīrthakarāṇāmīśvaratvaprasaṅgaḥ pra.a.81ka/89; tīrthikaḥ — {gzhan gyi zhes bya ba ni gzhon nu ma len la sogs pa mu stegs byed pa dag} pare tīrthikāḥ kumārilaprabhṛtayaḥ ta.pa.211kha/140; tīrthyaḥ — {gzhan mu stegs byed kyang ma rtogs pa'i phyir gnyis su med pa ste} anyatīrthyairanadhigatatvādadvitīyam ta.pa.292kha/1048. mu stegs byed pa ngan pa|kutīrthyaḥ — {mu stegs byed pa ngan pa nyid glang po che myos pa yin la} kutīrthyā eva mattamātaṅgāḥ ta.pa.323kha/1114. mu stegs byed pa'i smra ba|tīrthakaravādaḥ — {ji ltar mu stegs byed pa'i smra ba dang lta ba ngan pa dang thun mong du mi 'gyur ba de ltar rnam par 'god do//} tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti la.a.70kha/19; {de la don la mkhas pa ni gang mu stegs byed smra ba thams cad dang ma 'dres par lta ba yin te} tatrārthakauśalyaṃ yatsarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam la.a.134ka/80; tīrthavādaḥ — {lung bstan pa ni rnam pa bzhi ste/} /{mgo gcig dang ni dri ba dang /} /{rnam par dbye dang gzhag pa rnams/} /{mu stegs byed kyi smra bzlog pa'o//} caturvidhaṃ vyākaraṇamekāṃśaṃ paripṛcchanam \n vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam \n\n la.a. 101kha/48; tīrthyavādaḥ — {mu stegs smra ba bsten pa ste/} {theg pa chen po mi gnas pa//} niści (?niśri)tāstīrthyavādānāṃ mahāyānamaniści (?śri)tam \n la.a.165kha/118. mu stegs byed smra ba|= {mu stegs byed pa'i smra ba/} mu stegs byed smra ba rnams kyi 'gyur bar lta ba|pā. tīrthakarāṇāṃ pariṇāmadṛṣṭiḥ — {mu stegs byed smra ba rnams kyi 'gyur bar lta ba rnam pa dgu yod de/} {'di lta ste/} navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta la.a.118ka/65; dra.—{mu stegs byed smra ba rnams kyi 'gyur bar lta ba rnam pa dgu} navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭiḥ — 1. {dbyibs 'gyur ba} saṃsthānapariṇāmaḥ, 2. {mtshan nyid 'gyur ba} lakṣaṇapariṇāmaḥ, 3. {rgyu 'gyur ba} hetupariṇāmaḥ, 4. {rigs pa 'gyur ba} yuktipariṇāmaḥ, 5. {lta ba 'gyur ba} dṛṣṭipariṇāmaḥ, \n6. {skye ba 'gyur ba} utpādapariṇāmaḥ, 7. {dngos po 'gyur ba} bhāvapariṇāmaḥ, 8. {rkyen snang bar byed par 'gyur ba} pratyayābhivyaktipariṇāmaḥ, 9. {bya ba snang bar byed pa'i 'gyur ba} kriyābhivyaktipariṇāmaḥ la.a.118ka/65. mu stegs mo|tīrthyā — {rang gi lus kyi dril phyi dge slong ma byed du bcug pa la'o//}… {mu stegs mo'o//} kāraṇe bhikṣuṇyā svāṅgodvartanasya…tīrthyayā vi.sū.53ka/68. mu stegs smra ba|= {mu stegs byed pa'i smra ba/} mu thug|= {mur thug pa/} mu thug pa|= {mur thug pa/} mu thug pa med pa|• vi. anaiṣṭhikaḥ — {bstan bcos thams cad la yang mu thug pa med pa'i 'du shes skyes so//} sarvaśāstreṣu cāsya anaiṣṭhikasaṃjñā utpannā a.śa.278kha/256; \n\n• saṃ. maryādābhāvaḥ — {bshig na mu thug pa med pa'i phyir ro//} apakarṣamaryādābhāvāt abhi.sa.bhā. 38kha/53. mu thug pa med pa'i 'du shes|anaiṣṭhikasaṃjñā — {bstan bcos thams cad la yang mu thug pa med pa'i 'du shes skyes so//} sarvaśāstreṣu cāsya anaiṣṭhikasaṃjñā utpannā a.śa.278kha/256. mu mtha'|paryantaḥ — {sems can don la dman gyur pas/} /{de yi ngan 'gro mu mtha' med//} tasya durgatiparyanto nāsti sattvārthaghātinaḥ \n\n bo.a.8ka/4.9. mu dang mnyam pa|vi. samatīrthakaḥ, o kā — {dge slong dag de'i tshe klung chen po gang gA shin tu brug ste mu dang mnyam par 'bab bo//} tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma la.vi.195ka/297. mu na gnas pa|vi. taṭasthaḥ — g.{yang sa'i mu na gnas rnams la/} /{ra ba lta bur gyur pa'ang khyod//} tvaṃ prapātataṭasthānāṃ prākāratvamupāgataḥ \n\n śa.bu.114ka/107. mu n+mu ni|nā. munmuni, kṣetram — {zhing ni mu n+mu nir bshad de/} /{zhing ni byed pa'i brad nyid do/} /{de wI ko Ti de bzhin zhing /} /{zhing ni lcags pa'i 'brad nyid do//} kṣetraṃ munmuni prakhyātaṃ kṣetraṃ kāruṇyapāṭakam \n devīkoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam \n\n he.ta.8ka/22. mu ma mchis pa|aparyantatā — {gzugs mu ma mchis pas na byang chub sems dpa' yang mu ma mchis par rig par bgyi'o//} rūpāparyantayā hi bodhisattvāparyantatā veditavyā a.sā.22ka/12. mu med|= {mu med pa/} mu med pa|vi. anantaḥ — {mtha' yas mu med pa'i 'jig rten gyi khams dag nas} anantānanteṣu ca lokadhātuṣu ma.mū.93ka/5; aparyantaḥ — {de dag la sogs pa phyir mi ldog pa'i byang chub sems dpa' sems dpa' chen po'i dge 'dun mtha' yas shing mu med pa rnams kyis sti stang du byas} evaṃpramukhairavaivartikabodhisattvamahāsattvasaṅghairanantāparyantaiḥ satkṛtaḥ sa.du.97ka/120; {phyogs bcu'i 'jig rten gyi khams mtha' yas mu med pa dag na} daśasu dikṣvanantāparyanteṣu lokadhātuṣu bo.bhū.123kha/159. mu med pa la bsgres pa|aparyantaparivartaḥ ma.vyu.7807 (110ka). mu men|rājapaṭṭaḥ, ratnabhedaḥ — {rin po che 'bring po ni mu tig dang byi ru dang mu men dang /} {shU la ma Ni dang thig le drug pa'o//} madhyamaratnāni muktāpravālarājapaṭṭaśūlamaṇiṣaḍbindukāśceti vi.pra.149kha/3.96; rājāvartaḥ— {byi ru'i phye mas dmar po dang mu men gyi phye mas nag po dang} pravālacūrṇaṃ raktam, rājāvartacūrṇaṃ kṛṣṇam vi.pra. 122kha/3.42. mu m+mu Ni|nā. mummuṇi, kṣetram — {kol+la i ri T+Thi a bo lA/} {mu m+mu Ni re ka k+ko lA//} kollaire2{mu n+mu ni/} mu tsi lin da|nā. 1. mucilindaḥ, parvataḥ — {ri'i rgyal po mu tsi lin da dang} ({mu tsi lin da chen po dang} ) mucilindamahāmucilindau parvatarājānau kā.vyū.243ka/304; dra. {btang bzung /} 2. mucilindā, nāgakanyā — {klu'i bu mo pu} (?{mu tsi} ){lin da zhes bya ba} mucilindā nāma nāgakanyā kā.vyū.201kha/259. mu bzhi|vi. catuṣkoṭikam, catuṣprakāram — {'dir mu bzhir 'gyur te} catuṣkoṭikaṃ cātra bhavati abhi.bhā. 28kha/24; {de lta na ni mu bzhi srid/} {de lta na mu bzhir grub ste} evaṃ catuṣkoṭikasambhavaḥ \n evaṃ catuṣkoṭikaṃ sidhyati abhi.bhā.42kha/1031; cātuṣkoṭikaḥ ma.vyu.6887 (98ka). mu bzhi pa|vi. catuṣkoṭikaḥ — {mu bzhi pa bzhin no zhes bya ba ni dper na mu bzhi pa ni dri ba rnam pa bzhi yin pa de dang 'dra'o//} catuṣkoṭikavaditi yathā catuṣkoṭikaḥ catuḥprakārapraśnastadvat abhi.sphu.277ka/1106. mu bzhi par byed|kri. catuṣkoṭikaṃ karoti — {'dul ba rnam par bshad pa byed pa rnams ni mu bzhi par byed de} vinayavibhāṣākārāstu catuṣkoṭikaṃ kurvanti abhi. sphu.3ka/5. mu bzhir bya|kri. catuṣkoṭikaṃ kriyate — {ces bya ba mu bzhir bya ste/} {mu dang po} iti catuṣkoṭikaṃ kriyate \n prathamā koṭiḥ abhi.bhā.234ka/788. mu zi|gandhakaḥ mi.ko.60kha \n mu yal|asamantam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can mu yal gyi phyir ma yin} na sattvaśatasyārthāya… na sattvāsamantasya ga.vyū.371ka/83; {yal phyod la bsgres pa yal phyod la bsgres pa na mu yal to//} aparyantaparivartamaparyantaparivartānāmasamantam ga.vyū.4ka/102. mu yal la bsgres pa|asamantaparivartam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}… {sems can mu yal la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya… na sattvāsamantaparivartasya ga.vyū.371ka/83; {mu yal mu yal na mu yal la bsgres pa'o//} asamantamasamantānāmasamantaparivartam ga.vyū.4ka/102. mu ra|murā, gandhakuṭī — tālaparṇī tu daityā gandhakuṭī murā \n gandhinī a.ko.163ka/2.4.123; muratīti murā \n mura veṣṭane a.vi.2.4.123. mu ran|vedī — {zur gsum dang ni ldan par bya/} /{dbus su rdo rje rtse dgu pa/} /{rtse gsum pa yis mu ran bya/} /{sna tshogs rdo rje yang byas la//} kṛtvā koṇatrayairyuktairmadhye vajranavātmakam \n trisūcikairvṛtāṃ vedīṃ kṛtvā viśvaiśca vajribhiḥ \n\n sa.du.125kha/224; vedikā — {byas nas thab khung mu bzhi pa/} /{kun du mu ran dang ldan pa//} kṛtvā kuṇḍaṃ catuḥkoṇaṃ samantād vedikāyuktam \n sa.du.125ka/222; {khor yug tu ni rin chen dang /} /{mu ran la ni chu skyes bri//} samantāllikhed ratnaṃ vedikāyāṃ tu ambujam \n sa.du.125ka/224. mu Sha lI|musalī — {de nas gsum pa brjod par bya ste/} {sa mo zhes pa ni mu Sha lI ste/} {cha lnga dang} tatastṛtīya ucyate—pārthivīti muṣa (sa pā.bhe.)lī bhāga 5 vi.pra.149ka/3.96. mu sa ra|musāraḥ, musāragalvaḥ — {pi bang gi khog pa in dra ni la dang bai dU r+ya dang mu sa ras spras pa} vaiḍūryamusāra(galva)pratyuptāṃ vīṇām la.a.1/26.5. mu sa ra garba|= {mu sa ra galba/} mu sa ra gal pa|= {mu sa ra galba/} mu sa ra gal ba|= {mu sa ra galba/} mu sa ra galba|musāragalvaḥ, o vam, ratnaviśeṣaḥ — {gser dang}…{asma gar b+ha dang mu sa ra galba dang rin po che de bdun gyi} suvarṇasya…aśmagarbhasya musāragalvasya saptamasya ratnasya ga.vyū.319ka/40; {gser ram}…{mu sa ra garba'am}…{mar me khyod la ci dgos pa de dang de khyod la sbyin gyis} tattatte dāsyāmi suvarṇaṃ vā…musāragalvaṃ vā …dīpaṃ vā a.sā.437ka/246; {rin po che mu sar gal bas btab} musāragalvasṛṣṭam da.bhū.215kha/29. mu sa ra galbas btab|vi. musāragalvasṛṣṭam — {gser gyi sa le sbram de nyid rin po che mu sar gal pas btab na de bas kyang yongs su 'tsher ro/} /{yongs su dag par 'gyur ro/} /{'od shin tu gsal zhing dang bar 'gyur ro//} tadeva jātarūpaṃ musāragalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati da.bhū.215kha/29. mug|= {mug pa/} mug pa|= {sril} dvīpikaḥ ma.vyu.4918 (75ka); pra.ko.16. mugs pa|dra.— {chos gos gsum mo//} {dge 'dun gyi'o//} {bshad brdab ma byas pa dang ya yor ma gyur pa dang ma mugs pa dang ma zegs pa'o//} tricīvaram \n sāṅghikamamṛditamavilikhitamapailotikam vi.sū.65kha/82. mud ga|mudgaḥ — {gnyis pa ni ko Ta pA dang mud ga dang sran ma dang til dkar po dang gro'o//} dvitīyam—kodravāḥ, mudgāḥ, kalāḥ, śuklatilāḥ, godhūmāḥ vi.pra.149kha/3.96; {nags kyi ri bong nga la ci yang med/} /{mud ga dang ni til dang 'bras kyang med//} na santi mudgā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana \n jā.mā.29ka/34. mun|= {mun pa/} mun khang|apavarakaḥ — {snang ba nas mun khang du zhugs pa'i dbang po la rang gis phan 'dogs pa dag las rgyun gyi khyad par mi 'byung na} prabhāsvarādapavarakaṃ praviṣṭasya yadīndriyaṃ svopakāribhyo'tiśayaṃ krameṇa na pratipadyeta he.bi.245kha/61. mun khung|andhakāraḥ — {des ni ji ltar ldan pa yin zhing yan lag can yang ga la yin te/} {de bas na thams cad mun khung gi gar yin no//} tataḥ kathaṃ saṃyogaḥ \n kutaścāvayavīti sakalamandhakāranartanam pra.a.36kha/42; {mun khung du thogs par byed pa ma myong ba na} andhakāre pratighātamavindataḥ ta.pa.193kha/851; tamaḥ — {ji ltar mun khung na lag nom dag gi shes pa yul chung ba dang mngon sum ma yin pa dang mi gsal ba ltar so so'i skye bo rnams kyi yang de dang 'dra'o//} yathā hastāmoṣai (marśai?)stamasi jñānaṃ parīttaviṣayamapratyakṣamavyaktaṃ ca tathā pṛthagjanānām sū.vyā.206ka/109. mun khyab|santamasam—viṣvak santamasam a.ko.145kha/1.9.4; samantāt tamaḥ santamasam a.vi.1.9.3. mun khrod|andhakāraḥ — {phyag 'tshal ba'i gnas mun khrod du phyag dang bcas pa'i tshig brjod par bya'o//} sapraṇāmaṃ vacanamandhakāravandanasthāne niścārayet vi.sū.93kha/112; tamaḥ ma.vyu.2969 (53ka). mun khrod nas snang bar 'gro ba|pā. tamojyotiṣparāyaṇaḥ, pudgalabhedaḥ ma.vyu.2970 (53ka). mun khrod nas mun khrod du 'gro ba|pā. tamastamaḥ parāyaṇaḥ, pudgalabhedaḥ ma.vyu.2969 (53ka). mun bsgribs pa|vi. tamovṛtam — {srid pa'i sred par zhugs shing mun bsgribs pa'i/} /{'gro ba 'khrugs pa la ni rab gzigs nas//} prasamīkṣya jagat samākulaṃ…bhavatṛṣṇāprasṛtaṃ tamovṛtam \n\n vi.va.126ka/1.15. mun can|• vi. andhaḥ — {grogs po sdig pa dang ldan pa/} /{lha sbyin gyi ni gros bzhin du/} /{'jigs rung mun can btson khang ni/} /{rgyu ba med par rab tu bcug//} suhṛdaḥ pāpakasyeva devadattasya sammatam \n ghorāndhabandhanāgāraṃ niḥsañcāraṃ praveśitaḥ \n\n a.ka.336kha/44.4; \n\n• nā. = {sgra gcan} tamaḥ, rāhuḥ — tamastu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuntudaḥ \n\n a.ko.135ka/1.3.26; tama āyudhaṃ yasya tamaḥ \n sūryācandramasau tamayatīti vā \n tamu glānau a.vi.1.3.26; tamī—{mun can ni sgra gcan te 'di la mun pa yod pa'i phyir mun can no//} {mun can de'i} tamino rāhostamo'syāstīti tamī, tasya taminaḥ vi.pra.183kha/1.39. mun can khron pa|andhakūpaḥ — {rmongs pa'i mun can khron pa'i chu nang du/} /{chos kyis nyer bstan nyi ma'i 'od mi 'jug//} mohāndhakūpasya jalasya nāntardharmopadeśārkakarā viśanti \n\n a.ka.54ka/59.42. mun bcom|= {mun pa bcom pa/} mun bcom pa|= {mun pa bcom pa/} mun stug can|= {mun mtshan} tamisrā, tamoyuktarātriḥ mi. ko.133ka \n mun dang rnam par bral ba|vigatatamaḥ lo.ko.1830. mun dang bral|= {mun pa dang bral ba/} mun dang bral ba|= {mun pa dang bral ba/} mun dwangs|pratyūṣaḥ, prabhātam — pratyūṣo'harmukhaṃ kalyamuṣaḥpratyuṣasī api \n\n prabhātaṃ ca a.ko.136ka/1.4.2; oṣatyandhakāramiti uṣaḥ \n pratyūṣaśca \n uṣa pluṣa dāhe a.vi.1.4.2. mun mdangs|avatamasam—dhvānte gāḍhe'ndhatamasaṃ kṣīṇe'vatamasaṃ tamaḥ \n\n viṣvak santamasam a.ko.145kha/1.9.3; avakṣīṇaṃ tamaḥ avatamasam a.vi.1.9.3. mun nag|1. ghanāndhakāraḥ — {nag po'i phyogs kyi mun nag 'dra ba} tāmisrapakṣarajanīva ghanāndhakārā jā.mā.141ka/163; andhatamasam — dhvānte gāḍhe'ndhatamasaṃ kṣīṇe'vatamasaṃ tamaḥ \n\n viṣvak santamasam a.ko.145kha/1. 9.3; andhaṃ tamaḥ andhatamasam \n andhayati janānāṃ dṛṣṭimiti vā andhatamasam \n andha dṛṣṭyupaghāte a. vi.1.9.3 2. = {mun pa} tamaḥ— {bdag gi lta ngan mun pa khyod kyis bsal/} /{nyi ma shar nas mun nag bsal ba bzhin//} yathaiva me dṛṣṭitamastvayoddhṛtaṃ divākareṇeva samudyatā tamaḥ \n jā.mā.178ka/207; andhakāraḥ — {gang gi tshe mun nag gi yul de nyid du snang ba skyed par byed pa} yadā tvālokastatraivāndhakāradeśe janyate nyā.ṭī. 76kha/200; dhvāntam — {rmongs pa'i mun pa nag gi nyin byed nyon mongs gnas skabs mtha' dag gcod byed pa//} mohadhvāntadivākarasya sakalakleśāvakāśacchidaḥ a.ka.159kha/72.36; tāmisraḥ — {sdig pa can gyi rang bzhin mun nag ni brjed par gyur nas byang chub sems pa la gus par bltas te smras pa} vismṛtapāpasvabhāvatāmisraḥ sabahumānamavekṣya bodhisattvamuvāca jā.mā. 196ka/228. mun nag 'thibs po|ghanāndhakāraḥ — {mun nag 'thibs po du ba dku ba yi/} /{dmyal ba'i nang na kha cig yun ring gnas//} ghanāndhakāre paṭudhūmadurdine bhramanti kecinnarakodare ciram \n jā.mā.176ka/203. mun nag ldan par byed|kri. andhīkaroti — {nyi mas thams cad dri med rab tu gsal ba rnam par sgrub/} /{smag rum mun pas 'gro ba ma lus mun nag ldan par byed//} arkaḥ prakāśaviśadaṃ vidadhāti viśvamandhīkaroti nikhilaṃ jagadandhakāraḥ \n\n a.ka.259kha/31.1. mun nag mdzes ma|nā. andhakārasundarī, yakṣiṇī — {mun nag mdzes ma zhes bya ba gnod sbyin ma} andhā (? dhakā)rasundarī nāma yakṣiṇī ma.mū.284ka/442; = {mun pa mdzes ma/} mun pa|• saṃ. 1. tamaḥ — {mar me skye bzhin pas mun pa sel lo//} utpadyamānena pradīpena tamo hatam pra.pa.51kha/62; {nyon mongs shes bya'i sgrib pa yi/} /{mun pa'i gnyen po stong pa nyid//} kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā \n bo.a.33ka/9.55; {gti mug mun pa ma lus bcom nas ni//} mohatamo nikhilaṃ vinihatya rā.pa.228kha/121; andhakāraḥ, o ram — {de ltar na rim gyis snang bas mun pa sel bar byed do//} ityevaṃ krameṇā''lokenāndhakāro'paneyaḥ nyā.ṭī.76kha/199; timiraḥ, o ram — {de dang 'gal ba nyid kyi phyir/} /{mar mes mun pa lta bu 'o//} tadviruddhatayā dīpte pradīpe timiraṃ yathā \n\n ta.sa.121kha/1052; {mun par dga' ba'i chom rkun dang /} /{skad cig phyed ni bde bar 'grogs//} timire raticaureṇa kṣaṇārdhasukhasaṅgamaḥ \n a.ka.232kha/89.138; andham — {ma rig pa'i mun pas de kho na nyid ma mthong ba}…{khyed cag gis bcom ldan 'das kyi bstan pa tshig dang don gyi sgo nas dkrugs so//} avidyāndhena adṛṣṭatattvaiḥ… bhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187; dhvāntam — {blo ngan pa nyid ni mun pa yin te/} {long bar byed pas so//} {de 'joms pa ni 'jig pa ste} kumatameva dhvāntamandhakāram, tasya vidhvaṃsaḥ vināśaḥ ta.pa.302kha/1063; tamisrā — {the tshom za na'ang rgya cher mi 'gyur na/} /{'jungs shing zhum pa mun pa'i mchog yin no//} vimarśamārgo'pyanudāttatā syānmātsaryadainyaṃ tu parā tamisrā \n\n jā.mā.42kha/50 2. tamaḥ, guṇabhedaḥ — {sgra dang reg bya dang ro dang gzugs dang dri dang snying stobs dang rdul dang mun pa'i yon tan la gnas pa} śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52 3. = {mi mngon pa} antardhā — antardhā vyavadhā puṃsi tvantardhirapavāraṇam \n\n apidhānatirodhānapidhānācchādanāni ca \n a.ko.134ka/1.3.12; antardhīyate anayeti antardhā…ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.1.3.12 4. = {mun pa nyid} āndhyam—{mtshan phyed smag rum mun pa sman gyi nags la mchog tu mdzes pa rab tu ster//} niśīthatimirāndhyamauṣadhivanasyātyantakāntipradam a.ka.86kha/9.1; tamisratā — {e ma'o rlabs chen khyad par 'phags pa gsal ba yis/} /{snying gi ser sna'i mun pa rab tu bsal bar gyur//} aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ \n jā.mā.25ka/29; \n\n• pā. 1. andhakāram, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang}…{mun pa'o//} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam…andhakāramiti abhi.bhā.30ka/32 2. tamaḥ \ni. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{mun pa dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā — meṣaḥ… tamaḥ… adhamaśceti ma.mū.105ka/14 \nii. (sā.da.) guṇabhedaḥ — {rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te/} {gtso bo'o//} {dbang ni dbang phyug go//} prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam, īśaḥ īśvaraḥ ta.pa.142ka/13; {mun pa yang rmongs pa'i sgras brjod do//} tamaśca mohaśabdenocyate ta.pa.150kha/27; \n\n• nā. tamaḥ, narakaḥ — {de nas 'og tu mun pa ni drug pa'o//} {ngu 'bod mun pa chen po bdun pa ste/} {drag po'i rlung gi dmyal ba gnyis so//} tato'dhastamaḥ ṣaṣṭhaḥ, rauravo mahātamaḥ saptamaḥ kharavātanarakadvayam vi.pra.169kha/1. 15; \n\n• vi. tāmasaḥ — {mun pa'i bsam pa de la dmyal ba nyid du 'gyur ro//} tasmin tāmase bhāve nārakatvaṃ bhavati vi.pra.271ka/2.93; \n\n• u.pa. andhaḥ — {gti mug pas zhes pa ni gti mug gi mun pas so//} mūḍheneti mohāndhena bo.pa.68kha/36. mun pa brgyud pa|andhaparamparā — {nye bar ston par brgyud pa tsam nyid na mun pa brgyud pa nyid do//} upadeśapāramparyamātre cāndhaparamparā pra.a.179kha/532. mun pa can|= {mun can/} mun pa bcom|= {mun pa bcom pa/} mun pa bcom gyur|vi. dhvastāndhakāraḥ — {sna tshogs yon tan dam pa rin chen phung po'i 'od kyis rtag tu mun pa bcom gyur cing //} nānāsadguṇaratnarāśikiraṇadhvastāndhakāraḥ sadā vā.ṭī.51ka/3. mun pa bcom pa|• vi. hatāndhakāraḥ—{'di'i 'am 'dis mun pa bcom pas mun pa bcom pa'o//} hatamasyāndhakāramanena veti hatāndhakāraḥ abhi.bhā.26kha/5; \n\n• saṃ. = {'od} dyotaḥ, prakāśaḥ — syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ \n rociḥ śocirubhe klībe prakāśo dyota ātapaḥ \n\n a.ko.136ka/1.3.34. mun pa chen po|• saṃ. mahātamaḥ — {mar me skad cig ma chung ngus mun pa chen po 'joms pa bzhin no//} kṣaṇikālpapradīpamahātamopaghātavat abhi.bhā.20ka/938; {tshigs bcu gnyis po rnams kyi tshigs so so la rtsa lnga lnga ni rlung bcu rgyu bar byed pa ste/} {lhag ma ni dus kyi 'chi ba'i rlung mun pa chen po'i chos so//} dvādaśasandhīnāṃ pratyekasandhau pañcapañcanāḍyo daśavāyuvāhinya iti \n śeṣāḥ kālamṛtyurvāyurmahātamo dharmaḥ vi.pra.261kha/2.69; mahāndhakāraḥ — {kye ma sems can 'di dag ni gti mug gi mun pa dang rab rib kyi ling thog gyis bsgribs shing mun pa chen po thibs po'i nang du song bas shes rab kyi snang ba dang ring du gyur te} mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtāḥ da.bhū.191ka/17; \n\n• nā. mahātamaḥ, narakaḥ—{de nas 'og tu mun pa ni drug pa'o//} {ngu 'bod mun pa chen po bdun pa ste/} {drag po'i rlung gi dmyal ba gnyis so//} tato'dhastamaḥ ṣaṣṭhaḥ rauravo mahātamaḥ saptamaḥ kharavātanarakadvayam vi.pra.169kha/1.15. mun pa chen po thibs po'i nang du song ba|vi. mahāndhakāragahanānupraviṣṭaḥ — {kye ma sems can 'di dag ni}… {mun pa chen po thibs po'i nang du song bas shes rab kyi snang ba dang ring du gyur te} bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtāḥ da.bhū.191ka/17. mun pa gtan bcom|vi. sarvahatāndhakāraḥ — {gang zhig kun la mun pa gtan bcom zhing /} /{'khor ba'i 'dam las 'gro ba drangs mdzad pa//} yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra \n abhi.ko.1ka/1.1. mun pa dang bcas|vi. sāndhakāraḥ — {'dod me'i du bas bzhin/} /{bung ba 'khor bas mun pa dang bcas gyur//} bhramadbhirbhramarairbabhūvuḥ kāmāgnidhūmairiva sāndhakārāḥ \n\n a. ka. 295kha/38.10. mun pa dang ldan pa|vi. andhakāraparigataḥ — {mun pa dang ldan pa'i yul du} andhakāraparigate deśe ta.pa.296ka/1054; tamo'ndhakārānugataḥ — {de bzhin du thams cad mkhyen pa'i sems bskyed pa'i mar me gcig gis kyang sems can gyi bsam pa'i thibs po ma rig pa'i mun pa dang ldan pa ji lta bu yang rung bar zhugs na} evamekaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamo'ndhakārānugate praveśyate śi.sa.100ka/99. mun pa dang bral ba|• pā. tamo'pagataḥ, samādhiviśeṣaḥ — {mun pa dang bral ba zhes bya ba'i ting nge 'dzin} tamo'pagato nāma samādhiḥ a.sā.431ka/243; \n\n• vi. vitimiraḥ — {der ni nor gyi blo gros bdag/} /{dbang chen sde zhes bya ba byung /} /{gang gi grags pa ga pur gyi/} /{sdong bus phyogs ni mun bral byas//} mahendrasena ityāsīttasyāṃ vasumatīpatiḥ \n yaścakre kīrtikarpūravartyā vitimirā diśaḥ \n\n a.ka.34kha/54.5; vigatatamaḥ lo.ko.1831. mun pa nag|= {mun nag/} mun pa bral|= {mun pa dang bral ba/} mun pa mun nag|• saṃ. 1. mahāndhakāraḥ — {gcig gi lus dang gcig tu sbrel nas mun pa mun nag tu btsud de} parasparaśarīravinibaddhān mahāndhakāraprakṣiptān ga. vyū.191kha/273 2. mohāndhakāraḥ — {mun pa mun nag bsal ba} vidhūtamohāndhakāraḥ la.vi.205kha/309; tamondhakāraḥ — {dge slong dag de ltar de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/} {mun pa mun nag dang ni bral} iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram la.vi.169ka/254; {mun pa mun nag thams cad 'joms pa'i rgyal po} sarvatamo'ndhakāravidhamanarājaḥ ma.mū.93kha/5; \n\n• nā. tamondhakāraḥ, pṛthivīpradeśaḥ — {mi mi rgyu ba'i sa phyogs mun pa mun nag ces bya ba'i sar 'gro ste} tamondhakāraṃ nāma pṛthivīpradeśaṃ…amanuṣyāvacarapṛthivīpradeśaṃ tatra gacchati kā.vyū.217kha/277. mun pa mun nag thams cad 'joms pa'i rgyal po|nā. sarvatamondhakāravidhamanarājaḥ, buddhaḥ — {lag bzang dang}…{mun pa mun nag thams cad 'joms pa'i rgyal po dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…sarvatamondhakāravidhamanarājaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. mun pa mun nag dang bral ba|vi. vigatatamondhakāraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{mun pa mun nag dang bral ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…vigatatamondhakāra ityucyate la. vi.204kha/308. mun pa mun nag bsal ba|vi. vidhūtamohāndhakāraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{mun pa mun nag bsal ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…vidhūtamohāndhakāra ityucyate la.vi. 205kha/309. mun pa med|= {mun pa med pa/} mun pa med pa|nistamaḥ — {lhag ma chu tshod phyed ni mun pa med pa'i rang bzhin te des dman pa ni chu tshod phyed kyis rnam par dman pa'o//} śeṣā'rdhaghaṭī nistamorūpā iti, tayā hīnaṃ cārdhanāḍīvihīnam vi.pra.200ka/1.76; nirandhakāraḥ — {chos la dbang ba chos la mun pa med/} /{chos gtsor byed pa byang chub sems dpa' yin//} dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ \n\n sū.a.248kha/165. mun pa mdzes ma|nā. tamasundarī, yakṣiṇī — {mun pa mdzes ma'i sngags ni} tamasundaryāyā mantraḥ ma.mū.283kha/442; = {mun nag mdzes ma/} mun pa sel ba|= {mun sel/} mun pa'i khams|pā. tamodhātuḥ — {de nas mi mnyam pa'i 'dab ma la rgyu ba'i nyin zhag sum cu rtsa gsum dang 'pho ba'i nyin zhag sum cu rtsa gsum gyis mun pa'i khams zad de} tatastrayastriṃśaddinārohaṇena viṣamadaleṣu tamodhātukṣayaḥ, trayastriṃśatsaṃkrāntidinaiḥ vi.pra.253ka/2.65. mun pa'i rdul thams cad dang bral bas rab tu snang ba|pā. sarvāndhakāravirajapratibhāsaḥ, samādhiviśeṣaḥ — {kho mos mun pa'i rdul thams cad dang bral bas rab tu snang ba zhes bya ba'i ting nge 'dzin thob bo//} sarvāndhakāravirajapratibhāso nāma samādhiḥ pratilabdhaḥ ga.vyū.143ka/227. mun pa'i phung pos btibs pa|vi. tamaḥskandhāvaguṇṭhitam — {'jig rten ring nas gnyid log 'di/} /{mun pa'i phung pos gtibs pa la//} ciraprasuptamimaṃ lokaṃ tamaḥskandhāvaguṇṭhitam \n la.vi.172ka/259. mun pa'i 'bras bu|tamasaḥ kāryam — {mun pa'i 'bras bu ni zhum pa dang sgrib pa dang}…{lci ba rnams yin no//} dainyāvaraṇa…gauravāṇi tamasaḥ kāryam ta.pa.150kha/27. mun pa'i mun nag|tamaso'ndhakāraḥ lo.ko.1831; dra. {mun pa mun nag/} mun pa'i rtsa|tamonāḍī — {'di rnams las 'chi ba ni mun pa'i rtsa la rgyu ba'i grangs srog dang thur sel gyi rang bzhin gyis bzung nas} āsu mṛtyustamonāḍīpravāhasaṃkhyāṃ gṛhītvā prāṇāpānasvabhāvena vi.pra.252ka/2.65. mun pa'i tshogs|tamorāśiḥ — {ye shes snang bas nang gi ni/} /{mun pa'i tshogs ni 'joms byed la/} /{thos don rnam dben ston byed pa/} /{tshad mas grub pa 'dod par gyis//} jñānālokavyapāstāntastamorāśiḥ pumāna (?pramāṇa)taḥ \n śrutyarthānāṃ viviktānāmupadeśakṛdiṣyatām \n\n ta.sa.102kha/902. mun pa'i yon tan|pā. tamoguṇaḥ — {sgra dang reg bya dang ro dang gzugs dang dri dang snying stobs dang rdul dang mun pa'i yon tan la gnas pa} śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52; {yon tan dbang gis zhes pa la snying stobs dang rdul gyi dbang gis}…{mun pa'i yon tan gyi dbang gis} guṇavaśāditi sattvarajovaśāt…tamoguṇavaśāt vi.pra.228ka/2.19. mun pa'i ling thog dang nyon mongs pa sel ba'i stabs|pā. tamaḥpaṭalakleśavidhamanagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}… {mi bskyod pa'i stabs dang}… {mun pa'i ling thog dang nyon mongs pa sel ba'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… tamaḥpaṭalakleśavidhamanagatiḥ la.vi.134kha/199. mun par gyur|vi. tamobhūtaḥ — {'di ni kun nas mun par gyur/} /{nges pa ma yin mtshon pa min//} āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam \n ta.pa.253ka/980; jātāndhakāraḥ — {kyi hud tshul bzang gter dag khyod dang bral bas 'gro ba dag ni mun par gyur//} hā saujanyanidhe tvayā virahitaṃ jātāndhakāraṃ jagat a.ka.310kha/108.174. mun par byas|bhū.kā.kṛ. andhīkṛtaḥ — {de nas glang po'i tshogs gtams pas/} /{phyogs mtshams dag ni mun par byas//} tataḥ karighaṭābandhairandhīkṛtadigantaraḥ \n a.ka.20ka/52.7. mun pas khebs pa|vi. tamo'bhibhūtaḥ — {sems can de ltar sdug bsngal gyis mnar ba}… {mun pas khebs pa de dag gi don du} eṣāṃ sattvānāṃ duḥkhārtānāṃ…tamo'bhibhūtānāmarthāya da.bhū.213kha/28. mun pas zil gyis non pa|vi. tamo'bhibhūtaḥ — {sems can de ltar sdug bsngal gyis nyam thag pa}…{mun pas zil gyis non pa} eṣāṃ sattvānāṃ duḥkhārtānām…tamo'bhibhūtānām śi.sa.158kha/152. mun sprul|dra.— {de nyid kyis ni 'dzem med pa/} /{mun sprul gang ci'ang rung smra ba/} /{de dag kyang ni bsal ba yin//} etenaiva yadahrīkāḥ kimapyaślīlamākulam \n\n pralapanti pratikṣiptam pra.vā.101kha/3.181. mun byed|andhakaḥ lo.ko.1831. mun bral|= {mun pa dang bral ba/} mun mi nag pa|anandhakāraḥ — {mun mi gnag par bya ba'i phyir de la sgo gdod do//} dvārāṇāmanandhakārāyāsya mocanam vi.sū.99kha/120. mun mtshan|tamisrā, tamoyuktarātriḥ — tamisrā tāmasī rātriḥ a.ko.1136kha/1.4.5; tamo'styasyāmiti tamisrā a.vi.1.4.5; mi.ko.133ka \n mun dza|muñjaḥ, tṛṇaviśeṣaḥ — {thags ma ni lnga ste/} {mun dza'i dang sha na'i dang gres ma'i dang ras ma'i dang sba phra mo'i 'o//} pañca bāṇāḥ—muñjaśāṇavalvajakauśeyavaṃśajāḥ vi.va.133kha/2.110. mun 'dza'i|mauñjyaḥ — {'ga' zhig dag na muny+dza'i ske rags khye'us bcad cing dor bar gyur pa mthong} dṛśyante truṭitojjhitāśca vaṭubhirmauñjyaḥ kvacinmekhalāḥ nā.nā.227ka/19. mun dza las byas|= {mun dza las byas pa/} mun dza las byas pa|vi. mauñjaḥ — {de ni rnam pa bzhi'o//} {mun dza las byas pa dang bal ba dza las byas pa dang sha na las byas pa dang ras bal las byas pa'o//} cāturvidhyamasya—mauñjo vālvajaḥ śāṇakaḥ kārpāsika iti vi. sū.94kha/113. mun 'dza'|= {mun dza/} mun rum|ghanāndhakāraḥ—{rlung ni rnam pa gnyis te/} {brtan pa dang brtan pa ma yin pa'o//} {de la brtan pa gang yin pa de ni mun rum bzhin du sgra sgrib par gnas te} dvividho hi vāyuḥ—sthiraḥ, asthiraśca \n tatra yaḥ sthiraḥ, sa ghanāndhakāravat śabdamāvṛtyā''ste ta.pa.141ka/734. mun sel|• vi. tamonudaḥ—{mun sel}…{sangs rgyas} tamonudaṃ…buddham la.vi.3ka/3; {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {mun pa sel ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…tamonuda ityucyate la.vi.203kha/307; tamaḥpramāthī — {thos pa gti mug mun sel sgron me yin/} /{rkun po la sogs mi 'khyer nor gyi mchog//} dīpaḥ śrutaṃ mohatamaḥpramāthī caurādyahāryaṃ paramaṃ dhanaṃ ca \n jā.mā.191kha/223; \n\n• saṃ. = {'od} prakāśaḥ, prabhā — syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ \n rociḥ śocirubhe klībe prakāśo dyota ātapaḥ \n\n a.ko.136ka/1.3.34; prakāśate prakāśaḥ \n kāśṛ dīptau a. vi.1.3.34; marīciḥ ma.vyu.3036 (54ka). mun sros pa|dra.— {de nas rgyal pos mtshan mo mun sros pa dang gang ga pho nyas bkug nas bu mo de rgyan thams cad kyis bklubs te chung mar byin no//} tato rājñā rātrau samprāptāyāṃ bhagnacakṣuṣpathe gaṅgaṃ dūtenāhvāpya sā dārikā sarvālaṅkāravibhūṣitā bhāryārthe dattā gaṅgāya a.śa.214ka/197. mun bsal|• bhū.kā.kṛ. dhvāntaṃ dhvastam—{kun nas mun bsal bde dga' bskyed pa'i mthu bzang 'di ko su yi mthu snyam ste//} dhvāntaṃ dhvastaṃ samantātsukharatijananī kasya saumyā prabheyam \n bo.a.38ka/10.11; \n\n• saṃ. = {nyin mo} ghasraḥ, dinam — ghasro dināhanī vā tu klībe divasavāsarau \n a.ko.136ka/1.4.2; tamo ghasatīti ghasraḥ \n ghasḶ adane a.vi.1.4.2. mun+mu ni|= {mu n+mu ni/} mum+mu Ni|= {mu m+mu Ni/} mur|1. = {mur ba/} 2. (= {mu ru} ) — {phyi ma'i mur gnas} aparāntakoṭisthitakaḥ ra.vi.106kha/60. mur 'gram|śaṅkhaḥ ma.vyu.3953 (64kha). mur thug|= {mur thug pa/} mur thug pa|• vi. koṭīgataḥ — {phyi ma'i mtha'i bskal pa'i mur thug pa} aparāntakalpakoṭīgata(–) śi.sa.152kha/147; {sngon gyi mtha'i mur thug pa'i lus} pūrvāntakoṭīgatakāya(–) śi.sa.152ka/147; koṭiniṣṭhaḥ — {phyi ma'i mtha'i mur thug pa} aparāntakoṭiniṣṭhaḥ ra.vi.92ka/32; naiṣṭhikaḥ — {bstan bcos thams cad la yang mu thug pa med pa'i 'du shes skyes so//} sarvaśāstreṣu cāsya anaiṣṭhikasaṃjñā utpannā a.śa.278kha/256; \n\n\n• saṃ. = {mtha'} paryantaḥ, koṭiḥ — {yang dag pa ni gang phyin ci ma log pa'o//} {de'i mtha' ni mur thug pa ste} bhūtaṃ yadaviparītam, tasya koṭiḥ paryantaḥ abhi.sa.bhā.11kha/14; ra.vi. 103ka/53; maryādā — {bshig na mu thug pa med pa'i phyir ro//} apakarṣamaryādābhāvāt abhi.sa.bhā.38kha/53; {shing ljon pa gcig la mtshams bzhi man chad kyi mu thug du ma rnam par gnas so//} vyavatiṣṭhate sīmnyācatuṣṭayādekavṛkṣe'nekā maryādā vi.sū.60kha/76. mur thug pa med pa|= {mu thug pa med pa/} mur ba|= {dmur ba} coṣyam — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//}…{mur ba 'dod pa rnams la mur ba dang} so'hamannārthibhyo'nnaṃ dadāmi…coṣyārthibhyaścoṣyam ga.vyū.13kha/111; dra. {mur bar byed/} mur ba 'dod|= {mur ba 'dod pa/} mur ba 'dod pa|vi. coṣyārthī — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//}…{mur ba 'dod pa rnams la mur ba dang} so'hamannārthibhyo'nnaṃ dadāmi…coṣyārthibhyaścoṣyam ga.vyū.13kha/111. mur bar byed|kri. bhakṣayati — {za bar byed la zhes bya ba ni/} {za bar byed pa dang so sor sten par byed pa dang ldad par byed pa dang 'cha' bar byed pa dang mur bar byed pa dang myong bar byed pa dang 'thung bar byed pa dang 'jib par byed pa zhes bya ba ni rnam grangs yin no//} āharatīti bhuṅkte, pratiniṣevati, abhyavaharati, khādati, bhakṣayati, svādayati , pibati, cūṣatīti paryāyāḥ śrā.bhū.33kha/85. mur bar byed pa|= {mur bar byed/} musta|mustā — kuruvindo meghanāmā mustā mustakamastriyām \n\n a.ko.165kha/2.4.159; musyati khaṇḍayati pittādirogāniti mustā \n musa khaṇḍane a.vi.2.4. 159. mU le drum shing gi 'bras bu|tālaphalam — {shing n+ya gro d+ha} …{mU le drum shing gi 'bras bu bas kyang che ba rnams kyi lcid kyis yal ga non pa} nyagrodhapādapaṃ… tālaphalādhikatarapramāṇaiḥ…ānamyamānaśākham jā.mā.157kha/182; {shing n+ya gro d+ha'i 'bras bu mU le drum shing gi 'bras bu smin pa bas kyang che ba} nyagrodhaphalaṃ paripakvatālaphalādhikatarapramāṇam jā.mā.158kha/183. me|• saṃ. 1. agniḥ — {me dang du ba de dag ba lang gi lci ba'i bud shing las byung ba'i phyir} ‘gomayendhanaprabhavāvetāvagnidhūmau’ iti ta.pa.34kha/517; vahniḥ — {ci ltar mngon sum du me bsreg bya sreg par dmigs pa la} yathā pratyakṣeṇopalabdho vahnirdāhyaṃ dahat pra.a.30kha/35; analaḥ — {dus mtha'i me bzhin} yugāntakālānalavat bo.a.2kha/1.14; pāvakaḥ — \n{me 'bar mthong nas} dṛṣṭvā jvalitaṃ pāvakam a.ka.212ka/87.23; {me la 'khrul pa med par ni/} /{du ba'i bdag nyid skya bo mthong //} dhūmātmā dhavalo dṛṣṭaḥ pāvakāvyabhicāravān \n ta.sa. 4ka/62; vaiśvānaraḥ — {me rnam pa gsum ni lho'i me dang khyim bdag gi me dang mchod sbyin gyi me'o//} vaiśvānarastrividhaḥ — dakṣiṇāgniḥ, gārhapatyaḥ, āhavanīya iti vi.pra.139ka/3.75; jvalanaḥ — {ji ltar ral gri me sogs kyis/} /{de yi ngo bo ma yin yang /} /{bcad sreg sogs byed} yathā'sijvalanādayaḥ \n atādrūpye'pi kurvanti chedadāhādi ta.sa.73ka/683; dahanaḥ — {me dang khyim la sogs pa shing gis bsgrub par bya ba'i don bya ba} dahanagṛhādikāṃ kāṣṭhasādhyāmarthakriyām pra.vṛ.284ka/26; hutabhuk — {me yi 'bras bu du ba ste//} kāryī dhūmo hutabhujaḥ pra.vā.96ka/3.34; hutāśanaḥ — {rjes dpog rigs pa ma yin te/} /{skya bo'i rdzas las me bzhin no//} na yuktānumitiḥ pāṇḍudravyādiva hutāśane \n\n pra.vā.108ka/1.14; hutāśaḥ — {mi dbang bu mo lag par lag bkod cing /} /{bag ma'i bsreg rdzas me la rnam par bkod//} narendrakanyākarasaktapāṇirvivāhahavyāvahitaṃ hutāśam \n a.ka.124kha/65.71; hutavahaḥ — {rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur pa} hutavahatāpavidrutakatāmraniṣiktatanuḥ bo.a.22ka/7.45; kṛśānuḥ — {mya ngan me ni 'bar ba yis/} /{khyab}…{de//} sā… dīptena vyāptā śokakṛśānunā \n a.ka.206ka/23. 35; śikhī—{lan tshwa'i chu'i dkyil 'khor de las g}.{yas dang g}.{yon du me dang rlung gi dkyil 'khor 'bum phrag gnyis su 'gyur ro//} tasmāt kṣārodakavalayāt savyāvasavye śikhivāyuvalayaṃ dvilakṣaṃ bhavati vi.pra.166kha/1.11; citrabhānuḥ — {gser la sogs pa'i zhu ba la sogs pa'i mtshan nyid kyi khyad par me las 'gyur ba yin na yang} suvarṇādervā dravatā lakṣaṇaviśeṣāsādane'pi citrabhānoḥ pra.a.61ka/70; kṛṣṇavartmā—{de ltar lkog gyur me la ni/} /{du ba las ni dran pa yin//} yathā'sti dhūmātsmaraṇaṃ parokṣe kṛṣṇavartmani \n\n pra.a.140kha/486; dhūmaketuḥ — {kha cig ni}… {me 'byin pa dang} kecid… dhūmaketūnutsṛjantaḥ la.vi.150kha/222; karkaḥ śrī.ko.164ka; kaḥ — {kaHni tshangs pa rlung nyi ma/} /{me dang gshin rje bdag nyid dang /} /{gsal ba dang ni 'gro ba la'o//} śrī. ko.164ka 2. āgneyam, digbhedaḥ — {de bzhin du shar dang nub dang rlung dang me dang bden bral dang dbang ldan du'o//} evaṃ pūrvāparaṃ vāyavyāgneyaṃ rnaiṛtyeśānam vi.pra. 166kha/1.11; agniḥ — {dbang ldan du ni pu k+ka sI/} /{mer ni de bzhin ri khrod ma//} aiśānyāṃ pukkasī khyātā'gnau śavarī kīrtitā \n he.ta.11ka/32 3. tejaḥ — {nang gi me'i khams gang zhe na} ādhyātmikastejodhātuḥ katamaḥ śi. sa.137ka/132; śrā.bhū.82kha/214 4. = {gsum} śikhī — {me zhes pa de'i 'og tu gsum mo//} śikhīti tato'dhaḥ trayaḥ vi.pra.177kha/1.32 5. śikhā—{dro ba dang du ba dang me yang 'byung ngo //} ūṣmā dhūmaḥ śikhā vā niścarati sa.du.116ka/194; jvālā — {dper na me 'gro'o/} /{sgra 'gro'o zhes 'gro ba'i sgrar brjod pa} yathā jvālā gacchati,śabdo gacchatīti gacchatiśabdābhidhānam abhi. sphu.325ka/1218; \n\n• pā. tejaḥ 1. mahābhūtaviśeṣaḥ — {'byung ba dag ni sa khams dang /} /{chu dang me dang rlung khams rnams//} bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ \n abhi.ko.2ka/1.12; {stsogs pa'i sgras chu dang me dang rlung bzung ste/} {'byung ba chen po bzhi po dag go//} ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni bo.pa.72kha/41 2. tattvabhedaḥ — {sa dang chu dang me dang rlung /} /{zhes bya ba ni de nyid yin no//} pṛthivyāpastejo vāyuriti tattvāni pra.a.47ka/54 3. dhātubhedaḥ — {khams drug gsungs pa ni/} {sa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa zhes bya ba rnams so//} ṣaḍ dhātava uktāḥ—pṛthivyaptejovāyvākāśavijñānākhyāḥ pra.pa.43kha/51 4. (vai.da.) dravyapadārthabhedaḥ — {rnam pa dgu zhes bya ba ni/} {mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o//} navadheti \n ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231; \n\n• nā. 1. analaḥ \ni. buddhaḥ — {lag bzang dang} …{me dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…analaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 \nii. nṛpaḥ —{lho phyogs kyi rgyud 'di nyid na grong khyer ta la'i rgyal mtshan zhes bya ba yod de/} {de na rgyal po me zhes bya ba 'dug gis} idamihaiva dakṣiṇāpathe tāladhvajaṃ nāma nagaram \n tatra analo nāma rājā prativasati ga.vyū. 22ka/119 2. agniḥ \ni. = {me lha} devaḥ — \n{me dgug pa'i sngags so//} agnyāvāhanamantraḥ he.ta.14ka/44; {me dga' ba'i sngags so//} agnisantoṣaṇamantraḥ he.ta.14ka/44; vaiśvānaraḥ ma.vyu.3160 (55kha) \nii. narakaḥ — {de bzhin du me'i dkyil 'khor la dmyal ba'i gnas gnyis te/} {me'i dmyal ba gcig dang /} {de'i steng du du ba mi bzad pa'i dmyal ba'o//} evamagnivalaye narakadvayam; agninarakamekam, tadupari tīvradhūmranarakam vi.pra.166ka/1.10; haviḥ — {de'i 'og tu mi bzad pa'i du ba ni bzhi pa'o//} {me ni lnga pa ste tsha ba'i dmyal ba gnyis so//} tatastīvradhūmranarakaścaturtho havirapi pañcama iti uṣṇanarakadvayam vi.pra.169kha/1.15 3. vahniḥ, dikpālaḥ — indro vahniḥ pitṛpatirrnaiṛto varuṇo marut \n\n kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt \n a.ko.133ka/1.3. 2 4. vaiśvānaraḥ, kaviḥ — {rgyas pa'i snyan ngan b+hA ra ta dang /} {me'i snyan ngag bsgom pa'i chos dang} vyāsakāvyaṃ bhāratam, vaiśvānarakāvyaṃ bhāvanādharmaḥ vi.pra.272ka/2.96 5. analā, rākṣasī — {de nas srin mo 'phyang ma zhes bya ba dang}… {srin mo me zhes bya ba dang} atha khalu lambā ca nāma rākṣasī…aca (?na)lā ca nāma rākṣasī sa.pu.148kha/234. me dang bud shing ltar|agnīndhanavat—{de ltar rnam par gzhag pa la yang me dang bud shing ltar rim par rnam par sbyar bar bya'o//} ityevaṃ vyavasthāpya agnīndhanavat kramo yojyaḥ pra.pa.74ka/92. me rnam pa gsum|vaiśvānarastrividhaḥ 1. {lho'i me} dakṣiṇāgniḥ, 2. {khyim bdag gi me} gārhapatyaḥ, 3. {mchod sbyin gyi me} āhavanīyaḥ vi.pra.139ka/3.75. me gsum|agnitrayam vi.pra.235kha/2.36; = {me rnam pa gsum/} me'i|āgneyaḥ — {me yi dkyil 'khor la gnas pa'i/} /{dgra bo rnams ni rtag par bsgom//} āgneyamaṇḍalasthaṃ tu bhāvayed ripavaḥ sadā \n gu.sa.116ka/56. me skar|= {me stag} agnikaṇaḥ, sphuliṅgaḥ — triṣu sphuliṅgo'gnikaṇaḥ a.ko.131kha/1.1.58; agneḥ kaṇaḥ agnikaṇaḥ a.vi.1.1.58. me skor|vivāhaḥ — {rnam pa 'di nyid kho na yis/} /{ma yi me skor la sogs pa/} /{the tshom med pas med pa ru/} /{blo ldan khyed la thal min nam//} nanu mātṛvivāhāderasattvaṃ muktasaṃśayam \n etenaiva prakāreṇa tava dhīman prasajyate \n\n ta. sa.120ka/1041; dra. {me bskor/} me skyes|nā. 1. = {gdong drug} agnibhūḥ, kārtikeyaḥ — kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ \n\n a.ko.130ka/1.1. 40; agnerbhavatīti agnibhūḥ \n bhū sattāyām a.vi.1. 1.40 2. jyotiṣkaḥ, bhikṣuḥ — {de nas tshe dang ldan pa me skyes kyis de'i tshe rang gi las kyi rgyu ba lung ston par byed de} athāyuṣmān jyotiṣkastasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti vi.va.295kha/1.120. me bskor|vivāhaḥ — {gal te ma mthong tsam gyis ni/} /{kun mkhyen 'gog par byed yin na/} /{de tshe khyed kyis ma'i me bskor/} /{zhes la sogs kyang bkag par 'gyur//} yadi tvadṛṣṭimātreṇa sarvavit pratiṣidhyate \n tadā mātṛvivāhādiniṣedho'pi bhavet tava \n\n ta.sa.119kha/1037; dra. {me skor/} me kha la|• nā. mekhalaḥ, ācāryaḥ — {chos la blo ni sbyin par bya/} /{chos kyis me kha la la sbyin/} /{me khal slob ma zhan pas na/} /{bskal pa'i mthar ni 'jig par 'gyur//} matirdāsyati dharmāya dharmo dāsyati mekhale \n mekhalaḥ śiṣyo daurbalyātkalpānte nāśayiṣyati \n\n la.a.188kha/160; \n\n• pā. mekhalā, dhāraṇīviśeṣaḥ — {'phags pa me kha la zhes bya ba'i gzungs} āryamekhalānāmadhāraṇī ka.ta.772. me khang|= {thab tshang} agniśālā — {me khang gi ni snang bar ro//} agniśālāyāṃ prajvālanikākaraṇam vi.sū.72ka/88. me khyer|• saṃ. khadyotaḥ — {khyi bzhin dpa' bo rje la gus/} /{nyi ma bzhin du me khyer gsal//} bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat \n\n kā.ā.324ka/2.55; {bdag gi khang nang 'jug tshe me khyer phreng ba lta bu'i snang ba chung zhing chung ba ni/} /{mdzes shing rol pa'i smin ma g}.{yo ba'i glog gi mig ni byas nas khyod kyis lta bar 'os//} arhasyantarbhavanapatitāṃ kartumalpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim \n\n me.dū.348ka/2.20; khadyotakaḥ — {dper na 'jig rten na yang gang zhig mchog tu gsal bar byed pa de la nyi ma zhes bya'i/} {srin bu me khyer la ni ma yin pa} tadyathā loke yaḥ prakarṣeṇa bhāsaṃ karoti sa bhāskara uccate, na khadyotakaḥ abhi. sphu.184ka/940; \n\n• pā. khadyotaḥ, nimittabhedaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste/} {du ba dang smig rgyu dang me khyer dang}…{thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o//} sa ca nimittabhedena daśavidho dhūmamarīcikhadyota… bindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115. me dga'|= {spos dkar} vahnivallabhaḥ, rālaḥ mi.ko.55ka \n me rgyu|= {bud shing} indhanam mi.ko.38ka \n me sgyogs|agniśaraḥ mi.ko.47kha \n me sgron|ulkā — {gtsang ba'i rtswa yi rtsa bas ni/} /{me sgron tshad dang ldan byas nas//} śucinā tṛṇamūlena kuryādulkāṃ pramāṇataḥ \n ma.mū.170ka/91. me rngub pa|pā. agnipānam, tapoviśeṣaḥ — {du ba rngub pa dang me rngub pa dang nyi ma la lta ba dang gdung ba lnga byed pa dang}…{rkang pa gcig btsugs pa dang gnas gcig na 'dug pas dka' thub la sems pa dang} dhūmapānāgnipānādityanirīkṣaṇapañcatapa…sthānaikacaraṇaiśca tapaḥ saṃcinvanti la.vi.123ka/183. me lnga bsten pa|pā. pañcāgnisevā, vrataviśeṣaḥ — {me lnga bsten pa dang skra bsal} (?{'bal} ){ba la sogs pa'i brtul zhugs} pañcāgnisevāśiroluñcanādivratam bo. pa.91ka/54. me lce|1. agnijihvā — {phyag na rdo rje gos sngon po can gnod sbyin drag po chen po rdo rje me lce'i rgyud kyi 'grel pa zhes bya ba} nīlāmbaradharavajrapāṇiyakṣamahārudravajrāgnijihvātantravṛttināma ka.ta.2166; agniśikhā — {dka' thub me lce 'bar bzhin de yis ni/} /{ji zhig ltar yang reg 'os nyid ma gyur//} tapaḥpradīptāgniśikheva tasya saṃsparśayogyā na kathaṃcidāsīt \n\n a.ka.158ka/68.100; {'bar ba'i me lce lta bur spyod pa'i mda'//} śaraṃ …dīptāgniśikhāyamānam a.ka.272kha/101; agnijvālā — {gang dag mig gdug pa dang myur du gdug pa dang dbugs gdug pa rnams me lce gtong ba} ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma la.vi.155ka/232; jvālā — {re zhig me lce gzhan dag las rgyu tha dad par yongs su brtag par ni bya la reg na} jvālāntareṣu ca tāvaddhetubhede'pi parikalpanāṃ parikalpayeyuḥ abhi.bhā.167kha/572; {khro ba dang khon du 'dzin pas 'bar bar byas pa'i sems kyi me lce dang} krodhopanāhasandhukṣitābhiścittajvālābhiḥ da. bhū.181ka/11; śikhā — {bdag med pa nye bar ston pa'i me lce rgyun mi chad pa mnga' ba rnams} nairātmyopadeśāvicchinnaśikhāḥ pra.pa.83ka/108; jvālaḥ—{kun nas me lce rab 'bar phyogs dang mtshams su du ba kun gyis mun pa chen po gtibs//} spharyajjvālaḥ samantād diśi vidiśi mahāsarvadhūmāndhakāraḥ vi.pra.111kha/1, pṛ.9; arciḥ — {sgron ma zhes bya ba ni me lce rnams kyi rgyun la nye bar 'dogs par byed la} pradīpa ityarciṣāṃ santāna upacaryate abhi.bhā.92ka/1219; kīlaḥ — vahnerdvayorjvālakīlāvarcirhetiḥ śikhā striyām \n a.ko.131kha/1.1.58; kīlati pakṣyādigatiṃ kīlaḥ \n kīla bandhane a.vi.1.1.58 2. = {le brgan} vahniśikham, puṣpaviśeṣaḥ — atha kamalottaram \n syātkusumbhaṃ vahniśikhaṃ mahārajanamityapi \n\n a.ko.201kha/2.9.106; vahniriva piṅgalā śikhā'syeti vahniśikham a.vi.2.9.106. me lce gcig tu gyur|vi. ekajvālībhūtaḥ — {de thams cad 'bar}…{me lce gcig tu gyur te} sa sarva ādīptaḥ…ekajvālībhūtaḥ śi.sa.77ka/76. me lce gcig tu gyur|= {me lce gcig tu gyur pa/} me lce gcig tu 'dus pa|vi. ekajvālībhūtaḥ — {lcags kyi dog sa la shin tu 'bar ba/} {me lce gcig tu 'dus pa} ayomayī bhūmiḥ samanantaraprajvalitaikajvālībhūtā kā.vyū.204ka/261. me lce 'bar|= {me lce 'bar ba/} me lce 'bar ba|• kri. prajvalati — {me'i phung po chen po bzhin du du ba 'thul lo//} {me lce 'bar ro//} dhūmayati prajvalati tadyathāpi nāma mahānagniskandhaḥ da.bhū.199ka/21; \n\n• saṃ. vahnijvālā — raverarciśca śastraṃ ca vahnijvālā ca hetayaḥ \n a.ko.223ka/3.3.71. me lce la rgyu ba|agniśikhācaraḥ, narake pakṣiviśeṣaḥ — {me lce la rgyu ba zhes bya ba'i bya ni} agniśikhācarā nāma pakṣiṇaḥ śi.sa.45ka/42. me chen po|agniskandhaḥ — {de nas bcom ldan 'das kyis mdun logs su seng ge ral pa can ral pa g}.{yengs pa lnga sprul te/} {glo g}.{yas g}.{yon du me chen po lnga} (?{gnyis} ) {sprul to//} tato bhagavatā purastātpañca kesariṇaḥ saṭādhāriṇaḥ siṃhā nirmitāḥ, vāme dakṣiṇe ca pārśve dvāvagniskandhau a.śa.159kha/148. me chen ma|nā. bṛhannalā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{me chen ma dang} …{zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā …bṛhannalā…candrāvatī ceti ma.mū.96kha/7. me nyid|tejastvam — {me nyid la sogs spyi nyid ni/} /{rgyas pa ru ni gsal byas zin//} tejastvādi ca sāmānyaṃ vistareṇa nirākṛtam \n ta.sa.89kha/813. me tog|• saṃ. 1. puṣpam — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//}…{me tog 'dod pa rnams la me tog dang} so'hamannārthibhyo'nnaṃ dadāmi…puṣpārthibhyaḥ puṣpam ga.vyū.13kha/111; {gdong 'di 'dzum pa'i me tog 'bar//} smitapuṣpojjvalaṃ…idaṃ mukham \n kā.ā.324kha/2.76; {lha'i me tog} divyaṃ puṣpam a.śa.58ka/49; puṣpakam — {nyo tshong dag gi gnas su ni/} /{nges par me tog mthong ma gyur//} krayavikrayavīthīṣu naivādṛśyata puṣpakam \n\n a.ka.229ka/89.95; kusumam — {lam me tog dang lo ma sna tshogs kyis gtor ba} vividhakusumastabakapallavanikarapaddhatim jā.mā. 167kha/193; sumanāḥ—{yon tan dri bzang spro ba'i me tog rnams ni skad cig gnas pa'i tshogs//} kṣaṇasthāyī vargaḥ surabhiguṇasargaḥ sumanasām \n a.ka.35kha/54.14 2. mukulaḥ, o lam—{u dum ba ra'i nags tshal 'di/} /{rgyal ba 'khrungs na me tog dpal/} /{'byung zhing 'khor los sgyur pa dag/} /{'byung na yang ngo gzhan du min//} jinajanmani jāyante cakravartyudbhave'pi vā \n asminnudumbaravane nānyathā mukulaśriyaḥ \n\n a.ka.181kha/80.10; mukulakaḥ, o kam—{de yis u dum wa ra'i shing /} /{me tog gsar pas khyab pa mthong //} vyāptānnavairmukulitaiḥ (lakaiḥ li.pā.) sa dṛṣṭvodumbaradrumān \n a.ka.181kha/80.9 3. = {rgyal zla} pauṣaḥ, pauṣamāsaḥ — {me tog rgyal zla nus zla gnyis//} pauṣe taiṣasahasyau dvau a.ko.137ka/1.4.15; pauṣī yatrāsti pauṣaḥ a.vi.1.4.15 4. = {zla mtshan} puṣpam, ārtavam — syādrajaḥ puṣpamārtavam a. ko.171ka/2.6.21; putrākhyaphalahetubhūtatvāt puṣpam a.vi.2.6.21 5. = {me tog nyid} kusumatvam — {phal cher yon tan bsngags pa'i me tog 'gyur/} /{de ni grags pa'i yan lag can du 'gyur//} prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti \n\n jā.mā.167ka/193; \n\n\n• nā. 1. kusumaḥ \ni. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{me tog dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…kusumaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma. mū.99ka/9 \nii. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{me tog dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… kusumasya ga.vyū.267kha/347 \niii. nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /} /{me tog ces byar rnam par grags//} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ceṭā)khya kusumākhyaśca viśrutaḥ \n ma.mū.325ka/510 2. puṣpā, devī — {spos dang me tog mar me ma/} /{dri yi lha mo khyod phyag 'tshal//} puṣpā dhūpā ca dīpā ca gandhā devī namo'stu te \n\n sa.du.107kha/160; = {me tog ma/} \n\n\n• puṣpadyotakapūrvapadamātram — {me tog ka ma la} kamalam sa.du.96kha/120; {me tog tsam pa ka} campakam ma.mū.138ka/49. me tog ka dam li|=(?) nā. bhaddaliḥ, śrāvakācāryaḥ—{nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{me tog ka dam li dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…bhaddaliḥ ma.mū.100ka/9. me tog ku mu da|nā. kumudapuṣpā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo me tog ku mu da zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā— priyamukhā nāma gandharvakanyā…kumudapuṣpā nāma gandharvakanyā kā.vyū.202ka/260. me tog kun tu skyes pa rgyal po'i dbang po|nā. saṅkusumitarājendraḥ, tathāgataḥ — {de nas bskul ba'i 'od des me tog dang ldan pa zhes bya ba'i 'jig rten gyi khams snang ba chen pos snang bar byas te/} {me tog kun du skyes pa rgyal po'i dbang po de bzhin gshegs pa la lan gsum bskor ba byas te} atha sā raśmisañcodanī kusumāvatīṃ lokadhātuṃ mahatā'vabhāsenāvabhāsya bhagavataḥ saṅkusumitarājendrasya tathāgatasya triḥ pradakṣiṇīkṛtya ma.mū. 88kha/1; = {me tog kun tu yang dag par skyes pa rgyal po'i dbang po/} me tog kun tu rgyas pa|saṅkusumitam — {de bzhin gshegs pa 'od gzer gyi me tog kun tu rgyas pa'i sgron ma} raśmisaṅkusumitapradīpo nāma tathāgataḥ ga.vyū.153kha/237. me tog kun tu yang dag par skyes pa rgyal po'i dbang po|nā. saṅkusumitarājendraḥ, tathāgataḥ—{de nas 'jam dpal gzhon nur gyur pa stan las langs te bcom ldan 'das me tog kun du yang dag par skyes pa rgyal po'i dbang po de bzhin gshegs pa la lan gsum bskor ba byas te} atha mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṃ saṅkusumitarājendraṃ tathāgataṃ triḥ pradakṣiṇīkṛtya ma.mū. 89ka/1; = {me tog kun tu skyes pa rgyal po'i dbang po/} me tog kun da|= {kun da/} me tog kun da'i dpal|nā. kundaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{me tog kun da'i dpal dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…kundaśriyaḥ ga.vyū.268kha/347. me tog dkar po|= {sha bkra} sitapuṣpikam mi.ko.52kha \n me tog bkod pa|puṣpavyūhaḥ lo.ko.1833. me tog bkram pa|• vi. puṣpābhikīrṇam — {me tog bkram pa'i mchis mal 'jam zhing dri bda' bar} puṣpābhikīrṇaśayane mṛduke sugandhe la.vi.25kha/30; puṣpābhyavakīrṇam ma.vyu.6069 (87ka); \n\n• pā. kusumābhikīrṇaḥ, samādhiviśeṣaḥ — {me tog bkram pa zhes bya ba'i ting nge 'dzin} kusumābhikīrṇo nāma samādhiḥ a.sā.429kha/242; \n\n• nā. avakīrṇakusumaḥ, tathāgataḥ — {thams cad kyang ming gcig par 'gyur te/} {'di lta ste/} {me tog bkram pa zhes bya ba de bzhin gshegs pa} sarve caikanāmāno bhaviṣyanti yaduta avakīrṇakusumanāmānaḥ tathāgatāḥ a.sā.399kha/226. me tog kha nag|= {pa Ta la} kṛṣṇavṛntā — pāṭaliḥ pāṭalāmoghā kālā sthālī phaleruhā \n\n kṛṣṇavṛntā kuberākṣī a.ko.158ka/2.4.55; kṛṣṇaṃ vṛntamasyā astīti kṛṣṇavṛntā a.vi.2.4.55. me tog kha phye ba|• saṃ. puṣpitapuṣpam—{shun pa dang phri dang 'dab ma skya bo dang me tog kha phye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad gdags so//} tvakphalgupāṇḍupatrapuṣpitapuṣpapakvaphalānāmardhamṛtatayā vyavahāraḥ vi.sū.30kha/38; \n\n• vi. kākāsyakam ma.vyu.6231 (88kha). me tog kha bye ba|= {me tog kha phye ba/} me tog kha 'bus|= {me tog kha 'bus pa/} me tog kha 'bus pa|• saṃ. mukulaḥ, o lam—{dang por kan+da li yi me tog kha 'bus rnams ni} prathamamukulāḥ kandalīśca me.dū.343ka/1.21; \n\n• vi. sampuṣpitaḥ — {so ga'i dus la bab nas shing rnams kyi me tog kha 'bus shing} samprāpte vasantakālasamaye sampuṣpiteṣu pādapeṣu vi. va.154ka/1.42; mukulajātam ma.vyu.6230 (88kha); kuḍmalakajātam ma.vyu.6229 (88kha). me tog kha ma phye|kuḍmalaḥ — {bung ba ji ltar 'dod pa bzhin/} {pad ma rgyas la sbrang rtsi 'thungs/} /{dri zhim rgyas pa ma yin yang /} /{me tog kha ma phye sbyor ltos//} piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje \n apyasannaddhasaurabhyaṃ paśya cumbati kuḍmalam \n\n kā.ā.329ka/2.203. me tog kha ma bye|= {me tog kha ma phye/} me tog khur chen|nā. puṣpabherotsaḥ, grāmaḥ — {de nas de'i tshe yul sa 'dzin na grong me tog khur chen zhes bya ba zhig yod de} tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ a.śa.285ka/261. me tog 'khri shing|phullalatā — {me tog 'khri shing gis rgyas pa/} /{rdzing bu dga' ba'i gnas der ni//} tasmin puṣkariṇīramye deśe phullalatākule \n a.ka.36ka/54. 18. me tog mkhan|= {me tog mkhan po/} me tog mkhan po|mālākāraḥ, mālikaḥ — mālākārastu mālikaḥ a.ko.202kha/2.10.5; mālāṃ karotīti mālākāraḥ a.vi.2.10.5; mālikaḥ mi.ko.26ka \n me tog gi dkyil 'khor can|nā. kusumaketumaṇḍalī, kinnaraḥ ma.vyu.3416 (58kha). me tog gi khang pa|puṣpamaṇḍapaḥ — {de nas sangs rgyas rnams kyi sangs rgyas mthu dang /} {lha rnams kyi lha'i mthus me tog de dag bcom ldan 'das kyi steng du me tog gi khang par gyur te 'dug go//} atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ a.śa.2kha/1. me tog gi char pa|puṣpavarṣaḥ, o rṣam — {me tog man dA ra ba'i char chen po bab pa yang mthong nas} mahāntaṃ ca māndāravapuṣpavarṣaṃ dṛṣṭvā su.pra.52ka/104; puṣpavṛṣṭiḥ — {dbang bskur ba na me tog gi char 'bab par 'gyur ro//} abhiṣicyamāne puṣpavṛṣṭirbhavati he.ta.5kha/14; {mdag ma rdo bsregs mtshon gyi char pa dag/} /{deng nas bzung ste me tog char par gyur//} aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ \n bo.a.37kha/10.9. me tog gi snyim pa|puṣpāñjaliḥ — {mi'i dbang po grags pa'i zhabs kyi drung du rin po che'i me tog gi snyim pa gtor te} yaśonarendrasya pādamūle ratnapuṣpāñjaliṃ prakṣipya vi.pra.130kha/1, pṛ.29. me tog gi tog|nā. puṣpaketuḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}… {me tog gi tog dang}… {'od srung gis kyang} bhagavatā padmottareṇa ca…puṣpaketunā ca …kāśyapena ca la.vi.4ka/4. me tog gi dog pa|puṣpamañjariḥ, o rī — {gang gi grags pa'i me tog gi/} /{dog pa yon tan dri bzang tshogs/} /{phyogs kun ri dwags mig can gyi/} /{rna ba yi ni rgyan du gyur//} guṇasaurabhasambhārāḥ sarvāśāṃ hariṇīdṛśām \n yadyaśaḥpuṣpamañjaryo yātāḥ karṇāvataṃsatām \n\n a.ka.3ka/1.8; stambakam ma.vyu.6182 (88ka). me tog gi mda'|kusumeṣuḥ — {lus med kyis 'phangs pa me tog gi mda' ni bud med kyi snying gis kyang bzod pa ma yin nam} strīhṛdayena na soḍhāḥ kṣiptāḥ kusumeṣavo'pyanaṅgena \n nā.nā.231kha/59. me tog gi rdul|puṣpaparāgaḥ — {me tog rdul dang rdul gyis gang /} /{nags tshal dben par} puṣpaparāgareṇupūrṇe vane… vijane a.ka.298ka/108.48; puṣparajaḥ — {rlung gis gtsubs pa'i me tog gi/} /{rdul gyis bdag mig sun phyung ngo //} akṣi me puṣparajasā vātoddhūtena dūṣitam \n\n kā.ā.331ka/2.264. me tog gi ldum ra|puṣpavāṭikā — {skyed mos tshal gyi me tog ldum ra'i nang du lo ma'i spyil po byas te} udyānapuṣpavāṭikāyāṃ madhye uḍayaṃ kṛtvā ma.mū.288ka/446. me tog gi phur ma|puṣpapuṭam ma.vyu.6112 (87kha); mi. ko.8kha \n me tog gi phyag rgya|pā. puṣpamudrā, hastamudrāviśeṣaḥ — {de nas me tog gi phyag rgya bcings la 'di skad ces brjod do/} /{oM sarba bit+puSh+pa pU dzA me g+ha sa mu dra s+pha ra Na sa ma ye hUM} tataḥ puṣpamudrāṃ baddhvaivaṃ vadet \n OM sarvavit puṣpapūjāmeghasamudraspharaṇasamaye hu˜ sa.du.102ka/140; {snyim pa gyen du 'thor ba ni bdug spos kyi phyag rgya'o/} /{de nyid 'og nas 'thor ba ni me tog gi phyag rgya'o//} añjalerūrdhvakṣepād dhūpamudrā \n tasyā evādhaḥkṣepāt puṣpamudrā \n sa.du.113kha/184. me tog gi phreng ba|puṣpamālā — {de nas rin po che'i paT+Ta dang gser gyi paT+Ta'am ma rnyed na me tog gi phreng ba dpral bar bcing bar bya'o//} tato ratnapaṭṭaṃ svarṇapaṭṭaṃ vā, alābhe puṣpamālāṃ lalāṭe bandhayet vi.pra.150ka/3.96; puṣpamālyam — {glang gi shing rta}…{me tog gi phreng bas brgyan pa} gorathakān…puṣpamālyālaṃkṛtān sa.pu.30kha/53; puṣpāvaliḥ, o lī—{de bzhin gshegs pa me tog gi phreng ba nags tshal gyi phreng ba me tog kun tu rgyas pa mngon par mkhyen pa'i} puṣpāvalivanarājikusumitābhijñasya tathāgatasya la.vi.143kha/212; kusumamālā — {bcom ldan khyed kyis ma dul la/} /{mnyes gshin 'ba' zhig pa nyid las/} /{rab tu byung ba 'di byin te/} /{khyi la me tog 'phreng ba bzhin//} bhagavan durvinītasya vātsalyādeva kevalam \n śunaḥ kusumamāleva pravrajyeyaṃ tvayā'rpitā \n\n a.ka.105ka/10.59; kusumadāma — {dbu ba sbrengs pas me tog gi phreng ba bzhin du mdzes par byas pa/} {lha ma yin dang klu mchog rnams kyi gnas su gyur pa} phenāvalīkusumadāmavicitramasuravarabhujagabhavanam jā.mā.80kha/92; kusumasrak — {rgyal po'i btsun mo'i lag nas 'phos/}…/{phrag par me tog 'phreng ba lhung //} kusumasrak papātāṃse rājapatnīkarāccyutā \n\n a.ka.134kha/13.30; mālā — {des me tog phreng legs par brgyus pa dang} sa śobhanāṃ mālāṃ grathnāti vi.va.190kha/1.65; mālyam — {spos dang me tog phreng dang byug pa dang} gandhamālyavilepane bo.bhū.20kha/25; mālyaṃ mālāsrajau mūrdhni a.ko.180ka/2.6.135; malyate dhārayata iti mālyam \n mala malla dhāraṇe a.vi.2.6.135; srak — {gzhan gyi zas la me tog gi/} /{phreng ba tsan dan rgyan gyis mchod//} āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ \n\n bo.a.25ka/8.47; {de nas me tog phreng ba dang /} /{dri sogs rang gi lus la byug//} tataḥ sraggandhagandhādinā svakāyamanulepayet \n\n sa.du.112kha/182. me tog gi phreng ba nags tshal gyi phreng ba me tog kun tu rgyas pa mngon par mkhyen pa|nā. puṣpāvalivanarājikusumitābhijñaḥ, tathāgataḥ — {de nas nub phyogs na de bzhin gshegs pa me tog gi phreng ba nags tshal gyi phreng ba me tog kun tu rgyas pa mngon par mkhyen pa'i sangs rgyas kyi zhing 'jig rten gyi khams me tog tsam pa ka'i kha dog tu byang chub sems dpa' sems dpa' chen po dbang po'i dra ba can zhes bya ba} atha khalu paścimāyāṃ diśi campakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrādindrajālī nāma bodhisattvo mahāsatvaḥ la.vi.143kha/212. me tog gi sbyin sreg|puṣpahomaḥ — {bram ze rnams la ni me tog gi sbyin sreg bya'o//}…{gdol pa la ni mon sran gre'u dang dzam bu li ka'i sbyin sreg bya'o//} brāhmaṇaṃ puṣpahomena …raṇḍāṃ māṣajambūlikāhomena ma.mū.205kha/224. me tog gi rtsa ba|puṣpamūlam ma.vyu.6218 (88kha). me tog gi tshal|dra.— {me tog gi/} /{tshal ni rnam par rgyas pa 'di//} etadvikāsīkusumaṃ vanam a.ka.182ka/80.17; dra. {me tog tshal/} me tog gi mtshon dang ldan pa|= {'dod lha} kusumāyudhaḥ, kāmadevaḥ — {bcom ldan me tog gi mtshon dang ldan pa gang gi gzugs kyis pham par byas pa} bhagavan kusumāyudha yena tvaṃ rūpaśobhayā nirjito'si nā.nā.230kha/50. me tog gi gzhal med khang|pauṣpakaṃ vimānam — {de nas gnod sbyin gyi bdag po 'bod 'grogs 'khor dang bcas pa me tog gi gzhal med khang du zhugs nas/bcom} {ldan 'das ga la ba der song ste} atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma la.a.56kha/1. me tog gi 'od kun nas 'phro bar gtsug phud rab tu 'phyang ba|nā. samantakusumārciḥpralambacūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' me tog gi 'od kun nas 'phro bar gtsug phud rab tu 'phyang ba la sogs pa byang chub sems dpa'i 'khor gyi dkyil 'khor thams cad dang} samantakusumārciḥpralambanacūḍabodhisattvapūrvaṅgamena sarvabodhisattvaparṣanmaṇḍalena ga.vyū.347ka/66. me tog gi yon tan|puṣpaguṇaḥ ma.vyu.6241 (88kha). me tog gi ra ba|puṣpavāṭikā — {grong khyer chen po yangs pa can}…{me tog gi ra ba dang nags tshal gyi phreng ba me tog kun tu rgyas pa dang ldan pa} vaiśālī mahānagarī… puṣpavāṭikāvanarājisaṅkusumitā ca la.vi.14ka/15. me tog gi ri bo|kusumaparvataḥ lo.ko.1834. me tog gi shing|puṣpavṛkṣaḥ — {dper na/} {me tog gi ched kyi shing la me tog gi shing zhes bya ba dang 'bras bu'i ched kyi shing la 'bras bu'i shing zhes bya ba dang 'dra'o//} yathā—puṣpārthaṃ vṛkṣaḥ puṣpavṛkṣaḥ \n phalārthaṃ vṛkṣaḥ phalavṛkṣaḥ abhi.sphu.174kha/923; dra. {me tog gi shing ljon pa/} me tog gi shing ljon pa|puṣpavṛkṣaḥ — {de'i dbus su skyed mos tshal byas te/} {me tog gi shing ljon pa thams cad dang 'bras bu'i shing ljon pa thams cad dang rin po che'i shing ljon pa thams cad kyis khyab par bkang ngo //} tatra ca madhye udyānaṃ māpitamabhūt sarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṃ sañchāditamabhūt rā.pa.245kha/144; dra. {me tog gi shing /} me tog gis brgyan|vi. puṣpamaṇḍitaḥ — {yid kyi lus ni sna tshogs pa/} /{dbang gi me tog rnams kyis brgyan//} kāyaṃ manomayaṃ citraṃ vaśitāpuṣpamaṇḍitam \n\n la.a.166ka/119. me tog gis mchod pa|puṣpārcanam — {sngon bdag gi pha rtag tu ka ba 'di la spos dang bdug pa dang me tog gis mchod pa bgyid} atra me stambhe pitā asakṛd gandhadhūpapuṣpārcanaṃ kṛtavān a.śa.163kha/152. me tog rgyan|mukhapuṣpakam ma.vyu.6049 (86kha); mukhaphullakam ma.vyu.6048 (86kha). me tog rgyal mtshan|nā. kusumadhvajaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{me tog rgyal mtshan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…kusumadhvajena ca ga.vyū.275ka/2 0. puṣpaketuḥ lo.ko.1834. me tog rgyas|= {me tog rgyas pa/} me tog rgyas pa|• vi. puṣpitaḥ — {yang na bdag gi bsod nams mthus/} /{ma lus tshal ni me tog rgyas//} matpuṇyānāṃ prabhāvādvā nikhilaṃ puṣpitaṃ vanam \n a.ka.182ka/80.18; kusumitaḥ — {mthu ldan khyod kyi bsod nams kyis/} /{tshal ni me tog rgyas pa min//} nedaṃ tava prabhāvādraiḥ puṇyaiḥ kusumitaṃ vanam \n a.ka.183kha/80.32; sampuṣpitaḥ — {dpyid kyi dus kyi tshe shing rnams me tog rgyas pa dang} vasantakālasamaye sampuṣpiteṣu pādapeṣu a.śa.92ka/83; supuṣpitaḥ — {yongs 'dus shing gi me tog rgyas pa bzhin//} supuṣpitairvā yatha pārijātaiḥ sa.pu.7ka/10; \n\n• nā. puṣpitaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{me tog rgyas pa dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca…puṣpitena ca…kāśyapena ca la.vi.4ka/4. me tog rgyas pa dpal gyi snying po|nā. kusumaśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po me tog rgyas pa dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…kusumaśrīgarbheṇa ca da.bhū. 167ka/1. me tog sgrol ma|nā. puṣpatārā, puṣpahastā tārā lo.ko.1834. me tog brgya pa|• saṃ. = {gdugs dkar} śatapuṣpā, sitacchattrā— śatapuṣpā sitacchatrā'ticchatrā madhurā misiḥ \n avākpuṣpī kāravī ca a.ko.165ka/2.4.152; bahupuṣpatvāt śatapuṣpā a.vi.2.4.152; \n\n• nā. śatapuṣpā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo me tog brgya pa zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā… śatapuṣpā nāma gandharvakanyā kā.vyū.202ka/259. me tog mngon par bkram pa|vi. puṣpābhikīrṇaḥ ma.vyu.6059 (86kha). me tog can|• saṃ. 1. rādhaḥ, vaiśākhamāsaḥ — vaiśākhe mādhavo rādhaḥ a.ko.137kha/1.4.16; rādhī atrāstīti rādhaḥ a.vi.1.4.16 2. = {ra gan me tog} puṣpakam, rītipuṣpam mi.ko.61ka 3. = {zla mtshan can} puṣpavatī, rajasvalā — atha rajasvalā \n strīdharmiṇyavirātreyī malinī puṣpavatyapi \n\n ṛtumatyapyudakyāpi a.ko.171ka/2.6.20; puṣpamārtavamasyāḥ puṣpavatī a.vi.2. 6.20; \n\n• nā. 1. kusumam, nagaram—{de tshe mi bzad chen po yi/} /{grong khyer me tog can du ni/} /{mya ngan med ces bya ba yi/} /{rgyal po sa ni skyong byed pa//} tasmin kāle mahāghore kusumāhve nagare tadā \n aśoko nāma vikhyātaḥ pārthivo bhuvi pālakaḥ \n\n ma.mū.303kha/473 2. puṣpakam, kuberasya vimānam — kuberaḥ…vimānaṃ tu puṣpakam \n\n a.ko.132kha/1.1.72; puṣpamiva puṣpakam a.vi.1. 1.72. me tog can ma|nā. puṣpilā, rākṣasī — {me tog can ma zhes pa yi/} /{mtshan rgyu btul nas bcom ldan 'das/} /{ri dwags 'phrog byed brtul zhugs ni/} /{dogs med ldan pa'i tshal na bzhugs//} bhagavān puṣpilāṃ nāma vinīya kṣaṇadācarīm \n vijahāra harivrātaniḥśaṅkahariṇe vane \n\n a.ka.34ka/54.2. me tog bcas|vi. sapuṣpā — {bzhin bzangs snying rje ldan pa dang /} /{gzugs dang lang tsho skal bzang ma/} /{me tog bcas shing sgrub por dga'/} /{rang gi phyag rgya g}.{yon du gzhag//} nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm \n rūpayauvanasaubhāgyāṃ sapuṣpāṃ sādhakapriyām \n\n he.ta.26kha/86. me tog bcud|makarandaḥ, puṣparasaḥ — makarandaḥ puṣparasaḥ a.ko.155ka/2.4.17; maṅkyate maṇḍyate puṣpamaneneti makarandaḥ \n maki maṇḍane a.vi.2.4.17. me tog chags|= {mo tog chags pa/} me tog chags pa|vi. puṣpitaḥ — {shing ljon pa'i me tog chags so zhes bya ba ni grub pa'i mtha' gang la shing ljon pa yan lag can du mi 'dod cing} puṣpito vṛkṣa iti dṛṣṭāntaḥ \n yatra siddhānte vṛkṣāvayavī neṣyate abhi.sphu.330ka/1227. me tog chang|madhvāsavaḥ, āsavaviśeṣaḥ mi.ko.40ka \n me tog char|= {me tog gi char/} me tog char pa|= {me tog gi char/} me tog char|kusumavṛṣṭiḥ — {mkha' las me tog char bab me tog gdugs su gyur//} gaganakusumavṛṣṭiḥ puṣpacchatrā bhavanti rā.pa.250ka/151. me tog chun|= {me tog chun po/} me tog chun po|stavakaḥ — {der ni chu gter ngogs 'gram gyi/} /{skyed tshal mchog tu rab zhugs des/} /{nu ma me tog chun po dag/} /{rab rgyas bud med so sum bA//} tatrābdhikūlasaṃlīnaṃ divyodyānaṃ praviśya saḥ \n śyāmāṃ dadarśa sośumbāṃ mūrdhanya (bāmudvṛddha?)stabakastanām \n\n a.ka.148ka/14.105; {gang gi skyed tshal ma n+da ra dang ljon shing gzhon nu bdag gi mdzes ma'i bu ltar ni/} /{bskyangs pa'i mthu las 'phel ba'i me tog chun 'phyang thur du 'phyang ba lag pas thob bya yod//} yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastavakanamito bālamandāravṛkṣaḥ \n\n me.dū.347kha/2.14. me tog mchog|= {le brgan rtsi} kamalottaram, kusumbham mi. ko.61ka \n me tog 'chal bar bkram pa|vi. puṣpābhikīrṇaḥ ma.vyu.6059 (86kha). me tog rnyings pa'i phreng ba|nirmālyamālā — {rengs pa la mchil mas te/} {me tog rnyings pa'i phreng ba dang lhan cig go//} stambhane śleṣmaṇā nirmālyamālayā saha vi.pra. 97kha/3.15. me tog snyim pa|kusumāñjaliḥ — {bdag gi snyan ngag me tog snyim pas gus par mchod//} bhaktyā svakāvyakusumāñjalinā'rcayiṣye \n\n jā.mā.1ka/1. me tog rnyis pa|nirmālyam — {phyags ma blangs nas mchod rten yang phyags me tog rnyis pa yang bsal to//} sammārjanīṃ gṛhītvā stūpaḥ sammṛṣṭo nirmālyaṃ cāpanītam a.śa.173kha/160. me tog tog|= {ra gan me tog} puṣpaketu, kusumāñjanam mi.ko.61ka \n me tog tog gi dkyil 'khor can|nā. kusumaketumaṇḍalī, kinnaraḥ ma.vyu.3416 (58kha). me tog gtor ba|• vi. puṣpābhyavakīrṇam ma.vyu.6069 (87ka); \n\n• nā. puṣpāvakīrṇaḥ, kinnararājaḥ — {'khor der mi'am ci}({'i rgyal po} ) {brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang}…{mi'am ci'i rgyal po me tog gtor ba dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni \n tadyathā sumukhaśca kinnararājaḥ…puṣpāvakīrṇaśca kinnararājaḥ kā.vyū.201ka/259. me tog btu ba|kusumoccayaḥ — {de yis btang nas me tog btu ba'i slad/} /{yang yang lhag par don gnyer bung ba bzhin//} tayā visṛṣṭaḥ kusumoccayāya punaḥ punarbhṛṅga ivādhikārthī \n a.ka.200kha/22.81. me tog lta bu|• vi. puṣpopamaḥ — {me tog lta bu mdza' ba yis/} /{gnod pa bzod pa ma yin no//} puṣpopamāni premāṇi na sahante kadarthanām \n\n a.ka.147ka/14.95; \n\n• saṃ. = {ra gan me tog} pauṣpakam, kusumāñjanam mi. ko.61ka \n me tog lto|= {khyab 'jug} dāmodaraḥ, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n dāmodaraḥ a. ko.128ka/1.1.18; dāma udare yasya sa dāmodaraḥ a.vi. 1.1.18. me tog lto ba|= {me tog lto/} me tog thams cad rgyas pa|vi. sarvapariphullaḥ — {shing mya ngan 'tshang zhes bya ba me tog thams cad rgyas pa zhig mthong nas} dadarśāśokavṛkṣaṃ sarvapariphullam vi.va. 215kha/1.91. me tog thod|śekharaḥ — {gdong lnga zur phud lnga dang ldan/} /{zur phud lnga pa me tog thod//} pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ \n vi.pra.156kha/3.105; ma.vyu.6046 (86kha). me tog dang ldan pa|= {me tog ldan/} me tog dang 'bras bu dang ldan pa|vi. puṣpaphalopetaḥ — {gtsug lag khang byed du bcug ste}…{shing ljon pa me tog dang 'bras bu ldan pa mang pos ni bskor ba zhig byas so//} vihāraḥ kāritaḥ…tarugaṇaparivṛto nānāpuṣpaphalopetaḥ a.śa.46ka/40. me tog dang 'bras bu phun sum tshogs pa dang ldan pa|vi. puṣpaphalasamṛddham — {skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa} puṣpaphalasamṛddhaṃ ca mahadudyānam a.śa.285ka/262. me tog dang 'bras bu med par gyur|vi. puṣpaphalaviyuktaḥ — {shing rnams kyang me tog dang 'bras bu med par gyur to//} puṣpaphalaviyuktāśca pādapāḥ a.śa.40ka/35. me tog dang 'bras bu'i shing|puṣpaphalavṛkṣaḥ — {chos shes pa'i phyir bzod pa ni chos shes pa'i bzod pa ste/} {me tog dang 'bras bu'i shing bzhin no//} dharmajñānārthaṃ kṣāntiḥ (dharmajñānakṣāntiḥ) \n puṣpaphalavṛkṣavat abhi.bhā.16ka/922. me tog dam pa|• nā. adīnakusumaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{me tog dam pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… adīnakusumasya ga.vyū. 268kha/347; \n\n• saṃ. mahāpuṣpam — {'jig rten thams cad kyis blta na mngon par dga' bas me tog dam pa lta bu'o//} mahāpuṣpabhūtaṃ sarvalokābhirucitadarśanatayā ga. vyū.310ka/397. me tog dam pa lta bu|vi. mahāpuṣpabhūtam — {rigs kyi bu byang chub kyi sems ni}…{'jig rten thams cad kyis blta na mngon par dga' bas me tog dam pa lta bu'o//} bodhicittaṃ hi kulaputra…mahāpuṣpabhūtaṃ sarvalokābhirucitadarśanatayā ga.vyū.310ka/397. me tog dam pa'i ye shes|nā. kusumottarajñānī, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{me tog dam pa'i ye shes dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… kusumottarajñāninā ca ga.vyū.275ka/1. me tog don mthun|puṣpasārthaḥ —{ro dang ldan yang rnam par yangs pa'i me tog don mthun yongs btang nas/}…{rkang drug pa ni nags rnams su/}…{'khyam par byed//} sarasamapi vihāya vyāyataṃ puṣpasārthaṃ…bhramati…ṣaṭpadaḥ kānaneṣu \n\n a.ka.28ka/53.12. me tog dor ba|puṣpamokṣaḥ — {dkyil 'khor gyi phyi rol du rgyal ba'i bum pa'i steng du sngar brjod pa'i nges pas me tog dor ba dang} bāhye maṇḍalasya jayakalaśopari puṣpamokṣaḥ pūrvoktaniyamena vi.pra.148kha/3.95. me tog dri zhim pa|sugandhapuṣpam — {de bzhin du me tog dri zhim pa sna ma'i me tog dang rgya spos dang klu'i me tog dang me tog pu nA ga la sogs pa} evaṃ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtim ma.mū.124kha/33. me tog dri bzang po|saurabhyapuṣpam — {de med na kha dog lnga'i me tog dri bzang po rnams so//} tadabhāve pañcavarṇāni saurabhyapuṣpāṇi vi.pra.149kha/3.96. me tog mda'|= {me tog mda' can/} me tog mda' can|= {'dod lha} puṣpaśaraḥ, kāmadevaḥ — {me tog mda' can la sdang bde la phyir phyogs lus la'ang chags pa nyid ma yin/} /{bdag po'i bsam gtan skyong zhing nyin mtshan du ni de yi ming gi gsang sngags zlos//} dveṣaḥ puṣpaśare sukhe vimukhatā dehe'pi niḥsnehatā patyau dhyānaparāyaṇatvamaniśaṃ tannāmamantre japaḥ \n a.ka.101ka/64.161; kusumeṣuḥ — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de dag la//} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī a.ka.106ka/10.71. me tog mdog mdzes|rocaḥ, puṣpabhedaḥ ma.vyu.6183 (88ka). me tog mdog mdzes chen po|mahārocaḥ, puṣpabhedaḥ ma. vyu.6184 (88ka). me tog 'dab ma thams cad rgyas pa|vi. sarvapariphullam ma.vyu.6232 (88kha). me tog 'dod pa|kusumalolatā lo.ko.1835. me tog 'dor ba|puṣpakṣepaḥ — {rigs kyi lha rnam par sbyang ba'i don du me tog 'dor ba'i sngags ni} kuladevatāviśodhanāya puṣpakṣepamantraḥ vi.pra.150ka/3.96. me tog rdul|parāgaḥ, puṣparajaḥ — parāgaḥ sumanorajaḥ a. ko.155ka/2.4.17; parāgacchati vāyuneti parāgaḥ a. vi.2.4.17. me tog ldan|• vi. kusumitaḥ — {nam zhig grags pa'i me tog ldan/} /{bsod nams dri bzang rab tu rgyas//} yaśaḥkusumite yatra puṇyasaurabhanirbhare \n a.ka.19kha/3.4; puṣpitaḥ, o tā — {'khri shing me tog ldan pa bzhin/} /{dus su de las mngal thob des/} /{ngo tshas dman zhing dal bu yis/} /{de la spyod mtha' rig par byas//} lateva puṣpitā kāle tasmādgarbhamavāpya sā \n cakre viditavṛttāntaṃ taṃ lajjāvanatā śanaiḥ \n\n a.ka.182kha/20.88; \n\n• nā. 1. kusumāvatī, lokadhātuḥ — {de nas bskul ba'i 'od des me tog dang ldan pa zhes bya ba'i 'jig rten gyi khams snang ba chen pos snang bar byas te/} {me tog kun du skyes pa rgyal po'i dbang po de bzhin gshegs pa la lan gsum bskor ba byas te} atha sā raśmisañcodanī kusumāvatīṃ lokadhātuṃ mahatā'vabhāsenāvabhāsya bhagavataḥ saṅkusumitarājendrasya tathāgatasya triḥ pradakṣiṇīkṛtya ma.mū. 88kha/1 2. puṣpavantau — ekayoktyā puṣpavantau divākaraniśākarau \n a.ko.137ka/1.4.11; puṣpaṃ vikāsaḥ tadvantau puṣpavantau \n sūryācandramasorapṛthaṅnāma a. vi.1.4.11. me tog ldan dus|= {dpyid} puṣpasamayaḥ, vasantaḥ — vasante puṣpasamayaḥ surabhiḥ a.ko.137kha/1.4.19; puṣpāṇāṃ samayaḥ puṣpasamayaḥ a.vi.1.4.19. me tog ldan pa|= {me tog ldan/} me tog sde|nā. puṣpasenaḥ, pauṣpikaḥ — {pad can skye ba gzhan la yang /} /{me tog sde zhes me tog pa/} /{me tog tshogs kyis slong ba yi/} /{skye bo rtag tu khengs byed gyur//} pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani \n babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā \n\n a.ka.213ka/87.37. me tog sdong po rgyas pa'i cod pan can|nā. puṣpadrumakusumitamukuṭaḥ, gandharvaḥ ma.vyu.3384 (58ka). me tog nag po|kṛṣṇapuṣpam, kṛṣṇavarṇapuṣpam — {oM A phuH'i rnam pas mtha' yas kyi gzugs brnyan byas la bdud rtsi lngas ni blugs/} {me tog nag pos ni mchod//} OMāḥphuḥkāramanantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet \n kṛṣṇapuṣpeṇārcayet he.ta.3kha/6. me tog rna rgyan|avataṃsakaḥ — {me tog rna rgyan brgyu bar mi bya'o//} nāvataṃsakaṃ grathnīyāt vi.sū.44ka/55. me tog rna rgyan phal mo che|avataṃsakam ma.vyu.6047 (86kha). me tog rna cha|karṇapūraḥ — {me tog rna cha gsar pa rab tu mdzes pa dang /} /{skra yi rgyan du btags pa'i phreng bas mdzes yod kyang //} pratyagraśobhairapi karṇapūraiḥ paryāptamālyairapi mūrdhajaiśca \n jā.mā.164kha/190. me tog sna tshogs kyis gtor|vi. nānāpuṣpāvakīrṇam — {grong khyer de}…{me tog sna tshogs kyis ni gtor} tannagaram…nānāpuṣpāvakīrṇam a.śa.40kha/35. me tog snod|karaṇḍam — {lcags mdung la btags me tog snod//} * > karaṇḍaṃ sa(ca) salopa(ha)kam gu.si.24kha/53. me tog pa|pauṣpikaḥ — {pad can skye ba gzhan la yang /} /{me tog sde zhes me tog pa/} /{me tog tshogs kyis slong ba yi/} /{skye bo rtag tu khengs byed gyur//} pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani \n babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā \n\n a.ka.213ka/87.37. me tog pad|= {pad+ma/} me tog pad ma|= {pad+ma/} me tog pad ma lta bu'i phyag rgya|pā. padmāṅkamudrā, mudrāviśeṣaḥ — {bcom ldan 'das ji ltar na me tog pad ma lta bu'i phyag rgya 'dzin} kathaṃ bhagavatpadmāṅkamudrāmanugṛhṇāti kā.vyū.233kha/296. me tog pad ma ltar snang ba|nā. padmāvabhāsaḥ, cintāmaṇiratnam — {ri de dag gi dbus na nor bu rin po che me tog pad ma ltar snang ba zhes bya ba zhig yod de} teṣāṃ parvatānāṃ madhye padmāvabhāso nāma cintāmaṇiratnam kā.vyū.239kha/301. me tog pad ma dmar po|padmarāgaḥ, maṇiviśeṣaḥ — {ba spu'i khung bu de nyid na ri brgya phrag du ma yod de/} {kha cig ni rdo rje'i'o}…{kha cig ni me tog pad ma dmar po'i'o//} tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi \n kecidvajramayāḥ…kecitpadmarāgamayāḥ kā.vyū.228kha/291. me tog pad ma'i dpal|nā. padmāvatī, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo me tog pad ma'i dpal zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…padmāvatī nāma gandharvakanyā kā.vyū.202ka/259. me tog pad ma'i dmigs|nā. padmālambanā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} …{dri za'i bu mo me tog pad ma'i dmigs zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…padmālaṅkārā (mbanā?) nāma gandharvakanyā kā.vyū.202ka/259. me tog pad rtsa|kumudamṛṇālam lo.ko.1835. me tog pun da ri ka lta bu|vi. puṇḍarīkabhūtam — {rigs kyi bu byang chub kyi sems ni}…{'go ba med pas me tog pun da ri ka lta bu'o//} bodhicittaṃ hi kulaputra… puṇḍarīkabhūtamanāvilatayā ga.vyū.311ka/397. me tog dpal|nā. 1. kusumaśrīḥ \ni. tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}…{me tog dpal la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namo kusumaśriye śi.sa.95ka/94 \nii. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{me tog dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… kusumaśriyaḥ ga.vyū.267kha/347 2. kusumaketuḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{me tog dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…kusumaketunā ca ga.vyū.276ka/3. me tog dpal gyi snying po|nā. puṣpaśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po me tog dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…puṣpaśrīgarbheṇa ca da.bhū.167ka/1. me tog spyan|kusumanetraḥ lo.ko.1835. me tog phun bu|stavakaḥ —{'khri shing gsar pa byi ru'i mchu/} /{me tog phun bu'i nu ma rgyas/} /{snye ma rlung gis dkrugs 'di dag/} /{sred ldan bzhin du glal bar byed//} etā bālapravāloṣṭhāḥ stabakastanabandhurāḥ \n sotkaṇṭhā iva jṛmbhante mañjaryaḥ śvasanākulāḥ \n\n a.ka.96ka/64. 105. me tog phye ma|vicūrṇapuṣpam — {me tog phye ma khu bas sa gzhi brgyan//} vicūrṇapuṣpāsavasiktabhūtalam jā.mā. 201ka/233; kusumasya rajaḥ — {me tog rnams kyi phye ma yis/} /{kha cig tu ni bsung bsgos bzhin//} rajobhiḥ kusumānāṃ ca savāsamiva kutracit \n\n jā.mā.117kha/137. me tog phreng|= {me tog gi phreng ba/} me tog phreng mkhan|mālākāraḥ ma.vyu.3777 (62kha); dra. {me tog phreng rgyud mkhan/} me tog phreng rgyud mkhan|mālākāraḥ — {me tog phreng rgyud mkhan zhig gi drung du phyin pa dang} mālākārasakāśamupasaṃkrāntaḥ vi.va.190kha/1.64; mālikaḥ — {me tog phreng rgyud mkhan des bu mo de la me tog phreng ba de byin no//} sa mālikastasyā dārikāyāstāṃ mālā(ma)nuprayacchati vi.va.190kha/1.65. me tog phreng rgyud mkhan gyi bu|mālikaputraḥ — {khyod 'dra su zhig /des} {smras pa/} {me tog phreng rgyud mkhan gyi bu yin no//} kastvamīdṛśaḥ \n sa kathayati—mālikaputraḥ vi.va. 190kha/1.64. me tog phreng rgyud pa|mālākāraḥ mi.ko.26ka; dra. {me tog phreng rgyud mkhan/} me tog phreng ldan|• vi. puṣpamālānvitaḥ — {yang na me tog phreng ldan pa/} /{de dag dkyil 'khor nyid du dor//} puṣpamālānvito vā'pi kṣepayed maṇḍale tu tam \n\n sa.du. 115kha/190; \n\n• nā. = {khyab 'jug} vanamālī, viṣṇuḥ — viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…vanamālī a.ko.128kha/1.1.21; vanamālā asyāstīti vanamālī a.vi.1.1.21. me tog phreng ldan pa|= {me tog phreng ldan/} me tog phreng ba|= {me tog gi phreng ba/} me tog phreng ba'i tshong khang|mālyāpaṇaḥ ma.vyu.5533 (82ka); mi.ko.140ka \n me tog phreng bas bskor ba|mālāvihāraḥ — {gzhan dag gis de la me tog gi phreng bas bskor ba byas nas sems kyis mngon par 'dus byas pa}…{bdag cag gis me tog phreng bas bskor ba la bsod nams ji snyen cig tu 'gyur} aparaistatra mālāvihāraḥ kṛtaḥ \n cittaṃ cābhisaṃskṛtam…asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyati vi.va.161kha/1.50. me tog phreng 'dzin|nā. sragdharaḥ — {me tog phreng 'dzin gyi sgrub pa'i thabs} sragdharasādhanam ka.ta.1697; {me tog phreng 'dzin gyi bstod pa} sragdharastotram ka.ta.1691. me tog 'phen pa|puṣpayuddham — {phan tshun mtshon gyis 'debs pa de yang ni/} /{deng nas rtse phyir me tog 'phen par shog//} tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham \n\n bo.a.37kha/10.9. me tog 'phreng|= {me tog gi phreng ba/} me tog 'phreng rgyun|mālākāraḥ ma.vyu.3777 (62kha). me tog 'phreng can|vi. puṣpamālī — {khyod kyi rtsa ba brkam pas gang rku ba/} /{de ni me tog phreng can zha nye thogs//} sa puṣpamālī trapughṛṣṭakaṇṭhaḥ… laulyādahārṣīttava yo bisāni \n\n jā.mā.102kha/118. me tog 'phreng ba|= {me tog gi phreng ba/} me tog byin|kusumadattaḥ lo.ko.1836; puṣpadattaḥ lo. ko.1836. me tog byin pa|= {me tog byin/} me tog 'bul ba|puṣpadānam — {de'i tshe dbu skra dang sen mo'i mchod rten de la su yang phyag dar byed pa'am mar me dang bdug pa dang me tog dbul ba med do//} tadā tatra keśanakhastūpe na kaścitsammārjanaṃ dīpadhūpapuṣpadānaṃ vā kurute a.śa.147ka/137; puṣpāvaropaṇam — {de bzhin gshegs pa'i mchod rten rnams la me tog 'bul ba} tathāgatacaityeṣu puṣpāvaropaṇam śi.sa.167kha/165. me tog 'bus pa|nā. mukulitā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo me tog 'bus pa zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…mukulitā nāma gandharvakanyā kā.vyū.202ka/259. me tog 'byung gnas|= {dpyid ka} puṣpākaraḥ, vasantaḥ — {yid 'phrog yul ni de dag kho na dang /} /{me tog 'byung gnas nyin par de dag nyid/} /{su zhig gcig dang bral ba'i skye bo la/} /{thams cad chags bral gnas nyid dag tu 'gyur//} teṣveva deśeṣu manohareṣu teṣveva puṣpākaravāsareṣu \n ekena kenāpi vinā janasya sarvaṃ viṣādāspadatāmupaiti \n\n a.ka.149kha/68.98; kusumākaraḥ — {me tog 'byung gnas legs pa yi/} /{me tog rgyas byed nyams dang ldan/} /{sa bdag rang nyid mkhas pa ni/} /{skye rgu'i bsod nams nyid kyis 'byung //} sarasaḥ sādhupuṣpāṇāṃ vasantaḥ (vikāśa li.pā.)kusumākaraḥ \n prajāpuṇyairbhavatyeva svayaṃ vidvān mahīpatiḥ \n\n a.ka.29kha/53. 23. me tog 'bras ldan|vānaspatyaḥ, puṣpajātaphalavṛkṣaḥ mi. ko.148ka \n me tog 'bras bu|phalapuṣpam — {khyab pa'i phyir dang rtag nyid phyir/} /{de dag la ni yul dus rim/} /{me tog 'bras bu sogs dbye bzhin/} /{yig bris bzhin du 'thad ma yin//} vyāpternityatayā caiṣāṃ deśakālakramo na hi \n lipivat phalapuṣpādibhedavaccopapadyate \n\n ta.sa.100kha/889. me tog ma|nā. puṣpā, devī — {sgeg mo phreng ba de bzhin glu/} /{gar mkhan lha mo bzhi po dang /} /{spos dang me tog mar me ma/} /{dri yi lha mo khyod phyag 'tshal//} lāsyā mālā tathā gītā nṛtyā devyaścatuṣṭayāḥ \n puṣpā dhūpā ca dīpā ca gandhā devī namo'stu te \n\n sa.du.107kha/160. me tog ma rgyas pa|mukulaḥ, o lam — {dpyid dang 'grogs la me tog ma rgyas pa/} /{lhung ba tsu ta'i 'bras bu ci yis 'byung //} mukulaṃ vasantasaṅge patati phalaṃ kena cūtasya \n\n vi.pra.110ka/1, pṛ.5. me tog ma'i phyag rgya|pā. puṣpāmudrā — {me tog ma'i phyag rgya bcings la 'di skad ces brjod de} puṣpāmudrāṃ baddhvā evaṃ vadet sa.du.103ka/142. me tog mig can|vi. kamalalocanā — {mdzes ma me tog mig can 'di/} /{pad ma'i khongs nas yang dag byung /} /{sbyin sreg lhag ma'i 'o ma yis/} /{bdag gis gnas su legs par gsos//} padmodarasamudbhūtā kanyā kamalalocanā \n homāvaśeṣapayasā vardhiteyaṃ mayā''śrame \n\n a.ka.23kha/3.49. me tog mig sman|kusumāñjanam — rītipuṣpaṃ puṣpaketu pauṣpakaṃ kusumāñjanam \n a.ko.201kha/2.9.103; kusumasadṛśamañjanaṃ kusumāñjanam a.vi.2.9.103. me tog tsam pa ka|= {tsam pa ka} campakam, puṣpabhedaḥ — {shing gi me tog}…{me tog tsam pa ka dang}…{dbyar gyi dri} kāṣṭhapuṣpāṇi… campaka… gandhavārṣikāṇi kā.vyū. 203kha/261. me tog tsam pa ka'i kha dog|nā. campakavarṇā, lokadhātuḥ — {de nas nub phyogs na de bzhin gshegs pa me tog gi phreng ba nags tshal gyi phreng ba me tog kun tu rgyas pa mngon par mkhyen pa'i sangs rgyas kyi zhing 'jig rten gyi khams me tog tsam pa ka'i kha dog tu} atha khalu paścimāyā diśaścampakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrād la.vi.143kha/212. me tog brtsegs pa zhes bya ba'i gzungs|nā. puṣpakūṭanāmadhāraṇī, granthaḥ — {'phags pa me tog brtsegs pa zhes bya ba'i gzungs} āryapuṣpakūṭanāmadhāraṇī ka.ta. 516. me tog tshal|puṣpavanam — {dpyid ni don gnyer bung ba rnams/} /{rang nyid kyis bzung bsten 'os pa'i/} /{me tog tshal gyi 'jig rten ni/} /{grags pa bzhin du dkar ba dang /} /{'gro ba} svayaṃgrahopajīvyasya madhormadhukarārthinaḥ \n lokaḥ puṣpavanairyāto yaśobhiriva śubhratām \n\n a.ka.204kha/23.17; dra. {me tog gi tshal/} me tog tshogs|puṣpasambhāraḥ — {de yi mchod pa'i me tog tshogs/} /{der ni sa bdag gis bsgrubs tshe/} /{nyo tshong dag gi gnas su ni/} /{nges par me tog mthong ma gyur//} yatpūjāpuṣpasambhāre sambhṛte tatra bhūbhujā \n krayavikrayavīthīṣu naivādṛśyata puṣpakam \n\n a.ka.229ka/89.95. me tog tshom bu|stabakaḥ — {pad mo'i bzhin ras dang ni u t+pal rgyas pa'i mig/} /{kun da'i 'dzum dang me tog tshom bu'i nu rgyas can/} /{de dag rnams la dga' bo'i snying ni cig car du/} /{phyogs lhung bung ba rol cing g}.{yo ba dang mtshungs thob//} padmānanāsu vipulotpalalocanāsu kundasmitāsu nibiḍastabakastanīṣu \n nandasya tāsu hṛdayaṃ yugapannipatya dolāvilāsataralālitulāmavāpa \n\n a.ka.110ka/10.117. me tog mtshon|= {me tog mtshon can/} me tog mtshon can|= {'dod lha} kusumāyudhaḥ, kāmadevaḥ — {me tog mtshon can gyis/} /{de la smras pa bde gshegs kyi/} /{gzugs dang mtshungs par byed mi nus//} kusumāyudhaḥ \n tamūce saugataṃ rūpaṃ tulyaṃ kartuṃ na śakyate \n\n a.ka.162ka/72.62; {ma la ya can zhes pa'i bu mo ri dwags mig can de/} /{rtse dga'i bla ma me tog mtshon gyi rol rtsed skyed byed ma/} bālā vilāsajananī kusumāyudhasya līlāgurormalayavatyabhidhā mṛgākṣī \n\n a.ka.299kha/108. 73. me tog gzhu can|= {'dod lha} kusumadhanvā, kāmadevaḥ — {me tog gzhu can grags pa yi/} /{ba dan ltar mdzes smad 'tshong ma/} /{bzang mo zhes bya bud med mchog/} /{bA rA Na sIr sngon byung gyur//} vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā \n veśyā yaśaḥpatākeva kāntā kusumadhanvanaḥ \n\n a.ka.7kha/50.72; puṣpadhanvā — {me tog gzhu can dag gi mtshon/} /{rtsub pa ma yin rno ba'ang min/} /{de lta na yang 'di yis ni/} /{sa gsum dag las rgyal bar 'gyur//} na kaṭhoraṃ na vā tīkṣṇamāyudhaṃ puṣpadhanvanaḥ \n tathāpi jitamevāsīdamunā bhuvanatrayam \n\n kā.ā.333ka/2.321. me tog gzhu ldan|= {'dod lha} puṣpacāpaḥ, kāmadevaḥ — {me tog gzhu ldan skyengs par byed pa'i gzugs/} /{glang chen myos bum ltar mtho'i nu rgyas 'byor//} rūpaṃ vilakṣīkṛtapuṣpacāpaṃ mattebhakumbhoccakucā vibhūtiḥ \n a.ka.165kha/22.32. me tog gzhon nu|kalikā — {'gro ba ljon pa mya ngan med/} /{'jig rten grib bsil phan par brtson/} /{me tog gzhon nus rab brgyan pa/} /{dpyid kyis bsgrub par brtsams pa'i tshe//} aśokaṃ lokasacchāyamupakārodyataṃ drumam \n madhau vidhūtaṃ (?dhātuṃ li.pā.) sannaddhe kalikālaṃkṛtaṃ jagat \n\n a.ka.204kha/23.18; {dus min me tog gzhon nu'i dbyibs//} akālakalikākārā a.ka.228kha/25.45. me tog bzhon|= {me tog bzhon pa/} me tog bzhon pa|puṣpakaṃ yānam — {'bod 'grogs kyis ni phul ba yi/} /{me tog bzhon par bzhugs par gyur//} ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite \n\n la.a.57kha/3; pauṣpakaṃ yānam — {me tog bzhon las babs nas kyang /} /{de bzhin gshegs la mchod phyag 'tshal//} avatīrya pauṣpakādyānādvandya pūjya tathāgatam \n la.a.57ka/2. me tog zla mdzes|nā. supuṣpacandraḥ, bodhisattvaḥ — {des na me tog zla mdzes kyis/} /{rgyal po'i gnod pa shes kyang ni/} /{bdag gi sdug bsngal ma bsal te/} /{mang po'i sdug bsngal zad 'gyur phyir//} ataḥ supuṣpacandreṇa jānatā'pi nṛpāpadam \n ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt \n\n bo.a.27kha/8.106. me tog bzang|= {me tog bzang po/} me tog bzang po|• saṃ. supuṣpam — {gang gi gnas su me tog bzang po yi ge gsum gyis mngon par bsngags pa lhung ba} yasmin sthāne supuṣpaṃ tryakṣarābhimantritaṃ patati vi.pra.148kha/3.95; \n\n• nā. 1. supuṣpaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{me tog bzang po dang}… {'od srung gis kyang} bhagavatā padmottareṇa ca… supuṣpeṇa ca… kāśyapena ca la.vi.4ka/4 2. kusumaḥ, nṛpaḥ — {rgyal po me tog bzang zhes byar gyur tshe/} /{nga yis lus las rus pa phyung nas ni/} /{nad kyis rid par gyur la rkang byin te/} /{ngas ni nam yang sems can ma btang ngo //} hitvā svamasthi ca śarīrād vyādhikṛśasya majja mayā dattam \n na ca sattva tyakta maya jātu āsi nṛpo yadā kusuma nāma \n\n rā.pa.238kha/135. me tog 'od|kusumaprabhaḥ lo.ko.1836; puṣpaprabhaḥ lo.ko.1836. me tog 'od zer|kusumaraśmiḥ lo.ko.1836. me tog yang dag par skyes pa|nā. saṅkusumitam, buddhakṣetram — {byang shar gyi phyogs mtshams na me tog yang dag par skyes pa zhes bya ba'i sangs rgyas kyi zhing mchis te} pūrvottare digbhāge saṅkusumitaṃ nāma buddhakṣetramabhūt ma. mū.91ka/3. me tog yang dag par skyes pa dbang po'i rgyal po|= {me tog kun tu yang dag par skyes pa rgyal po'i dbang po/} me tog rab tu chags byed|kri. supuṣpitaṃ kariṣyati lo. ko.1836. me tog ri bo|kusumaparvataḥ lo.ko.1836. me tog ro|puṣparasaḥ, makarandaḥ — makarandaḥ puṣparasaḥ a.ko.155ka/2.4.17; puṣpāṇāṃ rasaḥ puṣparasaḥ a.vi. 2.4.17. me tog lug mig|eḍākṣipuṣpam ma.vyu.6177 (88ka). me tog shing|puṣpadrumaḥ — {me tog shing la bud med mig lta zhing /} /{gzhal med khang la lta bas chags gyur pa/} /{pad ma'i tshal nang bung ba dngar ba bzhin/} /{rab tu mdzes pa rgyal pos mthong bar gyur//} vimānadeśeṣu viṣajyamānā vilambamānāḥ kamalākareṣu \n dadarśa rājā bhramarāyamāṇāḥ puṣpadrumeṣu pramadākṣimālāḥ \n\n jā.mā.164kha/190; kusumadrumaḥ — {me tog shing gi dri zhim bsgos pa yis//} labdhādhivāsaḥ kusumadrumebhyaḥ jā.mā.51kha/60. me tog shing rta|puṣyarathaḥ, rathaviśeṣaḥ — yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ \n asau puṣyarathaścakrayānaṃ na samarāya yat \n\n a.ko.189ka/2.8.51; puṣye utsavādau vihitaśubhakāle upayogī rathaḥ puṣyarathaḥ a.vi.2.8.51. me tog shin tu gang ba|vi. atipuṣpāvakīrṇaḥ — {rdzing bu me tog gis shin tu gang ba yang 'byung bar 'gyur} atipuṣpāvakīrṇāḥ puṣkariṇyaḥ prādurbhavanti kā.vyū. 208ka/266. me tog sil ma|muktapuṣpam lo.ko.1836. me tog ser skya|kapilā, bhasmagarbhā mi.ko.55ka \n me tog so|nā. 1. puṣpadantaḥ, diggajaḥ — airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ \n\n puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ \n a.ko.133kha/1.3.4; puṣpyatīti puṣpam \n puṣpa vikasane \n puṣpavad danto'syāstīti puṣpadantaḥ a.vi.1.3.4 2. puṣpadantī, rākṣasī—{de nas srin mo 'phyang ma zhes bya ba dang}…{srin mo me tog so zhes bya ba dang} atha khalu lambā ca nāma rākṣasī…puṣpadantī ca nāma rākṣasī sa.pu.148kha/234. me tog so ma|nā. puṣpadantī, devī ba.mā.169kha; dra. {me tog so/} me tog gsar|= {me tog gsar pa/} me tog gsar pa|navakusumam — {me tog gsar pa gsar pa 'dod pas sbrang rtsi byed/} /{ci ste de ltar gdung bas khyod 'joms myur du song //} navanavakusumāśayā kimevaṃ madhukara tāpahato'si gaccha tūrṇam \n a.ka.201ka/22.83; kalikā — {sa hA kA ra'i me tog gsar/} /{bdag yid mchog tu sred ldan byed/} /{khu byug myos pa dag gi sgra/} /{yid du 'ong ba 'dis kyang ngo //} karoti sahakārasya kalikotkalikottaram \n manmano manmano'pyeṣa mattakokilanisvanaḥ \n\n kā.ā.334kha/3.11. me tog lha|nā. puṣpadevaḥ, nṛpaḥ — {lus 'phags kyi ni mi thi lar/} /{sa bdag me tog lha la ni/} /{nyi ma zla ba zhes pa yi/} /{bsod nams ngang tshul bu gnyis byung //} mithilāyāṃ videheṣu puṣpadevasya bhūpateḥ \n sūryacandrābhidhau putrau puṇyaśīlau babhūvatuḥ \n\n a.ka.196kha/83.9. me tog u dum bA ra|= {u dum ba ra/} me tog u dum ba ra'i lto ba|nā. audumbarā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} …{dri za'i bu mo me tog u dum ba ra'i lto ba zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā… audumbarā nāma gandharvakanyā kā.vyū.202ka/259. me tog uta pa la|= {uta pa la} utpalam, puṣpabhedaḥ — {me tog ud pa la dang}…{u dum wa ra dag gis yongs su gang ngo //} utpala… udumbarapuṣpaparipūrṇāni kā.vyū. 203kha/261. me tog uta pa la sngon po|nā. nīlotpalā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo me tog uta pa la sngon po zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā … nīlotpalā nāmāpsarasā kā.vyū.201ka/259. me tog uta pa la'i dri|nīlotpalagandhaḥ — {de'i kha nas me tog ud pa la'i dri 'byung la} tasya mukhānnīlotpalagandho vāti a.śa.169kha/157. me lta bu|vi. agnibhūtam — {rigs kyi bu byang chub kyi sems ni}…{lta ba'i nye bar len pa'i rtswa thams cad rab tu sreg pas me lta bu'o//} bodhicittaṃ hi kulaputra…agnibhūtaṃ sarvadṛṣṭyupādānakakṣanirdahanatayā ga.vyū.309kha/396. me stag|sphuliṅgaḥ, o ṅgam — {me stag 'phro ba'i tshogs kyi rgyun bar du khyab cing rgyas pa'i me'i phung po khyed cag gis nyams su myong na yang} sphuṭatsphuliṅgaprakaraprasaroparuddhāntarālamakṛśakṛśānurāśimanubhavato'pi bhavataḥ ta.pa.169ka/794; visphuliṅgaḥ — {nags tshal me chen pos tshig ste}…{me lce g}.{yo ba 'khrugs shing me stag ni rnam par 'phro} mahān vanadāvaḥ…vikīryamāṇajvālāvalīlolavisphuliṅgaḥ jā.mā.89kha/102; ulkā— {me yi dug dang me stag dag gis 'brong gi dga' ma'i spu tshogs mang po sreg byed na//} bādhetolkākṣapitacamarībālabhāro davāgniḥ me.dū.346ka/1.57. me stag 'phro ba'i mdag ma|savisphuliṅgāṅgāraḥ — {de'i steng du me stag 'phro ba'i mdag ma'i char 'bab pa} tasyā upari savisphuliṅgāṅgāravarṣaṃ patati a.śa.121ka/111. me thab|• saṃ. agnikuṇḍam — {sa ni sbyang ba byas rjes la/} /{me thab dag ni bya ba ste//} bhūmau śodhitamātreṇāgnikuṇḍāni kārayet \n\n sa.u.292ka/23.1; ma.vyu.4346 (68kha); agniṣṭomaḥ — {khyod kyi pha na re me thab kyi 'og na gser phye bum pa gang bzhag gis de phyung ste} tava pitrā'gniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ \n tamuddhṛtya vi.va.259ka/2.162; adhiśrayaṇī—aśmantamuddhānamadhiśrayaṇī cullirantikā \n a. ko.196ka/2.9.29; adhiśrīyate'nayeti adhiśrayaṇī \n śrīñ pāke a.vi.2.9.29; \n\n• nā. agnikuṇḍaḥ, narakaḥ — {me thab ces bya ba'i sems can dmyal ba yod de} astyagnikuṇḍo nāma narakaḥ śi.sa.47kha/45. me dang 'dra|vi. dahanasamaḥ — {chu bo rab med me dang 'dra nang bying ba dag//} dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ \n bo.a.37kha/10.10. me dang mtshungs pa|vi. tejaḥsamaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{me dang mtshungs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…tejaḥsama ityucyate la.vi.204ka/307. me dus|agnikālaḥ — {dus drug dang dus bzhi dang me dus zhes pa dus gsum} ṛtavaḥ ṣaṭ, yugasamayāścatvāraḥ, agnikāla iti trayaḥ kālāḥ vi.pra.172ka/1. 25. me dong|agnikhadā — {nyin mtshan bdun gyi bar du me dong du seng ldeng gi shing gis me spar nas} saptāhorātrāṇi khadirakāṣṭhairagnikhadāṃ tāpayitvā a.śa.108kha/98; a.ka.85kha/8.75. me drod|agniḥ — {me'i drod che ba} dīptāgniḥ a.śa.159kha/148; {me drod zhan pa} agnimāndyam yo.śa.4ka/46. me drod zhan pa|mandāgniḥ yo śa.3ka/34; mandānalaḥ yo.śa.2kha/16; agnimāndyam yo.śa.4ka/46. me gdong|= {dpa' bo'i shing} agnimukhī, vīravṛkṣaḥ — vīravṛkṣo'ruṣkaro'gnimukhī bhallātakī triṣu \n\n a.ko.157ka/2.4.42; agnivanmukhamasyāstīti agnimukhī a.vi.2.4.42. me mdag|aṅgāraḥ — {me mdag dang lci skam gyi me rab tu 'bar ba 'bogs nas} prajvalitāṅgārakarṣūrlaṅghayitvā śi.sa.46ka/43; {me mdag phung po chen po ni btso ma'i gser ltar rab tu 'bar ba} jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsu jā.mā.176kha/204. me mda'|agniśaraḥ mi.ko.47kha \n me mdog|agnivarṇaḥ ma.vyu.5962 (85kha). me 'de|kri. vitapet — {mdun du 'dug ste me mi 'de'o//} nāgrataḥ sthitvā vitapet vi.sū.6kha/7; dra. {me 'de shig/} me 'de shig|kri. vitapatu — {de'i phyir gsad par bya ba mthong ngam zhes 'dri ba la re zhig me 'de shig re zhig skom 'thung shig re zhig ngal so shig} tasmād vadhyadarśanaparipraśne vitapa tāvat pānīyaṃ tāvat piba viśrāmya tāvat vi.sū.31ka/39; dra. {me 'de/} me rdo|upalaḥ — {me rdo dang brdabs pa'i sngon rol na me med pa'i phyir ro//} upalāsphālanena prāg vahnerabhāvāt pra.a.134ka/143. me na ka|nā. = {me na kA} menakā, apsarā — {mtho ris do ra'i rtsed 'jo mkhan/} /{me na ka de 'di min nam/} /{gzhan du gsar pa'i tshon ris dang /} /{dbyibs mdzes 'di ni ga la 'ong //} iyaṃ sā menakā nūnaṃ svargaraṅgavilāsinī \n anyathā navanepathyā kutaḥ kānteyamākṛtiḥ\n\n a.ka.132ka/66.85. me na kA|= {me na ka/} me ne ya|maineyāḥ — {shAkya'i yul dang kau ta'i yul dang gyad yul las 'das te/} {me ne ya'i yul gyi grong rdal rjes su dpag pa zhes bya ba nas dpag tshad drug tu} atikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvai (?mai)neye nigame ṣaṭsu yojaneṣu la.vi.111kha/163. me ne ya'i yul|= {me ne ya/} me gnas|= {me'i gnas/} me snod|aṅgāraśakaṭī, aṅgāradhānikā — aṅgāradhānikā'ṅgāraśakaṭyapi hasantyapi \n\n hasanyapi a.ko.196ka/2.9.29; aṅgārāṇāṃ śakaṭī aṅgāraśakaṭī a. vi.2.9.29; hasanī mi.ko.38ka \n me pa|vi. āgneyaḥ — {shAkya dang me pa ral pa can ma gtogs pa sems mgu bar ma gyur pa'i mu stegs can rab tu dbyung ba dang bsnyen par rdzogs par mi bya'o//} nānārādhitacittamutsṛjya śākyamāgneyañca jaṭilaṃ tīrthyaṃ pravrājayeyurupasampādayeyurvā vi.sū.3kha/3. me spar ba|sandhukṣaṇam ma.vyu.7217 (102kha). me phud|hutam, vaṣaṭkṛtam — agnau tu hutaṃ triṣu vaṣaṭkṛtam a.ko.182kha/2.7.27. me phur|= {ma smin zas} abhyoṣaḥ mi.ko.38kha \n me phyogs ma|nā. āgneyā, mahāmātā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/} {tshangs pa ma dang}…{me phyogs ma dang skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…āgneyā…skandā ceti ma.mū.106ka/14. me bud pa'i gnas|agnikaraṇasthānam — {me bud pa'i gnas kyi sar so phag gi gcal bya'o//} agnikaraṇasthāne bhūmāviṣṭakāstaradānam vi.sū.6ka/6. me bo che|vi. analo mahān — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me bo che//} gaganodbhavaḥ svayaṃbhūḥ prajñājñānānalo mahān \n vi.pra.49ka/4.51. me dbal|• saṃ. visarpaḥ, vyādhiviśeṣaḥ — {rims sam lba ba'am phol mig gam me dbal lam rkang shu la sogs pa'i nad} jvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ la.vi.40kha/53; yo.śa.4ka/47; \n\n• vi. vaisarpaḥ, visarparogagrastaḥ ma.vyu.9509 (130kha). me 'bar|= {me 'bar ba/} me 'bar gdong ma|nā. jvaladanalamukhā, patradevī/yoginī—{'dab ma dang po la 'jigs ma ste/} {gnyis pa la sogs pa la drag mo dang dus kyi mche ba ma dang me 'bar gdong ma dang} prathamapatre bhīmā \n evaṃ dvitīyādau ugrā, kāladaṃṣṭrā, jvaladanalamukhā vi.pra.41ka/4.24; {pad ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}… {bzhi pa la me 'bar gdong ma'i y+R}-{i'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…caturthe yṛ jvaladanalamukhāyāḥ vi.pra.131kha/3.63. me 'bar ba|• kri. jvalati — {gcig dang mang por gyur nas ni/} /{me yang 'bar zhing char yang 'bebs//} ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai \n la.a.172kha/131; prajvalati ma.vyu.213 (6kha); \n\n\n• vi. ādīptaḥ — {ji ltar lus la kun nas me 'bar ba/} /{'dod pa kun gyis yid bder mi 'gyur ba//} ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam \n bo.a.19kha/6. 123; jvalitaḥ — {lcags kyi phur pa me 'bar lnga brgyas lus brgyangs nas//} yaccāyasa (pañcaśata)jvalitakīlanibaddhadeham jā.mā.177ka/206; prajvalitaḥ — {lus thams cad nas me 'bar bas na lus las 'od zer sna tshogs}…{'byung ba'o//} sarvakāyena prajvalitasya vividhā arciṣaḥ kāyānnirgacchanti bo.bhū.32kha/41; agnijvalitaḥ — {khros pa'i me 'bar bas} …{de'i yid zhi bar ma gyur} na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ \n\n jā.mā.168kha/194; \n\n• saṃ. pradīptāgniḥ — {gzhan me 'bar ba dang 'brel pa'i sa la sogs pa de yang dro bar 'grub bo//} anyadapi tatpradīptāgnisambandhaṃ bhūmyādikamuṣṇaṃ siddhyati abhi.sphu.315kha/1195; jvālitānalaḥ — {me 'bar dbus na gnas pa de/} /{gang tshe sus kyang ma blangs pa//} jvālitānalamadhyasthaṃ taṃ kaścinnāgrahīdyadā \n a.ka.88kha/9.29; jvalitaḥ pāvakaḥ — {pad mo can gyis mdun du ni/} /{me 'bar mthong nas}…{rab smras pa//} tāṃ padmako'vadad dṛṣṭvā jvalitaṃ pāvakaṃ puraḥ \n a.ka.212ka/87.23; jvaladanalaḥ — {phaT ces 'jigs rung sgra sgrogs kha nas me 'bar lag na gri gug dang ni thod pa thogs//} phet (?phaṭ)kārairbhīmanādairjvaladanalamukhaiḥ karttikāśuktihastaiḥ vi.pra.112ka/1, pṛ.9; arciḥ—{dka' thub can gyi dmod pa me 'bar ba'i/} /{mthu ni khro ba'i me 'drar des shes nas//} śrutaprabhāvaḥ sa tapodhanānāṃ śāpārciṣaḥ krodhahutāśanasya \n jā.mā.111kha/129; jvalanam — {me 'bar nang na lcags bsregs 'dra 'gyur yang /} /{rang gi las kyis thal bar lhags mi 'gyur//} jvalanaparigatāyasaprakāśāḥ svakṛtadhṛtā na ca bhasmasādbhavanti \n\n jā.mā.177ka/205; agnijvalanam—{me 'bar ba dang zhi ba dang chos mthun pas sgrub par byed do//} agnijvalanaśamanasādharmyeṇa sādhayati sū.vyā.154kha/40. me 'bar ba lta bu|vi. agnijvālopamaḥ ma.vyu.5386 (80kha). me 'bar ba ma zhi ba|vi. anirvāpitaḥ — {kye skyes bu tshur shog /lus} {la me 'bar ba ma zhi bar 'dod pa'i yon tan lnga dang phrad cing ldan par rtses shig} ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva śi.sa.93ka/93. me 'bar bar byed|kri. prajvalati — {de la 'bar bar byed pa ni ro stod nas me 'bar bar byed la} tatra jvalanam \n ūrdhvakāyāt prajvalati bo.bhū.32kha/41. me 'bal|vi. 1. = {sha khra} sidhmalaḥ, kilāsī — kilāsī sidhmalaḥ a.ko.174kha/2.6.61; sidhmamasyāstīti sidhmalaḥ a.vi.2.6.61 2. = {smyug shu} pāmanaḥ, kacchuraḥ — samau pāmanakacchurau a.ko.174ka/2.6.58; pāmākhyarogo'syāstīti pāmanaḥ a.vi.2.6.58. me 'bud pa|agnivṛttam ma.vyu.8476 (117kha); dra. {me la reg pa/} me 'byung|= {me 'byung ba/} me 'byung ba|• kri. agnirutpadyate — {bud shing la brten nas me 'byung ba de yang} taccendhanaṃ pratītyāgnirutpadyate abhi.bhā.83ka/1194; \n\n• saṃ. āgneyam, mahāmaṇiratnabhedaḥ — {rin po che chen po me 'byung ba zhes bya ba ni gcig pu gnas kyang mun pa thams cad rnam par sel to//} ekamāgneyaṃ nāma mahāmaṇiratnaṃ sarvatamondhakāraṃ vidhamati ga.vyū.315ka/400. me sbar|= {me sbar ba/} {me sbar nas} tāpayitvā — {nyin mtshan bdun gyi bar du me dong du seng ldeng gi shing gis me sbar nas} saptāhorātrāṇi khadirakāṣṭhairagnikhadāṃ tāpayitvā a.śa.108kha/98. me sbar ba|1. ādīpanam — {lci ba dang sog mas bcer te me sbar ro//} gomayena vā palālena vā'vaguṇṭhyādīpanam vi.sū.8ka/8; sandhukṣaṇam ma.vyu.7217 (102kha) 2. agnijvālaḥ — {ye shes kyi me sbar ba zhes bya ba'i sbyin sreg gi cho ga} jñānāgnijvālahomavidhināma ka.ta. 1755. me sbyin|= {mi sbyin/} me sbyin skyes|= {mi sbyin skyes/} me sbyin bu|= {mi sbyin bu/} me ma mur|• saṃ. aṅgāraḥ — {me ma mur gyi char gyis kyang sreg cing 'tshig go//} aṅgāravarṣeṇa ca pacyante, dahyante śi.sa.47kha/45; kukūlaḥ — {me ma mur ni phyed shi ba nyid do//} {me lce dag kyang ngo //} ardhastamitatvaṃ kukūlasya jvālānāṃ ca vi.sū.41ka/51; \n\n• nā. kukūlam, utsadaḥ — {lhag pa bcu drug gang zhe na/} /{de dag gi ni ngos bzhi na/} {me ma mur dang ro myags dang /} {spu gri la sogs chu bo yin/} /{de dag gi sgo re re na lhag pa bzhi bzhi yod de/} /{me ma mur pus mo nub tsam} ṣoḍaśotsadāḥ katame? kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī \n teṣāṃ caturdiśam, dvāre dvāre teṣāṃ catvāra utsadāḥ \n kukūlaṃ jānumātram abhi.bhā.147ka/515; ma.vyu.4937 (75kha); {me mur 'bar ba dmyal ba gzhan dag na//} jvalatkukūle narake tathā'pare jā.mā.176ka/204. me ma mur gyi dong|agnikhadā ma.vyu.6622 (94kha); mi. ko.137ka \n me ma mur gyi 'obs|agnikhadā ma.vyu.6622 (94kha); mi.ko.137ka \n me ma yin pa|anagniḥ — {me ma yin pa 'dzin pa'i shes pa las}…{btso ba dang sreg pa la sogs par snang ba'i shes pa skye ba ma yin la} na hyanagnigrāhiṇo jñānād…dāhapākādinirbhāsinaḥ pratyayāḥ prasūyante ta.pa.236ka/943. me mar|= {mar me} dīpaḥ — {'khor los sgyur ba'i rgyal po'i pho brang na me mar gyi bya ba thams cad nor bu de'i 'od kyis byed do//} rājñaścakravartino'ntaḥpure dīpakṛtyaṃ sarvaṃ tanmaṇerābhayā vi.va.139ka/1.28; pradīpaḥ — {des me mar bus te phru bas bkab nas bzhag go//} tayā pradīpaṃ prajvālya kuṇḍīrakeṇa pracchādya sthāpitaḥ vi.va.190ka/1.64; {me mar gcig las me mar bye ba brgya phrag stong zhig bus kyang} ekasmātpradīpādanekāni pradīpakoṭīśatasahasrāṇyādīpyante ga.vyū.317kha/402. me mar gyi snying po|vartiḥ — {arka'i skud pas me mar gyi snying po byas la} arkatūlena varti kṛtvā gu.sa.145kha/115. me mar gyi bya ba|dīpakṛtyam — {'khor los sgyur ba'i rgyal po'i pho brang na me mar gyi bya ba thams cad nor bu de'i 'od kyis byed do//} rājñaścakravartino'ntaḥpure dīpakṛtyaṃ sarvaṃ tanmaṇerābhayā vi.va.139ka/1.28. me mar phul ba|dīpadānam — {bdag cag gis me mar phul ba'i bsod nams ji snyed cig tu 'gyur} asmākaṃ dīpadānasya kiyat puṇyaṃ bhaviṣyati vi.va.161kha/1.50. me mur|= {me ma mur/} me med|anagniḥ — {gang dag me med du ba las/} /{gal te du ba 'byung na ni/} /{brgya byin spyi bo'ang de bzhin no/} /{de ni gang gis bsal bar bya//} ataścānagnito dhūmo yadi dhūmasya sambhavaḥ \n śakramūrdhnastathā tasya kena vāryeta sambhavaḥ \n\n vā.ṭī.62kha/16. me mo|1. jyotiḥ, oṣadhidravyaviśeṣaḥ — {me mo zhes pa ni dz+yo tiSh+ma tI ste/} {cha gcig dang} jyotiriti jyotiṣmatī bhāga 1 vi.pra.149ka/3.96 2. = {sge'u} palāṇḍuḥ, sukandakaḥ — palāṇḍustu sukandakaḥ a.ko.164kha/2.4. 147; kaphaṃ piparti pūrayatīti palāṇḍuḥ \n pṝ pālanapūraṇayoḥ a.vi.2.4.147; latārkaḥ ma.vyu.5732 (84ka); mi.ko.40kha \n me gtsub shing|= {dpal gyi lo ma} agnimanthaḥ, śrīparṇam — śrīparṇamagnimanthaḥ syāt kaṇikā gaṇikārikā \n jayā a.ko.158kha/2.4.66; agniṃ mathnātyasminniti agnimanthaḥ \n mantha viloḍane a.vi.2.4.66. me rdza|= {me snod} hasanī, aṅgāradhānikā—aṅgāradhānikā'ṅgāraśakaṭyapi hasantyapi \n\n hasanyapi a.ko.196ka/2.9.29; aṅgāraprakāśena hasti cakāste hasantī \n hasanī ca \n hasa hasane a.vi.2.9.29. me zhan|= {me drod zhan pa/} me zhal|= {lha} barhirmukhaḥ, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…barhirmukhāḥ a.ko.127kha/1.1.9; barhiḥ agniḥ mukhaṃ yeṣāṃ te barhirmukhāḥ a.vi. 1.1.9. me zhi ba|agninirvāpaṇam — {me gsum zhi ba'i phyir zhi ba'o//} agninirvāpaṇāt śāntaḥ abhi.bhā.49ka/1058. me gzhong|= {me snod} aṅgāradhānikā — aṅgāradhānikā'ṅgāraśakaṭyapi hasantyapi \n\n hasanyapi a.ko.196ka/2.9.29; aṅgārā dhīyante'syāmiti aṅgāradhānikā a.vi.2.9.29. me bzhi|nā. hastaḥ, o tā, nakṣatram—{rgyu skar ni tha skar dang} …{me bzhi dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī…hastā…revatīti saptaviṃśatiḥ vi.pra. 179kha/1.36; {'di lta ste/} {tha skar dang}…{me bzhi dang} …{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…hastā… ityete nakṣatrarājñaḥ ma.mū.104kha/13; {skar ma me bzhi 'das nas nag pa la bab pa'i tshe} hastottare citrānakṣatre la.vi.64kha/85. me bzhin|vahnivat — {lcags gong dang ni me bzhin du/} /{'dres pas rnam dbyer med ce na//} saṃsargādavibhāgaścedayogolakavahnivat \n pra.vā.129ka/2.277; agniriva — {dus kyi mtha'i me bzhin du ni 'bar} yugāntāgniriva dīpyamānaḥ la.a.60ka/6; analavat — {dus mtha'i me bzhin} yugāntakālānalavat bo.a.2kha/1.14. me bzhin 'jug|nā. agniveśaḥ, maharṣiḥ ma.vyu.3471 (59kha). me la sbyin sreg|= {me'i sbyin sreg/} me la sbyin sreg bya|kri. agnihotraṃ juhuyāt — {mtho ris 'dod pas me la sbyin sreg bya//} agnihotraṃ juhuyāt svargakāmaḥ ta.pa.43ka/535. me la sbyin bsregs|= {me'i sbyin sreg/} me la reg pa|pā. agnivṛttam, prāyaścittikabhedaḥ — {me la reg pa'i ltung byed do//} (iti) agnivṛtta (tte prāyaścittika)m vi.sū.41ka/52; ma.vyu.8476 (117kha); dra. {me 'bud pa/} me las skyes|= {me las skyes pa/} me las skyes pa|vi. agnijanyaḥ — {'di ltar me las skyes pa'i du ba ni gzhan las du ba skye ba ma yin te} tathā hi nāgnijanyo dhūmo dhūmād bhavati vā.ṭī.62kha/16. me long|ādarśaḥ 1. darpaṇaḥ — {phyogs gang kho nar me long gi gzugs mthong ba de kho nar gzugs brnyan yang yin te} yatraiva pradeśe ādarśarūpaṃ dṛśyate pratibimbakaṃ ca tatraiva ta.pa.31kha/511; {ji ltar gzugs brnyan me long la/} /{rang nyid nges par snang ba ltar//} pratibimbaṃ yathā''darśe svakīyaṃ dṛśyate dhruvam \n jñā.si.38kha/97; darpaṇaḥ — {shar du kha bltas pa me long la lta ba na ji ltar nub tu kha bltas par 'gyur} prāṅmukho darpaṇamavalokayan kathamiva pratyaṅmukho bhavati ta.pa.148kha/749; darpaṇe mukurādarśau a.ko.180kha/2.6.139; dṛpyate'nena suveśābhimānāditi darpaṇaḥ \n dṛpa dṛptau a.vi.2.6.139; mukuraḥ — {yid kyi me long dag byed} manomukuramārjanam a.ka.32kha/53.50; {rgyal po'i pho brang mdzes ma rol pa'i me long nor bu dang ldan khang pa ni/} /{'di dag btang nas} kāntālīlāmukuramaṇimanmandirīṃ rājadhānīmetāṃ tyaktvā a.ka.292ka/37.52; karkaḥ śrī.ko.164ka 2. aṣṭasu maṅgalyavastuṣvanyatamam mi.ko.8kha \n me long gi dkyil 'khor|ādarśamaṇḍalam — {me long gi dkyil 'khor snang ba sgrub pa zhes bya ba'i ting nge 'dzin} ādarśamaṇḍalapratibhāsanirhāro nāma samādhiḥ a.sā. 429kha/242; {me long gi dkyil 'khor ltar snang ba'i 'jig rten gyi khams na de bzhin gshegs pa blo gros zla ba bzhugs pa'ang mthong ngo //} ādarśamaṇḍalanirbhāsāyāṃ lokadhātau candrabuddhiṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. me long gi dkyil 'khor lta bu|vi. ādarśamaṇḍalabhūtam — {rigs kyi bu byang chub kyi sems ni}…{chos thams cad kyi gdong gi gzugs brnyan ston pas me long gi dkyil 'khor lta bu'o//} bodhicittaṃ hi kulaputra…ādarśamaṇḍalabhūtaṃ sarvadharmamukhapratibhāsasandarśanatayā ga.vyū.311ka/397. me long gi dkyil 'khor ltar snang ba|nā. ādarśamaṇḍalanirbhāsā, lokadhātuḥ — {me long gi dkyil 'khor ltar snang ba'i 'jig rten gyi khams na de bzhin gshegs pa blo gros zla ba bzhugs pa'ang mthong ngo //} ādarśamaṇḍalanirbhāsāyāṃ lokadhātau candrabuddhiṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. me long gi dkyil 'khor snang ba sgrub pa|pā. ādarśamaṇḍalapratibhāsanirhāraḥ, samādhiviśeṣaḥ — {me long gi dkyil 'khor snang ba sgrub pa zhes bya ba'i ting nge 'dzin} ādarśamaṇḍalapratibhāsanirhāro nāma samādhiḥ a.sā.429kha/242. me long gi ngos|darpaṇatalam — {'di ltar lho phyogs su kha bltas nas gnas pa me long gi ngos la lta ba na rang gi byad la byang du bltas par mthong ngo //} yāvatā dakṣiṇābhimukhasthito darpaṇatalaṃ nibhālayannuttarābhimukhaṃ svamukhaṃ paśyati ta.pa.129kha/710; ādarśatalam — {me long gi ngos ni yul gzhan kho na yin la/} {nang na gnas pa'i zla ba'i gzugs brnyan ni gzhan kho nar mthong ste/} {khron pa'i chu bzhin no//} anyatraiva deśe ādarśatalaṃ bhavati, anyatraivāntargataṃ candrapratibimbakaṃ dṛśyate, kūpa ivodakam ta.pa.31kha/511. me long gi gdong|= {me long gdong /} me long gi nang|darpaṇāntargatam lo.ko.1838. me long gi gnas lta bu|vi. darpaṇasthānīyam — {'on te de me long gi gnas lta bu yin te/} {don gang dang gang nye ba de dang de nyid snang ba yin no zhe na} atha darpaṇasthānīyaṃ tad, yo ya evārthaḥ sannihitaḥ sa eva pratibhātīti cet pra.a.28kha/32. me long gi phyag rgya|darpaṇamudrā — {me long ni mngon du phyogs shing shin tu mnyam pa'i lag mthil g}.{yon pa ste/} {me long gi phyag rgya la sor mo rnams bug pa med pa'o//} ādarśābhimukhaṃ susamakaratalaṃ vāmeti darpaṇamudrāyāmaṅgulīkamachidram vi.pra.176ka/3.181. me long lta bu|pā. ādarśaḥ, yogabhūmibhedaḥ — {mtshon pa ni rnal 'byor gyi sa rnam pa lnga ste/} {gzhi dang bskyed pa dang me long lta bu dang snang ba dang rten to//} lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ \n ādhāra ādhānamādarśa āloka āśrayaśca sū.vyā.172kha/65. me long lta bu'i de kho na|pā. ādarśatattvam, tattvabhedaḥ — {mdor bsdu na/} {de kho na rnam pa gnyis te/} {me long lta bu'i de kho na dang snang ba'i de kho na'o//} samāsato dvividhaṃ tattvam — ādarśatattvam, dṛśyatattvañca ma.bhā.15kha/123. me long lta bu'i ye shes|pā. ādarśajñānam, jñānabhedaḥ — {sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/} {me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so//} caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48; {me long ye shes mi g}.{yo ste/} /{ye shes gsum ni de la brten//} ādarśajñānamacalaṃ trayajñānaṃ tadāśritam \n sū.a.160ka/48. me long gdong|nā. ādarśamukhaḥ 1. rājñaḥ ānandasya paścimakaḥ putraḥ — {gzhon nu me long gdong ni dri ba zab mo zab mo dag la rang gi shes rab kyis dpyod par byed do//} ādarśamukhaḥ kumāro gambhīragambhīrān praśnān svaprajñayā nitīrayati vi.va.198ka/1.71; vi.va.199ka/1.72 2. nāgarājaḥ ma.vyu.3297 (57ka). me long zhal|nā. ādarśamukhaḥ, nṛpaḥ lo.ko.1838; dra. {me long bzhin/} me long bzhin|nā. ādarśamukhaḥ, rājakumāraḥ — {sngon ni mi bdag dga' bo la/} /{phra ma ldan pa'i bu bzhi dang /} /{lnga pa dag kyang me long bzhin/} /{yon tan lhag pa byung bar gyur//} purā nandasya nṛpateścatvāraḥ piśunāḥ sutāḥ \n babhūvurādarśamukhaḥ pañcamaśca guṇādhikaḥ \n\n a.ka.160ka/17.39. me long ye shes|= {me long lta bu'i ye shes/} me long ye shes ldan|vi. ādarśajñānavān — {zla ba me long ye shes ldan/} /{bdun gyi bdun pa mnyam nyid ldan/} /{rang lha'i sa bon phyag mtshan ni/} /{so sor rtog par brjod par bya/} /{thams cad gcig gyur nan tan nyid/} /{rdzogs pa chos dbyings dag pa ste//} ādarśajñānavāṃścandraḥ samatāvān saptasaptikaḥ \n\n bījaiścihnaiḥ svadevasya pratyavekṣaṇamucyate \n sarvairekamanuṣṭhānaṃ niṣpattiḥ śuddhidharmatā \n\n he.ta.9ka/26. me long ye shes gzugs|vi. ādarśajñānarūpā — {de ni me long ye shes gzugs/} /{mnyam nyid ye shes dngos po can/} /{yang dag gyur pa so sor rtog/} /{de nyid bya ba nan tan te//} ādarśajñānarūpā sā samatājñānabhāvinī \n sadbhūtapratyavekṣā ca kṛtyānuṣṭhānā saiva tu \n\n he.ta.21ka/68. me long yongs su ma dag pa|apariśuddhādarśaḥ lo.ko.1838. me shing|kāṣṭham, dāru — kāṣṭhaṃ dāru a.ko.155ka/2. 4.13; kāśate dairghyeṇeti kāṣṭham \n kāśṛ dīptau a. vi.2.4.13. me shin tu tsha bas gdungs pa|vi. tīvrānalopataptaḥ — {me shin tu tsha bas gdungs pa'i rdo leb la rkang pa gzhag pa'i gnas med pa bzhin du 'gyur te} tīvrānalopatapta ivopalatale talāni pādānāṃ na pratiṣṭhāṃ samāsādayati vā.ṭī.73ka/28. me shel|sūryakāntaḥ, maṇiviśeṣaḥ — {me shel gyi nor bu} sūryakāntamaṇiḥ pra.si.31ka/73; {me'i don du me shel nye bar gzhag par bya'o//} upasthāpayedagnyarthaṃ sūryakāntam vi.sū.26ka/32. me bsad pa|=*nirvāpaṇam—{dang por}…{me bsad pa dang gos kyi thu ba la sogs pas rlung g}.{yab pas 'bad par bya'o//} agninirvāpaṇena cīvarakarṇakādibhirvātadānenetyādau prayatanam vi.sū.37ka/46. me bsreg ma|= {bsreg zan} dagdhikā, bhissaṭā mi.ko.39ka \n me lha|nā. agniḥ 1. devaḥ — {gu lang chu lha ku be ra dang rlung lha me lha dbang chen dang} śivavaruṇakuberā vāyuragnirmahendraḥ a.śa.217kha/201; agnidevaḥ — {me'i lha mchod pa zhes bya ba} agnidevapūjānāma ka.ta.2043; agnidevatā — {'dir thab khung gi me lha dang dkyil 'khor gyi gtso bo ni} iha kuṇḍe a़gnidevatā maṇḍale nāyakaśca vi.pra.98kha/3.18; tejodevatā—r-{I yig las nor bu'am mda' ste/} {de las me'i lha phyag na nor bu'am phyag na mda'o//} ṝkāreṇa maṇirbāṇo vā, tena tejodevatā maṇihastā bāṇahastā vi.pra.75kha/4.143; vaiśvānaraḥ — {thab tu me lha rab tu bzhag cing} kuṇḍe ca vaiśvānaraṃ pratiṣṭhāpya vi.pra.138ka/3.75; pāvakaḥ — {de nas sngar gsungs pa'i cho gas me lha spyan drang ba la sogs pa byas nas} tataḥ pūrvoktavidhinā pāvakāvāhanādikaṃ kṛtvā vi.pra.79ka/4.162 2. dikpālaḥ — {mer ni me lha'o//}… {'phrog byed kyi phyogs su drag po'o//} agnāvagniḥ… haro hare vi.pra.171ka/1.21. med|• kri. 1. nāsti — {log pa'i shes pa las bya rog dang ta la tsam du yang don 'grub pa med de} mithyājñānāddhi kākatālīyā'pi nāstyarthasiddhiḥ nyā.ṭī.39ka/31; {bdag la sogs pa ni bag kyang med do//} na tvātmādileśo'pi asti abhi.bhā.33ka/995; na vidyate—{'brel pa ston pa'i tshig ni med de/} {de ni shugs kyis rtogs par bya'o//} sambandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ bo.pa.42ka/1; na saṃvidyate — {kye gau ta ma 'on kyang 'jig rten pha rol nyid kyang med do//} tena hi gautama paraloka eva na saṃvidyate la. a.126kha/73; {chos de med de} sa dharmo na saṃvidyate su.pa. 26ka/6; na bhavati—{mthong ba'i lam ni khams gsum char la dmigs dgos pas de'i phyir de na de med do//} tridhātukālambanena ca darśanamārgeṇa bhavitavyamityataḥ sa tatra na bhavatīti abhi.sphu.212kha/988; naiva sambhavati — {de lta yin dang rtog pa dang ldan pa shes pa gcig la yang ltos pa'i go skabs med na gsum lta smos kyang ci dgos} tatra caikasyāpi parīkṣakajñānasyāpekṣāvakāśo naiva sambhavatīti kiṃ punastrayāṇām ta.pa. 242kha/956; dra.— {rig pa med} na saṃvedyate ta.pa.125kha/700; {'jig med pa} na naśyati pra.vā.115ka/1.206 2. na syāt — {nyes pa med de} na doṣaḥ syāt abhi.bhā. 17kha/926; \n\n• = {med pa/} med gyur pa|= {med par gyur pa/} med du zin|bhū.kā.kṛ. naṣṭaḥ — {gzhan yang 'di med du zin kyang rgyal rigs kyi bu brgya tsam rang gi mthus rnyed pa bdag la yod kyis} kiṃ ca tāvanmamānena naṣṭenāpi syāt? asti hi me svabhujavīryapratāpādvaśīkṛtaṃ śatamātraṃ kṣatriyakumārāṇām jā.mā.191ka/222. med na mi 'byung|= {med na mi 'byung ba/} med na mi 'byung nges pa|= {med na mi 'byung ba nges pa/} med na mi 'byung ba|• vi. avinābhāvī — {de lta bas na 'brel pa grub pa na med na mi 'byung ba'i 'brel pa mthong nas 'brel pa gnyis pa brtags par rigs so//} tasmāt sambandhe siddhe sati sambandhinamavinābhāvinaṃ dṛṣṭvā dvitīyasya sambandhinaḥ kalpanā yuktā ta.pa.56ka/563; avinābhāvinī — {de med na mi 'byung ba yang ma yin te/} {gzugs med pa'i khams su lus med par yang yod par khas len pa'i phyir ro//} nāpi tadavinābhāvinī; virūpe dhātau kāyamantareṇāpi bhāvābhyupagamāt ta.pa.103ka/656; nāntarīyakaḥ—{gang dag phan tshun spangs te gnas pa'i mtshan nyid de dag ni gcig dgag pa na gzhan sgrub pa med na mi 'byung ba yin te} yau hi parasparaparihāreṇa sthitalakṣaṇau, tayorya ekaḥ pratiṣedhaḥ so'paravidhināntarīyakaḥ ta.pa.15ka/477; {de phyir nges par rang nyid kyi/} /{'du byed kyis ni rjes 'jug pa'i/} /{sems ni de med mi 'byung ba/} /{de phyir sems la brten pa yin//} tasmāt svasyaiva saṃskāraṃ niyamenānuvartate \n tannāntarīyakaṃ cittamataścittasamāśritam \n\n pra.vā.110kha/1.80; avinābhūtaḥ—{de la sngar gyi gzugs kyi shes pa de ni don med pa la yang don gyi ngo bos 'jug par mthong ba'i phyir dus phyis 'byung ba de'i yul med na mi 'byung ba'i reg pa 'dzin pa'i shes pa las de'i nges pa skye ba ltos pa yin no//} tatra pūrvasya jñānasyānarthe'pyartharūpeṇa pravṛttidarśanāduttarakālabhāvinastadviṣayāvinābhūtasparśagrāhiṇo jñānānna niścayotpattirapekṣyate ta. pa.248kha/971; \n\n• saṃ. = {med na mi 'byung ba nyid} avinābhāvitā — {'bras bu'i dus su ni sngar gyi rgyu'i rang gi ngo bo nyid yod pa ma yin no/} /{med na mi 'byung ba tsam ni 'bras bu gdon mi za bar 'gyur ba'i rgyu'i 'byung bar 'gyur ba la yang yod pa yin no//} na ca kāryakāle svarūpaṃ kāraṇasya pūrvakasyāvinābhāvitāmātraṃ tu bhāvinyapi vidyate'vaśyambhāvikāryasya pra.a.24ka/27; avinābhāvitvam — {shes pa'i don shes par byed pa'i bya ba ni 'di nyid yin gyi/med} {na mi 'byung ba tsam ni ma yin no//} ayamevārthaprāpaṇavyāpāro jñānasya, na tvavinābhāvitvamātram ta.pa.20kha/488; nāntarīyakatā—{de bas na rtags kyis lkog tu gyur pa'i don rtogs pa'i byed pa ni lkog tu gyur pa'i don med na mi 'byung bar nges pa kho na yin gyi/} tasmāt parokṣārthanāntarīyakatayā niścayanameva liṅgasya parokṣārthapratipādanavyāpāraḥ nyā.ṭī.47kha/92; nāntarīyakatvam—{gcig spangs na gzhan yongs su gcod pa ni med na mi 'byung ba yin pa'i phyir ro//} ekatyāgasyāparopādāne nāntarīyakatvāt vā.ṭī.68kha/23; \n\n• pā. avinābhāvaḥ — {phyogs chos de'i chas khyab pa ni/} /{gtan tshigs de ni rnam gsum nyid/} /{med na mi 'byung nges phyir ro//} pakṣadharmastadaṃśena vyāpto hetustridhaiva saḥ \n avinābhāvaniyamād he.bi.239kha/52; {'bras bu rgyu'i rtags su ni rigs te/} {de med na mi 'byung bas} kāryaṃ tu kāraṇaliṅgaṃ yuktam, tadavinābhāvāt vā.ṭī.54ka/7; dra. {med na mi 'byung ba nges pa/} {med na mi 'byung ba'i 'brel pa/} med na mi 'byung ba nges pa|pā. avinābhāvaniyamaḥ — {gang zhig gang la rang bzhin ma 'brel ba de ni ma 'brel ba'i yul de la gdon mi za bar mi 'khrul pa yin no zhes de dag med na mi 'byung ba nges pa mi 'khrul pa nges pa yod pa ma yin no//} na hi yo yatra svabhāvena na pratibaddhaḥ, sa tamapratibandhaviṣayamavaśyameva na vyabhicaratīti nāsti tayoravyabhicāraniyamaḥ, avinābhāvaniyamaḥ nyā.ṭī.52ka/110; {de'i bdag nyid dang de las byung ba'i 'brel pa nges pa las med na mi 'byung ba nges pa yin te} tādātmyatadutpattisambandhaniyamādavinābhāvaniyamaḥ ta.pa.39ka/526; avinābhāvitvaniścayaḥ — {de bas na rang bzhin 'brel pa yod na ni med na mi 'byung ba nges pa yin la/} {de las go bar bya ba dang go bar byed pa'i dngos po yin no//} tataḥ svabhāvapratibandhe satyavinābhāvitvaniścayaḥ, tato gamyagamakabhāvaḥ nyā.ṭī.52ka/111. med na mi 'byung ba nyid|nāntarīyakatā — {sgra rnams dngos dang lhan cig tu/} /{med na mi 'byung nyid med phyir//} nāntarīyakatā'bhāvācchabdānāṃ vastubhiḥ saha \n\n pra. vā.102kha/3.213. med na mi 'byung ba'i 'brel pa|pā. avinābhāvasambandhaḥ — {'on te med na mi 'byung ba'i 'brel pa yod pa'i phyir tshul gsum pa nyid gtan tshigs bzang por rigs pa ma yin nam zhe na} nanu cāvinābhāvasambandhāt trirūpasyaiva suhetutā yuktā ta.pa.25ka/496; ma.vyu.4479 (70ka). med na med pa|vi. nāntarīyakaḥ — {tha snyad ni nges par gzung ba med na med pa yin pa'i phyir ro//} vyā(?vyava)hārasyāvadhāraṇanāntarīyakatvāt pra.vṛ.295ka/40. med pa|• saṃ. 1. abhāvaḥ — {bsgrub par bya ba med pa la med pa zhes smos pa} sādhyābhāve asattvavacanam he.bi. 239kha/52; {med pa'i tha snyad} abhāvavyavahāraḥ pra.a.5kha/7; {de dang bral ba ni med pa'o//} tasyā virahaḥ abhāvaḥ vā.ṭī.56kha/10; asadbhāvaḥ — {'khrul pa'i rgyu ni med pa'i phyir/} /{rang las de ni tshad ma yin//} bhrāntihetorasadbhāvāt svatastasya pramāṇatā \n ta.sa.108kha/946; ayogaḥ — {de yang thams cad du med phyir/} /{don rig gnas pa rigs pa min//} tasyāpi sarvathā'yogānna yuktā vedakasthitiḥ \n\n ta.sa.74ka/696; {bya ba yi ni yul med pas/} /{nus pa dang ni mi ldan phyir//} kartavyaviṣayāyoge sāmarthyasyāpyayogataḥ \n\n ta.sa.95ka/839; viyogaḥ — {bza' ba dang btung ba med pas shi'o//} annapānaviyogātkālaṃ kurvanti a.śa.192kha/178; {skye bo snying rje med pas na/}…/{mi rigs spyod pa mchog tu 'gyur//} dayāviyogāttu janaḥ paramāmeti vikriyām \n jā.mā.156kha/180; vivekaḥ — {khyim na gnas pa ni nyes pa mang po'i sdug bsngal dang ldan pa}…{rab tu byung ba ni}…{nyes pa de lta bu med pa'i bde ba can du mthong nas} anekadoṣavyasanopasṛṣṭam…gṛhāvāsaṃ…taddoṣavivekasukhāṃ pravrajyāmanupaśyan jā.mā.163kha/189; asambhavaḥ — {yul med par ni thog med kyi/} /{bag chags las ni byung ba can//} viṣayāsambhave'nādivāsanāmātrabhāvinī \n pra. a.141kha/151; asatyam — {rten cing 'brel bar 'byung ba}…{med pa dang}…{bdag med par yang dag par rjes su mthong ba} pratītyasamutpādaṃ… asatyataḥ… anātmataśca samanupaśyati śi.sa.127kha/123; pracyutiḥ — {yul dang dus dang ngo bo nyid dang gnas skabs su nges pa de blos de'i bdag nyid du dmigs pa na 'di'i de kho na nyid med pa rnam par gcod do//} taṃ ca deśakālasvabhāvāvasthāniyataṃ tadātmanopalabhamānā buddhiḥ tathātvapracyutimasya vyavacchinatti he.bi.250kha/67; apohaḥ — {de phyir 'das dang ma 'ongs pa'i/} /{yul ni rdzas su med pa min//} na dravyāpohaviṣayā atītānāgatāstataḥ \n ta.sa.65kha/916; lopaḥ — {spyi yi blo ni tshad min na/} /{med pa thob 'gyur} aprāmāṇye ca sāmānyabuddhestallopa āgataḥ \n pra.vā.121ka/2.73; abhavanam — {'bras bu rang gi 'dod pas yod pa dang med pa ni ma yin te} na hi kāryasya svecchayā bhavanamabhavanaṃ vā ta.pa.234ka/183; apavarjanam — {bcos ma'i 'brel pa nyid yin na/} /{de yi sbyor ba med pa'i phyir/} /{gsal ba de gcig la gnas pas/} /{'brel pa thams cad khyab 'gyur min//} kṛtrimatve ca sambandhastatprayogāpavarjanāt \n tadekavyaktiniṣṭhatvānnaiva sārvatriko bhavet \n\n ta.sa.77kha/725 2. = {med par lta ba} nāstikaḥ — {btags pa dang de kho na la skur ba btab pas na med par lta ba'i gtso bo yin par rig par bya'o//} prajñaptitattvāpavādācca pradhāno nāstiko veditavyaḥ bo.bhū.26ka/31 3. = {med pa nyid} asattā — {shes pa gzhan gyis de'i yul 'phrog pa med par shes pa'i mtshan nyid gnod pa yin na} anyena hi jñānena tasya viṣayāpahāro'sattājñāpanalakṣaṇo bādhaḥ pra.a.3ka/5; asattvam — {yon tan gsum ldan dbyer med kyang /} /{thams can kun gyi byed po min/} /{gang 'dra med pa'ang de dang 'dra/} /{thams cad byed po kun min na//} traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam \n yadvat tadvadasattve'pi na sarvaṃ sarvakārakam \n\n ta.sa.3ka/38; nāstitā — {snang ba ma mthong ba yi phyir/} /{'di ni med par nges par 'gyur//} dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate \n ta.sa.98kha/875; avidyamānatā — {kun brtags pa'i ngo bo nyid du med pa gang yin pa de nyid yongs su grub pa'i ngo bo nyid du yod pa'i dam pa yin la} yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena sū. vyā.161ka/50; asaṃvidyamānatā — {gzugs la ni gzugs med de/} {gang med pa de shes rab kyi pha rol tu phyin pa'o//} na hi rūpe rūpaṃ saṃvidyate \n yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā su.pa.37kha/17; vikalatvam — {don dang 'brel ba med pa'i phyir ro//} arthapratibandhavikalatvāt vā.ṭī.99ka/59; vaikalyam — {lus kyi yo byad kha zas med pa'i sdug bsngal} bhojanakāyapariṣkāravaikalyaduḥkham bo.bhū.130ka/167; alīkatvam — {mthong ba ni med par mi rigs pa'i phyir ro//} dṛśyamānasyālīkatvāyogāt pra.a.63kha/72; \n\n• pā. prasajyaḥ, pratiṣedhabhedaḥ — {med dang ma yin pa dag las/} /{dgag pa gzhan ni yod ma yin//} paryudāsaprasajyābhyāmaparaṃ na niṣedhanam \n\n pra.a.190ka/204; dra. {med par dgag pa/} \n\n• vi. avidyamānaḥ — {dper na ba lang du tha snyad gdags pa'i rgyu mtshan du gyur pa'i lkog shal la sogs pa med pa rta ngang pa la ba lang nyid bzhin no//} tadyathā avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena ta.pa.8ka/461; virahitaḥ — {dgon pa'i nags tshal chen po}…{mi'i rgyun lugs med pa'i sa phyogs shig na} manuṣyasampātavirahite mahatyaraṇyavanapradeśe jā.mā.151ka/174; apagataḥ — {rdo dang gseg ma dang gyo mo med pa} apagatapāṣāṇaśarkarakapālāḥ bo.bhū. 41kha/53; vigataḥ — {gom pa bor zhing bteg pa'i tshe mtho dman med pa} caraṇanikṣepotkṣeponnāmāvanāmavigatam ga.vyū.55kha/149; vītaḥ — {ngan pa rnams ni snying rje med par sdig pa spyod//} pāpaṃ samācarati vītaghṛṇo jaghanyaḥ jā.mā.68kha/79; hīnaḥ — g.{yog 'khor med pa bdag la ni/} /{bu sring spyang po 'di dag blang//} paricārakahīnāya caturau bālakāvimau \n dehi mahyam a.ka.205kha/23.31; viprahīṇaḥ — {de na lcags kyi grong khyer mtho ba skar khung dang rta babs med pa zhig mchis te} tatrāyaṃ sa (?yasaṃ) nagaramūrdhvamuccaṃ gavākṣatoraṇaviprahīṇaṃ ca kā.vyū.223ka/285; asat—{rgyu mtshan gzhan ni yod pa na/} /{blo ni yod dang med phyir ro//} śabdasyānyanimittānāṃ bhāve dhīsadasattvataḥ \n\n pra.vā.118kha/2. 2; {yod dang med pa'i phyogs 'jig pa//} sadasatpakṣadārakaḥ la.a.165kha/118; varjitaḥ — {yang dag la ni yi ge med//} tattvaṃ hyakṣaravarjitam la.a.73kha/22; vivarjitaḥ — {rjes su mthun zhing chos grogs byed/} /{nyes pa med pa bor nas ni//} aparādhavivarjitāṃ tyajannanukūlāṃ sahadharmacāriṇīm \n jā.mā.105ka/122; vikalaḥ — {yo byad med pa rnams la yo byad stobs pa} upakaraṇavikalānāmupakaraṇopasaṃhāraṃ karoti bo.bhū.111kha/143; śūnyaḥ—{snying ldan rnams kyis nang gi de nyid dpyod pa med na rab mdzes snyan ngag ni/} /{stong pa nyid de dben sa'i khron pa'i mar me bzhin du bsten par 'gyur//} kāvyaṃ cārutaraṃ vinā sahṛdayaistattvāntarālocanāśūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate \n\n a.ka.28kha/53.14; {phyogs bzhir skyabs med mthong nas ni//} trāṇaśūnyā diśo dṛṣṭvā bo.a.5kha/2.47; niḥsattvaḥ — {gang phyir brtan pa'i dngos po rnams/} /{rim gyis sam ni cig car du'ang /} /{don gyi bya ba byed min pa/} /{de phyir de dag med par 'dod//} krameṇa yugapaccāpi yasmādarthakriyākṛtaḥ \n na bhavanti sthirā bhāvā niḥsattvāste tato matāḥ \n\n ta.sa.16ka/181; nirmuktaḥ — {me la sbyin sreg sogs tshig gis/} /{the tshom sogs med mtho ris la/} /{mngon sum gyi ni blo bzhin du/} /{mi g}.{yo blo skyes ma yin nam//} nanvārekādinirmuktā svargādau jāyate matiḥ \n agnrihotrādivacaso niṣkampyādhyakṣabuddhivat \n\n ta. sa.87ka/795; vinirmuktaḥ — {mkho ba med na 'ga' zhig kyang /} /{don du gnyer bar ji ltar 'gyur//} upayogavinirmukte kathaṃ kasyacidarthitā \n pra.a.158kha/172; asambhavī—{rang las med pa'i chos ni gzhan gyis bya bar mi nus pa'i phyir} svato'sambhavino dharmasya pareṇādhātumaśakyatvāt ta.pa.217ka/904; tyaktaḥ — {gson du re ba med} tyaktajīvitāśā jā.mā.84ka/96; naṣṭaḥ — {sngar brjod pa'i 'byung po'i tshogs ni rtag pa min par 'gyur te mi yi bdag po mig 'phrul ji bzhin nyid du brtags na med pa zhes pa'i rigs pa las so//} no nityaṃ bhūtavṛndaṃ pūrvoktaṃ bhavati narapate śakrajālaṃ yathaiva dṛṣṭanaṣṭamiti nyāyāt vi.pra.46ka/4.47; ūnaḥ ma. vyu.6732 (96ka); \n\n\n• avya. 1. a — {snying po med pa} asāraḥ la.vi.106ka/153; {tshad med pa} apramāṇam sū. vyā.213ka/118; {bstan du med pa} anidarśanam śi.sa. 130kha/126; {gti mug med pa} amohaḥ tri.bhā.156kha/57; an — {thog ma med pa} anādiḥ ta.pa.99kha/648; {len pa med pa} anupādānam a.śa.279ka/256; {nyes pa med} anāpattiḥ bo.bhū.97ka/123; na — {phyogs kyi bye brag 'ga' zhig na bum pa med de} na pradeśaviśeṣe kvacid ghaṭaḥ nyā.bi.232ka/101; {sbyin pa ma tshang ba med pa} na dānavikalā śi.sa.150kha/145; {nor ba rang gi sems rtogs na/} /{'jug pa med cing ldog pa med//} bhrāntiḥ svacittasambodhānna pravartate na nivartate la.a. 168ka/123; na hi — {rab kyi rtsal gyis rnam par gnon pa gzugs la ni chad pa'am rtag pa med do//} na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā su.pa.41ka/19 2. nir — {bya ba med pa} nirvyāpāraḥ ta. pa.3kha/452; {mtshan ma med pa} nirnimittaḥ bo.bhū.181ka/238; {zang zing med pa} nirāmiṣaḥ śi.sa.189ka/187; nis — {dba' rlabs med pa} nistaraṅgaḥ he.ta.23kha/78; {dgos pa med pa} niṣprayojanam bo.pa.99kha/67; {'bras bu med pa} niṣphalaḥ pra.a.7ka/8; {bya ba med pa} niṣkriyaḥ pra.a.74ka/82; g.{yo med} niścalaḥ a.ka.151ka/14.137; {ngo bo nyid med pa} niḥsvabhāvaḥ tri.bhā.169ka/94; {rten med pa} niḥpratisaraṇam sū.a.206kha/109; vi — {'jigs pa med pa} viśāradaḥ vi.va.202kha/1.77; {'bras bu med pa} viphalaḥ ta.pa.88ka/628; {dri ma med pa} vimalaḥ a.ka.45ka/4.101; dus—{'brel pa med pa} duḥśliṣṭaḥ ta.pa.247kha/968; apa — {don med pa rnams yongs su spang bar bya'o//} apārthakāni parivarjayitavyāni śi.sa.108ka/106. med pa na|abhāve—{med na rkang pa bskyab pa'i phyir shing gi spang leb bo//} abhāve kāṣṭhapaṭṭasya padatrāṇārtham vi.sū.94kha/113; asati—{chos gang dag yod pa de dag ni bar chad byed pa med na mngon sum du dmigs pa yin te} ye hi dharmāḥ santi teṣāṃ pratyakṣamupalabdhirbhavatyasatyantarāye abhi.bhā.82ka/1190; {'di ltar gzhan du mi 'thad pa nyid med na de'i bu nyid la sogs pa yan lag gsum pa can gtan tshigs bzang por ma mthong ste} tathā hi asatyanyathānupapannatve tryaṃśakasyāpi tatputratvāderna dṛṣṭā suhetutā ta.pa.24kha/495; vinā — {'di ltar brda ni med pa na/} /{tha snyad 'di ni mthong ma yin//} tathā hi vyavahāro'yaṃ na dṛṣṭaḥ samayaṃ vinā \n ta.sa.97ka/864; {'jig pa med na mya ngan med/} /{skye ba med na dga' ba med//} na nāśena vinā śoko notpādena vinā sukham \n ta.sa.65ka/611; {thabs med na ni 'ga' zhig gis/} /{thabs las byung ba rtogs mi 'gyur//} na hyupāyād vinā kaścidupeyaṃ pratipadyate \n ta.sa.108kha/948; ṛte — {de yi log nyid tshad ma gzhan/} /{med na gzung bar mi 'gyur ro//} mithyātvaṃ tasya gṛhyeta na pramāṇāntarād ṛte \n\n ta.sa.106ka/930; na cet — {phyis de nges na de yod de/} /{med na kun rdzob med pa nyid//} sa paścānniyataḥ so'sti na cennāstyeva saṃvṛtiḥ \n\n bo. a.35ka/9.108; na syāt—{gal te sangs rgyas khams med na/} /{sdug la'ang skyo bar mi 'gyur zhing //} buddhadhātuḥ sacenna syānnirvid duḥkhe'pi no bhavet \n ra.vi.93kha/35; dra.— {phyogs kyi chos dngos med na yang /} /{rtogs par byed pa nyid du'ang mthong //} apakṣadharmabhāve'pi dṛṣṭā jñāpakatā'pi ca \n\n ta.sa.50kha/498; {gzugs med pa'i khams na ni lus kyang med na lus 'jig pa lta ga la zhig yod} na cārūpyadhātau kāyo'sti, kuta eva kāyanidānam abhi.sphu.288ka/1133. med pa na yang|vinā'pi — {bshad pa byed pa ri khrod pas/} {'dzin pa nyams su myong ba med na yang gzung ba rig pa yin no zhes bstan to//} bhāṣyakṛtā śabareṇa grāhyasaṃvittirgrāhakānubhavādvinā'pīti pratipāditam ta. pa.127kha/705; dra.— {de yi bya ba med na yang /} /{nam mkha'i ut+pa la la yod phyir//} tadavyāpārabhāve'pi bhāvād vyomotpalādiṣu \n\n ta.sa.70kha/660. med par|antareṇa — {'du byed kyi sdug bsngal ba nyid grub pa med par yang mi rtag pa nyid grub pa ma yin te} saṃskāraduḥkhatāsiddhimantareṇa nānityatāsiddhiḥ vā. ṭī.104kha/67; ṛte — {'brel pa bzung ba med par ni/} /{sngar med de yang rtogs par byed//} apūrvāstāśca gamyante sambandhagrahaṇādṛte \n\n ta.sa.58ka/558; vinā — {de gzhan med par 'jig na yang /} /{gnas pa'i rgyu rnams nus med yin//} sa vinaśyed vinā'pyanyairaśaktāḥ sthitihetavaḥ \n\n pra.vā.110ka/1.72; {rgyu 'bras dag gi rang bzhin ni/} /{de med par yang rtogs pa yin//} kāryakāraṇayo rūpaṃ vinā tena pratīyate \n pra.a.4kha/6; muktvā — {ji ltar rnam pa 'ga' zhig ltar/} /{don dngos med par snang can de/} /{ji ltar don 'dzin zhe na} yathākathañcit tasyārtharūpaṃ muktvā'vabhāsinaḥ \n arthagrahaḥ katham pra.vā.131kha/2.353; dra.— {nyer len 'gyur ba med par ni/} /{nyer len can dag 'gyur bar ni/} /{byed par mi nus} upādānāvikāreṇa nopādeyasya vikriyā \n kartuṃ śakyā pra.vā.109kha/1.62. med pa rkyen gyis byas pa nyid|asatpratyayakartṛtvam lo. ko.1845. med pa nyid|1. abhāvatā — {phan tshun med pa nyid du ni/} /{'dra ba nyid kyi blo la'ang mtshungs//} anyonyābhāvatāyāṃ vā samaṃ sādṛśyabuddhiṣu \n\n ta.sa.57ka/551; asattvam— {skyon med tshad min med nyid ces/} /{de ni dgag pa 'ba' zhig gi/} /{ngo bo gal te rtog byed na/} /{de ni 'grub par mi 'gyur te//} doṣābhāve'pramāsattvamitīdaṃ ca niṣedhanam \n kevalaṃ yadi kalpyeta tatsiddhirnaiva sambhavet \n\n ta.sa.111kha/966; nāstitā—{dngos gzhan sgrub pa'i shes pa la/} /{'jug pa thams cad med pa nyid//} anyavastuni vijñāne vṛtte sarvasya nāstitā \n ta.sa.61ka/579; nāstitvam — {de ltas sgyu ma la sogs pa/} /{yod dang med pa nyid du brjod//} tasmādastitvanāstitvaṃ māyādiṣu vidhīyate \n\n sū.a.168kha/60; {skyon dang tshad min gnyis med par/} /{ma dmigs pa yis rtogs byed na/} /{ma dmigs pa la med pa nyid/} /{gzhan gyis rtogs pas thug med 'gyur//} doṣāpramādvayāsattā gamyate'nupalambhataḥ \n upalambhasya nāstitvamanyenetyanavasthitiḥ \n\n ta.sa.111kha/967; nāstikatā—{yang na med pa nyid khas long zhes bya ba 'dis ni 'jig rten pha rol po med pa'i phyir/} {'jig rten pha rol med do zhes bya ba'i mdo 'di bstan pa yin no//} yadvā nāstikatā paretyanena ‘paralokino'bhāvāt paralokābhāvaḥ’ ityetat sūtraṃ sūcayati ta.pa.92ka/637; dra.— {bla na med pa nyid} ānuttaryam ma.bhā.20ka/149; {bya ba med pa nyid} niṣkriyatvam ta.sa.30kha/320 2. naiva — {lha yi 'dod pa rnams la yang /} /{dga' bar 'gyur ba med pa nyid//} api divyeṣu kāmeṣu ratiṃ naivādhigacchati \n\n vi.va.180ka/1.61; naivāsti — {gcig bdag nyid las ldog pa dang /} /{rjes 'gro 'di dag med pa nyid//} ekātmani tu naiva sto vyāvṛttyanugamāvimau ta.sa.13kha/153; nāstyeva — {phyis de nges na de yod de/} /{med na kun rdzob med pa nyid//} sa paścānniyataḥ so'sti na cennāstyeva saṃvṛtiḥ \n\n bo.a. 35ka/9.108; abhāva eva — {dran par byed pa po 'ga'i yang dran pa yod pa ma yin te/} {de med pa nyid kyi phyir ro//} na kasyacit smaraṇaṃ smartuḥ, tadabhāvādeva pra.a.150kha/161 3. asattvameva — {'o na de ltar na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam} nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameva ta.pa.206ka/880. med pa nyid ngo bo nyid|abhāvasvabhāvatā — {gzugs sogs ngo bo nyid med nyid/} /{de med pa nyid ngo bo nyid//} rūpāderasvabhāvatvaṃ tadabhāvasvabhāvatā \n abhi.a.3ka/1.32. med pa nyid du 'dod pa|vi. asattvavādī lo.ko.1847. med pa nyid du 'dzin pa|nāstitāgrāhaḥ — {kha cig ni gang zag tu 'dzin/} {kha cig ni thams cad med pa nyid du 'dzin pa gang yin pa} ya eṣa ekeṣāṃ pudgalagrāhaḥ, ekeṣāṃ sarvanāstitāgrāhaḥ abhi.bhā.90kha/1215. med pa dang 'dra|= {med pa dang 'dra ba/} med pa dang 'dra ba|vi. asatkalpaḥ — {nges par byed pa'i shes pas rnam par ma bzhag pa ni sngon por rtogs pa'i ngo bo'i shes pa yod du zin kyang med pa dang 'dra ba kho na yin no//} niścayapratyayenāvyavasthāpitaṃ sadapi nīlabodharūpaṃ vijñānamasatkalpameva nyā.ṭī.46kha/84; avidyamānakalpaḥ — {des na tshad ma nyid de ni/} /{yod kyang nges par ma byas na/} /{med pa dang ni 'dra ba yin/} /{yod ces bya bar brjod mi bya//} ataḥ pramāṇatā tasmin vidyamānā'pyaniścitā \n avidyamānakalpeti naivāstītyapadiśyate \n\n ta.sa.112ka/970. med pa de nyid|nistattvam — {'di la med pa de nyid gtso bo'o//} nistattvamatra tantram vi.sū.22kha/27. med pa pa|• vi. nāstikaḥ—{yod pa dang med pa'i phyogs kyis dben par gyur pa/} {skye ba med par smra ba dag la yang med pa pa zhes zer ba} sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti la.a.91kha/38; pra.a. 45ka/57; \n\n• saṃ. nāstikyam—{lung dang 'gal ba dag la ni/} /{bdag nyid chen pos brtson par byas/} /{med pa pa ni dgag pa'i phyir/} /{brtse ldan gsung ni sna tshogs yin//} āgamārthavirodhe tu parākrāntaṃ mahātmabhiḥ \n nāstikyapratiṣedhāya citrā vāco dayāvataḥ \n\n ta.sa.14kha/164; nāstikatā — mithyādṛṣṭirnāstikatā a.ko.139ka/1.5.4; nāsti paraloka iti matiryasya saḥ nāstikaḥ \n tasya bhāvo nāstikatā a.vi.1.5.4. med pa po|= {med pa pa/} med pa ma yin pa|• kri. na nāsti — {byed po grub phyir rig byed la'ang /} /{bdag la skyon gyi dogs med min//} karturvede'pi siddhatvāddoṣāśaṅkā na nāsti naḥ \n\n ta.sa. 112ka/969; \n\n• vi. abandhyam — {'bras bu med pa ma yin pa dang yid du 'ong ba dang mchog tu gyur pa dang myur ba dang mtha' bzang ba'i phyir ro//} abandhyeṣṭaprakṛṣṭāśusvantaphalatvāt abhi.bhā.58kha/1099; nāsat — {gang zhig med min yod min yod med ma yin yod med las gzhan du'ang /} /{brtag par mi nus} yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato'śakyastarkayitum ra.vyā.79kha/10. med pa yin|• kri. 1. nāsti — {rdza ma la sogs pa'i chos byis pas kun btags pa lus su ma red pa rnams ni med pa yin te} na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ la.a.63ka/8; {yod pa la 'jug pa'i gtan tshigs kyang} …{med pa yin} sadvyavahārahetutvamapi nāsti vā.ṭī.70ka/25; naivāsti — {rtag pa'i dbang phyug sogs kyi blo/} /{gang phyir dmigs pa med pa yin//} nityeśvarādibuddhīnāṃ naivālambanamasti hi \n ta.sa.67kha/630; na vidyate — {gzhal bya shes bya'i sgra la sogs/} /{bsal bya ci phyir med pa yin//} prameyajñeyaśabdādeḥ kasyāpohyaṃ na vidyate \n ta.sa.43ka/436 2. asat syāt — {sdug bsngal yang med pa yin no//} duḥkhamapyasat syāt abhi.sphu.157kha/885; \n\n\n• dra.— {gang zhig phan tshun spangs te gnas pa de dag ni gcig pa nyid med pa yin no//} yayorhi parasparaparihāreṇāvasthānaṃ tayorekatvābhāvaḥ nyā.ṭī.77kha/205; {'di ltar yul gzhan na sa'i khyad par med na med pa yin gyi/} {ma bag mar len pa med pas} ({ma} ){yin no zhes bya ba ni bya rog dang ta la bzhin du yin no//} tathā hi mṛdviśeṣābhāvād deśāntare tasyābhāvaḥ, na tu mātṛvivāhābhāvāditi kākatālīyaḥ vā.ṭī.63kha/17. med pa la sgro 'dogs pa|pā. asatsamāropaḥ — {blo gros chen po med pa la sgro 'dogs pa ni rnam pa bzhi ste} caturvidho mahāmate asatsamāropaḥ la.a.83ka/30; dra.—{med pa la sgro 'dogs pa rnam pa bzhi} caturvidha asatsamāropaḥ — 1. {med pa'i mtshan nyid la sgro 'dogs pa} asallakṣaṇasamāropaḥ, 2. {med pa'i lta bar sgro 'dogs pa} asaddṛṣṭisamāropaḥ, 3. {med pa'i rgyur sgro 'dogs pa} asaddhetusamāropaḥ, 4. {med pa'i dngos por sgro 'dogs pa} asadbhāvasamāropaḥ la.a.83ka/30. med pa la gnas pa|vi. nāstitvaniśritaḥ — {blo gros chen po 'jig rten 'di dag ni gnyis la gnas so/} /{'di lta ste/} {yod pa la gnas pa dang med pa la gnas te} dvayaniśrito'yaṃ mahāmate loko yaduta astitvaniśritaśca nāstitvaniśritaśca la.a.112kha/59. med pa la rnam par rtog pa|asadvikalpaḥ — {'gro ba dang mi 'gro ba'i phyir med pa la rnam par rtog pa de la byis pa rnams mngon par zhen to//} tatra ca asadvikalpe bālā abhiniviśante gamanāgamanataḥ la.a.93ka/39. med pa la dmigs pa|vi. asadālambanaḥ — {'o na med pa la dmigs par 'gyur ro zhe na} asadālambanāstarhi prāpnuvanti abhi.bhā.33ka/995. med pa'i rgyur sgro 'dogs pa|pā. asaddhetusamāropaḥ, asatsamāropabhedaḥ — {blo gros chen po med pa la sgro 'dogs pa ni rnam pa bzhi ste}…{med pa'i rgyur sgro 'dogs pa dang} caturvidho mahāmate asatsamāropaḥ…asaddhetusamāropaḥ la.a.83ka/30. med pa'i sgor zhugs pa|vi. abhāvamukhapravṛttaḥ — {chad par lta ba dang log par lta ba ni med pa'i sgor zhugs pa'i phyir sgro 'dogs par byed pa ma yin no//} ucchedadṛṣṭirmithyādṛṣṭiśca na samāropike; abhāvamukhapravṛttatvāt abhi.bhā.231ka/779. med pa'i dngos por sgro 'dogs pa|pā. asadbhāvasamāropaḥ, asatsamāropabhedaḥ — {blo gros chen po med pa la sgro 'dogs pa ni rnam pa bzhi ste}…{med pa'i dngos por sgro 'dogs pa} caturvidho mahāmate asatsamāropaḥ… asadbhāvasamāropaḥ la.a.83ka/30. med pa'i lta ba|asaddṛṣṭiḥ—{med pa'i lta bar sgro 'dogs pa} asaddṛṣṭisamāropaḥ la.a.83ka/30; nāstitvadṛṣṭiḥ — {blo yis gang tshe ma mthong na/} /{med pa'i lta bar 'gyur ba ni//} nāstitvadṛṣṭirbhavati yadā buddhyā na paśyati \n la.a.182kha/150. med pa'i lta bar sgro 'dogs pa|pā. asaddṛṣṭisamāropaḥ, asatsamāropabhedaḥ — {blo gros chen po med pa la sgro 'dogs pa ni rnam pa bzhi ste}…{med pa'i lta bar sgro 'dogs pa dang} caturvidho mahāmate asatsamāropaḥ… asaddṛṣṭisamāropaḥ la.a.83ka/30. med pa'i stong pa nyid|pā. abhāvaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa gsum shes pa'i phyir stong pa shes pa zhes bya'o/} /{med pa'i stong pa nyid ni} śūnyajña ityucyate, trividhaśūnyatājñānāt \n abhāvaśūnyatā sū.vyā.193ka/92; dra. {dngos po med pa stong pa nyid/} med pa'i tha snyad|pā. abhāvavyavahāraḥ — {med pa'i tha snyad ni rnam pa de gsum char yang 'jug par byed sgrub par byed pa ni mthong ba snang ba mi dmigs pa yin no//} tadetasya trividhasyāpyabhāvavyavahārasya dṛśyānupalabdhiḥ pravartanī sādhanī nyā.ṭī.54kha/122; {'dis kyang dmigs pa'i mtshan nyid du gyur pa mi dmigs pa las med pa'i tha snyad kyang bstan pa yin no//} anena copalabdhilakṣaṇaprāptasyānupalambhādabhāvavyavahāro'pi darśitaḥ ta.pa.207ka/882; {med pa'i tha snyad ni bag chags kyi dbang gis 'ga' kho nar 'gyur gyi/} {gzhan du ma yin no zhes bya ba ni rnam par dbye ba'o//} abhāvavyavahārastu vāsanānurodhāt kvacideva bhavati nānyatreti vibhāgaḥ pra.a.5kha/7; asadvyavahāraḥ — {de ltar ma dmigs pa ni med pa'i tha snyad kyi yul yin no//} tathā'nupalabdho'sadvyavahāraviṣayaḥ vā.nyā.328kha/20; ta. pa.91kha/636. med pa'i tha snyad kyi yul|1. asadvyavahāraviṣayaḥ — {gang dang gang las cung zad cig nus pa med pa de dang de ni med pa'i tha snyad kyi yul yin te/} {dper na nam mkha'i pad mo bzhin no//} nanu ca yasya yatra na kiñcit sāmarthyamasti tadasadvyavahāraviṣayaḥ, yathā nabhastale kamalam vā.ṭī.67kha/22 2. asadvyavahāraviṣayatvam—{ri bong gi rwa la sogs pa med pa'i tha snyad kyi yul du ci'i phyir 'dod} śaśaviṣāṇāderapyasadvyavahāraviṣayatvaṃ kasmādiṣyate vā.ṭī.67kha/22. med pa'i tha snyad kyi yul du gyur pa|vi. asadvyavahāraviṣayaḥ — {de dang 'dra ba'i dmigs pa'i rig byar gyur pa gzhan yod kyang mi dmigs pa ni med pa'i tha snyad kyi yul du gyur pa bshad pa de ji ltar yin zhe na} tat kathamuktam—tādṛśaḥ satsvanyeṣūpalambhakāraṇeṣvanupalabdho'sadvyavahāraviṣaya iti vā.ṭī.66kha/21. med pa'i tha snyad sgrub par byed pa|vi. asadvyavahārasādhanam — {gal te med pa'i tha snyad sgrub par byed pa ni mi dmigs pa tsam gyi rtags gzhan gyis khas blangs pa} yadanyadasadvyavahārasādhanamanupalabdhimātraṃ liṅgamupādīyate vā.ṭī.67ka/21; abhāvavyavahārasādhanī — {de'i phyir dmigs pa'i rig byar gyur pa'i mi dmigs pas med pa'i tha snyad sgrub par byed pa yin no zhes bya ba 'di gnas so//} tasmādupalabdhilakṣaṇaprāptānupalabdhirevābhāvavyavahārasādhanīti sthitametat vā.ṭī. 66kha/21. med pa'i tha snyad du 'jug par byed pa|vi. abhāvavyavahārapravartanī — {de ltar na mi dmigs pa ni med pa'i tha snyad du 'jug par byed pa yin no//} ityabhāvavyavahārapravartanyanupalabdhiḥ nyā.ṭī.55ka/123. med pa'i tha snyad du bya ba|asattāvyavahāraḥ — {shes pa gcig pa tshogs pa 'ba' zhig mthong bas med pa'i tha snyad du bya bar rigs te} ekajñānasaṃsargiṇastu kaivalyadṛṣṭerasattāvyavahāro yuktaḥ vā.ṭī.54ka/7. med pa'i don mi rtag pa nyid|pā. asadarthānityatā, anityatābhedaḥ — {mi rtag pa nyid rnam pa gsum yongs su bstan te/} {med pa'i don mi rtag pa nyid dang skye zhing 'jig pa mi rtag pa nyid dang dri ma dang bcas shing dri ma med pa mi rtag pa nyid do//} trividhā'nityatā paridīpitā—asadarthānityatā, utpādabhaṅgānityatā, samalanirmalānityatā ca ma.bhā.11kha/89. med pa'i rnam par rtog pa|pā. abhāvavikalpaḥ, vikalpabhedaḥ — {rnam par rtog pa rnam pa bcu}…{med par rnam par rtog pa}… {don ji lta bar ming du mngon par zhen pa'i rnam par rtog pa} daśavidhavikalpaḥ…abhāvavikalpaḥ…yathārthanāmābhiniveśavikalpaśca sū.vyā. 180ka/74. med pa'i 'bras bu smra ba|asatkāryavādī, asatkāryavādasyānuyāyī — {'di ltar re zhig de yod pa dang med pa'i 'bras bu smra ba dag la thams cad las} ({thams cad} ){skye bar 'gyur ro zhes bya ba skyon mtshungs par bstan zin to//} evaṃ tāvat sadasatkāryavādinoḥ sarvasmāt sarvasyotpattidoṣastulya iti pratipāditam vā.ṭī. 95ka/55. med pa'i mtshan nyid|asallakṣaṇam — {de bzhin du med par nye bar mtshon pas med pa nyid med pa'i mtshan nyid de} evamasattvena lakṣyata iti asattvamevāsallakṣaṇam ma.ṭī.196kha/14; {de ltar yang dag pa ma yin pa kun tu rtog pa'i yod pa'i mtshan nyid dang med pa'i mtshad nyid brjod nas} evamabhūtaparikalpasya sallakṣaṇamasallakṣaṇaṃ ca khyāpayitvā ma.ṭī.2kha/14. med pa'i mtshan nyid la sgro 'dogs pa|pā. asallakṣaṇasamāropaḥ, asatsamāropabhedaḥ — {blo gros chen po med pa la sgro 'dogs pa ni rnam pa bzhi ste}…{med pa'i mtshan nyid la sgro 'dogs pa dang} caturvidho mahāmate asatsamāropaḥ…asallakṣaṇasamāropaḥ la.a.83ka/30. med pa'i lus kyi tha snyad|kāyiko'bhāvavyavahāraḥ — {dogs pa med par 'gro ba dang 'ong ba'i mtshan nyid kyi 'jug pa lus kyi med pa'i tha snyad do//} niḥśaṅkaṃ gamanāgamanalakṣaṇā ca pravṛttiḥ kāyiko'bhāvavyavahāraḥ nyā. ṭī.54kha/122. med par gyur|= {med par gyur pa/} med par gyur pa|vi. hīnaḥ — {grogs ni med gyur kyang} sahāyahīno'pi jā.mā.52kha/61; prativigataḥ — {byad gzugs dang lang tshos rgyags pa de med par gyur to//} yo'sau rūpayauvanamadaḥ sa prativigataḥ a.śa.200kha/185; apagataḥ ma.vyu.7636 (109ka); uparataḥ ma.vyu.5111 (77ka); apakrāntaḥ ma.vyu.2573 (48kha); mi. ko.129kha; antarhitaḥ — {de btsas ma thag tu de'i ma'i nu ma gnyis la 'o ma med par gyur to//} jātamātrasya cāsya mātuḥ stanābhyāṃ kṣīramantarhitam a.śa.263kha/241; vipannaḥ — {'gal zhing 'khrug pas mdzes pa med ma gyur//} na cāsu virodhasaṃkṣobhavipannaśobhāḥ jā.mā. 7kha/7; {yon tan med cing grags pa med gyur pa//} guṇairvihīnasya vipannakīrteḥ jā.mā.162kha/187; naṣṭaḥ — {sems can spobs pa med par gyur pa rnams la spobs pa nye bar sgrub pa'i bsam gtan dang} naṣṭapratibhānānāṃ sattvānāṃ pratibhānopasaṃhārāya dhyānam bo.bhū.112kha/145; pranaṣṭaḥ — {nor ni med par gyur kyang} dhane pranaṣṭe'pi jā.mā.25ka/29; bhagnaḥ, o nā—{gang gi nyin par khye'u de btsas pa de kho na'i nyin par nas than pa med par gyur to//} yatra ca divase dārako jātastatraiva divase'nāvṛṣṭirbhagnā a.śa.228kha/211; dra.— {de yi yid la re ba ni/} /{yud tsam bya ba med par gyur//} muhūrtamabhavattasya nirvyāpāro manorathaḥ \n\n a.ka.64kha/6.134. med par dgag pa|pā. prasajyapratiṣedhaḥ, anyataraḥ pratiṣedhaḥ — {mi 'tshed pa ma yin no zhes bya ba de lta bu brjod na yang med par dgag pa'i dgag pa nyid brjod par 'gyur ro//} ‘na na pacati’ ityevamucyamāne'pi prasajyapratiṣedhasya niṣedhanamevoktaṃ syāt ta.pa.334ka/383; prasajyaḥ — {kho bo cag gis med par dgag pa'i ngo bo thams cad mkhyen pa med par sgrub par byed pa ni ma yin no//} nāsmābhiḥ prasajyarūpeṇa sarvajñābhāvaḥ prasādhyate ta.pa.281ka/1028. med par 'gyur|• kri. 1. nāsti—{dngos su byas pa'i khyad bcas phyir/} /{bag chags dang bcas skyon med 'gyur//} sākṣātkṛtiviśeṣācca doṣo nāsti savāsanaḥ \n ta.sa. 121kha/1060; na vidyate — {gal te phyin ci log yod na/} /{ngo bo nyid med med par 'gyur/} vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate \n la.a.163kha/115; abhāvaḥ prāpnoti — {de med na gang zag med par yang 'gyur te} tadabhāve ca pudgalābhāvaḥ prāpnoti abhi.bhā.83ka/1194; astaṃ gacchati — {tshor ba de dang de dag 'gag par 'gyur/} {nye bar zhi bar 'gyur/} {bsil bar 'gyur/} {med par 'gyur ro//} tāstā vedanā nirudhyante, vyupaśāmyanti, śītībhavanti, astaṃ gacchanti a.śa.281ka/258; tirobhavati — {rab tu 'bar yang de nas med par 'gyur//} udyanti bhūyaśca tirobhavanti \n\n jā.mā.203ka/235; apagacchati—{de yi rang rig dngos po ni/} /{nam yang med par 'gyur ma yin//} svasaṃvedanabhāvo'sya kadācinnāpagacchati \n\n pra.a.20kha/24; vigacchati — {gal te sdug bsngal gcig gis ni/} /{sdug bsngal mang po med 'gyur na//} bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati \n bo.a.28kha/8.105; avahīyate—{gang phyir thams cad mtshungs min phyir/} /{mngon par 'dod pa'i dngos po la/} /{dngos po gzhan du nges pa ni/} /{dngos po nyid ni med par 'gyur//} sarvathā'pi hyatulyatvādabhiprete'sya vastunaḥ \n vastvantareṇa niyataṃ vastutvamavahīyate \n\n ta.sa. 62kha/594; antardhīyate — {de de ltar tshul bzhin yid la byed pas sems can gnod pa byed pa rnams la dgra'i 'du shes ni med par 'gyur la} tasyaivaṃ yoniśo manasikurvataḥ pratyarthikasaṃjñā apakāriṣu sattveṣu antardhīyate bo.bhū.102kha/131; na yāti — {gnyid mi 'ong zhing brtan med 'gyur//} na nidrāṃ na dhṛtiṃ yāti bo.a.14kha/6.3 2. na bhaviṣyati — {de yis sa bdag gnyen dang ni/} /{yul 'khor bcas 'di med par 'gyur//} tayā sabandhurāṣṭro'sau na bhaviṣyati bhūpatiḥ \n a.ka.321ka/40.163; uparaṃsyati—{shes rab kyi pha rol tu phyin pa'i stobs bskyed pas myur du de nyid nas med par 'gyur} prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti a. sā.46kha/26 3. na syāt — {de la srog ces bya ste de/} /{srog med bstan pas med par 'gyur//} jīvākhyā tatra sā na syāt jīva*nāstitvadeśanāt \n\n abhi.bhā.89kha/1211; {gal te de ltar the tshom dang /} /{de bzhin phyin log blo med 'gyur//} yadyevam, saṃśayo na syād viparyastā matistathā \n ta.sa.111ka/963; na bhavet — {mya ngan 'das la 'dod pa dang /} /{don gnyer smon pa'ang med par 'gyur//} necchā na prārthanā nāpi praṇidhirnirvṛttau bhavet \n\n ra.vi.94ka/35; vigaccheta mi.ko.129kha; \n\n• = {med par 'gyur ba/} med par 'gyur ba|• saṃ. 1. astaṅgamaḥ — {des tshor ba de dag gi skye ba dang med par 'gyur ba dang myangs pa dang nyes dmigs dang nges par 'byung ba yang dag pa ji lta ba bzhin du rab tu shes} tāsāṃ vedanānāṃ samudayaṃ cāstaṅgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ prajānāmi a.śa.281ka/258; apahatiḥ — {bcabs pa'i nyes pa med na de 'chags so//} {spo bas de med par 'gyur ro//} asati praticchādadoṣe tad rūḍhiḥ \n parivāsena tadapahatiḥ vi.sū.85ka/102; vipraṇāśaḥ — {longs spyod las brtsams te yongs su tshol ba'i sdug bsngal dang bsrung ba'i sdug bsngal dang chog mi shes pa'i sdug bsngal dang med par 'gyur ba'i sdug bsngal te} bhogān punarārabhya paryeṣṭiduḥkhamārakṣāduḥkhamatṛptiduḥkhaṃ vipraṇāśaduḥkhañca bo.bhū.130ka/167 2. nāstikatā—{med par 'gyur du dogs nas kho bo cag gis rjes su dpag pa spong bar zlog par zad kyi} nāstikatāmāśaṅkamānairasmābhiranumānapratikṣepaḥ pratikṣipyate pra.a.159ka/173; \n\n• vi. luptaḥ — {gtan tshigs der snang med 'gyur te/} /{de ni dngos rten min phyir ro//} luptau hetutadābhāsau tasya vastvasamāśrayāt \n\n pra.vā.139kha/4.9; astaṅgataḥ — {'jigs pa thams cad med 'gyur zhing //} bhayamastaṅgataṃ sarvam bo.a.10ka/5.3; vibhūtam ma.vyu.2570 (48kha); \n\n• = {med par 'gyur/} med par 'gyur ba yin|kri. prativigacchati — {dge slong dag de lta bas na mig ni ma byung ba las 'byung zhing byung nas med par 'gyur ba yin no//} iti hi bhikṣavaḥ cakṣurabhūtvā bhavati, bhūtvā ca prativigacchati abhi.sphu.118kha/814. med par sgrub pa|vi. nāstitvasādhakaḥ lo.ko.1846. med par nges pa|abhāvaniścayaḥ — {gal te yang bum pa med do snyam du shes pa ni mi dmigs pa kho na las 'gyur la/} {med par nges pa yang 'di nyid yin mod kyi/} yadyapi ca ‘nāsti ghaṭaḥ’ iti jñānamanupalabdhereva bhavati, ayameva cābhāvaniścayaḥ nyā.ṭī.54kha/122. med par lta ba|• saṃ. 1. asaddṛṣṭiḥ — {med par lta bas rtsa ba gcod//} mūlacchedastvasaddṛṣṭyā abhi.ko.14ka/4.79; abhāvadṛṣṭiḥ lo.ko.1846 2. = {med par lta ba nyid} nāstikatā — {'jig rten gzhan sogs mi 'grub phyir/} /{med ltar ma 'gyur cig ces de//} paralokādyasiddhitaḥ \n mā bhūnnāstikatā tasya pra.a.159ka/172; \n\n• vi. nāstikaḥ — {med par lta ba tshe rabs phyi ma la/} /{gnas pa de ni mun nag rlung grang ldang //} paratra yasminnivasanti nāstikā ghanaṃ tamastatra himaśca mārutaḥ \n jā.mā.175kha/203. med par bya ba|vinayanam — {de dag spre'u bsad pa snying la bcags pa med par bya ba'i phyir rgyal po la smras pa} teṣāṃ vānaravadhahṛllekhavinayanārthaṃ rājānamābabhāṣe jā.mā. 137ka/159. med par byas|bhū.kā.kṛ. hataḥ — {nor ni 'khor gsum khyad par rgyu yin te/} /{de med byas na su yi chos ma brlag//} arthastrivargasya viśeṣahetustasmin hate kena hato na dharmaḥ \n jā.mā.19kha/21; vinivartitaḥ — {rab tu dga' bas ngal ba'i sdug bsngal med par byas//} prītyudgamena vinivartitakhedaduḥkham jā.mā.152ka/175. med par byas pa|= {med par byas/} med par byed pa|• saṃ. apanayanam—{nad thams cad med par byed pa rdo rje 'byung ba zhes bya ba'i ting nge 'dzin} sarvasattvarogāpanayanavajrasambhavo nāma samādhiḥ gu. sa.115ka/54; \n\n• vi. pramāthī — {de skye bo khyim pa'i 'du 'dzis rab tu dben pa'i bde ba med par byed pa} sa taṃ gṛhijanasaṃsargaṃ pravivekasukhapramāthinam jā.mā.31ka/36; vipralopī — {rgyal po de bdag 'dod pa'i don med par byed pa'i spre'u de rnams la sems khros nas} atha sa rājā samabhilaṣitārthavipralopinastān vānarān pratyabhikruddhamatiḥ jā.mā.159kha/183. med par ma gyur|kri. nāntardhīyate — {ji srid du lus kyi gnas skabs de lta bu med par ma gyur gyi bar du} yāvadasau tādṛśī kāyāvasthā nāntardhīyate abhi.bhā.6kha/886. med par mi 'byung ba|• saṃ. avinābhāvaḥ ma.vyu.6699 (96ka); \n\n• vi. avinābhāvī lo.ko.1847; dra.— {med na mi 'byung ba/} med byas|= {med par byas/} med mi 'byung|= {med na mi 'byung ba/} med mi 'byung ba|= {med na mi 'byung ba/} med min|= {med pa ma yin pa/} med mod|kri. mā bhūt — {rigs dngos por 'gyur ba med mod kyi/} {de lta na yang ma khyab par rnam par gzhag pa ma yin te} mā bhūd vastubhūtā jātiḥ , tathā'pi nāvyāpinī vyavasthā ta.pa.4kha/454. me'i dkyil 'khor|agnimaṇḍalam — {nam mkha'i khams la ya yig rlung gi dkyil 'khor ro/} /{de'i steng du ra yig me'i dkyil 'khor ro//} ākāśadhātau yakāro vāyumaṇḍalam \n tadupari rakāro agnimaṇḍalam vi.pra.157ka/1. 5; vahnimaṇḍalam—{'dab ma'i byang du chu'i dkyil 'khor 'bab bo/} /{lhor me'i dkyil 'khor 'bab bo//} dalasyottare'mbumaṇḍalaṃ vahati, vahnimaṇḍalaṃ savye vahati vi.pra. 237ka/2.39; tejomaṇḍalam — {mgrin par me'i dkyil 'khor} kaṇṭhe tejomaṇḍalam vi.pra.33ka/4.8; agnivalayaḥ—{'dus pa can dang nye ba'i 'dus pa can ni me'i dkyil 'khor gyi phyed la'o//} melāpakopamelāpakamagnivalayārddhe vi.pra.171ka/1.20. me'i skye gnas|agniyoniḥ — {mngal nas skyes pa ni glang po'i dbang po la sogs pa ste me'i skye gnas so//} jarāyujā gajendrādayo'gniyoniḥ vi.pra.156ka/1.4. me'i skye ba|tejojātiḥ — {de ltar sa'i skye ba ni ljon shing la sogs pa brtan pa rnams dang chu'i skye ba ni drod gsher las skyes pa rnams dang me'i skye ba ni mngal skyes rnams dang} evaṃ pṛthivījātistarvādayaḥ sthāvarāḥ, udakajātiḥ svedajāḥ, tejojātirjarāyujāḥ vi.pra.45kha/4.47. me'i kha dog can|vi. agnivarṇaḥ — {mgal me yan man du bskor ba byas na me'i kha dog can gyi dbyig par snang ba'i 'khrul pa 'byung ngo //} āśunayanānayane hi kāryamāṇe'lāte'gnivarṇadaṇḍābhāsā bhrāntirbhavati nyā.ṭī.42kha/55. me'i khams|pā. tejodhātuḥ, dhātubhedaḥ — {khams drug}… {sa'i khams dang chu'i khams dang me'i khams dang rlung gi khams dang nam mkha'i khams dang rnam par shes pa'i khams so//} ṣaḍdhātavaḥ—pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū.82ka/211; {nang gi me'i khams gang zhe na/} {gang ci yang rung ste/} {lus 'di la me dang me'i rnam pa dang /} {dro ba dang dro ba'i rnam pa dang /} {nye bar gyur pa dang zin pa'o//} ādhyātmikastejodhātuḥ katamaḥ? yatkiṃcidasmin kāye tejastejogatamū(ṣmo)ṣmagatamupagatamupāttam śi.sa. 137ka/132; {dro ba ni me'i khams so//} uṣṇatā tejodhātuḥ abhi.bhā.32ka/43. me'i khams la snyoms par zhugs|vi. tejodhātuṃ samāpannaḥ — {de nas yang dag par rdzogs pa'i sangs rgyas rgyal gyis}…{rin po che'i brag phug tu zhugs nas skyil mo krung bcas te me'i khams la snyoms par zhugs so//} atha puṣyaḥ samyaksaṃbuddhaḥ…ratnaguhāṃ praviśya paryaṅkaṃ baddhvā tejodhātuṃ samāpannaḥ a.śa.273kha/251. me'i khu ba can|= {dbang phyug chen po} kṛśānuretāḥ, śivaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…kṛśānuretāḥ a.ko.129kha/1.1.34; kṛśānū reto yasya saḥ kṛśānuretāḥ a.vi.1.1.34. me'i khor yug|agnivalayaḥ — {'dir rlung gi khor yug ni pags pas so//} {me'i khor yug ni khrag dang drod kyi khams kyis so//} iha vāyuvalayaṃ carmabhiḥ, agnivalayaṃ raktoṣṇadhātunā vi.pra.185ka/5.3. me'i grogs po|nā. agnimitraḥ, brāhmaṇaḥ — {bram ze me yi grogs po yi/} /{chung ma yon tan mchog gyur pa/} /{pha yis rtsed mor ming dag kyang /} /{sur pi ka zhes btags par gyur//} brāhmaṇasyāgnimitrasya bhāryā guṇavarā'bhavat \n śūrpiketi kṛtaṃ pitrā krīḍānāma ca bibhratī \n\n a.ka.162ka/18.6. me'i cha lugs can gyi bu|nā. agnivaiśyāyanaḥ — {me'i cha lugs can gyi bu} ({'jig rten na} ){lta ba'i gnas ni 'di gsum yin te} loke traya ime agnivaiśyāyana dṛṣṭisanniśrayāḥ a.śa.279ka/256. me'i 'jigs skyobs|nā. agnibhayatrāṇaḥ lo.ko.1847. me'i stegs|= {me snod} hasantī, aṅgāradhānikā — aṅgāradhānikā'ṅgāraśakaṭyapi hasantyapi \n\n hasanyapi a. ko.196ka/2.9.29; aṅgāraprakāśena hasti cakāste hasantī \n hasanī ca \n hasa hasane a.vi.2.9.29. me'i dong|= {me dong /} me'i drod che ba|vi. dīptāgniḥ — {dud 'gro'i skye gnas su skyes pa'i srog chags rnams ni me'i drod che ba} dīptāgnayastiryagyonigatāḥ prāṇinaḥ a.śa.159kha/148. me'i mda'|agnibāṇaḥ, hastacihnaviśeṣaḥ — {de bzhin du dmar po'i phyag gi mthil bzhi la dang por me'i mda' dang /} {gnyis par rdo rje lcags kyu dang} tathā rakte karatalacatuṣke prathame'gnibāṇaḥ, dvitīye vajrāṅkuśaḥ vi.pra. 36ka/4.13. me'i gnas|agniśālā — {me yi gnas na bdag gis ni/} /{gser dag sbas te bzhag nas yod//} suvarṇamagniśālāyāmasti gūḍhaṃ dhṛtaṃ mayā \n\n a.ka.171ka/19.86. me'i pad+ma|agnipadmam — {mgrin par me'i pad+ma la rin chen gyi rigs su 'gyur ro//} kaṇṭhe agnipadme ratnakulaṃ bhavati vi.pra.231ka/2.28. me'i dpal|nā. agniśrīḥ, bodhisattvaḥ—{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {me'i dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…agniśriyaḥ ga.vyū.268ka/347. me'i phung po|agniskandhaḥ — {de'i phyogs bzhi nas me'i phung po ri rab tsam du che ba bus pa dang} tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ ga.vyū.381ka/90; {phye ma leb bshor ba'i me'i phung po} pataṅgānāṃ bandhanāyāgniskandhaḥ śi.sa.49ka/46; arciskandhaḥ— {me'i phung po bcu} ({gcig} ){rnams dang}…{rgyun du sreg go//} ekādaśabhirarciskandhaiḥ…nirantaraṃ dahyate śi.sa.47kha/45; agnipiṇḍaḥ — {me'i phung po 'bar ba bzhin du sa dang nam mkha' la mi snang bar song ngo //} jvalannivāgnipiṇḍa ākāśe'ntarhitaḥ kā.vyū.208kha/266. me'i phung po chen po|mahānagniskandhaḥ — {me'i phung po chen po bzhin du du ba 'thul lo//} {me lce 'bar ro//} dhūmayati prajvalati tadyathāpi nāma mahānagniskandhaḥ da.bhū. 199ka/21. me'i phyogs|= {shar lho} āgneyī ma.vyu.8339 (115kha); mi. ko.17ka \n me'i phreng|= {me'i phreng ba/} me'i phreng ba|• saṃ. agnimālā — {dpal me'i phreng ba'i rgyud kyi rgyal po} śrī–agnimālātantrarājaḥ ka.ta.407; \n\n• nā. agnimālī, samudraḥ — {'di ltar snang ba'i rgya mtsho 'di/} /{me yi phreng ba zhes grags te//} agnimālīti vikhyātaḥ samudro'yaṃ prakāśate \n jā.mā.82kha/95. me'i bum pa|nā. agnighaṭaḥ, narakaḥ — {me'i bum pa'i sems can dmyal ba chen po dang} agnighaṭe mahānarake kā.vyū.208kha/266; dra. {me'i rdza ma/} me'i sbyin sreg|agnihotram — {me'i sbyin sreg gis mtho ris 'gyur/} /{de ltar mtshungs par thos pa yin//} agnihotrādbhavet svarga itītthaṃ śrūyate samam \n ta.sa.112kha/972; {mtho ris 'dod pas me la sbyin sreg bya//} agnihotraṃ juhuyāt svargakāmaḥ ta.pa.43ka/535. me'i sbyin sreg gyis shig|kri. agnihotraṃ juhuyāt — {mtho ris 'dod pas me'i sbyin sreg gyis shig} agnihotraṃ juhuyātsvargakāmaḥ pra.a.178ka/530; ta.sa.128kha/1102. me'i sbyin sreg byed pa|agnihotrikaḥ — {ri'i sul}…{zhig na drang srong dka' thub drag po spyod pa zas su 'bras bu dang rtsa ba dang chus 'tsho ba/} {ri dwags kyi g}.{yang gzhi dang shing shun gyon pa me'i sbyin sreg byed pa zhig 'dug go//} girikandare… ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo'jinavalkalavāsī agnihotrikaḥ a.śa.104kha/94. me'i rtse mo|1. = {gur gum} agniśikham, kuṅkumam — atha kuṅkumam \n\n kāśmīrajanmāgniśikhaṃ varaṃ bāhlīkapītane \n raktasaṅkocapiśune dhīraṃ lohitacandanam \n\n a.ko.179ka/2.6.124; agnivarṇā śikhā kesarā'syeti agniśikham a.vi.2.6.124 2. = {le brgan rtsi} vahniśikham mi.ko.61ka \n me'i mtshams|agnikoṇaḥ — {byang dang me yi mtshams dang ni/} /{bden bral rlung du'ang de bzhin no/} /{dbang ldan du ni ci gsungs pa/} /{de lta de ltar 'og dang steng //} uttare cāgnikoṇe ca rnaiṛtye vāyave tathā \n aiśāne ca yathākhyātamadhaścordhvaṃ tathā tathā \n\n he.ta.12kha/38; āgneyakoṇakaḥ — {dbang ldan du ni sha ra b+ha/} /{me yi mtshams su dge slong bri//} aiśāne'pi likhet śarabhaṃ bhikṣumāgneyakoṇake \n he.ta.25ka/82. me'i rdza ma|nā. agnighaṭaḥ, narakaḥ — {ha ha zhes zer ba'i sems can dmyal ba chen por skyes pa dang me'i rdza mar skyes pa dang} hahave mahānarake upapannāḥ…agnighaṭeṣūpapannāḥ kā.vyū.229ka/292; dra. {me'i bum pa/} me'i zhal|agnimukham — {de med na rang gi lag pa mchog sbyin gyi mthe bong gis me'i zhal du thams cad sbyin sreg bya'o//} tadabhāve sarvaṃ svakareṇa varadenāṅguṣṭhenāgnimukhe homaṃ kuryāditi niyamaḥ vi.pra.139ka/3.75. me'i zad par|vahnikṛtsnam — {me yi zad par zhes pa ni 'dir mgrin pa'i me'i dkyil 'khor las me'i sa bon yongs su gyur pa'i 'bar ba rnams sa'i steng du spros nas bsgom par bya ste} vahnikṛtsnamiti iha kaṇṭhe vahnimaṇḍalādagnibījapariṇatā jvālā pṛthivyupari bhāvayenniścārya vi.pra.77kha/4.157. me'i gzugs can|vi. vahnirūpiṇī — {de yi lam du khab ni me'i/} /{gzugs can 'jug par bsam pa ste//} tasya mārge sūcīṃ dhyāyāt praviśantīṃ vahnirūpiṇīm \n he.ta. 27kha/92. me'i 'od|• saṃ. agniprabhā — {me'i 'od dang sreg par byed pa gcig tu 'dres par gyur pa bzhin no//} agniprabhādahanaikalolībhūtavat vi.pra.272kha/2.96; \n\n• nā. agniprabhā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo me'i 'od ces bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā… agniprabhā nāma gandharvakanyā kā.vyū.202kha/260. me'i 'od 'phro ri'i dpal gyis rnam par brgyan pa|nā. jvalanārciḥparvataśrīvyūhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa me'i 'od 'phro ri'i dpal gyis rnam par brgyan pa zhes bya ba byung ste} tasyānantaraṃ jvalanārciḥparvataśrīvyūho nāma tathāgata utpannaḥ ga.vyū. 130ka/216. me'i 'obs|agnikhadā — {spu gri'i so dang ra ba'i ri 'di la 'dzegs te me'i 'obs 'dir mchongs shig} etaṃ kṣuradhāramārgaṃ parvatamabhiruhya atra agnikhadāyāṃ prapata ga.vyū. 381ka/90. me'i yi ge|agnyakṣaram — {gzhan pa rlung gi yi ge thams cad chu'i yi ge rnams kyi dgra ste}…{me'i yi ge rnams sa'i yi ge rnams kyi'o//} apare śatravaḥ sarve vāyvakṣarāṇi toyākṣarāṇām…agnyakṣarāṇi bhūmyakṣarāṇām vi.pra.80kha/4.168. me'i rang bzhin|agnirūpam — {'on te brgya byin gyi spyi bo ni me'i rang bzhin yang yin la/} {de dang mi mthun pa'i rang bzhin yang yin no//} atha śakramastakasyāgnirūpamapyasti tadvilakṣaṇamapyasti pra.a.263ka/626. me'i las|pā. agnikarma, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{me'i las dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… agnikarmaṇi…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. me'i lha|= {me lha/} mer|= {me ru/} mer 'jug|= {mer 'jug pa/} mer 'jug pa|agnipraveśaḥ — {me dang chur 'jug pa la sogs pas mtho ris su skye ba'am/} {tshul khrims dang brtul zhugs kyis 'dag par lta ba} jalāgnipraveśādibhiḥ svargopapattiṃ paśyati, śīlavratena vā śuddhim abhi.sphu.96ka/774; bo.bhū.139ka/178. mer ma|hasantiḥ, o tī, aṅgāradhānikā mi.ko.38ka \n mer mer po|pā. arbudaḥ, o dam dvitīyagarbhāvasthā — {nur nur po dang mer mer po dang nar nar po dang mkhrang 'gyur dang rkang lag 'gyus pa'i gnas skabs de dag ni mngal gyi gnas skabs lnga yin no//} etāḥ pañca garbhāvasthāḥ—kalalārbudapeśīghanapraśākhāvasthāḥ abhi.bhā. 123ka/433; *kalalam — {phrad pa'i rkyen gyis mer mer po skye bar 'gyur} saṃyogapratyayāt kalalaṃ jāyate śi.sa. 135ka/131. mel tse|= {mel tshe/} mel tse ba|= {mel tshe/} mel tshe|• kri. jāgarti — {kye kye su su 'dir mel tshe/} /{mel tshe ldan pa nyes pa med//} bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ \n a.ka.220ka/24.135; \n\n•saṃ. 1. = {thun} praharaḥ, yāmaḥ — dvau yāmapraharau samau a. ko.136kha/1.4.7; yātīti yāmaḥ \n yā prāpaṇe a.vi.1. 4.7 2. = {bya ra ba} paricaraḥ, paridhisthaḥ — paridhisthaḥ paricaraḥ a.ko.189kha/2.8.62; paritaścaratīti paricaraḥ \n cara gatibhakṣaṇayoḥ a.vi.2.8.62 3. = {nye bar srung} sajjanam, uparakṣaṇam — sajjanaṃ tūparakṣaṇam a.ko.187kha/2.8.33; sat svāsthyaṃ janyate'neneti sajjanam \n janī prādurbhāve a.vi.2.8.33. mel tshe lnga pa|pañcamapraharaḥ mi.ko.133ka \n mel tshe ldan pa|kṛ. jāgrat — {kye kye su su 'dir mel tshe/} /{mel tshe ldan pa nyes pa med//} bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ \n a.ka.220ka/24.135. mel tshe pa|= {mel tshe/} mel tshe bya|jāgaraṇam—{'jigs pa dang bcas pa nyid yin na thun nyid kyis mel tshe bya'o//} jāgaraṇaṃ sabhayatāyāṃ praharikatvena vi.sū.98ka/118. mel tshe byed|kri. jāgarti — {pu lo ma'i dgra mtho ris dang /} /{khyod ni sa srung mel tshe byed//} divo jāgarti rakṣāyai pulomārirbhuvo bhavān \n kā.ā.323kha/2.49; {'khor ba'i khang par mkhas pa mel tshe byed/} /{rmongs pa'i mun par bag med gnyid par byed//} jāgarti saṃsāragṛhe manīṣī mohāndhakāre svapiti pramattaḥ \n a.ka.220ka/24.136; {rje yi thugs ngor 'khrugs pa yis/} /{mtha' dag nyid ni mel tshe byed//} prabhucittagrahavyagrāḥ samagrā eva jāgrati \n\n a.ka.220ka/24.135. mel tshe byed pa|= {mel tshe byed/} mel tshe rab ldan|vi. prajāgaraḥ — {mel tshe rab ldan 'jig rten dag na 'tsho/} /{shi dang gnyid kyis log la bye brag ci//}prajāgaro jīvitameva loke mṛtasya suptasya ca ko viśeṣaḥ \n\n a.ka.220ka/24.136. mel tshe'i dus|praharaḥ — {mel tshe'i dus gsum pa} tṛtīyapraharaḥ mi.ko.133ka \n mes|1. = {mes po/} 2. (= {me yis}) — {mes bsregs sogs} agnidāhādeḥ pra.vā.117kha/1.261. mes khyab pa|pā. tejaḥkṛtsnaḥ, samādhiviśeṣaḥ— {'di lta ste dper na/} {dge slong la la zhig skye bo mang po'i tshogs kyi dbus su sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am}…{mes khyab pa'am} tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyet…tejaḥkṛtsnaṃ vā ga.vyū.295ka/16. mes gang 'obs|agnikhadā lo.ko.1847. mes bgru ba'i gos|agniśaucavastram — {gzhan yang gos rnam pa sna tshogs}… {yul ka shi ka nas byung ba'i gos dang mes bgru ba'i gos dang} anyāni ca vividhāni vastrāṇi… kāśikavastrāṇyagniśaucavastrāṇi ca kā.vyū.236ka/298. mes 'jig pa|tejaḥsaṃvartanī, kalpabhedaḥ — {phyogs bcur rlung gis 'jig pa dang mes 'jig pa dang chus 'jig pa yang byin gyis rlob la} daśadiśaṃ ca vātasaṃvartanīṃ tejaḥsaṃvartanīmapsaṃvartanīmadhitiṣṭhati da.bhū.271ka/62; dra. {mes 'jig pa'i bskal pa/} mes 'jig pa'i bskal pa|tejaḥsaṃvartanī, kalpabhedaḥ — {de dag de ltar yun ring por sems can dmyal ba chen po nas sems can dmyal ba chen por 'pho ba na mes 'jig pa'i bskal pa 'byung bar 'gyur ro//} teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati a.sā.160ka/90; dra. {mes 'jig pa/} mes po|• saṃ. 1. = {pha'i pha} pitāmahaḥ, pituḥ pitā — pitāmahaḥ pitṛpitā a.ko.172ka/2.6.33; pituḥ pitā pitāmahaḥ a.vi.2.6.33; {bu khyod kyi mes seng ge'i za 'gram zhes bya ba byung ste} tava putra pitāmahaḥ siṃhahanurnāmā'bhūt la.vi.79kha/107; āryakaḥ — {mes pos bram ze'i khye'u 'di'i ming cir btags} kīdṛśaṃ māṇavasya āryakeṇa nāma vyavasthāpitam vi.va.14kha/2.85; \n\n• vi. paitāmahaḥ—{gzhon nu don grub kyis mes kyi mnam ru bdungs} siddhārthena kila kumāreṇa paitāmahadhanurāropitam la.vi.79kha/107; \n\n• nā. pitāmahaḥ 1. buddhaḥ— {lag bzang dang}…{mes po dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…pitāmahaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 2. mahāśrāvakaḥ — {nyan thos kyi dge 'dun chen po}… {'di lta ste/} {'od srung chen po'i bu dang}…{mes po dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…pitāmahaḥ ma.mū.100ka/10 3. = {tshangs pa} brahmā—brahmā''tmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n a.ko.128ka/1.1.16; agniṣvāttādipitṝṇāṃ pitā pitāmahaḥ a.vi.1.1.16. mes sbyin|nā. agnidattaḥ, nṛpaḥ — {de'i tshe dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba}…{rgyal srid byed du 'jug go//} tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati vi.va.134ka/1.23. mes bsregs|= {mes bsregs pa/} mes bsregs pa|1. agnidāhaḥ, tapoviśeṣaḥ — {til mar bskus dang mes bsregs sogs/} /{dag kyang grol bar thal phyir ro//} tailābhyaṅgāgnidāhāderapi muktiprasaṅgataḥ \n pra.vā.117kha/1.261 2. agnyutpātaḥ, agnerutpātaḥ — agnyutpāta upāhitaḥ a.ko.136kha/1. 4.10; agnerutpātaḥ agnyutpātaḥ a.vi.1.4.10. mai na|nā. mainākaḥ, parvataḥ — {lhun po man dar mo} (?{mai} ){na dang /} /{ti se u ra la la sogs/} /{de yi rang bzhin yin pa'i phyir/} /{dpe 'ga' yang ni yod ma yin//} merumandaramainākakailāśośīrakādayaḥ \n ekaikarūpāḥ santyeva tato naikāpyudāhṛtiḥ \n\n pra.a.187ka/541. mo|• saṃ. 1. strī—{sogs pa la zhes bya ba'i sgras ni rigs dang pho dang mo la sogs pa'i rnam pa'i bye brag ces bya ba bsdu'o//} ādiśabdena jātistrīpuruṣādiprakārabhedeneti gṛhyate abhi.sphu.160ka/888; kāminī — {der ni mi 'am ci mo yis/} /{yid srubs gsal ba de mthong gyur//} tatra kinnarakāminyā sa dṛṣṭaḥ spaṣṭamanmathaḥ \n a.ka.145kha/14.80 2. = {mo nyid} strītvam — {rtags ni pho dang mo dang ma ning dag go//} liṅgāni strītvapuṃstvanapuṃsakāni ta.pa.333kha/382; \n\n• pā. strī, liṅgabhedaḥ — prāyaśo rūpabhedena sāhacaryācca kutracit \n strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit \n\n a.ko.127ka/1.1. 3; \n\n• ni. ({slar bsdu'i phrad}) — {stong phrag brgya ni 'bum mo//} śataṃ sahasrāṇāṃ śatasahasram abhi.sa.bhā.70ka/97; {bdag sbom mo/} /{bdag skem mo//} sthūlo'ham, ahaṃ kṛśaḥ abhi.bhā.93kha/1226; {phyag 'tshal ba rtsom mo//} namaskāramārabhate abhi.bhā.26kha/3; {yongs su shes pa ni lam mo//} parijñā mārgaḥ sū.vyā.166kha/58; {bsrung ba'i 'khor lo rnam par bsam mo//} rakṣācakraṃ cintayet vi. pra.103ka/3.23; {nyi 'og gi rgyal po 'ga' zhig gis bya ma rta btang bar gor ma bkum mo//} kasyāpi pratyarthino rājño nipuṇaḥ praṇidhiprayogaḥ jā.mā.129kha/150; \n\n• strībodhakapratyayatvena prayogaḥ — {bu mo} kanyā a. ka.124kha/65.71; {lha mo} devī a.ka.84kha/8.60; {bzang mo} bhadrā vi.va.166kha/1.56; {ba glang rdzi mo} gopā a.ka.144ka/14.60; {stag mo} vyāghrī su.pra.54kha/108; {ngur pa mo} cakravākī a.ka.104ka/10.45; \n\n• padāṃśaḥ — {nub mo} rātriḥ ga.vyū.188kha/271; {ri mo} citram pra.a.48ka/55; {ba mo} tuṣāraḥ ta.pa.284ka/1033; {ltad mo} kautukam a.ka.68kha/6.179; {zab mo} gambhīraḥ a.sā.287kha/162; {rtse mo} agram gu.sa.100kha/22. mo gal bu|= {maud gal gyi bu/} mo nyid|strītvam — {de la mo'i ngo bo ni rang bzhin nga ro dang g}.{yo ba dang bsam pa dag ste/} {de ni mo'i mo nyid yin no//} tatra strībhāvaḥ stryākṛtisvaraceṣṭābhiprāyāḥ, etaddhi striyāḥ strītvam abhi.bhā.54ka/141. mo rtags|strīliṅgam—{la lar cig shos ma zhes mo rtags su 'don pa} kvaciditareti strīliṅgasya pāṭhaḥ ta.pa. 332kha/380. mo na|= {me na/} mo nad gso ba'i dpyad|strīvyādhicikitsā, aṣṭavidhāsu cikitsāvidyāsvanyatamā mi.ko.51ka \n mo dbang|= {mo'i dbang po/} mo ma|vipraśnikā, daivajñā — vipraśnikā tvīkṣaṇikā daivajñā a.ko.171ka/2.6.20; śubhāśubhaviṣaye viśeṣataḥ praśno'syā iti vipraśnikā a.vi.2.6.20. mo ma yin|= {mo min/} mo min|astrī — {ba lci dang /} /{ba yi rang bzhin mo min no//} goviḍ gomayamastriyām a.ko.197kha/2. 9.50; {rdo rje mo ma yin} vajramastrī a.ko.131ka/1.1.48. mo mtshan|bhagaḥ — {yid la bsams te thal ba gtor na mo mtshan dang nu ma thams cad mi snang bar 'gyur ro//} bhasmamutsṛjenmanasā cintayitvā sarvabhagastanānyapahṛtāni bhavanti ma.mū.281kha/440; vyañjanam — {sor mo'i tshigs gnyis las lhag pas mo mtshan gyi nang 'khru ba'o//} aṅguliparvadvayādūrdhvaṃ vyañjanasyāntaḥśocane vi.sū.52kha/67. mo mtshan nyams|yonivibhraṃśaḥ lo.ko.1848. mo sham|= {mo gsham/} mo gsham|• saṃ. bandhyā—{da ni ci de ma yang yin mo gsham yang yin nam} tat kimidānīṃ mātā ca bandhyā ca asti he.bi.244kha/60; {mo gsham bu mo'i 'gying bag bzhin//} bandhyāduhitṛlīleva bo.a.31kha/9.23; \n\n• vi. bandhyaḥ ma.vyu.7047 (100kha); ṛtuprāptāvapi phalarahitavṛkṣaḥ mi.ko.148ka \n mo gsham gyi bu|bandhyāputraḥ — {yang bdag nyid du ma red pa'i chos rnams gang zhe na/} {'di lta ste/} {ri bong dang rnga mo dang bong bu dang rta'i rwa dang mo gsham gyi bu la sogs pa'i chos rnams te} punarapyalabdhātmakā dharmāḥ katame? yaduta śaśakharoṣṭravājiviṣāṇabandhyāputraprabhṛtayo dharmāḥ la.a.63ka/8; bandhyāsutaḥ — {nus pa med pa las ldog pa//} {zhes bya ba la nus pa med pa ni mo gsham gyi bu la sogs pa'o//} asamarthaparāvṛttiriti asamarthāḥ bandhyāsutādayaḥ ta.pa.76ka/604; bandhyāsūnuḥ — {'di ni shes pa tsam la yang /} /{nus pa'i dngos med de las gzhan/} /{yin na 'di na mo gsham gyi/} /{bu dang mtshungs par thal bar 'gyur//} jñānamātre'pi naivāsya śakyarūpaṃ tataḥ param \n bhavatīti prasaktā'sya bandhyāsūnusamānatā \n\n ta.sa.7ka/93; bandhyātanayaḥ {'di ltar rim dang cig car mi rigs pa gang yin pa de ni don byed par nus pa yod pa'i mtshan nyid ma yin te/} {dper na mo gsham gyi bu la sogs pa bzhin no//} tathā hi, yasya kramayaugapadyābhyāmarthakriyā'yogaḥ, tasya sāmarthyalakṣaṇaṃ sattvaṃ nāsti \n yathā bandhyātanayādīnām vā.ṭī.59ka/12; bandhyaurasaḥ — {dngos por snang sems de bzhin te/} /{sna tshogs gzugs su smig rgyu ba/} /{mkha' la ji ltar snang ba bzhin/} /{rmi lam mo gsham bu yang 'dra//} bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe \n dṛśyate citrarūpeṇa svapne bandhyauraso yathā \n\n la.a.93kha/40. mo gsham gyi bu mo|bandhyāduhitā — {gang med pa de la ni phrad pa med do//} {dper na mo gsham gyi bu dang bu mo gnyis bzhin no//} yannāsti, na tasya saṃsargaḥ; tadyathā bandhyāsutaduhitroḥ pra.pa.84ka/110. mo gsham bu|= {mo gsham gyi bu/} mo gsham min|vi. abandhyaḥ, phalakāle phalayuktavṛkṣaḥ mi.ko.148ka \n mo ha ni|mohanī — {rang skyes ma ni mo ha nI ba Ta pa tri kA ste/} {cha gnyis so zhes pa ni bzhi pa lnga'o//} svajā mohanīvaṭapatrikā bhāga 2 \n iti caturthapañcakam vi.pra. 149ka/3.96. mog por byed|= {mog mog por byed pa/} mog mog|vi. jihmaḥ — {dga' ldan gnas rnams kun ni mog mog gyur/} /{'dzam bu'i gling du nyi ma mngon du shar//} jihma sarva tuṣitālayo bhuto jambudvīpi suri yo udāgataḥ \n la.vi.31kha/41. mog mog pa|= {mog mog/} mog mog par bya ba|dhyāmīkaraṇam ma.vyu.6624(94kha). mog mog par byas|= {mog mog por byas/} mog mog par byas pa|= {mog mog por byas/} mog mog po|= {mog mog/} mog mog por byas|bhū.kā.kṛ. jihmīkṛtam — {'od zer des}…{bdud kyi gnas thams cad snang bar byas nas mog mog por byas te/} {rab tu g}.{yos par byas par yang gyur to//} yayā raśmyā…sarvamārabhavanānyavabhāsya jihmīkṛtāni samprakampitāni cābhūvan la.vi.147kha/218; dhyāmīkṛtam ma.vyu.6625(94kha). mog mog por byed|= {mog mog por byed pa/} mog mog por byed pa|• vi. dhyāmakaraḥ — {mkha' la nyi ma lam me thal le ba/} /{nor bu me 'od mog mog byed 'di ltar//} agnimaṇiprabhadhyāmakaro'sau bhāsati khe pratiyanniva sūryaḥ \n rā.pa.228kha/121; \n\n• saṃ. dhyāmīkaraṇatā — {mog mog por byed la sogs dang /} /{slob ma bse ru'i lam gang dang /} /{'di dang gzhan pa'i yon tan gyis/} /{phan yon che ba mthong ba'i lam//} dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau \n mahānuśaṃso dṛṅmārga aihikāmutrikairguṇaiḥ \n\n abhi.a.2ka/1.8. mog mog por mdzad pa|dhyāmīkaraṇatā — {lha rnams rung bar bya ba'i phyir/} /{'od kyis mog mog por mdzad dang //} dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati \n abhi.a.5ka/2.1. mog mog byed|= {mog mog por byed pa/} mod|• ni. dra.— {de ni bden mod kyi 'on kyang phyogs kyi nyes pas} satyametat, tathāpi pakṣadoṣeṇa pra.a.172kha/523; {'byung rnams zhe na de lta mod/} /{ming tsam la yang ci zhig ngal//} bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ \n\n bo.a.35kha/9.119; {bsil zer can gyis nyams byed mod/} /{dpyid kyis bdag ni ci la gdung //} kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām \n kā.ā.328ka/2. 175; {de yis zlog par gyur mod kyang /} /{mkha' la mig ni phye ba yis//} vārito'pi tadā vyomni nayanonmīlane tayā \n a.ka.148kha/14.111; {'jig rten na yang gsol ba btab pa'i rgyus bu dang bu mo skye bar 'gyur ro zhes bya ba'i gtam de yod mod kyi} asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti a.śa.98kha/88; {don byed par snang ba ni mngon sum du phrad pa'i rgyu yin mod kyi/} {'on kyang de brtag par bya ba ma yin te} arthakriyānirbhāsaṃ tu yadyapi sākṣāt prāptiḥ, tathāpi tanna parīkṣaṇīyam nyā.ṭī.39ka/29; {gdon par bya ba ni yin mod kyi/} {ting nge 'dzin dang mthun pa'i phyir ma bton te} paṭhitavyaṃ bhavet, samādhyanuguṇatvāt tu na paṭhitam abhi.bhā.66ka/193; {nyan thos la sogs pa de dag rten cing 'brel bar 'byung ba ston pa yin mod kyi/} {'on kyang bcom ldan 'das nyid de dag gi smra rnams kyi dam pa ste} yadyapi te śrāvakādayaḥ pratītyasamutpādaṃ gadanti, tathāpi bhagavāneva teṣāṃ vadatāṃvaraḥ ta.pa.146kha/20; {gal te tha dad pa med pa'i phyir rten dang brten pa'i dngos po ma yin mod/} {lus dang sems tha dad pa dag ni yin par 'gyur ro zhe na} mā bhūdavyatireke āśrayāśrayibhāvo vyatireke kāyacetasorbhaviṣyatīti cet pra.a.71kha/79; {'jig par 'gyur mod skyon ni ci zhig yod ce na} vināśyatāṃ nāma ko doṣaḥ ta.pa.217kha/905; {skye mod/} {de lta na yang gal te} jāyatām, tathāpi yadi ta.pa.169kha/796; {de ltar mod} bhavatu evam bo.a.35kha/9.119; {yin mod} astu pra.a.79ka/86; \n\n• vi. = {mod po} sulabhaḥ — {skal ba dman pa bdag la ni/} /{skal bzang ma de ji ltar mod//} sulabhā bhāgyahīnasya kathaṃ sā subhagā mama \n\n a.ka.193kha/82.18. mod la|kṣaṇam — {skrag pas de yi mod la dor//} bhītastatkṣaṇamutsṛjet bo.a.12ka/5.46; {de'i mod la zhes bya ba ni dus der 'gor bar mi bya'o//} tatkṣaṇamiti na tatra kālaparilambhaṃ kuryāt bo.pa.96ka/61; kṣaṇāt — {de'u re mod la khrag dron dag/} /{'di yi kha nas skyug par 'gyur//} idānīṃ rudhiraṃ kaṇṭhādeṣā vametkṣaṇāt \n vi.va. 132ka/1.20; jhaṭiti—{bkrus ma thag tu gnyid sad pa/} /{mod la 'khrus ma byas par snang //} snānamātraprabuddhasya jhaṭityasnānabhāsanam \n pra.a.83ka/90; {de med pas na mod la ni/} /{ci ltar med par 'gyur ba yin//} tadabhāvādabhāvo'sya jhaṭityeṣa kathaṃ bhavet \n pra.a.246ka/606; sadyaḥ — {mod la dbang po rab tu zhi bar gnas//} sadyaḥ praśāntendriya eva tasthau a.śa.136kha/126; sū. a.207kha/111; idānīm — {gal te mod la chas na rta rnams kyi rmig pa dub pas 'theng bar 'gyur} yadidānīṃ gamiṣyāmi aśvānāṃ khuraḥ kledamāpatsyate vi.va. 136ka/1.25; samantaram—{'thab pa nyid kyi mod la} samantarakali(–) vi.sū.21ka/24; sahasā — {de skad sbran nas mod la mi snang gyur//} ityevamuktā sahasā tiro'bhūt jā.mā.75kha/87; saha — {bcom ldan 'das kyis thugs bskyed pa'i mod la lha'i dbang po brgya byin gyis ri spos kyi ngad ldang las sman shi ri ka blangs te bcom ldan 'das la phul lo//} sahacittotpādādbhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikāmoṣadhīmānīya bhagavate dattavān a.śa.19kha/16; ānupūrvyeṇa—{sems pa ni mod la sems pa'o//} ādhyānaṃ ca ānupūrvyeṇa cintā ta.pa.176ka/811. mod gal|= {maud gal/} mod gal gyi bu|= {maud gal gyi bu/} mod gal gyi bu chen po|= {maud gal gyi bu chen po/} mod gal bu|= {maud gal gyi bu/} mod pa|vi. sulabhaḥ — {de na sman pa dang sman la sogs pa mchis te/} {mod pa las gso nus so//} śakyetāsmādvyādheḥ parimocayitum, yasmāttatra santi vaidyabhaiṣajādayaḥ sulabhāḥ a.śa.269kha/247. mod po|= {mod pa/} mod las skyes|= {mod las skyes pa/} mod las skyes pa|vi. sahagatam ma.vyu.6484 (92kha). mon|= {me na/} mon gru|nā. śatabhiṣā, nakṣatram—{rgyu skar ni tha skar dang}… {mon gre dang mon gru dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī…dhaniṣṭhā śatabhiṣā…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; {'di lta ste/} {tha skar dang} …{mon gru dang mon gre dang}…{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…dhaniṣṭhā śatabhiṣā…ityete nakṣatrarājñaḥ ma.mū.104kha/13; dra. {mon gru} (?{gre} ){nor ldan dag mtshungs 'gyur//} śraviṣṭhayā \n samā dhaniṣṭhā a. ko.135ka/1.3.22. mon gre|nā. dhaniṣṭhā, nakṣatram — {rgyu skar ni tha skar dang}… {mon gre dang mon gru dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī…dhaniṣṭhā śatabhiṣā…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; {'di lta ste/} {tha skar dang} …{mon gru dang mon gre dang}…{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…dhaniṣṭhā śatabhiṣā…ityete nakṣatrarājñaḥ ma.mū.104kha/13; śraviṣṭhā — {mon gru} (?{gre} ) {nor ldan dag mtshungs 'gyur//} śraviṣṭhayā \n samā dhaniṣṭhā a.ko.135ka/1.3.22; śubhakarmaṇi śrūyate śraviṣṭhā \n śru śravaṇe a.vi.1.3.22. mon dar|kauśeyam — {gzhan dag gi don du mon dar gyi mal stan brgya snyed dang} pareṣāñcārthāya kauśeyasaṃstaraṇaśatāni bo.bhū.89ka/113; kauśeyakam ma.vyu.9165 (126kha). mon dre|= {mon gre} śatabhiṣā ma.vyu.3208 (55kha). mon pa|kirātaḥ, jātibhedaḥ — cāṇḍālapulkasāḥ \n bhedāḥ kirātaśabarapulindā mlecchajātayaḥ \n\n a.ko.203kha/2.10.20; kīti śabdaṃ rātīti kirātaḥ \n rā dāne a.vi.2.10.20. mon pa'i do ba|āluḥ ma.vyu.5730 (83kha). mon ras|= {mon dar/} mon lug|mustakam, mustā — kuruvindo meghanāmā mustā mustakamastriyām \n\n a.ko.2.4.159; musyati khaṇḍayati pittādirogāniti mustā \n musa khaṇḍane \n mustakaṃ ca a.vi.2.4.159. mon lug sga|rājakaśeru, nāgaram — rājakaśeruṇyapi nāgaram a.ko.231kha/3.3.188. mon lug bzang po|bhadramustakaḥ — syādbhadramustako gundrā a.ko.165kha/2.4.160; bhadraścāsau mustaśca bhadramustakaḥ a.vi.2.4.160. mon sran|1. māṣaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te/} {so ba dang so ba chen po dang mon sran dang tsa na ka dkar po dang til nag po ni dang po lnga'o//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham \n dhānyam, mahādhānyam, māṣāḥ, śvetacaṇakāḥ, kṛṣṇatilā iti prathamapañcakam vi.pra.149ka/3.96 2. kulatthaḥ — {gal te khyod kyis til dang 'bras dang rgya shug dang mon sran bzhin du rin po che yongs su spyad kyang rin po che dag yongs su zad par mi 'gyur} yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṣyase (tathāpi) me ratnānāṃ parikṣayo na syāt vi.va.253kha/2. 156; dra. {rgya sran/} mon sran dkar po|rājamāṣaḥ ma.vyu.5647 (83ka). mon sran khre'u|= {mon sran gre'u/} mon sran gre'u|1. māṣaḥ — {nas dang 'bras sA lu dang gro dang til dang mon sran sde'u dang mon sran gre'u dang rgya sran zhes bya ba la sogs pa} yavaśāligodhūmatilamudgamāṣakulatthādikaḥ bo.bhū.53kha/70 2. makuṣṭhakaḥ, vanamudgaḥ — atha makuṣṭhakamayuṣṭhakau \n vanamudge a.ko.195kha/2.9.17; maṅkyate phalairiti makuṣṭhakaḥ \n maki maṇḍane a.vi.2.9.17; dra. {mon sran nag gu/} mon sran gre'u'i zhing|māṣīṇam, māṣakṣetram mi.ko.34kha \n mon sran sde'u|mudgaḥ — {mon sran sde'u la sogs pa'i phye ma dris bsgos pa rung ngo //} kalpate mudgādergandhaparibhāvitaṃ cūrṇam vi.sū.5kha/5; {nas dang 'bras sA lu dang gro dang til dang mon sran sde'u dang mon sran gre'u dang rgya sran zhes bya ba la sogs pa} yavaśāligodhūmatilamudgamāṣakulatthādikaḥ bo.bhū.53kha/70; māṣaḥ — {ji ltar rlung gis zin pa la/} /{mon sran sde'u yi bza' ba sbyin//} yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate \n he.ta.16ka/50; dra. {mon sran gre'u/} mon sran na gu'i sa|kaulatthīnam, kulatthakalāyodbhavakṣetram mi.ko.34kha; dra. {mon sran nag gu/} mon sran nag gu|mukuṣṭaḥ ma.vyu.5651 (83ka). mon sran tsa na|caṇaḥ ma.vyu.5654 (83ka); caṇakaḥ ma. vyu.5654 (83ka); dra. {tsa na ka/} mo'i ngo bo|strībhāvaḥ — {de la mo'i ngo bo ni rang bzhin nga ro dang g}.{yo ba dang bsam pa dag ste/} {de ni mo'i mo nyid yin no//} tatra strībhāvaḥ stryākṛtisvaraceṣṭābhiprāyāḥ, etaddhi striyāḥ strītvam abhi.bhā.54ka/141. mo'i dbang|= {mo'i dbang po/} mo'i dbang po|• saṃ. strīndriyam — {zas dang sa dang bong ba la sogs pa mo'i dbang por 'dzud na sbom po'o//} bhikṣāpāṃsuleḍḍukādeḥ strīndriye prakṣiptau sthūlam vi. sū.20ka/23; \n\n• pā. strīndriyam, indriyabhedaḥ — {mdo las/} {mig gi dbang po dang}… {mo'i dbang po dang}… {kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…strīndriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132. mo'u gal|= {maud gal/} mo'u gal bu|= {maud gal gyi bu/} mo'u ri|maurī — {mya ngan nga 'das lo brgya na/} /{rgyas dang khur 'phel de bzhin du/} /{pan Da ba dang ko'u ra ba/} /{dga' bo'i 'og tu mo'u ri 'byung //} mayi nirvṛte varṣaśate vyāso vai bhāratastathā \n pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati \n\n la.a.187kha/158. mo'u r+ya|mauryaḥ — {mya ngan nga 'das lo brgya na/} /{rgyas dang khur 'phel de bzhin du/} /{pan Da ba dang ko'u ra ba/} /{dga' bo'i 'og tu mo'u ri 'byung /} /{mo'u r+ya dga' bo sbas pa'i 'og tu/} /{kla klo rgyal po'i tha shal rnams//} mayi nirvṛte varṣaśate vyāso vai bhāratastathā \n pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati \n\n mauryā nandāśca guptāśca tato mlecchā nṛpādhamāḥ \n la.a.187kha/158. mos|1. = {mos pa/} 2. = {mo yis/} {mos te/} {o nas} adhimucya — {kun tu rgyu phreng ba can thams cad mkhyen pa'i ye shes 'di la mos nas dad pas rjes su 'brang zhing} tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī a.sā.7kha/5. mos ldan|• vi. ādhimokṣikaḥ, bodhisattvasya—{gcig ni mos pa dang ldan pa/} /{lnga po 'di dag sa kun la/} /{byang chub sems dpa' yin shes bya//} ādhimokṣika ekaśca …bodhisattvā hi vijñeyāḥ pañcaite sarvabhūmiṣu \n\n sū.a. 247kha/165; \n\n• nā. dhṛtimān, nṛpaḥ — {nga sngon rgyal po mos ldan gyur pa'i tshe/} /{shing bal 'da' ba 'jam pa lta bu dang /} /{pad ma'i 'dab mnyen lta bur 'jam gzhon pa'i/} /{lag pa rkang pa dag kyang ngas btang ngo //} mṛdutūlapicūpamasūkṣmau komalapadmapatrasukumārau \n tyaktau karau sacaraṇau me pūrva nṛpeṇa dhṛtimatā ca \n\n rā.pa.238ka/134. mos pa|• kri. (avi., aka.) adhimucyate—{gal te sa la chur mos na yang de de kho na bzhin du 'gyur gyi/} {gzhan du mi 'gyur ba dang} sacet pṛthivīmapo'dhimucyate tattathaiva bhavati, nānyathā bo.bhū.33ka/42; adhimokṣati — {rang gi tshul so sor gzhog pa brjod pa la mi mos so//} na svanayapratyavasthānapāṭhamadhimokṣanti la.a.132kha/78; utsahate—{tshangs pa'i 'jig rten nas bdag gis bdag dor bar mos na} utsahe'ham…brahmalokādātmānamutsraṣṭum da.bhū.198ka/20; \n\n• saṃ. 1. adhimuktiḥ \ni. = {dad pa} bhaktiḥ — {mos pa drag pos mchod pa byed pa} tīvrayā cādhimuktyā pūjāṃ karoti bo.bhū.125ka/161; {mos pa ni dad pa'am 'dun pa'o//} adhimuktiḥ śraddhā, chando vā bo.pa.53ka/13; {de la dad pa ni mos pa dang yid ches pa'o//} tatra bhaktiradhimuktiḥ sampratyayaḥ sū.bhā. 184ka/79; bhaktiḥ — {gang gis mos par 'khrul gyis ni/} /{kun mkhyen yin par 'dzin par byed//} sarvajñaṃ yena gṛhṇīyuste bhaktibhrāntacetasaḥ \n\n ta.sa.116kha/1009; ādaraḥ — {des na de nyid rab spong la/} /{kho bo la ni cher mos med//} tenaivaitatpratikṣepe nāsmākaṃ gururādaraḥ \n ta.sa. 87kha/801 \nii. = {yid ches pa} sampratyayaḥ — {sangs rgyas kyi chos rgya chen po la mos shing rnam par grol ba} udāreṣu buddhadharmeṣvadhimuktiḥ vimuktiḥ śi.sa.103ka/102; adhimucyanā — {dang pos snod 'gyur dngos po ste/} /{gnyis pa yis ni mos pa yin//} ādyena bhājanībhāvo dvitīyenādhimucyanā \n sū.a. 210ka/113; {rgyu dmigs nas ni dga' ba dang /} /{rten la de rjes dran pa dang /} /{'bras bu thun mong 'dod pa dang /} /{ji ltar byang chub bzhin mos pa'o//} hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ \n sādhāraṇaphalecchā ca yathābodhādhimucyanā \n\n sū.a.176ka/70 \niii. = {'dun pa} chandaḥ — {sems can don grub bya phyir dpung /} /{mos brtan dga' dang dor ba yin//} chandasthāmaratimuktibalaṃ sattvārthasiddhaye \n bo.a.21ka/7. 31; {su zhig chos la mos pa gtong} ko dharme chandamutsṛjet bo.a.21kha/7.39; kāṅkṣā — {chos kyi ro'i zas la mos pas sems can thams cad la bu gcig lta bur sdug pa dang ldan} dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ la.a.152kha/100; adhimokṣaḥ — {gal te de las mdza' bo chen po'i phyogs bzhin du bde bar mos pa mi ldog par gyur na} tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate abhi.bhā.78kha/1174; abhiprāyaḥ—{mos pa ji lta ba bzhin du sems can rnams kyi don mdzad pa yin no//} yathā'bhiprāyaṃ tathā sattvārthakaraṇaṃ bhavati sa.du.97kha/122 \niv. = {dga' ba} prītiḥ — {yang 'dod pa can rnams kyi mos pa ni khyi dang 'dra'o//} api khalu kāmināmadhimuktiḥ śvasadṛśī sū.vyā.163kha/54; adhimokṣaḥ — {mos pa bcom pa rnams} hatādhimokṣāḥ abhi.bhā.58kha/1099; {mos pa bcom zhing dga' ba bcom par gyur pa rnams} hatādhimokṣāḥ hatarucayaḥ abhi.sphu.274kha/1099; prasādaḥ — {de dad pa la dbang bsgyur ba dang mos pa mang ba dang yid ches pa shin tu rnam par dag pa dang} sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā da.bhū.176ka/9; prītiḥ — {byang chub sems dpa' ni rab tu dga' ba mang ba yin/} {yid bde ba mang ba yin/mos} {pa mang ba yin} bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahulaḥ da.bhū.175ka/8; ratiḥ — {de bzhin gshegs pa'i sku la dga' zhing mos pas mtshan dang dpe byad bzang po'i rgyan tshol ba la mkhas pa} tathāgatakāyābhinandanaratirlakṣaṇānuvyañjanavibhūṣaṇaparyeṣṭikauśalyam śi.sa. 103ka/102; ruciḥ — {rangs pa dang mos pa dang dga' bar byed pas so//} harṣarucituṣṭīḥ kurvan vi.sū.60ka/76; dhṛtiḥ ma.vyu.7056 (100kha) 2. = {spro ba} utsāhaḥ— {mos pa dang stobs dang brtson 'grus dang mthu rnam pa tha dad pa dang} utsāhabalaparākramasthāmavimātratāmapi ga.vyū.120ka/208 3. = {mos pa nyid} priyatā — premā nā priyatā hārdaṃ prema snehaḥ a.ko.144kha/1.8.27; priyasya bhāvaḥ priyatā a.vi.1.8.27; adhimuktikatā — {sems can rnams la sems dang mos pa ji lta ba bzhin du ston pa'o//} yathācittādhimuktikatayā deśayanti sattvebhyaḥ la.a.123kha/70; \n\n• pā. 1. adhimokṣaḥ \ni. mahābhūmikacaittabhedaḥ — {tshor dang sems pa 'du shes dang /} /{'dun dang reg dang blo gros dran/} /{yid la byed dang mos pa dang /} /{ting nge 'dzin sems thams cad la//} vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ \n manaskāro'dhimokṣaśca samādhiḥ sarvacetasi \n\n abhi.ko.4kha/2.24; {mos pa ni 'dod pa'o//} adhimokṣo'dhimuktiḥ abhi.bhā.64kha/187 \nii. viniyatacaitasikabhedaḥ— {'dun mos dran dang bcas pa dang /} /{ting nge 'dzin blo bye brag nges//} chandādhimokṣasmṛtayaḥ saha \n samādhidhībhyāṃ niyatāḥ tri.2ka/52; {mos pa ni nges pa'i dngos po la de bzhin du nges par 'dzin pa'o//} adhimokṣo niścite vastuni tathaivāvadhāraṇam tri.bhā.155ka/53 \niii. cittotpādabhedaḥ — {sems bskyed pa rab tu dbye bar tshigs su bcad pa/} {sems bskyed de ni sa rnams la/} /{mos dang lhag bsam dag pa dang /} /{rnam par smin pa gzhan du 'dod/} /{de bzhin sgrib pa spangs pa 'o//} cittotpādaprabhede ślokaḥ \n cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ \n vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ \n\n sū.vyā.139ka/15; = {mos pa las byung ba/} 2. adhimuktiḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//} adhimuktiprabhedalakṣaṇavibhāge ślokau sū. vyā.162kha/52; (dra. {mos pa rnam par dbye ba/}); {mos pa yid la byed pa} adhimuktimanaskāraḥ abhi.bhā.10ka/898; {mos pa la dbang ba} adhimuktivaśitā abhi.sa. bhā.53ka/73; {mos pa dang ni bzod pa dang}…{byang chub sems dpa'i rigs kyi rtags ni rnam pa bzhi} adhimuktiśca kṣāntiśca…caturvidhaṃ liṅgaṃ bodhisattvagotre sū.vyā.137kha/12 3. ādhimokṣikaḥ, manaskārabhedaḥ — {'di ni mos pa yid la byed pa yin no zhes bya bar yongs su gcod do//} ādhimokṣiko'yaṃ manaskāra iti paricchinatti abhi.sphu.305ka/1172 4. adhimuktaḥ, samādhiviśeṣaḥ—{mos pa zhes bya ba'i ting nge 'dzin} adhimukto nāma samādhiḥ kā.vyū.222kha/284; \n\n• vi. adhimuktikaḥ — {bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} na ca vayaṃ…hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ su.pa.21kha/2; samutsukaḥ — {rgyal po des da ni 'dir 'di ltar bya dgos so snyam du bsams nas mchod sbyin bya ba la mos pa 'dra bar byas te} tadidamatra prāptakālamiti viniścitya sa rājā yajñārambhasamutsuka iva nāma jā.mā.62ka/72; priyaḥ — {kla klo'i chos dga' sangs rgyas pa/} /{de tshe dkar po'i gos la mos//} mlecchadharmaratā bauddhāstathā (?dā) śvetāmbarapriyāḥ \n\n vi.pra.92ka/3.3; \n\n• bhū.kā.kṛ. adhimuktaḥ — {theg pa dma' ba la mos pa'i sems can rnams ni theg pa chen po la rab tu 'god do//} hīnayānādhimuktān sattvān mahāyāne pratiṣṭhāpayāmi ga.vyū.160ka/243; abhirataḥ — {ma pham pa rigs kyi bu 'di dag ni dben pa la mngon par dga' zhing dben pa la mos pa ste} ete ajita kulaputrā vivekārāmā vivekābhiratāḥ sa.pu. 115kha/185; \n\n• u.pa. śauṇḍaḥ — {'thab mo mos pa'i skyes bu}…{sgo khar bkod} dvāre sthāpita yuddhaśauṇḍapuruṣāḥ la. vi.97ka/139. mos par|adhimoktum—{'dis ni phyin ci log la mngon par zhen pa la gnas pas de la mos par yang mi nus pas rtogs pa lta smos kyang ci dgos} etena viparītābhiniveśāvasthitaistadadhimoktumapi na śakyate, kimutādhigantum ta.pa.293ka/1048. mos pa rgya che ba|vi. udārādhimuktikaḥ, bodhisattvasya— {mos pa rgya che ba}…{byang chub sems dpa' sems dpa' chen po de lta bu dag mthong na} udārādhimuktikān…bodhisattvān mahāsattvān dṛṣṭvā a.sā.339ka/191; dra. {mos pa rgya chen po/} mos pa rgya chen po|udārādhimuktiḥ — {mos pa rgya chen po dang ldan pa} udārādhimuktisamanvāgatānām da.bhū.174kha/8; dra. {mos pa rgya che ba/} mos pa rgya chen po dang ldan pa|vi. udārādhimuktisamanvāgataḥ — {kye rgyal ba'i sras dag/} {de la sems can dge ba'i rtsa ba shin tu bstsags pa}… {mos pa rgya chen po dang ldan pa} tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṃ … udārādhimuktisamanvāgatānāṃ… sattvānām da.bhū. 174kha/8. mos pa bcom pa|vi. hatādhimokṣaḥ — {'on kyang byis pa rang nyid yon tan dbul bas mos pa bcom pa rnams ni yon tan 'byor ba de lta bu de thos su zin kyang sangs rgyas dang de'i chos la gus par mi byed kyi} atha ca punarbālāḥ svaguṇadāridryahatādhimokṣāḥ śṛṇvanto'pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante, tasya ca dharmam abhi.bhā.58kha/1099. mos pa chen po|pā. adhimuktimahattvam, mahattvabhedaḥ — {chen po bdun po 'di dag ni}…{chos chen po}…{mos pa chen po}…{yang dag par 'grub pa chen po} saptemāni mahattvāni…dharmamahattvam…adhimuktimahattvam…samudāgamamahattvam bo.bhū.156ka/201; dra. {chen po/} mos pa 'jog par byed pa|pā. adhimuktiniveśakaḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{mos pa 'jog par byed pa dang} …{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…adhimuktiniveśakaḥ…vipulamanaskāraśca sū.vyā.166ka/57. mos pa snying por byed pa|vi. adhimuktisāraḥ, o rā — {'khor yongs su dag cing mos pa snying por byed pa}…{yang gzigs} pariśuddhāṃ ca parṣadaṃ paśyati adhimuktisārām sa.pu.71kha/130. mos pa tha dad pa|vi. nānādhimuktikaḥ — {mos pa tha dad pa'i sems can rnams la chos bstan par bya'i} nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate la.a. 133ka/79. mos pa dang ldan pa|= {mos ldan/} mos pa dang bral ba|vi. adhimuktivirahitaḥ — {de'i tshe sems can dmu rgod}… {mos pa dang bral ba ma mos pa mang ba dag 'byung lags mod kyi} śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti…adhimuktivirahitā anadhimuktibahulāḥ sa.pu.101ka/162. mos pa dang lhag pa'i bsam pa la rab tu gnas pa|vi. supratiṣṭhitādhyāśayādhimuktiḥ—{byang chub sems dpa'} …{mos pa dang lhag pa'i bsam pa la rab tu gnas pa} bodhisattvānāṃ…supratiṣṭhitādhyāśayādhimuktīnām da. bhū.171ka/5. mos pa rnam par dbye ba|adhimuktivibhaktiḥ — {des de ltar shes nas sems can rnams la yang dag pa ji lta ba bzhin du chos ston te}…{mos pa rnam par dbye ba'i tshul ji lta ba dang} sa evaṃ jñātvā tathātvāya sattvebhyo dharmaṃ deśayati… yathādhimuktivibhaktitaḥ da.bhū.254ka/51; adhimuktiprabhedalakṣaṇavibhāgaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//} {skyes dang ma skyes 'dzin dang gzung gyur dang /} /{grogs blangs bdag nyid dang ni nor ba dang /} /{ma nor gzhan dang mngon sum ma yin gzhan/} /{sgra byung tshol ba dang ni lta ba pa'o//} {'phrogs dang 'dres dang mi mthun phyogs ma 'dres/} /{dman dang rgya che bsgribs dang ma bsgribs dang /} /{brtson dang ma brtson bsags dang ma bsags pa/} /{brtan zhugs ring du song ba'i mos pa 'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau \n jātā'jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca \n abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca \n\n hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca \n yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ \n\n sū.a.162kha/52. mos pa sna tshogs|nānādhimuktiḥ — {rnam pa kun gyi mchog ldan pa'i/} /{sku ni mos pa sna tshogs las/} sarvākāravaropetaḥ kāyo nānādhimuktitaḥ \n vi.pra.29ka/4.1. mos pa sna tshogs mkhyen pa'i stobs|pā. nānādhimuktijñānabalam, tathāgatabalabhedaḥ—{de bzhin gshegs pa'i stobs bcu}…{gnas dang gnas ma yin pa mkhyen pa'i stobs dang}…{mos pa sna tshogs mkhyen pa'i stobs dang}… {zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni…sthānāsthānajñānabalaṃ…nānādhimuktijñānabalaṃ…āsravakṣayajñānabalañca bo.bhū.197kha/265. mos pa sna tshogs pa|vi. nānādhimuktikaḥ — {sems can mos pa sna tshogs pa/} /{rgyal bas kyang ni mi mgu na//} nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ \n bo.a. 24ka/8.22. mos pa spyod pa|= {mos pas spyod pa/} mos pa spyod pa'i sa|= {mos pas spyod pa'i sa/} mos pa byed|= {mos par byed/} mos pa byed du 'jug|kri. adhimocayati—{dkon mchog gsum la mchod par mos pa byed pa/} {gzhan dag kyang mos par byed du 'jug go//} (tri)ratnapūjāmadhimucyate, parāṃścādhimocayati bo.bhū.149kha/179. mos pa ma yin pa|= {mos min/} mos pa mang ba|• vi. adhimuktibahulaḥ — {mthu med pa la gnas par mi byed cing mos pa mang ba yin te} nāpratibalatāyāmavatarati \n adhimuktibahulo bhavati śrā.bhū.14kha/31; prasādabahulaḥ — {kye rgyal ba'i sras dag /de} {la byang chub sems dpa'i sa rab tu dga' ba la gnas pa'i byang chub sems dpa' ni rab tu dga' ba mang ba yin/} {yid bde ba mang ba yin/} {mos pa mang ba yin} atra bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahulaḥ da.bhū.175ka/8; \n\n• saṃ. = {mos pa mang ba nyid} prasādabahulatā—{de dad pa la dbang bsgyur ba dang mos pa mang ba dang yid ches pa shin tu rnam par dag pa dang} sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā da.bhū.176ka/9. mos pa mi mang|vi. anadhimuktibahulaḥ lo.ko.1851. mos pa med pa|anadhimuktiḥ — {mos pa med pa yang gnod pa yin te} anadhimuktirapyanarthaḥ śi.sa.36ka/34. mos pa dman pa|vi. hīnādhimuktikaḥ — {kau shi ka bla na med pa yang dag par rdzogs pa'i byang chub ni}…{mos pa dman pa dang shes rab dman pa rnams kyis bsgrub par dka'o//} durabhisambhavā hi kauśika anuttarā samyaksaṃbodhiḥ…hīnādhimuktikairhīnaprajñaiḥ a.sā.54kha/31. mos pa zlog pa|kri. vicchandayati ma.vyu.6527 (93kha); dra. {mos pa bzlog pa/} mos pa bzlog pa|kri. vicchandayati — {gzhan dag kyang de la mos pa bzlog pa dang} anyānapi tasmād vicchandayanti ma.ṭī.229ka/63. mos pa yid la byed pa|pā. adhimuktimanaskāraḥ, manaskārabhedaḥ — {mos pa yid la byed pa yin pa'i phyir zag pa dang bcas pa yin no//} adhimuktimanaskāratvāt sāsravā abhi.bhā.10ka/898. mos pa la dbang ba|pā. adhimuktivaśitā, vaśitābhedaḥ — {mos pa la dbang bas ni sa la sogs pa chu la sogs par mos so//} adhimuktivaśitayā pṛthivyādīnabāditvenādhimucyante abhi.sa.bhā.53ka/73; dra. {dbang bcu/} mos pa las gyur pa|pā. ādhimokṣikam, mokṣabhāgīyabhedaḥ — {thar pa'i cha dang mthun pa bzhi ste/} {skabs su gtogs pa dang mos pa las gyur pa dang lhag par 'dod pa las gyur pa dang thob pa las gyur pa'o//} caturvidhaṃ mokṣabhāgīyam — ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca abhi.sa.bhā.86kha/118; dra. {mos pa las byung ba/} mos pa las byung|= {mos pa las byung ba/} mos pa las byung ba|pā. 1. ādhimokṣikaḥ \ni. manaskārabhedaḥ — {yid la byed pa bdun}…{mtshan nyid rab tu rig pa'i yid la byed pa}…{mos pa las byung ba} sapta manaskārāḥ…lakṣaṇapratisaṃvedī manaskāraḥ…ādhimokṣikaḥ abhi.sa.bhā.58ka/80 \nii. cittotpādabhedaḥ —{byang chub sems dpa' rnams kyi sems bskyed pa ni rnam pa bzhi ste/} {mos pas spyod pa'i sa la ni mos pa las 'byung ba'o//} caturvidho bodhisattvānāṃ cittotpādaḥ \n ādhimokṣiko'dhimukticaryābhūmau sū.vyā.139ka/15 2. ādhimokṣikam, mokṣabhāgīyabhedaḥ — {thar pa'i cha dang mthun pa bzhi ste/} {skabs su gtogs pa dang mos pa las gyur pa dang lhag par 'dod pa las gyur pa dang thob pa las gyur pa'o//} caturvidhaṃ mokṣabhāgīyam—ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca abhi.sa.bhā. 86kha/118 3. ādhimokṣikī, gatibhedaḥ—{'gro ba ni rnam pa gsum ste/} {lus kyis phyin byed dang mos pa las byung ba dang yid mgyogs pa'o//} gatistridhā—śarīravāhinī ādhimokṣikī, manojavā ca abhi.bhā.63ka/1115. mos pa las 'byung ba|= {mos pa las byung ba/} mos pa'i khams|adhimuktidhātuḥ — {bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa dang} māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena da.bhū.204ka/24; {phyir zhing de'i bsam pa'i khams yongs su dag par 'gyur ro//}… {mos pa'i khams kyang shin tu byang bar 'gyur ro//} tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati…adhimuktidhātuścottapyate da.bhū.208ka/25. mos pa'i gang zag|adhimuktapudgalaḥ lo.ko.1851. mos pa'i ting nge 'dzin|pā. chandasamādhiḥ — {de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas pa/} {'dod chags dang bral ba la gnas pa}…{yongs su sgom mo//} chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritam da.bhū.205kha/24. mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa|vi. chandasamādhiprahāṇasaṃskārasamanvāgataḥ — {de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas pa}…{yongs su sgom mo//} chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritam da.bhū.205kha/24. mos pa'i stobs|pā. adhimuktibalam — {gal te bcom ldan 'das kyis bdag cag gi mos pa'i stobs gzigs nas} saced bhagavānasmākaṃ paśyedadhimuktibalam sa.pu.43kha/75. mos pa'i thibs po rab tu rgyu ba|adhimuktigahanopacāraḥ — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te}…{mos pa'i thibs po rab tu rgyu ba dang} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…adhimuktigahanopacāraṃ ca da.bhū.251kha/49. mos pa'i 'du byed kyi ting nge 'dzin las yongs su ma nyams pa|vi. chandasaṃskārasamādhyaparihīnaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {mos pa'i 'du byed kyi ting nge 'dzin las yongs su ma nyams pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… chandasaṃskārasamādhyaparihīna ityucyate la.vi.211kha/313. mos pa'i bar du gcod pa|adhimuktiparipanthaḥ — {mos pa'i bar du gcod pa la tshigs su bcad pa gsum mo//} adhimuktiparipanthe trayaḥ ślokāḥ sū.vyā.162kha/52. mos pa'i blo gros mnga' ba'i gzi brjid|nā. dhṛtimatitejāḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mos pa'i blo gros mnga' ba'i gzi brjid dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… dhṛta (?ti)matitejasaḥ ga.vyū.268kha/347. mos pa'i dbang|pā. adhimuktivaśitā, vaśitābhedaḥ — {tshe'i dbang rab tu thob bo//}…{mos pa'i dbang rab tu thob bo//} āyurvaśitāṃ ca pratilabhate… (adhimuktivaśitāṃ ca) da.bhū.245ka/46; dra. {dbang bcu/} mos pa'i rim pa|adhimuktyanukramaḥ lo.ko.1851. mos pa'i shes pa|adhimuktijñānam lo.ko.1851. mos par dka'|= {mos par dka' ba/} mos par dka' ba|• vi. duradhimocyam — {dge slong dag 'di lta ste/} {de bzhin gshegs pa'i ye shes la mos par dka' ba'i phyir ro//} evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam sa.pu.71ka/119; duradhimocaḥ, o cā — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni}…{mos par dka'o//} duradhimocā bhagavan prajñāpāramitā a.sā. 164kha/93; {rab 'byor shes rab kyi pha rol tu phyin pa ni mi brtson pa dang}…{shes rab 'chal pas mos par dka' ba yin te}…{rab 'byor shes rab kyi pha rol tu phyin pa ni mchog tu mos par dka' ba yin no//} duradhimocā subhūte prajñāpāramitā, paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena…duṣprajñena a.sā.165kha/93; \n\n• saṃ. = {mos par dka' ba nyid} duradhimocatā — {bcom ldan 'das e ma shes rab kyi pha rol tu phyin pa ni mos par dka' ba'i slad du 'di ji tsam du zab pa lags} kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā a.sā. 164kha/93. mos par gyis shig|kri. adhimucyasva — {de dag gi bar skabs tha na khar ba'i rtse mo gzugs pa'i gtos tsam yang med par mos par gyis shig} adhimucyasva yeṣāṃ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi śrā.bhū.165kha/420. mos par gyur pa|bhū.kā.kṛ. adhimuktaḥ — {sangs rgyas kyi chos rnams sam nyan thos kyi chos rnams la gang dag}… {mos par gyur pa} ye ca…buddhadharmeṣu śrāvakadharmeṣu vā… adhimuktāḥ a.sā.121kha/70. mos par bgyid|kri. adhimokṣayati lo.ko.1851. mos par 'gyur|kri. 1. adhimuktirbhavati — {thog ma kho nar la la theg pa 'ga' zhig kho na la mos par 'gyur ro//} prathamata eva kasyacit kvacideva yāne'dhimuktirbhavati sū.vyā.137ka/11; adhimucyate — {su ci la mos par 'gyur ba de la de 'chad do//} yadyenādhimucyate tattasya deśayet la.a.114ka/60 2. adhimokṣayiṣyati — {chos de dag la gang gis}…{mos pa dang mos par 'gyur ba dang mos par byed pa dang} ye ca tasmin dharme…adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca a.sā. 131ka/75. mos par 'gyur ba|= {mos par 'gyur/} mos par 'du shes pa|adhimuktisaṃjñānam—{yang na bsam pa phyin ci ma log pa'i phyir te/} {mos par 'du shes pa'i phyir ro//} āśayasyāviparītatvād vā adhimuktisaṃjñānāt abhi.bhā.78ka/1172; {mos pa'i 'du shes pa ni mos par 'du shes pa'o//} adhimukteḥ saṃjñānam adhimuktisaṃjñānam abhi.sphu.304kha/1172. mos par bya|kri. 1. ārocayāmi — {ngas deng dge slong dag ni mos par bya} ārocayāmi ahamadya bhikṣavaḥ sa.pu. 56kha/99 2. rocayet — {snyoms par 'brim par byed pa mos par bya'o//} samapravṛttiṃ cārakaṃ rocayeyuḥ vi.sū.37kha/47; rocayeta — {zhag ma lon par tshogs pas mos par bya'o//} rocayeran sāmagryāmanuṣitam vi.sū.65kha/82. mos par bya ba|= {mos par bya/} {mos par bya bar} adhimoktum — {kye rgyal ba'i sras rnam pa thams cad du thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa'i chos kyi} ({sgo'i} ){rgyud 'di ni byang chub sems dpa' ma yin pas mnyan pa'am mos par bya ba 'am}…{mi nus na} na hi bho jinaputra śakyamanyatra bodhisattvena ayaṃ sarvākārasarvajñajñānaguṇasañcayo dharmamukhaparivartaḥ śrotuṃ vā adhimoktuṃ vā da.bhū.279ka/67. mos par byed|kri. adhimuñcati — {'on kyang 'di ni de bzhin te/} {de kho na ltar yin no zhes mos par byed} api tu evametattathataivetyadhimuñcati a.sā.285kha/171; adhimucyate — {kye ma sems can rnams ni de ltar bde bar gyur cig ces sems can rnams la bde bar mos par byed do//} sattvānāṃ tat sukhamadhimucyate evaṃ sukhitā bata santu iti abhi.bhā. 78kha/1174; {gtsug lag khang dang}…{zhing dang rim gyis rgya mtsho'i mthas klas pa'i bar gyi sa gzhi rus pa'i keng rus kyis gang bar mos par byed do//} vihāra… kṣetrakrameṇa samudraparyantāṃ pṛthivīmasthisaṅkalāṃ pūrṇāmadhimucyate abhi.bhā.9kha/896; {dkon mchog gsum la mchod par mos pa byed pa} (tri)ratnapūjāmadhimucyate bo.bhū.139kha/179; adhimokṣayati—{chos de dag la gang gis}…{mos pa dang mos par 'gyur ba dang mos par byed pa dang} ye ca tasmin dharme…adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca a.sā.131ka/75; adhimokṣyate—{gang gis} ({thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa'i} ){chos kyi sgo'i rgyud 'di thos te/} {thos nas mos par byed pa} ye imaṃ sarvajñajñānaguṇasañcayadharmamukhaparivartaṃ śroṣyanti, śrutvā cādhimokṣyante da.bhū.279ka/67. mos par byed pa|= {mos par byed/} mos par byed pa yin|kri. adhimucyate — {de bzhin du bdag gi lus thams cad kyi bar du rus pa'i keng rus su mos par byed pa yin no//} evaṃ yāvat sarvaṃ śarīramasthiśaṅkalamadhimucyate abhi.sphu.162kha/896. mos par mi mang ba|vi. anadhimuktibahulaḥ lo.ko.1851. mos pas spyod pa|pā. 1. adhimukticaryā—{mos pas spyod pa'i sa} adhimukticaryābhūmiḥ bo.bhū.189kha/253; {mos pas spyod pa la gnas pa} adhimukticaryāvihāraḥ bo.bhū. 164kha/217; ma.vyu.897 (20kha) 2. adhimukticārī, pudgalabhedaḥ—{rgyun du zhugs pa'o//}…{mos pas spyod pa'o//} srotāpannaḥ… adhimukticārī ma.ṭī.283kha/144. mos pas spyod pa can|vi. adhimukticārī — {mos pas spyod pa can gyi byang chub sems dpa' ni rigs la gnas pa} adhimukticārī bodhisattvagotre vyavasthitaḥ abhi. sa.bhā.89ka/121. mos pas spyod pa la gnas pa|• vi. adhimukticaryāvihārī—{mos pas spyod pa la gnas pa'i byang chub sems dpas ni} adhimukticaryāvihāriṇā punarbodhisattvena bo.bhū.165ka/218; \n\n• pā. adhimukticaryāvihāraḥ, bodhisattvavihāraviśeṣaḥ — {byang chub sems dpa'i gnas bcu gnyis}…{rigs la gnas pa dang mos pas spyod pa la gnas pa dang} dvādaśabodhisattvavihārāḥ…(gotravihāraḥ) adhimukticaryāvihāraḥ bo.bhū.164kha/217. mos pas spyod pa'i sa|pā. adhimukticaryābhūmiḥ, bodhisattvabhūmiviśeṣaḥ — {rigs kyi sa dang mos pas spyod pa'i sa dang}…{mthar thug par 'gro ba'i sa'o//} {'di dag ni byang chub sems dpa'i sa bdun yin te} gotrabhūmiḥ, adhimukticaryābhūmiḥ…niṣṭhāgamanabhūmiśca \n itīmāḥ sapta bodhisattvabhūmayaḥ bo.bhū.189kha/253; bo.bhū.46ka/60. mos spyod|= {mos pas spyod pa/} mos min|anadhimuktiḥ — {de yi mtshan mar mi brten pas/} /{mos min 'du shes med pa yin//} tannimittānadhiṣṭhānānadhimuktirasaṃjñatā \n abhi.a.3ka/1.33. mau gal gyi bu|= {maud gal gyi bu/} mau gal bu|= {maud gal gyi bu/} maud gal|nā. maudgalyāyanaḥ, mahāśrāvakaḥ — {'di ltar mi g}.{yo ba'i chos can la yang la las nyan thos chen po 'phags pa shA ri'i bu dang maud gal la sogs pa'i rab kyi mtha' pa la sogs pa'i chos dang} yasmādakopyadharmā'pi kaścinmahāśrāvakāṇāmāryaśāriputramaudgalyāyanādīnāṃ prāntakoṭikādīn dharmān abhi.sphu.222kha/1004; dra. {maud gal gyi bu/} maud gal gyi bu|nā. maudgalyāyanaḥ, mahāśrāvakaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{maud gal gyi bu dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…maudgalyāyanaḥ ma.mū.99kha/9; {shAkya thub pa'i slob mar 'os pa dag las mchog tu bzhed par 'gyur bar bstan/} /{mau gal bu 'di'ang 'di ru gsungs zhes yang dag rig pa'i rang bzhin ldan rnams smra//} kāle śākyamunerbhaviṣyati mataḥ śiṣyatvayogādvaraṃ maudgalyāyana eṣa cātra kathitaḥ saṃvinmayānāṃ vadaḥ \n\n a.ka.163kha/18.25; abhi.sphu.117ka/812; {nga dang shA ra dwa ti'i bu/} /{mo'u gal bu dang 'od srungs dang /} /{gang po ma 'gags kun dga' bo/} /{de yi tshe na spun du gyur//} ahaṃ śāradvatīputro maudgalyāyanakāśyapau \n pūrṇāniruddhāvānanda ityāsurbhrātarastadā \n\n jā.mā.104ka/120; kolikaḥ — {maud gal bu dang chu smad dang /} {dmus long dang ni tshong dpon dang //} koliko hyuttaraścāpi jātyandhaḥ śreṣṭhireva ca \n a.śa.117ka/107. maud gal gyi bu chen po|nā. mahāmaudgalyāyanaḥ, bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa maud gal gyi bu chen po dang}…{de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca mahāmaudgalyāyanena…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi. 1ka/1; {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{maud gal gyi bu chen po dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…mahāmaudgalyāyanaḥ ma.mū.99kha/9; {'di lta ste/} {gnas brtan shA ri'i bu dang}…{maud gal gyi bu chen po dang}…{ma 'gags pa dang /} {de dag dang nyan thos chen po gzhan dag dang} tadyathā—sthavireṇa ca śāriputreṇa…mahāmaudgalyāyanena ca…aniruddhena ca \n etaiścānyaiśca… mahāśrāvakaiḥ su.vyū. 195kha/254. mauSh+Tha|mauṭham, śasyabhedaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te}… {gsum pa ni mauSh+Tha dang tri pu Ta dang yungs nag dang nas dang mon sran no//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham…tṛtīyam—mauṭha (ṣṭha?)m, tripuṭaḥ, kṛṣṇasarṣapāḥ, yavāḥ, māṣāḥ vi.pra.149kha/3.96. mya ngan|1. śokaḥ — {skye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur te} jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti su.pra.51ka/102; {'chi ba na rmongs pa mngon par chags pa dang bcas pa'i nang gi yongs su gdung ba ni mya ngan to//} mriyamāṇasya mūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ śi.sa.125ka/121; śuk, o cā—{sa yi brgya byin mya ngan rnam par thong /} /{mya ngan dag gis zil mnan brtan pa min//} vimuñca pṛthvīpuruhūta śokaṃ śucā'bhibhūtā na bhavanti dhīrāḥ \n a.ka.66kha/59.151; {mya ngan yongs 'dris de mthong nas/} /{'jigs pa'i bde sogs kyis smras pa//} śucaḥ paricitaṃ dṛṣṭvā tamūce cakitā śacī \n a.ka.173kha/78.6; khedaḥ — {'dod pa thob pa glog ltar g}.{yo/} /{de phyir mya ngan bya ba min//} na khedastatkṛte kāryastaḍillolāḥ priyāptayaḥ \n\n a.ka.65ka/6.140; vyathā — {de yis de la byin nas ni/} /{de bral mya ngan bzod par byas//} dattvā sa tasmai sahasā sehe tadvirahavyathām \n\n a.ka.206ka/23.32; udvegaḥ — {de nas rngon pa bya min gyi/} /{rgyu las mya ngan gyi gdungs pas/} /{mda' dang rgya ni yang dag btang /} /{bdag nyid smod cing mya ngan byas//} akāryakaraṇodvegasantāpādatha lubdhakaḥ \n nininda śocannātmānaṃ saṃtyajya śaravāgurāḥ \n\n a.ka.323ka/40.188; viṣādaḥ — {mya ngan bsams pas bying de la/} /{de yis 'khun bzhin rab smras pa/} viṣādacintāstimitaṃ śvasantaṃ sā jagāda tam \n a.ka.267ka/32.24; santāpaḥ — {mya ngan las ni 'da' ba'i sgra thos nas/} /{sangs rgyas sras rnams mang po mya ngan skyes//} santāpajātā bahubuddhaputrāḥ… śrutvā… nirvāṇaśabdam sa.pu.11kha/17; adhṛtiḥ — {khyim thab mya ngan bsang ba'i phyir} bharturadhṛtiparihārārtham jā.mā.58kha/67; kṛcchraḥ, o chram — {khyed rnams phyir bcos 'bras med pas/} /{'di las bdag ni mya ngan byed//} yuṣmadaprakriyābandhaścātaḥ kṛcchraścarāmyaham \n\n a.ka.166ka/19.25 2. = {mya ngan nyid} dainyam — {rgyal po rab tu gtum zhing bcos dka' bar shes nas yid mi dga' zhing mya ngan gyis ni gdungs} prajānānāśca tasya rājñaścaṇḍatāṃ duranuneyatāṃ ca vaimanasyadainyākrāntamanasaḥ jā.mā.169ka/195 3. ( {mya ngam} ityasya sthāne)— {tsher ma'i 'khri shing 'dab med mya ngan dag la yongs 'dris ma thob nas//} alabdhvā niṣpatrāṃ maruparicitāṃ kaṇṭakalatām a.ka.39ka/55.27. mya ngan gyi khang pa|śokāgāram — {rgas pa dang nad pa dang shi ba mthong ste yid byung nas mya ngan gyi khang par zhugs nas 'dug pa} jīrṇāturamṛtasandarśanādudvignaḥ śokāgāraṃ praviśyāvasthitaḥ vi.va.155ka/1.43. mya ngan gyi khang bu|śokāgāram — {de nas re zhig na khyim bdag de mya ngan gyi khang bur zhugs te/} {lag pa la rkom tshugs bcas nas sems khong du chud cing 'dug ste} yāvadasau gṛhapatiḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.182kha/168. mya ngan gyi sgra|śokaśabdaḥ — {'di lta ste/} {glang po che'i sgra'am} …{mya ngan gyi sgra'am}… {phyi nang na sgra ci byung ba} tadyathā—hastiśabdā vā…śokaśabdā vā…sāntarbahiḥ śabdā niścaranti sa.pu.132kha/210. mya ngan gyi me|śokāgniḥ — {mya ngan gyi me bzlog dka' bas rnying btsos te} niṣpratīkāreṇa śokāgninā vinirdahyamānahṛdayaḥ jā.mā.56kha/65; śokānalaḥ — {nga la'ang mya ngan me yis gtor//} kṣiptaḥ śokānalo mayi jā.mā.144ka/166; śokakṛśānuḥ—{mya ngan me ni 'bar ba yis/} /{khyab cing cho nge 'don pa de/} /{'du shes rnyed pas bu sring dag/} /{byin par gyur pa'i byung mtha' thos//} sā labdhasaṃjñā dīptena vyāptā śokakṛśānunā \n śiśupradānavṛttāntaṃ śrutvaivābhūtpralāpinī \n\n a.ka.206ka/23.35. mya ngan gyi zug rngu|śokaśalyam lo.ko.1852. mya ngan gyis 'khrugs pa|vi. śokaviśṛṅkhalaḥ — {de la byung ba'i mtha' bshad nas/} /{klu ni mya ngan gyis 'khrugs pas/} /{dpung pa blangs nas 'dab chags kyi/} /{gang zag la ni smad bcas smras//} tasmai nivedya vṛttāntaṃ nāgaḥ śokaviśṛṅkhalaḥ \n babhāṣe bhujamutkṣipya sākṣepaḥ pakṣipudgalam \n\n a.ka.311ka/108.177. mya ngan gyis 'gog pa|pā. anukrośākṣepaḥ, ākṣepabhedaḥ — {mya ngan bcas shing ut+pa la/} /{de 'os las ni bzlog byas nas/} /{mya ngan 'os pa'i skabs ston phyir/} /{'di ni mya ngan gyis 'gog pa'o//} asāvanukrośākṣepaḥ sānukrośamivotpale \n vyāvartya karma tadyogyaṃ śocyāvasthopadarśanāt \n\n kā.ā.2.155. mya ngan gyis nyen|vi. śokaklāntaḥ — {bram zes gtam de thos pa yis/} /{mya ngan gyis nyen de la smras//} taṃ vipraḥ śrutavṛttāntaḥ śokaklāntamabhāṣata \n\n a.ka.84ka/63. 15. mya ngan gyis gdungs pa|vi. saṃvignahṛdayaḥ — {de yun ring zhig nas pha ma gnyis dus byas pa'i mya ngan gyis gdungs pa las} sa kālakramānmātāpitroḥ kālakriyayā saṃvignahṛdayaḥ jā.mā.99ka/114; śokāturaḥ — {la la lcags kyi tho bas mgo bcom mya ngan gdungs shing 'o dod 'bod//} kecinmudgaravegapiṣṭaśirasaḥ kūjanti śokāturāḥ \n jā.mā.177ka/205. mya ngan gyis non pa|vi. śokābhibhūtaḥ — {phru gu'i mya ngan gyis non pa} śāvakaśokābhibhūtāḥ vi.va.123kha/1.12; śokārtaḥ — {de dag gi ni 'khor rnams kyang /} /{snying rjer ngu zhing mya ngan non//} teṣāṃ ca pārṣadyāḥ karuṇasvararodamānaśokārtāḥ \n su.pra.58ka/116; śokāturaḥ lo.ko.1853. mya ngan gyis non par gyur|vi. śokārtaḥ — {dge slong gi dge 'dun phal cher ston pa dang bral ba'i mya ngan gyis non par gyur la 'gro 'gro bas dub cing lus rdul gyis yog par mthong ngo //} mahān bhikṣusaṅgho dṛṣṭaḥ śāstṛviyogācchokārto'dhvapariśrānto rajasā'vacūrṇitagātraḥ a.śa.286ka/263. mya ngan gyis gzir ba|vi. śokārtaḥ, o rtā — {dben par rang gi btsun mo la/} /{rgyal pos rang gi spyod tshul bshad/} /{bu ni byes bgrod mya ngan gyis/} /{gzir cing sdig pas skrag pas bsams//} rājñā kathitavṛttāntā nijapatnī svayaṃ rahaḥ \n putrapravāsaśokārtā pāpatrastā vyacintayat \n\n a.ka.103ka/64.183; śokahataḥ, o tā — {'khrul pa mo'o//} {sbrum ma'o//} {mya ngan gyis gzir ba'o//} {rtsab krol can no//} {skyon can sdud pa las gyur pa'i ltung byed bzhi'o//} vyabhicāriṇyāḥ, garbhiṇyāḥ, śokahatāyāḥ, bhaṇḍanakāriṇyā upasampādane'pi \n sāpakṣālodhvaṃ (? lacatuḥ)saṃgrahagata (te prāyaścittika)m vi.sū.52kha/67; śokārditaḥ — {bu gcig rin chen dam pa nga la ltos shing smros/} /{nga ni mya ngan gzir te khyim nang sa la 'gyel//} prekṣasva putravararatna mama pralāpaṃ śokārdito nipatito'smi bhuvi rā.pa.247ka/145. mya ngan bgyid|kri. śocati lo.ko.1852. mya ngan brgal ba|vi. uttīrṇaśokaḥ lo.ko.1852. mya ngan can|vi. saśokaḥ — {de 'du byed kyi rnam pa de lta bu la rab tu rtog pa'i tshe}…{mya ngan can dang} sa evaṃbhūtaṃ sarvasaṃskāragataṃ sampaśyan…saśokam da.bhū.196ka/19. mya ngan nyam thag|= {myangan nyam thag pa/} mya ngan nyam thag pa|vi. śokārditaḥ — {pad ma'i mig can mig mdzes mya ngan nyam thag pa/} /{lha yi bu mo lta bu'i bud med tshogs smra ltos//} śokārditaṃ kamalalocanacārunetraṃ strīsaṅghamapsarasamaṃ vilapantamīkṣa \n rā.pa.247ka/146; śokārtaḥ — {mya ngan nyam thag dga' thob shog//} santu śokārtāḥ prītilābhinaḥ bo.a.38kha/10.21. mya ngan drag po|tīvraśokaḥ — {mya ngan drag pos 'bangs de dag/} /{brgya byin sgyu yis rnam rmongs te//} tau tīvraśokavivaśau śakramāyāvimohitau \n a.ka.17ka/2.113. mya ngan gdungs|= {mya ngan gyis gdungs pa/} mya ngan 'dam du bying ba|vi. śokapaṅkasammagnaḥ — {mya ngan 'dam du bying ba yi/} /{glang po'i dbang po bzhin mi g}.{yo/} /{dbugs ring de la rmi lam du/} /{lha ni mthu chen ldan pas smras//} taṃ śokapaṅkasammagnaṃ gajendramiva niścalam \n dīrghocchvāsaṃ maheśākhyā svapne provāca devatā \n\n a. ka.58ka/6.57. mya ngan 'da'|= {mya ngan las 'da' ba/} mya ngan 'da' ba|= {mya ngan las 'da' ba/} mya ngan 'da' bar 'gro ba|vi. nirvāṇagāmī — {byang chub sems dang gzhan yang gang /} /{mya ngan 'da' bar 'gro ba'i chos//} bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ \n sa.pu.54kha/95. mya ngan 'da' byed|pā. nirvāṇakaraḥ, samādhiviśeṣaḥ — {mya ngan 'da' byed ces bya ba'i ting nge 'dzin} nirvāṇakaro nāma samādhiḥ kā.vyū.244ka/305. mya ngan 'da' bzhed|vi. nirvātukāmaḥ — {rgyal ba mya ngan 'da' bzhed la/} /{thal mo sbyar te gsol ba ni//} nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ \n bo.a. 6kha/3.5. mya ngan 'das|= {mya ngan las 'das pa/} mya ngan 'das pa|= {mya ngan las 'das pa/} mya ngan 'das grong|= {mya ngan las 'das pa'i grong khyer/} mya ngan 'das grong lam gcig pa|vi. nirvāṇapuraikavartinī—{mya ngan 'das grong lam gcig pa/} /{bdag med 'phags pa stong gis bgrod pa 'di//} imāṃ hi nirvāṇapuraikavārtinīṃ… nirātmatāmāryasahasravāhitām abhi. bhā.95ka/1233. mya ngan 'das dga'|nā. nirvāṇapriyā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo mya ngan 'das dga' zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…nirvāṇapriyā nāma gandharvakanyā kā.vyū.202ka/260. mya ngan 'das 'gyur|= {mya ngan las 'das par 'gyur/} mya ngan 'das pa|= {mya ngan las 'das pa/} mya ngan 'das pa tshangs pa thob|vi. brahmanirvāṇamāptavān — {bram ze tshangs pa tshangs pa'i rig /mya} {ngan 'das pa tshangs pa thob//} brahmavid brāhmaṇo brahmā brahmanirvāṇamāptavān \n vi.pra.156ka/3.105. mya ngan 'das pa'i grong 'gro ba|= {mya ngan las 'das pa'i grong khyer du 'gro ba/} mya ngan 'das pa'i mtha' la thug|= {mya ngan las 'das pa'i mthar thug pa/} mya ngan 'das pa'i bde la 'dzud pa|vi. parinirvāṇasukhapraveśakaḥ lo.ko.1853. mya ngan 'das pa'i lam|= {mya ngan las 'das pa'i lam/} mya ngan 'das par 'gyur|= {mya ngan las 'das par 'gyur/} mya ngan 'das gzims|nirvāṇaśayyā — {mgon po mya ngan 'das gzims ltar/} /{'dod pa'i phyogs su nyal bar bya//} nāthanirvāṇaśayyāvacchayītepsitayā diśā \n bo.a. 14ka/5.96. mya ngan ldan|= {mya ngan ldan pa/} mya ngan ldan pa|vi. viṣādavān — {mgrin pas gdung ba'i sgra rab bskyed/} /{mya ngan ldan pa kun gyis 'jus/} /{chags dang ldan pa'i rta de ni/} /{mchi ma nyil zhing srog btang gyur/} udbhūtārtasvaraiḥ kaṇṭhaiḥ sotkaṇṭhaiḥ sa viṣādavān \n sarvairgṛhītakīrṇāśrurvājī jīvitamatyajat \n\n a.ka.224ka/24.178; sodvegaḥ—{zhes pa mchog tu mi snyan pa/} /{bu yi tshig thos sa yi bdag/} /{rab tu 'byung ba'i sgra yis 'jigs/} /{mya ngan ldan pas de la smras//} iti putravacaḥ śrutvā bhūpatirbhṛśamapriyam \n pravrajyāśabdacakitaḥ sodvegastamabhāṣata \n\n a.ka.248kha/29.20; viṣādī—{dal gyis 'du shes thob gyur cing /} /{thams cad gdung ba smra ba na/} /{mkha' lding chags bral skyengs pa yis/} /{mya ngan ldan pa dag tu gyur//} śanakairlabdhasaṃjñeṣu sarveṣvārtapralāpiṣu \n vairāgyā*lakṣyavailakṣyaviṣādī garuḍo'bhavat \n\n a. ka.311kha/108.185. mya ngan nad kyis bzung ba|vi. śokāmayagrastaḥ — {dal bu dal bus mya ngan gyi/} /{nad kyis bzung nas srog btang gyur/} śanaiḥ śokāmayagrastā trastā tatyāja jīvitam \n\n a.ka.85ka/8.71. mya ngan non|= {mya ngan gyis non pa/} mya ngan bya|= {mya ngan bya ba/} mya ngan bya ba|• kri. viṣīdāmi — {ci'i phyir mya ngan bya} kimahaṃ viṣīdāmi jā.mā.27ka/32; \n\n• kṛ. śocyaḥ, o yā—{rang gi chos btang bsod nams grags pa nyams/} /{mya ngan bya ba'i gnas skabs gnas pa la//} tyaktasvadharme hatapuṇyakīrtau śocyāṃ daśāmityanuvartamāne \n\n jā.mā.188ka/219. mya ngan byar|śokaṃ kartum — {lha mo chos ni bya bar rigs/} /{mya ngan bya bar mi 'os so//} devi dharmakriyā yuktā na śokaṃ kartumarhasi \n a.ka.31kha/3.143. mya ngan byas|kri. śuśoca — {chu klung ka ran da ba de'i/} /{'gram du gos dang bral ba des/} /{mig sman dang bcas mchi ma'i chus/} /{nu ma snog cing mya ngan byas//} kāraṇḍavāyāḥ saritastasyāstīre nirambarā \n śuśoca sāñjanairaśrujalaiḥ sā malinastanī \n\n a.ka.150kha/14.135. mya ngan byed|= {mya ngan byed pa/} mya ngan byed pa|• kri. śocati — {de gzhi de las}… {mya ngan byed/} {gdung bar byed/} {smre sngags 'don par byed/} {brang rdung bar byed} sa tannidānaṃ śocati klāmyati, paridevate, urastāḍayati śrā.bhū.31ka/78; \n\n\n• saṃ. 1. śocanam — {mya ngan byed pa'i phyir mya ngan no//} śocanārthena śokaḥ pra.pa.187ka/246; {nyam nyes bzhin du rtag tu mya ngan byed/} /{nor med gyur pa shin tu 'jigs su rung //} vyasanamiva sadaiva śocanaṃ dhanavikalatvamatīva dāruṇam \n\n jā.mā.69kha/80 2. = {me} śukraḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n… śukraḥ a.ko.131kha/1.1.57; śocayati śatrūniti śukraḥ \n śuca śoke \n śucaṃ rātīti vā \n rā ādāne \n śukraṃ rudrareto'trāstīti vā a.vi.1.1.57; \n\n\n• vi. samanuśocantī — {ngo tsha bas mgo ni smad/} {drang srong mchog de'i mya ngan byed cing de nas byer te dong ngo //} vrīḍāvanatavadanāstamṛṣivaryaṃ samanuśocantyastato'pacakramuḥ jā.mā.169ka/195; anuśocitaḥ, o tā — {de ltar btsun mo de dag mya ngan byed pa'i shugs ring po 'byin pa rnams byer te dong ba'i 'og tu} iti tāsu devīṣvanuśocitaviniḥśvasitamātraparāyaṇāsvapayātāsu jā.mā.169ka/195. mya ngan byed pa med|kri. na śocati — {snga nas shi dang 'drar brtsis nas/} /{shi na'ang mya ngan byed pa med//} pūrvameva mṛto loke mriyamāṇo na śocati \n\n bo.a.24kha/8.36. mya ngan bral|= {mya ngan bral ba/} mya ngan bral ba|nā. 1. vigataśokaḥ, bodhisattvaḥ ma.vyu.725 (16kha) 2. viśokaḥ, nṛpaḥ — {gtso bo mya ngan med pa yi/} /{de 'og rgyal po byung ba ni/} /{mya ngan bral zhes rnam par grags//} rājñe'sau śokamukhyasya pṛṣṭhate ta bhave nṛpaḥ \n viśoka iti vikhyātaḥ ma.mū.306ka/477. mya ngan ma 'das|= {mya ngan las ma 'das pa/} mya ngan ma 'das pa|= {mya ngan las ma 'das pa/} mya ngan ma byed|= {mya ngan ma byed cig/} mya ngan ma byed cig|kri. mā śucaṃ kṛthāḥ — g.{yang sar lhung bas bdag ni mthu med ce'am/} /{gnyen bshes med snyam mya ngan ma byed cig//} prapātasaṃkṣiptaparākramo'hamabāndhavo veti kṛthāḥ śucaṃ mā \n jā.mā.142ka/163; mā śucaḥ — {de la nga yi bu gnyis byin/} /{mya ngan ma byed spro bsrings la//} tasmai dattau mayā putrau samāśvasihi mā śucaḥ \n\n jā.mā.58ka/67; mā pravyathāḥ lo.ko.1853. mya ngan mal stan|śokaśayyā — {bu gcig sa bdag bu khyod kyis/} /{chags pa yongs su btang ba las/} /{gnyid kyis dbul ba thob gyur cing /} /{mya ngan mal stan dag la brten//} ekaputrastvayā putraparityāgarasādaham \n nidrādaridratāṃ nītaḥ śokaśayyāsamāśrayaḥ \n\n a.ka.291kha/37.49. mya ngan mun pa kun nges 'joms blo gros|nā. sarvaśokatamanirghātanamatiḥ, bodhisattvaḥ — {bzhi pa mya ngan mun pa kun/} /{nges 'joms blo gros de bzhin te}…{byang chub sems dpa' bzhi rnams kyang /} /{lho sgor rab tu bzhugs pa 'o//} caturthaḥ sarvaśokatamanirghātanamatistathā \n…catvāro bodhisattvāśca dakṣiṇadvāre pratiṣṭhitāḥ \n\n sa.du. 109kha/166. mya ngan me|= {mya ngan gyi me/} mya ngan med|= {mya ngan med pa/} mya ngan med kyis byin pa|nā. aśokadattaḥ — {'phags pa mya ngan med kyis byin pa lung bstan pa zhes bya ba theg pa chen po'i mdo} ārya–aśokadattavyākaraṇanāmamahāyānasūtram ka.ta.76. mya ngan med cing rdul dang bral ba|nā. aśokavirajaḥ, kalpaḥ — {'jig rten gyi khams gzi brjid rdul gyi dri ma med pa}({'i dpal} ){zhes bya bar bskal pa mya ngan med cing rdul dang bral ba zhes bya ba byung ste} tena kālena aśokavirajo nāma kalpo'bhūt rajovimalatejaḥśrīnāmni lokadhātau ga.vyū.88kha/179. mya ngan med mchog|nā. aśokottamaḥ lo.ko.1853. mya ngan med mchog dpal|nā. aśokottamaśrīḥ lo.ko.1854. mya ngan med pa|• vi. aśokaḥ — {gang gis yang dag bskyangs bsrungs pas/} /{'jig rten mya ngan med byed pa//} yenāśokaḥ kṛto lokaḥ samyakpālanalālitaḥ \n\n a.ka.151ka/69.2; viśokaḥ — {khyed kyis gnas mchog 'chi med mya ngan med pa brnyes//} prāptaṃ tvayā padavaraṃ amṛtaṃ viśokam la.vi.170ka/255; niḥśokaḥ — {mya ngan med cing 'gyur med phung med dri med bsam gtan la sogs yon tan gyis//} niḥśokaṃ nirvikāraṃ nirupadhimamalaṃ dhyānaprajñādiguṇaiḥ \n su.pra.55ka/109; nirudvegaḥ — {rnam 'gyur med cing mya ngan med/} /{'jigs pa dang ni bral ba ste/} /{snun cig ces kyang brjod mthong nas/} /{de dag zhi ba thob par gyur//} nirvikāraṃ nirudvegaṃ sa taṃ vigatasādhvasam \n prahareti bruvāṇaṃ ca dṛṣṭvā śamamāptavān \n\n a.ka.284ka/36.46; \n\n• saṃ. 1. = {mya ngan med pa'i shing} aśokaḥ, vṛkṣaviśeṣaḥ — {rang gnas yin yang mtsho skyes ni/} /{gos pa med par chu la gnas/} /{nags nang yin yang mya ngan med/} /{bud med rkang pas bsnun pa mthong //} svapade'pi sarojasya niḥsaṅgasalilasthitiḥ \n dṛṣṭvā vane'pyaśokasya lalanācaraṇāhatiḥ \n\n a.ka.249ka/29.24; vañjulo'śoke a.ko.158kha/2.4. 64; aśnute vyāpnotīti aśokaḥ \n aśū vyāptau \n śokanāśakatvādvā a.vi.2.4.64; \n\n• nā. aśokaḥ 1. nṛpaḥ — {grong khyer pa tra li pu trar/} /{gang gis yang dag bskyangs bsrungs pas/} /{'jig rten mya ngan med byed pa/} /{sa bdag mya ngan med pa byung //} pure pāṭaliputre'bhūdaśokaḥ pṛthivīpatiḥ \n yenāśokaḥ kṛto lokaḥ samyakpālanalālitaḥ \n\n a.ka.151ka/69.2; {'dir 'ga' zhig sngar mtshams med pa lnga byed pa po phyis bsod nams byed pa por 'gyur te/} {gtum po mya ngan med pa dang chos rgyal mya ngan med pa bzhin no//} iha kaścitpūrvaṃ pañcānantaryakārī paścāt puṇyakartā bhavati, caṇḍāśoko dharmāśokavat vi.pra.151kha/3.97 2. bhikṣuḥ — {dge slong mya ngan med kyang shing mya ngan 'tshang gi drung na nang du yang dag 'jog la zhugs so//} aśokaśca bhikṣuraśokasyādhastātpratisaṃlīno babhūva a.śa.115kha/105. mya ngan med pa bde ba'i rgyal mtshan|pā. aśokakṣemadhvajaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa mya ngan med pa bde ba'i rgyal mtshan thob pa ste} ahaṃ kulaputra, aśokakṣemadhvajasya bodhisattvavimokṣasya lābhinī ga.vyū. 368ka/81. mya ngan med pa dmar po|raktāśokaḥ, vṛkṣaviśeṣaḥ — {mya ngan med pa dmar po la/} /{logs gnas 'khri shing gis 'khyud dogs/} /{phrag dog can bzhin me tog rnams/} /{ma la ya yi rlung gis phrogs//} raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ \n īrṣyāluriva puṣpāṇi jahāra malayānilaḥ \n\n a.ka.251ka/29.46. mya ngan med pa'i brgyad|aśokāṣṭamī — {rab tu myos ma dbang du bya bar 'dod pas mya ngan med pa'i brgyad la mya ngan med pa'i 'og tu song ste/} {gos dmar po bgos nas myos byed kyi 'bras bu bza' zhing} pramadāṃ vaśīkartukāmena aśokāṣṭamyāṃ aśokatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet he.ta.4ka/10. mya ngan med pa'i dpal|nā. aśokaśrīḥ 1. tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}…{mya ngan med pa'i dpal la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo'śokaśriye śi.sa.95ka/94 2. bodhisattvasaṅgītiprāsādadevatā — {byang chub sems dpa' yongs su bgro ba'i khang pa'i lha mo mya ngan med pa'i dpal zhes bya ba de la khyim gyi lha mo stong phrag bcu dang bcas pas bsu nas tshong dpon gyi bu nor bzangs la 'di skad ces smras so//} aśokaśrīrnāma bodhisattvasaṅgītiprāsādadevatā daśabhirgṛhadevatāsahasraiḥ sārdhaṃ pratyudgamya sudhanaṃ śreṣṭhidārakamevamāha ga.vyū. 219kha/300. mya ngan med pa'i shing|= {mya ngan med pa/} mya ngan med la dga' ba'i 'od zer can gyi sgrub thabs|nā. aśokakāntamārīcīsādhanam, granthaḥ ka.ta. 3234. mya ngan tshig|vilāpaḥ — vilāpaḥ paridevanam a.ko.141kha/1.6.16; vilapatīti vilāpaḥ a.vi.1.6.16. mya ngan 'tshang|1. aśokaḥ, vṛkṣaviśeṣaḥ — {shing mya ngan 'tshang zhes bya ba me tog thams cad rgyas pa zhig mthong nas} dadarśāśokavṛkṣaṃ sarvapariphullam vi.va.215kha/1. 91 2. = {me tog mya ngan 'tshang} aśokam, aśokapuṣpam ma.vyu.6166 (88ka); dra.— {thams cad du mtshon par bya ba ni bsgrub par bya ba yin pa'i phyir te/} {dper na gang g}.{yo ba de ni mya ngan tshang ma yin no zhes bya ba lta bu'o//} sarvatraiva lakṣyasya vidhīyamānatvāt \n yathā—yaḥ kampate so'śvattha iti ta.pa.2ka/449. mya ngan 'tshang gi nags tshal|aśokavanikā — {de nas lha mo sgyu 'phrul}…{shing mya ngan 'tshang gi nags tshal ga la ba der song nas} atha khalu māyādevī…yenāśokavanikā tenopajagāma la.vi.32ka/43. mya ngan 'tshang gi me tog|aśokastabakaḥ — {me ma yin pa 'dzin pa'i shes pa las mya ngan 'tshang gi me tog la sogs pa la mer nges pa nyid kyis 'jug pa las btso ba dang sreg pa la sogs par snang ba'i shes pa skye ba ma yin la} na hyanagnigrāhiṇo jñānādaśokastabakādāvagnyadhyavasāyena pravṛttasya dāhapākādinirbhāsinaḥ pratyayāḥ prasūyante ta.pa.236ka/943. mya ngan zug rngu|śokaśalyam — {pha ma'i mya ngan zug rngu da rung du/} /{bdag cag yid la rma ni ma sos bzhin//} adyāpi tāvatpitṛśokaśalyakṣatāni rohanti na no manāṃsi \n jā.mā.99ka/114. mya ngan gzir|= {mya ngan gyis gzir ba/} mya ngan 'os pa|vi. śocyaḥ — {mya ngan 'os pa'i skabs} śocyāvasthā kā.ā.327ka/2.155; {'bras med nyid kyis gang gis zad 'gyur mya ngan 'os pa de la phyag 'tshal lo//} tadyasya kṣayameti niṣphalatayā śocyāya tasmai namaḥ a.ka.102ka/10.24. mya ngan yongs ma 'das|vi. anirvṛtaḥ — {khyed ni da dung mya ngan yongs ma 'das//} anirvṛtā yūyaṃ tathaiva cādya sa.pu. 36kha/64. mya ngan yongs mi 'da'|kri. na parinirvāti lo.ko.1854. mya ngan rab tu gdungs|= {mya ngan rab gdungs pa/} mya ngan rab gdungs|= {mya ngan rab gdungs pa/} mya ngan rab gdungs pa|vi. kleśasantaptaḥ lo.ko.1854; śokapradīptaḥ lo.ko.1854. mya ngan rab 'das|vi. sunirvṛtaḥ — {mya ngan rab 'das zhi brnyes pa/} /{thugs las chung ngur mdzad du gsol//} alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ \n\n sa.pu. 103kha/165. mya ngan las 'da'|= {mya ngan las 'da' ba/} mya ngan las 'da' ba|• kri. nirvāti—{mya ngan 'da' lung bstan min gnyis//} nirvātyavyākṛtadvaye abhi.ko.8kha/3.43; parinirvāti — {de'i phyir mya ngan las mi 'da'o//} tato na parinirvāti la.a.81ka/28; nirvāyate — {dge ba'i rtsa ba thams cad spangs pa'i phyir mya ngan las mi 'da'o//} sarvakuśalamūlotsargatvānna nirvāyate la.a. 81ka/28; \n\n\n• saṃ. nirvāṇam—{chags las gdungs pa gang gi lus/} /{'di yi reg pa zla 'od kyis/} /{mya ngan 'dar 'gyur bud med ni/} /{'jig rten dag na skal ldan su//} kā dhanyā lalanā loke sparśenāsya śaśitviṣaḥ \n yasyā madanasantaptā tanurnirvāṇameṣyati \n\n a.ka.218ka/24. 116; \n\n• pā. nirvāṇam—{kye ma sangs rgyas 'byung ba 'di/} /{bdag cag gi ni}…{myang 'da'i slad//} buddhotpādo'yamasmākaṃ nirvāṇāya a.ka.71ka/7.6; {phung po'i lhag ma dang bcas pa'i mya ngan las 'da' bas}… {gzhan dag na re de yang phung po'i lhag ma med pas so//} sopadhiśeṣanirvāṇena \n so'pi nirupadhiśeṣanirvāṇenetyapare abhi.bhā.22ka/949; {phung po'i lhag ma med pa'i mya ngan las 'da' ba} anupadhiśeṣanirvāṇam sū.vyā.137kha/11; {thams cad btang bas mya ngan 'da'//} sarvatyāgaśca nirvāṇam bo.a.7ka/3.11; nirvṛtiḥ—{'phags pa 'khor ba'am mya ngan 'da' mi 'gyur//} nopaityāryaḥ saṃvṛtiṃ nirvṛtiṃ vā \n\n ra.vi.93kha/35; \n\n• vi. nirvāyakaḥ, parinirvāyī — {gzhan 'di la mya ngan 'da'//} iha nirvāyako'paraḥ abhi.ko.20ka/6.38. mya ngan las 'da' ba ston par bgyid pa|vi. nirvāṇasyopadarśakaḥ — {bla na med pa yang dag par rdzogs pa'i byang chub tu mya ngan las 'da' ba ston par byed pa} anuttarāyāṃ samyaksambodhau nirvāṇasyopadarśakaḥ kā.vyū. 230kha/293. mya ngan las 'da' ba la bab pa|vi. nirvāṇaprāgbhāram — {sems dben pa la gzhol ba yin zhes bya ba nas mya ngan las 'da' ba la bab pa zhes bya ba'i bar 'di ni slob pa yin no//} śaikṣasyedaṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāramiti abhi.sphu.221kha/1002. mya ngan las 'da' ba sems par byed pa|vi. nirvāṇacintakaḥ — {de dag rtag tu sangs rgyas dang chos dang dge 'dun la mngon par dad}… {mya ngan las 'da' ba sems par byed la} satatakālaṃ buddhadharmasaṅghābhiprasannāḥ …nirvāṇacintakāḥ kā.vyū.228kha/291. mya ngan las 'da' ba'i rgyu ma yin|anirvāṇahetuḥ lo. ko.1854. mya ngan las 'da' ba'i sa|pā. nirvāṇabhūmiḥ — {thabs mkhas chen pos sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad} mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati sa.pu.72kha/121. mya ngan las 'da' bar skul ba|nā. nirvāṇasañcodanaḥ, samādhiviśeṣaḥ — {mya ngan las 'da' bar skul ba zhes bya ba'i ting nge 'dzin} nirvāṇasañcodano nāma samādhiḥ kā.vyū.222ka/284. mya ngan las 'das|= {mya ngan las 'das pa/} mya ngan las 'das kyi rnam grangs|nirvāṇaparyāyaḥ ma.vyu.1724 (38ka). mya ngan las 'das pa|• kri. parinirvāti — {skye bo gang dag mya ngan 'das/} /{de dag gis kyang lan ma lon//} api ye parinirvānti te'pi te nānṛṇā janāḥ \n\n śa.bu. 115ka/135; \n\n• saṃ. nirvāṇam — {gdon mi za bar 'byung ba ni nges par 'byung ba ste/} {'dus byas thams cad kyi mya ngan las 'das pa'o//} niḥsaraṇaṃ niḥsāraḥ, sarvasya saṃskṛtasya nirvāṇam abhi.bhā.29ka/27; \n\n• pā. nirvāṇam—{de bzhin du mya ngan las 'das pa ni phung po'i lhag ma dang bcas pa dang phung po'i lhag ma med pa'o//} tathā nirvāṇaṃ sopadhiśeṣaṃ nirupadhiśeṣamiti \n vi.pra.256ka/5, pṛ.93; {so so rang gi ye shes kyis thugs su chud pa ni mya ngan las 'das pa zhes bshad do//} pratyātmāryajñānādhigamaṃ nirvāṇamiti vadāmi la.a.135kha/81; {mya ngan las 'das pa ni sdug bsngal thams cad nye bar zhi ba yin te} nirvāṇaṃ hi sarvaduḥkhavyupaśamaḥ abhi.bhā.174ka/597; {de ltar srid pa yongs su shes pa ni mya ngan las 'das pa zhes brjod do//} evaṃ bhavasya parijñānaṃ nirvāṇamiti kathyate vi.pra.60kha/4.106; {mya ngan las 'das pa ni zhi ba yin} śāntaṃ nirvāṇam vi.va.151kha/1.40; muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam \n\n mokṣo'pavargaḥ a.ko.139ka/1.5.6; nirvāti niṣprapañcaṃ gacchatyasminniti nirvāṇam \n nirvānti sarvāṇi karmāṇi atreti vā \n vā gatigandhanayoḥ a.vi.1.5.6; nirvṛtiḥ — {theg pa gsum dang theg med dang /} /{sangs rgyas mya ngan 'das med dang //} trīṇi yānānyayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ \n la.a.152ka/99; {'di ni bdag gi myang 'das shar/} /{'jig rten blo gros rjes mthun lho/} /{'di yang skye ba'i mtha' dang nub/} /{'di ni 'khor ba dag las byang //} iyaṃ nirvṛtiḥ pūrvā ca matirlokeṣu dakṣiṇā \n paścimā jātirapyeṣā saṃsārādiyamuttarā \n\n a.ka.209kha/24.16; \n\n• bhū.kā.kṛ. nirvṛtaḥ — {byang chub sems dpa' mya ngan las/} /{'das kyang don rnams thams cad mdzad//} karoti sarvakāryāṇi bodhisattve'pi nirvṛte \n\n bo.a. 32ka/9.37; parinirvṛtaḥ — {chos thams cad thog ma nas mya ngan las 'das par shes nas shin tu mya ngan las mi 'da' ste} ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti la.a.81ka/28; {nga ni sa steng mya ngan 'das/} /{lo brgya dag ni 'das pa na//} mayi varṣaśate parinirvṛte bhuvi maṇḍale \n\n ma.mū.303kha/473. mya ngan las 'das pa chen po|pā. mahāparinirvāṇam, buddhakṛtyaviśeṣaḥ — {dga' ldan gyi pho brang dam pa na bzhugs pa la stsogs te/} {'pho ba dang}… {mya ngan las 'das pa chen po ston pa'i drung du 'gro zhing} tuṣitabhavanavāsamādiṃ kṛtvā cyavana…mahāparinirvāṇopasaṃkramaṇāya da.bhū.177ka/10; {mngon par rdzogs par byang chub pa dang mya ngan las 'das pa chen po ston pa yang de nyid la rig par bya'o//} tatraiva cābhisaṃbodhimahāparinirvāṇasandarśanā veditavyā sū.vyā.267kha/164. mya ngan las 'das pa mchog|nirvāṇaparamatā lo.ko.1855. mya ngan las 'das pa ston par byed pa|vi. nirvāṇapradarśakaḥ — {sems can bstir med par skyes pa rnams la ni mya ngan las 'das pa ston par byed pa ste} avīcyupapannānāṃ sattvānāṃ nirvāṇapradarśakaḥ kā.vyū.220kha/282. mya ngan las 'das pa dang 'dra ba|vi. nirvāṇasadṛśaḥ — {mya ngan las 'das pa dang 'dra ba'i chos lus kyis mngon sum du byed pa'i phyir} nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt abhi.bhā.25kha/962; nirvāṇasadṛśī — {kye ma 'gog pa'i snyoms par 'jug pa ni mya ngan las 'das pa dang 'dra bar zhi ba yin no//} śāntā bata nirodhasamāpattiḥ nirvāṇasadṛśī abhi.bhā.25kha/962. mya ngan las 'das pa med pa'i tshig|anirvāṇapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mya ngan 'das pa'i tshig dang /} {mya ngan las 'das pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam…nirvāṇapadamanirvāṇapadam la.a.68kha/17. mya ngan las 'das pa yang dag par 'thob pa|nirvāṇasamudāgamaḥ lo.ko.1855. mya ngan las 'das pa la mngon du phyogs pa|vi. nirvāṇābhimukhaḥ — {de ni mya ngan las 'das pa la mngon du phyogs par yang dag par rtogs pa te} sa hi nirvāṇābhimukhaḥ samyagbodhaḥ abhi.bhā.2kha/874. mya ngan las 'das pa la bab pa|vi. nirvāṇaprāgbhāraḥ — {yun ring po nas sems dben pa la gzhol ba yin zhes bya ba nas/} {mya ngan las 'das pa la bab pa yin zhes bya ba'i bar du} dīrgharātraṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāram abhi.bhā.34kha/1002. mya ngan las 'das pa la bab par 'gyur|kri. nirvāṇaprāgbhāro bhaviṣyati — {de lta na dge slong khyod rim gyis mya ngan las 'das pa la gzhol bar 'gyur}…{mya ngan las 'das pa la bab par 'gyur ro//} evaṃ hi tvaṃ bhikṣo anupūrveṇa nirvāṇanimno bhaviṣyasi…nirvāṇaprāgbhāraḥ vi. va.147ka/1.35. mya ngan las 'das pa la mi gnas pa|vi. apratiṣṭhito nirvāṇe ma.vyu.406 (10kha). mya ngan las 'das pa la gzhol bar 'gyur|kri. nirvāṇanimno bhaviṣyati — {de lta na dge slong khyod rim gyis mya ngan las 'das pa la gzhol bar 'gyur}…{mya ngan las 'das pa la bab par 'gyur ro//} evaṃ hi tvaṃ bhikṣo anupūrveṇa nirvāṇanimno bhaviṣyasi…nirvāṇaprāgbhāraḥ vi. va.147ka/1.35. mya ngan las 'das pa la yongs su rgyu ba|pā. nirvāṇasamudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te}…{mya ngan las 'das pa la yongs su rgyu ba'am} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati… nirvāṇasamudācāramapi da.bhū. 240kha/42. mya ngan las 'das pa'i dkyil 'khor|nirvāṇamaṇḍalam — {steng du sangs rgyas mya ngan las 'das pa'i dkyil 'khor dkar po nye bar ston pa'o//} ūrdhvaṃ buddhasya śuklaṃ nirvāṇamaṇḍalamupadarśayet vi.sū.95ka/114. mya ngan las 'das pa'i khams|pā. nirvāṇadhātuḥ — {mya ngan las 'das pa'i khams kyi mthar thug pa dang} nirvāṇadhātuniṣṭhayā ca da.bhū.179kha/11. mya ngan las 'das pa'i khams kyi mthar thug pa|pā. nirvāṇadhātuniṣṭhā, niṣṭhāpadabhedaḥ — {smon lam de dag kyang mthar thug pa'i gnas bcus mngon par bsgrub ste} …{'di lta ste/} {sems can gyi khams kyi mthar thug pa dang} …{mya ngan las 'das pa'i khams kyi mthar thug pa dang} tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca…nirvāṇadhātuniṣṭhayā ca da.bhū.179kha/11. mya ngan las 'das pa'i khams yang dag par bsgrub pa|nirvāṇadhātusamudāgamaḥ—{mya ngan las 'das pa'i khams yang dag par bsgrub pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} nirvāṇaṃ (ṇadhātusamudāgamaṃ) ca yathābhūtaṃ prajānāti da.bhū.265kha/58. mya ngan las 'das pa'i go 'phang|nirvāṇapadam — {bdud rtsi'i go 'phang brnyes zhes bya ba ni bag chags dang bcas pa'i nyon mongs pa ma lus pa zhi ba'i mtshan nyid kyi mya ngan las 'das pa'i go 'phang thob pa zhes bya ba'i don to//} prāptāmṛtapada iti prāptasavāsanāśeṣakleśopaśamalakṣaṇanirvāṇapada ityarthaḥ ta.pa.316ka/1099. mya ngan las 'das pa'i grong|= {mya ngan las 'das pa'i grong khyer/} mya ngan las 'das pa'i grong khyer|nirvāṇapuram — {mya ngan las 'das pa'i grong khyer du 'gro ba'i lam} nirvāṇapuragāmimārgaḥ la.a.116kha/63; {mya ngan 'das grong lam gcig pa/} /{bdag med 'phags pa stong gis bgrod pa 'di//} imāṃ hi nirvāṇapuraikavartinīṃ…nirātmatāmāryasahasravāhitām abhi.bhā.95ka/1233. mya ngan las 'das pa'i grong khyer du 'gro ba'i lam|nirvāṇapuragāmimārgaḥ — {gcig pu dben par song nas thos pa dang bsams pa dang bsgoms pa'i shes rab kyis mya ngan las 'das pa'i grong khyer du 'gro ba'i lam rang gi blos} …{rab tu dpyod na} śrutacintābhāvanāmayyā prajñayā eko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā…pravicārayan la.a.116kha/63; {mya ngan las 'das pa'i grong khyer du 'gro ba'i lam zhi ba drang po bor nas} nirvāṇapuragāminaṃ śivamṛjuṃ paramaṃ panthānamavadhūya pra.pa.83kha/108. mya ngan las 'das pa'i rgyu|nirvāṇahetuḥ lo.ko.1855. mya ngan las 'das pa'i rgyun|nirvāṇasrotaḥ — {mya ngan las 'das pa'i rgyun ni lam ste/} {des na der 'gro ba'i phyir ro//} nirvāṇasroto hi mārgaḥ, tena tatra gamanāt abhi.bhā. 20ka/939. mya ngan las 'das pa'i sgo|pā. 1. nirvāṇadvāram, vimokṣamukhabhedaḥ — {ji ltar sman sna bzhi po de ltar stong pa nyid dang mtshan ma med pa dang smon pa med pa dang mya ngan las 'das pa'i sgor blta'o//} yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam sa.pu. 52kha/93 2. nirvāṇamukham — {byang chub sems dpa'i ting nge 'dzin}…{don sna tshogs kyi mdzod 'khor ba dang mya ngan las 'das pa'i sgo zhes bya ba la yang mnyam par 'jog ste} vicitrārthakośasaṃsāranirvāṇamukhaṃ ca bodhisattvasamādhiṃ samāpadyate da.bhū.233kha/39. mya ngan las 'das pa'i che ba nyid|pā. nirvṛtimāhātmyam, māhātmyabhedaḥ — {che ba nyid ni rnam pa bzhi ste/} {zil gyis gnon pa'i che ba nyid}… {mya ngan las 'das pa'i che ba nyid}…{sems can yongs su mi gtong ba'i che ba nyid} caturvidhaṃ māhātmyam…abhibhavamāhātmyaṃ…nirvṛtimāhātmyam…sattvāparityāgamāhātmyaṃ ceti sū.vyā. 145ka/23. mya ngan las 'das pa'i chos can|vi. parinirvāṇadharmā — {dro bar gyur pa thob pa ni yongs su nyams kyang nges par mya ngan las 'das pa'i chos can yin no//} parihīṇo'pyūṣmagatalābhī niyataṃ parinirvāṇadharmā bhavati abhi. bhā.15ka/919. mya ngan las 'das pa'i mthar thug pa|vi. nirvāṇaparyavasānaḥ — {'od srung 'di lta ste/} {rnam par grol ba'i ro dang mya ngan las 'das pa'i mthar thug pa dang}…{nam mkha'i spyod yul du ngas chos rnams ro gcig par rtogs kyang} so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ… nirvāṇaparyavasānaṃ… ākāśagatikam sa.pu.48ka/85. mya ngan las 'das pa'i bde ba|nirvāṇasukham — {bcom ldan 'das bdag ni sems can thams cad la bde ba dang ltag na ma mchis pa'i bde ba dang bla na ma mchis pa'i bde ba dang mya ngan las 'das pa'i bde ba dang}…{nye bar bsgrub par 'tshal} sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmā anuttarasukhaṃ niruttarasukhaṃ nirvāṇasukham su.pa.22kha/3; nirvṛtisukham — {byang chub sems dpa' gzhan gyi don du zhugs pa ni rang dang gzhan gyi don bsgrubs nas mya ngan las 'das pa'i bde ba 'thob ste} bodhisattvastu parārthaṃ pratipannaḥ svaparārthaṃ sampādya nirvṛtisukhaṃ prāpnoti sū.vyā.144kha/22. mya ngan las 'das pa'i bde ba la gnas pa la mkhas pa|vi. nirvāṇasukhavihārakuśalaḥ lo.ko.1855. mya ngan las 'das pa'i dbyings|pā. nirvāṇadhātuḥ — {de bzhin gshegs pa ni do nub nam phyed na phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar 'gyur gyis} adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati a.śa.111ka/101; {bcom ldan 'das de'i slad du mya ngan las 'das pa'i dbyings ni ro gcig pa ro mtshungs pa zhes brjod do//} tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate ra.vyā.106ka/59; {mya ngan las 'das pa'i dbyings ni bstan du med} anirdeśyo hi nirvāṇadhātuḥ su.pa.27ka/6. mya ngan las 'das pa'i tshig dang mya ngan las 'das pa med pa'i tshig|pā. nirvāṇapadamanirvāṇapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mya ngan las 'das pa'i tshig dang mya ngan las 'das pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam…nirvāṇapadamanirvāṇapadam la.a.68kha/17. mya ngan las 'das pa'i lam|nirvāṇamārgaḥ — {mya ngan las 'das pa'i lam ston par mdzad pa} nirvāṇamārgopadarśanakarāya kā.vyū.205kha/263; {bsod nams rab ldan mtho ris 'gro ba phye/} /{mya ngan 'das pa'i lam yang bdag gis thob/} apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ a.śa.78ka/69; {mya ngan 'das pa'i lam bstan par bgyi'o//} nirvāṇamārgaṃ ca darśayāmaḥ sa.du.121kha/212. mya ngan las 'das pa'i lam ston par mdzad pa|vi. nirvāṇamārgopadarśanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{mya ngan las 'das pa'i lam ston par mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…nirvāṇamārgopadarśanakarāya kā.vyū. 205kha/263. mya ngan las 'das pa'i lam la gnas pa|vi. nirvāṇamārgāvasthitaḥ ma.vyu.1095 (24ka). mya ngan las 'das pa'i sa|pā. nirvāṇabhūmiḥ, acalā bhūmiḥ — {byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o//}… {smon lam shin tu mngon par bsgrub pas mya ngan las 'das pa'i sa zhes bya'o//} bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt… nirvāṇabhūmirityucyate svabhinirhṛtapraṇidhānatvāt da.bhū.246kha/47. mya ngan las 'das pa'i sa la gnas pa|vi. nirvāṇabhūmivyavasthitaḥ — {rnal 'byor dam pa mya ngan las 'das pa'i sa la gnas pa} mahāyogī nirvāṇabhūmivyavasthitaḥ kā.vyū.227ka/290. mya ngan las 'das par 'gyur|kri. nirvāṇaṃ yāti — {de nyid rig pa nges par ni/} /{mya ngan 'das 'gyur khyed kyi brdzun//} niyamāt tattvavid yāti nirvāṇamiti vo mṛṣā \n\n ta.sa.127kha/1095; nirvṛtāyate — {'di rnams chos ni mya ngan 'das/} /{rmongs phyir 'khor ba'i gzugs can nyid/} /{rmongs med 'khor ba dag pas ni/} /{'khor ba mya ngan 'das par 'gyur//} amī dharmāstu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ \n amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate \n\n he.ta.20kha/66. mya ngan las 'das par song|kri. nirvṛtimupajagāma — {de} …{shing zad pa'i me bzhin du mya ngan las 'das par song ste} saḥ…indhanakṣayādivāgnirnirvṛtimupajagāma a.śa.71kha/62. mya ngan las 'das la dgod pa|nirvāṇe niveśanam — {tha dad yongs su mi shes dang /} /{mya ngan 'das la dgod pa ste//} vyatibhedāparijñāne nirvāṇe ca niveśanam \n abhi.a.13ka/7.40. mya ngan las byung ba'i tshig tu smre ba|lālapyanam — {mya ngan las byung ba'i tshig tu smre ba ni smre sngags 'don pa'o//} lālapyanaṃ paridevaḥ śi.sa.125ka/121. mya ngan las ma 'das pa|• saṃ. anirvāṇam—{mya ngan las ma 'das pa'i gnas skabs na} anirvāṇāvasthāyām ta. pa.272kha/1013; \n\n\n• vi. anirvṛtaḥ — {mya ngan de ma 'das zhes 'dren pas gsungs//} anirvṛtāṃstān vadatīha nāyakaḥ sa.pu.37ka/64. mya ngan las mi 'da' ba|• kri. 1. na parinirvāti — {de'i phyir mya ngan las mi 'da'o//} tato na parinirvāti la.a.81ka/28 2. parinirvāsyati — {sems can thams cad yongs su mya ngan las ma 'das kyi bar du bdag kyang mya ngan las mi 'da'o//} nāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmi la.a.81ka/28; \n\n• saṃ. aparinirvāṇam — {phyogs bcu'i sangs rgyas bcom ldan 'das yongs su mya ngan las 'da' bar bzhed pa thams cad la mya ngan las mi 'da' bar gsol ba 'debs so//} daśasu dikṣu sarvabuddhān bhagavataḥ parinirvātukāmān yāce'parinirvāṇāya sa.du.102ka/140. mya ngan sel|= {mya ngan sel ba/} mya ngan sel ba|vi. śokanāśanaḥ — {da lta'i rdzogs sangs rgyas gang yin/} /{mang po rnams ni mya ngan sel//} yaśca etarhi sambuddho bahūnāṃ śokanāśanaḥ abhi.bhā.87kha/1205; śokavinodanaḥ — {mya ngan sel ba'i sgrol ma} śokavinodanatārā lo.ko.1855. mya ngan bsang ba|śokaprahāṇam — {nad med pas phongs pa'i mya ngan bsang ba'i phyir snyan par smra ba} ārogyavyasanaśokaprahāṇāya priyavāditā bo.bhū.117kha/151; vyavasthāpanam—{bdag gi ma bdag mya ngan bsang ba'i phyir khyim 'dir 'ongs so//} madvyavasthāpanārthamambā gṛhamidamabhigatā jā.mā.105kha/122. mya ngan bsal ba|śokavinodanam ma.vyu.2605 (49ka); mi.ko.130ka \n mya ngam|• saṃ. maruḥ — {dper na thag ring mya ngam na/} /{chung ngu chen por snang ba bzhin//} dūre yathā vā maruṣu mahānalpo'pi dṛśyate \n\n pra.vā.132ka/2.356; samānau marudhanvānau a.ko.150kha/2.1.5; tṛṣayā mriyante'treti maruḥ \n mṛṅ prāṇatyāge a.vi.2.1.5; jaṅgalam—{de dag mya ngam phyogs su ni/} /{rtag tu skye bar mi 'gyur te//} na teṣāṃ jaṅgale deśe vṛddhi jāyati vā na vā \n ma.mū.198ka/212; aṭavīkāntāraḥ—{kye ma'o sems can 'di dag ni 'khor ba'i mya ngam gyi lam du zhugs pa} saṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ śi.sa.158kha/152; \n\n• vi. māravaḥ — {'khor ba yangs pa'i mya ngam lam chen rab mang nyon mongs drag pos gdung byed pa/}… /{khyim gyi khyams su rtse ba lta bus yang dag rgal byed de dag bsngags par 'os/} dhanyāste… gehaprāṅgaṇalīlayā bahutarakleśograsantāpakṛt yaiḥ saṃsāravisārimāravamahāmārgaḥ samullaṅghyate a.ka.134ka/67.1. mya ngam gyi dgon pa|= {mya ngam dgon pa/} mya ngam gyi thang|= {mya ngam thang /} mya ngam gyi smig rgyu|marumarīcikā — {kye ma gnas dang gnas rnams su/} /{ri dwags skom pas long ba bzhin/} /{mya ngam gyi ni smig rgyu yis/} /{bdag la rmongs pa bskyed pa nyid//} aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade \n mamāpi janayantyeva mohaṃ marumarīcikāḥ \n\n a.ka.165ka/19.17. mya ngam dgon pa|marukāntāraḥ — {brtse med bdag la mya ngam gyi/} /{dgon pa 'dir ni chu gang las//} mamāsmin marukāntāre niṣkṛpasya kutaḥ payaḥ \n\n a.ka.165kha/19. 24; kāntāraḥ — {shing dang rtswa dang chu med pa'i mya ngam dgon pa chen pos ni kho ra khor yug tu bskor bas yul dang ljongs thag ring du gyur pa zhig na} mahatā nirvṛkṣakṣupasalilena kāntāreṇa samantatastiraskṛtajanānte jā.mā.179kha/209; aṭavī — {des mya ngam dgon pa de las 'gron pa mang po de dag sgrol lo//} sa ca taṃ sārthamaṭavīmapakrāmayet sa.pu.72ka/120. mya ngam thang|maruḥ — {bde ba dri med chu gang zhi ba ni/} /{kha ba'i rlabs ldan rgyal ba bsten pa dag/} /{thob nas 'khor ba mya ngam thang la ni/} /{yongs 'khyam sred pa'i gdung ba gtong bar byed//} saṃsāramaruparibhramatṛṣṇātāpaṃ tyajati jinasevām \n sukhavimalasalilakalitāṃ śamahimakallolinīṃ prāpya \n\n a.ka.260kha/94.17; marusthalam — {'jig rten na ni rang las sdug bsngal 'dzin/} /{so ka'i mya ngam thang ni sreg byed min//} svakarmaduḥkhāni vihanti loke na grīṣmadagdhāni marusthalāni \n\n a.ka.201ka/22.85; marusthalī—{ji ltar mya ngam gyi smig rgyu'i tshogs chur 'khrul pa skye ba'i skyes bu drung du ma phyin pa'i chu'i rang bzhin gyis dben pa'i phyir mya ngam gyi thang snang ba'i shes pa mi skye ba lta bu'o//} yathā marumarīcikānicaye samupajātasalilavibhramasya puṃso'nupasarpaṇāt salilasvabhāvaviviktamarusthalīnirbhāsi jñānaṃ nopajāyate ta.pa.243ka/957; marutaṭam — {lus kyi pad mar lang tsho gsar pa'i nyi 'od gzhon nu dmar ba g}.{yo/} /{srog gi thigs pa srid pa'i mya ngam thang la myur du 'jig par 'gyur//} śarīrābje bālātapacapalarāgaṃ navavayaḥ kṣayaṃ yāti kṣipraṃ bhavamarutaṭe jīvitakaṇaḥ \n\n a.ka.220ka/11.76. mya ngam sa gzhi|marumahī — {rmongs pa rnams ni ri dwags skom bskyed mya ngam sa gzhi lus ni zad byed yin//} mugdhānāṃ mṛgatṛṣṇikāmarumahī sevā śarīrakṣayaḥ \n\n a.ka.74ka/7.37. myag|= {myags pa/} myags|= {myags pa/} myags pa|• saṃ. pūtiḥ — {sdig pa'i chos can dang nang myags pa dang} pāpadharmā antaḥpūtiḥ śrā.bhū.21kha/51; {sdig pa'i chos can/} {khong myags} pāpadharmā antaḥpūtiḥ vi.va.147kha/1.35; kledaḥ — {des der sha myags shing zag par mos pas rim gyis rus pa rnam par sbyong bar byed pa na thams cad rus pa'i keng rus su lta zhing} sa tatra māṃsakledapītā(?)dhimokṣakrameṇāsthi viśodhayan sakalāmasthiśaṅkalāṃ paśyati abhi.bhā.9kha/896; \n\n• vi. kledakaḥ lo.ko.1856. myags pa nyid|śaṭitatvam — {phyogs kyi dang po cung zad zin pa nyid dang skrangs pa nyid dang rul ba nyid dang myags pa nyid dang srog chags dag gis zos pa nyid lta bu ni nyams pa nyid do//} * > pradeśasyāsyādaṣṭatvaṃ daṣṭatā śūnyatvaṃ klinnatā śaṭitatvaṃ khāditatā prāṇakairiti vikopitatā vi.sū.13ka/14. myang|1. = {myang ba/} 2. (= {mya ngan})—{yongs su myang 'das} parinirvāṇam a.ka.323ka/40.189; {'di ni bdag gi myang 'das shar//} iyaṃ nirvṛtiḥ pūrvā ca a.ka.209kha/24.16; {yongs su myang 'das la brten} śritaḥ parinirvṛtim a.ka.53ka/5.74. myang nas|āsvādya — {rang las nye ba nyid thob nas/} /{blo gros blun po gzhan la tshim/} /{rang gi kha chu'i cha myangs nas/} /{khyi ni pags pa skam la bzhin//} svakarmopanataṃ prāpya tuṣyatyanyasya mugdhadhīḥ \n svalālālavamāsvādya śveva śuṣkasya carmaṇaḥ \n\n a.ka.75ka/62.12. myang du med pa|vi. anāsvāditaḥ — {rtog pa med pa}… {myang du med pa}…{rnam par rig par bya ba ma yin pa zhes gsungs te/} {de la sogs pa ni nye bar zhi ba'i tshig gi rab tu dbye ba bstan pa'o//} akalpaḥ…anāsvāditaḥ …avijñapanīya ityevamādirupaśamaprabhedapradeśanirdeśaḥ ra.vyā.78kha/9. myang 'da'|= {mya ngan las 'da' ba/} myang 'das|= {mya ngan las 'das pa/} myang ba|• kri. ({myong} ityasyā bhavi.) svādayati—{mig gis mthong ngo //} {rna bas thos so//} {snas tshor ro//} {lces myang ngo //} cakṣuḥ paśyati, śrotraṃ śṛṇoti, ghrāṇaṃ jighrati, jihvā svādayati ta.pa.82ka/617; āsvādayati — {gang kho na'i tshe gar mkhan mthong ba de kho na'i tshe glu la sogs pa'i sgra thos pa dang ga pur la sogs pa'i ro myang ba dang} yadaiva nartakīmutpaśyati tadaiva gītādiśabdaṃ śṛṇoti, karpūrādirasamāsvādayati ta.pa.7kha/460; \n\n• saṃ. anubhavaḥ—{gal te bde ba la sogs pa rnams rig pa gzhan gyis nyams su myong bas myang ba zhes bya bar 'gyur na} yadi ca sukhādīnāmanyena saṃvedanenānubhavādanubhavakhyātiḥ syāt ta.pa.161kha/44; svādaḥ — {de la blo gros chen po zang zing gang zhe na/} {'di lta ste/} {zang zing ni}… {myang ba dang phyi rol gyi yul la mngon par chags pa dang} tatra āmiṣaṃ mahāmate katamat? yaduta āmiṣam… svādo bāhyaviṣayābhiniveśaḥ la.a.127ka/73; āsvādanam — {des na ri bong 'dzin pa myang ba dang lta ba dag gis gsang ba'i dbang du 'gyur ro//} tena guhyābhiṣeko bhavati śaśadharāsvādanālokanābhyām vi.pra. 157ka/3.119; \n\n• kṛ. svādanīyam — {bcom ldan 'das ni bza' ba dang bca' ba dang myang ba dag bsod cing mang ba dang}… {rung ba brnyes shing} lābhī ca bhagavān prabhūtānāṃ khādanīyaṃ (?ya)bhojanīyamā (?yā)svādanīyā(nāṃ )kalpikānām la.vi.2kha/2; dra. \n{ro myang ba/} \n\n• ({myangs pa} ityasya sthāne)— {n+ya go d+ha 'di sor lnga pa/} /{'dab ma gnyis kyis mtshan pa la/} /{zil thigs kyis brlan bdag gis myang //} mayā patradvayāṅkitaḥ \n avaśyāyalavārdro'yaṃ līḍhaḥ pañcāṅgulo vaṭaḥ \n\n a.ka.208kha/86.11. myang bar 'dod pa|svādukāmatā ma.vyu.2214 (43kha); mi.ko.126ka \n myang bar bya|• kri. viduḥ — {dri ni sna yis tshor bar bya/} {lce yis ro ni myang bar bya//} gandhaṃ nāsikayā vetti jihvayā svādanaṃ viduḥ \n\n he.ta.11ka/32; \n\n• kṛ. āsvādyam — {dag pa de ni des myang bya//} śuddhakaṃ tattadāsvādyam abhi. ko.24ka/8.6; svādayitavyam—{ji ltar bza' bar bya ba dang myang ba'i bar du bya ba/} {de ltar za bar byed cing myong ba'i bar du byed pa} yathā cāśitavyaṃ yāvatsvādayitavyaṃ tathā'śnāti, svādayati śrā.bhū.46kha/117. myang bar bya ba|= {myang bar bya/} myang bar byed pa|kri. svādayati — {gang gi tshe bza' bar bya ba dang myang ba'i bar du byed pa/} {de'i tshe za bar byed cing myang ba'i bar du byed pa dang} yadā cāśitavyaṃ yāvatsvādayitavyam, tadā aśnāti, svādayati śrā.bhū. 46kha/117. myang bya|= {myang bar bya/} myang med|= {mya ngan med pa/} myang rtsi spras|valo moṭaḥ ma.vyu.5824 (84kha); mi.ko.60ka \n myangs|= {myangs pa/} {myangs nas/} {o shing} āsvādayitvā— {sman sbed thams cad ces bya ba la myangs so/} /{sman myangs nas gser gyi bye ma'i thang bu la phar 'gre tshur 'gre bar byed do//} taṃ sarvaśve (?gop)tānāmauṣadhīmāsvādayati \n āsvādayitvā suvarṇavālukāsthale āvartanaṃ karoti kā.vyū.225ka/287; āsvādya — {rma yi mtshan ma so yis btod pa'i mchu yi 'dab ma skad cig myangs shing myang byas nas//} āsvādyāsvādya yūnaḥ kṣaṇamadharadalaṃ dattada√ntavraṇāṅkam a.ka.217kha/24.111. myangs na zhim pa|vi. svādurasaḥ — {ji ltar bsnams na rab dku la/} /{myangs na zhim pa'i sman bzhin du//} āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat \n sū.a.130ka/2. myangs pa|• kri. āsvādayati — {sman sbed thams cad ces bya ba la myangs so//} taṃ sarvaśve (?gop)tānāmauṣadhīmāsvādayati kā.vyū.225ka/287; \n\n• bhū.kā.kṛ. svāditam — {zos pa dang 'thungs pa dang 'chos pa dang myangs pa dang} …{shes bzhin du spyod pa yin no//} aśite, pīte, khādite, svādite… samprajānadvihārī bhavati śrā.bhū.44kha/111; āsvāditam—{gang gis zos pa dang 'thungs pa dang 'chos pa dang myangs pa rnams thur du rgyu bar byed pa} yena cāsya aśitapītakhāditāsvāditamadhastātpragharati śi.sa.137kha/133; līḍham — {ri bong gis kyang smras pa sngon/} /{n+ya gro d+ha 'di sor lnga pa/} /{'dab ma gnyis kyis mtshan pa la/} /{zil thigs kyis brlan bdag gis myang //} śaśako'pyavadatpūrvaṃ mayā patradvayāṅkitaḥ \n avaśyāyalavārdro'yaṃ līḍhaḥ pañcāṅgulo vaṭaḥ \n\n a.ka.208kha/86.11; liptam — bhakṣitacarvitaliptapratyavasitagilitakhāditapsātam \n\n a.ko.214ka/3. 1.110; lipyate bhakṣyata iti liptam \n lipa upadehe a.vi.3.1.110; \n\n• saṃ. svādaḥ — {des zas de za ba na de'i kha dog dang}…{myangs pa na bde bar byed la/} {zhu ba'i tshe de la rnam par smin pa sdug bsngal bar 'gyur te} tasya tadbhojanaṃ paribhuñjānasya varṇataśca…svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati a.sā.134ka/77. myad myid|agaram, saṃkhyāviśeṣaḥ — {thams thams thams thams na myad myid do//} {myad myid myad myid na gang ya'o//} kiṅkaraṃ kiṅkarāṇāmagaram, agaramagarāṇāṃ pravaram ga.vyū.3ka/102. myid|= {mid/} myu gu|1. aṅkuraḥ \ni. yavāderaṅkuraḥ — {'bru nas myu gu ni} śasyayavāṅkurān a.ka.73ka/61.16; {myu gu sa bon las skye} aṅkuro jāyate bījād bo.a.35ka/9.115; {sa bon tshig pa'ang myu gu'i bya ba mi byed de} nāpi dagdhabījamaṅkurakṛtyaṃ karoti la.a.70kha/19; {rdzogs sangs sa bon myu gu} saṃbuddhabījāṅkuraḥ ra.vi.107kha/64; {dper na nus pa thogs pa med pa'i tshogs pa'i rgyu las byung ba'i myu gu bzhin no//} yathā samagrāpratihatasāmarthyakāraṇasāmagrīko'ṅkuraḥ vā.ṭī.86ka/43; pravālaḥ — {ljon shing ldum bu'i myu gu rab tu gsar/}… {shing tog rnams kyis 'tsho ba chog par 'dzin//} bālaiḥ pravālaiḥ sa mahīruhāṇāṃ…phalaiśca… santoṣavṛttiṃ bibharāñcakāra jā.mā.209kha/245; prarohaḥ — {gang zhig bcom ldan rang nyid kyis/} /{gzigs pas rjes su bzung byas pa/} /{'di 'dra bsod nams myu gu rnams/} /{gang zhig yongs su smin pa'i 'bras//} keṣāṃ puṇyaprarohāṇāṃ paripāko'yamīdṛśaḥ \n kṛto'yaṃ yadbhagavatā darśanānugrahaḥ svayam \n\n a.ka.100kha/10.10; prasavaḥ — {nas kyi myu gu la sogs pa ni gshol gyi byed pa la sogs pa rnam par 'gyur ba'i khyad par gyi rjes su 'gro ba dang 'brel pa mthong ba'i phyir ro//} sīravyāpārādiviśeṣavikṛtisamanvayānugamo hi dṛśyate yavādiprasavānām pra.a.43ka/49; karīraḥ mi. ko.62ka \nii. santānaḥ — {rgya che grags 'bar dung skyong rigs nyid kyi/} /{myu gu bdag gi bu gzhon 'di la ni//} viśālakīrtyujjvalaśaṅkhapālakulāṅkure vatsatare mamāsmin a.ka.305kha/108.111 2. śaṣpam—{shA do 'dam dang myu gu 'o//} śādo jambālaśaṣpayoḥ a.ko.224kha/3.3.90 3. ({smyu gu} ityasya sthāne) — \n{re ba'i myu gus 'dod pa'i bde ba ma lus yal ga stong gis mngon par bris//} āśātūlikayā'bhilikhya nikhilaṃ śākhāsahasraiḥ sukham a.ka.25ka/52.59. myu gu bskrun|vi. aṅkuritam — {de yi bsod nams smon lam gyis/} /{rab gsal nyid thob de yi ni/} /{sems la byang chub myu gu bskrun/} /{da lta bdag la 'bras 'di grub//} tatpuṇyapraṇidhānena tasyāptasya prabhāsatām \n bodhiraṅkuritā citte phaliteyaṃ mamādhunā \n\n a.ka.270kha/100.16. myu gu'i tshal|vanalatā ma.vyu.5288 (79ka); mi.ko.142kha \n myu gur gyur pa|vi. aṅkurībhūtam—{de nas zla ba'i mjug tu byang chub kyi sems myu gur gyur pa'i snying kha'i go skabs su rnam pa bcu yi rtsa srog la sogs pa'i rlung rnams kyi rten du 'gyur te} tato māsādūrdhvaṃ bodhicittasyāṅkurībhūtasya hṛdayamadhyasthāne daśavidhā nāḍyaḥ prāṇādivāyvādhārā bhavanti vi.pra.225ka/2.9. myug|1. = {myu gu/} 2. = {myug pa/} myug pa|prekṣatā — {thams cad shes min byed pa po/} /{mthong ba kun rig ci ltar 'gyur/} /{de phyir dpe yis 'grub 'gyur te/} /{de lta zhe na myug ma nyams//} asarvajñasya kartṛtve darśane sarvavit katham \n tasmād dṛṣṭāntataḥ sidhyet tathā cet prekṣatā'kṣatiḥ \n\n pra.a.32kha/37. myugs pa|vi. klidyamānaḥ — {sems sdud pa'i rnal 'byor spyod pa'i las dang po pa ni rkang pa'i mthe bo gcig la sems gtad nas rkang pa'i mthe bo myugs par lta} saṃkṣepacitta ādikarmiko yogācāra ekasmin pādāṅguṣṭhe mana upanibadhya pādāṅguṣṭhaṃ klidyamānaṃ paśyati abhi.sphu.162ka/896. myur|= {myur ba/} {myur du} avya. śīghram — {myur du bros shig} śīghraṃ prapalāyasva la.vi.151ka/222; {ba dan myur du tshugs shig} śīghramāropyantāṃ śītāni jā.mā.85ka/98; āśu — {dran rgyu rtog pa tsam rig brtan pa dag /myur} {du yon tan rgya mtsho'i pha rol 'gro/} smṛtigatimavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśu dhīraḥ \n\n sū.a.146kha/26; {myur du 'jug pas de 'khrul pa//} bhrāntiḥ sā cāśuvṛttitaḥ ta.sa.46ka/460; tūrṇam — {gal te gshegs na myur du bzhud//} gantā ced gaccha tūrṇam kā.ā.327ka/2.144; {las kyi rlung gis myur bskyod pas/} /{rgyal po'i bu yis ngogs phyin nas//} karmavāteritastūrṇaṃ kūlaṃ prāpya nṛpātmajaḥ \n a.ka.261ka/31.18; satvaram — {de bzhin gnyid dang snyom 'ongs na/} /{myur du de dag bzlog par bya//} nidrālasyāgame tadvat pratikurvīta satvaram \n\n bo.a.23ka/7.71; tvaritam — {bdag nyid chen po de glang po che'i mchog de las myur du babs te} sa mahātmā tvaritamavatīrya dviradavarāt jā.mā.47kha/56; tvaran — g.{yul du ral gri lhung gyur na/} /{'jigs pas myur du len pa ltar//} tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaran \n bo.a.23ka/7.68; tvarayā — {bdag gi gzhon nu skye rgu dga' ba ni/} /{rdo 'jog tu bskos myur du dgug par bgyi//} ānīyatāṃ me tvarayā kumāraḥ prajāpriyastakṣaśilāniyuktaḥ \n a.ka.57kha/59.75; aciram — {de yang chos nyid nges par bsams pas myur du de las thar 'gyur gyi//} syāttasyāpi tato vimuktiraciraṃ dharmārthanidhyānataḥ ra.vi.129ka/119; laghu — {'jug pa myur phyir blun po dag/} /{de dag la ni gcig tu zhen//} vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati \n\n pra.vā.123kha/2.133; drutam — {'jigs pa myur du bsal du gsol//} bhayaṃ nāśayata drutam bo.a.6ka/2.54; {srin po las mi dag myur du 'byol ba bzhin te} rākṣasasyeva mānuṣā drutamapasarpanti la.a.153kha/101; aram — {myur du zhes bya ba ni mgyogs par te/} {skad cig gis zhes bya ba'i tha tshig go//} aramiti kṣipram \n jhagitīti yāvat ta.pa. 170ka/797; bhṛśam — {de bral dug gis non pa dang /} /{de mthong nyams dga' rgyas pa dag/} /{mya ngan dga' ba yang dag rdzogs/} /{myur du rnam par 'khrugs par gyur//} tadviyogaviṣākrāntā taddarśanarasākulā \n śokaharṣasamākīrṇā babhūva bhṛśavihvalā \n\n a.ka.30kha/3.134; kṣipram—{de phyir dri ma med pa'i 'od/} /{'grel bshad 'di ni myur du bri//} tasmāt sā likhyate kṣipraṃ ṭīkeyaṃ vimalaprabhā \n\n vi.pra.113kha/1, pṛ.11; kṣiprataram—{de'i phyir nga myur du bla na med pa yang dag par rdzogs pa'i byang chub tu mngon par rdzogs par sangs rgyas so//} tena mayā kṣiprataramanuttarā samyaksaṃbodhirabhisaṃbuddhā sa.pu. 82ka/138; kṣaṇāt—{mtha' ma bzhi po kha sprad pa/} /{myur du sdig pa dral bar 'gyur//} caturantyamukhāsaktā pāpaṃ sphoṭayati kṣaṇāt \n\n sa.du.104kha/148; sahasā — {gang gis mdza' bo rnams dang myur du 'khon 'byung 'gyur//} yatsauhṛdāni sahasā virasībhavanti jā.mā.103ka/119; vegāt — {byang chub sems dpa' myur du mchongs nas ni//} vegādavaplutya ca bodhisattvaḥ jā.mā.143ka/166; jhagiti — {de thos nas kyang re zhig dad pa'i rjes su 'brang ba rnams ni the tshom med par myur du bcom ldan 'das la dang ba skye'o//} tadupaśrutya ca śraddhānusārimanasāṃ tāvadasaṃśayaṃ bhagavati jhagiti cittaprasādaḥ samudeti ta.pa.138ka/9; jhaṭiti mi.ko.68ka; sadyaḥ — {rgyal po'i khab tu myur song nas} rājadhānīṃ gatvā sadyaḥ me.dū.343kha/1.25. myur skyes|= {pho ba ris dkar po} śigrujam, śvetamaricam — śigrujaṃ śvetamaricam a.ko.202ka/2.9.110; śinoti tanukaroti rogamiti śigruḥ \n tasmājjātaṃ śigrujam \n śiñ niśātane a.vi.2.9.110. myur mgyogs|= {myur ba} capalam mi.ko.145kha; dra. {myur mgyogs ma/} myur mgyogs can|vi. jaṅghālaḥ mi.ko.50ka; dra. {myur 'gro/} myur mgyogs ma|nā. śīghrajavā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{myur mgyogs ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… śīghrajavā… sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. myur 'gro|• saṃ. 1. āśugamanam—{myur du 'gro ba dang grur zhugs pa 'khor bar bsgos pa'i 'khrul pa can ri la sogs pa 'gro ba dang 'khor bar mthong ba dang} āśugamananauyānabhramaṇairāhitavibhramāḥ parvatādīn gacchato bhramataśca paśyanti ta.pa.139kha/730 2. = {myur 'gro nyid} āśugatvam — {myur bar 'gro ba la sogs pa ni de lta bu yin no//} evamāśugatvādibhiḥ abhi.bhā.30ka/983 3. = {rta} turaṅgaḥ, aśvaḥ — {khra mo'i bu las tha dad par/} /{ser skya'i bu dang rtar mtshungs na/} /{myur 'gro yongs su dor nas ni/} /{ba lang nyid la ci phyir 'jug//} śabalāpatyato bhede bāhuleyāśvayoḥ same \n turaṅgaparihāreṇa gotvaṃ kiṃ tatra vartate \n\n ta.sa.39kha/406; ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ \n\n vājivāhārvagandharvahayasaindhavasaptayaḥ \n a.ko.188kha/2.8.43; turaṃ tvaritaṃ gacchatīti turagaḥ, turaṅgaḥ, turaṅgamaśca a.vi.2.8.43 4. āśugaḥ \ni. = {rlung} vāyuḥ — śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n\n…āśugāḥ a.ko.132ka/1.1.63; āśu gacchatīti āśugaḥ a.vi.1.1.63 \nii. = {mda'} śaraḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n\n kalambamārgaṇaśarāḥ a.ko.191kha/2.8.86; āśu gacchatīti āśugaḥ a.vi.2.8.86 5. = {sbrul} bhujaṅgaḥ, sarpaḥ — sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ \n\n a.ko.146ka/1.10.3; bhujaṃ kuṭilaṃ gacchatīti bhujagaḥ, bhujaṅgaḥ, bhujaṅgamaśca \n gamḶ gatau a.vi.1.10.3 6. = {chu sbrul} alagardaḥ, jalasthasarpaḥ — alagardo jalavyālaḥ a. ko.145kha/1.10.2; alaṃ girati bhekāniti alagardaḥ \n gṝ nigaraṇe a.vi.1.10.2 7. rayaḥ, javaḥ — raṃhastarasī tu rayaḥ syadaḥ \n javaḥ a.ko.132ka/1.1.66; rayate aneneti rayaḥ \n raya gatau a.vi.1.1.66; \n\n• nā. śīghragaḥ, kaścitpuruṣaḥ — {bu de byis pa nyid la yang /} /{gang tshe stobs ldan rlung ltar mgyogs/} /{de tshe ma yis de yi ming /} /{myur 'gro zhes par bsgrubs par gyur//} balavān marududbha (taja li.pā.)vaḥ sa bālye'pi yadā śiśuḥ \n tadā mātā tasya saṃjñāṃ śīghraga ityasādhayat \n\n a.ka.146ka/14.83; \n\n•vi. āśugaḥ — {ji ltar 'khor lo rin po che myur du 'gro ba de bzhin du mthong ba'i lam yang} yathā cakraratnamāśugam, evaṃ darśanamārgaḥ abhi.sphu.209ka/982; āśugāmī — {de ni myur bar 'gro ba yin pa'i phyir} tasyāśugāmitvāt abhi.bhā.39kha/1021; śīghragāmī, o minī—{shes rab rlung gi dar gyis myur 'gro myang 'das pha rol don gnyer chen po rnams//} prajñā vātapaṭena śīghragaminī nirvāṇapārārthinām \n vi.pra.109kha/1, pṛ.4; pradrutaḥ — {'dod pa 'di dag ni mi rtag pa}…{myur du 'gro ba} anityāḥ khalvete kāmāḥ…pradrutāḥ la.vi.106ka/153; jaṅghālaḥ — jaṅghālo'tijavaḥ a.ko.190kha/2.8.73; dīrghe jaṅghe'sya sta iti jaṅghālaḥ a.vi.2.8.73. myur 'gro ba|= {myur 'gro/} myur rgyug pa|vi. atijavaḥ — jaṅghālo'tijavaḥ a.ko.190kha/2.8.73. myur bcas|= {myur dang bcas pa/} myur dang bcas pa|vi. satvaraḥ—{bya ba 'gor bas 'jigs pa yis/} /{myur dang bcas pa de la smras//} vilambabhītyā kṛtvā'sya tamabhāṣata satvaraḥ \n\n a.ka.2ka/50.8. myur du bskor ba|āśubhramaṇam — {myur du bskor ba ni mgal me la sogs pa yin te} āśubhramaṇam alātādeḥ nyā.ṭī.42ka/55; āśunayanam — {myur du bskor ba la sogs pa ni yul la gnas pa yin te} āśunayanānayanādayo viṣayasthāḥ nyā.ṭī.42kha/55. myur du 'gyur|laghuparivartaḥ — {sems skad cig tu myur du 'gyur zhing 'jig pa dang mi 'jig pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes te} cittakṣaṇalaghuparivartabhaṅgābhaṅgatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49. myur du 'gro ba|= {myur 'gro/} myur du 'jug pa|= {myur bar 'jug pa/} myur du gdug pa|āśīviṣaḥ — {gang dag mig gdug pa dang myur du gdug pa dang dbugs gdug pa rnams me lce gtong ba} ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma la.vi.155ka/232; dra. {myur ba'i dug/} myur du ldang ba|pratyutthānam — {bla ma rnams la dus dus su gus par smra ba dang phyag 'tshal ba dang myur du ldang ba dang thal mo sbyor bar byed pa yin no//} gurūṇāmabhivādanavandanapratyutthānāñjalikarmaṇaḥ kālena kālaṃ kartā bhavati bo.bhū.75ka/96. myur du byed ma|nā. kṣiprakarī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{myur du byed ma dang}… {zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā…kṣiprakarī…candrāvatī ceti ma.mū.96kha/7. myur du mi 'grub pa|=(?) susādhyaḥ—{sangs rgyas kyi bstan bcos kyi glegs bam dang myur du mi 'grub pa'i dam rgya ni dang por 'os pa nyid yin no//} buddhaśāstrapustakānāṃ susādhyalekhānāṃ prathamārhatvam vi.sū.69ka/86. myur du gshegs pa|kṣipragamanam—{sgrib pa dang nam mkha' dang shin tu ring ba la myur du gshegs pa dang chung ngur mang po 'jug par mdzad pa'i mnga' phun sum tshogs pa} āvṛtākāśasudūrakṣipragamanālpabahutvapraveśavaśitvasampat abhi.bhā.58ka/1098. myur ldan|vi. satvaraḥ — {myur ldan myur bcas 'ong 'gyur zhing /} /{myur bar 'ong bas myur ldan yin//} sattvānāṃ (? satvarāḥ) satvaramāyānti śīghra(ā)gāmitva(āt)satvarāḥ \n\n ma.mū.187ka/120. myur po|= {myur ba/} myur ba|• saṃ. 1. javanam — {myur ba dang mchongs pa mi bya'o//} na javanaplavane kuryāt vi.sū.44ka/55 2. = {myur ba nyid} kṣipratā — {'on te 'bras bu'i bul ba dang /} /{myur ba dus kyi stobs kyis ni/} /{'jug na} atha kālabalānmāndyaṃ kṣipratā vā pravartate \n kāryāṇām pra.a. 105ka/112; śaighryam — {sgra la blo gcig 'gyur ba yin/} /{ba lang sgra la de yod kyang /} /{myur phyir bar mtshams chung ba'i phyir//} śabde syādekatāmatiḥ \n\n śaighryādalpāntaratvācca gośabde sā bhavedapi \n ta.sa.99kha/882; {myur phyir ni mgyogs par brjod pa'i phyir ro//} śaighryāt drutoccāraṇāt ta.pa.206kha/882; \n\n\n• pā. drutam, layabhedaḥ — {myur ba dang bar ma dang dal ba'i stabs rnam pa gsum rab tu gsal bar yongs su bcad de} vispaṣṭo drutamadhyalambitaparicchinnastridhā'yaṃ layaḥ nā.nā. 227kha/25; \n\n• vi. tvaritaḥ — {mig gis mthong ngam ma mthong ba'i/} /{se gol gtogs pa'i myur 'gros yin//} dṛśyādṛśyaṃ kṣaṇonmeṣamacchaṭāṃ tvaritā gatiḥ \n ma.mū. 187ka/120; drutaḥ — {myur ba dang dal ba dang bar ma la sogs par snang ba'i khyad par tha dad pa} drutamadhyavilambitādipratibhāsabhedabhinnāḥ ta.pa.135kha/722; atidrutaḥ — {snga ma'i yi ge rtogs byung ba'i/} /{yang dag rig pa myur thos min//} pūrvavarṇavidudbhūtasaṃvinnātidrutaśrutiḥ \n ta.sa.98kha/874; \n\n• avya. satvaram — {myur ba ni shin tu myur bar ro//} satvaraṃ śīghram bo.pa.64kha/30. myur ba myur bar|laghu laghu — {brgya la brgya lam na brjed ngas pas ltung ba byung bar gyur na yang /} {myur ba myur ba kho nar chos bzhin du phyir byed} kadācit karhicit smṛtisampramoṣādadhyāpannaḥ laghu laghveva yathādharmaṃ pratikaroti śrā.bhū.17kha/41; laghu laghveva — {des thug pa de khyer te myur ba myur bar bcom ldan 'das gang na ba der song ste} sa tāṃ peyāmādāya laghu laghveva yena bhagavāṃstenopasaṃkrāntaḥ vi.va.157ka/1.45; tvaritatvaritam—{'jig rten gyi bzo dang las kyi gnas thams cad myur ba myur bar thugs su chud pa dang} sarvalaukikaśilpasthānānāṃ tvaritatvaritamanupraveśaḥ bo.bhū.41ka/52; śīghraṃ śīghram — {de la me lce la sogs pa'i cha shas rnams myur ba myur bar yul gzhan du 'gro ba yin gyi} tatra hi jvālāderavayavāḥ śīghraṃ śīghraṃ deśāntaraṃ vrajanti ta.pa.209ka/887. myur ba'i tshul gyis|satvaram — {ji ltar 'di las nges thar bar/} /{myur ba'i tshul gyis bskyab tu gsol//} kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram \n bo.a.5ka/2. 33. myur bar|āśu — {mi dge ba dag ring du byed/} /{dge ba myur bar rab tu ster//} karotyakuśalaṃ dūre śubhamāśu prayacchati \n a.ka.188kha/21.50; {chu bo la ni myur ba ru/} /{zhugs nas} avatīryā''śu saritam a.ka.256ka/30. 16; kṣipram — {bcom ldan rang nyid dge slong gi/} /{tshogs kyis bskor nas myur bar ni/} /{bsil ba'i tshal gyi dur khrod gshegs//} bhagavān svayaṃ bhikṣugaṇairvṛtaḥ \n yayau śītavanaṃ kṣipraṃ śmaśānam a.ka.88kha/9.26; {sa 'tsho yis/} /{'dzum pas myur bar de la smras//} kṣipraṃ gopastāṃ sasmito'vadat a.ka.182kha/20.84; śīghram—{de bas na skad cig gang la skyed par byed pa de la ci ste myur bar zlog par byed na skad cig gsum pa la zlog par byed pas 'gal ba yin no//} ataśca yasmin kṣaṇe janakastatastṛtīye kṣaṇe nivṛtto viruddho yadi śīghraṃ nivartate nyā.ṭī.76kha/200; tūrṇam — {brgya byin gyi/} /{khang par myur bar de song nas//} tūrṇaṃ sā gatvā śakrasya mandiram a.ka.76ka/62.27; tvarayā—{rgyal po shin tu bzod dkas myur bar gnyis skyes lnga/} /{rnam par btang} tvarayā visṛṣṭāḥ pañca dvijā duṣprasahena rājñā a.ka.32ka/3.149; {myur bar 'ong ba'i shugs bcas pas/} /{grub bdag bu mo la smras pa/} tvarāgamanasocchvāsaḥ prāha siddhādhipātmajām \n\n a.ka.297kha/108.55. myur ba nyid|tvarā — {thams cad stong nyid ci 'dra dang /} /{de la tshad ma ci 'dra ba'ang /} /{phyi nas bstan par bya ba ste/} /{myur ba nyid ni gang du dgos//} pratipādayiṣyate paścād yādṛśī sarvaśūnyatā \n tatra yādṛk pramāṇaṃ ca tvarā'tra kvopayoginī \n\n pra.a.47kha/54. myur ba nyid du|kṣipram — {gal te mkhas pa yod na myur ba nyid du brtag par gyis//} kṣipramanviṣyatāṃ…cedasti kaścidvipaścit a.ka.300ka/39.31; śīghram — {myur ba nyid du 'chi 'gyur bas//} maraṇaṃ śīghrameṣyati \n bo.a. 20ka/7.7. myur ba po|vi. vegī mi.ko.50ka \n myur ba ma yin par yongs su mya ngan las 'da' ba|vi. anāśuparinirvāyī — {myur bar yongs su mya ngan las 'da' ba dang myur ba ma yin par yongs su mya ngan las 'da' ba dang yun ring po zhig na yongs su mya ngan las 'da' ba dpe gsum dang sbyar bar bya ba yin te} āśuparinirvāyī, anāśuparinirvāyī, ciraparinirvāyī ca dṛṣṭāntatrayeṇa yojayitavyāḥ abhi.sphu.192ka/954. myur ba'i dug|āśīviṣaḥ — {gshin rje 'di ni myur ba'i dug bas rab gdug pa/} /{sngags dang sman la sogs pas thub par yong mi nus//} āśīviṣastvativiṣo'yamariṣṭadaṃṣṭro mantrāgadādibhirasādhyabalaḥ kṛtāntaḥ \n\n jā.mā.204kha/237; dra. {myur du gdug pa/} myur ba'i las|pā. śīghrakarma, nakṣatrakarma — {da ni myur ba'i las kyi cho ga gsungs pa} idānīṃ śīghrakarmavidhirucyate vi.pra.185ka/1.43; {'dir myur ba'i las te myur ba'i bya ba la rim pas nor du 'gyur ro//} atra śīghrakarmaṇi śīghrakārye krameṇa dhanaṃ bhavati vi.pra.185ka/1.43; {myur ba'i las te rgyu skar gyi las la} śīghrakarmaṇi nakṣatrakarmaṇi vi.pra.186kha/1.69. myur ba'i shes rab|• vi. āśuprajñaḥ, śrāvakasya ma.vyu.1102 (24ka); \n\n\n• saṃ. āśuprajñatā — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur}…{myur ba'i shes rab 'thob} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti…āśuprajñatāṃ cānuprāpnoti rā.pa. 231ka/124. myur bar 'gro|= {myur 'gro/} myur bar 'gro ba|= {myur 'gro/} myur bar 'jug pa|āśuvṛttiḥ, laghuvartanam — {myur bar 'jug pa cig car bar/} /{'khrul pa zhe na} āśuvṛtteḥ sakṛdbhrāntiriti cet ta.sa.49ka/485; {gar mkhan la lta'i gnas skabs sogs/} /{ma lus par ni cig car mthong /} /{mang po rnams kyis bar bcad kyang /} /{myur du 'jug pas de 'khrul pa'i//} nartakīdṛṣṭyavasthādāvakhilaṃ vedyate sakṛt \n bahubhirvyavadhāne'pi bhrāntiḥ sā cāśuvṛttitaḥ \n\n ta.sa.46ka/460; śīghravṛttiḥ — {rnam rtog} (?{rnam shes} ){rim gyis skye ba nyid/} /{yin yang mgal me'i 'khor lo bzhin/} /{myur bar 'jug la cig car bar/} /{mngon par sems pa yin zhe na//} krameṇaivopajāyante vijñānānīti cenmatam \n sakṛdbhāvābhimānastu śīghravṛtteralātavat \n\n ta.sa.46ka/459; laghuvartanam — {de'i tshe}…{shes pa re res bar du chod pa'i phyir yi ge thos pa rnams shin tu myur bar 'jug pa yod pa'i phyir yi ge cig car snang bar 'gyur la} tadā… ekaikajñānavyavadhānād varṇaśrutīnāmatyarthaṃ laghuvartanamastīti sakṛdvarṇapratibhāsaḥ prāpnoti ta.pa.7kha/460. myur bar yongs su mya ngan las 'da' ba|vi. āśuparinirvāyī — {myur bar yongs su mya ngan las 'da' ba dang myur ba ma yin par yongs su mya ngan las 'da' ba dang yun ring po zhig na yongs su mya ngan las 'da' ba dpe gsum dang sbyar bar bya ba yin te} āśuparinirvāyī, anāśuparinirvāyī, ciraparinirvāyī ca dṛṣṭāntatrayeṇa yojayitavyāḥ abhi.sphu.192ka/954. myur byed|vi. uṣṇakaḥ, kṣiprakārī — {u Sh+Na ka ni nges gdung dang /} /{tsha ba tsam dang myur byed dang /} /{mkhas pa rnams la'o//} śrī.ko.165ka \n myur ma|nā. turitā, patradevī—{de nas drag mo'i mdun gyi 'dab ma la gau rI dang gaM gA dang rtag ma dang myur ma dang to ta lA dang mtshon byed ma dang dmar ser ma dang nag mo ste/} {de bzhin gang na drag mo gtso mo'i pad+ma nor gyi 'dab ma la'o zhes pa byang du'o//} tato raudryāḥ pūrvapatrādau gaurī, gaṅgā, nityā, turitā, totalā, lakṣmaṇā, piṅgalā, kṛṣṇā tathā'ṣṭau kamalavasudale nāyikā yatra raudrītyuttare vi.pra.41kha/4.32. myur min|= {myur ba ma yin pa/} myur smin|= {pi pi ling} capalā, pippalī mi.ko.56ka \n myur mdzad ma'i sgrub thabs|nā. kurukullesādhanam, granthaḥ ka.ta.1319. myul|= {myul ba/} myul ba|= {tshol ba} mṛgitam, anveṣitam — anveṣitaṃ gaveṣitamanviṣṭaṃ mārgitaṃ mṛgitam \n a.ko.214ka/3.1. 105; mṛgyata iti mṛgitam \n mṛga anveṣaṇe a.vi.3. 1.105. myul mi|= {bya ra ba} spaśaḥ, gūḍhapuruṣaḥ — yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ \n cāraśca gūḍhapuruṣaḥ a.ko.186ka/2.8.13; spaśati bādhate parāniti spaśaḥ \n spaśa bādhanasparśanayoḥ a.vi.2.8.13. mye|= {me/} myed pa|= {med pa/} myong|= {myong ba/} {myong nas} bhuktvā — {rmi lam lo brgyar bde myong nas/} /{sad par gyur pa gang yin dang //} svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate \n bo.a.16kha/6.57. myong gyur|= {myong gyur pa/} {myong gyur nas} vedayitvā — {de tsam kho na myong gyur nas/} /{de ni rnam thar mi 'gyur te//} na ca tanmātramevāsau vedayitvā vimucyate \n bo.a.8kha/4.22. myong gyur pa|kri. 1. anubhūtamabhūt — {bsreg la sogs pa'i sdug bsngal mi bzad}…{khyed kyis yang yang myong gyur pa//} dāhādiduḥkhamanubhūtamabhūdbhavadbhiḥ \n tīvraṃ punaḥ punaḥ śi.sa.3ka/3 2. bhujyate — {las rnams gang gi 'bras bu myong gyur 'di ni lha mo khyod kyis bdag la smros//} brūhi tvaṃ mama devate phalamidaṃ yatkarmajaṃ bhujyate \n\n a.śa.144kha/134. myong 'gyur|= {myong bar 'gyur/} myong ba|• kri. (varta.; saka.; {myang ba} bhavi, {myangs pa} bhūta., {myongs} vidhau) anubhavati — {ma rtogs pas na dbul ba'i sdug bsngal ni/} /{rnam mang rgyun du skye dgu 'dis myong ngo //} abudhyamānā'nubhavatyajasraṃ dāridryaduḥkhaṃ bahudhā prajeyam \n\n ra.vi.107kha/63; vindati — {'dod pa'i yon tan lnga las dga' bar myong} pañcabhi kāmaguṇaiḥ ratiṃ vindati śi.sa.92kha/92; āsvādayati—{tshor ba'i bye brag de dag myong ba dang mngon par dga' ba dang}…{de} yastāṃ vedanāṃ viśeṣeṇāsvādayati abhinandati pra.pa. 187kha/246; anubhūyate — {'di ltar sngon po la sogs pa sim pa la sogs pa'i ngo bor myong ba ni nges pa med do//} yato nīlādiḥ sātarūpeṇānubhūyata iti na niścīyate nyā.ṭī.43kha/65; vedayate—{de bde ba'i tshor ba myong na yang mi ldan pa myong gi ldan pa ni ma yin no//} sa sukhāmapi vedanāṃ vedayate, visaṃyukto vedayate, na saṃyuktaḥ a. śa.281kha/258; {gang gis lus dang sems kyi tshor ba'i zug rngu gnyis myong ba'o//} yena dviśalyāṃ vedanāṃ vedayate kāyikīñcaitasikīñca bo.bhū.129kha/167; pratisaṃvedayate — {kye gau ta ma ci lags/} {des byas shing des myong ngam bram ze 'di ni lung du ma bstan pa yin no//} kinnu bho gautama, sa karoti, sa pratisaṃvedayate? avyākṛtametad brāhmaṇa abhi.sphu.110kha/798; {de dag tu skyes na yang sdug bsngal chung ngu myong ba dang} mṛdukaṃ ca duḥkhaṃ teṣūpapannaḥ pratisaṃvedayate sū.vyā.138ka/12; \n\n• saṃ. anubhavaḥ — {tshor ba ni myong ba'i rang bzhin no//} vedanā anubhavasvabhāvā tri.bhā.151ka/40; {las dge ba dang mi dge ba rnams kyi 'bras bu rnam par smin pa 'dis myong bar byed pas myong ba ste} śubhāśubhānāṃ karmaṇāṃ phalavipākaṃ pratyanubhavantyanenetyanubhavaḥ tri.bhā.151ka/40; saṃvittiḥ — {bde sogs gsal ba yod nyid na/} /{myong ba ci phyir 'dzin ma yin//} satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate \n bo.a.36ka/9.133; upasaṃvittiḥ — \n{de na'ang sdug bsngal chung ngu myong //} tatra ca \n tanuduḥkhopasaṃvittiḥ sū.a.138ka/12; āsvādaḥ — {bcom ldan las byung gtam gyi rim pas nyer bskrun yang dag rig pa myong ba'i sa/} /{bcom ldan 'di de bdag gi bdud rtsi yang dag bgo skal chen por gyur pa yin//} bhagavanmayakathākramopanatasaṃvidāsvādabhūḥ sa eṣa bhagavan mahānamṛtasaṃvibhāgo mama \n\n a.ka.76kha/7.60; āvedaḥ — {skye ba med pa'i ro myong bas/} /{sgom pa yang ni de nyid de//} anutpādarasāvedād bhāvanā'pi tathāvidhā \n\n sa.u.267kha/3.14; vedanam — {de dang de don la brten nas/} /{bde dang sdug bsngal sogs myong ba//} tāṃstānarthānupādāya sukhaduḥkhādivedanam \n pra.vā.129ka/2.276; saṃvedanam — {myong ba med pa gang gi tshig/} /{gang zhig tu ni 'jug par 'gyur//} saṃvedanaṃ vinā kasya kva vacaḥ sampravartatām \n pra.a. 157kha/171; pratisaṃvedanā — {rnam par smin pa myong bar nges pa ni/} {sems pa las gyur pa'i las kyi ste/} {snga ma bzhin no//} vipākapratisaṃvedanāniyamaḥ sañcetanīyasya karmaṇaḥ pūrvavat abhi.sa.bhā.47ka/64; anubhavanam — {rnam par shes pa lnga'i tshogs dang ldan pa'i mi bde ba myong ba ni sdug bsngal lo//} pañcavijñānakāyasamprayuktamasātānubhavanaṃ duḥkham śi.sa.125ka/121; {reg pa myong ba ni tshor ba'o//} sparśānubhavanā vedanā śi.sa.124kha/121; āsvādanam—{dri bsnams pa dang ro myong ba dang reg bya reg pa rnams kyi thun mong ma yin pa'i rgyu nyid la dbang byed pa'o//} (ādhipatyam) gandhaghrāṇarasāsvādanaspraṣṭavyasparśanānāṃ cāsādhāraṇakāraṇatve abhi.bhā.53ka/136; vindanam — {bde gshegs tshul khrims kyi/} /{dri gtsang snom dang 'phags chen dam chos ro/} /{myong dang} tathāgatānāṃ śuciśīlajighraṇe mahāryasaddharmarasāgravindane \n\n ra.vi.117ka/82; \n\n• kṛ. 1. anubhūtaḥ — {byis pa'i dus na myong ba de ni rjes dran bzhin//} bālye'nubhūtamiva tatsamanusmarāmi jā.mā.17ka/18; {mthong ba dang myong ba'i mdzes pa dang} dṛṣṭānubhūtāṃ śobhām la.a.60ka/6; saṃviditaḥ — {rang gis myong ba sngon du song ba can gyi thos pa la sogs pa'i 'du byed} śubhā(?śrutā)disaṃskāro hi svasaṃviditābhyāsapūrvakaḥ pra.a.80ka/87; āsvāditaḥ — {de yi gnas su rab 'khrungs pa'i/} /{'bras bu mchog ni bdag gis myong //} divyaṃ tadāśramodbhūtaṃ phalamāsvāditaṃ mayā \n a.ka.144kha/68.42; samāsvāditaḥ — {rab tu zhi ba'i bde ba'i ro myong ba de} tasya samāsvāditapraśamasukharasasya jā.mā.132ka/152 2. anubhūtavān — {de de dag dang lhan cig tu lo du mar dga' ba myong ste} sa tābhiḥ saha anekāni varṣāṇi ratimanubhūtavān a.śa.100kha/90; pratyanubhūtavān — {des na bdag cag}…{sdug bsngal gyi tshor ba drag po mi bzad pa rnam pa mang po myong ngo //} tena vayaṃ…vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ śi.sa.44ka/42 3. vedayamānaḥ — {de dag}… {yid du mi 'ong ba'i tshor ba myong bas} te…amanāpāṃ vedanāṃ vedayamānāḥ a.śa.38ka/33; \n\n• vi. pratisaṃvedī — {bsam gtan dang dga' ba'i zas kyi bde ba myong bar byang chub kyi shing drung du zhag bdun 'das par gyur to//} dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la. vi.177ka/269; \n\n\n• u.pa. jñaḥ — {rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so//} pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; vid — {'di ni sgra dmigs pa'i dus na lcag gis bsnun pa dang rlung gzhan myong bar brjod par rigs pa ma yin te} tadetadayuktam—śabdopalabdhikāle kaśāghātavātāntaravido vaktum ta.pa. 186ka/833. myong bar|anubhavitum — {thams cad kyi sdug bsngal gyi gnas myong bar spro bar bya'o//} utsahe…sarvaduḥkhavāsamanubhavitum śi.sa.154ka/148; prativedayitum — {sems can dmyal ba'i sdug bsngal de myong bar bzod kyi} utsahe'haṃ nairayikaṃ duḥkhaṃ prativedayitum śi.sa.93kha/93. myong ba dang bcas pa|vi. āsvādanasamprayuktam — {myong ba dang bcas pa'i bsam gtan} āsvādanasamprayuktadhyānam ma.vyu.1644 (37ka). myong ba dang bcas pa'i bsam gtan|pā. āsvādanasamprayuktadhyānam ma.vyu.1644 (37ka); mi.ko.120ka \n myong ba po|vi. rāsakaḥ — {dri med snom pa po yang med/} /{ro med myong ba po yang med//} na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ \n he.ta.6ka/14; svādayitā — {mthong ba po la sogs pa smos pas ni mthong ba po dang nyan pa po dang snom pa po dang myong ba po dang reg pa po dang rnam par shes pa po zhes bya ba 'di dag bsdu bar rig par bya'o//} draṣṭādigrahaṇena draṣṭā śrotā ghrātā svādayitā spraṣṭā vijñātā cetyeṣāṃ grahaṇaṃ veditavyam abhi.sa.bhā.16kha/21. myong ba yin|kri. anubhavati — {da ltar yang yi dwags su gyur nas sdug bsngal mi bzad pa myong ba yin no//} idānīmapi pretabhūtaḥ prakṛṣṭataraṃ duḥkhamanubhavati a.śa.119ka/109; vedyate — {gzung bar bya ba'i rnam pa sngon po la sogs pa nyid sim pa la sogs pa'i rang bzhin du myong ba yin no zhes kyang brjod par mi nus te} na ca gṛhyamāṇākāro nīlādiḥ sātādirūpo vedyate iti śakyaṃ vaktum \n nyā.ṭī.43kha/65; saṃvedyate — {'dir gzugs la sogs pa'i dngos po snang ba na dus gcig tu nang gi bde ba la sogs pa'i rnam par ni myong ba yin no//} iha ca rūpādau vastuni dṛśyamāne āntaraḥ sukhādyākārastulyakālaṃ saṃvedyate nyā.ṭī.43kha/65. myong bar gyis shig|kri. anubhava — {las de'i 'bras bu myong bar gyis shig} tasyaitat karmaphalamanubhava kā.vyū. 215ka/274. myong bar gyur|= {myong gyur pa/} myong bar gyur gyis|kṛ. anubhūtavān—{de kho na'i phyir sdug bsngal chen po myong bar gyur gyis} tenaiva hetunā mahadvyasanamanubhūtavān a.śa.252kha/232. myong bar gyur pa|= {myong gyur pa/} myong bar 'gyur|• kri. 1. anubhavati—{bcom ldan 'das de gang du skyes shing /} {bde ba'am sdug bsngal gang myong bar 'gyur ba} bhagavan sa kutropapannaḥ sukhaṃ duḥkhaṃ vā'nubhavati sa.du.97kha/124; anubhūyate—{de la phan gnod byas pa yi/} /{'bras bu 'phral du myong bar 'gyur//} teṣu kārāpakārāṇāṃ phalaṃ sadyo'nubhūyate \n\n abhi.ko.13ka/4.56; vedayati ma.vyu.7281 (103kha) 2. anubhaviṣyati — {dga' ba sna tshogs myong bar 'gyur ba dang} nānāratimanubhaviṣyanti su.pra.26ka/50; pratyanubhaviṣyati — {de dag slar sems can dmyal ba chen po rnams su sems can dmyal ba'i sdug bsngal chen po de dag myong bar 'gyur te} te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti a.sā.161ka/91; pratisaṃvedayiṣyati — {lus kyi nang du mdangs rab tu bcug pas shin tu bde ba myong bar 'gyur} ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati a.sā.82ka/46 3. anubhavet — {grong khyer rnams su dga' zhing rtse la dga' dgur spyod pa myong bar 'gyur ba dang} nagareṣu ratikrīḍāparibhogamanubhaveyuḥ śi.sa.155ka/149; anubhūyeta—{sdug bsngal sogs}…{myong bar 'gyur//} dukhādyapyanubhūyeta ta.sa.11kha/137; \n\n• kṛ. vedanīyam — {de myong bar 'gyur ba'i 'du byed rnams kyang tshor ba dang 'dra bar brjod do//} vedanāvattadvedanīyā api saṃskārā veditavyāḥ abhi.sphu.153ka/876; vedyam—{bde ba myong 'gyur la sogs gsum//} sukhavedyādayastrayaḥ abhi.ko.8ka/3. 31; soḍhavyam — {srog 'chad pa yi tshor ba dag/} /{bdag nyid gcig pus myong bar 'gyur//} mayaivekena soḍhavyā marmacchedādivedanā \n\n bo.a.5kha/2.41; niṣevitavyam — {rgyal po grongs na'ang 'chi la sogs pa yi/} /{sdug bsngal skyes na kun gyis myong bar 'gyur//} mṛte'pi rājño maraṇādiduḥkhaṃ jātena sarveṇa niṣevitavyam \n jā.mā. 172ka/199; \n\n• vi. anubhūtaḥ — {de bas na myong bar 'gyur ba'i 'dra ba ni rnam par 'jog pa'i rgyu yin la} tasmāt sārūpyamanubhūtaṃ vyavasthāpanahetuḥ nyā.ṭī.46ka/83; \n\n• saṃ. vedanīyatā — {ngo bo nyid dang mtshungs ldan dang /} /{dmigs pa dang ni rnam smin dang /} /{mngon sum du ni gyur pa las/} /{myong 'gyur rnam pa lnga yin no//} svabhāvasamprayogābhyāmālambanavipākataḥ \n sammukhībhāvataśceti pañcadhā vedanīyatā \n\n abhi.ko.12kha/4.49. myong bar 'gyur ba|= {myong bar 'gyur/} myong bar 'gyur ba nges pa|vi. niyatavedanīyam ma.vyu.2311 (45ka). myong bar 'gyur ba ma nges pa|vi. aniyatavedanīyam ma. vyu. 2312 (45ka). myong bar bya|= {myong bya/} myong bar bya ba|= {myong bya/} myong bar byed|= {myong bar byed pa/} myong bar byed pa|• kri. pratyanubhavati — {las dge ba dang mi dge ba rnams kyi 'bras bu rnam par smin pa 'dis myong bar byed pas myong ba ste} śubhāśubhānāṃ karmaṇāṃ phalavipākaṃ pratyanubhavantyanenetyanubhavaḥ tri.bhā.151ka/40; svādayati — {za bar byed la zhes bya ba ni/} \n{za bar byed pa dang so sor sten par byed pa dang ldad par byed pa dang 'cha' bar byed pa dang mur bar byed pa dang myong bar byed pa dang 'thung bar byed pa dang 'jib par byed pa zhes bya ba ni rnam grangs yin no//} āharatīti bhuṅkte, pratiniṣevati, abhyavaharati, khādati, bhakṣayati, svādayati, pibati, cūṣatīti paryāyāḥ śrā.bhū.33kha/85; anubhavati ma.vyu.7486 (106kha); vedayati ma. vyu.1518 (33ka); vedayate — {lus shin tu sbyangs pas bde ba myong bar byed do//} praśrabdhakāyaḥ sukhaṃ vedayate śrā.bhū.24ka/60; \n\n• saṃ. āsvādaḥ — {kham gyi zas myong bar byed pa la ltos nas} kavaḍīkārāhārāsvādāpekṣam bo.bhū.53ka/70; anubhavanam—{gus par dga' ba myong bar byed pa'i rnam pa} satkṛtyaprītyanubhavanākāram śi.sa.107ka/105; \n\n• pā. rasanam, indriyabhedaḥ — {lta dang nyan dang snom pa dang /} /{myong bar byed dang reg byed yid/} /{dbang po drug ste de dag gi/} /{spyod yul blta bar bya la sogs//} darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ \n indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ \n\n pra.pa. 38ka/43. myong bar byed pa yin|kri. pratyanubhavati ma.vyu.215 (6kha). myong bar ma gyur cig|kri. mā'nubhaveyam — {de'i las kyi rnam par smin pa myong bar ma gyur cig} mā asya karmaṇo vipākamanubhaveyam a.śa.216kha/199. myong bar 'tshal ba|vi. anubhavitukāmaḥ lo.ko.1859. myong bar mdzad|= {myong bar mdzad pa/} myong bar mdzad pa|• kri. saṃvedayate—{gang yang lce'i dbang pos reg nas ro la sogs pa de dag myong bar mdzad na/} {de 'jig rten smad par bya ba nyid du 'gyur na} yo rasanādīndriyasaṃsargeṇa tān rasanādīn saṃvedayate sa lokasaṃvṛtyā nindyo bhavet ta.pa.291kha/1046; \n\n\n• vi. āsvādakaḥ — {kye ma'o chos kyi gter myong bar mdzad pa/} {bdud rtsi'i gter bsags pa lta bu rgya mtsho dang mnyam pa khyod la dpag mi nus so//} aho dharmanidhānāsvādako'mṛtanidhiriva sañcaya anavagāho'si, sāgaro yathā kā.vyū.236ka/298. myong bya|• kri. anubhaveyam — {bdag ni}…{sdug bsngal gyi tshor ba'i phung po thams cad bdag nyid kyi lus 'dis myong bar bya'o//} ahaṃ ca…sarvaduḥkhavedanāskandhamanena svakena śarīreṇānubhaveyam śi.sa.154kha/148; \n\n• saṃ. = {myong bya nyid} bhavitavyatā — {sdug bsngal de des spyad bya zhing /} /{khyod kyis kyang ni sdig pa thob/} /{sa skyong de dang khyod kyi 'di/} /{myong bar bya ba mtshungs pa nyid//} duḥkhaṃ tattena bhoktavyaṃ prāptavyaṃ kilbiṣaṃ tvayā \n tava tasya ca bhūpāla tulyaiṣā bhavitavyatā \n\n a.ka.339kha/44.38; dra.— {nges par myong bya} bhavitavyatā a.ka.360ka/48. 31; \n\n• kṛ. saṃvedyam — {de phyir de ni nang nyid dang /} /{myong bya nyid phyir sems yin no//} tasmāt ta āntarā eva saṃvedyatvācca cetanāḥ \n pra.vā.128kha/2.274. myong bya nyid|bhavitavyatā — {thub pas der smras bzhin bzang ma/} /{'di ni khyod kyis myong bya nyid//} tāmuvāca munirmugdhe tavaiṣā bhavitavyatā \n\n a.ka.105ka/64.205; saṃvedyatvam — {de phyir de ni nang nyid dang /} /{myong bya nyid phyir sems yin no//} tasmāt ta āntarā eva saṃvedyatvācca cetanāḥ \n pra.vā.128kha/2.274. myong byed|= {myong bar byed pa/} myong ma yin|kri. nānubhavati — {rang gi bdag nyid myong min la/} /{gzhan dag gis kyang myong ma yin//} svātmānaṃ nānubhavati na cānyenānubhūyate \n\n bo.a.34kha/9.101; nānubhūyate—{stobs dang ldan pas zil mnan phyir/} /{gal te de myong ma yin na//} balīyasābhibhūtatvādyadi tannānubhūyate \n bo.a.34ka/9.90. myong min|= {myong ma yin/} myos|= {myos pa/} myos gyur|= {myos par gyur pa/} myos gyur pa|= {myos par gyur pa/} myos 'gyur|• kri. sammuhyati—{dri de dag gis mi 'phrogs/} {de dag gis myos par mi 'gyur ro//} na ca tairgandhaiḥ saṃhriyate, na sammuhyati sa.pu.134kha/213; muhyati lo.ko.1860; \n\n\n• vi. madanīyam — {myos par 'gyur ba 'thung ba na'o//} pāne madanīyasya vi.sū.46kha/59; pramohanam — {mdo 'dis skye bo byis pa myos par 'gyur//} sūtramimaṃ bālajanapramohanam sa.pu.37ka/65; vihvalaḥ — {skrag pas mi gtsang lus gos shing /} /{myos par 'gyur tshe ci zhig bya//} trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi \n\n bo.a.20kha/7.10; madyapaḥ — {phyag rgya dang bral ba slob dpon gang zhig 'thung byed de ni yul can du 'gyur te myos par 'gyur ro zhes pa'i don te} anyadvā mudrāhīnaḥ pibed ya ācāryaḥ, sa bhavati viṣayī, madyapa ityarthaḥ vi.pra.166ka/3.147; \n\n• saṃ. 1. unmādaḥ — {myos 'gyur rig sngags sdug bsngal rgyur 'gyur ba/} /{sdig pa'i ma mo'i byur ngan mngon sum bzhin//} unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām \n jā.mā.93kha/107 2. = {chang} madyam — {ji ltar dug dang myos 'gyur sogs/} /{de las mtshungs gzhan snang phyir dang //} yathā hi viṣamadyādestadanyasamatekṣaṇāt \n ta.sa.103kha/910; {myos par 'gyur ba 'thung ba} madyapānam vi.sū.46kha/59; madirā — {bdag nyid chung ngu rnams ni myos 'gyur gang /} /{dpal de de la ming ni don bzhin 'gyur//} alpātmanāṃ yā madireva lakṣmīrbabhūva sā tatra yathārthanāmā \n\n jā.mā. 7kha/7. myos ldan|vi. samadaḥ — {dman pa'i rlung gi rol pas bskyod par gyur pa'i dga' ma yi/} /{bzhin ni myos ldan pad+ma'i dri bzang tshogs pa'i snying po can//} tanupavanavilāsaiḥ kīryamāṇaḥ priyāyāḥ samadavadanapadmāmodasambhārasāraḥ \n a.ka.149kha/14.123. myos pa|• saṃ. 1. madaḥ \ni. vikāraviśeṣaḥ — {ngang pa'i rgyal po rnams dag ni/} /{myos pa'i gdangs snyan ca co 'phel//} kūjitaṃ rājahaṃsānāṃ varddhate madamañjulam \n kā.ā.333ka/2.331; {myos pa'i gdangs snyan can/} /{khu byug sgra} kokilāgiraḥ…madakalāḥ kā.ā.332kha/2.314; {ting 'dzin myos pas rab myos te/} /{mtha' mar phyin pa de la med//} samādhimadamattāste… niṣṭhāgatirna tasyāsti la.a.109ka/55 \nii. hastigaṇḍajalam—{nags kyi glang po myos pa'i tig ta'i ro dang} tiktairvanagajamadaiḥ me.dū. 343ka/1.20 \niii. mādakatā—{dper na phabs la sogs pa las myos pa'i nus pa bzhin no//} yathā kiṇvādibhyo madaśaktiḥ pra.a.47ka/54; {chang la brten pa'i myos pa'i nus pa} madaśaktistu madyāśritā pra.a. 47ka/54; {gang zhig 'thungs na myos pas dran brlag ste//} yāṃ pītavanto madaluptasaṃjñāḥ jā.mā.93ka/106 \niv. = {dregs pa} darpaḥ— {myos pa ni dregs pa'o//} madaḥ darpaḥ ta.pa.109ka/668 2. unmādaḥ — {bdag ni 'dod 'bras la chags pa/} /{de yis rab tu zlog gyur kyang /} /{lang tshos myos pa'i skyon gyis ni/} /{zlog par ma gyur ci zhig bya//} vāritā'pi paraṃ tena mama kāmaphalaspṛhā \n yauvanonmādadoṣeṇa na nirvṛttā karomi kim \n\n a.ka.149ka/68.90; {'dod pa'i gtam gyis myos pa song /} /{lang tsho yi ni rims dag nyams//} gataḥ kāmakathonmādo galito yauvanajvaraḥ \n kā.ā.330ka/2.245 3. = {brgyal ba} mohaḥ, mūrcchā — {myos bsangs nas snying rje rje skad du ngu zhing phyogs der dong ngo //} mohapratyāgatāśca karuṇārtasvaraṃ rodamānāstaṃ deśamabhijagmuḥ su.pra.57ka/112; kaśmalam—mūrcchā tu kaśmalaṃ mohaḥ a.ko.193kha/2.8.109; kaśati tanūkarotīndriyapracāramiti kaśmalam \n kaśa gatiśātanayoḥ a.vi.2.8.109; sammūrcchanam—{mngal du zhugs pa na khu ba dang khrag gi nang na rnam par shes pa myos pas nyon mongs par byed do//} garbhādhāne śukraśoṇite vijñānasammūrcchanāt kliśyate ma.ṭī.208kha/31; \n\n• pā. madanam, madanavikāraḥ — {'o dang 'khyud pa byas nas ni/} /{de bzhin b+ha gar reg pa nyid/} /{skyes pa'i sna ni gzhib pa nyid/} /{ma mchu'i sbrang rtsi btung ba nyid/} /{rtag tu myos pa'i mtshan ma las/} /{bo la ldan pas lag pas bya/} cumbanāliṅganaṃ kṛtvā bhagasparśaṃ tathaiva ca \n vṛṣaṇaṃ naranāsāyāḥ pānamadharamadhośca \n\n madanāṅgakaraiḥ karma bolavān kurute sadā \n he.ta.29kha/98; {nA da ldan bdag rang gi blo/} /{myos min 'dod pa 'ga' yang med//} nādino'madanā dhī svā na me kācana kāmitā \n kā.ā.337kha/3.75; \n\n• vi. 1. mattakaḥ — {nad med rgyags pas myos pa dang /} /{lang tsho longs spyod dregs myos te//} ārogyamadena mattakā yauvanabhogamadena mattakāḥ \n vi.va.256kha/2.159; kṣīvaḥ — {rgyags pas myos pa sa yi dbang //} madakṣīvāḥ kṣitīśvarāḥ a.ka.248ka/29.12; {'dod pas myos pa} madanakṣīvāḥ a.ka.149kha/14.122; sonmādaḥ — {'dzum pa'i mdangs dkar myos byed ma zhes pa/} /{'di ltar bdag ni myos pa bzhin du byed//} unmādayantīti śucismitāyāstathā hi sonmādamivākaronmām \n\n jā.mā.75ka/86; sonmādastūnmadiṣṇuḥ a.ko.207kha/3.1.23; unmādena saha vartata iti sonmādaḥ a.vi.3.1.23; unmāditaḥ — {'di byad bzhin bzang ches pas gdon mi za bar rgyal po de sems myos nas} anayā hi rūpaśobhayā niyatamasyonmāditahṛdayasya jā.mā.73kha/85; \n\n• bhū.kā.kṛ. 1. mattaḥ — {nu ma mngon dga' glang chen myos bum mtho//} mattebhakumbhoccakucābhirāmāḥ a.ka.357ka/48.1.; {byad gzugs kyis rgyags pas myos} rūpamadamattaḥ a.śa.167kha/155; {chags myos} rāgamattāḥ a. ka.85ka/8.69; unmattaḥ — {ma myos} anunmattaḥ kā.ā.329kha/2.226; pramattaḥ — {glang chen long ba myos bzhin} …{de yis rang gi rgyud ni nyams byed} so'ndhagajapramatta iva tat tantraṃ svakaṃ dhvaṃsayet vi.pra.109ka/1, pṛ.3; mohitaḥ — {rang gi rtog pas myos pa yi/} /{byis pa rnams kyis mi shes so//} na ca bālāvabudhyante mohitā viśva (nija?)kalpanaiḥ \n\n la.a.58kha/4 2. = {brgyal ba} mūrcchitaḥ — mūrcchāle mūrtamūrcchitau a.ko.174kha/2.6. 61; mūrcchā'sya sañjātā mūrcchitaḥ a.vi.2.6.61. myos pa can|vi. kṣībaḥ — {sbrang rtsi'i brtul zhugs sbrang rtsis myos pa can/} /{ku mud 'byung gnas ci yang rab dgar gyur//} abhūnmadhukṣībamadhuvratānāṃ ko'pi pramodaḥ kumudākarāṇām \n\n a.ka.304ka/108.114. myos pa dang ldan pa|= {myos ldan/} myos pa las sangs|= {myos pa sangs/} myos pa sangs|vi. mohapratyāgataḥ lo.ko.1860. myos pa srung ba|mattavāraṇaḥ — {de'i steng du rtsa ba'i myos pa srung bzhin du myos pa srung ba ste} tadupari mūlamattavāraṇavad mattavāraṇam vi.pra.121ka/3.39. myos pa'i gdangs snyan|vi. madamañjulam — {ngang pa'i rgyal po rnams dag ni/} /{myos pa'i gdangs snyan ca co 'phel//} kūjitaṃ rājahaṃsānāṃ varddhate madamañjulam \n kā.ā.333ka/2.331; dra. {myos pa'i gdangs snyan can/} myos pa'i gdangs snyan can|vi. madakalaḥ, o lā — {yid 'ong chags pa 'phel bar byed/} /{'jam zhing myos pa'i gdangs snyan can/} /{khu byug sgra ni thos gyur te//} madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ \n ākarṇyante madakalāḥ kā.ā.332kha/2.314. myos pa'i nus pa|madaśaktiḥ — {dper na phabs la sogs pa las myos pa'i nus pa bzhin no//} yathā kiṇvādibhyo madaśaktiḥ pra.a.47ka/54; {chang dang bu ram chang la sogs pa'i rdzas la myos pa'i nus pa brten pa yin yang rnam pa dbyer yod par gnas pa yin te} surāsavāderdravyasyā''śritā madaśaktirvinirbhāgena vartate pra.a. 117ka/125. myos pa'i mtshan ma|madanāṅkaḥ — {'o dang 'khyud pa byas nas ni/} /{de bzhin b+ha gar reg pa nyid/} /{skyes pa'i sna ni gzhib pa nyid/} /{ma mchu'i sbrang rtsi btung ba nyid/} /{rtag tu myos pa'i mtshan ma las/} /{bo la ldan pas lag pas bya/} cumbanāliṅganaṃ kṛtvā bhagasparśaṃ tathaiva ca \n vṛṣaṇaṃ naranāsāyāḥ pānamadharamadhośca \n\n madanāṅkakaraiḥ karma bolavān kurute sadā \n he.ta.29kha/98. myos par gyur|= {myos par gyur pa/} myos par gyur pa|• bhū.kā.kṛ. mattaḥ — {sha dag za zhing khrag 'thung myos par gyur pa'i stag mo ni//} āmiṣāharaṇaśoṇitapānamattāṃ vyāghrīm a.ka.18kha/51.46; vihvalībhūtaḥ — {'dod pa'i don gyis myos gyur pa//} kāmārthaṃ vihvalībhūtān gu.sa.112kha/49; mohamupagataḥ lo.ko.1860; \n\n• vi. kṣīvaḥ — {'di yi rkang bkod khur gyis ni/} /{phyogs kyi 'khor lo 'khor ba bzhin/} /{rkang pas 'thung rnams rjes snyog bzhin/} /{sa rnams kun 'khrul myos pa bzhin//} bhramatīva diśāṃ cakramanuyāntīva pādapāḥ \n pādanyāsabhareṇāsya kṣīveṇā''ghūrṇate kṣitiḥ \n\n a.ka.5kha/1.37; {bde bas myos gyur} sukhakṣībāḥ a.ka.340kha/44.51. myos par gyur pa'i btung ba spong ba|madyapānaviratiḥ mi. ko.122ka \n myos par 'gyur|= {myos 'gyur/} myos par 'gyur ba|= {myos 'gyur/} myos par 'gyur ba 'thung ba|pā. madyapānam, prāyaścittikabhedaḥ — {myos par 'gyur ba 'thung ba'i ltung byed do//} (iti) madyapāna (ne prāyaścittika)m vi.sū.47ka/59. myos par 'gyur ba'i btung ba spong ba|madyapānād viratiḥ — {myos par 'gyur ba'i btung ba spong ba gcig pu ni bag yod pa'i yan lag ste} ekamapramādāṅgaṃ madyapānād viratiḥ abhi.bhā.182ka/623; madyapānaviratiḥ ma.vyu.8697. myos par byas pa|bhū.kā.kṛ. mattaḥ — {lha rnams lha yi khang pa ru/} /{so so'i} (?{so yi} ){'od kyis dal bur rgyu/} /{dri bzang rdzing bur myos byas pa/} /{de rnams da ni rgan mo} (?{bying ba} ){bzhin//} surāḥ surālaye svairaṃ bhramanti daśanārciṣā \n majjanta iva mattāste saure sarasi samprati \n\n kā.ā.338kha/3.113. myos byas pa|= {myos par byas pa/} myos par byed pa|= {myos byed/} myos pas myos|vi. madamattaḥ — {nyan thos dang rang sangs rgyas rnams ni byang chub sems dpa'i sa brgyad pa la 'gog pa'i snyoms par 'jug pa'i bde ba'i myos pas myos te} śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ la.a.140ka/87. myos byed|• vi. modakaḥ — {de yi myos byed ro 'dzin rjes mthun pa/} /{sems dga' mdza' ba'i rang bzhin rtse dga' dang /} /{bsngags pa bdud rtsi gus mchod 'ching ba yis/} /{'phags pa'i ri dwags de ni rgyas bzhin bcings//} tairmodakaiḥ sā rasanānukūlaiścittotsavaiḥ premamayairvilāsaiḥ \n karṇāmṛtaiśca praṇayoktibandhaistaṃ vāgurevāryamṛgaṃ jahāra \n\n a.ka.121ka/65.39; unmādakāriṇī — {'khor ba chu srin 'byung gnas su/} /{rnam pa mang pos myos byed cing /} /{srog 'phrog nag po brtsegs pa yi/} /{ri mo} (?{lo ma} ){bud med rnam par rgyu//} vividhonmādakāriṇyaḥ saṃsāramakarākare \n caranti prāṇahāriṇyaḥ kālakūṭacchadāḥ striyaḥ \n\n a.ka.84kha/8.63; \n\n• saṃ. 1. = {chang} āsavaḥ — {de nas gzhan yang myos byed dag/} /{btso ba yang dag rab bshad bya//} athātaḥ sampravakṣyāmyāsavānāñca pācanam \n sa.u.298ka/26.1; madirā — surā…madirā kaśyamadye a.ko.205ka/2.10.40; madayatīti madirā \n madī harṣe a.vi.2.10.40 2. madanaḥ, vṛkṣaviśeṣaḥ — {myos byed kyi tsher ma rnams kyi phur bus gdab par bya'o//} madanakaṇṭakaiḥ…kīlayet vi.pra.101ka/3.22 3. = {gla rtsi} madaḥ, kastūrī mi.ko.53kha; \n\n• nā. = {'dod lha} madanaḥ, kāmadevaḥ — {de yi chung ma 'dod pa'i stobs/} /{zhes la myos byed ltar mdzes bu/} /{rtas byin zhes ni bya ba dag/} /{lus bzhin du ni dga' ba byung //} tasya kāmabalākhyāyāṃ jāyāyāṃ madanadyutiḥ \n aśvadattābhidhāno'bhūt putraḥ kāya iva priyaḥ \n\n a.ka.231ka/89.122; madano manmatho māraḥ pradyumno mīnaketanaḥ \n\n a.ko.129ka/1. 1.25; madayatīti madanaḥ \n madī harṣaglepanayoḥ a.vi. 1.1.25. myos byed kyi 'bras|= {myos byed kyi 'bras bu/} myos byed kyi 'bras bu|madanaphalam — {rab tu myos ma dbang du bya bar 'dod pas mya ngan med pa'i brgyad la mya ngan med pa'i 'og tu song ste/} {gos dmar po bgos nas myos byed kyi 'bras bu bza'} pramadāṃ vaśīkartukāmena aśokāṣṭamyāṃ aśokatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet he.ta.4ka/10. myos byed kyi tsher ma|madanakaṇṭakaḥ — {bdud rtsi lnga dang bcas pas gzugs brnyan byas nas 'khor lo drug dang} …{myos byed kyi tsher ma rnams kyis phur bus gdab par bya'o//} pañcāmṛtasahitena pratikṛtiṃ kṛtvā madanakaṇṭakaiḥ ṣaṭcakreṣu kīlayed vi.pra.101ka/3.22. myos byed dga' ba|madanotsavaḥ — {de nas dge ba'i rnam smin bzhin/} /{snying la kun dga' ster byed pa/} /{dus kyis myos byed dga' ba yi/} /{dpyid ni yang dag byung gyur cing //} atha kālena samprāpte vasante madanotsave \n vipāke sukṛtasyeva hṛdayānandadāyini \n\n a.ka.204kha/23. 16. myos byed ma|nā. unmādayantī, pauramukhyasya duhitā — {de bas na gnyen rnams kyis kyang /} {de'i ming myos byed ma zhes btagaso//} ataśca tasyā unmādayantītyeva bāndhavā nāma cakruḥ jā.mā.72kha/84; {'dzum pa'i mdangs dkar myos byed ma zhes pa/} /{'di ltar bdag ni myos pa bzhin du byed//} unmādayantīti śucismitāyāstathā hi sonmādamivākaronmām \n\n jā.mā.75ka/86. myos ma|vi. mattā — {dga' ba'i dga' ston dga' ba'i khyad par du myos ma/}…/{bdag la mdzes ldan nyid kyi 'bras bu 'ga' yang med//} ratotsavāmodaviśeṣamattayā na me phalaṃ kiñcana kāntimattayā \n\n kā.ā.336ka/3.41. myos min|vi. amadanaḥ — {nA da ldan bdag rang gi blo/} /{myos min 'dod pa 'ga' yang med//} nādino'madanā dhī svā na me kācana kāmitā \n kā.ā.337kha/3.75. dmag|• saṃ. senā—{rgyud dang tshogs zhes bya ba ni/} /{phreng ba dmag la sogs bzhin brdzun//} santānaḥ samudāyaśca paṅktisenādivanmṛṣā \n bo.a.27kha/8.101; dhvajinī vāhinī senā pṛtanā'nīkinī camūḥ \n varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām \n\n a.ko.191ka/2.8. 78; sainyam — {de nas de dag phyir log ste/} /{song bas yid la re ba chad/} /{yid srubs grags pa rtsom pa yis/} /{dmag gi tshogs pa bsdus par gyur//} pratīpagamanāttāsāmatha bhagnamanorathaḥ \n manmathaḥ prathitārambhaḥ sainyasambhāramādade \n\n a.ka.229kha/25.58; balam — {gzhon nu dpung gi tshogs sta gon byas kyis song shig} gaccha kumāra sajjo balaughaḥ vi.va.210kha/1.85; cakram — {gzhan gyi dmag gi 'jigs pa med par gyur/} /{phan tshun gnod dang gnam gyi 'jigs pa'ang med//} na paracakrakṛtaṃ samabhūdbhayaṃ na ca parasparajaṃ na ca daivikam \n jā.mā.64kha/75; daṇḍaḥ, o ḍam — {gzhon nu dmag dang lhan cig tu dong la/} {ri 'or ba rnams phob shig} gaccha kumāra daṇḍasahīyaḥ, kārvaṭikaṃ sannāmaya vi.va.210ka/1.85; sādhanam—{dmag bsdogs la} sādhanaṃ sajjīkriyatām vi.va. 210kha/1.85; kaṭakaḥ, o kam—{de bzhin du lan stong gi bar du bzlas na dmag gi tshogs bsrung ba byas par yang 'gyur ro//} evaṃ yāvat sahasrajaptena kaṭakacakrarakṣā kṛtā bhavati ma.mū.146ka/58; \n\n• u.pa. sainikaḥ — {bre bo zas sogs spun zla rnams/} /{de yis sgo rnams dag tu bkod/} /{rang nyid grong khyer dbus su ni/} /{dmag dang blon por bcas te gnas//} droṇodanamukhān bhrātṝn dvāreṣu viniveśya saḥ \n nagarasya svayaṃ madhye tathā sāmātyasainikaḥ \n\n a.ka.219ka/24.123; \n\n\n• ({smag} ityasya sthāne) — {de ltar dmag gi dus dag tu/} /{zhes bya ba la sogs pa smos te/} {dus gang la dmag dang 'brel pa yod pa de la de skad ces bya'o//} evaṃ santamasa ityādi \n saṅgataṃ tamo yasmin kāle sa tathoktaḥ ta.pa.226kha/923. dmag kha chen|daṇḍaḥ — {rgyal po de'i yul du ri 'or ba zhig sdo bar gyur nas rgyal pos de 'bebs su dmag kha chen cig btang ba} tasya rājño vijite anyatamaḥ kārvaṭiko viruddhaḥ \n tasya samucchittaye rājñā eko daṇḍaḥ preṣitaḥ vi.va.210ka/1.84. dmag khyim|niveśaḥ, sainyāvāsaḥ — niveśaḥ śibiraṃ ṣaṇḍhe a.ko.187kha/2.8.33; niviśate sanniveśāviśeṣeṇa sthāpayata iti niveśaḥ \n viśa praveśane a.vi.2. 8.33. dmag 'khrug|= g.{yul} āhavaḥ, saṃgrāmaḥ mi.ko.44kha \n dmag gi sgo|senāmukham — pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram \n\n senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ \n anīkinī a.ko.191ka/2.8.81; senāyā mukhaṃ senāmukham a.vi.2.8.81. dmag gi rnga|paṭahaḥ, vādyaviśeṣaḥ mi.ko.46ka \n dmag gi gtam|sainikakathā ma.vyu.5091 (77ka). dmag gi nang na 'dug pa|pā. senāvāsaḥ, prāyaścittikabhedaḥ — {dmag gi nang na 'dug pa'i ltung byed do//} (iti) senāvāse (prāyaścittikam) vi.sū.40kha/50. dmag gi nang na gnas pa|senāvāsaḥ ma.vyu.8469 (117kha); dra. {dmag gi nang na 'dug pa/} dmag gi dpung|= {dmag dpung /} dmag gi dpung chen|= {dmag gi dpung chen po/} dmag gi dpung chen po|mahāsādhanam — {gal te rgyal po dmag gi dpung chen po dang 'dir 'ongs su zin na} yadi rājā mahāsādhanena ihā''gamiṣyati a.śa.285kha/262. dmag gi tshogs|= {dmag tshogs/} dmag gi ru dar|patākā mi.ko.46ka \n dmag 'gyed|= g.{yul} anīkaḥ, o kam — {dgra dang dmag 'gyed de dang de dag tu/} /{'gro ba na yang de dag cir mi byed//} sāmarthyamāsītkathamasya naiva vyūḍheṣvanīkeṣvapi tatra tatra \n\n jā.mā.108kha/126; saṃspheṭaḥ mi.ko.44kha; saṃsphoṭaḥ mi.ko.44kha \n dmag sgo|= {dmag gi sgo/} dmag brgya pa|nā. śatānīkaḥ, nṛpaḥ — {rgyal po'i khab tu rgyal po pad ma chen po'i bu btsas so//}…{kau shAm bIr ni rgyal po dmag brgya pa'i bu btsas so//} rājagṛhe mahāpadmasya putraḥ…kauśāmbyāṃ rājñaḥ śatānīkasya putraḥ vi.va.3kha/2.75. dmag rnga|= {dmag gi rnga /} dmag stong ba|nā. sahasrānīkaḥ, nṛpaḥ ma.vyu.3643 (61kha). dmag dar|patākā mi.ko.49kha \n dmag bdag|senāpatiḥ ma.vyu.3686 (62ka); = {dmag dpon/} dmag sde|sainyam — {de nas dmag sde'i spro ba bzhin/} /{shin tu dpa' ba sngon 'gro ba/} /{rgyal po mchog gi sras po yis/} /{'khrug sar ku ru'i rgyal po sleb//} tataḥ sainyasamutsāha iva rājavarātmajaḥ \n subhaṭāgresaraḥ prāpa kururājaṃ raṇājire \n\n a.ka.29ka/3.115. dmag dpung|1. anīkaḥ, o kam—{rta dang glang po che dang shing rta dang rkang thang rnam pa sna tshogs dang ldan pa'i lha'i dmag gi dpung chen pos yongs su bskor nas} mahatā hastyaśvarathapadātivicitreṇa devānīkena parivṛtaḥ jā.mā.67ka/77; sādhanam—{gal te rgyal po dmag gi dpung chen po dang 'dir 'ongs su zin na} yadi rājā mahāsādhanena ihāgamiṣyati a.śa.285kha/262; balam mi.ko.89ka; daṇḍaḥ mi.ko.87kha 2. sainikāḥ, senāyāṃ samavetāḥ — {dmag dpung ring zhing g}.{yul gyi ni/} /{sdums la chas des gru dag gis/} /{gang gA'i 'gram na gnas pa yi/} /{ma mes grong khyer dag tu phyin//} sandhivigrahasannaddhaḥ sa naubhirdūrasainikaḥ \n mātāmahapuraṃ prāpa gaṅgāpulinasaṃśrayam \n\n a.ka.278ka/103.16; sainyaḥ — senāyāṃ samavetā ye sainyāste sainikāśca te \n\n a.ko.189kha/2.8.61; senāyāṃ samavetā militāḥ sainyāḥ a.vi.2. 8.61. dmag dpon|senāpatiḥ — {rgyal pos dmag dpon 'phags skyes po la bsgos} rājñā virūḍhakasya senāpaterājñā dattā vi.va.128ka/2.104; senānīḥ — senānīrvāhinīpatiḥ a.ko.189kha/2.8.62; senāṃ nayatīti senānīḥ \n ṇīñ prāpaṇe a.vi.2.8.62; vikṣepādhipatiḥ ma.vyu.3688 (62ka). dmag dpon rin po che|senānīratnam mi.ko.8kha \n dmag 'phan|patākā mi.ko.49kha \n dmag mi|sainikaḥ — {dmag mi g}.{yul ngor pham pa bzhin du phyogs phyogs su 'phur nas byer ro//} hatapravīrā iva sainikā divaṃ samutpetuḥ jā.mā.121ka/139; yodhaḥ — {dpa' bo dmag mi'i tshogs kyis bskor ba lta bu} śūra iva yodhagaṇaparivṛtaḥ a.śa.57ka/49; {lha min dmag mi} daityayodhāḥ jā.mā.81kha/94; {de nas de bzhin gshegs pa'i 'phags pa'i dmag mi rnams dang bdud 'thab mo byed do//} atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante sa.pu.108kha/174; bhaṭaḥ mi.ko.44kha \n dmag mi'i tshogs|yodhagaṇaḥ — {dpa' bo dmag mi'i tshogs kyis bskor ba lta bu} śūra iva yodhagaṇaparivṛtaḥ a.śa.57kha/49. dmag tshogs|balakāyaḥ — {dmag gi tshogs chen pos yongs su bskor nas/} /{pho brang dam pa'i nang nas byung ste//} mahatā balakāyena parivṛtaḥ puravarānnirgamya jā.mā.154ka/177; cakram — {pha rol dmag tshogs lhags nas su/} /{yul 'khor de ni rnam par 'jig//} vinaśyati ca tadrāṣṭraṃ paracakrasya cā''krame \n su.pra.38ka/72; camūḥ—{lha rnams la ni gnas nas skabs rnyed pa'i/} /{dgra yi dmag tshogs 'di dag mngon phyogs mchi//} cirasya labdhaprasarā sureṣvasāvabhidravatyeva tu no dviṣaccamūḥ \n\n jā.mā.68ka/78; balam — {brgya byin bdag ni nor mang zhing /} /{dmag tshogs che la mthu dang ldan//} prabhūtaṃ me dhanaṃ śakra śaktimacca mahadbalam \n jā.mā.12kha/12; dhvajinī—{dgra yi dmag tshogs lam ni bkag ste 'then//} panthānamāvṛtya ripudhvajinyāḥ jā.mā.68ka/79; sainyam—{ku ru'i rgyal po'i dpung rnams kyis/} /{grong khyer lam rnams bkag pa la/} /{sa gzhi skyong ba'i dmag gi tshogs/} /g.{yul du 'jug pa rab spror gyur/} balinā kururājena ruddheṣu puravartmasu \n babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam \n\n a.ka.27ka/3.94; {bdag gi dmag tshogs pham yang slar log cing //} bhagne svasainye vinivartamānaḥ jā.mā.68ka/79; anīkaḥ, o kam — {sprin gyi tshogs mang po 'du ba ni lha ma yin gyi dmag tshogs 'du ba bzhin} samabhivartamāneṣu daityānīkeṣviva jaladharavṛndeṣu jā.mā. 118kha/137; anīkinī mi.ko.44kha \n dmag tshogs las rgyal|nā. jitacakraḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}… {dmag tshogs las rgyal dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca…jinavaktreṇa (jitacakreṇa?) ca… kāśyapena ca la.vi.4ka/4. dmag zor ma|pārvatī lo.ko.1861. dmag ra|= {dmag khyim} śibiram, niveśaḥ — niveśaḥ śibiraṃ ṣaṇḍhe a.ko.187kha/2.8.33; śerate'tra śibiram \n śīṅ svapne a.vi.2.8.33. dmag la chas pa|vi. yuddhāyābhisamprasthitaḥ — {'di ni bskal pa bzang po'i byang chub sems dpa' yin te/} {dmag la chas pas nyon mongs par 'gyur ro//} ayaṃ bhadrakalpiko bodhisattvaḥ khedamāpadyate yuddhāyābhisamprasthitaḥ vi.va.211ka/1.85. dmag la lta ba|pā. senādarśanam, prāyaścittikabhedaḥ — {dmag la lta ba'i ltung byed do//} (iti) senādarśane (prāyaścittikam) vi.sū.40kha/50. dmag bshams pa|senāvyūhaḥ — {dper na thag ring po nas dmag bshams pa'am/} {nor bu'i tshogs kyi kha dog dang dbyibs du ma la lta ba lta bu'o//} tadyathā—senāvyūhamanekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyataḥ abhi.bhā.31ka/36. dmag srung|sarjanam mi.ko.48ka \n dmangs|1. bhṛtyaḥ — {des na dmangs kyis rgyal gtum bzhin/} /{sems can rnams ni mgu bar bya//} tasmādārādhayet sattvān bhṛtyaścaṇḍanṛpaṃ yathā \n\n śi.sa.88ka/87 2. = {dmangs rigs} śūdraḥ — {bram ze rgyal rigs rje'u dmangs rnams/} /{bdag gi lus ltar reg pa nyid//} brahmakṣatrivaiśyaśūdrādyānātmadehamiva spṛśet \n\n he.ta.18kha/58. dmangs mo|śūdrī, śūdrasya bhāryā — śūdrī śūdrasya bhāryā syāt a.ko.170kha/2.6.13; śūdrā — {bram ze mo'am rgyal rigs mo'am rje mo'am dmangs mo'am} brāhmaṇī vā kṣatriṇī vā vaiśyā vā śūdrā vā vi.pra.164kha/3.138; vṛṣalī — {nyon mongs pa med pa dang nad med pa yin yang /} {bag chags tsam dang 'brel pa las te/} /{dmangs mo zhes brjod pa bzhin no//} nā (?a)kleśanirja (? rjva)ramapi vāsanāmātrasaṅgamāt vṛṣalīvādavat pra.a. 109ka/117; ma.vyu.6802 (7ka). dmangs rigs|1. śūdraḥ—{rje'i rigs dang dmangs rigs la sogs pa skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o//} viṭśūdrādibhirnikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra. 141ka/1.1; śūdrāścāvaravarṇāśca vṛṣalāśca jaghanyajāḥ \n a.ko.202ka/2.10.1; śuddhānāṃ śudaṃ śodhanaṃ dānena rāntīti śūdrāḥ \n rā dāne a.vi.2.10.1 2. śūdrī jātiḥ — {kha dog nag po'i sa ni dmangs rigs so//}… {dkar po ni bram ze'i rigs so//} kṛṣṇavarṇā bhūmiḥ śūdrī …śvetā brāhmaṇī jātiḥ vi.pra.94kha/3.7. dmangs rigs skyes|vi. śūdrajaḥ — {dmangs rigs las skyes pa la sogs pa'i phyag rgya dbul ba'i don du sngar gsungs pa bcu po rnams kyis so//} pūrvoktābhiḥ śūdrajādibhiḥ mudrāsamarpaṇāya daśabhiḥ vi.pra.158ka/3.119. dmangs rigs ma|= {dmangs rigs mo/} dmangs rigs mo|śūdrī 1. mahāvidyā—{dmangs rigs mo} …{gtum mo}…{mthar skyes chos khams ma ste bcu/} /{rig ma chen mor yang dag brjod/} /{longs spyod grol 'bras rab tu ster//} śūdrī…caṇḍālī dharmadhātvantyajā daśa \n mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ \n\n vi.pra.158ka/3.119 2. oṣadhiviśeṣaḥ — {dmangs rigs mo ni kaN+Da kA ri ste cha gcig dang g}.{yung mo ni ma yu ri shi khA ste/} {cha gsum mo zhes pa lnga pa dgod pa'o//} śūdrī kaṇṭakārī bhāga 1, ḍombī mayūraśikhā bhāga 3 \n iti pañcamanyāsaḥ vi.pra.149ka/3.96. dmad|= {dmad pa/} dmad pa|bhū.kā.kṛ. garhitaḥ — {ji ltar mkhas pa rnams kyis bag med pa dmad pa dang} yathā garhitaśca paṇḍitaiḥ pramādaḥ rā.pa.250ka/152. dman|= {dman pa/} dman gyur|= {dman gyur pa/} dman gyur pa|• bhū.kā.kṛ. vihīnaḥ — {de slad thabs kun dman gyur pa/} /{bdag ni 'gro ba med pa nyid//} sarvopāyavihīnasya tasmānnāstyeva me gatiḥ a.ka.22ka/52. 31; namitaḥ — {slong ba bkag pas ngo tsha dag/} /{rab skyes bzhin ras dman gyur pa'i//} arthisaṃrodhasañjātalajjayā namitānanaḥ \n\n a.ka.50ka/5.40; galitaḥ — {kun du glal dang dza g+ha na dag ston pa des/} /{bsnun pa des na bdag ni 'tsho bas dman par gyur//} vyājṛmbhitena jaghanena ca darśitena sā hanti tena galitaṃ mama jīvitena \n\n kā.ā.336ka/3.43; paryuṣitaḥ — {khyod ni phyi nas 'gyod pa yis/} /{bdag la gus pa dman gyur te/} /{da ni mdza' ba zhan pa nyid/} /{ston par brtson pa ma yin nam//} paścāttāpena nūnaṃ tvaṃ mayi paryuṣitādarā \n adhunā tāṇḍavaṃ premṇaḥ pradarśayitumudyatā \n\n a.ka.345kha/45.40; kliṣṭaḥ — {brtan pa'i sbrul ni rgan po'i dbugs kyis bsregs pa dang ldan grib ma dman gyur pa/} /{'khri shing nyung ba de dag rnams kyis mnyes gshin khyod kyi dgyes pa ji ltar 'gyur//} sarvaprītyai jaradajagarāśvāsavipluṣṭapatrāḥ kliṣṭacchāyāḥ praviralalatāstāḥ kathaṃ te bhavanti \n\n a.ka.292ka/37.52; \n\n• u.pa. ghātī — {sems can don la dman gyur pas/} /{de yi ngan 'gro mu mtha' med//} tasya durgatiparyanto nāsti sattvārthaghātinaḥ \n\n bo.a.8ka/4.9. dman 'gyur|• kri. ūnībhavati — {bgrod pa gcig la gza' rnams longs spyod pa'i dbang gis bgrod pa gcig gi nyin zhag rnams kyis dman par 'gyur ro//} ekāyane grahāṇāṃ bhuktivaśādekāyanadinānyūnībhavanti vi.pra. 201ka/1.80; \n\n• vi. hīnaḥ—{gzhan dang 'bras bu'i dus kyang ni/} /{dman 'gyur de yang sgrub mi 'gyur//} anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam \n\n bo.a.22ka/7.48. dman can|u.pa. avanataḥ — {mtho dman can} unnatāvanataḥ lo.ko.1862. dman chas 'tsho ba|dīnavṛttiḥ — {tshul dang ldan kyang nor tsam gyis ni mtho ba la/} /{las kyis mgu bar byas nas dman chas 'tsho ba yi//} śīlānvito'pi dhanamātrasamucchritebhyaḥ karmābhirādhanasamarjitadīnavṛttiḥ \n\n jā.mā. 16ka/17. dman gnas|= {dman pa'i gnas/} dman pa|• vi. 1. hīnaḥ — {bsdu ba dman pa dang 'bring dang mchog} hīnamadhyottamaḥ saṃgrahaḥ sū.vyā.210kha/114; {snga ma dman la phyi ma mchog tu gnas pa'i phyir ni sbyin pa ni dman la/tshul} {khrims ni mchog yin pa nas} pūrvasya ca hīnatvāduttarasyotkarṣasthānatvāt \n hīnaṃ hi dānamutkṛṣṭaṃ śīlam sū.vyā.198ka/99; {dman pa dang phongs pa la sman pa} hīnadīnānukampakaḥ kā.vyū.223kha/286; {skal ba dman pa bdag la ni/} /{skal bzang ma de ji ltar mod//} sulabhā bhāgyahīnasya kathaṃ sā subhagā mama \n\n a.ka.193kha/82.18; {mig gis dman pa} nayanahīnaḥ a.ka.49ka/58.23; vihīnaḥ — {nor gyis dman zhing bslangs pa yis/} /{'tsho ba'i yon tan rnams kyis ci//} kiṃ dhanena vihīnānāṃ yācñābhirjīvitairguṇaiḥ \n\n a.ka.72kha/61.8; {snying rjes dman pa} karuṇāvihīnaḥ a.ka.306kha/108.133; nihīnaḥ — {bsam gtan dang po'i sa pa'i dge ba de ni bsam gtan gnyis pa'i sa pa bas dman zhing tha chad yin} taddhi prathamadhyānabhūmikaṃ kuśalaṃ dvitīyadhyānabhūmikānnihīnaṃ nikṛṣṭam abhi.sphu.296kha/1151; {dkar po dman pa yod pa rgyu dang bral//} nihīnaśuklo'styapi hetuhīnaḥ sū.a.138kha/13; avahīnaḥ — {mtshungs par skye bas dman pa'i rgyal srid ni/} /{srin bus zos pa'i shing bzhin bdag gis rig//} avaimi tulyaprasavāvahīnaṃ ghuṇakṣataṃ vṛkṣamivādhipatyam \n\n a.ka.118ka/65.11; ūnaḥ — {mchog gi tshe 'di ni las kyi dbang gis rang rang gi tshad las lhag pa dang dman par 'gyur ro//} asau karmavaśāt paramāyurūnamadhikaṃ bhavati \n svasvamānaiḥ vi.pra.173ka/1.25; {rkang pa gsum dang bcas pa'i dbugs gsum gyis dman pa'i dbugs rkang pa dang bcas pa'i lnga bcu rtsa drug 'bab bo//} satripādaśvāsatrayonānuvahati śvāsān sapādaṣaṭpañcāśat vi.pra.237ka/2.39; nyūnaḥ — {mchog dang bar ma dman pa'i ri la 'bab de bzhin//} pratapati(prapatati bho.pā.) varamadhyanyūnaśaileṣu tadvat ra.vi.126ka/109; alpaḥ — {ma gus pa la chos mi bshad/} /{mi na bzhin du mgo dkris dang /}…/{dman la zab dang rgya che dang //} dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet \n…gambhīrodāramalpeṣu bo.a.13kha/5.89; tanuḥ — {dman pa'i rlung gi rol pas bskyod par gyur pa'i dga' ma yi/} /{bzhin ni myos ldan pad ma'i dri bzang tshogs pa'i snying po can//} tanupavanavilāsaiḥ kīryamāṇaḥ priyāyāḥ samadavadanapadmāmodasambhārasāraḥ \n a.ka.149kha/14.124; deśīyaḥ — {dman dang cung zad dman sogs dang /} /{rab tu smra dang so sor bzlas//} deśīyadeśyādiḥ prakhyapratinidhī api kā.ā.324ka/2.59; mandaḥ — {byis pa'i rnal 'byor pa dman pa rnams kyi bsgom pa'i don du'o//} bālayogināṃ mandānāṃ bhāvanārtham vi.pra.87kha/4.232; {blo dman pa} mandadhīḥ ta.pa.94kha/642; {bsod nams dman} mandapuṇyaḥ a.ka.25ka/52.58; {skal ba dman pa} mandabhāgyaḥ a.ka.330kha/41.73; {gus dman} mandādaraḥ a.ka.67ka/6.163; jaḍaḥ — {slob ma'i dad pa dman pa nyid kyi phyir} śiṣyasya śraddhājaḍatvāt vi.pra.137ka/1, pṛ.35; dīnaḥ — {mgo bo dud cing mig dman pa//} namreṇa śirasā dīnayā dṛśā kā.ā.338kha/3.115; kṛpaṇaḥ — {dam pa'i snying rje rgyas pa rnams/} /{dman la mdza' gcugs dga' ba sten//} bhajante praṇayaprītiṃ kṛpaṇeṣu kṛpākulāḥ \n a. ka.158ka/17.11; adhamaḥ — {des na dman rigs rnam 'byed dang /} /{ldan par bdag ni skye bar shog//} jāyeyamadhame kule tasmādasmi vivekavān \n\n a.ka.163kha/18.23; nīcaḥ — {gzhan dag dman pa'i las byed na//} nīcaṃ karma karotyanyaḥ bo.a.22ka/7.51; {dman pa shin tu mtho gyur pa/} /{de mthong} nīcānabhyunnatiṃ yātān dṛṣṭvā a.ka.266kha/98.5; nikṛṣṭaḥ — {rje'i rigs dang dmangs rigs la sogs pa skye gnas dman par skyes pa rnams kyis} viṭśūdrādibhirnikṛṣṭayonijātaiḥ vi.pra.141ka/89; jālmaḥ — {dman pa'i dra ba dag la skyon bug rtsi min yon tan skud rgyas min//} na cchidrālī na ca guṇatatirgaṇyate jālmajāle a.ka.131ka/66. 73; kutsitaḥ — {blo med pa ni mi shes pa'am/} {blo gros dman pa'i blo med pa ste} amatiḥ ajñānam, kutsitā vā matiramatiḥ ta.pa.350ka/419; pāmaraḥ — vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ \n nihīno'paśado jālmaḥ kṣullakaścetaraśca saḥ \n\n a.ko.203ka/2.10. 16; pāmānaṃ śophaṃ rātīti pāmaraḥ \n rā ādāne a.vi. 2.10.16; kuhakaḥ — {de dag dman pa la chags shing /} /{ngan pa'i las la mkhas gyur pa/} /{yi dwags grong khyer 'jigs rung 'dir/} /{bdag cag nyon mongs snod nyid gyur//} te vayaṃ kuhakāsaktā dakṣāḥ kṣudreṣu karmasu \n prayātāḥ pretanagare ghore'smin kleśapātratām \n\n a.ka.166kha/19.30; pratyavaraḥ — {'ga' zhig bdag las lhag pa dang /} /{gzhan ni bdag las dman pa yi/} /{klu ni rgya mtsho 'di na gnas//} asmadabhyadhikāḥ kecidasmatpratyavarāḥ pare \n nāgāḥ santi samudre'smin a.ka.69kha/60.6; aśiṣṭaḥ — {'on kyang khyod kyis khyad par can gyi bcom ldan 'das la dman pa'i tha snyad byed pa na yang dam pa rnams kyis smod par 'gyur ro//} kintu bhavāneva viśiṣṭe bhagavatyaśiṣṭavyavahāraṃ kurvan satāṃ nindyatāmāpadyeta ta.pa.325kha/1120; jambukaḥ — {dza m+bu ka ni ce spyang dang /} /{dman pa nub phyogs bdag po la//} śrī. ko.167ka; avakaṭaḥ mi.ko.84kha; avakuṭāraḥ mi.ko.84kha; mūkaḥ — {mU ka/} {ngag mi ldan dang dman} śrī.ko.164kha; mṛduḥ — {de ni dman pa yin te/} {rtogs pa bul ba yin par rig par bya'o//} asau ca mṛdurdhandhagatiko veditavyaḥ sū.vyā.175kha/69; {dman pa skyes pa'i byis pa dang so skyes nas 'bring po'i byis pa dang} mṛdurjātabālaḥ \n dantotthānānmadhyamabālaḥ vi.pra.65kha/4.114; viṣamaḥ — {ji ltar sa kun dman pa'i gnas gzhan dang bral dri med} bhūryadvatsyāt samantavyapagataviṣamasthānāntaramalā ra.vi.123ka/101; mugdhaḥ — {kye ma}…{de sdig pa las/} /{khyim bdag dman pa'i blo can la/} /{bya ba min pa byed du bcug//} mugdhadhīḥ \n aho gṛhapatiḥ pāpādakāryamapi kāritaḥ \n\n a.ka.88kha/9.25; svairaḥ — {sems kyi rjes 'jug mkhas pa yis/} /{dman par chags pa de la smras//} cittānuvṛttikuśalau svairaṃ saktaṃ tamūcatuḥ \n\n a.ka.313ka/40.70; {dben par dman pa'i gtam la chags/} /{bsod nams dag la sdang las smras//} mithaḥ svairakathāsaktaḥ puṇyadveṣādabhāṣata \n\n a.ka.79kha/8.5; glapitaḥ— {pad mo'i 'byung gnas chu skyes bzhin zum po/} /{phun tshogs bral zhing dman pa mthong gyur gnas//} lakṣmīviyogaglapitaṃ vilokya padmākaraṃ saṅkucitānanābjam \n a.ka.63kha/59.123; klībaḥ — {gzhan du mi 'thad pa nyid ni/} /{gtan tshigs gsha' mar ma mthong min/} /{yan lag gsum yang yod min pa/} /{de phyir mtshan nyid gsum dman pa'i//} anyathā'nupapannatve nanu dṛṣṭā suhetutā \n nāsati tryaṃśakasyāpi tasmāt klībāstrilakṣaṇāḥ \n\n ta.sa.50ka/495 2. ({mtho ba} ityasya vipa.) nataḥ — \n{mi yi bdag po ngo tshas dman par gyur//} lajjānato'bhūnnṛpaḥ a.ka.94kha/9.94; vinataḥ — {gzugs bzang de'i/} /{skyengs pas gdong ni dman pa yis//} sā tanvī vailajyavinatānanā a.ka.72ka/7.18; avanataḥ — {'khri shing me tog ldan pa bzhin/} /{dus su de las mngal thob des/} /{ngo tshas dman zhing dal bu yis/} /{de la spyod mtha' rig par byas//} lateva puṣpitā kāle tasmād garbhamavāpya sā \n cakre viditavṛttāntaṃ taṃ lajjāvanatā śanaiḥ \n\n a.ka.182kha/20.89; nimnaḥ — {ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go/} citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38; *ākrāntaḥ —{'dir 'chi ba'i nyin zhag la dbu mar srog rab tu zhugs te/} {dus kyi rlung gis dman par gyur pa na lte bar sa'i khams yon tan lnga'i rang bzhin 'dor te} iha madhyamāyāṃ maraṇadine prāṇapraviṣṭaḥ kālavātākrāntaḥ san nābhau pṛthvīdhātuṃ pañcaguṇasvabhāvaṃ tyajati vi.pra.277ka/2.106; \n\n• avya. dur — {blo dman} durmatiḥ ta.sa.72kha/675; \n\n• u.pa. pāśaḥ — {snyan ngag dman pa} kavipāśaḥ mi.ko.83ka; \n\n• saṃ. 1. helā— {dman byin rin chen nor ni rtswa yi rtse/} /{dad pas byin pa'i rtswa yang rin thang med//} helārpitaṃ ratnadhanaṃ tṛṇāgraṃ śraddhāvitīrṇaṃ tṛṇamapyanarghyam \n a.ka.239ka/90.30 2. = {dma' ba} avanāmaḥ — {gom pa bor zhing bteg pa'i tshe mtho dman med pa} caraṇanikṣepotkṣeponnāmāvanāmavigatam ga.vyū.55kha/149; {mthon dman med pa'i bsam pa} anunnāmāvanāmāśayatā da.bhū.201kha/23 3. hāniḥ — {des dman dar ba'i sems can la/} /{mi dga' ba dang rab dga' ba'o//} taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā \n\n sū.a.179ka/73 4. = {dman pa nyid} hīnatā — {dpal mo g}.{yo ba nyid kyis 'phral la des pa btang gyur pa'i/} /{rin chen 'byung gnas dag ni bag kyang dman par gyur pa med//} tyaktasya cañcalatayā sahasaiva lakṣmyā ratnākarasya na manāgapi hīnatā'bhūt \n a. ka.180ka/79.54; mandatā — {gsal ba nyid kyang 'thad pa yin te}…{dman pa yang yin te 'jig pa'i phyir ro//} tīvratā ca yujyate…mandatā'pi ca; kṣayitvāt ta.pa. 143kha/739; ūnatā — {'dir khyim gyi 'dab ma yongs su dor yang dbugs kyi 'khor lo ni dman pa med do//} atra śvāsacakrasyonatā nāsti rāśipatraparityāge'pi vi.pra.247ka/2.61; hīnatvam — {mi la yang dman pa dang khyad par du 'phags pa gnyi ga yod de} manuṣyeṣu cobhayamasti—hīnatvaṃ viśiṣṭatvaṃ ca abhi.bhā.237ka/798; dainyam — {'gran zla la ni khro bas stong /} /{dman pas kun la rab tu 'dud/} /{gnod pa byas la mi sems pa'i/} /{skyes pa de yis ci zhig byed//} saṅgharṣāmarṣaśūnyena dainyāt sarvapraṇāminā \n dharṣaṇānirvimarṣeṇa kriyate puruṣeṇa kim \n\n a.ka.304kha/39.86; nyūnatvam — {srid dang zhi bar ltung ba'i phyir/} /{rtogs pa dman pa nyid dang ni//} bhavaśāntiprapātitvānnyūnatve'dhigamasya ca \n abhi.a.9kha/5.10; māndyam — {dga' bo 'di ni mthong ngam ci/} /{dman pas shin tu smad pa'i byad//} imāṃ paśyasi kiṃ nanda māndyanindyatarākṛtim \n a.ka.108kha/10.98; vaikalyam — {de ni gzugs dman sdug bsngal ldan//} sa duḥkhī rūpavaikalyāt a.ka.159kha/17.32; klaibyam—{mdzes sdug zla ba'i grogs dang lus ni gser gyi chu shing mdzes pa'i rkun po dang /} /{bzhin ras pad mo zum byed mig ni ut+pa la dag la dman pa ster byed pa//} kāntiścandrasakhī suvarṇakadalīlāvaṇyacauraṃ vapurvaktraṃ padmanimīlanaṃ kuvalayaklaibyaprade locane \n a.ka.159ka/72.31; \n\n\n• pā. hīnā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}…{dman pa ni theg pa gzhan la'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau… jātā… hīnā'nyayāne sū. vyā.162kha/52. dman pa'i tshul gyis|nīcakaiḥ — {rab tu dul ba bzhin byas te/} /{bsnyems pa bor nas de la ni/} /{dman pa'i tshul gyis spyod par 'gyur//} vinīta iva nīcakaiścarati tatra śāntoddhavaḥ \n\n jā.mā.207kha/241. dman pa nyid|hīnatvam — {dman pa nyid dang khyad par du 'phags pa nyid do//} {'di gnyis ni ltos pa can du yod pas gnyi gar mgo gcig tu lung bstan par bya ba yin te} hīnatvaṃ viśiṣṭatvaṃ cāpekṣikamityubhayamekāṃśena vyākartavyam abhi.sphu.110kha/798; mandatvam—{snying rje dman pa nyid phyir yang /} /{gnas pa'i 'bad rtsol chen po med//} mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān \n\n pra.a.130ka/139; kuśīdatvam—{da ni 'jig rten gsum na zhes pa la sogs pas dbang phyug la sogs pa rnams dman pa nyid du gsungs te} idānīmīśvarādīnāṃ kuśīdatvamucyate trailokya ityādinā vi.pra.265kha/2.78; jaḍatvam—{slob ma'i dad pa dman pa nyid kyi phyir} śiṣyasya śraddhājaḍatvāt vi.pra.137ka/1, pṛ.35. dman pa dang bkren pa|vi. hīnadīnaḥ lo.ko.1862; dra. {dman pa dang phongs pa/} dman pa dang phongs pa|vi. hīnadīnaḥ — {rta'i rgyal po ba la ha zhes bya ba dman pa dang phongs pa la snying rje bar byed pa zhig yod de} asti… bālāho nāmāśvarājo hīnadīnānukampakaḥ kā.vyū.224ka/286. dman pa dang phongs pa la thugs rje ba|vi. hīnadīnānukampaḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig}…{dman pa dang phongs pa la thugs rje ba} trāṇaṃ bhavāhi śubhapadmahasta… hīnadīnānukampāya kā.vyū.215kha/275. dman pa dang 'bring dang khyad par can|vi. hīnamadhyaviśiṣṭaḥ, o ṭā — {'bras bu tha dad pa byang chub dman pa dang 'bring dang khyad par can rnams kyang dmigs te} phalabhedaścopalabhyate hīnamadhyaviśiṣṭā bodhayaḥ sū. vyā.137ka/11. dman pa min pa|vi. anyūnaḥ — {rigs mthun mnyam byas sgra dag dang /} /{gang yang dman min don can tshig//} savarṇatulitau śabdau ye cānyūnārthavācinaḥ \n kā.ā.324ka/2.60; akṣuṇṇaḥ — {dge slong kun shes koN+Di n+ya/} /{'od zer dman pa min pa 'di//} ayamājñātakauṇḍinyo bhikṣurakṣuṇṇadīdhitiḥ \n\n a.ka.254ka/93.59. dman pa med pa|vi. aparyuṣitaḥ — {nyon mongs lhag ma chung ngu 'dir/} /{yid ni 'byung bar mi 'os so/} /{snying stobs dman pa med rnams kyis/} /{rang dbang nyid du thams cad grub//} alpaśeṣe prayāse'smin nodvegaṃ kartumarhasi \n aparyuṣitasattvānāṃ svādhīnāḥ sarvasiddhayaḥ \n\n a.ka.66ka/6.152. dman pa la 'jug pa|nīcavṛttiḥ ma.vyu.2455 (47ka); mi.ko.127kha \n dman pa la mos pa|• vi. hīnādhimuktikaḥ — {sems can dman pa la mos pa rnams kyi slad du} hīnādhimuktikānāṃ sattvānāṃ kṛtaśaḥ su.pa.21kha/2; la.vi.122kha/182; hīnādhimuktaḥ — {dman la mos pa bdag gi bu 'di ni/} /{phyag dar phung po rnams ni 'phyag par byed//} hīnādhimukto ayu mahya putraḥ saṅkāradhānaṃ śucikaṃ karoti \n\n sa. pu.44kha/78; sa.pu.77ka/130; \n\n• saṃ. = {dman pa la mos pa nyid} hīnādhimuktikatā — {de bzhin gshegs pas bdag cag dman pa la mos par mkhyen to//} prajānāti ca tathāgato'smākaṃ hīnādhimuktikatām sa.pu.43ka/75. dman pa'i dngos po|nyūnabhāvaḥ — {bsams te rang gi sde mdun du/} /{dman pa'i dngos po bzod par dka'//} acintayatsvavargāgre nyūnabhāvo hi duḥsahaḥ \n\n a.ka.253ka/93.51. dman pa'i gtan tshigs|kuhetuḥ — {'di yi tshul gyis gzhan la yang /} /{dman pa'i gtan tshigs sun kun ston//} anayā ca diśā'nye'pi sarve dūṣyāḥ kuhetavaḥ \n\n ta.sa.30ka/317. dman pa'i theg pa|hīnayānam, yānabhedaḥ ma.vyu.1253 (27ka). dman pa'i gnas|= {mngal} hīnasthānam, garbhaḥ — {log shes dang ni de las byung /} /{sred pa sems pa'i dbang dag gis/} /{dman gnas 'gro ba skye ba yin//} mithyājñānatadudbhūtatarṣasañcetanāvaśāt \n\n hīnasthānagatirjanma pra.vā.117kha/1.263; {bdag la chags pa dang ldan pas/} /{sems can gzhan gyis bkri min par/} /{bde sdug dor thob 'dod pas na/} /{dman pa'i gnas ni yongs su len//} ananyasattvaneyasya hīnasthānaparigrahaḥ \n ātmasnehavato duḥkhasukhatyāgāptivāñchayā \n\n pra.vā.110kha/1. 82. dman pa'i gnas skabs|pā. mṛdumātrā, mātrābhedaḥ — {phyag rgya gsum dang gnas skabs gsum}…{byang chub kyi sems 'dzag pa'i bgrod pa ni dman pa'i gnas skabs dang g}.{yo ba'i bgrod pa ni 'bring po'i gnas skabs dang mi g}.{yo ba'i bgrod pa ni mchog gi gnas skabs so//} tisro mudrāstrimātrā…bodhicittasya kṣaragatirmṛdumātrā, spandagatirmadhyamātrā, niḥspandagatiradhimātrā vi.pra. 66kha/4.117. dman pa'i pho nya|dainyadūtī — {gang zhig sems can don rnams dag gi bu dang chung ma la sogs mchog tu ni/} /{phangs pa'ang btang nas dman pa'i pho nya bzhin ni log par gyur pa med pa nyid//} yeṣāṃ naiva priyamapi paraṃ putradārādi dattvā sattvārthānāṃ bhavati vadanamlānatā dainyadūtī \n\n a.ka.203ka/23.1. dman pa'i bu lon|adhamarṇaḥ mi.ko.42ka \n dman pa'i bla|dainyaśālā — {gzhan gyis brnyas shing ngal ba dman pa'i bla de yang /} /{skyabs su re zhing} paribhavaśramadainyaśālāṃ trāṇāśayāt jā.mā.16ka/17. dman pa'i dbugs|hīnaniḥśvāsaḥ—{dman pa'i dbugs ni drug cu'o zhes pa ni rkang pa gsum dang bcas pa'i dbugs gsum gyis dman pa'i dbugs rkang pa dang bcas pa'i lnga bcu rtsa drug 'bab bo//} hīnaniḥśvāsaṣaṣṭiriti satripādaśvāsatrayonānuvahati śvāsān sapādaṣaṭpañcāśat vi.pra.237ka/2.39. dman pa'i mig|vi. mandacakṣuḥ — {bdag med 'phags pa stong gis bgrod pa 'di/} /{phye yang dman pa'i mig gis mi mthong ngo //} nirātmatāmāryasahasravāhitāṃ na mandacakṣurvivṛtāmapīkṣate \n\n abhi.bhā.95ka/1233. dman par gyur|= {dman gyur pa/} dman par 'gyur|= {dman 'gyur/} dman par 'gro ldan|vi. mandagāmī — {khyu mchog rengs pa'i mig dang dman par 'gro ldan rang bzhin yon tan blun po nya yi dri ru 'gyur zhes pa ni snang ba mtha' yas so//} stabdhākṣo mandagāmī prakṛtiguṇajaḍo matsyagandho vṛṣaḥ syādityamitābhaḥ vi.pra.165kha/3.143. dman par byas|= {dman par byas pa/} dman par byas pa|bhū.kā.kṛ. ūnīkṛtaḥ — {klu bsres rnams kyis sbyangs pa dag ces pa ni byed pa'i lo brgyad bsres pa rnams kyis sbyangs pa ste dman par byas pa'o//} śodhitā nāgamiśrairiti aṣṭamiśritaiḥ karaṇavarṣaiḥ śodhitā ūnīkṛtāḥ vi.pra.180kha/224; malinīkṛtaḥ — {der ni mig gis ri dwags mo/} /{'gying ba'i 'gros kyis glang mo dang /} /{de dag bzhin gyi chu skyes kyis/} /{pad ma can ni dman par byas//} vilocanena hariṇī kariṇī gativibhramaiḥ \n tatra tābhirmukhāmbhojairnalinī malinīkṛtā \n\n a.ka.229ka/25.54. dman par byed pa|= {dman byed/} dman par mos pa|vi. hīnādhimuktikaḥ — {dge ba bcu yi las kyi lam/} /{byed pa ye shes spangs pa rnams/} /{dman par mos pa thams cad kyi/} /{dam tshig de ni rmad byung che//} daśakuśalān karmapathān kurvanti jñānavarjitāḥ \n hīnādhimuktikāḥ sarve samayo'yaṃ mahādbhutaḥ \n\n gu.sa.139ka/104. dman par sems pa|= {smad pa} avajñā mi.ko.128kha \n dman byed|kri. kliśnāti — {ri bong 'dzin pa'i rgyags pa bzhin gyi mi bzod mdzes pas bdud rtsi dman byed cing /} /{ut+pa la rab tu rgyas pa'i nags tshal 'od ni mig gis rab tu nyams par byed//} vaktraṃ na kṣamate madaṃ śaśabhṛtaḥ kliśnāti kāntiḥ sudhāmutphullotpalakānanasya kurute dṛṣṭiḥ prabhābhartsanam \n a.ka.358ka/48.13. dman min|= {dman pa min pa/} dman min grags pa|anihatakīrtiḥ lo.ko.1862. dman mos|= {dman par mos pa/} dman mos sems can|hīnādhimuktisattvaḥ lo.ko.1862. dman la mngon dga'|vi. hīnābhirataḥ — {mi mkhas gang dag dman la mngon dga' zhing /} /{sangs rgyas bye ba mang la spyod ma spyad//} ye bhonti hīnābhiratā avidvasū acīrṇacaryā bahubuddhakoṭiṣu \n sa.pu.19kha/30. dman la mnyes gshin pa|vi. kṛpaṇavatsalaḥ — {de slad dman la mnyes gshin pa'i/} /{bde bar gshegs pa mchod par bya//} abhyarcayāvaḥ sugataṃ tasmātkṛpaṇavatsalam \n a.ka.72kha/61.11. dman la mos|= {dman pa la mos pa/} dma'|= {dma' ba/} dma' ba|• kri. avanamati — {mtha' dma' na dbus mtho} antādavanamati madhyādunnamati ma.vyu.3028 (54ka); {shar phyogs dma' na nub phyogs mtho} pūrvā digavanamati paścimā digunnamati ma.vyu.3020 (53kha); \n\n• vi. 1. ({mtho ba} ityasya vipa.) nataḥ — {rked pa phra zhing ro smad sbom/} /{mchu dmar mig ni dkar ba min/} /{lte ba dma' zhing nu ma mtho/} /{bud med lus kyis su ma bcom//} tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam \n\n kā.ā.333ka/2.333; avanataḥ — avāgre'vanatānatam a.ko.211ka/3.1. 70; adho namatīti avanatam a.vi.3.1.70; sannataḥ — {de yi sa bon lci bas lhung gyur pa/} /{lha yis bskyed las rdo steng dma' bar chags//} tasya srutaṃ prasravaṇena vīryaṃ daivodayādaśmani sannatāgre \n a.ka.118kha/65. 17; nimnaḥ — {mgo yi yan lag dma' ba dang //} śiraso'vayavā nimnā ta.pa.323ka/361; {rigs kyi ri bo dag gi rtse mo shin tu mtho ba dang /} /{dma' zhing mi gtsang tshogs dang phyag dar khrod kyis gang bar yang //} atyunnateṣu śikhareṣu kulācalānāṃ nimneṣu cāśucicayāvakarotkareṣu \n a.ka.266ka/98.1; nīcaḥ — {stan ches dma' ba} nīcataramāsanam a.śa.48ka/41; adharaḥ mi. ko.75kha 2. = {dman pa} hīnaḥ — {yang na na tshod dang yon tan dag gis dma' ba} hīnaṃ vā punarvayasā guṇaiśca bo.bhū.135ka/174; {theg pa dma' ba} hīnayānam ga.vyū. 160ka/243; nihīnaḥ — {don mi dma' ba dang} anihā (?hī)nārthasya ga.vyū.268kha/347; nīcaḥ — {mi khom 'gro ba rnams dang dbul po dang /} /{dma' ba'i rigs su skye dang} gatimakṣaṇeṣu daridratāṃ nīcakulopapattim rā.pa. 243ka/141; dīnaḥ — {dma' ba rnams ni dbugs 'byin} dīnānāśvasayati ga.vyū.23ka/120; nyūnaḥ — {de dag thams cad ni ye shes 'di nyid la brten nas/} {dma' ba dang khyad par can gzhan las ma yin no//} sarve ta etadeva jñānaṃ niśritya nānyannyūnaṃ prativiśiṣṭaṃ vā bo.bhū.24ka/29; avakaṭaḥ mi.ko.84kha; avakuṭāraḥ mi.ko.84kha; \n\n• avya. nyak mi.ko.17kha; \n\n• saṃ. 1. natiḥ — {srang dma' ba'i khyad par 'dzin pa med pa'i phyir ro//} tulānativiśeṣāgrahaṇāt pra.a.197kha/553 2. = {dma' ba nyid} nīcatvam—{rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//}… {mtho ba'i phyir ram dma' ba'i phyir ram} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…nīcatvāya vā uccatvāya vā su.pa.47ka/24; \n\n• pā. 1. avanatam, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste//} {'di lta ste/} {sngon po}…{dma' ba dang}…{mun pa'o//} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam…avanatam…andhakāramiti abhi.bhā.30ka/32 2. = {dma' bar 'don pa/} dma' ba na|adhaḥ — {'dir ji tsam du byang chub sems dpa' gnas dma' ba na dus ma yin par ma yin} yāvadiha bodhisattvo nādhaḥsthāne viharati, nākāle bo. pa.105ka/74. dma' ba dang ldan pa|vi. vikaṭaḥ — {rkang pa dma' ba dang ldan pa'i khri la nyal bar mi bya'o//} na vikaṭapādikāyāṃ khaṭvāyāṃ śayīta vi.sū.47kha/60. dma' ba dang zhan pa dang zhum pa la mos|vi. hīnalīnadīnādhimuktaḥ — {kye ma sems can 'di dag ni dma' ba dang zhan pa dang zhum pa la mos shing} hīnalīnadīnādhimuktā bateme sattvāḥ da.bhū.192ka/18. dma' ba med pa|amandaḥ lo.ko.1862. dma' ba'i rigs|nīcakulam — {mi khom 'gro ba rnams dang dbul po dang /} /{dma' ba'i rigs su skye dang} gatimakṣaṇeṣu daridratāṃ nīcakulopapattim rā.pa.243ka/141. dma' bar gyur|= {dma' bar gyur pa/} dma' bar gyur pa|bhū.kā.kṛ. avanataḥ — {de rnams kyis dud pa ni dma' bar gyur pa ste/} {yal ga gang zhig sa la reg pa bzhin du gyur pa} tairnamrā avanatā bhūmilagnā iva śākhā yeṣām bo.pa.60ka/23. dma' bar 'gyur|kri. nīcībhavati — {mtho ba gang yin pa de ni dma' bar 'gyur la} yaduccaṃ tannīcībhavati abhi. sphu.274ka/1098. dma' bar dud pa|vi. avanatam mi.ko.18ka \n dma' bar 'don pa|pā. anudāttaḥ, svarabhedaḥ — {dbyangs kyi bye brag/} {u dA t+taH mtho bar 'don pa/} {a nu dA t+taH dma' ba/} {swa ri tabar ma} mi.ko.62kha \n dma' bas brjod pa|= {dma' bar 'don pa/} dma' 'bebs tshig|apakāragīḥ, bhartsanam — bhartsanaṃ tvapakāragīḥ a.ko.141kha/1.6.14. dma' med|anatiḥ — {ma sha la sogs lhag yod min/} /{dma' med de ni nyer mtshon te//} māṣakāderanādhikyamanatiḥ sopalakṣaṇam \n pra.vā.146kha/4.162. dma' mo|vi. nimnaḥ — {mgo yi cha ni dma' mo la/} /{'phel dang sra sogs ngo bo yi/} /{ri bong rwa dag med gyur pa/} /{'di ni shin tu med par 'dod//} śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ \n śaśaśṛṅgādirūpeṇa so'tyantābhāva iṣyate \n\n ta.sa.60kha/575; nīcaḥ — {'dir gza' mthon pos gza' dma' mo la rnam par sbyang ngo zhes pa ni nges pa ste} atroccagraho nīcagraheṇa viśodhya iti niyamaḥ vi.pra.185ka/1.43. dmar|= {dmar po/} dmar skya|• vi. pāṭalaḥ — śvetaraktastu pāṭalaḥ a.ko.140ka/1.5.15; pāṭalapuṣpavarṇatvāt pāṭalaḥ a.vi.1. 5.15; \n\n• saṃ. = {bong nga} aruṇā, ativiṣā mi.ko.58ka \n dmar 'gro|= {sug smel} koraṅgī, sūkṣmailā mi.ko.54ka \n dmar can|= {bong nga} śṛṅgī, ativiṣā mi.ko.58ka \n dmar chen|mahāraktaḥ lo.ko.1863. dmar brtan|= {gur gum} sthirarāgam, kuṅkumam mi.ko.54kha \n dmar dngas|vi. śoṇaḥ mi.ko.14ka \n dmar ldan|• vi. sarāgaḥ — {mtshams ni dmar ldan mun pa mngon phyogs pa'i/} /{sa 'dzin dag las nyi ma 'phen par byed//} timironmukhī sarāgā kṣipati raviṃ bhūdharātsandhyā \n\n a.ka.265kha/32.1; \n\n• saṃ. = {gur gum} raktam, kuṅkumam mi.ko.54ka \n dmar nag|vi. kṛṣṇalohitam — dhūmradhūmalau kṛṣṇalohite a.ko.140ka/1.5.16. dmar po|• vi. lohitaḥ — {nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar po}…{dper na ban du dzi ba ka'i me tog}…{rnams la lta} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni…tadyathā bandhūkapuṣpam abhi.sphu.308kha/1180; {tsan dan dmar pos} lohitacandanena a.śa.80kha/71; {chu gter dmar po dag las phyung //} lohitāduddhṛtodadheḥ kā.ā.321ka/1.74; raktaḥ — {gos dmar po} raktavastram he.ta.4ka/10; {ci ste sgron mas gsal na ut+pal sngon po dmar por mthong ba dang} atha pradīpābhivyaktaṃ nīlotpalaṃ raktaṃ dṛśyate pra.a.235kha/595; {ban+du ka dmar po spyan dang ldan//} raktabandhukanetravān he.ta.5ka/12; {mchu dmar} raktauṣṭham kā.ā.333ka/2.333; aruṇaḥ—{bral bas skya bor gyur pa'i 'od/} /{chos gos dmar po yang dag chags//} virahāpāṇḍuraruciḥ saṃsaktāruṇacīvaraḥ \n a.ka.103ka/10. 37; {lag na gos dmar thogs nas 'ong ba mthong //} dadarśāruṇapaṭṭapāṇimāyāntam a.ka.307kha/108.146; {klu yi rgyal pos de mthong nas/} /{mig ni khrag ltar dmar ba yis//} nāgarājastamālokya rudhirāruṇalocanaḥ \n a.ka.43ka/56.14; tāmraḥ — {skya rengs dmar po zung tsam la/} /{nyi ma'i dkyil 'khor 'char ba na//} tāmrāruṇe yugamātre ca udite ravimaṇḍale \n\n ma.mū.156ka/70; abhitāmraḥ — {mig ni pad ma dmar 'dra las//} padmapatrābhitāmrābhyāṃ netrābhyām jā.mā.55kha/64; ātāmraḥ — {mkhregs pa'i nu ma la gnas pa'i/} /{gos dmar mdzes bzhin chu ldan ma//} pīnastanasthitātāmrakamravastreva vāruṇī \n\n kā.ā.321ka/1.82; śoṇaḥ — {gos dmar bka' ni rab tu bzung byas pa//} gṛhītaśoṇāṃśukaśāsanasya a.ka.306ka/108.129; pāṭalaḥ — {klu dag gsod pa'i rtags gyur gos dmar zung //} pannagavadhyacihnaṃ…pāṭalapaṭṭayugmam a.ka.308ka/108.149; \n\n• saṃ. 1. rāgaḥ — {thun mtshams dmar ba'i chang 'thungs nas/} /{myos pa bzhin du skad cig 'khyams//} sandhyārāgāsavaṃ pītvā kṣīvevāghūrṇata kṣaṇam \n\n a.ka.301ka/108.85; {rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no//} vicitraratnakośa iva marakatapadmarāgādiriti ta.pa.75ka/603 2. rohitaḥ, mṛgaviśeṣaḥ — {gnod sbyin gzhon nu bzhi zhig ri dwags dmar po'i gzugs su bsgyur nas} rohitamṛgarūpiṇaścatvāro yakṣakumārāḥ jā.mā.52kha/61 3. lohitikā, ratnaviśeṣaḥ — {nor bu dang}…{dmar po dang g}.{yas su 'khyil ba la sogs pa ni rin po che'o/} maṇi…lohitikādakṣiṇāvartaprabhṛti ratnam vi.sū.26kha/33 4. mañjiṣṭhikā, vyādhiviśeṣaḥ — \n{bu ram shing gi zhing phun sum tshogs pa la nad kyi rigs dmar po zhes bya ba byung na} sampanne vā ikṣukṣetre mañjiṣṭhikānāma rogajātirnipatet vi.sū.29kha/37; \n\n• pā. lohitam, rūpāyatana/varṇarūpabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste//} {'di lta ste/} {sngon po dang ser po dang dkar po dang dmar po dang}…{mun pa'o//} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam, pītam, lohitam, avadātam…andhakāramiti abhi.bhā.30ka/32; ma.vyu.1867 (39kha). dmar po lta bur ston pa|vi. lohitanidarśanam — {pad ma}… {dmar po kha dog dmar po 'od dmar po 'byung ba dmar po lta bur ston pa} padmāni…lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni su.vyū.196kha/254. dmar po 'bar ba|raktadīptiḥ, raktajñānaraśmiḥ — g.{yas su dmar po'i mdog ces pa ni gzhom du med pa de'i g}.{yas su rnam par bcad pa'i mtshan ma'i ming can dmar po 'bar ba ye shes dmar po'i 'od zer ro//} dakṣiṇe raktavarṇā iti tasyānāhatasya dakṣiṇe visargacihnasaṃjñitā raktadīptiḥ raktajñānaraśmiḥ vi.pra.157kha/1.6. dmar po 'bar ma|= {dmar mo 'bar ma/} dmar po'i dkyil 'khor|raktamaṇḍalam — {mig la tshangs pa'i ri mo shin tu phra mo skra'i tshad tsam gyi ri mo ste nag po dang dmar po'i dkyil 'khor 'byed par byed par 'gyur ro//} nayane brahmarekhā'tisūkṣmā keśapramāṇarekhā kṛṣṇaraktamaṇḍalabhedinī bhavati vi.pra.266kha/2.81. dmar po'i mchog|nā. raktottamaḥ, tathāgataḥ — {de bzhin gshegs pa}…{dmar po'i mchog ces bya ba} ratno (kto?)ttamo nāma tathāgataḥ kā.vyū.231ka/293. dmar po'i mtshams|raktasandhyakam, puṣpaviśeṣaḥ — hallakaṃ raktasandhyakam a.ko.149ka/1.12.37; raktaṃ sandhyāvat raktasandhyakam a.vi.1.12.37. dmar pos khyab|= {dmar pos khyab pa/} dmar pos khyab pa|pā. lohitakṛtsnaḥ, samādhiviśeṣaḥ — {'di lta ste dper na/} {dge slong la la zhig skye bo mang po'i tshogs kyi dbus su sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am}…{dmar pos khyab pa'am} tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyet… lohitakṛtsnaṃ vā ga.vyū. 295ka/16. dmar ba|= {dmar po/} dmar ba nyid|raktatā lo.ko.1863; lauhityam lo.ko.1863. dmar bu can|nā. pāṭaliputram, nagaram — {'di ltar shing tog 'bra go la sogs pa'i sgra grong khyer dmar bu can la sogs pa gzhan du thos na yang yul de na shing tog 'bra go la sogs pa yod pa ma yin no//} piṇḍakharjūrādiśabdo'nyatra pāṭaliputrādau śrūyate, na ca tatra deśe piṇḍakharjūrādirasti ta.pa.41kha/532. dmar mo 'bar ma|nā. raktadīptā, śaktiḥ/devī — {de bzhin du nus ma'i sa bon rnams te}…{a A aM aHste rim pa bzhin du nag mo 'bar ma dang ser mo 'bar ma dang dkar mo 'bar ma dang dmar mo 'bar ma'o//} evaṃ śaktibījāni…a ā aṃ aḥ \n yathākramaṃ kṛṣṇadīptā pītadīptā śvetadīptā raktadīptā vi.pra.53ka/4. 81; {mchog gi pad 'dab la ni lhor dmar mo 'bar ma dang byang du dkar mo 'bar ma dang} varakamaladale dakṣiṇe raktadīptā, uttare śvetadīptā vi.pra.50ka/4.54; {dmar mo 'bar ma'i g}.{yas kyi phyag dang po na mar me} raktadīptāyāḥ prathamahaste savye pradīpaḥ vi.pra.37kha/4.17. dmar mog|vi. aruṇaḥ mi.ko.14ka \n dmar ser|• vi. piṅgaḥ — {mig dmar ser} piṅganetram vi.pra.138ka/3.75; {rig byed zhal zhes pa zhal bzhi pa zhabs gnyis pa dmar ser spyan dang dbu skra dmar ser} vedavaktramiti caturmukham, dvipādaṃ piṅgākṣaṃ piṅgakeśam vi.pra.72kha/4.134; piṅgalaḥ mi.ko.14ka; hariḥ mi.ko.87kha; kaḍāraḥ mi.ko.14ka; \n\n• saṃ. kapilā, goviśeṣaḥ — {ba dmar ser gyi mar snod gsar par bcug la} kapilāgoghṛtaṃ nave bhāṇḍe sthāpya sa.du.116ka/194; \n\n• pā. piṅgalā, nāḍīviśeṣaḥ — {khyab byed ni lho'i 'dab mar rtsa dmar ser la'o//} vyāno dakṣiṇadale piṅgalānāḍyām vi.pra.238ka/2.42; {nyi ma'i lam na dmar ser ram ra sa nA'o//} arkapathaḥ piṅgalā, rasanā vā vi.pra.238ka/2. 43; piṅgā — {dmar ser phra mo dag kyang i Ta la sogs ni iDa la sogs pa rtsa gsum mo//}… {nyi ma'i lam la bgrod pa ni dmar ser ro//} piṅgāḥ sūkṣmāstviḍādyāstisro nāḍya iḍādayaḥ… sūryapathagatā piṅgalā vi.pra.238kha/2.45; \n\n• nā. 1. piṅgalaḥ, devaḥ — māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvakāḥ \n\n a.ko.135kha/1.3.31; piṅgalavarṇatvāt piṅgalaḥ a.vi.1.3.31 2. kapilā, puṇḍarīkasya bhāryā — airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ \n\n puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ \n kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt \n\n tāmraparṇī śubhradantī cāṅganā cāñjanāvatī \n a.ko.133kha/1.3.4; kāmyata iti kapilā \n kamu kāntau \n kapilavarṇatvādvā a.vi.1.3.4. dmar ser spyan|vi. piṅgākṣaḥ — {rig byed zhal zhes pa zhal bzhi pa zhabs gnyis pa dmar ser spyan dang dbu skra dmar ser} vedavaktramiti caturmukham, dvipādaṃ piṅgākṣaṃ piṅgakeśam vi.pra.72kha/4.134. dmar ser ma|nā. piṅgalā, patradevī — {de nas drag mo'i mdun gyi 'dab ma la gau rI dang gaM gA dang rtag ma dang myur ma dang to ta lA dang mtshon byed ma dang dmar ser ma dang nag mo ste/} {de bzhin gang na drag mo gtso mo'i pad+ma nor gyi 'dab ma la'o zhes pa byang du'o//} tato raudryāḥ pūrvapatrādau gaurī, gaṅgā, nityā, turitā, totalā, lakṣmaṇā, piṅgalā, kṛṣṇā tathā'ṣṭau kamalavasudale nāyikā yatra raudrītyuttare vi.pra.41kha/4.32. dmas|= {dmas pa/} dmas pa|vi. ({nyams pa} ityasya prā.) vinipatitaḥ — {dmas pa la yang brnyas par mi byed do//} nāpi vinipatitaṃ paribhavati bo.bhū.135ka/174; dhvastaḥ — {sdig can khyod ni khrung khrung rgan po ltar sems khong du chud cing dmas pa'o//} dhvastastvaṃ pāpīyaṃ jīrṇakrauñca iva dhyāyase \n la.vi.161kha/242. dmigs|• kri. (avi., saka.) 1. ālambate—{res 'ga' ni skal ba mi mnyam pa'i khams gcig la dmigs so//} {res 'ga' ni gnyi ga la dmigs} kadācid visabhāgamekaṃ dhātumālambante, kadācid dve abhi.sphu.105ka/787; avalambate—{de phyir sngo sogs ngo bo ru/} /{mdun na gnas par 'gyur ba'i blo/} /{don sre ba dang 'brel ba can/} /{blo gnyis pas ni dmigs par 'gyur//} arthasaṅkalanāśleṣāṃ dhīrdvitīyā'valambate \n nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastataḥ \n\n pra.vā.133ka/2.386; ālambyate—{'dir ser po dang zla ba gnyis la sogs pa'i shes pa la 'khrul pa'i yul nyid du nye bar bkod pa la phyi rol gyi dung la sogs pa'i don nyid ser po la sogs pa'i ngo bos dmigs te} iha pītadvicandrādijñāne vyabhicāraviṣayatvenopanyasto bāhya eva śaṅkhādirarthaḥ pītādirūpeṇālambyate ta.pa.126kha/703; upalabhate — {dper na long ba dang cig shos dag gi drung na gnas pa'i gzugs mig ma tshang ba med pa kho nas dmigs kyi cig shos kyis ni ma yin te} yathā hyandhetarayoḥ samīpasthaṃ rūpamavikalacakṣuṣa evopalabhante, netare ta.pa.155ka/763; upalabhyate — {lhan cig byung zhes bya ba ni theg pa chen po nyan thos kyi theg pa dang dus mnyam du byung bar dmigs kyi} samapravṛtteḥ samakālaṃ ca śrāvakayānena mahāyānasya pravṛttirupalabhyate sū.vyā.130kha/3; {bud med g}.{yem ma 'ga' zhig skyes bu gzhan dang phrad pas bu zhes bya ba'i 'bras bu dmigs pa} kasyāścid duṣṭayoṣitaḥ parapuruṣasaṅgatyā sutākhyaṃ kāryamupalabhyate ta. pa.287kha/1037; samupalabhyate—{zhes bya ba la sogs pa tha dad pa'i bdag nyid kyi byed pa po'i nus pa rnams dmigs pa yin no//} ityādikāryabhedād bhidyamānātmānaḥ kārakaśaktayaḥ samupalabhyante ta.pa.72kha/597 2. avalambeta — {rig byed kyis de byed pa na/} /{ji ltar tshad ma nyid dmigs min//} nāvalambeta tāṃ kurvan kathaṃ vedaḥ pramāṇatām \n ta.sa.87ka/795; \n\n\n• = {dmigs pa/} dmigs kyis bkar ba|• vi. niṣkṛṣṭaḥ — {shin tu dmigs bkar yi ge ga/} /{ga nyid rten ni yod pa min/} /{ga gzhan blo yis ma rtogs phyir/} /{gzhan gyis brtags pa'i ga nyid bzhin//} gakāro'tyantaniṣkṛṣṭagatvādhāro na vidyate \n gānyabuddhyanirūpyatvāt parakalpitagatvavat \n\n ta.sa.78ka/728; {ngo bo gcig nyid 'khrul pa yi/} /{shes pa rnams kyis nges byas phyir/} /{dmigs bkar ba lang nyid brjod nyid/} /{yun ring nas ni rtogs par 'gyur//} niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyatām \n ekarūpatayā bhrāntairja (?rjñā)nairadhyavasāyataḥ \n\n ta.sa.90ka/817; \n\n• saṃ. avadhāraṇam — {bse ru lta bu kho na dmigs kyis bkar ba'i phyir ro//} khaḍgaviṣāṇakalpasyaivāvadhāraṇāt abhi.sphu.174ka/921; dra. {dmigs kyis dgar ba/} dmigs kyis dgar|= {dmigs kyis dgar ba/} dmigs kyis dgar ba|• saṃ. nirdhāraṇam — {de la tshogs pa las mngon sum nyid kyi rigs kyis phyogs gcig po tha dad du byed pa ni dmigs kyis dgar ba'o//} tatra samudāyāt pratyakṣatvajātyaikadeśasya pṛthakkaraṇaṃ nirdhāraṇam nyā.ṭī.40ka/40; \n\n• vi. niṣkṛṣṭam — {rang don brjod nyid dmigs dgar ba'i/} /{sgra yis rtogs par mi 'gyur ro//} niṣkṛṣṭaṃ svārthavācitvaṃ gośabdo na prapadyate \n\n ta.sa.78ka/726; dra. {dmigs kyis bkar ba/} dmigs kyis dgar ba byed pa|nirdhāraṇam — {de la zhes bya ba ni bdun pa'i don dang sbyar nas dmigs kyis dgar ba byed pa yin no//} tatreti saptamyarthe vartamāno nirdhāraṇe vartate nyā.ṭī.40ka/40. dmigs kyis ston pa|apavādaḥ — {spyir bstan pa byas nas dmigs kyis ston par byed de} utsargaṃ kṛtvā'pavādaṃ karoti abhi.bhā.74kha/1158. dmigs kyis 'dri ba|paripṛcchanikā — {dmigs kyis 'dri ba dang dus khrims 'bogs pa dang yon bshad pa dag ni ma yin no//} na… paripṛcchanikopavāsadānadakṣiṇādeśaneṣu vi.sū.29kha/37. dmigs kyis dbye ba|nirdhāraṇam ma.vyu.6567 (94ka). dmigs kyis ma bsngos|vi. anavacchinnam — {dmigs kyis ma bsngos na gzhan las gyon te bcag par mi bya'o//} nānavacchinnamaparataḥ prāvṛtya caṃkramyeta vi.sū.42ka/53. dmigs kyis ma phye|= {dmigs kyis ma phye ba/} dmigs kyis ma phye ba|• saṃ. anirdhāraṇam — {lhag ma ni dmigs kyis ma phye ba'i phyir dran pa nye bar gzhag pa bzhi char gyi rang bzhin yin no zhes bya bar grub bo//} anirdhāraṇāccheṣe catuḥsmṛtyupasthānasvabhāve iti siddham abhi.bhā.62ka/1112; \n\n• vi. anirbhinnaḥ — {dmigs kyis ma phye don zab pa/} /{spyi la rnam par smod pa 'di/} /{bdag gis thos par gyur nas ni/} /{bdag gi yid kyang 'dar bar 'dra//} anirbhinnārthagambhīramanārabhyavigarhitam \n tvadidaṃ samupaśrutya sākampamiva me manaḥ \n\n jā.mā.155ka/178. dmigs kyis bstsal ba|=({dmigs kyis bsal ba} ityasya prā.) \n\n• saṃ. apavādaḥ — \n{ni zhes bya ba'i sgra ni dmigs kyis bstsal ba'i don ston par byed do//} tuśabdo'pavādārthaṃ dyotayati abhi.sphu.299ka/1158; {spyir bstan pa la dmigs kyis bstsal ba yod de} astyasyotsargasyāpavādaḥ abhi.sphu.289kha/1135; \n\n• vi. apavādakaḥ — \n{nyer bsdogs ni nyer bsdogs pas kyang zhes dmigs kyis bstsal ba'i ngo bor 'chad par 'gyur ro//} vakṣyati hi—sāmantakena ceti apavādakarūpeṇa sāmantakarūpeṇa abhi.sphu.299ka/1160. dmigs kyis 'dzin pa|= {dmigs 'dzin/} dmigs kyis bsal|= {dmigs kyis bsal ba/} dmigs kyis bsal ba|1. avadhāraṇam—{gang zhig slob pa de kho na slob pa yin gyi slob pa 'dor ba ni ma yin no zhes dmigs kyis bsal ba shes par bya ba'i phyir mdo las} sūtre…‘yaḥ śikṣata eva nāpaśikṣate sa śaikṣaḥ’ ityavadhāraṇaṃ yathā vijñāyeta abhi.bhā.27ka/972 2. apavādaḥ — {spyir btang ba dang dmigs kyis bsal ba dag gi yul ni/} {brtags pa'i sgra'i don yin pa nyid kyis rnam par mi gnas pa'i phyir dngos po bsam pa la dbang du byas pa ma yin pa nyid la} utsargāpavādayoḥ śabdārthaviṣayatvenānavasthitatvād vastucintāyāmanadhikāra eva ta.pa.241kha/954; {'dir ni bzhi pa dmigs bsal te/} /{des ni nyer gnod las skyes brjod/} /{de la rab rib 'ba' zhig ni/} /{nyer gnod mtshon par byed pa yin//} apavādaścaturtho'tra tenoktamupaghātajam \n kevalaṃ tatra timiramupaghātopalakṣaṇam \n\n pra.vā.129kha/2.293; {la lar gang du ji snyed pa'i/} /{dmigs bsal rnams ni srid pa yin/} /{de bdag nyid la de snye+e+ed ni/} /{brtsal yang ma skyes pas der med//} yāvānevāpavādo'to yatra sambhāvyate matau \n anviṣṭe'nupajāte ca tāvatyeva tadātmani \n\n ta.sa.104kha/921; dra. {dmigs kyis bstsal ba/} dmigs rkyen|= {dmigs pa'i rkyen/} dmigs dgar|= {dmigs kyis dgar ba/} dmigs dgar ba|= {dmigs kyis dgar ba/} dmigs 'gyur|= {dmigs par 'gyur/} dmigs bcas|= {dmigs pa dang bcas pa/} dmigs rten|ālambanam — {da ni dga' ba'i dmigs rten du/} /{rdo yi glegs bu 'di nyid la/} /{ri yi khams ni yid 'ong gis/} /{zla bzhin ma de bdag gis bris//} asminneva śilāpaṭṭe rucirairgiridhātubhiḥ \n likhāmi tāṃ śaśimukhīṃ samprāpyā''lambanaṃ dhṛteḥ \n\n a.ka.104ka/10.51. dmigs dang bcas|= {dmigs pa dang bcas pa/} dmigs ldan|• vi. sālambanam — {gzugs brnyan la yang shes pa ni/} /{dmigs pa dang ldan 'dod min nam//} nanu ca pratibimbe'pi jñānaṃ sālambanaṃ matam \n ta.sa. 76ka/709; \n\n• saṃ. = {blo} upalabdhiḥ, buddhiḥ — buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ \n prekṣopalabdhiścitsaṃvitpratipajjñapticetanāḥ \n\n a.ko.138kha/1. 5.1; upalabhyate'nayeti upalabdhiḥ \n ḍulabhaṣ prāptau a.vi.1.5.1. dmigs pa|• saṃ. 1. ālambanam \ni. = {gzhi} āśrayaḥ — {dad pa'i dbang po'i gzhi ni byang chub ste/} {dmigs pa zhes bya ba'i don to//} śraddhendriyasya bodhiḥ padam, ālambanamityarthaḥ sū.vyā.227kha/138; {gsung rab las ni gzhi zhes bya ba'i sgra ngo bo nyid dang dmigs pa dang kun tu sbyar bar bya ba dang rgyu dang yongs su gzung ba dang don lnga yin par snang ste} pravacane hi vastuśabdaḥ pañcasvartheṣu dṛśyate— svabhāve, ālambane, saṃyojanīye, hetau, parigrahe ca abhi.sphu.18kha/27; {lus ni blo'i rten ma yin no//} {lus ni bde ba la sogs pa'i dmigs pa nyid yin te/} na dehāśrayā buddhiḥ \n ālambanameva dehaḥ sukhādīnām pra.a.77ka/84; {da ni 'dod pa'i lha'i dmigs pa mdor bsdus pas gsungs te} idānīmiṣṭadevatālambanamucyate saṃkṣepataḥ vi.pra.109ka/3.35; {de nas stong pa nyid la dmigs pa byas nas lha rdzogs par bya ba'i don du} tataḥ śūnyatālambanaṃ kṛtvā devatāniṣpādanaṃ prati vi.pra.109ka/3.35; {sangs rgyas la dmigs bsgom pa yis/} /{mtshan mo gnyid du yang dag song //} buddhālambanabhāvena niśi nidrāṃ samāyayau \n\n a. ka.187ka/21.34; ārambaṇam — {sems kyi dmigs pa thams cad dang yang bral la/} {sems can thams cad kyi sems kyi spyod pa dang bsam pa yang rab tu shes so//} sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānāti ra.vyā.87kha/25; ālambaḥ — {mi sdug ma chags sa bcu dang /} /{dmigs pa 'dod snang mis skyed do//} alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā \n\n abhi.ko.19ka/6.11; lambanam—{mi sdug pa ni kha dog dang dbyibs kyi bye brag la dmigs pa'i phyir rnam par rtog pa 'dren par byed do//} aśubhā tu yatra (?varṇa)saṃsthānaviśeṣalambanatvād vitarkamāvahati abhi. bhā.9ka/895; avalambanam — {gang gi tshe phyi'i dngos po dmigs pa'i shes pa dang dus mnyam du bde ba la sogs pa nyams su myong ba/de'i} {tshe gang gis na don gcig la rten pa'i shes pas rig par bya bar 'gyur} yadā bāhyavastvavalambanajñānasamakālaṃ sukhādayo'nubhūyante; tadā katamenaikārthāśrayiṇā jñānena vedyeran ta.pa.19ka/484; {de la khyed nus pa so sor nges pa la dmigs pa nyid skyabs yin te} tatra ca bhavataḥ śaktipratiniyamāvalambanameva śaraṇam vā.ṭī.95kha/55 2. = {'thob pa} upalabdhiḥ, prāptiḥ — {khu ba 'pho ba las bde ba la dmigs pa ni phra mo'i rnal 'byor te} śukracyavanāt sukhopalabdhiḥ sūkṣmayogaḥ vi.pra.62ka/4.110; {dgag par bya ba dang 'gal ba gang yin pa des khyab par bya ba'i chos gzhan dmigs pa ste} pratiṣedhyasya yad viruddhaṃ tena vyāptasya dharmāntarasya upalabdhiḥ nyā.ṭī. 56kha/131; upalambhaḥ — {de ni res 'ga' dmigs pa'i phyir/} /{mi rtag nyes pa'i rten phyir dang //} kadācidupalambhāt tadadhruvaṃ doṣaniḥśrayāt \n\n pra.vā.114ka/1.178; upalambhanam — {sa la sogs pa'i ming ni de'i tshogs la yin te/} {sa la sogs pa gzhan du dmigs pa med pa'i phyir ro//} tatsamudāye pṛthivyādisaṃjñā \n pṛthivyādīnāmanyathopalambhanābhāvāt pra.a.47kha/54 3. = {shes pa} upalabdhiḥ — {dmigs pa ni shes pa'o//}…{dmigs pa'i mtshan nyid du gyur pa ni snang ba zhes bya ba'i don to//} upalabdhirjñānam…upalabdhilakṣaṇaprāpto dṛśya ityarthaḥ nyā.ṭī.49kha/101; {dmigs pa zhes bya ba ni blos rtogs pa yin} upalabdhirhi nāma buddhyā pratipattiḥ sū.vyā. 237ka/149; {rig pa dang dmigs pa dang don} ({rtogs pa dang} ){rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no//} vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686; upalambhaḥ — {des dben pa'i sa phyogs dmigs pa bum pa med pa bzhin du} ghaṭābhāva iva tadviviktapradeśopalambhāt ta.pa.232ka/934; {yod pa dmigs pa ste/} {rtogs pa} vidyamānasyopalambhaḥ adhigamaḥ ta.pa. 258kha/233; upalambhanam — {gzugs sogs las ni tha dad par/} /{'byung ba dmigs par ga la yod//} rūpādivyatirekeṇa kuto bhūtopalambhanam \n pra.a.47ka/54; {de dmigs pa ni yongs su shes pa'o//} tasyopalambhanaṃ parijñānam ta.pa.155kha/764 4. = {dmigs pa nyid} ālambanatā — {gzugs la sogs pa la dmigs pa dang} rūpādyālambanatayā abhi.sa.bhā.62kha/85; {tha dad snang ba'i blo rnams ni/} /{dmigs pa gcig par ji ltar 'gyur/} /{zhe na} bhinnābhānāṃ matīnāṃ cedekālambanatā katham ta.sa.92ka/830; \n\n• pā. 1. ālambanam \ni. ālambanapratyayaḥ — {rkyen ni bzhi po dag tu gsungs/}… /{dmigs pa chos rnams thams cad do//} catvāraḥ pratyayā uktāḥ…ālambanaṃ sarvadharmāḥ abhi.ko.6kha/2.62, dra. {dmigs pa'i rkyen/} \nii. ānuttaryabhedaḥ, dra. {dmigs pa bla na med pa nyid/} \niii. smṛtyupasthānabhedaḥ, dra. {dmigs pa'i dran pa nye bar gzhag pa/} \niv. abhisamayabhedaḥ, dra. {dmigs pa'i mngon par rtogs pa} ālambanābhisamayaḥ; ālambaḥ — {de ltar bden pa mngon rtogs 'di/} /{sems bcu drug go rnam gsum ste/} /{mthong dmigs bya ba zhes bya 'o//} iti ṣoḍaśacitto'yaṃ satyābhisamayastridhā \n darśanālambakāryākhyaḥ abhi.ko.19kha/6. 27 \nv. samādherālambanam — {spyad pa rnam par sbyong ba'i dmigs pa gang zhe na/} {'di lta ste/} {mi sdug pa dang byams pa dang}…{dbugs rngub pa dang dbugs 'byung ba dran pa'o//} caritaviśodhanamālambanaṃ katamat? tadyathā—aśubhā, maitrī… ānāpānasmṛtiśca śrā.bhū.79ka/202; {ting nge 'dzin gyi dmigs pa ste rus pa'i rus gong la sogs pa'o//} samādherālambanamasthisaṅkalādi abhi. sphu.10kha/583 \nvi. jñānasyālambanam — {gang la blos phyi rol gyi bum pa snyam pa der yang bum pa nyid dmigs pa ni ma yin te/} {'on kyang phyi rol yul nyid yin no//} yatrāpi bahirghaṭa iti buddhistatrāpi na ghaṭa evālambanam \n api tu bahirviṣaya eva pra.a.40kha/371; {de'i rnam par 'jog par nus pa ni myong ba'i dmigs pa yin la} tadākārādhānasamarthaṃ saṃvedanasyālambanam pra.a. 104ka/441; {yul dang dus gzhan bdag nyid kyis/} /{phyi rol rnam kun dmigs pa yin//} sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam \n ta.pa.179kha/820; {don dam par phyi rol gyi dmigs pa ma grub kyi} bāhyamālambanamasiddhaṃ paramārthataḥ pra.a.42ka/373; {rten ni mig la sogs pa'o/} /{dmigs pa ni gzugs la sogs pa yin no//} āśrayaścakṣurādiḥ, ālambanaṃ rūpādikam abhi. bhā.89kha/297; {yul dang dmigs pa dag la bye brag ci yod ce na/} {gang la gang zhig byed pa de ni yul yin la/} /{gang zhig sems dang sems las byung ba rnams kyis 'dzin pa de ni dmigs pa yin no//} kaḥ punarviṣayālambanayorviśeṣaḥ? yasmin yasya kāritraṃ sa tasya viṣayaḥ \n yaccittacaittairgṛhyate tadālambanam abhi.bhā.40ka/80; {dmigs pa yod pa las sems 'byung bar 'gyur ro//} ālambane sati cittamutpadyate śi.sa.131kha/127 2. nidhyaptiḥ — {sngags dmigs pa yi lus kyis ni/} /{ngag dang yid la bskul byas pas/}…{sems kyi dmigs pa bdag med pa//} mantranidhyaptikāyena vācā manasi coditaḥ \n…cittanidhyaptinairātmyam gu.sa.98kha/18; \n\n\n• vi. ālambī — {bsam gtan dag la dmigs pa'i spyan la} dhyānālambivilocane a.ka.219kha/88.59; avalambī — {de ni gnyi ga'i cha la dmigs pa dran pa'i rang bzhin yin pa'i phyir ro//} ubhayāṃśāvalambismṛtirūpatvādasya pra.a.16ka/18; avalambinī — {snying rje rnam pa gsum ste/} {sems can la dmigs pa dang chos la dmigs pa dang dmigs pa med pa'o//} karuṇā tridhā—sattvāvalambinī dharmāvalambinī anavalambinī ca vi.pra.123ka/1, pṛ.21; \n\n• kṛ. 1. upalabdhaḥ — {de rab rib can gyis dmigs pa'i skra shad la sogs pa don med pa las khyad par yod pa ga la 'gyur} kutastasyānarthāt taimirikopalabdhakeśāderviśeṣaḥ pra.a.23kha/27; samupalabdhaḥ — {lung thams cad la'ang so sor nges pa'i lung gi don gyi nang gi bye brag gi rnam par dbye ba dmigs pa ni}… {ma yin no//} na hi pratiniyatāgamārthāvāntaravibhāgāḥ sarvāgameṣvapi samupalabdhāḥ pra.a.8kha/10; ālambitaḥ — {gal te gang zhig gang sgra'i snga na med pa la dmigs pa des sgra kho na la dmigs pa yin gyi/} {snga na med pa la ni ma yin na} yaḥ śabdasya prāgabhāvamālambate, śabda eva tenālambito bhavati, na prāgabhāvaḥ abhi. sphu.119ka/815; vṛttaḥ — {de lta'ang rang gi mtshan nyid 'di/} /{brjod bya min par gong du bsgrubs/} /{de la dmigs pa'i shes pa yang /} /{rtog pa med pa nyid du nges//} tathā cāvācyamevedaṃ sādhitaṃ prāk svalakṣaṇam \n tasmin vṛttaṃ ca vijñānaṃ niyataṃ nirvikalpakam \n\n ta.sa.47kha/473 2. upalabhyamānaḥ — {gang du gang zhig dmigs na gang zhig nges par dmigs par 'gyur ba/} {de ni de dang 'brel ba yin te} yatra yasminnupalabhyamāne niyamena yasyopalabdhiḥ, sa tatsaṃsṛṣṭaḥ he.bi.248kha/65. dmigs pa rnam pa bcu gnyis|dvādaśavidhamālambanam — 1. {chos brtags pa rnam par gzhag pa'i dmigs pa} dharmaprajñaptivyavasthānālambanam, 2. {chos kyi dbyings kyi dmigs pa} dharmadhātvālambanam, 3. {bsgrub bya'i dmigs pa} sādhyālambanam, 4. {sgrub pa'i dmigs pa} sādhanālambanam, 5. {'dzin pa'i dmigs pa} dhāraṇālambanam, 6. {nges par 'dzin pa'i dmigs pa} avadhāraṇālambanam, 7. {rab tu 'dzin pa'i dmigs pa} pradhāraṇālambanam, 8. {rab tu rtogs pa'i dmigs pa} prativedhālambanam, 9. {rab tu rgyas pa'i dmigs pa} pratānatālambanam, 10. {rnam par khong du chud pa'i dmigs pa} pragamālambanam, 11. {rnal du 'dug pa'i dmigs pa} praśaṭhatvālambanam, 12. {phul du byung ba'i dmigs pa'o//} prakarṣālambanam ma.bhā.26ka/186. dmigs par|upalabdhum — {ma grub pa ni dmigs par mi nus so//} na cāniṣpannamupalabdhuṃ śakyam pra.a.7kha/9. dmigs pa mngon sum ma yin|apratyakṣopalambhaḥ — {dmigs pa mngon sum ma yin no/} /{don mthong rab tu 'grub mi 'gyur//} apratyakṣopalambhasya nārthadṛṣṭiḥ prasiddhyati ta.pa.230ka/930. dmigs pa can|vi. aupalambhikaḥ — {byang chub sems dpa' dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang} teṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaśca dānamayaḥ puṇyābhisaṃskāraḥ a.sā.153kha/87; {dmigs pas spyod pa na dmigs pa can te} upalambhena carantītyaupalambhikāḥ ta.pa.125ka/699. dmigs pa can gyi gzhung lugs|aupalambhikadarśanam — {de dang 'dra ba nyid 'byung bas/} /{gzhan gyi 'dod chags sogs rig na/} /{sgrib pa yod pa 'thob 'gyur te/} /{dmigs pa can gyi gzhung lugs la//} anyarāgādisaṃvittau tatsārūpyasamudbhavāt \n prāpnotyāvṛttisadbhāva aupalambhikadarśane \n\n ta.sa.74kha/699; {dmigs pas spyod pa na dmigs pa can te/} {de dag gi lta ba ni gzhung lugs so//} upalambhena carantītyaupalambhikāḥ, teṣāṃ darśane mate ta.pa.125ka/699. dmigs pa gcig nyid|= {dmigs pa gcig pa nyid/} dmigs pa gcig pa|• vi. ekālambanam — {de lta na ni 'o na sems dmigs pa gcig pa dag kho na ting nge 'dzin yin gyi} evaṃ tarhi cittānyevaikālambanāni samādhiḥ abhi.bhā.65kha/1126; \n\n• saṃ. = {dmigs pa gcig pa nyid} ekālambanatā — {tha dad snang ba'i blo rnams ni/} /{dmigs pa gcig par ji ltar 'gyur/} /{zhe na} bhinnābhānāṃ matīnāṃ cedekālambanatā katham \n ta.sa.92ka/830. dmigs pa gcig pa nyid|ekālambanatā — {rtse gcig pa zhes bya ba 'di ci zhe na/} {dmigs pa gcig pa nyid do//} keyamekāgratā nāma? ekālambanatā abhi.bhā.65kha/1126; {mig dang reg pa'i rnam shes ni/} /{tha dad snang ba nye bar skye/} /{de dag dmigs pa gcig nyid med/} /{dri la sogs pa'i sa bon} (?{rig pa}){bzhin//} cakṣuḥsparśanavijñānaṃ bhinnābhamupajāyate \n ekālambanatā nāsti tayorgandhādivittivat \n\n ta.sa.4ka/57; ekālambanatvam—{de kho na las sems rnams kyi dmigs pa gcig pa nyid du yang ci'i phyir mi 'dod} tata eva kāraṇāt cittānāmekālambanatvaṃ kiṃ neṣyate abhi.bhā.65kha/1127. dmigs pa gcod pa|pā. ārambhaṇacchedanaḥ, samādhiviśeṣaḥ ma.vyu.573 (13kha). dmigs pa chung|= {dmigs pa chung ba/} dmigs pa chung ba|ālambanaparīttatā—{dmigs pa chung bas chung la dbang chung bas ma yin pas yang mi sdug pa yang yod de} astyaśubhā ālambanaparīttatayā parīttā na vaśitāparīttatayā parīttā abhi.bhā.10ka/897. dmigs pa nyid|ālambanatvam — {rnam shes dmigs pa nyid yin pas/} /{skad cig gis ni gzhan dmigs 'gyur//} ālambanatve vijñānaṃ kṣaṇādālambate param \n\n pra.a. 98ka/105; avalambitvam — {dogs pa yang cha gnyi ga la dmigs pa nyid kyis sgro btags pa'i rnam par 'jug pa nyid yin pa'i phyir ro//} āśaṅkāyāścobhayāṃśāvalambitvenāropākārapravṛttatvāt ta.pa.242kha/956. dmigs pa nye bar sbyar ba|upalabdhyupasaṃhāraḥ lo.ko.1864. dmigs pa lta ba can|vi. upalambhadṛṣṭikaḥ — {yul 'khor skyong byang chub sems dpas dmigs pa lta ba can gyi gang zag bsten par mi bya ba dang} upalambhadṛṣṭiko rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ rā.pa. 235kha/131. dmigs pa thams cad kun nas mthong ba'i mig gi dkyil 'khor|pā. sarvārambaṇasamantadarśanacakṣurmaṇḍalaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dmigs pa thams cad kun nas mthong ba'i mig gi dkyil 'khor} sarvārambaṇasamantadarśanacakṣurmaṇḍalena bodhisattvasamādhinā ga.vyū.306ka/29. dmigs pa thams cad kyis khyab pa|pā. sarvālambanakṛtsnaḥ, samādhiviśeṣaḥ — {'di lta ste dper na/} {dge slong la la zhig skye bo mang po'i tshogs kyi dbus su sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am}… {dmigs pa thams cad kyis khyab pa'i ting nge 'dzin la snyoms par zhugs na} tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyet…sarvālambanakṛtsnaṃ vā samādhiṃ samāpadyeta ga.vyū.295ka/16. dmigs pa thams cad chos kyi dbyings su shes pa'i mig gi dkyil 'khor|pā. sarvārambaṇadharmadhātugaticakṣurmaṇḍalaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dmigs pa thams cad chos kyi dbyings su shes pa'i mig gi dkyil 'khor} sarvārambaṇadharmadhātuma (?ga)ticakṣurmaṇḍalena bodhisattvasamādhinā ga.vyū.306ka/29. dmigs pa thams cad la chags pa med pa'i mthar 'jug pa|pā. sarvārambaṇāsaṅgakoṭipraveśaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dmigs pa thams cad la chags pa med pa'i mthar 'jug pa} sarvārambaṇāsaṅgakoṭipraveśena bodhisattvasamādhinā ga.vyū.305kha/29. dmigs pa thams cad la sangs rgyas rgya mtsho rnam par lta ba|pā. sarvālambanabuddhasamudravipaśyī, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dmigs pa thams cad la sangs rgyas rgya mtsho rnam par lta ba} sarvāvaraṇa (?lambana)buddhasamudravipaśyinā bodhisattvasamādhinā ga.vyū.305ka/28. dmigs pa dang bcas|= {dmigs dang bcas pa/} dmigs pa dang bcas pa|vi. sālambaḥ — {de dang bcas pa'i/} /{dmigs dang bcas pas 'dzin par byed//} tayā saha \n ākārayanti sālambāḥ abhi.ko.22ka/7.13; sālambanaḥ — {rnam par shes pa ni rnam pa gnyis te/} {dmigs pa dang bcas pa dang dmigs pa med pa'o//} dvividhaṃ hi vijñānam—sālambanam, anālambanaṃ ca ta.pa.88kha/630; {shes rab dang dmigs pa dang bcas pa'i chos gzhan thams cad kyis kyang 'dzin par byed do//} prajñā cānye ca sarve sālambanā dharmā ākārayanti abhi.bhā.50kha/1062; sāvalambanaḥ — {sems ni dmigs dang bcas rnams kyi/} /{mya ngan 'das pa'ang dka' bar gnas//} sāvalambanacittānāṃ nirvāṇamapi duḥsthitam \n\n bo.a.32kha/9.45. dmigs pa dang ldan|= {dmigs ldan/} dmigs pa dang ldan pa|= {dmigs ldan/} dmigs pa dang bral ba|vi. ālambavigataḥ — {blo gros chen po chos nyid kyi sangs rgyas ni dmigs pa med cing dmigs pa dang bral ba/} {bya ba dang dbang po dang tshad ma'i mtshan nyid thams cad las rnam par log pa} dharmatābuddhaḥ punarmahāmate nirālambaḥ \n ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttam la.a.77kha/25. dmigs pa drug tshan|ālambanaṣaṭkam—{rten drug tshan ni mig la sogs pa yid la thug pa'i bar ro//}…{dmigs pa drug tshan ni gzugs la sogs pa chos la thug pa'i bar ro//} āśrayaṣaṭkaṃ cakṣurādi mano'ntakam… ālambanaṣaṭkaṃ rūpādidharmāntam abhi.sphu.35ka/52. dmigs pa 'dod snang|vi. kāmadṛśyālambā — {mi sdug ma chags sa bcu dang /} /{dmigs pa 'dod snang mis skyed do//} alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā \n\n abhi.ko.19ka/6.11. dmigs pa bla na med pa nyid|pā. ālambanānuttaryam, ānuttaryabhedaḥ — {bla na med pa nyid rnam pa gsum}…{sgrub pa bla na med pa nyid dang dmigs pa bla na med pa nyid dang yang dag par 'grub pa bla na med pa nyid do//} trividhamānuttaryaṃ…pratipattyānuttaryam, ālambanānuttaryam, samudāgamānuttaryañca ma.bhā.20ka/149; dra. {dmigs pa rnam pa bcu gnyis/} dmigs pa ma yin|kri. nopalabhyate — {rnam par bsams nas 'di kun la/} /{gang zag dmigs pa ma yin no//} vicintya sarvāṇyetāni pudgalo nopalabhyate \n\n abhi.bhā. 86kha/1203; ālambanaṃ na bhavati — {de lta bas na dang po med pa'i phyir}…{dmigs pa ma yin no//} ityādyābhāvānna bhavatyālambanam abhi.bhā.234kha/791. dmigs pa ma lus pa thams cad du rnam par 'phrul pa mngon par bsgrub pas phyi ma'i mthar byin gyis rlob pa|pā. aśeṣasarvārambaṇavikurvitābhinirhārāparāntādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dmigs pa ma lus pa thams cad du rnam par 'phrul pa mngon par bsgrub pas phyi ma'i mthar byin gyis rlob pa} aśeṣasarvārambaṇavikurvitābhinirhārāparāntādhiṣṭhānena bodhisattvasamādhinā ga.vyū. 305kha/28. dmigs pa mi dmigs pa rtogs pa|pā. upalambhānupalambhaprativedhaḥ, prativedhaprāyogikabhedaḥ — {rtogs pa sbyor ba pa ni rnam pa bcu gcig tu rig par bya ste/} {glo bur ba nyid rtogs pa dang}…{dmigs pa mi dmigs pa rtogs pa dang}… {chos rnam par bzhag pa rtogs pa'o//} prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ—āgantukatvaprativedhataḥ…upalambhānupalambhaprativedhataḥ… vyavasthāpitadharmaprativedhataśca sū.vyā. 167kha/59. dmigs pa med|= {dmigs pa med pa/} dmigs pa med dang ldan pa|pā. gatopalambhayogaḥ, anupalambhayogaḥ — {dmigs pa med dang ldan pa dang /} /{'khor gsum rnam par dag pa dang //} gatopalambhayoge ca trimaṇḍalaviśuddhiṣu \n\n abhi.a.3kha/1.45. dmigs pa med pa|• kri. nopalabhyate—{ro la sogs spyod bya nyid la/} /{spyod pa nyid ni dmigs pa med//} rasādīnāṃ hi bhogyatve bhoktṛtā nopalabhyate \n pra.a.140kha/150; {de yi ngo bo las gzhan pa/} /{gnas skabs can ni dmigs pa med//} tadrūpavyatirekeṇa nāvasthātopalabhyate \n\n pra.a.141ka/151; \n\n• saṃ. anupalambhaḥ — {blta rung ma yin dmigs med pa/} /{med par bsgrub byed ma yin//} adṛśyānupalambho hi nābhāvasya prasādhakaḥ \n\n pra.a. 58kha/66; \n\n• pā. anavalambinī, karuṇābhedaḥ — {snying rje rnam pa gsum ste/} {sems can la dmigs pa dang chos la dmigs pa dang dmigs pa med pa'o//} karuṇā tridhā—sattvāvalambinī dharmāvalambinī anavalambinī ceti vi.pra.123ka/1, pṛ.21; anālambinī—{gang gis dmigs bcas rdul med stong pa nyid dang dmigs pa med pa'i snying rje bzang po yis} sālambā'naṇuśūnyatā sukaruṇā'nālambinī yasya vai vi.pra.183kha/5.1; \n\n• vi. nirālambaḥ — {blo gros chen po chos nyid kyi sangs rgyas ni dmigs pa med} dharmatābuddhaḥ punarmahāmate nirālambaḥ la.a.77kha/25; {dngos su na ni dmigs med la/} /{rtog pa yang dag 'jug pa yin//} vastutastu nirālambo vikalpaḥ sampravartate \n ta.sa.48ka/479; nirālambanaḥ — {dmigs pa med pa dang rnam pa med pa'i rnam par shes pa ni mi rung ngo //} na hi nirālambanaṃ nirākāraṃ vā vijñānaṃ yujyate tri.bhā.150ka/37; anālambanaḥ — {de dag ni sems can la dmigs pa dang chos la dmigs pa dang dmigs pa med pa'o//} te sattvālambanā dharmālambanā anālambanāśca sū.vyā.213kha/118; {dmigs pa'i rkyen ni dmigs pa dang bcas pa kho na'i yin gyi dmigs pa med pa'i ni ma yin no//} ālambanapratyayastu sālambanasyaiva, nānālambanasya abhi.sphu.225ka/349; anālambinī — {gzhan yang 'gyur med kyang rig pa ste/} {dmigs pa med pa} anyaccākṣaramapi vidyā'nālambinī vi.pra.272kha/2.96; nirālambyaḥ — {gang rgyu yang ma yin pa 'bras bu yang ma yin pa de ni dmigs pa med pa'o//} yacca na kāryaṃ na kāraṇaṃ tannirālambyam la.a.131ka/77. dmigs pa med pa nyid|1. nirālambanatā — {de ltar gang tshe nga'o snyam/} /{dmigs med nyid du gnas pa yin//} nirālambanatā caivamahaṅkāre yadā sthitā \n ta.sa.12ka/141 2. nirālambanameva—{nam mkha'i chu skyes pad sogs la/} /{der rtogs} (?{brjod} ){bag chags tsam las ni/} /{'byung ba dmigs pa med nyid ni/} /{shes pa 'di ni rab tu byed} (?{'jug})// nirālambanamevedamambarāmbhoruhādiṣu \n tajjalpavāsanāmātrabhāvi jñānaṃ pravartate \n\n ta.sa.17ka/191. dmigs pa med pa'i ngo bo|anālambanībhāvaḥ — {de rnam par 'jig pa ni 'bral ba ste/} {dmigs pa med pa'i ngo bo'o//} tasya vibhāvanā vigamo'nālambanībhāvaḥ sū. vyā.246ka/162. dmigs pa med pa'i chos|anupalambhadharmaḥ — {dmigs med chos thos chos 'di thams cad sems can med pa dang /} /{'di la bdag med par ni chos la som nyi de mi skyed//} anopalambhadharma śrutva kāṅkṣa nāsya jāyate niḥsattva eti sattvadharma nātra ātma vidyate \n\n rā.pa. 233ka/126. dmigs pa med par shin tu sprul ba|nā. anilambhasunirmitaḥ, bodhisattvaḥ — {byang shar gyi phyogs mtshams kyi 'jig rten gyi khams rin po che thams cad rab tu 'bar ba na/} {de bzhin gshegs pa}…{mi dmigs pa'i spyan rnam par dmigs pa} (?{snang ba} ){zhes bya ba byang chub sems dpa' dmigs pa med par shin tu sprul ba la stsogs pa} …{dang thabs gcig tu} uttarapūrvāyāṃ diśi sarvaratnarucirāyāṃ lokadhātau anilambhacakṣurvairocano nāma tathāgataḥ… sārdhamanilambhasunirmitabodhisattvapūrvaṃgamena ga.vyū.346kha/66. dmigs pa mtshungs|upalabdhisamā lo.ko.1864. dmigs pa yin|kri. upalabhate — {'ga' zhig ni 'di na 'dug pa nyid dus gcig gi tshe kho nar bdag nyid yul gzhan na gnas par rmi lam du dmigs pa yin no//} kaścidihastha ekadaiva deśāntarasthamātmānamupalabhate svapne pra.a.82ka/90; avalambate — {bum pa'i zhig nas med pa zhes bya ba de lta bu thams cad med pa'i shes pa dngos po khyad par can nyid la med pa dmigs pa yin te} ghaṭasya pradhvaṃsābhāvaḥ ityevaṃ sarvatrābhāvapratyayo vastūpādhikānevābhāvānavalambate ta.pa.298ka/309; upalabdhirbhavati—{chos gang dag yod pa de dag ni bar chad byed pa med na mngon sum du dmigs pa yin te} ye hi dharmāḥ santi teṣāṃ pratyakṣamupalabdhirbhavatyasatyantarāye abhi.bhā.82ka/1190. dmigs pa yongs su dag pa|pā. ālambanapariśuddhiḥ, sarvākārapariśuddhibhedaḥ — {rnam pa thams cad yongs su dag pa bzhi gang zhe na/} {gnas yongs su dag pa dang dmigs pa yongs su dag pa dang sems yongs su dag pa dang ye shes yongs su dag pa'o//} catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ ? āśrayaśuddhiḥ, ālambanaśuddhiḥ, cittaśuddhiḥ, jñānaśuddhiśca bo.bhū.197ka/265. dmigs pa yod ma yin|kri. nopalabhyate — {bde sogs rtag pa nyid du yang /} /{nam yang dmigs pa yod ma yin//} sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate \n\n bo.a. 36ka/9.132. dmigs pa rang bzhin med pa|upalabdhiniḥsvabhāvaḥ — {chos rnams rang bzhin med pa la/} /{dam pa'i don du 'dod na ni/} /{dmigs pa rang bzhin med pa la/} /{de phyir kun rdzob bstan pa yin/} dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe'pi dṛśyate \n upalabdhiniḥsvabhāve saṃvṛtistena ucyate \n\n la.a.163kha/115. dmigs pa la kun du rmongs par byed|kri. ālambane sammohayati — {nyon mongs pa 'jug pa na bya ba bcu byed de/}… {dmigs pa la kun du rmongs par byed do//} kleśo hi pravartamāno daśa kṛtyāni karoti… ālambane sammohayati abhi.bhā.226kha/760. dmigs pa la thogs pa|ālambanapratighātaḥ — {sems dang sems las byung ba dag kyang yul dang dmigs pa la thogs pa dag gi thogs pa dang bcas pa nyid yin pas dri ba mu bzhi ste} viṣayālambanapratighātābhyāṃ cittacaittānāmapi sapratighatvaprasaṅgāt catuṣkoṭikaḥ praśnaḥ abhi.sphu.54kha/80. dmigs pa la spyod pa|vi. ārambaṇacaritaḥ—{dmigs pa la spyod cing rtog pa la spyod pa de dag la byang chub ga la yod} teṣāmārambaṇacaritānāṃ vikalpacaritānāṃ kuto bodhiḥ su.pa.29kha/9. dmigs pa log pa|upalambhanivṛttiḥ — {mi dmigs pa de yang dmigs pa log pa tsam gyis mtshan nyid du 'gyur ram} anupalambho'pi upalambhanivṛttimātralakṣaṇo vā bhavet vā.ṭī.54ka/6. dmigs pa'i rkyen|pā. ālambanapratyayaḥ, pratyayabhedaḥ — {rkyen ni bzhi ste/} {rgyu'i rkyen dang mtshungs pa de ma thag pa'i rkyen dang dmigs pa'i rkyen dang bdag po'i rkyen to//} catvāraḥ pratyayāḥ—hetupratyayaḥ, samanantarapratyayaḥ, ālambanapratyayaḥ, adhipatipratyayaśca bo.bhū.53kha/70. dmigs pa'i rgyu|upalabdhikāraṇam — {de dag ni de dmigs pa'i rgyu yin pa'i phyir ro//} teṣāṃ tadupalabdhikāraṇatvāt abhi.bhā.84ka/1197. dmigs pa'i dngos po|pā. ālambanavastu — {dmigs pa'i dngos po ni bzhi ste} catvāryālambanavastūni śrā.bhū. 75ka/192; dra.— dmigs pa'i dngos po bzhi|catvāryālambanavastūni — 1. {khyab pa'i dmigs pa} vyāpyālambanam, 2. {spyad pa rnam par sbyong ba'i dmigs pa} caritaviśodhanamālambanam, 3. {mkhas pa'i dmigs pa} kauśalyālambanam, 4. {nyon mongs pa rnam par sbyong ba'i dmigs pa} kleśaviśodhanamālambanam śrā.bhū.75ka/192. dmigs pa'i mngon rtogs|= {dmigs pa'i mngon par rtogs pa/} dmigs pa'i mngon par rtogs pa|pā. ālambanābhisamayaḥ, abhisamayabhedaḥ — {mngon par rtogs pa}…{rnam gsum}…{mthong ba'i mngon par rtogs pa} …{dmigs pa'i mngon par rtogs pa}…{bya ba'i mngon par rtogs pa} abhisamayaḥ…tridhā…darśanābhisamayaḥ…ālambanābhisamayaḥ…kāryābhisamayaḥ abhi.bhā.17ka/925; abhi. sphu.175ka/925. dmigs pa'i dran pa nye bar gzhag pa|pā. ālambanasmṛtyupasthānam, smatyupasthānabhedaḥ — {dran pa nye bar gzhag pa ni rnam pa gsum ste/} {rang bzhin dang /} {'brel ba dang /} {dmigs pa'i dran pa nye bar gzhag pa'o//} trividhaṃ smṛtyupasthānaṃ svabhāvasaṃsargālambanasmṛtyupasthānam abhi.bhā.12ka/903. dmigs pa'i rnam pa sna tshogs rnam par rig pa|nānāvidhālambanavijñaptiḥ lo.ko.1865. dmigs pa'i mtshan nyid du gyur pa|• vi. upalabdhilakṣaṇaprāptaḥ — {dmigs pa'i mtshan nyid du gyur pa ni snang ba zhes bya ba'i don to//} upalabdhilakṣaṇaprāpto dṛśya ityarthaḥ nyā.ṭī.49kha/101; \n\n• saṃ. upalabdhilakṣaṇaprāptiḥ — {dmigs pa'i mtshan nyid du gyur pa ni bum pa dmigs pa'i mtshan nyid du gyur pa nyid la bya'o//} upalabdhilakṣaṇaprāptiḥ upalabdhilakṣaṇaprāptatvaṃ ghaṭasya nyā.ṭī.50ka/103. dmigs pa'i mtshan nyid du gyur pa nyid|upalabdhilakṣaṇaprāptatvam — {dmigs pa'i mtshan nyid du gyur pa ni bum pa dmigs pa'i mtshan nyid du gyur pa nyid la bya'o//} upalabdhilakṣaṇaprāptiḥ upalabdhilakṣaṇaprāptatvaṃ ghaṭasya nyā.ṭī.50ka/103. dmigs pa'i mtshan nyid du gyur pa ma dmigs pa|upalabdhilakṣaṇaprāptasyānupalabdhiḥ — {rnam par rtog pa yang dag par ma rig pa skye ba med pa'i phyir dmigs pa'i mtshan nyid du gyur pa ma dmigs par sgro btags pa ma skyes pa nyid du grub bo//} na hi vikalpo'saṃvidita utpadyata ityupalabdhilakṣaṇaprāptasyānupalabdhyā siddhamanutpannatvaṃ samāropasya ta.pa.15ka/476. dmigs pa'i mtshan nyid du ma gyur pa|vi. anupalabdhilakṣaṇaprāptaḥ — {'dir rkyen gzhan tshogs pa dang rang bzhin khyad par can yin pa'i phyir dmigs pa'i rig byar gyur pa'i don bstan la/} {gnyis las gcig med na yang gcig kyang dmigs pa'i mtshan nyid du ma gyur pa'i don bstan to//} iha pratyayāntarasākalyāt svabhāvaviśeṣāccopalabdhilakṣaṇaprāpto'rtha uktaḥ \n dvayorekaikasyāpyabhāve'nupalabdhilakṣaṇaprāpto'rtha ucyate nyā. ṭī.53ka/117. dmigs pa'i mtshan ma chung ngu rnam par rig pa|parīttanimittālambanavijñaptiḥ lo.ko.1865. dmigs pa'i mtshan ma chen por gyur pa rnam par rig pa|mahānimittālambanavijñaptiḥ lo.ko.1865. dmigs pa'i mtshan ma mthar thug pa rnam par rig pa|paryantanimittālambanavijñaptiḥ lo.ko.1865. dmigs pa'i mtshan ma phra mo rnam par rig pa|sūkṣmanimittālambanavijñaptiḥ lo.ko.1865. dmigs pa'i mtshan ma tshad med pa rnam par rig pa|apramāṇanimittālambanavijñaptiḥ lo.ko.1865. dmigs pa'i rang bzhin|vi. upalabhyasvabhāvaḥ — {dmigs pa'i rang bzhin gyi rig byed kyang 'don pa pa'i byed pa yod na byung ba yin no zhes bya ba ni rang bzhin gyi gtan tshigs so//} adhyetṛvyāpāre sati bhavatyupalabhyasvabhāvo veda iti svabhāvahetuḥ ta.pa.173ka/804. dmigs pa'i rig byar gyur pa|• vi. upalabdhilakṣaṇaprāptaḥ, dṛśyaḥ — {de la mi dmigs pa ni dper na phyogs kyi bye brag 'ga' zhig na bum pa med de/} {dmigs pa'i rig byar gyur pa las mi dmigs pa'i phyir ro//} tatrānupalabdhiryathā—na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇaprāptasyānupalabdheḥ nyā.bi.232ka/101; {dgag pa ni dmigs pa'i rig byar gyur pa'i mi dmigs pas ji lta bar bsgrub par bya'i gzhan gyis ma yin no//} pratiṣedhamapyupalabdhilakṣaṇaprāptānupalabdhireva sādhayati nānyā yathā vā.ṭī.53kha/6; {de'i phyir dmigs pa'i rig byar gyur pa'i mi dmigs pas med pa'i tha snyad sgrub par byed pa yin no zhes bya ba 'di gnas so//} tasmādupalabdhilakṣaṇaprāptānupalabdhirevābhāvavyavahārasādhanīti sthitametat vā.ṭī.67ka/21; \n\n• saṃ. upalabdhilakṣaṇaprāptiḥ — {dmigs pa'i rig byar gyur pa ni dmigs pa'i rkyen gzhan tshang ba nyid dang rang bzhin khyad par can te} upalabdhilakṣaṇaprāptirupalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca nyā.bi.232ka/103. dmigs pa'i rig byar ma gyur pa|vi. anupalabdhilakṣaṇaprāptaḥ — {de nyid don byed pa log pa yin te/} {dmigs pa'i rig byar ma gyur pa dag gis ni 'grub par mi 'gyur ro//} sa eva viparyayo'rthakriyāyā anupalabdhilakṣaṇaprāpteṣu na siddhyati vā.ṭī.83ka/39; {gzhan du ni yul dang dus dang rang bzhin gyis bskal ba'i don dmigs pa'i rig byar ma gyur pa rnams la rang gi mngon sum log kyang dngos po med par nges pa med pa'i phyir ro//} anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhāvaniścayābhāvāt nyā.bi.232ka/117. dmigs pa'i las|pā. upalabdhikarma, karmabhedaḥ — {dmigs pa'i las zhes bya ba ni mig la sogs pa'i ste/} {gzugs la lta ba la sogs pa'o//} upalabdhikarma cakṣurādīnāṃ rūpadarśanādi abhi.sa.bhā.45kha/63. dmigs pa'i sems|ālambanacittam lo.ko.1865. dmigs par 'gyur|• kri. 1. upalabhate — {bcom ldan 'das gang la la zhig gis yang dag par dmigs na ni/} {mtha' yang des dmigs par 'gyur te/} {de ni gnyis kyis spyod pa'o//} yo hi kaścidbhagavanbhūtamupalabhate, koṭimapi sa tasyopalabhate, dvaye cāsau carati śi.sa.143kha/137; labhyate — {blo ni ma rtogs 'di las kyang /} /{yul gyi nyams myong dmigs par 'gyur//} viṣayānubhavo'pyasmādajñātādeva labhyate \n\n ta.sa.106ka/930; upalabhyate — {gang gi tshe gsal bar byed pa rnams kyis tshad ma'i rang gi ngo bo gsal bar byas pa/} {de'i tshe de dmigs par 'gyur gyi} yadā hi vyañjakaiḥ pramāṇasvarūpaṃ vyajyate, tadā tadupalabhyate ta.pa.218kha/907; pralabhyate—{kun tu brtags la gnas bcas te/} /{gzhan gyi dbang ni dmigs par 'gyur//} parikalpitaṃ samāśritya paratantraṃ pralabhyate \n la.a.170kha/127; avalambate — {gal te sel ba ma gtogs par/} /{sgra dang rtags dag 'jug rigs min/} /{de bzhin shes pa po'i blo yang /} /{dngos po la ni dmigs par 'gyur//} yadyapyapohanirmukte na vṛttiḥ śabdaliṅgayoḥ \n yuktā tathāpi bodhastu jñātuṃ vastvavalambate \n\n ta.sa.35kha/373 2. upalapsyate—{dmigs su mi rung ba'i chos dang chos ma yin pa gang las dmigs par 'gyur} kuto'nupalabhyau dharmādharmāvupalapsyataḥ ta.pa.166kha/52; ālambanaṃ bhaviṣyati—{'o na ni chos shes pa gzugs dang gzugs med pa'i gnyen po yin pa nyid kyi phyir lam la dmigs pa de'i sa pa rnams kyi dmigs par 'gyur ro zhe na} dharmajñānaṃ tarhi rūpārūpyapratipakṣatvāt tadbhūmikānāṃ mārgālambanānāmālambanaṃ bhaviṣyati abhi.bhā.234kha/790 3. upalabhyeta—{rtag dmigs 'gyur} upalabhyeta …sadā ta.sa.95kha/842; {rigs mi mthun pa gsal ba tha dad pa'i bar thams cad du yang dmigs par 'gyur te} sarvatraiva vijātīye'pi vyaktibhede'ntarāle copalabhyeran ta.pa.304kha/322; upalambhanaṃ syāt — {de phyir de yi ngo bo dang /} /{'bras bu rtag tu dmigs par 'gyur//} tasmāt tadrūpakāryāṇāṃ nityaṃ syādupalambhanam \n\n ta.sa.103ka/907; \n\n• vi. upalabhyaḥ — {dmigs par 'gyur ba'i rang bzhin rnams/} /{zhes bya ba ni rig byed rnams so//} upalabhyasvabhāvānāmiti vedānām ta.pa.173ka/804. dmigs par 'gyur ba|= {dmigs par 'gyur/} dmigs par lta ba|vi. upalambhadṛṣṭikaḥ lo.ko.1865. dmigs par bya ba|• kṛ. ālambyaḥ — {nam dmigs par bya ba'i don shes pas mi dmigs pa de na rnam par rig pa tsam du gzhag pa yin te} yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati la.a.122ka/69; upalabhyaḥ — {dmigs par byed pa'i khyad par gyis dmigs par bya ba gzhan du dmigs par 'gyur ram ci} kimupalambhakaviśeṣādupalabhyo'nyathopalabhyate pra.a.80ka/88; \n\n• saṃ. adhyālambanam ma. vyu.186 (5kha). dmigs par bya ba dang dmigs par byed pa|ālambyālambakam — {dmigs par bya ba dang dmigs par byed pa'i nyon mongs pa'i skad cig kun tu sbyor ba ni gnyis kun tu sbyor ba'o//} ālambyālambakakleśalakṣaṇaḥ (kṣaṇaḥ bho.pā.) saṃyogaḥ ubhayasaṃyogaḥ abhi. sphu.147ka/866. dmigs par bya ba dang dmigs par byed pa mnyam pas mnyam par shes pa|samasamālambyālambanajñānam — {dmigs par bya ba dang dmigs par byed pa mnyam pas mnyam par shes pa'ang de bzhin te zhes bya ba ni des gzung ba dang 'dzin pa med pa'i de bzhin nyid rtogs pa'i phyir ro//} samasamālambyālambanajñānamapi taditi tena grāhyagrāhakābhāvatathatāprativedhāt abhi.sa.bhā. 55ka/76. dmigs par byas pa|bhū.kā.kṛ. ālambanīkṛtam — {de la mdun du bzhag pa'i mtshan ma ni/} {thos pa dang bsam pa dang bsgom pa'i sbyor bas dmigs par byas pa'i kun brtags pa gang yin pa'o//} tatra purataḥ sthāpitaṃ nimittaṃ yacchrutacintābhāvanāprayogenālambanīkṛtaṃ parikalpitam sū.vyā.245kha/162. dmigs par byed|= {dmigs par byed pa/} dmigs par byed pa|• kri. ālambate — {gang gi phyir 'di dag rang gi khams mtha' dag la dmigs par byed pa de'i phyir kun du 'gro ba zhes bya'o//} yasmādete sakalaṃ svadhātumālambante, tasmāt sarvatragā ityucyante abhi.sphu.103kha/786; prativibhāvayati—{dmigs par byed na zhes bya ba ni nye bar mtshon par byed na ste} prativibhāvayatīti upalakṣayati abhi.sphu.315kha/1195; \n\n• saṃ. 1. ālambanīkaraṇam—{yid la byed pa ni dmigs par byed pa ste} manasikaraṇamālambanīkaraṇam abhi. sphu.248kha/1052 2. vijñapanam — {de bzhin gshegs pa thams cad kyi chos kyi 'khor lo'i sgra rnams dmigs par byed pa zhes bya ba'i ting nge 'dzin gyi sgo} sarvatathāgatadharmacakranirghoṣavijñapanaṃ ca nāma samādhimukham ga. vyū.244ka/327; \n\n• vi. ālambakaḥ—{de la mnyam par gzhag pa'i sa pa'i phan pa'i bsam pa dang bde ba nye bar bsgrub pa'i phyir mos pa gang yin pa'o/} /{dmigs par byed pa yin te} tatra yo hitādhyāśayaḥ, sukhopasaṃhārāya cādhimokṣaḥ samāhitabhūmikaḥ ayamālambaka iti śrā. bhū.81ka/208; upalambhakaḥ — {dmigs par byed pa'i khyad par gyis dmigs par bya ba gzhan du dmigs par 'gyur ram ci} kimupalambhakaviśeṣādupalabhyo'nyathopalabhyate pra.a.80ka/88; ta.pa.258kha/233. dmigs par dbang byed|upalabdhyādhipatyam — {rang gi don dang thams cad la/} /{dmigs par dbang byed phyir dbang drug//} svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam \n abhi.ko.4ka/2.2. dmigs par ma gyur|= {dmigs par ma gyur pa/} dmigs par ma gyur pa|anupalabdhatvam — {de ltar na mngon 'di na bum pa yod pa ma yin te/} {dmigs par ma gyur pa'i phyir ro zhes bya ba dang /} {med de mi dmigs pa'i phyir ro zhes shes par nus kyi} tato ‘nāsīdiha ghaṭaḥ, anupalabdhatvāt’, ‘nāsti anupalabhyamānatvāt’ iti śakyaṃ jñātum nyā.ṭī.54kha/121. dmigs par mi 'gyur|kri. na labhyate — {bstan bcos gzhan gyi shes pa ni/} /{de tsam gyis ni dmigs mi 'gyur//} na tu śāstrāntarajñānaṃ tanmātreṇaiva labhyate \n\n ta.sa. 115ka/999; nopalabhyate — {'dod chags med cing chags bral med/} /{dbu mar dmigs par mi 'gyur ro//} na rāgo na virāgaśca madhyamaṃ nopalabhyate \n he.ta.10ka/28. dmigs par mi bya|= {dmigs mi bya/} dmigs bu|vi. deśikaḥ — {dmigs bu ma mchis} adeśikaḥ rā.pa.252kha/154; {long 'phrid pa} bo.ko.2144. dmigs bu ma mchis|vi. adeśikaḥ — {glen pa dmigs bu ma mchis mgon ma mchis/} /{de la lam gyi dam pa ston mdzad pa//} mūḍhā adeśika anāthagatā tasya pradarśayasi mārgavaram \n\n śi.sa.172kha/170; rā.pa.252kha/154. dmigs bya|= {dmigs par bya ba/} dmigs bral|= {dmigs pa dang bral ba/} dmigs mi 'gyur|= {dmigs par mi 'gyur/} dmigs mi bya|kri. nāvalambayet — {blo ldan sngags nyid mi bzla zhing /} /{bsam gtan nyid ni dmigs mi bya//} mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet \n he. ta.18kha/58. dmigs med|= {dmigs pa med pa/} dmigs med pa|= {dmigs pa med pa/} dmigs 'dzin|avadhāraṇam — {tu ni dbye ba dmigs 'dzin la//} tu syād bhede'vadhāraṇe a.ko.235kha/3.3. 242. dmigs su med|= {dmigs su med pa/} dmigs su med pa|• kri. nopalakṣyate — {'bad pas 'bras bu bsgrubs pa ni/} /{de ni cung zad dmigs su med//} īhāsādhyaṃ na kiñciddhi phalamatropalakṣyate \n\n ta.sa.67ka/629; \n\n• saṃ. anupalambhaḥ — {shes rab kyis ni yongs brtags pa/} /{thams cad dmigs su med par ro//} parīkṣaṇañca prajñayā sarvasyānupalambhataḥ \n\n abhi.a.3ka/1.31; sū.a.245kha/161; anupalambhanam — {sngar shes dmigs su med pa na//} prāgjñānānupalambhane pra.a.58kha/66; \n\n• nā. anilambhaḥ, kalpaḥ — {bskal pa dmigs su med pa zhes bya ba zhig byung ba} anilambho nāma kalpo'bhūt ga.vyū.272ka/350. dmigs su med pa stong pa nyid|anupalambhaśūnyatā — {de dag chos rin po che dmigs su med pa stong pa nyid dang ldan pa/} {sangs rgyas kyi chos dang ldan pa 'di 'dod cing bzod de} tebhyaścedaṃ dharmaratnamanupalambhaśūnyatāpratisaṃyuktaṃ buddhadharmapratisaṃyuktaṃ rocate kṣamate ca su.pa.35ka/14. dmigs su med pa'i chos la bzod pa|pā. anupalambhadharmakṣāntiḥ, bodhisattvānāṃ prītikaraṇadharmabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' 'khor ba na 'khod pa rnams dga' bar byed pa'i chos te}… {dmigs su med pa'i chos la bzod pa} catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ… anupalambhadharmakṣāntiḥ rā.pa.232kha/126. dmigs su rung ba|vi. upalabhyaḥ — {bar du gcod pa de dmigs su rung ba las ma dmigs pa'i phyir ro//} tasyopalabhyasyāntarāle'nupalabhyamānatvāt ta.pa.17kha/482; yuktopalambhaḥ — {dmigs su rung ba'i mi dmigs pa de yang dgag pa'i gtan tshigs yin no//} yuktopalambhasya tasyaivānupalambhanaṃ pratiṣedhahetuḥ vā.ṭī.67kha/22. dmigs bsal|= {dmigs kyis bsal ba/} dmigs bsal kun la dogs med pa|vi. sarvāpavādaniḥśaṅkaḥ — {thugs rje gzhan dbang gyur pa ni/} /{de nyid gsal bar gzigs pa can/} /{dmigs bsal kun la dogs med pas/} /{thams cad du ni ston par mdzad//} karuṇāparatantrāstu spaṣṭatattvanidarśinaḥ \n sarvāpavādaniḥśaṅkāścakruḥ sarvatra deśanām \n\n ta.sa.130ka/1111. dmigs bsal med pa|nirapavādaḥ — {des na dmigs bsal med pa'i phyir/} /{stobs bcas de yis dang po ni/} /{gnod 'gyur} tato nirapavādatvāt tenaivādyaṃ balīyasā \n bādhyate ta.sa.104kha/921. dmu|= {dmu rdzing /} dmu rgod|• vi. caṇḍaḥ — {rta dmu rgod dang} caṇḍenāśvena śrā.bhū.48kha/122; khaṭuṅkaḥ — {dmu rgod rnams la gsal ba'o//} spaṣṭatā khaṭuṅkeṣu śi.sa.157ka/151; śaṭhakaḥ — {bcom ldan 'das 'di ltar yang de'i tshe sems can dmu rgod}…{'byung lags mod kyi} kiñcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti sa.pu.101ka/162; \n\n• saṃ. = {dmu rgod nyid} khaṭuṅkatā — {byang chub sems dpa' sems can dmu rgod sems can gdul dka' bar rig ste} bodhisattvaḥ sattvakhaṭuṅkatāṃ sattvadurdāntatāṃ jñātvā śi.sa.156ka/150. dmu rgod kyi rang bzhin can|vi. khaṭuṅkajātīyaḥ — {gang la rigs pas bstan par bya ba de kun nas mnar sems kyi sems dang ldan zhing}…{dga' zhing gus pa med pas dmu rgod kyi rang bzhin can zhig yin na nyes pa med do//} anāpattiryasya nyāyopadeśaḥ karaṇīyaḥ sa āghātacittaḥ syād…vigatapremagauravaḥ khaṭuṅkajātīyaḥ bo.bhū. 95kha/121. dmu chu|jalodaram, vyādhiviśeṣaḥ mi.ko.52ka; dukodaram mi.ko.52ka \n dmu chu can|vi. jalodaraḥ ma.vyu.9559 (131ka); dukodaraḥ ma.vyu.9558 (131ka). dmu rdzing|udaram, vyādhiviśeṣaḥ yo.śa.7ka/104; yo. śa.3ka/27. dmu rdzing can|vi. jalodaraḥ mi.ko.52ka; dukodaraḥ mi. ko.52ka \n dmus long|jātyandhaḥ — {dmus long rnam 'gyur rnam pa can/} /{ma he mtshungs la des gsungs pa//} so'vadadvikṛtākāraṃ jātyandhaṃ mahiṣopamam \n a.ka.169ka/76. 5; {sems can gzhan rnams ni stong pa nyid lta ba'i yul la dmus long ngo //} anye sattvāḥ śūnyatādarśanaviṣaye jātyandhā iti vi.pra.87ka/4.232; andhaḥ — {'o ma dmus long la bstan pa/} /{med kyang ston byed nyams pa min//} nāndhāya dugdhākathane pratipādakatākṣayaḥ \n pra. a.218.3/472; {ji ltar dmus long gyis mig 'thob pa} yathā andhaścakṣuḥ pratilabhate sa.pu.53ka/93. dmus long brgyud pa|andhaparamparā — {ma mthong ba yi don brjod ni/} /{gar gyi bstan bcos dag la'ang mthong /} /{de la yid ches yod min te/} /{'dis ni dmus long brgyud pa yin//} adṛṣṭārthapravādastu bhaṇḍaśāstre'pi dṛśyate \n na ca sampratyayastatra tenaiṣā'ndhaparamparā \n\n pra.a.91kha/99. dmus long nyid|āndhyam — {des na 'gro ba ma lus pa/} /{dmus long nyid du thal bar 'gyur//} ataścāndhyamaśeṣasya jagataḥ samprasajyate \n\n ta.sa.74ka/690. dmod|= {dmod pa/} dmod pa|śāpaḥ — {de la thub pa'i dmod pa ni/} /{bu yi dbyibs can 'di ltar gyur//} evaṃvidho hyabhūttasya muniśāpaḥ sutākṛtiḥ \n\n a.ka.179kha/20.48. dmod pa 'debs pa|śāpapradānam — {dmod pa 'debs la mngon phyogs de dag la/} /{bzlog nas bzod par bya zhes de yis smras//} śāpapradānābhimukhān nivārya kṣantavyamityeva sa tānuvāca \n a.ka.296ka/38.16. dmod pa bor|= {dmod pa bor ba/} dmod pa bor ba|bhū.kā.kṛ. śāpo dattaḥ — {des bya gar rnams la 'dab gshog rnams lhags par shog shig ces dmod pa bor ro//} tena pakṣiṇāṃ śāpo dattaḥ śīryantāmeṣāṃ pakṣā iti vi.va.171ka/1.59. dmyang bu|=* viriktam — {zas dang skom lhag mar gyur pa 'am}…{skyugs pa dang dmyang bu dang rnag dang khrag gis 'bags pa dang} ucchiṣṭaṃ vā pānabhojanam…vāntaviriktapūyarudhirasaṃsṛṣṭaṃ vā bo.bhū.65kha/85. dmyal|= {dmyal ba/} dmyal bcas|vi. sanarakaḥ — {lhag par byas na/} /{mngon du gyur pa'i sgo nas kyang /} /{dmyal bcas sgra mi snyan ma gtogs//} śeṣite \n sammukhībhāvataścāpi hitvā sanarakān kurūn \n\n abhi.ko.14ka/4.84. dmyal ba|• saṃ. 1. narakaḥ — {dmyal ba yi dwags dud 'gro dang /} /{mi rnams dang ni lha drug dag/} /{'dod pa'i khams yin} narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ \n kāmadhātuḥ abhi.bhā.108kha/379; dra. {sems can dmyal ba/} 2. nārakaḥ — {lha dang dmyal ba dang srid pa bar ma la sogs pa lta bu'o//} devanārakāntarābhavikādayaḥ abhi.bhā.115ka/402; {sa'i skye ba ni ljon shing la sogs pa brtan pa rnams dang}…{dus me'i skye ba ni dmyal ba rnams so//} {de ltar skye ba rnam pa brgyad ni dngos po'i rang bzhin can te dngos po'i skye ba'o//} pṛthivījātistarvādayaḥ sthāvarāḥ…kālāgnijātirnārakāḥ \n evamaṣṭadhā jātirvasturūpiṇī vastujātiḥ vi.pra.45kha/4.47; \n\n• vi. 1. nārakaḥ — {des na dmyal ba'i sdug bsngal rgyu/} /{khro ba ci ste bzlog mi byed//} tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate \n\n bo.a.17kha/6.73 2. = {dmas pa} kṣataḥ — {la la mtshon rnon char 'bab lus kyang dmyal//} kecittīkṣṇaiḥ śastravarṣaiḥ kṣatāṅgāḥ jā.mā.176kha/205. dmyal ba chung ngu|alpanarakaḥ — {slar yang dmyal ba chung ngu rnams su lo stong phrag bcur sdug bsngal myong bar 'gyur ro//} punaralpanarake daśavarṣasahasrāṇi duḥkhamanubhavati sa.du.98ka/124. dmyal ba chen po|= {sems can dmyal ba chen po/} dmyal ba nyid|nārakatvam — {mun pa'i bsam pa de la dmyal ba nyid du 'gyur ro//} tasmin tāmase bhāve nārakatvaṃ bhavati vi.pra.271ka/2.93. dmyal ba pa|vi. nairayikaḥ — {rmi lam gyi nang na dmyal ba pa'i sems can rnams mthong ba na 'di snyam du sems te} svapnāntaragatasya nairayikān sattvān dṛṣṭvā evaṃ bhavati a.sā.335kha/189. dmyal ba'i me|= {dmyal me/} dmyal ba'i rig pa 'dzin pa|pā. narakavidyādharaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}… {dmyal ba'i rig pa 'dzin pa dang}… {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…narakavidyādharaḥ…adhamaśceti ma.mū.105ka/14. dmyal ba'i srid pa|pā. narakabhavaḥ, bhavabhedaḥ — {srid pa ni bdun te/} {dmyal ba'i srid pa dang /} {dud 'gro'i srid pa dang /} {yi dwags kyi srid pa dang /} {lha'i srid pa dang /} {mi'i srid pa dang /} {las kyi srid pa dang /} {srid pa bar ma'o//} sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarābhavaḥ abhi.bhā.111kha/390. dmyal ba'i srung ma|= {dmyal srung /} dmyal me|nārakāgniḥ — {dmyal me bzod dkas dus ring du/} /{bdag gi lus la bsregs gyur na//} ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ \n bo.a.9ka/4.25. dmyal srung|narakapālaḥ — {dmyal srung rab tu khros pa yis/} /{tho bas brdungs shing phye mar btags//} kopānnarakapālena mudgarāghātacūrṇitaḥ \n a.ka.195ka/82.37; = {sems can dmyal ba'i srung ma/} rma|vraṇaḥ, o ṇam — {rma yi sdug bsngal chung ngu yis/} /{skrag pa'ang rma yi bag byed na//} vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt \n bo.a.11ka/5.20; vraṇo'striyāmīrmamaruḥ klībe a.ko.173kha/2.6.54; vraṇayatīti vraṇaḥ \n vraṇa gātrasañcūrṇane a.vi.2.6.54; kṣatam—{rma la rgya tsha 'debs pa ni/} /{dam pa dam pa'i spyod pa min//} na kṣatakṣāranikṣepaḥ sādhūnāṃ sādhu ceṣṭitam \n\n pra.a.42kha/48; kṣatiḥ — {de la lus kyi rma ni 'di lta ste/} {rnyed pa'i rgyu rnyed pa'i phyir brgyug pa dang kun du brgyug pa dang tshul khrims 'chal pa la spyod pa'o//} tatra kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca śi.sa.148kha/143; vivaram — {brgya byin mngon phyogs bdud rtsis bran pa yis/} /{gzhon nu rma dang bral zhing bsos par byas//} śakraḥ samabhyetya sudhāprasekairajīvayannirvivaraṃ kumāram \n\n a.ka.274kha/101.36; kiṇaḥ — {ma rabs rnams la rma rnying sos 'dra bar/} /{sdug bsngal rnams kyis de ltar gnod mi 'gyur//} kiṇāṅkitānīva manāṃsi duḥkhairna hīnavargasya tathā vyathante \n jā.mā.147ka/170. rma skyes|= {khrag} kṣatajam, rudhiram — {rtswa yi tshogs kyi khab rtse yis/} /{rkang par rma skyes zag byed pa/} /{de las 'jig rten pha rol du/} /{sdug bsngal gzhan pa ci zhig 'byung /} kṣaratkṣatajapādasya darbhasandarbhasūcibhiḥ \n tataḥ kiṃ duḥkhamaparaṃ paraloke bhaviṣyati \n\n a.ka.249ka/29.28. rma sgo|= {rma'i sgo/} rma can|vi. vraṇī — {de lta na rma can gyis tshor bar mi 'gyur ro//} tathā ca vraṇino vedanā na syāt pra.a.80ka/88; vrāṇikaḥ — {de na de dag kha dog gnag par 'gyur/} /{sre bo rma can g}.{yan pa dag gis gang //} varṇena te kālaka tatra bhonti kalmāṣakā vrāṇika kaṇḍulāśca \n sa.pu. 37kha/66. rma dang bral|vi. nirvivaraḥ — {brgya byin mngon phyogs bdud rtsis bran pa yis/} /{gzhon nu rma dang bral zhing bsos par byas//} śakraḥ samabhyetya sudhāprasekairajīvayannirvivaraṃ kumāram \n\n a.ka.274kha/101.36. rma na|ruk—{lcags kyu rnon pos dkrugs pa'i rma na bzhin//} tīkṣṇāṅkuśākarṣaṇajā rujaśca jā.mā.102kha/118. rma nad|= {rma na/} rma rnag gis gang ba|vi. vraṇapūyotkīrṇaḥ — {rma rnag gis gang ba/} {yan lag dang nying lag rnams las 'dzag pa} vraṇapūyotkīrṇairaṅgapratyaṅgāvadhāri (?srāvi)bhiḥ vi.va. 154kha/1.42. rma bya|• saṃ. 1. mayūraḥ — {rma bya'i sgra grag pa'i phyir ri sul 'di na rma bya yod do//} iha nikuñje mayūraḥ kekāyitāt nyā.bi.235ka/193; barhiṇaḥ — {ko ki la pho dang rma bya sgra yang 'byin//} vācālapuṃskokilabarhiṇāni jā.mā. 111ka/129; mayūro barhiṇo barhī nīlakaṇṭho bhujaṅgabhuk \n śikhāvalaḥ śikhī kekī meghanādānulāsyapi \n\n a.ko.168kha/2.5.30; barhamasyāstīti barhiṇaḥ a. vi.2.5.30; barhī — {ngang pa'i sgra ni dbyar mnyan 'os/} /{ston ni rma bya myos pa ste//} śravyahaṃsagiro varṣāḥ śarado mattabarhiṇaḥ \n kā.ā.340kha/3.168; {rma bya gar byed} nṛtyāni ca barhiṇām jā.mā.164kha/190; kalāpī — {sprin gyi phreng ba dag gis ni/} /{rma bya'i tshogs rnams 'dod ldan byed//} utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām \n kā.ā.326ka/2.117; śikhaṇḍī—{'dod chags bdo ba'i slob dpon gyis/} /{bstan pa'i rma bya gar yang bgyid//} madācāryopadiṣṭāni nṛttāni ca śikhaṇḍinām \n\n jā.mā.51ka/60; śikhī — {rma bya rab dga' ze ba 'brel ba rnams/} /{glu gar mdzes pas rab tu bstod pa bzhin//} saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṃstūyamānā iva nṛttacitraiḥ \n jā.mā.87kha/100; kekī — kekitārkṣyāvahibhujau a.ko.220ka/3.3.30; kṛkavākuḥ—{kr}-{i ka bA ku khyim bya dang /} /{sgeg byed dang ni rma bya 'o//} śrī. ko.170ka 2. = {rma bya mo} mayūrī — {sgra ni sprin gyi lta bu yis/} /{rma bya bzhin du de rangs nas/} /{sangs rgyas bcom ldan zhes pa 'di/} /{su zhes yang ni de la smras//} unmukhī sā mayūrīva śabdaireva payomucaḥ \n ka eṣa bhagavān buddha iti papraccha tān punaḥ \n\n a.ka.76ka/7.55 0. cātakaḥ — {phung po gsum ni mi dag dang /} /{rma bya dang ni yi dwags 'dra//} manuṣyacātakapretasadṛśā rāśayastrayaḥ \n\n ra.vi.125ka/105; \n\n• nā. śikhaṇḍī, brāhmaṇaḥ — {dge slong dag de'i tshe tshong pa ga gon dang bzang po dag gi tshe rabs snga ma'i snag gi gnyen mtshams bram ze rma bya zhes bya ba tshangs pa'i 'jig rten du skyes par gyur pa} tena khalu punarbhikṣavaḥ samayena trapuṣabhallikānāṃ vaṇijāṃ śikhaṇḍī nāma brāhmaṇaḥ pūrvajātisālohito brahmaloke pratyājāto'bhūt la.vi.185ka/281. rma bya'i|māyūraḥ — {rtse mo rlung gis dal gyis bskyod pa yi/} /{rma bya'i sgro yi stod g}.{yogs bsgrubs gyur pa//} māyūrapakṣairanilāvahelātaraṅgitāgrairvihitottarīyam \n a.ka.30kha/53.34. rma bya chen mo|nā. mahāmāyūrī, vidyārājñī/devī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{rma bya chen mo dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā… mahāmāyūrī… candrāvatī ceti ma.mū. 96kha/7; ba.mā.169ka; {'phags ma rma bya chen mo'i sgrub thabs} āryamahāmāyūrīsādhanam ka.ta.3586. rma bya ma|nā. māyūrī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{rma bya ma dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā — tārā…māyūrī…candrāvatī ceti ma.mū.96kha/7. rma bya'i mgrin|= {spang ma} śikhigrīvam, vitunnakam — tutthāñjanaṃ śikhigrīvaṃ vitunnakamayūrake \n a.ko.201kha/2.9.101; śikhigrīvābhatvāt śikhigrīvam a.vi.2. 9.101. rma bya'i mgrin 'dra|śikhikaṇṭhavat, tutthāñjanam mi. ko.60kha \n rma bya'i sgra|mayūrasya vāṇī—kekā vāṇī mayūrasya a.ko.168kha/2.5.31. rma bya'i sgra grag pa|kekāyitam — {rma bya'i sgra grag pa'i phyir ri sul 'di na rma bya yod do//} iha nikuñje mayūraḥ kekāyitāt nyā.bi.235ka/193; mayūradhvaniḥ — {sgra grag pa ni rma bya'i sgra grag pa'o//} kekāyitaṃ mayūradhvaniḥ nyā.ṭī.74ka/194. rma bya'i sgro|barham — {khyab 'jug glang rdzi'i tshul bzung rma bya'i sgro yi 'od kyis khyab par gyur pa bzhin//} barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ me.dū.342kha/1.15; māyūrapakṣaḥ — {rtse mo rlung gis dal gyis bskyod pa yi/} /{rma bya'i sgro yi stod g}.{yogs bsgrubs gyur pa//} māyūrapakṣairanilāvahelātaraṅgitāgrairvihitottarīyam \n a.ka.30kha/53.34. rma bya'i mjug ma|barhaḥ, o rham — {sprin gyi phreng ba ldan dus su/} /{snyan par sgrogs pa'i mgrin ldan pa/} /{rma bya yi ni mjug ma dag/} /{zlum por byas nas gar byed do//} maṇḍalīkṛtya barhāṇi kaṇṭhairmadhuragītibhiḥ \n kalāpinaḥ pranṛtyanti kāle jīmūtamālini \n\n kā.ā.320kha/1. 70; mayūrapiccham — {'ug gdong ma'i rma bya'i mjug ma ste/} {mtshan ma brgyad po 'di ni} mayūrapiccham, ulūkāsyāyāḥ \n ityaṣṭacihnāni vi.pra.169ka/3.158; mayūrapicchakam — {rma bya'i mjug ma la lan 'bum bzlas brjod byas na dug thams cad sel bar 'gyur ro//} śatasahasrajaptena mayūrapicchakena sarvaviṣān nāśayati ma. mū.212ka/231. rma bya'i brtul zhugs can|māyūravratī ma.vyu.3537 (60ka); mi.ko.98kha \n rma bya'i gdan|pā. mayūrāsanam, hastamudrāviśeṣaḥ — {de bzhin lag gnyis sbyar nas ni/} /{sor mo rnams ni bcing bar bya/} /{de nas yal ga 'dra bar ni/} /{'og tu mthe'u chung rtse mor sbyar/} /{gung mo yang dag dgug bya zhing /} /{pad ma'i 'dab ltar yangs pa bya/} {mthe bo gnyis ka sbyar bzhag nas/} /{rtag tu bsgreng te bzhag pa yin/}…{'di ni rma bya'i gdan du gsungs//} ubhau hastau tathonmiśra aṅgulībhirviceṣṭayet \n tato veṇisamādhaśca kanyasāṅgulisūcikām \n\n saṅkocya madhyamataḥ kṣipraṃ padmapatrāyatodbhavām \n ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṃ sadā \n\n etanmayūrāsanaṃ proktam ma.mū.250ka/284. rma bya'i mdangs can|= {spang ma mig sman} mayūrakam, tutthāñjanam mi.ko.60kha \n rma bya'i mdongs|1. mayūracandrakaḥ — {pad+ma'i ge sar la sogs pa'i/} /{sna tshogs gang gis byed 'gyur ba'am/} /{rma bya'i mdongs la sogs pa yi/} /{sna tshogs pa ni gang gis sprul//} rājīvakesarādīnāṃ vaicitryaṃ kaḥ karoti hi \n mayūracandrakādirvā vicitraḥ kena nirmitaḥ \n\n ta.sa.5kha/79; moracandraḥ — {rma bya'i mdongs su 'dra ba yis/} /{steng g}.{yogs ri mo bri bar bya//} moracandrasamaiścandrairuttarīyaṃ vicitrayet \n\n la.a.188kha/160; mecakaḥ—samau candrakamecakau a.ko.168kha/2.5.31; haritamiśravarṇatvāt mecakaḥ a.vi.2.5.31 2. = {spang ma mig sman} mayūrakam, tutthāñjanam — tutthāñjanaṃ śikhigrīvaṃ vitunnakamayūrake \n a.ko.201kha/2.9.101; mayūrasadṛśatvāt mayūrakam a.vi.2.9.101. rma bya'i gtsug phud|mayūraḥ, mayūraśikhā — kharāśvā kāravī dīpyo mayūro locamastakaḥ \n\n a.ko.162ka/2.4. 111; agnimāndyaṃ mīnāti nāśayatīti mayūraḥ a.vi. 2.4.111. rma byung bas rnag 'dzag|vi. vraṇapūyotkīrṇaḥ — {rmon pa de dag kyang lcags gzer bu can gyis gzhus pas lus smas shing rma byung bas rnag 'dzag la sngam pa 'don bzhin du zhing rmod do//} te'pi balīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurniśvasanto vahanti vi.va.158ka/1.47. rma byed|vi. vraṇakārī — vraṇakāryapyaruṣkaraḥ a.ko.231kha/3.3.189. rma 'byin|= {rma 'byin pa} rma 'byin pa|• kri. kṣaṇyate — {sems kyis rma mi 'byin} na ca cittena kṣaṇyate śi.sa.105ka/103; \n\n• saṃ. kṣatiḥ — {rma 'byin pa'i sems zhes bya ba ni gang gis gnod pa byed pa rnams la lan du gnod pa byed pa ste} kṣaticittaṃ punaryenāpakāriṇāṃ pratyapakāraḥ kriyate abhi.sa.bhā.76kha/105. rma 'byin pa can|vi. kṣatī — {rma 'byin pa ni 'di dag la shar gnyer ba yod pas rma 'byin pa can te/} kṣatameṣāṃ vairaṃ vidyata iti kṣatinaḥ abhi.sa.bhā.76kha/105. rma med|vi. nirvraṇam — {rmar gyur bdag la rma med mdzad du gsol/} /{sman pa'i rgyal po bdag gi zug rngu phyung //} vraṇīkṛtaṃ māṃ hi kuruṣva nirvraṇaṃ śalyaṃ ca me uddhara vaidyarāja \n\n rā.pa.251kha/153; {so shing u dum bA ra dang /} /{a shwa t+tha sogs rma med cing //} audumbaraṃ dantakāṣṭhamaśvatthaṃ vā'pi nirvraṇam \n\n sa.du.127ka/232; aparikṣatam — {kha dog dang dri dang ro'ang ma nyams na/} {rma med cing ma snad pa la bltas na chu'i nang du lhung nas kyang ring po ma lon pa 'dra ste} anupahatavarṇagandharasamadīrghakālasalilasamparkādaparikṣatamajarjaraṃ ca jā.mā.158kha/183. rma las skyes pa|= {rma skyes/} rma shing|pattaṅgaḥ ma.vyu.5918(85kha); mi.ko.25kha \n rma sar pa|taruṇavraṇaḥ ma.vyu.6715 (96ka); mi.ko.53ka \n rmag gi dri|pūtigandhā — {de bzhin du dri las te/} {rmag gi dri ni dmangs rigs so/} /{lan tshwa'i dri ni rje'u rigs dang pad+ma'i dri ni rgyal rigs dang mchog gi dri ni bram ze'i rigs te rim pas so//} tathā gandhataḥ \n pūtigandhā śūdrī, kṣāragandhā vaiśyā, padmagandhā kṣatriṇī, divyagandhā brāhmaṇī jātiḥ krameṇa vi.pra.95ka/3.7. rmang|= {rtsa ba} mūlam — {rmang la rkang pa bzhag nas rtsig pa la rkang pa gzhag go}… {zhes bya ba gang yin pa de ni gnas yod do//} sthānametadvidyate yanmūlapādaṃ pratiṣṭhāpya bhittiṃ pratiṣṭhāpayiṣyāmīti abhi.sphu.177ka/927; budhnaḥ — mūlaṃ budhno'ṅghrināmakaḥ a.ko.154kha/2. 4.12; badhyante sthirīkriyante udbhidādayo'neneti budhnaḥ \n bandha bandhane a.vi.2.4.12. rmang gi rtsa ba|mūlapādaḥ — {brkos te rmang gi rtsa ba ma btsugs pa nyid kyang ngo //} adattatve cā''khātamūlapādasya vi.sū.33ka/42. rmang lam|=(prā.) = {rmi lam} svapnaḥ — {lha rmang lam mi bzang lags so//} devena śobhanaḥ svapno na dṛṣṭaḥ vi.va.135ka/1.24. rmad|adbhutam — {gzhan gyi sdug bsngal chung ngus kyang /} /{'dar bar gyur pa de rmad do//} mṛdunā'pyanyaduḥkhena kampante yattadadbhutam \n\n jā.mā.4kha/3; dra. {rmad byung /} rmad khyer bar smra ba|pravādaḥ—{rmad khyed bar smra ba ni 'jig rten na rnam par smra ba'o//} prakāraśo loke vādaḥ pravādaḥ abhi.sa.bhā.112ka/150. rmad du gyur|vi. adbhutaprāptaḥ — {'khor dang bcas pa de dag thams cad bcom ldan 'das la lta zhing 'khod de ngo mtshar du gyur/} {rmad du gyur} te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptāḥ sa. pu.4ka/3. rmad du gyur pa|= {rmad du gyur/} rmad du byung ba|= {rmad byung /} rmad du byung ba chen po|vi. mahādbhutam — {dpal zab mo'i don gsal ba rmad du byung ba chen po zhes bya ba} śrīguhyārthaprakāśamahādbhutanāma ka.ta.1200. rmad du byung ba'i chos kyi sde|pā. adbhutadharmaḥ, pravacanabhedaḥ — {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung du bstan pa'i sde dang tshigs su bcad pa'i sde dang ched du brjod pa'i sde dang gleng gzhi'i sde dang rtogs pa brjod pa'i sde dang de lta bu byung ba'i sde dang skyes pa'i rabs kyi sde dang shin tu rgyas pa'i sde dang rmad du byung ba'i chos kyi sde dang gtan la dbab par bstan pa'i sde} sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśāḥ śrā.bhū.39kha/100. rmad du byung ba'i mchog|paramāścaryam—{de bzhin sangs rgyas khams kyang dag pa 'jug pa rtag rgyun mi 'chad pas/} /{ngoms pa mi mnga' 'phel bar mi 'gyur de 'dir rmad du byung ba'i mchog//} tathā bauddho dhātuḥ satatasamitaiḥ śuddhiviśanairna tṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat \n\n sū.a.158kha/46. rmad du byung ba'i sde|= {rmad du byung ba'i chos kyi sde/} rmad byung|• vi. = {ngo mtshar} adbhutam — {sngon ma byung ba byung gyur pa/} /{rmad byung 'byung po 'di ni ci/} /{gang gi spyi bor tsha zer can/} /{zung zhig shar ba lta bur mthong //} abhūtapūrvamudbhūtaṃ bhūtaṃ kimidamadbhutam \n uditaṃ mūrdhni caṇḍāṃśuyugalaṃ yatra dṛśyate \n\n a.ka.222kha/89.13; vismayo'dbhutamāścaryaṃ citramapi a.ko.144ka/1.8.19; at āścaryārthe'vyayam \n tasmāt bhavamadbhutam a.vi.1.8. 19; paramādbhutam — {gang tshe bdud rnams mngon btul ba/} /{de yi nub mo kho na la/} /{nyon mongs shin tu che spangs pa/} /{de nyid rmad du byung ba lags//} yattu mārajayānvakṣaṃ sumahat kleśavaiśasam \n tasyāmeva kṛtaṃ rātrau tadeva paramādbhutam \n\n śa.bu.111kha/44; citram—{rmad byung shel ltar 'jam zhing mkhas pa'i yid 'ong ba//} citrasphaṭikaślakṣṇā paṇḍitānāṃ manāpā rā.pa.249kha/151; iṅgaḥ — {i ng+ga sur dang shes pa dang /} /{'gro dang rmad byung dag la 'o//} śrī.ko.172kha; \n\n• pā. adbhutam, pravacanabhedaḥ — {mdo sde de bzhin tshigs su bcad pa'ang bshad/} /{de lta byung dang skyes rabs rmad byung dang //} sūtrāṇi bhāṣāmi tathaiva gāthā itivṛttakaṃ jātakamadbhutaṃ ca \n sa.pu.19kha/30. rmad byung dpe|pā. adbhutopamā, upamābhedaḥ — {smin legs gal te pad ma 'ga'/} /{rnam par 'phrul pa'i mig ldan na/} /{khyod kyi bzhin gyi dpal 'dzin te/} /{zhes pa 'di ni rmad byung dpe//} yadi kiñcidbhavet padmaṃ subhru vibhrāntalocanam \n tatte mukhaśriyaṃ dhattāmityasāvadbhutopamā \n\n kā.ā.322kha/2.24. rmad byung ma|nā. adbhutā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}… {rmad byung ma dang}… {zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā…adbhutā…candrāvatī ceti ma.mū.96ka/7. rman bu|arbudaḥ, o dam — {khu chu dang ni lhan cig skyes/} {sla gor rman bu 'bras mi sdug//} saha śukreṇa vardhate \n\n peśīghanārbudaṃ piṭakamaśubham la.a.165kha/117. rman 'dzin|= {dur ba dkar po} gaṇḍālī, śvetadūrvā mi.ko.59ka \n rma'i sgo|vraṇamukham — {rma'i sgo mdzes pa'am sdig can yin no//} chekaṃ te pāpakaṃ vā vraṇamukham vi.sū.20ka/24. rmar gyur|vi. vraṇīkṛtaḥ —{rmar gyur bdag la rma med mdzad du gsol/} /{sman pa'i rgyal po bdag gi zug rngu phyung //} vraṇīkṛtaṃ māṃ hi kuruṣva nirvraṇaṃ śalyaṃ ca me uddhara vaidyarāja \n\n rā.pa.251kha/153. rmas|= {rmas pa/} rmas pa|• saṃ. 1. = {rma} īrmam — vraṇo'striyāmīrmamaruḥ klībe a.ko.173kha/2.6.54; īrte'bhivṛddhyā samīpamaṅgamabhisarpatīti īrmam \n īra gatau kampane ca a.vi. 2.6.54 2. abhyavaskandanam, balādākramaṇam—abhyavaskandanaṃ tvabhyāsādanam a.ko.173kha/2.6.54; abhyavaskandyate'neneti abhyavaskandanam \n skandir gatiśoṣaṇayoḥ a.vi.2.6.54; \n\n• vi. kṣantā — {ma rmas pa las blang bar mi bya'o//} nākṣantād gṛhṇīyāt vi.sū.15kha/17. rmas par bya|kri. kṣaṇvīta — {rang gis rmas par dang rmas par byed du gzhug par mi bya'o//} na svayaṃ kṣaṇvīta kṣāṇayed vā vi.sū.15kha/17. rmas par bya ba|= {rmas par bya/} rmas par byed|= {rmas par byed pa/} rmas par byed du gzhug par bya|kri. kṣāṇayet—{rang gis rmas par dang rmas par byed du gzhug par mi bya'o//} na svayaṃ kṣaṇvīta kṣāṇayed vā vi.sū.15kha/17. rmas par byed pa|abhyavaskandanam mi.ko.49kha \n rmi|= {rmi lam/} rmi ltas|svapnaḥ — {gang zhig glang chen thal kar ni/} /{mche ba drug pa'i bdag nyid can/} /{rmi ltas bstan nas nyid bltam 'gyur/} /{byang chub sems dpa'i yon tan mtsho//} yo'sau ṣaḍdantamātmānamavadātadvipātmakam \n svapne pradarśya sañjāto bodhisattvo guṇodadhiḥ \n\n ta.sa.128ka/1099. rmi ltas kyi dpyad|svapnādhyāyaḥ — {des bram ze rmi ltas kyi dpyad 'don pa gzhan dag la smras pa} tenānyeṣāmapi svapnādhyāyapāṭhakānāṃ brāhmaṇānāṃ niveditam vi.va. 14ka/2.84; mi.ko.33kha; dra. {rmi lam gyi dpyad/} rmi ltas kyi dpyad 'don pa|svapnādhyāyapāṭhakaḥ — {des bram ze rmi ltas kyi dpyad 'don pa gzhan dag la smras pa} tenānyeṣāmapi svapnādhyāyapāṭhakānāṃ brāhmaṇānāṃ niveditam vi.va.14ka/2.84. rmi ltas kyi spyad|svapnādhyāyaḥ ma.vyu.4395 (69ka); mi. ko.33kha; dra. {rmi ltas kyi dpyad/} rmi lam|• saṃ. svapnaḥ — {sems can de dag nyid la sngon/} /{rang gi don du 'di 'dra'i sems/} /{rmi lam du yang ma rmis na/} /{gzhan gyi don du ga la skye//} teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ \n notpannapūrvaḥ svapne'pi parārthe sambhavaḥ kutaḥ \n\n bo.a.3ka/1.24; syānnidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi \n\n a.ko.145ka/1.8.36; svapitīti svāpaḥ, svapnaḥ \n ñiṣvap śaye a.vi.1.8.36; \n\n• pā. svapnaḥ, avasthāviśeṣaḥ — {sad pa dang rmi lam dang shin tu gnyid log pa dang bzhi pa'i mtshan nyid} jāgratsvapnasuṣuptaturyālakṣaṇaiḥ vi.pra.60kha/4.106. rmi lam gyi mtha'|vi. svapnāntikaḥ — {rmi lam dang rmi lam gyi mtha'i shes rab kyi khyad par rnams ni bdag gi lus la sogs pa las tha dad pa'i rig par byed pas rig par bya ba yin te} svapnasvapnāntikāḥ prajñānaviśeṣā madīyaśarīrādivyatiriktasaṃvedakasaṃvedyāḥ ta.pa.193kha/103. rmi lam gyi gnas skabs|svapnāvasthā—{rmi lam la don la mi slu ba yod pa yang ma yin te/} {rmi lam gyi gnas skabs thams cad 'khrul pa nyid du thams cad la rtsod pa med pa'i phyir ro//} na ca svapne'rthasaṃvādo'sti; sarvasyā eva svapnāvasthāyā bhrāntatvena sarveṣāmavisaṃvādāt ta.pa.239kha/949; {de nas rmi lam gyi gnas skabs chad par 'gyur ro//} tataḥ svapnāvasthācchedo bhavati vi.pra. 277ka/2.106. rmi lam gyi dpyad|pā. svapnādhyāyaḥ, śāstraviśeṣaḥ — {mchongs pa dang}…{rmi lam gyi dpyad dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}… {thams cad la} laṅghite… svapnādhyāye…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; dra. {rmi ltas kyi dpyad/} rmi lam gyi tshig|• saṃ. svapnapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {rmi lam gyi tshig dang rmi lam med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam… svapnapadamasvapnapadam la.a.68kha/17; \n\n• pā. svapnavāk, vāgvikalpalakṣaṇabhedaḥ — {blo gros chen po tshig gi rnam par rtog pa'i mtshan nyid rnam pa bzhi yod de/} {'di ltar}… {rmi lam gyi tshig dang} caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati \n yaduta…svapnavāk la.a.89ka/36. rmi lam gyi tshig dang rmi lam med pa'i tshig|pā. svapnapadamasvapnapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {rmi lam gyi tshig dang rmi lam med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadamanutpādapadam… svapnapadamasvapnapadam la.a.68kha/17. rmi lam gyi gzhung shes pa|svapnādhyāyīpāṭhakaḥ — {dge slong dag de ltar rgyal po zas gtsang mas bram ze mtshan dang ltas shes shing rnam par 'byed pa dang rmi lam gyi gzhung shes pa dag las de skad kyi tshig thos nas} iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya la.vi.33ka/45. rmi lam gyi rang bzhin bstan pa|svapnasvabhāvanirdeśaḥ — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na skyes bu rmi lam rmis pas rmi lam gyi rang bzhin bshad pa ston kyang rmi lam gyi rang bzhin bstan pa med do//} tadyathāpi nāma suvikrāntavikrāmin svapnadarśī puruṣaḥ svapnasvabhāvanirdeśaṃ ca nirdiśati, na ca svapnasvabhāvanirdeśaḥ kaścitsaṃvidyate su.pa.47kha/25. rmi lam gyi shes pa|svapnajñānam — {ji ltar nam phyed yin pa la nyi ma'i gung gi ngo bor 'dzin pa'i rmi lam gyi shes pa ni nam phyed kyi ngo bo la tshad ma ma yin pa bzhin no//} arddharātre madhyāhnakālavastugrāhi svapnajñānaṃ nārdharātrakāle vastuni pramāṇam nyā.ṭī.38kha/25; svapnapratyayaḥ — {ci ltar sad pa'i shes pa rmi lam gyi shes pa'i gnod byed yin pa} yathā jāgratpratyayaḥ svapnapratyayasya bādhakaḥ pra.a.5kha/7. rmi lam sgrol ma'i sgrub thabs|nā. svapnatārāsādhanam, granthaḥ ka.ta.1720. rmi lam ngan pa|duḥsvapnaḥ — {rmi lam ngan pa dang} ({dug dang chu'i} ){gnod pa}…{zhi bar 'gyur} duḥsvapnaviṣodakapīḍāḥ …praśamaṃ yāsyanti su.pra.29ka/55. rmi lam nges par bstan pa|nā. svapnanirdeśaḥ, granthaḥ ka. ta.2233. rmi lam lta bu|vi. svapnopamaḥ — {gang dngos po de dag la chags pa'i sems can de dag ni rmi lam lta bur snang ste} ebhirvastubhirye saktāste svapnopamā iva dṛśyante kā.vyū.216ka/276; svapnasamaḥ — {'dus byas 'di ni sgyu ma lta bu dang}…{rmi lam lta bu dang /}…{rtog la} māyopamaṃ… svapnasamaṃ ca saṃskṛtamavīkṣyam \n rā.pa.242ka/140; svapnavat—{bcom ldan 'das kyi gsung rmi lam sta bu nye bar thos nas de rnams thams cad srog rnyed par gyur to//} svapnavad bhagavato vacanaṃ śrutvā sarvāstā jīvaprāptā abhūvan \n\n he.ta.22ka/70; dra. {rmi lam 'dra ba/} rmi lam ston pa'i sgrol ma|nā. svapnadeśakatārā lo.ko.1869. rmi lam mthong ba|svapnadarśanam — {de nas snga dro nyid du ni/} /{mtshan mo'i rmi lam mthong ba 'dri//} prabhātāyāṃ tato rātryāṃ pṛcchate svapnadarśanam \n sa.du.128kha/236. rmi lam du rmis pa|vi. svapnāntikam — {rmi lam du rmis pa'i rdzas} svapnāntikarūpam ma.vyu.4512 (70kha); svapnāntargatam ma.vyu.6640 (95ka); dra. {rmi lam rmis pa/} rmi lam du rmis pa'i rdzas|svapnāntikarūpam ma.vyu.4512 (70kha); mi.ko.97kha \n rmi lam 'dra|= {rmi lam 'dra ba/} rmi lam 'dra ba|vi. svapnasadṛśaḥ — {khyod kyis 'gro 'di sgyu ma lta bu dang /} /{gar la lta dang rmi lam 'dra ba dang /}… {mkhyen} māyopamaṃ jagadidaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ viditam \n rā.pa.252kha/154; svapnopamaḥ—{'jig rten rtag dang chad pa spangs/} /{khor zug rmi lam 'dra ba ste//} śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā \n la. a.64ka/10; svapnavat—{dang po sprin dang 'dra ba yin/} /{grub pa sgyu ma lta bur 'gyur/} /{gnyid log sad par mi phyed par/} /{nyal dang log pa'i khyad par las/} /{rtag tu rmi lam 'dra bar 'gyur//} prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet \n sahasā svapnavad bhāti svapijāgradabhedavat \n\n he.ta.12ka/36; dra. {rmi lam lta bu/} rmi lam na rmis pa|= {rmi lam du rmis pa/} rmi lam min|= {sad pa} asvapnaḥ — {de nyid du na ni/} /{rmi lam rmi lam min khyad med//} na svapnāsvapnabhedo'sti tattvataḥ pra.a.3kha/5. rmi lam med pa'i tshig|asvapnapadam—{bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{rmi lam gyi tshig dang rmi lam med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam…svapnapadamasvapnapadam la.a.68kha/17. rmi lam rmis pa|vi. svapnadarśī — {skyes bu rmi lam rmis pas rmi lam gyi rang bzhin bshad pa ston kyang} svapnadarśī puruṣaḥ svapnasvabhāvanirdeśaṃ ca nirdiśati su.pa. 47kha/25; dra. {rmi lam du rmis pa/} rmi lam bzhin du spyod|kri. svapnāyate — {gal te 'gyur na legs par 'dod pa'i rmongs pa'i blo can gyi legs pa nyid du 'byung ba kho nar zad pa'i phyir mtha'i blo la cha yongs su rdzogs pa'i sgra snang ba'i phyir rmi lam bzhin du spyod do//} kevalamevaṃ yadi syāt sādhu me syāditi kalyāṇakāmatāmūḍhamatirantyāyāṃ buddhau samāptakalaḥ śabdo bhātīti svapnāyate ta.pa.204ka/877. rmi lam gzugs|svapnarūpam lo.ko.1870. rmig|= {rmig pa/} rmig gcig pa|ekakhuraḥ — {rmig gcig pa dang wa dang}… {srin bu rnams kyi yang mi bza'o//} bhuñjīta na…ekakhuraśṛgāla…kṛmīṇām vi.sū.77kha/94. rmig rjes|padam — {rgya mtsho ba lang mig rjes kyi//} goṣpadasyodadheśca ra.vi.102kha/52. rmig mthil|padabudhnaḥ — {de'i snod ni glang po che'i rmig mthil lta bu'am brtsegs ma'o//} pātramasya hastipadabudhnaṃ sādhārakasya vi.sū.80kha/98. rmig sna can|vi. khuraṇasaḥ — khuraṇāḥ syātkhuraṇasaḥ a. ko.173ka/2.6.47; khurākārā nāsikāsyeti khuraṇāḥ \n sakārānto'yam \n khuraṇasaśca \n akārāntaḥ a.vi. 2.6.47. rmig pa|śaphaḥ, o pham — {ba lang nyid kyi mtshan nyid lkog shal dang mjug ma dang nog dang rmig pa dang rwa rnams kyang} sāsnālāṅgūlakakudaśaphaviṣāṇādīni ca gotvalakṣaṇāni abhi.bhā.82kha/262; khuraḥ — {stag rmig rnon po yis/} /{rdo ba'i gzhi ni nyams byas} kharavyāghrakhurakṣuṇṇaśilātalam a.ka.129kha/66.52; kṣuraḥ — {de nas de'i rgyab tu rmig pa btsugs pas pags pa rdol nas} atha tasya pṛṣṭhe kṣuranipātāttvak chinnā a.śa.114kha/104; {rwa dang rmig pa nor bu rin po che ltar 'jam zhing 'od dang ldan pa} maṇimayairivāparuṣaprabhairviṣāṇakṣurapradeśaiḥ jā.mā.151ka/174. rmig pa btsugs pa|kṣuranipātaḥ—{de nas de'i rgyab tu rmig pa btsugs pas pags pa rdol nas} atha tasya pṛṣṭhe kṣuranipātāttvak chinnā a.śa.114kha/104. rmig pa'i sna|vi. = {rmig sna can} khuraṇāḥ — khuraṇāḥ syāt khuraṇasaḥ a.ko.173ka/2.6.47; khurākārā nāsikā'syeti khuraṇāḥ \n sakārānto'yam a.vi.2.6.47. rmis|= {rmis pa/} rmis pa|• kri. ({rmi} ityasya bhūta.) apaśyat — {rmi lam rnam pa sum cu rtsa gnyis rmis so//} dvātriṃśadākāraṃ svapnamapaśyat la.vi.148ka/219; dadarśa — {de'i tshe btsun mo mal na nyal ba'i rmi lam na sdug pa dang bral bar rmis pa} tasmiṃśca samaye devī śayanatalagatā priyaviprayogasūcakaṃ svapnaṃ dadarśa su.pra.56ka/111; \n\n\n• saṃ. svapnaḥ — {bzang mo bdag rmis 'di ni dge//} bhadre svapnaḥ śubho'yam a.ka.220kha/24.143; \n\n• u.pa. darśī — {skyes bu rmi lam rmis pa} svapnadarśī puruṣaḥ su.pa.47kha/25. rmu|= {dmu/} rmu rgod|= {dmu rgod/} rmugs|= {rmugs pa/} rmugs pa|• saṃ. mohaḥ — {stag dang khrag la sogs pa'i 'jigs su rung ba'i yul mthong ba la sogs pa'i stobs kyis kyang res 'ga' sdar ma'i yid rmugs pa'i mtshan nyid kyi yid kyi 'gyur ba 'byung ba kho na'o//} śārdūlaśoṇitādibībhatsaviṣayadarśanādibalenāpi kasyacit kātaramanasaḥ sañjāyata eva mohādilakṣaṇo manaso vikāraḥ ta.pa.96ka/644; \n\n• pā. styānam \ni. kleśamahābhūmikadharmabhedaḥ — {rmongs dang bag med le lo dang /} /{ma dad pa dang rmugs dang rgod/} /{nyon mongs can la rtag tu 'byung //} mohaḥ pramādaḥ kauśīdyamāśraddhyaṃ styānamuddhavaḥ \n kliṣṭe sadaiva abhi.ko.5ka/2.26 \nii. paryavasthānabhedaḥ — {ngo tsha med dang}…{rmugs dang gnyid dang ni/} /{kun nas dkris pa rnam pa brgyad//} āhrīkyam…styānamiddhaṃ ca paryavasthānamaṣṭadhā \n\n abhi.ko.17kha/5.47 \niii. upakleśabhedaḥ — {rmugs pa ni sems las su mi rung ba ste slong ba nyid do//} styānaṃ cittasyākarmaṇyatā staimityam tri.bhā.161ka/69 \niv. āvaraṇabhedaḥ — {'gyod pa dang rmugs pa dang gnyid dang rgod pa dang the tshom ste sgrib pa lnga} kaukṛtyastyānamiddhauddhatyavicikitseti pañcāvaraṇāni vi.pra.32ka/4.5; \n\n• bhū. kā.kṛ. nikhātaḥ — {bya rgod bud med kyis ni sos rmugs sen mos nyams par byed//} gṛdhrāṅganāmukhanikhātanakhakṣatānām \n a.ka.170kha/19.81. rmugs par gyis|kri. jambhaya — {gdug pa dang rab tu gdug pa'i mi dang mi ma yin pa rnams thams cad rmugs par gyis} sarvaduṣṭān praduṣṭān manuṣyānamanuṣyān jambhaya ba.mā.167kha \n rmugs byed|• nā. 1. jambhakaḥ, krodhaḥ — {shar gyi sgor khro bo shin tu stobs}…{lho'i sgor rmugs byed} pūrvadvāre'tibalaḥ krodhaḥ…dakṣiṇadvāre jambhakaḥ vi.pra.38kha/4.19; vi.pra.127ka/1, pṛ.25 2. jambhaḥ, asuraḥ—{rmugs byed 'joms} jambhabhedī a.ko.130kha/1.1.44; jambhamasuraṃ bhinattīti jambhabhedī a.vi.1.1.44; \n\n• pā. jambhanam, karmabhedaḥ ma.vyu.4369(69ka); {drag po'i las kyi bye brag} mi.ko.12kha \n rmugs byed kyi rig pa|jambhakavidyā — {bstan bcos}… {don med pa rnams yongs su spang bar bya'o/} /{'di lta ste/} …{rmugs byed kyi rig pa'i bstan bcos rnams dang} śāstrāṇi …apārthakāni parivarjayitavyāni \n tadyathā… jambhakavidyāśāstrāṇi śi.sa.108ka/106. rmugs byed 'joms|nā. = {brgya byin} jambhabhedī, indraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n… jambhabhedī a.ko.130kha/1.1.44; jambhamasuraṃ bhinattīti jambhabhedī \n bhidir vidāraṇe a.vi.1.1.44. rmugs byed ma|nā. jambhī, krodhadevī — {shin tu sngon mo dang shin tu stobs ldan ma dang rmugs byed ma dang}… {drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā atibalā jambhī…raudrākṣīti daśakrodhadevyaḥ vi.pra. 157ka/3.118; {byang gi sgor khengs byed dang phyag rgya rmugs byed ma'o//} uttaradvāre mānako jambhī(jambhakī pā.bhe.) mudrā vi.pra.50kha/4.57; jambhakī — {haHni shin tu sngon mo'o//}…{rAHni rmugs byed ma'o//} haḥ atinīlā rāḥ jambhakī vi.pra.53ka/4.79; jambhanī — {rmugs byed ma las skyes pa skems 'dod ma dang} śoṣaṇecchā jambhanī(jambhī pā.bhe.)janyā vi.pra.45ka/4.45. rmugs 'dzin|nā. jambhalaḥ, yakṣasenāpatiḥ ba.mā.165ka; mi.ko.7kha \n rmugs 'dzin chu'i dbang po|nā. jambhalajalendraḥ, mahāyakṣasenāpatiḥ ba.mā.172kha \n rmugs shes song ba|vihvalībhūtaḥ ma.vyu.6954 (99ka). rmun|=({dmun} ityasya le.bhe.). rmur|=({dmur} ityasya le.bhe.). rmus|= {rmus pa/} rmus chung ba|visūcikā — {rang khyim rnyed sla'i longs spyod kyis/} /{ji srid mig ni rmus chung ba/} /{de srid yul ni 'di dag rnams/} /{skad cig yongs su gtang bar nus//} svagehasulabhairbhogairyāvaddṛṣṭivisūcikā \n tāvadete parityaktuṃ śakyante viṣayāḥ kṣaṇam \n\n a.ka.249ka/29. 25. rmus pa|durdinam ma.vyu.7186 (102kha). rmus phyin|vi. kūṇitaḥ — {de nas rgyal po gser gyi char/} /{'bebs pas bos pa'i skye bo rnams/} /{ngan pa'i las kyi blo rmus phyin/} /{rna ba bsgribs shing song bar gyur//} hiraṇyavarṣiṇā rājñā samāhūtāstato janāḥ \n kukarmakūṇitadhiyaḥ pidhāya śravaṇau yayuḥ \n\n a.ka.40kha/55.39; {zhes pa de tshig ma rungs pa/} /{thos nas sdig pas rmus phyin cing /} /{gtum po'i spyod pas skrag gyur pa/} /{sa yi bdag pos de la smras//} iti tasya vacaḥ śrutvā krūrapātakakūṇitaḥ \n nṛśaṃsavṛttasantrastastamabhāṣata bhūpatiḥ \n\n a.ka.102kha/64.175. rme|1. {bshad pa} ityasya prā. 2. {sme ba} ityasya le.bhe. \n rmeg med|= {rmeg med pa/} rmeg med pa|vi. nirupādānaḥ — {ri'i rtse mo dag kyang bsnyil zhing bsnyil nas rmeg med par 'gyur ba dag dang} parvatāgrānapi pātayati \n pātayitvā nirupādāno vigacchati śi.sa.137kha/133; dra.— {lag pas mnyes shing rmeg med phyer rlog} pāṇibhyaḥ gṛhya masicūrṇanibhāṃ prakuryāt la. vi.79ka/106. rmed|= {rmed pa/} rmed pa|• kri. 1. anveṣate — {de bcom ldan 'das dang nyan thos chen po rnams ga la bzhugs pa yang rmed do zhes byas so//} sa bhagavato mahāśrāvakāṇāṃ ca pravṛttimanveṣata iti a.śa.226ka/208 2. ({rmod pa} ityasya sthāne) kṛṣati ma.vyu.5645 (83ka); mi.ko.35kha; dra. {zhing rmed} halaṃ vāhayati vi.va.129kha/1.19; {zhing rmed pa} kṛṣiḥ bo.bhū.55kha/72; \n\n\n• vi. pṛcchakaḥ — {sangs rgyas bcom ldan 'das rnams ni mkhyen bzhin du rmed pa yin pas} jānakāḥ pṛcchakā buddhā bhagavantaḥ vi.va.139kha/1.29; \n\n• kṛ. paripṛcchan—{dge slong ma seng ge rnam par bsgyings pa yongs su tshol zhing sems can kun la rmed pa'i tshe/} {gang nas gang du song ba} siṃhavijṛmbhitāṃ nāma bhikṣuṇīṃ paryeṣamāṇaḥ pratisattvaṃ paripṛcchan yato yataḥ paryaṭati ga.vyū.54kha/148. rmen pa|= {rma} aru, vraṇaḥ mi.ko.53ka \n rmel|= {rmel ba/} rmel du 'jug|= {rmel du 'jug pa/} rmel du 'jug pa|parikarma — {bal rmel du 'jug pa'i spang ba'o//} (iti) ūrṇaparikarmanaissargikaḥ vi.sū.26ka/32. rmel ba|ākoṭanam — {chos gos rnying pa'i gnas su lug gi bal dag go/} /{'chag par rmel ba'o//} purāṇacīvarasya sthāne eḍakaromāṇi \n vicaṭanamākoṭanasya vi.sū. 26ka/32; dra.— {ras bal legs par rmel ba'i nang du} suvihite karpāse a.śa.182kha/168. rmo|= {rmo ba/} rmo rko|anṛtam, kṛṣivṛttiḥ — anṛtaṃ kṛṣiḥ a.ko.194kha/2.9.2; anṛtavat pāpahetutvād anṛtam a.vi.2. 9.2. rmo rko mkhan|= {zhing pa} kṛṣīvalaḥ, kṛṣakaḥ mi.ko.34kha \n rmo brko|= {zhing las} kṛṣiḥ, kṛṣivṛttiḥ mi.ko.34ka; dra. {rmo rko/} rmo brko mkhan|= {zhing pa} kṛṣīpālaḥ, kṛṣakaḥ mi.ko.35ka \n rmo ba|• kri. upyate — {ri dwags dag yod ces te nas mi rmo ba ma yin pa dang} na hi mṛgāḥ santīti yavā nopyante abhi.bhā.84ka/269; kṛṣati ma.vyu.5645(83ka); \n\n\n• saṃ. kṛṣiḥ — {'du ba dang 'phel ba dang rmo ba dang tshong ba yang mang du gyur te} āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet sa.pu.40ka/71 0. vāhaḥ — {de rmo ba dang bzho ba la sogs pa la sbyar ba de la rag lus pa yin no//} tadadhīno hi tasyā vāhadohādiṣu viniyogaḥ abhi.sphu.329kha/1227; dra.— {glang bu stobs dang ldan pa rnams kyis de'i lce la rmo bar 'gyur te} balavadbhirbalīvardaistadasyāntargataṃ jihvāyāṃ vahati śi.sa.46kha/44; {sa gzhi rmo ba} bhūmicasakaḥ vi.pra.163kha/3.131. rmo bar 'gyur|kri. kṛṣyate — {lo brgya stong du mar lce rmo bar 'gyur zhing} anekāni varṣaśatasahasrāṇi sā ca jihvā kṛṣyate śi.sa.46kha/44; vahati — {glang bu stobs dang ldan pa rnams kyis de'i lce la rmo bar 'gyur te} balavadbhirbalīvardaistadasyāntargataṃ jihvāyāṃ vahati śi.sa.46kha/44. rmo byed|= {gshol so} nirīṣam, phālaḥ—atho phalam \n nirīṣaṃ kuṭakaṃ phālaḥ kṛṣakaḥ a.ko.195ka/2.9.13; nirgatā īṣā'smāditi nirīṣam a.vi.2.9.13. rmo yas|halibham, saṃkhyāviśeṣaḥ ma.vyu.7867 (111ka); halibhuḥ ma.vyu.7739 (109kha). rmog|śirastram, varmabhedaḥ — atha śīrṣakam \n\n śīrṣaṇyaṃ ca śirastre a.ko.190ka/2.8.64; śiro ghātāt trāyata iti śirastram \n tryaiṅ pālane a.vi.2.8.64. rmog gi tshem bu|śīrṣakaḥ, o kam, varmabhedaḥ ma.vyu.6076 (87ka); mi.ko.46ka \n rmog zhu|= {rmog gi tshem bu/} rmong yas|= {rmo yas/} rmongs|= {rmongs pa/} rmongs gyur|= {rmongs par gyur pa/} rmongs gyur pa|= {rmongs par gyur pa/} rmongs 'gyur|= {rmongs par 'gyur/} rmongs ldan|= {rmongs pa dang ldan pa/} rmongs pa|• kri. (avi., aka.) muhyati—{cis rmongs bdag kyang ma shes te/} /{bdag gi khong na ci zhig yod//} na jāne kena muhyāmi ko'trāntarmama tiṣṭhati \n\n bo.a.9ka/4. 27; \n\n• saṃ. 1. = {mi shes pa} mohaḥ — {rmongs pa ni mi shes pa ste} moho'jñānam tri.bhā.153ka/47; mūḍhiḥ — {'dod na 'dod chags khong khro dang /} /{rmongs rnams mi dge'i rtsa ba yin//}…{rmongs zhes bya ba ni gti mug gi rnam grangs te} kāme'kuśalamūlāni rāgapratighamūḍhayaḥ… mūḍhiriti mohaparyāyaḥ abhi.sphu.108kha/795; sammohaḥ — {sngon dang phyi mtha' bar dag la/} /{rmongs pa rnam par bzlog phyir ro//} pūrvāparāntamadhyeṣu sammohavinivṛttaye abhi. ko.7kha/3.25; vyāmohaḥ — {'on te 'jig rten 'di la gang /} /{gus pa 'di ni rmongs pa ste//} atha vyāmoha evāyamiha loke ya ādaraḥ \n pra.a.123ka/132; mūrcchā — {gang gis mdzes pa'i rnam 'phrul bdud rtsi'i chu bo 'thungs pa yis/} /{tsha ba'i dug tu gsal byed rmongs pa rtag tu rgyas par 'gyur//} yatkāntivibhramasudhātaṭinī nipītā mūrcchāṃ viṣoṣmapiśunāmaniśaṃ tanoti \n\n a. ka.299kha/108.72; upaplavaḥ — {phyi yi de nyid ma shes pa'ang /} /{rang bzhin nyid la rmongs phyir 'di/} /{rang rnam pa la phyi'i ngo bor/} /{sgra dang blo ni nges par byed//} avedyabāhyatattvā'pi prakṛtyopaplavādiyam \n svollekhaṃ bāhyarūpeṇa śabdadhīradhyavasyati \n\n ta.sa.39kha/408; mohanam — {nges par 'dod pa las ni skye bo mtha' dag rmongs par rab 'jug pa/} /{sgyu ma bud med dag ni skad cig yongs su 'dris pa'ang ltung bar byed//} kāmātkāmī sakalajanatāmohane sampravṛttāḥ pātāyaiva kṣaṇaparicitasyāpi māyāḥ striyaśca \n\n a.ka.268ka/32.33; vyāmohanam — {yang na slob ma rmongs don du/} /{de la mi brten pa'i rmongs pas/} /{ngan par ston par byed rnams kyi/} /{nyer bsten 'jig rten na 'jug 'gyur//} śiṣyavyāmohanārthaṃ vā vyāmohād vā'tadāśrayāt \n loke duṣṭopadeṣṭṛṇāmupadeśaḥ pravartate \n\n ta.sa.117kha/1015 2. = {rmongs pa nyid} maugdhyam—{mu stegs tshig ni shing ngan dang /} /{sangs rgyas kyis gsungs tsan dan dag/} /{rmongs las khyad par mi shes pa/} /{de dag gis ni mtshungs byed 'gyur//} tīrthavākyakudāruṇi buddhabhāṣitacandanaiḥ \n sāmyamāpādayiṣyanti te maugdhyādaviśeṣiṇaḥ \n\n a. ka.258ka/93.101; maurkhyam — {ces pa bzhin 'dzum dge slong gis/} /{brjod tshe rmongs pas ngo tsha zhing /} /{myur du zug rngus phug pa bzhin/} /{dge slong rgan pos rab bsams pa//} iti smitamukhenokto bhikṣuṇā maurkhyalajjitaḥ \n śalyaviddha iva kṣipraṃ vṛddhabhikṣuracintayat \n\n a.ka.152ka/69.13; {kun mkhyen spong ba'i 'bad pa gang /} /{de ni gzhan dag rmongs pas byas//} sarvajñavāraṇe yatnaḥ so'timaurkhyāt paraiḥ kṛtaḥ \n\n ta.sa.121ka/1046; mūḍhatā — {de la rmongs pa la sogs pa/} /{bsam pa'i nyes pa 'ga' med na//} na tatrā''śayadoṣo'sti kasyacinmūḍhatādikaḥ \n pra.a.8ka/10; jāḍyam — {'o na de nyid ci'i phyir sgrub par byed par mi brjod/} {go bar byed pa ma yin pa rmongs pas bstan pa nye bar bkod pas ci zhig bya ste/} tadeva tarhi kiṃ na sādhanamuktam, kimagamakena jāḍyasaṃsūcakenopanyastena ta.pa.103kha/657; jaḍatvam — {phan dang gnod par sems las blo nyams ni/} /{phal cher 'gal zhing sems ni rmongs par 'gyur//} prāyeṇa vairasya jaḍatvameti hitāhitāvekṣaṇamandabuddhiḥ \n\n jā.mā.114kha/133; āndhyam—{'di ni rmongs pa'i rnam rol pa yin pas ha cang thal bar 'gyur bas chog go//} tadetaddhyāndhyavijṛmbhitamityalaṃ prasaṅgena ta.pa.12kha/470; \n\n• pā. 1. mohaḥ, kleśamahābhūmikadharmabhedaḥ —{rmongs dang bag med le lo dang /} /{ma dad pa dang rmugs dang rgod/} /{nyon mongs can la rtag tu 'byung //} mohaḥ pramādaḥ kauśīdyamāśraddhyaṃ styānamuddhavaḥ \n kliṣṭe sadaiva abhi.ko.5ka/2.26 2. mohanam, karmabhedaḥ — {dang po'i thun la zhi ba dang}…{bdun pa la rmongs pa dang} pūrvāhṇaprahare śāntikam… saptame mohanam vi.pra.97ka/3.13 3. sammūḍhā, prahelikāviśeṣaḥ — {sgra yi rnam grangs bkod pa yis/} /{bsgrubs pa dag ni mthun pa'i sgra/} /{gang zhig mngon sum don bstan yang /} /{rmongs phyir de ni rmongs zhes bya//} samānaśabdopanyastaśabdaparyāyasādhitā \n sammūḍhā nāma yā sākṣānnirdiṣṭārthā'pi mūḍhaye \n\n kā.ā.338kha/3.103; \n\n• vi. ajñakaḥ — {de ltar sgyu ma mig 'phrul sogs/} /{mkhas 'ga' zhig gis rmongs pa ni/} /{'khrul pa skyed par nus yin te//} tathā māyendrajālādikuśalāḥ kecidajñakam \n bhrāmayanti janam ta.sa. 116kha/1009; mūrkhaḥ — {rmongs pa bzhin du sbyor ba'i ri/} /{de mthong thabs ni dman gyur cing //} upāyahīnastaṃ dṛṣṭvā giriṃ mūrkhamivoddhatam \n a.ka.64ka/6.126; jaḍaḥ — {rmongs pas zhes bya ba ni 'khrul pas so//} jaḍairiti bhrāntaiḥ ta.pa.195kha/856; mohātmā — {sngags dang phyag rgya mi smad de/} /{lha rnams la yang ga la zhig/} /{gal te rmongs pas smad na ni/} /{nad kyis nges par 'chi bar 'gyur//} mantramudrāṃ na nindeta devatāṃ cāpi kadācana \n ninded yadi mohātmā mriyate vyādhibhirdhruvam \n\n sa. du.123kha/216; mandaḥ — {rmongs pa rnams kyi rab rib 'joms//} timiraghnaṃ ca mandānām ta.pa.18ka/483; \n\n\n• bhū.kā.kṛ. mohitaḥ — {'dod pas rmongs pa'i rgyal pos kyang //} rājā'pi…kāmamohitaḥ a.ka.149ka/14.116; {sgyu ma yis/} /{rmongs nas gzhan yang yongs sim 'gyur//} māyāmohitaḥ…paro'pi parituṣyati \n\n a.ka.80ka/8. 10; sammohitaḥ — \n{nyon mongs pas rmongs pa}…{ni bde 'gro'i lam yang rnam par sbyang bar mi nus na} kleśasammohitena… na śakyaṃ sugatipanthānamapi viśodhayitum rā.pa.250kha/152; vimohitaḥ — {srin bus zos rjes yi ge la/} /{rab zhugs yid ches kyis rmongs pa/} /{rtog dpyod med rnams 'gal ba yi/} /{dngos po la yang rab tu 'jug//} *guṇākārapravṛttena pratyayena vimohitāḥ \n nirvicārya pravartante viruddheṣvapi vastuṣu \n\n a.ka.323kha/40.196; vyāmohitaḥ — {bdag nyid ngan pa de chags pa'i skyon gyis blo ni rmongs/} {byas pa'i drin gzo ni med} sa durātmā lobhadoṣavyāmohitamatirakṛtajñaḥ jā.mā. 143ka/165; mūḍhaḥ — {gdul ba rmongs pa rnams dang bag med pa rnams dang} vineyānāṃ mūḍhānāṃ pramattānām bo. bhū.114kha/148; ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ \n a.ko.209kha/3.1.48; muhyati kāryeṣviti mūḍhaḥ \n muha vaicitye a.vi.3.1.48; vimūḍhaḥ — {skye bo rmongs pa rtag tu rang bde ba'i don du zhugs pa} vimūḍho janaḥ sadā svasukhārthaṃ pratipannaḥ sū.vyā.144ka/22; visammūḍhaḥ — {sems tsam la ni rmongs pas na/} /{phyi rol gyi ni dngos la rtog//} cittamātre visammūḍhā bhāvaṃ kalpenta bāhiram \n\n la.a.167kha/122; vyāmūḍhaḥ — {log pa'i don can gyi bstan bcos thos pa las rmongs pa'i 'jig rten rgyang phan pa} mithyārthaśāstraśravaṇād vyāmūḍho lokāyataḥ ta.pa.234ka/939; unmūḍhaḥ—{rmongs pa'i sems mi 'dzin to//} unmūḍhacittaṃ nigṛhṇati śi.sa. 104ka/103; mugdhaḥ — {rmongs pa rnams ni ri dwags skom bskyed mya ngam sa gzhi lus ni zad byed yin//} mugdhānāṃ mṛgatṛṣṇikāmarumahī sevā śarīrakṣayaḥ \n\n a.ka.74ka/7.37. rmongs pa chen po|= {ma rig pa} mahanmohaḥ — {so sor mi snang na de las tha dad pa'i tshogs pa med pa'i phyir der snang ngo zhes bya ba ni rmongs pa chen po'i mthu yin no//} pratyekamapratibhāsane samudāyasya tadvyatiriktasyābhāvāt tatra pratibhāsanamiti mahanmohasāmarthyam pra.a.17kha/20. rmongs pa nyid|jāḍyam — {rmongs pa nyid du ston par byed pa'i ma byas pa nyid kyis ci zhig bya zhes bstan pa'i phyir} …{smos te} kiṃ jāḍyasaṃsūcakenākṛtakatveneti darśayannāha ta.pa.170ka/797. rmongs pa dang ldan pa|vi. jaḍimā — {de nyid rmongs pa dang ldan pa'i tshig smras pa na yang brgal zhing brtag par byed do//} ta eva jaḍimnaḥ padamudvaha (?da)ntaḥ punarapi paryanuyuñjate vā.ṭī.72ka/27. rmongs pa ma yin|= {rmongs pa ma yin pa/} rmongs pa ma yin pa|vi. asaṃvignaḥ — {yid rmongs pa ma yin pas 'di la chos 'di yod par bdag gis da gzod shes so zer ba de la'o//} asaṃvignena manasā samprati mayā jñātamayamapyatra dharmo vidyata ityasyoktau vi.sū. 47ka/60; amugdhaḥ — {zol min mkhas pas bsten pa dang /} /{rmongs min drang po'i bdag nyid dang /} /{ma brtsigs mthon po nyid dag kyang /} /{de ltar skyes pa shin tu nyung //} nirvyājavaidagdhyajuṣāmamugdhasaralātmanām \n anuddhatonnatānāṃ ca viralaṃ janma tādṛśām \n\n a.ka.91kha/9.64. rmongs pa ma yin pa'i tshig|adhandhapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{rmongs pa'i tshig dang rmongs pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…dhanva (?dha)padamadhanva (?dha)padam la.a.68ka/17. rmongs pa med pa|• vi. amūḍhaḥ — {'di rnams chos ni mya ngan 'das/} /{rmongs phyir 'khor ba'i gzugs can nyid/} /{rmongs med 'khor ba dag pas ni/} /{'khor ba mya ngan 'das par 'gyur//} amī dharmāstu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ \n amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate \n\n he.ta.20kha/66; avimūḍhaḥ — {rang bzhin gyis 'od gsal ba'i sems/} /{gnyis ka'i rnam pas rnyog med pa/} /{rnam gnyis rmongs med bdag nyid can/} /{su zhig rnam gzhan du blo byed//} prakṛtyā bhāsvare citte dvayākārākalaṅkite \n dvayākārāvimūḍhātmā kaḥ kuryādanyathāmatiḥ \n\n ta.sa.129ka/1104; \n\n\n• saṃ. amūrcchā — {rtag par kha na ma tho ba med pa'i chang dang bud med ni bsgom pa'i slad du rmongs pa med pa'i chos kyis gsungs so//} madyaṃ strī sadā niravadyā bhāvanāya amūrcchādharmeṇoktā vi. pra.118ka/1, pṛ.16. rmongs pa'i rnam rol pa|āndhyavijṛmbhitam — {'di ni rmongs pa'i rnam rol pa yin pas ha cang thal bar 'gyur bas chog go//} tadetaddhyāndhyavijṛmbhitamityalaṃ prasaṅgena ta.pa.12kha/470. rmongs pa'i dpe|pā. mohopamā, upamābhedaḥ — {lus phra khyod gdong ri bong can/} /{zhes btags khyod gdong bsam pa yis/} /{zla ba 'di yi rjes su bsnyegs/} /{zhes 'di rmongs pa'i dpe ru bshad//} śaśītyutprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā \n indumapyanudhāvāmītyeṣā mohopamā smṛtā \n\n kā.ā.322kha/2.25. rmongs pa'i blo can|vi. jaḍabuddhiḥ — {des kyang gnod pa med pas na/} /{sgrub pa gsal bar yod pa ni/} /{ci phyir thams cad mkhyen pa la/} /{rmongs pa'i blo can log rtogs byed//} tataśca bādhakābhāve sādhane sati ca sphuṭe \n kasmād vipratipadyante sarvajñe jaḍabuddhayaḥ \n\n ta.sa. 120kha/1044. rmongs pa'i blo mthong|• vi. jaḍadhīdṛk—{gang phyir rmongs pa'i blo mthong la/} /{rtag tu mkhyen kun snang mi 'gyur//} sarvārthajño yato'dṛśyaḥ sadaiva jaḍadhīdṛśām \n ta.sa. 120kha/1043; \n\n• saṃ. jaḍā dhīdṛk — {blun blos mthong ba zhes bya ba la blo nyid mthong ba ni blos mthong ba ste/} {rmongs pa'i blos mthong ba gang dag la yod pa de dag la de skad ces bya'o//} jaḍadhīdṛśāmiti \n dhīreva dṛk dhīdṛg, jaḍā dhīdṛg yeṣāṃ te tathoktāḥ ta.pa.290kha/1043. rmongs pa'i tshig dang rmongs pa ma yin pa'i tshig|pā. dhandhapadamadhandhapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {rmongs pa'i tshig dang rmongs pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadamanutpādapadam… dhanva (?dhandha)padam, adhanva (?adhandha)padam la.a.68ka/17. rmongs par gyur|= {rmongs par gyur pa/} rmongs par gyur pa|• kri. mumoha — {zhes brjod bu yi mgrin bzung de yi ni/} /{phrag par bzhin bkod ma de rmongs par gyur//} uktveti sā kaṇṭhagṛhītaputrā tatskandhavinyastamukhī mumoha \n\n a.ka.306ka/108.131; {rgyal po dam bcas 'den pa yis/} /{snying rje las ni 'di brjod tshe/} /{dug ldan mda' yis phug pa bzhin/} /{blon po rnams ni rmongs par gyur//} rājñā satyapratijñena kāruṇyādityudīrite \n amātyā mumuhurviddhā viṣadigdhaiḥ śarairiva \n\n a.ka.40ka/55.36; \n\n\n• bhū.kā.kṛ. mohitaḥ — {dga' ma bral ba'i rmongs gyur pa'i/} /{dga' bo nags nas bos nas ni/} /{'di dag ci zhig rab tu dris//} nandamāhvayya kānanāt \n kimetaditi papraccha priyāvirahamohitam \n\n a.ka.105ka/10.61. rmongs par bgyid pa|vi. mohanaḥ — {glu dang gar dang rol mo'i dbyangs sgra gzung mi bgyi/} /{dga' ba rmi lam 'dra ba mi mkhas rmongs par bgyid//} gītaṃ na śroṣyamapi vādyarutaṃ na grāhyaṃ svapnāya mā'bhiratayo'budhamohanāśca rā.pa.248ka/147. rmongs par 'gyur|• kri. 1. pramuhyate — {shes rab spyod yul mthong na ni/} /{mtshan nyid la ni rmongs mi 'gyur//} prajñāyā gocaraṃ paśyellakṣaṇe na pramuhyate \n\n la.a.168kha/124 2. muhyet — {chags pa dang sdang ba dang rlom pa dang rmongs par 'gyur ro//} rajyeta dviṣyān manyeta muhyet abhi.bhā.48kha/1057; \n\n• kṛ. mohanīyaḥ—{da ltar rmongs par 'gyur ba'i dngos po la gti mug shas chen po dang gti mug yun ring po skye bar 'gyur ba ste} etarhi mohanīye vastuni tīvramohaśca bhavatyāyatamohaśca śrā.bhū. 68ka/171. rmongs par 'gyur ba|= {rmongs par 'gyur/} rmongs par byas pa|= {rmongs byas pa/} rmongs par byed|= {rmongs byed/} rmongs par byed pa|= {rmongs byed/} rmongs pas mthong|vi. mohadṛk — {gang na gnas pa'i lha mchog gsum/} /{gang na mi ni sangs rgyas sogs/} /{gang gis mtshungs pa de dag kyang /} /{kun mkhyen zhes bya rmongs pas mthong //} kva ca buddhādayo martyāḥ kva ca devottamatrayam \n yena tatspardhayā te'pi sarvajñā iti mohadṛk \n\n ta.sa.117ka/1012. rmongs byas pa|bhū.kā.kṛ. mohitaḥ — {lag 'gro nang du song ba yis/} /{bud med kyi ni 'phreng ba bzhin/} /{mgrin par byas pas rmongs byas pa'i/} /{shin tu chags ldan bro gar byed//} antargatabhujaṅgābhiḥ strībhiratyantarāgiṇaḥ \n kaṇṭhe kṛtābhirnṛtyanti mālābhiriva mohitāḥ \n\n a. ka.149ka/14.121; vimohitaḥ — {bud med blo yi srin mo rnams kyis blo gros rmongs byas shing /} /{bde ba 'dod pa nyid kyis yid ni nor la zhugs gyur pa//} strībhirvimohitamatergṛha (rmati li.pā.)rākṣasībhirvittapravṛttamanasaḥ sukhavāñchayaiva \n a.ka.175kha/79.1; jaḍīkṛtaḥ — {log par rjes chags las skyes pa'i/} /{rig byed bsam pas rmongs byas pas/} /{rig byed log pa nyid kyi rgyu/} /{mi shes cung zad ngo mtshar med//} mithyānurāgasañjātavedādhyānajaḍīkṛtaiḥ \n mithyātvaheturajñāta iti citraṃ na kiñcana \n\n ta.sa.89ka/810; ta.pa.176ka/811; bhrāmitaḥ — {bag chags rnams kyis rmongs byas sems//} vāsanairbhrāmitaṃ cittam la.a.89ka/36. rmongs byed|• kri. muhyate — {rtog pa las ni 'dod chags bskyed/} /{'dod chags kyis ni sems rmongs byed//} saṅkalpājjāyate rāgaścittaṃ rāgeṇa muhyate \n la.a.157ka/104; sammohayati—{ma rig pa ni srid pa la sems can rnams rmongs par byed} avidyā bhave sattvān sammohayati abhi.sa.bhā.24ka/32; \n\n• saṃ. 1. mohanam—{dngos po med pas mya ngan 'das/} /{byis pa'i sems ni rmongs par byed//} bhāvābhāvena nirvāṇaṃ bālānāṃ cittamohanam \n la.a.190ka/162; vilobhanam — {lha yi mdzes ma rmongs byed khyod kyi ni/} /{mig gi chu skyes zung de gang du song //} vilobhanaṃ tatsurasundarīṇāṃ kva locanāmbhojayugaṃ gataṃ te \n\n a.ka.66ka/59.146; mūrkhakaraṇam — {'jigs pa brgyad rmongs par byed pa'i thabs zhes bya ba} aṣṭabhayamūrkhakaraṇopāyanāma ka.ta.2413 2. = {mda'} ropaḥ, śaraḥ mi.ko.46kha; \n\n• vi. mohakārī, o riṇī — {sbyor ba shin tu 'khrugs pa yis/} /{rmongs byed rim pa bral ba ste//} vyutkrāntā'tivyavahitaprayogānmohakāriṇī \n kā.ā.338ka/3.99; \n\n• pā. mohanam, karmabhedaḥ ma.vyu.4370 (69ka); mi.ko.12kha \n rmongs byed ma|mohanī lo.ko.1872. rmongs min|= {rmongs pa ma yin pa/} rmongs med|= {rmongs pa med pa/} rmongs med pa|= {rmongs pa med pa/} rmod|dra. {zhing rmod pa/} rmod pa|dra. {zhing rmod pa/} rmon|= {rmon pa/} rmon dor|= {gshol} halaḥ, o lam ma.vyu.5640 (83ka); dra. {rmos 'dor/} rmon pa|balīvardaḥ — {de nas rmon pa stong po de dag gnya' shing dang ru thag bcad nas bcom ldan 'das gang na ba de logs su dong ste} atha tadbalīvardasahasraṃ yoktrāṇi varatrāṇi chittvā yena bhagavāṃstenopasaṃkrāntam vi.va. 129kha/1.19; {rmon pa de dag kyang}…{sngam pa 'don bzhin du zhing rmod do//} te'pi balīvardāḥ…muhurmuhurniśvasanto vahanti vi.va.158ka/1.47. rmon pa dor|= {rmon dor/} rmos|= {rmos pa/} rmos 'dor|= {thong gshol} halam mi.ko.35kha; dra. {rmon dor/} rmos pa|• saṃ. 1. = {zhing las} kṛṣiḥ — {rmos sogs las rnams rgyun chad pas/} /{rgyal po'i bang mdzod zad par gyur//} kṛṣyādikarmaṇyucchinne rājñaḥ koṣakṣayo'bhavat \n\n a.ka.155kha/16.10 2. = {zhing pa} kṛṣīvalaḥ, kṛṣakaḥ — kṣetrājīvaḥ karṣakaśca kṛṣakaśca kṛṣīvalaḥ \n a.ko.194kha/2.9.6; kṛṣirasyāstīti kṛṣīvalaḥ a. vi.2.9.6; \n\n\n• kṛ. 1. uptam — {sa rmos chu sogs ldan las ljon shing gi/} /{rgyal po'i dngos por rim gyis 'grub pa ltar//} uptaḥ pṛthivyāṃ salilādiyogāt kramādupaiti drumarājabhāvam \n\n ra.vi.107kha/64; kṛṣṭam — {legs rmos zhing la rab nyung gang btab dang /} /{byas shes dag la phan pa gang byas dang /} /{yon tan dag gis mtho la gang byin pa/} /{de ni lo ma stong phrag 'phel bar 'gyur//} kṣetre sukṛṣṭe'lpataraṃ yaduptaṃ kṛtaṃ kṛtajñasya hitāya yacca \n samarpitaṃ yacca guṇonnatāya śākhāsahasraistadupaiti vṛddhim \n\n a.ka.189ka/81.1; sītyaṃ kṛṣṭaṃ ca halyavat a.ko.195ka/2.9.8; halena kṛṣyate kṛṣṭam a.vi.2.9.8 2. kṛṣṭavān — {rmos pas de gtsug lag khang du dbul bar bya ba nyid do//} kṛṣṭavato'sya vihāre neyatvam vi.sū.78kha/95 3. halyam—{lan gnyis rmos pa} dvihalyam mi.ko.35kha; \n{lan gsum rmos} trihalyam mi.ko.35kha \n rmos yal|upagamaḥ, saṃkhyāviśeṣaḥ ma.vyu.7801 (110ka); upagamam ma.vyu.7929 (111ka). rmya|= {rmya ba/} rmya ba|• saṃ. klamaḥ — {me 'bar ba na mi rmya bar bya ba'i phyir 'jug pa bsdad par bya'o//} jvalatyagnāvaklamāya praveśapariharaṇam vi.sū.6ka/6; klāntiḥ — {lam gyis dub pa rmya ba la ni nyes pa med do//} nirdoṣamadhvapariśrāntasya klāntau vi.sū.41kha/52; \n\n\n• pā. tandrā—{rmugs pa dang gnyid kyi sgrib pa'i zas gang zhe na/} {chos lnga ste/} {rmya ba dang mi dga' ba dang bya rmyang dang kha zas kyi drod mi zin pa dang sems zhum pa nyid do//} kaḥ styānamiddhanivaraṇasyāhāraḥ? pañca dharmāḥ—tandrā, aratiḥ, vijṛmbhikā, bhakte'samatā, cetaso līnatvam abhi.bhā. 253ka/852; tandrī—{mi dga' ba dang glal byed pa dang sems zhum pa nyid dang rmya ba dang}… {'khrug pa zhes bya ba dag yin no//} aratiḥ, vijṛmbhikā, cetaso līnatvam, tandrī…upāyāsa iti abhi.sphu.135ka/844; \n\n• vi. parimlānaḥ — {de bkres pa dang skom pa dang tsha ba dang ngal bas lus ni rmya} sa kṣutpipāsāgharmaśramaparimlānatanuḥ jā.mā.140ka/162. rmya bar gyur pa|vi. abhiplutaḥ — {lam du dge tshul gnyid bro bas rmya bar gyur na mdun du btang ste 'gro bar bya'o//} middhopapātenādhvani śrāmaṇeramabhiplutaṃ purataḥ kṛtvā gacchet vi.sū.41kha/52; kṣīṇaḥ — {'di ltar yongs su rmya bar gyur pa'i lus//} evaṃ parikṣīṇatanoḥ jā.mā.142kha/165. sma|= {dma' ba/} {dman pa/} sma phab pa|paribhavaḥ — {sems can gzhan gyis sma phab cing pham par byas pa'i sdug bsngal gyis sdug bsngal ba rnams kyi gzhan gyis sma phab cing pham par byas pa'i sdug bsngal sel bar byed do//} paraparibhavaparājayaduḥkhena duḥkhitānāṃ sattvānāṃ paraparibhavaparājayaduḥkhaṃ prativinodayati bo.bhū.78kha/100. sma bab par gyur pa|vi. avamānābhihataḥ — {lan cig tsam zhig sma bab gyur pa yis/} /{sngon chad phan btags pa dang ga la mnyam//} ekāvamānābhihatā hi satsu pūrvopakārā na samībhavanti \n\n jā.mā.131ka/151. sma dbab pa|avasādanā — {tshar gcad par bya ba sma dbab pa dang chad pa'i las byed du gzhug pa'am bskrad pa dang} nigrahakriyā avasādanā vā daṇḍakarmānupradānaṃ vā pravāsanā vā bo.bhū.76ka/97; bo.bhū.60kha/79; avasādanī — {mi dge ba'i gnas nas bslangs te dge ba'i gnas su dgod pa'i phyir legs par mthong ba dang thos pa dang dogs pa la gleng zhing sma dbab pa'i snyan par smra ba} akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārthaṃ samyagdṛṣṭaśrutapariśaṅkitasañcodanāvasādanī priyavāditā bo.bhū.117ka/151; avasādanikā — {nyes pa chung ngu dang 'gal ba chung ngu la}…{sma dbab pa chung ngus sma 'bebs par byed do//} mṛdvaparādhaṃ mṛduvyatikramaṃ…mṛdvyā'vasādanikayā avasādayati bo. bhū.81kha/104. sma dbab par 'dod pa|vi. avasādayitukāmaḥ — {byang chub sems dpa' gzhan gyi sems dang mthun par byed pa ni gzhan dag la 'khrug par mi byed de/} {de dag nyid la snying brtse ba'i phyir sma dbab par 'dod par zad de} paracittānuvartī bodhisattvaḥ pareṣāṃ kṣubhyati nānyatrāvasādayitukāmaḥ \n teṣāmevānukampayā bo.bhū.80kha/103. sma 'bab|= {sma 'bab pa/} sma 'bab pa|paribhavaḥ — {sma 'bab gnas gyur nyon mongs ngal ba'i gzhi//} paribhavabhavanaṃ śramāspadam jā.mā.68kha/80. sma 'bebs|kri. avasādayati — {nyon mongs pa can gyi sems kyis sma mi 'bebs} kliṣṭacitto nāvasādayati bo.bhū.97ka/123. sma 'bebs par byed|kri. avasādayati — {nyes pa chen po dang 'gal ba chen po la sma dbab pa chen pos sma 'bebs par byed do//} adhimātrāparādhamadhimātravyatikramamadhimātrayā'vasādanikayā'vasādayati bo.bhū. 81kha/104; kadarthayati — {'thab pa dang ni 'phya ba dang /} /{sma 'bebs byed dang smod pa dang //} ākrośatyavajānāti kadarthayati nindati \n\n kā.ā.324ka/2.61. sma 'bebs byed|= {sma 'bebs par byed/} sma ra|= {kha spu} śmaśru—{mdza' bas gnyen gyis gsol btab pa'i/} /{rgan po sma ra khra bo de//} sa jarāśabalaśmaśruḥ snehādbandhubhirarthitaḥ \n a.ka.175kha/79.3; kūrcaḥ — {kU rtsa smin ma'i dbus dang ni/} /{bsgrub bya sma ra mi bsngags pa'o//} śrī.ko.175ka \n smag|= {smag rum/} smag tu gyur|vi. tamisraḥ, o srā — {de nas 'khor los sgyur ba'i rgyal pos nor bu rin po che brtag par 'dod nas mun gnag smag tu gyur la}…{mtshan mo} atha rājā cakra(vartī tanmaṇi)ratnaṃ mīmāṃsitukāmo'ndhakāratamisrāyāṃ rātryām vi.va.139kha/1.28. smag nag|tamisrā, tamoyuktarātriḥ mi.ko.133ka \n smag rum|• saṃ. andham, tamaḥ — {gal te sgra don} (?{sgras bod} pā.bhe.){snang ba ni/} /{'khor ba'i bar du mi gsal na/} /{'jig rten gsum po mtha' dag 'di/} /{smag rum mun pa nyid du 'gyur//} idamandhantamaḥ kṛtsnaṃ jāyate bhuvanatrayam \n yadi śabdāhvayaṃ jyotirāsaṃsāraṃ na dīpyate \n\n kā.ā.318kha/1.4; dhvāntam — {chags pa'i dug rgyas rnal 'byor can rnams mi bzad smag rum sa la 'jug par byed//} rāgodagraviṣā viśanti viṣamadhvāntāṃ bhuvaṃ yoginaḥ a.ka.217kha/88.38; \n\n• vi. timiraḥ — {mtshan phyed smag rum mun pa sman gyi nags la mchog tu mdzes pa rab tu ster//} niśīthatimirāndhyamauṣadhivanasyātyantakāntipradam a.ka.86kha/9.1. smag rum mun pa|1. andhantamaḥ, gāḍhāndhakāraḥ — {gal te sgra don} (?{sgras bod} pā.bhe.){snang ba ni/} /{'khor ba'i bar du mi gsal na/} /{'jig rten gsum po mtha' dag 'di/} /{smag rum mun pa nyid du 'gyur//} idamandhantamaḥ kṛtsnaṃ jāyate bhuvanatrayam \n yadi śabdāhvayaṃ jyotirāsaṃsāraṃ na dīpyate \n\n kā.ā.318kha/1.4; andhakāraḥ — {nyi mas thams cad dri med rab tu gsal ba rnam par sgrub/} /{smag rum mun pas 'gro ba ma lus mun nag ldan par byed//} arkaḥ prakāśaviśadaṃ vidadhāti viśvamandhīkaroti nikhilaṃ jagadandhakāraḥ \n\n a.ka.259kha/31.1 2. = {mag rum mun pa nyid} timirāndhyam — {mtshan phyed smag rum mun pa sman gyi nags la mchog tu mdzes pa rab tu ster//} niśīthatimirāndhyamauṣadhivanasyātyantakāntipradam a.ka.86kha/9.1. smag la bab pa|bhagnaścakṣuṣpathaḥ — {de rgyal po'i khab kyi grong khyer du song nas nam sros te/} {smag la bab pa na khyim 'bigs shing 'dug go//} sa rājagṛhaṃ nagaraṃ gatvā rātrau samprāptāyāṃ bhagne cakṣuṣpathe sandhimārabdhaśchettum a. śa.276kha/253. smad|• avya. adhaḥ — {gang gis mid pa na smad kyi char 'dzag par byed pa dang} yena vā'bhyavahriyate \n yadadhobhāgena pragharati śrā.bhū.83kha/218; {ro smad nas chu grang mo'i rgyun 'byin pa dang} adhaḥ kāyācchītalā vāridhārāḥ syandante bo.bhū.32kha/41; \n\n• vi. 1. antimaḥ — {gdung sbyong shing gi smad cha la/} /{rdzu 'phrul chen po des phyag byas//} citānte antime bhāge vandate'sau maharddhikaḥ \n\n ma.mū.298ka/463 2. = {smad byung} adbhutam — \n{ma rig ldongs rnams kyis/} /{skye ba la sogs dag tu ni/} /{mthong ba gang yin de rmad do//} dṛśyate yadavidyāndhairjātyādiṣu tadadbhutam \n\n ra.vi.102ka/51; \n\n• = {smad pa/} smad na|garhet — {gzhan gang gis byang chub sems dpa' ji lta bu yang rung ba la smad na} yaścānyo yādṛśaṃ tādṛśaṃ bodhisattvaṃ garhet śi.sa.53ka/51. smad dkris|kūrpāsakaḥ — colaḥ kūrpāsako'striyām a. ko.178kha/2.6.118; kūrpare kaphoṇau asyata iti kūrpāsakaḥ \n asu kṣepaṇe a.vi.2.6.118; ardhorukam — ardhorukaṃ varastrīṇāṃ syāccaṇḍātakamaṃśukam \n a. ko.179ka/2.6.119. smad gos|1. upasaṃvyānam — antarīyopasaṃvyānaparidhānānyadhoṃ'śuke \n a.ko.178kha/2.6.117; upasaṃvīyate'neneti upasaṃvyānam \n vyeñ saṃvaraṇe a.vi.2.6. 117 2. pracchadapaṭaḥ — nicolaḥ pracchadapaṭaḥ a.ko.178kha/2.6.116; pracchādyate'neneti pracchadaḥ \n sa cāsau paṭaśca pracchadapaṭaḥ \n śayyādau pracchadapaṭanāma a.vi. 2.6.116. smad gyur|= {smad par gyur pa/} smad 'gyur|= {smad par 'gyur/} smad rgyas ma|nitambinī — viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā \n… nitambinī \n\n a.ko.169kha/2.6.3; pṛthurnitambaḥ kaṭipaścādbhāgo'styasyā iti nitambinī a.vi.2.6.3. smad 'chal|vi. kāṇḍarikaḥ — {smad 'chal dang zhar ba dang}… {rkang 'bam dag rab tu 'byin par byed} kāṇḍarikakāṇa… ślīpadān pravrājayanti vi.va.131ka/2. 107; vi.sū.4kha/4. smad du chug|kri. jugupsatu — {dbyig pa la sogs pas rdeg par byed pa'am bsngags pa ma yin pa brjod pas smad du chug la} daṇḍādibhistāḍayantu vā, avarṇavādairjugupsantu bo.pa.71kha/40. smad du med pa|vi. anupakruṣṭaḥ — {rigs dang rus kyi yongs su dag pa yin} *{mnang kyi rgyud kyi smad du med pa yin} pariśuddho bhavati jātigotreṇa \n anupakruṣṭo bhavati varṇajātyoḥ ga.vyū.342ka/417. smad pa|• kri. ( {smod pa} ityasyā bhūta.) 1. nininda — {dge slong rnams kyis de yi spyod pa smad//} bhikṣuvrajastaccaritaṃ nininda a.ka.269kha/32.53 2. vigarhate — {'di ltar dge ba'i rtsa ba de nyid kha cig la ni bsngags la/} {chung ngus mchog shes pa kha cig la ni smad pa lta bu'o//} yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate'lpamātrasantuṣṭasya sū.vyā.185kha/81; \n\n• saṃ. 1. nindā — {kha cig cha la smad pa 'am/} /{bstod par byas la cha zhes brjod//} leśameke vidurnindāṃ stutiṃ vā leśataḥ kṛtām \n\n kā.ā.331ka/2.265; jugupsā — {chags pa rab tu brtsams pa'i tshe/} /{de dus 'jigs shing long bar byed/} /{yan lag gtsor bgrod rab zhugs tshe/} /{smad pa nyid kyis kun tu 'khyud//} andhīkaroti prārambhe ratistatkālakātaram \n āliṅgati jugupsayā vṛtte mukhyāṅgasaṅgame \n\n a.ka.108ka/10.91; kutsā — {rgyal po 'di ni gzhan la smad ma lags/} /{las 'di smad par 'os pa'i phyir smras so//} nāyaṃ vigarhādara eva rājan kutsārhametattvavagamya karma \n jā.mā.155ka/178; vigarhā—{gtsug lag gzhung lugs kyis kyang smad du med//} kā śāstradṛṣṭe'pi naye vigarhā jā.mā.137ka/158; ma.vyu.6234 (88kha); adhikṣepaḥ — {gcig gis gtum mo'i tshig dang ni/} /{gzhan gyis smad 'tshong mar brjod pas/} /{dge slong ma rnams smad pa dag /byas} {pa'i sdig pa thob par gyur//} caṇḍālīvacanenaikā veśyāvādena cāparā \n bhikṣuṇīnāmadhikṣepaṃ kṛtvā pāpamavāpatuḥ \n\n a.ka.213ka/87.34; avamānaḥ — {der ni sdug bsngal ldan pa de/} /{khro bas gus pa brjed gyur cing /} /{smad pas kun tu yid byung ma/} /{mthong nas 'gro ba'i bdag gis smras//} tatra tāṃ duḥsthitāṃ dṛṣṭvā manyuvismṛtasambhramām \n avamānasamudvignāṃ jagāda jagatīpatiḥ \n\n a.ka.148ka/68.83; nikāraḥ — {dben pa ma smin sdig pa'i tshogs ni yang dag thob gyur pa/} /{gang gis ma la smod pa'i cha yang nges par sgrub byed pa//} māturnikārakaṇamapyavivekapākasamprāptapātakuśa (kaku li.pā.)laḥ kila yaḥ karoti \n a.ka.243ka/108. 8; dhikkāraḥ — {ri dwags kyis bshad de yi spyod/} /{mi bdag ya mtshan ldan pas thos/} /{zhal nas byas pa mi gzo ba'i/} /{spyod tshul smad ces mu cor gyur//} tadvṛttaṃ vismitaḥ śrutvā mṛgeṇa kathitaṃ nṛpaḥ \n abhūtkṛtaghnacarite dhikkāramukharānanaḥ \n\n a.ka.258kha/30.46; paribhāṣā — {sems ma bskyed pa smad par tshigs su bcad pa} cittānutpādaparibhāṣāyāṃ ślokaḥ sū.vyā.141kha/18; kṣepaḥ — {yon tan med la yon tan brjod/} /{smad cing rtsub pa'i tshig tu 'gyur//} viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā \n\n jā.mā.79ka/91; avasādaḥ ma.vyu.3636 (61ka); mi.ko.128kha; apavādaḥ — {gal te chos dang 'gal bar gyur kyang rung /} /{skye bo smad cing bde ba nyams kyang rung //} dharmātyayo me yadi kaścidevaṃ janāpavādaḥ sukhaviplavo vā \n jā.mā.77kha/89; upahāsaḥ — {bshang ba dang gci ba dang ljan ljin dang 'dam rdzab la sogs pas ma rung bar 'gyur ba 'khrur 'jug pa la ni smad pa med do//} noccāraprasrāvasyandanikākardamādinā'sita(sya )dhāvane'styapahvā (?yupahā)saḥ vi.sū.24ka/29; nigarhaṇam — {dge 'dun lhag ma'i lhung ba phyir mi 'chos par rgyun du byed pa la ni smad pa'o//} nigarhaṇamabhīkṣṇasaṅghāvaśeṣāpattikasyāpratikṛtya(ām) vi.sū.84kha/102; kutsanam ma.vyu.3635 (61ka); mi.ko.128kha; kutsanā — {sems can thams cad kyis co dris kyang bzod}…{smad pa dang} sarvasattvānāmantikāduccagghanāṃ sahate…kutsanām śi.sa.104ka/103; paṃsanam ma.vyu.2631 (49ka); mi.ko.128kha 2. = {smad pa nyid} anudāttatvam — {smad pa ni yid du mi 'ong ba nyid do//} anudāttatvamamanojñatvam ta.pa.213ka/896; \n\n\n• pā. nindā, lokadharmabhedaḥ — {'jig rten gyi chos ni dgu ste/} {ma rnyed pa dang}…{smad pa dang}…{'chi ba'i chos can 'chi ba ste} nava lokadharmāḥ \n alābhaḥ…nindā…maraṇadharmakasya maraṇam bo.bhū.104ka/133; {'jig rten gyi chos brgyad}…{smad pa} aṣṭau lokadharmāḥ… nindā ma.vyu.2346 (45kha); \n\n\n• bhū.kā.kṛ. 1. ninditaḥ — {skye bo mang pos smad pa dang yongs kyis spangs pa dang rigs dman par 'gyur} bahujananindito'śeṣaparityakto hīnakulo bhavati sa.du. 98ka/124; vivarṇitaḥ — {de bzhin gshegs pas smad pa'i las gang yin pa de dag thams cad kyi thams cad du mi spyod do//} yāni tathāgatavivarṇitāni karmāṇi tāni sarveṇa sarvaṃ nādhyācarati bo.bhū.176ka/232; {log pa nyid du nges pa'i phung po ni smad} vivarṇito mithyātvaniyato rāśiḥ la.vi.169ka/254; garhitaḥ {gang gis 'jig rten pa rnams dang dam pa rnams dang yang dag par song ba rnams dang skyes bu dam pa rnams kyis smad par mi 'gyur ba} yena na lokagarhito bhavati, na satāṃ, samyaggatānāṃ, satpuruṣāṇām śrā.bhū.16ka/38; {'jig rten na 'di ni smad pa ste} loke hyetadgarhitam tri.bhā. 156ka/56; vigarhitaḥ — {sangs rgyas byang chub sems dpa' dang /} /{nyan thos rnams kyis smad pa la//} buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam \n la.a.157kha/105; ākṣiptaḥ — {mdzes ma rab byung de yis ni/} /{rdzun gyis khyod la smad pa ci//} mithyākṣipto'si sundaryā kiṃ pravrājikayā tayā \n\n a.ka.3kha/50.26; jugupsitaḥ — {srin bu'i rigs kyis khengs gyur pa/} /{'di yi lus ni smad pa ltos//} kīrṇaṃ kṛmikulaiḥ kāyaṃ paśyatāsya jugupsitam \n\n a.ka.170ka/76.18; sa.pu.36kha/64; nirbhartsitaḥ — {lha rnams kyis ni smad pa yis/} /{'jigs nas lha yis nor bu byin//} suranirbhartsitā bhītā devatā'smai maṇiṃ dadau \n\n a.ka.355kha/47.54; avagītaḥ — {dbang po'i dgra thul de ni sa yi mgon/} /{'bras bu smad pa spyad la ma chags shing //} nāthaḥ pṛthivyāḥ sa jitendriyārirbhuktāvagīteṣu phaleṣvasaktaḥ \n jā.mā.60kha/70; avasannaḥ — {dman zhing smad pa'i bdag nyid lus 'dzin rnams kyis slong ba nyid bas shi ba mchog//} arthitvānmaraṇaṃ varaṃ tanubhṛtāṃ dainyāvasannātmanām a.ka.361kha/48.51; upakruṣṭaḥ — {byang chub sems dpa' bram ze'i rigs chen po rus dang spyod pa ma smad pa}…{zhig tu skye ba yongs su bzung bar 'gyur to//} bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre…mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80; kutsitaḥ — {lta ngan ni lta ba smad pa ste} kutsitā dṛṣṭiḥ kudṛṣṭiḥ abhi. sphu.332ka/1232; pratikṣiptaḥ — {de bzhin gshegs pas smad pa spyod yul ma yin pa de dag spangs nas} tathāgatapratikṣiptānagocarān varjayitvā śrā.bhū.17ka/40; utkṣiptaḥ — {mig smad pa dang khyim pa rnams la chos dang ldan pa'i gtam bya'o//} utkṣiptacakṣuḥ dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt vi.sū.11ka/11; avanataḥ — {de ngo tsha bas mgo smad de}… {smras pa} sā vrīḍāvanatavadanā… uvāca jā.mā.104kha/121; nāmitaḥ — {gung mo'i sor mo'i rtse mo gnyis/} /{cung zad smad pa rta babs yin//} madhyamāṅgulimagraṃ tu nāmitaṃ mīṣito (?tamīṣatto)raṇam \n\n ma.mū. 253ka/289; dhikkṛtaḥ mi.ko.128kha 2. jugupsitavān—{bdag cag gis ni}…{bcom ldan 'das rnams kyi nyan thos kyi theg pa can gyi gang zag la smad do//} vayaṃ… bhagavatāṃ śrāvakayānīyān pudgalān jugupsitavantaḥ śi.sa.44ka/42 3. kutsanīyam—{dri mi zhim zhing smad pa dang /} /{smyos pa rnams su skye bar 'gyur//} durgandhiḥ kutsanīyaśca unmattaścāpi jāyate \n la.a.157kha/105; nigarhaṇīyam — {bsdigs pa'i las sam smad pa'i las sam bskrad pa'i las sam} tarjanīyaṃ karma nigarhaṇīyaṃ pravāsanīyam vi.va.243kha/2.144; garhyam — {tshe dang ldan pa dag bdag la smad pa'i gnas mi rigs pa so sor bshags par bya ba byung gi} garhyamāyuṣmantaḥ sthānamāpannaḥ sātm (?nnamanyāy)yaṃ pratideśanīyam vi.sū.85ka/102; \n\n• vi. jaghanyam — {gang dag smad pa'i spyad pa spyod byed pa//} caranti ye kāmacarīṃ jaghanyām śi.sa. 50kha/48; \n\n• avya. dhik — {smad par 'os pa'i dam bca' bzhin/} /{ngan pa skyes pa bdag skye smad//} vikatthanapratijñasya dhiṅ me janma kujanmanaḥ \n\n a.ka.58ka/6.55. smad pa nyid|jaigupsyam — {de la gsol bas smad pa nyid byas te} jaigupsyamata enaṃ kuryuḥ jñāpanena vi.sū.42ka/53. smad pa byas|bhū.kā.kṛ. jugupsitaḥ — {sems can kun gyis bdag gi ming /} /{nyes 'ongs pa zhes smad pa byas//} durāgamañca me nāma sarvalokajugupsitam \n vi.va.290kha/1.112. smad pa'i rten|jaghanyāśrayaḥ — {rig byed smra ba'i khar gnas pa'i/} /{rigs pa bzang yang ngan pa nyid/} /{smad pa'i rten la gnas pa'i phyir/} /{mgul rgyan rkang pa la btags bzhin//} vedavādimukhasthā tu yuktiḥ sādhvyapi durbhagā \n kaṇṭhikā caraṇastheva jaghanyāśrayasaṃsthiteḥ \n\n ta.sa. 123ka/1071. smad pa'i gnas|avya. dhik — {bka' ltar mi byed sems pa ni/} /{shin tu gti mug smad pa'i gnas//} vākyamullaṅghayāmīti dhiṅ māmatyantamohitam \n\n bo.a.6ka/2.57. smad pa'i gnas su gyur|vi. dhigvādāspadībhūtaḥ — {smad pa'i gnas su khyod gyur na/} /{'di dang pha rol bsregs par 'gyur//} sa dhigvādāspadībhūtaḥ paratreha ca dhakṣyase \n\n jā.mā.77kha/89. smad pa'i gnas su gyur pa|= {smad pa'i gnas su gyur/} smad pa'i dpe|pā. nindopamā, upamābhedaḥ — {pad ma rdul mang zla ba 'dzad/} /{de dag las ni khyod kyi bzhin/} /{mtshungs pa la yang khyad par bcas/} /{zhes pa smad pa'i dpe ru 'dod//} padmaṃ bahurajaścandraḥ kṣayī tābhyāṃ tavānanam \n samānamapi sotsekamiti nindopamā matā \n\n kā.ā.323ka/2.30. smad pa'i gzugs can|pā. ākṣeparūpakam, rūpakabhedaḥ — {mdzes ma khyod gdong zla bas ni/} /{'di ltar gzhan dag gdung byed pas/} /{zla ba nyid du brjod min zhes/} /{'di ni 'gog pa'i gzugs can no//} mukhacandrasya candratvamitthamanyopatāpinaḥ \n na te sundari saṃvādītyetadākṣeparūpakam \n\n kā.ā.325ka/2.90. smad par gyur|= {smad par gyur pa/} smad par gyur pa|bhū.kā.kṛ. ninditaḥ — {yang dag don bsgoms las byung ba/} /{yid kyi rnam par shes pa yis/} /{smad par gyur kyang kun rdzob tu/} /{ma phrad nyid dang rig par 'gyur//} bhūtārthabhāvanodbhūtamānasenaiva cetasā \n aprāptā eva vedyante ninditā api saṃvṛtau \n\n ta.sa. 121ka/1047; {mi rnams lus ni mi gtsang zag cing so so'i gnas su smad gyur dri ma can/} /{gnod pa'i gnas su gyur cing dbugs dus g}.{yo la log par chags pa 'di ni ci//} kledasyandini nindite pratipadaṃ śvāsakṣaṇasyandini snehaḥ ko'yamapāyadhāmni maline mithyāśarīre nṛṇām \n a.ka.16ka/51.26; bhartsitaḥ — {de skad pha yis smad gyur des//} iti sā bhartsitā pitrā a.ka.114ka/64.306; jugupsitaḥ — {khang phran shin tu dog pa mang po dag/}…{smad par gyur} bahūni cā niṣkuṭasaṅkaṭāni…jugupsitāni sa.pu.34ka/56; avadhūtaḥ — {dben par shi ba bsngags par 'os/} /{smad par gyur pas 'tsho ba min//} vijane nidhanaṃ ślāghyaṃ nāvadhūtasya jīvitam \n\n a.ka.206kha/85.29; {gnas dang gnas su smad gyur cing /} /{'di dag slong bas yid byung la/} /{bslangs par gyur kyang bkres pa na/} /{kye ma 'di dag nyes byas nyid//} aho duṣkṛtameteṣāmavadhūtāḥ pade pade \n yadete mārgaṇodvignā bhikṣitvā'pi bubhukṣitāḥ \n\n a.ka.352kha/47.13. smad par 'gyur|• kri. nindyatā bhavet — {lce yi dbang po dang 'brel pa'i/} /{chang sogs mi gtsang ro sogs rnams/} /{gal te de dag de bstar na/} /{de lta na de smad par 'gyur//} rasanendriyasambandhānmadyāśucirasādayaḥ \n vedyeran yadi tasyaivaṃ tadānīṃ nindyatā bhavet \n\n ta.sa.121ka/1046; \n\n• kṛ. garhaṇīyam — {'on te snying rje med phyir smad 'gyur ram/} /{'di 'dra'i las dag 'bras bu sdug bsngal mthong //} dayāviyogādatha garhaṇīyaṃ karmedṛśaṃ duḥkhaphalaṃ ca dṛṣṭam \n jā.mā.137ka/158. smad par bya ba|kṛ. kutsanīyam — {de'i tshe bdag la gti mug mthar thug pa yod pa ma yin te/} {bdag smad par bya ba yin no zhes bya ba'i don to//} tadā mama mohasya paryanto nāsti \n kutsanīyo'smītyarthaḥ bo.pa.68ka/35; nirbhartsyam — {snyan smra yin yang smad bya ste/} /{zla bas dug gi char phab bzhin//} priyaṃvado'pi nirbhartsyo viṣavarṣīva candramāḥ \n a.ka.164kha/19.8. smad par bya ba nyid|nindyatvam — {smad par bya ba nyid du 'gyur zhe na} nindyatvamāpadyata iti cet ta.pa.291kha/1046; garhatvam—{de gnyis ni ma klas pa nyid kyis kyang smad par bya ba nyid yin no//} vaitarikatvenāpyanayoḥ garhatvam vi.sū.57kha/72; jaigupsyatā — {yul gyi mi smad par bya ba nyid yin na dkyil 'khor gyi steng du zhog cig ces bstan yang ngo //} jaigupsyatāyāṃ janapadasyopanikṣipetyupadarśite maṇḍalake'pi vi.sū.37kha/47. smad par byas pa|= {smad byas/} smad par mi 'gyur|= {smad par mi 'gyur ba/} smad par mi 'gyur ba|kri. anindito bhavati — {'dir yang smad par mi 'gyur la/} /{shi na'ang mtho ris dga' bar 'gyur//} iha cānindito bhavati pretya svarge ca modate a.śa.97kha/88; avigarhito bhavati — {'dul ba 'dzin pa rnams dang 'dul ba la bslabs pa rnams kyis} ({rtsod par mi 'gyur zhing} ){smad par mi 'gyur ba dang} vinayadharāṇāṃ (vinayaśikṣitānā)manapavādyo bhavatyavigarhitaḥ śrā.bhū.16kha/38. smad par mi bya|• kri. na nindayet — {sngags dang lha la mi smad cing /} /{gdon gyi las rnams mi bya'o//} na nindayed mantradevatāṃ grahakarmāṇi na kurvīta \n sa.du.128kha/238; \n\n• kṛ. anindyaḥ, o dyā — {brjod bya min zhes bya ba ni brjod par mi bya ba nyid de/} {smad par mi bya ba zhes bya ba'i don to//} avācyeti avacanīyā, anindyetyarthaḥ ta.pa.241kha/953; nāvamanyaḥ—g.{yung mo la sogs pa'i bud med rnams ni gri gug la ste/} {gsang ba'i pad+mar smad par mi bya'o//} ḍombyādyāḥ striyaḥ kartikāyāṃ guhyakamale nāvamanyāḥ vi.pra.152ka/3.98. smad par mi bya ba|= {smad par mi bya/} smad par mi 'os pa|vi. anindyaḥ — {yid bzhin rin chen las lhag mdzes shing 'jig rten kun gyis smad par mi 'os pa/} /{skyes bu'i rin chen gzhan pa sngon med mthu ldan su zhig de rnams phyag bgyi 'os//} cintāratnādadhikarucayaḥ sarvalokeṣvanindyā vandyāste'nyaiḥ puruṣamaṇayaḥ ke'pyapūrvaprabhāvāḥ \n a.ka.203ka/23.1. smad par mi rigs|vi. na garhaṇīyaḥ — {spre'u bsad pa ni smad par mi rigs so//} na garhaṇīyo'smi kapervadhena jā.mā.137ka/159. smad par 'os|= {smad par 'os pa/} smad par 'os pa|kṛ. nindyaḥ, o dyā — {bcom ldan bdag cag 'tsho ba 'di/} /{smad par 'os pa las kyis sprul//} bhagavan jīvikā'smākaṃ nindyeyaṃ karmanirmitā \n a.ka.54ka/6.8; {skad cig bde ba'i cha yi ro myang tshogs dang 'grogs pa smad 'os 'di ni gang //} kvāyaṃ nindyaḥ kṣaṇasukhalavāsvādasaṃvāda eṣaḥ a.ka.105kha/10.65. smad bya|= {smad par bya ba/} smad byas|bhū.kā.kṛ. ninditaḥ — {'dir yang rmongs pa 'ga' zhig gang /} /{slar yang dogs par byed pa na/} /{de la brten nas khyab 'jug gis/} /{the tshom bdag nyid la smad byas//} atrāpi yaḥ punaḥ śaṅkāṃ kaścit prakurute jaḍaḥ \n saṃśayātmakatā'jena manye taṃ prati ninditā \n\n ta.sa. 110ka/958. smad byed|= {dgra bo} dviṭ, śatruḥ — ripau…dviḍvipakṣāhitāmitradasyuśātravaśatravaḥ \n a.ko.186ka/2.8.11; dveṣṭīti dviṣan \n dviṣa aprītau \n dviṭ, dveṣaṇaśca a.vi. 2.8.11. smad mi bya|= {smad par mi bya/} smad 'tshong|= {smad 'tshong ma/} smad 'tshong gi gnas|= {smad 'tshong ma'i gnas/} smad 'tshong gnas|= {smad 'tshong ma'i gnas/} smad 'tshong spyod pa|veśyācaritam — {smug rtsi rkang pa'i mthil la rab chags shing /} /{do shal mchog ni mgrin par dpyangs nas kyang /} /{bya ba don gnyer me long la phyogs te/} /{smad 'tshong spyod pa'i don bzhin de yis byas//} alaktake pādatalāvasakte kaṇṭhāvalambinyapi tārahāre \n kāryārthinī darpaṇasammukhī sā cakāra veśyācaritaṃ yathārtham \n\n a.ka.8ka/50.76. smad 'tshong bud med|= {smad 'tshong ma} veśayoṣitā — {gang gis sngon nyid 'thams pa de/} /{smad 'tshong bud med rnams kyis bdag//} pūrvasevā vṛtā yena sa svāmī veśayoṣitām \n\n a.ka.8kha/50.84; veśavadhūḥ — {nor med na ni rgyal po'i dpal de yang /} /{dga' bar mi 'gyur smad 'tshong bud med bzhin//} priyam \n narādhipaṃ śrīrna hi kośasampadā vivarjitaṃ veśavadhūrivekṣate \n\n jā.mā.191kha/223. smad 'tshong byed pa|kri. veśyāṃ vāhayati — {gro bzhin skyes yang gnas pa zhes bya ba'i grong du 'gro na de na kho mo'i bu mo smad 'tshong byed pa} śroṇa gamiṣyasi tvaṃ vāsavagrāmakaṃ tatra mama duhitā veśyāṃ vāhayati vi.va.261ka/2.163. smad 'tshong ma|veśyā — {'di bdag gis skye bo thams cad kyis btus su rung bar smad 'tshong ma'i tshul 'dzin du 'tshal lo//} ayamahamasyāḥ sarvajanaprārthanāviruddhaveśyāvratamādiśāmi jā.mā.77ka/89; {smug rtsi rkang pa'i mthil la rab chags shing /} /{do shal mchog ni mgrin par dpyangs nas kyang /} /{bya ba don gnyer me long la phyogs te/} /{smad 'tshong spyod pa'i don bzhin de yis byas//} alaktake pādatalāvasakte kaṇṭhāvalambinyapi tārahāre \n kāryārthinī darpaṇasammukhī sā cakāra veśyācaritaṃ yathārtham \n\n a.ka.8ka/50.76; vārastrī gaṇikā veśyā rūpājīvā a.ko.171ka/2.6.19; veśe bhavā veśyā a. vi.2.6.19; gaṇikā — {chags pa'i+i tshogs ni rab rgyas shing /} /{'grogs pa don gnyer smad 'tshong mas/} /{mngon par 'dod pa'i pho nya mo/} /{btang nas de la bsam pa bshad//} sañjātarāgasaṃvegā gaṇikā saṅgamārthinī \n visṛjyābhimatāṃ dūtīṃ bhāvaṃ tasmai nyavedayat \n\n a.ka.157ka/72.7; veśayoṣitā—{rjes su chags pa chags bral ba/} /{smad 'tshong ma la nges pa med//} nānurāge virāge vā niyatirveśayoṣitām \n\n a.ka.157ka/72.9; paṇyakāminī — {tshong pa dbul po'i srang bzhin du/} /{stong par khyim na gang 'dug pa/} /{smad 'tshong rnams la 'di las ni/} /{lhag pa skal ngan gzhan pa ci//} daurbhāgyaṃ paṇyakāminyāḥ kimanyannāstyato'dhikam \n tuleva kṣīṇā vaṇijaḥ śūnyāḥ sīdanti yadgṛhe \n\n a.ka.9kha/50.92; vāraramaṇī — {'byor pa gsar pa gsar pa ni/} /{'du 'bral mdza' gcugs rtsom pa dag/} /{mi bzlog smad 'tshong mdzes pa bzhin/} /{skad cig dga' bar bya ba yin//} kṣaṇaṃ navanavāśleṣaviśeṣapraṇayodyatāḥ \n avāravāraramaṇīramaṇīyā vibhūtayaḥ \n\n a.ka.276ka/35.18; dāsī {bde ba dang sdug bsngal thob pa dang 'dor bar 'dod pas ni dman pa'i gnas kyang yongs su len pa yin te/} {thos pa po smad 'tshong ma'i khang par 'jug pa bzhin no//} hīnasthānaparigraho'pi sukhaduḥkhāptityāgavāñchayā śrotriyasya dāsīveśmapraveśavat pra.a.81ka/88; kṣudrā mi. ko.88kha \n smad 'tshong ma'i khyim|veśaḥ mi.ko.140ka; dra. {smad 'tshong ma'i gnas/} smad 'tshong ma'i gnas|pā. veśaḥ, bhikṣoragocarabhedaḥ — {rol mo mkhan gyi gnas dang smad 'tshong ma'i gnas dang chang 'tshong ma'i gnas dang rgyal po'i pho brang dang gdol ba'i khyim gyi gnas dag bsten par mi bya'o//} na ghoṣaveśapānāgārarājakulacaṇḍālakaṭhinasthatāṃ bhajeta vi. sū.97kha/117; {dge slong gi spyod yul ma yin pa lnga ni/} {gsod pa'i sa dang smad 'tshong gi gnas dang chang 'tshong gi khyim dang rgyal po'i pho brang dang gdol pa'i khyim ste lnga pa'o//} pañca bhikṣoragocarāḥ—ghoṣaḥ veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam abhi.sa.bhā.51kha/71; veṣaḥ — {dge sbyong gi spyod yul ma yin pa ni lnga ste}… {shan pa'i gnas dang smad 'tshong ma'i gnas dang chang tshong gi gnas dang rgyal po'i pho brang dang lnga po gdol ba'i khyim kho na ste} pañca bhikṣoragocarāḥ… ghoṣo veṣaṃ pānāgāraḥ rājakulaṃ caṇḍālakaṭhinameva pañcamamiti śrā.bhū.17ka/40. smad 'os|= {smad par 'os/} smad rigs|vi. nīcaḥ — {gal te de la mi smad rigs kyis bkur sti ma lags pa bgyis na} yadi tasya…nīcapuruṣo'satkāraṃ (kuryāt) vi.va.125ka/1.13. sman|1. bhaiṣajyam— {chos ni sman lta bu yin te/} {nyon mongs pa'i nad gso ba'i phyir dang mya ngan las 'das pa nad med pa 'thob par byed pa'i phyir ro//} bhaiṣajyabhūto dharmaḥ kleśavyādhibhaiṣajyatvāt, nirvāṇārogyasamprāpakatvācca abhi.sphu.235ka/1026; bheṣajam — {de nas de yi lus skyon gyi/} /{sman ni sa yi dbang pos dris//} pṛṣṭāstataḥ kṣitīśena…taddoṣabheṣajam \n a.ka.290kha/37. 34; auṣadham — {sman gyi dpes ni sgrib pa spong ba'i rgyu nyid de} āvaraṇaprahāṇahetutvamauṣadhopamatvena sū.vyā. 130kha/3; {mtshon dang sman sogs dang 'brel bas/} /{nag pa'i rma dag 'drubs yin na/} /{'brel med sdong dum ci yi phyir/} /{rgyu nyid du ni rtogs mi byed//} śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe \n asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate \n\n pra.a.42kha/49; auṣadhiḥ — {sa bzhin 'gro ba dkar po'i chos kyi sman rnams ma lus pa'i/} /{rnam pa kun du gzhir gyur pa ni sangs rgyas sa yin no//} kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ jagata iha samantādāspadaṃ buddhabhūmiḥ \n\n ra.vi.127ka/112; oṣadhī — {kau shi ka 'di lta ste dper na zla ba'i dkyil 'khor la brten nas sman dang skar ma thams cad stobs ji lta ba dang mthu ji lta bar kun tu snang bar byed} tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmamavabhāsayanti a.sā. 68ka/37; agadaḥ — {sman pa rnams ni sman dang sngags kyis dug zhi byed//} mantrairviṣaṃ praśamayantyagadaiśca vaidyāḥ jā.mā.204kha/237; jāyuḥ ca.u.vṛ.71kha 2. (= {phan pa} ityasya prā.) — {gnod par byas kyi sman ma mchis//} pīḍayatyeva nānugṛhṇāti śa.bu.111ka/23; {sman 'dogs} hitam śa.bu.115ka/131 3. (= {mig sman}) — {sman ma bskus par dkar min mig//} anañjitāsitā dṛṣṭiḥ kā.ā.328kha/2.198 4. bhaiṣajyadyotakapūrvapadamātram—{sman tri brid} trivṛt abhi.sphu.183kha/938. sman bskus te bor ba|pūtimuktabhaiṣajyam ma.vyu.8673 (121ka). sman bskus pa|vi. añjitam — {sman ma bskus par dkar min mig/} /{mnan pa min par smin ma dma'/} /{tshon ma bskus par dmar ba ni/} /{mdzes ma khyod kyi mchu 'di 'o//} anañjitāsitā dṛṣṭirbhrūranāvarjitā natā \n arañjito'ruṇaścāyamadharastava sundari \n\n kā.ā.328kha/2.198. sman khang|glānakoṣṭhikā — {de med na sman khang du'o//} abhāve'sya glānakoṣṭhikāyām vi.sū.75kha/92. sman khu|kaṣāyaḥ — {sman khu dang mig sman dag kyang ngo //} kaṣā(yāñ)janayośca vi.sū.75kha/92; {sman khu'o/} /{'di lta ste/} {shing a mra dang nim pa dang ko sham pa dang shi ri Sha dang 'dzam bu dag go//} kaṣāyaḥ, tadyathā—āmranimbakoṣāmbaśirīṣajambūnām vi.sū.76ka/93. sman gyi rgyal po|• nā. 1. bhaiṣajyarājaḥ \ni. tathāgataḥ — {de dag gi dbus su sman pa'i} (?{gyi} ){rgyal po phyag gcig gis a ru ra'i 'bras bu bsnams shing de las gzhan ni mchog sbyin du bya'o//} tayormadhye bhaiṣajyarājaṃ…ekena hastena hāritakīphalaṃ dhārayantamapareṇa varadaṃ kārayantam sa.du.129kha/240 \nii. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' sman gyi rgyal po dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena… bhaiṣajyarājena ca sa.pu.2kha/1 2. oṣadhirājaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {sman gyi rgyal po dang} jananī …yathā ca maitreyasya bodhisattvasya, tathā…oṣadhirājasya ga.vyū.268kha/347; \n\n• saṃ. bhaiṣajyarājaḥ—{shes rab kyi pha rol tu phyin pa dang ldan pa ni sman gyi rgyal po lta bu te} prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sū.vyā. 140kha/17. sman gyi rgyal po lta bur gyur pa|vi. bhaiṣajyarājakalpaḥ, bodhisattvasya — {byang chub sems dpa' sman gyi rgyal po lta bur gyur pa} bhaiṣajyarājakalpānāṃ bodhisattvānām ga.vyū.22ka/118. sman gyi rgyal po blta na sdug pa lta bu|vi. sudarśanamahābhaiṣajyarājabhūtam — {rigs kyi bu byang chub kyi sems ni}…{nyon mongs pa'i nad thams cad 'joms pas sman gyi rgyal po blta na sdug pa lta bu'o//} bodhicittaṃ hi kulaputra…sudarśanamahābhaiṣajyarājabhūtaṃ sarvakleśavyādhinirghātanatayā ga.vyū.310ka/397. sman gyi rgyal po'i mchog|vi. bhaiṣajyarājottamaḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig}… {sman gyi rgyal po'i mchog}… {bsam pa legs par mdzad pa la bdag gis bstod pa 'di bgyis so//} trāṇaṃ bhavāhi śubhapadmahasta \n…bhaiṣajyarājottamāya…sucetanakarāya \n idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275. sman gyi bcud len|rasāyanam lo.ko.1874. sman gyi sde|nā. bhaiṣajyasenaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po sman gyi sde dang} bhaiṣajyasenena ca bodhisattvena mahāsattvena kā.vyū.200kha/258. sman gyi nal ze|bhaiṣajyakaṭacchukaḥ — {sman por bcang bar bya'o/} /{sman gyi nal ze yang ngo //} dhārayed bhaiṣajyaśarāvakam \n bhaiṣajyakaṭacchukam vi.sū.76kha/93. sman gyi rnam pa|bhaiṣajyajātam — {me tog 'bras bu ji snyed yod pa dang /} /{sman gyi rnam pa gang zhig yod pa dang //} yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni sa√nta \n bo.a.3kha/2.2. sman gyi bya ba|= {gso dpyad} rukpratikriyā, cikitsā — {gso dpyad sman gyi bya ba 'o//} cikitsā rukpratikriyā a.ko.173kha/2.6.50; rujaḥ pratikriyā rukpratikriyā a.vi.2.6.50. sman gyi bla|bhaiṣajyaguruḥ — {bcom ldan 'das de bzhin gshegs pa sman gyi bla baiDUr+ya'i 'od} ({kyi rgyal po}){de la} tasya bhagavato bhaiṣajyaguruvaiḍūryaprabharājasya śi.sa.97kha/97; ka.ta.504. sman gyi bla baiDUr+ya'i 'od kyi rgyal po|nā. bhaiṣajyaguruvaiḍūryaprabharājaḥ, tathāgataḥ — {bcom ldan 'das de bzhin gshegs pa sman gyi bla baiDUr+ya'i 'od} ({kyi rgyal po}){de la} tasya bhagavato bhaiṣajyaguruvaiḍūryaprabharājasya śi.sa. 97kha/97. sman gyi gzhi|bhaiṣajyavastu — {gzhir gtogs pa'i sman gyi gzhi'o//} (iti) bhaiṣajyavastu vi.sū.78kha/95; {sman gyi gzhi sman tshegs la sogs pa'i skabs so//} (iti) kṣudrakādibhaiṣajyavastugatam vi.sū.81kha/99. sman gyi lha mo|bhaiṣajyadevī lo.ko.1875. sman rgyal|= {sman gyi rgyal po/} sman gce'u|netrikam ma.vyu.9033 (125ka); netrikā — {gso ba'i phyir reng bu'i du ba brngub par bya'o/} /{de ni sman gce'us grub bo//} pānaṃ vicikitsāyai dhūpavarteḥ netrikayā'sya sampattiḥ vi.sū.77ka/94. sman che|= {sman chen po/} sman chen|= {sman chen po/} sman chen po|• saṃ. 1. mahauṣadham \ni. = {sgog pa} laśunam — atha mahauṣadham \n laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ \n\n a.ko.164kha/2.4.148; mahacca tadauṣadhaṃ ca mahauṣadham a.vi.2.4.148 \nii. = {bo nga dkar po} ativiṣā — viśvā viṣā prativiṣā'tiviṣopaviṣā'ruṇā \n\n śṛṅgī mahauṣadhaṃ ca a.ko.161ka/2.4.100 \niii. = {sga} śuṇṭhī — atha śuṇṭhī mahauṣadham \n strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam \n\n a.ko.196kha/2.9.38 2. mahauṣadhiḥ — {sman chen dang zhes bya ba ni gnod pa dang gzir ba thams cad rab tu zhi bar byed pa'i rgyu gcig pu nyid gang yin pa'o//} mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ bo.pa.72kha/41; \n\n• nā. 1. mahauṣadhīḥ, romavivaraḥ — {sman chen po zhes bya ba'i ba spu'i khung bu/} {de na byang chub sems dpa' sems thog ma bskyed pa bye ba khrag khrig brgya phrag stong du ma gnas so//} mahauṣadhīrnāma romavivaraḥ \n tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.239kha/302 2. mahauṣadhiḥ, nāgakanyā—{klu'i bu mo brgya} ({stong} ){phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo sman chen po zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā—vibhūṣaṇadharā nāma nāgakanyā…mahauṣadhirnāma nāgakanyā kā.vyū. 201kha/259. sman chen po can|nā. mahauṣadhaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{sman chen po can dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…mahauṣadhaḥ ma.mū.100ka/10. sman ljongs|utsaṅgaḥ — {nub phyogs logs kyi ri'i sman ljongs mtsho dang mtshe'u dang 'bab chus mdzes par gyur pa} paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite ga.vyū.69ka/159; kandaraḥ — {dgon pa'i phyogs sam ri'i sman ljongs sam} araṇyapradeśe vā girikandare vā su.pra.33ka/64; nikuñjaḥ, o jam — {rnal 'byor dang rjes su mthun pa'i gnas ri'i sul sman ljongs shig tu gnas shing spyod do//} yogānukūlān parvatadarīnikuñjānanuvicacāra jā.mā.4ka/3; sa.pu.48kha/86; saritkuñjaḥ — {sman ljongs 'bab chur bcas pa yi/} /{nags tshal dag na dgyes par 'gyur//} vane tvāṃ ramayiṣyanti saritkuñjāśca sodakāḥ \n\n jā.mā.51ka/60; girikuñjaḥ ma.vyu.5284 (79ka); mi.ko.147ka \n sman tri byid|trivṛt — {yun ring po nas bsags pa'i skyon rnams sman tri byid thun gcig gis 'byin pa lta bu} subahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣaniṣkarṣaṇavat abhi.bhā.20ka/938. sman lta bu|vi. bhaiṣajyabhūtam — {rigs kyi bu byang chub kyi sems ni}…{nyon mongs pa'i nad sos par byed pas sman lta bu'o//} bodhicittaṃ hi kulaputra…bhaiṣajyabhūtaṃ kleśavyādhicikitsanatayā ga.vyū.310ka/396; {chos ni sman lta bu yin te/} {nyon mongs pa'i nad gso ba'i phyir dang mya ngan las 'das pa nad med pa 'thob par byed pa'i phyir ro//} bhaiṣajyabhūto dharmaḥ kleśavyādhibhaiṣajyatvānnirvāṇārogyasamprāpakatvācca abhi.sphu.235ka/1026. sman thams cad kyi rgyu mthun pa'i yi ge|sarvauṣadhiniṣyandā, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{sman thams cad kyi rgyu 'thun pa'i yi ge'am}…{kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…sarvauṣadhiniṣyandāṃ…āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.67ka/88. sman thams cad la mkhas pa|vi. sarvabhaiṣajyakuśalaḥ — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na sman pa}… {sman thams cad la mkhas pa} tadyathāpi nāma suvikrāntavikrāmin vaidyaḥ…sarvabhaiṣajyakuśalaḥ su.pa. 25kha/5. sman du 'du shes pa'i rnam pa|pā. bhaiṣajyasaṃjñākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{sman du 'du shes pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram… bhaiṣajyasaṃjñākāram śi.sa.107ka/105. sman gdags|= {phan gdags/} sman 'dogs|vi. = {phan 'dogs} hitam — {de dag kun kyang dag pa dang /} /{mi 'gal ba dang mchod 'os dang /} /{brjid dang lha mi rnams la ni/} /{sman 'dogs bkur ba sha stag lags//} viśuddhānyaviruddhāni pūjitānyarcitāni ca \n sarvāṇyeva nṛdevānāṃ hitāni mahitāni ca \n\n śa.bu. 115ka/131. sman pa|1. = {gso dpyad byed pa} bhiṣak — {mchod dang zhabs la gtugs byas pas/} /{nad pas sman pa rab bsten te/} /{phyi nas ming ni bsgrags pa na/} /{bsos pa rnams kyis thud kyis 'debs//} sapādapatanairmānairārtairārādhyate param \n paścātsa kīrtite nāmni svasthaiḥ phūtkriyate bhiṣak \n\n a.ka.13ka/50.130; rogahāryagadaṃkāro bhiṣagvaidyau cikitsake \n a.ko.174ka/2.6.57; bhiṣajyati cikitsāṃ karotīti bhiṣak \n bhiṣaj cikitsāyām a.vi.2.6.57; vaidyaḥ — {de nas de yi lus skyon gyi/} /{sman ni sa yi dbang pos dris/} /{sman pas smras pa rgyal po yi/} /{sras la ma tshang mthong ba med//} pṛṣṭāstataḥ kṣitīśena vaidyāstaddoṣabheṣajam \n avadan vaikalyaṃ rājan rājasūnorna dṛśyate \n\n a.ka.290kha/37.34; {sman pa dang sman dang nad g}.{yog lta bur gyur pa} vaidyabhaiṣajyopasthāyakabhūtaḥ abhi.bhā.41ka/1026; cikitsakaḥ — {nad kyis gzir rnams sman pas gso/} /{chos la zhugs rnams bstan bcos kyis/} /{sdig las can rnams mi bdag ni/} /{rigs gnas lugs ldan bla ma yin//} śāstraṃ dharmapravṛttānāṃ rogārtānāṃ cikitsakaḥ \n varṇāāśramagururnetā nṛpatiḥ pāpakarmaṇām \n\n a.ka.197kha/83.18 2. = {sangs rgyas} bhiṣak, buddhaḥ — {de bzhin gshegs pa}… {sman pa zug rngu 'byin pa bla na med pa zhes bya ba'o//} tathāgataḥ… anuttaro bhiṣak śalyāpahartetyucyate abhi.sphu.151kha/874. sman pa che|= {sman pa chen po/} sman pa chen po|vi. mahāvaidyaḥ, buddhasya — {gso bar mdzad pa'i mchog sman pa chen po bde bzhin gshegs pa rnams kyis} paramacikitsakairmahāvaidyaistathāgataiḥ pra.pa.83kha/108; mahābhiṣak — {sman pa che mchog gtso bo ste/} /{zug rngu 'byin pa bla na med//} mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ \n nā.sa.6ka/103. sman pa mchog|vi. varavaidyaḥ, buddhasya—{gso dpyad phal pa 'di 'dra ba/} /{sman pa mchog gis ma mdzad de/} /{cho ga shin tu 'jam po yis/} /{nad chen dpag med gso bar mdzad//} kriyāmimāmapyucitāṃ varavaidyo na dattavān \n madhureṇopacāreṇa cikitsati mahāturān \n\n bo.a.21ka/7.24; vaidyottamaḥ — {de bzhin gshegs pa byang chub kyi snying po la bzhugs pa mngon par shes pa brnyes pa dang}… {sman pa'i mchog dang} bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ prāptābhijñaṃ…vaidyottamam la.vi.170ka/255; bhiṣagvaraḥ — {des na bde bar gshegs pa nyid/} /{blo gros rgyas pas kun mkhyen bshad/} /{skyes bu don gtso mkhyen pas na/} /{de nyid sman pa mchog tu gsungs//} tataḥ sugatamevāhuḥ sarvajñaṃ matiśālinaḥ \n pradhānapuruṣārthajñaṃ taṃ caivāhurbhiṣagvaram \n\n ta.sa.122ka/1064. sman pa thams cad mkhyen|vi. sarvajñavaidyaḥ, buddhasya — {de la sman pa thams cad mkhyen/} /{zug rngu thams cad 'byin pa yi/} /{bka' ltar mi byed sems pa ni/} /{shin tu gti mug smad pa'i gnas//} tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ \n vākyamullaṅghayāmīti dhiṅ māmatyantamohitam \n\n bo.a.6ka/2.57. sman pa dam pa|• vi. bhiṣagvaraḥ, buddhasya — {rga dang nad kyis gzir ba la/} /{sman pa dam pa 'di byung ste//} jarāvyādhikiliṣṭānāṃ prādurbhūto bhiṣagvaraḥ \n la.vi.69kha/91; vaidyottamaḥ — {khyod ni sman pa'i dam pa zug rngu 'byin//} vaidyottamastvaṃ khalu śalyahartā la.vi.172ka/260; \n\n• nā. vaidyottamaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{sman pa'i dam pa dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…vaidyottamasya ga.vyū.268kha/347. sman pa'i rgyal|= {sman pa'i rgyal po/} sman pa'i rgyal po|• vi. vaidyarāṭ, buddhasya — {nad rnams kun las thar mdzad pa/} /{sman pa'i rgyal po yang dag byung //} vaidyarāṭ tvaṃ samutpannaḥ sarvavyādhipramocakaḥ \n\n la. vi.172ka/259; \n\n• saṃ. vaidyarājaḥ—{sman pa'i rgyal po 'tsho byed bos so//} jīvako vaidyarāja āhūtaḥ a.śa.255ka/234; \n\n• nā. vaidyarājaḥ, tathāgataḥ — {thams cad kyi tha ma de bzhin gshegs pa sman pa'i rgyal po zhes bya ba 'byung bar 'gyur ro//} sarvapaścimo vaidyarājo nāma tathāgata utpatsyate ga.vyū.196ka/277. sman pa'i rgyal po chen po|vi. mahāvaidyarājaḥ, buddhasya — {nyon mongs pa'i nad ma lus par gso bar mdzad pa sman pa'i rgyal po chen po ni} niravaśeṣakleśavyādhicikitsakairmahāvaidyarājaiḥ pra.pa.83kha/108. sman pa'i ngag|vaidyavākyam — {tha mal nad kyis 'jigs na yang /} /{sman pa'i ngag bzhin bya dgos na//} itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet \n bo.a.6ka/2. 55; vaidyopadeśaḥ — {sman pa'i ngag ma mnyan na sman dag gis/} /{bcos dgos nad pa sos pa ga la yod//} vaidyopadeśāccalataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam \n\n bo.a.10ka/4.48. sman pa'i mchog|= {sman pa mchog/} sman pa'i dam pa|= {sman pa dam pa/} sman pa'i bdag po|vaidyādhipaḥ lo.ko.1876. sman pa'i ma|= {ba sha ka} vaidyamātā, vāśikā — vaidyamātṛsiṃhyau tu vāśikā \n vṛṣo'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ \n\n a.ko.161kha/2.4.103; vaidyānāṃ māteva hitakāritvād vaidyamātā a.vi.2.4.103. sman par gyur pa|vi. vaidyabhūtaḥ — {nad kyis btab pa rnams la ni sman par gyur pa'o//} vyādhiparipīḍitānāṃ vaidyabhūtaḥ kā.vyū.220kha/282. sman por|= {sman phor/} sman dpyad|cikitsā—{sdug pa'i bu la'ang phan par 'dod pa'i phyir/} /{nad kyi dbang gis sman dpyad byed pa'ang yod//} priye tu putre'pi cikitsakasya pravartate vyādhivaśāccikitsā \n\n jā.mā.155kha/179. sman dpyad kyi bstan bcos|cikitsāśāstram — {gso dpyad ces bya ba ni sman dpyad kyi bstan bcos so//} cikitsitamiti cikitsāśāstram ta.pa.323kha/1114. sman dpyad pa|nā. carakaḥ, vaidyaḥ—{'bras bu nyid du rtogs} …{de lta bas na 'di ni tshad ma gzhan nyid yin no zhes sman dpyad pa ste sman pas zer ro//} kāryatāpratipattiḥ… tasmāt pramāṇāntarameveyamityāha carako vaidyaḥ ta.pa. 68kha/588. sman dpyad las byung ba|vi. vaidyaparidṛṣṭaḥ — {mig ya gcig sman dpyad las byung ba bzhin du dal bus ma snad par phyung ste} nayanamekaṃ vaidyaparidṛṣṭena vidhinā śanakairakṣatamutpāṭya jā.mā.11kha/11. sman phor|bhaiṣajyaśarāvakam — {sman phor bcang bar bya'o//} {sman gyi nal ze yang ngo //} dhārayed bhaiṣajyaśarāvakam \n bhaiṣajyakaṭacchukam vi.sū.76kha/93; {de dag bdag gir byas pa'am gzhan yang rung ste/} {gal te yongs su spyad dgos par gyur na sman phor gyi yongs su spyad pas so//} svīkṛtasyāsyānyasya vā paribhogaśced bhaiṣajyaśarāvakaparibhogeṇa vi.sū.26kha/33. sman bla|= {sman gyi bla/} sman dbang|= {sman gyi dbang po/} sman ma bskus pa|vi. anañjitam — {sman ma bskus par dkar min mig/} /{mnan pa min par smin ma dma'/} /{tshon ma bskus par dmar ba ni/} /{mdzes ma khyod kyi mchu 'di 'o//} anañjitāsitā dṛṣṭirbhrūranāvarjitā natā \n arañjito'ruṇaścāyamadharastava sundari \n\n kā.ā.328kha/2.198. sman ma mchis|= {phan pa mi byed} kri. nānugṛhṇāti — {gzhan dang thun mong ma lags pa'i/} /{bde ba gang de gya nom yang /} /{dam pa'i spyod ldan khyod 'dra la/} /{gnod par byas kyi sman ma mchis//} tvādṛśānpīḍayatyeva nānugṛhṇāti tatsukham \n praṇītamapi sadvṛtta yadasādhāraṇaṃ paraiḥ \n\n śa. bu.111ka/23. sman ma mchis pa|= {sman ma mchis/} sman med|vi. nirauṣadhaḥ lo.ko.1876. sman rtsabs|sauvīrakam—{'dir ro dang phye ma dang sbyar ba'i btung ba dag 'dus pa nyid yin no//} {sman rtsabs shin tu sla ba yang ngo //} praviṣṭatvamatra rasacūrṇāriṣṭayoḥ \n sauvīrakasya ca svacchasya vi.sū.75kha/93. sman rtsi|oṣadhiḥ ma.vyu.5772 (84ka). sman tshegs|kṣudrakam — {gzhir gtogs pa'i sman gyi gzhi'o//} (iti) bhaiṣajyavastu vi.sū.78kha/95; {sman gyi gzhi sman tshegs la sogs pa'i skabs so//} (iti) kṣudrakādibhaiṣajyavastugatam vi.sū.81kha/99. sman 'dzin|vi. bhaiṣajyadhartrī — {ro langs ma ni chu lag ma/} /{g+ha sma rI ni sman 'dzin cing /} vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī \n\n he.ta.5ka/12. sman zhabs|nā. vaidyapādaḥ, ācāryaḥ lo.ko.1877. sman zong|bhaiṣajyapariṣkāraḥ — {na bza' dang zhal zas dang gzims cha dang gdan dang snyun gsos dang sman zong rnams brnyes pa} lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.5kha/4. sman bzang po|subhaiṣajyam — {ji ltar zhes bya ba ni sman bzang po la sogs pa la nad pa la sogs pa ltar ro//} yatheti subhaiṣajyādiṣvivā''turādayaḥ sū.vyā.189kha/87. sman yang dag 'phags|nā. bhaiṣajyasamudgataḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' sman yang dag 'phags dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…bhaiṣajyasamudgatena ca sa.pu. 2kha/1. sman yon|= {phan yon} ātithyam — {bcom ldan khyod kyis skye ba dang /} /{na tshod rigs dang yul dang ni/} /{dus kyi skyon med chos rnams kyis/} /{'di dag kun la sman yon btags//} upapattivayovarṇadeśakālaniratyayam \n tvayā hi bhagavan dharmasarvātithyamidaṃ kṛtam \n\n śa.bu.114kha/110. sman yon btags|= {sman yon btags pa/} sman yon btags pa|• bhū.kā.kṛ. ātithyaṃ kṛtam — {bcom ldan khyod kyis skye ba dang /} /{na tshod rigs dang yul dang ni/} /{dus kyi skyon med chos rnams kyis/} /{'di dag kun la sman yon btags//} upapattivayovarṇadeśakālaniratyayam \n tvayā hi bhagavan dharmasarvātithyamidaṃ kṛtam \n\n śa.bu.114kha/110; \n\n• saṃ. anugrahaḥ — {de ltar bgyis na bdag la sman yon btags par 'gyur gyi/} {gnod par ni mi 'gyur ro//} anugrahaścaiṣa mama syānna pīḍā jā.mā.76kha/88. sman rab|subheṣajam lo.ko.1877. sman ri|= {sman ljongs} girikuñjaḥ mi.ko.147ka \n sman las skyes pa|pā. auṣadhajā, ṛddhibhedaḥ — {rdzu 'phrul ni mdor bsdu na rnam pa lnga'o zhes brjod de/} {bsgoms pa'i 'bras bu dang}…{sman las skyes pa dang las las skyes pa ste} samāsataḥ pañcavidhāmṛddhiṃ varṇayanti—bhāvanāphalam…auṣadhajām, karmajāṃ ca abhi.bhā.64kha/1121. sman shing|vetasaḥ — atha vetase \n\n rathābhrapuṣpavidulaśītavānīravañjulāḥ \n a.ko.156ka/2.4.29; veti vṛddhiṃ gacchatīti vetasaḥ \n vī gativyāptiprajanakāntyaśanakhādaneṣu \n vitasyate kālenopakṣīyata iti vā \n tasu upakṣaye a.vi.2.4.29. smal po|nā. = {rgyu skar mgo} mṛgaśīrṣam, nakṣatram mi.ko.32kha \n smas|= {smas pa/} smas pa|•kri. kṣiṇoti—{bdag smas pa dang las kyi sgrib pa yongs su 'dzin to//} kṣiṇotyātmānaṃ karmāvaraṇaṃ ca gṛhṇāti śi.sa.56ka/54; \n\n• saṃ. avabhedaḥ — {lta ba'i mche bas smas pa dang /} /{las rnams 'jig pa la ltos nas/} /{stag mos phru gu khyer ba ltar/} /{rgyal bas chos ni ston par mdzad//} dṛṣṭidaṃṣṭrāvabhedaṃ ca bhraṃśaṃ cāpekṣya karmaṇām \n deśayanti jinā dharmaṃ vyāghrīpotāpahāravat \n\n abhi.bhā.89ka/1211; \n\n• vi. kṣatavikṣataḥ — {rmon pa de dag kyang lcags gzer bu can gyis gzhus pas lus smas shing rma byung bas rnag 'dzag la sngam pa 'don bzhin du zhing rmod do//} te'pi balīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurniśvasanto vahanti vi.va.158ka/1.47; kṣataḥ — {khyod ni chu bos bdas pa'i gling /} /{smas pa'i bdag nyid skyob pa ste//} tvamoghairuhyamānānāṃ dvīpastrāṇaṃ kṣatātmanām \n śa.bu.113kha/98; ma.vyu.7355 (104kha); upahataḥ — {skyes bu stobs dang ldan pa de ma snad ma smas par} saḥ…pratibalaḥ puruṣo'kṣato'nupahataḥ a.sā.327ka/184; dra.— {sa bon gyi rnam pa lnga ma grugs ma smas} pañca bījajātānyakhaṇḍāni acchidrāṇi abhi.sphu.158kha/887. smas pa'i bdag nyid|vi. kṣatātmā—{khyod ni chu bos bdas pa'i gling /} /{smas pa'i bdag nyid skyob pa ste//} tvamoghairuhyamānānāṃ dvīpastrāṇaṃ kṣatātmanām \n śa.bu.113kha/98. smas par gyur|kri. bhinnaḥ syāt — {bdag yod nyid du khas blangs nas/} /{lta ba'i mche bas smas bar gyur//} ātmāstitvaṃ hyupagato bhinnaḥ syād dṛṣṭidaṃṣṭrayā \n abhi.bhā.89kha/1211. smas par gyur pa|= {smas par gyur/} smas par 'gyur|kri. 1. kṣaṇyati — {dge slong dag gang zag gis gang zag la drod bzung na smas par 'gyur bar shes par gyis} yacchīghraṃ kṣaṇyati hi bhikṣavaḥ pudgalaḥ pudgalaṃ pravicinvan śi.sa.56kha/54 2. kṣaṇyet — {des bdag cag smas par 'gyur ro//} te vayaṃ kṣaṇyema śi.sa.56kha/54. smas par 'gyur ba|= {smas par 'gyur/} smig rkang|vaṃśarocanā ma.vyu.5790 (84kha). smig rgyu|• saṃ. marīciḥ — {des}… {'jig rten stong pa dang sprul pa lta bu dang sgyu ma lta bu dang rmi lam dang smig rgyu dang grag ca lta bu dang}…{mthong ngo //} śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati sa.pu.53ka/93; {dmigs pa med pa'i ngo bos ni/} /{yid kyi rtog pa thams cad ni/} /{sngon gyi shes pa las byung ste/} /{smig rgyu la ni chur rtog bzhin//} mānasī kalpanā sarvā pūrvahetusamudbhavā \n nirālambanabhāvena marīcyāṃ toyakalpavat \n\n pra.a.74ka/82; marīcikā—\n{ji ltar mya ngam gyi smig rgyu'i tshogs la chur 'khrul pa skye ba'i skyes bu drung du ma phyin pas chu'i rang bzhin gyis dben pa'i phyir mya ngam gi thang snang ba'i shes pa mi skye ba lta bu'o//} yathā marumarīcikānicaye samupajātasalilavibhramasya puṃso'nupasarpaṇāt salilasvabhāvaviviktamarusthalīnirbhāsi jñānaṃ nopajāyate ta.pa.243ka/957; mṛgatṛṣṇā— {smig rgyu la sogs pa'i blo ni smig rgyu la chu la sogs par 'khrul pa'o//} mṛgatṛṣṇādibuddhiḥ marīcikādau jalādibhrāntiḥ ta.pa.226kha/922; {smig rgyu ba la ji lta bur/} /{chu med pa la chu 'dzin pa//} ajale ca jalagrāho mṛgatṛṣṇā yathā la.a.122ka/68; mṛgatṛṣṇikā — {blo gros chen po 'di lta ste dper na smig rgyu ba ni ri dwags slu ba yin te/} {chu'i dngos por mngon par zhen pas mngon par zhen par byed de} tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate la.a.85kha/33; {mgal me bskor ba dang sprul pa dang dri za'i grong khyer dang smig rgyu lta bu'i nor gyi rnam pa chen por gyur pa}…{mthong ste} alātacakranirmāṇagandharvanagaramṛgatṛṣṇikāsadṛśaṃ mahadarthajātaṃ paśyati śi.sa.45kha/43; \n\n• pā. marīciḥ, nimittabhedaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste/} {du ba dang smig rgyu dang}…{thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o//} sa ca nimittabhedena daśavidho dhūmamarīci … bindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115. smig rgyu ltar slu ba'i bdag nyid can|marīcivadvipralambhātmakaḥ — {lus 'di}…{smig rgyu ltar slu ba'i bdag nyid can} ayaṃ kāyaḥ…marīcivadvipralambhātmakaḥ śi. sa.129ka/124. smig rgyu bstan pa'i rang bzhin|marīcidarśanasvabhāvaḥ — {smig rgyu mthong ba'i skyes bu smig rgyu bstan pa ston kyang smig rgyu bstan pa gang yang med na/} {smig rgyu bstan pa'i rang bzhin lta ga la yod} marīcidarśī puruṣo marīcidarśanaṃ ca nirdiśati, na ca marīcidarśanaṃ (kaścit) saṃvidyate, kutaḥ punarmarīcidarśanasvabhāvo bhaviṣyati su.pa. 48ka/25. smig rgyu mthong ba|vi. marīcidarśī — {smig rgyu mthong ba'i skyes bu} marīcidarśī puruṣaḥ su.pa.48ka/25. smig rgyu dang 'dra ba|vi. marīcisadṛśaḥ — {longs spyod 'di dag ni chu zla lta bu'i rang bzhin can/} {smig rgyu dang 'dra ba/} {mi rtag pa} ime bhogāḥ jalacandrasvabhāvāḥ marīcisadṛśā anityāḥ a.śa.73ka/63. smig rgyu ba|= {smig rgyu/} smig rgyu ma|nā. marīciḥ, devī/śaktiḥ — {lha mo ni du ba ma dang smig rgyu ma dang mkha' snang ma dang mar me ma dang ser mo 'bar ma dang dkar mo 'bar ma dang dmar mo 'bar ma dang nag mo 'bar ma} divyā (? devyaḥ) dhūmā marīciḥ khadyotā pradīpā pītadīptā śvetadīptā (raktadīptā) kṛṣṇadīptā vi.pra.55ka/4.95; {nus ma'i sa bon rnams te/} {nus ma ni du ba la sogs pa mtshan ma'i rnal 'byor ma rnams so//}…{haH ni smig rgyu ma dang}…{nus ma brgyad do//} śaktibījāni \n śaktayo dhūmādayo nimittadaivatyaḥ…haḥ marīciḥ…śaktayo'ṣṭau vi.pra.53ka/4.81. smig rgyu med pa|amarīciḥ — {smig rgyu'i tshig dang /} {smig rgyu med pa'i tshig dang} marīcipadamamarīcipadam la.a.68kha/17. smig rgyu med pa'i tshig|amarīcipadam—{bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {smig rgyu'i tshig dang smig rgyu med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… marīcipadamamarīcipadam la.a.68kha/17. smig rgyu 'dzin pa'i shes pa|marīcikāgrāhijñānam—{smig rgyu 'dzin pa'i shes pa chu nges pa dang ldan pa} marīcikāgrāhijñānaṃ jalāvasāyākrāntam ta.pa.238ka/946. smig rgyu'i chu|mṛgatṛṣṇodakam — {smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug} mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38. smig rgyu'i tshig|marīcipadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{smig rgyu'i tshig dang smig rgyu med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam…marīcipadamamarīcipadam la.a.68kha/17. smig rgyu'i tshig dang smig rgyu med pa'i tshig|pā. marīcipadamamarīcipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{smig rgyu'i tshig dang smig rgyu med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam…marīcipadamamarīcipadam la.a.68kha/17. smig rgyu'i tshogs|marīcikānicayaḥ — {ji ltar mya ngam gyi smig rgyu'i tshogs la chur 'khrul pa skye ba'i skyes bu drung du ma phyin pas chu'i rang bzhin gyis dben pa'i phyir mya ngam gi thang snang ba'i shes pa mi skye ba lta bu'o//} yathāmarumarīcikānicaye samupajātasalilavibhramasya puṃso'nupasarpaṇāt salilasvabhāvaviviktamarusthalīnirbhāsi jñānaṃ nopajāyate ta.pa.243ka/957. smig sgyu|= {smig rgyu/} smig ma|= {smyig ma/} smig shad|kūrva* — {so mangs dang smig shad dang gsum zhes bya ba dang sgra brnyan gyis kyang ngo //} phala (?phali)kūrvatryākhyapratiśīrṣakāṇāñca vi.sū.53ka/68. smin|1. = {smin ma} bhrū — {de slad smin legs bdag gi yid/} /{spun zla gsod la yongs mi 'jug//} tasmānna me manaḥ subhru bhrātṛdrohe pravartate \n a.ka.5kha/50.46 2. = {smin pa/} smin 'khyog|bhrūbhaṅgaḥ — {bu mo smin 'khyog mig yon gyis/} /{mchu ni g}.{yo zhing lta bar byed//} bālā bhrūbhaṅgajihmākṣī paśyati sphuritādharā \n\n kā.ā.330ka/2.240; {smin 'khyog rab 'dar glal 'dzum logs su lta ba mtho ris bu mo'i skye bo dang //} bhrūbhaṅgotkampajṛhmāsmitacalitadṛśaṃ divyanārījanena nā.nā.225ka/3. smin gyur cig|kri. pacyatām — {'gro ba'i sdug bsngal gang ci'ang rung /} /{de kun bdag la smin gyur cig//} yatkiñcijjagato duḥkhaṃ tatsarvaṃ mayi pacyatām \n bo.a. 40ka/10.56. smin 'gyur|= {smin par 'gyur/} smin 'gyur ba|= {smin par 'gyur/} smin 'joms|= {smin pa 'joms/} smin 'joms bu|nā. pākaśāsaniḥ, indraputraḥ — syāt prāsādo vaijayanto jayantaḥ pākaśāsaniḥ \n a.ko.130kha/1.1.47; pākaśāsanasyāpatyaṃ pākaśāsaniḥ \n indraputranāmāni a.vi.1.1.47. smin drug|nā. kṛttikā, nakṣatram — {rgyu skar ni tha skar dang bra nye dang smin drug dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī bharaṇī kṛttikā…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; {'di lta ste/} {tha skar dang}… {smin drug dang}…{de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…kṛttikā…ityete nakṣatrarājñaḥ ma.mū.104kha/13; {mun par mgal dum tshig mthong bas/} /{ring nas du ba dpogs par byed/} /{smin drug shar ba las kyang ni/} /{snar ma nye ba yin par rtog//} tamasyulmukadṛṣṭau ca dhūma ārāt pratīyate \n kṛttikodayataścāpi rohiṇyāsattikalpanā \n\n ta.sa.52ka/509; vi.pra.236ka/2.37. smin drug gi bu|nā. kārtikeyaḥ, śivaputraḥ — {mrin drug gi bu rma bya'i stan la 'dug pa mdung thogs pa} kārtikeyaśca mayūrāsanaḥ śaktyudyatahastaḥ ma.mū.122ka/31. smin drug gi zla ba|kārtikaḥ, māsabhedaḥ — {tha skar gyi zla ba dang smin drug gi zla ba dag la ta sde'o//} tavargaḥ āśvinakārtikayoḥ vi.pra.54kha/4.85. smin drug bu|= {smin drug gi bu/} smin drug zla ba|= {smin drug gi zla ba/} smin bsdus|bhrakuṭiḥ, bhruvoḥ kuṭilatā — bhrakuṭirbhrukuṭirbhrūkuṭiḥ striyām a.ko.145ka/1.8.37; bhruvoḥ kuṭiḥ kuṭilatā bhrakuṭiḥ, bhrukuṭiḥ, bhrūkuṭiśca \n kuṭa kauṭilye a.vi.1.8.37. smin pa|• kri. (avi., aka.) phalati — {dben par byas pa'i las 'bras nges par smin/} /{las rnams 'bras bu rab nyams yod ma yin//} rahaḥ kṛtaṃ karma phalatyavaśyaṃ na karmaṇāmasti phalapraṇāśaḥ \n a.ka.55kha/59.56; \n\n• saṃ. 1. pākaḥ — {skyes bu rnams kyi nyes byas sngon bsgrubs smin pa'i dus su ni/}…/{mngon par 'joms pa chen pos nges par su dang su mi ltung //} puṃsāṃ purā vihitaduṣkṛtapākakāle ke ke na nāma nipatanti mahābhighātāḥ \n\n a.ka.282kha/105.11; paripākaḥ — {shing tin du'i 'bras bu smin nas lhags pa} paripākavaśādvicyutāni…tindukīphalāni jā.mā.140ka/162; {phung po smin pa ni rga ba'o//} skandhaparipāko jarā śi.sa.125ka/121; vipākaḥ — {smin pa ni dro ba zhu ba dang bsil ba zhu ba nyid do//} vipākaḥ uṣṇapariṇāmatā, madhura (śīta?)pariṇāmatā abhi.sphu.253kha/1060; {ltas ngan mtshan ma ngan pa smin pa yang /} /{bdag gi lus la smin par gyur} apyaniṣṭanivedināṃ (? ānāma)nimittānāṃ maccharīra eva vipāko bhavet jā.mā.57kha/67; paktiḥ — {las kyi sgo nas te/} {sdud pa dang 'dzin pa dang smin pa dang g}.{yo ba'i phyir ro//} karmataḥ saṃgrahadhṛtipaktivyūhanāt abhi.bhā. 63kha/182; vipaktiḥ — {dge ba dang mi dge ba'i las 'das pa ni rang gi ngo bor yod pa yin te/} {smin pa'i tshe 'bras bu 'byung bar 'gyur ba yin pa'i phyir} vidyamānasvalakṣaṇaṃ śubhāśubhamatītaṃ karma, vipaktikāla utpadyamānaphalatvāt abhi.sphu.114ka/805; pācanam — {'od zer rnams kyi bya ba gcig nyid ni smin pa dang skems pa la sogs par bya ba mthun pa nyid las rig par bya'o//} raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvādveditavyam sū.vyā.156ka/42; {thob bya smin par rung bya dang //} prāpyaṃ yogyaṃ ca pācane sū.a.247ka/163 2. = {nas kyi 'gyur ba} pākyaḥ, yavakṣāraḥ — yavakṣāro yavāgrajaḥ \n\n pākyaḥ a.ko.202ka/2.9.109; pākena siddhaḥ pākyaḥ a.vi.2.9.109 3. palitam—palitaṃ jarasā śauklyaṃ keśādau a.ko.172kha/2.6.41; palati śauklyena śobhate śarīrasaundaryamiti palitam \n pala gatau a.vi.2.6.41; \n\n• nā. pākaḥ, asuraḥ — {smin pa gsod byed} pākaśāsanaḥ a.ka.38ka/55.13; {smin pa 'joms pa} pākaśāsanaḥ a.ko.130kha/1.1.42; pāko nāmāsuraḥ taṃ śāstīti pākaśāsanaḥ a.vi.1.1.42; \n\n• vi. pakvam — {shun pa dang}…{me tog kha bye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad gdags so//} tvak… puṣpitapuṣpapakvaphalānāmarddhamṛtatayā vyavahāraḥ vi.sū.30kha/38; {smin pa ni shin tu rnam par dag pa'i mchog tu 'gro'o//} pakvaḥ suviśuddhau paramatāṃ vrajati sū.vyā.158ka/45; paripakvam — {shing tin du zhig}… {yal ga 'bras bu smin pa'i lcid kyis dud cing ser por gyur pa zhig mthong ngo //} dadarśa…paripakvaphalānamitapiñjarāgraśākhaṃ tindukīvṛkṣam jā.mā.140kha/162; pariṇatam — {ku sha smin pa'i 'dab ma 'dra ba'i mdog/}… /{'di ltar gda' ba rgya mtsho gang zhig lags//} pariṇatakuśaparṇavarṇatoyaḥ salilanidhiḥ katamo nvayaṃ vibhāti \n jā.mā.83ka/95; pācitam — {de ltar dngos po rnam dgu smin pa'i bdag/} /{pha rol yongs su smin byed rung dang ldan//} iti navavidhavastupācitātmā paraparipācanayogyatāmupetaḥ \n sū.a.150ka/33. smin pa chung ngu la gnas pa|vi. mṛdupākavyavasthitaḥ — {smin pa chung ngu la gnas pa'i byang chub sems dpa' ni 'dun pa chung ngu dang sbyor ba chung ngu yin te} mṛdupākavyavasthito bodhisattvo mṛducchando bhavati mṛduprayogaḥ bo.bhū.46kha/60. smin pa chung ngu la gnas par gyur pa|vi. mṛdupākavyavasthitaḥ — {nyan thos ni sngon dge ba la goms pas gang gi tshe smin pa chung ngu la gnas par gyur pa/} {de ni 'dun pa chung ba dang sbyor ba chung ba yin te} śrāvakaḥ pūrvakuśalābhyāsād yadā mṛdupākavyavasthito bhavati, sa mṛducchando bhavati mṛduprayogaśca bo.bhū.46kha/60. smin pa 'joms|nā. = {brgya byin} pākaśāsanaḥ, indraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n a. ko.130kha/1.1.42; pāko nāmāsuraḥ taṃ śāstīti pākaśāsanaḥ \n śāsu anuśiṣṭau \n pākaṃ ditigarbhaṃ vā śāstīti pākaśāsanaḥ a.vi.1.1.42; dra. {smin pa gsod byed/} smin pa nyid|pakvatā — {shing thog med par de'i smin pa nyid yod pa ni ma yin no//} na hi asati phale tatpakvatā sambhavati pra.pa.46kha/55. smin pa 'bring|vi. madhyapākaḥ — {smin pa 'bring gi byang chub sems dpa' ni 'dun pa 'bring dang sbyor ba 'bring yin te} madhyapāko bodhisattvo madhyacchando bhavati madhyaprayogaḥ bo.bhū.46kha/60. smin pa 'bring la gnas par gyur pa|vi. madhyapākavyavasthitaḥ — {nyan thos ni sngon dge ba la goms pas}…{gang gi tshe smin pa 'bring la gnas par gyur pa/} {de ni 'dun pa 'bring dang sbyor ba 'bring yin te} śrāvakaḥ pūrvakuśalābhyāsād… yadā tu madhyapākavyavasthito bhavati, sa madhyacchandaśca bhavati madhyaprayogaḥ bo.bhū.46kha/60. smin pa las byung ba|= {smin byung /} smin pa las 'byung ba|= {smin 'byung /} smin pa gsod byed|= {brgya byin} pākaśāsanaḥ, indraḥ — {smin pa gsod byed skyengs par ni/} /{bgyid par de yi bstan pa las/} /{sprin tshogs 'bebs par bgyid rnams kyis/} /{zhag bdun gser gyi char pa phab//} pākaśāsanavailakṣyakaraṇāstasya śāsanāt \n saptāhaṃ hema vavṛṣurmeghāḥ saṅghātavarṣiṇaḥ \n\n a.ka.40kha/4.47; dra. {smin pa 'joms/} smin par 'gyur|kri. pacyate — {shing a mra'i 'bras bu ni rim gyis smin par 'gyur gyi/} {cig car ma yin no//} āmraphalāni kramaśaḥ pacyante na yugapat la.a.76kha/24; {bskal par mnar med par smin 'gyur//} avīcau pacyate kalpam abhi.ko.14kha/4.99; paripacyate lo.ko.1878; vipacyate lo.ko.1877. smin par byed|= {smin par byed pa/} smin par byed pa|• kri. pacati — {dus kyis 'byung ba smin par byed/} /{dus kyis skye dgu sdud par byed//} kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ \n ta.pa.192ka/101; pācayati—{ji ltar nyi ma rtog med pa/} /{rang 'od cig car spros pa yis/} /{pad ma rgyas par byed pa dang /} /{gzhan dag smin par byed pa ltar//} nirvikalpo yathā''dityaḥ kamalāni svaraśmibhiḥ \n bodhayatyekamuktābhiḥ pācayatyaparāṇyapi \n\n ra.vi.125kha/108; paripācayati — {thabs la mkhas pa brgya phrag du ma yis/} /{byang chub sems dpa' mang po smin par byed//} upāyakauśalyaśatairanekaiḥ paripācayanti bahubodhisattvān \n sa.pu.77ka/130; bodhaṃ karoti — {gsang ba'i pad+ma de las chu yis sdud do/} /{phyi nas ni me yis smin par byed} ato guhyakamalād rohayatyambu, paścāt tejo bodhaṃ karoti vi.pra.223kha/2. 4; \n\n• saṃ. 1. pākaḥ — {de yi 'og tu sems can ni/} /{smin par byed pa 'grub par 'gyur//} sattvapākasya niṣpattirjāyate ca tataḥ param \n\n sū.a.251kha/170; {'dab gshog kun tu rgyas pa'i bya bzhin du/} /{sems can smin par byed par nus pa nyid//} śakto bhavatyeva ca sattvapāke sañjātapakṣaḥ śakuniryathaiva \n sū.a.148ka/29; pācanam — {de nyid ni rgyud kyi rgyal po thams cad du byis pa rnams ni smin par byed pa'i don du mchog gi thugs rje dag gis sna tshogs gtso bos sbas te} sarvasmin tantrarāje tadeva bālānāṃ pācanārthaṃ paramakaruṇayā gopitaṃ viśvabhartrā vi.pra.88ka/4.234; {de lta bas/} /{'di ni sems can smin byed lam//} tasmācca vartma tatsattvapācane sū.a.210kha/114; pācanā — {nyon mongs pa dang bral bar smin par byed pa ni bral bar smin par byed pa'o//} kleśavigamena pācanā vipācanā sū.vyā.150kha/33; {rtag tu smin par byed pa ni rtag tu smin par byed pa'o//} nityā pācanā nipācanā sū.vyā.150kha/33; {rtogs pas smin par byed pa ni rtogs pa smin par byed pa'o//} adhigamena pācanā adhipācanā sū.vyā.150kha/33; {'tsham par smin par byed pa ni mthun par smin par byed pa'o//} anurūpā pācanā anupācanā sū.vyā.150kha/33 2. = {me} pāvakaḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…pāvakaḥ a.ko.131kha/1.1.55; punātīti pāvakaḥ \n pūñ pavane a.vi.1.1.55 3. = {'tshed pa} pākaḥ mi.ko.146kha; \n\n\n• pā. paktiḥ, tejodhātoḥ karma — {sa dang chu dang me dang rlung gi khams 'di dag ni go rims bzhin du 'dzin pa dang sdud pa dang smin pa byed pa dang rgyas par byed pa'i las dag tu grub po//} dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ abhi.bhā.32ka/42; \n\n• vi. pācakaḥ — {tshangs chen bzhin de gtan du ni/} /{smin par byed min de 'dra'ang min//} mahābrahmopamaṃ tadvanna ca nātyantapācakam \n\n ra.vi.127kha/113; {phan rnam gnyis 'dogs rnam par smin pa dang /} /{rgyu mthun yon tan brgyud pas gzhan smin byed//} paramparānugrahakṛddvidhā pare vipākaniṣyandaguṇena pācakaḥ \n\n sū.a.151ka/34; pācikā — {ngo tsha}…{kha na ma tho med dman yul/} /{sems can smin byed brtan pa'i yin//} lajjā… hīnānavadyaviṣayā sattvānāṃ pācikā dhīre \n\n sū.a.220kha/128; \n\n• = {smin par byed/} (dra. {rnam par smin pa/} {yongs su smin pa/} {yang dag par smin pa/}). smin par ma gyur pa|kri. pākaṃ na bhavati — {ci ste ma smin na/} {ji srid smin par ma gyur pa de srid du dkar po'i bdug pa bsreg par mi bya'o//} atha na pakvam, ato yāvat pākaṃ na bhavati tāvacchītadhūpaṃ na dāhayet vi.pra.11kha/2.141; pākaṃ nā''gacchati — {de ltar chung ngu'i sde tshan la cha chung ngu smin yang ji srid nag po'i phyogs la gsum pa chen po'i tshad smin par ma gyur bar mun pa 'jug par mi 'gyur ro//} evaṃ mṛdukāṇḍakalāyāṃ mṛdupāke na ca tamaḥpraveśaḥ syāt, kṛṣṇapakṣe yāvat tṛtīyādhimātrā pākaṃ nā''gacchati vi.pra.160ka/1.8. smin byas|vi. pacyamānaḥ — {skye ba'i 'khor mor rim gyis yongs 'dris rgyud dag gis ni smin byas shing /} /{phyi nas skam dang chu dang shing dang rdo yi snying po'i dbus skyes kyang //} janmāvartakramaparicayaiḥ santataiḥ pacyamānaṃ paścājjātaṃ sthalajalatarugrāvagarbhāntare'pi \n a.ka.134ka/66.103. smin byung|vi. pākajaḥ — {yang na a mra'i 'bras bu la sogs pa smin pa las byung ba'i gzugs bzhin no//} āmraphalādipākajarūpavad vā pra.a.47ka/53. smin byed|= {smin par byed pa/} smin byed pa|= {smin par byed pa/} smin byed me|jāṭharāgniḥ — {rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/} /{smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang //} jñātāsvādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām \n\n a.ka.24ka/52.51. smin byed las skyes pa|vi. pākajaḥ — {thal ba dang kha ba dang rtswa dang nyi ma dang chu dang sa dang 'brel pa las smin byed las skyes pa'i bye brag byung ba la gang la brtag par bya} kṣārahimaśukta (kṣupa?)sūryodakabhūmisambandhāttu pākajaviśeṣotpattau kāṃ kalpanāṃ kalpayeyuḥ abhi.bhā. 167kha/572. smin 'byung|vi. vipākajaḥ — {la la sprul pa'i sangs rgyas dang /} /{sangs rgyas la la smin 'byung /} /{yang dag ye shes sangs rgyas rnams/} /{ji ltar ci slad bdag la gsungs//} kena nirmāṇikā buddhā kena buddhā vipākajāḥ \n tathatā jñānabuddhā vai kathaṃ kena vadāhi me \n\n la.a.65kha/13. smin ma|bhrū — {de thod pa'i phyed kyang bor nas smin ma gnyis kyi bar du sems 'dzin par byed pa} so'rdhamapi kapālasya muktvā bhruvormadhye cittaṃ dhārayati abhi.bhā.10ka/897; {smin ma'i 'khri shing} bhrūlatā kā.ā.325ka/2.92; la.a.67ka/15. smin ma bskyod pa|bhrūbhaṅgaḥ — {gar mkhan smin ma bskyod ma thag tu kho bo cag gis gos 'phang bar bya'o//} nartakībhrūbhaṅgānantaramasmābhirvastrāṇi prakṣeptavyāni ta.pa. 194ka/104; bhrūlatābhaṅgaḥ — {gang gi phyir smin ma bskyod pa 'di mig gi rnam par shes pa la sogs pa 'bras bu gcig la nye bar sbyor te} yasmādasau bhrūlatābhaṅga ekasmin kārye cakṣurvijñānādika upayujyate ta.pa.197kha/111; bhrūvikṣepaḥ — {la la na smin ma bskyod pas} ({chos ston te}) kvacid bhrūvikṣepeṇa (dharmo deśyate) la.a. 97ka/43; bhrūlatā — {gar mkhan gyi smin ma bskyod pa la sogs pa ni gcig ma yin te/} {de ni rdul phra rab du ma 'dus pa'i bdag nyid yin pa'i phyir ro//} na hi nartakībhrūlatādireko'sti; tasyānekāṇusamūhatvāt ta.pa.197kha/111. smin ma 'khyog po|bhrūbhaṅgaḥ — {grong khyer gsum rgyal mig gi mes/} /{gang du skrag pas yid 'byung ni/} /{stobs med g}.{yo zhing rtse ba yi/} /{smin ma 'khyog po nyid kyis bsrungs//} yatra tripurajinnetraśikhitrasto manobhavaḥ \n abalābhiścalakrīḍabhrūbhaṅgaireva rakṣyate \n\n a.ka.47ka/5.4. smin ma 'gyur|kri. mā vipacyatām — {de dag las ni smin ma 'gyur//} maiṣāṃ karma vipacyatām śi.sa.32ka/30. smin ma rgyun chags pa|pā. saṅgatabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni smin ma'i spu mnyam pa dang smin ma stug pa dang smin ma gnag pa dang smin ma rgyun chags pa dang smin ma rim gyis gzhol ba dang} sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ \n citra (?ta)bhrūśca asitabhrūśca saṅgatabhrūśca anupūrvabhrūśca la.vi.58ka/75. smin ma bsgyur|avya. sabhrūkṣepam — {de nas rgyal po de}… {chags pa'i dbang gis btsun mo rnams gar song zhes gzims mal ba rnams la smin ma bsgyur te dris so//} atha sa rājā…madanānuvṛttyā kutra devya iti śayanapālikāḥ sabhrūkṣepaṃ paryapṛcchat jā.mā.167ka/193. smin ma bsgyur ba|= {smin ma bsgyur/} smin ma bcum|bhrūbhaṅgaḥ — {lus 'dar zhing smin ma bcum ste}({bsdus te} pā.bhe./ /{mig rtsa dmar po ni bgrad/} {gzi mdangs bzang po ni nyams//} vaivarṇyavepathurbhrūbhaṅgajihmavivṛttasthirābhitāmranayanaḥ viraktakāntilāvaṇyaśobhaḥ jā.mā.167kha/194. smin ma 'jam pa|pā. ślakṣṇabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ ma.vyu.333 (9ka). smin ma 'jar ba|vi. saṅgatabhrūḥ — {gzhon nu}…{smin ma 'jar ba sna'i gzengs mtho ba}…{skyes bu chen po'i mtshan sum bcu rtsa gnyis kyis kun nas brgyan pa'i lus dang ldan pa zhig byung ngo //} kumāro jātaḥ…saṅgatabhrūstuṅganāso dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraḥ vi.va.170ka/1.59. smin ma stug pa|• pā. citabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni smin ma'i spu mnyam pa dang smin ma stug pa dang smin ma gnag pa dang smin ma rgyun chags pa dang smin ma rim gyis gzhol ba dang} sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ \n citra (?ta)bhrūśca asitabhrūśca saṅgatabhrūśca anupūrvabhrūśca la.vi.58ka/75; \n\n• vi. saṅgatabhrūḥ — {khye'u} …{sna legs pa/smin} {pa stug pa} dārakaḥ…saṅgatabhrūstuṅganāsaḥ a.śa.64ka/56; dra. {smin ma rgyun chags pa/} smin ma gnag pa|pā. asitabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni smin ma'i spu mnyam pa dang smin ma stug pa dang smin ma gnag pa dang smin ma rgyun chags pa dang smin ma rim gyis gzhol ba dang} sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ \n citra (?ta)bhrūśca asitabhrūśca saṅgatabhrūśca anupūrvabhrūśca la.vi.58ka/75. smin ma snum pa|pā. snigdhabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ ma.vyu.335 (9ka). smin ma spu mnyam ba|pā. samaromabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ ma.vyu.334 (9ka). smin ma bzang mo|vi.strī. subhrūḥ — {smin ma bzang mos 'di skad tshig smras te/} /{gzhon nu khyod la sred pas bdag mi bde//} idaṃ hyavocad vacanaṃ ca subhrūḥ kumāra tṛṣṇā tvayi bādhate me \n vi.va.215kha/1.92. smin ma rim gyis gzhol ba|pā. anupūrvabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni smin ma'i spu mnyam pa dang smin ma stug pa dang smin ma gnag pa dang smin ma rgyun chags pa dang smin ma rim gyis gzhol ba dang} sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ \n citra (?ta)bhrūśca asitabhrūśca saṅgatabhrūśca anupūrvabhrūśca la.vi.58ka/75. smin ma legs pa|vi. subhrūḥ — {bzhin gyi dbyibs legs pa dang smin ma legs pa dang dpral ba'i dbyes che bar 'gyur} praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati sa.pu.131ka/207; {smin legs gal te pad ma 'ga'/} /{rnam par 'phrul pa'i mig ldan na//} yadi kiñcidbhavet padmaṃ subhru vibhrāntalocanam \n kā.ā.322kha/2.24; a.ka.5kha/50.46. smin ma'i 'khri shing|bhrūlatā, bhruvau eva latā—{khyod gdong 'dam skyes do ra 'dir/} /{smin ma'i 'khri shing gar mkhan ma/} /{rol sgeg dga' bas gar byed do/} /{zhes pa gzugs can gyi gzugs can//} mukhapaṅkajaraṅge'smin bhrūlatānartakī tava \n līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam \n\n kā.ā.325ka/2.92; {spyan ni zung dag ring zhing bsam gtan la chags smin ma'i 'khri shing rnam 'gyur bral//} dīrghadhyānanimīlalocanayugaṃ niḥsambhramabhrūlatam a.ka.162kha/72.65. smin ma'i nang gi pad+ma|bhrūmadhyapadmam — {chu'i khams las smin ma'i nang gi pad+ma'o//} toyadhātau bhrūmadhyapadmam vi.pra. 230ka/2.25. smin ma'i rnam 'gyur|bhrūvilāsaḥ — {grong khyer na chung dga' zhing chags pa'i mig rnams kyis ni smin ma yi/} /{rnam 'gyur mngon par mi shes bzhin du blta zhing} bhrūvilāsānabhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ me.dū.342kha/1.16 smin ma'i spu mnyam pa|pā. sahitabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni smin ma'i spu mnyam pa dang smin ma stug pa dang smin ma gnag pa dang smin ma rgyun chags pa dang smin ma rim gyis gzhol ba dang} sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ \n citra (ta)bhrūśca asitabhrūśca saṅgatabhrūśca anupūrvabhrūśca la.vi.58ka/75. smin ma'i dbus|bhrūmadhyam — {smin ma'i dbus su 'dab ma bcu drug rnams la 'dab ma gnyis ni stong pa 'bab pa'o//} bhrūmadhye ṣoḍaśadaleṣu daladvayaṃ śūnyavāhakam vi. pra.235kha/2.37; kūrcaḥ śrī.ko.175ka \n smin ma'i mtshams|= {smin mtshams/} smin ma'i mtshams kyi 'khyil ba|ūrṇā — ūrṇā meṣādilomni syādāvarte cāntarā bhruvau \n a.ko.221kha/3.3. 50; dra. {smin mtshams/} smin tshugs|bhrūḥ — {smin tshugs ring dang 'jam pa dang /} /{snum dang spu ni mnyam pa dang /} /{phyag ring rgyas dang} āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau \n pīnāyatau abhi.a.12kha/8.30. smin tshugs ring ba|pā. āyatabhrūḥ, o bhrūtā, anuvyañjanabhedaḥ ma.vyu.332 (9ka). smin tshwa|pākyam, lavaṇabhedaḥ — pākyaṃ biḍaṃ ca kṛtake dvayam a.ko.197ka/2.9.42; paktavyaṃ pākyam a.vi. 2.9.42. smin mtshams|ūrṇā—{rang sangs rgyas kyi byang chub tu lung ston par bzhed na ni smin mtshams su mi snang bar 'gyur ro//} pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante a.śa.4kha/3. smin mtshams kyi mdzod spu|ūrṇākośaḥ—{bar 'dir bcom ldan 'das shAkya thub pa'i smin mtshams kyi mdzod spu nas sangs rgyas thams cad yang dag par bskul ba zhes bya ba'i 'od zer phyung bar gyur to//} atrāntare bhagavataḥ śākyamuneḥ ūrṇākośāt sarvabuddhasañcodanī nāma raśmiḥ niścarati sma ma.mū.172kha/95; {smin mtshams kyi bar gyi mdzod spu nas bdud kyi dkyil 'khor thams cad 'joms par byed pa zhes bya ba'i 'od zer gcig phyung} bhrūvivarāntarādūrṇākośāt sarvamāramaṇḍalavidhvaṃsanakarīṃ nāmaikāṃ raśmimudasṛjat la.vi.147kha/218. smin 'dzin|= {ru rta} pākalam, kuṣṭham mi.ko.57kha \n smin legs|= {smin ma legs pa/} smug|= {smug pa/} smug pa|= {na bun} mahikā mi.ko.146kha \n smug pa'i bu|jalaśuktiḥ — kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ \n a.ko.148kha/1.12.24; jale vidyamānāḥ śuktayaḥ jalaśuktayaḥ a.vi.1.12.24. smug rtsi|alaktaḥ, vṛkṣaniryāsaviśeṣaḥ — {de la rmugs byed ma'i smug rtsi'i snod de nyin mor byed pa dang mtshungs pa zlum po} tatra jambhyā alaktapātraṃ dinakarasadṛśaṃ vartulam vi.pra.169ka/3.157; alaktakaḥ — {smug rtsi rkang pa'i mthil la rab chags shing /} /{do shal mchog ni mgrin par dpyangs nas kyang /} /{bya ba don gnyer me long la phyogs te/} /{smad 'tshong spyod pa'i don bzhin de yis byas//} alaktake pādatalāvasakte kaṇṭhāvalambinyapi tārahāre \n kāryārthinī darpaṇasammukhī sā cakāra veśyācaritaṃ yathārtham \n\n a.ka.8ka/50.76. smugs pa|= {smug pa/} sme|= {sme ba/} sme gab|rajaścoḍaḥ — {sme gab mi 'chang ba la'o//} rajaścoḍasyānādhāraṇe vi.sū.53kha/68. sme ba|tilakaḥ — {kun spyod gtsang dang sku la ni/} /{sme ba gnag bag med pa dang //} samācāraḥ śuciḥ kālatilakāpagatā tanuḥ \n\n abhi.a.12kha/7.26; {sku la sme ba dang gnag bag med pa} vyapagatatilakakālagātraḥ ma.vyu.309(8kha); pipluḥ—\n{de'i phyir rma dang sbrang bu dang 'brum bu dang sme ba dang spu'i tshoms bstan pa la ni ltung ba med do//} tasmād vraṇamaśapilpa (?piplu)tilakaromāvartādidarśane nāpattiḥ vi.sū.44kha/56; {sme ba'i dpyad} piplvadhyāyaḥ ma.vyu.5056 (76kha). sme ba gnag bag|kālatilakaḥ — {kun spyod gtsang dang sku la ni/} /{sme ba gnag bag med pa dang //} samācāraḥ śuciḥ kālatilakāpagatā tanuḥ \n\n abhi.a.12kha/7.26. sme ba brtsegs pa|nā. ucchuṣmā, krodhaḥ mi.ko.7kha \n sme ba'i dpyad|piplvadhyāyaḥ ma.vyu.5056 (76kha). sme brtsegs|= {sme ba brtsegs pa/} sme sha can|pukkasaḥ — {gdol pa sme sha can rigs dang/} /{btso blag mkhan du yang yang skyes//} jāyate \n caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ \n\n śi.sa.76ka/74; ḍombaḥ — {sme sha can dang gdol pa dang nya pa la sogs pa khyi'i sha za ba'i sems can rnams ni rgyang ma nas mthong yang khyi rnams 'jigs pas zug} ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena la.a.153kha/101; cāṇḍālaḥ — {sme sha can gyi bdag nyid che/} /{bu mo lo grangs bcu gnyis pa//} dvādaśābdikāṃ kanyāṃ tāṃ cāṇḍālasya mahātmanaḥ \n gu.sa.125ka/76; dra. {de dag ni phyag dar pa dang sme sha can gyi rigs su mi skye} na ca te caṇḍālakukkura (pukkasa?)kuleṣu jāyante kā.vyū.226kha/289. smeg|= {rmeg/} smed pa|= {rmed pa/} smod|1. = {smod pa/} 2. = {smod cig/} smod bgyid|kri. vigarhati — {khyod kyi gzhung lugs de lta bu/} /{gcig pu phangs la lta chags pas/} /{byis pa gal te smod bgyid na/} /{lta dang 'dra ba'i dgra ma mchis//} evamekāntakāntaṃ te dṛṣṭirāgeṇa bāliśāḥ \n mataṃ yadi vigarhanti nāsti dṛṣṭisamo ripuḥ \n\n śa.bu.113ka/83. smod cig|kri. āharatu — {lha mo shing gi yal ga smod cig} āhara devate vṛkṣaśākhām la.vi.131kha/195. smod pa|• kri. (varta., bhavi., vidhau; saka.; {smad} bhūta.) 1. nindati—{bslab las nyams la smod pa dang /} /{phun sum tshogs pa bsngags pa nyid//} śikṣāvipattiṃ nindanti śaṃsantyeva ca sampadam \n\n sū.a.241kha/156; kutsati — {de dag gi bsngags pa ma yin pa brjod do/} /{smod do//} teṣāṃ cāvarṇaṃ niścārayanti, kutsanti śi.sa.40ka/38; jugupsati — {bdag la smod pa gzhan yod na/} /{bstod pas bdag dgar ci zhig yod//} māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ \n bo.a.24ka/8.21; apavadate — {'di la bdag nyid dang gzhan dag dang lha dang ston pa yang smod la} ātmā'syāpavadate pare'pi devatā api śāstā'pi sū.vyā.214kha/119; dūṣeti — {de ni yang dag mthong ba ste/} /{'dren pa dag la'ang de mi smod//} tadā samyakprapaśyanti na te dūṣenti nāyakān \n\n la.a. 131ka/77; paṃsayati — {bdag la bstod cing gzhan la smod pas} ātmānamupadarśayanti, parān paṃsayanti śi. sa.41ka/39; kutsayati — {de dag tshul khrims srung ba'i tshe 'chal pa'i tshul khrims can la smod cing gshe la} śīlaṃ rakṣanto duḥśīlān kutsayanti, paribhāṣanti śi.sa. 55kha/53; avadhyāyati ma.vyu.2641 (49ka); vikutsayate — {khyed cag bdag la ci'i phyir smod} bhavānapyasmān kasmāditi vikutsayate jā.mā.136kha/158 2. paṃsayiṣyati — {bdag la bstod pa dang gzhan la smod pa lta ga la mchis} kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā paṃsayiṣyanti su.pa.22ka/2; *ākrośe — {gal te smad par 'os pa zhig na smod la} yadyākrośārho bhaviṣyati, ākrośe vi.va.127kha/1.17; \n\n• saṃ. 1. nindā — {pha rol la bshung zhing smod pa la sogs pa smra ba} pareṣāṃ kutsānindādibhāṣaṇāt bo.pa.109ka/78; {drug pa grub pa'i mtha' la smod pa ste} ṣaṣṭhī siddhāntanindā vi.pra. 154ka/3.102; avarṇaḥ — {bdag bstod gzhan la smod pa dang //} ātmotkarṣaḥ parāvarṇaḥ bo.a.23kha/8.13; kutsā — upakrośo jugupsā ca kutsā nindā ca garhaṇe \n\n a.ko.141kha/1.6.13; kutsayate kutsā \n kutsa nindane a.vi.1.6.13; garhā — garhāsamuccayapraśnaśaṅkāsambhāvanāsvapi \n a.ko.236kha/3.3.249; ghṛṇā — {de mthong 'phral la chags bral zhing /} /{brtse ba sdug bsngal smod pas 'khrugs/} /{'khor ba snying po med pa ni/} /{yongs su gtang bar yun ring bsams//} taṃ dṛṣṭvā sahasodvegadayāduḥkhaghṛṇākulaḥ \n ciraṃ niḥsārasaṃsāraparihāramacintayat \n\n a.ka.215ka/24.83; kṣepaḥ — {lhag par smod cing smod pas gzhan gyi brtan pa nyams byas rgyags pa rgyas pa las/} /{'phags pa min zhing phrag dog dag gis gdung ba rnam par brtson pa ma bzlog pa//} adhikṣepāt kṣepakṣapitaparadhairyairmadabharādanāryairmānavyasanerṣyābhiravāryavyatikaraiḥ \n a.ka.166ka/19.28; ākṣepaḥ — {zhes des smod bcas brjod pa'i tshe/} /{rai ba ta yis rab bsams pa/} /{skyon ni mngon sum mtshon 'di la/} /{lan med bdag ni ci zhig smra//} ityukte tena sākṣepaṃ raivataḥ samacintayat \n doṣe pratyakṣalakṣye'smin kiṃ bravīmi niruttaraḥ \n\n a.ka.283ka/105.16; adhikṣepaḥ — {de nyid skye ba gzhan la ni/} /{phyug pas rgyags shing rmongs gyur nas/} /{mchod la smod cing sgrin gyur pa/} /{de yis yun ring 'bangs mor gyur//} saiva janmani cānyasminnaiśvaryamadamohitā \n pūjādhikṣepadakṣā'bhūddāsī tenātivatsaram \n\n a.ka.78kha/7.84; avamānaḥ — {de nas kA t+yA ya na ni/} /{gang tshe sngon du mi yi bdag/} /{'ong ba mthong nas skye bo yi/} /{tshogs pas smod pas 'jigs nas gshegs//} tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ \n nṛpatiṃ janasampātādavamānabhayād yayau \n\n a.ka.319kha/40.146; tiraskāraḥ — {gshe bcas ni gzhan gyi tshig la smod pa'o//} adhikṣepaḥ parasya vacanatiraskāraḥ bo.pa. 96kha/62; khalīkāraḥ — {gang zhig smod pas khro ba dang /} /{gang zhig bstod pas mgu 'gyur ba//} roṣo yasya khalīkārāttoṣo yasya ca pūjayā \n bo.a.30kha/8.182; nindanam—{bslab pa nyams pa dang phun sum tshogs pa dag la go rims bzhin du smod pa dang bsngags pa'i phyir} śikṣāvipattisampattyoryathākramaṃ nindanātpraśaṃsanācca sū. vyā.241kha/156; {rdo rje slob dpon smod pa gzhan/} /{theg pa che mchog smod pa dag//} ācāryanindanaparā mahāyānāgranindakāḥ \n gu.sa.123kha/72; kutsanam {gzhan dag la gsod pa dang 'ching ba dang gcod pa dang rdeg pa dang smod pa dang bsdigs pa la sogs pa byed pa} pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā bo.bhū. 4kha/4; jugupsanam — {de la chos la smod pa ni mi bzod pa la smod pa'i phyir ro//} atra dharme jugupsī akṣāntijugupsanāt sū.vyā.248kha/166; apavadanam—{go rims bzhin du bdag nyid dang gzhan dang lha dang ston pa dag gis smod pa'i phyir dang} yathākramamātmaparadevatāśāstṛbhirapavadanāt sū.vyā.221ka/129; avadhyānam — {'jig rten smod pa spang ba'i phyir//} lokāvadhyānahānaye vi.pra.92ka/3.3; paṃsanam — {gang tshe bdag bstod lhur len pa'am/} /{gzhan la smod pa nyid dang ni//} yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā \n bo.a.12ka/5.50; paṃsanā — {bdag la bstod pa dang gzhan la smod pa} ātmotkarṣaṇā parapaṃsanā bo.bhū.85ka/108; {gzhan la smod pa rnam par spangs pa'i yid la byed pa dang} parapaṃsanāvivarjitairmanasikāraiḥ a.sā.421kha/237; vipaṃsanam — {gzhan rjes su 'dzin pa la 'jug pa brdzun smra ba dang ngam pa dang bdag bstod cing gzhan la smod pa la sogs pa yang dag pa ma yin pa'i tha snyad ston par mi byed do//} na hi parānugrahapravṛttā mithyāpralāpārambhāt svotkarṣaparavipaṃsanādīn asadvyavahārānupadiśanti vā.nyā. 337ka/68; vikatthanam ma.vyu.7133 (101kha) 2. śāpaḥ, abhiśāpaḥ — {de ni smod pa'i lus bzhin bum pa 'di na 'dug//} śāpasya mūrtiriva sā nihiteha kumbhe jā.mā.93kha/107; \n\n\n• vi. nindakaḥ — {theg pa che mchog smod pa dag//} mahāyānāgranindakāḥ gu.sa.123kha/72; {ma dad smra ba'i sems can dang /} /{slob dpon rdo rje can smod pa//} abhaktivādinaḥ sattvā nindakācāryavajriṇe \n gu.sa. 113kha/51; jugupsī—{de la chos la smod pa ni mi bzod pa la smod pa'i phyir ro//} atra dharme jugupsī akṣāntijugupsanāt sū.vyā.248kha/166; vigarhaṇī — {tshul 'chos pa dang g}.{yo sgyu dang le lo la sogs pa'i skyon la smod pa} kuhanalapanakausīdyādidoṣavigarhaṇīm jā.mā.99kha/115; dūṣakī — {dga' bral dga' ba la smod pa/} /{lan bdun pas ni 'grub par 'gyur//} saptāvarte bhavet siddhirviramānandadūṣakī \n he.ta.13kha/40; paṃsakaḥ — {bdag nyid kun tu 'dzin pa dang bdag la bstod pa dang gzhan la smad pa dang}…{yin} ātmapragrāhako bhavatyātmotkarṣo parapaṃsakaḥ śrā.bhū.72kha/188; ma.vyu.2445 (47ka); sūcakaḥ — \n{de nas lha'i dbang po brgya byin de dag gi 'dod pa la nye bar spyod pa dang mi mthun par smod pa} atha śakro devendrastena teṣāṃ kāmopabhogaprātikūlyasūcakena jā.mā.102kha/119; \n\n\n• kṛ. nindyamānaḥ — {'gro ba kun gyi bzhad gad dang /} /{phan tshun smod pa dag tu bya//} hāsyaṃ janasya sarvasya nindyamānamitastataḥ \n\n bo.a.29kha/8.150. smod pa dang bcas|= {smod pa dang bcas pa/} smod pa dang bcas pa|vi. sādhikṣepaḥ lo.ko.1880. smod pa med|akutsanā lo.ko.1880. smod pa'i phyag rgya|pā. nirbhartsanamudrā, mudrāviśeṣaḥ — {da ni mchu dang zhes pa la sogs pas smod pa'i phyag rgya gsungs te} idānīṃ nirbhartsanamudrā ucyante—oṣṭha ityādinā vi.pra.178ka/3.188. smod par 'gyur|kri. 1. garhiṣyati — {bdag la las 'di lta bu rig na smod par 'gyur ro//} māṃ caivaṃ karmāṇaṃ viditvā garhiṣyati tri.bhā.156ka/56; kutsayiṣyati — {de tshe ngan pa'i blo gros can/} /{bdag cag rnams la smod par 'gyur//} ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī \n sa.pu.103ka/164; paṃsayiṣyati — {de byang chub sems dpa' sems dpa' chen po gzhan dag la}…{smod par 'gyur te} tadanyān bodhisattvān mahāsattvān… paṃsayiṣyati a.sā.341kha/192 2. nindyatāmāpadyeta— {'on kyang khyod kyis khyad par can gyi bcom ldan 'das la dman pa'i tha snyad byed pa na yang dam pa rnams kyis smod par 'gyur ro//} kintu bhavāneva viśiṣṭe bhagavatyaśiṣṭavyavahāraṃ kurvan satāṃ nindyatāmāpadyeta ta.pa.325kha/1120. smod par byed|= {smod par byed pa/} smod par byed pa|• kri. vigarhati—{spyod pa ngan pa la smod par byed} kuceṣṭitaṃ vigarhanti sū.vyā.241kha/156; nindayati — {srid pa'i sdug bsngal smod par byed do//} bhavaduḥkhaṃ nindayati vi.pra.225kha/2.10; avadhyāyati — {bram ze dang khyim bdag rnams}…{smod par byed/} {phyar kha gtong bar byed/} {kha zer bar byed pa} brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti vi.va.144ka/1.32; avasādayati — {bla ma lta bur gyur pas}…{de la dus dus su smod par byed} gurusthānīyo vā… kālena kālamavasādayati śrā.bhū.54kha/133; paṃsayati — {byang chub sems dpa'}…{bdag la bstod cing gzhan dag la smod par byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} bodhisattvaḥ…ātmānamutkarṣayati parān paṃsayati, sāpattiko bhavati sātisāraḥ bo. bhū.94ka/120; avapaṃsayati mi.ko.128kha; viheṭhayati — {gal te bla ma sten par byed cing smod par mi byed na} yadi gurvārādhanaṃ karoti, na viheṭhayati vi.pra.92kha/3. 4; kutsayate — {dka' thub 'bad pas gang dag thob 'dod pa'i/} /{'dod pa de dag ci phyir smod par byed//} yatprāptumicchanti tapaḥśramaiśca tān kena kāmāniti kutsayadhve \n\n jā.mā.103ka/119; \n\n• vi. nindakaḥ — {de mthong rnam par sdang ba skyes/} /{zhi dul smod byed phu bo ni/} /{sun da ra ka zhes pa yis/} /{'dzum bcas spun zla rnams la smras//} taṃ dṛṣṭvā jātavidveṣāḥ śamasaṃyamanindakāḥ \n jyeṣṭhaḥ sundarako nāma bhrātṝn provāca sasmitaḥ \n\n a. ka.341ka/44.52; {bla ma smod byed ma rungs rnams//} gurunindakān duṣṭān sa.du.129ka/238; avasādakaḥ— {dus dus su de rnams kyi nyes pa yang legs par gleng bar byed de/} {dus dus su rigs par smod par byed do//} kālena ca kālameṣāṃ vyatikrame samyakcodako bhavati \n kālena ca nyāyenāvasādakaḥ bo.bhū.188ka/250; \n\n• saṃ. paṃsanam lo.ko.1880. smod par byed par 'gyur|kri. dhikkariṣyati — {dul ba'i dge slong glang po che/} /{bzang po thob nas 'ga' zhig tu/} /{dge slong khrims 'chal glang phrug gis/} /{'gran zhing smod par byed par 'gyur//} kvacidbhadraṃ samāsādya vinītaṃ bhikṣukuñjaram \n duḥśīlakalabho bhikṣuḥ spardhayā dhikkariṣyati \n\n a.ka.258ka/107.102. smod byed|= {smod par byed pa/} smod mdzad|kri. vigarhati — {dam chos rab tu bstod pa dang /} /{dam chos ma lags smod mdzad kyang //} praśaṃsasi ca saddharmānnasaddharmān vigarhasi \n śa.bu.111kha/47. smod la brtson pa|vi. nindāparaḥ — {bla ma smod la brtson pa rnams/} /{mkhas pas bsgrims te gsad par bya//} gurunindāparāṇāṃ yatnāt ghātayed vicakṣaṇaḥ \n\n sa.du. 123kha/218. smon|= {smon pa/} {smon nas} praṇidhāya — {smon nas rab kyi mtha'i bsam gtan bzhi pa la snyoms par 'jug cing} yaddhi praṇidhāya prāntakoṭikaṃ caturthaṃ dhyānaṃ samāpadyate abhi.bhā.59ka/1102. smon grub|= {smon lam grub pa/} smon bgyid|kṛ. spṛhayan—{khyod kyi nyan thos sred bral zhing /} /{ya mtshan 'dzin pa med rnams la'ang /} /{lha rnams thal sbyar smon bgyid cing /} /{ya mtshan che ba lta bur mchod//} avismitān vismitavat spṛhayanto gataspṛhān \n upāsate prāñjalayaḥ śrāvakānapi te surāḥ \n\n śa.bu. 114kha/111. smon 'grin|vi. saṃstutakaḥ — {gtam 'dres pa dang phebs par smra ba dang smon 'grin dang 'grogs bshes kyis}…{khyod kyis kyang chos kyi tshul shing longs shig} āla(pta)kena saṃlaptakena saṃstutakena sapremakena tvamapi dharmaśalākāṃ gṛhāṇa vi.sū.91ka/109; vi.sū.9kha/10; = {smos 'drin/} smon nas mkhyen pa|pā. praṇidhijñānam—{'dir bcom ldan 'das kyi smon nas mkhyen pa'i khyad par ni rnam pa lngas yang dag par bstan te} atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṃ bhagavataḥ saṃdarśayati sū.vyā.257ka/176; {smon nas mkhyen pa ni/} /{lhun gyis grub dang chags spangs dang /} /{thogs pa med dang} anābhogamanāsaṅgamavyāghātaṃ …praṇidhijñānam abhi.a.11kha/8.8; = {smon nas shes pa/} smon nas shes|= {smon nas shes pa/} smon nas shes pa|• saṃ. praṇidhijñānam, praṇidhipūrvakaṃ jñānam — {smon pa sngar btang ba'i shes pa ni smon nas shes pa ste} praṇidhipūrvakaṃ jñānaṃ praṇidhijñānam abhi.bhā. 59ka/1101; {smon nas shes pa rnam par dbye ba'i tshigs su bcad pa} praṇidhijñānavibhāge ślokaḥ sū.vyā.257ka/176; \n\n• vi. praṇidhijñānaḥ ma.vyu.1126 (24kha). smon nas shes pa thob pa|vi. praṇidhijñānalābhī — {smon nas shes pa thob pa gzhan dag ni smon pa lhun gyis grub pas smon nas shes pa mngon du byed pa ma yin no//} anye hi praṇidhijñānalābhino nānābhogena praṇidhāya praṇidhijñānaṃ sammukhīkurvanti sū.vyā.257ka/176. smon pa|• kri. (avi., saka.) praṇidadhāti — {rigs kyi bu sems can gyi 'jig rten na sems can gang dag bla na med pa yang dag par rdzogs pa'i byang chub tu sems smon pa de dag kyang dkon no//} durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṃ samyaksambodhau cittaṃ praṇidadhati bo.pa.51ka/12; prārthayate — {nye bar len pa len zhing /} {de dang de la smon pa'o//} upādānamupādatte, tatra tatra prārthayate pra.pa.187kha/246; \n\n• saṃ. 1. = {'dod pa} prārthanā — {de la mthong ba dang thos pa la sogs par smon pa ni 'dun pa ste} tatra darśanaśravaṇādiprārthanā chandaḥ tri.bhā.155ka/52; manorathaḥ — {de nas byang chub sems dpa' yid la bsams shing smon pa rab tu grub pas} atha sa bodhisattvaḥ samabhilaṣitamanorathaprasiddhyā jā.mā. 9kha/9; āśaṃsā — {bsngags pa dang bsngags pa ma yin pa dang gsol ba dang nye bar gsol ba dang 'dri ba dang yongs su 'dri ba dang brjod pa dang smon pa dang gshe ba dang phyir smra ba sgrub pa dag la ni bye brag med pa nyid do//} aviśiṣṭatvaṃ varṇāvarṇayācñopayācñāpṛcchāparipṛcchākhyānāśaṃsākrośapratyanubhāṣaṇapratipadām vi.sū. 20ka/23; āśāstiḥ — {de mthong ba dang yid la re ba yongs su rdzogs par smon pa skye ba gang yin pa} āśāstiśca yā taddarśane manorathaparipūraṇe ca sū.vyā.204kha/107; samāśāstiḥ — {de yi don ni thob bya'i phyir/} /{de nas de ni smon par byed//} tataḥ kuryātsamāśāsti tadarthādhigamāya saḥ \n\n sū.a.190ka/88; āśaṃsanam — {smon pa yid la byed pa ni sems can dag la pha rol tu phyin pa rnams gnas gsum du smon pa'i phyir te} āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānām sū. vyā.178kha/73; āśaṃsanā — {'gro ba thams cad bskyab pa'i phyir sangs rgyas su gyur cig /ces} {lhag pa'i bsam pas smon cing 'dod pa} sarvajagatparitrāṇāya buddho bhaveyamityadhyāśayena āśaṃsanāt prārthanāt bo.pa.54kha/16; *nandī — {kye ma sems can 'di dag ni}…{smon pa'i 'dod chags kyi 'dam du thogs pa} bateme sattvāḥ…nandīrāgamadhyasaṃchannāḥ da.bhū.191kha/17 2. = {smon lam} praṇidhiḥ — {byang chub smon pa'i sems} bodhipraṇidhicittam bo.a.2kha/1.15; praṇidhānam — {sems gang smon pa las skyes par gyur pa sbyin pa la sogs pa la 'jug pa bral ba de ni smon pa byang chub kyi sems te} yaccittaṃ praṇidhānādutpannaṃ bhavati dānādipravṛttivikalaṃ ca, tat praṇidhicittam bo.pa.51ka/11; nidhānam — {'dir tshigs su bcad pa sbyar ba'i ngor smon lam nyid smon par bshad pa dang} praṇidhānameva hi nidhānamatroktaṃ ślokabandhānurodhāt sū.vyā.211ka/115; \n\n\n• pā. āśāstiḥ \ni. cittabhedaḥ — {sems drug}…{rtsa ba'i sems dang rjes su dpyod pa'i sems dang rnam par dpyod pa'i sems dang nges par 'dzin pa'i sems dang sdom pa'i sems dang smon pa'i sems} ṣaṭ cittāni…mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṅkalanacittamāśāsticittaṃ ca sū.vyā.190ka/88; samāśāstiḥ — {de yi don ni thob bya'i phyir/} /{de nas de ni smon par byed//} tataḥ kuryātsamāśāsti tadarthādhigamāya saḥ \n\n sū.a.190ka/88 \nii. manaskārabhedaḥ, dra.— {smon pa yid la byed pa} āśāstimanaskāraḥ sū.vyā.178kha/73; \n\n\n• vi. praṇihitam — {bud med skyes tshogs smon pa'i sems kyis me tog la sogs 'thor ba ltar//} puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ \n ra.vi.123ka/101. smon pa sngar btang|= {smon pa sngar btang ba/} smon pa sngar btang ba|vi. praṇidhipūrvakam — {smon pa sngar btang ba zhes bya ba ni gtod pa sngar btang ba ste/} {smon cing gtod nas zhes bya ba'i tha tshig go//} praṇidhipūrvakamiti ābhogapūrvakam \n praṇidhāya ābhujya ityarthaḥ abhi.sphu.275kha/1102. smon pa rnam par spangs pa|vi. praṇidhānavivarjitaḥ — {stong nyid mtshan med bcas pa dang /} /{smon pa rnam par spangs pa dang /} /{skye med 'gag pa med sogs dang /} /{chos nyid rnam par 'khrug med dang //} śūnyatve sānimitte ca praṇidhānavivarjite \n anutpādānirodhādau dharmatāyā akopane \n\n abhi.a.7kha/4.18. smon pa med|= {smon pa med pa/} smon pa med pa|• saṃ. apraṇihitatā—{gzugs dang tshor ba dang 'dus shes dang 'du byed rnams dang rnam par shes pa stong pa nyid kyang ma yin/} {mtshan ma med pa yang ma yin/} {smon pa med pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na śūnyatā nānimittatā nāpraṇihitatā, iyaṃ prajñāpāramitā su.pa.43kha/21; \n\n\n• pā. 1. apraṇihitaḥ, samādhibhedaḥ — {yang stong pa nyid kyi ting 'dzin dang smon pa med pa'i ting nge 'dzin dang mtshan ma med pa'i ting nge 'dzin dang ting nge 'dzin gsum gsungs te} punastrayaḥ samādhaya uktāḥ—śūnyatāsamādhiḥ, apraṇihitaḥ, ānimittaśca abhi.bhā.76ka/1163 2. apraṇihitam \ni. vimokṣabhedaḥ — {de nas rnam par thar pa bzhi bsgom par bya ste/} {stong pa nyid dang mtshan ma med pa dang smon pa med pa dang mngon par 'dus ma byas pa bsgom par bya'o//} tataścaturvimokṣaṃ vibhāvayet, śūnyatāmanimittamapraṇihitamanabhisaṃskāramiti vi.pra.32ka/4.5 \nii. vimokṣamukhabhedaḥ — {rnam par thar pa'i sgo stong pa nyid dang mtshan ma med pa dang smon pa med pa bsgoms pas} śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sa.pu.53ka/93; {rnam par thar pa'i sgo stong pa nyid kyi ting nge 'dzin dang rnam par thar pa'i sgo mtshan ma med pa'i ting nge 'dzin dang rnam par thar pa'i sgo smon pa med pa'i ting nge 'dzin dang} śūnyatāṃ samādhivimokṣamukham, animittaṃ samādhivimokṣamukham, apraṇihitaṃ samādhivimokṣamukham a.sā.330ka/186. smon pa med pa smon pa med pa|pā. apraṇihitāpraṇihitaḥ, samādhibhedaḥ — {stong nyid stong nyid ces la sogs/} /{gzhan yang ting nge 'dzin gsum mo/} /{zhes bya ba ste/} {stong pa nyid stong pa nyid dang /} {smon pa med pa smon pa med pa dang /} {mtshan ma med pa mtshan ma med pa'o//} śūnyatāśūnyatādyākhyāstrayo'parasamādhayaḥ \n\n śūnyatāśūnyatā, apraṇihitāpraṇihitaḥ, ānimittānimittaśca \n abhi. bhā.76kha/1165. smon pa med pa la gnas pa|vi. apraṇihitavihārī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{smon pa med pa la gnas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… apraṇihitavihārītyucyate la.vi.206ka/309. smon pa med pa'i ting nge 'dzin|pā. apraṇihitaḥ samādhiḥ, samādhibhedaḥ — {smon pa med pa'i ting nge 'dzin gang zhe na} apraṇihitaḥ samādhiḥ katamaḥ bo.bhū.145kha/187. smon pa med pa'i rnam pa|vi. apraṇihitākāraḥ — {chos thams cad ni dngos po med pa'i ngo bo nyid dang /} {stong pa nyid dang /} {mtshan ma med pa dang /} {smon pa med pa'i rnam pa'o//} abhāvasvabhāvāḥ sarvadharmāḥ śūnyatānimittāpraṇihitākārāḥ sa.du.103kha/144. smon pa med pa'i rnam par thar pa'i sgo|pā. apraṇihitavimokṣamukham, vimokṣamukhabhedaḥ — {de ltar de stong pa nyid dang mtshan ma med pa la zhugs pas}…{des de'i smon pa med pa'i rnam par thar pa'i sgo skyes pa yin} tasyaivaṃ śūnyatānimittamavatīrṇasya… evamasya apraṇihitavimokṣamukhamājātaṃ bhavati da.bhū.223kha/34. smon pa med pa'i tshig|apraṇidhānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{smon pa'i tshig dang smon pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…praṇidhānapadamapraṇidhānapadam la.a.68ka/17. smon pa yid byed|= {smon pa yid la byed pa} smon pa yid la byed pa|pā. āśāstimanaskāraḥ, manaskārabhedaḥ — {smon pa yid la byed pa ni sems can dag la pha rol tu phyin pa rnams gnas gsum du smon pa'i phyir te} āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānām sū.vyā.178kha/73. smon pa'i 'dod chags|nandīrāgaḥ — {kye ma sems can 'di dag ni}…{smon pa'i 'dod chags kyi 'dam du thogs pa} bateme sattvāḥ…nandīrāgamadhyasaṃchannāḥ da.bhū.191kha/17. smon pa'i 'dod chags kyi 'dam du thogs pa|vi. nandīrāgamadhyasaṃchannaḥ — {kye ma sems can 'di dag ni}…{smon pa'i 'dod chags kyi 'dam du thogs pa} bateme sattvāḥ… nandīrāgamadhyasaṃchannāḥ da.bhū.191kha/17. smon pa'i tshig|praṇidhānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {smon pa'i tshig dang smon pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… praṇidhānapadamapraṇidhānapadam la.a. 68ka/17. smon pa'i tshig dang smon pa med pa'i tshig|pā. praṇidhānapadamapraṇidhānapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{smon pa'i tshig dang smon pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… praṇidhānapadamapraṇidhānapadam la.a.68ka/17. smon pa'i sems|• pā. 1. praṇidhicittam, bodhicittabhe daḥ—{byang chub sems de mdor bsdus na/} /{rnam pa gnyis su shes bya ste/} /{byang chub smon pa'i sems dang ni/} /{byang chub 'jug pa nyid yin no//} bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ \n bodhipraṇidhicittaṃ ca bodhiprasthānameva ca \n\n bo.a.2kha/1.15; bo.pa.51ka/11; praṇidhānacittam — {de ni rang gi lus la dpal ldan rdul dang byang chub kyi sems bde ba ster ba'am smon pa'i sems dang 'jug pa'i sems so//} tat svadehe (śrī)rajo bodhicittaṃ sukhadamiti praṇidhānacittaṃ prasthānacittaṃ ca vi.pra. 241ka/2.50 2. āśāsticittam, cittabhedaḥ—{sems drug bstan te/} {rtsa ba'i sems}…{smon pa'i sems so//} ṣaṭ cittānyupadiṣṭāni—mūlacittaṃ… āśāsticittaṃ ca sū.vyā.190ka/88; \n\n• vi. praṇihitamanāḥ — {bud med skyes tshogs smon pa'i sems kyis me tog la sogs 'thor ba ltar//} puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ \n ra.vi.123ka/101 smon par bya ba|kṛ. spṛhaṇīyaḥ — {smon par bya ba nyid} spṛhaṇīyatvam śa.bu.114kha/112. smon par bya ba nyid|spṛhaṇīyatvam — {de na mi yang lha rnams kyis/} /{smon par bya ba nyid du gyur//} mānuṣyaṃ yatra devānāṃ spṛhaṇīyatvamāgatam \n\n śa.bu.114kha/112. smon par byed|= {smon par byed pa/} smon par byed pa|• kri. 1. praṇidhatte — {de dag rnam par thar bar bya ba'i phyir bsod nams dang ye shes kyi tshogs chen po yongs su bzung ba la sems kyis smon par byed} teṣāñca vimokṣāya mahāpuṇyajñānasambhāraparigrahe cittaṃ praṇidhatte bo.bhū.177ka/233; prārthayate — {kun gzhi lus ni 'dor bar byed/} /{yid ni 'gro la smon par byed//} ālayo muñcate kāyaṃ manaḥ prārthayate gatim \n la.a.167ka/121 2. samāśāstiṃ kuryāt — {de yi don ni thob bya'i phyir/} /{de nas de ni smon par byed//} tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ \n\n sū.a.190ka/88; \n\n• saṃ. praṇidhānam lo.ko.1880. smon par ma byed cig|kri. mā praṇidhāḥ — {nang ngam phyi rol gang la'ang sems smon par ma byed cig} mā ca kvaciccittaṃ praṇidhāḥ adhyātmaṃ vā bahirdhā vā a.sā.422kha/238. smon lam|• saṃ. 1. praṇidhiḥ — {ji ltar}…{yo byad thams cad kyi sred pa rnam par spong zhing 'gro ba thams cad bsdu ba'i smon lam yongs su bskyed par gyur ba ma 'tshal lo//} na ca jāne kathaṃ … vijahanti sarvopakaraṇatṛṣṇām, utpādayanti sarvajagatsaṃgrahapraṇidhim ga.vyū.328kha/51; praṇidhānam — {skye ba snga ma'i smon lam gyis/} /{dung gi dge ba rgyas pa dag//} prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ \n a.ka.156ka/16.18; {byang chub tu smon lam goms pa dge ba'i rtsa ba la rmongs pa} bodhipraṇidhānābhyastakuśalamūlasammūḍhasya la.a.103ka/49 2. āśīrvacanam — {rab bsngags zhes bya ba dang}… {smon lam dang}…{klag pa 'dzin cing byed pas dag par khong du chud do+u//} oṃkāra… āśīrvacana… adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183; \n\n• pā. 1. praṇidhānam, pāramitābhedaḥ — {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan dang ni shes rab thabs/} /{smon lam stobs dang ye shes dang /} /{'di dag pha rol phyin pa bcu//} dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā \n praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa \n\n ma.ṭī.20kha/154 2. praṇidhiḥ, abhinirhārabhedaḥ — {mngon par sgrub pa rnam pa drug}… {mthong ba dang ni gdams ngag dang /} /{gnas pas rnam par rtse ba dang /} /{smon lam dang ni dbang dag dang /} /{chos thob pa ni sgrub pa'i phyir//} ṣaḍvidho'bhinirhāraḥ… darśanasyāvavādasya sthitivikrīḍitasya ca \n praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ \n\n sū.a.227ka/137. smon lam rnam pa lnga|pañcavidhaṃ praṇidhānam — 1. {sems bskyed pa'i smon lam} cittotpādapraṇidhānam, 2. {skye ba'i smon lam} upapattipraṇidhānam, 3. {spyod yul gyi smon lam} gocarapraṇidhānam, 4. {yang dag pa'i smon lam} samyakpraṇidhānam, 5. {smon lam chen po} mahāpraṇidhānam bo.bhū. 145ka/186. smon lam khyad par|praṇidhānavaiśeṣikatā — {byang chub sems dpa' smon lam gyi mthu can rnams smon lam gyi khyad par gyis rnam par 'phrul te} praṇidhānabalikā bodhisattvāḥ praṇidhānavi (?vai)śeṣikatayā vikurvanti da.bhū.185kha/14; dra. {smon lam khyad par can/} smon lam khyad par can|praṇidhānavaiśeṣikatā — {byang chub sems dpa'}…{smon lam khyad par can gyis rnam par rtse ba'o//} bodhisattvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti sū.vyā.227ka/137; dra. {smon lam gyi khyad par/} smon lam gyi dkyil 'khor thogs pa med pa'i rgyan|pā. apratihatapraṇidhimaṇḍalavyūhaḥ, bodhisattvavimokṣaḥ— {rigs kyi bu kho bos ni byang chub sems dpa'i rnam par thar pa smon lam gyi dkyil 'khor thogs pa med pa'i rgyan ces bya ba 'di shes par zad} etamahaṃ kulaputra, apratihatapraṇidhimaṇḍalavyūhabodhisattvavimokṣaṃ jānāmi ga.vyū.18kha/115. smon lam gyi khyad par|= {smon lam khyad par/} smon lam gyi rgyal po|praṇidhānarājaḥ lo.ko.1881. smon lam gyi stobs|pā. praṇidhānabalam, bodhisattvabalabhedaḥ ma.vyu.764 (17kha). smon lam gyi stobs can|vi. praṇidhānabalikaḥ—{smon lam gang gis byang chub sems dpa' smon lam gyi stobs can rnams rnam par rtse ba} yena praṇidhānena (praṇidhāna)balikā bodhisattvā vikrīḍanti sū.vyā.230kha/142. smon lam gyi stobs dang shugs|praṇidhānabalādhānam — {byang chub sems dpa' ni rang gi smon lam gyi stobs dang shugs kyis snying brtse ba dang snying rje chen po'i sprin}… {yongs su bslangs te} bodhisattvaḥ svapraṇidhānabalādhānato mahākṛpākaruṇāmeghaṃ samutthāpya da.bhū.269ka/61. smon lam gyi stobs shin tu brtan pa|vi. praṇidhānabalasupratiṣṭhitaḥ — {byang chub sems dpa'i bya ba thams cad yongs su mi gtong bas smon lam gyi stobs shin tu brtan pa yin} praṇidhānabalasupratiṣṭhitaśca bhavati sarvabodhisattvakriyānutsargatvāt da.bhū.246ka/46. smon lam gyi mthu can|vi. praṇidhānabalikaḥ — {byang chub sems dpa' smon lam gyi mthu can rnams smon lam gyi khyad par gyis rnam par 'phrul te} praṇidhānabalikā bodhisattvāḥ praṇidhānavi (vai)śeṣikatayā vikurvanti da. bhū.185kha/14. smon lam gyi pha rol tu phyin pa|pā. praṇidhānapāramitā, pāramitābhedaḥ — {de la sngar bstan pa'i pha rol tu phyin pa drug dang /} {thabs la mkhas pa'i pha rol tu phyin pa dang smon lam gyi pha rol tu phyin pa dang}…{pha rol tu phyin pa bcu po 'di dag} tatra ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ \n upāyakauśalyapāramitā ca praṇidhānapāramitā ca… itīmā daśapāramitāḥ bo.bhū.191ka/256; ma.vyu.921 (21ka). smon lam gyi byin gyis rlabs|pā. praṇidhānādhiṣṭhānam — {de sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so//}…{smon lam gyi byin gyis rlabs dang} sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti…praṇidhānādhiṣṭhānaṃ ca da.bhū.266ka/58; {blo gros chen po byin gyis rlabs kyi mtshan nyid ni sngon gyi sangs rgyas rnams kyi rang gi smon lam gyi byin gyis rlabs las 'byung ngo//} adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate la.a.74kha/23. smon lam gyi ye shes|praṇidhijñānam — {khyod kyis byang chub sems dpa'i smon lam gyi ye shes kyis rnam par bsgrubs pa mthong mod} dṛṣṭā te bodhisattvapraṇidhijñānaviṭhapanā ga.vyū.339kha/415; {rnam par snang ba'i smon lam ye shes dpal} vairocanapraṇidhijñānaketuḥ ga.vyū.286ka/10. smon lam gyi lus|praṇidhānakāyatā — {de bzhin gshegs pa'i sku rnams kyi mngon par 'tshang rgya ba'i lus kyang rab tu shes so//} {smon lam gyi lus dang} tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti \n praṇidhānakāyatāṃ ca da.bhū.244kha/45. smon lam gyis byin gyi rlabs|= {smon lam gyi byin gyis rlabs/} smon lam gyis byung ba|vi. praṇidhānābhiniryātaḥ — {byang chub sems dpa' kun tu bzang po'i spyod pa dang smon lam gyis byung ba} samantabhadrabodhisattvacaryāpraṇidhānābhiniryātaiḥ ga.vyū.276kha/3. smon lam gyis shin tu mngon par bsgrubs pa|vi. praṇidhānasvabhinirhṛtaḥ — {lus kyi las kha na ma tho ba shin tu med pa yang dag par rgyu zhing 'byung ba yin}…{smon lam gyis shin tu mngon par bsgrubs pa} atyantānavadyaḥ kāyakarmasamudācāraḥ pravartate… praṇidhānasvabhinirhṛtaḥ da.bhū.245kha/46. smon lam grub pa|• saṃ. praṇidhānasiddhiḥ — {smon lam grub pa 'gag pa med pa'i chos nyid can//} praṇidhānasiddhiranirodhadharmatā sa.du.111ka/174; {bdag ni smon grub 'bras bu yod par shog/} /{byang chub rdul bral bla med thob gyur cig//} praṇidhānasiddhiḥ saphalā mayā'stu spṛśeya bodhiṃ virajāmanuttarām \n\n su.pra.11ka/22; \n\n\n• vi. siddhapraṇidhānaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{smon lam grub pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… siddhapraṇidhāna ityucyate la.vi. 205ka/308; dra. {smon lam rab tu grub pa/} smon lam rgya mtsho|praṇidhānasāgaraḥ — {smon lam rgya mtsho thams cad rab tu sgrog pa'i rin chen rgyal po'i gtsug phud dang} sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ca ga.vyū.275kha/2; {de bzhin gshegs pa thams cad kyi smon lam rgya mtsho yang dag par 'byung ba}({'i 'od} ){zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvatathāgatapraṇidhānasāgarasambhavāvabhāsaṃ nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/326; praṇidhisamudraḥ lo.ko.1881. smon lam rgya mtsho thams cad rab tu sgrog pa'i rin chen rgyal po'i gtsug phud|nā. sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{smon lam rgya mtsho thams cad rab tu sgrog pa'i rin chen rgyal po'i gtsug phud dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ca ga.vyū.275kha/2. smon lam chen po|pā. mahāpraṇidhānam, praṇidhānabhedaḥ — {byang chub sems dpa'i smon lam}…{rnam pa lngar blta bar bya ste/} {sems bskyed pa'i smon lam dang}…{smon lam chen po'o//} bodhisattvapraṇidhānam… pañcavidhaṃ draṣṭavyam—cittotpādapraṇidhānam…mahāpraṇidhānañca bo.bhū. 145ka/186; {rgya chen po ni smon lam chen po bcu mngon par bsgrub pa'i phyir ro//} audāryaṃ daśamahāpraṇidhānābhinirhārāt sū.vyā.140kha/17. smon lam chen po shin tu btab pa'i stobs dang shugs can|vi. suparibaddhamahāpraṇidhānabalavegaḥ — {thabs dang shes rab kyis lam shin tu sbyangs pa/} {tshogs shin tu bstsags pa/} {smon lam chen po shin tu btab pa'i stobs dang shugs can} prajñopāyābhyāṃ supariśodhitamārgaḥ susambhṛtasambhāraḥ suparibaddhamahāpraṇidhāna(balavega): da. bhū.239kha/42. smon lam chen po'i ye shes|mahāpraṇidhānajñānam—{rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa smon lam chen po'i ye shes sgyu ma'i rnam pas rnam par brgyan pa thob ste} ahaṃ kulaputra mahāpraṇidhānajñānamāyāgatavyūhasya bodhisattvavimokṣasya lābhinī ga.vyū. 264kha/345. smon lam chen po'i ye shes sgyu ma'i rnam pas rnam par brgyan pa|pā. mahāpraṇidhānajñānamāyāgatavyūhaḥ, bodhisattvavimokṣaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa smon lam chen po'i ye shes sgyu ma'i rnam pas rnam par brgyan pa thob ste} ahaṃ kulaputra mahāpraṇidhānajñānamāyāgatavyūhasya bodhisattvavimokṣasya lābhinī ga.vyū.264kha/345. smon lam btab|= {smon lam btab pa/} smon lam btab pa|• kri. 1. praṇidhiṃ cakāra — {de nas sems la rtas par byas te/} {smon lam btab pa} tataścetanāṃ puṣṇāti sma, praṇidhiṃ ca cakāra a.śa.19kha/16 2. praṇidhānaṃ karoti — {dge sbyong gau ta ma nyan thos kyi dge 'dun dang bcas pa gdugs tshod gsol nas smon lam btab} śramaṇo gautamaḥ saśrāvakaṃ saṅghaṃ bhojayitvā praṇidhānaṃ karoti vi.va.131ka/1.19; \n\n• kṛ. 1. praṇihitam — {byang chub sems dpa' gcig gis byang chub sems kyis smon lam btab pa} ekena bodhisattvena bodhicittaṃ praṇihitam bo.bhū.50ka/65; {ston pa'i bstan pa'i gnas la gang dag gis ni dge ba'i grogs kyi smon lam btab//} śāstuḥ śāsanasaṃśraye praṇihitaṃ kalyāṇamitrasya yaiḥ \n a.ka.159kha/72.36; praṇidhānaṃ kṛtam — {zhabs gnyis la gtugs te smon lam btab pa/} {dge ba'i rtsa ba 'dis} pādayośca nipatya praṇidhānaṃ kṛtam \n anenāhaṃ kuśalamūlena vi.va.168ka/1.57; praṇidhānaṃ kartumārabdhaḥ — {smon lam btab pa/bdag} {nam yang 'khor ba na ma'i mngal du skye bar ma gyur cig} praṇidhānaṃ kartumārabdhaḥ—mā kadācitsaṃsāre mātuḥ kukṣāvupapadyeyam a.śa.72kha/63; praṇidhiṃ kartumārabdhaḥ— {bcom ldan 'das kyi zhabs la phyag 'tshal nas smon lam btab pa} bhagavataḥ pādayornipatya praṇidhiṃ kartumārabdhaḥ a.śa.3ka/2 2. praṇidhānaṃ kṛtavān — {smon lam btab pa/} {bdag gis kyang yon tan 'di lta bu dag thob par gyur cig} praṇidhānaṃ ca kṛtavān—ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syām a.śa.250ka/229; praṇidhānaṃ kṛtavatī — {smon lam btab pa/} {dge ba'i rtsa ba dang sems bskyed pa dang sbyin par bya ba'i chos yongs su gtong ba 'dis ni bdag gis kyang dgra bcom pa nyid thob par gyur cig} praṇidhānaṃ kṛtavatī—anena kuśalamūlena cittotpādena deyadharmaparityāgena cārhattvaṃ prāpnuyām a.śa.191kha/177; \n\n• vi. kṛtapraṇidhānaḥ — {gang zag nyan thos kyi theg par smon lam btab pa yang yod} asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ śrā.bhū. 73ka/189; {phyogs bcu dag na byang chub sems dpa' dpag tu med pa grangs med pa gang dag dus gcig tu smon lam btab pa} daśasu dikṣvaprameyāsaṃkhyeyā bodhisattvā ye tulyakālakṛtapraṇidhānāḥ bo.bhū.50ka/65. smon lam stobs|= {smon lam gyi stobs/} smon lam dang ldan pa|vi. praṇidhānavān — {rnam par brtags pa g}.{yo med des/} /{skyed tshal lha yang dang byas nas/} /{dri med byang chub la dmigs pa'i/} /{smon lam dag dang ldan par gyur//} so'pi niścalasaṅkalpaḥ prasādyodyānadevatām \n vimalāṃ bodhimālambya babhūva praṇidhānavān \n\n a.ka.52kha/5.70. smon lam gdab par bgyi|kṛ. praṇidhānaṃ kartavyam — {bcom ldan 'das smon lam ji ltar gdab par bgyi} bhagavan praṇidhānaṃ kīdṛśaṃ kartavyam he.ta.27ka/90. smon lam 'debs|= {smon lam 'debs pa/} smon lam 'debs pa|• kri. 1. praṇidadhāti — {gang bla na med pa yang dag par rdzogs pa'i byang chub tu smon lam 'debs pa} ye'nuttarāyāṃ samyaksaṃbodhau praṇidadhati ga. vyū.308ka/395; praṇidhānamutpādayati — {gang na de bzhin gshegs pa'i sgra grag pa'i sangs rgyas kyi zhing der smon lam 'debs pa} yatra ca buddhakṣetre tathāgataśravaṃ śṛṇvanti, tatra praṇidhānamutpādayanti śi.sa.166kha/164; \n\n• kṛ. praṇidadhan—{bdag nyid sems can thams cad la sangs rgyas kyi byang chub sbyin par smon lam 'debs pa dang} buddhabodhidātāramātmānaṃ sarvasattvānāṃ praṇidadhan śi.sa.17ka/17. smon lam 'debs par 'gyur|kri. praṇidhānaṃ kuryāt — {bla na med pa yang dag par rdzogs pa'i byang chub tu smon lam 'debs par 'gyur ro//} kuryādanuttarāyāṃ samyaksaṃbodhau praṇidhānam a.śa.5kha/4. smon lam 'debs par byed|= {smon lam 'debs byed/} smon lam 'debs par mi 'gyur|kri. praṇidhānaṃ na kuryāt—{sems pa dang ni bral ba'i blo/} /{skye ba dkar po rnams dag tu/} /{smon lam 'debs par mi 'gyur ro//} cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt \n sū. a.216kha/122. smon lam 'debs byed|kri. praṇidhiṃ kuryāt — {nged kyang ring por mi thogs par/} /{lha dbang 'di 'dra gyur cig ces/} /{'di 'dra'i smon lam 'debs byed cing //} praṇidhiṃ kuryurīdṛśam \n\n adyaiva na cirādevaṃ bhavemastridaśeśvarāḥ \n ra.vi.122kha/100. smon lam rnam par dag pa|pā. praṇidhānaviśuddhiḥ — {de bzhin gshegs pa mthong ba la smon lam rnam par dag pa mchog} agrāṃ tathāgatadarśanapraṇidhānaviśuddhim śi.sa. 167kha/165. smon lam rnam par dag pa mchog|agrā praṇidhānaviśuddhiḥ — {gang de bzhin gshegs pa'i mchod rten 'phyag pa/} {de smon lam rnam par dag pa mchog bzhi 'thob ste} yastathāgatacaityaṃ śodhayati, sa catasro'grāḥ praṇidhānaviśuddhīranuprāpnoti śi.sa.167kha/165; dra.—{smon lam rnam par dag pa mchog bzhi} catasro'grāḥ praṇidhānaviśuddhayaḥ — 1. {gzugs la smon lam rnam par dag pa mchog} agrā rūpapraṇidhānaviśuddhiḥ, 2. {mnyam par gzhag pa brtan pa la smon lam rnam par dag pa mchog} agrā dṛḍhasamādānapraṇidhānaviśuddhiḥ, 3. {de bzhin gshegs pa mthong ba la smon lam rnam par dag pa mchog} agrā tathāgatadarśanapraṇidhānaviśuddhiḥ, 4. {mtshan phun sum tshogs pa la smon lam rnam par dag pa mchog} agrā lakṣaṇasampatpraṇidhānaviśuddhiḥ śi.sa. 167kha/165. smon lam rnam par 'phel ba|praṇidhānavivardhanatā — {byang chub sems dpa'i sa dang po la}… {gsum pa la smon lam rnam par 'phel ba dang} prathamāyāṃ bodhisattvabhūmau …tṛtīyāyāṃ praṇidhānavivardhanatayā da.bhū.231kha/37. smon lam blo gros|nā. praṇidhānamatiḥ lo.ko.1881. smon lam ma tshang ba med pa|vi. na praṇidhānavikalaḥ — {gzugs ma tshang ba med pa dang}…{thos pa ma tshang ba med pa dang}…{smon lam ma tshang ba med pa} na rūpavikalo bhavati …na śrutavikalaḥ…na praṇidhānavikalaḥ śi.sa.167kha/165. smon lam mi gtong ba|anirākṛtapraṇidhiḥ lo.ko.1882. smon lam yang dag par ma btab pa|vi. apraṇihitam — {thams cad mkhyen pa'i ye shes la smon lam yang dag par ma btab pa} apraṇihitasarvajñatājñānaiḥ ga.vyū.292ka/14. smon lam yid la byed pa|praṇidhānamanasikāraḥ — {smon lam yid la byed pa ni de yongs su rdzogs pa'i rkyen dang phrad par bya ba'i phyir ro//} praṇidhānamanasikārastatparipūripratyayena samavadhānārtham sū.vyā.177ka/71. smon lam ye shes|= {smon lam gyi ye shes/} smon lam rab tu grub pa|vi. siddhapraṇidhānaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{smon lam rab tu grub pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… siddhapraṇidhāna ityucyate la.vi.205ka/308. smon lam rab tu 'debs par bgyid|kri. praṇidhiṃ karoti lo.ko.1882. smon lam rab tu 'debs par 'gyur|kri. praṇidhānaṃ prakaroti — {spyan sngar thal mo sbyar 'khod nas/} /{smon lam rab tu 'debs par 'gyur//} praṇidhānaṃ prakurvanti sthitvā prāñjalayaḥ puraḥ \n sa.du.119kha/206. smon lam la brten pa|pā. praṇidhānasanniśritā, pāramitābhāvanābhedaḥ — {pha rol tu phyin pa sgom pa}…{rnam pa lnga} …{dngos po la brten pa}…{rgyu la brten pa}…{rnam par smin pa la brten pa}…{smon lam la brten pa}…{so sor rtog pa'i stobs la brten pa} pañcavidhā pāramitābhāvanā…upadhisanniśritā…hetusanniśritā…vipākasanniśritā…praṇidhānasanniśritā … pratisaṃkhyāna(bala)sanniśritā sū.vyā.198kha/100; dra. {smon lam la gnas pa/} smon lam la gnas pa|• pā. praṇidhānasanniśritā, upadhisanniśritāpāramitābhāvanābhedaḥ — {de la phung po la gnas pa rnam pa bzhi ste/} {rgyu la gnas pa}… {smon lam la gnas pa} tatropadhisanniśritā caturākārā—hetusanniśritā… praṇidhānasanniśritā abhi.sa.bhā.77ka/106; dra. {smon lam la brten pa/} \n\n• saṃ. praṇidhānaniśrayaḥ — {smon lam la gnas pa thams cad dang bral ba} (sarva)praṇidhānaniśrayavigataḥ ma.vyu.820 (19ka). smon lam la gnas pa thams cad dang bral ba|vi. (sarva)praṇidhānaniśrayavigataḥ ma.vyu.820 (19ka). smon lam la dbang ba|pā. praṇidhānavaśitā, vaśitābhedaḥ — {smon lam la dbang bas ni ji ltar 'dod pa bzhin du bdag dang gzhan gyi don phun sum tshogs par byed pa'i smon lam rgya chen po grangs med pa mngon par sgrub bo//} praṇidhānavaśitayā yatheṣṭaṃ svaparārthasampattikarāṇyasaṃkhyeyāni mahāpraṇidhānānyabhinirharanti abhi.sa. bhā.53ka/73; dra. {dbang bcu/} smon lam las skyes pa|pā. praṇidhānajaḥ, śrāvakabhedaḥ — {nga yi nyan thos rnam gsum ste/} /{sprul dang smon lam las skyes pa/} /{'dod chags zhe sdang spangs pa yi/} /{chos las byung ba'i nyan thos so//} śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ \n rāgadveṣavisaṃyuktaḥ śrāvako dharmasambhavaḥ \n\n la.a.170ka/127. smon lam log pa|mithyāpraṇidhānam—{smon lam log pas bslang ba'i sems sdig pa can bskyed kyis} mithyāpraṇidhānasamutthaṃ pāpakaṃ cittamutpāditam vi.va.131kha/1. 20. smon lam shin tu bsgrubs|vi. svabhinirhṛtapraṇidhānaḥ — {bdag gi dge ba'i rtsa ba 'di dag kyang mthar thug pa med par gyur cig ces de ltar smon lam shin tu bsgrubs shing} aniṣṭhānīmāni me kuśalamūlāni bhavantviti \n sa evaṃ svabhinirhṛtapraṇidhānaḥ da.bhū.180ka/11. smon lam shes pa|pā. praṇidhijñānam — {smon lam ni smon lam shes pa gang gis byang chub sems dpa' smon lam gyi stobs can rnams smon lam khyad par can gyis rnam par rtse ba'o//} praṇidhiryena praṇidhijñānena praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti sū.vyā.227ka/137. smon sems|= {smon pa'i sems/} smos|• kri. (avi., saka.) 1. āha — {rnam pa de gnyis kyang gang zhe na/} {mngon sum dang zhes bya ba smos te} kiṃ punastad dvaividhyamityāha — pratyakṣamanumānañceti nyā.bi.39kha/37; {rigs la sogs zhes bya ba la sogs pa smos te} ityāha—jātyādītyādi ta.pa.3ka/451 2. nivedito'bhūt—{de nas bya ra bar bkod pa'i mi de dag rgyal po zas gtsang ma'i drung du song nas lo rgyus de dag smos te} tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito'bhūt la.vi.73kha/100; ārocayati sma lo.ko.1882 3. = {smos shig} vada—{nga'i rdzas sus khyer smos} vada kena mama dravyamapahṛtam he.ta.4kha/10; \n\n• dra.— {ci smos/} {smos ci dgos/} {smos kyang ci dgos/} {smos ci 'tshal/} {smos ci yod/} \n\n• = {smos pa/} smos kyang ci dgos|kimuta — {'dis ni phyin ci log la mngon par zhen pa la gnas pas de la mos par yang mi nus pas rtogs pa lta smos kyang ci dgos zhes bstan pa yin no//} etena viparītābhiniveśāvasthitaistadadhimoktumapi na śakyate, kimutādhigantumiti darśitaṃ bhavati ta.pa.293ka/1048; kimaṅga — {ma 'ongs pa nye ba yang skyed par byed pa yin par mi rung na dus shin tu ring mo zhig na 'byung bar 'gyur ba gang yin pa lta bu smos kyang ci dgos te} sannikṛṣṭamapyanāgataṃ janakaṃ na yujyate, kimaṅga aticireṇa kālena yad bhaviṣyati abhi.sphu.118ka/813; kimaṅga punaḥ — {'di ltar/re} {zhig shes pa don gyis go bas grub par 'dod de/} {nus pa de'i ngo bo tshad ma nyid smos kyang ci dgo} tathā hi—jñānamapyarthāpattitastāvat siddhamiṣyate, kimaṅga punaḥ tacchaktirūpaṃ prāmāṇyam ta.pa.220kha/911; dra. {smos ci dgos/} smos ci dgos|kuta eva — {snying rjes 'dzin pa'i brtser ldan rnams/} /{zhi la'ang yid ni mi gnas na/} /{'jig rten bde dang rang srog la/} /{chags par 'gyur ba mos ci dgos//} āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnām \n kuta eva lokasaukhye svajīvite vā bhavet snehaḥ \n\n sū.a.217ka/123; ka eva vādaḥ — {gus pa med pa'ang chos la dga' ba rnams/} /{gzhan la snying brtse phan pa'i tshig smra na/} /{phan par 'dod cing yon tan dga' ba yi/} /{skye bo snod gtsang 'dra la smos ci dgos//} adṛṣṭabhaktiṣvapi dharmavatsalā hitaṃ vivakṣanti parānukampinaḥ \n ka eva vādaḥ śucibhājanopame hitārthini premaguṇotsuke jane \n\n jā.mā.129ka/149; kā kathā — {gang zhig bden min gyis 'gyur na/} /{bden pa las ni smos ci dgos//} asatyo'pi vikārāya yatra satye tu kā kathā \n\n pra.a.49ka/56; kimuta — {sems can re re'i mi bde ba/} /{dpag tu med pa bsal 'dod cing /} /{re re'ang yon tan dpag med du/} /{bsgrub par 'dod pa smos ci dgos//} kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ \n aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ \n\n bo.a.3ka/1.22; kimu — g.{yang sa tha mal chung ngu la'ang /} /{bag yod gnas par bya dgos na/} /{dpag tshad stong du lhung ba yi/} /{yun ring g}.{yang sar smos ci dgos//} atyapramattastiṣṭhāmi prapāteṣvitareṣvapi \n kimu yojanasāhasre prapāte dīrghakālike \n\n bo.a.6ka/2.58; kiṃ punaḥ—{khu tshur gyis kyang kun sel na/} /{sbrul mgo'i phyag rgyas smos ci dgos//} muṣṭyā vai haret sarvaṃ kiṃ punaḥ phaṇamudrayeti \n\n sa.du.120ka/206; dra. {smos kyang ci dgos/} smos ci 'tshal|kā'stu — {khyod ni lhag par phan 'dogs pas/} /{bla ma nyid gyur smos ci 'tshal//} kedānīmastu gurutā tvayyatyantopakāriṇi \n\n śa.bu.114ka/106. smos na|uktau—{de la rtog pa ni brjod pa dang 'dres pa'o zhes smos na ni brda la blo ma byang ba'i rtog pa bsdus par mi 'gyur} tatra ‘abhilāpasaṃsṛṣṭābhāsā kalpanā’ ityuktāvavyutpannasaṅketasya kalpanā na saṃgṛhyeta nyā. ṭī.41kha/48. smos su ci yod|kā vārtā — {gang la dngos po ma lus pa khyab pa'i yod pa nyid thun mong ma yin par byas pa/} {der khyab pa med par nyon mongs pa gzhan dag smos su ci yod//} yatra hi sattvamaśeṣavastuvyāpakamasādhāraṇīkriyate tatrānyatrāvyāpake varāke kā vārtā pra.a. 181kha/535. smos drin|saṃstutakaḥ ma.vyu.2713(50ka); dra. {smos 'drin/} smos 'drin|vi. saṃstutaḥ — {sdug pa rnams gang zhe na/} {smos 'drin gang dag} iṣṭāḥ katame \n ye saṃstutāḥ śrā.bhū. 61ka/151; saṃstutakaḥ — {mkhan po'am slob dpon nam gtam 'dres pa'am phebs par smra ba dang smos 'drin nam grogs bshes po dag las thos nas} ācāryopādhyāyānāmantikācchrutvā ālaptakasaṃlaptakasaṃstutakapriyakāṇām śrā.bhū.17kha/42; = {smon 'grin/} smos pa|• saṃ. 1. uktiḥ — {de la rtog pa ni brjod pa dang 'dres pa'o zhes smos na ni} tatra ‘abhilāpasaṃsṛṣṭābhāsā kalpanā’ ityuktau nyā.bi.41kha/48; śabdaḥ — {sogs pa smos pas ni nam mkha'i ut+pa la la sogs pa yongs su gzung ngo //} ādiśabdena vyomotpalādayaḥ parigṛhyante vā.ṭī.70ka/25; vacanam — {dran pa zhes smos pa ni dran pa nye bar gzhag pa bzhin ste} smṛtivacanaṃ tu smṛtyupasthānavat abhi.bhā.10kha/898; {rtog med bsam gtan khyad par can zhes smos pa'i phyir ro//} atarkaṃ dhyānamantaramiti vacanāt abhi.sphu.301ka/1163; saṅkīrtanam — {de nas rgyal po de brgya byin smos pas lha'i mthus bram ze 'di gdon mi za bar cho ga 'dis mig dang ldan par 'gyur ro snyam du bsams nas} atha sa rājā śakrasaṅkīrtanānnūnamasya brāhmaṇasya bhavitrī devatānubhāvādanena vidhinā cakṣuḥsampaditi matvā jā.mā.9kha/9; prakāśanam — {de bzhin gshegs pa'i che ba nyid smos pa dang}…{sems can yongs su smin par byed do//} tathāgatamāhātmyaprakāśanatayā'pi…sattvān paripācayati da.bhū.214kha/29; sūcanam — {gnas dang mtshan nyid dang chos dang don smos pa'i phyir mdo sde ste} āśrayalakṣaṇadharmārthasūcanātsūtram sū.vyā.164kha/56; {de la mdo'i sde ni gang bzhed pa'i don smos pa'i tshul gyis rkyang par gsungs pa'o//} tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam abhi.sa.bhā.68kha/95; vidarbhaṇam ma.vyu.4351 (68kha) 2. grahaṇam—{de ltar na ma 'khrul ba smos pa ni log par rtogs pa bsal ba'i phyir yin no//} ityevamabhrāntagrahaṇaṃ vipratipattinirāsārtham nyā.ṭī.41ka/46; {de lta bas na de'i don du blo mi mthun pa'i rten du gyur pa smos te} atastadarthaṃ vimatyadhikaraṇabhāvāpannagrahaṇam ta.pa.167ka/53; upādānam — {rgyu'i sgra smos na ni skyes bu'i don 'grub pa'i dngos kyi rgyu yin par shes par 'gyur ro//} kāraṇaśabdopādāne tu puruṣārthasiddheḥ sākṣātkāraṇaṃ gamyeta nyā.bi.38kha/27; dra. {sngar smos pa} pūrvanipātaḥ abhi.sphu.285kha/1129; \n\n• bhū.kā.kṛ. uktam — {mig la sogs pa 'di dag smos pa gang dag yin pa} yānyetāni cakṣurādīnyuktāni abhi.bhā.30ka/31; {de la kun gzhi rnam shes ni zhes smos pas} tatrālayākhyaṃ vijñānamityuktam tri.bhā.150kha/39; grahaṇaṃ kṛtam — {de bsal ba'i phyir mtshungs pa de ma thag pa'i rkyen smos so//} tannirāsārthaṃ samanantarapratyayagrahaṇaṃ kṛtam nyā.bi.43ka/59; niveditam — {bdag ni gson re stobs dang ldan/} /{nor gyi bsam pa stobs ldan min/} /{mdza' bo gshegs sam bzhugs lags sam/} /{rang gi gnas skabs smos pa lags//} jīvitāśā balavatī dhanāśā durbalā mama \n gaccha vā tiṣṭha vā kānta svāvasthā tu niveditā \n\n kā.ā.326kha/2.138; sammatam— {rin po che'am rin po cher smos pa man chad kAr ShA pa Na yan chad la rmongs pa de la} ratnaṃ vā ratnasammatamupādāya yāvat kārṣāpaṇe'pi sammūḍhānām bo.bhū.136ka/175. smos par bya|• kri. gṛhṇīyāt—{nye ba'i tshig dang bral bar de'i mtshan nam gdung smos par mi bya'o//} nāsya nirupapadaṃ nāma gotraṃ vā gṛhṇīyāt vi.sū.93kha/112; \n\n• saṃ. grahaṇam — {yon 'chad pa na dga' bo dang nye dga' dag gi ming smos par bya'o//} nandopanandayordakṣiṇādeśane nāmagrahaṇam vi.sū.80kha/98. smos zin pa|bhū.kā.kṛ. uktam lo.ko.1883. smos shig|= {smros shig/} smyan byed pa|sāñcaritram — {smyan byed pa'i dge 'dun lhag ma rnam par 'byed pa} sāñcaritre (trasaṅghāvaśeṣe) vibhaṅgaḥ vi.sū.21ka/24; {smyan byed pa'i 'dul byed dag} sāñcaritre vinītakāni vi.sū.21ka/25; {smyan byed pa'i dge 'dun lhag ma'o//} sāñcaritram (tre saṅghāvaśeṣaḥ) vi.sū. 50kha/64; {smyan byed pa la zhu ba'i skabs so//} sāñcaritre pṛcchā(gatam) vi.sū.21ka/25; sañcāritram — {smyan byed pa'o//} {dge slong ma la khyim pa mo nyid kyi bsngags pa brjod na sbom po'o//} sañcāritram \n āgārikatve bhikṣuṇyāḥ pralobhanaṃ sthūlam vi.sū.50kha/64; sañcaritram ma.vyu.8373 (116ka). smyi gu|= {smyu gu/} smyig|= {smyig ma/} smyig gu|lekhanī ma.vyu.5899 (85kha); = {smyu gu/} smyig ma|1. = {'od ma} vaṃśaḥ — {shing dang smyig ma dang thag pa las byas pa yang ngo //} dāruvaṃśarajjumayyāmapi vi.sū. 94kha/113; {sbrang rtsi'i bung ba}…/{smyug ma'i sbubs dang pad ma dag la gnas 'cha' ba//} madhudvirephavaṃśāntarāmburuhamadhyakṛtādhivāsa \n vi.va.215ka/1.91; {de nas dus kyis de yi bu/} /{'khri shing smyig ma'i mu tig bzhin/} /{bdud rtsi pad+ma'i+i gtsug ces pa/} /{yab kyi yon tan me long gyur//} tataḥ kālena sā putraṃ vaṃśavallīva mauktikam \n asūta padmacūḍākhyaṃ guṇānāṃ darpaṇaṃ pituḥ \n\n a.ka.24ka/3.53; veṇuḥ — {smyig ma'i nags na} veṇugahane a.ka.174ka/19. 123; {gdol pa smyig ma mkhan sogs} caṇḍālaveṇukārādyāḥ vi.pra.117kha/1, pṛ.15 2. = {mda' smyug} śaraḥ — {smyig ma'i tshal nas skyes pa'i lha de yang dag mchod nas} ārādhyainaṃ śaravaṇabhavaṃ devam me.dū.345ka/1.49; {ku sha dang 'od ma dang smig ma'i nags tshal stug po dang} kuśavaṃśaśaravaṇagahane jā.mā.149kha/174; dra.—{smyug ma mdangs ldan mda' smyug go//} gundrastejanakaḥ śaraḥ a.ko.165kha/2.4.162 3. = {'dam bu} naḍaḥ, o ḍam — {bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam} ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā da.bhū.273ka/63; dra.— {'dam bu na Da po Ta gal//} naḍastu dhamanaḥ poṭagalaḥ a. ko.165kha/2.4.162. smyig ma mkhan|veṇukāraḥ—{gdol pa smyig ma mkhan sogs} caṇḍālaveṇukārādyāḥ vi.pra.117kha/1, pṛ.15; {byang chub sems dpa' ni rigs dma' ba gdol pa'i rigs sam smyig ma mkhan gyi rigs sam}…g.{yung rigs su mi skye'o//} na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā…pukkasakule vā la.vi.13ka/14. smyig ma can|dra.— {ba lang drug dang ldan pa'i shing rta smyig ma can} ṣaḍgavayuktena vaṃśaśakaṭena vi.sū.23ka/28. smyig ma las byas pa|vi. vaṃśamayam—{shing las byas pa'am smyig ma las byas pa} dārumayaṃ vaṃśamayaṃ vā vi.sū.69ka/86. smyig ma'i thur ma|vaṃśaśalākā — {dge 'dun gyi gnas brtan gyis smyig ma'i thur ma skud pa la brgyus pa spo bas nyi ma bgrang bar bya'o//} divasasya gaṇanaṃ saṅghasthavireṇa sūtraprotavaṃśaśalākāsañcāraṇena vi.sū.60ka/76. smyig ma'i ldum bu|karīraḥ — {de nas bcom ldan 'das nub mo de'i nam nangs pa dang smyig ma'i ldum bu'i 'khor gyi khyams ga la ba der gshegs te} atha khalu bhagavāṃstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṃkrāmat la.vi.4kha/4. smyig ma'i nags|veṇugahanam — {mnyan yod}… {smyig ma'i nags na} śrāvastyāṃ veṇugahane a.ka.174ka/19.123. smyig ma'i tshal|śaravanam — {smyig ma'i tshal nas skyes pa'i lha de yang dag mchod nas} ārādhyainaṃ śaravaṇabhavaṃ devam me.dū.345ka/1.49; naḍavanam — {bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam til gyi zhing} ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā da.bhū. 273ka/63. smyig tshal|vīraṇam — {snal ma 'di rnams la snam bu/} /{smyig tshal 'di rnams la re lde/} /{zhes sogs 'di yi blo 'byung bas/} /{'du ba rtogs par bya ba yin//} tantuṣveva paṭo'mīṣu vīraṇeṣu kaṭaḥ punaḥ \n ityādīhamaterbhāvāt samavāyo'vagamyate \n\n ta.sa.31ka/326. smyig 'o|= {smyug rkang ma} tvakkṣīrā, vaṃśarocanā mi.ko.54ka \n smyu gu|tūlikā — {nor don gnyer ba blun po'i 'dod pas dang po gnas min slong ba 'bras bcas bsams/} /{re ba'i myu gus 'dod pa'i bde ba ma lus yal ga stong gis mngon par bris//} arthārthī prathamaṃ vicintya saphalāmasthānayācñāṃ kṣaṇāt āśātūlikayā'bhilikhya nikhilaṃ śākhāsahasraiḥ sukham \n…mūḍhecchayā a.ka.25ka/52.59; lekhanī — {'dir dbang gi le'u las gsungs pa'i n+ya gro d+ha'i 'dab ma la sogs pa la shrI kha N+Da la sogs pa dang tsan+dan la sogs pa'i smyu gus zhi ba la sogs pa'i 'khrul 'khor bri bar bya'o//} ihābhiṣekapaṭaloktanyagrodhapatrādike śrīkhaṇḍādinā śītādilekhanyā yantrāṇi lekhyāni śāntyādīni vi.pra.83kha/4. 185; varṇikā śrī.ko.169ka; = {smyug gu/} smyug|1. = {smyug gu/} 2. = {smyug ma/} smyug rkang ma|vaṃśarocanā, tvakkṣīrā mi.ko.54ka \n smyug skyes|= {smyug rkang ma} vaṃśajā, vaṃśarocanā mi.ko.54ka \n smyug gu|kalamaḥ — {bcom ldan 'das gal te brir} ({snag tsha dang} ){gro ga dang smyug gu ma mchis na} yadi bhagavan likhyamānāyāmapi bhūrjaṃ na saṃvidyate, na masiḥ, na ca kara (?la)mam kā.vyū.231ka/293; vi.va.134ka/2.110; mi.ko.25ka; lekhanī mi.ko.25ka; = {smyu gu/} smyug 'dra|= {a gu ru} vaṃśikam, aguruḥ mi.ko.55ka \n smyug byung|= {smyug rkang ma} vāṃśī, vaṃśarocanā mi.ko.54ka \n smyug sbams|nā. piṇḍavaṃśaḥ, nṛpaḥ — {dge slong dag sngon byung ba rgyal po smyug sbams zhes bya ba chos kyi rgyal po chos dang ldan pa zhig byung ste} bhūtapūrvaṃ bhikṣavaḥ piṇḍavaṃśo nāma rājā babhūva \n dhārmiko dharmarājaḥ vi.va.154ka/1.42. smyug ma|1. = {'od ma} veṇuḥ, vaṃśaḥ — vaṃśe tvaksārakarmāratvacisāratṛṇadhvajāḥ \n\n śataparvā yavaphalo veṇumaskaratejanāḥ \n a.ko.165kha/2.4.161; vayantyanena kaṭādikamiti veṇuḥ \n veñ tantusantāne a.vi.2.4.161; vaṃśaḥ — {rgyal po smyug sbams zhes bya ba} piṇḍavaṃśo nāma rājā vi.va.154ka/1.42 2. gundraḥ, śaraḥ — {smyug ma mdangs ldan mda' smyug go//} gundrastejanakaḥ śaraḥ a. ko.165kha/2.4.162; gūyata iti gundraḥ \n gūñ śabde a.vi.2.4.161. smyug ma mkhan|= {mda' mkhan} veṇukāraḥ ma.vyu.3798 (63ka). smyug ma mkhan ma|nā. veṇukārī, yoginī—{phyogs bzhi'i char rnal 'byor ma bzhi rnams te}…{zlum skor bzhi pa sku'i 'khor lo'i gnas la}…{mer smyug ma mkhan ma dang} caturdigvibhāge catasro yoginyaḥ…caturthaparimaṇḍale kāyacakrasthāne… āgneyyāṃ veṇukārī vi.pra.162ka/3. 126. smyug 'o|= {smyug rkang ma} tugākṣīrī, vaṃśarocanā mi.ko.54ka \n smyug shu|vi. kacchuraḥ — samau pāmanakacchurau a.ko.174ka/2.6.58; kacchūrasyāstīti kacchuraḥ \n vicarcikārogavato nāmanī a.vi.2.6.58. smyung|1. = {gsor} ārā ma.vyu.5909(85kha) 2. = {smyung ba/} smyung du bcug|bhū.kā.kṛ. bhaktacchedaṃ kāritaḥ — {dge slong de nang du bos te sgo bcad nas smyung du bcug go//} sa bhikṣurupanimantrya dvāraṃ baddhvā bhaktacchedaṃ kāritaḥ a. śa.120kha/110. smyung ba|upavāsaḥ — {'di la byang chub sems dpa' ni sems can zla bar smyung zhing kha zas mi za ba la sogs pa la mos pa rnams la 'phags pa'i bsnyen te gnas pa yan lag brgyad pa ston par byed de} iha bodhisattvo mithyāmāsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati bo.bhū.139ka/178; {smyung bar yang ni gnas mi bya//} nopavāso vidhīyate a.si.61kha/163; bhaktacchedaḥ—{de nas phyir log ste gtsug lag khang du song nas smyung bar 'dug go//} tataḥ pratinivṛtya vihāraṃ gatvā bhaktacchedamakarot a.śa.264kha/242. smyung ba byas|bhū.kā.kṛ. uṣitaḥ — {cho 'phrul chen po'i zla phyed kyi zla ba nya'i bar du nub gsum smyung ba byas} prātihārakapakṣe śuklapūrṇamāsyāṃ trirātroṣitaḥ ma.mū.211kha/230. smyung ba byas pa|= {smyung ba byas/} smyung ba mdzad|bhū.kā.kṛ. kṣudadhivāsitā — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n śa.bu.114kha/115. smyung bar gyur|bhū.kā.kṛ. bhaktacchedaḥ kṛtaḥ — {de dge 'dun gyi khrod de kho nar lan gnyis su smyung bar gyur to//} tena saṅghamadhye dvitīyo bhaktacchedaḥ kṛtaḥ a.śa.264kha/242. smyung bar 'dug|= {smyung bar 'dug pa/} smyung bar 'dug pa|• kri. bhaktacchedamakarot — {de nas phyir log ste gtsug lag khang du song nas smyung bar 'dug go//} tataḥ pratinivṛtya vihāraṃ gatvā bhaktacchedamakarot a.śa.264kha/242; \n\n• bhū.kā.kṛ. anāhāratāṃ pratipannaḥ — {rgyal pos}…{bdag gi kham gcig po de bram ze la byin nas smyung bar 'dug ste} rājā…svakavaḍaṃ brāhmaṇāya dattvā'nāhāratāṃ pratipannaḥ a.śa.90kha/81. smyung bu|ārā — {de'i ched du smyung bu dang ko ba bcang bar bya'o//} {dra gri ni ma yin no//} dhārayet tadarthamārāṃ bardhrañca \n na śastrīm vi.sū.74kha/91. smyung tshems lta bu|vi. ārāpadakaḥ — {chos gos kyi mtha' zegs na mtha' bskor gyis glan zhing phyir bcos so//} {smyung tshems lta bu dag gis de'i zungs gdab bo//} pariṣaṇḍādānamantasya cīvare dhvasto' (te )pratividhānaṃ ārāpadakaistatsaṃgrahaḥ vi.sū.71kha/88. smyo|= {smyo ba/} smyo ba|unmādaḥ — {bud med rnams ni}… /{smyo zhing brgyal byed dug gi 'khri shing ste/} /{rmongs pa'i sha za chen mo 'di dag gis//} etābhiḥ…unmādamūrcchāviṣavallarībhiḥ \n strībhirmahāmohapiśācikābhiḥ a.ka.123kha/65.61; {'jigs smyo de bzhin sdug bsngal dang /} /{mya ngan gdung ba 'tshe ba dang //} bhayonmādaistathā duḥkhaiḥ śokapīḍādyupadravaiḥ \n he.ta.14kha/46. smyo byed|• vi. unmadaḥ — {g+hA Ta a ba g+hA Ta ka/} /{smyo byed gsang ba pa btul nas//} ghāṭāvaghāṭakau śāstā vinīyonmadaguhyakau \n a.ka.37ka/55.2; \n\n• saṃ. 1. unmādaḥ ma.vyu.4760 (74ka); ba.mā.163kha 2. unmattaḥ, dhuttūraḥ — {rmongs pa la smyo byed las skyes pa} mohane unmattajāḥ vi.pra.97kha/3.15; unmattaḥ kitavo dhūrto dhuttūraḥ kanakāhvayaḥ \n\n mātulo madanaśca a.ko.159kha/2.4.77; unmādayatīti unmattaḥ \n madī harṣaglapanayoḥ a.vi.2.4.77; \n\n• nā. unmattakaḥ, śrāvakācāryaḥ— {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{smyo byed dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…unmattakaḥ ma.mū.100ka/9. smyo byed las skyes pa|vi. unmattajaḥ — {rmongs pa la smyo byed las skyes pa dang rengs pa la bil ba las skyes pa ste} mohane unmattajāḥ, stambhane bilvajā iti vi.pra.97kha/3.15. smyo bla can du gyur pa|vi. mattonmattaḥ — {skye bo slong mo pa rnams kyang}…{smyo bla can du gyur pa bzhin du smre sngags rnam pa mang po 'don par gyur to//} arthijano mattonmatta iva ca tattadbahuvidhaṃ vilalāpa jā.mā.51kha/61. smyo med|vi. anunmādī — {rigs su skye dang dam tshig can/} /{smyo med kye yi rdo rje ston/} /{bla ma la gus snying rjer ldan/} /{skye zhing skye bar 'gyur bar shog//} kulajanmā'nunmādī samayī hevajradeśakaḥ \n kṛpavān gurubhaktaśca bhaveyaṃ janmajanmani \n\n he.ta.27ka/90. smyon|= {smyon pa/} smyon pa|• vi. unmattaḥ — {de'i tshe smyon pa la sogs pa'i tshig dang 'dra bar don med pa nyid srid pas} tadonmattādivākyavadānarthakyaṃ sambhāvayan ta.pa.133kha/2; unmattakaḥ — {bdag gi tshod kyang mi shes par/} /{smra ba ji ltar smyon pa} ātmapramāṇamajñātvā bruvannunmattakaḥ bo. a.9kha/4.42; vi.sū.73kha/90; unmādinī — {zhes pa mdzes ma dang bral zhing /} /{smyon pa'i skabs ni thob gyur pa//} iti kāntāviyuktasya prāptasyonmādinīṃ daśām \n a.ka.109ka/64.251; {phal cher rnam pa 'di lta yi/} /{blo gros smyon pa 'byung bar 'gyur//} evaṃvidhaiva prāyeṇa bhavatyunmādinī matiḥ \n\n a.ka.147ka/68.70; \n\n• saṃ. unmādaḥ — {ces pa de'i tshig 'dod pa ni/} /{gsal byed thos nas ya mtshan zhing /} /{lang tsho smyon par dogs pa yi/} /{thub pas mdzes ma de la smras//} iti tadvacanaṃ śrutvā vismitaḥ smarasūcakam \n tāmuvāca munirmugdhāṃ yauvanonmādaśaṅkitaḥ \n\n a.ka.145ka/68.44; madaḥ — {shes rab tshul khrims bzod sogs ni/} /{'khor bar mi 'jug pa yi chos/} /{rang bzhin gyis 'byung mi 'gyur te/} /{de nyid kyis na smyon sogs bzhin//} saṃsārānucitā dharmāḥ prajñāśīlakṛpādayaḥ \n svarasenaiva vartante tathaiva na madādivat \n\n ta.sa.71kha/668. smyon pa nyid|unmattakatā — {don byed don du gnyer byed pa/} /g.{yeng ba med pa'i blo can gyi/} /{don la dpyod sogs bya ba kun/} /{rigs kyi smyon pa nyid kyis min//} sarvaścārthavicārādivyāpāro'rthakriyārthinaḥ \n nirākuladhiyo yukto nonmattakatayā punaḥ \n\n ta.sa.17ka/189. smyon pa ma yin pa|= {smyon pa min pa/} smyon pa min|= {smyon pa min pa/} smyon pa min pa|vi. anunmattaḥ — {smyon pa ma yin pas dgag par bya ba ma yin no//} na hi…anunmattena pratiṣedhyaḥ pra.a.177kha/530; svasthadhīḥ — {de nas thub pa'i mchog gis ni/} /{rang nyid kyis chos ma gzigs pas/} /{chos kyi de nyid gsungs yin zhes/} /{smyon pa min pa su zhig smra//} tadevaṃ dharmatattvasya deśake munisattame \n apaśyataḥ svayaṃ dharmamiti kaḥ svasthadhīrvadet \n\n ta.sa. 127kha/1096. smyon pa'i skyon tshig|unmattakavākyam — {khur ba drug dang se'u bcu zhes bya ba la sogs pa'i smyon pa'i skyon tshig bzhin du} ‘ṣaḍapūpā daśa dāḍimāni’ ityādyunmattakavākyavad ta.pa.166ka/787. smyon pa'i gar|unmattanṛtyam — {bde ba'i dpal ni rlung bsnun mar me rtse/} /{srid pa'i spyod tshul 'di dag smyon pa'i gar//} vātāhatā dīpaśikhā sukhaśrīrunmattanṛtyaṃ bhavavṛttametat \n\n a.ka.31kha/3.146. smyon pa'i brtul zhugs|unmattavratam — {smyon pa'i brtul zhugs la brten nas/} /{lo ma rlung gis bskyod bzhin 'khyam//} udbhrāntapatravad bhramedunmattavratamāśritaḥ \n sa. u.190kha/21.14. smyon pa'i tshig|unmattapralāpaḥ — {de lta ma yin na byis pa dang smyon pa'i tshig bzhin du rtog pa sngon du gtong bas gzung bar mi bya bar 'gyur ro//} anyathā bālonmattapralāpavadagrāhyamidaṃ prekṣāpūrvakāriṇāṃ bhavet vā.ṭī. 52ka/4. smyos|= {smyos pa/} smyos pa|vi. unmattaḥ — {sems can smyos pa dag ni dran pa so sor rnyed} unmattāśca sattvāḥ smṛtiṃ pratilabhante su. pra.3kha/4; unmattakaḥ — {smyos pa'i gnang ba thob pas ni mi mthun pa nyid du mi 'gyur ro//} bhavati saṃvṛtairunmattakenāpya(vya)gratvam vi.sū.57ka/72. smra|• kri. (varta., bhavi.; saka..; {smras} bhūta., {smros} vidhau) 1. vadati — {rtog ge'i lta bas dri mar byas/} /{phye ba med par bdag tu smra//} tarkadṛṣṭyā malīkṛtam \n anirdhāryaṃ vadantyātmā la.a.190ka/162; bravīti—{don smra ba gang yin pa de la 'du shes gzhan du 'gyur la} yamarthaṃ bravīti tasminnanyathāsaṃjñī bhavati abhi.bhā.204kha/688; {de dag 'dir ni lha dang lag 'gro mi rnams smin pa'i don du sangs rgyas mthur smra la} te'smin buddhānubhāvaṃ surabhujaganṛṇāṃ pācanārthaṃ bruvanti vi.pra.109ka/1, pṛ.4; brūte — {'jig rten gyis shes par bya ba'i phyir smra ba na 'jig rten gyi brda nyid kyi rjes su 'brangs nas smra bas} lokapratyāyanāya bruvāṇo lokasaṅketamevānusṛtya brūte ta.pa.211ka/892; vakti — {ma ning 'di 'gro bud med bzhin/} /{bud med 'di smra skyes pa bzhin//} strīva gacchati ṣaṇḍho'yaṃ vaktyeṣā strī pumāniva \n kā.ā.323kha/2.52; jalpati—{skyob pa la ni kun mkhyen dang /} /{rig byed la ni rtag nyid gang /} /{mkhas pa min pa mtshungs par smra/} /{rtag pa nyid ni mi srid phyir//} tāyinaḥ sarvavijñatvaṃ yā ca vedasya nityatā \n tulye jalpanti no vijñā nityatāyā asambhavāt \n\n ta.sa.127kha/1097; jalpate ma.vyu.2768 (50kha); pravyāharati — {rang rang gi skad dag gis smra'o//} svakasvakāni ca rutāni pravyāharanti su.vyū.197ka/255; pracaṣṭe — {de lta bas na de ltar smra'o//} tasmādevaṃ pracakṣate ta.pa.34kha/517; ācaṣṭe ma.vyu.2783 (50kha); vyācaṣṭe — {'bad pa chen pos yod par sogs par khyad par med par smra'o//} mahatā vyāsena sadādyaviśeṣān vyācakṣate vā.ṭī.103kha/65; lapati ma.vyu.2769 (50kha); bhāṣate—{sangs rgyas las gzhan pa'i sprul pa ni sprul pa dang bcas te smra bas} buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate abhi.bhā. 64ka/1119; {tshe dang ldan pa shA ri'i bu bcom ldan 'das kyi nyan thos rnams gang ci smra ba dang ston pa dang} yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti a.sā.3ka/2; ma.vyu.2767 (50kha); varṇayati— {blo gros chen po mu stegs byed rnams ni rgyu las rgyun 'byung bar smra'i} kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti la.a.70ka/18; udīrayati ma. vyu.2779 (50kha); pravedayati — {slob pa la bag yod pa la bag yod par bya'o zhes dang smra'o gsungs kyi/} {dgra bcom pa la ni ma yin no//} śaikṣasya cāpramādakaraṇīye'pramādakaraṇīyaṃ pravedayāmītyuktam, nārhataḥ abhi.bhā. 33kha/997; ucyate — {'jig rten pha rol yul gzhan sogs/} /{de ltar de ni kho bo smra//} paraloko'nyadeśādistathā'trāsmābhirucyate \n\n ta.sa.68kha/637; kathyate— {de skad grub pa de dag la rig byed kyi khyad par smra ba yin te} tebhya evaṃvādibhyo vedasya viśeṣaḥ kathyate ta.pa. 267kha/1004; varṇyate — {de 'dra mngon par 'dod pa na/} /{kho bo cag kyang smra ba ste//} tathāvidhavivakṣāyāmasmābhirapi varṇyate \n ta.sa.23ka/247; {rang bzhin smra ba rnams kyis ni/} /{dngos po rnams kyi skye ba 'di/} /{rgyu kun la ni ltos med smra//} sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate \n svabhāvavādibhiḥ ta.sa.5kha/78; abhidhīyate — {'on te'ang gzhan sel ldan dngos po/} /{brjod bya yin par smra ba na//} athānyāpohavad vastu vācyamityabhidhīyate \n ta.sa.36kha/381; ghoṣyate — {khyed cag yod pa la rmongs pa bdag 'dir rjes su 'gro bar smra ba de la brjod par bya ste} sadaiva bhavadbhiḥ śūnyahṛdayairayamanvayo ghoṣyate, tatra vaktavyam vā.ṭī.87kha/45 2. vakṣyati— {don byung ba'i gleng gzhi de dang de dag la brtags nas smra ste} tattadarthotpattinidānaṃ kalpayitvā vakṣyanti la.a. 156ka/103 3. vadet — {zhes/} /{smyon pa min pa su zhig smra//} iti kaḥ svasthadhīrvadet ta.sa.127kha/1097; \n\n• = {smra ba/} smra dka' ba|durbhaṇatvam—{smra dka' ba ni brjod par dka' ba'o//} durbhaṇatvaṃ durabhidhānam ta.pa.213ka/896. smra mkhas|• vi. vāgmī—{byang chub sems dpa' thos mang dang /} /{bden mthong smra mkhas brtse ba can//} bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ \n…bodhisattvaḥ sū. a.187kha/84; vācoyuktipaṭurvāgmī vāvadūko'tivaktari \n\n a.ko.208kha/3.1.35; praśastā vāgasyeti vāgmī a.vi.3.1.35; \n\n• saṃ. suvākkaraṇam—{smra mkhas phun sum tshogs} suvākkaraṇasampat sū.a.243ka/158. smra mkhas pa|= {smra mkhas/} smra sgo|= {smra ba'i sgo/} smra bcad|maunam — {de thos yab kyi ngogs su des/} /{bkod tshe slar yang smra bcad byas//} śrutvaitat taiḥ pituḥ pārśve nyasto maunaṃ vyadhātpunaḥ \n a.ka.291ka/37.40. smra bcad ldan|vi. maunī — {brdegs par gyur kyang bzod par chags/} /{phung po bcad kyang smra bcad ldan/} /{drag por gdungs kyang bsil bar gnas/} /{drang po rnams kyang thang shing bzhin//} tāḍane'pi kṣamāsaktāḥ skandhacchede'pi mauninaḥ \n śītalāstīvratāpe'pi saralāḥ saralā iva \n\n a.ka.252kha/29.66. smra chen|= {smra ba chen po/} smra mchog|= {smra ba'i mchog/} smra brjod|ālāpaḥ — {'di yi 'thab mo'i smra brjod kyis/} /{skye bo rnams kyang rab sad gyur//} tadasyāḥ kalahālāpairjano'pi pratibudhyate \n\n a.ka.193kha/82.17; {de dus grong mtha'i nags tshal du/} /{sngon gyi bsod nams mtshan nyid las/} /{mi yi smra brjod la zhugs pa/} /{srog chags bzhi ni byung bar gyur//} tasya kāle puropāntavane prākpuṇyalakṣaṇāt \n pravṛttamānuṣālāpāścatvāraḥ prāṇino'bhavan \n\n a.ka.208ka/86.4. smra brjod can|vi. vāgmī mi.ko.82kha \n smra nyid|= {smra ba nyid/} smra 'dod kyi bu mo|nā. vairūṭī — {smra 'dod kyi bu mo'i bu yang dag rgyal ba can} sañjayī vairūṭīputraḥ a.śa.113ka/102; vairaḍī — {smra 'dod kyi bu mo'i bu yang dag rgyal ba can} sañjayī vairaḍīputraḥ ma.vyu.3547 (60ka); vairaṭṭī mo.ko.1025. smra 'dod kyi bu mo'i bu|vairūṭīputraḥ — {smra 'dod kyi bu mo'i bu yang dag rgyal ba can} sañjayī vairūṭīputraḥ a.śa.113ka/102; vairaḍīputraḥ—{smra 'dod kyi bu mo'i bu yang dag rgyal ba can} sañjayī vairaḍīputraḥ ma.vyu.3547 (60ka). smra 'dod kyi bu mo'i bu yang dag rgyal ba can|nā. sañjayī vairūṭīputraḥ, tīrthikaśāstā — {kye gau ta ma 'jig rten na mu stegs can gyi gnas tha dad pa 'di lta ste/} {'od srung rdzogs byed dang}…{smra 'dod kyi bu mo'i bu yang dag rgyal ba can dang}… {gcer bu pa gnyen gyi bu} yānīmāni bho gautama pṛthagloke tīrthyāyatanāni, tadyathā—pūraṇaḥ kāśyapaḥ…sañjayī vairūṭīputraḥ…nirgrantho jñātaputraḥ a.śa.113ka/102; sañjayī vairaḍīputraḥ — {smra 'dod kyi bu mo'i bu yang dag rgyal ba can} sañjayī vairaḍīputraḥ ma. vyu.3547 (60ka). smra rnams kyi dam pa|vi. gadatāṃvaraḥ, buddhasya — {nyan thos la sogs pa de dag rten cing 'brel par 'byung ba ston pa yin mod kyi/} {'on kyang bcom ldan 'das nyid de dag gi smra rnams kyi dam pa ste gtso bo yin no//} yadyapi te śrāvakādayaḥ pratītyasamutpādaṃ gadanti, tathāpi bhagavāneva teṣāṃ gadatāṃvaraḥ pradhānam ta.pa.146kha/20. smra po|= {smra ba po/} smra ba|• saṃ. 1. uktiḥ — {smra ba ni rtog dpyod sngon du 'gro ba can yin pa'i phyir thams cad mkhyen pa ni 'khrul pa nyid yin par 'gyur ro zhe na} uktervitarkavicārapuraḥsaratvāt bhrānta eva sarvavit prāptaḥ pra.a.109kha/117; vyāhāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ \n\n a.ko.140kha/1. 6.1; ucyate uktiḥ \n vaca paribhāṣaṇe a.vi.1.6.1; abhilāpaḥ — {ma ni bu rnams la phan pa rnam pa lnga byed de} …{smra ba la yang slob par byed do//} mātā hi putrasya pañcavidhamupakāraṃ karoti… abhilāpaṃ ca śikṣayati sū. vyā.241ka/155; ālāpaḥ — {khas glu la sogs pa dang dgod pa dang smra ba la sogs pa byed do//} mukhena gītādikaṃ hāsyālāpādikaṃ karoti vi.pra.238kha/2.43; pralāpaḥ — {mu stegs lta ba'i smra ba la/} /{blo gros can gyis mi spyad do//} tīrthyadṛṣṭipralāpāni matimānna samācaret \n\n la.a.190ka/162; vādaḥ — {'ga' yi smra ba la gnod pas/} /{ngo bo nyid las ldog ma yin//} kasyacidvādabādhāyāṃ svabhāvānna nivartate \n\n pra.a.158kha/507; pravādaḥ — {blo gros chen po rgyu ni gtso bo dang skyes bu dang dbang po dang dus dang rdul phra mor smra'o//} kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ la.a.70ka/18; abhidhā — {de bzhin du 'dod pas log par g}.{yem pa la sogs pa smra ba ni brjod pa'o//} eṣāṃ kāmamithyācārādīnāmabhidhā abhidhānam ta.pa.213ka/896; vāṇī — {gal te gus par chos la gnas na de nyid 'tsho ba yin/} /{gal te skal bzang bden par spyod na de nyid smra ba yin//} dharmasthitipraṇayinī yadi saiva vṛttiḥ satyopabhogasubhagā yadi saiva vāṇī \n a.ka.154ka/69.31; vākpravyāhāraḥ — {des drang srong de rnams smra ba'i sgra dag thos nas} tena teṣāmṛṣīṇāṃ vākpravyāhāraśabdaḥ śrutaḥ vi.va. 124ka/1.12; bhāṣyam—{las kyi mtha' la zhugs pa yin/} {smra ba la zhugs pa yin} karmāntaprasṛto bhavati, bhāṣyaprasṛto bhavati abhi.sphu.214kha/991; {smra ba la dga' ba yongs su spang ba dang smra ba la dga' ba'i nyes pa mthong bar bya'o//} bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyam śi.sa.62kha/61; bhāṣitam—{de nyid 'jig rten pha rol te/} /{mang du smra ba gzhan don med//} sa paro lokaḥ kimanyad bhāṣitaṃ vṛthā pra.a.123ka/132; uditam — {rol pa'i 'dzum dkar dag dang 'jam por smra ba dang /}…{dza g+ha na dag ston pa des/} /{bsnun pa} līlāsmitena śucinā mṛdunoditena…jaghanena ca darśitena sā hanti kā.ā.336ka/3.43; uktam — uktaṃ bhāṣitamuditaṃ jalpitamākhyātamabhihitaṃ lapitam \n\n a.ko.214ka/3.1.107; ucyata iti uktam \n vaca paribhāṣaṇe a.vi.3.1.107; jalpitam — {'dir/} /{mang du smra ba ci zhig bya//} atra bahunā jalpitena kim pra.a. 119ka/127; kathanam — {blo sbyangs ma byas sems can la/} /{stong pa nyid ni brjod pa dang //} śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu \n bo.pa.109ka/79; bhāṣaṇam—{smra ba'i dus la bab pa na} bhāṣaṇakāle śi.sa.68ka/67; {smra ba ni de'i rjes las thob pa kho na yin no//} bhāṣaṇaṃ punastatpṛṣṭhenaiva abhi.sphu.276kha/1104; sambhāṣaṇam — {'jigs pa med par gyur la/} {dus thams cad du sems can thams cad dang 'gro ba'am smra ba'am}…{dben par gnas pa rnams la 'jug pa} viśāradaśca bhavatyanāvṛtagatiḥ sarvasattvasarvakālopasaṃkramaṇasambhāṣaṇa …rahovihārāṇām bo.bhū.17kha/21; ābhāṣaṇam — {mthong dang smra ba nges pa yis/} /{bsdams kyang 'dod dgar 'ongs pa yi/} /{ri dwags la ni dge ba dag/} /{legs pa'i 'ongs zhes smras nas bris//} darśanābhāṣaṇe baddhaniyamo'pi yadṛcchayā \n prāptaṃ svāgatamityuktvā papraccha kuśalaṃ mṛgam \n\n a.ka.293kha/37.69; ākhyānam — {mi snyan smra bas 'jigs 'jigs bzhin/} /{mi yi bdag pos de la smras//} nṛpatiḥ…tamuvācāpriyākhyānabhītibhīta iva a.ka.24kha/52.52; ālapanam—{smra ba dang kun tu smra ba dang so sor yang dag par dga' bar bya bas dus dus su thad du 'gro ba dang} ālapanasaṃlapanapratisammodanaiḥ kālenopasaṃkramaṇatayā bo.bhū.75kha/97; abhidhānam— {kho bo ni yang dang yang du smra ba la skyo ba 'ga' yang med de} nāsmākaṃ punaḥ punarabhidhāne'pi kaścidudvego bhavati he.bi.245kha/61; varṇanam — \n{de rnams kun rdzob tu yod par/} /{smra bas 'dod pa sgrub byed yin//} teṣāṃ saṃvṛtisattvena varṇanādiṣṭasādhanam \n ta.sa.26ka/279; vacanam—{smra ba dang ni mthong bas kyang /} /{byis pa dag ni mtshan mar 'dzin//} bālā nimittaṃ gṛhṇanti vacane darśane'pi ca \n śi.sa.51ka/49; ghoṣaṇam — {zhes bya ba dam bcas nas lus dang dbang po dang gnas dag zol gyis bye brag pa'i bstan bcos 'ba' zhig smra ba lta bu'o//} iti pratijñāya tanukaraṇabhuvanavyākhyāvyājena sakalavaiśeṣikaśāstrārthaghoṣaṇam vā.nyā.336ka/66; āviṣkaraṇam — {lta ba smra na'o//} āviṣkaraṇe dṛṣṭeḥ vi.sū.42ka/53 2. saṃlāpaḥ — saṃlāpo bhāṣaṇaṃ mithaḥ a.ko.141kha/1.6.16; saṃlapatīti saṃlāpaḥ a.vi.1.6.16 3. mantraḥ— {de lta bas na mi rigs smra spongs la} tasmāt parityajya ayuktamantrān śi.sa.64ka/62; mantraṇā ma.vyu.7026 (100ka) 4. = {smra ba nyid} vaktṛtvam — {smra ba ni tshig gi nus pa'o//} vaktṛtvaṃ vacanaśaktiḥ nyā.ṭī.75kha/197; vāditā — {mthong ba la mthong ngo zhes smra ba dang thos pa dang bye brag phyed pa dang rnam par shes pa la rnam par shes so zhes smra ba dang} dṛṣṭe dṛṣṭavāditayā śrute mate vijñāte vijñātavāditayā bo.bhū.136ka/175; \n\n• pā. ālāpaḥ, karmendriyaviṣayaḥ—{bshang lam la sogs pa'i las kyi dbang po lnga dang /} {smra ba la sogs pa'i las kyi dbang po'i yul lnga ste} gudādyāni pañca karmendriyāṇi, ālāpādayaḥ pañca karmendriyaviṣayāḥ vi.pra.253kha/2.65; \n\n• vi. = {smra ba po} vaktā — {brjod par 'dod pa ni smra bar 'dod pa'o//} vivakṣita iti vakturabhipretaḥ nyā. ṭī.75kha/197; vācakaḥ — {lta ba med cing blta ba'ang med/} /{smra med smra bar bya med na//} na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ \n la.a.58kha/4; kathikaḥ — {chos smra ba'i sems bsrung na nyes pa med do//} anāpattirdhārmakathikacittānurakṣiṇaḥ bo.bhū.94kha/120; bhāṇakaḥ — {lha'i bu de dag chos nyan pa na chos smra ba de'i spobs pa nye bar bsgrub bo snyam du sems par 'gyur ro//} te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante a.sā.75ka/42; bhāṇī — {byang chub sems dpa' ni rnyed pa'i rgyu rnyed pa'i phyir}…{'jam por smra ba ma yin/} {dga' bar smra ba ma yin} na bodhisattvo lābhahetorlābhanidānaṃ…mṛdubhāṇī, na priyabhāṇī bhavati śi.sa.148ka/143; abhidhāyī — {nags na gnas shing rab tu byung bar shes/} /{bzod pa smra ba ring po mi thogs 'chi//} vane vasan pravrajitapratijñaḥ kṣamābhidhāyī nacirānmariṣyan \n jā.mā.172ka/199; vādī — {blon po rgyu med par smra ba de la smras pa} tamahetuvādinamamātyamuvāca jā.mā.130kha/154; {smra ba'i nang na smra chen khyod/} /{rnal 'byor can gyi'ang rnal 'byor bzhugs//} vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ \n la.a. 58ka/4; pravādī — {der smra ba yi nges sbyor ni/} /{ngag gi don du 'gyur ma yin//} vākyasya na bhavedartho niyogastatpravādinām \n\n pra.a.7kha/9; pralāpī — {dal gyis 'du shes thob gyur cing /} /{thams cad gdung ba smra ba na//} śanakairlabdhasaṃjñeṣu sarveṣvārtapralāpiṣu \n a.ka.311kha/108.183; anuvādinī—{skye 'jig smra ba yi/} /{lta ba rnam par ldog par 'gyur//} vyāvartate dṛṣṭirbhaṅgotpādānuvādinī la.a.180ka/146. smra ba na|bruvāṇaḥ — {ston pa po brtse bas 'jig rten gyis shes par bya ba'i phyir smra ba na 'jig rten gyi brda nyid kyi rjes su 'brangs nas smra bas} upadeṣṭā kṛpayā lokapratyāyanāya bruvāṇo lokasaṅketamevānusṛtya brūta iti ta.pa.211ka/892; vadat lo.ko.1886. smra bar|vaktum—{ngag gcig po 'dis ni 'brel pa dang brjod par bya ba dang dgos pa rnams dngos su smra bar mi nus kyi} na tvidamekaṃ vākyaṃ sambandham, abhidheyam, prayojanaṃ ca vaktuṃ sākṣāt samartham nyā.ṭī.37ka/10; gaditum — {slong bas slong zhes nges par smras pa la/} /{de ni med ces smra bar mi nus te//} dehīti yācñāniyatārthamukto nāstīti nāsau gadituṃ śaśāka \n jā.mā.21kha/24; jalpitum — {tshe dang ldan pa shA ri'i bu skye ba'i chos sam mi skye ba'i chos zhes smra bar mi spobs so//} utpādo dharmo'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum a.sā.27ka/15; vyapadeṣṭum — {ngag don las gzhan sel ba yang /} /{smra bar nus pa ma yin no//} vākyārthe'nyanivṛttiśca vyapadeṣṭuṃ na śakyate \n\n ta.sa.36kha/384. smra ba kun la 'jug pa'i sgra'i bstan bcos|nā. sarvabhāṣāpravartanavyākaraṇaśāstram, granthaḥ ka.ta.4290. smra ba can|vi. vacasvī mi.ko.82kha \n smra ba gces spras la dgos pa'i chos|vāde bahukarā dharmāḥ ma.vyu.7595 (108kha); mi.ko.97ka \n smra ba bcad pa|= {smra bcad/} smra ba chad pas bcad pa|pā. vādanigrahaḥ — {smra ba chad pas bcad pa ni gang gis smra ba chad pas bcad ces bya ba ste} vādanigraho yena vādī nigṛhīta ityucyate abhi.sa. bhā.114ka/153. smra ba che|= {smra ba chen po/} smra ba chen po|vi. mahāvādī — {smra ba chen po bden pa can ni de'i tshe de'i dus na rgyal po rgyal ba'i 'od ces bya bar gyur to//} satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā'bhūt ga.vyū.196kha/277; {tshig gi dbang phyug smra ba che/} /{smra ba'i skyes mchog smra ba'i rgyal//} vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ \n nā.sa.6ka/101. smra ba nyid|vaktṛtvam — {ci ltar smras pa'i phyir 'ga' zhig ni thams cad mkhyen pa yin no zhes bya ba yin te/} {mthun pa'i phyogs thams cad mkhyen pa la smra ba nyid the tshom za ba yin no//} yathā—sarvajñaḥ kaścid vaktṛtvāt \n vaktṛtvaṃ hi sapakṣe saṃdigdham nyā.ṭī.48ka/94; {de ltar blo bzang gang dag smras/} /{de dag la yang grub 'gyur min/} /{'jig rten pa ni zhen pa can/} /{smra nyid gang zhig 'dod pa yin//} iti ye sudhiyaḥ prāhustān pratyapi na sidhyati \n vaktṛtvaṃ yattu lokena matamādhyavasāyikam \n\n ta.sa.122kha/1070. smra ba nyung|= {smra ba nyung ba/} smra ba nyung ba|alpabhāṣatā—{chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang bya ba nyung ba dang smra ba nyung ba dang} katamo dharmasambhārayogaḥ? yeyamalpārthatā, alpakṛtyatā, alpabhāṣatā śi.sa.107kha/106. smra ba rnams kyi mchog|= {smra ba'i mchog/} smra ba po|vi. vaktā — {dper na smra ba po 'dun khang rtib la nam mkha' gyis zhes 'dzer ba lta bu yin no//} yathā''kāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāra iti abhi.sphu.187ka/944; {smra bos don ldan sgra gang zhig/} /{nyan pa po las rjod par byed//} arthavān kataraḥ śabdaḥ śroturvaktrā ca kathyatām \n ta.sa.82ka/757; pravaktā — {ji lta ji ltar smra ba po/} /{gang phyir chags sdang la sogs ldan/} /{de lta de ltar rang 'don pa/} /{shin tu srung byed ma yin nam//} rāgadveṣādiyuktā hi pravaktāro yathā yathā \n tathā tathā hi rakṣanti svādhyāyaṃ sutarāṃ nanu \n\n ta.sa. 113ka/978; {'di ltar med pa la sogs dang/} /{de bzhin de tshig rnams dang ni/} /{rig byed dang ni smra po rnams/} /{thog med yin yang tshad ma min//} tathā hi nāstikādīnāṃ tathā tadvacasāmapi \n vedānāṃ ca pravaktṝṇāṃ nānāditve'pi mānatā \n\n ta.sa.127ka/1091; vādī — {'di na bu khyod mtshungs pa yi/} /{mkhas pa smra ba po yod min//} tāvattvatsadṛśaḥ putra vidvān vādī na vidyate \n\n a.ka.302ka/39.55; pravādī — {de nyid la ni rtsod pa 'di/} /{smra po rnams la 'jug pa yin//} tatraiva hi vivādo'yaṃ sampravṛttaḥ pravādinām \n ta.sa.100ka/884; pralāpī — {zhes pa mya ngan smra ba po/} /{rgyal po'i bu yi tshig thos nas//} śrutveti rājaputrasya vacaḥ śokapralāpinaḥ \n a.ka.206kha/85.31; kathakaḥ — {dus kyis yon tan la gus pas/} /{seng ge'i khri la yang dag 'dzegs/} /{mkhas pa chos ni smra ba po/} /{de yis chos ni bstan pa byas//} kālena dharmakathakaḥ sa vidvān guṇagauravāt \n siṃhāsanaṃ samāruhya vidadhe dharmadeśanām \n\n a.ka.305ka/39.91; bhāṇakaḥ — {de bzhin du chos smra ba po'i chos ston pa ni shes rab kyi pha rol tu phyin pa las skyes pa'i slad du mchod par bgyi ba lags so//} evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvāt pūjyā a.sā.88ka/50; bhāṣaṇakaḥ — {smra ba po med na rim gyis dran par bya zhing} …{smra bar bya'o//} asati bhāṣaṇake paripāṭikayotsmārya bhāṣeran vi.sū.59kha/76; vācakaḥ — {brjod pa smra bo'i nus pa las/} /{gzhan du 'grub par mi 'gyur te//} abhidhā nānyathā siddhyediti vācakaśaktatām \n ta. sa.58kha/561; ākhyātā — {smra ba po la'o//} {bslab pa la'o//} ākhyātuḥ \n śikṣāyām vi.sū.46ka/58; uccārayitā — {rtag pa'am yid ches pas smras pa/} /{ngag gang nges par bzung ba yin/} /{smra ba po dang nyan pa yis/} /{de ni cung zad skyon bcas su/} /{mi byed} nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate \n śrotruccārayitṛbhyāṃ tanna manāgapi dūṣyate \n\n ta.sa.105ka/924. smra ba dpa'|vi. vādiśūraḥ — {de ni sman pa'i rgyal po bdud rtsi gtong /} /{de ni smra ba dpa' bo tshogs ngan 'joms//} sa vaidyarājo'mṛtabheṣajapradaḥ sa vādiśūraḥ kugaṇipratāpakaḥ \n la.vi.3ka/3. smra ba ma yin|= {smra ba min/} smra ba mang ba|vi. bahubollakaḥ — {smra ba mang ba zhes bya ba ni gcor ba'o//} bahubollakā iti bahupralāpāḥ abhi. sphu.321kha/1209; bahūllāpakaḥ — {shAkya'i bu'i dge sbyong 'di dag ni smra ba mang ba yin pas} bahūllāpakāḥ śramaṇāḥ śākyaputrīyā bhavanti vi.va.108ka/2.92; vācāṭaḥ — syājjalpākastu vācālo vācāṭo bahugarhyavāk \n a.ko.208kha/3.1.36; bahvī kutsitā vāgasyeti vācālaḥ, vācāṭaśca a.vi.3.1.36. smra ba min|kri. nāvadat—{rgyal sras rab tu cher gyur kyang /} /{ldang ba ma yin smra ba min/} rājaputraḥ pravṛddho'pi nodatiṣṭhanna cāvadat \n\n a.ka.290kha/37.33; na jagau — {phan tshun 'gal ba'i don rnams ni/} /{nges pa'i don du smra ba min//} parasparaviruddhārthaṃ nītārthaṃ na hi te jaguḥ \n\n ta. sa.121kha/1051. smra ba med pa|• vi. maunī — {ma dang blon po rnams dang ni/} /{gnyen dang grong pa che rnams kyis/} /{gsol ba btab kyang nyin gsum de/} /{zas dang smra ba med par gyur//} jananībhiramātyaiśca bandhupauramahattamaiḥ \n sa prārthito'pyabhūnmaunī nirāhāro dinatrayam \n\n a.ka.250ka/29.36; \n\n• kṛ. avaktavyam — {bden pa'i mchog ni smra ba med pa/} /{'gags na chos ni mthong ba yin//} satyaṃ paraṃ hyavaktavyaṃ nirodhe dharmadarśanam \n\n la.a.169ka/125. smra ba mo|vi.strī. vādinī — {bdag gis brjod la mna' byed pa/} /{rang sha za zhes smra ba mo//} mayokte śapathaṃ cakre svamāṃsādanavādinī \n\n a.ka.172kha/19.102. smra ba yin|kri. uktaṃ bhavati — {yid kyi rnam par shes pa ni mngon sum nyid du smra ba yin no//} manovijñānaṃ pratyakṣamityuktaṃ bhavati nyā.ṭī.43ka/60; kathayati — {gal te phreng ba lag ston na/} /{'du bar bya zhes smra ba yin//} yadi mālāhastaṃ darśayanti tatra militavyamiti kathayanti \n he.ta.8ka/22; ucyate — {phyogs gcig rnam par shes pas na/} /{kun mkhyen yod par smra ba min//} na caikadeśavijñānāt sarvajñānāstitocyate \n ta.sa.124ka/1077; udghoṣyate — {'di yang gus par smra bas tshad ma med pa can dam bca' ba 'ba' zhig smra ba yin no//} etadapi kevalaṃ pratijñāmātramapramāṇakamevodghoṣyate bhaktivādena ta.pa.291ka/1045. smra ba la dga' ba|bhāṣyārāmaḥ — {smra ba la dga' ba yongs su spang ba dang smra ba la dga' ba'i nyes pa mthong bar bya'o//} bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyam śi.sa.62kha/61. smra ba la gces spras dgos pa'i chos|= {smra ba gces spras la dgos pa'i chos/} smra ba la zhugs pa yin|kri. bhāṣyaprasṛto bhavati — {rgyu lngas dus kyis rnam par grol ba'i dgra bcom pa yongs su nyams par 'gyur ro//} {lnga gang zhe na/} {las kyi mtha' la zhugs pa yin/} {smra ba la zhugs pa yin} pañca hetavaḥ, pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartante \n katame pañca? karmāntaprasṛto bhavati, bhāṣyaprasṛto bhavati abhi.sphu.214kha/991. smra ba las gyur pa|sañjalpagatam — {smra ba las gyur pa'i ltung byed gnyis so//} (iti) sañjalpagata( te prāyaścittikadvaya)m vi.sū.54kha/70. smra ba las byung ba|vādaniḥsaraṇam ma.vyu.7594 (108kha); mi.ko.97ka \n smra ba'i skyes mchog|vi. vādipuṅgavaḥ — {tshig gi dbang phyug smra ba che/} /{smra ba'i skyes mchog smra ba'i rgyal//} vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ \n nā.sa.6ka/101. smra ba'i khyu mchog|vi. vādivṛṣabhaḥ — {bram ze'i khye'u yul dbus na 'di lta ste dper na/} {bdag cag gi mkhan po dang 'dra ba smra ba'i khyu mchog de lta bu dag yod dam} santi māṇava madhyadeśe evaṃvidhā vādivṛṣabhā yādṛśa upādhyāyaḥ vi.va.11ka/2.79. smra ba'i rgyan|pā. vādālaṅkāraḥ — {smra ba'i rgyan ni gang dang ldan na smra ba smra bar byed pa'i tshe shin tu mdzes pa'o//} vādālaṅkāro yena yukto vādī vādaṃ kurvāṇo'tyarthaṃ śobhate abhi.sa.bhā.114ka/153. smra ba'i rgyal|= {smra ba'i rgyal po/} smra ba'i rgyal po|vi. vādirāṭ — {le'u lngas/} /{dpal ldan rgyud dag rdzogs par ni/} /{smra ba'i rgyal pos ston 'gyur te//} śrītantraṃ…paṭalaiḥ pañcabhiḥ pūrṇaṃ vādirāṭ deśayiṣyati \n vi.pra.127ka/1, pṛ.25; {tshig gi dbang phyug smra ba che/} /{smra ba'i skyes mchog smra ba'i rgyal//} vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ \n nā.sa.6ka/101. smra ba'i sgo|1. = {kha} mukham — vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham \n a.ko.176kha/2.6.89; khanyate bhakṣyate'neneti mukham \n khanu avadāraṇe a.vi.2.6.89 2. = {nye bar 'god pa} vāṅmukham, vākyārambhaḥ — upanyāsastu vāṅmukham a.ko.141ka/1.6.9; vāco mukhaṃ vāṅmukham a.vi.1.6.9. smra ba'i mchog|vi. vadatāṃvaraḥ, buddhasya—{btags pa tsam yang ji lta bu/} /{smra ba'i mchog gis bdag la gsungs//} prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃvara \n\n la.a.65ka/12; {smra mchog nyon mongs mun pa sel ba la/} /{mun pa sel ba'i mar me yon du phul//} cakāra dīpaṃ vadatāṃvarasya tamonudaṃ kleśatamonudasya \n\n a.śa.147kha/137; gadatāṃvaraḥ — {rten cing 'brel bar 'byung ba ni/} /{gang gis gsungs pa smra ba'i mchog/} /{kun mkhyen de la phyag 'tshal nas/} /{de nyid rnams ni bsdu bar bya//} yaḥ pratītyasamutpādaṃ jagāda gadatāṃvaraḥ \n taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ \n\n ta.sa.1ka/3; vādināṃvaraḥ — {'jug pa dang ni ldog pa rnams/} /{smra ba'i mchog gis bdag la gsungs//} apravṛttirnivṛttiśca brūhi me vādināṃvara \n la.a.184kha/153. smra ba'i nyi ma|vi. vādibhāskaraḥ — {ye shes zer gyis mi yi pad ma kha 'byed pa/} /{smra ba'i nyi ma de ring ci slad btang snyoms bzhugs//} tadañja (dya?) jñānāṃśu nṛpadmabodhakā upekṣakastiṣṭhasi vādibhāskaraḥ \n\n la.vi.188kha/288. smra ba'i dam pa|vi. vadatāṃvaraḥ — {smra ba'i dam pa mchog gi gnas/} /{smra ba'i seng ge thub pa med//} vadatāṃvaro variṣṭho vādisiṃho'parājitaḥ \n\n nā.sa.6ka/101; {smra ba'i mchog/} smra ba'i bdag|nā. = {phur bu} vācaspatiḥ, bṛhaspatiḥ — bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ \n\n a.ko.135ka/1.3.24; vācāṃ patiḥ vācaspatiḥ a.vi.1.3.24. smra ba'i bdag po|= {smra ba'i bdag/} smra ba'i spros|jalpaprapañcaḥ — {byis pa smra ba'i spros la dga' ba dag/} /{yang dag nyid la blo gros yangs mi byed//} jalpaprapañcābhiratā hi bālāstattve na kurvanti matiṃ viśālām \n la.a.129ka/75; vādaprapañcaḥ lo.ko.1886. smra ba'i spros la dga' ba|vi. jalpaprapañcābhirataḥ — {byis pa smra ba'i spros la dga' ba dag/} /{yang dag nyid la blo gros yangs mi byed//} jalpaprapañcābhiratā hi bālāstattve na kurvanti matiṃ viśālām \n la.a.129ka/75. smra ba'i pham par gyur pa|pā. pralāpapārājayikaḥ, pārājayikabhedaḥ — {smra ba'i pham par gyur pa 'dul byed dag go//} pralāpe (o papārājayike) vinītakāni vi.sū.18kha/21; dra. {smra ba'i pham par 'gyur ba/} smra ba'i pham par 'gyur ba|pā. pralāpapārājayikaḥ, pārājayikabhedaḥ — {smra ba'i pham par 'gyur ba rnam par 'byed pa'o//} pralāpe (o papārājayike) vibhaṅgaḥ vi.sū. 18ka/21; {smra ba'i pham par 'gyur ba zhu ba'i skabs so//} pralāpe (o papārājayike) pṛcchāgatam vi.sū.18kha/21; dra. {smra ba'i pham par gyur pa/} smra ba'i gtso bo|vi. kathikaśreṣṭhaḥ — {nga yi slob dpon thos pa rgya mtshor gyur/} /{mang du thos pa smra ma'i gtso bo yin//} ācāryo me śrutasamudro āsi bahuśrutaḥ kathikaśreṣṭhaḥ \n rā.pa.240ka/137. smra ba'i tshul|vādavidhiḥ — {smra ba'i tshul shes pa} vādavidhijñaḥ ma.vyu.7608 (108kha); mi.ko.97ka; vācoyuktiḥ ma.vyu.2806 (51ka). smra ba'i tshul shes pa|vi. vādavidhijñaḥ ma.vyu.7608 (108kha). smra ba'i zhal ce ba|vādādhikaraṇam — {smra ba rnam par nges pa ni smra ba dang smra ba'i zhal ce ba la sogs pa la mkhas pa ste} vādaviniścayo vādavādādhikaraṇādiṣu kauśalyam abhi.sa.bhā.112ka/150; ma.vyu.7590 (108kha). smra ba'i zhal che ba|= {smra ba'i zhal ce ba/} smra ba'i gzhi|pā. vādādhiṣṭhānam — {smra ba'i gzhi ni gang la brten nas smra bar bya ba ste/} /{'di lta ste sgrub pa dang bsgrub bya'o//} vādādhiṣṭhānaṃ yadadhiṣṭhāya vādaḥ kriyate, tadyathā—sādhyaṃ sādhanaṃ ca abhi.sa.bhā.112kha/151. smra ba'i rig pa|vādavidyā — {bstan bcos}…{don med pa rnams yongs su spang bar bya'o/} /{'di lta ste/}… {smra ba'i rig pa'i bstan bcos rnams dang} śāstrāṇi…apārthakāni parivarjayitavyāni \n tadyathā…vādavidyāśāstrāṇi śi.sa.108ka/106. smra ba'i rig pa'i bstan bcos|vādavidyāśāstram — {bstan bcos}… {don med pa rnams yongs su spang bar bya'o//} {'di lta ste/}…{smra ba'i rig pa'i bstan bcos rnams dang} śāstrāṇi… apārthakāni parivarjayitavyāni \n tadyathā…vādavidyāśāstrāṇi śi.sa.108ka/106. smra ba'i seng ge|• vi. vādisiṃhaḥ — {smon lam 'di ni khyod kyi 'am/} /{smra ba'i seng ge kun gyi lags//} kiṃ tu bhavateṣa praṇidhī utāhu sarveṣa vādisiṃhānām \n la.vi.177kha/270; {smra ba'i dam pa mchog gi gnas/} /{smra ba'i seng ge thub pa med//} vadatāṃvaro variṣṭho vādisiṃho'parājitaḥ \n\n nā.sa.6ka/101; \n\n• nā. vādisiṃhaḥ, brāhmaṇaḥ — {nam zhig mkhas pa'i gnas su ni/} /{mig stong gzhan pa bzhin du gnas/} /{der ni gnyis skyes rig byed ldan/} /{smra ba'i seng ge zhes pa 'ongs//} kadācidvibudhāsthāne sahasrākṣamivāparam \n āsīnaṃ vādisiṃhākhyastaṃ vidvānāyayau dvijaḥ \n\n a.ka.299ka/39.26. smra bar dka' ba|= {smra dka' ba/} smra bar gyis|kṛ. vaktavyam — {de'i lan 'dir cung zad/} /{khyed kyis kyang ni smra bar gyis//} bhavadbhirapi vaktavyaṃ tadasmin kiñciduttaram \n ta.sa.21ka/226. smra bar gyur cig|kri. ācakṣatu — {rgya mtsho chen po 'di na lha'am}…{gang gnas pa de bdag cag la ci 'dod pa smra bar gyur cig} yo'smin mahāsamudre devo vā… prativasati sa ācakṣatu kiṃ mṛgayati vi.va.1102kha/2.88. smra bar bgyi|kṛ. ālāpayitavyam lo.ko.1887. smra bar 'gyur|kri. 1. vakti — {de lta na 'di 'jigs pa yi/} /{shugs las ldang 'gyur smra bar 'gyur//} tadeṣa bhayasaṃvegāduttiṣṭhati ca vakti ca \n\n a.ka.290kha/37.35; bhāṣate — {gal te des 'di snyam du song zhig snyam na ni 'gro bar 'gyur}…{smros shig snyam na ni smra bar 'gyur ba yin no//} sa cedasyaivaṃ bhavati—gacchatu gacchati…bhāṣatāṃ bhāṣate bo.bhū.34ka/43 2. vakṣyati — {de ji ltar gzhan dag la sdug bsngal bskyed pa'i phyir tshig rtsub mos smra bar 'gyur} sa kathaṃ pareṣāṃ duḥkhotpādanārthaṃ paruṣaṃ vakṣyati sū.vyā.205ka/108; varṇayiṣyati — {de bzhin du blo gros chen po mu stegs can gyi lta ba rnam par rtog pa'i bsam pa'i bag chags kyis bsgos pa rnams rkyen rnams kyis med pa las skye ba dang yod pa las kyang 'jig par smra bar 'gyur ro//} evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ, sataśca vināśam la.a.92ka/38; āvedayiṣyati—{thos pa rang nyid smra bar 'gyur ro zhe na} śrutireva svayamāvedayiṣyatīti ced ta.pa.168kha/794. smra bar 'jug pa|= {smrar 'jug pa/} smra bar 'dod|= {smra bar 'dod pa/} smra bar 'dod pa|• kri. vaktumicchati — {smra bar 'dod pa'i sems byung na/} /{des ni shing bzhin gnas par bya//} vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat \n\n bo.a.12ka/5.52; \n\n\n• vi. vaktukāmaḥ — {gang tshe bgrod par 'dod gyur tam/} /{smra bar 'dod par gyur na yang //} yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet \n bo. a.12ka/5.47; jalpitukāmaḥ — {gang gi tshe yang chos smra ba de mi smra bar 'dod par gyur pa} yadā'pi sa dharmabhāṇako na jalpitukāmo bhaviṣyati a.sā.75kha/42. smra bar bya|• kri. 1. vadāmi—{'das pa dag dang ma 'ongs pa dag dang da ltar byung ba dag dang chos mang po zhig yod na gang dag smra bar bya} bahavo dharmā atītā anāgatāḥ pratyutpannāḥ, katamān vadāmi abhi.bhā.237kha/799 2. brūyāt — {smras na smra bar bya zhing bsgrub par bya'o//} ukto brūyāt sampādayed vā vi.sū.10kha/11; bhāṣeta — {smra ba po med na rim gyis dran par bya zhing}… {smra bar bya'o//} asati bhāṣaṇake paripāṭikayotsmārya bhāṣeran vi.sū.59kha/76; vadet — {'jam zhing ran par smra bar bya//} mṛdumandasvaraṃ vadet bo.a.13ka/5.79; \n\n• = {smra bar bya ba/} smra bar bya ba|• kṛ. vācyam — {lta ba med cing blta ba'ang med/} /{smra med smra bar bya med na//} na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ \n la.a.58kha/4; {rang gi mtshan nyid brda'i dus na mthong ba nyid du bzung na smra bar bya ba dang smra bar byed pa yang bzung bar 'gyur ro//} saṅketakāladṛṣṭatvena gṛhyamāṇaṃ svalakṣaṇaṃ vācyaṃ vācakaṃ ca gṛhītaṃ syāt nyā.ṭī.42ka/53; kathanīyam — {gzhan su zhig la 'di smra bar bya} kasya vā'nyasyaitat kathanīyam nā.nā.231kha/60; \n\n\n• saṃ. 1. abhidheyam — {brjod pa la rnam par rtog pa dang smra bar bya ba la rnam par rtog pa dang} abhilāpavikalpo'bhidheyavikalpaḥ la.a. 106kha/52 2. ālapanā — {legs par smra bar bya ba dang legs par kun du dga' bar bya ba dang} samyagālapanā samyagānandanā bo.bhū.158ka/208; \n\n• = {smra bar bya/} smra bar bya ba dang smra bar byed pa'i dngos po|pā. vācyavācakabhāvaḥ — {de nyid kyi phyir rang gi mtshan nyid smra bar bya ba dang smra bar byed pa'i dngos por khas blangs kyang de rnam par mi rtog par brjod do//} ata eva svalakṣaṇasyāpi vācyavācakabhāvamabhyupagamyaitadavikalpakatvamucyate nyā.ṭī.41kha/52. smra bar bya ba dang smra bar byed pa'i dngos po 'dzin pa|vi. vācyavācakabhāvagrāhi — {de bas na rna ba'i rnam par shes pas sngon gyi dus na mthong ba nyid mi 'dzin pas na smra bar bya ba dang smra bar byed pa'i dngos po 'dzin pa ma yin no//} tataḥ pūrvakāladṛṣṭatvamapaśyacchrotrajñānaṃ na vācyavācakabhāvagrāhi nyā.ṭī.42ka/53. smra bar bya ba la rnam par rtog pa|pā. abhidheyavikalpaḥ — {blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/} {'di lta ste/}… {brjod pa la rnam par rtog pa dang smra bar bya ba la rnam par rtog pa dang} mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta…abhilāpavikalpo'bhidheyavikalpaḥ la.a.106kha/52. smra bar bya ba'i dngos po|abhidheyavastu — {gang ci'ang rung smra bar bya ba'i dngos po'i rang bzhin 'phags pa'i ye shes dang rtogs pas shes par bya ba gang la gnas te brjod pa 'jug par 'gyur ba} asti tatkiṃcidabhidheyavastu svabhāvakamāryajñānagatigamyaṃ yadāśrityābhilāpaḥ pravartate la.a.106kha/52. smra bar byed|= {smra byed/} smra bar byed pa|= {smra byed/} smra bar ma byas|vi. anuktam — {de yi srid pa bsgrub pa ni/} /{gzhan ni smra bar ma byas na/} /{gnod pa can bsal ba tsam gyis/} /{de ni srid par rtogs par 'gyur//} anukte'pyatha vā tasmiṃstasya sambhavasādhane \n bādhakāpohamātreṇa gamyate tasya sambhavaḥ \n\n ta.sa.126kha/1089. smra bar mi 'gyur|= {smra mi 'gyur/} smra bar mi byed|kri. na jalpati — {zhe sdang can yang rig byed la/} /{tshad ma yin pa nyid kyi rgyu/} /{cung zad smra bar mi byed de/} /{gang gis de dag bden smrar 'gyur//} dviṣanto'pi ca vedasya naivāprāmāṇyakāraṇam \n kiñcijjalpanti yenaite bhaveyuḥ satyavādinaḥ \n\n ta.sa.77ka/721. smra bar mdzod|kri. kathyatām — {khyod la 'dod pa'i mchog dag ni/} /{bdag gis ci sbyin smra bar mdzod//} samīhitatamaṃ tubhyaṃ kiṃ prayacchāmi kathyatām \n a.ka.361ka/48.43. smra bar zad|kri. ucyate—{de yang rgyu yongs su ma shes pa'i phyir smra bar zad de} hetvaparijñānādidamucyate abhi.bhā. 6ka/885. smra bya|= {smra bar bya ba/} smra byed|• kri. 1. vadati — {de ni bud med smin ma dag/} /g.{yo zhing dgod kyang smra bar byed//} tadvadanti hasantyo'pi bhrūvilāsena yoṣitaḥ \n a.ka.282ka/36.23; saṃlapati — {'du 'dzis dus yun ring du 'da' bar mi byed par drod ran par smra bar byed} na ciraṃ saṃsargeṇātināmayati, mitaṃ ca saṃlapati śrā.bhū.143ka/390; pralapati — {gzhan cung zad smra bar byed pa} anyadvā yatkiñcit pralapati vā.nyā.352kha/120; pracaṣṭe — {rjes su dpag pa rnam gnyis pa/} /{kha cig gzhan du smra bar byed//} dvaividhyamanumānasya kecidevaṃ pracakṣate \n ta.sa. 53ka/516; bhāṣate — {chos thos nas ni rab rmongs shing /} /{legs par smras zhes smra bar byed//} dharmaṃ śrutvā'rthasammūḍhā bhāṣante ca subhāṣitam \n śi.sa.51kha/49; prabhāṣate — {gang zhig dro ba nyams myong nas/} /{phyis ni smra bar byed pa bzhin//} anubhūya yathā kaścidauṣṇyaṃ paścāt prabhāṣate \n ta.sa.122kha/1068; ābhāṣate—{de dag mthong nas ni/} {shas cher dga' zhing mchog tu dga' la/} {skyel zhing smra bar byed do//} tān dṛṣṭvā prītiprāmodyabahulaḥ pratyudgamyā''bhāṣate ca a.śa.137kha/126; ucyate — {gnas dang gnas la rang bzhin du'ang /} /{rgyu gang gis na smra bar byed//} sthitau sthitiḥ svabhāvaśca hetunā kena vocyate \n ta.sa.42ka/426; kathyate — {blo ngan rnams kyis mi rtogs te/} /{brjod du med pa smra bar byed//} na ca budhyanti durmedhā avaktavyaśca kathyate \n\n la.a.191ka/163; mantrayate — {de dag don gang smra bar byed pa de ni yang smra bar byed pa dang} yañca te'rthaṃ mantrayante tamasāvarthaṃ mantrayate bo.bhū.34ka/43; varṇayati— {de'i rang bzhin gyi rgyu gang yin pa de ni gtso bo yin no zhes ser skya pa ste/} {grangs can rnams smra bar byed do//} yacca tanmayaṃ kāraṇaṃ tatpradhānamiti kāpilāḥ sāṅkhyā varṇayanti ta.pa.151kha/28; upavarṇyate — {dngos po med pa'ang dngos po nyid/} /{yin par gong du khas blangs pa/} /{de nyid slar yang ngo bo nyid/} /{med ces ci phyir smra bar byed//} abhāvasya ca vastutve pūrvamaṅgīkṛte sati \n nīrūpatā punastasya kimarthamupavarṇyate \n\n ta.sa.61kha/58 2. vadet — \n{zhe sdang gti mug sogs 'brel mi/} /{gzhan du yang ni smra bar byed//} dveṣamohādibhiryogādanyathā'pi vadet pumān \n\n ta.sa.59ka/566; brūyāt — {gang zhig sgra rtag par 'dod pa/} {de ji ltar de'i rang bzhin tha dad pa gzhan gyi khyad par du smra bar byed} yo hi nityaṃ śabdamicchati, sa kathamaparopādhikāṃstasya svabhāvabhedān brūyāt ta.pa.150ka/752; \n\n• vi. vaktā—{lung 'dzin par byed pa ni smra bar byed pa yin no//} āgamasya hi dhārayitāro vaktāraḥ abhi.bhā.81kha/1186; vādī — {skye rgu rnams la mdza' bas yang dag chags/} /{rgyal po gzhung ngan dag tu smra bar byed/} /g.{yon can blon po rnams kyis rang nyid kyi/} /{grags pa rab tu sgrogs par byed pa yin//} prajārañjanasaṃsaktā rājadaurjanyavādinaḥ \n svayaśaḥkhyāpanāyaiva jāyante dhūrtamantriṇaḥ \n\n a.ka.313kha/40.71; vādinī—{yon tan la 'os rnam pa can/} /{mdza' bas 'jam par smra byed pa//} aho guṇocitākārā praṇayānmṛduvādinī \n a.ka.355ka/47.46; vācakaḥ — {mngon par brjod pa ni smra bar byed pa'i sgra'o//} abhilāpaḥ vācakaḥ śabdaḥ ta.pa.2kha/449; āviṣkartā — {bdag nyid ji lta ba bzhin du smra bar byed pa yin te} yathābhūtamātmānamāviṣkartā bhavati śrā.bhū.63ka/155; \n\n• nā. muktikaḥ, parivrājakaḥ — {'di ltar kun du rgyu smra byed kyis bzhi tshan 'di zhus nas}… {smra byed khyod kyis bcom ldan 'das la dang po nyid du zhu ba zhus ba gang yin pa} tathāhi muktikaḥ parivrājaka evaṃ catuṣkaṃ pṛṣṭvā… yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavān abhi.bhā.89kha/1212. smra byed pa|= {smra byed/} smra byed yin|kri. vadati — {tshe 'di la ni ma mthong dang /} /{rjes su dpag pa ma thos pa/} /{byung dang 'byung 'gyur da ltar ba/} /{de kun shes gyur smra byed yin//} śrutānumitadṛṣṭaṃ ca yanna vastvatra janmani \n bhūtaṃ bhavadbhaviṣyacca tad vidanti vadanti ca \n\n ta.sa.124ka/1075. smra mang|= {smra ba mang ba/} smra mi bya|kṛ. na vaktavyam — {de yi tshe/} /{las su mi bya smra mi bya/} /{shing bzhin du ni gnas par bya//} na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā \n\n bo.a.12ka/5.48; na vācyam — {dam par phyag bya rtsub por smra mi bya//} santaḥ praṇamyāḥ paruṣaṃ na vācyam a.ka.302ka/39.53. smra la dga' ba|= {smra ba la dga' ba/} smra las byung ba|= {smra ba las byung ba/} smra shes par 'gyur|kri. pravyāharaṇasamartho bhavati — {lkugs pa rnams kyang smra shes par gyur to//} mūkāḥ pravyāharaṇasamarthā bhavanti a.śa.57kha/49. smra seng|= {smra ba'i seng ge/} smrar 'jug|= {smrar 'jug pa/} smrar 'jug pa|• kri. bhāṣayati — {sprul pa'i sems med pa'i phyir sprul pa med na ji ltar smrar 'jug ce na} nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti abhi.bhā.64ka/1119; bhāṣyate — {bsam gtan dang po'i sa pa'i sprul pa ni rang gi sa pa'i sems kho nas smrar 'jug go//} prathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣyate abhi.bhā.63kha/1118; \n\n\n• saṃ. bhāṣaṇam — {rang gi sa pas sprul bar byed/} /{smrar 'jug pa ni 'og mas kyang //} svabhūmikena nirmāṇaṃ bhāṣaṇaṃ tvadhareṇa ca \n abhi.ko.23kha/7.51. smrar 'jug pa'i sems|bhāṣaṇacittam — {gang gi tshe smrar 'jug pa'i sems yod pa de'i tshe sprul pa'i sems med pa'i phyir} yadā bhāṣaṇacittaṃ tadā nirmāṇacittābhāvaḥ abhi.bhā.64ka/1119. smrar mi 'gyur|kri. tūṣṇīṃbhavati — {gcig mi smra bar gyur pa dang /} /{de dag thams cad smrar mi 'gyur//} ekasya tūṣṇībhūtasya sarve tūṣṇīṃbhavanti te \n\n abhi.bhā.64ka/1119. smrar med pa|= {smra ba med pa/} smras|kri. ({smra} ityasyā bhūta.) 1. avadat—{lha yi pho nya mngon phyogs te/} /{rab dga' rnam par rgyas pas smras//} abhyetya devadūtastān praharṣākulito'vadat \n\n a.ka.41ka/4.55; avocat — {sems ni dang bar 'os pa de dag smras//} cittaprasādocitamityavocat a.ka.202kha/22. 96; uvāca — {de la yang smras pa} tāmapyuvāca vi.va. 215ka/1.91; ūce — {de yis dris la dal bur ni/} /{ri mo mkhas pas de la smras//} iti pṛṣṭastayā svairaṃ tāmūce citrakovidaḥ \n a.ka.181ka/20.67; abravīt—{de yis smras pa mi mo rnams/} /{bsrung ba brgyas kyang tshul khrims min//} so'bravīnnāsti nārīṇāṃ śīlarakṣā śatairapi \n a.ka.150ka/14.130; avādīt — {bden pa de yis nyams med lus ldan par/} /{bdag gyur cig ces rab dang des slar smras//} satyena tenākṣatadeha eva syāmityavādīt sa punaḥ prasādī \n\n a.ka.296kha/38.17; abhyadhāt — {rgyal la rgyal sras kyis smras pa//} nṛpaṃ rājasuto'bhyadhāt a.ka.260ka/31.7; abhāṣata — {re ba nyams pas rab 'khrugs pa/} /{rab bzang gis ni de la smras//} āśābhaṅgasamudbhrāntaḥ subhadrastamabhāṣata \n\n a. ka.184kha/80.47; babhāṣe — {de yis der smras} sa taṃ babhāṣe a.ka.186ka/21.24; jagāda—{de bzhin bus kyang bdag la smras//} putro'pyeṣa jagāda mām a.ka.172ka/19.101; nivedayāmāsa—{de nas gzhon nu de gnyis kyis ji ltar gyur pa de zhib tu smras so//} atha tau kumārau vistareṇa taṃ vṛttāntaṃ nivedayāmāsa su.pra.57ka/112; samālapati sma — {phyin pa dang rtswa 'tshong bkra shis pa la snyan pa'i tshig gis smras te} upasaṃkramya svastikaṃ yāvasikaṃ madhurayā vācā samālapati sma la.vi.141ka/208; āmantrayate sma ma.vyu.6312 (89kha) 2. vadati — {de la rnal 'byor mas smras pa/} /{e ma bu ni snying rje che//} vadanti tatra yoginya aho putra mahākṛpa \n he.ta.8ka/22; ucyate — {smras pa zhes bya ba la sogs pas lan 'debs par byed pa yin te} ucyata ityādinā pariharati ta.pa.40kha/530; bravīti — {nges par ji ltar khyod kyis smras pa de bzhin no//} evaṃ nāma yathā bhavān bravīti nā.nā.226kha/17; {gang gis ba men ci 'dra zhes/} /{grong pa dag gis dris pa na/} /{ba lang ci 'dra de 'dra zhes/} /{'brog pas smras pa lta bu'o//} kīdṛggavaya ityevaṃ pṛṣṭo nāgarakairyadā \n bravītyāraṇyako vākyaṃ yathāgaurgavayastathā \n\n ta.sa.56ka/543; lapati mi.ko.104kha; bhāṣate — \n{de nas lha'i dbang po brgya byin gnod sbyin gyi cha lugs rkang lag dang mig mi sdug pa zhig tu bsgyur nas rgyal po'i mdun du tshigs su bcad pa smras pa} atha śakro devānāmindro guhyakarūpadhārī bhūtvā vikṛtakaracaraṇanayano rājñaḥ purastād gāthāṃ bhāṣate a.śa.108kha/98; vyācaṣṭe—{de la 'grel pa byed pa kha cig ni de dag las sems pa can skye ba yin par smras la} tatra kecid vṛttikārā vyācakṣate—utpadyate tebhyaścaitanyam ta.pa. 90kha/633; varṇyate — {de lta yin dang sangs rgyas pa la sogs pa dag gis gang smras pa'i sems tsam la sogs pa'i tshul de ni rigs pa ma yin no zhes pa'i bar gnas so//} tataśca cittamātratādinayo yo bauddhādibhirvarṇyate so'yukta iti sthitam ta.pa.165ka/785; ārocayati — {bram ze dang khyim bdag gi khyim rnams su smras pa} brāhmaṇagṛhapatikuleṣu cā''rocayanti vi.va.317ka/1.130; kathayati — {des smras pa/} {'phags pa bdag nyid 'tshal te mchi'o//} sā kathayati \n ārya ahaṃ svayamevāneṣyāmīti vi.va.131kha/1.20; āha — {sangs rgyas bcom ldan 'das kyi dbang du byas nas smras pa'o//} buddhaṃ bhagavantamadhikṛtyāha abhi.bhā.26kha/5; prāha—{de nas sde dpon yongs 'dren gyis/} /{rab tu bzhad cing de la smras//} prahasannatha taṃ prāha senānāṃ pariṇāyakaḥ \n a.ka.42ka/4.63; {rgol bas smras pa} vādī prāha pra.a.194kha/550 3. brūyāt — {rtog ge rnams kyis gang smras zhes//} yannāma tārkiko brūyāt ta.sa.76kha/717. smras nas ring mo zhig lon pa|cirabhāṣitam — {byas nas ring mo zhig lon pa dang smras nas ring mo zhig lon pa mi brjed pa} cirakṛtacirabhāṣitānāmasammoṣatā sū.vyā. 149kha/32. smras pa|• bhū.kā.kṛ. 1. proktam—{bram ze gcer bu ser skya pas/} /{rtogs pas dpyad pa nyid du ni/} /{sna tshogs su ni brjod pa na/} /{ci zhes phul du byung ba smras//} kalpanāracitasyaiva vaicitryasyopavarṇane \n ko nāmātiśayaḥ prokto vipranirgranthakāpilaiḥ \n\n ta.sa.65ka/611; bhāṣitam — {bram ze 'dis ni gzhan zhig la bsams nas smras pa} anyadevānena brāhmaṇenābhisandhāya bhāṣitam jā.mā. 113kha/132; {shing rta zhon nas 'gro ba na/} /{dus kyi 'dab mas tshig 'di smras//} saṃvāhe gacchatorvākyamṛtuparṇena bhāṣitam \n\n ta.sa.115kha/1001; abhihitam — {zhes pa sman pas smras pa'i tshe/} /{de bzhin zhes smras sa dbang gis//} iti vaidyairabhihitaṃ tathetyuktvā kṣitīśvaraḥ \n a.ka.290kha/37.36; uditam — {de lta yin na med pa la/} /{khyod kyis smras pa don med 'gyur//} tathā sati vṛthā prāptaṃ nāstikenoditaṃ tvayā \n\n pra.a.123kha/132; varṇitam—{'di ltar gzhon nu ma len gyis 'brel pa rtogs pa'i thabs 'di smras te} sambandhapratipatterayaṃ nyāyaḥ kumārilena varṇitaḥ ta.pa.197kha/861; upavarṇitam — {de nyid yan lag can nyid du/} /{khyed cag gis ni smras pa yin//} ta evāvayavitvena bhavadbhirupavarṇitāḥ \n\n ta.sa. 23ka/247; ārocitam — {rgyal pos ji ltar gyur pa thams cad bram ze dus dpog la rgyas par smras pa} rājñā yathāvṛttaṃ sarvaṃ velāmāya brāhmaṇāya vistareṇārocitam vi.va.155ka/1.43; niveditam — {des bram ze skar rgyal la smras pa} tayā tiṣyasya brāhmaṇasya niveditam vi.va. 14ka/2.84; samākhyātam—{ji ltar byas/} {de rnams kyis rgyas par smras pa} yathākathaṃ tairvistareṇa samākhyātam vi.va.150kha/1.39; sūcitam — {'di yi bu yis pha gsod ces/} /{gang phyir mtshan mkhan rnams kyis smras//} pitṛhantā suto hyasyā nimittajñena sūcitaḥ \n\n a.ka.179ka/20.42; gītam—{phyogs gcig shes pas de smras yin/} /{kun mkhyen gyis gsung mi 'gyur ro//} ekadeśajñagītaṃ tanna syāt sarvajñabhāṣitam \n\n ta.sa.118ka/1019; kīrtitam—{yang na gnod byed sha za sogs/} /{ma mthong bas ni smras sam ci//} kiṃ vā kṣudrapiśācādyairadṛṣṭaireva kīrtitāḥ \n ta.sa.118ka/1020; upadiṣṭam—{ring na gnas pas sgra brnyan bzhin/} /{rtsed mo byed par smras sam ci//} krīḍadbhirupadiṣṭāḥ syurdūrasthapratiśabdakaiḥ \n\n ta.sa. 118ka/1020; gaditam—{rtags ngan gzhan yang zhes bya ba ni ku mA ra ri las smras pa ste} anye'pi kuhetava iti kumārilagaditāḥ ta.pa.302ka/317; praṇītam — {de nyid spyang po sha za sogs/} /{smras pa zhes ni dogs par 'gyur//} tadbhujaṅgapiśācādipraṇītamiti śaṅkyate \n ta.sa.132ka/1121; uddiṣṭam ma.vyu.2782 (50kha) 2. uktavān — {bla na med pa yang dag par rdzogs pa'i byang chub tu smon lam 'debs par 'gyur ro snyam du rig nas smras pa} kuryādanuttarāyāṃ samyaksaṃbodhau praṇidhānamiti viditvoktavān a.śa.5kha/4; \n\n• saṃ. uktiḥ — {sru kho bo la chu dang}…{byin cig/} {khyod nyid de dag yin no zhes smras pa dag la'o//} dehi me bhagini pānīyaṃ…tvamevaitadityuktiṣu vi.sū.20kha/24; udgāraḥ — {nga yis smras pa 'di thos nas//} śrutvodgāramimaṃ mama jā.mā.16ka/17; vyāhṛtiḥ — {rjes dpag tshad ma ma yin zhes/} /{khyed kyis smras pa 'bras med de//} nānumānaṃ pramāṇaṃ ced viphalā vyāhṛtistava \n ta.sa.54kha/527; kīrtanam—{ji ltar da ltar yid ches med/} /{de ltar 'das don smras la'ang yin//} yathā'dyatve na visrambhastathā'tītārthakīrtane \n\n ta.sa. 119kha/1038. smras pa nyid|vaktṛtvam — {des 'dir sogs pa'i sgras bsdus pa/} /{phan tshun 'gal ba nyid kyi phyir/} /{smras pa nyid la'ang ldog pa ni/} /{nges pa yin snyam 'ga' sems na//} tadatrādipadākṣipte vaktṛtve yo'bhimanyate \n niścayaṃ vyatirekasya parasparavirodhataḥ \n\n ta.sa.122kha/1067; dra.— {tshig tu ma smras pa nyid ni/} /{re zhig mngon sum du mi 'dod//} na tvanuccarite vākye pratyakṣaṃ tāvadiṣyate \n\n ta.sa.58kha/560. smras pa min|kri. nocyate — {byas pa ngag dang byed po la/} /{thog ma med nyid smras pa min//} kartṛkṛtrimavākyānāmucyate na tvanāditā \n ta.sa.126kha/1091. smras pa yin|• kri. kathyate — {rnam par dbye ba bstan pa med par ni mtshan nyid bstan par mi nus par rtogs nas thog mar rnam par dbye ba smras pa yin no//} aśakyatāṃ ca prakārabhedakathanamantareṇa lakṣaṇanirdeśasya jñātvā prāk prakārabhedaḥ kathyate nyā.ṭī.47ka/87; \n\n• bhū.kā.kṛ. uktam — {rigs bral mang du de dag gis/} /{smras yin} bahvevāyuktamuktaṃ yaiḥ ta.sa.121ka/1049; uditam — {tshad ma gzhan gyis nges bya zhes/} /{de ltar khyed kyis smras pa yin//} pramāṇāntaraniśceyamityevaṃ hi tvayoditam \n\n ta.sa.103kha/910; gaditam — {zhes bya de ltar smras pa yin//} itīdaṃ gaditam ta.sa.131kha/1119; gītam — {phyogs gcig shes pas de smras yin/} /{kun mkhyen gyis gsungs mi 'gyur zhes//} ekadeśajñagītaṃ tu na syāt sarvajñabhāṣitam \n iti ta.sa.131ka/1116; proktam—{de yi gnod pa can smras yin/} /{rim dang cig car 'gal ba'i phyir//} tasyā hi bādhakaṃ proktaṃ kramākramavirodhataḥ \n ta.sa.127kha/1097; udāhṛtam — {de ltar 'di yang ngag tsam ni/} /{rgyu mtshan med par smras pa yin//} itīdamapi vāṅmātramahetukamudāhṛtam \n\n ta.sa.126kha/1089. smras par gyur|bhū.kā.kṛ. niveditam — {bcom ldan 'das kyis gsungs pa de/} /{rab bzang gis ni smras par gyur//} bhagavadbhāṣitaṃ tattu subhadreṇa niveditam \n a.ka.87ka/9.9. smras par grags pa|kri. udghoṣyate — {zhes sangs rgyas pa rnams kyi smras par grags pa gang yin pa de mi 'thad do snyam du bsam pa yin no//} ityādi yad bauddhairudghoṣyate, tatkila nopapadyata iti bhāvaḥ ta.pa.265ka/999. smras byas pa|bhū.kā.kṛ. kīrtitam — {de dag su yis smras byas pas/} /{de dag la yid ches mi 'gyur//} viśvāsaśca na tāsu syāt kenemāḥ kīrtitā iti \n\n ta.sa.118ka/1020. smras byed|vi. vādinī — {de yis rtsub mo 'di smras te/} /{'dar ba dang ldan 'khri shing ni/} /{sgra sgrog bung ba'i 'phreng ldan bzhin/} /{snyan par smras byed des smras pa//} ityuktā paruṣaṃ tena kampamānā lateva sā \n uvāca guñjanmadhupaśreṇīmadhuravādinī \n\n a.ka.345kha/45.42. smras zin|= {smras su zin/} smras yin|= {smras pa yin/} smras su zin|bhū.kā.kṛ. uktam — {smras su zin kyang 'di rigs pa ma yin te} uktamidam, na punaryuktam vā.nyā. 333kha/53; kathitam — {rab tu byed pa ma thos par ni smras su zin kyang nges par mi 'gyur ba bden mod kyi} satyam—aśrute prakaraṇe kathitānyapi na niścīyante nyā.ṭī.37ka/13. smre|= {smre ba/} smre sngags|ākrandaḥ — {mtshungs med smre sngags byas nas ni/} /{btud dang bcas pas rab tu 'dug//} ākrandamatulaṃ kṛtvā sapraṇāmā tatasthire \n\n ma.mū.293kha/456; pralāpaḥ — {zhes te smre sngags sna tshogs su smra zhing} iti nānāvidhān pralāpān pralapantaḥ ga.vyū.167ka/250; kuvākyam — {thugs rje chen po la smre sngags kyis bstod pa zhes bya ba} mahākāruṇikakuvākyastotranāma ka.ta. 2732. smre sngags bton|= {smre sngags bton pa/} {smre sngags bton te} paridevitvā — {de nas spre'u de mya ngan dang sdug bsngal ba dang smre sngags bton te song} tato'sau markaṭaḥ śocitvā klamitvā paridevitvā prakrāntaḥ vi.va. 124ka/1.12. smre sngags bton pa|• kri. paridevate — {des mtshon cha blangs te khab phugs su zhugs nas ngu zhing rnam pa du mar smre sngags bton te} sa śastramādāya kuṭiṃ praviśya rudan bahuvidhaṃ paridevate a.śa.255kha/234; \n\n\n• vi. paridevamānaḥ — {de nas de dag gis de ltar smre sngags bton kyang skyabs byed pa su yang med do//} tatasteṣāmevamapi paridevamānānāṃ nāsti kaścittrātā a.śa.217kha/202. smre sngags 'don|• kri. 1. paridevate — {gang dag 'khor bar lhung ba'i sems can mthong nas mya ngan byed cing smre sngags 'don gyi} ye saṃsāraprapatitān sattvān dṛṣṭvā śocanti paridevante ra.vi.100ka/48 2. parideveta — {mthong nas kyang}…{mya ngan byed la smre sngags 'don te} dṛṣṭvā ca…śoceyuḥ parideveran ra.vi.100ka/47; \n\n• = {smre sngags 'don pa/} smre sngags 'don du bcug par 'gyur|kri. vilapiṣyate— {sdig can khyod ni rgya mtsho chen por gru zhig pa ltar do mod byang chub sems dpas smre sngags 'don du bcug par 'gyur ro//} vilapiṣyase tvamadya pāpīyaṃ bodhisattvena bhinnayānapātra iva mahārṇave la.vi.162kha/243. smre sngags 'don pa|• saṃ. paridevaḥ — {mya ngan las byung ba'i tshig tu smre ba ni smre sngags 'don pa'o//} lālapyanaṃ paridevaḥ śi.sa.125ka/121; {mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa 'byung bar 'gyur} śokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti da.bhū.220ka/31; paridevitam — {de nas byang chub sems dpa'i chung ma bdag gi khyim thab rab tu byung ba'i phyir bdag gi ma snying rje zhing snying nas smre sngags 'don pa des} atha sā bodhisattvasya patnī tena mātuḥ karuṇenākṛtakena paridevitena patipravrajyābhisambandhena jā.mā.105kha/122; ākranditam— {bud med rab tu byung ba de snying rje rje skad du smra zhing smre sngags 'don la ngu ba tsam la brten pa} tāṃ pravrajitāṃ karuṇavilāpākranditaruditamātraparāyaṇām jā.mā. 113ka/131; \n\n• vi. paridevakaḥ — {bya ba dang bya ba ma yin pa lta smos kyang ci dgos te/} {'dir kyi hud sems zhes smre sngags 'don pa'i dmyal ba dper bya'o//} kiṃ punaḥ kāryamakāryaṃ vā hā cittaparidevakaścātra nāraka udāhāryaḥ abhi.bhā.197ka/667; \n\n• kṛ. paridevamānaḥ, o nā — {skye dgu'i bdag mo chen mo gau ta mI smre sngags 'don te sa la 'gre ldog} mahāprajāpatyapi gautamī paridevamānā mahītale parivartate sma la.vi.113ka/165; anuśocayan — \n{de nas gzhon nu dra ba can yang ma'i smre sngags 'don cing smras pa} atha jālī kumāro mātaramanuśocayannuvāca jā.mā.56ka/65; \n\n\n• avya. saparidevitam — {bu mo de smre sngags 'don cing skad phyung ste ngu ngu ba las brgyal bar gyur to//} saparidevitaṃ sasvaraṃ rudatī mohamupajagāma bālā jā.mā.105kha/122. smre sngags 'don pa can|vi. saparidevaḥ — {de 'du byed kyi rnam pa de lta bu la}… {mya ngan can dang smre sngags 'don pa can dang 'khrug pa can}…{mthong nas} sa evaṃbhūtaṃ sarvasaṃskāragataṃ…saśokaṃ saparidevaṃ sopāyāsaṃ…sampaśyan da.bhū.196ka/19. smre sngags 'don par byed|kri. paridevate—{de gzhi de las} …{mya ngan byed/} {gdung bar byed/} {smre sngags 'don par byed/} {brang rdung bar byed} sa tannidānaṃ śocati klāmyati, paridevate, urastāḍayati śrā.bhū.31ka/78. smre sngags 'don bzhin|kṛ. vilapan — {kyi hud shing rta sna tshogs tshal/} /{kyi hud mtshe'u dang dal gyis 'bab/} /{kyi hud sdug pa rnam shes lha/} /{smre sngags 'don bzhin sa la lhung //} hā caitraratha hā vāpi hā mandākini hā priye \n ityārtā vilapanto'pi gāṃ patanti divaukasaḥ \n\n abhi.sphu.152kha/876. smre sngags phyung|kri. vilalāpa — {des/} /{rgya che g}.{yang sar 'khyam pa ltar/} /{sdug bsngal gyur bzhin smre sngags phyung //} saḥ \n vilalāpa pṛthuśvabhre vibhraṣṭa iva duḥkhitaḥ \n\n a. ka.234ka/89.157. smre sngags rab tu 'don|kri. paridevayati — {yud tsam 'greng nas slar yang sa la 'gyel/} /{snying rje'i skad kyis smre sngags rab tu 'don//} muhūrtaṃ tiṣṭhanti patanti bhūmau kāruṇasvareṇa paridevayanti \n\n su.pra.59kha/120. smre ba|• kri. paridevate sma — {de nas byang chub sems dpa'}…{snying rje chen po'i smre bas sems can phyir smre ste} atha bodhasattvaḥ… mahākaruṇāparidevitena sattvān paridevate sma la.vi.103ka/149; \n\n• saṃ. nikrandaḥ — {smre ba'i sbyin pa med do//} nāsti nikrandadānam śi.sa. 149kha/144; paridevitam — {de nas byang chub sems dpa'}…{snying rje chen po'i smre bas sems can phyir smre ste} atha bodhasattvaḥ… mahākaruṇāparidevitena sattvān paridevate sma la.vi.103ka/149. smreng|1. {gsang ba} ityasya prā. 2. {bshad pa} ityasya prā. \n smros|• kri. ({smra} ityasyā vidhau) = {smros shig} ucyatām — {de nas brgya byin der phyogs smras/} /{rgyal po rab gdung khyed kyis ni/} /{lus ni rab tu byin pa la/} /{rnam 'gyur byung ngam bden par smros//} ūce śakrastametyātha rājan pravyathitasya te \n api dehapradāne'bhūdvikāraḥ satyamucyatām \n\n a.ka.188kha/80.94; kathyatām — {khyod gnas gang na yod pa smros//} kathyatāṃ kva tavāśramaḥ a.ka.144ka/68.32; {myur du smros} kathayatāṃ laghu su.pra. 57ka/112; vadatu—{yun ring rgyu bas bsags pa yi/} /{pha rol med pa'i kun nyon mongs/} /{bar med de yis chos sred khyod/} /{mi ngal lam ci cung zhig smros//} vada dharmaruce kacciccirasañcārasañcitaiḥ \n tairapāraparikleśairna śrānto'si nirantaraiḥ \n\n a.ka.226ka/89.57; *bravīhi — {su yis khyod mi dga' byas de myur nga la smros/} /{de 'dir de'u re chad pa chen pos gcad par bya//} kenāpriyaṃ tava kṛtaṃ mama tadbravīhi jyeṣṭhaṃ dadāmi yadihāsya kṣaṇena daṇḍam \n\n rā.pa.247ka/145; \n\n\n• kṛ. vaktavyam — {khyod kyis rang yul phyin nas ni/} /{bdag gi bu mo dag la smros//} tvayā svadeśamāptena vaktavyā duhitā mama \n a.ka.172kha/19.104. smros pa|vidarbhaṇam mi.ko.11kha \n smros shig|kri. kathayatu — {glen pa 'ga' la gzhan dag gis/} /{khyu mchog rwa ring ma lto na/} /{gnas pa ci ltar srid pa gang /} /{smros shig ces ni dris pa na//} kaścit tautaḥ kilānyena pṛṣṭaḥ kathaya sambhavam \n māturdīrghaviṣāṇasya vṛṣabhasya kathaṃ sthitiḥ \n\n pra.a.48kha/55; {de smros shig smros shig ces rgyal pos dris pa dang /} {smras pa} kathaya kathayedānīmiti ca sādaraṃ rājñā paryanuyuktovāca jā.mā.17ka/18; vadatu — {chos dag smros shig} dharmān vada abhi.bhā.237kha/799; bravītu — {lang ka'i bdag po chos gnyis po de smros shig} brūhi laṅkādhipate dharmadvayam la.a.62ka/7; {gsang ba pa chos smros shig ngas mnyan par bya'o//} brūhi guhyaka dharmān śroṣyāmi a.śa.96ka/86; bhāṣatām—{gal te des 'di snyam du song zhig snyam na ni 'gro bar 'gyur}…{smros shig snyam na ni smra bar 'gyur ba yin no//} sa cedasyaivaṃ bhavati—gacchatu gacchati…bhāṣatāṃ bhāṣate bo.bhū.34ka/43. tsa|1. vyañjanasaptadaśavarṇaḥ \n asyoccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas rkan dang /} {byed pa lce dbus/} {nang gi rtsol ba rkan lce gnyis phrad dang /} {phyi'i rtsol ba srog chung sgra med} bo.ko.2182 \n2. ca (devanāgarīvarṇaḥ) — {tsa zhes brjod pa dang 'phags pa'i bden pa bzhi'i sgra byung ngo //} cakāre caturāryasatyaśabdaḥ (niścarati sma) la.vi.67kha/89; {tsa sde} cavargaḥ vi.pra.258kha/2.68; {tsa ra ka} carakaḥ ta.sa.62ka/588 \n3. caḥ \ni. = {chom rkun} cauraḥ — {tsa ni chom rkun} śrī.ko.174kha \nii. = {zla ba} candraḥ — {tsa ni chom rkun zla ba dag//} śrī.ko.174kha \n tsa ko ra|cakoraḥ, pakṣiviśeṣaḥ — {khyi gdong la sogs pa lha min rnams kyi dam tshig brgyad ni/} {mig sngon dang tsa ko ra dang a ni la dang gu da mu kha zhes pa pha bang dang} śvānāsyādyaṣṭau āsurīṇāṃ samayāḥ—nīlākṣaḥ, cakoraḥ, anilaḥ, vāgvulikā gudamukha iti vi.pra.167kha/3. 151; {bya tsa ko ra} cakoraḥ ma.vyu.4895 (75ka). tsa ko ra ka|= {tsa ko ra/} tsa ta ka|cātakaḥ, pakṣiviśeṣaḥ — {myos pa'i tsa ta ka 'di'ang khyod la snyan pa'i bstod pa'i bstod pa g}.{yon nas sgrogs pa dang //} vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ me.dū.342ka/1.9. tsa tu sa maM|catuḥsamam — {bshang ba tsa tuHsa maM brjod/} /{gci ba ka stu ri zhes brjod//} gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kasturikā smṛtā \n he.ta.19ka/60. tsa sde|cavargaḥ — {de ltar dpyid kyi dus su khyim gyi dbye bas tsa sde rnams rgyu'o//} evaṃ vasantṛtau kramati cavargaḥ rāśibhedeneti vi.pra.258kha/2.68. tsa na ka|• saṃ. caṇakaḥ, śasyabhedaḥ — {tsa na ka yi 'bru tshad kyi/} /{'dab ma brgyad pa ge sar bcas//} caṇakāsthipramāṇaṃ tu aṣṭapatraṃ sakeśaram \n gu.sa.99ka/19; {tsa Na ka'i tshad kyi ril bu byas te} caṇakapramāṇāṃ gulikāṃ kṛtvā vi.pra.82kha/4.169 \n\n\n• nā. cāṇakyaḥ, ācāryaḥ — {tsa na ka'i rgyal po'i lugs kyi bstan bcos} cāṇakyarājanītiśāstram ka.ta.4334; dra. {tsa Na kya/} tsa na ka dkar|= {tsa na ka dkar po/} tsa na ka dkar po|śvetacaṇakaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te/} {so ba dang so ba chen po dang mon sran dang tsa na ka dkar po dang til nag po ni dang po lnga'o//} evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham \n dhānyaṃ, mahādhānyaṃ, māṣāḥ, śvetacaṇakāḥ, kṛṣṇatilā iti prathamapañcakam vi.pra.149kha/3.96. tsa na ka nag po|kṛṣṇacaṇakaḥ — {zar ma dang ba ra TI dang bar+NA dang ku lata tha dang tsa na ka nag po ste}…{'bru lnga} atasī, varaṭī, varṇā, kulatthāḥ, kṛṣṇacaṇakāḥ \n iti pañcaśasyāni vi.pra.149kha/3.96. tsa nag kya|= {tsa Na kya/} tsa Na ka|= {tsa na ka/} tsa Na kya|nā. cāṇakyaḥ, mantrī — {blo ldan snying po thig le yi/} /{rgyal po de yi blon po ni/} /{tsa nag kya zhes rnam bsgrags pa/} /{bram ze'i khye'us khro bo 'grub//} mantrī tasya rājñasya bindusārasya dhīmataḥ \n\n cāṇakya iti vikhyātaḥ krodhasiddhastu māṇavaḥ \n ma.mū.307kha/479; dra. {tsa na ka/} tsa bya|cavyam yo.śa.3ka/27. tsa rtsi ka|= {tsa rtsi kA/} tsa rtsi ka|= {tsa rtsi kA/} tsa rtsi kA|• nā. carcikā, yoginī/mahāmātā — {tsa rtsi kA sogs rnal 'byor ma rnams} yoginyaścarcikādyāḥ vi. pra.40kha/4.26; {da ni gsung gi dkyil 'khor la tsa rtsi kA la sogs pa'i sa bon gyi yi ge rnams gsungs te} idānīṃ vāṅmaṇḍale carcikādīnāṃ bījākṣarāṇyucyante vi.pra. 53kha/4.82; {shin tu sngon mo la sogs pa khro bo'i lha mo rnams dang tsa rtsi kA la sogs pa ma mo rnams dang} atinīlādikrodhadevīnāṃ carcikādimātṝṇām vi.pra.29kha/4.1 \n\n\n• saṃ. carcikā, oṣadhiviśeṣaḥ — {dbang mo zhes pa ni in+d+ra bA ru Ni ste cha gsum dang}…{tsa rtsi kA zhes pa ni a d+ho puSh+pi ka ste cha gcig go/} /{zhes pa ni gnyis pa lnga dgod pa'o//} aindrīti indravāruṇī bhāga 3…carciketi adhopuṣpikā bhāga 1 \n iti dvitīyapañcakanyāsaḥ \n vi.pra.149ka/3.96. tsa yig|cakāraḥ — {tsa yig gis ni g}.{yo ba'i sems/} /{kra yig rim pa bcings las so//} cakārāccalacittasya krakārāt kramabandhanāt \n\n vi.pra.113kha/1, pṛ.11. tsa ra ka|nā. carakaḥ, muniḥ — {'di ni tshad ma gzhan nyid ces/} /{thub pa tsa ra ka smra ste/} /{gang phyir 'dir dpe ma dmigs phyir/} /{'di ni rjes dpag ma yin no//} pramāṇāntarameveyamityāha carako muniḥ \n nānumānamiyaṃ yasmād dṛṣṭānto'tra na labhyate \n\n ta.sa.62ka/588; {'di las phyi rol tu gyur pa tsa ra ka dang kun tu rgyu dang gcer bu pa la sogs pa'i rnam pa du ma'i mu stegs pa mang po} ito bāhyā bahunānāprakārāścarakaparivrājakanirgranthiputraprabhṛtayo'nyatīrthyāḥ ra.vyā.89kha/28. tsa ru|caruḥ, āhutidravyaviśeṣaḥ — {rang gi lha yi rnal 'byor gyis/} /{der ni tsa ru'i sbyin sreg bya//} svādhidevatāyogena caruṃ tatraiva homayet \n sa.u.293kha/23.51. tsa sha|cāṣaḥ, pakṣiviśeṣaḥ — {bya tsa sha} cāṣaḥ ma.vyu.4878 (75ka). tsa Sha|= {tsa sha/} tsa ShA la|caṣālaḥ — {tsa ShA la ni phyugs btags shing //} caṣālo yūpakaṭakaḥ a.ko.182ka/2.7.18; caṣyate yūpāgre prakṣipyate caṣālaḥ \n caṣa bhakṣaṇe a.vi.2.7.18. tsan dan|• saṃ. candanaḥ, o nam, vṛkṣaviśeṣaḥ — {de la lhan cig skyes pa'i dri ni/} {tsan dan la sogs pa'i dri'o/} /{sbyar ba las byung ba ni bdug spos sbyar ba la sogs pa'i dri'o//} tatra sahajo gandhaścandanādīnām, sāṃyogiko dhūpayuktyādīnām abhi.sa.bhā.4ka/3; {lha yi tsan dan dag tu mthong //} divyacandanamadrākṣīt a.ka.282kha/36. 29; {gzhan gyi zas la me tog gi/} /{phreng ba tsan dan rgyan gyis mchod//} āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ \n\n bo.a.25ka/8.47; parāgaḥ — {pa rA ga ni}…{tsan+da na} śrī.ko.173kha; śītaḥ, o tam — {n+ya gro d+ha'i 'dab ma la sogs pa la shrI kha N+Da la sogs pa dang tsan+dan la sogs pa'i smyu gus zhi ba la sogs pa'i 'khrul 'khor bri bar bya'o//} nyagrodhapatrādike śrīkhaṇḍādinā śītādilekhanyā yantrāṇi lekhyāni śāntyādīni vi.pra.83kha/4. 185 \n\n\n• nā. candanaḥ 1. buddhaḥ — {dge slong dag sngon byung ba 'das pa'i dus na}…{yang dag par rdzogs pa'i sangs rgyas}…{tsan dan zhes bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani candano nāma samyaksaṃbuddho loka udapādi a.śa.39kha/34 2. pratyekabuddhaḥ — {bcom ldan 'das shakya thub pa'i g}.{yon gyi phyogs su rang sangs rgyas gzhan gnyis te/} {tsan+dan dang grub pa zhes bya ba gnyis bri bar bya'o//} bhagavataḥ śākyamuneḥ pārśve aparau dvau pratyekabuddhau candanaḥ siddhaśceti ālekhyau ma.mū.119ka/28; {bcom ldan 'das rang sangs rgyas tsan dan ga las byung lags/} {ming ni ci las btags lags} kuto bhagavaṃścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśca a.śa.63ka/55 3. śuddhāvāsakāyiko devaputraḥ — {de nas de'i nub mo mi nyal tsam na gnas gtsang ma'i ris kyi lha'i bu dbang phyug ces bya ba dang}… {tsan dan dang} atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputraḥ…candanaśca la.vi.3kha/3 4. gandharvaḥ — {dri za sna tshogs sde dang ni/} …{tsan dan dang}…{rdzu 'phrul ldan rnams kyang //} citrasenaśca gandharvaḥ…candanaḥ…sarve ta ṛddhimantaśca su.pra. 43kha/86. tsan dan gyi|cāndanam — {rno ba dang zhan pa dang drag pa dang tsan dan gyi la sogs pa thams cad la ngo bo mtshungs pa nyid de} sarvatra hi tīkṣṇamandatīvracāndanādau samarūpatā pra.a.176kha/191; candanamayī — {tsan dan gyi dbyug gu zhig kyang de la byin te} candanamayīṃ cāsya yaṣṭimanuprayacchati a.śa.11ka/9; dra. {tsan dan sbangs pa/} tsan dan dkar|= {tsan dan dkar po/} tsan dan dkar po|śvetacandanam — {ji ste slar gso ba byed na ni/} {shing mngar dang ut+pal sngon po dang tsan+dan dkar po gcig tu byas la/} {chu grang mo la btags te} atha pratyāyanaṃ bhavati \n yaṣṭīmadhuṃ nīlotpalaṃ śvetacandanaṃ caikīkṛtya śītalenāmbhasā pīṣayitvā ma.mū. 281kha/440. tsan dan rkang 'thung|candanapādapaḥ — {lce gnyis gya gyus non pa yis/} /{jo bo tsan dan rkang 'thung ni/} /{don bya byed cing yon tan dang /} /{ldan yang bsten bya nyid mi 'gyur//} dvijihvakuṭilākrāntaḥ prabhuścandanapādapaḥ \n na yātyarthakriyākārī guṇavānapi sevyatām \n\n a.ka.176kha/20.14. tsan dan 'khri shing gi khang pa|candanalatāgṛham — {chu shing gzhon nu'i 'dab mas bsgribs pa tsan dan 'khri shing gi khang par zla ba chu shel gyi rdo la mal stan chas gyis shig} bālakadalīpatraparikṣipte candanalatāgṛhe candramaṇiśilātalaṃ sajjīkurviti nā.nā.230ka/45. tsan dan gyi khri 'phang can|nā. candanapīṭham, tathāgatacaityam—{der khyim bdag nan khugs shes bya ba de bzhin gshegs pa'i mchod rten tsan dan gyi khri 'phang can la mchod pa byed pa zhig 'dug gis} tatra veṣṭhilo nāma gṛhapatiścandanapīṭhaṃ tathāgatacaityaṃ pūjayati ga.vyū. 65kha/156. tsan dan gyi rgyal po mtshungs pa med pa'i snying po can|vi. atulyacandanarājakarṇikam — {rin po che'i pad mo'i rgyal po chen po}… {tsan dan gyi rgyal po mtshungs pa med pa'i snying po can} mahāratnarājapadmaṃ … atulyacandanarājakarṇikam da.bhū.262ka/55. tsan dan gyi thang chu|śrīveṣṭaḥ — {mar gyis gang ba dang tsan+da na gyi thang chu sbrang rtsi'i snying po dang 'o mar bcos pa'i bza' ba ni}…{dbul bar bya'o//} haviḥpūrṇaśrīveṣṭamadhuśira (śiṣṭa?)payopakvabhakṣādyāṃ… niryātayet ma.mū. 124kha/33. tsan dan gyi dri|candanagandhaḥ — {ba spu'i bu ga thams cad nas ni tsan dan gyi dri 'byung ngo //} sarvaromakūpebhyaścandanagandho vāti vi.va.139kha/1.29; {ta ma la'i 'dab ma dang tsan dan gyi dri rab tu byung bas} tamālapatracandanagandhaṃ pramuñcamānaḥ sa.pu.89ka/149. tsan dan gyi dri bsung|candanagandhaḥ — {de'i tshe tsan dan gyi dri bsung gis grong khyer thams cad khyab par gyur} tadā candanagandhena sarvaṃ nagaramāpūrayati a.śa.170ka/157. tsan dan gyi 'dam|candanakardamaḥ — {dus dang mthun pa'i tsan dan gyi 'dam gyis mtha' 'khor ba} kālānusāricandanakardamopacitāni ga.vyū.365ka/79; candanapaṅkaḥ — {rdzing bu}…/{tsan dan 'dam gyis bsgos pa'i chu bsil pad mas gang ba} śītā candanapaṅkavāsitajalā padmākulā padminī \n\n a.śa.109ka/99. tsan dan gyi nags|= {tsan dan nags/} tsan dan gyi sprin|nā. candanameghaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{tsan dan gyi sprin dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… candanameghasya ga.vyū. 268ka/347. tsan dan gyi shing|candanavṛkṣaḥ — {ba spu'i khung bu de na shing dpag bsam du ma dang byi ru'i shing dang tsan dan gyi shing dang spos kyi shing du ma dag dang} tatra romavivare anekāḥ kalpavṛkṣāḥ anekavidrumavṛkṣāścandanavṛkṣāḥ saugandhikavṛkṣāḥ kā.vyū.228kha/291. tsan dan gling|nā. candanadvīpaḥ, dvīpaḥ — {grong khyer pA Ta li pu Ta'i/} /{tshong pa tsan dan don gnyer sngon/} /{gzings chen dag la zhon nas ni/} /{tsan dan gling du phyin par gyur//} purā pāṭaliputrāyāṃ vaṇijaścandanārthinaḥ \n mahāpravahaṇārūḍhāścandanadvīpamāyayuḥ \n\n a.ka.189kha/81.5. tsan dan ngan pa|kucandanam, lohitacandanam — tilaparṇī tu patrāṅgaṃ rañjanaṃ raktacandanam \n kucandanaṃ ca a.ko.180ka/2.6.132; kau bhuvi jātaṃ candanaṃ kucandanam a.vi.2.6.132. tsan dan chu|candanodakam, malayāṅgarāgaḥ — {tsan dan chu dang zla ba'i zer/} /{zla shel sogs bzhin khyod kyi ni/} /{reg pa bsil zhes khyad par dag/} /{gsal bar byed pa mang ba'i dpe//} candanodakacandrāṃśucandrakāntādiśītalaḥ \n sparśastavetyatiśayaṃ prathayantī bahūpamā \n\n kā.ā.323ka/2.40. tsan dan ste'u|vāsīcandanam — {bsgom pa'i stobs las yang dag 'byung /} /{tsan dan ste 'u mnyam pa la/} /{dmyal ba la sogs sdug bsngal gyis/} /{gnod pa ma yin zhes byar gnas//} bhāvanātaḥ samudbhūtā vāsīcandanakalpanā \n narakādibhayaṃ duḥkhaṃ na bādhata iti sthitiḥ \n\n pra.a. 35ka/40; dra. {tsan dan sbangs/} tsan dan 'dam|= {tsan dan gyi 'dam/} tsan dan 'dam gyis bsgos pa|vi. candanapaṅkavāsitam— {rdzing bu} … /{tsan dan 'dam gyis bsgos pa'i chu bsil pad mas gang ba} śītā candanapaṅkavāsitajalā padmākulā padminī \n\n a.śa.109ka/99. tsan dan nags|candanakānanam — {gang pos rlung ni bkag pa dang /} /{gnod sbyin tshogs kyi gtso bos shes/} /{de la dang bas tsan dan nags/} /{de dag rnams la btang nas song //} pūrṇena pavanaṃ ruddhaṃ jñātvā yakṣagaṇāgraṇīḥ \n taṃ prasādya yayau tyaktvā tebhyaścandanakānanam \n\n a. ka.285kha/36.63; candanavanam — {rlan dang bcas shing stug po'i tsan dan gyi nags} sarasaghanasnigdhacandanavanam nā.nā.226kha/15; candanāraṇyam — {ma la ya yi chu rgyun la/} /{reg cing tsan dan nags bskyod nas//} candanāraṇyamādhūya spṛṣṭvā malayanirjharān \n kā.ā.330ka/2.235. tsan dan nags tshal|candanakānanam — {sdug bsngal nad la sman chen dang ni srid pa'i 'jigs pas kun 'khrugs bsam pa dbugs 'byin pa/} /{gdung ba dag la tsan dan nags tshal brtan pa'i mdza' bshes chos ni dam pa rnams kyi gnyen//} duḥkhavyādhimahauṣadhaṃ bhavabhayodbhrāntāśayāśvāsanaṃ tāpe candanakānanaṃ sthirasuhṛddharmaḥ satāṃ bāndhavaḥ \n\n a.ka.21kha/3.21. tsan dan dpal|nā. candanaśrīḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}… {tsan+dan dpal la phyag 'tshal lo} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namaścandanaśriye śi.sa.95ka/94. tsan dan dpal gyi snying po|nā. candanaśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po tsan dan dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena… candanaśrīgarbheṇa ca da.bhū.167ka/1. tsan dan dpal gyi zla ba|nā. candanaśrīcandraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa tsan dan dpal gyi zla ba zhes bya ba bsnyen bskur to//} tasyānantaraṃ candanaśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. tsan dan sprin|= {tsan dan gyi sprin/} tsan dan phye ma|candanacūrṇaḥ — {lha'i tsan dan gyi phye ma dang} divyaiścandanacūrṇaiḥ a.sā.443ka/250; {phreng ba na bza' rgyan dang tsan dan phye ma char bab pas/} /{de yi sku gdung rin chen 'dzin pa'i sa gzhi khebs par byas//} mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva \n\n jā.mā.6kha/6. tsan dan phye mas bsgos pa|vi. candanacūrṇarañjitam — {tsan dan phye mas bsgos pa'i me tog rnams/} /{nam mkha'i nang nas lding zhing 'bab par gyur//} paribhramaccandanacūrṇarañjitaṃ papāta citraṃ kusumaṃ nabhastalāt \n\n jā.mā. 13ka/13. tsan dan phreng ba|nā. candanamālā, prāsādaḥ — {de nas gang pos spun la bgros/} /{go shI r+Sha yi tsan dan gyis/} /{bde gshegs la 'os khang bzang der/} /{tsan dan phreng ba zhes pa byas//} pūrṇo'tha sammate bhrātustatra gośīrṣacandanaiḥ \n cakre candanamālākhyaṃ prāsādaṃ sugatocitam \n\n a.ka.285kha/36.65. tsan dan byas pa|vi. candanajaḥ — {ji ltar tsan dan byas pa'i rnga/} /{byis pa dag ni gzhan du byed/} /{de bzhin tsan dan a gar 'dra'i/} /{shes pa rtog ge ngan pas so//} bherī yathā candanajā bālaiḥ kurvanti *nānyathā \n candanāgarusaṅkāśaṃ tathā jñānaṃ kutārkikaiḥ \n\n la.a.191ka/164. tsan dan byin|nā. candanadattaḥ, vaṇik — {de yi dus na 'phags rgyal du/} /{tshong pa tsan dan byin zhes pa/} /{nor chen nyo tshong dag gis ni/} /{rab tu grags pa byung bar gyur//} babhūva samaye tasminnujjayinyāṃ mahādhanaḥ \n vaṇikcandanadattākhyaḥ prakhyātakrayavikrayaḥ \n\n a.ka.231ka/89.121. tsan dan sbangs pa|vāsīcandanam — {dgra bcom pa nyid mngon sum du byas te}…{tsan dan sbangs pa lta bur bsil bar gyur pa} arhan saṃvṛttaḥ…vāsīcandanakalpaḥ a.śa.51ka/44; dra. {tsan dan ste'u/} tsan dan sbangs pa lta bur bsil bar gyur pa|vi. vāsīcandanakalpaḥ — {dgra bcom pa khams gsum pa'i 'dod chags dang bral bar gyur nas}…{tsan dan sbangs pa lta bur bsil bar gyur pa} arhan saṃvṛttaḥ traidhātukavītarāgaḥ…vāsīcandanakalpaḥ a.śa.51ka/44. tsan dan sbrul gyi snying po|uragasāracandanam, candanabhedaḥ — {khri tsan dan sbrul gyi snying po'i rkang pa can}…{la 'dug cing chos ston to//} uragasāracandanapāde…bhadrāsane upaviṣṭā dharmaṃ deśayati ga.vyū.388kha/96. tsan dan dman pa|= {tsan dan dmar po} kucandanam, lohitacandanam mi.ko.55ka \n tsan dan dmar|= {tsan dan dmar po/} tsan dan dmar po|1. raktacandanam, candanabhedaḥ — {mar dang gur gum bsres pa dang /} /{tsan dan dmar po'i phye ma dang //} ghṛtamiśritakuṅkumaiḥ \n raktacandanacūrṇaiśca sa.du. 125kha/224; tilaparṇī tu patrāṅgaṃ rañjanaṃ raktacandanam \n kucandanaṃ ca a.ko.180ka/2.6.132; raktaṃ ca tat candanaṃ ca raktacandanam a.vi.2.6.132 lohitacandanam — {khang pa brtsegs pa rin po che sna bdun gyi rang bzhin las byas pa tsan+dan dmar pos brgyan cing mu tig gi dra bas g}.{yogs pa} saptaratnamayaṃ kūṭāgāraṃ kāritamabhūt lohitacandanālaṃkṛtaṃ muktājālaparikṣiptam a.sā.442kha/249 \n2. = {gur gum} lohitacandanam, kuṅkumam — kuṅkumam \n\n… lohitacandanam \n\n a.ko.179ka/2.6.124; lohitavarṇo'trāstīti lohitam \n candayatīti candanam \n lohitamiva candanaṃ lohitacandanam a.vi.2.6.124. tsan dan dmar mtshungs|= {gur gum} lohitacandanam, kuṅkumam mi.ko.54kha \n tsan dan yod pa|nā. candanavatī, lokadhātuḥ — {tsan dan yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rdo rje bzhugs pa yang mthong ngo //} candanavatyāṃ lokadhātau vajrābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. tsan dan las byas pa|= {tsan dan byas pa/} tsan dan sa mchog|gośīrṣacandanam, candanabhedaḥ — {gzings chen dag la zhon nas ni/} /{tsan dan gling du phyin par gyur/} /{de nas tsan dan sa mchog sogs/} /{blangs nas} mahāpravahaṇārūḍhāścandanadvīpamāyayuḥ \n\n gośīrṣacandanacayaṃ samādāya a.ka.189kha/81.6. tsan dan sa mchog pa|vi. gośīrṣacandanamayaḥ — {bcom ldan 'das kyi phyir tsan dan sa mchog pa'i khang bzang legs par byas so//} bhagavato'rthe gośīrṣacandanamayaṃ prāsādamabhisaṃskṛtavantaḥ a.śa.36kha/32. tsan dra go mi|nā. candragomī, ācāryaḥ — {tsan+d+ra go mi'i gtam rgyud} (candragomyākhyānam) ka.ta.4340. tsan dra pa|nā. candragomī, ācāryaḥ lo.ko.1891. tsan dra b+ha ga|nā. candrabhāgā, nadī — {chu bo chen po}…{'di lta ste/} {si ta dang gang gA dang}… {tsan dra b+ha ga dang} mahānadyaḥ…tadyathā gaṅgā sītā…candrabhāgā kā.vyū.232ka/294. tsan dmar|= {tsan dan dmar po/} tsan dmar lta bu|= {'dab lus} raktacandanam, patrāṅgam mi. ko.61kha \n tsan tsa|nā. cañcā, māṇavikā — {bram ze'i bu mo tsan tsa dang mdzes ma kun tu rgyu dang lhung bzed bkrus bzhin pa la sogs pa las kyi sgrib pa dag gda' na/} {bcom ldan 'das de ji ltar} cañcā māṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante \n tatkatham la.a.151ka/98. tsan+d+ra go mi|= {tsan dra go mi/} tsaN+Di ka|nā. caṇḍikā, devī lo.ko.1891. tsab krol|=({'thab krol} ityasya prā.). tsab mo|kāñjikā ma.vyu.5722 (83kha). tsam|• saṃ. 1. mātram \ni. parimāṇe — {khru gang tsam gyi nam mkha' la mchong bar mi nus pa} hastamātravyomotplavanāsamarthāḥ ta.pa.265kha/1000; {de'i phyogs bzhi nas me'i phung po ri rab tsam du che ba bus pa dang} tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ ga.vyū. 381ka/90; {chu lkog nub tsam la 'bog par mi bya'o//} na kaṇṭhamātramudakamavagāheta vi.sū.57kha/72; pramāṇamātram — {'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to//} tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; mātrakam—{rin chen chen po kha dog lnga/} /{yungs kar gyi ni 'bru tshad tsam//} pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam \n gu.sa.96ka/12 \nii. = {'ba' zhig/} {kho na} kevalam — {chos kyi don tsam blangs nas ni//} dharmārthamātramādāya bo.a.24ka/8.16; {chos kyi ched 'di ni chos don te/} {de nyid 'ba' zhig tsam ni de tsam mo//} dharmāyedaṃ dharmārtham, tadeva kevalaṃ tanmātram bo.pa. 153kha/140; {'di dag kun/} /{rtog pa tsam} kalpanāmātraṃ sarvametat sū.a.161kha/50; {de'i de ni bab col tsam yin te} tasyāpyetat pralāpamātram ta.pa.220kha/912; {ci ste de dag ni yod pa tsam gyis phan 'dogs par byed pa yin na} atha te sattāmātreṇopakārakāḥ ta.pa.246kha/966; {phyogs tsam bstan la} diṅmātraṃ darśitam kā.ā.325ka/2.95; {phyogs nyid phyogs tsam ste/} {tsam zhes bya ba ni nyid ces bya ba'i don to//} digeva diṅmātram \n evakārārtho mātraśabdaḥ abhi.sphu.332kha/1233; mātrakam — {'di ni 'ga' zhig phrag dog dang /} /{ldan pas dam tshig byas pa tsam//} īrṣyālubhiḥ kṛtaṃ kaiścidetatsamayamātrakam \n\n a.ka.234kha/89.163; {dad pa tsam gyis zhes bya ba ni mi rtogs par zhes bya ba'i tha tshig go//} śraddhāmātrakeṇāpīti niradhigamenetyarthaḥ abhi.sphu.274kha/1099 \niii. = {de mod} tatkṣaṇam — {lha yi rnam pa'i gzugs kyis ni/} /{bzhin lag kha dog gnas pa ni/} /{skyes pa tsam gyis rnam par gnas//} devatāyogarūpaṃ tu jātamātre vyavasthitaḥ \n bhujamukhavarṇasthānāt he.ta.16ka/50; {de dag thams cad bsams pa tsam nyid kyis 'byor bar byed de} tatsarvaṃ cintāmātreṇaiva sampādayanti gu.sa.132ka/90; {'thungs pa tsam gyis nyon mongs ma de'i bu 'byil bar gyur pa} pītamātreṇaiva tasyāstapasvinyāḥ srasto garbhaḥ a.śa.133kha/123; {dran pa tsam gyis khro bo 'bebs par byed do//} smaraṇamātreṇa krodhāveśaṃ karoti vi.pra.145kha/3.87 \n2. = {tsam nyid} mātratā — {rnam par rig pa tsam du smra ba} vijñaptimātratāvādinaḥ ta.pa.125kha/701; {mar me'i snying po tsam des kyang} dīpavartikāmātratayāpi vi. sū.67kha/84 \n\n\n• avya. eva—{sbrul de rtsi de'i dri tsam gyis phyir ldog go//} sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta a.sā.46kha/26; {phan dogs byed pa tsam gyis ni/} /{de yi zlog byed rgyu ma yin//} nopakāraka ityeva hetustasya nivartakaḥ \n pra.a.57kha/66; {mdun na gnas pa'i rnam pa nyams su myong ba tsam gyis ni don dang ldan pa ma yin no//} na khalu purovartyākārānubhavādevārthavattā pra.a.180ka/195; hi — {rang bzhin tsam la gnas pa la/} /{rten dang brten pa sogs rtog min//} svarūpe hi nimagnasya nādhārādivikalpanam \n\n pra.a.80kha/88; api — {tha na lus kyis phyag gcig tsam 'tshal ba} ekapraṇāmamapi kāyena antataḥ bo.bhū.86kha/110; {ming dang mtshan ma ni dri tsam yang ma yin no//} na nāmanimittagandho'pi pra.a.178kha/193; {gzhan gang 'di las tshig tsam thos shing thos nas kyang ni mos na 'di//} yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvā'dhimucyedayam ra.vi.127kha/115; tu — {mdo tsam zhig nyon cig} saṃkṣepastu śrūyatām jā.mā.195ka/227 \n\n\n• u.pa. mātraḥ, o trā — {de'i tshe mnyan du yod pa na tshong pa lnga brgya tsam dgon pa'i lam du zhugs pa} tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni a. śa.38ka/33; {gang zag tu lta ba ri rab tsam yang bla'i} varaṃ khalu sumerumātrā pudgaladṛṣṭiḥ la.a.113kha/59; {de'i ri lu til gyi 'bru tsam gcig gi dris kyang 'dzam bu'i gling thams cad rgyas par gang bar 'gyur te} ya sya tilamātrā gulikā sakalaṃ jambudvīpaṃ gandhena spharati ga.vyū.47kha/141; daghnaḥ — {de yis chu yi lam dag tu/} /{long bu tsam la nyin bdun phyin/} /{pus nub tsam la nyin bdun dang //} gulphamātreṇa saptāhaṃ gatvā jaṅgamavartmanā \n jānudaghnena saptāham a.ka.353ka/47.23. (dra.— {'di tsam/} {cung zad tsam/} {bag tsam/}) tsam du zad|mātram — {rnam pa ji zhig ltar phan 'dogs par byed pa tsam du zad de} kathañcidupakāritvamātram pra.a.69kha/78; mātrakam — {de nyid du na rigs mi mthun/} /{rnam shes skye ba tsam du zad//} tattvatastu vijātīyavijñānotpattimātrakam \n\n pra.a.4kha/6. tsam zhig|mātram — {nya pa gdol pa zhing pa la sogs pa/} /{rang gi 'tsho ba tsam zhig sems pa yang //} svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ \n bo. a.9kha/4.40. tsam nyid|• saṃ. mātratā — {rnam rig tsam nyid bsgrub pa ni/} /{blo ldan rnams kyis dri med mdzad//} vijñaptimātratāsiddhirdhīmadbhirvimalīkṛtā \n ta.sa.76ka/711 \n\n\n• avya. eva — {gang dang phrad pa tsam nyid na/} /{sems kyi spyod tshul rab dang ba//} yasya sandarśanenaiva manovṛttiḥ prasīdati \n\n a.ka.137kha/27.33. tsam pa|• nā. campā, nagaram — {dpal ldan gru 'dzin zhes bya ba/} /{sa bdag tsam par byung bar gyur//} śrīmānabhūd bhūmipatiścampāyāṃ potalābhidhaḥ \n a.ka.235ka/27. 3; {de nas ang ga'i rgyal pos grong khyer tsam pa bsrung ba bzhag pa des ang ga'i rgyal po ji ltar bsad pa thos nas} tato yaścampāyāmārakṣakaḥ sthāpitastena śrutaṃ yathā (aṅgarājo nihataḥ) vi.va.6ka/278 \n\n\n• u.pa. mātrikaḥ — {phyogs gang la zhe na/} {'byung ba tsam pa'i phyogs la'o//} katamasmin pakṣe ? bhūtamātrikapakṣe abhi.bhā. 88kha/1209. tsam pa ka|• saṃ. 1. campakaḥ, vṛkṣaviśeṣaḥ — {de ltar dmigs nas mi bdag gis/} /{tsam pa ka shing lo ma la/} /{skra tshogs kyis btags bcad nas mgo/} /{gnyis skyes la ni rab tu byin//} dhyātveti campakataroḥ śākhāyāṃ nṛpatiḥ śiraḥ \n baddhvā kacakalāpena chittvā prādād dvijanmane \n\n a.ka.53ka/5.73; atha cāmpeyaścampako hemapuṣpakaḥ a.ko.158kha/2.4.63; camyate ṣaṭpadairiti campakaḥ \n camu adane a.vi.2.4.63 2. = {tsam pa ka'i me tog} campakam, campakapuṣpam — {me tog tsam pa ka dang}… {nA ga ge sar la sogs pa'i me tog gis} campaka… nāgakesarādibhiḥ puṣpaiḥ ma.mū.138ka/49; {sna ma'i me tog dang ma li ka dang tsam pa ka dang skya snar gyi dri rnams kyang tshor ro//} jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati sa.pu.134ka/213 \n\n\n• nā. 1. campakaḥ \ni. deśaḥ—{de bzhin chu bo shI ta'i byang tsam pa ka'i yul du grong bye ba'i skad kyis chos ston pa} tathā śītānadyuttare campakaviṣaye koṭigrāmabhāṣayā dharmadeśanā vi.pra.131kha/1, pṛ.31; {tsam pa ka'i yul gyi skad dang} campakaviṣayabhāṣayā vi.pra.142kha/1, pṛ.41 \nii. nāgaḥ — {ri dwags ltar mgyogs ring bgrod de/} /{tsam pa ka zhes bya ba yi/} /{klu yi gnas kyi chu la bying //} mṛgavegaḥ sa dūragaḥ \n campakākhyasya nāgasya mamajja bhavanāmbhasi \n\n a.ka.128ka/66.33. tsam pa ka dri ma med pa'i 'od|nā. campakavimalaprabhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba/} {de bzhin du}…{tsam pa ka dri ma med pa'i 'od dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…campakavimalaprabhasya ga.vyū.268kha/347. tsam pa ka'i dri ldan|campakagandhaḥ lo.ko.1892. tsam pa ka'i me tog|campakam, campakapuṣpam lo.ko.1892. tsam pa ka'i 'od|campakaprabhaḥ lo.ko.1892. tsam pa skyes|nā. cāmpeyaḥ, nāgarājaḥ ma.vyu.3274 (56kha). tsam pa'i bu|nā. kātyāyanaḥ, ācāryaḥ — {tsam pa'i bu ni rigs sgra'i don yin no zhes zer zhing /} {bya chen gyi bu rdzas yin no zhes zer la/} {drang srong pa ni gnyi ga'o//} ‘jātiḥ padārthaḥ’ iti kātyāyanaḥ, ‘dravyam’ iti vyāḍiḥ, ubhayaṃ pāṇiniḥ ta.pa.317ka/348. tsam pu|pā. campūḥ, miśraracanāviśeṣaḥ — {lhug pa tshigs bcad rang bzhin gang /} /{tsam pu zhes pa mngon par brjod//} gadyapadyamayī kāciccampūrityabhidhīyate \n\n kā.ā.319kha/1.31. tsam po|mātram — {dbang po'i mdun na gnas pa'i don tsam po} indriyasya puraḥsthitamarthamātram ta.pa.9ka/464. tsam 'ba' zhig|dra.— {gal te sgra tsam 'ba' zhig rna bas gzung bar bya ba ma yin pa/} {de lta na yang sgra dang 'brel ba 'dzin pa ni yod pa'i phyir} yadyapi kevalasya nādasya śrotreṇāgrahaṇam, tathāpi śabdopaśliṣṭasya tu grahaṇamastyeva ta.pa.139ka/729. tsartsi kA|= {tsa rtsi kA/} tsA ta ka|cātakaḥ, pakṣiviśeṣaḥ — {nam zhig skom pas gzir gyur cing /} /{gdung bas nyen pa'i lus can des/} /{so ga'i tsA ta ka bzhin du/} /{'gar yang chu ni thob ma gyur//} sa kadācittṛṣākrāntaḥ santāpaklāntavigrahaḥ \n nidāghe cātaka iva na kvacijjalamāptavān \n\n a. ka.259kha/94.9. tsA muN dA|= {tsA muN DA/} tsA muN DA|nā. cāmuṇḍā, devī/nāyikā — {tsA muN DA la sogs pa rnams kyi pad+ma'i gdan rnams gsungs te}… {shar gyi pad+ma'i lte ba la tsA muN DA'i gdan yi dwags chen po dmar po'o//} cāmuṇḍādīnāṃ kamalāsanānyucyante… pūrve cāmuṇḍāyā raktamahāpretāsanaṃ kamalakarṇikāyām vi.pra.43kha/4.39; {ha yig ni tsA muN+DA'o//}…{k+ShaHni gzhon nu ma ste gtso mo rnams kyi sa bon no//} cāmuṇḍā vai hakāraḥ…kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82. tsA muN+DA|= {tsA muN DA/} tsi tra|nā. citraḥ, nāgaḥ — {sa bdag de yi dar ba ni/} /{gzugs can bsod nams kyis btags bzhin/} /{yul na klu yi rgyal po ni/} /{chu mang tsi tra zhes pa yod//} viṣaye nāgarājo'sti citro nāma bahūdakaḥ \n tasya kṣitipatermūrtaḥ puṇyabaddha ivodayaḥ \n\n a.ka.91ka/64.33. tsi tra ka|1. citrakaḥ \ni. = {e raN+Da} eraṇḍavṛkṣaḥ — {tsi tra ka ni} …{e raN+Da} śrī.ko.166kha \nii. = {stag} vyāghraḥ — {tsi tra ka ni}…/{gcan gzan gyi ni khyad par la//} śrī.ko.166kha; dra. yo.śa.3ka/30; yo.śa.3ka/31 \n2. citrakam, tilakam— {tsi tra kaM ni thig le la//} śrī.ko.166kha \n tsi tra ka'i khu ba|citrakarasaḥ — {tsi tra ka'i khu bas dgra bo'i ming bri} citrakarasena śatrornāma likhet he.ta.4ka/8. tsi tra pa|citrā — {phyugs 'dod pas tsi tra pa'i mchod sbyin bya'o//} citrayā yajeta paśukāmaḥ pra.a.14ka/16. tsi tsi|1. aṇuphalaḥ ma.vyu.5657 (83ka); kodravaḥ ma.vyu.5670 (83kha); mi.ko.34kha 2. = {byi ba/} tsi tsi'i zhing|āṇavīnam mi.ko.34kha; dra. {tsi tsi'i sa/} tsi tsi'i sa|aṇavyam mi.ko.34kha; kaudravīṇam mi.ko.34kha \n tsi tse|= {tsi tsi/} tsi tshe|= {tsi tsi/} tsu ta|= {tsU ta/} tsug tsug|cuccukāram — {kha kham gyis bkang ste mi smra bar bya'o/} /{tsug tsug mi bya'o//} na cuccukāram…na sālopena mukhena vācaṃ niścārayet vi.sū.49kha/63. tsun dA|nā. cundā 1. devī—{de nas rnal 'byor ma bdag med ma la sogs pa'i lha mo thams cad la 'di lta ste/} {spyan ma dang /}…{tsun dA dang par+N+Na r+N+Nari khrod ma dang 'og zhal ma} atha sarvā devyo nairātmyayoginīpramukhāḥ \n tadyathā …cundā ca parṇaśavarī ca adhomukhā ca he.ta.21kha/70 2. krodhadevī — {shin tu sngon mo dang}… {tsun dA dang khro gnyer can ma dang rdo rje lcags sgrog ma dang drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā… cundā bhṛkuṭī vajraśṛṅkhalā raudrākṣīti daśakrodhadevyaḥ vi.pra. 157ka/3.118; vi.pra.43ka/4.37. tsum+ba na|cumbanam — {de dag 'dus pa'i rtsed mo la tsum+ba na la sogs pa ni las kyi phyag rgya zhes brjod do//} tayormelāpake krīḍāṅgaṃ cumbanādikaṃ karmamudrocyate vi.pra.165ka/3.139. tsU ta|cūtam, āmraphalam — {tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de//} na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27. tse la|nā. cailā, kanyā — {de nas dus kyis blon po'i bu/} /{gzhan par gyur pa seng ge yi/} /{bu mo yon tan ldan ma ni/} /{mdzes ma tsai la zhes pa btsas//} atha kālena siṃhasya mantrisūnoḥ kanīyasaḥ \n ajāyata sutā kāntā cailā nāma guṇocitā \n\n a.ka.177kha/20.23. tseg tseg|caṭacaṭaḥ—{tseg tseg bcas pa'i sgra 'byung zhing /} /{'ur 'ur gyi ni sgra gang ldan//} caṭacaṭeti nādād yaśchamacchameti ghoṣavān \n sa.u.294ka/23.39. tser lhang|=* kri. nadati — {de na kun tu sbrul brgya mang po dag/} /{me yis tshig nas tser lhang sgra yang 'byin//} samantato vyālaśatāśca tatra nadanti krośanti ca dahyamānāḥ \n\n sa.pu.34kha/58. tso tsa|cocam—{tso tsa dang}…{rgun 'brum dang 'bra go'i btung ba rnams} coca… mṛdvīkakharjūrapānānām vi.sū.75ka/92. tsog pu|utkuṭam — {tsog pu zhes pa ni bskrad pa dang dbye ba la tsog pur 'gyur te/} {rkang pa gnyis mnyam pa long bu 'phong tshos kyi rtsa ba la reg pa dag ste/} {byin pa gnyis dang brla gnyis steng du son pa ni tsog pu'o//} utkuṭaṃ ceti uccāṭane vidveṣe ca utkuṭaṃ bhavati \n bhūmyāṃ dvau pādau samau gulphau phiccakamūlalagnau ūrdhvaṃ gataṃ jānudvayamūrudvayaṃ cetyutkaṭam vi.pra.99kha/3.19; utkuṭukam — {rdul dang dri ma dang tsog pu'i spong bas mi dag 'byung mi 'gyur} (?) na rajo malaṃ notkuṭukaprahāṇaṃ viśodhayenmoham vi.va.108kha/2.93; {tsog pur 'dug cing tsog pu ni spong ba'i sbyor ba yin no zhes rjes su brtson par byed pa} utkuha (?ṭu)kasthito bhavati, utkuha (?ṭu)kaprahāṇayogamanuyuktaḥ śrā.bhū.21ka/50; utkuṭukikā — {lhag por yang mdun du tsog pur 'dug ste'o//} niṣaṇṇo'syotkuṭukikayā purato'tirikteśca vi.sū.83ka/100. tsog pur 'dug|vi. utkuṭasthāyī—{tsog pur 'dug dang gcig pur rgyu ba dang /} /{tsher ma rtswa dang thal bar nyal ba dang //} utkuṭasthāyina ekacarāṇāṃ kaṇṭakabhasmatṛṇaśayanānām \n śi.sa.178ka/176; utkuṭakasthitaḥ — {tsog pur 'dug cing tsog pu ni spong ba'i sbyor ba yin no zhes rjes su brtson par byed pa} utkuha (?ṭa)kasthito bhavati, utkuha (? ṭa)kaprahāṇayogamanuyuktaḥ śrā.bhū. 21ka/50. tsog tsog po|vi. utkuṭukaḥ — {gal te de pho zhig yin na ma'i lto'i g}.{yas phyogs su snyes nas rgyab rol du kha bltas te tsog tsog por skye'o//} sa cet pumān bhavati māturdakṣiṇakukṣimāśritya pṛṣṭhābhimukha utkuṭukaḥ sambhavati abhi.bhā.121ka/427. tsog tsog por 'dug|utkuṭukāsanam ma.vyu.6709 (96ka); dra. {tsog tsog por 'dug pa/} tsog tsog por 'dug pa|vi. utkuṭukā niṣaṇṇā — {de dag gis bltas pa dang re zhig na bu mo de tsog tsog por 'dug pa mthong ngo //} tairavalokitā yāvadutkuṭukā niṣaṇṇā a.śa.150kha/140; utkuṭukasthaḥ — {dge 'dun thams cad 'dus pa na cha lugs 'di bzhin byas/} {rgan rims la phyag 'tshal te thal mo sbyar/tsog} {tsog po+or 'dug cing} sarvasmin sannipatite saṅghe kṛtedaṃ veśaṃ nipatya pragṛhītāñjalimutkuṭukasthaṃ vṛddhāntam vi.sū. 1ka/1. tsong|= {btsong /} tsong tsong|sūtram — {grong dang grong gi zhing rnams sbyin no//}… {gser gyi tsong tsong dang} grāmaṃ vā grāmakṣetrāṇi vā dadāti …sauvarṇasūtrāṇi sa.pu.108kha/174. ts+tshan do|= {tshan do ha/} ts+tsho ma|= {tsho mA/} ts+tsho mA|= {tsho mA/} ts+tsho m+mA|= {tsho mA/} gtsag|= {btsag/} gtsags|= {gtsags pa/} gtsags pa|kṛ. 1. apakṛttam — {mdung thung rnams kyis lus dag gtsags shing 'chi ba'am} śaktibhirvā apakṛttagātrā maraṇaṃ vā nigacchanti śrā.bhū.31kha/79 \n2. bhidyamānaḥ — {khab kyis gtsags pa bzhin} sūcībhiriva bhidyamānā su.pra.58ka/116. gtsang|1. = {gtsang ma/} 2. = {gtsang ba/} gtsang khang|kūṭam — {de la byang chub sems dpa' gang de bzhin gshegs pa'i phyir mchod rten nam gtsang khang phyur bu'am gtsang khang ngam mchod rten rnying pa'am mchod rten sar pa la mchod pa byed pa} tatra yadbodhisattvastathāgatamuddiśya stūpaṃ vā gahaṃ vā kūṭaṃ vā purāṇacaityaṃ \nvā'bhinavacaityaṃ vā pūjayati bo.bhū.123kha/159; kūṭāgāram—{mchod rten dang gtsang khang phyur bu dang gtsang khang dang mchod rten rnying pa dang mchod rten gsar bzhugs pa thams cad la yang mchod pa bya'o//} sarvāṇi stūpāni gahāni kūṭāgārāṇi purāṇacaityāni abhinavacaityāni pūjayāmi bo.bhū.123kha/159. gtsang khang gi mu khyud|gahanam — {gtsang khang gi mu khyud bya'o//} {der rta babs bsgreng bar bya'o//} gahane'pi karaṇam \n toraṇasyotsrayaṇam vi.sū.99kha/120. gtsang khang can nyid|pā. sahagatatvam, stūpabhedaḥ—{mchod rten ni rnam pa gnyis te/} {gtsang khang can nyid dang ka ba lta bu nyid do//} dvaividhyaṃ stūpe \n sahagatatvaṃ stambhabhūtatā ca vi.sū.99ka/119. gtsang khang phyur bu|gaham — {de la byang chub sems dpa' gang de bzhin gshegs pa'i phyir mchod rten nam gtsang khang phyur bu'am gtsang khang ngam mchod rten rnying pa'am mchod rten sar pa la mchod pa byed pa} tatra yadbodhisattvastathāgatamuddiśya stūpaṃ vā gahaṃ vā kūṭaṃ vā purāṇacaityaṃ vā'bhinavacaityaṃ vā pūjayati bo.bhū.123kha/159; dra. {gtsang khang /} gtsang bdag|śubhātmā — {gtsang bdag bde dang rtag nyid kyi/} /{yon tan pha rol phyin pa 'bras//} śubhātmasukhanityatvaguṇapāramitā phalam \n ra.vi.90kha/30. gtsang gnas|vi. snātakaḥ — {gtsang gnas dam pa gau ta ma//} snātako gautamo'graṇīḥ vi.pra.156ka/3.105. gtsang pa|= {gtsang ba/} gtsang po|= {'bab chu} nadī — atha nadī sarit \n…nimnagā'pagā \n a.ko.148kha/1.12.30; nadati jalavegeneti nadī \n ṇada avyakte śabde a.vi.1.12.30. gtsang po'i ma|nadīmātṛkaḥ — deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ \n syānnadīmātṛko devamātṛkaśca yathākramam \n\n a.ko.151ka/2.1.12. gtsang po'i sra shing|nadīsarjaḥ, vṛkṣaviśeṣaḥ — nadīsarjo vīratarurindradruḥ kakubho'rjunaḥ \n a.ko.157ka/2.4. 45; nadyāṃ bhavaḥ sarjo nadīsarjaḥ a.vi.2.4.45. gtsang ba|• saṃ. 1. śuciḥ — {phyin ci log la legs par gnas//} {zhes bya ba ni rtag pa dang bde ba dang gtsang ba dang bdag tu 'dzin pa las bzlog ste} viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇa sū. vyā.185ka/80; dra. {gtsang ma/} 2. = {gtsang ba nyid} śaucam—{de la ma yis 'di nyid du/} /{gtsang ba mdzod ces rab tu smras//} atraiva kriyatāṃ śaucamiti mātā tamabravīt \n\n a.ka.193kha/82.20 3. = {sangs rgyas} śuciḥ, buddhasya nāmaparyāyaḥ ma.vyu.67 (2kha) \n\n\n• pā. śauceyam — {gtsang ba ni shin tu rnam par dag pa'i tshul khrims kyis yongs su zin pa dang lta ba drang pos yongs su zin pa'i lus dang ngag dang yid kyi las gang yin pa ste} śauceyāni suviśuddhaśīlasaṃgṛhītamṛjudṛṣṭisaṃgṛhītaṃ ca yatkāyavāṅmanaḥkarma abhi.sa.bhā.50kha/70 \n\n\n• vi. śuddhaḥ — {rnam dben zhes bya ba ni kha na ma tho ba med pa gtsang ba rnams te} viviktānāmiti anavadyānāṃ śuddhānām ta.pa.216ka/902; pavitraḥ — {lhung bzed kyis ni zas dag gtsang ba dang /} /{yongs rdzogs bdud rtsi'i grogs po nyid du bskyed//} pātrapavitrāṇi samāplutāni pīyūṣamaitrāṇyaśanāni sūte \n\n a.ka.196kha/22.40; pavitritaḥ—{byang chub sems dpa'i reg pa yis/} /{bsod nams thob cing gtsang ba des/} /{'khor ba las ni grol ba'i slad/} /{bram ze'i rigs su skye ba blangs//} sa bodhisattvasaṃsparśapuṇyaprāptipavitritaḥ \n jagrāha brāhmaṇakule janma saṃsāramuktaye \n\n a. ka.224ka/24.179; {lhung bzed kyis gtsang lag par nu ma bzung ste} pāṇau pātrapavitrite kucayugam a.ka.219kha/88.59; dhautamalaḥ — {gtsang ba ni dri ma bkrus pa ste} dhautamalaiḥ prakṣālitakalmaṣaiḥ bo.pa.61ka/25; medhyaḥ ma.vyu.6710 (96ka). gtsang ba nyid|śauceyam — {de na chu klung gang gA kha rje dang bsod nams dang bkra shis dang gtsang ba dang gtsang ba nyid kyi gnas su grags pa} yatra nadī gaṃgā puṇyā maṅgalyā śuciśauceyasammatā vi.va.7kha/2.79. gtsang ba min pa|aśuciḥ — {gtsang ba min pa kun gyi gter/} /{byas pa mi gzo rnam par 'jig/} /{lus ngan dag gi ched du yang /} /{rmongs pa dag ni sdig par byed//} sarvāśucinidhānasya kṛtaghnasya vināśinaḥ \n śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate \n\n nā.nā.241ka/145. gtsang ba'i snying po|nā. śucigarbhaḥ,bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po gtsang ba'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…(śucigarbheṇa ca) da.bhū.167ka/1. gtsang bar 'gyur|kri. pūyate — {dag byed kyis bzhin rgyal po yi/} /{chad pas sdig can gtsang bar 'gyur//} pūyate pāvakeneva rājadaṇḍena kilbiṣam \n\n a.ka.197kha/83. 23. gtsang bar 'dod pa|śucikāmaḥ lo.ko.1894; śucikāmatā lo.ko.1894. gtsang bar phyin ci log pa|pā. śuciviparyāsaḥ, viparyāsabhedaḥ — {lta ba mchog tu 'dzin pa las ni bde ba dang gtsang bar phyin ci log go//} dṛṣṭiparāmarśāt sukhaśuciviparyāsau abhi.bhā.231ka/778; dra. {mi gtsang ba la gtsang ba/} gtsang bar bya|kri. śucirbhavet — {cho ga spyod yul bsrung bya zhing /} /{'du 'dzi med la gtsang bar bya//} ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet \n śi.sa.32ka/30. gtsang bar byed|= {gtsang byed/} gtsang byed|• kri. pavitrayati — {snod ni gtsang byed} pātraṃ pavitrayati a.ka.340ka/44.44 \n\n\n• saṃ. 1. = {me} pāvakaḥ, agniḥ — {gtsang byed 'bar bar bdag 'jug gi/} /{mi gtsang chags pa'i mer ma yin//} viśāmi pāvakaṃ dīptaṃ rāgāgniṃ na tvapāvakam \n a.ka.212ka/87.24; śuciḥ mi.ko.145kha 2. = {rtswa ku sha} pavitram, kuśaḥ mi. ko.59ka 3. = {gad byed} niṣpāvaḥ, pavanam mi.ko.36kha \n\n\n• pā. śaucam — {legs spyad gsum po thams cad ni/} /{gtsang byed rnam pa gsum yin no//} tridhā śaucaṃ sarvaṃ sucaritatrayam abhi.ko.13ka/4.64; {lus kyi legs par spyad pa thams cad ni lus gtsang byed yin no/} /{ngag dang yid kyi legs par spyad pa thams cad ni ngag dang yid kyi gtsang byed yin te} sarvaṃ kāyasucaritaṃ kāyaśaucam \n sarvaṃ vāṅmanaḥsucaritaṃ vāṅmanaḥśaucam abhi. bhā.199ka/673; śauceyam {mdo las lus gtsang byed dang ngag gtsang byed dang yid gtsang byed dang gtsang byed gsum gsungs pa} trīṇi śauceyāni uktāni sūtre—kāyaśauceyam, vākśauceyam, manaḥśauceyaṃ ca abhi. bhā.198kha/673. gtsang sbyor|vāraḥ — {skom gyi gtsang sbyor du gyur pa na de dag phor pa 'khru bar byed pa'i tshe} so'pareṇa samayena pānakavāramuddiṣṭastadvārakaṃ nirmādayati vi.va.115ka/2.95. gtsang sbra|• vi. caukṣaḥ — {de ltar mi gang gtsang sbra'i blo gros ldan/} /{nga yi lus 'di gtsang mar bya zhes te//} evaṃ hi yaścaukṣamatirmanuṣyaḥ caukṣaṃ kariṣye'hamidaṃ śarīram \n śi.sa.129kha/125; śuciḥ — {khrus dang gtsang sbra dri zhim lus/} /{sna tshogs rgyan gyis rnam par brgyan//} snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ \n he.ta.12kha/38; {gtsang sbra ngang tshul dag dang bral/} /{bud med rnams ni} śuciśīlavirāmāṇāṃ rāmāṇām a.ka.145kha/14.75 \n\n\n• saṃ. śaucam — {de ltar bstan pa 'di ni log pa'i thub pa dang gtsang sbra la mos pa rnams dgar ba'i phyir ro//} eṣā ca deśanā mithyāmaunaśaucādhimuktānāṃ vivecanārtham \n abhi.bhā.199ka/673; {bram ze'i spyod tshul dang spyod pa dang gtsang sbra dang kun du spyod pa dang} brāhmaṇikāyāmīryāyāṃ caryāyāṃ śauce samācāre vi.va.9kha/2.81. gtsang sbra mkhan|śrotriyaḥ — {gzhan yang sems kyi yon tan de'i bdag nyid dang ldan pa ni gtsang sbra mkhan dang ro sreg mkhan gyi brtse ba med pa bzhin du 'bad pa med par spang bar nus pa ma yin la} kiñca—sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṅganairghṛṇyavanna yatnaḥ sambhavati ta.pa.310kha/1083. gtsang sbra can|• vi. śrotriyaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{gtsang sbra can zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…śrotriya ityucyate la.vi.205ka/308 \n\n\n• saṃ. śrotriyaḥ — {sbyin pa'i gnas ni bram ze gtsang sbra can rnams te/} {de dag ni shin tu dag par grags pa'i phyir ro//} dakṣiṇīyaḥ śrotriyabrāhmaṇāḥ, teṣāṃ śuddhatarasammatatvāt abhi.sa.bhā. 115kha/155; {de phyir gtsang sbra can mthong ba'ang /} /{blta ba yang ni blta bar gyis//} tasmācchrotriyadṛṣṭyā'pi kalpaneyaṃ nirīkṣyatām \n ta.sa.79kha/737. gtsang sbra che ba|śuciḥ ma.vyu.6479 (92kha). gtsang sbra mchod phyir thogs|śaucapavitram — {sha dang khrag kyang med cing bshang dang gci ba'ang med/} /{skyug bro rmongs med gtsang sbra mchod phyir thogs med dang //} māṃsa na śoṇita viṣṭa* na mūtraṃ na charda na moha na śaucapavitram \n\n he.ta.12kha/38. gtsang sbra nyid|caukṣatā — {khri'u dang nya lcibs dag kyang gtsang sbra nyid byas nas gnas ji lta bar gzhag go//} pīṭhaśuktayoścaukṣatāṃ kṛtvā nikṣepo yathāsthāne vi.sū. 6kha/7. gtsang sbra spyad pa|samudācāraḥ — {de bas na khyed kun phan tshun byams pa dang bkur sti ni byed/} {tshul khrims dang gtsang sbra spyad pa la ni 'bad}…{khyim na legs par 'khod} tatsarvaireva bhavadbhiḥ parasparaṃ snehagauravābhimukhaiḥ śīlasamudācāreṣvaśithilādaraiḥ…samyaggṛhaṃ vastavyam jā.mā.98kha/114. gtsang sbra spyod pa|= {gtsang sbras spyod pa/} gtsang sbra'i blo gros can|vi. caukṣamatiḥ — {de ltar mi gang gtsang sbra'i blo gros ldan/} /{nga yi lus 'di gtsang mar bya zhes te//} evaṃ hi yaścaukṣamatirmanuṣyaḥ caukṣaṃ kariṣye'hamidaṃ śarīram \n śi.sa.129kha/125. gtsang sbras spyod pa|śucyācāraḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni}…{drang srong ltar gtsang sbras spyod pa dang} śucyācāraśca ṛṣabha (ṛṣi bho.pā.)vat… mahārāja sarvārthasiddhaḥ kumāraḥ la.vi.58ka/75; caukṣasamudācāraḥ ma.vyu.6369 (91ka). gtsang ma|• vi. śuciḥ — {gos gtsang ma bgos te} śucivastraprāvṛtasya śi.sa.159ka/152; {chu bo'i ngogs gtsang dang} nadīkūle śucau ma.mū.155ka/69; {tshul khrims gtsang mas} śucinā…śīlena a.ka.52kha/59.28; pavitraḥ — {'jug ngogs bzhin du bsten 'os gang /} /{bsod nams byed gtsang gzi byin dang /} /{snying stobs rang bzhin gang gA ltar/} /{dri med yid ldan dag tu gnas//} sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ \n tīrthairiva sthitaṃ yatra pavitraiḥ puṇyakartṛbhiḥ \n\n a.ka.19kha/3.3; śuddhaḥ, o ddhā — {gos gtsang tshon gyis rnam bsgyur snum gyis gos pa min//} śuddhaṃ vastramupaiti raṅgavikṛtiṃ na snehapaṅkāṅkitam \n\n ra. vi.128kha/118; {zas gtsang ma} śuddhodanaḥ la.vi.33ka/45; {kun dga' bo 'khor de ni gtsang ma ste} śuddheyamānanda parṣat su.pa.34ka/13; viśuddhaḥ — {mtsho chen ston ka'i chu gtsang 'dra bar ni/} /{rab tu dang ba nyid la brten pa'i rigs//} prasanna eva tvabhigamyarūpaḥ śaradviśuddhāmbumahāhradābhaḥ \n jā.mā.131kha/152; pūtaḥ — {dge slong tshogs bcas gus pa yis/} /{gtsang ma'i bshos ni gsol du gshegs//} bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha \n\n a.ka.272kha/34.7; pāvanaḥ—{zhabs kyi rdul ni gtsang ma rnams//} pāvanaiḥ pādapāṃśubhiḥ kā.ā.321ka/1.86; caukṣaḥ — {gtsang zhing yid du 'ong ba'i sa phyogs su//} caukṣe manojñe pṛthivīpradeśe śi.sa.190ka/188; {de ltar mi gang gtsang sbra'i blo gros ldan/} /{nga yi lus 'di gtsang mar bya zhes te//} evaṃ hi yaścaukṣamatirmanuṣyaḥ caukṣaṃ kariṣye'hamidaṃ śarīram \n śi.sa.129kha/125; vimalaḥ — {chu gtsang ma mang pos gang ba/rab} {tu yid du 'ong ba'i mtsho chen po zhig byed du bcug go//} vimalasalilamatimanoharaṃ mahatsaraḥ kārayāmāsa jā.mā.117ka/136; amalaḥ — {mtsho chen po}…{chu gtsang ma sngon pos ni gang ba zhig gi 'gram du brten nas} amalanīlasalilaṃ mahatsaraḥ sanniśritya jā.mā.99kha/115; svacchaḥ — {chu gtsang yid du 'ong ba} jalāni ca svacchamanoramāṇi bo.a.3kha/2. 2; prasannaḥ — prasanno'cchaḥ a.ko.147kha/1.12.15; prasīdatīti prasannaḥ \n ṣadḶ viśaraṇagatyavasādaneṣu a.vi.1.12.15; śubhaḥ — {gtsang dang bdag dang brtan sogs su/} /{nyer brtag bud med sogs dag la/} /{'dod chags la sogs 'byung 'gyur te/} /{yul yang de yi ngo bo min//} śubhātmīyasthirādīṃśca samāropyāṅganādiṣu \n rāgādayaḥ pravartante tadrūpā viṣayā na ca \n\n ta.sa.71ka/667 \n\n\n• saṃ. 1. śuciḥ — {de ni mi gtsang la sogs la/} /{gtsang sogs grags pa bzhin du brdzun//} aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā \n\n bo.a.31ka/9.6; viśuddhiḥ — {de nas byang chub sems dpa'i nu bo 'og mas rang gi yid la gcags pa dang /} {bdag nyid gtsang mar bstan pa'i phyir mna' khyad par can bor ba} atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṃ ca pradarśayañchapathātiśayamimaṃ cakāra jā.mā.101kha/116 2. satī, sādhvī strī — {bud med mdza' zhes 'di rab grags/} /{zol med ces pa blo gros 'khrul/} /{gtsang zhes mkha' yi me tog thob/} /{bud med sdig ces the tshom med//} snigdhā strīti pravādo'yaṃ nirvyājeti matibhramaḥ \n satīti vyomapuṣpāptiḥ pāpā strīti na saṃśayaḥ \n\n a. ka.269ka/32.45; sādhvī — {lha gcig bdag po phrag bkod pa'i/} /{gtsang ma de la gzigs par mdzod//} he deva paśya tāṃ sādhvīṃ skandhāropitabhartṛkām \n a.ka.268kha/32. 43 3. śuciḥ, āṣāḍhamāsaḥ — śucistvayam \n\n āṣāḍhe a.ko.137kha/1.4.17; janān tāpena śocayatīti śuciḥ a.vi.1.4.17 \n\n\n• pā. śuciḥ, śṛṅgārarasaḥ — śṛṅgāraḥ śucirujjvalaḥ a.ko.143kha/1.8.17; jugupsādirahitatvāt śuciḥ a.vi.1.8.17 \n\n\n• nā. śuddhā, kumārī — {de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa bre bo zas/} /{bdud rtsi zas ni gzhon nu'o/} /{bu mo bzhi ste gtsang zhes dang /} /{dkar bre bdud rtsi de bzhin no//} jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n kanyāścatasraḥ śuddhākhyā śuklā droṇā'mṛtā tathā \n a.ka.234ka/26.23. gtsang ma ris|= {gtsang ma'i ris/} gtsang ma'i gnas|nā. śuddhāvāsaḥ, devalokaḥ — {nga ni kA t+yA ya na'i rigs/} /{gtsang ma'i gnas nas byung ba ste/} /{mya ngan 'das pa'i grong 'gro ba'i/} /{chos ni sems can rnams la ston//} kātyāyanasya gotro'haṃ śuddhāvāsādviniḥsṛtaḥ \n deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam \n\n la.a.187ka/158; dra. {gnas gtsang ma/} gtsang ma'i ris|śuddhāvāsakāyikāḥ, devasamudāyaviśeṣaḥ — {de nas mdun du gtsang ma yi/} /{ris kyi lha rnams kyis sprul pa/} /{lhung bze+ed ngur smrig 'dzin pa yi/} /{rab tu byung ba mthong bar gyur//} athāgre nirmitaṃ devaiḥ sa śuddhāvāsakāyikaiḥ \n vyalokayat pravrajitaṃ pātrakāṣāyadhāriṇam \n \n\n a.ka.215kha/24.89; a.ka.225ka/25. 11. gtsang mar sbyar ba|vi. pavitritam — {de yis 'bad pa chen po yis/} /{gus pas gtsang mar sbyar ba'i zas/} /{gos kyis nor 'dzin g}.{yogs byas nas/} /{rab tu btud de de la phul//} sa prayatnena mahatā bhojyaṃ bhaktipavitritam \n ācchādya vastrairvasudhāṃ prahvastasmai nyavedayat \n\n a.ka.239kha/27.57. gtsang shod|kacchaḥ, o cham mi.ko.141kha \n gtsigs|= {gtsigs pa/} gtsigs pa|vi. karālaḥ — {rang gi lus kha nas mche ba gtsigs pa/} {mig 'bar zhing ser la yo zhing mi sdug pa dang} daṃṣṭrākarālavadanāni dīptapiṅgalakekararaudranayanāni…svānyeva vapūṃṣi jā.mā.39kha/46; {shin tu rnam par 'gyur ba'i bzhin ldan mche ba rnon po gtsigs} suvikṛtavadanastīkṣṇadaṃṣṭrākarālaḥ vi.pra.111kha/1, pṛ.8; vikarālaḥ — {gtsigs pa can} vikarālinam he.ta.23kha/78; utkaṭaḥ mi.ko.84kha \n gtsigs pa can|vi. vikarālī — {rtsa ba'i zhal ni nag po che/} /g.{yon pa dmar zhing cher 'jigs pa/} /{spyi bo'i zhal ni gtsigs pa can//} mūlamukhaṃ mahākṛṣṇaṃ… vāmaṃ raktaṃ mahābhīmaṃ mūrdhāsyaṃ vikarālinam \n he.ta.23kha/78. gtsigs ma|nā. karālī 1. patradevī — {phag mo'i 'dab ma dang po la sogs pa la keng rus ma dang}… {gtsigs ma dang nag mo dang 'jigs rung ma dang gzugs ngan ma rnams} vārāhyāḥ prathamapatrādau kaṅkālī… karālī, kālī, ghorā, virūpā vi.pra.41kha/4.30 2. vidyā — {gzhan yang rig ma mang po ni/} {sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo gtsigs ma}…{bum pa'i lto ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ \n tadyathā—kālī karālī…kalaśodarī ba.mā.169kha \n gtsir|= {btsir/} gtsug|1. cūḍā — {mi dbang gtsug gi 'od kyis rkang brgyan pa/} /{ci zhig 'dod phyir mig ni sbyin par byed//} narendracūḍādyutirañjitāṅghriḥ kiṃ lipsamāno nu dadāsi cakṣuḥ \n\n jā.mā.11ka/11; śikhā—{der btud de yi zhabs pad kyis/} /{gtsug gi nor bu g}.{yo ba des/} /{bu mo mag pa btud pa dag/} /{de la ming gis rnam par bshad//} sa taṃ praṇamya tatpādapadmabhūtiśikhāmaṇiḥ \n sutāṃ jāmātaraṃ cāsmai namro nāmnā nyavedayat \n\n a.ka.364kha/48. 82; śiraḥ—{zla ba bde 'byung gtsug gis 'dzin//} candraḥ śambhuśirodhṛtaḥ kā.ā.323ka/2.31 \n2. phaṇā — {dug zhi bar bya ba'i phyir 'jog pa'i gtsug gi rin po che'i rgyan gyi man ngag lta bu} viṣaśamanāya takṣakaphaṇāratnālaṅkāropadeśavat pra.vṛ.322ka/72; cūḍā — {dug zhi bar bya ba'i phyir 'jog po'i gtsug gi rgyan gyi man ngag bzhin du} viṣapraśamanāya takṣakacūḍāratnālaṅkāropadeśavat ta.pa. 302ka/1062. gtsug gi snying po|=(?) nā. nābhigarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {gtsug gi snying po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…nābhigarbheṇa ca ga. vyū. 276ka/3. gtsug gi nor bu|cūḍāmaṇiḥ, śiroratnam — {mi bzad g}.{yang sa gcong dag tu/} /{lhung ba de mthong blon po yis/} /{gtsug gi nor bu yang dag blangs/} /{song nas rgyal po dag la bshad//} taṃ dṛṣṭvā patitaṃ mantrī viṣame śvabhrakoṭare \n cūḍāmaṇiṃ samādāya gatvā rājñe nyavedayat \n\n a.ka.129kha/66.49; cūḍāmaṇiḥ śiroratnam a.ko.177kha/2.6.102; cūḍāyāṃ maṇiḥ cūḍāmaṇiḥ a.vi.2.6.102; śiromaṇiḥ — {klu mkha' lding gis zos pa rnams kyi gtsug gi nor bu sder mo dang khas bcom pa du ma dag ltung ba nyid do//} tārkṣyeṇa bhakṣyamāṇānāṃ pannagānāmanekaśaḥ \n ulkārūpāḥ patantyete śiromaṇaya īdṛśāḥ \n\n nā.nā.245kha/187; śikhāmaṇiḥ — {zhes brjod ma yi lag tu ni/} /{mdzes ma mdzes ma'i gtsug gi nor/} /{gtad nas dpung gi phyogs kyi sgo/} /{sgrib cing de ni myur du song //} ityuktvā jananīhaste kāntaṃ kāntāśikhāmaṇim \n nikṣipya sa yayau tūrṇaṃ sainyācchāditadiṅmukhaḥ \n\n a. ka.100kha/64.157; cūḍāratnam—{rtog ge pa thams cad kyi gtsug gi nor bu bdag nyid rlom pa} sakalatārkikacūḍāratnābhimāninaḥ pra.a.120ka/128; śiroratnam— {lha dang lha min gtsug nor bur/} /{gyur pa'i kun mkhyen 'di grub 'gyur//} surāsuraśiroratnabhūtaḥ siddho'tra sarvavit \n\n ta.sa.125kha/1085; dra. {gtsug gi rin chen/} gtsug gi nor bur gyur pa|vi. cūḍāmaṇibhūtaḥ — {shes pa gang zhig la de ltar snang ba de ni shes bya'i dkyil 'khor la cig car ye shes gcig gis khyab pa'i lha dang mi rnams thams cad kyi gtsug gi nor bur gyur pa'i thams cad mkhyen pa grub pa yin no//} yasya ca jñāne te tathā bhāsante sa sakṛdekajñānavyāptāśeṣajñeyamaṇḍalaḥ sakalanarāmaracūḍāmaṇibhūtaḥ siddhaḥ sarvajñaḥ ta.pa.311kha/1085; śiroratnabhūtaḥ—{lha dang lha min gtsug nor bur/} /{gyur pa'i kun mkhyen 'di grub 'gyur//} surāsuraśiroratnabhūtaḥ siddho'tra sarvavit \n\n ta.sa.125kha/1085. gtsug gi ma|mūrdhaṭakaḥ ma.vyu.4276 (67ka); dra. {gtsug spyod/} gtsug gi rin chen|1. cūḍāratnam — {bcings pa btang bar gyur kyang bdag/} /{mkha' la 'phur nas yongs mi 'gro/} /{gang gi dbang gis mkha' la bdag/} /{'gro ba'i gtsug gi rin chen bzung //} divamutpadya (?plutya li. pā.) gacchāmi na tvahaṃ muktabandhanā \n yadvaśānme gatirvyomni cūḍāratnaṃ gṛhāṇa tat \n\n a.ka.95ka/64.91 \n2. phaṇāratnam — {dug zhi bar bya ba'i phyir 'jog po'i gtsug gi rin po che'i rgyan gyi man ngag lta bu} viṣaśamanāya takṣakaphaṇāratnālaṅkāropadeśavat pra.vṛ.322ka/72; dra. {gtsug gi nor bu/} gtsug gi rin po che|= {gtsug gi rin chen/} gtsug gi gser|suvarṇacūḍaḥ lo.ko.1895. gtsug rgyan|cūḍālaṅkaraṇam — {de yi gtsug rgyan nor bu ni/} /{lhan skyes dag tu skyes gyur te/} /{skye ba gzhan sngar 'grogs pa yi/} /{dben pa bzhin du dri ma med//} ajāyatāsya sahajaścūḍālaṅkaraṇaṃ maṇiḥ \n prāgjanmāntarasaṃsakto viveka iva nirmalaḥ \n\n a.ka.21kha/3.24. gtsug tu btags pa|vi. mūrdhasthāyī—{de ci'i phyir zhe na/} {rgyal po'i gtsug tu btags pa'i nor bu de ni gcig pu kho na yin pa'i phyir ro//} tatkasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī sa.pu.108kha/174; dra. {gtsug na 'dug pa/} gtsug tor|• saṃ. uṣṇīṣaḥ, o ṣam—{gtsug tor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog//} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95; śikhā — {lus la dpral ba'i mtha' nas gtsug tor gyi gnas kyi bar du sor drug gi tshad do//} śarīre ṣaḍaṅgulamānaṃ lalāṭācchikhāsthānaṃ yāvat vi.pra.166ka/1.10 \n\n\n• nā. uṣṇīṣaḥ, mahākrodharājaḥ — {gtsug tor la sogs pa khro bo'i rgyal po chen po rnams dang} uṣṇīṣādimahākrodharājānām vi.pra.29kha/4.1; {khro bo'i dbang po ni bgegs mthar byed dang shes rab mthar byed dang pad+ma mthar byed dang gshin rje mthar byed dang gtsug tor ro//} krodhendrā vighnāntakaḥ, prajñāntakaḥ, padmāntakaḥ, yamāntakaḥ, uṣṇīṣaḥ vi.pra.55kha/4.95. gtsug tor 'khor bsgyur|= {gtsug tor 'khor los bsgyur ba/} gtsug tor 'khor los bsgyur ba|nā. uṣṇīṣacakravartī, mahākrodhaḥ — {gtsug tor 'khor los bsgyur ba'i gtor ma'o//} uṣṇīṣacakravartibaliḥ ba.mā.167ka \n gtsug tor gyi 'khor lo|pā. uṣṇīṣacakram, dehasthacakraviśeṣaḥ — {a sogs rnams ni gtsug tor 'khor lo snying mgrin mgo bo lte ba'i 'khor lo dag la rim pas te} āderuṣṇīṣacakre hṛdi galaśiraso nābhicakre krameṇa vi.pra.164ka/1.9; {chos kyi dung dang yid bzhin gyi nor bu dang chos kyi gaN+DI dang dpag bsam gyi shing ste bzhi po rnams kyis gtsug tor gyi 'khor lo dag pa'o//} dharmaśaṅkhacintāmaṇidharmagaṇḍīkalpavṛkṣaiścaturbhiruṣṇīṣacakraṃ śuddham vi.pra.58kha/4.101. gtsug tor gyi rgyal po|uṣṇīṣarājānaḥ — {brgyad po 'di dag ni gtsug tor gyi rgyal po rnams so//} ete ataḥ ( aṣṭau bho.pā.) uṣṇīṣarājānaḥ ma.mū.119kha/28; dra.— gtsug tor gyi rgyal po brgyad|aṣṭau uṣṇīṣarājānaḥ — \n1. {gtsug tor 'khor los sgyur ba} cakravartyuṣṇīṣaḥ \n2. {gtsug tor mngon par 'phags pa} abhyudgatoṣṇīṣaḥ\n3. {gtsug tor gdugs dkar po} sitātapatraḥ\n4. {rgyal ba'i gtsug tor} jayoṣṇīṣaḥ\n5. {pad+ma'i gtsug tor} kamaloṣṇīṣaḥ\n6. {rnam par rgyal ba'i gtsug tor} vijayoṣṇīṣaḥ\n7. {gzi brjid phung po'i gtsug tor} tejorāśiḥ\n8. {gtsug tor mthon po} unnatoṣṇīṣaḥ ma.mū.119kha/28. gtsug tor gyi pad+ma|pā. uṣṇīṣakamalam — {'dir nam mkha'i khams las gtsug tor gyi pad+ma'am 'khor lor 'gyur te} atra ākāśadhātoruṣṇīṣakamalaṃ cakraṃ vā bhavati vi.pra.230ka/2.25. gtsug tor gyi mdzod chos thams cad kyi 'od kyi dkyil 'khor gyi sprin|nā. uṣṇīṣakośasarvadharmaprabhāmaṇḍalameghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa gtsug tor gyi mdzod chos thams cad kyi 'od kyi dkyil 'khor gyi sprin ces bya ba bsnyen bskur to//} tasyānantaraṃ uṣṇīṣakośasarvadharmaprabhāmaṇḍalamegho nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. gtsug tor gyi gseb|uṣṇīṣavivaram ma.vyu.6301 (89kha). gtsug tor rgyal mtshan|nā. dhvajoṣṇīṣaḥ, tathāgataḥ — {hU}~{M gi sa bon las byung ba/} /{gtsug tor rgyal mtshan de bzhin gshegs//} hū˜kārabījasañjāto dhvajoṣṇīṣastathāgataḥ \n sa.du.109ka/166. gtsug tor sgrol ma|nā. uṣṇīṣatārā, devī lo.ko.1895. gtsug tor can|nā. śikhī, buddhaḥ — {mchog gi kun dga' ra ba yi/} /{sa phyogs 'di nyid rab tu byin/} /{rgyal gyi skye ba dag la yang /} /{sangs rgyas gtsug tor can la phul//} ayameva varārāmapradeśaḥ pratipāditaḥ \n\n buddhāya śikhine prādāt puṣyajanmani a.ka.191ka/21.80; {sngon tshe yang dag rdzogs pa yi/} /{sangs rgyas bcom ldan gtsug tor can/} /{grong khyer las ni bsod snyoms thob/} /{pha rol ngogs 'gram skad cig bzhugs//} purā pratyekasaṃbuddhaḥ purātsamprāptapiṇḍakaḥ \n vārātaṭānte bhagavān śikhī kṣaṇamupāviśat \n\n a.ka.82ka/62.95; {lag bzang dang}…{gtsug tor can dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…śikhi…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. gtsug tor chen po|nā. mahoṣṇīṣaḥ, krodharājaḥ — {gtsug tor chen po'i rigs} mahoṣṇīṣakulam vi.pra.183kha/5. 1; dra. {gtsug tor/} gtsug tor chen po'i rigs|pā. mahoṣṇīṣakulam, ratnakulam — {'jig rten 'jig rten 'das pa'i rigs/} /{'jig rten snang byed rigs chen dang /} /{phyag rgya chen po'i rigs mchog dang /} /{gtsug tor chen po'i rigs chen no//} lokalokottarakulaṃ lokālokakulaṃ mahat \n mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat \n\n nā.sa.2kha/24; {'dir gtsug tor chen po'i rigs chen gang yin pa de ni stong pa lnga ste/} {'jig rten khams kyi le'ur brjod zin to//} iha mahoṣṇīṣakulaṃ mahad yattat pañcaśūnyaṃ lokadhātupaṭale uktam vi.pra.183kha/5.1. gtsug tor dri med|nā. vimaloṣṇīṣaḥ, tathāgataḥ lo. ko.1895. gtsug tor gdugs dkar|= {btsug tor dkar po/} gtsug tor gdugs dkar po|nā. 1. chatroṣṇīṣaḥ, tathāgataḥ — {trA}~M ({kra}~M pā.bhe.){yig sa bon las byung ba'i/} /{gtsug tor gdugs dkar de bzhin gshegs//} krī˜kārabījanirjātaśchatroṣṇīṣastathāgataḥ \n sa.du.109ka/166 \n2. sitātapatraḥ, uṣṇīṣarājaḥ — {gtsug tor gdugs dkar po}…{brgyad po 'di dag ni gtsug tor gyi rgyal po rnams so//} sitātapatraḥ…ete ataḥ (aṣṭau bho. pā.) uṣṇīṣarājānaḥ ma.mū.119kha/28. gtsug tor nas byung ba'i gdugs dkar mo can gyi cho ga zhes bya ba|nā. uṣṇīṣodbhūtasitātapatrāvidhināma, granthaḥ ka.ta.3108. gtsug tor gnod mdzes rgyal po|nā. uṣṇīṣasumbharājaḥ, krodhaḥ — {gtsug tor gnod mdzes rgyal po/} {gshin rje mthar byed}…{stobs po che rnams} uṣṇīṣasumbharājayamāntaka…mahābalebhyaḥ ba.mā.163ka \n gtsug tor rnam rgyal|= {gtsug tor rnam par rgyal ma/} gtsug tor rnam rgyal phyag gnyis ma|nā. dvibhujā uṣṇīṣavijayā lo.ko.1896. gtsug tor rnam rgyal ma|= {gtsug tor rnam par rgyal ma/} gtsug tor rnam rgyal lha dgu|nā. navadeva–uṣṇīṣavijayā lo.ko.1896. gtsug tor rnam par rgyal ba'i sgrol ma|nā. uṣṇīṣavijayā tārā, devī lo.ko.1897. gtsug tor rnam par rgyal ma|nā. uṣṇīṣavijayā, bhagavatī — {bcom ldan 'das ma gtsug tor rnam par rgyal ma bdag gi 'chi ba dag nyams par gyis nyams par gyis} bhagavati uṣṇīṣavijaye mama mṛtyuṃ nāśaya nāśaya ba. mā.171ka; ka.ta.3115. gtsug tor rnon po|nā. tīkṣṇoṣṇīṣaḥ, tathāgataḥ — {d+hIH yig sa bon las rdzogs pa'i/} /{gtsug tor rnon po de bzhin gshegs//} dhīḥkārabījaniṣpannastīkṣṇoṣṇīṣastathāgataḥ \n sa.du.109ka/166. gtsug tor dpal|nā. uṣṇīṣaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{gtsug tor dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… uṣṇīṣaśriyaḥ ga.vyū. 268ka/347. gtsug tor dbu ldan|vi. uṣṇīṣaśīrṣā — {gtsug tor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog//} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95. gtsug tor 'bar ba|nā. uṣṇīṣajvālaḥ lo.ko.1898. gtsug tor gzi brjid|nā. tejoṣṇīṣaḥ, tathāgataḥ — {yi ge oM gyis sangs rgyas dbyung /} /{gtsug tor gzi brjid de bzhin gshegs//} oṃkāreṇotsṛjed buddhastejoṣṇīṣastathāgataḥ \n\n sa.du.109ka/166. gtsug tor gzi brjid phyag rgya|pā. tejoṣṇīṣamudrā — {sor mo de nyid 'bar byas pa/} /{gtsug tor gzi brjid phyag rgya 'o//} saivāṅgulī jvālākṛtā tejoṣṇīṣamudrayā \n sa.du.105kha/154. gtsug ldan|nā. śikhī, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas gtsug ldan zhes bya ba}…{byung bar gyur to//} śikhī nāma tathāgato'rhan samyaksambuddho babhūva kā.vyū.207kha/265. gtsug na 'dug pa|vi. mūrdhasthāyī—{'jam dpal ji ltar rgyal po de'i gtsug gi nor bu gtsug na 'dug pa de yun ring du bsrungs pa} yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī sa.pu.109ka/174; dra. {gtsug tu btags pa/} gtsug na nor bu|nā. 1. maṇicūḍaḥ \ni. nṛpaḥ — {de nas dus kyis sa yi bdag/} /{bsod nams them skas dag las ni/} /{lha yi gnas su yang dag 'dzegs/} /{gtsug na nor bu mi bdag gyur//} tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau \n divyadhāmasamārūḍhe maṇicūḍo'bhavannṛpaḥ \n\n a.ka.22ka/3.32 \nii. nāgaḥ ma.vyu.3331 (57kha) \n2. maṇicūḍā, kinnarakanyā—{'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo gtsug na nor bu zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…maṇicūḍā nāma kinnarakanyā kā.vyū.203ka/260. gtsug na nor bu chen po|nā. mahāmaṇicūḍaḥ, nāgaḥ ma. vyu.3353 (57kha). gtsug na nor bu 'dzin|nā. cūḍāmaṇidharaḥ, nāgaḥ ma.vyu.3362 (57kha). gtsug na zla ba|= {dbang phyug chen po} candraśekharaḥ, śivaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…candraśekharaḥ a.ko.129kha/1.1.31; candraḥ śekharaḥ(re pā.bhe.) yasya saḥ candraśekharaḥ a.vi.1.1.31. gtsug na rin po che|nā. ratnacūḍaḥ, bodhisattvaḥ ma.vyu.658 (15kha). gtsug nor bu|= {gtsug gi nor bu/} gtsug nor bu thogs|nā. cūḍāmaṇidharaḥ, nāgaḥ ma.vyu.3362 (57kha). gtsug nor ma|nā. maṇicūḍā, vidyādevī — {rig pa'i lha mo stobs chen ma/} /{mA ma kI dang khro gnyer can/}…{gtsug nor ma} vidyādevyo mahābalāḥ \n māmakī bhṛkuṭī…maṇicūḍā ba.mā.169kha \n gtsug spyod|nā. mūrdhnaṭakaḥ, devaḥ — {gtsug spyod kyis kyang mngon sum du bgegs byed par mi nus so//} na kaścicchaknoti vighnaṃ kartuṃ sākṣānmūrdhnaṭako'pi ma.mū. 213ka/232; mūrdhaṭakaḥ ma.vyu.4276 (67ka). gtsug spyod ma|nā. mūrdhāṭakā, devī mi.ko.7ka \n gtsug phud|cūḍā — {bltams pa dang gtsug phud dang dbu skra dang byang chub pa'i dus ston dag kyang ngo //} jātijaṭācūḍābodhimahānāñca vi.sū.99kha/120; {ral gris gtsug phud bcad nas ni/} /{nam mkha'i gzhi la de yis 'phangs//} cūḍāṃ niṣkṛṣya khaḍgena sa cikṣepa nabhaḥsthale \n a.ka.223kha/24.172; śikhā—{gtsug phud lnga'i phyag rgya chen po bcings te} mahāmudrāṃ pañcaśikhāṃ baddhvā ma.mū. 117kha/26; śikhā cūḍā a.ko.168kha/2.5.31; śirasi khelatīti śikhā \n kheḶ calane a.vi.2.5.31; dhammillaḥ — {gtsug phud 'phreng bar 'os pa'i pad mos yongs gang lag pa yis/} /{de yi spyod tshul dag la mchod pa'i gus pa ci yang byung //} dhammillamālyaparipūritapāṇipadmaḥ pūjādaraḥ kimapi taccarite babhūva \n\n a.ka.41ka/55.48. gtsug phud kyi dus ston|cūḍāmahaḥ — {bltams pa dang gtsug phud dang dbu skra dang byang chub pa'i dus ston dag kyang ngo //} jātijaṭācūḍābodhimahānāñca vi.sū.99kha/120; ma.vyu.5675 (83kha); mi.ko.134kha \n gtsug phud kyi dus ston mo|= {gtsug phud kyi dus ston/} gtsug phud dgrol ba|śikhāmokṣaḥ — {gang zhig khro gnyer ston pa la/} /{gtsug phud dgrol bar brjod par bya//} bhrukuṭīṃ darśayed yastu śikhāmokṣo vidhīyate \n he.ta.8ka/22. gtsug phud lnga pa|• nā. pañcaśikhaḥ, gandharvarāṭ — {nub byang mtshams su ni gnod sbyin gyi rgyal po mchog sbyin dang dri za'i rgyal po gtsug phud lnga pa dang}…{nges par bri bar bya'o//} uttarapaścimāsu ca diśāsu yakṣarāḍ dhanadaḥ, gandharvarāṭ pañcaśikhaḥ…avaśyamabhilikhitavyāḥ ma. mū.123ka/32; \n\n• pā. pañcaśikhā, hastamudrāviśeṣaḥ — {gtsug phud lnga pa'i phyag rgya 'am/} /{gtsug tor las byung gzhan pa'ang bcing //} mudrāṃ pañcaśikhāṃ baddhvā anyaṃ voṣṇīṣasambhavam \n ma.mū.234ka/256; {bcom ldan 'das 'jam dpal gzhon nur gyur pa'i 'og tu phyag rgya chen po gtsug phud lnga zhes bya ba dang ut+pa la'i phyag rgya} …{bri bar bya} bhagavato mañjuśriyasyādhastānmahāmudrā pañcaśikhā nāma utpalamudrā vā lekhyā ma.mū.120kha/29. gtsug phud can|• saṃ. 1. = {rma bya} śikhāvalaḥ, mayūraḥ — {rtse dga'i ri yi zla shel gyi/} /{thang 'di la ni rab 'dzegs nas/} /{mdongs mtha' mchog tu mdzes pa yi/} /{gtsug phud can 'di gar byed do//} āruhyākrīḍaśailasya candrakāntasthalīmimām \n nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ \n\n kā.ā.335ka/3.24; śuklāpāṅgaḥ — {gtsug phud can gyi 'dren byed chu dang bcas pas legs par 'ongs sam byas nas} śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya me.dū.343kha/1.23 2. = {me} śikhāvān, agniḥ mi.ko.145kha \n\n\n• nā. 1. śikhī \ni. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po gtsug phud can dang} śikhino bodhisattvasya mahāsattvasya a.sā.393ka/222 \nii. mahābrahmā — {de nas stong gsum gyi stong chen po'i bdag po tshangs pa chen po gtsug phud can sangs rgyas kyi mthus} atha khalu daśa(?)trisāhasramahāsāhasrādhipatiḥ śikhī mahābrahmā buddhānubhāvena la.vi.188ka/287 \n2. śikhaṇḍī, yuvarājaḥ — {dus der grong khyer sgra sgrogs zhes/} /{bya bar mi bdag dpal dang ldan/} /{grags pa zla ba'i chu gter che/} /{u drA ya na zhes pa byung /} /{de yi btsun mo zla ba'i 'od/} /{ces pa zla ba'i bzhin ras can/} /{sras ni drag po'i rtsal dang ldan/} /{rgyal tshab gtsug phud can zhes gyur//} babhūva samaye tasmin raurukākhye pure nṛpaḥ \n śrīmānudrāyaṇo nāma yaśaścandramahodadhiḥ \n\n tasya candraprabhā nāma patnī candrānanā'bhavat \n śikhaṇḍī yuvarājaśca sūnurvikramakarkaśaḥ \n\n a.ka.307ka/40.5 \n3. cūḍakā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo gtsug phud can zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā…cūḍakā nāmāpsarasā kā.vyū.201ka/259. gtsug phud can zhon|= {smin drug gi bu} śikhivāhanaḥ, kārtikeyaḥ — kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n…śikhivāhanaḥ a.ko.130kha/1.1.41; śikhī vāhanaṃ yasya saḥ śikhivāhanaḥ a.vi.1.1.41. gtsug phud gcig pa|pā. ekaśikhā, hastamudrāviśeṣaḥ — {lag pa de nyid rnam bkod nas/} /{de bzhin gtsug phud gcig par bya/} /{sor mo gung mo yang dag sbyar/} /{nges par gtsug phud gcig par 'gyur//} tadeva hastau vinyastau kuryādekaśikhaṃ tathā \n madhyamāṅgulisaṃśliṣṭau bhavedekaśikhā dhruvam \n ma.mū.247kha/279. gtsug phud ldan|= {gtsug phud ldan pa/} gtsug phud ldan pa|= {rma bya} śikhaṇḍī, mayūraḥ — {khyim gyi gtsug phud ldan pa'i tshogs//} kulaṃ gṛhaśikhaṇḍinām kā.ā.325kha/2.104; {kye ma bdag la bdud dag ni/} /{bar chad bya bar rab tu brtson/} /{ngo tsha med ni gtsug phud ldan/} /{rtse zhing 'gro la gar stabs sgyur//} aho batāntarāyaṃ me māraḥ kartuṃ samudyataḥ \n nartayatyeṣa durvṛttaḥ śikhaṇḍikrīḍayā jagat \n\n a.ka.228kha/25.48; mayūraḥ — {gtsug phud ldan de chu 'thungs dga' bas phyin nas ri gzung snyan pa'i sgra sgrogs gar dag byed//} pāvakaistaṃ mayūraṃ paścādadrigrahaṇagurubhirgarjitairnartayethāḥ me.dū.345ka/1.48; śikhī — {lag ldan phru gu pad+mo la dga' lag pa dag la lag pa 'jog par byed/} /{gtsug phud ldan pa'i mjug rtse'i rlung gis snyan pa'i sgra dang ldan zhing bde bar byed//} karikalabhakaḥ padmaprītyā karoti hareḥ karaṃ sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilaiḥ \n a. ka.227kha/25.36. gtsug phud rnam par mdzes pa|nā. vicitracūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{gtsug phud rnam par mdzes pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vicitrabhūta (cūḍa bho.pā.)sya ga.vyū.267kha/347. gtsug phud 'phreng bar 'os pa|vi. dhammillamālyam — {gtsug phud 'phreng bar 'os pa'i pad mos yongs gang lag pa yis/} /{de yi spyod tshul dag la mchod pa'i gus pa ci yang byung //} dhammillamālyaparipūritapāṇipadmaḥ pūjādaraḥ kimapi taccarite babhūva \n\n a.ka.41ka/55.48. gtsug phud byang chub|cuḍḍabodhiḥ — {gtsug phud byang chub kyi skyes pa'i rabs te nyi shu rtsa gcig pa'o//} iti cuḍḍabodhijātakamekaviṃśatitamam jā.mā.115ka/134. gtsug phud blangs pa|nā. cūḍāpratigrahaṇam, stūpaḥ — {der mchod rten yang byas te/} {deng sang mchod rten de gtsug phud blangs pa'i mchod rten zhes ming du chags so//} tatrāpi caityaṃ sthāpitamabhūt \n adyāpi ca taccūḍāpratigrahaṇamiti jñāyate la.vi.112ka/164. gtsug phud gsum pa|pā. triśikham, hastamudrāviśeṣaḥ — {de bzhin lag pa rnam bkod nas/} /{de yi lag pa kha sbyar bya/} /{de bzhin rtse mo gsum bya ste/} /{sor mo rnams ni rab sbyar nas/} /{lag gnyis mthe bo sbyor ba dang /} /{rab tu phyung ste drang por bya/} /{gung mo dang ni srin lag dag/} /{phyin ci log tu 'brel bar bya/} /{'di ni gtsug phud gsum zhes bya//} tathaiva hastau vinyastau kuryāt tatkarasampuṭam \n tatraiva triśikhaṃ kuryādaṅgulībhirvimiśritaiḥ \n\n ubhau hastau tu yadāṅguṣṭhau śūnyākārau tu niśritau \n madhyamānāmikaṃ caiva viparītākāraveṇikau \n\n etat tat triśikhaṃ jñeyam ma.mū.247ka/279. gtsug lag|1. śāstram — {lang ka'i bdag po}…{sngon gyi dge ba'i rtsa bas bskul ba/} {gtsug lag thams cad la mkhas pa'i blo} laṅkādhipateḥ pūrvakuśalamūlasañcoditasya sarvaśāstravidagdhabuddheḥ la.a.58kha/5; {chos kyi gtsug lag rnams la} dharmaśāstreṣu jā.mā.128kha/149; {nor sgrub pa'i thabs gtsug lag las 'byung ba} śāstraparidṛṣṭāḥ dhanārjanopāyāḥ jā.mā.70ka/81; {'di nyid kyang rgyal po'i gtsug lag gi rgyus la mi mkhas pa'ang ma lags te} na cāyamaviditavṛttānto rājaśāstrāṇām jā.mā.130ka/150 \n2. ārṣaḥ — {lung dang gtsug lag rigs par mi 'gal lam dag gis/} /{de ltar 'jig rten don gyur snyam nas 'di brtsams so//} lokārthamityabhisamīkṣya kariṣyate'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ \n jā.mā.2kha/1; {zhal nas gsungs pa dang tshig le'ur byas pa la sogs pa'i ming} (kaṇṭhoktakārikādīnāṃ nāmāni—) {lung} āgamaḥ, {gtsug lag} ārṣaḥ, {gsung rab} pravacanam ma.vyu.1432 (30kha); mi.ko.103ka \n3. ārṣam — {gtsug lag ni spobs pa'i shes pa ste/} {dper na/} {sngar bdag gi spun zla'i ngo shes zhes bya ba lta bu'o//} {de yang phal cher drang srong rnams las 'byung bas gtsug lag ces bya'o//} prātibhaṃ tu jñānamārṣam, yathā—śvo me bhrātā gamiṣyatīti \n taddhi prāyeṇarṣīṇāṃ bhavatīti kṛtvā''rṣamucyate ta.pa.193kha/103 \n4. śāstā — {byang chub sems dpa'i spyod pa thams cad kyis 'byung ba'i lam mngon par shes par byed pas gtsug lag lta bu'o//} śāstṛbhūtaṃ sarvabodhisattvacaryāniryāṇapathābhijñatayā ga.vyū.310kha/397. gtsug lag khang|1. vihāraḥ — {gtsug lag khang rnams klog pa dang /} /{kha ton gyis brgyan legs gnas shog//} pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ \n bo. a.39kha/10.42; {gtsug lag khang ni de yis byas//} vihāraṃ samakārayat a.ka.190kha/21.73; {gtsug lag khang byed du bcug} vihāraḥ kāritaḥ a.śa.46ka/39 \n2. varṣakaḥ — {de nas de'i phyir nye du rnams kyis dge slong ma'i gtsug lag khang byas} tasyā arthaṃ jñātibhirbhikṣuṇīvarṣakaḥ kāritaḥ a.śa.129ka/119; kuṭiḥ—{gtsug lag khang gi dus ston} kuṭimahaḥ ma.vyu.5678 (83kha); mi.ko.134kha \n gtsug lag khang gi ltung byed|pā. vihāraprāyaścittikam — {gtsug lag khang gi ltung byed do//} (iti) vihāraprāyaścittikam vi.sū.33ka/42. gtsug lag khang gi dus ston|kuṭimahaḥ ma.vyu.5678 (83kha); mi.ko.134kha \n gtsug lag khang gi bdag po|vihārasvāmī — {gtsug lag khang gi bdag po gang yin pa de ni}… {khyim bdag 'di nyid yin te} yo'sau vihārasvāmī sa evāsau gṛhapatiḥ vi.va.159ka/1.47; {gtsug lag khang gi bdag po de yang phyir mi 'ong ba yin te} sa ca vihārasvāmyanāgāmī a.śa.137kha/126; {gtsug lag khang gi bdag pos spyan 'dren pa'i tshig kyang brjod par bya'o//} vihārasvāmyupanimantraṇavacanam vi.sū.60ka/76. gtsug lag khang gi tshigs su bcad pa|ārṣā gāthā — {khyod cag gis zan zos nas gtsug lag khang gi tshigs su bcad pa brjod cig} yuṣmābhirbhuktvā ārṣā gāthā vaktavyā vi.va.131kha/1.20; dra. {gtsug lag gi tshigs su bcad pa/} gtsug lag khang chen|mahāvihāraḥ — {khyed kyi rtsa ba'i phyir ni gang 'khrul ba/} /{gtsug lag khang chen dag na rkyen} ({brgyan} pā.bhe.{par gyur/} /{bkru bshal stor khung dag gi zhig ral 'chos/} /{nyi ma'i 'od kyis snang bar byed par 'gyur//}āvāsikaḥ so'stu mahāvihāre kacaṅgalāyāṃ navakarmikaśca \n ālokasandhiṃ divasaiḥ karotu yastvayyapi praskhalito bisārtham \n\n jā.mā.102kha/118. gtsug lag khang chen gnas sde|= {gtsug lag khang chen gnas pa'i sde/} gtsug lag khang chen gnas pa'i sde|mahāvihāravāsinaḥ, nikāyabhedaḥ ma.vyu.9096 (125kha). gtsug lag khang na gnas pa|vi. vihārasthaḥ — {brtul bar bya ba bting ste bsod snyoms la zhugs pa na gal te rlung dang char pa 'ong na/} {gtsug lag khang na gnas pa rnams kyis brtul bar bya'o//} piṇḍāya cet praviṣajyāpraviṣṭe vātavarṣamāgacched vihārasthāḥ praveśayeyuḥ vi. sū.31kha/40. gtsug lag gi tshigs su bcad pa|ārṣagāthā — {gtsug lag gi tshigs su bcad pa gcig 'dzin pa ni 'dir de nyid kyi mtha' yin no//} ekārṣagāthādhāraṇaṃ tattve'tra paryantaḥ vi.sū.68ka/85; ārṣā gāthā — {ngal bso pa'i gnas su gtsug lag gi tshigs su bcad pa gdon no//} viśrāmasthāne gāthāṃ bhāṣetārṣām vi.sū.71ka/87. gtsug lag lta bu|vi. śāstṛbhūtam — {rigs kyi bu byang chub kyi sems ni}…{byang chub sems dpa'i spyod pa thams cad kyis 'byung ba'i lam mngon par shes par byed pas gtsug lag lta bu'o//} bodhicittaṃ hi kulaputra…śāstṛbhūtaṃ sarvabodhisattvacaryāniryāṇapathābhijñatayā ga.vyū. 311ka/397. gtsug lag las 'byung ba|vi. śāstraparidṛṣṭaḥ — {nor sgrub pa'i thabs gtsug lag las 'byung ba gzhan dag kyang yod} santyanye'pi śāstraparidṛṣṭā dhanārjanopāyāḥ jā.mā.70ka/81; śāstravihitaḥ — {gal te gtsug lag las 'byung ba'i thabs de dag bdag cag gis bsgrub tu rung bar dgongs na gsungs shig} tadyadi nasteṣāṃ śāstravihitānāmupāyānāṃ pratipattisahatāṃ manyase, taducyatām jā.mā.70ka/81. gtsug lag rab tu shes pa|śāstrajñatā — {yongs su skyo ba med pas gtsug lag thams cad la 'jigs pa med pa yin/} {de'i phyir de gtsug lag thams cad la rab tu shes pa yin te} aparikhinnaśca sarvaśāstraviśārado bhavati \n ato'sya (sarva bho.pā.)śāstrajñatā sambhavati da.bhū. 182ka/12. gtsugs pa|bhū.kā.kṛ. samucchritaḥ ma.vyu.7221 (102kha). gtsub|= {gtsub pa/} gtsub stan|araṇiḥ — {dper na me ni gtsub stan la mi gnas/} {gtsub shing la mi gnas/} /{skyes bu'i lag pa'i rtsol ba la mi gnas pa} yathā'gnirnāraṇyāṃ sthitaḥ, na sarakāṇḍe sthitaḥ, na puruṣahastavyāyāme sthitaḥ vi. pra.144kha/1, pṛ.44; mathanīyam—{gtsub shing dang gtsub stan dang skyes bu'i lag pa'i rtsol ba las glo bur du me skye bar 'gyur ro//} tadyathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītyākasmādagnirupajāyate he.ta. 18ka/56; gu.sa.104ka/30. gtsub pa|mathanaḥ — {ma tha naHbsrub pa'am gtsub pa} mi. ko.38ka \n gtsub shing|araṇiḥ — {gang gtsub shing gtsubs pa'i skyes bus byas pa de la skyes bus ma byas pa mi srid pa'i phyir} yastvaraṇinirmathanādi puruṣairnirvṛttam, tatrāpauruṣeyatvāsambhavāt ta.pa.170kha/798; {gtsub shing gtsubs pa'i gnas skabs} araṇinirmathanāvasthā vā.nyā.330kha/39; ma.vyu.7169 (102ka); adharāraṇiḥ — {me don gnyer ba gtsub shing ltar/} /{rtag par rab tu sgrub par byed//} agnyarthīvādharāraṇyāṃ sātatye pratipadyate \n sū. a.189kha/87; kāṇḍaḥ, o ḍam — {gtsub shing dang gtsub stan dang mi'i lag pa bskyod pa'i rkyen gyis du ba rab tu 'byung} kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītya dhūmaḥ prādurbhavati gu.sa.104ka/30; {gtsub shing dang gtsub stan dang skyes bu'i lag pa'i rtsol ba las glo bur du me skye bar 'gyur ro//} tadyathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītyākasmādagnirupajāyate he.ta.18ka/56; sarakāṇḍaḥ — {dper na me ni gtsub stan la mi gnas/gtsub} {shing la mi gnas/} /{skyes bu'i lag pa'i rtsol ba la mi gnas pa} yathā'gnirnāraṇyāṃ sthitaḥ, na sarakāṇḍe sthitaḥ, na puruṣahastavyāyāme sthitaḥ vi.pra.144kha/1, pṛ.44; kāṣṭham — {gtsub shing gtsubs pa las ni me byung na/} /{de nyid rab tu tshig par gyur 'dra ba//} kāṣṭhādyathā'gniḥ parimathyamānādudeti tasyaiva parābhavāya \n jā.mā.114ka/132. gtsub shing dang ldan pa|vi. araṇisahagataḥ — {gtsub shing dang ldan pa dang rtswa dang ldan pa'am ba lang gi lci ba'i sbur ma'am} araṇisahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā śi.sa.137ka/133. gtsub shing gtsubs pa|araṇinirmathanam — {gtsub shing gtsubs pa'i gnas skabs tha dad pa las} araṇinirmathanāvasthādau vā.nyā.330kha/39. gtsubs pa|• bhū.kā.kṛ. uddhūtaḥ — {rlung gis gtsubs pa'i chu thigs can/} /{sprin gyis lus med dag gi ni/} /{a ba le pa 'phel bar byed/} /{rngul gyi dag ni sel bar byed//} avalepamanaṅgasya vardhayanti balāhakāḥ \n karśayanti tu gharmasya mārutoddhūtaśīkarāḥ \n\n kā.ā.325kha/2.108; {rlung gis gtsubs pa'i me tog gi/} /{rdul gyis bdag mig sun phyung ngo //} akṣi me puṣparajasā vātoddhūtena dūṣitam \n\n kā.ā.331ka/2.264; \n\n• saṃ. mathanam—{gtsub shing gtsub stan lag pas gtsubs pa las/} /{de la gnas pa dag kyang mthong 'gyur ba//} sarakāṇḍamathanāttatstho'pi sa dṛśyate yadvat \n vi.pra.110ka/1, pṛ.6; nirmathanam — {gtsub shing gtsubs pa las shing tshig par nus pa'i me'i mtshan ma thog mar byung ba ni dro bar 'byung ba'o//}araṇinirmathanāttaddahanasamarthasyāgnerutpatticihnaṃ pūrvamūṣmotpadyate ma.ṭī.276kha/135; {gtsub shing gtsubs pa yi gnas skabs} araṇinirmathanāvasthā vā.nyā.330kha/39. gtsubs shing|= {gtsub shing /} gtse|= {gtse ba/} gtse ba|upadravaḥ — {sems can thams cad la gtse ba med pa dang}…{phyir rab tu rtsom ste} sarvasattvānupadravāya…ārabhate da.bhū.213kha/28; {gtse ba med pa'i mya ngan las 'das pa la} nirupadrave nirvāṇe da.bhū.191ka/17. gtse ba med pa|• vi. nirupadravaḥ — {de dag bdag gis nyon mongs pa thams cad shin tu zhi zhing gtse ba med pa'i mya ngan las 'das pa la rab tu dgod par bya'o//} te'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ da.bhū.191ka/17; aviheṭhitaḥ — {chos kyi rnam grangs 'di yang dag par ston pa na/} {bde bar reg pa la gnas shing gtse ba med par chos kyi rnam grangs 'di rab tu ston te} imaṃ dharmaparyāyaṃ samprakāśayamānaḥ sukhasparśaṃ viharati, aviheṭhitaścemaṃ dharmaparyāyaṃ samprakāśayati sa.pu.107ka/172 \n\n\n• saṃ. anupadravaḥ — {sems can thams cad la gtse ba med pa dang}…{phyir rab tu rtsom ste} sarvasattvānupadravāya…ārabhate da.bhū.213kha/28. gtse bya ba|viheṭhanā lo.ko.1900. gtser|1. = {gtser ba/} 2. = {gtse ru /} gtser ba|vi. dhvāṃkṣaḥ — {gtser ba dang mu cor smra ba dang spyi brtol che ba dang} dhvāṅkṣaśca bhavati, mukharaḥ, pragalbhaḥ śrā.bhū.20ka/48. gtses|• kri. ({gtse} ityasyā bhūta., vidhau) adravat — {bdud kyi rnam 'gyur drag po yis/} /{byang chub sems dpa' kun tu gtses//} māraḥ sphāravikāreṇa bodhisattvaṃ samādravat \n\n a.ka.230ka/25.60 \n\n\n• = {gtses pa/} gtses na|aparādhyamānaḥ — {khyod kyi chung ma 'di la 'ga' zhig gis gtses na ni nga la'ang gshe bar 'gyur ro//} asyāṃ hi te kaścidaparādhyamāno niyatamasmānapyupakrośabhājanīkuryāt jā.mā.112ka/130. gtses pa|• bhū.kā.kṛ. abhidrutaḥ — {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen zhing}… {'byung ba chen po bzhi'i sbrul gyis gtses pa} ātmātmīyābhiniviṣṭā bateme sattvāḥ…caturmahābhūtoragābhidrutāḥ da.bhū.192ka/18; {nags tshal gyi dgo ba mo gcan gzan ma rungs pas gtses pa bzhin du 'jigs shing bag tsha bas ngo 'dzum ni 'gyur} vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī jā.mā.112kha/130; upadrutaḥ — {bya rog mang pos gtses} kākasaṅghopadrutāni ga.vyū.292kha/14; {de ni 'khor ba'i sdug bsngal tshogs/} /{du mas gtses pa'i srin bur 'gyur//} sa saṃsārasya kīṭaḥ syānnānāduḥkhairupadrutaḥ \n\n sa.u.271kha/5.69; apadrutaḥ — {mdza' sdug skye bo sdang ba dang /} /{bran mdza' la sogs gtses pa dang //} kāntayā te janā dviṣṭāḥ kuṭumbādiṣvapadrutāḥ \n su.pra.2ka/2; vyathitaḥ — {ma tris de thos nas/} {bu shir dogs nas snying gtses pa la} tacchrutvā madrī putravināśaśaṅkāvyathitahṛdayā jā.mā.58kha/67; viceṣṭitaḥ — {ngas ni rjes su bzung bas nor yang zad mi 'gyur/} /{bdag gis gtses pa 'di yang khyod kyis bzod pa byos//} dhanakṣayaṃ nā''psyasi matparigrahādidaṃ kṣamethāśca viceṣṭitaṃ mama \n\n jā.mā.25ka/29; abhinirṇītaḥ — {ji ltar na dang po nyid nas tshul khrims nyes par blangs pa yin zhe na/} {'di ltar 'di na la la rgyal pos gtses pa'am chom rkun las gtses sam} kathamādito durgṛhītaṃ śīlaṃ bhavati \n yathāpīhaikatyo rājābhinirṇīto vā…caurābhinirṇīto vā śrā.bhū.19ka/45; praghātitaḥ— {phung po'i gshed mas gtses pa rnams la mya ngan las 'das pa'i grong khyer bstan par 'dod pa'o//} skandhavadhakapraghātitānāṃ nirvāṇanagaramupadarśayitukāmaḥ ga. vyū.307kha/395 \n\n\n• vi. hiṃsraḥ — {bsam pa che rnams yang dag mthong nyid na/} /{sdang ba'i dug tshan gdung bas gtses pa yang /} /{'od kyi zol gyis lus la chags pa yis/} /{zhi ba'i bdud rtsi bsil ba nyid du 'gyur//} sandarśanenaiva mahāśayānāṃ prabhāpadeśena śarīralagnaiḥ \n hiṃsrā api dveṣaviṣoṣmataptāḥ śamāmṛtaiḥ śītalatāṃ vrajanti \n\n a. ka.271kha/33.20; \n\n• saṃ. paribhavaḥ — {de nas gnod sbyin gcig des gtses pa de mi bzod pa dang sems dpa' chen po de'i bsam pa brtag pa'i phyir} atha kilānyatamo yakṣastamasya paribhavamamṛṣyamāṇo bhāvaṃ vā jijñāsamānastasya mahāsattvasya jā.mā.208ka/242. gtses par gyur|bhū.kā.kṛ. udvejitaḥ — {skye bo blo gros mi gzo bas/} /{mi bzad gtses par gyur kyang bdag/} /{bsam pa de yi yon tan la/} /{chags pas shing ni gtong mi nus//} udvejitā'pyahaṃ tīvraṃ janenākṛtabuddhinā \n taruṃ tyaktuṃ na śaknoti (mi li.pā.) tadguṇāvarjitāśayā \n\n a.ka.76kha/62.31. gtses shing zin pa|bhū.kā.kṛ. upadrutaḥ — {bum pa sar pa 'bru thams cad dang spos chus bkang ba la lan brgya rtsa brgyad bzlas brjod byas pas log 'dren gyis gtses shing zin pa bkrus te dbang bskur na} sarvavrīhigandhodakaparipūrṇaṃ navaṃ kalaśaṃ kṛtvā aṣṭaśatajaptena vināyakopadrutaṃ spṛṣṭvā srāpayet ma.mū.212ka/231. gtso|= {gtso bo/} gtso skyes|= {gur gum} bāhlīkam, kuṅkumam mi.ko.54ka \n gtso cher byas pa|tantrīkaraṇam—{'bras bu dag mes rung bar bya ba la spyi'i tshoms ni gtso cher byas pa yang dag pa'i grangs nyid do//} samyaktvasaṃkhyāmagninā kalpane phalānāṃ kalpane (?) samudāyarūpasya tantrīkaraṇam vi.sū.30kha/39. gtso dang ldan pa|paravattā — {nyer zhi mchog la gnas bzhin du/} /{thugs rje gtso dang ldan pas na/} /{rol mo mkhan gyi sgyu rtsal la'ang /} /{khyod kyi zhabs kyis 'dor bar mdzad//} paramopaśamastho'pi karuṇāparavattayā \n kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi \n\n śa.bu.112kha/62. gtso bo|• vi. pradhānaḥ — {'tshed do//} {'gro'o zhes bya ba la sogs pa bya ba gtso bo'i sgra dag la} pacati gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu ta.pa.334ka/382; pramukhaḥ—{mdun na 'don pa'i gtso bo bram ze rgan pa rnams dang} purohitapramukhān brāhmaṇavṛddhān jā.mā.61ka/70; mukhyaḥ — {gtso bo mya ngan med pa yi/} /{de 'og rgyal po byung ba ni/} /{mya ngan bral zhes rnam par grags//} (a)śokamukhyasya pṛṣṭhate ta bhave (to hi bhavet?) nṛpaḥ \n viśoka iti vikhyātaḥ ma.mū.306ka/477; uttamaḥ — {mi yi gtso bo nyid kyi gnas/} /{'di la bdag kyang the tshom 'tshal//} mamāpi saṃśayo hyatra svake sthāne narottama \n sa.pu.15ka/24; agraḥ — {yang blon po rnams 'dus nas blon po'i gtso bo pho nyar btang} amātyaiḥ punarapi sambhūya agrāmātyaḥ preṣitaḥ vi.va.156kha/1.45; śreṣṭhaḥ — {sbyin pa po'i gtso bo} dāyakaśreṣṭhaḥ jā.mā.21kha/24; {sman pa che mchog gtso bo ste/} /{zug rngu 'byin pa bla na med//} mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ \n nā.sa.6ka/103; {'dab chags rnams kyi gtso bo} patatāṃ śreṣṭhaḥ jā.mā.121kha/140; jyeṣṭhaḥ — {bcom ldan gtso bo mchog} bhagavan…jyeṣṭha śreṣṭha su.pra.53kha/106; {bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o//}…{gtso bo zhes bya'o//} idameva…puṇyakriyāvastu agramākhyāyate …jyeṣṭhamākhyāyate a.sā.119kha/69; {'khor gtso bo la chus 'thor ba la'o//} jyeṣṭhaparṣadaḥ pānīyena seke vi.sū. 54ka/69; prādhānikaḥ — {de ni gtso bo'am phal che ba bstan pa yin no zhes bya ba ni gtso bor gyur pas na gtso bo ste} prādhānika eṣa nirdeśo bāhuliko veti \n pradhāne bhavaḥ prādhānikaḥ abhi.sphu.280ka/1112; vibhuḥ — {de skad ston pa gtso bo yis/} /{rang gi spyod tshul mtha' yi gtam/} /{sbyin dang brtson 'grus man ngag gis/} /{dge slong rnams la rjes bstan bsgrubs//} iti śā़stā svavṛttāntakathayā vidadhe vibhuḥ \n dānavīryopadeśena bhikṣūṇāmanuśāsanam \n\n a.ka.70kha/6.194; prabhuḥ — {rang nyid byed po rang 'phrog po/} /{rang nyid rgyal po rang gtso bo/} /{zhes pa brdzun pa ste/} {don dam par byed pa po dang 'phrog pa po med do//} svayaṃ kartā svayaṃ hartā svayaṃ rājā svayaṃ prabhuḥ iti mṛṣā, paramārthataḥ kartā hartā nāsti vi.pra. 152ka/1, pṛ.50; he.ta.10kha/30; bhartā — {sna tshogs gtso bos sbas te byis pa rnams la dbang po gnyis kyi bde ba rab tu bstan to//} gopitaṃ viśvabhartrā dvīndriyasukhaṃ pratipāditaṃ bālānām vi.pra.88ka/4.234; guruḥ — {de na sna tshogs kyi yang gzugs rnams snang /} /{reg dang longs spyod lus kyi mthar 'gro dang /} /{'jig rten gtso dang byed pa rnams mtshungs so//} rūpāṇi citrāṇi hi tatra cāpi \n dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca \n\n la.a.160ka/109 \n\n\n• saṃ. 1. pradhānaḥ — {de slad dpung gi gtso bo dang /} /{nye bar rang nyid 'gro bar bya//} tasmātsainyapradhānasya gacchāmi svayamantikam \n a.ka.258kha/30.42; pramukhaḥ — {de nas byang chub sems dpa' yang dag par bgro ba'i khang pa'i sgo srung srin po'i dbang po srin po stong phrag bcu'i gtso bo mig bzangs zhes bya ba} atha khalu sunetro nāma rākṣasendro bodhisattvasaṅgītiprāsādadvārapālo daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ ga.vyū.259ka/341; mukhyaḥ — {tshogs kyi gtso bo'i gnas su bzhag//} saṅghamukhye pade sthitaḥ \n\n a.ka.177kha/20.21; {shA kya'i gtso bo chen po yi//} mahataḥ śākyamukhyasya a.ka.113kha/11.2; {slob dpon dang slob ma'i gtso bo bzhin} ācāryaśiṣyamukhyāviva jā.mā.115kha/135; nāyakaḥ — {gtso bo gcig tu zad pa'i phyir zhes bya ba ci zhe na/} {'phags pa ni tshangs chen pa dag gi nang du mi skye ste/'phags} {pa der skye na mthu'i sgo nas gnyi ga gtso bo nyid du 'gyur ba zhig na} ekanāyakatvācceti kim? mahābrahmasvāryo nopapadyate \n āryasya hi prabhāvavatastatrotpāde satyubhayanāyakatvaṃ syāt abhi. sphu.191kha/952; agraṇīḥ — {gang pos rlung ni bkag pa dang /} /{gnod sbyin tshogs kyi gtso bos shes//} pūrṇena pavanaṃ ruddhaṃ jñātvā yakṣagaṇāgraṇīḥ \n a.ka.285kha/36.63 2. = {sangs rgyas} pradhānaḥ, buddhasya nāmaparyāyaḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so/} /{la las ni rang 'byung bar/de} {bzhin du la las ni 'dren pa dang} …{gtso bo dang} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti \n kecitsvayaṃbhuvamiti \n nāyakaṃ… pradhānam la.a.132ka/78; prabhuḥ — {ston pa sum cu rtsa gnyis mtshan/} /{gtso bo dpe byad brgyad cur ldan//} dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ \n he.ta.15kha/50; {gtso bo cho ga gang gis dang /} /{de bzhin bya ba gang gis ni/} /{kye rdo rje yi bris sku ni/} /{byed pa bde ba chen pos gsungs//} katareṇa vidhānena kayā kriyayā tathā prabho \n hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha \n\n he.ta.26ka/86; {gshed ma bgyid pa'i sems can la'ang /} /{gtso bo thugs rjer gyur pa gang //} vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho \n\n śa.bu.110kha/18; bhartā — {zhabs} …{'jig rten gsum gyis mchod pa'i gtso la sbyi bos 'dud} padaṃ…bhartustrilokamahitaṃ śirasā praṇamya vi.pra. 108kha/1, pṛ.3 3. tantram — {'di la med pa de nyid gtso bo'o//} nistattvamatra tantram vi.sū.22kha/27; {dgongs su gsol zhes bya ba la sogs pa la ni pha rol gyi sems gtad pa nyid gtso bo yin no//} * > avadhānaṃ pareṇāsamanvāhārādyukto tantraḥ vi.sū.84ka/101 4. = {gtso bo nyid} prāmukhyam — {chos rnams kyi ni gtso bo ste/} /{zhes bya ba ni gtso bo dang ldan pa yin te} dharmāṇāṃ pramukhamiti prāmukhyena yogaḥ sū.vyā.202ka/104; prādhānyam — {rab tu dbye ba rnam pa drug po gtso bo'i dbye ba dang}…{bar chad rnam pa bzhi'i gnyen po'i dbye bas brtson 'grus yongs su shes par bya} ṣaḍvidhena prabhedena vīryaṃ parijñeyam—prādhānyabhedena…caturvibandhapratipakṣabhedena ca sū.vyā. 207kha/111; prābalyam — {dka' thub gtso dang kun tu ldan/} /{zhes bya ba ni ldan pa ste} tapaḥprābalyasaṃyuktamiti yogaḥ sū.vyā.201kha/103; abhyarhitatvam — {med na mi 'byung ba 'di nyid kyis du ba gtso bo yin no/} /{gang na du ba yod pa de na me yod kyi/} {gang na me yod pa de na du ba yod pa ni ma yin te} anenaiva cāvinābhāvitvena dhūmasyābhyarhitatvam—yatra hi dhūmastatrāgniḥ, na tu yatrāgnistatra dhūmaḥ abhi.sphu.285kha/1129 \n\n\n• pā. 1. (sāṃ.da.) pradhānam — {gtso bo rtag pa 'gro ba yi/} /{rgyu yin par ni grangs can 'dod//} sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam \n\n bo.a.35kha/9.127; {rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te gtso bo'o//} prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam ta.pa.142ka/13; {dang por gtso bo las blo skye'o/} /{blo las kyang nga rgyal lo/} /{nga rgyal las}…{de tsam lnga dang} pradhānād buddhiḥ prathamamutpadyate, buddheścāhaṅkāraḥ, ahaṅkārāt pañcatanmātrāṇi ta.pa.147ka/21 2. (ta.) nāyakaḥ — {sku gsung thugs kyi dkyil 'khor la dpal ldan rdo rje can gtso bo} kāyavākcittamaṇḍale śrīvajrī nāyakaḥ vi.pra. 46ka/4.49; {gang zhig bcom ldan 'das la mngon du phyogs pa de ni gtso bo ste phyogs rnams su'o//} yo bhagavato'bhimukhaḥ sa nāyako dikṣu vi.pra.39ka/4.20 3. mukhyaḥ — {gtso bo dang ni phal pa la/} /{chos mthun chos mi mthun mthong bas/} /{dpe dang ldog pa can zhes pa'i/} /{gzugs can rnam pa gnyis 'dod} iṣṭaṃ sādharmyavaidharmyadarśanādgauṇamukhyayoḥ \n upamāvyatirekākhyaṃ rūpakadvitayam kā.ā.325ka/2.87; {phal pa'i zla ba la brten pa/} /{de mtshungs yon tan bstan byas nas/} /{gtso bo'i zla ba 'gog byed pa/} /{rnam pa de ltar sbyar pa'i 'gog//} iti mukhyendurākṣipto guṇān gauṇenduvartinaḥ \n tatsamān darśayitveti śliṣṭākṣepastathāvidhaḥ \n\n kā.ā.327kha/2.161; {gzhi mthun pa ni gtso bo dang /} /{brtags pa'i dbye ba las gzhan med//} sāmānādhikaraṇyañca mukhyāmukhyaprabhedataḥ \n nāparam pra.a.84ka/91 \n\n\n• u.pa. nāgaḥ — {de'i tshe ko sa la'i rgyal po gsal rgyal glang po che'i gtso bo pad ma dkar po gcig pu zhes bya ba la zhon te} tena khalu samayena rājā prasenajitkauśala ekapuṇḍarīkaṃ hastināgamabhiruhya a.śa.245ka/225; śauṭīraḥ—{skyes bu dam pa}…{skyes bu gtso bo}… {skyes bu gdul bya'i kha lo sgyur ba dag gis} satpuruṣaiḥ… puruṣaśauṭīraiḥ… puruṣadamyasārathibhiḥ a.sā.294ka/166; gurukaḥ — {shA ri'i bu gal te byang chub sems dpa' chos gos gsum yongs su btang nas slong ba po la gtso bor byed na} sacecchāriputra bodhisattvastricīvaraṃ parityajya yācanaguruko bhavet bo.pa.102kha/71; paraḥ—{des na sems can gtsor bya ste/}…/{gzhan dag la ni phan par spyod//} tena sattvaparo bhūtvā…parebhyo hitamācara \n\n bo.a.29ka/8.139; praṣṭhaḥ ma.vyu.2534 (48ka). gtso bor|mukhyataḥ — {rang gi bdag nyid rig pa bzhin/} /{gtso bor don ni 'dzin byed min//} mukhyato'rthaṃ na gṛhṇāti svasvabhāvavyavasthiteḥ \n ta.sa.74ka/695; prāmukhyena—{nyes pa de bzlog pa'i phyir sems can de dag dang skal ba 'dra bar gtso bor skye bar 'gyur te} teṣāṃ sattvānāṃ sabhā(gatā)yāmupapadyate prāmukhyena tasya doṣasya vinivartanārtham bo.bhū.186kha/248; prādhānyena—{las gsum mo/} /{gtso bor ni yid kyi las yin no//} trīṇi karmāṇi, prādhānyena tu manaskarma abhi.bhā.16ka/921; uttaram — {gang phyir 'dir ni tshe song bas/} /{don bsgrub la sogs 'gog pa ni/} /{'gyod pa gtso bor ston byed pa/} /{'di ni 'gyod pas 'gog pa 'o//} asāvanuśayākṣepo yasmādanuśayottaram \n arthārjanādervyāvṛttirdarśiteha gatāyuṣā \n\n kā.ā.327kha/2.157. gtso bos|mukhyataḥ — {'dir phyi rol lam nang du dri ni 'dzin ma dag las 'byung bar 'gyur te gtso bos so//} iha bāhye vā'dhyātmani gandhotpattirdharaṇyāṃ bhavati mukhyataḥ vi.pra.228ka/2.20. gtso bo gcig|ekanāyakaḥ — {'phags pa ni tshangs chen pa dag gi nang du mi skye ste/}…{gtso bo gcig tu zad pa'i phyir} mahābrahmasvāryo nopapadyate…ekanāyakatvācca abhi. bhā.23ka/952. gtso bo gcig pa can|vi. ekanāyakam — {tshangs pa'i mdun na 'don kho na dag na tshangs pa chen po'i gnas ches mchog tu gyur pa gtso bo gcig pa can cig spags pa bzhin du mngon par grub kyi} brahmapurohiteṣveva kila sthānamutkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinivṛttamekanāyakam abhi.bhā.109ka/382. gtso bo nyid|1. pradhānatā — {'du shes gtso bo nyid la don ji lta ba nyid la ni dngos gzhi'o//} {don ji lta ba nyid ma yin pa la ni dngos gzhi dang nye ba'o//} saṃjñānapradhānatāyāṃ yathārthe maulam \n upamūlatvamayathārthatve vi.sū.24ka/29; nāyakatvam—{de nyid ni gtum po ste/} {gtso bo nyid kyi phyir} sa eva caṇḍālaḥ, nāyakatvāt vi.pra.163ka/3. 128; prabhutvam lo.ko.1900 \n2. pradhānādeva — {nus pa ma lus dang ldan pa'i/} /{gtso bo nyid ni 'ba' zhig las/} /{'bras bu'i khyad par rab skye ste//} aśeṣaśaktipracitāt pradhānādeva kevalāt \n kāryabhedāḥ pravartante ta.sa.2ka/20. gtso bo ma yin pa|• vi. apradhānam — {dad pa la sogs pa'i dbang po dag la yang dbang po chung ngu dang 'bring dang chen po'i bye brag gis gtso bo dang gtso bo ma yin pa mkhyen pa gang yin pa} indriyeṣvapi śraddhādiṣu yatpradhānāpradhānajñānaṃ mṛdumadhyādhimātrendriyabhedena abhi. sphu.267kha/1086 \n\n\n• pā. anunāyakaḥ — {de'i phyir shes rab phang bar thabs ni gtso bo ma yin pa ste/} {pad+ma dang zla ba la zur gyi char phyogs bral rnams su'o//} ataḥ prajñotsaṅge hyupāyo'nunāyakaḥ śaśadharakamale koṇabhāge vidikṣu vi.pra.39ka/4.21. gtso bo'i rgyu|pā. pradhānahetuḥ ma.vyu.7067 (101ka). gtso bo'i ngo bo|pradhānabhāvaḥ — {bdag nyid mchog tu nges par 'dzin pa yid la byed pa ni/} {pha rol tu phyin pa mchog gi chos la zhugs pas bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir ro//} agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasandarśanāt sū.bhā.179ka/73. gtso bo'i don|pradhānārthaḥ — {mtho ris dang ni thar pa'i lam/} /{gsal bar nye bar bstan pa'i phyir/} /{gtso bo'i don ni yongs mkhyen phyir/} /{kun mkhyen zhes byar rtogs par 'gyur//} svargāpavargamātra (?rga bho.pā.)sya vispaṣṭamupadeśataḥ \n pradhānārthaparijñānāt sarvajña iti gamyate \n\n ta.sa.128kha/1103; mukhyārthaḥ — {phal cher nges la the tshom za/} /{gtso bo'i don na yang srid phyir//} sandigdho gauṇaniyamo mukhyārthasyāpi sambhavāt \n\n ta.sa.128kha/1103. gtso bo'i dbye ba|prādhānyabhedaḥ — {rab tu dbye ba rnam pa drug po gtso bo'i dbye ba dang}…{bar chad rnam pa bzhi'i gnyen po'i dbye bas brtson 'grus yongs su shes par bya} ṣaḍvidhena prabhedena vīryaṃ parijñeyam—prādhānyabhedena… caturvibandhapratipakṣabhedena ca sū.vyā.207kha/111. gtso bor gyur|= {gtso bor gyur pa/} gtso bor gyur pa|vi. śreṣṭhatāṃ gataḥ — {mtho la phrag dog mi mdzad cing /} /{dma' la rngan can mi mdzad la/} /{mnyam la 'gran pa mi mnga' bas/} /{khyod ni 'jig rten gtso bor gyur//} akṛtverṣyāṃ viśiṣṭeṣu hīnānanavamatya ca \n agatvā sādṛśaiḥ spardhāṃ tvaṃ loke śreṣṭhatāṃ gataḥ \n\n śa. bu.111ka/27; pradhāne bhavaḥ — {de ni gtso bo'am phal che ba bstan pa yin no zhes bya ba ni gtso bor gyur pas na gtso bo ste} prādhānika eṣa nirdeśo bāhuliko veti \n pradhāne bhavaḥ prādhānikaḥ abhi.sphu.280ka/1112; tilakabhūtaḥ — {rigs mthon po'i nang nas gtso bor gyur pa} ślāghanīyakulatilakabhūtaḥ jā.mā.115kha/135; paraḥ — {'di ni tshig tsam gtso bor gyur pa yin par shes par bya'o//} vacanamātrād yadi parametat pratyeyam pra.a.29kha/34. gtso bor 'gyur ba|vi. pradhānaḥ — {gal te gtso bor 'gyur ba'i byed pa po'i mtha' dang 'brel pa ma yin na} yadi kṛtyāntena pradhānena sambandho na syāt pra.a.171kha/522. gtso bor 'jug pa|mukhyavṛttiḥ — {gang gis gtso bor 'jug pa yis/} /{thams cad sgra yi ngo bor gnas//} yena śabdamayaṃ sarvaṃ mukhyavṛttyā vyavasthitam \n ta.sa.6kha/87. gtso bor byas|= {gtsor byas/} gtso bor byed|= {gtsor byed/} gtso bor byed pa|= {gtsor byed/} gtso bos byin|nā. jyeṣṭhadattaḥ lo.ko.1901. gtso mo|• saṃ. nāyikā — {de ltar gang zhig bcom ldan 'das la mngon du phyogs pa de ni/} {gtso bo ste/} {phyogs rnams su'o/} /{bcom ldan 'das la mngon du phyogs pa'i lha mo ni gtso mo ste phyogs bral rnams su'o//} evaṃ yo bhagavato'bhimukhaḥ sa nāyako dikṣu, vidikṣu devī nāyikā bhagavato'bhimukhīti vi.pra.39ka/4.20; {k+ShaHni gzhon nu ma ste/} {gtso mo rnams kyi sa bon no//} kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82; {gang na drag mo gtso mo'i pad+ma nor gyi 'dab ma la'o//} kamalavasudale nāyikā yatra raudrī vi.pra.41kha/4.32 \n\n\n• vi. strī. pradhānā — {de rnams kyi nang nas rtsa rnam pa gsum ni gtso mo ste} tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ he.ta. 2kha/4; agrā — {'di ni de'i tshe de'i dus na sprul 'tshong ma'i gtso mo blta na sdug pa zhes bya bar gyur to//} eṣā… tena kālena tena samayena sudarśanā nāma agragaṇikā'bhūt ga.vyū.248kha/330. gtso mo nyid|prādhānyam — {snang ba'i lha mo gtso mo nyid zhi ba la sogs pa'i lha mo rnams kyi yang go rims bzhin du shar phyogs la sogs pa phyogs kyi 'dab ma rnams su bskor ba} bhādevyāḥ prādhānyaṃ śāntyādidevīnāṃ ca yathākramaṃ pūrvādidigdaleṣu vṛttiḥ kha.ṭī.159ka/240. gtso mo ma yin pa|anunāyikā — {de bzhin du thabs kyi lha rnams kyi phang bar yang lha mo gtso mo ma yin pa ste nyi ma'i dkyil 'khor la phyogs rnams su'o//} evaṃ devatānāmupāyānāmutsaṅge devī anunāyikā sūryamaṇḍale dikṣu vi.pra.39ka/4.21. gtsog|= {btsog/} gtsor|= {gtso ru/} gtsor byas|u.pa. pramukhaḥ — {sangs rgyas gtsor byas dge 'dun ni/} /{bsod nams zong gis rnyed gyur nas/} /{rang gi dge ba 'tshol byed pa/} /{bdag gis gus pas mgron du gnyer//} sa eṣa buddhapramukhaḥ saṅghaḥ svakuśalaiṣiṇā \n mayā puṇyapaṇaṃ prāpya praṇayena nimantritaḥ \n\n a.ka.187ka/21.33. gtsor byed|• kri. gurukaroti — {'on kyang nga la bkur sti byed/} {nga la gtso bor byed/} {ri mor byed/} {mchod par byed de} atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca mām la.a.132kha/78; pradhānīkriyate — {sde tshan bdun go rims bzhin rab tu 'byed cing rab tu rnam par 'jog pa'am gtso bor byed pa yin te} sapta vargā yathākramaṃ prabhāvyante, vyavasthāpyante, pradhānīkriyante vā abhi.sphu.232kha/1020 \n\n\n• u.pa. pradhānaḥ — {chos la dbang ba chos la mun pa med/} /{chos gtsor byed pa byang chub sems dpa' yin//} dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ \n\n sū.a.248kha/165. gtsor byed pa|= {gtsor byed/} btsag|gairikam, dhātuviśeṣaḥ — dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ \n a.ko.153kha/2.3.8; girau bhavaṃ gairikam a.vi.2.3.8; gairikā — {btsag gam rdo rgyus dag kyang rung /}…{khar bcug nas ni bsgrub par bya//} gairikāṃ khaṭikāṃ vā'pi…mukhe prakṣipya sādhayet \n\n gu.sa. 123ka/71. btsag par bya|parisrāvaṇam — {de'i rdzas de nyid ma yin pa'i phyir gal te dus su rung ba yin na bsnyen par ma rdzogs pas sbyang zhing tshags kyis kyang btsag par bya'o//} atattvāt tad dravyasya kālikaṃ cedanupasampannena mardanaṃ parisrāvaṇañca paṭena vi.sū.75kha/92; sūtīkaraṇam—{mdzes pa yang bzang ngo //} {de'i phyir ras ma dkar pos btsag par bya'o//} prāsādikañca sādhu \n tasmācchukla(paṭṭakena bho.pā.) sūtīkaraṇam vi.sū.77kha/95. btsag yug|suvarṇagairikā — {zla ba gzas zin pa la btsag yug snam gro ga la btums te} candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṣṭayitvā ma.mū.285ka/443; girimṛt yo. śa.4kha/60; gairikam yo.śa.4kha/58; dra. {btsag/} btsags|= {btsags pa/} {btsags nas} parisrāvya lo.ko.1901. btsags pa|vi. parisrāvitam — {chu dron po dang 'bras kyi khu ba la bar btsags pa dang khrud ma 'thung ba dang} uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca la.vi.123ka/183; vastrapūtam lo.ko.1901. btsang|praveśaḥ — {de ci da ni bu ga yin pa tsam gyis pus mos btsang ngam} tatkimidānīṃ śuṣiramityeva jānupraveśaḥ pra.a.38ka/43. btsad po|=({rgyal po} ityasya prā.). btsan|= {btsan po/} btsan 'jing che ba|= {rtsa 'jing che ba/} btsan thabs|haṭhaḥ — {srog ma bcings pa nyid kyis}…{de'i tshe nA da goms pa 'chad par 'gyur bas btsan thabs su dbu mar 'bab par byas nas} ayantritaprāṇatayā, tadā nādābhyāsād vakṣyamāṇād haṭhena prāṇaṃ madhyamāyāṃ vāhayitvā vi.pra.67ka/4.119; dra.— {dpa' bar 'gro ba'i mdo las btsan thabs su byang chub tu sems bskyed pa de yang sangs rgyas kyi rgyu nyid du bstan pa'i phyir ro//} śūraṅgamasūtre ādyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt bo.pa.51ka/11. btsan thabs su|balāt — {gal te 'di mthong na btsan thabs su khyer bar 'gyur gyis} yadyetāṃ drakṣyati balād grahīṣyati vi.va.209ka/1.83; haṭhāt — {gal te rang gi 'bras bu skyed par mi 'dod kyang btsan thabs su skyed par byed pa} yadi svakāryamutpattumanicchadapi haṭhādutpādayet ta.pa.257ka/985; haṭhena — {btsan thabs su} ({srog} ){dbu mar 'bab par byas nas} haṭhena prāṇaṃ madhyamāyāṃ vāhayitvā vi.pra.67ka/4.119; sarabhasam — {sems dpa' chen po de bdag gi mthu stobs shes pas ma 'khrul ba nyid du/} {me de btsan thabs su 'ongs pa 'dra ba la tshig 'jam pos smras pa} viditātmaprabhāvastvasambhrānta eva sa mahāsattvaḥ sarabhasamivopasarpantamagniṃ sānunayamityuvāca jā.mā.90ka/103. btsan thabs kyi rnal 'byor|pā. haṭhayogaḥ, yogaviśeṣaḥ — {da ni btsan thabs kyi rnal 'byor gsungs te} idānīṃ haṭhayoga ucyate vi.pra.67ka/4.119. btsan thabs kyi rig pa|haṭhavidyā lo.ko.1901. btsan pa|vi. ādeyam — {de bzhin gshegs pa rnams ni} …{bka' btsan pa'i phyir ston pa mngon sum du bzhugs pa nyid du dbye bar mi nus so//} na hi śāstureva sannidhau śakyo bhettum; tathāgatānāṃ…ādeyavākyatvācca abhi.bhā.216kha/727. btsan phrogs su thob pa|vi.strī. dhvajahṛtā ma.vyu.9450 (129kha). btsam pa med pa|vi. niṣṭhuraḥ ma.vyu.2955 (53ka). btsa'|1. kauṭakaḥ — {khab dang gri dag btsas mi zos par bya ba'i phyir spra tshil gyis bskus pa'i ras mar gzhug par bya'o//} madhusikthamrakṣite sūcīśastrakāṇāṃ kauṭakābhakṣaṇāya natuke sthāpanam vi.sū.69kha/86 2. = {btsa' ba/} btsa' zhing|prasūya—{las kyi rnam par smin pa des ni nyin mo dang mtshan mo bu lnga lnga btsa' zhing za bar gyur to//} tasya karmaṇo vipākena rātriṃdivena pañca putrān prasūya tāneva bhakṣayati a.śa.133kha/123. btsa' ba|janma—{byang chub sems dpa' btsa' ba'i dus la bab pa dang} bodhisattvasya janmakālasamaye pratyupasthite la.vi.42ka/57; prasūtiḥ — {ma'i mngal na gnas pa'i khu ba dang rdul dag gi rnam par 'gyur ba mngal bzung ba nas brtsams te btsa' ba'i mthar thug pa gsungs so//} mātṛgarbhasthayoḥ śukrarajasorvikārāḥ garbhādhānamārabhya prasūtiparyantā ucyante vi.pra.224kha/2.8; prasavaḥ — {stag mo btsa' la nye ba dag/} /{mthong nas de yis yang dag bsams//}āsannaprasavāṃ vyāghrīṃ sa dṛṣṭvā samacintayat \n\n a.ka.17ka/51.32; prasavanam — {btsa' ba'i dus su tho ba'i 'khrul 'khor gyis btsir ba bzhin no//} prasavanasamaye mudgarayantrapīḍitavat vi.pra. 225kha/2.12. btsa' ba'i dus|prasavanakālaḥ — {de bzhin du btsa' ba'i dus su gcig ste/} {mi yi seng ge'i gnas skabs so//} tathaikā prasavanakāle narasiṃhāvasthā vi.pra.224ka/2.6; janmakālasamayaḥ — {byang chub sems dpa' btsa' ba'i dus la bab pa dang} bodhisattvasya janmakālasamaye pratyupasthite la.vi.42ka/57; prasavanasamayaḥ — {de nas byis pa'i lag pa dang rkang pa la sogs pa dang skra la sogs pa 'byung ba dang btsa' ba'i dus sprul pa'i sku yin pa} tato yathā bālasya hastapādādikeśādisambhavaḥ prasavanasamayaśca nirmāṇakāyaḥ vi.pra.56ka/4.97. btsa' bar gyur|kri. 1. prasūyate sma — {sbrum ma thams cad kyang bde ba dang legs par btsa' bar gyur pa dang} sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma la.vi.43ka/57 2. prajāyate — {sbrum ma rnams kyang bde bar btsa' bar gyur to//} gurviṇyaḥ svastinaḥ prajāyante a.śa.58ka/49. btsa' bar 'gyur|kri. 1. prasūyate — {bu btsa' bar 'gyur} sā putraṃ prasūyate vi.va.14ka/2.84 \n2. prasavo bhaviṣyati — {bkres pa yis ni gzir ba 'di/} /{zhag bdun dag na btsa' bar 'gyur//} prasavo'syāḥ kṣudhārtāyāḥ saptāhena bhaviṣyati a.ka.17ka/51.33. btsa' bar 'gyur ba|= {btsa' bar 'gyur/} btsa' bar 'gyur ba'i dus|prasavanasamayaḥ — {btsa' bar 'gyur ba'i dus dang byis pa la sogs dus dag tu yang ngo //} prasavanasamaye bālakādau ca kāle vi.pra.223kha/2.4. btsa' bar shog|kri. prasūyatām—{lha mo sgyu 'phrul ji bzhin du/} /{sbrum ma'ang gnod med btsa' bar shog//} garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ \n\n bo.a.38kha/10.19. btsa' la nye ba|vi.strī. āsannaprasavā — {stag mo btsa' la nye ba dag/} /{mthong nas de yis yang dag bsams//} āsannaprasavāṃ vyāghrīṃ sa dṛṣṭvā samacintayat \n\n a. ka.17ka/51.32. btsal|= {btsal ba/} {btsal te/} {o nas} anviṣya—{lhag ma 'jungs pa'i tshogs rnams ni/} /{snying rje'i chu gter des btsal nas/} /{de dag rnams la rin chen tshogs/} /{dbul ba'i rab rib 'phrog pa byin//} śeṣān kṛpaṇasaṅghātān so'nviṣya karuṇāmbudhiḥ \n ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham \n\n a.ka.326kha/41.26; samanviṣya — {de nas rgyal po des bya gshor ba'i mi bya gshor ba'i las la mkhas par grags shing grub pa zhig btsal nas} atha sa rājā śākunikakarmaṇi prasiddhaprakāśanaipuṇaṃ śākunikagaṇe samanviṣya jā.mā.120kha/139; paryeṣya — {de nas bram ze'i khye'u de dag yam sreg shing dag btsal te} atha te māṇavakāḥ samitkāṣṭhāni paryeṣya vi.va.8ka/2.79. btsal na|mṛgyamāṇaḥ—{de bzhin rnam par dpyad pa yis/} /{btsal na bdag kyang yang dag min//} tathā'hamapyasadbhūto mṛgyamāṇo vicārataḥ \n\n bo.a.33kha/9.75; {chos rnams ni re re nas btsal na} ekaikato dharmān mṛgyamāṇān śi.sa.139ka/134. btsal dgos|• kri. mṛgyatām — {ba lang gsal ba'i sgra phyi ma/} /{skyed byed sgra ni btsal dgos so//} janako gavi gobuddhermṛgyatāmaparo dhvaniḥ \n\n ta.sa.34kha/359 \n\n\n• = {btsal dgos pa/} btsal dgos pa|kṛ. anveṣaṇīyam — {des na de las kyang ni don byed pa rtogs pa gzhan btsal dgos pas thug pa med par 'gyur ro zhe na} tatastato'pyarthakriyādhigamaḥ parā (ro'?)nveṣaṇīya ityanavasthā pra.a.2kha/4. btsal du gsol|kri. samanviṣyatām — {de dag btsal du gsol} te samanviṣyantām vi.va.204ka/1.78. btsal ba|• kri. ( {'tshol ba} ityasyā bhavi., bhūta.) paryeṣate — {des thog ma nyid du}…{sems btsal nas mkhyen to//} sa ādita eva cittaṃ paryeṣate jānāti bo.bhū.59kha/78; mṛgyate—{des btsal ba gang yin pa de nyid bstan bcos las kyang dpyad bar bya ba yin te} yacca tairmṛgyate tadeva śāstre vicāryate nyā.ṭī.38ka/23; {ngar 'dzin pa gang du sbyar bar bya ba na 'di ltar 'di'i rje bo btsal} kva ca punarahaṅkāro viniyoktavyo yata etasya svāmī mṛgyate abhi.sphu.329kha/1227 \n\n\n• saṃ. 1. paryeṣṭiḥ — {de ltar na byang chub sems dpa' mi rigs par btsal ba'i rnyed pa dang bral ba yin no//} evaṃ hi bodhisattvo viṣamaparyeṣṭilābhāpagato bhavati śi.sa.148kha/143; {chos thams cad btsal ba la yongs su mi skyo ba'i sems bskyed pa dang} sarvadharmaparyeṣṭiṣvaparikhedacittotpādena ga.vyū.316ka/38; parīṣṭiḥ — {gzhan du 'chang ba la'o/} /{sngar btsal ba ni nyes byas kyi'o//} dhāraṇe parasya \n pūrvasya parīṣṭau duṣkṛtasya vi.sū.28ka/35; eṣaṇā — {A zhes brjod pa dang bdag med pa'i sgra byung ngo //}…{e zhes brjod pa dang nyes pa ni btsal ba las byung ngo zhes bya ba'i sgra byung ngo //} ākāre parikīrtyamāne ātmarahitaśabdo niścarati sma…ekāre eṣaṇāsamutthānadoṣaśabdaḥ la.vi.67ka/89; parāmarśaḥ — {mun par lag pas btsal ba las kyang thob pa mthong ba yin no//} samartha (?andha)kāre hastaparāmarśato'pi prāptidarśanam pra.a.203ka/217; paryeṣaṇam — {mi 'dod na thabs btsal ba la mi 'bad par mi bya'o//} nāniṣṭāvupāyaparyeṣaṇaṃ nārpayet vi.sū.65ka/82; paryeṣaṇā—{'di ni 'dod pa btsal ba'i dus ma yin gyi} akālaḥ kāmaparyeṣaṇāyāḥ śi.sa.49kha/47; anveṣaṇam — {des na gzhan btsal bas ci bya zhe na} tataḥ kimanyānveṣaṇena pra.a.28ka/32; {bsgrags pas sdig pa 'phrog par mdzad/} /{khyod dran pas ni rangs par 'gyur/} /{btsal bas blo gros skye 'gyur te/} /{yongs su shes pas rnam par 'dag//} kīrtanaṃ kilviṣaharaṃ smaraṇaṃ te pramodanam \n anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam \n\n śa.bu.113kha/94; sampratyeṣaṇam — {de bzhin gshegs pa'i byin gyi brlabs btsal ba dang} tathāgatādhiṣṭhānasampratyeṣaṇataśca da.bhū.212ka/27; mārgaṇam—{btsal ba dang bod pa dang mthon por 'dug ste phyogs su lta ba dag gis ni de ma yin no//} mārgaṇaśabdanoccasthadigavalokane naitat vi.sū.57kha/72 2. = {byed pa} vyavasāyaḥ — {sems can gyi don byed pa rnams dang}… {rnams la yang dag pa'i grogs su 'gro ba'i btsal ba la mi brjed pa gang yin pa} sattvakṛtyeṣu…ca samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā bo.bhū.106kha/136; {byang chub sems dpa'}…{yon tan thams cad dang btsal ba thams cad dang shes bya thams cad rab tu rnam par 'byed pa dag gi snod du gyur pa yin te} bodhisattvaḥ… bhājanabhūto bhavati sarvaguṇānāṃ sarvavyavasāyānāṃ sarvajñeyapravicayānām bo.bhū.17kha/21 3. ({bstsal ba} ityasya sthāne) apohaḥ — {de yi srid pa bsgrub pa ni/} /{gzhan ni smra bar ma byas na/} /{gnod pa can btsal ba tsam gyis /} /{de ni srid par rtogs par 'gyur//} anukte'pyatha vā tasmiṃstasya sambhavasādhane \n bādhakāpohamātreṇa gamyate tasya sambhavaḥ \n\n ta.sa.126kha/1089 \n\n\n• vi. anveṣī — {mtsho skyes rtsa ba btsal ba na/} /{'dam gyis nye bar gos pa nyid//} mūlānveṣī sarojinyāḥ paṅkenaivāvalipyate \n\n a.ka.145ka/14.74 \n\n\n• bhū.kā.kṛ. 1. paryeṣitaḥ — {sdug bsngal bas btsal ba'i longs spyod bdag rang gso ba'i phyir} duḥkhaparyeṣitairbhogaiḥ svajīvikārtham śi.sa. 51ka/49; anviṣṭaḥ — {la lar gang du ji snyed pa'i/} /{mig bsal rnams ni srid pa yin//de} {bdag nyid la de snyed ni/} /{brtsal} (?{btsal} ){yang ma skyes pas der med//} (?) yāvānevāpavādo'to yatra sambhāvyate matau \n anviṣṭe'nupajāte ca tāvatyeva tadātmani \n\n ta.sa. 104kha/922 2. yācitam — {btsal ba la'o/} /{de rjes su gnang ba la'o//} yācite'nujñāte vā vi.sū.21ka/25 3. ({brtsal ba} ityasya sthāne) vyāyataḥ — {'khor ba mi bzad gting nas ni/} /{'gro ba nyon mongs drang slad du/} /{khyod kyis gang zhig ma stsal} ({brtsal}?){ba'i/} /{thabs dang spyod pa de ma mchis//} na so'styupāyaḥ śaktirvā (vṛttirvā bho.pā.) yena na vyāyataṃ tava \n ghorāt saṃsārapātālāduddhartuṃ kṛpaṇaṃ jagat \n\n śa.bu.115ka/129 4. ({bstsal ba} ityasya sthāne) pratikṣiptaḥ — {'bad mi dgos par de dag la/} /{rang las tshad ma nyid kyang btsal//} svataḥprāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ \n\n ta.sa.102kha/903 0. kṣiptam— {mkha' lding gzi byin ldan pa des/} /{rig pa'i stobs kyis klu bzung ste/} /{'khums shing gya gyu ldan pa'i lus/} /{chu yi snod du btsal ba na//} ātte vidyābalāttena nāge garuḍatejasā \n saṅkocitabilābhoge kṣipte ca jalabhājane \n\n a.ka.92kha/64.54. btsal ba spangs pa|vi. samutsṛṣṭaiṣaṇaḥ ma.vyu.427 (10kha). btsal ba yin|kri. mṛgyate lo.ko.1902. btsal bar bgyi|kṛ. gaveṣitavyam — {bcom ldan 'das de bzhin du thams cad mkhyen pa nyid kyi rin po che chen po ni de bzhin gshegs pa}…{rnams kyi shes rab kyi pha rol tu phyin pa'i rgya mtsho chen po las btsal bar bgyi'o//} evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānām…prajñāpāramitāmahāsamudrād gaveṣitavyam a.sā.72ka/40. btsal bar bya|• kri. 1. parīcchet — {dbyar gyi ras chen btsal bar bya'o//} varṣāśāṭīṃ parīcchet vi.sū.28ka/35 2. mṛgayāmi — {bdag gi lus 'di tshang bar yod bzhin du/} /{ci phyir gzhan las sha ni btsal bar bya//} saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam \n jā.mā.5ka/4 \n\n\n• kṛ. paryeṣitavyaḥ — {ji ltar btsal bar bya ba de bzhin du bdag nyid kyis rgyu skud pa blangs pa nye dur mi 'ong ba'i tha ga pa la 'thag tu 'jug pa} yathā paryeṣitavyānyevaṃ svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāyayitavyāni bo.bhū.89ka/113; gaveṣitavyaḥ — {sangs rgyas theg pa nyid ni btsal bar bya//} bauddhaṃ tu yānaṃ va gaveṣitavyam sa.pu.36kha/64; eṣṭavyaḥ—{'phags pa rab 'byor 'di la chos nyan pa rang bzhin ji lta bu zhig btsal bar bya} kiṃrūpā asya āryasubhūterdhārmaśravaṇikā eṣṭavyāḥ a.sā.35ka/20; anveṣṭavyaḥ — {bden pa'i ngag can bden pa'i kun tu rtog pa can bden pa'i 'dod pa can gang yin pa de btsal bar bya} yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ ta.pa.268kha/1006; eṣaṇīyaḥ — {yang dang yang du btsal bar bya ba yin pa'i phyir phangs pa} punaḥ punareṣaṇīyatvāt kāntā abhi.sphu.219ka/998; anveṣaṇīyaḥ — {bris sku dang sku gzugs dang glegs bam bri ba'i slad du nye gnas chos smra ba btsal bar bya ste} paṭapustakapratimālikhanāya upasthāpako dharmabhāṇako'nveṣaṇīyaḥ vi.pra.87kha/4. 233; gaveṣaṇīyaḥ — {thog mar zhi gnas btsal bya} śamathaḥ prathamaṃ gaveṣaṇīyaḥ bo.a.23kha/8.4. btsal bar bya ba|= {btsal bar bya/} btsal bar bya ba yin|kri. mṛgyate — {don byed pa don du gnyer ba rnams kyis kyang don byed par nus pa thob pa'i rgyu mtshan gyi shes pa btsal bar bya ba yin la} arthakriyārthibhiścārthakriyāsamarthavastuprāptinimittaṃ jñānaṃ mṛgyate nyā.ṭī.38ka/23. btsal bar mi bya|kṛ. na mṛgyam — {don gyi mi slu rnyed pa na/} /{rgyu gzhan btsal bar mi bya'o//} labhyamāne'rthasaṃvāde na mṛgyaṃ kāraṇāntaram \n\n ta.sa.106ka/928. btsal bya|= {btsal bar bya/} btsal lu|vi. = {gzhan gsos} pariskandaḥ — parācitapariskandaparajātaparaidhitāḥ \n a.ko.203kha/2.10.18; paraiḥ skandyate śoṣyate paraskandaḥ \n skandir gatiśoṣaṇayoḥ \n pariskanda iti vā pāṭhaḥ a.vi.2.10.18. btsas|1. = {btsas pa/} 2. (= {btsa' yis}) — {khab dang gri dag btsas mi zos par bya ba'i phyir spra tshil gyis bskus pa'i ras mar gzhug par bya'o//} madhusikthamrakṣite sūcīśastrakāṇāṃ kauṭakābhakṣaṇāya natuke sthāpanam vi. sū.69kha/86. btsas gyur pa|= {btsas par gyur/} btsas ston|jātimahaḥ—{de btsas pa'i btsas ston byas te} tasya jātau jātimahaṃ kṛtvā a.śa.126kha/116; {btsas nas de'i btsas ston rgya cher byas te ku sha zhes bya bar ming btags so//} tasya vistareṇa jātasya jātimahaṃ kṛtvā kuśa iti nāmadheyaṃ vyavasthāpitam vi.va.189ka/1.63. btsas pa|• kri. ( {btsa' ba} ityasyā bhūta.) asūta — {zas chag mang pos gdungs gyur pa/} /{dka' las chen pos bu tsha btsas//} bahūpavāsasantaptā kṛcchreṇāsūta potakān \n\n a.ka.17ka/51.35; {bu btsas} asūta dārakam a.ka.126ka/66.7; ajāyata — {bu zhig bsod nams dag gis btsas//} ajāyata sutastasya puṇyaiḥ a.ka.164ka/19.4 \n\n\n• saṃ. prasūtiḥ — {bdag nyid bram ze mo'i mngal du btsas pa la dmigs nas} ātmano brāhmaṇīgarbhaprasūtimālambya ta.pa.322kha/1112; jātiḥ — {de btsas pa'i btsas ston byas te} tasya jātau jātimahaṃ kṛtvā a. śa.126kha/116; {mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa} kaścideva puruṣaḥ…pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; janma — {btsas pa'i skar ma'i gnod pa dang /} /{phung po'i las kyi 'jigs 'byung dang /} …/{'jigs pa mi bzad zhi gyur cig//} nakṣatrajanmapīḍā vā rāśikarmabhayāvaham \n…śāmyantu bhayadāruṇā \n\n su. pra.29ka/56 \n\n\n• bhū.kā.kṛ. jātaḥ — {gang gi nyin par khye'u de btsas pa} yatra ca divase dārako jātaḥ a.śa.228kha/211; {bus pa btsas shing btsas pa rnams 'phrog par bgyid lags na} jātāni jātānyapatyānyapaharati vi. va.129ka/1.18; sūtaḥ — {shi dang btsas pa'i khyim zas dang /} /{dga' dang mdza' dang ldan pa dang /} /{dge slong dge slong ma dang 'dres/} /{rnal 'byor can la de mi rung //} mṛtasūtakulānnaṃ ca mitraprītisamanvitam \n bhikṣubhikṣuṇisaṃsṛṣṭaṃ na tatkalpati yoginām \n\n la.a.171kha/129; prasūtaḥ — {btsas ma thag tu sus kyang ma bstan par/} /{nu zho 'thung bar rtsol bar byed pa dang //} vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam \n\n jā.mā.174kha/202; {bu thu bo gzhon nu btsun mo dam pa las btsas pa} putro jyeṣṭhaḥ kumāro'gryamahiṣīprasūtaḥ da.bhū.264kha/57. btsas pa'i khyim|ariṣṭam, sūtikāgṛham — {a ri Sh+TaM ni btsas pa'i khyim//} śrī.ko.178ka \n btsas pa'i cho ga bya ba|jātakarma, saṃskāraviśeṣaḥ — {de go rims bzhin du} ({mngal 'dzin pa dang} ){skyes nas khrus bya ba dang skra mtshams dbye ba dang btsas pa'i cho ga bya ba la sogs pa yongs su sbyangs nas} sa yathākramaṃ garbhādhānapuṃsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṃskārakramaḥ jā.mā.69ka/80. btsas pa'i dus ston|= {btsas ston/} btsas par gyur|kri. 1. asūta — {'gro ba'i rab rib 'joms pa'i bu/} /{lha mo las ni btsas par gyur//} asūta dārakaṃ devī jagattimiradārakam \n\n a.ka.21kha/3.23; ajāyata—{de yi bu ni btsas gyur pa/} /{yid la re ba brgya ldan pa'o//} ajāyata sutastasya manorathaśatānvitaḥ \n a.ka.235ka/27.4 \n2. janayiṣyati — {gal te 'di las bu btsas par gyur na ni bdag la gnod pa byed par 'gyur gyis} yadyeṣā putraṃ janayiṣyati, niyataṃ māṃ bādhayiṣyati a.śa.133kha/123. btsir|• kri. ( {'tshir} ityasyā bhavi., bhūta.) prapīḍayet — {longs spyod kyi ni rlabs gnyis la/} /{rang gi g}.{yas dang lag gzhan gyi/} /{mthe bong dang ni srin lag gis/} /{de ni rnal 'byor pa yis btsir//} svasavyetarapāṇestu vṛddhā vā'nāmikā ca yā \n tābhyāṃ prapīḍayed yogī sambhoge laharīdvayam \n\n he.ta.26ka/84; \n\n• = {btsir ba/} btsir nas|āpīḍya — {tshems kyis ma mchu btsir nas ni/} /{mchan khung sen mos rma mdzad de//} daśanenauṣṭhamāpīḍya kakṣaṃ kṛtvā nakhakṣatam \n he.ta.26ka/86; nipīḍya — {rtag tu ngan par zhen pa 'dis/} /{bden med blon po'i gros dag gis/} /{bdag cag btsir nas g}.{yo can dang /} /{bran dang glu mkhan rnams dag gsos//} eṣa durvyasanī nityamasatyāmātyasammataḥ \n asmānnipīḍya puṣṇāti viṭaceṭakagāyanān \n\n a.ka.90ka/64.19; sampīḍya — {tshems kyis ma mchu btsir nas ni//} dantaiḥ sampīḍya cādharam he.ta.26ka/86; niṣpīḍayitvā — {de dag bdag bdag gi gos 'tshir ro//} {btsir nas de dag} te ca svakīyāni vastrāṇi śarīre lagnāni gṛhītvā niṣpīḍitumārabdhāḥ \n niṣpīḍayitvā te kā.vyū.223ka/285. btsir ba|• saṃ. nipīḍanam — {gal te dge sbyong gau ta ma gson no zhes gsungs na ni/} {des de btsir nas bsad de ston par byed do//} yadi śramaṇo gautama ādiśet—‘jīvati’ iti, sa taṃ nipīḍanena mārayitvā darśayet abhi.sphu.322ka/1212 \n\n\n• kṛ. 1. avaṣṭabdhaḥ — {sor mos mig mnan pa na ste/} {btsir ba na} aṅgulyā cakṣuṣi nimīlite avaṣṭabdhe sati ta.pa.148ka/748; pīḍitaḥ — {btsa' ba'i dus su tho ba'i 'khrul 'khor gyis btsir ba bzhin no//} prasavanasamaye mudgarayantrapīḍitavat vi.pra. 225kha/2.12 2. niṣpīḍyam — {des ma yin pa nyid ni ba lang gi lci ba btsir bas kyang kha sgyur ba dang kha tshar bcad pa yang ngo //} atattvaṃ raktasya gomayaniṣpīḍyenāpi chinnadaśāyāmasya ca vi.sū.15ka/16. btsugs|= {btsugs pa/} {btsugs te/} {o nas} uptvā — {'jig rten pa ni shing 'di ngas btsugs so zhes sa bon tsam zhig btsugs nas sa bon gyi 'bras bu shing ston par byed pa yin te} bījamātramuptvā bījakāryaṃ vṛkṣamupadarśayati pumān loke—ayaṃ vṛkṣo mayoptaḥ pra.pa. 86ka/111; dattvā — {chom rkun de dag gis kyang bya ma rta btsugs te bsdad pa dang} te ca corā bhaliṃ dattvā'vasthitāḥ vi.va.128ka/2.104; pratiṣṭhāpya — {pus mo g}.{yas pa'i lha nga sa la btsugs nas/} {bcom ldan 'das ga la ba der thal mo sbyar ba btud nas} dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya he.ta.18kha/58; {pus mo gnyis kyi lha nga sa la btsugs te/} {me tog kyang gtor} ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan a.śa.2kha/1; adhiṣṭhāya—{pus mo g}.{yas pa'i lha nga gru bo che la btsugs te} dakṣiṇena jānumaṇḍalenādhiṣṭhāya nāvam jā.mā. 54kha/97; dra. {seng ldeng gi phur pa grwa bzhir btsugs la} catasṛṣu dikṣu khadirakīlakānnikhanya vi.va.205ka/1.79. btsugs pa|• kri. ({'dzugs} ityasyā bhūta.) 1. nyadadhāt — {de dang de dag tu rnyi dam po rnams mi mngon par byas te btsugs so//} tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt jā.mā.120kha/139; sthāpitā'bhūt — {de'i 'og tu lha sbyin gyis rgyang grags bzhi'i pha rol tu lcags kyi rnga gcig 'ben du btsugs so//} asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitā'bhūt la.vi. 79ka/106 2. sthāpayati — {de bzhin du dge slong gis nges par rtogs pa'i shes rab kyis yongs su zin pa'i rdo rje lta bu'i ting nge 'dzin gang du btsugs pa dang gang du spyod pa de dag thams cad nges par rtogs so//} evameva bhikṣurvajropamasamādhirnairvedhikyā prajñayā parigṛhītaṃ yatra sthāpayati yeṣu ca pracārayati, tān sarvānnirvidhyati su.pa.25kha/5; nikṣipyate — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste dper na/} {rdo rje ni dbug pa'i phyir gang du btsugs pa de dang de nyid nges par 'bigs so//} tadyathāpi nāma suvikrāntavikrāmin vajraṃ yasminneva nikṣipyate nirvedhanārtham, tattadeva nirvidhyati su.pa.25ka/5 \n\n\n• saṃ. nipātaḥ — {de nas de'i rgyab tu rmig pa btsugs pas pags pa rdol nas} atha tasya pṛṣṭhe kṣuranipātāt tvakchinnā a.śa.114kha/104; avapātaḥ — {'khrul 'khor dang rtod dang rgya mo dang rnyi btsugs pa dang rnyong dang shing gi wa 'dzol rnams legs par spangs nas} yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharan jā.mā.151ka/174 \n\n\n• kṛ. 1. avaropitaḥ — {rgyu skar nyi shu rtsa brgyad rnam par dag pas ka ba nyi shu rtsa brgyad}… {rnams btsugs pa gang yin pa} yenāṣṭāviṃśannakṣatraviśuddhyā aṣṭāviṃśatstambhāḥ… avaropitāḥ vi.pra.93kha/3.5; uptaḥ — {shing 'di ngas btsugs so//} ayaṃ vṛkṣo mayoptaḥ pra.pa.86ka/111; nikhātaḥ — {de nas btsugs pa'i mod de kho na'i skad cig la yal ga dang lo ma dang me tog dang 'bras bu phun sum tshogs pa'i shing n+ya gro d+ha chen po chu zheng gab pa zhig tu gyur te} nikhātamātrameva ca tacchākhāpatrapuṣpaphalasamṛddho mahānyagrodhaḥ parimaṇḍalastatraiva kṣaṇe nirvṛttaḥ a.śa.82kha/73; {seng ldeng gi phur pa grwa bzhir btsugs la} catasṛṣu dikṣu catvāraḥ khadirakīlakāḥ nikhātāḥ vi.va. 205ka/1.79; ucchritaḥ — {gser gyi sdong po}…{btsugs so//} sauvarṇastambhā ucchritāḥ vi.va.217kha/1.95; {pho brang dam pa rgyal mtshan dang ba dan sna tshogs btsugs pa} puravaramucchritadhvajavicitrapatākam jā.mā.13kha/14; samucchritaḥ — {ba dan dang rgyal mtshan kha dog sna tshogs can rab tu g}.{yo ba rnams btsugs pa} samucchritanānāvidharāgapracalitojjvalapatākadhvajam jā.mā.202ka/234; {de bzhin lag pa sbyar byas la/} /{srog shing 'dra bar btsugs byas nas/} /{de steng lag g}.{yas brkyang byas pa/} /{phyag rgya gdugs zhes bya bar brjod//} tadeva hastaṃ vinyastaṃ yaṣṭyākārasamucchritam \n dakṣiṇaṃ tu karaṃ kṛtvā visṛtaṃ chatramucyate \n ma.mū.248ka/281; nyastaḥ — {pus mo sa la btsugs nas} nyastekajānuḥ pṛthivītale ba.mā.62ka; sthāpitaḥ — {bram ze dang khyim bdag dad pa can rnams kyis phyogs de nyid du dus ston btsugs pa} śrāddhairbrāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ vi.va.162kha/1.51; nihitaḥ — {bya rnyi rab tu mi bzad pa/} /{bdag gis shin tu mang po btsugs//} nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ \n jā.mā.124ka/143; samarthitaḥ — {de lta na rnam par shes pa nyid las rnam par shes pa yin la/} {lus ni lhan cig byed pa yin pas nged kyi gzhung nyid btsugs par 'gyur ro//} tathā sati vijñānādeva vijñānaṃ dehastu sahakārītyasmatpakṣa eva samarthitaḥ syāt pra.a.95kha/103 2. nikhātavān—{so shing de sa la btsugs so//} taddantakāṣṭhaṃ pṛthivyāṃ nikhātavān a.śa.82kha/73. btsugs pa gdab pa|pratodaḥ ma.vyu.6934 (99ka). btsud|= {btsud pa/} {btsud nas} avatārya — {theg chen la btsud nas} avatārya mahāyāne ga.vyū.300kha/23. btsud pa|• kri. ({'dzud} ityasya bhūta.) 1. praveśito'bhūt — {de'i tshe gzhon nu lo bcu drug lon pa nas nyi shu lon pa'i skyed dang ldan pa dag grong khyer thams cad nas bsdus nas grong khyer der btsud do//} tena ca punaḥ samayena viṃśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan rā.pa.246kha/145 2. samādāpayati — {de bzhin gshegs pa de dag byang chub tu btsud de} taṃ bhagavān bodhau samādāpayati sa.pu.53ka/93 \n\n\n• bhū.kā.kṛ. avatāritaḥ — {de tshe dang ldan pa maud gal gyi bu chen pos dad par byas te/} {bstan pa la btsud nas bcom ldan 'das la shin tu dga' bar gyur to//} sa āyuṣmatā mahāmaudgalyāyanenā''varjitaḥ śāsane cāvatārito bhagavatyatyarthamabhiprasannaḥ a.śa.59kha/51; {de dag kyang ngas da ltar sangs rgyas kyi ye shes la btsud de/} {don dam pa thos par byas so//} te'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham sa.pu.113ka/181; {lam dam pa la btsud} kalyāṇe vartmanyavatārite jā.mā.4ka/3; niyojitaḥ — {mi 'bum phrag mang po dag kyang dge ba la btsud do//} bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni a.śa.32ka/28; āvartitaḥ — {'di dag ni kho bos chos kyi 'khor lo bskor ba la btsud pa'o//} mayaite āvartitā dharmacakrapravartanatāyām ga.vyū. 13ka/111; niyuktaḥ — {grong khyer ku shi'i gyad yul pa mang po chos la btsud pa} bahavaśca kauśīnāgarā mallā dharme niyuktāḥ a.śa.114ka/103; prakṣiptaḥ — {rab tu gdul bar bya ba'i phyir btson rar btsud par gyur to//} cārake prakṣiptānyabhūvan damanārthāya ga.vyū.191ka/273. btsud par gyur|kri. praveśito'bhūt — {thams cad kyang 'jig rten pa'i dga' ba dang 'tshog chas kyi bya ba shes pa bye ba phrag brgyad cu grong khyer der btsud par gyur to//} sarvalaukikaratyupakaraṇavidhijñānāmaśītikoṭyaḥ tasminnagare praveśitā abhūvan rā.pa.246kha/145; prakṣipto'bhūt—{rab tu gdul bar bya ba'i phyir btson rar btsud par gyur to//} cārake prakṣiptānyabhūvan damanārthāya ga.vyū.191ka/273. btsud byas|bhū.kā.kṛ. kāritam — {rung ba'i ba lang sgra yod na/} /{de nus min skyes kyis btsud byas//} gośabde'vasthite yogye tadaśaktijakāritāt \n ta.sa.97ka/866. btsun par gyur pa|= {btsun par gyur/} btsun|= {btsun pa/} btsun pa|• vi. abhijātaḥ — {bya btsun pa'i khyus sgra skad yid du 'ong ba'i dbyangs snyan par phyung ba} abhijātapakṣisaṅghamanojñarutaravitanirghoṣanikūjitāni ga.vyū. 231kha/309; ādeyaḥ — {yang byang chub sems dpa' rab tu byung ba ni brtul zhugs la nges par gnas pa'i phyir gzhan dag la tshig btsun pa yin gyi} punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati bo.bhū.162ka/213; {tshig btsun pa} ādeyavākyam ma.vyu.2809 (51ka); udāraḥ — {'di sngon byang chub sems dpar gyur pa'i tshe}…{cho rigs btsun pa dang ni ldan} bodhisattvabhūtaḥ kilāyaṃ…udārābhijanavān jā.mā.18ka/20; dra.— {rigs kyis btsun pa yin no//} kulīno bhavati ga.vyū.342ka/417 \n\n\n• saṃ. 1. gauravam — {lha dang}…{mi dang mi ma yin pa gzi brjid chen po gzi brjid chen po de dag nyid kyi dpal dang gzi brjid dang btsun pa mi bzod pas} teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ…manuṣyāṇāmamanuṣyāṇāṃ vā śriyaṃ ca tejaśca gauravaṃ ca asahamānāḥ a.sā.81ka/45 2. bhadantaḥ, sammānasūcakapadam — {btsun pa dpal len la sogs pa} bhadantaśrīlātādayaḥ abhi.sphu.155ka/880; {slob dpon btsun pa dbyig gnyen} ācāryabhadantavasubandhuḥ ma.ṭī.190ka/4; {rgyu des btsun pa bcom ldan 'das bdag gnod sbyin gyi sde dpon chen po yang dag shes zhes ming du chags so//} tena hetunā mama bhadanta bhagavansaṃjñeyasya mahāyakṣasenāpateḥ saṃjñeya iti nāmadheyaṃ samudapādi su.pra.36ka/69 \n\n\n• nā. 1. bhadantaḥ, sautrāntikācāryaḥ — {btsun pa na re sku'i stobs kyang thugs kyi stobs bzhin du mtha' yas pa yin no//} mānasavat kāyikamapyasyānantaṃ balamiti bhadantaḥ abhi.bhā.56ka/1089; {btsun pa zhes bya ba ni dpes ston pa'i gnas brtan yin no//} bhadanta iti dārṣṭāntikasthaviraḥ abhi.sphu.269ka/1089; {kha che yin la bye brag tu smra ba ma yin pa yang yod de/} {'dul ba shes pa la sogs pa dang mdo sde pa btsun pa la sogs pa gang dag yin pa'o//} santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186 2. gomī, nṛpaḥ — {rgyal po btsun pa zhes bya ba/} /{nga yi bstan pa nub byed pa/} /{dus kyi tha ma de yi tshe/} /{the tshom med par 'byung bar 'gyur//} bhaviṣyati na saṃdehaḥ tasmin kāle yugādhame \n rājā gomimukhyastu śāsanāntardhāpako mama \n\n ma.mū.310ka/484. btsun pa zla ba|nā. candragomī, ācāryaḥ — {btsun pa zla ba'i smon lam zhes bya ba} candragomipraṇidhānanāma ka.ta. 4386; ma.vyu.3493 (59kha). btsun par skye ba|abhijanma — {btsun par skye ba'i khyad par ni pha bzhin du rang gi rigs yang dag par 'dzin pa'i bu gtso bo'i mtshan nyid yin pa'i phyir ro//} abhijanmaviśeṣataḥ pitṛvaṃśasandhārakaurasaputralakṣaṇatvāt abhi.sa.bhā.90kha/123. btsun par bgyid|kri. gurukuryāt lo.ko.1903. btsun par bya ba|gurukāraḥ, mānanāparyāyaḥ ma.vyu.1761. (38kha). btsun par byas|bhū.kā.kṛ. gurukṛtaḥ — {mnyes par byas nas bsti stang byas/} {btsun par byas/} {ri mor byas/} {mchod pa dang bkur ba dang rim gro byas so//} ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni sa.pu.10ka/14. btsun par byed|kri. 1. gurukaroti — {bcom ldan 'das la bsti stang du byed/} {btsun par byed} bhagavantaṃ satkurvanti gurukurvanti sa.pu.113kha/181 2. gurukariṣyati — {grogs po dag gang la la rgya cher rol pa'i chos kyi rnam grangs 'di glegs bam du bris te 'chang ngamaklog gam bsti stang du byed dam btsun par byed dam} yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ pustakalikhitaṃ kṛtvā dhārayiṣyati (vācayiṣyati) satkariṣyati gurukariṣyati la.vi.214ka/317; gurukāraṃ kariṣyati — {sangs rgyas bye ba stong phrag sum cu la bkur sti byed/} {btsun par byed/} {ri mor byed/} {mchod par byed} (?) buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāṃ…kariṣyati sa.pu.54kha/97. btsun par byed pa|= {btsun par byed/} btsun mo|1. = {rgyal mo} rājñī — {rkang zhes bya ba ni rgyal po byung bar gyur to//}…{de'i btsun mo 'dul byed ma zhes bya ba byung bar gyur te} nalo nāma rājā babhūva…tasya ca rājñī damayantī nāma babhūva ta.pa.266ka/1001; mahiṣī — {de slad mi yi bdag po ni/} /{khyod kyi btsun mor 'os pa min//} tasmādeṣā narapatermahiṣī na tavocitā \n a. ka.179ka/20.43; patnī — {der ni skye gnas las ma skyes/} /{mi bdag btsun mor bdag gyur ces/} /{sems ni rab tu dang ldan des/} /{de yi mdun du smon lam btab//} ayonijā nṛpasyāhaṃ patnī syāmiti tatra sā \n praṇidhānaṃ puraścakre tasya cittaprasādinī \n\n a.ka.184ka/20.101; bhāryā—{de'i tshe de'i dus na rgyal po'i btsun mo pad mo dpal gyi snying po 'byung ba zhes bya ba byung ste} tena kālena tena samayena padmaśrīgarbhasambhavā nāma rājabhāryā'bhūt ga.vyū.248ka/330; strī — {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba} rājñaścakravartinaḥ strī bhavati abhirūpā vi.va.139kha/1.28; devī—{rgyal po de la btsun mo blo ngan ma zhes bya ba gtum zhing khro la gzu lums can zhig yod do//} tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā a.śa.92ka/82; kāntā — {pho brang 'khor du btsun mo rnams/} /{snying rje'i cho nge byung bar gyur//} antaḥpure ca kāntānāmudbhūtaḥ karuṇaḥ svaraḥ \n\n a.ka.222kha/24.165; jāyā — {rgyal po'ang rang gi btsun mo rnams/} /{tshul khrims kyis dbul nyid shes nas//} rājā'pi nijajāyānāṃ jñātvā śīladaridratām \n a.ka.144ka/14.60; lalanā — {sems kyi me long dag byed pa/} /{de mthong rgyal po'i btsun mo'i tshogs/} /{de dag ri mor bris pa bzhin/} /{de nyid du ni g}.{yo med gnas//} taṃ dṛṣṭvā rājalalanāścittadarpaṇamārjanam \n tatraiva niścalāstasthustāścitralikhitā iva \n\n a.ka.251kha/29.54; vanitā — {bA rA Na sIr sngon byung ba/} /{sa yi bdag po tshangs pas byin/}…/{de yi btsun mo}… {tshangs ldan ma zhes gyur//} vārāṇasyāmabhūtpūrvaṃ brahmadatto mahīpatiḥ \n… tasya brahmāvatī… vanitā'bhavat \n\n a. ka.289kha/37.24; vadhūḥ — {de sogs mi bdag btsun mo'i tshig/} /{dkar ba'i chos ni thos gyur nas//} ityādi dharmadhavalaṃ śrutvā nṛpavadhūvacaḥ \n a.ka.21kha/3.22; vallabhā — {rgyal po'i btsun mo'i skyed tshal gyi/} /{nags su} rājavallabhodyānakānane a.ka.183kha/20.99; dayitā—{btsun mo ma dri lhan cig} mādrīdayitayā sārdham a. ka.205kha/23.28; kalatram — {khyod kyi btsun mo sa gzhi ni/} /{lag 'gro'i longs spyod dag la chags/} /{ci slad khyod kyi nga rgyal ni/} /{mchog gi mtha' ru 'dzegs par 'gyur//} bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī \n ahaṅkāraḥ parāṃ koṭimārohati kutastava \n\n kā.ā.333kha/2.343; dārāḥ — {nor mang dpal yang rjes chags btsun mo rgya che ldan/} /{zan dron changs cig 'bras bu grub pa bzang po ltos//} bahu dhanamanuraktā śrīrudārāśca dārāḥ phalasamudayaśobhāṃ paśya kulmāṣapiṇḍyāḥ \n\n jā.mā.15kha/16; {btsun mo rnams dang nags sogs bzhin//} dārādivipinādivat ta.sa.42ka/427; antaḥpuram — {nga yi pho brang 'khor dang btsun mor bcas pa yang /} /{gang phyir nga yis de skad smras pa mnyan par gyis//} puraṃ ca sāntaḥpuramatra tena me niśamyatāṃ yena mayaivamucyate \n\n jā.mā.16ka/17; antaḥpurikā — {rgyal po gzugs can snying po yang dran nas}…{de'i nang nas btsun mo dpal ldan ma zhes bya ba} rājānaṃ ca bimbisāramanusmṛtya…tatra ca śrīmatī nāmāntaḥpurikā a.śa.147ka/137; avarodhanam—{kun las rgyal nas de ring khyod/} /{btsun mo rnams dang rtse bar byed//} jitvā viśvaṃ bhavānadya viharatyavarodhanaiḥ \n kā.ā.326ka/2.118; dra.— {de nas re zhig cig rgyal po'i btsun mo rtsa ba dang 'bras bu tshol du song ba'i 'og tu/} {byis pa gnyis bskyang ba'i phyir} atha kadācinmūlaphalārthaṃ gatāyāṃ rājaputryāṃ putrayoḥ paripālananimittam jā.mā.54ka/63 \n\n\n• pā. yoṣit — {rdo rje btsun mo'i b+ha ga rnams la bzhugs so//} vajrayoṣidbhageṣu vijahāra he. ta.1ka/2; {btsun mo'i b+ha ga bde chen du} yoṣidbhage sukhāvatyām he.ta.15kha/50; {re zhig btsun mo shes rab yin/} /{skyes bu thabs su brjod pa nyid//} yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ \n he.ta.9kha/28. btsun mo 'khor gyi bla|sthapatiḥ — {de bzhin du dge bsnyen lnga brgya dang btsun mo phreng rgyud ma dang rgyal rigs kyi bu mo dbyar tshul ma dang btsun mo 'khor gyi bla drang srong sbyin dang gna' mi dang}…{rnams kyis kyang skabs phye ste} tathā pañcabhirupāsakaśatairalpotsukā kriyate \n mālikayā devyā, varṣākārayā kṣatriyayā, ṛṣidattapurāṇābhyāṃ sthapatibhyām a.śa.193ka/178. btsun mo gces mchog|priyāgramahiṣī lo.ko.1903; dra. — {de ni 'gyel ma thag tu yang /} /{btsun mo gces mchog skyed pa'i ma/} /{bud med dag ni lnga brgya dang /} /{pho brang nang na bder 'dug pa//} tasminpatitamātreṇa sāntarjane vipriyāgramahiṣī ca \n paśyati pañcastrīśatebhī rājakulāntargatā sukhapraviṣṭakāyā \n\n su.pra.58ka/116. btsun mo mchog|agramahiṣī — {de skad smras nas btsun mo mchog/} /{brgyal nas sa der 'gyel bar gyur//} evamuktvā'gramahiṣī sammūrcchati patati tatra dharaṇīye su.pra. 58kha/117; dra. {btsun mo dam pa/} btsun mo dam pa|agramahiṣī — {de nas phyi zhig na btsun mo dam pa de langs nas} tataḥ paścātsā'gramahiṣī vyutthitā vi.va.189ka/1.63; agryamahiṣī — {'khor los sgyur ba'i rgyal po'i bu thu bo gzhon nu btsun mo dam pa las btsas pa} rājñaścakravartinaḥ putro jyeṣṭhaḥ kumāro'gryamahiṣīprasūtaḥ da.bhū.264kha/57; devī — {rgyal po gzugs can snying po}…{skyed mos tshal gyi sar btsun mo dam pa dang btsun mo'i 'khor dang bcas te dong nas} rājā bimbisāraḥ…devyā sahāntaḥpuraparivṛta udyānabhūmiṃ nirgataḥ a.śa.146kha/136; bhāryā — {de'i btsun mo dam pa bud med rin po che dpal gyi bzhin yongs su rgyas pa}…{byung bar gyur te} sampūrṇaśrīvaktrā nāma bhāryā'bhūt strīratnam ga.vyū.119kha/208. btsun mo blang bar bgyi|kri. niveśanaṃ kriyatām — {de'i slad du gzhon nu de'i btsun mo blang bar bgyi'o//} tasmānniveśanaṃ kumārasya kriyatām la.vi.71kha/96. btsun mo rin po che|strīratnam — {ji srid kyis tshe dang ldan pa kun dga' bos btsun mo rin po che'i bar du bshad pa de srid kyis bu mo des kyang nas kyi bya ba zin nas} yāvadā(yuṣmā)nānandaḥ strīratnaṃ vibhajati tāvattayā dārikayā te yavāḥ parikarmitāḥ vi.va.139kha/1.29. btsun mo'i sku srung|sauvidallaḥ — sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te \n\n a.ko.185kha/2.8. 8; rājastrīrakṣaṇādhikṛtānāṃ nāmāni a.vi.2.8.8. btsun mo'i khu ba mnyam zas can|vi. yoṣicchukrasamāhārī — {lag pas rdo rje dril bu 'khrol/} /{zab mo'i chos ni klog pa dang /} /{btsun mo'i khu ba mnyam zas can/} /{skye zhing skye bar 'gyur bar shog//} vajraghaṇṭāraṇatpāṇirgambhīradharmapāṭhakaḥ \n yoṣicchukrasamāhārī bhaveyaṃ janmajanmani \n\n he.ta.27ka/90. btsun mo'i 'khor|antaḥpuram 1. rājñaḥ strīgṛham — {lha btsun mo'i 'khor gyi nang 'dir de bzhin gshegs pa'i dbu skra dang sen mo'i mchod rten brtsigs te zhal bsro bar ci gnang} tatsādhu devo'sminnantaḥpure tathāgatasya keśanakhastūpaṃ pratiṣṭhāpayed a.śa.146kha/136 2. rājadārāḥ — {btsun mo'i 'khor rol mo'i cha byad rgyud gcig pa dang}… {pa Ta ha dang glu dang gar dang rol mo'i dbyangs sgra dang glu dbyangs sbyar ba legs par bslabs pa} antaḥpuraṃ tuṇava…paṭahanṛtyagītavāditrasaṅgītisamprayogasuśikṣitam la.vi.105kha/152; antaḥpurasundaryaḥ — {dga' ba'i tshal ltar nyams dga' mdzes pa'i tshal/} /{de yi btsun mo'i 'khor gyis gang bar gyur//} sa tadvanaṃ nandanaramyaśobhamākīrṇamantaḥpurasundarībhiḥ \n jā.mā.164ka/189; antaḥpurikāḥ — {der btsun mo'i 'khor gyis rgyal po la gsol pa} tatra cāntaḥpurikābhī rājā vijñaptaḥ a.śa.146kha/136. btsun mo'i 'khor gyi nyug rum|antaḥpurāvacaraḥ — {btsun mo'i 'khor gyi nyug rum lag na sba mkhar thogs pa rnams kyis bskor te/} {nags tshal de'i nang nas mthar gyis song ngo //} vetradaṇḍapāṇibhirantaḥpurāvacaraiḥ kṛtānuyātrastadvanamanuvicacāra jā.mā.167kha/193. btsun mo'i 'khor gyi nang na bzhugs pa|pā. antaḥpuravāsaḥ, buddhakṛtyabhedaḥ — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de}…{btsun mo'i 'khor gyi nang na bzhugs pa dang} tuṣitabhavanavāsādiṃ kṛtvā… antaḥpuravāsaḥ śi.sa.160ka/153. btsun mo'i 'khor 'dug pa'i gnas|antaḥpuranivāsasthānam — {btsun mo'i 'khor 'dug pa'i gnas dang 'brel ba nyid la'o//} antaḥpuranivāsasthānasambaddhatāyām vi.sū.47ka/59. btsun mo'i b+ha ga|pā. yoṣidbhagaḥ, vajrayoṣidbhagaḥ — {btsun mo'i b+ha ga bde chen du/} /{ston pa sum cu rtsa gnyis mtshan/} /{gtso bo dpe byad brgyad cur ldan/} /{khu ba zhes byas rnam par gnas//} dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ \n yoṣidbhage sukhāvatyāṃ śukranāmna vyavasthitaḥ \n\n he.ta.15kha/50. btsun mo'i tshogs|antaḥpuram — {bdag ni btsun mo'i tshogs las phyir/} /{phyogs te bag ma gzhan gsar blang //} mamāntaḥpuravaimukhyāt vivāho'bhinavaḥ kṛtaḥ \n\n a.ka.144kha/14.65; antaḥpurāṅganāḥ — {lha mo lus ni mi snang ba'i/} /{tshig de thos nas sa bdag ni/} /{khros pas de yi byung tshul dag/} /{btsun mo'i tshogs la rab tu dris//} antarhitatanordevyāḥ śrutveti vacanaṃ nṛpaḥ \n kupitastatra vṛttāntaṃ papracchāntaḥpurāṅganāḥ \n\n a.ka.147kha/68.72. btsun mo'i tshogs bcas|vi. sāntaḥpuraḥ — {de nas dpyid kar byang phyogs bdag po ni/} /{chags ldan btsun mo'i tshogs bcas rtse dga'i slad/} /{nags kyi nang rnams blta zhing dge mtshan gyis/} /{de yi bsti gnas nye ba'i sa gzhir 'ongs//} athottarāśādhipatirvasante vanāntarālokanakautukena \n sāntaḥpuraḥ kelisukhāya kāmī tadāśramopāntamahīmavāpa \n\n a.ka.295ka/38.8. btsun mo'i tshogs dang bcas|= {btsun mo'i tshogs bcas/} btsun mo'i tshogs gnas|antaḥpurapadam — {blta ba'i rjes su mthun pa yis/} /{rgyal bu'i dgongs pa sa bdag gis/} /{shes nas btsun mo'i tshogs gnas su/} /{de ni blangs nas bkod par gyur//} ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ \n putrasyāntaḥpurapade tāmādāya nyaveśayat \n\n a.ka.218kha/24.119. btsun mo'i zhal lta ba|nā. sthapatiḥ ma.vyu.3667 (61kha). btsums|= {btsums pa/} {btsums te} nimīlya — {de'i tshe gal te lta ba'i shes pas 'ga' zhig gis bltas nas/} {phyis mig btsums te/} {rigs la sogs pa'i chos kyis rnam par rtog par byed pa} tadā''locanājñānena yadi kaścidālocya paścādakṣiṇī nimīlya jātyādidharmato vikalpayati ta.pa.13ka/472; nimīlayitvā — {de na gcig ni mig btsums te lung nod par byed do//} tatraikaścakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti vi.va.103kha/2.89. btsums gyur|bhū.kā.kṛ. nimīlitam — {shes pa'i mig ni btsums gyur de dag la/} /{bdag gis gzhan du gartag tu ci yang med//} nimīlitajñānavilocanāṃstān kimanyathā'haṃ paritarkayāmi \n\n jā.mā.109ka/127; {mig ni btsums par gyur pa rnams/} /{rang bzhin gyis ni mnyam la'ang 'khrul bar gyur//} nimīlitajñānavilocanānāṃ svabhāva eṣa skhalituṃ same'pi \n jā.mā.104ka/120. btsums pa|• saṃ. nimīlanam — {mig btsums pa} cakṣurnimīlanam ta.pa.18ka/482; {mig btsums pa tsam gyis zhig pa'i shes pa la gnod pa nyid rtogs pa yang med do//} na cākṣinimīlanānnaṣṭe jñāne bādhyatā pratīyate pra. a.3ka/4; nimeṣaḥ ma.vyu.7202 (102kha) \n\n\n• bhū.kā.kṛ. mīlitam — {de yi tshig gis mig btsums nas/} /{bya la zhon nas de yis phyin//} tannināya khagārūḍhā tadgirā mīlitekṣaṇam \n\n a.ka.148kha/14.111; nimīlitam — {yid kyi rnam par shes pa ni mig btsums kyang skye ba ni yin} manovijñānaṃ tu nimīlitalocanasyāpyupajāyate pra.a.57ka/65; nimiñjitam ma.vyu.2669 (49kha); vikuñcitam — {na chung de dag de yi dri yis myos/} /{snar snom dbugs ni bsrings pas mig kyang btsums//} tadgandhamattāḥ kṣaṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ \n jā.mā.158ka/182. btsums par gyur pa|= {btsums gyur/} btsem|= {btsem pa/} btsem pa|sevanam — {lci ba'i byug pas bskus par btsem mo//} dattagomayopalepe sevanam vi.sū.69kha/86; {nus pa nyid yin na btsem pa dang lhan pa ring po dag glan pas phyir bcos par bya'o//} śakyatāyāṃ pratisaṃskaraṇaṃ sevanadaṇḍakārgaḍakadānaiḥ vi.sū.73ka/90. btsem par bya|• kri. sīvyet — {lci ba med na chag chag btab cing phyags par ro/} /{de btsem par bya'o//} abhāve gomayasya siktasammṛṣṭe \n sīvyedenam vi.sū.69kha/86 \n\n\n• saṃ. sambandhanam—{ral na btsem par bya'o//} chede sambandhanam vi.sū.25kha/31. btsem par bya ba|= {btsem par bya/} btsem bya|= {btsem par bya/} btsems|= {btsems pa/} btsems pa|vi. sīvitam — {de'i chos gos chen po}…{nyis sbyar du btsems pa gang yin pa de ni snam sbyar zhes bya'o//} yattāvadasya jyeṣṭhaṃ cīvaraṃ…dviguṇasīvitaṃ vā… iyamucyate saṅghāṭī śrā.bhū.45kha/115; syūtam — {phyag dar khrod ni legs par bkrus pa dang btsems pa dang kha bsgyur ba bcang bar bya'o//} sudhautasyūtaraktaṃ pāṃsukūlaṃ dhārayet vi.sū.69kha/86; mi.ko.26ka \n btses|= {gtses/} btso|= {btso ba/} btso ba|• kri. ( {'tshod} ityasyā bhavi.) pacyate—{der sems can dmyal ba pa de dag phru ba rnams su btso zhing} tatra te nārakāḥ kumbhiṣu pacyante śi.sa.48ka/45 \n\n\n• saṃ. pākaḥ — {a sho ka yi me tog tshogs/} /{me yi ngo bor nges byas kyang /} /{sreg dang btso bar snang ba can/} /{shes pa nam yang skye mi 'gyur//} aśokastabakādau hi pāvakādhyavasāyinaḥ \n na dāhapākanirbhāsi vijñānaṃ jātu jāyate \n\n ta.sa.108ka/943; pacanam—{der g}.{yos dang btso ba yang mi bya'o//} sādhanapacanasyāpyatrākāraṇam vi. sū.78ka/95; {btso ba dang bsreg pa legs par byas pa} śobhanaṃ sādhanapacanaṃ karoti vi.va.190kha/1.65; pācanam—{de nas gzhan yang myos byed dang /} /{btso ba yang dag rab bshad bya//} athātaḥ sampravakṣyāmi āsavānāñca pācanam \n sa.u.298ka/26.1. btso bar 'gyur|kri. pacyate — {de dag gnyis ka sdig las can/} /{'o dod 'bod la sogs par btso//} ubhau tau pāpakarmāṇau pacyete rauravādiṣu \n\n la.a.157kha/104. btso bar bya ba|kṛ. pākyam — {btso bar bya ba'i 'byung ba'i khyad par la ltos pa'i me de nyid zhim par tshos pa'i rgyu yang yin zhing /} {de nyid mi zhim par tshos pa'i rgyu yang yin la} sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākaheturbhavati sa evāsvādupākahetuḥ abhi.bhā.6ka/885. btso bya|= {btso bar bya ba/} btso blag mkhan|rajakaḥ — {btso blag mkhan ni bdag nyid che/} /{bu mo ut+pa la mthing ga'i mdog//} nīlotpaladalākārāṃ rajakasya mahātmanaḥ \n kanyām gu.sa.125kha/76; {gos la btso blag mkhan bzhin du/} /{las la rab tu sgrub par byed//} yathaiva rajako vastre karmaṇe pratipadyate \n sū. a.189kha/87; nirṇejakaḥ syādrajakaḥ a.ko.203ka/2.10.10; rañjayati vastrāṇīti rajakaḥ \n rañja rāge a.vi.2.10.10; *ḍombaḥ — {gdol pa sme sha can rigs dang/} /{btso blag mkhan du yang yang skyes//} jāyate \n caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ \n\n śi.sa.76ka/74; la.a.157kha/105. btso blag mkhan ma|nā. rajakī, yoginī—{dbang ldan du btso blag mkhan ma ste/} {rnal 'byor ma brgyad do//} īśāne rajakīti yoginyaṣṭakam vi.pra.162ka/3.126; {tshangs ma ni nya pa ma dang drag mo ni gar mkhan ma dang dpal mo ni btso blag mkhan ma ste brgyad do//} brahmāṇī kaivartī \n raudrī naṭī \n lakṣmī rajakītyaṣṭau vi.pra.164ka/3.132. btso blag pa|= {btso blag mkhan} marjūḥ, rajakaḥ — {mardzu btso blag pa} śrī.ko.176ka \n btso blag byed|dra.— {chos gos 'khru zhing btso blag byed} cīvarāṇi dhāvayanti a.śa.93ka/84. btso blag ma|nā. rajakī, yoginī — {sems can thams cad 'tshod pa'i phyir/} /{btso blag ma zhes de bzhin brjod//} rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā \n\n he.ta. 6kha/16; dra. {btso blag mkhan ma/} btso ma|• saṃ. puṭapākaḥ — {gser btso ma la sogs par byas pa yang ngo //} hemni ca puṭapākādikṛtaḥ pra.a.89ka/106 \n\n\n• vi. taptam — {la lar me mdag phung po chen po ni/} /{btso ma'i gser ltar rab tu 'bar ba ni//} jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare \n jā.mā.176kha/204; prataptam — {btso ma gser gyi 'od ldan pa'i/} /{byis pa zung ni de las btsas//} sā'sūta bālayugalaṃ prataptakanakaprabham \n\n a.ka.146kha/68.60; uttaptam — {gser mchog btso ma'i kha dog 'dra ba'i mdog/} /{dpal ldan lus can tshig 'bru gsal bar smra//} uttaptacāmīkarasannikāśaṃ śrīmadvapurvyaktapadākṣarā vāk \n jā.mā.116ka/135; sūttaptam — {btso ma ni kha sbyar du bskol ba la sogs pas nang gi dri ma yongs su sbyangs pa'o//} sūttaptaṃ puṭapākādinā pariśodhitāntarmalam bo.pa.61kha/26; tapitam — {rgyal ba de yi sku ni btso ma'i gser gyi mdog//} tapitakanakavarṇaṃ tasya gātraṃ jinasya rā.pa.250ka/151; *kṣaumam—{ras bal btso ma'i gos dag gam/} /{reg dang za bar byed pa nyid/} /{bad kan rmi lam dag tu 'dod//} karpāsaṃ kṣaumapaṭṭaṃ… sparśane grasane caiva śleṣmike svapnamiṣyate \n ma.mū.181ka/109; dra. {zar ma/} btso ma'i gser|taptatapanīyam — {la lar me mdag phung po chen po ni/} /{btso ma'i gser ltar rab tu 'bar ba ni//} jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare \n jā.mā.176kha/204; tapitakanakam — {de yi sku ni btso ma'i gser gyi mdog} tapitakanakavarṇaṃ tasya gātram rā.pa.250ka/151. btso ma'i gser gyi mdog|vi. tapitakanakavarṇaḥ — {rgyal ba de yi sku ni btso ma'i gser gyi mdog//} tapitakanakavarṇaṃ tasya gātraṃ jinasya rā.pa.250ka/151. btso rdza|ukhā, pātraviśeṣaḥ — piṭharaḥ sthālyukhā kuṇḍam a.ko.196kha/2.9.31; okhati bhojanasthānaṃ gacchatīti ukhā \n ukha gatau a.vi.2.9.31. btso lag mkhan|= {btso blag mkhan/} btso lag mkhan ma|= {btso blag mkhan ma/} btsog|= {btsog pa/} btsog chu|dravaḥ — {btsog chu yang dbo bar bya'o//} choraṇaṃ ca dravasya vi.sū.5kha/6. btsog pa|vi. kutsitaḥ — {mchan khung gnyis nas rngul 'dzag cing /} /{btsog pa'i dri ni 'byung bar 'gyur//} kakṣāsvāgharate svedo gandho vāyati kutsitaḥ \n śi.sa. 51ka/49. btsong|1. palāṇḍuḥ — palāṇḍustu sukandakaḥ a.ko.164kha/2.4.147; kaphaṃ piparti pūrayatīti palāṇḍuḥ \n pā pālanapūraṇayoḥ a.vi.2.4.147 2. = {btsong ba/} btsong na brim pa|vi. krayasubhagaḥ — {btsong na brim pa de ni bum pa 'dir blugs so//} prakṣiptaṃ krayasubhagaṃ tadatra kumbhe \n\n jā.mā.93ka/106. btsong ba|1. vikrayaḥ — {rnal 'byor zhugs pa'i rnal 'byor pas/} /{nyo dang btsong bar mi bya 'o//} krayavikrayo na kartavyo yoginā yogavāhinā \n la.a.171ka/129; {do shal btsong ba'i blo yis yongs su rgyu bar byed pa na//} hārasya vikrayadhiyā parivartamānaḥ a.ka.33kha/53.55; {e ma'o khyod kyi tshong zong btsong ba 'di ni sngon ma byung ba zhig go//} apūrvaḥ khalvayamatrabhavataḥ paṇyavikrayārambhaḥ jā.mā. 92ka/105 2. vāṇijyā — {chos btsong bas 'tsho ba sbyar bar mi bya'o//} na dharmavāṇijyayā jīvitaṃ kalpayet vi. sū.79ka/96. btsong ba'i rin|= {rin thang} avakrayaḥ, mūlyam mi.ko.41kha \n btsong bar 'dod pa|vi. vikretukāmaḥ — {bram ze'i khye'u nga'i lus btsong par 'dod na/} {lus 'di nyo ba'ang ma rnyed do//} ahaṃ māṇavaka ātmānaṃ vikretukāmaḥ \n asya cā''tmabhāvasya krāyakaṃ na labhe a.sā.435ka/245. btsong bar bya|dra.— {gal te srog chags med na rnying pa btsong bar bya'o//} purāṇaṃ vikrīya niṣprāṇakaṃ cet vi.sū. 27ka/33. btsong bar bya ba ma yin pa|avikrayatā — {kun dga' ra ba dang gtsug lag khang dang de dag gi gzhi dang gnas mal dag ni btsong bar bya ba yang ma yin no//} avikrayatā'syā''rāmavihāratadvastuśayanāsanānām vi. sū.72kha/89. btsong bya|= {btsong bar bya/} btsongs|= {btsongs pa/} {btsongs te/} {o nas} vikrīya — {bram ze'i khye'u nga ni chos 'dod pa'i phyir bdag nyid btsongs te chos la mchod par bya bar 'dod} ahaṃ māṇavaka dharmakāmatayā imamātmānaṃ vikrīya dharmapūjāṃ kartukāmaḥ a.sā.435ka/245. btsongs pa|• bhū.kā.kṛ. vikrītaḥ — {rtag tu bdag gis phyugs rnams kyi/} /{sha la rab tu bcad nas btsongs//} paśūnāṃ māṃsamutkṛtya vikrītaṃ satataṃ mayā \n\n a.ka.168ka/19.53; {lus ni g}.{yog tu btsongs rnams la/} /{rang dgar gnas pa ga la yod//} sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ \n\n a.ka.74ka/7.38; {brlang pos zil mnan skye bo dam pa ni/} /{yul gzhan dag tu btsongs bzhin ci zhig brjod//} alaṃkṛtaḥ sādhujanaḥ khalena kiṃ vakti vikrīta ivānyadeśe \n\n a.ka.285kha/105.42 \n\n\n• saṃ. vikrayaḥ — {nyin re bzhin rtswa btsongs pa de'i rin rnyed pa tsam gyis skye bo phongs pa rnams slong ba la mgu bar byed do//} pratyahaṃ tṛṇavikrayopalabdhayā vibhavamātrayā'rthijanapraṇayasammānatāṃ cakāra jā.mā.23ka/25. btsongs par gyur|bhū.kā.kṛ. vikrītaḥ — {gnyis skyes de yi shing rta yang /} /{gzhan gyi yul du btsongs par gyur//} vikrītaḥ paradeśe ca rathastena dvijanmanā \n a.ka.204kha/23.15. btsongs par gyur pa|= {btsongs par gyur/} btsod|mañjiṣṭhā, raktavarṇalatāviśeṣaḥ — mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā \n\n maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi \n a.ko.160kha/2.4. 90; mañjuni manojñe varṇe tiṣṭhatīti mañjiṣṭhā a. vi.2.4.90; samaṅgā yo.śa.4kha/65; dra.— {gau rI kha dog nag por 'gyur/} /{chom rkun ma ni btsod dang mtshungs//} kṛṣṇavarṇā bhaved gaurī caurī mārtaṇḍasannibhā \n he.ta. 24kha/80. btsod ka|vi. māñjiṣṭhaḥ — {'od zer kha dog sna tshogs pa kha dog du ma 'di lta ste/} {sngon po dang}…{btsod ka dang}… {gser gyi kha dog rnams} nānāvarṇā anekavarṇā raśmayaḥ …tadyathā—nīla… māñjiṣṭha… suvarṇavarṇāḥ a.sā. 399ka/226; {lus las 'od zer sna tshogs sngon po dang ser po dang dmar po dang dkar po dang btsod ka dang shel gyi kha dog lta bu 'byung ba'o//} vividhā arciṣaḥ kāyānnirgacchanti nīlapītalohitāvadātama(ā)ñjiṣṭhāḥ sphaṭikavarṇāḥ bo.bhū.32kha/41. btsod kha|= {btsod ka/} btsod dang mtshungs|vi. mārtaṇḍasannibhaḥ — {gau rI kha dog nag por 'gyur/} /{chom rkun ma ni btsod dang mtshungs//} kṛṣṇavarṇā bhaved gaurī caurī mārtaṇḍasannibhā \n he.ta. 24kha/80. btson|bandhaḥ — {btson khang} bandhagṛham a.ka.337kha/44.14; kārā — {btson khang} kārāgṛham a.ka.283kha/105. 21; bandhanam — {bzhi pa gzugs can snying po 'di/} /{bu yis btson du bcings} bimbisāraścaturtho'sau dhṛtaḥ putreṇa bandhane \n a.ka.341kha/44.63; uddānam — same tūddānabandhane a.ko.187ka/2.8.26. btson khang|= {btson ra} kārāgṛham — {khrag gis bsgos te sngon skyes de/} /{bcings nas sa bdag mdun sar khrid/} /{de bzhin sha dang bcas pa bstan/} /{btson khang dag gi mgron du byas//} taṃ (bhikṣuṃ) baddhvā bhūpatisabhāṃ nītvā raktāktamagrajaḥ \n tadvatsamāṃsaṃ saṃdarśya cakre kārāgṛhātithim \n\n a.ka.283kha/105.21; bandhanāgāram — {bu dang gnyen rnams mtha' dag ni/} /{btson khang nang du rnam par bkod//} bandhanāgāravinyastasamastasutabāndhavaḥ a.ka.21kha/52.21; {btson khang dag tu bcings pa de/} /{dus kyis brjed par gyur pa na//} nibaddhe bandhanāgāre tasmin kālena vismṛtam \n a.ka.283kha/105.23; bandhagṛham — {de ltar gyur pa ma skyes dgras/} /{shes nas dogs pas 'khrugs gyur te/} /{pha yi btson khang dag gi ni/} /{bug pa shin tu chung ba'ang bkag//} ajātaśatrustadvṛttaṃ jñātvā śaṅkākulaḥ pituḥ \n nyavārayadbandhagṛhe susūkṣmavivarāṇyapi \n\n a.ka.337kha/44.14; bandhanam — {btsun mos zas dag btson khang du/} /{gsang nas rab tu 'jug par byas//} patnyā praveśitaṃ tasya bandhane gūḍhabhojanam \n a.ka.336kha/44.5; dra. {btson ra/} btson du bzung ba|vi. bandīkṛtaḥ — {bden pa'i brtul zhugs long la sems can gsod pa spongs/} /{skye bo btson du bzung ba 'di rnams ma lus thong //} satyavrato bhava visarjaya sattvahiṃsāṃ bandīkṛtaṃ janamaśeṣamimaṃ vimuñca \n jā.mā.198ka/230. btson du bzung ba med|vi. vimuktabandhanam — {sgo rnams phye zhing btson du bzung ba med//} vighaṭṭitadvāravimuktabandhanam jā.mā.201ka/233. btson dong|dra.— {srid pa'i btson ra zhes bya ba la/srid} {pa ni 'khor ba'o/} /{de nyid btson ra ste/} {'ching ba ni btson dong ngo //} bhavavāraka iti \n bhavaḥ saṃsāraḥ, sa eva vārakaṃ bandhanāgāram ta.pa.249ka/213. btson rdzi|bandhanapālakaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang}…{btson rdzi rnams dang}…{ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā — aurabhrikāḥ… bandhanapālakāḥ… vāgurikāśca abhi.bhā.187kha/640. btson ra|kārāgṛham — {bdag gi pha ma sring mo dang /} /{spun zla bu mo bu dag kyang /} /{btson ra dag tu bcings gyur pa/} /{nor med na ni grol mi 'gyur//} pitā mātā svasā bhrātā duhitā tanayaśca me \n ruddhāḥ kārāgṛhe muktiṃ nā''yānti draviṇaṃ vinā \n\n a.ka.21kha/52.23; kārāgāram — {btson ra dag las keng rus bzhin/} /{rid pa'i rnam pa mdog mi sdug/} /{gos med skra ni gyen du langs/} /{de ni yi dwags bzhin du 'thon//} kārāgārāt kṛśākāraḥ kaṅkāla iva dhūsaraḥ \n ūrdhvakeśo vivasanaḥ sa preta iva niryayau \n\n a.ka.284ka/105.25; kārāsadanam—{skyon bcas bud med lag pa'i zhags pas bsdams/} /{'khor ba'i btson ra dag tu mya ngan byed//} śocanti yoṣidbhujapāśabaddhāḥ saṃsārakārāsadane sadoṣāḥ \n\n a.ka.123ka/65. 59; bandhanāgāram—{de gnyis kyis 'dod pa'i khams kyi btson ra nas 'byung du mi ster bas sgo pa lta bu yin no//} tau hi kāmadhātubandhanāgārāt niṣkramaṇaṃ na dattau, dauvārikavat abhi.sphu.133ka/840; {'khor ba nyid btson ra yin la} saṃsāra eva bandhanāgāram bo.pa.47kha/7; cārakaḥ — {'khor ba'i btson rar bsdams pa'i nyam thag rnams//} bhavacārakabandhano varākaḥ bo.a.2ka/1. 9; bandhanam — {btson ra de dag nas bkye ba} tato bandhanāt parimokṣitāḥ ga.vyū.196ka/277; {sems can thams cad 'khor ba'i btson ra nas gdon no//} sarvasattvān saṃsāracārakānniṣkrāmayeyam śi.sa.187kha/186; vārakam — {srid pa'i btson ra zhes bya ba la/srid} {pa ni 'khor ba'o/} /{de nyid btson ra ste/} {'ching ba ni btson dong ngo //} bhavavāraka iti \n bhavaḥ saṃsāraḥ, sa eva vārakaṃ bandhanāgāram ta.pa.249ka/213. btson ra na 'khod|= {btson ra na 'khod pa/} btson ra na 'khod pa|vi. bandhanagataḥ — {sems can gang dag btson ra na 'khod pa de dag kyang btson ra nas thar bar gyur to//} ye ca sattvā bandhanagatāsteṣāṃ bandhanamokṣo'bhūt rā.pa.244ka/142. btson ra nas thar bar gyur|kri. bandhanamokṣo'bhūt — {sems can gang dag btson ra na 'khod pa de dag kyang btson ra nas thar bar gyur to//} ye ca sattvā bandhanagatāsteṣāṃ bandhanamokṣo'bhūt rā.pa.244ka/142. btson ra'i srung ma|= {btson srung /} btson rar 'jug pa|cārake prakṣepaḥ — {lus la brdeg pa'am btson rar 'jug pa'am} kāyaprahārāt, cārake prakṣepāt bo.pa.108ka/78. btson srung|cārakapālaḥ — {btson srung ltar gsug gis bsgrub par bya ba} cārakapālavadutkocasādhyaḥ śi.sa. 129kha/125; bandhanarakṣī — {de nas gdug pa'i btson srung gis/} /{de yi bka' las spu gri yis/} /{dam du bcings pa de yi ni/} /{rkang pa rnam par bcad pa byas//} tatastasya tadādeśāt cakrurbandhanarakṣiṇaḥ \n kṣureṇa gāḍhabaddhasya pādayostadvikartanam \n\n a.ka.337kha/44.15; vadhakaḥ — {chom rkun du 'du shes pa dang btson srung du 'du shes pa dang} corasaṃjñā vadhakasaṃjñā śi.sa.50ka/47. btsos|= {btsos pa/} {btsos te/} {o nas} paktvā — {shin tu 'o ma 'dzag ces bya ba'i sman yod de/} {de mar las btsos nas btung bar bya'o//} sudhā nāmauṣadhistayā ghṛtaṃ paktvā pātavyam vi.va.216ka/1.92; adhiśrāya — {de shing gi lo ma gzhon nu dag btsos te/} {des zas kyi dgos pa byas te} sa taruṇāni taruparṇānyadhiśrāya tairāhāraprayojanamabhiniṣpādya jā.mā.32ka/37. btsos pa|• vi. pakvaḥ — {der btsos pa'i slong mos 'tsho bar bya'o//} tatra pakvabhaikṣeṇa yāpayiṣyāmi a.śa.104kha/94; {dka' thub nags mtha' 'dir 'bar ba/} /{bdud rtsi zhes pa'i sman chen ni/} /{mthong ste zhun mar la btsos pa/} /{khyod rang nyid kyis btung bar bya//} dīptā tapovanānte'smin sudhā nāma mahauṣadhiḥ \n dṛśyate haviṣā pakvā pātavyā sā svayaṃ tvayā \n\n a.ka.105ka/64. 217; svinnaḥ — {de nas byang chub sems dpa' lo ma lhags shing rnying pa cung zad rlon pa rnams btus te chu'i nang du btsos pa de dag za zhing mi dga' ba med par} atha bodhisattvaḥ pratyārdratarāṇi śīrṇaparṇāni samāhṛtya tairudakasvinnairanutkaṇṭhitamatirvartamānaḥ jā.mā.32ka/37; kvathitam mi.ko.146kha \n\n\n• saṃ. pākaḥ — {de yis ri la ring po nas/} /{chos gos tshos khu 'tshed pa yi/} /{me las skyes pa'i du ba dag/} /{mthong nas be'u btsos par bsams//} sa dūrāccīvarakvāthapāke vahnisamudgatam \n parvate dhūmamālokya vatsapākamamanyata \n\n a.ka.282ka/105.5; {'dir rjen pa btsos pa gang yin pa ni de'i'o//} so'tra pāko ya āmasya vi.sū.36ka/45; pacanam — {de la btsos pa dang bsregs pa de bstabs so//} sa taṃ sādhanapacanaṃ samarpayati vi.va.190kha/1.65; śrapaṇam — {dka' bas rnyed de btsos pa de dag thams cad kyang /} /{de la byin nas bdag nyid dga' bas tshim par gyur//} kṛcchropalabdhamapi tacchrapaṇaṃ samastaṃ tasmai dadau svayamabhūcca mudeva tṛptaḥ \n\n jā.mā.32kha/37 \n\n\n• bhū.kā.kṛ. = {tshos kyis btsos pa} raktam — {snam bu sngon por btsos pa dang //} kambalā nīlaraktāśca la.a.171ka/129; {le brgan du btsos pa'i skud pa la lan bdun bzlas brjod byas te} saptajaptena sūtreṇa kusumbharaktena ma.mū.205ka/224. btsos pa nyid|pakvatā—{snod phyogs na 'dug na des kyang sa der btsos pa nyid yin no//} pradeśasthatayā'pi pātrasya tadbhūmipakvatā vi.sū.36ka/46. btsos sha|ukhyam, paiṭharam — ukhyaṃ tu paiṭharam a.ko.197ka/2.9.45; ukhāyāṃ saṃskṛtam ukhyam a.vi.2.9. 45. rtsa|• saṃ. 1. nāḍiḥ, o ḍī, dhamaniḥ — {nang du ni ro 'bab pa'i rtsa stong phrag bdun cu rtsa gnyis su 'gyur ro//} adhyātmani dvāsaptatisahasranāḍyo rasavāhinyo bhavanti vi.pra.234ka/2.34; {bad kan gyi rtsa zad pa ni snying stobs kyi khams dang mkhris pa'i rtsa zad pa ni rdul gyi khams dang rlung gi rtsa zad pa ni mun pa'i khams} śleṣmanāḍīkṣayaḥ sattvadhātuḥ, pittanāḍīkṣayo rajodhātuḥ, vātanāḍīkṣayastamodhātuḥ vi.pra.253ka/2.65; nāḍī tu dhamaniḥ sirā a.ko.174kha/2.6.65; antaḥsuṣiratvāt naḍākhyatṛṇavat tiṣṭhatīti nāḍī a.vi.2.6.65; dhamaniḥ — {mdze can lus ni lus rma can/} /{sha bri ngan cing rtsa 'thon pa//} kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ \n\n vi.va.290ka/1.112; śirā — {rtsa mi mngon dang mdud pa med//} gūḍhā nirgranthayaḥ śirāḥ abhi.a.12ka/7.21; sirā — {lus 'di la skra dang}…{rtsa}…{yod do//} santi asmin kāye keśāḥ…sirāḥ vi.va.184kha/2.109; rasaharaṇī — {de'i mgul gyi 'khor thams cad dang bzhin gyi 'khor thams cad na rtsa ji snyed cig yod pa} tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ ga.vyū.233ka/310 2. {rtswa} ityasya sthāne 3. = {rtsa ba/} \n\n\n• pā. nāḍiḥ, o ḍī — {rigs drug gi rtsa rnams ni la la nA dang ra sa nA dang a ba d+hU tI dang bshang ba dang gci ba dang khu ba 'bab pa rnams so//} ṣaṭkulanāḍyo lalanārasanā'vadhūtīviṇmūtraśukravāhinyaḥ vi.pra.244kha/2. 57; {dbu ma'i rtsa la} madhyanāḍyām vi.pra.226kha/2.16; {thun tshod brgyad kyi rtsa} aṣṭapraharanāḍyaḥ vi.pra.244kha/2.57; {'pho ba bcu gnyis kyi rtsa} dvādaśasaṃkrāntināḍyaḥ vi.pra.244kha/2.57; {rigs sum cu rtsa drug gi rtsa rnams} ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57; {ro 'bab pa'i rtsa stong phrag bdun cu rtsa gnyis} dvāsaptatisahasranāḍyo rasavāhinyaḥ vi.pra.234ka/2.34; nāḍikā — {rtsa las dbugs rab rgyu ba'i 'chi ltas kyi nyin zhag rnams kyis srog gi grangs shes par byed do//} nāḍikāśvāsapravāheṇāriṣṭadinaiḥ prāṇasaṃkhyā jñāyate vi.pra.251kha/2.64; {lus kyi rtsa thig mnyam pa nyid kyi man ngag ces bya ba} śarīranāḍikābindusamatāmnāyanāma ka.ta.2410 \n\n\n• ni. saṃkhyādyotakanipātaḥ — {nyi shu rtsa brgyad} aṣṭāviṃśatiḥ śrā.bhū.67kha/170; {sum cu rtsa gcig} ekatriṃśat abhi.bhā.229ka/768; {khyim sum cu rtsa drug} ṣaṭtriṃśad rāśayaḥ ma.mū.105ka/14; {drug cu rtsa bzhi} catuṣṣaṣṭiḥ la.vi.66kha/88. rtsa kog|= {sdong rtsa} śaṅkuḥ, sthāṇuḥ mi.ko.148kha \n rtsa rgyud|= {rtsa ba'i rgyud/} rtsa rgyun|nāḍikā, kālamānaviśeṣaḥ — {se gol brgya yi tshogs dag la/} /{rtsa rgyun gcig tu bstan pa yin/} /{rtsa rgyun bzhi la chu tshod bstan/} /{chu tshod bzhi la thun zhes bya//} acchaṭāśatasaṅghātaṃ nāḍikā ca prakīrtitā \n caturnāḍikayo ghaṭītyuktā caturghaṭayā praharaḥ smṛtaḥ \n\n ma. mū.201ka/218. rtsa sgo|śirāmukham — {rtsa sgo rnams las khrag ni zag pa nyid} śirāmukhaiḥ syandata eva raktam nā.nā.247kha/204. rtsa can|= {rtsa ba can/} rtsa gcod pa|nāḍikācchedaḥ — {dkyil 'khor lnga dang snying stobs dang rdul dang mun pa'i rtsa gcod pa} pañcamaṇḍalasattvarajastamonāḍikācchedaḥ vi.pra.253ka/2.65. rtsa 'jing che ba|pā. 1. mahāpakṣaḥ, dānasya prabhāvaviśeṣaḥ — {pha rol tu yang gang dang gang du skyes par phyug pa dang longs spyod che ba dang btsan 'jing che ba dang g}.{yog 'khor mang bar 'gyur la}…{rnam pa bzhi po 'di dag ni sbyin pa'i mthu yin te} paratra ca yatra yatra pratyājāyate āḍhyo bhavati mahābhogo mahāpakṣo mahāparivāra ityeṣa caturākāro dānasya prabhāvaḥ bo.bhū.39ka/50 \n2. mahāpakṣatā, sampadbhedaḥ — {dbang phyug phun sum tshogs pa ni longs spyod che ba dang rtsa 'jing che ba dang 'khor phal che ba yin no//} mahābhogatā mahāpakṣatā mahāparivāratā ca aiśvaryasampat bo.bhū.16ka/19. rtsa 'jing chen po|= {rtsa 'jing che ba/} rtsa 'thung|pādapaḥ, vṛkṣaḥ — {shing gi phreng sogs mthong ba na/} /{rtsa 'thung gcig nyid mthong las min/} /{gnyis pa'i yal ga can shes pas/} /{dang po'i yal ga can nges pa//} tarupaṅktyādisandṛṣṭāvekapādapadarśanāt \n dvitīyaśākhivijñānādādyo'sāviti niścayaḥ \n\n ta.sa.57ka/550. rtsa 'thon|= {rtsa 'thon pa/} rtsa 'thon pa|vi. dhamanisantataḥ — {mdze can lus ni lus rma can/} /{sha bri ngan cing rtsa 'thon pa//} kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ \n\n vi.va.290ka/1.112; dra. {rtsa nas 'thon/} rtsa mdud med pa|nirgranthiśiraḥ, anuvyañjanabhedaḥ ma. vyu.276 (8ka). rtsa nas bton|bhū.kā.kṛ. uddhṛtaḥ — {nyes pa nyams smad rtsa nas bton/} /{yon tan spel nas rnam par sbyangs//} karṣayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ \n guṇāḥ śa.bu.111ka/30; apoddhṛtaḥ — {de rtsa nas ma bton cing drungs ma phyung na ji ltar zag pa zad pa yin} tasyāmanapoddhṛtāyāmanunmūlitāyāṃ kathaṃ kṣīṇāsravo bhavati abhi.sphu.221kha/1001. rtsa nas 'thon|vi. unmūlitaḥ — {shA ri'i bu yi mthus bslangs pa'i/} /{rlung stug chen po che ba yis/} /{mu stegs byed kyi spro ba bzhin/} /{rtsa nas 'thon zhing dum bur gyur//} śāriputraprabhāvotthairvipulaistanmukhā (tumulā li.pā.)nilaiḥ \n unmūlitaḥ śakalatāṃ tīrthyotsāha ivā''pa saḥ \n\n a.ka.189kha/21.62. rtsa nas phyung ba|= {rtsa ba nas phyung ba/} rtsa nas ma bton|vi. anapoddhṛtaḥ — {de rtsa nas ma bton cing drungs ma phyung na ji ltar zag pa zad pa yin} tasyāmanapoddhṛtāyāmanunmūlitāyāṃ kathaṃ kṣīṇāsravo bhavati abhi.sphu.221kha/1001. rtsa nor|mūladhanam — nīvī paripaṇo mūladhanam a.ko.200ka/2.9.80; mi.ko.42ka \n rtsa snar ma|rohiṇīnāḍī — {mnyam gnas ni shar gyi 'dab ma'i rtsa snar ma la lhag pa'i lha'o//} samānaḥ pūrvadale'dhidevo rohiṇīnāḍyām vi.pra.238ka/2.42. rtsa phran|śiphā—śākhāśiphā'varohaḥ syāt a.ko.104kha/2.4.11; śinoti tanūkaroti vṛkṣamūlamiti śiphā a.vi.2.4.11. rtsa ba|1. mūlam \ni. vṛkṣādeḥ — {zhugs shing gang rtsa ba nyams pa/} {de las me tog dang 'bras bu rnams mi 'byung ngo //} yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti śi.sa.157ka/150; {gtsang ba'i rtswa yi rtsa bas ni/} /{me sgron tshad dang ldan byas nas//} śucinā tṛṇamūlena kuryādulkāṃ pramāṇataḥ \n ma.mū.170ka/91; {e ren da rtsa nas tshig thal/}…/{po son cha yi rtsa ba dang //} eraṇḍamūlaṃ yavakṣāraṃ…madanodbhavamūlaṃ ca ma.mū.277ka/435; pādaḥ— {rtsa bas 'thung ba} pādapaḥ ta.pa.68kha/589 \nii. kandaḥ — {'bras bu rtsa bas sa bdag gis/} /{mgron byas ngal bsos de la ni//} sa viśrāntaḥ kṛtātithyaḥ phalamūlairmahībhujā \n a.ka.179kha/79.46; {rtsa ba 'bras bu sna tshogs gsol bar mdzod cig} bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca vi. va.215kha/1.92; kandaḥ, o dam — {spos ngad ldang gi ngos las blangs shing snying po thob gyur pa/} /{gur gum gsar pa'i rtsa ba'i tshogs kyis rab tu khyab par byas//} tāṃ gandhamādanataṭoddhṛtalabdhasārairvyāptāṃ cakāra navakuṅkumakandavṛndaiḥ \n\n a.ka.154kha/70.8; {'dir pad+ma rnams kyi rtsa ba dang sdong bu ni a yig las byung ba'o//} atra kamalānāṃ kandaṃ nālaṃ ca akāreṇodbhūtam vi.pra.46kha/4. 49 \niii. ākaragranthādyarthe — {'di man chad du ni rtsa ba'i gzhung nyid kyi don bshad par blta'o//} ataḥ paraṃ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ abhi.sa.bhā.14ka/18; {de lta na de srid du zhes bya ba ni rtsa ba'i skabs kyi mjug bsdu ba yin no//} mūlaprakaraṇamapi nigamayati—evaṃ tāvadityādinā vā.ṭī.81kha/37; {rtsa ba'i grub pa'i mtha' las gsungs so//} mūlasiddhānte uktāḥ vi.pra.200ka/1.75; {rtsa ba'i de kho na} mūlatattvam ma.bhā.10kha/83; {rtsa ba'i rnam pa gsum ste/} {chung ngu dang 'bring dang chen po'o//} mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ abhi.bhā.19kha/938; {rtsa ba'i zhal} mūlamukham he.ta.23kha/78 \niv. = {dang po} ādiḥ — {de la dang po ni sdug bsngal gyi dang po'i rgyu yin pa'i phyir rtsa ba'i rgyu yin no//} tatra prathamo duḥkhasyādikāraṇatvānmūlahetuḥ abhi.sphu.254ka/1061; {rmongs pa'i rtsa 'dir bdag blo med//} asmin mohamūle na me matiḥ a. ka.247kha/29.5; {yang srid pa'am las kyi srid pa'i rtsa ba ni phra rgyas rnams yin} punarbhavasya karmabhavasya vā mūlam anuśayāḥ abhi.sphu.88ka/760 \nv. = {rgyu} hetuḥ — {'dun pa'i rtsa ba can zhes bya ba ni 'dun pa'i rgyu can zhes bya ba'i tha tshig go//} chandamūlakā iti chandahetukā ityarthaḥ abhi.sphu.253ka/1059; {rtsa ba'i sgra ni rgyu'i don yin no//} hetvartho hi mūlaśabdaḥ abhi.sphu.253kha/1060 \nvi. = {rten} ādhāraḥ—{ci'i phyir bcom ldan 'das kyis tshul khrims rtsa ba'i don du gsungs she na/} {rtsa ba'i don ni gzhi'i don dang rten gyi don yin te} kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam \n pratiṣṭhārtha ādhārārtho mūlārthaḥ śrā.bhū.22ka/53 \nvii. antikādau — {song nas sgo yi rtsa ba la/} /{'od chen der ni 'dug par gyur//} gatvā dvāramūle'smiṃ sthita eva mahādyutiḥ \n\n ma. mū.301kha/469; {bud med dang ni skyes pa yis/} /{gang gi srin lag rtsa ba la/} /{rdo rje rtse dgu par gyur pa/} /{mi bskyod pa yi rigs mchog nyid//} anāmikāmūle yasya striyo vā puruṣasya vā \n navaśūkaṃ bhaved vajramakṣobhyakulamuttamam \n\n he.ta.29ka/98 \nviii. mūlarāśiḥ — {rtsa ba'i phung po la drug gi chas rnyed pa dbus ma'i phung po la bu lon du 'gyur ro//} mūlarāśau ṣaḍbhāgena labdhaṃ madhyame rāśau ṛṇaṃ bhavati vi.pra.175ka/1.28 \n2. mūlakaḥ, o kam, kandaviśeṣaḥ — astrī tu mūlakam a.ko.165ka/2. 4.157; praśastāni mūlānyasyeti mūlakam a.vi.2. 4.157 \n3. = {tshig rkang} pādaḥ, ślokapādaḥ — {pa ni rtsa ba bskang ba'o//} kakāraḥ pādapūraṇārthaḥ tri.bhā.165ka/80; padam — {rkyang pas bshad pa ma yin pa ste/} {'di ltar rtsa ba gnyis pa'am rtsa ba gsum pa'am rtsa ba bzhi pa'am rtsa ba lnga pa 'am rtsa ba drug par rtsa ba bsdebs te bshad pa gang yin pa de ni tshigs su bcad pa'i sde zhes bya'o//} yā na gadyena bhāṣitā \n api tu pādopanibandhena dvipadā vā, tripadā vā, catuṣpadā vā, pañcapadā vā, ṣaṭpadā vā iyamucyate gāthā śrā.bhū.56ka/137 \n4. = {pad rtsa} bisam — {bram ze khyod kyi rtsa ba sus khyer ba//} bisāni te brāhmaṇa yo hyahārṣīt jā.mā.101kha/116 \n5. = {'bras bu'i rtsa ba} bandhanam — {yongs su smin pa'i dbang gis rtsa ba snyi bar gyur te/'bab} {chu de'i nang du lhung} paripākavaśācchithilabandhanaṃ tasyāṃ nadyāṃ nipapāta jā.mā.158ka/182; vṛntam ma.vyu.6220 (88kha) \n6. daṇḍaḥ, o ḍam, cāmarāderaṅgam — {lha'i g}.{yag rnga'i rdul yab kyi rtsa ba} divyāni cāmaradaṇḍāni kā.vyū.213kha/273; nālam — {de nas ston pa'i gdan gser gyi/} /{pad rtsa nor bu'i rang bzhin la/} /{shA ri'i bu yis de bzhin btags//} śāsturāsanahemābjanāle maṇimaye tataḥ \n śāriputreṇa baddhaṃ tat a.ka.2kha/50.14. rtsa ba'i|maulaḥ — {'di rtsa ba'i gtan tshigs ni ma yin no//} na tvayaṃ maulo hetuḥ pra.a.137ka/482; {rtsa ba'i sbyor ba} maulaḥ prayogaḥ ta.pa.311ka/1084; maulikam — {rtsa ba yi ni tshad ma nyid/} /{tshad ma gzhan gyis grub byas na//} maulike ca pramāṇatve pramāṇāntarasādhyatā \n ta.sa.104ka/917. rtsa ba rko ba|vi. mūlikaḥ — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na bram ze las su rtsa ba rko ba zhig gnas pa} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ mahānagaryāmanyatamo mūliko brāhmaṇaḥ a. śa.251ka/230. rtsa ba bskang ba|pādapūraṇam — {pa ni rtsa ba bskang ba'o//} kakāraḥ pādapūraṇārthaḥ tri.bhā.165ka/80; dra. {rtsa ba bskangs pa/} rtsa ba bskangs pa|pādapūraṇam — {yang zhes bya ba ni bsdu ba'am rtsa ba bskangs pa'am lhag pa'i tshig ste} ceti samuccaye pādapūraṇe'dhikavacane vā ma.ṭī.191ka/5; dra. {rtsa ba bskang ba/} rtsa ba brgya pa|= {nye shing} śatamūlī, śatāvarī — śatamūlī bahusutā'bhīrurindīvarī varī \n\n ṛṣyaproktābhīrupatrīnārāyaṇyaḥ śatāvarī \n aheruḥ a.ko.161ka/2.4.100; śataṃ bahūni mūlānyasyāḥ santīti śatamūlī a.vi.2. 4.100; yo.śa.6kha/96. rtsa ba can|• vi. mūlakaḥ — {'dun pa'i rtsa ba can zhes bya ba ni 'dun pa'i rgyu can zhes bya ba'i tha tshig go//} chandamūlakā iti chandahetukā ityarthaḥ abhi.sphu.253ka/1059; {'jig rten 'di na dge sbyong dang bram ze kha cig gi lta ba tha dad par gyur pa gang dag yin pa de dag ni 'jig tshogs la lta ba'i rtsa ba can yin no//} yāni vā punarihaikatyānāṃ śramaṇabrāhmaṇānāṃ pṛthagloke dṛṣṭigatāni satkāyadṛṣṭimūlakāni tāni abhi.sphu.312kha/1189; maulikaḥ — {rtsa ba ni dang po'i shes pa'o//} {de gang la yod pa ni rtsa ba can te} mūlaṃ prathamaṃ jñānam, tatra bhavaṃ maulikam ta.pa.224kha/918 \n\n\n• nā. mūlikaḥ, brāhmaṇaḥ — {bA rA Na sIr skye gzhan de/} /{bram ze rtsa ba can zhes gyur//} vārāṇasyāṃ sa vipro'bhūnmūlikākhyo'nyajanmani \n a.ka.278kha/103.21 \n\n\n• u.pa. mūlaḥ — {gal te de ni rig byed kyi/} /{rtsa can yin na yid sogs bzhin/} /{rig byed smra po kho na la/} /{de dag de ltar ston par 'gyur//} yadyasau vedamūlaḥ syād vedavādibhya eva tu \n upadeśaṃ prayaccheyuryathā manvādayastathā \n\n ta.sa.117kha/1015. rtsa ba gcod|= {rtsa ba gcod pa/} rtsa ba gcod pa|mūlacchedaḥ — {dge ba'i rtsa ba gcod pa ni log par lta ba chen po yongs su rdzogs par gcod do//} kuśalamūlacchedastu mithyādṛṣṭyā bhavatyadhimātraparipūrṇayā abhi.bhā.207kha/697. rtsa ba bcad pa|= {rtsa ba nas bcad pa/} rtsa ba chad|= {rtsa ba chad pa/} rtsa ba chad pa|mūlacchedaḥ — {bslab pa phul dang shi 'phos dang /} /{mtshan gnyis dag ni byung ba dang /} /{rtsa ba chad dam mtshan 'das las/} /{so sor thar pa'i 'dul ba gtong //} prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ \n ubhayavyañjanotpattermūlacchedānniśātyayāt \n\n abhi.ko.12ka/4.38. rtsa ba chen po|= {sgog skya} mahākandaḥ, laśunam mi.ko.59kha \n rtsa ba gnyis|mūladvayam — {dad dang}…/{rtsa ba gnyis rnam mi 'tshe dang /} /{brtson 'grus rtag tu dge las 'byung //} śraddhā…mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā \n\n abhi. ko.5ka/2.25; {rtsa ba gnyis ni dge ba'i rtsa ba gnyis po chags pa med pa dang zhe sdang med pa dag yin no//} mūladvayaṃ dve kuśalamūle alobhādveṣau abhi.bhā.65ka/191. rtsa ba gnyis pa|vi. dvipadā — {rkyang pas bshad pa ma yin pa ste/} {'di ltar/} {rtsa ba gnyis pa'am}…{rtsa ba drug par rtsa ba bsdebs te bshad pa gang yin pa de ni tshigs su bcad pa'i sde zhes bya'o//} yā na gadyena bhāṣitā \n api tu pādopanibandhena dvipadā vā… ṣaṭpadā vā iyamucyate gāthā śrā.bhū.56ka/137. rtsa ba brtan par gnas pa nyid|dṛḍhamūlapratiṣṭhitā—{'di yang /} {rtsa ba brtan par gnas pa nyid/} /{ces bya ba 'di dang sbyar ro//} asya ca dṛḍhamūlapratiṣṭhitetyanena sambandhaḥ ta.pa.225kha/920. rtsa ba brtan par byed|kri. mūlaṃ dṛḍhīkaroti — {nyon mongs pa 'jug pa na bya ba bcu byed de/} {rtsa ba brtan par byed do//} kleśo hi pravartamāno daśa kṛtyāni karoti—mūlaṃ dṛḍhīkaroti abhi.bhā.226kha/760. rtsa ba dang bcas pa|vi. samūlam — {nyon mongs pa can} ({gyi sems} ){ni mi dge ba'i rtsa ba gnyis kyis rtsa ba dang bcas pa yin no//} kliṣṭacittaṃ hi dvābhyāmakuśalamūlābhyāṃ samūlam abhi.bhā.46ka/1048. rtsa ba dang bral ba|vi. mūlavarjitam — {kun mkhyen ma yin pas bstan pa'i/} /{rtsa ba dang bral tshig gis ni/} /{kun mkhyen rtogs par byed pa na/} /{rang gi tshig gis cis byed min//} asarvajñapraṇītāt tu vacanānmūlavarjitāt \n sarvajñamavagacchantaḥ svavākyāt kiṃ na jānate \n\n ta.sa. 116ka/1006. rtsa ba du ma za ba|vi. anekamūlikaḥ — {blun po dag gdung bas yongs su gdung ba rnam pa sna tshogs kyis lus dag pa tshol zhing ston pa 'di lta ste/} {sngags spyod pa dang}…{rtsa ba du ma za ba dang} nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante prajñāpayanti ca sammūḍhāḥ \n tadyathā—mantravicārakaiḥ…anekamūlikaiḥ la.vi.122kha/182. rtsa ba nas bcad pa|• vi. mūlacchinnaḥ — {sdig can khyod ni shing sA la chen po rtsa ba nas bcad pa ltar de mod byang chub sems dpas sgyel bar 'gyur//} prapātiṣyase tvamadya pāpīyaṃ bodhisattvena mahāsāla iva mūlacchinnaḥ \n\n la.vi.162ka/243; mūlanikṛttaḥ — {gang po dga' bar gyur nas/} {dga' zhing mgu la rab tu dga' ste}…{sdong po rtsa ba nas bcad pa bzhin du bcom ldan 'das kyi zhabs la phyag 'tshal nas} pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ…bhagavataḥ pādayornipatya a. śa.3ka/2; chinnamūlaḥ — {bab col tshol ba'i nyon mongs rnams/} /{'tshe ba'i rang bzhin bzod dka' 'di/} /{rtsa ba bcad pa'i ljon shing bzhin/} /{rang gi lus la ltung ba nyid//} hiṃsāmayo hyayaṃ kleśo duḥsahaḥ sāhasaiṣiṇām \n svaśarīre patatyeva chinnamūla iva drumaḥ \n\n a.ka.168kha/19.55 \n\n\n• saṃ. mūlopacchedaḥ — {pha ma de gnyis shin tu rtsa ba nas bcad na pha ma bsad pa yin no//} anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho bhavati la.a.110ka/57. rtsa ba nas bcom pa|mūlopaghātaḥ — {phung po phan tshun du mtshan nyid mi 'thun pa 'dus pa shin tu rtsa ba nas bcom pas dge 'dun la phye ba zhes bya'o//} bhinnānyonyalakṣaṇasya skandhasaṅghātasyātyantamūlopaghātātsaṅghabheda ityucyate la.a.110ka/57. rtsa ba nas 'thon pa|= {rtsa nas 'thon/} rtsa ba nas phyung|= {rtsa ba nas phyung ba/} rtsa ba nas phyung ba|vi. unmūlitaḥ — {'di dag ni rgyu dang 'bras bu la skur ba dge ba dkar po'i phyogs kyi rgyu lta ba ngan pas rtsa ba nas phyung ba yin gyi} ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ la.a.91kha/38. rtsa ba nas 'byin pa|mūlonmūlanam — {grogs kyi mdza' gcugs rtsa ba nas/} /{'byin pa'i rgyur ni rab 'gyur gang /} /{de ni bud med smin ma dag/} /g.{yo zhing dgod kyang smra bar byed//} tadvadanti hasantyo'pi bhrūvilāsena yoṣitaḥ \n yatprayāti suhṛtsnehamūlonmūlanahetutām \n\n a. ka.282ka/36.23; unmūlanam—{yang na ji skad bshad chos ldan/} /{de dag shin tu rtsa 'byin la/} /{dri ma med pa'i nus yod pa'i/} /{de bzhin gnyen po srid pa yin//} yathoktadharmāṇāmeṣāṃ sambhāvyo yadi vā(') malaḥ \n atyantonmūlane dakṣaḥ pratipakṣastathaiva hi \n\n ta.sa.124kha/1078; ta.pa.308kha/1078. rtsa ba nas 'byin par bgyid pa|unmūlanam — {'khor ba rtsa ba nas 'byin par bgyid pa} unmūlanaṃ ca saṃsārasya kā.vyū.230kha/293. rtsa ba nas med par gyur pa|bhū.kā.kṛ. nirmūlitaḥ — {rtsa ba nas med par gyur pa la slar ldang bar mi rigs pa'i phyir ro snyam du dgongs so//} nirmūlitasya punarutthānāyogāditi bhāvaḥ bo.pa.86ka/47. rtsa ba nas med par byed|= {rtsa ba nas med par byed pa/} rtsa ba nas med par byed pa|• kri. nirmūlayati—{byang chub kyi sems gang gis}…{sdug bsngal ba'i rnam par smin pa rnams nges par sreg par byed de/} {de'i rnam par smin pa nye bar 'joms te rtsa ba nas med par byed do//} duḥkhavipākāni yad bodhicittaṃ nirdahati tadvipākopaghātānnirmūlayati bo.pa.50ka/10 \n\n\n• saṃ. unmūlanam — {nyon mongs pa de rnams thob pa gcod pa'i sgo nas rtsa ba nas med par byed pa'i phyir ro//} teṣāṃ kleśānāmunmūlanāt prāpticchedataḥ abhi.sphu.183kha/938; nirmūlanam — {'di ni sdig pa thams cad rtsa ba nas med par byed pa'i thabs chen po yin no//} idaṃ tu sarvapāpanirmūlane mahānupāyaḥ bo.pa.50ka/11. rtsa ba phur bu lta bu nyid|kīlapādakatvam — {mnan par 'os pa'i rtsa ba phur bu lta bu nyid kyang ngo //} kīlapādakatvaṃ cā''kramaṇīyasya vi.sū.33ka/41. rtsa ba 'byung ba la 'dug pa|pā. āhāryapādakārohaḥ, prāyaścittikabhedaḥ—{rtsa ba 'byung ba la 'dug pa'i ltung byed do//} āhāryapādakārohaḥ (he prāyaścittikam) vi.sū. 33ka/41; āhāryapādakārohī ma.vyu.8438 (117ka). rtsa ba ma grub pa|anirvṛttamūlā, bhaiṣajyaviśeṣaḥ — {rtsi chen po'i rnam pa rtsa ba ma grub pa zhes bya ba yod de/} {de'i mthus 'dzam bu'i gling gi shing thams cad kyang yan lag thams cad du rnam par 'phel lo//} astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ, yasyāḥ prabhāvena sarvajambudvīpakā vṛkṣā sarvā(ṅgeṇa bho.pā.) vivardhante ga.vyū. 312kha/398. rtsa ba ma grub pa'i sman gyi rgyal po chen po lta bu|vi. anirvṛttamūlamahābhaiṣajyarājabhūtam — {rigs kyi bu byang chub kyi sems ni}…{sangs rgyas kyi chos thams cad rnam par 'phel bar byed pas rtsa ba ma grub pa'i sman gyi rgyal po chen po lta bu'o//} bodhicittaṃ hi kulaputra…anirvṛttamūlamahābhaiṣajyarājabhūtaṃ sarvabuddhadharmavivardhanatayā ga. vyū.310kha/397; dra. {rtsa ba ma grub pa/} rtsa ba ma chad pa|vi. avicchinnamūlaḥ — {rtsa ba ma chad pa nyid phyir/} /{chos nyid mkhyen pa nyams pa min/} /{kun mkhyen skyes bur gang gis smras//} ye tvavicchinnamūlatvād dharmajñatve'hate sati \n sarvajñān puruṣānāhuḥ ta.sa.121ka/1046. rtsa ba med pa|• vi. amūlaḥ — {chos thams cad ni rtsa ba med pa ste} amūlā eva ca sarvadharmāḥ śi.sa.146kha/140; nirmūlaḥ — {de med rtsa ba med pa yi/} /{bkod pa'i nges par bzung ba} *{yin//} tadabhāve hi nirmūlā racanā nāvadhāryate \n\n ta.sa.83kha/768; {'brel ba rtsa med bud med ni/} /{be ta sa yi 'khri shing bzhin//} nāryo vetasavallarya iva nirmūlabandhanāḥ \n\n a.ka.269ka/32.46; vicchinnamūlaḥ — {rtsa ba med pa nyid kyi phyir/} /{chos nyid shes pa nyams 'gyur na/} /{kun mkhyen skyes bur gang smras pa//} ye'pi vicchinnamūlatvāddharmajñatve hate sati \n sarvajñān puruṣānāhuḥ ta.sa.114kha/994 \n\n\n• saṃ. amūlā, vṛkṣaviśeṣaḥ — {shing gi rigs rtsa ba med pa zhes bya ba yod de/} {de'i rtsa ba mthar thug pa mi dmigs mod kyi/} {shing rnams la yal ga dang lo ma dang 'dab ma dang me tog shin tu rgyas pa dra ba lta bur gyur pa yang snang ngo //} astyamūlā nāma vṛkṣajātiḥ \n tasya mūlapratiṣṭhānaṃ nopalabhyate, sarvaśākhāpatrapalāśasaṅkusumitā ca vṛkṣeṣu jālībhūtā ca saṃdṛśyate ga.vyū.322kha/405 \n\n\n• pā. amūlakam, saṅghāvaśeṣabhedaḥ ma.vyu.8376 (116ka). rtsa ba med pa'i rtsa ba can|vi. amūlamūlaḥ — {des na chos thams cad ni rtsa ba yongs su chad pa ste/} {snying po med pa'i rtsa ba can}…{rtsa ba med pa'i rtsa ba can zhes brjod do//} tata ucyante—sarvadharmāḥ (paricchinnamūlā) asāramūlā… amūlamūlā iti ra.vyā.98kha/45. rtsa ba yongs su chad pa|vi. paricchinnamūlaḥ—{des na chos thams cad ni rtsa ba yongs su chad pa ste/} {snying po med pa'i rtsa ba can}…{rtsa ba med pa'i rtsa ba can zhes brjod do//} tata ucyante—sarvadharmāḥ (paricchinnamūlā) asāramūlā… amūlamūlā iti ra.vyā.98kha/45. rtsa ba la mngon par zhen pa'i sems pa las gyur pa|pā. mūlābhiniveśasañcetanīyatā, cetanākarmabhedaḥ — {rtsa ba la mngon par zhen pa'i sems pa las gyur pa ni 'di lta ste/} {'ga' zhig mi dge ba'i rtsa ba chags pa la sogs pas zil gyis non cing sems non nas mngon par zhen pa drag pos bsams te mi dge ba la spyod pa'o//} mūlābhiniveśasañcetanīyatā yathā kaścidakuśalamūlaiḥ lobhādibhirabhibhūta āviṣṭacittastīvreṇābhiniveśenābhisandhāyākuśalamācarati abhi.sa.bhā.46kha/64. rtsa ba shin tu gnas pas brtan pa|pā. supratiṣṭhitadṛḍhamūlaḥ, bodhisattvasamādhiviśeṣaḥ—{de}…{byang chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba la mnyam par gzhog ste}…{rtsa ba shin tu gnas pas brtan pa zhes bya ba dang} saḥ…suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate…supratiṣṭhitadṛḍhamūlaṃ ca da.bhū.233kha/39. rtsa ba shin tu rnam par dag pa 'grub pa|suviśuddhamūlaniṣpādanam lo.ko.1907. rtsa ba gsum las skyes|vi. trimūlajaḥ — {sbyor ba rtsa ba gsum las skyes//} prayogastu trimūlajaḥ abhi.ko.13kha/4.68; {de yi mjug thogs las byung phyir/} /{brnab sems sogs rtsa gsum las skyes//} tadanantarasambhūterabhidhyādyāstrimūlajāḥ \n abhi.ko.13kha/4.69. rtsa ba'i skabs|mūlaprakaraṇam — {de lta na de srid du zhes bya ba ni rtsa ba'i skabs kyi mjug bsdu ba yin no//} mūlaprakaraṇamapi nigamayati—evaṃ tāvadityādinā vā.ṭī.81kha/37. rtsa ba'i skye ba|pā. maula utpādaḥ, utpādabhedaḥ — {skye ba ni rnam pa gnyis te/} {gcig ni rtsa ba'i skye ba'o/} /{gzhan ni skye ba'i skye ba zhes bya ba ste} dvividho hyutpādaḥ—eko maula utpādaḥ, aparaśca utpādotpādasaṃjñakaḥ pra.pa.50kha/60. rtsa ba'i 'khor lo|mūlacakram — {de'i tshe gzhi de yis ni 'phral la myur bar rtsa ba'i 'khor lo drug de dag la dus mun pa chen po'i rlung ni rab tu 'jug par 'gyur ro//} tadā śīghraṃ tenāśrayeṇa praviśati sahasā mūlacakreṣu ṣaṭsu kālo mahātamo vāyuḥ vi.pra.262kha/2.72. rtsa ba'i grub mtha'|mūlasiddhāntaḥ — {'dir phyogs gsum po gang yin pa de dag ni mjug rings 'char ba'i longs spyod dang 'brel bar gza' lnga rnams kyi rtsa ba'i grub pa'i mtha' las gsungs so//} atra ye tripakṣāste ketūdayabhogasambandhinaḥ pañcagrahāṇāṃ mūlasiddhānte uktāḥ vi.pra.200ka/1.75. rtsa ba'i rgyu|pā. mūlahetuḥ, ādikāraṇam — {de la dang po ni sdug bsngal gyi dang po'i rgyu yin pa'i phyir rtsa ba'i rgyu yin no//} tatra prathamo duḥkhasyādikāraṇatvānmūlahetuḥ abhi. sphu.254ka/1061. rtsa ba'i rgyud|mūlatantram, tantrabhedaḥ — {bsdus pa'i rgyud kyi rgyal po dus kyi 'khor lo'i 'grel bshad rtsa ba'i rgyud kyi rjes su 'jug pa stong phrag bcu gnyis pa dri ma med pa'i 'od ces bya ba las bdud dang bgegs mtha' dag nyams par byed pa mchog gi 'dod pa'i lha dang dam pa'i lam nges pa'i mdor bsdus pa chen po ste dang po'o//} iti mūlatantrānusāriṇyāṃ dvādaśasāhasrikāyāṃ laghukālacakratantrarājaṭīkāyāṃ vimalaprabhāyāṃ sakalamāravighnavināśataḥ parameṣṭadevatāsanmārganiyamo (mamaho bho. pā.)ddeśaḥ prathamaḥ vi.pra.113kha/1, pṛ.11. rtsa ba'i sgra|mūlaśabdaḥ — {ga bi sogs las ba lang blo/} /{rtsa ba'i sgra rjes 'brangs she na//} gāvyāderapi gobuddhirmūlaśabdānusāriṇī \n\n ta.sa.97ka/866. rtsa ba'i sgrub thabs|mūlasādhanam lo.ko.1907. rtsa ba'i gtan tshigs|maulaḥ hetuḥ — {gnod par byed pa'i tshad ma ni ci zhig yin/} {gang nye bar bstan pas rtsa ba'i gtan tshigs kyi khyab pa ldog pa yin zhe na} kiṃ punarbādhakaṃ pramāṇaṃ yasyopadarśanena maulasya hetorvyāptipratīti (vyāvṛtti bho.pā.)rbhavati vā.ṭī.58ka/13. rtsa ba'i ltung ba|pā. mūlāpattiḥ — {'phags pa nam mkha'i snying po'i mdo las kyang rtsa ba'i ltung ba'i skabs su gsungs te} āryākāśagarbhasūtre ca mūlāpattiprastāve coktam bo.pa.104kha/73. rtsa ba'i de kho na|pā. mūlatattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang}…{mkhas pa'i de kho na ste} daśavidhaṃ tattvam, yaduta—mūlatattvam… kauśalyatattvañca ma.bhā.10kha/83. rtsa ba'i nor|= {rtsa nor/} rtsa ba'i gnas|mūlapīṭham — {rtsa ba'i gnas kyi 'og tu 'thab mo pa'i sa la cha gcig go//} mūlapīṭhasyādha eko vibhāgo yodhabhūmyām vi.pra.220ka/1.144. rtsa ba'i rnam pa|mūlaprakāraḥ — {rtsa ba'i rnam pa gsum ste/} {chung ngu dang 'bring dang chen po'o//} mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ abhi.bhā.19kha/938. rtsa ba'i rnam par rtog pa|pā. mūlavikalpaḥ, abhūtaparikalpabhedaḥ — {yang dag pa ma yin pa'i kun du rtog pa ni rnam pa bcu ste/} {rtsa ba'i rnam par rtog pa ni kun gzhi'i rnam par shes pa ste/} {rnam par rtog pa thams cad kyi sa bon du gyur pa'i phyir ro//} abhūtaparikalpo daśavidhaḥ \n tatra mūlavikalpa ālayavijñānam, sarvavikalpānāṃ bījabhūtatvāt abhi.sa.bhā.101kha/137. rtsa ba'i rnam par shes pa|pā. mūlavijñānam, ālayavijñānam — {rtsa ba'i rnam par shes pa'i reg pa la sogs pa ni ma bsgribs la lung du ma bstan pa'o//} mūlavijñāne hyanivṛtāvyākṛtāḥ sparśādayaḥ tri.bhā.153kha/48. rtsa ba'i pad+ma|mūlapadmam—{de'i phyed kyis rtsa ba'i pad+ma ste/} {de'i phyir snying po'i pad+ma'i gnyis 'gyur ro//} tadardhena mūlapadmam, tasmād garbhapadmād dviguṇyam vi.pra.135kha/3.71. rtsa ba'i phung po|mūlarāśiḥ — {rtsa ba'i phung po la drug gi chas rnyed pa dbus ma'i phung po la bu lon du 'gyur ro//} mūlarāśau ṣaḍbhāgena labdhaṃ madhyame rāśau ṛṇaṃ bhavati vi. pra.175ka/203. rtsa ba'i bla ma|mūlaguruḥ lo.ko.1907. rtsa ba'i dbye ba|mūlaprabhedaḥ — {rtsa ba'i dbye ba'i ngo bo can/} /{mi dmigs 'di ni nus bral bar/} /{bsgrubs na gzhan dag 'bad med sel//} mūlaprabhedarūpāyā asyāḥ sarvavidaṃ prati \n sādhite śaktivaikalye vyastā anyā ayatnataḥ \n\n ta.sa.119kha/1034. rtsa ba'i sbyor ba|maulaḥ prayogaḥ — {de la 'chad par 'gyur ba 'di ni rtsa ba'i sbyor ba yin te} tatrāyaṃ maulaḥ prayogo vakṣyamāṇaḥ ta.pa.311ka/1084. rtsa ba'i sman|mūlamauṣadham — {rtsa ba'i sman} mūlamauṣadham, {sdong bu'i sman} gaṇḍabheṣajyam mi.ko.62ka \n rtsa ba'i tshigs|mūlaparva — {mthe chung gi rtsa ba'i tshigs la sogs pa}…{rnams la dgod par bya'o//} nyastavyāḥ kaniṣṭhāmūlaparvādiṣu vi.pra.110ka/3.35; adhaḥ parva — {lag pa g}.{yas pa'i mthe bo rgan po'i rtse mo'i tshigs nas brtsams te mthe chung gi rtsa ba'i tshigs gsum pa'i bar du} dakṣiṇakare vṛddhāṅguṣṭhordhvaparvādārabhya kaniṣṭhādhastṛtīyaṃ parva yāvad vi.pra.110ka/3.35. rtsa ba'i zhal|mūlamukham—{rtsa ba'i zhal ni nag po che/} /g.{yas pa la ni kun da mtshungs//} mūlamukhaṃ mahākṛṣṇaṃ dakṣiṇaṃ kundasannibham \n\n he.ta.23kha/78. rtsa ba'i 'ong|=* mūlavṛttiḥ — {rtsa ba'i 'ong yal bar mi dor ro//} na mūlavṛttimavyupekṣeran vi.sū.98ka/118. rtsa ba'i rang bzhin|mūlaprakṛtiḥ — {de bzhin du rtsa ba'i rang bzhin gyi gnas skabs la yod pa'i bde ba la sogs pa nyid yon tan nyid dang sems pa med pa nyid dang za ba po la sogs pa rnams dang ldan pa dang} tathā sukhādayo mūlaprakṛtyavasthābhāvino guṇatvācetanatvābhoktṛtvādibhiranvitāḥ ta.pa.164kha/49. rtsa ba'i shes|= {rtsa ba'i shes pa/} rtsa ba'i shes pa|pā. mūlajñānam, prathamakṣaṇabhāvijñānam — {'di snyam du mi slu ba dang yon tan shes pa dag ni rtsa ba'i shes pa las khyad par yod de} syādetat—saṃvādaguṇajñānayormūlajñānādviśeṣo'sti ta.pa.225ka/919. rtsa ba'i sems|pā. mūlacittam, cittabhedaḥ — {sems drug bstan te/} {rtsa ba'i sems dang}…{smon pa'i sems so//} ṣaṭ cittānyupadiṣṭāni \n mūlacittam…āśāsticittaṃ ca sū.vyā.190ka/88. rtsa bar gyur pa|• vi. mūlabhūtam — {de dag gi rtsa bar gyur pa rang bzhin las ma bye ba ni ma yin no//} nānapetasyaiṣāṃ prakṛtermūlabhūtasya vi.sū.30kha/38 \n\n\n• u.pa. mūlam— {rtsod pa'i rtsa bar gyur pa dang /} /{'khor ba'i rgyu phyir rim rgyu'i phyir/} /{sems byung rnams las tshor ba dang /} /{'du shes logs shig phung por gzhag//} vivādamūlasaṃsārahetutvāt kramakāraṇāt \n caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau \n\n abhi.ko.2kha/1.21. rtsa bar 'ong ba ma yin|kri. na mūlaṃ bhavitumarhati — {the tshom ni rnam pa gnyis nyid du 'jug pa'i phyir rtsa bar 'ong ba ma yin te} vicikitsā kila dvaidhavṛtterna mūlaṃ bhavitumarhati abhi.bhā.236kha/796. rtsa bas 'thung ba|= {ljon shing} pādapaḥ, vṛkṣaḥ — {de dag tha dad du dmigs pa yang ma yin te/} {rnam grangs pa yin pa'i phyir /shing} {dang rtsa bas 'thung ba bzhin no//} na cānayorbheda upalabhyate; paryāyatvāt, tarupādapavat ta. pa.68kha/589. rtsa dbu ma|madhyanāḍī — {rtse mo can la rlung dang zhes pa rtsa dbu ma la srog gi rlung rab tu zhugs pa gsung gi phyag rgya'o//} śikhini ca maruto madhyanāḍyāṃ prāṇavāyoḥ vāṅmudrā vi.pra.161ka/3.126. rtsa 'byin|= {rtsa ba nas 'byin pa/} rtsa mi mngon pa|pā. gūḍhaśiraḥ, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni} … {rtsa mi mngon pa dang} gūḍhaśiraśca…mahārāja sarvārthasiddhaḥ kumāraḥ la.vi.57kha/75; nigūḍhaśiraḥ ma.vyu.275 (8ka). rtsa med|= {rtsa ba med pa/} rtsa bzang|= {btsong} sukandakaḥ mi.ko.59kha \n rtsa lag|1. = {nye du} bāndhavaḥ — {rgyal po dbyig gi snying zhes bya/} /{sde chen stobs kyang che ba dang /} /{blon po rgya che nyid dang ni/} /{skye bo rtsa lag rab tu mang //} rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ \n vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ \n\n ma.mū.311kha/486; bandhuḥ — {las lnga dag gis rgyal sras rnams/} /{sems can rtsa lag 'dra ba yin//} pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ \n\n sū.a.241kha/156; jñātiḥ — sagotrabāndhavajñātibandhusvajanāḥ samāḥ \n\n a.ko.172ka/2.6.34; antaraṅgatayā jñāyata iti jñātiḥ \n jñā avabodhane a.vi. 2.6.34 \n2. kuṭumbam — {cha shas lnga ni bdag nyid dang rtsa lag nye bar longs spyod pa'i don du gzhag par bya'o//} pañcāṃśānyātmakuṭumbabhogāya sthāpayitavyāni vi. pra.181ka/3.198 \n3. = {rigs} abhijanaḥ, vaṃśaḥ — santatirgotrajananakulānyabhijanānvayau \n vaṃśo'nvavāyaḥ santānaḥ a.ko.181ka/2.7.1; abhijanyate'neneti abhijanaḥ a.vi.2.7.1. rtsa lag byed|jāraḥ, upapatiḥ — jārastūpapatiḥ samau a.ko.172ka/2.6.35; jarayati parastriyaṃ vayohāniṃ dharṣaṇaiḥ karotīti jāraḥ \n jṝṣ vayohānau a.vi.2.6. 35. rtsa lag ma|u.pa. bandhū — {rtsa lag ma'am gnyen ma} bandhū mi.ko.78kha \n rtsa gsum las skyes|= {rtsa ba gsum las skyes/} rtsang|vāṭaḥ — {rab tu byung ba'i kun dga' ra ba rtsig pas bskor ba nyid kyang ngo /} /{rtsig pa la chu khung gdod pa nyid kyang ngo //} {rtsang dang 'obs dag kyang ngo //} veṣṭikatvañca kanthāyāṃ pravrajitārāmasya \n muktodakabhramatvañca bhitteḥ \n vāṭaparikhābhyāṃ ca vi.sū.95ka/114. rtsangs|1. = {rtsang /} 2. = {rtsangs pa/} rtsangs pa|• saṃ. kṛkalāsaḥ, jantuviśeṣaḥ — {'di rnams kyi gdan rnams ni go d+hA'i pags pa dang}…{rtsangs pa'i pags pa rnams so//} āsāmāsanāni godhācarma…kṛkalāsacarmāṇi vi.pra.162kha/3.126; saraṭaḥ — saraṭaḥ kṛkalāsaḥ syāt a.ko.167ka/2.5.12; sarati prāyeṇeti saraṭaḥ \n sṛ gatau a.vi.2.5.12 \n\n\n• pā. kṛkaraḥ, śarīre vāyuviśeṣaḥ — {rlung gi khams las rus sbal du 'gyur ro/} /{me'i khams las rtsangs pa'o/} /{chu'i khams las lha sbyin no/} /{sa'i khams las nor las rgyal ba'o//} vāyudhātoḥ kūrmo bhavati, tejodhātoḥ kṛkaraḥ, udakadhātordevadattaḥ, pṛthvīdhātordhanañjayaḥ vi.pra.230ka/2. 24; {rtsangs pa ni rlung gi 'dab mar rtsa a laM bu Sha la'o//} kṛkaro vāyavyadale'lambuṣānāḍyām vi.pra.238ka/2. 42; {khro ba dang g}.{yeng ba mtha' dag rtsangs pa'i rlung gis byed do//} krodhaṃ kṣobhaṃ samastaṃ kṛkaro vāyuḥ karoti vi. pra.238kha/2.44. rtsangs pa mo|kṛkalāsaḥ — {rtsangs pa mo ni 'ug gdong ma ste brgyad ni lha min las skyes pa rnams kyi dam tshig dang gzugs yongs su bsgyur ba'o//} kṛkalāsaḥ ulūkāsyetyaṣṭau asurajātīnāṃ samayāḥ, rūpaparivartanaṃ ca vi.pra. 167ka/3.150. rtsangs phran|musalī, gṛhagodhikā — musalī gṛhagodhikā a.ko.167ka/2.5.12; musyati khaṇḍayati krimīniti musalī \n musa khaṇḍane a.vi.2.5.12. rtsad nas phyung ba|vi. nirmūlitam—{rnam par ma dpyad bag med kyis/} /{grags pa rtsad nas phyung ngam snyam//} nirvicārapramādena manye nirmūlitaṃ yaśaḥ \n\n a.ka.147ka/68. 68. rtsab krol can|vi. bhaṇḍanakāriṇī — {'khrul pa mo'o/} /{sbrum ma'o/} /{mya ngan gyis gzir ba'o/} /{rtsab krol can no//} vyabhicāriṇyāḥ, garbhiṇyāḥ, śokahatāyāḥ, bhaṇḍanakāriṇyāḥ vi.sū.52kha/67. rtsab mo|kāñjikam—{chu dang zhun mar dang 'bru mar dang} …{rtsab mo dang shing tog dang bca' bar bya ba la sogs pa nye bar sbyar bar bya ba'i 'o//} udakasarpistaila…kāñjikaphalakhādyakāderupayojyasya vi.sū.38ka/48; {rtsa ba mo dang zho ga chu dang}…{btung bar bya ba gang yin pa} yatpunaḥ pīyate… kāñjikaṃ vā, dadhimaṇḍaṃ vā śrā.bhū. 46kha/117; kañjikā mi.ko.40ka; āranālakam— āranālakasauvīrakulmāṣābhiṣutāni ca \n avantisomadhānyāmlakuñjalāni ca kāñjike \n\n a.ko.197ka/2.9.39; āranālamannam \n tannisrāvajatvād āranālakam a.vi.2.9.39. rtsab hral|uddeśaḥ—{chags par gyur pas chags par gyur pa dang lhan cig gzhogs stegs byed na sbom po'o//} {'phyar g}.{yeng ngo //} {rtsab hral lo//} {de las dus mal mnos na yang ngo //} auddhatyasya raktena sārddhaṃ raktayā karaṇe sthūlam \n dravyasya kādaryasya \n uddeśasya \n atra pratīṣṭau ca vi. sū.50ka/63. rtsabs mo|= {rtsab mo/} rtsam pa|= {phye} saktu mi.ko.38kha \n rtsa'i kun tu spyod pa|nāḍīsañcāraḥ — {de bzhin du byang chub sems kyi 'thab mo ni rtsa'i kun du spyod pa zhes pa steng du khu ba 'gro bar bya'o zhes pa rtsa ba'i rgyud las nges pa ste} tathā krośo bodhicittasya nāḍīsañcāra ityūrdhvaretaso gamanaṃ kartavyamiti niyamo mūlatantre vi.pra. 70kha/4.125. rtsa'i 'khor lo|nāḍīcakram — {de ltar rlung rnam pa bcu ni rtsa'i 'khor lo la las kyi dbye bas yang dag par gnas so//} ityevaṃ nāḍīcakre daśavidhapavanāḥ saṃsthitāḥ karmabhedaiḥ vi.pra.238kha/2.42; {de nas rtsa yi 'khor lo ni/} /{rim pa bzhin du rab bshad bya//} athātaḥ sampravakṣyāmi nāḍīcakraṃ yathākramam \n sa.u.272ka/7.1. rtsa'i rnal 'byor|pā. nāḍikāyogaḥ — {de bzhin du mtha' dag yon tan gter ni rtsa yi rnal 'byor ldan pa ste/} {mi 'gyur ba'i bde ba chen po'i skad cig tshig gis brjod par bya'o//} tathā sakalaguṇanidhirnāḍikāyogayukto mahākṣarasukhakṣaṇo vācā kathanīyaḥ vi.pra.181kha/3.200. rtsa'i rnal 'byor ldan pa|vi. nāḍikāyogayuktaḥ — {rtsa yi rnal 'byor ldan pa ste/} {mi 'gyur ba'i bde ba chen po'i skad cig} nāḍikāyogayukto mahākṣarasukhakṣaṇaḥ vi.pra. 181kha/3.200. rtsa'i rma|nāḍīvraṇaḥ — nāḍīvraṇaḥ pumān a.ko.173kha/2. 6.54; nāḍīyukto vraṇaḥ nāḍīvraṇaḥ a.vi.2.6.54. rtsar|1. = {rtsa ba ru/} 2. = {rtsa ru /} rtsal|• saṃ. vikramaḥ — {'jigs med phyir dang ltos med phyir/} /{brtan phyir rtsal ni phun tshogs pas//} nirbhayatvānnirāsthatvātsthairyādvikramasampadaḥ \n ra.vi.121kha/96; {bstan bcos mtshon dang rtsal dang ni/} /{sgyu rtsal bzo dang stobs rnams bstan//} śa(śā li.pā.)strāstravikramakalāśilpaśaktimadarśayat \n a.ka.115kha/64.323; {seng ge'i rtsal} siṃhavikramaḥ ma.vyu.647 (92kha); ākramaḥ — {byang chub sems dpa'i ting nge 'dzin stobs bcu'i rtsal gyis rnam par gnon pas yang dag par rtsom pa dang} daśabalākramavikramasamārambheṇa bodhisattvasamādhinā ga.vyū.306ka/29; puruṣakāraḥ — {skal ba mnyam pa'i rgyu med par de'i rtsal gyis lam 'dren par byed pa'i phyir ro//} vinā sabhāgahetunā tatpuruṣakāreṇa mārgākarṣaṇāt abhi.bhā.13kha/912; balam—{skye bo phal cher phal la chags shing shes rab rtsal med pas na legs bshad rnams/} {don du mi gnyer kho nar ma zad} prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalaṃ nānarthyeva subhāṣitaiḥ pra.vṛ.261kha/2 \n\n\n• u.pa. kakṣyam — {glang po'i rtsal dang sprin chen dang /} /{mya ngan 'das dang sor phreng dang /} /{lang dkar gshegs pa'i mdo las kyang //} hastikakṣye mahāmeghe nirvāṇāṅgulimālike \n laṅkāvatārasūtre ca la. a.157kha/105. rtsal gyis gnon pa'i mchog|vi. ākramavikramanāgaḥ — {sku lus yan lag 'jam/} /{seng ge 'dra bar rtsal gyis gnon pa'i mchog//} komalagātraṃ siṃhamivākramavikramanāgam \n su.pra.12ka/25. rtsal che ba|vi. vikrāntaḥ — {'dir ni ji ltar chos mthun pa yin zhe na/} {srog chags seng ge ni dud 'gro'i skye gnas su skyes pa'i srog chags thams cad kyi nang na rtsal che ba dang gzengs mtho ba dang brtan pas pha rol gnod pa bzhin du} kiṃ punaratra sādharmyam ? siṃhaḥ prāṇī sarveṣāṃ tiryagyonigatānāṃ prāṇināṃ vikrāntaḥ, utsāhī, dṛḍhaparākramaḥ śrā.bhū.42ka/106; vikramī ma.vyu.2400 (46ka); śūraḥ ma.vyu.6866 (98ka). rtsal chen|• saṃ. = {rnam gnon} vikramaḥ mi.ko.45kha \n\n\n• nā. mahāvikramaḥ, nāgaḥ ma.vyu.3341 (57kha) \n\n\n• vi. vikramī mi.ko.124ka \n rtsal chen po|= {rtsal chen/} rtsal dang ldan|= {rtsal ldan/} rtsal dang ldan pa|= {rtsal ldan/} rtsal ldan|• vi. vikrāntaḥ — {mchog tu ma rig bag chags kyi/} /{sa las rgal phyir rtsal ldan no//} vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt \n\n ra.vi.121kha/97; {sems can gdul bar btul ba'i rtsal dang ldan pa'i phyir} sattvavinayaparākramavikrāntatvāt la.vi.206kha/309 \n\n\n• saṃ. = {byang chub sems dpa'} vikrāntaḥ, bodhisattvaḥ — {byang chub sems dpa'i mtshan spyir rnam par dbye ba'i tshigs su bcad pa brgyad de}…{rtsal ldan dang ni 'phags mchog dang /} /{ded dpon dang ni grags mchog dang //} bodhisattvasāmānyanāmavibhāge aṣṭau ślokāḥ…vikrāntaḥ paramaścāryaḥ sārthavāho mahāyaśāḥ \n sū.vyā. 249ka/166 \n\n\n• dra.— {de yi}…/{sras ni drag po'i rtsal dang ldan/} /{rgyal tshab gtsug phud can zhes gyur//} tasya…śikhaṇḍī yuvarājaśca sūnurvikramakarkaśaḥ \n\n a.ka.307ka/40.5. rtsal po che|vi. śūraḥ — {rtsal po che zhes smos pa ni rtsal zhan pa ma yin no/} /{gzhan dag na re rtsal po che ni stobs dang ldan pa yin no zhes zer ro//} śūragrahaṇamavihlalatvāt \n balavān śūra ityapare abhi.sphu.223kha/1005; vikramī ma.vyu.2400 (46ka). rtsal med|vi. apratibalaḥ — {skye bo phal cher phal la chags shing shes rab rtsal med pas na legs bshad rnams/} /{don du mi gnyer kho nar ma zad} prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalaṃ nānarthyeva subhāṣitaiḥ pra.vṛ. 261kha/1. rtsal zhan pa|vi. vihvalaḥ — {rtsal po che zhes smos pa ni rtsal zhan pa ma yin no//} śūragrahaṇamavihvalatvāt abhi.sphu.223kha/1005. rtsi|1. bhaiṣajyam—{skyes bu gzhan gyis mi thub pa'i rtsi 'chang ba ni dgra yi dkyil 'khor thams cad kyis mi tshugs so//} aparājitabhaiṣajyagṛhītaḥ puruṣo'jayo bhavati sarvaśatrumaṇḍalena ga.vyū.312kha/398; bheṣajauṣadhabhaiṣajyānyagado jāyurityapi \n\n a.ko.173kha/2.6.50; bheṣajameva bhaiṣajyam a.vi.2.6.50; oṣadhiḥ, o dhī — {sbrul de rtsi de'i dri tsam gyis phyir ldog go//} sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta a.sā.46kha/26; {rtsi de ni de ltar mthu che'o//} evaṃ balavatī hi sā oṣadhī a.sā.46kha/26; auṣadhiḥ, o dhī — {'jigs pa med pa zhes bya ba'i rtsi yod de} astyabhayā nāmauṣadhiḥ ga.vyū.312ka/398; {kau shi ka 'di lta ste dper na/} {rtsi ma g+hi zhes bya ba dug thams cad rab tu zhi bar byed pa zhig yod de} tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī a.sā.46ka/26; bheṣajam mi.ko.53ka \n2. = {rtsi ba/} (dra.—{bdud rtsi/} {sbrang rtsi/} {gla rtsi/} {so rtsi/} {tshon rtsi/} {sen rtsi/}). rtsi skyang|vīraṇam — {blo gros chen po ji ltar 'jim pa'i gong bu las rdza ma 'byung ba de bzhin du thags las snam bu dang /} {rtsi skyang las re lde dang /} {sa bon las myu gu dang} yathā ca mahāmate ghaṭo mṛtpiṇḍādeva, tantubhyaḥ paṭāḥ, vīraṇebhyaḥ kaṭāḥ, bījādaṅkuraḥ la.a.88ka/35. rtsi rgyal|vi. bhaiṣajyarājaḥ, bodhisattvasya — {su zhig rtsi rgyal grags pa chen po yi/} /{byang chub sems dpa' rnams la zhe sdang skyed//} bhaiṣajyarājeṣu mahāyaśeṣu ko bodhisattveṣu janayeta dveṣam \n śi.sa.94ka/94. rtsi chen|mahauṣadhiḥ — {sprin las char pa bab pas rtsi chen rnams/}…/{'bras bu me tog rnams kyang de bzhin 'phel//} vardhanti puṣpehi phalehi caiva meghābhivṛṣṭena mahauṣadhīyaḥ \n\n sa.pu.49ka/86; mahābhaiṣajyam — {rtsi chen po'i rnam pa rtsa ba ma grub pa zhes bya ba} anirvṛttamūlā nāma mahābhaiṣajyajātiḥ ga.vyū.312kha/399. rtsi chen po|= {rtsi chen/} rtsi chen po'i rnam pa|mahābhaiṣajyajātiḥ — {rigs kyi bu 'di lta ste dper na/} {rtsi chen po'i rnam pa rtsa ba ma grub pa zhes bya ba yod de} tadyathā kulaputra astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ ga.vyū.312kha/399. rtsi ba|• kri. (varta., saka.; {brtsi} bhavi., {brtsis} bhūta., {rtsis} vidhau) gaṇayati — {'phral la nyid du chags pa yi/} /{rnam 'gyur las ni sbas pa brjed/} /{glu blangs 'dod pas myos pa rnams/} /{'jigs pa dag gis ga la rtsi//} sahasaiva vikāreṇa rāgādvismṛtasaṃvṛtiḥ \n agāyanmadanakṣībā gaṇayanti bhayaṃ kutaḥ \n\n a.ka.149kha/14.123; gaṇyate — {lus kyis mngon du byed pa ni dad pas mos pa dang mthong bas thob pa'i nang du 'dus pas mi rtsi'o//} {gal te rtsi na dbang po'i sgo nas ni gsum mo//} kāyasākṣī śraddhādhimuktadṛṣṭiprāptayorantarbhūta iti na gaṇyate \n yadi punargaṇyate, indriyatastrayaḥ abhi.sphu.226kha/1010; dra.—{nor du mi rtsi} na dhanāyate śi.sa.148kha/143; {nongs pa can du mi rtsi ba} nāparādhyate śa.bu.112kha/66 \n\n\n• saṃ. 1. gaṇanā — {'dra bar rtsi ba'i phyir} samagaṇanārtham abhi.bhā.26ka/965 2. gaṇitam — {rgyal ba sangs rgyas sogs sems can/} /{bden par smra ba thams cad kyi/} /{rtsi sogs phyogs re shes pa la/} /{khyad par nges par gzung du med//} gaṇitādyekadeśe tu sarveṣāṃ satyavāditā \n jinabuddhādisattvānāṃ viśeṣo nāvadhāryate \n\n ta.sa.114kha/995 3. ādṛtatā — {dam pas rtsi ba min zhe na//} na cedādṛtatā śiṣṭaiḥ pra.a.8kha/10. rtsi bar byed|kri. gaṇayati — {zla ba'i 'od zer rab bsil bas/} /{bsreg bya 'dzin pa 'dod ldan ni/} /{bud med dang bral nyon mongs kyis/} /{'khrugs pa 'di yis rtsi bar byed//} aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam \n abalāvirahakleśavihvalo gaṇayatyayam \n\n kā.ā.341ka/3.183; gaṇanāṃ karoti — {'khor ba las kyis rnam bkra bar/} /{rnam 'gyur ngo mtshar zab mo ni/} /{brgya dang ldan pa'i khyad par rnams/} /{su zhig gis ni rtsi bar byed//} gaṇanāṃ gahanāścaryaviśeṣaśataśālinām \n saṃsāre karmavaicitrye vikārāṇāṃ karoti kaḥ \n\n a.ka.297kha/39.6. rtsi mi byed|kri. na gaṇayati — {pad rtsa'i ro myang ngang pa nyid ni 'dam gyi 'jigs pa rtsi mi byed//} paṅkātaṅkaṃ gaṇayati bisāsvādane naiva haṃsaḥ a.ka.76kha/62.32. rtsi sman|= {rtsi/} rtsi sman chen po|mahauṣadhiḥ lo.ko.1909. rtsi ro'i bcud|pā. rasāyanam — {rtsi ro'i bcud 'thungs pa'i skyes bu ni tshe shin tu ring bar gnas so//} rasāyanopayuktaḥ puruṣo dīrghamāyuḥ pālayati ga.vyū.320kha/404. rtsig|= {rtsig pa/} rtsig gu|bhittiḥ — {rang gi khron pa bar du bcad pa'i phyir rtsig gu bya bas kun nas chags pa'i shes pa bsal bar bya'o//} vyavadhyarthaṃ bhittikaraṇena svarūpe saṃrāgapratyayaṃ vihanyuḥ vi.sū.92kha/110; dra. {rtsig pa/} rtsig ngos|bhittiḥ — {gcig gis ni rtsig ngos gcig la bris la} ekāṃ bhittiṃ citrayatu vi.va.284ka/1.101; kuḍyam—{'dir nyon mongs pa 'di dag rtsig ngos kyi ri mo dang 'bras bu smin pa nyid bzhin du bskyed par bya ba brten pa la ltos pa yin no//} iha amī rāgādayaḥ kuḍyaṃ citravat phalaṃ pakvatādivacca utpattau āśrayamapekṣante pra.pa. 148ka/198; kanthā—{rtsig ngos kyi phyogs 'khor bar glo 'bur dag bya'o//} avacchādanakānāñca kanthādeśaparikṣiptānām vi.sū.95ka/114. rtsig ngos bstar ba|bhittiparikarma—{lha 'di ni ri mo'i las ma lags te/} {'on kyang rtsig ngos bstar ba lags so//} (deva nai)taccitrakarma \n apitu bhittiparikarmaivamiti vi.va.284ka/1.101. rtsig tu bcug|bhū.kā.kṛ. kāritaḥ—{des de'i ched du gtsug lag khang yo byad thams cad dang ldan pa zhig rtsig tu bcug go//} tena tamuddiśya sarvopakaraṇasampanno vihāraḥ kāritaḥ vi.va.316ka/1.129. rtsig pa|1. bhittiḥ — {khang bzangs rtsig pa dag la} prāsādabhittiṣu jā.mā.174ka/201; {rtsig pa mtha' dag dang lhan cig tu snang ba zhes bya ba'i nam mkha'i phyogs du ba dang bral ba mthong ngo //} bhittiparyantasamaṃ cālokasaṃjñakamākāśadeśaṃ dhūmaviviktaṃ paśyati nyā.ṭī.55kha/126; {rtsig pa la ma bzhag par phyam so la gzhag par bya'o/} /{phyam so la ma bzhag par g}.{yogs ma la gzhag par bya'o//} bhittimapratiṣṭhāpya talakam, talakamapratiṣṭhāpya chadanaṃ pratiṣṭhāpayiṣyāmi abhi.sphu.177ka/927; bhittiḥ strī kuḍyam a.ko.151kha/2.2.4; bhidyata iti bhittiḥ, striyām \n bhidir vidāraṇe a.vi. 2.2.4; bhittikaḥ — {bar chad med pa'i lam rnams ni sa 'og ma la rags pa dang tha ba ngan pa dang rtsig pa stug po lta bur blta ste} (ākārayanti) ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca abhi.bhā.29ka/978; kuḍyam — {rus pa bcog tu rtsig pa'i drung du song ngo //} asthi bhettuṃ kuḍyamūlamupasaṃkrāmati sma a.sā.436ka/245; {bcom ldan ka ba rtsig sogs gzugs/} /{me tog 'bras bu mtshungs pa dang //} bhagavan stambhakuḍyādirūpāḥ puṣpaphalopamāḥ \n\n a.ka.140ka/67.65; {ji ltar tshon rtsi gcig pu yang /} /{rtsig pa la ni sna tshogs snang //} raṅgaṃ hi yathā'pyekaṃ kuḍye citraṃ vidṛśyate \n\n la.a.174ka/134; prākāraḥ — {rtsig pa'i pu shu btags pa la ni ltung ba med do//} anāpattiḥ varaṇṭakapratikṣiptatāyāṃ prākārasya vi.sū.54kha/70; {phigs par dka' ba'i phyir na nags thibs pos bskor ba'i rtsig pa dang 'dra ba} durbhedatvād vanagahanopagūḍhaprākārasadṛśaḥ ra.vyā.78kha/9 \n2. āvaraṇam — {nye yang bar du bcad pa'i sgra gsal bar mi thos pa'i sgra de thogs pa yod pa'i phyir rtsig pa'i gseb nas chung ngu 'byung bar rig par bya'o//} yattvāsannatiraskṛtasya śabdasyāspaṣṭaṃ śravaṇaṃ bhavati tacchabdasya pratighātitvādāvaraṇasauṣiryasvalpoktito veditavyam abhi. sa.bhā.12kha/16; kanthā — {rab tu byung ba'i kun dga' ra ba rtsig pas bskor ba nyid kyang ngo //} veṣṭikatvañca kanthāyāṃ (thayā?) pravrajitārāmasya vi.sū.95ka/114 \n0. kothaḥ — {gzugs kun rtswa dang shing dang rtsig pa 'dra bar mthong //} tṛṇakāṣṭhakothasamaṃ paśyati sattva (?sarva bho.pa.)rūpam rā.pa.233kha/127; dra.— {pha gu'i rim pa gsum las lhag par rtsig pa byas pa la'o//} trayādūrdhvamiṣṭakāparyāyadānasampādane vi.sū.33ka/42. rtsig pa lta bu|vi. kuḍyākāraḥ — {dge 'dun bsrungs khyod kyis sems can rtsig pa lta bu gang dag mthong ba de rnams ni sngon dge slong yin te} yāṃstvaṃ saṅgharakṣita sattvānadrākṣīḥ kuḍyākārāṃste bhikṣava āsan śi.sa. 37kha/36. rtsig pa stug po lta bu|vi. sthūlabhittikam — {bar chad med pa'i lam rnams ni sa 'og ma la rags pa dang tha ba ngan pa dang rtsig pa stug po lta bur blta ste} (ākārayanti…) ānantaryamārga adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca abhi.bhā.29ka/978. rtsig pa las nges par mi 'byung ba|bhittyaniḥsaraṇam — {rtsig pa las nges par mi 'byung ba bzhin du de nyid kyis sa de las nges par mi 'byung ba'i phyir rtsig pa stug po lta bur blta'o//} sthūlabhittikataḥ, tayaiva tadbhūmyaniḥsaraṇāt bhittyaniḥsaraṇavat abhi.bhā.29ka/978. rtsig pa'i drung|kuḍyamūlam — {rus pa bcog tu rtsig pa'i drung du song ngo //} asthi bhettuṃ kuḍyamūlamupasaṃkrāmati sma a.sā.436ka/245. rtsig pa'i ri mo'i gzugs|bhittikhacitavigrahaḥ—{lang ka'i bdag po 'di ltar yang sems can gyi spyod pa rnams ni rtsig pa'i ri mo'i gzugs dang 'dra ste} api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ la.a.63kha/9. rtsig pa'i ri mo'i gzugs dang 'dra|vi. bhittikhacitavigrahasamaḥ — {lang ka'i bdag po 'di ltar yang sems can gyi spyod pa rnams ni rtsig pa'i ri mo'i gzugs dang 'dra ste} api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ la.a.63kha/9. rtsig par bgyid|kri. kārayati—{btsun pa dam zhig bca' ste/} {gal te 'di dag bdag gi slad du gtsug lag khang rtsig par bgyid na bdag ldog par bgyi'o//} samayenāhaṃ bhadanta viraṃsyāmi yadyete mamārthāya vihāraṃ kārayanti vi.va.121kha/1.10. rtsig par 'gyur|kri. pratiṣṭhāpayati — {des phyogs 'dir mchod rten rtsig par 'gyur} so'smin pradeśe stūpaṃ pratiṣṭhāpayati vi.va.122ka/1.10. rtsig pas yongs su bskor ba|vi. bhittiparikṣiptaḥ — {khyim gyi dang ra'i phyogs rtsig pas yongs su bskor ba de} tadgṛhāṅgaṇadeśaṃ bhittiparikṣiptam nyā.ṭī.55kha/126. rtsing|= {rtsing ba/} rtsing ge|vi. = {rtsing ba} sthūlam — {zla ba zla ba gcig gis dman pa zhes pa ni rtsing ge'i tshad mdor bsdus te brjod pa'o//} candracandraikahīnamiti sthūlamānaṃ saṃkṣepata uktam vi.pra.170kha/1.19. rtsing ba|• vi. sthūlam — {tha snyad rtsing ba'i blo 'phel bar bya ba'i phyir bstan bcos byed pa ma yin te} nahi sthūlabuddhivyavahārasaṃvardhanārthaṃ śāstravyāpāraḥ pra.a.238ka/598; audārikam—{sogs pa'i sgras sgra dang 'dres pa dang sems rtsings pa dang zhib pa'i rgyu rtog pa dang dpyod pa dang} ādiśabdena śabdasaṃsargacittaudārikasūkṣmatāhetū vitarkavicārau ta.pa.2kha/449 \n\n\n• saṃ. = {rtsing ba nyid} audāryam — {rtog dang dpyod pa rtsing zhib nyid//} vitarkavicārāvaudāryasūkṣmate abhi.ko.5ka/2.33; audārikatā — {rtog pa ni sems rtsing ba'o/} /{dpyod pa ni sems zhib pa'o//} cittaudārikatā vitarkaḥ \n cittasūkṣmatā vicāraḥ abhi.bhā.69ka/204. rtsing ba nyid|audārikatā — {gang gi tshe sems rtsing ba de'i tshe zhib pa nyid med la/} {gang gi tshe zhib pa nyid de'i tshe rtsing ba nyid med pa} yadyaudārikatā cittasya, sūkṣmatā nāsti; yadi sūkṣmatā, audārikatā nāsti abhi. sphu.295ka/1146. rtsings|= {rtsing ba/} rtsings pa|= {rtsing ba/} rtsib|= {rtsib ma/} rtsib ma|= {rtsib logs rus pa} parśukā, pārśvāsthi — pārśvāsthani tu parśukā a.ko.175ka/2.6.69; spṛśyate śayanādineti parśukā \n spṛśa saṃsparśane a.vi.2.6. 69; pārśvakāsthi — {gzhan yang gang gi tshe dur khrod na rus pa phyogs dang phyogs mtshams su 'thor ba 'di lta ste/}…{rtsib ma yang gzhan na}…{'dug pa mthong na} punaraparaṃ yadā paśyati śivapathikāyāmasthīni digvidikṣu kṣiptāni, yaduta…anyena pārśvakāsthīni śi.sa.119kha/117; pārśvikaḥ ma.vyu.4005 (64kha); dra.— {rtsib ma'i mtshams thags bzang zhing brtan par 'brel ba} gūḍhadṛḍhapārśvanibaddhasandhiḥ ga.vyū.170kha/252. rtsib rus|= {rtsib ma/} rtsib logs|pārśvaḥ, o rvam, dehāvayavaviśeṣaḥ — {rtsib logs lag pa'ang lus min te//} na hastau nāpyayaṃ pārśvau…kāyaḥ bo.a.33kha/9.80; pārśukā — {'di lta ste dper na/} {srog chags kar ka ta ka'i rtsib logs ci 'dra bar nga'i rtsib logs kyang de 'dra bar gyur to//} tadyathāpi nāma karkaṭapārśukā, evameva me pārśukā abhūvan la. vi.125kha/186. rtsib logs skyes|nā. parāśaraḥ, maharṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang}…{rtsib logs skyes dang} …{nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreyaḥ…parāśaraḥ…mārkaṇḍaśceti ma.mū.103kha/12; ma.vyu.3463 (59ka). rtsib logs tsha ba|pārśvadāhaḥ mi.ko.52ka \n rtsibs|1. araḥ, o ram — {'khor lo'i rtsibs bzhin du phan tshun du 'jug pa'i phyir ro//} aravaditaścāmutaśca pravṛttatvāt abhi.sphu.209kha/983; {lte bar sprul pa'i 'khor lo rtsibs drug cu rtsa bzhi pa} nābhau nirmāṇacakraṃ catuḥṣaṣṭyaram vi.pra.58kha/4.101; āram — {de bzhin du rtsibs gsum pa la 'chi ltas kyi nyin zhag dgu dang} evaṃ tṛtīye āre ariṣṭadināni nava vi.pra.248ka/2.61; cakrapādaḥ — {mi gang la ni khyim dpal gnas/} /{de ni kun gyis yongs bsrung bya/} /{de nyams na ni kun nyams te/} /{lte ba chags pas rtsibs rnams bzhin//} yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ samparirakṣitavyaḥ \n tasmin vinaṣṭe vinaśyanti sarve nābhervināśādiva cakrapādāḥ \n\n vi.va.8ka/2.77 \n2. śalākā — {rgyal po gzugs can snying pos rang gi lag gis bcom ldan 'das kyi dbu'i steng du gdugs rtsibs brgya pa bzung ngo //} rājā bimbisāraḥ svayameva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati a.śa.57ka/49 \n3. = {rtsibs kyi mu khyud} nemiḥ — {rtsibs kyi sgras bcom rnam par g}.{yo ba'i rna blags so ldan gyi/} /{phru gu 'di dag kun nas bdag gi shing rta dag la blta//} paśyanti dantiśiśavaḥ parito rathaṃ me nemisvanāpahṛtacāpalalīnakarṇāḥ \n\n a.ka.96kha/64.108; dra. {mu khyud/} rtsibs kyi mu khyud|nā. aranemiḥ, maharṣiḥ ma.vyu.3472 (59kha). rtsibs kyis 'phur tshangs byin|nā. brahmadattaḥ, nṛpaḥ — {rgyal po rtsibs kyis 'phur tshangs byin gyis bsams pa/} {bdag gi bu btsas pa na 'jig rten gsal ba gsal ba ltar snang bas gzhon nu 'di'i ming gsal rgyal du gdags so//} rājā brahmadatto'cintayat \n mama putre jāte lokadhātuḥ prakaṭaparisphuṭo'vabhāsitaścābhavat \n ato'sya prasenajiditi nāma kāryam vi.va.3kha/275. rtsibs brgya pa|vi. śataśalākam — {rgyal po gzugs can snying pos rang gi lag gis bcom ldan 'das kyi dbu'i steng du gdugs rtsibs brgya pa bzung ngo //} rājā bimbisāraḥ svayameva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati a.śa.57ka/49. rtsibs bcu gnyis pa|vi. dvādaśāram — {'chi ltas kyi yul la dus kyi 'khor lor rtsibs bcu gnyis pa'i khyim gyi 'khor lo ste/} ariṣṭaviṣaye kālacakraṃ dvādaśāraṃ rāśicakram vi.pra.246ka/2.61. rtsibs chen|nā. bṛhadāraḥ, asuraḥ ma.vyu.3399 (58ka). rtsibs lta bu|vi. arasthānīyaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ abhi.bhā.30kha/983. rtsibs stong dang ldan pa|vi. sahasrāram — {zhabs gnyis kyi mthil nas 'khor lo rtsibs stong dang ldan pa mu khyud can lte ba dang bcas pa rnam pa thams cad yongs su rdzogs pa byung ba dang} adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe bo.bhū.193ka/259. rtsibs stong dang ldan pa'i 'khor lo'i ri mo sa la snang ba'i stabs|pā. sahasrāracakradharaṇītalacitragatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{rtsibs stong dang ldan pa'i 'khor lo'i ri mo sa la snang ba'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… sahasrāracakradharaṇītalacitragatiḥ la.vi.134ka/199. rtsibs gnas pa|vi. arasthaḥ — {de nas nub kyi rtsibs gnas pa'i/} /{pad steng zla ba'i dkyil 'khor la/} /{sa bon 'od zer gyis rdzogs pa'i/} /{pad ma gtsug tor de bzhin gshegs//} tataḥ paścimārasthapadmopari candramaṇḍale \n raśmibījena niṣpannaḥ padmoṣṇīṣastathāgataḥ \n\n sa.du. 108kha/164. rtsibs dbigs|= {pad+ma} aravindam, padmam— vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam \n a.ko.149kha/1.12.40; arān kesarān vindatīti aravindam \n vidḶ lābhe a.vi.1.12.40. rtsibs ma|araḥ — {shing rta rtsibs ma stong pa} sahasrāro rathaḥ la.a.124kha/71. rtsibs ma stong pa|vi. sahasrāraḥ — {mtho ris su dbang po'i 'khor 'dus par dam bca' bar byas te/} {yang na khyod kyi shing rta rtsibs ma stong pa bcag go//} svarge indrasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatām la.a.124kha/71. rtsibs ra|nā. aravāḍaḥ, nāgarājaḥ ma.vyu.3282 (56kha). rtsi'i rgyal po|= {rtsi rgyal/} rtsi'i dbang po|= {zla ba} oṣadhīśaḥ, candraḥ — himāṃśuścandramāścandra induḥ kumudabāndhavaḥ \n\n…oṣadhīśaḥ a. ko.134ka/1.3.14; oṣadhīnām īśaḥ oṣadhīśaḥ a. vi.1.3.14. rtsi'i gzhi|bhaiṣajyavastu mi.ko.121kha; dra. {sman gyi gzhi/} rtsir|= {rtsi ru /} rtsir yang ci yod|kā gaṇanā — {de la yang dogs pa gang yin pa de gang dag la yongs su shes pa rjes su 'jug pa med pa'i mu stegs pa dag la rtsir yang ci yod/} tatrāpi yasya śaṅkā tasya tīrtheṣu kā gaṇanā yeṣu parijñānānanugama eva pra.a.45kha/52. rtsis|• saṃ. 1. gaṇanam — {yi ge dang rtsis dang shod dgod pa dang bgrang ba dang lag rtsis kyis lo tog la sogs pa dang rnyed pa la sogs pa'i 'bras bu mngon par 'grub pa gang yin pa} lipigaṇananyasanasaṃkhyāmudrayā sasyādikaṃ lābhādikañca phalamabhinirvartayati bo.bhū.55kha/72; gaṇanā — {de nas bram ze gzhan zhig rtsis de'i nang du ma zhen te} athānyatamo brāhmaṇastasyāṃ gaṇanāyāṃ nā''sīt a.śa.90kha/81; {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede … gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; {'jig rten pa'i bzo'i gnas dang las kyi gnas dang yi ge dang grangs dang lag rtsis dang rtsis dang}…{kun tu bstan pa} laukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanā…saṃdarśanaḥ la. vi.3kha/3 \n2. gaṇitam, gaṇanāvijñānam — {'dir rang rang gi grub pa'i mtha'i bsam pa'i dbang gis rtsis kyi tha snyad med cing 'dod pa gcig tu mi 'gyur ro//} atra gaṇitavyavahāro nāsti, svasvasiddhāntābhiprāyavaśāditi ekamataṃ na bhavati vi.pra.189kha/1.53; {chos so so yang dag par rig pa'i sngon gyi sbyor ba ni rtsis yin no/} /{don so so yang dag par rig pa'i ni sangs rgyas kyi bka' yin no//} dharmapratisaṃvido gaṇitaṃ pūrvaprayogaḥ \n arthapratisaṃvido buddhavacanam abhi.sphu.276kha/1105 \n3. = {rtsi yis/} \n4. {rtsi ba} ityasya vidhau \n\n\n• dra.— {gang gis mngal nas brtsams te rim gyis lhung dang rga dang 'jig pa'i dus rnams dag/} /{gang du yang ni lus kyi rtsis ris gzhan pa nyid du 'gyur ba ma yin pa//} yayā garbhārambhe kramanipatane vṛddhisamaye kṣaye vā nānyat prābhajata tanulekhācchavirapi \n\n a.ka.75ka/7.45. rtsis bya bar|tulayitum—{phyogs gcig tu dong nas 'du ba dang 'god pa'i rtsis bya bar brtsams so//} ekānte'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ vi.va.255ka/2.157. rtsis kyi bla|gaṇanāpatiḥ ma.vyu.3692 (62ka). rtsis kyi rtsis mgo|piṇḍalakṣaṇam — {rtsis kyi rtsis mgo 'di lta bur/} /{ri rab la ni srang du yod//} etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet \n la.a.66kha/15. rtsis bskor ba'i yi ge|gaṇanāvartalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}… {rtsis bskor ba'i yi ge'am}… {'byung po thams cad kyi sgra sdud pa'i yi ge'am/} {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…gaṇanāvartalipiṃ… sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. rtsis mkhan|= {rtsis pa} jyautiṣikaḥ — sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi \n syurmauhūrtikamauhūrtajñānikārtāntikā api \n\n a.ko.186ka/2.8.14; jyotīṃṣi grahanakṣatrāṇi vettīti jyautiṣikaḥ a.vi.2.8.14; gaṇakaḥ — {skyes bu rang gi las kyis nad/} /{bsos pa grub pa min pa la/} /{rtsis mkhan 'dzin pa nyid ma yin/} /{sman pa ma yin sngags pa'ang min//} cikitsāyāmasiddhāyāṃ vyādhau puṃsaḥ svakarmaṇā \n gṛhyante naiva gaṇakā na vaidyā na ca mantriṇaḥ \n\n a.ka.76ka/62.24. rtsis mkhan chen po|gaṇakamahāmātraḥ ma.vyu.3693(62ka). rtsis mkhas pa|vi. gaṇitakuśalaḥ — {de nas rtsis mkhas pa rnams kyis brtsis nas} tato gaṇitakuśalairgaṇanāṃ kṛtvā a.śa.90kha/81. rtsis grangs|= {rtsis pa} gaṇakaḥ — sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi \n syurmauhūrtikamauhūrtajñānikārtāntikā api \n\n a.ko.186ka/2.8.14; dināni gaṇayatīti gaṇakaḥ \n gaṇa saṃkhyāne a.vi.2.8.14. rtsis mgo|kriyākāraḥ — {des rgyal pos rtsis mgo 'di dang 'di dag byas so zhes thos la} śrutaṃ cānena rājñā ayaṃ cāyaṃ ca kriyākāraḥ kṛtaḥ vi.va.136ka/1.25. rtsis mgo phog|kri. uddiśati sma—{de'i tshe byang chub sems dpas ni rtsis mgo phog /shAkya} {gzhon nu gcig gis ni brtsis pa dang} tatra bodhisattvaścoddiśati sma, ekaśca śākyakumāro nikṣipati sma la.vi.75kha/102. rtsis mgo phog shig|kri. uddiśatu — {de nas byang chub sems dpas smras pa/} {khyed kyis ni rtsis mgo phog shig/} {kho bos ni brtsi'o//} tato bodhisattva āha — uddiśata yūyam, ahaṃ nikṣepsyāmīti la.vi.75kha/102. rtsis gdab par bya|kri. gaṇanāṃ mṛgayet — {'du ba dang 'god pa dang gnyis ka las gang yang rung ba mi mngon pa la rtsis gdab par mi bya'o//} nāprajñāyamānāyavyayobhayānyatare gaṇanāṃ mṛgayet vi.sū.78kha/95. rtsis pa|= {rtsis mkhan} gaṇakaḥ — {dge slong dag}…{'jig rten gyi khams de rnams ni rtsis pa'am rtsis pa chen po la la zhig gis bgrang zhing rtogs par nus kyi} śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto'dhigantum sa.pu.59ka/104; mauhūrtikaḥ — {bud med dag pa'i lag rtse yis/} /{reg pas mngal ni grol bar gyur/} /{ces pa rtsis pas bstan pa ni/} /{blon po rnams kyis rgyal la smras//} sādhvīkarāgrasaṃsparśādiyaṃ garbhaṃ vimuñcati \n iti mauhūrtikādiṣṭaṃ rājñe mantrī nyavedayat \n\n a.ka.143kha/14.56; kārtāntikaḥ — sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi \n syurmauhūrtikamauhūrtajñānikārtāntikā api \n\n a.ko.186ka/2.8.14; kṛtānto daivam \n tadvettīti kārtāntikaḥ a.vi.2.8.14. rtsis pa chen po|gaṇakamahāmātraḥ — {bu rtsis pa chen po srid sgrub grangs kyi shes pa la mkhas pa dang rtsis kyi lugs 'gran nus sam} śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatimanupraveṣṭum la.vi.76ka/103. rtsis shes|gaṇitajñaḥ — {zla phyed gnyis la zla ba zhes/} /{rtsis shes 'jigs pa med pas bstan//} dvipakṣaṃ māsamityāhurgaṇitajñā viśāradāḥ \n\n ma.mū.201kha/218. rtsub|= {rtsub po/} rtsub khrus|mrakṣitam — {gal te dbyar byung na de'i bya ba'i bar du bsku ba dang rtsub khrus nyid kyis legs par bcos pa nyid bya'o//} varṣāścaitad vilakṣaṇe (?vilepana)mrakṣitatvena kāryāntarāle'sya saṃyojyatvam vi.sū.7kha/8. rtsub khrus nyid|mrakṣitatvam — {gal te dbyar byung na de'i bya ba'i bar du bsku ba dang rtsub khrus nyid kyis legs par bcos pa nyid bya'o//} varṣāścaitad vilakṣaṇe (?vilepana)mrakṣitatvena kāryāntarāle'sya saṃyojyatvam vi.sū.7kha/8. rtsub 'gyur|• saṃ. kārkaśyam — {bu sdug pa'i yon tan srung ba ni mi rigs so snyam du bsgoms la/} {gzhan gyi yon tan thos pa las sems rtsub par 'gyur ba spang bar bya'o//} na hi priyaputraguṇairakṣamā yuktā iti bhāvanayā paraguṇaśravaṇāccittakārkaśyamapakuryāt bo.pa.100ka/68; \n\n• nā. pāruṣyam, devodyānam — {phyi rol shing rta sna tshogs dang /} /{rtsub 'gyur 'dres tshal dga' bas brgyan//} bahiḥ punaḥ \n taccaitrarathapāruṣyamiśranandanabhūṣitam \n\n abhi.ko.9kha/3.67; pāruṣyakam — {skyed mos tshal shing rta sna tshogs can dang rtsub 'gyur dang 'dres pa dang dga' ba'i tshal te} caitrarathamudyānam, pāruṣyakam, miśrakāvaṇam, nandanavanaṃ ca abhi.bhā.150ka/522. rtsub 'gyur tshal|pāruṣyakavanam ma.vyu.4196 (66kha); dra. {rtsub 'gyur/} rtsub pa|= {rtsub po/} rtsub pa nyid|pā. karkaśatvam, spraṣṭavyabhedaḥ — {reg bya rdzas kyi rang bzhin ni bcu gcig ste/} {'byung ba chen po bzhi dag dang 'jam pa nyid dang rtsub pa nyid dang}…{rtsub pa nyid ni rud rud pa'o//} spraṣṭavyamekādaśadravyasvabhāvam—catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam…karkaśatvaṃ paruṣatā abhi.bhā.31ka/35. rtsub pa'i tshig spangs pa|akarkaśavacanam — {'jam pa ni rtsub pa'i tshig spangs pa} mṛdusvaramakarkaśavacanam bo.pa. 100kha/68. rtsub par 'gyur ba|= {rtsub 'gyur/} rtsub par byed pa|= {rtsub byed/} rtsub po|• vi. karkaśaḥ — {byu ru bzhin du rab 'bar shing dag gi/} /{lcags kyi 'tsher ma 'bar zhing rtsub pa las//} tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu \n jā.mā.176kha/204; {rigs shing brjod pa mkhas pa yi/} /{rtsub mo la yang mi rnams dga'//} aucityacaturālāpaḥ karkaśo'pi nṛṇāṃ priyaḥ \n a.ka.362ka/48.54; {dbang po rtsub pa} karkaśendriyaḥ śrā.bhū. 71kha/186; {gzhon nu me long gdong ni des pa dang}…{de dag gzhan ni gtum pa/} {gzu lums can/rtsub} {pa yin no//} ādarśamukhaḥ kumāraḥ surataḥ… tadanye te caṇḍā rabhasāḥ karkaśāḥ vi.va.198ka/1.71; parikarkaśaḥ — {de nas su dA sa'i bu byang chub sems dpas tshig rtsub pos spyos kyang} atha saudāsaḥ parikarkaśākṣaramapyabhidhīyamāno bodhisattvena jā.mā.194kha/226; paruṣaḥ — {chags med kun tu thogs med rtsub reg spangs/}…{sangs rgyas} asaktaṃ sarvatrāpratighaparuṣasparśavigataṃ…buddhatvam ra.vi.117kha/84; {don thob nyams na mi bzad nyon mongs rtsub mor shin tu gdung bar byed//} arthabhraṃśaḥ kaṣati viṣamakleśaparuṣaḥ a.ka.39kha/55.29; {mtshan nyid yod tsam nges tshig dang /} /{ldan pa'i tshig ni rtsub mo 'o//} paruṣā lakṣaṇāstitvamātravyutpāditaśrutiḥ \n\n kā.ā.338ka/3.100; kharaḥ — {bu khyod kyis ngag gi las rtsub po byung gis/} {nyes pa la nyes par shogs shig} putra kharaṃ te vākkarma niścāritam \n atyayamatyayato deśaya vi.va.254kha/2.156; {bdag gi lus dang khro ba phra/} /{'dod pa rtsub cing mdza' bo ngan//} smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaśca naḥ kṛśaḥ \n kā.ā.320kha/1. 59; {reg pa rtsub mo} kharasparśaḥ pra.a.80ka/88; {ngag gi las rtsub mo} kharaṃ vākkarma vi.va.146ka/1.34; rūkṣaḥ — {'dul ba'i rjes su mthun par de dag la ngo bzlog phod pa'i tshig rtsub po ma smra bar} vinayānuvṛttyā cainān pratyākhyānarūkṣākṣaramanuktvā jā.mā.61ka/70; {gang zhig gang las phyin ci log tu gyur pa de ni de'i gnyen po yin te/grang} {ba dang rtsub pa'i rang bzhin gyi rlung la dro ba dang snum pa nyid kyis til mar bzhin no//} yo hi yadviparītaḥ sa tadvipakṣastadyathā vāyostailam \n snigdhoṣṇatvāt śītarūkṣasya pra.a.110ka/118; virūkṣaḥ — {rgyu med smra la sogs pa rtsub pos bsgos/} /{de na khyad par mngon pa lce spyang bzhin//} ahetuvādādivirūkṣavāśitaṃ śṛgālavattatra viśeṣalakṣaṇam \n jā.mā.137kha/160; kakkhaṭaḥ — {reg rnams sbyong ba'i 'od zer rab gtong zhing /} /{reg na rtsub pa 'jam zhing bde bar 'gyur//} sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī \n śi.sa.182ka/182; kaṭhinaḥ — {skyes mchog 'khri shing dag gi sta gri rtsub/} /{sdig pa'i skal ldan bdag ni khyed sras min//} na pāpabhāgī yuvayoḥ suto'haṃ saujanyavallīkaṭhinaḥ kuṭhāraḥ \n a.ka.273kha/101.29; kaṭhoraḥ — {me tog gzhu can dag gi mtshon/} /{rtsub pa ma yin rno ba'ang min//} na kaṭhoraṃ na vā tīkṣṇamāyudhaṃ puṣpadhanvanaḥ \n kā.ā.333ka/2.321; acikkaṇaḥ — rūkṣastvapremṇyacikkaṇe a.ko.234kha/3.3.225; kaṭuḥ — {de lta na yang rna bar rtsub/} /{snyan ngag mkhan rnams mi sbyor te//} tathāpi kaṭukarṇānāṃ kavayo na prayuñjate \n kā.ā.340ka/3.155; {sbrang rtsi 'thungs pa'i mgrin snyan las/} /{byung ba bung ba'i sgra dag kyang /} /{rna bar rtsub pa nyid 'gyur ba//} madhupānakalāt kaṇṭhānnirgato'pyalināṃ dhvaniḥ \n kaṭurbhavati karṇasya kā.ā.328ka/2.173; kaṭukaḥ — {de'i phyir de rnams la don ma yin pa 'phel ba'i 'bras bu rtsub pa ci'i phyir 'bad cing rtsol bar byed} ataḥ kimarthamanarthopārjanaṃ kaṭukaphalaṃ teṣu prayatnataḥ prārabhyate bo.pa.58ka/20; {gsal bar nag po brtsegs pa ltar rtsub ngan pa'i bu yis sdug bsngal gdung bar byed//} duṣputraḥ sphuṭakālakūṭakaṭukaḥ kaṣṭāṃ karoti vyathām \n\n a.ka.244ka/92.19; ugraḥ — {zla bas gzung rnams rtsub pa na/} /{nyi mas gzung ba 'jam mi 'gyur//} na hīndugṛhyeṣūgreṣu sūryagṛhyo mṛdurbhavet \n\n kā.ā.328ka/2.176; krūraḥ — {de yi ngos su khyi yang mthong /} /{sog le ltar rtsub so dang ldan//} tatpārśve krakacakrūradaśanaḥ śvā'pyadṛśyata \n a.ka.130ka/66.61; niṣṭhuraḥ — {rgyal ba rnyed sla rab tu ston/} /{rtsub po 'di lta yongs ma mdzad//} sulabhaṃ darśaya jinaṃ mā maivaṃ bhava niṣṭhuraḥ \n\n a.ka.185ka/80.48; tīkṣṇaḥ — {rtsub pa dag 'jam bgyis pa dang /} /{'jungs pa rnams ni gtong phod dang /} /{gtum po des par bgyis pa gang /} /{de ni khyod kyi thabs mkhas lags//} yat sauratyaṃ gatāstīkṣṇāḥ kadaryāśca vadānyatām \n krūrāḥ peśalatāṃ yātāstattavopāyakauśalam \n\n śa.bu.115ka/124; sphuṭaḥ — {mnyam pa sbyor ba mi mnyam bral/} /{de ni 'jam rtsub bar ma ste//} samaṃ bandheṣvaviṣamaṃ te mṛdusphuṭamadhyamāḥ \n kā.ā.320ka/1.47 \n\n\n• saṃ. = {rtsub po nyid} pāruṣyam — {tshig rtsub pos smras pa tsam gyis gtong bar mi byed de} na vākpāruṣyaniścāraṇamātrakeṇa nivartate bo.bhū.85ka/108; {zhes sogs sbyor ba rtsub pa dang /} /{lhod pa yang ni ster bar byed//} ityādi bandhapāruṣyaṃ śaithilyaṃ ca niyacchati \n kā.ā.320kha/1.60; kārkaśyam — {sna tshogs zhes bya ba ni kha dog dang dbyibs dang rtsub pa la sogs pa'i bye brag go//} vaicitryamiti saṃsthānavarṇakārkaśyādibhedam ta.pa.181ka/79; karkaśatvam ma.vyu.1905 (40ka); kaṭhoratā — {gzhan la snying rje'i ngang tshul can/} /{khyod kyi rtsub po 'di ni ci//} parakāruṇyaśīlasya keyaṃ putra kaṭhoratā \n a.ka.311kha/108.185; krūratā — {de nas rngon pa de snying sra zhing rtsub la goms kyang} atha sa naiṣādaḥ krūratābhyāsakaṭhinahṛdayo'pi jā.mā.123ka/142. rtsub po can|vi. karkaśaḥ — {yu bar 'o byed pad can gyi/} /{ngang pa tsher ma rtsub mo can//} daṇḍe cumbati padminyā haṃsaḥ karkaśakaṇṭake \n kā.ā.338kha/3.110. rtsub byed|vi. rujākarī, pīḍākarī — {lus 'jam gang la pad ma yi/} /{mal stan dag kyang rtsub byed na/} /{lha mo de ni ro khang dag/} /{sreg za ldan par ji ltar nyal//} yasyāḥ kusumaśayyā'pi komalāṅgyā rujākarī \n sā'dhiśete kathaṃ devī hutāśanavatīṃ citām \n\n kā.ā.331kha/2. 283. rtsub min|vi. aniṣṭhuraḥ, aparuṣaḥ — {rtsub min yi ge mang ba 'di/} /{shin tu gzhon pa nyid du 'dod//} aniṣṭhurākṣaraprāyaṃ sukumāramiheṣyate \n kā.ā.320kha/1.69. rtsub mo|= {rtsub po/} rtsub mor gyur pa|bhū.kā.kṛ. krūratāṃ gataḥ — {dogs bcas sog le bzhin du ni/} /{rtsub mor gyur des der smras pa//} sa tau babhāṣe sāśaṅkaḥ krakacakrūratāṃ gataḥ \n a.ka.315kha/40.96. rtsub mos 'gog pa|pā. paruṣākṣepaḥ, ākṣepabhedaḥ — {gang phyir mdza' ba'i dbang gyur mas/} /{mdza' bo'i bgrod pa 'gog byed pa/} /{tshig rtsub yi ge sngon 'gro can/} /{de ni rtsub mos 'gog pa'o//} ityeṣa paruṣākṣepaḥ paruṣākṣarapūrvakam \n kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā \n\n kā.ā.327ka/2.143. rtsub rtsub ltar 'dug pa|vi. paruṣīkṛtaḥ — {bram ze lam gyi rdul gyis rkang pa dang byin pa rtsub rtsub ltar 'dug pa} mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ…brāhmaṇaḥ jā.mā.54ka/63. rtsub shing|=({gtsub shing} ityasya sthāne)—{rtsub shing brtsubs pa las ni me byung na/} /{de nyid rab tu tshig par gyur 'dra ba//} kāṣṭhādyathā'gniḥ parimathyamānādudeti tasyaiva parābhavāya \n jā.mā.114ka/132. rtsum rtsum por gyur|vi. samutpuṭakajātaḥ — {'di lta ste dper na/} {ku ba kha bo gzhon nur bcad pa ni rnyis pa dang kun tu rnyis pa dang rtsum rtsum por 'gyur ro//} tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṃmlānaḥ samutpuṭakajātaḥ la.vi.126ka/186. rtse|1. = {rtse mo/} 2. = {rtse ba/} {rtse ru} vihartum — {da ni de yi bsti gnas nye ba yi/} /{nags su rgyal po'i bu mo rtse ru thong //} tadāśramopāntavane vihartuṃ visṛjyatāṃ samprati rājaputrī \n\n a.ka.119ka/65.21. rtse dga'|1. keliḥ — {nam zhig nags su gzhu 'dzin des/} /{rngon gyi rtse dga'i dge mtshan la/} /{shin tu mgyogs 'gro rta yis ni/} /{gcig pur byas te ring du zhugs//} sa kadācidvanaṃ dhanvī mṛgayākelikautukī \n viveśa dūramekākī hṛto'śvenātiraṃhasā \n\n a.ka.142ka/68.11; krīḍā — {rtse dga'i khang par song gyur pa//} krīḍāgāragatām a.ka.310kha/40.41; {byis pa'i rtse dgas rnam par rol//} bālakrīḍāvilāsinaḥ a.ka.38ka/4.16; līlā — {'byor pas rgyags shing rtse dgas 'khrugs rnams kyi/} /{ba gam ldan pa mthar ni rnam par lhung //} vibhūtilīlāmadavihvalānāṃ harmyāṇi paryantanipātanāni \n\n a.ka.195kha/22.35; {rang nyid rgyal po'i khyim song ste/} /{de la rtswa yi rtse dgas byin//} svayaṃ rājagṛhaṃ gatvā dattvā'syai tṛṇalīlayā \n a.ka.289kha/107.18; vihāraḥ — {de nas zas dang rtse dga' btang /} /{legs bshad kyis ni bsam pa phrogs//} tyaktāhāravihāro'tha subhāṣitakṛ (hṛ li.pā.)tāśayaḥ \n a.ka.288kha/107.10; vilāsaḥ — {sa skyong mkhas na rig pa'i rtse dga'i spro la mchog tu reg par gyur//} bhūpāle viduṣi spṛśatyatiśayaṃ vidyāvilāsotsavam a.ka.29ka/53.22; helā — {gang zhig mkhar rnyogs ri bo sul bcas dag la rtse dgas ba gam la 'dzegs dang /}…{'gong byed pa//} harmyārohaṇahelayā yadacalāḥ śvabhraiḥ saha… laṅghyante a.ka.53kha/6.2; ratiḥ — {'dod ldan dag ni dul ba 'dod cing dul ba dang ldan sngo bsangs rtse dga' dran//} kāmī saṃyamamicchati smarati ca śyāmārateḥ saṃyamī a.ka.249kha/29.32 \n2. kelisukham — {chags ldan btsun mo'i tshogs bcas rtse dga'i slad/} /{de yi bsti gnas nye ba'i sa gzhir 'ongs//} sāntaḥpuraḥ kelisukhāya kāmī tadāśramopāntamahīmavāpa \n\n a.ka.295ka/38.8 \n3. = {skyed tshal} ākrīḍaḥ, udyānam — {rtse dga'i ri yi zla shel gyi/} /{thang 'di la ni rab 'dzegs nas/} /{mdongs mtha' mchog tu mdzes pa yi/} /{gtsug phud can 'di gar byed do//} āruhyākrīḍaśailasya candrakāntasthalīmimām \n nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ \n\n kā.ā.335ka/3.24 4. riraṃsā — {blo ni phyin ci log gyur pas/} /{rtse dgas 'gro ba'i yul du 'gro//} viparyastamatiryāti gatideśaṃ riraṃsayā \n abhi.ko.7kha/3.15 \n5. vilasitam — {shin tu che ba'i rmongs pas blo bcom re ba'i 'ching ba brtan po yis/} /{yul gyi bde ba'i tshogs la sems byed skyes bu rnams kyi rtse dga' 'joms//} bahulataramohāhatadhiyāṃ sthirairāśābandhairviṣayasukhajālaṃ kalayatām \n…puṃsāṃ kila vilasitaṃ saṃkalayati \n\n a.ka.21ka/52.15; kā.ā.2.329. rtse dga' bskyed|vi. kelikāraḥ — {rang gzugs rol pas zla ba'i dregs 'joms shing /} /{dpal gyi 'jo sgeg 'dzum pa'i rtse dga' bskyed/} /{mun pa'i tshogs rnams 'joms pa'i do shal 'di/} /{khyod kyi de yi 'dod pa'i rang bzhin yin//} ayaṃ ca te tatpratipaṇyarūpo lāvaṇyalīlādalitendudarpaḥ \n hāraḥ prahārastimirotkarāṇāṃ lakṣmīvilāse smitakelikāraḥ \n\n a.ka.31ka/53.37. rtse dga' khang|= {rtse dga'i khang pa/} rtse dga' can|nā. ramaṇakam, nagaraviśeṣaḥ — {gcig pu brtan nyams 'gro ba des/} /{skye bo med par yun ring na/} /{grong khyer rtse dga' can zhes pa/} /{dga' ba mchog ni thob par gyur//} ekākī hāritadhṛtiḥ sa vrajan vijane cirāt \n ramyaṃ ramaṇakaṃ nāma nagaraṃ divyamāptavān \n\n a. ka.244kha/92.24. rtse dga' ba|= {rtse dga'/} rtse dga' ma|vi. vilāsinī — {nged kyi grong na grub pa'i rtse dga' mas/} /{lus med lus ldan khyod ni glu len byed//} asmatpure siddhavilāsinībhiryadgīyase vigrahavānanaṅgaḥ \n\n a.ka.296kha/108.50. rtse dga'i khang pa|krīḍāgāram — {de nas nam zhig sa skyong gi/} /{rtse dga'i khang par song gyur pa/} /{mtshan ma shes pas de yi ni/} /{'tsho ba zhag bdun mtshams su rig//} kadācidatha bhūpālaḥ krīḍāgāragatāṃ priyām \n tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām \n\n a.ka.310kha/40.41. rtse dga'i bla ma|= {'dod lha} līlāguruḥ, kāmadevaḥ — {ma la ya can zhes pa'i bu mo ri dwags mig can de/} /{rtse dga'i bla ma me tog mtshon gyi rol rtsed skyed byed ma//} bālā vilāsajananī kusumāyudhasya līlāgurormalayavatyabhidhā mṛgākṣī \n\n a.ka.299kha/108.73. rtse dga'i mtsho|krīḍāsaraḥ — {bsngags par 'os pa'i khyad par dang /} /{ldan pa rgya cher 'ga' zhig 'dod/} /{rol pa'i chu skyes rtse dga'i mtsho/} /{gser gyi rgyan la sogs pa bzhin//} ślāghyairviśeṣaṇairyuktamudāraṃ kaiścidiṣyate \n yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ \n\n kā.ā.321ka/1.79. rtse dgu pa|vi. navaśūkam — {bud med dang ni skyes pa yi/} /{gang gi srin lag rtsa ba la/} /{rdo rje rtse dgu par gyur pa/} /{mi bskyod pa yi rigs mchog nyid//} anāmikāmūle yasya striyo vā puruṣasya vā \n navaśūkaṃ bhaved vajramakṣobhyakulamuttamam \n\n he.ta.29ka/98. rtse 'grogs kyi ma ma|= {rtsen grogs kyi ma ma/} rtse rgod|kalpikāraḥ ma.vyu.3840 (63kha); kapyāriḥ ma. vyu.3841 (63kha); dra. {rtse rgod pho/} {rtse rgod mo/} rtse rgod pho|kalpakāraḥ — {lam rgyags bkur bar bya'o/} /{rtse rgod pho dang rtse rgod mo dang dge tshul dang dge tshul ma dag gis so//} vāhayeyuḥ pātheyaṃ kalpakārakalpakā (ka?)rīśrāmaṇeraśrāmaṇeribhiḥ vi.sū.33kha/43. rtse rgod mo|kalpakarī — {lam rgyags bkur bar bya'o//} {rtse rgod pho dang rtse rgod mo dang dge tshul dang dge tshul ma dag gis so//} vāhayeyuḥ pātheyaṃ kalpakārakalpakā (ka?)rīśrāmaṇeraśrāmaṇeribhiḥ vi.sū.34ka/43. rtse lnga pa|vi. pañcaśūkam — {de'i steng du hUM yig yongs su gyur pa las rdo rje rtse lnga pa'o//} tadupari hū˜kārapariṇataṃ vajraṃ pañcaśūkam vi.pra.57kha/4.100; pañcasūcikam — {rang gi thugs kar hUM yig ni/} /{sbyor bas rdo rje rtse lnga pa//} svahṛdi hū˜kārayogena pañcasūcikavajram \n sa.du.105kha/152. rtse lnga pa'i phyag rgya|pā. pañcaśūkamudrā, mudrāviśeṣaḥ — {rtse lnga pa'i phyag rgyas khro bo'i rgyal po rnams dang}…{'khor lo'i phyag rgyas yi dwags rnams spyan drang bar bya ste} krodharājānāṃ pañcaśūkamudrayā…pretānāṃ cakramudrayā āvāhanaṃ kṛtvā vi.pra.111kha/3.35. rtse can|= {ri bo} śikharī, parvataḥ — mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ \n a.ko.153ka/2.3.1; śikharāṇyasya santīti śikharī a.vi.2.3.1. rtse gcig|= {rtse gcig pa/} rtse gcig tu byed|= {rtse gcig tu byed pa/} rtse gcig tu byed pa|• kri. ekāgrīkaroti — {chos de dag ting nge 'dzin gyi dbang pos rtse gcig tu byed de} tān (dharmān) samādhīndriyeṇaikāgrīkaroti śi.sa.171ka/168 \n\n\n• saṃ. ekotīkaraṇam — {mngon par 'du byed pas skabs med cing bar chad med par ting nge 'dzin rgyun du brlan te 'jog pa ni rtse gcig tu byed pa'o//} abhisaṃskāreṇa niśchidranirantarasamādhipravāhāvasthāpanā ekotīkaraṇam abhi.sa.bhā.66ka/90. rtse gcig pa|• vi. ekāgram — {rtse gcig sems} ekāgracittam sa.pu.6kha/8; {sems rtse gcig pa} ekāgracittaḥ bo.bhū.57ka/74; \n\n• saṃ. 1. samādhānam—{thugs ni chos rnams thams cad la/} /{rtse gcig phyir na brtan pa nyid//} sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ \n ra.vi. 121kha/97 \n2. = {rtse gcig pa nyid} ekāgratā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{rtse gcig pa dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…ekāgratā śi.sa.68ka/67. rtse gcig pa nyid|ekāgratā — {bye brag med par dge ba'i sems rtse gcig pa ni bsam gtan yin te} abhedena kuśalacittaikāgratā dhyānam abhi.bhā.65kha/1126. rtse gcig sems|= {rtse gcig sems pa/} rtse gcig sems pa|ekacittam — {'dir thig ler zhes pa dpral bar srog ni rab tu zhugs shing gnyis ka'i bgrod pa bcom pa zhes pa 'gro ba dang 'ong ba dang bral ba ni rtse gcig sems pa zhes bya ba dpral bar srog 'dzin pa'o//} iha bindāviti lalāṭe prāṇapraveśaḥ \n ubhayagatihata iti gamanāgamanarahitaḥ \n dhāraṇā prāṇasya lalāṭe ekacittaṃ nāma vi.pra.66kha/4.116; ekacetaḥ — {rdo rje snying po ngas bshad kyis/} /{khyod ni rtse gcig sems kyis nyon//} vakṣyāmyahaṃ vajragarbha śṛṇu tvamekacetasā \n he.ta.19ka/60; ekāgracittam—{rnam par g}.{yeng ba'i sems ni rnam spangs nas/}…/{rtse gcig sems su bsam gtan byed pa rnams//} vikṣepacittaṃ ca vivarjayantān ekāgracittān …dhyāyantaḥ sa.pu.6kha/8. rtse rje|kohupālaḥ — {de bzhin kha ba can gyi dbus/} /{bgrod dka' khrad khrod la gnas dang /} /{sa yi bdag po la gnas dang /} /{kho ra yug na rtse rje dang //} himavantastathā kukṣau durbhagajvaramāśritā \n bhūpālā cāpi vinyastā kohu (ṭa?)pālāḥ samantataḥ \n\n ma.mū.202kha/220; ma.vyu.3705 (62ka). rtse mthon|• nā. uramuṇḍaḥ, parvataḥ — {kun dga' bo de ni ri bo rtse mthon zhes bya ste} eṣa ānanda uramuṇḍo nāma parvataḥ vi.va.122kha/1.11 \n\n\n• vi. = {mtho ba} udagraḥ mi. ko.18ka \n rtse 'dod|= {rtse 'dod pa/} rtse 'dod pa|riraṃsā ma.vyu.7346 (104kha). rtse gnas|ākrīḍaḥ — pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam \n a.ko.154ka/2.4.3; ākrīḍante janā atretyākrīḍaḥ \n krīḍṛ vihāre a.vi.2.4.3; dra. {rtsed mo'i gnas/} {rtsed mo'i sa/} rtse phran|kirīṭiḥ ma.vyu.6016 (86kha). rtse 'phyo|=* > haritam, saṃkhyāviśeṣaḥ — {'phro bkye 'phro bkye na rtse 'phyo'o/} /{rtse 'phyo rtse 'phyo na yong tan no//} nilambaṃ nilambānāṃ haritam, haritaṃ haritānāṃ vikṣobham ga. vyū.3ka/103; vikṣobhaḥ, o bham—{sems can rtse 'phyo'i phyir ma yin} na sattvavikṣobhasya ga.vyū.370ka/82. rtse ba|• kri. (varta., bhavi.; aka.; {rtses} bhūta., vidhau) krīḍati—{de de dang lhan cig tu rtse zhing dga' la dga' mgur spyod do//} sa tayā sārdhaṃ krīḍati ramate paricārayati a. śa.169kha/155 \n\n\n• saṃ. 1. krīḍā — {phan tshun mtshon gyis 'debs pa de yang ni/} /{deng nas rtse phyir me tog 'phen par shog//} tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham \n\n bo.a.37kha/10.9; {'phyar ba ni rtse bar sems pa'o//} dravatā krīḍābhiprāyatā abhi.sphu.265ka/1083; {rgyan dang stod mo sa mchog rtse dga' ba/} /{snying rje'i bdag nyid min pa rnams la med//} vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām \n\n sū.a. 142kha/19; keliḥ — {gang gi mdzes pa skyed tshal du rtse tshe/} /{rtag pa nyid du ku mud rgyas par byed//} udyānakelīṣu karoti yasyāḥ sarvai (sadai li.pā.)va kāntiḥ kusumā (mudā li.pā.)vabodham \n\n a.ka.297ka/108.53; narma — {mi rnams dbang phyug}…/{lus kyang mthar byed rtse ba'i las rlabs kyi/} /{sprul pas phrogs pa skad cig nyid kyis 'gro//} aiśvaryam…vapuśca \n kṣaṇena yātyeva kṛtāntanarma karmorminirmāṇahṛtaṃ narāṇām \n\n a.ka.66kha/59.152; vihāraḥ — {snyan ngag btung ba snying sdug grogs rnams mdza' bas rtse ba dang /}…/{yid ni mya ngan me yis gdungs rnams bdud rtsir zhugs pa yin//} kāvyāsavaḥ priyasuhṛtpraṇayo vihāraḥ \n…śokāgnitaptamanasāmamṛtāvagāhaḥ a.ka.261kha/31.26; krīḍitam — {btsun mo'i 'khor}… {'god pa dang 'jo ba dang rtse ba dang dga' ba dang tshul du shis pa dang spyod pa mdzes pa 'di dang ni ldan la} antaḥpuraṃ…hāsyalāsyakrīḍitaramitasukhilamadhuropacāram la.vi.105kha/152; lalitam — {lha'i bu rtse ba bkod pa zhes bya ba} lalitavyūho nāma devaputraḥ la.vi.101ka/147; ramitam — {bdag ni reg dang phrad pa dang /} /{bdag ni bgad dang rtse ba las/} /{ban glang mo btags thar ba ltar/} /{da ni bdag mo 'gro bar bya//} sparśasaṅgamane mahyaṃ hasitaṃ ramitaṃ ca me \n nāgīva bandhanānmuktā eṣā gacchāmi sāmpratam \n\n vi.va.212kha/1.87; vikrīḍanam — {sems dang sems las byung ba gang gis rtse ba'i phyir sprul pa sprul pa ste} yaiścittacaitasikaiḥ vikrīḍanārthaṃ nirmāṇaṃ nirmemīyate abhi.sa.bhā.21kha/28; harṣaṇam — {chu ma yin pa la rtse ba yang ngo //} ajalaharṣaṇe ca vi.sū.44kha/56; devanam — krīḍādāvapi devanam a.ko.226kha/3.3.117; dīvyantyaneneti devanam \n divu krīḍādau a.vi.3.3.117 2. krīḍanakaḥ — {yun rings rdul la rtse ba yi/} /{bdag gi grogs po 'dir 'ongs gyur//} mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt \n ma.mū.301kha/469; \n\n• vi. krīḍaḥ — {grong khyer gsum rgyal mig gi mes/} /{gang du skrag pas yid 'byung ni/} /{stobs med g}.{yo zhing rtse ba yi/} /{smin ma 'khyog po nyid kyis bsrungs//} yatra tripurajinnetraśikhitrasto manobhavaḥ \n abalābhiścalakrīḍabhrūbhaṅgaireva rakṣyate \n\n a.ka.47ka/5.4; \n\n• kṛ. krīḍat — {rtse zhing dga' la dga' mgur spyod pa las} krīḍato ramamāṇasya paricārayataḥ a.śa.169kha/157. rtse ba bkod pa|nā. lalitavyūhaḥ, devaputraḥ — {lha'i bu rtse ba bkod pa zhes bya ba des 'di skad ces smras so//} lalitavyūho nāma devaputraḥ sa evamāha la.vi.101ka/147. rtse ba po|rāmaḥ, tathāgatasya nāmaparyāyaḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} {la las ni rang 'byung bar/} {de bzhin du la las ni 'dren pa dang}…{rtse ba po dang} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti \n kecitsvayaṃbhuvamiti \n nāyakaṃ… rāmam la.a.132ka/78. rtse ba ma|pā. divyā, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}…{mi phyed ma dang}…{rtse ba ma dang}…{bdud dral ma'o//} dvātriṃśannāḍyaḥ…abhedyā…divyā…māradārikā he.ta.2kha/4. rtse ba'i nags tshal|krīḍāvanam — {bdag cag kyang brgya byin gyi khang pa dang bza' shing gi ra ba dang rtse ba'i nags tshal dang}…{longs spyod la dga' ba med de} asmākaṃ sarvaśakrabhavanodyānakrīḍāvana…paribhogeṣu ratirna bhavati ga.vyū.384ka/92. rtse ba'i tshal|= {rtse ba'i nags tshal/} rtse bar 'gyur|kri. krīḍati lo.ko.1911. rtse bar byed|= {rtse byed/} rtse byas|= {bsregs sha} śūlākṛtam — śūlākṛtaṃ bhaṭitraṃ ca śūlyam a.ko.197ka/2.9.45; śūlenodbhidya paṭṭayata iti śūlākṛtam a.vi.2.9.45. rtse byed|• kri. krīḍati — {de de dang lhan cig rtse bar byed/} {dga' bar byed/} {dga' mgur spyod par byed do//} sa tayā sārdhaṃ krīḍati ramate paricārayati vi.va.166kha/1.55; viharati — {kun las rgyal nas de ring khyod/} /{btsun mo rnams dang rtse bar byed//} jitvā viśvaṃ bhavānadya viharatyavarodhanaiḥ \n kā.ā.326ka/2.118 \n\n\n• kṛ. krīḍat — {de rtse bar byed dga' bar byed dga' mgur spyod par byed kyang bu pho yang med bu mo yang med} tasya krīḍato ramamāṇasya paricārayato na putro na duhitā vi.va.251kha/2.154 \n\n\n• saṃ. = {shing kun} rāmaṭham, jatukam mi.ko.56kha \n rtse sbyor|mūrdhaprayogaḥ lo.ko.1911. rtse mo|• saṃ. 1. agram — {skra dang sen mo'i rtse mo la sogs pa'i mtshan nyid} keśanakhāgrādilakṣaṇaḥ pra.a.56ka/64; {sna'i rtse mo'am} nāsikāgrāt śrā.bhū.84ka/220; {brtan pa sten cig khyod kyi 'dod pa gang /} /{de ni 'bad med lag pa'i rtse na gnas//} bhajasva dhairyaṃ tava vāñchitaṃ yat tadaprayatnopanataṃ karāgre \n a.ka.300kha/108.78; {rwa rtse} viṣāṇāgra(–) jā.mā.208ka/242; śikharam—{de ni ri yi rtse las ji srid lhung gyur pa} sa śailaśikharānnipapāta yāvat a.ka.33ka/53.52; {ri rab ri'i rtse mo la sogs pa'i yul gyi khyad par} sumerugiriśikharādideśaviśeṣaḥ ta.pa.249kha/973; śekharaḥ — {mchod rten rtser} stūpaśekhare a.ka.78kha/7.82; {mtsho chu dri ma med pa'i 'gram na gnas pa'i shing dang ri la sogs pa'i gzugs brnyan shing dang ri'i rtse mo thur du bltas pa dmigs na} vimalasalile sarasi taṭāntasthitaśākhiśikhariṇāṃ pratibimbānyadhogataśākhādiśikharaśekharāṇyupalabhyante ta. pa.129kha/710; śṛṅgam — {ri yi rtse mo} śṛṅgāṇi mahīdharāṇām jā.mā.202kha/235; {kye ma kwa ye dar rgyas che/} /{che zhing mtho ba'i rtser 'dzegs pa//} aho bata mahotkarṣaśṛṅgāroho mahodayaḥ \n a.ka.45kha/4.111; śiraḥ — {ri yi rtse mor 'dzegs nas} āruhyādriśiraḥ a.ka.32kha/53. 51; {'phrog byed rkang pa dza h+nu yi/} /{bu mo'i chu gos rtse la btags/} /{lha min dogs med lha dga' ba'i/} /{dga' ston rgyal mtshan rgyal gyur cig//} haripādaḥ śirolagnajahnukanyājalāṃśukaḥ \n jayatyasuraniḥśaṅkasurānandotsavadhvajaḥ \n\n kā.ā.324kha/2.80; śīrṣam — {mda' yab thams cad kyi rtse mo las kyang rin po che sna bdun gyi rang bzhin gyi shing skyes te} sarvasmiṃśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jātaḥ a.sā.425kha/240; śīrṣakam — {ri dbang rtse mo'i rnam pa can//} girīndraśīrṣakākārā a.ka.153ka/15.16; śikhā — {mar me'i rtse mo lta bu yis/} /{skye bo rmongs pa'i rab rib phrogs//} janasya mohatimiraṃ jahurdīpaśikhā iva \n\n a.ka.27kha/53.7; {rlung bsnun mar me rtse} vātāhatā dīpaśikhā a.ka.31kha/3.146; {gtsug tor rtse} uṣṇīṣaśikhā a.ka.198ka/22. 55; kūṭaḥ, o ṭam — {ri'i rtse mo'i} parvatakūṭānām śrā.bhū. 32ka/80; koṭiḥ — {gsar pa'i khrag gis bsgos pa yi/} /{sder mo'i rtse mos sa la 'brad//} pratyagraśoṇitāsaktanakhakoṭikṣatāvaniḥ \n\n a.ka.130ka/66.61; {de bas 'di ni rmig pas rgyob la chom/} /{yang na rwa rtses 'di yi dregs pa sel//} mathāna dhṛtvā tadimaṃ kṣureṇa vā viṣāṇakoṭyā madamasya voddhara \n jā.mā.208ka/242; {rdo rje rtse mo rab 'phro ba/} /{rang gi lag gis gsor byed pa//} ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ \n nā.sa.1ka/4; mūrdhā — {'jig rten na yang shing gi rtse mo nas ltung ba'am 'da' ba ste} vṛkṣādimūrdhabhyo hi loke pāto vā bhaved, atipāto vā abhi.sphu.167ka/908; {lhun po'i rtser} merormūrdhni a.ka.43ka/4.76; {rtse mo zhes bya ba'i sgra 'di ni rab kyi mtha' ston pa yin te} mūrdhaśabdo'yaṃ prakarṣaparyantavācī abhi.sphu.167ka/908; viṭaṅkaḥ—{des na shes pa de ni rjes su 'gro ba dang ldog pa'i dngos pos brtsigs pa'i tha dad pa'i 'bras bu'i mkhar gyi rtse mor 'dzeg par byed do//} tatastu jñānamanvayavyatirekabhāvopakalpitabhedaṃ kāryakoṭiviṭaṅkamārohati pra.a.231kha/590; śaṅkuḥ — {chu klung rtse gsum zhes pa dang /} /{de na lcags kyi rtse yi ri//} triśaṅkurnāma taṭinī tatrāyaḥśaṅkuparvataḥ \n a. ka.60kha/6.86; {de nas rgyun gcig ri bo la/} /{yang yang mtshon gyi rtse mo yis/} /{bsnun cing brkos pa dag gis ni/} /{stobs ldan shin tu rtul bas 'dzegs//} balavān mudga (hu li.pā.)rāghātanikhātaiḥ śastraśaṅkubhiḥ \n ekadhāraṃ tataḥ śailamārurohātisāhasaḥ \n\n a.ka.110kha/64. 266; śūlam — {bar snang la gnas rdo rje ni/} /{rtse mo lnga pa rnam par bsgom//} antarikṣagataṃ vajraṃ pañcaśūlaṃ prabhāvayet \n gu.sa.115ka/54; {dpal kye rdo rje'i mar me'i rtse mo lta bu'i gdams pa zhes bya ba} śrīhevajrapradīpaśūlopamāvavādakanāma ka.ta.1220; śūkaḥ, o kam—{nA da rdo rje'i mtshan ma rtse gcig ste} nādo vajracihnamekaśūkam vi.pra.157ka/1.5; śūko'strī ślakṣṇatīkṣṇāgre a.ko.196ka/2.9.23; śyati svāpagamanena dhānyaṃ tanūkarotīti śūkaḥ \n śo tanūkaraṇe a.vi.2.9.23; añcalaḥ, o lam—{rlung gis rab bskyod 'khri shing rab tu g}.{yo ba'i 'dab rtse ltar mi brtan//} vicaladanilodvelladvallīdalāñcalacañcalaḥ a.ka.65ka/59.136; sānuḥ ma.vyu.5270 (79ka) \n2. = {gtsug phud} cūḍā, mayūrasya śikhā — {gtsug phud rtse mo} śikhā cūḍā a.ko.168kha/2.5.31; cudyate vāyuneti cūḍā \n cuda preraṇe a.vi.2.5.31 \n3. dhārā, niśitamukham — {rtse mo dag la me gnas pa/} /{brgya byin gyi ni rdo rje gang /} /{'di ni dran na lha min gyi/} /{bud med mngal ni lhung bar byed//} idaṃ maghonaḥ kuliśaṃ dhārāsannihitānalam \n smaraṇaṃ yasya daityastrīgarbhapātāya kalpate \n\n kā.ā.331kha/2.288; \n\n• pā. mūrdhānaḥ — {dro bar 'gyur ba dang rtse mor skyes pa nyan thos kyi rigs las bzlog nas yang sangs rgyas su 'gyur ba ni srid kyi} ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddhaḥ syādityasti sambhavaḥ abhi.bhā.15kha/919; {nges par 'byed pa'i cha dang mthun pa'i rim pa'i ming} (nirvedabhāgīyakramaḥ) {nges par 'byed pa'i cha dang mthun pa} nirvedabhāgīyaḥ… {rtse mo} mūrdhānaḥ ma.vyu.1213 (28ka). rtse mo brgya pa|• saṃ. śatakoṭiḥ, vajram — vajram…śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ \n\n a.ko.131ka/1.1.48; śataṃ koṭayo yasya śatakoṭiḥ a.vi.1.1.48 \n\n\n• nā. śataśṛṅgaḥ, parvatarājaḥ — {ri'i rgyal po rtse mo brgya pa} śataśṛṅgaḥ parvatarājaḥ kā.vyū.243ka/305. rtse mo lnga pa|vi. pañcaśūkam — {hUM gis rang gi rdo rje ni/} /{rtse mo lnga par rnam par bsgom//} hū˜kāreṇa svakaṃ vajraṃ pañcaśūkaṃ vibhāvayet \n vi.pra.62kha/4.110. rtse mo can|1. = {me} śikhī, agniḥ—{rtse mo can me'i khams las te} śikhinyagnidhātau vi.pra.228ka/2.20 \n2. = {mda'} viśikhaḥ, śaraḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n\n kalambamārgaṇaśarāḥ a.ko.191kha/2. 8.87; viśīyate tīkṣṇaṃ kartuṃ tanūkriyate viśikhaḥ a. vi.2.8.87 \n3. = {ri} śikharī, parvataḥ mi.ko.147ka \n rtse mo thur du gzhol ba|vi. avāgram mi.ko.18ka \n rtse mo thob pa|vi. mūrdhalābhī — {rtse mo thob pa ni yongs su nyams kyang dge ba'i rtsa ba rnams kun tu mi 'chad kyi} parihīṇo'pi mūrdhalābhī kuśalamūlāni na samucchinatti abhi.bhā.15ka/919. rtse mo sna tshogs pa|nā. citrakūṭaḥ, parvataḥ — {byang phyogs logs kyi phyogs cha na/} /{spos dag ldang ba'i ri bo yod/} /{gnod sbyin 'byung po rnams kyi gnas/} /{rtse mo sna tshogs blta na sdug//} uttare'smin diśo bhāge parvato gandhamādanaḥ \n āvāso yakṣabhūtānāṃ citrakūṭaḥ sudarśanaḥ \n la.vi.187ka/284. rtse mo'i mngon rtogs|pā. mūrdhābhisamayaḥ — {rtse mo'i mngon rtogs mthar gyis pa/} /{rnam gsum rnam bcu} mūrdhābhisamayastredhā daśadhā cānupūrvikaḥ \n abhi.a.2kha/1.17. rtse mo'i tshigs|ūrdhvaparva—{lag pa g}.{yas pa'i mthe bo rgan po'i rtse mo'i tshigs nas brtsams te mthe chung gi rtsa ba'i tshigs gsum pa'i bar du} dakṣiṇakare vṛddhāṅguṣṭhordhvaparvādārabhya kaniṣṭhādhastṛtīyaṃ parva yāvad vi.pra.110ka/3.35. rtse mo'i mtshan nyid|pā. mūrdhalakṣaṇam, kuśalamūlabhedaḥ — {dro bar gyur pa dang rtse mo'i mtshan nyid kyi dge ba'i rtsa ba gnyis ni g}.{yo ba yin te/} {yongs su nyams pa srid pa'i phyir ro//} dve hi kuśalamūle cale uṣmagatamūrdhalakṣaṇe; parihāṇisambhavāt abhi.sphu.167ka/908. rtse mor gyur pa|vi. mūrdhagataḥ — {gzugs la sogs pa stong pa'i phyir/} /{stong pa nyid rnams dbyer med pas/} /{dro ba de dag mi dmigs pas/} /{rtse mor gyur pa dag tu 'dod//} rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ \n ūṣmāṇo'nupalambhena teṣāṃ mūrdhagataṃ matam \n\n abhi.a.5ka/2.3; dra. {rtse mor phyin pa/} rtse mor gnas ma|nā. śikharavāsinī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{rtse mor gnas ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…śikharavāsinī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū. 98ka/8. rtse mor phyin|= {rtse mor phyin pa/} rtse mor phyin pa|vi. mūrdhagataḥ, o tā — {rtse mo zhes bya ba'i sgra 'di ni rab kyi mtha' ston pa yin te}…{'di dpal gyi rtse mor phyin to//} mūrdhaśabdo'yaṃ prakarṣaparyantavācī…mūrdhagatā khalvasya śrīḥ abhi.sphu.167ka/908; mūrdhaprāptaḥ — {rmi lam na yang chos rnams kun/} /{rmi lam lta bur lta la sogs/} /{rtse mor phyin par sbyor ba'i rtags/} /{rnam pa bcu gnyis dag tu bzhed//} svapnāntare'pi svapnābhasarvadharmekṣaṇādikam \n mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam \n\n abhi.a.9ka/5.1; dra. {rtse mor gyur pa/} rtse tshul|= {rtse ba} narma, {mdza' bo sogs kyi rtsed mo bya ba la} mi.ko.42kha; dra. {rtsed mo'i tshul/} rtse zhing 'dug par bya|kri. vinodayeyam — {rdo ba'i gzhi 'di la de nyid bris te/} {ri mor gyur pa de dang bdag nyid rtse zhing 'dug par bya'o//} tāmevāsmin śilātale ālikhya tayā citragatayā''tmānaṃ vinodayeyam nā.nā. 232kha/68. rtse zhil|= {rtse zhil ba/} {rtse zhil nas} vinodya — {de nas re zhig na de bu la byams pa rtse zhil nas chos mnyan pa'i phyir bcom ldan 'das kyi spyan sngar 'dug go//} yāvadasau putrasnehaṃ vinodya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya a.śa.208kha/192. rtse zhil ba|pratiprasrambhaṇam — {'jig rten gyi khams thams cad ma lus par g}.{yo bar 'gyur ro//} {ngan song thams cad rtse zhil bar 'gyur ro//} sarvalokadhātusamprakampanaṃ bhavati \n sarvāpāyapratiprasrambhaṇaṃ ca da.bhū.262kha/55. rtse zhil bar gyur|• kri. pratiprasrabhyate — {des sems can de dag gi gnod pa'i khyad par rnams rtse zhil bar gyur to//} tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante a.śa.3kha/2 \n\n\n• bhū.kā.kṛ. pratiprasrabdhaḥ — {'on kyang sngon ma byung ba'i sems can snang ba 'di'i mthus bdag cag gi gnod pa'i khyad par rnams rtse zhil bar gyur to//} api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ a.śa.3kha/2. rtse zhil bar gyur pa|= {rtse zhil bar gyur/} rtse zhil bar 'gyur|kri. pratiprasrambhaṇaṃ bhavati — {'jig rten gyi khams thams cad ma lus par g}.{yo bar 'gyur ro//} {ngan song thams cad rtse zhil bar 'gyur ro//} sarvalokadhātusamprakampanaṃ bhavati \n sarvāpāyapratiprasrambhaṇaṃ ca da.bhū.262kha/55. rtse zil bar gyur|bhū.kā.kṛ. prasrabdhaḥ — {mya ngan gyi zug rngu dang sdug bsngal sna tshogs kyang rtse zil bar gyur to//} vividhaśokaśalyaduḥkhāni ca prasrabdhāni ga.vyū.73kha/164. rtse zur|aśriḥ, o śrī, {ral gri sogs kyi rtse mo la} mi.ko.47kha; koṇaḥ mi.ko.47kha \n rtse zlum|= {ral gri} maṇḍalāgraḥ, khaḍgaḥ mi.ko.46kha \n rtse rab|vi. uttuṅgaḥ lo.ko.1912. rtse sa nye ba'i nags|vilāsopavanam — {lang tsho dga' ba'i rtse sa nye ba'i nags/} /{ci slad khyod kyi mi bzad chags bral byas//} ratervilāsopavanaṃ vayaśca kenāsamaste kalito virāgaḥ \n\n a.ka.195kha/22.32. rtse gsum|• saṃ. 1. triśūlam, astra/hastacihnaviśeṣaḥ— {lag na 'khor lo ral gri mda' dang rtse gsum lcags kyu rdo rje thogs pas} cakrāsīṣutriśūlāṅkuśakuliśakaraiḥ vi. pra.112kha/1, pṛ.10; {dbang phyug che la bri ba ni/} /{rtse gsum khyu mchog yang dag bya//} maheśvarasya likhecchūlaṃ vṛṣaṃ cāpi samālikhet \n\n ma.mū.270kha/333 2. triśaṅkuḥ, kaṇṭakabhedaḥ — {de na rtse gsum zhes pa yi/} /{tsher ma rdo rje 'bigs byed yod/} /{zangs kyi glegs bu nges sbyar ba'i/} /{rkang pa dag la mi 'dzug go//} tatra triśaṅkavo nāma kaṇṭakā vajrabhedinaḥ \n pādayorna viśantyeva tāmrapaṭṭāvanaddhayoḥ \n\n a.ka.60kha/6.85 \n\n\n• nā. 1. triśaṅkuḥ \ni. nṛpaḥ — {byang chub de ni thob ma gyur/} /{rtse gsum rgyal po'i skye ba la/} /{bdag gis bden pa'i mthu yis ni/} /{char med mu ge dang bcas bcom//} mayā satyaprabhāveṇa triśaṅkunṛpajanmani \n kṛtā vṛṣṭiḥ sudurbhikṣā bodhirnādhigatā tu sā \n\n a.ka.160ka/17.36 \nii. parvataḥ — {de rjes shal ma li nags dang /} /{'gyur byed chu klung rnam bdun dag/} /{brgal nas rtse gsum zhes pa'i ri/} /{rab tu mtho ba dag tu slebs//} tataśca śālmalīvanaṃ sapta kṣārataraṅgiṇīḥ \n uttīryā''sādyate prāṅgustriśaṅkurnāma parvataḥ \n\n a.ka.60kha/6.84 \niii. nadī — {rtse gsum zhes pa'i ri}…{de na rtse gsum zhes pa yi/} /{tsher ma rdo rje 'bigs byed yod/}… {chu klung rtse gsum zhes pa dang /} /{de na lcags kyi rtse yi ri//} triśaṅkurnāma parvataḥ …tatra triśaṅkavo nāma kaṇṭakā vajrabhedinaḥ \n…triśaṅkurnāma taṭinī tatrāyaḥśaṅkuparvataḥ \n a.ka.60kha/6.86 2. trikakut, parvataḥ—trikūṭastrikakutsamau a.ko.153ka/2.3.2; trayaḥ kūṭāḥ śikharāṇyasyeti trikūṭaḥ \n ata eva trikakut \n trikūṭaparvatanāmanī a.vi.2.3.2. rtse gsum kha gdeng|paṭṭiśaḥ, astraviśeṣaḥ — {ral gri dang mda' gzhu dang mdung thung dang rtse gsum kha gdeng dang dgra sta dang 'khor lo dang mda' bo che dang rdo rje rtse gcig pa dang rdo rje dang bong ba dang mtshon rtse gcig pa la sogs pa mtshon cha sna tshogs} asidhanuśaraśaktipaṭṭiśaparaśucakratomarakaṇayavajrabhuśuṇḍibhindipālādīni nānāpraharaṇāni la.vi.150kha/222; paṭṭisaḥ — {ral gri dang}…{rtse gsum kha gdeng dang}…{rdo rje rtse gcig pa thogs pa} asi…paṭṭisa…kaṇayadharām la.vi.149kha/221; ma. vyu.4367 (68kha). rtse gsum kha gdengs|= {rtse gsum kha gdeng /} rtse gsum gyi phyag rgya|pā. triśūlamudrā, hastamudrāviśeṣaḥ — {de bzhin du mthe bo khu tshur phyed pa dang mdzub mo la sogs zhes pa mdzub mo dang gung mo dang ming med rtse gsum gyi rnam par slar yang bkram pa dag ste/} {khu tshur phyed pa yis ni rtse gsum gyi phyag rgya ste} tathā'ṅguṣṭhamuṣṭyardhaṃ tarjanyādyā iti tarjanīmadhyamā'nāmikā triśūlākārā viralā punarardhamuṣṭyā triśūlamudrā vi.pra. 175ka/3.177. rtse gsum can|nā. = {dbang phyug chen po} śūlī, śivaḥ — {rtse gsum can la thun mtshams la ni gtor ma rnga chen bsgrags shing bstod dbyangs byed pa bzhin//} kurvan sandhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām me.dū.344kha/1.38. rtse gsum pa|triśūlam 1. astraviśeṣaḥ — {de nas gshin rje'i skyes bu de dag ral gri dang}…{rtse gsum la sogs pa thogs nas} atha te yamapālapuruṣā asi…triśūlādīnupasaṃgṛhya kā.vyū.204kha/262 \n2. hastacihnaviśeṣaḥ — {phyag g}.{yon gyi dang po na rtse gsum pa/} {phyag g}.{yas kyi dang po na rdo rje} prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajram he.ta.5kha/14. rtseg|= {rtseg ma/} rtseg pa|dra.— {zong la} *{tseg pa ni gzhan gyi don du yang mi bya ste} akaraṇaṃ parārthe'pi paṇāpaṇeḥ vi.sū.27ka/33. rtseg ma|• saṃ. puram—{rta babs su 'gyur ro//} {de nyid ni rtseg ma gsum du bya ste/} {rtseg ma dang po ni sor phyed pa drug gis so//} toraṇaṃ bhavati \n tadeva tripuraṃ kārayet \n prathamaṃ puramardhāṅgulaiḥ ṣaḍbhiḥ vi.pra.120kha/3.39; {rta babs sum rtseg} tripuraṃ toraṇam vi.pra.120kha/3.39; {rtseg ma dang po la} prathamapure vi.pra.120kha/3.39; {rtsa ba'i rtseg ma'i lha'i gnas} mūlapuradevatāsthāna(–) vi.pra.121ka/3.39; {khang bzangs sum rtseg la sogs pa la gnas pa rnams} tripuraprāsādādau sthitāni vi.pra.92ka/3.3 \n\n\n• nā. pūrā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{rtseg ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…pūrā… sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma. mū.98ka/8. rtsengs pa|vi. utkṛṣṭam — {sham thabs ci nas kyang zlum por 'dug par 'gyur ba de ltar bgo bar bya'o/} /{ha cang rtsengs pa ma yin par ro/} /{ha cang 'jol ba ma yin par ro//} tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt \n na cātyutkṛṣṭaṃ nātyapakṛṣṭam vi.sū.48kha/62; {chos gos zlum por bgo bar bya zhing /} {ha cang rtsengs pa ma yin pa dang /} {ha cang 'jol ba ma yin pa dang} parimaṇḍalaṃ cīvaraṃ prāvṛtya, nātyutkṛṣṭaṃ, nātya(pakṛ)ṣṭam śrā.bhū.49kha/124. rtsed|1. = {rtsed pa/} 2. = {rtsed mo/} rtsed grogs|krīḍāsakhā — {gzhon nu khyod kyi rtsed grogs lha yi bu 'dra ba/} /{bu pho de dag rnams dang lhan cig rtsed mo gyis//} ete kumāra tava devasamānagarbhāḥ krīḍāsakhāyaḥ saha putra ramasva caibhiḥ \n rā.pa.247kha/147; narmasuhṛt — {de yi drung du rtsed grogs gnyen bzang 'ongs//} āyayau… tasyāntikaṃ narmasuhṛtsubandhuḥ a.ka.298ka/108.63. rtsed grogs kyi ma ma|krīḍādhātrī—{byang chub sems dpa'i rim gror ma ma sum cu rtsa gnyis bskos par gyur te}… {brgyad ni rtsed grogs kyi ma ma'o//} tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhūvan…aṣṭau krīḍādhātryaḥ la.vi.54ka/72; krīḍanikā dhātrī — {gzhon nu gzugs can snying po ma ma brgyad po pang na 'tsho ba'i ma ma gnyis dang}… {rtsen grogs kyi ma ma gnyis la rjes su gtad do//} bimbisāraḥ kumāro'ṣṭābhyo dhātrībhyo'nupradattaḥ \n dvābhyāmaṅkadhātrībhyāṃ…dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām vi.va.4ka/2.76; ma.vyu.9481 (130ka). rtsed 'jo|keliḥ — {sgyu rtsal mkhas pa'i rtsed 'jo la/} /{bdag po'i slob ma nyid du gyur//} sā yayau śiṣyatāṃ patyuḥ kalākauśalakeliṣu \n\n a.ka.145kha/68.53; kelī—{rgyal po'i rtsed 'jo yongs 'dris la/} /{dpung chen de ni rnam par rtse//} rājakelīparicayairvijahāra mahābhujaḥ \n\n a.ka.127ka/66.18; narma — {'dod pas gzir ram tsha bas gdungs/} /{zhes pa nges med byed pa'i tshig/} /{rtsed 'jos skyes pa 'khrugs par ni/} /{bya phyir pho nya mos smras so//} kāmārtā gharmataptā vetyaniścayakaraṃ vacaḥ \n yuvānamākulīkartumiti dūtyāha narmaṇā \n\n kā.ā.339kha/3. 143; līlā — {mdzes mas nags kyi mthar ni dal gyis phyin/} /{gzugs bzang rtsed 'jos mngon par dga' bas rol//} kāntā vanāntaṃ śanakairavāpya līlābhirāmā vijahāra tanvī \n a.ka.119kha/65.23; kautukam śrī. ko.166ka \n rtsed 'jo mkhan|vi. vilāsinī — {mtho ris do ra'i rtsed 'jo mkhan/} /{me na ka de 'di min nam//} iyaṃ sā menakā nūnaṃ svargaraṅgavilāsinī \n a.ka.132ka/66.85. rtsed 'jo ba|= {rtsed 'jo/} rtsed 'jo'i chu bo|nā. narmadā, nadī śa.ko.1014. rtsed pa|kri. krīḍati — {'di dag ni byis pa rnams la rtsed pa ste/} {byis pa chung ngu rang gi gcin rtug la rtse ba dang mtshungs so//} ābhirbālāḥ krīḍanti, dārakā iva svamūtrapurīṣaiḥ la.vi.103kha/150. rtsed po|= {rtsed mo/} rtsed mo|• saṃ. 1. krīḍā — {rtsed mo'i bde 'bras 'dod pa ltar//} krīḍāphalasukhepsuvat bo.a.22kha/7.62; {rdzu 'phrul gyis rnam par 'phrul pa'i rtsed mos dga' ba byang chub sems dpa' dag kho na la yod kyi} ṛddhivikurvitaṃ krīḍāratirbodhisattvānāmevāsti sū.vyā.142kha/19; khelā—krīḍā khelā ca kūrdanam a.ko.145ka/1.8.33; khelatīti khelā \n kheḶ calane a.vi.1.8.33; keliḥ — {skabs der 'bigs byed ngos la ni/} /{rngon gyi rtsed mo'i dge mtshan la/} /{'phong mkhas nor bzang song gyur pa//} atrāntare viṃdhyataṭīṃ mṛgayākelikautukī \n prasthitaḥ sudhano dhanvī a.ka.96ka/64.99; narma — {de yi drung du rtsed grogs gnyen bzang 'ongs//} āyayau…tasyāntikaṃ narmasuhṛtsubandhuḥ a.ka.298ka/108.63; vinodaḥ— {rgyud mang rtsed mo la gus dge mtshan gyis//} vīṇāvinodādarakautukena a.ka.63ka/59.117; krīḍanam — {skye ba dang gnas pa dang 'jig pa'i bdag nyid kyi rtsed mo'i rnam pa sna tshogs kyi thabs la ltos pa'i phyir ro//} sargasthitipralayātmakasya vicitrakrīḍanopāyasyāpekṣaṇāt ta.pa.191ka/98; vikrīḍitam—{bud med kyi mtshan ma rnams dang bud med kyi rtags rnams dang bud med kyi brda rnams dang bud med kyi rtsed mo rnams kyang ston par byed do//} (strīliṅgāni) strīcihnāni strīnimittāni strīvikrīḍitānyupadarśayati a.śa.202ka/186 2. lāsyam — {glu gar dang bzhad gad dang rtsed mo dang sil snyan sgrogs pa} pravṛttanṛttagītahāsyalāsyavāditram jā.mā.74ka/85 \n\n\n• pā. lāsyam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{rtsed mo dang} …{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… lāsye… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la. vi.80kha/108 \n\n\n• nā. krīḍanaḥ, grahaḥ — {'di lta ste/nyi} {ma dang}…{rtse med} ({rtsed mo}?){dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…krīḍanaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. rtsed mo gyis|kri. ramasva — {gzhon nu khyod kyi rtsed grogs lha yi bu 'dra ba/} /{bu pho de dag rnams dang lhan cig rtsed mo gyis//} ete kumāra tava devasamānagarbhāḥ krīḍāsakhāyaḥ saha putra ramasva caibhiḥ \n rā.pa.247kha/147. rtsed mo dga' ba|= {rtsed mos dga' ba/} rtsed mo byed|= {rtsed mo byed pa/} rtsed mo byed pa|kri. krīḍāmanubhavati — {steng du bying zhing rkyal ba'i zhor la ni/} /{rgya mtsho'i chu la rtsed mo byed pa su zhig lags//} unmajjanāvataraṇasphuraṇaprasaṅgātkrīḍāmivārṇavajale'nubhavanti ke'pi \n\n jā.mā.82ka/94. rtsed mo byed pa'i gzhi|krīḍāpanakaḥ — {shin tu rid pa'i wa dang khyir gyur cing /} /{gzhan dag rtsed mo byed pa'i gzhir gyur te//} sudurbalāḥ śvānaśṛgālabhūtāḥ pareṣu krīḍāpanakā bhavanti \n\n sa.pu.37kha/66. rtsed mo byos shig|kri. krīḍatu — {mu khyud khyod 'di nyid du 'dug la/} {dga' bar spyod cig /'dod} {pa'i yon tan lnga 'byor cing ldan pas rtsed mo byos shig} vasa nime ramasva nime ihaiva pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍa vi.va.197kha/1.70. rtsed mo rtse bar bya|kri. krīḍā kriyate — {bo l+la ka k+ko la sbyar nas/} /{de la rtsed mo rtse bar bya//} krīḍā ca kriyate tatra bolakakkolayogataḥ \n he.ta.25kha/84. rtsed mo'i sgra|krīḍāśabdaḥ — {sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra'am}…{rtsed mo'i sgra'am} ye… vividhāḥ śabdā niścaranti… tadyathā—hastiśabdā vā…krīḍāśabdā vā sa.pu.133ka/210. rtsed mo'i 'dun sa|krīḍāgoṣṭhī, krīḍārthaṃ sabhā—{rtsed mo'i 'dun sar bzhad gad dang /} /{de shes tshogs su gsang smra dang /} /{pha rol kun tu rmongs byed la/} /{gab tshig dag ni nyer mkho ldan//} krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe \n paravyāmohane cāpi sopayogāḥ prahelikāḥ \n\n kā.ā.338ka/3.97. rtsed mo'i gnas|ākrīḍaḥ, o ḍam — {'dod pa'i lha yi rtsed mo'i gnas 'gyur 'dra/} /{yid la lta bar rab tu 'dod par gyur//} ākrīḍabhūtāni manobhavasya draṣṭuṃ bhavatyeva manaḥpraharṣaḥ \n\n jā.mā.111kha/129; dra. {rtsed mo'i sa/} rtsed mo'i tshul|vi. krīḍāśīlaḥ — {rtsed mo'i tshul dang sha za sogs/} /{de rnams ji ltar smras pa yin//} krīḍāśīlapiśācādipraṇītāḥ syuḥ kathaṃ ca tāḥ \n\n ta.sa.131kha/1119; dra. {rtsed mo'i tshul can/} rtsed mo'i tshul can|vi. krīḍanaśīlaḥ — {de'i phyir ji ltar 'di 'dra ba rtsed mo'i tshul can dang sha za la sogs pa srid par 'gyur} tadīdṛśaṃ kathaṃ krīḍanaśīlasya piśācādeḥ sambhāvyate ta.pa.325kha/1119; dra. {rtsed mo'i tshul/} rtsed mo'i sa|ākrīḍaḥ, o ḍam — {shing ljon pa}…{rig sngags 'chang rnams kyi rtsed mo'i sar rung ba zhig na spre'u chen po gcig pu rgyu ba zhig tu gyur to//} pādape vidyādharākrīḍabhūte mahākāyaḥ kapirekacaro babhūva jā.mā.139kha/162; dra. {rtsed mo'i gnas/} rtsed mos dga' ba|krīḍāratiḥ — {rdzu 'phrul gyis rnam par 'phrul pa'i rtsed mos dga' ba byang chub sems dpa' dag kho na la yod kyi} ṛddhivikurvitaṃ krīḍāratirbodhisattvānāmevāsti sū.vyā.142kha/19. rtsen|= {rtsen pa/} rtsen grogs|= {rtsed grogs/} rtsen du bcug|bhū.kā.kṛ. krīḍāpitaḥ — {sems can 'di dag thams cad kyang bdag gis rtsen du bcug /dga'} {bar byas pa/} {bde bar gsos} ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jīvāpitāḥ sa.pu.129kha/205. rtsen dus|= {nyin mo} divasaḥ, dinam mi.ko.132kha \n rtsen pa|kri. (avi., aka.) krīḍati — {mngon shes yon tan rnams kyis rtsen} krīḍatyabhijñāguṇaiḥ sū.a.254ka/173; dīvyati — {bye brag tu bshad pas rtsen pas na bye brag tu smra ba'o//} vibhāṣayā dīvyanti vaibhāṣikāḥ abhi.sphu.311ka/1186. rtsen ma|keliḥ — {rig pa 'dzin ma rtsen ma'i rdo rje rnal 'byor ma'i rjes su gnang ba'i cho ga} vidyādharīkelivajrayoginyājñāvidhiḥ ka.ta.1588. rtser|= {rtse ru /} rtser dong dong ba|yātrā—{mtsho de'i longs spyod kyis sems rab tu dga' zhing de na skyed mos tshal du rtser dong dong ba bzhin du longs spyod rjes su myong zhing rab tu dga' bar gyur to//} tasya ca saraso vibhūtyā pramuditahṛdayāstatrodyānayātrāmivānubhavantaḥ parāṃ prītisampadamupajagmuḥ jā.mā.120ka/138. rtser gnas brtan min|akauṭasthyam — {des na brtser} ({rtser}?){gnas brtan min yang /} /{tha snyad du ni de rten} ({rtag}?){yin//} teneyaṃ vyavahārāt syādakauṭasthye'pi nityatā \n ta.sa.83kha/767; {'o na yi ge rnams kyi ni/} /{brtser} ({rtser}?){gnas brtan min de ltar grub//} varṇānāmapi na tvevamakauṭasthye'pi setsyati \n ta.sa.83kha/768. rtser 'dzeg par 'gyur ba|kri. śekharībhavati — {ser skya pa la sogs pa'i sems pa med pa can nam gzhan dag gang las grub pa'i khang bzangs kyi rtser 'dzeg par 'gyur ba} kāpilādīnāmapyacaitanyamitarad vā yataḥ siddhisaudhaśekharībhavati pra.a.40ka/46. rtses|1. = {rtses pa/} 2. {rtses shig/} 3. (= {rtse yis})— {yang na rwa rtses 'di yi dregs pa sel//} viṣāṇakoṭyā madamasya voddhara jā.mā.208ka/242. rtses pa|• kṛ. 1. krīḍitavān — {de rgyan po byed pa'i mi gzhan zhig dang lhan cig tu cho los rtses pa} so'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān a.śa.110kha/100 2. ramamāṇaḥ, o ṇā — {de dang yun ring rtses pa las/} /{dus su bu ni de yis thob//} ramamāṇā ciraṃ tena kāle putramavāpa sā \n\n a.ka.146ka/14.82 \n\n\n• saṃ. krīḍitam — {mdza' bo dang snying du sdug pa dang chung po grogs dag dang /} {bgad pa dang rtses pa dang dga' ba dang dga' dgur spyod pa spangs pa'i phyir} mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicāritaprativiramaṇatayā bo.bhū.104kha/134; ramitam — {bdag gi reg dang phrad pa dang /} /{bdag ni bgad dang rtses pa las/} /{ban glang mo btags thar pa ltar/} /{da ni bdag mo 'gro bar bya//} sparśasaṅgamane mahyaṃ hasitaṃ ramitaṃ ca me \n nāgīva bandhanānmuktā eṣā gacchāmi sāmpratam \n\n vi.va.212kha/1.87. rtses shig|kri. krīḍasva — {kye skyes bu tshur shog /lus} {la me 'bar ba ma zhi bar 'dod pa'i yon tan lnga dang phrad cing ldan par rtses shig} ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva śi.sa.93ka/93. rtsog pu|utkuṭam — {rkang pa gnyis mnyam pa long bu 'phong tshos kyi rtsa ba la reg pa dag ste byin pa gnyis dang brla gnyis steng du son pa ni rtsog pu'o//} dvau pādau samau gulphau phiccakamūlalagnau ūrdhvaṃ gataṃ jānudvayamūrudvayaṃ cetyutkuṭam vi.pra.99kha/3.19; utkuṭakam — {tsog pur 'dug cing tsog pu ni spong ba'i sbyor ba yin no zhes rjes su brtson par byed pa} utkuha (?ṭa)kasthito bhavatyutkuha (? ṭa)kaprahāṇayogamanuyuktaḥ śrā.bhū.21ka/50. rtsod|= {rtsod pa/} rtsod mkhas|= {rtsod pa'i chos la mkhas pa/} rtsod bcas|= {rtsod pa dang bcas pa/} rtsod dang nyon mongs kyis stong pa|vi. kalahāyāsaśūnyaḥ — {rtsod dang nyon mongs kyis stong pa/} /{zhi ba'i nags kyi nang dag tu//} kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu \n\n bo.a.26kha/8.85. rtsod du 'jug|kri. vigrāhayati — {gzhan dag kyang rtsod du 'jug} anyāṃśca vigrāhayati śi.sa.86ka/84. rtsod dus|kaliyugam, yugabhedaḥ — {rtsod dus la chos min rab tu 'jug pa de nyid rtsod dus 'jug pa zhes pa'i don to/} /{chos ma yin pa'i bdag nyid rtsod pa'i dus so//} kaliyuge sa evādharmapravṛttiḥ, kaliyugaṃ vahatītyarthaḥ \n tadevādharmātmakaṃ kaliyugam vi.pra.171ka/1.22; dra.—{kla klo'i rjes la mtshon gyis 'khrug /mtshon} {gyi rjes la rtsod dus so//} mlecchānte śastrasaṃkṣobhaḥ śastrānte ca kaliryugaḥ \n la.a.188ka/158; kalikālaḥ— {rtag tu dam pas bsten 'os shing /} /{rtsod dus rab tu 'phrog byed pa/} /{rdzogs ldan lta bu gang gis ni/} /{skye bo chos rnams 'dzin par byas//} sadā sadāśrayārheṇa kalikālāpahāriṇā \n kṛtaḥ kṛtayugeneva yena dharmadharo janaḥ \n\n a.ka.20ka/3.6; dra. {rtsod ldan dus/} rtsod ldan|• saṃ. = {rtsod dus} kaliḥ, yugabhedaḥ — {de la gsum ldan gyi rkang pa gnyis dang gnyis ldan gyi rkang pa gnyis dang rtsod ldan gyi rkang pa gcig ste} tatra tretāyāḥ padadvayam, dvāparasya padadvayam, kalerekapadam vi.pra.203ka/1. 87 \n\n\n• nā. kaliḥ, nṛpaḥ — {chags ldan sa skyong rtsod ldan zhes pa des/} /{rtse dga' la ni bud med rnams dag gis/} /{rkang pas bsnun dang kha yi chang gis kyang /} /{mya ngan med mdzes ba ku la dpal thob//} rāgī kalirnāma sa bhūmipālaḥ pādaprahārairvadanāsavaiśca \n lebhe vilāseṣu nitambinīnāmaśokaśobhāṃ bakulaśriyaṃ ca \n\n a.ka.295kha/38.9; dra. {rtsod ldan dus/} rtsod ldan dus|kaliḥ, kaliyugam—{gang tshe rgyal pos 'gro la phan/} /{de tshe 'jig rten rdzogs ldan dus/} /{gang tshe rgyal pos 'gro mi phan/} /{nges par 'jig rten rtsod ldan dus//} tadā kṛtayugaṃ loke yadā rājā prajāhitaḥ \n tadā kila kalirloke yadā rājā'prajāhitaḥ \n\n a.ka.333ka/42.12; kaliyugam — {ti Sh+ya rgyal dang rtsod ldan dus//} tiṣyaḥ puṣye kaliyuge a.ko.228kha/3.3.147; dra. {rtsod dus/} {rtsod ldan/} rtsod gnas|= {rtsod pa'i gnas/} rtsod pa|• kri. (varta., vidhau; saka.; {btsad} bhavi., bhūta.) vivadati — {lta ba dang tshul khrims dang brtul zhugs kyi nye bar len pa gnyis kyis mu stegs can rnams nang rtsod de} dṛṣṭiśīlavratopādānābhyāṃ tīrthyā anyonyaṃ vivadanti abhi.sa.bhā.42ka/58; codayati ma.vyu.2807 (51ka) \n\n\n• saṃ. 1. = {'thab mo} kaliḥ — {khyod bdag pha spun chos dag gis/} /{'byor ba phyed ni bdag la stsol/} /{gal te min na nor skal la/} /{'khu bas rtsod pa nyid rab skye//} bhrātā tavāhaṃ dharmeṇa vibhavārdhaṃ prayaccha me \n na cedbhāgadhanadrohāt kalireva prajāyate \n\n a.ka.90kha/9.56; kalahaḥ — {zhe sdang bzhad gad rtsod pa la/} /{skye bo mang po chags pa ste//} dveṣopahāsakalahāsaktaśca vipulo janaḥ \n\n a.ka.257ka/93.94; ḍimbaḥ — {lha rnams dus dus su char 'bebs pas sa gzhi lo thog dang ldan zhing 'thab pa dang 'thab mo dang rtsod pa dang 'khrug long dang chom rkun dang mu ge dang nad rnams rab tu zhi bar gyur} devaḥ kālavarṣī śasyavatī vasumati praśāntakalikalahaḍimbaḍamarataskara(durbhikṣa bho.pā.)rogāpagatā vi. va.154ka/1.42; ārambhaḥ — {mi rung ba nyid dang rtsod pa dang bcas pa nyid dang brtsam du mi rung ba nyid ni ma dag pa'o//} akalpikatā sārambhatvamaparākramatetyaśuddhiḥ vi.sū.21ka/25; dvandvaḥ — {rtsod pa med cing 'tshe med par/} /{rang dbang du ni spyod par shog//} nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ \n\n bo.a.38kha/10.28; yuddham — {skye ba snga mar zas dus su/} /{gtsug lag khang du rtsod pa byas/} /{las de'i 'bras bu 'di dag go//} vihāre pūrvajanmani \n bhaktakāle kṛtaṃ yuddhaṃ tasyaitatkarmaṇaḥ phalam \n\n a.ka.136kha/67.31; raṇaḥ — {'jigs pa dang bcas pa dang rtsod pa dang bcas pa dang nyes pa dang bcas pa dang skyon dang bcas par shes nas rnam par spangs pa} sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣāḥ iti jñātvā vivarjitāḥ la.vi.106ka/153 \n2. vivādaḥ — {'thab pa dang rtsod pa'i nang du bdag gis bem po lta bu dang lug ltar lkugs pa lta bur bya'o//} jaḍasamena, eḍakamūkasamena mayā kalahavivādeṣu bhavitavyam śi.sa.105kha/104; adhikaraṇam — *{brtan du rung zhing yid ches pa yin te/} {sems can rnams kyi rtsod pa byung ngo cog du tshad mar gzhog par 'os la} yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena stheyaḥ bo.bhū.16ka/19; {zhi ba thams cad ni bya ba'i phyir rtsod pa la 'jug go//} sarvaśamathānāṃ kṛtyādhikaraṇe'vatāraḥ vi.sū.92ka/110; vimatiḥ — {rtsod pa'i rten gyi dngos po ni/} /{'ga' la mngon sum du ni gsal//} vimaterāspadaṃ vastu pratyakṣaṃ kasyacit sphuṭam \n ta.sa.3kha/56; vigrahaḥ — {rtsod par 'dod pa}…{de dag gi rtsod pa dang}…{skyes shing skyes pa rnams slar nub pa nyid du 'gyur} teṣāṃ vigrahītukāmānāṃ… utpannotpannā vigrahāḥ… punarevāntardhāsyanti a.sā.45kha/26; {rtsod pa bzlog pa'i tshig le'ur byas pa zhes bya ba} vigrahavyāvartanīkārikānāma ka.ta.3828; nigrahaḥ — {bu ni bsad las chang 'tshong mas/} /{rtsod la mtshungs pa'i chags pa ni/} /{de yi mi mthun phyogs 'jigs slad/} /{brjod nas de btang rnam par bkrol//} śauṇḍikenā''tmajavadhāddīkṣitaṃ (dvikṣiptaṃ li.pā.) tulyanigraham \n tadvipakṣabhayeno(yāyo li.pā.)ktvā tatsaṃtyaktaṃ vyamokṣayat \n\n a.ka.161ka/17.48; saṃrambhaḥ — {de la 'gro kun phra ba yi/} /{dbye ba mkhyen pa nyid sgrub na/} /{gzhung rtsod dag la rtsod pa yis/} /{gnas min 'jig rten nyon mongs 'gyur//} tatra sarvajagatsūkṣmabhedajñatvaprasādhane \n asthāne kliśyate lokaḥ saṃrambhād granthavādayoḥ \n\n ta.sa.114kha/993; pravādaḥ—{kha cig sgra yi bstan bcos dag dang ni/} /{gzhan ni rig byed lam dang rtog ge rtsod pas} kecid vyākaraṇaiḥ pare śrutipathaistarkapravādaiḥ pare a.ka.72kha/7. 22; anuvādaḥ — {nor la rtsod pa spun zla dang /} /{smod cing rtsub pas bla ma dang /} /{gcig la 'dod pas grogs po la/} /{bud med kyis ni sdang du 'jug//} bhrāturarthānuvādena guruṃ pāruṣyakutsayā \n mitramekābhilāṣeṇa nayanti dvaidha (dveṣa li.pā.)tāṃ striyaḥ \n\n a.ka.282ka/36.22 \n3. codanam — {gzugs sogs bzhin skyon med ce na/} /{der yang rtsod pa mtshungs pa yin//} rūpādivadadoṣaścet tulyaṃ tatrāpi codanam \n\n pra.vā.113ka/1.151; codanā— {med pa mi byed pa'i phyir zhes bya ba la sogs pas rtsod pa lnga byas pa gang yin pa} yeyam ‘asadakaraṇāt’ ityādinā pañcadhā codanā kṛtā ta.pa.153kha/31; {'bras bu yod par smra ba khyed cag gi rtsod pa'i lan gang yin pa de ni 'bras bu med par smra ba blo bzangs te/} {sangs rgyas pa rnams kyi yang yin par 'gyur ro//} tasyāṃ ca codanāyāṃ yaduttaraṃ bhavatāṃ satkāryavādinām, tadasatkāryavādināṃ sudhiyāṃ bauddhānāṃ bhaviṣyati ta.pa.154ka/32; codyam — {rtsod pa 'di yang khyed nyid la yod pa yin gyi/} {bdag la ni ma yin te} etadapi bhavata eva codyaṃ nāsmākam pra.a.114ka/122; anuyogaḥ — {gzhan du min te 'di ltar yang /} /{'di ni rtsod pa rigs bcas min//} nānyatheti na cāpyevamanuyogo'tra yuktimān \n ta.sa. 108kha/948 \n4. vādaḥ — {rtsod pa'i rigs pa zhes bya ba'i rab tu byed pa rdzogs so//} vādanyāyo nāma prakaraṇaṃ samāptam vā.nyā.355kha/136; {rtsod pa gzhan bstan par bya ba'i don du yang brjod do//} vādāntaraṃ vā darśayituṃ punarucyate ta.pa.71ka/593; {cung zad skye ba yang med la 'gag pa yang med pas ya mtshan can 'tsho byed rnams kyi rtsod pa bslangs pa yin no//} na tu kaścidutpādo nāpi nirodha ityājīvakānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati abhi.sphu.118kha/814; {de yis rtsod pa rgyal ba'i bar/} /{gtsug lag khang gi tshogs bkag tshe//} ruddhe vihārasambhāre tena vādajayāvadhi \n a.ka.189kha/21.60 \n5. = {rtsod dus} kaliḥ, yugabhedaḥ — {byas pa'i dus dang skyabs byung dus/} /{gnyis po gzhan dang rtsod pa ste//} kṛtayugaśca tretā ca dvāparaṃ kalinastathā \n la.a.188ka/159 \n\n\n• pā. (tī.da.) vādaḥ, padārthabhedaḥ — {tshig gi don bcu drug/} {tshad ma}…{rtsod pa}…{chad pa'i gnas} ṣoḍaśa padārthāḥ—pramāṇam … vādaḥ… nigrahasthānam ma.vyu.4535 (71ka) \n\n\n• vi. vivādī — {gos dang zas la rtsod pa dang /} /{rna bar bud med sngags byin pas/} /{de dag rnams ni phye bar gyur//} vastrāśanavivādinām \n strīmantradattakarṇānāṃ bhedasteṣāmajāyata \n\n a.ka.282ka/36.26. rtsod pa bkod pa|codyopakramaḥ — {'dir des rtsod pa bkod pa sngon du 'gro ba can gyi lan btab pa smras pa} sa hi codyopakrame parihāraṃ kilātrāha ta.pa.72kha/597. rtsod pa rgyal ba|vādajayaḥ — {de yis rtsod pa rgyal ba'i bar/} /{gtsug lag khang gi tshogs bkag tshe//} ruddhe vihārasambhāre tena vādajayāvadhi \n a.ka.189kha/21.60. rtsod pa thams cad yang dag par chad pa|vi. (sarva)vivādavyucchedakaḥ lo.ko.1913. rtsod pa dang bcas pa|vi. savivādaḥ, o dā — {'gyed pa dang bcas pa dang rtsod pa dang bcas pa dang rnam par 'tshe ba dang bcas par yang dag par mthong nas lta ba de yang spong la} sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyannimāṃ ca dṛṣṃiṭa pratinisṛjati a.śa.280ka/256; {theg chen rtsod bcas phyir zhe na} savivādaṃ mahāyānamiti cet bo.a.32kha/9.44; saraṇaḥ — {'jigs pa dang bcas pa dang rtsod pa dang bcas pa dang nyes pa dang bcas pa dang skyon dang bcas par shes nas rnam par spangs pa} sabhayāḥ saraṇāḥ sādīnavāḥ sadoṣāḥ iti jñātvā vivarjitāḥ la.vi.106ka/153. rtsod pa dang bcas pa nyid|sārambhatvam—{mi rung ba nyid dang rtsod pa dang bcas pa nyid dang brtsam du mi rung ba nyid ni ma dag pa'o//} akalpikatā sārambhatvamaparākramatetyaśuddhiḥ vi.sū.21ka/25. rtsod pa po|vādī — {des na de nyid nges byas la/} /{rtsod pa po rnams rtsod mi bya//} niścinvantastatastattvaṃ vivaderanna vādinaḥ \n\n ta.sa.107kha/939. rtsod pa byung ba|adhikaraṇavṛttiḥ — {rtsod pa byung ba spyod pa la mkhas pa'o//} kuśalasyādhikaraṇavṛtte'dhyācāre ca vi.sū.90ka/108. rtsod pa byed|= {rtsod byed/} rtsod pa byed pa|= {rtsod byed/} rtsod pa 'byin|kaliḥ lo.ko.1913. rtsod pa sbed pa|vi. adhikaraṇasañcārakaḥ — {phyir 'ongs na dge 'dun gzhi pos rtsod pa sbed pa bsko'o//} pratyāgate mūlasaṅghenādhikaraṇasañcārakasammatiḥ vi.sū.90ka/108. rtsod pa mang po 'dod ma|nā. bahukalahecchā, icchādevī — {stag gdong ma las skyes pa rtsod pa mang po 'dod ma dang}…{'dod ma sum cu rtsa bdun rnams ni gsung gi dkyil 'khor la} bahukalahecchā vyāghrāsyājanyā…saptatriṃśadicchā vāṅmaṇḍale vi.pra.45ka/4.46. rtsod pa med|= {rtsod pa med pa/} rtsod pa med pa|• saṃ. 1. vivādābhāvaḥ — {de dag la rtsod pa med pa'i phyir ro//} tatra vivādābhāvāt ta.pa.207kha/883; avivādaḥ — {ngas rig go zhes bya ba 'di nga'i shes pas shes pa po 'di rtogs par 'gyur ro zhes bya ba 'di la rtsod pa med pa nyid yin te} ‘ahaṃ vedmi’ ityayamahampratyayo jñātāraṃ pratipadyate—ityatrāvivāda eva ta.pa. 204ka/123; {gang du de nyid don byed pa der ni rtsod pa med pa kho na'o//} yatra tu tadevārthakriyā tatrāvivāda eva pra.a.4ka/5; {gzhan la yang ni rtsod med de//} avivādaḥ parasyāpi ta.sa.123ka/1072; nirvivādaḥ — {de lta yin na ji ltar 'dod pa bzhin du ni/} /{'jug pas rtsod pa med 'gyur te//} tathā ca nirvivādaṃ syād yatheṣṭaṃ sampravartatām \n pra.a.6ka/7; acodyam—{mngon sum ma yin pa'i gtan tshigs kyi dbang du byas pa yin pas 'di la rtsod pa med do//} apratyakṣasiddhihetuliṅgādhikārād vā acodyamevaitat vā.ṭī.54kha/7 \n2. = {sangs rgyas} nirdvandvaḥ, buddhasya nāmaparyāyaḥ ma.vyu.58 (2kha) \n\n\n• vi. nirdvandvaḥ — {rtsod pa med cing 'tshe med par/} /{rang dbang du ni spyod par shog//} nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ \n\n bo.a.38kha/10.28; nirākulaḥ — {de phyir tha dad nus yod pas/} /{thams cad rtsod pa med par 'gyur//} tacchaktibhedasadbhāvāt sarvameva nirākulam \n\n ta.sa.11kha/139. rtsod pa med par gyur pa|avivādaprāptiḥ — {rtsod par gyur pa sdug bsngal zhi mi 'gyur/} /{rtsod pa med par gyur pa sdug bsngal 'gag//} vivādaprāptyā na duḥkhaṃ praśāmyate avivādaprāptyā (tā pā.ṭi.) ca duḥkhaṃ nirudhyate pra.pa. 46ka/54. rtsod pa smra ba|vivādaḥ ma.vyu.7597 (108kha). rtsod pa mtshungs pa|samānaṃ codyam — {ma skyes pa ji ltar yod zhig pa yang ji ltar yod ces rtsod pa mtshungs so//} anutpannā kathamasti vinaṣṭā kathamastīti samānaṃ codyam pra.a.115ka/454; tulyaṃ codanam — {gzugs sogs bzhin skyon med ce na/} {gal te de la khyad par can/} /{las rnams bdag po ma yin na/} /{de yang rtsod pa mtshungs pa yin//} rūpādivadadoṣaścet tulyaṃ tatrāpi codanam \n\n ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām \n pra.vā. 113ka/1.151; tulyanigrahaḥ — {bu ni bsad las chang 'tshong mas/} /{rtsod la mtshungs pa'i chags pa ni/} /{de yi mi mthun phyogs 'jigs slad/} /{brjod nas de btang rnam par bkrol//} śauṇḍikenā''tmajavadhāddīkṣitaṃ (dvikṣiptaṃ li.pā.) tulyanigraham \n tadvipakṣabhayeno (yāyo li. pā.)ktvā tatsaṃtyaktaṃ vyamokṣayat \n\n a.ka.161ka/17. 48. rtsod pa bzlog pa|nā. vigrahavyāvartanī, granthaḥ — {rtsod pa bzlog pa'i tshig le'ur byas pa zhes bya ba} vigrahavyāvartanīkārikānāma ka.ta.3828. rtsod pa la dga' ba|vi. vivādābhirataḥ — {chos kyis rtsod pa la dga' ba ma yin te/} {chos la rtsod par mi byed do//} na ca dharmavivādābhirato bhavati, na ca dharmavivādaṃ karoti sa.pu.107ka/172. rtsod pa la zhugs|= {rtsod pa la zhugs pa/} rtsod pa la zhugs pa|pā. adhikaraṇaprasṛtaḥ, parihāṇipratyayabhedaḥ — {yongs su nyams par 'gyur ba'i rkyen rnams} …{lnga}…{las kyi mtha' la zhugs pa yin}…{rtsod pa la zhugs pa yin} parihāṇipratyayāḥ…pañca—karmāntaprasṛto bhavati… adhikaraṇaprasṛto bhavati abhi.sphu.214kha/991. rtsod pa'i khyu mchog|vi. tarkapuṅgavaḥ lo.ko.1914. rtsod pa'i chos la mkhas pa|vi. adhikaraṇakuśalaḥ — {sde snod gsum pa chos smra ba rigs pa dang grol ba'i spobs pa can 'khor lnga brgya pa rtsod pa'i chos la mkhas pa zhig} tripiṭo dhārmakathiko yuktamuktapratibhānaḥ pañcaśataparivāraḥ adhikaraṇakuśalaḥ vi.va.150ka/1.38. rtsod pa'i mchu can|vi. codyacuñcuḥ — {rtogs pa chung ngu rtsod pa'i mchu can rtsod pa dag} manāgapyanavagacchantaścodyacuñcavaścocuduḥ vā.ṭī.66kha/21. rtsod pa'i rten|vivādādhikaraṇam—{rtsod pa'i gzhi'o zhes bya ba ni rtsod pa'i rten du gyur pa zhes bya ba'i don to//} vivādapadamiti vivādādhikaraṇāpannamityarthaḥ ta.pa. 167kha/53; vimaterāspadam—{rtsod pa'i rten gyi dngos po ni/} /{'ga' la mngon sum du ni gsal//} vimaterāspadaṃ vastu pratyakṣaṃ kasyacit sphuṭam \n ta.sa.3kha/56; vivādāspadam — {rtsod pa'i rten du gyur pa} vivādāspadībhūtam ta.pa.167ka/53; dra. {rtsod pa'i gnas/} rtsod pa'i rten du gyur pa|vi. vivādāspadībhūtam — {'di'i gzhir gyur pa ni rtsod pa'i rten du gyur pa zhes bya ba'i don to//} asyā adhikaraṇabhāvāpannaṃ vivādāspadībhūtamityarthaḥ ta.pa.167ka/53; vivādādhikaraṇāpannam — {rtsod pa'i gzhi'o zhes bya ba ni rtsod pa'i rten du gyur pa zhes bya ba'i don to//} vivādapadamiti vivādādhikaraṇāpannamityarthaḥ ta.pa.167kha/53. rtsod pa'i dus|= {rtsod dus/} rtsod pa'i gnas|vivādāspadam — {rtsod pa'i gnas gyur bye brag gi/} /{stobs kyis mtshan nyid mi 'dra'i blo/} /{de rnams dag ni 'byung min te/} /{rim gyis 'byung phyir bde sogs bzhin//} na vivādāspadībhūtaviśeṣabalabhāvinī \n vailakṣaṇyamatisteṣu kramotpatteḥ sukhādivat \n\n ta.sa.31ka/326; vivādapadam — {rtsod pa'i gnas su gyur pa yi/} /{blo rnams don gcig yul can min//} vivādapadamārūḍhā naikārthaviṣayā dhiyaḥ \n ta.sa.18kha/206; dra. {rtsod pa'i rten/} rtsod pa'i gnas gyur|= {rtsod pa'i gnas su gyur pa/} rtsod pa'i gnas su gyur pa|vi. vivādapadamārūḍhaḥ — {rtsod pa'i gnas su gyur pa yi/} /{blo rnams don gcig yul can min//} vivādapadamārūḍhā naikārthaviṣayā dhiyaḥ \n ta.sa. 18kha/206; vivādāspadībhūtaḥ — {rtsod pa'i gnas gyur bye brag gi/} /{stobs kyis mtshan nyid mi 'dra'i blo/} /{de rnams dag ni 'byung min te/} /{rim gyis 'byung phyir bde sogs bzhin//} na vivādāspadībhūtaviśeṣabalabhāvinī \n vailakṣaṇyamatisteṣu kramotpatteḥ sukhādivat \n\n ta.sa. 31ka/326. rtsod pa'i spyod yul|vivādagocaraḥ lo.ko.1914; dra. {rtsod pa'i yul/} rtsod pa'i rtsa bar gyur|= {rtsod pa'i rtsa bar gyur pa/} rtsod pa'i rtsa bar gyur pa|vi. vivādamūlam — {rtsod pa'i rtsa bar gyur pa dang /} /{'khor ba'i rgyu phyir rim rgyu'i phyir/} /{sems byung rnams las tshor ba dang /} /{'du shes logs shig phung por gzhag//} vivādamūlasaṃsārahetutvāt kramakāraṇāt \n caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau \n\n abhi.ko.2kha/1.21. rtsod pa'i mtshan ma las bsgyur ba|nimittaviparyayaḥ (nimittavidhiparyāyaḥ li.pā.) ma.vyu.9303 (128ka). rtsod pa'i gzhi|pā. adhikaraṇavastu — {rtsod pa'i gzhi'i zhu ba'i skabs so//} (iti) adhikaraṇavastupṛcchā(gatam) vi.sū.92ka/110; {rtsod pa'i gzhi rdzogs so//} samāptañcādhikaraṇavastu vi.sū.92ka/110; vivādapadam—{bum pa sogs bzhin dbang po ni/} /{gnyis kyis gzung dang gzung ba min/} /{rtsod pa'i gzhi dang 'di 'dra bar//} kalaśādikam \n\n dvīndriyagrāhyamagrāhyaṃ vivādapadamīdṛśam \n ta.sa.3kha/53; {rtsod pa'i gzhi'o zhes bya ba ni rtsod pa'i rten du gyur pa zhes bya ba'i don to//} vivādapadamiti vivādādhikaraṇāpannamityarthaḥ ta.pa.167kha/53. rtsod pa'i gzhi byed pa|vi. ādhikaraṇikaḥ — {gang na dge slong 'thab krol byed pa mtshang 'dru bar byed pa 'thab mo byed pa 'thab par byed pa rtsod pa'i gzhi byed pa dag 'khod pa}…{'gro bar mi bya'o//} na gantavyaṃ…yatra bhikṣavo bhavanti kalahakārakā bhaṇḍanakārakā vivādakārakā vigrahakārakā ādhikaraṇikāḥ vi.va.220ka/2.131. rtsod pa'i gzhi'i gnas|vivādādhikaraṇam lo.ko.1914. rtsod pa'i gzhi'i zhu ba'i skabs|adhikaraṇavastupṛcchāgatam — {rtsod pa'i gzhi'i zhu ba'i skabs so//} (iti) adhikaraṇavastupṛcchā(gatam) vi.sū.92ka/110. rtsod pa'i gzhir gyur pa|vi. vivādāspadībhūtam — {rtsod pa'i gzhir gyur pa'i skul bar byed pa las byung ba'i shes pa} vivādāspadībhūtaṃ codanājanitaṃ jñānam ta.pa.234ka/938; vivādāspadamārūḍham — {des na rtsod pa'i gzhir gyur yin/} /{shes pa nyid phyir gnyis su med/} /{rig bya rig par byed po dag/} /{bral zhing gzugs brnyan lta bu yin//} vivādāspadamārūḍhaṃ vijñānatvādato mataḥ \n advayaṃ vedyakartṛtvaviyogāt pratibimbavat \n\n ta.sa.75kha/709; vivādapadam —{rtsod pa'i gzhir gyur sems dag ni/} /{tha dad lus la gnas pa'i phyir/} /{rgyu 'bras nyid ni yod pa min/} /{ba lang rta yi shes pa bzhin//} kāryakāraṇatā nāsti vivādapadacetasoḥ \n vibhinnadehavṛttitvād gavāśvajñānayoriva \n\n ta.sa.68ka/634. rtsod pa'i gzhir ma gyur pa|vi. avivādāspadībhūtaḥ — {gal te nus na de'i tshe nus pa yod pa na da ltar bar 'gyur te/} {rtsod pa'i gzhir ma gyur pa'i da ltar ba bzhin no//} yadi samarthāḥ; tadā sāmarthyasadbhāve vartamānāḥ prāpnuvanti, avivādāspadībhūtavartamānavat ta.pa.87kha/627. rtsod pa'i yul|1. vivādagocaraḥ — {mngal la sogs par rtsod pa'i yul du gyur pa'i dang po'i rnam par shes pa rgyud gcig pa zhes bya ba ma yin te} garbhādau prathamaṃ vijñānaṃ vivādagocarāpannaikasantānikaṃ na bhavati ta.pa.106ka/663 \n2. = {rtsod pa'i yul nyid} vivādaviṣayatā — {gang snga ma dang lhan cig gcig tu gzung ba'i gcig nyid ni rtsod pa'i yul gyi gcig nyid bdag gir byed pa yin no//} ekatvaṃ hi pūrveṇa saha gṛhyamāṇamekatāṃ vivādaviṣayatāṃ svīkaroti pra.a.19ka/21. rtsod pa'i yul du gyur pa|vi. vivādagocarāpannaḥ — {mngal la sogs par rtsod pa'i yul du gyur pa'i dang po'i rnam par shes pa rgyud gcig pa zhes bya ba ma yin te} garbhādau prathamaṃ vijñānaṃ vivādagocarāpannaikasantānikaṃ na bhavati ta.pa.106ka/663. rtsod pa'i rigs pa|nā. vādanyāyaḥ, granthaḥ — {rtsod pa'i rigs pa zhes bya ba'i rab tu byed pa rdzogs so//} vādanyāyo nāma prakaraṇaṃ samāptam vā.nyā.355kha/136; ka.ta.4218. rtsod pa'i shing|= {ba ru ra} kalidrumaḥ, vibhītakavṛkṣaḥ — triliṅgastu vibhītakaḥ \n nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ \n\n a.ko.158ka/2.4.58; kalerāśrayo drumaḥ kalidrumaḥ a.vi.2.4.58. rtsod par gyur|= {rtsod par gyur pa/} rtsod par gyur pa|• vi. vigṛhītaḥ — {tshe dang ldan pa dag khyed cag legs par gsungs pa'i chos 'dul ba la rab tu byung nas 'thab par gyur/} {mtshang 'dru bar gyur/} {rtsod par gyur/} {'gyed par gyur cing gnas pa ni ma rnyed de rnyed pa ma yin no//} na sulabhā ye yūyaṃ (svā)khyāte dharmavinaye pravrajya kalahajātā viharata bhaṇḍanajātā vigṛhītā vivādamāpannāmā (?nnā ā)yuṣmantaḥ vi.sū. 90kha/108 \n\n\n• saṃ. vivādaprāptaḥ — {rtsod par gyur pa sdug bsngal zhi mi 'gyur//} vivādaprāptyā (tā pā.ṭi.) na duḥkhaṃ praśāmyate pra.pa.46ka/54. rtsod par 'dod pa|• kri. vigrahītavyaṃ maṃsyate — {kau shi ka de la gang zhig chos 'di la rtsod par 'dod pa dang} tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante a.sā.45kha/26 \n\n\n• vi. vigrahītukāmaḥ — {rtsod par 'dod pa}…{de dag gi rtsod pa dang}…{skyes shing skyes pa rnams slar nub pa nyid du 'gyur} teṣāṃ vigrahītukāmānāṃ…utpannotpannā vigrahāḥ…punarevāntardhāsyanti a.sā.45kha/26. rtsod par byas pa|bhū.kā.kṛ. codanā kṛtā — {mi shes pas rang tshig sogs dang /} /{'gal bar rtsod par byas pa yin//} svavākyādivirodhānāmajñānāccodanā kṛtā \n ta.sa.99kha/883. rtsod par byed|= {rtsod byed/} rtsod par byed pa|= {rtsod byed/} rtsod par mi bya|kri. na vivadiṣyāmaḥ lo.ko.1914. rtsod par mi byed|kri. na vivādaṃ karoti — {chos kyis rtsod pa la dga' ba ma yin te/} {chos la rtsod par mi byed do//} na ca dharmavivādābhirato bhavati, na ca dharmavivādaṃ karoti sa.pu.107ka/172. rtsod par smra ba|vivādaḥ — {de la smra ba ni tshig thams cad do//} {rmad} *{khyed bar smra ba ni 'jig rten na rnam par smra ba'o//} {rtsod par smra ba ni mi mthun par smra ba'o//} {tshig ngan par smra ba ni smad par smra ba'o/} /{mthun par smra ba ni rjes su mthun par smra ba'o//} {gdams par smra ba ni khong du chud par bya ba'i phyir smra ba'o//} sarvavacanaṃ vādaḥ \n prakāraśo loke vādaḥ pravādaḥ \n viruddhayorvādo vivādaḥ \n apavādo garhito vādaḥ \n anukūlo vādo'nuvādaḥ \n… avagamāya vādo'vavādaḥ abhi.sa.bhā.112ka/150. rtsod spang|vivādaprahāṇam lo.ko.1914. rtsod byas|= {rtsod par byas pa/} rtsod byed|• kri. codayati — {'on te zhes bya ba la sogs pas gzhan dag rtsod par byed la} nanvityādinā paraścodayati ta.pa.5ka/454; vivādaṃ karoti—{chos la rtsod par mi byed do//} na ca dharmavivādaṃ karoti sa.pu.107ka/172; codyate—{re zhig gal te phyi rol gyi don du smra ba'i sangs rgyas pa la rtsod pa byed na} yadi tāvad bāhyārthavādinaṃ bauddhaṃ prati codyate ta.pa.239ka/948; paricodyate — {gal te sgra don de lta bu/} /{yin yang chad pa 'ga' med na/} /{gang gis de la rtsod byed 'dir/} /{de ltar mi rigs ji zhig yod//} evaṃbhūte'pi śabdārthe na kiñcit kṣīyate yadi \n\n kimayuktimadatrekṣyaṃ yena tatparicodyate \n pra.a. 91kha/99; vipravadate — {rgol ba rnams rjes su dpag pa ma skyes pa kho na la phan tshun rtsod par byed kyi} vādino'trānutpanna evānumāne parasparaṃ vipravadante ta.pa. 234ka/939; pratyavatiṣṭhate — {zhes bya ba la sogs pas gzhan dag nus pa nges pa med pa bstan pa'i don du rtsod par byed do//} ityādinā paraḥ śaktyaniyamaṃ sambhāvayan pratyavatiṣṭhate ta.pa.158kha/39 \n\n\n• vi. codakaḥ — {gcig na lhan cig ces bya ba la sogs pas rtsod par byed pa'i bsam pa dogs par byed pa yin te} sahaikatretyādinā codakābhiprāyamāśaṅkate ta.pa.31ka/510; ādhikaraṇikaḥ — {gal te rang bzhin gyis 'thab krol ba can zhig yin te/} {rtsod pa byed la/} {shad kyis byang bar byas na shas cher 'khrugs te/} {shad skye bar 'gyur na nyes pa med do//} anāpattiḥ, sa cet prakṛtyā kalahakārakaḥ syādādhikaraṇikaḥ \n saṃjñapyamānaśca bhūyasyā mātrayā kupyet adhyārohet bo.bhū.92ka/117; vigrāhikā lo.ko.1914; vivadamānaḥ — {bu lon la sogs tha snyad la'ang /} /{gnyis ka rtsod par byed pa na//} ṛṇādivyavahāre'pi dvayorvivadamānayoḥ \n ta.sa.105ka/923 \n\n\n• pā. vādavidhānam — {grub pa'i mtha' khas blangs nas rtsod pa byed pa 'jug pa'i phyir ro//} abhyupagamasiddhānte sati vādavidhānavṛtteḥ pra.a.159kha/508. rtsod mang la dga'|vi. bahukalaharataḥ, o tā — {ngo tsha med cing 'dod pa drag la/} {rtsod mang la dga' skra ni shin tu chung ba dung can ma zhes pa ste gos dkar mo'o//} nirlajjā tīvrakāmā bahukalaharatā śaṅkhinī svalpakeśeti pāṇḍarā vi.pra.165kha/3.141. rtsod mi bya|kri. na vivadeta — {des na de nyid nges byas la/} /{rtsod pa po rnams rtsod mi bya//} niścinvantastatastattvaṃ vivaderanna vādinaḥ \n\n ta.sa.107kha/939. rtsod med|= {rtsod pa med pa/} rtsod zla|pratyarthikaḥ — {'dris pa/} {re zhig rtsod pa dang rtsod zla gnyis mi 'ong ngam} pṛcchati—na tāvarthapratyarthikāvāgacchata iti vi.va.150kha/1.39. rtsod bzlog|= {rtsod pa bzlog pa/} rtsom|= {rtsom pa/} rtsom 'dod pa|prāripsā — {rang gis kyang btog pa nyid dang dbyung ba nyid dang /} {bsgrub par bya ba nyid byin len ma bstabs pa dang rung bar ma byas pa dang dus ma yin par za ba la sogs pa rung bar bya ba dag las rtsom 'dod pa na byang gi sgra mi snyan dag na grags pa yid la byed pa bya'o//} (?) svayaṃ ca pātanotpādyate sāhyatvaṃ ca \n uttarakauravaprasiddheḥ sarvatrāpratigṛhītopabhogādau prāripsāyāmabhidhyānam vi.sū.37ka/47. rtsom pa|• kri. (varta., saka.; {brtsam} bhavi., {brtsams} bhūta., {rtsoms} vidhau) 1. ārabhati — {thams cad mkhyen nyid re ba phyir zhing brtson 'grus shin tu brtan 'dir rtsom//} bhūyo vīryamihārabhanti sudṛḍhaṃ sarvajñatākāṅkṣiṇaḥ rā.pa.233kha/127; ārabhate — {ston pa'i che ba'i bdag nyid shes par bya ba'i phyir de la yon tan brjod pa sngon du 'gro ba'i phyag 'tshal ba rtsom mo//} śāsturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhate abhi.bhā.26kha/3; upakramate — {de'i ltar na yang thal bar 'gyur ba 'di nyid ci'i phyir 'byung bar mi 'gyur zhe na/} {de'i phyir khyad par bstan pa'i don du rtsom pa} tasyāpi kasmādeva sarvaprasaṅgo na bhavatītyataḥ pratipādayituṃ viśeṣamupakramate ta.pa.142kha/737; prārabhyate — {'byung ba rnams 'byung ba gzhan mi rtsom mo/} /{phan tshun mi 'thun pa'i rang gi mtshan nyid pas na bye brag mi rtsom mo//} na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇānna viśeṣaḥ prārabhyate la.a.137kha/84 \n2. ārabheta — {de dag gis bsod nams mngon par spel ba rtsom mo//} ebhiḥ… puṇyavṛddhimārabheta śi.sa.159ka/152 \n\n\n• saṃ. 1. = {mgo 'jug pa} ārambhaḥ — {rtsom pa'i phyogs su de dag bstan pas ci zhig bya zhe na} tat kimetairārambhapradeśe uktaiḥ nyā.ṭī.37ka/13; {gzugs ni 'dod pa rgyas ldan zhing /} /{lang tsho gsar pa rtsom tshe de/} /{longs spyod rtsom la chags bral bas/} /{chags bral nyid la mngon phyogs gyur//} sa nave yauvanārambhe rūpakandarpahāsini \n bhogodyogavirāgeṇa vairāgyābhimukho'bhavat \n\n a.ka.210ka/87.4; {bu mo bag ma'i dga' ston dag/} /{rtsom pa'i chas ni rab tu bstar//} sutāpariṇayārambhasambhāraḥ samavartata \n\n a. ka.302kha/108.98; prārambhaḥ — {bstan bcos mdzad pa rnams rab tu byed pa rtsom pa la ni brjod par bya ba la sogs pa'i log par ston pa'i dgos pa ma mthong la} śāstrakṛtāṃ tu prakaraṇaprārambhe na viparītābhidheyādyabhidhāne prayojanamutpaśyāmaḥ nyā.ṭī.37ka/14; {gal te dang po nas de'i rtsom pa zhig med na} yadi tasyāditastatprārambho nāsīt abhi.sphu.158ka/886; samārambhaḥ — {'byor pa 'gran pa las 'khrungs pa/} /{khon gyi mes gdungs de dag gi/} /{yid ni g}.{yul dag rtsom pa la/} /{lhag par rab tu dga' bar gyur//} tayorvibhavasaṅgharṣodbhūto vairāgnitaptayoḥ \n abhūd yuddhasamārambhasambhārarabhasaṃ manaḥ \n\n a.ka.156ka/16.20; prakramaḥ — {nye ba'i rgyu med pa yang de'i rgyu med pa'i phyir te/} {de ltar na rgyu'i rtsom pa 'di ni thog ma med pa yin no//} sannidhānakāraṇābhāvo'pi tatkāraṇābhāvata ityanādireṣa hetuprakramaḥ pra. a.104kha/112; upakramaḥ — {skyabs su 'gro bar khas blang ba'i tshig rtsom pa dang dge bsnyen nyid dang dge tshul nyid du khas blang ba'i tshig bya'o//} śaraṇagatyabhyupagamavacanopakramamupāsakatvaśrāmaṇeratvābhyupagamavacanaṃ kurvīta vi.sū.1ka/1; vidhā — {mi skyo lung las 'dir rtsom zhing /} /{der mthar phyin zhes 'byung phyir ro//} asaṃvegādiha vidhā tatra niṣṭheti cāgamāt \n\n abhi.ko.20kha/6.55; {rtsom pa ni mgo 'jug pa ste/thabs} {zhes bya ba'i tha tshig go//} vidhānaṃ vidhā, upāya ityarthaḥ abhi.sphu.212kha/988; upakramaṇam — {kho bo cag gis gzhung shin tu rgyas par bkod pas tshig re re nas brjod nas sun 'byin pa rtsom pa gang yin pa de ni ngal bar byed pa 'ba' zhig tu zad de} yadidamasmākamatigranthavistarasandarbheṇa pratipadamuccārya dūṣaṇopakramaṇam, tatkevalamāyāsaphalameva ta.pa.225kha/166 \n2. = {'bad pa} udyamaḥ — {'on kyang yid bzhin nor thob slad/} /{bdag gi rtsom pa chen po 'di//} kiṃ tu cintāmaṇiprāptyai vipulo'yaṃ mamodyamaḥ \n a.ka.352kha/47.18; {mgo chen zhes pa'i ri bo la/} /{rtsom pa chen po dag gis 'dzegs//} urumuṇḍābhidhaṃ śailamāruroha mahodyamaḥ \n\n a.ka.156ka/71.13; udyogaḥ — {gang zhig rtsom pa la sdang zhing /} /{drag po'i snyom las dag la dga'//} udyogadveṣiṇastīvramālasyaṃ yasya vallabham \n a.ka.176kha/79.12; abhiyogaḥ — {dge ba'i chos sgom pa la bar chad med par brtson pa'i phyir} kuśalabhāvanānirantarābhiyogāt sū.vyā.189kha/87; yatnaḥ — {shes dang rtsom sogs dang 'brel ba/} /{de la byed pa po nyid brjod//} jñānayatnādisambandhaḥ kartṛtvaṃ tasya bhaṇyate \n ta.sa.8ka/102; prayāsaḥ — {rtsom pa thams cad 'bras bu med pa yin no//} sarvo viphala eva prayāsaḥ ta. pa.156kha/766 \n3. = {bya ba} saṃrambhaḥ, vyāpāraḥ — {dbang po ste gzugs la sogs pa'i yul thob par byed pa mig la sogs pa'o//} {de dag gi rtsom pa ni bya ba ste} upanetāraḥ rūpādīnāṃ viṣayāṇāṃ prāpayitāraścakṣurādayaḥ, teṣāṃ saṃrambhaḥ vyāpāraḥ ta.pa.206ka/128; {yang yang las rlabs rtsom pa yis/} /{rab skyed 'khrugs pa'i rnam 'phrul can/} /{dpal rnams ri gzar chu bo bzhin/} /{bgrod pa dag ni su yis bzlog//} muhuḥ karmormisaṃrambhasambhavakṣobhavibhramāḥ \n gacchantyaḥ kena vāryante śailakulyā iva śriyaḥ \n\n a.ka.5kha/50.45 \n4. praṇayanam — {re zhig rang gi don du gzhung rtsom pa yang ma mthong la} nanu nā''tmārthaṃ granthapraṇayanaṃ dṛṣṭam bo.pa.44kha/4; nibandhanam — {gal te rang gzhung ma bstan kyang /} /{rang nyid kyis don shes 'dod na/} /{rang gis snyan ngag rtsom pa yin/} /{snyan ngag mkhas kun kun mkhyen 'gyur//} svagrantheṣvanibaddho'pi vijñāto'rtho yadīṣyate \n sarvajñāḥ kavayaḥ sarve syuḥ svakāvyanibandhanāt \n\n ta.sa.114kha/994 \n5. = {rtsom pa nyid} ārambhakatā — {brtsal ma thag tu byung ba'i shes pa kho na 'bras bu yin te/} {so sor brtags pas 'gog pa la sogs pa de rtsom par byed pa zhes bya ba dgag par dang sbyar ro//} prayatnānantarajñānabhavaṃ (meva bho.pā.) kāryaṃ tasyā''rambhakatā pratisaṅkhyādinirodhāderna siddheti sambandhaḥ ta.pa.208ka/885 \n0. ākṣepaḥ — {dper na sangs rgyas rtsom pa'i mdo las} tadyathā buddhākṣepasūtre abhi.sa.bhā.109ka/146\n\n\n• bhū.kā.kṛ. 1. ārabdhaḥ — {gang phyir de ni rdul phran gyis/} /{rtsom par gzhan dag gis khas blangs//} yataḥ \n paramāṇubhirārabdhaḥ sa parairupagamyate \n\n ta.sa.73ka/681; {sprin gyi rtsom pa'ang rang bzhin gyis/} /{skad cig gnyis par mi gnas so//} kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhānyapi svayam \n\n kā.ā.333ka/2.329; prārabdhaḥ — {rtsom pa'i don rab tu ma bsgrubs pa nyid kyi phyir ro//} prārabdhārthāsādhanāt vā. nyā.327kha/14 \n2. prakrāntaḥ — {gang phyir 'dir ni don gzhan dag/} /{de yi chos mtshungs bstan byas nas/} /{ya mtshan rtsom pa 'gog byed pa/} /{'di ni don gzhan 'gog pa'o//} ayamarthāntarākṣepaḥ prakrānto yannivāryate \n vismayo'rthāntarasyeha darśanāt tatsadharmaṇaḥ \n\n kā.ā.327kha/2.163\n\n\n• vi. ārambhakaḥ — {kun rdzob tu 'bras bu 'ga' zhig rtsom par rigs pa ma yin te} na ca sāṃvṛtaṃ kasyacit kāryasyārambhakaṃ yuktam ta.pa.208ka/886. rtsom pa che|= {rtsom pa chen po/} rtsom pa chen po|• vi. mahārambhā, cetanāyāḥ — {spro ba che dang rtsom pa che/} /{don che ba dang 'byung ba che/} /{byang chub sems dpa'i sems dpa' ste//} mahotsāhā mahārambhā mahārthā'tha mahodayā \n cetanā bodhisattvānām sū.a. 139ka/15 \n\n\n• pā. mahārambhā, pratipattibhedaḥ — {rtsom pa chen po ni rang dang gzhan gyi don rtsom pa'i phyir ro//} mahārambhā svaparārthārambhāt sū.vyā.143ka/21. rtsom pa nyid|ārambhitvam — {de dag ni nus pa'i rang bzhin de yang thams cad du yod pa'i phyir thams cad du 'bras bu rtsom pa nyid du thal bar 'gyur ro//} sa ca samarthaḥ svabhāvasteṣāṃ sarvadā'stīti sadaiva svakāryārambhitvaprasaṅgaḥ ta.pa.87ka/626. rtsom pa dam pa|pā. ārambhaparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — {rnam pa bcu gnyis po 'di dag ni dam pa ste/} {'di ltar/} {rgya che ba dam pa dang}…{rtsom pa dam pa dang} …{'grub pa dam pa'o//} ityeṣā dvādaśavidhā paramā matā yaduta—audāryaparamatā… ārambhaparamatā… niṣpattiparamatā ca ma.bhā.20ka/151. rtsom pa po|praṇetā — {bstan bcos rtsom pa po} śāstrapraṇetuḥ vā.nyā.336ka/66. rtsom pa phun sum tshogs pa|pā. ārambhasampat, abhyudayabhedaḥ — {pha rol tu phyin pa bzhis ni mngon par mtho ba rnam pa bzhi ste/} {sbyin pas ni longs spyod phun sum tshogs pa'o//}…{brtsos 'grus kyis ni rtsom pa phun sum tshogs pa ste/} {las kyi mtha' thams cad 'grub pa'i phyir ro//} catasṛbhiḥ pāramitābhiścaturvidho'bhyudayaḥ \n dānena bhogasampat… vīryeṇā''rambhasampat sarvakarmāntasampattitaḥ sū.vyā.196ka/97. rtsom pa med|= {rtsom med/} rtsom pa med pa|= {rtsom med/} rtsom pa mdzad|kri. pracakrame — {zhes pa brjod nas bcom ldan gyis/} /{sngon byung gsung bar rtsom pa mdzad//} ityuktvā bhagavān pūrvavṛttaṃ vaktuṃ pracakrame \n\n a.ka.14kha/51.5. rtsom pa'i phyogs|ārambhapradeśaḥ — {rtsom pa'i phyogs su de dag bstan pas ci zhig bya zhe na} tat kimetairārambhapradeśe uktaiḥ nyā.ṭī.37ka/13. rtsom par 'gyur|kri. 1. prārabhate — {rgyu yi nges par rig nas ni/} /{dge ba'i las ni rtsom par 'gyur//} hetūnāṃ niyamaṃ buddhvā prārabhante śubhāḥ kriyāḥ \n\n ta.sa.21ka/228 \n2. ārapsyate — {de bzhin gshegs pa rnams skye ba ni u dum bA ra'i me tog lta bu yin no zhes brtson 'grus rtsom par 'gyur bas} na nodumbarapuṣpatulyastathāgatānāmutpāda iti kṛtvā vīryamārapsyante la.a.147ka/94 \n3. ārabheta — {ji ltar 'di dag srid pa'i 'gro ba srid pa'i 'khor lo nyam nga ba de las skyo bar gyur te/} {khyad par 'dod pas khyad par du rtsom par 'gyur} kathamete udvignā bhavagaticakrasaṅkaṭādviśeṣārthino viśeṣamārabheta la.a.147ka/93. rtsom par 'gyur ba|= {rtsom par 'gyur/} rtsom par 'dod pa|= {rtsom 'dod pa/} rtsom par bya ba|ārambhaḥ ma.vyu.1791 (39ka). rtsom par byed|= {rtsom par byed pa/} rtsom par byed pa|• kri. ārabhate — {dad par gyur pa ni 'bras bu'i don du brtson 'grus rtsom par byed do//} śraddadhāno hi phalārthaṃ vīryamārabhate abhi.bhā.39ka/1020; prārabhate—{shes pa med pa'i bdag nyid ni/} /{rang gi 'bras bu rtsom mi byed//} nācetanaṃ svakāryāṇi kila prārabhate svayam \n\n ta.sa.3kha/51; prārabhyate — {dper na 'ji ba'i dum bus bskyed par bya ba'i bum pa la gzugs la sogs pa rang gi yon tan gyi sgo kho na nas rtsom par byed pa bzhin no//} yathā kāpālairupajanyamāne ghaṭe rūpādayaḥ svaguṇadvāreṇaiva prārabhyante ta.pa.220kha/912; sañcīyate — {'on te nam mkha'i phyogs khyab pa'i rdul phra rab rnams nyid ma mthong ba lhan cig pas rtsom par byed do zhe na} athākāśadeśavyāpitaḥ paramāṇavo'dṛṣṭasahāyāḥ sañcīyante pra.a.36kha/42 \n\n\n• vi. ārambhakaḥ — {rang rtsom byed pa'i yan lag gi/} /{dbyibs kyi khyad par dang ldan gang /} /{de ni blo ldan rgyus bskyed bya/} /{bum pa sogs bzhin} yat svārambhakāvayavasanniveśaviśeṣavat \n buddhimaddhetugamyaṃ tat tadyathā kalaśādikam \n\n ta.sa. 3kha/52; {rang rtsom par byed pa'i cha shas kyi dbyibs ni bsags pa'i bdag nyid du sbyor ba'o//} svārambhakāṇāmavayavānāṃ sanniveśaḥ pracayātmakaḥ saṃyogaḥ ta.pa.167ka/53. rtsom byed|= {rtsom par byed pa/} rtsom byed nyid|ārambhakatā — {brtsal ma thag 'byung shes 'bras bu/} /{rtsom byed nyid du'ang grub pa min//} prayatnānantarajñānakāryārambhakatā na ca \n…siddhā ta.sa.100ka/885. rtsom med|• saṃ. anārambhaḥ — {rigs mi mthun rnams rtsom med phyir/} /{ri mo sogs blo sna tshogs min//} vijātīnāmanārambhādālekhyādau na citradhīḥ \n pra.vā.126ka/2. 205 \n\n\n• vi. anārabdhaḥ — {de lta bu'i nus pa'i 'bras bu rtsom pa med pa ni 'jig rten pha rol ma yin no zhe na} na ca tathābhūtā'nārabdhakāryā śaktiḥ paralokaḥ pra.a.120ka/128 \n\n\n• nā. nirārambhaḥ, bodhisattvaḥ — {byang chub sems dpa' rtsom pa med kyis smras pa} nirārambho bodhisattva āha śi.sa.145kha/140; {byang chub sems dpa'i bslab pa 'di ni chos yang dag par sdud pa'i mdo las/} {'phags pa rtsom med kyis ji skad bstan pa lta bu ste} eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṅgītisūtre nirdiṣṭā śi.sa.82ka/81. rtsoms shig|kri. ārabhasva — {sangs rgyas kyi chos phun sum tshogs pa de dag yongs su btsal ba'i phyir brtson 'grus rtsoms shig} (?) tasyā buddhadharmasamṛddheḥ paryeṣaṇāya abhiyogaṃ kuru, vīryamārabhasva da.bhū.240kha/43. rtsol|= {rtsol ba/} rtsol bcas|= {rtsol ba dang bcas pa/} rtsol phod|vīryam — {dpa' bas yul 'khor thob par mi 'gyur la/} /{nor dang rtsol phod thabs kyis de mi thob//} na deśamāpnoti parākrameṇa taṃ na kośavīryeṇa na nītisampadā \n jā.mā.127ka/147; vyavasāyaḥ — {e ma'o rtsol phod pa'i mthu che zhing brtan} aho dhairyam \n aho vyavasāyasādhusāmarthyam jā.mā.130kha/154. rtsol phod pa|= {rtsol phod/} rtsol ba|• kri. (varta., vidhau; saka.; {brtsal ba} bhavi., bhūta.) īhate—{de skad grangs can phyugs las gzhan/} /{ngo mtshar bcas pa su brjod rtsol//} etatsāṃkhyapaśoḥ ko'nyaḥ salajjo vaktumīhate \n\n pra.a.119kha/128; samīhate — {gang las}…{de skad du}…{smra bar rtsol ba yin gyi} kuto bhavataḥ…evaṃ vaktuṃ samīhate pra.a.120ka/128; vyāyacchate—{de sdig to dang mi dge ba'i chos ma skyes pa rnams mi skye ba'i phyir dad pa skyed do/} /{rtsol lo//} so'nutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati vyāyacchate da.bhū.205ka/24 \n\n\n• saṃ. 1. = {'bad pa} yatnaḥ — {de dag ni 'ga' zhig tu 'jug pa'am rtsol ba byed pa ma yin no//} na hi te kvacitpravartante yatnaṃ vā kurvanti pra.a.128ka/137; prayatnaḥ — {de'i tshe rlung 'byin pa dang 'dren pa rtsol ba med par yang 'gyur ro//} tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra. a.62ka/70; {rtsol bas bsgribs pa bsal ba'i phyir} prayatnādāvaraṇavigamāt pra.a.38kha/44; samudyogaḥ — {de dag rab tu 'jigs gyur kyang /} /{bkres skom ngal bas nyams smad cing /} /{mi dga' 'jigs pas spa gong bas/} /{bros par rtsol ni ma nus so//} te viṣādaparītatvāt kṣuttarṣaśramavihvalāḥ \n nāpayānasamudyogaṃ bhaye'pi pratipedire \n\n jā.mā.180ka/209; vyavasāyaḥ — {de ni snying rjes rnam par bskyed pa dang /} /{dpa' ba'i shugs kyis rtsol ba drag por gyur//} kṛpayā'bhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṃ jagāma śauryāt \n jā.mā.160ka/184; vyāyāmaḥ — {yang dag pa'i rtsol ba la sogs pa ni go rims bzhin du shes bya'i sgrib pa dang lam kyi sgrib pa dang yon tan khyad par can gyi sgrib pa'i gnyen po sgom pa ste} pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṃ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca sū.vyā.228kha/139; samārambhaḥ — {de slad khyim gyi rtsol ba 'di/} /{yu cag gis ni gtong bar 'os//} tasmād gṛhasamārambhastyāgayogyo'yamāvayoḥ \n a.ka.87kha/63.57 \n2. = {brtson 'grus} vīryam — {dpa' snying brtan la rtsol ba drag po yis/} /{yid du 'ong ba'i 'gram du ma nyams phyin//} sattvocchrayādaskhalitoruvīryaḥ kūlaṃ yayau tasya manonukūlam \n\n jā.mā.152ka/175 3. = {byed pa} āyāsaḥ, kriyā—{rgyu dang 'bras bu rtsol ba la/} /{sgro 'dogs med cing skur 'debs med//} punarhetuphalāyāsānāropānapavādataḥ \n\n ma.vi.14ka/112 4. = {rtsol ba nyid} autsukyam — {lhun gyis grub pa'i chos nyid thob cing lus dang ngag dang sems kyi rtsol ba thams cad dang bral te} anābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ da.bhū.240ka/42\n\n\n• pā. 1. vyāyāmaḥ \ni. upāyabhedaḥ — {thabs rnam pa bzhi}…{'dun pa dang rtsol ba dang dad pa ni 'bad par byed pa'i thabs te} caturvidha upāyaḥ…chando vyāyāmaḥ śraddhā vyāvasāyikaḥ upāyaḥ sū.vyā.227ka/137 \nii. prahāṇasaṃskārabhedaḥ — {spong ba'i 'du byed brgyad po de dag ni rnam pa bzhir rig par bya ste/} {'di lta ste/} {'bad pa ni 'dun pa dang rtsol ba dang dad pa'o//} te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante \n tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ abhi.sa.bhā.63kha/87 \n2. ābhogaḥ — {des ni brda dang rtsol ba sogs/} /{nang gi yan lag rjes 'jug phyir/} /{bum pa 'degs dang spyi dang ni/} /{grangs sogs blo ni bshad pa yin//} etena samayābhogādyantaraṅgānurodhataḥ \n ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ \n\n pra.vā.118kha/2.6; {gal te gsal ba med kyang brdar rtsol ba tsam las thams cad la spyi'i blo 'byung ba ma yin na ni} yadi vyaktyabhāve'pi samayābhogamātrataḥ sarvatra sāmānyabuddhirna syāt pra.a.172ka/187 \n\n\n• vi. udyataḥ — {dngos gzhi'o/} /{bsten pa'i don du rtsol bas yan lag gi rnam par rkang pa 'jud na'o//} maulam \n pādasya sevārthamudyatenāṅgajo (?jāte bho.pā.\n kṣepe vi.sū.13kha/15; dra. {brtsal ba/} rtsol ba dang bcas pa|vi. sābhogaḥ — {mtshan ma med pa la gnas pa la rtsol ba dang bcas pa 'di ni}…{skad cig re re la byang chub kyi phyogs dang mthun pa'i chos thams cad yang dag par 'grub par byed pa dang} ayaṃ sābhogo nirnimitto vihāraḥ…pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca bo.bhū.181ka/238. rtsol ba byed|= {rtsol byed/} rtsol ba mi mnga' ba|ayatnaḥ — {ye shes rtsol ba mi mnga' bar/} /{'jug pa'i rten la rigs shes bya//} jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate \n\n abhi.a.5kha/1.39. rtsol ba med pa|• vi. anutsukaḥ — {rtsol ba med par bas mtha' na/} /{zhi la rab tu gzhol zhing 'khod//} anutsuko vanānteṣu vasañchamaparāyaṇaḥ \n jā.mā.100ka/116; nirutsukaḥ — {tshe rabs snga ma la snying rje bya ba la goms par byas pas gzhan la phan par byas pa'i yid la byed pa rtsol ba med par ma gyur to//} pūrvajanmasu kāruṇyaparicayānnaiva parahitakaraṇavyāpāranirutsukaṃ manaścakāra jā.mā.172kha/200 \n\n\n• saṃ. 1. anābhogaḥ — {'di 'du byed kyi btang snyoms yin par bzung ste/} {dga' ba la rtsol ba med pa'i mtshan nyid gang yin pa'o//} iti saṃskāropekṣā'tra gṛhyate, yā prītiranābhogalakṣaṇā abhi. sphu.291kha/1140; helā — {ma lus btang gyur rtsol med bde 'di yis/} /{'gran zla snying po med pa'i rdul nyid do//} asyāśeṣatyāgahelāsukhasya spardhābandhe pāṃśuniḥsāra eva \n\n a.ka.231ka/25.77 \n2. = {rtsol ba med pa nyid} nirvyāpāratā — {rnam par mi rtog pa'i gnas pas de la rtsol ba med par gnas par byed pa'i phyir} nirvikalpena vihāreṇa tatra nirvyāpāratayā vāsakalpanāt sū.vyā. 228ka/139. rtsol ba las skyes|vi. prayatnajaḥ — {bum sogs bzhin/} /{rtsol ba las skyes de ma mthong //} ghaṭādīnāmiva…nekṣyate'taḥ prayatnajāḥ \n\n pra.a.39ka/44. rtsol ba las byung ba|vi. prayatnānantarīyakaḥ — {yod pa smos pa las sngar nges par gzung ba smos pa ni yod pa yin yang mthun pa'i phyogs la ma khyab pa rtsol ba las byung ba dag kyang gtan tshig nyid du bstan pa yin no//} sattvagrahaṇāt pūrvāvadhāraṇavacanena sapakṣāvyāpisattākasyāpi prayatnānantarīyakasya hetutvaṃ kathitam nyā.ṭī.48ka/94; prayatnotthaḥ — {dper na rtsol byung nyid kyi phyir/} /{rtsol byung sgra ni mi rtag bzhin//} yathā'nityaḥ prayatnotthaḥ prayatnotthatayā dhvaniḥ \n\n pra.a. 220ka/578; vyāvasāyikaḥ — {rtsol ba las byung ba'i lam ni yang dag par spong pa rnams te} vyāvasāyiko mārgaḥ samyakprahāṇāni abhi.sa.bhā.61ka/84. rtsol ba las byung ba nyid|prayatnānantarīyakatvam — {rtsol ba las byung ba nyid du bsgrub par bya ba la mi rtag pa nyid ni mi mthun pa'i phyogs gcig glog la sogs pa la ni yod pa yin la} prayatnānantarīyakatve sādhye hyanityatvaṃ vipakṣaikadeśe vidyudādau asti nyā.ṭī.48ka/94; prayatnotthatā — {dper na rtsol byung nyid kyi phyir/} /{rtsol byung sgra ni mi rtag bzhin//} yathā'nityaḥ prayatnotthaḥ prayatnotthatayā dhvaniḥ \n\n pra.a.220ka/578. rtsol ba las byung ba'i lam|pā. vyāvasāyiko mārgaḥ, mārgabhedaḥ — {lam rnam pa bcu gcig}… {'di lta ste/} {dngos po la yongs su rtog pa'i lam}… {rtsol ba las byung ba'i lam} ekādaśavidho mārgaḥ… tadyathā vastuparīkṣāmārgaḥ …vyāvasāyiko mārgaḥ abhi.sa.bhā.61ka/84; dra. {lam bcu gcig/} rtsol ba'i mjug thogs su shes pa|vi. prayatnānantarajñānaḥ — {tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o//} mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.162kha/780. rtsol ba'i las|pā. vyavasāyakarma, karmabhedaḥ — {dmigs pa'i las}…{byed pa'i las}…{rtsol ba'i las ni bsam pa sngon du btang ba'i lus la sogs pa'i las so//}…{'thob pa'i las} upalabdhikarma…kāritrakarma…vyavasāyakarma abhisandhipūrvakaṃ kāyādikarma…prāptikarma abhi.sa. bhā.45kha/63. rtsol bar byed|= {rtsol byed/} rtsol byung|= {rtsol ba las byung ba/} rtsol byed|• kri. vyāyacchate — {sdig pa mi dge ba'i chos skyes pa rnams spangs pa'i phyir 'dun pa skyed do/} /{rtsol bar byed do//} utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati, vyāyacchate abhi.sphu.229kha/1015 \n\n\n• vi. samudyataḥ — {sdang bas rgol bar rtsol byed pa/} /{mang po'ang gzhom par bya ba ni/} /{khyad par gnas la brten pa yi/} /{bzod pa'i tshegs su mtshar mi che//} mahato'pi hi saṃrambhāt pratihantuṃ samudyatāḥ \n kṣamāyā nātibhāro'sti pātrasthāyā viśeṣataḥ \n\n śa.bu. 111kha/43. rtsol byed pa|= {rtsol byed/} rtsol mi phod pa|vi. vyavasāyaśithilaḥ — {gzhon yang snying la rtsol mi phod pa rnams kyis ni 'di lta bu'i nor sgrub par dka' mod kyi} taruṇairapi vyavasāyaśithilahṛdayairdurabhisambhavāḥ khalvevaṃvidhā dhanārjanopāyāḥ jā.mā. 70ka/81. rtsol med|= {rtsol ba med pa/} rtswa|• saṃ. 1. tṛṇam — {sa phyogs}…{rtswa dang sdong dum dang tsher ma sna tshogs kyis gang ba} pṛthivīpradeśāḥ…vividhatṛṇakāṇḍakaṇṭakādhānāḥ a.sā.374ka/212; {'jig rten gsum gyi snying po yi/} /{dbang phyug sems yangs rnams la rtswa//} trailokyasāramaiśvaryaṃ tṛṇaṃ vipulacetasām \n\n a.ka.294ka/108.26; {chog shes nges pa'i bdag nyid can/} /{'tsho ba gang yang btsal mi dka'/} /{rtswa dang lo ma chu yi gnas/} /{gang na med pa ma yin no//} na kvaciddurlabhā vṛttiḥ santoṣaniyatātmanām \n kutra nāma na vidyante tṛṇaparṇajalāśayāḥ \n\n jā.mā.32ka/37; kakṣaḥ — {rtswa rnams kun bsregs nas/} /{de 'dra'i me yang rim gyis zhi gyur nas//} saṃkṣipya kakṣaṃ kṣayameti vahniḥ \n krameṇa jā.mā.203ka/235; {'chag sa dag tu rtswa'i chun po dag thag pas bcings te shing ljon pa la bcangs shing gzhag par bya'o//} avabadhya rajjvā vṛkṣe'valambya caṃkrameṣu kakṣapiṇḍakānāṃ sthāpanam vi.sū.32kha/41; kṣupaḥ — {shing dang rtswa dang chu med pa'i mya ngam dgon pa chen pos ni kho ra khor yug tu bskor bas/yul} {dang ljongs thag ring du gyur pa zhig na} nirvṛkṣakṣupasalilena kāntāreṇa samantatastiraskṛtajanānte jā.mā.179kha/209; ghāsaḥ — {shing rta 'dren pa'i phyugs dag gis/} /{rtswa ni kham 'ga' zos pa bzhin//} śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ \n\n bo.a.26kha/8.80; yavasaḥ, o sam—{yang na rtswa dang chas sta gon gyis shig} yavasayogyamaśanaṃ vā sajjīkuru vi. va.5ka/2.76; ma.vyu.7181 (102kha); darbhaḥ — {gzhan mi bsten pa'i ri dwags rnams/} /{'bad med rnyed par sla ba'i nor/} /{chu dang rtswa yi myug sogs kyis/} /{nags rnams su ni bde bar 'tsho//} sukhaṃ jīvanti hariṇā vaneṣvaparasevinaḥ \n arthairayatnasulabhairjaladarbhāṅkurādibhiḥ \n\n kā.ā.333kha/2.338 2. tṛṇadyotakapūrvapadamātram — {rtswa ku sha} kuśaḥ jā.mā.133kha/154 0. garbhalaḥ — {gtsub shing dang ldan pa dang rtswa dang ldan pa'am ba lang gi lci ba'i sbur ma'am} araṇisahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā śi.sa.137ka/133 \n\n\n• vi. = {rtswa'i} tārṇaḥ — {khyad par snang ba zhes bya ba ni dper na du ba'i spyi las rtswa dang lo ma la sogs pa ming gis} ({me'i}){khyad par rtogs pa lta bu'o//} bhedābhāseti yathā—dhūmasāmānyāttārṇapārṇādivahniviśeṣapratītiḥ ta.pa.70kha/592. rtswa rtse'i zil ba 'dra ba|tṛṇagatā iva bindulekhā — {bdag cag thams cad rtswa rtse'i zil ba 'dra ba ste/} /{sems kyi dbang du 'gro bar ma gyur bag yod mdzod//} sarve vayaṃ tṛṇagatā iva bindulekhā, mā tāta cittavaśagā bhavatāṃ pramattāḥ \n\n rā.pa.248ka/148. rtswa bkram pa lta bu|vi. tṛṇaprastārakaḥ — {dang po las ni khas blang ba'i bya bas phyir bcos so/} /{gnyis pa las ni mngon sum gyis 'dul bas so/} /{gsum pa las ni rtswa bkram pa lta bus so//} prathamataḥ pratikaraṇaṃ pratijñākārakaḥ \n sammukhavinayo dvitīyasmāt \n tṛtīyasmāt tṛṇaprastārakaḥ vi.sū.91kha/109. rtswa skyes spyil po|uṭajaḥ, munisadanam — {thub rnams lo ma'i spyil po dang /} /{rtswa skyes spyil po mo min no//} munīnāṃ tu parṇaśāloṭajo'striyām a.ko.152ka/2.4.66; uṭaistṛṇaparṇairjāyata iti uṭajaḥ a.vi.2.4.66. rtswa khang|= {rtswa'i khang pa/} rtswa mkhris|cirātiktā ma.vyu.5816 (84kha); cirātiktam mi.ko.60ka \n rtswa sngon|= {rtswa sngon po/} rtswa sngon po|haritaṃ tṛṇam—{rtswa sngon po'i steng du bshang ba dor ba la'o//} choraṇāyāmuccārasya harite tṛṇe vi.sū.54kha/70; nīlatṛṇam — {rtswa sngon po'i steng du bshang ba dor ba la'o/} /{nad pa la ni ltung ba med do/} /{rtsa sngon pos thams cad khyab pa la yang ngo //} choraṇāyāmuccārasya harite tṛṇe \n anāpattiḥ glānye sphuṭatve ca nīlatṛṇaiḥ sarvasya vi.sū.54kha/70; śādvalaḥ, o lam — {sngo bsangs nyid do phyogs rnams ni/} /{dbyar skyes sprin gyi phreng ba yis/} /{sa yang rtswa sngon gsar pa ni/} /{shin tu gzhon pa'i phreng bas so//} śyāmalāḥ prāvṛṣeṇyābhirdiśo jīmūtapaṅktibhiḥ \n bhuvaśca sukumārābhirnavaśādvalarājibhiḥ \n\n kā.ā.325kha/2.99; śaṣpam — {ma ra ka ta ltar ljang ba'i/} /{rtswa sngon tshogs kyi stod kor can/} /{me tog rdul gyis spras pa yi/} /{nags 'phreng 'di dag rab tu mdzes//} imā marakataśyāmaśaṣpasañcayakañcukāḥ \n rājante kausumarajorañjitā vanarājayaḥ \n\n a.ka.96kha/64.106. rtswa sngon po yod pa|vi. haritaḥ — {'greng ste bshang gci mi bya bar ro//}…{rtswa sngon po yod pa'i sa phyogs su yang mi bya} notthita uccāraprasrāvaṃ kuryāt \n na harite pṛthivīpradeśe vi.sū.50ka/63. rtswa gcod|tṛṇacchedaḥ — {don med sa rko rtswa gcod dang /} /{sa ris 'bri sogs byed gyur na//} mṛnmardanatṛṇacchedarekhādyaphalamāgatam \n bo.a.12ka/5.46. rtswa mchog|kuśāgram — {nad pas chang gi rtswa mchog gis kyang btung bar mi bya'o//} apānaṃ glānena madyasya kuśāgreṇāpi vi.sū.77kha/95. rtswa 'jam|śādvalam — {mal stan rtswa 'jam dag dang gdan ni rdo gtsang khang pa ljon pa dag gi 'og} śayyā śādvalamāsanaṃ śuciśilā sadma drumāṇāmadhaḥ nā.nā.240kha/138. rtswa thun|tṛṇahārakaḥ — {gnag rdzi dang phyugs rdzi dang rtswa thun dang}…{gzhan dag kyang de rnams mthong nas brgyug par brtsams so//} tān dṛṣṭvā anye'pi gopālakā aśva (paśu bho.pā.)pālakāstṛṇahārakāḥ…pradhāvitumārabdhāḥ vi.va.148kha/1.36; tṛṇahārikaḥ — {gang dag der 'ong ba grong gi gzhon nu'am}…{phyugs rdzi'am rtswa thun nam} ye ca tatrāgaman grāmakumārakā vā…paśupālakā vā tṛṇahārikā vā la.vi.127ka/187. rtswa dang mtshungs par 'gyur|kri. tṛṇībhavati — {rgyal po'i bka' ni dud pa min rnams kyis/} /*{cha yi gcod cing rtswa dang mtshungs par 'gyur//} rājñāmanamrairavadhāritāni tṛṇībhavantyeva hi śāsanāni \n\n a.ka.58kha/59.81. rtswa dar b+ha|= {rtswa ku sha} darbhaḥ — {des rtswa dar b+ha brim par bya'o//} darbhānasau cārayet vi.sū.64ka/81; dra. {dar b+ha/} rtswa bam|piṇḍakaḥ, o kam — {rtswa bam la 'dug par bya'o//} niṣadanaṃ piṇḍake vi.sū.79ka/96. rtswa mi|• nā. cañcā, māṇavikā — {bram ze'i bu mo rtswa mi} cañcā māṇavikā vi.va.280kha/1.97; dra. {tsan tsa/} \n\n• = {rtswa'i mi/} rtswa mun dza|muñjaḥ — {rtswa mun dza dang bal ba dza lta bur gyur pa} muñjabalvajajātāḥ ma.vyu.5392 (80kha); mi.ko.136kha; = {mun dza/} rtswa med pa|vi. nistṛṇaḥ — {blo gros chen po 'di lta ste/} {rtswa dang shing gel pa dang lcug ma gyes}* {pa med pa'i sa la nyi ma dang phrad na smig rgyu ba'i dba' rlabs rab tu g}.{yo ste} tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyāmādityasaṃyogānmṛgatṛṣṇikāstaraṅgavatsyandante la. a.92kha/39. rtswa rtse shing|tṛṇaśūlyam, mallikā — śrīhastinī tu bhūruṇḍī tṛṇaśūlyaṃ tu mallikā \n\n a.ko.159ka/2.4. 69; tṛṇaśūle vātagulme sādhu tṛṇaśūlyam \n tṛṇaśūnyam, tṛṇaśūnyā, tṛṇaśūlyā iti pāṭhāḥ a.vi.2.4.69. rtswa 'tshong|yāvasikaḥ — {dge slong dag byang chub sems dpas}…{rtsa 'tshong bkra shis pa zhes bya ba rtswa}…{brnga zhing 'dug pa mthong ngo //} adrākṣītkhalvapi bhikṣavo bodhisattvaḥ…svastikaṃ yāvasikaṃ tṛṇāni lūnāti sma la. vi.140kha/207. rtswa gzhon nu|bālatṛṇam, śaṣpam — śaṣpaṃ bālatṛṇam a.ko.166ka/2.4.167; bālaṃ ca tat tṛṇaṃ ca bālatṛṇam a.vi.2.4.167. rtswa zan|= {me} āśuśukṣaṇiḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n… āśuśukṣaṇiḥ a.ko.131kha/1.1.56; āśu śoṣayitumicchatīti āśuśukṣaṇiḥ a.vi.1.1.56. rtswa shig|matkuṇaḥ — {shig rnams ni ras mar gzhug par bya'o/} /{de ni gseb dag tu'o/} /{rtswa shig rnams ni gsing mar ro//} naduke yūkānāṃ sthāpanam \n śuṣire tasya \n śādvale matkuṇānām vi.sū.39ka/49. rtswa'i khang pa|1. tṛṇakuṭī ma.vyu.5545 (82ka) 2. ābhīrapallī — ghoṣa ābhīrapallī syāt a.ko.153ka/2.2.20; ābhīrāṇāṃ gopānāṃ pallī grāmaḥ ābhīrapallī \n gopālagrāmanāmanī a.vi.2.2.20. rtswa'i sgron ma|tṛṇapradīpaḥ — {de bzhin gshegs pa 'od mtha' yas zhes bya ba la de bzhin gshegs pa 'od 'phro can grong khyer gyi sprang por gyur pas rtsa'i sgron ma phul te dang po byang chub tu sems bskyed do//} anantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṃ bodhicittamutpāditaṃ tṛṇapradīpaṃ datvā nagarāvalambakabhūtena śi.sa. 7kha/8. rtswa'i chun po|kakṣapiṇḍakaḥ — {steng du lo ma'i chun bo'am rtswa'i chun po bzhag go//} patravaibhaṅgukānāmupari dānam \n kakṣapiṇḍakasya vā vi.sū.94kha/113. rtswa'i stan|tṛṇasaṃstaraḥ lo.ko.1907; dra. {rtswa'i gdan/} rtswa'i gdan|tṛṇasaṃstaraḥ — {shing gang la ne tso gnas pa de'i drung du rtswa'i gdan bting nas skyil mo krung bcas te bzhugs so//} yatra vṛkṣe śukasyālayastatra tṛṇasaṃstaraṃ saṃstīrya paryaṅkeṇa niṣaṇṇaḥ a.śa.153ka/142. rtswa'i mi|cañcā, tṛṇanirmitapuruṣaḥ — {tsany+tsA rtswa'i mi la'o//} śrī.ko.175ka; dra. {rtswa mi/} rtswa'i tshogs pa|tṛṇānāṃ saṃhatiḥ — {rtswa rnams tshogs pa tr}-{i n+yA 'o//} tṛṇānāṃ saṃhatistṛṇyā a.ko.166ka/2.4.168. rtswar nyal ba|vi. tṛṇaśayanaḥ — {tsog pur 'dug dang gcig pur rgyu ba dang /} /{tsher ma rtswa dang thal bar nyal ba dang //} utkuṭasthāyina ekacarāṇāṃ kaṇṭakabhasmatṛṇaśayanānām \n śi.sa.178ka/176. stsang nas|yavaḥ—{lha bdag gis stsang nas stsal ba de rnams gser she dag tu gyur gyis} deva mayā yavāḥ prakīrṇāste sauvarṇāḥ saṃvṛttāḥ vi.va.158ka/1.46; {gzims cha dang ni stsang nas bshos dang ni//} śayanāsanapānabhojanam vi. va.126kha/1.16. stsal|= {stsal ba/} stsal du gsol|kri. prayacchatu—{rgyal po chen po bdag cag nad 'di las yongs su bskyab cing srog stsal du gsol/} paritrāyasva mahārāja asmānasmadvyādheḥ \n prayaccha jīvitam a.śa.88ka/79; anuprayacchatu — {byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blangs pa bdag la stsal du gsol} anuprayaccha me…bodhisattvaśīlasaṃvarasamādānam bo.bhū.83ka/105; dīyatām — {bdag la dbu skra dang sen mo stsal du gsol/} {'on tang bdag gis mchis pho brang 'khor du de bzhin gshegs pa'i mchod rten brtsigs te zhal bsro bar bgyi'o//} dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamantaḥpuramadhye pratiṣṭhāpayāmaḥ a.śa.147ka/136. stsal ba|• saṃ. = {stsol ba} pradānam—{de yi srid dang bdag gi re ba dag/} /{spyan stsal bas ni 'bras bu mchi bar mdzod//} sambhāvanāṃ tasya mamaiva cāśāṃ cakṣuḥpradānātsaphalīkuruṣva \n\n jā.mā.9kha/9 \n\n\n• bhū.kā.kṛ. ({bstsal ba} ityasya sthāne) dattaḥ — {khyed kyis stsal ba'i g}.{yog mo} upasthāyikā yuṣmābhireva dattāḥ a.sā.438kha/247 \n\n\n• u.pa. gataḥ — {bcings dang btson rar stsal ba thams cad dgye bar gsol//} ye rodhabandhanagatāḥ parimuñca sarvān la. vi.26ka/30; dra.— {bdag gis ma 'tshal sdig bgyis pa'am/} /{bgyid du stsal ba} yanmayā paśunā pāpaṃ kṛtaṃ kāritaṃ vā \n\n bo.a.5ka/2.28. stsal bar|dātum — {lha nor dang 'bru dang rin po che la sogs pa stsal bar rigs kyi/} {nyid kyi spyan ni stsal bar mi rigs so//} dhanadhānyaratnāni devo dātumarhati na svacakṣuḥ jā.mā.11ka/11. stsal bar bgyi|kri. dāsyāmi — {rgyal po yang stsal bar bgyi'o//} rājyaṃ ca dāsyāmaḥ sa.du.122ka/212; anupradāsyāmi — {gzungs kyang stsal bar bgyi} dhāraṇīṃ cānupradāsyāmi su.pra.28kha/55; prayacchāmi — {dngos grub thams cad stsal bar bgyi ste} sarvasiddhiṃ ca prayacchāmaḥ sa.du.126ka/226. stsel|=({sel} ityasya prā.). stsogs pa|=({sogs pa} ityasya prā.) \n\n• saṃ. 1. sañcayaḥ — {ser snas yo byad mi mkho ba rnams kyang stsogs pa} mātsaryeṇānupayujyamānānāmapyupakaraṇānāṃ sañcayāt tri.bhā. 160ka/67; upacayaḥ — {stsogs pa ni bag chags 'phel ba'o zhes bya ba ni kun gzhi rnam par shes pa la rnam par smin pa'i sa bon yongs su gsos par rig par bya'o//} upacayo vāsanāvṛddhirityālayavijñāne vipākabījaparipoṣaṇaṃ veditavyam abhi.sa.bhā.46kha/64; {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//}… {stsogs pa'i phyir ram mi stsogs pa'i phyir ram} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā…apacayāya vā upacayāya vā su.pa.46kha/23; cayaḥ ma.vyu.7448 (106ka); sannidhikāraḥ ma. vyu.6765 (96kha) 2. ādiḥ — {'dir stsogs pa zhes bya ba'i sgras ni kun du bsdus pa dang rnam par g}.{yengs pa zhes bya ba la sogs pa mdo las bshad pa'i tshig rnams bsdu'o//} ādiśabdena cātra saṃkṣiptaṃ vikṣiptamityevamādisūtroktāni padāni gṛhyante abhi.sphu.250ka/1054; {me tog dza ti dang me tog su ma na la stsogs pa me tog gi rnam pa thams cad la} jātisumanādīnāṃ puṣpajātīnām ga.vyū.316kha/401 \n\n\n• vi. nicitaḥ ma.vyu.6839 (97kha). stsol|• kri. (varta., vidhau; saka.; {bstsal} bhavi., bhūta.) \n1. dadāti — {lha rnams rtag tu dgyes pa yis/} /{dngos grub 'bras bu de la stsol//} devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati \n sa.du.130ka/242 \n2. = {stsol cig} dadātu— {mthong min mig sman bdag la stsol//} dehyadṛśyāñjanaṃ mama kā.ā.327ka/2.150; dattām — {yab yum gser dang dngul dang}… {stsol cig} amba tāta daddhvaṃ prabhūtaṃ hiraṇyaṃ suvarṇam a.sā.438kha/247; prayacchatu — {klu dag gsod pa'i gnas su bdag mchi yis/} /{gos dmar mtshan ma 'di ni bdag la stsol//} gacchāmyahaṃ pannagavadhyadhāma prayaccha śoṇāṃśukacihnametat \n\n a.ka.306kha/108.135; anuprayacchatu—{'di la stsol cig} asyā anuprayaccha vi.va.137ka/1.26; {khyod ni thugs rje chen po mnga' ba lags na bdag cag la chab stsol cig} tvaṃ mahākāruṇiko'smabhyaṃ pānīyamanuprayaccha vi.va.153ka/1.41; dīyatām—{'di la yid 'phrog ma stsol cig} dīyatāmasya manoharā vi.va.218ka/1.96; pradīyatām — {de la smras pa gal te khyod/} /{sim na bu mo bdag la stsol//} tamūce yadi tuṣṭo'si sutā mahyaṃ pradīyatām \n\n a.ka.362kha/48.55; dra.— {bzo bo mkhas pa kha cig dag/} /{gser gyi ri dwags bgyid du stsol//} kurvantu kāñcanamṛgaṃ kuśalāḥ ke'pi śilpinaḥ \n\n a.ka.257ka/30. 26; \n\n• = {stsol ba/} stsol cig|= {stsol/} stsol ba|• vi. dātrī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni sangs rgyas kyi chos rin po che thams cad stsol ba'i slad du stobs bcu bgyid pa lags so//} sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā a.sā.152kha/86; dāyī — {sems can khams la grub mchog stsol ba rnams la} sattvadhātuvarasiddhidāyiṣu sa.du.111ka/174; dāyikā — {'gag med nyid kyi thugs rje'i sbyod pa mi g}.{yo ba/} /{'jig rten gsum la mchog gi dngos grub stsol ba 'jug//} na nirodhatāṃ karuṇacārikācarā \n vrajate trilokavarasiddhidāyikā \n\n sa.du.111kha/174 \n\n\n• u.pa. daḥ — {dam pa stsol ba} varadaḥ kā.vyū.205ka/262. stsol ba po|vi. dāyakaḥ — {rgya chen tshe ni stsol ba po//} vistīrṇamāyurdāyakaḥ sa.du.110ka/168. stsol bar bgyi|kri. dāsyāmi — {bsgrub pa thams cad la bgegs ma mchis par dngos grub thams cad kyang stsol bar bgyi'o//} sādhayato'vighnena sarvasiddhiṃ ca dāsyāmi sa.du.118kha/200. stsol bar 'gyur|kri. dāsyati—{khyod la mgu bar gyur pa'i nor chen rnams/} /{de yang mi re ba dag stsol bar 'gyur//} dāsyatyasambhāvitavistarāṇi dhanāni te prītivivardhanāni \n\n jā.mā.123kha/142. stsol bar mdzad|= {stsol mdzad/} stsol ma|u.pa. dā — {ral gri dang mig sman dang lham dang bum pa bzang po la sogs pa'i dngos grub stsol ma bcom ldan 'das ma sgrol ma} khaḍgāñjanapādukābhadraghaṭādisiddhide bhagavati tāre ba.mā.172ka \n stsol mdzad|• kri. dadāti — {dgyes pa'i bdag nyid can dbang bskur/} /{dga' ston chen po stsol bar mdzad//} dadāti ca prahṛṣṭātmā abhiṣekaṃ mahotsukaḥ \n gu.sa.115kha/56 \n\n\n• bhū.kā.kṛ. dattam — {nyid kyi sha yang stsol mdzad na/} /{dngos po gzhan lta smos ci 'tshal//} svamāṃsānyapi dattāni vastuṣvanyeṣu kā kathā \n śa.bu.110kha/12. brtsad|= {brtsad pa/} brtsad cing smra ba|vigṛhyavādaḥ ma.vyu.7610 (108kha). brtsad du ci zhig yod|kā codyacañcutā — {rab rib can gnyis kyi zla ba gnyis kyi tha snyad lta bu yin pa/} {de'i tshe brtsad du ci zhig yod} taimirikadvayadvicandravyavahāravat, tadā kā codyacañcutā ta.pa.195ka/854. brtsad du med|avivādaḥ — {ci phyir kun gyi sdug bsngal ni/} /{bzlog par bya zhes brtsad du med//} duḥkhaṃ kasmānnivāryaṃ cetsarveṣāmavivādataḥ \n bo.a.27ka/8.103. brtsad pa|vādaḥ — {bya ba 'bras gzhi tha dad dang /} /{de bdag byed pa med par yang /} /{yu bu gnyis ka la grub pas/} /{'dir brtsad don med ma yin nam//} dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale \n nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu \n\n bo.a.33kha/9.72; vivādaḥ — {zil gyis gnon pa'i chos ni chos mngon pa ste/} {brtsad pa dang brtsad pa'i gzhi la sogs pas phas kyi rgol ba zil gyis gnon pa'i phyir ro//} abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ sū.vyā.165ka/56; codyam — {skyes bus ma byas pa'i phyir ma 'brel yang mi brtsad do zhe na} apauruṣeyatvādasambaddhatāyāmapi na codyametaditi cet pra.a.7ka/9; vigrahaḥ — {de la brtsad pa ni gzhan gyi phyogs sun 'byin pa'o//} tatra parapakṣadūṣaṇaṃ vigrahaḥ pra.pa.42kha/50; {bdag dang bdag gi mtshan nyid rigs pas brtsad de ston pa'o//} ātmātmīyalakṣaṇayuktivigrahopadeśaḥ la.a.107ka/53. brtsad pa med|avivādaḥ — {kho bo'i ltar na sems kyang yod na}…{brtsad pa med kyi} mama tava ca cittamastītyavivādaḥ abhi.sphu.328ka/1223. brtsad pa mtshungs pa|tulyacodyam — {der yang brtsad pa mtshungs phyir te/} /{de ni rang nyid gsal ba yin//} tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate \n\n pra.vā.131ka/2.327. brtsad pa'i tshul|vādanyāyaḥ—{lan dang lan spobs pas na spobs pa yin no zhes bya ba ni brtsad pa'i tshul gyis so//} uttarottarapratibhā pratibhānamiti vādanyāyena abhi. sphu.276kha/1105. brtsad pa'i gzhi|adhikaraṇam — {zil gyis gnon pa'i chos ni chos mngon pa ste/} {brtsad pa dang brtsad pa'i gzhi la sogs pas phas kyi rgol ba zil gyis gnon pa'i phyir ro//} abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ sū.vyā.165ka/56. brtsad par bya ba|= {brtsad bya/} brtsad par bya ba ma yin|= {brtsad bya min/} brtsad bya|kṛ. codyam — {des na gang la'ang mi brtsad de/} /{gang gis kyang ni brtsad bya min//} tato na kasyaciccodyaṃ kenacit kriyate na ca \n pra.a.91kha/99; sañcodyam — {de tshe gzung dang 'dzin pa yi/} /{mtshan nyid la ni brtsad bya min//} tadā na sañcodyagrāhyagrāhakalakṣaṇā pra. vā.131ka/2.332; codanīyam—{de lta ma yin na 'bras bu ldog na yang ji ltar phyi rol gyi don 'grub par 'gyur zhes bya ba 'di brtsad par bya ba yin no//} anyathā hīdameva codanīyam—kāryavyatirekato'pi kathaṃ bāhyasiddhiḥ syāditi ta.pa.182ka/825. brtsad bya min|kṛ. avacanīyam—{shes pa'i rgyu shes pa nyid rigs pa dang ldan pa yin pa'i phyir brtsad par bya ba ma yin no//} jñānasya jñānahetutvaṃ yuktiyuktatvādavacanīyam ta.pa.102ka/654; na sañcodyam—{de tshe gzung dang 'dzin pa yi/} /{mtshan nyid la ni brtsad bya min//} tadā na sañcodyagrāhyagrāhakalakṣaṇā pra.vā.131ka/2.332. brtsad rtsa|niṣaṅgaḥ, tūṇīraḥ — {dong pa mda' shubs t+'u NI ra/} /{brtsod rtse} ({brtsad rtsa}?){mda' 'dzin gnyis} tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ \n\n a.ko.191kha/2.8.88; upāsajyate tanoḥ pṛṣṭhabhāge upāsaṅgaḥ \n niṣaṅgaśca \n ṣañja saṅge a.vi.2.8.88. brtsam|• kri. ({rtsom} ityasyā bhavi.) 1. ārabhet — {dang por 'byor pa brtags nas ni/} /{brtsam mam yang na mi brtsam bya//} pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā \n bo.a. 22ka/7.47; samārabhet — {de nas mtshams kyang gcad par bgyi/} /{de yi 'og tu dgos pa brtsam//} sīmābandhaṃ tataḥ kuryātpaścātkāryaṃ samārabhet \n su.pra.29ka/56 \n2. ārabhyate — {thog mar mtshan nyid bstan pas de'i phyir lhag ma rnams las de nyid bshad pa sngar brtsam mo//} lakṣaṇaṃ ca prāguddiṣṭamatastasyaiva śeṣebhyo nirdeśaḥ prāgārabhyate ma.ṭī.193kha/9 \n\n\n• = {brtsam pa/} brtsam du mi rung ba nyid|aparākramatā — {mi rung ba nyid dang rtsod pa dang bcas pa nyid dang brtsam du mi rung ba nyid ni ma dag pa'o//} akalpikatā sārambhatvamaparākramatetyaśuddhiḥ vi.sū.21ka/25. brtsam pa|ārambhaḥ — {dge ba'i rtsa ba brtsam pa yang rtsom pa} kuśalamūlārambhameva cārabhate śi.sa.105ka/103. brtsam pa yin|kri. ārabhate — {'dod pa'i zhes bya ba la sogs pa ni rnam par dbye ba brtsam pa yin te} iṣṭasyetyādinā vibhāgamārabhate vā.ṭī.52kha/5. brtsam par gyis|kri. ārabhatām — {nges par 'byung ba brtsam par gyis/} /{sangs rgyas bstan la sbyor bar gyis//} ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane \n a.śa.4ka/3. brtsam par bgyi|kri. samārabhet — {sngags kyi las ni 'di dag gis/} /{mtshams bcad pa yang brtsam par bgyi//} anena mantrapadakrameṇa sīmābandhaṃ samārabhet \n\n su.pra.29ka/56. brtsam par bya|• kri. 1. ārabhet—{de nas dri dang me tog la sogs pa dag gtor ma byin te phyi nas rdul tshon dgye ba brtsam par bya'o//} tato baliṃ dattvā gandhapuṣpādibhiḥ paścād raṅgapātamārabhet vi.pra.122ka/3.42; {mdun du bltas te 'dug pa la/} /{lhag par gnas par brtsam par bya//} prāṅmukhānāṃ niṣaṇṇānāmārabhedadhivāsanām \n\n sa.du.127kha/234 2. ārabhyate — {de'i lan brtsam par bya ste} asya pratividhānamārabhyate abhi.sphu.220ka/999 \n\n\n• kṛ. ārabdhavyam — {gang dgos pa dang bral ba'am don med pa de ni brtsam par bya ba ma yin te} yatprayojanarahitamanarthakaṃ vā tannārabdhavyam ta.pa.137kha/7; prārabdhavyam — {des na mnyan pa'am bya ba brtsam par mi bya'o//} ato na śrotuṃ kartuṃ vā prārabdhavyam ta.pa. 137kha/7; ārambhaṇīyam — {brtsam par bya ba nyid} ārambhaṇīyatvam nyā.ṭī.36kha/8. brtsam par bya ba|= {brtsam par bya/} brtsam par bya ba nyid|ārambhaṇīyatvam — {de bas na rab tu byed pa 'di brtsam par bya ba nyid du bstan pa'i phyir 'dis brjod par bya ba'i dgos pa bstan to//} tasmādasya prakaraṇasyā''rambhaṇīyatvaṃ darśayatā'bhidheyaprayojanamanenocyate nyā.ṭī.36kha/8. brtsam par bya ba ma yin|kṛ. nārabdhavyam — {gang dgos pa dang bral ba'am don med pa de ni brtsam par bya ba ma yin te} yatprayojanarahitamanarthakaṃ vā tannārabdhavyam ta.pa.137kha/7. brtsam par bya ba yin|kri. ārabhyate — {'on kyang bstan bcos kyi dgos pa la sogs pa ma rtogs pa gang yin pa de la ngag 'di brtsam par bya ba yin na} kintu yo'nadhigataśāstraprayojanādistaṃ prati vākyamidamārabhyate ta.pa.134kha/3. brtsam par mi bya|kṛ. na prārabdhavyam — {des na mnyan pa'am bya ba brtsam par mi bya'o//} ato na śrotuṃ kartuṃ vā prārabdhavyam ta.pa.137kha/7. brtsam bya|= {brtsam par bya/} brtsams|= {brtsams pa/} {brtsams te/} {o nas} ārabhya — {shes rab kyi pha rol tu phyin pa la brtsams te ji ltar byang chub sems dpa' sems dpa' chen po rnams shes rab kyi pha rol tu phyin pa la nges par 'byung bar 'gyur} prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuḥ a.sā.2kha/2; samārabhya — {sa bcu dag las brtsams nas ni/} /{mi gnas rgyas par bstan pa yis//} daśa bhūmīḥ samārabhya vistarāsthānadeśanāt \n\n abhi.a.5ka/2.4; prabhṛti — {mtshams ston par byed pa med na ni gzhi kho nas}…{dro bar gyur pa nas brtsams te zhes bya ba'i tha tshig go//} asati pratisīmādaiśike mūlādevoṣmagatāt prabhṛtītyarthaḥ abhi.sphu.173ka/918. brtsams pa|• kri. ({rtsom} ityasyā bhūta.) abhipratasthe — {de thos nas kha lo sgyur ba rkang dang der 'gro ba brtsams so//} sa śrutvā nalena sārathinā tatra gantumabhipratasthe ta.pa. 266ka/1001; ārabhyate — {rdzas rnams kyis ni rdzas brtsams te/} /{yon tan gyis kyang yon tan no//} dravyairārabhyate dravyaṃ guṇaiścaiva guṇāstathā \n la.a.179ka/143 \n\n\n• bhū.kā.kṛ. ārabdhaḥ — {brtsams pa'i don ma grub pas} ārabdhārthāsiddheḥ vā.nyā.328ka/19; {brtsams pa'i sde tshan ni rdzogs par bya dgos so//} ārabdhasya samāpanaṃ vargasya vi.sū.58ka/72; {nga la dri bar brtsams pa} māṃ praṣṭumārabdhaḥ la.a.60kha/6; samārabdhaḥ — {bab col brtsams pa gang yin pa'am/} /{gang zhig legs par ma brtags pa//} sahasā yatsamārabdhaṃ samyag yadavicāritam \n bo.a.8ka/4.2; prārabdhaḥ — {de la sogs pas brtsams pa ni mi rtag pa ste} tadādyaistu prārabdhā anityāḥ ta.pa.257kha/232; sannaddhaḥ — {'gro ba ljon pa mya ngan med/} /{'jig rten grib bsil phan par brtson/} /{me tog gzhon nus rab brgyan pa/} /{dpyid kyis bsgrub par brtsams pa'i tshe//} aśokaṃ lokasacchāyamupakārodyataṃ drumam \n madhau vidhūtaṃ (dhātuṃ li.pā.) sannaddhe kalikālaṃ kṛtaṃ jagat \n\n a.ka.204kha/23.18; prastutaḥ — {gal te brtsams pa na rlung dang char 'ong na khyams su'o//} prastute ced vātavarṣāgamaḥ karaṇaṃ prāsāde vi.sū.70ka/87; prasṛtaḥ — {nye 'khor du gyur pa gzhan gyis phyag bya bar brtsams pa la phyag mi bya bar mi bya'o//} lo(?no)pacāraprāptaprasṛto'nyasya vandane na vandeta vi.sū.93kha/112; viprakṛtaḥ — {ji tsam gyis chog pa bza' bar bya'o//} {zas brtsams pa las ldang bar mi bya'o//} bhuñjīta yāvadāptam \n nottiṣṭhed viprakṛtāmiṣaḥ vi.sū.35ka/44; kṛtaḥ — {rang gi yid la bsgom phyir ngas 'di brtsams//} svamano vāsayituṃ kṛtaṃ mayedam bo.a.1ka/1.2 \n\n\n• saṃ. ārambhaḥ — {dpal sbas kyis ni brtsams pa de/} /{grong khyer dag tu skye bos rig//} śrīguptasya tamārambhaṃ viveda nagare janaḥ \n a.ka.80kha/8.16; samārambhaḥ — {byang chub sems dpa'i las bla na med par brtsams pa'i sbyor ba'am} anuttaro bodhisattvakarmasamārambhaprayogo vā ga.vyū.157ka/239; prārambhaḥ — {brtsams na mi bzad nyon mongs dang /} /{byed pa na yang the tshom bcas//} prārambhe viṣamakleśaṃ kriyamāṇaṃ sasaṃśayam \n a.ka.152kha/15.11. brtsams pa chen po|pā. mahārambhaḥ — {byang chub sems dpa'i brtsams pa chen po mthar dbyung ba rnam par dag pa bsam gyis mi khyab pa'ang thos par 'gyur ro//} śroṣyāmi…acintyāṃ bodhisattvamahārambhanistāraṇaviśuddhim ga.vyū.27kha/124. brtsal|= {brtsal ba/} brtsal ba|• kri. ({rtsol} ityasya bhavi., bhūta.) prayatnaṃ cakāra — {byang chub sems dpa' ni nyam chung ba dang 'dab gshog ma rdzogs pas 'phur bar ma brtsal to//} paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra jā.mā.90ka/103 \n\n\n• saṃ. 1. prayatnaḥ — {brtsal ma thag tu byung ba'i sgra la yang brtsal ba'i sgra sbyar ba yin no//} (prayuktaḥ) prayatnānantarīyakaśabde ca prayatnaśabdaḥ nyā.ṭī.64ka/159; vyāyāmaḥ — {dper na} *{gres ma mun dza brten byas la/} /{brtsal ba'i stobs kyis thag par 'gyur ba dang //} yatha muñja pratītya balvajaṃ rajju vyāyāmabalena vartitā \n śi.sa.132kha/128; vyavasāyaḥ — {sems can gyi don byed pa rnams dang}… {rnams la yang dag pa'i grogs su 'gro ba'i btsal} ({brtsal} ){ba la mi brjed pa gang yin pa} sattvakṛtyeṣu…ca samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā bo.bhū.106kha/136; ma.vyu.6427 (91kha); ābhogaḥ — {dge slong dag de lta bas na gcig tu gnag pa'i las rnams kyi rnam par smin pa ni gcig tu gnag pa yin la zhes bya ba nas brtsal bar bya ste}…{gong ma bzhin du'o//} iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ vi.va.152kha/1.40; upakramaḥ — {bdag nyid ces bya ba ni gzhan gyis ma brtsal bar snyam du bsams pa yin no//} svayaṃ vyutthānamiti na paropakrameṇetyabhiprāyaḥ abhi.sphu.326ka/1220; vyāsaṅgaḥ — {mi g}.{yo ba'i chos can la ni ji zhig gis brtsal bas nye bar spyad pa la yongs su nyams pa de dang} akopyadharmaṇaḥ sā copabhogaparihāṇiḥ kutaścidvyāsaṅgāt abhi.sphu.222kha/1004; vyāpṛtiḥ — {bde ba dang rig sngags dang sa bon dang sman dang brtags pa'i phyir dag la bye brag med do/} /{reg pas so/} /{brtsal bas so/} /{yan lag gi rnam pa la'o//} aviśeṣaḥ sukha(vidyā bho.pā.)bījabhaiṣajyamīmāṃsārthitānām \n sparśanena \n vyāpṛtyā \n aṅgajātasya vi.sū.18kha/21; saṃrambhaḥ — {ji ltar na rigs pa yongs su tshol bar byed ce na/} {'dod rnams ni brtsal ba chen po dang yongs su brtsal}(?{btsal} ){ba chen po dang ngal ba chen po dang las dang bzo'i gnas rnam pa sna tshogs dag gis sdud par byed} kathaṃ yuktiṃ paryeṣate? mahatā saṃrambheṇa, mahatyā paryeṣṭyā, mahatā pariśrameṇa vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṃhriyante śrā.bhū.166ka/442 2. = {brtsal ba nyid} prākarṣakatvam — {de dang ldan pa yang des myur du 'gro'i/} {bsgom pa'i lam la ni sa'i dbye ba brtsal ba'i phyir yun ring mo zhig tu 'gro'o//} tadvānapi tenāśu gacchati \n bhāvanāmārgeṇa tu bhūmibhedena prākarṣakatvāt bahunā kālena gacchati abhi.sphu.233ka/1021 3. ({bstsal ba} ityasya sthāne) apohaḥ — {de brtsal ba yis zhes bya ba ni sa la sogs pa de rko ba la sogs pa byed par gyur pas brtsal ba yis so//} tadapoheneti tasya bhūmyādeḥ khananādikaraṇabhūtairapanayena ta.pa.163ka/780 \n\n\n• bhū.kā.kṛ. 1. vyāyacchitaḥ — {gcig gis ji ltar spro ba bskyed pa dang bsgrub pa dang brtsal ba de bzhin du kun gyis kyang btsal te} yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve bo.bhū.50ka/65; vyāyataḥ — {'khor ba mi bzad gting nas ni/} /{'gro ba nyon mongs drang slad du/} /{khyod kyis gang zhig ma stsal}(?{brtsal} ){ba'i/} /{thabs dang spyod pa de ma mchis//} na so'styupāyaḥ śakti (vṛtti bho. pā.)rvā yena na vyāyataṃ tava \n ghorāt saṃsārapātālāduddhartuṃ kṛpaṇaṃ jagat \n\n śa.bu.115ka/129 2. ({btsal ba} ityasya sthāne) anviṣṭaḥ — {la lar gang du ji snyed pa'i/} /{mig bsal rnams ni srid pa yin/} /{de bdag nyid la de snyed ni/} /{brtsal} (?{btsal} ){yang ma skyes pas der} *{med//} yāvānevāpavādo'to yatra sambhāvyate matau \n anviṣṭe'nupajāte ca tāvatyeva tadātmani \n\n ta.sa.104kha/922 3. ({bstsal ba} ityasya sthāne) paryudastaḥ ma.vyu.2586 (48kha). brtsal ba chen po|suprayatnaḥ — {khyod ni brtsal ba chen po yis/} /{dka' ba legs par mdzad pa lags//} suprayatnena sādhu te duṣkaraṃ kṛtam \n\n vi.va.132ka/1.21. brtsal ba la mi brjed pa|vyavasāyasahiṣṇutā — {sems can gyi don byed pa rnams dang}…{la yang dag pa'i grogs su 'gro ba'i btsal} (?{brtsal} ){ba la mi brjed pa gang yin pa} sattvakṛtyeṣu…ca samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā bo.bhū.106kha/136. brtsal bar bya|kṛ. ābhogaḥ karaṇīyaḥ — {dge slong dag de lta bas na gcig tu gnag pa'i las rnams kyi rnam par smin pa ni gcig tu gnag pa yin la zhes bya ba nas brtsal bar bya ste}… {gong ma bzhin du'o//} iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ vi.va.152kha/1.40. brtsal bar mi bya|kri. na vyāyaccheta — {rgyun las bzlog phyogs su brtsal bar mi bya'o//} na pratisroto vyāyaccheta vi.sū.52kha/67. brtsal ma thag tu byung ba|vi. prayatnānantaram — {brtsal ma thag byung shes pa ni/} /{byas dang mi rtag sgrub pa gang //} prayatnānantaraṃ jñānaṃ kṛtakānityasādhanam \n yat ta.sa. 84kha/778; {brtsal ma thag tu byung ba'i shes pa kho na 'bras bu yin te} prayatnānantarajñānabhavaṃ (meva bho.pā.) kāryam ta.pa.208ka/885; prayatnānantarīyakam — {tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o//} mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.163ka/780. brtsal ma thag tu byung ba ma yin pa|vi. aprayatnānantarīyakaḥ — {sgra brtsal ma thag tu byung ba ma yin te/} {mi rtag pa yin pa'i phyir glog bzhin dang nam mkha' bzhin dang bum pa bzhin no//} aprayatnānantarīyakaḥ śabdo'nityatvāt, vidyudākāśavad ghaṭavacceti nyā.ṭī.75ka/196. brtsal ma thag tu 'byung ba|• vi. prayatnānantarīyakaḥ — {de ni tho bas bsnun sogs pa'i/} /{brtsal ma thag tu 'byung ba yin//} sa mudgaraprahārādiprayatnānantarīyakaḥ \n ta.sa. 85ka/780; {tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o//} mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.162kha/780; prayatnānantaraḥ — {brtsal ma thag 'byung shes 'bras bu/} /{rtsom byed nyid du'ang grub pa min//} prayatnānantarajñānakāryārambhakatā na ca \n ta.sa.100ka/885; {brtsal ba'i mjug thogs su dmigs pa nyid ni brtsal ma thag tu 'byung banyid du brjod la} prayatnānantaramupalabhyamānatvaṃ hi prayatnānantarīyakamucyate ta.pa.162ka/778 \n\n\n• saṃ. prayatnānantarīyakatā — {de lta yin dang 'jig pa 'di gnyis kyang rang bzhin med pa yin na/} {de ji ltar 'di dag brtsal ma thag tu 'byung bar 'gyur te} tataścaitau kha (?)nāśau dvāvapi niḥsvabhāvau, tat kathamanayoḥ prayatnānantarīyakatā bhavet ta.pa.208kha/887. brtsal ma thag tu 'byung ba ma yin pa nyid|aprayatnānantarīyakatvam — {sogs pa'i sgras brtsal ma thag pa 'byung ba ma yin pa nyid dang /} {rtsol ba las byung ba nyid dang rtag pa nyid du gzung ngo //} ādiśabdādaprayatnānantarīyakatvaṃ prayatnānantarīyakatvaṃ nityatvaṃ ca parigṛhyate nyā.ṭī.74kha/196. brtsal ma thag pa 'byung ba|= {brtsal ma thag tu 'byung ba/} brtsal ma thag byung|= {brtsal ma thag tu byung ba/} brtsal ma thag 'byung|= {brtsal ma thag tu 'byung ba/} brtsal ma thag las 'byung ba|= {brtsal ma thag tu 'byung ba/} brtsal las 'byung|vi. prayatnotthaḥ — {de rgyu min pa'i dbye ba yis/} /{kha cig la sgra 'jug pa yin/} /{dper na brtsal las 'byung sgra dang /} /{dper na sbrang ma'i sbrang rtsi yang //} atatkāraṇabhedena kvacicchabdo niveśyate \n prayatnottho yathā śabdo bhrāmaraṃ vā yathā madhu \n\n ta.sa.39ka/401. brtsi|= {brtsi ba/} brtsi dgos|kṛ. gaṇayitavyam — {de'i phyir de lta bu ma yin par brtsi dgos te/} {dad pas mos pa dbang po'i sgo nas ni gsum mo//} tato'nyathā gaṇayitavyam—indriyatastrayaḥ śraddhādhimuktāḥ abhi.sphu.226ka/1010. brtsi ba|• kri. nikṣepsyāmi — {de nas byang chub sems dpas smras pa/} {khyed kyis ni rtsis mgo phog shig /kho} {bos ni brtsi'o//} tato bodhisattva āha—uddiśata yūyam, ahaṃ nikṣepsyāmīti la.vi.75kha/102 \n\n\n• saṃ. gaṇanam — {skye bo dam pa'i blo ni rang gi yon tan brtsir ngo tsha//} nijaguṇagaṇane dhīrlajjate sajjanānām a.ka.300ka/39.31; {des gnod pa byas par mi brtsi ba'i phyir} tatkṛtāpakārasyāgaṇanāt bo.pa.90ka/53; gaṇanā — {'dra bar brtsi ba'i phyir} samagaṇanārtham abhi.sphu.199kha/965. brtsi bar bya|kṛ. gaṇanīyam — {gzugs na ni bcu gsum mo zhes rgyas par brtsi bar bya'o//} rūpeṣu trayodaśa—iti vistareṇa gaṇanīyam abhi.bhā.60kha/166; saṃkhyeyam — {gang zag gzhan dag kyang ci rigs par de bzhin du brtsi bar bya'o//} evamanye'pi pudgalāḥ sambhavataḥ saṃkhyeyāḥ abhi.sphu.225kha/1009; gaṇeyam mi.ko.33kha \n brtsi bya|= {brtsi bar bya/} brtsi yas|agaṇeyam, saṃkhyāviśeṣaḥ ma.vyu.7810(110kha). brtsi yas la bsgres pa|agaṇeyaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7811 (110kha). brtsig|= {brtsig pa/} brtsig pa|• kri. ({rtsig} ityasyā bhavi.) kārayiṣyati — {bcom ldan 'das thos lags te/} {brtsig go//} śrutaṃ bhagavan \n kārayiṣyāmaḥ vi.va.129ka/1.18 \n\n\n• kṛ. māpayitavyam — {de lta bas na spong khang brtsig par gnang ngo //} tasmādanujānāmi prahāṇaśālā māpayitavyā vi. va.133ka/2.109 \n\n\n• saṃ. bandhanam — {gtsug lag khang brgyan par bya'o//} {khang pa brtsegs pa dag brtsig go//} vihārasya maṇḍanam \n kūṭāgārāṇāṃ bandhanam vi.sū. 64ka/80. brtsigs|= {brtsigs pa/} {brtsigs te/} {o nas} māpayitvā — {grong khyer drug khrir mchod sbyin gyi gnas brtsigs te} teṣu ṣaṣṭiṣu nagarasahasreṣu yajñavāṭāni māpayitvā vi. va.192ka/1.67; kārayitvā — {sku gdung gi mchod rten brtsigs nas blon po'i tshogs dang bcas pas til mar gyis bskus te} śarīrastūpaṃ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ a.śa.243kha/223; {sbyin gtong gi khang pa brtsigs nas} dānaśālāḥ kārayitvā jā.mā.64kha/74. brtsigs te zhal bsro bar bgyi|kri. pratiṣṭhāpayāmi — {bdag la dbu skra dang sen mo stsal du gsol/} {'on tang bdag gis} *{mchi pho brang 'khor du de bzhin gshegs pa'i mchod rten brtsigs te zhal bsro bar bgyi'o//} dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamantaḥpuramadhye pratiṣṭhāpayāmaḥ a.śa.147ka/136. brtsigs te zhal bsros|bhū.kā.kṛ. pratiṣṭhāpitaḥ — {de bzhin gshegs pa'i dbu skra dang sen mo'i mchod rten brtsigs te zhal bsros} tathāgatasya keśanakhastūpaḥ… pratiṣṭhāpitaḥ a.śa.147ka/136. brtsigs nas ring du lon pa|vi. cirakṛtam — {de'i khang pa yang mtho zhing yangs la/} {brtsigs nas ring du lon pa} mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca sa.pu.29ka/51. brtsigs pa|• kri. ({rtsig pa} ityasyā bhūta.) kārayāmāsa — {mya ngan las 'das pa'i 'og tu yang de'i sku gdung gi mchod rten brtsigs} parinirvṛtasya cāsya śarīrastūpaṃ kārayāmāsa a.śa.250ka/229; sthāpitamabhūt — {sa phyogs gang nas 'dun pa slar log pa der mchod rten brtsigs te} yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt la.vi.111kha/163; pratiṣṭhāpito bhavati — {'di ltar yang nags khrod zhig tu gtsug lag khang brtsigs pa dang} yathāpi tadvihāro dāvamadhye pratiṣṭhāpito bhavati vi.va.231kha/2.134 \n\n\n• kṛ. 1. pratiṣṭhāpitam—{spos kyis byugs pa'i mchod rten du ma brtsigs te} aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ a.śa.40kha/35; māpitam — {gnas pa'i khang pa rnam pa gsum po dgun gyi dang dpyid kyi dang dbyar gyi rnams brtsigs} trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam vi.va.208ka/1.82; niveśitam — {der ni dam pa rnams dag gis/} /{dbu skra blangs pa'i mchod rten brtsigs//} keśapratigrahaṃ caityaṃ sadbhistatra niveśitam \n\n a.ka.223kha/24.173; kāritam — {bram ze dang khyim bdag dad pa can rnams kyis de'i ched du gtsug lag khang lnga brgya brtsigs so//} śrāddhairbrāhmaṇagṛhapatibhistānuddiśya pañca vihāraśatāni kāritāni vi.va.129ka/1.18 2. kāritavān — {yongs su mya ngan las 'das pa'i mchod rten yang}…{brtsigs so//} parinirvṛtasya ca… stūpaṃ kāritavān a.śa.58kha/50. brtsings|=({btsengs} ityasya le.bhe.). brtsibs ra|nā. śīrṣakaḥ, nāgarājaḥ ma.vyu.3283; dra. {rtsibs ra/} brtsis|= {brtsis pa/} {brtsis te/} {o nas} parigaṇya — {mdzod srungs na re brtsis te lha la gsol bar 'tshal lo zhes byas so//} koṣṭhāgārika āha—parigaṇya deva sasyāni ākhyāsyāmīti a.śa.90kha/81; gaṇayitvā — {shin tu yun ring des brtsis nas/} /{ngal bas gza' ni shes byas te//} gaṇayitvā sa suciraṃ grahajñānakṛtaśramaḥ \n a. ka.87ka/9.10. brtsis pa|• kri. ( {rtsi} ityasyā bhūta.) 1. nikṣipati sma — {shAkya gzhon nu gcig gis ni brtsis pa dang} ekaśca śākyakumāro nikṣipati sma la.vi.75kha/102 2. vyavasthāpayati — {de ltar byang chub sems dpa' des bdag nyid mi shes par brtsis pa} iti sa bodhisattva ātmānaṃ cājñaṃ vyavasthāpayati bo.bhū.94ka/119 \n\n\n• bhū.kā.kṛ. gaṇitam — {blo ldan rnams kyis de ni rnam par dpyad tshe tshe ni 'bras bral nyid du brtsis//} prājñaistadgaṇitaṃ vicārasamaye vaiphalyamevāyuṣaḥ a.ka.101kha/10.23; saṃkhyātam — {ji ltar dad pas rjes su 'brang ba dbang po dang rigs dang lam dang 'dod chags dang bral ba dang rten gyi sgo nas brtsis pa} yathendriyagotramārgavairāgyāśrayataḥ śraddhānusāriṇaḥ saṃkhyātāḥ abhi.sphu.225kha/1009 \n\n\n• saṃ. jyotiṣkaḥ — {dus kyis longs spyod ldan pa de'i/} /{bu ni de las skyes gyur te/} /{gang gi spyod tshul brtsis pa yis/} /{pha ni gsod par brjod gyur pa'o//} bhoginastasya kālena tasyāṃ sūnurajāyata \n jyotiṣkacarite yasya vṛttamuktaṃ pitṛdruhaḥ \n\n a.ka.179kha/20.47; \n\n• dra. {mtshar du brtsis/} brtsis yas|agaṇeyam, saṃkhyāviśeṣaḥ ma.vyu.7942 (111kha). brtsis yas las bsgres pa|agaṇeyaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7943 (111kha). brtsu|= {brtsu ba/} {brtsu nas} pratyudgamya ma.vyu.6787(96kha). brtsu ba|prā. = {bsu ba} pratyudgamanam ma.vyu.6786 (96kha). brtse|= {brtse ba/} brtse chen|mahākṛpā — {slob dpon brtse chen rtag tu bsten pa'i bdag/} /{pha rol sdug bsngal dag gis sems gdung ba//} mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ \n sū.a.142kha/20. brtse dang ldan pa|= {brtse ldan/} brtse bdag nyid|= {brtse ba'i bdag nyid/} brtse ldan|vi. dayāluḥ — {bram ze dbyug can zhes pa la/} /{brtse ba ldan pa'i mdun du ni//} brāhmaṇaṃ daṇḍinaṃ nāma dayāluḥ prayayau puraḥ \n\n a.ka.160kha/17.46; kṛpāluḥ — {de'i phyir sbyin pa po brtse ba dang ldan pas lhag par ldan pa'i sgo nas de dag thams cad zil gyis gnon to//} ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt sū.vyā.204kha/107; dayāvān — {med pa pa ni dgag pa'i phyir/} /{brtse ldan gsung ni sna tshogs yin//} nāstikyapratiṣedhāya citrā vāco dayāvataḥ \n\n ta.sa.14kha/164; {brtse ldan kun mkhyen gyis mkhyen nas//} jñātvā dayāvān sarvajñaḥ a.ka.261kha/95.12; kṛpānvitaḥ — {mi dal kun las thar pa dang /} /{dad dang shes rab brtse ldan zhing //} sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ \n bo.a.38kha/10.27; dayānvitaḥ — {brtse dang ldan pa ngo tsha yon tan gnas/} /{sdug bsngal dang len rang gi bder ma chags//} dayānvito hrīguṇasanniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ \n sū.a.248ka/165; sadayaḥ — {zhes pa brtse ldan de yis brjod tsam la/} /{yan lag 'khri shing 'dar des de la smras//} ityuktamātre sadayena tena sā kampamānāṅgalatā tamūce \n a.ka.306kha/108.136. brtse ba|• saṃ. 1. = {snying rje} kṛpā — {sngags pa gzhan la phan brtson zhing /} /{brtse bas mngon par dbang bskur ro//} mantrī parahite rataḥ kṛpayā abhiṣiñcet \n sa.du.130ka/242; {mtshungs par stobs rgyas chags dang khro/} /{brtse bas ngo tsha mya ngan dang /} /{rmongs pa'i grogs kyis yang yang du/} /{de ni skal bar byas bzhin gyur//} rāgakrodhakṛpālajjāśokaistulyabalodayaiḥ \n mumoha mo (sa muhurmo li. pā.)hasacivairbhāgīkṛta ivābhavat \n\n a.ka.147kha/68. 75; dayā — {brtse ba dang ni blo dag kyang /} /{ji skad bshad pa'i chos ldan yin//} dayāmatyādayo'pi ca \n yathābhihitadharmāṇaḥ ta.sa.124kha/1078; anukampā — {khyod ni nyam thag rnams la brtse/} /{bde bar gnas la phan par dgyes/} /{phongs par gnas la thugs rje bas/} /{kun la phan par bzhed pa lags//} āpanneṣvanukampā te svastheṣvarthakāmatā \n vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā \n\n śa.bu.114ka/104 \n2. = {brtse ba nyid} kāruṇyam — {brtse dang 'phrul dang mkhyen dang phun tshogs ldan/}… /{ngo bo med phyir 'jig rten mgon po rtag//} kāruṇyarddhijñānasampattiyogāt…naiḥsvābhāvyācchāśvato lokanāthaḥ ra.vi.119ka/88 \n3. = {rjes su chags pa} prema — {gang gis mngon par 'dod pa kha na ma tho ba med pas bsam pa tshim par byed pa de dag thams cad mchog tu brtse ba dang gus pa dang bkur sti dang snyan par smra ba sngon du song shing} yadyasyābhimataṃ tat sarvamanavadyamabhiprāyāhlādanakaraṃ paramapremagauravasatkārapriyavacanapuraḥsaram bo.pa. 56kha/18; praṇayaḥ — {khyod kyi bka' drin brtse ba las/} /{de ni thob par bdag 'tshal lo//} bhavatprasādapraṇayāt prāptumicchāmi tāmaham \n a.ka.159ka/17.24 \n4. ({rtse ba} ityasya sthāne) krīḍā — {'chad pa po rnams kyi tshig ni brtse ba la sogs pa'i don du gzhan du srid kyi} vyākhyātṝṇāṃ hi vacanaṃ krīḍādyarthamanyathā'pi sambhāvyate nyā. ṭī.37ka/14; {de dag me tog 'dod pas tshim par ma gyur par/} /{de bzhin rgyal po'i btsun mo brtse bas snying ma tshim//} tṛptiryathā''sītkusumairna tāsāṃ tathaiva nā''sāṃ lalitairnṛpasya \n\n jā.mā.164kha/190 \n\n\n• pā. ghṛṇā, karuṇārasaḥ — kāruṇyaṃ karuṇā ghṛṇā \n kṛpā dayā'nukampā syādanukrośo'pi a.ko.143kha/1.8.18; ghṛṇyante'nugṛhyante'nayeti ghṛṇā \n ‘ghṛṇi grahaṇe’ ‘ghṛṇu dīptau’ iti vā dhātuḥ…karuṇārasanāmāni a.vi.1.8. 18; mi.ko.30kha; \n\n• nā. kṛpā, vidyārājñī — {rig pa'i rgyal mo'i 'dus pa brjod par bya te/} {'di lta ste/} {mdzod spu dang}…{brtse ba dang}…{mchog sbyin} vidyārājñīnāṃ samāgamaṃ vakṣyate \n tadyathā—ūrṇā…kṛpā…varā ma.mū.95ka/7 \n\n\n• vi. dayāluḥ — syāddayāluḥ kāruṇikaḥ kṛpāluḥ sūrataḥ samāḥ \n a.ko.207ka/3.1.15; dayā'syāstīti dayāluḥ \n dayate tācchīlyeneti vā a.vi.3.1.15 \n\n\n• bhū.kā.kṛ. anukampitaḥ — {nyon mongs rnams la sran btsugs nas/} /{skye bo nyon mongs can la brtse//} kleśeṣu vivṛtaṃ tejo janaḥ kliṣṭo'nukampitaḥ \n\n śa.bu.110kha/16. brtse ba can|vi. anukampakaḥ — {sems can rnams la brtse ba can/} /{phrad dang bral ba'i dgongs pa can/}…{la phyag 'tshal//} anukampakasattveṣu saṃyogavigamāśaya \n …namo'stu te \n\n sū.a.256ka/175; samanukampakaḥ — {byang chub sems dpa' thos mang dang /} /{bden mthong smra mkhas brtse ba can//} bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ \n…bodhisattvaḥ sū.a.187kha/84; anukampī — {'byung po kun la brtse ba can/} /{khyod la dgra ni su yang med//} tava naiko'pi vidveṣṭā sarvabhūtānukampinaḥ \n\n kā.ā.339ka/3.132; kṛpāluḥ — {de ltar blo bzang skyo ba med ldan brtse ba can//} iti sumatirakhedavān kṛpāluḥ sū.a.186ka/82; dayānvitaḥ — {grong khyer ut+pa la ldan par ni/} /{grong khyer gtso bo'i bud med dag/} /{sbyin dang tshul khrims brtse ba can/} /{gser ldan ma zhes grags pa byung //} nagaryāmutpalāvatyāṃ dānaśīladayānvitā \n khyātā rukmavatī nāma pauramukhyāṅganā'bhavat \n\n a. ka.14kha/51.6; dayāluḥ mi.ko.82kha \n brtse ba chen po|= {brtse chen/} brtse ba dang ldan pa|= {brtse ldan/} brtse ba ldan pa|= {brtse ldan/} brtse ba med|= {brtse ba med pa/} brtse ba med pa|• vi. nirdayaḥ — {'chi bdag brtse ba med pa} mṛtyuḥ…nirdayaḥ bo.a.12kha/5.67; {bdag gi yid/} /{yid srubs kyis mnan brtse med du/} /{'joms par brtson pa 'di la ltos//} paśyed…manmano manmathākrāntaṃ nirdayaṃ hantumudyatam \n\n kā.ā.320ka/1.57; {shin tu brtse ba med pa} atinirdayaḥ sū.a.143kha/21; niṣkṛpaḥ — {brtse ba med pa ngan pa'i bdag nyid can gzhan dag gis ni srog chags kyi khyad par nyid phyugs yin no zhes rjod par byed do//} anyaistu durātmabhirniṣkṛpaiḥ prāṇiviśeṣa eva paśuriti varṇitam ta.pa.249kha/973; {snga dro brtse med khro ba yis/} /{mi yi bdag la rdo ba 'phangs//} śilāṃ prabhāte cikṣepa nṛpatermanyuniṣkṛpaḥ \n\n a.ka.133kha/66. 100; akṛpaḥ — {de la brtse tshugs khyad yin nam/} /{dmyal sogs bsgrub phyir brtse ba med pa cis//} tatkṛpākramato'tha viśeṣo nārakādiracanādakṛpaḥ kim \n\n pra.a.42ka/48; nirghṛṇaḥ — {de la'ang brtse med blo ldan rnams ni ral gri rnon po'i bya ba rab tu spros//} tatrāpi prasaranti nirghṛṇadhiyāṃ nisṃitraśatīkṣṇāḥ kriyāḥ \n\n a.ka.316kha/40.110; aghṛṇaḥ — {'jigs rung bsnun pa'i stag bzhin brtse med des//} ghorākṛtirvyāghra ivāghṛṇo'sau a.ka.11ka/50.110; krūraḥ mi.ko.88kha \n\n\n• saṃ. 1. adayā — {gzhan dag mi skyob pa dang}…{brtse ba med pa dang mi dga' ba zhes bya ba mi dge ba bcu yin par 'don to//} pareṣāmaparitrāṇam…adayā'spṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096 \n2. = {brtse ba med pa nyid} nairghṛṇyam—{skra ni rab tu 'bal ba'i las dag nyid kyis brtse ba med pa drag po bstan//} keśonmūlanakarmaṇaiva niśitaṃ nairghṛṇyamāveditam \n a.ka.250ka/93.21; {brtse ba med pa ches shin tu goms pa las rgyu med pa kho nar gzhan gyi sdug phongs la mngon par dga'} atitarāmabhyastanairghṛṇyā akāraṇameva paravyasanābhirāmāḥ ta.pa.297ka/1056; akṛpatvam — {brtse ba med pa zhes bya ba gang yin pa de nyid de'i nyes pa yin no//} sa eva hi tasya doṣo yadakṛpatvaṃ nāma pra.a.71ka/79 \n\n\n• nā. niṣṭhuraḥ, brāhmaṇaputraḥ — {nor las byung ba'i grong gnas pa/} /{bram ze dga' ba zhes pa ni/} /{dang po'i rkang pa la brten 'di'i/} /{chung ma rab dga' zhes pa bdag/} /{gnyis pa'i rkang pa la btags pa/} /{bu ni brtse med ces pa yin//} brāhmaṇasyāsya bhāryā'haṃ pūrvapādāvalambinaḥ \n nandanāmnaḥ sunandākhyā vāsavagrāmavāsinaḥ \n\n dvitīyapādasaṃsaktaḥ putro me niṣṭhurābhidhaḥ \n a.ka.171kha/19.96. brtse ba'i ngang tshul can|vi. krīḍanaśīlaḥ — {brtse ba'i ngang tshul can}…{byas shing byas pa la yang dang yang byed du gzhug ste} krīḍanaśīlo devānāṃ priyaḥ kṛtamapi punaḥ punaḥ kārayati he.bi.244ka/59. brtse ba'i ngo bo|vi. kṛpāmayaḥ—{gnyis med chos ni gzigs pa dang /} /{brtse ba'i ngo bos gsungs pa yin//} (?) sa dṛṣṭavān svayaṃ dharmamuktavā˜śca kṛpāmayaḥ \n\n ta.sa.127ka/1092. brtse ba'i bdag nyid|vi. kṛpātmakaḥ — {brtse ba'i bdag nyid ni zang zing gi sems med pa'i phyir ro//} kṛpātmakaṃ nirāmiṣacittatvāt sū.vyā.212ka/116; kṛpātmā — {de lta'i gzugs dang yang dag ldan/} /{byang chub sems dpa' brtse bdag nyid//} evaṃ rūpeṇa saṃyuktā bodhisattvakṛpātmanaḥ \n\n sa.du.110kha/170. brtse bar bya|= {brtse bar bya ba/} brtse bar bya ba|kṛ. anukampyaḥ — {de bzhin du dgra bcom pa dus kyis rnam par grol ba'i chos 'di yang rjes su bsrung bar bya ba dang brtse bar bya ba dang rjes su gzung bar bya ba yin no//} evameva samayavimuktasyārhato'nurakṣya eṣa dharmo'nukampyo'nugrāhyaḥ abhi.sphu.213ka/989. brtse bas dman|vi. kṛpāhīnaḥ — {tshig 'di ji ltar gyur pa bzhin/} /{brtse bas dman ni 'grub mi 'gyur//} kriyā (kṛpā bho.pā.)hīnā na siddhyanti yathābhūtamidaṃ vacaḥ \n\n vi.pra.82ka/4.168. brtse med|= {brtse ba med pa/} brtse med bdag nyid|vi. niṣkṛpātmā — {brtse med bdag nyid de dag la/} /{nyer bstan phyogs gcig pa ru 'gyur//} prādeśikī bhavet teṣāṃ deśanā niṣkṛpātmanām \n\n ta. sa.130ka/1111. brtse med pa|= {brtse ba med pa/} brtse med ma|vi.strī. niṣkaruṇā — {kye brtse med ma 'di'i mdun du rgyud mangs bsgrags pas ci zhig bya} ayi niṣkaruṇāyā etasyāḥ purataḥ vīṇāvāditena kiṃ kāryam nā.nā.227kha/26. brtse sems|= {snying rje} kṛpā, karuṇā mi.ko.30kha \n brtsegs|= {brtsegs pa/} brtsegs skyong|nā. pālitakoṭaḥ, deśaḥ — {gsing ma can du gnod sbyin chen po 'khor dang bcas pa skyabs su 'gro ba dang bslab pa'i gzhi rnams la rab tu bzhag go//} {brtsegs skyong du klu ba lang skyong dang} (śādvalāyāṃ mahāyakṣaparivāraḥ śaraṇagamanaśikṣāpadeṣu pra)tiṣṭhāpitaḥ pālitakoṭe nāgapālakaśca vi.va.120kha/1.9. brtsegs rgyas|nā. arabāḍaḥ, nāgarājaḥ ma.vyu.3282 (56kha). brtsegs pa|1. kūṭaḥ, o ṭam — {ri bo brtsegs pa kha ba yi/} /{phung pos bsgribs pa bzhin du mdzes//} tuṣārarāśisaṃchannaḥ śailakūṭa ivābabhau \n\n a.ka.223kha/89.31; {brtsegs pa zhes pa ni yi ge so sor yi ge lnga'i bdag nyid brtsegs pa'o//} kūṭaṃ pañcākṣarātmakaṃ pratyekākṣaraiḥ vi. pra.55ka/4.85; {khang brtsegs} kūṭāgāram bo.a.38ka/10.14; puñjarāśī tūtkaraḥ kūṭamastriyām a.ko.169kha/2.5.42; kūṭavat śikharavat sthitaṃ kūṭam \n dhānyādirāśināmāni a.vi.2.5.42; sānuḥ — meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ \n\n a.ko.131ka/1. 1.50; ratnāni sānuṣu yasya ratnasānuḥ a.vi.1.1.50; saṃyuktam — {sngags kyi sa bon rnams ni gsal byed sna tshogs gartsegs pa dbyangs dang bcas pa rnams so//} mantrabījāni nānāvyañjanasaṃyuktāni svarasahitāni vi.pra.46kha/4.49 2. = {rtsig pa} kuḍyam, bhittiḥ — {rtsig pa mo dang brtsegs pa dang //} bhittiḥ strī kuḍyam a. ko.151kha/2.2.4; kuḍyāṃ sādhu kuḍyam \n kuḍyata iti vā \n kuḍi saṅghāte a.vi.2.2.4. brtsegs pa la gnas pa|vi. kūṭasthaḥ — {brtsegs pa zhes pa ni yi ge so sor yi ge lnga'i bdag nyid brtsegs pa'o//} {sde bdun brtsegs pa la gnas de rnams k+Sha ya ra wa lar ldan pa ni brgyad de dur khrod brgyad du lha min mo rnams kyi'o//} kūṭaṃ pañcākṣarātmakaṃ pratyekākṣaraiḥ \n te ca kūṭasthāḥ saptavargāḥ kṣayaravalayutāścāṣṭau ityāsurīṇām, śmaśānāṣṭake vi.pra.55ka/4.85. brtsegs pa'i sngags|kūṭamantraḥ — {de bzhin du gnas gnyis pa dang gnas gsum pa dang gnas bzhi pa dang gnas lnga pa'i sngags te brtsegs pa'i sngags rnams kyang rab tu brjod pa'i brdas rig par bya'o//} evamubhayasthānīyāḥ, tristhānīyāḥ, catuḥsthānīyāḥ; pañcasthānīyāḥ mantrāḥ kūṭamantrāśca veditavyāḥ pravyāhāramantrasaṅketena vi.pra.154kha/1.3; {rgyal ba'i brtsegs pa'i sngags sngar gsungs pa} kūṭamantro jinasya pūrvoktaḥ vi.pra. 143ka/3.83. brtsegs pa'i mtshan|nā. kūṭākhyaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{brtsegs pa'i mtshan dang}… {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ… kūṭākhyaḥ… vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. brtsegs ma|• saṃ. puram—{gtsug lag khang dag gi brtsegs ma nyid kyi mtha' ni lnga'o//} {dge slong ma rnams kyi brtsegs ma nyid ni gsum mo//} pañcapuratvaṃ vihāreṣu paryantaḥ \n tripuratvaṃ bhikṣuṇīnām vi.sū.94ka/112 \n\n\n• vi. sādhārakam — {de'i snod ni glang po che'i rmig mthil lta bu'am brtsegs ma'o//} pātramasya hastipadabudhnaṃ sādhārakasya vi.sū.80kha/98. brtsegs ma nyid|puratvam — {gtsug lag khang dag gi brtsegs ma nyid kyi mtha' ni lnga'o//} {dge slong ma rnams kyi brtsegs ma nyid ni gsum mo//} pañcapuratvaṃ vihāreṣu paryantaḥ \n tripuratvaṃ bhikṣuṇīnām vi.sū.94ka/112. brtsen|= {brtsen pa/} brtsen can|= {dgra bo} ariḥ, śatruḥ — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ \n\n…paripanthinaḥ a.ko.186ka/2. 8.10; iyartīti ariḥ \n ṛ gatau a.vi.2.8.10. brtsen pa|1. krīḍā — {dbang po drug ni rab 'das dus/} /{bsod nams kyis brtsen mi zad tshe/} /{de ni rab tu bskyed ldan zhing /} /{byis pa'i rtse dgas rnam par rol//} tasya pravardhamānasya bālakrīḍāvilāsinaḥ \n ṣaḍindraḥ prayayau kālaḥ puṇyakrīḍākṣayāyuṣaḥ \n\n a.ka.38ka/4.16 \n2. krīḍanakam — {gzhon nu de dag gi brtsen pa ni du ma ste/} {rnam pa tha dad pa yang du ma zhig yin la} teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca sa.pu.30ka/52. brtser|= {brtse ru /} brtser dgongs rigs|vi. anukampyaḥ — {nga dang sras rnams dag gis kyang /} /{gnod sbyin dbang po brtser dgongs rigs//} anukampyo'si yakṣendra suga (sasu bho.pā.)tānāṃ mamāpi ca \n\n la.a.57kha/3. brtser bcas|vi. = {thugs rje dang bcas pa} sadayaḥ — {khyod ni gang na dug bcas shing /} /{zhugs dang bcas par spyan drangs pa/} /{der ni brtser bcas gshegs pa dang /} /{khyod la bdud rtsi can du gyur//} yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam \n tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te \n\n śa.bu.114kha/121. brtser ldan|= {brtse ldan/} brtser ldan pa|= {brtse ldan/} brtses|= {rtses/} brtsod rtse|= {brtsad rtsa/} brtson|= {brtson pa/} brtson gyur pa|= {brtson par gyur pa/} brtson 'grus|• saṃ. 1. vīryam — {khyod kyi sras po brtson 'grus dang /} /{shugs dang stobs dang ldan pa} tanayāstaveme \n vīryeṇa vegena balena yuktāḥ la.vi.154ka/229; {b+ha ga dpal dang 'dod pa dang /} /{bdag nyid che dang brtson 'grus dang /} /{bdun pa nyi ma grags rnams la//} bhagaṃ śrīkāmamāhātmyavīryayatnārkakīrtiṣu \n\n a.ko.219kha/3.3.26; vīryamakuṇṭhitā śaktiḥ a.viva.3.3.26; śrī. ko.173ka \n2. vyavasāyaḥ — {des de ltar brtson 'grus byas te/} {yang rgya mtsho chen po'i nang du zhugs pa dang} sa evaṃ kṛtavyavasāyaḥ punarapi mahāsamudramavatīrṇaḥ a.śa.13ka/12; {de slad grangs med gsum dag tu/} /{khyod ni de ltar brtson pa na/} /{brtson 'grus 'ba' zhig grogs gyur pas/} /{go 'phang bla na med pa brnyes//} iti tribhirasaṃkhyeyairevamudyacchatā tvayā \n vyavasāyadvitīyena prāptaṃ padamanuttaram \n\n śa.bu.111ka/26; abhyudyamaḥ — {khyod kyis btson 'grus bskyed de 'gro ba 'di dag rjes su skyongs/} /{de bas dul ba bzang po'i lam dang ldan pa'i chos la rten//} jagadidamanupālyaṃ caivamabhyudyamaste vinayaruciramārgaṃ dharmamasmādbhajasva \n\n jā.mā.138ka/160; abhiyogaḥ — {'dul la btson 'grus chung bas gzu lums can/} /{de la ji ltar phan gdags rung ba smros//} rabhase vinayābhiyogamāndyādvada kastatra hitārpaṇābhyupāyaḥ \n\n jā.mā.34kha/40; {khyad par gong du btsal ba'i brtson 'grus kyang yongs su mi gtong ngo //} na cottaraṃ viśeṣaparimārgaṇābhiyogamavasṛjati da.bhū.234ka/39; yatnaḥ — {de ltar blo gros dge ba brtson 'grus drag bsten nas//} iti śubhamatiretya yatnamugram sū.a.180kha/75; parākramaḥ — {'jig rten phan brtson rnams la bstan pa dang /} /{brtson 'grus zhan la spro ba bskyed pa dang //} sandarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām \n jā.mā.5kha/4; utsāhaḥ — {brtson 'grus spel phyir 'bad par bya//} yatetotsāhavṛddhaye bo.a.21kha/7.32 \n\n\n• pā. vīryam 1. pāramitābhedaḥ — {mchog dang sbyor bar byed pas na brtson 'grus te/} {dge ba'i chos la sbyor ba'i phyir ro//} vareṇa yojayatīti vīryam, kuśaladharmayojanāt sū.vyā.198ka/99 \n2. kuśalamahābhūmikacaittabhedaḥ — {dad dang}…/{brtson 'grus rtag tu dge las 'byung //} śraddhā … vīryaṃ ca kuśale sadā \n\n abhi.ko.5ka/2.25; {brtson 'grus ni sems mngon par spro ba'o//} vīryaṃ cetaso'bhyutsāhaḥ abhi.bhā.65kha/191 \n\n\n• nā. vīryā, nāgakanyā — {klu'i bu mo brgya} ({stong} ){phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo brtson 'grus zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā—vibhūṣaṇadharā nāma nāgakanyā…vīryā nāma nāgakanyā kā.vyū.201kha/259. brtson 'grus kyi sgron ma kun tu snang ba'i sprin|nā. samantavīryolkāvabhāsameghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa brtson 'grus kyi sgron ma kun tu snang ba'i sprin ces bya ba bsnyen bskur to//} tasyānantaraṃ samantavīryolkāvabhāsamegho nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. brtson 'grus kyi ngo bo nyid|pā. svabhāvavīryam, vīryapāramitābhedaḥ — {byang chub sems dpa'i brtson 'grus kyi ngo bo nyid gang zhe na} katamad bodhisattvasya svabhāvavīryam bo.bhū.107ka/138. brtson 'grus kyi mnyam pa nyid|vīryasamatā lo.ko.1920. brtson 'grus kyi ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa|pā. vīryasamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ, ṛddhipādabhedaḥ ma.vyu.969 (22ka). brtson 'grus kyi stobs|pā. vīryabalam, balabhedaḥ — {stobs rnams kyis zhes pa dad pa'i stobs dang brtson 'grus kyi stobs dang dran pa'i stobs dang ting nge 'dzin gyi stobs dang shes rab kyi stobs te} balairiti śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam vi.pra.60ka/4.104; ma.vyu.984 (22ka). brtson 'grus kyi pha rol tu phyin pa|pā. vīryapāramitā, pāramitābhedaḥ — {bcom ldan 'das ni sbyin pa'i pha rol tu phyin pa'i bsngags pa mi gsung}…{brtson 'grus kyi pha rol tu phyin pa'i ma lags} na bhagavan dānapāramitāyā varṇaṃ bhāṣate… na vīryapāramitāyāḥ a.sā.72ka/40; kā.vyū.221kha/283. brtson 'grus kyi dbang po|pā. vīryendriyam, indriyabhedaḥ — {mdo las/} {mig gi dbang po dang}… {brtson 'grus kyi dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…vīryendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; {dbang po lnga}… {dad pa'i dbang po dang brtson 'grus kyi dbang po dang}… {shes rab kyi dbang po'o//} pañcendriyāṇi… śraddhendriyaṃ vīryendriyaṃ…prajñendriyam śi.sa.170kha/168; {dad pa'i dbang po'i gzhi ni byang chub ste dmigs pa zhes bya ba'i don to/} /{brtson 'grus kyi dbang po'i gzhi ni byang chub sems dpa'i spyod pa'o//} śraddhendriyasya bodhiḥ padamālambanamityarthaḥ \n vīryendriyasya bodhisattvacaryā sū. vyā.227kha/138. brtson 'grus kyi rdzu 'phrul gyi rkang pa|pā. vīryarddhipādaḥ, ṛddhipādabhedaḥ — {de la 'dun pa'i rdzu 'phrul gyi rkang pa ni tshangs ma dang brtson 'grus kyi rdzu 'phrul gyi rkang pa ni dbang mo dang} tatra chandarddhipādo brahmāṇī \n vīryarddhipāda aindrī vi.pra.172kha/3.167. brtson 'grus kyi shugs thub par dka' ba'i rgyal po|nā. duryodhanavīryavegarājaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po brtson 'grus kyi shugs thub par dka' ba'i rgyal po zhes bya ba} duryodhanavīryavegarājo nāma bodhisattvo mahāsattvaḥ ga.vyū.281kha/6. brtson 'grus kyis mngon par 'phags pa|vi. vīryābhyudgataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{brtson 'grus kyis mngon par 'phags pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… vīryābhyudgata ityucyate la.vi.204kha/308. brtson 'grus go cha|nā. vīryavarmā lo.ko.1920. brtson 'grus grogs gyur pa|vi. vyavasāyadvitīyaḥ — {de slad grangs med gsum dag tu/} /{khyod ni de ltar brtson pa na/} /{brtson 'grus 'ba' zhig grogs gyur pas/} /{go 'phang bla na med pa brnyes//} iti tribhirasaṃkhyeyairevamudyacchatā tvayā \n vyavasāyadvitīyena prāptaṃ padamanuttaram \n\n śa.bu. 111ka/26. brtson 'grus rgyun mi 'chad pa|vi. apratiprasrabdhavīryaḥ — {ye shes kyi tshogs yongs su tshol bas brtson 'grus rgyun mi 'chad pa yin} apratiprasrabdhavīryaśca bhavati jñānasambhāraparyeṣaṇatayā da.bhū.214ka/28. brtson 'grus che|= {brtson 'grus chen po/} brtson 'grus chen po|• saṃ. mahāvīryam—{de}…{brtson 'grus chen po brtsams pas rnal 'byor la brtson par gyur to//} saḥ…mahāvīryārambheṇa yogābhiyukto'bhūt sa.pu.150kha/236 \n\n\n• vi. ativīryaḥ, buddhasya — {rnam par 'dren pa chen po brtson 'grus che/} /{rab mchog pha rol smra ba rnams kyi mchog//} ativīrya mahāvināyaka pravarāṇāmanuvādināṃ vara \n vi.va.126ka/1.15. brtson 'grus chen po btsams pa|mahāvīryārambhaḥ — {de}… {brtson 'grus chen po brtsams pas rnal 'byor la brtson par gyur to//} saḥ… mahāvīryārambheṇa yogābhiyukto'bhūt sa.pu.150kha/236. brtson 'grus chen po dang ldan pa|vi. mahāvīryaḥ, bodhisattvasya—{thams cad mkhyen pa nyid du yangs par 'byung ba la zhugs pas brtson 'grus chen po dang ldan pa yin} mahāvīryo bhavati sarva(jña bho.pā.)ta udāraniḥsaraṇapratipannaḥ ga.vyū.204kha/287. brtson 'grus nyams pa med pa|pā. nāsti vīryasya hāniḥ, āveṇikabuddhadharmabhedaḥ ma.vyu.143 (4ka). brtson 'grus rtag par sbyor|nā. nityodyuktaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po brtson 'grus rtag par sbyor dang} nityodyuktena (ktavīryeṇa?) ca bodhisattvena mahāsattvena la.vi.2kha/2. brtson 'grus brtan pa|• vi. sthiravīryaḥ — {nam mkha' las ni lha yi tshogs rnams kyis/} /{skyes chen brtson 'grus brtan pa legs zhes bsgrags//} gagane'bhyanadan surasaṅghāḥ sādhu mahāpuruṣa sthiravīrya \n\n rā.pa.237kha/133 \n\n\n• nā. dṛḍhavīryaḥ, kinnararājaḥ — {'khor der mi'am ci} ({'i rgyal po} ){brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang}…{mi'am ci'i rgyal po brtson 'grus brtan pa dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni \n tadyathā — sumukhaśca kinnararājaḥ… dṛḍhavīryaśca kinnararājaḥ kā.vyū.201ka/259. brtson 'grus thams cad|pā. sarvavīryam, vīryapāramitābhedaḥ — {de la byang chub sems dpa'i brtson 'grus thams cad gang zhe na} tatra katamad bodhisattvasya sarvavīryam bo.bhū.107ka/138. brtson 'grus mtha' yas|nā. anantavīryaḥ 1. tathāgataḥ — {de bzhin du lho phyogs na de bzhin gshegs pa nyi zla'i sgron ma zhes bya ba dang}…{de bzhin gshegs pa brtson 'grus mtha' yas zhes bya ba dang} evaṃ dakṣiṇasyāṃ diśi candrasūryapradīpo nāma tathāgataḥ…anantavīryo nāma tathāgataḥ su.vyū.198kha/256 \n2. krodharājaḥ — {da ni khro bo'i rgyal po rnams kyi ro mnyam pa nyid gsungs te}…{nub tu brtson 'grus mtha' yas te/} {stobs po che dang lcags sgrog ma ro mnyam pa'o//} idānīṃ krodharājānāṃ samarasatvamucyate…paścime śṛṅkhalā'nantavīryo mahābala iti samarasaḥ vi.pra.51ka/4.59. brtson 'grus dang ldan pa|• vi. vīryavān — {mthu dang ldan pa dang brtson 'grus dang ldan pa dang}… {dge ba'i chos rnams la brtson pa ma btang ba} sthāmavān vīryavān…anikṣiptadhuraḥ kuśaleṣu dharmeṣu sū.vyā.208kha/112; {gang rnams brtson 'grus ldan zhing rtag byams sems/} /{byams pa de la de dag ring du bsgoms//} ye vīryavantaḥ sada maitracittā bhāventi maitrīmiha dīrgharātram \n sa.pu.38ka/69; saṃrabdhaḥ — {de ltar gang zhig brtson 'grus ldan/} /{skyon ni tshol bar byed pa yin//} iti yasya hi saṃrabdhāḥ santi randhragaveṣiṇaḥ \n ta.sa.113ka/978 \n\n\n• u.pa. vīryaḥ — {yin tshul dang min tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} nayānayavibhaktavīryaśca bhavati da.bhū.208ka/25. brtson 'grus dang pha rol gnon pa chen po dang ldan pa|vi. mahāvīryaparākramaḥ — {gzhon nu ku sha 'di ni brtson 'grus dang pha rol gnon pa chen po dang ldan pa} ayaṃ kuśaḥ kumāro mahāvīryaparākramaḥ vi.va.191kha/1.66. brtson 'grus ldan|= {brtson 'grus dang ldan pa/} brtson 'grus rnam par dag pa|vīryaviśuddhiḥ lo.ko.1921. brtson 'grus phun sum tshogs pa|vi. vīryasampannaḥ — {gzhon nu ku sha mthu dang ldan pa brtson 'grus phun sum tshogs pa} kuśaḥ kumāro balavān vīryasaṃpannaḥ vi.va.189kha/1.64. brtson 'grus byas|vi. kṛtavyavasāyaḥ — {des de ltar brtson 'grus byas te/} {yang rgya mtsho chen po'i nang du zhugs pa dang} sa evaṃ kṛtavyavasāyaḥ punarapi mahāsamudramavatīrṇaḥ a.śa.13ka/12. brtson 'grus 'bar|• nā. uttaptavīryaḥ — {gang tshe brtson 'grus 'bar zhes byar gyur tshe/} /{nga sngon lo ni stong du tshar bar yang /} /{bya dka' brgyad cu rtsa bzhi bzod par byas/} /{nor dang dpal yang sngon chad ngas btang ngo //} varṣasahasra mayā paripūrṇā marṣita duṣkarāścaturaśīti \n uttaptavīryu yada āsīt arthadhanaśriyo'pi ca purā me \n\n rā.pa. 237kha/134 \n\n\n• saṃ. uttaptavīryatā lo.ko.1921. brtson 'grus 'bar ba|= {brtson 'grus 'bar /} brtson 'grus sbyin pa|nā. vīryadattaḥ lo.ko.1921. brtson 'grus ma nyams pa|nā. anihatavīryaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {brtson 'grus ma nyams pa dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā …nihatadhīra(anihatavīrya bho.pā.)sya ga.vyū.268kha/347. brtson 'grus ma yin pa|avīryatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa brtson 'grus kyang ma yin/} {le lo yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmavīryatā akausīdyatā, iyaṃ prajñāpāramitā su.pa.42kha/20. brtson 'grus mi gtong ba|nā. anikṣiptadhuraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po brtson 'grus mi gtong ba dang} anikṣiptadhureṇa ca bodhisattvena mahāsattvena kā.vyū.200ka/258. brtson 'grus med pa|avīryam—{dad pa med pa dang brtson 'grus med pa dang}…{shes rab med pa'i sgrib pa zad pas dad pa la sogs pa'i stobs rnams su 'gyur ro//} aśraddhā'vīrya…aprajñānāmāvaraṇakṣayeṇa śraddhādīni balāni vi.pra.60ka/4.104. brtson 'grus rtsom|= {brtson 'grus rtsom pa/} brtson 'grus rtsom pa|• kri. vīryamārabhate — {sdig pa mi dge ba'i chos ma skyes pa rnams mi bskyed pa'i phyir 'dun pa skyed do//}…{brtson 'grus rtsom mo//} anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati… vīryamārabhate śi.sa.191kha/190 \n\n\n• saṃ. vīryārambhaḥ — {brtson 'grus rtsom pa chen po nyid ni bskal pa grangs med pa gsum du rtag tu gus par byas te sbyor ba'i phyir ro//} vīryārambhamahattvena trīṇi kalpāsaṃkhyeyāni sātatyasatkṛtyaprayogāt sū.vyā.247kha/164 \n\n\n• vi. ārabdhavīryaḥ — {rtag tu rgyun mi 'chad par dge ba'i phyogs rnams la brtson zhing brtson 'grus rtsom par byed de} abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe bo.bhū.75ka/97. brtson 'grus rtsom pa chen po nyid|pā. vīryārambhamahattvam, mahattvabhedaḥ — {chen po nyid rnam pa bdun dang ldan pa'i phyir theg pa chen po zhes nges par brjod de}…{brtson 'grus rtsom pa chen po nyid ni bskal pa grangs med pa gsum du rtag tu gus par byas te sbyor ba'i phyir ro//} saptavidhamahattvayogānmahāyānamityucyate…vīryārambhamahattvena trīṇi kalpāsaṃkhyeyāni sātatyasatkṛtyaprayogāt sū.vyā.247kha/164. brtson 'grus rtsom pa la brtson|vi. vīryārambhe'bhiyuktaḥ— {nga ni brtson 'grus rtsom pa la brtson te} ahaṃ ca vīryārambhe'bhiyuktaḥ sa.pu.82ka/138. brtson 'grus rtsom par 'gyur|kri. vīryamārapsyate — {khye'u le lo can gyis nga mthong na brtson 'grus rtsom par 'gyur te} ayaṃ dārakaḥ kusīdo maddarśanādvīryamārapsyate a.śa.10kha/9. brtson 'grus rtsom par byed|kri. vīryamārabhate — {sems can thams cad kyi khur yang bzod}…{brtson 'grus rtsom par byed} sarvasattvabhārāṃśca sahate…vīryamārabhate śi.sa. 104ka/103. brtson 'grus brtsam pa|vīryārambhaḥ — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//}… {brtson 'grus brtsam pa'i phyir ram} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…vīryārambhāya vā su.pa.47ka/24. brtson 'grus brtsam par bya|kri. vīryamārabheta — {kye ma brtson 'grus rtsom pa la ni khyad par chen po de lta bu yod kyis/} {bdag gis phyir zhing brtson 'grus brtsam par bya} mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryamārabheya a.śa.11ka/9. brtson 'grus brtsams pa|• saṃ. vīryārambhaḥ — {sems can thams cad rab tu thar bar byed pa'i snying rje chen pos brtson 'grus brtsams pa las mi phyed pa dang} na bhidyate sarvasattvapramokṣamahākaruṇāvīryārambhāt śi.sa.104ka/103 \n\n\n• vi. ārabdhavīryaḥ — {de la brtan pa ni brtson 'grus brtsams pa sdug bsngal dag gis spa mi 'gong ba'i phyir ro//} tatra dhīra ārabdhavīryo duḥkhairaviṣādāt sū. vyā.248ka/165. brtson 'grus mdzad mdzad pa|vi. kṛtavīryaḥ — {bla na med pa yang dag par rdzogs pa'i byang chub tu spyod pa spyad spyad pa/} {yun ring po nas rjes su zhugs pa/} {brtson 'grus mdzad mdzad pa ste} cīrṇacaritāvino'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryāḥ sa.pu.12kha/21. brtson 'grus zhan pa|vi. hīnavīryaḥ — {rab 'byor shes rab kyi pha rol tu phyin pa ni mi brtson pa dang}… {brtson 'grus zhan pa dang}…{mos par dka' ba yin te} duradhimocā subhūte prajñāpāramitā anabhiyuktena…hīnavīryeṇa a.sā.165kha/93. brtson 'grus bzang po|nā. vīryabhadraḥ śa.ko.1016. brtson 'grus 'od|nā. vīryaprabhaḥ, bodhisattvaḥ lo.ko.1921. brtson 'grus yang dag byang chub kyi yan lag|pā. vīryasambodhyaṅgam, bodhyaṅgabhedaḥ — {yang dag par rab tu 'jog pa rnams dang brtson 'grus yang dag byang chub kyi yan lag dang yang dag pa'i rtsol ba ni brtson 'grus kho na yin no//} samyakprahāṇāni vīryasambodhyaṅgaṃ samyagvyāyāmaśca vīryameva abhi.bhā.38kha/1018; {brtson 'grus yang dag byang chub kyi yan lag ni gzugs rdo rje ma ste} vīryasaṃbodhyaṅgaṃ rūpavajrā vi.pra.172ka/3.167. brtson 'grus la dpa' ba|vi. vīryaśūraḥ — {byang chub sems dpa'} ({sems la dpa' ba} )…{brtson 'grus la dpa' ba} bodhisattvaścittaśūraḥ…vīryaśūraḥ śi.sa.12kha/13. brtson 'grus las byung ba|vi. vīryamayaḥ—{byang chub sems dpa' dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang}…{brtson 'grus las byung ba gang yin pa dang} teṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaśca dānamayaḥ puṇyābhisaṃskāraḥ… yaśca vīryamayaḥ a.sā. 153kha/87. brtson bcas|vi. sodyamaḥ — {bshes gnyen dul ba zhi zhing nyer zhi ba/} /{yon tan lhag pa brtson bcas lung gis phyug/}…{bsten//} mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyam \n sū.a.212ka/116. brtson dang ldan|= {brtson ldan/} brtson dang mi ldan pa|vi. ayuktayogaḥ — {chos de btang nas brtson dang mi ldan pa/} /{don med gyur nas bstan las ltung bar gyur//} tyaktvā ca dharmāṃsta ayuktayogāḥ nirarthabhūtā nipatanti śāsanam \n\n rā.pa.243kha/142. brtson ldan|vi. udyogavān — {gzhan don brtson ldan snying rje'i bdag nyid 'di/} /{gang tshe mnar med pa la'ang dga' 'dzin pa//} parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām \n sū.a.142kha/19; udyataḥ — {zhes te dpal ldan khyim bdag ni/} /{dge la brtson ldan phyir thos nas/} /{gser gyi glegs bu la bris te/} /{legs bshad phyogs rnams dag tu springs//} iti śrīmān gṛhapatirnigadya kuśalodyataḥ \n suvarṇapatralikhitaṃ sūktaṃ dikṣu nyaveśayat \n\n a.ka.290kha/107.26. brtson pa|• kri. (avi., saka.) ārabhate—{byang chub sems dpa' dbang thob pa ni sems can gyi don spyod pa thams cad la ji ltar 'dod pa dang ji ltar brtson pa de bzhin du 'bras bu yod par byed do//} bodhisattvo vaśitāprāptaḥ sarvāṃ sattvārthacaryāṃ yathecchati yathā''rabhate tathaivābandhyāṃ karoti bo.bhū.152kha/197 \n\n\n• saṃ. 1. = {'bad pa} udyamaḥ — {sems can ma lus thams cad kyi/} /{bde don brtson pa smos ci dgos//} kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt \n\n bo.a.3ka/1.27; {rgyal ba'i sras rnams sdom dang brtson pa'i rang bzhin tshul khrims gsum rtag blangs//} āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā sū.a.203kha/105; samudyamaḥ — {grogs/} /{khyod kyi brtson pa 'di mi rigs//} na sakhe yukto'yaṃ te samudyamaḥ a.ka.256ka/30.14; yogaḥ —{rig pa'i gnas lnga dag la brtson par ma byas par/} /{'phags mchog gis kyang thams cad mkhyen nyid mi 'gyur te//} vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ \n sū.a.176ka/70; udyogaḥ — {'jig rten la phan 'dogs par brtson pas} lokahitodyogāt jā.mā.128kha/149; {de bas 'bangs la phan brtson pa/} /{legs} iti prajāhitodyogaḥ śreyaḥ jā.mā.65kha/76; samudyogaḥ — {snying rje'i dbang du gyur pas 'jig rten gyi don bya ba la brtson pa lhod par ma gyur to//} karuṇāvaśagatvānnaiva lokārthacaryāsamudyogaśithilaṃ manaścakāra jā.mā.91ka/104; abhiyogaḥ — {dge ba'i chos sgom pa la bar chad med par brtson pa'i phyir} kuśalabhāvanānirantarābhiyogāt sū. vyā.189kha/87; vyavasāyaḥ — {bsod nams zong gis bdag gi ni/} /{brtson pa'i grogs mchog gyur pa gang //} vyavasāyasahāyo me yo'bhūtpuṇyapaṇaiḥ param \n a.ka.64ka/6.128; upakramaḥ — {gang gi phyir shin tu 'jam pa'i brtson pa 'di nyid 'phel bas myur du sems can thams cad la phan pa dang bde bar bsgrub par nus par 'gyur ba yin no//} yasmādanenaiva sukumāropakrameṇa saṃvardhamānaḥ śīghrameva (ghraṃ sarva bho.pā.)sattvānāṃ hitasukhasampādanasamartho bhavati bo.pa.102kha/71; ārambhaḥ— {gzhan don khyod kyis brtson pa 'di/} /{'bras bu nyid du the tshom med//} parārtho'yaṃ tavārambhaḥ phalatyeva na saṃśayam \n a.ka.58kha/6.62; saṃrambhaḥ — {grangs can dang sangs rgyas pa la sogs pa rnams kyis gzhung dgod pa dang rtsod pa dang gang la brtson par byed pa de ni kun nas nyon mongs pa'i 'bras bu can yin pa 'ba' zhig tu zad te} sāṅkhyabauddhādibhirgrantharacanāyāṃ vāde vā saṃrambhaḥ kriyate, sa kevalameṣāṃ saṃkleśaphala eva ta.pa.261kha/993; parākramaḥ — {dkon mchog gsum gyi rigs mi 'chad par bya ba la brtson pa las mi phyed pa} na bhidyate triratnavaṃśānupacchedaparākramāt śi.sa.104ka/103; utsāhaḥ — {bzlog par rung ba nyid du ma rtogs par ni bzlog pa'i phyir brtson pa nyid du mi 'gyur ro//} anirūpite hi nivartanayogyatve nivartanāyotsāha eva na syāt pra.a.101kha/109 \n2. = {brtson pa nyid} vīryam—{de'i grags pa chen po dang snyan pa 'di lta ste/} {dpa' ba'am brtson pa'am brtan pa'am}…{'jig rten du grags pa yin te} mahadyaśaḥ khyātiścāsya loke prathitā bhavati yaduta śauryaṃ vā vīryaṃ vā dhairyaṃ vā bo.bhū.16ka/19; {byang chub sems dpa' 'bad pa chen po dang brtson pa chen po dang lhag pa'i bsam pa brtan par bsgrubs pas mngon par shes pa lnga skyed par byed do//} bodhisattvo mahatā yatnena mahatā vīryeṇa dṛḍhayā'dhyāśayapratipattyā pañcābhijñā utpādayati ra.vyā.101kha/50; vīryatā — {brtson pa'i rab ni brtson 'grus chen po brtsom pa'o//} ugravīryatā adhimātro vīryārambhaḥ sū.vyā.148kha/30; autsukyam — {de brtson pa des byang chub sems dpa' sems dpa' chen po gzhan dag la brnyas par byed} sa tenautsukyena tato'nyān bodhisattvān mahāsattvānavamaṃsyate a.sā.338kha/191 \n\n\n• pā. yuktā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}…{brtson pa ni rtag tu dang gus par byas te sbyor ba'i phyir ro//} adhimuktiprabhedalakṣaṇavibhāge ślokau… jātā… yuktā sātatyasatkṛtyaprayogāt sū.vyā.162kha/52 \n\n\n• vi. adhyavasāyī — {kye ma yul la goms par ni/} /{rtse dga' dag la brtson pa yis/} /{mi rnams dus mthar 'o brgyal bas/} /{shing dang rdo ba mtshungs pa nyid//} aho nu viṣayābhyāsavilāsādhyavasāyinām \n nṛṇāmantyakṣaṇe kaṣṭā kāṣṭhapāṣāṇatulyatā \n\n a.ka.215ka/24.85; vyavasāyī—{bA rA Na sIr tshong dpon gyi/} /{bu bzhi dag ni byung gyur te/} /{dpal ldan bsdams pa dag bral zhing /} /{gdung med rtse dga' la brtson pa'o//} vārāṇasyāṃ nirāyāsavilāsavyavasāyinaḥ \n catvāraḥ śreṣṭhitanayā babhūvuḥ śrīviśṛṅkhalāḥ \n\n a. ka.340kha/44.50; utsukaḥ — {'jig rten phan brtson rnams la bstan pa dang /} /{brtson 'grus zhan la spro ba bskyed pa dang //} sandarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām \n jā.mā.5kha/4; vyagraḥ—{phongs pa'i rjes 'dzin la brtson pa'i/} /{bcom ldan slar yang rab tu gshegs//} āsanānugrahavyagraḥ prayayau bhagavān punaḥ \n\n a.ka.107kha/10.84 \n\n\n• kṛ. 1. udyataḥ — {dge la brtson pa de song nas/} /{rgyal ba rgyal byed tshal bzhugs bsten//} jinaṃ jetavanāsīnaṃ siṣeve kuśalodyataḥ \n\n a.ka.259ka/94.4; {de nas yab dang lhan cig de/} /{grong khyer 'gro bar brtson pa de//} tataḥ sa sahitaḥ pitrā nagaraṃ gantumudyataḥ \n a.ka.217ka/24.105; samudyataḥ — {sems can kun la sman slad du/} /{khyod ni de ltar brtson pa lags//} hitāya sarvasattvānāṃ yastvamevaṃ samudyataḥ \n\n śa.bu.115ka/134; sannaddhaḥ — {dman pa 'don pa la brtson pa/} /{yang dag rdzogs pa'i byang chub sems/} /{rin chen dgra bcom chen po nyid/} /{bcom ldan khyod la phyag 'tshal lo//} namastubhyaṃ bhagavate mahārhāya mahārhate \n dīnoddharaṇasannaddhasamyaksaṃbodhicetase \n\n a.ka.337ka/44.9; yuktaḥ, o ktā — {brtson pa ni rtag tu dang gus par byas te sbyor ba'i phyir ro/} /{mi brtson pa ni de dag dang bral ba'o//} yuktā sātatyasatkṛtyaprayogāt \n ayuktā tadvirahitā sū. vyā.162kha/52; abhiyuktaḥ — {rtag tu rgyun mi 'chad par dge ba'i phyogs rnams la brtson zhing brtson 'grus rtsom par byed de} abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe bo.bhū.75ka/97; {dge ba'i rtsa ba yongs su btsal bar brtson pa la mi ngoms par bya} (bhaviṣyāmaḥ) atṛptāḥ kuśalamūlaparyeṣaṇābhiyuktāḥ śi. sa.105kha/104; svabhiyuktaḥ — {de bzhin gshegs pa'i sku dang gsung dang thugs kyi rgyan yongs su tshol bas rtag tu rgyun mi 'chad par brtson pa yin} satatasamitaṃ svabhiyuktaśca bhavati tathāgatakāyavākcittālaṅkāraparyeṣaṇatayā da.bhū.214ka/28; anuyuktaḥ — {srod dang tho rangs dang nam gyi gung la mi nyal ba'i sbyor ba la brtson par bya'o//} prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam la.a.74ka/22; prayuktaḥ—{byang chub sems dpa' rang gi 'dul ba la bslab pa la brtson pa} svavinaye śikṣāprayukto bodhisattvaḥ bo.bhū.98kha/125; {nyan thos ni bdag gcig pu'i don la brtson gyi/} {byang chub sems dpa' ni sems can thams cad kyi don la brtson pa yin la} śrāvako'syātmano'rthāya prayukto bodhisattvaḥ sarvasattvānāmarthāya prayuktaḥ bo.bhū.91kha/116; udyuktaḥ — {khom mi shes pa'i bas mtha'i dgon pa thams cad snang bar bya ba la brtson pa} sarvākṣaṇajñānakāntārāvabhāsanāyodyuktaḥ ga.vyū.382ka/91; {gang dag pha rol gyi bud med la chags shing shan pa'i las la brtson pa} ye paradāragamanaprasaktā aurabhrikakarmodyuktāḥ kā.vyū.245kha/306; {nga rgyal spong ba'i phyir brtson pa} adhimānaprahāṇāyodyuktāḥ su.pa.33ka/12; prayataḥ—{pha rol rgol ba brtson pa thams cad kyis/} /{don dam thugs su chud la bskyod mi nus//} paramārthavidaprakampitaḥ prayataiḥ sarvaparapravādibhiḥ \n\n vi.va.125kha/1.14; rataḥ — {sngags pa gzhan la phan brtson zhing /} /{brtse bas mngon par dbang bskur ro//} mantrī parahite rataḥ kṛpayā abhiṣiñcet \n sa.du.130ka/242; nirataḥ ma.vyu.1808 (39ka); mi. ko.123ka; prasṛtaḥ — {de ni rgyal srid phyed sbyin brtson pa'i tshe//} rājyārdhadānaprasṛte'tha tasmin a.ka.201kha/22.89 \n2. yujyamānaḥ — {des brtson pa dang bsgrub pa dang 'bad pas nyon mongs pa thams cad spangs te dgra bcom pa nyid mngon sum du byas so//} tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam a.śa.24kha/21 \n\n\n• u.pa. = {lhur len} paraḥ — {dge ba'i bshes la nye bar brten zhing thos pa lhur len ston pa mchod la brtson//} satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaṃ śāstari \n\n sū.a.254ka/173; tatparaḥ — {rdo rje sems dpa' rang nyid deng /} /{khyed kyi mig ni 'byed par brtson//} vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ \n sa.du.104kha/150; parāyaṇaḥ — {bdag gi don brtson ngo tsha bskyed pa dang /} /{'jungs dang 'dod chen can yang ngo tsha bskyed//} vrīḍodayaṃ svārthaparāyaṇānāṃ mātsaryalobhopahatātmanāṃ ca \n\n jā.mā.5kha/4; caraḥ — {rang don brtson pas gzhan don brtson pa gang yin pa'i/} /{yon tan sgrub pa bzang po'i rjes su mthun ma gyur//} svārthodyatairapi parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā \n jā.mā.2kha/1; dhuraḥ — {pha rol gnon pa brtan pa dang /} {dge ba'i chos rnams la brtson pa ma btang ba} dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣu sū.vyā.208kha/112; kārī — {sems can kun la phan brtson zhing /} /{bskal pa du mar gnas par 'gyur//} sarvasattvahitakārī cānekakalpaṃ tiṣṭhet sa.du.130ka/242. brtson pa chen po|mahāvyavasāyaḥ — {de byang chub sems dpa'i sa rab tu dga' ba de la shin tu gnas shing rnam pa 'di lta bu'i smon lam chen po dang brtson pa chen po dang mngon par bsgrub pa chen po 'di dag mngon par sgrub ste} so'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ san imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārānabhinirharati da.bhū.176kha/9; mahān yatnaḥ — {byang chub sems dpa' 'bad pa chen po dang brtson pa chen po dang lhag pa'i bsam pa brtan par bsgrubs pas mngon par shes pa lnga skyed par byed do//} bodhisattvo mahatā yatnena mahatā vīryeṇa dṛḍhayā'dhyāśayapratipattyā pañcābhijñā utpādayati ra.vyā. 101kha/50. brtson pa 'dor ba|• vi. nikṣiptadhuraḥ, (dra. {brtson pa bor ba/}) \n\n\n• saṃ. nikṣiptadhuratā — {brtson pa 'dor ba ni bag med pa'i nyes pas dge ba'i phyogs ji ltar brtsams pa la sbyor ba mthar mi 'byin pa'o//} nikṣiptadhuratā pramādadoṣeṇa yathārambhaṃ kuśalapakṣaprayogāntānirvāhaḥ abhi.sa.bhā.62kha/86. brtson pa bor ba|vi. nikṣiptadhuraḥ — {de'i 'gyod par lta ba bzlog pa dang brtson pa bor ba la 'gyod par lta ba med par bya ba'i phyir} tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham la.a.110kha/57; dra. {brtson pa 'dor ba/} brtson pa byas pa|bhū.kā.kṛ. parākrāntam — {de lta ba slob dpon dbyig gnyen la sogs pas mdzod dang don dam pa bdun cu pa la sogs par dgongs pa gsal bar byas pa'i phyir ro/} /{brtson pa byas pa yin na} evamācāryavasubandhuprabhṛtibhiḥ kośaparamārthasaptatikādiṣvabhiprāyaprakāśanāt parākrāntam ta.pa.224ka/164. brtson pa ma btang ba|vi. anikṣiptadhuraḥ — {mthu dang ldan pa dang brtson 'grus dang ldan pa dang}…{dge ba'i chos rnams la brtson pa ma btang ba} sthāmavān vīryavān… anikṣiptadhuraḥ kuśaleṣu dharmeṣu sū.vyā.208kha/112. brtson pa mi gtong ba|• vi. anikṣiptadhuraḥ; dra. {brtson pa mi 'dor ba/} \n\n\n• saṃ. anikṣiptadhuratā — {rab 'byor yang byang chub sems dpa' sems dpa' chen po gang dag bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par 'tshang rgya bar dad pa yod pa dang} …{brtson pa mi gtong ba yod pa} yeṣāṃ khalu punaḥ subhūte bodhisattvānāṃ mahāsattvānāmasti śraddhā…astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum a. sā.254ka/143 \n\n\n• nā. anikṣiptadhuraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' brtson pa mi gtong ba dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…anikṣiptadhureṇa ca sa.pu. 2kha/1. brtson pa mi 'dor ba|vi. anikṣiptadhuraḥ — {rnal 'byor can brtson pa mi 'dor ba rnams bdag gi so so rang gis rig pa tshe 'di la bde bar spyod pas gnas so//} svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurāḥ la.a.143kha/90; dra. {brtson pa mi gtong ba/} brtson pa med pa|= {brtson med/} brtson pa mdzad pa|kri. ghaṭate — {'gro ba'i don slad ma chags pa'i/} /{thugs kyis brtson pa gang mdzad pa//} jagaddhitārthaṃ ghaṭase yadasaṅgena cetasā \n śa.bu.114kha/114. brtson pa lhur len pa|vi. yatnaparaḥ — {thos ldan dad pa can dang ni/} /{brtson pa lhur len du ma yang /} /{shes bzhin med pa'i skyon chags pas/} /{ltung ba'i rnyog dang bcas par 'gyur//} aneke śrutavanto'pi śrāddhā yatnaparā api \n asamprajanyadoṣeṇa bhavantyāpattikaśmalāḥ \n\n bo.a.11ka/5.26. brtson pa'i rab|ugravīryatā — {brtson pa'i rab ni brtson 'grus chen po brtsom pa'o//} ugravīryatā adhimātro vīryārambhaḥ sū.vyā.148kha/30; sū.a.248kha/30. brtson par gyis|= {brtson par gyis shig/} brtson par gyis shig|kṛ. yogaḥ karaṇīyaḥ — {de bzhin gshegs pa'i bdag gi so so rang gi sa la 'jug pa khong du chud par bya ba'i phyir khyed kyis brtson par gyis shig} tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ la.a.59ka/5; prayuktena bhavitavyam — {rigs kyi bu khyod kyis}…{sems kyi grong khyer gyi sgo dbye ba la brtson par gyis shig} cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyam ga.vyū.257ka/340. brtson par gyur|= {brtson par gyur pa/} brtson par gyur pa|• kri. abhiyukto'bhūt — {de nas rigs kyi bu 'di ni rtag tu rgyun mi chad par mang du thos pa la brtson par gyur to//} tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto'bhūt sa.pu.82ka/138 \n\n\n• bhū.kā.kṛ. anuyuktaḥ — {rigs kyi bu nga ni sgom pa'i brtson pa la brtson par gyur pa yin} ahaṃ kulaputra bhāvanāyogamanuyuktaḥ kā.vyū.232kha/295; abhyudyataḥ — {'jig rten don la brtson par gyur pa'i yid//} lokārthamabhyudyatamānasānām jā.mā.88kha/101; samudyataḥ — {de nas dad pas dge slong gi/} /{zas ni bsgrub par brtson gyur pa//} bhaktyā…samudyatasya tasyātha bhikṣubhojanasiddhaye \n a.ka.331ka/41.80; atyudyataḥ — {gang zhig rnam pa sna tshogs sems can 'dod pa'i 'bras bu thob pa'i don du brtson gyur pa//} yo nānāvidhasattvavāñchitaphalaprāptyarthamatyudyataḥ vā.ṭī.51ka/3. brtson par 'gyur|= {brtson par 'gyur ba/} brtson par 'gyur ba|• kri. 1. yujyati — {byang chub lam la rtag tu brtson par 'gyur//} yujyati bodhipathe satataṃ ca rā.pa.237ka/132 2. utthāsyati — {dgos pa rnam pa sna tshogs tha dad pa brgya stong du ma dag bgyid par 'gyur/} {brtson par 'gyur/} {'bad par 'gyur} (?) anekāni nānākāryaśatasahasrāṇi kariṣyantyutthāsyanti vyāpayiṣyanti su.pra.33kha/64 \n\n\n• vi. udyataḥ — {bsam gtan gyi don du brtson zhing} dhyānārthamudyataḥ sū. vyā.175kha/70. brtson par bya|• kri. 1. vyavasyāmi — {bdag gis sdug bsngal gyi phung po chen po 'di blang bar bya'o/} /{brtson par bya'o//} ahaṃ ca duḥkhopādānamupādadāmi, vyavasyāmi śi.sa.153kha/148 \n2. udyacchet — {rgan rabs rgan rabs dag la ma zhus par dge 'dun gyi don du brtson par mi bya'o//} nāpṛṣṭvā vṛddhān saṅghārthamudyacchet vi. sū.27ka/33; autsukyamāpadyeta — {de'i phyir dri ba la brtson par bya'o//} tasmāt praśnāyautsukyamāpadyeta vi. sū.48kha/61 \n\n\n• kṛ. yogaḥ karaṇīyaḥ — {de bas na blo gros chen po 'phags pa'i ye shes kyi mtshan nyid gsum po la brtson par bya'o//} tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22; abhiyogaḥ karaṇīyaḥ — {des na de'i phyir blo gros chen po don la brtson par bya'o//} ata etena kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ la.a.133kha/79; prayoktavyaḥ — ({sangs rgyas dang} ) {byang chub sems dpa' thams cad kyi bsgrub pa la ni brtson par bya} sarvabuddhabodhisattvasamudāgame prayoktavyam ga.vyū.240kha/321; yogamāpattavyam ma.vyu.1800 (39ka). brtson par bya dgos|kṛ. yogaḥ karaṇīyaḥ — {'di ltar byang chub sems dpas ni mu stegs can gyi bstan bcos rnams la yang brtson par bya dgos na/} {sangs rgyas kyi gsung rab la lta ci smos} tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane bo.bhū.93kha/119. brtson par bya ba|= {brtson par bya/} brtson par byas|bhū.kā.kṛ. parākrāntam — {lung dang 'gal ba dag la ni/} /{bdag nyid chen pos brtson par byas//} āgamārthavirodhe tu parākrāntaṃ mahātmabhiḥ \n ta.sa.14kha/164. brtson par byed|= {brtson par byed pa/} brtson par byed pa|• kri. 1. udyujyate — {de ltar sems can thams cad la phan pa dang bde ba'i don du gang gis brtson par byed pa} yaścaivaṃ sarvasattvānāṃ hitasukhārthamudyujyate bo.pa.53kha/14; ghaṭate — {brtson 'grus gang gis nam gyi cha stod dang nam gyi cha smad la brtson par byed cing rnal 'byor dang 'thun par mthong bas rnam par rtog pa ldog pa'i phyir de ni brtson 'grus kyi pha rol tu phyin pa'o//} yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā la.a.150kha/96; prayatyate ma.vyu.7639 (109ka); yatate—{der yang ngan song chen por ni/} /{ltung phyir bdud ni brtson par byed//} tatrāpi māro yatate mahāpāyaprapātane \n bo.a.37ka/9.162; yogaṃ karoti — {byang chub sems dpa' ni tshul khrisam la brten cing tshul khrims la gnas nas thos pa dang}…{la brtson par byed do//} bodhisattvaḥ śīlaṃ niśritya śīlaṃ pratiṣṭhāya śrute yogaṃ karoti bo.bhū.75ka/96; yogamāpadyate — {de'i gong du mtshan nyid gsum la brtson par byed do//} taduttare lakṣaṇatraye yogamāpadyate la.a.74kha/23; saṃrambhaḥ kriyate— {gzhung dgod pa dang rtsod pa dang gang la brtson par byed pa} grantharacanāyāṃ vāde vā saṃrambhaḥ kriyate ta.pa.261kha/993 \n2. prayokṣyate—{gang gis chos kyi sgo'i rgyud}({thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa} ){'di thos te/thos} {nas mos par byed pa dang mos par byas shing 'dzin pa dang bsgom pa'i rnam pas brtson par byed na} ye imaṃ sarvajñajñānaguṇasañcayadharmamukhaparivartaṃ śroṣyanti, śrutvā cādhimokṣyante, adhimucya cādhārayiṣyanti, bhāvanākāreṇa prayokṣyante da.bhū.279ka/67 \n\n\n• saṃ. yogakriyā—{zhi gnas dang lhag mthong dang byang chub kyi phyogs kyi chos rnams la brtson par byed pa} śamathavipaśyanāyāṃ bodhapākṣikeṣu ca dharmeṣu yogakriyā bo.bhū.126kha/162 \n\n\n• vi. ārambhakaḥ — {gzhad ces pa ni ngag gi tho 'tshams pa la brtson par byed pa ste} sopahāsaṃ vāgviheṭhanārambhakam bo.pa.96ka/62. brtson par mdzod cig|kṛ. iṣṭavyaḥ — {lha 'on kyang mtho ris kyi them skas su gyur pa mchod sbyin la brtson par mdzod cig} api tu deva yajña iṣṭavyaḥ svargasopānabhūtaḥ vi.va.155kha/1.43. brtson med|vi. nirudyamaḥ — {brtson med 'bras bu 'dod pa dang //} nirudyama phalākāṅkṣin bo.a.20kha/7.13. bstsags|= {bstsags pa/} bstsags pa|= {bsags pa} \n\n• saṃ. sañcayaḥ — {lus 'di}…{rdul phra rab bstsags pa} ayaṃ kāyaḥ…paramāṇusañcayaḥ śi. sa.129ka/124; sannicayaḥ — {bstsags pa med pa las byung ba} asannicayabhūtam da.bhū.196ka/19; upacayaḥ — {dge ba'i rtsa ba thams cad bstsags pa las phyir mi ldog cing yongs su mi skyo ba'i sems bskyed pa dang} sarvakuśalamūlopacayeṣvanivartyāparikhedacittotpādena ga.vyū. 316ka/38; ācayaḥ ma.vyu.7436 (105kha) \n\n\n• bhū.kā.kṛ. sañcitaḥ — {rnam par shes pa'i tshogs lnga po dag ni bstsags pa la dmigs pa ste} sañcitālambanāśca pañcavijñānakāyāḥ tri.bhā.147kha/30; upacitaḥ — {phung po bstsags pa dang} upacitaskandhasya ga.vyū.268kha/347; {sems can dge ba'i rtsa ba shin tu bstsags pa} sūpacitakuśalamūlānāṃ … sattvānām da.bhū.174kha/8; samārjitaḥ — {khyad par du 'phags pa'i smon lam shin tu bstsags pa} susamārjitaviṣaya (viśeṣa bho.pā.)praṇidhānānām ga.vyū.308kha/30. bstsags pa dam pa'i thabs kyi spyod pa'i gdugs kyi dkyil 'khor tha dad pa|=(?) pā. upacayagarbhaprayogaṃ cāritracchatramaṇḍalabhedam, prajñāpāramitāmukham — {tsha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo bstsags pa dam pa'i thabs kyi spyod pa'i gdugs kyi dkyil 'khor tha dad pa zhes bya ba khong du chud do//} chakāraṃ parikīrtayata upacayagarbhaprayogaṃ cāritracchatramaṇḍalabhedaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū. 275ka/354. bstsags pa med pa las byung ba|vi. asannicayabhūtaḥ — {de 'du byed kyi rnam pa de lta bu la rab tu rtog pa'i tshe}… {bstsags pa med pa las byung ba}…{nad du mas rnam par bskyed pa/} {sgyu ma'i rang bzhin lta bur mthong nas} sa evaṃbhūtaṃ sarvasaṃskāragataṃ sampaśyan…asannicayabhūtaṃ… anekavyādhivivardhitaṃ ca ātma (māyāsva bho.pā.)bhāvaṃ sampaśyan da.bhū.196ka/19. bstsags par gyur pa|vi. sañcayabhūtaḥ — {de bzhin du shes rab kyi pha rol tu phyin pa yang rgya che zhing zab ste dpag tu med do//}…{zab ces bya ba ni chos rin po che dpag tu med pa bstsags par gyur pa} evameva prajñāpāramitā gambhīrā vipulā aprameyā \n gambhīreti… aprameyadharmaratnasañcayabhūtā su.pa.54ka/30. bstsags par bya ba|upacayaḥ — {bstsags par bya ba'i tshogs mtha' yas pa shin tu bstsags pa} aparyantasambhāropacayopacitaḥ da.bhū.261kha/55. bstsags par bya ba'i tshogs mtha' yas pa shin tu bstsags pa|vi. aparyantasambhāropacayopacitaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de byang chub sems dpa'i sa dgu pa'i bar du shes par bya ba tshad med pa yongs su brtags pa'i blos rnam par dbye ba shin tu rnam par phye ba}…{bstsags par bya ba'i tshogs mtha' yas pa shin tu bstsags pa}…{zhes bya'o//} yo'yaṃ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā yāvannavamī bodhisattvabhūmiriti suvicitavicayaḥ… aparyantasambhāropacayopacitaḥ… ityucyate da.bhū.261kha/55. bstsal|= {bstsal ba/} bstsal ba|=({bsal ba} ityasya prā.) \n\n• saṃ. 1. apohaḥ — {de brtsal} (?{bstsal} ){ba yis} tadapohena ta.pa.163ka/780; apanayaḥ — {de brtsal} (?{bstsal} ){ba yis zhes bya ba ni sa la sogs pa de rko ba la sogs pa byed par gyur pas brtsal} (?{bstsal} ){ba yis so//} tadapoheneti tasya bhūmyādeḥ khananādikaraṇabhūtairapanayena ta.pa.163ka/780; nirāsaḥ — {dngos gzhi zhes smos pa ni nyer bsdogs bstsal ba'i phyir te} maulagrahaṇaṃ sāmantakanirāsārtham abhi.sphu.299ka/1159; vyudāsaḥ — {ma nor ba smos pa ni mgal me bskor ba dang sgyu ma dang smig rgyu la sogs pa bstsal ba'i phyir ro//}abhrāntagrahaṇamalātacakramāyāmarīcikādivyudāsārtham abhi.sa.bhā.113kha/152; vigamaḥ — {gti mug ma rig mun nag bstsal don du//} mohāvidyātamovigamārtham ga.vyū.86ka/175; vāntībhāvaḥ — {me'i cha lugs can gyi bu 'o na ni khyod de ltar shes shing de ltar lta bar gyur na lta ba 'di yang spangs pa dang bor ba dang bstsal bar 'gyur la} api tu te agnivaiśyāyana evaṃ jānato'syāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ a.śa.279ka/256; ma.vyu.2600 (48kha); apanayanam — {lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid dang} dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca da.bhū.212ka/27; da.bhū.178ka/10; apakarṣaṇam — {ring du song zhing rgyun mi 'chad pa dang nyon mongs pa bstsal bas bsgos pa dang} dūrānugatānupacchedakleśo (śā bho.pā.)pakarṣaṇa…vāsitatāṃ ca da. bhū.253kha/50; vidhvaṃsanam—{ma rig pa'i mun pa bstsal ba la ni sgron ma chen po byung ba tsam du sems} avidyāndhakāravidhvaṃsanamaholkāprādurbhāvasaṃjñī ga.vyū.244kha/327 \n\n\n• kṛ. 1. nirākṛtaḥ — {des na yon tan ldan pa'i phyir/} /{des bstsal smra po la skyon med//} guṇavattvādato vakturna doṣāstannirākṛtāḥ \n ta.sa.105kha/925; apāstaḥ — {'dis ni skad cig ma ma yin pa'i phyogs la spyir shel dang me long la sogs pa thams cad kyi gzugs brnyan rtogs pa bstsal ba yin no//} etena akṣaṇikapakṣe sāmānyena sarveṣāmeva sphaṭikadarpaṇādīnāṃ chāyāpratipattirapāstā ta.pa.208ka/132; apoditaḥ — {mi shes nyid phyir yon tan gyis/} /{tshad min nyid ni bstsal ba min/} /{ma bstsal bar ni grub min te/} /{de ni rang las gnas pa yin//} guṇaiścājñāyamānatvānnāprāmāṇyamapodyate \n anapoditasiddhaṃ ca svatastadapi saṃsthitam \n\n ta.sa. 111kha/969; paryudastaḥ ma.vyu.2586 (48kha); vyudastaḥ mi.ko.129kha \n2. kelāyitavyam ma.vyu.2591 (48kha). bstsal ba min|kri. nāpodyate — {mi shes nyid phyir yon tan gyis/} /{tshad min nyid ni bstsal ba min//} guṇaiścājñāyamānatvānnāprāmāṇyamapodyate \n ta.sa.111kha/969. bstsal ba yin|= {bstsal yin/} bstsal bar mdzod|kri. mṛgyatām — {rgud pa bsrung bar bzod pa yi/} /{dge sbyong 'ga' zhig bstsal bar mdzod//} mṛgyatāṃ śramaṇaḥ kaścidvyasane rakṣaṇakṣamaḥ \n\n a.ka.173kha/78.9. bstsal byas zin|bhū.kā.kṛ. nirākṛtaḥ, o tā — {'di ltar lag 'dar la sogs pa/} /{gcig nyid min te myur bul sogs/} /{dbye bas tha dad blo yin phyir/} /{de yi gsal ba'ang bstsal byas zin//} tathā hi hastakampādernaikatvaṃ buddhibhedataḥ \n śīghramandādibhedena tadvyaktiśca nirākṛtā \n\n ta.sa.93kha/853. bstsal yin|kri. apodyate — {gnod dang rgyu skyon bcas nyid kyi/} /{shes pa med phyir de bstsal yin//} bādhakāraṇaduṣṭatvajñānābhāvādapodyate \n\n ta.sa.109kha/954. bstsu ba|=({bsu ba} ityasya prā.) pratyudgamanam — {dper na rgyal po'i yang rgyal po 'ga' zhig gis rgyal srid chen po thob na yul gyi mi rnams gos la sogs pa'i skyes kyis bstsu ba de dang 'dra'o//} ādhirājye prāptau kasyacid rājādhirājasya prābhṛtena vastrādinā viṣayāṇāṃ janapadānāṃ yathā pratyudgamanam, tadvat abhi.sphu.263ka/1080; dra.— {rgya mtsho chen po la zhen ma thag tu rlung gi dkyil 'khor gyis bstsu bas ched du bskyod mi dgos pa yin/} {des rgya mtsho chen po la nyin gcig gis ci chod pa} sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate da. bhū.242ka/44; {rab tu bstsu ba} pratyudgataḥ da.bhū.246kha/47. tsha|1. vyañjanāṣṭādaśavarṇaḥ \n asyoccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas rkan dang /} {byed pa lce dbus/} {nang gi rtsol ba mgrin pa phye ba/} {phyi'i rtsol ba srog chen sgra med} bo.ko.2241 \n2. cha (devanāgarīvarṇaḥ) — {tsha zhes brjod pa dang 'dod pa'i 'dod chags spang ba'i sgra byung ngo //} chakāre chandarāgaprahāṇaśabdaḥ (niścarati sma) la.vi.67kha/89 \n3. = {tsha ba/} \n4. = {tsha bo/} \n5. padāṃśaḥ — {snag tsha} masiḥ he.ta.26kha/88 \n6. {tshwa} ityasya sthāne \n tsha dus|= {tsha ba'i dus/} tsha drag|vi. kharam — {tsha ba rab tsha tsha drag go//} tigmaṃ tīkṣṇaṃ kharam a.ko.136ka/1.3.35; khanatīti kharam \n khanu avadāraṇe a.vi.1.3.35. tsha gdung|ātapaḥ — {de ltar rab gdung blon po rnams/} /{rgyal srid gsar pa'i tsha gdung la/} /{dbang chen sde yi zla ba ni/} /{rab tu blta bar 'dod par gyur/} navarājyātape tīvre mantriṇāmiti śocatām \n mahendrasenacandrasya spṛhā sandarśane'bhavat \n\n a.ka.179ka/79.44. tsha ba|• kri. pīḍyati sma—{bdag lus khab kyis gtsags bzhin tsha//} sūcībhirivāṅgamaṅgaṃ pīḍyanti sma su.pra.58ka/116 \n\n\n• saṃ. 1. tāpaḥ — {zla ba'i kun dga' nyi ma'i rab gsal dang /} /{me yi tsha ba rlung gi mgyogs pa dang //} hlādaḥ śaśāṅkasya raveḥ prakāśaḥ tāpaḥ kṛśānoḥ pavanasya vegaḥ \n a.ka.262kha/96.1; {so ga'i tsha ba la} grīṣmatāpe a.ka.282kha/36.28; santāpaḥ — {gnad chad pa'i tshor ba dag ces pa ni skom pa dang lus tsha ba la sogs pa'i sdug bsngal} marmacchedādivedaneti pipāsāgātrasantāpādiduḥkham bo.pa.65ka/31; ātapaḥ — {lus rlung dang tsha bas gdungs pa} vātātapakarṣitaśarīram vi.va.208ka/1.82; {zhing las la chags grang ba dang /} /{rlung dang tsha bas nyen pa des//} sa kṣetrakarmanirataḥ śītavātātapakṣataḥ \n a.ka.72ka/61.3; dāhaḥ — {ji ltar lcags la tsha ba dang /} /{mig la rab rib zhi ba ltar//} dāhaśāntiryathā lohe darśane timirasya ca \n sū.a.155kha/41; paridāhaḥ — {'di ni khyod kyi lus kyi sdug bsngal tsha ba zhi bar byed pa yin no//} iyaṃ te kāyikasya duḥkhasya paridāhaśamanī a.śa.19kha/16; uṣmaḥ — {so ga'i tsha ba mi bzad dpal/} /{ji lta ji ltar rnam 'phel ba/} /{de lta de ltar lus can rnams/} /{sred pa'i yongs su gdung ba 'phel//} yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ \n tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām \n\n a.ka.92kha/9.74; {zhe sdang tsha gdung la yang shin tu bsil//} dveṣoṣmatapte'pyatiśītalāni a.ka.79kha/8.1; uṣmā — {lang tsho tsha bas rab gdungs pa/} /{khyod kyis spyod pa ji ltar bsrung //} kathaṃ rakṣasi cāritraṃ santaptā yauvanoṣmaṇā \n a.ka.232ka/89.133; uṣṇaḥ, o ṇam — {tsha bas nyam thag bsil bar shog//} uṣṇārtāḥ santu śītalāḥ bo.a.37kha/10.5; {mi 'khrugs pa'i brtson 'grus ni grang ba dang tsha ba la sogs pa'i sdug bsngal gyis mi 'khrugs pa'i phyir ro//} akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ sū.vyā. 208kha/112; gharmaḥ — {tsha ba dang rlung dang char pa'i gnod pas mi reg par bya ba'i phyir} gharmavātavarṣopadraveṇāspṛṣṭyai vi.sū.72ka/89; {tsha bas mngon par gdungs pa la} gharmābhitaptasya śrā.bhū.22kha/54; tejaḥ — {nang gi so so'i lus zin pa dang zin par gyur pa la/} {tsha ba dang tsha bar gyur pa dang /} {dro ba dang dro bar gyur pa yod pa gang yin pa ste} yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattam śrā.bhū.82kha/214; tigmam — {tsha ba rab tsha tsha drag go//} tigmaṃ tīkṣṇaṃ kharam a. ko.136ka/1.3.35; tejayatīti tigmam \n tija niśātane a.vi.1.3.35 \n2. kaṭukaḥ, rasabhedaḥ ma.vyu.1901 (40ka); mi.ko.15ka 3. śuktam — {dper na 'o ma la brten nas zho 'byung ba dang /} {mngar po la brten nas tsha ba 'byung ba lta bu yin te} yathā kṣīraṃ pratītya dadhi, madhu pratītya śuktam abhi.bhā.83ka/1194; cukram ma.vyu.5712 (83kha); mi.ko.40kha \n4. = {tsha ba nyid} auṣṇyam — {de la mi 'khrul pa'i me'i tsha ba la ni 'jig rten na rang bzhin zhes brjod la} agnairauṣṇyaṃ hi loke tadavyabhicāritvāt svabhāva ityucyate pra.pa.82ka/105; uṣṇitā — {chu ha cang tsha na phyi ma rnams la sbran par bya'o//} śiṣṭānāmatyuṣṇitāyāṃ jalasyārocanam vi. sū.6ka/6; \n\n• nā. tapanaḥ, narakaḥ — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang thig nag dang 'dus 'joms dang ngu 'bod dang ngu 'bod chen po dang tsha ba dang rab tu tsha ba dang mnar med pa dang chu bur can dang chu bur rdol dang so thams thams dang kyi hud zer dang a chu zer dang ud pa la ltar gas pa dang pad ma ltar gas pa dang pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ sañjīvaṃ kālasūtraṃ saṅghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2; {tsha ba ni gang du sems can rnams me la sogs pas gdung bar byed pa'o//} tapanaḥ, yatrāgnyādibhistapyante sattvāḥ abhi.sphu.243ka/381; tāpanaḥ — {tsha ba rab tsha ba}…/{dmyal ba nas ni shi 'phos bdag/} /{mi yi srid pa thob nas yang //} tāpane'tha pratāpane \n\n narakāt pracyutaścāhaṃ labdhvā vai mānuṣaṃ bhavam \n vi.va.291ka/1.113 \n\n\n• vi. 1. taptaḥ — {bye ma tsha ba} taptavālukā a.ka.69ka/60.5; {rtag tu tsha ba'i zangs chen ni/} /{'di dag 'jig pa med pa'i gnas//} etāsu nityataptāsu kumbhīṣvevākṣayaḥ kṣayaḥ \n\n a.ka.111kha/10.132; santaptaḥ — {'dod pas gzir ram tsha bas gdungs/} /{zhes pa nges med byed pa'i tshig/} kāmārtā gharmasantaptetyaniścayakaraṃ vacaḥ \n kā.ā.339kha/3.143; uṣṇakaḥ — {uSh+Na ka ni}…{tsha ba} śrī.ko.165ka; tīkṣṇaḥ — {de nyi ma gung la nyi ma'i 'od zer tsha bas gdungs nas dpung gi tshogs dang bcas te phan tshun 'khor 'khor nas lam yang ma rnyed do//} sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati, mārgaṃ ca nāsādayati a.śa.250ka/229 \n2. kaṭuḥ — {sman tsha ba bsten pa bzhin du mi byed} na tu kaṭubhaiṣajyamiva niṣevamāṇaḥ karoti bo.bhū.93kha/119; kaṭukaḥ, o kā — {mi sdug pa'i 'bras bu rnam par smin pa mi bzad cing /} {mchog tu tsha ba so sor nyams su myong ba 'di lta bu} īdṛśaṃ raudraṃ paramakaṭukamaniṣṭaṃ phalavipākaṃ pratyanubhūyamānam bo.bhū.81kha/104; {lus la gdung bar byed pa'i sdug bsngal gyi tshor ba drag po mi bzad pa tsha ba myong ste} śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante la.vi.121kha/181. tsha ba nyid|• saṃ. auṣṇyam — {'dod ldan gyis ni gzhan la de/} /{bsil ba khas blangs bdag nyid la/} /{tsha ba nyid du rab bstan phyir/} /{'di ni yul la bsnyon pa 'o//} śaiśiryamabhyupetyaiva pareṣvātmani kāminā \n auṣṇyapradarśanāttasya saiṣā viṣayanihnutiḥ \n\n kā.ā.332ka/2.303 \n\n\n• pā. uṣṇatvam, tejodhātoḥ lakṣaṇam — {'dir lus la sa ni sra ba'o//} {chu ni gsher ba'o//} {me yang tsha ba nyid do//} {gang gi phyir bskum pa rkyong bar byed pa'i rlung ni yang ba nyid do//} iha śarīre pṛthivī kaṭhinam, ambu dravam \n api haviruṣṇatvaṃ ca vāyurlaghutvam, yataḥ saṅkocanaṃ prasāraṇaṃ karoti vi.pra.233kha/2.33. tsha ba ma|pā. ūṣmā, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}…{mi phyed ma dang}… {tsha ba ma dang}… {bdud dral ma'o//} dvātriṃśannāḍyaḥ…abhedyā…ūṣmā…māradārikā \n\n he.ta.2kha/4. tsha ba med pa|anātapaḥ — {tshA ya nyi ma'i chung ma mdzes/} /{gzugs brnyan tsha ba med rnams la'o//} chāyā sūryapriyā kāntiḥ pratibimbamanātapaḥ \n\n a.ko.229ka/3.3. 157; anātapo gṛhavṛkṣādyāvaraṇakṛtaḥ prakāśābhāvaḥ a.viva.3.3.157. tsha ba med par 'gyur|kri. dāho vigacchati ma.vyu.6536 (93kha). tsha ba shing|tāpasataruḥ, vṛkṣaviśeṣaḥ — atha dvayoḥ \n\n iṅgudī tāpasataruḥ a.ko.157ka/2.4.46; tāpasānāṃ taruḥ tāpasataruḥ a.vi.2.4.46. tsha ba gsum|= {tsha gsum/} tsha ba'i dus|= {sos ka} tāpanakālaḥ, ṛtuviśeṣaḥ — {tsha ba'i dus na gsher bas de mnan no//} ārdramṛttikayā tāpanakāle tadavaṣṭambhaḥ vi.sū.77ka/94; nidāghakālaḥ — {gang gi tshe tsha ba'i dus su dge slong skom pa rnams gung skyems la dge 'dun gyi nang du 'du ba de'i tshe yang de mi 'ong ngo //} yadā nidāghakāle bhikṣavastṛṣārtāḥ pānakasyārthe saṅghamavataranti, tadā'pyasau nāvatarati a.śa.229ka/211; tapaḥ — grīṣma ūṣmakaḥ \n nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ \n\n a.ko.137kha/1.4.19; tapatīti tapaḥ \n tapa santāpe a.vi.1.4.19; ūṣmakaḥ— grīṣma ūṣmakaḥ \n nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ \n\n a.ko.137kha/1.4.19; ūṣmāṇaṃ karotīti ūṣmakaḥ a.vi.1.4.19; nidāghaḥ — {ni dA g+ha ni tsha ba'i dus} śrī.ko.174kha \n tsha ba'i dmyal ba|= {tsha dmyal/} tsha ba'i 'od zer can|= {nyi ma/} tsha ba'i yo byad|uṣṇopakaraṇam—{grang ba'i tshe grang ba'i yo byad rnams dang tsha ba'i tshe tsha ba'i yo byad rnams dang /} {sman pas bstan pa'i zas rnams dang} śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhāraiḥ a.śa.9ka/8. tsha ba'i sems can dmyal ba|uṣṇanarakāḥ, narakabhedaḥ — {tsha ba'i sems can dmyal ba gang yin pa de dag tu ni bsil bar gyur te 'bab bo/} /{grang ba'i sems can dmyal ba gang yin pa de dag tu ni dro bar gyur te 'bab bo//} ye uṣṇanarakāsteṣu śītībhūtā nipatanti, ye śītanarakāsteṣūṣṇībhūtā nipatanti a.śa.3kha/2. tsha bar byed pa|= {tsha byed/} tsha bas nyam thag|vi. uṣṇārtaḥ — {tsha bas nyam thag bsil bar shog//} uṣṇārtāḥ santu śītalāḥ bo.a.37kha/10.5. tsha bas gdungs pa|• saṃ. dāhaḥ — {brgya byin gyis dbang chen gyi char yang phab/} {ser bu'i bsil ba yang btang ste/} {des na tshong pa de dag mi skom par gyur la/} {tsha bas gdungs pa yang zhi bar gyur to//} śakreṇa māhendraṃ varṣamutsṛṣṭam, śītalāśca vāyavaḥ preṣitāḥ, yatasteṣāṃ vaṇijāṃ tṛṣā vigatā, dāhaśca praśāntaḥ a.śa.39ka/34 \n\n\n• vi. gharmataptaḥ — {'dod pas gzir ram tsha bas gdungs/} /{zhes pa nges med byed pa'i tshig/} /{rtsed 'jos skyes pa 'khrugs par ni/} /{bya phyir pho nya mos smras so//} kāmārtā gharmataptā vetyaniścayakaraṃ vacaḥ \n yuvānamākulīkartumiti dūtyāha narmaṇā \n\n kā.ā.339kha/3.143. tsha bo|1. = {bu'i bu} pautraḥ — {de yi tsha bo phun tshogs can//} tatpautraḥ sampadī nāma a.ka.167ka/74.8; {bu dang tsha bo rnams dang ldan par shog//} samagratāmetu ca putrapautraiḥ jā.mā.101kha/116; naptā ma.vyu.3891 (64ka) \n2. = {sring mo'i bu} bhāgineyaḥ — {de yi tsha bo she la yang /} /{de bzhin 'dul ba la brten nas//} tadbhāgineyaḥ śailo'pi tathaiva vinayāśritaḥ \n a.ka.172ka/77.16; {kun du rgyu sen rings kyis mu stegs pa de dag thams cad tsha bos tshar bcad}…{zhes thos so//} dīrghanakhena pravrājakena śrutam—bhāgineyena te sarve tīrthakarā nigṛhītāḥ a.śa.278kha/255. tsha byed|vi. taptaḥ — {kye ma mdza' ba'i snum gyi dri/} /{snod du sbyar bas tsha byed cing /} /{khyod kyi chags pa mtshan ma'i 'od/} /{mar me bzhin du zhi mi 'gyur//} pātrayogena taptasya śyāmaraktaruceḥ param \n aho snehakalaṅkaste dīpasyeva na śāmyati \n\n a.ka.107kha/10.89. tsha mo|1. = {bu'i bu mo} naptrī, putrasya duhitā—naptrī pautrī sutātmajā a.ko.172ka/2.6.29; na patati kulamanayeti naptrī \n patḶ gatau a.vi.2.6.29; ma.vyu.3892 (64ka) 2. = {sring mo'i bu mo} bhāgineyā \ni. bhaginyāḥ putrī — {sgrol ma bdag ni tsha mo ste/} /{rnal 'byor pa yi dri bral gnas//} tāriṇī bhāgineyā'haṃ vaimalye yogināṃ sthitā \n vi.pra.48kha/4.50 \nii. oṣadhiviśeṣaḥ — {tsha mo ni a dza ka r+N+NA ste cha lnga dang /} {rang skyes ma ni mo ha nI ba Ta pa tri kA ste cha gnyis so zhes pa ni bzhi pa lnga'o//} bhāgineyā ajakarṇā bhāga 5, svajā mohanī vaṭapatrikā bhāga 2 \n iti caturthapañcakam vi.pra.149ka/3.96. tsha tsha|1. = {lcags kyi tsha tsha} ayaḥprapāṭikā—{dper na lcags kyi thu lum mam thong lcags me kun du 'bar ba rab tu bsregs pa lcags kyi tho bas brgyab pa rnams kyi tsha tsha gyen du yar bzhin du 'chi bar 'gyur ba ltar} tadyathā'yoguḍānāṃ vā'yasphālānāṃ vā dīptāgnisamprataptānāmayoghanena hanyamānānāṃ ayaḥprapāṭikotpatatyeva nirvāyāt abhi.sphu.192kha/954; {dper na lcags kyi tsha tsha gnam du yar ba bzhin du 'chi bar 'gyur ba} tadyathā'yasprapāṭikā utpatantyeva nirvāyāt abhi.bhā. 117kha/412 \n2. sāñcakaḥ — {de lta bu ni tsha tsha gdab pa'i cho ga'o//} iti sarva (sāñca)katāḍanavidhiḥ a.sa.108ka/8; {lha dang mchod rten sogs kyi gzugs brnyan chung ba'i brkos phor nang sa sogs blugs te bzos pa zhig} bo.ko.2247. tsha zer|= {nyi ma} tīkṣṇāṃśuḥ, sūryaḥ — {ji srid sa yi dkyil 'khor dag/} /{tsha zer gyis gdungs de srid bar/} /{'di na bu khyod mtshungs pa yi/} /{mkhas pa smra ba po yod min//} yāvattapati tīkṣṇāṃśurasmin bhuvanamaṇḍale \n tāvat tvatsadṛśaḥ putra vidvān vādī na vidyate \n\n a.ka.302ka/39.55; dra. {tsha zer can/} tsha zer can|= {nyi ma} gharmāṃśuḥ, sūryaḥ — {chu ma dang sbyor 'phel ba yi/} /{dmar ba rab tu ston byed cing /} /{tsha zer can ni nub gyur te/} /{lus skyes dag ni rnam par rgyas//} rāgamādarśayanneṣa vāruṇīyogavardhitam \n parābhavati gharmāṃśuraṅgajastu vijṛmbhate \n\n kā.ā.332kha/2.315; caṇḍāṃśuḥ — {sngon ma byung ba byung gyur pa/} /{rmad byung 'byung po 'di ni ci/} /{gang gi spyi bor tsha zer can/} /{zung zhig shar ba lta bur mthong //} abhūtapūrvamudbhūtaṃ bhūtaṃ kimidamadbhutam \n uditaṃ mūrdhni caṇḍāṃśuyugalaṃ yatra dṛśyate \n\n a.ka.222kha/89.13; tigmāṃśuḥ — {yang dag mun pas 'jig rten 'dzum byed cing /} /{tsha zer can bzhin shin tu dmar bar lhung //} nimīlayan santamasena lokaṃ papāta tigmāṃśurivātiraktaḥ \n\n a.ka.33kha/3.165; tīkṣṇaruciḥ — {yon tan bsgribs pa'i pad ma ni/} /{tsha zer can gyi yid du 'ong //} ācchāditaguṇaḥ padmaḥ priyastīkṣṇarucerapi \n\n a.ka.237ka/27.26; aṃśumān — {tsha zer can gyi nus pa la/} /{mi bdag gzi yis 'gong bar nus//} alamaṃśumataḥ kakṣāmāroḍhuṃ tejasā nṛpaḥ \n\n kā.ā.323kha/2.53; {tsha zer can ni yongs ngal bzhin/} /{nub kyi ri dang nye bar sleb//} avāpāstācalopāntaṃ pariśrānta ivāṃśumān \n\n a.ka.65kha/6.144. tsha zer 'joms|= {sprin} ghanaḥ, meghaḥ — abhraṃ meghaḥ…ghanajīmūtamudirajalamugdhūmayonayaḥ \n\n a.ko.133kha/1.3.7; vāyunā hanyata iti ghanaḥ \n hana hiṃsāgatyoḥ a.vi. 1.3.7. tsha zer ldan pa|= {nyi ma} aṃśumān, sūryaḥ — {tsha zer ldan pa'i zer 'phreng nub ri yi/} /{ngos la 'khod pas dal gyis ngal gso bsten//} viśrāntimastādritaṭe niṣaṇṇā bheje śanairaṃśumatoṃ'śumālā \n\n a.ka.303kha/108.110. tsha zer byed pa|= {nyi ma} tīkṣṇāṃśuḥ, sūryaḥ — {sprin gyi tshogs rnams ma bcom na/} /{tsha zer byed pa mi mdzes so//} avidāryābhrasaṅghātaṃ tīkṣṇāṃśurna virājate \n\n a.ka.303kha/39.72. tsha la|ṭaṅgaṇakṣāraḥ ma.vyu.5903 (85kha); mi.ko.27kha \n tsha le|= {tsha la/} tsha shing|= {tsha ba shing /} {tsha gsum} trikaṭu—trikaṭu tryūṣaṇaṃ vyoṣam a.ko.202ka/2.9.111; trīṇi kaṭūni santyatreti trikaṭu…samāhṛtasya śuṇṭhīmarīcapippalyākhyadravyatrayasya nāmāni a.vi.2.9.111; {sga pi pho gsum la tri ka Tu} mi.ko.56ka; kaṭutrikam yo.śa.3ka/29; kaṭutrayam yo.śa.3ka/31; tryūṣaṇam yo.śa.3ka/35; vyoṣam yo.śa.3ka/34. tshag po|pā. kācaḥ, vyādhiviśeṣaḥ yo.śa.4kha/58. tshags|paṭaḥ, o ṭam — {tshags kyis kyang btsag par bya'o//} parisrāvaṇañca paṭena vi.sū.75kha/92; vastram — {tshags kyis btsags pa'i chu yang btung /} /{rked pa'i srad bu bcing bar bya//} vastrapūtaṃ jalaṃ peyaṃ kaṭisūtraṃ ca dhārayet \n la.a.188ka/159; dra.— {chu tshags/} tshags kyis btsags pa|vi. paṭṭaparisrutam — {bcos pa'i tshwa dang 'bru'i tshwa dang zho ga chu dang dar ba'i dngas ma dang rtsab mo chus btab pa tshags kyis btsags pa}…{de dang 'dra'o//} tadvacchuktaśulukadadhimaṇḍodaśvinmaṇḍakāni dakabhinnāni paṭṭaparisrutāni vi.sū.75ka/92; vastrapūtam — {tshags kyis btsags pa'i chu yang btung /} /{rked pa'i srad bu bcing bar bya//} vastrapūtaṃ jalaṃ peyaṃ kaṭisūtraṃ ca dhārayet \n la.a.188ka/159. tshags rten snod|dhāraṇapātram — {chu gnas par bya ba'i phyir chu tshags su gcal gzhug par bya'o/} /{bye ma'am lci ba'o//} {yang na tshags rten snod do//} sthānārthaṃ jalasyā''stṛteḥ pariśrāvaṇe dānam \n vālukayā gomayena vā \n dhāraṇapātrasya vā vi.sū.38kha/48. tshags ma|śuṣiram — {de yi spyi bor bu ga dag/} /{de yis byas nas klad pa khrag/} /{za bar byed cing rim pa yis/} /{mgo bo dag ni tshags mar byas//} sā tasya mūrdhni vivaraṃ kṛtvā mastiṣkaśoṇitam \n āsvādayantī śanakaiścakāra śuṣiraṃ śiraḥ \n\n a.ka.169kha/19.72. tshang|1. = {bya tshang} nīḍaḥ, o ḍam—{grong dang mchod rten gyis/} /{bskor ba'i khang par gtor len tshang skyed rtsom pa'i} nīḍārambhairgṛhabalibhujāmākulagrāmacaityāḥ me.dū.343kha/1.24; {pha ma gnyis kyis rtswa dang ldum bu stug po'i nang du tshang bcas pa'i nang na phru gu mang po'i spun dang lhan cig tu 'khod do//} tṛṇagahanopagūḍhe gulmalatāsanniśrite nīḍe sambahulairbhrātṛbhiḥ sārdhaṃ prativasati sma jā.mā. 89kha/102; kulāyaḥ, o yam — {dper na ngang pa'i rgyal po'i phrug gu sngar rang gi tshang las kyang 'byung bar mi nus pa} yathā ca rājahaṃsaśāvaḥ prāk svakulāyādapi nirgantumaśaktaḥ ta.pa.309kha/1081; kulāyakaḥ, o kam—{tshang gzhig par mi bya'o//} na kulāyakaṃ bhañjyeta vi.sū.16kha/19; gṛham — {ngang pa'i rgyal po'i phrug gu ni/} /{tshang nas byung bar mi nus kyi/} /{goms pa yi ni khyad par gyis/} /{rgya mtsho yi ni pha mthar phyin//} rājahaṃsaśiśuḥ śakto nirgantuṃ na gṛhādapi \n yāti cābhyāsabhedena pāramambhaḥpaterapi \n\n ta.sa.125ka/1081; ālayaḥ — {bya tshang dag} dvijālayāḥ jā.mā.67kha/78; {tshang gzhig pa'i phyir dbyug gu thogs pa bsko bar bya'o//} latāpārikasyālayapratividhānārthaṃ sammatiḥ vi.sū.62kha/79 \n2. upalayaḥ — {dregs dang nga rgyal gti mug sbrul gyi tshang /} /{rab tu zhi la dga' ba'i bde 'jig pa//} madamānamohabhujagopalayaṃ praśamābhirāmasukhavipralayam \n jā.mā.97kha/113 \n3. = {tshang ba/} tshang ba|vi. paripūrṇaḥ — {dbang po tshang ba thob par gyur to//} indriyāṇi paripūrṇāni pratilabhante a.śa.57kha/49; {de ltar bdud kyi bu dkar po'i phyogs pa dang nag po'i phyogs pa stong du tshang ba de dag thams cad kyis} evaṃ te sarve māraputrāḥ paripūrṇaṃ putrasahasraṃ śuklapākṣikāśca kṛṣṇapākṣikāśca la.vi.154ka/230; sakalaḥ — {dbang po kun tshang thogs med ldan//} sakalākṣo'pratighavān abhi.ko.7kha/3.14; {rgyu nus pa dang ldan pa tshang ba la} sakale tu kalāvati kāraṇe pra.a.49kha/56; avikalaḥ — {lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i} vikalāvikalāṅgadehajanitayoḥ ta.pa.94kha/642; {dngos po las/} /{nus pa don gzhan nyid ma yin/} /{dngos po 'jig 'gyur rten tshang bar/} /{gnas na rten pa 'jig pa yin//} na vastunaḥ \n\n śaktirarthāntaraṃ vastu naśyennāśritamāśraye \n tiṣṭhatyavikale yāti pra.vā.113kha/1. 163; samagraḥ — {bsnyen gnas yan lag tshang bar ni/} /{nang par gzhan las nod par bya//} kālyaṃ grāhyo'nyataḥ… upavāsaḥ samagrāṅgaḥ abhi.ko.12ka/4.28; {de byang chub sems dpa'i sde snod kyi ma mo 'dir tshang bar bshad de} tānyasyāṃ bodhisattvapiṭakamātṛkāyāṃ samagrāṇyākhyātāni bo.bhū.97kha/124; sampūrṇaḥ — {tshul bzhin ma yin yid byed las/} /{nyon mongs rgyu ni tshang ba yin//} ayoniśo manaskārāt kleśaḥ sampūrṇakāraṇaḥ \n\n abhi. ko.17ka/5.34. tshang ba nyid|sākalyam — {dmigs pa'i rig byar gyur pa ni dmigs pa'i rkyen gzhan tshang ba nyid dang rang bzhin khyad par can te} upalabdhilakṣaṇāptirupalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca nyā.bi.232ka/103. tshang ba yin|kri. samāpyate — {spyi bzhin du ni 'dra ba nyid/} /{re re la yang tshang ba yin//} sāmānyavaddhi sādṛśyaṃ pratyekaṃ ca samāpyate \n ta.sa.56ka/544. tshang bar gyur pa nyid|sākalyam — {shes pa'i rkyen gzhan tshang bar gyur pa nyid ni zhes bya ni/} {bum pa yang shes pa skyed par byed pa yin la/} {mig la sogs pa gzhan yang yin te} upalambhapratyayāntarasākalyamiti \n jñānasya ghaṭo'pi janakaḥ, anye ca cakṣurādayaḥ nyā.ṭī.50ka/103. tshang mang|= {thab khang} mahānasam, pākasthānam—{de bye brag dang ldan par ma nges pa yin na gzhan bum pa'i tshang mang la sogs yod par dran par byed do//} tadviśeṣayogitayā vā'niścite'parasmin ghaṭamahānasādāvavasthitatvena smaryate vā.ṭī.100ka/61; {ro ldan g}.{yos khang tshang mang ngo //} samānau rasavatyāṃ tu pākasthānamahānase \n a. ko.196ka/2.9.27; mahacca tadanaśca mahānasam a. vi.2.9.27. tshang tshing|1. gahanam — {nags tshang tshing la sogs pa'i phyogs 'di na du ba yod do//} asti cātra pradeśe vanagahanādau dhūmaḥ pra.a.222ka/580; gahvaram — {de la brten pa'i nyes tshogs tshang tshing dag/} /{dug sman chen pos dug bzhin sel bar byed//} tadāśrayo gahvaradoṣasañcayo mahāgadeneva viṣaṃ nirasyate \n\n sū.a.146ka/25; {co nas 'dren zhing nyes pa'i tshang tshing nas/} /{tshan gyis drangs te byang chub la 'god do//} nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate \n\n sū.a.194kha/94; {ri bo tshang tshing ri sul dang //} girigahvarakuñjeṣu sa.u. 273ka/8.2; girigahvaraḥ ma.vyu.5280 (79ka); mi.ko.147kha; ulapaḥ — latā pratāninī vīrudgulminyulapa ityapi \n\n a.ko.154kha/2.4.9; ulatyāvṛṇotītyulapaḥ \n ula āvaraṇe \n ubhyate gulmādinā miśrībhavatīti vā ulapaḥ \n ubha pūraṇe \n mitho'tyantasaṃśleṣalatāsamūhanāmāni a.vi.2.4.9; davaḥ — {tshang tshing gi nang du dor bar mi bya'o//} na dave chorayet vi.sū.39ka/49; kṣupaḥ — {de na shing dang tshang tshing med par rgyang ring po nas bltas na} nirvṛkṣakṣupatvāttasya deśasya dūra evāvalokayan jā.mā.180kha/209; stambaḥ — stambe'pi viṭapo'striyām a.ko.227ka/3.3.131; stambaḥ tṛṇādigutsaḥ a.viva.3.3.131; dra.— {rtswa rnams tshang tshing skam po 'dab chags la/} /{me de rlung gis rab tu sbar gyur kyang //} udīryamāṇo'pyanilena so'gnirviśuṣkasaṃsaktatṛṇe'pi kakṣe \n jā.mā.90ka/103 \n2. viṭapī, vṛkṣaḥ — {bi sta ro ni tshang tshing dang /} /{ku sha'i changs pa khri sogs stan//} viṣṭaro viṭapī darbhamuṣṭiḥ pīṭhādyamāsanam \n\n a.ko.230ka/3.3.169; viṭapī vṛkṣaḥ a.viva. 3.3.169. tshang tshing can|ulapaḥ, {'khri shing yal ga lo ma mang po can la} mi.ko.148kha \n tshang ra|nitambaḥ, dehāvayavaviśeṣaḥ — {de yi chu gos sngon pos chu yi ngogs kyi tshang ra 'phrogs par byas nas spangs pa na//} nītvā nīlaṃ salilavasanaṃ muktarodhonitambam me.dū.345ka/1.45; kaṭaḥ — kaṭo nā śroṇiphalakaṃ kaṭiḥ śroṇiḥ kakudmatī \n a.ko.175kha/2.6.74; kaṭyate āvriyate vastrādineti kaṭaḥ \n kaṭe varṣāvaraṇayoḥ a. vi.2.6.74; jaghanam — {tshang ra'i khyon gyi khur ldan zhing /} /{dman pa dag tu 'gro ma 'di//} anayā jaghanābhogabharamantharayānayā \n nā.nā.229kha/41. tshangs|1. = {tshangs pa/} 2. dra.— {sngas nang tshangs can} bimbopadhānakam vi.sū.19ka/22; {stan nang tshangs can} vṛṣī vi.sū.19ka/22. tshangs skud|yajñopavītam — {de bzhin du dbyug pa dang spyi blugs dang tshangs skud dang} evaṃ daṇḍakamaṇḍaluyajñopavīta(–) ma.mū.151ka/64; yajñasūtram — upavītaṃ yajñasūtraṃ proddhṛte dakṣiṇe kare \n\n a.ko.184kha/2.7.49. tshangs 'khor|brahmapariṣadyāḥ ma.vyu.3086 (54kha); mi. ko.135kha \n tshangs gyur|vi. brahmabhūtaḥ — {dgyes pa mchog brnyes btang snyoms mchog ldan pa/} /{bde gshegs tshangs gyur khyod la phyag 'tshal lo//} modiprāpta paramā upekṣakā brahmabhūta sugatā namo'stu te \n\n la.vi.31ka/40. tshangs gyur pa|= {tshangs gyur/} tshangs rgyal|brahmajayaḥ lo.ko.1924. tshangs can|dra.—{sngas nang tshangs can} bimbopadhānaka(–) vi.sū.19ka/22; {stan nang tshangs can} vṛṣī vi.sū.19ka 22. tshangs chen|= {tshangs pa chen po/} tshangs chen pa|= {tshangs pa chen po/} tshangs chen 'bras bu can|mahābrahmaphalam — {rtog med bsam gtan khyad par can/} /{rnam gsum bde min sdug bsngal min/} /{de ni tshangs chen 'bras bu can//} atarkaṃ dhyānamantaram \n\n tridhā aduḥkhāsukhaṃ tacca mahābrahmaphalaṃ ca tat \n abhi.ko.24kha/8.23. tshangs mchog|brahmottaraḥ — {mi mjed kyi bdag po tshangs pa dang mdun na 'don tshangs mchog dang mdun na 'don tshangs bzangs dang} brahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ la.vi.26kha/31. tshangs 'joms|nā. = {bdud} kandarpaḥ, māraḥ — madano manmatho māraḥ…kandarpaḥ…ātmabhūḥ a.ko.129ka/1.1. 26; kaṃ kutsite'vyayam \n kaṃ kutsitaḥ darpaḥ yasya saḥ kandarpaḥ a.vi.1.1.26. tshangs tog|= {tshangs pa'i tog/} tshangs lta|= {tshangs pa'i lta ba/} tshangs lta sdang ba|vi. brahmadviṭ — {tshangs lta sdang ba zhes bya ba ni rig byed la sdang ba'o//} brahmadviṣa iti vedadviṣaḥ ta.pa.135ka/721. tshangs thub|= {tshangs pa'i thub/} tshangs theg|= {tshangs pa'i theg pa/} tshangs mdud|= {a za mo} brahmadarbhā, ajamodā mi.ko.58kha \n tshangs ldan ma|nā. brahmāvatī, rājñī — {bA rA Na sIr sngon byung ba/} /{sa yi bdag po tshangs pas byin/}…/{de yi btsun mo mu tig gi/} /{'khri shing bzhin du yon tan can/} /{skyes bu dam pa'i snyan pa bzhin/} /{grags pa tshangs ldan ma zhes gyur//} vārāṇasyāmabhūtpūrvaṃ brahmadatto mahīpatiḥ \n…tasya brahmāvatī muktālateva guṇaśālinī \n kīrtiḥ satpuruṣasyeva viśrutā vanitā'bhavat \n\n a.ka.289kha/37.24. tshangs gnas|= {tshangs pa'i gnas/} tshangs pa|• nā. brahmā \ni. devaḥ — {de}…{gu lang dang chu lha dang ku ber dang brgya byin dang tshangs pa la sogs pa dang lha'i khyad par gzhan dag la yang gsol ba 'debs} saḥ…śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate a.śa.98kha/88; {bdag ni tshangs pa'o//} {tshangs pa chen po'o/} /{dbang phyug go/} /{byed pa po'o/} /{sprul pa po'o//} {'byin pa po'o/} /{'byin byed do/} /{dngos po rnams kyi phar gyur pa yin no//} ahamasmi brahmā mahābrahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām abhi. sphu.136kha/847; {pad ma tshangs pa mchog tu bskyed//} brahmaṇo'pyudbhavaḥ padmaḥ kā.ā.323ka/2.31; {tshangs pa tshangs ris kyis bskor ba lta bu} brahmā iva brahmakāyikaparivṛtaḥ a.śa.57kha/49; {tshangs pa bdag skyes lha las rgan/} /{mchog la gnas dang mes po dang /} /{gser gyi mngal dang 'jig rten dbang /} /{rang byung gdong bzhi 'dzin byed dang /} /{pad ma'i skye gnas nyes can dang /} /{sna tshogs sgrub byed pad ma'i gdan/} /{sbyin byed skye dgu'i bdag po dang /} /{rig byed rnam byed sna tshogs byed//} brahmā''tmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ \n\n dhātā'bjayonirdruhiṇo viriñciḥ kamalāsanaḥ \n sraṣṭā prajāpatirvedhā vidhātā viśvasṛḍ a.ko.128ka/1.1.16; bṛhati brahmā \n bṛha bṛhi vṛddhau a.vi.1.1.16; {mi marjed kyi bdag po tshangs pa dang lha rnams kyi dbang po brgya byin dang} brahmā ca sahāṃpatiḥ śakraśca devānāmindraḥ su.pra.24ka/47; {de nas bcom ldan 'das kyis brgya byin dang tshangs pa la sogs pa lha'i bu de rnams} atha khalu bhagavān śakrabrahmādidevaputrāṇām sa.du.98kha/126; dhātā — {na chung dag gi yul la mngon du zhen par byed po tshangs pas dang po nyid du gyur//} tatra syādyuvativiṣaye sṛṣṭirādyeva dhātuḥ me.dū.348ka/2.20; viriñciḥ — {de nas brgya byin tshangs sogs lha rnams dang //} tataḥ suraiḥ śakraviriñcimukhyaiḥ a.ka.35kha/3.184; vedhāḥ — {'di dag lha yi bu mo min/} /{dri za'i rigs las byung ba'ang min/} /{de lta mod kyi tshangs pa'i yang /} /{dka' thub gzhom pa bsgrub par nus//} na devakanyakā nāpi gandharvakulasambhavā \n tathā'pyeṣā tapobhaṅgaṃ vidhātuṃ vedhaso'pyalam \n\n kā.ā.333ka/2.322 \nii. dikpālaḥ — {da ni phyogs skyong rnams kyi gnas gsungs pa/} {shar du brgya byin}…{steng gi char tshangs pa'o//} {'og tu khyab 'jug go//} idānīṃ dikpālasthānamucyate—pūrve śakraḥ…ūrdhvabhāge brahmā, adho viṣṇuḥ vi.pra.171ka/1.21 \niii. bṛhaspatiḥ — {tshangs pa dang ni gar ga dang /} /{'jig rten rgyang phan byed pa 'byung //} lokāyatapraṇetāro brahmā garbho(rgo bho.pā.) bhaviṣyati \n\n la.a.189ka/160 \niv. = {sangs rgyas} buddhaḥ — {'di lta ste/tshangs} {pa zhes bya ba dang zhi ba zhes bya ba dang bsil bar gyur pa zhes bya ba de ni de bzhin gshegs pa'i tshig bla dgas yin pa'i phyir} tathāgatasyaitadadhivacanaṃ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi bo.bhū.198ka/266; {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}…{tshangs pa la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo brahmaṇe śi.sa.94kha/94 \n\n\n• saṃ. 1. brahma \ni. paramātmā — {A t+man 'bad pa 'dzin dang blo/} /{rang bzhin tshangs pa lus la yang //} ātmā yatno dhṛtirbuddhiḥ svabhāvo brahma varṣma ca \n\n a.ko.225kha/3.3.109; brahmaṇi paramātmani yathā —ātmaivedaṃ sarvam a.viva.3.3.109 \nii. vedaḥ — {tshangs la gang dag sdang ba ni/} /{sdig can rig byed las ring gnas/} /{rig byed skyon dang yon tan tshig/} /{ngo tsha med par ji ltar brjod//} ye tu brahmadviṣaḥ pāpā vedāddūraṃ bahiṣkṛtāḥ \n te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ \n\n ta.sa.77ka/721; {tshangs lta sdang ba zhes bya ba ni rig byed la sdang ba'o/} /{yang na de las byung ba'i shes pa ni tshangs pa'o//} brahmadviṣa iti vedadviṣaḥ \n tadudbhūtaṃ vā jñānaṃ brahma ta.pa.135ka/721 2. brāhmaṇaḥ — {'dis sdig pa mi dge ba'i chos rnam pa du ma spangs pas tshangs pa'o//} vāhitā anenānekavidhāḥ pāpakā akuśalā dharmā iti brāhmaṇaḥ abhi.sphu.208kha/982, dra. {tshangs pa'i tshul/} \n\n\n• pā. (jyo.) brahmā, yogaviśeṣaḥ — {sel ba dang} …{tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. tshangs pa'i|brāhmam — {shing gi shun lpags dang ri dwags a dzi na'i pags pa gyon pa/} {tshangs pa'i lus gzi brjid dang ldan pa zhig tu mngon par sprul nas} valkalājinasaṃvītamojasvi brāhmaṃ vapurabhinirmāya jā.mā.91kha/104; brāhmī — {yi ge mkhas pas tshangs pa yi/} /{yi ge mngon gsar rnam par sprul//} lipipravīṇo'bhinavāṃ lipiṃ brāhmīṃ vinirmame \n\n a.ka.212kha/24.51. tshangs pa kun 'khor|brahmapārṣadyāḥ, devasamudāyaviśeṣaḥ— {'thab bral dang}…{tshangs pa kun 'khor dang}…{'og min gyi lha} yāmāḥ…brahmapārṣadyāḥ…akaniṣṭhāśca devāḥ a.sā. 141kha/81. tshangs pa khyad par sems|nā. brahmaviśeṣacintiḥ — {'phags pa tshangs pa khyad par sems kyis zhus pa zhes bya ba theg pa chen po'i mdo} āryabrahmaviśeṣacintiparipṛcchānāmamahāyānasūtram ka.ta.160. tshangs pa rgyal po|brahmarājaḥ lo.ko.1925. tshangs pa chen po|1. mahābrahmā — {dge slong dag de ltar stong sum gyi} ({stong chen po'i bdag po} ){tshangs pa chen po} iti hi bhikṣavastrisāhasramahāsāhasriko mahābrahmā la.vi.136ka/201; {bdag ni tshangs pa'o/} /{tshangs pa chen po'o//} {dbang phyug go//} {byed pa po'o//} {sprul pa po'o//} {'byin pa po'o//} {'byin byed do//} {dngos po rnams kyi phar gyur pa yin no//} ahamasmi brahmā mahābrahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām abhi.sphu.136kha/847; pitāmahaḥ — {dbang ldan lha ste/} {'byung po'i bdag po dang /} {steng gi nyi zla tshangs pa chen po dang} īśānā bhūtādhipatiśca devā ūrdhvañca candrārkapitāmahaśca ba.mā.164ka \n2. mahābrahmāṇaḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang}…{tshangs chen rnams so//}…{de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam — brahmakāyikāḥ…mahābrahmāṇaḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/381; {tshangs pa'i mdun na 'don kho na dag na tshangs pa chen po'i gnas ches mchog tu gyur pa gtso bo gcig pa can cig spags pa bzhin du mngon par grub kyi} brahmapurohiteṣveva kila sthānamutkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinivṛttamekanāyakam abhi.bhā.109ka/382; {'og min dang}…{tshangs chen dang}…{tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ…mahābrahmāṇaḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang}… {tshangs pa chen po rnams dang}…{'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān…mahābrahmaṇaḥ…akaniṣṭhān devān gatvā a. śa.4ka/5; ma.vyu.3088 (54kha). tshangs pa 'jug pa|nā. brahmāvartaḥ, janapadaḥ — {dang por tshangs pa 'jug pa zhes bya'i ljongs la khyod ni bgrod bya 'og tu grib bsil bya//} brahmāvartaṃ janapadamatha cchāyayā gāhamānaḥ me.dū.345kha/1.52. tshangs pa dag pa|nā. brahmaśuddhaḥ, tathāgataḥ — {de'i snga rol tu de bzhin gshegs pa tshangs pa dag pa zhes bya ba byung ngo //} tasya pareṇa brahmaśuddho nāma tathāgataḥ ga.vyū.368kha/82. tshangs pa dang bcas pa|vi. sabrahmakam ma.vyu.6424 (91kha). tshangs pa dang mtshungs pa|vi. brahmasamaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{tshangs pa dang mtshungs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…brahmasama ityucyate la.vi.206ka/309. tshangs pa mdun na 'don|= {tshangs pa'i mdun na 'don/} tshangs pa 'du ba|nā. brahmasabhā, puṣkariṇī — {'di ni tshangs pa 'du ba'i rdzing zhes bya ste/} {ut+pal dang ku mu da dang pad ma dkar pos gang ba} eṣā brahmasabhā nāma puṣkari(ṇī utpalapadmakumudapuṇ)ḍarīkasaṃchannā vi.va. 208ka/1.82. tshangs pa ldan pa|nā. brahmamatī, puṣkariṇī — {nam zhig wA rA Na sI na/} /{sa yi bdag po tshangs byin gyis/} /{tshangs pa ldan pa'i rdzing bu ni/} /{dga' bar gang ba'i bzhin gyis phyin//} kadācid brahmadattasya vārāṇasyāṃ mahīpateḥ \n brahmamatīṃ puṣkariṇīṃ ramyāṃ pūrṇamukho yayau \n\n a.ka.245ka/28.50. tshangs pa dbyig gi snying po|brahmā hiraṇyagarbhaḥ ma.vyu.3115 (55ka). tshangs pa ma|nā. brahmāṇī, mahāmātā — {gang yang ma mo dang ma mo chen mo dag}… {'di lta ste/} {tshangs pa ma dang}… {skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…skandā ceti ma.mū.106ka/14. tshangs pa mtshungs par spyod pa|sabrahmacārī — {tshangs pa mtshungs par spyod pa mkhas pa dang chos nyid kyis rnam par smod pa'i phyir} vijñaiḥ sabrahmacāribhirdharmatayā vigarhaṇāt sū.vyā.221ka/129; {des tshangs pa mtshungs par spyod pa rnams la bu lon chags pa nyid du mi 'gyur ro//} nānena sabrahmacāriṇāmṛṇitvam vi.sū.68kha/85; {tshangs pa mtshungs par spyod pa na ba lam du dor bar mi bya'o//} na glānasabrahmacāriṇo'dhvani chorayeyuḥ vi.sū.34ka/43. tshangs pa mtshungs par spyod pa la mnyes gshin pa|vi. sabrahmacārivatsalaḥ — {de nas tshe dang ldan pa kun dga' bo tshangs pa mtshungs par spyod pa la mnyes gshin pa/} {gzhan la phan 'dogs pa la zhugs pas} tata āyuṣmānānandaḥ sabrahmacārivatsalaḥ parānugrahapravṛttaḥ a.śa.257ka/236. tshangs pa bzang po|nā. subrahmā 1. śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{tshangs pa bzang po dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…subrahma ma.mū.100ka/10 \n2. purohitaḥ — {mi mjed kyi bdag po tshangs pa dang mdun na 'don tshangs mchog dang mdun na 'don tshangs bzangs dang} brahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ la.vi.26kha/31. tshangs pa lha'i me tog|nā. brahmadevapuṣpaḥ mi.ko.6kha \n tshangs pa'i bskal pa|brahmakalpaḥ — {de bzhin du tshangs pa'i bskal pa zung ni zung dang ldan pa dag dpral ba'i gnas te/} {zad par rlung rnam pa bzhi bsgoms pa rnams kyi'o//} evaṃ yugayugayugalaṃ lalāṭasthānaṃ brahmakalpaṃ vāyukṛtsnaṃ caturvidhaṃ bhāvitānāmiti vi.pra.167kha/1.14. tshangs pa'i 'khor|brahmaparṣad — {tshangs pa ltar tshangs pa'i 'khor gyi nang na rnam par mdzes pa} brahmāṇamiva brahmaparṣadi virocamānam ga.vyū.30ka/126. tshangs pa'i 'khor lo|pā. brāhmacakram, tathāgatadharmacakram—{bdag nyid kyis thugs su chud nas gzhan dag la yang thugs brtse bas rgyas par bstan pas na tshangs pa'i 'khor lo bskor zhes bya'o//} svayamadhigamya pareṣāmapyanukampayā vistareṇa prakāśanād brāhmacakraṃ pravartayatītyucyate bo.bhū.198ka/266; brāhmaṃ cakram — {tshangs pas bskyod nas}…{gcig nas gcig tu brgyud de/} {sems can gyi ris thams cad du 'khor ba/} {de'i phyir tshangs pa'i 'khor lo zhes bya'o//} pāramparyeṇa brahmā preritaṃ sarvasattvanikāye bhramati \n tasmād brāhmaṃ cakramityucyate bo. bhū.198ka/266; brahmacakram — {tshangs pa'i 'khor lo ni tshangs pas bskor phyir ro zhes bya ba smos te/} {gang gi phyir tshangs pas bskor ba de'i phyir tshangs pa'i 'khor lo zhes bya'o//} brahmacakraṃ tu brahmavartanāditi \n yasmād brahmaṇā pravartitam, tasmāt brahmacakramiti abhi.sphu.209ka/982. tshangs pa'i 'khor lo bskor ba|brāhmacakrapravartanā — {tshangs pa'i 'khor lo bskor ba ni nad rab tu zhi bar bya ba'i thabs lta bur blta bar bya'o//} vyādhipraśamanopāyavad brāhmacakrapravartanā draṣṭavyā bo.bhū.198ka/266. tshangs pa'i mgo|= {tshangs pa'i mgo bo/} tshangs pa'i mgo bo|brahmaśiraḥ — {de bzhin du tshangs pa'i mgo bo la mthe bo la sogs bzhi po phan tshun sbyar bas gdong dang mtshungs shing 'og tu gdong rnams te mthe chung bskum pa ni mgo bo'i phyag rgya'o//} tathā brahmaśirasi aṅguṣṭhādyāścatasraḥ samamukhā dvandvayogenādhomukhā kaniṣṭhā kuñciteti śiromudrā vi.pra.176kha/3.181; brahmavaktram — {de las kyang phan tshun du phyag rgya dang phyag rgya'i lan te/} {rdo rje dang rdo rje dril bu dag dang}…{dgra sta dang tshangs pa'i mgo dag dang} tataśca parasparaṃ mudrāpratimudreti vajravajraghaṇṭayoḥ…parśubrahmavaktrayoḥ vi.pra. 179ka/3.191. tshangs pa'i rgyal mtshan|nā. brahmadhvajaḥ, tathāgataḥ — {dge slong dag lho nub kyi phyogs na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas dbang po'i rgyal mtshan zhes bya ba dang}… {tshangs pa'i rgyal mtshan zhes bya ba'o//} dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato'rhan samyaksaṃbuddho brahmadhvajaśca nāma sa.pu.70kha/119. tshangs pa'i sgo nga|brahmāṇḍam — {rkang pa gcig gis mthil gnon pa/} /{sa yi snying po'i mthil la gnas/} /{tshangs pa'i sgo nga'i rtse mo gnon/} /{rkang mtheb sen mo la gnas pa//} ekapādatalākrāntamahīmaṇḍalatale sthitaḥ \n brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ \n\n nā.sa.7ka/122; {gang sgong las skyes pa de ni 'jig rten gyi khams skyed pa ste/} {tshangs pa'i sgo nga skyes pa'i tshig gi phyir ro//} yo'ṇḍajaḥ sa lokadhātūtpādaḥ \n brahmāṇḍajamiti bhāṣayā vi. pra.49ka/4.51; dra. {tshangs pa'i yul sa/} tshangs pa'i sgra skad kyi dbyangs|brahmasvararutaghoṣaḥ — {nga'i gsung gi rnam par rtog pa yang rnam pa drug cu rtsa bzhi pa tshangs pa'i sgra skad kyi dbyangs 'byung ngo //} mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate la.a.111kha/58. tshangs pa'i sgra dbyangs|pā. brahmarutanirghoṣā, vāgākārabhedaḥ — {rgyal ba de yi gsung ni}…{tshangs pa'i sgra dbyangs mi ci dbyangs kyi yan lag 'dra//} vāgjinasya…brahmarutanirghoṣā kinnarāṇāṃ svarāṅgā rā.pa.249kha/151. tshangs pa'i sgra dbyangs bsgrags pa|= {tshangs pa'i sgra dbyangs su bsgrags pa/} tshangs pa'i sgra dbyangs su bsgrags pa|• vi. brahmasvararutaravitaḥ — {'khor gyi nang na bzhugs shing tshangs pa'i sgra dbyangs bsgrags pas sems can thams cad go bar byed pa dang ldan pa'i dbyangs kyis chos ston te} brahmasvararutaravitena sarvasattvavijñāpanānugatena ghoṣeṇa… parṣadgato dharmaṃ deśayati sma rā.pa.228ka/120 \n\n\n• pā. brahmasvararutaravitā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{tshangs pa'i sgra dbyangs su bsgrags pa ni thag ring por grag pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati — snigdhā…brahmasvararutaravitā dūraṅgamatvāt sū.vyā.183ka/78. tshangs pa'i mchog|paraṃ brahma—{tsam de ngo bo nyid kyi dbyibs/} /{rkyen dang dngos po spangs pa ste/} /{mthar thug dngos po tshangs pa'i mchog /de} {ni tsam zhes ngas bshad do//} mātrā svabhāvasaṃsthānaṃ pratyayairbhāvavarjitam \n niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmyaham \n\n la.a.116ka/62. tshangs pa'i mchod sdong|brāhmaṇayaṣṭikā, vṛkṣaviśeṣaḥ — hañjikā brāhmaṇī padmā bhārgī brāhmaṇayaṣṭikā \n\n aṅgāravallī bāleyaśākabarbaravandakāḥ \n a.ko.160kha/2.4.89; brāhmaṇarītitvād brāhmaṇayaṣṭikā a.vi.2. 4.89. tshangs pa'i mchod sbyin|pā. brahmayajñaḥ, mahāyajñabhedaḥ — {klog dang sbyin sreg gsar 'ongs mchod/} /{mtshun gsol ba dang gtor ma dang /} /{de rnams mchod sbyin chen po lnga/} /{tshangs pa'i mchod sbyin la sogs zhes//} pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ \n ete pañca mahāyajñā brahmayajñādināmakāḥ \n\n a.ko.181kha/2.7.14; ete pañca mahāphalayajñatvād mahāyajñāḥ \n krameṇa brahmayajñadevayajñamanuṣyayajñapitṛyajñabhūtayajñāḥ bhavanti a.vi.2.7. 14. tshangs pa'i 'jig rten|brahmalokaḥ — {gling bzhi dang ni nyi zla dang /} /{ri rab dang ni 'dod lha dang /} / {tshangs pa'i 'jig rten stong la ni/} /{stong ni spyi phud yin par 'dod//} caturdvīpakacandrārkamerukāmadivaukasām \n brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ \n\n abhi.ko.9kha/3.73; {rgyas par tshangs pa'i 'jig rten du yang 'gro zhing phyir yang 'ong ba} vistareṇa yāvad brahmalokamupasaṃkrāmati pratyāgacchati ca bo.bhū.33kha/42. tshangs pa'i 'jig rten las 'dod chags dang bral ba|brahmalokavairāgyam — {de ni 'dod pa las 'dod chags dang bral bas 'thob la/} {tshangs pa'i 'jig rten las 'dod chags dang bral bas 'dor ro//} taddhi kāmavairāgyeṇa labhyate \n brahmalokavairāgyeṇa tyajyate abhi.bhā. 72kha/1152. tshangs pa'i gnyen|brahmabandhuḥ — {bar der skye ba snga ma ni/} /{tshangs pa'i srin po tshangs pa'i gnyen/} /{ma rungs bzod dka' skye bo ngan/} /{phrag dog drag po'i mig ces pas//} atrāntare brahmabandhuḥ prāgjanmabrahmarākṣasaḥ \n raudrākṣo nāma mātsaryakrauryadaurjanyaduḥsahaḥ \n\n a.ka.49ka/5.25. tshangs pa'i tog|brahmaketuḥ lo.ko.1926. tshangs pa'i lta ba|1. brahmadarśanam—{gtso bo yongs su 'gyur ba dang /} /{tshangs pa'i lta ba mtshungs pa'ang min} ({yin}?) // pradhānapariṇāmena samaṃ ca brahmadarśanam \n ta.sa.7ka/96 \n2. brahma, vedaḥ — {tshangs lta sdang ba zhes bya ba ni rig byed la sdang ba'o//} brahmadviṣa iti vedadviṣaḥ ta.pa.135ka/721. tshangs pa'i stan|pā. brahmāsanam 1. dhyānayogāsanam — dhyānayogāsane brahmāsanam a.ko.183kha/2.7.39; brahmaṇe āsanaṃ brahmāsanam \n dhyānayogopakārakāsananāma a.vi.2.7.39 2. āsanabhedaḥ — {tshong dpon gyi stan 'thob pa dang}… {tshangs pa'i stan 'thob pa dang}… {bla na med pa'i chos kyi 'khor lo bskor ba'i khri stan 'thob par shes par bya ste/} {stan brgyad po de dag 'thob par shes par bya'o//} śreṣṭhyāsanapratilambhaḥ…brahmāsanapratilambhaḥ…anuttaradharmacakrapravartanāsanapratilambhaśca pratikāṅkṣitavyaḥ \n ime'ṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ la.vi.213kha/316. tshangs pa'i thig|brahmasūtram — {de nas slob dpon lho'i sar gnas pa dang slob ma byang gi sar gnas pas lho dang byang gi tshangs pa'i thig ste sgo bzhi rnams su son pa shar dang nub dang lho dang byang gi phur bu'i steng du'o//} tata ācāryo dakṣiṇabhūmyāṃ sthitaḥ śiṣya uttarabhūmyāṃ sthito dakṣiṇottaraṃ brahmasūtraṃ caturdvāreṣu gataṃ pūrvāparadakṣiṇottarakīlakamūrdhni vi.pra.118ka/3.35; {shar dang nub kyi tshangs pa'i thig gdab par bya'o//} pūrvāparaṃ brahmasūtraṃ pātayet vi.pra.118ka/3.35; dra. {tshangs skud/} tshangs pa'i thub|brahmamuniḥ lo.ko.1926. tshangs pa'i theg pa|brahmayānam — {lha yi theg pa tshangs theg dang /} /{nyan thos kyi yang de bzhin du/} /{rang rgyal de bzhin gshegs pa'i ste/} /{theg pa de rnams ngas bshad do//} devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca \n tāthāgataṃ ca pratyekaṃ yānānetān vadāmyaham \n\n la.a.175kha/137; la. a.109ka/55. tshangs pa'i dam pa|nā. brahmottamaḥ, bhikṣuḥ — {dge slong drug bcu tsam gyis bskor cing}…{'di ltar/} {dge slong rgya mtsho'i blo dang}…{tshangs pa'i dam pa dang} ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ…yaduta—sāgarabuddhinā ca bhikṣuṇā…brahmottamena ca ga.vyū.314kha/36. tshangs pa'i de nyid|brahmatattvam — {ci ste tshangs pa'i de nyid 'di/} /{rtag tu cha med nyid gnas pa/} /{ma rig gis bslad 'jig rten gyis/} /{sna tshogs nyid du mngon par sems//} athāvibhāgamevedaṃ brahmatattvaṃ sadā sthitam \n avidyopaplavālloko vicitraṃ tvabhimanyate \n\n ta.sa.7ka/91. tshangs pa'i dra ba'i mdo|nā. brahmajālasūtram, granthaḥ — {tshangs pa'i dra ba'i mdo las 'dod chags dang bral ba rnams la 'dod pa'i khams la dmigs pa'i lta ba kun du 'byung bar gsungs pa yin te} brahmajālasūtre (dī.ni. 1.1) vītarāgāṇāṃ kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ abhi.sphu.93kha/770. tshangs pa'i drang srong|brahmarṣiḥ — {tshangs pa dang dbang po dang}…{tshangs pa'i drang srong dag la phyag 'tshal} brahmendra…brahmarṣīṃśca namasyanti la.vi.123kha/183; {ma 'ongs pa'i dus su tshangs pa'i drang srong rnams gdul bar bya ba'i don du} anāgate'dhvani brahmarṣīṇāṃ vaineyārtham vi. pra.114ka/1, pṛ.12. tshangs pa'i mdun na 'don|• nā. brahmapurohitāḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang /} {tshangs pa'i mdun na 'don rnams dang}… {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ, brahmapurohitāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā. 109ka/382; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang}…{tshangs pa'i mdun na 'don pa rnams dang}… {'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān … brahmapurohitān… akaniṣṭhān devān gatvā a. śa.4ka/5; {'og min dang}…{tshangs pa mdun na 'don dang tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ… brahmapurohitāḥ, brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15 \n\n\n• saṃ. brahmapurohitaḥ, brahmapurohiteṣu devaḥ — {'thab bral dang}… {tshangs pa'i mdun na 'don dang}…{'og min gyi lha} yāmāḥ…brahmapurohitāḥ… akaniṣṭhāśca devāḥ a.sā.141kha/81. tshangs pa'i mdun na 'don pa|= {tshangs pa'i mdun na 'don/} tshangs pa'i gnas|= {tshangs pa'i gnas pa/} tshangs pa'i gnas pa|• saṃ. 1. brahmavihāraḥ — {tshangs pa'i gnas la gnas pa'i tshangs pa de/} /{tshangs pa'i mdun na gnas te mngon mdzes ltar//} brahmavihāragataḥ sa ca brahmā brahmapurastha ivābhirarāja \n rā.pa.228kha/121 \n2. brāhmyaṃ padam — {ji ltar tshangs pa tshangs pa yi/} /{gnas nas 'pho ba med bzhin du/} /{lha yi gnas ni thams cad du/} /{snang ba 'bad med ston pa ltar//} sarvatra devabhavane brāhmyādavicalan padāt \n pratibhāsaṃ yathā brahmā darśayatyaprayatnataḥ \n\n ra.vi.125ka/107 \n\n\n• pā. brahmavihāraḥ — {tshangs pa'i gnas rnams dran par bya ste/} {byams pa dang snying rje dang dga' ba dang btang snyoms so//} brahmavihārān smarenmaitrīkaruṇāmuditopekṣām vi.pra.31kha/4.5; {tshangs pa'i gnas pa rnam bzhi dang //} brahmavihārāścatvāraḥ sa.pu.54kha/96; brāhmavihāraḥ — {tshangs pa'i gnas pa dang ldan pa'i yon tan rnam pa gnyis ston te} brāhmavihārayoge dvividhaṃ guṇaṃ darśayati sū.vyā.214kha/120; brāhmo vihāraḥ — {tshad med pa bzhi ni tshangs pa'i gnas pa zhes bya'o//} catvāryapramāṇāni brāhmo vihāra ityucyate bo.bhū.49ka/63; brāhmyaḥ vihāraḥ — {tshangs pa'i gnas pa ni tshad med pa bzhi ste/} {byams pa dang snying rje dang dga' ba dang btang snyoms so//} brāhmyā vihārāścatvāryapramāṇāni—maitrī, karuṇā, muditā, upekṣā ca sū.vyā.213ka/118. tshangs pa'i gnas la gnas pa|vi. brahmavihāragataḥ — {tshangs pa'i gnas la gnas pa'i tshangs pa de/} /{tshangs pa'i mdun na gnas te mngon mdzes ltar//} brahmavihāragataḥ sa ca brahmā brahmapurastha ivābhirarāja \n rā.pa. 228kha/121. tshangs pa'i dpal|nā. brahmaketuḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{tshangs pa'i dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…brahmaketunā ca ga.vyū. 276ka/3. tshangs pa'i dpung pa|brahmabāhuḥ lo.ko.1926. tshangs pa'i spyod pa|= {tshangs par spyod pa/} tshangs pa'i phyag|brāhmyāṃ sāmīcyam — {tshangs pa'i phyag gis ni de byas pa nyid yin no//} kṛtatvamasya brāhmyāṃ sāmīcyam vi.sū.93kha/112. tshangs pa'i bu|= {bram ze} brāhmaṇaḥ, vipraḥ — dvijātyagrajanmabhūdevabāḍavāḥ \n vipraśca brāhmaṇaḥ a.ko.180kha/2.7.4; brahmaṇo'patyaṃ brāhmaṇaḥ \n brahmaṇi parabrahmaṇi niṣṭhāvattvādvā a.vi.2.7.4. tshangs pa'i bu ga|brahmarandhram śa.ko.1021. tshangs pa'i bu mo|= {dbyangs can ma} brahmaputrī, sarasvatī — {tshangs pa'i bu mo dbyangs can ma la bstod pas grub pa ngag gi 'od zer zhes bya ba} brahmaputrīsarasvatīstotrasiddhivākyaprabhānāma ka.ta.3698. tshangs pa'i bla ma|nā. brahmottaraḥ, prāsādaḥ — {tshangs pa'i bla ma yi/} /{khang bzangs las ni thal nas kyang /} /{ci yi phyir na 'di ru 'ongs//} atikramya…brahmottaraṃ ca prāsādaṃ kena tvamihāgataḥ \n\n a.śa.101ka/91. tshangs pa'i blo gros|nā. brahmamatiḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong po}…g.{yon rol nas tshangs pa'i blo gros kyis smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…vāme brahmamatirāha la. vi.153kha/228. tshangs pa'i dbang|= {tshangs pa'i dbang po/} tshangs pa'i dbang po|brahmendraḥ — {tshangs pa'i dbang por gyur te de bzhin gshegs pa chos kyi 'khor lo sprul ba kun tu snang ba'i dbyangs shes bya ba bsnyen bkur to//} brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278; {tshangs pa'i dbang dang lha dbang dang /}…/{de dag la ni srung bar byed//} brahmendraistridaśendraiśca…teṣāṃ rakṣāṃ kariṣyanti su.pra.2kha/2. tshangs pa'i dbang po'i rgyal po|nā. brahmendrarājaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{tshangs pa'i dbang po'i rgyal po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…brahmendrarājena ca ga.vyū.276ka/3. tshangs pa'i dbang po'i gtsug phud|nā. brahmendracūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{tshangs pa'i dbang po'i gtsug phud dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…brahmendracūḍena ca ga.vyū.275kha/2. tshangs pa'i dbang pos mchod pa|vi. brahmendrapūjitaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{tshangs pa'i dbang pos mchod pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…brahmendrapūjita ityucyate la.vi. 212ka/313. tshangs pa'i dbang phyug|brahmeśvaraḥ lo.ko.1926. tshangs pa'i dbyangs|• saṃ. brahmaghoṣaḥ—{tshangs pa'i dbyangs kyis blo ngan rab 'jig pa//} brahmaghoṣa kumatipraṇāśanā rā.pa.231kha/124; {khyod tshangs pa'i dbyangs ka la ping ka'i skad/} /{srid gsum pha rol gshegs la phyag 'tshal lo//} tvaṃ brahmaghoṣakalaviṅkaruto vandāmi te tribhavapāragatam \n\n śi.sa.172ka/170 \n\n\n• pā. 1. brahmaghoṣā, vāgākārabhedaḥ — {rgyal ba de yi gsung ni ri mchog 'dra ba'i don/} /{shin tu tshim byed 'brel cing gya gyu med pa ste/} /{tshangs dbyangs} girivarasahitā (dṛśā bho.pā.)rthā tasya prahlādanīyā sahita(ā) akuṭilā ca brahmaghoṣā…vāgjinasya rā.pa.249kha/150 \n2. brahmasvaraḥ, o tā, mahāpuruṣalakṣaṇabhedaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}… {tshangs pa'i dbyangs dang} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…brahmasvaraḥ la.vi.57ka/74; ma.vyu.248 (7kha) \n\n\n• nā. brahmaghoṣaḥ 1. tathāgataḥ — {de bzhin du steng gi phyogs na de bzhin gshegs pa tshangs pa'i dbyangs zhes bya ba dang} evamupariṣṭāyāṃ diśi brahmaghoṣo nāma tathāgataḥ su.vyū.199ka/257 \n2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {tshangs pa'i dbyangs dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… brahmaghoṣeṇa ca ga.vyū.276ka/3. tshangs pa'i dbyangs ka la ping ka'i skad|vi. brahmaghoṣakalaviṅkarutaḥ — {khyod ni tshangs pa'i dbyangs ka la ping ka'i skad/} /{srid gsum pha rol gshegs la phyag 'tshal lo//} tvaṃ brahmaghoṣakalaviṅkaruto vandāmi te tribhavapāragatam \n\n śi.sa.172ka/170. tshangs pa'i dbyangs nyid|pā. brahmasvaratā, mahāpuruṣalakṣaṇaviśeṣaḥ — {tshig rtsub po spong ba shin tu bsgom pa'i phyir skyes bu chen po'i mtshan tshangs pa'i dbyangs nyid 'grub bo//} pāruṣyavirateḥ subhāvitatvād brahmasvaratā mahāpuruṣalakṣaṇaṃ nirvartate abhi.bhā.44kha/98. tshangs pa'i dbyangs dang ldan pa|vi. brahmasvaraḥ — {gzhon nu de tshangs pa'i dbyangs dang ldan par gyur te/} {dbyangs yid du 'ong ba dang} brahmasvaraśca sa kumāro'bhūdabhirucirasvaraḥ ga.vyū.233kha/311. tshangs pa'i dbyig|brahmavasuḥ lo.ko.1926. tshangs pa'i dbyug pa|brahmadaṇḍaḥ, hastacihnaviśeṣaḥ — {dbang mo'i rdo rje dang mda'o//} {tshangs ma'i pad+ma dang tshangs pa'i dbyug pa'o//}… {zhes pa ste g}.{yas kyi phyag gnyis la'o//} aindryā vajraṃ bāṇaḥ \n brahmāṇyāḥ padmaṃ brahmadaṇḍaḥ… iti savyahastadvaye vi.pra.41ka/4.28. tshangs pa'i tshul|brāhmaṇyam — {nyon mongs pa rnams spong ba'i phyir tshangs pa'i tshul lo zhes bya ba ni 'dis sdig pa mi dge ba'i chos rnam pa du ma spangs pas tshangs pa'o/} /{de'i ngo bo ni tshangs pa'i tshul yin te/} {zag pa med pa'i lam mo//} kleśānāṃ vāhanād brāhmaṇyamiti vāhitā anenānekavidhāḥ pāpakā akuśalā dharmā iti brāhmaṇaḥ \n tadbhāvo brāhmaṇyam, anāsravo mārgaḥ abhi.sphu.208kha/982. tshangs pa'i gzhal med khang|brāhmyavimānam — {nam mi'i lus spangs te tshangs pa'i 'jig rten du skyes par gyur pa de'i tshe ni tshangs pa'i gzhal med khang na gnas} yadā punarmanuṣyāśrayaṃ hitvā brahmalokopapanno bhavati brāhmyavimānamabhirūḍhaḥ da.bhū.232ka/38; brāhmaṃ vimānam — {rgyal po chen po 'jig rten gnas pa 'di nam mkhar gyur pa la/} {tshangs pa'i gzhal med khang}…{gnas pa'i dus de yod do//} bhavati mahārāja sa samayo ākāśībhūte lokasanniveśe brāhmaṃ vimānaṃ santiṣṭhate śi.sa.135ka/131. tshangs pa'i gzhon nu|nā. sanatkumāraḥ, vaidyaśāstrakartṛdevarṣiḥ — sanatkumāro vaidhātraḥ a.ko.131ka/1.1.52; sanat nityaṃ kumāraḥ sanatkumāraḥ a.vi.1.1.52. tshangs pa'i gzi brjid|nā. brahmatejāḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{tshangs pa'i gzi brjid dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca …brahmatejasā ca…kāśyapena ca la.vi.4ka/4. tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa|nā. brahmajyotirvikrīḍitābhijñaḥ, tathāgataḥ — {de bzhin gshegs pa tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa la phyag 'tshal lo//} namo brahmajyotirvikrīḍitābhijñāya tathāgatāya śi.sa.95ka/94. tshangs pa'i yi ge|brāhmī, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}… {yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. tshangs pa'i yul sa|brahmāṇḍam — {tshangs pa'i yul sa'i tshad de rnam par gzhom pa'i don du} tadbrahmāṇḍamānavidhvaṃsanārtham vi.pra.165ka/1.10; {tshangs pa'i yul sa dpal ldan dpral ba dag nas dbyangs kyis yongs su bskor ba'i thig le dkar po zag} brahmāṇḍe śrīlalāṭe svaraparikalitaṃ śvetabinduṃ sravan vai vi.pra.239ka/2.46; {'dir lus la tshangs pa'i yul sa gtsug tor nas mgrin pa'i mthar thug pa ni mtho ris kyi 'jig rten du 'gyur te} iha śarīre brahmāṇḍamuṣṇīṣāt kaṇṭhacakraparyantaṃ svargaloko bhavati vi.pra.234kha/2.35; dra. {tshangs pa'i sgo nga}*/ tshangs pa'i ri mo|brahmarekhā — {mig la tshangs pa'i ri mo shin tu phra mo skra'i tshad tsam gyi ri mo ste nag po dang dmar po'i dkyil 'khor 'byed par byed par 'gyur ro//} nayane brahmarekhā'tisūkṣmā keśapramāṇarekhā kṛṣṇaraktamaṇḍalabhedinī bhavati vi.pra.266kha/2.81. tshangs pa'i rig|vi. brahmavit — {gtsang gnas dam pa gau ta ma/} /{bram ze tshangs pa tshangs pa'i rig /mya} {ngan 'das pa tshangs pa thob//} snātako gautamo'graṇīḥ \n\n brahmavid brāhmaṇo brahmā brahmanirvāṇamāptavān \n vi.pra.156ka/3.105. tshangs pa'i rigs|1. brahmakulam — {smra mkhas rdo rje'i rigs dang ldan/} /{grags pa rdo rje'i rigs la ni/} /{rigs bzhi rigs gcig byas gang des/} /{rigs ldan tshangs pa'i rigs kyis min//} vāgmī vajrakule yena tena vajrakulī yaśaḥ \n caturvarṇaikakalkena kalkī brahmakulena na \n\n vi.pra.127ka/1, pṛ.24; {drang srong de rnams kyis tshangs pa'i rigs kyi rgyal po nyi ma'i shing rta la bos te} taiḥ ṛṣibhiḥ brahmakulo sūryaratho rājā''mantritaḥ vi. pra.130ka/1, pṛ.29 \n2. brahmakāyikaḥ, brahmakāyikadevaḥ — {tshangs pa'i rigs zhes bya ba yi/} /{lha gnyis kyis ni bskul ba na//} sa brahmakāyikākhyābhyāṃ devatābhyāṃ viro (bo li.pā.)dhitaḥ \n a.ka.231ka/25.75; dra. {tshangs ris pa/} tshangs pa'i ris|= {tshangs ris/} tshangs pa'i ris la dbang sgyur|vi. brahmakāyavaśaṃgataḥ — {gang rnams gcig dang du ma dang /} /{tshangs pa'i ris la dbang sgyur zhing /} /{nyi ma zla ba'i 'od dag kyang /} /{gang 'jig byed pa sras ma yin/} ekadhā bahudhā ye tu brahmakāyavaśaṃgatāḥ \n somabhāskarayorbhāvā (?rābhā) ye nāśenti na te sutāḥ \n\n la.a.177kha/141. tshangs pa'i lam|pā. brahmapathaḥ — {tshangs pa'i lam byams pa chen po dang snying rje chen po dang dga' ba chen po dang btang snyoms chen po la mkhas pa} mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya la.vi.5kha/7. tshangs pa'i lam la mkhas pa|vi. brahmapathakovidaḥ — {tshangs pa'i lam byams pa chen po dang snying rje chen po dang dga' ba chen po dang btang snyoms chen po la mkhas pa} mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya la.vi. 5kha/7; ma.vyu.6974 (99kha). tshangs pa'i shing|brahmadāru, vṛkṣaviśeṣaḥ — tūdastu yūpaḥ kramuko brahmaṇyo brahmadāru ca \n\n a.ko.157ka/2.4.41; brahmaṇe vaidikakarmaṇe yogyaṃ dāru brahmadāru a.vi.2.4. 41; aśvatthākṛtervṛkṣasya nāmāni a.pā.2.4.41. tshangs pa'i shing rta|nā. brahmarathaḥ, purohitaḥ — {dpag tshad brgyar ni mgyogs pa ru/} /{nyi ma gcig gis 'gro ba gang /} /{rgyal po'i glang chen mdun na 'don/} /{tshangs pa'i shing rta zhes par byin//} dadau rājagajaṃ brahmarathākhyāya purodhase \n yojanānāṃ śataṃ tūrṇamekenāhnā prayāti yaḥ \n\n a.ka.26kha/3.81. tshangs pa'i sa bon|brahmabījam — {tshangs pa'i sa bon rgyal la bsgrubs nas/} {ku thA ratsa tshin na dang bsres la nyi ma gzas zin pa na mi bskyod pa dang btag cing} brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena piṣayet he.ta.4ka/8. tshangs pa'i srin po|brahmarākṣasaḥ — {bar der skye ba snga ma ni/} /{tshangs pa'i srin po tshangs pa'i gnyen/} /{ma rungs bzod dka' skye bo ngan/} /{phrag dog drag po'i mig ces pas//} atrāntare brahmabandhuḥ prāgjanmabrahmarākṣasaḥ \n raudrākṣo nāma mātsaryakrauryadaurjanyaduḥsahaḥ \n\n a.ka.49ka/5. 25; {gdug pa zhes bya tshangs pa yi/} /{srin po bdag gi sngags kyis drangs//} mantrairmayā samākṛṣṭaḥ krūrākhyo brahmarākṣasaḥ \n a.ka.104ka/64.196. tshangs pa'i bsod nams|brāhmapuṇyatvam — {bskal par mtho ris dga' gnas phyir/} /{bzhi yi tshangs pa'i bsod nams yin//} caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṣu modanāt \n\n abhi.ko.15kha/4.124. tshangs pa'i lha|nā. brahmadevaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{tshangs pa'i lha dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…brahmadevasya ga.vyū.269ka/348. tshangs par gyur pa|= {tshangs gyur/} tshangs par 'jug pa|brāhmaṇyam — {de 'di lta ste/} {blo gros chen po 'jig rten na bstan pa la skur bar smra ba dag yod de/} {kye ma 'di dag gi dge sbyong nyid ni ci zhig yod/} {'di dag gi tshangs par 'jug pa'ang ga la yod de} tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ \n kiṃcitteṣāṃ śrāmaṇyam, kuto vā brāhmaṇyam la.a.154ka/101. tshangs par thub pa|= {tshangs pa'i thub/} tshangs par gnas pa|= {tshangs pa'i gnas pa/} tshangs par spyad pa|brahmacaryam — {de nas bcom ldan 'das kyis kun tu rgyu rab bzang la bka' stsal pa/} {dge slong tshur shog /tshangs} {par spyad pa spyod cig} tatra bhagavān subhadraṃ parivrājakamāmantrayate — ehi bhikṣo, cara brahmacaryam a.śa.113kha/103. tshangs par spyad par gnas pa|brahmacaryavāsaḥ — {gang bdag gi tshangs par spyad par gnas pa'i dge ba'i rtsa ba dang} yacca me brahmacaryavāsakuśalamūlam śi.sa.95kha/95. tshangs par spyod|= {tshangs par spyod pa/} tshangs par spyod pa|• saṃ. 1. brahmacaryam — {tshangs par spyod pa spyad par 'tshal lo//} careyaṃ brahmacaryam a.śa.167kha/156; {bdag gi skye ba zad do//} {tshangs par spyod pa la gnas so//} kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam la.a. 80ka/27; {blo gros bzang gis tshangs spyod ni/} /{brjod cing bu mo yongs ma blangs//} sumatirnāgrahītkanyāṃ brahmacaryamudāharan \n\n a.ka.228ka/89.84 \n2. brahmacārī, āśramaviśeṣaḥ — brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye \n\n āśramo'strī a.ko.180kha/2.7.4; brahma vedaḥ, tadadhyayananiyamaṃ caratīti brahmacārī a.vi.2. 7.4; {rigs ldan tshangs par spyod pa 'o//} varṇino brahmacāriṇaḥ a.ko.184ka/2.7.42 \n\n\n• vi. brahmacārī — {mgo zlum brtul zhugs chen po 'chang /} /{tshangs par spyod pa brtul zhugs mchog/} mahāvratadharo mauñjī (?mauṇḍī) brahmacārī vratottamaḥ \n vi.pra.156ka/3.105; brahmacāriṇī — {yang dag par tshangs par spyod pa rnams ni don byas pa'i phyir} samyagbrahmacāriṇīṣu kṛtārthatvāt śi.sa.93ka/93. tshangs par spyod pa nyid|brahmacāritvam — {rtag tu tshangs par spyod nyid dang /} /{'tsho ba rnam par dag nyid dang //} sadaiva brahmacāritvamājīvasya viśuddhatā \n\n abhi.a.8kha/4.48. tshangs par spyod pa bsten|= {tshangs par spyod pa bsten pa/} tshangs par spyod pa dang bcas pa|sabrahmacārī — {gcig pu tshangs pa'i brtul zhugs spyod/} /{tshangs par spyod dang bcas pa 'o//} ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ \n\n a.ko.181kha/2.7.11; samānaṃ brahmavrataṃ carantīti sabrahmacāriṇaḥ \n cara gatibhakṣaṇayoḥ a.vi.2.7.11. tshangs par spyod pa dang ldan pa|= {tshangs spyod ldan/} tshangs par spyod pa spyad|= {tshangs par spyod pa spyad pa/} tshangs par spyod pa spyad pa|• kri. 1. brahmacaryamacarat — {skye ba gzhan la bram ze 'dis/} /{bdag nyid chen po bcom ldan 'das/} /{'od srungs kyi ni bstan pa la/} /{tshangs par spyod pa sngon tshe spyad//} anyajanmani vipro'yaṃ kāśyapasya mahātmanaḥ \n brahmacaryaṃ bhagavataḥ śāsanena purā'carat \n\n a.ka.73kha/61.21 \n2. brahmacaryaṃ cariṣyati — {de na tshangs par spyod pa spyad} tatra brahmacaryaṃ cariṣyati sa. pu.56ka/99 \n\n\n• vi. cīrṇabrahmacaryaḥ — {dge ba'i rtsa ba yun ring po nas spyad pa/} {lo brgya stong mang por tshangs par spyod pa spyad pa} ciracaritakuśalamūlā bahubuddha (bahvabda bho.pā.)śatasahasracīrṇabrahmacaryāḥ sa.pu.27ka/48 \n\n\n• bhū.kā.kṛ. brahmacaryaṃ cīrṇam — {de bzhin gshegs pa de'i drung du kho mos tshangs pa'i spyod pa spyad pa} tasya me tathāgatasyāntike brahmacaryaṃ cīrṇam ga.vyū.368kha/81; uṣitaṃ brahmacaryam — {bdag gi skye ba ni zad do//} {tshangs par spyod pa ni spyad do//} {bya ba ni byas so//} kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛtaṃ karaṇīyam ta.pa.103kha/657. tshangs par spyod pa spyad par bgyi|kri. brahmacaryaṃ careyam — {bdag bcom ldan 'das kyi spyan sngar tshangs par spyod pa spyad par bgyi'o//} careyamahaṃ bhagavato'ntike brahmacaryam vi.va.132kha/1.21. tshangs par spyod pa spyad par 'tshal|kri. brahmacaryaṃ careyam—{bcom ldan 'das kyi thad du tshangs par spyod pa spyad par 'tshal lo//} careyamahaṃ bhagavato'ntike brahmacaryam a.śa.167kha/156. tshangs par spyod pa spyad zin|bhū.kā.kṛ. uṣitaṃ brahmacaryam — {tshangs par spyod pa ni spyad zin to//} uṣitaṃ brahmacaryam a.śa.113kha/103. tshangs par spyod pa spyod cig|kri. brahmacaryaṃ cara — {re zhig rab tu dang ba'i blo/} /{yid ni chags bral kho na yis/} /{tshangs spyod spyod cig} arāgeṇaiva manasā brahmacaryaṃ prasannadhīḥ \n cara tāvat a.ka.110kha/10.121. tshangs par spyod pa spyod pa|kri. brahmacaryaṃ carati — {de bzhin gshegs pa}…{sgra dbyangs mi zad par sgrogs pa'i drung du ni tshangs par spyod pa spyod pa} bhīṣmagarjitanirghoṣasvarasya tathāgatasya… antike brahmacaryaṃ carati a.sā. 422ka/238. tshangs par spyod pa ma yin pa|abrahmacārī — {tshangs par spyod pa ma yin pa tshangs par spyod par khas 'che ba} abrahmacārī brahmacāripratijñaḥ ma.vyu.9144 (126ka). tshangs par spyod pa la gnas|= {tshangs par spyod pa la gnas pa/} tshangs par spyod pa la gnas pa|• saṃ. brahmacaryavāsaḥ — {'di ltar 'di na la la bdag}… {tshangs par spyod pa la gnas pa 'dis lha'am lha gang yang rung ba dag tu gyur cig ces smon nas tshangs par spyod pa spyod par byed pa dang} yathāpīhaikatyaḥ praṇidhāya brahmacaryaṃ carati—anenāhaṃ…brahmacaryavāsena vā, devo vā syām, devānyatamo vā śrā.bhū.19kha/47; brahmacaryāvāsaḥ — {gal te de la chos gos gsum las nyung bar gyur na/} {gang la brten nas tshangs par spyod pa la gnas pa de ni yongs su gtong bar mi bya'o//} sacetpunastasya ūnaṃ tricīvaraṃ bhavet yanniśritya brahmacaryāvāsaḥ, tanna parityaktavyam bo. pa.102kha/71; brahmacaryāśramaḥ ma.vyu.2997 (53kha) \n\n\n• bhū.kā.kṛ. uṣitaṃ brahmacaryam — {bdag gi skye ba zad do//} {tshangs par spyod pa la gnas so//} kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam la.a.80ka/27. tshangs par spyod pa'i sdom pa|brahmacaryasaṃyamaḥ — {'pho ba'i bde ba la ltos pa med pa ni bsnyen pa ste/} {lus dang ngag dang sems dang tshangs par spyod pa'i sdom pa'o zhes pa'i don to//} cyavanasukhanirapekṣatā sevā, kāyavākcittabrahmacaryasaṃyama ityarthaḥ vi.pra.64kha/4.113. tshangs par spyod pa'i gnas|brahmacaryavāsaḥ — {gzhan yang sangs rgyas 'od srung gi drung la rab tu byung ste/} {des der lo khri'i bar du tshangs par spyod pa'i gnas bsrungs pa} bhūyaḥ kāśyape bhagavati pravrajito babhūva \n tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ pratipālitaḥ a.śa.246kha/226. tshangs par spyod pa'i bar chad|brahmacaryāntarāyaḥ — {na ba dang dbang med pa dang srog dang tshangs par spyod pa'i bar chad kyis 'jigs pa las gzhan pa la 'bul ba la ni nyes byas so//} duṣkṛtaṃ glānāvaśaprāṇabrahmacaryāntarāyabhītādanyasya dāne vi.sū.60kha/77. tshangs par gshegs|brahmagāmī lo.ko.1927. tshangs pas byin|nā. 1. brahmadattaḥ \ni. tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}…{tshangs pas byin la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo brahmadattāya śi.sa.94kha/94 \nii. nṛpaḥ — {dge slong dag sngon byung ba 'das pa'i dus na/} {grong khyer bA rA Na sI na rgyal po tshangs byin zhes bya ba zhig rgyal po byed de} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati a.śa.63kha/55; a.ka.289kha/37.23; dra. — {rgyal po 'gro ba drang srong mchog/} /{tshangs pas byin gyis khros byas pas/} /{dan da ka yi nags tshal tshig/} /{lo mang zhig tu rtswa ma skyes//} rājā yato (rājāyano pā.bhe.) ṛṣivaro roṣitu āsīt sa brahmadattena \n uddagdhadaṇḍakavanaṃ varṣairbahubhistṛṇa na jātā \n\n la.vi.154kha/231 \n2. brahmadattā, dārikā — {de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo ni bu mo bzang mo dang}…{tshangs pas byin dang}…{bu mo lnga brgyas bskor cing} tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā… brahmadattayā ca…pañcabhirdārikāśataiḥ parivṛtā ga.vyū. 319ka/40. tshangs spong i|=* nā. brahmasūḥ, kāmadevaputraḥ — brahmarsūṛśyaketuḥ syāt a.ko.129ka/1.1.27; brahma jñānaṃ sūte brahmasūḥ \n ṣūñ prāṇiprasave a.vi.1.1.27. tshangs spyod|= {tshangs par spyod pa/} tshangs spyod pa|= {tshangs par spyod pa/} tshangs spyod dang ldan|= {tshangs spyod ldan/} tshangs spyod ldan|brahmacārī — {de nyid las ni tshangs spyod ldan zhes pa gang zhig mchog tu mi 'gyur ba'i bde ba thob pa'o//} tattvato brahmacārī yaḥ paramākṣarasukhaprāptaḥ vi.pra.90ka/3.2; {de nas de yi lus sbyong la/} /{dge slong rnams dang mu stegs dag/} /{su yi tshangs spyod dang ldan zhes/} /{rnam par rtsod pa yang dag skyes//} tasyātha dehasatkāre bhikṣūṇāṃ saha tīrthikaiḥ \n kasya sa brahmacārīti vivādaḥ samājāyata \n\n a.ka.186kha/80.65. tshangs spyod ldan ma|vi.strī. brahmacāriṇī — {bu mo tshangs spyod ldan ma de/} /{chags bral gnyen las phyir phyogs te/} /{mar me can gyi grong khyer song //} sā kanyā brahmacāriṇī \n vairāgyādbandhuvimukhī yayau dvīpavatīṃ purīm \n\n a.ka.228kha/89.86. tshangs byin|= {tshangs pas byin/} tshangs byung|= {dbyangs can ma} brāhmī, sarasvatī — brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī \n a.ko.140kha/1.6.1; brahmaṇa iyaṃ brāhmī a.vi.1.6.1. tshangs dbang|= {tshangs pa dang brgya byin} brahmendrau — {de nas tshangs dbang nor sbyin la/} /{sogs pa'i lha rnams dag gis bskor//} atha brahmendradhanadapramukhāstridaśairvṛtaḥ \n a.ka.222kha/24.166. tshangs dbang skyong|brahmendrapālaḥ — {'jig rten na ni tshangs dbang skyong de dag/} /{bcom ldan khyod kyi 'od kyis zil du brlag//} brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā \n\n śi.sa.172ka/169. tshangs dbyangs|= {tshangs pa'i dbyangs/} tshangs dbyig|= {tshangs pa'i dbyig/} tshangs sbyin|nā. brahmadattaḥ, nṛpaḥ — {de'i tshe yul bA rA Na sI na rgyal po tshangs sbyin zhes bya ba 'byor ba dang}…{rgyal srid byed du 'jug go//} tena khalu samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca vi.va.193kha/1.68; dra. {tshangs pas byin/} tshangs ma|• saṃ. 1. brāhmī, oṣadhiviśeṣaḥ — {'dir tshangs ma zhes pa ni brah+ma daN+Di ste cha gnyis dang}…{mchog gi dbang phyug ma ni de ba dA li ste cha lnga'o zhes pa dang po'i dgod pa'o//} iha brāhmīti brahmadaṇḍī bhāga 2…parameśvarī devadālī bhāga 5 \n iti prathamapātaḥ vi.pra.148kha/3.96 2. brāhmaṇī, oṣadhiviśeṣaḥ — {bram ze mo zhes pa ni br}-{i ha tI ste cha bzhi dang}…g.{yung mo ni ma yu ri shi khA ste cha gsum mo zhes pa lnga pa dgod pa'o//} brāhmaṇīti bṛhatī bhāga 4… ḍombī mayūraśikhā bhāga 3 \n iti pañcamanyāsaḥ vi.pra.149ka/3.96 \n\n\n• nā. 1. brahmāṇī, yoginī/nāyikā — {de nas tshangs ma'i mdun gyi 'dab ma la sogs pa la sa bI}\n{tri dang pad+ma yi spyan ma dang chu skyes can ma dang blo gros ma dang ngag gi dbang phyug ma dang gA ya trI dang glog ma dang dran ma rnams} tato brahmāṇyāḥ pūrvapatrādau sāvitrī, padmanetrā, jalajavatī, buddhiḥ, vāgīśvarī, gāyatrī, vidyut, smṛtiḥ vi.pra.41kha/4. 32; {rlung du chu gter gdong ma ste tshangs ma ser mo'o//} vāyavye'bdhivaktrā brahmāṇī pītā vi.pra.40kha/4.26; {k+ShA ni tshangs ma dang k+Sha}~{M ni dpal chen mo dang k+ShaHni gzhon nu ma ste gtso mo rnams kyi sa bon no//} kṣā brahmāṇī \n kṣa˜ mahālakṣmīḥ \n kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82 \n2. brāhmī, śivaparicaryākāriṇī — {tshangs ma la sogs ma mo rnams//} brāhmītyādyāstu mātaraḥ a.ko.130ka/1.1.36; brahmaṇaḥ sambandhinī brāhmī…cāmuṇḍā iti sapta mātaraḥ a.vi.1.1.36. tshangs tshul|= {tshangs pa'i tshul/} tshangs bzangs|= {tshangs pa bzang po/} tshangs rigs|= {tshangs pa'i rigs/} tshangs ris|• nā. brahmakāyikāḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang}… {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ …ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; {'og min dang}…{tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra. 168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal} \n{chen bzhi'i ris rnams dang}…{tshangs ris rnams dang}… {'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān…brahmakāyikān …akaniṣṭhān devān gatvā a.śa.4ka/5 \n\n\n• saṃ. brahmakāyikaḥ, brahmakāyikeṣu devaḥ — {'thab bral dang}… {tshangs ris dang}…{'og min gyi lha} yāmāḥ…brahmakāyikāḥ …akaniṣṭhāśca devāḥ a.sā.141kha/81. tshangs ris kyi lha'i bu|brahmakāyikadevaputraḥ — {mi marjed kyi bdag po tshangs pa dang 'khor tshangs ris kyi lha'i bu khri nyis stong}…{dang yang thams cig go//} brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa sa.pu.3ka/2. tshangs ris pa|brahmakāyikaḥ — {tshangs ris pa dag gi nang nas shi 'phos te tshangs pa'i mdun na 'don la sogs pa gya nom snang ba la thug pa'i bar gnas gzhan bcu bzhir 'phos nas 'og min du 'jug pa yin no//} brahmakāyikebhyaścyutvā brahmapurohitādīni sudarśanāntāni caturdaśasthānāntarāṇi sañcaryākaniṣṭhān praviśati abhi.sphu.190kha/952; brāhmakāyikaḥ — {de la gang gi tshe so so'i skye bo tshang ris pa dag nas shi 'phos te/} {tshangs pa'i mdun na 'don dag gi nang du skye ba} tatra pṛthagjano yadā brāhmakāyikebhyaścyutvā brahmapurohiteṣūpapadyate abhi.sphu.172kha/917. tshangs la sdang ba|vi. brahmadviṣaḥ, vedadviṣaḥ — {tshangs la gang dag sdang ba ni/} /{sdig can rig byed las ring gnas/} /{rig byed skyon dang yon tan tshig/} /{ngo tsha med par ji ltar brjod//} ye tu brahmadviṣaḥ pāpā vedāddūraṃ bahiṣkṛtāḥ \n te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ \n\n ta.sa. 77ka/721. tshangs gshegs|= {tshangs par gshegs/} tshad|• saṃ. 1. mānam — {'jal byed mnyam byed tshad byed ces/} /{tshad kyi don ni gsum yin no/} /{'jal byed srang dang sor dang bre//} pautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam \n mānaṃ tulāṅguliprasthaiḥ a.ko.200ka/2.9.85; mīyate'neneti mānam \n tacca tulāṅguliprasthaiḥ triprakāraṃ bhavati a.vi.2.9.85; {tshangs pa'i yul sa'i tshad de rnam par gzhom pa'i don du} tadbrahmāṇḍamānavidhvaṃsanārtham vi.pra.165ka/1.10; {lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o//} dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2; {shin tu phra ba'i dbugs la sogs pas nyin mo'i tshad la sogs pa'i ngo bo nyid kyis gnas pa dang} sūkṣmatarādiśvāsadinamānādisvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ. 13; parimāṇam — {rgya che mtha' yas rab bsdus tshad du gyur pa yi/} /{rgyan rnams dag gi lam 'di nyid ni rnam par phye//} panthāḥ sa eṣa vivṛtaḥ parimāṇavṛttyā saṃhṛtya vistaramanantamalaṃkriyāṇām \n kā.ā.334kha/2.364; {chos kyi phung po gcig gi tshad ji tsam zhe na/} /{grangs brgya phrag bcu ni chos kyi phung po ste} kiṃ punarekasya dharmaskandha(sya) parimāṇam? daśaśatasaṃkhyo dharmaskandhaḥ abhi.sa.bhā.70ka/97; pramāṇam — {bya gag gi tshad ni de byed pa nyid kyi mtha'o//} kukkuṭipramāṇametat kṛtve'ntaḥ vi.sū.45ka/56; {nor 'dzin ma nyid ma lus byin nas phan pa'i slad du ni/} /{bsod nams tshad kyis dpag dang bral ba de yis yang dag thob//} dattvā'khilāṃ vasumatīṃ sa samāsasāda puṇyaṃ pramāṇakalanārahitaṃ hitāya \n\n a.ka.167ka/74.11; {de dag thams cad kyi tshe'i tshad kyang bskal pa stong phrag nyi shur mnyam par 'gyur ro//} teṣāṃ …samamevāyuḥpramāṇaṃ bhaviṣyati viṃśatikalpasahasrāṇi a.sā.400ka/226; {sred med kyi bu'i stobs kyi tshad ji tsam zhe na} kiṃ punarnārāyaṇasya balasya pramāṇam abhi. bhā.56kha/1089; prayāmaḥ — {phyogs kyi tha gru'i tshad ni 'jal ba 'dra/} /{sprin mgo nag pos mun nag spel ba bzhin//} diśāṃ pramiṇvanta iva prayāmaṃ śṛṅgairvitanvanta ivāndhakāram \n jā.mā.87kha/100; paryantaḥ — {de bzhin gshegs pa dag gis kyang tshad gzung ba'am mtha' bstan par mi nus} na śakyaṃ tathāgataireva tāvatpramāṇaṃ grahītuṃ paryanto vā nidarśayitum a.sā.432ka/243; mātrā—{de phyir de yi brjod pa yi/} /{tshad kyi dus ni rtogs par gyis/} /{tshad gnyis sam ni tshad gsum mam/} /{rang nyid kyis ni tshad gcig min//} tasmāduccāraṇaṃ tasya mātrākālaṃ pratīyatām \n dvimātraṃ vā trimātraṃ vā na varṇo mātrikaḥ svayam \n\n ta.sa.78kha/731 \n2. mātrā, akṣarāvayavaḥ — {dang po chung ngu'i tshad do//} {de nas rim pa gnyis pa la yon tan gyi dbye bas/} {drug pa a/} {bdun pa e/} {brgyad pa ar/} {dgu pa o/} {bcu pa al} prathamamṛdumātreti \n tato dvitīyaprakramo guṇabhedaḥ \n ṣaṣṭhī a, saptamī e, aṣṭamī ar, navamo o, daśamī al vi.pra.159ka/1.8 \n3. = {tshad ma} pramāṇam — {khyim bdag dag gis mthong ba ni/} /{gal te bdag gi tshig tshad na/} /{bzlog par byis pa 'di skyes pas/} /{rigs ni yongs su gdung bar 'gyur//} paśyāmyahaṃ gṛhapate pramāṇaṃ yadi madvacaḥ \n pratyutāyaṃ śiśurjātaḥ kulaṃ santāpayiṣyati \n\n a.ka.87kha/9.16 \n\n\n• u.pa. pramāṇam — {shing ta la'i tshad tsam gyi skyes pa} tālamātrapramāṇāḥ puruṣāḥ vi.va.211ka/1.85. tshad gyur|pratimānam — {mnyan yod du ni khyim gyi bdag/} /{bsod nams bshes gnyen dag gi bu/} /{grags pa'i bshes gnyen zhes bya ba/} /{grags pa can gyi tshad gyur byung //} śrāvastyāṃ puṇyamitrasya sūnurrgṛhapaterabhūt \n yaśomitra iti khyātaḥ pratimānaṃ yaśasvinām \n\n a.ka.259ka/94.2; pramāṇam — {skye bo'i mig gi rab dga' spungs pa dang /} /{dge la dga' ba'i bsod nams tshad gyur pa/} /{snang ba'i gter de mthong nas 'jig rten rnams//} praharṣarāśiṃ janalocanānāṃ puṇyapramāṇaṃ sukṛtotsavānām \n lokastamālokanidhiṃ vilokya a. ka.193kha/22.17; dra. {tshad mar gyur pa/} tshad can|1. saṃjvaraḥ, santāpaḥ — {shin tu gdung ba tshad can mtshungs//} santāpaḥ saṃjvaraḥ samau a.ko.131kha/1. 1.58; saṃjvaratīti saṃjvaraḥ \n jvara roge a.vi.1.1.58; mi.ko.146ka \n2. = {tshad ma can/} tshad can min|apramāṇatā — {khas len na yang rnam shes las/} /{tha dad pa ni tshad can min/} /{ldog pa grub pa med phyir ro//} upāye vā'pramāṇatā \n vijñānavyatiriktasya vyatirekāprasiddhitaḥ \n\n pra.vā.119ka/2.14. tshad gcig|vi. mātrikaḥ — {gang zhig rtag tu yod pa yin/} /{rang nyid kyis de tshad gcig cis/} /{de phyir de yi brjod pa yi/} /{tshad kyi dus ni rtogs par gyis/} /{tshad gnyis sam ni tshad gsum mam/} /{rang nyid kyis ni tshad gcig min//} sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam \n\n tasmāduccāraṇaṃ tasya mātrākālaṃ pratīyatām \n dvimātraṃ vā trimātraṃ vā na varṇo mātrikaḥ svayam \n\n ta.sa.78kha/731. tshad bcas|vi. sāvadhiḥ — {nges par tshad med pa skyed na/} /{ci phyir kun gyis don ma rtogs/} /{tshad bcas skyed na'ang rgyu mtshan ci//} niyatānavadhau sarvaḥ kimarthaṃ nāvadhārayet \n sāvadhāvapi ko hetuḥ ta.sa.96kha/860. tshad nyid|= {tshad ma nyid/} tshad nyid sgrub byed|vi. prāmāṇyasādhanī — {byed po bcos ma'i ngag la ni/} /{khyed kyis thog med nyid gang brjod/} /{tshad min gnyis kyi rten gyur pas/} /{de ni tshad nyid sgrub byed min//} kartṛkṛtrimavākyānāmucyate yā tvanāditā \n apramāṇadvayādhārā na sā prāmāṇyasādhanī \n\n ta.sa. 115kha/1003. tshad nyid nges|= {tshad ma nyid du nges pa/} tshad mnyam|vi. dvayasam, pratyayaviśeṣaḥ mi.ko.84ka \n tshad ltar snang|vi. pramāṇābhaḥ — {gtan tshigs shes pa tshad ltar snang/} /{tshig las chags can la sogs bzhin//} hetujñānaṃ pramāṇābhaṃ vacanādrāgitādivat \n\n pra.vṛ.265kha/6. tshad dang ldan pa|• vi. pramāṇavat—{rin po che sna bdun gyi rang bzhin gyi ra ba de dag gi mda' yab rnams ni dzam+bu chu bo'i gser las byas pa/} {mtho zhing tshad dang ldan pa} teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavanti a.sā.425kha/240; prāmāṇikaḥ — {tshad dang ldan pa'i khru phyed dang do ni bde bar gshegs pa'i mtho gang ste} prāmāṇiko hasto'dhyardhaḥ sugatavitastiḥ vi.sū.21kha/25; parimitaḥ — {dper na rdza mkhan tshad dang ldan pa'i 'jim gong las}… {tshad dang ldan pa'i bum pa byed pa bzhin no//} yathā kulālaḥ parimitānmṛtpiṇḍāt parimitaṃ ghaṭaṃ karoti ta. pa.150kha/26 \n\n\n• nā. imiḥ, buddhaḥ — {lag bzang dang} …{tshad ldan dang ci smra dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…imi kimi…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.94ka/5 \n\n\n• dra. {tshad ma dang ldan pa/} tshad 'das|vaimātraḥ, saṃkhyāviśeṣaḥ ma.vyu.7750 (110ka). tshad ldan|= {tshad dang ldan pa/} tshad nad|jūrtiḥ, vyādhiviśeṣaḥ mi.ko.52ka \n tshad pa|1. atisāraḥ, vyādhiviśeṣaḥ mi.ko.52ka 2. = {tshad/} tshad pa can|= {tshad can/} tshad pa'i bye'u|= {tshad byi'u/} tshad byi'u|cīrī — {tshad byi'u tsa tsa'i sgra grag pa'i dgon pa zhig tu phyin to//} cīrīvirāvonnāditamaraṇyaṃ pratyapadyata jā.mā.52kha/61; ma.vyu.4915 (75ka). tshad byed|pāyyam, mānam — {'jal byed mnyam byed tshad byed ces/} /{tshad kyi don ni gsum yin no//} pautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam \n a.ko.200ka/2.9.85; mīyate'neneti pāyyam \n māṅ māne \n dhātvādermakārasya pakārādeśaḥ a.vi.2.9.85; mi.ko.23ka \n tshad ma|• saṃ. 1. pramāṇam — {khyod kyi spyod la tshangs pa'ang rjes su yi rang 'os/} /{khyod ni legs pa tshad ma'i nang na tshad ma mchog//} brahmā'pi te caritamabhyanumantumarhaḥ sādhupramāṇaparamatra bhavān pramāṇam \n\n jā.mā.63ka/73 \n2. pramā — {ngo bo rtogs pa tsam gyis ni/} /{shes pa thams cad tshad mar 'gyur//} svarūpabodhamātreṇa sarvaṃ jñānaṃ bhavet pramā \n pra.a.3ka/4 \n3. = {tshad ma nyid} prāmāṇyam — {smra ba po yi byed pa'i yul/} /{don gang blo la rab gsal ba/} /{sgra ni de la tshad ma yin//} vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate \n prāmāṇyaṃ tatra śabdasya pra.a.6ka/7; mānatā — {sgro 'dogs rnam par bcad pa yi/} /{yul can nyid kyis tshad ma yin//} na samāropavicchedaviṣayatvena mānatā \n ta.sa.48ka/475; \n\n\n• pā. pramāṇam 1. samyagjñānam — {tshad ma slu med can shes pa//} pramāṇamavisaṃvādi jñānam pra.vā.107kha/1.3; {tshad ma gnyis kyis ni mngon sum dang rjes su dpag pa gnyis kyis so//} pramāṇābhyāṃ pratyakṣānumānābhyām ta.pa.302ka/1063; mānam — {rjes dpag la sogs tshad ma med/} /{gnod phyir rab rib can sogs bzhin//} nānumānādimānaṃ syād bādhātastaimirādivat \n\n ta.sa.18kha/201 \n2. (tī.da.) pramāṇam, padārthabhedaḥ — {tshig gi don bcu drug /tshad} {ma} …{chad pa'i gnas} ṣoḍaśa padārthaḥ—pramāṇam…nigrahasthānam ma.vyu.4526 (70kha). tshad ma kun las btus pa|nā. pramāṇasamuccayaḥ, granthaḥ — {tshad ma kun las btus pa zhes bya ba'i rab tu byed pa} pramāṇasamuccayanāmaprakaraṇam ka.ta.4203. tshad ma grub pa|pramāṇasiddhiḥ lo.ko.1928. tshad ma 'god|= {tshad ma 'god pa/} tshad ma 'god pa|kri. pramāṇayati — {de la re zhig tshu rol mdzes pa tshad ma 'god pa ni rang gi don gyi rjes su dpag pa ni tshad ma ma yin te/} {tshul gsum pa'i rtags sngon du 'gro ba can yin pa'i phyir log pa'i shes pa bzhin no//} tatra tāvaccārvākāḥ pramāṇayanti — svārthānumānaṃ pramāṇaṃ na bhavati; trirūpaliṅgapūrvatvāt, mithyājñānavat ta.pa.36ka/520. tshad ma 'god par byed|kri. pramāṇayati — {de'i phyir gsal ba zhes bya ba la sogs pa sgra mi rtag pa nyid du sgrub par byed pa la tshad ma 'god par byed do//} ata ityādinā śabdānityatvasādhane pramāṇayati ta.pa.188kha/839. tshad ma lnga|pramāṇapañcakam — {gang zhig tshad ma lnga dang bral ba'i rang bzhin dngos po} \n{med pa'i tshad mas yul du byas pa'i rang bzhin de ni mkhas pa rnams kyis med pa'i} \n{spyod yul du 'jug pa yin te/} {dper na nam mkha'i pad+ma lta bu'o//} \nyaḥ pramāṇapañcakavirahasvabhāvābhāvapramāṇaviṣayīkṛtavigrahaḥ sa viduṣāmabhāvavyavahāragocaratāmevāvatarati, yathā gagananalinam ta.pa.259ka/988; {dngos po gang zhig ngo bo la/} /{tshad ma lnga po ma bskyed pa'i/} /{dngos yod rtogs phyir de la ni/} /{dngos po med pa'i tshad ma nyid//} pramāṇapañcakaṃ yatra vasturūpe na jāyate \n vastusattāvabodhārthaṃ tatrābhāvapramāṇatā \n\n ta.sa.60ka/573. tshad ma lnga po|= {tshad ma lnga/} tshad ma can|vi. pramāṇakaḥ — {de'i tshad ma can gyi skyes bu rnams kyang mngon par mtho ba dang nges par legs pa dag la yang dag par sbyar nas} tatpramāṇakān puruṣān abhyudayaniḥśreyasābhyāṃ ca yojayitvā he.bi.253kha/71; prāmāṇikaḥ — {nges par sbyor ba'i tshad ma can ni nges par sbyor ba rtogs pa tsam gyis 'jug pa yin no zhe na} niyogaprāmāṇikā hi niyogapratipattimātrataḥ pravartante pra.a.6kha/8; {des na thabs nges na zhing pa la sogs pa bzhin tshad ma can 'jug pa yin no zhe na} tata upāyaniścaye sati kṛṣīvalādivat prāmāṇikāḥ pravartantām pra.a.23ka/26. tshad ma mchis|vi. aprameyam — {khyod kyi rang gi ngo bo nyid/} /{tshad ma mchis la bsam mi khyab/} /{bstan min grangs kyang ma mchis pa/} /{khyod bdag nyid kyis mkhyen lags grang //} ameyamasaṃkhyeyamacintyamanidarśanam \n svayamevātmanā''tmānaṃ tvameva jñātumarhasi \n\n śa.bu.116ka/151; apramāṇam lo.ko.1928. tshad ma nyid|prāmāṇyam — {'o na de ltar na gal te lta ba'i shes pa las phyis yang nas yang du ji snyed rtogs pa de tshad ma nyid yin na} evaṃ tarhi yadyālocanājñānādūrdhvaṃ punaḥ punaryāvānadhigamastasya prāmāṇyam ta.pa.13ka/472; pramāṇatvam — {don byed pa dang rjes 'brel bas/} /{tshad ma nyid du rnam par bzhag//} arthakriyānurodhena pramāṇatvaṃ vyavasthitam \n\n pra.vā.120kha/2.58; {ltos pa dang bcas tshad nyid ni/} /{la lar yang ni gzhag byas min//} sāpekṣaṃ hi pramāṇatvaṃ na vyavasthāpyate kvacit \n ta.sa.102kha/905; mānatvam—{tshul gsum par rtags sngon 'gro nyid/} /{nges par mi slu'i mtshan nyid can/} /{mtshan nyid de ldan tshad ma nyid//} trirūpaliṅgapūrvatvaṃ nanu saṃvādilakṣaṇam \n tallakṣaṇaṃ ca mānatvam ta.sa.54ka/523; pramāṇatā — {blo ni tshad ma nyid/} /{blang dang dor bya'i dngos po yi/} /{'jug la de gtso yin phyir dang //} dhīpramāṇatā \n pravṛttestatpradhānatvāt heyopādeyavastuni \n\n pra.vā. 107kha/1.5; mānatā—{skyon bcas rgyu yis bskyed byas pa'i/} /{dogs pas dang po tshad nyid du/} /{rtogs par mi 'gyur} duṣṭakāraṇajanyatvaśaṅkayā nādhigamyate \n mānatā''dyasya ta.sa.109ka/953. tshad ma nyid nges|= {tshad ma nyid du nges pa/} tshad ma nyid du 'gyur|kri. syāt pramāṇatā — {lan cig skyes nas 'jig pa yi/} /{don ni tshad ma nyid du 'gyur//} sakṛjjātavinaṣṭe ca syādevārthe pramāṇatā \n ta.sa. 112ka/970. tshad ma nyid du nges pa|prāmāṇyaniścayaḥ — {rnam par dag pa'i rgyus bskyed phyir/} /{de ni tshad ma nyid du nges//} viśuddhakāraṇotpādāt tvasyāḥ prāmāṇyaniścayaḥ \n ta.sa. 109ka/952; {de ni gzhan las ni/} /{tshad ma nyid nges de ltar 'gyur//} evaṃ ca parasmāt te bhavet prāmāṇyaniścayaḥ ta.sa.109ka/953; prāmāṇyaniścitiḥ — {yul dus mi yi gnas skabs kyi/} /{dbye ba la ni ltos nas su/} /{tshad ma nyid nges rtogs na yang /} /{gsal bar gzhan las tshad nyid nges//} deśakālanarāvasthābhedāpekṣāprakalpite \n prāmāṇyaniścaye'nyasmād vyaktaṃ prāmāṇyaniścitiḥ \n\n ta.sa.110ka/958. tshad ma nyid ma yin|= {tshad ma nyid min/} tshad ma nyid min|aprāmāṇyam — {tshad ma nyid min ldog pa'i phyir/} /{rig byed skyes bus ma byas nyid//} aprāmāṇyanivṛttyarthā vedasyāpauruṣeyatā \n ta.sa.88kha/805. tshad ma nyid las skyes pa|vi. prāmāṇyajātaḥ — {thos pa las byung ba'i shes rab ni yid ches pa'i lung tshad ma nyid las skyes pa'i nges pa yin no//} āptavacanaprāmāṇyajātaniścayā śrutamayī (prajñā) abhi.bhā.8ka/892. tshad ma dang ldan pa|vi. prāmāṇikaḥ — {rtogs pa dang ldan pa ma rmongs pa ni tshad ma dang ldan pa'i don la bka' lung rtsam bsgoms pa ma yin no//} na hi prāmāṇike'rthe ājñāmātradāyī prekṣāvān vaktā'mūḍho vā pra.a.101ka/109; prāmāṇikī — {bdag med par lta ba nyid las rnam pa gzhan ni tshad ma dang ldan pa med do//} nairātmyadarśanādeva mokṣo nānyā gatiḥ prāmāṇikī pra.a.148ka/158; sapramāṇakaḥ — {gcig pu de nyid kun mkhyen mgon/} /{de ni tshad ma dang ldan yin//} sa ekaḥ sarvavinnātha ityetat sapramāṇakam \n\n ta.sa.133ka/1130. tshad ma drug|ṣaṭ pramāṇāni — {de bzhin tshad ma drug gis gang /} /{gzhal bya drug ni rtogs par byed//} tathā ṣaḍbhiḥ pramāṇairyaḥ ṣaṭprameyavivekavān \n ta.sa.114ka/991. tshad ma ldan pa|= {tshad ma dang ldan pa/} tshad ma gnas pa|mānasaṃśritiḥ — {gzhan las tshad ma gnas pa na/} /{thug pa med par mi 'gyur te//} na cānavasthitiprāptiranyato mānasaṃśritau \n ta.sa.107kha/942. tshad ma rnam 'grel|nā. pramāṇavārttikam, granthaḥ — {tshad ma rnam 'grel gyi tshig le'ur byas pa} pramāṇavārttikakārikā ka.ta.4210. tshad ma rnam 'grel gyi rgyan|nā. pramāṇavārttikālaṅkāraḥ, granthaḥ — {tshad ma rnam 'grel gyi rgyan las bsgrub pa dang bsgom pa la sogs pa rnam par 'grel pa ste dang po'o//} pramāṇavārttikālaṅkāre vidhibhāvanādi vārttikaṃ prathamam pra.a.18kha/21. tshad ma rnam par gtan la dbab pa|nā. pramāṇaviniścayaḥ, granthaḥ — {gzhan yang tshad ma rnam par gtan la dbab par dpyad zin to//} ityetacca vicāritaṃ pramāṇaviniścaye he.bi.250ka/66. tshad ma rnam par gzhag pa|pramāṇavyavasthā—{tshad ma rnam par gzhag pa ni dngos po la brten pa can nyid yin pa'i phyir ro//} vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ he. bi.239kha/53; pramāsthitiḥ — {tshad ma rnam par gzhag pa dngos po'i rang bzhin dang 'brel pa'i gnas skabs yin pa na} vastusvabhāvapratibaddhāyāṃ pramāsthitau prakṛtāyām ta.pa.243kha/959. tshad ma phul du phyin pa|pramāṇātiśayaḥ — {thams cad mkhyen pa dang yid ches pa de gnyis kyi rtags su gyur pa'i tshad ma phul du phyin pa ni rtags kyi bdag nyid tshad ma'i bye brag go//} sarvajñatā ca āptatā ca tayorliṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ nyā.ṭī.89ka/245. tshad ma byed|= {tshad mar byed pa/} tshad ma byed pa|= {tshad mar byed pa/} tshad ma ma yin|= {tshad ma ma yin pa/} tshad ma ma yin pa|1. apramāṇam — {don byed pa rtogs pa de yang tshad ma'am tshad ma ma yin par 'gyur} so'pyarthakriyādhigamaḥ pramāṇamapramāṇaṃ vā pra.a.2kha/4; {rig byed kyis don rtogs byed kyang /} /{bdag la tshad ma min de ltar//} mamāpramāṇamityevaṃ vedo'rthaṃ bodhayannapi \n ta.sa. 77ka/720; na pramāṇam—{dus gzhan dang ldan pa 'dzin pa yang dus gzhan dang ldan pa'i dngos po la tshad ma ma yin no//} kālāntarayuktagrāhi ca na kālāntaravati vastuni pramāṇam nyā.ṭī.38kha/25; amānam — {de'i tshig tshad ma yin nam ci/} /{yang na tshad ma min te yin//} kimasya vacanaṃ mānaṃ kiṃ vā'mānamathāpyadaḥ \n ta.sa. 111ka/964 \n2. apramā — {de srid 'khrul pa'i rgyu yis ni/} /{dang po tshad min dogs pa skye//} tāvadādye'pramāśaṅkā jāyate bhrāntihetutaḥ \n\n ta.sa.108ka/943 \n3. = {tshad ma ma yin pa nyid} apramāṇatā — {de yang de nyid dang mtshungs phyir/} /{de'i ngag tshad ma ma yin zhing //} tasya tenaiva tulyatvāt tadvākyasyāpramāṇatā \n ta.sa.115kha/1002; {'dir ni yid ches skyes bu med/} /{des na rig byed tshad ma min//} na cāptaḥ puruṣo'trāsti tena vedāpramāṇatā \n\n ta.sa.85ka/783; aprāmāṇyam — {'das ma thag brjod rigs pa ni/} /{rig byed tshad ma min pa'i rgyu//} anantaroditaṃ nyāyaṃ vedāprāmāṇyakāraṇam \n ta.sa.89ka/810; {tshad ma ma yin pa ni don med pa nyid la brjod kyi} asadarthatvameva hyaprāmāṇyamucyate nyā.ṭī.71kha/186; na mānatā — {gal te the tshom skye ba'i phyir/} /{mi slu ba yi shes pa 'am/} /{rgyu yi dag pa ma nges na/} /{de tshe rig byed tshad ma min//} yadi saṃvādivijñānaṃ na vā hetuviśuddhatā \n niścitā saṃśayotpattestadā vede na mānatā \n\n ta.sa.112ka/969. tshad ma ma yin pa nyid|aprāmāṇyam — {tshad ma ma yin nyid ldog phyir/} /{rig byed skyes bus ma byas nyid//} aprāmāṇyanivṛttyarthā vedasyāpauruṣeyatā \n ta.sa.76kha/717; {ltos pa med pa gcig kho na/} /{tshad min nyid kyi rgyu mtshan yin//} anapekṣatvamevaikamaprāmāṇyanibandhanam \n ta.sa. 103kha/911; apramāṇatā—{mi 'dod pa dang zhe sdang gis/} /{tshad ma min pa nyid mi 'gyur//} dveṣādasammatatvādvā na ca syādapramāṇatā \n ta.sa.77ka/721; apramāṇatvam — {gang phyir tshad ma tshad gzhan gyis/} /{ji ltar sgrub par mi byed pa/} /{de ltar tshad min nyid kyis ni/} /{tshad min gzhan las grub pa min//} pramāṇaṃ hi pramāṇena yathā nānyena sādhyate \n na sidhyatyapramāṇatvamapramāṇāt tathaiva hi \n\n ta.sa.104kha/920. tshad ma ma yin pa las skyes pa|vi. apramāṇajaḥ — {dngos po rnams skye ba med do snyam pa'i nges pa 'di tshad ma las skyes pa zhig gam/} {'on te tshad ma ma yin pa las skyes pa zhig yin grang} anutpannā bhāvā iti kimayaṃ pramāṇajo niścaya utāpramāṇajaḥ pra.pa.18kha/19. tshad ma ma yin pa'i bdag nyid|vi. aprāmāṇyātmikaḥ, o kā — {tshad ma ma yin pa'i bdag nyid kyi nus pa} aprāmāṇyātmikā śiktiḥ ta.pa.223kha/916. tshad ma ma yin par 'thad pa|vi. apramāṇopapannaḥ — {rig byed kyi don las ldog pa'i bdag med pa la sogs pa khyod la tshad ma ma yin par 'thad pa} vedārthaviparītā nairātmyādayo bhavanmatenāpramāṇopapannāḥ ta.pa.214ka/898. tshad ma min|= {tshad ma ma yin pa/} tshad ma min nyid|= {tshad ma ma yin pa nyid/} tshad ma min pa|= {tshad ma ma yin pa/} tshad ma min pa nyid|= {tshad ma ma yin pa nyid/} tshad ma med|= {tshad ma med pa/} tshad ma med pa|• kri. na mānaṃ syāt — {rjes dpag la sogs tshad ma med/} /{gnod phyir rab rib can sogs bzhin//} nānumānādimānaṃ syādbādhātastaimirādivat \n\n ta.sa.18kha/201 \n\n\n• saṃ. 1. pramāṇābhāvaḥ — {de ni mi shes pa'i rgyu can yin te/} {shes par byed pa'i tshad ma med pa'i phyir ro//} so'jñānahetukaḥ; jñāpakapramāṇābhāvāt ta.pa. 132kha/715; apramāṇakam — {gang dag dad pa dang ldan pa de dag la tshad ma med pa 'di brjod pa ni mdzes par 'gyur gyi} ye śraddhālavastān pratīdamapramāṇakamupavarṇyamānaṃ śobheta ta.pa.275kha/1019 \n2. pramābhāvaḥ — {des na tshad ma med na yang /} /{kun mkhyen the tshom 'gyur ba'i mchog//} tatpramābhāvato'pyastu sarvajñe saṃśayo varam \n\n ta.sa.120kha/1042; {tshad ma med pas dngos po rnams/} /{dngos po med par rtogs par byed//} pramābhāvācca vastūnāmabhāvaḥ sampratīyate \n ta.sa.60kha/574 \n3. apramāṇatā — {rigs kyi bu khyod nged kyi lus tshad med pa dang} …{la ltos} api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca da.bhū.241ka/43 \n\n\n• vi. apramāṇam — {lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43; {shes par bya ba tshad med pa yongs su brtags pa'i blos} apramāṇajñeyavicāritayā buddhyā da.bhū.261kha/55; apramāṇakam — {bstan na tshad ma med pa'i brjod par bya ba la sogs pa la the tshom skye la} ukteṣu tvapramāṇakeṣvapyabhidheyādiṣu saṃśaya utpadyate nyā. ṭī.37ka/13; aprāmāṇikī — {tshad ma med par mi 'grub ste//} na cāprāmāṇikī siddhiḥ ta.sa.6ka/83; niḥpramāṇikā — {tshad ma med par ni dogs pa ma yin no//} nā''śaṅkā niḥpramāṇikā pra.a.134ka/143. tshad ma med pa can|vi. apramāṇakam — {de yang ma mthong ba na nam zhig byung bar gyur to zhes 'dod pa gang yin pa de ni tshad ma med pa can zhes bya ba lhag ma'o//} sa cādṛṣṭaḥ san kadāpyāsīditīṣyate yattadapramāṇakamiti śeṣaḥ ta.pa.132kha/715; niṣpramāṇakam — {de la kun mkhyen gcig 'ga' zhig/} /{zhes bya de ni tshad med can//} tatraikaḥ sarvavit kaścidityevaṃ niṣpramāṇakam \n\n ta. sa.119ka/1024. tshad ma smra ba|pramāṇavādaḥ mi.ko.94ka \n tshad ma gtso bo|= {mngon sum} jyeṣṭhapramāṇam, pratyakṣam — {tshad ma gtso bo brtan pa yis/} /{nges par bzung ba'i don nyid la/} /{cig shos stobs chung dag gis phyis/} /{bzlog par su zhig zhen par byed//} ko hi jyeṣṭhapramāṇena dṛḍhenārthe'vadhārite \n durbalairitaraiḥ paścādadhyavasyedviparyayam \n\n ta.sa.18ka/200. tshad ma mdzad pa|bhū.kā.kṛ. pramāṇitam—{slob dpon phyogs kyi glang po'i zhal snga nas}…{zhes tshad ma mdzad pa la} ityācāryadiṅnāgapādaiḥ pramāṇite ta.pa.33ka/514. tshad ma gzhan|pramāṇāntaram — {rnam par shes pa skyed pa na'ang /} /{ji srid rgyu yi dag pa nyid/} /{tshad ma gzhan gyis ma rtogs pa/} /{de srid don ni nges gzung min//} samutpanne'pi vijñāne na tāvadavadhāryate \n yāvat kāraṇaśuddhatvaṃ na pramāṇāntarād gatam \n\n ta.sa.109ka/950; pramāntaram — {'di ltar de med pa 'di ni/} /{khyed phyogs dngos med ces bya ba'i/} /{tshad ma gzhan yin bdag gzhung la/} /{mi dmigs zhes bya'i rjes dpag yin//} tathā hi tadabhāvo'yamabhāvākhyaṃ pramāntaram \n tvatpakṣe'nupalambhākhyamanumānaṃ tu manmate \n\n ta.sa.109ka/953. tshad ma yin|1. pramāṇam — {phrad par byed pa'i shes pa ni tshad ma yin no//} prāpakaṃ jñānaṃ pramāṇam nyā.ṭī.45kha/79; {phyin ci ma log pa'i shes pa ni tshad ma yin la} avitathaṃ jñānaṃ pramāṇam ta.pa.132ka/714 \n2. = {tshad ma ma yin pa/} tshad ma yang dag pa yin pa|vi. pramāṇabhūtaḥ — {gal te bcom ldan 'das tshad ma yang dag pa yin pas don ci yod de} nanu pramāṇabhūtena bhagavatā ko'rthaḥ pra.a.5kha/7. tshad ma yin pa|1. = {tshad ma yin/} 2. = {tshad ma ma yin pa/} tshad ma la rag las pa|vi. pramāṇādhīnaḥ — {gzhal bya rtogs pa ni tshad ma la rag las pa yin la} pramāṇādhīno hi prameyādhigamaḥ pra.a.2ka/3; {de ni tshad ma la rag las/} /{de yang rang las gnas pa min//} pramāṇādhīnametaddhi svatastaccāpratiṣṭhitam \n\n ta.sa.109kha/955. tshad ma las skyes pa|vi. pramāṇajaḥ — {dngos po rnams skye ba med do snyam pa'i nges pa 'di tshad ma las skyes pa zhig gam/} {'on te tshad ma ma yin pa las skyes pa zhig yin grang} anutpannā bhāvā iti kimayaṃ pramāṇajo niścaya utāpramāṇajaḥ pra.pa.18kha/19. tshad ma log pa tsam gyi bdag nyid|pā. (tī.da.) pramāṇanivṛttimātrātmakaḥ, abhāvabhedaḥ — {gzhon nu ma len gyis dngos po med pa rnam pa gsum brjod de/} {bdag yongs su ma gyur pa ni gcig go/} /{dngos po'i khyad par gzhan shes pa ni gnyis pa}… {tshad ma log pa tsam gyi bdag nyid ni gsum pa} kumārilena trividho'bhāvo varṇitaḥ \n ātmano'pariṇāma ekaḥ \n padārthāntaraviśeṣajñānaṃ dvitīyaḥ… pramāṇanivṛttimātrātmakastṛtīyaḥ ta.pa.62kha/577. tshad ma gsum can|vi. tripramāṇakaḥ — {don gyis go bas rtogs 'gyur te/} /{tshad ma gsum can 'brel pa'o//} arthāpattyā'vabudhyante sambandhaṃ tripramāṇakam \n\n ta.sa. 96kha/861. tshad ma'i bstan bcos|pramāṇaśāstram lo.ko.1930. tshad ma'i gnod dkrugs|vi. pramābādhākulam—{gang dag tshad ma'i spyod yul la'ang /} /{tshad ma'i gnod dkrugs tshig brjod na/} /{de dag dbang po las 'das pa'i/} /{shes pa'i nus ldan ring bar 'gyur//} pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ \n teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ \n\n ta.sa.122ka/1062. tshad ma'i phreng ba|pramāṇamālā—{ci ste zhes bya ba la sogs pas ku mA ra ri la nyid kyi tshad ma'i phreng ba 'chad pa yin te} athetyādinā kumārilasyaiva pramāṇamālāmāha ta.pa. 127ka/704. tshad ma'i bya ba|pramāṇavyāpāraḥ — {de ltar na don rtogs par 'gyur ba'i phyir tshad ma'i bya ba rdzogs pa yin no//} tathā ca satyarthādhigamāt samāptaḥ pramāṇavyāpāraḥ nyā.ṭī.37kha/19. tshad ma'i 'bras bu|pā. pramāṇaphalam — {de bas na don rtogs pa kho na tshad ma'i 'bras bu yin la} ata eva cārthādhigatireva pramāṇaphalam nyā.ṭī.37kha/19; {shes pa 'di'i gdon mi za bar bya ba gang byas na don dang phrad par byed pa'i las su bya ba 'ba' zhig yod pa yin la/} {gang rjes su bsgrubs pas shes pa phrad byed du gyur pa de nyid kyang tshad ma'i 'bras bu yin no//} asya jñānasyāsti kaścidavaśyakartavyaḥ prāpakavyāpāro yena kṛtenārthaḥ prāpito bhavati \n sa eva ca pramāṇaphalam, yadanuṣṭhānāt prāpakaṃ bhavati jñānam nyā.ṭī.45kha/79. tshad ma'i 'bras bu tha dad par smra ba|vi. bhinnapramāṇaphalavādī—{tshad ma'i 'bras bu tha dad par smra ba rnams la sangs rgyas pas}…{zhes smras so//} bhinnapramāṇaphalavādinaṃ prati bauddhenoktam…iti ta.pa.20kha/488. tshad ma'i 'bras bu rnam par gzhag pa|pramāṇaphalavyavasthā — {zhes bya ba la sogs pas bskyed par bya ba dang skyed par byed pa'i ngo bos tshad ma'i 'bras bu rnam par gzhag pa byas pa} ityādinā…utpādyotpādakabhāvena pramāṇaphalavyavasthā kṛtā ta.pa.21ka/489. tshad ma'i 'bras bu la log par rtogs pa|pramāṇaphalavipratipattiḥ — {tshad ma'i 'bras bu la log par rtogs pa bsal ba'i phyir/} {'di la zhes bya ba la sogs pa smos te} pramāṇaphalavipratipattinirākaraṇāyāha—viṣayetyādi ta.pa.20ka/487. tshad ma'i mtshan nyid|pramāṇalakṣaṇam — {de las 'di ni don dam pa'i tshad ma'i mtshan nyid yin la} tatra pāramārthikapramāṇalakṣaṇametat pra.a.26kha/30; pramāṇasya lakṣaṇam — {'di ni tha snyad pa'i tshad ma'i mtshan nyid yin pas} sāṃvyavahārikasyedaṃ pramāṇasya lakṣaṇam ta.pa.239ka/949. tshad ma'i yul|pā. pramāṇasya viṣayaḥ — {tshad ma'i yul ni rnam pa gnyis te/} {gang zhig rnam par bskyed pa ste gzung bar bya ba dang /} {gang zhig zhen par bya ba ste thob par bya'o//} dvividho hi viṣayaḥ pramāṇasya—grāhyaśca yadākāramutpadyate, prāpaṇīyaśca yamadhyavasyati nyā.ṭī. 44kha/71. tshad ma'i rig pa|pramāṇavidyā, hetuvidyā mi.ko.24kha \n tshad mar gyur pa|vi. pramāṇabhūtaḥ — {tshad mar gyur pa'i skyes bus byas pa nyid tshad ma'i rgyur khas blang bar bya'i} pramāṇabhūtapuruṣakṛtatvameva prāmāṇyakāraṇamāsthīyatām ta.pa.170ka/797; prāmāṇikaḥ — {tshad mar gyur pa rnam par dag pa'i phyir nyan thos dang rang sangs rgyas kyi sems med pa} apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhyai śi.sa.150ka/145. tshad mar 'gyur|kri. 1. pramāṇībhavati — {mngon sum dang 'gal na rjes su dpag pa tshad mar 'gyur ba ma yin te} na cānumānaṃ pratyakṣavirodhe pramāṇībhavati ta.pa.138ka/727 \n2. pramāṇaṃ syāt—{de'i phyir blo ni tshad mar 'gyur/} /{de las gzhan blo dang 'brel phyir//} dhīstatpramāṇaṃ syāt tadanyamatisaṅgateḥ ta.sa.112ka/971. tshad mar 'gyur ba|= {tshad mar 'gyur/} tshad mar nges pa'i don can|pā. prāmāṇyaniścayārthā, pravṛttibhedaḥ — {'jug pa ni rnam pa gnyis te/} {don byed pa'i don can dang tshad mar nges pa'i don can no//} dvividhā hi pravṛttiḥ—arthakriyārthā, prāmāṇyaniścayārthā ca ta.pa.238kha/947. tshad mar bya|kṛ. pramāṇayitavyam — {de'i phyir gdon mi za bar skul bar byed pa tshad mar bya'o//} ato'vaśyaṃ codanā pramāṇayitavyā ta.pa.131kha/713. tshad mar bya dgos|kṛ. pramāṇayitavyaḥ — {grub pa'i mtha' ni tshad mar bya dgos so//} siddhāntastu pramāṇayitavyaḥ abhi.bhā.234ka/788. tshad mar byas|= {tshad mar byas pa/} {tshad mar byas nas} pramāṇīkṛtya — {ni chos nyid tshad mar byas nas blta bar bya ste} iti draṣṭavyaṃ dharmatāṃ pramāṇīkṛtya ra.vyā.112ka/73. tshad mar byas pa|vi. pramāṇīkṛtam — {'jig rten na ni res 'ga' dpang po'i rgol ba dang phyir rgol gnyis kyi tshad mar byas pa'i tshig gis rgyal ba'am pham par 'gyur la} kadāciddhi loke arthipratyarthibhyāṃ pramāṇīkṛtasya sākṣiṇo vacanena jayo bhavati parājayo vā pra.pa.11kha/11. tshad mar byed|= {tshad mar byed pa/} tshad mar byed pa|• kri. pramāṇīkaroti — {gang dag gang zag tshad mar byed pa} ye pudgalaṃ pramāṇīkurvanti ma.ṭī. 190ka/4; pramāṇīkriyate — {de la gal te ma bag mar len pa la sogs pa'i nye bar bstan pa tshad mar byed na} tatra yadi mātṛvivāhādyupadeśaḥ pramāṇīkriyate ta.pa. 288ka/1038; pramāṇayati—{'dir yang tshad ma byed de/} {gang zhig gang gi rnam pa dang ldan pa de dag ni de'i rang bzhin yin te} atra ca pramāṇayanti — ye yadākārānusyūtāste tanmayāḥ ta.pa.184kha/86 \n\n\n• vi. pramātā — {tshad ma byed pa kun zhes bya ba la sogs pa smos te} āha —sarvapramātṛsambaddhetyādi ta.pa.261kha/993. tshad mar mi 'gyur|kri. na pramāṇaṃ syāt — {de lta na blta ba'i shes pa de yang mig dang 'brel pa la sogs pa'i stobs las skyes pa'i phyir tshad mar mi 'gyur ro//} tathā sati tadapyālocanājñānaṃ cakṣuḥsannikarṣādi(sāmarthyādi)ti na syāt pramāṇam pra.a.18kha/21; naiva prāmāṇyaṃ syāt — {gzhan du mi shes the tshom dang /} /{phyin ci log dang rjes 'brel can/} /{skyes bu byed po yin na 'di/} /{gzhan bzhin tshad mar mi 'gyur ro//} anyathājñānasandehaviparyāsānuṣaṅgiṇi \n puṃsi kartari naivāsya prāmāṇyaṃ syāt tadanyavat \n\n ta.sa.114ka/988. tshad mar mi byed|kri. na pramāṇaṃ karoti—{de dag ni gzhung 'di tshad mar mi byed pa nyid do//} na vaita evaṃ granthaṃ pramāṇaṃ kurvanti abhi.bhā.86kha/1203. tshad mar mi rung ba'i skyon|aprāmāṇyadoṣaḥ — {gang gi tshe dbang po'i rnam par shes pa'i yul las yid kyi rnam par shes pa'i yul gzhan yin pa de'i tshe bzung zin pa 'dzin pas tshad mar mi rung ba'i skyon yod do zhes bya ba bsal ba yin no//} yadā cendriyajñānaviṣayādanyo viṣayo manovijñānasya tadā gṛhītagrahaṇādāsañjito'prāmāṇyadoṣo nirastaḥ nyā.ṭī.43ka/61. tshad mar smra|= {tshad mar smra ba/} tshad mar smra ba|vi. pramāṇavādī — {spyir mi dmigs pa'i tshad mar smra ba la/} {mi dmigs pa las med pa nyid du rigs pa ma yin nam} anupalambhādabhāva eva yuktaḥ sāmānyenānupalambhapramāṇavādinaḥ pra.a.16ka/18. tshad mar rung ba|vi. prāmāṇikaḥ — {tshad mar rung ba'i zla grogs} prāmāṇikāḥ sahāyakāḥ abhi.sa.bhā.112kha/151. tshad mar rung ba'i zla grogs|prāmāṇikā sahāyakāḥ — {tshad mar rung ba'i zla grogs ni gang dag gi tshig smra ba dang phyir rgol ba gnyi gas mi gcod pa'o//} prāmāṇikāḥ sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ abhi.sa.bhā.112kha/151; ma.vyu.7607 (108kha); mi. ko.97ka \n tshad mas 'thad pa|vi. pramāṇopapannaḥ — {gang yang kho bo cag lta bus tshad mas 'thad pa'i don 'dzin pa nyid kyis rigs pa kho na don du gnyer ba} ye tu punarasmadvidhāḥ pramāṇopapannārthagrāhitayā yuktimeva prārthayante ta.pa. 276ka/1020. tshad mas dag pa|vi. pramāṇaśuddhaḥ — {tshad mas dag pa'i don 'dzin pa'i phyir mi slu ba yin no//} pramāṇaśuddhārthagrāhitvācca saṃvādakam nyā.ṭī.44ka/70. tshad mas gnod pa|• saṃ. pramāṇabādhā — {de ltar na 'o na bstan bcos kyi don spangs nas rang nyid 'dod pa'i don bsgrub pa la yang /} {gal te tshad mas gnod na} evantarhi svayamiṣṭārthasādhane'pi śāstrārthaṃ parityajya yadi pramāṇabādhā pra.a.167ka/516 \n\n\n• vi. pramāṇabādhitam — {de lta bas na khyad par can gyi yul can gyi blo yin zhing yang rtog pa yang ma yin no zhes tshad mas gnod pa khas len pa na khyod kyi 'di gzu lums yin no//} tasmād viśiṣṭaviṣayo bodho'tha ca kalpanā nāstīti sāhasametadbhavatāṃ pramāṇabādhitamabhyupagacchatām ta.pa.10ka/465. tshad min|= {tshad ma ma yin pa/} tshad min go 'phang|aprāmāṇyapadam — {de phyir de 'dra'i smra po la/} /{thog ma med nyid brtags pa na/} /{tshad min go 'phang gnas nyid phyir/} /{med pa sogs las khyad par med//} tadīdṛśāṃ pravaktṝṇāṃ kalpyamānā'pyanāditā \n aprāmāṇyapadasthatvānnāstikāderna bhidyate \n\n ta.sa. 127ka/1092. tshad min go 'phang gnas|vi. aprāmāṇyapadasthaḥ — {de 'dra'i gang zag rnams la ni/} /{thog ma med nyid rtog na yang /} /{tshad min go 'phang gnas nyid phyir/} /{de las khyad par can mi 'gyur//} īdṛśāṃ pudgalānāṃ ca kalpyamānā'pyanāditā \n aprāmāṇyapadasthatvānna tasmādatiricyate \n\n ta.sa.116ka/1003. tshad min nyid|= {tshad ma ma yin pa nyid/} tshad min pa|= {tshad ma ma yin pa/} tshad min med|apramābhāvaḥ — {skyon med dang ni tshad min med/} /{yon tan yod dang gsum la 'ang /} /{des na nges par rtogs pa ni/} /{gdon mi za bar khas blang dgos//} doṣābhāvāpramābhāvaguṇabhāveṣu triṣvapi \n avaśyābhyupagantavyā pratītirniyamādataḥ \n\n ta.sa.111ka/965. tshad med|1. = {tshad med pa/} 2. = {tshad ma med pa/} tshad med dge|• nā. apramāṇaśubhāḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang}…{gsum pa ni}…{tshad med dge rnams dang}…{de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…tṛtīyam …apramāṇaśubhāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; {'og min dang}…{tshad med dge ba dang}…{tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ…apramāṇaśubhāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra. 168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang}…{tshad med dge rnams dang}… {'og min gyi lha rnams kyi bar du song nas} yā upariṣṭād gacchanti, tāścāturmahārājikān…apramāṇaśubhān …akaniṣṭhān devān gatvā a.śa.4ka/5 \n\n\n• saṃ. apramāṇaśubhaḥ, apramāṇaśubheṣu devaḥ — {'thab bral dang}… {tshad med dge dang}…{'og min gyi lha} yāmāḥ…apramāṇaśubhāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81. tshad med can|= {tshad ma med pa can/} tshad med nyid|= {tshad med pa nyid/} tshad med pa|• vi. aparimitaḥ — {blo gros chen po byang chub sems dpa' snying brtse ba'i bdag nyid can gyis rgyu tshad med pa'i phyir sha thams cad bza' bar mi bya ste} aparimitairmahāmate kāraṇairmāṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya la.a.153ka/100; {gzhal med khang chen po rgyal mtshan sna tshogs der stan grangs med cing tshad med pa bting bar gyur pa} tasmiṃśca vicitradhvaje mahāvimāne'parimitānyāsanāni prajñaptāni ga.vyū.365kha/79; apramitaḥ — {tshad med skye bo'i tshogs rnams kyis} apramitāñjanaughān bo.a.2ka/1.7; amitaḥ — {lho phyogs kyi rgyud nyid kyi yul dga' 'dzin tshad med pa na/} {grong khyer dga' ba 'dzin pa zhes bya ba yod de} dakṣiṇāpathe'mitatosale janapade tosalaṃ nāma nagaram ga.vyū. 42kha/136; aprameyaḥ — {rgya mtsho chen po}…{chu tshad med pa} aprameyatoyaṃ mahāsamudram jā.mā.80kha/92; {tshad med cing gzhal bar mi nus pa'i blo dang blo gros gang la yod pa de dag gis te} aprameyā pramātumaśakyā dhīrbuddhiryeṣāṃ taiḥ bo.pa.48kha/9; anavadhiḥ — {rtag pa'i nus pa kho na yi/} /{'brel pa ru ni khyed kyis 'dod/} /{de yang tshad med la nges par/} /{don rtogs skyed dam yang na min/} /{nges par tshad med pa skyed na/} /{ci phyir kun gyis don ma rtogs//} śaktireva hi sambandho nityā yuṣmābhiriṣyate \n sā cārthabodhajanane niyatā'navadhirna vā \n\n niyatānavadhau sarvaḥ kimarthaṃ nāvadhārayet \n ta.sa.96kha/860; aparimāṇaḥ — {de dag la stsogs pa byang chub sems dpa' sems dpa' chen po tshad med pa}…{dpag tu med pa} evaṃpramukhairaparimāṇa…amāpya…bodhisattvairmahāsattvaiḥ da. bhū.168ka/2; {kau shi ka 'di lta ste shes rab kyi pha rol tu phyin pa 'di ni tshad med pa'i pha rol tu phyin pa'o//} aparimāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā a.sā. 40ka/22; apramāṇaḥ — {gang ye shes tshad med pa mngon par bsgrub pa 'di ni de'i thabs mkhas pa'i pha rol tu phyin pa'o//} yo'pramāṇajñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā da.bhū.230kha/37; {'khor lo de ni}… {tshad med pa} taccakraṃ…apramāṇam la.vi.203ka/307; {'di lta ste/} {blo gros chen po gang gA'i klung gi bye ma rnams ni tshad med de} tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇāḥ la.a.148ka/94 \n\n\n• saṃ. aparimāṇatā — {de lta yin dang /} {tshad med par 'gyur ro//} tathā cāparimāṇatāprasaṅgaḥ pra.a.97ka/104; apramāṇatā — {rigs kyi bu khyod nged kyi lus tshad med pa dang}… {la ltos} api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca da.bhū.241ka/43; {de de bzhin gshegs pa'i ye shes de ltar tshad med pa mthong ste} sa evamapramāṇatāṃ ca tathāgatajñānasya samanupaśyan da.bhū.196ka/19 \n\n\n• pā. 1. apramāṇāni, maitryādayaḥ — {tshangs pa'i gnas pa ni tshad med pa bzhi ste/} {byams pa dang snying rje dang dga' ba dang btang snyoms so//} brāhmyā vihārāścatvāryapramāṇāni—maitrī, karuṇā, muditā, upekṣā ca sū.vyā. 213ka/118 \n2. apramāṇā, saṃjñāskandhabhedaḥ ma.vyu.1920 (40ka) \n\n\n• = {tshad ma med pa/} tshad med pa bzhi|catvāryapramāṇāni — 1. {byams pa} maitrī 2. {snying rje} karuṇā 3. {dga' ba} muditā 4. {btang snyoms} upekṣā bo.bhū.128kha/166; abhi.bhā.77kha/1170. tshad med pa nyid|apramāṇatā — {nam mkha'i lus rnams kyi tshad med pa nyid kyang rab tu shes so//} ākāśakāyānāmapramāṇatāṃ ca…prajānāti da.bhū.245ka/46; {rnam 'gas phan gdags bya min phyir/} /{mi rtag na yang tshad med nyid//} kathañcinnopakāryatvādanitye'pyapramāṇatā \n\n pra.a.29kha/34. tshad med pa dang ldan pa|vi. apramāṇasahagatam — {tshad med pa dang ldan pa ni mdza' bo chen po dang 'dra} apramāṇasahagato mahāsuhṛtsannibhaḥ sū.bhā.141ka/18; aprameyam — {byang chub sems dpa' rnams kyi sems snying rje chen po sngon du 'gro ba}…{de bzhin gshegs pa'i stobs tshad med pa dang ldan pa}…{skye bar 'gyur te} cittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvaṃgamaṃ…tathāgatabalāprameyam da.bhū.174kha/8. tshad med pa la bsgres pa|apramāṇaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7935 (111kha). tshad med pa'i thabs|apramāṇopāyaḥ — {lha'i dbang po yang dag par rdzogs pa'i sangs rgyas rnams ni tshad med pa'i thabs yongs su rdzogs pa'o//} devendra samyaksambuddhānāmapramāṇopāyāḥ pariniṣpannāḥ sa.du.97ka/122. tshad med pa'i pha rol tu phyin pa|aparimāṇapāramitā — {kau shi ka 'di lta ste shes rab kyi pha rol tu phyin pa 'di ni tshad med pa'i pha rol tu phyin pa'o//} aparimāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā a.sā.40ka/23. tshad med pa'i ye shes dang ldan pa|vi. aprameyajñānī — {de byang chub sems dpa'i dbang bcu po 'di dag thob ma thag nas bsam gyis mi khyab pa'i ye shes dang ldan pa yin/} {tshad med pa'i ye shes dang ldan pa yin} sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati…aprameyajñānī ca da.bhū.245kha/46. tshad med pa'i bsod nams kyi tshogs legs par bsags pa|vi. sūpacitāpramāṇapuṇyasambhāraḥ — {bcom ldan 'das kyis bka' stsal pa/} {lha'i dbang po 'di ni ngo mtshar mi che ste/} {sangs rgyas bcom ldan 'das rnams ni tshad med pa'i bsod nams kyi tshogs rnams legs par bsags pa'o//} bhagavān āha—nedaṃ devendrā''ścaryaṃ buddhānāṃ bhagavatāṃ sūpacitāpramāṇapuṇyasambhārāṇām sa. du.97ka/122. tshad med par gnas|= {tshad med par gnas pa/} tshad med par gnas pa|pā. aparimāṇavṛttiḥ, vṛttibhedaḥ — {gnas pa nye bar rtog par sbyor ba pa ni gang gis gnas rnam pa gnyis nye bar rtog par byed pa ste/} {tshad yod par gnas pa ni yi ge rnams so/} /{tshad med par gnas pa ni ming dang tshig dag go//} vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttimupalakṣayate—parimāṇavṛttiṃ ca vyañjanānām, aparimāṇavṛttiṃ ca nāmapadayoḥ sū.vyā.167kha/59. tshad med par byed pa|vi. apramāṇakārī — {byang chub sems dpas byang chub sems dpa'i bsgom pa la tshad med par byed pa dang rgyun chags su byed pa dang nges par byed pa yin no//} bodhisattvo bodhisattvabhāvanāyāṃ apramāṇakārī bhavatyacchidrakārī niyatakārī ca bo.bhū. 166kha/220. tshad med 'od|• nā. apramāṇābhāḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang}…{gnyis pa ni}…{tshad med 'od rnams dang}…{de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…dvitīyam…apramāṇābhāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/381; {'og min dang}…{tshad med 'od dang}… {tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ… apramāṇābhāḥ… brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang}… {tshad med 'od rnams dang}…{'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān…apramāṇābhān…akaniṣṭhān devān gatvā a.śa.4ka/5 \n\n\n• saṃ. apramāṇābhaḥ, apramāṇābheṣu devaḥ — {'thab bral dang}…{tshad med 'od dang}… {'og min gyi lha} yāmāḥ… apramāṇābhāḥ… akaniṣṭhāśca devāḥ a.sā.141kha/81. tshad tsam|u.pa. sammitam — {so shing}…/{shin tu phra min sbom pa min/} /{sor mo bcu gnyis tshad tsam ni//} dantakāṣṭham …nātikṛśaṃ nātisthūlaṃ dvādaśāṅgulasammitam \n sa.du. 127ka/232. tshad gzhal|parimāṇam — {slob ma rnams kyis tshad gzhal bas/} /{so shing la sogs yang dag gzung //} śiṣyāṇāṃ parimāṇena dantakāṣṭhādisaṃgrahaḥ \n sa.du.127kha/232. tshad yas|malumaḥ, saṃkhyāviśeṣaḥ ma.vyu.7747 (109kha). tshad yod|= {tshad yod pa/} tshad yod pa|• vi. parimitam — {sems can tshad yod pa la zas dang skom tsam sbyor zhing ster bas na bsod nams byed pa yin no zhes}…{mchod par byed} parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate bo.pa.55kha/17; uttānam — nimnaṃ gabhīraṃ gambhīramuttānaṃ tadviparyaye \n\n a.ko.147kha/1.12. 15; ut ūrdhvaṃ tanyate uttānam \n tanu vistāre \n nimnaviparyayanāma a.vi.1.12.15 \n\n\n• saṃ. parimāṇam — {tshad yod par gnas pa ni yi ge rnams so//} {tshad med par gnas pa ni ming dang tshig dag go//} parimāṇavṛttiṃ ca vyañjanānām, aparimāṇavṛttiṃ ca nāmapadayoḥ sū. vyā.167kha/59. tshad yod par gnas pa|pā. parimāṇavṛttiḥ, vṛttibhedaḥ — {gnas rnam pa gnyis}…{tshad yod par gnas pa ni yi ge rnams so//} {tshad med par gnas pa ni ming dang tshig dag go//} dvividhāṃ vṛttiṃ…parimāṇavṛttiṃ ca vyañjanānām, aparimāṇavṛttiṃ ca nāmapadayoḥ sū.vyā.167kha/59. tshad la bab pa|vi. prāmāṇikaḥ, o kā — {lha skyed mos tshal du rdzing dbyibs legs pa tshad la bab pa bgyis la} deva udyāne puṣkariṇī surūpā prāmāṇikā kartavyā vi.va. 211kha/1.86. tshad las 'das par che ba|vi. atipramāṇam — {de'i nang nas kyang pad ma tshad las 'das par che ba zhig skyes te} tatra padmamatipramāṇaṃ jātam a.śa.63kha/55. tshan|• vi. taptaḥ — {sol tshan bdud rtsi'i char dag gis/} /{nyin dang mtshan ni gtams pa bzhin//} taptāṅgārasudhāvarṣairiva kīrṇo divāniśam \n\n a.ka.168kha/19.59; {bye tshan} taptavālukā a.ka.69ka/60.3; uṣṇaḥ — {chu tshan gyis ni reg pa na/} /{gzhon sha can la rab tsha ba'i//} spṛṣṭa uṣṇodakenāpi sukumāra pratapyase \n bo.a.20kha/7.12 \n\n\n• saṃ. 1. uṣmaḥ, o mā — {bsam pa che rnams yang dag mthong nyid na/} /{sdang ba'i dug tshan gdung bas gtses pa yang /} /{'od kyi zol gyis lus la chags pa yi/} /{zhi ba'i bdud rtsis bsil ba nyid du 'gyur//} sandarśanenaiva mahāśayānāṃ prabhāpadeśena śarīralagnaiḥ \n hiṃsrā api dveṣaviṣoṣmataptāḥ śamāmṛtaiḥ śītalatāṃ vrajanti \n\n a.ka.271kha/33.20; dra. {tshan pa/} \n2. pādaḥ — {chos mngon pa pa rnams na re zhes bya ba ni chos mngon pa tshan drug pa tsam 'don pa rnams so+o//} ābhidharmikā āhuriti ṣaṭpādābhidharmamātrapāṭhīnāḥ abhi.sphu.111ka/799 \n3. = {nus pa} balam — {co nas 'dren zhing nyes pa'i tshang tshing nas/} /{tshan gyis drangs te byang chub la 'god do//} nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate \n\n sū.a.194kha/94; {tshan po che chen po'i tshan dang ldan pa} mahānagnabalaḥ vi.va.189ka/1.63 4. = {sde} vargaḥ — {sde'am tshan} vargaḥ ma.vyu.6789 (97ka); {sde'am tshan nam tshogs} vargaḥ ma.vyu.5074 (77ka) \n5. ka–pratyayatvena prayogaḥ — {yang na sred pa rnam par spyad pa rnams kyi 'dun pa bzhi ni}…{lnga tshan gnyis dang /} {bzhi tshan gnyis yin} atha ca — tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ abhi.bhā.49kha/1060; {bdun tshan du mthun pa'i phyir mdo las dge slong gnas bdun la mkhas pa zhes bshad pa lta bu'o//} saptakasāmānyāt saptasthānakuśalo bhikṣuruktaḥ sūtre abhi.sphu.184kha/940; {gsum tshan dang po gnyis ni zhes bya ba}…{gsum tshan bar ma dor yongs su mya ngan las 'da' ba rnams gang yin pa dang} prathamayostrikayoriti…yaccāntarāparinirvāyiṇāṃ trikam abhi. sphu.193kha/955; {bzhi tshan} catuṣkam abhi.sphu.99ka/778. (dra.— {nyi tshan/} {sde tshan/} {rdo tshan/}). tshan gyis|balāt — {co nas 'dren zhing nyes pa'i tshang tshing nas/} /{tshan gyis drangs te byang chub la 'god do//} nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate \n\n sū.a.194kha/94. tshan kha|haṭhaḥ — {sbyin par mi bya'o/} /{gal te tshan khar slong bar byed na ni khro bo'i rgyal po dran nas yi ge hUM rab tu sbyar ba byas na/} {de'i mod la 'byer bar 'gyur ro//} na dātavyam \n haṭhaṃ karoti, krodharājaṃ smṛtvā huṃkāraḥ prayoktavyaḥ \n tatkṣaṇādeva naśyate ma.mū.280kha/439. tshan can|vi. 1. = {mang po} adabhram, pracuram — prabhūtaṃ pracuraṃ prājyamadabhraṃ bahulaṃ bahu \n…bhūri ca \n\n a.ko.210kha/3.1.63; dabhrādalpād anyad adabhram a.vi.3.1.63 \n2. ūṣaraḥ — {ba tsha can dang tshan can dang /} /{gnyis pa dag kyang gzhan gyi rtags//} ūṣavānūṣaro dvāvapyanyaliṅgau a.ko.150kha/2.1.5; ūṣo'syāstītyūṣavān \n ūṣaraśca a.vi.2.1.5. tshan chen|1. mahānagnaḥ — {kun kyang tshan chen stobs dang ldan pa ste//} sarve mahānagnabalairupetāḥ la.vi.18ka/19; {nga rgyal khengs pa'i sems can la/} /{de dag tshan chen mchog gyur te//} mānastabdheṣu sattveṣu mahānagnā bhavanti te \n śi.sa.175kha/173; dra. {tshan po che/} \n2. pṛthusantāpaḥ — {de nas rgyal sras rjes 'brang bcas/} /{nyi ma'i 'od zer rab rgyas pa/} /{nyin gung tshan pa chen po'i tshe/} /{de nas phyir ni log par gyur//} tataḥ pratinivṛtto'tha sānugaḥ pārthivātmajaḥ \n madhyāhnapṛthusantāpe taralastaraṇitviṣaḥ \n\n a.ka.216kha/24.97. tshan de|= {pi pi ling} ūṣaṇā, pippalī mi.ko.56ka \n tshan do|= {tshan do ha/} tshan do ha|pā. chandoham — {'di ltar lus kyi dpung pa'i tshigs gnyis la zhing gnyis so//} {brla'i tshigs gnyis la nye ba'i zhing ngo /} /{nye ba'i dpung pa'i tshigs gnyis la tshan do ha gnyis so/} /{pus mo'i tshigs gnyis la nye ba'i tshan do ha'o//} iha śarīre kṣetradvayaṃ bāhusandhidvaye, upakṣetramurusandhidvaye, chandohadvayaṃ upabāhusandhidvaye, upacchandohaṃ jānusandhidvaye vi.pra.240ka/2.47; {gnas dang nye ba'i gnas dang ni/}…/{ts+tshan do nye ba'i ts+tshan do dang /} …/{'di rnams sa ni bcu gnyis te} pīṭhaṃ copapīṭhaṃ ca… chandohaṃ copacchandohaṃ…etā dvādaśabhūmayaḥ \n he.ta.8ka/22. tshan pa|1. santāpaḥ — {de nas rgyal sras rjes 'brang bcas/} /{nyi ma'i 'od zer rab rgyas pa/} /{nyin gung tshan pa chen po'i tshe/} /{de nas phyir ni log par gyur//} tataḥ pratinivṛtto'tha sānugaḥ pārthivātmajaḥ \n madhyāhnapṛthusantāpe taralastaraṇitviṣaḥ \n\n a.ka.216kha/24.97 \n2. kulam — vṛndabhedāḥ samairvargaḥ saṅghasārthau tu jantubhiḥ \n sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam \n\n a.ko.169kha/2.5. 41; kolati saṅghībhavatīti kulam \n kula saṃstyāne \n yathā—brāhmaṇakulam a.vi.2.5.41. tshan pa chen po|= {tshan chen/} tshan po che|mahānagnaḥ — {glang po dang spos kyi glang po che dang tshan po che dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu dang bdun yin no//} {de'i stobs bcur bsgres pa ste} hastigandhahastimahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhiradhikam abhi.sphu.269ka/1089; mahāṅgaḥ — {sred med ces bya ba 'di ni stobs kyi ming yin no//} {gang la stobs de yod pa de ming sred med kyi bu zhes bya ba ste/} {stobs mchog dang tshan po che bzhin no//} balasyeyaṃ saṃjñā ‘nārāyaṇam’ iti \n yasya ca tad balam asāvapi ‘nārāyaṇa’ ityucyate; cāṇūramahāṅgatvā (?va bho. pā.)t abhi.sphu.269ka/1089; = {tshan po che chen po/} tshan po che chen po|mahānagnaḥ — {glang po che phal pa bcu'i stobs gang yin pa de ni spos kyi glang po che gcig gi stobs yin no//} {de bzhin du tshan po che chen po dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu rnams gong nas gong du bcu 'gyur du bskyed de brjod par bya'o//} yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ \n evaṃ mahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ daśottaravṛddhirvaktavyā abhi.bhā. 56kha/1089; = {tshan po che/} tshan po che chen po'i stobs|pā. mahānagnasya balam — {de bzhin du spos kyi glang po che bcu'i stobs gang yin pa de ni tshan po che gcig gi stobs yin} evaṃ yad daśānāṃ gandhahastināṃ balaṃ tadekasya mahānagnasya balam abhi.sphu.269ka/1090; mahānagnabalam ma.vyu.8210 (114kha); dra. {tshan po che/} {tshan po che chen po/} tshan po che chen po'i tshan dang ldan pa|vi. mahānagnabalaḥ — {de'i btsun mo dam pa las ni bu pho mtshan ngan pa btswa brgyad dang ldan pa bzhin seng ge'i gdong lta bu tshan po che chen po'i tshan dang ldan pa zhig btsas} tasyā apyagramahiṣyāḥ putro jāto'ṣṭādaśabhirapalakṣaṇaiḥ samanvāgataḥ \n siṃhavaktrākṛtimukho mahānagnabalaḥ vi. va.189ka/1.63. tshan po chen po|= {tshan po che chen po/} tshan po che'i stobs dang ldan pa|vi. mahānagnabalī — {bu brgya 'byung bar 'gyur la/} {de dag thams cad tshan po che'i stobs dang ldan par 'gyur ro//} kumāraśatamutpatsyate \n te ca sarve mahānagnabalino bhaviṣyanti a.śa.182kha/169; mahānagnabalaḥ — {btsun pa ka pi nas las gang dag bgyis na des gzugs bzang zhing blta na sdug la mdzes pa dang blon po khri brgyad stong gi 'khor dang bcas par tshan po che'i stobs dang ldan par gyur la} kāni bhadanta kapphiṇena karmāṇi kṛtāni, yenābhirūpo darśanīyaḥ prāsādiko'ṣṭādaśāmātyagaṇasahasraparivāro mahānagnabalaḥ a.śa.242kha/222; mahānagnaḥ — {de kho na'i nyin par blon po khri brgyad stong gi bu yang btsas te/} {thams cad kyang tshan po che'i stobs dang ldan pa sha stag go//} tasminneva divase aṣṭādaśānāmamātyasahasrāṇāṃ putrā jātāḥ, sarve mahānagnāḥ a.śa.239kha/220. tshan po che'i stobs dang ldan par gyur|vi. mahānagnabalādhānena saṃvṛttaḥ — {des na 'khor dang bcas pa tshan po che'i stobs dang ldan par gyur to//} tena saparivāro mahānagnabalādhānena saṃvṛttaḥ a.śa.243kha/223. tshab|= {tshabs che ba/} tshab tshub|= {'tshab 'tshub/} tshabs|= {tshabs che ba/} tshabs can|vi. uddhataḥ lo.ko.1931. tshabs che ba|• avya. ati — {de nas de'i phas de la gnas ma yin par god tshabs che ba dgag pa'i bsam pas} athainaṃ tasya pitā asthānātivyayanivāraṇodyatamatiḥ jā.mā.191ka/222; bāḍham — {bdag nyid dam gzhan dag na ba dang sdug bsngal ba dang na tshabs che ba dang}… {mthong ngo //} paśyatyātmānaṃ vā paraṃ vā''bādhikam, duḥkhitam, bāḍhaglānam śrā.bhū.182kha/481; ma.vyu.6776 (96kha); {nga ni nad tshabs chen} ahaṃ bāḍhaglānaḥ sa.pu. 42ka/74; gāḍham lo.ko.1931 \n\n\n• vi. abhirūḍhaḥ — {'jig rten rmongs pa'i rnam pa tshabs chen 'di go ji lta bu//} kathamayamabhirūḍho lokamohaprakāraḥ sū.a. 168ka/59; uddhataḥ lo.ko.1931 \n\n\n• pā. dṛḍhaprahāritvam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}… {tshabs che ba dang}… {spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…dṛḍhaprahāritve…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; dṛḍhaprahāritā ma.vyu.4995 (76ka); dra. {tshabs che bar phog pa/} tshabs che bar phog pa|dṛḍhaprahāritā mi.ko.28ka; dra. {tshabs che ba/} tshabs chen|= {tshabs che ba/} tshabs po che|vi. mahān — {chu klung zlog byed kyi nang du nya bo che ro hi ta zhes bya ba skyes pa de ni/} {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ vālukāyāṃ mahān rohitamatsyaḥ prādurbhūtaḥ a.śa.88kha/79; dra. {tshabs che ba/} tsham ngam|ākṣepaḥ — {sku'i dam tshig tsham ngam gyi rdo rje phur bu'i sngags} svakāyasamayākṣepavajrakīlanamantram gu. sa.124kha/74; *phipphiram — {rkun po spa bkong ba'i phyir tsham ngam bya'o//} kuryāt taskaraparibhūtyai phipphiram vi.sū.17kha/19. tsham rngam|= {tsham ngam/} tsham me tshom me|= {tsham tshom/} tsham tshom|saṃśayaḥ — {the tshom mam yid gnyis sam nem nur ram tsham tshom mam} vimarśo vā vimatirvā sandeho vā saṃśayo vā ga.vyū.276ka/354; śaṅkā — {tsham tshom ma mchis pa} viśaṅkāḥ jā.mā.161kha/186; viśaṅkā — {tsham tshom med pa} nirviśaṅkāḥ jā.mā. 160kha/184; sādhvasam — {'jigs pa dang tsham tshom med par} vigatabhayasādhvasaḥ jā.mā.188kha/219. tsham tshom ma mchis pa|vi. viśaṅkaḥ — {bdag gi lus brdzis tsham tshom ma mchis par/} /{bdag la brten nas 'khor rnams bde bar thar//} amī madadhyākramaṇe viśaṅkā niśritya māṃ svasti gatāḥ svayūthyāḥ \n\n jā.mā.161kha/186. tsham tshom med pa|vi. nirviśaṅkaḥ — {de nas spre'u de dag}… {tsham tshom med par}…{bde bar bros te dong ngo //} atha te vānarāḥ… nirviśaṅkāstayā svastyapacakramuḥ jā.mā. 160kha/184; jā.mā.188kha/219; vigatasādhvasaḥ — {'jigs pa dang tsham tshom med par} vigatabhayasādhvasaḥ jā.mā.188kha/219; sāhasikaḥ — {ma rungs tsham tshom med pa dang /} /{bden par smra ba ma yin dang //} krūraḥ sāhasikaścaiva asatyalāpī ca ma.mū.196ka/208. tsham tshom med par|sahasā — {ces smras nas/} {tsham tshom med par me'i nang du mchongs so//} ityuktvā sahasotplutyāgnau prapatitaḥ a.śa.105ka/94; {'dzem dog dang tsham tshom med par rngam bzhin du de'i drung du rgyugs te 'ongs nas phrag pa la skyon te phros nas song ngo //} nirviśaṅkaḥ sahasā saṃrambhadrutataramabhisṛtyainaṃ skandhamāropya pradudrāva jā.mā.188kha/219; rabhasā — {gang phyir lha ma yin rnams tsham tshom med par ni/} /{phyogs kyi glang chen mche ba lto bas zed 'ong ba//} yasyāḥ kṛte ditisutā rabhasā''gatāni diṅnāgadantamusalānyurasā'bhijagmuḥ \n jā.mā.66kha/77. tsha'i rtug pa|=(?) kokoccāraḥ — {gal te sha'i sman dgos pa nyid yin na tsha'i rtug pa'i shas so//} kokoccārasāṃ (?raḥ māṃ)saṃ cenmāṃsabhaiṣajyasya nānyat vi.sū.76ka/93. tshar|• saṃ. 1. = {phreng ba} paṅktiḥ — {de'i steng du ka rten gyi spang leb bo/} /{de'i steng du ka ba'i tshar dag go//} tadupari nyāsapaṭṭasya \n tasya stambhapaṅkteḥ vi.sū.94kha/113 \n2. = {lan} śas–pratyayatvena prayogaḥ — {lnga brgya'i tshar ro//} śatapañcakaśaḥ vi.sū.79ka/96 \n\n\n• pā. plavitam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{tshar dang rkyal dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…plavite taraṇe…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108 \n\n\n• dra. — {btsun pa ba rnams kyang gzhon la/} {be'u rnams kyang tshar lags te/} {so so'i gnag ra 'tshal bas} bhadanta gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni vi.va.148ka/1.36; {gos ngur ka pri yang ku 'dra ba rin thang med pas tshar du dpyangs te} priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā la.a. 56kha/1. tshar dngar ba|vi. niviṣṭapaṅktiḥ — {gser gyi pad ma tshar du dngar ba yi/} /{rin chen sgron ma rnams kyang dbul bar bgyi//} ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktīn \n bo.a.4kha/2.17; niviṣṭā paṅktiḥ — {rin po che las grub pa'i sgron ma de rnams tshar du dngar ba gang yin pa de dag la de skad ces bya'o//} ratnamayāḥ pradīpāḥ tān \n niviṣṭā paṅktirmālā yeṣāṃ te tathā bo.pa.62kha/27. tshar gcad|• kri. nigṛhṇīyāt — {don med par spyod na tshar gcad do//} mudhācāriṇaṃ nigṛhṇīyāt vi.sū.10kha/11 \n\n\n• = {tshar gcad pa/} tshar gcad pa|• saṃ. nigrahaḥ — {de nas bcom ldan 'das dus kyi 'khor lo'i rkang pa bcu drug pa mkha' 'gro ma'i tshogs dang bcas pa gdug pa tshar gcod pa'i sngags bdud la sogs pa rnams tshar gcad pa'i don du sngags pas bzlas par bya'o//} tataḥ ṣoḍaśapadikaṃ ḍākinījālasahitaṃ duṣṭanigrahamantraṃ mārādinigrahārthaṃ kālacakrabhagavata āvartayenmantrī vi.pra.109ka/3.35 \n\n\n• kṛ. nigrahītavyaḥ ma.vyu.5358 (80ka) \n\n\n• = {tshar gcad/} tshar gcad pa'i gnas|pā. nigrahasthānam 1. asādhanāṅgavacanam — {sgrub pa'i yan lag mi brjod cing /} /{skyon mi brjod pa gnyis po dag/} /{tshar gcad pa yi gnas yin gyi//} asādhanāṅgavacanamadoṣodbhāvanaṃ dvayoḥ \n nigrahasthānam vā.nyā.326kha/5; nigrahādhikaraṇam—{de las kyang dam bcas pa'i don mi byed pas phyir rgol ba tshar gcad pa'i gnas so//} tataśca pratijñātārthākaraṇāt vādino nigrahādhikaraṇam vā.ṭī.53ka/5 \n2. (nyā.da.) padārthabhedaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam vā.ṭī.107ka/73; dra.—\n{tshar gcad pa'i gnas nyi shu rtsa gnyis} dvāviṃśatividhaṃ nigrahasthānam — 1. {dam bca' ba la gnod pa} pratijñāhāniḥ 2. {dam bca' ba gzhan} pratijñāntaram 3. {dam bca' dang 'gal ba} pratijñāvirodhaḥ 4. {dam bca' ba bkag pa} pratijñāsannyāsaḥ 5. {gtan tshigs gzhan} hetvantaram 6. {don gzhan} arthāntaram 7. {don med pa} nirarthakam\n8. {rnam par mi rig pa'i don} avijñātārtham 9. {'bras bu med pa} apārthakam 10. {dus ma yin pa} aprāptakālam 11. {ma tshang ba} nyūnam 12. {lhag pa} adhikam 13. {zlos pa} punaruktam 14. {rjes su ma brjod pa} ananubhāṣaṇam 15. {mi shes pa} ajñānam 16. {spobs pa med pa} apratibhā 17. {spangs pa} vikṣepaḥ 18. {khong du ma chud pa} (? {'dod pa khas len pa} vā.nyā.353ka/121) matānujñā \n19. {brgal zhing brtag pa la ltos pa} (?{'dor ba} vā.nyā.353ka/123) paryanuyojyopekṣaṇam 20. {rjes su ma sbyor ba la sbyor ba} niranuyojyānuyogaḥ 21. {grub pa'i mtha' med pa} apasiddhāntaḥ 22. {gtan tshigs ltar snang ba} hetvābhāsāḥ vā.ṭī.107ka/73. tshar gcad pa'i gnas nyid|nigrahādhikaraṇatvam — {yang gang gis de las bzlog pas bsgrubs pa med pa las dam bcas pa'i don mi byed pa'i phyir rgol ba tshar gcad pa'i gnas nyid do//} yena tadviparyayeṇa asamarthanāt pratijñātārthākaraṇād vādino nigrahādhikaraṇatvam vā.ṭī. 53ka/5. tshar gcad pa'i 'os ma yin pa|vi. anigrahārhaḥ — {rigs pa smra ba ni tshar gcad pa'i 'os ma yin pas tshar gcod par byed pa 'di srid par 'os pa ma yin mod} nyāyavādinaṃ tvanigrahārhamapi yannigṛhṇanti—tanna sambhāvyate vā.ṭī.51kha/3. tshar gcad bya|kṛ. nigrāhyaḥ — {de ltar 'di ni dbang bya ste/} /{de las 'das na tshar gcad bya//} evameva vaśaḥ kāryo nigrāhyastadatikrame \n\n bo.a.30ka/8.167. tshar gcod|= {tshar gcod pa/} tshar gcod pa|• saṃ. nigrahaḥ — {tshar gcod pa'i gnas} nigrahasthānam vā.ṭī.52kha/4; {byams sogs rmongs dang 'gal med phyir/} /{shin tu nyes pa tshar gcod min//} mohāvirodhānmaitryādernātyantaṃ doṣanigrahaḥ \n\n pra.vā.115kha/1.214; vinigrahaḥ — {phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba} sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; upacchedaḥ — {dbul ba thams cad tshar gcod pa'i rnam pa dang} sarvadāridryopacchedākāram śi.sa.107kha/106; nigrahaṇam — {yongs su smin par bya ba'i thabs gang zhe na/} {rnam pa nyi shu rtsa bdun du rig par bya ste/} {khams brtas pa dang}… {sdud pa dang tshar gcod pa dang} paripākopāyaḥ katamaḥ \n sa saptaviṃśatividho veditavyaḥ—dhātupuṣṭyā…saṃgrahaṇato nigrahaṇataḥ bo.bhū.43kha/56; nikṛntanam — {rdo rje bdud rtsi 'khyil ba yis/} /{gdug pa'i khro bo tshar gcod pa//} kuṇḍalāmṛtavajreṇa duṣṭakrūranikṛntanam \n gu.sa.124ka/74 \n\n\n• vi. viniyantā — {khyod ni rngan 'then bgyid la skul/} /{chom rkun bgyid pa tshar yang gcod/} /{gya gyu can rnams rnal du 'god/} /{dal bus bgyid la gzhen bskul 'debs//} sthāyināṃ tvaṃ parikṣeptā viniyantā'pahāriṇām \n samādhātā vijihmānāṃ prerako mandagāminām \n\n śa.bu.114ka/102 \n\n\n• dra.— {de dang 'gran las tshar gcod dang /} /{de dang mtshungs las lhag par 'dzegs//} tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati \n kā.ā.324ka/2.63. tshar gcod pa'i gnas|pā. nigrahasthānam, parājayādhikaraṇam — {tshar gcod pa'i gnas su 'gyur te/} {pham pa'i gnas yin no//} nigrahasthānaṃ parājayādhikaraṇam vā. ṭī.52kha/4; dra. {tshar gcad pa'i gnas/} tshar gcod par byed|kri. nigṛhṇāti — {rigs pa smra ba ni tshar gcad pa'i 'os ma yin pas tshar gcod par byed pa 'di srid par 'os pa ma yin mod} nyāyavādinaṃ tvanigrahārhamapi yannigṛhṇanti—tanna sambhāvyate vā.ṭī. 51kha/3. tshar gcod par byed pa|= {tshar gcod par byed/} tshar bcad|= {tshar bcad pa/} tshar bcad pa|• kri. nigṛhṇīte sma — {'dug nas rang gi lus sems kyis tshar bcad cing gzir to//} niṣadya ca svakāyaṃ cetasā nigṛhṇīte sma, niṣpīḍayati sma la. vi.124kha/184 \n\n\n• saṃ. nigrahaḥ — {re zhig dang po kho nar yul rnam pa mang po la g}.{yeng bar 'phro ba'i blo rnams tshar bcad pa'i phyir dran pa nye bar gzhag pa rnams so//} ādita eva tāvad bahuvidhaviṣayavyāsekavisāriṇīnāṃ buddhīnāṃ nigrahārthaṃ smṛtyupasthānāni abhi.bhā.39kha/1021; {phas kyi rgol ba tshar bcad pa'i phyir} paravādanigrahārtham bo.bhū.57ka/74; {tshar bcad pa'i gnas} nigrahasthānam ta.pa.235ka/941; vinigrahaḥ — {tshar bcad pa dang phan 'dogs bya ba la/} /{chos dang 'gal ba de ni yong mi byed//} vinigrahapragrahayoḥ pravṛttirdharmoparodhaṃ na cakāra tasya \n jā.mā.37ka/43 \n\n\n• bhū.kā.kṛ. nigṛhītaḥ — {des lo bcu drug lon pa dang /} {dbang po'i brda sprod pa lobs nas gzhung gis rtsod pa thams cad tshar bcad do//} tena dviraṣṭavarṣeṇaindraṃ vyākaraṇamadhītam, sarvavādinaśca nigṛhītāḥ a.śa.278kha/255; nirbhartsitaḥ ma. vyu.7183 (102kha). tshar bcad pa'i gnas|pā. nigrahasthānam 1. asādhanāṅgavacanam — {dam bca' ba sgrub par byed pa'i yan lag ma yin pa'i phyir de'i skyon brjod pa ni}… {phyir rgol ba tshar bcad pa'i gnas su 'gyur ro//} pratijñāyā asādhanāṅgatvāt taddoṣodbhāvanaṃ prativādino nigrahasthānaṃ syāt ta.pa.235ka/941; nigrahādhikaraṇam—{sgrub pa ni 'dod pa'i don sgrub pa'o/} /{de'i sgrub par byed pa ni yan lag go/} /{de brjod pa ni sgrub pa'i yan lag brjod pa'o/} /{de mi brjod pa'i rgol ba ni tshar bcad pa'i gnas yin no//} iṣṭasyārthasya siddhiḥ sādhanam, tasya nirvartakam aṅgam; tasyāvacanam, tasyāṅgasyānuccāraṇaṃ vādino nigrahādhikaraṇam vā.nyā.326kha/5 \n2. (tī. da.) padārthabhedaḥ ma.vyu.4542 (71ka); dra. {tshar gcad pa'i gnas/} tshar bcad pa'i bsam pa|pā. nigṛhītāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}…{mchog gi bsam pa dang}…{tshar bcad pa'i bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayaḥ…nigṛhītāśayaḥ bo.bhū. 162kha/215. tshar bcad par 'gyur|kri. nigṛhīṣyate — {sdig can khyod ni gyad stobs chung ngu la gyad stobs chen po bab pa ltar do mod byang chub sems dpas tshar bcad par 'gyur ro//} nigṛhīṣyase tvamadya pāpīyaṃ bodhisattvena durbalamalla iva mahāmallena la.vi.162ka/243. tshar chod pa|bhū.kā.kṛ. nigṛhītaḥ — {bud med kyis tshar chod pa bud med kyis 'khol ba rnams} strīnigṛhītāḥ strīdāsāḥ śi.sa.51kha/49. tshar chod par 'gyur ba|kri. nigṛhīṣyate — {sdig can khyod ni sngags la dpa' ba sbrul la bab pa ltar deng tshar chod par 'gyur ba'o//} (?) nigṛhīṣyase tvamadya pāpīyaṃ bodhisattvena mantreṇevoragāḥ \n la.vi.162ka/243. tshar du dngar ba|= {tshar dngar ba/} tshar phyin|= {tshar phyin pa/} tshar phyin pa|• kri. niryāti ma.vyu.2545 (48ka) \n\n\n• saṃ. nirgamaḥ — {bskal pa tshon dang nad dang ni/} /{mu ge dag gis tshar phyin to//} kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ \n abhi.ko.10kha/3.99; niryāṇam — {de dag gis bskal pa tshar phyin par 'gyur ro zhes bya ba ni yongs su rdzogs par 'gyur zhes bya ba'i tha tshig go//} yaiḥ kalpasya niryāṇaṃ bhavatīti parisamāptirbhavatītyarthaḥ abhi. sa.bhā.36kha/51; niryātanam—{dgra thams cad log par ltung bar byed pas dgra tshar phyin par byas par gyur pa ni} sarvaśatrūṇāṃ tadvinipātanena vairaniryātanaṃ kṛtavataḥ bo. pa.90ka/53; \n\n• bhū.kā.kṛ. niryātaḥ — {byang chub sems dpa' byang chub kyi phyir sbyor ba tshar phyin pa'i lus dang sems kyis 'bad pa dang ngal ba med par bya ba'i phyir tshe 'di la bde bar gnas pa'i mchog de ni sems zhi ba'i phan yon gyi las yin par rig par bya'o//} paramo dṛṣṭadharmasukhavihāro bodhisattvasya bodhāya prayoganiryātasya kāyikacaitasikasya vyāyāmaklamasya nāśāya cittaśānteranuṃśasasyaitatkarma veditavyam bo.bhū.31kha/38; nirgataḥ—{shin tu dka' ba'i las ni ngo bo sna tshogs pa/} /{bskal pa mang pos tshar phyin mngon brtson bdag nyid can//} suduṣkaraiḥ karmabhirudyatātmanāṃ vicitrarūpairbahukalpanirgataiḥ \n sū.a.195kha/96. tshar ma|= {phreng ba} vīthī, paṅktiḥ — vīthyālirāvaliḥ paṅktiḥ śreṇī a.ko.154ka/2.4.4; viyanti gacchantyanayeti vīthī \n vī gatiprāptiprajanakāntyasanasvādaneṣu a.vi.2.4.4. tshal|1. = {nags tshal} vanam — {skye bo chog shes rnams kyi khyim/} /{rab tu bde ba dben pa'i tshal/} /{ji ltar sems ni dga' 'gyur ba//} santuṣṭajanagehe tu praviviktasukhe vane \n prasīdati yathā cetaḥ jā.mā.97kha/113; kānanam — {ka lan da ka'i gnas zhes pa/} /{'od ma'i tshal du yang dag gnas//} kalandakanivāsākhyo veṇukānanasaṃśrayaḥ \n a.ka.86kha/9.5; vanikā — {mdangs dga' a sho ka yi tshal/} /{thub pa chen po bzhes su gsol//} ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune \n\n la.a.57kha/3 \n2. = {skyed tshal} udyānam — {tshal dang skye bo med gnas dang /} /{byang chub sems dpa'i khyim dang ni/} /{dkyil 'khor khang pa'i nang du yang /} /{dkyil 'khor dam pa rab tu bzhengs//} udyāne vijane deśe bodhisattvagṛheṣu ca \n maṇḍalāgāramadhye ca vartayenmaṇḍalaṃ varam \n\n he.ta.11kha/34 \n3. = {tshal pa/} tshal gyi gzhi|vanasthalī — {me tog rab rgyas 'khri shing tshal gyi gzhir/} /{rig 'dzin rgyal po'i sras ni rnam par rgyu//} utphullavallīṣu vanasthalīṣu cacāra vidyādhararājasūnuḥ \n\n a.ka.295ka/108.37. tshal gyi lha|vanadevatā—{kun dga' ra ba'i lha dag dang tshal gyi lha dag dang}…{rtag tu rjes su 'brang ba'i lha dag la yang gsol ba 'debs so//} ārāmadevatāṃ vanadevatāṃ… nityānubaddhāmapi devatāmāyācate vi.va.15kha/2.86. tshal pa|= {dum bu} śakalaḥ — {rus pa'i tshal pa 'di 'dra ba zhig gre bar zug ste}…{zug rngus zug pa bzhin du bdag rab tu sdug bsngal zhing mchis} idaṃ tvasthiśakalaṃ galāntare vilagnaṃ śalyamiva māṃ bhṛśaṃ dunoti jā.mā. 210kha/246; vidalaḥ — {don 'di la so shing gi tshal ba rung ngo //} kalpate'trārthe dantakāṣṭhavidalaḥ vi.sū.9ka/9; vidalikā—{smyig tshal gyi gzeb dar dkar ram lhang tsher srab mos g}.{yogs pa ni de zhes bya'o//} pañjaraṃ vaṃśavidalikānāṃ śuklavastrasya veṣṭitamabhrapaṭalena vā tadākhyam vi.sū.39ka/49; dra. {de nas shing gi tshal ba thob/} /{dal gyis 'du shes thob pa des//} tataḥ phalahakāvāptyā śanaiḥ saṃjñāmavāpya saḥ \n a.ka.244kha/92.23; {gal te ma stsal na gdon mi 'tshal bar lha'i dbu tshal pa bdun du 'gas par 'gyur ro//} atha na paryeṣase, niyataṃ devasya saptadhā mūrdhānaṃ sphālayāmi a.śa.163kha/152. tshal ba|= {tshal pa/} tshal bu|khaṇḍaḥ — {gos ngur smrig gi tshal bu bgos pa} kāṣāyakhaṇḍaprāvṛtam śi.sa.54ka/52; dra.— {gzhal ba'i phyir de'i tshad kyi chags shing bcang bar bya'o//} {tshal bu dag kyang ngo //} mānārthaṃ tatpramāṇayaṣṭidhāraṇam \n patramukheṣu ca vi.sū.69ka/86. tshal za|bhṛtakapuruṣaḥ — {de nas khyim bdag des tshal za zhig la 'phags pa la bu ram shing gi khu ba phul cig ces bsgo nas} tatastena gṛhapatinā bhṛtakapuruṣasyā''jñā dattā— āryasyekṣurasaṃ prayaccheti a.śa.118kha/108. tshi can shing|= {thang shing} pūtikāṣṭham, vṛkṣaviśeṣaḥ — pītadruḥ saralaḥ pūtikāṣṭhaṃ ca a.ko.158ka/2.4.60; pūtigandhi kāṣṭhaṃ pūtikāṣṭham a.vi.2.4.60. tshig|• saṃ. 1. vacaḥ — {de sogs mi bdag btsun mo'i tshig/} /{dkar ba'i chos ni thos gyur nas//} ityādi dharmadhavalaṃ śrutvā nṛpavadhūvacaḥ \n a.ka.21kha/3.22; {rim dang cig car 'jug pa yis/} /{tshig rnams rnam pa gzhan yod min//} yugapatkramavṛttibhyāṃ nānyo'sti vacasāṃ vidhiḥ \n\n ta.sa.64ka/602; vāk — {dga' dang ldan pa'i mig gis blta/} /{tshig gi bdud rtsi 'thung ba bzhin//} prītyarpitābhyāṃ cakṣurbhyāṃ vāṅmadhvāsvādayanniva \n\n jā.mā.196kha/228; uktiḥ — {yid mi ches pas byas pa'i tshig gis skyed pa'i phyir} anāptāpraṇītoktijanyatvād ta.pa.214kha/900; vacanam — {tshad mar rung ba'i zla grogs ni gang dag gi tshig smra ba dang phyir rgol ba gnyi gas mi gcod pa'o//} prāmāṇikāḥ sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ abhi.sa.bhā.112kha/151; {yang na tshig de ni skyes bus ma byas pa nyid yod do//} athavā apauruṣeyameva tadvacanam pra.a.14kha/16; pravacanam — {ji ltar so so'i skye bo pa ni ni'i tshig la kha bskang bar byed pa} yathā pṛthagjanasya pāṇineḥ pravacane upasaṃkhyānaṃ kriyate abhi.sphu.208ka/980; vākyam — {gang zhig yid ches pa ma yin pas byas pa'i tshig gis bskyed pa'i shes pa} yo'nāptapraṇītavākyajanitaḥ pratyayaḥ ta.pa.165ka/785; {rig byed kyi tshig} vaidikaṃ vākyam ta.pa.215ka/900; gīḥ — {nged cag lta bu rdzun gyi tshig mi smra//} nāsmadvidhā hi vitathāṃ giramudgiranti jā.mā.190kha/222; {de nas blon po'i tshig gis ni/} /{byis pa skyes tshe gsod pa la/} /{de yi pho brang srung 'os pa/} /{mtshon gyi sbyor ldan rgyal pos bskos//} atha mantrigirā rājā janmakṣaṇavadhe śiśoḥ \n tadantaḥpurarakṣārhānādideśodyatāyudhān \n\n a.ka.126kha/66.13; bhāratī — {mngon par chags ldan sems la ni/} /{skabs de 'ga' zhig yod pas na/} /{gang la 'gal ba'i don can gyi/} /{tshig kyang mngon par 'dod par 'gyur//} asti kācidavasthā sā sābhiṣaṅgasya cetasaḥ \n yasyāṃ bhavedabhimatā viruddhārthā'pi bhāratī \n\n kā.ā.339kha/3.133; vāṇī — {tshig/} /{ma gshegs zhes pa kha nas ni/} /{byung bar gyur la bdag ci byed//} nirgacchati mukhādvāṇī mā gā iti karomi kim \n\n kā.ā.327ka/2.146; vyāhāraḥ — {gtan tshigs ma grub pa nyid kyang ma yin te/} {tshig tsam gyi nus pa gtan tshigs nyid du brjod par 'dod pa'i phyir ro//} nāpi hetorasiddhatā, vyāhārasāmarthyamātrasya hetutvena vivakṣitatvāt ta.pa.305ka/1069; vādaḥ — {gang yang 'di rnams kyis yang dag par rdzogs pa'i sangs rgyas 'od srung gi nyan thos rnams la yi dwags kyi tshig smra bas} yadebhiḥ kāśyapasya samyaksaṃbuddhasya śrāvakāḥ pretavādena samudācaritāḥ vi.va.153kha/1.42; kathā — {grub pa'i mtha' khas blangs nas nges pa med pa'i phyir tshig zhar la 'ongs pa ni grub pa'i mtha' med pa ste} siddhāntamabhyupetyāniyamāt kathāprasaṅgo'pasiddhāntaḥ vā.nyā.354ka/125; akṣaram — {'dul ba'i rjes su mthun par de dag la ngo bzlog phod pa'i tshig rtsub po ma smras par} vinayānuvṛttyā cainān pratyākhyānarūkṣākṣaramanuktvā jā.mā.61ka/70 \n2. padam — {rgyu ma sprin te/} {rgyu ma zhes pa ni rnam dbye med pa'i tshig go//} antrameghāḥ \n antra iti avibhaktikaṃ padam vi.pra.234ka/2.34; {tshig ngag yi ge'i rim pa yis//} padavākyākṣarakramam ta.sa.97kha/868; {tshig dang ngag gi tshogs zhes bya/} /{yi ge kho na de ltar bshad//} padavākyasamūhākhyā varṇā eva tathoditāḥ \n\n ta.sa.101kha/895; {ming gi tshogs la sogs pa ni/} /{ming dang ngag dang yi ge'i tshogs/} /{sogs pa smos pas ni tshig dang yi ge'i tshogs gzung ngo //} nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ \n ādigrahaṇena padavyañjanakāyagrahaṇam \n abhi.bhā.84ka/270 \n3. pāṭhaḥ — {tshig de 'phangs pa'i phyir 'di nye bar gnas pa yin pas de 'don pa rnams kyi tshig tu zad kyi} tatpāṭhākṣepeṇāyamupatiṣṭhate tatpāṭhināṃ pāṭhaḥ abhi.sphu.241ka/1040; {nyin zhag so so'i dus su rtsa ni zung dag nges par 'joms zhes pa ni lung gi tshig ste} pratidinasamaye nāḍīyugmaṃ nihantītyāgamapāṭhaḥ vi.pra.262ka/2.71; granthaḥ — {rtog ge ngan par zhugs pa khyed cag gis bcom ldan 'das kyi bstan pa tshig dang don gyi sgo nas dkrugs so//} kutarkāpannairbhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187 \n4. = {skad} gīḥ, bhāṣā — {ba lang rdzi la sogs pa'i tshig/} /{snyan ngag la zur chag ces gnas//} ābhīrādigiraḥ kāvyeṣvapabhraṃśa iti sthitiḥ \n kā.ā.319kha/1.36 \n\n\n• vi. vācakaḥ — {tshig rnams ji lta de bzhin du/} /{brjod bya rjod byed dag kyang ngo //} (?) vācakānāṃ yathā naivaṃvācyavācakayormithaḥ \n ta.sa.36ka/377 \n\n\n• pā. vāk, karmendriyaviśeṣaḥ mi.ko.100kha \n\n• = {tshig pa/} tshig kyal|= {tshig kyal pa/} tshig kyal pa|pā. sambhinnapralāpaḥ, vāgdoṣaḥ — {byang chub sems dpa' snyan par smra ba ni tshe 'di la ngag gi nyes pa rnam pa bzhi/} {brdzun du smra ba dang phra ma dang ngag rtsub mo dang tshig kyal pa rnams spong ste} priyavādī bodhisattvo dṛṣṭe dharme caturvidhaṃ vāgdoṣaṃ vijahāti mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ sambhinnapralāpañca bo.bhū.159ka/209; {nyon mongs pa can gyi tshig thams cad ni tshig kyal pa yin no/} sarvaṃ kliṣṭaṃ vacanaṃ sambhinnapralāpaḥ abhi. bhā.206kha/692; {de}… {bdag nyid kyang tshig bkyal pa smra ba spangs shing gzhan yang tshig bkyal pa smra ba spong ba la yang dag par 'god do//} saḥ…ātmanā ca sambhinnapralāpātprativirato bhavati, parānapi ca sambhinnapralāpaviramaṇāya samādāpayati a.sā.286kha/161; dra. {tshig 'khyal pa/} tshig kyal pa spangs pa|vi. sambhinnapralāpātprativirataḥ — {tshig kyal pa spangs pa yin te/} {legs par lan glon pa'i tshig dang dus su smra ba dang} sambhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī da.bhū.188kha/16. tshig bkyal pa|= {tshig kyal pa/} tshig bkyal pa smra ba|pā. sambhinnapralāpaḥ, akuśalakarmabhedaḥ — {de}… {bdag nyid kyang tshig bkyal pa smra ba spangs shing gzhan yang tshig bkyal pa smra ba spong ba la yang dag par 'god do//} saḥ…ātmanā ca sambhinnapralāpātprativirato bhavati, parānapi ca sambhinnapralāpaviramaṇāya samādāpayati a.sā.286kha/161. tshig bkyal pa smra ba spong ba|pā. sambhinnapralāpaviramaṇam, kuśalakarmabhedaḥ — {gzhan yang tshig bkyal pa smra ba spong ba la yang dag par 'god do//} parānapi ca sambhinnapralāpaviramaṇāya samādāpayati a.sā.286kha/161; sambhinnapralāpāt prativiratiḥ ma.vyu.1694 (37kha). tshig rkang|pādaḥ, ślokapādaḥ — {tshig rkang bzhi dang rkang phyed dang /} /{rkyang pa tshigs su sbyar des bstan//} catuḥpādaṃ pādārdhaṃ tu gadyapadyaṃ nigaditam \n ma.mū.238kha/264; padam — {dpal birba pa'i tshig rkang brgyad cu rtsa bzhi pa} śrīvirūpapadacaturaśītiḥ ka.ta.2283. tshig bskor|pā. padāvṛttiḥ, āvṛttyalaṅkārabhedaḥ — {gsal byed kyi ni gnas nyid du/} /{don bskor dang ni tshig bskor dang /} /{gnyis ka bskor ba zhes pa yi/} /{rgyan gsum po dag 'dod de dper//} arthāvṛttiḥ padāvṛttirubhayāvṛttirityapi \n dīpakasthāna eveṣṭamalaṅkāratrayaṃ yathā \n\n kā.ā.326ka/2.115. tshig kha skong ba|upasaṃkhyānam ma.vyu.4712 (73ka). tshig khong nas drang|vākyādhyāhāraḥ — {skad cig ma bcu drug pa ni bsgom pa'i lam kho na yin no zhes bya bar tshig khong nas drang ngo //} bhāvanāmārga eva ṣoḍaśakṣaṇa iti vākyādhyāhāraḥ abhi.sphu.179ka/930. tshig khyal pa|= {tshig 'khyal pa/} tshig 'khyal pa|pā. sambhinnapralāpaḥ, akuśalakarmabhedaḥ — {de nas mi dge ba bcu yongs su spang ba bsgom par bya ste/} {srog gcod pa dang ma byin par len pa dang 'dod pa log par g}.{yem pa dang brdzun du smra ba dang tshig rtsub dang phra ma dang tshig 'khyal pa dang brnab sems dang gnod sems dang log lta'o//} tato daśākuśalaparityāgaṃ vibhāvayet prāṇātipātamadattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ pāruṣyaṃ paiśunyaṃ sambhinnapralāpamabhidhyāṃ vyāpādaṃ kudṛṣṭiṃ ceti vi.pra.32ka/4.5; dra. {tshig kyal pa/} tshig 'khyal pa smra ba|vi. sambhinnapralāpī — {srog gcod pa}…{tshig khyal pa smra ba} prāṇātipātināṃ…sambhinnapralāpinām ga.vyū.191ka/273. tshig 'khyal pa zer ba|vi. sambhinnapralāpī — {srog gcod pa dang}…{tshig khyal pa zer ba dang} prāṇātipātiṣu…sambhinnapralāpiṣu ga.vyū.191ka/273. tshig gi mchog|agrapadam — {btsun pa ston pa dang nyan thos rnams 'di lta ste/} {tshig gi mchog gis 'di kho na ltar don dang don du 'thun zhing 'dra ba dang /} {tshig dang tshig tu 'thun zhing 'dra ba dang /} {yi ge dang yi ger 'thun zhing 'dra ba ni ngo mtshar lags so//} āścaryaṃ bhadanta, yāvacchāstuḥ śrāvakāṇāṃ ca arthenārthaḥ, padena padam, vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadaiḥ a. śa.259ka/237. tshig gi dum bu|khaṇḍaḥ — {zhes bya ba la sogs pa'i mdo'i tshig gi dum bus dang po'i gang zag spangs so//} ityevamādinā sūtrakhaṇḍenādyaḥ pudgalaḥ pratikṣiptaḥ abhi.sa. bhā.105ka/142. tshig gi don|• saṃ. padārthaḥ — {spyi brjod par 'dod pa na gzhan gyi tshig gi don du blta bar bya'o//} sāmānyavivakṣā cātrānyapadārthe draṣṭavyā ta.pa.25kha/497; {ngag dang tshig don 'jig rten na/} /{la lar nye bar bslad par mthong //} loke ca dṛśyate vākyapadārthopaplavaḥ kvacit \n pra.a.8ka/10; vākyārthaḥ — {gang zhig rig byed tshig gi don/} /{log par rjes su dpag pas brjod//} vedavākyārthamithyātvaṃ yo vadatyanumānataḥ \n ta.pa.174kha/808 \n\n\n• pā. (tī.da.) padārthaḥ — {rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro//} dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhuḥ ta.pa.257ka/231; {tshig gi don bcu drug} ṣoḍaśa padārthāḥ ma.vyu.4525 (70kha); \ndra. — {tshig gi don bcu drug} (tī.da.) ṣoḍaśapadārthāḥ — 1. {tshad ma} pramāṇam 2. {gzhal bya} prameyam 3. {the tshom} saṃśayaḥ 4. {dgos pa} prayojanam 5. {dpe} dṛṣṭāntaḥ 6. {grub pa'i mtha'} siddhāntaḥ 7. {cha shas} avayavaḥ 8. {rtog ge} tarkaḥ 9. {gtan la dbab pa} nirṇayaḥ 10. {rtsod pa} vādaḥ 11. {brjod pa} jalpaḥ 12. {sun ci phyin du rgol ba} ({sgrub pa dman pa rgol ba} vā.nyā.352kha/120) vitaṇḍā 13. {rgyu ltar snang ba} hetvābhāsaḥ 14. {tshig dor} chalam 15. {ltag chod} jātyuttaraḥ 16. {chad pa'i gnas} nigrahasthānam ma. vyu.4525 (70kha).\n{tshig gi don drug} (tī.da.) ṣaṭ padārthāḥ — 1. {rdzas} dravyam 2. {yon tan} guṇaḥ 3. {las} karma 4. {spyi} sāmānyam 5. {bye brag} viśeṣaḥ 6. {'du ba} samavāyaḥ ta.pa.257ka/231. tshig gi don rtogs pa|vi. pratītapadārthakaḥ — {yang na 'jig rten na tshig gi don rtogs pa'i sgra tsam ni sgra yin no//} atha vā pratītapadārthako loke dhvaniḥ śabdaḥ ta. pa.160kha/775. tshig gi don dang nges pa'i tshig la mi mkhas pa|vi. padārthaniruktyakuśalaḥ — {tshig gi don dang nges pa'i tshig la mi mkhas pas ming tha dad pa ma yin par rang gi tshul mi shes so//} padārthaniruktyakuśalā abhinnasaṃjñāḥ na svanayaṃ prajānanti la.a.132kha/78. tshig gi dra ba|vāgjālam — {rig byed gang kho na'i tshad ma nyid brtan par byed par 'dod pas tshig gi dra ba 'di thams cad nye bar 'god par byed pas} yasyaiva vedasya prāmāṇyasthirīkaraṇapratyāśayā sarvametad vāgjālamuparacitam ta.pa.258ka/987. tshig gi bdag|nā. = {'jam dpal} gīṣpatiḥ, mañjuśrīḥ — {bcom ldan 'das kyi ye shes sku/} /{gtsug tor chen po'i tshig gi bdag/} /{'jam dpal ye shes sems dpa' yi/} /{ye shes sku ste rang byung ba//} bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateḥ \n mañjuśrījñānasattvasya jñānamūrtteḥ svayambhuvaḥ \n\n nā.sa.2ka/10; dra. {tshig gi bdag po/} tshig gi bdag nyid|vi. vacanātmakam — {de ci'i phyir da ltar tshig gi bdag nyid la rjes su dpag pa zhes bya zhe na} tat kimarthaṃ samprati vacanātmakamanumānamucyate nyā. ṭī.61ka/150. tshig gi bdag po|bhāratībhartā — {de yis rnam par bshad pa 'di/} /{dpal dang tshig gi bdag po ste/} /{dam pa'i don lung don gnyer po/} /{lha sku lha dang 'dra phyir byas//} tena śrībhāratībhartrā paramārthāgamā vyākhyā \n iyaṃ devarūpasya devakalpasya kalpitā \n\n abhi.sphu.333ka/1234; dra. {tshig gi bdag/} tshig gi mda'|= {tshig mda'/} tshig gi mda' can|= {lha} gīrvāṇaḥ, devatā — amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…gīrvāṇāḥ a.ko.127kha/1.1.9; giraṃ vaṇanti vyākurvantīti gīrvāṇāḥ \n vaṇa kvaṇa śabde \n gīḥ vāṇo yeṣāmiti vā \n giraṃ vanantīti vā \n vana sambhaktau śabde ca a.vi.1.1.9. tshig gi rnam grangs|padaparyāyaḥ — {tshig gi rnam grangs 'di la kun tu rgyu phreng ba can mos so//} atra padaparyāye śreṇikaḥ parivrājako'dhimuktaḥ a.sā.8ka/5. tshig gi rnam grangs dang nges pa'i tshig rtogs par khong du chud pa|vi. padaparyāyaniruktigatiṃgataḥ — {de ste chos thams cad dang sa'i rang gi mtshan nyid la mkhas shing /} {tshig gi rnam grangs dang nges pa'i tshig rtogs par khong du chud de/} {dngos po'i don dang rigs pa la mkhas par gyur na} atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ la.a. 133ka/79. tshig gi rnam par rtog pa|vāgvikalpaḥ — {tshig gi rnam par rtog pa'i mtshan nyid} vāgvikalpalakṣaṇam la.a. 89ka/36; {tshig gi rnam par rtog pa'i mtshan nyid kyi snying po zhes bgyi ba'i chos kyi gzhung} vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyam la.a.89kha/36. tshig gi rnam par rtog pa tsam|vāgvikalpamātram — {blo gros chen po ri bong gi rwa ni rang gi rgyu dang mtshan nyid med pa'i phyir tshig gi rnam par rtog pa tsam mo//} vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt la.a.79ka/26. tshig gi rnam par rtog pa mngon pa'i spyod yul|vāgvikalpābhivyaktigocaraḥ — {bcom ldan 'das}… {tshig gi rnam par rtog pa mngon par zhen pa} (?){'i spyod yul bdag la bshad du gsol} deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram la.a.89kha/36. tshig gi rnam par rtog pa'i mtshan nyid|pā. vāgvikalpalakṣaṇam — {blo gros chen po tshig gi rnam par rtog pa'i mtshan nyid rnam pa bzhi yod de} caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati la.a.89ka/36; dra.— tshig gi rnam par rtog pa'i mtshan nyid rnam pa bzhi|caturvidhaṃ vāgvikalpalakṣaṇam — 1. {mtshan nyid kyi tshig} lakṣaṇavāk, 2. {rmi lam gyi tshig} svapnavāk, \n3. {gnas ngan len} ({gyi rnam par rtog pa} ){la mngon par zhen pa'i tshig} dauṣṭhulyavikalpābhiniveśavāk, \n4. {thog ma med pa'i dus kyi rnam par rtog pa'i tshig} anādivikalpavāk la.a.89ka/36. tshig gi rnam par rtog pa'i mtshan nyid kyi snying po|pā. vāgvikalpalakṣaṇahṛdayam, dharmaparyāyaviśeṣaḥ — {tshig gi rnam par rtog pa'i mtshan nyid kyi snying po zhes bgyi ba'i chos kyi gzhung bcom ldan 'das kyis bdag la bshad du gsol} deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyam la.a.89ka/36. tshig gi rnam par dbye ba|padavibhāgaḥ — {tshig gi rnam par dbye ba ni snga ma bzhin no//} padavibhāgastu pūrvavat vā.ṭī.95kha/55. tshig gi phrad|= {tshig phrad/} tshig gi phreng|= {tshig phreng /} tshig gi dbang phyug|nā. = {'jam dpal} vāgīśvaraḥ, mañjuśrīḥ — {tshig gi dbang phyug smra ba che/} /{smra ba'i skyes mchog smra ba'i rgyal/} /{smra ba'i dam pa mchog gi gnas/} /{smra ba'i seng ge thub pa med//} vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ \n vadatāṃvaro variṣṭho vādisiṃho'parājitaḥ \n\n nā.sa.6ka/101. tshig gi tshogs|pā. padakāyaḥ — {blo gros chen po tshig gi tshogs ni 'di lta ste/} {tshig gi don mang po bden pa dang gdon mi za ba dang thug pa dang dmigs pa zhes bya ba don tha mi dad de/} padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ niṣṭhā upalabdhirityanarthāntaram la.a.100ka/46. tshig gi mtshams bcur brgyud pa'i yi ge|daśottarapadasandhilipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{tshig gi mtshams bcur brgyud pa'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am/} {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…daśottarapadasandhilipiṃ…sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭilipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. tshig gi zur|= {tshig zur/} tshig gi yan lag rnam par dbye ba thams cad la mkhas pa|vi. sarvasvarāṅgavibhaktikuśalaḥ—{de ltar chos bstan pa la mkhas pa dang bstan pa'i bya ba la mkhas pa dang gzungs dpag tu med pa thob pa dang tshig gi yan lag rnam par dbye ba thams cad la mkhas pa dang spobs pa mi zad pa'i rnam pa thams cad du chos smra ba chen po nyid gang yin pa} evañca dharmadeśanākuśalasya deśanākṛtyakuśalasya ca yat sarvākāramahādharmabhāṇakatvamaprameyadhāraṇīprāptasya sarvasvarāṅgavibhaktikuśalasyākṣayapratibhānasya bo.bhū.183ka/241. tshig gi lan|= {tshig lan/} tshig gi lugs|vācoyuktiḥ — {tshig gi lugs 'di ni dper na gang gi rten gang yin pa lta bu zhes lan btab zin to//} yathā kaḥ kimāśrita ityuktottaraiṣā vācoyuktiḥ abhi.bhā.94ka/1229. tshig gi lhag ma|vākyaśeṣaḥ — {rgyu mtshan dang ldan pa zhes bya ba tshig gi lhag ma'o//} nimittavatīti vākyaśeṣaḥ pra. a.188ka/542; śeṣaḥ — {rtags kyi tshul gsum gang yin pa ste/} {de brjod pa ni 'di yin no zhes bya ba ni tshig gi lhag ma'o//} liṅgasya yat trairūpyaṃ yāni trīṇi rūpāṇi tadidamucyata iti śeṣaḥ nyā.ṭī.47kha/91. tshig gi lhad|vākyopanyāsaḥ ma.vyu.4711 (73ka). tshig gis khas 'che ba|vi. vacanapratijñaḥ — {yul 'khor skyong tshig gis khas 'che ba la byang chub ces nga mi smra'o//} nāhaṃ rāṣṭrapāla vacanapratijñasya bodhimiti vadāmi rā.pa.242kha/141. tshig gis rnam par 'khrug pa|vāgvikṣepaḥ — {tshig gis rnam par 'khrug pa lta ci smos} kaḥ punarvādo vāgvikṣepeṇa da.bhū.188kha/16. tshig gu|asthi — {gu gul gyi ril bu rgya shug gi tshig gu'i tshad tsam la mar gyis btags pas brgya phrag stong gi sbyin sreg byas} guggulugulikānāṃ badarāsthipramāṇānāṃ ghṛtāktānāṃ śatasahasraṃ juhuyāt ma.mū.230kha/250; {tshig gu ma bcom par ril mid byed pa ni phyed nyid do//} adhaḥ (ardhatvama bho.pā.)sampuṭitāsthinigilanaṃ*kārasya vi.sū.30kha/38. tshig gong ma dang sbyar ba|pūrvapādakaḥ — {dper na gang mig gi skye mched dang ldan pa de gzugs kyi skye mched dang yang ldan nam/} /{gang gzugs kyi skye mched dang ldan pa de mig gi skye mched dang yang ldan nam zhes bya ba ni tshig gong ma dang sbyar ba'o//} tadyathā yaścakṣurāyatanena samanvāgato rūpāyatanenāpi saḥ, yo vā rūpāyatanena cakṣurāyatanenāpi sa iti pūrvapādakaḥ abhi.sa.bhā.110ka/148; dra. {tshig 'og ma dang sbyar ba/} tshig gong ma dang sbyor ba|= {tshig gong ma dang sbyar ba/} tshig gyur|bhū.kā.kṛ. dagdhaḥ — {sngon gyi las kyis dgon pa'i mes tshig gyur pa la//} dagdhe hi pūrvakṛtakarmadavāgninā'smin jā.mā.135kha/157; pluṣṭaḥ — {der ni nags mes tshig gyur cing /} /{mi sdug shin tu rid pa'i lus//} tatra dāvānalapluṣṭāmaniṣṭakliṣṭavigrahām \n a.ka.108kha/10.97. tshig 'gal ba|vacanavyāghātaḥ — {khyab par byed pa'i chos log na yang khyab par bya ba ldog par mi 'dod pa gzhan dag nyid la mi 'dod pa thog tu bab pas tshig 'gal bar ston pa 'ga' zhig tu zad do//} kevalaṃ parasyaika (va pā.bhe.)vyāpakadharmanivṛttyā'pi vyāpyanivṛttimanicchato'niṣṭāpattyā vacanavyāghātaḥ pratipādyate ta.pa. 166ka/787. tshig 'gog|vipralāpaḥ, parasparavirodhoktiḥ—{tshig 'gog 'gal ba brjod pa 'o//} vipralāpo virodhoktiḥ a.ko.141kha/1.6.15; vipralapatīti vipralāpaḥ \n puruṣāṇāṃ mithovirodhavacananāma a.vi.1.6.15. tshig 'gyur|= {tshig par 'gyur/} tshig 'gred pa|vādapicchilikā — {bdag gis 'di dang lhan cig smra bar mi nus kyis/} {je 'di dang lhan cig tshig 'gred pa zhig bya'o//} na śakyaṃ mayā'nena sārdhaṃ kathāvimarśaṃ kartum \n vādapicchilikāyāṃ yojayāmīti vi.va.12ka/2.83. tshig brgya rtsa brgyad po|aṣṭottarapadaśatam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — \n1. {skye ba'i tshig dang mi skye ba'i tshig} utpādapadamanutpādapadam\n2. {rtag pa'i tshig dang mi rtag pa'i tshig} nityapadamanityapadam\n3. {mtshan nyid kyi tshig dang mtshan nyid med pa'i tshig} lakṣaṇapadamalakṣaṇapadam\n4. {gnas gzhan du 'gyur ba'i tshig dang gnas gzhan du 'gyur ba ma yin pa'i tshig} sthityanyathātvapadamasthityanyathātvapadam\n5. {skad cig pa'i tshig dang skad cig pa med pa'i tshig} kṣaṇikapadamakṣaṇikapadam\n6. {rang bzhin yod pa'i tshig dang rang bzhin med pa'i tshig} svabhāvapadamasvabhāvapadam\n7. {stong pa nyid kyi tshig dang stong pa nyid ma yin pa'i tshig} śūnyatāpadamaśūnyatāpadam\n8. {chad pa'i tshig dang chad pa ma yin pa'i tshig} ucchedapadamanucchedapadam 9. {sems kyi tshig dang sems med pa'i tshig} cittapadamacittapadam\n10. {dbu ma'i tshig dang dbu ma ma yin pa'i tshig} madhyamapadamamadhyamapadam\n11. {ther zug pa'i tshig dang ther zug ma yin pa'i tshig} śāśvatapadamaśāśvatapadam\n12. {rkyen gyi tshig dang rkyen ma yin pa'i tshig} pratyayapadamapratyayapadam 13. {rgyu'i tshig dang rgyu med pa'i tshig} hetupadamahetupadam\n14. {nyon mongs pa'i tshig dang nyon mongs pa med pa'i tshig} kleśapadamakleśapadam\n15. {sred pa'i tshig dang sred pa med pa'i tshig} tṛṣṇāpadamatṛṣṇāpadam 16. {thabs kyi tshig dang thabs ma yin pa'i tshig} upāyapadamanupāyapadam 17. {mkhas pa'i tshig dang mkhas pa ma yin pa'i tshig} kauśalyapadamakauśalyapadam\n18. {dag pa'i tshig dang dag pa ma yin pa'i tshig} śuddhipadamaśuddhipadam\n19. {rigs pa'i tshig dang rigs pa ma yin pa'i tshig} yuktipadamayuktipadam\n20. {dpe'i tshig dang dpe med pa'i tshig} dṛṣṭāntapadamadṛṣṭāntapadam\n21. {slob ma'i tshig dang slob ma ma yin pa'i tshig} śiṣyapadamaśiṣyapadam 22. {bla ma'i tshig dang bla ma ma yin pa'i tshig} gurupadamagurupadam\n23. {rigs kyi tshig dang rigs med pa'i tshig} gotrapadamagotrapadam\n24. {theg pa gsum gyi tshig dang theg pa gsum med pa'i tshig} yānatrayapadamayānatrayapadam\n25. {snang ba'i tshig dang snang ba med pa'i tshig} nirābhāsapadamanirābhāsapadam\n26. {smon pa'i tshig dang smon pa med pa'i tshig} praṇidhānapadamapraṇidhānapadam\n27. {'khor gsum gyi tshig dang 'khor gsum med pa'i tshig} trimaṇḍalapadamatrimaṇḍalapadam\n28. {mtshan ma'i tshig dang mtshan ma med pa'i tshig} nimittapadamanimittapadam\n29. {yod med kyi phyogs kyi tshig dang yod med kyi phyogs ma yin pa'i tshig} sadasatpakṣapadamasadasatpakṣapadam\n30. {gnyis ka'i tshig dang gnyis ka ma yin pa'i tshig} ubhayapadamanubhayapadam\n31. {so so rang gi 'phags pa'i ye shes kyi tshig dang so so rang gi 'phags pa'i ye shes med pa'i tshig} svapratyātmāryajñānapadamasvapratyātmāryajñānapadam 32. {mthong ba'i chos la bde ba'i tshig dang mthong ba'i chos la bde ba med pa'i tshig} dṛṣṭadharmasukhapadamadṛṣṭadharmasukhapadam\n33. {zhing gi tshig dang zhing med pa'i tshig} kṣetrapadamakṣetrapadam\n34. {rdul gyi tshig dang rdul med pa'i tshig} aṇupadamanaṇupadam\n35. {chu'i tshig dang chu med pa'i tshig} jalapadamajalapadam\n36. {rmongs pa'i tshig dang rmongs pa ma yin pa'i tshig} dhanvapadamadhanvapadam\n37. {yang dag pa'i tshig dang yang dag pa ma yin pa'i tshig} bhūtapadamabhūtapadam 38. {grangs dang rtsis kyi tshig dang grangs dang rtsis med pa'i tshig} saṃkhyāgaṇitapadamasaṃkhyāgaṇitapadam\n39. {mngon par shes pa'i tshig dang mngon par shes pa med pa'i tshig} abhijñāpadamanabhijñāpadam\n40. {skyo ba'i tshig dang skyo ba med pa'i tshig} khedapadamakhedapadam\n41. {stug po'i tshig dang stug po ma yin pa'i tshig} ghanapadamaghanapadam\n42. {sgyu rtsal dang rig pa dang bzo'i tshig dang sgyu rtsal dang rig pa dang bzo med pa'i tshig} śilpakalāvidyāpadamaśilpakalāvidyāpadam\n43. {rlung gi tshig dang rlung med pa'i tshig} vāyupadamavāyupadam\n44. {sa'i tshig dang sa med pa'i tshig} bhūmipadamabhūmipadam\n45. {sems kyi tshig dang sems med pa'i tshig} cintyapadamacintyapadam 46. {gdags pa'i tshig dang gdags pa med pa'i tshig} prajñaptipadamaprajñaptipadam\n47. {rang bzhin gyi tshig dang rang bzhin med pa'i tshig} svabhāvapadamasvabhāvapadam\n48. {phung po'i tshig dang phung po med pa'i tshig} skandhapadamaskandhapadam 49. {sems can gyi tshig dang sems can med pa'i tshig} sattvapadamasattvapadam\n50. {blo'i tshig dang blo med pa'i tshig} buddhipadamabuddhipadam\n51. {mya ngan las 'das pa'i tshig dang mya ngan las 'das pa med pa'i tshig} nirvāṇapadamanirvāṇapadam\n52. {shes bya'i tshig dang shes bya med pa'i tshig} jñeyapadamajñeyapadam\n53. {mu stems can gyi tshig dang mu stegs can med pa'i tshig} tīrthyapadamatīrthyapadam\n54. {khrag khrug gi tshig dang khrag khrug ma yin pa'i tshig} ḍamarapadamaḍamarapadam\n55. {sgyu ma'i tshig dang sgyu ma med pa'i tshig} māyāpadamamāyāpadam\n56. {rmi lam gyi tshig dang rmi lam med pa'i tshig} svapnapadamasvapnapadam 57. {smig rgyu'i tshig dang smig rgyu med pa'i tshig} marīcipadamamarīcipadam 58. {gzugs brnyan gyi tshig dang gzugs brnyan med pa'i tshig} bimbapadamabimbapadam\n59. {'khor lo'i tshig dang 'khor lo med pa'i tshig} cakrapadamacakrapadam\n60. {dri za'i tshig dang dri za ma yin pa'i tshig} gandharvapadamagandharvapadam\n61. {lha'i tshig dang lha ma yin pa'i tshig} devapadamadevapadam\n62. {zas skom gyi tshig dang zas skom med pa'i tshig} annapānapadamanannapānapadam\n63. {'khrig pa'i tshig dang 'khrig pa med pa'i tshig} maithunapadamamaithunapadam 64. {lta ba'i tshig dang lta ba med pa'i tshig} dṛṣṭapadamadṛ़ṣṭapadam\n65. {pha rol tu phyin pa'i tshig dang pha rol tu phyin pa med pa'i tshig} pāramitāpadamapāramitāpadam\n66. {tshul khrims kyi tshig dang tshul khrims med pa'i tshig} śīlapadamaśīlapadam\n67. {nyi zla dang skar ma'i tshig dang nyi zla dang skar ma med pa'i tshig} somabhāskaranakṣatrapadamasomabhāskaranakṣatrapadam\n68. {bden pa'i tshig dang bden pa med pa'i tshig} satyapadamasatyapadam 69. {'bras bu'i tshig dang 'bras bu med pa'i tshig} phalapadamaphalapadam\n70. {'gog pa'i tshig dang 'gog pa med pa'i tshig} nirodhapadamanirodhapadam\n71. {'gog pa las ldang ba'i tshig dang 'gog pa las ldang ba med pa'i tshig} nirodhavyutthānapadamanirodhavyutthānapadam\n72. {gso ba'i tshig dang gso ba med pa'i tshig} cikitsāpadamacikitsāpadam \n73. {mtshan gyi tshig dang mtshan med pa'i tshig} lakṣaṇapadamalakṣaṇapadam 74. {yan lag gi tshig dang yan lag med pa'i tshig} aṅgapadamanaṅgapadam 75. {sgyu rtsal rig pa'i tshig dang sgyu rtsal rig pa med pa'i tshig} kalāvidyāpadamakalāvidyāpadam\n76.{bsam gtan gyi tshig dang bsam gtan med pa'i tshig} dhyānapadamadhyānapadam\n77. {nor ba'i tshig dang nor ba med pa'i tshig} bhrāntipadamabhrāntipadam\n78. {snang ba'i tshig dang snang ba med pa'i tshig} dṛśyapadamadṛśyapadam\n79. {bsrung ba'i tshig dang bsrung ba med pa'i tshig} rakṣyapadamarakṣyapadam\n80. {rus kyi tshig dang rus med pa'i tshig} vaṃśapadamavaṃśapadam\n81. {drang srong gi tshig dang drang srong ma yin pa'i tshig} ṛṣipadamanirṣi (?nṛṣi)padam\n82. {rgyal po'i srid kyi tshig dang rgyal po'i srid ma yin pa'i tshig} rājyapadamarājyapadam\n83. {gzung ba'i tshig dang gzung ba med pa'i tshig} grahaṇapadamagrahaṇapadam \n84. {rin po che'i tshig dang rin po che med pa'i tshig} ratnapadamaratnapadam 85. {lung bstan pa'i tshig dang lung bstan pa med pa'i tshig} vyākaraṇapadamavyākaraṇapadam\n86. {'dod chen pa'i tshig dang 'dod chen pa med pa'i tshig} icchantikapadamanicchantikapadam\n87. {pho mo dang ma ning gi tshig dang pho mo dang ma ning med pa'i tshig} strīpuṃnapuṃsakapadamastrīpuṃnapuṃsakapadam\n88. {bro ba'i tshig dang bro ba med pa'i tshig} rasapadamarasapadam\n89. {byed pa'i tshig dang byed pa med pa'i tshig} kriyāpadamakriyāpadam\n90. {lus kyi tshig dang lus med pa'i tshig} dehapadamadehapadam\n91. {rtog ge'i tshig dang rtog ge med pa'i tshig} tarkapadamatarkapadam\n92. g.{yo ba'i tshig dang g}.{yo ba med pa'i tshig} calapadamacalapadam\n93.{dbang po'i tshig dang dbang po med pa'i tshig} indriyapadamanindriyapadam\n94. {'dus byas kyi tshig dang 'dus byas med pa'i tshig} saṃskṛtapadamasaṃskṛtapadam\n95. {rgyu dang 'bras bu'i tshig dang rgyu dang 'bras bu med pa'i tshig} hetuphalapadamahetuphalapadam\n96. {'og ma'i tshig dang 'og min gyi tshig} kaniṣṭhapadamakaniṣṭhapadam 97. {dus kyi tshig dang dus med pa'i tshig} ṛtupadamanṛtupadam\n98. {shing dang shing gel pa dang lcug ma gyes pa'i tshig dang shing dang shing gel pa dang lcug ma gyes pa med pa'i tshig} drumagulmalatāvitānapadamadrumagulmalatāvitānapadam\n99. {sna tshogs kyi tshig dang sna tshogs med pa'i tshig} vaicitryapadamavaicitryapadam\n100. {bstan pas gzud pa'i tshig dang bstan pas gzud pa med pa'i tshig} deśanāvatārapadamadeśanāvatārapadam\n101. {'dul ba'i tshig dang 'dul ba med pa'i tshig} vinayapadamavinayapadam \n102. {dge slong gi tshig dang dge slong med pa'i tshig} bhikṣupadamabhikṣupadam, 103. {byin gyi rlabs kyi tshig dang byin gyi rlabs med pa'i tshig} adhiṣṭhānapadamanadhiṣṭhānapadam \n104. {yi ge'i tshig dang yi ge med pa'i tshig} akṣarapadamanakṣarapadam (105–108 ?) la.a.67kha/16. tshig ngag bdag nyid|vi. padavākyātmakaḥ — {'on te yig gzhan sgra bdag nyid/} /{yang na brjod min rlung ngo bo/} /{tshig ngag bdag nyid gsal ba'am/} /{yang na 'dra nyid gzhan sel yin//} varṇādanyo'tha nādātmā vāyurūpamavācakam \n padavākyātmakaḥ sphoṭaḥ sārūpyānyanivartane \n\n ta.sa.84ka/775. tshig ngan|• saṃ. kuvacanam — {de la cho lo dang}…{tshig ngan klog pa dang}…{lha min gyi chos nikla klo'i chos te mi bya'o//} tatra dyūtaṃ… kuvacanapaṭhanaṃ… daityadharmaṃ mlecchadharmaṃ na kuryāt vi.pra.148ka/3.94; bhartsanam—{tshig ngan dma' 'bebs tshig} bhartsanaṃ tvapakāragīḥ a.ko.141kha/1.6.14 \n\n\n• vi. mukharaḥ — durmukhe mukharābaddhamukhau a.ko.208kha/3.1.36; mukhanirgataṃ duṣṭaṃ vacanamasyeti mukharaḥ a.vi.3.1.36. tshig ngan pa|= {tshig ngan/} tshig ngan pa can|vi. durvacaskaḥ — {mu cor smra ba ni tshig ngan pa can nam/} {rigs pa dang mi rigs pa la ltos pa med par rjod par byed pa'o//} mukharaṃ durvacaskam, yuktāyuktamanapekṣya abhidhāyakaṃ vā bo.pa.96kha/62. tshig ngan pa smra ba|apavādaḥ ma.vyu.7598 (108kha). tshig nges pa|nirvacanam — {tshig nges pa ni nges pa'i tshig ste/} {dper na gzugs su rung bas ni de'i phyir/} {gzugs zhes bya ba de lta bu la sogs pa yin no//} nirvacanaṃ niruktiḥ \n yathā—rūpyate tasmādrūpamityevamādi abhi.bhā. 60ka/1105. tshig gcig|ekavacanam — {spyi'i sgra tshig gcig pa 'gal ba yod pa ma yin no//} samudāyaśabdasyaikavacanavirodho'pi nāstyeva vā.nyā.329kha/31; {phung po gcig dang /} {tshig gcig ces bya ba bzhin no//} ekarāśyekavacanavat abhi.bhā.88ka/1207; dra. {tshig gcig khong nas 'byung ba/} tshig gcig kho na nas 'byung ba|vākyādhyāhāraḥ — {rab tu skye ba zhes bya ba'i sgra tha mar gdon pa 'ba' zhig tu zad do zhes bya ba ni chos mngon pa pa rnams kyis zhes bya ba'i tshig gcig khong nas 'byung ba ste} prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ \n ābhidharmikairiti vākyādhyāhāraḥ abhi.sphu.253ka/1059. tshig gcig brjod pa|ekavacanodāhāraḥ ma.vyu.2792 (51ka). tshig gcig pa|= {tshig gcig/} tshig gcod pa|nā. vākyacchedaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {tshig gcod pa dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā… vākyacchedasya ga.vyū. 268kha/347. tshig bcos|vyastapadam — {zhes tshig bcos te 'brel lo//} iti vyastapadasambandhaḥ pra.a.14ka/16. tshig chad|= {tshig chad pa/} tshig chad pa|padavicchedaḥ — {sogs pa'i sgras tshig chad pa dang glu rta}(?{p+lu ta} ){dang bstod pa la sogs pa bzung ngo //} ādiśabdena padavicchedaplutodāttādiparigrahaḥ ta.pa. 213ka/896. tshig 'chal ba med pa|vi. aprakīrṇavacanaḥ — {de'i tshig gzung bar 'os par 'gyur}… {tshig 'chal ba med par 'gyur ro//} sa ādeyavacanaśca bhaviṣyati…aprakīrṇavacanaśca bhaviṣyati a.sā.47ka/27. tshig 'jam pa|vi. mṛduvacanaḥ — {de'i tshig gzung bar 'os par 'gyur}…{tshig 'jam par 'gyur ro//} sa ādeyavacanaśca bhaviṣyati… mṛduvacanaśca bhaviṣyati a.sā. 47ka/27. tshig rjod pa|= {tshig tu rjod pa/} tshig brjod pa|= {tshig tu brjod pa/} tshig nyid|padatvam — {khyed la rim pa tshig nyid de/} /{de phyir de ltar thal bar 'gyur//} kramasyaivaṃ padatvaṃ ca tasmādevaṃ prasajyate \n\n ta.sa.83ka/766; vācakatvam — {sbyor ba ni brjod pa'i tshig nyid yin no//} prayogo'bhidhānaṃ vācakatvam nyā.ṭī.62ka/153. tshig nyung|= {tshig nyung ba/} tshig nyung ba|vi. alpavāk — {gal te 'jam por smra zhing tshig nyung ba zhig yin na} sacenmṛdubhāṣī alpavāg bhaviṣyati a.sā.340kha/192. tshig snyan pa|priyavacanam—{yid la mig slong ba'i tshig snyan pa nyan par 'dod de} cakṣuryācñāpriyavacanaśravaṇatṛṣitamatiḥ jā.mā.9kha/9. tshig tu rjod pa|vākpralāpaḥ — {mya ngan las byung ba'i tshig tu rjod pa ni smre sngags 'don pa'o//} śokasamutthitā vākpralāpāḥ paridevaḥ da.bhū.220kha/32; dra. {tshig tu brjod pa/} tshig tu brjod pa|• kri. abhilapyate — {nam mkha' ri bong rwa dag dang /} /{mo gsham gyi ni bu dag kyang /} /{med bzhin tshig tu brjod pa ltar/} /{dngos la rtog pa'ang de bzhin no//} ākāśaṃ śaśaśṛṅgaṃ ca baṃdhyāyāḥ putra eva ca \n asanto hyabhilapyante tathā bhāveṣu kalpanā \n\n la.a. 97kha/44 \n\n• saṃ. vākyavyāhāraḥ — {de nas de'i pha ma dang gzhan yang khyim de na gnas pa rnams kyis tshig brjod pa de thos nas} athāsyā mātāpitarāvanye ca gṛhavāsinastaṃ vākyavyāhāraṃ śrutvā a.śa.192ka/178; dra. {tshig tu rjod pa/} tshig tu 'dogs pa|vākprajñaptiḥ lo.ko.1935. tshig tu 'don pa|kri. paṭhati — {'thob pa dang bkur sti'i phyir theg pa chen po 'di tshig tu 'don pa} idaṃ ca mahāyānaṃ…lābhasatkārahetoḥ paṭhanti śi.sa.40ka/38. tshig tu spros pa|vākprapañcaḥ — {thog ma med pa'i dus kyi tshig tu spros pa'i bag chags la mngon par zhen pa las} anādikālavākprapañcavāsanābhiniveśāt la. a.95ka/42. tshig tu spros pa'i bag chags|pā. vākprapañcavāsanā — {de la blo gros chen po brjod pa'i rang bzhin la mngon par zhen pa ni thog ma med pa'i dus kyi tshig tu spros pa'i bag chags la mngon par zhen pa las 'byung ngo //} tatra mahāmate abhilāpasvabhāvābhiniveśo'nādikālavākprapañcavāsanābhiniveśāt pravartate la.a.95ka/42. tshig tu smra ba|vākkaraṇam — {lung dang rtogs pa dang tshig tu smra ba dang zang zing med pa'i sems dang snyom las med pa nyid kyi yon tan dang ldan pa'i phyir ro//} āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt sū.vyā.187kha/84; jalpitam — {na chung tshig smra glu len gar byed pas//} aṅganājalpitanṛttagītaiḥ jā.mā.164kha/190. tshig tu smras pa|kri. 1. vācaṃ niścārayati sma — {skye bo'i tshogs de dag la bltas nas tshig tu smras pa/} {kye bla ma rnams sam}…{slob dpon rnams la tshig rtsub po ma zer cig} taṃ janakāyamavalokya vācaṃ niścārayati sma—mā bhavanto guruṣu…upādhyāyeṣu kharāṃ vācaṃ niścārayata a.śa.255ka/234 \n2. vācaṃ bhāṣate — {de tshig tu smras pa/} {kye ma bdag gi lag gu gnyis shin tu yun ring mo zhig nas gdod rnyed do//} saḥ…vācaṃ bhāṣate—aho bata me hastakau sucireṇa labdhau a.śa.261ka/239. tshig stobs can|vi. vāgbaliḥ — {don grub pa dang shA kya'i bu/} /{yang dag mtha' dang phud bu lnga/} /{tshig stobs can dang yid gzhungs pa/} /{phyi ma'i dus na 'byung bar 'gyur/} siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ \n vāgbaliratha medhāvī paścātkāle bhaviṣyati \n\n la.a.189ka/161. tshig bstun par bya|saṃvādanam — {gzhan dang bcas pa nyid yin na tshig bstun par bya'o//} saṃvādanaṃ sānyatve vi.sū. 91kha/109. tshig thams cad las 'das pa|vi. sarvavacanātikrāntaḥ, o tā — {shes rab kyi pha rol tu phyin pa ni tshig thams cad las 'das pa'o//} sarvavacanātikrāntā hi prajñāpāramitā su.pa.23ka/3. tshig mthun pa|1. ekaravaḥ — {tshe dang ldan pa maud gal gyi bu chen po'i thad du dong ste+e phyin nas/} {snying rje rje skad zer zhing sdug sdug skad zer la gti zhing smra bar tshig 'thun par smras pa} āyuṣmantaṃ mahāmaudgalyāyanamupasaṃkrāntāḥ \n upasaṃkramya karuṇadīnavilambitairakṣarairekaraveṇocuḥ a.śa.124ka/114 2. samapadam — {tshig mthun pa dang tshig lhag par zlos pa} samapadoddeśadānam ma.vyu.8427 (116kha). tshig 'thun pa|= {tshig mthun pa/} tshig dang nges pa'i sgra mngon par mi shes pa|vi. padaniruktyanabhijñaḥ — {tshig dang nges pa'i sgra mngon par mi shes pa'i ngan par rtog ge pa rnams lta ba ngan par lhung ba'i rgyud kyis rang gi phyogs sgrogs par byed do//} kudṛṣṭipatitayā santatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ …padaniruktyanabhijñaiḥ la.a.133ka/79. tshig dang tshig 'bru nyams pa med par 'bras bu yod pa'i chos ston pa|vi. akṣuṇṇapadavyañjanābandhyadharmadeśakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{tshig dang tshig 'bru nyams pa med par 'bras bu yod pa'i chos ston pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…akṣuṇṇapadavyañjanābandhyadharmadeśaka ityucyate la.vi.212ka/313. tshig don|= {tshig gi don/} tshig dor|pā. (tī.da.) chalam, padārthabhedaḥ — {tshig dor dang ltag chod kyis gzhan la 'dri ba'i lta ba 'di gnyis te/} {khas mi len pa'i lta ba dang ngan g}.{yo'i lta ba'o//} chalajātibhyāṃ ca parānanuyuñjante \n te ete—anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca abhi.sa.bhā.83ka/113; {des na gnod ma skyes pas kyang /} /{slar yang gnod par dogs pa yin/} /{gang phyir dngos po'i de nyid ni/} /{nam yang tshig dor gyis gnas min//} tataścājātabādhenāpyāśaṅkyaṃ bādhakaṃ punaḥ \n chalena vastunastattvaṃ na hi jātvavatiṣṭhate \n\n ta.sa.110ka/957; {tshig gi don bcu drug /tshad} {ma}…{tshig dor}…{chad pa'i gnas} ṣoḍaśa padārthāḥ—pramāṇam… chalaḥ… nigrahasthānam ma.vyu.4539 (71ka). tshig dor gyi tha snyad|chalavyavahāraḥ — {gang gis shes pa cung zad cig smra bar bya ba dngos po gnas pa tshad ma sems pa tshig dor gyi tha snyad kyi skabs ni ma yin no//} vastusthityā pramāṇacintā, nāyaṃ chalavyavahāraḥ prastuto yena katipayapratyayamātraṃ nirūpyate ta.pa.242kha/957; = g.{yo sgyu'i tha snyad/} tshig dor tha snyad|= {tshig dor gyi tha snyad/} tshig dor bdag nyid can|vi. chalātmā—{bu lon la sogs tha snyad ni/} /{ngag gsum sbyor ldan gang de ni/} /{de 'dra'i tshig dor bdag nyid can/} /{tshad ma'i skabs su brjod bya min//} ṛṇādivyavahārastu yo vākyatrayayogyavān \n sa tādṛśaśchalātmaiva nodāhāryaḥ pramāsthitau \n\n ta.sa. 110ka/959. tshig dor ba|aślīlam ma.vyu.2788 (51ka). tshig bdag|= {tshig gi bdag/} tshig mda'|1. = {lha} gīrvāṇaḥ, devaḥ — {kye ma kyi hud mi bdag 'di'i/} /{grags pa mkha' la nyin mtshan du/} /{grub pa dri za tshig mda' yi/} /{bud med tshogs kyis sgrogs par gyur//} aho batāsya nṛpatergīyate gagane yaśaḥ \n aniśaṃ siddhagandharvagīrvāṇalalanāgaṇaiḥ \n\n a.ka.49ka/5.27 \n2. vāgbāṇaḥ — {mdza' bas mnyes gshin sems kyis ni/} /{tshig gi mda' lhung mi bzod do//} vāgbāṇapātaṃ sahate na cetaḥ prītipeśalam \n\n a.ka.345kha/45.43. tshig 'dus pa|padasaṅghātaḥ — {gang 'dus pa'i ngo bo yin pa de ni skyes bus byas pa yin te/} {dper na zlos gar gyi sgrung la sogs pa'i gtam rgyud bzhin no/} /{rig byed kyang tshig 'dus pa yin no zhes bya ba ni rang bzhin gyi gtan tshigs so//} yatsaṅghātarūpaṃ tatpauruṣeyam, yathā nāṭakākhyāyikādikathā \n padasaṅghātaśca veda iti svabhāvahetuḥ ta.pa.164ka/782. tshig 'don du 'jug pa|adhyāpanam ma.vyu.5069(76kha). tshig 'don pa|adhyayanam ma.vyu.5068 (76kha); mi.ko.29ka \n tshig sdud|= {tshig sdud pa/} tshig sdud pa|pā. 1. samāsaḥ — {ri bong mtshan ma'i gdong can sogs/} /{'bru mang po yi tshig sdud dang //} samāsaśca bahuvrīhiḥ śaśāṅkavadanādiṣu \n\n kā.ā.324ka/2.60 \n2. samasyā — samasyā tu samāsārthā a.ko.141ka/1. 6.7; samasyate saṃkṣipyate samasyā \n asu kṣepaṇe \n kaviparīkṣārthaṃ dīyamānaślokāṃśanāma a.vi.1.6.7. tshig bsdud pa|samāsaḥ ma.vyu.4713 (73ka); dra. {tshig sdud pa/} {tshig bsdus pa/} tshig bsdus|= {tshig bsdus pa/} tshig bsdus pa|• saṃ. samāsaḥ — {byang chub kyi sems ni ljon shing lta bur dper byas pa yin te/} {skyes bu stag ces bya ba la sogs pa'i tshig bsdus pa lta bu'o//} bodhicittaṃ vṛkṣa iva upamitam, vyāghrādibhiḥ iti samāsaḥ bo.pa.49ka/9; dra. {tshig sdud pa/} \n\n\n• bhū.kā.kṛ. samastaḥ ma.vyu.4714 (73kha); mi.ko.63ka \n tshig bsdeb pa|pā. chandasvinī, śāstraviśeṣaḥ—{mchongs pa dang}… {tshig bsdeb pa dang mchod sbyin gyi cho ga dang}… {spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…chandasvinyāṃ yajñakalpe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. tshig nog nog po|avasyandanavacanam — {tshig zhum pa med pa yin/}…{tshig nog nog po med pa yin} nāvalīnavacano bhavati…nāvasyandanavacanaḥ śi.sa.72ka/70. tshig rnam par rtog pa|= {tshig gi rnam par rtog pa/} tshig rnam par sbyar ba|padavigrahaḥ — {skye dgu rnams la legs par bshad pa mi zad pa'i chos kyi char chen po 'bebs pas na zhes bya bar 'dir tshig rnam par sbyar bar rig par bya'o//} mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ sū.vyā.153ka/37; vigrahaḥ — {'di la dran pa nye bar 'jog pas na dran pa nye bar gzhag pa'o}…{zhes bya bar tshig rnam par sbyar ro+o//} upatiṣṭhate smṛtirasminnityupasthānam, smṛterupasthānaṃ smṛtyupasthānam… iti vigrahaḥ abhi.sphu.165ka/905. tshig rnam par sbyar bar bya|kṛ. vigrahītavyam — {tshig rnams dang ngag rnams dang yi ge rnams yin pas de skad du brjod la/} {de dag gi rim pa zhes tshig rnam par sbyar bar bya'o//} padāni ca vākyāni cākṣarāṇi ceti tathoktāni, teṣāṃ krama iti vigrahītavyam ta.pa.201ka/868. tshig rnam par rig pa rtog pa|vāgvijñaptivikalpaḥ — {bcom ldan 'das da dung yang bcom ldan 'das kyis mi rnams kyi tshig rnam par rig pa rtog pa gang du ci las ji ltar gang gis 'byung ba'i tshig gi rnam par rtog pa mngon par zhen pa}(?){'i spyod yul bdag la bshad du gsol} deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram \n kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate la.a.89kha/36. tshig pa|• kri. ({'tshig} ityasyā bhūta.) dahati — {de byung nas grong yang tshig} yadutpannaṃ grāmamapi dahati śi.sa.137ka/133; dahyate—{sa chen po 'di mes tshig pa'am} iyaṃ mahāpṛthivī agninā vā dahyate śi.sa.135kha/132 \n\n\n• saṃ. 1. dāhaḥ — {bden pa de dang bden pa'i tshig des grong khyer tshig pa dang grong tshig pa 'di nye bar zhi bar gyur cig} etena satyena satyavacanena ayaṃ nagaradāho vā grāmadāho vā vartamāna upaśāmyatu a.sā.336ka/189; uddāhaḥ — {nyes byas thams cad sreg pas bskal pa tshig pa'i me lta bu'o//} kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā ga.vyū.310ka/397 \n2. turiḥ, o rī — {chos dang chos min rdul phran kun/} /{sems dang ldan pas byin brlabs te/} /{rang gi 'bras bu byed sdod de/} /{'jug phyir tshig pa rgyu spun bzhin//} dharmādharmāṇavaḥ sarve cetanāvadadhiṣṭhitāḥ \n svakāryārambhakāḥ sthitvā pravṛttesturitantuvat \n\n ta.sa.3kha/54; ma.vyu.7523 (107ka) \n\n\n• bhū.kā.kṛ. dagdhaḥ — {dge ba'i rtsa ba chad pa dang rgyud tshig pa dang mnar med par gzhol ba yin no//} samucchinnakuśalamūlā dagdhasantānā avīciparāyaṇā bhavanti śi.sa. 44ka/42; pruṣṭapluṣṭoṣitā dagdhe a.ko.213kha/3.1.99; dahyata iti dagdhaḥ \n daha bhasmīkaraṇe a.vi.3.1.99; vidagdhaḥ — {lus kyi mdog dang kha dog tshig cing 'jum}({sa}){pa} vidagdhagātracchavivarṇāni ga.vyū.292kha/14; tāpitaḥ — {'od ma dang ni shing dag mes tshig ste/} /{drag po'i sgra rnams shin tu 'jigs par 'byung //} vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam \n sa.pu.34kha/58. tshig pa med|bhū.kā.kṛ. na dagdham — {ji ltar nam mkha' me rnams kyis/} /{sngon chad nam yang tshig pa med//} yathā nāgnibhirākāśaṃ dagdhapūrvaṃ kadācana \n ra.vi.97kha/43. tshig pa za|kri. abhiṣajyate — {de yang gnas la shin tu ser sna che ba zhig ste/} {dge slong gsar du 'ong ba rnams mthong na tshig pa za zhing 'khrug la} sa cātīvātīvā (?''vāsa)matsarī \n āgantukān bhikṣūn dṛṣṭvā'bhiṣajyate, kupyati a.śa.137ka/126. tshig pa zos|vi. ruṣṭaḥ — {bdud ni khros shing 'khrugs te tshig pa zos nas mdun du rtsub pa'i tshig tu smras pa/} {dge sbyong 'di zung shig} māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamam la.vi.163ka/245. tshig par gyur pa|= {tshig gyur/} tshig par 'gyur|kri. nirdahati — {tshig mi 'gyur} na nirdahati ra.vi.97kha/43; dahate — {tshig par mi 'gyur} na dahate da.bhū.235ka/40; dahyate — {lus thams cad kyang tshig par 'gyur ro//} sarvaṃ taṃ kāyaṃ dahyante kā.vyū.216kha/276. tshig par 'gyur ba|= {tshig par 'gyur/} tshig par byed|= {tshig byed/} tshig po che|vi. mahāgiraḥ — {legs so legs so gzhon nu mchog/} /{rgyal ba'i sras po tshig po che//} sādhu sādhu kumārāgra jinaputra mahāgira \n su.pra.5kha/8. tshig phun sum tshogs pa|pā. vāksampattiḥ — {tshig phun sum tshogs pa'i tshigs su bcad pa} vāksampattau ślokaḥ sū.bhā.182ka/77. tshig phyi ma|uttarapadam — {med pa ni tshig phyi ma'i yul can yin pa'i phyir bdag dang bcas pa zhes bya ba yang gang zhig yin pa brjod par bya'o//} uttarapadaviṣayatvācca nisaḥ kiṃ sātmakamiti vācyam ta.pa.201ka/118. tshig phrad|pā. nipātaḥ — {'das pa byung bar 'gyur te/} {ma 'ongs pa 'byung bar 'gyur ro zhes gsungs so zhes brdzod par bya ba las yod do zhes gsungs so zhes smos pa ni yod ces bya ba'i sgra tshig gi phrad yin pa'i phyir ro//} ‘āsīdatītam’ ‘bhaviṣyatyanāgatam’ iti vaktavye ‘asti’ iti vacanam; astiśabdasya nipātatvāt abhi.sphu.117ka/811; {ngo bo tshig phrad bdag nyid 'dod/} /{tshig gis de yi mtshan nyid bzhi/} taccaturlakṣaṇaṃ rūpanipāteṣu svayaṃ padaiḥ \n\n pra.vā.140kha/4.28; {tshig phrad kyi tshogs 'di yang ngag nye bar bkod pa la blta bar bya'o//} ayaṃ ca nipātasamudāyo vākyopanyāse draṣṭavyaḥ ta. pa.201kha/871. tshig phreng|padāvalī, padasamūhaḥ — {sbyor ba shin tu 'khrugs pa yis/} /{rmongs byed rim pa bral ba ste/} /{gang la don rtogs dka' ba yi/} /{tshig phreng de ni rab bcom yin//} vyutkrāntātivyavahitaprayogānmohakāriṇī \n sā syātpramuṣitā yasyāṃ durbodhārthā padāvalī \n\n kā.ā.338ka/3.99; {de rnams kyis ni snyan ngag gi/} /{lus dang rgyan yang rab tu bstan/} /{lus ni re zhig 'dod pa yi/} /{don gyi rnam bcad tshig gi phreng //} taiḥ śarīraṃ ca kāvyānāmalaṅkāraśca darśitaḥ \n śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī \n\n kā.ā.318kha/1.10. tshig byed|• kri. idhyate — {des de tshig pa dang sreg par byed ces bya ba ni me des bud shing de tshig par byed sreg par byed ces bya ba'i tha tshig ste} tena hi tadidhyate dahyate ceti \n tena agninā tadindhanam idhyate dīpyata ityarthaḥ abhi.sphu.314kha/1193 \n\n\n• saṃ. dāhanam — {tshig byed bdag nyid me ltar de dag ring du rnam par spong //} dūrato vivarjayanti te'gnivacca dāhanātmakān rā.pa.232kha/125; ploṣaḥ mi.ko.146kha \n tshig byed bdag nyid|vi. dāhanātmakaḥ — {tshig byed bdag nyid me ltar de dag ring du rnam par spong //} dūrato vivarjayanti te'gnivacca dāhanātmakān rā.pa.232kha/125. tshig bla dwags|adhivacanam — {sha ri'i bu don dam par zhes bya ba 'di ni sems can gyi khams kyi tshig bla dwags so//} paramārtha iti śāriputra sattvadhātoretadadhivacanam ra.vyā.75ka/2; {lang ka'i bdag po sngon zhes bya ba 'di ni rnam par rtog pa'i tshig bla dwags te} pūrvam iti laṅkādhipate vikalpasyaitadadhivacanam la.a.63ka/8. tshig bla dwags la 'jug pa|pā. adhivacanapraveśaḥ, samādhiviśeṣaḥ — {tshig bla dwags la 'jug pa zhes bya ba'i ting nge 'dzin} adhivacanapraveśo nāma samādhiḥ ma.vyu.523 (12kha). tshig 'byin|kri. vācaṃ niścārayati — {blo gros chen po de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams mtshungs pa de bzhi la dgongs nas 'khor gyi nang du gshegs na tshig 'byin to//} caturvidhāṃ samatāṃ sandhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti la.a. 111kha/58. tshig 'bru|1. akṣaram — {snying rje'i dbang gis tshig 'bru gsal bar slob ma la smras pa} karuṇābalasamāhitākṣaraṃ śiṣyamuvāca jā.mā.4kha/3; vyañjanam — {tshig 'bru de nyid ma yin pa la gus par mi bya'o//} na tattvaṃ vyañjanasyādriyeta vi.sū.46ka/58 \n2. padākṣaram — {gser mchog btso ma'i kha dog 'dra ba'i mdog/} /{dpal ldan lus can tshig 'bru gsal bar smra//} uttaptacāmīkarasannikāśaṃ śrīmadvapurvyaktapadākṣarā vāk \n jā.mā.116ka/135; padavyañjanam — {tshig 'bru 'byor pa rnams dang 'brel pa rnams dang rjes su mthun pa rnams dang rjes su 'phrod pa rnams dang thabs dang ldan pa rnams dang 'tsham pa rnams dang mthun pa rnams dang 'grus skyong gi yan lag gi tshogs rnams kyis chos ston to//} dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasambhāraiḥ bo.bhū.78kha/101. tshig 'bru bzang po|vi. suvyañjanam — {tshangs par spyod pa} …{don bzang po tshig 'bru bzang po}…{yang dag par rab tu ston to//} svarthaṃ suvyañjanaṃ… brahmacaryaṃ samprakāśayati sma rā.pa.228ka/120. tshig 'bru la gnas pa|vyañjanāśritaḥ lo.ko.1936. tshig 'bru'i don|vyañjanārthaḥ lo.ko.1936. tshig sbyor ba|vigrahaḥ — vigrahaḥ {lus sam tshig sbyor ba} ma.vyu.6759 (96kha). tshig ma 'khrul ba'i chos ston pa|vi. askhalitapadadharmadeśakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{tshig ma 'khrul ba'i chos ston pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…askhalitapadadharmadeśaka ityucyate la.vi.211ka/312. tshig ma 'chal ba|vi. acañcalaḥ — {des 'bru'i chang dang sbyar ba'i chang bag med pa'i gnas spang bar bya ste/} {de ra ro ba med pa dang}…{tshig ma 'chal ba dang} tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyam, amattena …acañcalena bo.pa.97ka/63. tshig ma yin pa|apadam—{su zhig tshig ma yin pa tshig nyid du bcad nas 'don par byed} apadameva vā kaḥ padatvena bhittvā paṭhet ta.pa.252kha/978. tshig mi 'gyur|kri. na nirdahati — {'chi dang na dang rga ba'i me/} /{mi bzad pas kyang tshig mi 'gyur//} na nirdahatyudīrṇo'pi mṛtyuvyādhijarānalaḥ \n\n ra.vi.97kha/43; na dahate — {thabs kyis kyang rab tu 'bar te/} {de ltar 'bar yang tshig par mi 'gyur ba yin} upāyena ca jvalati \n jvalaṃśca na dahate da.bhū.235ka/40. tshig mi mthun pa|pā. vāgvirodhaḥ, virodhahetubhedaḥ — {mi mthun pa'i rgyu ni mdor bsdu na rnam pa drug ste/} {tshig mi mthun pa ni 'di lta ste/} {dge sbyong dang bram ze kha cig gi bstan bcos snga phyi mi mthun pa rnams lta bu yin no//} {rigs pa dang 'gal ba} virodha(hetu): samāsataḥ ṣaḍvidhaḥ \n vāgvirodhaḥ, tadyathā śāstrāṇi pūrvāparaviruddhāni bhavanti tadekatyānāṃ śramaṇabrāhmaṇānām \n yuktivirodhaḥ bo.bhū.58kha/69. tshig mi btsun pa|anādeyavākyatvam — {tshul dang ldan pas 'byed kyi tshul nyams pas ni ma yin te/} {de'i tshig mi btsun pa'i phyir ro//} (bhinatti) vṛttastho na bhinnavṛttaḥ, tasyānādeyavākyatvāt abhi.bhā.216kha/727; anādeyavacanatā — {tshig kyal bas ni}…{de nas ci ste mir skyes na'ang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {tshig mi btsun pa dang spobs pa ma brtags pa'o//} sambhinnapralāpaḥ…atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati—anādeyavacanatāṃ ca aniścitapratibhānatāṃ ca da.bhū.190kha/17. tshig mi gsal ba|asphuṭavacanam — {'dir byis pa'i lag pa dang rkang pa la sogs pa bskum pa dang tshig mi gsal ba chos kyi sku yin pa ji lta ba de bzhin du lha bcu gnyis te} iha yathā bālasya hastapādādisaṅkucanamasphuṭavacanaṃ dharmakāyastathā devā dvādaśa vi.pra.56ka/4.98; lulitākṣaram—{gsol ka ba mchi mas brnangs shing skad 'dzer ba la dbugs kyis brnangs pa'i tshig mi gsal bas/gcom} {chung ngus smras pa} kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṃ śanairityuvāca jā.mā.50ka/58; aviśadapadākṣaram — {mi dga' bas tshig mi gsal bar de la rgyal po ni thugs bde'o zhes smras so//} samavasīdannaviśadapadākṣaramenamuvāca—kuśalaṃ rājakulasyeti jā.mā.49kha/58. tshig med pa|vi. avacanam — {de bzhin gshegs pas yi ge gcig kyang ma bshad/} {mi 'chad 'chad par mi 'gyur te/} {tshig med pa ni sangs rgyas kyi tshig go//} ekamapyakṣaraṃ tathāgatena nodāhṛtam, (nodāharati,) na pravyāhariṣyati, avacanaṃ buddhavacanamiti la.a.112ka/58. tshig smra|= {tshig tu smra ba/} tshig tsam|vāṅmātram — {de ni de ltar yin no zhes/} /{cis rtogs de ni tshig tsam yin//} kenaiṣa gamyatāmevamiti vāṅmātrameva saḥ \n\n pra.a.29ka/33; vacanamātram — {gal te}…{'di ni tshig tsam gtso bor gyur pa yin par shes par bya'o//} vacanamātrād yadi parametat pratyeyam pra.a. 28kha/34. tshig tsam du zad|vāṅmātram — {zhe na ni/} {tshig tsam du zad do//} iti cet? vāṅmātram abhi.bhā.93ka/1224. tshig btsun pa|• vi. ādeyavacanaḥ—{yang byang chub sems dpa' rab tu byung ba ni brtul zhugs la nges par gnas pa'i phyir gzhan dag la tshig btsun pa yin gyi} punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati bo.bhū.162ka/213 \n\n\n• saṃ. ādeyavākyam ma.vyu.2809 (51ka) \n\n\n• pā. ādeyavākyatā — {mdor bsdu na rnam par smin pa ni brgyad de/} {tshe phun sum tshogs pa dang}…{tshig btsun pa dang dbang che bar grags pa nyid dang skyes bu nyid dang brgyad pa stobs phun sum tshogs pa nyid do//} samāsato'ṣṭavidho vipākaḥ \n āyuḥsampat…ādeyavākyatā maheśākhyatā manuṣyatvaṃ balameva cāṣṭamam bo.bhū.15kha/19; ādeyavacanatā — {de ni tshig btsun pa zhes bya'o//} iyamucyate ādeyavacanatā bo.bhū.16ka/19. tshig rtsub|• saṃ. paruṣam, paruṣavacanam — {ces pa'i tshig rtsub des smras pas/} /{mi bdag bu mo ngo tsha g}.{yos//} ityuktā tena paruṣaṃ lajjālolā nṛpātmajā \n a.ka.264ka/31.60; rūkṣākṣaram — {'dul ba'i rjes su mthun par de dag la ngo bzlog phod pa'i tshig rtsub po ma smras par} vinayānuvṛttyā cainān pratyākhyānarūkṣākṣaramanuktvā jā.mā.61ka/70; rūkṣākṣaravacanam — {tshig rtsub pos bsdigs te bskrad pa bzhin du} pratyākhyānarūkṣākṣaravacanasantarjita iva jā.mā.8kha/8; kharā vāk — {kye bla ma rnams sam bla ma lta bu rnams sam pha ma'am mkhan po'am slob dpon rnams la tshig rtsub po ma zer cig} mā bhavanto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharāṃ vācaṃ niścārayata a.śa.255kha/234; paruṣā vāk — {'phags pa bdag gis khyod la tshig rtsub po smras pa de bzod par gsol lo//} kṣamasva ārya yanmayā tvayi paruṣā vāg niścāritā a.śa.137kha/127 \n\n\n• pā. pāruṣyam, akuśalakarmabhedaḥ — {srog gcod pa dang}…{tshig rtsub mo dang}…{log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipāta…pāruṣya…mithyādṛṣṭayo daśākuśalāḥ ta.pa.314kha/1096; {tshig rtsub sdig pa de yis ni/} /{dmyal ba'i ngan 'gror sdug bsngal spyad//} tena pāruṣyapāpena bhuktvā narakadurgatim \n a.ka.287ka/36.81. tshig rtsub po|= {tshig rtsub/} tshig rtsub po ma zer cig|kri. mā kharāṃ vācaṃ niścārayatu — {kye bla ma rnams sam bla ma lta bu rnams sam pha ma'am mkhan po'am slob dpon rnams la tshig rtsub po ma zer cig} mā bhavanto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharāṃ vācaṃ niścārayata a.śa.255kha/234. tshig rtsub po smras pa|bhū.kā.kṛ. paruṣā vāg niścāritā — {'phags pa bdag gis khyod la tshig rtsub po smras pa de bzod par gsol lo//} kṣamasva ārya yanmayā tvayi paruṣā vāg niścāritā a.śa.137kha/127. tshig rtsub mo|= {tshig rtsub/} tshig rtsub mo smra ba|pā. paruṣavacanam, akuśalakarmabhedaḥ — {de}… {bdag nyid kyang tshig rtsub mo smra ba spangs shing gzhan yang tshig rtsub mo smra ba spong ba la yang dag par 'god do//} saḥ…ātmanā ca paruṣavacanātprativirato bhavati, parānapi ca paruṣavacanaviramaṇāya samādāpayati a.sā.286kha/161. tshig rtsub mo smra ba spong ba|pā. paruṣavacanaviramaṇam, kuśalakarmabhedaḥ — {gzhan yang tshig rtsub mo smra ba spong ba la yang dag par 'god do//} parānapi ca paruṣavacanaviramaṇāya samādāpayati a.sā.286kha/161; pāruṣyāt prativiratiḥ ma.vyu.1692 (37kha). tshig mtshams sbyar ba|padasandhiḥ, padānāṃ sandhiḥ — {tshig mtshams sbyar bas don sbas pa/} /{kun tu tshogs pa zhes par brjod//} āhuḥ samāgatāṃ nāma gūḍhārthāṃ padasandhinā \n kā.ā.338ka/3.98. tshig zhar la 'ongs pa|kathāprasaṅgaḥ — {grub pa'i mtha' khas blangs nas nges pa med pa'i phyir tshig zhar la 'ongs pa ni grub pa'i mtha' med pa ste} siddhāntamabhyupetyāniyamāt kathāprasaṅgo'pasiddhāntaḥ vā.nyā.354ka/125. tshig zhum pa|avalīnavacanam — {tshig zhum pa med pa yin} nāvalīnavacano bhavati śi.sa.72ka/70. tshig bzhi pa|catuṣpadikā — {gang zhig tshig bzhi pa'i tshigs su bcad pa gcig bstan na} yaśca…ekāṃ catuṣpadikāṃ gāthāṃ prakāśayet śi.sa.81kha/80. tshig zur|kaṭākṣaḥ — {zhes pa la sogs pa grub pa'i mtha'i tshigs su bcad pa 'di ni 'jig rten gyi grags pa nyams par bya ba'i don du tshig zur gyi don gsungs pa'o//} ityādi siddhāntavṛttamidaṃ kaṭākṣārthamuktaṃ lokarūḍhikṣayārtham vi.pra.200ka/1.75; kaṭākṣavacanam — {gang gi phyir/} {grub pa'i mtha' rnams rnam par nyams zhes pa'i tshig zur gyi phyir ro//} kutaḥ? siddhāntānāṃ vināśa iti kaṭākṣavacanāt vi.pra.189kha/1.26; vakroktiḥ — {'dis kyang tshig gi zur gyis rang gi phyogs khyad par du 'phags par smras pa yin no//} anena ca svapakṣotkarṣaṃ vakroktyā kathayati ta.pa.142kha/737. tshig zur chag|apaśabdaḥ — {tshig zur chag med pa} apaśabdavigatā sū.vyā.183ka/78. tshig zur chag pa med pa|= {tshig zur chag med pa/} tshig zur chag med pa|pā. apaśabdavigatā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{tshig zur chag med pa ni bsnyel te mi gsung ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…apaśabdavigatā smṛtisampramoṣe tadaniścaraṇatvāt sū.vyā.183kha/78. tshig zur gnyis su sbyar ba|śleṣoktiḥ ma.vyu.6903 (98kha). tshig zur phyin pa|vākkaraṇam — {tshig zur phyin pa phun sum tshogs pa} vākkaraṇasampat abhi.sa.bhā.114ka/153. tshig zur phyin pa phun sum tshogs pa|pā. vākkaraṇasampat, vādālaṅkārabhedaḥ — {tshig zur phyin pa phun sum tshogs pa ni sgra smra ba 'og nas 'byung ba'i gtam gyi nyes pa las bzlog pa ste/} /{cal col la sogs pa med pa'i phyir ro//} vākkaraṇasampat śabdavādino vakṣyamāṇakathādoṣaviparyayeṇānākulādivāditā abhi.sa.bhā.114ka/153. tshig gzung bar 'os pa|• vi. ādeyavacanaḥ — {byams pa}… {chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/}… {tshig gzung bar 'os pa yin} viṃśatirime maitreya ānuśaṃsā nirāmiṣa(dharma bho.pā.)dāne…ādeyavacanaśca bhavati śi.sa.189kha/188; ādeyavākyaḥ — {sangs rgyas las ni shin tu bsngags pa thob/} /{skye dgu rnams la tshig gzung 'os par 'gyur//} buddhātpraśaṃsāṃ labhate'timātrāmādeyavākyo bhavati prajānām \n\n sū.a.148ka/29 \n\n\n• saṃ. 1. ādeyavākyam ma.vyu.2809 (51ka) \n2. ādeyavākyatā — {ldan pa rnam pa gsum ston te}…{tshig gzung bar 'os pa dang ldan pa'o//} trividhaṃ yogaṃ pradarśayati…ādeyavākyatāyogaṃ ca sū.vyā.148ka/29. tshig gzung bar 'os pa dang ldan pa|pā. ādeyavākyatāyogaḥ, yogabhedaḥ — {ldan pa rnam pa gsum ston te/} {sems can yongs su smin par byed nus pa dang ldan pa dang bsngags pa dang ldan pa dang tshig gzung bar 'os pa dang ldan pa'o//} trividhaṃ yogaṃ pradarśayati—sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca sū. vyā.148ka/29. tshig gzung 'os|= {tshig gzung bar 'os pa/} tshig bzang ba|vi. supadam — {tshig bzang ba dang don che dang /}…/{khyod kyi gsung ni de lta bu//} supadāni mahārthāni …vākyānyevaṃvidhāni te \n śa.bu.112kha/67. tshig 'og ma dang sbyar ba|paścātpādakaḥ — {gzugs kyi skye mched dang ldan pa gang yin pa de mig gi skye mched dang yang ldan nam/} /{gang mig gi skye mched dang ldan pa de gzugs kyi skye mched dang yang ldan nam zhes bya ba 'di ni tshig 'og ma dang yang sbyar ba'o//} yo rūpāyatanena samanvāgataścakṣurāyatanenāpi saḥ, yo vā cakṣurāyatanena rūpāyatanenāpi sa iti paścātpādakaḥ abhi.sa.bhā. 110ka/148; abhi.sa.bhā.81kha/111; dra. {tshig gong ma dang sbyar ba/} tshig 'og ma dang sbyor ba|= {tshig 'og ma dang sbyar ba/} tshig ran pa|vi. mitavacanaḥ — {de'i tshig gzung bar 'os par 'gyur}…{tshig ran par 'gyur ro//} sa ādeyavacanaśca bhaviṣyati…mitavacanaśca bhaviṣyati a.sā.47ka/27. tshig brlang por smra ba|vi. pāruṣikaḥ — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa}…{tshig brlang por smra ba}…{mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag ste} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ…pāruṣikāḥ…vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123. tshig brlang pos zher 'debs pa|caṇḍavacodāśitā ma. vyu.2109 (42kha); mi.ko.127ka \n tshig la 'chol ba|vi. padaparamaḥ ma.vyu.2477 (47ka); mi. ko.128ka \n tshig la dmigs pa|pā. padālambanaḥ, vibhinnālambanabhedaḥ — {ma 'dres pa la dmigs pa ni rnam pa bdun te/} {ming la dmigs pa dang tshig la dmigs pa dang}… {gzugs can gyi chos la dmigs pa dang gzugs can ma yin pa'i chos la dmigs pa'o//} vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambanaḥ…rūpidharmālambano'rūpidharmālambanaśca sū.vyā.166kha/58. tshig lan|prativacaḥ — {kwa ye mdzes ma bdag la tshig lan byin cig mi smra bar ni ci la 'dug//} haṃho sundari dehi me prativacaḥ kiṃ maunamālambase a.ka.105ka/10.57; prativacanam — {rgyal po 'gro 'di dag na bdag gi tshig lan la sred pa'i/} /{gal te mkhas pa yod na myur ba nyid du brtag par gyis//} iyati jagati rājan kṣipramanviṣyatāṃ me prativacanaruciścedasti kaścidvipaścit \n\n a.ka.300ka/39.31; {tshig gi lan kyang smra bar mi nus na/} /{de tshe su zhig khyod la bu lon 'ded//} yācedṛṇaṃ bhavantaṃ prativacanamapi pradātumaprabhavantam \n\n jā.mā.177kha/206. tshig lan lan gnyis su gdab pa'i tshig gi mtshams kyi yi ge|dviruttarapadasandhilipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{tshig lan lan gnyis su gdab pa'i tshig gi mtshams kyi yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am/} {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…dviruttarapadasandhilipiṃ… sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭilipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. tshig lam|vākyapathaḥ — {chos nyid bsam byas tshig lam shes par ston//} dharmama (?dharmaṃ bho.pā.)cintiya vākyapathajñā deśayi śi.sa.178kha/177. tshig le'ur byas pa|kārikā — {klu sgrub de la phyag 'tshal nas ni de'i/} /{tshig le'ur byas pa'i 'grel pa}…{bya//} nāgārjunāya praṇipatya tasmai tatkārikāṇāṃ vivṛtiṃ kariṣye \n pra.pa.1ka/1; ślokabandhaḥ — {'dir tshig le'ur byas pa dang mthun par mi mthun pa ni gnyen po yin par 'dod de} ślokabandhānuguṇyena pratipakṣa iha vipakṣo'bhipretaḥ abhi.sphu.138ka/852. tshig sub sub po|vyavakīrṇavacanam — {tshig zhum pa med pa yin/} {tshig sub sub po med pa yin} nāvalīnavacano bhavati, na vyavakīrṇavacanaḥ śi.sa.72ka/70. tshig gsal|1. vispaṣṭākṣaram — {tshig gsal zhing sdeb legs pas chos 'chad pa mthong ngo //} paśyati sma…vispaṣṭākṣarapadanyāsena…dharmaṃ deśayantam jā.mā.153ka/176; sphuṭavacanam — {byis pa'i lag pa dang rkang pa la sogs pa bskum pa dang tshig mi gsal ba} bālasya hastapādādisaṅkucanamasphuṭavacanam vi.pra.56ka/4.98 2. padasphoṭaḥ — {tshig gsal ba'i bdag nyid} padasphoṭātmakaḥ ta.pa.160kha/775. tshig gsal ba'i bdag nyid|vi. padasphoṭātmakaḥ — {brda sprod pa pa rnams kyis ni tshig gsal ba'i bdag nyid dam ngag gsal ba'i bdag nyid 'dod do//} padasphoṭātmako vākyasphoṭātmakaśca vaiyākaraṇairiṣṭaḥ ta.pa.160kha/775. tshig lhug pa|pā. muktakam — {tshig lhug pa'i a ra pa tsa na'i sgrub thabs} muktakena arapacanasādhanam ka.ta.3309. tshigs|• saṃ. 1. sandhiḥ \ni. asthyādeḥ saṃyogasthānam — {gzhan dag tshigs na zhes bshad pa/} {rus pa'i tshigs kyi khyad par nye bar dgod pa'i phyir} sandhiṣvanye ityuktam, asthisandhiviśeṣopanyāsaḥ abhi.sphu.269ka/1089; parva — {sor mo'i tshigs rnams} karāṅgulīparvāṇi vi.pra. 234kha/2.34; {sor mo'i tshigs drug cu po rnams la} pratyekāṅguliparvasu ṣaṣṭiṣu vi.pra.102ka/3.23; {mthe bo'i tshigs gsum} aṅguṣṭhaparvāḥ trayaḥ vi.pra.230kha/2.26; {mthe chung gi rtsa ba'i tshigs la sogs pa} kaniṣṭhāmūlaparvādiṣu vi.pra.110ka/3.35; granthiḥ — granthirnā parvaparuṣī a.ko.165kha/2.4.162; granthyate sandhirūpeṇa badhyata iti granthiḥ \n ‘grathi kauṭilye’ ‘grantha sandarbhe’ iti vā dhātuḥ a.vi.2.4.162 2. āśvāsakaḥ — {le'u/} {tshigs/} {le'ur bcad pa/} {le'ur phye ba/} {rim par phye ba} parivartaḥ, āśvāsakaḥ, paricchedaḥ, sargaḥ, paṭalaḥ ma. vyu.1468 (30kha) \n\n\n• pā. (jyo.) sandhiḥ — {rjes su nyin zhag chu tshod rnams ni tshigs kyi dbye bar 'gyur zhes pa ni nyin zhag so sor chu tshod drug cu'i lo'i rjes su nyin zhag gi dbugs kyi grangs su 'gyur ro/} /{chu tshod de ni nyin zhag gsum brgya drug cur 'gyur ro/} /{de dag kyang tshigs sum brgya drug cur 'gyur ro zhes pa tshigs kyi dbye ba'o//} atra dinaghaṭikā sandhibhedā bhavanti iti pratyahaṃ ṣaṣṭighaṭikā varṣānudinaiḥ śvāsasaṃkhyā bhavanti \n tā ghaṭikāḥ ṣaṣṭyuttaratriśatadināni bhavanti \n tāni ca ṣaṣṭyuttaratriśatasandhayo bhavantīti sandhi(bhedāḥ) vi. pra.234ka/2.34; parva — {zla ba'i tshigs la gcig bsres te zhes pa ni nya'i longs spyod kyi don du phyogs gcig bsres pa dang gnam stong gi longs spyod kyi don du phyogs gnyis bsres pa phyogs kyi phung por 'gyur ro//} candraparvaikamiśrāḥ pūrṇimābhogārthaṃ pakṣamekaṃ miśram; amāvāsyābhogārthaṃ pakṣadvayamiśraṃ pakṣarāśau bhavati vi.pra.183ka/1.39; {dbang po dang ni khams rnams de dag kyang /} /{lo gcig nang gi tshigs tshigs yongs su 'gyur//} te cāpi saṃvatsaraparvamantare parivartantīndriyadhātavo'pi \n su. pra.48ka/95.\n(dra.— {gtan tshigs/} {sgal tshigs/} {dus tshigs/}). tshigs kyi 'khor lo|sandhicakram — {tshigs kyi 'khor lo so so la rtsa sum cu ste/} {tshigs bcu gnyis po rnams la rtsa sum brgya drug cu'o//} pratyekasandhicakre triṃśannāḍyaḥ, dvādaśasandhiṣu ṣaṣṭyuttaratriśatanāḍyaḥ vi.pra.255ka/2.67. tshigs kyi mdud pa|nāgagranthiḥ — {sangs rgyas dang rang sangs rgyas dang 'khor los sgyur ba rnams kyi tshigs kyi mdud pa dang /} {lu gu brgyud dang /} {gzer bus btab pa lta bu dag yin no//} nāgagranthiśaṅkalāśaṅkusandhayaśca buddhapratyekabuddhacakravartinaḥ abhi.bhā.56kha/1089. tshigs kyi gnas|sandhipradeśaḥ — {tshigs gyi gnas sum brgya drug cu dang}…{ngo bo nyid kyis gnas pa dang} ṣaṣṭyuttaratriśatasandhipradeśa…svabhāvatayā'vasthitaḥ vi.pra. 115ka/1, pṛ.13. tshigs kyi mtshams|= {tshigs mtshams/} tshigs brgya pa|śataparvikā 1. = {shu dag} vacā — vacogragandhā ṣaḍgranthā golomī śataparvikā \n\n a.ko.161kha/2.4.102; śataṃ bahūni parvāṇyasyāḥ śataparvikā a.vi. 2.4.102; mi.ko.58ka 2. = {rtswa dur ba} dūrvā — dūrvā tu śataparvikā \n sahasravīryābhārgavyau ruhā'nantā a.ko.2.4.158; śataṃ parvāṇyasyāmiti śataparvikā a.vi.2. 4.158. tshigs can|= {ri} parvataḥ, adriḥ — mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ \n adrigotragirigrāvācalaśailaśiloccayāḥ \n\n a.ko.153ka/2.3.1; parvāṇi sandhayo'sya santīti parvataḥ a.vi.2.3.1. tshigs bcad|1. padyam — {tshigs bcad rkang bzhi de yang ni/} /{br}-{i t+ta dzA ti zhes rnam gnyis//} padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā \n\n kā.ā.318kha/1.11; {lhug pa tshigs bcad rang bzhin gang /} /{tsam pu zhes pa mngon par brjod//} gadyapadyamayī kāciccampūrityabhidhīyate \n\n kā.ā.319kha/1.31; ślokaḥ — {rgyal po khyod kyi tshigs bcad nyid/} /{mngon par gsar pa srid gsum na/} /{sgrogs na mkhas pa'i dbang phyug dag/} /{legs bshad rgyas pa gzhan gyis ci//} rājannabhinavaślokastavaiva bhuvanatraye \n gīyate vibudhādhīśa kimanyaiḥ sūktavistaraiḥ \n\n a. ka.29ka/53.18; vṛttam — {phreng 'dzin tshigs bcad sum cu ni/} /{lhag pa'i phyogs brgya le'u lngas/} /{dpal ldan rgyud dag rdzogs par ni/} /{smra ba'i rgyal pos ston 'gyur te//} śrītantraṃ sragdharāvṛttaistriṃśaccādhikadigśataiḥ \n\n paṭalaiḥ pañcabhiḥ pūrṇaṃ vādirāṭ deśayiṣyati \n vi.pra.127ka/1, pṛ.25; {da ni}…{bsdus pa'i tshigs bcad brgyad pa bdag gis dgrol bar bya'o//} idānīṃ… saṃgrahavṛttamaṣṭamaṃ vitanomi vi.pra.159ka/1.8; {sdud pa'i tshigs su bcad pa} saṃgrahavṛttam vi.pra.132ka/1, pṛ.30; gāthā — {theg pa chen po'i mdo shin tu rgyas pa bsdus pa las tshigs su bcad pa gnyis po phan yon dang bcas pa blangs te/} {smras pa} vaipulyasaṃgrahāt mahāyānasūtrāntātsānuśaṃsaṃ gāthādvayamupādāyāha sū.vyā.185kha/81; {tshigs su bcad pa rnam pa du/} /{tshigs bcad rkyang pa ji lta bu//} gāthā bhavet katividhā gadyaṃ padyaṃ bhavetkatham \n la.a.65ka/12 \n2. pāṭhaḥ — {dpung pa bzang po'i tshigs bcad brjod do//} subāhupāṭhaṃ paṭhet sa.du.111kha/176. tshigs stong pa|= {rtswa dur ba} sahasraparvikā, dūrvā mi.ko.59ka \n tshigs brtan|dṛḍhasandhiḥ lo.ko.1937. tshigs drug pa|= {shu dag} ṣaḍgranthā, vacā mi.ko.58ka \n tshigs pa|u.pa. parva — {dge slong dag 'di lta ste dper na/} {ldum bu a si ta ka'i tshigs pa dang ka li ka'i tshigs pa ci 'dra bar nga'i yan lag dang nying lag rnams kyang de 'dra bar gyur to//} tadyathāpi nāma bhikṣava āsītakīparvāṇi vā kālāparvāṇi vā, evameva me'ṅgapratyaṅgānyabhūvan la.vi.125kha/186. tshigs ma|khaliḥ — {tshigs ma cung zhig rdungs la kho bo la byin} dadasva me khalistokaṃ kuṭṭayitvā śi.sa.38ka/36; kaṣaṭṭaḥ ma.vyu.7638 (109ka); mi.ko.41ka \n tshigs mang ba|granthilaḥ, sruvāvṛkṣaḥ — atha syāt svādukaṇṭakaḥ \n vikaṅkataḥ sruvāvṛkṣo granthilo vyāghrapādapi \n\n a.ko.156kha/2.4.37; granthilatvāt granthilaḥ a.vi.2.4.37. tshigs mi mngon pa|pā. ghanasandhiḥ, anuvyañjanabhedaḥ— {rgyal po chen po gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te}…{tshigs mi mngon pa dang} saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…ghanasandhiśca la.vi.57kha/75. tshigs mtshams|parvasandhiḥ — {tshes dang po la ni sor mo'i tshigs dang por ro//}…{bdun pa la ni g}.{yon gyi lag pa'i sor mo'i tshigs dang po'i mtshams su'o//} prathamā tithiḥ prathamāṅgulīparve…saptamī vāmakarāṅguliprathamaparvasandhau vi.pra.70ka/4.125; {a i r}-{i u l}-i…{lag pa g}.{yon pa'i sor mo'i tshigs kyi mtshams rnams la dgod par bya'o//} a i ṛ u Ḷ…vāmakarāṅgulīparvasandhiṣu nyastavyāḥ vi.pra.110ka/3.35; parvacchedaḥ — {da ni zla ba'i dkyil 'khor la sgra gcan 'jug pa'i mtshan nyid gsungs pa/} {tshigs mtshams zhes pa la sogs pa ste/} {tshigs mtshams ni nya'i mtha' 'am gnam stong gi mthar ro//} idānīṃ candramaṇḍale rāhupraveśalakṣaṇamucyate—parvaccheda ityādi \n parvacchede, pūrṇāvasāne, amāvāsyāvasāne vā vi.pra. 202ka/1.86. tshigs bzang|= {lha} suparvā, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n suparvāṇaḥ a.ko.127kha/1.1. 7; suṣṭhu pṛṇanti pālayantīti suparvāṇaḥ \n pṝ pālanapūraṇayoḥ a.vi.1.1.7. tshigs su bcad|= {tshigs bcad/} {tshigs su bcad de brjod cing} gāthābhigītena gāyan — {mgon med zas sbyin tshigs su bcad de brjod cing bcom ldan 'das kyi thad du song ste} anāthapiṇḍado gāthābhigītena gāyan yena bhagavāṃstenopasaṃkrāntaḥ a.śa.107ka/97. tshigs su bcad pa|= {tshigs bcad/} tshigs su bcad pa sbyar ba|ślokabandhaḥ — {tshigs su bcad pa sbyar ba'i ngor kha dog la sogs pa ni sngar brjod la/} {me ni phyis brjod do//} ślokabandhānurodhādvarṇādīnāṃ pūrvamabhidhānaṃ paścāttejasaḥ sū.vyā.235kha/147. tshigs su bcad pa med pa'i 'jigs pa|pā. aślokabhayam, bhayabhedaḥ — {'jigs pa rnam pa lnga po 'tsho ba med pa'i 'jigs pa dang tshigs su bcad pa med pa'i 'jigs pa dang 'chi ba'i 'jigs pa dang ngan 'gro'i 'jigs pa dang 'khor gyi nang du bag tsha ba'i 'jigs pa rnams las kyang 'das pa ma yin no//} pañca ca bhayānyasamatikrānto bhavati \n ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣadśāradyabhayaṃ ca bo.bhū.167ka/221. tshigs su bcad pa'i sde|gāthā, dvādaśāṅgadharmapravacaneṣvanyatamam — {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung du bstan pa'i sde dang tshigs su bcad pa'i sde dang ched du brjod pa'i sde dang gleng gzhi'i sde dang rtogs pa brjod pa'i sde dang de lta bu byung ba'i sde dang skyes pa'i rabs kyi sde dang shin tu rgyas pa'i sde dang rmad du byung ba'i chos kyi sde dang gtan la dbab par bstan pa'i sde} sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśāḥ śrā.bhū.39kha/100; ma. vyu.1270 (27kha). tshigs su bcad pa'i dbyangs|gāthābhigītam — {tshigs su bcad pa'i dbyangs kyis glu blangs pa} gāthābhigītairanugāyati sma la.a.56kha/1. tshigs su sbyar ba|padyam ma.vyu.1462 (30kha); mi.ko.104kha \n tshim|= {tshim pa/} tshim gyur|= {tshim par gyur/} tshim bgyis|= {tshim par bgyis/} tshim 'gyur|= {tshim par 'gyur/} tshim pa|• kri. (varta., bhavi.; aka.; {tshims} bhūta.) tuṣyati — {rang las nye ba nyid thob nas/} /{blo gros blun po gzhan la tshim//} svakarmopanataṃ prāpya tuṣyatyanyasya mugdhadhīḥ \n a.ka.75ka/62.12 \n\n\n• saṃ. tṛptiḥ — {lus las byung ba dang sems las byung ba thams cad kyi bde ba kun gyis tshim pa dang ste ngoms par byed pa'o//} tṛptimāpyāyanaṃ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ bo.pa.55ka/16; {'grangs dang ngoms dang tshim pa dang //} sauhityaṃ tarpaṇaṃ tṛptiḥ a.ko.198ka/2.9.56; paritoṣaḥ — {gal te don der tshim zhe na/} {yongs su tshim par ga las rtog//} tatrārthaparitoṣaścet paritoṣaḥ kuto nu saḥ \n\n pra.a.163kha/178; āhlādaḥ — {'jig rten na ngoms pa la sogs pa'i 'bras bu mngon par 'dod de/} {de yang tshim pa dang yongs su gdung ba med pa la sogs pa'i shes pa 'byung ba nyid las mngon par grub bo//} loke vṛddhi (tṛpti?)cchedādikaṃ phalamabhivāñchitam \n taccā''hlāda(ā)paritāpādirūpajñānāvirbhāvādevābhinirvṛttam ta.pa.236ka/943; toṣaṇam — {A rA d+ha naM sgrub pa dang /} /{thob dang tshim pa la yang ngo //} ārādhanaṃ sādhane syādavāptau toṣaṇe'pi ca \n\n a.ko.227ka/3.3.125; āpyāyanam — {'ching ba'i khang pa'i bu ga yi/} /{snang ba dag gis tshim par byas//} bandhanāgāravivarālokairāpyāyanaṃ vyadhāt \n\n a.ka.337kha/44.13 \n\n\n• vi. santoṣī — {skye bo med pa'i nags su zhi ba'i khyad par dag gis tshim pa rnams//} vijane vane śamaviśeṣasantoṣiṇām a.ka.280ka/104. 14; tṛptaḥ — {tshim pa shin tu drag po'i brtul zhugs la dga'} tṛptastīvrataravrateṣu ramate a.ka.249kha/29. 32; tuṣṭaḥ — {de nas tshe dang ldan pa shA ri'i bu de'i tshe tshim zhing mgu la yi rangs shing rab tu dga' ste} atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ sa.pu.24kha/44; santuṣṭaḥ — {log par khengs pas tshim de la/} /{thub pa mngon shes lnga pas smras/} /{me tog 'bras bu rgyas pa 'di/} /{mi bdag khyod kyi drin gyis min//} taṃ mithyāmānasantuṣṭaṃ pañcābhijño munirnṛpam \n uvāca tvatprabhāveṇa nāyaṃ puṣpaphalodayaḥ \n\n a.ka.209ka/86.18; tarpitaḥ — {'od kyi bdud rtsis phyogs tshim rab tu spro//} prabhāmṛtaiḥ sarpati tarpitāśaḥ a.ka.254kha/93.67; āhlāditaḥ — {glo bur bde bas tshim pa 'di ci bsam pa dang /} /{sems dmyal rnams kyis phyag na pad ma mthong bar shog//} kimidamiti sukhenāhlāditānāmakasmādbhavatu kamalapāṇerdarśanaṃ nārakāṇām \n\n bo.a.38ka/10.12; sātam—{tshim pa'i bde ba dang ldan pa} sātasukhasahagatam bo.bhū.112ka/144 \n\n\n• u.pa. praharṣaṇaḥ — {de yang sems can thams cad tshim pa ste/} {sems can thams cad dga' bar byed pa yin la} te ca sarvasattvapraharṣaṇāḥ sarvasattvānāṃ pramodakāriṇaḥ bo.pa.62kha/27. tshim pa rab skyes|vi. audbilyajātaḥ — {sgra 'di thos nas tshim pa rab skyes te/} /{rnam 'dren chen po bdag ni ngo mtshar gyur//} āścaryaprāpto'smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā \n sa.pu.25kha/44. tshim pa'i bde ba dang ldan pa|pā. sātasukhasahagatam, sarvatomukhadhyānabhedaḥ — ({byang chub sems dpa'i} ){thams cad kyi sgo nas bsam gtan gang zhe na/} {rnam pa bzhir blta bar bya ste/} {rtog pa dang bcas dpyod pa dang bcas pa dang /} {dga' ba dang ldan pa dang /} {tshim pa'i bde ba dang ldan pa dang /} {btang snyoms dang ldan pa'o//} katamad bodhisattvasya sarvatomukhaṃ dhyānam \n taccaturvidhaṃ draṣṭavyam \n savitarkasavicāraṃ prītisahagataṃ sātasukhasahagatamupekṣāsahagataṃ ca bo.bhū.112ka/144. tshim par gyur|bhū.kā.kṛ. tṛptaḥ — {de dag thams cad kyang /} /{de la byin nas bdag nyid dga' bas tshim par gyur//} samastaṃ tasmai dadau svayamabhūcca mudeva tṛptaḥ jā.mā. 32kha/37; toṣitaḥ — {legs gdams de yi de bzhin nyid du dam chos kyi/} /{gtam dag zhar la byung bas tshim gyur de dag ni//} tathaiva saddharmakathāprasaṅgaistāstoṣitāstena susaṃyatena \n a.ka.69ka/6.186; prahlāditaḥ—{lus dang sems tshim par gyur} prahlāditakāyacittāḥ ga.vyū. 383ka/91; santarpitaḥ lo.ko.1938. tshim par bgyi|kri. santarpayiṣyāmi — {bdag kyang chos mnyan pa dang chos bdud rtsi'i khu ba 'dis tshim par bgyi} ātmānaṃ cānena dharmaśravaṇena dharmāmṛtarasena santarpayiṣyāmi su.pra.33ka/64. tshim par bgyis|bhū.kā.kṛ. santarpitaḥ sma — {bdag cag kyang tshim par bgyis lags kyis} santarpitāḥ smaḥ jā.mā.43kha/51; santoṣitaḥ — {dbugs 'byin lha dang mi yis mchod ste/} /{mgon po bdag cag rnams kyang deng tshim bgyis//} āśvāsadātā naradevapūjito vayaṃ pi santoṣita adya nātha \n\n sa.pu.102ka/163. tshim par 'gyur|= {tshim par 'gyur ba/} tshim par 'gyur ba|• kri. 1. tuṣyati—{'jig rten 'das bzhin brjod 'dod kyis/} /{don gang shin tu bkod gyur pa/} /{de yis mkhas pa shin tu ni/} /{tshim 'gyur cig shos ma yin dper//} lokātīta ivātyarthamadhyāropya vivakṣitaḥ \n yo'rthastenātituṣyanti vidagdhā netare yathā \n\n kā.ā.321kha/1.89 \n2. prīṇayiṣyati—{lus dang khams dang dbang po la/} /{de ltar tshim par mi 'gyur ro//} na tathā prīṇayiṣyanti śarīrendriyadhātavaḥ \n\n su.pra.38kha/74\n\n\n• vi. toṣaṇīyaḥ — {de'i tshe sgra dga' bar 'gyur ba tshim par 'gyur ba}…{dag kyang grag par 'gyur to//} tasmin samaye harṣaṇīyāstoṣaṇīyāḥ… śabdāḥ śrūyante sma la.vi.30ka/39; prīṇitaḥ — {gang gis gtor ma byin pa yis/} /{skye bo thams cad tshim 'gyur ba//} yenaiva balidānena prīṇitāḥ sarvajantavaḥ ba.mā.161kha \n tshim par 'gyur ba ma yin|kri. tṛptiṃ nāsādayati lo. ko.1938. tshim par bya|• kri. prīṇayet — {sngar gyi cho gas bdud rtsi lnga sbyang ba byas nas des bdag nyid tshim par bya'o//} pañcāmṛtaṃ pūrvavidhinā śodhayitvā tenātmānaṃ prīṇayet vi.pra.69ka/4.123 \n\n\n• kṛ. santarpayitavyam — {srog chags phra mo rnams lus pa de dag ci zhig gis tshim par bya} kṣudrajantavo'vaśiṣṭāḥ kena santarpayitavyāḥ a.śa.94ka/84. tshim par bya ba|= {tshim par bya/} tshim par byas|= {tshim par byas pa/} {tshim par byas te/} {o nas} santarpya — {de nas zhal zas bzang pos tshim par byas nas rin po che chen po dag gis gtor to//} tataḥ praṇītenāhāreṇa santarpya mahāratnairavakīrṇaḥ a.śa.13kha/12; tarpayitvā — {lha dang pha mes tshim byas nas//} tarpayitvā pitṛn devān vi.pra.129ka/1, pṛ.27; {mu ge'i tshe na sbyin sbyin zhing /} /{skye bo dam pa tshim byas nas//} dānaṃ dattvā ca durbhikṣe tarpayitvā ca sajjanān \n vi.va. 197kha/1.71; santarpayitvā — {lha'i ro'i ro mchog dang ldan pas tshim par byas so/} /{tshim par byas nas rtse bar rtsom ste} divyarasarasāgropetenāhāreṇa santarpitaḥ \n santarpayitvā krīḍitumārabdhā kā.vyū.223ka/285. tshim par byas pa|• kri. 1. atoṣayat — {yid 'ong gar stabs de dang des/} /{grong pa'i 'jig rten tshim par byas//} lalitābhinayaistaistaiḥ pauralokamatoṣayat \n\n a.ka.132ka/66.80; āpyāyanaṃ vyadhāt — {'ching ba'i khang pa'i bu ga yi/} /{snang ba dag gis tshim par byas//} bandhanāgāravivarālokairāpyāyanaṃ vyadhāt \n\n a.ka.337kha/44.13; santarpayāmāsa — {zhal zas bzang pos kyang bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa tshim par byas so//} praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṅghaṃ santarpayāmāsuḥ a.śa.51kha/44 \n2. santarpayati — {bu gcig pa sdug pa la bya ba bzhin du khrag gis tshim par byas so//} priyamivaikaputrakaṃ rudhireṇa santarpayati a.śa.94kha/84 \n\n\n• bhū.kā.kṛ. toṣitaḥ—{rab btud gus pa'i spyod pa dang /} /{rim gro dag gis tshim par byas//} praṇatipraṇayācāraistoṣitaḥ paricaryayā \n\n a.ka.162ka/18.8; paritarpitaḥ — {stag mo bu dang bcas pa'i srog gi phyir/} /{lus btang nas ni stag mo tshim par byas//} vyāghrisutānapi jīvitahetostyajya tanuṃ paritarpita vyāghrī \n rā.pa.237kha/133; santarpitaḥ — {lha'i ro'i ro mchog dang ldan pas tshim par byas so//} divyarasarasāgropetenāhāreṇa santarpitaḥ kā.vyū.223ka/285; utplāvitaḥ — {zhos bdag tshim par byas so//} dadhnā vayamutplāvitāḥ bo.pa.46kha/6; prīṇitaḥ — {bsam gtan gyi bde bas yid tshim par byas te/} {de na bdud rtsis ngoms pa bzhin du de gnas so//} dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra jā.mā.32ka/37. tshim par byed|= {tshim byed/} tshim par byed pa|= {tshim byed/} tshim par ma gyur|vi. avitṛptaḥ — {de la lta bas tshim par ma gyur bzhin du} taddarśanāvitṛptanayanasya jā.mā.74kha/86. tshim par mi 'gyur ba|vi. atarṣaṇīyaḥ — {rgyal po chen po de ltar dbang po rnams ni sgyu ma lta bu ste chog mi shes so//} {tshim par mi 'gyur ba'o//} iti hi mahārāja māyopamānīndriyāṇyatṛptānyatarṣaṇīyāni śi.sa.142ka/136. tshim par mi nus pa|vi. atarṣakaḥ — {yul rnams ni rmi lam lta bu ste tshim par mi nus pa ngoms par mi nus pa'o//} svapnopamā viṣayā atarṣakā atṛptikarāḥ śi. sa.142ka/136. tshim par mdzad|= {tshim par mdzad pa/} tshim par mdzad pa|• kri. pratarpyate lo.ko.1938 \n\n\n• bhū. kā.kṛ. santarpitaḥ — {tha na rang gi lus kyi sha dang khrag dang rus pa dang rkang gis kyang sems can ltogs pa rnams tshim par mdzad} antaśaḥ svaśarīramāṃsarudhirāsthimajjayā bubhukṣitāḥ sattvāḥ santarpitāḥ su.pra.3ka/4 \n\n\n• vi. toṣaṇī—{snum pa'i gsung gis 'khor rnams tshim mdzad pa//} snigdhavākparṣadaśca toṣaṇī rā.pa. 231kha/124. tshim par mdzad par 'gyur|kri. tarpayiṣyati — {dkar po'i chos rnams kun du rdzogs/} /{khyod ni 'gro ba tshim mdzad 'gyur//} sampūrṇaḥ śukladharmaiśca jagattvaṃ tarpayiṣyasi \n\n la.vi.171kha/259. tshim par mdzod|kri. prahlādaya lo.ko.1938. tshim byas|= {tshim par byas pa/} tshim byed|• kri. toṣayati — {chos kyis tshim par byed do//} dharmeṇa toṣayati śi.sa.106ka/104; prīṇayati — {des na rtag tu lus thams cad dga' bas tshim par byed de} tataḥ prītiḥ sarvaṃ kāyaṃ sadā prīṇayati sū.vyā.228ka/138; santarpayati — {sems can dbul po rnams la longs spyod dag gis tshim par byed pa dang} daridrāṃśca sattvān bhogaiḥ santarpayati śi.sa.151ka/146; tarpayate lo.ko.1938; tarpeti lo.ko.1938 \n\n\n• saṃ. 1. hlādaḥ — {'on te ga pur la sogs pa la tshim par byed pa la sogs pa'i rgyu mtshan gyis 'jug pa yin te} atha karpūrādau hlādādinā nimittena pravartate pra.a.187kha/541; tarpaṇam — {'phral la bcad pa'i sha dang ni/} /{khrag dag bdag la tshim byed pa//} sadyaḥ kṛttasya rudhiraṃ māṃsaṃ ca mama tarpaṇam \n a.ka.240kha/91.17; {'di ni bde ba'i mchog tu nyer gnas te/} /{sems can mgron chen tshim par byed pa yin//} sukhasattramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam \n\n bo.a.8ka/3.32; santarpaṇam — {sbyin pa'i pha rol tu phyin pa dang ldan pa ni gter chen po bzhin te/} {zang zing gi longs spyod kyis sems can dpag tu med pa tshim par byed pa dang mi zad pa'i phyir ro//} dānapāramitāsahagato mahānidhānopama āmiṣasambhogenāprameyasattvasantarpaṇādakṣayatvācca sū.vyā.141ka/18 \n2. = {ba ru ra} tuṣaḥ, vibhītakavṛkṣaḥ — triliṅgastu vibhītakaḥ \n nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ \n\n a.ko.158ka/2.4.58; tuṣyati svalpavāriṇeti tuṣaḥ \n tuṣa tuṣṭau a.vi.2.4.58 \n3. anutarṣaṇam, surāpariveṣaṇam — {kham phor dang ni tshim byed do//} sarako'pyanutarṣaṇam a.ko.205ka/2.10.43; anutṛṣyantyaneneti anutarṣaṇam \n ñitṛṣā pipāsāyām \n surāpariveṣaṇanāmanī a.vi.2.10.43 \n\n\n• pā. toṣaṇī, vāgākārabhedaḥ — {tshig de ni kun shes par byed pa dang}…{tshim par byed pa dang} yā'sau vāgājñāpanī…toṣaṇī la.vi.141ka/208; {rgyal ba de yi gsung ni} …{yid gnyis 'joms pa 'dod pa rnams ni tshim byed pa//} vāgjinasya…vimatiśamakarī sā toṣaṇī arthikānām rā.pa.249kha/150 \n\n\n• nā. 1. tiṣyaḥ, nakṣatram — {rgyal ni grub pa tshim byed do//} puṣye tu sidhyatiṣyau a.ko.135ka/1.3.22; tuṣyantyasmin tiṣyaḥ \n tveṣate prabhayā vā tiṣyaḥ \n tviṣa dīptau a.vi.1.3.22 \n2. = {dbang phyug chen po} mṛḍaḥ, maheśvaraḥ — {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba mdung thogs dbang phyug che/}… {tshim byed dang //} śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…mṛḍaḥ a. ko.129kha/1.1.32; mṛḍatīti mṛḍaḥ \n mṛḍa sukhane a.vi. 1.1.32 \n3. = {u mA} mṛḍānī, umā — {dka' zlog}…{ri skyes rdzong gnas lo ma med/} /{tshim byed} umā… aparṇā pārvatī durgā mṛḍānī a.ko.130ka/1.1.38; mṛḍasya patnī mṛḍānī a.vi.1.1.38 \n\n\n• vi. āhlādakaḥ — {mthong na tshim byed yon tan} darśanāhlādakā guṇāḥ ra.vi.121kha/97; hlādanī — {rgyal ba'i gsung ni lha yi sgra skad tshim byed pa//} amararucisvarā vai hlādanī vāgjinasya rā.pa.249kha/150; prahlādanakaraḥ — {yid tshim par byed pa dang}…{ran pa'i tshig} manaḥprahlādanakaram…mandasvaram bo.pa.100kha/68; āpyāyakaḥ — {mnyan na tshim par byed pa dang}…{ran pa'i tshig} śravaṇāpyāyakam… mandasvaram bo.pa.100kha/68; santoṣaṇī — {dbang po thams cad tshim par byed pa ni gcig las don du ma'i rnam par rig pa nye bar gnas pa'i phyir ro//} sarvasattvendriyasantoṣaṇī ekānekārthavijñaptipratyupasthānatvāt sū. vyā.183kha/79; audbilyakarī — {sems tshim par byed pa ni lhag mthong gis rab tu dga' ba bskyed pa'i phyir ro//} cittaudbilyakarī vipaśyanāprāmodyāvāhaphalakatvāt sū.vyā.182kha/78; tarpayantī — {skal ldan shing rta klung chen 'di ni grong dag dang /} /{yul 'khor dag dang grong khyer tshim par byed cing 'bab//} eṣā hi…susamṛddhatoyā bhāgīrathī vahati…grāmāṃśca rāṣṭranagarāṇi ca tarpayantī vi.va.153ka/1.41; anutarpayantī — {khyod ni grong dang yul 'khor grong khyer tshim byed cing /} /{zhing dang sA lu ku mu da dang ut+pa la skrun//} tvaṃ grāmarāṣṭranagarāṇyanutarpayantī kedāraśālikumudotpalapaṅkajāni \n vi. va.153ka/1.43. tshim byed pa|= {tshim byed/} tshim mdzad|= {tshim par mdzad pa/} tshim mdzad pa|= {tshim par mdzad pa/} tshims|= {tshims pa/} tshims pa|bhū.kā.kṛ. tṛptaḥ — {yid dga' sems dga' tshims dang rangs/} /{rab tu dga' dang mnyes pa 'o//} hṛṣṭe mattastṛptaḥ prahlannaḥ pramuditaḥ prītaḥ \n a.ko.213kha/3.1.103; tṛpyatīti tṛptaḥ \n tṛpa tṛptau a.vi.3.1. 103. tshims par gyur|bhū.kā.kṛ. tuṣṭaḥ — {yon tan rjes mthun de skad brjod pa thos gyur nas/} /{tshim par gyur cing}… {de yis smras//} ityuktamākarṇya guṇānurūpaṃ…tuṣṭāstamūcuḥ a.ka.68kha/6.179. tshil|medaḥ, dehasthadhātuviśeṣaḥ — {lus 'di la skra dang}… {tshil dang}…{yod do//} santi asmin kāye keśāḥ…medaḥ vi.va.184kha/2.109; {mi yi sha dang tshil dag za ba yi/} /{srin po de dag ci phyir khyod mi 'jigs//} tebhyo nṛmedaḥpiśitāśanebhyaḥ kathaṃ bhayaṃ te'sti na rākṣasebhyaḥ \n jā.mā.38ka/44; {tshil dang zhag dang snum bag go//} medastu vapā vasā a.ko.174kha/2.6.64; medyatīti medaḥ \n ñimidā snehane \n sānto'yam a.vi.2.6.64. tshil bu|medaḥ, dehasthadhātuviśeṣaḥ — {drag po ni sha'o//}…{ku sha ni tshil bu'o//} {'od dkar ni rgyu ma'o//} {zla ba ni rtsa ste/} {'jam pa'i khams rnams so//} māṃsaṃ raudram…kuśaṃ medam, sitābhaṃ mūtra (bhamantra bho.pā.)m, candraḥ nāḍya \n iti mṛdudhātavaḥ vi.pra.235ka/2.35. tshil za ba|medo'daḥ, narake pakṣiviśeṣaḥ — {khab kyi bu ga zhes bya ba'i bya}…{tshil za ba dang} sūcīchidrā nāma pakṣiṇaḥ …medo'dāḥ śi.sa.45ka/43. tshis|dra.— {dman tshis 'tsho ba} dīnavṛttiḥ jā.mā.16ka/17; {so tshis kyi las} karmāntaḥ jā.mā.31ka/36. tshu|= {tshur/} tshu rol|• saṃ. avāraḥ, o ram — {de la yang grub pa la sgrub pa yin te/} {de yang de'i tshe na tshe 'di pa yin pa'i phyir/} {tshu rol dang pha rol bzhin no//} tatrāpi siddhasādhyatā tasyāpi tadaihikatvāt \n pārāvāravat pra.a.86kha/104; āram — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa la tshu rol lam pha rol gang yang med do//} na hi suvikrāntavikrāmin prajñāpāramitāyāḥ kiñcidāraṃ vā pāraṃ vā su.pa.27ka/7 \n\n\n• vi. aparam — {bcom ldan 'das yang shes rab kyi pha rol tu phyin pa 'di ni tshu rol gyi 'gram na'ang mi gnas pha rol gyi 'gram na'ang mi gnas} sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre, na pare tīre…sthitā a.sā.168kha/94; apārimam — {gal te 'di tshu rol gyi 'gram du ma chags/} {pha rol gyi 'gram dang dbus su ma chags} sa cedeṣa na pārime tīre saṃsrakṣyati, nāpārime tīre saṃsrakṣyati, na madhye saṃsrakṣyati vi.va.146kha/1.35 \n\n\n• avya. arvāk — {rang bzhin gnyis ni rig pa'i tshe/} /{mngon sum gnyis su 'dod pa yin/} /{dper na ka sogs tshu rol dang /} /{pha rol ngo bo rig tshul gyis//} dvayarūpasya vittau hi dvayaṃ pratyakṣamiṣyate \n yathā'rvākpararūpeṇa stambhādervedanaṃ kramāt \n\n pra.a.166ka/180; iha — {mig sogs nyams par 'gyur na yid/} /{dman pa la sogs dag tu mthong /} /{des na ci phyir der brten pa/} /{tshu rol mdzes min cis mi rtogs//} netrādināśe'nekatra manodainyādi dṛśyate \n tatrāśritaṃ kutastena nehāśobhanamūhyate \n\n pra.a.51kha/59. tshu rol gyi 'gram|= {tshu rol 'gram/} tshu rol 'gram|avāram — {nam mkha' dang ni sa gzhi'i bar yang ring /} /{rgya mtsho'i pha rol tshu rol 'gram yang ring //} nabhaśca dūre vasudhātalācca pārādavāraṃ ca mahārṇavasya \n jā.mā.197kha/229; paraṃ tīraṃ pāraṃ syāt \n arvāk tīram avāraṃ syāt a.pā.1.12.8; apāram ma.vyu.4185 (66kha). tshu rol mthong ba|vi. arvāgdarśī—{tshu rol mthong ba rnams kyis 'ga' zhig tu ma nges par 'gyur du dogs so zhes pa gang yin pa 'di la su zhig gis gegs byas} ko hyatra pratibandho yadarvāgdarśibhirna kvacit sāmarthyaṃ niścetavyamiti ta.pa.23kha/493; arvāgdṛk — {tshu rol mthong ba rnams kyis 'jug pa las sngar dgos pa la sogs pa'i sgrub par byed pa'am gnod par byed pa'i tshad ma ni cung zad kyang med de} na tu kiñcidarvāgdṛśāṃ prākpravṛtteḥ prayojanādisādhakaṃ tadbādhakaṃ vā pramāṇamasti ta.pa.134kha/3; arvāgdarśanaḥ — {gang gi phyir tshu rol mthong ba rnams kyis de'i 'bras bu rtogs pa med par shes pa'i don ji lta ba nyid shes par mi nus te} na hyarvāgdarśanāstatkāryādhigamamantareṇa yathārthatāṃ jñānasya jñātumīśate ta.pa.23ka/493; aparadarśī — {tshu rol mthong ba rnams kyis gegs byed pa la sogs pa med pa nyid nges par mi nus pa'i phyir ro//} pratibandhādyasattvasyaiva aparadarśanairniścetumaśakyatvāt ta.pa. 135ka/4. tshu rol mthong ba nyid|arvāgdarśitvam — {gang yang 'jug pa las sngar mi nges pa'i rgyu ni tshu rol mthong ba nyid yin par brjod pa/} {de yang ma nges pa nyid yin te} yaścāpi pravṛtteḥ prāganiścayaheturarvāgdarśitvamucyate, so'pyanaikānta eva ta.pa.23ka/493. tshu rol mdzes pa|cārvākaḥ — {tshu rol mdzes pa la yang lan yod pa nyid de de 'dra ba'i lus med pa'i phyir ro zhe na} cārvākasyāpi tarhi parihāro'styeva tādṛśasya dehasyābhāvāt pra.a.65kha/74; {skye ba gzhan rab tu grub pa'i phyir/} {tshu rol mdzes pa pas dpyad pa mes tshig pa yin no//} janmāntaraprasiddhiriti carcitaṃ cārvākacarcitamarciṣmatā pra.a.127ka/135. tshu rol mdzes pa pa|= {tshu rol mdzes pa/} tshugs|kri. (avi.; saka., aka.) 1. avakāśati — {btsun pa gang gA pas las gang dag bgyis na de dag gi rnam par smin pas de'i lus la mes kyang mi tshugs} kāni bhadanta gaṅgikena karmāṇi kṛtāni yeṣāṃ vipākānnāgniḥ kāye'vakāśati a.śa.277ka/254 \n2. nidhīyatām — {rgyal po dgyes par mdzod cig dang /} /{byang chub tu ni blo gros tshugs//} kriyatāmīpsitaṃ rājan bodhau buddhirnidhīyatām \n a.ka.28kha/3.107. tshugs dka'|• vi. durdharṣaḥ — {dpa' bo lag cha dang ldan pa ni dgra'i 'khor gyis tshugs par dka'o//} praharaṇagṛhītaḥ śūro durdharṣo bhavati śatrumaṇḍalena ga.vyū.316ka/401 \n\n\n• nā. ayodhyā, nagaram — {de nas bcom ldan 'das lho phyogs lnga len nas ljongs rgyu zhing gshegs pa dang /} {tshugs dkar gshegs nas tshugs dka'i chu bo gang gA'i 'gram na bzhugs so//} atha bhagavān dakṣiṇapañcāle janapadacārikāṃ carannayodhyāmanuprāptaḥ \n ayodhyāyāṃ viharati nadyā gaṅgāyāstīre vi.va.146kha/1.34. tshugs pa|= {tshugs/} tshugs par dka'|= {tshugs dka'/} tshud mo mkhan|= {rko mkhan} khātarūpakāraḥ ma.vyu.3799 (63ka/; mi.ko.27kha \n tshun cad|= {tshun chad/} tshun chad|avya. arvāk — {dgu pa tshun chad zad pa yin zhes bya ba ni rnam pa dgu spangs pa man chad de don gyis na rnam pa dgu spangs pa ma gtogs pa zhes bshad do//} arvāṅ navakṣayāt navaprakāraprahāṇādadharataḥ navaprakāraprahāṇaparihāreṇārthāduktaṃ bhavati abhi.sphu.181ka/934; {gom pa bdun bor nas 'chi'i/} {phan chad du yang ma yin la/tshun} {chad du yang ma yin te} saptapadāni gatvā mriyate, na pareṇa, nārvāk abhi.sphu.186ka/942; prāk — {ming dang gzugs ni de phan chad/} /{skye mched drug dod tshun chad do//} nāmarūpamataḥ param \n prāk ṣaḍāyatanotpādāt abhi.ko.7kha/3.22; pūrvam — {de ni gsum 'dus tshun chad do//} tatpūrvaṃ trikasaṅgamāt abhi.ko.7kha/437; yāvat — {gang la gzhan gyi don byed la gnas pa nye bar sgrub pa de tshun chad tshad ma yin na} yatrārthakriyāsthitiraparopakalpitā tad yāvat pramāṇam pra.a.2kha/4; ā — {zla ba drug gi mtha' tshun chad du bcang bar bya'o//} āṣaṣṭhamāsaparyantaṃ dhārayet vi.sū.42kha/54. tshun chad du|sarvataḥ — {dpag tshad brgya ni tshun chad du/} /{brag ri mang pos bar bcad kyang /} /{shin tu ring na gnas pa yi/} /{blta bar bya ba gsal bar mthong //} anekaśailāntaritaṃ yojanānāṃ śatādapi \n a (?su)dūrasthita (taṃ )vispaṣṭaṃ dṛśyaṃ paśyāmi sarvataḥ \n\n jā.mā. 14ka/14. tshun chad nas|prabhṛti — {gang phyir skyes pa tshun chad nas/} /{byams pa'i sems ni rab bsgoms pa//} janmaprabhṛti yasmānme maitraṃ cittaṃ subhāvitam \n vi.va.194ka/1.69; {gang tshun chad nas} yataḥ prabhṛti vi.sū.64ka/80; ā — {gnyen bshes byis pa tshun chad nas/} /{byams par gyur pa dag gis kyang //} ābālyātsambhṛtasnehaḥ suhṛdbāndhava eva vā \n jā.mā.152ka/175. tshub ma|= {rdul} rajaḥ — reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ \n\n a.ko.192kha/2.8.98; rajyate vastrādikamaneneti rajaḥ \n rañja rāge \n diśo rañjayatīti vā \n sāntaṃ napuṃsakam a.vi.2.8.98. tshur spyon|kri. ehi — {mthong na gus par byas te/} {tshur spyon legs par byon to zhes brjod pas smra zhing kun tu smra la/} {yang dag par dga' bar byed} dṛṣṭvā satkṛtyā''lapati (saṃlapati) pratisammodayati—ehi svāgatavāditayā bo.bhū.79ka/101. tshur shog|kri. ehi — {kye skyes bu tshur shog /lus} {la me 'bar ba ma zhi bar 'dod pa'i yon tan lnga dang phrad cing ldan par rtses shig} ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva śi.sa.93ka/93. tshul gyis|yogena—{byang chub sems dpa'i spyod pa thams cad kyi mthu mi sgul ba'i tshul gyis yang dag par sgrub bo//} sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena da.bhū.242ka/44; {byang chub sems dpa'i spyod pa phyir mi ldog pa'i tshul gyis spyod pa} bodhisattvacaryāṃ caratyapratyudāvartyayogena da.bhū.247ka/47; rūpataḥ — {sgra don 'drer rung ba/} /{shing zhes bya sogs tshul gyis ni/} /{gang zhig sgra dang ma 'dres kyang /} /{de ni brjod pa nyid du 'gyur//} śabdārthaghaṭanāyogyā vṛkṣa ityādirūpataḥ \n yā vācāmaprayoge'pi sābhilāpeva jāyate \n\n ta.sa.45ka/449; dra.— {bzlog pa'i tshul gyis mi gtong bar rjes su sgrub pa'i rang bzhin ni rjes su mthun no//} nivāraṇapratiniḥsargānuṣṭhānarūpā'nugatiḥ vi.sū.22ka/26. tshul du|yogena — {khye'us khye'u 'byung ba'i tshul du} āṇīpratyāṇīnirhārayogena ma.vyu.6865 (98ka); o tvena {sems can chen po de'i drung na bdag cag bran gyi tshul lam bu'i tshul du gnas par shes par bgyi'o//} tasya mahāsattvasya padaṃ jñāsyāmo bhṛtyatvena putratvena vā sa. du.126ka/226. tshul khrims|• saṃ. śīlam — {chos smra ba de ni tshul khrims nyams pa/} {spyod pa nyams pa} sa ca dharmabhāṇakaḥ śīlavipannaḥ ācāravipannaḥ kā.vyū.235kha/298; {gtsang bar spyod pa tshul khrims so//} śucau tu carite śīlam a. ko.144kha/1.8.26; śīlatīti śīlam \n śīla samādhau \n śucicaritanāma a.vi.1.8.26; vṛttam — {gtsug lag khang dang dgon pa der de dag gis tshul khrims kyi tshul khrims de 'dzin du gzhug par bya} yatraiṣāṃ vihārāraṇyayorvṛttistadvṛttaṃ grāhayet vi.sū.10kha/11; vṛttiḥ— {gtsug lag khang dang dgon pa der de dag gis tshul khrims kyi tshul khrims de 'dzin du gzhug par bya} yatraiṣāṃ vihārāraṇyayorvṛttistad vṛttaṃ grāhayet vi.sū.10kha/11; \n\n• pā. śīlam 1. pāramitābhedaḥ — {tshul khrims kyi pha rol tu phyin pa} śīlapāramitā a.sā.72ka/40 \n2. saṃvarabhedaḥ — {tshul khrims kyi sdom pa gang zhe na} śīlasaṃvaraḥ katamaḥ śrā.bhū.5ka/9 \n3. anāsravaskandhabhedaḥ — {tshul khrims kyi phung po} śīlaskandhaḥ a.sā.120kha/69. tshul khrims rnam pa dgu|navavidhaṃ śīlam — \n1. {tshul khrims kyi ngo bo nyid} svabhāvaśīlam\n2. {tshul khrims thams cad} sarvaśīlam\n3. {dka' ba'i tshul khrims} duṣkaraśīlam\n4. {thams cad kyi sgo nas tshul khrims} sarvatomukhaṃ śīlam\n5. {skyes bu dam pa'i tshul khrims} satpuruṣaśīlam\n6. {rnam pa thams cad kyi tshul khrims} sarvākāraśīlam\n7. {phongs shing 'dod pa la tshul khrims} vighātārthikaśīlam\n8. {'di dang gzhan du bde bar 'gyur ba'i tshul khrims} ihāmutrasukhaṃ śīlam \n9. {rnam par dag pa'i tshul khrims} viśuddhaśīlam bo.bhū.74ka/95. tshul khrims rnam pa lnga|pañcavidhaṃ śīlam — \n1. {brtan pa'i tshul khrims} dhruvaśīlam\n2. {rang bzhin gyi tshul khrims} prakṛtiśīlam\n3. {yongs su rdzogs pa'i tshul khrims} paripūrṇaśīlam\n4. {rtogs pa'i tshul khrims} adhigamaśīlam\n5. {rtag tu 'khrul pa med pa'i tshul khrims} nirantarāskhalitaśīlam sū.vyā.151ka/34. tshul khrims rnam pa gsum|trividhaṃ śīlam — \n1. {sdom pa'i tshul khrims} saṃvaraśīlam\n2. {dge ba'i chos sdud pa'i tshul khrims} kuśaladharmasaṃgrāhakaśīlam\n3. {sems can la phan 'dogs pa'i tshul khrims} sattvārthakriyāśīlam bo.bhū.74kha/96. tshul khrims kyi ngo bo|= {tshul khrims kyi ngo bo nyid/} tshul khrims kyi ngo bo nyid|pā. svabhāvaśīlam, śīlabhedaḥ — {tshul khrims}…{rnam pa dgur rig par bya te/} {tshul khrims kyi ngo bo nyid dang}…{rnam par dag pa'i tshul khrims so//} śīlaṃ… navavidhaṃ veditavyam \n svabhāvaśīlaṃ… viśuddhaśīlañca bo.bhū.74ka/95. tshul khrims kyi sdom pa|pā. śīlasaṃvaraḥ, saṃvaraviśeṣaḥ — {tshul khrims kyi sdom pa gang zhe na} śīlasaṃvaraḥ katamaḥ śrā. bhū.5ka/9. tshul khrims kyi nor|pā. śīladhanam, saptāryadhaneṣvanyatamam ma.vyu.1567 (35kha). tshul khrims kyi pha rol tu phyin pa|pā. śīlapāramitā, pāramitābhedaḥ — {bcom ldan 'das ni sbyin pa'i pha rol tu phyin pa'i bsngags pa mi gsung}… {tshul khrims kyi pha rol tu phyin pa'i ma lags} na bhagavan dānapāramitāyā varṇaṃ bhāṣate… na śīlapāramitāyāḥ a.sā.72ka/40; {de bzhin du tshul khrims kyi pha rol tu phyin pa dang bzod pa'i pha rol tu phyin pa dang brtson 'grus kyi pha rol tu phyin pa dang bsam gtan gyi pha rol tu phyin pa dang shes rab kyi pha rol tu phyin pa yongs su rdzogs par bya'o//} evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā kā.vyū.221kha/283. tshul khrims kyi phung po|pā. śīlaskandhaḥ, anāsravaskandhabhedaḥ — {sangs rgyas bcom ldan 'das de rnams kyi tshul khrims kyi phung po dang}… {rnam par grol ba'i ye shes gzigs pa'i phung po} teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ…vimuktijñānadarśanaskandhaśca a.sā.120kha/69. tshul khrims kyi tshig|śīlapadam — {tshul khrims kyi tshig dang tshul khrims med pa'i tshig dang} śīlapadamaśīlapadam la. a.68kha/17. tshul khrims kyi tshig dang tshul khrims med pa'i tshig|pā. śīlapadamaśīlapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{tshul khrims kyi tshig dang tshul khrims med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… śīlapadamaśīlapadam la.a.68kha/17. tshul khrims kyi tshogs|pā. śīlasambhāraḥ, sambhārabhedaḥ — {de tshogs brgyad yongs su rdzogs par 'gyur te}…{sbyin pa'i tshogs}…{tshul khrims kyi tshogs yongs su rdzogs par 'gyur ba dang} so'ṣṭau sambhārān paripūrayiṣyati…dānasambhāraṃ…śīlasambhāraṃ paripūrayiṣyati la.vi.214kha/317. tshul khrims kyi yan lag|= {tshul khrims yan lag/} tshul khrims kyi bsam pa|pā. vṛttāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}…{mchog gi bsam pa dang}…{tshul khrims kyi bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayaḥ…vṛttāśayaḥ bo.bhū.162kha/215. tshul khrims kyis mngon par 'phags pa|vi. śīlābhyudgataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{tshul khrims kyis mngon par 'phags pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…śīlābhyudgata ityucyate la.vi.204kha/308. tshul khrims kyis bsam pa rnam par dag pa mnyam pa nyid|pā. śīlaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//}…{tshul khrims kyis bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśuddhisamatābhiravatarati… śīlaviśuddhyāśayasamatayā ca da.bhū.211kha/27. tshul khrims skyon med|= {tshul khrims skyon med pa/} tshul khrims skyon med pa|• vi. acchidraśīlaḥ — {brtson 'grus ldan zhing tshul khrims ma nyams te/} /{tshul khrims skyon med nor bu rin chen 'dra//} vīryairupetāśca akhaṇḍaśīlā acchidraśīlā maṇiratnasādṛśāḥ \n sa.pu.11ka/16 \n\n\n• pā. śīlākhaṇḍanatā, bodhisattvānāmananutāpakaraṇadharmabhedaḥ {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi gdung ba med par byed pa'i chos te/} {bzhi gang zhe na/} {yul 'khor skyong tshul khrims skyon med pa byang chub sems dpa' rnams kyi gdung ba med par byed pa'i chos dang} catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ \n katame catvāraḥ? śīlākhaṇḍanatā rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ rā.pa.233kha/127. tshul khrims ngan pa|1. duḥśīlam—{sems can tshul khrims ngan pa can rnams ni tshul khrims la rab tu 'god do//} duḥśīlān sattvān śīle pratiṣṭhāpayāmi ga.vyū.160ka/243 \n2. dauḥśīlyam lo.ko.1942. tshul khrims ngan pa can|vi. duḥśīlaḥ — {sems can tshul khrims ngan pa can rnams ni tshul khrims la rab tu 'god do//} duḥśīlān sattvān śīle pratiṣṭhāpayāmi ga.vyū. 160ka/243. tshul khrims can|u.pa. śīlī—{byang chub sems dpa' sdom pa'i tshul khrims la gnas pa dang}…{ji ltar na legs par gdams pa'i tshul khrims can dang dge ba legs par bsdus pa'i tshul khrims can dang sems can gyi don gyi rnam pa thams cad bya ba'i tshul khrims can du 'gyur zhe na} kathañca bodhisattvaḥ saṃvaraśīle sthitaḥ… śīlī susaṃvṛta śīlī ca bhavati susaṃgṛhītakuśalaśīlī ca sarvākārasattvārthakriyāśīlī ca bo.bhū.76ka/97. tshul khrims mchog 'dzin|pā. śīlāmarśaḥ, śīlavrataparāmarśaḥ — {de nas ni/} /{tshul khrims mchog 'dzin/} {mthar 'dzin pa las tshul khrims dang brtul zhugs mchog tu 'dzin pa 'jug ste} tasmācchīlāmarśaḥ \n antagrahācchīlavrataparāmarśaḥ abhi.bhā.245kha/828; dra. {tshul khrims dang brtul zhugs mchog tu 'dzin pa/} tshul khrims 'chal pa|• vi. duḥśīlaḥ — {tshul khrims 'chal pa rjes su 'dzin cing byams pa} duḥśīleṣvanugrahaprītiḥ śi.sa.103ka/102 \n\n\n• saṃ. dauḥśīlyam — {de la lus kyi rma ni 'di lta ste/} {rnyed pa'i rgyu rnyed pa'i brgyug pa dang kun du brgyug pa dang tshul khrims 'chal pa la spyod pa'o//} tatra kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca śi.sa.148kha/143. tshul khrims rjes su dran pa|pā. śīlānusmṛtiḥ, ṣaḍvidhāsu anusmṛtiṣu anyatamā ma.vyu.1152 (24kha). tshul khrims nyams|= {tshul khrims nyams pa/} tshul khrims nyams pa|vi. śīlavipannaḥ — {chos smra ba de ni tshul khrims nyams pa/} {spyod pa nyams pa} sa ca dharmabhāṇakaḥ śīlavipannaḥ ācāravipannaḥ kā.vyū.235kha/298; cyutaśīlaḥ — {tshul khrims nyams pa med pa} acyutaśīlaḥ ma.vyu.880 (20kha). tshul khrims nyams pa med pa|vi. acyutaśīlaḥ ma.vyu.880 (20kha). tshul khrims brtul zhugs mchog 'dzin|= {tshul khrims dang brtul zhugs mchog tu 'dzin pa/} tshul khrims brtul zhugs ldan pa|vi. śīlavratopapannaḥ lo.ko.1942. tshul khrims thams cad|pā. sarvaśīlam, śīlabhedaḥ — {tshul khrims}…{rnam pa dgur rig par bya te/} {tshul khrims kyi ngo bo nyid dang /} {tshul khrims thams cad dang}…{rnam par dag pa'i tshul khrims so//} śīlaṃ…navavidhaṃ veditavyam — svabhāvaśīlaṃ sarvaśīlaṃ…viśuddhaśīlañca bo. bhū.74ka/95. tshul khrims dang ting nge 'dzin las ma nyams|vi. acyutaśīlasamādhiḥ lo.ko.1942. tshul khrims dang brtul zhugs mchog tu 'dzin pa|pā. śīlavrataparāmarśaḥ 1. anuśayabhedaḥ — {phra rgyas drug las lta ba rnam pa lngar byas na bcur 'gyur te}…{tshul khrims dang brtul zhugs mchog tu 'dzin pa}…{the tshom mo//} ṣaṇṇāmanuśayānāṃ dṛṣṭiṃ pañcadhā kṛtvā daśa bhavanti… śīlavrataparāmarśaśca… vicikitsā abhi.bhā.228ka/765 \n2. dṛṣṭibhedaḥ — {lta ba rnam pa lnga'i bye brag ni 'jig tshogs la lta ba dang mthar 'dzin par lta ba dang log par lta ba dang lta ba mchog tu 'dzin pa dang tshul khrims dang brtul zhugs mchog tu 'dzin pa'o//} dṛṣṭeḥ pañcākāro bhedaḥ — satkāyadṛṣṭirantagrāhadṛṣṭirmithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti abhi. sa.bhā.40ka/55. tshul khrims dang brtul zhugs snyems pa|pā. śīlavrataparāmarśaḥ, saṃyojanabhedaḥ — {blo gros chen po kun nas sbyor ba gsum po gang zhe na/} {'di lta ste/} {'jig tshogs la lta ba dang the tsom dang tshul khrims dang brtul zhugs snyems pa} tatra mahāmate katamāni trīṇi saṃyojanāni? yaduta satkāyadṛṣṭirvicikitsā śīlavrataparāmarśaśca la.a.102ka/48. tshul khrims dang ldan|= {tshul khrims ldan pa/} tshul khrims dang ldan pa|= {tshul khrims ldan pa/} tshul khrims ldan|= {tshul khrims ldan pa/} tshul khrims ldan pa|vi. śīlavān — {tshul khrims ldan pa gang 'dod 'grub par 'gyur//} sampadyate śīlavato yadicchati vi.va.286ka/1.104; {tshul khrims dang ldan pa rnams la rtag tu dang ba} śīlavatsu sadā prasādaḥ śi.sa. 103ka/102; sampannaśīlaḥ — {tshul khrims ldan pa gang dag la/} /{yon grub 'gyur ba rnams la sbyin//} dadyātsampannaśīlebhyo yatra ridhyanti dakṣiṇāḥ \n\n vi.va.186ka/1.61. tshul khrims gnas|śīlasthitaḥ lo.ko.1942. tshul khrims rnam dag|= {tshul khrims rnam par dag pa/} tshul khrims rnam dag dri ldan|=(?) nā. śīlaviśuddhanetraḥ, devaputraḥ — {lha'i bu ud ka li zhes bya ba dang}… {tshul khrims rnam dag dri ldan dang} utkhalī ca nāma devaputraḥ …śīlaviśuddhanetraśca la.vi.137ka/202. tshul khrims rnam par dag pa|• saṃ. śīlaviśuddhiḥ — {tshul khrims rnam par dag pa ni 'phags pa nam mkha' mdzod kyi mdo las gsungs te} śīlaviśuddhirāryagaganagañjasūtre evamabhihitā śi.sa.150ka/145 \n\n\n• vi. viśuddhaśīlaḥ lo.ko.1942. tshul khrims dpal|nā. śīlaśrīḥ, bhikṣuḥ lo.ko.1942. tshul khrims pha rol phyin pa|= {tshul khrims kyi pha rol tu phyin pa/} tshul khrims phun sum tshogs|= {tshul khrims phun sum tshogs pa/} tshul khrims phun sum tshogs pa|• saṃ. śīlasampat — {gang gi pha ma de gnyis dad pa med pa las dad pa phun sum tshogs pa la 'dzud pa dang}…{tshul khrims 'chal pa las tshul khrims phun sum tshogs pa dang} yastvasāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati… duḥśīlaṃ śīlasampadi a.śa.102kha/92; śīlopasampat — {tshul khrims phun sum tshogs pas dag/} /{bsam gtan phun sum tshogs pas dang /} /{shes rab phun tshogs mi 'khrugs pas/} /{khyod ni bsod nams mtsho chen lags//} śīlopasampadā śuddhaḥ prasanno dhyānasampadā \n tvaṃ prajñāsampadākṣobhyo hradaḥ puṇyamayo mahān \n\n śa.bu.113kha/96 \n\n\n• vi. sampannaśīlaḥ — {tshul khrims phun sum tshogs pa yi/} {yon gnas la ni yon du dbul//} dadyātsampannaśīleṣu dakṣiṇīye(ṣu) dakṣiṇām \n\n vi.va.201kha/1.76; śīlasampannaḥ lo.ko.1942. tshul khrims 'byung gnas|śīlākaraḥ lo.ko.1942. tshul khrims ma nyams|vi. akhaṇḍaśīlaḥ — {brtson 'grus ldan zhing tshul khrims ma nyams te/} /{tshul khrims skyon med nor bu rin chen 'dra//} vīryairupetāśca akhaṇḍaśīlā acchidraśīlā maṇiratnasādṛśāḥ \n sa.pu.11ka/16; acchidraśīlaḥ — {tshul khrims ma nyams nor bu rin chen bzhin//} acchidraśīlā maṇiratnasādṛśā sa.pu.38kha/69; dra. {tshul khrims skyon med/} tshul khrims ma dag pa|vi. aśuddhaśīlaḥ — {bsod nams nyams shing gzhan gyi chung ma chags/} /{tshul khrims ma dag} puṇyairvihīnāḥ paradāragṛddhā aśuddhaśīlāḥ rā.pa.243kha/141. tshul khrims ma yin pa|aśīlatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa tshul khrims kyang ma yin 'chal pa'i tshul khrims kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmaśīlatā adauḥśīlyatā, iyaṃ prajñāpāramitā su.pa.42ka/20. tshul khrims mi ldan pa|vi. apetaśīlaḥ lo.ko.1942. tshul khrims mi lhod pa|aśithilaśīlatā—{chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang}…{tshul khrims mi lhod pa dang} katamo dharmasambhārayogaḥ? yeyamalpārthatā…aśithilaśīlatā śi.sa.107kha/106. tshul khrims med pa'i tshig|aśīlapadam — {tshul khrims kyi tshig dang tshul khrims med pa'i tshig} śīlapadamaśīlapadam la.a.68kha/17. tshul khrims gtso bo|vi. śīlaparamaḥ lo.ko.1942. tshul khrims bzang po|nā. suśīlaḥ, śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang tshul khrims bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ suśīlena ca ga.vyū.318kha/39. tshul khrims 'od|śīlaprabhaḥ lo.ko.1943. tshul khrims yan lag|śīlāṅgam — {tshul khrims yan lag bag yod pa'i/} /{yan lag brtul zhugs yan lag ste/} /{bzhi gcig de bzhin gsum rim bzhin//} śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam \n catvāryekaṃ tathā trīṇi abhi.ko.12ka/4.29. tshul khrims yongs su dag pa|• saṃ. 1. śīlapariśuddhiḥ — {bdag gi tshul khrims yongs su dag pa} svaśīlapariśuddhyā śi.sa. 103ka/102 \n2. pariśuddhaśīlam — {tshul khrims yongs su dag pa yang dag par spyod pa} pariśuddhaśīlasamācāratā rā.pa.232kha/125 \n\n\n• vi. pariśuddhaśīlaḥ — {tshul khrims yongs su ma dag pa rnams kyi slad du ma lags} nāpariśuddhaśīlānām su.pa.21kha/2. tshul khrims yongs su dag pa yang dag par spyod pa|pā. pariśuddhaśīlasamācāratā, bodhisattvānāmāśvāsapratilābhadharmabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi dbugs 'byin pa 'thob pa ste/bzhi} {gang zhe na/} {gzungs thob pa dang}…{tshul khrims yongs su dag pa yang dag par spyod pa ste} catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ \n katame catvāraḥ? dhāraṇīpratilābhaḥ…pariśuddhaśīlasamācāratā rā.pa.232kha/125. tshul khrims yongs su ma dag pa|vi. apariśuddhaśīlaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{tshul khrims yongs su ma dag pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… nāpariśuddhaśīlānām su.pa.21kha/2. tshul khrims yon tan|śīlaguṇaḥ — {tshul khrims yon tan ldan} śīlaguṇopetaḥ lo.ko.1943. tshul khrims yon tan ldan|vi. śīlaguṇopetaḥ lo.ko.1943. tshul khrims rab tu dang ba|śīlaprasādaḥ — {sems rab tu dang bas byas pa'i tshul khrims kyang rab tu dang ba yin pas tha mar bzhi pa bshad} cittaprasādakṛtaḥ śīlaprasāda ityucyate (ityante bho.pā.) caturtha uktaḥ abhi.bhā. 41ka/1026. tshul khrims ral ba|vi. vipannaśīlaḥ lo.ko.1943. tshul khrims la dpa' ba|vi. śīlaśūraḥ — {byang chub sems dpa'} ({sems la dpa' ba})… {tshul khrims la dpa' ba} bodhisattvaścittaśūraḥ…śīlaśūraḥ śi.sa.12kha/13. tshul khrims las nyams|= {tshul khrims nyams pa/} tshul khrims las byung|= {tshul khrims las byung ba/} tshul khrims las byung ba|vi. śīlamayaḥ — {byang chub sems dpa' dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang}…{tshul khrims las byung ba gang yin pa dang} teṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaśca dānamayaḥ puṇyābhisaṃskāraḥ…yaśca śīlamayaḥ a.sā. 153kha/87. tshul khrims las byung ba'i bsod nams bya ba'i dngos po|pā. śīlamayaṃ puṇyakriyāvastu, caturṣu puṇyakriyāvastuṣu anyatamam ma.vyu.1701 (37kha); mi.ko.120kha \n tshul khrims shin tu rnam par dag pa|vi. suviśuddhaśīlaḥ lo.ko.1943. tshul khrims shes|vi. śīlajñaḥ — {des bsams bdag gi pho brang na/} /{rma bya'i rgyal po tshul khrims shes/} /{skyes bu'i lugs bzhin kun brjod pa/} /{zug rngu 'di ni gnas par gyur//} sā'cintayat sthitaḥ śalyamayamantaḥpure mama \n mayūrarājaḥ śīlajñaḥ puruṣālāpaveṣṭitaḥ \n\n a.ka.85ka/8.66. tshul khrims shes pa|= {tshul khrims shes/} tshul khrims srung bar byed|kri. śīlaṃ rakṣati — {sbyin par byed/} /{tshul khrims srung bar byed do//} dānaṃ dadāti śīlaṃ rakṣati abhi.bhā.236ka/794; śīlaṃ pālayati — {bden pa rnams mthong bar 'dod pa ni dang po kho nar tshul khrims srung bar byed do//} satyāni hi draṣṭukāma ādita eva śīlaṃ pālayati abhi.bhā.7kha/891. tshul mkhas|vi. vidhijñaḥ — {de dag rab dga' tshul mkhas dbyangs kyi yan lag snyan//} etāḥ svara(ā)ṅgarucirāḥ suratervidhijñāḥ rā.pa.247kha/146; nayajñaḥ — {de bas chos dang 'gal ba bde ba'i thabs/} /{tshul la mkhas pa rnams kyis mi sgrub bo//} iti dharmavirodhinaṃ bhajante na sukhopāyamapāyavannayajñāḥ \n\n jā.mā.97ka/112; upacārakuśalaḥ— {de dag thams cad kyang gzugs bzang ba}… {tshul mkhas pa} tāśca sarvā abhirūpāḥ…upacārakuśalāḥ rā.pa.246kha/145. tshul mkhas pa|= {tshul mkhas/} tshul mkhyen|vi. vidhijñaḥ — {rga shi nyon mongs 'jig mdzad rdul bral ba/}…/{'chi 'pho'i tshul mkhyen 'pho ba bstan par mdzod//} cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā \n la.vi.8kha/9. tshul gyi sgo|= {tshul sgo/} tshul gyis rnyed par dka'|vi. na sulabharūpaḥ — {dus ring po 'das pa sngon gyi tshe rabs gzhan dag tu sems can gang bdag gi pha'am ma'am}…{bla ma'am bla ma lta bur ma gyur pa ni tshul gyis rnyed par dka'o//} nāsau sattvaḥ sulabharūpo yo me na dīrghasyādhvano'tyayāt pūrvamanyāsu jātiṣu mātā vā'bhūt pitā vā…gururvā gurusthānīyo vā bo.bhū.102kha/131. tshul gyis gnas pa|yogasthānam — {de la rtag la sogs tshul gyis/} /{gnas pa bkag pas bzod pa rnams//} kṣāntayasteṣu nityādiyogasthānaniṣedhataḥ \n abhi.a.5ka/2.4. tshul sgo|pā. nayamukham — {tshul gyi sgo ni gang du tshul drug gis don brjod pa ste/} {de kho na'i don gyi tshul dang 'thob pa'i tshul dang bshad pa'i tshul dang mtha' gnyis spangs pa'i tshul dang bsam gyis mi khyab pa'i tshul dang dgongs pa'i tshul gyis so//} nayamukhaṃ yatra ṣaḍbhirnayairartho varṇyate —tattvārthanayena prāptinayena deśanānayenāntadvayavivarjanānayenācintyanayenābhiprāyanayena ca abhi.sa. bhā.107ka/144; {tshul sgo gang gis rnam par grol 'gyur ba/} /{de ni bcom ldan mi yi mchog gis mkhyen//} yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottamā \n\n rā.pa. 230ka/122. tshul ngan|• vi. durvṛttaḥ — {da ni mi bdag zhe sdang gis/} /{tshul ngan gnod byed la rab zhugs//} adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ \n a.ka.91kha/9.65 \n\n\n• saṃ. = {tshul ngan nyid} daurjanyam — {be 'u thob nas gnyis skyes ni/} /{tshul ngan ngo tshas cang mi smra//} prāpya vatsān dvijaḥ kiṃcinnoce daurjanyalajjayā \n\n a.ka.283kha/105.23. tshul ngan pa|= {tshul ngan/} tshul gcig|1. ekanayaḥ — {tshul gcig shes} ekanayajñatā abhi.a.4kha/1.63 \n2. ekarūpam — {kha cig ni rjes su dpag pa tshul gsum pa'i rtags kyi rgyu can du 'dod la/} {la la ni tshul gnyis las byung ba'o//} {kha cig ni tshul gcig gi rtags las byung ba ste} kecit trirūpaliṅgahetukamanumānamicchanti, kecid dvirūpaliṅgajam, kecidekarūpaliṅgasamudbhavam ta.pa.234ka/939. tshul gcig gi rtags las byung ba|vi. ekarūpaliṅgasamudbhavam—{kha cig ni rjes su dpag pa tshul gsum pa'i rtags kyi rgyu can du 'dod la}…{kha cig ni tshul gcig gi rtags las byung ba ste} kecit trirūpaliṅgahetukamanumānamicchanti… kecidekarūpaliṅgasamudbhavam ta.pa. 234ka/939. tshul gcig pa|= {tshul gcig/} tshul gcig shes|pā. ekanayajñatā — {rnam thar sgo gsum shes pa dang /}…/{chos mnyam nyid dang tshul gcig shes//} trivimokṣamukhajñānaṃ…dharmasamataikanayajñatā \n\n abhi.a.4kha/1.62. tshul 'chal|vi. = {tshul khrims 'chal pa} duḥśīlaḥ — {de ni sa steng 'di dag tu/} /{tshul 'chal sdug bsngal skye 'gyur te//} duḥśīlo duḥkhitaścāpi jāyate'sau mahītale \n ma.mū. 183ka/113. tshul 'chos|= {tshul 'chos pa/} tshul 'chos dka' ba|vi. durdambhaḥ (dūdrabhaḥ iti pāṭhaḥ), kṛccheṇa dabhyata ityarthe mi.ko.85kha \n tshul 'chos can|vi. dāmbhikaḥ — {nor can zhes pa'i grong khyer bas/} /{de ni zas la mgron du gnyer/} /{tshul 'chos can de dge slong dang /} /{lhan cig nang par grong khyer 'ongs//} mahādhanābhidhānena tatpaureṇa nimantritaḥ \n sa puraṃ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ \n\n a.ka.241ka/28.9. tshul 'chos brtul zhugs|dambhavratam — {ma rungs pa yi blos rnyed pa/} /{tshul 'chos brtul zhugs 'di thong zhig//} muñca dambhavrataṃ cedaṃ khalabuddhipralambhanam \n\n jā.mā.171ka/197. tshul 'chos pa|• kri. vaitaṃsikāyate — {thub pa'i cha lugs go bgos te/} /{nga yi btsun mo'i 'khor lta ba/} /{tshul 'chos 'di ni su zhig yin//} paśyannantaḥpurāṇi naḥ \n muniveṣapraticchannaḥ ko'yaṃ vaitaṃsikāyate \n\n jā.mā.168ka/194 \n\n\n• saṃ. kuhā — {'dod pa chung ste ngan ngon tsam la dga' zhing sgyu dang tshul 'chos spangs//} alpecchā itaretarairabhiratā māyākuhāvarjitāḥ \n rā.pa.233ka/127; kuhanam — {tshul 'chos pa dang kha gsag dang thob kyis 'jal ba yongs su spangs te dgon par gnas pa} kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ rā.pa.234kha/128; jā.mā.99kha/115; kuhanā — {de ltar lus kyis tshul 'chos pa mi byed do//} evaṃ kāyakuhanāṃ na karoti śi.sa.148ka/143; dambhaḥ —{ces pa sa yi dbang pos dris/} /{mdun na 'don gyis skad cig ni/} /{gus pa'i tshul 'chos bsam gtan bzung /} /{nang du mngon par 'dod pa bsams//} iti pṛṣṭaḥ kṣitīśena kṣaṇamantaḥ purohitaḥ \n bhaktidambhadhṛtadhyānaḥ samīhitamacintayat \n\n a.ka.101kha/64.166 \n\n\n• vi. kuhakaḥ — {kye ma'o 'di ni tshul 'chos pa'o//} kuhako batāyam śi.sa.15ka/15. tshul 'chos pa med|= {tshul 'chos med pa/} tshul 'chos pa med pa|= {tshul 'chos med pa/} tshul 'chos par byed|kri. dabhyate mi.ko.85kha \n tshul 'chos med pa|• vi. niṣkuhakaḥ — {gzhan dag la tshul 'chos pa'i phyir so sor brtags nas spyod lam dang brtan pa ltar mi 'chos pa'i tshul 'chos pa med pa yin} niṣkuhakaśca bhavati na pareṣāṃ kuhanārthamīryāpathaṃ sthairyaṃ vā pratisaṃkhyāya kalpayati bo.bhū.127kha/164; akuhaḥ — {bla na med pa'i byang chub 'dod pa na/}…g.{yo med tshul 'chos med cing spros sems med//} aśaṭha akuha niṣprapañcacitto bhavati anuttarabodhimīpsamānaḥ \n\n rā.pa.234kha/128 \n\n\n• saṃ. = {tshul 'chos med pa nyid} akuhanatā — {gang sangs rgyas kyi chos rnams dran pa dang rjes su dran pa dang dga' ba dang}…{tshul 'chos pa med pa dang} (?) yāvaddharmānusmaraṇāt prītiḥ…akuhanatā śi.sa. 103ka/102. tshul nyams|= {tshul las nyams/} tshul nyes|durnītiḥ — {sa yi bdag po rnams kyi tshul nyes skyon/} /{de la brten pa rnams la 'byung mod kyi//} phalanti kāmaṃ vasudhādhipānāṃ durnītidoṣāstadupāśriteṣu \n jā.mā.49ka/58. tshul gnyis kyi rtags las byung ba|vi. dvirūpaliṅgajam — {kha cig ni rjes su dpag pa tshul gsum pa'i rtags kyi rgyu can du 'dod la/} {la la ni tshul gnyis kyi rtags las byung ba'o//} {kha cig ni tshul gcig gi rtags las byung ba ste} kecit trirūpaliṅgahetukamanumānamicchanti, kecid dvirūpaliṅgajam, kecidekarūpaliṅgasamudbhavam ta. pa.234ka/938. tshul bstan pa|nayavidhiḥ — {tshul bstan pa ni rnam bzhi ste/} /{rigs pa bstan dang grub pa'i mtha'/} /{dbyibs dang byad kyi khyad par gyis/} /{nor ba mthong nas rnam par rtog//} caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā \n\n saṃsthānākṛtiviśeṣairbhrāntiṃ dṛṣṭvā vikalpyate \n la.a. 168ka/123. tshul mthun|= {tshul dang mthun pa/} tshul mthun pa|= {tshul dang mthun pa/} tshul dang mthun pa|vi. anurūpaḥ — {gal te de ltar bya na de'i phyir gzhon nu'i tshul dang 'thun pa'i bu mo gang zhig yod khyed kyis ltos shig} yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt la.vi.71kha/96; pratirūpaḥ — {yid kyis nongs par spyad pa dang ngag gis nongs par spyad pa 'di'i gzugs brnyan nam rjes su mthun pa'am tshul mthun pa tsam ma lags so//} asya manoduścaritasya vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi bhavanti a. sā.161kha/91; sarūpaḥ — {'di ltar/rab} {rib can shes rtogs bya ba/} /{skra sogs bden min sngon chad ni/} /{de bzhin nyid du dmigs pa'i phyir/} /{yang na tshul mthun phyir 'dra yin//} asatyāstimirajñānagamyāḥ keśādayaḥ purā \n evamevopalabdhatvād sadṛśā vā sarūpataḥ \n\n pra. a.175kha/190. tshul dang 'thun pa|= {tshul dang mthun pa/} tshul dang 'dra|= {tshul dang 'dra ba/} tshul dang 'dra ba|• vi. anurūpaḥ—{tshul dang 'dra ba'i gzungs} ({dbyangs}?){dang} anurūpasvarasya ga.vyū.269ka/348 \n\n\n• saṃ. 1. sārūpyam — {mtshan ma gang yin pa don gang yin pa de gnyis ni tshul 'dra ba'i phyir gcig rtogs pas kyang gzhan la 'jug pa yin} yannimittaṃ yaścārthastayoḥ sārūpyādekapratipādane'pyanyatra vṛttiḥ pra.a. 178ka/192 \n2. tulyavārttā — {gang na ming gi tshogs yod pa de nyid na tshig dang yi ge'i tshogs kyang yod de zhes bya bar tshul 'dra bas ming gi tshogs med bar brjod pas tshig dang yi ge'i tshogs kyang med par grub pa yin no//} yatra ca nāmakāyāḥ tatraiva padavyañjanakāyā iti tulyavārttā \n nāmakāyābhāvavacanena padavyañjanakāyābhāvasiddhiḥ abhi.sphu.276kha/1104. tshul dang 'dra ba'i dbyangs|dra. — {tshul dang 'dra ba'i gzungs/} tshul dang 'dra ba'i gzungs|nā. anurūpasvaraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{tshul dang 'dra ba'i gzungs} ({dbyangs}?){dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anurūpasvarasya ga.vyū.269ka/348. tshul dang ldan|= {tshul dang ldan pa/} tshul dang ldan pa|vi. nayayuktaḥ — {rdul med cing rdul dang bral ba'i tshul dang ldan pa zhes bya ba'i ting nge 'dzin} arajovirajonayayukto nāma samādhiḥ ma.vyu.616 (15ka); vṛttasthaḥ — {dge slong gis 'byed kyi khyim pa yang ma yin la}…{tshul dang ldan pas 'byed kyi tshul nyams pas ni ma yin te/} {de'i tshig mi btsun pa'i phyir ro//} bhikṣurbhinatti, na gṛhī…vṛttastho na bhinnavṛttaḥ, tasyānādeyavākyatvāt abhi.bhā.216kha/727; vṛttī — {dge slong lta spyad tshul ldan pas/} /{'byed do//} bhikṣurdṛkcarito vṛttī bhinatti abhi.ko.14kha/4.100. tshul dang mi mthun pa|vi. apratirūpaḥ — {gso ba'i phyir nub mo za ba ni tshul dang mi mthun pa ma yin no//} na rātrirabhyavahāre vicikitsāyāmapratirūpā vi.sū.77ka/94. tshul dang mi tshul ba|nayānayam — {sems can thams cad yongs su smin par byed pa'i brtson 'grus dang ldan pa yin/} {tshul dang mi tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati da.bhū.208ka/25. tshul dang mi tshul ba bye brag phyed pa'i btson 'grus dang ldan pa|vi. nayānayavibhaktavīryaḥ — {sems can thams cad yongs su smin par byed pa'i brtson 'grus dang ldan pa yin/} {tshul dang mi tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati da.bhū.208ka/25. tshul dang tshul min|nayānayam—{tshul dang tshul min mkhas pa'i thub pa} nayānayavinmuniḥ jā.mā.94ka/108. tshul dang tshul min mkhas pa|vi. nayānayavit — {byams pa'i pha'am 'dul bas mnyes byas bla ma bzhin/} /{tshul dang tshul min mkhas pa'i thub pas smras pa bzhin//} snigdhaḥ pitā vinayabhaktiguṇād gururvā yadvaktumarhati nayānayavinmunirvā \n jā.mā.94ka/108. tshul dang tshul min mkhyen|vi. nayānayajñaḥ, buddhaḥ — {thub pa zhing mkhyen mchog dang mchog min mkhyen/} /{tshul dang tshul min mkhyen khyod mgos phyag 'tshal//} kṣetrajña mune parāparajña tvāṃ vande śirasā nayānayajña \n\n vi.va.127ka/1.17. tshul du shis pa|• vi. lalitaḥ — {sems can tshul du shis pa'i gzugs 'di lta bu dang ldan pa 'di su zhig} ko'yamevaṃrūpaḥ sattvo lalitaḥ la.vi.143ka/211; salīlaḥ — {dge slong dag de nas byang chub sems dpa' nges par byas pa}… {tshul du shis shing rings thabs med par skyil mo krung bshig ste} atha khalu bhikṣavo bodhisattvaḥ kṛtaniścayaḥ… salīlamavilambitaṃ paryaṅkādavatīrya la. vi.104ka/151; {tshul du shis pa'i stabs} salīlagatiḥ la.vi.134ka/199; prāsādikaḥ ma.vyu.2404 (46ka) \n\n\n• saṃ. sukhitam — {btsun mo'i 'khor}…{dgod pa dang 'jo ba dang rtse ba dang dga' ba dang tshul du shis pa dang spyod pa mdzes pa 'di dang ni ldan la} antaḥpuraṃ…hāsyalāsyakrīḍitaramitasukhila (ta pā.bhe.)madhuropacāram la.vi. 105kha/152. tshul du shis pa'i stabs|pā. salīlagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}… {tshul du shis pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…salīlagatiḥ la.vi.134ka/199. tshul 'dra|= {tshul dang 'dra ba/} tshul 'dra ba|= {tshul dang 'dra ba/} tshul ldan|= {tshul dang ldan pa/} tshul ldan pa|= {tshul dang ldan pa/} tshul gnas|vi. vṛttasthaḥ — {tshul gnas thos dang bsam ldan po/} /{bsgom pa la ni rab tu sbyor ro//} vṛttasthaḥ śrutacintāvān bhāvanāyāṃ prayujyate abhi.sphu.174kha/922. tshul byad|kalpaḥ — {sdig sdig lta bu'i mtshan nyid can dang gling gzhan nas skyes pa'i tshul byad mi 'dra ba gnyis kyang ngo //} pāpalakṣaṇabhinnakalpadvīpāntarayoḥ vi.sū.12ka/13. tshul ma skyes|vi. ayonijaḥ — {mi shes pa dang sred pa las/} /{rnam shes la sogs tshul ma skyes//} ajñānaṃ tṛṣṇā karma ca vijñānādyā ayonijāḥ \n la.a.183kha/151. tshul ma yin|= {tshul min/} tshul ma yin pa|= {tshul min/} tshul mi sdug par 'dug pa|vi. visaṃsthitaḥ ma.vyu.6669 (95kha). tshul mi shes pa|vi. anāryajñaḥ — {tshul mi shes pa g}.{yon dang ldan pa brgya stong du ma rab tu gdul bar bya ba'i phyir btson rar btsud par gyur to//} anāryajñānāmaparādhināmanekāni śatasahasrāṇi cārake prakṣiptānyabhūvan damanārthāya ga.vyū.191ka/273. tshul min|anayaḥ — {tshul ma yin pas sdug bsngal bar gyur ta re} mā anayena vyasanamāpatsyase vi.va.201ka/1. 75; {de rnams gtum pa/} {gzu lums can/} {rtsub pa yin pas tshul ma yin pas yul mi rnams la gnod pa byed par 'gyur ro//} ete caṇḍā rabhasāḥ karkaśā janapadānanayena vyasanamāpādayiṣyanti vi.va.198ka/1.71; anyāyaḥ — {tshul min dag la mngon zhen pa'i/} /{bag med rnams la bya min ci//} anyāyābhiniviṣṭānāṃ kimakāryaṃ pramādinām \n\n a.ka.76ka/62.25; apanayaḥ — {de ltar 'bad pa de yi lan/} /{'di lta bu yi phan gdags sam/} /{bdag la phan pa'ang ma mthong na/} /{tshul min mthong bar ga la 'gyur//} pariśramasya tasyeyamīdṛśī pratyupakriyā \n ātmano'pi na dṛṣṭo'yaṃ hitasyāpanayaḥ katham \n\n jā.mā.155ka/178; avinayaḥ — {'bangs la phan phyir tshul min byed pa'i mi rnams ni/} /{phyugs su bsgyur pa stong gis mchod sbyin mdzad par bzhed//} avinayanirataiḥ prajāhitārthaṃ narapaśubhistu sahasraśo yiyakṣuḥ \n\n jā.mā.63ka/73. tshul mdzes|vi. svākāraḥ — {bcom ldan 'das khyod kyi sems can rnams tshul mdzes lags sam/} {legs par go ba lags sam/} {gdul sla ba lags sam/} {rnam par sbyang sla ba lags sam} kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ sa.pu. 112kha/181. tshul 'dzin pa|budhnaḥ — {gang gi phyir du ma'i mtshan nyid mi mthun pa dri la sogs pa'i yon tan las tshul 'dzin pa la sogs pa'i yan lag can gcig tu 'dus pa'i dngos po skye ba yin no//} yasmādanekavidha (vi bho.pā.)lakṣaṇairgandhādibhirguṇairbudhnādibhiścāvayavaiḥ sambaddha eko bhāva upapadyate vā.ṭī.110ka/78. tshul bzhin du bstan|= {tshul bzhin du bstan pa/} tshul bzhin du bstan pa|nayopadeśaḥ — {bya ba rnams la ji lta ba bzhin du sdug bsngal ba rnams dang tshul bzhin du bstan pa dang 'jigs pa'i skyabs bya ba dang}…{rdzu 'phrul gyis skrag par bya ba dang 'dun par bya ba la yang de dang 'dra bar sbyar bar bya'o//} yathā kṛtyeṣu evaṃ duḥkheṣu nayopadeśe bhayaparitrāṇe…ṛddhyā cottrāsanāvarjane \n peyālam bo.bhū.79ka/101. tshul bzhin ma yin pa|avya. ayoniśaḥ — {tshul bzhin ma yin pa'i dug thams cad 'byang bar byed pas sngags dang gzungs lta bu'o//} mantradhāraṇībhūtaṃ sarvāyoniśoviṣaparyādānatayā ga.vyū.311ka/397; {tshul bzhin ma yin pa yid la byed pa} ayoniśomanaskāraḥ ga.vyū.310kha/397; {tshul bzhin ma yin pa mang du yid la byed pa'i gang zag} ayoniśomanaskārabahulasya puṃsaḥ ta.pa.96ka/644; dra.— {las dang nyon mongs tshul bzhin min/} /{yid la byed la rtag tu gnas//} karmakleśāḥ sadā'yonimanaskārapratiṣṭhitāḥ \n\n ra.vi.97kha/42. tshul bzhin ma yin pa yid la byed pa|ayoniśomanaskāraḥ — {rigs kyi bu byang chub kyi sems ni}…{tshul bzhin ma yin pa yid la byed pa 'gebs pas go cha lta bu'o//} bodhicittaṃ hi kulaputra…varmabhūtamayoniśomanaskārasañchādanatayā ga.vyū.310kha/397; {tshul bzhin ma yin yid byed pa'i/} /{dbang gyur stobs ni ji lta bar/} /{bde dang sdug bsngal sogs 'byung ste//} sukhaduḥkhādisambhavāḥ… ayoniśomanaskāravidheyānāṃ yathābalam \n\n ta.sa.71kha/667; {tshul bzhin ma yin yid byed ni/} /{rlung gi khams dang 'dra bar blta//} ayoniśomanaskāro vijñeyo vāyudhātuvat \n ra.vi.97kha/43; ayoniśomanasikāraḥ — {rnam par rtog pa las dang nyon mongs pa kun 'byung ba'i rgyu tshul bzhin ma yin pa yid la byed pa la brjod do//} vikalpa ucyate karmakleśasamudayaheturayoniśomanasikāraḥ ra.vyā.80kha/12; {tshul bzhin ma yin pa yid la byed pa la gzhol ba} ayoniśomanasikāraprasṛtāḥ da.bhū. 219kha/31; {gang thos pa de yang tshul bzhin yid la bya'i/} {tshul bzhin ma yin par ni ma yin no zhes tshul bzhin ma yin par yid la byed pa'i nyes dmigs kyi tshigs su bcad pa} yadapi ca śrutaṃ tadyoniśo manasi kartavyaṃ nāyoniśa ityayoniśomanasikārādīnave ślokaḥ sū. vyā.134ka/7; ayoniśomanaskriyā — {mos pa'i bar du gcod pa la tshigs su bcad pa gsum mo//}…{grogs ngan dge ba zhan pa dang /} /{tshul bzhin ma yin yid la byed//} adhimuktiparipanthe trayaḥ ślokāḥ…kumitraṃ śubhadaurbalyamayoniśomanaskriyā \n\n sū.vyā.162kha/52; ayoniśo manasaḥ kṛtiḥ — {tshul bzhin ma yin yid byed ni/} /{sems kyi rang bzhin la gnas te//} cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ \n ra.vi.97kha/43; ayonimanaskāraḥ—{las dang nyon mongs tshul bzhin min/} /{yid la byed la rtag tu gnas//} karmakleśāḥ sadā'yonimanaskārapratiṣṭhitāḥ \n\n ra.vi.97kha/42. tshul bzhin ma yin pa yid la byed pa la gzhol ba|vi. ayoniśomanasikāraprasṛtaḥ — {byis pa'i blo can bdag tu mngon par zhen pa}… {tshul bzhin ma yin pa yid la byed pa la gzhol} bālabuddhaya ātmābhiniviṣṭāḥ… ayoniśomanasikāraprasṛtāḥ da.bhū.219kha/31. tshul bzhin ma yin pa'i rnam par rtog pa|ayoniśovikalpaḥ — {don med na yang tshul bzhin ma yin pa'i rnam par rtog pa mngon sum du gyur pa las skye ba yin no//} vinā'pi cārthenāyoniśovikalpasammukhībhāve satyutpadyante ta.pa.295ka/1053. tshul bzhin ma yin pa'i sbyor ba|ayoniśaḥ prayogaḥ lo. ko.1944. tshul bzhin ma yin pa'i sems dang ldan pa|vi. ayoniścittaḥ — {'di mi nus te/} {'dod pa'i khol po}…{tshul bzhin ma yin pa'i sems dang ldan pa} nedaṃ śakyaṃ kāmadāsena…ayoniśaścittena rā.pa.250kha/152. tshul bzhin ma yin par byed pa|dauḥśīlyam—{tshul bzhin ma yin par byed pa la dga' ba ni btang} tyaktadauḥśīlyānurāgāḥ jā.mā.63kha/73; dra. {tshul bzhin mi byed pa/} tshul bzhin ma yin par yid la byed pa|= {tshul bzhin ma yin pa yid la byed pa/} tshul bzhin ma yin yid byed|= {tshul bzhin ma yin pa yid la byed pa/} tshul bzhin ma yin yid byed pa|= {tshul bzhin ma yin pa yid la byed pa/} tshul bzhin ma yin yid la byed pa|= {tshul bzhin ma yin pa yid la byed pa/} tshul bzhin mi byed|= {tshul bzhin mi byed pa/} {tshul bzhin mi byed pa} vi. duḥśīlaḥ — {tshul bzhin mi byed skye bo tshol bar gyur/} /{de nas chos las su yang g}.{yos ma gyur//} cakāra duḥśīlajanābhimārgaṇāmataśca dharmānna cacāla kaścana \n\n jā.mā.64ka/73; dra. {tshul bzhin ma yin par byed pa/} tshul bzhin min|= {tshul bzhin ma yin pa/} tshul bzhin yid la byed pa|yoniśomanaskāraḥ — {de la ltos pa'i rigs pa ni theg pa gsum char la tshul bzhin yid la byed pa ste} tatrāpekṣāyuktistriṣvapi yāneṣu yoniśomanaskāraḥ sū.vyā.245ka/161; {gsum pa 'dis ni bdag nyid kyi yang dag pa'i smon lam tshul bzhin yid la byed pas bsdus pa ston te} anena tṛtīyena yoniśomanaskārasaṃgṛhītāmātmanaḥ samyakpraṇidhānatāṃ darśayati sū.vyā.187kha/84; yoniśomanasikāraḥ — {rgyan rnam pa sna tshogs la yang bltas nas tshul bzhin yid la byed pa skyes te} vicitraṃ cālaṅkāramabhivīkṣya yoniśomanasikāra utpannaḥ a.śa.244kha/224. tshul bzhin len pa|pratigrahaḥ mi.ko.29ka \n tshul bzang|1. sannayaḥ — {mtshungs med chos la snang bar gyur pa ste/} /{mun sel tshul bzang ston par rab mdzad pa//} ālokabhūtaṃ tamatulyadharmaṃ tamonudaṃ sannayaveditāram \n la.vi.3ka/3; sunītiḥ — {de ltar rgyal po'i tshul bzang yon tan gzhis/} /{skye bo ma lus legs par spyod gyur pas//} iti nṛpasya sunītiguṇāśrayātsucaritābhimukhe nikhile jane \n jā.mā.64kha/74; suvidhiḥ — {tshul bzang spyad pa ni de dang mthun pa'i las} (?{lam} ){spyad pa'o//} tadanurūpa mārgacaraṇaṃ suvidhicaraṇam sū.vyā. 158ka/45 \n2. = {tshul bzang nyid} saujanyam—{khyod kyi lus ni yon tan rgyan dang ldan/} /{tshul bzang yongs su rdzogs pa bdud rtsi'i gter//} idaṃ guṇālaṅkaraṇaṃ vapuste sampūrṇasaujanyasudhānidhānam \n a.ka.307ka/108.141; {kyi hud tshul bzang gter dag khyod dang bral bas 'gro ba dag ni mun par gyur//} hā saujanyanidhe tvayā virahitaṃ jātāndhakāraṃ jagat a.ka.310kha/108.174. tshul bzang po|= {tshul bzang /} tshul la mkhas pa|= {tshul mkhas/} tshul las nyams|vi. bhinnavṛttaḥ — {dge slong tshul las nyams rnams kyi/} /{mi snyan pa dag rtogs nas kyang //} bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca \n śi.sa. 32ka/30; bhraṣṭādhikāraḥ — {kye ma'o 'jig rten skyong ba tshul las nyams/} /{gang dag phongs pa legs par mi skyong ba/} /{'on te med dam shi bar gyur tam ci//} bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṃ gatā vā \n na trātumārtāniti ye sayatnāḥ jā.mā.112kha/130. tshul las nyams pa|= {tshul las nyams/} tshul legs par shes pa|vi. suvidhijñaḥ — {rigs kyi bu dper na 'di lta ste/} {nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa} tadyathā kulaputra kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5; {sems can thams cad kyi bsam pa'i tshul legs par shes pa} sarvasattvāśayasuvidhijñaḥ ra.vi.75kha/4. tshul shing|śalākā — {gal te ma song na bdag gi tshul shing yang phyung bar 'gyur} sacenna gamiṣyāmi sthānametad vidyate yacchalākā me pātayiṣyanti vi.va.119kha/2. 99; {khyod kyis kyang chos kyi tshul shing longs shig} tvamapi dharmaśalākāṃ gṛhāṇa vi.sū.91ka/109; śilākā — {khyed cag las gang khrims su bca' ba 'di dang 'dis dbyar gnas par dam bca' bar spro ba de ni tshul shing longs shig} yo yuṣmākamutsahate'nena cānena ca kriyākāreṇa varṣāmupagantuṃ sa śilākāṃ gṛhṇātu vi.va.339ka/2.140. tshul shing brim pa|śalākācāraṇam — {der khyed cag gis tshogs pa bya'o zhes dge 'dun la brjod par bya ba dang gaN+DA'i brdung ba dang tshul shing brim pa dang bgrang ba dang so so'i skal ba brim pa'o//} tatra yuṣmābhiḥ sannipatitavyamityārocanaṃ saṅghe, gaṇḍyā koṭanam, śalākācāraṇam, gaṇanam, pratyaṃśapravāraṇam vi.sū.67kha/84. tshul shing brims|kri. śilākāṃ cāraya — {kun dga' bo song la/} {dge slong rnams la tshul shing brims} gacchā''nanda bhikṣūṇāṃ śilākāṃ cāraya vi.va.136kha/1.25. tshul shin tu phra ba|sūkṣmanayaḥ — {tshul shin tu phra bas stobs bcu khongs su chud pa} sūkṣmanayadaśabalāntargatena ga. vyū.306kha/29. tshul shin tu phra bas stobs bcu khongs su chud pa|pā. sūkṣmanayadaśabalāntargataḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin tshul shin tu phra bas stobs bcu khongs su chud pa} sūkṣmanayadaśabalāntargatena bodhisattvasamādhinā ga.vyū.306kha/29. tshul shes|vi. vidhijñaḥ — {de dag bden dang nges tshig tshul shes te//} te yathasatya niruktividhijñāḥ śi.sa.178kha/177; dra. {tshul legs par shes pa/} tshul shes pa|= {tshul shes/} tshul gsum|= {tshul gsum pa/} tshul gsum nyid|= {tshul gsum pa nyid/} tshul gsum pa|• vi. trirūpam — {rigs pa ni tshul gsum pa'i rtags kyi mtshan nyid rigs pa ste} nyāyaḥ trirūpaliṅgalakṣaṇā yuktiḥ vā.ṭī.51ka/3; {kha cig ni rjes su dpag pa tshul gsum pa'i rtags kyi rgyu can du 'dod la} kecit trirūpaliṅgahetukamanumānamicchanti ta.pa. 234ka/938; \n\n• saṃ. trairūpyam—{rjes su 'gro ba dang ldog pa dag gis shes pa skyed par byed pa nyid tshul gsum pa'i rjes su dpag pa la sogs pa tshad ma nyid du skyed par byed par mthong bas} anvayavyatirekābhyāṃ tu vijñānotpādakameva trairūpyamanumānādau prāmāṇyotpādakaṃ dṛṣṭamiti ta.pa.255ka/983. tshul gsum pa nyid|trairūpyam — {'dir tshul gsum pa nyid kyang rjes su dpag pa'i rgyu ma yin te/} {rjes su dpag pa ma yin par yang yod pa'i phyir tshul gnyis pa bzhin no//} na ca trairūpyamanumitikāraṇam; a(na)numāne'pi bhāvād, (dvai)rūpyavat ta.pa.36ka/520. tshul gsum pa'i rtags|trirūpaliṅgam — {gzhan gyi don ni ji skad du bshad pa'i tshul gsum pa'i rtags gsal bar byed pa ste/} {tshig gi bdag nyid du blta bar bya'o//} parārthaṃ tu yathoktatrirūpaliṅgaprakāśakavacanātmakaṃ draṣṭavyam ta.pa.24ka/495; ma.vyu.4441 (69kha). tshul gsum pa'i rtags kyi rgyu can|vi. trirūpaliṅgahetukam — {kha cig ni rjes su dpag pa tshul gsum pa'i rtags kyi rgyu can du 'dod la} kecit trirūpaliṅgahetukamanumānamicchanti ta.pa.234ka/938. tshul gsum pa'i rtags kyis bskyed pa|vi. trirūpaliṅgajanyam—{tshul gsum pa'i rtags kyis bskyed pa'i shes pa yang mi slu ba yin no zhes bya ba ni rang bzhin gyi gtan tshigs so//} saṃvādi ca trirūpaliṅgajanyaṃ jñānamiti svabhāvahetuḥ ta.pa.38ka/524. tshul gsum pa'i rtags las byung ba|vi. trirūpaliṅgajam — {log pa'i shes pa bzhin du 'di'i bskyed par bya ba ste tshul gsum pa'i rtags las byung ba yin no//} mithyājñānametajjanyaṃ trirūpaliṅgajamiti ta.pa.36ka/520. tshe|• saṃ. 1. = {dus} kālaḥ — {bud med mthong ba'i tshe 'khrul pa tsam yin pa'i phyir ro zhes bya ba'i tha tshig go//} strīdarśanakāle bhrāntimātratvādityabhiprāyaḥ abhi.sphu.101ka/780; samayaḥ — {gang gi tshe sems zhum pa ste/} {le lo dang mtshungs par ldan pa} yasmin samaye cittaṃ līnaṃ kausīdyasamprayuktam abhi.sphu.248ka/1051; kṣaṇaḥ—{de skyes tshe na} tasya janmakṣaṇe a.ka.259ka/94.3; velā— {de nas tshong dpon gyi bu khye'u chu 'bebs kyis de'i tshe rdzing der rkang pa gnyi ga'i pus mo nub tsam du 'bogs te} atha khalu punarjalavāhanaḥ śreṣṭhiputrastasyāṃ velāyāmubhau pādau jānumātraṃ tatra puṣkariṇyāṃ praveśya su.pra. 51ka/101; avasthā — {'byung ba thams cad las gyur pa yang yod de/} {sa rdog de nyid gsher ba dang dro ba dang 'dril zhing 'gro ba'i tshe'o//} asti sarvabhūtikaḥ, sa evārdra uṣṇaśca mṛtpiṇḍo gamanāvasthāyām abhi.sa. bhā.38ka/53 \n2. = {tshe lo} āyuḥ — {stong phrag bzhi bcu dag dang ni/} /{brgya phrag dag gi lo rnams kyang /} /{lus can rnams kyi tsher gyur pa/} /{de dus rtsod la sdang ba byung //} catvāriṃśatsahasrāṇi vatsarāṇāṃ śatāni ca \n babhūva dehināmāyustasya kāle kalidviṣaḥ \n\n a.ka.48ka/5. 12; āyuṣyam — {mi rnams tshe ni de bzhin du/} /{lo brgya dag tu bsgrags pa yin//} mānuṣāṇāṃ tathā''yuṣyaṃ śatavarṣāṇi kīrtitāḥ \n\n ma.mū.198kha/213; vayaḥ — {tshe la'ang mi lta khyim la dga' bar gyur//} vayo'pyapaśyan ramatāṃ sa gehe jā.mā.101kha/117 \n3. janma — {tshe 'di nyid la skyes pa dang bud med kyi dbang po gyur na} ihaiva janmani strīpuruṣendriyaparāvṛttau abhi.sphu.172ka/916; {tshe snga ma} pūrvajanma abhi.sphu.93kha/770; {tshe 'di'am tshe gzhan la} iha janmāntare vā bo.a.16kha/6.54; jīvitam — {dge slong dag mi rnams ni tshe thung ba tshe phyi mar 'gro dgos pa yin pas dge ba spyad par bya ste} alpakaṃ bhikṣave manuṣyāṇāṃ jīvitam, gamanīyaḥ samparāyaḥ, caritavyaṃ kuśalam abhi.sphu.110ka/798 4. dācpratyayatvena prayogaḥ — {thams cad kyi tshe} sarvadā ra.vi. 112ka/73 \n\n\n• pā. = {srog} āyuḥ, prāṇaḥ — {tshe zhes bya ba ni 'jig rten pa rnams srog zer ro//} āyuriti loke prāṇā ucyante nyā.ṭī.73ka/191; {de ni rnam par shes pa dang dbang po dang tshe 'gags pa'i mtshan nyid la 'chi ba yin par khas len pa'i phyir ro//} vijñānendriyāyurnirodhalakṣaṇasya maraṇasyānenābhyupagamāt nyā.bi. 235ka/190. tshe ni 'di tsam zhig thub|evaṃdīrghāyuḥ — {tshe ni 'di tsam zhig thub/} {yun ni ji srid cig gnas/} {tshe'i mtha' ni 'di tsam zhig go//} evaṃdīrghāyurevaṃcirasthitika evamāyuḥparyantaḥ abhi.bhā.86ka/1202. tshe skabs|samayaḥ ma.vyu.8218 (114kha). tshe snga ma|pūrvajanma — {gang dag tshe snga ma mthong ba'i rjes su 'brangs te de lta bu'i lta ba skyes pa/} {de dag ni sngon gyi mtha' la rtog pa yin no//} pūrvajanmadarśanānusāreṇa ya evamutpannadṛṣṭikāḥ, te pūrvāntakalpakāḥ abhi.sphu.93kha/770. tshe sngon ma|= {tshe snga ma/} tshe mchog|āyuragryam — {dag pa'i zhing dang phun sum tshogs 'khor dang /} /{tshe mchog dang ni}…/{byang chub spyod pa dri med bshad du gsol//} kṣetraśuddhiparivārasampadaṃ āyuragryamatha…bodhicaryāmamalāṃ prakāśaya \n\n rā.pa.231kha/124. tshe brjes|vi. parivṛttajanmā — {tshe brjes su zin kyang}… {byang chub sems dpas byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blangs pa spong bar mi 'gyur ro//} na ca parivṛttajanmā'pi bodhisattvaḥ bodhisattvaśīlasaṃvarasamādānaṃ vijahāti bo.bhū.86ka/109; jātivyativṛttaḥ ma.vyu.2980 (53kha). tshe brjes pa|= {tshe brjes/} tshe gtong ba|āyurutsargaḥ — {tshe gtong ba la sogs pa byed pa'o zhes bya ba ni} āyurutsargādīnīti abhi.sphu.308ka/1179; āyuṣā utsargaḥ — {tshe gtong ba yang de dang 'dra'o//} tathā āyuṣā utsargaḥ abhi.sphu.308ka/1179; dra. {tshe 'dor ba/} tshe thung|= {tshe thung ba/} tshe thung ngu|= {tshe thung ba/} tshe thung ba|• vi. alpāyuḥ, o ṣaḥ — {gang gis tshe thung ba'i sems can rnams tshe ring bar 'gyur ba} yenālpāyuṣāḥ sattvā dīrghāyuṣā bhavanti sa.du.122kha/214; parīttāyuḥ, o ṣaḥ — {de dag mi dge ba bcu'i las kyi lam yongs su 'dzin pa'i rgyus tshe thung ba}… {gyur} te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan ga.vyū.166kha/250; alpāyuṣkaḥ — {de yang tshe thung ste shi nas sum cu rtsa gsum pa'i lha yi yul bzang por skyes so//} sa cālpāyuṣkaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ a.śa.141kha/131; alpajīvī — {tshe ring tshe thung gnyi ga yang /} /{'chi ba'i dus su de 'drar zad//} saivopamā mṛtyukāle cirajīvyalpajīvinoḥ \n\n bo.a. 16kha/6.58 \n\n\n• saṃ. alpāyuṣkatā — {srog gcod pas}… {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {tshe thung ba dang nad mang ba'o//} prāṇātipātaḥ…atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati… alpāyuṣkatāṃ ca bahuglānyatāṃ ca da.bhū.190ka/17. tshe dang ldan pa|• vi. āyuṣmān — {tshangs pa chen po des bdag nyid log par kun du ston pas tshe dang ldan pa rta thul la 'drid par zhugs te} vitathasyātmanaḥ sandarśanatayā mahābrahmā āyuṣmantamaśvajitaṃ vañcayituṃ pravṛttaḥ abhi.sphu.136kha/847; {yun ring 'tsho dang tshe ldan no//} jaivātṛkaḥ syādāyuṣmān a.ko.206ka/3.1.6; dīrghamāyurasyāstīti āyuṣmān a.vi.3.1.6 \n\n\n• pā. (jyo.) āyuṣmān, yogaviśeṣaḥ — {sel ba dang mdza' ba dang tshe dang ldan pa dang}…{tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ prītiḥ āyuṣmān… brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. tshe dang bsod nams dang ye shes kyi tshogs dpag tu med pa gzi brjid kyi rgyal po|nā. aparimitāyuḥpuṇyajñānasambhāratejorājaḥ, tathāgataḥ — {dkyil 'khor rtsibs bzhi par byas la/} {de'i dbus su de bzhin gshegs pa tshe dang bsod nams dang ye shes kyi tshogs dpag tu med pa gzi brjid kyi rgyal po zhes bya ba bzhag ste} maṇḍalaṃ caturāraṃ kṛtvā madhye niveśayedaparimitāyuḥpuṇyajñānasambhāratejorājaṃ nāma tathāgatam sa.du.122kha/214. tshe de nyid las yongs su mya ngan las 'da' bar 'gyur ba|vi. tajjanmaparinirvāyī lo.ko.1947. tshe 'das|= {tshe 'das pa/} tshe 'das pa|• saṃ. = {'chi ba} kālakriyā, mṛtyuḥ — {de pha ma gnyis tshe 'das pas snying mi dga' bar gyur to//} sa mātāpitroḥ kālakriyayā saṃvignahṛdayaḥ jā.mā.95kha/110 \n\n\n• vi. pramītaḥ, mṛtaḥ — parāsuprāptapañcatvaparetapretasaṃsthitāḥ \n mṛtapramītau triṣvete a.ko.194ka/2. 8.117; pramīyate sma pramītaḥ \n mīṅ hiṃsāyām a.vi.2. 8.117. tshe 'di|• avya. = {tshe 'di la} iha — {des ni tshe 'di'am tshe gzhan la/} /{bdag la za bar mi byed na//} sa māṃ kiṃ bhakṣayiṣyati \n iha janmāntare vā'pi bo.a.16kha/6.54 \n\n\n• vi. = {tshe 'di'i} aihikaḥ — {mig sogs med pas de ni tshe 'di min//} na caihiko'sau nayanādyabhāvāt jā.mā. 174kha/202 \n\n\n• saṃ. dṛṣṭadharmaḥ — {ji ltar yongs su smin par byed ce na/} {tshe 'di dang tshe phyi ma la phan 'dogs pas te} kathaṃ paripācayati? dṛṣṭadharmasamparāyānugraheṇa sū. vyā.151ka/34. tshe 'di la|iha — {byang chub sems dpa'i bdag dang gzhan gyi don tshe 'di la phan pa la/} {tshe gzhan na de lta bu ma yin pa yang yod} asti bodhisattvasya svaparārtha iha hito nāmutra bo.bhū.13kha/17; iha janma ma.vyu.2977 (53kha); ihatya — {dang por byung ba 'dod chags la sogs pa rnams ni tshe 'di la goms pa sngon du 'gro ba can nyid du ma mthong la} na hyādyabhāvināṃ rāgādīnāmihatyābhyāsapūrvatvaṃ dṛṣṭam ta.pa.109kha/669. tshe 'di'i|ihatyaḥ — {de phyir rigs mthun goms nus las/} /{dmigs pa med pa nyid du ni/} /{tshe 'di'i 'dod chags sogs 'byung ste/} /{chags sogs nyid phyir phyi ma bzhin//} tadanālambanā eva sadṛśābhyāsaśaktitaḥ \n ihatyā api vartante rāgāditvād yathottare \n\n ta.sa. 71ka/667; aihikaḥ — {tshe 'di'i rnam par shes pa skye ba gzhan du 'jug pa'i shes pa de'i khyad par gang yin pa de'i rjes su byed pa yin te} tasya janmāntaravartino jñānasya yo viśeṣastamanukurvantyaihikāni jñānāni ta.pa.106ka/663; dṛṣṭadhārmikaḥ — {tshe 'di'i don chung ngu zhig tu 'gyur la/} {gzhi des yid mi bde ba chen por 'gyur na nyes pa med do//} anāpattiryat parīttamarthaṃ dṛṣṭadhārmikaṃ paśyet prabhūtañca tannidānaṃ daurmanasyam bo.bhū.92ka/117; ayam {skye mche+ed lnga'i mtshan nyid kyi rgyun tshe 'di'i lus dang phyi ma'i lus zhes bya ba 'di'i gnas skabs tha dad pa nyid yin te} pañcāyatanalakṣaṇo dehasantānasyāvasthābheda evāyamāmutriko dehaḥ ta.pa. 103kha/656. tshe 'di dang skye ba dang rgyud gzhan du tshor bar 'gyur ba|dṛṣṭadharmopapadyāparaparyāyavedanīyatā — {tshe 'di dang skye ba dang rgyud gzhan du tshor bar 'gyur ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} dṛṣṭadharmopapadyāparaparyāyavedanīyatāṃ ca… yathābhūtaṃ prajānāti da.bhū. 252kha/49. tshe 'di pa|• vi. aihajanmikaḥ — {tshe 'di pa'i dro bar gyur pa la sogs pa'am tshe pha rol po'i spong ba'i lam mam/} {'jig rten pa dang 'jig rten las 'das pa'i lam gzhan gyis slob pa'i gnas skabs na bsgoms pa'i phyir ro//} aihajanmikenoṣmagatādinā pārajanmikena vā prahāṇamārgeṇānyena vā laukikena mārgeṇa lokottareṇa śaikṣāvasthāyāṃ bhāvitatvāt abhi.sphu.216ka/993 \n\n\n• pā. aihikaḥ 1. svaparārthabhedaḥ — {mdor bsdu na bdag dang gzhan gyi don ni rnam pa bcur rig par bya'o//} {'ba' zhig dang}…{phan pa'i rgyu dang}…{tshe 'di pa dang tshe rabs gzhan pa dang gtan du ba dang gtan du ba ma yin pa'o//} samāsato daśavidhaḥ svaparārtho veditavyaḥ \n kevalaḥ…hitānvayaḥ…aihikaḥ āmutrikaḥ ātyantikaḥ anātyantikaśca bo.bhū.12kha/15 \n2. hitānvayasvaparārthabhedaḥ — {bdag dang gzhan gyi don phan pa'i rgyu}… {rnam pa lnga yod par rig par bya ste/} {kha na ma tho ba med pa'i mtshan nyid dang phan 'dogs pa'i mtshan nyid dang tshe 'di pa dang tshe gzhan pa dang /} {zhi bar byed pa'o//} hitānvayaḥ svaparārthaḥ…pañcākāro veditavyaḥ \n anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca bo.bhū.13kha/16. tshe 'di la bde bar gnas pa|• saṃ. dṛṣṭadharmasukhavihāraḥ — {blo gros chen po ting nge 'dzin gyi bde ba dang snyoms par 'jug pa rnams ni tshe 'di la bde bar gnas pa'i dngos pos 'phags pa rnams kyi dge ba zag pa med pa zhes bya'o//} samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṃ kuśalānāsravā ityucyante la.a.149ka/95 \n\n\n• vi. dṛṣṭadharmasukhavihārī — {tshe 'di la bde bar gnas pa dag mngon par rtogs pa'i chos shes pa'i bzod pas de rtogs par byed de} dṛṣṭadharmasukhavihāriṇastamāgacchantyabhisamayadharmajñānakṣāntyā la.a.152ka/98. tshe 'di la bde bar gnas pa'i mchog thob pa|vi. paramadṛṣṭadharmasukhavihāraprāptaḥ lo.ko.1948. tshe 'di la bde bar spyod pa|dṛṣṭadharmasukhavihāraḥ — {rnal 'byor can brtson pa mi 'dor ba rnams} ({'phags pa} ) {bdag gi so so rang gis rig pa tshe 'di la bde bar spyod pas gnas so//} svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurāḥ la.a. 143kha/90. tshe 'dor ba|āyurutsargaḥ — {'di ltar rab kyi mtha' pa'i bsam gtan bzhi pa thob pa ni tshe 'dor ba la dbang la} yatprāntakoṭikacaturthadhyānalābhina āyurutsargavaśitvam abhi.sphu.189kha/949; dra. {tshe gtong ba/} tshe ldan|= {tshe dang ldan pa/} tshe dpag tu med pa|= {tshe dpag med/} tshe dpag tu med pa ye shes rnam par nges pa'i rgyal po|nā. amitāyurjñānaviniścayarājaḥ, tathāgataḥ — {de bzhin gshegs pa tshe dpag tu med pa ye shes rnam par nges pa'i rgyal po zhes bya ba} amitāyurjñānaviniścayarājo nāma tathāgataḥ ma.mū.92kha/5. tshe dpag tu med pa'i rdo rje 'od byed pa|pā. amitāyurvajraprabhākarī, samādhiviśeṣaḥ — {de nas slar yang bcom ldan 'das kyis tshe dpag tu med pa'i rdo rje 'od byed pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas} atha khalu bhagavān punarapyamitāyurvajraprabhākarīṃ nāma samādhiṃ samāpadya sa.du.114kha/188. tshe dpag med|• vi. amitāyuḥ — {de'i tshe de'i dus na sems can rnams kyang tshe dpag tu med par gyur te} tena ca kālena tena samayena amitāyuṣaḥ sattvā abhūvan ga.vyū.120ka/208 \n\n\n• nā. amitāyuḥ, tathāgataḥ — {'jig rten gyi khams bde ba can zhes bya ba yod de/} {de na de bzhin gshegs pa}…{tshe dpag med ces bya ba} sukhāvatī nāma lokadhātuḥ \n tatra amitāyurnāma tathāgataḥ su.vyū.196ka/254; aparimitāyuḥ — {tshe dpag med la bstod pa} aparimitāyuḥstotram ka.ta.2698. tshe dpag med dkar po|nā. sitāmitāyuḥ, tathāgataḥ — {tshe dpag med dkar po mi tra'i lugs} mitrakramasitāmitāyuḥ lo.ko.1949. tshe dpag med phyag bzhi pa|nā. caturbhuja amitāyuḥ, tathāgataḥ lo.ko.1949. tshe pha rol po|vi. pārajanmikaḥ — {tshe 'di pa'i dro bar gyur pa la sogs pa'am tshe pha rol po'i spong ba'i lam mam/} {'jig rten pa dang 'jig rten las 'das pa'i lam gzhan gyis slob pa'i gnas skabs na bsgoms pa'i phyir ro//} aihajanmikenoṣmagatādinā pārajanmikena vā prahāṇamārgeṇānyena vā laukikena mārgeṇa lokottareṇa śaikṣāvasthāyāṃ bhāvitatvāt abhi.sphu.216ka/993. tshe phyi ma|• saṃ. samparāyaḥ — {dge slong dag mi rnams ni tshe thung ba tshe phyi mar 'gro dgos pa yin pas dge ba spyad par bya ste} alpakaṃ bhikṣavo manuṣyāṇāṃ jīvitam, gamanīyaḥ samparāyaḥ, caritavyaṃ kuśalam abhi.sphu.110ka/798; abhisamparāyaḥ — {skyes bu gang zag 'gyod pa med par 'gyur ba'i 'chi ba ni bzang ba yin/} {dus byed pa yang bzang ba yin/} {tshe phyi ma yang bzang ba yin te} avipratisāriṇo hi puruṣapudgalasya bhadrakaṃ maraṇaṃ bhavati \n bhadrikā kālakriyā bhadrako'bhisamparāyaḥ śrā.bhū.24kha/60; {lus kyis legs par spyad pa ni/} {tshe 'di dang phyi ma la rnam par smin pa 'dod pa yin te} kāyasucaritasyeṣṭo vipāko dṛṣṭe dharme abhisamparāye ca śrā.bhū.22ka/53; āyatiḥ — {tshe phyi ma la mthong ba'i phyir 'jug pa yid la byed pa ni} āyatyāṃ darśanād vṛttimanaskāraḥ sū.vyā.179ka/73 \n\n\n• vi. sāmparāyikaḥ — {mthong ba'i chos la ni phan yon rnam pa gnyis so/} /{tshe phyi ma la ni rnam pa brgyad de} dṛṣṭe dharme dvividho'nuśaṃsaḥ sāmparāyike'ṣṭavidhaḥ sū.vyā.186ka/81. tshe phyi ma la|paratra — {tshe phyi ma la sdug pa'i rnam par smin pa la re ba'i phyir ni ma yin te} na…paratra ca vipākamiṣṭaṃ pratyāśaṃsamānaḥ bo.bhū.162kha/214. tshe phyi ma'i|pāratrikaḥ — {gang zhig tshe 'di'i phung po rnams 'dor zhing gtong la/} {tshe phyi ma'i phung po gzhan dag nyid mtshams sbyor zhing nye bar len par byed pa} ya imā˜śca aihikān skandhān nikṣipati tyajati \n anyā˜śca pāratrikān skandhān pratisandadhāti upasaṃgṛhṇāti abhi.sphu.321ka/1208. tshe phyi ma pa|sāmparāyikaḥ ma.vyu.2981 (53kha); dra. {tshe phyi ma/} tshe phyi ma la bde bar gnas pa|samparāyasukhavihāraḥ — {tshe phyi ma la bde bar gnas par 'gyur ba ni nges pa med de} nāvaśyaṃ samparāyasukhavihārāya abhi.bhā.77ka/1168. tshe 'phel|= {tshe 'phel ba/} tshe 'phel ba|pā. āyurvardhanī, vidyāviśeṣaḥ — {de ltar dbang bskur nas tshe 'phel ba'i rig ba 'di sbyin no//} evamabhiṣiñcyā''yurvardhanīṃ vidyāṃ dadyāt sa.du.115kha/194. tshe 'phos pa|jātivyativṛttaḥ ma.vyu.2980 (53kha); dra. {tshe brjes/} tshe sbyin|nā. āyurdadā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo tshe sbyin zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…āyurdadā nāma kinnarakanyā kā.vyū.203ka/260. tshe tshe|= {ra} stabhaḥ, ajaḥ — stabhacchāgabastacchagalakā aje a.ko.199kha/2.9.76; stabhnāti yuddhārthamudyate vegaṃ pratibadhnātīti stabhaḥ \n stambhu rodhanastambhanayoḥ a.vi.2.9.76. tshe gzhan|• saṃ. janmāntaram — {des ni tshe 'di'am tshe gzhan la/} /{bdag la za bar mi byed na//} sa māṃ kiṃ bhakṣayiṣyati \n iha janmāntare vā'pi bo.a.16kha/6.54; {tshe gzhan du skyes par skyes na ni skyes pa'i rten can dag mngon du byed de} janmāntarapuruṣabhāvaprādurbhāve tu puruṣāśrayāṇi sammukhīkurvanti abhi.sphu.172ka/916 \n\n\n• vi. pārajanmikaḥ ma.vyu.2979 (53kha).\n{tshe gzhan na} amutra — {byang chub sems dpa'i bdag dang gzhan gyi don tshe 'di la phan pa/} {tshe gzhan na de lta bu ma yin pa yang yod} asti bodhisattvasya svaparārtha iha hito nāmutra bo.bhū.15kha/17; dra. {tshe gzhan la/}\n{tshe gzhan la} janmāntare — {des ni tshe 'di'am tshe gzhan la/} /{bdag la za bar mi byed na//} sa māṃ kiṃ bhakṣayiṣyati \n iha janmāntare vā'pi bo.a.16kha/6.54; dra. {tshe gzhan na/} tshe gzhan du yongs su gyur pa|vi. parivṛttajanmāntaraḥ — {ci'i phyir 'phags pa tshe gzhan du yongs su gyur pa gzugs dang gzugs med par 'jug pa dang dbang po 'pho ba dang yongs su nyams pa dag tu mi 'dod ce na} kiṃ punaḥ kāraṇaṃ parivṛttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṣyante abhi.bhā.24kha/959. tshe gzhan pa|pā. āmutrikaḥ, hitānvayasvaparārthabhedaḥ — {bdag dang gzhan gyi don phan pa'i rgyu}…{rnam pa lnga yod par rig par bya ste/} {kha na ma tho ba med pa'i mtshan nyid dang phan 'dogs pa'i mtshan nyid dang tshe 'di pa dang tshe gzhan pa dang zhi bar byed pa'o//} hitānvayaḥ svaparārthaḥ …pañcākāro veditavyaḥ \n anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca bo.bhū.13kha/16. tshe zad pa|āyuḥkṣayaḥ — {tshe zad ces bya ba ni 'chi ba ste/} {tshe'i 'phen pa ji tsam yongs su rdzogs pa'i phyir dus su 'chi ba'i dbang du byas pa'o//} āyuḥkṣayānmaraṇaṃ kālacyutimadhikṛtya yāvadākṣepamāyuṣaḥ parisamāptatvāt abhi.sa.bhā.36kha/51; {de nas de dag gi nang nas sems can gang yang rung ba zhig tshe zad cing bsod nams zad pa las zad pas gnas de nas shi 'phos te} athānyataraḥ sattva āyuḥkṣayāt puṇyakṣayāt karmakṣayāt tasmāt sthānāccyutvā abhi.sphu.94ka/770. tshe yongs gyur pa|= {tshe yongs su gyur pa/} tshe yongs su gyur|= {tshe yongs su gyur pa/} tshe yongs su gyur pa|vi. parivṛttajanmā — {ci phyir mi 'ong ba tshe yongs su gyur pa la yang dbye ba 'di yod dam zhe na} kiṃ puna parivṛttajanmano'pyanāgāmina eṣa bhedo'sti abhi.bhā.24ka/958. tshe yongs su gyur pa'i 'phags pa|parāvṛttajanmāryaḥ — {'dod par tshe yongs gyur pa'i 'phags/} /{khams gzhan du ni 'gro ba med//} na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ \n abhi.bhā.24ka/958; parāvṛttajanmāntara āryaḥ — {'dod pa'i khams su tshe yongs su gyur pa'i 'phags pa ni khams gzhan du mi 'gro ste} kāmadhātau parivṛttajanmāntara āryo na dhātvantaraṃ gacchati abhi.bhā.24ka/958; parivṛttajanmā āryaḥ — {'dod pa'i khams su tshe yongs su gyur pa'i 'phags pa de dang khams gong mar skyes pa'i 'phags pa ni dbang po rnams kyang mi 'pho la} sa ca kāmadhātau parivṛttajanmā ūrdhvadhātūpapannaścāryo naivendriyāṇi sañcarati abhi.bhā.24kha/959. tshe rabs|janma — {'di ni tshe rabs lnga brgyar yang /} /{rtag tu nga yi yum gyur pas//} pañca janmaśatānyeṣā me mātā'bhūnnirantaram \n vi.va.132ka/1.20; {mngal na 'dug pa'i sngon rol blo de ni/} /{de ma thag pa'i tshe rabs snga ma'i blo//} ādyā hi yā garbhagatasya buddhiḥ sā'nantaraṃ pūrvakajanmabuddheḥ \n\n jā.mā.174kha/201; jātiḥ — {tshe rabs kun du dben gnas par/} /{phun sum ldan pa thob par shog//} vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu \n\n bo. a.40ka/10.52; {tshe rabs dran pa'ang de dang de na yod//} jātismarāḥ santi ca tatra tatra jā.mā.174kha/201; jātiparivartaḥ — {sngon gyi mtha' dang phyi ma'i mtha'i tshe rabs bcu yang rjes su dran par gyur to//} daśa ca pūrvāntāparāntajātiparivartānanusmaranti sma ga.vyū. 317ka/38. tshe rabs snga ma|pūrvajanma — {bcom ldan 'das tshe rabs snga ma la'ang 'jig rten la phan pa 'ba' zhig mdzad pa'o//} evaṃ lokahitaḥ pūrvajanmasvapi sa bhagavāniti jā.mā. 94kha/109. tshe rabs snga ma'i|paurvajanmikaḥ — {sems can de dag gi tshe rabs snga ma'i mi dge ba'i las} teṣāṃ sattvānāṃ paurvajanmikāni (akuśala)karmāṇi śi.sa.96ka/95; paurvajanmikī — {gang la brten nas she na/} {tshe rabs snga ma'i byams pa bsgoms pa las so//} kimāśritya \n paurvajanmikīṃ maitrībhāvanām abhi.sa.bhā.109kha/147. tshe rabs brje ba|jātiparivartaḥ ma.vyu.2983 (53kha); dra. {tshe rabs 'pho ba/} {tshe rabs 'phos pa/} tshe rabs dran|= {tshe rabs dran pa/} tshe rabs dran pa|vi. jātismaraḥ — {khye'u gos su chos gos tshon can gyon la/} {dge sbyong gi cha lugs can tshe rabs dran pa zhig btsas so//} dārako jātaḥ kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraśca a.śa.226ka/208. tshe rabs phyi ma|paratra — {med par lta ba tshe rabs phyi ma la/} /{gnas pa de na mun nag rlung grang ldang //} paratra yasminnivasanti nāstikā ghanaṃ tamastatra himaśca mārutaḥ \n jā.mā.175kha/203. tshe rabs 'pho ba|jātiparivartaḥ ma.vyu.2983 (53kha); dra. {tshe rabs brje ba/} {tshe rabs 'phos pa/} tshe rabs 'phos pa|jātiparivartaḥ — {de ltar na blo gros chen po tshe rabs 'phos pa de dang de dag tu}…{sha thams cad mi bza'o//} evaṃ tāvanmahāmate teṣu teṣu jātiparivarteṣu…māṃsaṃ sarvamabhakṣyam la.a.153kha/100; dra. {tshe rabs brje ba/} {tshe rabs 'pho ba/} tshe rabs gzhan|janmāntaram—{tshe rabs gzhan na yongs su goms pa dang} janmāntaraparibhāvanataḥ sū.vyā.216ka/121. tshe rabs gzhan la|paratra — {grags dang dpal gyi lam ni 'di yin te/} /{tshe rabs gzhan la bde ba de yang 'thob//} ayaṃ hi panthā yaśasaḥ śriyaśca paratra saukhyasya ca tasya tasya \n jā.mā.94kha/109. tshe rabs gzhan na goms pa|vi. janmāntarābhyastaḥ, o tā — {mngon par shes pa tshe rabs gzhan na goms pa rnams ni 'dod chags dang bral bas 'thob bo//} janmāntarābhyastā abhijñā vairāgyato labhyante abhi.bhā. 61kha/1111. tshe rabs gzhan nas yongs su 'dris pa|janmāntaraparivāsaḥ — {tshe rabs gzhan nas yongs su 'dris pas dbang po rnams ches yongs su smin pa'i phyir} janmāntaraparivāsenendriyāṇāṃ paripakvataratvād abhi.bhā. 24kha/959. tshe rabs gzhan pa|pā. āmutrikaḥ, svaparārthabhedaḥ — {mdor bsdu na bdag dang gzhan gyi don ni rnam pa bcur rig par bya'o//} {'ba' zhig dang}…{tshe 'di pa dang tshe rabs gzhan pa dang gtan du ba dang gtan du ba ma yin pa'o//} samāsato daśavidhaḥ svaparārtho veditavyaḥ \n kevalaḥ… aihikaḥ āmutrikaḥ ātyantikaḥ anātyantikaśca bo.bhū.12kha/15. tshe ring|• vi. dīrghāyuḥ, o ṣaḥ — {der gzugs bzang ba yid las byung ba}…{tshe ring ba/} {dus ring por gnas par 'gyur ba} te tatra bhavanti rūpiṇo manomayāḥ…dīrghāyuṣā dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.94ka/770; {bdag cag gis sems can 'di tshe ring zhing dus ring por gnas par mthong la} imaṃ vayaṃ sattvamadrākṣma dīrghāyuṣaṃ dīrghamadhvānaṃ tiṣṭhantam abhi.bhā.112kha/393; dīrghāyuṣkaḥ — {lha dang mi rnams dga' bar 'gyur ro/} /{nad med pa dang tshe ring bar 'gyur ro//} devamanuṣyāṇāṃ priyo bhavati, nirātaṅko dīrghāyuṣkaḥ śi.sa.99ka/98; cirāyuḥ, o ṣaḥ — {dpal ldan bzod pa phun sum tshogs/} /{tshe ring bu ni mang ba dang //} śrīmān kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ \n\n ma.mū.195kha/208; cirajīvī — {tshe ring tshe thung gnyi ga yang /} /{'chi ba'i dus su de 'drar zad//} saivopamā mṛtyukāle cirajīvyalpajīvinoḥ \n\n bo.a.16kha/6.58 \n\n\n• saṃ. dīrghāyuṣkam — {de la byang chub sems dpa'i tshe phun sum tshogs pa ni tshe ring zhing yun ring du gnas pa nyid do//} dīrghāyuṣkaṃ cirasthitikatā bodhisattvasyāyuḥsampat bo.bhū.6ka/19. tshe ring po|= {tshe ring /} tshe ring por 'gyur|kri. dīrghāyurbhavati — {brgya la 'di lta bur mi rnams dang skal ba mnyam par 'ongs na yang tshe ring por 'gyur te} sa ceditthaṃ tvamāgacchati manuṣyāṇāṃ sabhāgatāṃ dīrghāyurbhavati abhi.bhā.212ka/713. {tshe ring ba} = {tshe ring /} tshe ring bar gyur cig|kri. dīrghāyurbhavatu — {de nas gnas brtan ma 'gags pas de la chos gos tshon can dag byin te/} {tshe ring bar gyur cig ces legs su smon pa yang byas so//} tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni, āśīrvādaśca—dīrghāyurbhavatviti a.śa.220kha/204. tshe ring bar 'gyur|kri. dīrghāyuṣko bhavati — {de nas sems can de dag tshe ring bar 'gyur} tena te sattvā dīrghāyuṣkā bhavanti sa.du.124kha/222. tshe ring lha|pā. dīrghāyuṣo'marāḥ, akṣaṇabhedaḥ—{dmyal ba yi dwags dud 'gro dang /} /{kla klo tshe rings lha dang ni/} /{log lta sangs rgyas mi 'byung dang /} /{skugs pa 'di rnams mi khom brgyad//} narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ \n mithyādṛgbuddhakāntārau mūkatā'ṣṭāvihākṣaṇāḥ \n\n bo.pa.45kha/5. tshe rings|= {tshe ring /} tshe rings lha|= {tshe ring lha/} tshe la dbang ba|pā. āyurvaśitā, vaśitābhedaḥ — {tshe la dbang bas ni byang chub sems dpa' rnams tshe'i 'du byed byin gyis brlabs nas ji srid 'dod pa de srid du gnas so//} āyurvaśitayā bodhisattvā āyuḥsaṃskārānadhiṣṭhāya yāvadicchanti tiṣṭhanti abhi.sa.bhā. 53ka/73; dra. {dbang bcu/} tshe lo|āyuḥ — {skye bo'i tshe lo brgya pa'i tshe/} /{ston pa zhi ba shA kya thub/} /{rgyal ba bdud rtsi'i chu gter 'byung //} śatāyuṣi jane śāstā śāntaḥ śākyamunirjinaḥ \n bhaviṣyatyamṛtāmbhodhiḥ a.ka.257kha/93.96; {skyes bu tshe lo brgya pa'i srog ni g}.{yon dang g}.{yas pa dag la lo bdun du bgrod pa'i dbye bas dbugs 'phel lo//} varṣaśatāyuṣaḥ puruṣasya prāṇasya vāme savye saptavarṣāṇi śvāsavṛddhirayanabhedena vi.pra.250kha/2.64; {skye dgu'i tshe lo nyi khri thub pa na} viṃśativarṣasahasrāyuṣi prajāyām vi.va.153kha/1.41. tshe lo brgya|varṣaśatamāyuḥ — {'dir mu stegs pa rnams brjod pa grag ste/} {rtsa g}.{yas pa la chu tshod lnga rab tu rgyu bas tshe lo brgya'o//} {nyin zhag bzhi rab tu rgyu bas tshe lo lnga'o//} iha tīrthikaiḥ kilocyate — dakṣiṇanāḍyāṃ pañcanāḍīpravāheṇa varṣaśatamāyuḥ…caturdinapravāheṇa pañcavarṣāṇyāyuriti vi.pra.250kha/2.64. tshe lo brgya pa|vi. śatāyuḥ — {de nas las kyi dbang gis rnam par shes pa gzhan du 'pho ba ni srog chags tshe lo brgya pa rnams dbu ma'i 'chi bar gyur na nges pa ste/} {rtsa gcod pa'i nges pa'o//} tataḥ karmavaśādanyatra vijñānasaṃkramaṇamiti niyamo madhyamāmaraṇe sati prāṇināṃ śatāyuṣāmiti nāḍīcchedaniyamaḥ vi.pra.261ka/2.68; {skyes bu tshe lo brgya pa dbang po brgya pa zhes pa'i tshig 'jig rten pa'i tha snyad las so//} śatāyurvai puruṣaḥ śatendriyaḥ iti vacanāllokavyavahāraḥ vi.pra.187ka/1. 66. tshe lo bcu pa|vi. daśavarṣāyuḥ — {de la skyes bu rnams tshe lo bcu pa na bar gyi bskal pa mtha' ma la mu ges 'jig pa'o//} tatra daśavarṣāyuṣi prajāyāmantarakalpaparyante durbhikṣeṇa saṃvartaḥ prādurbhavati bo.pa.70ka/38. tshe bsring bar bgyi|kri. āyurdadāmi — {bcom ldan 'das bdag gis rgyal po chen po de'i tshe bsring bar 'gyi'o//} ahaṃ bhagavan tasya mahārājña āyurdadāmi sa.du.117kha/198. tshegs|kṛcchraḥ, o chram — {rab bzang tshegs ni chung ngu yis/} /{'dul ba rab tu thob par 'gyur/} /{dri za lang tsho 'byor pa yis/} /{myos pa tshegs kyis 'dul bar 'gyur//} akleśena subhadrastu vinayaṃ pratipadyate \n kṛcchrānuśāsyo gandharvastāruṇyavibhavonmadaḥ \n\n a.ka.182kha/80.22; kleśaḥ — {rab bzang tshegs ni chung ngu yis/} /{'dul ba rab tu thob par 'gyur//} akleśena subhadrastu vinayaṃ pratipadyate \n a.ka.182kha/80.22; śramaḥ — {de yi bye ba'i cha tsam gyi/} /{tshegs kyis sangs rgyas nyid 'grub na//} tataḥ koṭiśatenāpi śramabhāgena buddhatā \n bo.a.26kha/8. 83; āyāsaḥ — {tshegs chung} nirāyāsā bo.a.24kha/8.37. tshegs chung|• vi. nirāyāsaḥ — {de bas shin tu mdangs dga' ba'i/} /{nags tshal tshegs chung bde skyid cing /} /g.{yeng ba thams cad zhi byed par/} /{bdag nyid gcig pu gnas par bya//} tasmādekākitā ramyā nirāyāsā śivodayā \n sarvavikṣepaśamanī sevitavyā mayā sadā \n\n bo.a.24kha/8.38 \n\n\n• saṃ. 1. akṛcchram—{thos pa'i rjes 'jug bsgrub la snying por byed/} /{skye ba'i rdzong las tshegs chung thar bar 'gyur//} śrutānusārapratipattisārāstarantyakṛccheraṇa ca janmadurgam \n\n jā.mā.192ka/224; {tshegs chung ngus dran pa skye bar 'gyur ro//} akṛcchreṇaiva smṛtirutpadyate bo.pa.94ka/58; alpakṛcchram — {yang 'di ltar ltung ba 'byung ba de las tshegs chung ngus ldang bar 'gyur bas} punastathā hi tasyā adhyāpatteralpakṛccheṇa vyuttiṣṭhate śrā.bhū.17ka/41; svalpakṛcchram — {bcom ldan 'das kyis ci nas tshegs chung ngus yams kyi nad zhi bar mdzad du gsol} apyeva bhagavatā svalpakṛcchreṇāsyā ītervyupaśamaḥ syāditi a.śa.41ka/36; akleśaḥ — {rab bzang tshegs ni chung ngu yis/} /{'dul ba rab tu thob par 'gyur//} akleśena subhadrastu vinayaṃ pratipadyate \n a.ka.182kha/80.22; alpāyāsaḥ — {shi ba'i nor len pa la'o/} /{dge 'dun gyi la ni ltung ba med do/} /{gal te tshegs chung ngus na'o//} mṛtadhanodgrahaṇe \n anāpattiḥ sāṅghikasya \n alpāyāsena cet vi.sū.51ka/64 \n2. lāghavam — {de skad ces bya ba ni rgyu dang 'bras bu zhes bya ba la sogs pas tshegs chung bar bya ba'i don du'o//} tathodite iti kāryakāraṇatetyādinā lāghavārtham ta.pa.195kha/855. tshegs chung ngu|= {tshegs chung /} tshegs chung ba|= {tshegs chung /} tshegs che ba|= {tshegs chen/} tshegs chen|• saṃ. kṛcchraḥ, o chram—{sdig pa rab tu mang ba khyod/} /{tshegs chen dag gis nyan thos gyur//} prabhūtapāpaḥ kṛcchreṇa śrāvakastvaṃ bhaviṣyasi \n\n a.ka.227kha/89. 72; {legs bshad kyis ni sa gzhi dang /} /{nor ni tshegs chen dag gis 'thob//} subhāṣitairbhūmirdhanaṃ kṛcchreṇa labhyate a.ka.290ka/107.22; sukṛcchram — {bdag nyid bde bar 'dod rnams ni/}… /{sdig dag gis ni tshegs chen 'tsho//} yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ \n\n bo.a.37ka/9.156; paramakṛcchram — {gang gi phyir byang chub sems dpa' rnams la do gal chen pos kyang ste/} {tshegs chen pos so//} yasmānmahatā balena paramakṛcchreṇa…bodhisattveṣu bo.pa.58ka/20 \n\n\n• avya. bāḍham ma. vyu.6776 (96kha). tshegs chen po|= {tshegs chen/} tshegs med|= {tshegs med pa/} tshegs med pa|• saṃ. anāyāsaḥ — {gzhan du ni tshegs med pa kho nar 'dod chags med pa 'grub pas 'dod chags dang bral bar bya ba'i ched du 'bad pa don med par 'gyur ro//} anyathā'nāyāsenaiva rāga(ā)bhāvasiddheḥ vairāgyārthaṃ prayatno'narthakaḥ syāt abhi.sphu.155kha/881 \n\n\n• vi. nirāyāsaḥ — {zhi ba gnas kyi mchog/}…{tshegs med ring por mi thogs brnyes//} śivaṃ śreṣṭhaṃ sthānaṃ…nirāyāsaṃ… na cirātprāpsyasi su.pra.55kha/110. tshegs med par|akṛcchreṇa — {bde blag nyid du zhes gsungs te/} {tshegs med par yin te} āha—sukhenaiveti \n na a (na bho.pā.)kṛcchreṇa bo.pa.46kha/7; anāyāsataḥ — {de rnams dmyal ba la sogs pa'i sdug bsngal rnams las tshegs med par grol bar 'gyur ba} teṣāṃ… nāraka(ādi bho.pā.)duḥkhebhyo'nāyāsato muktirbhavati sa.du.130ka/242. tshegs med pa dam pa|pā. akṛcchratvaparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — {rnam pa bcu gnyis po 'di dag ni dam pa ste/} {'di ltar/} {rgya che ba dam pa dang}…{tshegs med pa dam pa dang}…{'grub pa dam pa'o//} ityeṣā dvādaśavidhā paramā matā yaduta—audāryaparamatā…akṛcchratvaparamatā…niṣpattiparamatā ca ma.bhā.20ka/151. tshegs med par thob pa|vi. akṛcchalābhī ma.vyu.2433 (46kha). tshegs su mtshar mi che|kri. nātibhāro'sti — {sdang bas rgol bar rtsol byed pa/} /{mang po'ang gzhom par bya ba ni/} /{khyad par gnas la brten pa yi/} /{bzod pa'i tshegs su mtshar mi che//} mahato'pi hi saṃrambhāt pratihantuṃ samudyatāḥ \n kṣamāyā nātibhāro'sti pātrasthāyā viśeṣataḥ \n\n śa.bu.111kha/43. tshem bu|1. kanthā — {snam sbyar gyi snam phran dag ni dgu yan chad nyi shu rtsa lnga man chad de zung ma gtogs so//} {de yan chad ni tshem bu'o//} khaṇḍasaṅghāṭyāṃ nava prabhṛtyā pañcaviṃśateryugmavarjam \n ataḥ yaṃ (?paraṃ) kanthā vi.sū. 23kha/28; pāṃsukūlyam — {chos gos 'khru zhing btso blag byed tshem bu rnams 'drub par byed do//} cīvarāṇi dhāvayanti, pāṃsukūlyāni ca sīvyanti a.śa.93ka/84 \n2. sevanam mi.ko.26ka \n tshem bu mkhan|sūcikaḥ ma.vyu.3791 (63ka); mi.ko.26ka \n tshem bu pa|= {tshem bu mkhan} saucikaḥ — {tshem bu pa bdag de yi ni/} /{khyim dang nye bar gnas pas sngon//} saucikena mayā pūrvaṃ tadgṛhāntikavāsinā \n a.ka.277ka/35.33; tunnavāyaḥ — {tshem bu pa dang gos bzo ba//} tunnavāyastu saucikaḥ a.ko.202kha/2.10.6; tunnaṃ truṭitaṃ vastrādi vayati sūcyādinā tunnavāyaḥ a.vi.2.10.6. tshem bu ma|• saṃ. sīvikā — {shin tu sngon mo ni 'od ma'i gar mkhan ma ste/} g.{yung ma'i gar mkhan ma'o//}…{dbang mo ni tshem bu ma dang} atinīlā veṇunartakī, ḍombanaṭīti… aindrī sīvikā vi.pra.3.131 \n\n\n• nā. sīvikā, yoginī — {de nas zlum skor gsum pa gsung gi 'khor lo'i gnas la shar du sha 'tshong ma dang}…{nub tu tshem bu ma dang}…{dbang ldan du btso blag mkhan ma ste rnal 'byor ma brgyad do//} tatastṛtīyaparimaṇḍale vākcakrasthāne pūrve khaṭṭinī…paścime śibi (?sīvi bho.pā.)kā… īśāne rajakīti yoginyaṣṭakam vi.pra.162ka/3.126. tshem bu'i zhwa|dra.— {de nas mgo khebs tshem bu'i zhwa/} /{rmog dang mgo bo skyob pa dang //} atha śīrṣakam \n\n śīrṣaṇyaṃ ca śirastre a.ko.190ka/2.8.64. tshem bu'i las|pā. sūcikarma, kalāviśeṣaḥ mi.ko.26ka \n tshem tshem|=*bālikāsannāhaḥ ma.vyu.6074 (87ka). tshems|=({so} ityasya āda.) dantaḥ — {kun gzigs de yi tshems kyi 'od rnams kyis/} /{phyogs sgor snang ba byin cing rab gsungs pa//} dantaprabhābhiḥ kakubhāṃ mukheṣu diśan prakāśaṃ bhagavān babhāṣe \n\n a.ka.256ka/93.83; daśanaḥ, o nam — {tshems ni bzhi bcu mnyam pa dang /} /{rab dwangs tshems thags bzang ba dang //} catvāriṃśaddaśanatā svacchāviraladantatā \n ra.vi.121ka/95. tshems kyi phreng ba|dantamālā — {tshems kyi phreng ba gnyis la dpe byad bzang po gnyis} dve dantamāle dve anuvyañjane bo.bhū.193kha/260. tshems mnyam pa|pā. samadantaḥ, o tatā, dvātriṃśanmahāpuruṣalakṣaṇeṣu ekam ma.vyu.242 (7kha). tshems thags bzang ba|pā. aviraladantaḥ, o tā, mahāpuruṣalakṣaṇabhedaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}…{tshems thags bzang ba dang} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…aviraladantaḥ la.vi. 57ka/74; ma.vyu.243 (7kha). tshems bzhi bcu mnga' ba|pā. catvāriṃśaddantaḥ, o tatā, mahāpuruṣalakṣaṇabhedaḥ ma.vyu.241 (7kha); dra. {tshems bzhi bcu mnyam pa/} tshems bzhi bcu mnyam pa|pā. samacatvāriṃśaddantaḥ, o tā, mahāpuruṣalakṣaṇabhedaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}…{tshems bzhi bcu mnyam pa dang} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…samacatvāriṃśaddantaḥ la.vi.57ka/74. tshems shing|=({so shing} ityasya āda.) dantakāṣṭham — {bcom ldan 'das bdag la thugs brtse ba'i slad du tshems shing 'di bzhes su gsol} idaṃ bhagavan dantakāṣṭhaṃ pratigṛhyatāṃ mamāntikādanukampāmupādāya a.śa.82kha/73. tshems shin tu dkar ba|pā. suśukladantaḥ, dvātriṃśanmahāpuruṣalakṣaṇeṣu ekam ma.vyu.244 (7kha); dra. {tshems shin tu dkar ba dang ldan pa/} tshems shin tu dkar ba dang ldan pa|pā. śukladantaḥ, o tā, mahāpuruṣalakṣaṇabhedaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}…{tshems shin tu dkar ba dang ldan pa dang} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ …śukladantaḥ la.vi.57ka/74. tshe'i snyigs|= {tshe'i snyigs ma/} tshe'i snyigs ma|pā. āyuḥkaṣāyaḥ, kaṣāyabhedaḥ—{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas nam bskal pa'i snyigs ma las byung ngam/} {sems can gyi snyigs ma'am nyon mongs pa'i snyigs ma'am lta ba'i snyigs ma'am tshe'i snyigs ma las byung na} yadā tathāgatā arhantaḥ samyaksaṃbuddhā kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante sa.pu.19ka/29; {tshe'i snyigs ma dang sems can gyi snyigs ma dang nyon mongs pa'i snyigs ma dang lta ba'i snyigs ma dang dus kyi snyigs ma ste/} {snyigs ma lnga} pañcakaṣāyānārabhya āyuḥkaṣāyaṃ (sattvakaṣāyaṃ) kleśakaṣāyaṃ dṛṣṭikaṣāyaṃ kalpakaṣāyam bo.bhū.134ka/173; ma.vyu.2336 (45kha). tshe'i mtha'|āyuḥparyantaḥ — {tshe ni 'di tsam zhig thub/} {yun ni ji srid cig gnas/} {tshe'i mtha' ni 'di tsam zhig go//} evaṃdīrghāyuḥ, evaṃcirasthitikaḥ, evamāyuḥparyantaḥ abhi.bhā.86ka/1202. tshe'i 'du byed|āyuḥsaṃskāraḥ — {tshe'i 'du byed 'dor ba} āyuḥsaṃskārānutsṛjati ma.vyu.6454 (92ka). tshe'i bar chad|āyurantarāyaḥ — {tshe'i bar chad kyang chos kyis bzlog par bgyi ba dang} āyurantarāyaṃ ca dharmeṇa nivārayiṣyāmaḥ śi.sa.55ka/53. tshe'i dbang|pā. āyurvaśitā, vaśitābhedaḥ — {bskal pa brjod du med pa'i 'ang brjod du med par tshe'i tshad byin gyis brlab pa'i phyir tshe'i dbang rab tu 'thob bo//} āyurvaśitāṃ ca pratilabhate'nabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā da.bhū.245ka/46; dra. {dbang bcu/} tshe'i gzi brjid|nā. āyustejaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}… {tshe'i gzi brjid dang}… {'od srung gis kyang} bhagavatā padmottareṇa ca…āyustejasā ca …kāśyapena ca la.vi.4ka/4. tshe'i rig byed|āyurvedaḥ 1. cikitsāśāstram — {tshe yi rig byed sgrub shes shing /} /{'chi ba'i mtshan nyid shes pa des/} /{zla drug mjug nyid de yi tsher/} /{shes nas bsam pa 'khrugs par gyur//} āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ \n ṣaṇmāsaśeṣamevāyurjñātvā cintāntaro'bhavat \n\n a.ka.61kha/6.102 \n2. upavedabhedaḥ — {nye ba'i rig byed ni/} {tshe'i rig byed dang 'phong dpyad kyi rig byed la sogs pa'o//} upavedāḥ āyurvedadhanurvedādayaḥ ta.pa. 262ka/994. tshe'i sa|janmabhūmiḥ — {rigs kyi bu nga ni tshe'i sa yul phreng ba stobs kyi grong rdal khang khyim can zhes bya ba} ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt ga.vyū.340kha/416. tshe'i sa'i|janmabhūmikaḥ — {tshe'i sa'i mi rnams la snod kyi tshul bzhin du chos bstan pa byas te} janmabhūmikānāṃ ca manuṣyāṇāṃ yathābhājanatayā dharmaṃ deśayitvā ga.vyū. 341ka/416. tsher|= {tsher ma/} tsher thags stug po|kaṇṭakāvāṭaḥ, o ṭam — {tsher thags stug pos mi bshud pa dang} na kaṇṭakāvāṭaṃ vā mardeyam śrā.bhū.48kha/122. tsher 'bras can|kaṇṭakiphalaḥ, panasavṛkṣaḥ — {pa na sa tsher 'bras can} panasaḥ kaṇṭakiphalaḥ a.ko.158kha/2.4. 61; kaṇṭakitāni phalānyasya kaṇṭakiphalaḥ a.vi. 2.4.61. tsher ma|kaṇṭakaḥ, o kam — {dug ni khrag dang kun du sbyar/} /{lan tshwa ske tshe yungs mar te/} /{tsher ma'i me la khros pas bsreg//} viṣarudhirasaṃyuktaṃ lavaṇaṃ rājikāṃ tathā \n kaṇṭakāgnau juhet kruddhaḥ gu.sa.126ka/77; {bsam gtan gyi tsher ma ni sgra yin} śabdakaṇṭakāni dhyānāni vi.va. 151ka/1.39; {brtags pa nyams pa'i dran pas kyang /} /{ting nge 'dzin gyi rna ba'i tsher/} /{shel gyi ljon pa 'dab ma ni/} /{dril bu gsal ba'i sgra ldan sprul//} smaro'pi naṣṭasaṅkalpaḥ samādheḥ śrotrakaṇṭakam \n ghaṇṭāpaṭuraṭatpatraṃ nirmame sphaṭikadrumam \n\n a.ka.230ka/25.63. tsher ma dkrugs|= {tsher ma dkrugs pa/} tsher ma dkrugs pa|vi. akaṇṭakam—{rgyal po tshangs pas byin zhes bya ba rgyal po byed de}…{'byor pa dang}…{gnod pa med cing tsher ma dkrugs la} brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca…akhilamakaṇṭakam a.śa.110kha/100; marditakaṇṭakaḥ ma.vyu.3619 (61ka). tsher ma can|• vi. kaṇṭakī—{shing ljon pa'i drung du bshang ba dang gci ba dag mi bya'o/} /{dgon par de dag gi skabs med pa nyid yin na ma gtogs so/} /{tsher ma can gyi yang ngo //} nādho vṛkṣasyoccāraprasrāvam \n muktā (?ktvā ) niravakāśatvaṃ tairaṭavyām \n kaṇṭakinaśca vi.sū.81ka/98; sakaṇṭakaḥ — {bsad pa dang bskrad pa dang dbye ba la tsha ba dang bcas pa'i nag po tsher ma can rnams kyis so//} māraṇe uccāṭane vidveṣe ca sakaṭukaiḥ kṛṣṇaiḥ sakaṇṭakaiḥ vi.pra.99kha/3.20\n\n\n• saṃ. kaṇṭakaḥ, kaṇṭakadrumaḥ — {po son cha'i shing dang tsher ma can gyi shing gis me rab tu sbar la} madanakaṇṭakakāṣṭhairagniṃ prajvālya ma.mū.279kha/438. tsher ma dang bcas|= {tsher ma dang bcas pa/} tsher ma dang bcas pa|vi. sakaṇṭakaḥ — {lam 'di ni 'jigs pa dang bcas pa'o//}…{tsher ma dang bcas pa'o//} sabhayaścaiṣa mārgaḥ…sakaṇṭakaḥ śi.sa.48kha/46. tsher ma dang 'dra ba|vi. kaṇṭakabhūtaḥ — ({yid kyis shes par bya ba'i chos} ){sdug pa dang}…{chags par 'gyur ba dang tsher ma dang 'dra ba dang} manovijñeyā dharmāḥ iṣṭāḥ… rañjanīyāḥ kaṇṭakabhūtāḥ a.śa.103kha/93. tsher ma zhim pa|svādukaṇṭakaḥ, sruvāvṛkṣaḥ śrī.ko.303kha; dra.— {de nas swA du ka N+Ta ka/} /{bi kaM ka ta dgang gzar shing //} atha syāt svādukaṇṭakaḥ \n vikaṅkataḥ sruvāvṛkṣaḥ a.ko.156kha/2.4.37; svāduphalatvāt kaṇṭakavattvācca svādukaṇṭakaḥ a.vi.2.4.37. tsher mar nyal ba|vi. kaṇṭakaśayanaḥ — {tsog pur 'dug dang gcig pur rgyu ba dang /} /{tsher ma rtswa dang thal bar nyal ba dang //} utkuṭasthāyina ekacarāṇāṃ kaṇṭakabhasmatṛṇaśayanānām \n śi.sa.178ka/176. tsher zung|= {tsher bzung /} tsher bzung|eṣaṇī — {bag la nyal ba'i tsher ma 'byin pas tsher zung} ({bzung}?){lta bu'o//} eṣaṇībhūtamanuśayakaṇṭakakarṣaṇatayā ga.vyū.310kha/397; sandaṃśaḥ — sandaṃśaḥ {skam pa dang tsher bzung la'ang 'jug} mi.ko.27ka \n tsher bzung lta bu|vi. eṣaṇībhūtam — {rigs kyi bu byang chub kyi sems ni}…{bag la nyal ba'i tsher ma 'byin pas tsher zung} ({bzung}?){lta bu'o//} bodhicittaṃ hi kulaputra…eṣaṇībhūtamanuśayakaṇṭakakarṣaṇatayā ga.vyū.310kha/397. tshes|tithiḥ — {tshes ni tshes gcig la sogs pa bco lnga'o//} tithayaḥ pratipadādyāḥ pañcadaśa vi.pra.179kha/1.36; {gal te de ltar yin na an+d+haka nyid kyi rgyal srid la tshes dang gza' dang zla ba dang skar ma dang dus rnams med par 'gyur te} yadyevaṃ tadā andhakasyaiva rājye tithirvāro māsaṃ nakṣatramṛturna syāt vi.pra.258ka/5, pṛ.95; {sum brgya drug cu'i grangs te lo yi tshes rnams so//} ṣaṣṭyuttaratriśatasaṃkhyā varṣatithayaḥ vi.pra.54kha/4.85. tshes grangs|tithiḥ — {dgon pa pas phyogs dang lam dang tshes grangs dang nyi ma dang rgyu skar dag la mkhas par bya'o//} digmārgatithidivasanakṣatreṣvāraṇyakaḥ kuśalaḥ syāt vi.sū.97kha/117; {tshes grangs dang ni rgyu skar dang /} /{smyung ba dag kyang mi bya ste/} /{dgra yi 'jigs pa byung ba na/} /{ras ris 'di ni bri bar bya//} na tithirna na (hi?) nakṣatraṃ nopavāso vidhīyate \n arīṇāṃ bhayamutpanne paṭametaṃ likhāpayet \n\n ma.mū.274kha/431. tshes dgu|navamī, tithiviśeṣaḥ — {dbyar gyi zla ba gnyis pa yi/} /{tha ma'i tshes dgu nas mtshan ring //} prāvṛṇmāse dvitīye'ntyanavamyāṃ vardhate niśā \n abhi.ko.9ka/3. 61. tshes brgyad|aṣṭamī, tithiviśeṣaḥ — {bcu bzhi'am yang na tshes brgyad la/} /{dur khrod sol ba blangs nas ni//} caturdaśyāṃ tathā'ṣṭamyāṃ gṛhyāṅgāraṃ śmaśānataḥ \n gu.sa. 126ka/78. tshes gcig|pratipat, tithiviśeṣaḥ — {tshes ni tshes gcig la sogs pa bco lnga'o//} tithayaḥ pratipadādyāḥ pañcadaśa vi.pra.179kha/1.36. tshes bcu bzhi|caturdaśī, tithiviśeṣaḥ — {zla ba yar gyi ngo'i tshes bcu bzhi la dkyil 'khor yongs rdzogs su nye ba nyi ma dang thag ring ba rnam par dkar zhing mdzes pa/} {dngul gyi me long lung med pa 'dra ba ngos cig cung zad sngo ba shar ba la bltas nas} paripūrṇaprāyamaṇḍalamādityaviprakarṣādvyavadāyamānaśobhaṃ rūpyadarpaṇamiva tsaruvirahitamīṣatpārśvāpavṛttabimbaṃ śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya jā.mā.26ka/31. tshes bco lnga|pañcadaśī, tithiviśeṣaḥ — {gso sbyong bya'o//} {zla ba phyed cing tshes bco lnga la'o//} {so sor thar pa'i mdo 'don pas so//} poṣadhaṃ kurvīran pañcadaśyāmanvarddhamāsaṃ prātimokṣasūtroddeśena vi.sū.57kha/72; {gang gi tshe tshes bcwa lnga la skabs 'byed pa'i dus la bab pa} yadā pañcadaśyāṃ pravāraṇā saṃvṛttā a.śa.147ka/137. tshes bcwa lnga|= {tshes bco lnga/} tsho|= {tsho ba/} tsho ba|vi. = {lus rgyags pa} pīnaḥ — {mtshan mo'i bza' ba dang 'brel ba/} /{brjod 'dod mir ni shes par bya/} /{nyin mo'i bza' ba dang bral ba/} /{tsho phyir de las gzhan bzhin no//} kṣapābhojanasambandhī pumāniṣṭaḥ pratīyate \n divābhojanavaikalyapīnatvena tadanyavat \n\n ta.sa.59kha/567; utsadamāṃsaḥ, o sā — {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba}…{ha cang mi tsho ba} rājñaścakravartinaḥ strī bhavati abhirūpā…nātyutsadamāṃsā vi.va.139kha/1.29; supuṣṭaḥ — {glang po dkar zhing tsho la stobs dang ldan//} śvetāḥ supuṣṭā balavanta goṇāḥ sa. pu.36ka/62. tsho ba nyid|pīnatvam — {za ba yin dang tsho ba nyid/} /{rjes su 'gro dang ldog pa yi/} /{'brel pa nges pa de yis ni/} /{dngos po las ni dngos po rtogs//} bhojane sati pīnatvamanvayavyatirekataḥ \n niścitaṃ tena sambaddhād vastuno vastuto gatiḥ \n\n ta.sa.59kha/567. tsho mA|pā. chomā — {de nas ts+tsho m+mA'i le'u bshad par bya'o//} atha chomāpaṭalaṃ vyākhyāsyāmaḥ he.ta.7kha/20; chomā milicchā yoginīnāṃ saṅketenābhisamayajalpanam yo.ra.121. tshogs|• saṃ. 1. gaṇaḥ \ni. saṅghaviśeṣaḥ — {skabs der chen po zhes bya ba/} /{yangs pa can gyi tshogs kyi gtsos//} atrāntare mahānnāma vaiśālikagaṇāgraṇīḥ \n a.ka.179kha/20.49 \nii. senāsaṃkhyāviśeṣaḥ mi.ko.48kha \n \n2. gaṇī — {de dag las byang chub sems dpa' re re yang g}.{yog byang chub sems dpa' gang gA'i klung drug cu'i bye ma snyed yod cing /} {tshogs dang tshogs chen po dang tshogs kyi slob dpon no//} yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ sa.pu.111ka/179 \n\n\n• pā. 1. sambhāraḥ — {bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste} puṇyajñānasambhārasahagataḥ koṣṭhāgāropamaḥ sū.vyā.141kha/18; sambhṛtiḥ — {sbyin dang tshul khrims bsod nams kyi/} /{tshogs yin shes rab ye shes kyi//} dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya sambhṛtiḥ \n sū.a.224kha/134 \n2. (jyo.) piṇḍaḥ, o ḍam—{nyi mas bsgyur brgyad cu rtsa gnyis lhag pa'i brgyas dman pa'i lhag ma lo'i tshogs de nyid zla ba'i tshogs kyi don du nyi mas bsgyur ba ni bcu gnyis kyis bsgres pa ste zla ba'i tshogs su 'gyur ro//} tadeva varṣapiṇḍaṃ dvyaśītyadhikaśatenonāvaśeṣaṃ māsapiṇḍanimittamarkāhataṃ dvādaśaguṇitaṃ māsapiṇḍaṃ bhavati vi.pra. 175ka/1.27; {de nyid ni nyung ngu'i byed pa la lo'i tshogs so//} tadeva laghukaraṇe varṣapiṇḍam vi.pra.175ka/1.27; {gza'i tshogs} vārapiṇḍam vi.pra.175kha/1.28; {chu tshod kyi tshogs} ghaṭikāpiṇḍam vi.pra.175kha/1.28; {skar ma'i tshogs} nakṣatrapiṇḍam vi.pra.176kha/1.29; piṇḍakaḥ — {tshes sum cu dang bcas pa'i tshogs nyi shu rtsa bdun lnga bcu rtsa bdun las lhag par mi 'gyur ro//} saptapañcāśadūrdhvaṃ triṃśattithisahitāḥ saptaviṃśatipiṇḍakā na bhavanti vi.pra.177ka/1.31 \n3. oghaḥ, vādyavidhibhedaḥ — {de kho na'i tshogs kyi rjes su 'brang ba'i rol mo'i cho ga yang dag pa gsum bstan to//} tattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ nā.nā.227kha/25; \n\n• nā. sambhāraḥ, vidyārājaḥ — {rig pa mchog dang}…{tshogs dang} …{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… saṃsāraḥ (sambhāraḥ bho.pā.)… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8; \n\n• = {tshogs pa/} tshogs brgyad|aṣṭau sambhārāḥ — \n1. {sbyin pa'i tshogs} dānasambhāraḥ\n2. {tshul khrims kyi tshogs} śīlasambhāraḥ\n3. {thos pa'i tshogs} śrutasambhāraḥ\n4. {zhi gnas kyi tshogs} śamathasambhāraḥ\n5. {lhag mthong gi tshogs} vidarśanāsambhāraḥ\n6. {bsod nams kyi tshogs} puṇyasambhāraḥ\n7. {ye shes kyi tshogs} jñānasambhāraḥ\n8. {snying rje chen po'i tshogs} mahākaruṇāsambhāraḥ la.vi.214kha/317. tshogs gnyis|sambhāradvayam — 1. {bsod nams kyi tshogs} puṇyasambhāraḥ 2. {ye shes kyi tshogs} jñānasambhāraḥ vi.pra. 230ka/5, pṛ.69. tshogs gsum|trayaḥ rāśayaḥ — \n1. {don dang ldan pa'i chos rnams kyi tshogs} arthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ\n2. {don dang mi ldan pa'i chos rnams kyi tshogs} anarthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ\n3. {don dang ldan pa yang ma yin don dang mi ldan pa yang ma yin pa'i chos rnams kyi tshogs} naivārthopasaṃhitānāṃ nānarthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ bo.bhū.113kha/146. tshogs kyi dkyil 'khor|gaṇamaṇḍalam — {tshogs kyi dkyil 'khor bza' ba ni/} /{nyon cig lha mo mig yangs ma/} /{gang du zos pas 'dod don kun/} /{sgrub pa can gyi dngos grub 'gyur//} śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍale \n yatra bhukte bhavet siddhiḥ sarvakāmārthasādhakī \n\n he.ta. 26kha/88. tshogs kyi 'khor lo|pā. gaṇacakram—{dge 'dun la mchod ston dang tshogs kyi 'khor lo dbul bar bya'o//} saṅghabhojyaṃ gaṇacakraṃ ca dātavyam vi.pra.87kha/4.233; {chu bo chen po la sogs pa dang rang rang gi khyim du rdul tshon dang tshogs kyi 'khor lo gshegs su gsol te mchod pa'i ngo bo nyid kyis gnas pa dang} mahānadyādau svasvagṛhe rajogaṇacakravisarjanapūjāsvabhāvatayā'vasthitaḥ vi.pra. 116ka/1, pṛ.14; {dpal dus kyi 'khor lo'i tshogs 'khor gyi cho ga zhes bya ba} śrīkālacakragaṇacakravidhiḥ ka.ta. 1393. tshogs kyi dgag dbye|gaṇapravāraṇam — {gnas par mi nus pa nyid yin na spyod yul du gyur pa'i dge slong la tshogs kyi dgag dbye go bar bya'o//} aśakyatāyāmavasthātuṃ bhāgaprāptaṃ bhikṣumavalokayed gaṇapravāraṇena vi.sū.64kha/81; gaṇapravāraṇā — {don gang la tshogs kyi dgag dbye bya zhe na} kasminnarthe gaṇapravāraṇā vi.va.232kha/2.135. tshogs kyi rgyal srid|gaṇarājyam — {de tshe tshogs kyi rgyal srid rgyud/} /{de tshe sa steng byed par 'gyur//} gaṇarājyaṃ tadā tantre bhaviṣyati sadā bhuvi \n\n ma.mū.318kha/498. tshogs kyi dam pa|nā. varagaṇā, lokadhātuḥ — {de nas steng gi phyogs na de bzhin gshegs pa tshogs kyi dbang po'i sangs rgyas kyi zhing 'jig rten gyi khams tshogs kyi dam par} atha khalūpariṣṭāddiśo varagaganā (gaṇā bho. pā.)yā lokadhātorgaṇendrasya tathāgatasya buddhakṣetrāt la.vi.145kha/214. tshogs kyi bdag|= {tshogs kyi bdag po/} tshogs kyi bdag po|• saṃ. gaṇādhyakṣaḥ — {tshogs kyi bdag pos sngar byas nas/} /{de la dri ni mtshon par bya//} gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇaṃ tu lakṣayet \n\n he.ta.20ka/64 \n\n\n• nā. gaṇapatiḥ, gaṇeśaḥ — {rma bya 'di dag gzhon nu'i rma bya'i rigs las 'khrungs pa ste/} /{tshogs kyi bdag pos sgra bsgrags tshe yang rnam par 'gyur ba med//} kaumārabarhikulasambhava eṣa barhī garjatkṣaṇe gaṇapaterapi nirvikāraḥ \n\n a.ka.63kha/59.121; gaṇādhipaḥ — vināyako vighnarājadvaimāturagaṇādhipāḥ \n apyekadantaherambalambodaragajānanāḥ \n\n a.ko.130ka/1.1.39; gaṇānāmadhipaḥ gaṇādhipaḥ a.vi.1.1.39; gaḥ — {gaHni dri za tshogs bdag nyid//} śrī.ko.172kha \n tshogs kyi 'dus pa|gaṇakulam—{de nas rjes su gnang ba thob nas slar yang tshogs kyi 'dus par zhes pa rigs kyi dbus su sngar thu bo'i ming gang yin pa de ni chung ba nyid du 'gyur te/} {gzhon pa nyid du 'gyur ro//} tatrājñāṃ labdhvā hi bhūyo vrajati gaṇakule gotramadhye yaḥ prāg jyeṣṭhanāmā sa laghutvaṃ vrajati kaniṣṭho bhavati vi.pra. 153kha/3.101. tshogs kyi nang du 'du ba|gaṇasannipātaḥ — {dge ba'i bar chad byed pa'i chos zhes bya ba ni rgyun mi 'chad par tshogs kyi nang du 'du ba la sogs pa'o//} kuśalāntarāyikā dharmā abhīkṣṇaṃ gaṇasannipātādayaḥ abhi.sa.bhā.21ka/27. tshogs kyi nang na 'dug pa|sabhāsad — {dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni} satsammatānāṃ śāstrakārasabhāsadām vā.nyā.337ka/68. tshogs kyi blo|prasabhaḥ (g.{yul las rgyal thabs la}) mi.ko.45kha \n tshogs kyi dbang po|nā. gaṇendraḥ 1. tathāgataḥ — {de nas steng gi phyogs na de bzhin gshegs pa tshogs kyi dbang po'i sangs rgyas kyi zhing 'jig rten gyi khams tshogs kyi dam par} atha khalūpariṣṭāddiśo varagaganā (gaṇā bho. pā.)yā lokadhātorgaṇendrasya tathāgatasya buddhakṣetrāt la.vi.145kha/214 \n2. devaḥ — {da ni sku'i dkyil 'khor la brgya byin la sogs pa rnams kyi sa bon gsungs te/} {ta}~{M ni brgya byin dang /} {naHni tshangs pa dang /} {pa}~{M ni rgya mtsho dang /} {maHni tshogs kyi dbang po dang} idānīṃ kāyamaṇḍale śakrādīnāṃ bījānyucyante—taṃ śakraḥ \n naḥ brahmā \n paṃ samudraḥ \n maḥ gaṇendraḥ vi.pra.54ka/4.84; {lha min la sogs zhes pa bden bral dang rlung dang me dang gdong drug dang rgya mtsho dang tshogs kyi dbang po dang brgya byin dang tshangs pa dang drag po dang gnod sbyin dang khyab 'jug dang gshin rje rnams}…{bcu gnyis po} daityādyā iti \n rnaiṛtyavāyvagniṣaṇmukhasamudragaṇendraśakrabrahmarudrayakṣaviṣṇuyamā iti dvādaśa vi.pra.60ka/4.105. tshogs kyi dbang po'i rgyal po|nā. gaṇendrarājaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{tshogs kyi dbang po'i rgyal po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena …gaṇendrarājena ca ga.vyū.276ka/3. tshogs kyi dbang phyug|gaṇeśvaraḥ — {'jig rten skyong ba bdag nyid dang /} /{blon po tshogs kyi dbang phyug bcas/}… /{de dag la ni srung bar byed//} svayaṃ te lokapālāśca sāmātyāḥ sagaṇeśvarāḥ \n teṣāṃ rakṣāṃ kariṣyanti su.pra. 2ka/2. tshogs kyi gtso bo|gaṇādhyakṣaḥ, gaṇasya pramukhaḥ — {de rjes tshogs kyi gtso bo yis/} /{yon bdag gi ni dge ba bsam//} tataḥ paścād gaṇādhyakṣaṃ dātāraṃ śubhacintitam \n sa.u. 274kha/8.36; gaṇanāyakaḥ — {dbus su g}.{yung mo dang shar du dmangs rigs mo dang lhor rgyal rigs mo dang byang du bram ze mo dang nub tu rje rigs ma ste tshogs kyi gtso bo lnga'i bdag nyid kyi'o//} madhye ḍombī, pūrve śūdrī, dakṣiṇe kṣatriṇī, uttare brāhmaṇī, paścime vaiśyeti pañcātmako gaṇanāyakaḥ vi.pra.161kha/3.126; gaṇapramukhaḥ ma.vyu.6269 (89ka). tshogs kyi gtso mo|gaṇanāyikā, gaṇasya mukhyā — {kun du spyod pa de la shes rab yum gyi nang nas tshogs kyi gtso mo de ni mchog gi yum zhes pa ste g}.{yung mo dang gtum mo'o//} tatra sañcāre prajñāmātā madhye gaṇanāyikā sā sumāteti ḍombī caṇḍālī ceti vi.pra.162kha/3.127. tshogs kyi mdzes ma|veśyā, gaṇikā — {tshogs kyi mdzes ma sen rjes gsar pas gdungs la khyod las char thigs thob na tshim byed pa//} veśyāstvatto nakhapadasukhān prāpya varṣāgrabindūn me.dū.344kha/1.39. tshogs kyi rigs|gaṇakulam — {da ni tshogs kyi rigs rnams kyis zhi ba la sogs pa 'grub par gsungs pa} idānīṃ gaṇakulaiḥ śāntyādisiddhirucyate vi.pra.73kha/4.139. tshogs kyi lam|= {tshogs lam/} tshogs kyi shugs|sambhārāvegaḥ — {'khor lo bskor ba'i sbyor ba bzhin/} /{rtog pa med kyang skyob pa ni/} /{tshogs kyi shugs kyi nus pa yis/} /{bstan pa gzhan dag 'jug par 'gyur//} cakrabhramaṇayogena nirvikalpe'pi tāyini \n sambhārāvegasāmarthyād deśanā sampravartate \n\n ta.sa. 122kha/1069. tshogs kyi sa|sambhārabhūmiḥ — {tshogs kyi sa rgya chen po yang khong du chud par byed do//} vipulāṃ sambhārabhūmiṃ sañjanayiṣyati ga.vyū.327kha/50. tshogs kyi slob dpon|gaṇācāryaḥ — {rangs byed kyi bu lhag spyod 'di tshogs dang ldan pa/} {tshogs can/} {tshogs kyi slob dpon}…{mkhas pa kun gyis shes pa yin na} ayaṃ khalvapi rudrako rāmaputraḥ saṅghegaṇī gaṇācāryaḥ…paṇḍitasammataḥ la.vi.120ka/180. tshogs skyes|= {ga pur ser po} kālpakaḥ, karbūrakaḥ mi.ko.59ka \n tshogs khang|maṭhaḥ — {tshogs khang dang gtsug lag khang gi rdzas la nye bar longs spyod pa byas pa dang} maṭhavihāradravyopabhogaṃ kṛtvā vi.pra.155ka/1.4. tshogs 'khor|= {tshogs kyi 'khor lo/} tshogs ngan pa rab tu gdung bar byed pa|vi. kugaṇapratāpanaḥ ma.vyu.6609 (94kha). tshogs can|• vi. gaṇī — {rangs byed kyi bu lhag spyod 'di tshogs dang ldan pa/} {tshogs can/} {tshogs kyi slob dpon}… {mkhas pa kun gyis shes pa yin na} ayaṃ khalvapi rudrako rāmaputraḥ saṅghegaṇī gaṇācāryaḥ…paṇḍitasammataḥ la.vi. 120ka/180 \n\n\n• nā. rāśikaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{tshogs can dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…rāsi (?rāśi)kaḥ ma.mū.100ka/10. tshogs can ma|= {smad 'tshong ma} gaṇikā, veśyā — {de 'dra ba dag tshogs can ma'i/} /{lus nyed par yang byed par 'gyur//} gaṇikāsvāṅgasammardamapi kuryāt sa tādṛśaḥ \n\n pra.a.137kha/147; vārastrī gaṇikā veśyā rūpājīvā a.ko.171ka/2.6.19; viṭagaṇo'syā astīti gaṇikā \n gaṇayati dhanikāniti vā a.vi.2.6.19. tshogs gcig rag las|vi. ekasāmagryadhīnaḥ — {rna ba'i blo la'ang gsal ba ru/} /{mig sogs blo dang 'brel pa yod/} /{gang phyir tshogs gcig rag las nas/} /{gzugs dang sgra sogs zhugs par 'gyur//} śrotrabuddherapi vyaktā netrādimatisaṅgatiḥ \n ekasāmagryadhīnaṃ hi rūpaśabdādi vartate \n\n ta.sa.112ka/971. tshogs cha|= {yo byad} upakaraṇam, sādhanam — {bsod nams sprin las legs 'khrungs pa'i/} /{rang gi bde ba'i tshogs char gyis//} puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ \n\n bo.a.37ka/9.167. tshogs chen po|• saṃ. mahāgaṇī — {de dag las byang chub sems dpa' re re yang g}.{yog byang chub sems dpa' gang gA'i klung drug cu'i bye ma snyed yod cing /} {tshogs dang tshogs chen po dang tshogs kyi slob dpon no//} yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ sa.pu.111ka/179 \n\n\n• pā. sambhāramahattvam, mahattvabhedaḥ — {chen po bdun po 'di dag}…{chos chen po}…{tshogs chen po}…{yang dag par 'grub pa chen po} saptemāni mahattvāni…dharmamahattvam…sambhāramahattvam…samudāgamamahattvam bo. bhū.156ka/202. tshogs nyung ngu|vi. avagaṇakaḥ — {don mthun de tshogs nyung ngur chas pa dang} avagaṇako'sau sārthaḥ samprasthitaḥ vi.va.128ka/2.104. tshogs rnyed|vi. labdhasambhāram — {dge slong dag de bzhin gshegs pa nyid kyis sngon tshe rabs gzhan dag tu tshogs rnyed cing}…{las rnams byas shi+ing bsags te} tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasambhārāṇi a.śa.37ka/32. tshogs dang ldan pa|gaṇī lo.ko.1958; dra.— {rangs byed kyi bu lhag spyod 'di tshogs dang ldan pa/} {tshogs can/} {tshogs kyi slob dpon}…{mkhas pa kun gyis shes pa yin na} ayaṃ khalvapi rudrako rāmaputraḥ saṅghegaṇī gaṇācāryaḥ …paṇḍitasammataḥ la.vi.120ka/180. tshogs dang spyod pa|vargacārī, pratyekabuddhapudgalaḥ ma.vyu.1007 (22kha). tshogs bdag|= {tshogs kyi bdag po/} tshogs bdag mgon po|nā. gaṇapatināthaḥ lo.ko.1957. tshogs bdag dmar chen|nā. mahāraktagaṇapatiḥ lo.ko.1957. tshogs bdag dmar po|nā. raktagaṇapatiḥ lo.ko.1957. tshogs bdag ser po|nā. pītagaṇapatiḥ lo.ko.1958. tshogs ldan|= {tshogs dang ldan pa/} tshogs rnams slob par byed pa|vi. gaṇavācakaḥ — {de'i tshe rgyal po'i pho brang gnyen ldan na tshogs rnams slob par byed pa'i bram ze zhig lnga brgya'i tshogs la bram ze'i gsang tshig 'don du 'jug} tena khalu samayena bandhumatyāṃ rājadhānyāmanyatamo gaṇavācako brāhmaṇaḥ pāñcaśatikaṃ gaṇaṃ brāhmaṇakānmantrānpāṭhayati vi.va. 145kha/1.33. tshogs pa|• saṃ. 1. samūhaḥ — {de tshe skye bo'i tshogs rnams kyis/} /{hA hA zhes pa chen por gyur//} tadā janasamūhasya hāhākāro mahānabhūt \n\n a.ka.88kha/9.29; {thams cad tha dad pa yin te/} {tshogs pa la dngos po'i sgra sbyor ba'i phyir ro//} sarvaṃ pṛthak, samūhe bhāvaśabdaprayogāt vā. nyā.340ka/77; saṅghaḥ — {skye bo'i tshogs kyang yun ring du/} /{ngo mtshar g}.{yo ba med par gyur//} janasaṅghaḥ sa suciraṃ babhūvāścaryaniścalaḥ \n\n a.ka.299ka/39.21; gaṇaḥ — {bud med rnams kyi tshogs pa 'di ni} gaṇo'yaṃ nārīṇām a.ka.219kha/24.131; {sems can tshogs kyi} sattvagaṇānām śi.sa.143ka/137; vṛndam — {tshogs pa'i dbye ba} vṛndabhedāḥ a.ko.169ka/2.5.40; vṛndabhedāḥ samūhabhedāḥ a.vi.2.5.40; {ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing //} tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; vargaḥ — {sprin gyi phreng ba dag gis ni/} /{rma bya'i tshogs rnams 'dod ldan byed//} utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām \n kā.ā.326ka/2.117; {de bzhin du dngos po drug gi tshogs la sogs pa la yang brjod par bya ste} evaṃ ṣaṭpadārthavargādayo'pi vācyāḥ pra.vṛ.281kha/24; sārthaḥ — {gang gi khyim gyi dpal sdug ni/} /{slong ba'i tshogs kyis nyer mkhor gyur//} arthisārthopakaraṇagurvyo yasya gṛhaśriyaḥ \n\n a. ka.134kha/67.2; vrajaḥ — {de yi rta tshogs kyis bslang ba/} /{rdul tshub sprin ltar rgyas pa yis//} tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ \n a.ka.100kha/64.158; vrātaḥ — {gang gi don du dug mtshon me dang lag 'gro'i tshogs las mchog tu 'jigs pa 'thob//} yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ a.ka.328ka/41.45; kulam — {drag po'i chu srin tshogs dkrigs} kharamakarakulavyākulaḥ a.ka.221kha/89.7; {ri dwags kyi tshogs} mṛgakulam a.śa.114kha/104; kadambakam — {ci 'di ston dus chu 'dzin nam/} /{yang na ngang pa'i tshogs sam ci//} kimayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam \n kā.ā.327kha/2.158; {de phyir zhes bya ba ni ji skad du bshad pa'i gtan tshigs kyi tshogs las so//} ata iti yathoktād hetukadambakāt ta.pa.168ka/55; saṃhatiḥ — {rdul phran ni/} /{tshogs pa snam bu la sogs pa'am/}… {'gyur//} paramāṇūnāṃ saṃhateḥ syātpaṭādikam pra.a.86ka/94; {bar ma chod dang bar chod bdag/} /{yi ge tshogs pa bskor ba ni/} /{zung ldan} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakam kā.ā.334kha/3.1; sambhāraḥ — {yid srubs grags pa rtsom pa yis/} /{dmag gi tshogs pa bsdus par gyur//} manmathaḥ prathitārambhaḥ sainyasambhāramādade \n\n a.ka.229kha/25.58; {gzhon nu'i dga' ba'i tshogs rnams dag/} /{rnam bcas nyid du gyur pa bzhin//} taruṇapremasambhāramiva sākāratāṃ gataḥ \n\n a.ka.167ka/19. 41; sāmagrī — {rgyu dang rkyen tshogs pa ji snyed cig gis 'bras bu skyed par grags pa} yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā abhi.sphu.221ka/1001; samuktiḥ — {ming gi tshogs la sogs pa ni/} /{ming dang ngag dang yi ge'i tshogs//} nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ \n abhi.ko.5kha/2.47; samudāyaḥ — {'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na} atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; {rgyud dang tshogs zhes bya ba ni/} /{phreng ba dmag la sogs bzhin brdzun//} santānaḥ samudāyaśca paṅktisenādivanmṛṣā \n bo.a.27kha/8.101; samudayaḥ — {'dir tshogs pa ni dri dang}…{rlung zhes pa gzugs can brgyad po 'di dag rnams ni mtha' dag yul gyi tshogs pa dag ste gcig ni gtso bor 'gyur} atra samudayo gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ syuḥ samuditaviṣayā ekamukhyāḥ samastāḥ vi.pra.268ka/2.84; samāhāraḥ — {des na yan lag gi tshogs tsam nyid yan lag can yin gyi/} {gzhan ni ma yin te} ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; sampātaḥ — {de nas kA t+yA ya na ni/} /{gang tshe sngon du mi yi bdag/} /{'ong ba mthong nas skye bo yi/} /{tshogs pas smod pas 'jigs nas gshegs//} tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ \n nṛpatiṃ janasampātādavamānabhayād yayau \n\n a.ka.319kha/40. 146; {gcig la phan tshun 'gal ba'i ngo bo du ma tshogs pa rigs pa yang ma yin te} na caikasya parasparapratyanīkānekarūpasampāto yuktaḥ ta.pa.306ka/326; sandohaḥ — {tshogs ni 'dus pa ste} sandohaḥ samūhaḥ ta.pa.145ka/18; {de ni rdul phran du ma'i tshogs/} /{ngo bo gzugs gcig ldan ma yin//} sa hyanekāṇusandohasvabhāvo naikarūpavān \n ta.sa.63kha/599; {bag la nyal tshogs} anuśayasandohaḥ ta.pa.326ka/1120; {khyod gdong chu skyes kun dga'i tshogs bzhin mdzes/} /{'di ni bdag gis phyi nas gang du mthong //} drakṣyāmi kāntaṃ kva punastavedamānandasandohamivānanābjam \n\n a.ka.305ka/108. 120; vyūhaḥ — {dpung tshogs} balavyūhaḥ bo.a.20kha/7. 16; {dpung tshogs ni tshogs pa yin te} balānāṃ vyūhaḥ samūhaḥ bo.pa.138kha/119; cayaḥ — {byams pas 'khrul bzhin bzod pas nyes byas bzhin dang shes rab kyis ni bsam tshogs bzhin//} maitrīva skhalitaṃ kṣameva kukṛtaṃ prajñeva cintācayam a.ka.18ka/51.44; {nang gi mun pa'i tshogs 'joms pa//} vidhūtāntastamaścayaḥ ta.sa. 113kha/981; {de'i tshogs ni 'dus pa ste} tasya cayaḥ saṃhatiḥ ta.pa.253kha/981; sañcayaḥ — {bdag gis lo ni bcu gnyis kyis/} /{rin chen tshogs ni yangs pa dag/} /{thob} mayā dvādaśabhirvarṣairvipulo ratnasañcayaḥ \n…prāptaḥ a.ka.289ka/107.12; samuccayaḥ — {da ni gza' rnams kyi skye ba dag par bya ba'i don du rgyu skar gyi tshogs gsungs pa} idānīṃ grahāṇāṃ janmaśuddhyarthaṃ nakṣatrasamuccayamucyate vi.pra.201kha/1.83; nicayaḥ — {pad can skye ba gzhan la yang /} /{me tog sde zhes me tog pa/} /{me tog tshogs kyis slong ba yi/} /{skye bo rtag tu khengs byed gyur//} pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani \n babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā \n\n a.ka.213ka/87.37; pracayaḥ — {sdug bsngal tshogs}…{bde ba'i tshogs} duḥkhapracayaḥ…sukhasya pracayaḥ pra.a.143ka/153; saṅghātaḥ — {rags pa yin no/} /{des du ma tshogs pa'i rang bzhin yin te//} sthūlaṃ tato'nekasaṅghātarūpam pra.a. 36ka/41; {sprin gyi tshogs rnams ma bcom na/} /{tsha zer byed pa mi mdzes so//} avidāryābhrasaṅghātaṃ tīkṣṇāṃśurna virājate \n\n a.ka.303kha/39.72; rāśiḥ — {sems can gyi tshogs dam pa'i nang na} vare sattvarāśau abhi.bhā. 232kha/783; {gyo mo snang ba'i tshogs sogs ni//} kapālālokarāśyādi ta.sa.100ka/887; {snang ba'i tshogs ni snang ba 'dus pa'o//} ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; puñjaḥ — {der des chu skyes rdul tshogs kyis/} /{dri bzang ser por gyur pa'i chu/} /{mi'am ci mo rnams dag gis/} /{gser gyi bum par len pa mthong //} sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram \n hemakumbhairjalaṃ tatra nayantīḥ kinnarāṅganāḥ \n\n a.ka.112ka/64.282; kāyaḥ — {'jig pas na 'jig pa'o/} /{bsags pas na tshogs pa ste/} {mang po dang phung po zhes bya ba'i tha tshig go//} sīdatīti sat \n cayaḥ kāyaḥ saṅghātaḥ,skandha ityarthaḥ abhi.bhā.229kha/772; {yang na sku'i sgra ni tshogs kyi don te/} {skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no//} samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; nikāyaḥ — {skye bo'i tshogs pa} jananikāyaḥ a.ka.306kha/39.107; kalāpaḥ — {ral pa'i tshogs bkram gzhon nu rang bzhin gyis/} /{khro med yid ldan}… {de la smras//} tamabravītkīrṇajaṭākalāpaḥ svabhāvanirmanyumanāḥ kumāraḥ \n\n a.ka.273ka/101.21; {de gnyis kyang tshogs pa gcig la lhan cig pa yin pa'i phyir sems de nyid zhum pa yang yin la/} {de nyid rgod pa yang yin no//} tayostu sahabhāvād \n ekasmin kalāpe yugapad bhāvāt tadeva līnaṃ tadevauddhatyam abhi.sphu.248kha/1051; skandhaḥ — {'chi ba dang na ba dang rga ba'i me'i tshogs skyes pas kyang de mi 'jig par rig par bya'o//} mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ ra.vyā.98ka/44; nikaraḥ — {byang chub snying por rdo rje'i gdan/} /{bsten pa de la bdag gis sngon/} /{gnod pa yi ni tshogs dag byas/} /{de yis bdag la bzod pa nyid//} bodhimūle mayā tasya vajrāsanajuṣaḥ purā \n kṛtā nikāranikarā kṣāntameva ca tena me \n\n a.ka.161kha/72.54; utkaraḥ — {rin chen rgyan gyi 'od zer gyis/} /{rab rib tshogs ni des bsal te/} /{de dang yun ring rtses pa las/} /{dus su bu ni de yis thob//} tatrābharaṇaratnāṃśuḥ pratī (vī li.pā.)tatimirotkare \n ramamāṇā ciraṃ tena kāle putramavāpa sā \n\n a.ka.146ka/14.83; ḍambaraḥ — {zhes pa mi mnyam ma brtags par/} /{don dang rgyan gyi tshogs dag la/} /{ltos nas shar phyogs pa dag la/} /{snyan ngag lam 'di 'byung bar 'gyur//} ityanālocya vaiṣamyamarthālaṅkāraḍambarau \n avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ \n\n kā.ā.320ka/1.50; visaraḥ — {sna tshogs mdog bkye'i 'od tshogs kyis} nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.126ka/109; nivahaḥ — {de yi khro ba'i me yis ni/} /{du ba'i tshogs bzhin} krodhāgnidhūmanivahairiva tasya a.ka.43kha/56.15; {'od kyi tshogs kyis} aṃśunivahaiḥ a.ka.43ka/4.80; oghaḥ — {skye ba kun tu nyer bsgrubs pa'i/} /{nor gyi tshogs pa rab rgyas kyang /} /{lan tshwa'i mtsho yi chu yis bzhin/} /{mi rnams sred bral nyid ma yin//} pravṛddhairapi vittaughai rājanyo (ghairājanmo li.pā.)pārjitairnṛṇām \n lavaṇābdheriva jalairvitṛṣṇā naiva jāyate \n\n a.ka.92kha/9.75; jālam — {nyon mongs shes bya'i sprin tshogs stug po'i sgrib pa yis ni bsgribs gyur pa//} kleśajñeyaghanābhrajālapaṭalacchannam ra.vi.116ka/80; meghaḥ — {de las gzhan yang mchod pa'i tshogs/} /{rol mo dbyangs snyan yid 'ong ldan/}…{sprin rnams so sor gnas gyur cig//} ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ \n tūryasaṅgītimeghāśca bo.a.4kha/2.20; paṭalam — {las kyi dbang gis mi rnams dag gi rab mang sred pas rnam par bkra ba dag/} /{bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur//} iyaṃ karmāyattā pracuracitravaicitra (rucivaicitrya li.pā.)racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ \n a.ka.75ka/7.45; maṇḍalam — {de ni 'grib par 'gyur ba dang /} /{thogs med ye shes chen po ni/} /{shes bya thams cad kyi tshogs la/} /{rang dbang gis ni 'jug par 'gyur//} tasya cāpacaye jāte jñānamavyāhataṃ mahat \n svātantryeṇa pravarteta sarvatra jñeyamaṇḍale \n\n ta.sa.124kha/1079; {blon po chen po tshogs pa 'di dag thams cad kyang //} samantamapyetadamātyamaṇḍalam jā.mā.16ka/17; anīkaḥ, o kam — {glang po shing rta'i tshogs rnams kyis/} /{gang gA'i 'gram ni bar med byas//} cakre gajarathānīkairgaṅgātīraṃ nirantaram \n\n a.ka.156ka/16.21; cakram — {chu srin khros pa'i tshogs} krodhananakracakram a.ka.55ka/59.52; {phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba} sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; khaṇḍaḥ, o ḍam — {de yis reg pa'i rlung gis rnam bskyod pad+ma'i tshogs rnams dang /} /{chu la rgyu bas brgyan pas mtsho skyes can gyi chu la ni//} tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍiṇḍīramaṇḍanajalāsu sarojinīṣu \n a.ka.36ka/54.20; cakravālaḥ, o lam— {glang chen tshogs ni 'phrog byed kyis bcom dge mtshan ci zhig yod//} kiṃ kautukaṃ yadi hariḥ karicakravālamāhanti a.ka.100kha/64.152; sandarbhaḥ — {rtswa yi tshogs kyi khab rtse yis/} /{rkang par rma skyes zag byed pa//} kṣaratkṣatajapādasya darbhasandarbhasūcibhiḥ \n a.ka.249ka/29. 28; santānaḥ, o nam — {ji ltar sdug bsngal gyi tshogs shes pas chags pa dang bral ba} bhāvanāvibhāvitaduḥkhasantāno virāgī yathā pra.a.144kha/154; kaṭaprūḥ — {sdig pa'i brtul zhugs de yi spyi bor ral pa'i tshogs dag ni/} /{rab 'bar me yi dra ba'i rtse mo'i tshogs pa dag tu 'gyur//} tasya jvalajjvalanajālaśikhākalāpaḥ pāpavrate bhavati mūrdhni jaṭākaṭapraḥ (yūḥ li.pā., prūḥ?) \n\n a.ka.243ka/92.8 \n2. = {'dzoms pa} samāgamaḥ — {rig pa sgyu rtsal 'byor pa rnams/} /{tshogs pa'i khang pa lta bu ste//} vidyākalāvibhūtīnāṃ samāgamagṛhopamaḥ \n\n a.ka.77kha/62.45; saṅgamaḥ — {chos ni nyan pa'i tshogs pa der/} /{rgyal po zas ni gtsang ma yis//} rājā śuddhodanastatra dharmaśravaṇasaṅgame \n a.ka.71ka/7.4; saṅgatiḥ — {reg pa ni gsum 'dus shing tshogs pa'o//} trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; sannipātaḥ — {bsod snyoms la rgyu ba dang}…{dge 'dun tshogs pa dang gdams ngag dang chos mnyan pa nyams su myong ba las gzhan pa'i bya ba la snam sbyar gyon par mi bya'o//} na piṇḍapātacaryā…saṅghasannipātāvavādadharmaśravaṇānubhavanā(nna)nyasyāṃ vyāpṛtau sāṅghāṭyāḥ vi.sū.70kha/87; milanam — {'di yang dag 'byor ba ni phrad pa dag 'du ba dang tshogs pa zhes bya ba'i tha tshig go//} ityayaṃ samāgamaḥ samāveśo milanamiti yāvat bo.pa.45ka/5; samavadhānam — {gnyis tshogs pa yang med pa'i phyir tshogs pa yin par ga las 'gyur} na ca dvayoḥ samavadhānamiti kutaḥ samudāyaḥ pra.a.17kha/20; melāpakaḥ — {de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do//} tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; {lhan cig skyes pa'i dga' ba zhes pa ni cha bcu drug pa ste/} {khams thams cad bsdus pa dang tshogs pa dang 'dus pa dang sdom pa'o//} sahajānanda iti ṣoḍaśī kalā sarvadhātūnāṃ samāhāro melāpakaḥ samājaḥ saṃvara iti vi.pra.160ka/3.121; saṅghaṭanam — {tshogs pa yang ma yin te/} {dran pa tshad ma ma yin pa'i phyir ro//} na ca saṅghaṭanam, smṛterapramāṇatvāt pra. a.148ka/158 3. samitiḥ, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ \n āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ \n\n a.ko.181kha/2.7.15; saṃyanti saṅgacchante'tra samitiḥ \n iṇ gatau a.vi.2.7.15; sadaḥ — {rgyal po rnams kyang de la dad pa skyes/} /{dam pa tshogs pas skyes dang 'dra bar 'gyur//} śraddheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra \n\n jā.mā. 116kha/136; saṃsad — {de brjod thos pa'i ya mtshan pa'i/} /{phun tshogs dge slong la gsungs pa//} uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam \n\n a.ka.343ka/45.12; parṣad — {tshogs dang phyir rgol ba dag la lan gsum brjod kyang mi shes pa nyid ni don mi shes pa nyid de} parṣatprativādibhyāṃ trirabhihitamapratijñātārtham vā.nyā. 345kha/96; sabhā — {dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni} satsammatānāṃ śāstrakārasabhāsadām vā.nyā. 337ka/68 \n4. sabhyaḥ, sabhāsad — {'dun sar tshogs dang 'dun sar rgyu/} /{tshogs pa spyi yi ming yin no//} sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te \n\n a.ko.181kha/2.7.16; sabhāyāṃ sādhavaḥ sabhyāḥ a.vi.2.7.16 \n5. = {lus} kalevaram, śarīram — {de nas tshogs pa lus dang 'dus/}… {gzugs} atha kalebaram \n gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; ādānādyupayogitayā kale kare baraṃ varaṃ kalebaram \n ralayorvabayoścābhedaḥ \n kalyate ādriyata iti vā \n kala saṃkhyāne a.vi.2.6.70 \n6. = {dpung tshogs} cakram, sainyam mi.ko.44kha \n7. = {tshogs pa nyid} sāmagryam — {de dag ma lus pa'i tshogs pa'o//} teṣāṃ sākalyaṃ sāmagryam vā.ṭī.65kha/20; sākalyam — {de dag tshogs pa ni 'dus pa'o//} teṣāṃ sākalyaṃ sannidhiḥ nyā.ṭī.50ka/103; samagratā — {mi khom pa brgyad spangs pa ni dal ba 'byor ba'o/} /{tshogs pa 'di ni shin tu rnyed dka' ba ste} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā \n iyaṃ sudurlabhā bo.pa.45ka/4 \n\n\n• vi. bharaḥ — {mun pa'i tshogs kyis rnam par zum gyur pa'i/} /{'dam skyes} timirabharanimīlitānāṃ…paṅkajānām a.ka.267kha/98.16; pūraḥ — {ga pur tshogs kyis yongs su bsgos gyur kyang /} /{mi bzad sgog pa rang gi dri mi gtong //} karpūrapūraiḥ paripūrito'pi nodvātyasahyaṃ laśunaḥ svagandham \n\n a.ka.32ka/53.46; citaḥ — {'jigs su rung ba'i ral pa can/} /{de yi sen mo'i 'od tshogs bzhin//} karālakesarasaṭāstannakhāṃśucitā iva \n\n a.ka.242kha/28.24; samuditaḥ — {rdul phra rab de dag kyang re re rgyu yin nam/} {tshogs pa rgyu yin grang} te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ, samuditā vā ta.pa. 94kha/641; {tshogs pa kho na skye ba dang 'jig go//} samuditā evotpadyante vinaśyanti ca ta.pa.110kha/672; samagraḥ — {dge 'dun tshogs pas bslab pa'i gzhi bag yangs su byas pa'i phyir bag yangs su byas pa} prasrabdhiḥ samagreṇa saṅghena śikṣāpadasya pratiprasrambhaṇāt sū.vyā. 165ka/56; {snyan ngag mkhan po don mthun gyi/} /{tshogs kyang 'di yi rjes su 'brang //} kavisārthaḥ samagro'pi tamenamanugacchati \n kā.ā.321kha/1.100; samastaḥ — {yi ge tshogs pa rnams don dang bcas pa nyid dang sil bu rnams don med pa nyid kyis so//} sārthatayā ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānām sū.vyā. 190kha/89; saṃhataḥ — {blon po'i tshogs kyis de yi ni/} /{nyams par lhung ba rab tu bsams//} mantriṇaḥ saṃhatāstasya vinipātamacintayan \n\n a.ka.176ka/20.6; saṅkaṭaḥ — {'khri shing shing skam tshogs dag la/} /{gtsug gi nor bu chags par gyur//} lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe \n\n a.ka.129ka/66.48; ākīrṇaḥ — {rtsed mo'i 'dun sar bzhad gad dang /} /{de shes tshogs su gsang smra dang /} /{pha rol kun tu rmongs byed la/} /{gab tshig dag ni nyer mkho ldan//} krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe \n paravyāmohane cāpi sopayogāḥ prahelikāḥ \n\n kā.ā.338ka/3.97; sanniṣaṇṇaḥ — {de lta bu dag la sogs pa byang chub sems dpa' sems dpa' chen po bye ba} ({brgyad bcu} ){rnams kyang tshogs so//} evampramukhairaśītikoṭyo bodhisattvāḥ sanniṣaṇṇāḥ kā.vyū.200kha/258; sannipatitaḥ — {lha'i sde sum cu rtsa gnyis kyi lha'i sras po rnams kyang tshogs so//} dvātriṃśaddevanikāyā devaputrāḥ sannipatitāḥ kā.vyū.200kha/258; ma.vyu.6378 (91ka); \n\n• u.pa. grāmaḥ — {'di nyid phyir na dbang po yi/} /{tshogs las mig nyid dga' ba'i gnas//} ata evendriyagrāme cakṣureva spṛhāspadam \n a. ka.44kha/4.95; {rgyu nus pa thogs pa med pa yin pa'i phyir/} {dus gcig tu mngon par 'dod pa'i 'bras bu'i tshogs bzhin du thams cad cig car 'byung ngo //} apratibaddhasāmarthyakāraṇatvādekakālābhimatakāryagrāmavat sarvaṃ yugapadbhavet ta.pa.175kha/69; maṇḍalī — {de yi shing rta'i mu khyud sgras/} /{rma bya'i tshogs kyis gar byas nas//} rathanemisvanaistasya pranṛtyacchikhimaṇḍalī \n a. ka.96ka/64.100. tshogs pa can|• vi. samudāyī — {de la srid pa'i mtshan nyid tshogs pa yod par rtogs pa na tshogs pa can rtogs pa gang yin pa ste} tatra sambhavaśca lakṣaṇayā samudāyaḥ \n sambhavapratipattau samudāyipratipattiḥ ta.pa.69ka/590 \n\n\n• saṃ. 1. saṅghātaḥ — {gzhan yang tshogs pa can phyir te/} /{skyes bu las byung gtam bzhin no//} api cāsya kathāvattu saṅghātāt pauruṣeyatā \n ta.sa.85ka/782; saṅghātatvam—{tshogs pa can gyi sgrub pa la/} /{'di 'dra'i mi mthun bsgrub brjod bya//} saṅghātatvasya vaktavyamīdṛśaṃ pratisādhanam \n\n ta.sa.85kha/783 \n2. peṭakaḥ — {pe Ta ka ni po ti yi/} /{sgam dang tshogs pa can la'o//} śrī.ko.168ka \n tshogs pa gcig la rag las|= {tshogs pa gcig la rag las pa/} tshogs pa gcig la rag las pa|ekasāmagryadhīnatā — {gzugs med pa yi dngos po ni/} /{tshogs pa gcig la rag las min//} nīrūpyasya svabhāvasya naikasāmagryadhīnatā \n ta.sa.74kha/698. tshogs pa gcig la rag las pa nyid|ekasāmagryadhīnatvam—{tshogs pa gcig la rag las nyid/} /{rgyu dang 'bras bu nyid sogs sam/} /{yang dag brten nas zhes bya bar/} /{yang dag rig par nyer brtags 'gyur//} ekasāmagryadhīnatvaṃ kāryakāraṇatādi vā \n samāśritya bhavennāma bhāktaṃ bhūtasya vedanam \n\n ta.sa.74kha/698; {'di ltar tshogs pa gcig la rag las pa nyid dam rgyu dang 'bras bu'i dngos po nyid dang /} {sogs pa'i sgras 'dra ba ste/} {'di dag gdags pa'i rgyu mtshan du 'gyur na} tathā hi—ekasāmagryadhīnatvam, kāryakāraṇabhāvaḥ, ādiśabdena sārūpyam, etadupacāranibandhanaṃ bhavet \n ta.pa.124kha/698. tshogs pa nyid|sāmastyam — {de la tshogs pa nyid du brjod par 'dod pa dus mtshungs pa'i phung po rnams kho na tshogs pa'i tha snyad rten pa yin te} tatra samānakālāḥ skandhā eva sāmastyena vivakṣitāḥ samudāyavyapadeśabhājaḥ ta.pa.224kha/165. tshogs pa bstan pa|samudāyanirdeśaḥ — {de la ste mngon sum dang rjes su dpag pa de gnyis la zhes tshogs pa bstan pa yin no//} tatra tayoḥ pratyakṣānumānayoriti samudāyanirdeśaḥ nyā.ṭī.40ka/40. tshogs pa tshang ba can|vi. samagrasāmagrīkaḥ — {bum pa la sogs pa med du zin kyang shes pa gcig la 'dre ba snang ba na mthong ba'i tshogs pa tshang ba can du shes pas blta bar bya ba nyid du brtag par bya ba yin pa'i phyir mngon sum zhes bstan to//} avidyamāno'pi ca ghaṭādirekajñānasaṃsargiṇi bhūtale bhāsamāne samagrasāmagrīko jñāyamāno dṛśyatayā sambhāvitatvāt pratyakṣa uktaḥ nyā. ṭī.53kha/118. tshogs pa'i sgra|samudāyaśabdaḥ — {kha cig ni tshogs pa'i sgra nyid ni dper na 'bigs byed dang gangs can dang ri rab lta bu ste} kecittu samudāyaśabdā eva, yathā—viṃdhyahimavatsumervādiśabdāḥ vā.ṭī.76kha/32. tshogs pa'i dus|sāmagrīvelā — {des sang de byed par 'gyur ba na tshogs pa'i dus su dge 'dun la mjal bar bya'o//} śvo'sya kariṣyattāyāṃ tenārocanaṃ saṅghe sāmagrīvelāyām vi.sū.27kha/34. tshogs pa'i tshogs|vi. samagrasāmagrīkaḥ—{'di lta ste dper na/} {tshogs pa'i tshogs las myu gu mang po skye ba lta bu'o//} {bzlog pa ni rim pa'i tha snyad la brten pa yin te} tadyathā — samagrasāmagrīkā bahavo'ṅkurāḥ samutpadyamānāḥ, viparyayāt kramavyapadeśabhājaḥ ta.pa.233kha/181. tshogs pa'i shes pa|samuccayajñānam — {de nas 'du byed} (?{dran pa} ){dag las dus phyis cig car yi ge mtha' dag nges pa'i tshogs pa dran pa'i shes pa gzhan skye ste}… {'di dag ces bya ba ni tshogs pa'i shes pa'o//} tataḥ smaraṇebhyaḥ uttarakālaṃ yugapat samastavarṇādhyavasāyi samuccayajñānamaparaṃ smārttamutpadyate…etaditi samuccayajñānam ta.pa.205kha/880. tshogs pa'i lha|gaṇadevatā, ādityādayaḥ — ādityaviśvavasavastuṣitābhāsvarānilāḥ \n mahārājikasādhyāśca rudrāśca gaṇadevatāḥ \n\n a.ko.127kha/1.1.10. tshogs par dbyung ba|sabhyaḥ — {'gyed pa gnyis rang gis mi nus na tshogs par dbyung ba dag gis legs par bsgrub bo//} sabhyaiḥ svayamaśaktau vivaditrauḥ sampratipādanam vi.sū.90ka/108. tshogs par dbyung ba nyid|sabhyatvam — {kha bskang bar 'os pa ma yin pa ni dge 'dun gyi tha snyad la tshogs par dbyung ba nyid ma yin no//} nānarhasya pūraṇe saṅghavyavahṛtau sabhyatvam vi.sū.92ka/110. tshogs par dbyung ba ma yin pa|vi. asabhyaḥ — {tshogs par dbyung ba ma yin pa'i dri bsten pa} asabhyagandhopabhogaḥ vi.sū.53kha/69. tshogs par dbyung ba ma yin pa'i dri bsten pa|pā. asabhyagandhopabhogaḥ, prāyaścittikabhedaḥ — {tshogs par dbyung ba ma yin pa'i dri bsten pa'i ltung byed do//} (iti) asabhyagandhopabhogaḥ (ge prāyaścittikam) vi.sū.53kha/69. tshogs par mi dbyung ba|vi. asabhyaḥ ma.vyu.7194 (102kha); dra. {tshogs par dbyung ba ma yin pa/} tshogs spyod|= {tshogs shing spyod pa/} tshogs spyod chen po|mahāvargacārī lo.ko.1958. tshogs byas|bhū.kā.kṛ. sambhṛtaḥ, sañcitaḥ — {don 'di 'ga' yang tshogs ma byas/} /{rig pa 'ga' yang ma bsgrubs phyir//} artho na sambhṛtaḥ kaścinna vidyā kācidarjitā \n kā.ā.327ka/2.156. tshogs byed|= {mon lug} mustakaḥ, o kam, kuruvindaḥ mi. ko.58kha \n tshogs dbang|= {tshogs kyi dbang po/} tshogs mang po|yūtham — {ngang pa'i tshogs mang po yul bA rA Na sI'i mtsho lta bar 'dod pa rnams kyis} tena haṃsayūthena vārāṇasīsaraḥsaṃdarśanaṃ pratyabhivṛddhakautūhalena jā.mā. 119kha/138. tshogs bzang ba|= {lha} vṛndārakaḥ, devatā — barhirmukhāḥ kratubhujo gīrvāṇā dānavārayaḥ \n vṛndārakā daivatāni puṃsi vā devatāḥ striyām \n\n a.ko.127kha/1.1.9; śobhanaṃ vṛndaṃ yeṣāmastīti vṛndārakāḥ a.vi.1.1.9. tshogs yang dag par bsgrubs pa|samudāgatasambhāraḥ — {de ste ma byas pa yin na ni bdag nyid du ma red pas na/} {tshogs yang dag par bsgrubs pa yang don med par 'gyur te} athākṛtakaḥ syāt, alabdhātmakatvāt samudāgatasambhāravaiyarthyaṃ syāt la.a.130ka/76. tshogs yongs su 'dzin par byed|kri. sambhāraṃ parigṛhṇāti — {rang gi tshogs yongs su 'dzin par byed do//} svasambhāraṃ parigṛhṇāti abhi.bhā.226kha/760. tshogs lam|pā. sambhāramārgaḥ, mārgabhedaḥ — {lam rnam pa lnga}…{de la tshogs kyi lam ni tshul khrims la sogs pa ste/} {de yongs su rdzogs pas dro bar gyur pa la sogs pa'i go rims kyis bden pa mthong bar bya ba dang /} {de la sgrib pa spang bar bya ba'i phyir sems kyi rgyud 'os su gyur pa 'thob bo//}…{mthong ba'i lam} pañcavidho mārgaḥ…tatra sambhāramārgaḥ śīlādiko yasya paripūrṇatvāduṣmagatādyānupūrvyā satyadarśanāya tadāvaraṇaprahāṇāya ca santānasya yogyatāṃ pratilabhate… darśanamārgaḥ abhi.sa.bhā.55ka/76; dra. {lam lnga/} tshogs shing 'du ba|goṣṭhī ma.vyu.6860 (98ka). tshogs shing spyod pa|• vi. vargacārī — {nges par 'byed pa'i cha dang mthun pa tsam bskyed pa tshogs shing spyod pa'i rang sangs rgyas so snyam du bsams pa yin no//} utpāditanirvedhabhāgīyamātro'pi vargacārī pratyekabuddha ityabhiprāyaḥ abhi.sphu.174ka/920 \n\n\n• saṃ. cākrikaḥ ({tshogs kyis rgyu zhing rgyal po sogs kyi mdun du dril bu brdung nas bstod pa byed mkhan slong mo ba'i ming}) mi. ko.49ka \n tshogs shin tu bstsags pa|= {tshogs shin tu bsags pa/} tshogs shin tu bsags pa|• vi. susambhṛtasambhāraḥ — {sems can dge ba'i rtsa ba shin tu bstsags pa}…{tshogs shin tu bsags pa} sūpacitakuśalamūlānāṃ… susambhṛtasambhārāṇāṃ…sattvānām da.bhū.174kha/8; {byang chub sems dpa'}… {bsam pa shin tu sbyangs pa}…{tshogs shin tu bstsags pa} supariśodhitādhyāśayānāṃ bodhisattvānāṃ…susambhṛtasambhārāṇām da.bhū.171ka/5 \n\n\n• saṃ. susambhṛtasambhāratā — {de ni ting nge 'dzin de nyid kyi chos nyid rab tu thob pa dang}…{tshogs shin tu bstsags pa dang} yathāpi nāma asyaiva samādherdharmatāpratilambhena…susambhṛtasambhāratayā ca da.bhū.169kha/2. tshogs su gyur pa'i sku|nairmāṇikaḥ kāyaḥ — {gang tshe 'jig rten sems tsam du/} /{rgyal ba'i sras kyis rab mthong ba/} /{de tshe tshogs su gyur pa'i sku/} /{gzas shing byed pa kun spangs pa/}… /{de dag gis ni thob par 'gyur//} cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ \n tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam \n labhante te la.a.84ka/31. tshogs bsags pa|vi. sambhṛtaḥ — {gang zhig tshe snga ma la thar pa'i cha dang mthun pa'i tshogs bsags pa} yastu pūrvasmin janmani sambhṛtamokṣabhāgīyo bhavati abhi. sphu.174ka/921. tshogs bsrung|gaṇarakṣā, gaṇacakrarakṣā — {'di nyid kyis ni tshogs bsrung zhing /} /{de bzhin bdag kyang bsrung ba nyid//} gaṇarakṣā tvanenaivātmarakṣā tathaiva ca \n he.ta.19kha/62. tshogs lha|= {tshogs pa'i lha/} tshong|1. vāṇijyam, vṛttiviśeṣaḥ — {gang zhig 'di sgyu tshong gis brid par bya'o snyam ste/} {de'i thad du 'ongs na yang} yo'pi cainamupasaṃkrānto bhavati kūṭavāṇijyenaivaṃ vyaṃsayiṣyāmīti bo.bhū.75ka/87; {rmo rko dud 'gro skyong /} /{tshong dang 'tsho ba'i tshis zhes bya//} kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ a.ko.194kha/2.9.2; vaṇijo bhāvaḥ vāṇijyam a.vi.2.9.2; vaṇijyā — {'dod pa sdug bsngal gyi rang bzhin can rnams kyi phyir/} {zhing las dang tshong dang rgyal po la zho shas 'tsho ba la zhugs nas/} {sdug bsngal mang po drag po dag}…{nyams su myong ba} duḥkhātmakānāṃ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni …anubhūtāni kṛṣivaṇijyārājapauruṣyaprayuktena bo. bhū.103kha/132 \n2. paṇyam, vikreyadravyam — vikreyaṃ paṇitavyaṃ ca paṇyam a.ko.200ka/2.9.82; paṇyata iti paṇyam \n paṇa vyavahāre stutau ca a.vi.2.9.82. tshong khang|bhāṇḍaśālā — {gang pos pha yi tshong khang du/} /{'dug nas nor gyi bsgrub pa byas//} pūrṇastu bhāṇḍaśālāyāṃ pituścakre dhanārjanam \n\n a.ka.281ka/36.9; āpaṇaḥ — {zhing dang tshong khang dang khyim gyi dngos po dang} kṣetrāpaṇagṛhavastuni bo.bhū.21ka/25; {bar gyi tshong khang} antarāpaṇaḥ a.sā.425kha/240. tshong khang gi gzhi|āpaṇavastu—{dbyar khang slar mi btang ngo /} /{khang khyim gyi gzhi dang tshong khang gi gzhi yang ngo //} na varṣakamu(t?)krameṇa dadyāt \n na gṛhavastvāpaṇavastu vā vi.sū.54kha/70. tshong gi las|vaṇijyā ({tshong ba'i las kyi ming}) mi.ko.41kha \n tshong 'dus|1. āpaṇaḥ — {rgyal po'i pho brang 'khor na mar me can zhes bya ba'i tshong 'dus kyi dbus su} dīpavatyāṃ rājadhānyāmantarāpaṇamadhyagataḥ a.sā.43ka/24; vipaṇiḥ, o ṇī — {gnas skabs 'dir ni tshong 'dus dag gi lam du rngon pa 'di/} /{do shal btsong ba'i blo yis yongs su rgyu bar byed pa na//} atrāntare vipaṇivartmani lubdhako'sau hārasya vikrayadhiyā parivartamānaḥ \n a.ka.33kha/53.55; āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā \n\n a.ko.151kha/2.2.2; ā samantāt paṇante vyavaharantyasminniti āpaṇaḥ \n paṇa vyavahāre stutau ca \n vipaṇiśca a.vi.2.2.2; vīthī — {kun dga' bo song la}…{dgra mtha'i lam po che dang tshong 'dus dang bzhi mdo dang sum mdo rnams su}…{ces sbron cig} gacchānanda …vairaṃbhye rathyāvīthīcatvaraśṛṅgāṭakeṣvārocaya vi.va. 135kha/1.24; haṭṭaḥ — {'di dag tshong 'dus nas 'ongs pa'i/} /{rin gyis nyos pa tsam du zad//} haṭṭāgatānāmeṣāṃ tu mūlyena krayamātrakam \n\n pra.a.48kha/55 \n2. = {tshong rdal} pattanam — {byang chub sems dpa'i tshong pa thams cad kyis spyod pas tshong 'dus lta bu'o//} pattanabhūtaṃ sarvabodhisattvavaṇiksaṃsevanatayā ga.vyū.311ka/397; paṭṭanam — {grong khyer tha dad pa dang grong rdal tha dad pa dang tshong 'dus tha dad pa dang} nānānagarebhyo nānānigamebhyo nānāpaṭṭanebhyaḥ ga.vyū.14ka/111. tshong 'dus bkram|bhū.kā.kṛ. āpaṇaḥ sthāpitaḥ — {des tshong 'dus bkram nas nyo 'tshong byed cing nyo 'tshong gis 'tsho bar byed pa} tenāpaṇaḥ sthāpitaḥ \n krīṇāti, vikrīṇīte, krayavikrayeṇa jīvikāṃ kalpayati a.śa.126ka/116. tshong 'dus lta bu|vi. pattanabhūtam — {rigs kyi bu byang chub kyi sems ni}…{byang chub sems dpa'i tshong pa thams cad kyis spyod pas tshong 'dus lta bu'o//} bodhicittaṃ hi kulaputra…pattanabhūtaṃ sarvabodhisattvavaṇiksaṃsevanatayā ga. vyū.311ka/397. tshong 'dus lam|vaṇikpathaḥ — {tshong 'dus lam ni bi pa Ni//} vaṇikpathe ca vipaṇiḥ a.ko.221kha/3.3.52; vaṇikpatho haṭṭaḥ a.viva.3.3.52. tshong rdal|pattanam — {'gro ba nyid tshong rdal te/} {zong gi rdzas nyo ba dang 'tshong ba'i grong khyer ni 'dir tshong rdal yin la} gataya eva pattanāni, paṇyadravyakrayavikrayanagarāṇi iha pattanāni bo.pa.48ka/8. tshong pa|1. vaṇik — {zong la tshong pa ji bzhin du/} /{'dod pa dag la sgrub par byed//} vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate \n\n sū.a.189kha/87; vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik \n paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ \n\n a.ko.199ka/2.9.78; paṇate vyavaharatīti vaṇik \n paṇa vyavahāre \n dhātvādeḥ pakārasya vakārādeśaḥ a.vi.2.9.78; vaṇigjanaḥ — {tshong zong sna tshogs nyo tshong bgyid pa yi/} /{tshong pa rnams dang pho brang 'khor gyi mi//} vicitrapaṇyakrayavikrayāśrayaṃ vaṇigjanaṃ paurajanam jā.mā.138kha/160; vāṇijakaḥ — {de nas tshong pa de dag gis rab tu 'bad kyang gru bo che zlog mi nus nas} atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantaḥ jā.mā.83ka/96; vaidehakaḥ — {bai de ha ka tshong pa dang /} /{srad bu rje rigs bu la 'o//} śrī.ko.171ka; sārthaḥ — {khyod tshong pa'i dbus nas 'gro bar bya} tvayā sārthasya madhye gantavyam vi.va.254ka/2.156; sāṃyātrikaḥ — {tshong pa khyed rnams dang rgya mtsho dang nam mkha' la gnas pa'i lha khyad par can rnams gson cig} śṛṇvantvatrabhavantaḥ sāṃyātrikāḥ salilanidhivyomāśrayāśca devaviśeṣāḥ jā.mā.84kha/97 \n2. krāyakaḥ, kretā — {tshong pa dang ni tshong byed mtshungs//} krāyakaḥ krayikaḥ samau a.ko.199kha/2.9.78; uccanīcamūlyakalpanayā paṇyaṃ krīṇāti gṛhṇātīti krāyakaḥ \n paṇyakartṛnāmanī a.vi.2.9.78. tshong pa'i bu|vaṇikputraḥ — {spos kyi bzhin zhes bya ba'i tshong pa'i bu} sugandhamukho nāma vaṇikputraḥ kā.vyū.207ka/264. tshong pa'i tshogs|vaṇiggaṇaḥ — {ded dpon tshong pa'i tshogs kyis bskor ba lta bu dang} sārthavāha iva vaṇiggaṇaparivṛtaḥ a.śa.57ka/49. tshong pa'i tshogs kyis bskor ba|vi. vaṇiggaṇaparivṛtaḥ — {de nas bcom ldan 'das dul la 'khor yang dul ba dang} …{ded dpon tshong pa'i tshogs kyis bskor ba lta bu dang} atha bhagavān dānto dāntaparivāraḥ…sārthavāha iva vaṇiggaṇaparivṛtaḥ a.śa.57kha/49. tshong pa'i lam|= {tshong lam/} tshong dpon|1. śreṣṭhī — {tshong dpon grong khyer gyi mis bskor ba lta bu} śreṣṭhīva pauragaṇaparivṛtaḥ a.śa.57kha/49; {tshong dpon gyi bu} śreṣṭhiputraḥ a.śa.19ka/15; śreṣṭhikaḥ — {grong pa grong dpon kha lo sgyur bar 'gyur/} /{de bzhin ded dpon tshong dpon khyim bdag 'gyur//} grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti \n śi. sa.177kha/176 \n2. = {tshong pa} vaṇik — {tshong dpon ud ka ri ka zhes/} /{de yi sngon gyi skye bar gyur//} vaṇigutkariko nāma so'bhavat pūrvajanmani \n\n a.ka.46ka/4.114; vāṇijaḥ — vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik \n paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ \n\n a.ko.199ka/2.9.78; vaṇigeva vāṇijaḥ a.vi.2.9. 78; mi.ko.41kha \n tshong dpon gyi bu|śreṣṭhiputraḥ — {de nas tshong dpon gyi bu che ba dga' bar gyur te} atha vaḍikaḥ śreṣṭhiputro labdhaprasādaḥ a.śa.19ka/15. tshong dpon gyi bu mo|śreṣṭhiduhitā — {grong khyer bA rA Na sI de na tshong dpon gyi bu mo zhig 'dug pa} vārāṇasyāmanyatamā śreṣṭhiduhitā a.śa.129ka/119. tshong spogs|vāṇijyam — {zhing las dang tshong spogs dang gla bkol gyi bya ba la sogs pa} kṛṣivāṇijyavala (?bhṛti)gatādikāḥ kriyāḥ pra.pa.62kha/77. tshong ba'i dngos po|vāṇijyam, vaṇigbhāvaḥ ({tshong ba'i rang bzhin brjod pa la}) mi.ko.41kha \n tshong ba'i rang bzhin can|vaṇigbhāvaḥ, vāṇijyam ({tshong ba'i rang bzhin brjod pa la}) mi.ko.41kha \n tshong bya ba|vāṇijyam — {'di ltar 'di na la la zas kyi rgyu dang zas kyi gzhi'i phyir}… {zhing las sam phyugs btsal pa'am tshong bya ba'am}… {rtsol bar byed} yathāpīhaikatyaḥ āhārahetorāhāranidānaṃ… vyāyacchate kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā śrā.bhū.30kha/78; vaṇijyā—{'phral gyi bya ba ni rab tu byung ba'i chos gos dang lhung bzed kyi las la sogs pa'o//} {khyim pa'i ni yang dag pa'i zhing las dang tshong bya ba dang rgyal po la zho shas 'tsho ba la sogs pa ste} itikaraṇīyaṃ pravrajitasya cīvarapātrakarmādi \n gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyārājapauruṣyādi bo.bhū.105ka/134. tshong byed|1. vaṇijyā — {skyes bu byed pas yang na zhing rmed pa/yang} {na tshong byed dam}…{rnyed pa la sogs pa'i 'bras bu mngon par 'grub pa gang yin pa} puruṣakāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā…lābhādikañca phalamabhinirvartayati bo.bhū.55kha/72; vāṇijyam mi. ko.41kha \n2. krayikaḥ, kretā — {tshong pa dang ni tshong byed mtshungs//} krāyakaḥ krayikaḥ samau a.ko.199kha/2.9. 78; krayeṇa jīvatīti krayikaḥ \n paṇyakartṛnāmanī a. vi.2.9.78. tshong byed pa|= {tshong byed/} tshong tshong gshibs pa|citavistaraḥ ma.vyu.6044 (86kha). tshong zong|paṇaḥ — {de yi bsod nams tshong zong gis/} /{nyos pa mi zad bde spyod pa'i//} tasya puṇyapaṇakrītaṃ bhuñjānasyākṣayaṃ sukham \n a.ka.45ka/4.100; paṇyam — {tshong zong sna tshogs nyo tshong bgyid pa yi/} /{tshong pa rnams dang pho brang 'khor gyi mi//} vicitrapaṇyakrayavikrayāśrayaṃ vaṇigjanaṃ paurajanam jā.mā.138ka/160; ma.vyu.7187 (102kha). tshong zong bkram pa|krayyam—{tshong zong bkram pa kra y+YaM 'o//} kraye prasāritaṃ krayyam a.ko.200ka/2.9.81; krayārthaṃ prasāritaṃ krayyam a.vi.2.9.81. tshong lam|1. vaṇikpathaḥ — {tshong lam grong khyer rig byed la/} /{ni ga ma'o//} vaṇikpathaḥ puraṃ vedo nigamaḥ a.ko.228ka/3.3.140; vaṇikpatho vāṇijyam, haṭṭamārgo vā a.viva.3.3.140 2. paṇyavīthikā, haṭṭaḥ — āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā \n\n a.ko.151kha/2.2.2; paṇyasya vīthikā paṇyavīthikā \n haṭṭanāmāni a.vi.2.2.2. tshong srang|rathyā — {tshong srang dor ba'i me tog phreng /} /{me tog rnying pa gang ci'ang rung //} rathyāpatitanirmālyaṃ nirmuktaṃ yena kenacit \n sa.u.290kha/21.17. tshod|1. samayaḥ — {tshod shes pa dang ran pa shes pa dang} samayajñatā, mātrajñatā śi.sa.68ka/67; {dus la bab pa'i tshod la rnam par gzigs nas} vyavalokya ṛtukālasamaye la.vi.31kha/43; velā — {yun ring po nas dus shes pa dang tshod shes pa dang ran pa shes par gyur pa} dīrghakālaṃ ca kālajño velājñaḥ samayajño'bhūt la.vi. 82kha/111 2. mātrā — {zas kyi tshod mi zin te} āhāre ca mātrāṃ na jānāti la.a.154kha/101; {zas kyi tshod rig pa nyid} bhojane mātrajñatā śrā.bhū.5kha/10; pramāṇam — {'di tsam dus kyi tshod la ni/} /{dus kyi tha mar yongs su brtags//} etat kālapramāṇaṃ tu yugānte parikalpitam \n\n ma.mū.198kha/213; {bdag gi tshod kyang bzung ba ma shes nas/} /{khas 'ches don med lhag pa ma mthong ngo //} ātmapramāṇagrahaṇānabhijño vyarthapratijño hyadhikaṃ na bhāti \n\n jā.mā.113kha/131 3. = {tshod ma/} tshod rngad|śākaḥ — {tshod rngad dang nas chan khyor gang tsam dang 'o ma dang slong mo'i zas kyis 'tsho ba} śākayāvakayathābhaikṣabhaikṣāhāraḥ ma.mū.222ka/242. tshod ma|1. vyañjanam—{ga bur la sogs yid 'ong dang /} /{'bras chan dag gam tshod ma'ang rung //} karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā \n bo.a.25kha/8.62; sūpaḥ — {tshod ma sna tshogs dang ro sna tshogs dang kha dog sna tshogs dang dri sna tshogs kyis tshim par byed de} santarpayāmi nānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ ga.vyū. 7ka/106; sūpikaḥ — {de nas tshod ma ro sna tshogs dang ldan pa dang 'bras chan gyis lhung bzed bkang nas slar log pa} tato nānāsūpikarasopetasya bhaktasya pātrāṇi pūrayitvā nirgacchanti vi.va.145kha/1.34; temanam — syāttemanaṃ tu niṣṭhānam a.ko.197ka/2.9.44; timyati ārdrībhavatīti temanam \n tima ārdrībhāve a.vi. 2.9.44; mi.ko.39kha; yūṣaḥ, o ṣam — {gzhon nu ma de dag gis byang chub sems dpa' la tshod ma'i rnam pa de dag thams cad byas te phul lo//} ābhiḥ kumārikābhirbodhisattvāya sarvāstā yūṣavidhāḥ kṛtvopanāmitā abhūvan la.vi.130kha/194 \n2. śākaḥ, o kam — {tshod ma la sogs sbyin pa la'ang /} /{'dren pas thog mar sbyor bar mdzad//} ādau śākādidāne'pi niyojayati nāyakaḥ \n bo.a.21ka/7.25. tshod ma byed pa|= {tshod ma} śigruḥ, temanam mi.ko.39ka \n tshod ma 'dzin cig|kri. mā pramiṇotu — {dge slong dag gang zag gis gang zag gi tshod ma 'dzin cig} mā bhikṣavaḥ pudgalaḥ pudgalaṃ pramiṇotu ta.pa.144ka/16. tshod ma zin pa|= {tshod mi zin pa/} tshod ma gzung zhig|kri. mā pramiṇotu — {gang zag gis gang zag la tshod ma gzung zhig} mā pudgalaḥ pudgalaṃ pramiṇotu ma.vyu.7028 (100ka); dra. {tshod ma 'dzin cig/} tshod mi zin|= {tshod mi zin pa/} tshod mi zin pa|• kri. mātrāṃ na jānāti — {zas kyi tshod mi zin te} āhāre ca mātrāṃ na jānāti la.a.154kha/101 \n\n\n• saṃ. amātrā — {'dod pas log par g}.{yem pa'i gzhi ni spyod yul ma yin pa'i bud med dang /} {spyod yul yin yang yan lag ma yin pa dang yul ma yin pa dang dus ma yin pa dang tshod ma zin pa dang rigs ma yin pa dang pho dang ma ning thams cad do//} kāmamithyācārasya vastvagamyā strī gamyā vā'naṅgādeśākāleṣvamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca abhi.sa.bhā.46ka/63. tshod mi shes pa|vi. amātrajñaḥ — {tshod mi shes pa la chos 'dod pa zhes ngas mi smra'o//} nāhamamātrajñasya dharmakāmatāṃ vadāmi rā.pa.243ka/141. tshod 'dzin pa|kṛ. pramiṇvan — {dge slong dag gang zag gis gang zag gi tshod ma 'dzin cig /dge} {slong dag gang zag gis gang zag gi tshod 'dzin pa ni nyams par 'gyur te} mā bhikṣavaḥ pudgalaḥ pudgalaṃ pramiṇotu… kṣaṇyate hi bhikṣavaḥ pudgalaḥ pudgalaṃ pramiṇvan ta.pa.144ka/16. tshod gzung bar bya|kri. pramiṇuyām — {nga'am nga dang 'dra bas gang zag gi tshod gzung bar bya'o//} ahaṃ vā pudgalaṃ pramiṇuyām, yo vā syānmādṛśaḥ ta.pa.144ka/16. tshod yod|vi. parimitaḥ — {bdag gis byang chub sgrub pa yi/} /{sdug bsngal 'di ni tshod yod de//} idaṃ tu me parimitaṃ duḥkhaṃ sambodhisādhanam \n bo.a.21ka/7.22. tshod ran pa|mātrā — {der dgos pa'i 'bru mar la sogs pa tshod ran par nyo'o//} krayastadupayojyasya tailādeḥ mātrayā vi.sū.93kha/112. tshod rig pa|vi. mātrajñaḥ — {tshod rig pa nyid} mātrajñatā śrā. bhū.5kha/10; dra. {tshod shes pa/} tshod rig pa nyid|mātrajñatā — {zas kyi tshod rig pa nyid gang zhe na} bhojane mātrajñatā katamā śrā.bhū.5kha/10. tshod shes|= {tshod shes pa/} tshod shes pa|• vi. 1. velājñaḥ ma.vyu.2391 (46ka) 2. mātrajñaḥ ma.vyu.2393 (46ka); mi.ko.124ka \n\n\n• saṃ. 1. samayajñatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{tshod shes pa dang ran pa shes pa dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…samayajñatā, mātrajñatā śi.sa.68ka/67 \n2. mātrajñatā — {zhi gnas kyi skabs nas kyang tshod shes pa dang rigs pa shes par gsungs te} śamathaprastāvena ca mātrajñatā yuktijñatā coktā śi.sa.81ka/80. tshon|1. raṅgaḥ — {dri med gos la tshon bzhin du/} /{thog mar sbyin sogs gtam dag gis/} /{sems la spro ba bskyed nas ni/} /{phyi nas chos ni bstan par mdzad//} pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam \n tato dharmo gatamale vastre raṅga ivārpitaḥ \n\n śa.bu.115ka/128; {ji ltar tshon ni sna tshogs kyis/} /{nor bu de dngos mi snang ltar//} raṅgapratyayavaicitryādatadbhāvo yathā maṇeḥ \n ra.vi.118kha/87; rajaḥ — {'dir 'jig rten gyi bden pas tshon dang thig gdab pas rdul tshon gyi dkyil 'khor dang}…{bshad du gsol} iha laukikasatyena rajomaṇḍalamākhyāhi rajaḥsūtrapātena vi.pra.152kha/1.2; rāgaḥ — {so rtsi'i khu ba'i tshon gyis khra bor gyur pa'i rjes bzhin du song song nas dka' thub kyi gnas der phyin to//} tāmbūlarasarāgavicitrāmanusaraṃstadāśramapadamabhijagāma jā.mā. 167kha/193; {de bzhin du lag pa gnyis ka'i mthil la rgya skyegs tshon gyis rab tu byugs kyang lag mthil gyi pags pa la dmar po nyid du byed pa ma yin} tathā lākṣārāgapraghṛṣṭo'pyubhayakaratale naiva rāgaṃ karoti karatalacarmaṇi vi.pra.266kha/2.80; varṇakaḥ — {bdag gi khrag gi tshon dag gis/} /{khro bo mchog 'di bri bar bya//} etat kruddhavaraṃ likhya ātmaśoṇitavarṇakaiḥ \n\n ma.mū. 275ka/432 \n2. = {gsha' tshe} raṅgam, trapu — trapu piccaṭam \n\n raṅgavaṅge a.ko.201kha/2.9.105; rajyate carmādyanena raṅgam \n rañja rāge a.vi.2.9.105. tshon kha dog|varṇaḥ — {bdag gis ni ri 'di las rnyed sla ba'i tshon kha dog lnga yang blangs te mchis so/} /{des na legs par bris shig} mayā punariha parvatāt pañca varṇā ānītāḥ \n tadālikhatu bhavān nā.nā.232kha/69. tshon gyi bkod pa|pā. nepathyaracanā — {de'i phyir re zhig tshon gyi bkod pa dag byas nas ji ltar mngon par 'dod pa bzhin yongs su rdzogs par bya'o//} tadyāvadidānīṃ nepathyaracanāṃ kṛtvā yathābhilaṣitaṃ sampādayāmi nā.nā. 225kha/4. tshon gyi las|raṅgakarma — {ston pa chos dang dge 'dun dang tshangs pa mtshungs par spyod pa rnams kyi chos dang ldan pa'i bya ba'i don nyid dang /} {lhung bzed dang tshon gyi las la brtag pa ni dus byin gyis brlabs pa yin no//} śāstṛdharmasaṅghabrahmacāriṇāṃ dharmyakaraṇīyatāpekṣā pātraraṅgakarmaṇośca samayādhiṣṭhānam vi.sū.41ka/51; raṅganakarma — {bkru bshal dang tshon dang lhung bzed kyi las dang shing gshags pa la sogs pa byed pa'i tshe mi bgo'o//} na dhāvanaraṅganapātrakarmakāṣṭhapāṭanādikarma kurvatām vi. sū.73kha/90. tshon gyi sa|raṅgabhūmiḥ — {de nas te gsung gi dkyil 'khor gyi mtha' nas ro yis bsgyur ba'i dus kyis zhes pa sor phyed pa nyi shu rtsa bzhis dpal ldan tshon gyi sar 'gyur} tasmādvāṅmaṇḍalāntān śrīraṅgabhūmī rasaguṇitayugairiti caturviṃśadbhirardhāṅgulairbhavati vi.pra.121kha/3.40. tshon gyis bsgyur|= {tshon gyis bsgyur ba/} tshon gyis bsgyur ba|vi. raktam — {mthong 'gyur gcig tshon gyis bsgyur na/} /{bsgyur ba'ang ma bsgyur rtogs par 'gyur//} dṛśyeta rakte caikasmin rāgo'raktasya vā gatiḥ \n\n pra.vā.110kha/1.87. tshon dgye ba|rajaḥpātaḥ — {don dam pa'i bden pas nam mkha'i khams la thig gdab pa dang bral zhing /} {tshon dgye ba dang bral ba}…{me long gi pra phab pa lta bu} paramārthasatyena punaḥ sūtrapātarahitaṃ rajaḥpātarahitaṃ… ākāśadhātāvādarśapratisenopamam vi.pra.152kha/1.2. tshon 'gyed pa|kri. nāmayedraṅgam — {ri mo'i mkhan po la la 'am/} /{ri mo'i slob ma ji lta bur/} /{ri mo'i don du tshon 'gyed pa/} /{nga yi bshad pa de dang 'dra//} citrācāryo yathā kaściccitrāntevāsiko'pi vā \n citrārthe nāmayedraṅgaṃ deśanā'pi tathā mama \n\n la.a.173kha/133. tshon lnga ldan pa|vi. pañcaraṅgikam — {lus kyi dbang po b+ha ga sems/} /{sku gsung thugs kyi rdo rje yi/} /{dkyil 'khor rnam pa gsum du 'gyur/} /{gzhan pa tshon lnga ldan pa min//} kāyendriyaṃ bhagaścittaṃ maṇḍalaṃ trividhaṃ bhavet \n kāyavākcittavajrāṇāṃ nāparaṃ pañcaraṅgikam \n\n vi.pra.89ka/3.1. tshon can|vi. kāṣāyam — {skra dang kha spu bregs nas gos tshon can bgos te/} {yang dag pa'i dad pa kho nas khyim nas khyim med par rab tu 'byung bar byed pa} keśaśmaśru avatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti a.śa.113kha/103. tshon chen|= {tshon chen po/} tshon chen po|= {le brgan} mahārajanam, kusumbham — atha kamalottaram \n syātkusumbhaṃ vahniśikhaṃ mahārajanamityapi \n\n a.ko.201kha/2.9.106; mahacca tadrajanaṃ ca mahārajanam \n rañja rāge a.vi.2.9.106. tshon sna brgya|dhātuśatam ma.vyu.6738 (96ka). tshon po|vi. pīnaḥ — {'di ltar lha sbyin tshon po nyin par zan mi za'o zhes smras pa dang /} {lha sbyin tshon po mtshan mo zan za'o zhes bya ba'i ngag 'di gnyis brjod par bya ba tha dad du zin kyang rtogs par bya ba gcig kho na yin no//} yasmāt ‘pīno devadatto divā na bhuṅkte’, ‘pīno devadatto rātrau bhuṅkte’ ityanayorvākyayorabhidheyabhede'pi gamyamānamekameva nyā.ṭī.62ka/153. tshon byed|tunnam, añjanaviśeṣaḥ mi.ko.60kha \n tshon ma bskus pa|vi. arañjitaḥ — {sman ma bskus par dkar min mig/} /{mnan pa min par smin ma dma'/} /{tshon ma bskus par dmar ba ni/} /{mdzes ma khyod kyi mchu 'di 'o//} anañjitāsitā dṛṣṭirbhrūranāvarjitā natā \n arañjito'ruṇaścāyamadharastava sundari \n\n kā.ā.328kha/2.198. tshon mo steng|= {zha nye} sīsam, dhātuviśeṣaḥ — {bu gu'i lhan par bu ram dang rgya skyegs kyi tshigs ma dang spra tshil dang ro nye dang tshon mo steng dag mi bzang ngo //} chidrasyaitadasādhu guḍajatusiktthatrapusīsaiḥ vi.sū.7kha/8; yogeṣṭam—{nA ga zha nye tshon mo steng /} /{ro nye} nāgasīsakayogeṣṭavaprāṇi a.ko.201kha/2.9.105; suvarṇakaraṇayoge iṣṭaṃ bhavatīti yogeṣṭam a.vi.2.9.105. tshon rtsi|raṅgaḥ — {tshon rtsi lnga las gzhan pa'o//} {ma bskol ba'o//} {bskol ba ni kha bsgyur bar bya ba la sbyar bar bya ba nyid do//} raṅgasya pañcakādanyasya \n akvathitasya \n kvathitasya rañjanīye viniyojyatvam vi.sū.72kha/89; varṇakaḥ — {ras dang}…{glegs bam gzhan dang dam rgya gzhan dang tshon rtsi gzhan dag ni gnyis par 'os pa nyid yin no//} arhatvaṃ śāṭaka… anyapustakalekhyavarṇakānāṃ dvitīyasya vi.sū.69ka/86; rajaḥ — {rdo rje'i thig ni gdab pa dang /} /{tshon rtsi rnams kyang dgye ba dag//} pātanaṃ vajrasūtrasya rajasyāpi nipātanam \n gu.sa.133kha/92. tshon rtsi chen po|mahāraṅgaḥ — {mu tig rnams ni}…{gal te med na de bzhin du sangs rgyas la'o//tshon} {rtsi chen po rnams kyang ngo //} na cedevameva buddhe muktānām \n mahāraṅgasya ca vi.sū.68kha/85. tshon rtsis 'tsho|= {tshon rtsis 'tsho ba/} tshon rtsis 'tsho ba|= {ri mo mkhan} raṅgājīvaḥ, citrakāraḥ — {tshon rtsis 'tsho ba ri mo byed//} raṅgājīvaścitrakāraḥ a. ko.202kha/2.10.7; raṅgeṇa citravarṇena ājīvatīti raṅgājīvaḥ \n jīva prāṇadhāraṇe a.vi.2.10.7. tshon ris|1. tilakam — {shin tu rab gsal grags pa'i tshon ris yon tan rin chen rgyan/}…{dpal} suvyaktakīrtitilakā guṇaratnabhūṣā…śrīḥ a.ka.50ka/59.1; {rngul chu'i tshon ris nyams byas rnam 'gyur ni/} /{'dod pas nyer bstan rab tu gsal bar bzung //} svedāmbunaśyattilakādhi (kavi li.pā.)kāraṃ smaropadiṣṭaṃ prakaṭaṃ babhāra \n\n a.ka.53ka/59.33 \n2. nepathyam—{mtho ris do ra'i rtsed 'jo mkhan/} /{me na ka de 'di min nam/} /{gzhan du gsar pa'i tshon ris dang /} /{dbyibs mdzes 'di ni ga la 'ong //} iyaṃ sā menakā nūnaṃ svargaraṅgavilāsinī \n anyathā navanepathyā kutaḥ kānteyamākṛtiḥ\n\n a.ka.132ka/66.85. tshom bu|stavakaḥ—{me tog sna tshogs tshom bu rab tu mdzes/} /{dpyid kyi dpal gyis ched du bshams pa bzhin//} vicitrapuṣpastavakojjvalāni kṛtacchadānīva vasantalakṣmyā \n jā.mā.111ka/129; dra. {me tog tshom bu/} tshoms|1. vargaḥ — {ched du brjod pa'i tshoms} udānavargaḥ ka.ta.4099; ma.vyu.5074 (77ka) \n2. vargyaḥ — {pog pa ma bgos par tshoms 'ga' zhig shi na de'i skal ba tshoms de la dbang ba nyid yin no//} datte kasyacidavibhakte vaṅgā (rgā?)nmṛtau tadvargyagāmitvaṃ tadaṃśasya vi.sū.72kha/89 3. āvartaḥ — {de'i phyir rma dang}… {sme ba dang spu'i tshoms bstan pa la ni ltung ba med do//} tasmād vraṇa… tilakaromāvartādidarśane nā''pattiḥ vi.sū.44kha/56. tshor|= {tshor ba/} {tshor nas} āghrāya — {dri bzang der ni sa bdag gis/} /{tshor nas brgya byin gyis springs pa//} āmodaṃ tatra pārthivaḥ \n āghrāya śakraprahitam a.ka.236ka/27.17. tshor ngas|kutūhalam — {mthong ba'i don la tshor ngas dang bral ba} dṛṣṭārthakutūhalaviramaṇam ta.pa.246kha/207. tshor pa|= {tshor ba/} tshor po|= {tshor ba po/} tshor ba|• kri. (avi., saka.) jighrati—{mig gis mthong ngo //} {rna bas thos so//} {snas tshor ro//} cakṣuḥ paśyati, śrotraṃ śṛṇoti, ghrāṇaṃ jighrati ta.pa.82kha/617; ghrāyati — {sna ma'i me tog dang ma li ka dang tsam pa ka dang skya snar gyi dri rnams kyang tshor ro//} jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati sa.pu.134ka/213 \n\n\n• saṃ. 1. vit — {tshor ba'i dbang gis 'ching ba gsum//} vidvaśād bandhanatrayam abhi.ko.17kha/5.45; vittiḥ— {tshor ba gsum gang zhe na/} {bde ba dang yid bde ba dang btang snyoms rnams so//} katamad vittitrayam? sukhasaumanasyopekṣāḥ abhi.bhā.59kha/162; vedanam—{de dang gzugs brnyan 'dra bas na/} /{gdags pa tsam gyis tshor bar rung //} pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam \n\n ta.sa.73ka/683; vedanā — {des na bdag cag} …{sdug bsngal gyi tshor ba drag po mi bzad pa rnam pa mang po myong ngo //} tena vayaṃ…vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ śi.sa.44ka/42; pratisaṃvedanam — {de ni 'di la 'di'o zhes tshor ba'i rnam par mi rigs pas} so'smin idaṃ taditi pratisaṃvedanākāreṇāsaṃviditaḥ tri.bhā.150ka/37; anubhavanam — {yid du 'ong ba dang yid du mi 'ong ba dang gnyis ka ma yin par tshor ba yang skyed do//} iṣṭāniṣṭobhayavimuktānubhavanaṃ ca karoti da.bhū.221ka/32 2. veditam — {spang bar bya ba de ni gnyis te/} {nyon mongs pa rnams dang de'i gnas su gyur pa tshor ba'o//} dvayamidaṃ prahātavyam—kleśāśca tadāśrayabhūtaṃ ca vastu veditam abhi.sa.bhā.12ka/15 \n\n\n• pā. vedanā 1. skandhabhedaḥ — {gzugs phung rdo rje ma yin te/} /{tshor ba la yang dkar mor brjod//} rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā \n he.ta.11ka/32 \n2. mahābhūmikacaittabhedaḥ — {tshor dang}… {yin la byed dang}… /{ting nge 'dzin sems thams cad la//} vedanā… manaskāraḥ…samādhiḥ sarvacetasi \n\n abhi.ko.4kha/2.24; {de la tshor ba ni myong ba rnam pa gsum ste/} {bde ba dang sdug bsngal dang bde ba yang ma yin sdug bsngal ba yang ma yin pa'o//} tatra vedanā trividho'nubhavaḥ—sukhaḥ, duḥkhaḥ, aduḥkhāsukhaśca abhi.bhā.64kha/187 \n3. sarvatragacaitasikabhedaḥ — {reg pa dang yid la byed pa dang tshor ba dang 'du shes dang sems pa zhes bya ba kun tu 'gro ba'i chos lnga po 'di dag dang ldan no//}… {tshor ba ni myong ba'i rang bzhin no//} ebhiḥ sparśamanaskāravedanāsaṃjñācetanākhyaiḥ pañcabhiḥ sarvatragairdharmairanvitam…vedanā anubhavasvabhāvā tri.bhā.151ka/40 \n4. pratītyasamutpādāṅgabhedaḥ — {ma rig pa'i rkyen gyis 'du byed rnams}… {reg pa'i rkyen gyis tshor ba} avidyāpratyayāḥ saṃskārāḥ…sparśapratyayā vedanā su.pra.51ka/102; {reg pa myong ba ni tshor ba'o//} sparśānubhavanā vedanā śi.sa.124kha/121. tshor ba skyed|kri. anubhavaṃ karoti lo.ko.1960; anubhavanaṃ karoti—{yid du 'ong ba dang yid du mi 'ong ba dang gnyis ka ma yin par tshor ba yang skyed do//} iṣṭāniṣṭobhayavimuktānubhavanaṃ ca karoti da.bhū.221ka/32. tshor ba skyed pa|= {tshor ba skyed/} tshor ba 'jug par byed pa|vi. vedanāpravartinī—{de bzhin du gzugs 'jug par byed pa drug dang /} {tshor ba 'jug par byed pa drug dang}…{ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} evaṃ ṣaḍ rūpapravartinyaḥ ṣaṭ vedanāpravartinyaḥ…ṣaḍ jñānapravartinyaḥ iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. tshor ba thams cad kyis reg pa med pas bde ba'i rgyal mtshan|pā. sarvavedayitāsparśakṣemadhvajaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin tshor ba thams cad kyis reg pa med pas bde ba'i rgyal mtshan} sarvavedayitāsparśakṣemadhvajena bodhisattvasamādhinā ga.vyū.306kha/29. tshor ba dang ldan pa|vi. vedanāvān — {bdag tshor ba dang ldan} vedanāvānātmā ma.vyu.4690 (73ka). tshor ba dran pa nye bar gzhag pa|pā. vedanāsmṛtyupasthānam, smṛtyupasthānabhedaḥ — {de ni tshor ba dran pa nye bar gzhag pa mdor bsdus pa'o//} etat samāsato vedanāsmṛtyupasthānam śi.sa.130kha/126. tshor ba bdag gi yin|pā. ātmīyā vedanā, satkāyadṛṣṭibhedaḥ — {'jig tshogs la lta ba nyi shu'i ming}…{tshor ba bdag gi yin} ātmīyā vedanā ma.vyu.4691 (73ka). tshor ba po|• vi. vedakaḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs la tshor ba po'am tshor bar byed du 'jug pa gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścidvedako vā vedayitā vā su.pa.41ka/19; {gzhi des kyang de la bdag dang gzhan pa dang byed pa po dang tshor ba po dang dngos po dang dngos po med pa'i 'du shes mi 'byung ngo //} tato nidānaṃ cāsyātmaparakārakavedakabhāvābhāvasaṃjñā na pravartante bo.bhū.178kha/235; {tshor po 'ga' yang yod min te/} /{des na tshor ba de nyid min//} na cāsti vedakaḥ kaścidvedanā'to na tattvataḥ \n bo.a.34kha/9.102\n\n\n• saṃ. = {tshor ba po nyid} vettṛtā—{tshor ba po yang med} avettṛtā su.pa.41ka/19; dra. {tshor ba po med pa/} tshor ba po nyid|vedakatvam — {chos rnams kho nas chos rnams 'dren par byed pa nyid du zad kyi/} {byed pa po dang tshor ba po nyid med pa} dharmāṇāmeva dharmāhārakatvaṃ niṣkārakavedakatvaṃ ca śrā.bhū.82ka/210. tshor ba po med pa|avettṛtā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa la tshor ba po yang med/} {tshor bar byed du 'jug pa yang med pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃskāravijñānānāmavettṛtā avedanatā, iyaṃ prajñāpāramitā su.pa.41ka/19. tshor ba phyin ci log|vi. viparyastavedanaḥ — {'jig rten na ni 'du shes phyin ci log//} {sems phyin ci log ces grags kyi/} {tshor ba phyin ci log ces ni ma grags so//} loke hi viparyastasaṃjño viparyastacitta iti prasiddham, na punarviparyastavedana iti abhi.bhā.231kha/779. tshor ba med|= {tshor ba med pa/} tshor ba med pa|vi. avedayitā — {ji ltar nam mkha' la tshor ba med pa de bzhin du tshor ba thams cad dang bral bar sbyin pa de sbyin no//} yathā gaganamavedayitṛ, evaṃ sarvaveditapratiprasrabdhaṃ taddānaṃ dadāti śi.sa.149ka/144. tshor ba la bdag gnas|pā. vedanāyāmātmā, satkāyadṛṣṭibhedaḥ — {'jig tshogs la lta ba nyi shu'i ming /}… {tshor ba la bdag gnas} vedanāyāmātmā ma.vyu.4692 (73ka). tshor ba la song ba'i dran pa|pā. vedanāgatānusmṛtiḥ, dharmālokamukhabhedaḥ — {tshor ba la song ba'i dran pa ni chos snang ba'i sgo ste/} {tshor ba thams cad rgyun chad par 'gyur ro//} vedanāgatānusmṛti dharmālokamukhaṃ sarvaveditapratiprasrabdhyai saṃvartate la.vi.21ka/24. tshor ba'i rgyun chad pa'i bde ba|pā. veditopacchedasukham, sukhabhedaḥ — {bde ba rnam pa lnga po ni 'di dag yin te/} {rgyu bde ba dang tshor ba bde ba dang sdug bsngal gyi gnyen po'i bde ba dang tshor ba'i rgyun chad pa'i bde ba dang gnod pa med pa'i bde ba dang lnga'o//} pañcavidhaṃ sukham—hetusukhaṃ veditasukhaṃ duḥkhaprātipakṣikaṃ sukhaṃ veditopacchedasukhamavyābādhyañca pañcamaṃ sukham bo.bhū.14ka/17. tshor ba'i gnas ngan len|pā. veditadauṣṭhulyam, dauṣṭhulyabhedaḥ — {gnas ngan len thams cad ni nyi shu rtsa bzhi yin te}…{tshor ba'i gnas ngan len ni zag pa dang bcas pa'i tshor ba rnams kyi bag chags so//} sarvadauṣṭhulyāni caturviṃśatirbhavanti… veditadauṣṭhulyaṃ sāsravāṇāṃ vedanānāṃ vāsanā abhi.sa.bhā.66kha/92. tshor ba'i rnam pa|vedanājātiḥ — {gzugs kyi rnam pa zad par las 'das la/} {tshor ba la sogs pa'i rnam pa las ni ma yin pas} rūpajātiṃ tu kṛtsnāmatikrāntāḥ, na vedanādijātim abhi.bhā.68ka/1136; vedanāgatam— {bde ba myong bar 'gyur ba'i reg pas reg pa na lus kyi dang sems las byung ba'i tshor ba'i rnam pa bde ba sim pa skye ba gang yin pa de ni bde ba'i dbang po zhes bya'o//} yat sukhavedanīyena sparśena spṛṣṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatam—idamucyate sukhendriyam abhi.bhā.69kha/1143. tshor ba'i phung po|pā. vedanāskandhaḥ, skandhabhedaḥ — {phung po lnga/} {gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po} skandhapañcakam — rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśca abhi.bhā.29ka/25; {myong ba rnam pa gsum ni tshor ba'i phung po ste/} {bde ba dang sdug bsngal ba dang sdug bsngal yang ma yin bde ba yang ma yin pa'o//} trividho'nubhavo vedanāskandhaḥ—sukhaḥ, duḥkhaḥ, aduḥkhāsukhaśca abhi.bhā.33ka/48. tshor ba'i tshogs|pā. vedanākāyāḥ — {de yang dbye na tshor ba'i tshogs drug ste/} {mig gi 'dus te reg pa las byung ba'i tshor ba nas yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro/} sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedaneti abhi.bhā.33ka/48. tshor ba'i rigs can|vi. vedanākulī — {de dag la mngon du phyogs pa tshor ba'i rigs can ni thabs te r}-{i yig las skyes pa'o//} tasyāḥ sammukho vedanākulī upāya ṛkārajanmā vi.pra.54ka/4.83. tshor ba'i rigs can ma|vi. vedanākulinī — {phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o//} vārāhī, kaumārī vedanākulinī vi.pra.54ka/4.83. tshor ba'i rigs las skyes pa|vi. vedanākulajaḥ, o jā — {de bzhin du tshor ba'i rigs las skyes pa rin chen 'byung ldan dang gos dkar mo dang rmugs byed dang sa'i snying po dang ro rdo rje ma ste dmar po rnams kyi g}.{yas kyi phyag dang po na me'i mda' dang} tathā lohitānāṃ savye prathamahaste'gnibāṇaḥ…vedanākulajānāṃ ratnasambhavapāṇḍarājambhakakṣitigarbharasavajrāṇām vi.pra.39kha/4.22. tshor bar 'gyur|= {tshor bar 'gyur ba/} tshor bar 'gyur ba|vedanīyatā — {tshe 'di dang skye ba dang rgyud gzhan du tshor bar 'gyur ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes te} dṛṣṭadharmopapadyāparaparyāyavedanīyatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252kha/49. tshor bar bya|= {tshor bya/} tshor bar byed|= {tshor byed/} tshor bar byed du 'jug pa|• vi. vedayitā — {rab kyi rtsal gyis rnam par gnon pa gzugs la tshor ba po'am tshor bar byed du 'jug pa gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścidvedako vā vedayitā vā su.pa.41ka/19\n\n\n• saṃ. vedanatā — {tshor bar byed du 'jug pa yang med pa} avedanatā su.pa.41ka/19. tshor bar byed du 'jug pa med pa|avedanatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa la tshor ba po yang med/} {tshor bar byed du 'jug pa yang med pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃskāravijñānānāmavettṛtā avedanatā, iyaṃ prajñāpāramitā su.pa.41ka/19.{tshor bar byed pa} ={tshor byed/} tshor bya|• kri. vetti — {mig gis gzugs ni gzung bar bya/}…/{dri ni sna yis tshor bar bya//} cakṣuṣā gṛhyate rūpaṃ… gandhaṃ nāsikayā vetti he.ta.11ka/32 \n\n\n• kṛ. vedyam — {de yi rig bya don gzhan na/} /{tshor bya tshor byed 'thad par dka'//} tasyāścārthāntare vedye durghaṭau vedyavedakau \n pra. vā.131ka/2.330. tshor byed|• kri. vedayate — {tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do zhes bya ba ni ji ltar myong ba de bzhin du mtshan mar 'dzin pa'i phyir ro//} yathā vedayate tathā sañjānīta iti yathānubhavaṃ nimittodgrahaṇāt abhi.sa.bhā.14kha/18 \n\n\n• vi. vedakaḥ — {de yi rig bya don gzhan na/} /{tshor bya tshor byed 'thad par dka'//} tasyāścārthāntare vedye durghaṭau vedyavedakau \n pra.vā.131ka/2.330. tshol|• kri. 1. anveṣati — {byang chub don gnyer sangs rgyas chos tshol la} bodhyarthiko'nveṣati buddhadharmān rā.pa.243kha/141; anveṣate — {don byed pa don du gnyer ba rtogs pa dang ldan pa thams cad ni tshad ma'am tshad ma ma yin pa tshol na} arthakriyārthī hi sarvaḥ prekṣāvān pramāṇamapramāṇaṃ vā anveṣate he.bi.239ka/53; gaveṣate — {nga rgyal du yongs su shes pas nga rgyal med pa tshol} adhimānaprajñayā niradhimānatāṃ gaveṣante su.pa.33ka/12; {khye'u 'di ma btsas bzhin du legs par gsungs pa tshol bas na} yasmādayaṃ dārako'jāta eva subhāṣitaṃ gaveṣate a.śa.108ka/98; paryeṣate — {de la ji ltar byang chub sems dpa' thos pa tshol zhe na} tatra kathaṃ bodhisattvaḥ śrutaṃ paryeṣate bo.bhū.56ka/73; abhilaṣate — {rgyun rgya chen por gyur nas sangs rgyas kyi ye shes tshol ba'o//} udārasantatikāśca buddhajñānamabhilaṣante śi.sa.166kha/164; prārthayati — {bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba} ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti su.pa.22ka/2; prārthayate — {bcom ldan 'das sems can gang dag}…{bla na med pa'i ye shes tshol ba} ye punarbhagavan sattvāḥ…anuttarajñānaṃ prārthayante su.pa.22ka/2; mārgati — {ji ltar de bzhin gshegs pa'i sku gdung 'dzin/} /{de ltar mi dag la la de tshol te//} tathāgatasya yatha dhātu dhārayettathaiva yo mārgati koci taṃ naraḥ \n sa.pu.39ka/70; mārgayati — {'dis mya ngan las 'das pa tshol ba'i phyir} nirvāṇaṃ mārgayantyaneneti abhi.bhā.37kha/1013; mṛgayati — {ji ltar lo yi mtshams su rgya lam na/} /{ri dwags zas can 'khrig pa'i bde ba tshol//} varṣāvadheḥ kadācit surataratiṃ mṛgayati mṛgāhārī \n vi.pra.110ka/1, pṛ.5; mṛgyate — {gang gi rten gang yin pa de lta bu zhes bya ba ni rten gyi ngo bo'i dper brjod pa tshol ba'o//} kaḥ kasyāśraya iti \n āśrayarūpeṇodāharaṇaṃ mṛgyate abhi.sphu.328kha/1224; samīhate — {gang gis 'gyur med ma thob sdug bsngal can/} /{de ni 'gyur ba dang bcas bde ba tshol//} yenākṣaraṃ na labdhaṃ sakṣaraṃ saukhyaṃ samīhate duḥkhī \n vi.pra.110ka/1, pṛ.5; anviṣyate — {de la gal te rgyu gzhan dang gzhan tshol na} tatra yadi kāraṇaparamparā'nviṣyate pra.a.18kha/21 \n2. ({'tshol} ityasya vidhau) = {tshol cig/} \n\n• = {tshol ba/} tshol cig|kri. mṛgyatām — {gal te khyod 'gro bden nyid na/} /{khyod kyis gzhan pa 'ga' zhig tshol//} yadi satyaiva yātrā te kā'pyanyā mṛgyatāṃ tvayā \n kā.ā.326kha/2.142; anviṣyatām — {'di bkres pa'i sdug bsngal bsal ba'i rgyu gang zhig nas myur du tshol cig} tacchīghramanviṣyatāṃ tāvatkutaścidasyāḥ kṣudduḥkhapratīkārahetuḥ jā.mā.5ka/3; paryeṣatu — {chos tshol cig} paryeṣata …dharmān a.śa.95kha/86; samanveṣatu — {lha gang dag shing ljon pa 'di la gnas pa de dag gnas gzhan tshol cig} yā devatā'smin vṛkṣe'dhyuṣitā sā'nyad bhavanaṃ samanveṣatu vi.sū.30ka/38; gaveṣatu — {nga'i legs par gsungs pa tshol cig} gaveṣata me subhāṣitam a.śa.108ka/98. tshol ba|• saṃ. paryeṣṭiḥ — {sangs rgyas kyi chos tshol ba la 'dun pa} tīvracchandatā buddhadharmaparyeṣṭiṣu śi.sa.103ka/102; paryeṣaṇam — {gzhan gyi sdug bsngal dang bral bar 'dod pa ni gdon mi za bar de'i thabs tshol ba yin no//} avaśyaṃ hi paraduḥkhaviyogecchāvatastadupāyaparyeṣaṇam pra.a.46kha/53; parīṣṭiḥ — {lhung bzed tshol ba} pātraparīṣṭiḥ vi.sū.27kha/34; eṣaṇā — {tshol ba thams cad du 'gro ba} eṣaṇāsarvatrikā abhi.sa.bhā.40ka/55; paryeṣaṇā — {tshol ba yongs su tshol ba dang /} /{rjes su tshol dang kun tu tshol//} paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā \n a.ko.183ka/2.7.32; paryeṣyate'nayā paryeṣaṇā \n iṣa gatau a.vi.2.7.32; anveṣaṇam — {nad mthong bas de'i gzhi dang zad pa dang sman tshol ba bzhin no//} vyādhiṃ dṛṣṭvā tannidānakṣayabheṣajānveṣaṇavat abhi.bhā.2kha/873; anveṣaṇā — {'byung bar 'gyur ba'i don dang yul gzhan} ({thob par} ){don du gnyer ba ni tshad ma dang tshad ma ma yin pa'i tshol ba dang du len to//} bhāvyarthaviṣayāntaraprāptyarthī hi pramāṇāpramāṇānveṣaṇāparaḥ pra.a.4ka/5 \n2. = {tshol ba nyid} paryeṣaṇatā — {chos kyi tshogs su sbyor ba gang zhe na}…{yang dang yang tshol ba dang} katamo dharmasambhārayogaḥ?…bhūyobhūyaḥ paryeṣaṇatā śi.sa.107kha/106 \n\n\n• vi. eṣakaḥ — {rig pa'i gnas thams cad yongs su tshol ba'i phyir byang chub sems dpa'i brtson 'grus tshol ba dang} eṣakaṃ vīryaṃ bodhisattvasya sarvavidyāsthānaparyeṣaṇatayā bo.bhū.109kha/140; anveṣakaḥ—{de'i phyir rgyud ni rgyud gzhan tshol ba rnams la rgyud kyi rgyal po thams cad kyi rdo rje'i tshig mngon du 'gyur ba'o//} ataḥ sarvatantrarājeṣu vajrapadasākṣibhūtaṃ tantraṃ tantrāntarānveṣakānāmiti vi.pra.121kha/39; paryeṣakaḥ — {yid kyi brjod pa tshol ba'i gnas skabs ni rtog pa'o/} /{yid kyi brjod pa so sor rtog pa'i gnas skabs ni dpyod pa'o//} paryeṣakamanojalpāvasthā vitarkaḥ \n pratyavekṣakamanojalpāvasthā vicāraḥ abhi.sphu.296ka/1148; pratyeṣakaḥ — {de dag ni chos rin po che'i mdzod 'di tshol ba ste} te khalvasya dharmaratnakośasya pratyeṣakāḥ su.pa.35ka/14; eṣī — {zas bzhi ni sems can byung ba rnams gnas par byed pa dang srid pa tshol ba rnams la phan 'dogs par byed pa yin no//} catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye sambhavaiṣiṇāṃ cānugrahāya abhi.sphu.289ka/1135; anveṣī — {der 'gro zhing mgon tshol skyabs tshol dpung gnyen tshol lo//} tatra gacchati trāṇānveṣī śaraṇānveṣī paritrāṇānveṣī śi.sa.45ka/43; paryeṣī — {de yang rtag tu 'jigs pa dang bcas pa de bzhin gshegs pa la skyabs su song ba/} {nges par 'byung ba tshol ba} sa ca nityaṃ sabhayastathāgataśaraṇagato niḥsaraṇaparyeṣī ra.vyā. 84ka/19; gaveṣī — {de'i phyir khye'u 'di'i ming legs par gsungs pa tshol ba zhes bya'o//} tasmādbhavatu dārakasya subhāṣitagaveṣī nāma a.śa.108ka/98; {gsang tshig tshol ba} mantragaveṣī vi.va.7ka/2.78; \n\n• dra. {tshol/} tshol ba can|vi. anveṣakaḥ — {dam pa dag ni dge ba ci tshol ba can dag go//} santo'nveṣakāḥ kiṃ kuśalamiti ma.ṭī.251kha/98; gaveṣī—{dge ba gang yin zhes tshol ba can du bya'o//} kiṃkuśalagaveṣī vi.sū.9kha/10. tshol ba thams cad du 'gro ba|pā. eṣaṇāsarvatragā, tṛṣṇābhedaḥ — {sred pa dngos po thams cad du 'gro ba}…{tshol ba thams cad du 'gro ba ni des 'dod pa dang srid pa dang log pas tshangs par spyod pa tshol ba'i phyir ro//} tṛṣṇā vastusarvatragā… eṣaṇāsarvatragā, tayā kāmabhavamithyābrahmacaryaiṣaṇāt abhi.sa.bhā.40ka/55. tshol ba dang ldan pa|nā. īṣāṇaḥ, janapadaḥ — {yul tshol ba dang ldan pa gang na ba dang /} {bram ze rgyal ba'i drod kyi skye mched ga la ba der phyin to//} īṣāṇe janapade jayoṣmāyatano brāhmaṇaḥ, tenopasaṃkrāntaḥ ga.vyū.381ka/90. tshol ba pa|pā. eṣikā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}… {tshol ba pa ni bsam pa las byung ba'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau… jātā… eṣikā cintāmayī sū.vyā.162kha/52. tshol ba med|= {tshol ba med pa/} tshol ba med pa|• vi. nirmṛgyam — {tshol ba med pa ni ma bslangs kyang don du gnyer ba nyid dam phongs par khong du chud nas bdag nyid kyis sbyin pa'i phyir dang yon gnas mi 'dam pa'i phyir ro//} nirmṛgyamayācamāne'pyarthitvaṃ vighātaṃ vā'vagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca sū.vyā.219ka/126 \n\n\n• pā. animiṣaḥ, samādhiviśeṣaḥ — {tshol ba med pa zhes bya ba'i ting nge 'dzin} animiṣo nāma samādhiḥ ma.vyu.537 (12kha). tshol ba yin|kri. prārthayate — {theg pa dman pa tshol ba yin} hīnayānaṃ prārthayante ma.vyu.186 (5kha). tshol ba la zhugs|bhū.kā.kṛ. samanveṣitumārabdhaḥ — {de nas tshol ba la zhugs te/} {de de dag yongs su tshol bas skyo bar gyur la/} {de dag ni ma rnyed do//} tataḥ samanveṣitumārabdhaḥ \n sa ca tān parimārgamāṇaḥ khedamāpannaḥ, na ca tānāsādayati a.śa.135kha/125. tshol ba'i mi|cārapuruṣaḥ — {des tshol ba'i mi mang po bkye nas btsal kyang ma rnyed do//} sa bahubhirapi cārapuruṣairmṛgyamāṇo na labhyate a.śa.88ka/79. tshol bar gyur|= {tshol bar gyur pa/} tshol bar gyur pa|vi. eṣaṇāgatam — {yang dag pa ji lta ba bzhin du yongs su shes pa bzhi po}… {ming tshol bar gyur pa yang dag pa ji lta ba bzhin du yongs su shes pa dang dngos po tshol bar gyur pa dang ngo bo nyid du btags pa tshol bar gyur pa dang bye brag tu btags pa tshol bar gyur pa} catvāri yathābhūtaparijñānāni…nāmaiṣaṇāgataṃ yathābhūtaparijñānaṃ vastveṣaṇāgataṃ svabhāvaprajñaptyeṣaṇāgataṃ viśeṣaprajñaptyeṣaṇāgatañca bo.bhū.30ka/36. tshol bar byed|= {tshol byed/} tshol bar byed pa|= {tshol byed/} tshol byed|• kri. 1. anveṣate — {rtog pa sngon du gtong ba 'jug par 'dod pa can thams cad ni lung ngam lung ma yin pa tshol bar byed kyi} sarva evāyamāgamamanāgamaṃ vā pravṛttikāmo'nveṣate prekṣāpūrvakārī pra.vṛ.323ka/73; īhate — {'khor ba yi ni bde ba mi rtag pa/} /{'thob pa min yang rmongs chen tshol bar byed//} saṃsārasukhamanityamaprāptamapīhate mahāmūrkhaḥ \n vi.pra.110ka/1, pṛ.5; paryeṣate — {chos bzhin du gos dang zas dang mal cha dang stan dang na ba'i gsos sman dang yo byad rnams tshol bar byed do//} dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān…paryeṣate bo.bhū.80ka/102; mārgate — {srid pas 'jigs kyang srid pa'i sred pa yis/} /{phyir zhing srid pa tshol bar byed pa yin//} bhavabhīto bhavaṃ bhūyo mārgate bhavatṛṣṇayā \n\n la.vi.182ka/276; mṛgyate — {de bshad nan tan bya ba'i phyir/} /{shes ldan 'ga' zhig tshol bar byed//} jñānavān mṛgyate kaścit taduktapratipattaye \n pra.a.44kha/51; mṛgayati — {thams cad chu ni tshol byed tsA ta ka/} /{skom par gyur kyang sa la gnas pa min//} sarvo mṛgayati toyaṃ tṛṣito'pi na cātako bhūs\ntham \n\n vi.pra.110ka/1, pṛ.5; gaveṣī bhavati — {dge ba gang yin zhes tshol bar byed} kiṃkuśalagaveṣī bhavati śrā.bhū.14ka/30 \n2. mṛgayet — {rnga 'am dung ngam pi wang la/} /{sgra snyan phun sum tshogs pa dag /mi} {mkhas la la tshol bar byed/} /{de bzhin gang zag phung po la 'o//} vīṇāśaṅkhe'tha bheryāṃ ca mādhuryasvarasampadā \n mṛgayeddhyakovidaḥ kaścittathā skandheṣu pudgalam \n\n la.a.186kha/157; \n\n• saṃ. anveṣaṇam — {'dis mya ngan las 'das pa tshol ba'i phyir zhes bya ba ni skad kyi dbyings las lam tshol bar byed pa yin no zhes 'byung bas} nirvāṇaṃ…mārgayantyanena veti \n ‘mārgo'nveṣaṇe’ iti dhātuḥ paṭhyate abhi.sphu.228kha/1013 \n\n\n• vi. anveṣī — {bred sha thon pa'i mig bgrad nas/} /{phyogs bzhir skyabs dag tshol bar byed//} kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam \n bo.a.5kha/2.46; gaveṣakaḥ — {nyon mongs chom rkun tshogs 'di ni/} /{glags skabs tshol bar byed pa ste//} kleśataskarasaṅgho'yamavatāragaveṣakaḥ \n bo.a.11ka/5.28. tshol byed pa|= {tshol byed/} tshos|= {tshos pa/} tshos khu|kvāthaḥ — {de yis ri las ring po nas/} /{chos gos tshos khu 'tshed pa yi/} /{me las skyes pa'i du ba dag/} /{mthong nas be'u btsos par bsams//} sa dūrāccīvarakvāthapāke vahnisamudgatam \n parvate dhūmamālokya vatsapākamamanyata \n\n a.ka.282ka/105.5. tshos mkhan|= {btso blag mkhan} nirṇejakaḥ, rajakaḥ mi.ko.25kha \n tshos mkhan mo|nā. rajakī, mahāvidyā — {dmangs rigs mo/} /{rgyal rigs} … {tshos mkhan mo/} … /{mthar skyes chos khams ma ste bcu/} /{rig ma chen mor yang dag brjod/} /{longs spyod grol 'bras rab tu ster//} śūdrī kṣatriṇī…rajakī…dharmadhātvantyajā daśa \n mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ \n\n vi.pra.158ka/3.119. tshos chen|= {le brgan rtsi} mahārajanam, kusumbham mi.ko.61ka \n tshos pa|• saṃ. pākaḥ — {btso bar bya ba'i 'byung ba'i khyad par la ltos pa'i me de nyid zhim par tshos pa'i rgyu yang yin zhing /} {de nyid mi zhim par tshos pa'i rgyu yang yin la} sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākaheturbhavati sa evāsvādapākahetuḥ abhi.bhā.6ka/885 \n\n\n• vi. pakvam — {de nas legs skyes mas thug pa de tshos pa} tataḥ sujātā taṃ pāyasaṃ pakvam la.vi.132ka/195; {me de nyid}…{btso bar bya ba'i 'byung ba'i khyad par 'bras kyi tshogs shas kyis tshos pa la ni zhim par tshos pa'i rgyu yang yin zhing} sa evāgniḥ pākyabhūtaviśeṣa īṣatpakvāvasthe taṇḍulasamūhe svādupākaheturbhavati abhi.sphu.158ka/885; upacitam — {smin pa tshos pa} nidigdhopacite a.ko.212kha/3.1.89; upacīyata iti upacitam \n ciñ cayane \n upacitasya dhānyādernāmanī a.vi. 3.1.89; siddham — {'bras chan legs par tshos pa dang //} samyaksiddhasya bhaktasya śi.sa.89ka/89. tshos pa'i snod|sthālīpākaḥ — {de yis de la tshos pa'i snod/} /{mtho ris skye bo la 'os pa/} /{nyi shu gus pas chags pa dang /} /{dad ldan sems kyis rab tu bskur//} sa tasmai viṃśatisthālīpākaṃ nākajanocitam \n prāhiṇodbhaktisaṃsaktaśraddhāyuktena cetasā \n\n a.ka.236ka/27.16. tshos byed|1. pākaḥ — {tshos byed las skyes pa}({'i yon tan} ) {rnams kyi} pākajānāṃ guṇānām abhi.bhā.167ka/572 \n2. = {tsan dan dmar po} rañjanam, raktacandanam — tilaparṇī tu patrāṅgaṃ rañjanaṃ raktacandanam \n kucandanaṃ ca a.ko.180ka/2.6.132; rañjayatīti rañjanam \n rañja rāge a.vi.2.6.132. tshos byed las skyes pa|vi. pākajam — {de lta na ni tshos byed las skyes pa}({'i yon tan} ){rnams kyi tshos pa dang ches tshos pa dang ches cher tshos pa byung ba la/} {rgyu yang 'jig pa por 'gyur ro//} evaṃ sati pākajānāṃ guṇānāṃ pakvataratamotpattau hetuḥ syācca vināśakaḥ abhi.bhā. 167ka/572. tshos ma|• saṃ. = {btso blag mkhan} nirṇejakaḥ, rajakaḥ — {tshos ma dang ni btso blag mkhan//} nirṇejakaḥ syādrajakaḥ a. ko.203ka/2.10.10; nirṇenekti vastraṃ śodhayatīti nirṇejakaḥ \n ṇijir śaucapoṣaṇayoḥ a.vi.2.10.10 \n\n\n• pā. rajakī, mudrāviśeṣaḥ — {gar ma tshos ma rdo rje ma/} /{gdol ma de bzhin bram ze mo/} /{thabs dang shes rab cho ga yis/} /{de nyid rig pas rtag tu mchod//} naṭīṃ ca rajakīṃ vajrāṃ caṇḍālīṃ brāhmaṇīṃ tathā \n prajñopāyavidhānena pūjayet tattvavatsalaḥ \n\n he.ta.6ka/16. tshos shig|kri. pacatu — {nyi ma re re zhing lnga brgya'i bza' ba dang bca' ba sna bcwa brgyad dang}…{tshos shig} pratidivasamaṣṭādaśaprakāraṃ khādyakaṃ pacata vi.va.134kha/1.23. tshos shing|kiṃśukaḥ yo.śa.3ka/30. tshwa|1. lavaṇam — {ma zhu ba dang gsud pa dang 'khru ba'i nad la ni lan tshwa nag po'am rgyam tshwa'am tshwa gzhan gang yang rung ba la lan bdun bsngags te zos na} ajīrṇavisūcikāyā (?)tisāre mūleṣu sauvarcalaṃ saindhavaṃ vā anyaṃ vā lavaṇaṃ saptavārānabhimantrya bhakṣayet ma.mū.145ka/57 \n2. śuktam — {hwags kyi ro dang}…{tshwa dang dar ba dang tha na chu yang rung ste/} {btung bar bya ba gang yin pa de ni 'thungs pa zhes bya'o//} yatpuna pīyate khaṇḍarasaṃ vā…śuktaṃ vā takraṃ vā'ntataḥ pānīyamapi \n idamucyate pītam śrā.bhū.46kha/117; {tshwa ni skyur po'o//} śuktam amlatvam ta.pa.90kha/634; śulukaḥ ma.vyu.5713 (83kha). tshwa khug|lavaṇapotalikā — {kha gzar dang tshwa khug bcang bar bya'o//} dhārayet kalāvi (ci?)kālavaṇapotalikāñca vi.sū.78kha/96. tshwa sgo|loṇikā—{phur ba 'byin pa dang}…{'jig pa'i bdag nyid kyi tsha sgo dag kyang ngo //} kīlakotpāṭana… loṇikāśātanātmikānām vi.sū.46ka/58. tshwa sgo can|• vi. kṣāraḥ — {tsha sgo can gyi 'bab chu} kṣāranadī śi.sa.48ka/45; {gang gi dbang du mdzad nas chu bo tsha sgo can gyi mdo las gsungs pa} yamadhikṛtyoktaṃ kṣāranadyām sū.vyā.192ka/91; ūṣaram — {zhing tsha sgo can lta bur gyur pa} ūṣarakṣetrabhūtaḥ abhi.bhā.191kha/651; kṣāramṛttikāprāyaṃ sthalamūṣaraṃ ca a.viva.3.3.57 \n\n\n• saṃ. kṣāramṛttikā — syādūṣaḥ kṣāramṛttikā a.ko.150kha/2.1. 4; kṣārā ca mṛttikā ca kṣāramṛttikā a.vi.2.1.4. tshwa sgo can gyi 'bab chu|kṣāranadī — {pad ma chen po zhes bya ba'i sems can dmyal ba}… {de na tsha sgo can gyi 'bab chu dba' rlabs can zhes bya ba 'bab ste} mahāpadumo nāma narakaḥ…tatra kṣāranadī taraṅgiṇī nāma pravahati śi.sa. 48ka/45. tshwa chu|lavaṇodakaḥ — {'dod pa 'di dag ni mi rtag pa tshwa chu ltar skom par byed pa} anityāḥ khalvete kāmāḥ… lavaṇodaka iva tṛṣākarāḥ la.vi.106ka/153. tshwa nag|= {snye nag 'gyur byed} kṛṣṇalavaṇam, sarjikākṣāraḥ mi.ko.61kha \n tshwa snod|kaṃkasikā — {lcags las byas pa'i snod spyad dag las lhung bzed dang lhung bzed chung ngu dang tshwa snod dang} …{por bu dag ni bgo bar bya ba nyid do//} pātravipātrakakaṃkasikā…sarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89. tshwa dmar|viṭam, lavaṇaviśeṣaḥ — {lan tshwa'o/} /{'di lta ste/} {rgyam tsha dang kha ru tsha dang tshwa dmar dang rgya mtsho'i tshwa dang ba tsha'o//} lavaṇam, tadyathā—saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam vi.sū.76ka/93. tshwa mtsho|= {rgya mtsho} lavaṇodakaḥ, samudraḥ ma.vyu.4166 ({'di rnams 'dom na 'di ltar bsgyur /ma} {'dom na rgya mtsho} 66ka). tshwa la|= {tsha la/} mtshang|= {skyon} kaupīnam — {de ltar na ni grangs can rang gis mtshang gsal bar byed pa yin no//} evaṃ hi sa sāṃkhyaḥ svakaupīnameva vivṛṇuyāt pra.a.126kha/471; marma — {khros su zin kyang gzhan dag gi mtshang sgrogs par mi byed do//} kruddho'pi ca pareṣāṃ na marmāṇi kīrtayati bo. bhū.135kha/174. mtshang 'dru ba|= {mtshang 'bru ba/mtshang} {brus} \n\n• bhū.kā.kṛ. ākruṣṭaḥ — {mtshang brus kyang slar mtshang mi 'bru ba dang} sa ākruṣṭo na pratyākrośati śi.sa.104ka/103; bhaṇḍitaḥ — {gshe yang phyir mi gshe ba dang}…{mtshang brus kyang phyir mtshang mi 'bru} ākruṣṭo na pratyākrośati…bhaṇḍito na pratibhaṇḍayati śrā.bhū.65kha/163 \n\n\n• saṃ. ākrośaḥ — {sems can thams cad kyis mtshang brus sam spyos}…{kyang bzod} sarvasattvānāmākrośaparibhāṣāṃ…sahate śi.sa.104ka/103; paribhāṣaṇā — {'dir ni yang dag ma lags par/} /{byis pa rnams kyi mtshang brus}…{bzod bgyi ste//} sahiṣyāmyatra bālānāmabhūtāṃ paribhāṣaṇām \n śi.sa.99kha/98. mtshang 'bru|= {mtshang 'bru ba/} mtshang 'bru ba|• kri. ākrośayati—{de ni bdag la mtshang 'bru zhing gshe ba'o//} sa māmākrośayati paribhāṣate śi. sa.105kha/104 \n\n\n• saṃ. 1. bhaṇḍanam — {gzhi de las 'thab pa dang mtshang 'bru ba dang 'gyed pa dang rtsod par 'gyur bar mthong na nyes pa med do//} anāpattistato nidānaṃ kalahabhaṇḍanavigrahavivādaprekṣiṇaḥ bo.bhū.97ka/123; {mtshang 'dru ba dang 'thab pa dang /} /{phrag dog dbang gis} bhaṇḍanavigrahīrṣyavaśena rā.pa.235ka/130; marmaghaṭṭanam — {tshig brlang po ni mtshang 'dru ba'i tshul gyis zhe gcod pa dang tshig rtsub pa'o//} caṇḍaṃ vacaḥ pragāḍhaṃ pāruṣyam, marmaghaṭṭanayogena tri.bhā.159kha/66; utprāsaḥ — {mtshang 'bru ba ni lus kyi tho 'tshams pa ste} utprāsaḥ kāyikī viheṭhanā bo.pa.96kha/62 \n2. = {mtshang slong} grāmyam, asabhyavacanam — {mtshang 'dru ba dang mtshang slong ngo //} grāmyamaślīlam a.ko.142ka/1.6.19 \n\n\n• bhū.kā.kṛ. = {mtshang 'brus} bhaṇḍitaḥ — {byang chub sems dpa' gzhan dag gshe ba la phyir gshe ba dang}…{mtshang 'bru ba la phyir mtshang 'bru bar byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur ro//} bodhisattvaḥ parairākruṣṭaḥ pratyākrośati…bhaṇḍitaḥ pratibhaṇḍayati \n sāpattiko bhavati sātisāraḥ bo.bhū.92ka/117. mtshang 'bru bar gyur|bhū.kā.kṛ. bhaṇḍanajātaḥ — {tshe dang ldan pa dag khyed cag legs par gsungs pa'i chos 'dul ba la rab tu byung nas 'thab par gyur/} {mtshang 'dru bar gyur/} {rtsod par gyur/} {'gyed par gyur cing gnas pa ni ma rnyed de rnyed pa ma yin no/} /{nyes pa rnyed kyi legs par rnyed pa ma yin gyi} āyuṣmanta alābhānālābhā (?bhāḥ na lābhāḥ, )durlabho (?bhāḥ) na sulabhāḥ; ye yūyaṃ (svā)khyāte dharmavinaye pravrajya kalahajātā viharata bhaṇḍanajātā vigṛhītā vivādamāpannāḥ vi.sū.90kha/108. mtshang 'bru bar bya|= {mtshang 'bru bar bya ba/} mtshang 'bru bar bya ba|kri. bhaṇḍyate — {'di la gshe bar byed pa dang gshe bar bya ba dang}…{mtshang 'bru bar byed pa dang mtshang 'bru bar bya ba dang}…{'ga' yang med de} nātra kaścidyaḥ ākrośate vā''kruśyate vā…bhaṇḍayati vā bhaṇḍyate vā śrā.bhū.138kha/378. mtshang 'bru bar byed|= {mtshang 'bru bar byed pa/} mtshang 'bru bar byed pa|• kri. bhaṇḍayati — {'di la gshe bar byed pa dang gshe bar bya ba dang}…{mtshang 'bru bar byed pa dang mtshang 'bru bar bya ba dang}…{'ga' yang med de} nātra kaścidyaḥ ākrośate vā''kruśyate vā…bhaṇḍayati vā bhaṇḍyate vā śrā.bhū.138kha/378 \n\n\n• vi. bhaṇḍanakārakaḥ — {dge slong gi gso sbyong bco lnga pa de nyid la dge slong dang bcas pa'i gnas nas dge slong dang bcas pa'i gnas gang na dge slong 'thab krol byed pa/} {mtshang 'bru bar byed pa}…{'gro bar mi bya'o//} na gantavyaṃ bhikṣuṇā tadeva poṣadhe pañcadaśyāṃ sabhikṣukādāvāsātsabhikṣukamāvāsaṃ yatra bhikṣavo bhavanti kalahakārakā bhaṇḍanakārakāḥ vi.va.220ka/2.131. mtshang 'brus|bhū.kā.kṛ. bhaṇḍitam ma.vyu.8711 (121kha). mtshang ma 'bru zhig|mā vigrahaḥ — {tshe dang ldan pa dag ma 'thab shig/} {mtshang ma 'dru zhig/} {ma rtsod cig/} {ma 'gyed cig/} mā''yuṣmantaḥ kalaho mā vigraho mā vivādaḥ vi.sū.90kha/108. mtshang ra|= {tshang ra/} mtshang slong|aślīlam, asabhyavacanam — {mtshang 'dru ba dang mtshang slong ngo //} grāmyamaślīlam a.ko.142ka/1. 6.19; na vidyate śrīratra aślīlam a.vi.1.6.19. mtshan|• saṃ. 1. ({ming} ityasya āda.) nāma — {rdo rje can dang rdo rje sems/} /{rdo rje 'jigs byed dbang phyug dang /} /{he ru ka dang dus 'khor dang /} /{dang po'i sangs rgyas la sogs mtshan//} vaṃvajrī vajrasattvaśca vajrabhairava īśvaraḥ \n herukaḥ kālacakraśca ādibuddhādināmabhiḥ \n\n vi.pra.140kha/1, pṛ.40; {de bzhin gshegs pa mtshan 'di} evaṃnāmā tathāgataḥ sū.vyā.243kha/159; nāmadheyam — {de bzhin gshegs pa zla 'od dri med kyi mtshan smos pa tsam gyis} vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa sū.vyā.186ka/81; abhidhā — {ces pa sangs rgyas mtshan thos nas/} /{de yis dga' ba thob par gyur//} iti buddhābhidhāmeva śrutvā harṣamavāpa saḥ \n a.ka.283ka/36.35; abhidhānam — {mun pa zhi byed sangs rgyas kyi/} /{mtshan thos nyid na} buddhābhidhānaṃ śrutvaiva tamaḥpraśamanam a.ka.223ka/89.23 \n2. cihnam — {bsam mi khyab 'bar sum cu rtsa gnyis po/} /{'di dag ston pas mi dbang mtshan du gsungs//} dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ \n\n ra.vi.121ka/95; {dpa' bo rnams ni dpa' ba'i mtshan gyis mtshon/} /{de bzhin rma 'di bdag gis dga' ba bzhin bzod//} vīrā yathā vikramacihnaśobhāṃ prītyā tathemāṃ rujamudvahāmi \n\n jā.mā.162ka/187; lāñchanam — {sor mo'i 'dab ring 'khor lo yis/} /{mtshan zhing legs par rab tu gnas//} dīrghāṅgulidalau cakralāñchanau supratiṣṭhitau \n a.ka.210kha/24.29; lakṣma — {zhes gsungs sa la bcom ldan gyi/} /{mtshan mchog ldan pa'i phyag dag gis/} /{reg pas klu yi tshogs rnams kyis/} /{rin cen mchod sdong blangs nas bstan//} ityuktvā bhagavān bhūmau pāṇinā divyalakṣmaṇā \n spṛṣṭvā nāgagaṇotkṣiptaṃ ratnayūpamadarśayat \n\n a.ka.155ka/16.4; aṅkaḥ — {gsang ba sbubs bcas glang po bzhin/} /{n+ya gro d+ha ltar chu zheng gab/} /g.{yas su 'khyil ba'i spu yis mtshan//} sakośavastiguhyaśca nyagrodhaparimaṇḍalaḥ \n dakṣiṇāvartaromāṅkaḥ a.ka.210kha/24.31; {zangs glegs kyis mtshan rkang pa yis//} tāmrapaṭṭāṅkapādena a. ka.60ka/6.83 \n3. lakṣaṇam — {de nas sa bdag dgyes pa yis/} /{de ni pang du blangs byas nas/} /{de yi lus la mtshan rnams ni/}…{rab tu bltas//} athotsaṅge samādāya hṛṣṭastaṃ pṛthivīpatiḥ \n lakṣaṇāni…tasya dehe vyalokayat \n\n a.ka.210ka/24.26; {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ la.vi.50ka/74; {rta'i mtshan} aśvalakṣaṇam la.vi.80kha/108; {ba lang gi mtshan} golakṣaṇam la.vi.80kha/108 \n4. = {rtags} liṅgam, vyañjanam — {mtshan zhes bya ba ni rtags zhes bya ba ste/} {gang gis skyes pa dang bud med dag tu mtshon par byed pa'o//} liṅgamiti vyañjanasyākhyā, yena strīpuruṣau liṅgyete abhi. bhā.176kha/606; vyañjanam—{dge slong dang dge slong ma dag pho mo'i mtshan gyur pas na ltung ba thun mong ma yin pa ni rten yongs su gyur pa} āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā cedāpattiḥ sū.vyā.165ka/56 \n5. liṅgam, śivaliṅgam — {dbang phyug chen po'i mtshan} maheśvaraliṅgam ma.mū.279kha/438 \n6. = {mtshan mo} niśā — {de nas mtshan de khang bzang du/} /{sred ldan ma la ya can ma/} /{gnyid med sprin gyi bzhon pa yi/} /{bsam gtan ldan pas rab bsams pa//} tasyāṃ niśāyāṃ sotkaṇṭhā harmye malayavatyatha \n jīmūtavāhanadhyānanirnidrā samacintayat \n\n a.ka.301kha/108.90; rātriḥ — {nyin mtshan sdod pa yod med par/} /{tshe 'di rtag tu god 'gyur zhing //} rātrindivamaviśrāmamāyuṣo vardhate vyayaḥ \n bo.a.5kha/2.40; kṣaṇadā—{me tog can ma zhes pa yi/} /{mtshan rgyu btul nas bcom ldan 'das//} bhagavān puṣpilāṃ nāma vinīya kṣaṇadācarīm \n a.ka.34kha/54.2 \n7. = {mtshan ma/} \n\n\n• pā. liṅgam, hastamudrāviśeṣaḥ — {lag gnyis de bzhin sbyar nas ni/} /{gung mo srin lag bsgreng bya ste/} /{lag gnyis yang dag ldan pa ni/} /{mtshan dang 'dra bar yang dag 'byung /} /{sor mo bzhi ni yang dag ldan/} /{mtshan gyi phyag rgya zhes 'dod do//} tadeva hastau saṃveṣṭya madhyānāmikamucchritau \n ubhau karau samāyuktau liṅgākārasamudbhavau \n caturaṅga√ulasaṃyuktaṃ liṅgamudramiti matam \n\n ma.mū.251ka/285 \n\n\n• bhū.kā.kṛ. lakṣitam — {pad ma 'dab ma rgyas pa'i spyan/} /{mchog gi mtshan nyid dag gis mtshan//} phullapadmapalāśākṣaṃ divyalakṣaṇalakṣitam \n a.ka.200kha/84.14; aṅkitam — {khyod gdong ri dwags mig gis mtshan/} /{zla ba ri dwags nyid kyis mtshan//} mṛgekṣaṇāṅkaṃ te vaktraṃ mṛgeṇaivāṅkitaḥ śaśī \n kā.ā.323ka/2.35 \n\n\n• avya. nāma — {gnyis pa dpa' bar 'gro ba mtshan/} /{nyon mongs thams cad rab grol mdzad//} dvitīyo śūraṅgamo nāma sarvakleśapramocakaḥ \n sa.du.109kha/168; {byang chub sems dpa'i mtshan spyi}…{byang chub sems dpa'}…{blo ldan} bodhisattvasāmānyanāma…bodhisattvaḥ…dhīmān sū.vyā.249ka/166.\n(dra.—{rgyu mtshan/} {rgyal mtshan/} {ya mtshan/} {dge mtshan/}). mtshan re|pratiniśam—{bya la zhon nas mtshan re zhing/} /{nam mkha' las ni 'ongs par gyur//} sā'pi pratiniśaṃ vyomnaḥ khagārūḍhā samāyayau \n a.ka.145kha/14.77. mtshan sum cu rtsa gnyis|dvātriṃśallakṣaṇam — {so sor sngags brgya rtsa brgyad bzlas par bya ste/} {mtshan sum cu rtsa gnyis dang dpe byad brgyad cu ni brgya rtsa bcu gnyis so//} pratyekamaṣṭottaraśataṃ mantraṃ japanīyam \n dvātriṃśallakṣaṇam, aśītyanuvyañjanam, dvādaśottaraśatam vi.pra. 140ka/3.76; dra. {skyes bu chen po'i mtshan/} mtshan mkhan|• vi. nimittajñaḥ — {mtshan mkhan mdun na 'don dag gis/} /{mngal ni mi bdag mthar byed smras//} garbhaṃ nṛpāntakaṃ prāha nimittajñaḥ purohitaḥ \n\n a.ka.126kha/66.12 \n\n\n• saṃ. naimittikaḥ — {lha rnams khros te bskyed pa'i skyon/} /{mtshan ma mkhan las shes nas ni//} naimittikebhyo vijñāya…devatākopajaṃ doṣam a.ka.253ka/29.71; {shes nas sa yi bdag po yis/} /{mtshan mkhan tshig ni bden min bzung //} jñātvā naimittikavacaḥ satyaṃ mene na bhūpatiḥ \n\n a.ka.126kha/66.16; {dge sbyong dang bram ze dang mtshan mkhan dag la bsnyad de} śramaṇabrāhmaṇanaimittikānāṃ nivedya a.śa.71ka/62; vaipañcikaḥ — {ltas pa dang mtshan mkhan kun gyis kyang}… {zhes lung bstan to//} naimittikairvaipañcikaiśca vyākṛtamabhūt…iti la.vi.95ka/135. mtshan gyi nyi ma'i 'khor lo kun tu snang ba|nā. lakṣaṇasūryacakrasamantaprabhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa mtshan gyi nyi ma'i 'khor lo kun tu snang ba zhes bya ba bsnyen bskur to//} tasyānantaraṃ lakṣaṇasūryacakrasamantaprabho nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. mtshan gyi dam pa sum cu rtsa gnyis mchog mnga' ba|vi. dvātriṃśallakṣaṇavarāgradharaḥ, buddhasya — {mtshan gyi dam pa sum cu rtsa gnyis mchog mnga' ba/}…{khyod la mgo bos phyag 'tshal lo//} dbātriṃśallakṣaṇavarāgradharā… śirasi vandami te la.vi.172kha/260. mtshan gyi dpal ri bo|nā. lakṣaṇaśrīparvataḥ, tathāgataḥ — {de'i tshe kho mo rgyal por gyur pas de bzhin gshegs pa mtshan gyi dpal ri bo zhes bya ba bsnyen bkur to//} tena me rājabhūtena lakṣaṇaśrīparvato nāma tathāgata ārāgitaḥ ga.vyū.198ka/278. mtshan gyi tshig|lakṣaṇapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mtshan gyi tshig dang mtshan med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadamanutpādapadam…lakṣaṇapadamalakṣaṇapadam la.a.68kha/17. mtshan gyi tshig dang mtshan med pa'i tshig|pā. lakṣaṇapadamalakṣaṇapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mtshan gyi tshig dang mtshan med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… lakṣaṇapadamalakṣaṇapadam la.a.68kha/17. mtshan gyi gzhi|= {mtshan gzhi/} mtshan gyi 'od rnam par snang ba|nā. lakṣaṇaruciravairocanā, lokadhātuḥ — {steng gi phyogs kyi 'jig rten gyi khams mtshan gyi 'od rnam par snang ba na/} {de bzhin gshegs pa}…{yon tan grags pa thogs pa med pa'i rnam par thar pa'i 'od kyi rgyal po zhes bya ba} ūrdhvāyāṃ diśi lakṣaṇaruciravairocanāyāṃ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgataḥ ga.vyū.347ka/66. mtshan gyi ri bo rnam par snang ba|nā. lakṣaṇaparvatavairocanaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa mtshan gyi ri bo rnam par snang ba zhes bya ba bsnyen bskur to//} tasyānantaraṃ lakṣaṇaparvatavairocano nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. mtshan gyi las byed pa|vi. lakṣaṇakarmakṛt—{gang na gzung ste byang chub sems dpa' zhes brjod par bya/} {gang nas mtshan gyi las byed pa} kuta upādāya bodhisattvo vaktavyaḥ? yato lakṣaṇakarmakṛt abhi.bhā.219ka/735. mtshan gyis brgyan|= {mtshan gyis brgyan pa/mtshan} {gyis brgyan pa} vi. lakṣaṇacitaḥ — {bcom ldan khyod sku mtshan gyis brgyan pa ste/} /{khyod kyi lpags pa 'jam zhing gser dog 'dra//} kāyaśca lakṣaṇacito bhagavan ślakṣṇacchavī kanakavarṇa tava \n rā.pa.252ka/153. mtshan gyis rnam par brgyan pa'i rgyal mtshan zla ba|nā. lakṣaṇavibhūṣitadhvajacandraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa mtshan gyis rnam par brgyan pa'i rgyal mtshan zla ba zhes bya ba bsnyen bskur to//} tasyānantaraṃ lakṣaṇavibhūṣitadhvajacandro nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. mtshan gyis spras pa|vi. lakṣaṇacitritaḥ — {mtshan gyis spras pa ye shes yon tan phyug/} /{thub pa'i rgyal po 'gro ba kun la gsal//} bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ \n\n rā.pa.228kha/121. mtshan gyis me tog rgyas pa|kusumito lakṣaṇaiḥ — {dpe byad bzang po rnams kyis spras pa/} {mtshan gyis me tog rgyas pa} citrito'nuvyañjanaiḥ \n kusumito lakṣaṇaiḥ ma. vyu.378 (10ka). mtshan gyis lus spras|lakṣaṇacitritāṅgaḥ lo.ko.1963; dra. {mtshan gyis spras pa/} mtshan gyis legs par brgyan pa|vi. lakṣaṇaiḥ samalaṃkṛtaḥ — {mdog ldan gzugs ni phun sum tshogs/} /{mtshan gyis legs par brgyan pa dang //} varṇavān rūpasampanno lakṣaṇaiḥ samalaṃkṛtaḥ \n śi.sa.163ka/156. mtshan bgrod|= {khyim} niśāntam, gṛham mi.ko.139kha \n mtshan 'gyur|kri. vyañjanaṃ parivartate ma.vyu.8931 (124ka). mtshan 'gyur ba|= {mtshan 'gyur/} mtshan rgyu|saṃ. vi. niśācaraḥ — {de nas kun 'khor zhes pa'i ri/} /{gang na mtshan rgyu dung gi lte//} āvartākhyastataḥ śailaḥ śaṅkhanābho niśācaraḥ \n a.ka.59kha/6.71; kṣapācaraḥ — {de nas chu sngon zhes pa'i ri/} /{gang na mgrin pa sngon po ni/} /{mtshan rgyu mig ni rab 'bar ba/} /{srin po lnga brgya dag dang gnas//} atha nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ \n pradīptanetro yatrāste rakṣasāṃ pañcabhiḥ śatai : \n\n a.ka.59kha/6.74; {rgyal po zla bas 'di brjod tshe/} /{mtshan mo rgyu bas de la smras//} ityukte rājacandreṇa tamuvāca kṣapācaraḥ \n a.ka.240kha/91.21; rātriñcaraḥ — {srin po}…{mtshan mo rgyu} rākṣasaḥ…rātriñcaraḥ a.ko.132ka/1.1.61; rātrau caratīti rātriñcaraḥ a.vi.1.1.61; niśācarī — {mtshan rgyu bya rgod gzugs can ni/} /{sha la chags pas de blangs nas//} māṃsalubdhā tamutkṣipya gṛdhrarūpā niśācarī \n a.ka.110kha/64.269; kṣaṇadācarī — {me tog can ma zhes pa yi/} /{mtshan rgyu btul nas bcom ldan 'das//} bhagavān puṣpilāṃ nāma vinīya kṣaṇadācarīm \n a.ka.34kha/54.2. mtshan ngan|= {mtshan ngan pa/} mtshan ngan pa|apalakṣaṇam — {de'i byad gzugs ni rab tu bzang na mtshan ngan te dpal dang mi ldan pa zhig lags pas} asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṃ tu jā.mā.73kha/85; {de'i btsun mo dam pa las ni bu pho mtshan ngan pa bcwa brgyad dang ldan pa zhig}…{btsas} tasyā apyagramahiṣyāḥ putro jāto'ṣṭādaśabhirava (?pa)lakṣaṇaiḥ samanvāgataḥ vi.va.189ka/1.63. mtshan can|• vi. saṃjñitaḥ — {byang chub sems dpa' bzhi pa yang /} /{dra ba can gyi 'od mtshan can//} caturtho bodhisattvaśca jālinīprabhasaṃjñitaḥ \n sa.du.110ka/170 \n\n\n• = {mtshan nyid can/} \n\n• = {mtshan ma can/} mtshan gcig|ekaliṅgam 1. ekaṃ vyañjanam — {mtshan gcig dri med gnyis ma gtogs//} ekaliṅgadvyamalavarjitaiḥ abhi.ko.4kha/2.21 2. ekaliṅgam — {lha khang stong dang shing dang ni/} /{mtshan gcig ri ni mthon po dang /}…{mnyam bzhag sngags ni bzla bar bya//} śūnyadevakule vṛkṣe ekaliṅge śiloccaye \n\n… japenmantraṃ samāhitaḥ ma.mū.155ka/69. mtshan gcig pa|ekaliṅgam — {ma mo'i khyim mam mtshan gcig par/} /{'jig rten gsum ni 'dul ba'i mchog /tshul} {bzhin du ni mchod byas nas//} mātṛkāgṛha ekaliṅge vā trilokamathane varam \n pūjāṃ kṛtvā yathānyāyam sa.du.120kha/208. mtshan mchog ldan pa|vi. varalakṣaṇaḥ, o ṇā — {mtshan mchog ldan pa dri med zla ba'i zhal/} /{gser mdog 'dra ba khyod la phyag 'tshal lo//} vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā \n śi.sa.171kha/169. mtshan mchog rnams kyis phyug pa|vi. varalakṣaṇāḍhyaḥ — {'jig rten gsum mgon 'gro ba'i sgron gcig po/} /{mtshan mchog rnams kyis phyug pa'i sangs rgyas mthong //} trailokyanāthaṃ jagataḥ pradīpaṃ nirīkṣya buddhaṃ varalakṣaṇāḍhyam \n a.śa.147kha/137. mtshan brjod|= {mtshan brjod pa/} mtshan brjod pa|abhidhānam — {zhes pa sangs rgyas mtshan brjod pas/} /{spu long gis ni rab rgyas te//} iti buddhābhidhānena jātaromāñcakaṇṭakaḥ \n a.ka.186ka/21.25. mtshan nyid|• saṃ. lakṣaṇam 1. svarūpam— {rang gi mtshan nyid} svalakṣaṇam nyā.ṭī.44ka/70; lakṣaṇaśabdena ca tattvaṃ svarūpaṃ vivakṣitam dha.pra.70; {spyi'i mtshan nyid} sāmānyalakṣaṇam nyā.ṭī.86ka/236; {byed pa'i las ni sa la sogs pa'i ste/} {rten pa la sogs pa'o//} {yang na rang gi mtshan nyid kyi byed pa gang yin pa ste 'di lta ste/} {gzugs kyi ni gzugs su yod pa'o//} kāritrakarma pṛthivyādīnāṃ dhāraṇādi \n yadvā yasya svalakṣaṇakṛtyam, tadyathā rūpaṇā rūpasya abhi.sa.bhā.45kha/63; svabhāvaḥ — {'dis ni rigs yod pa nyid dang mchog nyid dang mtshan nyid dang}…{phan yon dang dpe zhes bya ba khyad par de dag bsdus te} anena gotrasyāstitvamagratvaṃ svabhāvaḥ…anuśaṃso dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ sū.vyā.137ka/11; ātmā — {rten des gnas pa po'i mtshan nyid byed pa ni ma yin pa'i phyir cung zad kyang mi byed pa kho na'o//} na ca tenāśrayeṇāvasthāturātmā kriyata ityakiñcitkara eva ta.pa.223ka/915; rūpam — {de'i mtshan nyid ni gyong grugs dang gas pa dang bris pa dang kha dog gzhan dang bar mtshams dang bar chad dag dgag go//} tatra rūpaṃ cāṭasphoṭilairavā (?ṭalekhā)varṇāntarasandhivyavadhayaḥ vi.sū.14kha/16 \n2. cihnam — {mtshan nyid 'di dag rnams kyis ni/} /{'khor los sgyur ba brgya byin bdag/} /{thams cad ngal gso'i skal ldan nam/} /{bcom ldan de bzhin gshegs par 'gyur//} jāyate lakṣaṇairetairviśvaviśrāntaśāsanaḥ \n śakrādhipaścakravartī bhagavān sa tathāgataḥ \n\n a.ka.210kha/24.28; lakṣma — kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam \n a. ko.134kha/1.3.17; lakṣyate lakṣma, lakṣaṇaṃ ca \n lakṣa darśanāṅkanayoḥ a.vi.1.3.17 \n\n\n• pā. lakṣaṇam — {rtog pa dang bral zhing 'khrul pa med pa ni phan tshun ltos pas ni mngon sum gyi mtshan nyid yin gyi} kalpanāpoḍhatvābhrāntatve parasparasāpekṣe pratyakṣalakṣaṇam nyā.ṭī.42ka/54; {'dir log par rtogs pa rnam pa bzhi ste/} {grangs dang mtshan nyid dang spyod yul dang 'bras bu'i yul lo//} caturvidhā cātra vipratipattiḥ — saṃkhyālakṣaṇagocaraphalaviṣayā nyā.ṭī.39kha/35; {sa rgas bcings pa snyan ngag che/} /{de yi mtshan nyid brjod par bya/} /{shis brjod phyag bya dngos po ni/} /{nges par bstan pa'ang de yi sgo//} sargabandho mahākāvyamucyate tasya lakṣaṇam \n āśīrnamaskriyā vastunirdeśo vā'pi tanmukham \n\n kā.ā.318kha/1.14; {sogs pa'i mtshan nyid ni rnam par shes pa'o/bri} {ba'i mtshan nyid ni ye shes so//} upacayalakṣaṇaṃ vijñānam, apacayalakṣaṇaṃ jñānam la.a.117kha/64; {'di ni byed pa'i mtshan nyid yin//} idaṃ kāritralakṣaṇa m abhi.a.7kha/4.28; {mnyam pa nyid ni rnam bzhi ste/} /{mtshan nyid rgyu dang dngos las skyes/} /{bdag med pa yi mnyam nyid de/} /{rnal 'byor zhugs pa'i bzhi pa 'o//} caturvidhā vai samatā lakṣaṇaṃ hetubhājanam \n nairātmyasamatā caiva caturthā yogayoginām \n\n la.a.176kha/139. mtshan nyid kyis|lakṣaṇataḥ — {chos kun rtogs pa'i ngo bo ni/} /{shes rab mtshan nyid kyis ni gnas//} dharmāvabodharūpā hi prajñā lakṣaṇataḥ sthitā \n ta.sa.124kha/1077. mtshan nyid rnam pa gsum|trividhaṃ lakṣaṇam — (ka) \n1. {kun brtags pa'i mtshan nyid} parikalpitalakṣaṇam\n2. {gzhan gyi dbang gi mtshan nyid} paratantralakṣaṇam \n3. {yongs su grub pa'i mtshan nyid} pariniṣpannalakṣaṇam \nsū. vyā.171kha/64 \n(kha) ({de bzhin nyid kyi} tathatāyāḥ)— \n1. {rang gi mtshan nyid} svalakṣaṇam\n2. {kun nas nyon mongs pa dang rnam par byang ba'i mtshan nyid} saṃkleśavyavadānalakṣaṇam\n3. {rnam par mi rtog pa'i mtshan nyid} avikalpalakṣaṇam sū.vyā.172kha/65. mtshan nyid kyi skyon|lakṣaṇadoṣaḥ — {zhes bya ba 'di la sgra las byung ba'i mtshan nyid mi srid pa nyid kyi mtshan nyid kyi skyon 'chad pa ni} ityetasmin śābdalakṣaṇe'sambhavitāṃ lakṣaṇadoṣamāha ta.pa.44ka/537. mtshan nyid kyi rgyu|pā. lakṣaṇahetuḥ, hetubhedaḥ — {blo gros chen po de la rgyu ni rnam pa drug ste/} {'di ltar/} {'byung bar 'gyur ba'i rgyu dang 'brel pa'i rgyu dang mtshan nyid kyi rgyu dang byed pa'i rgyu dang snang bar byed pa'i rgyu dang ltos pa'i rgyu} tatra heturmahāmate ṣaḍvidhaḥ \n yaduta bhaviṣyaddhetuḥ sambandhaheturlakṣaṇahetuḥ kāraṇaheturvyañjanaheturu (ra bho.pā.)pekṣāhetuḥ la.a.88ka/35. mtshan nyid kyi ngo bo nyid|lakṣaṇasvabhāvaḥ — {mtshan nyid ni mtshan nyid kyi ngo bo nyid dang yang bral ba'o//} lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitam a.sā.9ka/6. mtshan nyid kyi dngos po|pā. lakṣaṇasvabhāvaḥ, bhāvasvabhāvabhedaḥ — {dngos po'i rang bzhin bdun yod de/}… {mtshan nyid kyi dngos po dang} saptavidho bhāvasvabhāvo bhavati…lakṣaṇasvabhāvaḥ la.a.70ka/18. mtshan nyid kyi de kho na|pā. lakṣaṇatattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang mtshan nyid kyi de kho na dang}… {mkhas pa'i de kho na ste} daśavidhaṃ tattvam, yaduta—mūlatattvam, lakṣaṇatattvam …kauśalyatattvañca ma.bhā.10kha/83. mtshan nyid kyi de bzhin nyid|pā. lakṣaṇatathatā, tathatābhedaḥ — {de bzhin nyid rnam pa bdun po 'jug pa'i de bzhin nyid dang mtshan nyid kyi de bzhin nyid dang}…{yang dag pa'i sgrub pa'i de bzhin nyid la brten nas mden pa rnam par gzhag pa yin no//} satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ lakṣaṇatathatāṃ…samyakpratipattitathatāṃ ca sū.vyā.244kha/161. mtshan nyid kyi de bzhin nyid kyi don so so yang dag par rig par byed pa|vi. lakṣaṇatathatārthapratisaṃvedī lo. ko.1964. mtshan nyid kyi bden pa|lakṣaṇasatyam — {de kun rdzob kyi bden pa la mkhas pa yin}…{mtshan nyid kyi bden pa la mkhas pa yin} sa saṃvṛtisatyakuśalaśca bhavati…lakṣaṇasatyakuśalaśca bhavati da.bhū.212kha/27. mtshan nyid kyi bden pa la mkhas pa|vi. lakṣaṇasatyakuśalaḥ — {de kun rdzob kyi bden pa la mkhas pa yin}… {mtshan nyid kyi bden pa la mkhas pa yin} sa saṃvṛtisatyakuśalaśca bhavati…lakṣaṇasatyakuśalaśca bhavati da. bhū.212kha/27. mtshan nyid kyi rnam par rtog pa rgyu ba med pa|vi. lakṣaṇavikalpāpracāraḥ — {gang de dag bdag nyid du ma red pa yin te mtshan nyid kyi rnam par rtog pa rgyu ba med pa'i chos} ye'labdhātmakāḥ lakṣaṇavikalpāpracārā dharmāḥ la.a.63ka/8. mtshan nyid kyi tshig|• saṃ. lakṣaṇapadam, lakṣaṇameva padam — {phyogs kyi mtshan nyid kyi tshig gis gang dag rnam par gcod par byed pa} pakṣalakṣaṇapadāni yeṣāṃ vyavacchedakāni nyā.ṭī.72ka/187; {mtshan nyid kyi tshig dang mtshan nyid med pa'i tshig} lakṣaṇapadamalakṣaṇapadam la. a.67kha/16 \n\n\n• pā. lakṣaṇavāk, vāgvikalpalakṣaṇabhedaḥ — {blo gros chen po tshig gi rnam par rtog pa'i mtshan nyid rnam bzhi yod de/} {'di ltar/} {mtshan nyid kyi tshig dang /} {rmi lam gyi tshig dang /} {gnas ngan len} ({gyi rnam par rtog pa} ){la mngon par zhen pa'i tshig dang /} {thog ma med pa'i dus kyi rnam par rtog pa'i tshig go//} caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati \n yaduta—lakṣaṇavāk, svapnavāk, dauṣṭhulyavikalpābhiniveśavāk, anādivikalpavāk la.a.89ka/36. mtshan nyid kyi tshig dang mtshan nyid med pa'i tshig|pā. lakṣaṇapadamalakṣaṇapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {mtshan nyid kyi tshig dang mtshan nyid med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… lakṣaṇapadamalakṣaṇapadam la.a.67kha/16. mtshan nyid kyi gzhi|lakṣyam — {mtshan nyid ni mtshan nyid kyi ngo bo nyid dang yang bral ba'o//} {mtshan nyid kyi gzhi'ang mtshan nyid kyi gzhi'i ngo bo nyid dang yang bral ba'o//} lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitam \n lakṣyasvabhāvenāpi lakṣyaṃ virahitam a.sā.9ka/6. mtshan nyid kyi gzhi'i ngo bo nyid|lakṣyasvabhāvaḥ — {mtshan nyid kyi gzhi'ang mtshan nyid kyi gzhi'i ngo bo nyid dang yang bral ba'o//} lakṣyasvabhāvenāpi lakṣyaṃ virahitam a.sā. 9ka/6. mtshan nyid kyis sdug bsngal nyid|pā. lakṣaṇaduḥkhatā, duḥkhatābhedaḥ — {sdug bsngal nyid rnam pa gsum ste/} {nye bar len pas sdug bsngal nyid dang mtshan nyid kyis sdug bsngal nyid dang 'brel pas sdug bsngal nyid do//} trividhā duḥkhatā—upādānaduḥkhatā, lakṣaṇaduḥkhatā, sambandhaduḥkhatā ca ma.bhā.11kha/89. mtshan nyid skye ba|pā. lakṣaṇotpādaḥ, vijñānānāmutpādabhedaḥ — {rnam par shes pa rnams kyi skye ba yang rnam pa gnyis te/} {rgyun skye ba dang mtshan nyid skye ba'o//} dvividha utpādo vijñānānām, prabandhotpādo lakṣaṇotpādaśca la.a.69ka/18. mtshan nyid khyad par can|vailakṣaṇyam — {'khrul dang ma 'khrul sbyor ba rnams/} /{mtshan nyid khyad par can du gsal//} bhrāntābhrāntaprayuktānāṃ vailakṣaṇyaṃ parisphuṭam \n ta.sa.55kha/540. mtshan nyid 'gag pa|pā. lakṣaṇanirodhaḥ, vijñānānāṃ nirodhabhedaḥ — {blo gros chen po rnam par shes pa rnams kyi}…{'gag pa la rnam pa gnyis yod de}…{rgyun 'gag pa dang mtshan nyid 'gag pa'o//} dvividho mahāmate vijñānānāṃ…nirodho bhavati…prabandhanirodho lakṣaṇanirodhaśca la.a.69ka/18. mtshan nyid 'gyur|= {mtshan nyid 'gyur ba/} mtshan nyid 'gyur ba|• kri. lakṣaṇaṃ syāt — {rten dang brten par gyur pa dag/} /{sna tshogs pa nyid mtshan nyid 'gyur/} /{ku N+Di sogs gnas dpal 'bras bzhin/} /{'di la 'di zhes pa blo yi//} nānātvalakṣaṇe hi syādādhārādheyabhūtayoḥ \n idamatreti vijñānaṃ kuṇḍādau śrīphalādivat \n\n ta.sa.31kha/328 \n\n\n• pā. (tī.da.) lakṣaṇapariṇāmaḥ, pariṇāmabhedaḥ — {mu stegs byed smra ba rnams kyi 'gyur bar lta ba rnam par dgu yod de/} {'di lta ste/} {dbyibs 'gyur ba dang mtshan nyid 'gyur ba dang} navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmaḥ, lakṣaṇapariṇāmaḥ la.a.118ka/65. mtshan nyid bsgrub pa|lakṣaṇavidhānam —{de bzhin du grub pa'i mtha' rnam pa bzhi po rgyud thams cad pa dang mi mthun pa'i rgyud dang dbang du byed pa dang khas blangs pa'i tshul gyis mtshan nyid bsgrub pa'i phyir} tathā caturvidhaṃ sarvatantrapratitantrādhikaraṇābhyupagamasiddhāntaprakrame lakṣaṇavidhānād pra.a.203ka/559. mtshan nyid ngo bo nyid ma mchis pa nyid|lakṣaṇaniḥsvabhāvatā lo.ko.1964; dra. = {mtshan nyid ngo bo nyid med pa/} {o nyid/} mtshan nyid ngo bo nyid med|= {mtshan nyid ngo bo nyid med pa/} mtshan nyid ngo bo nyid med pa|pā. lakṣaṇaniḥsvabhāvatā, niḥsvabhāvatābhedaḥ — {ngo bo nyid med pa rnam pa gsum ni/} {mtshan nyid ngo bo nyid med pa dang skye ba ngo bo nyid med pa dang don dam pa ngo bo nyid med pa'o//} trividhā niḥsvabhāvatā—lakṣaṇaniḥsvabhāvatā, utpattiniḥsvabhāvatā, paramārthaniḥsvabhāvatā ca tri.bhā.169ka/93. mtshan nyid ngo bo nyid med pa nyid|lakṣaṇaniḥsvabhāvatā lo.ko.1964; dra. {mtshan nyid ngo bo nyid med pa/} mtshan nyid can|• u.pa. lakṣaṇaḥ — {de dag ni 'bras bu dang rang bzhin dang mi dmigs pa'i mtshan nyid can gyi gtan tshigs gsum yin te} ta ete kāryasvabhāvānupalabdhilakṣaṇāstrayo hetavaḥ pra.vṛ.262ka/2; {blo'i dbang po lnga ni/} {rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no//} pañca buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21; {thog ma'i rig byed kyi mtha' gang /} /{skyes bus byas pa'i mtshan nyid can//} pūrvā vedasya yā koṭiḥ pauruṣeyatvalakṣaṇā \n ta. sa.76kha/718; {de dag ni dngos po phan tshun spangs pas gnas pa'i mtshan nyid can yin pa'i phyir gcig spangs pa gzhan med na med pa'i phyir ro//} tayorvastuni parasparaparihārasthitilakṣaṇatvenaikatyāgasyāparopādānanāntarīyakatvāt vā.nyā.333kha/53 \n\n\n• nā. lakṣaṇā, rājñī — {lnga len dag tu grong khyer ni/} /{ka pi l+yar sngon sa gzhi skyong /} /{bden dang chos la yang dag brten/} /{bden par dga' zhes bya ba byung/}…/{de yi btsun mo mtshan nyid bzang /} /{mtshan nyid can zhes bya ba ni/}…{gyur//} pañcāleṣu mahīpālaḥ kāmpilye nagare purā \n abhūtsatyarato nāma saṃśrayo dharmakarma (satyadharma li.pā.)yoḥ \n\n babhūva lakṣaṇā nāma patnī tasya sulakṣaṇā \n a.ka.126ka/66.5. mtshan nyid gcig|= {mtshan nyid gcig pa/} mtshan nyid gcig tu khong du chud par bya ba|ekalakṣaṇānubodhaḥ lo.ko.1964. mtshan nyid gcig pa|vi. ekalakṣaṇaḥ—{de bzhin gshegs pa de dag thams cad ni mtshan nyid gcig pa'o//} ekalakṣaṇā hi te tathāgatāḥ ga.vyū.93ka/184; {des na mtshan nyid gcig pa yi/} /{gtan tshigs rtogs byed gtso bo yin//} tenaikalakṣaṇo hetuḥ prādhānyād gamako'stu naḥ \n ta.sa. 50kha/498. mtshan nyid 'chol ba|pā. lakṣaṇasaṅkaraḥ, doṣaviśeṣaḥ — {'das pa de dag 'bras bu 'dzin pa'i mtshan nyid kyi bya ba zhig pa'i phyir 'das pa'i mtshan nyid dang yang ldan la/} {da ltar gyi 'bras bu 'byin pa'i phyir da ltar gyi mtshan nyid dang yang ldan te/} {de nyid mtshan nyid 'chol ba'i nyes pa yin no//} uparataphalaparigrahakāritratvāddhi te'tītalakṣaṇayuktā, vartamānaphaladānakāritratvācca vartamānalakṣaṇayuktā iti sa eva lakṣaṇasaṅkaradoṣaḥ abhi.sphu.115kha/809. mtshan nyid rjes su sgrub pa|lakṣaṇānuṣṭhitiḥ — {de bas na dor bar bya ba dang blang bar bya ba gnyis la 'dor ba dang len pa'i mtshan nyid rjes su sgrub pa ni 'grub pa zhes bya'o//} tato heyopādeyayorhānopādānalakṣaṇānuṣṭhitiḥ siddhirityucyate nyā.ṭī.39ka/30. mtshan nyid stong pa nyid|pā. lakṣaṇaśūnyatā, śūnyatābhedaḥ — {mdor na stong pa nyid rnam pa bdun te/} {'di ltar/} {mtshan nyid stong pa nyid dang}…{don dam pa 'phags pa'i ye shes stong pa chen po nyid dang gcig gis gcig stong pa nyid dang bdun no//} saṃkṣepeṇa saptavidhā śūnyatā \n yaduta lakṣaṇaśūnyatā…paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī la.a.84kha/31. mtshan nyid bstan pa|lakṣaṇanirdeśaḥ — {de bas na mtshan nyid bstan pa'i ched kho nar rnam par dbye ba smos so//} tato lakṣaṇanirdeśāṅgameva prakārabhedakathanam nyā.ṭī. 47ka/87; lakṣaṇakathanam — {de bas na grangs kyi dbye ba bstan pa ni mtshan nyid bstan pa'i yan lag kho na yin te} tato lakṣaṇakathanāṅgameva saṃkhyābhedakathanam nyā. ṭī.39kha/36. mtshan nyid tha dad|= {mtshan nyid tha dad pa/} mtshan nyid tha dad pa|1. lakṣaṇabhedaḥ — {'o na ci zhe na/} {de nyid min te/} {de'i bdag nyid ma yin pa mtshan nyid tha dad pa zhes bya ba'i tha tshig go/} kiṃ tarhi ? tattvaniṣedhaḥ, atadātmatvameva; lakṣaṇabheda iti yāvat ta.pa.12ka/470 2. vailakṣaṇyam — {gal te 'bras bu'i khyad par de'i ngo bo ma yin nam/} {de'i phyir ci ltar bstan bcos su gsal ba dang mi gsal ba mtshan nyid tha dad par brjod} nanu yadi tadrūpā eva kāryabhedāḥ, tatkathaṃ śāstre vyaktāvyaktayorvailakṣaṇyamupavarṇitam ta.pa.148ka/22. mtshan nyid tha mi dad|= {mtshan nyid tha mi dad pa/} mtshan nyid tha mi dad pa|abhinnalakṣaṇam — {sems rnam par g}.{yengs pa dang}… {rnam par ma grol ba rnams kyi mtshan nyid kyang tha mi dad par bshad pa'i phyir la} vikṣipta… avimuktānāṃ cittānāmabhinnalakṣaṇavacanāt abhi.bhā.47ka/1050. mtshan nyid dang ldan pa|• vi. lakṣaṇavān — {yod pa dang med pa dang bral ba/'phags} {pa so so rang gis rig pa'i mtshan nyid kyi phyir mtshan nyid dang ldan pa'o//} bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāllakṣaṇavat la. a.78kha/26; lakṣaṇayuktaḥ — {de ste thar pa dang de bzhin gshegs pa tha dad pa ni gzugs kyi mtshan nyid dang ldan par 'gyur te} yadi anyaḥ syānmokṣāttathāgataḥ, rūpalakṣaṇayuktaḥ syāt la.a.131ka/77; {chos dus rnams su 'jug pa na 'das pa na 'das pa'i mtshan nyid dang ldan la} dharmo'dhvasu pravartamāno'tīto'tītalakṣaṇayuktaḥ abhi.bhā.240ka/806; lakṣaṇasaṃyuktaḥ — {gzung ba'i mtshan nyid dang ldan pa'/} /{'dir ni cung zad yod min te//} grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate \n ta.sa. 13kha/156; lakṣaṇopapannaḥ — {tshad ma'i mtshan nyid dang ldan pa la gnod na} pramāṇalakṣaṇopapannasya bādhāyām ta.pa.175ka/808 \n\n\n• saṃ. lakṣaṇayogaḥ — {bye brag tu smra ba rnams ni 'dus byas kyi mtshan nyid dang ldan pa'i phyir 'dus byas rnams rtag pa nyid du dam mi 'cha'o//} na saṃskārāṇāṃ śāśvatatvaṃ pratijñāyate vaibhāṣikaiḥ saṃskṛtalakṣaṇayogāt abhi.bhā.239ka/803; lakṣaṇena yogaḥ— {mtshan nyid de dag dang ldan pa yin du zin kyang phyogs ma yin du bstan pa'i phyir} etallakṣaṇena yoge'pyartho na pakṣa iti pradarśanārtham nyā.ṭī.70kha/182. mtshan nyid dang bral|= {mtshan nyid dang bral ba/} mtshan nyid dang bral ba|• vi. vilakṣaṇaḥ, o ṇā — {ra ba'i re khA rnams kyi mtshan nyid dang bral ba'i skyon gsungs pa} prākārarekhānāṃ vilakṣaṇadoṣamāha vi.pra.124kha/3.49; {phung po la sogs bye brag gis/} /{mtshan nyid thams cad byed pa yi/} /{khyad par can de'ang de nyid min/} /{des kyang de dag mtshan nyid bral//} vyāpāropādhikaṃ sarvaṃ skandhādīnāṃ viśeṣataḥ \n lakṣaṇaṃ sa ca tattvaṃ na tenāpyete vilakṣaṇāḥ \n\n pra.vā.126kha/2.216; lakṣaṇena viyuktaḥ — {gnyis kyi mtshan nyid gzung ba dang 'dzin pa'i mtshan nyid dang bral ba} dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena sū.vyā.146ka/26; lakṣaṇena virahitaḥ — {shes rab kyi pha rol tu phyin pa ni shes rab kyi pha rol tu phyin pa'i mtshan nyid dang yang bral ba'o//} prajñāpāramitālakṣaṇenāpi prajñāpāramitā virahitā a.sā.9ka/6 \n\n\n• pā. vilakṣaṇaḥ, o ṇam, kṣaṇabhedaḥ — {skad cig ma bzhi ni/} {rnam pa sna tshogs dang rnam par smin pa dang rnam par nyed pa dang mtshan nyid dang bral ba'o//} catvāraḥ kṣaṇāḥ—vicitravipākavimardavilakṣaṇāśceti he.ta.3ka/4; {sna tshogs dang ni rnam smin dang /} /{rnam nyed de bzhin mtshan nyid bral/} /{skad cig bzhi ni rab shes par/} /{de ltar rnal 'byor pas shes 'gyur//} vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā \n catuḥkṣaṇasamāgamyamevaṃ jānanti yoginaḥ \n\n he.ta.16kha/52. mtshan nyid dang bral bar bya|kṛ. lakṣaṇavirahitena bhavitavyam — {mu stegs can dang ngan pa'i gtsug lag dang gtam dang nyan thos dang rang sangs rgyas kyi theg pa'i mtshan nyid dang bral par bya'o//} kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam la.a.74ka/22. mtshan nyid dang mtshan gzhir gyur pa|vi. lakṣaṇalakṣyabhūtaḥ — {bum pa la sogs pa ni rgyu dang 'bras bur gyur pa'am} …{mtshan nyid dang mtshan gzhir gyur pa'am}…{dag yin te} ghaṭādayo hi kāryakāraṇabhūtāḥ…lakṣaṇalakṣyabhūtāḥ…vā syuḥ pra.pa.74ka/92. mtshan nyid du gyur|= {mtshan nyid du gyur pa/} mtshan nyid du gyur pa|vi. lakṣaṇaprāptaḥ — {'dis kyang dmigs pa'i mtshan nyid du gyur pa mi dmigs pa las med pa'i tha snyad kyang bstan pa yin no//} anena copalabdhilakṣaṇaprāptasyānupalambhādabhāvavyavahāro'pi darśitaḥ ta.pa.207ka/882. mtshan nyid drug pa|vi. ṣaḍlakṣaṇaḥ — {gzhan dag ni gtan tshigs mtshan nyid drug pa'o zhes zer te/} {gsum po de dag dang gnod par ma byas pa'i yul can nyid dang grangs gcig pa brjod par 'dod pa can nyid dang shes pa nyid ces bya ba yin no//} ṣaḍlakṣaṇo heturityapare \n trīṇi caitāni \n abādhitaviṣayatvam, vivakṣitaikasaṃkhyatvam, jñātatvaṃ ca he.bi.251kha/68. mtshan nyid 'dra ba|vi. salakṣaṇam — {mtshan nyid 'dra ba dang mi 'dra ba dang}…{sems bskyed pa mngon par bsgrub pa'i phyir} salakṣaṇavilakṣaṇa…cittotpādābhinirhārāya śi.sa.160kha/153. mtshan nyid ldem por dgongs pa|pā. lakṣaṇābhisandhiḥ, abhisandhibhedaḥ — {sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/} {gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o//} caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ \n avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū. vyā.184kha/80. mtshan nyid gnas pa|pā. lakṣaṇasthitiḥ, sthitibhedaḥ — {gnas pa'ang rnam pa gnyis te/} {rgyun gnas pa dang mtshan nyid gnas pa'o//} dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca la.a.69kha/18. mtshan nyid rnam par 'jig pa|lakṣaṇavidāraṇam—{brjod pa dang rigs pa dang de kho na nyid kyi mtshan nyid rnam par 'jig pa} bhāṣyayuktitattvalakṣaṇavidāraṇam la.a.72ka/20. mtshan nyid sna tshogs kyi dngos po med pa'i mya ngan las 'das pa|pā. lakṣaṇavicitrabhāvābhāvanirvāṇam, nirvāṇabhedaḥ — {mya ngan las 'das pa rnam pa bzhi}…{dngos po'i rang bzhin med pa'i mya ngan las 'das pa dang mtshan nyid sna tshogs kyi dngos po med pa'i mya ngan las 'das pa dang} caturvidhaṃ nirvāṇam…bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇam la.a.105kha/51. mtshan nyid pa|vi. lākṣaṇikaḥ — {chos mngon pa las phra rgyas zhes bya ba'i sgra 'byung ba ni nyon mongs pa kho na mtshan nyid pa yin te zhes bya ba ni mtshan nyid la yod pa'am mtshan nyid kyis rtsen pa ni mtshan nyid pa'o//} lākṣaṇikastvabhidharme'nuśayaśabdaḥ \n lakṣaṇe bhavaḥ, lakṣaṇena vā dīpyati lākṣaṇika ityāha—kleśa eveti abhi.sphu.89kha/762. mtshan nyid byed pa|lakṣaṇapraṇayanam—{de'i mtshan nyid byed pa don med do//} lakṣaṇapraṇayanaṃ cānarthakam ta.pa.234ka/939; {phan tshun 'gal ba'i mtshan nyid byed pa} parasparaparāhatalakṣaṇapraṇayanam ta.pa.232ka/934. mtshan nyid bral|= {mtshan nyid dang bral ba/} mtshan nyid bral ba|= {mtshan nyid dang bral ba/} mtshan nyid ma|nā. lakṣaṇā, yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{mtshan nyid ma'i wu'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…lakṣaṇāyā vu vi.pra.132ka/3.64. mtshan nyid mi mnga' ba|vi. alakṣaṇaḥ — {de bzhin gshegs pa de dag ni mtshan nyid mi mnga' ba'o//} alakṣaṇā hi te tathāgatāḥ ga.vyū.93ka/184. mtshan nyid mi mthun pa|vailakṣaṇyam — {gal te de lta na/} {'di ni glang po che'i blo'o/} /{shing rta'i blo'o zhes bya ba blo rnams mtshan nyid mi mthun pa'o/} /{'di ci ste 'jig rten na rtogs pa gzhan du 'gyur zhe na} (?) yadyevam, iyaṃ ghaṭabuddhiḥ, iyaṃ paṭabuddhiriti kathamidaṃ buddhīnāṃ vailakṣaṇyaṃ loke pratipattṛbhirupagatam ta.pa.206ka/128. mtshan nyid mi 'dra|= {mtshan nyid mi 'dra ba/} mtshan nyid mi 'dra ba|• vi. vilakṣaṇaḥ, o ṇā — {mtshan nyid 'dra ba dang mi 'dra ba dang}…{sems bskyed pa mngon par bsgrub pa'i phyir} salakṣaṇavilakṣaṇa…cittotpādābhinirhārāya śi.sa.160kha/153; {bdag tu lta ba bdag nyid bdag mtshan min/} /{ngan par gnas min mtshan nyid mi 'dra phyir//} na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā \n sū.a.145ka/24 \n\n\n• saṃ. vailakṣaṇyam — {glang po la sogs shes de las/} /{gzhan pa las byung dmag gi blo/} /{mtshan nyid mi 'dra las sgrub pa/} /{snam bu sngo sogs blo bzhin no//} gajādipratyayebhyaśca vailakṣaṇyāt prasādhyate \n senābuddhistadanyotthā nīlavastrādibuddhivat \n\n ta.sa.25ka/265. mtshan nyid med|= {mtshan nyid med pa/} mtshan nyid med pa|• vi. alakṣaṇam — {'phags pa rnams kyi spyod yul ltar/} /{de bzhin nyid kyi dngos po yod/} /{mkhas pa rnams la snang ba ltar/} /{byis pa rnams la mi snang ste/} /{ji ltar chos kun ma skyes shing /} /{mtshan nyid med par snang ba 'o//} vidyate tathatāvasthā āryāṇāṃ gocaro yathā \n\n bālānāṃ na tathā khyāti yathā khyāti manīṣiṇām \n manīṣiṇāṃ tathā khyāti sarvadharmā alakṣaṇāḥ \n\n la.a.166ka/119 \n\n\n• saṃ. alakṣaṇatā—{de chos thams cad thog ma nas ma byung ba nyid la yang dag pa ji lta ba bzhin du 'jug go//} {ma skyes pa dang mtshan nyid med pa dang} sa sarvadharmāṇāmādyanutpannatāṃ ca yathābhūtamavatarati \n ajātatāṃ ca alakṣaṇatāṃ ca da.bhū.239kha/42. mtshan nyid med pa nyid|alakṣaṇatvam — {'du mi byed dang rnam mi rtog/} /{rab dbye mtshan nyid med nyid la//} asaṃskāre'vikalpe ca prabhedālakṣaṇatvayoḥ \n abhi.a.7kha/4.19. mtshan nyid med pa'i chos|alakṣaṇadharmaḥ — {mtshan nyid med pa'i chos la gzhol ba} alakṣaṇadharmaparāyaṇaḥ ma.vyu.353 (9ka). mtshan nyid med pa'i chos 'khor|alakṣaṇatvadharmacakram lo.ko.1965. mtshan nyid med pa'i chos la mchog tu gzhol bar mdzad pa|vi. alakṣaṇadharmaparāyaṇaḥ lo.ko.1965; dra. {mtshan nyid med pa'i chos la gzhol ba/} mtshan nyid med pa'i chos la gzhol ba|vi. alakṣaṇadharmaparāyaṇaḥ, tathāgatasya ma.vyu.353 ({de bzhin gshegs pa'i che ba mdo sde las byung ba'i ming} ma.vyu.9ka). mtshan nyid med pa'i tshig|alakṣaṇapadam — {mtshan nyid kyi tshig dang mtshan nyid med pa'i tshig} lakṣaṇapadamalakṣaṇapadam la.a.67kha/16. mtshan nyid med par lta ba|alakṣaṇadṛṣṭiḥ lo.ko.1965. mtshan nyid med pas bdag med pa|pā. alakṣaṇanairātmyam, nairātmyabhedaḥ — {bdag med pa rnam pa gsum ste/} {mtshan nyid med pas bdag med pa dang mi mthun pa'i mtshan nyid kyis bdag med pa dang rang gi mtshan nyid kyis bdag med pa'o//} trividhaṃ nairātmyam—alakṣaṇanairātmyam, vilakṣaṇanairātmyam, svalakṣaṇanairātmyañca ma.bhā.11kha/89. mtshan nyid mdzad pa|lakṣaṇakāraḥ — {de ji ltar mtshan nyid mdzad pas ming dang rigs sogs dang 'brel pas rtog pa zhes bshad ce na} tatkathaṃ lakṣaṇakāreṇoktam ‘nāmajātyādiyojanā kalpanā’ iti ta.pa.3ka/451. mtshan nyid gzhan|anyallakṣaṇam — {'gal ba'i ngo bo dang 'dres las/} /{tha dad mtshan nyid gzhan ni med//} viruddhadharmasaṅgāt tu nānyadbhedasya lakṣaṇam \n\n ta.sa.72kha/677; aparaṃ lakṣaṇam — {bye brag bdag nyid las ldog par/} /{dbye ba'i mtshan nyid gzhan yod min//} viśeṣātmātirekeṇa nāparaṃ bhedalakṣaṇam \n ta.sa.47ka/468; vilakṣaṇam — {ngo shes pa ni 'khrul pa ste/} /{mngon sum mtshan nyid de las gzhan//} bhrāntaṃ ca pratyabhijñānaṃ pratyakṣaṃ tadvilakṣaṇam \n ta.sa.18ka/197. mtshan nyid gzhan du 'gyur ba pa|lakṣaṇānyathikaḥ — {mtshan nyid gzhan du 'gyur ba pa ni btsun pa dbyangs sgrogs yin te} lakṣaṇānyathiko bhadantaghoṣakaḥ abhi. bhā.239kha/806. mtshan nyid gzhan du 'gyur ba smra ba|dra. {mtshan nyid gzhan du 'gyur ba smras pa/} mtshan nyid gzhan du 'gyur ba smras pa|lakṣaṇānyathāvādī — {mtshan nyid gzhan du 'gyur ba smras pa ni btsun pa dbyangs sgrogs yin te} lakṣaṇānyathāvādī bhadantaghoṣakaḥ ta.pa.80kha/614. mtshan nyid bzang|= {mtshan nyid bzang po/} mtshan nyid bzang po|vi. sulakṣaṇaḥ, o ṇā — {'di dag rnams ni dge ba dar ba'i dus/} /{mngon sum du mtshon mtshan nyid bzang po yin//} etāni kālasya śubhodayasya pratyakṣalakṣyāṇi sulakṣaṇāni \n\n a.ka.29kha/53.24; {de yi btsun mo mtshan nyid bzang /} /{mtshan nyid can zhes bya ba ni/}… {gyur//} babhūva lakṣaṇā nāma patnī tasya sulakṣaṇā \n a.ka.126ka/66.5. mtshan nyid yongs su 'dris par bya ba'i shes pa|lakṣaṇaparicayajñānam—{de'i blo mtshan nyid yongs su 'dris par bya ba'i shes pa la 'jug la} lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati la.a.80ka/27. mtshan nyid yongs su sbyong ba|pā. lakṣaṇapariśodhanaḥ, samādhiviśeṣaḥ — {mtshan nyid yongs su sbyong ba zhes bya ba'i ting nge 'dzin} lakṣaṇapariśodhano nāma samādhiḥ ma. vyu.600 (14kha). mtshan nyid yongs su tshol ba|lakṣaṇaparyeṣṭiḥ—{mtshan nyid yongs su tshol ba la tshigs su bcad pa brgyad de} lakṣaṇaparyeṣṭau ślokā aṣṭau sū.vyā.171kha/64. mtshan nyid ri rab|nā. lakṣaṇasumeruḥ, tathāgataḥ — {shing gi lha mo zhig tu gyur te de bzhin gshegs pa mtshan nyid ri rab zhes bya ba bsnyen bkur to//} vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ ga.vyū.198ka/278. mtshan nyid la mkhas pa'i shes pa|pā. lakṣaṇakauśalajñānam — {blo gros chen po gang mtshan nyid 'di la mkhas pa'i shes pa de ni gang zag la bdag med par shes pa zhes bya'o//} yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam la.a.82ka/29. mtshan nyid la mngon par chags pa'i mtshams sbyor ba|lakṣaṇābhiniveśasandhiḥ — {blo gros chen po chos thams cad kyi sgra ji bzhin du mngon par chags pa'i mtshams sbyor ba ni tshad med de/} {mtshan nyid la mngon par chags pa'i mtshams sbyor ba dang}…{'dus byas dang 'dus ma byas la so sor rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba dang} aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasandhiḥ \n lakṣaṇābhiniveśasandhiḥ…saṃskṛtāsaṃskṛtaprativikalpābhiniveśasandhiḥ la.a.119ka/66. mtshan nyid la ldem por dgongs pa|= {mtshan nyid ldem por dgongs pa/} mtshan nyid la rnam par rtog pa|pā. lakṣaṇavikalpaḥ, vikalpabhedaḥ — {blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/} {'di lta ste/}…{mtshan nyid la rnam par rtog pa dang} mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta…lakṣaṇavikalpaḥ la.a.106kha/52. mtshan nyid la log par rtogs pa|pā. lakṣaṇavipratipattiḥ, vipratipattibhedaḥ — {mtshan nyid la log par rtogs pa bsal nas/} {'bras bu la log par rtogs pa bsal ba'i phyir smras pa} lakṣaṇavipratipattiṃ nirākṛtya phalavipratipattiṃ nirākartumāha nyā.ṭī.47ka/90; {'dir log par rtogs pa rnam pa bzhi ste/} {grangs dang mtshan nyid dang spyod yul dang 'bras bu'i yul lo//} caturvidhā cātra vipratipattiḥ — saṃkhyālakṣaṇagocaraphalaviṣayā nyā.ṭī.39kha/35. mtshan nyid las gyur pa|vi. lākṣaṇikaḥ — {de nyid kyi phyir 'di ni mtshan nyid las gyur pa'i 'gal ba zhes bya ste/} {dngos po rnams kyi rang bzhin 'di'i dgos pa yin pas so//} ata eva lākṣaṇiko'yaṃ virodha ucyate \n lakṣaṇaṃ rūpaṃ vastūnāṃ prayojanamasyeti kṛtvā nyā.ṭī.77kha/206. mtshan nyid shes|= {mtshan nyid shes pa/} mtshan nyid shes pa|• vi. lakṣaṇajñaḥ — {de nas rab mchog rgan dang blon/} /{mtshan nyid shes rnams mngon phyogs te/} /{'phral la skyes bu nyid thob pa/} /{gser ldan de ni mngon dbang bskur//} lakṣaṇajñairathābhyetya pravarairvṛddhamantribhiḥ \n sadyaḥ samprāptapuṃstvo'sau rukmavānabhyaṣicyata \n\n a. ka.15kha/51.18; {de nas mtshan shes ya mtshan ldan/} /{kun gyis mi bdag la smras pa//} lakṣaṇajñāstataḥ sarve nṛpamūcuḥ savismayāḥ \n a.ka.210ka/24.27; lakṣajñaḥ — {de dag nad ni zlog pa la/} /{nya chen ro hi ta zhes pa/} /{mtshan nyid shes pa'i sman pas bstan/} /{nya pas 'ga' yang thob ma gyur//} rohitākhyo mahāmatsyasteṣāṃ roganivṛttaye \n lakṣajñavaidyairādiṣṭaḥ kaiścitprāpto na dhīvaraiḥ \n\n a.ka.268ka/99.7 \n\n\n• saṃ. lakṣaṇajñānam — {chos rnams kyi mtshan nyid shes pa las brtsams te don so so yang dag par rig pa dang} dharmāṇāṃ lakṣaṇajñānamārabhyārthapratisaṃvit bo.bhū.114kha/147. mtshan nyid so sor rig pa|pā. lakṣaṇapratisaṃvedī, manaskārabhedaḥ — {yid la byed pa rnam pa bdun}… {mtshan nyid so sor rig pa dang}…{sbyor ba'i mthar thug pa dang sbyor ba mthar thug pa'i 'bras bu yid la byed pa'o//} sapta manaskārāḥ…lakṣaṇapratisaṃvedī…prayoganiṣṭhaḥ, prayoganiṣṭhāphalaḥ śrā.bhū.164kha/439. mtshan nyid gsal dang ldan pa|vi. spaṣṭalakṣaṇasaṃyuktam — {mtshan nyid gsal dang ldan pa yi/} /{tshad ma gnyis kyis gtan la dbab//} spaṣṭalakṣaṇasaṃyuktapramādvitayaniścitam \n ta.sa.1ka/2. mtshan nyid gsum|lakṣaṇatrayam — {de dag khong du chud pas rnal 'byor can bong bu theng po lta bur sems dang shes rab dang ye shes kyi mtshan nyid spangs te/} {rgyal ba'i sras kyi sa brgyad po thob nas de'i gong du mtshan nyid gsum la brtson par byed do//} yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate la.a.74ka/23; dra. {mtshan nyid gsum pa/} mtshan nyid gsum pa|vi. trilakṣaṇaḥ — {pha yi skad thos gang yin pa'ang /} /{khyim na pha yod par grub la/} /{pha dang 'brel ba nyid yin na/} /{gtan tshigs mtshan nyid gsum par gsal//} pitṛśabdaśruteryā'pi veśmanaḥ pratipādyate \n pitṛsambandhitā tatra vyakto hetustrilakṣaṇaḥ \n\n ta.sa. 51kha/506; dra. {mtshan nyid gsum pa can/} mtshan nyid gsum pa can|vi. trilakṣaṇaḥ — {de lta bas na mtshan nyid gsum pa can gyi gtan tshigs ni don med pa ste nus pa med pa yin no//} tasmāt klībāḥ aśaktāḥ trilakṣaṇā hetavaḥ ta.pa.24kha/495. mtshan nyid gsum po|lakṣaṇatrayaḥ — {de bas na blo gros chen po phags pa'i ye shes kyi mtshan nyid gsum po la brtson par bya'o//} tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22. mtshan gnyis|1. bhagaliṅgam — {mtshan gnyis mnyam par sbyor ba yi/} /{bar dang tha mar sbrid pa ni//} bhagaliṅgasamāyoge madhye śeṣe ca hañjikā \n sa.u.288ka/19.4 \n2. = {mtshan gnyis pa/} mtshan gnyis pa|vi. ubhayavyañjanaḥ, o nā — {za ma dang ma ning dang mtshan gnyis pa dang byang gi sgra mi snyan pa rnams ni ma gtogs so//} ṣaṇḍhapaṇḍakobhayavyañjanānuttarakauravāṃśca hitvā abhi.bhā.191ka/650; dviliṅgaḥ — {mtshan gnyis 'phags pa chags bcas te//} dviliṅga āryo rāgī abhi.ko.4kha/2.21. mtshan gnyis pa'i lus|ubhayavyañjanāśrayaḥ — {za ma dang ma ning dang mtshan gnyis pa'i lus rnams dang} ṣaṇḍhapaṇḍakobhayavyañjanāśrayāṇām abhi.bhā.15ka/919. mtshan gnyis sprad pa|= {'khrig pa} dvīndriyasamāpattiḥ, maithunam — {mtshan gnyis sprad pa'am yan lag ma yin par 'jug pa lta ci smos te} kaḥ punarvādo dvīndriyasamāpattyā vā anaṅgavijñaptyā vā śi.sa.49kha/47. mtshan gnyis byung ba|ubhayavyañjanotpattiḥ — {bslab pa phul dang shi 'phos dang /} /{mtshan gnyis dag ni byung ba dang /} /{rtsa ba chad dang mtshan 'das las/} /{so sor thar pa'i 'dul ba gtong //} prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ \n ubhayavyañjanotpattermūlacchedānniśātyayāt \n\n abhi.ko.12ka/4.38; dvivyañjanodayaḥ — {sdom min sdom pa thob pa dang /} /{shi dang mtshan gnyis byung ba las//} asaṃvaraḥ saṃvarāptimṛtyudvivyañjanodayaiḥ \n abhi.ko.12kha/4.41. mtshan rtags|lakṣaṇam — {'di yi mtshan rtags 'di dag ni/} /{thar pa'i dpal 'byor phun tshogs sam/} /{'khor los sgyur ba'i dpal du brjod//} etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam \n vadanti cakravartiśrīḥ a.ka.211kha/24.43. mtshan stong gis 'bar|vi. dīptasahasralakṣaṇam — {ji ltar mdog ngan pad ma'i khong gnas pa/} /{mtshan stong gis 'bar de bzhin gshegs pa ni//} yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam \n ra.vi.106kha/60. mtshan tha mi dad|= {mtshan tha mi dad pa/} mtshan tha mi dad pa|vi. ananyavyañjanaḥ — {so sor thar pa'i sdom pas mchog la rab tu byung bas phyag bya'o//} {mnyam na rgan pa la'o/} /{mtshan tha mi dad pa la'o//} paraḥ prātimokṣasaṃvareṇa pravrajitasya vandyaḥ \n samānaśca vṛddhaḥ \n ananyavyañjanaḥ vi.sū.92ka/110. mtshan thag thog|vi. sarvarātrikam — {do mod mtshan thag thog chos mnyan pa 'byung bar 'gyur gyis} adya sarvarātrikaṃ dharmaśravaṇaṃ bhaviṣyati vi.sū.64ka/80. mtshan thams cad kyis brgyan pas rnam par dag pa'i dpal gyi snying po|nā. sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po mtshan thams cad kyis brgyan pas rnam par dag pa'i dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca da.bhū.167kha/1. mtshan mtha'|= {khyim} niśāntam, gṛham — gṛhaṃ… niśāntavastyasadanam a.ko.152ka/2.2.5; nitarāṃ śāmyati duḥkhamatreti niśāntam a.vi.2.2.5. mtshan mthun pa|vi. samānavyañjanaḥ — {bsrung ba'i phyir byis pa mtshan mthun pa 'bul ba dag blang bar bya'o//} (?) grahaṇaṃ rakṣāyai pratipādyamānānāmapyanyānāṃ samānavyañjanānām vi.sū.79ka/96; tulyavyañjanaḥ — {ltung ba bcab par mi bya'o//} {tha na ming go bar bya ba nyid do//}…{bsnyen par rdzogs pa dang bcas pa la'o//} {mtshan mthun pa la'o//} nāpattiṃ praticchādayet \n nāmnā'ntataḥ pravedyatvam…sopasampadi \n tulyavyañjane vi.sū.84kha/102. mtshan dang ldan|= {mtshan dang ldan pa/} mtshan dang ldan pa|vi. aṅkitaḥ — {phyag dang zhabs kyi mthil 'khor lo'i mtshan dang ldan pa} cakrāṅkitahastapādatalaḥ ma.vyu.264 (8ka); lakṣaṇopetaḥ lo.ko.1965. mtshan dang dpe byad ldan pa|vi. lakṣaṇavyañjanopetaḥ — {rang sems la snang rdzogs sangs rgyas/} /{mtshan dang dpe byad dang ldan pa/}…{sems can rnams kyis mthong bar 'gyur//} sattvāḥ paśyanti saṃbuddhaṃ pratibhāsaṃ svacetasi \n\n lakṣaṇavyañjanopetam ra.vi.123ka/100. mtshan dang dpe byad bzang po|lakṣaṇānuvyañjanāni — {'dir bcom ldan 'das la skyes bu chen po nyid du yid ches pas mtshan dang dpe byad bzang po rnams kyi las mthong ba tsam gyis gzhan dag rab tu dad bskyed par mdzad pa nyid yang dag par bstan to//} atra lakṣaṇānuvyañjanānāṃ bhagavati mahāpuruṣatvasampratyayena darśanamātrātpareṣāṃ prasādajanakatvaṃ karma sandarśitam sū. vyā.257kha/177. mtshan dang dpe byad bzang po yang dag par bsgrub pa|lakṣaṇānuvyañjanasamudānayanatā — {mtshan dang dpe byad bzang po yang dag par bsgrub pas dge ba rnam pa sna tshogs la brtson pa yin} vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā da.bhū.214ka/28. mtshan dang mtshan gyi gzhi|lakṣyalakṣaṇam — {yongs su brtags pa'i brjod pa dang /} {mtshan dang mtshan gyi gzhi dang /} {brjod par bya ba dang bral ba} parikalpitābhidhānalakṣyalakṣaṇābhideyarahitāḥ la.a.71ka/19. mtshan dang mtshan gzhi bral|vi. lakṣyalakṣaṇanirmuktam — {nam zhig 'dus byas rnams la ni/} /{mtshan dang mtshan gzhi bral mthong na//} lakṣyalakṣaṇanirmuktaṃ yadā paśyati saṃskṛtam \n la.a.168kha/124. mtshan dam pa'i dpal|nā. varalakṣaṇaśrīḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa mtshan dam pa'i dpal zhes bya ba bsnyen bskur to//} tasyānantaraṃ varalakṣaṇaśrīrnāma tathāgata ārāgitaḥ ga.vyū.155ka/238. mtshan dus|1. = {mtshan mo'i dus} niśākālaḥ — {rang gi khyim du mtshan dus su/} /{bdag nyid 'grub pa'i sems kyis ni/} /{rnal 'byor ma bsgom shes rab can//} svagṛheṣu niśākāle siddho'hamiti cetasā \n bhāvayed yoginīṃ prājñaḥ he.ta.14kha/44 \n2. = {mtshan mo} niśīthyā, rātriḥ mi.ko.133ka \n mtshan bdag|= {mtshan mo'i bdag po/} mtshan 'da' bar bya|= {mtshan mo 'da' bar bya/} mtshan 'das|niśātyayaḥ — {bslab pa phul dang shi 'phos dang /} /{mtshan gnyis dag ni byung ba dang /} /{rtsa ba chad dang mtshan 'das las/} /{so sor thar pa'i 'dul ba gtong //} prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ \n ubhayavyañjanotpattermūlacchedānniśātyayāt \n\n abhi.ko.12ka/4.38. mtshan 'das par byed|kri. divasaṃ kṣapeti—{de la rtsen par nyin mtshan 'das par byed//} krīḍanta etena kṣapenti rātrayo divasāṃśca sa.pu.36kha/63. mtshan pa|• bhū.kā.kṛ. lakṣitam — {gang la ma 'khrul yid kyis ni/} /{nub dang 'brel 'dod gyur pa la/} /{kun dga' grong sogs kyis mtshan pa'i/} /{yul der de nyid yin par goms//} abhrāntamānasāsaṅgī yatrāstamaya īkṣitaḥ \n svabhyastā saiva dik tatra grāmārāmādilakṣitā \n\n pra. a.165ka/514; lāñchitam — {slob dpon gyi gdan ni gzhu'i rnam pa gri gug gis mtshan pa ste} ācāryāsanaṃ dhanurākāraṃ kartṛkālāñchitam vi.pra.137ka/3.73; {chu'i dkyil 'khor}…{pad+mas mtshan pa} toyamaṇḍalaṃ…padmalāñchitam vi.pra.33ka/4.8; aṅkitam — {dbus su thod pa dkar po yang /} /{sna tshogs rdo rjes mtshan pa bris//} madhye śuklakaroṭaṃ ca viśvavajrāṅkitaṃ likhet \n\n he. ta.25kha/84; {rlung gi dkyil 'khor}… {rgyal mtshan gyis mtshan pa} vāyumaṇḍalaṃ…dhvajāṅkitam vi.pra.33ka/4.8; abhilakṣitam — {srid pa'i yon tan dang rab tu zhi bas mtshan pa'i phyir} sambhāvitaguṇatvāt praśamābhilakṣitatvācca jā.mā.31ka/36 \n\n\n• u.pa. cihnam — {gdugs} …{gser gyi 'khor los mtshan pa ka shi ka'i gos 'phyang ba} chatraṃ…suvarṇacakracihnaṃ kauśeyavastrāvalambitam ma. mū.206kha/226; aṅkaḥ — {mgo zlum la ni rin chen gyis/} /{mtshan pa'i cod pan 'dod par gyur//} jātā'sya muṇḍite mūrdhni ratnāṅkamukuṭaspṛhā \n\n a.ka.315ka/40.90; lāñchanam — {der ni mchod rten}…{dbu skra sen mos mtshan pa byas//} nakhakeśalāñchanaṃ tatra caityamakarot a.ka.45ka/56.30. mtshan par rdol|= {mtshan par rdol ba/} mtshan par rdol ba|pā. bhagandaraḥ, vyādhiviśeṣaḥ — {lus la lus kyi nad rnam pa mang po 'di lta ste/'bras} {dang}… {mtshan par rdol ba dag 'byung bar 'gyur} kāye bahavaḥ kāyikā ābādhāḥ, tadyathā—gaṇḍaḥ……bhagandaraḥ śrā. bhū.30kha/77; {lus 'di la nad kyi rnam pa 'byung ba 'di lta ste/} {mig nad dang}…{mtshan par rdol} asmin kāye vividhā ābādhā utpadyante tadyathā—cakṣūrogaḥ…bhagandaraḥ śi.sa.49ka/46. mtshan dpal shin tu yongs bsgrags|nā. suparikīrtitanāmadheyaśrīḥ, tathāgataḥ — {de bzhin gshegs pa tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa la phyag 'tshal lo//}…{de bzhin gshegs pa}…{mtshan dpal shin tu yongs bsgrags la phyag 'tshal lo//} namo brahmajyotirvikrīḍitābhijñāya tathāgatāya…namaḥ suparikīrtitanāmadheyaśriye tathāgatāya śi.sa.95ka/94. mtshan dpe med pa|nā. anupamanāmā, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mtshan dpe med pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anupagamanāmnaḥ ga. vyū.269ka/348. mtshan phun sum tshogs pa|pā. lakṣaṇasampat, rūpakāyasampadbhedaḥ — {gzugs kyi sku phun sum tshogs pa yang rnam pa bzhi ste/} {mtshan phun sum tshogs pa dang dpe byad bzang po phun sum tshogs pa dang stobs phun sum tshogs pa dang sku gdung rdo rje ltar sra ba nyid phun sum tshogs pa'o//} caturvidhā rūpakāyasampat — lakṣaṇasampat, anuvyañjanasampat, balasampat, vajrasārāsthiśarīratāsampat abhi.bhā.58ka/1098; {mtshan phun sum tshogs pa zhes bya ba ni/} {skyes bu chen po'i mtshan mdzod spu dang gtsug tor la sogs pa sum cu rtsa gnyis phun sum tshogs pa'o//} lakṣaṇasampaditi dvātriṃśatāṃ mahāpuruṣalakṣaṇānām, ūrṇoṣṇīṣādīnāṃ sampat abhi. sphu.274ka/1098. mtshan phun sum tshogs pa la smon lam rnam par dag pa mchog|pā. agrā lakṣaṇasampatpraṇidhānaviśuddhiḥ, agrapraṇidhānaviśuddhibhedaḥ — {smon lam rnam par dag pa mchog bzhi}…{gzugs la smon lam rnam par dag pa mchog}…{mtshan phun sum tshogs pa la smon lam rnam par dag pa mchog} catasro'grāḥ praṇidhānaviśuddhīranuprāpnoti…agrāṃ rūpapraṇidhānaviśuddhim…agrāṃ lakṣaṇasampatpraṇidhānaviśuddhim śi.sa.167kha/165. mtshan phyed|= {nam phyed} niśīthaḥ, ardharātriḥ — {mtshan phyed smag rum mun pa sman gyi nags la mchog tu mdzes pa rab tu ster//} niśīthatimirāndhyamauṣadhivanasyātyantakāntipradam a.ka.86kha/9.1; ardharātram — {mtshan phyed kyi thun mtshams} ardharātrasandhyā vi.pra.184ka/1. 61. mtshan phyed kyi thun mtshams|ardharātrasandhyā — {thun mtshams ni bzhi ste/} {mtshan phyed kyi thun mtshams dang snga dro'i thun mtshams dang nyin gung gi thun mtshams dang phyi 'bred kyi thun mtshams so//} sandhyāścatasraḥ—ardharātrasandhyā, pūrvasandhyā, madhyāhnasandhyā, vikālasandhyā vi.pra.184ka/1.61. mtshan byed|= {mtshan mor byed pa/} mtshan byed can|lakṣaṇam, cihnam — kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam \n a.ko.134kha/1.3.17; lakṣyate lakṣma, lakṣaṇaṃ ca \n lakṣa darśanāṅkanayoḥ a.vi.1. 3.17. mtshan ma|• saṃ. 1. cihnam — {klu dag gsod pa'i gnas su bdag mchi yis/} /{gos dmar mtshan ma 'di ni bdag la stsol//} gacchāmyahaṃ pannagavadhyadhāma prayaccha śoṇāṃśukacihnametat \n\n a.ka.306kha/108.135; aṅkaḥ — {ri bong mtshan ma'i gdong can sogs/} /{'bru mang po yi tshig sdud dang //} samāsaśca bahuvrīhiḥ śaśāṅkavadanādiṣu \n\n kā.ā.324ka/2.60; {chu srin mtshan ma} makarāṅkaḥ a. ka.52kha/59.27; {rma yi mtshan ma so yis btod pa'i mchu yi 'dab ma} adharadalaṃ dattadantavraṇāṅkam a.ka.217kha/24.111; lakṣam — g.{yo med mtshan ma shes rab kyi/} /{ba dan rgyal srid chu gter gyi/} /{rna ba 'dzin pa gang gis ni/} /{gtso bo'i grags pa pha rol bsgral//} yena niścalalakṣye (lakṣe li.pā.)ṇa prabhoḥ prajñāpatākayā \n rājyābdhikarṇadhāreṇa pāramuttaritaṃ yaśaḥ \n\n a.ka.48ka/5.16; lakṣma — {ston mtshan dbu rgyan zla ba ni/} /{kun da'i phon por 'khrul pa la/} /{mtshan ma i n+d+ra nI la mtshungs/} /{bung ba'i dpal ni yang dag 'dzin//} candre śaranniśottaṃse kundastavakavibhrame \n indranīlanibhaṃ lakṣma sandadhātyalinaḥ śriyam \n\n kā.ā.320ka/1.56; liṅgam — {bcom ldan 'das kyi spyan sngar 'dug ste/}…{bud med kyi mtshan ma rnams dang bud med kyi rtags rnams dang bud med kyi brda rnams dang bud med kyi rtsed mo rnams kyang ston par byed do//} bhagavataḥ purastāt sthitvā… strīliṅgāni strīcihnāni strīnimittāni (strīvikrīḍitāni) copadarśayati a.śa.200kha/185; lāñchanam — {de ni rab tu byung gyur kyang /} /{snying la yang dag gcags pa yi/} /{sngo bsangs dga' ma rtag tu 'dzin/} /{zla bas mtshan ma mdzes pa bzhin//} priyāmuvāha satataṃ śyāmāṃ pravrajito'pi saḥ \n śaśāṅka iva saṃvyaktāṃ hṛdaye lāñchanacchavim \n\n a.ka.102kha/10.35; nimittam — {phyogs bzhi'i mtshan ma brtan po}…{gzugs par bya'o//} caturdiśaṃ sthāvaranimittāni saṃlakṣayitavyāni vi.va. 138kha/2.115; {shar phyogs su}… {ra ba'i mtshan ma'am} pūrvasyāṃ diśi… prākāranimittaṃ vā vi.va.139ka/2. 115; {gang dbyibs dang rnam pa dang khyad par dang byad gzugs la sogs pa'i mtshan nyid du snang ba de ni mtshan ma'o//} yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam la.a.146ka/93; vyañjanam {khyim pa'i mtshan ma spangs pa'i phyir skra dang kha spu bregs pa la sogs pas gzugs mi sdug pa nyams su blangs pa dang} vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā bo.bhū.104kha/133 \n2. nimittam—{shes pa'i rnam pa de nyid don nyid du rtogs pa yin gyi bar gyi sha lhag pa'i ming dang mtshan mas ci zhig bya} tad varaṃ sa eva jñānākāro'rthatvena pratīyatāṃ kimantargaḍunā nāmanimittena pra.a.179ka/193; {byis pa rnams ni mtshan ma cung zad la/} /{brten nas rang gi chos lam 'dor bar byed//} nimittamāsādya yadeva kiṃcana svadharmamārgaṃ visṛjanti bāliśāḥ \n jā.mā.71kha/83; {thos pa ni rnam pa gsum ste/} {bya ba'i mtshan ma dang gzhan phebs par smra ba dang rang gi rjes su thos pa'o//} kriyānimittānāṃ parasaṃlāpasya svānuśrāvaṇasyeti trividhaṃ śrutam vi.sū.89ka/106 \n3. = {ltas} nimittam, śakunaḥ — {dge ba dang mi dge ba'i mtshan ma'i don du sngags 'dis mal stan lhag par gnas par bya'o//} śubhāśubhanimittārthaṃ śayyādhivāsanaṃ karotyanena mantreṇa vi.pra.113kha/3.35 \n4. abhijñānam — {mtshan ma bya bas so//} abhijñānakaraṇena vi.sū.79ka/96 \n5. = {mtshan ma nyid} cihnatvam — {nam mkha' skye ba'i mtshan ma las/} /{thog ma tha ma med pa'i mchog//} ākāśotpādacihnatvādanādinidhanaḥ paraḥ \n kha.ṭī.155kha/235 \n\n\n• pā. 1. nimittam \ni. rūpādayaḥ — {mtshan ma bcu ni yul lnga dang pho dang mo dang 'dus byas kyi mtshan nyid rnams so//} pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa abhi.bhā.76ka/1163; {mtshan ma ni don gyi gzugs brnyan te ldan pa ma yin pa'i 'du byed kyi rang bzhin no//} nimittaṃ punararthapratibimbaṃ viprayuktasaṃskārasvabhāvam ma.ṭī.201kha/21 \nii. dhūmādayaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste/} {du ba dang smig rgyu dang me khyer dang mar me dang 'bar ba dang zla ba dang nyi ma dang sgra gcan dang cha shas dang thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o//} sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115 \n2. = {phyag mtshan} cihnam, hastacihnam—{tsartsi kA la sogs pa rnams kyi g}.{yas kyi phyag gnyis la mtshan ma rnams rim pa bzhin du gsungs te} …{dpal chen mo'i pad+ma dang rin po che nyid do//} carcikādīnāṃ yathākrameṇa savyabhujadvayena cihnānyucyante… mahālakṣmyāḥ kamalaṃ ratnameva ca vi.pra.41ka/4.27; {rang gi mtshan ma hU}~{M yig yongs su gyur pa'i rdo rje rtse lnga pa spros byas nas} sphārayitvā svacihnaṃ pañcaśūkavajraṃ hū˜kārapariṇatam vi.pra.48kha/4.51; {mtshan ma gang gis gang bskyed pa de yang de'i phyag gi phyag rgyar 'gyur te} yena cihnena yasyotpādaḥ, sā ca tasya hastamudrā bhavati vi.pra.146ka/3.88 \n\n\n• u.pa. tilakaḥ — {de dag phyin chad 'jig rten pas/} /{ku mu da ni kha 'byed pa/} /{mtshan mo'i mtshan ma zla ba la/} /{ri bong mtshan ma can zhes grags//} tataḥprabhṛti lokena kumudākarahāsanaḥ \n kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate \n\n jā.mā.30ka/35. mtshan ma mkhan|= {mtshan mkhan/} mtshan ma mkhan po|= {mtshan mkhan/} mtshan ma dgod pa|cihnanyāsaḥ — {sngags kyi mtshan ma dgod pa gsungs pa}… {phra ba'i dbye ba ni sngags kyi sa bon yongs su gyur pa rdo rje la sogs pa'i mtshan ma dgod pa'o//} mantracihnanyāsa ucyate…sūkṣmabhedo mantrabījapariṇato vajrādicihnanyāsaḥ vi.pra.128kha/3.57. mtshan ma rgyu ba|nimittasamudācāraḥ — {de'i gnyis po rgyu ba'am mtshan ma rgyu ba dag kyang thams cad du mi snang bar 'gyur ro//} tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nā''bhāsībhavati da.bhū.240ka/42. mtshan ma ngan|= {mtshan ma ngan pa/} mtshan ma ngan gyur pa|vi. durnimittam — {sems ni skyon bcas mtshan ma ngan gyur pa/} /{drag po'i dmyal bar 'gro ba de mthong nas//} dṛṣṭvā tadugraṃ narakaprayāṇam \n cittaṃ sadoṣaṃ kila durnimittam a.ka.199kha/22.71. mtshan ma ngan pa|durnimittam — {mtshan ma ngan par rab byung ba/} /{mthong bas dogs par gyur de dag/} tau dṛṣṭvā durnimittāni prādurbhūtāni śaṅkitau \n a.ka.48kha/5.23; ma.mū.193ka/129. mtshan ma can|• saṃ. 1. nimittam, śākhāntaraviśeṣaḥ — {mtshan can zhes bya'i 'phros gzhan las/} /{bram ze mkhas pa rnams kyis ni/} /{thub pa rnams kyi mchog gyur pa/} /{bcom ldan kun mkhyen gsal bar 'don//} nimittanāmni sarvajño bhagavān munisattamaḥ \n śākhāntare hi vispaṣṭaṃ paṭhyate brāhmaṇairbudhaiḥ \n\n ta.sa.128ka/1099; {lus} (?{mtshan} ){can zhes bya ba 'phros pa gzhan yod de/} {der bcom ldan 'das shAkya thub pa 'di nyid thams cad mkhyen pa yin par gsal rab tu 'don te} nimittaṃ nāma śākhāntaramasti, tatra sphuṭataramayameva bhagavān śākyamuniḥ sarvajñaḥ paṭhyate ta.pa.316ka/1099 \n2. lāñchanam, cihnam — kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam \n a.ko.134kha/1.3.17; lāñchyate lakṣyate'neneti lāñchanam \n lāñchi lakṣaṇe a.vi.1.3.17 \n\n\n• vi. aṅkitam — {'khor lo'i mtshan can pad ma lta bu yi/} /{lag pa phrugs} cakrāṅkitaṃ kamalatulyaṃ pāṇiyugam rā.pa.238kha/135; cihnitam — {thal ba'i sor ris gsum mtshan can} tripuṇḍrakacihnitam ma.vyu.4341 (68kha). mtshan ma nyid min|anaṅkitatvam — {rnam pas mtshan ma nyid min na'ang /} /{nye ba na gnas rgyu med pa'o//} nā''kārānaṅkitatve'sti pratyāsattinibandhanam \n\n ta.sa. 21ka/225. mtshan ma mnyam pa|pā. samaliṅgam, hastamudrāviśeṣaḥ — {lcags mda'i phyag rgya zhes bstan te/} /{mtshan ma mnyam par yang brjod do//} nārācaṃ mudramityuktaḥ samaliṅgaṃ punarvade \n ma.mū.251kha/286. mtshan ma rtogs pa dang ldan pa|pā. nimittaprativedhayuktam, viśuddhavīryabhedaḥ — {byang chub sems dpa'i rnam par dag pa'i brtson 'grus}…{rnam pa bcu}…{'tsham pa dang} …{mtshan ma rtogs pa dang ldan pa dang} bodhisattvasya viśuddhaṃ vīryam…daśavidhaṃ…anurūpam…nimittaprativedhayuktam bo.bhū.109kha/141. mtshan ma bstan pa|dra.— {yon tan yod na tshe 'di la yang rgyan du 'gyur/} /{gser gyi phreng bas phyug po'i mtshan ma bstan pa bzhin//} ihāpyalaṅkāravidhirguṇādaraḥ samṛddhisūcaiva tu hemamālikā \n\n jā.mā.166ka/192. mtshan ma dang bcas pa|• vi. sanimittam — {rdzas kyis nyos pa ni ma yin zhing pha mes la sogs pa dang mchod sbyin la sogs pa'i bya ba la bsad pa yang ma yin te/} {mtshan ma dang bcas pa'i sha bza'o//} na dravyaiḥ krītaṃ na pitrādiyajñādikārye māritaṃ sanimittaṃ māṃsaṃ bhakṣyam vi.pra.118ka/1, pṛ.16 \n\n\n• pā. sanimittaḥ, vikalpabhedaḥ — {rnam par rtog pa bdun te/} {dmigs pa la rang gi ngang gis 'jug pa'i rnam par rtog pa dang mtshan ma dang bcas pa dang mtshan ma med pa dang kun tu tshol bar byed pa dang so sor rtag pa dang nyon mongs pa can dang nyon mongs pa can ma yin pa'i rnam par rtog pa'o//} sapta vikalpāḥ— ālambane svarasavāhī vikalpaḥ, sanimittaḥ, animittaḥ, paryeṣakaḥ, pratyavekṣakaḥ, kliṣṭaḥ, akliṣṭaśca vikalpaḥ abhi.sa.bhā.13ka/16. mtshan ma dang bral ba|vi. nimittāpagataḥ — {tshe dang ldan pa kun dga' bo byang chub sems dpa' mtshan ma dang bral ba/} {mtshan ma med pa la spyod pa} ye punarāyuṣmannānanda bodhisattvā nimittāpagatā animittacāriṇaḥ su. pa.33kha/12; {de ltar} ({byang chub sems dpa'} ){de byang chub sems dpa'i sa bdun pa 'di la gnas pa'i tshe lus kyi las tshad med pa mtshan ma dang bral ba rab tu 'byung ngo //} tasya asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṃ kāyakarma nimittāpagataṃ pravartate da.bhū.233kha/39. mtshan ma gdab pa|cihnakaraṇam—{bcug pa nyid na brjod par bya'o//} {med na mtshan ma gdab bo//} ākhyānaṃ prakṣiptatāyām \n cihnakaraṇamasambhave vi.sū.15ka/16. mtshan ma pa|naimittikaḥ — {gang yang mtshan ma pa rnams kyis pha rol gyi sems shes pa dang rtog ge ba dang /} {gang yang rig sngags kyis byas pa/} {de yang rnam pa gsum yin par rig par bya ste} yaccāpi tārkikaṃ paracittajñānaṃ naimittikānāṃ yacca vidyākṛtam—tadapi trividhaṃ veditavyam abhi.bhā.65ka/1123. mtshan ma spyod pa|= {mtshan ma la spyod pa/} mtshan ma med|= {mtshan ma med pa/} mtshan ma med pa|• vi. nirnimittaḥ — {mtshan ma med pa la gnas pa la rtsol ba dang bcas pa 'di ni} ayaṃ sābhogo nirnimitto vihāraḥ bo.bhū.181ka/238; animittaḥ — {sems ni mtshan med ye shes kyis/} /{legs dag gnyis med} animittajñānasaṃśuddhaṃ…cittamadvayam \n\n vi.pra.107kha/2 \n\n\n• saṃ. = {mtshan ma med pa nyid} animittatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa stong pa nyid kyang ma yin/} {mtshan ma med pa yang ma yin/} {smon pa med pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na śūnyatā nānimittatā nāpraṇihitatā, iyaṃ prajñāpāramitā su.pa.43kha/21 \n\n\n• pā. 1. animittaḥ, o ttam \ni. vimokṣabhedaḥ — {rnam par thar pa bzhi bsgom par bya ste/} {stong pa nyid dang mtshan ma med pa dang smon pa med pa dang mngon par 'dus ma byas pa} caturvimokṣaṃ vibhāvayet — śūnyatāmanimittamapraṇihitamanabhisaṃskāram vi.pra.32ka/4.5 \nii. vimokṣamukhabhedaḥ — {ting nge 'dzin gsum po de dag dri ma med pa ni thar pa'i sgo yin pa'i phyir rnam par thar pa'i sgo stong pa nyid dang rnam par thar pa'i sgo smon pa med pa dang rnam par thar pa'i sgo mtshan ma med pa ste/} {rnam par thar pa'i sgo gsum zhes bya'o//} anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante \n śūnyatāvimokṣamukham, apraṇihitam, animittaṃ vimokṣamukhamiti; mokṣadvāratvāt abhi.bhā.76kha/1165; {ji ltar sman sna bzhi po de ltar stong pa nyid dang mtshan ma med pa dang smon pa med pa dang mya ngan las 'das pa'i sgor blta'o//} yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam sa.pu.52kha/93; ānimittam — {rnam par thar pa'i sgo stong pa nyid kyi ting nge 'dzin mngon par sgrub pa dang rnam par thar pa'i sgo mtshan ma med pa'i ting nge 'dzin mngon par sgrub pa dang} śūnyatāṃ ca samādhivimokṣamukhamabhinirharati, ānimittaṃ ca samādhivimokṣamukhamabhinirharati a.sā.329kha/185 \niii. vikalpabhedaḥ — {rnam par rtog pa bdun te/} {dmigs pa la rang gi ngang gis 'jug pa'i rnam par rtog pa dang mtshan ma dang bcas pa dang mtshan ma med pa dang}…{nyon mongs pa can ma yin pa'i rnam par rtog pa'o//} sapta vikalpāḥ—ālambane svarasavāhī vikalpaḥ, sanimittaḥ, animittaḥ …akliṣṭaśca vikalpaḥ abhi.sa.bhā.13ka/16 \n2. ānimittaḥ, samādhibhedaḥ — {yang stong pa nyid kyi ting nge 'dzin dang smon pa med pa'i ting nge 'dzin dang mtshan ma med pa'i ting nge 'dzin dang ting nge 'dzin gsum gsungs te} punastrayaḥ samādhaya uktāḥ—śūnyatāsamādhiḥ, apraṇihitaḥ, ānimittaśca abhi.bhā.76ka/1163; abhi. sphu.301ka/1163. mtshan ma med pa mtshan ma med pa|pā. ānimittānimittaḥ, samādhiviśeṣaḥ — {stong nyid stong nyid ces la sogs/} /{gzhan yang ting nge 'dzin gsum mo/} /{zhes bya ba ste/} {stong pa nyid stong pa nyid dang smon pa med pa smon pa med pa dang mtshan ma med pa mtshan ma med pa'o//} śūnyatāśūnyatādyākhyāstrayo'parasamādhayaḥ \n\n śūnyatāśūnyatā, apraṇihitāpraṇihitaḥ, ānimittānimittaśca abhi.bhā.76kha/1165. mtshan ma med pa la gnas pa|• saṃ. animittavihāraḥ — {mtshan ma med pa la gnas pa dang po la ni yang dag par 'grub bo/} /{mtshan ma med pa la gnas pa gnyis pa la ni byang chub sems dpa'i mtshan ma med pa bsgom pa yongs su dag par rig par bya'o//} prathame'nimittavihāre samudāgamaḥ, dvitīye'nimittavihāre bodhisattvanirnimittabhāvanāyāḥ pariśuddhirveditavyā bo.bhū.166kha/220 \n\n\n• vi. ānimittavihārī, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{mtshan ma med pa la gnas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…ānimittavihārītyucyate la.vi.206ka/309; nirnimittavihārī — {brgyad pa la ni lhun gyis grub par mtshan ma med pa la gnas pa'i phyir dang}…{btang snyoms pa dang sangs rgyas kyi zhing rnam par sbyong bar byed pa yin no//} aṣṭamyāmupekṣakaḥ (buddha)kṣetraviśodhakaścānābhoganirnimittavihāritvād sū.vyā.252kha/170. mtshan ma med pa la gnas pa mngon par 'du byed pa dang bcas shing rtsol ba dang bcas pa|pā. sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ, bodhisattvavihāraviśeṣaḥ — {de la byang chub sems dpa' rnams kyi mtshan ma med pa la gnas pa mngon par 'du byed pa dang bcas shing rtsol ba dang bcas pa gang zhe na} tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ bo. bhū.166ka/219. mtshan ma med pa la gnas pa mngon par 'du byed pa med cing lhun gyis grub pa|pā. anabhisaṃskāro'nābhogo nirnimitto vihāraḥ, bodhisattvavihāraviśeṣaḥ — {de la byang chub sems dpa' rnams kyi mtshan ma med pa la gnas pa mngon par 'du byed pa med cing lhun gyis grub pa gang zhe na} tatra katamo bodhisattvānāṃ anabhisaṃskāro'nābhogo nirnimitto vihāraḥ bo.bhū.166ka/219. mtshan ma med pa la spyod pa|vi. animittacārī — {tshe dang ldan pa kun dga' bo byang chub sems dpa' mtshan ma dang bral ba/} {mtshan ma med pa la spyod pa/} {sna tshogs med pa la spyod pa} āyuṣmannānanda bodhisattvāḥ nimittāpagatā animittacāriṇo'nānātvacāriṇaḥ su.pa.33kha/12; {ye shes thugs su chud pa bde ba'i don du mtshan ma med pa la spyod pa'i shes rab kyis rnam par sgom mo//} jñānādhigamataḥ sukhārthaṃ vibhāvyate prajñayā'nimittacāriṇaḥ la.a.63ka/8. mtshan ma med pa la sems gnas pas gnas yongs su gyur pa'i rnam pa bsgom pa|pā. animittacittasthityāśrayaparivṛttyākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}… {de la rnam pa sum cu rtsa bdun bsgom pa ni}…{mtshan ma med pa la sems gnas pas gnas yongs su gyur pa'i rnam pa bsgom pa} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ…animitta(citta)sthityāśrayaparivṛttyākārabhāvanaḥ sū.vyā.167kha/58. mtshan ma med pa'i ting nge 'dzin|pā. ānimittaḥ samādhiḥ, samādhiviśeṣaḥ — {yang stong pa nyid kyi ting nge 'dzin dang smon pa med pa'i ting nge 'dzin dang mtshan ma med pa'i ting nge 'dzin dang ting nge 'dzin gsum gsungs te} punastrayaḥ samādhaya uktāḥ—śūnyatāsamādhiḥ, apraṇihitaḥ, ānimittaśca abhi.bhā.76ka/1163; animittaḥ samādhiḥ — {mtshan ma med pa'i ting nge 'dzin gang zhe na} a (ā pā.bhe.)nimittaḥ samādhiḥ katamaḥ bo.bhū.145kha/187. mtshan ma med pa'i rnam par thar pa'i sgo|pā. ānimittavimokṣamukham, vimokṣamukhabhedaḥ — {des de'i mtshan ma med pa'i rnam par thar pa'i sgo skyes pa yin} ato'sya ānimittavimokṣamukhamājātaṃ bhavati da.bhū.223ka/33. mtshan ma med pa'i tshig|animittapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mtshan ma'i tshig dang mtshan ma med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam… nimittapadamanimittapadam la.a.68ka/17. mtshan ma med pa'i bzhi|animittapadam — {mtshan ma med pa'i gzhi ni rnam par rtog pa rnams yang dag par zad pa yin la} animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ sū.vyā.193ka/92. mtshan ma med pa'i shes rab|nā. animittaprajñaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{mtshan ma med pa'i shes rab dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… animittaprajñasya ga.vyū.269ka/348. mtshan ma med par spyod pa can|vi. animittacārī — {mtshan ma med par spyod pa can ni sa bdun po dag la bsgrims nas ji srid 'dod par mtshan ma kun du mi 'byung ba'i phyir ro//} animittacārī saptamyām, yatnaṃ kurvato yāvadicchaṃ nimittāsamudācārāt abhi.sa.bhā. 89ka/121. mtshan ma tsam yod pa|vi. naimittikī — {de la ni skye ba'i chos nyid med par yang 'dra'o/} /{mtshan gnyis pa'o/} /{gle 'dams pa'o/} /{rtag tu zla mtshan zag pa'o/} /{zla mtshan mi zag pa'o/} /{mtshan ma tsam yod pa'o//} nāstyasyāḥ prarohaṇadharmateti ca \n ubhayavyañjanā \n sambhinnavyañjanā \n sadā prasravaṇī \n alohinī \n naimittikī vi.sū.11kha/12. mtshan ma 'dzin|= {mtshan ma 'dzin pa/} mtshan ma 'dzin pa|• kri. nimittamudgṛhṇāti — {gzhan gyi sems shes par 'dod pa ni bdag gi}…{lus dang sems kyi mtshan ma 'dzin cing} paracittaṃ hi jñātukāma ātmanaḥ kāyacittayornimittamudgṛhṇāti abhi.bhā.61ka/1110 \n\n\n• saṃ. nimittagrahaṇam — {bsnyen pa de las dang po'i rnal 'byor ni sems kyis du ba la sogs pa'i mtshan ma 'dzin pa'o//} tasyāṃ sevāyāmādiyogo dhūmādinimittagrahaṇaṃ cittasya vi.pra.67kha/4.120. mtshan ma yod pa|u.pa. vyañjanā — {mtshan tsam du gyur pa'i mtshan ma yod pa ni de zhes bya'o//} nimittamātrabhūtavyañjanā tadākhyā vi.sū.11kha/12. mtshan ma la spyod pa|vi. nimittacārī—{bcom ldan 'das nga rgyal can mtshan ma la spyod pa rnams bstan pa 'di la skrag par 'gyur lags so//} uttrasiṣyanti bhagavan asminnirdeśe adhimānikā nimittacāriṇaḥ su.pa. 32kha/12; {de bzhin rtag tu rjes su 'thun 'jug cing /} /{mtshan ma spyod pa rnams la chos ston te//} anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam \n sa.pu. 46kha/83. mtshan ma la spyod pa can|vi. nimittacārī — {mtshan ma la spyod pa can ni sa drug po dag la mi 'dod bzhin du mtshan ma dang 'dre ba'i phyir ro//} nimittacārī ṣaṭsu bhūmiṣu, anicchato'pi nimittavyavakiraṇāt abhi.sa.bhā. 89ka/121. mtshan ma shes pa|vi. nimittajñaḥ — {mtshan ma shes pas de yi ni/} /{'tsho ba zhag bdun mtshams su rig//} tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām \n\n a.ka.310kha/40.41; {rgyal po'i bu mo la sdang bas/} /{mtshan shes de dag gis der smras/} /{shin tu mdza' ba dag gi snying /} /{me la bsregs na zhi ba thob//} te taṃ rājasutādveṣānnimittajñā babhāṣire \n atipriyasya hṛdayaṃ hutvā'gnau labhyate śivam \n\n a.ka.256kha/93.87; dra. {mtshan mkhan/} mtshan ma sel ba|vi. nimittāpakarṣaṇaḥ — {phan yon yid la byed pa ni rnam pa gnyis te/} {gnas ngan len sel ba dang lta ba'i mtshan ma sel ba'o//} anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca sū.vyā.167kha/58. mtshan ma'i nges pa|cihnaniyamaḥ — {de bzhin du ye shes kyi rigs las skyes pa rdo rje sems dpa' dang sna tshogs yum dang gnod mdzes rgyal po dang kun du bzang po dang sgra rdo rje ma ste sngon po rnams kyi yang ngo //} {mtshan ma'i nges pa'o//} evaṃ nīlānāmapi jñānakulajānāṃ vajrasattvaviśvamātāsumbharājasamantabhadraśabdavajrāṇāmiti cihnaniyamaḥ vi.pra.40ka/4.24. mtshan ma'i dam bca' med pa|animittapratijñā — {de bzhin du 'gro ba la phan pa'i phyir sangs rgyas su bya'o zhes pa mtshan ma'i dam bca' med pa ste} evaṃ cānimittapratijñā buddho bhaveyaṃ jagato hitāyeti vi.pra.32ka/4.6. mtshan ma'i rnal 'byor ma|pā. nimittadevatī — {nus ma ni du ba ma la sogs pa mtshan ma'i rnal 'byor ma rnams so//} śaktayo dhūmādayo nimittadevatyaḥ vi.pra.53ka/4. 81. mtshan ma'i tshig dang mtshan ma med pa'i tshig|pā. nimittapadamanimittapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mtshan ma'i tshig dang mtshan ma med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam… nimittapadamanimittapadam la.a.68ka/17. mtshan ma'i mtshan nyid la mngon par zhen pa|pā. nimittalakṣaṇābhiniveśaḥ — {blo gros chen po mtshan ma'i mtshan nyid la mngon par zhen pa ni 'di lta ste/} {nang dang phyi rol gyi chos de dag nyid kyi rang dang spyi'i mtshan nyid yongs su shes shing khong du chud pa'o//} {blo gros chen po de ni kun brtags pa'i rang bzhin gyi mtshan nyid gnyis pa'o//} nimittalakṣaṇābhiniveśaḥ punaryaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ \n etanmahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam la.a.81kha/29. mtshan mar 'gyur|kri. nimittaṃ bhavati — {khro bo'i lta bas zhes pa mig mi 'dzums par steng du lta bas mtshan mar 'gyur te/} {mtshan mo'i rnal 'byor gyis rnam pa bzhi dang nyin mo'i rnal 'byor gyis rnam pa drug ste} krodhadṛṣṭyā iti ūrdhvadṛṣṭyā'nimiṣayā nimittaṃ bhavati rātriyogena caturvidham, divāyogena ṣaḍvidham vi.pra.67kha/4. 120; lakṣyate — {de ni dngos po rig med par/} /{'ga' zhig ji ltar mtshan ma 'gyur//} bhāvavittiṃ vinaivāsau kasyacit kiṃ na lakṣyate \n pra.a.5ka/6. mtshan mar 'gyur ba|= {mtshan mar 'gyur/} mtshan mar lta ba|pā. nimittadṛṣṭiḥ, asaddṛṣṭibhedaḥ — {lta ba ngan pa nyi shu rtsa brgyad po dag gang zhe na/} {mtshan mar lta ba nas mngon pa'i nga rgyal gyi bar du lta ba'o//}… {mtshan mar lta ba ni lta ba la lta ba ma yin par lta ba zhes bya ste} aṣṭāviṃśatirasaddṛṣṭayaḥ katamāḥ ? nimittadṛṣṭiryāvadabhimānadṛṣṭiśca \n…dṛṣṭāvadṛṣṭadṛṣṭirnimittadṛṣṭirityucyate abhi.sa.bhā.83kha/113. mtshan mar rnam par rtog pa|nimittavikalpaḥ — {kha cig ni mtshan mar rnam par rtog pa mang po ni sdug bsngal skye ba 'thob par byed pa'o snyam nas/} {rang gi sems snang ba tsam la mi mkhas pa dag dang}…{brjod do//} anye punarvarṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ la.a.128ka/74. mtshan mar byed|kri. nimittīkaroti — {sangs rgyas bcom ldan 'das rnams kyi yongs su mya ngan las 'das pa la mtshan mar byed cing} parinirvāṇamapi buddhānāṃ bhagavatāṃ nimittīkaroti a.sā.134ka/77. mtshan mar 'dzin pa|nimittodgrahaḥ — {mtshan mar 'dzin pa las byung ba'i/} /{ngo shes pas ni yang dang yang /} /{rjes su chags pa skye bar byed/} /{de las khong khro 'byung bar 'gyur//} nimittodgrahasambhūtā pratyabhijñā punaḥ punaḥ \n utpādayatyanunayaṃ jāyate pratigho'pyataḥ \n\n śi.sa. 147kha/141; nimittodgrahaṇam — {'du shes ni yul la mtshan mar 'dzin pa'o//} saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41; {tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do zhes bya ba ni ji ltar myong ba de bzhin du mtshan mar 'dzin pa'i phyir ro//} yathā vedayate tathā sañjānīta iti yathānubhavaṃ nimittodgrahaṇāt abhi. sa.bhā.14kha/18; nimittīkāraḥ — {mtshan mar 'dzin pa ni tshor ba de nyid la yang dang yang bkra bar 'dzin par rig par bya'o//} nimittīkāraḥ tasyaiva veditasya punaḥ punaścitrīkāro veditavyaḥ abhi.sa.bhā.7kha/8; citrīkāraḥ ma.vyu.7563 (108ka); mi.ko.13ka \n mtshan mar 'dzin pa'i bdag nyid|vi. nimittodgrahaṇātmikā — {tshor ba myong ba'o 'du shes ni/} /{mtshan mar 'dzin pa'i bdag nyid do//} vedanā'nubhavaḥ saṃjñā nimittodgrahaṇātmikā \n\n abhi.ko.2kha/1.14. mtshan mas btab pa|vi. lakṣaṇāhataḥ — {de'i lag pa gnyis la las kyi rnam par smin pa las byung ba'i gser gyi dong tse mtshan mas btab pa gnyis byung ste} pāṇidvaye cāsya lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayam a.śa.223kha/206. mtshan mi mthun pa nyid|bhinnavyañjanatvam — {'di la mtshan mi mthun pa nyid ni yan lag ma yin no//} anaṅgamatra bhinnavyañjanatvam vi.sū.84ka/101. mtshan med|= {mtshan ma med pa/} mtshan med bcas pa|vi. sānimittam — {stong nyid mtshan med bcas pa dang /} /{smon pa rnam par spangs pa dang /} /{skye med 'gag pa med sogs dang /} /{chos nyid rnam par 'khrug med dang //} śūnyatve sānimitte ca praṇidhānavivarjite \n anutpādānirodhādau dharmatāyā akopane \n\n abhi.a.7kha/4.18. mtshan med gnas|vi. ānimittapratiṣṭhitaḥ — {de yi tshe na rnal 'byor can/} /{mtshan med gnas shing ngal yang bso//} tadā viśramati yogī ānimittapratiṣṭhitaḥ \n\n la.a.161kha/112. mtshan med pa'i tshig|alakṣaṇapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{mtshan gyi tshig dang mtshan med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…lakṣaṇapadamalakṣaṇapadam la.a.68kha/17. mtshan med bzhi|= {mtshan ma med pa'i gzhi/} mtshan mo|• saṃ. rātriḥ — {ji ltar mtshan mo mun nag sprin rum na/} /{glog 'gyu skad cig bar snang ston pa ltar//} rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam \n bo.a.2ka/1.5; {mtshan mo byi bo byed du song ba} rātrau paradārābhigamanaṃ kṛtam vi.va.259ka/2.161; rajanī — {yid ni shin tu gdung ba yis/} /{mtshan mo de ni 'das byas nas//} dūyamānena manasā rajanīmativāhya tām \n a.ka.148kha/14.114; niśā — {pad ma zum par byas pa las/} /{'dir ni mtshan mo 'grogs pa bstan//} padmasammīlanādatra sūcito niśi saṅgamaḥ \n kā.ā.330kha/2.259; yāminī — {bdag ni bag mar nye ba yi/} /{bar na gnas pa'i mi mthun phyogs/} /{mtshan mo 'di ni thun brgya dang /} /{ldan pa bzhin du yongs mi 'dzad//} iyaṃ mama samāsannavivāhāntaravartinī \n na parikṣīyate vāmā śatayāmeva yāminī \n\n a.ka.301kha/108.91; niśīthaḥ — {mtshan mo skye bo med khyim du/}… /{de la dbang bskur sbyin par bya//} abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe \n\n he.ta.25kha/84; naktam — {pad ma can ni mtshan mo rgyas/} /{nyin par ku mud ldan pa gsal//} padminī naktamunnidrā sphuṭatyahni kumudvatī \n kā.ā.340kha/3.167; śarvarī — {nags tshal dag na mtshan mo'i zla 'od ni/} /{ras dkar bzang pos g}.{yogs pa'i rdo leb dang //} vaneṣu…āstīryamāṇāni ca śarvarīṣu jyotsnādukūlena śilātalāni \n jā.mā.51ka/60; kṣapā — {rgyal po de'i lus gser mdog 'dra ba la/} /{mtshan mo spyod pa rnams ni khrag 'thung ba//} sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarairhemavapuścakāśe \n jā.mā.43ka/50; kṣaṇadā — {de dag phyin chad 'jig rten pas/} /{ku mu da ni kha 'byed pa/} /{mtshan mo'i mtshan ma zla ba la/} /{ri bong mtshan ma can zhes grags//} tataḥprabhṛti lokena kumudākarahāsanaḥ \n kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate \n\n jā.mā.30ka/35; śyāmā — {dal gyis mun pa chung ngu gnag/} /{mtshan mos srid pa'i snod dag las/} /{thun mtshams dmar ba'i chang 'thungs nas/} /{myos pa bzhin du skad cig 'khyams//} śanaiḥ stokatamaḥśyāmā śyāmā bhuvanabhājanāt \n sandhyārāgāsavaṃ pītvā kṣībevāghūrṇata kṣaṇam \n\n a.ka.301ka/108.85; tuṅgī — {tuM gi sgra dang mtshan mo 'o//} śrī.ko.172kha \n\n\n• pā. śarvarī, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}… {mi phyed ma dang}…{mtshan mo dang}…{bdud dral ma'o//} dvātriṃśannāḍyaḥ… abhedyā… śarvarī… māradārikā \n\n he.ta. 2kha/4. mtshan mo so sor|pratiniśam—{grags pa zhi zhing sdug bsngal mtshungs pas mtshan mo so sor skyengs te zhum pa yi/} /{bdag nyid dag ni bsam pa g}.{yo med 'grogs pa 'di nyid mthong bar bdag rtog go//} manye'haṃ samaduḥkhayoḥ pratiniśaṃ vailakṣyalīnātmanościntāniścala eṣa śāntayaśasoḥ saṃdṛśyate saṅgamaḥ \n\n a.ka.299ka/108.68. mtshan mo'i|śārvaram — {pad mo can gyi dga' ba shar/} /{mtshan mo'i mun pa zhi ba na//} udite padminīkānte śānte tamasi śārvare \n a.ka.302ka/108.96. mtshan mo rgyu|= {mtshan rgyu/} mtshan mo rgyu ba|= {mtshan rgyu/} mtshan mo che|= {mtshan mo chen po/} mtshan mo chen po|mahāniśā—{rags pa ni nyin mo'i mtshan nyid do/} /{phra mo ni thun mtshams kyi mtshan nyid do/} /{gzhan ni mtshan mo chen po'i mtshan nyid do//} sthūlā divālakṣaṇā, sūkṣmā sandhyālakṣaṇā, parā mahāniśālakṣaṇā vi. pra.268kha/2.86. mtshan mo 'da' bar bya|rātreratināmanam — {chos dang ldan pa'i gtam rnam par gtan la dbab pas mtshan 'da' bar bya'o//} dharmayā viniścayakathayā rātreratināmanam vi.sū.64ka/81. mtshan mo 'da' bar byed pa|rātryatinamanam—{khyim bdag la ma dris par khyim gzhan du mtshan mo 'da' bar byed pa la'o//} gṛhasvāminamanavalokyāntargṛhe rātryatinamane vi.sū.53ka/67. mtshan mo spyad pa|rātribhogaḥ — {bzang mo zhes bya bud med mchog/} /{bA rA Na sIr sngon byung gyur/}…/{pad rtsa zhes pas nam zhig de/} /{mthong nas mtshan mo spyad pa'i slad/} /{gos dang rgyan dag de la byin//} vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā \n…tāṃ kadācinmṛṇālākhyaḥ…dṛṣṭā tasyai dadau rātribhogāyāṃśukabhūṣaṇam \n\n a.ka.7kha/50.73. mtshan mo spyod pa|kṣapācaraḥ, niśācaraḥ — {rgyal po de'i lus gser mdog 'dra ba la/} /{mtshan mo spyod pa rnams ni khrag 'thung ba//} sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarairhemavapuścakāśe \n jā.mā.43ka/50. mtshan mo 'phen byed|vi. kṣapākṣayakārī—{de dag gis der mgron ma byas/} /{mtshan mo 'phen byed nyal gyur pa/} /{de la bsti gnas lha mo ni/} /{mngon du phyogs te dal gyis smra//} tatra tairakṛtātithyaṃ taṃ kṣapākṣayakāriṇam \n ūce śayānamabhyetya śanairāśramadevatā \n\n a.ka.138ka/67.43. mtshan mo 'phyan pa|vikālacaryā ma.vyu.2507 (47kha); mi.ko.128ka \n mtshan mo byed pa|= {mtshan mor byed pa/} mtshan mo 'bral ba|pā. rātrivipravāsaḥ, saṅghāvaśeṣaviśeṣaḥ — {mtshan mo 'bral ba'i dge 'dun lhag ma'o//} (iti) rātrivipravāsaḥ (se saṅghāvaśeṣaḥ) vi.sū.50kha/64. mtshan mo tshogs pa|gaṇarātram, rātrisamūhaḥ — {mtshan mo tshogs pa zhag rnams dang //} gaṇarātraṃ niśā bahvyaḥ a. ko.136kha/1.4.6; rātrīṇāṃ gaṇo gaṇarātram \n gaṇarātro vā \n samāhāre napuṃsakam a.vi.1.4.6. mtshan mo bzhad|rātrihāsaḥ ṅa.ko.108/mo.ko.876. mtshan mo za ba|rātribhojanam — {nyin mo la sogs pa'i tshig gi don gang dag yin pa ni nyin mo la sogs pa ste/} {mtshan mo za ba'i don dang de dag gis 'dres pa'i ngo bo yod pa ma yin te/} {shin tu mi 'dra ba'i phyir ro//} divādīnāṃ padānāṃ ye'rthā divādayaḥ, teṣāṃ na saṃsargarūpo rātribhojanārthaḥ; atyantavilakṣaṇatvāt ta.pa.54ka/559. mtshan mo rab tu zhi ba|praśāntarātriḥ ma.vyu.8228 (114kha). mtshan mo sel|= {'od} ātapaḥ, prakāśaḥ — rociḥ śocirubhe klībe prakāśo dyota ātapaḥ \n\n a.ko.136ka/1. 3.34; ā samantāt tapati ityātapaḥ \n tapa santāpe a.vi.1.3.34. mtshan mo gsal byed|= {zla ba} rajanīkaraḥ, candraḥ — {zla nya rgyu skar rgyal po mtshan mo gsal byed kye/} /{khyod ni snar ma'i mig tu sdug pa ded dpon bzang //} bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha \n vi.va.215ka/1.91. mtshan mo'i dang po|pradoṣaḥ, rajanīmukham — {mtshan mo'i dang po nam gyi gdong //} pradoṣo rajanīmukham a.ko.136kha/1.4.6; prakṛṣṭo doṣaḥ prārabdhā doṣā vā atreti pradoṣaḥ a.vi.1.4.6. mtshan mo'i dus|niśisamayaḥ — {nyin dang mtshan mo'i dus} dinaniśisamayam vi.pra.89ka/3.1; kṣapākṣaṇaḥ — {mtshan mo'i dus su klu yis ni/} /{myur bar rgyal po'i bu btang ste//} nāgastūrṇaṃ kṣapākṣaṇe \n tatyāja rājatanayam a.ka.128kha/66.40. mtshan mo'i bdag|= {mtshan mo'i bdag po/} mtshan mo'i bdag po|= {zla ba} kṣapāpatiḥ, candraḥ — {de nas mtshan bdag zla ba'i 'od/} /{skyug cing} tataḥ kṣapāpatirjyotsnāṃ vaman a.ka.169kha/19.68; {mi dman mtshan mo'i bdag po yi/} /{'od kyi dpal 'byor gzugs brnyan bzhin/} /{'jo sgeg rol pa'i bzhin ras can/} /{mdzes ma mchog cig bzung bar gyur//} divyakanyāṃ samādāya lāvaṇyalalitānanām \n mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ \n\n a.ka.22kha/3.36; rajanīpatiḥ — {de yi rgyal po'i pho brang ni/} /{bsod nams ldan zhes bya ba ste/} /{shel gyi rnam par yid 'ong zhing /} /{mtshan mo'i bdag po'i 'od bzhin mdzes//} tasya puṇyavatī nāma rājadhānī vyarājata \n sphaṭikāgā (kā li.pā.)rarucirā jyotsneva rajanīpateḥ \n\n a.ka.47ka/58.4; śyāmāpatiḥ — {mtshan mo'i bdag po yid srubs gnyen gyi ni/} /{gzugs mdzes mkha' la sbyar ba de mthong nas//} śyāmāpatermanmathabāndhavasya kāntaṃ sa dṛṣṭvā'mbaracumbi bimbam \n a.ka.108ka/64.240; śarvarīpatiḥ — {gang gi sa yi mtshan mo'i bdag/} /{lha dang dri za mi 'am ci/} /{rig 'dzin rnam par rtsen rnams kyi/} /{khengs pa dag ni thung ngur byed//} surakinnaragandharvavidyādharavilāsinām \n yaḥ kharvīkurute garvamurvarāśarvarīpatiḥ \n\n a.ka.95kha/64. 97; niśāpatiḥ — himāṃśuścandramāścandraḥ… niśāpatiḥ a.ko.134ka/1.3.14; niśāyāḥ patiḥ niśāpatiḥ a.vi.1.3.14. mtshan mo'i rnal 'byor|rātriyogaḥ — {khro bo'i lta bas zhes pa mig mi 'dzums par steng du lta bas mtshan mar 'gyur te/} {mtshan mo'i rnal 'byor gyis rnam pa bzhi dang nyin mo'i rnal 'byor gyis rnam pa drug ste} krodhadṛṣṭyā iti ūrdhvadṛṣṭyā'nimiṣayā nimittaṃ bhavati rātriyogena caturvidham, divāyogena ṣaḍvidham vi.pra.67kha/4.120. mtshan mo'i ming can|= {yung ba} niśāhvā, haridrā—niśāhvā kāñcanī pītā haridrā varavarṇinī \n a.ko.197ka/2.9.41; niśāyā nāmānyasyāḥ santīti niśāhvā a. vi.2.9.41. mtshan mo'i mtshan ma|= {zla ba} kṣaṇadātilakaḥ, candraḥ — {de dag phyin chad 'jig rten pas/} /{ku mu da ni kha 'byed pa/} /{mtshan mo'i mtshan ma zla ba la/} /{ri bong mtshan ma can zhes grags//} tataḥprabhṛti lokena kumudākarahāsanaḥ \n kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate \n\n jā.mā. 30ka/35. mtshan mo'i bza' ba|kṣapābhojanam, rātribhojanam — {mtshan mo'i bza' ba dang 'brel ba/} /{brjod 'dod mir ni shes par bya/} /{nyin mo'i bza' ba dang bral ba/} /{tsho phyir de las gzhan bzhin no//} kṣapābhojanasambandhī pumāniṣṭaḥ pratīyate \n divābhojanavaikalyapīnatvena tadanyavat \n\n ta.sa.59kha/567. mtshan mo'i lha mo|rātridevatā—{grong khyer ser skya'i gnas zhes bya ba yod de/} {der mtshan mo'i lha mo dpyid dang sdan pa zhes bya ba 'dug gyis} kapilavastu nāma nagaram \n tatra vāsantī nāma rātridevatā prativasati ga.vyū.79ka/170. mtshan mor byed|= {mtshan mor byed pa/} mtshan mor byed pa|= {zla ba} niśākaraḥ, candraḥ — {mtshan mor byed 'di dri ma dang /} /{ldan yang 'gro ba dga' ba skyed//} jagadāhlādayatyeṣa malino'pi niśākaraḥ \n kā.ā.327kha/2.172; ekayoktyā puṣpavantau divākaraniśākarau \n a.ko.137ka/1.4.11; doṣākaraḥ — {rgyu skar lam la rab gnas pa/} /{mtshan mor byed pa dang bsdongs nas//} doṣākareṇa sambadhnannakṣatrapathavartinā \n kā.ā.332kha/2.309; kṣapākaraḥ — himāṃśuścandramāścandraḥ… kṣapākaraḥ a.ko.134ka/1.3.15; kṣapāṃ karotīti kṣapākaraḥ a.vi.1.3.15. mtshan tsam yod pa|naimittikī ma.vyu.8930 (124ka). mtshan gzhi|lakṣyam — {sems nyid sna tshogs 'gyur ba ste/} /{mtshan dang mtshan gyi gzhi yang spangs//} cittameva bhaveccitraṃ lakṣyalakṣaṇavarjitam \n la.a.129kha/76; {sangs rgyas rnams kyis sems can la/} /{phan gdags phyir ni mtshan gzhi dang /} /{mtshan nyid dang ni mtshon pa dag/} /{rab tu dbye ba yang dag bshad//} lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ \n anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ samprakāśitāḥ \n\n sū.a.171kha/64; {mtshan nyid mtshan gzhi bral ba yi/} /{'gyur ba rnam par bsgom par bya//} lakṣyalakṣaṇanirmuktaṃ pariṇāmaṃ vibhāvayet \n\n la.a.190ka/162. mtshan gzhi mtshan ldan|vi. lakṣyalakṣaṇasaṃyuktam — {'jig rten mtshan gzhi mtshan ldan la/} /{skye dang 'jig las grol ba dang /} /{yod dang med kyi phyogs spangs pa/} /{rnal 'byor can gyis rnal 'byor bsgom//} utpādabhaṅganirmuktaṃ sadasatpakṣavarjitam \n lakṣyalakṣaṇasaṃyuktaṃ yogī lokaṃ vibhāvayet \n\n la.a.171kha/130. mtshan bzung ba|nāmadheyagrahaṇam — {de bzhin gshegs pa dri med zla 'od kyi mtshan bzung ba tsam gyis} vimalacandraprabhavasya (prabhasya tathāgatasya bho.pā.) ca nāmadheyagrahaṇamātreṇa abhi.sa.bhā.84kha/115. mtshan bzang|nā. sucihnaḥ, buddhaḥ — {lag bzang dang}… {mtshan bzang dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…sucihnaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. mtshan bzang ldan pa|vi. sulakṣaṇaḥ—{blon po chen po mtshan mkhan gyis/} /{mtshan bzang ldan pa de bzung gyur//} nimittajñairmahāmātyairgṛhītaḥ sa sulakṣaṇaḥ \n\n a.ka.268ka/32.35. mtshan yang dag par brjod pa|nā. nāmasaṅgītiḥ 1. bhagavatī — {rgyud kyi rgyal po dus kyi 'khor lo/} /{rdo rje 'dzin pa'i ye shes kyi sku/} {mngon du gyur pa'i mtshan yang dag par brjod pas 'khyud pa//} kālacakraṃ tantrarājaṃ vajradharajñānakāyasākṣibhūtayā nāmasaṅgītyā''liṅgitam vi.pra.114ka/1, pṛ.12 \n2. granthaḥ — {de bzhin du mtshan yang dag par brjod pa las bcom ldan 'das kyis gsungs pa} tathā''ha bhagavān nāmasaṅgītyām vi.pra. 155kha/3.105. mtshan yid du 'ong ba'i me tog gi yan lag shin tu rgyas pa|nā. lakṣaṇarucirasupuṣpitāṅgaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa mtshan yid du 'ong ba'i me tog gi yan lag shin tu rgyas pa zhes bya ba bsnyen bskur to//} tasyānantaraṃ lakṣaṇarucirasupuṣpitāṅgo nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. mtshan yongs su rdzogs pa|pā. paripūrṇavyañjanaḥ, o tā, anuvyañjanabhedaḥ ma.vyu.292 (8ka). mtshan rab sum cu rtsa gnyis kyis brgyan pa'i sku|vi. dvātriṃśadvaralakṣaṇavibhūṣitatanuḥ — {lang ka'i bdag po mgrin bcus}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas mtshan rab sum cu rtsa gnyis kyis brgyan pa'i sku dang}…{mthong bar gyur to//} adrākṣīddaśagrīvo laṅkādhipatiḥ… tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum la.a.60ka/6. mtshan ring|kri. niśā vardhate — {dbyar gyi zla ba gnyis pa yi/} /{tha ma'i tshes dgu nas mtshan ring //} prāvṛṇmāse dvitīye'ntyanavamyāṃ vardhate niśā \n abhi.ko.9ka/3.61. mtshan rin po ches rnam par brgyan pa'i ri bo|nā. ratnalakṣaṇavibhūṣitameruḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa mtshan rin po ches rnam par brgyan pa'i ri bo zhes bya ba bsnyen bskur to//} tasyānantaraṃ ratnalakṣaṇavibhūṣitamerurnāma tathāgata ārāgitaḥ ga.vyū.154ka/237. mtshan legs par brgyan pa|vi. sulakṣitam — {skyes bu chen po'i mtshan bla na med pa sum cu rtsa gnyis kyis sku la mtshan legs par brgyan pa} niruttaraiśca dvātriṃśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātratā bo.bhū.41ka/52. mtshan shes|1. = {mtshan nyid shes pa/} \n2. = {mtshan ma shes pa/} mtshan sum cu rtsa gnyis dang ldan pa|vi. dvātriṃśallakṣaṇadharaḥ — {de bzhin gshegs pa'i snying po}…{mtshan sum cu rtsa gnyis dang ldan pa/} {sems can thams cad kyi lus kyi nang na mchis pa} tathāgatagarbhaḥ…dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ la.a.86ka/33. mtshams|• saṃ. 1. sandhiḥ — {sgo dang sgo khyud mtshams rnams su//} dvāraniryūhasandhiṣu sa.du.108ka/160; {phrag pa dang dpung pa'i mtshams} skandhabāhusandhiḥ vi.pra. 70ka/4.125; {bu mo gzhon nu ma yi mtshams/} /{bzod dka'i lang tsho la gnas pa//} sthitā śaiśavatāruṇyasandhau vayasi duḥsahe \n\n a.ka.73ka/7.25; anusandhiḥ — {'jig rten gyi khams rnam par snang mdzad gzi brjid dpal zhes bya ba de'i shar phyogs logs kyi khor yug gi mtshams na/} {gling bzhi pa rin chen me tog sgron ma'i rgyal mtshan zhes bya ba} tasyāḥ khalu punarvairocanatejaḥśriyo lokadhātoḥ pūrveṇa cakravālānusandhau ratnakusumapradīpadhvajā nāma cāturdvīpikā ga.vyū.118kha/207; abhisandhiḥ — {dus sbyor 'char ba'i mtshams su mnyam pa rab tu 'bab ste} pravahati viṣuvaṃ lagnodayābhisandhau vi.pra.237ka/2.39; sandhyā — {dus ni khyim gyi 'khor lo rtsibs bcu gnyis pa'o//} {de'i sbyor ba ni dus kyi sbyor ba ste mtshams bzhi'i dbye bas 'byung bar 'gyur ro//} kālo dvādaśarāśicakram, tasya yogāt kālayogād vartate catuḥsandhyābhedena vi.pra.171kha/1.22; {mtshams ni dmar ldan mun pa mngon phyogs pa'i/} /{sa 'dzin dag las nyi ma 'phen par byed//} timironmukhī sarāgā kṣipati raviṃ bhūdharātsandhyā \n\n a.ka.265kha/32.1 \n2. sīmā — {mtshams ni bar mtshams so//} {ston par byed pa ni ston pa po ste} sīmā nāma maryādā, tasyā daiśiko deśayitā abhi.sphu.173ka/918; {de nas dkyil 'khor bzhi po rnams gcig tu byas te tho rangs grib ma yi ni mtha' ru zhes pa mtshams kyi mthar thug par ro//} tataścaturmaṇḍalānyekīkṛtya prātaśchāyāvasāna iti sīmāparyantam vi.pra.103ka/3.23; pratisīmā — {mtshams ston par byed pa zhig yod na ni zhes bya ba la/} {mtshams ni bar mtshams so//} {ston bar byed pa ni ston pa po ste/} {smon nas shes pa 'thob pa'o//} sati pratisīmādaiśika iti \n sīmā nāma maryādā, tasyā daiśiko deśayitā praṇidhijñānalābhī abhi.sphu.173ka/918; maryādā — {yul dbus kyi mtshams so//} {shar du ni li kha ra shing 'phel gyi mdun gyi nags li kha ra'i shing tshang tshing can zhes bya'o//}…{nub tu ni bram ze'i grong ka ba dang nye ba'i ka ba zhes bya'o//} maryādā madhyadeśasya \n pūrveṇa puṇḍrakaccho nāma dāvaḥ purataḥ pūrṇavardhanasya…paścimena sthūṇopasthūṇau brāhmaṇagrāmakau vi.sū.74ka/91; {'khor ba yon tan med la ltos/} /{gcan gzan mo 'di ltogs nas su/} /{byams pa'i mtshams las 'das nas ni/} /{bdag gi bu yang za bar 'dod//} paśya saṃsāranairguṇyaṃ mṛgyeṣā svasutānapi \n laṅghitasnehamaryādā bhoktumanvicchati kṣudhā \n\n jā.mā.4kha/3; velā — {chu yi phung po dag dang khyod/} /{mtshams las mi 'da' zab pa ste//} abhinnavelau gambhīrāvamburāśirbhavānapi \n kā.ā.328ka/2.180; antaḥ — {de yang mi rnams kyi lo bcu drug gi mtshams su 'gyur ro//} sa ca narāṇāṃ ṣoḍaśavarṣānte bhavati vi. pra.62ka/4.110; taṭaḥ — {'od zer bye ba khrag khrig rab 'gyed cing /} /{khyod kyi smin ma'i mtshams kyi mdzod spu mdzes//} raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe \n rā.pa.230kha/123 3. = {zur} koṇaḥ — {rkang khrus kyi gzhi bya'o/} /{gtsug lag khang gi steng gi shar lho'i mtshams su'o//} kārayeran pādadhāvanikām \n upari vihārasya pūrvadakṣiṇakoṇe vi.sū.6kha/7 \n4. kakṣā — {slar yang lha dang lha mo de dag gi bar gyi mtshams brgyad du bdud rtsi'i bum pa brgyad do//} punarapi ca tayordevatā devyormadhye'ṣṭakakṣāsvaṣṭāmṛtakalaśāḥ vi.pra.38ka/4.19 5. avadhiḥ — {dkyi' 'khor dri ba'i slad du dus kyi mtshams shes shing} maṇḍalālekhanāya kālāvadhiṃ jñātvā vi.pra.107kha/3.29; {mtshams ni nges pa lus can gyi/} /{srog ni nges par 'gro ba nyid//} nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām \n a.ka.62kha/6.111; {mtshams ni legs par bgrangs pa'i dus/} /{bu lon pa bzhin 'ongs pa'i tshe//} uttamarṇa iva prāpte kāle sugaṇitāvadhau \n a.ka.301kha/39.49 \n6. padam — {su yis dbyangs ni nyams byas te/} /{mtshams min mtshams bcad gang gis byas//} kaḥ svarakṣāmatāṃ kuryāt ko bhindyādapade padam \n\n ta.sa.113ka/978 \n7. sandhiḥ, saṃhitā — {pha rol kun tu rmongs byed la/} /{gab tshig dag ni nyer mkho ldan/} /{tshig mtshams sbyar bas don sbas pa/} /{kun tu tshogs pa zhes par brjod//} paravyāmohane cāpi sopayogāḥ prahelikāḥ \n\n āhuḥ samāgatāṃ nāma gūḍhārthāṃ padasandhinā \n kā.ā.338ka/3.98 \n\n\n• u.pa. antaram — {phyogs mtshams rab tu gsal byed pa/} /{nyi ma 'dra ba khyod ni su//} ko bhavānarkasaṅkāśaḥ prakāśitadigantaraḥ \n a. ka.235kha/27.9; {de nas ri dang phyogs mtshams rnams dang ni//} giribhyo'tha digantarebhyaḥ a.ka.255ka/93. 74; bhāgaḥ — {byang shar gyi phyogs mtshams na me tog yang dag par skyes pa zhes bya ba'i sangs rgyas kyi zhing mchis te} pūrvottare digbhāge saṅkusumitaṃ nāma buddhakṣetramabhūt ma.mū.91ka/3; chedaḥ — {da ni sgra gcan rab tu 'jug pa gsungs te/} {tshigs mtshams su ni nya'i mtshams su ste/} {yang yig gis gnam stong gi mtshams su yang ngo /} idānīṃ rāhoḥ praveśa ucyate—parvacchede pūrṇimāyāśchede, cakārādamāvasyācchede ca vi.pra.189ka/1.52 \n\n\n• avya. vi — {phyogs dang phyogs mtshams su} digvidikṣu sū.vyā.214kha/120; {phyogs dang phyogs mtshams rnams su yang //} diśāsu vidiśāsu ca bo.pa.63kha/28; anuvi — {phyogs mtshams su'ang ma lta bar song zhig} mā ca anuvidiśamavalokayan gāḥ a.sā.422kha/238. mtshams kyi dkyil 'khor|sandhyāmaṇḍalam — {'di dag rnams ni 'bugs te zhes pa ni lte ba dang}…{sna bug gi dkyil 'khor rnams dbyug gu dang}…{mtshams kyi dkyil 'khor gyi dbye ba dag gis 'bugs par byed do//} bhindantyetāni nābhi…nāsāpuṭamaṇḍalāni bhindanti daṇḍa… sandhyāmaṇḍalabhedairiti vi.pra.239ka/2.47. mtshams kyi mtha'|sīmāntaḥ — {dbus su rdo rje'i sa gzhi yul 'khor gyi mtshams gyi mthar thug pa bsgom par bya'o//} madhye vajrabhūmiṃ rāṣṭrasīmāntaṃ bhāvayet vi.pra. 103ka/3.23. mtshams kyi dus|saṃdhyā — {seng ge}…{ston ka'i sprin gyi dum bu mtshams kyi dus la bab pa'i mdog 'dra bar 'dug pa mthong ngo //} siṃhaṃ…sandhyāprabhāsamālabdhaṃ śaranmeghavicchedamiva dadarśa jā.mā.211ka/246. mtshams kyi phyi rol na gnas pa|vi. bahiḥsīmasthaḥ — {mtshams kyi phyi rol na gnas pas de dbul ba'am dbul du 'jug par mi bya'o//} nainaṃ bahiḥsīmastho dadīta dāpayeta vā vi.sū.60kha/77. mtshams kyi dbus gnas nyid|sandhimadhyasthatā — {des kyang mdzes pa'i rnam pa can/} /{brtan pa byis pa lang tsho yi/} /{mtshams kyi dbus gnas nyid gyur pa/} /{de mthong ya mtshan dag tu gyur//} sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau \n dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam \n\n a.ka.148ka/14.106. mtshams kyi gzhi|antarikā — {chu klung gi mtshams kyi gzhi re re dag na'ang grong khyer bye ba khrag khrig brgya stong phrag bcu kun nas gnas pa ste} ekaikasyāṃ ca nadyantarikāyāṃ daśa nagarakoṭīniyutaśatasahasrāṇi saṃsthitānyabhūvan ga.vyū.119ka/207. mtshams gyur|u.pa. avadhiḥ — {lam rgyas spro ba sgrub byed kyis/} /{rab mchog mkhas pa dga' ba'i sa/} /{bA rA Na sI zhes pa'i grong /} /{mtho ris sde yis mtshams gyur yod//} asti vistīrṇamārgasya svargavargāvadhirvidheḥ \n purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ \n\n a.ka.56ka/6. 31. mtshams dgrol ba|sīmamokṣaḥ — {mtshams dgrol ba dang nan tur gyi las dang dbyung ba dag la brjod pa gsum mo//} sīmamokṣapraṇidhikarmābarhaṇeṣu trirvācanā vi.sū. 83ka/100. mtshams gcad pa|sīmābandhaḥ — {de nas mtshams kyang gcad par bgyi/} /{de yi 'og tu dgos pa brtsam//} sīmābandhaṃ tataḥ kuryātpaścātkāryaṃ samārabhet \n su.pra.29ka/56. mtshams gcod pa|sīmābandhaḥ — {thal mo brdabs pa'am thal ba'am yungs kar ram chu'am lta ba'am yid kyis kyang mtshams gcod par byed do//} hastatāḍena bhasmanā sarṣapairudakena dṛṣṭyā manasā vā sīmābandhaṃ karoti śi.sa.78kha/77. mtshams gcod par byed|kri. sīmābandhaṃ karoti — {thal mo brdabs pa'am thal ba'am}…{yid kyis kyang mtshams gcod par byed do//} hastatāḍena bhasmanā… manasā vā sīmābandhaṃ karoti śi.sa.78kha/77. mtshams bcad pa|• saṃ. 1. sīmābandhaḥ—{sngags kyi gnas ni 'di dag gis/} /{mtshams bcad pa yang brtsam par bgyi//} anena mantrapadakrameṇa sīmābandhaṃ samārabhet \n\n su.pra.29ka/56 \n2. antaracchedaḥ — {mtshams med par ni mtshams bcad pas/} /{de ni mtshams med las yin no//} nirantarāntaracchedātkarma hyānantaraṃ bhavet \n\n la. a.176ka/137 \n\n\n• vi. kṛtāvadhiḥ — {gang gis smra ba po rnams kyis don dag la mtshams bcad pa ste/} {dper na go zhes bya ba lta bu'o/} /{sgra de ni don dgu dag la mtshams bcad pa yin te} yo'rtheṣu kṛtāvadhirvaktṛbhiḥ, tadyathā—gaurityeṣa śabdo navasvartheṣu kṛtāvadhiḥ abhi.bhā.84kha/272; maryādāvacchinnaḥ — {dus kyi khyad par mtshams bcad pa'i dngos po dang ldan pa'i rigs brjod pa nyid kyis len par byed de} kālaprakarṣamaryādāvacchinnavastusamavetāṃ jātimabhidheyatvenopādadate ta.pa.4kha/453; sīmābaddhaḥ mi.ko.11kha \n mtshams bcing ba|pā. sīmābandhaḥ — {'di dang pha rol du yongs su bskyab pa dang}…{mtshams bcing ba dang}…{rdo rje'i gur yang bgyi'o//} ihāmutra paritrāṇaṃ…sīmābandhaṃ…vajrapañjaraṃ ca karomi sa.du.118ka/200. mtshams ston par byed pa|vi. pratisīmādaiśikaḥ — {mtshams ston par byed pa zhig yin na ni gong ma skyed par byed do//} {med na ni gzhi kho nas skyed par byed do//} sati pratisīmādaiśike pareṇotpādayati, asati mūlādeva abhi.bhā.15ka/918; {mtshams ston par byed pa zhig yod na ni zhes bya ba la/} {mtshams ni bar mtshams so//} {ston bar byed pa ni ston pa po ste/} {smon nas shes pa 'thob ba'o//} sati pratisīmādaiśika iti \n sīmā nāma maryādā, tasyā daiśiko deśayitā praṇidhijñānalābhī abhi. sphu.173ka/918. mtshams dang bcas|= {mtshams dang bcas pa/} mtshams dang bcas pa|vi. sāntarālaḥ — {de lta bas na de ma thag tu bshad pa'i mig 'jug pa'i dbang kho nas khron pa la sogs pa dang chu la sogs pa'i snod tha dad pas nyi ma mtshams dang bcas par mthong ste/} tasmādanantaroditenaiva cakṣuṣo vṛttivaśena sāntarālo'dhastāt kūpādiṣu sūryo dṛśyate; jalādipātrabhedācca ta.pa.149ka/750; sāvadhiḥ — {de ni dag pa mtshams dang bcas//} śuddhakaḥ sāvadhiśca saḥ abhi.a.7ka/4.11. mtshams ldan ma|= {bud med} sīmantinī, strī — strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ \n… mahilā a.ko.169kha/2.6.2; sīmantaḥ keśavīthī astyasyāḥ sīmantinī a.vi.2.6.2. mtshams gnas pa|sthitamaryādā — {mtshams gnas pa spos pa yang 'dis ma bsdus pa ma yin no//} na sthitamaryādāsañcāraṇasyānenākṣepaḥ vi.sū.16kha/18. mtshams 'brel|= {mtshams 'brel ba/} mtshams 'brel ba|anusandhiḥ — {sangs rgyas mthong ba'i mtshams 'brel bas sangs rgyas gcig nas gcig tu brgyud pa rgyun mi 'chad pa'i tshul gyis}…{sems kyi skad cig gcig la sangs rgyas brgya yang mthong ngo //} buddhadarśanānusandhau buddhaparamparānupacchedena cittakṣaṇe cittakṣaṇe buddhaśataṃ paśyāmi ga.vyū.66kha/157. mtshams sbyar ba|sandhiḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni chos gang gi mtshams sbyar ba'am mtshams sbyar ba ma lags par yang nye bar gnas pa ma lags so//} neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya sandhinā vā visandhinā vā pratyupasthitā su.pa.55ka/31; {brgyan par gyur cing mdor bsdus min/} /{nyams dang 'gyur ba dag gis gtams/} /{sa rga shin tu rgya che min/} /{mnyan 'os br}-{i t+ta legs mtshams sbyar//} alaṃkṛtamasaṃkṣiptaṃ rasabhāvanirantaram \n sargairanativistīrṇaiḥ śravyavṛttaiḥ susandhibhiḥ \n\n kā.ā.319ka/1.18; anusandhiḥ—{sa'i go rims dang mtshams sbyar ba khams gsum pa sna tshogs su btags pa 'di ni rang gi sems snang ba tsam ste/} svacittadṛśyamātramidaṃ yaduta bhūmikramānusandhistraidhātukavicitropacāraśca la.a.140ka/86; {rnam par bshad pa bsdu ba'i sgo ni gang na mdo sde 'byung ba'i dgos pa dang tshig gi don dang mtshams sbyar ba dang dgongs pa dang brgal ba dang lan brjod pa'o//} vyākhyāsaṃgrahamukhaṃ yatra sūtrasyotpattiprayojanaṃ padārtho'nusandhirabhiprāyaścodyaparihāraśca varṇyate abhi. sa.bhā.105ka/142. mtshams sbyar ba ma lags pa|visandhiḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni chos gang gi mtshams sbyar ba'am mtshams sbyar ba ma lags par yang nye bar gnas pa ma lags so//} neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya sandhinā vā visandhinā vā pratyupasthitā su.pa.55ka/31. mtshams sbyar bar bya|= {mtshams byar bar bya ba/} mtshams sbyar bar bya ba|kṛ. sandhātavyaḥ — {shA ri'i bu 'di ltar shes rab kyi pha rol tu phyin pa ni chos gang mtshams byar bar bya ba'am mtshams byar bar bya ba ma yin pa'i chos gang yang mi dmigs so//} tathā hi śāradvatīputra prajñāpāramitā na kañciddharmamupalabhate, yo dharmaḥ sandhātavyo vā visandhātavyo vā su.pa.55ka/31. mtshams sbyar bar bya ba ma yin pa|kṛ. visandhātavyaḥ — {shA ri'i bu 'di ltar shes rab kyi pha rol tu phyin pa ni chos gang mtshams byar bar bya ba'am mtshams byar bar bya ba ma yin pa'i chos gang yang mi dmigs so//} tathā hi śāradvatīputra prajñāpāramitā na kañciddharmamupalabhate, yo dharmaḥ sandhātavyo vā visandhātavyo vā su.pa.55ka/31. mtshams sbyor|= {mtshams sbyor ba/} {mtshams sbyor nas} sandhāya — {gang la mtshams sbyor nas 'gro ba rnams kyi mtshams sbyor ba 'byung ba'o//} yāṃ sandhāya gatisandhayaḥ prajāyante la.a.120ka/66. mtshams sbyor rnam 'gyur|sandhivikāraḥ — {ji ltar tshig mtha' phyis pa la/} /{lhag ma tshig nyid du nges pa/} /{de bzhin mtshams sbyor rnam 'gyur mtha'/} /{tshig nyid ces ni brjod pa yin//} lupte padānte śiṣṭasya padatvaṃ niścitaṃ yathā \n tathā sandhivikārāntaṃ padameveti varṇyate \n\n kā.ā.340ka/3.154. mtshams sbyor phung po|sandhiskandhāḥ — {de ni rten cing 'brel 'byung ba'i/} /{yan lag bcu gnyis cha gsum mo/}… /{rnam shes mtshams sbyor phung po yin//} sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ \n… sandhiskandhāstu vijñānam abhi.ko.7kha/3.21; dra.— {ma'i mngal du nying mtshams sbyor ba'i skad cig ma la phung po lnga ni rnam par shes pa yin no//} mātuḥ kukṣau pratisandhikṣaṇe pañca skandhā vijñānam abhi.bhā.124kha/437. mtshams sbyor ba|• kri. pratisandhīyate — {ci ltar lus gzhan la brten pa'i mig lus gzhan la mtshams sbyor to zhe na} kathamanyaśarīragataṃ cakṣuranyaśarīre pratisandhīyate pra.a.49ka/56 \n\n\n• saṃ. 1. sandhiḥ — {gang la mtshams sbyor nas 'gro ba rnams kyi mtshams sbyor ba 'byung ba'o//} yāṃ sandhāya gatisandhayaḥ prajāyante la. a.120ka/66; {bcom ldan 'das}…{chos thams cad kyi mtshams sbyor ba dang mtshams sbyor ba ma lags pa'i mtshan nyid bdag la bshad du gsol} deśayatu me bhagavān…sarvadharmāṇāṃ sandhyasandhilakṣaṇam la.a.118kha/65; anusandhiḥ—{bag chags kyi mtshams sbyor ba thibs po rab tu rgyu ba dang} vāsanānusandhigahanopacāraṃ ca da. bhū.251kha/49; pratisandhiḥ — {re re dag dang 'brel na ni/} /{mtshams sbyor bar ni mi 'gyur ro//} ekaikenābhisambandhe pratisandhirna yujyate \n pra.vā.132kha/2.377; sandhānam — {tshig gi mtshams sbyor gyis zhugs dang/} /{slar yang ngag don dag gis kyang /} /{nyes par rtogs byed grong pa ste/} /{yA b+ha ba taHpri yA bzhin//} padasandhānavṛttyā ca vākyārthatvena vā punaḥ \n duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā \n\n kā.ā.320kha/1.66; {tha ma'i sems ni sems gzhan dang /} /{mtshams sbyor ba la 'gal ci yod//} cittāntarasya sandhāne ko virodho'ntyacetasaḥ \n pra.a.109ka/1.47; {'chad dang mtshams sbyor 'dod chags 'bral/} /{nyams dang 'chi 'pho skye ba rnams/} /{yid kyi rnam shes kho nar 'dod//} chedasandhānavairāgyahānicyutyupapattayaḥ \n manovijñāna eveṣṭāḥ abhi.ko.8kha/3.42; anusandhānam — {de yang dngos po gnyis nyid mtshams sbyor ba'i rnam par bskyed pa las de ltar sbyar ro zhes bstan pa yin gyi} sā ca vastudvayānusandhānākārotpattitastathā yojaneti vyapadiśyate ta.pa.3kha/452; pratisandhānam — {mtshams sbyor bar/} /{nus ldan mthong ba gang de la/} /{ci zhig yod 'gyur gang med pa/} /{gang zhig phyi nas mtshams sbyor med//} yad dṛṣṭaṃ pratisandhānaśaktimat \n kimāsīttasya yannāsti paścādyena na sandhimat \n\n pra.a.48kha/56; {rnam pa thams cad du don gcig rgyu mtshan du byas pa gang yin pa shes pa rnams kyi 'brel pa ni mtshams sbyor ba zhes brjod do//} sarvathā pratisandhānamucyate yadekamarthaṃ nimittīkṛtya pratyayānāṃ sambandhanam ta.pa.194ka/105; sambandhaḥ — {yid kyi dbang po ni yang srid par mtshams sbyor ba dang dbang gi ngo bo dang mthun par byed pa dag la dbang byed de//} manindriyasya punarbhavasambandhavaśibhāvānuvartanayoḥ \n abhi.bhā.53kha/138; prabandhaḥ — {las med na ni skye ba'i mtshams mi sbyor//} vinā na karmāsti gatiprabandhaḥ jā.mā.207ka/241; bandhanam — {blo gros rgya mtsho mtshams sbyor ba thams cad las shin tu grol yang srid par skye ba len pa gang yin pa 'di ni byang chub sems dpa' rnams kyi snying rje chen po ste} seyaṃ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti ra.vyā.100kha/48; ghaṭanam — {mgal me la sogs myur 'jug pa'i/} /{rjes su 'gro bas gnod pa can/} /{mig las 'khor lor 'khrul skye yi/} /{de mthong mtshams sbyor las ma yin//} śīghravṛtteralātāderanvayapratighātinī \n cakrabhrāntiṃ dṛgādhatte na dṛśāṃ ghaṭanena sā \n\n pra.vā.123kha/2.140 2. bandhaḥ — {mtshams sbyor ke ra la yi bu mo'i skra tshogs rnam pa mchog tu yang dag 'brel//} bandhaḥ keralakāminīkuca (kaca li.pā.)bharākāraḥ paraṃ saṃhataḥ a.ka.291kha/108.5 \n3. = {mtshams sbyor ba nyid} sandhitā — {srid par 'gro yang khyer zhing sred pas mngon par mos pa'i mtshams sbyor ba dang} bhavasammohatṛṣṇābhilāṣasandhitāṃ ca da.bhū.253ka/50; anusandhitā — {rang gi ngang gis skad cig tu rgyus 'byung zhing 'jig la 'bras bu chud mi za ba mtshams sbyor ba dang} svarasakṣaṇakṣīṇa(?)bhaṅgopacayāvipraṇāśaphalānusandhitāṃ ca da.bhū.252ka/49. mtshams sbyor ba dang mi ldan pa|vi. asandhimat — {de la bla lhag pa ci zhig yod par 'gyur na gang phyis med cing de med pas phyir mtshams sbyor ba dang mi ldan par 'gyur} tasya kimāsīdadhikaṃ yat paścānnāsti tadabhāvāt paścādasandhimat pra.a.49kha/56. mtshams sbyor ba po|pratisandhātā — {de lta na yang skad cig snga ma dang phyi ma dag mtshams sbyor ba gcig pa ni 'ga' yang med pa'i phyir 'brel pa 'grub par mi 'gyur ro//} tathāpi pūrvottarayoḥ kṣaṇayoḥ pratisandhāturekasya kasyacidabhāvāt sambandho na siddhyati ta.pa.248kha/212. mtshams sbyor ba 'brel pa|anusandhiḥ — {sems can gyi sems kyi rjes su 'jug pa'i sprul pa'i gzugs dang sems tsam du 'jug pas sa'i rim pa'i mtshams sbyor ba 'brel bar rab tu 'jog par 'gyur ro//} sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhā (tā bho.pā.)raṇatayā bhūmikramānusandhau pratiṣṭhāpayati la.a.72ka/20. mtshams sbyor ba ma lags pa|asandhiḥ — {mtshams sbyor ba dang mtshams sbyor ba ma lags pa'i mtshan nyid tha dad pa'i bye brag rab tu rtogs pa gang gis}…{sgra ji bzhin gyi don la chags pa'i mtshams sbyor bar mi lhung ba dang} yena sandhyasandhilakṣaṇena suprativibhāgābhividdhena…yathārutārthābhiniveśasandhau na prapateyuḥ la.a.118kha/65. mtshams sbyor ba med pa|• kri. sandhānaṃ na vidyate — {gang la sems gzhan dang mtshams sbyor ba med pa de ni mtshams mi sbyor ba'o//} na vidyate cittāntarasandhānaṃ yasya tadasandhānam ta.pa.103kha/656 \n\n\n• vi. na sandhimān — {mtshams sbyor bar/} /{nus ldan mthong ba gang de la/} /{ci zhig yod 'gyur gang med pa/} /{gang zhig phyi nas mtshams sbyor med//} yad dṛṣṭaṃ pratisandhānaśaktimat \n kimāsīttasya yannāsti paścādyena na sandhimat \n\n pra.a.48kha/56 \n\n\n• saṃ. asandhiḥ— {des na rgyu dang bral ba'i phyir/} /{tha ma yi ni sems rnams kun/} /{mtshams sbyor med pa min} tasmānna hetuvaikalyāt sarveṣāmantyacetasām \n asandhiḥ pra.vā.112ka/1.121; apratisandhiḥ ma. vyu.2172; asandhānam — {tha ma'i sems ni sems gzhan dang /} /{mtshams sbyor ba la 'gal ci yod/} /{dgra bcom sems gang yin de yang /} /{gang las mtshams sbyor med par 'dod//} cittāntarasya sandhāne ko virodho'ntyacetasaḥ \n tadvadapyarhataścittamasandhānaṃ kuto matam \n\n pra.vā.109ka/1.47; anabhisandhānam — {'di gnyis ni dge ba dang mi dge ba'i sems dag las gcig tu rgyu bas sems gnyis pa mtshams sbyor ba med pa'i tshul gyis zag pa med pa'i dbyings la mchog tu rtogs par dka' ba yin no//} ityetad dvayamanāsrave dhātau kuśalākuśalayościttayorekacaratvād dvitīyacittānabhisandhānayogena paramaduṣprativedhyam ra.vyā.82ka/15. mtshams sbyor ba yin|kri. pratisandhāsyate — {de bzhin du 'di la yang sna tshogs pa'i yul can gyi shes pa'i rgyu mtshan gcig nyid kyi phyir mtshams sbyor ba yin te} tathehāpi nānāviṣayāḥ pratyayā nimittasyaikatvāt pratisandhāsyante ta.pa.194ka/104. mtshams sbyor ba'i dra ba|sandhijālam — {yang dag ma yin yongs rtog ni/} /{mtshams sbyor mtshan nyid ces bya ste/} /{de ni yang dag yongs shes na/} /{mtshams sbyor ba yi dra ba 'chad//} abhūtaparikalpo hi sandhilakṣaṇamucyate \n tasya bhūtaparijñānātsandhijālaṃ prasīdati \n\n la.a.120ka/66. mtshams sbyor ba'i sems|sandhicittam—{mtshams sbyor ba'i sems phan chad nas ji srid du skye mched drug ma dod kyi bar gyi gnas skabs de ni ming dang gzugs zhes bya'o//} sandhicittāt pareṇa yāvat ṣaḍāyatanaṃ notpadyate sā'vasthā nāmarūpam abhi.bhā.124kha/437; dra. {nying mtshams sbyor ba'i sems/} mtshams sbyor bar bya|= {mtshams sbyor ba bya ba/} mtshams sbyor bar bya ba|kṛ. anusandhātavyam — {des na phyis rjes su sbyor bar byed pa ni ci ltar bzung bar 'gyur ba de lta bu nyid mtshams sbyor ba bya ba yin no//} tataḥ punaranusandhīyamānaṃ yathābhūtaṃ gṛhītaṃ tathābhūtamevānusandhātavyam pra.a.19ka/22. mtshams sbyor bar byed|= {mtshams sbyor bar byed pa/} mtshams sbyor byed pa|= {mtshams sbyor bar byed pa/} mtshams sbyor bral|pā. visandhiḥ — {bsdus pa brjod par mi 'dod ces/} /{tshig la mtshams sbyor med pa dang /} /{ya phyis la sogs rgyu med pa/} /{de ni mtshams sbyor bral zhes bstan//} na saṃhitāṃ vivakṣāmītyasandhānaṃ padeṣu yat \n tadvisandhīti nirdiṣṭaṃ na pragṛhyādihetukam \n\n kā.ā.340ka/3.159; visandhikam — {don nyams}…{mtshams sbyor bral/}… /{skyon bcu de dag snyan ngag la/} /{snyan ngag mkhan gyis spang bar bya//} apārthaṃ…visandhikam \n\n… iti doṣā daśaivaite varjyāḥ kāvyeṣu sūribhiḥ \n\n kā.ā.339ka/3.125. mtshams sbyor bral ba|= {mtshams sbyor bral/} mtshams sbyor ma lags pa|asandhiḥ — {mtshams sbyor ba dang mtshams sbyor ba ma lags pa'i mtshan nyid tha dad pa'i bye brag rab tu rtogs pa gang gis bdag} yena sandhyasandhilakṣaṇena suprativibhāgābhividdhena aham la. a.118kha/65. mtshams sbyor med|={mtshams sbyor med pa/} mtshams sbyor med pa|asandhānam — {bsdus pa brjod par mi 'dod ces/} /{tshig la mtshams sbyor med pa dang /} /{ya phyis la sogs rgyu med pa/} /{de ni mtshams sbyor bral zhes bstan//} na saṃhitāṃ vivakṣāmītyasandhānaṃ padeṣu yat \n tadvisandhīti nirdiṣṭaṃ na pragṛhyādihetukam \n\n kā.ā.340ka/3.159. mtshams sbyor mtshan nyid|sandhilakṣaṇam — {yang dag ma yin yongs rtog ni/} /{mtshams sbyor mtshan nyid ces bya ste/} /{de ni yang dag yongs shes na/} /{mtshams sbyor ba yi dra ba 'chad//} abhūtaparikalpo hi sandhilakṣaṇamucyate \n tasya bhūtaparijñānātsandhijālaṃ prasīdati \n\n la. a.120ka/66. mtshams mi sbyor ba|asandhānam — {gang la sems gzhan dang mtshams sbyor ba med pa de ni mtshams mi sbyor ba'o//} na vidyate cittāntarasandhānaṃ yasya tadasandhānam ta.pa. 103kha/656. mtshams min|apadam — {su yis dbyangs ni nyams byas te/} /{mtshams min mtshams bcad gang gis byas//} kaḥ svarakṣāmatāṃ kuryāt ko bhindyādapade padam \n\n ta.sa. 113ka/978. mtshams med|= {mtshams med pa/} mtshams med lnga byed pa|vi. pañcānantaryakārī — {mtshams med lnga ni byed pa dang /} /{srog chags gsod la dga' ba dang //} pañcānantaryakāriṇaḥ prāṇivadharatāśca ye \n he.ta.14kha/46. mtshams med pa|• saṃ. 1. ānantaryam — {de la blo gros chen po mtshams med pa lnga rnams gang zhe na} tatra mahāmate pañcānantaryāṇi katamāni la.a.110ka/56 \n2. anavadhiḥ — {de lta na don rtogs pa la nges pa yin na skyes bu nyung zad kyi mtshams dang 'bral ba mtshams med par 'dod dam/} {'on te ma yin} tataścārthabodhaniyatā satī kimanavadhiriṣṭā katipayapuruṣāvadhirahitā ? āhosvinna ta.pa.197ka/860 \n\n\n• vi. ānantaram — {mtshams med par ni mtshams bcad pas/} /{de ni mtshams med las yin no//} nirantarāntaracchedātkarma hyānantaraṃ bhavet \n\n la.a.176ka/137; nirmaryādaḥ — {mtshams byas pa la ni mtshams gnas kyi mtha'o//}…{mtshams med pa la ni yan lag gis khyab pa mtha'o//} kṛtamaryāde maryādāsthānaparyantaḥ…nirmaryāde vyāpyaṅgaparyantaḥ vi.sū.23ka/27 \n\n\n• avya. santatam — satatānāratāśrāntasaṃtatāviratāniśam \n\n nityānavaratājasramapi a.ko.132kha/1.1.67; santanyate satatam, santataṃ ca a.vi.1.1.67. mtshams med pa lnga|pañcānantaryāṇi — 1. {ma gsod pa} mātṛvadhaḥ 2. {pha gsod pa} pitṛvadhaḥ 3. {dgra bcom pa gsod pa} arhadvadhaḥ 4. {dge 'dun 'byed pa} saṅghabhedaḥ\n5. {de bzhin gshegs pa la gnod sems kyis khrag phyung ba} tathāgatakāye duṣṭacittarudhirotpādaḥ la.a.110ka/56. mtshams med pa lnga dang ldan pa'i ltung ba|pā. pañcānantaryasamanvāgatāpattiḥ, āpattibhedaḥ — {byang chub sems dpa' mtshams med pa lnga dang ldan pa'i ltung ba dang bud med las ltung ba byung ba dang lag pa las ltung ba byung ba dang}…{bshags par bya'o//} pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattiḥ…hastāpattiḥ… deśayitavyāḥ śi.sa.94kha/94. mtshams med pa lnga byed pa po|vi. pañcānantaryakārī — {'dir 'ga' zhig sngar mtshams med pa lnga byed pa po phyis bsod nams byed pa por 'gyur te/} {gtum po mya ngan med pa dang chos rgyal mya ngan med pa bzhin no//} iha kaścit pūrvaṃ pañcānantaryakārī paścāt puṇyakartā bhavati, caṇḍāśoko dharmāśokavat vi.pra.151kha/3.97. mtshams med pa byas pa|vi. ānantaryakṛt — {bsnyed par ma rdzogs pa dang nyams pa dang mtshams med pa byas pa dang sdig pa'i lta ba can dang sa gzhan na gnas pa dang tha dad par gnas pa rnams kyang ma yin no//} nānupasampatka (?nna)dhvastānantaryakṛtpāpadṛṣṭibhūmyantarasthanānāsaṃvāsikānām vi.sū.82ka/99. mtshams med pa byed pa|vi. ānantaryakārī — {kun du rgyu dbyug thogs thor gtsug can mtshams med pa byed pa rnams las 'das pa de ni med do zhes de skad du smra'o//} laguḍaśikhīyakāḥ parivrājakā ānantaryakāriṇo yatkarmābhyatītaṃ tannāstītyevaṃvādinaḥ abhi.sphu.117ka/812; {'phags dang mtshams med byed pa dag/} /{yang dag log pa nyid du nges//} samyaṅmithyātvaniyatā āryānantaryakāriṇaḥ \n\n abhi.ko.8kha/3.44. mtshams med pa byed par 'dod pa|vi. ānantaryacikīrṣuḥ — {mtshams med pa byed par 'dod pa'i mi gsad par gnang ba'i phyir ro//} ānantaryacikīrṣupuruṣamāraṇānujñānāt śi.sa.94ka/93. mtshams med pa'i las|ānantaryaṃ karma — {mtshams med pa'i las}…{ma byas shing byed du ma bcug pa yin te} ānantaryaṃ karma… na kṛtaṃ bhavati nādhyācaritam śrā.bhū. 4ka/6. mtshams med byed pa|= {mtshams med pa byed pa/} mtshams med sbyor ba byas pa|vi. ānantaryaprayuktaḥ — {mtshams med sbyor ba byas pa la/} /{'dod chags bral 'bras mi srid do//} nānantaryaprayuktasya vairāgyaphalasambhavaḥ \n\n abhi.ko.15ka/4.104. mtshams gzhan|sīmāntaram—{mtshams gzhan ni ma yin no//} {dbus nas rgyang grags kyi mtha' phan chad ni gnas tha dad pa nyid do//} na sīmāntaram \n pṛthaktvaṃ krośāntāt madhyataḥ parasya vi.sū.23ka/28. mtshams gzhan na gnas pa|vi. sīmāntarasthaḥ — {mtshams gzhan na gnas pa ni gang gi yan lag nyid kyang ma yin no//} na sīmāntarasthasya kasmiṃścidaṅgatvam vi.sū.83kha/101. mtshams bzhi pa|vi. catuṣkoṇam — {mtshams bzhi pa la sgo bzhi pa/} /{rdo rje srad bus yang dag brgyan//} catuṣkoṇaṃ caturdvāraṃ vajrasūtrairalaṃkṛtam \n\n he.ta.23kha/78. mtshams bzangs|nā. susīmaḥ, devaputraḥ — {'jig rten skyong ba bzhi dang /} /{lha'i bu mtshan} (?{mtshams} ){bzangs dang} caturbhiśca lokapālaiḥ susīmena ca devaputreṇa rā.pa.227kha/120. mtshams bzung ba|ādhiḥ mi.ko.43kha \n mtshams yas|vi. sīmā, saṃkhyāviśeṣaḥ ma.vyu.7710 (109kha); sīmam ma.vyu.7836 (110kha). mtshams las brgal gyur pa|vi. sīmātivartinī — {khyad par gyi ni brjod 'dod gang /} /{'jig rten mtshams las brgal gyur pa/} /{phul du byung par brjod pa 'di/} /{rgyan gyi dam pa yin te dper//} vivakṣā yā viśeṣasya lokasīmātivartinī \n asāvatiśayoktiḥ syādalaṅkārottamā yathā \n\n kā.ā.329ka/2.211. mtshams las 'das pa|• vi. amaryādam — {rin chen rna rgyan dpung rgyan dang /} /{zur phud 'od zer ring po yi/} /{mtshams las 'das pa'i ngo mtshar dag/} /{phyogs kyi gdong la 'dri ba bzhin//} ratnamaṇḍalakeyūrakirīṭikacirāṃśubhiḥ \n ālikhantamivāścaryamamaryādaṃ diśāṃ mukhe \n\n a.ka.167kha/19.42 \n\n\n• saṃ. sīmātikrāntiḥ — {mtshams las 'das pa na de 'grub bo//} {phyir mi 'ong ba'i sems kyis so//} sīmātikrāntāvasya sampattiḥ \n apratyāgamanacittena vi.sū. 66ka/83. mtshar|= {mtshar ba/} mtshar skyes pa|vi. vismitaḥ — {zhes pa de yi gsal ba yi/} /{tshig dang mdza' bas mtshar skyes pa/} /{rngon pa de ni byams pa yis/} /{ri dwags ri dwags mor bcas btang //} iti spaṣṭagirā tasyāḥ snehena ca sa vismitaḥ \n mumoca lubdhakaḥ prītyā hariṇaṃ hariṇīsakham \n\n a.ka.246kha/28.67. mtshar bskyed|bhū.kā.kṛ. vismitaḥ — {de yi bzhin/} /{chu skyes mdzes sdug yon tan gyis/} /{mtshar bskyed rab dga' rgyal bus smras//} rājaputraḥ prahṛṣṭaḥ… uvāca tanmukhāmbhojalāvaṇyaguṇavismitaḥ \n\n a.ka.264kha/31.64. mtshar can|vi. vilakṣaḥ — {mtshar can dang ni ngo mtshar can//} vilakṣo vismayānvite a.ko.207kha/3.1.26; vigataṃ lakṣaṃ prastutārthaviṣayajñānamasyeti vilakṣaḥ a. vi.3.1.26. mtshar can skyes pa|ahopuruṣikā mi.ko.49ka \n mtshar che|= {mtshar che ba/} mtshar che ba|1. = {rmad byung} āścaryam — {ngo mtshar rmad byung dang /} /{mtshar che phul byung} vismayo'dbhutamāścaryaṃ citram a.ko.144ka/1.8.19; ācaraṇīyam āścaryamiti sādhu \n cara gatibhakṣaṇayoḥ a.vi.1.8.19; mahādbhutam — {rdo rje snying po sems dpa' che/} /{gsang ba'i skad ni mtshar che ba/} /{nga yis khyod la gang bshad pa/} /{de rnams thams cad gus pas zung //} vajragarbha mahāsattva yanmayā kathitaṃ tvayi \n tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam \n\n he.ta.19ka/60 \n2. kutūhalam — kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam \n a.ko.144kha/1.8. 31; kutsitaṃ pāpaṃ tūlayatīti kautūhalam, kutūhalaṃ ca a.vi.1.8.31; kotukam mi.ko.42ka \n mtshar du brtsis|kri. vismīyate — {gzhan gyis chos rnams kyang yod la/} /{shes bya la yang ston pa yi/} /{sgrib pa zad par brjod pa gang /} /{de la kho bos mtshar du brtsis//} sattā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ \n kathyate yatparaiḥ śāsturatra vismīyate mayā \n\n abhi.a.10ka/5.20. mtshar po|vi. citraḥ — {lag rgyan mtshar po can gang yin pa de ni lha sbyin zhes bstan la} citrāṅgado yaḥ sa devadatta ityuktaḥ ta.pa.51kha/553; sādhīyaḥ — {de dag kyang phyin ci log snang ba yin no zhe na/} {'di ni mtshar po ma yin te} teṣāmapi viparītakhyātiriti cet \n nedaṃ sādhīyaḥ pra. a.181ka/195. mtshar ba|1. = {ngo mtshar} citram — {mtshar ba'i las kyis rnam bskrun pa/} /{sgrub byed sna tshogs rnam par bkra/} /{ngo mtshar ri mo bkod pa la/} /{gcod par byed pa'i dbang phyug su//} vidhervividhavaicitryacitrakarmavidhāyinaḥ \n āścaryarekhāvinyāsaṃ kaḥ paricchettumīśvaraḥ \n\n a.ka.38ka/4.12; {skye ba 'dir bdag sems can la/} /{phan par dga' ba ci zhig mtshar/} /{rtag tu goms pas seng ge dang /} /{glang sogs skye ba 'di la gyur//} asmiñjanmani kiṃ citraṃ mama sattvahite ratiḥ \n apyabhūtsatatābhyāsātsiṃhahastyādijanmasu \n\n a.ka.275kha/102.7; vicitram — {de bas 'jig rten kun gyis 'tshal bar gsung ba'i rigs/} /{khyod kyi yon tan mtshar zhig mchis par bdag cag re//} tadvaktumarhasi yathā vidito'si loke sambhāvanā hi guṇatastvayi no vicitrā \n\n jā.mā.92ka/105; kautukam — {mtshar nas tshul de dge slong gis/} /{dris shing de bzhin gshegs pas gsungs//} kautukādbhikṣubhiḥ pṛṣṭastadvṛttaṃ sugato'bhyadhāt \n\n a. ka.226kha/89.61; vismayaḥ — {grub pa yan lag mchog btud rnams dang mtshar bas spu langs lus can nor lha yis} siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena nā.nā.225ka/3; {shin tu mtshar la des dris shing /} /{rang gi spyod mtha' de yis bshad//} pṛṣṭo'tivismayāt tena svavṛttāntaṃ jagāda saḥ \n a.ka.170ka/19.75 \n2. = {mdzes pa} rucyam — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n…rucyam a.ko.3.1.52; rocata iti rucyam \n ruca dīptāvabhiprītau ca a.vi.3.1.52 0. āviṣkṛtam — {thub dbang dbus su thub pas de skad du/} /{rmad byung mtshar ba'i yid kyis dris pa des//} ityadbhutāviṣkṛtamānasena munīndramadhye muninā sa pṛṣṭaḥ \n a.ka.35kha/3.180. mtshar byas|avya. kaṣṭam — {de nas bdag nyid chen po de rtab rtab por gyur te/} {e ma'o mtshar byas mtshar byas shes smras te/} {rgya mtsho la ltas nas smras pa} atha sa mahātmā sasambhramaḥ kaṣṭaṃ kaṣṭamityuktvā samudramālokayannuvāca jā.mā.84ka/96; {kye ma'o mtshar byas nyon mongs rang bzhin gyur//} kaṣṭaṃ bata kleśamayaṃ prapannaḥ jā.mā.147ka/170. mtshal|hiṅgulaḥ — {dmar po la ni dbang la gi wang dang dgug pa la mtshal dang bskyod pa la ldong ros so//} raktāyāṃ vaśye gorocanam, ākṛṣṭau hiṅgulam, stobhe manaḥśilām vi.pra.95kha/3.8; hiṅgulukaḥ — {mchu mtshal ltar mdog bzang zhing shin tu legs pa dang ldan pa} hiṅgulukasuvarṇasuśliṣṭauṣṭham ga.vyū.23kha/120; hiṅguluḥ ma.vyu.5927 (85kha). mtshungs|= {mtshungs pa/} mtshungs skyes|vi. sahajaḥ — {rnam shes lnga dang mtshungs skyes blo/} /{nges rtog med phyir lta ma yin//} pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt \n\n abhi.ko.3kha/1.41. mtshungs gyur pa|= {mtshungs par gyur/} mtshungs 'gyur|= {mtshungs par 'gyur/} mtshungs 'jug|= {gshin rje} samavartī, yamaḥ — dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ \n…antakaḥ a.ko.131kha/1.1.59; samaṃ vartituṃ śīlamasyeti samavartī \n vṛtu vartane a.vi.1.1.59. mtshungs nyid|= {mtshungs pa nyid/} mtshungs mnyam|vi. samasamaḥ — {khyod dang mtshungs mnyam ma mchis ga la lhag/}…/{mtshan rnams kyis kyang sku ni rab spras pa//} nāsti te samasamaḥ kutottaro lakṣaṇaiśca pratimaṇḍitāśrayaḥ \n rā.pa.230ka/123. mtshungs lta|vi. samaprekṣī — {kha na ma tho med mtshungs lta/} /{skyon med yon tan ldan pa dang //} niravadyaḥ samaprekṣī nirdoṣo guṇavānasau \n ra.vi.115ka/78. mtshungs de ma thag|= {mtshungs pa de ma thag pa/} mtshungs ldan|= {mtshungs par ldan pa/} mtshungs ldan rgyu|= {mtshungs par ldan pa'i rgyu/} mtshungs ldan pa|= {mtshungs par ldan pa/} mtshungs pa|• vi. = {'dra ba} samaḥ — {'di 'bras bu dang mtshungs pa zhes bya ba'i ltag chod yin no//} etacca kāryasamaṃ nāma jātyuttaram ta.pa.171kha/61; {kun la ngo bo mtshungs phyir} sarvatra samarūpatvāt pra.vā.119ka/2.10; samānaḥ — {las de yang ci'i phyir byed du 'jug ces thal ba mtshungs pas so//} tadapi karma kasmāt kārayatīti samānaḥ prasaṅgaḥ pra.a.32ka/37; {rtogs pa tsam dang 'brel pa ni rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so//} bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4; sadṛśaḥ — {de dang mtshungs pa gzhan pa su//} ko'nyastatsadṛśaḥ a.ka.91kha/9.62; tulyaḥ — {ba rdzi de mtshungs nad kyis gzir ba zhig/} /{btsal nas} anviṣya tattulyagadābhibhūtamābhīram a.ka.58kha/59.82; {'di ltar gsum tshan dang po'i las mngon par 'grub pa myong bar 'gyur ba yang mtshungs la} yasmāt prathamasya trikasyābhinirvṛttivedanīyaṃ karma tulyam abhi.sphu.193kha/955; sarūpaḥ — {sems ni nam mkha' dang mtshungs pa'o//} cittaṃ khena sarūpam kha.ṭī.161kha/243; sabhāgaḥ — {lhag ma ni/} /{de dang mtshungs pa dag kyang yin//} tatsabhāgāśca śeṣāḥ abhi.ko.3kha/1.39 \n\n\n• u.pa. nibhaḥ — {'bigs byed dri med nor bu dang mtshungs} amalamaṇinibho bhedakaḥ vi.pra.72ka/4.133; {pad ma'i snying po'i 'od mtshungs pa//} padmagarbhanibhaprabhaḥ a.ka.210ka/87.2; sannibhaḥ — {ro hi ta kaM zhes grong khyer/}… /{mtho ris dang mtshungs mthong bar 'gyur//} puraṃ rohitakaṃ nāma dṛśyate svargasannibham \n\n a.ka.61ka/6.93; pratimaḥ — {me mtshungs drang srong chen pos 'jigs gyur pa//} bhītaḥ kṛśānupratimānmaharṣeḥ a.ka.121kha/65.44; prakhyaḥ — {gang la skyed par mi byed pa de ni bzung du zin kyang ma zin pa dang mtshungs pa yin no//} yatra tu na janayati tadgṛhītamapyagṛhītaprakhyam ta.pa.111ka/673; {sa bdun la brten dri ma ni/} /{mngal sbubs dri ma dag dang mtshungs//} garbhakośamalaprakhyāḥ saptabhūmigatā malāḥ \n ra.vi.110ka/69; upamaḥ — {rab rgyas me tog mtshungs pas} lasatkusumopamāni a.ka.141ka/68.1; kalpaḥ — {nam mkha' dang mtshungs pa zhes bya ba'i ting nge 'dzin} gaganakalpo nāma samādhiḥ a.sā.430ka/242; ābhaḥ — {sngo dang nyi ma mtshungs pa'i mdog//} nīlāruṇābhavarṇena he.ta.5ka/12; {pu k+ka sI ni dbang sngon mtshungs//} pukkasī indranīlābhā he.ta.24kha/80; saṅkāśaḥ — {nyi ma dang mtshungs de mthong nas//} taṃ dṛṣṭvā sūryasaṅkāśam a.ka.253kha/93. 58; prakāśaḥ — {dri ma}…/{sdug bsngal 'bar bas mngon par gdungs pa'i bud med sa yi khams dang mtshungs//} strīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ ra. vi.106kha/60; tulā — {longs spyod rtswa yi gzegs ma dang mtshungs btang la mngon sbyor rigs pa 'di ni gang //} kvāyaṃ yogastanutṛṇatulātyaktabhogābhiyogaḥ a.ka.105kha/10.65; a.ka.14ka/51.1 \n\n\n• saṃ. 1. upamā, sādṛśyam — {mig ni gzugs la rnam shes ni/} /{skye byed phyir ni gsal byed yin/} /{de ni rig phyir ma yin te/} /{des na shes dang 'di cis mtshungs//} vijñānaṃ janayad rūpe cakṣustasya prakāśakam \n na tu tasyāvabodhatvāt tajjñānenāsya kopamā \n\n ta.sa.74ka/691; {mtshungs pa ni 'dra ba'o//} upamā sādṛśyam ta.pa.120ka/691; anukāraḥ — {kun gsal nor bu'i sgron ma gcig pu nyid/} /{nyi ma 'das tshe mar me stong 'bum gyis/} /{nyin mo'i snang ba'i cha la mtshungs ma gyur/} /{gang phyir chen po'i gzi byin kun las lhag//} viśvaprakāśaikamaṇipradīpe yāte ravau dīpasahasralakṣaiḥ \n nābhūddinālokalavānukāraḥ sarvātiriktaṃ mahatāṃ hi tejaḥ \n\n a.ka.63kha/59.124; viḍambanam — {de yi 'gram par rngul gyi thigs/} /{nyi ma'i zer gyis rab bskyed pas/} /{rna rgyan mu tig rnams kyi ni/} /{gzugs brnyan dag dang mtshungs par byas//} tasyārkakiraṇodbhinnāḥ kapole svedabindavaḥ \n cakruḥ kuṇḍalamuktānāṃ pratibimbaviḍambanam \n\n a.ka.142ka/68.12 \n2. ākaraṇam — {yul lta bu'i rnam pa tha dad pa ni yul gyi rnam pa tha dad pa'o//} {mtshungs pa ni rnam pa ste/} {snang ba zhes bya ba'i don to//} viṣaye vā ākārabhedo viṣayākārabhedaḥ \n ākaraṇamākāraḥ \n ullekha ityarthaḥ pra.a. 19kha/22 \n3. = {mtshungs pa nyid} samatā — {blo gros chen po de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams ni mtshungs pa rnam pa bzhi la dgongs nas 'khor gyi nang du gshegs na}…{zhes tshig 'byin to//} caturvidhāṃ samatāṃ sandhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti la.a.111ka/58; samānatā — {de lta ma yin na thams cad thams cad la shes rab mtshungs par thal lo//} anyathā sarvasya sarvatra prajñāsamānatāprasaṅgaḥ pra.a.75kha/83; tulyatā — {dngos po rnams kyi rnam pa mtshungs pa kho na ni de nyid kyi rgyu ma yin te} na hi ākāratulyataiva bhāvānāṃ tattve nimittam he.bi.248ka/64; sāmyam—{tha dad dngos la rab grub pa/} /{sgra mtshungs pas tha dad med phyir//} vastubhede prasiddhasya śabdasāmyādabhedinaḥ \n pra.a.37kha/42; sādṛśyam—{ji lta ci zhig ltar mtshungs par/} /{gsal bar gang du rtogs byed pa/} /{de ni dpe zhes bya ste} yathā kathaṃcitsādṛśyaṃ yatrodbhūtaṃ pratīyate \n upamā nāma sā kā.ā.322kha/2.14; {shes pa 'di'i don dang 'dra ba gang yin pa ste/} {mtshungs pa gang yin pa tshad ma yin no//} arthena saha yat sārūpyaṃ sādṛśyamasya jñānasya tat pramāṇam nyā.ṭī.45kha/81; sārūpyam — {kun nas bdag nyid dang mtshungs na/} /{shes pa mi shes sogs nyid 'gyur//} sarvātmanā ca sārūpye jñāne'jñānāditā bhavet \n ta.sa.74kha/697; sāmānyam — {nyon mongs pa can du mtshungs kyang}…{de'i nyes pa'i khyad par yang dag par bstan pa'i phyir la} kliṣṭasāmānye'pi taddoṣaviśeṣasandarśanāt abhi.bhā.47ka/1050; {spyi tsam 'dzin par byed pa'i phyir/} /{sems gnyis dag ni mtshungs pa yin//} sāmānyamātragrahaṇāt sāmānyaṃ cetasordvayoḥ \n pra.a.120ka/2.40; sādharmyam — {shes rab ye shes rnam grol rnams/} /{gsal dang 'phro dang dag phyir dang /} /{tha dad med phyir 'od dang zer/} /{nyi ma'i dkyil 'khor rnams dang mtshungs//} prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ \n abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ \n\n ra.vi.105kha/58; aupamyam — {de bzhin nyid 'di gser gyi ni/} /{gzugs dang mtshungs par brjod pa yin//} hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam \n\n ra. vi.111ka/71 \n\n\n• avya. iva — {dmus long ri la phyin pa dang mtshungs so//} śailāntargatā iva jātyandhāḥ la.vi. 103ka/149; {bag chags yongs su smin pas na/} /{phyi rol med pa'i ngo bo ni/} /{rnam shes la ni so sor snang /} /{rmi lam sogs mtshungs gzhan du min//} abahistattvarūpāṇi vāsanāparipākataḥ \n vijñāne pratibhāsante svapnādāviva nānyataḥ \n\n ta.sa.69ka/650; sa — {tshangs pa mtshungs par spyod pa rnams la} sabrahmacāriṇām vi. sū.68kha/85; {gzugs mtshungs mnyam dang yang dag gzhal//} sarūpasamasammitāḥ kā.ā.324ka/2.58. mtshungs pa rnam pa bzhi|caturvidhā samatā — ({mtshungs pa rnam pa bzhi gang la dgongs she na/} {'di lta ste} katamāṃ caturvidhasamatāṃ sandhāya? yaduta) \n1. {yi ge mtshungs pa} akṣarasamatām 2. {gsung mtshungs pa} vāksamatām 3. {chos mtshungs pa} dharmasamatām\n4. {sku mtshungs pa} kāyasamatām la.a.111ka/58. mtshungs par|samam — {me'i sbyin sreg gis mtho ris 'gyur/} /{de ltar mtshungs par thos pa yin//} agnihotrādbhavet svarga itītthaṃ śrūyate samam \n ta.sa.112kha/972; samānam—{sgra ni gang dang ci yis kyang /} /{gang zhig mtshungs par nyams myang ba//} yayā kayā'pi śrutyā yatsamānamanubhūyate \n kā.ā.320ka/1.52. mtshungs pa nyid|samānatā — {gzhan du bdag nyid tha dad la/} /{log pa nyid du mtshungs nyid du/} /{yod nyid} anyathā hyātmanā bhedo vyāvṛttyā ca samānatā \n astyeva ta. sa.65ka/610; samatā — {de dang mtshungs pa nyid 'dra ba nyid de} tena samatā sārūpyam ta.pa.220ka/910; tulyatā — {'brel pa nyid du ma mthong na/} /{gang tshe thams cad mtshungs nyid yin//} adṛṣṭasaṅgatitvena sarveṣāṃ tulyatā tadā \n\n ta.sa.81kha/755; {des ni shin tu tha dad pa/} /{mtshungs pa nyid du yod par brtags//} tataścātyantabhede'pi tulyatā'sti vikalpitā \n ta.sa.64ka/604; samānatvam—{so sor snang ba'ang de 'dra ba/} /{spyi de ba lang nyid du 'dod/} /{ba lang khra bo sogs kun la/} /{mtshungs pa nyid du nges phyir ro//} tādṛśaḥ pratibhāsaśca sāmānyaṃ gotvamiṣyate \n sarvatra śābaleyādau samānatvāvasāyataḥ \n\n ta.sa.38ka/396; tulyatvam — {de yang mngon sum dang mtshungs nyid/} /{ci phyir khyed cag mngon 'dod min//} tasyāpyadhyakṣatulyatvaṃ kasmādabhimataṃ na vaḥ \n\n ta.sa. 89ka/809. mtshungs pa dang ldan|= {mtshungs par ldan pa/} mtshungs pa dang ldan pa|= {mtshungs par ldan pa/} mtshungs pa dang bral ba|= {mtshungs bral/} mtshungs pa de ma thag pa'i rkyen|pā. samanantarapratyayaḥ, pratyayabhedaḥ — {rkyen ni bzhi ste/} {rgyu'i rkyen dang mtshungs pa de ma thag pa'i rkyen dang dmigs pa'i rkyen dang bdag po'i rkyen to//} catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca bo. bhū.53kha/70; {rkyen 'di ni mtshungs pa yang yin la de ma thag pa'i yang yin pas mtshungs pa de ma thag pa'i rkyen to//} samaścāyamanantaraśca pratyaya iti samanantarapratyayaḥ abhi.bhā.99ka/342. mtshungs pa 'bod byed|samākarṣī — samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ \n a.ko.139kha/1.5.11; samākarṣati cittamākarṣatīti samākarṣī \n kṛṣa vilekhane a.vi.1. 5.11. mtshungs pa sbyor ba'i dpe|pā. tulyayogopamā, upamābhedaḥ — {lhag pas dman pa bya ba yi/} /{cho ga gcig la rab bsdus nas/} /{gang smras de ni mtshungs pa dag/} /{sbyor ba'i dpe ru bshad de dper//} adhikena samāhṛtya hīnamekakriyāvidhau \n yad bruvanti smṛtā seyaṃ tulyayogopamā yathā \n\n kā.ā.323kha/2.48. mtshungs pa ma mchis|= {mtshungs pa ma mchis pa/} mtshungs pa ma mchis pa|vi. asamakaḥ — {gzugs kyang mtshungs pa ma mchis yid du mchi/} /{lhar bcas 'gro ba zil du rlag par bgyid//} rūpamapyasamakaṃ manoramaṃ jihma kurvati jagatsadevakam \n rā.pa.230ka/123; apratimaḥ — {'gro bas gzugs 'di lta bas ngoms mi 'gyur/} /{khyod ni mtshungs pa ma mchis gzugs dang ldan//} nekṣan jagad vrajati tṛptimidaṃ rūpaṃ tavāpratimarūpadhara \n\n rā.pa.252ka/153; apratisamaḥ — {rgyal ba khyod kyi gzugs dang mtshungs ma mchis//} rūpeṇa cāpratisamo'si jina śi.sa.171kha/169; atulyaḥ lo.ko.1973. mtshungs pa ma mchis gzugs dang ldan|vi. apratimarūpadharaḥ — {'gro bas gzugs 'di lta bas ngoms mi 'gyur/} /{khyod ni mtshungs pa ma mchis gzugs dang ldan//} nekṣan jagad vrajati tṛptimidaṃ rūpaṃ tavāpratimarūpadhara \n\n rā.pa.252ka/153. mtshungs pa ma yin|= {mtshungs min/} mtshungs pa min pa|= {mtshungs min/} mtshungs pa med|= {mtshungs pa med pa/} mtshungs pa med pa|• vi. 1. asamaḥ — {'di ni chom rkun pa zhes mtshungs med bab col 'dar ldan pa//} cauro'yamityasamasāhasakampamānaḥ a.ka.33kha/53.55; atulyaḥ — {de las gzhan pa'i dkar po'i smon lam thams cad las yang dag par 'das pa mtshungs pa med cing 'bras bu thun mong ma yin pa} sarvaṃ tadanyaśuklapraṇidhānasamatikrāntamatulyamasādhāraṇaphalam bo.bhū.168kha/223; {mtshungs med mthu bsung ro dang gzi ldan pa'i/} /{bdud rtsi zas mchog lha mos phul ba dag/} /{bor nas} atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām \n jā.mā.62ka/72; apratimaḥ — {lam ni mtshungs pa med pa khyod kyis bshad//} pratipaccāpratimaṃ tvayocyate vi.va.126ka/1.15; {mtshungs pa med pa'i gdams ngag} apratimopade़śam a.ka.154kha/15.30; anupamaḥ — {mtshungs med bsod nams gter} anupamapuṇyanidhiḥ a.ka.299kha/39.29; atulaḥ — {de yi snying stobs dag/} /{mtshungs pa med pa de mthong} tattasya sattvamatulaṃ…vilokya a.ka.19ka/51.49 \n2. atulam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}… {sems can mtshungs med gyi phyir ma yin} na sattvaśatasyārthāya…na sattvātulasya ga.vyū.370ka/82; avanam—{gsa' yas gsa' yas na mtshungs med do//} {mtshungs med mtshungs med na lam lum mo//} ḍalanaṃ ḍalanānāmavanam, avanamavanānāṃ thavanam ga.vyū.3ka/103 \n\n• saṃ. atulyatā — {des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong ngo //}…{mtshungs pa med pa dang} sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca da.bhū.196ka/19; niṣkaivalyam — {mi phyed pa dang mi zhan dang /} /{mtshungs pa med dang g}.{yo med phyir//} nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ \n ra.vi.121kha/96. mtshungs pa med pa dpal|asamaśrīḥ lo.ko.1973. mtshungs pa'i rtogs pa|pā. tulyapratyavamarśaḥ — {gzhan gyis brjod pa bdag gis brjod/} /{brjod par 'dod pa de 'drar 'gyur/} /{mtshungs pa'i rtogs pa'i 'khrul pa yis/} /{las kyi bye brag ji bzhin no//} pareṇoktān bravīmīti vivakṣā cedṛśī bhavet \n tulyapratyavamarśāddhi vibhramāt karmabhedavat \n\n ta.sa.97kha/869. mtshungs pa'i ldog pa can|sadṛśavyatirekaḥ — {slar yang mtshungs pa'i ldog pa can/} /{gzhan rab tu bstan par bya//} sadṛśavyatirekaśca punaranyaḥ pradarśyate \n\n kā.ā.328kha/2.189. mtshungs pa'i blo can|= {mtshungs blo can/} mtshungs pa'i yul can|vi. samānaviṣayaḥ — {yul dang dus sogs tha dad pa'i/} /{ba lang sgra gsal blo rnams ni/} /{thams cad mtshungs ba'i yul can nam/} /{sna tshogs don gyi yul can min//} deśakālādibhinnāśca gośabdavyaktibuddhayaḥ \n samānaviṣayāḥ sarvā na vā nānārthagocarāḥ \n\n ta.sa.77kha/722. mtshungs pa'i sems|samacittatā — {chos kyi dbyings ni mnyam pa nyid/} /{rab tu rtogs nas de yi tshe/} /{rtag tu sems can thams cad la/} /{bdag dang mtshungs pa'i sems 'thob ste//} dharmadhātośca samatāṃ pratividhya punastadā \n sarvasattveṣu labhate sadā''tmasamacittatām \n\n sū.a.192kha/91. mtshungs par gyur|• kri. tulāṃ yayau — {'bros par byed pa g}.{yo ba yi/} /{sbrul gyi tshogs dang mtshungs par gyur//} palāyamānavyālolavyālajālatulāṃ yayau \n\n a.ka.43ka/56.13 \n\n\n• vi. tulyatāṃ gataḥ — {gang du chu skyes bzhin ras dang /} /{bung ba lan bus mtshungs gyur pa//} yatrābjairvadanairbhṛṅgairalakaistulyatāṃ gatāḥ \n a.ka.43ka/4.78. mtshungs par gyur pa|= {mtshungs par gyur/} mtshungs par 'gyur|kri. tulyatāṃ yāti — {des na khyad par ma rtogs phyir/} /{thams cad 'dir ni mtshungs par 'gyur//} tadajñānaviśeṣatvāt sarvaṃ yātyatra tulyatām \n ta.sa.127ka/1092. mtshungs par 'gyur ba min|kri. na yāti tulyatām — {de ni khyad par mi shes phyir/} /{de dag la mtshungs 'gyur ba min//} tadajñānaviśeṣatvānna teṣāṃ yāti tulyatām \n ta.sa.116ka/1003. mtshungs par gcig tu rtog pa|tulyapratyavamarśanam — {shin tu tha dad gcig de dag/} /{mtshungs par gcig tu rtog pa la/} /{nus pa can yin sgra dang de'i/} /{don ces mang du sngar dpyad zin//} atyantabhedino'pyete tulyapratyavamarśane \n śaktāḥ śabdāstadarthāścetyasakṛccarcitaṃ purā \n\n ta.sa.93kha/852; dra. {mtshungs par rtog pa/} mtshungs par rtog pa|tulyapratyavamarśaḥ — {mtshungs par rtog pa'i shes pa gcig nyid du zhen pa'i phyir ro//} tulyapratyavamarśapratyayenaikatvādhyavasāyāt ta.pa.179ka/819; dra. {mtshungs par gcig tu rtog pa/} mtshungs par lta ba|= {mtshungs lta/} mtshungs par ldan|= {mtshungs par ldan pa/} mtshungs par ldan pa|• saṃ. samprayogaḥ — {bsgribs pa'i rnam par shes pa ni mi dge ba rnams dang mtshungs par ldan pa mi srid do//} na hi nivṛtena vijñānenākuśalānāṃ samprayogaḥ sambhavati tri.bhā.153ka/46; {bya ba grub pas mtshungs par ldan pa ni dgos pa gcig la zhugs pa rnams phan tshun du'o//} kṛtyānuṣṭhānasamprayoga ekasmin prayojane prayuktānāmanyonyam abhi.sa.bhā.34kha/47; {ngo bo nyid dang mtshungs ldan dang /} /{dmigs pa dang ni rnam smin dang /} /{mngon sum du ni gyur pa las/} /{myong 'gyur rnam pa lnga yin no//} svabhāvasamprayogābhyāmālambanavipākataḥ \n sammukhībhāvataśceti pañcadhā vedanīyatā \n\n abhi.ko.12kha/4.49 \n\n\n• vi. samprayuktaḥ — {de dag ni dag pa pa yang yin la btang snyoms kyi dbang po dang mtshungs par ldan pa dag kyang yin te} śuddhakāni ca tānyupekṣendriyasamprayuktāni ca abhi.bhā.75kha/1161; {de dag las dbang po gang zhig nyon mongs pa 'am nye ba'i nyon mongs pa gang dang mtshungs par ldan zhe na} eṣāṃ katamenendriyeṇa katamaḥ kleśa upakleśo vā samprayuktaḥ abhi.bhā.251kha/848; {gang zhig gang dang mtshungs ldan pa/} /{de ni der mtshungs ldan sgo nas//} yena yaḥ samprayuktastu sa tasmin samprayogataḥ \n\n abhi.ko.16kha/5.18; samprayuktakaḥ — {de lta bas na lta bas kun nas bslang ba kho na ste/} {lta ba dang mtshungs par ldan pa'i 'du shes dang sems kho na phyin ci log yin gyi gzhan ma yin te} tasmād dṛṣṭisamutthe eva dṛṣṭisamprayuktaka eva saṃjñācitte viparyāsau, nānye abhi.sphu.100kha/780; saṃyuktaḥ — {dge ba rtse gcig pa bsam gtan dang po ni dpyod pa dang dga' ba dang bde ba dang mtshungs par ldan pa yin no//} vicāraprītisukhasaṃyuktaṃ kuśalamaikāgryaṃ tat prathamaṃ dhyānam abhi.bhā.66ka/1129 \n\n\n• pā. samprayuktakaḥ, hetubhedaḥ — {byed rgyu lhan cig 'byung ba dang /} /{skal mnyam mtshungs par ldan pa dang /} /{kun tu 'gro dang rnam smin dang /} /{rgyu ni rnam pa drug tu 'dod//} kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ \n sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate \n\n abhi.ko.6ka/2.49. mtshungs par ldan pa dang bcas pa|vi. sasamprayogam — {rnam par shes pa de yang 'dir mtshungs par ldan pa dang bcas par dgongs te} tacca vijñānaṃ sasamprayogamabhipretam ma.ṭī.197ka/15. mtshungs par ldan pa ma yin pa|vi. visaṃyuktaḥ — {de'i sred pa dang mi ldan pa'o zhes bya ba ni mtshungs par ldan pa ma yin pa dang bral ba'i rjes su mthun par rig par bya'o//} tattṛṣṇāviyukteti visaṃyuktā visaṃyogyānukūlā ca veditavyā abhi.sa.bhā.4ka/4. mtshungs par ldan pa'i rgyu|pā. samprayuktakahetuḥ, hetubhedaḥ — {mtshungs ldan rgyu ni sems dag dang /} /{sems byung} samprayuktakahetustu cittacaittāḥ abhi.ko.6ka/2.53; {gang dag la rten mtshungs pa yod pa'i sems dang sems las byung ba de dag ni phan tshun du mtshungs par ldan pa'i rgyu yin no/} samāna āśrayo yeṣāṃ te cittacaittā anyonyaṃ samprayuktakahetuḥ abhi.bhā.91ka/307; samprayuktahetuḥ ma.vyu.2263 (44ka). mtshungs par ldan par gyur|kri. samprayujyate — {rnam par shes pa'i rang gi ngo bo yin pas de nges par sems las byung ba rnams dang mtshungs par ldan par gyur na} vijñānasvarūpatvādavaśyaṃ taccaittaiḥ samprayujyate tri.bhā. 153ka/46. mtshungs par spyod pa|vi. samacārī — {gang dag nga rgyal la spyod cing lhag par byed pa sgro 'dogs par byed pa/} {de dag ni mtshungs par mi spyad do/} /{mtshungs par spyod pa yang chos 'di la the tshom za'o//} ye'dhimāne caranti, adhikārasamārope te caranti \n na te samacāriṇaḥ \n samacāriṇo'pyasmin dharme saṃśayaḥ su.pa.33ka/12. mtshungs par byed pa|kṛ. samīkurvāṇaḥ — {bdag nyid nyi ma dang 'dra bar 'jig rten kun du mtshungs par byed pa} sūryasamamātmānaṃ sarvajagati samīkurvāṇaḥ śi.sa.16kha/17. mtshungs par sbyar ba|samīkaraṇam — {dpe ni mtha' mthong ba dang mtha' ma mthong ba mtshungs par sbyar zhing bsnyad pa'o zhes bya ba ni grags pa'i cha dang ma grags pa'i cha rtogs par bya ba'i phyir/} {bsnyad ces bya ba'i tha tshig go//} dṛṣṭānto dṛṣṭenāntenādṛṣṭasyāntasya samīkaraṇasamākhyānam, pratītena bhāgenāpratītasya bhāgasya pratyāyanāya samākhyānamityarthaḥ abhi.sa.bhā.113ka/151. mtshungs par sbyor ba|pā. tulyayogitā, alaṅkārabhedaḥ — {brjod 'dod yon tan khyad 'phags dang /} /{mtshungs par byas nas 'ga' zhig ni/} /{bstod smad don du bsgrags pa gang /} /{de ni mtshungs par sbyor ba bshad//} vivakṣitaguṇotkṛṣṭairyat samīkṛtya kasyacit \n kīrtanaṃ stutinindārthaṃ sā smṛtā tulyayogitā \n\n kā.ā.333ka/2. 327. mtshungs par mi 'gyur|kri. na tulyatāṃ gacchati — {tshad ma dang ni de'i snang ba/} /{yon tan skyon gang thog ma med/} /{thog ma med pa nyid tsam gyis/} /{de kun mtshungs par mi 'gyur ro//} ye pramāṇatadābhāsaguṇadoṣā hyanādayaḥ \n na te'nāditvamātreṇa sarve gacchanti tulyatām \n\n ta.sa. 116ka/1004. mtshungs par mi ldan pa|• saṃ. asamprayogaḥ — {bde ba dang sdug bsngal dag ni rnam par rtog pa dang mthun pa'i phyir de'i gnyen po ni de dag dang mtshungs par mi ldan no//} vitarkānuguṇatvāt kila sukhaduḥkhayostatpratipakṣasya tābhyāmasamprayogaḥ abhi.bhā.10kha/898; asaṃyogaḥ — {de lta na ni 'o na shes rab gzhan dang mtshungs par mi ldan pa'i phyir/} {shes rab rnam pa dang bcas par mi 'gyur gyi} evaṃ tarhi prajñā sākārā na bhaviṣyati, prajñāntarāsaṃyogāt abhi.bhā.50ka/1062 \n\n\n• vi. viprayuktaḥ — {nyon mongs pa gzhan dang mtshungs par ldan pa'i sems kyang 'dod chags dang mtshungs par mi ldan pa'i phyir 'dod chags dang bral ba yin par 'gyur ro//} anyakleśasamprayuktamapi cittaṃ rāgaviprayuktatvādvigatarāgaṃ syāt abhi.bhā.47kha/1054; asamprayuktaḥ — {gal te 'dod chags dang mtshungs par mi ldan pa 'dod chags dang bral ba yin na ni} yadi rāgeṇāsamprayuktaṃ vigatarāgaṃ syāt abhi.bhā.45kha/1046; na samanvāgataḥ — {lhag mthong dang mtshungs par mi ldan pa yin no//} na tu vipaśyanayā samanvāgatam abhi.bhā.46kha/1050. mtshungs par mi spyad|vi. na samacārī — {gang dag nga rgyal la spyod cing lhag par byed pa sgro 'dogs par byed pa/} {de dag ni mtshungs par mi spyad do//} ye'dhimāne caranti, adhikārasamārope te caranti \n na te samacāriṇaḥ su.pa. 33ka/12. mtshungs par gzigs pa|vi. samadarśī—{bcom ldan 'das 'jig rten thams cad la thugs brtse ba/}({sems can} ){thams cad du bu gcig pa dang mtshungs par gzigs} bhagavān sarvalokānukampakaḥ sarvasattvaikaputrakasamadarśī la.a.153ka/100. mtshungs par shog|kri. samaṃ bhotu lo.ko.1973. mtshungs par bsre ba|pā. tulyapratyavamarśaḥ — {de ltar shin tu tha dad kyang /} /{kha cig nus pa nges pa yis/} /{mtshungs par bsre ba la sogs pa'i/} /{rgyu nyid thob kyi gzhan du min//} evamatyantabhede'pi kecinniyataśaktitaḥ \n tulyapratyavamarśāderhetutvaṃ yānti nāpare \n\n ta.sa.28ka/297; dra. {mtshungs par rtog pa/} mtshungs bral|vaitulyam — {shin tu rgyas pa'i sde zhes bya ba dang rnam par 'thag pa dang mtshungs bral zhes bya ba ni theg pa chen po'i rnam grangs su gtogs pa ste} vaipulyaṃ vaidalyaṃ vaitulyamityete mahāyānasya paryāyāḥ abhi.sa. bhā.69ka/96. mtshungs blo can|vi. samabuddhiḥ — {yang dag par ni ba lang sgra/} /{tha dad yin yang mtshungs blo can/} /{gcig nyid yin pa snyam du zin//} vailakṣaṇye'pi vastutaḥ \n gośabda eka eveti manyante samabuddhayaḥ \n\n ta.sa.93kha/853. mtshungs ma mchis|= {mtshungs pa ma mchis pa/} mtshungs ma yin|= {mtshungs min/} mtshungs min|• vi. atulyaḥ — {bsam pa gya gyu rnams kyi grags pa gzhan/} /{de bzhin spyod tshul gzhan de mtshungs ma yin//} bhavatyatulyaḥ kuṭilāśayānāmanyaḥ pravādaścaritaṃ tathā'nyat \n\n a.ka.31kha/53.42; na tulyaḥ — {sems rgyu yin na mtshungs ma yin//} na tulyaṃ cittakāraṇe pra.a.62kha/71; asamānaḥ — {mtshungs pa min pa'i ngo bo gang /} /{de ni rnal 'byor mngon sum yul//} asamānaṃ tu tadrūpaṃ yogipratyakṣamiṣyate \n ta.sa.72kha/675; viṣamaḥ — {gang phyir de dang 'di mtshungs min/} /{de dag 'dir bskyed pa yi rgyu//} tadidaṃ viṣamaṃ yasmāt te tathotpattihetavaḥ \n ta.sa.73ka/683 \n\n• saṃ. atulyatvam — {gang phyir thams cad mtshungs min phyir/} /{mngon par 'dod pa'i dngos po la//} sarvathā'pi hyatulyatvādabhiprete'sya vastunaḥ \n ta.sa.62kha/594; na samānatā — {mi dang nam mkha' lding gi phru gu dag mchongs pa goms pa mtshungs pa yin yang mchongs pa ni mtshungs pa ma yin no//} samāne'pi laṅghanābhyāse puruṣagaruḍaśāvakayorna laṅghanasamānatā pra.a.100ka/107. mtshungs min nyid|atulyatvam — {gal te mtshungs min nyid bral na/} /{de dag tha dad grub pa min//} atulyatvavihīnaśca tebhyo bhinno na siddhyati \n\n ta.sa.62kha/594. mtshungs med|= {mtshungs pa med pa/} mtshungs med gang zag|vi. apratipudgalaḥ, buddhasya — {bA rA Na sIr 'jig rten na/} /{mtshungs med gang zag dpa' chen gyis/} /{phung po'i skye 'jig ston pa yi/} /{chos kyi 'khor lo rab bskor te//} dharmacakraṃ pravartesi loke apratipudgala \n vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam \n\n sa.pu.28kha/50. mtshungs med ye shes mnga'|vi. asamajñānadharaḥ — {mtshungs med ye shes mnga' la phyag 'tshal lo//} vandāmi te asamajñānadhara śi.sa.172ka/170. mtshungs bzhin|vi. = {rigs pa} nyāyyam, yuktam—yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat \n\n nyāyyaṃ ca triṣu ṣaṭ a.ko.187ka/2.8.24; nyāyādanapetaṃ nyāyyam a.vi.2.8.24. mtshun|pitaraḥ — {mtshun gyi lha dang mi rnams dang /} /{bag ma blang dang mchod sbyin las//} pitṛdevamanuṣyeṣu vivāhe yajñakarmaṇi \n\n sa.u.298kha/26.16; pretaḥ — {btsun pa}… {'di lta bu ni bdag la phas kyang ma bgyis/} {mas kyang ma bgyis}…{sngon gyi mtshun rnams kyis kyang ma bgyis} idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā…na pūrvapretaiḥ a. śa.78ka/69; pūrvapretaḥ — {rigs de ni mtshun rjed pa yin} pūrvapretapūjakaṃ ca tatkulaṃ bhavati la.vi.15kha/17. mtshun kha|vi. dhūmalaḥ, — {dmar nag dud ka mtshun kha 'o//} dhūmradhūmalau kṛṣṇalohite a.ko.140ka/1.5.16; dhūmavarṇaṃ rātīti dhūmraḥ \n rā dāne \n dhūmalaḥ \n lā dāne a.vi. 1.5.16. mtshun gyi mchod sbyin|pā. pitṛyajñaḥ, pañcasu mahāyajñeṣvanyatamaḥ mi.ko.29ka \n mtshun gyi lha|1. pitṛdevaḥ — {mtshun gyi lha dang mi rnams dang /} /{bag ma blang dang mchod sbyin las//} pitṛdevamanuṣyeṣu vivāhe yajñakarmaṇi \n\n sa.u.298kha/26.16 \n2. = {gshin rje} śrāddhadevaḥ, yamaḥ — {chos kyi rgyal po}…{mtshun gyi lha/} /{nyi ma'i bu dang mthar byed do//} dharmarājaḥ…śrāddhadevo vaivasvato'ntakaḥ a.ko.132ka/1.1.60; śrāddhasya devaḥ śrāddhadevaḥ a.vi.1.1.60. mtshun gyis thob byed|= {me} havyavāhanaḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…havyavāhanaḥ a.ko.131kha/1.1.56; havye havyaviṣaye vāhate yatate iti havyavāhanaḥ \n vāhṛ prayatne \n havyaṃ vahatīti vā \n vaha prāpaṇe a.vi.1.1.56. mtshun mchod pa|sapiṇḍaḥ — sapiṇḍāstu sanābhayaḥ a. ko.172ka/2.6.33; samāna ekaḥ piṇḍaḥ piṇḍapradānaṃ yeṣāṃ te sapiṇḍāḥ a.vi.2.6.33. mtshun tshal|= {dur khrod} pitṛvanam, śmaśānam mi.ko.142ka \n mtshun la gtor ba|kavyam ma.vyu.6848 (97kha). mtshun gsol|= {mtshun gsol ba/} mtshun gsol ba|pā. (tī.da.) tarpaṇam, mahāyajñaviśeṣaḥ — {klog dang sbyin sreg gsar 'ongs mchod/} /{mtshun gsol ba dang gtor ma dang /} /{de rnams mchod sbyin chen po lnga//} pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ \n ete pañca mahāyajñāḥ a.ko.181kha/2.7.14; tarpaṇaṃ pitṛtarpaṇam a.vi.2.7.14; mi.ko.29ka \n mtshur|raṅgastambhanam mi.ko.25kha \n mtshe|= {mtshe ma/} mtshe ma|yamalaḥ — {de nyid kyi phyir mtshe ma las gang phyis byung ba de ni nu bo zhes bya'o/} /{gang sngar byung ba de ni phu bo zhes bya'o//} ata eva yamalayoryaḥ paścāt prajāyate sa kanīyānucyate, yaḥ pūrvaṃ sa jyāyāniti abhi. bhā.119ka/422; {tha dad gsal ba med pa la/} /{rnam 'byed blo med mtshe sogs bzhin//} vivekinī na cāspaṣṭabhede dhīryamalādivat \n\n pra.vā.134kha/2.425; yamalakaḥ — {dper na tsi tra aM ga da dang /} {sna tshogs brtson 'grus zhes bya ba'i mtshe ma gnyis las gcig brjod pas der gzhan la 'jug par mi 'gyur ba ni ma yin pa bzhin no//} yathā yamalakayorekacodane citrāṅgadacitravīryayoḥ na hi tatrānyatra na vṛttiḥ pra.a.178ka/192; dra.— {rgyal po'i khab na}…{ded dpon don byin gyi/} /{chung ma rnon mo zhes pa la/} /{bu gnyis dag ni dus gcig tu/} /{mtshe ma nyid du byung bar gyur//} rājagṛhe…sārthapaterarthadattasya dārakau \n abhūtāṃ niśitākhyāyāṃ jāyāyāṃ yugapadyathā \n\n a.ka.260kha/95.3. mtshe'u|taḍāgaḥ — {chu mig dang mtsho dang mtshe'u dang chu klung dang khron pa la sogs pa dag kyang lan 'ga' ni chus rgyas par snang la/} {lan 'ga' ni chu yongs su zad pa} utsasarastaḍāganadīprasravaṇakūpādīnyekadā samṛddhodakāni paśyatyekadā parikṣīṇodakāni śrā.bhū.183kha/483; taṭāgaḥ — {chu mig dang mtsho dang mtshe'u la sogs par chu dag rim gyis 'phel ba dang skam pa dmigs so//} utsasarastaṭāgādiṣvapāṃ krameṇa vṛddhiḥ śoṣaścopalabhyate sū.vyā.235ka/147; vāpiḥ — {kyi hud shing rta sna tshogs tshal/} /{kyi hud mtshe'u dang dal gyis 'bab/} /{kyi hud sdug pa rnam shes lha/} /{smre sngags 'don bzhin sa la lhung //} hā caitraratha hā vāpi hā mandākini hā priye \n ityārtā vilapanto'pi gāṃ patanti divaukasaḥ \n\n abhi.sphu.152kha/876; hradaḥ — {mtsho dang mtshe'u dang rdzing dang}…{sum mdo dang srang dag la yang rten to//} sarohradataḍāga…śṛṅgāṭakāntarāpaṇamukhāni cāśrayante la. vi.123kha/183; saraḥ — {grong dang grong khyer dang bza' shing gi ra ba dang chu klung dang mtshe'u dang lteng ka dang rdzing bu dang me tog dang shing tog dang rtsi dang nags tshal mngon par bsgrub pa dang} grāmanagarodyānanadīsarastaḍāgapuṣkariṇīpuṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi da. bhū.214kha/29. mtshe'u skams pa|śuṣkahradaḥ — {shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sa bon rul ba dang mgal me'i 'khor lo dang sems can shi ba bzhin no//} dagdhakāṣṭhaśuṣkahradaśukanāsāpūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646. mtshe'u 'khrugs pa|kṣubhitataḍāgaḥ lo.ko.1974. mtshe'u ring po|dīrghikā — {rdzing bu dang mtshe'u ring po dang gru bzhi dang mi'am ci mo rnams kyis bskor ba} taḍāgadīrghikāvāpīkinnaraiḥ (rībhiḥ bho.pā.) samupāvṛtam \n vi. va.217ka/1.94. mtsher pa|yakṛt, śarīrāvayavaviśeṣaḥ — {lus 'di la skra dang}…{mtsher pa dang}…{yod do//} santi asmin kāye keśāḥ…yakṛt vi.va.132ka/2.109; {lto ni}…/{mtsher pa dang ni glo ba dang /}…{rus pa rkang gis gang //} udaraṃ sayakṛt phupphusākulam… asthimajjakam śi.sa.51ka/48. mtsher sa|goṣṭhaḥ, o ṣṭham — {goSh+Tha/} {phyug lhas sam mtsher sa} mi.ko.141ka \n mtsho|1. saraḥ — {mtsho 'di lta bu bya mang po thams cad kyi bde ba'i yo byad dgag pa med pa de lta bu byed du bcug} tadevaṃvidhaṃ saraḥ kārayitvā sarvapakṣigaṇasya cānāvṛtasukhopabhogyam jā.mā.117kha/137; {de lta na mtsho dang ro zhes bya ba la sogs pa la yang rim par zhen par mi 'gyur te} evaṃ hi saro rasa ityādāvapi kramavyavasāyo na syāt ta.pa.184kha/830; sarasī — {nyin gung nyi mas gdungs pa yi/} /{glang po dag ni mtshor 'jug pa//} madhyaṃdinārkasantaptaḥ sarasīṃ gāhate gajaḥ \n kā.ā.329kha/2.219; salilāśayaḥ — {nags tshal gyi phyogs}…{mtsho'i chu gtsang ma/} {pad+ma dang ut+pa las brgyan pa/} {skyed mos tshal nyams dga' ba bzhin du mdzes pa zhig tu gnas bcas pas} padmotpalālaṃkṛtavimalasalilāśayamudyānaramyaśobhaṃ vanapradeśamadhyāsanāt jā.mā.164ka/189; hradaḥ — {dri med chu ldan rim rgyas pad mas khebs pa'i mtsho bzhin dang //} hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ ra.vi.116ka/81; mahāhradaḥ—{ji ltar sprin med nam mkha'i zla ba'i gzugs/} /{ston ka'i chu sngon mtshor ni mthong ba ltar//} vyabhre yathā nabhasi candramaso vibhūtiṃ paśyanti nīlaśaradambumahāhrade ca \n ra.vi.121ka/95 \n2. = {rgya mtsho} abdhiḥ, samudraḥ — {'o mtsho'i rlabs} dugdhābdhivelā a. ka.209ka/24.9; arṇavaḥ — {nyon mongs pas kyang 'jig rten srid mtsho 'dir 'khyams te}…{srid pa nyid mtsho yin pas srid mtsho ste/} {srid pa rgya mtsho lta bu 'dir ro//} kleśaiśca bhramati bhavārṇave'tra lokaḥ…bhava evārṇavo bhavārṇavaḥ…samudrakalpo bhavaḥ, etasmin bhavārṇave abhi. sphu.8kha/14; toyanidhiḥ — {mtsho yi nang nas rab tu bgrod dka' yang /} /{bde bar thar 'gyur slad du bdag cag mchis//} durge mahatyapi ca toyanidhāvamuṣmin svasti vrajediti bhavantamupāgatāḥ smaḥ \n\n jā.mā. 80ka/92; sāgaraḥ—{legs bshad rin chen dag gi mtsho//} sāgaraḥ sūktiratnānām kā.ā.319kha/1.34. mtsho skyes|• saṃ. = {pad+ma} sarojam, padmam — {rjes su 'gro ldog ldan pa yi/} /{mtsho skyes ge sar la sogs pa/} /{gnas skabs khyad par ldan pa yi/} /{sa bon 'dam dang chu sogs can//} sarojakesarādīnāmanvayavyatirekavat \n avasthātiśayākrāntaṃ bījapaṅkajalādikam \n\n ta.sa.6ka/80; {rkang pa'i pad mo bkod pa'i mtsho skyes 'phreng //} pādāmbujanyāsasarojapā (mā li.pā.)lī a.ka.150kha/68.106; saroruham — {pad+ma}…/{rab tu phul bas 'di yi rkang pa ni/} /{bkod pa rnams la mtsho skyes 'khrungs par gyur//} padmapradānena babhūvurasyāḥ pādāvatāreṣu saroruhāṇi \n a.ka.150kha/68.108; {de bsams bsod nams yon tan lhag gnas shing /} /{dbyangs can gnas dang mtsho las skyes pa'i dpal//} so'cintayatpuṇyaguṇādhivāsaṃ sarasvatīvāsasaroruhaśri \n a.ka.192ka/22.3; sarasīruham — padmaṃ nalinamaravindaṃ mahotpalam \n… sarasīruham a.ko.149kha/1.12.41; sarasyāṃ rohatīti sarasīruham a.vi.1.12.41; sarojinī — {mtsho skyes rtsa ba btsal ba na/} /{'dam gyis nye bar gos pa nyid//} mūlānveṣī sarojinyāḥ paṅkenaivāvalipyata \n\n a.ka.145ka/14.73; ambujam — {am+bu dza mtsho skyes dang ni ni tsu la} śrī.ko.176ka; nālikam — {mtsho skyes pad sdong nA li kaM} śrī.ko.167kha \n\n\n• nā. 1. airāvataḥ, diggajaḥ — {mtsho skyes pad dkar phyir log khrus/} /{sa mos gsal byed me tog so/} /{sa kun la grags cha mdzes te/} /{'di rnams phyogs kyi glang po 'o//} airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ \n\n puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ \n a.ko.133ka/1.3.3; irā āpaḥ asmin santīti irāvān samudraḥ, tasmin jātaḥ airāvataḥ a. vi.1.3.3 2. airāvaṇaḥ, indrasya gajaḥ — {sprin gyi glang po sa srung bu/} /{mtsho skyes dang ni chu 'dzin glang //} airāvato'bhramātaṅgairāvaṇābhramuvallabhāḥ \n\n a.ko.130kha/1.1. 47; irā hālā tatpradhānaṃ vanam irāvaṇam, tatra jātaḥ airāvaṇaḥ a.vi.1.1.47. mtsho skyes can|sarojinī — {ngang pa dag ni lnga brgya dang /} /{mtsho skyes can der rnam par rol//} vijahāra sarojinyāṃ haṃsānāṃ pañcabhiḥ śataiḥ \n\n a.ka.245ka/28.51. mtsho chen|1. mahāhradaḥ — {mtsho chen chab ni bas par ma gyur kyang /} /{skye bo'i gdung ba rab tu zhi bgyid ltar//} akarṣaṇenaiva mahāhradāmbhasāṃ janasya tarṣāḥ praśamaṃ vrajanti ha \n\n śa.bu.116ka/152; mahāsaraḥ — {de bzhin chu bo'i ngogs gtsang dang /} /{ba lang gnas dang mtsho chen dang //} nadīkūle śucau tathā \n\n goṣṭhe mahāpure (sare bho.pā.) cāpi ma. mū.155ka/69 \n2. = {rgya mtsho chen po} mahodadhiḥ, mahāsamudraḥ — {lhag ma phyi yi mtsho chen yin//} śeṣaṃ bāhyo mahodadheḥ abhi.ko.9ka/3.52. mtsho ldan ma|nā. = {dbyangs can ma} sarasvatī, devī mi.ko.7ka \n mtsho gnas|= {mtsho'i gnas/} mtsho phran|hradaḥ ma.vyu.4174 (66kha). mtsho yas|samudram, saṃkhyāviśeṣaḥ ma.vyu.8065 (113ka); mi.ko.20kha \n mtsho ro|saraḥ — {de dag rang bzhin rim yod pa/} /{mtsho ro zhes bya nyid srid na/} /{phyi nas ro mtsho sogs mi 'gyur/} /{brtan pa'i rim pa dang 'gal phyir//} svābhāvike krame caiṣāṃ sara ityeva sambhavet \n na punā rasa ityādiḥ sthitakramavirodhataḥ \n\n ta.sa.100kha/889. mtsho las skyes|= {mtsho skyes/} mtsho las skyes pa|= {mtsho skyes/} mtsho'i gnas|jalāśayaḥ — {mtsho'i gnas rab tu nyams dga' ba/} {me tog pad+ma dang ut+pa la kha bye ba ni rgod pa bzhin du 'dug pa} prahasitakamalakuvalayālaṃkṛtābhilaṣaṇīyajalāśayāni jā.mā.111ka/129. mtshog ma|skandhaḥ, śarīrāvayavaviśeṣaḥ — {bcom ldan 'das 'jam dpal gzhon nur gyur pa'i ras ris glang po che'i mtshog ma la bzhag ste/} {dpung gi tshogs kyis sngon du btang nas} hastiskandhe mañjuśriyamagrato balasya dattvā ma.mū.225kha/244; dra. {mtshog ma'i rtsa ba/} mtshog ma'i rtsa ba|tālumūlam — {khrag dang zhag gis nges bran nor bu de/} /g.{yo med mtshog ma'i rtsa ba las bton pa'i//} samuddhṛte raktavasāvasikte tasminmaṇau niścalatālumūlāt \n a.ka.33kha/3.164. mtshon|• kri. (avi., saka.) lakṣyate — {'di la don dang don ma yin pa gnyi ga skul bar byed pas mtshon pa yin no//} ubhayamiha codanayā lakṣyate—artho'narthaśca ta. pa.215ka/901; {ces pa nyid kyi ngag 'di la/} /{gtong ba khyad 'phags legs par mtshon//} iti tyāgasya vākye'sminnutkarṣaḥ sādhu lakṣyate \n kā.ā.321ka/1. 78; samālakṣyate — {skyon rnams yon tan ma bsal bar dngos su tshad ma ma yin pa la 'jug pa ni mtshon pa ni ma yin te/} na hi doṣā guṇānnirākṛtya sākṣādapramāṇye vyāpriyamāṇāḥ samālakṣyante ta.pa.256kha/985; liṅgyate — {de dag gis ba lang nyid la sogs pa'i mtshan nyid kyi rigs mtshon no//} tairhi gotvādilakṣaṇā jātirliṅgyate ta.pa.316kha/347 \n\n\n• saṃ. = {mtshon cha} āyudhaḥ, o dham—{me tog gzhu can dag gi mtshon/} /{rtsub pa ma yin rno ba'ang min/} /{de lta na yang 'di yis ni/} /{sa gsum dag las rgyal bar 'gyur//} na kaṭhoraṃ na vā tīkṣṇamāyudhaṃ puṣpadhanvanaḥ \n tathāpi jitamevāsīdamunā bhuvanatrayam \n\n kā.ā.333ka/2.321; praharaṇam — {mtshon 'phangs pa la bsgo bar mi bya'o//} na praharaṇamuktāvājñāpayet vi.sū.18ka/20; śastram — {rang la gnod pa'i mtshon bzhin du/} /{de 'bad ci phyir byi dor byed//} sa kiṃ saṃskriyate yatnādātmaghātāya śastravat \n bo.a.26ka/8.69; {sha yang rus pa'i dra ba las/} /{shes rab mtshon gyis gud du phye//} asthipañjarato māṃsaṃ prajñāśastreṇa mocaya \n\n bo.a.12kha/5.62; śastrakam—{nad pa la bab col du mtshon dang thag pa sbyin par mi bya'o//} na glānāya sahasā śastrakaṃ rajjuṃ vā dadyāt vi.sū.18ka/20; astram — {rab 'byor 'di lta ste dper na/} {'phong gi slob dpon stobs dang ldan pa mda'i mtshon la legs par bslabs pa shin tu mthar phyin pa} tadyathāpi nāma subhūte balavāniṣvastrācārya iṣvastraśikṣāyāṃ suśikṣitaḥ supariniṣṭhitaḥ a.sā.328ka/185; {chang 'dra'i mig ldan zur mig gi/} /{mtshon gyis 'dod pa 'di rgyal te//} madano madirākṣīṇāmapāṅgāstro jayedayam \n kā.ā.337kha/3.79 \n\n\n• āyudhabodhakapūrvapadamātram—{lus la mtshon shag ti brgyas btab kyang mi 'chi'o//} śaktiśataṃ kāye vidhyanti tadapi jīvati kā.vyū.216kha/276 \n\n\n• = {mtshon pa/} mtshon gyi bskal pa bar ma|śastrāntarakalpaḥ — {mtshon gyi bskal pa bar ma la/} /{de dag byams pa bsgom 'gyur te//} śastrantarakalpeṣu maitrīdhyāyī bhavanti te \n śi.sa. 175ka/173; dra. {mtshon gyi bar gyi bskal pa/} mtshon gyi char|śastravṛṣṭiḥ — {slar yang bdud dpung gis 'phangs pa/} /{mtshon gyi char ni 'dzin bzod pa//} punarmārabalotsṛṣṭā śastravṛṣṭirdhṛtakṣame \n a.ka.230ka/25. 62. mtshon gyi bar gyi bskal pa|śastrāntarakalpaḥ — {mu ge'i bar gyi bskal pa}…{mtshon gyi bar gyi bskal pa yang nye bar 'gyur te}…{nad kyi bar gyi bskal pa} durbhikṣāntarakalpa… śastrāntarakalpasamāsannāśca…rogāntarakalpaḥ bo. bhū.134kha/173; dra. {mtshon gyi bskal pa bar ma/} {mtshon gyi shubs} śastrakośaḥ — {mtshon gyi shubs dang khab ral dang rams phyis ni ma gtogs so//} samutsṛjya śastrakośaṃ sūcīgṛhakaṃ melāndhukaṃ ca vi.sū.98kha/119. mtshon gyis 'khrug|śastrasaṃkṣobhaḥ — {kla klo'i rjes la mtshon gyis 'khrug/} /{mtshon gyi rjes la rtsod dus so//} mlecchānte śastrasaṃkṣobhaḥ śastrānte ca kaliryugaḥ \n la.a.188ka/158. mtshon gyis btab pa|śastraprahāraḥ — {mtshon gyis btab pa de nyid kyis yongs su mya ngan las 'das par gyur to//} parinirvṛtaśca tenaiva śastraprahāreṇa abhi.sphu.220ka/999. mtshon gyis 'debs pa|• saṃ. 1. āyudhaniṣpeṣaḥ — {phan tshun mtshon 'debs phye mar lhags/} /{go cha rnams ni ral bar gyur//} anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ \n\n jā.mā.67ka/77 \n2. śastrayuddham—{phan tshun mtshon gyis 'debs pa de yang ni/} /{deng nas rtse phyir me tog 'phen par shog//} tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham \n\n bo.a.37kha/10.9 \n\n\n• vi. prahartā lo. ko.1976. mtshon gyis 'debs par byed|kri. śastreṇa praharati — {bong ba dang dbyug pa dang mtshon gyis kyang 'debs par byed pa} loṣṭhenāpi daṇḍenāpi śastreṇāpi praharanti śrā.bhū.31kha/79. mtshon gyis brdegs pa|śastraprahāraḥ — {mtshon gyis brdegs pa la sogs pa yid kyis dmigs pas yid gdung bar byed pa yin gyi/} {rten du 'gyur ba ni ma yin no//} ālambamānā hi śastraprahārādayo manasā manasaḥ pīḍākāriṇo nā''śrayabhūtāḥ pra.a.57kha/65. mtshon gyis rnam par 'joms|kri. śastrairvihanyate—{sdig pa byed pa bde 'dod kyang /} /{gang dang gang du 'gro 'gyur ba/} /{de dang der ni sdig pa des/} /{sdug bsngal mtshon gyis rnam par 'joms//} pāpakārisukhecchā tu yatra yatraiva gacchati \n tatra tatraiva tatpāpairduḥkhaśastrairvihanyate \n\n bo.a.21kha/7.43. mtshon gyis phog pa|ghātaḥ — {mda' mdung mtshon gyis phog pa'i sdug bsngal khyad bsad nas/} /{don ma grub par phyir phyogs 'byer bar mi byed na//} agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā \n\n bo.a.9kha/4.37. mtshon gyis ma dras pa|vi. aśastralūnaḥ — {mtshon gyis ma dras pa'i gos spyad par mi bya'o//} nāśastralūnaṃ vāsaḥ paribhuñjīta vi.sū.67ka/84. mtshon gyis mi chod go cha|nivātam — {ni bA ta ni rlung med gnas/} /{mtshon gyis mi chod go cha la'ang //} mi.ko.88kha \n mtshon gyis 'tsho|= {mtshon gyis 'tsho ba/} mtshon gyis 'tsho ba|śastrabalopajīvī — {gang yang lha'i yul na mtshon gyis 'tsho ba ji snyed mchis pa thams cad dgug tu gsol} yāvatkaści(d )deva vijite śastrabalopajīvī sarvo'sāvāhūyatām vi.va.210ka/1.84; āyudhikaḥ mi.ko.45ka \n mtshon gyur|= {mtshon gyur pa/} mtshon gyur pa|• kri. lakṣyate — {sems ni skyes ma thag 'jig pa/} /{bar chad med par mtshon gyur te//} udayānantaradhvaṃsi nairantaryeṇa lakṣyate \n cetaḥ ta.sa.69kha/655 \n\n\n• bhū.kā.kṛ. lakṣitaḥ — {bu ram shing skyes rgyal po'i brgyud/} /{de ni lhums na gnas pas de/} /{gter dang ldan pa'i sa gzhi bzhin/} /{dge ba'i mtshan nyid kyis mtshon gyur//} ikṣvākurājavaṃśyena tena garbhasthitena sā \n bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā \n\n a.ka.209ka/24.10; saṃlakṣitaḥ — {mngon du ngan pa'i spyod pa mtshon gyur pa//} pratyakṣasaṃlakṣitaduṣkṛtānām a.ka.31kha/53.42. mtshon 'gyur min|kri. na lakṣyate — {sgra la gnas pa'i rags nyid dang /} /{phra ba nyid ni mtshon 'gyur min//} na ca sthūlatvasūkṣmatve lakṣyete śabdavartinī \n\n ta.sa.81kha/752. mtshon sgrib|= {go khrab} jagaraḥ, kavacaḥ mi.ko.46ka \n mtshon gcig po|vi. ekaliṅgam — {lag pa g}.{yon pa'i sdigs mdzub kyis mtshon gcig po la sdigs pa bzhin du byed cing} vāmahastena tarjanyā (eka bho.pā.)liṅgaṃ tarjayamānaḥ ma.mū.279ka/438; dra. {mtshan gcig /} mtshon cha|1. śastram — {ral gri dang tho ba dang mda' bo che dang mdung dang 'khor lo dang mdung thung dang mda' dang dgra sta la sogs te mtshon cha'i khyad par rnam pa sna tshogs dang} nānākhaḍgamusalatomaraprāsacakraśaktiśaraparaśvadhaḥ śastraviśeṣeṇa vi.va.211ka/1.86; āyudham — {deng nyid rgyan cha} (?{rgyal mtshan} ){bzang po'i rgyan rnams dang /} /{phub dang mtshon cha mang pos rnam par mdzes//} adyaiva citradhvajabhūṣaṇena vibhrājamānāvaraṇāyudhena \n jā.mā.146kha/170; praharaṇam — {mdung rtse dang 'khor lo dang mda' dang mdung la sogs pa mtshon thams cad} śūlacakraśaraśaktiprabhṛtayaḥ sarve praharaṇāḥ ma.mū.211kha/230; {mtshon cha sna tshogs mi bzad ldan/} /{lag na dbyug to 'jigs par byed//} nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam \n ma.mū.275ka/431 \n2. āyudhabodhakapūrvapadamātram — {mtshon cha b+hiN+Di pA la dang}… {rtse gsum pa la sogs pa thogs nas} bhindipāla…triśūlādīnupasaṃgṛhya kā.vyū.204kha/262. mtshon cha mkhan|śastramārjaḥ, āyudhaśodhakaḥ — śastramārjo'sidhāvakaḥ a.ko.202kha/2.10.7; śastraṃ mārṣṭīti śastramārjaḥ \n mṛjūṣ śuddhau a.vi.2.10.7. mtshon cha mnga' ba|u.pa. praharaṇaḥ — {sems can thams cad kyi nyon mongs pa'i ri rnam par 'joms pa'i ye shes rdo rje'i mtshon cha mnga' ba} sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ ga.vyū.161kha/244. mtshon cha mngon par sbyor ba|lohābhihāraḥ mi.ko.45kha \n mtshon cha can|u.pa. praharaṇaḥ — {ye shes kyi mthu bo che rdo rje'i mtshon cha can dpa' bo}…{zhig ni 'di nas tshur 'ong ngo//} ayaṃ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati ga.vyū.77kha/169; hetikaḥ — {dbyug pa dgra sta'i mtshon cha can//} yaṣṭiparśvadhahetikau a.ko.190kha/2.8.69. mtshon cha lta bu|vi. praharaṇabhūtam — {rigs kyi bu byang chub kyi sems ni}…{gnod pa thams cad las yongs su skyob pas mtshon cha lta bu'o//} bodhicittaṃ hi kulaputra…praharaṇabhūtaṃ sarvopadravaparitrāṇatayā ga.vyū.310kha/397. mtshon cha thogs pa|• saṃ. āyudhīyaḥ — {go rims bzhin du} …{mtha' ni mtshon cha thogs pa rnams kyis bskor} yathākramamāyudhīyaguptaparyantām jā.mā.129kha/154\n\n\n• vi. udyataśastraḥ—{rgyal po'i mi gos sngon po bgos pa/} {mtshon cha thogs pa}…{rnams kyis} rājapuruṣairnīlāmbaravasanairudyataśastraiḥ bo.bhū.134kha/173. mtshon cha 'debs pa|śastravikṣepaḥ — {dbyar gyi dus su bab pa dang glog 'gyu ba ni mtshon cha 'debs pa 'dra} jaladasamaye vidyudvisphuritaśastravikṣepeṣu jā.mā.118kha/137; dra. {mtshon gyis 'debs pa/} mtshon cha bsnams pa|vi. praharaṇadhārī — {phyag rgya mtshon cha bsnams pa rnams//} mudrāpraharaṇadhāriṇām sa.du.106kha/156. mtshon cha pa|1. = {mtshon chas 'tsho} kāṇḍapṛṣṭhaḥ, śastrājīvakaḥ — śastrājīve kāṇḍapṛṣṭhāyudhīyāyudhikāḥ samāḥ \n\n a.ko.190ka/2.8.67; kāṇḍāḥ bāṇāḥ pṛṣṭhe yasya kāṇḍapṛṣṭhaḥ a.vi.2.8.67 \n2. = {rigs ngan} arvā, jātyā hīnaḥ — nikṛṣṭapratikṛṣṭārvarephayāpyāvamādhamāḥ \n a.ko.210ka/3.1.54; arvati śreyolavamanugacchatīti arvā \n nānto'yam \n arva gatau a.vi.3. 1.54. mtshon cha spangs|vi. nihataśastraḥ — {srog gcod pa dang bral ba yin te/} {dbyig pa spangs mtshon cha spangs} prāṇātipātātprativirato bhavati, nihatadaṇḍo nihataśastraḥ da.bhū.187kha/15. mtshon cha ba|= {mtshon cha pa/} mtshon cha brtsams pas phebs pa|vi. śastrajitaḥ ma.vyu.3616 (60kha). mtshon cha 'tshong ba|śastravikrayaḥ ma.vyu.2499 (47kha). mtshon cha 'dzin pa|• vi. āyudhadharaḥ — {'chad par 'gyur ba'i mtshon cha rnams 'dzin pa rnam par bsams nas} vakṣyamāṇāyudhadharaṃ vicintya vi.pra.114kha/3.35 \n\n\n• saṃ. śastragrahaḥ — {'jigs dang brtan sogs 'du byed las/} /{'bros dang mtshon 'dzin la sogs pa/} /{bde sogs rtogs pa'i rang bzhin ni/} /{srog chags rnams la skye bar 'gyur//} bhayadhairyādisaṃskārā dravaśastragrahādayaḥ \n prabodharūpā jāyante prāṇināṃ sukhasaṃvidaḥ \n\n pra.a.68ka/76. mtshon cha len pa|śastrādānam — {mtshon cha len pa la sogs pa ni 'thab pa ste/} {'dod chags la sogs pa ni rgyu yin pas 'thab pa'o//} śastrādānādiraṇahetavo rāgādayo raṇāḥ abhi.sa.bhā. 18kha/24. mtshon cha'i dgra thabs mkhas pa|vi. prathitāstrakauśalaḥ — {skyon med g}.{yul ngor rab tu dpa' ba dang /} /{mtshon cha'i dgra thabs mkhas pa de lta bu/} /{rgyal pos yal bar bor zhing ma bkur na/} /{dgra las rgyal ba'i dbu rmog btsan mi 'gyur//} adṛṣṭadoṣaṃ yudhi dṛṣṭavikramaṃ tathā balaṃ yaḥ prathitāstrakauśalam \n vimānayedbhūpatiradhyupekṣayā dhruvaṃ viruddhaḥ sa raṇe jayaśriyā \n\n jā.mā.138kha/160. mtshon cha'i rgyal po|astrarājaḥ — {mtshon cha'i rgyal pos bsnun pa ste/} /{brgyal ba'i gnas skabs thob par 'gyur//} mūrchāvasthāmavāpnoti astrarājena tāḍitaḥ \n\n vi.pra. 81kha/4.168. mtshon cha'i nyam nga ba|śastrasaṅkaṭam — {de ltar sdig pa byed pa de mtshon cha'i nyam nga ba de las thar nas} eṣa sa pāpakartā tasmācchastrasaṅkaṭānmuktaḥ śi.sa.46ka/43. mtshon chas 'thab pa|kri. śastreṇa yudhyate — {de dag dang de mtshon chas 'thab pa la} sa taiḥ saha śastreṇa yudhyate śi.sa.47ka/45. mtshon chas 'debs par 'gyur|kri. śastreṇa haniṣyati — {yul yul du ni mtshon cha yis/} /{phan tshun dag tu 'debs par 'gyur//} deśe deśe haniṣyanti śastreṇa ca parasparam \n su.pra.38kha/73. mtshon chas 'tsho|= {mtshon chas 'tsho ba/} mtshon chas 'tsho ba|śastrājīvaḥ — śastrājīve kāṇḍapṛṣṭhāyudhīyāyudhikāḥ samāḥ \n\n a.ko.190ka/2.8.67; śastreṇājīvatīti śastrājīvaḥ a.vi.2.8.67; āyudhajīvī ma.vyu.3780 (63ka). mtshon thabs|prahāraḥ — {mtshon thabs gcig gis ma dang gzhan zhig kyang bsad na rnam par rig byed ma yin pa ni gnyis yin la} ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavataḥ abhi.bhā.217kha/731. mtshon thogs|= {mtshon thogs pa/} mtshon thogs pa|vi. śastrapāṇiḥ — {'jigs pa che skyed mtshon thogs pa'i/} /{lcags kyi skyes pa gnyis mthong nas//} āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau \n vi.va.213ka/1.88; dra.— {gdugs dang 'khar ba mtshon thogs dang /} /{mgo bo g}.{yogs pa dag la min//} sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake \n\n bo.a.13kha/5. 88. mtshon dang ldan|= {mtshon dang ldan pa/} mtshon dang ldan pa|u.pa. āyudhaḥ — {gang gis ni/}…/{'gro ba'i rgyal srid che la rtse dga'i mtshon dang ldan pa'i lha ni rnam par rgyal//} sāmrājye jagatāṃ yayā vijayate devo vilāsāyudhaḥ a.ka.97kha/64.117. mtshon dang bral|= {mtshon bral/} mtshon dang bral ba|= {mtshon bral/} mtshon du zin|bhū.kā.kṛ. lakṣitam — {'das pa'i las ni de yi tshe/} /{mtshon du zin yang yod pa dang /} /{gzung bya min te} na tu naṣṭakriye tatra lakṣitā'pi na vidyate \n gṛhyate vā ta.sa.29ka/305. mtshon 'debs pa|= {mtshon gyis 'debs pa/} mtshon rnon|= {mtshon rnon po/} mtshon rnon po|tīkṣṇaṃ śastram—{mtshon rnon po thogs nas dpung g}.{yas pa phug ste khrag gzags so//} tīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ niḥsrāvayati sma a.sā.436ka/245; niśitaṃ śastram — {chags las bdag gis rang gi sems/} /{mtshon ni rnon po'i bya ba byas//} svacittaṃ niśitaṃ śastraṃ lobhād vyāpāritaṃ mayā \n\n a.ka.316kha/40.109; śitaśastram — {de yis gtad pa'i mtshon rnon gyis/} /g.{yo ba med par bcad nas ni//} chittvā tayopanītena śitaśastreṇa niścalā \n a.ka.15ka/51.12; sutīkṣṇaśastram—{mtshon rnon gyis/} /{rang nyid spyi bo 'gems la rab tu zhugs//} sutīkṣṇaśastraiḥ… svayaṃ śirā pāṭayituṃ pravṛttaḥ \n\n a.ka.33ka/3.158. mtshon bsnun|1. śastraprahāraḥ — {sa spyod rnams la mtshon bsnun pa/} /{ster byed khyod kyi lag pa yis//} śastraprahāraṃ dadatā bhujena tava bhūbhujām \n kā.ā.334ka/2.353 \n2. śastrahatam — {rgyal mtshan dang ni mtshon bsnun nyid/} /{lan bdun pa yang bza' bar bya//} dhvajaṃ śastrahataṃ caiva saptāvartaṃ ca bhakṣayet \n he.ta.8kha/24. mtshon pa|• saṃ. 1. lakṣaṇam — {de bzhin du dbyangs la sogs pa'i rigs kyang de dang sgra gcig gi yul yin pa nyid kyis mtshon pa yin no//} tathā'jādijātīnāmapi tadekaśabdagocaratvameva lakṣaṇam pra.a.177kha/530; {spyi nyid du mtshon pas spyi'i mtshan nyid de} sāmānyena lakṣaṇaṃ sāmānyalakṣaṇam nyā.ṭī.45ka/77 \n2. uddeśanam — {zla ba gnyis pa rdzogs par gyur pa'i rjes la 'dir ni rkang lag gdong gi mtshon pa cung zad do//} dvitīye māse pūrṇe sati mukhakaracaraṇoddeśanaṃ kiñcidatra vi.pra. 225ka/2.9 \n3. upalakṣaṇam — {tshe zad pa'i phyir na}…{tshe ni mtshon pa ste/} {las zad pa las kyang yin no//} āyuḥkṣayād…upalakṣaṇamāyuḥ \n karmakṣayādvā pra.a.68kha/76; {ming smos pa ni mtshon pa ste/} {rnam par rtog pa yang de dang bsres pa bzung ngo //} nāmagrahaṇamupalakṣaṇam, vikalpo'pi tatsaṃsṛṣṭo gṛhyate ta.pa.159ka/40; nidarśanam — {lham mkhan dang gdol pa dang g}.{yung po dang de lta bu rab tu dbyung bar mi bya'o/} /{lag rdum la sogs pa ni mtshon pa yin no//} na rathakāracaṇḍālapukkasatadvidhān pravrājayet \n nidarśanaṃ hastacchinnādayaḥ vi.sū.4kha/4 \n4. lakṣyam, miṣam — {snyad ka 'khyog tshig mtshon pa 'o//} vyājo'padeśo lakṣyaṃ ca a.ko.145ka/1.8.33; lakṣyate'neneti lakṣyam \n lakṣa darśanāṅkanayoḥ \n miṣanāmāni a.vi.1.8.33 \n5. = {sangs rgyas} netā, buddhaḥ ma.vyu.60 (2kha) \n\n\n• pā. lakṣaṇā — {sangs rgyas rnams kyis sems can la/} /{phan gdags phyir ni mtshan gzhi dang /} /{mtshan nyid dang ni mtshon pa dag/} /{rab tu dbye ba yang dag bshad//} lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ \n anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ samprakāśitāḥ \n\n sū.a. 171kha/64; {mtshon pa ni rnal 'byor gyi sa rnam pa lnga ste/} {gzhi dang bskyed pa dang me long lta bu dang snang ba dang rten to//} lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ \n ādhāra ādhānamādarśa āloka āśrayaśca sū.vyā.172kha/65 \n\n\n• kṛ. 1. lakṣitaḥ — {ji ltar de dag gi go rims rjes su 'jug pa'i cha'i rigs la sogs pas mtshon pa ni tha snyad kyi yan lag yin te} teṣāṃ kramānuvṛttiryathā bhāgajātyādinā lakṣitā vyavahārāṅgam ta.pa.158kha/770; upalakṣitaḥ — {rtog pa dang bral ba nyid la sogs pas mtshon pa ni 'jig rten 'jug pa dang ldog par yod pa ma yin no//} na ca kalpanāpoḍhatvādinopalakṣitasyāpi pravartakatvaṃ nivartakatvaṃ vā samasti loke ta.pa.22kha/492; sūcitaḥ — {bcad pa'i dpes mtshon pa'i lung la ltos pa'i rjes su dpag pas kyang rnam par 'gyur ba ma yin te} āgamāpekṣānumānenāpi chedadṛṣṭāntasūcitena na vikriyate ta.pa.302kha/1063; upamitaḥ — {ba men gyis mtshon ba lang gang /} /{shes pas gzung ba nus pa nyid/} /{nye bar 'jal stobs las byung ba'i/} /{nus pa nyid kyis rtogs par byed//} gavayopamitā yā gaustajjñānagrāhyaśaktatā \n upamābalasambhūtasāmarthyena pratīyate \n\n ta.sa.58kha/561; suvyañjitaḥ — {rgya che gnyis po 'di dag kyang /} /{rab tu gsal bar mtshon pa yin//} suvyañjitamativyaktamudāttadvayamapyadaḥ \n\n kā.ā.332ka/2.300; aṅkitaḥ — {de phyir gtam dang brjod pa zhes/} /{ming gnyis dag gis rigs gcig mtshon//} tatkathākhyāyiketyekā jātiḥ saṃjñādvayāṅkitā \n kā.ā.319ka/1.28 \n2. lakṣyaḥ — {mngon sum gyis mtshon dge ba'i phyogs kyi dpang //} pratyakṣalakṣyaḥ śubhapakṣasākṣī a.ka.164ka/19.1; {zur dang rnam pas mtshon pa'i don/} /{phra phyir phra mo zhes par brjod//} iṅgitākāralakṣyo'rthaḥ saukṣmyātsūkṣma iti smṛtaḥ \n\n kā.ā.330kha/2.257. mtshon par|lakṣayitum—{yang ji ltar}…{go rims mi rtag pa yin na yang rigs kyis rtag pa nyid du mtshon par nus she na} kathaṃ punarjātyā kramasyānityasyāpi sato nityatvaṃ lakṣayituṃ śakyam ta.pa.158kha/770. mtshon pa min|vi. alakṣaṇam—{'di ni kun nas mun par gyur/} /{nges pa ma yin mtshon pa min/} /{brtag bya ma yin shes bya min/} /{gnyid stug lta bur gyur pa yin//} āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam \n apravartyamavijñeyaṃ suṣuptamiva sarvataḥ \n\n ta.pa.253ka/980. mtshon pa med|= {mtshon pa med pa/} mtshon pa med pa|vi. alakṣitaḥ — {de yi lus la 'phral nyid du/} /{mtshon pa med par rab byung lhung //} pravrajyā sahasaivāsya papātālakṣitā tanau \n\n a.ka.283kha/36.42. mtshon pa yin|• kri. lakṣyate—{dbang po la brten pa nyid 'dis ni don gcig tu 'dus pa'i don mngon sum du byed pa nyid mtshon pa yin te} anena tvakṣāśritatvenaikārthasamavetamarthasākṣātkāritvaṃ lakṣyate nyā.ṭī.40ka/38; {'di dag phal cher bzlog pas ni/} /{gau Da'i lam dag mtshon pa yin//} eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani \n\n kā.ā.319kha/1.42; upalakṣyate — {des na dmigs pas ni yod pa mtshon pa yin no//} tasmādupalabdhyā sattopalakṣyate pra.a.60kha/69; sūcyate — {'di dag gis kyang brgyud nas ci rigs par rang bzhin dang khyab par byed pa dang rgyu mi dmigs pa rnams mtshon pa yin pa} etābhiśca pāramparyeṇa yathāyogaṃ svabhāvavyāpakakāraṇānupalabdhayaḥ sūcyante ta.pa.285kha/1035 \n\n\n• saṃ. nidarśanam—{rab tu dbyung bar mi bya'o//} {lag rdum la sogs pa ni mtshon pa yin no//} na…pravrājayet \n nidarśanaṃ hastacchinnādayaḥ vi.sū.5ka/5. mtshon par gyur pa|= {mtshon gyur pa/} mtshon par bya|= {mtshon bya/} mtshon par bya ba|= {mtshon bya/} mtshon par byas|= {mtshon byas/} mtshon par byed|= {mtshon byed/} mtshon par byed pa|= {mtshon byed/} mtshon bya|• kri. 1. lakṣayet — {tshogs kyi bdag pos sngar byas nas/} /{de la dri ni mtshon par bya//} gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇaṃ tu lakṣayet \n\n he.ta.20ka/64; {ba lang 'tshe yi sgra yang ni/} /{phyi rol tshal du mtshon bya dang //} gomāyorapi śabdaṃ ca bāhyodyāne tu lakṣayet \n\n he.ta.20ka/64 \n2. lakṣate—{phyag rgya rtags dang mtshan ma ste/} /{'dis ni rigs ni mtshon par bya//} mudraṇaṃ liṅgaṇāṅkaṃ cāṅkena (ca tena yo.ra.) lakṣate kulam \n he.ta.20ka/64; upalabhyate — {'khrul pa kho na yin pas yang /} /{'di la gsal bar mtshon par bya//} vyabhicāro'pi vispaṣṭametasminnupalabhyate \n\n ta.sa.48kha/479 \n\n\n• kṛ. lakṣyam—{thams cad du mtshon par bya ba ni bsgrub par bya ba yin pa'i phyir te} sarvatraiva lakṣyasya vidhīyamānatvāt ta.pa.2ka/449; {mtshon bya mtshon byed kyi dngos po ni brtags pa yin pa'i phyir te} lakṣyalakṣaṇabhāvasya kālpanikatvāt pra.a. 197ka/211; {'di yi bsnyon dor dbye ba rnams/} /{mtshon bya dag la rgya cher mtshon//} ityapahnutibhedānāṃ lakṣyo lakṣyeṣu vistaraḥ \n\n kā.ā.332kha/2.306; upalakṣyam — {gang brtsal ma thag tu 'byung ba nyid ni dam bcas pa'i don gyi phyogs gcig ni ma yin te/} {chos can du mtshon par bya ba las ma log pa'i phyir ro//} yadvā—na prayatnānantarīyakatvasya pratijñārthaikadeśatā, dharmiṇamupalakṣya(ā)nivṛttatvāt vā.ṭī.107ka/71; lakṣaṇīyam — {ces pa'i lugs gnyis spel ma yi/} /{rgyan dag la ni mtshon par bya//} ityalaṅkārasaṃsṛṣṭau lakṣaṇīyā dvayī gatiḥ \n\n kā.ā.334ka/2.357. mtshon par bya bar|upalakṣayitum — {de'i phyir ji ltar 'di dag mi brtan pa'i phyir tha snyad 'dogs pa po rnams kyis mtshon par bya bar nus} tatkathamete vyavahartṛbhirupalakṣayituṃ śakyāḥ, asthiratvāt ta.pa.157kha/768. mtshon bya mtshon byed kyi dngos po|pā. lakṣyalakṣaṇabhāvaḥ — {rang gi rang bzhin las ji ltar mtshon bya mtshon byed kyi dngos por 'gyur zhe na/ma} {yin te/} {mtshon bya mtshon byed kyi dngos po ni brtags pa yin pa'i phyir te} svarūpeṇa kathaṃ lakṣyalakṣaṇabhāvaḥ \n na, lakṣyalakṣaṇabhāvasya kālpanikatvāt pra.a.197ka/211. mtshon byas|bhū.kā.kṛ. lakṣitaḥ — {'das ma thag tu gsal bar bshad/} /{de ni rmongs pas mtshon byas min//} anantaroditā vyaktā'pyeṣā mūḍhairna lakṣitā \n\n ta.sa.122ka/1064; upalakṣitaḥ — {ji ltar skor ba sogs rnams kyi/} /{cha rigs sogs kyis mtshon byas min//} yathā na bhramaṇādīnāṃ bhāgāḥ jātyupalakṣitāḥ \n ta.sa.98ka/870. mtshon byed|• kri. lakṣyate — {mtshan nyid mi slu zhes bya ba ni mtshan nyid} ({mi slu ba nyid} ){'dis mtshon par byed pa'i phyir te} saṃvādilakṣaṇamiti saṃvāditvamanena lakṣyata iti kṛtvā ta.pa.37kha/523; liṅgyate — {mtshon par byed cing 'dis don ston par byed pas na rtags so//} liṅgyate gamyate'nenārtha iti liṅgam nyā.ṭī.47ka/89; sūcyate — {yon tan rnam pa bzhi 'grub pa dang dbye ba med pa'i mtshan nyid kyi mya ngan las 'das pa'i dbyings de mtshon par byed pa} sa caturākāraguṇaniṣpattyasambhinnalakṣaṇo nirvāṇadhātuḥ sūcyate ra.vyā.105kha/58 \n\n\n• saṃ. 1. upalakṣaṇam — {de la rab rib 'ba' zhig ni/} /{nyer gnod mtshon par byed pa yin//} kevalaṃ tatra timiramupaghātopalakṣaṇam \n\n pra.vā.129kha/2. 293 \n2. = {lcags} śastrakam, lohaḥ — {lcags ni mo min mtshon byed rno/} /{gong bu nag po gar bu dang /} /{rdo yi snying po} loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī \n aśmasāraḥ a.ko.201ka/2.9.98; śasyate hiṃsyate'neneti śastrakam \n śasu hiṃsāyām a.vi.2.9.98 \n3. pratinidhiḥ — {pra ti mtshon byed} prati pratinidhau a.ko.236ka/3.3.245; mukhyasadṛśaḥ pratinidhiḥ a.viva.3. 3.245 \n4. = {zol sbyor} lakṣam, vyājaḥ mi.ko.42kha \n5. = {mtshan ma} lakṣaṇam, cihnam mi.ko.143kha \n6. = {rgya skyegs} rākṣā, lākṣā mi.ko.56kha\n\n\n• vi. upalakṣakaḥ — {mngon sum gyis mtshon par byed pa'i mtshan nyid rtog pa dang bral zhing ma 'khrul ba dag las gzhan yod pa ma yin te} na ca pratyakṣasya kalpanāpoḍhābhrāntatvābhyāmanyallakṣaṇamupalakṣakamasti ta.pa.22kha/492; sūcakaḥ — {'di la bzhad gad byed pa ni/} /{mkhas pa chen por mtshon byed yin//} tadatra hāsakaraṇaṃ mahāvidvattvasūcakam \n\n ta.sa.44kha/444; saṃsūcakaḥ — {tshul gsum pa yi rtags kyi tshig/} /{nus pa'i mtshon byed nyid yin pas/} /{gzhan don rjes dpag gang yin nyid/} /{nyan pa la ltos nas de gsungs//} trirūpaliṅgavacasaḥ śaktasaṃsūcakatvataḥ \n yat parārthānumānatvamuktaṃ tacchrotrapekṣayā \n\n ta.sa. 54kha/527; piśunaḥ — {ma lus nyams pa mtshon byed cing /} /{'jigs rung skrag par byed pa dag/} /{ltas ngan lta bu'i mi bsrun pas/} /{su la nyon mongs skyed mi byed//} aśeṣanāśapiśunairghorasantrāsakāribhiḥ \n durnimittairiva khalaiḥ khedaḥ kasya na dīyate \n\n a.ka.49kha/5.34. mtshon byed ma|nā. lakṣmaṇā, patradevī—{de nas drag mo'i mdun gyi 'dab ma la gau rI dang} \n{gaM gA dang rtag ma dang myur ma dang to ta lA dang mtshon byed ma dang dmar ser ma dang} \n{nag mo ste/} {brgyad do//} {de bzhin gang na drag mo gtso mo'i pad+ma nor gyi 'dab ma la'o zhes pa byang du'o//} tato raudryāḥ pūrvapatrādau gaurī, gaṅgā, nityā, turitā, totalā, lakṣmaṇā, piṅgalā, kṛṣṇā tathā'ṣṭau kamalavasudale nāyikā yatra raudrītyuttare vi.pra.41kha/4.32. mtshon bral|vi. 1. = {mtshon dang bral ba} nirāyudhaḥ — {mtshon dang bral ba rgyal po'i bu//} rājaputro nirāyudhaḥ a.ka.130ka/66.59 \n2. nirlakṣyaḥ — {zhi ba nyid ni thams cad thob nas mnyam med rab gsal zhing /} /{mtshon bral thar par 'gro ba'i slad du thub par de gyur to//} samprāpya sarvasa (śa li.pā.)matāmasamaprakāśaḥ nirlakṣyamokṣagamanāya munirbabhūva \n\n a.ka.93kha/9.83. mtshon ma|= {lam mtshon ma} deśikaḥ, mārgadeśikaḥ — {dge slong dag de nas mtshon ma de thabs mkhas pas mi de dag slar ldog par 'dod par shes nas} atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā sa.pu.72ka/120. mtshon ma yin|kri. na lakṣyate — {de la yang ni sgra gzhan la/} /{snang bar 'gyur bar mtshon ma yin//} tasyāmapi na śabdo'nyo bhāsamāno hi lakṣyate \n\n ta.sa.99ka/877; {gang phyir dbyug pa ma shes par/} /{skyes bu dbyug pa can mtshon min//} na hi daṇḍāparijñāne puṃsāṃ daṇḍīti lakṣyate \n ta.sa.110kha/962. mtshon mi 'gyur|kri. na lakṣyate — {yon tan rnams ni ma shes par/} /{skyon med par ni mtshon mi 'gyur//} guṇānāṃ cāparijñāne doṣābhāvo na lakṣyate \n\n ta.sa.110kha/962. mtshon mi bya|kri. na lakṣyate — {rigs lnga dag dang mnyam ldan pa/} /{rigs ni gcig tu rnam par brtag/} /{kha dog du ma nyid kyis} ({gcig gis}?){ni/} /{gang phyir dbye ba mtshon mi bya//} pañcavarṇasamāyuktamekavarṇaṃ tu kalpitam \n anekenaikavarṇena yasmād bhedo na lakṣyate \n\n he.ta.7ka/.18. mtshon min|= {mtshon ma yin/} mtshon med|vi. = {mtshon cha med pa} nirāyudhaḥ — {kye ma rgyal po'i rgyal po yis/} /g.{yul du spro ba dang ldan pa/} /{mtshon med bdag lus 'jig pa 'di/} /{byed po dag gis rnam par sprul//} aho nirāyudhasyāyaṃ vedhasā mama nirmitaḥ \n rājarājaraṇotsāhayogyasya vapuṣaḥ kṣayaḥ \n\n a.ka.130kha/66.68; dra. {mtshon pa med pa/} mtshon rma|śastravraṇaḥ mi.ko.51kha \n mtshon rtse gcig pa|bhiṇḍipālaḥ, praharaṇaviśeṣaḥ — {ral gri dang lcags mda' dang mtshon rtse gcig pa dang dgra sta dang mtshon rnam pa sna tshogs kyi khyad par} khaḍganārācabhiṇḍipālaparaśunānāvidhāṃśca praharaṇaviśeṣān ma.mū. 151ka/64. mtshon rtse gnyis pa|tomaraḥ, o ram, praharaṇaviśeṣaḥ — {mda' gzhu dang ral gri dang mdung thung dang mtshon rtse gnyis pa dang rtse gsum pa dang 'khor lo dang mtshon rtse gcig pa dang 'phang mdung la sogs pa tshon cha sna tshogs thogs pa} dhanurasiśaraśaktitomaratriśūlacakrakaṇayabhindipālādinānāpraharaṇaparigṛhītaiḥ la.vi.108kha/157. mtshon brtsams pas rgyal|vi. astrajit — {phas bsu rang 'gro g}.{yul bshams dang /} /{mtshon brtsams pas rgyal gnod pa med//} pratyudyānasvayaṃyānakalahāstrajito'vadhāḥ \n\n abhi.ko.10kha/3.96. mtshon 'dzin pa|= {mtshon cha 'dzin pa/} mtshon zin pa|bhū.kā.kṛ. lakṣitaḥ — {mtshon zin pa mtshon pas gzhi mthun pa yin no zhe na} lakṣitalakṣaṇena sāmānādhikaraṇyamiti cet pra.a.89ka/96. mtshon ris|=({tshon ris} ityasya sthāne). mtshon lhung ba|śastrapātaḥ, śastraprahāraḥ — {dri bzhon dal bu 'gyur byed de/} /{zla ba dag kyang me ru 'gyur/} /{tsan dan byug pa lhung ba yang /} /{mtshon lhung 'khyams pa rnams la 'o//} mando gandhavahaḥ kṣāro vahnirinduśca jāyate \n carcācandanapātaśca śastrapātaḥ pravāsinām \n\n kā.ā.325kha/2.103. mtshor|= {mtsho ru/} mtshor 'bab|= {chu klung} āpagā, nadī — {de nas gtsang po 'bab chu dang /}…{mtshor 'bab bo//} atha nadī sarit \n …āpagā a.ko.149ka/1.12.31; apāṃ vegaḥ āpam \n tena gacchatītyāpagā \n apāṃ samūhaḥ āpam \n tena gacchatīti vā a.vi.1.12.31. 'tshag|= {'tshag pa/} 'tshag tu 'gyur ba nyid|ojaskaratvam — {chus kyang spangs na 'tshag tu 'gyur ba nyid do//} ojaskaratvaṃ dhūtasyodakenāpi vi.sū.80ka/97. 'tshag ldan|vi. = {yan lag rgyas} māṃsalaḥ, sthūlakāyaḥ — {sha med nyam chung rid pa dang /} /{stobs ldan 'tshag ldan yan lag rgyas//} amāṃso durbalaśchāto balavānmāṃsaloṃ'salaḥ \n a.ko.173ka/2.6.44; bahumāṃso'syāstīti māṃsalaḥ a.vi.2.6.44. 'tshag pa|= {rgyags pa} puṣṭiḥ — {zas kyi tshod mi zin te zos pa dang 'thungs pa dang 'chos pa dang myangs pa'i bcud legs par 'ju ba'i 'tshag tu mi 'gyur ba dang} āhāre ca mātrāṃ na jānāti nāpyaśitapītakhāditāsvāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati la.a. 154kha/101. 'tshang|dra.— {shing mya ngan 'tshang de la} tasminnaśokavṛkṣe a.śa.115kha/105; {mya ngan 'tshang gi me tog la sogs pa las mer nges pa nyid kyis 'jug pa las} aśokastabakādāvagnyadhyavasāyena pravṛttasya ta.pa.236ka/943. 'tshang rgya|= {'tshang rgya ba/} 'tshang rgya ba|• kri. budhyati — {byang chub rdul med 'dus ma byas 'tshang rgya//} budhyanti bodhiṃ virajāmasaṃskṛtām śi.sa.108kha/107; budhyate — {rdzogs pa'i sangs rgyas der 'tshang rgya/} /{sprul pa rnams ni 'dir 'tshang rgya//} tatra budhyanti saṃbuddhā nirmitastviha budhyate \n\n la.a.160kha/109; buddho bhavati — {khyim nas kyang ni byung ba de/} /{nyon mongs pham byas 'tshang rgya} niṣkrāmati cāgārātsa bhavati buddho jitakleśaḥ \n\n la.vi.154kha/231; dra.— {nag po'i rtsa lag byams pa'i stobs kyis 'joms/} /{bla med byang chub zhi bar 'tshang yang rgya//} maitrībalena vinihatya hi kṛṣṇabandhuṃ yāvat spṛśiṣyati anuttarabodhi sā(śā bho.pā.)ntam \n\n la.vi.79ka/106; \n\n• saṃ. buddhatvam — {'jig rten gsum mchod 'tshang rgya bar/} /{sems can rnams ni 'dod ce na//} trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kila vāñchasi \n bo.a.17kha/6.81. 'tshang 'bru ba|= {mtshang 'bru ba/} 'tshabs|= {'tshabs pa/} 'tshabs pa|= {ltab ltob} sambhramaḥ — {mtshungs pa ltab ltob 'tshabs pa dag//} samau saṃvegasambhramau a.ko.145ka/1.8.34; sambhramatyaneneti sambhramaḥ \n bhramu anavasthāne a.vi.1.8.34. 'tsham pa|• vi. anukūlaḥ, o lā—{de dang mthun par chos ston cing /} {'tsham pa dang rigs par ston te} tadupamaṃ dharmaṃ deśayati \n anukūlāṃ yuktiṃ vyapadiśati bo.bhū.161ka/212; anurūpaḥ, o pā — {'tsham par smin par byed pa ni mthun par smin par byed pa'o//} anurūpā pācanā anupācanā sū.vyā.150kha/33; pratirūpaḥ — {tshig 'bru 'byor ba rnams dang 'brel ba rnams dang rjes su mthun pa rnams dang rjes su 'phrod pa rnams dang thabs dang ldan pa rnams dang 'tsham pa rnams dang mthun pa rnams dang 'grus skyong gi yan lag gi tshogs rnams kyis chos ston to//} dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasambhāraiḥ bo.bhū.78kha/101; pradakṣiṇaḥ — {nges par 'byung ba ni 'tsham pa ste/} {mya ngan las 'das pa'i ched kyi phyir ro//} nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā sū.vyā.182ka/78; ucitaḥ — {rang las 'tsham pa'i spyod pa la/} /{'jig rten dbang phyug cis ma yin//} svakarmocitaceṣṭasya na lokasya kimīśatā \n\n pra.a.42kha/48; yuktaḥ — {ci yang mi rigs pa ste/} {mi 'tsham pa blang bar bya ba dang dor bar bya ba med pa ste} kimapyaślīlamayuktamaheyopādeyam pra.vṛ.311kha/59; tulyaḥ — {sus nor bu'i lham zung du bgos na 'tsham par 'gyur ba dang} yasya maṇipādukāyugaṃ prāvṛtaṃ tulyaṃ bhavati vi.va.198ka/1.71; caturasram — {gal te de'i yul bdag yin na/} /{de tshe ma lus 'tsham par 'gyur//} yadyātmā viṣayastasyāścaturasraṃ tadā'khilam \n ta.sa.10ka/123; {de la gal te bdag ces bya ba'i phyogs yin na de'i tshe thams cad 'tshams te thams cad mdzes so zhes bya ba'i don te} tatra yadyātmeti pakṣaḥ, tadā'khilaṃ caturasram, sarvaṃ śobhanamityarthaḥ ta.pa.204ka/123 \n\n\n• pā. 1. anurūpam, viśuddhavīryabhedaḥ — {de la byang chub sems dpa'i rnam par dag pa'i brtson 'grus gang zhe na/} {de ni mdor bsdu na rnam pa bcur rig par bya ste/} {'tsham pa dang}…{byang chub chen por yongs su bsngo ba ste} tatra katamad bodhisattvasya viśuddhaṃ vīryam \n tatsamāsato daśavidhaṃ veditavyam \n anurūpam…mahābodhipariṇamitañceti bo. bhū.109kha/141 \n2. sahitā, vāgākārabhedaḥ — {tshig de ni kun shes par byed pa dang}…{'tsham pa dang} yā'sau vāgājñāpanī…sahitā la.vi.141ka/208 \n\n\n• avya. sadyaḥ — {re zhig khyod kyis gzings la ni/} /{'tsham pa'i khur dag rab tu mdzod//} sadyastāvatpravahaṇe bhavadbhiḥ kriyatāṃ bharaḥ \n a.ka.221kha/89.6 \n\n\n• dra.— {phyag gi ri mo rim par 'tsham pa dang} anupūrvapāṇilekhaḥ la.vi. 57kha/75. 'tsham pa ma yin pa|vi. ananurūpaḥ — {byang chub sems dpa'i bya ba las thal zhing 'tsham pa ma yin pa'i phyir} bodhisattvavidheḥ samatikrāntatvādananurūpatvācca bo.bhū.12kha/15. 'tsham pa min|= {'tsham pa ma yin pa/} 'tsham par smin par byed pa|anurūpā pācanā — {yongs smin rab smin mthun par smin byed gzhan//}…{'tsham par smin par byed pa ni mthun par smin par byed pa'o//} paripācanā tathā prapācanā cāpyanupācanā'parā \n…anurūpā pācanā anupācanā sū.vyā.150kha/33. 'tshal|= {'tshal ba/} {'tshal nas} upabhuktvā — {sems can de dag kyang btung ba dang bza' ba rnam pa sna tshogs de dag 'tshal nas tshe dang stobs dang kha dog dang dbang po rnam par 'phel bar 'gyur ro//} te ca sattvāstāni pānabhojanāni nānāvidhānyupabhuktvā āyurbalavarṇendriyāṇi vivardhayiṣyanti su.pra.33kha/64. 'tshal te mchi|kri. āneṣyati — {bdag nyid 'tshal te mchi'o//} ahaṃ svayamevāneṣyāmi vi.va.131kha/1.20. 'tshal ba|• kri. (varta., bhavi.; saka.; {btsal ba} bhūta., {'tshol} vidhau) 1. = {'dod pa} icchati — {yab ni khyod la lta bar 'tshal//} pitā tvāṃ draṣṭumicchati a.ka.297kha/108. 56; {nyid kyi dkyil 'khor thugs rje yi/} /{bdag nyid kyang ni bri bar 'tshal//} svo'haṃ likhitumicchāmi maṇḍalaṃ karuṇātmakam \n\n sa.du.128kha/236; ākāṅkṣati — {btsun pa ko sa la'i rgyal po dang mnyan du yod pa na gnas pa pho brang 'khor gyi mi rnams bcom ldan 'das kyi zhal mthong bar 'tshal te} rājā bhadanta kauśalaḥ śrāvastīnivāsinaśca paurā ākāṅkṣanti bhagavato darśanam a.śa.156ka/145; ākāṅkṣate — {btsun pa kun tu rgyu rab bzang 'di ni legs par gsungs pa'i chos 'dul ba la rab tu byung ba dang bsnyen par rdzogs shing dge slong gi dngos por 'gyur bar 'tshal lags so//} ayaṃ bhadanta subhadraparivrājaka ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam a. śa.113kha/103; samabhilaṣati — {gang gi don du dpa' bo 'dzum pa ston mdzad pa/} /{de ni khyod las skye bo phal chen nyan par 'tshal//} yasyārthe smitamupadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ \n\n a.śa.4kha/4; utkaṇṭhati — {gang gi tshe bdag pha'i khyim na mchis pa de'i tshe ni gyos po'i khyim 'tshal la} yadā'haṃ paitṛke gṛhe tiṣṭhāmi tadā'haṃ śvaśuragṛhasyārthe utkaṇṭhāmi vi.va. 200ka/1.74; arthayate — {rgyal po chad pa bdag 'tshal lo/} /{shin tu dpyad nas bsgrub par mdzod//} daṇḍamevārthaye rājan suvicārya vidhīyatām \n a.ka.198ka/83. 23; rocayate — {mi yi dbang po khyod kyi sras de la/} /{bsad dam bcing ngam brdeg pa su zhig 'tshal//} ko vā vadhaṃ bandhanatāḍanaṃ vā sutasya te rocayate narendra \n jā.mā. 49ka/58; iṣyate — {phan 'dogs bgyid slad pha ma dag/} /{gal te bla mar 'tshal na go//} gurutvamupakāritvānmātāpitroryadīṣyate \n śa.bu.114ka/106 \n2. (prā.) \ni. = {shes pa} jānāti — {gang de ltar 'tshal ba de ni su dang yang mi rtsod do//} yo hyevaṃ jānāti, sa na kenacitsārdhaṃ vivadati śi.sa.146ka/140; {bcom ldan 'das bdag gis de ltar 'tshal to//} evamahaṃ bhagavan jānāmi śi.sa.146ka/140 \nii. jñāsyati — {btsun pa ba rnams kyang gzhon la/} {be'u rnams kyang tshar lags te/} {so so'i gnag ra 'tshal bas} bhadanta gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni vi.va.148ka/1.36 \n3. = {za ba} bhakṣyati — {sha za'i rigs su skyes pa rnams/} /{sha 'tshal bar yang ji ltar 'gyur//} kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai \n\n la.a.65kha/13; bhakṣyate — {sha 'tshal ba bkag ste/} {bdag kyang mi 'tshal} māṃsaṃ nivāryate bhakṣyamāṇam \n svayaṃ ca na bhakṣyate la.a.153ka/100 \n4. = {byed pa} kriyate — {pho brang gi nang du rgyal srid dbang bskur 'tshal lo//} adhiṣṭhānamadhye ca rājyābhiṣekaḥ kriyate vi.va.156kha/1.45 \n\n\n• sa.kri. ({nyan par 'tshal} śroṣyati) — {theg pa che la rton pa rnams/} /{so so rang rig nyan par 'tshal//} śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ la.a.57kha/3; {dbyung bar 'tshal} uddhariṣyati a. śa.255ka/234; {spyad par 'tshal} careyam a.śa.167kha/156 \n\n\n• saṃ. 1. = {'dod pa} chandaḥ — {rgyal po bdag gi 'tshal ba 'di lags deng myur stsol//} chando mameṣa nṛpate pravi (di bho.pā.)śādya śīghram la.vi.25kha/30; icchā — {sdig pa 'tshal ba rnams kyi} pāpecchānām su.pa.21kha/2 \n2. = {dgos pa} prayojanam — {lha rgyal srid kyi dbang bskur ba la ni mang du 'tshal te} deva rājyābhiṣeke prabhūtena prayojanam vi.va.156kha/1.45 \n3. = {shes pa/} {mkhyen pa} jñānam — {bdag gis ma 'tshal bas mchod sbyin mchod pa} mayā'jñānena yajñaṃ yājitam kā.vyū.213ka/272 \n4. = {za ba} bhakṣaṇam — {sha 'tshal ba'i nongs pa legs pa bshad du gsol} māṃsabhakṣaṇe guṇadoṣān deśayatu la.a.153ka/100 \n5. san–pratyayatvena prayogaḥ ({thar 'tshal} mumukṣuḥ) — {khyod ni}…{thar 'tshal rnams kyi 'dren pa lags//} tvam…mumukṣūṇāṃ parāyaṇam śa.bu.114ka/98; ({rtogs par 'tshal ba} bubhutsuḥ) — {gnod sbyin mo dang gnod sbyin bu/} /{theg chen rtogs par 'tshal ba mchis//} yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ \n la.a.57kha/3\n\n\n• kṛ. 1. \ni. = {'dod pa} kāṅkṣitaḥ — {bdag cag re ba ma mchis mi 'tshal}… {'phral la}… {thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitam…sarvajñatāratnaṃ pratilabdham sa.pu.43kha/75; īpsitaḥ — {'di nyid 'tshal ba'i nor rnams bstsal bar bgyi/} /{rgyal srid 'di la khyod ni ci bder spyod//} dadāmi tenepsitamarthamasmai rājye tavāsmiṃśca yatheṣṭacāram \n\n jā.mā.156ka/180 \nii. = {shes pa} jñātaḥ — {btsun pa bcom ldan 'das ji ltar bdag chos thams cad yang dag par 'tshal ba dang} yathā ca me bhadanta bhagavan sarvadharmāḥ samyagjñātāḥ su.pra.36ka/68; {khyod kyi dkyil 'khor ji ltar lags/} /{gtso bo bdag gis sngar ma 'tshal//} tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabho \n\n he.ta.23kha/76; viditaḥ — {khyod kyi lus kyi gnas skabs ci 'dra ba bdag cag gis 'tshal te} viditeyamasmākaṃ yuṣmaccharīrāvasthā jā.mā.80ka/92 \niii. = {zos pa} bhuktam — {gsol cig ces bya ba yang de nyid yin no//} {song shig ces bya ba yang ngo /} /{'tshal lags so zhes bya bas kyang ngo //} dehītyasyaitat \n gacchetyapi \n bhuktamiti ca vi.sū.35ka/44 \n2. \ni. vindan — {bcom ldan 'das byang chub sems dpa' 'am byang chub sems dpa'i chos kyang bdag gis ma 'tshal} so'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā'vindan a.sā.4ka/3 \nii. bhakṣyamāṇaḥ — {sha 'tshal ba bkag ste/} {bdag kyang mi 'tshal} māṃsaṃ nivāryate bhakṣyamāṇam \n svayaṃ ca na bhakṣyate la.a.152kha/100\n\n\n• vi. 1. kāṃkṣī — {dga' ba 'tshal ba'i bya rnams ni/} /{sna tshogs sgra 'byin sil snyan bzhin//} citraṃ virutavāditraṃ pakṣiṇāṃ ratikāṅkṣiṇām \n jā.mā.51ka/60 \n2. jānakaḥ — {ldem por dgongs bshad ma 'tshal ba/}… /{slad ma yi dus na 'byung ba ni//} paścime kāli bheṣyanti sandhābhāṣyamajānakāḥ \n\n sa.pu.103ka/165; \n\n\n• u. pa. jñaḥ — {khyod kyi bstan pa'i lugs 'tshal ba/} /{dga' na bskal par yang gnas la//} tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā \n śa.bu.113kha/89; kāmaḥ — {bcom ldan 'das bdag ni sems can thams cad la bde ba}…{nye bar bsgrub par 'tshal te} sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmāḥ su.pa.22kha/3; {rab tu 'byung bar 'tshal ba} pravrajitukāmaḥ vi.va.148kha/1.37; {'deg par 'tshal ba} utkṣeptukāmaḥ a.sā.175ka/98; {bde ba 'tshal} sukhakāmāḥ su.pa.22kha/3; {nyan par 'tshal} śrotukāmāḥ la.a.57ka/2\n\n\n• sahāyakapadatvena prayogaḥ — {mang du gsol yang ci 'tshal te} kiṃ bahunā jā.mā.65ka/75; {nyid kyi sha yang stsol mdzad na/} /{dngos po gzhan lta smos ci 'tshal//} svamāṃsānyapi dattāni vastuṣvanyeṣu kā kathā \n śa.bu.110kha/12.\n(dra.— {phyag 'tshal ba/} {smos ci 'tshal/} {gdon mi 'tshal ba/}). 'tshal bar bgyi|kri. jānāmi—{bcom ldan 'das bdag gis ji ltar theg pa chen po'i mdo za ma tog bkod pas sdig pa thams cad las thar bar bgyid pa 'tshal bar bgyi} kathaṃ jānāmyahaṃ bhagavan kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpaparimokṣaṇaṃ kurute kā.vyū.245kha/306; manyāmi — {gang na sdig rab tu spyod pa de na bcom ldan 'das phyag na rdo rje rang nyid longs spyod rdzogs pa'i skus rdo rje sems dpa'i skur bzhugs par 'tshal bar bgyi'o//} yatra pāpaṃ pracariṣyati tatra bhagavān vajrapāṇiḥ svayameva sambhogikaiḥ kāyairvajrasattvarūpeṇa vyavasthita iti manyāmaḥ sa.du.126ka/226. 'tshal bar 'gyur|kri. jñāsyati — {dang dga' bde bar gshegs la gus pa ste/} /{khyod kyis chos bstan de dag 'tshal bar 'gyur//} śrāddhāḥ prasannāḥ sugate sagauravā jñāsyanti ye dharmamudāhṛtaṃ te \n\n sa.pu.15kha/25. 'tshal ma|āhāraḥ — {bcom ldan 'das de nas mi dbul po de 'tshal ma dang rad pa tshol ba'i slad du} atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetoḥ sa. pu.40ka/72; bhaktam—{khyim pa nye bar 'ongs pa'i 'tshal ma sbyor du gzhug go//} gṛhiṇa upagatān bhaktān saṃvibhājayet vi.sū.10kha/11; {sngon gyi las kyi nongs pas chab kyang mi rnyed lags na 'tshal ma mthong ba lta mos kyang ci 'tshal} pūrvakarmāpabādhena pānīyaṃ nā''sādayāmaḥ \n kuto bhaktasya darśanam vi.va.153ka/1.41; lepaḥ — {bzhes pa gsol dgongs gdugs tshod dang /} /{'tshal ma za ma zas dang ni/} /{kha zas zhes pa dang yang ngo //} jagdhistu bhojanam \n\n jemanaṃ leha āhāro nighaso nyāda ityapi \n a.ko.198ka/2.9.56; lipyate upacīyate deho'neneti lepaḥ \n lipa upadehe a.vi.2.9.56. 'tshig|= {'tshig pa/} 'tshig pa|• kri. (varta., bhavi.; aka.; {tshig} bhūta.) (avi., aka.) dahyate — {lus ni}… {'dod chags dang zhe sdang dang gti mug gi me dag gis 'tshig pa ma yin no//} naiva vapurdahyate rāgadveṣamohahutāśanaiḥ pra.pa.74kha/92\n\n\n• saṃ. 1. dāhaḥ — {'tshig pa'i rgyu ni tshogs la dris//} saṅghamapṛcchad dāhakāraṇam a.ka.137ka/67.34; uddāhaḥ — {bskal pa 'tshig pa na ni bsregs kyang sa'i rang bzhin mi 'dor ro//} kalpoddāhe dahyamānā'pi na pṛthivīsvabhāvaṃ vijahāti la.a.147kha/94 \n2. amarṣaḥ — kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau \n a.ko.144kha/1.8. 26; na mṛṣyatyanena amarṣaḥ \n mṛṣa sahane a.vi.1.8.26\n\n\n• pā. pradāśaḥ 1. parīttakleśabhūmikacaittabhedaḥ — {khro ba dang /} /{khon du 'dzin dang g}.{yo dang ni/} /{phrag dog 'tshig 'chab ser sna dang /} /{sgyu dang rgyags dang rnam 'tshe ni/} /{nyon mongs chung ngu'i sa pa rnams//} krodhopanāhaśāṭhyerṣyāpradāśamrakṣamatsarāḥ \n māyāmadavihiṃsāśca parīttakleśabhūmikāḥ \n\n abhi.ko.5ka/2.27 \n2. kleśamalabhedaḥ — {gzhan yang nyon mongs dri ma drug/} {'di lta ste/} {sgyu dang g}.{yo dang rgyags pa dang /} /{de bzhin 'tshig dang khon 'dzin dang /} /{rnam 'tshe}…{'tshig pa ni kha na ma tho ba dang bcas pa'i dngos po dam du 'dzin pa ste} anye ca ṣaṭ kleśamalāḥ \n tadyathā—māyā śāṭhyaṃ madastathā \n\n pradāśa upanāhaśca vihiṃsā ceti… sāvadyavastudṛḍhagrāhitā pradāśaḥ abhi.bhā.250kha/845 3. upakleśabhedaḥ — {khro dang khon du 'dzin pa dang /} /{'chab dang 'tshig dang phrag dog dang /}…{nye ba'i nyon mongs} krodhopanahane punaḥ \n mrakṣaḥ pradāśa īrṣyā… upakleśāḥ tri.2ka/64; {'tshig pa ni tshig brlang pos zher 'debs pa nyid do//} pradāśaścaṇḍavacodāśitā tri.bhā.159kha/66; \n\n• vi. = {khro ba} amarṣaṇaḥ — {khro ba 'tshig pa} *{dbung ba 'o//} krodhano'marṣaṇaḥ kopī a.ko.208ka/3.1.32; na mṛṣyati na sahata ityamarṣaṇaḥ \n mṛṣa titikṣāyām a.vi.3.1.32. 'tshig par bgyid pa|kri. dahati — {dper na mes nags kyi 'dab ma myur du 'tshig par bgyid pa} yathā'gnirdahati vanāntaram kā.vyū.236kha/298. 'tshig par byed pa|dahanam — {snod 'jig pa dang chags pa'i mtshan nyid ni sa chen po la sogs pa me la sogs pas yang dang yang 'jig pa dang 'byung ba ste/} {me dang chu dang rlung 'tshig par byed pa dang rul bar byed pa dang skam par byed pa'i bdag nyid kyi 'jig pa rnams dang} bhājanasaṃvartavivartalakṣaṇaṃ mahāpṛthivyādināmagnyādibhiḥ punaḥ punarvināśa(taḥ) utpādataśca, agnyambuvāyusaṃvartanībhirdahanakledanaśoṣaṇātmikābhiḥ abhi. sa.bhā.36kha/50. 'tshir|= {'tshir ba/} 'tshir ba|• kri. (varta.; saka.; {btsir} bhavi., bhūta., {tshir} vidhau) bhidyate — ({khur bu lta bur gyur pa'i} ){sdug bsngal gyis gang zag de 'tshir zhing gnod} ({gnon} ?){par byed do zhes bya ba'i tha tshig go//} duḥkhena bhārabhūtena hi sa pudgalo bhidyate, ākramyata ityarthaḥ abhi.sphu.252kha/1058; pīḍayati ma.vyu.5354 (80ka); \n\n• saṃ. = {mnar ba} pīḍanam — {nam zhig til mar btung ba'i slad/} /{khyu mchog rnamasakyi til 'tshir la//} kadācittailapānāya vṛṣāṇāṃ tilapīḍane \n a.ka.87ka/63.50; {rma 'tshir na'o//} vraṇapīḍane vi.sū.19ka/22; {dong du 'jug pa dang sgo glegs kyis 'tshir ba la sogs pas nyon mongs par byed na'o//} gartaprakṣepakavāṭapīḍanādau pātane vi.sū.17kha/20; {mnar ba dang ni 'tshir ba dang //} avamardastu pīḍanam a.ko.193kha/2.8.109; pīḍyata iti pīḍanam \n pīḍa avagāhane a.vi.2.8.109; nipīḍanam — {brtsom pa na bud med du byas pa 'tshir na'o//} nipīḍane strīkṛtasyārambhe vi.sū.19ka/22\n\n\n• vi. pīḍitaḥ — {til ni 'tshir ba de dag gis/} /{til mar bum par srog chags tshogs/} /{lhung zhing nyams pa mthong gyur nas//} tāḥ pīḍitatilāstailakumbheṣu kṛmisañcayam \n cyutaṃ vilokya sīdantam a.ka.87ka/63.51. 'tshir bar byed|kri. pīḍyati ma.vyu.5354 (80ka); pīḍyate — {de'i bu ram shing btsir ba'i gnas grwa lnga brgya yod de/} {de dag tu de'i bu ram shing 'tshir bar byed do//} tasya pañcamātrāṇīkṣuśālaśatāni, yatra cekṣuḥ pīḍyate a.śa.118kha/108. 'tshub|dra.— {rba rlabs ltar g}.{yo ma yis rlung 'tshub dag la dogs pa med par rab tu 'khyud//} vātālī jananī taraṅgataralā niḥśaṅkamāliṅgitā a.ka.236kha/89.188. 'tshubs pa|dra.— {ngan rtog rlung dmar 'tshubs pas dkrugs pa yi/} /{'gro ba'i sems ni rnal du gnas par shog//} asadvitarkākulamāruteritaṃ prayātu cittaṃ jagatāṃ vidheyatām \n\n śa.bu.116ka/153. 'tshur|= {tshur} raṅgastambhanam ma.vyu.5928 (85kha). 'tshe|= {'tshe ba/} 'tshe 'gro|= {'chi ba} atyayaḥ, mṛtyuḥ — syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ \n anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām \n\n a.ko.194ka/2.8. 116; atyeti gacchatīti atyayaḥ \n iṇ gatau a.vi. 2.8.116. 'tshe ldan|hiṃsā — {chos ni 'tshe med 'tshe ldan bla ma'i nges pa'i dbang gis srog gcod la sogs skyon dag la} dharmo'hiṃsā ca hiṃsā khalu guruniyamājjīvaghātādidoṣaḥ vi.pra.274ka/2.100. 'tshe ba|• kri. (varta.; saka.; {gtse} varta., bhavi., {gtses} bhūta., vidhau) viheṭhayiṣyati — {nga'i phyir rab tu byung ba snod du gyur tam snod du ma gyur kyang rung ba rnams la gang dag 'tshe ba} ye mamoddiśya pravrajitān yānabhūtān (pātrabhūtāna bho.pā.)pātrabhūtān vā viheṭhayiṣyanti śi.sa. 44ka/42 \n\n\n• saṃ. 1. hiṃsā—{lus dang mig sogs gnod pa'i phyir/} /{'di la 'tshe bar rnam par brtag//} śarīracakṣurādīnāṃ vadhād hiṃsā'sya kalpyate \n ta.sa.8ka/103; {bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o//} vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha/68; {'tshe ba ni srog chags gsod pa'o//} hiṃsā prāṇivadhaḥ ta. pa.326ka/1120; vihiṃsā — {de yid kyi yongs su rtog pa tsam gyis kyang srog chags la 'tshe ba mi byed} sa saṅkalpairapi prāṇivihiṃsāṃ na karoti da.bhū.188ka/15; jā.mā.173ka/200; upadravaḥ — {gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni gzhan la gnod pa byed pa'i} raudrātmanāṃ tu paropadravābhiratīnāṃ parāpakaraṇakāriṇām pra.a.68ka/76; {chos kyi mchog sdud pa ni theg pa chen po'i chos srung ba ste/} {de la zhugs pa rnams la 'tshe ba dag las srung ba'i phyir ro//} uttamadharmasaṃgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt sū.vyā.148kha/30; viplavaḥ — {'tshe ba med pa} aviplavam a.ka.287ka/106.20; heṭhaḥ — {de la 'tshe ba spangs pa nyid kyis ni de'i mi mthun pa'i phyogs rnam par 'tshe ba spangs pa'i phyir bral ba'i 'bras bu bstan te} tataḥ heṭhāpahatvena tadvipakṣavihiṃsāprahāṇādvisaṃyogaphalaṃ darśayati sū.vyā.215kha/121; viheṭhanā ma.vyu.5360 (80ka); tarjanā — {gshe dang mi snyan 'tshe ba dang /} /{ngan du smra ba'i tshig rnams kyang /} /{bzod pas de dag dang du blang //} uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca \n sarvāṃstānmarṣayiṣyāmaḥ śi.sa.31kha/29; pīḍanam mi.ko.49kha; apāyaḥ — {'tshe med cing /} /{dar ba} nirapāyodayaḥ a.ka.44kha/4.98; upāyāsaḥ — {'tshe med pa} nirupāyāsāḥ bo.a.39ka/10.28 \n2. = {gsod pa} pravāsanam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n\n pravāsanam a.ko.194ka/2.8.115; pravāsyate pravāsanam…vasa snehamohacchedāpaharaṇeṣu a.vi.2.8.115; mi.ko.50kha\n\n\n• vi. viheṭhakaḥ ma.vyu.2961 (53ka); mi.ko.127ka; upadrotā ma.vyu.2959 (53ka). 'tshe ba po|vi. hiṃsakaḥ — {'dod ldan 'tshe ba po dag la/} /{gzhan 'joms chung mar gus pa mchog//} kāmināṃ hiṃsakānāṃ ca paradārādaraḥ param \n\n a.ka.170kha/19.80. 'tshe ba byed pa|= {gsod pa} krathanam, vadhaḥ — pramāpaṇaṃ… udvāsanapramathanakrathanojjāsanāni ca \n a.ko.194ka/2.8.115; krathyate krathanam \n kratha hiṃsāyām a.vi. 2.8.115. 'tshe ba med|= {'tshe ba med pa/} 'tshe ba med pa|• vi. avihiṃsakaḥ — {dge ba bcu'i las kyi lam yongs su rdzogs pa'i phyir 'tshe ba med pa ni lhag par 'tshe ba med pa ste} paripūrṇo hyavihiṃsako'dhyavihiṃsako daśakuśalakarmapathaparipūritaḥ sū.vyā.151ka/34; aviplavaḥ — {slar yang gang de grong khyer bas/} /{khengs shing 'tshe ba med pa na/} /{sring mo'i bdag po blon po'i bu/} /{rgyal sras kyis ni rgyal por byas//} punaḥ pauraiḥ samākīrṇe pure tasminnaviplavam (ve li.pā.) \n nṛpaṃ rājasutaścakre mantrisūnuṃ svasuḥ patim \n\n a.ka.287ka/106.20; nirupadravaḥ — {'tshe ba med pa'i phyir zhes bya ba ni/} {sdug bsngal med pa'i phyir zhes bya ba'i don to//} nirupadravatvāditi nirduḥkhatvādityarthaḥ abhi.sphu.252ka/1058; nirupāyāsaḥ — {rtsod pa med cing 'tshe med par/} /{rang dbang du ni spyod par shog//} nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ \n\n bo.a.39ka/10.28; nirāpāyaḥ — {lha yi rgyal po 'tshe med cing /} /{dar ba dang ni rgyal bar gyur//} babhūva surarājasya nirapāyodayo jayaḥ \n\n a.ka.44kha/4.98\n\n\n• saṃ. ahiṃsā — {'tshe ba med par nges pas na/} /{slong ba phyir phyogs sdug bsngal gyur//} ahiṃsāniyamenābhūdarthivaimukhyaduḥkhitaḥ \n\n a.ka.25ka/3.64; {'tshe med mtshungs pa'i chos ni gang na'ang med//} na kvāpyahiṃsāsadṛśo'sti dharmaḥ a.ka.242kha/92.4; {'tshe med sdom pas bcings gyur pa//} ahiṃsābaddhaniyamāt a. ka.240kha/91.17\n\n\n• pā. anupahatā, vāgākārabhedaḥ — {tshig de ni kun shes par byed pa dang}…{'tshe ba med pa dang} yā'sau vāgājñāpanī…anupahatā la.vi.141ka/208. 'tshe ba med pa mang ba|vi. avihiṃsābahulaḥ — {byang chub sems dpa'i sa rab tu dga' ba la gnas pa'i byang chub sems dpa' ni rab tu dga' ba mang ba yin}…{'tshe ba med pa mang ba yin} pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati…avihiṃsābahulaḥ da.bhū.175ka/8. 'tshe ba med pa'i stabs|pā. anupadrutagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{'tshe ba med pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…anupadrutagatiḥ la.vi.134ka/199. 'tshe ba'i mchod sbyin|hiṃsāyajñaḥ — {'tshe ba'i mchod sbyin gcig gis ni/} /{'dod pa nyid 'di khyod kyis thob//} ekena hiṃsāyajñena prāpteyaṃ kamratā tvayā \n\n a.ka.229ka/25.49. 'tshe ba'i rang bzhin|vi. hiṃsāmayaḥ — {bab col tshol ba'i nyon mongs rnams/} /{'tshe ba'i rang bzhin bzod dka' 'di//} hiṃsāmayo hyayaṃ kleśo duḥsahaḥ sāhasaiṣiṇām \n a.ka.168kha/19.55. 'tshe bar 'gyur|kri. viheṭhayate — {de la mi ma yin pas glags rnyed de/} /{nags na gnas pa'i tshe ni 'tshe bar 'gyur//} amanuṣya avatāra labhenti tasya \n viheṭhayante ca vane vasantam śi.sa.65ka/64. 'tshe bar byed pa|= {'tshe byed pa/} 'tshe bar mi bya|kri. na hiṃsyāt — {'byung po rnams la 'tshe bar mi bya'o//} na hiṃsyād bhūtāni ta.pa.215ka/900. 'tshe bar sems pa|drohacintanam, jighāṃsācintā — {gnod sems 'tshe bar sems pa dang //} vyāpādo drohacintanam a.ko.139ka/1.5.4; drohasya cintanaṃ drohacintanam a.vi.1.5.4. 'tshe byed|= {'tshe byed pa/} 'tshe byed pa|• vi. viheṭhakaḥ — {sngon gyi las kyi rnam par smin pa ma gtogs par de la su'ang 'tshe ba byed par yang mi 'gyur te} na ca tasya kaścid viheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena a.sā.80ka/44; {bdud kyi tshogs chos la 'tshe bar byed pa gang la sdigs mdzub kyis bsdigs pa} yaṃ tarjayati tarjanyā māravṛndaṃ dharmaviheṭhakam vi.pra.145kha/3.88\n\n\n• saṃ. upadravakāritā — {gal te gzhan la 'tshe byed pa/} /{byis pa rnams kyi rang bzhin na//} yadi svabhāvo bālānāṃ paropadravakāritā \n bo.a.16ka/6.39. 'tshe med|= {'tshe ba med pa/} 'tshe med pa|= {'tshe ba med pa/} 'tshe las chags bral|vi. hiṃsāviraktaḥ — {bsod nams mi dman rgyal po dang /} /{bram ze dgra gsod sbyor ba'i tshe/} /{'tshe las chags bral rgyal srid ni/} /{yongs su btang nas dben pa bsten//} brahmannadīnapuṇyo'haṃ rājā śatruvadhodyame \n hiṃsāviraktaḥ saṃtyajya rājyaṃ vijanamāśritaḥ \n\n a.ka.24kha/52.53. 'tshengs par 'gyur|kri. artho bhavet — {khyod kyi 'dod pas sdug bsngal de/} /{grub na'ang khyod dgar ci zhig yod/} /{gal te 'tshengs par 'gyur zhe na/} /{de las phung ba'ang gzhan ci yod//} atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava \n athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ \n\n bo.a.18ka/6.88. 'tshed|= {'tshed pa/} 'tshed du bcug pa|rañjanam — {byin gyis brlabs pa rang gi rnying pa la 'khrur gzhug par 'os pa chos gos dang gding ba dag las 'ga' zhig bsgo bas 'khrur bcug gam/} {'tshed du bcug gam/} {'chag tu bcug pa dag na'o//} adhiṣṭhitasvapurāṇadhāvanārhacīvaraniṣada(nā)nāṃ kasya nirdhāvanarañjanākoṭaneṣu vijñaptyā vi.sū. 24ka/29. 'tshed snod|= {phru ba} piṭharaḥ, sthālī mi.ko.38ka \n 'tshed pa|=( {'tshod pa} ityasya le.bhe.) \n\n• kri. 1. pacati — {'bras chan 'tshed do//} odanaṃ pacati abhi.bhā.122ka/430; pacyate — {du ba gar 'thul gtsug lag khang /} /{cho ga bzhin du rtag 'tshed dang //} vihāre yatra vai dhūmaḥ pacyate vidhivatsadā \n la.a.171kha/129 \n2. pakṣyati — {des bzung sems dmyal bum par yang /} /{dmyal ba'i srung mas bdag 'tshed nges//} yato narakapālāstvāṃ krītvā pakṣyanti kumbhīṣu \n\n bo.a.18ka/6.89\n\n\n• saṃ. 1. pākaḥ — {de yis ri las ring po nas/} /{chos gos tshos khu 'tshed pa yi/} /{me las skyes pa'i du ba dag/} /{mthong nas be'u btsos par bsams//} sa dūrāccīvarakvāthapāke vahnisamudgatam \n parvate dhūmamālokya vatsapākamamanyata \n\n a.ka.282ka/105.5; {sreg pa dang 'tshed pa la sogs pa'i 'bras bu la rung ba'i me la sogs pa'i dngos po gang yin pa} yattaddāhapākādikāryayogyamanalādikaṃ vastu ta.pa.86ka/624; {'tshed pa las thar gser} pākottīrṇasuvarṇa(–) a.ka.290ka/107.26; pacanam — {de ltar yin na 'tshed par bya ba'i gtso bo'i sgrub byed gang yin pa de 'tshed pa po'i sgras brjod pa} evaṃ sati pacanakriyāyā yat pradhānaṃ sādhanam, tat pācakaśabdenocyate ta.pa.297kha/307 \n2. rāgaḥ — {bzang po 'di ni gos 'tshed ces/} /{rai ba ta yis de la smras//} tatra cīvararāgo'yamiti taṃ raivato'bravīt \n\n a.ka.282ka/105.7 \n3. = {me} pāvakaḥ, agniḥ — {ji ltar 'tshed pas tshig pa yang /} /{me yis kyang ni gdung bar bya/} /{de bzhin 'dod chags mes tshig pa/} /{'dod chags me yis gdung bar bya//} yathā pāvakadagdhāśca svidyante vahninā punaḥ \n tathā rāgāgnidagdhāśca svidyante rāgavahninā \n\n he.ta. 16ka/50 \n4. = {'tshed pa nyid} pācakatvam — {de nyid 'tshed pas kyang brjod do//} {gting ma tshugs pa log pa'i rnam par rtog pa dag gis chog go//} tadeva pācakatvenāpīti alamapratiṣṭhitairmithyāvikalpaiḥ pra.vṛ.280ka/22 \n\n\n• vi. pācakaḥ — {'dod rgyal ba'i sgra dag la ming gi khyad par can gyi don brjod pa ni kho bo zhes bya ba lta bu dang}… {bya ba'i sgra dag la bya bas te 'tshed pa zhes bya ba lta bu} yadṛcchāśabdeṣu nāmnā viśiṣṭo'rtha ucyate — ḍittha iti… kriyāśabdeṣu kriyayā pācaka iti ta.pa.4ka/452. 'tshed pa po|vi. pācakaḥ — {tha dad pa'i dngos po 'tshed pa po la sogs pa la yang tha mi dad pas blo ste shes pa skye ba yin te} bhinneṣvapi vastuṣvabhedena pācakādiṣu śemuṣī dhīrupajāyate ta.pa.297kha/308; {las rnams dang ni bral ba der/} /{'tshed po sogs blo med gyur te//} pācakādimatirna syāt tatra coparatakriye \n ta.sa.28kha/305. 'tshed pa yod pa|vi. pācakaḥ — {gang gi byed pa po gang yin pa de ni des brjod de/} {dper na 'tshed pa yod pa bca' ba po bzhin no//} yaśca yasya kartā sa tenākhyāyate, yathā pācakaḥ, lāvaka iti ta.pa.130kha/712. 'tshed par bya ba|pacanakriyā — {de ltar yin na 'tshed par bya ba'i gtso bo'i sgrub byed gang yin pa de 'tshed pa po'i sgras brjod pa} evaṃ sati pacanakriyāyā yat pradhānaṃ sādhanam, tat pācakaśabdenocyate ta.pa.297kha/307. 'tshed par byed|= {'tshed par byed pa/} 'tshed par byed pa|• kri. 1. pacati — {'tshed par byed do zhes bya bas byed pa po yang rtogs so//} pacatīti kartā'pi pratīyate pra.a.14kha/16; {'di ni mi 'tshed min smra na/} /{'tshed byed nyid du go bar byed//} nāsau na pacatītyukte gamyate pacatīti hi \n ta.sa.43ka/434; pācyate — {mes ni thams cad 'tshed par byed//} agninā sarvaṃ pācyate sa.u.267kha/4.2 \n2. pacet — {de lta na lha sbyin 'tshed par byed do zhes bya bas byed pa po ma brjod pa'i phyir}… {gsum pa'o//} tathā sati devadattaḥ pacediti karturanabhidhānāt… tṛtīyā prāpnoti pra.a.14ka/16; \n\n• vi. pācakaḥ — {ma dmigs pa de dag nyid kyi phyir 'tshed par byed pa la sogs pa de rnams la yang tha dad pa dag med pa'i phyir ro//} ata evānupalabhyamānatvāt pācakādiṣvapi ca tadvyatirekeṇāpi teṣāṃ (a bho. pā.)bhāvāt vā.ṭī.71kha/27. 'tshed par byed pa nyid|pācakatvam — {de la gcig rjes su 'gro ba'i rgyu mtshan 'tshed par byed pa nyid dang 'don par byed pa nyid la sogs pa ni yod pa ma yin no//} na hi tatraikamanugāmi nimittaṃ pācakatvapāṭhakatvādikamasti ta.pa.296ka/304. 'tshed po|= {'tshed pa po/} 'tshed byed|= {'tshed par byed pa/} 'tshed ma|pā. pāvakī, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}… {mi phyed ma dang}… {'tshed ma dang}… {bdud dral ma'o//} dvātriṃśannāḍyaḥ…abhedyā…pāvakī…māradārikā \n\n he.ta.2kha/4. 'tshed shing|= {bud shing} indhanam — indhanaṃ tvedha idhmamedhaḥ samit striyām a.ko.155ka/2.4.13; idhyate'gniraneneti indhanam \n idhmaṃ ca \n ñiindhī dīptau a. vi.2.4.13. 'tshem pa|• saṃ. sīvanam mi.ko.26ka\n\n\n• vi. sevakaḥ — {gos 'tshem pa nyid du ma bskos par khab thogs pa yang ngo //} gṛhītasūcikaṃ cāsammataṃ cīvarasevakatvena vi.sū. 9kha/10. 'tshem bu|= {rmog} śīrṣakāḥ ma.vyu.6076 (87ka). 'tshem byed|= {'tshem pa} syūtiḥ , sīvanam mi.ko.26ka \n 'tsher|= {'tsher ba/} 'tsher ngo|= {ngo tsha} hrīḥ, lajjā — mandākṣaṃ hrīstrapā vrīḍā lajjā a.ko.144ka/1.8.23; jihretyanayeti hrīḥ \n hrī lajjāyām a.vi.1.8.23. 'tsher nye|vi. duḥsthaḥ — {gzhan dag gi ni 'khrul pa la/} /{'tsher nye rnams kyang dgod pa yin//} hāsaḥ parasya skhalite duḥsthasyāpyupajāyate \n\n a.ka.151ka/14. 138. 'tsher ba|• vi. = {'bar ba} ujjvalaḥ — {'tsher ba ni 'od zer dang ldan pa'o//} ujjvalā dīptimantaḥ bo.pa.61ka/25\n\n\n• saṃ. 1. snigdhatā — {'di ltar ni 'tsher ro zhes bya ba 'di lta bu la sogs pa'i rnam pa 'di ni rgyu yin no//} …{zhes bya bar shes par bya ba min te} idamasya kāraṇam… evaṃ snigdhatetyevamādibhirākārairna jñeyam abhi.sphu.327ka/1222 \n2. (prā.) = {ngo tsha ba} hrīḥ, lajjā mi. ko.129ka \n 'tsher ba med pa|vi. pragalbhaḥ — {'tsher ba med dang skyengs pa med//} pragalbhaḥ pratibhānvite a.ko.207kha/3.1.25; pragalbhata iti pragalbhaḥ \n galbha dhārṣṭye a.vi.3.1. 25. 'tsho|= {'tsho ba/} 'tsho gyur|= {'tsho bar gyur pa/} 'tsho gyur cig|kri. jīvatu—{bdag nyid gcig pu gsod gyur la/} /{ri dwags 'di kun 'tsho gyur cig//} ekasyaiva vadho me'stu sarve jīvantvamī mṛgāḥ \n\n a.ka.258kha/30.42. 'tsho gyur pa|= {'tsho bar gyur pa/} 'tsho chas|vārttā ma.vyu.4956 (75kha); upadhānam — {bde ba'i 'tsho chas} sukhopadhānam ma.vyu.6140 (87kha). 'tsho thabs|= {'tsho ba'i thabs/} 'tsho ba|• kri. (avi., aka.) (varta., bhavi.; saka.; {'tshos} bhūta., vidhau) jīvati — {gzhan mi bsten pa'i ri dwags rnams/}…/{nags rnams su ni bde bar 'tsho//} sukhaṃ jīvanti hariṇā vaneṣvaparasevinaḥ \n kā.ā.333kha/2. 338; {bu mo khyod kyi bdag/} /{de ni 'tsho} ayaṃ jīvati te putri patiḥ a.ka.313ka/108.184; yāpayati — {sdig dag gis ni tshegs chen 'tsho//} yāpayanti sukṛcchreṇa pāpaiḥ bo.a.37ka/9.156; {bdag ji srid gson zhing 'dug la sdod cing 'tsho ba} yāvadayamātmā jīvati, tiṣṭhati, dhriyate, yāpayati abhi.sphu.102kha/784; dhriyate — {'jig rten gyi khams thams cad na de bzhin gshegs pa}… {ji snyed bzhugs te 'tsho zhing gzhes pa} yāvantaḥ sarvalokadhātuṣu tathāgatāḥ…tiṣṭhanti dhriyante yāpayanti śi.sa.95ka/94\n\n\n• saṃ. 1. jīvaḥ \ni. = {gson pa} asudhāraṇam — {ji srid 'tsho bar gus pa yis/} /{dge 'dun mgron du gnyer bar byas//} bhaktyā saṅghasya vidadhe yāvajjīvaṃ nimantraṇam \n\n a.ka.326ka/41.23; {deng slan chad ji srid 'tsho'i bar du} adyāgreṇa yāvajjīvam vi.va.152ka/1.40; jīvo'sudhāraṇam a.ko.194ka/2.8.119; jīvatyaneneti jīvaḥ \n jīva prāṇadhāraṇe a.vi.2.8.119; jīvanam—{gzi brjid 'tsho ba spangs pa yi/} /{skyes bu'i srog gis ci zhig don//} ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ \n\n a.ka.304kha/39.87; jīvitam — {chos gos dang bsod snyoms la sogs pa'i 'tsho ba'i yo byad rnams tshegs chung ngus rnyed pa'i phyir ro//} cīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt sū.vyā.187ka/84; {de'i tshe 'tsho ba dag ni dus kyi lo ste} tadā jīvitaṃ kālavarṣam vi.pra. 246kha/2.61 \n\nii. = {srog} prāṇaḥ — {de thos 'phral la rgyal po ni/} /{'tsho ba thob pa bzhin du langs//} śrutvaitatsahasā rājā labdhajīva ivotthitaḥ \n a.ka.148ka/68.82; jīvitam — {de yis smras pa thog mar ni/} /{mda' yis bdag gi 'tsho ba phrogs//} sā'vadanmama bāṇena prathamaṃ hara jīvitam \n\n a.ka.246kha/28.66; {yan lag gi dam pa mgo gang la mchis pa de la 'tsho ba mchis so//} yasyottamāṅgaṃ tasya jīvitam śi.sa.156kha/150 \n\niii. = {srog chags} prāṇī — {'gro ba drug gi 'khor ba 'dir 'tsho ba ste srog kun gzhi'i rnam par shes pa'i chos can bcings te 'khor ro//} iha ṣaḍgatisaṃsāre jīvaḥ prāṇālayavijñānadharmī baddho bhramati vi.pra.271kha/2.95 \n2. = {'tsho thabs} ājīvaḥ, vṛttiḥ — {'tsho ba nyams pas yongs su zin pa} parigṛhīto bhavatyājīvavipattyā śrā.bhū.19ka/45; {tshul khrims dang lta ba dang cho ga dang 'tsho ba nyams pas gleng ba la sogs pa de dag thams cad byed pa na gzhi dang bcas pas 'chags so//} śīladṛṣṭyācārājīvavipattyā sarvasyāsya codanādeḥ kriyāyāṃ rūḍhiḥ samūlakam vi.sū.88kha/106; jīvikā — {de dag khyim na gnas na mnyam pa dang mi mnyam pas 'tsho bar mi byed} te'gāramadhyāvasanto na samaviṣameṇa jīvikāṃ kalpayanti a.sā.294ka/166; {bcom ldan bdag cag 'tsho ba 'di/} /{smad par 'os pa las kyis sprul//} bhagavan jīvikā'smākaṃ nindyeyaṃ karmanirmitā \n a.ka.54kha/6.9; ājīvo jīvikā vārtā vṛttirvartanajīvane \n\n a. ko.194ka/2.9.1; ājīvatyaneneti ājīvaḥ, jīvikā ca a.vi.2.9.1; prājīvikā — {'tsho ba 'dod pa rnams la ni 'tsho ba byin no//} prā (ā?)jīvikaṃ (kāṃ?) prā (ā?)jīvikārthibhyaḥ la.vi.33ka/45; vṛttiḥ — {nor nyams bdag ni 'tsho ba yod/} /{spyod tshul nyams na 'gro ba gang //} vittabhraṃśe'sti me vṛttirvṛttabhraṃśe tu kā gatiḥ \n\n a.ka.5kha/50.46; {des na bdag cag 'tsho ba ni/} /{nyams byar mi 'os} tasmānna vṛttilopo naḥ kartumarhasi a.ka.54kha/6.11; jīvitam — {'tsho ba'i don du rang yul dang /} / {gces pa'i bu yang gtong bar byed//} tyajyante jīvitasyārthe nijadeśapriyātmajāḥ \n a. ka.102kha/64.180 \n3. yāpanā — {gal te nga yi las byed na/} /{'di la 'tsho ba tsam byin nas//} dattvā'smai yāpanāmātramasmatkarma karoti cet \n\n bo.a.29kha/8.153; yātrā — {'di ltar yongs su rmya bar gyur pa'i lus/} /{'tsho ba tsam yang dka' na ji ltar brtas//} evaṃ parikṣīṇatanoḥ kathaṃ syādyātrā'pi tāvatkuta eva puṣṭiḥ \n\n jā.mā.142kha/165; {'tsho bar byed pa lhag pa kham cig yan chad len pa} atiriktasya cālopād yātrākāriṇo grahaṇam vi.sū.79kha/96; bhaktam — {bas mtha'i gnas mal gyis 'tsho ba} prāntaśayanāsanabhaktāḥ a.śa.53ka/45; piṇḍaḥ — {de nas nam zhig mi bzad pa'i/} /{mu ge skye bo zad byed pa/} /{bslang bya slong byed mtshungs pa nyid/} /{slong ba'i 'tsho ba chad pa byung //} tataḥ kadācidakṣīṇadurbhikṣakṣayite jane \n yācyayācakatulyatve piṇḍacchedo'rthināmabhūt \n\n a.ka.324kha/41.5; bhikṣā — {'tsho ba brtan po} dhruvabhikṣām vi.va.243kha/2.144; āhāraḥ — {nags tshal nas byung bas 'tsho ba'i phyir za zhing gnas so//} abhyavahṛtena tena vanyenāhāreṇa vartayāmāsa jā.mā.31kha/37; dhāraṇam — {bu 'tsho ba la'o//} santānadhāraṇe vi.sū.53ka/67 \n4. = {gso ba} nirghātanam — {rigs kyi bu khyod kyis bdag la ni nad par 'du shes bskyed par bya'o//}…{nan tan nyams su blang ba la ni nad 'tsho ba'i 'du shes bskyed par bya'o//} ātmani ca te kulaputra āturasaṃjñotpādayitavyā… pratipattiṣu vyādhinirghātanasaṃjñā bo.pa.107kha/77\n\n\n• nā. 1. jīvaḥ, buddhaḥ — {lag bzang dang}…{'tsho ba dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… jīvaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 \n2. vartanakaḥ (o m ?), nagaram — {yul ma ga d+ha 'di nyid kyi ljongs dag pa zhes bya ba'i grong khyer 'tsho ba zhes bya ba na dge bsnyen ma bzang mo'i mchog ces bya ba 'dug gis} iyamihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati ga.vyū.276ka/354\n\n\n• kṛ. 1. jīvan — {byis pa 'tsho zhing me las grol/} /{rab tu mdzes pa mthong gyur nas//} jīvantaṃ jvalanānmuktaṃ ruciraṃ vīkṣya dārakam \n a.ka.89ka/9.32; jīvantī — {de ni 'tsho na bdag po dang /} /{slar yang phrad pa nyid du 'gyur//} bhaviṣyati tayā patyurjīvantyā saṅgamaḥ punaḥ \n\n a.ka.103kha/64.188; vartayamānaḥ — {mi de}…{shing tin du ka'i 'bras bu des de 'tsho zhing re zhig de na 'dug 'dug pa las} sa puruṣaḥ…tindukaphalairvartayamānaḥ katiciddināni tatrāvasat jā.mā. 141ka/163 \n2. upajīvyaḥ — {de stobs dang mngon par shes pa dang dbang rnams rtogs par khong du chud pas sa lta bur sems can thams cad kyi 'tsho bar 'gyur ro//} balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat la.a.105kha/51\n\n\n• u.pa. jīvī — {rgya yis 'tsho ba} jālajīvinaḥ a.ka.83kha/8.50; {mthun pas 'tsho ba} samajīvī bo.bhū.135kha/174; upajīvī — {mtshams kyi nang nyid na gang zag gi gtsug lag khang ngam de'i rnyed pas 'tsho ba la ni dge 'dun gyi rnyed pa 'os so//} arhaḥ paudgalikavihāratallābhopajīvyantaḥsīmatāyāṃ saṅghalābhe vi.sū.72kha/89; vartī — {bya ni 'di rnams de dag ste/} /{sdug bsngal gyis 'tsho 'dab gshog bral//} ta ete vihagāḥ pakṣarahitāḥ kṛcchravartinaḥ \n a.ka.39kha/4.35; rakṣyaḥ — {gzhan gyi las dang gzhan gyi bya ba dag la grogs byed du 'gro ste/} {'di lta ste/} {zhing las dang tshong bya ba dang ba lang 'tsho ba dang} parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati yaduta kṛṣivaṇijyāgorakṣya(–) bo.bhū.6ka/4\n\n\n• vi. 1. jīvakaḥ — {des ni shes rab kyis 'tsho ba rnams kyi nang na bla na med par 'tsho ba dang} tena hyanuttaraḥ prajñājīvakānāṃ jīvati sū.vyā.202kha/104; rakṣitaḥ — {'phags pa dge 'dun 'tsho} āryasaṅgharakṣitaḥ vi.va.101kha/2.87 \n2. = {nad bral ba} vārttaḥ, nirāmayaḥ mi.ko.62kha \n 'tsho ba skyon med|śuddhājīvaḥ — {rtag tu skyon med 'tshol ba dang /} /{zhum zhing bag dang bcas pa dang /} /{'tsho ba skyon med blta ba dang /} /{ngo tsha shes pa'i 'tsho mi bde//} hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā \n\n jā.mā.89kha/102. 'tsho ba gcod par byed pa|kri. vṛttisamucchedaṃ karoti lo.ko.1980. 'tsho ba nyams pa|vi. ājīvavipannaḥ — {de bzhin du lta ba nyams pa dang cho ga nyams pa dang 'tsho ba nyams pa'i gang zag rnam par spangs pa dang} evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā śi.sa. 34kha/33. 'tsho ba brtan po|dhruvabhikṣā — {gzhan yang dge slong gi bya ba 'di lta ste/} {dge slong gis kun dga' ra ba de nyid du gtsug lag khang dang gnas mal dang 'tsho ba brtan po dang} aparamapi bhikṣoḥ karaṇīyam \n yathāhi tadbhikṣurasminnevārāme vihāraṃ śayanāsanaṃ dhruvabhikṣām vi.va. 243kha/2.144. 'tsho ba tha chad|= {bya gshor ba} jīvāntakaḥ, śākunikaḥ — {'tsho ba tha chad bya gshor ba//} jīvāntakaḥ śākunikaḥ a.ko.203ka/2.10.14; jīvānāṃ pakṣiṇāmantaṃ nāśaṃ karotīti jīvāntakaḥ a.vi.2.10.14. 'tsho ba thob pa|vi. labdhajīvitaḥ — {'tsho ba thob cing pha rol tu/} /{phyin nas ngal gso rnam par bsten//} pāramāsādhya viśrāntiṃ bhejire labdhajīvitāḥ \n\n a.ka.265ka/97.14. 'tsho ba bde|nā. jīvaśarmā, brāhmaṇaḥ — {bram ze 'tsho ba bde zhes pa/} /{mnyan yod du ni sngon byung gyur//} śrāvastyāṃ brāhmaṇaḥ pūrvaṃ jīvaśarmābhidho'bhavat \n a.ka.175kha/79.2. 'tsho ba rnam par dag pa|ājīvaviśuddhiḥ — {'tsho ba rnam par dag pa'i phyir legs par gdams pa'i tshul khrims can yin no//} susaṃvṛttaśīlī bhavati…ājīvaviśuddhyayā ca bo.bhū.77kha/99. 'tsho ba pa|1. ājīvakaḥ — {gzhan mu stegs can spyod pa pa dang kun tu rgyu ba pa dang 'tsho ba pa dang gcer bu pa rnams}…{mi sten} nānyatīrthyāṃścarakaparivrājakājīvakanirgranthān…saṃsevate sa.pu.104ka/166 \n2. = {zhabs thog pa} anujīvī, sevakaḥ — sevakārthyanujīvinaḥ a. ko.185kha/2.8.9; prabhumanujīvantīti anujīvinaḥ a.vi.2.8.9. 'tsho ba min|= {'tsho ma yin/} 'tsho ba med pa'i 'jigs pa|pā. ajīvikābhayam, bhayaviśeṣaḥ — {'jigs pa rnam pa lnga po 'tsho ba med pa'i 'jigs pa dang tshigs su bcad pa med pa'i 'jigs pa dang 'chi ba'i 'jigs pa dang ngan 'gro'i 'jigs pa dang 'khor gyi nang du bag tsha ba'i 'jigs pa rnams las kyang 'das pa ma yin no//} pañca ca bhayānyasamatikrānto bhavati \n ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣadśāradyabhayaṃ ca bo.bhū.167ka/221; {gcan gzan gyi gnod pa'i 'jigs pa las kyang sems can srung ngo //}…{'tsho ba med pa'i 'jigs pa dang} kṣudramṛgabhayādapi sattvān rakṣati… anā (ā mū.pā. )jīvika(ā)bhayādapi bo.bhū.79ka/101; {'tsho ba med pa'i 'jigs pa'am}… {'khor du bag tsha bas 'jigs pa de dag thams cad de la med pa yin} ājīvikābhayaṃ vā …parṣacchāradyabhayaṃ vā, tāni sarvāṇi vyapagatāni bhavanti da.bhū.175kha/9. 'tsho ba smad|garhitajīvitam—{lus kyi las ngan pa ni khyim 'bigs pa'i rkun po ste/} /{'tsho ba shin tu smad pa'i phyir ro//} kāyakarmahīnaścauraḥ sandhicchedakaḥ, atyarthaṃ garhitajīvitatvāt abhi.sa.bhā.116ka/155; karaṭaḥ — {ka ra Ta ni 'tsho ba smad} śrī.ko.178ka \n 'tsho ba yongs su dag pa|pariśuddhājīvaḥ lo.ko.1981. 'tsho ba'i 'jig rten|jīvalokaḥ — {'tsho ba'i 'jig rten mig spro kyi hud bu/} /{sdug bsngal skabs 'di khyod kyis ci slad bsten//} hā putra netrotsava jīvaloke kasmādimāṃ duḥkhadaśāṃ śrito'si \n a.ka.66ka/59.146. 'tsho ba'i thabs|jīvanopāyaḥ — {'tsho ba'i thabs ni dka' ba dag/} /{nye bar bkod nas bdag po ni/} /{'gro ba 'gog par byed pa'i phyir/} /{'di 'dra thabs kyis 'gog par brjod//} duṣkaraṃ jīvanopāyamupanyasyoparudhyate \n patyuḥ prasthānamityāhurupāyākṣepamīdṛśam \n\n kā.ā.327ka/2.151; jīvikā — {'tsho ba'i thabs}…{zhing las brten} aśiśriyat…kṛṣijīvikām a.ka.72ka/61.2; {yi ge 'debs byed smra ba po/} /{bdag cag 'tsho thabs 'di yang ngan//} iyaṃ durjīvikā'smākaṃ patrālambanavādinām \n a.ka.303ka/39.65; gatiḥ — {dbul dang ltogs pas gdungs pa'am/} /{gang la 'tsho thabs gzhan med pa/} /{skya rgyal 'os pa de de yis/} /{skyabs ni dge sbyong brtul zhugs yin//} kṣīṇaḥ kṣudupasantapto (tapto ca li.pā.) yasya nāstyanyato gatiḥ \n tasya tasya subhikṣārhaṃ śaraṇaṃ śramaṇavratam \n\n a.ka.87kha/9.15; dra. {'tsho ba/} {'tsho tshis/} 'tsho ba'i gnas su gyur pa|vi. upajīvyaḥ — {phongs shing slong ba rnams ni mngon par 'khor ba/} {lag bzo rnams kyis 'tsho ba'i gnas su gyur pa} abhigamanīye kṛpaṇavanīpakānāmupajīvye śilpijanasya jā.mā.95ka/110. 'tsho ba'i dbang po lta bu|vi. jīvitendriyabhūtam — {rigs kyi bu byang chub kyi sems ni}… {byang chub sems dpa' thams cad kyi snying rje chen po yongs su 'dzin pas 'tsho ba'i dbang po lta bu'o//} bodhicittaṃ hi kulaputra…jīvitendriyabhūtaṃ sarvabodhisattvamahākaruṇāsandhāraṇatayā ga.vyū.311ka/397. 'tsho ba'i sman|jīvanauṣadham, jīvanasya auṣadham — {skyes bu 'tsho byed 'tsho ba'i sman//} nā jīvāturjīvanauṣadham a.ko.194ka/2.9.1; jīvātu, o tuḥ mi.ko.53ka \n 'tsho ba'i tshis|= {'tsho tshis/} 'tsho ba'i yun thung|alpaṃ jīvitam — {'di lta ste/} {da ltar gyi mi rnams ni 'tsho ba'i yun thung ste/} {gang yun ring du 'tsho ba des kyang lo brgya thub par zad do//} tadyathā etarhyalpaṃ jīvitaṃ manuṣyāṇāṃ yaściraṃ jīvati sa varṣaśatam bo.bhū.134ka/173. 'tsho ba'i yo byad|jīvitapariṣkāraḥ — {bzhon 'dod pa rnams la ni bzhon pa nas gos dang}…{'tsho ba'i yo byad rnams dang} yānaṃ yānārthikebhyo yāvadvastra…jīvitapariṣkāram rā.pa.245kha/144; {ska rags la sogs pa dge sbyong gi 'tsho ba'i yo byad sbed dam sbed du bcug na'o//} kāyabandhanādiśrāmaṇakajīvitapariṣkāranirdāne nirdāpane ca vi.sū.45ka/57; jīvitopakaraṇam ma.vyu.6138 (87kha). 'tsho ba'i lus|jīvakāyaḥ — {bkra shis la sogs pa gza' lnga ni dbang po lnga dang yul lnga dang sa la sogs pa rnams kyi ro drug ni rnam par 'gyur ba bcu drug ste/} {kha cig ni dbang po la sogs pa rnams dang 'tsho ba'i lus drug ces so//} maṅgalādayaḥ pañca grahāḥ pañcendriyāṇi, pañca viṣayāḥ, pṛthivyādīnāṃ ṣaḍ rasā iti ṣoḍaśa vikārāḥ \n athaike indriyādayaḥ ṣaṭ jīvakāyā iti vi.pra. 152kha/120. 'tsho bar gyis shig|kri. jīvikāṃ kalpayatu — {des de la dung dang 'khor lo dang be con byin nas/} {byang chub sems dpa' 'di dag gis khyod 'tsho bar gyis shig} tena tasya śaṅkhacakragadā'nupradattā \n bodhisattva ebhistvaṃ jīvikāṃ kalpaya vi.va.189kha/1.63. 'tsho bar gyur pa|u.pa. upajīvyaḥ — {sems can rnam par dag pa khyod ni dog sa ltar sems can thams cad kyi 'tsho bar gyur cing thugs shin tu brtan pa'o//} susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ la.vi.161ka/242; jīvitaḥ — {kye ma bdag gi dge ba 'dir/} /{bar chod 'di ni yang dag skyes/} /{gang phyir gzhan dbang 'tsho gyur pa/} /{bdag gis chos nyan mi 'thob bo//} aho batāntarāyo'yaṃ sañjātaḥ kuśale mama \n nāsmin śrotuṃ labhe dharmaṃ yatparāyattajīvitā \n\n a.ka.73kha/7.32. 'tsho bar 'gyur|kri. jīvati—{'gro bar khyod ni 'tsho ba na/} /{srog chags thams cad 'tsho bar 'gyur//} tvayi jīvati jīvanti sarve jagati jantavaḥ \n\n a.ka.51kha/5.58; {skad cig 'tsho bar 'gyur ram ci//} kiṃ jīvati kṣaṇam kā.ā.331kha/2.279; yāpayati — {chung ngus kyang 'tsho bar 'gyur la/ngan} {pas kyang 'tsho bar 'gyur ba yin te/} {de ltar na dgang sla ba yin no//} alpenāpi yāpayati \n lūhenāpi yāpayatyevaṃ subharo bhavati śrā.bhū.63kha/157; saṃrohayati—{de'i shun pas rma la reg ma thag tu rma thams cad 'tsho bar 'gyur ro//} tasya sahanipātitā tvak sarvavraṇān saṃrohayati ga.vyū.312kha/398. 'tsho bar bya|kri. 1. jīvyate — {de yi yul du pha yi ni/} /{khyim du bzhin du 'tsho bar bya//} viṣaye jīvyate tasya janakasyeva veśmani \n\n a.ka.90kha/64.23 \n2. yāpayiṣyāmi — {da ni grong du 'gro ste der btsos pa'i slong mos 'tsho bar bya'o//} grāmāntameva gamiṣyāmi, tatra pakvabhaikṣeṇa yāpayiṣyāmi a.śa.104kha/94. 'tsho bar byed|= {'tsho byed/} 'tsho bar byed pa|= {'tsho byed/} 'tsho bar mdzod cig|kri. yāpayiṣyasi — {drang srong chen po dgon pa'i gnas la dga' bas bdag gi sha gsol la/} {zhag gcig gi bar du 'tsho bar mdzod cig} maharṣe araṇyapriyatayā madīyena māṃsenāhorātraṃ yāpayiṣyasi a.śa.105ka/94. 'tsho bar shog|= {'tsho bar shog cig/} 'tsho bar shog cig|kri. jīvatu — {lo brgya 'tsho bar shog cig} jīvatu varṣaśatam ba.mā.169kha \n 'tsho byed|• kri. jīvayati — {mar me'i spyod tshul bde ba skyed/} /{'tsho byed grags pa rab tu 'bar//} dīpavṛttyā sukhaṃ sūte jīvayatyujjvalaṃ yaśaḥ \n a.ka.340ka/44. 42; jīvyate — {de la tshul ni gang gis 'tsho bar byed pa'i 'tsho ba'am zas dang skom la sogs pa'o//} tatra vṛttiḥ jīvikā, yayā jīvyate annapānādinā abhi. sphu.161kha/894; yāpayati — {chos gos gsum po snam sbyar dang bla gos dang mthang gos kyis 'tsho bar byed} tribhiśca cīvarairyāpayati—saṅghāṭinā, uttarāsaṅgena, antarvāsena ca śrā.bhū.64ka/159; jīvikāṃ kalpayati — {'di ltar 'jig rten na 'bras bu'i grangs su gtogs pa'i lo tog gang dag gis 'jig rten 'di 'tsho bar byed pa gang yin pa} yānīmāni vividhāni sasyāni dhānyasaṃkhyātāni loke yairayaṃ loko jīvikāṃ kalpayati bo.bhū.53kha/70 \n\n\n• saṃ. 1. ājīvakaḥ — {de lta yin na ni rdul phra rab rnams bsags pa dang gyes pa tsam kho nar 'gyur gyi/} {cung zad skye ba yang med la 'gag pa yang med pas ya mtshan can 'tsho byed rnams kyis rtsod pa bslangs pa yin no//} evaṃ ca sati paramāṇusañcayavibhāgamātrameva prāpnoti, na tu kaścidutpādo nāpi nirodha ityājīvakānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati abhi.sphu.118kha/814; jīvakaḥ — {'di ni 'tsho byed kyis smras pa yin no//} jīvakenoktametat abhi. sphu.209ka/982 \n2. jīvakaḥ, asanavṛkṣaḥ — atho pītasālake \n\n sarjakāsanabandhūkapuṣpapriyakajīvakāḥ \n a.ko.157ka/2.4.44; kuṣṭharogiṇaṃ jīvayatīti jīvakaḥ \n jīva prāṇadhāraṇe a.vi.2.4.44 \n3. jīvantikā \ni. = {sle tres} guḍūcī — vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā \n\n jīvantikā somavallī viśalyā madhuparṇyapi \n a.ko.160ka/2.4.82; jīvayati rogiṇamiti jīvantikā \n jīva prāṇadhāraṇe a.vi.2. 4.82 \nii. = {hong len} vandā — {ban dA shing la za ba dang /} /{shing skyes 'tsho byed nyid kyang ngo //} vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi \n a.ko.160ka/2.4.82; jīvayatīti jīvantikā \n jīva prāṇadhāraṇe a.vi.2.4. 82; mi.ko.57kha \n4. jīvanī, mahauṣadhiviśeṣaḥ — {de yi rtse ni rdzing bu'i mtha'/} /{rdo bas bcings pa'i phug chen po/} /{phug nang nor bu 'od khung dang /} /{sman chen 'tsho byed ces pa yod//} tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā \n jyotīraso maṇiryasyāṃ jīvanī ca mahauṣadhiḥ \n\n a.ka.60kha/6.89 \n5. = {'tsho ba'i sman} jīvātuḥ, jīvanauṣadham — {skyes bu 'tsho byed 'tsho ba'i sman//} nā jīvāturjīvanauṣadham a.ko.194ka/2.9.1; jīvatyaneneti jīvātuḥ a.vi.2.9.1 \n6. = {sman} jāyuḥ, auṣadham — {rtsi dang sman dang bai Sha dz+ya/} /{nad sel 'tsho byed ces kyang ngo //} bheṣajauṣadhabhaiṣajyānyagado jāyurityapi \n\n a.ko.173kha/2.6.50; jayati rogān jāyuḥ \n ji jaye a.vi.2.6.50 \n7. = {sman pa} vaidyaḥ, cikitsakaḥ — {nad 'joms nad sel sman pa dang /} /{'tsho byed dang ni gso dpyad mkhan//} rogahāryagadaṃkāro bhiṣagvaidyau cikitsake \n a.ko.174ka/2.6.57; vidyāyāmāyurvedam adhīte vetti vā vaidyaḥ \n vida jñāne a.vi.2.6.57; mi. ko.51kha \n8. = {chu} jīvanam, jalam — vāri salilaṃ kamalaṃ jalam…jīvanam a.ko.146kha/1.12.3; jīvanti yeneti jīvanam \n jīva prāṇadhāraṇe a.vi.1.12.3 \n9. = {me} analaḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…analaḥ a.ko.131kha/1.1.55; aniti vardhate'nena analaḥ \n ana prāṇane a.vi.1.1. 55 \n10. = {zla ba} jaivātṛkaḥ, candraḥ — himāṃśuścandramāścandra induḥ kumudabāndhavaḥ \n\n…jaivātṛkaḥ a.ko.134ka/1.3.14; oṣadhīḥ jīvayatīti jaivātṛkaḥ \n jīva prāṇadhāraṇe a.vi.1.3.14\n\n\n• nā. 1. = {gza' phur bu} jīvaḥ, bṛhaspatiḥ — bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n jīvaḥ a.ko.135ka/1.3.24; jīvyate mṛto'neneti jīvaḥ \n jīva prāṇadhāraṇe a.vi.1.3.24 \n2. jīvakaḥ \ni. vaidyarājaḥ — {zhi ba'i blo gros}…{sman pa'i rgyal po 'tsho byed kyis 'jig rten gyi nad gso ba'i shes pa la ltos} paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānam śi.sa.89kha/89; {sman pa 'tsho byed kyis bud med de'i lto g}.{yas pa dral to//} jīvakena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ a. śa.255ka/234 \nii. kumāraḥ — {de nas bde bar gshegs pa'i bkas/} /{'tsho byed ces pa'i gzhon nu bsos/} /{rmongs pa lta bu rang 'gro yis/} /{gzhon nu 'od ldan de blangs gyur//} tatastaṃ sambhramāvṛ (vi li.pā.)ddhagatiḥ sugataśāsanāt \n kumārabhṛtyo jagrāha jīvakākhyaṃ kumārakam \n\n a.ka.88kha/9.30 \n3. śarvaḥ, devaḥ ma.vyu.3127 (55ka)\n\n\n• vi. yātrākārī — {lta ba dang tshul khrims phun sum tshogs pa dag las blangs pa gzhan go rims bzhin la sbyin pa dang 'tsho bar byed pa lhag pa kham cig yan chad len pa dang za ba ni dad pas sbyin par bya ba chud gzon pa yin no//} dṛṣṭiśīlasampannābhyāmānta (mātta bho.pā.)syānyatra yathāsaṃkhyaṃ dānamatiriktasya cā''lopād yātrākāriṇo grahaṇaṃ bhogaśca vinipātanaṃ śraddha(ā)deyasya vi.sū.79kha/96\n\n\n• u.pa. eṣī — {nags ni 'tshol byed}…{rang sangs rgyas} kānanaiṣiṇaḥ \n pratyekabuddhāḥ a.ka.28ka/3.104. 'tsho byed kyi rtsod pa|ājīvakavādaḥ — {cung zad kyang skye ba yang med la 'gag pa yang med pas 'tsho byed kyi rtsod pa blangs pa yin no//} na tu kiñcidutpadyate nāpi nirudhyata ityājīvakavādaḥ parigṛhīto bhavati abhi.bhā.242ka/814; dra.—{de lta yin na ni rdul phra rab rnams bsags pa dang gyes pa tsam kho nar 'gyur gyi cung zad skye ba yang med la 'gag pa yang med pas ya mtshan can 'tsho byed rnams kyis rtsod pa bslangs pa yin no//} evaṃ ca sati paramāṇusañcayavibhāgamātrameva prāpnoti, na tu kaścidutpādo nāpi nirodha ityājīvakānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati abhi.sphu.118kha/814. 'tsho ma|dra. — {sa 'tsho ma} gopā la.vi.81ka/108. 'tsho ma yin|• kri. na jīvati — {bu dang bral bar gyur pa bu med kyi/} /{ma 'di nges pa nyid du 'tsho ma yin/} viyujyamānā tanayena neyaṃ jīvatyavaśyaṃ jananī vivatsā \n a.ka.306kha/108.134\n\n\n• saṃ. na jīvitam — {bsod nams dag ni brtan ldan 'tsho ba min//} sthirāṇi puṇyāni na jīvitāni a.ka.31kha/3.147. 'tsho mi bde|durjīvam — {rtag tu skyon med 'tshol ba dang /} /{zhum zhing bag dang bcas pa dang /} /{'tsho ba skyon med lta ba dang /} /{ngo tsha shes pa'i 'tsho mi bde//} hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā \n\n jā.mā.89kha/102. 'tsho ming can|= {gla sgang} jīvitāhvayam, mustakam mi.ko.58kha \n 'tsho min|= {'tsho ma yin/} 'tsho sman|= {'tsho ba'i sman/} 'tsho tshis|= {'tsho ba} jīvanam — ājīvo jīvikā vārttā vṛttirvartanajīvane \n\n a.ko.194ka/2.9.1; jīvantyaneneti jīvanam a.vi.2.9.1; vṛttiḥ — {rmo rko dud 'gro skyong /} /{tshong dang 'tsho ba'i tshis zhes bya//} kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ a.ko.194kha/2.9.2; vārttā mi.ko.28kha; dra. {'tsho ba/} {'tsho thabs/} 'tshog|• kri. (varta.; saka.; {btsog} bhavi., {btsogs} bhūta., {tshogs} vidhau) hanyate ma.vyu.5185 \n\n• = {'tshog pa/} 'tshog chas|upakaraṇam — {ser sna ni yo byad rnams la lhag par chags pa ste/} {'dod chags kyi char gtogs pas 'tshog chas rnams la sems kun du 'dzin pa'o//} mātsaryaṃ pariṣkāreṣvadhyavasito rāgāṃśikaścetasa upakaraṇeṣvāgrahaḥ ma.ṭī.224kha/57; {dpung gi tshogs glang po che dang rta dang shing rta dang dpung bu chung phun sum tshogs pa 'tshog chas go mtshon rnam pa du ma dang ldan pa dag sta gon byas so//} balaugho hastyaśvarathapadātisampanno'nekapraharaṇopakaraṇayuktaḥ sajjīkṛtaḥ vi.va.210kha/1.85; parikaraḥ — {de nas dkyil 'khor gyi slob dpon gyis cod pan dang 'tshog chas byas nas} tato maṇḍalācāryeṇa baddhoṣṇīṣakṛtaparikaraḥ ma.mū.118ka/27; bhāṇḍam — {de dag khyim pa lta bur sogs 'gyur zhing /} /{'tshog chas rnams dang g}.{yog 'khor mang bar 'gyur//} gṛhisañcayāśca bhavitāraste ca prabhūtabhāṇḍaparivārāḥ \n\n rā.pa.241ka/139. 'tshog pa|• saṃ. ghātanam — {chad pa dang rdeg pa dang 'tshog pa dang gsod pa dang 'dzin pa dang 'ching ba dang su mi 'dod dang khong sgril dang gnod pa sna tshogs kyis yul na gnas pa'i skye bo rnams la rtag tu skrag par byed do//} nityaṃ daṇḍanatāḍanaghātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77; nisūdanam mi.ko.50kha\n\n\n• = {'tshog/} 'tshogs|= {'tshogs pa/} 'tshogs pa|1. saṅgatam — {rgan po byis pa bud med bcas/} /{ltad mo la 'tshogs skye bo dag//} savṛddhabālalalanaṃ janaṃ kautukasaṅgatam \n a.ka.297kha/39.8 \n2. maithunam — {seng ge mo dang 'tshogs par gyur} siṃhyā saha maithunaṃ gatavatām la.a.155kha/102. 'tshong|= {'tshong ba/} 'tshong mkhan|vikrayikaḥ, vikretā mi.ko.41kha \n 'tshong dgos|vi. vikreyam mi.ko.41kha \n 'tshong du song|kri. vikretumāyayau—{bu mo ri dwags mo dag dang /} /{'grogs nas dar ba 'tshong du song //} hariṇyā sutayā saha… takraṃ vikretumāyayau \n\n a.ka.198kha/83. 30. 'tshong pa|= {'tshong ba/} 'tshong ba|• kri. vikrīṇāti — {rnyed pa dang bkur sti'i phyir bdag 'tshong zhing} lābhasatkārahetorātmānaṃ vikrīṇāti śi.sa.40kha/38; vikrīṇīte — {kun dga' ra ba'i srung ma rnams kyis pad ma dag blangs te srang du song zhing 'tshong ngo //} ārāmikāḥ padmānyādāya vīthīṃ gatvā vikrīṇate a.śa.65ka/57 \n\n\n• saṃ. vikrayaḥ — {zong gi rdzas nyo ba dang 'tshong ba'i grong khyer ni 'dir tshong rdal yin la} paṇyadravyakrayavikrayanagarāṇi iha pattanāni bo.pa.48ka/8; {phye ni bre gang dag la yang /} /{mu tig bre gang 'tshong ba mthong //} dṛṣṭaśca saktuprasthena mauktikaprasthavikrayaḥ \n a.ka.257ka/93.91; vipaṇo vikrayaḥ a.ko.200ka/2.9.83; vikrīyata iti vikrayaḥ \n ḍukrīñ dravyavinimaye \n mūlyaṃ gṛhītvā paṇyārpaṇasya nāmanī a.vi.2.9.83; paṇyaḥ — {bdag sngon dri 'tshong gyur pa na/} /{dri rnams 'tshong la mkhas gyur pas//} gāndhiko'haṃ purā'bhūvaṃ gandhapaṇyeṣu kovidaḥ \n vi.va. 294kha/1.119; paṇanam—{chos 'tshong ba} dharmapaṇanam vi. sū.52ka/67\n\n\n• vi. vikrayī — {dam chos 'tshong ba'i rmongs pa de/} /{sa la rdo rje 'dzin pa min//} saddharmavikrayī mūrkho na sa vajradharo bhuvi \n\n vi.pra.91ka/3.3; vikretā— {'tshong ba bi kra yi ka 'o//} vikretā syādvikrayikaḥ a. ko.199kha/2.9.79; vikrīṇāti paṇyamiti vikretā \n ḍukrīñ dravyavinimaye a.vi.2.9.79. 'tshong bar|vikretum — {thams cad bshes kyi grong song na/} /{chags pa las ni 'tshong bar brtson//} viśvāmitrapuraṃ gatvā lobhādvikretumudyataḥ \n\n a.ka.207kha/23.48. 'tshong ba po|vikretā mi.ko.41kha \n 'tshong bar 'dod pa|vi. vikretukāmaḥ — {rigs kyi bu khyod ci'i phyir bdag nyid 'tshong bar 'dod} kasya punastvaṃ kulaputra arthāya ātmānaṃ vikretukāmaḥ a.sā.435ka/245. 'tshong bar byed pa|kri. vikrīyate — {shan pa dag rin gyi phyir bzar rung ngo zhes zer zhing srang gi dbus dag tu 'tshong bar byed pas} vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante la.a.153kha/100. 'tshong bar brtson pa|vi. vikretumudyataḥ — {de nas bram ze bu tsha dag/} /{khyer nas nor ni 'dod pa yis/} /{thams cad bshes kyi grong song nas/} /{chags pa las ni 'tshong bar brtson//} atha tau dārakau vipraḥ samādāyārthalipsayā \n viśvāmitrapuraṃ gatvā lobhādvikretumudyataḥ \n\n a. ka.207kha/23.48. 'tshong bya|krayyam mi.ko.41kha \n 'tshong zong|paṇyam mi.ko.41kha \n 'tshod|= {'tshod pa/} 'tshod pa|1. paktiḥ — {rjen pa 'tshod pa la'o//} paktāvāmasya vi.sū.53kha/68; pacanam — {dge 'dun gyi phyir g}.{yos dang 'tshod pa gang yin pa dag gi zhal ta bya'o//} pratijāgṛyāt saṅghārthayoḥ sādhanapacanayoḥ vi.sū.79ka/96 \n2. rañjanam — {sems can thams cad 'tshod pa'i phyir/} /{btso blag ma zhes de bzhin brjod//} rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā \n\n he.ta.6kha/16. 'tshod par byed pa|• kri. pacati — {'tshod byed ces pa mi dgag pa'ang /} /{rang dngos nyid kyis gnas pa yin//} pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhati \n\n ta.sa.36kha/383\n\n\n• vi. paktā — {'tshod par byed pa de na 'dug pa nyid kyis ni mi 'gyur ro//} na paktustadgatatvena vi.sū. 36ka/46. 'tshod byed|= {'tshod par byed pa/} 'tshob pa|sandhānam — {bu byung na rigs rgyun mi 'chad par 'gyur bas bu 'byung ba ni rigs 'tshob pa'o//} putrotpattau kulāvyuparatatā vartata iti putrotpattiḥ kulasandhānam ma.ṭī.264kha/117. 'tshol|= {'tshol ba/} 'tshol du 'ongs|kri. anveṣṭumāyayau — {skabs der drus ma'i be'u nyams/} /{bram ze phra ma can zhes pa/} /{skye bo ba glang za bar ni/} /{dogs pa dang ldan 'tshol du 'ongs//} atrāntare dhenuvatsān naṣṭānanveṣṭumāyayau \n brāhmaṇaḥ piśuno nāma gobhakṣyajanaśaṅkitaḥ a.ka.282ka/105.4. 'tshol ba|• kri. (varta.; saka.; {btsal} bhavi., bhūta., {tshol} vidhau) mṛgayati — {nga'ang khyod nyid 'tshol lo//} ahamapi tvāmeva mṛgayāmi jā.mā.188kha/219; īkṣyate—{de/} /{tshul khrims rin chen lam ngan du/} /{stor bar gyur pa 'tshol ba bzhin//} sā…kumārge hāritaṃ yāntī śīlaratnamivekṣyate \n\n a.ka.232kha/89.139\n\n\n• saṃ. eṣaṇā — {sems can don du dmyal 'tshol dang //} lokārthaṃ narakaiṣaṇā abhi.a.8kha/4.43; paryeṣaṇā — {ji srid 'tsho'i bar du gzhan las chos gos la sogs pa 'tshol ba dang} yāvajjīvaṃ parataścīvarādiparyeṣaṇā bo.bhū.104kha/133; paryeṣṭiḥ — {khyim na gnas pa 'tshol ba'i sdug bsngal dang /} /{chos dang 'gal ba rab tu shes gyur cing //} paryeṣṭiduḥkhānugatāṃ viditvā gṛhasthatāṃ dharmavirodhinīṃ ca \n jā.mā.95kha/110; anveṣaṇam — {'tshol ba'i ngal dub kyis gzir ba/} /{blon po gdug pas de mthong gyur//} anveṣaṇaśramārtena dṛṣṭaḥ kruddhena mantriṇā \n\n a.ka.129ka/66.47; \n\n\n• vi. eṣī, o ṣiṇī — {bu ni lhung thos chos bzang dag/} /{rang nyid 'chi ba 'tshol ba ni//} sudharmā patitaṃ śrutvā putraṃ svaṃ nidhanaiṣiṇī \n a.ka.129kha/66.51; {de nas chags pa 'phel ba yi/} /{ma bsdams bde ba 'tshol ba des//} tataḥ sā rāgavṛddhyaiva nirargalasukhaiṣiṇī \n a.ka.234kha/89.167; gaveṣī — {rtag tu skyon med 'tshol ba dang /} /{zhum zhing bag dang bcas pa dang /} /{'tsho ba skyon med blta ba dang /} /{ngo tsha shes pa'i 'tsho mi bde//} hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā \n\n jā.mā.89kha/102. 'tshol bar byed|• kri. anveṣate — {rtog pa sngon du gtong ba 'jug par 'dod pa can thams cad ni lung ngam lung ma yin 'tshol bar byed kyi/} {phongs pas ni ma yin no//} sarva evāyamāgamamanāgamaṃ vā pravṛttikāmo'nveṣate prekṣāpūrvakārī, na vyasanena pra.vṛ.323ka/73\n\n\n• kṛ. vīkṣamāṇaḥ — {sa la lang tsho'i nor bu ni/} /{stor ba 'tshol bar byed pa bzhin//} hāritaṃ yauvanamaṇiṃ vīkṣamāṇa ivāvanau \n\n a.ka.176ka/79.8. 'tshos|=(= {'tsho yis})—{dge 'dun 'tshos spyil bu de chag chag btab} saṅgharakṣitena sā kuṭikā siktā vi.va.108ka/2.93. dza|1. vyañjanonaviṃśativarṇaḥ \n asyoccāraṇasthānam— {'di'i nga ro 'don tshul la skye gnas rkan dang /} {byed pa lce dbus/} {nang gi rtsol ba rkan lce gnyis phrad dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.2331 2. ja (devanāgarīvarṇaḥ) — {dza zhes brjod pa dang rga shi las yang dag par 'das pa'i sgra byung ngo //} jakāre jarāmaraṇasamatikramaṇaśabdaḥ (niścarati sma) la.vi.67kha/89; {dza ba'i me tog} javākusumam sa.u.293kha/23.29; {b+ha dza naM} bhājanam he.ta.19ka/60. dza g+ha na|jaghanam, śarīrāvayavaviśeṣaḥ — {kun du glal dang dza g+ha na dag ston pa des/} /{bsnun pa des na bdag ni 'tsho bas dman par gyur//} vyājṛmbhitena jaghanena ca darśitena sā hanti tena galitaṃ mama jīvitena \n\n kā.ā.336ka/3.43. dza ti|= {dzA ti/} dza tA|jaṭā yo.śa.3ka/30. dza tru|jatru, skandhasandhiḥ — {phrag pa dang ni lag mgo dang /} /{dpung pa rnams ni mo min no/} /{de yi mtshams ni dza tru NI//} skandho bhujaśiroṃ'so'strī sandhī tasyaiva jatruṇī a.ko.175kha/2.6.78; jāyate bāhurasmāditi jatru \n janī prādurbhāve a.vi.2.6.78. dza ba|1. javā, puṣpaviśeṣaḥ — {me tog ba n+du ka lta bu/} /{dza ba'i me tog gi ni mdog//} bandhūkapuṣpasaṅkāśo javākusumasannibhaḥ \n sa.u.293kha/23.29 2. carcarī—{dza ba mkhan kyi dza ba tshig dang 'dra bas skyon med do zhe na} cāraṇacarcarīvacanavadadoṣa iti cet pra.a.173kha/525. dza ba mkhan|cāraṇaḥ — {dza ba mkhan kyi dza ba tshig dang 'dra bas skyon med do zhe na} cāraṇacarcarīvacanavadadoṣa iti cet pra.a.173kha/525. dza ma dag+ni|nā. jāmadagniḥ, ṛṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang}… {dza ma dag+ni dang nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreyaḥ…jāmadagniḥ…mārkaṇḍaśceti ma.mū.103kha/12. dza m+bu na da|= {gser} jāmbūnadam, svarṇam—{sprin gyi grogs rnams dkrigs pas 'byed cing 'khrul/} /{dza m+bu na da'i dril chung sgra ldan pa'i//} saṅghaṭṭabhinnābhrasakhaiḥ skhaladbhiḥ saśabdajāmbūnadakiṅkiṇīkaiḥ \n a.ka.193kha/22.14. dza m+bu'i phyogs|jambūkhaṇḍaḥ — {de ltar bsams nas thub pa rnams/} /{gser gyi sa 'dzin dag gi ngos/} /{lha dang grub pas yongs gang ba/} /{dza m+bu'i phyogs dang nye bar song //} iti saṃcintya munayaḥ pārśvaṃ kanakabhūbhṛtaḥ \n surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ \n\n a.ka.40kha/4. 45. dza lba ri pa|nā. javaripādaḥ, siddhācāryaḥ \n dza lan d+ha ra|nā. jālandharam, pīṭham — {de bzhin dza lan d+ha ra'ang gnas//} pīṭhaṃ jālandharaṃ tathā sa.u.275kha/9.14. dza hu|= {dza h+nu/} dza h+nu|nā. jahnuḥ, ṛṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang}…{dza h+nu dang}…{nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreyaḥ… jahnuḥ… mārkaṇḍaśceti ma.mū.103kha/12; {dza hu'i bu mo} jahnoḥ kanyā me.dū.345kha/1.54. dza h+nu'i bu mo|nā. = {gang gA} jahnukanyā, gaṅgā—{'phrog byed rkang pa dza h+nu yi/} /{bu mo'i chu gos rtse la btags/} /{lha min dogs med lha dga' ba'i/} /{dga' ston rgyal mtshan rgyal gyur cig//} haripādaḥ śirolagnajahnukanyājalāṃśukaḥ \n jayatyasuraniḥśaṅkasurānandotsavadhvajaḥ \n\n kā.ā.324kha/2.80; jahnoḥ kanyā—{de nas bgrod pa'i phyi nas ka kha pa} (?{ka na kha la} ){yi grong yod dza h+nu'i bu mo ri rgyal gyi/} /{ngos la bgrod pa dug can rgyal po'i bu ni mtho ris de yi them skas bgrod pa bzhin//} tasmād gaccheranukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim \n me.dū.345kha/1.54; jahnutanayā — gaṅgā viṣṇupadī jahnutanayā suranimnagā \n\n a. ko.149ka/1.12.31; jahnostanayā jahnutanayā a.vi. 1.12.31. dzan+tu'i 'bras|jantuphalaḥ, udumbaraḥ — udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ \n a.ko.155kha/2.4.22; jantavaḥ krimayaḥ phale yasya jantuphalaḥ a.vi.2.4. 22. dzam dag+ni|= {dza ma dag+ni/} dzam bu|= {'dzam bu/} dzam b+ha la|nā. jambhalaḥ, yakṣaḥ — {bdag nyid chen po dzam b+ha la/} /{gnod sbyin gyi ni sngags kyang bsgrubs//} ārādhya mantraṃ yakṣasya jambhalasya mahātmane \n ma.mū.304ka/474; dra. {dzam b+ha la chu dbang /} dzam b+ha la dkar po|nā. sitajambhalaḥ, yakṣaḥ lo.ko.1983. dzam b+ha la dkar po lha lnga|nā. pañcadevaḥ sitajambhalaḥ lo.ko.1984. dzam b+ha la chu dbang|nā. jambhalajalendraḥ, bodhisattvaḥ — {dzam b+ha la chu dbang zhes bya ba gnod sbyin gyi gzugs can byang chub sems dpa' nges par bri bar bya'o//} jambhalajalendranāmā yakṣarūpī bodhisattvo'vaśyamabhilikhitavyaḥ ma.mū.122kha/31. dzam b+ha la ljang khu|nā. śyāmajambhalaḥ, yakṣaḥ lo.ko.1984. dzam b+ha la nag po|nā. kṛṣṇajambhalaḥ, yakṣaḥ lo.ko.1984. dzam b+ha la phyag drug pa|nā. ṣaḍbhujaḥ jambhalaḥ, yakṣaḥ lo.ko.1985. dzam b+ha la dmar po|nā. raktajambhalaḥ, yakṣaḥ lo.ko.1985. dzam b+ha la ser po|nā. pītajambhalaḥ, yakṣaḥ lo.ko.1985. dzam b+ha la ser po gtso rkyang|nā. ekāntanāyakaḥ pītajambhalaḥ, yakṣaḥ lo.ko.1985. dzam dmar|= {dzam b+ha la dmar po/} dzam+bu|= {'dzam bu/} dzA ti|• saṃ. jātiḥ, puṣpaviśeṣaḥ — {de lta bu ni 'dzam bu gling gi me tog bar shi ka dang me tog dza ti dang me tog su ma na la stsogs pa me tog gi rnam pa thams cad la yang med do//} sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate ga.vyū.316kha/401; \n\n• pā. jātiḥ, padyabhedaḥ — {tshigs bcad rkang bzhi de yang ni/} /{br}-{i t+ta dzA ti zhes rnam gnyis//} padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā \n\n kā.ā.318kha/1.11. dzA ti pha la|punnāgaḥ — {pu n+nA ga ni skyes bu gtso/} /{shing gi khyad par ut+pa la dkar/} /{dzA ti pha la dag dang ni/} /{skya bo'i sbrul la'ang blta bar bya//} śrī.ko.173kha \n dzA ti'i sbubs|jātikoṣaḥ, o ṣam, jātiphalam mi.ko.53kha; jātīkoṣaḥ, o ṣam mi.ko.53kha \n dzA ti'i 'bras bu|jātiphalaḥ, o lam mi.ko.54ka \n dzA lan d+ha ra|nā. jālandharam, pīṭham — {gnas ni dzA lan d+ha rar bshad/} /{de bzhin du ni o D+yan nyid/} /{gnas ni kol la gi ri nyid/} /{de bzhin du ni kAm ru nyid//} pīṭhaṃ jālandharaṃ khyātaṃ oḍḍiyānaṃ tathaiva ca \n pīṭhaṃ paurṇagiriścaiva kāmarūpaṃ tathaiva ca \n\n he.ta.8ka/22. dzi|parārdham, saṃkhyāviśeṣaḥ ma.vyu.8068 (113ka); mi. ko.20kha \n dzi na mi tra|nā. jinamitraḥ lo.ko.1986. dzi ra|jīrakaḥ yo.śa.3ka/31. dzI ba ka|jīvakaḥ — kūrcaśīrṣo madhurakaḥ śṛṅgahrasvāṅgajīvakāḥ \n\n a.ko.164ka/2.4.142; jīvayatīti jīvakaḥ a.vi.2.4.142. dzI ba dzA ti|jīvajātiḥ, ratnabhedaḥ — {de bzhin du tha ma rnams ni shel dang dzI ba dzA ti dang Do ha ri dang mching bu dang nor bu ljang khu rnams so//} tathā adhamāni—sphaṭikajīvajātiḍoharīkācaharitamaṇaya iti vi.pra.149kha/3.96. dze ta'i tshal|nā. = {rgyal byed tshal} jetavanam, sthānam — {dus gcig na bcom ldan 'das mnyan du yod pa'i dze ta'i tshal mgon med pa la zas sbyin pa'i kun dga' ra ba na} ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme kā.vyū.200ka/258. dze ta'i tshal gyi gtsug lag khang|nā. jetavanavihāraḥ, vihāraḥ — {dze ta'i tshal gyi gtsug lag khang de nyid na skas dag kyang rdo rje las byas pa snang ngo //} tasminneva jetavanavihāre vajramayāṇi sopānāni dṛśyante sma kā.vyū.203kha/261. dze tA ri|nā. jetāriḥ, bhikṣuḥ śa.ko.1049. dz+nya ma|=(?) vyāmakam — {gang gis mkhas pa dag khrus bgyid du stsal ba'i sman dang sngags ni 'di dag ste/}… /{dbang po'i lag dang skal ba che/} /{dz+nya ma shing tsha a ga ru //} auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n…indrahastā mahābhāgā vyāmakamagaruḥ tvacam \n\n su.pra. 29ka/55. dz+nyA na gar b+ha|jñānagarbhaḥ lo.ko.1987. dz+yo tiSh+ma tI|jyotiṣmatī, oṣadhiviśeṣaḥ — {sa mo zhes pa ni mu Sha lI ste/} {cha lnga dang}…{me mo zhes pa ni dz+yo tiSh+ma tI ste/} {cha gcig dang}…{zhes pa ni gsum pa lnga'o//} pārthivīti muṣalī bhāga 5…jyotiriti jyotiṣmatī bhāga 1 …iti tṛtīyapañcakam vi.pra.149ka/3.96. mdzangs|= {mdzangs pa/} mdzangs pa|• vi. = {mkhas pa} nipuṇaḥ — {de nas mkhas pa mdzangs pa}…{skyes bu 'ga' zhig skyes te} atha kaścideva puruṣa utpadyate paṇḍito nipuṇaḥ ra.vyā.86kha/23; prājñaḥ — {dpa' mdzangs min yang ji zhig ltar/} /{de dag gis bdag bran bzhin byas//} na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ \n\n bo.a.9ka/4.28; vijñaḥ — {de ltar med par lta ba de ni tshangs pa mtshungs par spyod pa mdzangs pa rnams kyis smos pa'i 'os pa ma yin pa dang 'grogs par mi bya ba yin te} sa evaṃ nāstikaḥ sannakathyo bhavatyasaṃvāsyo bhavati vijñānāṃ sabrahmacāriṇām la.vi.187kha/286; {'phags pa mkhas pa dang mdzangs pas rig pa ste/} {'di lta ste/} {phung po thams cad bor ba} alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargaḥ la.vi.187kha/286; vidagdhaḥ — {zhes pa sa bdag mdzangs pa'i tshig/} /{bzhin bzang ma yis thos nas ni/} iti śrutvā vidagdhasya mugdhā bhūmipatervacaḥ \n a.ka.144kha/68.38; vicakṣaṇaḥ — {dam pa'i rigs pa'i don la mkhas pa/} {mdzangs pa/} {rtog ge pa/} {dpyod pa dang ldan pa/} {rtog ger rtogs pa'i sa}… {la gnas pa rnams kyi} satāṃ yuktārthapaṇḍitānāṃ vicakṣaṇānāṃ tārkikāṇāṃ mīmāṃsakānāṃ tarkaparyāpannāyāṃ bhūmau sthitānām bo. bhū.21ka/25; dhīmān — {mdzangs dang dul ba'i rgyan gyis brgyan} vinayābharaṇena dhīmatā jā.mā.105ka/121; \n\n• avya. su — {bu mdzangs pa} suputraḥ bo.pa.107kha/77. mdzad|• kri. (varta., bhavi., bhūta.; {mdzod} vidhau) 1. karoti — {rgyal po'i phrin las mdzad do//} rājakāryaṃ karoti ga.vyū. 22kha/120; {nad las grol bar mdzad pa'o//} rogamuktān karoti bo.pa.141ka/122; kriyate — {lha ci'i slad du thugs ngan mdzad} kimarthaṃ deva śokaḥ kriyate a.śa.31ka/27; {skabs nas 'byung ba rnams bar gyi tshigs su bcad pas sdud par mdzad do//} prasaṅgāgatānāmantaraślokena saṃgrahaḥ kriyate ma.ṭī.232ka/68; āracayati — {zhes pa 'di'i lan gdab par bzhed pas rnam pa gsum kho na zhes pa la sogs pas dang po'i gnas skabs mdzad de} ityetat parijihīrṣuḥ ādiprasthānamāracayati—trividhamevetyādinā vā.ṭī.53kha/6; dadāti — {'phags pa ni byang chub sems dpa' rnams la gdams ngag dang rjes su bstan pa mdzad do//} āryo bodhisattvānāmavavādānuśāsanīṃ dadāti ga.vyū.273kha/353; vidhatte — {ma la der/} /{dag pa'i chos ni bstan pa mdzad//} jananyāstatra saṃśuddhāṃ vidadhe dharmadeśanām \n\n a.ka.322ka/40.179 2. kariṣyati — {gal te bdag ji skad mchid pa bzhin du khyod kyis mdzad na ni} yadi yad bravīmi tanme kariṣyasi a.śa.108kha/98 3. akarot — {de las slob dpon btsun pa dbyig gnyen gyis gsan nas 'di'i 'grel pa mdzad de} tasmācchrutvā''cāryabhadantavasubandhuḥ tadbhāṣyamakarot ma.ṭī.190ka/4; {lang ka'i ri ma la ya la gzigs te}…{'dzum pa mdzad do//} laṅkāmalayamavalokya smitamakarot la.a.56ka/1; akārṣīt — {'dzum pa mdzad do//} smitamakārṣīt vi.va.156ka/1.44; cakāra — {'phags pa'i bden pa bzhi po yang dag rab gsal dri med pa/} /{de dag rnams kyi dge ba spel slad bcom ldan 'das kyis mdzad//} teṣāṃ cakāra bhagavāṃścaturāryasatyasamyakprakāśaviśadaṃ kuśalodayāya \n\n a.ka.154kha/15.30; cakre — {dpal ldan khyim bdag gru 'dzin zhes/} /{bya la legs pa'i gtam dag mdzad//} dharmyāṃ gṛhapateścakre potalākhyasya satkathām \n\n a.ka.46kha/57.13; vyadhāt — {gtum mo ma li ka zhes pa/} /{bu bdun dag dang lhan cig nyid/} /{'dul ba yis ni mtho bar mdzad//} caṇḍālīṃ mallikābhidhām \n sahitāṃ saptabhiḥ putrairvinayopana (nnata bho.pā.)tāṃ vyadhāt \n\n a.ka.46ka/57.10 \n4. kuryāt — {ces pa 'di thos bdag dang phrad pa la/} /{skad cig kyang de phyi bshol ji ltar mdzad//} ityetadākarṇya kathaṃ sa kuryāt kṣaṇaṃ vilambaṃ mama darśane'pi \n a.ka.192kha/22.8; \n\n\n• sa.kri. ({bri bar mdzad} likhati) — {de la ston pa ye shes che/}…/{nyid kyis dkyil 'khor bri bar mdzad//} śāstā tatra mahājñānī maṇḍalaṃ likhati svayam \n he.ta. 25ka/82; ({spyod mdzad pa} carati) — {ji ltar 'jam dbyangs spyod mdzad pa/} /{bdag gi spyod pa'ang de 'drar shog//} yathā carati mañjuśrīḥ saiva caryā bhavenmama \n\n bo.a.40ka/10.54; ({'pho bar mdzad} saṃkramayati)—{bcom ldan 'das kyis kyang nyid kyi lhung bzed kyi nang nas dge slong stong gi lhung bzed dag gi nang du zas de dag 'pho bar mdzad do//} bhagavānapi svakātpātrād bhikṣupātreṣvāhāraṃ saṃkramayati a.śa.3ka/2; ({dran par mdzad} smārayati) — {bcom ldan 'das kyis bdag cag de bzhin gshegs pa'i ye shes kyi bsgo skal la spyod pa dran par mdzad do//} bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān sa.pu.43kha/75; ({sbyor bar mdzad} niyojayati)—{tshod ma la sogs sbyin pa la'ang /} /{'dren pas thog mar sbyor bar mdzad//} ādau śākādidāne'pi niyojayati nāyakaḥ \n bo.a.21ka/7.25; ({spang bar mdzad} pratikṣipati sma)— \n{gzhi spang bar mdzad do//} āśrayaṃ pratikṣipati sma pra.vṛ.270kha/11; ({byug pa mdzad} sampramārjayati sma)—\n{byang chub sems dpa' rdo rje snying po'i mgo la byug pa mdzad do//} vajragarbhasya bodhisattvasya śīrṣaṃ sampramārjayanti sma da.bhū.169kha/3; \n\n• = {mdzad pa/} mdzad mchog|= {mdzad pa mchog/} mdzad stangs gsang ba|ākāraguptiḥ — {mdzad stangs gsang ba shes par ma gyur nas/} /{zugs shing za bas khyod kyi dgongs pa bstan/} ākāraguptyajñatayā tvidānīṃ tvadbhāvasūcāṃ bhaṣitaiḥ karoti \n\n jā.mā.130kha/151. mdzad mtha' gzigs pa|kṛtāntadarśī lo.ko.1988. mdzad du gsol|kri. karotu — {de'i phyir sangs rgyas dang byang chub sems dpa' rnams kyis slob ma la sogs pa rnams byin gyis brlab par mdzad du gsol} tasmād buddhabodhisattvādhiṣṭhānaṃ śiṣyādīnāṃ kurvantu vi.pra. 108ka/3.31; haratu — {bdag gi phrin ni mdzad du gsol} sandeśaṃ me hara me.dū.342ka/1.7; dra. {yab bdag legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar gnang bar mdzad du gsol} anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye a.śa.71kha/62. mdzad pa|• saṃ. 1. = {'phrin las} kṛtyam — {bcom ldan 'das ji ltar de bzhin gshegs pas dus de tsam gyis de bzhin gshegs pa'i mdzad pa dpag tu ma mchis pa 'di}…{mdzad} tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam sa.pu.116kha/186; {sangs rgyas kyi mdzad pa} saṃbuddhakṛtyam ra.vyā.78ka/8; kāryam — {sangs rgyas kyi mdzad pa lhun gyis grub cing rgyun mi 'chad par 'gyur ba} anābhogabuddhakāryāpratipraśrabdho bhavati ra.vyā.76ka/4; kriyā — {de bzhin zag med dbyings na yang /} /{rgyal ba'i mdzad pa rgyun mi 'chad//} tathaivānāsrave dhātau avicchinnā jinakriyāḥ \n\n sū.a.155ka/40; {'di lta bu'i rang bzhin gyi mdzad pa 'di ni}…{'jug go/} iyamevaṃrūpā kriyā pravartate ra.vyā.75ka/3; karma — {mi dbang de yi dka' spyad mdzad pa la//} tadduṣkaraṃ karma nareśvarasya a.ka.33ka/3.159; kṛtam — {e ma'o sangs rgyas e sangs rgyas/} /{sangs rgyas mdzad pa mchog legs so//} aho buddha aho buddha sādhu buddha kṛtottama \n sa.du.104ka/146 2. karaṇam — {smra ba po rab tu byed pa mdzad par rtsol ba'i dgos pa dang nyan pa rnams nyan pa'i dgos pa yang 'dir bsam par bya ste} prayojanaṃ cātra vaktuḥ prakaraṇakaraṇavyāpārasya cintyate, śrotuśca śravaṇavyāpārasya nyā.ṭī. 37ka/11; kāraṇam — {don ni 'jig rten gyi mtho ris dang byang grol mdzad pa'o//} {de sgrub pa ni don spyod pa} svargāpavargakāraṇaṃ artho lokasya, tasya sampādanamarthacaryā abhi.sphu.273ka/1096; āpādanam — {yongs su bsgyur ba ni rdo la sogs pa gser la sogs pa'i dngos por mdzad pa'o//} aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāmaḥ abhi.sphu.274ka/1097; udyamaḥ — {khyod kyi mdzad pa 'di kun ni/} /{'jig rten phan pa'i phyir lags kyang //} kāmaṃ lokahitāyaiva tava sarvo'yamudyamaḥ \n jā.mā.44kha/52 3. pratyayatvena prayogaḥ \ni. ṇvul — {skyed mdzad} janakaḥ vi.pra.145ka/3.86; {ston par mdzad} darśakaḥ su.pra.6ka/9; \n{myong bar mdzad pa} āsvādakaḥ kā.vyū.236ka/298; {thar mdzad pa} pramocakaḥ la.vi.172ka/259 \nii. śānac — {bsam gtan mdzad} dhyāyamānaḥ a.śa.211kha/195; {gnod mdzad} bādhamānaḥ śa.bu. 112kha/66 \niii. ṇic — {gsal bar mdzad pa} prakāśanam ta.pa.294kha/1052 \niv. lyuṭ — {'god par mdzad pa} pratiṣṭhāpanam abhi.bhā.58ka/1097 \nv. ini — {dbang mdzad} vaśī la.vi.3ka/2 \nvi. tṛc — {'jig mdzad} bhettā ra.vi.77kha/7; \n\n• pā. kāritram — {phan dang bde dang skyob pa dang /}…/{tha ma rten gyi mdzad pa ste/} /{'di ni byed pa'i mtshan nyid yin//} hitaṃ sukhaṃ ca trāṇaṃ ca…paścimaṃ gatikāritramidaṃ kāritralakṣaṇam \n\n abhi.a.7kha/4. 28; = {byed pa/} \n\n\n• bhū.kā.kṛ. = {byas pa} kṛtaḥ — {klu kun du dga' ba zhes bya ba'i zlos gar mdzad pa} nāgānandaṃ nāma nāṭakaṃ kṛtam nā.nā.225ka/4; {dge slong dag de nas de bzhin gshegs pa bya ba mdzad pa byed pa mdzad pa} atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ la.vi.192kha/295; {dper mdzad} dṛṣṭāntaḥ kṛtaḥ ra.vyā.76kha/5; {sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa las ni bye brag yod de} āyurjātigotrapramāṇakṛtastu bhedo bhavati abhi.bhā.57kha/1096; viracitaḥ — {slob dpon zhi ba 'tsho'i zhal snga nas mdzad pa de kho na nyid bsdus pa'i tshig le'ur byas pa rdzogs so//} śrīśāntarakṣitaviracitastattvasaṃgrahaḥ samāptaḥ ta. sa.133ka/1130; ābaddhaḥ — {'phags pa klu sgrub kyis mdzad pa'i/} /{gnyis po'ang 'bad pas blta bar bya//} paśyet…āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ \n\n bo. a.14kha/5.106; \n\n• vi. kartā — {dmigs pa kun la chags pa dang /} /{sdang dang rab rib rnam par 'joms mdzad dam chos nyi ma de la 'dud//} tasmai dharmadivākarāya … sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.79kha/11; vidhāyakaḥ — {mthong ba tsam gyis rab dang bar/} /{mdzad pa khyod la phyag 'tshal lo//} dṛṣṭamātrāt prasādasya vidhāyaka namo'stu te \n\n sū.a.257kha/177; vidhāyī — {'dod lha 'jig par mdzad pa} smarabhaṅgavidhāyinaḥ ta.sa.122ka/1064; \n\n\n• u.pa. karaḥ — {bdud kyi dkyil 'khor 'joms par mdzad pa} māramaṇḍalavidhvaṃsakaraḥ la.vi.204kha/308; {dbugs 'byin par mdzad pa} āśvāsanakaraḥ kā.vyū.205ka/262; {mar me mdzad} dīpaṅkaraḥ la.vi.4ka/4; kāraḥ — {bstan bcos mdzad pa} śāstrakāraḥ nyā.ṭī.37ka/14; {zhes bya ba'i gzhung 'dis mtshan nyid mdzad pa de'i bdag nyid 'gegs par mdzad pa yin no//} ityanena granthena lakṣaṇakārastādātmyapratiṣedhaṃ karoti ta.pa.6ka/457; kārī — {sems can thams cad la phan par mdzad pa} sarvasattvahitakāriṇaḥ sa.du.112ka/178; dra.— {dran pa tsam gyis phan mdzad pa//} smṛtimātropakāriṇaḥ a.ka.191ka/81.19; kṛt — {bstan bcos mdzad pa rnams rab tu byed pa rtsom pa la} śāstrakṛtāṃ tu prakaraṇaprārambhe nyā.ṭī.37ka/14; āvahaḥ — {sems can thams cad bde mdzad pa'i//} sarvasattvasukhāvahān bo.a.6kha/3.3; avahitaḥ — {khyod ni}…{phan pa mdzad pa'i bshes lags te//} tvaṃ hitāvahitaḥ suhṛt śa.bu.114kha/120; daḥ — {sems can kun la dbang bskur mdzad//} sarvasattvābhiṣekadaḥ sa.du.108kha/164; vartī — {bcom ldan 'das rnal 'byor thams cad la mnga' mdzad pa} bhagavantaṃ sarvayogavaśavartinam la. a.59kha/5; = {mdzad/} mdzad par|kartum — {bcom ldan de ni bdag gus la/} /{bka' drin mdzad par rigs lags so//} tanme bhaktasya bhagavan prasādaṃ kartumarhasi \n\n sa.du.128kha/236; upagantum — {lha kun tu rgyu byang chub la thugs ches par mdzad par mi rigs so//} nārhati devo bodhiparivrājake viśvāsamupagantum jā.mā.129kha/150. mdzad pa mchog|vi. kṛtottamaḥ, buddhasya — {e ma'o sangs rgyas e sangs rgyas/} /{sangs rgyas mdzad pa mchog legs so//} aho buddha aho buddha sādhu buddha kṛtottama \n sa.du. 104ka/146; varakaraḥ lo.ko.1988. mdzad pa po|• saṃ. praṇetā, granthakāraḥ — {bstan bcos tshig le'ur byas pa'i mdzad pa po ni 'phags pa byams pa ste} kārikāśāstrasyāryamaitreyaḥ praṇetā ma.ṭī.189kha/3; pra.vṛ.42/181.3; \n\n• u.pa. karaḥ — {phrin las sna tshogs mdzad pa po//} viśvakarmakaraḥ sa.du.107ka/158; \n\n\n• dra.—{bcom ldan khyod ni sems can kun la phan par mdzad pa po} tvamapi hi bhagavan sarvasattvopakārī vi.pra.48ka/4. 50; {sems can dbugs 'byin mdzad pa po//} āśvāsayitā sattveṣu sa.du.107ka/158. mdzad pa bzhed pa|= {mdzad par bzhed pa/} mdzad pa yin|kri. kurute—{de la yang ni nus yod de/} /{gang tshe nyer bstan mdzad pa yin//} sāmarthyamapi tasyāsti deśanāṃ kurute yadā \n\n ta.sa.132kha/1129; dra.— {brjod bya dgod par mdzad pa yin no//} abhidheyamāracayati ta.pa. 305ka/1068. mdzad par ci gnang|kri. kriyatām — {bcom ldan 'das yams kyi nad 'di zhi bar 'gyur ba'i thabs mdzad par ci gnang zhes gsol to//} sādhu bhagavan, kriyatāmasyā īterupaśamopāya iti a.śa.43ka/37. mdzad par bzhed pa|vidhitsā — {'gro phan ni 'gro ba la phan pa'o//}…{de mdzad par bzhed pa ni 'gro la phan par mdzad pa bzhed pa'o//} jagate hitaṃ jagaddhitam…tadvidhātumicchā jagaddhitavidhitsā ta.pa.145kha/19; {'gro la phan pa mdzad bzhed pas/} /{de kho na nyid bsdu ba bya//} jagaddhitavidhitsayā tattvasaṃgrahaḥ kriyate ta.pa.140ka/11; vidhātumicchā — {de mdzad par bzhed pa ni 'gro la phan par mdzad pa bzhed pa'o//} tadvidhātumicchā jagaddhitavidhitsā ta.pa.145kha/19. mdzad par gsol|kṛ. karaṇīyaḥ — {dgung zla phyed gcig tu gzhon nu 'di sbyin pa stsol du ci gnang /} {de slan chad ni su ci dgyes pa de'ang mdzad par gsol} ardhamāsaṃ kumāro dānaṃ dadātu yasya yenārthaḥ \n tato yathākāmaṃ karaṇīyaḥ ga.vyū.193ka/274. mdzad spyod|ceṣṭā — {khyod kyi gsung thugs mdzad spyod rnams/} /{dag pa'i gang na ston zla dang /} /{chu dang nam mkha'i dag pa rnams/} /{dri ma can ni lta bur gda'//} malinatvamivāyānti śaraccandrāmbarāmbhasām \n tava vāgbuddhiceṣṭānāṃ śuddhiṃ prati viśuddhayaḥ \n\n śa.bu.111kha/38. mdzad spyod bzang po|suceṣṭitam lo.ko.1989. mdzad ma|dra.— {srid gsum skyed par mdzad ma stong pa nyid rnam pa thams cad pa nA da'i rang bzhin can} tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī vi.pra.127kha/3.56. mdzad bzhed|= {mdzad par bzhed pa/} mdzad bzhed pa|= {mdzad par bzhed pa/} mdzad srung ba|vi. kṛtārthī — {bcom ldan 'di na gnod sbyin dag/} /{sangs rgyas snga mas mdzad srung ba/}…{mchis} santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ \n la.a.57ka/2. mdza'|1. = {mdza' ba/} 2. = {mdza' bo/} 3. = {mdza' mo/} mdza' gcugs|• saṃ. praṇayaḥ — {mdza' gcugs ldan ma} praṇayaśālinī a.ka.214ka/88.6; {dam pa'i snying rje rgyas pa rnams/} /{dman la mdza' gcugs dga' ba sten//} bhajante praṇayaprītiṃ kṛpaṇeṣu kṛpākulāḥ \n santaḥ a.ka.158ka/17.11; {bsten pa'i mdza' gcugs kyis bsdams pa'i/} /{sa skyong gis ni de la smras//} tamuvāca mahīpālaḥ sevāpraṇayayantritaḥ \n a.ka.360kha/48.39; snehaḥ — {grogs kyi mdza' gcugs rtsa ba nas/} /{'byin pa'i rgyur ni rab 'gyur gang //} yatprayāti suhṛtsnehamūlonmūlanahetutām \n\n a.ka.282ka/36.23; \n\n• vi. praṇayinī — {bsam gtan dag la dmigs pa'i spyan la mdza' gcugs mdzes sdug btung ba'i dga' ston dang //} dhyānālambivilocane praṇayinīlāvaṇyapānotsavaḥ \n a.ka.219kha/88.59. mdza' gcugs ldan ma|vi.strī. praṇayaśālinī — {chung ma mdza' gcugs ldan ma des//} sā…patnī praṇayaśālinī a.ka.214ka/88.6. mdza' gcugs pa|= {mdza' gcugs/} mdza' gcugs med|vi. niḥsnehaḥ — {ring du gnas kyang mdza' gcugs med/} /{skye gnyis ldan pa ne tso bzhin//} cirasthā api niḥsnehāḥ śukā iva dvijātayaḥ \n\n a. ka.147ka/14.94. mdza' gcugs med pa|= {mdza' gcugs med/} mdza' chen|= {mdza' bo chen po/} mdza' sdug|kāntā — {mdza' sdug skye bo sdang ba dang /} /{bran mdza' la sogs gtses pa dang //} kāntayā te janā dviṣṭāḥ kuṭumbādiṣvapadrutāḥ \n su.pra.2ka/2. mdza' sde|goṣṭhikaḥ — {de mdza' sde rnams la chad par kAr ShA pa Na lnga brgya sbyin du gzhug go//} sa goṣṭhikānāṃ pañca purāṇaśatāni daṇḍamanupradāsyati a.śa.214ka/197; {mdza' sde rnams kyis kyang nang khrims bcas} goṣṭhikaiśca kriyākāraḥ kṛtaḥ a.śa.214kha/197; dra. {mdza' sde bo/} {mdza' sde gcig pa/} mdza' sde gcig pa|goṣṭhikaḥ — {de'i tshe mnyan du yod pa na rol mo mkhan mdza' sde gcig pa lnga brgya tsam 'khod do//} tena khalu samayena śrāvastyāṃ pañcamātrāṇi gāndharvikaśatāni goṣṭhikānāṃ prativasanti a.śa.49kha/42; dra. {mdza' sde/} {mdza' sde bo/} mdza' sde bo|goṣṭhikaḥ — {mdza' sde bo mang po zhig kyang chang gis ra ro zhing myos nas pi bang dang gling bu dang rdza rnga dang rnga zlum rnams dang rol mo'i sgra rnam pa sna tshogs byed de/} {gar byed glu len la} sambahulāśca goṣṭhikā madyamadākṣiptā vīṇāmṛdaṅgapaṇavairvividhairvādyairvādyamānairnṛtyanto gāyantaḥ a.śa.84kha/75; {de nas mdza' sde bo rnams kyi blo skyes pa/} {gor ma chag par 'di'i chung ma ni mchog tu sdug pa zhig na} tato goṣṭhikānāṃ buddhirutpannā—nūnamasya bhāryā paramadarśanīyā saṃvṛttā a.śa.215kha/198; dra. {mdza' sde/} {mdza' sde gcig pa/} mdza' snum|= {mdza' ba'i snum/} mdza' ba|• saṃ. 1. = {mdza' gcugs} prema — {me tog lta bu mdza' ba yis/} /{gnod pa bzod pa ma yin no//} puṣpopamāni premāṇi na sahante kadarthanām \n\n a.ka.147ka/14.95; {mdza' ba'i phrad skyes ga pur dag/} /{sngon du ster ba bzhin} dadatya iva karpūraṃ premopāyanatāṃ puraḥ \n\n a.ka.66kha/6.161; prītiḥ — {skye bu'i goms skyes mdza' ba ni/} …/{'phral la gzhan du rgyug pa nyid//} puṃsāmābhyāsikī prītiḥ sahasā'nyatra dhāvati \n\n a.ka.110kha/10.124; snehaḥ — {skye bo ngan pa rgyu med kyis/} /{dgra 'di thul bar gyur pa ni/} /{mdza' bas ma yin sbyin pas min/} /{mchod min yon tan gyis kyang min//} na snehena na dānena na mānena guṇena vā \n ayaṃ niṣkāraṇaripurnijatāmeti durjanaḥ \n\n a.ka.131ka/66.69; {khyod kyis longs spyod la chags shing /} /{spun zla'i mdza' la ltos med pas//} bhogalubdhena bhavatā bhrātṛsnehānapekṣiṇā \n a.ka.133kha/66.97; praṇayaḥ — {bdag gi brtag pa mdza' ba yis/} /{'bras bu ldan bar bgyi bar 'os//} praṇayānmama saṅkalpaṃ saphalaṃ kartumarhasi \n a.ka.262ka/31.34; anunayaḥ — {de bas na de bzhin gshegs pa de dag ni mdza' ba dang khong khro ba med pa'i phyir gang gA'i klung gi bye ma dang mnyam ste/} {bye brag med do//} ataste gaṅgānadīvālukāsamāstathāgatā nirviśiṣṭā anunayapratighāpagatatvāt la.a.147kha/94; maitrī — \n{skye bo mi mthun pa dag grags pa cher gyur kyang /} /{dgos pa yod par gyur kyang mdza' bar mi bya ste//} loke virūḍhayaśasā'pi tu naiva kāryā kāryārthamapyasadṛśena janena maitrī \n jā.mā.138ka/160; rañjanam — {skye rgu rnams la mdza' bas yang dag chags//} prajārañjanasaṃsaktāḥ a.ka.313kha/40.71 2. = {mdza' bo} mitram — {de dag ni mdza' bar 'dod pa yin te/} {mi mdza' bar 'dod pa ma yin} mitrakāmāśca te bhavanti, nāmitrakāmāḥ a.sā.296kha/167; suhṛt — {de bas bdag ni mdza' dang bral ba 'am/} /{bde ba med par sdug bsngal ma mchis kyis//} tanmāṃ tapatyeṣa na duḥkhayogaḥ suhṛdviyogaḥ sukhaviplavo vā \n jā.mā.162ka/187; priyaḥ — {mdza' dang mi mdza'i don gyi phyir/} /{sdig pa rnam pa sna tshogs byas//} priyāpriyanimittena pāpaṃ kṛtamanekadhā \n bo.a.5ka/2.35; priyo janaḥ — {lhan cig skyes pa'i sha rus dag/} /{zhig ste so sor 'gyes 'gyur na/} /{mdza' ba gzhan dag ci zhig smos//} sahajā asthikhaṇḍakāḥ \n pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ \n\n bo.a.24kha/8.32; snigdhaḥ — {dgos pa dag ni byung bar gyur pa'i tshe/} /{mdza' dang gnyen la'ang dge tshul mi lta na//} prayojanaṃ prāpya na cedavekṣyaṃ snigdheṣu bandhuṣvapi sādhuvṛttam \n jā.mā.137ka/158 3. = {mdza' ba nyid} vātsalyam — {de yis mdza' bas bskyangs pa yi/} /{byis pa mug d+ha zhes bya ba/} /{nor ma bgos pa'i spun zla ni/} /{ma mi gcig pa de khyim gnas//} avibhaktadhanastasya bhrātā vaimātṛkaḥ śiśuḥ \n mugdhanāmā gṛhe tasthau vātsalyāttena pālitaḥ \n\n a.ka.4kha/50.36; dra.— {zhes smra de la ma ma ni/} /{shin tu mdza' bas 'khrugs pas smras//} iti bruvāṇāṃ tāmūce dhātrī vātsalyaviklavā \n a.ka.232ka/89.131; \n\n• pā. (jyo.) prītiḥ, yogaviśeṣaḥ — {sel ba dang mdza' ba dang}… {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ prītiḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36; \n\n\n• vi. snigdhaḥ, o dhā — {des kyang de ni rab shes nas/} /{mdza' ba'i tshig gis yang dag bshad//} sā'pi taṃ pratyabhijñāya sambhāṣya snigdhayā girā \n a.ka.171kha/19.90; {bud med mdza' zhes 'di rab grags//} snigdhā strīti pravādo'yam a.ka.269ka/32.45; priyaḥ — {kye bo gzhan gyi phyir te/} {skye bo mdza' ba la byams pas sam} parahetorvā priyajanapremṇā sū.vyā.205ka/107. mdza' ba dang bral|= {mdza' ba dang bral ba/} mdza' ba dang bral ba|priyaviprayogaḥ — {skye ba dang rga ba dang na ba dang 'chi ba dang mdza' ba dang bral ba'i sdug bsngal med par 'gyur ro//} jātijarāvyādhimaraṇaduḥkhapriyaviprayogavihīṇā bhaveyuḥ kā.vyū.230kha/293. mdza' ba ma lags|durhṛt — {mdza' ba dang ni mdza' ba ma lags dang /} /{mthun pa dang ni mthun pa ma lags dang //} suhṛdeṣu (ca) durhṛdeṣu ca pratikūleṣvanulomavatsu ca \n\n vi.va.126ka/1.15. mdza' ba med pa|= {mdza' med/} mdza' ba'i mtha'|snehāntaḥ — {dam pa'i mdza' ba mdza' ba'i mtha'/} /{bar ma rnams kyis mdza' med mtha'/} /{ngan pa rnams kyi srog 'phrog pas/} /{shin tu 'jigs rung dgra mtha' yin//} snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ \n durjanairghoravairāntā bhavanti prāṇahāriṇaḥ \n\n a.ka.27kha/3.97. mdza' ba'i snum|snehaḥ — {mdza' ba'i snum gyis ma byugs shing /} /{yon tan srad bus ma bcings la/} /{zhe sa bla mas ma smad pa/} /{bud med rang 'dod reg pas bde//} snehena nopalipyante na badhyante guṇena ca \n gauravena ca sajjanti svecchāsparśasukhāḥ striyaḥ \n\n a.ka.267ka/32. 20; {mdza' snum mang pos bskyed pa yis/} /{lhan skyes spyi bor skyes pa bzhin/} /{bud med spu gri'i so rnon gyis/} /{'phral la bcad nas 'dor bar byed//} vardhitān bahubhiḥ snehaiḥ sahajān mūrdhajāniva \n chitvā haranti sahasā kṣuradhārākharāḥ striyaḥ \n\n a.ka.5kha/50.48. mdza' ba'i dbang gyur ma|vi.strī. premanighnā — {gang phyir mdza' ba'i dbang gyur mas/} /{mdza' bo'i bgrod pa 'gog byed pa/} /{tshig rtsub yi ge sngon 'gro can/} /{de ni rtsub mos 'gog pa'o//} ityeṣa paruṣākṣepaḥ paruṣākṣarapūrvakam \n kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā \n\n kā.ā.327ka/2.143. mdza' ba'i 'brel pa|prītisambandhaḥ — {ri dwags khyu yi bdag de nga}*/ /{ri dwags mo de kun dga' bo/} /{de ltar mdza' ba'i 'brel pa 'di/} /{sngon gyi spyod pas rjes su zhugs//} mṛgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā \n ityeṣa prītisambandhaḥ prāgvṛttamanuvartate \n\n a.ka.246kha/28.68; prītibandhaḥ — {des smras gnyen dang mdza' ba yi/} /{'brel pa 'ching ba'i lcags kyi sgrog//} tamūce bāndhavaprītirbandho bandhanaśṛṅkhalā \n\n a.ka.222ka/24.161. mdza' ba'i zhags pa|premapāśaḥ — {mdza' ba'i zhags pas dbang byas nas/} /{de yi don du gdung zhing gnas//} tadarthaṃ vyathitastasthau premapāśavaśīkṛtaḥ \n\n a.ka.245kha/28. 55. mdza' ba'i rang bzhin|vi. prītimayaḥ — {mdza' ba'i rang bzhin rkun po'i longs spyod chur/} /{ri dwags mig can gyis 'phangs de lhung ste//} nipātitaḥ prītimaye mṛgākṣyā sa cauryasambhogarase mamajja \n a.ka.219kha/88.58. mdza' bar gyur|vi. snehavatī — {su'i chung ma dag ji lta bus mdza' bar gyur} kasya kīdṛśī bhāryā snehavatī kā.vyū.224ka/286. mdza' bar 'dod pa|• vi. mitrakāmaḥ — {de dag ni mdza' bar 'dod pa yin te/} {mi mdza' bar 'dod pa ma yin} mitrakāmāśca te bhavanti, nāmitrakāmāḥ a.sā.296kha/167; \n\n• saṃ. prītikāmatā — {de nas byang chub sems dpas rgyal po de rab tu mdza' bar 'dod pa dang byams par shes nas} atha bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya snehapravṛttisumukhatāṃ ca jā.mā.127ka/146. mdza' bas khros|vi. praṇayakupitaḥ, o tā — {tsan dan 'khri shing gi khang pa zla ba chu shel gyi stan 'di la 'dug nas mdza' bas khros te} candanalatāgṛhe candrakāntamaṇiśilāyāmupaviṣṭā praṇayakupitā nā.nā.231kha/60. mdza' bas bcings pa|vi. snehabaddhaḥ — {ba men dang ni ri bong dang /} /{spre'u de bzhin glang po'i mchog/} /{de dag dam pa'i spyod tshul can/} /{phan tshun mdza' bas bcings par gyur//} kapiñjalo'tha śaśakaḥ kapirgajavarastathā \n te babhūvuḥ sadācārāḥ snehabaddhāḥ parasparam \n\n a.ka.208ka/86.5. mdza' bas dag pa|vi. praṇayapūtaḥ — {sngon gyi sangs rgyas rnams kyi zhabs pad dag dang mdza' ba las/} /{dag pa'i rdo ba'i gzhi ldan nags tshal rgyu zhing bsten par mdzad//} bheje vanāni viharannatha pūrvabuddhapādāmbujapraṇayapūtaśilātalāni \n\n a.ka.44kha/56.25. mdza' bas phug|vi. snehānuviddhaḥ — {lus mchog sprul la phra rab rdul dag gal te 'dod pas rab tu bkod pa na/} /{me yi rang bzhin bzhin du de yis bdag yid mdza' bas phug pa ci slad sreg//} nirmāṇe paramāṇutāṃ varatanoḥ kāmena cet prāpitāstatkiṃ vahnimayīva sā dahati me snehānuviddhaṃ manaḥ \n\n a.ka.299kha/108.71. mdza' bas rmongs pa|vi. snehamohitaḥ, o tā — {chu yi dag byed zol gyis ni/} /{phyir 'byung zhu bar byed pa la/} /{mdza' bas rmongs pa'i ma yis ni/} /{phyir la 'thon pa phyin ma gyur//} vāriśaucāpadeśena yācamānasya nirgamam \n na nirgantuṃ dadau tasya jananī snehamohitā \n\n a.ka.193ka/82.14. mdza' bas brlan|= {mdza' bas brlan pa/} mdza' bas brlan pa|vi. sneharasārdraḥ — {ma nyams zla ba'i 'od ldan yangs pa'i mig/} /{phrag mtho pus mor lag pas sleb de la/} /{mdza' bas brlan pa'i blo yis mngon phyogs te/} /{ma yi chun ma de yis rab smras pa//} aklībacandradyutimāyatākṣaṃ pīnāṃsamājānuvilambabāhum \n abhyetya taṃ sneharasārdracittā yavīyasī sā jananī jagāda \n\n a.ka.52ka/59.23. mdza' bo|• vi. priyaḥ — {ma la ya'i rlung 'di ni}…{dang por 'grogs par 'dod pa'i dga' ma la mgrin pa nas bzung ba bzhin du grogs po mdza' bo la spu long rgyas par byed pa 'dra'o//} prathamasaṅgamotkaṇṭhitapriyākaṇṭhagraha iva… romāñcayati priyavayasyaṃ malayamārutaḥ nā.nā.226ka/15; \n\n• saṃ. 1. = {grogs po} mitram — {de mdza' bo rnams dang mi phyed pa yin} mitrāṇi cāsya abhedyāni bhavanti śi.sa.189ka/188; {phra mas ni de mdza' bo dang 'byed par 'gyur ro//} paiśunyena mitrabhedo'sya bhavati abhi. bhā.211ka/710; {dkon mchog mchod dang mdza' rten dang /} /{tshad med pa ni tha ma yin//} ratnapūjā mitrasevā apramāṇaiśca paścimam \n bo.bhū.123ka/159; suhṛt — {de nas dge sbyong dang bram ze dang ltas mkhan dang mdza' bo dang gnyen dang rtsa lag gzhan dag gis lha la gsol ba thob cig ces de la bsgo'o//} sa śramaṇabrāhmaṇanaimittikasuhṛtsambandhibāndhavairucyate—devatāyācanaṃ kuruṣveti a.śa.8kha/7; {bdag gam mdza' bo yongs su bskyab pa'i phyir srog gcod par byed pa'o//} prāṇinaṃ jīvitād vyaparopayati ātmasuhṛtparitrāṇāya abhi.bhā.201ka/680; vayasyaḥ — {drang srong de'i mdza' bo yang ri bong mi'i skad shes pa zhig yod de} tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī a.śa.104kha/94; {pha'i mdza' bo yin par yang shes byas te} pitṛvayasyaḥ samabhigamya ca jā.mā.96ka/110 2. priyaḥ — {mdza' bos cung zad byin pa gang /} /{de dag kun la yid dga' 'o//} priyopanītaṃ yatkiṃcit tatsarvaṃ manasaḥ priyam \n\n a.ka.62ka/6. 104; {mdza' dang mi mdza'i don gyi phyir/} /{sdig pa rnam pa sna tshogs byas//} priyāpriyanimittena pāpaṃ kṛtamanekadhā \n bo.a.5ka/2.35; priyatamaḥ — {mdza' bo dag ni ring na gnas/} /{chu 'dzin bgrod ldan 'di ni 'ongs//} dūre priyatamaḥ so'yamāgato jaladāgamaḥ \n kā.ā.326kha/2.132; dayitaḥ — {gcig na bla ma'i gsung dang gzhan/} /{mdza' bo blta ba'i rtse dga' bzang //} ekatra guruvacanamanyatra dayitadarśanasukhāni \n nā.nā.229kha/40; kāntaḥ — {gang phyir mdza' ba'i dbang gyur mas/} /{mdza' bo'i bgrod pa 'gog byed pa//} kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā \n\n kā.ā.327ka/2. 143; saṃśīlikaḥ — {gang du g}.{yar drangs pa der des dge slong mdza' bo de phyi bzhin 'brang ba'i dge slong du khrid do//} sa taṃ saṃśīlikabhikṣuṃ yatra nimantrito bhavati, tatra paścācchramaṇaṃ nayati a.śa.262kha/240 3. prītiḥ — {khyod la song ba'i bdag nyid 'di/} /{mdza' bo byas pa mi shes bzhin/} /{bud med rnams la rnyed sla ba'i/} /{legs ster ngo tsha mi dran no//} lalanāsulabhāṃ lajjāṃ mamedaṃ tvadgataṃ manaḥ \n akṛtajña iva prītiṃ na saṃsmarati mānada \n\n a.ka.262ka/31.32 4. = {mdza' bo nyid} vallabhatā — {don ldan tshig 'di'i yon tan phul ba yis/} /{de ni sa yi bdag po'i mdza' bor gyur//} ityarthavadvākyaguṇārpaṇena sa bhūpatervallabhatāmavāpa \n a.ka.201ka/22.86; sauhṛdam — {gang gis mdza' bo rnams dang myur du 'khon 'byung 'gyur//} yatsauhṛdāni sahasā virasībhavanti jā.mā.103ka/119; \n\n• nā. \n1. maitraḥ, gṛhapatiḥ — {bA rA Na sI dag tu sngon/} /{khyim bdag mdza' bo zhes pa byung /} /{de yi chung ma nor 'dzin ma/} /{zhes pa shin tu yid 'ong gyur//} vārāṇasyāṃ gṛhapatirmaitro nāma purā'bhavat \n patnī vasundharā nāma tasyābhūdativallabhā \n\n a.ka.243kha/92.25 2. mitraḥ, sārthavāhaḥ — {ded dpon mdza' bo zhes bya ba phyug cing nor mang la}…{rnam thos kyi bu'i nor dang 'gran pa zhig gnas pa} mitro nāma sārthavāho babhūva āḍhyo mahādhanaḥ… vaiśravaṇadhanapratispardhī a.śa.98ka/88. mdza' bo chu lha'i bu|nā. = {ri byi} maitrāvaruṇiḥ, agastyaḥ mi.ko.33ka \n mdza' bo chen po|mahāsuhṛt — {sman gyi rgyal po 'dra ba ste/} /{gzhan ni mdza' chen 'drar shes bya//} bhaiṣajyarājasadṛśo mahāsuhṛtsannibho'paro jñeyaḥ \n sū.a.140kha/17; {tshad med pa dang ldan pa ni mdza' bo chen po dang 'dra} apramāṇasahagato mahāsuhṛtsannibhaḥ sū.bhā.141ka/18. mdza' bo lta bu|vi. mitrabhūtam — {rigs kyi bu byang chub kyi sems ni}…{'khor ba'i bcings pa las yongs su 'grol bas mdza' bo lta bu'o//} bodhicittaṃ hi kulaputra…mitrabhūtaṃ saṃsārabandhanaparimokṣaṇatayā ga.vyū.310kha/397. mdza' bo'i skye bo|priyaḥ janaḥ — {grogs mo mdza' bo'i skye bo la/} /{khengs pa 'di dag 'grogs ma byed//} mānena mānena sakhi praṇayo'bhūt priye jane \n kā.ā.334kha/3.4. mdza' bo'i khyim|mitrakulam lo.ko.1989. mdza' bo'i phyogs|mitrapakṣaḥ — {des mdza' bo'i phyogs la rnam pa gsum du phye nas chen po la bde ba de mos par byed do//} sa mitrapakṣaṃ tridhā bhittvā'dhimātre tatsukhamadhimucyate abhi.bhā.78kha/1174. mdza' bo'i bu|nā. granthikaḥ, nakulaḥ — {gran+thi ka ni}…{mdza' bo'i bu} śrī.ko.166kha \n mdza' bo'i bu mo|nā. maitrakanyakaḥ, sārthavāhaputraḥ — {nye du rnams na re khye'u 'di mdza' bo'i bu yin la bu mo'ang yin pas na/} {de'i phyir khye'u 'di'i ming ni mdza' bo'i bu mo zhes bya'o zhes zer ro//} jñātaya ūcuḥ—ayaṃ dārako mitrasya putraḥ kanyā ca \n tasmādbhavatu dārakasya maitrakanyako nāmeti a.śa.99kha/89. mdza' bor gyur|kri. vallabhatāmavāpa — {don ldan tshig 'di'i yon tan phul ba yis/} /{de ni sa yi bdag po'i mdza' bor gyur//} ityarthavadvākyaguṇārpaṇena sa bhūpatervallabhatāmavāpa \n a.ka.201kha/22.86; priyo'bhavat — {blon po chen po ba glang rwa/} /{zhes pa de yi mdza' bor gyur//} goviṣāṇābhidhastasya mahāmātyaḥ priyo'bhavat \n a.ka.126kha/66.11. mdza' bor 'gyur|kri. sakhyaṃ kṛtaṃ bhaviṣyati — {bu mo mu tig bdag gi bu la byin cig /de} {ltar byas pa dang gnyen du yang 'gyur la ji srid 'tsho'i bar du yang mdza' bor 'gyur ro//} dīyatāṃ muktā dārikā mama putrāya \n evaṃ kṛtaṃ sāmbandhikaṃ yāvajjīvasu (sa?)khyaṃ kṛtaṃ ca bhaviṣyati a.śa.206kha/190. mdza' med|niḥsnehaḥ — {dam pa'i mdza' ba mdza' ba'i mtha'/} /{bar ma rnams kyi mdza' med mtha'/} /{ngan pa rnams kyi srog 'phrog pas/} /{shin tu 'jigs rung dgra mtha' yin//} snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ \n durjanairghoravairāntā bhavanti prāṇahāriṇaḥ \n\n a.ka.27kha/3.97. mdza' mo|praṇayinī — {mdza' mo shugs rings ldan pa la/} /{dga' bo bzhin ni phyir phyogs nas/} /{bdag ni ring por mi thogs par/} /{'ong ba 'di nyid ces rab smras//} nandaḥ praṇayinīṃ dṛṣṭvā socchvāsaṃ calitānanām \n ayamāgata evāhamacirādityabhāṣata \n\n a.ka.101ka/10.18; {phal cher mnyes gshin sems ldan la/} /{mchog tu rgud pa'i mdza' mo ni/} /{gdung bcas sred dang ldan bzhin du/} /{shin tu dam} *{par 'khyud par byed//} saṅkīrṇavāsasantāpāt (sotkaṇṭheva sasantāpā bho.pā.)prāyaḥ peśalacetasām \n karotyāliṅganaṃ prauḍhā gāḍhapraṇayinī vipat \n\n a.ka.337ka/44.7. mdza' mo can|= {kha lo} kuṭṭanī, śambhalī — kuṭṭanīśambhalī same a.ko.171ka/2.6.19; viṭasya kuṭumbamarthaharaṇena kuṭṭayati nāśayatīti kuṭṭanī \n kuṭṭa chedanabhartsanayoḥ a.vi.2.6.19. mdza' zhing 'dug|saṃśīlikaḥ — {re zhig na de na dge slong gnyis shig mdza' zhing 'dug ste/} {de'i nang na gcig ni dgra bcom pa yang yin la mang du thos pa yang yin no//} {cig shos ni so so'i skye bo yang yin la thos pa yang nyung ngo //} yāvattatra dvau bhikṣū saṃśīlikau \n tatraiko bahuśruto'rhan, dvitīyo'lpaśrutaḥ pṛthagjanaśca a.śa.262kha/240. mdza' zhing phan pas rab btud pa|vi. snehopakārapraṇataḥ — {mdza' zhing phan pas rab btud pa/} /{byas shes de ni de dang ldan/} /{zla mtshan dus su 'grogs gyur pas/} /{de la bu ni btsas par gyur//} snehopakārapraṇataḥ kṛtajñaḥ sa tayā'nvitaḥ \n ṛtau saṅgamamabhyetya tasyāḥ putramajījanat \n\n a.ka.280kha/36.7. mdza' bshes|priyaḥ — {gnyen dang mdza' bshes mchi mas 'ju ba dang}…{bor te} bandhūn priyānaśrumukhān vihāya jā.mā.33ka/38; {phan 'dogs mdzad pas mdza' bshes te/} /{'grogs na bde phyir snying du sdug/} /{zhi phyir gcig tu yid du 'ong /} /{yon tan kun mnga' mchod 'os khyod//} priyastvamupakāritvāt suratatvānmanoharaḥ \n ekāntakāntaḥ saumyatvāt sarvairbahumato guṇaiḥ \n\n śa.bu.114ka/100; sakhā—{khyod ni ma 'dris mdza' bshes te/} /{'brel pa med pa'i gnyen 'dun lags//} asaṃstutasakhaśca tvamanavaskṛtabāndhavaḥ \n\n śa.bu.110kha/11; mitram — {gnyen dang mdza' bshes rten dang phongs rnams dang} bandhumitrāśritadīnavargān jā.mā.30kha/36; {mdza' bshes dang dgra dang tha mal pa rnams} mitrāmitrodāsīneṣu bo.bhū.64kha/84; suhṛt—{'di ni gnyen dang mdza' bshes spun zla dang /} /{ma dang pha dag gis kyang byed pa min//} nedaṃ bandhurno suhṛt sodaro vā nedaṃ mātā na pitā vā karoti a.ka.161kha/18.1; {skye bo mdza' bshes} suhṛjjanaḥ jā.mā.8ka/8; suhṛjjanaḥ — {byams shing rjes su chags pa yis/} /{mdza' bshes thog mar dran par 'gyur//} smṛtiḥ snehānusāreṇa pūrvameti suhṛjjanam \n\n jā.mā.118kha/137. mdza' bshes kyi phyogs|mitrapakṣaḥ — {de la mdza' bshes kyi phyogs dang dgra bo'i phyogs dang tha mal pa'i phyogs gang yin pa} tatra yo'yaṃ mitrapakṣaḥ, amitrapakṣaḥ, udāsīnapakṣaśca śrā.bhū.81ka/208. mdza' bshes nyid|mitratā {skyes bu gang zag 'di ni tshul khrims dang ldan pa yin no snyam du rig nas srung bar byed cing /} {mdza' bshes nyid dang}…{du 'gyur te} rakṣyo bhavati sarvadā'yaṃ (śīlavān) puruṣapudgala iti viditvā mitratāṃ vā''padyate śrā.bhū.24kha/61. mdza' bshes ma yin pa|amitram — {gang sngon po dang}… {mdza' bshes dang mdza' bshes ma yin pa dang bde ba dang sdug bsngal ba la sogs pa'i rang bzhin gyi khyad par la mtshan mar 'dzin pa de ni 'du shes kyi phung po'o//} yāvannīla…mitrāmitrasukhaduḥkhādi(svabhāvaviśeṣe bho. pā.)nimittodgrahaṇamasau saṃjñāskandhaḥ abhi.bhā.33kha/48. mdzub|= {mdzub mo/} mdzub mo|1. tarjanī — {mthe bo ser po dang mdzub mo dkar po dang gung mo dmar po dang} aṅguṣṭhaḥ pītaḥ \n tarjanī śuklā \n madhyamā raktā vi.pra.36ka/4.12; pradeśikā — {gang zhig gung mo ston pa la/} /{de la mdzub mo rnam par sbyin//} madhyamāṃ darśayed yastu dadyāt tasya pradeśikām \n\n he.ta.7kha/22 2. = {sor mo} aṅguliḥ — {'jig rten rab mang skyon gyis gang skyon shin tu chung ba dag/} /{ring nas shin tu gsal bar mthong nas mdzub mo dag gis ston byed pa//} doṣaṃ doṣapracayavasatirdarśayatyeva dūrāt yasyāṅgulyā tanutaramativyaktamālokya lokaḥ \n\n a.ka.131ka/66.73; {ji ltar ral gri rang so dang /} /{ji ltar mdzub mo rang rtse la/} /{mi gcod reg par mi 'gyur ba/} /{de bzhin sems kyis rang blta 'o//} svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā \n na chindate na spṛśate tathā cittaṃ svadarśane \n\n la.a.179kha/144 3. = {mthe bong} aṅguṣṭhaḥ — {che ba'i rdo/} /{zhabs mdzub kyis phyung g}.{yon pa yi/} /{phyag gis g}.{yas pa'i phyag tu ni/} /{bcom ldan 'das kyis bkod mdzad nas//} caraṇāṅguṣṭhaghaṭṭitāṃ vāmapāṇinā \n vinyasya dakṣiṇe pāṇau bhagavān vipulāṃ śilām \n\n a.ka.153ka/15.12. mdze|• pā. kuṣṭhaḥ, o ṭham, vyādhiviśeṣaḥ — {lus la lus kyi nad rnam pa mang po 'di lta ste/} {'bras dang}…{mdze dang 'brum bu phra mo dang} kāye bahavaḥ kāyikā ābādhāḥ, tadyathā — gaṇḍaḥ… kuṣṭhaḥ, kiṭibhaḥ śrā.bhū.30kha/77; {yan lag kun la khyab pa sdig pa'i mdze/} /{'phrog byed sman pa de la phyag 'tshal lo//} sarvāṅgasaṃsarpitapāpakuṣṭhaṃ haranti tebhyo'stu namo bhiṣagbhyaḥ \n\n a.ka.204kha/85.1; \n\n• nā. kuṣṭhaḥ, vidyārājaḥ — {rig pa mchog dang}…{mdze dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… kuṣṭhaḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8. mdze skya|pā. śvitram, kuṣṭharogabhedaḥ mi.ko.53ka \n mdze can|• vi. kuṣṭhilaḥ — {de la nad kyis non dang mdze can mang /} /{lus la sha bkra can dang gzugs mi sdug//} rogābhibhūta bahu tatra kuṣṭhilāścitragātrasuvirūpāḥ \n rā.pa.240kha/138; kuṣṭhī — {mdze can gyis dge 'dun gyi gnas mal spyad par mi bya'o//} na kuṣṭhī sāṅghikaṃ śayanāsanaṃ paribhuñjīta vi.sū.62ka/78; {mdze can lus ni lus rma can/} /{sha bri ngan cing rtsa 'thon pa//} kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ \n\n vi.va.290ka/1. 112; \n\n• saṃ. = {ru rta} kuṣṭham, auṣadhaviśeṣaḥ mi.ko.57kha \n mdze nad|pā. kuṣṭhaḥ, o ṭham, vyādhiviśeṣaḥ — {mdze nad ni sha khra can//} kuṣṭhaśvitre a.ko.173kha/2.6.54; kutsitaṃ tiṣṭhatyaṅgaṃ kuṣṭham \n ṣṭhā gatinivṛttau a.vi. 2.6.54. mdze mo|vi. kuṣṭhinī — {sems ni dang ba drag po yis/} /{'bras chan rab mang phul ba'i tshe/} /{mdze mo de yi lag pa yi/} /{sor mo brul nas snod du lhung //} tīvracittaprasādena bhaktasārasamarpaṇe \n kuṣṭhinyā nipapātāsyāḥ pātre śīrṇakarāṅguliḥ \n\n a.ka.157kha/17.7. mdzer pa|māṃsakīlaḥ ma.vyu.4056 (65ka). mdzer pa can|dra.— {sle bo dang zlum po dang mig po che dang mdzer pa can dang shu ba can dang}…{spyod lam gyis dub pa de dag las mi na ba rnams so//} kaśmīlitākṣākṣākṣiśālaśaktadadrū… īryāpathacchinnebhyaścānāva (bā bho. pā.)dhikānām vi.sū.12ka/13. mdzes|1. = {mdzes pa/} 2. (= {mdze yis}) — {mdzes thebs pa} kuṣṭhābhibhūtā vi.va.163kha/1.52. mdzes dga'|= {mdzes dga' bo/} mdzes dga' bo|nā. sundaranandaḥ 1. śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{mdzes dga' bo dang} mahāśrāvakasaṅghena… tadyathā — mahākāśyapaḥ… sundaranandaḥ ma.mū.99kha/9; {nyan thos chen po}…{tshe dang ldan pa kun shes kauN+Di n+ya dang}… {tshe dang ldan pa mdzes dga' dang} mahāśrāvakaiḥ…āyuṣmatā ca ājñātakauṇḍinyena… āyuṣmatā ca sundaranandena sa.pu.2ka/1 2. śākyakumāraḥ — {shAkya gzhon nu lnga brgya}…{thams cad kyi thog ma la gzhon nu lha sbyin grong khyer nas byung ngo //}…{de'i 'og tu gzhon nu mdzes dga' bo byung ba dang} śākyakumāraśatāni…tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma…tasyānantaraṃ sundaranandakumāro'bhiniṣkrāmati sma la.vi. 74kha/101. mdzes 'gyur|= {mdzes par 'gyur/} mdzes can|= {mdzes pa can/} mdzes bcos|ākalpaḥ — ākalpaveṣau nepathyam a. ko.177kha/2.6.99; ākalpyate śarīraśobhā anenetyākalpaḥ \n kṛpū sāmarthye a.vi.2.6.99. mdzes chos|prāsādakavārikaḥ—{chu'i zhal ta pa'o//} {mdzes chos so//} {des bltas te} pānīyavārikam \n prāsādakavārikam \n avalokya tena vi.sū.93ka/111. mdzes chos mkhan|vi. alaṃkariṣṇuḥ, alaṃkartā—daśaite triṣvalaṃkartā'laṃkariṣṇuśca maṇḍitaḥ \n prasādhito'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ \n\n vibhrāḍ bhrājiṣṇurociṣṇūḥ a.ko.177kha/2.6.100; alaṃkartuṃ śīlamasyāstīti alaṃkariṣṇuḥ a.vi.2.6.100. mdzes mdangs|= {gur gum} cāru, kuṅkumam mi.ko.54kha; dra.— {rgyal ba'i dpal gyis lus mdzes mdangs gsal} abhijvalaccāruvapurjayaśriyā jā.mā.68kha/79. mdzes ldan|• vi. kāntimān — {lha mo bzhi po de dag dang /} /{mdzes ldan skyes bu de yang ngo //} catasro'psarasastāśca puruṣaḥ sa ca kāntimān \n\n a.ka.168ka/19. 50; dyutimān — {bdag gi mdzes ldan grogs po 'di/}… {'bad pas thob//} mamāyaṃ dyutimān vayasyaḥ \n prāptaḥ prayatnāt a.ka.124kha/65.74; sundaraḥ — \n{sA la'i tshal gyi ljon pa'i mchog/} /{'di gnyis mdzes par ldan pa ste//} sundarau khalvimau śālavanasyāsya drumottamau \n a.śa.284ka/260; cāruḥ — {cod pan mdzes ldan spyi bo btud pa yis/} /{de la phyag 'tshal mchod pa byed par 'gyur//} śirobhirāvarjitacārumaulibhirnamaskriyābhiśca tamabhyapūjayan \n\n jā.mā.183kha/213; śobhī — {yal 'dab rol par bskyod pa yi/} /{myu gu mdzes dang ldan par byed//} kurute lalitādhūtaprabālāṅkuraśobhinaḥ \n\n kā.ā.340ka/3.150; śobhinī — {skyed tshal phreng 'di bu mo bzhin/} /{mdzes ldan sA la kA na na//} bālevodyānamāleyaṃ sālakānanaśobhinī \n\n kā.ā.323ka/2.29; śobhājuṭ — {mdzes ldan legs byas snying po'i gnas skabs dag gi khyad par gyis//} śobhājuṣaḥ sukṛtasāradaśāviśeṣaiḥ a.ka.37ka/55.6; \n\n• saṃ. = {mkhas pa} san, vidvān — vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ \n a.ko.181ka/2.7.5; pāpaṃ syatīti san, ṣo'ntakarmaṇi a.vi.2.7.5; \n\n• nā. 1. sundarakaḥ, rājakumāraḥ — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na rgyal po gzugs bzang zhes bya ba zhig rgyal po byed de}…{de la btsun mo mdzes ldan ma}…{bu gcig pa mdzes ldan zhes bya ba} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati …tasya ca rājñaḥ sundarikā nāma devī…sundarakaśca nāmnā ekaputraḥ a.śa.95kha/86 2. sundaraḥ, gṛhapatiputraḥ — {de nas de'i tshe yul sa 'dzin na grong me tog khur chen zhes bya ba zhig yod de/} {de na khyim bdag cig gi bu}… {zhig btsas te}… {khye'u de'i ming mdzes ldan zhes btags so//} tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ \n tatrānyatamasya gṛhapateḥ putro jātaḥ…tasya sundara iti nāmadheyaṃ vyavasthāpitam a.śa.285ka/262 3. śobhitaḥ, sthaviro bhikṣuḥ — {da ni tshe dang ldan pa mdzes ldan gyis kyang rang gi las kyi rgyu ba lung ston cig} athāyuṣmānapi śobhitaḥ svakāṃ karmaplotiṃ vyākarotu vi.va.287kha/1.107 \n4. cārumantaḥ, nṛpaḥ ma.vyu.3561 (60ka) 5. kāntimayī, kinnarī — {mdzes ldan zhes pa'i mdzes ma dang /} /{phug gi khang bar rnam par rol//} kāntā kāntimayī nāma vijahāra guhāgṛhe \n\n a.ka.146ka/14.82 6. lāvaṇyavatī, kanyā — {nam zhig sa bdag khang pa na/} /{'phrog byed rtse gnas mi bdag ni/} /{phyogs las rgyal ba mngon phyogs pas/} /{bu mo mdzes ldan zhes la smras//} kadācid bhūpabhavanasthite hariśikhe nṛpaḥ \n kanyāṃ lāvaṇyavatyākhyāmūce digvijayonmukhaḥ \n\n a.ka.218kha/88.50 7. śobhāvatī, rājadhānī — {dge slong dag sngon byung ba 'das pa'i dus na/} {bskal pa bzang po 'di nyid la skye dgu'i tshe lo bzhi khri thub pa na}…{yang dag par rdzogs pa'i sangs rgyas}… {'khor ba 'jig ces bya ba 'jig rten du byung ste/} {de rgyal po'i pho brang mdzes ldan zhes bya ba na rten cing bzhugs so//} bhūtapūrvaṃ bhikṣavo'tīte'dhvani asminneva bhadrakalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi…\n sa śobhāvatīṃ rājadhānīmupaniśritya viharati a.śa.137ka/126; {grong khyer mdzes ldan dag tu sngon/} /{sa yi bdag po bskal} ({skal}?){bzang gis/} /{ston pa log par dad sel gyi/} /{sku yi mchod rten rab tu byas//} śobhāvatyāṃ puri purā śobhākhyaḥ (saubhāgyaḥ bho.pā.) pṛthivīpatiḥ \n krakucchandasya śārīraṃ stūpaṃ śāsturakārayat \n\n a.ka.175ka/78. 28 8. = {gza' pa sangs} uśanāḥ, śukragrahaḥ mi.ko.32ka \n mdzes ldan ma|• saṃ. sundarī — {de'i phyir bu mo 'di'i ming ka shi mdzes ldan ma zhes gdags so//} tasmād bhavatu dārikāyāḥ kāśisundarīti nāma a.śa.203kha/188; \n\n• nā. sundarikā, rājñī — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na rgyal po gzugs bzang zhes bya ba zhig rgyal po byed de}…{de la btsun mo mdzes ldan ma} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati …tasya ca rājñaḥ sundarikā nāma devī a.śa.95kha/85. mdzes sdug|1. kāntiḥ — {mdzes sdug zla ba'i grogs dang lus ni gser gyi chu shing mdzes pa'i rkun po dang //} kāntiścandrasakhī suvarṇakadalīlāvaṇyacauraṃ vapuḥ a.ka.159ka/72.31; {mdzes ma'i mdzes sdug phun tshogs pa/} /{gzhan gyi blo des brjed par gyur//} sa visasmāra sundaryāḥ kāntisampadamanyadhīḥ \n a.ka.111ka/10.127 2. = {mdzes sdug nyid} saundaryam — {de yi gar stabs mdzes sdug la/} /{rnam par dpyad nas 'dzin ma 'dzin//} tasyābhinayasaundaryaṃ vicārya dharaṇīdharaḥ \n a.ka.132ka/66. 83; lāvaṇyam—{kye ma mdzes sdug kun rdzogs shing /} /{bsngags 'os lus mchog ldan pa'i lus//} aho sampūrṇalāvaṇyā dhanyā varatanostanuḥ \n a.ka.132ka/66. 84; {mdzes sdug gos dang ldan pa yis/} /{sems med rnams kyang chags par gyur//} lāvaṇyavasanaistāsāṃ kāmo'bhūdapyacetasām \n\n a.ka.229kha/25.54. mdzes sdug ldan|= {mdzes sdug ldan pa/} mdzes sdug ldan pa|vi. lāvaṇyavatī — {long ba'i chung ma mdzes sdug ldan pa bzhin/} /{spyod spangs dpal ni smod pa stug po nyid//} andhasya lāvaṇyavatīva kāntā bhogojjhitā śrīrghana eva śāpaḥ \n\n a.ka.57ka/59.70. mdzes pa|• kri. 1. śobhati — {gling bzhi mi yi bdag po snang ldan pa/} /{'jig rten 'di la ston pa mdzes pa ltar//} dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṃ tvanubhāsan \n rā.pa.228kha/121; {'phags pa'i lam du 'dzud par rab mdzad cing /} /{thugs rje'i dgongs pa'i thugs mnga' 'di yang mdzes//} āryapathe ca niyojyamānaḥ śobhati eṣa kṛpāśayabuddhiḥ \n\n rā.pa.228kha/121; śobhate — {des ni de ltar brjod na mdzes//} vaktumitthaṃ sa śobhate ta.sa. 123kha/1074; {zas dang gnas ni mtshungs pa yi/} /{rtsed mo dang ni gtam dag mdzes//} krīḍākathāśca śobhante tulyāhāravihārayoḥ \n\n a.ka.240ka/91.18; rājati — {'gro la nya yi mtshan mo rgyal ba dang ldan gcig pu mchog tu mdzes//} paraṃ rājatyekā jagati jayinī pūrṇarajanī a.ka.300ka/108.77; rājate — {las dge de 'dra byas pa'i phyir/} /{bdag ni lhag par mngon du mdzes//} tatkarma kuśalaṃ kṛtvā rājate'bhyadhikaṃ mama \n a.śa.145ka/134; virājate — {sems ni ras yug dkar po 'dra/} /{bag chags rnams kyis mi mdzes so//} paṭaśuklopamaṃ cittaṃ vāsanairna virājate \n\n la.a.168ka/123; {rgyal po chen po chen po'i sgra/} /{'di ni rgyal po khyod la mdzes//} mahacchabdo mahārāja tvayyevāyaṃ virājate \n jā.mā.79ka/91; bhāti — {gang du gser gyi khang pa'i 'phreng /} /{mu tig tshogs rab 'bar bas mdzes//} muktājālojjvalā yatra bhāti hemagṛhāvalī \n a.ka.47ka/5.5; {nyi ma nub gyur zla ba mdzes/} /{'dab chags rnams ni gnas su song //} gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ \n kā.ā.330ka/2.241; vibhāti — {snying rje rgyas pa rnams kyi lus mdzes pa/} /{gzhan phan gyis yin tsan dan byugs pas min//} vibhāti kāyaḥ karuṇākulānāṃ paropakāreṇa na candanena \n\n a.ka.196ka/22.37; avabhāti — {rgyun du mdun nas snyan pa'i glu len cing /} /{nags kyi brtul zhugs rnams kyis zhi bzhin mdzes//} gāyatyasaktaṃ madhuraṃ purastāt vanyavrataiḥ śānta ivāvabhāti \n a.ka.31kha/53.44; bhrājate — {shA kya thub pa thub pa chen po dam pa 'di ni phyogs rnams kun tu mdzes//} so'yaṃ śākyamunirmahāmunivaraḥ sarvā diśo bhrājate \n\n la.vi.143kha/211; vibhrājate — {sems can dam pa khyod ni rgya mtsho'i dbus na ri'i rgyal po ltar mdzes pa'o//} vibhrājase tvaṃ agrasattva parvatarāja iva sāgaramadhye \n la.vi.161ka/243; rajyate — {mdzes ma yi ni dga' ba de/} /{mchog gi cha la mdzes pa ste//} ratiḥ…sundaryāḥ parabhāgeṇa rajyate \n a.ka.109ka/10.105 2. babhau — {rgyal bas po lo ma bzhin dang /} /{gzhon nus ri yi sras mo bzhin/} /{mchod par 'os par skyes pa yi/} /{gzhon nu de yis yum yang mdzes//} paulomīva jayantena jananī pūjyajanmanā \n babhau tena kumāreṇa kumāreṇeva pārvatī \n\n a.ka.22ka/3.31; rarāja — {mdzes pa nyid ni khrims kyis bzhin/} /{de ni rgyal po'i zla bas mdzes//} rarāja rājacandreṇa sā śīleneva cārutā \n\n a.ka.20kha/3.13; ruruce — {ngo mtshar bdud rtsi'i chu gter gyi/} /{rba rlabs de yi 'od zer mdzes//} tasyā''ścaryasudhāmbhodhilaharī ruruce ruciḥ \n\n a.ka.255kha/30.7; \n\n• saṃ. 1. śobhā — {ma nyams bim pa ltar mdzes mchu//} akliṣṭabimbaśobhādharasya nā.nā.232kha/70; {de'i gzugs dang lang tsho dang mdzes pa rjes su dran nas 'dod chags kyi rgyags pas myos te} tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ a.śa.204kha/189; kāntiḥ — {zla ba pad ma dag gi ni/} /{mdzes pa las 'das khyod kyi gdong //} candrāravindayoḥ kāntimatikramya mukhaṃ tava \n kā.ā.323ka/2.37; {rgyal po mdzes pas zla ba dang /} /{gzi byin gyis ni nyi ma dang /} /{brtan pas rgya mtsho'i rjes su byed//} kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam \n rājannanukaroṣi kā.ā.323kha/2.50; dyutiḥ — {rgyal chen bzhi pa'i lha dag tu/} /{nye bar 'khrungs shing mdzes pa ni/} /{dri ma med de 'phral nyid la/} /{bde bar gshegs pa lta ru 'ongs//} cāturmahārājikeṣu deveṣu viśadadyutiḥ \n upapannaḥ sa sahasā sugataṃ draṣṭumāyayau \n\n a.ka.243kha/28.36; {myos byed ltar mdzes} madanadyutiḥ a.ka.231ka/89.122; prabhā — {pad ma mdzes pa'i snying po kun/} /{'ga' zhig dag tu bsdus pa bzhin//} sarvapadmaprabhāsāraḥ samāhṛta iva kvacit \n kā.ā.323ka/2.38; lakṣmīḥ — {rab dngas ldan pa grags don can/} /{zla ba'i mtshan ma ut+pa la gyi/} /{'od kyis mdzes pa rgyas zhes pa/} /{rtogs pa'i skal bzang ldan pa'i tshig//} prasādavat prasiddhārthamindorindīvaradyuti \n lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ \n\n kā.ā.320ka/1.45; chaviḥ — {de ni rab tu byung gyur kyang /} /{snying la yang dag bcags pa yis/} /{sngo bsangs dga' ma rtag tu 'dzin/} /{zla ba'i mtshan ma mdzes pa bzhin//} priyāmuvāha satataṃ śyāmāṃ pravrrajito'pi saḥ \n śaśāṅka iva saṃvyaktāṃ hṛdaye lāñchanacchavim \n\n a. ka.103ka/10.35; chāyā — {skyes bu yang ni mdzes pa'i bzhin/} /{rnam par nyams nas sa la lhung //} vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau \n\n a.ka.167kha/19. 47; ruciḥ — {yid bzhin rin chen las lhag mdzes shing 'jig rten kun gyis smad par mi 'os pa//} cintāratnādadhikarucayaḥ sarvalokeṣvanindyā a.ka.203ka/23.1; rociḥ — {de nas gser gyi khu ba'i rba rlabs ltar/} /{mdzes pa'i glog drag tshogs kyi sprin dag ni/} /{rab tu gsal bar gyur bzhin} atha dravatkāñcanavīcirociścaṇḍastaḍitpuñjaghanaprakāśaḥ \n a.ka.308kha/108.152; līlā — {de'i yid la khros pa'i me 'bar bas btsun mo de dag gi spyod tshul mdzes pa dang dul zhing gus par 'os pa'i mkhas pa des kyang de'i yid zhi bar ma gyur to//} tattāsāṃ samudācāralīlāvinayasauṣṭhavam \n na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ \n\n jā.mā.168kha/194; citram — {rma bya rab dga' ze ba 'brel ba rnams/} /{glu gar mdzes pas rab tu bstod pa bzhin//} saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṃstūyamānā iva nṛttacitraiḥ \n jā.mā.87kha/100 2. rañjanam — {kun du sa rga dag gi mtha'/} /{tha dad ldan pas 'jig rten mdzes/} /{snyan ngag dam pa'i rgyan ldan ni/} /{bskal pa'i bar du gnas par 'gyur//} sarvatra bhinnasargānterupetaṃ lokarañjanam \n kāvyaṃ kalpāntarasthāyi jāyate sadalaṃkṛti \n\n kā.ā.319ka/1.19 3. = {mdzes pa nyid} lāvaṇyam — {mdzes sdug zla ba'i grogs dang lus ni gser gyi chu shing mdzes pa'i rkun po dang //} kāntiścandrasakhī suvarṇakadalīlāvaṇyacauraṃ vapuḥ a.ka.159ka/72.31; sauṣṭhavam — {legs par ma bgos pa nyid dam legs par ma sbyangs pa nyid yin na mdzes par bya ba'i phyir de gnyis la brda bya'o//} duḥprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthamanayornimittamasmai kurvīta vi.sū.10kha/11 4. saṃsthā — {mdzes pa la nges par sbyar bar bya'o//} saṃsthāyāṃ viniyojanam vi.sū.93ka/111 5. = {ba sha ka} vāśikā, vāsakavṛkṣaḥ mi.ko.57kha; \n\n• pā. kāntiḥ, vākyarītibhedaḥ — {sbyar ba}…{mdzes dang ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ…kāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.41; \n\n• nā. 1. śobhanaḥ, nṛpaḥ — {yang dag par rdzogs pa'i sangs rgyas}… {'khor ba 'jig ces bya ba}…{der gang gi tshe rgyal po mdzes pa/} {bcom ldan 'das kyis bden pa mthong bar mdzad pa} krakucchando nāma samyaksaṃbuddhaḥ…tatra śobhanena rājñā bhagavataḥ sakāśātsatyadarśanaṃ kṛtvā a.śa.202kha/187; śobhaḥ — {yang dag par rdzogs pa'i sangs rgyas}… {'khor ba 'jig ces bya ba}…{rgyal po mdzes pas de'i dbu skra dang sen mo'i mchod rten brtsigs so//} krakucchando nāma samyaksaṃbuddhaḥ…tasya śobhena (śobhanena?) rājñā keśanakhastūpaḥ pratiṣṭhāpitaḥ a.śa.238ka/219 \n2. cāruḥ, nṛpaḥ — {drod gsher las skyes pa ni 'di lta ste/} {nga las nu ba dang mdzes pa dang nye mdzes dang thi ba'i phreng ba can dang a mra skyong ma la sogs pa lta bu'o//} saṃsvedajāḥ, tadyathā māndhātṛcārūpacārukapotamālinyāmrapālyādayaḥ abhi.bhā.115kha/402; ma.vyu.3559 (60ka) \n3. śobhitaḥ, śākyaputraḥ — {'di btsas pa na grong khyer ser skya'i gnas} ({kun nas} ){mdzes par byas pas na de'i phyir khye'u 'di'i ming mdzes pa zhes gdags so//} tasya jātau…kapilavastu nagaraṃ samantataḥ śobhitam, tasmādasya bhavatu śobhita iti nāma a.śa.237ka/218 4. sundaraḥ, vaṇikputraḥ — {mdzes pa zhes bya tshong pa'i bu/} /{mthong nas de la chags ldan gyur//} sundarākhyaṃ vaṇikputraṃ dṛṣṭvā'bhūttatra saspṛhā \n\n a.ka.235kha/89.177 5. sundarakaḥ, kaścit puruṣaḥ — {kA shi'i grong du dbul po gzhon nu yis/} /{smad 'tshong bzang mo zhes pa sngon mthong gyur/} /{mdzes pas de tshe de yi g}.{yog rnams byas//} purā yuvā kāśipure vilokya bhadrābhidhānāṃ gaṇikāṃ daridraḥ \n sevāṃ vyadhāt sundarakastadā'syai a.ka.200kha/22.80 6. sundarī, subhaṭāṅganā — {lag 'gro brgya lam nas bgrod de/} /{dpa' bo yi ni bud med dag/} /{mdzes pa zhes pa khang bzang gi/} /{rtse mo dag na gnas pa mthong //} vrajantaṃ rājamārgeṇa bhujaṅgasubhaṭāṅganā \n dadarśa sundarī nāma taṃ harmyaśikharasthitā \n\n a.ka.192kha/82.6 7. citraḥ, kaścitpuruṣaḥ — {bran pho khyim bdag mdzes pa yin/}…/{brgya byin nag po 'char ka yin//} citro gṛhapatirdāsaḥ…kālodāyī ca śakro'bhūt jā.mā. 104ka/120; \n\n• vi. cāruḥ — {rigs shing mdzes pa'i spyod pa can/} /{chags pa med la su mi dga'//} aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ \n\n a.ka.360kha/48.37; {mig mdzes} cārunetram rā.pa.247ka/146; {zhal mdzes} cāruvaktraḥ ra.vi.121ka/95; {mdzes pa'i cod pan can} cārukirīṭini ta.pa.51kha/553; śobhanaḥ — {'di ltar ngos gnyis shin tu rnam par 'byed na gnas mdzes kyi gzhan du ni ma yin no//} evaṃ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā abhi.sa.bhā.12kha/15; {byang du ut+pa la mdzes pa ni/} /{mthing ka sprin dang 'dra ba bri//} uttareṇotpalaṃ kuryānnīlābhramiva śobhanam \n\n gu.sa.97ka/14; {mdzes par 'gro ba ni bde 'gro ste mi dang lha'o//} śobhanā gatiḥ sugatiḥ, manuṣyo devaśca ma.ṭī.235ka/72; {skyes bu dam pa}…{skyes bu mdzes pa}… {skyes bu gdul bya'i kha lo sgyur ba dag gis} satpuruṣaiḥ… puruṣaśobhanaiḥ… puruṣadamyasārathibhiḥ a.sā.294ka/166; prāsādikaḥ — {de nas khyim bdag des spyod lam zhi ba lus mdzes pa sems dang ba de mthong ngo //} tatastena gṛhapatinā dṛṣṭaḥ śānteryāpathaḥ kāyaprāsādikaścittaprāsādikaśca vi.va.316ka/1.129; {ji ltar na mdzes pa yin zhe na} kathaṃ prāsādiko bhavati śrā.bhū.65ka/162; sundaraḥ — {lus mdzes kyang /} /{skyon gcig gis ni skal ngan 'gyur//} syādvapuḥ sundaramapi śvitreṇaikena durbhagam \n\n kā.ā.318kha/1.7; {lam 'di rang bzhin mdzes pa yin//} eṣa mārgaḥ prakṛtisundaraḥ kā.ā.319ka/1.21; kāntaḥ — {byang chub sems dpar zhugs gyur pa/} /{de yi gzugs ni mdzes par gyur//} bodhisattvāvatārasya tasya kāntamabhūdvapuḥ \n a.ka.255kha/30.8; {gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang /}… {'dzin} kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ a.ka.4kha/50.34; ruciraḥ — {khri dang mal stan legs bshams pa/} /{der ni dge slong dge 'dun ni/} /{chos gos mdzes pa zhi ba yi/} /{mtshan nyid nyams pa med pa mthong //} svāstīrṇāsanaparyaṅke tasmin ruciracīvaram \n dadarśa saṅghaṃ bhikṣūṇāmakṣuṇṇaśamalakṣaṇam \n\n a.ka.136ka/67. 25; {rna rgyan mdzes} rucirakuṇḍalaḥ a.ka.306ka/39. 104; ramaṇīyaḥ — {'byor pa gsar pa gsar pa ni/} /{'du 'bral mdza' gcugs rtsom pa dag/} /{mi bzlog smad 'tshong mdzes pa bzhin/} /{skad cig dga' bar bya ba yin//} kṣaṇaṃ navanavāśleṣaviśe (śle li.pā.)ṣapraṇayodyatāḥ \n avāravāraramaṇīramaṇīyā vibhūtayaḥ \n\n a.ka.276ka/35.18; manoharaḥ — {rin chen gser 'od bkra ba yi/} /{mchog gi skyed tshal mdzes pa dang //} hemaratnāṃśuśabalān divyodyānamanoharān \n a.ka.71ka/60.28; priyaḥ — {gro+ong khyer lta na sdug ces pa/} /{blta na mdzes pa mthong bar gyur//} puraṃ sudarśanaṃ nāma dadarśa priyadarśanam \n\n a.ka.42kha/4. 71; kamraḥ — {mkhregs pa'i nu ma la gnas pa'i/} /{gos dmar mdzes bzhin chu ldan ma//} pīnastanasthitātāmrakamravastreva vāruṇī \n\n kā.ā.321ka/1.82; hṛdyaḥ — {gzhan dag 'khrugs min mdzes pa yi/} /{tshig rnams brjid par 'dod de dper//} anye tvanākulaṃ hṛdyamicchantyojo girāṃ yathā \n\n kā.ā.321ka/1.83; paṭuḥ — {byin pa e na ya'i 'dra phyag ring mdzes//} aiṇeyajaṅghaśca paṭūrubāhuḥ abhi.a.12ka/8.14; peśalaḥ — {khyad par mdzes pa'i chas dang ldan pa 'di/} /{'jig rten du ni su yi brtan mi 'phrog//} dhṛtiṃ haratyeva na kasya loke viśeṣataḥ peśala eṣa veśaḥ \n\n a.ka.52kha/59.24; cārutaraḥ — {'jig rten pa yi de dag bzhin/} /{de bzhin thams cad mdzes par gnas//} laukikāviva tau tena sarvaṃ cārutaraṃ sthitam \n\n ta.sa.20ka/214; śubhraḥ — {sa}…{bai DUr+ya/} /{gsal mdzes} bhūḥ…vaiḍūryaspaṣṭaśubhrā ra.vi.123ka/101; bhrājiṣṇuḥ — {'jig rten na ni 'dod bya gang /} /{rgya che gang dang 'os pa gang /} /{mdzes pa gang dang rmad byung gang /} /{de de bsod nams nyid las 'byung //} yadudāro yaducito yad bhrājiṣṇu yadadbhutam \n spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbhavam \n\n a.ka.365ka/48.87; mañjulaḥ — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam \n\n a. ko.209kha/3.1.52; sarvairmanyata iti mañju, mañjulaṃ ca \n mana jñāne a.vi.3.1.52; śubhaḥ — {ngo bo nyid sku mdzes pa ni/} /{rin chen sku 'drar shes bya ste//} ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ \n ra.vi.111kha/72; {mdzes pa yid du 'ong ba'i dngos po la dmigs pa'i rnam par rtog pa gang yin pa'o//} yaḥ śubhamanāpavastvālambano vikalpaḥ bo.bhū.29kha/36; chekaḥ — {rma'i sgo mdzes pa'am sdig can yin no//} chekaṃ te pāpakaṃ vā vraṇamukham vi.sū.20ka/24; \n\n• kṛ. 1. rājamānaḥ — {rgyal po'i bkur ba chen po yis/} /{dam pa'i yon tan mdzes pa na//} rājamānena mahatā rājamāne guṇe satām \n a.ka.29kha/53. 26; bhrājamānaḥ — {kha dog dang sha tshugs dang bong tshod dang nyams stobs phun sum tshogs pas rnam par mdzes pa yin la} varṇākṛtipramāṇabalasampadā vibhrājamānaḥ abhi.bhā.214kha/721 2. śobhitaḥ — {lha yi rdzing bu dag tu}…{chu skyes mdzes//} vibudhasarasi padmaiḥ śobhite a.ka.280ka/36.1; praśastaḥ— {bde ba'i sgra ni mdzes pa la sogs pa don gsum la 'jug pas khyad par 'phags pa'i bde bar gshegs pa nyid gsungs so//} suśabdastu praśastādyarthatrayavṛttiviśiṣṭaṃ suga(tameva vadati) bo. pa.42ka/1; lalitaḥ — {dbang bskur gdams pas rang bzhin mdzes pa'i spyod pa} dīkṣāyantraṇayā nisargalalitā ceṣṭā jā.mā.65ka/75; upalālitaḥ — {'di ni ha cang brjod pa na/} /{gau Da pa la mdzes par brjod//} idamatyuktirityuktametadgauḍopalālitam \n kā.ā.321kha/1.92; \n\n• u.pa. śobhaḥ — {mu tig rin chen rgyan 'phyang mdzes 'bar ba//} pralambamuktāmaṇihāraśobhānābhāsvarān bo.a.4kha/2.18; śobhī—{yal 'dab gsar pas mdzes pa yi/} /{ljon pas drangs pa'i gzhon nu rnams/} /{pad mar mngon phyogs bung ba yis/} /{mig nas bzung ste 'gugs par byed//} nigṛhya netre karṣanti bālapallavaśobhinā \n taruṇā taruṇānkṛṣṭānalino nalinonmukhāḥ \n\n kā.ā.335ka/3.13; \n\n• avya. su — {spyan mdzes} sunetraḥ ma.mū.93ka/5; {shangs dag mdzes} sunāsikaḥ \n\n a.ka.211ka/24.33; {gzugs mdzes} surūpā vi.pra.155ka/3.104; {blta na mdzes pa} sudarśanā ga.vyū. 236ka/312; {bzhin mdzes} sumukhāḥ sū.a.242ka/157; {phrag mdzes} suskandhaḥ a.ka.77kha/7.70. mdzes pa can|• vi. kāntimān—{u da ya gnas mdzes pa can/} /{dkyil 'khor la chags rgyal po 'di/} /{mr}-{i du ka ras 'jig rten gyi/} /{yid ni rab tu 'phrog par byed//} asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ \n rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ \n\n kā.ā.332kha/2.308; \n\n• nā. cārukaḥ, nṛpaḥ lo.ko.1990. mdzes pa nyid|1. cārutā — {lugs ni rje yi yon tan dang /} /{dpal ni 'bar ba gtong ba dang /} /{mdzes pa nyid ni khrims kyis bzhin/} /{de ni rgyal po'i zla bas mdzes//} nītiḥ prabhuguṇeneva tyāgena śrīrivojjvalā \n rarāja rājacandreṇa sā śīleneva cārutā \n\n a.ka.20kha/3.13; kāntatā — {gur gum mdzes pa nyid bsten pa//} bhajate …kuṅkumakāntatām a.ka.112kha/64.291; lāvaṇyam — {bzang mo rang gi khyim song nas/} /{me tog gos dang rgyan rnams kyis/} /{mdzes pa nyid kyi rgyan la ni/} /{slar yang zlos pa'i rgyan dag byas//} gatvā svabhavanaṃ bhadrā puṣpāṃśukavibhūṣaṇaiḥ \n lāvaṇyābharaṇā cakre punaruktaṃ prasādhanam \n\n a.ka.8ka/50.75 2. rucirameva — {'on te lhung bzed chos gos bsnams pa dag/} /{gau tam khyod kyi thams cad mdzes pa nyid//} atha cīvarapātradhāraṇaṃ ruciraṃ gautama sarvameva te \n\n vi.va.126ka/1.15. mdzes pa dang ldan pa|= {mdzes ldan/} mdzes pa pa|dra.— {tshu rol mdzes pa pa} cārvākaḥ pra.a. 127ka/135. mdzes pa ma yin pa|= {mdzes min/} mdzes pa yin|kri. 1. śobhate — {de lta bu sogs brjod pa ni/} /{dad dang ldan la mdzes pa yin//} ityādi kīrtyamānaṃ tu śraddadhāneṣu śobhate \n ta.sa.118ka/1019 2. śobheta — {the tshom za na yang}…{de lta bu yin pa mi 'gal ba des 'jug pa na mdzes pa yin gyi} tathābhāvo na virudhyate, tena pravartamānaḥ śobheta satyapi saṃśaye ta.pa. 211ka/892. mdzes pa'i 'gros|nā. cārugatiḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang}…{mdzes pa'i 'gros dang}…{de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…cārugatiḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94ka/6. mdzes pa'i rgyal mtshan|nā. ruciradhvajaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{mdzes pa'i rgyal mtshan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…ruciradhvajena ga.vyū.275ka/2. mdzes pa'i cod pan can|vi. cārukirīṭī — {sna tshogs lag rgyan can 'ga' yi/} /{ming ni bzung bar gyur pa na/} /{phyi ma'i dus su sgra de las/} /{mdzes pa'i cod pan can rtogs 'gyur} (?{min})// na hi citrāṅgade kaścit tannāmagrahaṇe sati \n kālāntareṇa taṃ śabdaṃ vetti cārukirīṭini \n\n ta.sa.57kha/553. mdzes pa'i tog|nā. ruciraketuḥ 1. nṛpaḥ — {rgyal po stobs kyi dbang po'i tog gi bu rgyal po mdzes pa'i tog dbang bskur nas ring por ma lon pa} rājā balada (balendra bho.pā.)ketuḥ putrasya ruciraketoracirābhiṣiktasya su. pra.37ka/70 2. bodhisattvaḥ — {yang de'i tshe de'i dus na rgyal po'i khab kyi grong khyer chen po na byang chub sems dpa' sems dpa' chen po mdzes pa'i tog ces bya ba}… {zhig gnas pa} tena khalu punaḥ kālena tena samayena rājagṛhe mahānagare ruciraketurnāma bodhisattvo mahāsattvaḥ prativasati su.pra.3ka/4. mdzes pa'i rnam pa can|vi. rucirākāraḥ — {des kyang mdzes pa'i rnam pa can/} /{brtan pa byis pa lang tsho yi/} /{mtshams kyi dbus gnas nyid gyur pa/} /{de mthong ya mtshan dag tu gyur//} sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau \n dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam \n\n a.ka.148ka/14.106. mdzes pa'i dpe|pā. caṭūpamā, upamābhedaḥ — {khyod gdong ri dwags mig gis mtshan/} /{zla ba ri dwags nyid kyis mtshan/} /{de lta na yang 'di mtshungs nyid/} /{khyad 'phags min zhes ngo bstod} ({mdzes pa'i} pā.bhe.){dpe//} mṛgekṣaṇāṅkaṃ te vaktraṃ mṛgeṇaivāṅkitaḥ śaśī \n tathāpi sama evāsau notkarṣīti caṭūpamā \n\n kā.ā.323ka/2.35. mdzes pa'i mig sman|śobhāñjanaḥ, śigruvṛkṣaḥ mi.ko.56ka \n mdzes pa'i gzugs|vi. cārurūpaḥ, o pā — {sems can kun la phan byed ma/} /{spyan ma zhal gsum dag tu bsam/} /{dkar po nag po dmar po che/} /{mdzes pa'i gzugs su rab tu bsgom//} locanāṃ trimukhāṃ cintet sarvasattvahitaiṣiṇīm \n sitakṛṣṇamahāraktāṃ cārurūpāṃ vibhāvayet \n\n gu.sa.116ka/56. mdzes par gyur|= {mdzes par gyur pa/} mdzes par gyur pa|• kri. 1. ruruce — {de yis nye bar sbyar ba yi/} /{bza' dang btung ba dug ldan gyis/} /{rma bya'i rgyal po rnam rgyas shing /} /{mdangs bzang yid 'ong mdzes par gyur//} tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ \n vivṛddhā barharājasya ruruce rucirā ruciḥ \n\n a.ka.85ka/8. 70; kāntamabhūt — {byang chub sems dpar zhugs gyur pa/} /{de yi gzugs ni mdzes par gyur//} bodhisattvāvatārasya tasya kāntamabhūdvapuḥ \n a.ka.255kha/30.8 2. śobhate — {'khor ba kun rmongs rab rib kyi/} /{long bar brtse ba dang ldan pas/} /{sems dpa' snang ba'i rnam rig can/} /{sa skyong khyod ni mdzes par gyur//} sammohapaṭalāndheṣu saṃsāreṣu dayālutā \n śobhate tava bhūpāla sattvalokavivekinaḥ \n\n a.ka.28ka/3.106 3. śobheta — {de ste bdag gis nongs par gyur na yang /} /{'on kyang rgyal pos bzod na mdzes par gyur//} athāpyayaṃ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa \n jā.mā.170ka/196; \n\n• bhū.kā.kṛ. upaśobhitam — {rma bya mang po gar byed pas mdzes par gyur pa}… {dka' thub nags tshal} pravṛttanṛttabarhigaṇopaśobhitaṃ…tapovanam jā.mā.53ka/63. mdzes par 'gyur|• kri. 1. śobhate—{de ni gal te yongs su brtags pa la slu ba bsten pa med pa de la 'jug pa na mdzes par 'gyur ro//} tadyadi parīkṣāyāṃ na visaṃvādabhāk pravartamānaḥ śobhate pra.vṛ.322kha/72 \n2. śobheta — {gang dag dad pa dang ldan pa/de} {dag la tshad ma med pa 'di brjod pa ni mdzes par 'gyur gyi} ye śraddhālavastān pratīdamapramāṇakamupavarṇyamānaṃ śobheta ta.pa.275kha/1019; \n\n• kṛ. saṃvartanīyam — {mdzes par 'gyur ba'i dge ba'i rtsa ba sogs pa dang} saṃvartanīyaṃ kuśalamūlamupacinoti a.śa.106kha/96; dra.— {mdzes 'gyur gyi bar chad kyis bar du bcad par mi bya'o//} na sugatāntarāyeṇāntaraṇam vi.sū.52kha/67. mdzes par 'gyur ba|= {mdzes par 'gyur/} mdzes par 'dug|kri. śobhate — {ji ltar pad ma 'di dag skyes pa'i mod la ni mdzes par 'dug la} yathemāni padmāni utpannamātrāṇi śobhante a.śa.64kha/56. mdzes par ldan|= {mdzes ldan/} mdzes par ldan pa|= {mdzes ldan/} mdzes par byas|= {mdzes par byas pa/} mdzes par byas pa|• bhū.kā.kṛ. śobhitaḥ — {mtshon chas mdzes par byas pa'i lag pa dag gis brtan pa dang g}.{yo ba gang la bsnun pa de phye ma brgyar byed do//} praharaṇaśobhitakaraiḥ sthāvaraṃ jaṅgamaṃ yaṃ hanti śatacūrṇaṃ karoti vi.pra.145kha/3.88; {de dag gis grong khyer ser skya'i gnas thog thag mdzes par byas so//} yaiḥ kapilavastu nagaraṃ samantataḥ śobhitam a.śa.237ka/218; upaśobhitaḥ — {grong khyer dpal dang ldan pa skyed mos tshal me tog dang 'bras bu sna tshogs dang ldan pas mdzes par byas pa} nagaram…śrīmadudyānopaśobhitam \n nānāpuṣpaphalopetam vi.va.217ka/1.94; {rdzing chen po}…{ngang pa dang ngur pa dang zal mo la sogs pa bya sna tshogs kyis mdzes par byas pa} mahatī padminī…haṃsacakravākakāraṇḍavādiśakunopaśobhitā a.śa.70kha/62; virājitam — {sku skyes bu chen po'i mtshan sum cu rtsa gnyis kyis brgyan pa/} {dpe byad bzang po brgyad cus mdzes par byas pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātram a.śa.10kha/9; khacitaḥ — {mu tig gis mdzes par byas pa rin po che'i rang bzhin gyi gdugs} muktākhacitāni ratnamayāni chatrāṇi bo.pa.62kha/27; prasādhitaḥ — daśaite triṣvalaṃkartā'laṃkariṣṇuśca maṇḍitaḥ \n prasādhito'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ \n\n vibhrāḍ bhrājiṣṇurociṣṇūḥ a.ko.177kha/2.6.100; prasādhyate sma prasādhitaḥ \n sādha saṃsiddhau a.vi.2.6.100; \n\n• saṃ. = {mdzes bcos} prasādhanam, alaṅkaraṇam — ākalpaveṣau nepathyaṃ pratikarma prasādhanam \n\n a.ko.177kha/2.6.99; prasādhyate'ṅgamanena prasādhanam \n sādha saṃsiddhau a.vi.2.6.99. mdzes par byed pa|• vi. śobhākaraḥ — {snyan ngag mdzes par byed pa yi/} /{chos rnams rgyan zhes rab tu brjod//} kāvyaśobhākarān dharmānalaṅkārān pracakṣate \n kā.ā.322ka/2.1; \n\n• saṃ. upaśobhanatā—{rigs kyi bu byang chub kyi sems ni}…{byang chub sems dpa' thams cad mdzes par byed pas lhab lhub lta bu'o//} bodhicittaṃ hi kulaputra… vibhūṣaṇabhūtaṃ sarvabodhisattvopaśobhanatayā ga. vyū.310ka/397. mdzes par gshegs pa|pā. cārugāmī, anuvyañjanabhedaḥ ma.vyu.284 (8ka). mdzes pas 'jug pa|vi. prāsādhikaprasthānaḥ — {de'i bya ba la grims par bya ba dang gus par byas te bya ba dang mdzes pas 'jug par bya'o//} dakṣo'sya kṛtye syāt \n satkṛtyakārī prāsādikaprasthānaḥ vi.sū.9kha/10. mdzes byas|= {mdzes par byas pa/} mdzes byed|= {mdzes bar byed pa/} mdzes bral|vi. vicchāyaḥ — {bzhin ni mdzes bral brjod pa 'khrul gyur pa'i/} /{sa bdag mchog tu gzi byin med par gyur//} vicchāyavaktraḥ skhalitābhidhāyī bhūbhṛtparaṃ niṣpratibho babhūva \n\n a.ka.198ka/22.57. mdzes bral byas pa|vi. vicchāyīkṛtam — {bzhin gyi pad+ma mdzes pa dag/} /{mdzes bral byas pa de la dris//} papraccha tanmukhacchāyāṃ vicchāyīkṛtapaṅkajām \n\n a.ka.171kha/19.93. mdzes ma|• vi. sundarī — {de nas bu mo mdzes ma de/} /{me tog rnyed dka' 'gyur ba'i tshe/} /{mchod pa 'chad pa'i sdug bsngal gyis/} /{gzir ba 'phreng ba mkhan la zhus//} tataḥ sā sundarī kanyā puṣpaṃ durlabhatāṃ gatam \n pūjāvicchedaduḥkhārtā mālākāramavocata \n\n a.ka.229ka/89.96; \n\n• saṃ. 1. sundarī, sundarastrī — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī a.ka.106ka/10.71; {lha mo pad ma ldan/} /{pho brang 'khor gyi mdzes ma'i gtsug gnas pas//} mūrdhni sthitā'ntaḥpurasundarīṇāṃ padmāvatī…devī \n a.ka.50kha/59.5; kāntā — {mdzes ma'i gzugs su g}.{yo med ni/} /{bdud rtsi len du 'ong ba bzhin//} amṛtāharaṇāyātaṃ kāntārūpamivācyutam \n\n a.ka.132ka/66.82; {mdzes ma byin pa chu shing 'dra/} /{chu shing nang nas byung bar thos//} rambhoruḥ śrūyate kāntā rambhāgarbhasamudbhavā \n\n a.ka.181kha/20. 72; {phyogs kyi mdzes ma} dikkāntā a.ka.45ka/57.1 2. kanyā — {mdzes ma tshogs kyis nyer spyad bya//} gaṇopabhogyā kanyā a.ka.180ka/20.52; {a mra'i nags las chu shing gi/} /{sdong po las 'khrungs mdzes ma thob//} kanyāmāmravanātprāpa kadalīskandhanirgatām \n\n a.ka.179kha/20.49; kanyakā — {de nas bram ze sbrang rtsi yi/} /{phung po zhes pa mkhas pa la/} /{grong khyer rgyal po'i khab tu ni/} /{mdzes ma 'ga' zhig slong du btang //} kanyakāṃ yācituṃ kāṃcit puraṃ rājagṛhaṃ tataḥ \n madhuskandhābhidhaṃ dakṣaṃ brāhmaṇaṃ visasarja saḥ \n\n a.ka.184kha/21.7; mugdhā — {lang tsho smyon par dogs pa yi/} /{thub pas mdzes ma de la smras//} tāmuvāca munirmugdhāṃ yauvanonmādaśaṅkitaḥ \n\n a.ka.145ka/68.44; bhīruḥ — {mdzes ma mkha' la zla ba yi/} /{dkyil 'khor mdzes pas bdag gi yid/} /{yid srubs kyis mnan brtse med du/} /{'joms par brtson pa 'di la ltos//} cāru cāndramasaṃ bhīru bimbaṃ paśyaitadambare \n manmano manmathākrāntaṃ nirdayaṃ hantumudyatam \n\n kā.ā.320ka/1.57 3. priyā — {mdzes ma de ni ri mo yi/} /{yul du ji ltar 'gro bar 'gyur//} kathamālekhyaviṣayaṃ yāti sā priyā a.ka.104kha/10.52; priyatamā — {sngon du byas nas mdzes ma la/} /{mchi mas 'dzer 'dzer skad du smras//} kṛtvā puraḥ priyatamāmūce'darbāṣpagadgadaḥ \n\n a.ka.104kha/10.55; kāntā — {mi bdag rgyugs pa'i 'phral la ni/} /{rang gi mdzes ma mthong gyur te//} sahasā'bhidrutaḥ kāntāṃ dadarśa nṛpatirnijām \n a.ka.30ka/3.129; rāmā — {de yi btsun mo mdzes ma la/} /{bu ni nor bzang zhes bya ba/}… {byung bar gyur //} rāmāyāṃ tasya jāyāyāṃ tanayaḥ sudhanābhidhaḥ \n abhavat a.ka.89kha/64.11; \n\n• nā. 1. sundarikā, pravrājikā — {kun tu rgyu mo mdzes mas yang dag pa ma yin par skur ba btab bo//} sundarikayā pravrājikayā abhūtenābhyākhyātaḥ vi.va.316kha/1.130 \n2. sundarī, dārikā — {grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang}…{mdzes ma dang}…{legs skyes ma zhes bya ba ste} balā ca nāma dārikā…sundarī ca… sujātā ca nāma (daśa) grāmikaduhitāḥ la.vi. 130kha/194. mdzes ma ldan|vi. sapriyāsakhaḥ — {de nas spyod tshul rig pa yis/} /{sa la spyod pa bsod nams sdes/} /{stong grogs byas te rang gi ni/} /{rgyal srid mdzes ma ldan de thob//} tato viditavṛttena puṇyasenena bhūbhujā \n kṛtasāhāyakaḥ prāpa svarājyaṃ sapriyāsakhaḥ \n\n a.ka.265ka/31.68 . mdzes ma lags|kri. na virājate — {tshangs pa brgya byin 'og min lha yi rnams/} /{khyod kyi spyan sngar de dag mdzes ma lags} brahma śakra akaniṣṭhadevatā agratastava na te virājite* \n\n rā.pa.230ka/123. mdzes ma'i bu mo|sukanyā — {rgyan rnams thams cad dang ldan zhun ma'i gser dang mtshungs shing bcu gnyis lo lon mdzes ma'i bu mo lo nyi shu'i mthar thug pa} sarvālaṅkārayuktāṃ drutakanakanibhāṃ dvādaśābdāṃ sukanyāṃ viṃśativarṣaparyantām vi.pra.159ka/3.120. mdzes min|• saṃ. aśobhanam — {mig sogs nyams par 'gyur na yid/} /{dman pa la sogs dag tu mthong /} /{des na ci phyir der brten pa/} /{tshu rol mdzes min cis mi rtogs//} netrādināśe'nekatra manodainyādi dṛśyate \n tatrāśritaṃ kutastena nehāśobhanamūhyate \n\n pra.a.51kha/59; \n\n• vi. aśobhanaḥ — {skye bo ngan pa'i log par rtogs pas tha snyad mdzes pa ma yin te} durjanānāṃ vipratipattiraśobhano vyavahāraḥ vā.ṭī.105kha/68. mdzes bzang|nā. 1. subhadraḥ, vineyajanaḥ — {mngon du gdul bya'i tshogs kyang ni/} /{mdzes bzangs yan chad btul lags pas/} /{da ko khyod la sems can gyi/} /{bu lon lhag ma ci mchis na//} sākṣādvineyavargīyān subhadrāntān vinīya ca \n ṛṇaśeṣaṃ kimadyāpi sattveṣu yadabhūttava \n\n śa.bu.115kha/143 2. lavaṇabhadrikaḥ, śrāvakaḥ ma. vyu.1061 (23kha); mi.ko.108kha \n mdzes bzangs|= {mdzes bzang /} mdzes shing 'dug pa|vi. vibhrājamānaḥ — {rgyal pos}… {pad ma'i snying po la de lta bur mdzes shing 'dug pa mthong ngo //} dadarśa rājā padmakarṇikāyāṃ tathā vibhrājamānam a.śa.71ka/62. mdzod|• kri. ( {mdzad} ityasyā vidhau) = {mdzod cig/} \n\n• saṃ. 1. = {mdzod khang} kośaḥ, o śam \ni. kośāgāram — {rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no//} vicitraratnakośa iva marakatapadmarāgādiḥ ta.pa.75ka/603; {de nas byang chub sems dpas nor bu rin po che dang gser dang dngul gyis gang ba'i mdzod 'bum phrag du ma dang}…{thams cad phongs pa rnams la ji ltar rigs par byin te} atha bodhisattvo naikaśatasahasrasaṃkhyaṃ maṇikanakarajataparipūrṇakośaṃ… sarvamarthibhyo yathārhamatisṛjya jā.mā.52ka/61; {nor dang 'bru'i mdzod dang bang ba yongs su gtang bar bya ba} dhanadhānyakośakoṣṭhāgāraparityāgaḥ da.bhū.181kha/12; koṣaḥ — {bdag ni sbyin la zhen pa yis/}…/{khyod kyi mdzod ni stong par byas//} mayā dānavyasaninā koṣaste śuṣirīkṛtaḥ \n\n a.ka.260ka/31.8; koṣṭhāgāram — {de bzhin gzhan ni mdzod lta bu/} /{lam po che dang 'drar shes bya//} koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ \n\n sū. a.140kha/17; {bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste/} {bsod nams dang ye shes kyi tshogs mang po'i mdzod kyi gnas yin pa'i phyir ro//} puṇyajñānasambhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasambhārakoṣasthānatvāt sū.vyā.141kha/18; {bsod nams kyi mdzod} puṇyakoṣaḥ ga.vyū.7ka/106; gañjaḥ — {de dag thams cad bkug nas rin po che'i mdzod bgos te/} {bu gang la yang mi slu bar byin no//} tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kañcitputraṃ vañcayet su.pa.34kha/13; {ting nge 'dzin ni nam mkha' mdzod la sogs pa ste} samādhirgaganagañjādiḥ sū.vyā.206kha/109; śevadhiḥ — {gter dang mdzod kyi dbye ba la/} /{pad can dung can la sogs gter//} nidhirnā śevadhirbhedāḥ padmaśaṅkhādayo nidheḥ \n\n a.ko.133ka/1.1.73; śevaṃ sthāpyaṃ dhanaṃ dhīyate'tra śevadhiḥ a.vi. 1.1.73 \nii. hiraṇyam — syātkośaśca hiraṇyaṃ ca hemarūpye kṛtākṛte \n a.ko.200kha/2.9.91; kūyate stūyata iti kośaḥ a.vi.2.9.91 \niii. saṃgrahaḥ — {chos mngon pa'i mdzod kyi tshig le'ur byas pa} abhidharmakośakārikā abhi.ko.1ka/1; ka.ta.4089; koṣaḥ — {dpal nag po rdo rje zhabs kyi do ha mdzod kyi rgya cher 'grel pa} śrīkṛṣṇavajrapādadohakoṣaṭīkā ka.ta.2302 \niv. mukulam — {mtshan mo med par gnyid kyi rgya yis bcings pa'i gdung ba sel zhing pad mo'i mdzod dag las//} nidrāmudrāvabandhavyatikaramaniśaṃ padmakośādapāsyan nā. nā.240ka/134; koṣaḥ — {mdzes ma khyod kyi bzhin gyi dpal/} /{pad ma dag gis 'gog par byed/} /{mdzod dang yu ba phun tshogs pa/} /{'di la bya dka' ci zhig yod//} ākṣipantyaravindāni tava mugdhe mukhaśriyam \n koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram \n\n kā.ā.334ka/2.358 2. = {sgrom/} peṭakaḥ, piṭakaḥ — {sgrom dang mdzod dang snod bang ba//} piṭakaḥ peṭakaḥ peṭā mañjūṣā a.ko.204ka/2.10.29; peṭati mahattvaṃ prāpnotīti piṭakaḥ \n piṭa mahattve \n peṭakaśca a.vi.2.10.29 0. garbhaḥ — {gang gis na nam mkha'i mdzod du 'gyur ba} yena gaganagarbho (gañjo?) bhavati sū.vyā.157kha/44; \n\n• pā. koṣaḥ \n1. śravyakāvyam — {grol ba dang ni rigs dang mdzod/} /{'dus pa zhes bya de 'dra yi/} /{tshigs bcad rgya ches sa rgas bcings/} /{cha shas rang bzhin phyir ma brjod//} muktakaṃ kulakaṃ koṣaḥ saṅghāta iti tādṛśaḥ \n sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ \n\n kā.ā.318kha/1.13 2. majjādayaḥ — {'dir skye ba'i lus la mdzod drug tu 'gyur te/} {khu ba las rkang du 'gyur ba dang rus par 'gyur ba dang rgyus pa ste/} {chu rgyus rnams su 'gyur ba'o//} {rdul las pags pa dang khrag tu 'gyur ba dang shar 'gyur ba ste} iha śarīre ṣaṭ koṣā jātakasya bhavanti—śukre majjā bhavati, asthīni bhavanti, nāḍyaśca snāyavo bhavanti, rajasi carmaraktaṃ ca bhavati, māṃsaṃ ca bhavati vi.pra. 224kha/2.8. mdzod kyi mthu dang ldan pa|vi. kośabalī — {mi de mdzod kyi mthu dang ldan pa ste/} /{gser dang dngul dang nor bu mu tig dang //} puruṣaśca so kośabalī bhaveta suvarṇarūpyamaṇimuktakasya \n sa.pu.35kha/61. mdzod kyi gnas|1. koṣasthānam — {bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste/} {bsod nams dang ye shes kyi tshogs mang po'i mdzod kyi gnas yin pa'i phyir} puṇyajñānasambhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasambhārakoṣasthānatvāt sū.vyā. 141kha/18 2. kośasthānam — {chos mngon pa'i mdzod kyi 'grel bshad}… {las phra rgyas bstan pa zhes bya ba mdzod kyi gnas lnga pa'o//} abhidharmakośavyākhyāyāmanuśayanirdeśo nāma pañcamaṃ kośasthānam abhi.sphu.150ka/870. mdzod khang|koṣāgāraḥ, o ram — {de yi khyim du mdzod khang bdag/} /{pad+ma'i 'byung gnas zhes bya bas//} tasya padmākaro nāma koṣāgārapatirgṛhe \n a.ka.279kha/35.60; layanam—{snod spyad kyi ched du mdzod khang bsko bar bya'o//} bhāṇḍārthe layanasya niyojanam vi.sū.39kha/49. mdzod khang bdag|koṣāgārapatiḥ — {de yi khyim du mdzod khang bdag/} /{pad+ma'i 'byung gnas zhes bya bas/} /{sbyin pa yi ni grogs dag byas//} tasya padmākaro nāma koṣāgārapatirgṛhe \n dānasāhāyyakaṃ cakre a.ka.279kha/35.60. mdzod cig|• kri. kurutām — {rje'i sras de bzhin mdzod cig} ārya evaṃ kuruṣva vi.va.166kha/1.56; kriyatām— {bcom ldan bdag gi sha dag gis/} /{da ni srog gi rten po dag/} /{mdzod cig} bhagavan mama māṃsānāṃ samprati prāṇavartanam \n kriyatām a.ka.82ka/8.32; {lha gcig bka' drin mdzod cig dang /} /{ri dwags bdag gis bstan par bya//} prasādaḥ kriyatāṃ deva mṛgaṃ sandarśayāmyaham \n a.ka.257kha/30.30; {bu gcig dge ba'i slad du ni/} /{rigs pa mdzod ces rab tu smras//} ucitaṃ kriyatāṃ putra kuśalāyetyabhāṣata \n\n a.ka.293ka/37.66; karotu — {de bas na bdag la dge 'dun gyis thugs brtse bar mdzod la} tanme saṅghaḥ kāruṇyaṃ karotu a.śa.264ka/242; {sku yi rdo rje can gyis ni/} /{byin brlabs gnas su deng bdag mdzod//} adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ \n\n vi.pra.57ka/4.100; {bsod nams blo gros mdzod} kuru matiṃ puṇye a.ka.339kha/44.41; bhavatu — {grogs mdzod cig} sahāyo me bhava a.śa.59kha/51; {gnas ma mchis pa'i ni gnas mdzod cig} agatikānāṃ gatiko bhava kā.vyū.223ka/285; dra.—{phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig} trāṇaṃ bhavāhi śubhapadmahasta kā.vyū.215kha/275; \n\n• sa.kri. (vidhyarthe) : ({blang bar mdzod cig} pratigṛhyatām) — {de bdag gis khyod la sbyin gyis/} {blang bar mdzod cig} sā mayā tubhyaṃ pratipāditeti pratigṛhyatām nā.nā.233kha/75; ({gsol bar mdzod cig} bhujyatām) — {dpon khyod bag rkyong bzhugs te/} {rtsa ba 'bras bu sna tshogs gsol bar mdzod cig} tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho vi.va.215kha/1.92; ({sbyin par mdzod} dīyatām) — {bu mo de la ni/} /{sbyin par mdzod} tanayā tasmai dīyatām a.ka.249ka/93.6; ({blang bar mdzod} gṛhyatām)—{gal te nus na thag pa las/} /{bobs la khyod kyis blang bar mdzod//} rajjvā'vatīrya bhavatā gṛhyatāṃ yadi śakyate \n\n a.ka.267kha/32.27; ({bzod pa mdzod cig} kṣamasva) — {drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa mdzod cig} kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; ({dgyes mdzod} tuṣyatu)—{'jig rten mgon dgyes mdzod} tuṣyatu lokanāthaḥ bo.a.19kha/6.125; ({reg par mdzod} spṛśatu)—{gang gA bzhin/} /{dri ma 'khru bzod dag byed pa/} /{'di yis bdag la reg par mdzod//} māmiyaṃ…puṇyā spṛśatu gaṅgeva malaprakṣālanakṣamā \n\n a.ka.339ka/44.34; ({dang bar mdzod} prasīda)—{gdung ba thong la dang bar mdzod//} prasīda tyaja santāpam a.ka.148kha/68.85; ({gzigs par mdzod} paśya)—{lha gcig bdag po phrag bkod pa'i/} /{gtsang ma de la gzigs par mdzod//} he deva paśya tāṃ sādhvīṃ skandhāropitabhartṛkām \n a. ka.268kha/32.43; {thar mdzod} mocayatu su.pra.8kha/15. mdzod lta bu|vi. koṣṭhāgāraprakhyaḥ — {de bzhin gzhan ni mdzod lta bu/} /{lam po che dang 'drar shes bya//} koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ \n\n sū.a.140kha/17; koṣṭhāgāropamaḥ — {bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste/} {bsod nams dang ye shes kyi tshogs mang po'i mdzod kyi gnas yin pa'i phyir} puṇyajñānasambhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasambhārakoṣasthānatvāt sū.vyā.141kha/18. mdzod na gnas pa|vi. kośalīnaḥ — {gang gis dbang phyug lus ngan bu'i/} /{mdzod na gnas pa'ang zum par byed//} aiśvaryaṃ yaḥ kuberasya kośalīnaṃ nyaveda (mīla li.pā.)yat \n\n a.ka.74ka/62.3. mdzod pa|koṣṭhāgārikaḥ puruṣaḥ—{de nas rgyal pos mdzod pa la bos te/} {kwa ye mdzod pa mdzod na zas dang skom bdag cag dang skye bo'i tshogs 'di rnams kyi chog par yod dam zhes byas so//} tato rājā koṣṭhāgārikaṃ puruṣamāmantritavān—asti bho puruṣa koṣṭhāgāre annapānaṃ yadasmākaṃ syādeṣāṃ ca janakāyānām a.śa.90ka/81; koṣṭhikaḥ — {gzugs byed gang de nga nyid de/} /{mdzod pa mgon med zas sbyin no//} sundhāno'dya sa evāhaṃ koṣṭhiko'nāthapiṇḍadaḥ \n a.ka.279kha/35. 63; bhāṇḍarikaḥ ma.vyu.3718 (62ka). mdzod dpal|koṣaśrīḥ — {gang gi mdzod dpal slong rnams la/} /{rtag tu btang yang g}.{yo ba med//} nityamarthiṣu muktā'pi koṣaśrīryasya niścalā \n a.ka.27kha/53.5. mdzod spu|• saṃ. ūrṇā — {zhal mdzod spus brgyan} ūrṇāṅkitāsyaḥ abhi.a.12ka/8.15; {'od zer bye ba khrag khrig rab 'gyed cing /} /{khyod kyi smin ma'i mtshams kyi mdzod spu mdzes//} raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe \n rā.pa.230kha/123; ūrṇākoṣaḥ — {byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} mahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣāt niścacāra sa.du.97ka/120; ūrṇākośaḥ — {de nas de'i tshe bcom ldan 'das shAkya thub pa'i mdzod spu nas byang chub sems dpa'i stobs snang ba zhes bya ba'i 'od zer}… {byung ngo //} atha khalu tasyāṃ velāyāṃ bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra da.bhū.173ka/6; \n\n• nā. ūrṇā, vidyārājñī — {rig pa'i rgyal mo'i 'dus pa brjod par bya te/} {'di lta ste/} {mdzod spu dang}…{mchog sbyin} vidyārājñīnāṃ samāgamaṃ vakṣyate \n tadyathā—ūrṇā…varā ma.mū.95ka/7. mdzod spu ldan|ūrṇāvān lo.ko.1993. mdzod spu gzi brjid|nā. ūrṇatejāḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{mdzod spu gzi brjid dang} …{'od srung gis kyang} bhagavatā padmottareṇa ca…ūrṇatejasā ca…kāśyapena ca la.vi.4ka/4. mdzod spu yongs su 'khyil ba|pā. ūrṇāparimaṇḍalam — {las kyi sa 'dir sangs rgyas bcom ldan 'das ma gtogs pa bud med kyi mngal nas skyes pa gzhan ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang dpe byed brgyad cu dang mdzod spu sum cu rtsa gnyis yongs su 'khyil ba dang mngon par shes pa drug dang ldan pa ma yin no//} iha karmabhūmyāṃ bhagavato vinā nānyasya nārīgarbhajātasya dvātriṃśanmahāpuruṣalakṣaṇānyaśītyanuvyañjanāni dvātriṃśadūrṇāparimaṇḍalaṃ ṣaḍabhijño bhavati vi.pra. 125ka/1, pṛ.23. mdzod spu'i gnas|ūrṇāsthānam — {de bzhin du yu ba'i rtse mor sbyin sreg gi bya ba la khyor bar 'gyur te/} {mdzod spu'i gnas nas snying ga'i bar du'o//} tathā daṇḍāgre homakārye culukaṃ bhavati, ūrṇāsthānād hṛdayaṃ yāvat vi.pra.98ka/3.17. mdzod byung|1. = {gu gul} kauśikaḥ, guggulaḥ mi.ko.55kha 2. = {ka ko la} niṣkuṭiḥ, ailā mi.ko.54ka \n mdzod 'dzin|= {mdzod 'dzin pa/} mdzod 'dzin pa|vi. kośadharaḥ — {kun dga' bo bzang po 'di ni/} {sangs rgyas bcom ldan 'das rnams kyi dam pa'i chos kyi mdzod 'dzin par 'gyur} ayaṃ punarānanda bhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma sa.pu. 82ka/138; gañjadharaḥ — {de ni de bzhin gshegs pa thams cad kyi gsang ba'i mdzod 'dzin pa lags} sa gañjadharaḥ sarvatathāgataguhyānām ga.vyū.305kha/393. mdzod shes|kauśikaḥ, kośakāraḥ — {kau shi ka ni}…{mdzod shes rnams la'o//} śrī.ko.166ka \n mdzod srung|= {mdzod pa} koṣṭhāgārikaḥ — {de thos nas mdzod srungs na re/} {brtsis te lha la gsol bar 'tshal lo zhes byas so//} iti śrutvā koṣṭhāgārika āha—parigaṇya deva sasyāni ākhyāsyāmīti a.śa.90kha/81; kośādhyakṣaḥ — {de yi tsha bo phun tshogs can/} /{zhes pas chags slad mdzod srung la/} /{bskos pas sbyin pa'i bsod nams la/} /{zhugs pa de yi bka' dag bzlog//} tatpautraḥ sampadī nāma lobhāndhastasya śāsanam \n dānapuṇyapravṛttasya kośādhyakṣairavārayat \n\n a.ka.167ka/74.8. mdzod srung la bskos pa|= {mdzod srung /} mdzod srungs|= {mdzod srung /} 'dzag|= {'dzag pa/} 'dzag ldan|galantikā, jalapātraviśeṣaḥ mi.ko.38ka \n 'dzag snod|vastiḥ — {'dzag snod las drud pa las ni ltung ba med do//} anāpattiḥ vastisaṅgharṣaṇāt vi.sū.19ka/22; {'dod chags shas che bas 'dzag snod bcang bar bya'o//} dhārayet tīvrarāgo vastim vi.sū.13ka/14. 'dzag pa|• kri. (varta., bhavi.; aka.; {zags} bhūta.) sravati — {dri nga 'dzag pa ma yin} durgandhaṃ na sravanti bo.a.25ka/8.50; {gang ba yan lag mchog las ri bong 'dzin pa khu bar byas nas thig le 'dzag pa ni 'khrig pa la 'bar ba'i gnas skabs te/} {gsum pa khyad par dga' bar byed do//} pūrṇāduttamāṅgād maithune jvālāvasthā sabinduṃ sravati śaśadharaṃ drāvayitvā tṛtīyaṃ viramānandaṃ karoti vi.pra. 160ka/3.121; prasravati — {bu ga'i sgo ni dgu dag nas/} /{mi gtsang rnag dang dri nga 'dzag//} navavraṇamukhaiḥ prasravantyaśuciṃ pūtigandhikam \n śi.sa.51ka/49; āsravati — {mig la sogs pa'i skye mched rma lta bu'i sgo nas 'dzag cing 'bo la} cakṣurādibhirāyatanairvraṇabhūtairāsravanti kṣaranti abhi.sphu.130ka/835; sravate — {byis pa rnams kyi lus las ni/} /{dri nga 'dzag ste} daurgandhyaṃ sravate kāyād bālānām śi.sa.51ka/48; {rtsa rnams ni sum cu rtsa gnyis te/} {byang chub kyi sems sum cu rtsa gnyis 'bab pa bde ba chen po'i gnas su 'dzag pa'o//} dvātriṃśannāḍyaḥ \n dvātriṃśadbodhicittāvahā mahāsukhasthāne sravante he.ta.2kha/4; {lte bar gtum mo 'bar ba yis/} /{de bzhin gshegs pa lnga bsreg cing /} /{spyan ma mig la sogs pa yang /} /{bsregs nas ri bong can ha}~{M 'dzag//} caṇḍālī jvalitā nābhau dahati pañcatathāgatān \n locanācakṣurādīṃśca dagdhe haṃ sravate śaśī \n\n vi.pra.62kha/4. 110; syandate ma.vyu.6756 (96kha); cyavati — {de ltar chags dang chags bral mthar gyur dang po ni cha cu drug par gnas pa ste/} {ji srid mi 'dzag pa} evaṃ rāgārāgāntagādyā ṣoḍaśakalā sthāpanīyā yāvanna cyavati vi.pra.161kha/3.126; pragharati — {de'i mgo bo las rnag khrag ci 'dzag pa rnams de'i zas su za'o//} tasya śiraso yat pūyaśoṇitaṃ pragharati, so'syāhāraḥ a.śa.101kha/91; āgharate — {mchan khung gnyis nas rngul 'dzag cing //} kakṣāsvāgharate svedaḥ śi.sa.51ka/49; vahate — {de yi sna nas rnag gi rnam pa 'dzag//} pūyaprakāraṃ vahate'sya nāsā śi.sa.129kha/125; \n\n\n• saṃ. 1. sravaḥ — {'dzag pa gcod pa'i man ngag ces bya ba} sravaparicchedana (nopadeśa)nāma ka.ta.2392; srāvaḥ — {gci ba 'dzag pa} mūtrasrāvaḥ vi.pra.232ka/2.29; {bshang ba 'dzag pa} viṭsrāvāḥ vi.pra.149ka/1, pṛ.48; cyutiḥ — {dper na bu ga dang bcas pa'i snod steng bkag na chu mi 'dzag pa bzhin du} yathā cācchi (sacchi bho.pā.)dracaṣake na (? kānna) jalacyutirupari pidhāne pra.a.86kha/94; cyavanam — {khu ba 'dzag pa ni shes rab bo//} {dung can ma'i dbang po ni thabs so//} śukracyavanaṃ prajñā śaṅkhinīndriyamupāyaḥ vi.pra.232kha/2.30; {de bzhin du chu dang me dang rlung dang nam mkha'i khams rnams 'khrug ste/} {'khrug pa rnams 'dzag go//} evaṃ toyatejo'nilākāśadhātūnāṃ kṣobhaḥ \n kṣubdhānāṃ cyavanam vi.pra.161ka/3.125; kṣaraṇam — {de bzhin dka' thub can dang 'dod ldan la/} /{rmi lam sad pa dag las 'dzag phyir ro//} tadvat tapasvikāmukayoḥ svapnajāgratoḥ kṣaraṇāt \n\n vi.pra.110ka/1, pṛ.5; pragharaṇam — {gsher ches na 'dzag la} pragharaṇaṃ drave vi.sū.70ka/86; syandanam — {gal te me 'byung ba'am khrag 'dzag pa'am yal ga 'gul ba'am lo ma lhags pa la sogs pa rnam par 'gyur ba ston na} vikāraścedagnimokṣarudhirasyandanaśākhākampanapatraśaṭanādiruddṛśyeta vi.sū.30ka/38 2. = {kyal ka} dravaḥ, krīḍā mi.ko.42kha; \n\n• vi. kṣaraḥ — {las kyi phyag rgya ni 'dzag pa'i bde ba sbyin pa mo} karmamudrā kṣarasukhadāyinī vi.pra. 66kha/4.117; dravaḥ — {khyod zhal blta na rab sdug pa/} /{de las mnyan na snyan pa yi/} /{gsung 'di dag ni zla ba las/} /{bdud rtsi 'dzag pa bzhin du 'byung //} asmāddhi netrasubhagādidaṃ śrutimanoharam \n mukhāt kṣarati te vākyaṃ candrād dravamivāmṛtam \n\n śa.bu.112kha/72; srāviṇī — {der rnag dang khrag dang srin bu 'dzag pa'i chu 'bab par 'gyur ro//} tatra pūyarudhirakṛmisrāviṇyo nadyaḥ pravahanti śi.sa.46kha/44; prasrāviṇī — {khrag dang gcin dang mi gtsang ba dang dri ma 'dzag//} prasrāviṇī rudhiramūtraśakṛnmalānām rā.pa.248ka/147; \n\n• kṛ. 1. sravat — {lus 'dzag pas rnag gzan no//} sravatkāyaḥ kāyodgharṣaṇam vi.sū.70kha/87; pragharat — {de'i lus las rnag khrag 'dzag cing dri shin tu mnam pa 'byung ngo //} pūyaśoṇitaṃ cāsya śarīrātpragharanmahaddaurgandhaṃ janayati a.śa.269kha/247; prasravantī — {nu sor gnyis ka'i rtse mo nas/} /{'o ma drag tu 'byung zhing 'dzag//} tābhyāṃ stanābhyāṃ kṣīrapramuktaṃ prasravantyaḥ vegaiḥ \n su.pra.58ka/116 2. srutaḥ — {gzhan ni zad nas khrag 'dzag kyang /} /{bud med gcig la khu nges med//} kṣayādasṛksruto'pyanye naikastrīniyato madaḥ \n pra.vā.113kha/1.156; parisrutaḥ — {rang gi khrag dang kha chu 'dzag pa rang lce de nyid za'o//} svarudhiralālāparisrutāṃ tāmeva svajihvāṃ bhakṣayati śi.sa.47ka/44. 'dzag pa ma yin|kri. na sravati — {dri nga 'dzag pa ma yin zhes/} /{'dod ldan mi gtsang ba la rmongs//} durgandhaṃ na sravantīti kāmino'medhyamohitāḥ \n\n bo.a.25ka/8.50. 'dzag pa min|= {'dzag pa ma yin/} 'dzag pa'i bgrod pa|pā. kṣaragatiḥ, bodhicittasya gativiśeṣaḥ — {rnam gsum bgrod pa'i dbang gis zhes pa ste/} {'dir byang chub kyi sems 'dzag pa'i bgrod pa ni dman pa'i gnas skabs dang g}.{yo ba'i bgrod pa ni 'bring po'i gnas skabs dang mi g}.{yo ba'i bgrod pa ni mchog gi gnas skabs so//} trividhagativaśāditi \n iha bodhicittasya kṣaragatirmṛdumātrā, spandagatirmadhyamātrā, niḥspandagatiradhimātreti vi.pra.66kha/4.117. 'dzag pa'i bde ba|pā. kṣarasukham — {las kyi phyag rgya ni 'dzag pa'i bde ba sbyin pa mo dang ye shes kyi phyag rgya ni g}.{yo ba'i bde ba sbyin pa mo dang phyag rgya chen mo ni mi g}.{yo ba'i bde ba sbyin pa mo'o//} karmamudrā kṣarasukhadāyinī, jñānamudrā spandasukhadāyinī, mahāmudrā niḥspandasukhadāyinī vi.pra.66kha/4.117. 'dzag pa'i bde ba sbyin pa mo|vi.strī. kṣarasukhadāyinī — {las kyi phyag rgya ni 'dzag pa'i bde ba sbyin pa mo} karmamudrā kṣarasukhadāyinī vi.pra.66kha/4.117. 'dzag par byed|• kri. āsravati — {phra rgyas 'di dag gi rgyud de rnam par shes pa'i rgyud yul rnams la 'dzag par byed cing 'gro bar byed pas na zag pa rnams te} āsravanti gacchanti ebhiranuśayairvijñānasantatirviṣayeṣvityāsravāḥ abhi.sphu.130ka/835; pragharati — {gang gis mid pa na smad kyi char 'dzag par byed pa dang} yena vā'bhyavahriyate \n yadadhobhāgena pragharati śrā.bhū. 83kha/218; sravate — {bdud rtsi khu ba'i chos can ni/} /{thig le'i gzugs kyis 'dzag par byed//} sravate bindurūpeṇa amṛtaṃ śukrarūpiṇam \n vi.pra.62kha/4.110; \n\n• saṃ. cūtaḥ, āmravṛkṣaḥ — āmraścūto rasālaḥ a.ko.156kha/2.4. 33; cotati sravati rasamiti cūtaḥ \n cutir kṣaraṇe a. vi.2.4.33. 'dzag par byed pa|= {'dzag par byed/} 'dzag byed|= {'dzag par byed/} 'dzag byed pa|= {'dzag par byed/} 'dzags pa|• vi. kṣaraḥ — {dpal 'khor lo sdom pa'i sgrub thabs bdud rtsi 'dzags pa zhes bya ba} śrīcakrasaṃvarasādhanāmṛtakṣaranāma ka.ta.1462; \n\n\n• bhū.kā.kṛ. srutaḥ — {smre sngags 'don cing snying brtser smra ba dang /} /{kha chu 'dzags pas nyam thag skad 'byin dang //} paridevyama(ā)dīnanisvanaṃ srutalālārpitasannināditam \n vi.va.126ka/1. 15; dra. {zags pa/} 'dzangs pa|vi. sānukrośaḥ—{skyes bu dpa' bo}…{'dzangs pa brtan pa tshogs chen po dang ldan pa de} sa śūraḥ puruṣaḥ …sānukrośo dhīro mahāsambhārasamanvāgataḥ a.sā. 326kha/184. 'dzad|= {'dzad pa/} 'dzad pa|• kri. (varta., bhavi.; aka.; {zad pa} bhūta.) kṣīyate— {mtshan mo 'di ni thun brgya dang /} /{ldan pa bzhin du yongs mi 'dzad//} na parikṣīyate vāmā śatayāmeva yāminī \n\n a.ka.301kha/108.91; \n\n\n• saṃ. kṣayaḥ — {gal te skye bo slong ba'i sdug bsngal 'dzad pa yi/} /{rgyu nyid du ni skad cig bdag 'gro bdag legs so//} dhanyo'smi yadyarthijanasya duḥkhakṣaye kṣaṇaṃ kāraṇatāṃ vrajāmi \n\n a.ka.32kha/3. 156; {nyon mongs 'dzad 'os zhi ba kho nar nges//} kleśakṣayārhaṃ śamameva matvā a.ka.351ka/46.48; \n\n• vi. kṣayī, kṣayiṣṇuḥ — {pad+ma rdul mang zla ba 'dzad/} /{de dag las ni khyod kyi bzhin/} /{mtshungs pa la yang khyad par bcas/} /{zhes pa smad pa'i dpe ru 'dod//} padmaṃ bahurajaścandraḥ kṣayī tābhyāṃ tavānanam \n samānamapi sotsekamiti nindopamā matā \n\n kā.ā.323ka/2.30. 'dzab tu bgyid pa|kri. japati — {gang dag yi ge drug pa'i rig sngags chen mo 'di 'dzab tu bgyid pa} ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti kā.vyū.234kha/297. 'dzam gling|= {'dzam bu'i gling /} 'dzam bu|jambu, o bū 1. jambuvṛkṣaḥ — {ngal gso'i slad/} /{'dzam bu'i grib ma bsten par gyur//} viśrāntyai…jambucchāyāmaśiśriyat a.ka.216kha/24.99; jambūtaruḥ — {de yi sku las 'dzam bu yi/} /{grib ma chung ngu g}.{yos ma gyur//} tasya jambūtarucchāyā na cacāla tanustanoḥ \n\n a.ka.216kha/24.101 2. jambuphalam—{sman khu'o//} {'di lta ste shing a mra dang nim pa dang ko sham pa dang shi ri sha dang 'dzam bu dag go//} kaṣāyaḥ \n tadyathā āmranimbakoṣāmbaśirīṣajambūnām vi.sū.76ka/93. 'dzam bu gling|= {'dzam bu'i gling /} 'dzam bu gling pa|= {'dzam bu'i gling pa/} 'dzam bu gling dbang|jambudvīpapatiḥ — {rgyal po ma yin rgyal por 'gyur/} /{rgyal po yin na chen por 'gyur/} /{'dzam bu gling dbang dpal dang ldan/} /{gling bzhi po yi bdag po mchog//} atha rājābhavate rājā rājā bhavate mahān \n jambudvīpapatiḥ śrīmān caturdvīpapatirvaraḥ \n\n sa.du.117ka/196. 'dzam bu chu klung|• saṃ. jāmbūnadam, svarṇaviśeṣaḥ — {shar phyogs kyi 'jig rten gyi khams 'dzam bu chu klung gi mdog dang ldan pa na} pūrvasyāṃ diśi jāmbūnadaprabhāsavatyāṃ lokadhātau ga.vyū.346ka/65; {'dzam bu chu klung gi gzi brjid rgyal po} jāmbūnadatejorājaḥ ga.vyū. 249ka/330; \n\n• vi. = {'dzam bu chu klung gi} jāmbūnadam — {rdo rje rin po che'i ra ba de dag thams cad kyang}…{'dzam bu chu klung gi gser gyi lan kan dang ba so mdzes par bkye ba} sarve ca vajraratnamahāprākārā…jāmbūnadakanakakṣoḍakaruciradantamālāracitā ga.vyū.28ka/124. 'dzam bu chu klung gi mdog dang ldan pa|nā. jāmbūnadaprabhāsavatī, lokadhātuḥ — {'jig rten gyi khams 'dzam bu chu klung gi mdog dang ldan pa na} jāmbūnadaprabhāsavatyāṃ lokadhātau ga.vyū.346ka/65. 'dzam bu chu klung gi gzi brjid rgyal po|nā. jāmbūnadatejorājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'dzam bu chu klung gi gzi brjid rgyal po zhes bya ba bsnyen bskur to//} tasyānantaraṃ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ ga.vyū.249ka/330. 'dzam bu chu klung gi gser ltar snang ba'i lo ma can|vi. jāmbūnadasuvarṇāvabhāsapatram — {pad mo}…{'dzam bu chu klung gi gser ltar snang ba'i lo ma can}…{'byung bar 'gyur te} padmaṃ prādurbhavati…jāmbūnadasuvarṇāvabhāsapatram da.bhū.262ka/55. 'dzam bu chu bo|= {'dzam bu'i chu bo/} 'dzam bu na da|= {gser} jāmbūnadam, svarṇam — {dzam+bu na da'i dril chung sgra ldan pa'i//} saśabdajāmbūnadakiṅkiṇīkaiḥ a.ka.193kha/22.14. 'dzam bu'i grib ma|jambucchāyā — {ngal gso'i slad/} /{'dzam bu'i grib ma bsten par gyur//} viśrāntyai…jambucchāyāmaśiśriyat \n\n a.ka.216kha/24.99. 'dzam bu'i gling|nā. jambūdvīpaḥ, dvīpaḥ — {'dzam bu'i gling dang shar gyi lus 'phags dang nub kyi ba lang spyod dang byang gi sgra mi snyan stong dang nyi ma dang zla ba dang ri rab stong dang rgyal chen bzhi'i ris kyi lha rnams nas gzhan 'phrul dbang byed kyi bar stong dang tshangs pa'i 'jig rten} ({stong} ) {'di ni stong spyi phud kyi 'jig rten gyi khams zhes bya'o//} sahasraṃ jambūdvīpānāṃ pūrvavidehānāmaparagodānīyānāmuttarakurūṇām, sahasraṃ sūryāṇāṃ candrāṇāṃ sumerūṇām, sahasraṃ cāturmahārājakāyikānāṃ devānāṃ yāvat paranirmitavaśavartinām, sahasraṃ brahmalokānām, ayamucyate sāhasracūḍiko lokadhātuḥ abhi.bhā.152ka/528; {'dzam bu'i gling dang bcas pas gling bdun} jambūdvīpena sahitāḥ sapta dvīpāḥ vi.pra.166kha/1.11; {'dzam bu'i gling ni lan tshwa'i rgya mtsho'i ngogs na ste} jambūdvīpaṃ kṣārodadhitaṭāt vi.pra.169kha/1.16; dra. {'dzam bu'i gling chen po/} {'dzam bu'i gling chung ngu /} 'dzam bu'i gling gi|jāmbudvīpakaḥ — {'dzam bu'i gling gi mi 'di dag ni}…{bde ba dang ldan pa'o//} sukhitāste jāmbudvīpakā manuṣyāḥ kā.vyū.206ka/263. 'dzam bu'i gling gi rgyal po|jambūdvīpeśvaraḥ — {de la gnas pa'i byang chub sems dpa' sems dpa' chen po ni phal cher 'dzam bu'i gling gi rgyal por 'gyur te} yo'syāṃ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati da.bhū.184kha/14. 'dzam bu'i gling gi dam pa'i mig|pā. jambudvīpavaralocanaḥ, samādhiviśeṣaḥ — {'dzam bu'i gling gi dam pa'i mig ces bya ba'i ting nge 'dzin} jambudvīpavaralocano nāma samādhiḥ kā.vyū.244ka/305. 'dzam bu'i gling gi bdag po|jambūdvīpasvāmī — {kye rgyal ba'i sras dag/} {'di lta ste dper na/} {gser gyi sa le sbram de nyid mgar ba mkhas pa des yongs su zin par gyur nas 'dzam bu'i gling gi bdag po'i mgul lam mgo la btags na sems can 'dzam bu'i gling pa thams cad kyi rgyan gyi rnam pa kun gyis mi thub mi 'phrogs pa yin} tadyathāpi nāma bho jinaputra tadeva jātarūpaṃ supariniṣṭhitaṃ kuśalena karmāreṇa suparikarmakṛtaṃ jambūdvīpasvāminaḥ kaṇṭhe śirasi vā ābaddhamasaṃhāryaṃ bhavati sarvajambūdvīpakānāṃ sattvānāmābharaṇavikṛtaiḥ da.bhū. 247kha/47. 'dzam bu'i gling chung ngu|nā. laghujambūdvīpaḥ, dvīpaḥ — {gnas ni phyogs bzhir rlung dang me dang chu dang sa'i rang bzhin gyis gnas pa/} {shar gyi lus 'phags dang 'dzam bu'i gling chung ngu dang byang gi sgra mi snyan dang nub kyi ba lang spyod do//} pīṭhaṃ caturdikṣu vāyvagnyudakapṛthvīsvabhāvenāvasthitaṃ pūrvavideham, laghujambūdvīpam, uttarakuruḥ, aparagodānīyamiti vi.pra.170kha/1.20; {lho 'dzam bu gling chu ngur de bzhin gshegs pas chos bstan pa'i dbang gis so//} dakṣiṇe laghujambūdvīpe tathāgatadharmadeśanāvaśāt vi.pra.190kha/1.56; dra. {'dzam bu'i gling /} {'dzam bu'i gling chen po/} 'dzam bu'i gling chen po|nā. mahājambūdvīpaḥ, dvīpaḥ — {da ni 'dzam gling chen po la gling bzhi rnams gsungs pa} idānīṃ mahājambūdvīpe caturdvīpāṇyucyante vi.pra.169kha/1.17; dra. {'dzam bu'i gling /} {'dzam bu'i gling chung ngu /} 'dzam bu'i gling na gnas pa|vi. jambudvīpagataḥ — {'dzam gling na/} /{gnas pa'i mi kun} jambudvīpagatā narāḥ bo. a.6ka/2.56. 'dzam bu'i gling pa|vi. jambūdvīpakaḥ — {btsun pa 'dzam bu'i gling pa'i mi rnams la ni gang gis 'dzam bu'i gling pa'i mi rnams bcom ldan 'das la blta ba dang thad du mchi ba dang bsnyen bkur bgyi ba'i slad du sum cu rtsa gsum pa'i lha yul du mchi ba de lta bu'i rdzu 'phrul dang mthu ma mchis la} nāsti khalu bhadanta jambūdvīpakānāṃ manuṣyāṇāṃ tadrūpā ṛddhirvā anubhāvo vā yena jambūdvīpakā manuṣyā devāṃstrāyastriṃśānabhiroheyuḥ bhagavantaṃ darśanāyopasaṃkramaṇāya paryupāsanāya a.śa.232ka/214; jāmbūdvīpakaḥ — {'dzam bu'i gling pa'i sems can thams cad yi rangs par gyur to//} sarve jāmbūdvīpakāḥ sattvā āttamanaso'bhūvan rā.pa.244ka/142; jāmbūdvīpaḥ — {'dzam bu gling pa rnams kyi tshad/} /{khru bzhi pa dang phyed dang bzhi//} jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ \n abhi.ko.9kha/3.75. 'dzam bu'i rgyal mtshan|nā. jambudhvajaḥ, nāgaḥ ma.vyu.3359 (57kha). 'dzam bu'i chu bo|• vi. jāmbūnadaḥ, o dā—{'dzam bu'i chu bo gser gyi bre bo ni/} /{stong phrag brgya yang de dang mnyam pa min//} śataṃ sahasrāṇi suvarṇapeṭā jāmbūnadā nāsya samā bhavanti vi.va. 161kha/1.50; {'dzam bu'i chu bo'i gser gyi srang tshad ni/} /{stong phrag brgya yang de dang mnyam pa min//} śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti vi.va.161ka/1.49; {mda' yab rnams ni dzam+bu chu bo'i gser las byas pa} jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi a.sā.425kha/240; \n\n• saṃ. jāmbūnadam, svarṇaviśeṣaḥ — {mtshan nyid thams cad rab rdzogs shing /} /{'dzam bu chu bo'i 'od zer 'bar//} sarvalakṣaṇasampannaṃ dīptajāmbūnadadyutim \n a.ka.227ka/25.33. 'dzam bu'i chu bo'i gser|jāmbūnadam, svarṇaviśeṣaḥ — {'dzam bu'i chu bo'i gser gyi 'od} jāmbūnadaprabhāsaḥ sa. pu.57ka/101; {'dzam bu chu bo'i gser 'od 'dra/} /{sangs rgyas sprin ni kun du 'khrigs//} jāmbūnadaprabhākāraṃ buddhameghasamākulam \n gu.sa.95kha/11. 'dzam bu'i chu bo'i gser gyi mdog 'dra ba|vi. jāmbūnadaniṣkasadṛśaḥ — {khye'u gzugs bzang zhing blta na sdug la}…{'dzam bu chu bo'i gser gyi mdog 'dra ba zhig btsas} dārako jāto'bhirūpo darśanīyaḥ…jāmbūnadaniṣkasadṛśaḥ a.śa.167ka/155. 'dzam bu'i chu bo'i gser gyi 'od|nā. jāmbūnadaprabhāsaḥ, tathāgataḥ — {de nas lus tha ma la de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas}… {'dzam bu'i chu bo'i gser gyi 'od ces bya ba 'jig rten du 'byung ngo //} sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.57ka/101. 'dzam bu'i phyogs|jambūkhaṇḍaḥ — {lha dang grub pas yongs gang ba/} /{dzam+bu'i phyogs dang nye bar song //} surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ \n\n a.ka.40kha/4.45. 'dzam bu'i 'bras bu|dra.— {'dzam bu'i 'bras bu dza bA n+d+ri/} /{dza m+bu dza m+ba mo yin no//} phale jambvā jambūḥ strī jambu jāmbavam a.ko.155ka/2.4.19. 'dzam bu'i tshal|= {'dzam bu'i gling} jambukhaṇḍaḥ, jambudvīpaḥ ma.vyu.3051 (54ka). 'dzam bu'i shing|jambūvṛkṣaḥ — {'dzam bu'i shing las rtag tu shing tog smin pa 'brul ba} sadāpakvaphalajambūvṛkṣapravarṣaṇe ga.vyū.376ka/87; jambūkuñjaḥ — {khyod kyis thog mar char pa bskyug bya de yi chu ni 'thungs nas bgrod par bya ste phyin nas ni/} {nags kyi glang po myos pa'i tig ta'i ro dang 'dzam bu'i shing gi chu de'ang myur du 'gengs/} tasyāstiktairvanagajamadairvāsitaṃ vāntavṛṣṭirjambūkuñjapratihatarayaṃ toyamādāya gaccheḥ me.dū.343ka/1.20. 'dzam bu'i shing ljon pa|jambuvṛkṣaḥ — {byang chub sems dpa'}… {'dzam bu'i shing ljon pa mdzes pa blta na sdug pa zhig mthong nas} bodhisattvaḥ…jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam la.vi.68ka/90; dra. {'dzam bu'i shing /} {'dzam bu/} 'dzam bu'i gser|jāmbūnadam, svarṇabhedaḥ — {mi snang bdag po dpal dang ldan/} /{'dzam bu'i gser gyi mdangs 'drar 'gyur//} antardhānādhipaḥ śrīmān jāmbūnadasamaprabhaḥ \n\n gu.sa.126kha/79. 'dzi|dra.— {de dag ni 'du 'dzi la dga' ba'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas so//} na saṅgaṇikārāmakathāyogānuyogamanuyuktā viharanti a. sā.295kha/166. 'dzings|= {'dzings pa/} 'dzings pa|• vi. 1. saṃlulitaḥ — {dbu skra}…{ma 'dzings} asaṃlulitāḥ… keśāḥ abhi.a.12kha/8.31; dra.— {su dA sa'i bu}… {gdong ni kha spu ring po 'dzings pas ngam gnag par gyur pa}…{mthong nas} dṛṣṭvā…prarūḍhaśmaśrujālāvanaddhāndhakāravadanaṃ…saudāsam jā.mā.188kha/219; guñjikaḥ — {dru gu 'dzings pa lta bu} guḍāguñjikabhūtāḥ ma.vyu.5391 (80kha) 2. piñjalaḥ (g.{yul sogs shin tu 'dres shing 'khrugs pa'i ming}) mi.ko.49kha; (cūrṇaḥ {phye ma ste btags pa'i phye ma/} {de'i ming /} piñjalaḥ {'dzings pa'ang zer}) mi.ko.38kha; \n\n• saṃ. = g.{yul} yudh mi.ko.44kha; \n\n\n• dra.— {khyi za ba dang tshang tshing tsher mas 'dzings pa dang sbrul la rkang pa gnyis kas rdzi ba dang} caṇḍena kukkureṇa \n gahanaṃ vā kaṇṭakavāṭaṃ vā mṛdnāti \n alagardaṃ vā padābhyāṃ samākrāmati abhi. sa.bhā.98ka/132. 'dzin|= {'dzin pa/} 'dzin khri|grāhaḥ, jalajantuviśeṣaḥ — {chu srin 'dzin khris gang ba yi/} /{chu bo mang po rgal mdzod cig//} nadyaśca bahavastāryā nakragrāhasamākulāḥ \n\n vi.va.213kha/1.88. 'dzin khri dang bcas pa|vi. sagrāham ma.vyu.7038 (100kha). 'dzin 'gyur|= {'dzin par 'gyur/} 'dzin cig|kri. udgṛhṇātu ma.vyu.7029 (100ka). 'dzin bcas|vi. sāgrahaḥ — {le los sog 'jog byas nas ni/} /{'dzin bcas rnams kyis zhing dpon bstabs//} ālasyāt sannidhiṃ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ \n abhi. ko.10kha/3.98. 'dzin stangs|pā. muṣṭibandhaḥ, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{'dzin stangs dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… muṣṭibandhe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; dra. {gyad kyi 'dzin stangs/} 'dzin du 'jug|= {'dzin du 'jug pa/} 'dzin du 'jug pa|• kri. 1. grāhayati — {de dang der kun tu rmongs pa rnams kyi kun tu rmongs pa ma lus pa bsal ba'i phyir rigs pa 'dzin du 'jug cing yang dag par ston par byed de} tatra tatra sammūḍhānāṃ tatsammohāśeṣāpanayāya yuktiṃ grāhayati sandarśayati bo.bhū.61ka/79; {de la phyin ci ma log pa'i gdams ngag gang zhe na/} {phyin ci ma log pa'i chos dang don ston par byed cing /} {yang dag par 'dzin du 'jug pa gang yin pa dang} tatrāviparītāvavādaḥ katamaḥ \n yadaviparītaṃ dharmasattva (?dharmamarthaṃ) ca deśayati, grāhayati śrā.bhū.96ka/259; samādāpayati— \n{dge ba yongs su bzung ba dang 'dzin du 'jug 'dul bar byed} kuśalaparigrahe…samādāpayati vinayati bo. bhū.13kha/16 2. grāhayiṣyati — {gzhan dag kyang 'di la bslab par mi bya'o zhes 'dzin du 'jug pa'o//} parānapi grāhayiṣyanti—nātra śikṣitavyamiti a.sā.162ka/91; \n\n• saṃ. samādāpanā — {zang zing med pa'i sems kyis bslab pa rnams}…{'dzin du 'jug pa dang 'dul ba dang} śikṣāsu… nirāmiṣeṇa cetasā samādāpanā vinayanā bo.bhū.118ka/152; {de la sbyin pa la sogs pa'i rjes su sbyor ba ni 'dzin du 'jug pa dang bsngags pa brjod pa dang rab tu dga' ba'o//} tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca abhi.sa.bhā.81kha/111; \n\n• pā. grāhakaḥ, upāyabhedaḥ — {sems can rnams gdul ba dang bsdu ba'i thabs ni rnam pa bzhi ste/}…{phan 'dogs pa dang 'dzin du 'jug pa dang 'jug par byed pa dang mthun par bsgrub pa'o//} caturvidha upāyaḥ sattvānāṃ vinayāya saṃgrahāya…anugrāhako grāhakaḥ avatārako'nuvartakaśca bo.bhū.60kha/79. 'dzin du gzhug pa|udgrahaṇam — {gsol ba dang rnam par gzhag pa 'dzin du gzhug pa sngar bya zhing de gdon to//} jñapanavyavasthodgrahaṇapūrvakaṃ taduddeśaḥ vi.sū.58ka/72. 'dzin du gzhug par bya|kri. grāhayet — {gtsug lag khang dang dgon pa der de dag gis tshul khrims kyi tshul khrims de 'dzin du gzhug par bya zhing nges par sbyar bar yang bya'o//} yatraiṣāṃ vihārāraṇyayorvṛttistad vṛttaṃ grāhayenniyuñjīta ca vi.sū.10kha/11. 'dzin du song|kri. ādhātuṃ yayau — {kha che'i dkyil 'khor dag tu ni/} /{sangs rgyas bstan pa 'dzin du song //} buddhaśāsanamādhātuṃ yayau kāśmīramaṇḍalam \n\n a.ka.154kha/70.3. 'dzin 'dod|= {'dzin par 'dod pa/} 'dzin pa|• kri. (varta.; saka.; {gzung ba} bhavi., {bzung ba} bhūta., {zungs} vidhau) 1. gṛhṇāti — {skye ba'i lus bor te sprul pa'i lus 'dzin pa} janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.vyā.176ka/70; {ji ltar 'dod pa bzhin du skye ba 'dzin to//} upapattiṃ gṛhṇāti yatheṣṭam sū.vyā.175kha/69; udgṛhṇāti — {gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} ya imāṃ prajñāpāramitāmudgṛhṇāti a. sā.46ka/26; {thos pa de 'dzin zhing 'don par byed do//} tacchrutamudgṛhṇāti paṭhati abhi.sphu.161ka/891; gṛhyate — {bya gag snag tsas bskus pa la/} /{de nyid thi bar mi shes 'dzin//} masimrakṣitako yadvad gṛhyate kurkuṭo'budhaiḥ \n la.a.161kha/112; {mi slu 'ba' zhig pa la yin/} /{de ni mngon sum gyis 'dzin to//} kevalatve visaṃvādastatpratyakṣeṇa gṛhyate \n\n pra.a.5ka/6; dhatte — {da ni dam pa'i chos kyi smon lam 'di dag blo gros nor ldan blo yis 'dzin//} saddharmapraṇidhānametadadhunā dhatte dhiyā dhīdhanaḥ a.ka.292ka/108.7; {khyod gdong}…{rngul gyi chu yi thigs pa yi/} /{dog pa mu tig 'od can 'dzin//} te…mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ \n\n kā.ā.324kha/2.70; nidhatte — {skye bo legs byas spyod cing dkar ba 'dir yang nyes byas dag gi cha//'dzin} janaḥ śubhre'pyasmin sukṛtacarite duṣkṛtakaṇānnidhatte a.ka.197ka/83.16; dhriyate — {khyod kyi zhabs kyi chu skyes ni/} /{sa skyong rnams kyis spyi bor 'dzin//} dhriyate mūrdhni bhūpālairbhavaccaraṇapaṅkajam \n\n kā.ā.324ka/2.68; bibharti — {thal ba skra yi mchod phyir thogs/} /{rnal 'byor pa yis spyod pas 'dzin//} bhasmakeśapavitraṃ ca yogī bibharti caryayā \n\n he.ta.7ka/20; dhārayati — {bdag la cod pan dang rna cha dang se mo do'i chun pos 'dzin to//} mama divyamaulīkuṇḍalasragdāmāni dhārayati kā.vyū.224ka/286; sandhārayati — {gos rnam pa sna tshogs kyis 'dzin to//} nānāvidhairvastrairmama sandhārayati kā.vyū.224ka/287; dhāryate — {sems kyis su ni lus 'dzin te/} /{yid ni rtag tu rlom sems byed//} cittena dhāryate kāyo mano manyati vai sadā \n la.a.175kha/137; vahati — {gang zhig lus ni rab tu gtong yang spu long tshogs 'dzin 'dar ba mi mnga' ba//} niṣkampaḥ pulakotkaraṃ vahati yaḥ kāyaṃ pradāneṣvapi a.ka.47ka/5.1; grasati — {de ltar gzas zin pa rnam pa gnyis te/} {nya la cha rdzogs pa'i mthar zla ba sgra gcan gyis 'dzin cing gnam stong la cha dang po 'char ba'i thog mar ro//} evaṃ dvidhā grahaṇaṃ candramasaḥ, pūrṇimāyāṃ pūrṇakalāntaṃ grasati, amāvasyāyāṃ prathamakalodayādiṃ rāhuriti vi.pra.159kha/1.8; avasīyate — {yang sgro btags pa'i don 'dzin pa na rang gi mtshan nyid du 'dzin te} sa punarāropito'rtho gṛhyamāṇaḥ svalakṣaṇatvenāvasīyate nyā.ṭī.44kha/72 \n2. udgrahīṣyati — {rigs kyi bu'am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati a.sā.46ka/26 3. adhāt — {'od kyis nyi bzhin nyi ma yis/} /{nyin bzhin nyin gyis mkha' la bzhin/} /{rnam par gnon pas khyod la dpal/} /{'dzin zhes de ni phreng ba'i dpe//} pūṣṇyātapa ivāhnīva pūṣā vyomnīva vāsaraḥ \n vikramastvayyadhāllakṣmīmiti mālopamaiva sā \n\n kā.ā.323kha/2.42 4. gṛhyeta — {gal te ji ltar gnas pa 'dzin pa/} {de lta na de nyid rtogs par 'gyur gyi} evaṃ hi sa evāvabuddho bhavati, yadi yathāsthito gṛhyeta ta.pa.191ka/845; dhārayet — {de nyid rab tu brkyang ste 'dzin pa ni gtor ma'i phyag rgya'o//} etāmeva prasāritāṃ dhārayed balimudrā sa.du.113kha/184; vahatu — {'di nyid du ni gzhan skyes rig byed 'di/} /{lha dang skye dgu sogs las bsreg bya 'dzin//} ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan (prajādibhyaḥ pā.bhe., bho.pā.) \n\n vi.pra.139ka/3.75; \n\n\n• saṃ. 1. grahaḥ \ni. svīkāraḥ — {grong khyer bu ram shing 'phel gyi/} /{dpal ldan don mthun mgon po'i bu/} /{khyu mchog byin zhes bya ba ni/} /{de yi lag pa 'dzin par 'dod//} śrīmataḥ sārthanāthasya nagare puṇḍravardhane \n sūnurvṛṣabhadattākhyastatpāṇigrahamiṣyate \n\n a.ka.248kha/93.4; {'jigs dang brtan sogs 'du byed las/} /{'bros dang mtshon 'dzin la sogs pa//} bhayadhairyādisaṃskārā dravaśastragrahādayaḥ \n pra.a.68ka/76; pratigrahaḥ — {da ltar byung ba'i mig de dang 'dra ba'i bya ba gang zhig yin/} {'bras bu 'byin pa dang 'dzin pa yin no//} pratyutpannasya tatsabhāgasya cakṣuṣaḥ kiṃ kāritram? phaladānapratigrahaḥ abhi.bhā.240kha/808; grahaṇam — {ci ste bya ba'i mtshan nyid ni 'bras bu 'byin pa dang 'dzin pa yin te} atha phaladānagrahaṇalakṣaṇaṃ kāritram ta.pa.82kha/617; {bzung ba 'dzin phyir kun rdzob ni/} /{mi 'dod blo ni tshad ma nyid//} gṛhītagrahaṇānneṣṭaṃ sāṃvṛtaṃ dhīpramāṇatā \n pra.a. 18kha/21; {skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o//} nikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra.141ka/1.1; {brda 'dzin pa la sogs pa med par de las byung ba'i shes pa 'byung bar 'gyur ro//} tathā saṅketagrahaṇādikamantareṇa tadbhāvi jñānaṃ syāt ta.pa.204ka/876; upagrahaṇam — {sna tshogs pa'i don gyi yul can ma yin te/} {ba lang ngo snyam pa'i rnam pa 'dzin pa skyes pa'i phyir} nānārthaviṣayā na vā bhavanti; gaurityākāropagrahaṇotpādyamānatvāt ta.pa.136ka/723; ādānam—{de yi yo byad 'dzin pa ni/} /{kye ma 'ching ba'i lcags sgrog yin//} tasyāḥ parikarādānamaho nu bandhaśṛṅkhalā \n\n a.ka.287kha/37.5; ādhānam — {dam pa'i lam la rnam par sbyor zhing yon tan tshogs rnams 'dzin pa rtag tu slob//} sanmārge viniyojanaṃ guṇagaṇādhāne sadā'dhyāpanam a.ka.309ka/40. 27 \nii. upalabdhiḥ — {rnam rtog med par spyi 'dzin min//} vinā \n vikalpena na sāmānyagrahaḥ pra.vā.121ka/2.75; {dngos med blo ni med par de/} /{rtag tu 'ba' zhig 'dzin par 'dod/} /{gzhan dang 'dre ba med par ni/} /{rtogs pa 'ba' zhig 'dzin pa yin//} vinā (a bho.pā.)bhāvamatiṃ tacca kevalagrahaṇaṃ sadā \n parānanupraveśena pratītiḥ kevalagrahaḥ \n\n pra.a.5ka/6; upagrahaḥ — {da ltar ba'i rang bzhin 'dzin pa la 'jug pa'i mngon sum ni snga ma dang phyi ma'i rang bzhin mthong bar nus pa ma yin no//} na khalu vartamānarūpopagrahapravṛttamadhyakṣaṃ pūrvāpararūpamīkṣituṃ kṣamate pra.a.7kha/9; parigrahaḥ — {'byung bar 'gyur ba'i don byed pa'i/} {shes pas snga ma'i rang bzhin dang 'brel pa 'dzin pa yang ma yin no//} nāpi bhāvinā'rthakriyājñānena pūrvarūpasambandhaparigrahaḥ pra.a.22ka/25; {rgyu dang 'bras bu'i 'brel pa 'dzin pa} kāryakāraṇasambandhaparigrahaḥ pra.a.4kha/6; udgrahaḥ — {yang rnam pa gsum du snang ba ni yid dang 'dzin pa dang rnam par rtog par snang ba ste}… {'dzin pa ni rnam par shes pa lnga'i tshogs so//} punastrividhābhāso manudgrahavikalpābhāsaḥ …udgrahaḥ pañcavijñānakāyāḥ sū.vyā.172ka/65; parāmarśaḥ — {de ni gcig tu 'dzin pa'i yul yin pa'i phyir ro//} tadekaparāmarśaviṣayatvāt pra.a.41ka/47; grahaṇam {gang gis ming 'dzin pa sngon du 'gro ba can gyi don 'dzin pa la 'jug pa nye bar rtog par byed pa'o//} yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate sū.vyā. 167kha/59; {'das pa'i don 'dzin pa'i nus pa med pa'i phyir ro//} atītārthagrahaṇāsāmarthyāt ta.pa.7kha/461; {du ba la sogs pa'i mtshan ma 'dzin pa} dhūmādinimittagrahaṇam vi.pra.67kha/4.120; {brda 'dzin pa las} saṅketagrahaṇāt ta.pa.197kha/860; pragrahaṇam — {de lta bu'i ye shes snang bas 'dzin par yongs su rtsom ste} evaṃ jñānāvabhāsapragrahaṇamārabhate da.bhū.257ka/53 2. grāhaḥ — {de tshe gzung dang 'dzin pa yang/} /{nor bar mthong bas phyir ldog go//} tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate \n\n la.a.89ka/36; {byis pa 'dzin pas rnam bslad de//} bālā grāhaviparyastāḥ la.a.163ka/114; {med pa la yod par 'dzin pa} asati sadgrāhaḥ sū.vyā.178kha/72; upasaṃgrahaḥ — {longs spyod 'dzin par brel ba yi/} /{'bangs dang 'bangs mo'i tshogs rgyas dang //} bhogopasaṃgrahavyagradāsadāsīgaṇāvṛtān \n\n a.ka.71ka/60.28; udgrahaṇam — {dge ba goms pa las te/} {tshe 'di nyid la rtag tu nyan pa dang 'dzin pa dang 'chang ba la sogs pa las} śubhābhyāsādvā dṛṣṭa iva (eva bho.pā.) dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ sū.vyā.140ka/16 \n3. dhṛtiḥ — {'dzin par 'dod pa yid la byed pa ni/} {pha rol tu phyin pa'i ched kyi chos dang don 'dzin par 'dod pa'i phyir ro//} dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt sū.vyā.178ka/72; dhāraṇam— {'dzin pa'i phyir rten yin no//} dhāraṇādādhāraḥ pra.a.73ka/81; {gang ltung ba de ni mi 'dzin la/} {gang 'dzin pa de ni ltung ba ma dmigs te} yaśca patati na tasya dhāraṇam \n yasya ca dhāraṇaṃ na tasya patanopalambhaḥ pra.a.73kha/81; {gzungs dang spobs pa dang ldan pa ni bkod ma lta bu ste/} {chu 'dzin zhing mi zad par 'byin pa dang chos mthun par thos pa dang ma thos pa'i chos kyi tshig dang don 'dzin zhing mi zad par 'byin pa'i phyir ro//} dhāraṇīpratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ sū.vyā.141kha/18; dhāraṇā — {de mthong nas ni de dag rnams/} /{ya mtshan bsam gtan 'dzin par gyur//} taṃ vilokyābhavat tāsāṃ vismayadhyānadhāraṇā \n\n a.ka.229kha/25.56; vidhāraṇam — {'gro ba ngan par 'gro ba las 'dzin pa'i don dang} kugatigamanavidhāraṇārthena pra.pa.101ka/132 4. = {rtogs pa} pratipattiḥ, jñānam — {gal te de lta na 'o na blo la yang yul gyi gzugs brnyan 'dzin pa 'khrul pa yin mod/} {gzugs brnyan 'dzin par 'gyur ba ni ma yin no zhe+e na} yadyevam, buddhāvapi tarhi viṣayacchāyāpratipattirbhrāntirevāstu, mā bhūcchāyāpratipattiḥ ta.pa.208kha/134; adhigamaḥ — {yang dang yang du rnam rtog pa'ang /} /{ji srid 'dzin par gyur ba rnams/} /{de dang 'brel pa'i rjes 'brangs nas/} /{thams cad mngon sum nyid du 'dod//} punaḥ punarvikalpe'pi yāvānadhigamo bhavet \n tatsambandhānusāreṇa sarvaṃ pratyakṣamiṣyate \n\n ta.sa.47kha/471 5. grāsaḥ — {sgra gcan gdong dang zla ba mnyam par 'gro ste mngon du phyogs par 'dzin pa kho nar 'gyur ro//} rāhorvrajati candraḥ samamukhaḥ sammukho grāsaḥ eva bhavati vi.pra.189ka/1.52; {thams cad 'dzin pa} sarvagrāsaḥ vi.pra.202ka/1.86; {phyed 'dzin pa} ardhagrāsaḥ vi.pra.202ka/1.86 6. = {nges par 'dzin pa} nigrahaḥ — {ji ltar 'dod pa'i gzugs 'dzin te/} {gzugs nges pa} yatheṣṭaṃ rūpanigrahaḥ rūpāvadhāraṇam ta.pa.74kha/602; avadhāraṇam — {gnod pa ste don rnam pa gzhan du 'dzin pa dang rgyu sun phyung ba'i shes pa yin pas} bādhāḥ arthānyathātvāvadhāraṇaṃ kāraṇaduṣṭatvajñānaṃ ca ta.pa.225kha/919; udgrahaṇam — {'du shes ni yul la mtshan mar 'dzin pa'o//} saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41; {de la 'dzin pa ni 'di sngon po nyid yin gyi ser po ni ma yin no zhes rtog pa'o//} tasyodgrahaṇaṃ nirūpaṇaṃ nīlametat, na pītamiti tri.bhā.151kha/41 7. = {'dzin pa nyid} grāhitvam — {dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la} indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52; grāhitā — {mig la sogs pa'i rnam par shes pa bzhin du so sor nges pa'i don 'dzin pa dang} cakṣurādivijñānavat pratiniyatārthagrāhitā ta.pa.95ka/642; ādhāraṇatā — {yon tan thams cad kyi dri zhim po 'dzin pas spos kyi snod lta bu'o//} gandhakaraṇḍabhūtaṃ sarvaguṇagandhādhāraṇatayā ga.vyū.311ka/397; adhigantṛtvam—{bcad pa'i don la 'dzin pa'i phyir/} /{phyi ma dran pa'i blo dang mtshungs//} vijñātārthādhigantṛtvāt smārtajñānasamaṃ param \n\n ta.sa. 48ka/474 8. = {chu 'dzin pa} āharaṇam — {chu 'dzin pa'i 'bras bu thun mong ba} udakāharaṇasādhāraṇakāryā pra.a. 90kha/98 9. vahanam — {da ni khyod kyis gnyen tshan gyi khur dag 'dzin par bzod do//} kuṭumbabhāravahanayogya idānīṃ tvam nā.nā.225kha/6 10. uddhānam ({khrims las 'das pa la btson sogs 'ching ba'i ming}) mi.ko.43kha 11. pratyayatvena prayogaḥ \ni. yat/ṣyañ — {bram zer 'dzin pa} brāhmaṇyam la.vi.15kha/17; {dge sbyong du 'dzin pa} śrāmaṇyam la.vi.15kha/17 \nii. dra.— {sgra gcan 'dzin} rāhulaḥ sa.pu.82kha/139; {gru 'dzin} potalaḥ a.ka.236kha/27.21; \n\n\n• pā. 1. dhāraṇā, yogāṅgaviśeṣaḥ — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi. pra.64ka/4.112 2. dhṛtiḥ \ni. (jyo.) yogaviśeṣaḥ — {sel ba dang}… {'dzin pa dang}… {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…dhṛtiḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 \nii. pṛthivīdhātoḥ karma — {sa dang chu dang me dang rlung gi khams 'di dag ni go rims bzhin du 'dzin pa dang sdud pa dang smin par byed pa dang rgyas par byed pa'i las dag tu grub po//} dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ abhi.bhā.32ka/42 \n3. grāhikā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}…{'dzin pa ni nang gi ste/} {gang gis dmigs pa la mos par byed pa'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau…jātā…grāhikā ādhyātmikā, yayā''lambanamadhimucyate sū. vyā.162ka/52 \n4. udgrahaṇam, dharmacaryābhedaḥ ma.vyu.908 (21ka) \n5. śṛṅgāraḥ, nṛtyaprakāraḥ — {gar thabs kyi rnam grangs kyi ming la/} śṛṅgāraḥ {steg pa'am sgeg pa'am 'dzin pa} ma.vyu.5036 (76kha) \n\n\n• vi. grāhaḥ — {ril por 'dzin pa'i rnam par rtog pa} piṇḍagrāhavikalpaḥ bo.bhū.28kha/34; grāhakaḥ — {rnam pa yod par snang ba dang /} /{shes pa de ni 'dzin par rigs//} ākāre sati vijñānaṃ grāhakaṃ tasya yujyate \n\n ta.sa.95kha/845; {dbyibs byad kyi bye brag 'dzin pa'i yid kyi rnam par shes pa} saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānam la.a.149kha/95; {kun 'dar ma ni dbus gnas su/} /{gzung dang 'dzin pa rnam par spangs//} avadhūtī madhyadeśe grāhyagrāhakavarjitā \n\n he.ta.2kha/4; parigrāhakaḥ — {dge slong dag 'di ji snyam du sems/} {'di nga 'ba' zhig gi dam pa'i chos 'dzin pa yin snyam du sems na} tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti sa.pu.75kha/128; udgrāhakaḥ — {yul de la sdug pa'i mtshan ma la sogs pa 'dzin pa ste/} {'dod chags la sogs pa 'byung ba dang mthun pa'o//} tasminviṣaye śubhanimittādyudgrāhako rāgādyutpattyanukūlaḥ abhi.sa.bhā.40kha/56; grāhī — {rnam pa shin tu gsal bar 'dzin pa'i shes pa ni rnal 'byor pa rnams kyi mngon sum yin no//} sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam nyā.ṭī.44ka/68; {bzung ba 'dzin pa'i shes pa} gṛhītagrāhipratyayaḥ pra.a.26kha/30; {nor bur 'dzin pa'i shes pa} maṇigrāhi jñānam nyā. ṭī.38kha/25; {sems ni don tsam 'dzin pa'o//} {sems las byung ba bde ba la sogs pa ni bye brag gi gnas skabs 'dzin pa'o//} cittamarthamātragrāhi \n caittā viśeṣāvasthāgrāhiṇaḥ sukhādayaḥ nyā.ṭī.43kha/64; grāhiṇī— {dpal ldan dga' ba snyan dngags mkhan po mkhas la 'dus pa 'di dag yon tan 'dzin//} śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī nā.nā.225kha/5; vigrāhī — {skad cig tha dad 'brel bas sprel/} /{rang gi sems ni don la 'dzin//} kṣaṇabhedasaṅkalābaddhāḥ svacittārthavigrāhiṇaḥ \n la.a.191ka/164; dhārakaḥ — {mdo sde'i dbang po 'dzin pa'i dge slong dang dge slong ma dang dge bsnyen dang dge bsnyen ma bsrung ba dang}…{bya'o//} teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣā kartavyā su.pra.26kha/51; bharaḥ — {'gro ba kun gyi khur 'dzin pa/} /{bdag gi dpung pa 'di yis bzod//} ayaṃ mama bhujaḥ sarvajagadbhārabharakṣamaḥ \n\n a.ka.45ka/4.104; \n\n• kṛ. 1. dadhānaḥ — {mchu mdzes dmar bas phye ba so yi 'od/} /{yal 'dab lta bu 'dzin cing rab smras pa//} uvāca śoṇādharakāntibhinnāṃ dantadyutiṃ pallavitāṃ dadhānaḥ \n\n a.ka.30kha/53.35; {pi Sha ta ka'i char gyis lhun po dang mtshungs mdzes pa 'dzin pa ma la ya dag la//} vṛṣṭyā piṣṭātakasya dyutimiha malaye merutulyāṃ dadhānaḥ nā.nā.235ka/90; dadhat — {bsam gtan la bzhugs don kun gyi/} /{yul can sems brtse gcig 'dzin pas//} dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat \n ta.sa. 118ka/1018; gṛhyamāṇaḥ — {dus su gtogs pa nyid kyi sgra tsam gyi khyad par can rnam par dbye ba'i cha dag ni yi ge rnams 'dzin pa na rtog} ({rtogs} ){pa'i yan lag yin no//} kālagatā evaite dhvanyupādhikāḥ pravibhāgā varṇeṣu gṛhyamāṇāḥ pratipattyaṅgam ta.pa.159ka/771 \n2. gṛhītaḥ — {bye brag med pa 'dzin snyam na/} /{ldog pa las ni spyi zhes brjod/} /{des ni spyi ni bye brag las/} /{bye brag can nyid du mi 'thad//} nirviśeṣaṃ gṛhītaścedbhedaḥ sāmānyamucyate \n tato viśeṣāt sāmānyaviśiṣṭatvaṃ na yujyate \n\n ta. sa.47ka/467; dhṛtaḥ — {zla ba bde 'byung gtsug gis 'dzin//} candraḥ śambhuśirodhṛtaḥ kā.ā.323ka/2.31; {bla ma slob dpon 'dod lha la/} /{phyag 'tshal don du 'khor lo 'dzin//} gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā \n he.ta.26ka/86; {rkang pa zung zhig dag nas 'dzin cing rkang pa zung zhig 'phyang ba glang chen pags pa'i gos} aṃghriyugmād dhṛtamaṃghriyugmaṃ lambamānaṃ gajacarmapaṭam vi.pra.71ka/4.131; āttaḥ — {'dzin zhes bya ba ni bzung ba'o//} ātta iti gṛhītaḥ ta.pa.230kha/931; {ji ltar tshad mas de bzhin nyid 'dzin pa de ltar log pa nyid tshad ma ma yin pas mi mtshungs te} yathā pramāṇena tathātvamāttaṃ na tathā mithyātvamapramāṇeneti na samānam ta.pa.230kha/931; jñātaḥ — {phyi yi dngos po zhes 'dzin te/} /{sgra yi don du kha cig 'dod//} sa bāhyaṃ vastviti jñātaḥ śabdārthaḥ kaiścidiṣyate \n\n ta.sa.33kha/351; cihnitaḥ — {bag med 'dod pa spyod pa dang /} /{rgyal po de ni gdon gyis 'dzin//} pramādī kāmacārī ca sa rājā grahacihnitaḥ \n ma.mū.319kha/500 3. grāhyam — {de 'dzin don gcig nyid dag gis/} /{sgra la blo gcig 'gyur ba yin//} tadgrāhyaikārthatābhyāṃ ca śabde syādekatāmatiḥ \n\n ta.sa.99kha/881; \n\n• u.pa. dhṛk — {'grel bshad byed pa pad dkar 'dzin//} saṅgītikārakaścāyaṃ ṭīkākāraḥ sitābjadhṛk \n\n vi.pra. 127ka/1, pṛ.25; {kun mkhyen ye shes mdzod 'dzin pa//} sarvajñajñānakośadhṛk \n\n vi.pra.137kha/1, pṛ.36; dharaḥ — {mkhas pa skye dgu'i bdag byung ste/} /{rje bo nus pa 'dzin yang de//} dakṣaḥ prajāpatiścāsīt svāmī śaktidharaśca saḥ \n\n kā.ā.332kha/2.318; {mdo sde dang 'dul ba dang ma mo 'dzin pa} sūtravinayamātṛkādharam vi.sū.33ka/42; {rdo rje 'dzin} vajradharaḥ gu.sa.127kha/80; {rig 'dzin} vidyādharaḥ a.ka.303kha/108.107; {ri bong 'dzin pa} śaśadharaḥ vi. pra.160ka/3.122; dharā — {klu'i bu mo rgyan 'dzin ces bya ba} vibhūṣaṇadharā nāma nāgakanyā kā.vyū.201kha/259; {dpung rgyan 'dzin pa} keyūradharā kā.vyū.201kha/259; {ji ltar na nor bu 'dzin pa'i phyag rgya rtogs par 'gyur} kathaṃ maṇidharāṃ mudrāṃ saṃjānīte kā.vyū.233kha/296; dharī — {pu k+ka sI ni rdo rje'i lag/} /{de bzhin ri khrod ma ro 'dzin//} pukkasī vajrahastā ca śavarī rasadharī tathā \n he.ta.5ka/12; dhāraḥ — {bying du dogs pa yi/} /{rna ba 'dzin pas de la smras//} karṇadhārastānūce majjanaśaṅkitaḥ a.ka.22kha/89.4; dhārī — {ngur smrig 'dzin pa'i dge slong rnams kyis dus gsum du rdo rje slob dpon la phyag 'tshal bar bya ste} trikālaṃ bhikṣubhiḥ kāṣāyadhāribhirvajrācāryo vandyate vi.pra.92ka/3.3; {mi bskyod pas dbu brgyan pa thod pa dang mgo bo'i phreng ba 'dzin pa sbrul gyis brgyan pa} akṣobhyamukuṭinaṃ kapālamuṇḍamālādhāriṇaṃ sarpābharaṇam vi.pra.49kha/4.52; {mi sdom pa yang sdom pa'i tshul 'dzin pa//} asaṃyatāḥ saṃyataveṣadhāriṇaḥ jā.mā.137kha/159; dhāriṇī — {mi'am ci'i bu mo nor bu 'dzin ces bya ba} maṇidhāriṇī nāma kinnarakanyā kā.vyū.203ka/260; bhṛt — {grong khyer rgyal po'i khab ces par/} /{sa 'dzin}…{sngon tshe bcom ldan 'das//} pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā \n a.ka.336kha/44.2; āvahaḥ — {dge ba'i grogs kyis reg gyur pa/} /{rnam pa kun tu dge pa 'dzin//} kalyāṇamitrasamparkaḥ sarvathā kuśalāvahaḥ \n a.ka.108ka/10.94; vāhaḥ — {gshog rlung gis/} /{chu 'dzin rab tu gtor ba} pakṣānilotsāritavārivāhaḥ a.ka.254kha/93.66; vāhī — {ri'i ngos mi bzad pa las babs pas dum bur 'gyur ba'i chu rgyun las 'thor ba'i thigs pa bsil po 'dzin pa} viṣamataṭapatanajarjarīkriyamāṇanirjharocchalitaśiśiraśīkarāsāravāhī nā.nā.226kha/15; dhā — {dang por lha yi bdag nyid kyi/} /{rnal 'byor pas ni nor 'dzin sbyang //} vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ \n he.ta.11kha/34; caraḥ — {kun du 'tsho ba'i chos 'dzin dang} ājīvakadharmacarāṇām śi. sa.178ka/176; jñaḥ — {rigs de ni phar 'dzin pa yin} pitṛjñaṃ ca tatkulaṃ bhavati la.vi.15kha/17; kāraḥ — {ngar 'dzin pa} ahaṅkāraḥ abhi.sphu.329kha/1227; {bdag tu 'dzin pa dang bdag gir 'dzin pa yongs su spong ba'o//} ahaṅkāramamakāraparityāgaḥ kartavyaḥ vi.pra.31kha/4.5; pātaḥ — {'bad du zin kyang mi zlogs te/} /{blo ni de phyogs 'dzin phyir ro//} na bādhā yatnavattve'pi buddhestatpakṣapātataḥ \n pra.vā.115kha/1.213; ārohaḥ — {rgyal mtshan thogs pa'am 'phan rings 'dzin pa} dhvajārohā patākārohāḥ vi.va.230ka/2.133.\n(dra.— {rjes su 'dzin pa/} {yongs su 'dzin pa/} {rab tu 'dzin pa/} {nye bar 'dzin pa/} {nges par 'dzin pa/} {mchog tu 'dzin pa/} {ting nge 'dzin/} {bdag tu 'dzin pa/} {lhur 'dzin pa/}). 'dzin pa gnyis|grāhadvayam — 1. {gzung bar 'dzin pa} grāhyagrāhaḥ, 2. {'dzin par 'dzin pa} grāhakagrāhaḥ tri.bhā. 165kha/82. 'dzin pa na|gṛhyamāṇaḥ—{yang sgro btags pa'i don 'dzin pa na rang gi mtshan nyid du 'dzin te} sa punarāropito'rtho gṛhyamāṇaḥ svalakṣaṇatvenāvasīyate nyā.ṭī.44kha/72. 'dzin par|grahītum — {khyab par 'brel pa 'dzin pa yang thams cad rig pa ma yin pas 'dzin par nus pa ma yin no/} na ca sambandho vyāpyasarvavidā grahītuṃ śakyaḥ pra. a.5kha/7; {des na the tshom gyis log nyid/} /{'dzin par nus pa ma yin no//} tāvatā tasya mithyātvaṃ grahītuṃ tanna pāryate \n\n ta.sa.113ka/976; dhārayitum — {kye nga ni sems can thams cad kyi phyir 'khor lo 'di mgo bo'i steng du 'dzin par 'dod kyis} icchāmyahaṃ bhoḥ puruṣa sarvasattvānāmarthe idaṃ cakraṃ upari śirasā dhārayitum a.śa.102ka/92. 'dzin pa ngan pa med pa|anavagrahaḥ — {rjes su 'dzin pa'i sbyin pa ni/} {bdag dang gzhan gyi don sgrub pa'i gnas skabs pa'o//} {'dzin pa ngan pa med pa'i sbyin pa de kho na'i don la yongs su rtogs} (?{rtog} ){pa'i gnas skabs pa ste} anugrahadānaṃ svaparārthapratya (pratipattya?)vasthasya \n anavagrahadānaṃ tattvārthaparīkṣāvasthasya abhi.sa.bhā. 80ka/109. 'dzin pa can|u.pa. grāhī — {de ltar na byis pa bag la nyal dang ldan pa mtshan mar 'dzin pa can/} {dmigs pa la spyod pa de dag la} evameṣāṃ bālānāmanuśayavatāṃ nimittagrāhiṇāmārambaṇacaritānām ra.vyā.81ka/13. 'dzin pa nyid|grāhitā — {gang yang kho bo cag lta bus tshad mas 'thad pa'i don 'dzin pa nyid kyis rigs pa kho na don du gnyer ba} ye tu punarasmadvidhāḥ pramāṇopapannārthagrāhitayā yuktimeva prārthayante ta.pa.276ka/1020; dharatā—{dum bu 'dzin pa nyid yin na ji snyed kyis 'grub pa dag gis so//} khaṇḍadharatāyāṃ yāvadbhiḥ sampattiḥ vi. sū.61ka/77. 'dzin pa dang bcas pa|= {'dzin bcas/} 'dzin pa po|vi. grāhakaḥ — {gal te dngos por 'gyur na bdag nyid ji lta bu 'dzin pa po'i byed pas dmigs pa nyid du 'gyur ro//} bhāvo hi yadi bhaved yathāsvaṃ grāhakeṇa karaṇenopalabhya eva bhavet pra.vṛ.319kha/69; parigrāhakaḥ — {las dang 'bras bu 'dzin pa po'i byed pa gcig med pas byas pa chud zos pa dang /} {ma byas pa dang phrad ba'i skyon du thal bar 'gyur ba'i phyir ro//} karmaphalaparigrāhakasyaikasya karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt ta.pa.206kha/208; grahītā — {de dag la nye bar brten nas brtags} (?{btags} ){pa/} {nye bar len pa po 'dzin pa po sgrub par byed pa po gang yin pa de ni}…{bdag ces bya'o//} yastānupādāya prajñapyate, sa upādātā grahītā niṣpādaka ātmetyucyate pra.pa.73kha/91. 'dzin pa dpag med|amitadharaḥ lo.ko.1996. 'dzin pa ma yin|= {'dzin pa min/} 'dzin pa ma yin pa|= {'dzin pa min/} 'dzin pa min|• kri. na bibharti — {rang gi ngo bor grub tsam las/} /{gzhan gyi cha ni de 'dzin min//} svarūpotpādamātrāddhi nānyamaṃśaṃ bibharti sā \n ta.sa.38kha/398; na gṛhyate — {mig sogs dbang po rnams kyis ni/} /{yul rnams 'dzin pa ma yin te//} cakṣurādibhirindriyaiḥ \n gṛhyante viṣayā na ta.sa.112kha/975; \n\n• saṃ. anavagrahaḥ — {'di ltar mtshams rnams sbyor ba ni/} /{dran par byed pas sbyor yin gyi/} /{mthong bas min te 'das pa yi/} /{yul dang 'dzin pa min phyir ro//} tathā hi pratisandhānaṃ smṛtyaiva kriyate na tu \n darśanena vyatītasya viṣayasyānavagrahāt \n\n ta.sa.46kha/461; agrahaṇam—{gal te don gzhan rnam bcad pa'i/} /{tshul gyis 'dzin pa ma yin na//} arthāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi \n ta.sa.46kha/463. 'dzin pa med|= {'dzin pa med pa/} 'dzin pa med pa|• vi. niravagrahaḥ — {'dzin pa med cing}… /{spros med khyod la phyag 'tshal lo//} niravagraha…niṣprapañca namo'stu te \n\n sū.a.259kha/179; \n\n• saṃ. agrahaḥ — {dbang pos 'phrod 'du 'dzin med phyir/} /{'brel pa mthong ba med par gnas//} samavāyāgrahādakṣaiḥ sambandhādarśanaṃ sthitam \n pra.vā.124ka/2.149; {don gzhan la chags mi mthun sems/} /{don gzhan 'dzin pa med phyir ro//} anyārthāsaktiviguṇe jñāne vā'rthāntarāgrahāt \n ta.sa. 69kha/654; grahaṇābhāvaḥ — {'dra ba'i dngos po 'dzin pa med pa'i phyir mi 'jug go/} sadṛśapadārthagrahaṇābhāvānna pravartate ta.pa.273ka/1013. 'dzin pa'i rgyu|grahaṇakāraṇam—{gal te 'byor ba dang 'du ba/'dzin} {pa'i rgyu ni yin 'gyur na/} /{rdul phran rnams la ldan yod pas/} /{rdzas ni 'dzin par 'gyur ba yin//} saṃyuktasamavāyaścedyadi grahaṇakāraṇam \n paramāṇuṣu saṃyoge dravyasya grahaṇaṃ bhavet \n pra.a.87ka/94. 'dzin pa'i cha|grāhakāṃśaḥ — {'dzin pa'i cha las zhes bya ba la bton nas zhes khong nas 'byung ngo //} {rig par mi 'gyur ro zhes bya ba lhag ma'o//} grāhakāṃśāditi \n niṣkṛṣṭamityadhyāhāryam \n saṃvedyaṃ neti bhavatīti śeṣaḥ ta. pa.128ka/706. 'dzin pa'i don|grahaṇasyārthaḥ — {gcig kyang yongs su btang ba ma yin no zhes bya ba 'di ni/} {mtha' dag 'dzin pa'i don yin la} naiko'pi parityakta ityayaṃ sakalagrahaṇasyārthaḥ grāhakārthaḥ ta.pa.327kha/1123; dhāraṇārthaḥ— {'on kyang chu la sogs pa 'dzin pa'i don bya ba byed pa gzugs la sogs pa de dag nyid tshogs pa dang bum pa zhes bstan pa yin no//} kintu ta eva rūpādayaḥ salilādidhāraṇārthakriyākāriṇaḥ samudāyo ghaṭa iti vyapadiśyante ta.pa.170kha/59; grāhakārthaḥ lo.ko.1997. 'dzin pa'i rnam pa|grāhakākāraḥ — {de la blo ni yongs gcod pa/} /{'dzin pa'i rnam par 'dod pa de/} /{de yi bdag nyid phyir bdag rig/} tatra buddheḥ paricchedo grāhakākārasammataḥ \n tādātmyādātmavit pra.vā.132ka/2. 364. 'dzin pa'i rnam rig|udgrahavijñaptiḥ — {lus dang gnas dang longs spyod rnams/} /{gzung ba rnam rig gsum po ste/} /{yid dang 'dzin pa'i rnam rig dang /} /{rnam par rtog ni 'dzin pa gsum//} dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ \n mana udgrahavijñaptirvikalpo grāhakāstrayaḥ \n\n la.a.161kha/112. 'dzin pa'i spyod yul|grāhakagocaraḥ — {'dzin pa'i spyod yul nyid ces bsnan pa ni sems dang sems las byung ba bsal ba'i phyir ro//} grāhakagocara evetyavadhāraṇaṃ (citta)caitasikavyudāsārtham abhi.sa.bhā.19kha/26. 'dzin pa'i dmigs pa|pā. dhāraṇālambanam, ālambanabhedaḥ — {dmigs pa ni rnam pa bcu gnyis po 'di dag ste/} {'di ltar/} {chos brtags pa rnam par gzhag pa'i dmigs pa dang}… {'dzin pa'i dmigs pa dang}… {phul du byung ba'i dmigs pa'o//} ityetad dvādaśavidhamālambanam, yaduta—dharmaprajñaptivyavasthānālambanam… dhāraṇālambanam…prakarṣālambanañca ma.bhā.26ka/187. 'dzin pa'i mtshan nyid|pā. grāhakalakṣaṇam, lakṣaṇabhedaḥ— {de phan chad ni chos kyi dbyings gnyis kyi mtshan nyid gzung ba dang 'dzin pa'i mtshan nyid dang bral ba mngon sum nyid du rtogs te} tataḥ pareṇa dharmadhātoḥ pratyakṣato gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena sū. vyā.146ka/26. 'dzin par bgyid|kri. sandhārayati — {bdag la lha'i ro'i ro mchog dang ldan pa'i zas kyis 'dzin par bgyid do//} mama divyarasarasāgropetairāhāraiḥ sandhārayati kā.vyū.224ka/286. 'dzin par 'gyur|kri. 1. gṛhṇāti — {brtul zhugs 'dzin par 'gyur} gṛhṇāti…vratam a.ka.29ka/53.22; gṛhyate — {'dzin pa dran pa yod pa na/} /{der ni de nyid 'dzin par 'gyur//}grāhakasmṛtisadbhāve tatra tvevaiṣa gṛhyate \n\n ta.sa. 75kha/706; {de tsam gyis kyang log nyid ni/} /{'dzin 'gyur gzhan rgyu can ma yin//} tāvatā caiva mithyātvaṃ gṛhyate nānyahetukam \n ta.sa.106ka/931; grahaṇaṃ prāpnoti — {rna ba'i yul du 'ongs pa nyid 'dzin pa'i phyir/} {mtshungs pa nyid du 'dzin par 'gyur ro//} karṇadeśamāgatasyaiva grahaṇāt tulyaṃ grahaṇaṃ prāpnoti ta.pa.185kha/832; dhārayati — {gang gis sangs rgyas kun gyis gsungs pa'i chos mchog 'dzin 'gyur ba//} dhārayanti yena dharma śreṣṭha sarvabuddhabhāṣitam rā.pa.232kha/125 2. grahīṣyati — {de dag ji ltar tshad ma med pa can 'di brjod pa ni 'dzin par 'gyur} te kathametaducyamānamapramāṇakaṃ grahīṣyanti ta.pa.276ka/1020; udgrahīṣyati — {gang dag bcom ldan 'das kyis bshad pa la dad pa dang yid ches pa dang 'dzin par 'gyur ba mchis so//} santi…yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti sa.pu.15kha/25; dhariṣyati — {so so rang rig theg pa ni/} /{rtog ge pa yi spyod yul min/} /{mgon po 'das pa'i 'og tu ni/} /{'dzin par su 'gyur bshad du gsol//} pratyātmavedyayānaṃ me tārkikāṇāmagocaram \n paścātkāle gate nāthe brūhi ko'yaṃ dhariṣyati \n\n la.a.165kha/118; dhārayiṣyati — {bde gshegs mya ngan 'das nas go/} /{bstan pa su zhig 'dzin par 'gyur//} nirvṛte sugate ko'sau śāsanaṃ dhārayiṣyati \n la.a.65kha/13 \n3. gṛhyeta — {'di skad du gzugs med pa zag pa dang bcas pa dag ces 'dzin par 'gyur ro//} anāsravā evārūpyā evamiti gṛhyeran abhi.sphu.299ka/1159; grāhayet — {lan cig ste phyogs gcig rna ba legs par byas na sgra thams cad rtogs par 'gyur te 'dzin par 'gyur ro//} sakṛdekavāraṃ saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet grāhayet ta.pa. 140kha/733; upagacchet — {'di bdag gi'o//} {'di ni bdag go//} {'di ni bdag gi bdag yin no snyam du bdag tu 'dzin par 'gyur} ātmata upagacchedetanmama, eṣo'hamasmi, eṣa me ātmetyevametat a.śa.270kha/248. 'dzin par 'gyur na|grahe syāt — {rigs tsam 'dzin par 'gyur na yang /} /{bye brag gcig tu tha dad pa//} jātimātragrahe tu syādekāntena vibhinnatā \n viśeṣaṇasya ta.sa.48ka/473. 'dzin par 'gyur ba|= {'dzin par 'gyur/} 'dzin par 'gyur ba yin|kri. grahaṇaṃ bhavet — {gal te 'byor ba dang 'du ba/} {'dzin pa'i rgyu ni yin 'gyur na/} /{rdul phran rnams la ldan yod pas/} /{rdzas ni 'dzin par 'gyur ba yin//} saṃyuktasamavāyaścedyadi grahaṇakāraṇam \n paramāṇuṣu saṃyoge dravyasya grahaṇaṃ bhavet \n pra.a.87ka/94. 'dzin par 'dod pa|• vi. jighṛkṣuḥ — {'dzin par 'dod pas 'dar gyur cing /} /{snying rje rje skad cho nges btab//} jighṛkṣubhiḥ kampamānā cukrośa karuṇasvaram \n\n a.ka.30ka/3.127; jighṛkṣitaḥ — {mngon sum la sogs 'jug pas kyang /} /{gang tshe dngos po'i cha 'dzin pa/} /{bya ba de ni mi skyed pa/} /{dngos po med pa'i cha 'dzin 'dod//} pratyakṣādyavatāraśca bhāvāṃśo gṛhyate yadā \n vyāpārastadanutpatterabhāvāṃśe jighṛkṣite \n\n ta.sa.61ka/581; \n\n• saṃ. dhṛtyabhilāṣaḥ — {'dzin par 'dod pa yid la byed pa} dhṛtyabhilāṣamanaskāraḥ sū.vyā.178ka/72; dhāraṇābhilāṣaḥ — {'dzin par 'dod pa yid la byed pa ni/} {pha rol tu phyin pa'i ched kyi chos dang don 'dzin par 'dod pa'i phyir ro//} dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt sū.vyā.178ka/72. 'dzin par 'dod pa yid la byed pa|pā. dhṛtyabhilāṣamanaskāraḥ, abhilāṣamanaskārabhedaḥ — {'dod pa yid la byed pa ni de yang rnam pa bzhi ste/} {rnal 'byor 'dod pa yid la byed pa}…{rnam par mi rtog pa 'dod pa yid la byed pa}…{'dzin par 'dod pa yid la byed pa}… {rkyen dang phrad par 'dod pa yid la byed pa} abhilāṣamanaskāraḥ sa punaścaturvidhaḥ—yogābhilāṣamanaskāraḥ… avikalpābhilāṣamanaskāraḥ…dhṛtyabhilāṣamanaskāraḥ…pratyayābhigamābhilāṣamanaskāraḥ sū.vyā.178ka/72; {'dzin par 'dod pa yid la byed pa ni/} {pha rol tu phyin pa'i ched kyi chos dang don 'dzin par 'dod pa'i phyir ro//} dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt sū.vyā.178ka/72. 'dzin par nus pa ma yin|vi. na grahītuṃ śakyaḥ — {khyab par 'brel pa 'dzin pa yang thams cad rig pa ma yin pas 'dzin par nus pa ma yin no//} na ca sambandho vyāpyasarvavidā grahītuṃ śakyaḥ pra.a.5kha/7. 'dzin par byed|= {'dzin byed/} 'dzin par byed pa|= {'dzin byed/} 'dzin par byed pa yin|kri. gṛhyate — {mig sogs dbang po rnams kyis ni/} /{yul kun 'dzin par byed pa yin//} cakṣurādibhirindriyaiḥ \n gṛhyante viṣayāḥ sarve ta.sa.106ka/930. 'dzin par byed pa'i rnam pa|pā. grāhakākāraḥ — {shes pa bzhin zhes bya ba ni sngon po la sogs pa 'dzin par byed pa'i rnam pa bzhin no//} bodhavaditi nīlādigrāhakākāravat ta.pa.108kha/668. 'dzin par byed par 'gyur|kri. udgrahīṣyati—{rigs kyi bu'am rigs kyi bu mo gang la la sngags kyi tshig 'di dag 'dzin pa dang 'chang ba dang klog pa dang kun chub par byed par 'gyur ba} yaḥ kaścit…kulaputro vā kuladuhitā vā imāni mantrapadānyudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati la.a.158ka/106. 'dzin par byed ma yin|= {'dzin byed min/} 'dzin par mi 'gyur|• kri. grahaṇaṃ na syāt — {de bzhin du mthong ba'i gsal ba dang 'du ba yang 'dzin par mi 'gyur ro//} tadvad dṛṣṭavyaktisamavāyino'pi grahaṇaṃ na syāt ta.pa.304kha/321; \n\n• saṃ. agrahaḥ — \n{ci ste de yang mi 'dzin pa de'i tshe 'dzin par mi 'gyur/} {mi 'dzin pa kho nar 'gyur ro//} atha tadapi na gṛhyate, tadā agraho vā agrahaṇameva syāt ta.pa.9kha/464; na grahaḥ — {rim bzhin 'bab pa de nyid la/} /{ji ltar rim min 'dzin mi 'gyur//} teṣveva kramapātiṣu \n kiṃ nākramagrahaḥ pra.vā. 126ka/2.198. 'dzin par mi 'gyur ba|= {'dzin par mi 'gyur/} 'dzin par mdzad pa|grahaṇam — {spyi de rnal 'byor ye shes des/} /{'dzin par mdzad pa ma yin no//} sāmānyaṃ tasya naitena grahaṇaṃ yogicetasā \n\n ta.sa.132kha/1128. 'dzin par 'dzin pa|pā. grāhakagrāhaḥ, grāhabhedaḥ — {'dzin pa gnyis ni/} {gzung bar 'dzin pa dang 'dzin par 'dzin pa'o//} grāhadvayam—grāhyagrāhaḥ, grāhakagrāhaśca tri.bhā. 165kha/82. 'dzin pas yongs su 'dzin|= {'dzin pas yongs su 'dzin pa/} 'dzin pas yongs su 'dzin pa|pā. upādānaparigrahaḥ, samyaktvaparigrahabhedaḥ — {yang dag par yongs su 'dzin pa rnam pa drug}…{sems can thams cad cig car yongs su 'dzin pa dang}…{'dzin pas yongs su 'dzin pa dang} ṣaḍvidhaḥ samyaktvaparigrahaḥ…sakṛtsarvasattvaparigrahaḥ…upādānaparigrahaḥ bo.bhū.187ka/249; dra. {yang dag par yongs su 'dzin pa rnam pa drug/} 'dzin byed|• kri. gṛhṇāti — {dbang pos blangs pa'i gzugs la sogs/} /{'dzin byed 'di ni kho bo'i blo//} gṛhṇanti karaṇānītān rūpādīn dhīrasau ca naḥ \n\n ta.sa. 10kha/127; gṛhyate — {gang dag sgra 'di ma phrad dang /} /{skye ba rna bas 'dzin par byed//} yeṣāṃ tvaprāptajāto'yaṃ śabdaḥ śrotreṇa gṛhyate ta.pa.183kha/828; udgṛhyate — {'di ltar shes rab kyis don ji ltar mthong ba de kho na bzhin du dran pas mngon par brjod par byed de 'dzin par byed do zhes bya ba'i don to//} yasmād yathā dṛṣṭo'rthaḥ prajñayā, tathaivābhilapyate smṛtyodgṛhyata ityarthaḥ abhi.sphu.165kha/905; dhārayati — {de thod pa'i phyed kyang bor nas smin ma gnyis kyi bar du sems 'dzin par byed pa} so'rdhamapi kapālasya muktvā bhruvormadhye cittaṃ dhārayati abhi.bhā.10ka/897; {ma ni bu rnams la phan pa rnam pa lnga byed de/} {khong na 'dzin par byed} mātā hi putrasya pañcavidhamupakāraṃ karoti \n garbheṇa dhārayati sū.vyā. 241ka/155; {yid nang du 'dzin par byed pas na bsam gtan no//} dhārayatyadhyātmaṃ mana iti dhyānam sū.vyā. 198ka/99; avadhārayati — {goms pa zhan pa ni gsal rab tu 'dzin par byed pa nyid yin no//} mandābhyāsāstu sphuṭataramavadhārayantyeva ta.pa.292kha/298; ādhīyate — {gzhan gyi chos de gzhan dag la/} /{'jig rten lugs kyi rjes 'brangs nas/} /{gang du yang dag 'dzin byed pa/} /{ting nge 'dzin du brjod de dper//} anyadharmastato'nyatra lokasīmānurodhinā \n samyagādhīyate yatra sa samādhiḥ smṛto yathā \n\n kā.ā.321kha/1.93; ākārayati — {shes rab dang dmigs pa dang bcas pa'i chos gzhan thams cad kyis kyang 'dzin par byed do//} prajñā cānye ca sarve sālambanā dharmā ākārayanti abhi. bhā.50kha/1062; dhāryate — {blo stobs ldan pa khyod lta bus/} /{'dzin byed khur ni 'dzin par byed//} dhīdhuryaistvadvidhaireva dhāryate dharaṇībharaḥ \n\n a.ka.275kha/35.12; sandhāryate — {bral ba'i thob pa zag pa med pas spangs pa de 'dzin par yang byed de} anāsravayā ca visaṃyogaprāptyā tatprahāṇaṃ sandhāryate abhi.bhā.30ka/981; dhriyate — {thod pa sor lnga pa yi tshad/} /{byas pas cod pan 'dzin par byed//} pañcāṅgulakapālakhaṇḍaṃ mukuṭyāṃ dhriyate sadā \n he.ta.7ka/20; \n\n• saṃ. 1. grahaṇam — \n{spyi tsam 'dzin par byed pa'i phyir/} /{sems gnyis dag ni mtshungs pa yin//} sāmānyamātragrahaṇāt sāmānyaṃ cetasordvayoḥ \n pra.vā.120ka/2.40; dhāraṇā — {chos la ser sna byed pa dang /} {sangs rgyas dang byang chub sems dpas bshad pa rnams yongs su tshol zhing 'dzin par byed pa dang} dharmamatsariṇo vā punaḥ sato dharmāṇāṃ buddhabodhisattvabhāṣitānāṃ paryeṣaṇā dhāraṇā ca bo.bhū.12kha/15; sandhāraṇam — {gzhan yang gang g}.{yos su byas shing /} {zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste} yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117 \n2. = {sa gzhi} dharaṇī, pṛthivī — {blo stobs ldan pa khyod lta bus/} /{'dzin byed khur ni 'dzin par byed//} dhīdhuryaistvadvidhaireva dhāryate dharaṇībharaḥ \n\n a.ka.275kha/35.12; dharā — bhūrbhūmiracalā'nantā rasā viśvaṃbharā sthirā \n dharā a.ko.150ka/2.1.2; dhriyate nṛpairiti dharā \n dharati viśvamiti vā \n dhṛñ dhāraṇe a.vi.2.1.2 3. = {ri} dharaḥ, parvataḥ — {de ni ting 'dzin la zhugs tshe/} /{nor 'dzin 'dzin ma 'dzin byed bcas/}…g.{yos//} tasmin samādhisannaddhe vasudhā sadharādharā \n vicacāla a.ka.329ka/41. 59; mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ \n a.ko.153ka/2.3.1; dharati bhuvamiti dharaḥ \n dhṛñ dhāraṇe a. vi.2.3.1 \n4. = {zla gang} rākā, paurṇamāsī mi.ko.134kha 5. = {shing tsha} bhṛṅgam, tvakpatram mi.ko.56ka; \n\n• nā. = {tshangs pa} dhātā, brahmā — brahmā''tmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n…dhātā a.ko.128ka/1.1.17; dhatte dhātā \n ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.1.1.17; \n\n\n• vi. grāhakaḥ — {phan par byed pa'i thabs dang ni/} /{'dzin par byed dang 'jug byed dang //} upāyo'nugrahakaro grāhako'tha pravartakaḥ \n sū.a.210ka/113; {gang zhig yul gang las 'dod chags dang bral ba de ni nges par de 'dzin par byed pa'i rnam par shes pa las kyang 'dod chags dang bral ba yin la} yo hi yasmād viṣayād viraktaḥ, niyatamasau tadgrāhakādapi vijñānād viraktaḥ abhi. sphu.306kha/1176; {skal ngan gyis ni 'dzin byed med/} /{'phyon ma stong par nyal ba ni//} abhāgyairgrāhakābhāve gaṇikā śūnyaśāyinī \n a.ka.9kha/50.93; grāhī — {spyod yul de la mig gi rnam par shes pas 'dzin par byed pa yin te} tasya gocarasya grāhī bhavati cakṣurvijñānena śrā.bhū.27ka/68; {de yi 'dzin byed nyams pa 'di/} /{spyi la'ang mtshungs par 'gyur ba yin//} samānametat sāmānye tadgrāhiṇyapyupāhatiḥ \n\n pra.a.172kha/187; grāhikā — {ma rig pa/} /{'dzin par byed pa min phyir bsres//} avidyā tu grāhikā neti miśritā \n\n abhi.ko.17ka/5.38; grahītā — {gzung dang 'dzin dang 'dzin byed pa/} /{ming dang dngos min med pa dang //} grāhyaṃ grāho grahītā ca nāsti nāma hyavastukam \n la.a. 169ka/124; dhārakaḥ — {lci min lhung ba med pa'i phyir/} /{'dzin par byed pas ci zhig bya//} laghavo na patantyeva dhārakaḥ kiṃ kariṣyati \n\n pra.a.154kha/502; dhātā — {lung ni smra bar byed pa gang dag yin pa de dag de 'dzin par byed pa yin la} āgamasya ye vaktāraḥ te'sya dhātāraḥ abhi.sphu.311ka/1186; dhārayitā — {lung 'dzin par byed pa ni smra bar byed pa yin no/} /{rtogs pa 'dzin par byed pa ni sgrub par byed pa yin te} āgamasya hi dhārayitāro vaktāraḥ \n adhigamasya pratipattāraḥ abhi. bhā.81kha/1186; \n\n• kṛ. vahan — {mda'/} /{sgros mtshan srog gi mi mthun phyogs gyur pas/} /{gser gyi ltong can snying la 'dzin byed cing //} śaraṃ…\n pakṣāṅkitaṃ prāṇavipakṣabhūtaṃ suvarṇapuṅkhaṃ hṛdaye vahantam \n\n a.ka.272kha/101. 18; udvahantī — {mngal gyis rgyal po'i dpal ni 'dzin byed pas/} /{rang lto na yod mi bdag mi shes ltar//} garbheṇa rājaśriyamudvahantī na sā'vabudhyeta nṛpaṃ svakukṣau \n\n ra.vi.108ka/65. 'dzin byed nyid|kāritvam — {phyi rol dbang po nyid phyir sogs/} /{phrad nas 'dzin byed nyid sgrub gang //} yattu bāhyendriyatvādi prāpyakāritvasādhanam \n ta.sa.92ka/832. 'dzin byed pa|= {'dzin byed/} 'dzin byed min|kri. na gṛhṇāti — {gtso bor don ni 'dzin byed min/} /{rang gi rang bzhin la gnas phyir//} mukhyato'rthaṃ na gṛhṇāti svasvabhāvavyavasthiteḥ \n ta.sa.74ka/695; na bibharti — {me long dbus kyi gzugs brnyan ni/} /{nam yang 'dzin par byed ma yin//} bibharti darpaṇatalaṃ naiva cchāyāṃ kadācana \n\n ta.sa.11ka/132. 'dzin ma|• saṃ. = {sa gzhi} dharā, pṛthivī — {rab mchog lha dang mi la sogs pa 'di rnams kyis shes pa ma yin pa dus kyi 'khor lo'i rnal 'byor mya ngan las 'das pa la sogs 'dzin ma'i mthar thug}…{'dzin ma sa} pravarasuranarādibhirna jñātaṃ kālacakrayogaṃ nirvāṇādyaṃ dharāntam …dharā pṛthivī vi.pra.154ka/1.3; dharaṇī —{kla klo'i dus su 'dzin ma la ni nyung ngu'i byed pa gsal bar mi rnams dag gis rig par bya'o//} tasmin mlecchakāle dharaṇyāṃ sphuṭaṃ laghukaraṇaṃ mānavairveditavyam vi.pra.174ka/1.26; dharitrī — {phyi nas me med pa'i phyir 'dzin ma dag ni sra ba nyid spangs te lan tshwa bzhin du zhu bar gyur nas chur 'gyur te} paścādagnerabhāvād dharitrī kaṭhinatāṃ tyaktvā lavaṇavad dravībhūtā toyaṃ bhavati vi.pra.32kha/4. 7; \n\n• nā. dhṛtiḥ, patradevī/yoginī — {de nas dpal mo'i mdun gyi 'dab ma la sogs pa la dpal ldan dkar mo dang zla ba'i ri mo dang ri bong 'dzin pa'i gdong ma dang ngang pa'i mdog ma dang 'dzin ma dang pad+ma'i dbang mo dang skar mig ma dang dri med ri bong 'dzin ma ste} lakṣmyā pūrvapatrādau śrīśvetā, candralekhā, śaśadharavadanā, haṃsavarṇā, dhṛtiḥ, padmeśā, tāranetrā, vimalaśaśadharā vi. pra.41kha/4.33; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{rgyab tu 'dzin ma'i k+Shu'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante… pṛṣṭhe kṣū dhṛtyāḥ vi.pra.132kha/3.64; \n\n• vi. dhāriṇī — {rA ma dka' thub pa yis kyang /} /{'byung po'i 'dzin ma 'di las rgyal//} tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī \n kā.ā.333kha/2.341. 'dzin ma 'dzin|= {rgyal po} dharaṇīdharaḥ, nṛpaḥ — {de yi gar stabs mdzes sdug la/} /{rnam par dpyad nas 'dzin ma 'dzin/} /{'jo sgeg myang zhing myos gyur pas/} /{blon po'i gtso la rab smras pa//} tasyābhinayasaundaryaṃ vicārya dharaṇīdharaḥ \n śṛṅgārāsvādanakṣībaḥ pradhānāmātyamabravīt \n\n a.ka.132ka/66.83. 'dzin ma yin|= {'dzin pa min/} 'dzin ma'i gzhi|dharaṇitalam — {brtan pa 'dzin ma'i gzhi la gling dang ri dang rgya mtsho rnams zhes pa ni} sthiradharaṇitale dvīpaśailāḥ samudrā iti vi.pra.166kha/1.11; {de yang 'dzin ma'i gzhi la rdo rje sems dpar rab tu grags pa ste/} {sprul pa'i skus so//} sa ca dharaṇitale vajrasattvaḥ prasiddho nirmitakāyena vi.pra.90ka/3.1. 'dzin mi 'gyur|= {'dzin par mi 'gyur/} 'dzin min|= {'dzin pa min/} 'dzin med|= {'dzin pa med pa/} 'dzin bzod pa|vi. dhṛtakṣamaḥ — {slar yang bdud dpung gis 'phangs pa/} /{mtshon gyi char ni 'dzin bzod pa//} punarmārabalotsṛṣṭā śastravṛṣṭirdhṛtakṣame \n a.ka.230ka/25.62. 'dzin yas|dhamaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7788 (110ka); dhamanam ma.vyu.7917 (111ka). 'dzug|kri. viśati — {de na rtse gsum zhes pa yi/} /{tsher ma rdo rje 'bigs byed yod/} /{zangs kyi glegs bu nges sbyar ba'i/} /{rkang pa dag la mi 'dzug go//} tatra triśaṅkavo nāma kaṇṭakā vajrabhedinaḥ \n pādayorna viśantyeva tāmrapaṭṭāvanaddhayoḥ \n\n a.ka.60kha/6.85. 'dzugs|= {'dzugs pa/} 'dzugs pa|nikhananam — {thur ma sor bzhi tsam 'dzugs pa ma gtogs so//} muktvā caturaṅgulamātrakīlakanikhananam vi.sū.45kha/57; dra.— {gang gi tshe phyag dar khrod kyi gos 'drub pa de'i tshe khab lan re 'dzugs pa la rnam par thar pa brgyad la snyoms par 'jug cing ldang bar byed do//} yadā pāṃsukūlaṃ pratisaṃskaroti, tadā ekaikasmin sūcīpradeśe aṣṭau vimokṣān samāpadyate ca vyuttiṣṭhate ca a.śa.221ka/204. 'dzugs byed|= {gze ma} kacchurā, gokṣurakaḥ mi.ko.58ka \n 'dzud|= {'dzud pa/} 'dzud pa|• kri. (varta., saka.; {gzud} bhavi., {btsud} bhūta., {tshud} vidhau) avatārayati — {gang dag chos 'di lta bu la 'jug pa dang 'dzud pa de dag thams cad bsod nams kyi phung po dpag tu med pa skyed do//} yasyāmīdṛśyāṃ dharmatāyāmavatarantyavatārayanti vā sarve te'prameyaṃ puṇyaṃ prasavanti abhi.sa.bhā.83ka/113; samādāpayati — {sems can rnams don gang dang gang la 'dzud pa} yatra yatra vastuni sattvān samādāpayati bo.bhū.17ka/21; {pha ma de gnyis dad pa med pa las dad pa phun sum tshogs pa la 'dzud pa dang 'dul ba dang gnas par byed pa dang} asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati, vinayati, niveśayati a.śa.102kha/92; niveśayati— {mi dge ba bcu'i las kyi lam yang dag par 'dzin du 'jug ste/} {'dul zhing 'dzud la} daśasvakuśaleṣu karmapatheṣu samādāpayati, vinayati, niveśayati śi.sa. 39ka/37; sanniyojayati — {mkhas pa gong ma bzhis ni byang chub sems dpas sems can rnams rang gi don la 'dzud do//} pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati bo.bhū.160kha/212; prakṣipati — {khar mi gtsang ba 'dzud} amedhyaṃ mukhe prakṣipati a.śa.134kha/124; \n\n• saṃ. 1. avatāraḥ — {sems can 'dzud pa la mkhas pa} sattvāvatārakauśalyam rā.pa.231ka/124; avatāraṇam — {'dul ba rnams bstan pa la 'dzud pa} vineyānāṃ śāsane'vatāraṇam ma.ṭī. 235ka/73; {byang chub sems dpa' brgyad khri thams cad kyang}…{de bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa} aśītyā ca bodhisattvasahasraiḥ… tathāgatajñānāvatāraṇakuśalaiḥ sa.pu.2kha/1; āvarjanā — {bstan pa 'di la 'dzud pa dang /} /{the tshom gcod par byed pa} āvarjanā śāsane'smiṃśchedanā saṃśayasya ca \n sū.a.240kha/155; niveśanā — {sems can rnams la}… {bslab pa rnams dang don spyod pa dang chos kyi rjes su mthun pa'i chos sgrub pa'i tshul ci rigs par yang dag par 'dzin du 'jug pa dang 'dul ba dang 'dzud pa dang 'god pa} sattvānāṃ yathāyogaṃ śikṣāsvarthacaryāyāṃ dharmānudharmapratipatticaryāyāṃ …samādāpanā vinayanā niveśanā pratiṣṭhāpanā bo.bhū. 118ka/152; sanniveśanā — {dge ba'i rtsa ba de la 'dzud pa dang 'god par byed pa} tasmin kuśalamūle sanniveśanā pratiṣṭhāpanā bo.bhū.17ka/20 2. prakṣiptiḥ — {zas dang sa dang bong ba la sogs pa mo'i dbang por 'dzud na sbom po'o//} bhikṣāpāṃsuleḍḍukādeḥ strīndriye prakṣiptau sthūlam vi.sū.20ka/23; {der mthe bo 'dzud na'o//} aṅguṣṭhasyātra prakṣiptau vi.sū.19ka/22; praveśaḥ — {sogs pa zhes bya ba'i sgras ni ri rab rdul phra rab kyi nang du 'dzud pa zhes bya ba de lta bu la sogs pa ste} ādiśabdena sumeroḥ paramāṇau praveśa ityevam abhi.sphu.308ka/1179; \n\n• vi. avatārakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud pa'o//} tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra sa.pu.17ka/27; {thams cad mkhyen pa'i ye shes la 'dzud pa} sarvajñajñānāvatārakaḥ sa.pu.47ka/84; avatāraṇī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni lam log par mchis pa'i sems can rnams lam du 'dzud pa lags so//} utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152ka/86; pravartakaḥ — {nyes pa byas zhi ba'i phyir/} /{legs par byed la 'dzud pa ste//} duṣkṛtānāṃ śamanārthāya sukṛtānāṃ pravartakaḥ \n su.pra.39ka/74; yojakaḥ — {theg chen tshul la dad pa yi/} /{mngon par zhen cing gzhan 'dzud pa//} mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ \n\n la.a.57kha/2.\n(dra.— {yang dag par 'dzud pa/}). 'dzud par 'gyur|kri. upaneṣyate — {thar pa'i lam du 'gro ba 'dzud par 'gyur//} mokṣamārgamupaneṣyate jagat śi. sa.62kha/61. 'dzud par byed|• kri. āvarjayati — {bsam gtan gyis 'dzud par byed do//} dhyānenāvarjayanti sū.vyā.241ka/155; avatārayati — {de bzhin du sangs rgyas kyi bstan pa la sems can zhe 'gras pa rnams kyi khong khro ba sel bar byed la/tha} {mal pa rnams ni 'dzud par byed} tathā buddhaśāsanapratihatānāṃ sattvānāṃ pratighātamapanayati \n madhyasthānavatārayati bo.bhū.138kha/178; niveśayati — {gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug/} {'dul bar byed/} {'dzud par byed/} {'jog par byed pa} paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati bo.bhū.13kha/17; nayati — {yon tan lam du bdag nyid 'gro bar byed/} /{gzhan yang lam de nyid du 'dzud par byed//} vrajati guṇapathena ca svayaṃ nayati parānapi tena vartmanā \n jā.mā.35ka/41; \n\n• saṃ. niyojanam — {sbyin pa sogs la ngar 'dzin med/} /{gzhan dag de la 'dzud byed pa//} dānādiṣvanahaṅkāraḥ pareṣāṃ tanniyojanam \n abhi.a.6ka/3.4; \n\n• vi. prayojakaḥ — {'dzud par byed pa nyid} prayojakatvam ta.pa.200ka/866. 'dzud par byed pa|= {'dzud par byed/} 'dzud par byed pa nyid|prayojakatvam — {gzud par bya ba skyes bu ni ga ba la sogs pa'i sgras brjod pa na bya ba de ni 'dzud par byed pa nyid du 'dod pa'i phyir ro//} puruṣasya prayojyasya gāvyādiśabdaṃ kurvataḥ prayojakatvena vivakṣitaṃ yat tasya ta.pa.200ka/866. 'dzud par mdzad|kri. avatārayati — {'phags pa'i chos 'dul ba la 'dzud par mdzad do//} ārye ca dharmavinaye'vatārayati ra.vyā.77ka/6; {thugs rje thabs tshul rigs pa brgya dag gis/} /{de dag rnams ni 'dzud par mdzad pa lags//} teṣāmupāyanayayuktiśataiḥ avatārayasyatikṛpālutayā \n\n śi.sa.172ka/170. 'dzud par mdzad pa|= {'dzud par mdzad/} 'dzud par rab mdzad|vi. niyojayamānaḥ — {'phags pa'i lam du 'dzud par rab mdzad cing /} /{thugs rje'i dgongs pa'i thugs mnga' 'di yang mdzes//} āryapathe ca niyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ \n\n rā.pa.228kha/121. 'dzum|= {'dzum pa/} {'dzum zhing} vihasya — {de la bcom ldan 'dzum zhing bka' stsal pa//} tamabravīd…bhagavān vihasya \n a.ka.200kha/22.77. 'dzum dkar|vi. sitasmitaḥ, o tā — {'dzum dkar yid las skyes pa yi/} /{ba dan de ni blangs byas nas//} tāmādāya manojanmavaijayantīṃ sitasmitām \n a.ka.116ka/11.34. 'dzum bcas|= {'dzum dang bcas pa/} 'dzum dang bcas|= {'dzum dang bcas pa/} 'dzum dang bcas pa|vi. sasmitaḥ, o tā — {de yis 'di dris khyim bdag gis/} /{'dzum dang bcas pas rab smras pa//} iti pṛṣṭo gṛhapatistena provāca sasmitaḥ \n a. ka.186kha/21.28; {ces pa de yi tshig thos nas/}…/{bzang mos 'dzum bcas rab smras pa//} iti tasyā vacaḥ śrutvā bhadrā provāca sasmitā \n a.ka.8kha/50.82. 'dzum dang ldan|= {'dzum ldan pa/} 'dzum ldan|= {'dzum ldan pa/} 'dzum ldan pa|vi. sasmitaḥ — {gzhan du bcom ldan 'dzum ldan pa/} /{brgya byin bsam pa shes pa yis/} /{'dzum pa'i rgyu ni dris pa na//} śakreṇānyatra bhagavān sasmitaḥ smitakāraṇam \n pṛṣṭastadāśayajñena a.ka.27ka/53.2; smeraḥ — {kye ma nam mkha'i skyed mos tshal/} /{rgyu skar me tog 'dzum ldan pa/} /{ri bong can 'grogs dga' ba yi/} /{mtshan mo yis ni gtong mi byed//} aho nu gaganodyāne śaśisaṅgamanirvṛtā \n tārakā kusumasmeraṃ rajanī na vimuñcati \n\n a.ka.301kha/108.92. 'dzum pa|• kri. (varta.; saka.; {btsum pa} bhavi., {btsums pa} bhūta., {tshums} vidhau) saṅkucati — {pad ma rnams ni kha 'bye 'dzum pa dag/} /{srid pa gzhan la spyad pa goms pas 'byung //} yatsaṅkucanti vikasanti ca paṅkajāni kāmaṃ tadanyabhavaceṣṭitasiddhireṣā \n jā.mā.175ka/202; \n\n• vi. smitaḥ — {ces pa bzhin 'dzum dge slong gis/} /{brjod tshe} iti smitamukhenokto bhikṣuṇā a.ka.152ka/69.13; {khyod kyi 'dzum mig gdong mdzes ni/} /{ku mud ut+pa la pad ma yis/} /{bskus par nges so gzugs can ma//} dhruvaṃ te coritā tanvi smitekṣaṇamukhadyutiḥ \n… kumudotpalapaṅkajaiḥ \n\n kā.ā.331ka/2.271; hasitaḥ — {de yi dbus su mgon po ni/} /{phyag na rdo rje stobs chen po/} /{phyag na rdo rje dril bu can/} /{zla ba rgyas zhal 'dzum pa bri//} tasya madhye likhed nāthaṃ vajrapāṇiṃ mahābalam \n vajraghaṇṭākaraṃ saumyaṃ pūrṇenduhasitānanam \n\n sa.du.115ka/190; sasmitaḥ — {sa 'tsho yis/} /{'dzum pas myur bar de la smras//} kṣipraṃ gopastāṃ sasmito'vadat a.ka.182kha/20.84; smeraḥ — {sngon med me tog 'dzum pa yi/} /{snye ma rab tu 'thu zhing der//} apūrvakusumasmerāścinvānāstatra mañjarīḥ \n a.ka.251kha/29.50; snigdhaḥ — {yud tsam ya mtshan g}.{yo med cing /} /{'dzum pa'i spyan dang kun dgar bcas//} muhūrtavismayāspandasānandasnigdhalocanaḥ \n a.ka.43kha/4.84; \n\n• saṃ. 1. smitam — {phyogs 'dir rang gi sngon byung dran gyur nas/} /{dbang po bdag la 'dzum pa 'di skyes so//} asmin pradeśe nijapūrvavṛttaṃ smṛtvā smitaṃ jātamidaṃ mamendra \n\n a.ka.295ka/38.6; {'dzum pa dang ngu ba dang nu ma 'thung ba dang dga' ba la sogs pa'i mtshan nyid dag la} smitaruditastanapānapraharṣādilakṣaṇāyām ta.pa.2kha/450; {dga' zhing 'dzum pa'i dpal} harṣasmitaśrīḥ a.ka.295ka/108.33 2. hāvaḥ — {bud med rnams ni glu snyan rnga sgra snyan dang 'brel/} /{'dzum la mkhas pa'i yon tan yan lag mdzes par bsgyur ba'i gar//} gītasvanairmadhuratūryaravānuviddhairnṛtyaiśca hāvacaturairlalitāṅgahāraiḥ \n jā.mā.187ka/218. 'dzum pa sngon du btang|smitapūrvaṃgamaḥ lo.ko.1998. 'dzum pa sngon du btang ba|= {'dzum pa sngon du btang /} 'dzum pa ston mdzad|= {'dzum pa ston mdzad pa/} 'dzum pa ston mdzad pa|kri. smitamupadarśayati — {gang gi don du dpa' bo 'dzum pa ston mdzad pa/} /{de ni khyod las skye bo phal chen nyan par 'tshal//} yasyārthe smitamupadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ \n\n a.śa.4kha/4. 'dzum pa dang bcas|= {'dzum dang bcas pa/} 'dzum pa dang bcas pa|= {'dzum dang bcas pa/} 'dzum pa dang ldan|= {'dzum ldan pa/} 'dzum pa dang ldan pa|= {'dzum ldan pa/} 'dzum pa spros|vi. prasṛtasmitaḥ — {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'ham a.ka.42ka/55.56. 'dzum pa mdzad|= {'dzum pa mdzad pa/} 'dzum pa mdzad pa|• kri. 1. smitaṃ prāduṣkaroti — {'di ni chos nyid yin te/} {gang gi tshe sangs rgyas bcom ldan 'das rnams 'dzum pa mdzad pa de'i tshe} dharmatā khalu punareṣāṃ buddhānāṃ bhagavatām—yadā smitaṃ prāduṣkurvanti, atha tadā a.sā.399ka/226; smitaṃ prāviṣkaroti — {sangs rgyas bcom ldan 'das rnams gang gi tshe 'dzum pa mdzad pa} yasminsamaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti a.śa.3kha/2 \n2. smitamakarot — {lang ka'i ri ma la ya la gzigs te}…{'dzum pa mdzad do//} laṅkāmalayamavalokya smitamakarot la.a.56ka/1; smitaṃ prādurakarot — {de nas bcom ldan 'das de'i tshe 'dzum pa mdzad do//} atha khalu bhagavāṃstasyāṃ velāyāṃ smitaṃ prādurakarot a.sā.399ka/226; smitamakārṣīt — \n{de nas bcom ldan 'das phyag na rdo rjes slar yang nyid kyi 'khor gyi dkyil 'khor la gzigs nas 'dzum pa mdzad do//} atha bhagavān vajrapāṇiḥ punarapi svaparṣanmaṇḍalamavalokya smitamakārṣīt sa.du.122ka/212; smitaṃ prāvirakārṣīt—{de nas bcom ldan 'das kyis bram ze che zhing mtho ba gang po'i rgyu gcig nas gcig tu brgyud pa dang las gcig nas gcig tu brgyud pa mkhyen nas 'dzum pa mdzad do//} atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt a.śa.3kha/2; \n\n• kṛ. \n1. smitamupadarśitam — {de nas bcom ldan 'das kyis 'dzum pa mdzad do//} tato bhagavatā smitamupadarśitam a.śa.65kha/57; smitaṃ vidarśitam—{de nas bcom ldan 'das kyis 'dzum pa mdzad do//} tato bhagavatā smitaṃ vidarśitam a.śa.68ka/60 2. smitaṃ kurvan — {'dzum pa mdzad nas 'gro ba 'dul bar bgyid//} kurvan smitaṃ vinayase ca jagat śi.sa.171kha/169; \n\n• vi. smeram — {der ni sngon byung dran gyur nas/} /{bzhin 'dzum mdzad la 'dzum pa'i rgyu/} /{brgya byin gyis ni gus pas dris//} prāgvṛttasmaraṇasmeravadanaḥ smitakāraṇam \n sa tatra pṛṣṭaḥ śakreṇa praṇayāt a.ka.37ka/55.3. 'dzum pa'i spyan dang ldan|= {'dzum pa'i spyan dang ldan pa/} 'dzum pa'i spyan dang ldan pa|pā. prahasitanayanaḥ, o natā, anuvyañjanabhedaḥ—{rgyal po chen po gzhon nu don thams cad grub pa ni sen mo mtho ba dang}…{'dzum pa'i spyan dang ldan pa dang} tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ …prahasitanayanaśca la.vi.58ka/75. 'dzum pa'i me tog 'bar|vi. smitapuṣpojjvalam — {gdong 'di 'dzum pa'i me tog 'bar/} /g.{yo ba'i mig gi bung ba can//} smitapuṣpojjvalaṃ lolanetrabhṛṅgamidaṃ mukham \n kā.ā.324kha/2.76. 'dzum pa'i bzhin|vi. smitamukhaḥ — {de ltar rang dbang yod kyis de/} /{rtag tu 'dzum pa'i bzhin du gyis//} evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet \n bo.a. 13ka/5.71. 'dzum pa'i bzhin mdangs dang ldan pa|vi. smitapravikasitavadanaḥ — {rgyal po de}…{'dzum pa'i bzhin mdangs dang ldan pas smras pa} sa rājā…smitapravikasitavadana uvāca jā.mā.16ka/17. 'dzum pa'i gsung|vi. smitavākyaḥ — {khyod ni snyan pa'i spobs par ldan pa lags/} /{'dzum pa'i gsung dang dran ldan bsnyengs pa med//} madhurapratibhānavānasi smitavākyaḥ smṛtimān viśāradaḥ \n vi.va.125kha/1.14. 'dzum par mdzad|= {'dzum pa mdzad pa/} 'dzum bral ba|vi. nirnimeṣam — {skad cig mig ni 'dzum bral bas/} /{lha nyid thob pa bzhin du gyur//} amaratvamiva prāpa nirnimeṣekṣaṇaḥ kṣaṇam \n\n a.ka.142kha/68.18. 'dzum dmul|• saṃ. hāsaḥ — {rgyal bu de dag zla ba mthong nas ni/} /{rab tu 'dzum dmul mdangs gsal rnam par mdzes//} virejire te sutasomadarśanānnarendraputrāḥ sphuṭahāsakāntayaḥ \n jā.mā.199kha/232; \n\n• avya. smitapūrvakam — {chad par smra ba de la 'dzum dmul te smras pa} tamucchedavādinaṃ smitapūrvakamuvāca jā.mā.136ka/157. 'dzum mdzad|= {'dzum pa mdzad pa/} 'dzum zer|smitaprabhā — {mi bdag gis ni de yi glu skad thos/} /{'dzum zer do shal mdzes pa la reg cing /} /{der smras nyi 'od drag pos gdungs pa la/} /{grogs po glu yi nyams dga' 'byor pa ci//} tasyā hi gītaṃ nṛpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ \n uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ \n\n a.ka.201ka/22.84. 'dzums pa|nimeṣaḥ — {'byed pa dang 'dzums pa dang bskums pa dang brkyang ba'i bya ba dag la} unmeṣanimeṣākuñcanavikāśakriyāsu abhi.bhā.55ka/144; nikocaḥ — {dper na lag pa g}.{yo ba dang mig 'dzums pa la sogs pa bzhin no//} yathā pāṇikampākṣinikocādayaḥ ta.pa.156kha/766; dra. {mig 'dzums pa/} 'dzeg|• kri. (varta., bhavi.; avi.; {'dzegs} bhūta., vidhau) 1. ārohati — {ri yi dbang phyug la 'dzeg brgya byin gnas ni kun tu mnan nas mngon par 'jug//} ārohanti girīśvarānabhisarantyākramya śakrālayam a.ka.4ka/50.32; adhirohati — {shA ri kAs rmi lam du}…{bdag ri chen po'i spo la 'dzeg go//} śārikayā svapno dṛṣṭaḥ… mahāśailaṃ parvatamadhirohāmi vi.va.14ka/2.84; abhirohati — {khang pa brtsegs pa'am/} {khri la 'dzeg go//} abhirohāmi kūṭāgāraṃ vā paryaṅkaṃ vā abhi.bhā.122ka/431 2. adhirohet — {skas la mi 'dzeg go//} na… niḥśrayaṇīmadhirohet vi.sū.5kha/5; \n\n\n• = {'dzeg pa/} 'dzeg skas|= {them skas} ārohaṇam, sopānam — ārohaṇaṃ syātsopānam a.ko.153ka/2.2.18; ārohantyanenetyārohaṇam \n ruha bījajanmani prādurbhāve ca a. vi.2.2.18; mi.ko.141ka \n 'dzeg tu gzhug|• kri. adhirohayet—{bsnyen par rdzogs par 'dod pa shing la 'dzeg tu mi gzhug go//} nopasampatprekṣaṃ vṛkṣamadhirohayet vi.sū.8ka/8; \n\n\n• saṃ. adhirohaṇam — {mchod pa bya ba'i phyir khyim bdag 'dzeg tu gzhug go//} āgārikaiḥ pūjanārthamadhirohaṇam vi.sū. 99kha/120. 'dzeg tu gzhug pa|= {'dzeg tu gzhug/} 'dzeg stegs|dūṣyā — {'dzeg stegs dang ni ya gdong ngo //} dūṣyā kakṣyā varatrā ca a.ko.188ka/2.8.42; dūṣyate gajasyauddhatyabhaṅgaḥ kriyate'nayeti dūṣyā a.vi.2.8. 42. 'dzeg pa|• saṃ. rohaṇam — {shing rnams tsher ma can 'dzeg dang /} /{kha ba dag kyang za ba dang //} rohaṇaṃ kaṇṭakavṛkṣāṇāṃ bhakṣaṇaṃ vā tiktakam \n\n ma.mū.182ka/111; ārohaṇam — {glang chen dkar dang ngang pa dang /} /{de bzhin seng ge'i ri la 'dzeg//} śvetebhahaṃsasiṃhādriśikharārohaṇaṃ tathā \n\n a.ka.228kha/89.90; {pi wang 'di/} /{bsod nams kyis ni 'di yi phang /} /{'dzeg 'os nyid gyur} yātā'sya vallakī puṇyairaṅkārohaṇayogyatām \n\n a.ka.262ka/31.30; adhirohaḥ — {'dzeg pa'i phyir them skas bya'o//} sopānasyādhirohārthaṃ karaṇam vi.sū.94kha/113; \n\n• vi. adhirohiṇī — {'jug pa'i sgrub pa theg chen la/} /{'dzeg pa yin par shes par bya//} prasthānapratipajjñeyā mahāyānādhirohiṇī \n\n abhi.a.3kha/1.46; rūḍhaḥ — {khri la 'dzeg pa nyid bsten par mi bya'o//} na…mañcarūḍhatāṃ bhajeta vi.sū.96kha/115; \n\n• = {'dzeg/} 'dzeg pa nyid|rūḍhatā — {gsum las lhag pa mang ba dang lhan cig khri la 'dzeg pa nyid bsten par mi bya'o//} na trayādūrdhvaṃ pracitiḥ sāhyena mañcarūḍhatāṃ bhajeta vi.sū. 96kha/115. 'dzeg par bgyi|kṛ. uttaritavyam — {de nas lhas khrus la gshegs pa na rdzing de la them skas gcig las 'jug par bgyi'o/} /{gcig las zhugs nas gnyis pa la 'dzeg par bgyi'o//} tato devena snānaprayatena tāṃ puṣkariṇīmekena sopānenāvataritavyam \n ekenāvatīrya dvitīyenottaritavyam vi.va.211kha/1.86. 'dzeg par 'gyur|kri. ārohati — {rtse mo mkha' la reg gyur pa/} /{dkar ba'i ri la 'dzeg par 'gyur//} ārohati sudhāśailaṃ śṛṅgairāliṅgitāmbaram \n\n a.ka.61ka/6.92. 'dzeg par 'gyur ba|= {'dzeg par 'gyur/} 'dzeg par bya|kri. abhirokṣyāmi — {bdag gis bang rim bzhi yod pa'i them skas tha ma la ma gzegs par gnyis pa la 'dzeg par bya'o//} ahaṃ catuṣkalevarasya sopānasya prathamasopānakalevaramanabhiruhya dvitīyamabhirokṣyāmi abhi.sphu.177kha/928. 'dzeg par byed|= {'dzeg par byed pa/} 'dzeg par byed pa|• kri. ārohati — {des na shes pa de ni rjes su 'gro ba dang ldog pa'i dngos pos brtsigs pa'i tha dad pa'i 'bras bu'i mkhar gyi rtse mor 'dzeg par byed do//} tatastu jñānamanvayavyatirekabhāvopakalpitabhedaṃ kāryakoṭiviṭaṅkamārohati pra.a.231kha/590; \n\n• saṃ. ārohaṇā—{gnas dang gnas mal theg pa dang /} /{bzhon pa sems can las byung ba/} /{reg dang 'dzeg par byed pa nyid/} /{dang po'i thun la mthong ba nyid//} āsanaṃ śayanaṃ yānaṃ vāhanaṃ sattvasambhavam \n\n sparśanā''rohaṇā caiva prathame yāme tu darśanam \n ma.mū.181ka/109. 'dzegs|• kri. ({'dzeg} ityasyā bhūta., vidhau) āruroha — {sa skyong bu yis ni/} /{skyu ru ra yi shing la 'dzegs//} āruroha bhūpālasūnurāmalakadrumam \n\n a.ka.130kha/66.65; {rab myos blo ldan lhas byin ni/} /{ba gam che ldan steng du 'dzegs//} āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ \n\n a. ka.242ka/28.21; {lhun po la ni 'od ldan lus bzhin 'dzegs//} bhāsvadvapurmerumivāruroha \n\n a.ka.194ka/22.20; \n\n• = {'dzegs pa/} 'dzegs pa|• saṃ. ārohaḥ — {kye ma kwa ye dar rgyas che/} /{che zhing mtho ba'i rtser 'dzegs pa//} aho bata mahotkarṣaśṛṅgāroho mahodayaḥ \n a.ka.45kha/4.111; ārohaṇam — {gang zhig mkhar rnyog ri bo sul bcas dag la rtse dgas ba gam la 'dzegs dang //} harmyārohaṇahelayā yadacalāḥ śvabhraiḥ sahābhraṃlihā a.ka.53kha/6.2; \n\n\n• bhū.kā.kṛ. ārūḍhaḥ — {shing la 'dzegs pa de mthong nas//} taṃ vīkṣya pādapārūḍham a.ka.130kha/66.66; samārūḍhaḥ, o ḍhā — {de nas dus kyis sa yi bdag/} /{bsod nams them skas dag las ni/} /{lha yi gnas su yang dag 'dzegs//} tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau \n divyadhāmasamārūḍhe a.ka.22ka/3.32; {sdig pa las ni phyir phyogs ma/} /{de yis ba gam mthon por 'dzegs/} /{'di ni chom rkun chom rkun zhes/} /{'jigs pa bzhin du skad che bsgrags//} uccaharmyasamārūḍhā prauḍhapāpaparāṅmukhī \n cauraścauro'yamityuccaiścukrośa cakiteva sā \n\n a.ka.194ka/82.26; abhirūḍhaḥ ma.vyu.6948 (99ka); pratiṣṭhitaḥ — {de der}…{'bras bu chen po'i shing la 'dzegs la} sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ śi.sa.41ka/39. 'dzegs par gyur|kri. ārohati — {khyod kyi btsun mo sa gzhi ni/} /{lag 'gro'i longs spyod dag la chags/} /{ci slad khyod kyi nga rgyal ni/} /{mchog gi mtha' ru 'dzegs par gyur//} bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī \n ahaṅkāraḥ parāṃ koṭimārohati kutastava \n\n kā.ā.333kha/2. 343. 'dzem|= {'dzem pa/} 'dzem dog|vi. lajjitaḥ — hrīṇahrītau tu lajjite a. ko.212kha/3.1.91; lajjā'sya sañjāteti lajjitaḥ a.vi.3.1.91. 'dzem dog ma mchis pa|dra.— {khyed gnyis ched du bdag gi khyim du byon/} /{de bas bdag la 'dzem dog ma mchis par/} /{ci dang ci bzhed de dag bdag la gsungs//} imaṃ svamāvāsamupāgatau yuvāṃ visṛjyatāṃ tanmayi yantraṇāvratam \n prayojanaṃ yena yathā taducyatām jā.mā.126ka/145. 'dzem dogs med|vi. nirviśaṅkaḥ — {de spyi rtol che ba la goms shing 'dzem dog med la/} {log par lta ba'i dug gi sgregs pa dang 'dra ba mi rigs pa'i tshig de'i lan du rigs pa'i tshul gyis smras pa} asya prāgalbhyaparicayanirviśaṅkaṃ mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yuktenaiva krameṇa pratyuvāca jā.mā. 175kha/203. 'dzem pa|• kri. lajjate — {zhes tshigs su bcad pa ma yin pa la sogs pa'i 'jigs pas kha na ma tho ba la 'dzem pa ste} ityaślokādibhayā(dava)dyena lajjate tri. bhā.156ka/56; ritīyate — {byang chub sems dpa'}… {log par 'tsho bar byed pa'i chos byung ba rnams dang du len par byed cing /} {de dag gis mi 'dzem la sel bar mi byed na} bodhisattvaḥ utpannān…mithyājīvakarān dharmānadhivāsayati \n na tai ritīyate, na vinodayati bo.bhū.91ka/115; jehrīyate ma.vyu.1829 (39kha); \n\n• saṃ. lajjā — {ngo tsha shes pa ni bdag gam chos kyi dbang du byas te kha na ma tho bas 'dzem pa'o//} hrīrātmānaṃ dharmaṃ vā'dhipatiṃ kṛtvā'vadyena lajjā tri.bhā.156ka/56; {byas kyang rung ma byas kyang rung kha na ma tho ba des sems bag la 'khums pa'i 'dzem pa gang yin pa de ni ngo tsha shes pa'o//} tenāvadyena kṛtenākṛtena vā yā cittasyāvalīnatā lajjā sā hrīḥ tri.bhā.156ka/56; {byang chub sems dpa'i bya ba la nan tan mi byed pa la 'dzem pa gang yin pa} bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā bo.bhū.133ka/171; \n\n• u.pa. bhīruḥ — {de bas skye bo sdig la 'dzem pa de dag gis/} /{gnyen po rnams la brten nas sdig pa spang bar bya//} ataḥ prayatnena sa pāpabhīruṇā janena varjyaḥ pratipakṣasaṃśrayāt \n\n jā.mā.166kha/192. 'dzem pa med|= {'dzem pa med pa/} 'dzem pa med pa|• vi. nirvyapatrapaḥ, o pā — {snying rje med cing kyi hud 'dzem pa med/} /{rgyal po'i blo ni phyi tshe mi sems shing //} ghṛṇāvimuktā bata nirvyapatrapā nṛpasya buddhiḥ paralokanirvyathā \n jā.mā.181kha/210; niḥśaṅkaḥ — {'jig rten pas smad pa la'ang 'dzem pa med par bya bar mi rigs so//} naiva khalu lokāpavādaniḥśaṅkena bhavitavyam jā.mā.77kha/89; adhṛṣṭaḥ — syādadhṛṣṭe tu śālīnaḥ a.ko.207kha/3.1.26; \n\n• saṃ. 1. ahrīkāḥ, digambarāḥ — {de nyid kyis ni 'dzem med pa/} /{mun sprul gang ci'ang rung smra ba/} /{de dag kyang ni bsal ba yin//} etenaiva yadahrīkāḥ kimapyaślīlamākulam \n\n pralapanti pratikṣiptaṃ tadapi pra.vā.101kha/3.181; = {ngo tsha med pa/} 2. = {'dzem pa med pa nyid} niḥsādhvasatā — {de bas na nga la rab tu byams pas chos kyi gegs la 'dzem pa med pa 'di thong zhig} tadalamasmadatisnehāddharmavighnaniḥsādhvasatayā jā.mā.42ka/49. 'dzem pa med par|visrabdham — {blon po dag la bgyi ba bzhin/} /{'dzem pa med par bstsal ba'i rigs//} sacivānāmiva sveṣāṃ visrabdhaṃ dātumarhasi \n\n jā.mā.44kha/52. 'dzem med|= {'dzem pa med pa/} 'dzem med pa|= {'dzem pa med pa/} 'dzem bzhin|kṛ. jehrīyamāṇaḥ — {de la yang 'dzem bzhin du spyod kyi dga' bzhin pas ma yin no//} tañca jehrīyamāṇaḥ samācarati na nandījātaḥ bo.bhū.4ka/4; ṛtīyamānaḥ — {de lta bu'i bsam pas byang chub sems dpas dge ba'i sems sam lung du ma bstan pa'i sems su rig nas 'dzem bzhin du phyi ma la snying brtse ba'i sems kho nas srog chags de bsad na} evamāśayo bodhisattvastaṃ prāṇinaṃ kuśalacitto'vyākṛtacitto vā viditvā ṛtīyamānaḥ anukampācittamevāyatyāmupādāya jīvitādvyaparopayati bo.bhū.89kha/113. 'dzer|= {'dzer ba/} 'dzer ba|• kri. 1. vadati — {kha cig ni bdag cag gis bcom ldan 'das kyi nyan thos rnams kyi longs spyod pa dang yongs su spyod pa rnams phrogs so zhes 'dzer to//} kecidvadanti—vayaṃ bhagavataḥ śrāvakāṇāmupabhogaparibhogānācchinnavantaḥ śi.sa.44kha/42; vaktā bhavati— {dper na spyod par byed pa'i mi 'tshe ba'i dbang du byas nas grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba lta bu yin na} tadyathā anupadrotāraṃ bhojakamadhikṛtya grāmīṇā bhavanti vaktāraḥ, ‘svāminā smaḥ sukhitāḥ’ iti abhi.bhā.86ka/281 2. āha — {gzhan dag ni gnyi ga'i rang bzhin las/} /{nges par sbyor ba ngag gi don yin par 'dzer te} apare punarāhuḥ \n ubhayasvabhāvanirmu (ryu bho.pā.)kto vākyārthaḥ pra.a.12ka/14; prāha — {mngon sum la sogs tshad ma yis/} /{'jig rten pha rol rtogs ma yin/} /{lung las yin zhes gzhan 'dzer ba//} pratyakṣādipramāṇena paraloko na gamyate \n āgamādaparaḥ prāha pra.a.25kha/29; \n\n• saṃ. ghaṭṭanam — {de la phan tshun 'dzer ba ni/} /{zhe sdang zhes ni bya bar bshad//} anyonyaghaṭṭanaṃ tatra dveṣa ityabhidhīyate \n\n gu.sa.150kha/124; \n\n• vi. = {smra ba po} vaktā — {grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba lta bu yin na} grāmīṇā bhavanti vaktāraḥ—svāminā smaḥ sukhitā iti abhi.bhā.86ka/281. 'dzer 'dzer skad|vi. gadgadaḥ — {sngon du byas nas mdzes ma la/} /{mchi mas 'dzer 'dzer skad du smras//} kṛtvā puraḥ priyatamāmūce'darbāṣpagadgadaḥ \n\n a.ka.104kha/10.55. 'dzom pa|samāgamaḥ śa.ko.1056. 'dzol|dra.— {de sems rno bas phyogs gang dang gang na rngon pa rnams rgyu ba dang 'khrul 'khor dang rtod dang rgya mo dang rnyi btsugs pa dang rnyong dang shing gi wa 'dzol rnams legs par spangs nas} paṭuvijñānatvācca tatra tatra vyādhajanavicaritāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharan jā.mā. 151ka/174. rdza mkhan|kulālaḥ, kumbhakāraḥ — {de ni sngon gyi skye ba la/} /{rdza mkhan khyim bdag ces par gyur//} so'bhūd gṛhapatirnāma kulālaḥ pūrvajanmani \n a.ka.270kha/100.15; {rdza mkhan gyi snod ltar mthar 'jig pa} kulālabhāṇḍavadbhedanaparyantaḥ śi.sa.129ka/125; {de la gang gi tshe bum pa 'am rdza mkhan 'bras bu'i khyad par kham phor dang blugs ma la sogs pa rim gyis byed pa dmigs pa} tatra yān kāryabhedān krameṇāharan samupalabhyate ghaṭaḥ, kulālo vā śarāvodañcanādīn ta.pa.233ka/181; kumbhakāraḥ — {de 'dra ba ni rab brjod pa'i/}…/{ldog na the tshom za bar ni/} /{sgrub par 'grub ste grog mkhar dag/} /{rdza mkhan gyis ni byas pa bzhin//} tādṛśaḥ procyamānastu sandigdhavyatirekatām \n āsādayati valmīke kumbhakārakṛtādiṣu \n\n ta.sa.4ka/61. rdza rnga|mṛdaṅgaḥ, vādyayantraviśeṣaḥ — {pi ldir dang ni khar rnga dag dang sgra snyan dang /} /{rdza rnga dag dang gling bu glu dbyangs len pa dang //} imāṃśca veṇūn paṇavāṃ sughoṣakāṃ mṛdaṅgavaṃśāśca saṅgītavāditām \n la.vi.107ka/154; murajā — {rdza rnga la sogs pa brdung bar bya ba rnams} murajādivādyāni bo.pa.62kha/27. rdza bo|sthālī — {mar me'i rdza bo re re nas kyang spos kyi 'bru mar drug cu rtsa bzhi pa stong gi mar me bus so//} (?) ekaikasyāṃ ca dīpasthālyāṃ vartisahasraṃ dīpyate sarvagandhatailasya rā.pa.255kha/158; sthālikā — {mchod rten re re la yang mar me'i rdza bo brgya stong nas mar me bus so//} ekaikatra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān rā.pa.255kha/158. rdza byed ma|nā. kumbhakārī, dārikā—{grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang}…{rdza byed ma dang}… {legs skyes ma zhes bya ba ste} balā ca nāma dārikā…kumbhakārī ca…sujātā ca nāma (daśa) grāmikaduhitāḥ la.vi.130kha/194. rdza ma|ghaṭaḥ — {rdza ma la sogs pa'i chos byis pas kun btags pa lus su ma red pa rnams ni med pa yin te} na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ la.a.63ka/8; {blo gros chen po}…{'jim pa'i gong bu dang lag zungs dang 'khor lo dang srad bu dang chu dang mi'i nan tan la sogs pa'i rkyen rnams kyis rdza ma 'byung ngo //} mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayairmahāmate ghaṭa utpadyate la.a.88ka/35. rdzab|= {'dam} paṅkaḥ — {mi shes byis pa chags pa ni/} /{glang po chen po rdzab song bzhin//} bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ \n\n la.a.100kha/47; kardamaḥ — {rdzab tu gyur te/} {dung dred de} kardamo jātaḥ \n śaṅkhaḥ skhalitaḥ vi.va.284kha/1.101; dra. {'dam rdzab/} rdzab tu gyur|bhū.kā.kṛ. kardamo jātaḥ — {rdzab tu gyur te/} {dung dred de/} {rdzab tu rdeg 'chos nas ril ba chag par gyur to//} kardamo jātaḥ \n śaṅkhaḥ skhalitaḥ \n kardame patitaḥ \n kuṇḍikā bhagnā vi.va.284kha/1.101. rdzas|• saṃ. 1. dravyam — {'gro ba nyid tshong rdal te/} {zong gi rdzas nyo ba dang 'tshong ba'i grong khyer ni 'dir tshong rdal yin la} gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni bo.pa.48ka/8; {sbyin sreg gi rdzas} homadravyam vi.pra.139ka/3.75; {mchod pa'i rdzas} pūjādravyam vi.pra.162kha/3.126; {rdzas dri zhim po dag gis rang gi lus skud pa la'o//} sugandhadravyaiḥ svāṅgodvartane vi.sū.53ka/68; {mi gtsang ba'i rdzas} aśucidravyāṇi śrā.bhū.30ka/76; {chang dang bu ram chang la sogs pa'i rdzas la myos pa'i nus pa brten pa yin yang rnam pa dbyer yod par gnas pa yin te} surāsavāderdravyasyāśritā madaśaktirvinirbhāgena vartate pra.a.117ka/125; vastu {rigs kyi bu rgyal rigs spyi bo nas dbang bskur bas mchod rten gyi rdzas 'phrog gam dge 'dun gyi'am}…{'phrog gam 'phrog tu 'jug pa} yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṃ vastu apaharati sāṅghikaṃ vā…svayaṃ vā'paharati hārayati vā bo.pa.108ka/78; arthaḥ — {rdzas kyi phyir gzhan 'chi bar 'dod par mi bya'o//} nārthārthe parasya mṛtyunākāṅkṣayet vi.sū.17ka/19; vibhavaḥ — {khyim gyi rdzas dang dbyig brgya stong du ma yod pa} anekaśatasahasrasaṃkhyaṃ gṛhavibhavasāram jā.mā.95kha/110; upadhiḥ — {gnas ni rdzas dang sems te/} {de la rdzas la brten nas mchod pa ni gos la sogs pa'o//} niśraya upadhiścittaṃ ca \n tatropadhiṃ niśritya pūjā cīvarādibhiḥ sū.vyā.211ka/115; {rdzas dang bkur sti chen pos shin tu rtag tu mchod pa} mahopadhibhirdhruvaṃ satkriyayā cātyarthaṃ pūjanāt sū.vyā.220ka/127; bhāṇḍam — {rdzas rnams brubs kyi bar du mgo rmongs su bcug nas de'i 'og tu smras pa} taistāvadākulīkṛtau yāvadbhāṇḍaṃ pratiśāmitam \n tataḥ paścātte kathayanta vi.va.255ka/2.157; {kha cig ni rdzas rnams sbed do//} kecid bhāṇḍaṃ gopāyanti vi.va.148kha/1.36 2. = {nor} dravyam, dhanam — {ji ltar rgyu'i rdzas las byung ba'i dbyig pa la sogs pa'i 'bras bu'i rgyun} yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya ta.pa.89ka/631; {rdzas bral mi ni btang byas nas/} /{nor ldan rnams kyi bgrod pa gang //} hṛtadravyaṃ janaṃ tyaktvā dhanavantaṃ vrajanti kāḥ \n kā.ā.338kha/3. 117; draviṇam — {gzhan gyi rdzas yid brtan te gtams pa la g}.{yo mi byed pa yin} nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175 3. = {rdzas nyid} dravyatvam—{bye brag yod par mngon brjod pa'i/} /{rdzas la sogs pa'i spyi nyid de//} dravyatvādi tu sāmānyaṃ sadviśeṣo'bhidhīyate \n ta.sa.27ka/292; \n\n• pā. dravyam 1. pṛthivyādīni — {dbang po gzhan ldan rdzas bcu 'o//} daśadravyo'parendriyaḥ abhi.ko.4kha/2.22 2. śraddhādīni — {byang chub kyi phyogs dang mthun pa thams cad ni rdzas su bcu ste} daśa dravyāṇi sarve bodhipakṣyāḥ abhi. bhā.38kha/1016 3. (tī.da.) padārthabhedaḥ — ({rkang mig pa la sogs pa na re} ){rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro//} dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhurakṣapādādayaḥ ta.pa.257ka/231; {rnam pa dgu zhes bya ba ni mdo las/} {sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba'i ni rdzas dag yin zhes bya'o//} navadheti—pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ iti sūtrāt ta.pa.257kha/231; {sa dang chu dang me'i ming can rdzas rnam pa gsum ni}…{dbang po gnyis kyis gzung bar bya ba yin la} pṛthivyudakajvalanasaṃjñitaṃ trividhaṃ dravyaṃ dvīndriyagrāhyam ta.pa.166kha/52; {tsam pa'i bu ni rigs sgra'i don yin no zhes zer zhing /} {bya chen gyi bu rdzas yin no zhes zer la/} {drang srong pa ni gnyi ga'o//} ‘jātiḥ padārthaḥ’ iti kātyāyanaḥ, ‘dravyam’ iti vyāḍiḥ, ubhayaṃ pāṇiniḥ ta.pa.317ka/348; \n\n• nā. dravyaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}… {rdzas dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…dravyaḥ ma.mū.99kha/9. rdzas brgyad|aṣṭau dravyāṇi — 1. {sa} pṛthivī, 2. {chu} ap, 3. {me} tejaḥ, 4. {rlung} vāyuḥ, 5. {gzugs} rūpam, 6. {dri} gandhaḥ, \n7. {ro} rasaḥ. 8. {reg bya} spraṣṭavyam abhi.bhā. 63ka/180. rdzas rnam pa gnyis|dvividhaṃ dravyam — 1. {blta bar bya ba} dārśanam, 2. {reg par bya ba} spārśanam pra.a.172kha/187. rdzas su|dravyataḥ — {so sor thar zhes bya rnam brgyad/} /{rdzas su rnam pa bzhi yin no//} aṣṭadhā prātimokṣākhyaḥ dravyatastu caturvidhaḥ \n abhi.ko.11ka/4.14. rdzas kyi bla|upadhivārikaḥ — {rdzas kyi blas lung mig nas thag gus btags te dben par gzhag go/} chidreṇopanivartya sūtrakenāsyā*sthāpanamupadhivārikeṇa guptena vi.sū.6ka/6. rdzas brgyad|= {rdzas brgyad pa/} rdzas brgyad pa|• vi. aṣṭadravyakam—{de gnyi ga yang rdzas brgyad pa yin no//} taccobhayamaṣṭadravyakam abhi.bhā. 83ka/1194; {rdul phra rab rdzas brgyad la cha shas su dbral bar ni mi nus so//} na hi paramāṇoraṣṭadravyakasyāvayavaviśleṣaḥ śakyate kartum abhi.sphu.160kha/890; {'dod na dbang po med pa dang /} /{sgra med phra rab rdul rdzas brgyad//} kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ \n abhi.ko.4kha/2.22; \n\n• saṃ. aṣṭadravyakatvam — \n{ji ltar rdzas brgyad pa yin yang til gcig dang 'bras thug po gcig ces bya ba dang} yathā aṣṭadravyakatve'pi ekatila ekataṇḍula iti cocyate abhi.sphu.320kha/1207. rdzas gcig pa can nyid|ekadravyavattvam lo.ko.2000. rdzas nyid|svatvam — {shi ba nyid kyi dus na rdzas nyid bsgrub pa la ni nor bdag mi dbang ngo /} /{khyim na gnas pa ni dbang ngo //} apragamo mṛtakālasvatvasampādane dhaninaḥ \n pragamo gṛhasthasya vi.sū. 68kha/85. rdzas thams cad du song ba ma yin pa|asarvagatadravyam— {rdzas thams cad du song ba ma yin pa tshad yod pa ni lus can yin la/} {thams cad du song ba ma yin pa dang rdzas kyi rdul phra rab ni bye brag pa dag rtag par 'dod do//} asarvagatadravyaparimāṇaṃ mūrttiḥ \n asarvagatāśca dravyarūpāśca paramāṇavaḥ nityāstu vaiśeṣikairiṣyante nyā. ṭī.87ka/240. rdzas dang ldan|vi. dravyavān — {gzhan rnam gsum/} /{rdzas dang ldan gcig tha ma gsum/} /{skad cig ma ste} tridhā'nye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ \n abhi.ko.3kha/1.38. rdzas dang ldan pa|= {rdzas dang ldan/} rdzas dang bral ba|vi. dravyarahitam — {gtsug tor gyi nam mkha'i dkyil 'khor la nam mkha'i zad par rdzas dang bral ba bsgom par bya ste/} {de nas nam mkha' la 'gro bar 'gyur ro//} uṣṇīṣe ākāśamaṇḍale ākāśakṛtsnaṃ dravyarahitaṃ bhāvayet, tenākāśagamanaṃ bhavatīti vi.pra. 77kha/4.157. rdzas ldan|= {rdzas dang ldan/} rdzas 'phreng|dravyamālā — {phra mo nas brtsams rdzas 'phreng dag/} /{gcal nyid phyir na rdzas gzhan gi/} /{lci nyid mi rtogs ras bal gyi/} /{'dab bzhag bzhin} āsūkṣmād dravyamālāyāstolyatvādaṃśupātavat \n dravyāntaragurutvasya gatirna pra.vā.145kha/4.156. rdzas bral|= {rdzas dang bral ba/} rdzas rtsom pa|vi. dravyārambhakaḥ — {ba lang nyid la sogs pa nyid ni rdzas rtsom pa'i cha shas kyi dbyibs khyad par du gyur pa yin gyi/} {rang rtsom par byed pa'i cha shas kyi dbyibs kyi khyad par ni ma yin no//} gotvādīni tu dravyārambhakāvayavasanniveśena viśeṣyante, na tu svārambhakāvayavasanniveśeneti ta.pa.167ka/53. rdzas gzhan|dravyāntaram — {rdzas gzhan kho na la bdag tu yongs su rtogs par byed la} dravyāntaramevātmānaṃ parikalpayanti abhi.bhā.82ka/1189. rdzas gzhan du 'gyur ba|dravyānyathātvam — {chos dus rnams su 'jug pa ni dngos po gzhan du 'gyur gyi rdzas gzhan du 'gyur ba ni ma yin te} dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati, na dravyānyathātvam abhi.bhā.239kha/805. rdzas yod|= {rdzas su yod pa/} rdzas la brkam pa|vi. dravyaluṇṭhakaḥ — {'phags pa'i yul 'dir ma 'ongs pa'i dus na rdo rje slob dpon rdzas la brkam pa dag 'byung bar 'gyur te} ihāryaviṣaye'nāgate'dhvani vajrācāryā dravyaluṇṭhakā bhaviṣyanti vi. pra.152kha/1, pṛ.51. rdzas las byung|= {rdzas las byung ba/} rdzas las byung ba|vi. aupadhikam — {rdzas ni kun dga' ra ba dang gtsug lag khang la sogs pa'o/} /{de las byung bas na rdzas las byung ba'o//} upadhiḥ ārāmavihārādiḥ, tatra bhavamaupadhikam abhi.sphu.8kha/580. rdzas las byung ba ma yin pa|vi. niraupadhikam — {rdzas ni kun dga' ra ba dang gtsug lag khang la sogs pa'o/} /{de las byung bas na rdzas las byung ba'o/} /{rdzas de med pa ni rdzas las byung ba ma yin pa'o//} upadhiḥ ārāmavihārādiḥ, tatra bhavamaupadhikam \n tasyopadherabhāvānniraupadhikam abhi.sphu.8kha/580. rdzas las byung ba'i bsod nams bya ba'i dngos po|pā. aupadhikaṃ puṇyakriyāvastu, caturṣu puṇyakriyāvastuṣu ekam ma.vyu.1703 (37kha). rdzas su med|na dravyataḥ — {phung po'i phung po nyid de bzhin/} /{brtags pa'i} (?{btags pas} ){yin gyi rdzas su med//} skandhānāṃ skandhatā tadvatprajñaptyā na tu dravyataḥ \n\n la.a.176kha/139. rdzas su med pa|= {rdzas su med/} rdzas su yod|= {rdzas su yod pa/} rdzas su yod pa|• kri. dravyato'sti—{de ni rdzas su yod pa kho na yang ma yin la/} {btags par yod pa yang ma yin no//} naiva hi dravyato'sti, nāpi prajñaptitaḥ abhi.bhā. 82kha/1192; {rnam par shes pa ni rten cing 'brel bar 'byung bas rdzas su yod par khas blang ngo //} vijñānaṃ punaḥ pratītyasamutpannatvād dravyato'stītyabhyupeyam tri.bhā.147kha/30; \n\n• vi. dravyasat — {gang zag rdzas su yod pa}…{dngos po gzhan yang ma yin gzhan ma yin pa yang ma yin pa gang zhig rang gi nye bar len pa rgyur byas nas 'dogs pa de ni rdzas su yod de/} {dper na me lta bu'o//} dravyasan pudgalaḥ…yo hi bhāvo nānyo nānanya iti svamu(pādānamu bho.pā.)pādāya prajñapyamānaḥ, sa dravyasan; tadyathā—agniḥ abhi.sphu.314kha/1193. rdzi|• saṃ. 1. ({rlung} ityasya prā.) mārutaḥ, vāyuḥ — {de dag rdzis bskyod mkha' la sprin ltar chags/} /{la lar bla res bres shing bya rgyus bzhin//} tadabhravadvyomani māruteritaṃ patatriseneva vitānavat kvacit jā.mā.45ka/53; vātaḥ — {de'i dri ni rdzi phyogs su yang ngad ldang ba'o//} yasyānuvātamapi gandho vāti śrā.bhū.22ka/52 2. = {rdzi bo} pālakaḥ — {'jig rten thams cad skyong bas rdzi lta bu'o//} pālakabhūtaṃ sarvalokānupālanatayā ga.vyū.311kha/398 \n3. = {rdzi ma} pakṣma—{spyan bzangs ut+pa la khyu mchog rdzi 'dra dang /} /{zhal mdzes dri med mdzod spu dkar bar ldan//} nīlotpalaśrīvṛṣapakṣmanetrasitāmalorṇoditacāruvaktraḥ \n ra.vi.121ka/95 4. = {rdzi ba/} \n\n• u.pa. = {rdzi bo} paḥ ({glang rdzi} gopaḥ) — {khyab 'jug glang rdzi'i tshul bzung} gopaveṣasya viṣṇoḥ me.dū.142kha/1.15; pālaḥ ({ba lang rdzi} gopālaḥ) — {ba lang rdzi dang phyugs rdzi dag la gtad de zan la 'gro bar bya'o//} bhaktāyāvalokya gopālapaśupālakān gamanam vi.sū.19kha/23; pālakaḥ ({phyugs rdzi} gopālakaḥ) — {des phyugs rdzi la dris pa/} {de ring ci'i phyir 'o ma med} gopālakaḥ pṛṣṭaḥ \n kasmādadya kṣīraṃ nāsti vi.va.271kha/2.173; ārohaḥ ({rta rdzi} aśvārohaḥ) — {rgyal po'i glang po che 'tsho ba dang rta rdzi dang} rājño hastyārohāḥ…aśvārohāḥ vi.va.322ka/2.133; śauṇḍikaḥ ({glang po che'i rdzi} nāgaśauṇḍikaḥ) — {glang po che'i rdzi bo las ba lang gi rkyal pa brgya blangs te} nāgaśauṇḍikānāṃ sakāśācchataśo dṛtīnāṃ pratigṛhya su.pra. 50ka/100; dra.— {ba lang rdzi} ābhīraḥ kā.ā.319kha/1.36. rdzi ngad|bheruduḥ, saṃkhyāviśeṣaḥ — {rem 'drol rem 'drol na rdzi ngad do/} /{rdzi ngad rdzi ngad na rdzi rdul lo//} saraḍaḥ saraḍānāṃ bheruduḥ, bheruduḥ bherudūnāṃ kheluduḥ ga.vyū.3kha/103. rdzi lta bu|vi. pālakabhūtam — {rigs kyi bu byang chub kyi sems ni}… {'jig rten thams cad skyong bas rdzi lta bu'o//} bodhicittaṃ hi kulaputra…pālakabhūtaṃ sarvalokānupālanatayā ga.vyū.311kha/398. rdzi rdul|kheluduḥ, saṃkhyāviśeṣaḥ — {rdzi ngad rdzi ngad na rdzi rdul lo//} {rdzi rdul rdzi rdul na phun yol lo//} bheruduḥ bherudūnāṃ kheluduḥ, kheluduḥ kheludūnāṃ māluduḥ ga.vyū.3kha/103. rdzi nad|pā. arma, vyādhiviśeṣaḥ yo.śa.4kha/58. rdzi phyogs|anuvātaḥ — {de'i dri ni rdzi phyogs su yang ngad ldang ba'o//} yasyānuvātamapi gandho vāti śrā.bhū.22ka/52; {rdzi phyogs nas rdul gyi bum pa dang thal ba'i gyo mo yang ngo //} anuvātaṃ ca pāṃsughaṭabhasmakarparam vi.sū.17kha/19; dra.— {rgyun dang rdzi phyogs su gtod pa yang ngo //} dhāraṇe cānusroto vātam vi.sū.19ka/22; {rdzi phyogs ma yin pa/} rdzi phyogs ma yin pa|prativātaḥ — {de'i dri ni rdzi phyogs dang rdzi phyogs ma yin par yang ngad ldang ngo //} prativātamapyanuvātamapi gandho vāti śrā.bhū.22ka/52; {rgyun las bzlog pa'i phyogs su gtod pa'o/} /{rdzi phyogs ma yin par yang ngo //} pratisroto dhāraṇakasya \n prativātañca vi.sū. 18kha/22; dra. {rdzi phyogs/} rdzi phyod|meludaḥ, saṃkhyāviśeṣaḥ ma.vyu.7770 (110ka); meruduḥ ma.vyu.7899 (111ka). rdzi phyod phyod|kheludaḥ, saṃkhyāviśeṣaḥ ma.vyu.7771 (110ka); kheluduḥ ma.vyu.7900 (111ka). rdzi ba|• kri. (varta.; saka.; {brdzi ba} bhavi., {brdzis pa} bhūta., {rdzis} vidhau) samākrāmati — {sbrul la rkang pa gnyis kas rdzi ba dang} alagardaṃ vā padābhyāṃ samākrāmati abhi.sa.bhā. 98ka/132; \n\n• saṃ. 1. ākramaṇam — {de nas spre'u de dag 'jigs pas nyen cing bros pa'i lam rnyed nas/} {rab tu rtab pa'i 'gros kyis de'i lus brdzi ba la tsham tshom med pa spa thag de las brgyud de bde bar bros te song ngo //} atha te vānarā bhayāturatvādapayānamārgamāsādya capalataragatayastadākramaṇanirviśaṅkāstayā svastyapacakramuḥ jā.mā.160kha/184 2. bādhyatā—{gnod pa thams cad kyis mi rdzi ba} sarvopakramaiścābādhyatā bo.bhū.41ka/52; \n\n• kṛ. avamardanīyaḥ — {gtan tshigs su rdzi ba dang rdzi ba med pa'i phyir ro zhes bya ba smos te} hetumāha—avamardanīyānavamardanīyatvāditi abhi.sphu.232ka/1020; dra.—{khyod kyi bstan pa'i lugs 'tshal ba/} /{dga' na bskal par yang gnas la/} /{gang du bdud kyis mi rdzi ba/} /{der yang dga' mgur rab tu mchi//} tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā \n prayāti tatra tu svairī yatra mṛtyoragocaraḥ \n\n śa.bu.113kha/89. rdzi ba med pa|vi. anavamardanīyaḥ — {gtan tshigs su rdzi ba dang rdzi ba med pa'i phyir ro zhes bya ba smos te} hetumāha —avamardanīyānavamardanīyatvāditi abhi.sphu.232ka/1020. rdzi bar byed|kri. spṛśati — {'phags pa rnams ni bza' ba dang bca' ba khar gzhug pa'i zas la rkang pas rdzi bar byed do//} ārya khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśanti vi.va.144ka/1.32. rdzi bo|= {rdzi/} rdzi ma|• saṃ. pakṣma — {spyan mthing rdzi ma ba yi 'dra/} /{gtsug tor lhan cig skyes pa'i dbu//} abhinīlākṣagopakṣmaḥ sahajoṣṇīṣamastakaḥ \n\n a.ka.211ka/24.34; {rdzi ma gnyis cung zad phye la/} {sna'i rtse mor gtad pa'am gnya' shing gang tsam du rnam par blta bar bya ste} īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ bo.pa.94kha/59; dra.— {gang gi mig gi rdzi ma ni/} /{nags kyi dpal gyi rgyan du mdzes//} abhūd dṛṣṭicchaṭā yasya bhūṣaṇaṃ kānanaśriyaḥ \n\n a.ka.255ka/30.6; \n\n• nā. pakṣmā, vidyārājñī — {rig pa'i rgyal mo'i 'dus pa brjod par bya te/} {'di lta ste/} {mdzod spu dang}… {rdzi ma dang}… {mchog sbyin} vidyārājñīnāṃ samāgamaṃ vakṣyate \n tadyathā—ūrṇā… padmā (pakṣmā bho.pā.)… varā ma.mū.95ka/7. rdzi ma stug|= {rdzi ma stug pa/} rdzi ma stug pa|pā. citapakṣmā, o matā, anuvyañjanabhedaḥ ma.vyu.330 (9ka); pakṣma citam—{spyan yangs pa dang rdzi ma stug/} /{pad ma'i 'dab ma 'dra ba dang //} viśāle nayane pakṣma citaṃ padmadalākṣitā \n\n abhi.a.12kha/8.29. rdzing|1. taḍāgaḥ — {bud med dang skyes pa dang}…{ri dang 'bab chu dag rdzing rnam pa sna tshogs kyis mdzes par byas pa'i yul} strīpuruṣa…vividhagirinadītaḍāgopaśobhitaṃ janapadam la.a.91ka/38; hradaḥ — {yangs pa can na spre'u rdzing gi 'gram gyi khang pa brtsegs pa'i gnas na rten cing bzhugs so//} vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām a.śa.5kha/4; {'dod chags rdul ni spang phyir dang /}…/{chu dang rdzing dang mtshungs pa yin//} svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ \n ra. vi.116kha/81; padminī — {skyed mos tshal gyi rdzing chen po zhig yod pa de'i} tasya codyāne mahāpadminī a.śa.63kha/55; puṣkariṇī — {lha skyed mos tshal du rdzing dbyibs legs pa tshad la bab pa bgyis la} deva udyāne puṣkariṇī surūpā prāmāṇikā kartavyā vi.va.211kha/1.86; {grong khyer 'di'i nang du rdzing spos chab kyis bltams pa bgyid du stsol bar 'tshal} asminnagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi a.śa.40ka/35; vāpī — {lo 'dab gsar 'khrungs nags tshal dang /} /{'dab brgya rab tu rgyas pa'i rdzing //} utprabālānyaraṇyāni vāpyaḥ samphullapaṅkajāḥ \n kā.ā.330ka/2.239; {yongs su mya ngan las 'das pa chen po'i mdor bcom ldan 'das kyis rdzing gi chu'i nor bu'i dpe rab tu bsgrubs te} mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ ra.vi.113ka/74; vapraḥ — {de ste rtsig pa dang re lde dang rdzing dang ra ba dang sa dang chu dang rlung dang mes chod pa rnams dang rgyang ring po dang nye ba'i phyir shes bya'i don shes pas mi dmigs sam} atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṃ jñeyam la.a.122kha/69; dīrghikā — {ma bsnom bu mos rna ba la/} /{ma byas chang la ma btab par/} /{khyod kyi dgra yi rdzing nyid du/} /{ut+pa la sngon po zegs par gyur//} nāghrātaṃ na kṛtaṃ karṇe strībhirmadhuni nārpitam \n tvaddviṣāṃ dīrghikāsveva viśīrṇaṃ nīlamutpalam \n\n kā.ā.327ka/2.154; mūtoḍī — {rdzing ltar mi gtsang ba sna tshogs gis yongs su gang ba} mūtoḍīvannānāśuciparipūrṇaḥ śi.sa.129ka/125 2. = {pad+ma} puṣkaram, padmam — {rgyal po de yi glang chen ni/} /{bzang po'i ri zhes bya bar gyur/} /{bdag po bzhin du rjes mthun par/} /{sbyin pas brlan ldan lag pa'i rdzing //} tasya bhadragirirnāma babhūva gajapuṅgavaḥ \n prabhorivānukāreṇa dānārdrakarapuṣkaraḥ \n\n a.ka.22kha/3.34; padmaṃ… bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca \n\n a.ko.149kha/1.12.41; puṣṇātīti puṣkaram a.vi.1.12.41. rdzing chen|= {rdzing chen po/} rdzing chen po|mahāpadminī — {skyed mos tshal gyi rdzing chen po zhig yod pa de'i nang nas kyang pad ma tshad las 'das par che ba zhig skyes te} tasya codyāne mahāpadminī \n tatra padmamatipramāṇaṃ jātam a.śa.63kha/55; mahāsaraḥ—{glang chen rnams kyis rdzing chen bzhin/} /{yul 'khor de ni rnam par 'jig//} vilupyate ca tadrāṣṭraṃ gajairiva mahāsaraḥ \n\n su.pra.39kha/75. rdzing bu|1. palvalam — {de yi rtser ni rdzing bu'i mtha'/} /{rdo bas bcings pa'i phug chen po//} tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā \n a.ka.60kha/6.89; puṣkariṇī — {khrus la chas te}…{rdzing bur zhugs nas byung ba dang} snānaprayataḥ… puṣkariṇīmavatīrṇottīrṇaḥ vi.va. 212kha/1.87; {rdzing bu de dag re re la'ang them skas them pa rin po che'i rang bzhin sna tshogs pa rnam pa tha dad pas brgyan pa brgyad brgyad yod de} ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitraiḥ ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni a.sā.427kha/241; puṣkariṇikā — {rdzing bu dang sgo khang du rdzab mi 'byung bar bya ba'i phyir so phag gi gcal gzhug go//} iṣṭakāstaraṇaṃ puṣkariṇikāyāṃ dvārakoṣṭhake cākardamībhāvāya dānam vi.sū.94kha/113; vāpikā — {skyed tshal ra ba rdzing bu'i 'gram/} /{nye ba'i dur khrod brjod par bya//} udyānaṃ vāpikātīramupaśmaśānamucyate \n\n he.ta.8kha/24; alpasaraḥ — veśantaḥ palvalaṃ cālpasaraḥ a.ko.148kha/1.12.29; alpaṃ ca tat saraśca alpasaraḥ a.vi.1. 12.29; nipānam — {bdag gi sbyin gtong gi khang pa skye bo phongs pa rnams kyi rdzing bu dang 'dra ba} arthijananipānabhūtāni svāni sattrāgārāṇi jā.mā.47ka/56; vāpī — {rdzing bu'i 'gram du bltas pa na 'di ni nor bu ma yin no snyam pa'i 'du shes rab tu 'jug go//} vāpītīre sthitvā (dṛṣṭvā bho.pā.) nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ ra.vi.113ka/75; taḍāgaḥ — {mtsho dang mtshe'u dang rdzing bu dang khron pa dang chu klung gi lha dag dang} utsasarohradataḍāgodadhā (?pā)nanadīdevatābhiḥ ga.vyū.313kha/36; hradaḥ — {'dam skyes med pa'i rdzing bu na/} /{'ga' zhig tu yang de dus nas/} /{pad mo dag ni 'khrungs par gyur//} apaṅkaje \n hrade babhūva kasmiṃścittatkālakamalodbhavaḥ \n\n a.ka.229ka/89.97; saraḥ — {rdzing bu gdung med ces bya ba//} sarasyanavataptākhye a.ka.1ka/50.3; {dri bzang rdzing bur myos byas pa/} /{de rnams da ni bying ba bzhin//} majjanta iva mattāste saure sarasi samprati \n\n kā.ā.338kha/3.113; padminī — {rdzing bu}…{pad mas gang bar 'gyur} padmākulā padminī a.śa.109ka/99; utsaḥ — \n{de yang 'di lta ste/} {rdzing bu dang mtsho dang lteng ka dang chu klung dang 'bab chu dang} tatpunarutso vā sarāṃsi vā taḍāgā vā nadyo vā prasravaṇāni vā śrā.bhū.82kha/213; jalādhāraḥ — {gtsug lag khang byed du bcug ste}… {rdzing bus ni kun tu gang /} {shing ljon pa me tog dang 'bras bu ldan pa mang pos ni bskor ba} vihāraḥ kāritaḥ…jalādhārasampūrṇastarugaṇaparivṛto nānāpuṣpaphalopetaḥ a.śa.46ka/40; dra.— {gang tshe ngang pa'i rgyal po ni/} /{rdzing bu gtsang ma dran pa na/} /{de tshe nor gyi blo gros ma/} /{ro ldan la yang nga mi sred//} yadaiva rājahaṃsena smaryate śuci mānasam \n tadaivāsmai vasumatī sarasīva na rocate \n\n a.ka.93ka/9.81 \n2. puṣkaram, puṣkaramūlam — mūle puṣkarakāśmīrapadmapatrāṇi pauṣkare \n\n a.ko.164kha/2.4.145; sthalapadminīmūlatvena puṣkarasya mūlamidaṃ puṣkaram a.vi.2.4.145. rdzing bu bzang po|nā. bhadrā, puṣkariṇī — {skyed mos tshal de dag re re na'ang 'di lta ste/} {rdzing bu bzang po zhes bya ba dang}… {bde mchog ces bya ba dang}…{brgyad brgyad yod de} ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma…kṣa (kṣe bho.pā.)mottamā ca nāma a.sā.427ka/241. rdzing mo che|vāpī, dīrghikā — {rdzing mo che/} /{rdzing rings} vāpī tu dīrghikā a.ko.148kha/1.12.29; upyate padmādikamasyāmiti vāpī \n ḍuvap bījatantusantāne a. vi.1.12.29. rdzing rings|dīrghikā, vāpī — {rdzing mo che/} /{rdzing rings} vāpī tu dīrghikā a.ko.148kha/1.12.29; dīrghaiva dīrghikā a.vi.1.12.29. rdzing las skyes|pauṣkaram, puṣkaramūlam — mūle puṣkarakāśmīrapadmapatrāṇi pauṣkare \n\n a.ko.164kha/2.4.145; puṣkarasyedaṃ pauṣkaram a.vi.2.4.145. rdzings|= {gzings/} rdzi'u|= {rdze'u/} rdzu 'phrul|• pā. ṛddhiḥ, ākāśagamanādikā — {rdzu 'phrul ni nam mkha' la 'gro ba la sogs pa'o//} ṛddhirākāśagamanādikā ma.ṭī.292ka/156; {sprul pa'i rdzu 'phrul} nairmāṇikī ṛddhiḥ bo.bhū.35ka/44; {las kyi rdzu 'phrul shugs dang ldan//} karmarddhivegavān abhi.ko.7kha/3.14; {rdzu 'phrul dang kun brjod pa dag ni rig sngags kyis kyang byed de} ṛddhyādeśane hi vidyayā vi ('pi )kriyete abhi.bhā.62kha/1115; \n\n• saṃ. pratibhā — {'di yi rdzu 'phrul mchog dag ni/} /{ci yang bdag gis ma dmigs te/} /{'on kyang blun pos bcom ldan 'das/} /{bcom ldan 'das zhes mtho ba thob//} naivāsya pratibhāṃ kāṃcid bhavyāmupalabhāmahe \n nītaḥ kiṃ tūnnatiṃ mūrkhairbhagavān bhagavāniti \n\n a.ka.80ka/8.7. rdzu 'phrul gyi|ṛddhimayam — {dgon pa'i dbus su}…{rdzu 'phrul gyi grong khyer mngon par sprul} aṭavyā madhye…ṛddhimayaṃ nagaramabhinirmimīyāt sa.pu.72ka/120. rdzu 'phrul rnam pa lnga|pañcavidhā ṛddhiḥ — 1. {bsgoms pa'i 'bras bu} bhāvanāphalam, 2. {skye bas thob pa} upapattilābhikam, 3. {gsang sngags las skyes pa} mantrajā, 4. {sman las skyes pa} auṣadhajā, 5. {las las skyes pa} karmajā abhi.bhā.64kha/1121. rdzu 'phrul rnam pa gnyis|dvividhā ṛddhiḥ — 1. {yongs su bsgyur ba} pāriṇāmikī, 2. {sprul pa} nairmāṇikī bo.bhū. 32ka/40. rdzu 'phrul rkang pa|= {rdzu 'phrul gyi rkang pa/} rdzu 'phrul gyi rkang pa|pā. ṛddhipādaḥ — {rdzu 'phrul gyi rkang pa rnams dang ting nge 'dzin yang dag byang chub kyi yan lag dang yang dag pa'i ting nge 'dzin ni ting nge 'dzin kho na yin no//} ṛddhipādāḥ samādhisambodhyaṅgaṃ samyaksamādhiśca samādhireva abhi.bhā.38kha/1018; {de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas pa}… {yongs su sgom mo//} chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritam da.bhū.205kha/24; {yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste/} {'di lta ste/} {dngos po la yongs su rtog pa'i lam ni dran pa nye bar gzhag pa rnams te/}…{ting nge 'dzin yongs su sbyong bar byed pa'i lam ni rdzu 'phrul gyi rkang pa rnams te} punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate \n tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni… samādhiparikarmamārga ṛddhipādāḥ abhi.sa.bhā.61ka/84; {rdzu 'phrul gyi rkang pa rnam par dbye ba'i tshigs su bcad pa rnam pa lnga ste} ṛddhipādavibhāge pañca ślokāḥ sū.vyā.226kha/136; {'dun pa'i rdzu 'phrul gyi rkang pa} chandṛddhipādaḥ vi.pra.172ka/3.167; ṛddhipādatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa rdzu 'phrul gyi rkang pa yang ma yin tshad med pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi ṛddhipādatā nāpyapramāṇatā, iyaṃ prajñāpāramitā su.pa.43ka/21. rdzu 'phrul gyi rkang pa bzhi|catvāra ṛddhipādāḥ — 1. {'dun pa'i rdzu 'phrul gyi rkang pa} chandṛddhipādaḥ, 2. {brtson 'grus kyi rdzu 'phrul gyi rkang pa} vīryṛddhipādaḥ, 3. {sems kyi rdzu 'phrul gyi rkang pa} cittṛddhipādaḥ, 4. {dpyod pa'i rdzu 'phrul gyi rkang pa} mīmāṃsāṛddhipādaḥ vi.pra.172ka/3.167. rdzu 'phrul gyi rkang pa bzhi'i zhabs kyi mthil shin tu brtan pa|vi. cartuṛddhipādacaraṇatalasupratiṣṭhitaḥ, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}… {rdzu 'phrul gyi rkang pa bzhi'i zhabs kyi mthil shin tu brtan pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ … cartuṛddhipādacaraṇatalasupratiṣṭhitānām a.śa.10ka/8. rdzu 'phrul gyi grong khyer|ṛddhimayaṃ nagaram — {dge slong dag de nas mi de dag rdzu 'phrul gyi grong khyer der zhugs nas phyin pa snyam du 'du shes par gyur} atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaśca bhaveyuḥ sa.pu.72ka/120. rdzu 'phrul gyi mngon par shes pa|pā. ṛddhyabhijñā, abhijñābhedaḥ — {'gro ba'i bye brag gis rab tu phye ba'i phyir rdzu 'phrul gyi mngon par shes pa ste/} {de'i yul ni kun tu 'gro ba'i phyir mngon par shes par bya ba nyid do//} gamanaviśeṣaprabhāvitatvādṛddhyabhijñāyāstadviṣayasya saṃkrāntito'bhijñeyatvam abhi.sa.bhā.16kha/21; {rdzu 'phrul gyi mngon par shes pas gdul ba'i drung du gshegs nas} upetya vineyasakāśamṛddhyabhijñayā sū.bhā.257kha/177; dra. {mngon par shes pa lnga/o} {drug/} rdzu 'phrul gyi cho 'phrul|pā. ṛddhiprātihāryam — {ngas bram ze gang po rdzu 'phrul gyi cho 'phrul gyis dad par bya'o//} yannvahaṃ pūrṇabrāhmaṇamṛddhiprātihāryeṇāvarjayeyam a.śa.2kha/2; {rdzu 'phrul gyi cho 'phrul gyis mgu bar byed pa} āvarjanā ṛddhiprātihāryeṇa sū.vyā.143kha/22. rdzu 'phrul gyi cho 'phrul chen po|maharddhiprātihāryam — {rdzu 'phrul gyi cho 'phrul chen po ngo mtshar rmad du byung ba chen po bsam gyis mi khyab pa 'di lta bu 'di dag kyang snang bar gyur pa} imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma sa.pu.4kha/3. rdzu 'phrul gyi stobs|• saṃ. ṛddhibalam — {byang chub sems dpa' lnga stong}… {rdzu 'phrul gyi stobs dang dbang dam pa'i pha rol tu son pa} pañcabhiśca bodhisattvasahasraiḥ…ṛddhi(bala bho.pā.)vaśitāparamapāramiprāptaiḥ rā.pa.227kha/120; ṛddherbalam — {su'i mthu zhig gis na rdzu 'phrul stobs bzlog gyur} bhoḥ kasya lakṣmī nivarteti ṛddherbalam la.vi.68kha/90; \n\n• nā. ṛddhibalaḥ, gṛhapatiḥ — {skabs der khyim bdag legs sbyin gyi/} /{bu ni rdzu 'phrul stobs zhes pa/} /{lang tsho ldan pa rdzun skyon gyis/} /{rgyal po yis ni mngon par bsad//} atrāntare gṛhapatiḥ sudattasyātmajo yuvā \n mithyādoṣādṛddhibalo nāma rājñā'bhighātitaḥ \n\n a.ka.273ka/34.10. rdzu 'phrul gyi stobs dang dbang dam pa'i pha rol tu son pa|vi. ṛddhibalavaśitāparamapāramiprāptaḥ — {byang chub sems dpa' lnga stong}… {rdzu 'phrul gyi stobs dang dbang dam pa'i pha rol tu son pa} pañcabhiśca bodhisattvasahasraiḥ…ṛddhi(bala bho.pā.)vaśitāparamapāramiprāptaiḥ rā.pa.227kha/120. rdzu 'phrul gyi mthu|ṛddhyanubhāvaḥ — {de nas sangs rgyas bcom ldan 'das de dag gis de dag na bzhugs bzhin du rdzu 'phrul gyi mthus so so nas phyag g}.{yas pa brkyang ste} atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya da.bhū.169kha/3; ṛddhiprabhāvaḥ — {spre'u chen po zhig mngon par sprul nas rdzu 'phrul gyi mthus de'i pags pa bshus te} mahāntaṃ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya jā.mā.133ka/153. rdzu 'phrul gyi rnam par 'phrul pa mngon par bsgrub pa|pā. ṛddhivikurvitanirhārāḥ — {rdzu 'phrul gyi rnam par 'phrul pa mngon par bsgrub pa bcu la yang rab tu zhugs par gyur to//} daśarddhivikurvitavihā (nirhā bho.pā.)rān… avataranti sma ga.vyū.317ka/38. rdzu 'phrul gyi bya ba shes pa|ṛddhividhijñānam ma.vyu.208 (6ka). rdzu 'phrul gyi zhabs kyis gshegs pa|vi. ṛddhipādayānayāyī — {bcom ldan 'das ni rdzu 'phrul gyi zhabs kyis gshegs pa lags kyis kyang /} {bdag la phan gdags pa dang thugs brtse ba'i slad du bcibs su gsol} yadyapi bhagavānṛddhipādayānayāyī, tathāpi tu kriyatāṃ mamānugrahārthamanukampeti a.śa.157ka/146. rdzu 'phrul gyi yul|ṛddhiviṣayaḥ — {rdzu 'phrul gyi yul shes pa mngon du bya ba'i mngon par shes pa} ṛddhiviṣayā jñānasākṣātkriyā abhijñā abhi.bhā.60kha/1107. rdzu 'phrul gyi yul mngon par shes pa|pā. ṛddhiviṣayābhijñā — {gang na gdul bya dag 'khod pa de'i gnas su 'gro ba shes pa ni rdzu 'phrul gyi yul mngon par shes pa'o//} yatra vineyāstiṣṭhanti tatsthānagamanajñānaṃ ṛddhiviṣayābhijñā sū.vyā.147ka/27. rdzu 'phrul gyi yul shes pa mngon du bya ba|pā. ṛddhiviṣayajñānasākṣātkriyā, abhijñābhedaḥ — {mngon par shes pa drug ni rdzu 'phrul gyi yul shes pa mngon du bya ba dang lha'i rna ba dang sems kyi rnam grangs dang sngon gyi gnas dang 'chi 'pho dang skye ba dang zag pa zad pa shes pa mngon du bya ba'i mngon par shes pa'o//} ṣaḍabhijñāḥ—ṛddhiviṣayajñānasākṣātkriyādivyacetaḥparyāyapūrvenivāsacyutyupapādāsravakṣayajñānasākṣātkriyābhijñā iti abhi. sphu.277ka/1106; ṛddhiviṣayā jñānasākṣātkriyā — {rdzu 'phrul gyi yul shes pa mngon du bya ba'i mngon par shes pa} ṛddhiviṣayā jñānasākṣātkriyā abhijñā abhi. bhā.61ka/1107. rdzu 'phrul gyi yul shes pa mngon du bya ba'i mngon par shes pa|pā. ṛddhiviṣayā jñānasākṣātkriyā'bhijñā, abhijñābhedaḥ — {rdzu 'phrul gyi yul shes pa mngon du bya ba'i mngon par shes pa dang /} {lha'i rna ba dang /} {sems kyi rnam grangs dang /} {sngon gyi gnas rjes su dran pa dang /} {'chi 'pho dang skye ba dang /} {zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa ste/} {de dag ni mngon par shes pa drug yin no//} ṛddhiviṣayā jñānasākṣātkriyā abhijñā \n divyaśrotracetaḥparyāyapūrvenivāsānusmṛticyutyupapādāsravakṣayajñānasākṣātkriyā abhijñāḥ \n etāḥ ṣaḍabhijñāḥ abhi.bhā.61ka/1107; dra. {rdzu 'phrul gyi yul shes pa mngon du bya ba/} rdzu 'phrul gyis dad par byed|vi. ṛddhirāvarjanakarī — {so so'i skye bo rnams ni rdzu 'phrul gyis myur du dad par byed} āśu pṛthagjanasya ṛddhirāvarjanakarī a.śa.190kha/176. rdzu 'phrul gyis rnam par rol pa|pā. ṛddhivikrīḍitaḥ, samādhiviśeṣaḥ — {byang chub sems dpa' sems dpa' chen po sang sang po'i dbyangs kyis ting nge 'dzin mang po thob pa}…{rdzu 'phrul gyis rnam par rol pa'i ting nge 'dzin thob} bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ…ṛddhivikrīḍitasamādhipratilabdhaḥ sa.pu.158kha/244. rdzu 'phrul mngon par 'du bya ba|ṛddhyabhisaṃskāraḥ — {rdzu 'phrul mngon par 'du bya ba'i spyod yul} ṛddhyabhisaṃskāragocaraḥ da.bhū.271ka/62. rdzu 'phrul mngon par 'du bya ba'i spyod yul|ṛddhyabhisaṃskāragocaraḥ — {de ltar de ste byang chub sems dpa'i rdzu 'phrul mngon par 'du bya ba'i spyod yul yang de ltar tshad med na/} {de bzhin gshegs pa rnams kyi rdzu 'phrul gyi rnam pa ci 'dra ba zhig yod snyam pa dang} yadi tāvadbodhisattvasyaivamapramāṇa ṛddhyabhisaṃskāragocaraḥ, tathāgatānāṃ punaḥ kiṃrūpo bhaviṣyatīti da.bhū.271ka/62. rdzu 'phrul mngon par 'du byed pa|pā. ṛddhyabhisaṃskāraḥ — {zil gyis ma non pa dpag tu med pa dang thams cad zil gyis non pa'i rdzu 'phrul mngon par 'du byed pa'i mchog gang yin pa dang} yaśca aparimeyo'nabhibhūtaḥ sarvābhibhūtaḥ paramarddhyabhisaṃskāraḥ a.sā.121ka/69. rdzu 'phrul mngon sum du bya ba la mkhas pa|vi. ṛddhisākṣātkriyākuśalaḥ — {de'i tshe na drang srong mngon par shes pa lnga dang ldan pa lha'i mig dang lha'i rna ba dang pha rol gyi sems shes pa dang sngon gyi gnas rjes su dran pa'i shes pa dang rdzu 'phrul mngon sum du bya ba la mkhas pa dag cig yod de} tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyā (sākṣātkriyā bho.pā.)kuśalāḥ sa.pu.51kha/92. rdzu 'phrul can|vi. ṛddhimān — {sems can de dag thams cad kyang}…{rdzu 'phrul can nam mkha' la 'gro ba} sarve ca te sattvāḥ… ṛddhimanto vaihāyasaṅgamāḥ sa.pu.76kha/129; {byang chub sems dpa' rdzu 'phrul can sems la dbang thob pa ni}…{bsod nams dpag tu med pa sdud par byed do//} aprameyaṃ bodhisattvaḥ ṛddhimāṃścetovaśiprāptaḥ puṇyaparigrahaṃ karoti bo.bhū.139kha/179. rdzu 'phrul che|= {rdzu 'phrul chen po/} rdzu 'phrul chen po|• saṃ. maharddhiḥ — {rgyal ba'i bka' las dge slong mau gal bus/} /{rdzu 'phrul chen pos rgyags dang bral bar byas//} maudgalyabhikṣurjinaśāsanena maharddhibhirvītamadaṃ cakāra \n\n a.ka.197kha/22.52; \n\n\n• vi. maharddhikaḥ — {dge sbyong gau ta ma 'di ni rdzu 'phrul che zhing mthu che ba yin no//} maharddhiko'yaṃ śramaṇo gautamo mahānubhāvaḥ vi.va.133kha/1.22; {rdzu 'phrul chen po 'dod chags bral/} /{thub pa ma lus 'dus nas ni//} sannipātya munīn sarvān vītarāgān maharddhikān \n\n ma.mū.302kha/471; {rgyal po thugs kyi rdo rje 'dzin/} /{de yang khyab 'jug rdzu 'phrul che//} cittavajradharo rājā sa ca viṣṇurmaharddhikaḥ \n\n vi. pra.156ka/3.105; {nyi ma dang zla ba 'di dag 'di ltar rdzu 'phrul che zhing 'di ltar mthu che la} imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau da.bhū. 199ka/21. rdzu 'phrul chen po dang ldan pa|vi. maharddhikaḥ — {phyogs thams cad du rnam par gnas pa'i rdzu 'phrul chen po dang ldan pa'i mchog rnams la bka' stsal pa} sarvadigvyavasthitān sarvamaharddhikotkṛṣṭatarān grahānāmantrayate sma ma.mū.193kha/205; {dang po'i sangs rgyas rdzu 'phrul che ldan spyod pa dag ste skyob pa de la phyag 'tshal lo//} prāgbuddhasya maharddhikasya caritaṃ tasmai namastāyine \n\n vi.pra. 222ka/2.1. rdzu 'phrul chen mo|vi.strī. maharddhikā—{pho nya mo tshogs rnam mang dang /} /{gnod sbyin rdzu 'phrul chen mo 'grub//} sidhyate ca…vividhā dūtigaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ \n ma.mū.324ka/508. rdzu 'phrul tog|ṛddhiketuḥ lo.ko.2002. rdzu 'phrul stobs|= {rdzu 'phrul gyi stobs/} rdzu 'phrul dang ldan|= {rdzu 'phrul dang ldan pa/} rdzu 'phrul dang ldan pa|vi. ṛddhimān — {de'i tshe phyi rol gyi drang srong mngon par shes pa lnga yod pa rdzu 'phrul dang ldan pa nam mkha' las dong ba} tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṅgamāḥ la.vi. 68ka/90; {'dod pa'i mchog dang tsan dan dang /}… {rdzu 'phrul ldan pa de kun kyang //} kāmaśreṣṭhaśca candanaḥ… sarve ta ṛddhimantaśca su.pra.43kha/86; ma.mū.193ka/130. rdzu 'phrul ldan|= {rdzu 'phrul dang ldan pa/} rdzu 'phrul ldan pa|= {rdzu 'phrul dang ldan pa/} rdzu 'phrul dbang ba|pā. ṛddhivaśitā, vaśitābhedaḥ — {rdzu 'phrul la dbang bas ni sems can rnams 'dun par bya ba'i phyir rdzu 'phrul gyi cho 'phrul dpag du med pa kun tu ston to//} ṛddhivaśitayā sattvānāmāvarjanārthamaprameyamṛddhipratihāryaṃ sandarśa(ya)nti abhi.sa.bhā.53ka/73; dra. {dbang bcu/} rdzu 'phrul sbyin pa mo|vi.strī. ṛddhidā—{rkang pa la lta bas bdag ni rdzu 'phrul sbyin pa mo zhes brjod do//} pādadṛṣṭyā'hamṛddhideti kathayati vi.pra.180ka/3.197. rdzu ba pa|aupapādukaḥ — {a zhes brjod pa de'i tshe 'du byed thams cad mi rtag pa'i sgra byung ngo //}…{au zhes brjod pa dang rdzu ba pa'i sgra byung ngo //} yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma …aukāre aupapādukaśabdaḥ la.vi.67kha/89. rdzun|= {brdzun/} rdzubs pa|khustikā — {'di ni re zhig rdzubs pas gcig las 'phros pa'i chos ston gyis} ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati vi.va.100ka/2.86. rdzus te skye|= {rdzus te skye ba/} rdzus te skye ba|• pā. upapādukāḥ, catasṛṣu yoniṣvanyatamā — {dmyal ba rnams dang lha rnams dang /} /{srid pa bar ma rdzus te skye//} nārakā upapādukāḥ \n antarābhavadevāśca abhi.ko.7ka/3.9; {rdzus te skye ba rnams ni klu dang 'dab bzangs la sogs pa lta bu'o//} upapādukāstu (nāga)suparṇīprabhṛtayaḥ abhi.bhā.115kha/402; {rdzus te skye ba rnams ni rnam par shes pa'i rkyen gyis skye mched drug kho na yin gyi/} {ming dang gzugs ni ma yin no//} upapādukānāṃ vijñānapratyayaṃ ṣaḍāyatanameva bhavati, na nāmarūpam abhi.sphu.288kha/1134; \n\n• vi. aupapādukaḥ — {rdzus te skye ba rnams ni rnam par shes pa'i rkyen gyis skye mched drug nyid do//} aupapādukānāṃ tu vijñānapratyayaṃ ṣaḍāyatanameva ma.ṭī.207kha/30; {rdzus te skye ba'i sems can} aupapādukānāṃ sattvānām vi.sū.95ka/114; dra. {rdzus te skyes pa/} rdzus te skyes pa|• vi. upapādukaḥ — {der dge slong rdzus te skyes pa zhig byung ste} tatropapāduko bhikṣuḥ prādurbhūtaḥ a. śa.234kha/216; \n\n\n• pā. upapādukāḥ, yonibhedaḥ — {skye gnas bzhi}…{sgo nga las skyes pa'i skye gnas dang /} {mngal nas skyes pa'i skye gnas dang /} {drod gsher las skyes pa'i skye gnas dang /} {rdzus te skyes pa'i skye gnas so//} catasro yonayaḥ…aṇḍajā yonirjarāyujā saṃsvedajā upapādukā yoniḥ abhi.bhā.115ka/401; vi.pra.234kha/2.34; dra. {rdzus te skye ba/} rdzus te skyes par gyur|kṛ. upapādukaḥ saṃvṛttaḥ — {dge slong dag ji snyam du sems/} {de'i tshe de'i dus na tshong dpon du gyur pa gang yin pa/} {de ni rdzus te skyes pa 'di yin te/} {smon lam btab pa des na rdzus te skyes par gyur to//} kiṃ manyadhve bhikṣavo yo'sau tena kālena tena samayena sārthavāha āsīt, ayaṃ sa upapādukaḥ \n yatpraṇidhānaṃ kṛtam, tenopapādukaḥ saṃvṛttaḥ a.śa.236ka/217. rdzus te byung ba|vi. aupapādukaḥ — {rgyal po rnam par snang ba rin chen pad mo dpal gyi gtsug phud snying po zhes bya ba}…{pad mo'i snying po las rdzus te byung ba}…{gyur to//} vairocanaratnapadmagarbhaśrīcūḍo nāma rājā abhūt…aupapādukaḥ padmagarbhe ga.vyū.119kha/207. rdze'u|ghaṭī — {bum pa dang rdze'u dang kham phor la sogs pa kham pa'i snod} ghaṭaghaṭīśarāvādi ca mṛnmayaṃ bhāṇḍam bo.bhū.42kha/55; bhājanam—{skyin gor gcig dang zho ni rdzi'u gang zhig/} /{la la zhig gis bor ba rnyed pa 'di//} ekā ca godhā dadhibhājanaṃ ca kenāpi saṃtyaktamihādhyagaccham \n jā.mā.28kha/33; {rdza ma chung chung} cho.ko.726. rdzogs|= {rdzogs pa/} {rdzogs te} parisamāpya — {tshul gsum pa'i rtags bshad pa rdzogs te/} {zhar la 'ongs pa'i phyogs kyi mtshan nyid brjod nas} trirūpaliṅgākhyānaṃ parisamāpya prasaṅgāgataṃ ca pakṣalakṣaṇamabhidhāya nyā.ṭī. 72kha/188. rdzogs gyur|= {rdzogs par gyur pa/} rdzogs gyur cig|kri. paripūrayatu lo.ko.2002. rdzogs gyur pa|= {rdzogs par gyur pa/} rdzogs rgyu|niṣpattikāraṇam—{mngon par mtho ba sna tshogs kyi/} /{rdzogs rgyu mya ngan 'das thob rgyu//} citrābhyudayaniṣpattinirvāṇaprāptikāraṇam \n\n ta.sa.133ka/1129. rdzogs chen|• nā. mahāpūrṇaḥ, garuḍendraḥ — {nam mkha' lding gi dbang po bzhi 'di lta ste/} {nam mkha' lding gi dbang po gzi brjid chen po dang lus chen dang rdzogs chen dang 'phrul chen thob} caturbhiśca garuḍendraiḥ…tadyathā—mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca sa.pu.3kha/2; \n\n• saṃ. mahāsantiḥ mi. ko.10kha \n rdzogs thob|samāptalambham, saṃkhyāviśeṣaḥ — {rgyu dbang phrag brgya na rdzogs thob ces bya'o//} śataṃ hetvindriyāṇāṃ samāptalambhaṃ nāmocyate la.vi.76kha/103. rdzogs 'thob|= {rdzogs thob/} rdzogs ldan|pā. kṛtayugam, yugaviśeṣaḥ — {rgyal po yon tan dam pa can/} /{rdzogs ldan lta bu de 'das tshe//} atīte sadguṇe rājñi tasmin kṛtayugopame \n a.ka.90kha/9.54; {dus kyi phyed kyi mtha' la rkang pa lnga ste/} {rdzogs ldan gyi rkang pa bzhi dang gsum ldan gyi rkang pa gcig go//} yugārddhāntāt pañca padāni—kṛtayugasya catvāri padāni, tretāyāḥ padamekamiti vi.pra.202kha/1.87; kṛdyugam — {'dir rdzogs ldan la sogs pa dus bzhi} atra yugaṃ kṛdyugādikam vi.pra.171kha/1.22; {de nas rdzogs ldan gyi dus 'jug par 'gyur ro//} tataḥ kṛdyugapraveśo bhaviṣyati vi.pra.203ka/1.89; = {rdzogs ldan dus/} rdzogs ldan gyi dus|= {rdzogs ldan dus/} rdzogs ldan chen po|mahākṛdyugam — {'dir rdzogs ldan la sogs pa dus bzhi gzhan te/} {rdzogs ldan chen po la sogs pa ma yin no//} atra yugaṃ kṛdyugādikamaparaṃ mahākṛdyugādikaṃ na bhavati vi.pra.171kha/1.22. rdzogs ldan dus|kṛtayugam — {gang tshe rgyal pos 'gro la phan/} /{de tshe 'jig rten rdzogs ldan dus/} /{gang tshe rgyal pos 'gro mi phan/} /{nges par 'jig rten rtsod ldan dus//} tadā kṛtayugaṃ loke yadā rājā prajāhitaḥ \n tadā kila kalirloke yadā rājā prajāhitaḥ \n\n a.ka.333ka/42.12; kṛdyugam — {lha rnams dag dang lha min kla klo rnams kyi 'khrug pa drag po sa gzhi'i gnas bA ga dA rnams su 'byung bar 'gyur te/} {de nas rdzogs ldan gyi dus 'jug par 'gyur ro//} devānāṃ dānavānāṃ mlecchānāṃ kṣititalanilaye vāgadāyāṃ nagaryāṃ raudrayuddhaṃ bhaviṣyati \n tataḥ kṛdyugapraveśo bhaviṣyati vi.pra.203ka/1.89. rdzogs pa|• kri. (avi., aka.) pūryate — {slong ba'i don mthun re ba dag/} /{gang gi don kun gyis rdzogs pa//} sarvārthairarthisārthānāṃ pūryante yairmanorathāḥ \n a.ka.52ka/5.60; sampadyate — {'dir ma byas su zin kyang 'dis kyang 'dod pa'i don grub cing rdzogs pa yin pas} iha tu vinā'pyanenābhimatārthasiddhiḥ sampadyate vā.ṭī.55kha/8; \n\n• saṃ. 1. niṣpattiḥ — {sku rdzogs pa} kāyaniṣpattiḥ vi.pra.47kha/4.49; {bdag nyid thams cad rdzogs pa'i phyir/} /{'di na 'bras bu ci yang med//} sarvātmanā ca niṣpatterna kāryamiha kiñcana \n ta.sa.2kha/35; {byang chub kyi sems kyi thig le rdzogs pa ni thig le'i rnal 'byor ro//} bodhicittabinduniṣpattirbinduyogaḥ vi.pra.62ka/4. 110; {gsum pa la ni gzugs brnyan rdzogs} tṛtīyaṃ bimbaniṣpattim he.ta.4kha/12; {srog rdzogs pa'i slad du} prāṇaniṣpattaye vi.pra.48ka/4.50; samāptiḥ — {grangs med gnyis ni rdzogs pa yis/} /{sgom pa yi ni tshar phyin to//} bhāvanāyāśca niryāṇaṃ dvyasaṃkhyeyasamāptitaḥ \n sū. a.194ka/93; parisamāptiḥ — {zhes bya bas mthong ba'i tha snyad rdzogs pa'i phyir nyams pa 'ga' yang med do//} iti vyavahārasya parisamāpterdṛṣṭasya na kācit kṣatiḥ pra.a.9ka/11; virāmaḥ — {'on te skabs mi 'byed de gtan tshigs gzhan rjod par byed na yang tshar gcad pa'i 'os min te/} {rdzogs pa med pa'i phyir ro//} adattottarāvasaro hetvantarābhidhāne'pi na nigrahamarhati; avirāmāt vā.nyā.344kha/94; pūriḥ, o rī — {bsod nams pha rol phyin rdzogs dang /} /{yongs su dag pa nyid du 'gyur//} puṇyapāramitāpūripariśuddhiṃ nigacchati \n\n ra.vi.128ka/116; paripūriḥ, o rī — {sbyin pa'i pha rol tu phyin pa rdzogs pa yin no//} dānapāramitāparipūrirbhavati bo.pa.89kha/52; pūraṇam — {de yis byang chub sems dpa'i spyod/} /{brgya rtsa bdun po 'di dag byas/} /{bkra shis grangs ni rdzogs pa la/} /{gcig ni rab tu 'bad pas bya//} saptottaraśatametattena kṛtaṃ bodhisattvacaritānām \n maṅgalasaṃkhyāpūraṇamekaṃ kāryaṃ prayatnena \n\n a.ka.291ka/108.3; sampūraṇam—{slong ba rdzogs pas rab bskyed pa/} /{dga' bas mig ni rab rgyas pa'i//} arthisampūraṇodbhūtapraharṣotphullalocanaḥ \n\n a.ka.188kha/80.95; sambharaṇam — {de la bde ba gsum ni/} {sbyin pas dga' ba dang gzhan rjes su 'dzin pas dga' ba dang byang chub kyi tshogs rdzogs pas dga' ba'o//} tatra sukhatrayaṃ dānaprītiḥ, parānugrahaprītiḥ, bodhisambhārasambharaṇaprītiśca sū.vyā.219kha/126 \n2. pūrṇā — {'dir zla ba so so la rdzogs pa drug ni 'di lta ste/} {lnga pa gnyis dang bcu pa gnyis dang bco lnga pa gnyis te} iha pratimāse ṣaṭ pūrṇāḥ, tadyathā—pañcamyau dve, daśamyau dve, pañcadaśamyau dve vi.pra.107kha/3.29; {tshes gcig la sogs pa'i cha lnga lnga po}…{dga' ba dang bzang po dang rgyal ba dang stong pa dang rdzogs pa'i ming can} pratipadādipañcapañcakalābhiḥ…nandābhadrājayāriktāpūrṇānāmabhiḥ vi.pra.160ka/3.121; {tshes gcig la sogs pa lnga'i dbye ba gsum du 'gyur ro//} {dga' ba la sogs pa'i dbye bas dga' ba rnam pa gsum dang}… {stong pa rnam pa gsum dang rdzogs pa rnam pa gsum ste} pratipadādayaḥ pañcabhedāstridhā bhavanti \n nandādibhedena tridhā nandā…tridhā riktā, tridhā pūrṇā vi.pra.159ka/1.8 \n3. = {rdzogs pa nyid} pūrṇatvam — {thub mtshan yul na gnas pa dang /} /{gsal la rdzogs pas 'phags pa yin//} deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ \n abhi.ko.10kha/3.97; ma.vyu.7439 (105kha) 0. pauṣṇam — {skye ba'i gnas de nas bdun pa'i gnas ni rdzogs pa'o//} tato janmasthānāt saptamasthānaṃ pauṣṇam vi.pra.248kha/2.62; {de nas}… {nyi ma nub pa zhes bya ba rdzogs pa'i dus so//} tasmāt… sūryasyāstamanaṃ nāma pauṣṇakālaḥ vi.pra.249ka/2. 62; {de nas dus ni rdzogs par gyur na bcu ni gsum gyis bsgyur ba dag khyim brgyad pa dang dgu pa dang bcu pa la srog rgyu'o//} tataḥ kāle pauṣṇe sati triguṇitadaśakam aṣṭame navame daśame rāśau rohate prāṇaḥ vi.pra.248kha/2.62; {rdzogs pa'i dus} pauṣṇakālaḥ vi.pra.249ka/2. 62; \n\n• vi. nirbharaḥ — {slong ba gzigs pas kun dga' dag/} /{rdzogs pa yis ni de la smras//} arthisandarśanānandanirbharastamabhāṣata \n\n a.ka.51kha/5.53; sakalasamāptaḥ — {dar yug chen po de la yang stong gsum gyi stong chen po'i 'jig rten gyi khams rdzogs par bris par gyur} tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet ra.vyā.86ka/22; nikāmaḥ — {bsam gtan rdzogs shing mthar phyin pas} nikāmena paryāptena dhyānena abhi.sphu.325kha/1220; puṣkalaḥ — puṣkalam {rgyas pa'am rdzogs pa} ma. vyu.6700 (96ka); \n\n\n• bhū.kā.kṛ. samāptaḥ — {ston byed yin phyir thog med pas/} /{'dod pa thams cad rdzogs pa yin//} upadeśa ityanāditvāt samāptaṃ sarvamīhitam \n\n pra.a.33ka/38; {dbyar gyi gzhi rdzogs so//} varṣāvastu samāptam vi.va.351kha/2.153; parisamāptaḥ — {dngos po gcig gam dngos po thams cad du rdzogs par yang 'gyur ro//} ekabhāvena vā parisamāptaḥ syātsarvabhāveṣu la.a.137kha/84; pūrṇaḥ — {mchi ma'i chu dag gis/} /{mig rdzogs} bāṣpāmbupūrṇanayanaiḥ a.ka.342ka/44. 64; {dbyangs bdun rdzogs pa 'di dag ni/} /{tha dad lam du rab tu 'jug//} pūrṇasaptasvaraḥ so'yaṃ bhinnamārgaḥ pravartate \n\n kā.ā.340kha/3.170; {gtong ba rdzogs pa'i snying rje dang //} tyāgapūrṇaṃ ca kāruṇyam a.ka.20kha/3. 12; sampūrṇaḥ — {gang gi tshe rdzogs pa de'i tshe ni khyad par du 'gro ba med do//} sampūrṇaṃ tu yadā tadā nāsti prakarṣagatiḥ nyā.ṭī.44ka/68; āpūrṇaḥ — {'di ni gang ba ma yin yang /} /{'di ni rtag tu dkyil 'khor rdzogs//} asamagro'pyasau śaśvadayamāpūrṇamaṇḍalaḥ \n\n kā.ā.325ka/2.89; pratipūrṇaḥ — {gal te gzugs ma rdzogs pa dang rdzogs pa'o snyam du ma spyod na shes rab kyi pha rol tu phyin pa la spyod do//} saced rūpamapratipūrṇaṃ pratipūrṇamiti na carati, carati prajñāpāramitāyām a.sā.172ka/96; niṣpannaḥ — {de la rig dang 'dul ba dag/} /{rdzogs pa'i bu gnyis byung gyur te//} niṣpannavidyāvinayau putrau tasya babhūvatuḥ \n a.ka.218ka/88.47; {sa bon 'od zer gyis rdzogs pa'i//} raśmibījena niṣpannaḥ sa.du.108kha/164; {ma rdzogs pa ni mos pas spyod pa'i sa la'o/} /{rdzogs pa ni sa bdun po dag la'o//} aniṣpanno'dhimukticaryābhūmau \n niṣpannaḥ saptabhūmiṣu sū.vyā.223ka/131; avasitaḥ — {dgag dbye brjod pa rdzogs na dgag dbye bzhag pa mi 'chags so//} arūḍhiravasitapravāraṇoktau pravāraṇāsthāpanasya vi.sū.88kha/106; {bsam gtan gyi bya ba rdzogs so//} avasitaṃ dhyānakāryam abhi.bhā.72ka/1151; pūritaḥ — {yid 'ong rab rgyas 'bras bus rdzogs pa'i phyogs/} /{grib shing chos dang mtshungs pa gzhan yod min//} snigdhaḥ pravṛddhaḥ phalapūritāśaḥ chāyātarurdharmasamo'sti nānyaḥ \n\n a.ka.21ka/3.20; ācitaḥ — {de la des smras tsha ba'i sa/} /{zangs chen brgya ni rdzogs pa 'di/} /{shin tu chags ldan rgyal po'i bu/} /{dga' bo la ni byas pa yin//} te tamūcuriyaṃ bhūmistaptakumbhīśatācitā \n kalpitā rājaputrasya nandasyānandarāgiṇaḥ \n\n a.ka.111ka/10.130; atikrāntaḥ — {yid la byed pa rdzogs pa ni smin ma gnyis kyi bar du sems 'dzin par byed pa'i bar yin no//} atikrāntamanasikārastathaiva yāvad bhruvormadhye cittaṃ dhārayati abhi.sphu.162kha/897; prapannaḥ — {de nas 'jig rten kun la phan rdzogs pa/} /{kun dbyibs kun gyi rang bzhin rnam par snang //} taṃ sarvalokopakṛtiprapannaṃ sarvākṛtiṃ sarvamayāvabhāsam \n a.ka.193kha/22.16; upapannaḥ — {ces pa bla ma dag gi snying stobs rdzogs/} /{snying rjes gzir ba'i bden tshig brjod tsam la/} /{brgya byin mngon phyogs bdud rtsis bran pa yis/} /{gzhon nu rma dang bral zhing bsos par byas//} ityuktamātre karuṇārtisatyasattvopapanne vacane gurubhyām \n śakraḥ samabhyetya sudhāprasekairajīvayannirvivaraṃ kumāram \n\n a.ka.274kha/101.36; sañjātaḥ — {byang chub sems dpa' ni nyam chung ba dang 'dab gshog ma rdzogs pas 'phur bar ma brtsal to//} paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra jā.mā.90ka/103; gataḥ — {dpag med dpag bral rnams la shin tu rdzogs nyid rdzogs//} amitāmiteṣu susamāpattitāṃ gatā sa.du.111kha/174; {brdzun du smra ba rdzogs so//} gato mṛṣāvādaḥ abhi.bhā.206ka/692; \n\n• avya. sam—{longs spyod rdzogs pa'i sku} sambhogakāyaḥ vi.pra. 226kha/2.14; {rdzogs sangs} saṃbuddhaḥ ra.vi.107kha/64.\n(dra.— {yongs su rdzogs pa/} {mngon par rdzogs pa/} {rab tu rdzogs pa/} {longs spyod rdzogs pa/} {shin tu rdzogs pa/} {bya ba rdzogs pa/}). rdzogs par|pūrayitum — {de ltar ltung ba de yi yang /} /{'dod pa sa 'di thams cad kyis/} /{rdzogs par nus pa yod min na/} /{de yi 'dod pa sus byed nus//} asyaivaṃ patitasyāpi sarvā'pīyaṃ vasuṃdharā \n nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati \n\n bo.a.30ka/8.175. rdzogs pa bsgom pa|pā. utpannabhāvanā — {rdzogs pa'i rim pa'i rnal 'byor 'di/} /{de yi bde ba bde chen brjod/} /{rdzogs pa bsgom pa med pa ste/} /{bskyed pa yis ni ci zhig 'tshal//} utpannakramayogo'yaṃ sukhaṃ mahāsukhaṃ matam \n utpannabhāvanāhīno utpattyā kiṃ prayojanam \n\n he.ta. 15kha/48. rdzogs pa chen|= {rdzogs chen/} rdzogs pa chen po|= {rdzogs chen/} rdzogs pa yin|• kri. niṣpannaṃ bhavati — {de'i phyir rgyun chags gsum la ji srid du 'dod par snyoms par 'jug pa'i sgo nas rdzogs pa yin no//} ata icchātaḥ pravāhatrayasamāpattito niṣpannaṃ bhavati abhi.bhā.25ka/961; \n\n• bhū.kā.kṛ. samāptam — {ston byed yin phyir thog med pas/} /{'dod pa thams cad rdzogs pa yin//} upadeśa ityanāditvāt samāptaṃ sarvamīhitam \n\n pra.a.33ka/38. rdzogs pa'i rgyu|= {rdzogs rgyu/} rdzogs pa'i dus|pauṣṇakālaḥ — {de nas 'char te/} {skye ba de nas chu srin 'char ba ste/} {khyim bdun pa 'char ba na nyi ma nub pa zhes bya ba rdzogs pa'i dus so//} tata udayati \n tasmājjanmano makarodaye saptame rāśyudaye sūryasyāstamanaṃ nāma pauṣṇakālaḥ vi.pra.249ka/2.62. rdzogs pa'i gnas skabs|sampūrṇāvasthā — {de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o//} tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68. rdzogs pa'i rnal 'byor|pā. niṣpannayogaḥ — {rdzogs pa'i rnal 'byor du gyur pa las dam tshig gi dkyil 'khor gyi lha yongs su rdzogs par 'gyur ro//} niṣpannayogo bhūtvā samayamaṇḍalaṃ devatāparipūrṇaṃ bhavati sa.du.104kha/148; {gshin rje gshed dmar po'i rdzogs pa'i rnal 'byor zhes bya ba} raktayamāntakaniṣpannayoganāma ka.ta.2036. rdzogs pa'i byang chub|pā. saṃbodhiḥ — {rgyun du zhugs pa yin te/} {log par ltung ba'i chos can ma yin pa dang /} {rdzogs pa'i byang chub tu nges par gzhol ba yin} srotāpanno bhavannavinipātakadharmā niyataṃ saṃbodhiparāyaṇaḥ abhi.sphu.186ka/943; {rdzogs par ni/} /{byang chub chos kyi 'khor lo dang /} /{mya ngan 'das par gshegs mdzad rnams//} saṃbodhiṃ dharmacakraṃ ca nirvāṇādhigamakriyām \n ra.vi.118kha/88; {rdzogs pa'i byang chub dpal mo chos kyi 'khor lo skor zhing chos ston pa} sambodhilakṣmīrdharmacakrapravartane dharmadeśanā vi.pra.152kha/3.99; samyaksaṃbodhiḥ — {khyod kyi thugs ni rin po che/} /{rdzogs pa'i byang chub sa bon te//} samyaksaṃbodhibījasya cittaratnasya tasya te \n śa.bu.110kha/19; dra. {yang dag par rdzogs pa'i byang chub/} rdzogs pa'i byang chub kyi lam|saṃbodhimārgaḥ — {rdzogs pa'i byang chub kyi lam la pha rol tu phyin pa drug ston} (?{rton} ) {pa dang} sambodhimārge ṣaṭpāramitāścopastambhayati śi.sa.54kha/52. rdzogs pa'i byang chub kyi sems|= {rdzogs pa'i byang chub sems/} rdzogs pa'i byang chub tu 'gro bar byed pa|vi. saṃbodhigāmī — {chos kyang ston te/} {nye bar zhi bar byed pa/} {yongs su mya ngan las 'da' bar byed pa/} {rdzogs pa'i byang chub tu 'gro bar byed pa} dharmaśca deśyate aupaśamikaḥ, pārinirvāṇikaḥ, saṃbodhigāmī a.śa.242ka/222. rdzogs pa'i byang chub tu nges par 'gro ba|vi. saṃbodhiparāyaṇaḥ — {rdzogs pa'i byang chub tu nges par 'gro ba dang /} {de bzhin gshegs pa'i rigs su nges pa yin no//} niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati bo.bhū.169ka/223. rdzogs pa'i byang chub tu nges par gzhol ba|vi. saṃbodhiparāyaṇaḥ — {rgyun du zhugs pa yin te/} {log par ltung ba'i chos can ma yin pa dang rdzogs pa'i byang chub tu nges par gzhol ba yin} srotāpanno bhavannavinipātakadharmā niyataṃ saṃbodhiparāyaṇaḥ abhi.sphu.186ka/943. rdzogs pa'i byang chub 'dod pa|vi. saṃbodhikāṅkṣī — {yang na rdzogs pa'i byang chub 'dod pa rnams nyid kyi khyad par dag go/} athavā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni bo.pa.47ka/7. rdzogs pa'i byang chub rab tu snang ba'i rnam pa bsgom pa|pā. saṃbodhiprakhyānākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}…{de la rnam pa sum cu rtsa bdun bsgom pa ni}…{rdzogs pa'i byang chub rab tu snang ba'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…saṃbodhisamprakhyānākārabhāvanaḥ sū.vyā.167ka/58. rdzogs pa'i byang chub la shin tu gzhol ba|vi. saṃbodhiparāyaṇaḥ — {sems bskyed pa de bskyed ma thag tu byang chub sems dpa'}…{rdzogs pa'i byang chub la shin tu gzhol bas de bzhin gshegs pa'i rigs su nges pa yin} yena cittotpādena sahotpannena bodhisattvaḥ… tathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇaḥ da.bhū.175ka/8. rdzogs pa'i byang chub sems|pā. saṃbodhicittam — {de ni rdzogs pa'i byang chub sems min pa/} /{dge gzhan gang gis zil gyis gnon par 'gyur//} tajjīyate'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt \n\n bo.a. 2ka/1.6. rdzogs pa'i byang chub sems dpa'|saṃbodhisattvaḥ — {rdzogs pa'i byang chub sems dpa'i bde mchog mi zad dang //} saṃbodhisattvasukhamuttamamakṣayam śi.sa.3ka/3. rdzogs pa'i 'bras bu|pā. samāptiphalam — {rdzogs pa'i 'bras bu ni mi slob pa'i chos rnams so//} samāptiphalamaśaikṣā dharmāḥ ma.bhā.19ka/144. rdzogs pa'i rim pa|pā. niṣpannakramaḥ — {rdo rje mkha' 'gro'i rdzogs pa'i rim pa} vajraḍākinīniṣpannakramaḥ ka.ta.2379; utpannakramaḥ — {rdzogs pa'i rim pa ni rtog pa dang bral ba ste} utpannakramaḥ punaḥ kalpanārahitaḥ vi.pra.49ka/4.51; {bskyed pa'i rim par gsungs pa'i hUM dang ni/} /{phaT yig la sogs rtog pa dang bral ba/} /{rdzogs pa'i rim pa'i rnal 'byor de nyid de/} /{de nyid kyi ni sgrub thabs gzhan yod min//} utpattikramamuktaṃ hū˜phaṭkārādikalpanārahitam \n\n utpannakramayogastattvaṃ tattvasya sādhanaṃ nānyat \n vi.pra.110ka/8; santikramaḥ mi.ko.10kha \n rdzogs pa'i rim pa'i rnal 'byor|pā. utpannakramayogaḥ— {rdzogs pa'i rim pa'i rnal 'byor 'di/} /{de yi bde ba bde chen brjod/} /{rdzogs pa bsgom pa med pa ste/} /{bskyed pa yis ni ci zhig 'tshal//} utpannakramayogo'yaṃ sukhaṃ mahāsukhaṃ matam \n utpannabhāvanāhīno utpattyā kiṃ prayojanam \n\n he.ta.15ka/48; {rdzogs pa'i rim pa'i rnal 'byor gyis/} {rnam par g}.{yeng ba'i dgra gsod cing //} utpannakramayogena vikṣepāriniṣūdanam \n gu.si.16ka/34. rdzogs pa'i longs spyod|= {rdzogs longs spyod/} rdzogs pa'i sangs rgyas|saṃbuddhaḥ — {rdzogs pa'i sangs rgyas snga mas kyang /} /{so sor rang rig spyod yul ni/} /{rtse mo rin chen brgyan pa yi/} /{grong rdal dbus su rab tu bshad//} pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram \n śikhare ratnakhacite puramadhye prakāśitam \n\n la.a.57ka/2; {'di yis rdzogs sangs rgyas kun gyis/} /{chos kyi 'khor lo rab tu bskor//} anena sarvasaṃbuddhairdharmacakraṃ pravartitam \n\n vi. pra.159kha/3.120; {khyab bdag gzugs/} /{rdzogs sangs dkyil 'khor nang du mthong bar 'gyur//} saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ… vyavalokayanti ra.vi.66kha/96; abhisaṃbuddhaḥ — {dus kyi tha mar rdzogs sangs rgyas/} /{'jig rten mgon po 'od byed pa//} yugādhame'bhisaṃbuddho lokanātho prabhaṃkaraḥ \n\n ma.mū.190ka/125. rdzogs pa'i sangs rgyas kyi snying po|= {rdzogs sangs snying po/} rdzogs pa'i sangs rgyas kyi gnas|saṃbuddhapadam — {zhes pa bcom ldan 'das kyi nges pa ste/} {rdzogs pa'i sangs rgyas kyi gnas thob pa'i slad du rgyud gzhan thams cad las rnal 'byor pa rnams kyis rtogs par bya'o//} iti niyamo bhagavataḥ sarvatantrāntare yogibhiravagantavyaḥ saṃbuddhapadalābhāya vi.pra.88ka/4.234. rdzogs par gyur|= {rdzogs par gyur pa/} {rdzogs par gyur na} pauṣṇe sati — {de nas dus ni rdzogs par gyur na bcu ni gsum gyis bsgyur ba dag khyim brgyad pa dang dgu pa dang bcu pa la srog rgyu'o//} tataḥ kāle pauṣṇe sati triguṇitadaśakam aṣṭame navame daśame rāśau rohate prāṇaḥ vi.pra.248kha/2.61. rdzogs par gyur pa|• vi. nirbharaḥ — {de bzhin 'phags lam yan lag brgyad/} /{mchog gi bdud rtsis rdzogs gyur pa'o//} āryāṣṭāṅgastathā mārgaḥ paramāmṛtanirbharaḥ \n\n a. ka.77ka/7.66; \n\n• bhū.kā.kṛ. pūrṇaḥ — {mdzes sdug lang tsho rdzogs gyur pa/} /{de dag mthong nas 'phral nyid du//} pūrṇayauvanalāvaṇyāḥ sahasaiva vilokya tāḥ \n a.ka.110ka/10.116; sampūrṇaḥ — {de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o//} tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā. ṭī.44ka/68; {gser dang gos ni rdzogs gyur pa/} /{dus kyis rang gi grong khyer song //} kālena svapurīṃ prāpa sampūrṇakanakāmbaraḥ \n\n a.ka.177ka/79.18; niṣpāditaḥ — {rnam par dag pa'i rgyus bskyed phyir/} /{de ni tshad ma nyid du nges/} /{don gyi byed pa rdzogs gyur pa'i/} /{dung la dkar po'i blo bzhin no//} viśuddhakāraṇotpādāt tvasyāḥ prāmāṇyaniścayaḥ \n niṣpāditakriye kambau sitākāramateriva \n\n ta.sa.109ka/952. rdzogs par 'gyur|= {rdzogs par 'gyur ba/} rdzogs par 'gyur ba|• kri. sampadyate — {de ltar bsgom pa la rab tu brtson pa de ji ltar na sgom pa rdzogs par 'gyur zhe na} tasya punarevaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā sampadyate abhi.bhā.8ka/892; \n\n• vi. niṣpannaḥ — {myur ba la sogs dbye bas kyang /} /{ga gsal gzhan las rnam bcad par/} /{ga yi gsal gzhan gsal po ru/} /{rdzogs par 'gyur ba rtogs pa min//} na hi drutādibhede'pi niṣpannā sampratīyate \n gavyaktyantaravicchinnā gavyaktiraparā sphuṭā \n\n ta.sa.78ka/727. rdzogs par bya|• kri. pūrayet — {sdig chen sdig ni zad bya'i phyir/} /{bye ba yang ni rdzogs par bya//} mahāpāpinaḥ pāpakṣayāya koṭimapi pūrayet \n sa.du.130kha/244; niṣpādayet — {de nas rdo rje 'khor lo'i phyag rgyas ngan song thams cad yongs su sbyong ba'i dkyil 'khor mdun du rdzogs par bya} tato vajracakramudrayā sarvadurgatipariśodhanamaṇḍalaṃ purato niṣpādayet sa.du.101ka/138; \n\n• kṛ. pūrayitavyaḥ — {de'i yid la re ba rdzogs par bya'o//} pūrayitavyo'sya manorathaḥ vi.va.191kha/1.66; \n\n• saṃ. niṣpādanam — {de nas stong pa nyid la dmigs pa byas nas lha rdzogs par bya ba'i don du sku dang gsung dang thugs dang ye shes rnam par sbyong bar byed pa'i sngags kyi tshig rnams su 'gyur te} tataḥ śūnyatālambanaṃ kṛtvā devatāniṣpādanaṃ prati kāyavākcittajñānaviśodhakāni mantrapadāni bhavanti vi.pra.109ka/3.35. rdzogs par bya ba|= {rdzogs par bya/} rdzogs par byang chub|= {rdzogs pa'i byang chub/} rdzogs par byas te gnas pa|kri. upasampadya viharati — {gang gi tshe 'phags pa nyan thos rab tu dben pa'i bde ba lus kyis mngon sum du byas nas rdzogs par byas te gnas pa} yasmin samaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtyopasampadya viharati abhi. bhā.70ka/1144. rdzogs par byed|= {rdzogs byed/} rdzogs par byed pa|= {rdzogs byed/} rdzogs par mi 'gyur|kri. asamāptā vartate — {gcig ni yongs su ma shes na/} /{de nyid rdzogs par mi 'gyur ro//} ekasyāpyaparijñāne sā'samāptaiva vartate \n\n ta.sa.124kha/1077. rdzogs par mdzad|= {rdzogs mdzad/} rdzogs par mdzad pa|= {rdzogs mdzad/} rdzogs par longs spyod pa|= {rdzogs longs spyod/} rdzogs byed|• kri. pūrayati — {blo ldan ngo tshas myur du ni/} /{rdzogs pa'i byang chub tshogs rdzogs byed//} sambhārāṃśca sa bo(saṃbo bho.pā.)dheḥ kṣipraṃ pūrayati lajjayā dhīmān \n sū.a.221kha/129; pūrayate — {des ni tshogs rnams rdzogs byed cing /} /{sems can dag kyang rnam smin byed//} sambhārānpūrayate sattvāṃśca vipācayati tena \n\n sū.a. 214ka/119; nirvartayati — {de bzhin gshegs pa'i skur rdzogs par byed} tathāgatavigrahaṃ nirvartayati bo.pa.47kha/8; pratipādayati —{gang zhig nga rgyal dgra bdo ba yang nges bcom ste/} /{'gro la 'dod bzhin rgyal ba'i 'bras bu rdzogs par byed//} ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti \n\n bo.a.22kha/7. 59; \n\n• saṃ. pūraṇam — {kun nas nyon mongs pa'i mtshan nyid kyang ston te/} {sgrib pa'i phyir dang}…/{rdzogs byed phyir dang}… /{sdug bsngal phyir ni 'gro nyon mongs//} saṃkleśalakṣaṇaṃ ca khyāpayati—chādanād…pūraṇāt…duḥkhanāt kliśyate jagat \n ma.bhā.3kha/28; {rdzogs byed phyir ni skye mched drug gis so//} pūraṇāt ṣaḍāyatanena ma.bhā.3kha/28; samāpanam — {log g}.{yem brnab sems ma byin len/} /{chags pa yis ni rdzogs par byed//} lobhataḥ \n parastrīgamanābhidhyā'dattādānasamāpanam \n\n abhi.ko.13kha/4.70; \n\n• nā. pūraṇaḥ, tīrthikaśāstā — {de gnyis las gcig ni rdzogs byed la dad/} {gcig ni sangs rgyas bcom ldan 'das la dad do//} tābhyāmekaḥ pūraṇe'bhiprasannaḥ, dvitīyo buddhe bhagavati a.śa.27ka/23; {mu stegs can gyi gnas}… {'od srung rdzogs byed dang}… {thub med skra'i la ba can dang}…{gcer bu pa gnyen gyi bu} tīrthyāyatanāni…pūraṇaḥ kāśyapaḥ…ajitaḥ keśakambalaḥ… nirgrantho jñātiputraḥ a.śa.113ka/102; \n\n• vi. pūrakaḥ — {khams gsum nyon mongs rnam spong rdzogs byed} tridhātukakleśavihānipūrakam sū.a.184ka/79; {'dir ni ngag rdzogs par byed pa'i tshig nyid ngag gi sgras brjod pa yin te} atra tu vākyapūrakaṃ padameva vākyaśabdenoktam pra.a.224ka/582; prapūraṇaḥ — {yid bzhin nor bu rnam dag pa/} /{bsam don rdzogs byed ji lta ba//} cintāmaṇiryathā śuddho'bhīpsitārthaprapūraṇaḥ \n ga.vyū. 298ka/19; pūraṇī — {sgra thams cad rdzogs par byed pa} sarvasvarapūraṇī sū.vyā.183kha/79; niṣpādanī — {skyes bu'i don sgrub pa ste/} {skyes bu'i don ni mngon par mtho ba dang nges par legs pa'i mtshan nyid do/} /{de sgrub pa ni rdzogs par byed pa ste} puruṣārthasādhanī \n puruṣasya arthaḥ abhyudayaniḥśreyasalakṣaṇaḥ, tasya sādhanī niṣpādanī bo.pa.45ka/4. rdzogs byed pa|= {rdzogs byed/} rdzogs 'tshang rgya|kri. saṃbudhyate — {gnyis gzhan la min skyob byung min/} /{rtsod dus phyi ma'i tshe la yang /} /{'jig rten mgon po 'byung mi 'gyur/} /{byas dus la ni rdzogs 'tshang rgya//} na dvāpare na tretāyāṃ na paścācca kalau yuge \n sambhavo lokanāthānāṃ saṃbudhyante kṛte yuge \n\n la.a.188kha/160. rdzogs mdzad|• vi. prapūrakaḥ — {chos kyi bdag med yang dag byung /} /{sangs rgyas byang chub rdzogs mdzad pa//} dharmanairātmyasambhūta buddhabodhiprapūrakaḥ \n gu.sa.95ka/10; \n\n• nā. puṣyaḥ, tathāgataḥ — {gser thub dang}…{rgyal dang rdzogs mdzad dang grags mchog dang pad mo'i bla la stsogs pa de bzhin gshegs pa thams cad} kanakamuni…tiṣyapuṣyayaśottarapadmottarapramukhāḥ sarvatathāgatāḥ ga. vyū.66kha/157. rdzogs mdzad pa|= {rdzogs mdzad/} rdzogs rim|= {rdzogs pa'i rim pa/} rdzogs longs|= {rdzogs longs spyod/} rdzogs longs spyod|• saṃ. sambhogaḥ — {chags bral lus kyi gos 'dzin cing /} /{mig sman yongs su 'dzin dang bral/} /{rdzogs pa'i longs spyod kun sbyor rnams/} /{mi rtag nyid du smra ba bzhin//} vītarāgāṅgavasanāṃ nirañjanaparigrahām \n vadantīmiva sambhogasaṃyogānāmanityatām \n\n a.ka.30ka/3.130; {'bel ba'i gtam gyis rnam par nges pa ni ji ltar thos pa dang bsam pa rnams dri ba dang phyir zhing dri bar bya ba'i tshul gyis phan tshun chos la rdzogs par longs spyod pa'o//} sāṃkathyaviniścayo yathāśrutacintitānāṃ praśnapratipraśnakriyāyogenānyonyaṃ dharmasambhogaḥ abhi.sa.bhā.112ka/150; {de yi gzugs ni rmad byung de/} /{'dod chags rdzogs shing longs spyod bral//} smarasambhogarahitaṃ tattasyā rūpamadbhutam \n a.ka.180kha/20.61; \n\n• vi. sāmbhogaḥ — {rnam par rtog med lhun grub par/} /{'dod pa ji bzhin yongs skong phyir/} /{yid bzhin nor bu'i rdzu 'phrul gyis/} /{rdzogs par longs spyod rnam par gnas//} nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ \n cintāmaṇiprabhāvarddheḥ sāmbhogasya vyavasthitiḥ \n\n ra.vi.118kha/87. rdzogs shing longs spyod|= {rdzogs longs spyod/} rdzogs sangs|= {rdzogs pa'i sangs rgyas/} rdzogs sangs rgyas|= {rdzogs pa'i sangs rgyas/} rdzogs sangs snying po|pā. saṃbuddhagarbhaḥ — {chags sdang sogs dri sbubs bsgribs rdzogs sangs snying po'i 'gro gzigs te/} /{thugs rjes} rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbhaṃ jagat kāruṇyādavalokya ra.vi.106kha/61; dra.— {de bzhin gsegs pa'i snying po/} rdzong|koṭaḥ — {der ni rdzong gi gyad 'di dag/} /{sngon tshe thub pa dag tu gyur//} koṭamallāśca tatraiva babhūvurmunayaḥ purā \n a.ka.267ka/98.12; koṭṭaḥ — {sbags pa bzhin du zhes bya ba ni bang rim bzhin du zhes bya ba'i tha tshig go//} {gzhan dag na re 'brog phyogs kyi rdzong bzhin du'o zhes zer ro//} parigaṇa iveti pariṣaṇḍa iva \n āṭavikakoṭṭa (iva) ityapare abhi.sphu.244kha/382; durgaḥ — \n{rdzong 'joms pa dang bsrung ba'i 'khrul 'khor gyi ngo bo nyid kyis gnas pa dang} durgabhedarakṣaṇayantrasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13; {skye ba'i rdzong las tshegs chung thar bar 'gyur//} tarantyakṛcchreṇa ca janmadurgam jā.mā.192ka/224. rdzong gi gyad|koṭamallaḥ — {der ni rdzong gi gyad 'di dag/} /{sngon tshe thub pa dag tu gyur//} koṭamallāśca tatraiva babhūvurmunayaḥ purā \n a.ka.267ka/98.12. rdzong gi lha mo|nā. durgādevī, devī ma.vyu.3171 (55kha). rdzong 'joms pa|durgabhedaḥ — {rdzong 'joms pa dang bsrung ba'i 'khrul 'khor gyi ngo bo nyid kyis gnas pa dang} durgabhedarakṣaṇayantrasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13. rdzong gnas|nā. = {u mA} durgā, umā — umā…aparṇā pārvatī durgā mṛḍānī caṇḍikā'mbikā \n\n a.ko.130ka/1.1.37; duḥkhena gamyate iti durgā \n durge nivāso'syā astīti vā a.vi.1.1.37. rdzong bsrung ba|durgarakṣaṇam — {rdzong 'joms pa dang bsrung ba'i 'khrul 'khor gyi ngo bo nyid kyis gnas pa dang} durgabhedarakṣaṇayantrasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13. rdzong bsrungs|durgapālaḥ ma.vyu.3707 (62ka). rdzongs|• saṃ. 1. visarjanam—{de nas sa bdag rgyun zhugs kyi/} /{'bras thob bden pa mthong ba yi/} /{grogs la dge slong rdzongs zhes pa'i/} /{'phrin gyi lan ni rab tu springs//} srotaḥprāptiphalenaivaṃ dṛṣṭasatyo'tha bhūpatiḥ \n dideśa pratisandeśaṃ sakhyurbhikṣuvisarjanaiḥ \n\n a.ka.310ka/40. 34 2. yautakam — {yo ta kaM/} {khud pa'am rdzongs} ma.vyu.5323 (79kha); \n\n• kri. = {rdzongs shig/} rdzongs shig|kri. visarjaya — {las bgyid pa rnams kyi kha zas}…{chu'i gos glang po che la zhon pa'i lag tu myur du rdzongs shig} bhojanaṃ…karmakarasya kṛtaśaḥ…jalāmbarasya hastipṛṣṭhamavaropya…śīghraṃ śīghraṃ visarjaya su.pra. 50kha/100; āropyatām — {bye ma dang rdo ba ci mthong ba rnams long la grus ci theg pa gru'i nang du rdzongs shig} vālukāḥ pāṣāṇāśca vahanamāropyantāṃ yāvatsahate jā.mā.85kha/98. rdzob|dra.— {kun rdzob/} {brdzang} pūraṇam — {khru bzhi dang do pa gnyis bltab tu byas te bcom mo/} /{shing bal gyis brdzang ngo //} (hasta bho.pā.)caturdviguṇadviguṇīkṛtya sevanam \n tūlena pūraṇam vi.sū. 96ka/115. brdzangs par gyur|kri. visasarja — {de yis slong phyir bram ze rnams/} /{de yi drung du brdzangs par gyur//} sa dvijān maṇiyācñāyai visasarja tadantikam \n\n a.ka.29kha/3. 124. brdzi|= {brdzi ba/} brdzi ba|• kri. mardayet—{gang byang chub sems dpa'i stobs la stobs kyis brdzi ba'i sems can de ni sems can gyi ris na med do//} na sa sattvaḥ sattvanikāye saṃvidyate yo bodhisattvasya balena balaṃ mardayet śi.sa.151ka/146; \n\n• kṛ. dhṛṣyaḥ—{brdzi ba med} adhṛṣyaḥ śi.sa.163ka/156; avamṛdyaḥ — {mi mthun pa'i phyogs kyis mi brdzi ba'i don gyis stobs rnams yin pa'i phyir ro//} vipakṣānavamṛdyārthena yasmādbalāni sū.vyā.208ka/111; \n\n• saṃ. avamṛdyatā — {sems ma gong zhing mi brdzi ba} cittasyānavalīnatā anavamṛdyatā śi.sa.102kha/102. brdzi ba med|vi. adhṛṣyaḥ — {de ni phyug cing nor cher 'gyur/} /{bsod nams ldan zhing brdzi ba med//} āḍhyo mahādhanaścāsau adhṛṣyaḥ puṇyavānapi \n śi.sa.163ka/156. brdzi ba med pa|= {brdzi ba med/} brdzi bar bya|kri. ākrāmet — {zas rkang pas brdzi bar mi bya'o//} nābhyavahāryaṃ pādenākrāmet vi.sū.79kha/96; {bsod nams 'dod pas mgron du bos na kha tshar ma bcad pa man chad sar pa la ni mi rtag pas nyen par 'gyur ba'i yid la byed pas steng du brdzi bar bya'o//} anvākrāmedupanimantritaḥ puṇyakāmena navamācchinnadaśāt parāhatyānityatāmanasikāreṇa vi.sū.42kha/53. brdzis|= {brdzis pa/} brdzis pa|• bhū.kā.kṛ. kṣobhitaḥ — {spre'u'i bdag po 'di spre'u mang po 'jigs te bros pa'i rkang lag gis brdzis pas lus snad la} bhayodbhrāntavānaragaṇacaraṇakṣobhitakṣataśarīraḥ…vānarādhipatiḥ jā.mā.160kha/185; avaṣṭabdhaḥ — {de'i khar bas sbal pa zhig brdzis so//} tena daṇḍenāvaṣṭabdho maṇḍūkaḥ vi.va.147kha/1.36; \n\n• saṃ. ākramaṇam — {bsdus 'joms ri yis kha cig lus kyang gzir/} /{de yis brdzis pas phye mar lhags gyur kyang //} saṅghātaparvatasamāgamapiṣṭadehāḥ kecittadākramaṇacūrṇitamūrtayo'pi \n jā.mā.176ka/204; nyāsaḥ — {mgon med zas sbyin}…{bcom ldan 'das nyan thos chen po dag dang thabs cig tu phyag dar te rgyal bu rgyal byed kyi tshal phyag dar mdzad pas de'i steng du sug pas brdzis te/} {bcom ldan 'das kyi thad du mchi bar mi 'tshal lags so//} anāthapiṇḍadaḥ… necchati bhagavataḥ sakāśamatropariṣṭāt pādanyāsenopasaṃkramitum, yatra nāma bhagavatā mahāśrāvakasahāyena svayaṃ jetavanaṃ sammṛṣṭamiti a.śa.107ka/97. brdzun|• saṃ. 1. asatyam — {brdzun ni brdzun gyi tshig yin la} asatyaṃ mṛṣāvādaḥ ta.pa.213ka/896; anṛtam—{skyob pa nyid gzigs lam gsungs pa/} /{'bras med phyir na brdzun mi gsung //} tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam \n\n pra.a.113ka/1.147; asat — {chos su 'gyur zhes zer ba de yang brdzun//} upaiti dharmatvamitīdamapyasat jā.mā.62ka/71; alīkam — {de'i phyir nye bar bstan pa kun rdzob pa ltar brdzun yin par go ste} ato'vagamyate—sāṃvṛtam alīkam, tat upadeśanam ta.pa.274ka/1016; kūṭam — {sdig pa bsgribs pa'i rdzun gyis ni/} /{brtul zhugs zhi nyid su yis shes//} jānāti cchannapāpānāṃ kaḥ kūṭavrataśāntatām \n\n a.ka.283ka/105.15; mṛṣāvādaḥ — {bslab pa thams cad 'das gyur na/} /{rdzun du thal bar 'gyur ba'i phyir//} mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame \n abhi.ko.12ka/4.34; {de yi kha na ma tho rdzun/} /{de dang 'byed po yang dag ldan//} tadavadyamṛṣāvādastena bhettā samanvitaḥ \n abhi.ko.14kha/4.99 2. = {brdzun nyid} mṛṣātvam — {byed pa por gyur pa'i skyes bu la ltos pa dang bcas pa'i shes pa skyed par byed pa nyid kyis brdzun pa la khyab pa'i phyir} kartṛbhūtapuruṣasāpekṣajñānotpādakatvena mṛṣātvasya vyāptatvāt ta.pa.164kha/784; vaitathyam — {gal te de brdzun de ltar min//} vaitathyāt sa tathā no ced ta.sa.72ka/674; \n\n• vi. anṛtaḥ — {ngar 'dzin las byung phung po rnams/} /{ngar 'dzin de ni don du brdzun//} ahaṅkārodbhavāḥ skandhāḥ so'haṅkāro'nṛto'rthataḥ \n pra.pa.150ka/200; vitathaḥ, o thā — {nged cag lta bu rdzun gyi tshig mi smra//} nāsmadvidhā hi vitathāṃ giramudgiranti jā.mā.190kha/222; \n\n• avya. mithyā — {sad nas ji 'di bden nam/} {'on te brdzun snyam du rtog//} pratibuddhaśca sannevamupaparīkṣeta, ‘kimidaṃ satyamuta mithyā’ iti la.a.140kha/87; {de nas mi bdag khro rdzun gyis/} /{de ni gsod du bskul bar gyur//} āghātaṃ prekṣitaḥ so'tha mithyākopena bhūbhujā \n a.ka.276kha/35.22; {lus phra khyod kyi yan lag rnams/} /{'jam pa nyid du gnas pa brdzun//} tava tanvaṅgi mithyaiva rūḍhamaṅgeṣu mārdavam \n kā.ā.326ka/2.126; mṛṣā — {'dus byas slu ba'i chos can gang yin pa de ni brdzun pa yin la} tanmṛṣā moṣadharma yadidaṃ saṃskṛtam pra.pa.81ka/104; {de ni mi gtsang la sogs la/} /{gtsang sogs grags pa bzhin du brdzun//} aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā \n\n bo.a.31ka/9.6; vṛthā — {ba lang grub pas sel don yin/} /{zhe na sel bar rtog pa brdzun//} siddhaśced gaurapohārthaṃ vṛthā'pohaprakalpanam \n\n ta.sa.35kha/371. brdzun gyi bskur pa|apavādaḥ—{brdzun gyi bskur pa 'debs par byed} apavādamanuprayacchati lo.ko.2005. brdzun gyi tshig|mṛṣāvādaḥ — {brdzun ni brdzun gyi tshig yin la} asatyaṃ mṛṣāvādaḥ ta.pa.213ka/896; mṛṣāvacaḥ — {khyod kyis srog chags gsad pa dang /} /{brdzun gyi tshig kyang smra ba dang //} prāṇinaśca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ \n he.ta.17kha/56; {rdzun tshig 'du shes gzhan sgyur ba'i/} /{tshig don mngon par go ba 'o//} anyasaṃjñoditaṃ vākyamarthābhijñe mṛṣāvacaḥ \n\n abhi.ko.13kha/4.74; alīkam — {a li kaM ni brdzun tshig dang /} /{mi mdza' ba dang nyin mo la'ang //} śrī.ko.165ka \n brdzun gyis phyag 'tshal|vi. mithyānamraḥ — {rdzun gyis phyag 'tshal snyan par smras/} /{gsang nas me dang dug zas ster//} mithyānamraḥ priyālāpī gūḍhavahniviṣānnadaḥ \n a. ka.81ka/8.18. brdzun nyid|1. mithyātvam — {ji ltar brdzun pa nyid kyi rgyu/} /{zhe sdang gti mug sogs nyes pa//} dveṣamohādayo doṣā yathā mithyātvahetavaḥ \n ta.sa.55ka/534; asatyatvam—{gzhan yang skyes bus ma byas la/} /{ji ltar rang bzhin gyis bden don/} /{'dod yin de bzhin brdzun nyid ni/} /{ci ste dogs par byed pa min//} api cāpauruṣeyasya yathā prākṛtamiṣyate \n satyārthatvamasatyatvamevamāśaṅkyate na kim \n\n ta.sa.87kha/797 2. mithyaiva — {lha gcig khyod ni rdzun nyid kyis/} /{sems ni mchog tu gdung bar byed//} deva mithyaiva bhavatā cittamāyāsyate bhṛśam \n a.ka.318kha/40.132. brdzun du smra|= {brdzun du smra ba/} brdzun du smra ba|• pā. mṛṣāvādaḥ, akuśalakarmabhedaḥ — {srog gcod pa dang}…{rdzun du smra ba dang}…{log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipāta…mṛṣāvāda… mithyādṛṣṭayo daśākuśalāḥ ta.pa.314kha/1096; {brdzun du smra ba'i gzhi ni mthong ba dang thos pa dang bye brag phyed pa dang rnam par shes pa dang ma mthong ba dang ma thos pa dang bye brag mi phyed pa dang rnam par ma shes pa'o//} mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca abhi.sa.bhā.46ka/63; {dge 'dun dbye phyir rdzun smra ba/} /{kha na ma tho rab cher 'dod//} saṅghabhede mṛṣāvādo mahāvadyatamo mataḥ \n abhi.ko.15ka/4.105; {brdzun du smra ba'i ltung byed} mṛṣāvādaprāyaścittikam vi. sū.29ka/36; {brdzun du smra ba las ni phyir zlog pa mdzad do//} mṛṣāvādādvinivārayati ga.vyū.23ka/120; \n\n• saṃ. mithyāpralāpaḥ — {gzhan rjes su 'dzin pa la 'jug pa brdzun smra ba dang ngam pa dang bdag bstod cing gzhan la smod pa la sogs pa yang dag pa ma yin pa'i tha snyad ston par mi byed do//} na hi parānugrahapravṛttā mithyāpralāpārambhāt svotkarṣaparavipaṃsanādīn asadvyavahārānupadiśanti vā.nyā.337ka/68; anṛtam — {yid ches pas ni brdzun du smra ba'i rgyu dang mi ldan pa dag go//} āptāḥ punaranṛtahetuvimuktāḥ ma.ṭī.251kha/98; {rdzun smra btang nas bden par ngas smra ste//} tyaktvā'nṛtaṃ yo'bhirato'smi satye jā.mā.195ka/226; \n\n• vi. mṛṣāvādī — {'dod chags la sogs pa'i nyes pa dang ldan pa'i skyes bu ni brdzun du smra bar mthong la} rāgādidoṣaparītapuruṣo mṛṣāvādī dṛṣṭaḥ ta.pa.43ka/534; {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa}…{brdzun du smra ba} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ…mṛṣāvādinaḥ ga.vyū.26ka/123; anṛtavādī — {thams cad du ni skyes bu rnams/} /{phal cher brdzun ni smra ba yin//} sarvadā caiva puruṣāḥ prāyeṇānṛtavādinaḥ \n ta.sa.102ka/898. brdzun du smra ba dang bral ba|vi. anṛtavacanāt prativirataḥ — {brdzun du smra ba dang bral ba yin te}… {yang dag par smra zhing bden par smra ba dang dus su smra ba dang} anṛtavacanāt prativirataḥ khalu punarbhavati satyavādī bhūtavādī kālavādī da.bhū.188ka/15. brdzun du smra ba spangs pa|• vi. anṛtavacanāt prativirataḥ — {bdag nyid kyang brdzun du smra ba spangs shing gzhan yang brdzun du smra ba spong ba la yang dag par 'god do//} ātmanā ca anṛtavacanāt prativirato bhavati, parānapi ca anṛtavacanaviramaṇāya samādāpayati a.sā. 286kha/161; \n\n• pā. mṛṣāvādāt prativiratiḥ, vāgviśuddhibhedaḥ — {ngag rnam par dag pa rnam pa bzhi ni 'di dag yin te/} {brdzun du smra ba spangs pa dang phra ma dang ngag rtsub mo dang tshig 'khyal pa spangs pa'o//} iyaṃ caturvidhā vāgviśuddhiḥ—mṛṣāvādātprativiratiḥ, paiśunyātpāruṣyātsambhinnapralāpāt prativiratiḥ bo.bhū.117kha/151. brdzun du smra ba spong ba|pā. anṛtavacanaviramaṇam, kuśalakarmabhedaḥ — {gzhan yang brdzun du smra ba spong ba la yang dag par 'god do//} parānapi ca anṛtavacanaviramaṇāya samādāpayati a.sā.286kha/161; mṛṣāvādāt prativiratiḥ ma.vyu.1691 (37kha). brdzun du smra ba'i ltung byed|pā. mṛṣāvādaprāyaścittikam, prāyaścittikabhedaḥ — {brdzun du smra ba'i ltung byed do//} (iti) mṛṣāvādaprāyaścittikam vi.sū.29ka/36. brdzun don|mṛṣārthaḥ — {de rgyu yon tan bral ba'i phyir/} /{skyon med pa yis brdzun don bzhin//} taddhetuguṇavaikalyāddoṣābhāve mṛṣārthavat \n\n ta.sa.85kha/786. brdzun don can|= {brdzun pa'i don can/} brdzun pa|• vi. alīkaḥ — {brdzun pa'i rnam pas don rig par 'gyur ba yang ma yin te} na cālīkena sākāreṇārthaḥ saṃvidito bhavet ta.pa.123kha/696; {rig byed brdzun par bstan pa yin//} vedo'līkaṃ bravīti hi ta.sa.121ka/1048; varākaḥ — {don dam par rnam par dpyad na brdzun pa 'di ci zhig tu rung ste} ke nāma amī varākāḥ paramārthato vicāryamāṇāḥ bo.pa.86kha/47; \n\n• avya. mṛṣā — {brdzun du smra ba} mṛṣāvādī ta.pa.43ka/534; mudhā — {der ni gzhan sel brjod bya nyid/} /{brdzun pa nyid du khas len pa'o//} tatrānyāpohavācyatvaṃ mudhaivābhyupagamyate \n\n ta.sa.34kha/362. brdzun pa nyid|= {brdzun nyid/} brdzun pa ma yin pa|= {brdzun min/} brdzun pa'i don can|• vi. mṛṣārthaḥ — {brdzun pa'i don can nyid yin pa'i phyir} mṛṣārthatvāt pra.pa.52ka/63; anṛtārthaḥ — {brdzun pa yi/} /{don can nyid} anṛtārthatā pra.vṛ. 321ka/70; mṛṣārthakam — āhataṃ tu mṛṣārthakam a.ko.142ka/1.6.21; \n\n• saṃ. anṛtārthatā — {'das dang ma skyes pa la yang /} /{tshig 'ga' zhig kyang brdzun pa yi/} /{don can du ni mi 'gyur phyir/} /{'di dag blo yul don can 'dod//} atītājātayorvā'pi na ca syādanṛtārthatā \n vācaḥ kasyāścidityeṣā bauddhārthaviṣayā matā \n\n vā.ṭī. 106ka/70.{brdzun pa'i don can nyid} mṛṣārthatvam—{gal te yang 'thad pa dang bral ba nyid kyis 'di brdzun pa'i don can nyid yin pa'i phyir} yadyapi ceyaṃ…nirupapattikatvena mṛṣārthatvāt pra.pa.52ka/63; anṛtārthatā—{'das dang ma skyes pa la yang /} /{tshig 'ga' zhig kyang brdzun pa yi/} /{don can nyid du mi 'gyur phyir//} atītājātayorvā'pi na ca syādanṛtārthatā \n vācaḥ kasyāścid pra.vṛ.321ka/70.{brdzun par snang ba} alīkakhyātiḥ — {brdzun par snang ba yang 'khrul pa yin} alīkakhyātiśca bhrāntiḥ kha.ṭī. 168ka/251.{brdzun byas pa} dra.—{rang gi srog bsrung ba dang bla ma'i don du brdzun byas kyang sdig tu mi 'gyur bar rig byed la mkhas pa dag gis bshad pa'i phyir ro//} apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti jā.mā.192kha/224. brdzun ma yin|= {brdzun min/} brdzun min|vi. amṛṣā—{rig byed kyi tshig ni brdzun ma yin te} amṛṣā vaidikaṃ vacaḥ ta.pa.231ka/932; {des na rig byed kyi ni tshig/} /{brdzun min par ni shes par gyis//} ataśca gamyatāṃ vyaktamamṛṣā vaidikaṃ vacaḥ \n ta.sa.85kha/784; na mṛṣā — {rang bzhin gdod nas ma skyes pa/} /{brdzun min bden min de bzhin du//} svabhāvamādyanutpannaṃ na satyaṃ na mṛṣā tathā \n he.ta.18ka/56; {rnam pa thams cad du yongs su btsal na gcig na'ang yod pa ma yin pas me de yang bden pa yang ma yin zhing brdzun pa yang ma yin no//} sarvākārataḥ parigaveṣyamānaḥ ekasminnapi nāsti sa cāgnirna satyaṃ na mṛṣā he.ta.18ka/56; na mithyā — {thub pa yi gsung brdzun ma yin//} na ca mithyā munivacaḥ nā.nā.226kha/16. brdzun min nyid|amṛṣātvam — {brdzun pa ma yin pa nyid du bsgrub par bya ba la/} {de lta bur gyur pa nyid kyi dpe'i chos can rigs pa yin gyi} amṛṣātve sādhye tathābhūta eva dṛṣṭāntadharmī nyāyaḥ ta.pa.165ka/784. brdzun min pa|= {brdzun min/} brdzun med|avya. amṛṣā — {brdzun med slu med chos nyid dang /} /{gdod nas rang bzhin zhi nyid do//} amṛṣā'moṣadharmitvamādiprakṛtiśāntatā \n\n ra.vi.104ka/55. brdzun smra|= {brdzun du smra ba/} brdzun smra ba|= {brdzun du smra ba/} brdzun smra ba po|vi. mithyāvādī — {de bzhin du dam pa'i slob ma rnams ni slu ba don du gnyer zhing zhes pa ni brdzun smra ba po ste spang bar bya'o//} tathā sacchiṣyāṇāṃ vañcanārthī mithyāvādīti varjanīyaḥ vi.pra.90kha/3.3. brdzun tshig|= {brdzun gyi tshig/} brdzun zer ba|vi. mṛṣāvādī — {srog gcod pa}…{brdzun zer ba} prāṇātipātināṃ…mṛṣāvādinām ga.vyū.191ka/273; dra. {brdzun du smra ba/} brdzun bshad pa|asatyābhidhā — {'dod pas log par g}.{yem pa dang /} /{srog chags 'tshe dang brdzun bshad pa//} kāmamithyākriyā prāṇihiṃsā'satyābhidhā tathā \n\n ta. sa.101kha/896. brdzus skyes|= {brdzus te skyes pa/} brdzus te skye|= {brdzus te skye ba/} brdzus te skye ba|• pā. upapādukāḥ — {rdzus te skye ba ni bskal pa dang po pa rnams kho na'o//} upapādukāḥ punaḥ prāthamakalpikāḥ abhi.bhā.115ka/402; ma.vyu.2282 (44kha); dra. {rdzus te skye ba/} \n\n• vi. aupapādukaḥ — {sems can de dag thams cad kyang brdzus te skye ba/} {tshangs par spyod pa} sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇaḥ sa.pu.76kha/129. brdzus te skyes pa|vi. aupapādukaḥ — {sems can}…{'gro ba drug tu skyes pa/} {sgo nga las skyes pa'am mngal nas skyes pa'am drod gsher las skyes pa'am brdzus te skyes pa'am} ye sattvāḥ…ṣaṭsu gatiṣūpapannāḥ, aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā sa.pu.129kha/205; upapādukaḥ — divyopapādukā devāḥ a.ko.209kha/3.1.50; divyāśca te upapādukāśca divyopapādukāḥ devāḥ a.vi.3.1.50. brdzus te 'byung ba|vi. upapādukaḥ — {de nyid kyi phyir de dag skye ba la mdzes par byed pa'i phyir rdzus te 'byung ba rnams zhes bya ste/} {'di lta ste/} {lha dang dmyal ba dang srid pa bar ma la sogs pa lta bu'o//} ata eva upapādane sādhukāritvād ‘upapādukāḥ’ ityucyante, tadyathā—devanārakāntarābhavikādayaḥ abhi.bhā.115ka/402. brdzes pa|vi. vinagnaḥ — {kha cig ni brla phyed tsam brdzes pa nye bar ston pa} kāścidvinagnānardhorūnupadarśayanti sma la.vi.157ka/234. dz+ha|jha 1. (devanāgarīvarṇaḥ) — {dz+ha zhes brjod pa dang 'chi byed kyi rgyal mtshan can gyi dpung tshar bcad pa'i sgra byung ngo //} jhakāre jhaṣadhvajabalanigrahaṇaśabdaḥ (niścarati sma) la.vi.67kha/89; vi.pra.258kha/2.68 2. jhaḥ — {dz+ha ni spyod pa rlung dag la/} /{zhig pa la yang 'ga' zhig 'dod//} śrī.ko.177ka \n wa|1. vyañjanaviṃśativarṇaḥ \n asyoccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas mchu dang /} {byed pa mchu/} {nang gi rtsol ba mchu gnyis cung zad 'phrad pa dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.2364 \n2. va (devanāgarīvarṇaḥ) —{wa zhes brjod pa dang theg pa mchog gi sgra byung ngo //} vakāre varayānaśabdaḥ (niścarati sma) la.vi.68ka/89 \n3. śṛgālaḥ, vanyajantuviśeṣaḥ — {wa dang bya rgod kyis/} /{zas kyi don du 'di bsrung rigs//} yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum \n bo.a.12kha/5.66; jambukaḥ, jantuviśeṣaḥ — {seng ge dang stag dang gzig dang spyang ki dang ta ra k+Sha dang byi la dang wa dang 'ug pa sha mang po za ba'i skye gnas dang} siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu la.a.155kha/102; kroṣṭukaḥ — {phyir yang de dag der ni war gyur te/} /{shin tu mi sdug zhar ba 'theng por 'gyur//} punaśca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇaka kuṇṭhakāśca \n sa.pu.37kha/66; śivā — {gang na dpung 'di gnas pa der/} /{wa dang 'ug pa sgra 'byin la//} sthita yatra ca seneyaṃ tatra ulūkāḥ śivāśca viruvanti \n la.vi.154kha/230; bheruṇḍakaḥ — {kha cig ni wa dang ce spyang dang}… g.{yag dang bse dang ri dwags ldang sko ska la sogs pa'i kha gdong sna tshogs 'jigs su rung bsngangs par byed pa mi sdug pa dang ldan pa} kecidbheruṇḍaka… camarakhaḍgaśarabhanānāpratibhayaraudravikṛtavaktrāḥ la.vi. 150ka/222; lomāśī ma.vyu.4786 (74ka) 4. praṇāḍī — {de'i gnas ni wa khar ro//} sthānamasya praṇāḍīmukham vi.sū. 6kha/7; praṇāḍikā — {phug rdugs la wa gzhug par bya'o//} tamaṅgasya praṇāḍikādānam vi.sū. 81ka/98. wa skyes|jambukaḥ, vanyajantuviśeṣaḥ — {wa skyes gcig gi sder mo yis/} /{ring du brkos nas bdag thar byas/} /{de nyid kun dga' bo 'di ste/} /{da lta bdag gi rjes 'brang gyur//} ekena ca nakhaiḥ khātaṃ dīrghaṃ kṛtvā'smi mokṣitaḥ \n jambukena sa evāyamānando'dya mamānugaḥ \n\n a.ka.246ka/28.63; śṛgālaḥ — {wa skyes g}.{yog gis skad cig la/} /{spangs pa gang de dge slong rnams//} upekṣitaḥ kṣaṇād bhṛtyaiḥ śṛgālairye'dya bhikṣavaḥ \n\n a.ka.246ka/28.62. wa kha|praṇāḍīmukham — {de la wa kha yang mi dben par 'gyur ro//} nāsampattiratra gupte praṇāḍīmukhe vi.sū.9ka/9; {de'i gnas ni wa khar ro//} sthānamasya praṇāḍīmukham vi.sū. 6kha/7; praṇāḍikāmukham — {wa'i kha dag bsal bar bya'o//} praṇāḍikāmukhānāṃ dhāvanam vi.sū.87kha/105. wa Ta|vaṭaḥ, vṛkṣaviśeṣaḥ — {wa Ta'i sa bon shin tu chung /} /{de yi 'bras bu shin tu rtsom}(?{sbom})// vaṭasya bījamatyalpaṃ tatkāryamatipīvaram pra.a.36kha/42. wa ba|galagaṇḍaḥ, vyādhiviśeṣaḥ — {mdze'am sha bkra'am}… {rims sam wa ba'am}…{rkang shu la sogs pa'i nad kyis btab par gyur pa} kuṣṭhakilāsa… jvaragalagaṇḍa… vicarcikādyai rogaiḥ saṃpīḍyante sma la.vi.40kha/53. wa ba can|vi. galagaṇḍajātaḥ — {smad 'chal dang zhar ba dang lag sor rdum po dang sgur po dang mi'u thung dang wa ba can dang lkugs pa dang 'on pa dang rten 'phye dang rkang 'bam dag rab tu 'byin par byed} kāṇḍarikakāṇakuṇikubjavāmanagalagaṇḍajātamūkāndhabadhirapīṭhasarpiślīpadān pravrājayanti vi.va.131ka/2.107. wa gzhug par bya|praṇāḍikādānam — {phug rdugs la wa gzhug par bya'o//} tamaṅgasya praṇāḍikādānam vi.sū. 81ka/98. wa ra NA si|= {bA rA Na sI/} wa'i kha|= {wa kha/} waM yig|va˜kāraḥ — {sku dang gsung dang thugs dang ye shes kyi bdag nyid waM yig ste} kāyavākcittajñānātmako va˜kāraḥ vi.pra.118kha/32. wA rA na sI|= {bA rA Na sI/} wA rA Na sI|= {bA rA Na sI/} wA rA Na sIr byas pa|vi. vārāṇasīyakam—{dper na zar ma'i me tog gam yul wA rA Na sIr byas pa'i ras phun sum tshogs pa sngon po//} {kha dog sngon po/} {sngon po lta bur ston pa/} {'od sngon po 'byung ba} tadyathā umakāpuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam abhi.sa.bhā.93ka/126. zha|1. ekaviṃśatitamo vyañjanavarṇaḥ \n asyoccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas rkan dang /} {byed pa lce dbus/} {nang gi rtsol ba mgrin phye ba dang /} {phyi'i rtsol ba srog chen dro zhing sgra med} bo.ko.2368 2. = {zha bo} paṅguḥ — {skyes bu mthong ba'i don du dang /} /{de bzhin gtso bo 'ba' zhig don/} /{zha long bzhin du gnyi ga'i yang /} /{'brel pa de yis 'khor ba byas//} puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya \n paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ \n\n ta.pa.213kha/144. zha nye|1. sīsakam, dhātuviśeṣaḥ — {nA ga zha nye tshon mo steng /} /{ro nye} nāgasīsakayogeṣṭavaprāṇi a.ko.201kha/2.9.105; sinoti pāradaṃ badhnātīti sīsakam \n ṣiñ bandhane a.vi.2.9.105; nāgam — {na ga klu dag}…{zha nye} śrī.ko.172kha 2. trapu — {khyod kyi rtsa ba brkam pas gang rku ba/} /{de ni me tog phreng can zha nye thogs//} sa puṣpamālī trapughṛṣṭakaṇṭhaḥ…laulyādahārṣīttava yo bisāni \n\n jā.mā.102kha/118; {des de'i gzhir zha nye'i dbyar 'dab gzhag par bya'o//} trapumaṇḍalakasyānayātrāniṣāde(?) dānam vi.sū.7ka/7; dra. {tshon mo steng /} zha nye skyes|= {li khri} nāgasambhavam, sindūram — {sin du raM dang li khri 'o} ({zha nye skyes} pā.bhe.) sindūraṃ nāgasambhavam a.ko.201kha/2.9.105; nāgāt sīsāt sambhavo'sya nāgasambhavam a.vi.2.9.105. zha nye gdar|kuruvindaḥ ma.vyu.9291 (128ka). zha nye brdar|= {zha nye gdar/} zha ba|= {zha bo/} zha bo|vi. paṅguḥ — {de dag gi ni 'brel pa 'di/} /{zha bo long ba bzhin du gnas//} paṅgvandhavaddhi sambandhastayoreṣa vyavasthitaḥ \n\n ta.sa.12kha/144; laṅgaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni}… {zha bor mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na laṅgo bhavati a.sā.372kha/211; śroṇaḥ — {zha bo dang ni grum po dang //} śroṇaḥ paṅgau a.ko.173kha/2.6.48; śroṇati saṃhato bhavatīti śroṇaḥ \n śroṇṛ saṅghāte a.vi.2.6.48. zha bo long ba bzhin|paṅgvandhavat — {de dag zha bo long ba bzhin/} /{zhes bya ba la sogs pa smos pa yin te/} {ji ltar long ba mig dang ldan pa'i skyes bu dang 'brel ba las don la 'jug par 'gyur ba de bzhin du chen po la sogs pa thim par 'gyur ba sems pa can gyi skyes bu dang phrad pa las sems pa can bzhin du chos la sogs pa'i 'bras bu la nges par byed pa yin no//} paṅgvandhavaddhītyādi \n yathā kilāndhasya cakṣuṣmatpuruṣasambandhādartheṣu pravṛttirbhavati, tathā mahadādikaṃ liṅgaṃ cetanapuruṣasamparkāccetanāvadiva dharmādiṣu kāryeṣvadhyavasāyaṃ karoti ta.pa.213kha/144. zha lu sar pa|abhinavodbhit mi.ko.143kha \n zhag|1. = {tshil} vasā — {lus 'di la skra dang}…{zhag dang}…{yod do//} santi asmin kāye keśāḥ… vasā vi.va. 184kha/2.109; {lus la}…{mar gyi rgya mtsho ni zhag go//} śarīre… ghṛtasamudro vasāḥ vi.pra.235ka/2.35; {sbal pa'i zhag gis mig byugs pas gdung ma sbrul gyi ngo bor mthong ste} maṇḍūkavasayā'ktacakṣuṣo vaṃśānuragarūpeṇa vīkṣante ta.pa.139kha/730; vapā — {tshil dang zhag dang snum bag go//} medastu vapā vasā a.ko.174kha/2.6.64; upyata iti vapā \n ḍuvap bījatantusantāne a.vi.2. 6.64 2. divasaḥ, o sam, kālaviśeṣaḥ — {zhag dang zla ba phyed pa dang zla ba dang lo gang kho na la byang chub sems dpa' gcig gis byang chub sems kyis smon lam btab pa} yasminneva divase pakṣe māse saṃvatsare ekena bodhisattvena bodhau (bodhi pā.bhe.)cittaṃ praṇihitam bo.bhū. 50ka/65; {zhag lnga lnga zhing byang chub sems dpa'i drung du chos mnyan pa'i phyir 'du'o//} pañcame pañcame divase bodhisattvasamīpaṃ dharmaśravaṇārthamupajagmuḥ jā.mā.99kha/115; {zhag bdun lon pa na} saptame divase a.śa.27ka/23; dinam — {bgrod dka' gangs can ri la dred dbang gyur/} /{nga yis zhag bdun bar du bsrungs pa'i mi//} ṛkṣapatirabhūva śailadurge himahata (himavate) sapta dināni rakṣito me \n puruṣaḥ rā.pa.239ka/135; ahaḥ — {zhag drug tshun chad du dbral bar bya'o//} vipravaset…āṣaṣṭhamahnaḥ vi.sū.28ka/35; {zhag bcu'am zla ba phyed kyis 'byung bar 'gyur ba nyid na gtsug lag khang byi dor bya'o//} vihāraṃ kalāyeyuḥ daśāhārddhamāsena bhaviṣyattāyām vi.sū.61ka/77; rātram — {de nas grong khyer sgo srung ba/} /{zhag gcig lhag mar gyur pa'i tshe//} ekarātrāvaśeṣe'tha nagaradvārarakṣaṇe \n a.ka.219ka/24.125; {blugs gzar gyis zas mchog dang zho dang sbrang rtsi dang mar dang sbyar ba'i sbyin sreg stong rtsa brgyad zhag gsum byas na} sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trirātreṇa ma.mū.211kha/230; {de yang sgo nga'i sbugs nas byung nas zhag grangs mang po ni ma lon} sa katipayarātrodbhinnāṇḍakośaḥ jā.mā.89ka/102.\n(dra.— {sa zhag/} {nyin zhag/}). zhag gcig|ekāhaḥ — {zhag gcig gi don du gnas mal mnod par mi bya'o//} naikāhasyārthe śayanāsanaṃ gṛhṇīta vi.sū.62ka/78; ahorātram — {drang srong chen po dgon pa'i gnas la dga' bas bdag gi sha gsol la/} {zhag gcig gi bar du 'tsho bar mdzod cig} maharṣe araṇyapriyatayā madīyena māṃsenāhorātraṃ yāpayiṣyasi a.śa.105ka/94. zhag chen|mahāvasā — {tshes brgyad bcu bzhi'i nub mor ni/} /{zhag chen mar me sbar ba la//} aṣṭamīṃ caturdaśīrātrau mahāvasādīpadīpitaḥ \n ma.mū.274kha/431. zhag bdun|saptāhaḥ — {mtshan ma shes pas de yi ni/} /{'tsho ba zhag bdun mtshams su rig//} tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām \n\n a.ka.310kha/40.41; {de nas zhag bdun 'das pa'i tshe/} /{stag mo}… /{dka' las chen pos bu tsha btsas//} tataḥ prayāte saptāhe vyāghrī…kṛcchreṇāsūta potakān \n\n a.ka.17ka/51.35; {sprin tshogs 'bebs par bgyid rnams kyis/} /{zhag bdun gser gyi char pa phab//} saptāhaṃ hema vavṛṣurmeghāḥ saṅghātavarṣiṇaḥ \n\n a.ka.40kha/4.47; saptarātram—{dga' ston zhag bdun dag gi khrus kyi slad/}… {byon par mdzod} āgamyatāmutsavasaptarātrasnānāya a.ka.308ka/108.147; {bsam gtan dang dga' ba'i zas kyi bde ba myong bar byang chub kyi shing drung du zhag bdun 'das par gyur to//} dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la.vi.177ka/269; sapta rātrīḥ — {de nas zhag bdun sa la skye rgu rnams/} /{'dod pa'i kha zas ma lus char du 'bab//} tataḥ papātākhilabhojyavṛṣṭiriṣṭā prajānāṃ bhuvi sapta rātrīḥ \n a.ka.334ka/42.22. zhag bdun na|saptame divase — {zhag bdun na bag mar len no//} saptame divase vivāho bhaviṣyati a.śa.211ka/194; saptame'hani — {de nas re zhig na rgyal po tshangs pas byin gyis dus btab ste/} {da ste zhag bdun na 'ong gis} yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ, saptame'hani āgacchāmīti a.śa.211ka/194. zhag bdun gyi nyin pa|saptamaḥ divasaḥ — {ji tsam na rngon pa de zhag bdun gyi nyin par phyogs dben par bdag nyid gab ste 'dug pa} yāvadasau lubdhakaḥ saptame divase pratigupte pradeśe ātmānaṃ gopayitvā'vasthitaḥ vi.va. 205ka/1.79. zhag bdun nyid|saptāhatvam — {'di la mthar thug pa'i mtha' ni zhag bdun nyid do//} paryantaṃ paramatra saptāhatvam vi.sū.63kha/80; dra.— {gang zhig zhag bdun nyid kyis bdag /bu} {mo yug sa'i skal ldan gyur/} /{dag pa'i tshig 'di bdag la ni/} /{ci slad bden pa min par gyur//} tadidaṃ vitathaṃ kasmājjātaṃ mama satīvacaḥ \n yadahaṃ saptarātreṇa bālavaidhavyabhāginī \n\n a.ka.312kha/108. 196. zhag bdun 'das pa|saptāhaḥ prayātaḥ — {de nas zhag bdun 'das pa'i tshe/} /{stag mo mngal gyi khur gyis dub/} /{zas chag mang pos gdungs gyur pa/} /{dka' las chen pos bu tsha btsas//} tataḥ prayāte saptāhe vyāghrī garbhabharālasā \n bahūpavāsasantaptā kṛcchreṇāsūta potakān \n\n a.ka.17ka/51.35; saptāho'tikrāntaḥ — {de nas zhag bdun 'das pa dang} atha saptāhe'tikrānte la.vi. 177ka/269. zhag bdun 'das par gyur|kri. saptarātramabhināmayati sma — {bsam gtan dang dga' ba'i zas kyi bde ba myong bar byang chub kyi shing drung du zhag bdun 'das par gyur to//} dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la.vi. 177ka/269. {zhag bdun na bral ba}= {zhag bdun 'bral ba/} zhag bdun na 'bral ba|= {zhag bdun 'bral ba/} zhag bdun pa|• saṃ. saptāhaḥ — {zhag bdun pa bzhi pa'i tshe ni de bzhin gshegs pa shar gyi rgya mtsho nas nub kyi rgya mtsho'i bar du mi ring ba'i 'chags pas 'chag go//} caturthe saptāhe tathāgato daharacaṃkramaṃ caṃkramyate sma pūrvasamudrātpaścimasamudramupagṛhya la.vi.180kha/274; {zhag bdun pa gsum pa'i tshe ni de bzhin gshegs pa}…{byang chub kyi snying po la spyan mi 'dzums par gzigs so//} tṛtīye saptāhe tathāgato'nimiṣaṃ bodhimaṇḍamīkṣate sma la.vi.180ka/274; \n\n• vi. sāptāhikam — {zhun mar dang 'bru mar dang sbrang rtsi dang bu ram gyi dbu ba dag ni zhag bdun pa'o//} sarpistailamadhuphāṇitāni sāptāhikam vi.sū.75kha/92; vi.sū.22ka/27. zhag bdun 'bral ba|pā. saptarātravipravāsaḥ, naiḥsargikabhedaḥ — {zhag bdun 'bral ba'i spang ba'o//} (iti) ṣaḍrā (saptarā bho.pā.)travipravāsanaiḥsargikaḥ vi.sū.28ka/35; ma.vyu.8413 (116kha). zhag bdun lon pa|dra.— {shi nas zhag bdun lon pa 'bu zhugs shing bam pa la ni} saptāhamṛtaṃ sañjātakṛmi ādhmātaṃ ca śrā.bhū.136ka/372; {stag mo bu byung nas zhag bdun lon pa zhig bu lngas bskor te}… {mthong ngo //} ekāṃ vyāghrīṃ dadṛśuḥ saptāhaprasūtāṃ pañcasutaparivṛtām su.pra.54kha/108; {zhag bdun lon pa dang sha snag bu de rdol nas bu brgya byung ste} yāvatsaptame divase sā māṃsapeśī sphuṭitā \n kumāraśatamutpannam a.śa.182kha/169. zhag ldan ma|= {sa gzhi} medinī, pṛthvī mi.ko.146ka \n zhag bri bar gyur|bhū.kā.kṛ. ūnarātrīpatitaḥ — {ci tsam dus gzhan zhig na zhag bri bar gyur nas} yāvadapareṇa samayena ūnarātrīpatitaḥ vi.va.119kha/2.99. zhag ma lon pa|vi. aparyuṣitaparivāsaḥ — {bdag cag zhag ma lon par bcom ldan 'das la blta ba'i phyir 'dong ngo snyam mo//} yannu vayamaparyuṣitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmemeti a.śa.135ka/124; anuṣitaḥ—{zhag ma lon par tshogs par mos par bya'o//} rocayeran sāmagryāmanuṣitam vi.sū.65kha/82. zhag mi thub pa|ūnarātram — {zla ba bcu gnyis po de dag zhag mi thub dang bcas pa la lo gcig go//} ityete dvādaśa māsā saṃvatsaraḥ sārdhamūnarātraiḥ abhi.bhā.155kha/537. zhag lon|= {zhag lon pa/} zhag lon pa|• kṛ. 1. uṣitam—{mtshams kyi nang du btsos pa dang zhag lon pa yang mi bya'o//} na pakvamuṣitaṃ cāntaḥsīmni vi.sū.36ka/45; paryuṣitam — {zhag lon pa'i 'dun pa sbyin pa la'o//} paryuṣitacchandadāne vi.sū.54ka/69 2. uṣitavān — {gnas na zhag lon pa la nyes byas kyi'o//} uṣitavato vāse duṣkṛtasya vi.sū.35ka/44; \n\n\n• vi. paryuṣitaparivāsaḥ — {de nas sngon sbrul gdug par gyur pa'i lha'i bu de 'di snyam du sems te/} {bdag zhag lon nas gzod bcom ldan 'das blta ba'i phyir 'gro ba ni bdag gi cha ma yin gyis/bdag} {zhag ma lon par bcom ldan 'das la blta ba'i phyir 'gro'o snyam mo//} athāśīviṣapūrvakasya devaputrasyaitadabhavat — na mama pratirūpaṃ syāt, yadahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam \n yannvahamaparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti a.śa.140ka/129; a.śa.135ka/124. zhags|= {zhags pa/} zhags grol|nā. vipāśā, nadī — {zhags grol bi pA Ta ni mo//} vipāśā tu vipāṭ striyām a.ko.149ka/1.12. 34; vigatāḥ pāśā yatra vipāśā a.vi.1.12.34. zhags pa|• saṃ. 1. pāśaḥ — {mtshon cha rnam pa sna tshogs ral gri dang}… {pha bong dang zhags pa dang lcags kyi thu lum}…{'phen te} nānāvidhāni praharaṇānyutsṛjati sma asi…śilāpāśāyoguḍān la.vi.155kha/232; {don yod pa zhes bya ba'i zhags pa} amogho nāma pāśaḥ vi.va. 205kha/1.80; {sbrul gyi zhags pa dag gis} nāgapāśaiḥ vi. pra.49kha/4.53; {zhags par ri dwags med mthong nas//} pāśānālokya nirmṛgān a.ka.323ka/40.186; {bdud kyi zhags pa thams cad las rnam par grol ba}…{sems can rnams dang} sarvamārapāśavinirmuktānāṃ… sattvānām su.pa.22ka/2; {mdza' ba'i zhags pas dbang byas nas//} premapāśavaśīkṛtaḥ a.ka.245kha/28.55; {brtse ba'i zhags pas dbang du byas//} kṛpāpāśavaśīkṛtaḥ a. ka.256ka/30.13; {re ba'i zhags pas ma bkug cing //} āśāpāśairanākṛṣṭam a.ka.360ka/48.31; {las kyi zhags pa} karmapāśaḥ a.ka.197ka/83.15 2. = {thag pa} śulbam, rajjuḥ—{zhags pa sgril ma mo dang thag/} /{gsum rnams yon tan srad bu 'o//} śulbaṃ vaṭārakaḥ strī tu rajjustriṣu vaṭī guṇaḥ \n a.ko.204ka/2.10.27; śulbyate iti śulbam \n śulba māne a.vi.2.10.27; \n\n• pā. pāśam, hastamudrāviśeṣaḥ — {'di ni zhags pa zhes bya ste/} /{rgya 'di sangs rgyas kyis sprul pa'o//} eṣa pāśamiti khyātaḥ mudro'yaṃ buddhanirmitaḥ \n\n ma.mū.249kha/283; {ba}~{M yig las zhags pa ste de las phyag na zhags par 'gyur ro//} va˜kāreṇa pāśastena pāśahastā bhavati vi.pra.76ka/4.143; \n\n• u.pa. pāśaḥ — {rgyan med snyan gyi zhags pa ring du 'phyang //} pralambanirbhūṣaṇakarṇapāśam a.ka.77kha/7. 71. zhags pa can|nā. = {chu lha} pāśī, varuṇaḥ — {mchog sems mchog sbyin zhags pa can/} /{chu skyes bdag dang chu bdag go//} pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ \n a.ko.132ka/1.1.62; pāśo'syāstīti pāśī a.vi.1.1.62. zhags pa chen po|nā. mahāpāśaḥ, nāgaḥ ma.vyu.3335 (57kha). zhags pa btab|= {zhags pa btab pa/} zhags pa btab pa|bhū.kā.kṛ. pāśaḥ kṣiptaḥ — {rngon pa spang leb can gyis de ma thag tu don yod pa'i zhags pa btab pa las des mi'am ci'i mo yid 'phrog ma zin to//} tatsamanantaraṃ ca phalakena lubdhakenāmoghaḥ pāśaḥ kṣipto yena manoharā kinnarī baddhā vi.va.208kha/1.83.{zhags pa 'thub pa} nirgranthaḥ — {zhags pa 'thub pa stong phrag drug bcu po smra ba chen po bden pa can gyis}…{bcom ldan 'das kyi spyan sngar blags nas} imāni tāni ṣaṣṭirnirgranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni ga.vyū.196kha/277; pāṣaṇḍaḥ — {rgyal po'i blon po dang}…{yul gyi mi dang zhags pa 'thub pa thams cad kyang kun nas 'dus} rājāmātya…janapadāḥ sarvapāṣaṇḍāśca sannipatitāḥ ga.vyū.193ka/275. zhags pa gdab pa|pā. pāśagrāhaḥ, kalāviśeṣaḥ — {de gang gi tshe chen por gyur pa de'i tshe yi ge dang}…{zhags pa gdab pa dang mda' bo che 'phen thabs dang}… {zhugs} yadā sa mahān saṃvṛttastadā lipyāmupanyastaḥ…pāśagrāhe tomaragrāhe vi.va.4ka/2.76; pāśagrahaḥ ma.vyu.4983 (76ka); mi. ko.27kha; dra. {zhags pa'i thabs/} zhags pa nag mo|nā. kālapāśī, vidyādevī — {gzhan yang rig pa mang po ni/} {sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo gtsigs ma}…{zhags pa nag mo} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ, tadyathā — kālīkarālī…kālapāśī ba.mā.169kha \n zhags pa 'dzin|vi. pāśadharaḥ — {nub tu yang ni mig mi bzang /} /{rdo rje zhags pa 'dzin cing mchog/} paścimena virūpākṣaṃ vajrapāśadharaṃ param \n sa.du.197/196.{zhags pa'i 'ching ba} pāśabandhanam — {re ba'i zhags pa'i 'ching ba kun/} /{rnam par grol te} samunmuktasarvāśāpāśabandhanaḥ a.ka.87kha/63.58. zhags pa'i thabs|pā. pāśagrahaḥ, kalāviśeṣaḥ—{mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{zhags pa'i thabs dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…pāśagrahe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; dra. {zhags pa gdab pa/} zhags pa'i phyag rgya|pā. pāśamudrā, mudrāviśeṣaḥ — {zhags pa'i phyag rgyas bcing bar bya} pāśamudrayā bandhayet vi.pra. 138kha/3.75; {de ltar zhags pa'i phyag rgya'o//} evaṃ pāśamudreti vi.pra.176ka/3.181; dra.— {rdo rje zhags pa'i phyag rgya/} zhags pas bcings pa|vi. pāśabaddhaḥ — {kye ma sems can 'di dag ni}…{bdud kyi zhags pas bcings pa} bateme sattvāḥ… namucipāśabaddhāḥ da.bhū.191kha/17; pāśairnibaddhaḥ — {lag pa dag ni zhags pas bcings shing rkang pa'i pad+ma zung ni lcags sgrog dag gis gtams} ba(ā)hvā pāśairnibaddho'ṅghrikamalayugale pūritaḥ śṛṅkhalābhiḥ vi. pra.112ka/1, pṛ.9. zhags pas 'ching ba|• saṃ. pāśabandhaḥ—{de la 'jigs pa thams cad rab tu nyams par 'gyur te/} {dgras 'jigs pa dang}… {zhags pas 'ching bas 'jigs pa dang} tasya sarvāṇi bhayāni nāśaṃ prayānti \n śatrubhayaṃ…pāśabandhabhayam vi.pra.183ka/3.203; \n\n• vi. pāśabaddhaḥ—{dgra dang seng ge glang chen dbang po me dang ltos 'gro'i bdag dang chom rkun zhags pas 'ching} śatruḥ siṃho gajendro haviruragapatistaskarāḥ pāśabaddhāḥ vi.pra.111kha/1, pṛ.8. zhags pas gdab pa|= {zhags pa gdab pa/} zhags pas bsdams|vi. pāśabaddhaḥ — {skyon bcas bud med lag pa'i zhags pas bsdams/} /{'khor ba'i btson ra dag tu mya ngan byed//} śocanti yoṣidbhujapāśabaddhāḥ saṃsārakārāsadane sadoṣāḥ \n\n a.ka.123ka/65.59; dra. — {zhags pas bsdams pa'i gdung ba ni/} /{bdag gis mi bzod bcings pa thong //} pīḍāṃ pāśakṛtāmetāṃ na sahe muñca bandhanam \n a.ka.95ka/64.90. zhags pas rnam par grol ba|vi. pāśavinirmuktaḥ—{bdud kyi zhags pa thams cad las rnam par grol ba}…{sems can rnams dang} sarvamārapāśavinirmuktānāṃ…sattvānām su.pa.22ka/2. zhags pas zin pa|• bhū.kā.kṛ. pāśitaḥ — {bdag tu lta ba'i zhags pas zin pas zhes bya ba ni gnas ngan len gyi rgyu ston te} ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṃ darśayati sū.vyā.174ka/67; \n\n• vi. pāśabaddhaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} …{bdud kyi zhags pas zin pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… na mārapāśabaddhānām su.pa.22ka/2. zhags bzang|nā. supāśī, vidyādevī — {rig pa'i lha mo}…{zhags bzang rdo rje zhags pa ma//} vidyādevyaḥ…supāśī vajrapāśī ca ba.mā.169ka \n zhang po|mātulaḥ — {zhang po yul gzhan song ba dag/} /{dus kyis yang dag 'ongs par gyur//} deśāntaragataḥ kāle mātulaḥ samupāyayau \n\n a.ka.89kha/9.38; {yang dag par rdzogs pa'i sangs rgyas 'od srung ni bdag gi zhang po yin pas} kāśyapo me samyaksaṃbuddho mātulaḥ a.śa.115kha/105. zhang po'i chung ma|mātulasya bhāryā — {ma dang sring mo nyid dang yang /} /{bu mo sring mo tsha mo dang /} /{de bzhin zhang po'i chung ma dang /} /{ma yi spun dang sgyug mo dang //} jananī bhaginī caiva duhitā bhāgineyikā \n mātulasya tathā bhāryā mātṛbhaginī ca śvasṛkā \n he.ta.25kha/84; mātulānī — {zhang po'i chung ma mA tu lI//} mātulānī tu mātulī a.ko.172ka/2.6.30; mātulasya patnī mātulānī a.vi.2.6.30. zhang blon|1. = {blon po} amātyaḥ — {gal te rgyal po dang btsun mo dang gzhon nu dang zhang blon dang bar chad dag gdul ba'i dbang gis ma yin pa la'o//} na ced rājadevikumārāmātyāntarāyavinayanavaśena vi.sū.47ka/60; {mdun na 'don dang zhang blon gdol pa rnams kyis dge slong gang dag la nor gyi chad pas chad pa bcad cing} purohitāmātyacaṇḍālairye bhikṣavo daṇḍitā arthadaṇḍena bo.pa.109ka/78 2. rājānakaḥ ma.vyu.3683 (62ka). zhang blon chen po|rājamahāmātyaḥ — {pha rol rgyal po dang zhang blon chen po dang}…{ded dpon rnams kyis gtong phod pa dang sbyin bdag yin par shes nas} pare rājāno vā rājamahāmātyā (mātrā pā.bhe.)…sārthavāhā dātāraṃ dānapatiṃ viditvā bo.bhū.66ka/85. zhad pa|= {skrag pa} sādhvasam, trāsaḥ mi.ko.128kha \n zhad tsam|= {bag tsam} leśaḥ — {don 'di la 'jug par 'gyur ba bdag la 'jig rten 'dir zad pa'i zhad tsam yang 'byung ba ma yin la} naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo'pi sambhavati bo.pa.100kha/68. zhan|= {zhan pa/} zhan gyur|= {zhan par gyur pa/} zhan gyur pa|= {zhan par gyur pa/} zhan pa|• vi. mandaḥ — {mig zhan pa} mandalocanaḥ ta.pa. 200ka/116; {ri la sman ni nus pa zhan//} girau…mandavīryauṣadhiḥ a.ka.268ka/32.37; {dbugs zhan pa dang dbugs mi rgyu ba la} mandaśvasitādiṣu aśvasite ca pra. a.93kha/101; {byis pa blo zhan rnams la} bālānāṃ mandabuddhīnām la.a.81ka/28; {skal ba zhan pas} mandabhāgyena a.ka.284ka/105.30; {brtson 'grus zhan la spro ba bskyed pa} uttejanaṃ mandaparākramāṇām jā.mā.5kha/4; {goms pa zhan pa} mandābhyāsāḥ ta.pa.292kha/298;dīnaḥ — {nyam thag nga ros zhes bya ba ni bya ba'i khyad par te/} {sdug bsngal zhing zhan pas bred pa'i nga ro'o//} ārtaravamiti kriyāviśeṣaṇam \n duḥkhadīnakātarasvaram bo.pa. 66kha/33; {bred sha thon pa ni zhan pa ste} kātarairiti dīnaiḥ bo.pa.66ka/32; hīnaḥ — {de nas sa bdag dga' ba zhan/}…/{blon po che rnams bos te smras//} mahāmātyānathāhūya harṣahīno mahīpatiḥ \n uvāca a.ka.204ka/23. 10; mṛdu — {de ni dbang po zhan pa dang 'bring dang rab rnams yang dag pa ji lta ba bzhin du rab tu shes te} sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca (yathābhūtaṃ prajānāti) da.bhū.252kha/50; kṣāmaḥ — {thal mo sbyar te spyis btud nas/} /{skad gdangs zhan par rab smras pa//} kṛtāñjalirnataśirāḥ kṣāmasvaramabhāṣata \n\n a.ka.337ka/44.8; līnaḥ — {brtson 'grus ha cang zhan pas khyad par mi 'thob cing dge ba'i phyogs gtugs pa} atilīnavīryasya viśeṣāsamprāptiḥ kuśalapakṣaparyādānam śrā. bhū.99kha/269; {kye ma sems can 'di dag ni dma' ba dang zhan pa dang zhum pa la mos shing} hīnalīnadīnādhimuktā bateme sattvāḥ da.bhū.192ka/18; avalīnaḥ — {byang chub sems dpa' mi zhan pa'i sems kyis} anavalīnacittena bodhisattvena sa.pu.87kha/146; \n\n• saṃ. = {zhan pa nyid} mandatvam — {sgra tsam gyi yon tan ni rim pa dang gsal ba dang zhan pa dang phyogs gcig tu 'jug pa la sogs pa'o//} dhvaniguṇāḥ kramatīvratvamandatvapradeśavṛttitvādayaḥ ta.pa.159ka/771; mandatā — {skye bo rnams kyi zhan pa yang /} /{zhan 'jug goms pas yin} mandapravṛttyabhyāsena mandatā'pyasti janmanām \n pra.a.49ka/56; mantharatā — {mig zhan pa la sogs pa ni gnyid la sogs pa goms pa las yin no//} svāpādyabhyāsato hi mantharatā cakṣurādīnām pra.a.49ka/56; māndyam — {rnam rtog zhan pas tshig gis gdams su med/} /{rgyal po nyon mongs rab tu mgon med gyur//} aho batānāthatamā narādhipā vimarśamāndyādvacanakṣamā na ye \n\n jā.mā. 1881kha/210; dainyam — {mi phyed pa dang mi zhan dang /} /{mtshungs pa med dang g}.{yo med phyir//} nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ \n ra.vi.121kha/96; daurbalyam—{grogs ngan dge ba zhan pa dang /} /{tshul bzhin ma yin yid la byed//} kumitraṃ śubhadaurbalyamayoniśomanaskriyā \n\n sū.vyā.162kha/52; {me khal slob ma zhan pas na/} /{bskal pa'i mthar ni 'jig par 'gyur//} mekhalaḥ śiṣyo daurbalyātkalpānte nāśayiṣyati \n\n la.a.188kha/160; dhandhatvam—{mdog ngan cing rtogs pa zhan pa} durvarṇatā (dha)ndhatvagatikāḥ rā.pa.242kha/141; \n\n• avya. 1. dhandham —{shin tu shes rab rtul te chos len pa la zhan/} {'dzin pa la zhan cing dmigs pa la sems mnyam par 'jog pa la zhan pa zhig yin na nyes pa med do//} anāpattiradhimātradhandhaprajñasya dhandhaṃ dharmamudgṛhṇataḥ dhandhaṃ dhārayataḥ dhandhamālambane cittaṃ samādadhataḥ bo. bhū.94kha/120 2. dur — {blo zhan pa} durmedhāḥ a.sā.164kha/93; \n\n• u.pa. pāśaḥ — vaiyākaraṇapāśaḥ {brda sprod zhan pa'am brda sprod shes khul can nam brda sprod pa'i rnam pa tsam} mi.ko.83ka \n zhan pa dang 'bring dang rab|mṛdumadhyādhimātratā — {de ni dbang po zhan pa dang 'bring dang rab rnams yang dag pa ji lta ba bzhin du rab tu shes te} sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca (yathābhūtaṃ prajānāti) da.bhū.252kha/50. zhan pa'i blo can|vi. mandabuddhiḥ — {byis pa zhan pa'i blo can la/} /{theg pa gcig dang theg gsum dang /} /{theg pa med par nga 'chad do/} /{'phags pa rnams la dben pa nyid/} triyānamekayānaṃ ca ayānaṃ ca vadāmyaham \n bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām \n\n la.a. 168ka/28. zhan par gyur|= {zhan par gyur pa/} zhan par gyur pa|vi. parikṣāmaḥ — {mig gnyis lta ba zhan par gyur/} /{bkres pas lto ba rab tu rnyong //} parikṣāmekṣaṇayugāṃ kṣudhā chātatarodarīm \n jā.mā.4ka/3; hīnaḥ — {rigs pa'i spro ba zhan gyur cing//} ucitotsāhahīnasya a.ka.58ka/6.55. zhabs|=({rkang pa} ityasya āda.) pādaḥ 1. caraṇam — {gang gi tshe bcom ldan 'das kyis zhabs sgo'i them pa la bzhag pa} yadā ca bhagavatā indrakīle pādo nyastaḥ a.śa.57kha/49; {thog mar zhabs g}.{yas pa 'degs la/} {de'i 'og tu zhabs g}.{yon pa de'i phyi bzhin gtong ba dang} dakṣiṇaṃ pādaṃ tatprathamata uddharati \n tato vāmena pādenānugacchati bo.bhū.41kha/53; padam — {zhabs}…{'jig rten gsum gyis mchod pa'i gtso la spyi bos 'dud//} padaṃ…bhartustrilokamahitaṃ śirasā praṇamya vi.pra.108kha/1, pṛ.3; caraṇaḥ, o ṇam — {blo gros chen pos bcom ldan 'das kyi zhabs gnyis la gtugs te/} {bcom ldan 'das la zhu ba zhus pa} mahāmatiḥ…bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma la.a.64kha/10; kramaḥ — {phyag zhabs 'khor los mtshan dang rus sbal zhabs//} cakrāṅkahastakramakūrmapādaḥ abhi.a.11kha/8.13; aṅghriḥ — {lha brgya'i cod pan dag gis zhabs kyi pad+ma la mchod} suraśatamukuṭairarcyamānāṅghripadmam bo.a.38ka/10.14 \n2. = {ri'i zhabs} mahādrisamīpe kṣudraparvataḥ — {dri ldang ri zhabs mthar gnas pa//} gandhamādanapādāntavāsī a. ka.49kha/5.31; {'bigs byed ri'i zhabs na} vindhyapāde me.dū.343ka/1.19 3. vyaktivācakasaṃjñāśabdānte — {bsam gyis mi khyab pa zhes bya ba phyag rgya chen po thob pa'i slob dpon tog tse zhabs kyis mdzad pa rdzogs so//} ityacintyādvayakramopadeśaḥ samāptaḥ \n kṛtiriyaṃ mahāmudrāsiddhaśrīkuddālapādānām a.kra.306/208. zhabs su|adhaḥ — {zhabs su yal 'dab mal stan la/} /{nyal nas de yis skad cig bsams//} adhaḥ pallavaśayyāyāṃ suptaḥ so'cintayat kṣaṇam \n\n a.ka.64ka/6.126. zhabs kyi gong mtho ba|pā. utsaṅgapādaḥ, o datā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}…{zhabs kyi gong mtho ba dang} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samānvāgataḥ… utsaṅgapādaḥ la.vi. 57ka/75. zhabs kyi chu skyes|caraṇapaṅkajam — {khyod kyi zhabs kyi chu skyes ni/} /{sa skyong rnams kyis spyi bor 'dzin//} dhriyate mūrdhni bhūpālairbhavaccaraṇapaṅkajam \n\n kā.ā.324ka/2.68. zhabs kyi rting pa|pādapārṣṇiḥ — {zhabs kyi rting pa yangs pa} āyatapādapārṣṇiḥ bo.bhū.193ka/259; pārṣṇiḥ — {dud 'gror skye bar lung ston par bzhed na ni zhabs kyi rting par mi snang bar 'gyur ro//} tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante a.śa.4ka/3. zhabs kyi rting pa yangs pa|• vi. āyatapārṣṇiḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{zhabs kyi rting pa yangs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…āyatapārṣṇirityucyate la.vi.207ka/310; \n\n• pā. āyatapādapārṣṇiḥ, o rṣṇitā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis}…{zhabs kyi rting pa yangs pa dang} dvātriṃśanmahāpuruṣalakṣaṇāni…āyatapādapārṣṇiḥ bo.bhū.193ka/259; āyatapārṣṇipādaḥ, o tā — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}…{zhabs kyi rting pa yangs pa} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…āyatapārṣṇipādaḥ la.vi.57ka/75. zhabs kyi mthil|pādatalam — {rgyal ba'i zhabs kyi mthil la bdag gis gtugs//} pādatale patito'smi jināya rā.pa.229ka/121; {zhabs gnyis kyi mthil nas 'khor lo rtsibs stong dang ldan pa mu khyud can lte ba dang bcas pa rnam pa thams cad yongs su rdzogs pa byung ba dang} adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe bo.bhū.193ka/259; caraṇatalam — {sangs rgyas bcom ldan 'das}…{rdzu 'phrul gyi rkang pa bzhi'i zhabs kyi mthil shin tu brtan pa} buddhānāṃ bhagavatāṃ… cartuṛddhipādacaraṇatalasupratiṣṭhitānām a.śa.10ka/8; kramatalam ma.vyu.6680. zhabs kyi mthe bo|= {zhabs kyi mthe bong /} zhabs kyi mthe bong|pādāṅguṣṭhaḥ — {rdo ba'i zer mas khyod zhabs kyi/} /{mthe bong snad pa ci yis snad//} pādāṅguṣṭhaḥ kṣataḥ kasmāttava pāṣāṇadhārayā \n a.ka.3kha/50.25; {yi dwags su skye bar lung ston par bzhed na ni zhabs kyi mthe bor mi snang bar 'gyur ro//} pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante a.śa.4ka/3.{zhabs kyi drung} pādamūlam — {gzhon nu de sdong po bcad pa 'gyel ba bzhin du de bzhin gshegs pa'i zhabs kyi drung du babs te} sa ca kumārastasya bhagavataḥ pādamūle chinnapādapa iva prapatitaḥ rā.pa.251ka/152; {mi'i dbang po grags pa'i zhabs kyi drung du rin po che'i me tog gi snyim pa gtor te} yaśonarendrasya pādamūle ratnapuṣpāñjaliṃ prakṣipya vi.pra.130kha/1, pṛ.29. zhabs kyi drung du phyin pa|vi. pādamūlagataḥ — {de bzhin gshegs pa thams cad kyi zhabs kyi drung du phyin par lhag par mos pa byas la} sarvatathāgatapādamūlagatamātmānamadhimucya sa.du.103ka/144. zhabs kyi rdul|= {zhabs rdul/} zhabs kyi pad ma|= {zhabs kyi pad+ma/} zhabs kyi pad mo|= {zhabs kyi pad+ma/} zhabs kyi pad+ma|caraṇāmbujam — {bla ma'i zhabs kyi pad+mar brten pa} gurucaraṇāmbujasevā pra.si.36ka/87; caraṇāravindam—{bla ma dam pa'i zhabs kyi pad+ma dag la}…{bsten par bya ba kho na yin no//} sadgurucaraṇāravindayugalaṃ…upāsanīyam ta.si.65ka/172; {khams gsum pas zhabs kyi pad+ma la phyag byas pa} traidhātukavanditacaraṇāravindena vi.pra.113kha/1, pṛ.12; caraṇapadmam — {bde bar gshegs pa'i zhabs pad bkod pa'i bsod nams nye gyur pa//} sugatacaraṇapadmanyāsapuṇyopakaṇṭhāt a.ka.309ka/40. 25; pādapadmam — {de nas bcom ldan zhabs pad la/} /{mngon par phyag 'tshal de dag gis//} te'tha kṛtvā bhagavataḥ pādapadmābhivandanām \n a.ka.270ka/33.4; {dpal ldan dga' ba'i lha'i zhabs kyi pad+ma nye bar bsten pa'i rgyal po'i tshogs rnams kyis} śrīharṣadevasya pādapadmopajīvinā rājasamūhena nā.nā.225ka/4; pādāmbujam — {sngon gyi sangs rgyas rnams kyi zhabs pad dag dang mdza' ba las/} /{dag pa'i rdo ba'i gzhi ldan nags tshal} vanāni…pūrvabuddhapādāmbujapraṇayapūtaśilātalāni a.ka.44kha/56.25; pādapaṅkajam — {lha min dgra dang brgya byin grong khyer gsum dgra nor sbyin tshangs sogs rnams kyis zhabs kyi pad+mar mchod byas pa//} murāriśakratripurārivittadabrahmādikābhyarcitapādapaṅkajāḥ \n pra.si. 34kha/81; pādābjam — {pha ma'i zhabs pad bsten pa yis//} pitroḥ pādābjasevayā a.ka.294ka/108.28; pādanalinam — {de yi zhabs pad zung dag la//} tatpādanalinadvayam a.ka.78ka/62.50; pādapuṣkaram — {bla ma'i zhabs kyi pad ma zung} pādapuṣkarayugaṃ guroḥ a.ka.242kha/92.5; aṅghripadmam — {lha brgya'i cod pan dag gis zhabs kyi pad+ma la mchod} suraśatamukuṭairarcyamānāṅghripadmam bo.a.38ka/10.14. zhabs kyi long bu mi mngon pa|pā. utsaṅgapādaḥ, o datā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma.vyu.260; dra.— {zhabs kyi long mo'i tshigs mi mngon pa/} zhabs kyi long mo'i tshigs mi mngon pa|pā. ucchaṅkhapādaḥ, o datā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma.vyu.260(7kha). zhabs kyi sor mo|pādāṅguliḥ, o lī — {zhabs kyi sor mo bcu las chu bo chen po bcu byung ste} daśabhyaḥ pādāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati kā.vyū.206ka/263. zhabs kyis 'dor ba|padanyāsaḥ—{nyer zhi mchog la gnas bzhin du/} /{thugs rje gtso dang ldan pas na/} /{rol mo mkhan gyi sgyu rtsal la'ang /} /{khyod kyi zhabs kyis 'dor bar mdzad//} paramopaśamastho'pi karuṇāparavattayā \n kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi \n\n śa.bu.112kha/62. zhabs kyis mnan|= {zhabs kyis mnan pa/} zhabs kyis mnan pa|vi. padākrāntaḥ — {khro bo chen po rta mgrin ni/} /{bskal pa'i me bzhin rab tu 'bar/} /{zhal gsum gdug pa zhabs kyis mnan/} /{sbyor ba can gyis rtag tu bsgom//} hayagrīvaṃ mahākrodhaṃ kalpoddāhamivodbhavam \n trimukhaṃ duṣṭapadākrāntaṃ bhāvayedyogataḥ sadā \n\n gu.sa.116kha/57. zhabs gnyis|pādau — {lag pa gnyi ga tsan dan dmar pos byugs nas bcom ldan 'das kyi zhabs gnyis la bskus so//} ubhau pāṇī lohitacandanena pralipya bhagavataḥ pādayoraṅgade kṛte a.śa.80kha/71; {zhabs gnyis dag gis 'byung po'i mgon po ste/} {yi dwags kyi mgon po gzhan gyis mi thub pa lhag pa'i stobs kyis mnan zhing} pādābhyāṃ bhūtanāthamaparājitapretanāthamākramitamatibalāt vi.pra.72kha/4.135; {zhabs gnyis la gtugs te} pādayośca nipatya vi.va.168ka/1.57. zhabs gnyis pa|vi. dvipādaḥ—{zhal bzhi pa zhabs gnyis pa dmar ser spyan dang dbu skra dmar ser} caturmukhaṃ dvipādaṃ piṅgākṣaṃ piṅgakeśam vi.pra.72kha/4.134. zhabs gnyis la gtugs|= {zhabs gnyis la gtugs pa/} {zhabs gnyis la gtugs te} pādayornipatya — {zhabs gnyis la gtugs te smon lam btab pa/} {dge ba'i rtsa ba 'dis} pādayośca nipatya praṇidhānaṃ kṛtam \n anenāhaṃ kuśalamūlena vi.va.168ka/1.57. zhabs gnyis la gtugs pa|• kri. pādayornipapāta — {de yis byang chub sems dpa' de/} /{mthong nas de yi zhabs la gtugs//} taṃ bodhisattvamālokya nipapātāsya pādayoḥ \n\n a.ka.210ka/24.25; {zhabs gnyis dag la de yis gtugs//} pādayornipapāta saḥ a.ka.323ka/40.187; \n\n\n• bhū.kā.kṛ. caraṇālīnaḥ — {zhabs la mgo yis gtugs pa de//} tena caraṇālīnamaulinā a. ka.44ka/56.23; caraṇayorniṣaktaḥ — {de yi myu gu tsam zhig byung 'dra 'di yin te/} /{rgyal po gzhan gyi gtsug gi} ({'od} ) {nga yi zhabs la gtugs//} tasyāṅkurodaya ivaiṣa yadanyarājacūḍāprabhāścaraṇareṇuṣu me niṣaktāḥ jā.mā. 16ka/17. zhabs gnyis la gtugs byas pa|vi. pādapatitaḥ — {de ni zhabs la gtugs byas te/} /{shA ri'i bu la skyabs su song //} śaraṇaṃ pādapatitaḥ śāriputraṃ jagāma saḥ \n\n a. ka.190ka/21.66; sapādapatanaḥ — {mchod dang zhabs la gtugs byas pas/} /{nad pas sman pa rab bsten te/} /{phyi nas ming ni bsgrags pa na/} /{bsos pa rnams kyis thud kyis 'debs//} sapādapatanairmānairārtairārādhyate param \n paścātsa kīrtite nāmni svasthaiḥ phūtkriyate bhiṣak \n\n a.ka.13ka/50.130. zhabs gnyis la btud|vi. caraṇānataḥ — {de mthong sdig pa nyams pa yis/} /{zhabs la btud de rab tu smras//} taddṛṣṭinaṣṭakāluṣyaḥ provāca caraṇānataḥ \n\n a.ka.82kha/8.38. zhabs gnyis la btud nas|pādayornipatya — {de yi zhabs gnyis la btud nas//} nipatya pādayostasya a.ka.253ka/29.72. zhabs gnyis la phyag 'tshal|= {zhabs gnyis la phyag 'tshal ba/} zhabs gnyis la phyag 'tshal byas|kri. pādavandanaṃ cakre — {rgyal ba mthong nas dga' ldan pas/} /{de yi zhabs la phyag 'tshal byas//} jinaṃ vilokya sānandaścakre tatpādavandanam \n\n a.ka.322kha/40.181; pādavandanaṃ vidadhe — {bcom ldan 'das la rab bltas shing /} /{de yi zhabs la phyag 'tshal byas///} bhagavantaṃ vilokyāsya vidadhe pādavandanam \n\n a.ka.238kha/27.43. zhabs gnyis la phyag 'tshal byed|kri. pādau vandate — {mi bdag gzugs can dge slong ma/} /{u t+pal mdog ma skye bo yis/} /{phyag byas ma 'di rdzu 'phrul gyis/} /{bcom ldan zhabs la phyag 'tshal byed//} iyamutpalavarṇākhyā bhikṣukī nṛparūpiṇī \n ṛddhyā bhagavataḥ pādau vandate janavanditā \n\n a.ka.140ka/14.15. zhabs mnyam|samapādaḥ — {zhabs mnyam zhing mi mnyam pa ma mchis pa} aviṣamasamapādaḥ la.vi.57kha/75; samau pādau — {long bu mi mngon zhabs mnyam dang //} gūḍhau gulphau samau pādau abhi.a.12ka/8.21. zhabs mnyam zhing mi mnyam pa ma mchis pa|pā. aviṣamasamapādaḥ, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te}…{zhabs mnyam zhing mi mnyam pa ma mchis pa dang} saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…aviṣamasamapādaśca la.vi.57kha/75. zhabs mnyam zhing shin tu gnas pa|dra.— {zhabs mnyam zhing shin tu gnas pa dang ldan pa/} zhabs mnyam zhing shin tu gnas pa dang ldan pa|pā. supratiṣṭhitasamapādaḥ, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste/} …{rgyal po chen po gzhon nu don thams cad grub pa 'di ni zhabs mnyam zhing shin tu gnas pa dang ldan pa lags so//} mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ …supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ la.vi.57kha/75. zhabs thog pa|1. = g.{yog po} bhujiṣyaḥ, bhṛtyaḥ — {khol dang g}.{yog dang bran dang ni/}… /{zhabs thog pa dang yongs su spyod//} bhṛtye dāseyadāsera…bhujiṣyaparicārakāḥ \n\n a.ko.203kha/2.10.17; vetanaṃ bhuṅkte bhujiṣyaḥ \n bhuja pālanābhyavahārayoḥ a.vi.2.10.17 2. = {'tsho ba pa} sevakaḥ — {zhabs thog pa dang 'tsho ba pa//} sevakārthyanujīvinaḥ a.ko.185kha/2.8.9; sevāṃ kurvantīti sevakāḥ \n ṣevṛ sevane a.vi.2.8.9 3. sevā, sevāvṛttiḥ — {zhabs thog pa ni khyi yi 'tsho//} sevā śvavṛttiḥ a.ko.194kha/2.9.2; sevanaṃ sevā \n ṣevṛ sevane a.vi.2.9.2. zhabs mtheb|pādāṅguṣṭhaḥ — {lhas byin gyis ni rdo 'phangs te/} /{zhabs mtheb snad nas khrag byung ba'i/} /{rgyu mtshan dge slong rnams kyis dris/} /{bcom ldan 'das kyis der bka' stsal//} devadattaśilāpātapādāṅguṣṭhakṣatāsṛjaḥ \n kāraṇaṃ bhagavān pṛṣṭo bhikṣubhistānabhāṣata \n\n a.ka.125kha/66.2; dra. {zhabs kyi mthe bong /} zhabs gdub|= {rkang gdub} tulākoṭiḥ, pādāṅgadaḥ — pādāṅgadaṃ tulākoṭirmañjīro nūpuro'striyām \n\n haṃsakaḥ pādakaṭakaḥ a.ko.178ka/2.6.110; tulati ākuṭati ceti tulākoṭiḥ a.vi.2.6.110. zhabs 'dor ba|padanyāsaḥ — {rol mo mkhan gyi sgyu rtsal la'ang /} /{khyod kyi zhabs kyis 'dor bar mdzad//} kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi \n\n śa.bu.112kha/62. zhabs rdul|pādarajaḥ, caraṇadhūliḥ — {khyod kyi zhabs rdul lhung ba yis/} /{nyes pa dag ni ma lus bkrus//} yuṣmatpādarajaḥpātadhautaniḥśeṣakilviṣam \n\n kā.ā.321kha/1. 90; {ji ltar khyod kyi zhabs rdul yang /} /{bsod nams skye ba mched 'gyur ba//} puṇyāyatanatāṃ prāptānyapi pādarajāṃsi te \n\n śa.bu.111ka/29; pādapāṃśuḥ — {zhabs kyi rdul ni gtsang ma rnams//} pāvanaiḥ pādapāṃśubhiḥ kā.ā.321ka/1.86. zhabs pad|= {zhabs kyi pad+ma/} zhabs 'bur mi mngon|vi. ucchaṅkhapadaḥ — {zhabs 'bur mi mngon spu ni gyen du phyogs//} ucchaṅkhapadordhvaromā abhi.a.12ka/8.14. zhabs 'bring|= g.{yog} paricārakaḥ — {bdag ni bde bar gshegs pa'i zhabs 'bring lags/} /{byang chub don du dam pa'i chos kyang 'dzin//} paricārako'haṃ sugatasya bhomi saddharma dhāremi ca bodhikāraṇāt \n\n sa.pu.82ka/139; pādamūlikaḥ — {bcom ldan 'das}…{'khor bzhi dang rgyal po dang rgyal po'i sras dang rgyal po'i blon po chen po dang chags 'og gi rgyal phran dang rgyal po'i zhabs 'bring ba dang}…{kun tu rgyu sna tshogs kyis rim gror byas} bhagavān…satkṛtaḥ…ti (cata bho.pā.)sṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānām la.vi.2kha/2; niyojyaḥ — {khol dang g}.{yog dang bran dang ni/}…/{zhabs 'bring}…{yongs su spyod//} bhṛtye dāseyadāsera…niyojya…paricārakāḥ \n\n a.ko.203kha/2.10.17; niyujyate karmasu niyojyaḥ \n yujir yoge a.vi.2.10.17; bhaṭṭaḥ — {seng ge zhabs 'bring ba'i skyes pa rabs kyi phreng ba zhes bya ba} haribhaṭṭajātakamālānāma ka.ta.4152; dra.— {rgyal po'i zhabs 'bring rnams kyis} rājapuruṣaiḥ a.śa.163kha/152; dra. {zham ring ba/} zhabs 'bring gyis|kri. anubandhatām — {gang gis sna tshogs shing rta de bzhin du/} /{dga' tshal me tog man dAr 'dab rgyas su/} /{lha mo lhan cig rtse bar 'dod pa dag/} /{skyes bu chen po 'di yi zhabs 'bring gyis//} yasyepsitaṃ ramitu citrarathe tatha nandane suravadhūsahitaḥ \n māndāravaiḥ kusumapatracite anubandhatāmimu mahāpuruṣam \n\n la.vi. 27ka/32. zhabs 'bring du 'brang|vi. anubaddhaḥ — {lag na rdo rje yang khor mor rtag tu zhabs 'bring du 'brang} vajrapāṇiśca satatasamitaṃ nityānubaddhaḥ la.a.151ka/98. zhabs 'bring na 'brang|kri. anubadhnāti — {de bas na lag na rdo rje de'i zhabs 'bring na mi 'brang ngo //} ato vajrapāṇistānnānubadhnāti la.a.152ka/98. zhabs 'bring ba|= {zhabs 'bring /} zhabs 'bring bya|parivāradānam—{de ni gsar bu la 'bab bo/} /{sde pa lnga po dag gis zhabs 'bring bya'o//} navakeṣvasya prāptiḥ \n pañcabhiḥ nikāyaiḥ parivāradānam vi.sū. 99kha/120. zhabs 'bring byas|bhū.kā.kṛ. parivṛtaḥ — {dge slong gi tshogs kyis zhabs 'bring byas} bhikṣugaṇaparivṛtaḥ a.śa.39ka/34; {bcom ldan 'das dge slong stong gis zhabs 'bring byas nas lho phyogs kyi ri bo'i ljongs rgyu zhing} bhagavān bhikṣusahasraparivṛto dakṣiṇāgiriṣu janapade cārikāṃ caritvā a.śa.2kha/2; {ko sa la'i rgyal po gsal rgyal}… {blon po'i tshogs kyis zhabs 'bring byas} rājā prasenajitkauśalaḥ… amātyagaṇaparivṛtaḥ a.śa.110ka/100. zhabs mi mnyam pa med pa|pā. aviṣamapādaḥ, o datā, anuvyañjanabhedaḥ ma.vyu.278 (8ka). zhabs mdzub|caraṇāṅguṣṭhaḥ — {che ba'i rdo/} /{zhabs mdzub kyis phyung g}.{yon pa yi/} /{phyag gis g}.{yas pa'i phyag tu ni/} /{bcom ldan 'das kyis bkod mdzad nas//} caraṇāṅguṣṭhaghaṭṭitāṃ vāmapāṇinā \n vinyasya dakṣiṇe pāṇau bhagavān vipulāṃ śilām \n\n a.ka.153ka/15.12.{zhabs bzhi pa} vi. catuścaraṇaḥ — {kye'i rdo rje zhal brgyad pa zhabs bzhi pa}…{bri'o//} hevajraṃ likhet—aṣṭāsyaṃ catuścaraṇam he.ta.3kha/8; {zhal brgyad pa la zhabs bzhi pa/} /{phyag ni bcu drug gis brgyan pa//} aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitam \n he.ta.23kha/78. zhabs la gtugs|= {zhabs gnyis la gtugs/} zhabs la gtugs pa|= {zhabs gnyis la gtugs/} zhabs la btud|= {zhabs gnyis la btud/} zhabs la phyag 'tshal|= {zhabs gnyis la phyag 'tshal/} zhabs la 'dzin pa|pādagrahaṇam, namaskāraḥ — {mtshungs pa zhabs la 'dzin pa ni/} /{mngon par brjod pa gnyis pa 'o//} same tu pādagrahaṇamabhivādanamityubhe \n a.ko.183kha/2.7.41; pādayoḥ grahaṇaṃ pādagrahaṇam \n graha upādāne a.vi.2.7.41. zhabs la gsol ba|pādyam — {mchod yon dang zhabs la gsol ba dag kyang ngo //} arghapādyayośca vi.sū.100ka/121; dra. {zhabs bsil/} zhabs long mi mngon|utsaṅgapādatā — {legs gnas 'khor los mtshan pa dang /} /{yangs dang zhabs long mi mngon dang //} supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā \n ra.vi.120kha/94. zhabs shin tu gnas pa|• vi. supratiṣṭhitapādaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{zhabs shin tu gnas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… supratiṣṭhitapāda ityucyate la.vi. 207ka/310; \n\n• pā. supratiṣṭhitapādaḥ, o datā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis po dag gang zhe na/} {skyes bu chen po'i zhabs shin tu gnas pa ste} dvātriṃśanmahāpuruṣalakṣaṇāni katamāni? supratiṣṭhitapādo mahāpuruṣaḥ bo.bhū.193ka/259. zhabs su ldan pa|dra.— {rig pa dang zhabs su ldan pa} vidyācaraṇasampannaḥ bo.bhū.49ka/64; {byams pa mgon po ma 'ongs pa'i rig pa dang zhabs su ldan pa yang dag par rdzogs pa'i sangs rgyas}…{la phyag 'tshal lo//} namo maitreyāya bhāvividyācaraṇasampannasamyaksaṃbuddhāya ba.mā. 173ka \n zhabs bsil|• kri. pādau prakṣālayati—{rgyal po gzugs can snying po yang bdag nyid lag dar te phyi rol gyi sgo khang du zhabs bsil ba'i tsan dan sa mchog pa'i chu thogs te/} {bcom ldan 'das dang dge slong gi dge 'dun gyi zhabs bsil to//} rājā ca bimbisāraḥ svayameva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṅghasya ca prakṣālayati a.śa.58ka/49; \n\n• saṃ. pādyam — {de nas zhabs bsil gyi phyag rgyas zhabs bsil dbul lo//} tataḥ pādyamudrayā pādyaṃ dadyāt sa.du.110kha/172. zhabs bsil gyi sngags|pā. pādyamantraḥ — {oM nI rI te hUM khaH zhabs bsil gyi sngags so//} OM nī rī hū˜ khaḥ \n pādyamantraḥ \n he.ta.14ka/44. zhabs bsil gyi phyag rgya|pā. pādyamudrā — {de nas zhabs bsil gyi phyag rgyas zhabs bsil dbul lo//} tataḥ pādyamudrayā pādyaṃ dadyāt sa.du.110kha/172. zhabs bsil ba|= {zhabs bsil/} zham 'bring|= {zham ring ba/} zham 'bring ba|= {zham ring ba/} zham ring|= {zham ring ba/} zham ring na 'dug pa|upasthānakaḥ — {de'i tshe 'jam dpal gzhon nur gyur pa yang bcom ldan 'das de bzhin gshegs pa shin tu mtho bar gshegs pa'i zham 'bring na 'dug te} tadā ca mañjuśrīḥ kumārabhūtastasya bhagavato'tyuccagāminastathāgatasyopasthānako'bhūt ga. vyū.65kha/156. zham ring ba|1. upasthāyakaḥ — {sems can gcig po de}…{de bzhin gshegs pa'i zham ring ba nyan thos chen po thos pa 'dzin pa'i mchog tu phyin par gyur la} ekaḥ sattvaḥ…tathāgatānāmupasthāyako mahāśrāvako'gryaḥ śrutadharāṇām da.bhū.268kha/60; sevakaḥ — {yul ni la da'i bdag por gyur/} /{lhag ma rgyal po thams cad dang /} /{skye dgu kun kyang zham ring pa'o//} lāḍānāmadhipatirbhavet \n śeṣā narādhipāḥ sarve mūrdhāntāstu sevakāḥ \n\n ma.mū.313ka/489; ma.vyu.3742 (62kha); pauruṣeyaḥ — {de nas rgyal pos zham ring ba rnams la ka ba 'di phyung zhig ces bsgo'o//} tato rājñā pauruṣeyāṇāmājñā dattā—ayaṃ stambha utpāṭyatāmiti a.śa.163kha/152; parivāraḥ — {phyogs bcu kun du do zla med rnams kyi/} /{zham ring sangs rgyas sras rnams ston par byed//} sarvadaśadiśi apratimānāḥ darśayi buddhasutāḥ parivāram \n\n śi.sa.183ka/183 2. paricaryā—{chos 'phags la rim gro dang zham 'bring bya ba'i phyir phul te} dharmodgatāya…niryātayati sma upasthānaparicaryāyai a.sā.453kha/256 0. purohitaḥ — {yul gyi mi dang blon po dang zham ring ba dang gzhon nu dang rgyal phran dang} janapadāmātyapurohitakumārakoṭṭarājānaḥ ga. vyū.245ka/327; dra. {mdun na 'don/} zham ring byas pa|bhū.kā.kṛ. parivṛtaḥ — {de nas ded dpon gyis yang dag par rdzogs pa'i sangs rgyas shing rta skal ldan dgra bcom pa drug khri nyis stong gis zham ring byas pa mthong ngo //} atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṣaṣṭyarhatsahasraparivṛtam a.śa.35kha/31. zham ring byed pa|rājasevakaḥ — {mdun na 'don ni chos dang ldan/} /{blon po'am zham 'bring byed pa ni//} purohito vā dharmiṣṭho amātyo vā rājasevakaḥ \n\n ma.mū.199kha/215; sevakaḥ ma.vyu.3742. zhar|1. prasaṅgaḥ — {zhar la 'ongs pa} prasaṅgenāgatam abhi. sphu.121ka/819; {zhar gyis gtam rnams dag la yang} prasaṅgena kathāsvapi \n\n kā.ā.319ka/1.26; {khyim na gnas pa}…{nor sgrub cing bsrung ba'i zhar gyis rnam par dkrugs pa} dhanārjanarakṣaṇaprasaṅgavyākulaṃ…gārhasthyam jā.mā.31ka/36; prastāvaḥ — {de dag gis brjod pa'i rigs nam mkha'i gos can gyi zhar la 'gegs par 'gyur ro//} tadupavarṇitā jātiḥ prastāvāt syādvāde niṣetsyate ta.pa.305ka/323 2. = {zhar ba/zhar} {la} anuṣaṅgena — {zhes bya ba 'di ni zhar la bshad par zad kyi/} {'di dper brjod pa ni ma yin no//} iti \n anuṣaṅgenedamuktam, nedamudāharaṇam abhi.sphu.317kha/1200; prasaṅgena—{gtam gyi zhar la dge slong gis/} /{dris shing bcom ldan gyis bka' stsal//} bhagavān… kathāprasaṅgena pṛṣṭo bhikṣubhirabhyadhāt \n\n a.ka.247ka/29.2. zhar ba|vi. kāṇaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni}…{zhar bar mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ …na kāṇo bhavati a.sā.372kha/211; {smad 'chal dang zhar ba dang lag sor rdum po dang sgur po dang mi'u thung dang wa ba can dang lkugs pa dang 'on pa dang rten 'phye dang rkang 'bam dag rab tu 'byin par byed} kāṇḍarikakāṇakuṇikubjavāmanagalagaṇḍajātamūkāndhabadhirapīṭhasarpiślīpadān pravrājayanti vi.va.131ka/2. 107; {zhar ba ni gtan ma tshang ba'o//} {nongs pa ni yo ba'o//} kāṇamābhyantaravikalam \n vibhrāntaṃ kekaram abhi.sphu.282kha/1122; kāṇakaḥ — {phyir yang de dag der ni war gyur te/} /{shin tu mi sdug zhar ba 'theng por 'gyur//} punaśca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇakakuṇṭhakāśca \n sa.pu.37kha/66; dra.— {mig zhar yang gzugs mthong bas} naṣṭe'pi cakṣuṣi rūpadarśanena pra.a.177kha/192. zhar bar 'gyur|kri. kāṇo bhavati — {'dod chags kyis ni mi sdug gzugs can dang /} /{lce med pa dang gyol dang zhar bar 'gyur//} kāṇāśca khañjāśca vijihvakāśca virūpakāścaiva bhavanti rāgāt \n śi.sa.50kha/48. zhar byung|= {zhar las byung ba/} zhar byung ba|= {zhar las byung ba/} zhar ma|vi.strī. kāṇā — {spra mo zhar ma de la ni/} /{bstan nas rgyal bas bka' stsal pa//} kāṇāṃ markaṭikāmasmai darśayitvā'vadajjinaḥ \n\n a.ka.108kha/10.97. zhar la 'phros pa|vi. prāsaṅgikam — {zhar la 'phros pa song zin te/} /{skabs nyid la 'jug par bya 'o//} gataṃ prāsaṅgikam \n prakṛtaṃ prārabhyate pra.a.176kha/528. zhar la byung|= {zhar las byung ba/} zhar la byung ba|= {zhar las byung ba/} zhar la 'ongs pa|• saṃ. prasaṅgaḥ — {zhar la 'ongs pas chog go//} alaṃ prasaṅgeṇa abhi.bhā.47kha/1054; {zhar la 'ongs pa rdzogs so//} avasitaḥ prasaṅgaḥ abhi.bhā.176ka/605; {tshig zhar la 'ongs pa} kathāprasaṅgaḥ vā.nyā.354ka/125; \n\n• vi. prasaṅgāgatam — {tshul gsum pa'i rtags bshad pa rdzogs te/} {zhar la 'ongs pa'i phyogs kyi mtshan nyid brjod nas} trirūpaliṅgākhyānaṃ parisamāpayya prasaṅgāgataṃ ca pakṣalakṣaṇamabhidhāya nyā.ṭī.72kha/188; prasaṅgāptam — {gnas skabs der ni de nyid du/} /{gnod sbyin lag na rdo rje dag/} /{zhar la 'ongs pa zhi ba'i slad/} /{bcom ldan 'das kyis rjes bzung mdzad//} tasminnavasare tatra prasaṅgāptasya śāntaye \n yakṣasya cakre bhagavān vajrapāṇeranugraham \n\n a.ka.44ka/56.24; prasaṅgenāgatam {khams rab tu dbye ba'i zhar la 'ongs pa dbang po rnams kyi rab tu dbye ba rgyas par bshad zin to//} ukta indriyāṇāṃ dhātuprabhedaprasaṅgenāgatānāṃ vistareṇa prabheda iti abhi.sphu.121ka/179 ; prāsaṅgikam—{de ltar zhar la 'ongs pa yin te/} {re zhig gzhag go//} iti āstāṃ prāsaṅgikam śi.sa. 94kha/94; ānuṣaṅgikam—{zhar la 'ongs pa rdzogs so//} {dkyus ma kho na brjod par bya ste} gatamānuṣaṅgikam \n idaṃ vaktavyam abhi.bhā.29ka/978. zhar la yod pa|vi. ānuṣaṅgikaḥ — {nyon mongs pa ni zhar la yod pas ma smos so//} kleśastvānuṣaṅgika iti noktam ma.ṭī.237kha/76. zhar las byung|= {zhar las byung ba/} zhar las byung ba|• vi. ānuṣaṅgikam—{zhar las byung ba rdzogs ste} samāptamānuṣaṅgikam abhi.sa.bhā.14ka/18; {zhar las byung ba la 'dzem pa gang yin pa} ānuṣaṅgike yā lajjā bo.bhū.133ka/171; prāsaṅgikam — {de bzhin du khro bo'i zhar las byung ba phyi rol du sku'i dkyil 'khor gyi sgo skyong ste/} {shar du dbyug pa sngon po dang 'od zer can ro mnyam pa'o//} evaṃ krodhaprāsaṅgikena mārīcī nīladaṇḍo bāhyakāyamaṇḍale dvārapālaḥ pūrve samarasaḥ vi.pra. 51ka/4.59; {de ni zhar las byung ba yin te} tatprāsaṅgikam ta.pa.290kha/1044; prasaṅgopagatam — {de ni lam du 'gro ba na/} /{'phags pa'i rang bzhin gyad gnyis dag/} /{phan tshun rab tu brjod pa yi/} /{zhar byung 'phags pa 'di dag thos//} sa vrajan pathi śuśrāva mallayorvadatormithaḥ \n prasaṅgopagatāmetāmāryāmāryasvabhāvayoḥ \n\n a.ka.155ka/71.3; \n\n• saṃ. prasaṅgaḥ — {dam chos kyi/} /{gtam dag zhar la byung bas tshim gyur de dag} saddharmakathāprasaṅgaistāstoṣitāḥ a.ka.69ka/6.186. zhar las 'byung ba|ānuṣaṅgikam — {zhar las 'byung ba de bstan par bya'o//} ānuṣaṅgikametadvyutpādyate abhi. sa.bhā.12ka/15; dra. {zhar las byung ba/} zhar las 'ongs pa|avya. prasaṅgena — {thar pa'i cha dang mthun pa zhar las 'ongs pa bshad zin to//} uktaṃ prasaṅgena mokṣabhāgīyam abhi.bhā.16ka/922; dra. {zhar la 'ongs pa/} zhal|• saṃ. ({kha/} {gdong} ityanayoḥ āda.) mukham — {zhal nas 'od zer sngon po dang ser po dang dmar po dang dkar po rnams byung nas} nīlapītalohitāvadātā arciṣo mukhānniścārya a.śa.3ka/2; {rtsa ba'i zhal ni nag po che//} mūlamukhaṃ mahākṛṣṇam he.ta.23kha/78; {bdag la phan par gyur pa gzigs nas ni/} /{dgyes shing dang ba'i zhal gyis mngon phyogs pa//} yāvatkaromi svahitābhipattyā prītiprasādābhimukhaṃ mukhaṃ te \n\n jā.mā.148ka/171; {rang gi lag pa mchog sbyin gyi mthe bong gis me'i zhal du thams cad sbyin sreg bya'o//} sarvaṃ svakareṇa varadenāṅguṣṭhenāgnimukhe homaṃ kuryāt vi.pra.139ka/3.75; vaktram — {rig byed zhal zhes pa zhal bzhi pa} vedavaktramiti caturmukham vi.pra.72kha/4.134; {zhal ni rnam par gtsigs shing bgrad/} /{kha dog dkar po rab tu bsgom//} vikarālaṃ vikaṭavaktraṃ sitavarṇaṃ prabhāvayet \n\n gu.sa.118ka/60; ānanam — {pad ma mdzes pa'i snying po kun/} /{'ga' zhig dag tu bsdus pa bzhin/} /{khyod zhal rnam par mdzes} sarvapadmaprabhāsāraḥ samāhṛta iva kvacit \n tvadānanaṃ vibhāti kā.ā.323ka/2.38; {de yi dga' mar mig yangs zla zhal ma/}…{gyur//} tasyāyatākṣī dayitā babhūva candrānanā a.ka.51ka/59.10; vadanam—{rnam par rgyas pa'i zhal} vikasitavadanam vi.pra.35kha/4.10; {skad cig gis de bcom ldan gyi/} /{zhal gyi rlung gis gzhig byas te//} kṣaṇena sā bhagavatā kṣiptā vadanamārutaiḥ \n a.ka.153ka/15.17; āsyam — g.{yon pa dmar zhing cher 'jigs pa/} /{spyi bo'i zhal ni gtsigs pa can//} vāmaṃ raktaṃ mahābhīmaṃ mūrdhāsyaṃ vikarālinam \n he.ta.23kha/78; {zhal mdzod spus brgyan} ūrṇāṅkitāsyaḥ abhi.a.12ka/8.15; lapanam — {smra byed za byed gsung byed dang /} /{kha dang zhal dang smra ba'i sgo//} vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham \n a.ko.176kha/2.6.89; lapatyanena lapanam \n lapa vyaktāyāṃ vāci a.vi.2.6.89; dra.— {lha ci'i slad du phyag la zhal gtad de thugs mi dgyes shing bzhugs} kimarthaṃ deva kare kapolaṃ dattvā cintāparo vyavasthitaḥ vi.va.166ka/1.55; kaṇṭhaḥ — {da ni rnam grangs kyi sgo nas yin gyi zhal nas ni ma yin pas khyad par yod do//} idānīmarthato na kaṇṭhata iti viśeṣaḥ abhi.sphu.113kha/805; \n\n• u.pa. mukhaḥ, o khā — {mtshan mchog ldan pa dri med zla ba'i zhal/} /{gser mdog 'dra ba khyod la phyag 'tshal lo//} vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā \n śi.sa.171kha/169. zhal kham|kavaḍaḥ — {de nas rtsis mkhas pa rnams kyis brtsis nas/} {'di srid cig gi bar du yul na 'khod pa thams cad ni nyin gcig bzhin kham re re 'tshal la/} {rgyal po ni zhal kham gnyis gnyis gsol ba mchis so zhes gsol to//} tato gaṇitakuśalairgaṇanāṃ kṛtvā sarveṣāṃ viṣayanivāsināṃ divase divase ekakavaḍo rājño dvau kavaḍāviyantaṃ kālaṃ bhaviṣyatīti samākhyātam a.śa.90kha/81. zhal gyi dkyil 'khor|mukhamaṇḍalam — {blon po 'phags pa'i nyan thos thams cad kyis zhal gyi dkyil 'khor du bltas pa} sarvāryaśrāvakāmātyāvalokitamukhamaṇḍalaḥ la.vi.205kha/308.{zhal gyi sgo} mukhadvāram — {de'i tshe bcom ldan 'das kyi zhal gyi sgo nas 'od zer kha dog sna tshogs byung ba} tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma kā.vyū.207kha/265; a.sā.399ka/226; āsyapuṭam — {de la sbrul chen po lta bu ni sangs rgyas rnamasaso/} /{de dag nyid kyi zhi ba zhal gyi sgo ni chos kyi sku ste} tatra buddhā ajagaropamāsteṣāṃ svaśānterāsyapuṭaṃ dharmakāyaḥ sū.vyā.181ka/76; vaktrāntaram — {tshon sna stong gis spel ba sna tshogs can/} /{mang po zhal gyi sgo nas byung bar gyur//} nānāvidho raṅgasahasracitro vaktrāntarānniṣkāsitaḥ kalāpaḥ a.śa.4kha/3. zhal gyi gdong|vadanam — {ljags yangs srab la zangs kyi mdog 'dra ba/} /{de yis rang gi zhal gyi gdong yang khebs//} jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakam \n śi.sa.171kha/169. zhal gyi pad|= {zhal gyi pad+ma/} zhal gyi pad ma|= {zhal gyi pad+ma/} zhal gyi pad mo|= {zhal gyi pad+ma/} zhal gyi pad+ma|mukhāravindam — {zhes pa bde gshegs zhal gyi pad+ma las 'khrungs pa/} /{yid 'ong sbrang rtsi'i gzugs brnyan rab tu dang ba'i gsung //} iti sugatamukhāravindanirmitamadhuramadhupratimaṃ vacaḥ prasannam \n a.ka.254kha/29. 86; mukhapadmam — {bcom ldan zhal gyi pad+mo las/} /{gsung gi sbrang rtsi mchog gis thob//} mukhapadmād bhagavato dhanyaḥ prāpnoti vāṅmadhu \n\n a.ka.5ka/7.33; vadanakamalam — {nem nur mi mnga' ba'i zhal gyi pad+ma rab tu rgyas pa las bde ba phun sum tshogs pa'i sbrang rtsi'i rgyun 'bab par gyur pa}…{de kho na nyid grub pa} sarabhasavikasitavadanakamalavigalitamadhumahāsukhasampadamṛtavarṣabhūridhārā sravantī…tattvasiddhiḥ ta.si.68ka/179. zhal gyi lung|• saṃ. mukhāgamaḥ — {rim pa gnyis pa'i de kho na nyid bsgom pa zhes bya ba'i zhal gyi lung} dvikramatattvabhāvanānāmamukhāgamaḥ ka.ta.1853; \n\n• nā. mukhāgamaḥ, granthaḥ ka.ta.1854. zhal gyis 'che|kri. pratijānāti — {mi 'jigs pa de dag dang ldan na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas khyu mchog gi gnas rlabs po che zhal gyis 'che} yairvaiśāradyaiḥ samanvāgatastathāgato'rhan samyaksambuddhaḥ udāramārṣabhaṃ sthānaṃ pratijānāti abhi.sphu.269kha/1091. zhal gyis dbang bskur ba|pā. mukhābhiṣekaḥ — {sku dang zhal dang phyag thams cad kyis dbang bskur ba'i byin gyi brlabs} sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena la.a. 95ka/42. zhal gyis dbang bskur ba'i byin gyi brlabs|mukhābhiṣekādhiṣṭhānam—{sku dang zhal dang phyag thams cad kyis dbang bskur ba'i byin gyi brlabs} sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena la.a.95ka/42. zhal gyis mi bzhes|• kri. no upaiti — {'jig rten dag na kun rdzob gang ci yod/} /{de kun thub pas zhal gyis mi bzhes te//} yāḥ kāścana saṃvṛtayo hi loke sarvā hi tā munirno upaiti \n bo.bhū.37kha/33; \n\n• vi. anupagaḥ — {de bas na de la phyin ci log nye bar 'jog pa'i lta ba de mi mnga' ba'i phyir zhal gyis mi bzhes zhes bya'o//} ato'sau tasyā viparyāsapratyupasthānāyā dṛṣṭerabhāvādanupaga ityucyate bo.bhū.27kha/33. zhal gyis dman pa|vi. vaktrahīnaḥ — {sgra ni gang zhig zhal gyis dman pa dag ces pa ni 'dir thams cad mkhyen pa'i gsung thams cad kyi skad sems can thams cad kyi snying la rang rang gi skad gzhan gyis 'gyur ba gang yin pa de nyid ni} yaḥ śabdo vaktrahīna iti \n iha sarvajñasya vacanaṃ sarvarutaṃ yat sarvasattvānāṃ hṛdaye bhavati svasvabhāṣāntareṇa, tadeva vi.pra.69ka/4.124. zhal gyis bzhes|= {zhal gyis bzhes pa/} zhal gyis bzhes pa|• saṃ. upagamanam — {sangs rgyas kyi sems can gyi tshogs kun tu song ba nyid ni sems can thams cad bdag nyid du zhal gyis bzhes pa yongs su grub pa las rig par bya'o//} sattvagaṇeṣu sarvagatatvaṃ buddhatvasyātmatvena sarvasattvopagamane pariniṣpattito veditavyam sū.vyā.154kha/40; dra.— {de bzhin no zhes bcom ldan gyis/} /{de yi zas la zhal gyis bzhes//} tathetyuvāca bhagavāṃstadbhojyopanimantraṇe \n\n a.ka.55kha/6.25; \n\n• bhū.kā.kṛ. abhyupapannaḥ — {spyod dam mi spyod snyam pa yi/} /{rnam par rtog pa rnam spangs nas/} /{'gro ba 'di ni nyam thag ces/} /{khyod bdag nyid kyis zhal gyis bzhes//} viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām \n svayamabhyupapannaṃ te nirākrandamidaṃ jagat \n\n śa.bu.110kha/10; pratijñātaḥ — {ji skad zhal gyis bzhes pa de mdzod cig} yathā pratijñātaṃ tatkuru vi.va.191kha/1.66. zhal gyis bzhes par 'gyur|kri. upagamiṣyati — {dge 'dun sang sbyin bdag che ge mo dang zhal ta pa che ge mo dang spyod yul gyi grong khyer che ge mo dang nad g}.{yog che ge mos gnas par zhal gyis bzhes par 'gyur ro//} amukena dānapatinā'mukena vaiyāvṛtyakareṇāmukena gocaragrāmakena (amukena glānopasthāyakena) śvaḥ saṅgho varṣā upagamiṣyati vi.sū.62kha/79. zhal brgyad pa|vi. aṣṭāsyaḥ — {kye'i rdo rje zhal brgyad pa zhabs bzhi pa}…{bri'o//} hevajraṃ likhet—aṣṭāsyaṃ catuścaraṇam he.ta.3kha/8; {phyag ni bcu drug zhal brgyad pa/} …/{phyag rgya lnga ni 'dzin lha la/} /{bdag med ma ni nyid kyis zhus//} ṣoḍaśabhujamaṣṭāsyaṃ …pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayam \n\n he.ta.23kha/76. zhal snga nas|dra.— {sha wa ri'i zhal snga nas kyi rim pa'i rdo rje rnal 'byor ma'i gtor ma'o//} śavarapādīyakramavajrayoginī baliḥ ba.mā.168ka \n {rgyal po'i zhal snga nas mkhyen par mdzad du gsol} yatkhalu devo jānīyāt ga.vyū. 192kha/274; {slob dpon phyogs kyi glang po'i zhal snga nas}…{zhes tshad ma mdzad pa la} ityācāryadiṅnāgapādaiḥ pramāṇite ta.pa.33ka/514. zhal snga nas mdzad pa|vi. viracitaḥ — {slob dpon zhi ba 'tsho'i zhal snga nas mdzad pa de kho na nyid bsdus pa'i tshig le'ur byas pa rdzogs so//} śrīśāntarakṣitaviracitastattvasaṃgrahaḥ samāptaḥ ta.sa.133ka/1130; kṛtaḥ — {lhan cig skyes pa bstan pa slob dpon chen po dpal DoM bi he ru ka'i zhal snga nas mdzad pa rdzogs so//} ācāryaśrīḍombīherukapādakṛtā sahajasiddhiḥ samāptā sa.si. 70kha/191. zhal ce|= {zhal ce ba/} zhal ce ba|• saṃ. vivādaḥ — {rtsod pa rnams kyi zhal ce ni yongs su gcod do//} vivadatāṃ vivādaṃ chinatti ga.vyū. 23ka/120; adhikaraṇam — {smra ba rnam par nges pa ni smra ba dang smra ba'i zhal ce ba la sogs pa la mkhas pa ste} vādaviniścayo vādavādādhikaraṇādiṣu kauśalyam abhi.sa.bhā.112ka/150; \n\n• vi. pradeṣṭā ma.vyu.3697 (62ka). zhal gcig|vi. ekavaktraḥ, o trā — {lha mo thams cad}… /{zhal gcig spyan ni dmar ba rnams/} /{lag par gri gug thod pas khyab//} sarvā devatyaḥ…ekavaktrāśca raktākṣāḥ kartṛkapāladhṛkkarāḥ \n\n he.ta.9ka/24. zhal gcig ma|vi.strī. ekavaktrā—{byang du drag mo dkar mo zhal gcig ma'o//} {dbang ldan du dpal mo dkar mo'o//} uttare raudrī śuklā ekavaktrā \n īśāne lakṣmīḥ śuklā vi.pra.40kha/4.27. zhal bcu gcig pa|vi. ekādaśamukhaḥ — {'phags pa spyan ras gzigs dbang phyug zhal bcu gcig pa zhes bya ba'i gzungs} āryāvalokiteśvaraikādaśamukhanāmadhāraṇī ka.ta.693; ka.ta.899; ka.ta.2737. zhal lce|= {zhal ce ba/} zhal lce la bkug|kri. samanuyujyate — {de nas chung ma phyi ma des nye du thams cad bsdus nas chung ma snga ma de zhal lce la bkug ste/} {khyod kyis bdag yid rton du bcug nas mngal rlug pa'i rtsi byin te/} {des bdag gi bu 'phyil to zhes byas so//} tatastayā dvitīyapatnyā sarvajñātīn sannipātya sā prathamā patnī samanuyujyate—tvayā me visrambhamutpādya śātanaṃ dravyaṃ dattam, yena me srasto garbha iti a.śa.133kha/123. zhal chu skyes|mukhāmbujam — {ci slad glo bur 'dzum pa'i zla ris kyis/} /{khyod zhal chu skyes rmad byung slad du mdzes//} kasmādakasmāt smitacandralekhā mukhāmbuje bhāti tavādbhuteyam \n a.ka.295ka/38.5. zhal che|= {zhal ce ba/} zhal che gcod par 'gyur|kri. saṃśayaṃ chetsyate — {des bdag cag gi zhal che gcod par 'gyur ro//} so'smākaṃ saṃśayaṃ chetsyate vi.va.199kha/1.73. zhal che ba|= {zhal ce ba/} zhal che sbyong bar 'gyur|kri. vyavahāraṃ gopayiṣyati — {des bdag cag gi zhal che sbyong bar 'gyur ro//} so'smākaṃ vyavahāraṃ gopayiṣyati vi.va.199ka/1.72. zhal ta pa|= {zhal ta ba/} zhal ta po|= {zhal ta ba/} zhal ta ba|1. vaiyāvṛtyakaraḥ — {dge 'dun sang sbyin bdag che ge mo dang zhal ta pa che ge mo dang spyod yul gyi grong khyer che ge mo dang nad g}.{yog che ge mos dbyar gnas par zhal gyis bzhes par 'gyur ro//} amukena dānapatinā'mukena vaiyāvṛtyakareṇāmukena gocaragrāmakena (amukena glānopasthāyakena) śvaḥ saṅgho varṣā upagamiṣyati vi.sū.62kha/79; mi.ko.121ka; vārikaḥ — {chu'i zhal ta pa'o//} {mdzes chos so/} /{des bltas te} pānīyavārikam \n prāsādakavārikam \n avalokya tena vi. sū.93ka/111; {chu'i zhal ta pa'o//} {mdzes chos so//} {des bltas te} pānīyavārikam \n prāsādakavārikam \n avalokya tena vi.sū.93ka/111; adhiṣṭhāyikaḥ — {grong khyer gyi sgo bzhi rnams su sbyin gtong gi khang pa brtsigs nas sbyin pa'i zhal ta ba'i mi dag bzhag go//} caturṣu nagaradvāreṣu dānaśālā māpitā \n dānādhiṣṭhāyikāḥ puruṣāḥ sthāpitāḥ vi.va.201kha/1.76; pratijāgarakaḥ — {spong ba pa'i phyir zhal ta ba bsko bar bya'o//} sammanyeran prahān (prāhāṇika)pratijāgarakam vi.sū.56kha/71; pratijāgaritā — {spong ba'i zhal ta ba sngar 'du zhing mjug tu 'gyes par bya'o//} pṛṣṭhataḥ pari (prati?)jāgarituḥ gamanam \n āgamanamagrataḥ vi.sū.56kha/71 2. vaiyāvṛtyam—{zhal ta ba shes bzhin du bya'o//} samprajānan vaiyāvṛtyaṃ kuryāt vi.sū.18ka/20. zhal ta ba'i las byas|bhū.kā.kṛ. vaiyāvṛtyaṃ kṛtam — {des bcom ldan 'das 'od srung gi gsung rab la lo dgu stong gi bar du zhal ta ba'i las byas te/} {'bras chan dang skyo ma dang thug pa btung ba dang rtag res 'khor dang mgron du bod pa dang mar me'i phreng ba dang chos gos sra brkyang rnams dang /} {sbyin pa dang rab tu sbyin pa rnams kyang phul te} bhagavataḥ kāśyapasya pravacane daśa (nava bho.pā.)varṣasahasrāṇi vaiyāvṛtyaṃ kṛtam, bhaktaistarpaṇairyavāgūpānairnityakairnaimittikairdīpamālābhiḥ kaṭhinacīvarairdānapradānāni dattvā a.śa.194kha/180; dra. {zhal ta byas/} zhal ta bya|• kri. pratijāgṛyāt — {dge 'dun gyi phyir g}.{yos dang 'tshod pa gang yin pa dag gi zhal ta bya'o//} pratijāgṛyāt saṅghārthayoḥ sādhanapacanayoḥ vi.sū.79ka/96; \n\n• dra. {zhal ta bya ba/} zhal ta bya ba|• saṃ. vaiyāvṛtyam — {chos dang mthun pa dang chos nyan pa dang de bzhin gshegs pa mchod pa la zhal ta bya bar bstan to//} sahadhārmike dharmaśravaṇe tathāgatapūjāyāṃ ca vaiyāvṛtyamupadiṣṭam śi.sa.36ka/34; airyākṛtyakriyā — {tshangs pa mtshungs par spyod pa mkhas pa rnams las mkhas shing le lo med pa rnams la lus kyi zhal ta bya ba dang} dakṣasyānalasasya vijñānāṃ sabrahmacāriṇāṃ kāyena cairyākṛtyakriyā śrā.bhū.16kha/39; \n\n• dra. {zhal ta bya/} zhal ta byas|bhū.kā.kṛ. vaiyāvṛtyaṃ kṛtam — {de'i nang nas dge slong gcig gis dge slong bzhi'i zhal ta byas nas} tatraikena bhikṣuṇā caturṇāṃ bhikṣūṇāṃ vaiyāvṛtyaṃ kṛtam a. śa.235kha/217; dra. {zhal ta ba'i las byas/} zhal ta byed|= {zhal ta byed pa/} zhal ta byed pa|• vi. vaiyāpṛtyakaraḥ — {ston pa 'od srungs zhes pa yi/} /{bstan pa la ni rab byung 'di/} /{dge 'dun gtsug lag khang du sngon/} /{zhal ta byed pa nyid du gyur//} eṣa pravrajitaḥ śāstuḥ kāśyapākhyasya śāsane \n purā vihāre saṅghasya vaiyāpṛtyakaro'bhavat \n\n a.ka.140kha/67.72; upasthāyakaḥ — {de lta na ngo ma snyoms pa dang tshul ma yin pa'am brjed ngas pas zhal ta byed pa dang mi mthun pa'i phyir sbyin pa de nyes par byin par 'gyur ba gang yin pa de med par 'gyur ro//} evaṃ hi taddānam, yadupasthāyakavaiguṇyād duṣpratipāditaṃ syāt pakṣapatitaṃ vā anāda (cā pā.bhe.)rato vā smṛtisampramoṣato vā tanna bhavati bo.bhū.68kha/88; pratijāgrakaḥ — {dge slong spong ba'i zhal ta byed pa chos lnga dang ldan pa ni ma bskos pa yang bsko bar bya la} pañcabhirdharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣurasammataḥ sammantavyaḥ vi.va. 135ka/2.111; \n\n• saṃ. vaiyāvṛtyakaraṇam — {bsgo zhing smras pa byung ba'i mtha' rjes su brjod pa sngar byas pa'i zhal ta byed pa la bskul bar gyur na'o//} vaiyāvṛtyakaraṇamādiṣṭaṃ dūtenokto vṛttāntatvākhyāpūrvakaścodayet vi.sū.25ka/31. zhal ta byed pa mo|vi.strī. adhiṣṭhātrī — {kun tu chags par gyur na zhal ta byed pa mos rjes su bstan par bya'o//} {dran pa nye bar zhog cig /ci} {rnag gyi lus 'di la snying po yod dam zhes so//} saṃratyamānāmadhiṣṭhātrī samanuśiṣyāt—smṛtimupasthāpaya, kimasmin pūtikalevare sāramastīti vi.sū.5kha/5. zhal ta byed par gyur pa|bhū.kā.kṛ. vaiyāvṛtyaṃ kṛtavān — {dge slong dag ji snyam du sems/} {de'i tshe de'i dus na dge slong zhal ta byed par gyur pa gang yin pa de ni rdzus te skyes pa 'di yin no//} kiṃ manyadhve bhikṣavaḥ yo'sau tena kālena tena samayena vaiyāvṛtyaṃ kṛtavān, ayaṃ sa upapāduka iti a.śa.235kha/217. zhal ta ma byas pa|vi. anadhiṣṭhitaḥ, o tā — {de 'dod chags dang bral ba ma yin na dge slong mas zhal ta ma byas par skyes pas skra mi breg go//} nānadhiṣṭhitā bhikṣuṇyaiṣā puruṣeṇā(na)tītarāgā keśāṃśchedayet vi.sū. 5kha/5. zhal mthong ba|darśanam — {btsun pa ko sa la'i rgyal po dang mnyan du yod pa na gnas pa pho brang 'khor gyi mi rnams bcom ldan 'das kyi zhal mthong bar 'tshal te} rājā bhadanta kauśalaḥ śrāvastīnivāsinaśca paurā ākāṅkṣanti bhagavato darśanam a.śa.156ka/145; {yab cig khyod dang yum de yi/} /{zhal ni mthong bar rab tu dka'//} durlabhaṃ hi punastāta tava tasyāśca darśanam \n\n jā.mā. 56kha/65. zhal mthong bar 'tshal|kri. ākāṅkṣati darśanam — {bcom ldan 'das gshegs pa legs so/} /{bcom ldan 'das nang du gshegs su gsol/} {bcom ldan 'das kyi zhal mthong bar 'tshal lo//} praviśatu bhagavān, svāgataṃ bhagavate, ākāṅkṣāmi bhagavato darśanamiti a.śa.19ka/15. zhal du lta|kri. mukhamavalokayati—{byin gyi rlabs gnyis po des byin du brlabs pas byang chub sems dpa' sems dpa' chen po rnams sangs rgyas thams cad kyi zhal du lta'i} yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti la.a.95kha/42.{zhal du ltas pa} = {zhal du bltas pa/} zhal du bltas|= {zhal du bltas pa/} zhal du bltas pa|vi. avalokitamukhamaṇḍalaḥ — {gnod sbyin gyi dbang pos zhal du bltas pa} yakṣendrāvalokitamukhamaṇḍalaḥ la.vi.212ka/313; samullokitamukhaḥ ma. vyu.6452 (92ka). zhal du byung|dra.— {mi yi dbang po nges par gsung ba ni/} /{thugs la dgongs pa'i dgyes pa zhal du byung //} niyatamiti narendra bhāṣase hṛdayagatāṃ mudamudgiranniva \n jā.mā.15kha/16.{zhal gdams kyi nyams len} mukhāgamaḥ — g.{yung drung 'khyil ba gsum gyi zhal gdams kyi nyams len zhes bya ba} nandyāvartatrayamukhāgamanāma ka.ta.2415. zhal gdong|mukham — {de yi ljags ni rab yangs rang gi zhal gdong khebs//} svakamukhapraticchādā tasya jihvā prabhūtā rā.pa.249kha/150. zhal nas skyes|= {zhal nas skyes pa/} zhal nas skyes pa|vi. mukhato jātaḥ, bodhisattvasya — {bcom ldan 'das deng bdag bcom ldan 'das kyi sras thu bo thugs kyi sras zhal nas skyes pa chos las skyes pa chos kyi sprul pa chos kyi bgo skal la spyod pa chos kyis grub pa ste} adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ sa.pu.25ka/44; ma.vyu.643 (15kha). zhal nas brgyud pa|mukhabandhaḥ — {rgyud kyi rgyal po mkha' 'gro ma rdo rje gur gyi dka' 'grel zhal nas brgyud pa zhes bya ba} ḍākinīvajrapañjaramahātantrarājaprathamapaṭalamukhabandhanāmapañjikā ka.ta.1194. zhal nas snyan du brgyud pa|mukhakarṇaparamparā — {dpal sdom pa'i man ngag zhal nas snyan du brgyud pa yid bzhin nor bu zhes bya ba} śrīsaṃvaropadeśamukhakarṇaparamparācintāmaṇināma ka.ta.1529. zhal nas spos thams cad 'od du 'phro ba|nā. sarvagandhārcimukhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{zhal nas spos thams cad 'od du 'phro ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… sarvagandhārcimukhasya ga. vyū.268ka/347. zhal nas gsungs|= {zhal nas gsungs pa/} zhal nas gsungs pa|• bhū.kā.kṛ. kaṇṭhata uktam—{snga ma ni zhal nas gsungs pa yin no zhes dag tu bstan pa yin no//} {da ni rnam grangs kyi sgo nas yin gyi zhal nas ni ma yin pas khyad par yod do//} pūrvaṃ kaṇṭhata uktamiti pradarśitam, idānīmarthato na kaṇṭhata iti viśeṣaḥ abhi.sphu.113kha/804; \n\n• vi. svākhyāta: — {'phags pa 'jam dpal gyi zhal nas gsungs pa zhes bya ba'i gzungs} āryamañjuśrīsvākhyātanāmadhāraṇī ka.ta. 892; kaṇṭhoktaḥ ma.vyu.1430 (30ka). zhal sna tshogs pa|vi. nānāmukhaḥ — {sems can de rnams thams cad zhal gsum pa dang zhal sna tshogs pa dang kha dog sna tshogs pa'i lha'i rang bzhin} sarvasattvān trimukhān nānāmukhān nānāvarṇān devatāsvarūpān vi.pra. 46kha/4.49. zhal phye ba|vi. sphāritamukhaḥ — {zhal phye ba'i me yi zhal du sbyin sreg bya ste} vaiśvānarasya sphāritamukhasya mukhe homayet vi.pra.139kha/3.75. zhal ba|lepyam — {byug pa zhal ba la sogs las//} pustaṃ lepyādikarmaṇi a.ko.204ka/2.10.28. zhal ba mkhan po|palagaṇḍaḥ, lepakaḥ — {zhal ba mkhan po le pa ka//} palagaṇḍastu lepakaḥ a.ko.202kha/2.10.6; palena māṃseneva mṛdādinā gaḍati bhittyādikamiti palagaṇḍaḥ \n gaḍa secane a.vi.2.10.6. zhal ma|u.pa. mukhā — {tsun dA dang par+N+Na ri khrod ma dang 'og zhal ma} cundā ca parṇaśavarī ca adhomukhā ca he.ta.21kha/70; mukhī — {klu mo nor skyong zhal ma zhes bya ba'i sgrub thabs} nāgīvasupālamukhīsādhanam ka.ta.2050; ānanā — {de yi dga' mar mig yangs zla zhal ma/}…{gyur//} tasyāyatākṣī dayitā babhūva candrānanā a.ka.51ka/59.10. zhal tshus|prātarāśikaḥ — {rgya mtsho'i mthas klas pa'i sa chen po bskor te/} {rgyal po'i pho brang de nyid du phyin pa na zhal tshus la 'bab ste} samudraparyantāṃ mahāpṛthivīmanvāhiṇḍya tāmeva rājadhānīmāgatya prātarāśikamakārṣīt vi.va.138kha/1.28. zhal mdzes|vi. cāruvaktraḥ — {spyan bzangs ut+pa la khyu mchog rdzi 'dra dang /} /{zhal mdzes dri med mdzod spu dkar bar ldan//} nīlotpalaśrīvṛṣapakṣmanetrasitāmalorṇoditacāruvaktraḥ \n ra.vi.121ka/95. zhal mdzod spus brgyan|pā. ūrṇāṅkitāsyaḥ, o yatā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {zhal mdzod spus brgyan ro stod seng ge 'dra//} ūrṇāṅkitāsyo haripūrvakāyaḥ abhi.a.12ka/7.15.{zhal 'dzum pa} vi. hasitānanaḥ — {de yi dbus su mgon po ni/} /{phyag na rdo rje stobs chen po/} /{phyag na rdo rje dril bu can/} /{zla ba rgyas zhal 'dzum pa bri//} tasya madhye likhed nāthaṃ vajrapāṇiṃ mahābalam \n vajraghaṇṭākaraṃ saumyaṃ pūrṇenduhasitānanam \n\n sa.du.115ka/190. zhal zhal|lepanam — {'du byed 'di dag 'jig pa'i chos can te/} /{dbyar gyi zhal zhal ji ltar 'gogs pa bzhin//} saṃskāra pralopadharmime varṣakāli calitaṃ va lepanam \n śi.sa.132kha/128. zhal zhal du bya|= {zhal zhal bya ba/} zhal zhal bya ba|upalepaḥ — {de dag tu dgos pa ni 'di lta ste/} {byi dor bya ba dang bkru ba dang kha bsgyur ba dang chag chag gdab pa dang phyag dar bya ba dang zhal zhal bya ba dang} teṣu upayogastadyathā—nirmādanaṃ bhāvanaṃ rañjanaṃ sekaḥ sammārgaḥ upalepaḥ vi.sū.38ka/48; lepasya dānam — {de dag ni btags te dri gtsang khang gi zhal zhal du bya'o//} lepasya piṣṭrā (ṭvai?)bhirgandhakuṭyāṃ dānam vi.sū.68kha/85. zhal zhal byas|bhū.kā.kṛ. saṃliptaḥ — {rus gzeb rgyus pas sbrel ba la/} /{sha yi 'dam gyis zhal zhal byas//} māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram \n\n bo.a.25kha/8.52. zhal bzhi pa|vi. caturmukhaḥ — {rig byed zhal zhes pa zhal bzhi pa} vedavaktramiti caturmukham vi.pra.72kha/4.134. zhal zas|1. ({zas} ityasya āda.) āhāraḥ — {de nas zhal zas bzang pos tshim par byas nas} tataḥ praṇītenāhāreṇa santarpya a.śa.13kha/12; {zhal zas gsol ba na 'bras chan 'brum bu gcig kyang legs par ma bcas par mi gsol ba dang} āhāramāharato naikaudanapulākamapyatibhinnaṃ praviśati bo.bhū.41kha/53; annam — {khyod kyi zhal zas phun sum tshogs pa dag/} /{gus par byin yang 'di dag 'dod mi 'gyur//} satkārapūtaṃ bhavadīyamannaṃ sampannameṣāṃ kila naiva rucyam \n\n jā.mā.41kha/48; bhojanam — {dge slong zhal zas ma 'byor bas/} /{de ni mchog tu gdung bar 'gyur//} bhikṣubhojanavaikalyāt sa bhṛśaṃ vyathito'bhavat \n\n a.ka.330kha/41.77; {lha'i bdud rtsi'i zhal zas} divyaṃ ca sudhābhojanam a.śa.60ka/51; bhojyam—{zhal zas bza' btung sna tshogs bcas pa yi/} /{lha bshos rnams kyang de la dbul bar bgyi//} bhojyaiśca khādyairvividhaiśca peyaistebhyo nivedyaṃ ca nivedayāmi \n\n bo.a.4kha/2.16; {zhal zas ni gang zhig zhal bkang nas gsol ba'o//} {bza' ba ni gang kham du bcad nas te snum khur la sogs pa'o//} bhojyaṃ yanmukhamāpūrya bhujyate \n khādyaṃ yat kavalaśaḥ chedyaṃ ghṛtapūrādi bo.pa.62ka/26; piṇḍapātaḥ — {na bza' dang zhal zas dang gzims cha dang gdan dang snyun gsos dang sman zong rnams brnyes pa} lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.5kha/4; piṇḍakaḥ, o kam — {bdag gis bcom ldan 'das yang dag par rdzogs pa'i sangs rgyas 'od srung la zhal zas phul lo//} bhagavān me kāśyapaḥ samyaksaṃbuddhaḥ piṇḍakena pratipāditaḥ a.śa.194ka/179; sudhā—{de'i phyogs gcig tu ni lha'i zhal zas zhig sta gon byas te bzhag pa dang} pārśve cāsya divyā sudhā sajjīkṛtā tiṣṭhati vi.va.164kha/1.53 2. = {lha bshos} naivedyam — {de bzhin du zhal zas ni zhi ba la 'o ma dang zan no//} {rgyas pa la zho dang zan no//} {bsad pa la mchin pa'o//} {bskrad pa la sha'o//} evaṃ naivedyaṃ śāntau dugdhabhaktam, puṣṭau dadhibhaktam, māraṇe kālajam, uccāṭane māṃsam vi.pra.100ka/3. 20. zhal zas phul|bhū.kā.kṛ. piṇḍakena pratipāditaḥ — {bdag gis bcom ldan 'das yang dag par rdzogs pa'i sangs rgyas 'od srung la zhal zas phul lo//} bhagavān me kāśyapaḥ samyaksaṃbuddhaḥ piṇḍakena pratipāditaḥ a.śa.194ka/179. zhal zas bzang po|praṇītamāhāram — {zhal zas bzang pos kyang bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa tshim par byas so//} praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṅghaṃ santarpayāmāsuḥ a.śa.51kha/44; dra. {zhal zas bsod pa/} zhal zas gsol cig|kri. bhojayatu—{shes ldan dag khyod cag las gang dag}… {zhal zas gsol bar spro ba des zhal zas gsol cig ces sbron cig} ārocaya—yo yuṣmākaṃ bhavantaḥ utsahate…bhojayituṃ bhojayatviti vi. va.135kha/1.24. zhal zas bsod pa|praṇītamāhāram — {zhal zas bsod pa mang du sta gon byos shig} āhāraṃ sajjīkuruta praṇītaṃ prabhūtaṃ ca vi.va.135kha/1.24; dra. {zhal zas bzang po/} zhal bzang|bhadravaktraḥ lo.ko.2014; dra. {zhal bzangs/} zhal bzangs|vi. suvadanaḥ — {lta ba'i skye bo ngoms par mi 'gyur ba/} /{zhal bzangs mi yi mchog la phyag 'tshal lo//} tṛpyate na hi nirīkṣako jano vandamo suvadanaṃ narottamam \n rā.pa.230kha/123. zhal ras|= {gdong} vaktram — {rgyal ba'i zhal ras zla ba nya ba 'dra/} /{kun 'od zil gyis mnan nas rnam par mdzes//} pūrṇaśaśāṅkanibhaṃ jinavaktraṃ sarvaprabhāmabhibhūya vibhāti \n\n rā.pa.228kha/121. zhal la gzugs kyi gzugs brnyan snang ba|pā. bimbapratibimbadarśanavadanaḥ, o natā, anuvyañjanabhedaḥ ma. vyu.315 (8kha). zhal lung|mukhāgamaḥ lo.ko.2014. zhal gsum|vi. trimukhaḥ, o khā — {phyag drug pa zhal gsum pa} ṣaḍbhujastrimukhaḥ he.ta.5kha/14; {sems can de rnams thams cad zhal gsum pa dang zhal sna tshogs pa dang kha dog sna tshogs pa'i lha'i rang bzhin} sarvasattvān trimukhān nānāmukhān nānāvarṇān devatāsvarūpān vi.pra. 46kha/4.49; {sems can kun la phan byed ma/} /{spyan ma zhal gsum dag tu bsam//} locanāṃ trimukhāṃ cintet sarvasattvahitaiṣiṇīm \n gu.sa.116ka/56. zhal gsum pa|= {zhal gsum/} zhal bsil|ācamanam — {mchod yon gyi snod na gnas pa'i dri'i chu yis yang dag par bsangs te/} {zhal bsil dbul lo//} japtārghabhājane sthitagandhavāriṇā samprokṣyācamanaṃ dadyāt sa.du.110kha/172. zhal bsro ba|pratiṣṭhāpanam — {gtsug lag khang zhal bsro ba dang}…{lta ba'i rnam pa spang ba dang phyogs dang mthun pa sgrub pa dang} vihārapratiṣṭhāpana…dṛṣṭigatapratinisargapakṣasampatti(–) vi.sū.63ka/79; dra.— {lha btsun mo'i 'khor gyi nang 'dir de bzhin gshegs pa'i dbu skra dang sen mo'i mchod rten brtsigs te zhal bsro bar ci gnang} tatsādhu devo'sminnantaḥpure tathāgatasya keśanakhastūpaṃ pratiṣṭhāpayed a.śa.146kha/136; {bdag gis mchis brang 'khor du de bzhin gshegs pa'i mchod rten brtsigs te zhal bsro bar bgyi'o//} vayaṃ tathāgatastūpamantaḥpuramadhye pratiṣṭhāpayāmaḥ a.śa.147ka/136. zhal bsros|dra.— {de bzhin gshegs pa'i dbu skra dang sen mo'i mchod rten brtsigs te zhal bsros} tathāgatasya keśanakhastūpo'ntaḥpuramadhye pratiṣṭhāpitaḥ a.śa.147ka/136; {spos kyis byugs pa'i mchod rten du ma brtsigs te zhal bsros so//} aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ a.śa.40kha/35.{zhal ha cang yang mi ring ba} pā. nātyāyatavadanaḥ, o natā, anuvyañjanabhedaḥ ma.vyu.314 (8kha). zhi|= {zhi ba/} zhi gyur|= {zhi bar gyur pa/} zhi gyur cig|= {zhi bar gyur cig/} zhi gyur pa|= {zhi bar gyur pa/} zhi dgyes pa|vi. śamarataḥ — {bcom ldan dbang po zhi ba zhi dgyes pa/} /{mi mchog dam pa khyod la phyag 'tshal lo//} śāntendriyā śamaratā bhagavan vandāmi te naravarapravarā \n\n rā.pa.253ka/155. zhi bgyis|= {zhi bar bgyis/} zhi sgo|= {zhi ba'i sgo/} zhi nyid|= {zhi ba nyid/} zhi brnyes|= {zhi brnyes pa/} zhi brnyes pa|vi. śāntiprāptaḥ — {mya ngan rab 'das zhi brnyes pa/} /{thugs las chung ngur mdzad du gsol//} alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ \n\n sa.pu. 103kha/165. zhi stabs|śāntagatiḥ lo.ko.2014; gamanaśivaḥ lo. ko.2014. zhi don|śāntārthaḥ lo.ko.2014. zhi bde|= {zhi ba'i bde ba} śamasukham — {mnyel dang zhi bde nyams gyur dang /} /{skye bo ngan dang 'grogs pa dang /} /{mi mthun pa dang mang po yi/} /{skyon yang yon tan bzhin dgongs shing //} khedaḥ śamasukhajyānirasajjanasamāgamaḥ \n dvandvānyākīrṇatā ceti doṣān guṇavadudvahan \n\n śa.bu. 114kha/113. zhi ldan|• vi. śamopetaḥ — {de de ltar bzod pa dang ldan de de ltar dul ba dang ldan de de ltar zhi ba dang ldan te} sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopetaḥ da.bhū.207kha/25; \n\n• nā. 1. śamiḥ, buddhaḥ — {lag bzang dang} …{zhi ldan dang}…{shAkya thub pa dang /gzhan} {yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…sami (?śamiḥ)…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 2. śibiḥ, o bī, nṛpaḥ — {dge slong dag sngon byung ba 'das pa'i dus na/} {rgyal po'i pho brang zhi ba'i sgra chen zhes bya ba na/} {rgyal po zhi ldan zhes bya ba rgyal po byed de} bhūtapūrvaṃ bhikṣavo'tīte'dhvani śibighoṣāyāṃ rājadhānyāṃ śibirnāma rājā rājyaṃ kārayati a.śa.94ka/84; {rgyal po zhi ldan nyes pa med pa 'byung po la snying brtse ba can nyid kyang srang la btab cing sdug bsngal chen po thob par byas so//} tulāyāṃ cātmānamāropita āsīt \n yasmādrājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ la.a.155ka/102 3. śivavatī, nagaram — {grong khyer zhi ldan dag tu sngon/} /{mi dbang shi bi zhes bya ba/} /{'byung po kun la brtse ba yi/} /{yid 'ong gnyen du gyur pa byung //} śivavatyāṃ purā puryāṃ śibirnāma nareśvaraḥ \n babhūva sarvabhūtānāṃ dayādayitabāndhavaḥ \n\n a.ka.239kha/91.6. zhi sdom bsgrub pa'i yid ldan pa|vi. śamaniyamanibhṛtasumanāḥ — {zhi sdom bsgrub pa'i yid ldan pa/} /{nga rgyal dregs dang lta ba'i nyon mongs zhir gyur pas/} /{'khor 'di the tshom bral ba ste/} /{khyod kyi legs par bshad do re zhig sdod} ({'dod}?)// śamaniyamanibhṛtasumanāḥ prahīṇamadamānadṛṣṭisaṃkleśā \n niṣkāṅkṣā parṣadiyaṃ prārthayate bhāṣitāni tava \n\n da.bhū.172kha/5. zhi gnas|• vi. śāntinilayam — {de yis bu la dpag bsam shing /} /{rgyal srid che dang bcas btang nas/} /{dka' thub slad du zhi ba'i gnas/} /{ma la yar ni dben pas song //} kalpadrumaṃ sasāmrājyaṃ putrāya pratipādya saḥ \n tapase śāntinilayaṃ malayaṃ prayayau nṛpaḥ (vivekānmalayaṃ yayau li.pā.) \n\n a.ka.293kha/108.21; \n\n• saṃ. = {dur khrod} śivālayaḥ, śmaśānam — {lam gyi bzhi mdo'am shing gcig drung /} /{ma mo'i gnas sam zhi gnas su/} /{de ru rdo rje a ny+dza na/} /{thod par rtag tu dbab par bya//} catuṣpathaikavṛkṣe ca mātṛsthāne śivālaye \n vajrāñjanapadaṃ tatra kapāle pātayet sadā \n\n gu.sa.145kha/115; {sa phyogs gtsang zhing rnam par dben pa'am/}…{zhi ba zhi ba'i gnas//} śucau vivikte pṛthivīpradeśe…śāntaśivālaye gu.sa.102ka/25; \n\n• pā. śamathaḥ, yogabhedaḥ — {nang du yang dag 'jog ces bya ba ni zhi gnas dang lhag mthong ngo //} pratisaṃlayanamucyate śamatho vipaśyanā ca śrā.bhū.59kha/147; {zhi gnas dang lhag mthong la gnas pa} śamathavipaśyanāvihārī a.śa.10ka/8; {zhi gnas rab tu ldan pa'i lhag mthong gis/} /{nyon mongs rnam par 'joms par shes byas nas//} śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya \n bo.a.23kha/8.4; {rnam par zhi ba ni zhi gnas te/} {de dang mi mthun pa ni rnam par ma zhi ba'o//} vyupaśamo hi śamathastadviruddho'vyupaśamaḥ tri.bhā.161ka/69. zhi gnas kyi nges par sems pa|śamathanidhyaptiḥ lo. ko.2015. zhi gnas kyi tshogs|pā. śamathasambhāraḥ, sambhārabhedaḥ — {brgyad gang zhe na/} {'di lta ste/} {ser sna'i sems med pas sbyin pa'i tshogs yongs su rdzogs par 'gyur ba dang}…{zhi gnas kyi tshogs yongs su rdzogs par 'gyur ba dang} katamānaṣṭau? tadyathā—yaduta dānasambhāraṃ paripūrayiṣyati amātsaryacittatayā…śamathasambhāraṃ paripūrayiṣyati la.vi.214kha/317. zhi gnas kyi tshogs yongs su rdzogs pa|vi. śamathasambhāraparipūrṇaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{zhi gnas kyi tshogs yongs su rdzogs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… śamathasambhāraparipūrṇa ityucyate la.vi.206ka/309. zhi gnas kyi lam|śamathamārgaḥ lo.ko.2015. zhi gnas kyi gso sbyong gi skabs|śamathapoṣadhagatam — {gso sbyong gi gzhi las zhi gnas kyi gso sbyong gi skabs so//} (iti) poṣadhavastuni śamathapoṣadhagatam vi.sū. 56kha/71. zhi gnas grub par gyur pa|vi. niṣpannaśamathaḥ — {zhi gnas grub par gyur pa yis/} /{dran pa nyer gzhag bsgom par bya//} niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām \n abhi.bhā.11kha/902. zhi gnas dang lhag mthong gi tshogs yongs su rdzogs pa|vi. śamathavidarśanāparipūrṇasambhāraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {zhi gnas dang lhag mthong gi tshogs yongs su rdzogs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… śamathavidarśanāparipūrṇasambhāra ityucyate la.vi.206ka/309. zhi gnas dang lhag mthong gi lam gyi rang bzhin|pā. śamathavipaśyanāmārgasvabhāvaḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{zhi gnas dang lhag mthong gi lam gyi rang bzhin dang}…{rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…śamathavipaśyanāmārgasvabhāvaḥ…vipulamanaskāraśca sū.vyā.166ka/57. zhi gnas dang lhag mthong la gnas pa|vi. śamathavipaśyanāvihārī, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}…{zhi gnas dang lhag mthong la gnas pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ…śamathavipaśyanāvihāriṇām a.śa.10ka/8. zhi gnas dam pa brnyes pa|vi. uttamaśamathaprāptaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {zhi gnas dam pa brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…uttamaśamathaprāpta ityucyate la.vi.206ka/309. zhi gnas spyad pa|vi. śamathacaritaḥ—{'di ni zhi gnas spyad pa yin no//} śamathacarito hyeṣaḥ abhi.bhā.23ka/952. zhi gnas mi zad pa|pā. śamathākṣayatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{rtse gcig pa dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ …ekāgratā śi.sa.68ka/67.{zhi gnas yongs su tshol bar bgyid pa} vi. śamathaparyeṣī lo.ko.2015. zhi ba|• saṃ. 1. śāntiḥ — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ śi.sa.68ka/67; {sngags 'di bzlas brjod bgyis nas khrus kyi zhi bar sbyor ro//} anena mantrajāpena snānaśāntiṃ yojayet \n su.pra.29ka/56; śamaḥ — {skye bo med pa'i nags su zhi ba'i khyad par dag gis tshim pa rnams//} vijane vane śamaviśeṣasantoṣiṇām a.ka.280ka/104.14; {khri dang mal stan legs bshams pa/} /{der ni dge slong dge 'dun ni/} /{chos gos mdzes pa zhi ba yi/} /{mtshan nyid nyams pa med pa mthong //} svāstīrṇāsanaparyaṅke tasmin ruciracīvaram \n dadarśa saṅghaṃ bhikṣūṇāmakṣuṇṇaśamalakṣaṇam \n\n a.ka.136ka/67. 25; praśamaḥ — {bdag gis mngon sum du yang zhi bar byas/} /{de bas bdag gis yid dam bcas bzhin gyur//} prasahya nītaḥ praśamaṃ mayā tu tasmādyathārthaiva mama pratijñā \n\n jā.mā.113kha/132; upaśamaḥ — {bdud rtsi'i go 'phang brnyes zhes bya ba ni bag chags dang bcas pa'i nyon mongs pa ma lus pa zhi ba'i mtshan nyid kyi mya ngan las 'das pa'i go 'phang thob pa zhes bya ba'i don to//} prāptāmṛtapada iti prāptasavāsanāśeṣakleśopaśamalakṣaṇanirvāṇapada ityarthaḥ ta.pa.316ka/1099; {spros pa zhi bas zhi ba yi/} /{rten cing 'brel bar 'byung ston pa//} yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa kau.pra.143kha/96; śamathaḥ — {zhi ba thams cad ni bya ba'i phyir rtsod pa la 'jug pa'o//} sarvaśamathānāṃ kṛtyādhikaraṇe'vatāraḥ vi.sū.92ka/110; {zhi dang dul dang des pa 'o//} śamathastu śamaḥ śāntiḥ a.ko.214kha/3.2.3; śamanaṃ śamathaḥ \n śamaḥ śāntiśca \n śama upaśame a.vi.3. 2.3; śamanam — {des ni bag chags rtogs dang zhi ba dang rab tu rtogs pas rnam par grol bar byed} vāsanabodhanaśamanaprativedhaistad vimocayati sū.vyā.164kha/55; {nyes pa byas zhi ba'i phyir/} /{legs par byed la 'dzud pa ste//} duṣkṛtānāṃ śamanārthāya sukṛtānāṃ pravartakaḥ \n su.pra.39ka/74; {mi mthun pa'i phyogs zhi ba} vipakṣaśamanam sū.vyā.150kha/33; saṃśamanam —{rgyal ba'i sku ni zhi ba'i tshe na ljon pa 'di dag kyang /} /{yal 'dab 'khri shing rab tu nyal zhing nges pa min g}.{yo la//} ete'pi naiva tanusaṃśamane jinasya santapta (saṃsupta bho.pā.)pallavalatātaravaścalanti \n\n a.ka.184kha/80.46 2. = {dge ba} śivam, śubham — {rgyal po'i bu mo la sdang bas/} /{mtshan shes de dag gis der smras/} /{shin tu mdza' ba dag gi snying /} /{me la bsregs na zhi ba thob//} te taṃ rājasutādveṣānnimittajñā babhāṣire \n atipriyasya hṛdayaṃ hutvā'gnau labhyate śivam \n\n a.ka.256kha/93.87; kṣemaḥ, o mam — {bdag kha lo sgyur ba}… {bdag zhi ba'i 'gro ba ston pa} mayā sārathinā…mayā kṣemagatidarśakena śi.sa. 155ka/149 3. = {nad sogs zhi ba} upaśamaḥ, vyādhyādeḥ — {sman 'dis kyang nad pa 'di'i nad zhi bar ni 'gyur ro//} etena cauṣadhenāsya glānasya glānopaśamo bhavet abhi.sphu.328ka/1224; {de yi gdung ba zhi ba las//} tatpīḍopaśamāt pra.a.111kha/119; śāntiḥ — {ji ltar lcags la tsha ba dang /} /{mig la rab rib zhi ba ltar//} dāhaśāntiryathā lohe darśane timirasya ca \n sū.a.155kha/41; {mi dang ni/} /{grogs pa'i dri ma zhi ba'i slad//} martyasaṅgasaurabhaśāntaye a.ka.104kha/64.199; śamanam — {dper sman kha cig tha dad kyang /} /{lhan cig pa 'am so so yis/} /{rims la sogs pa zhi byed pa/} /{gzhan gyis ma yin mthong ba bzhin//} jvarādiśamane kāścit saha pratyekameva vā \n dṛṣṭā yathā vauṣadhayo nānātve'pi na cāparāḥ \n\n pra.vṛ.284ka/26; {dug zhi bar bya ba'i phyir 'jog pa'i gtsug gi rin po che'i rgyan gyi man ngag lta bu} viṣaśamanāya takṣakaphaṇāratnālaṅkāropadeśavat pra.vṛ.322ka/72 4. = {me zhi ba} nirvāpaṇam — {me gsum zhi ba'i phyir zhi ba'o//} agninirvāpaṇāt śāntaḥ abhi.bhā.49ka/1058; {me gsum zhi ba'i phyir zhes bya ba ni 'dod chags dang zhe sdang dang gti mug gi me zhi ba'i phyir zhes bya ba'i don to//} agninirvāpaṇāditi rāgadveṣamohāgninirvāpaṇādityarthaḥ abhi.sphu.252ka/1058; śamanam — {me 'bar ba dang zhi ba dang chos mthun pas sgrub par byed do//} agnijvalanaśamanasādharmyeṇa sādhayati sū.vyā. 154kha/40 5. = {zhi ba pa} śaivaḥ, śaivasampradāyasyānuyāyī — {sangs rgyas gos med zhi ba 'am/} /{de bzhin nor gyi bdag po 'am//} bauddhaṃ caivārhataṃ vā'pi śaivaṃ pāśupataṃ tathā \n gu.si.14kha/32 6. śāntaḥ, tathāgatasyādhivacanam — {'di lta ste/} {tshangs pa zhes bya ba dang zhi ba zhes bya ba dang bsil bar gyur pa zhes bya ba de ni de bzhin gshegs pa'i tshig bla dwags yin pa'i phyir te} tathāgatasyaitadadhivacanaṃ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi bo.bhū.198ka/266 7. = {bde ba} śarma, sukham — {dga' mgur rangs dang spro ba dang /}… {zhi ba dang /} /{mi dge spangs dang legs sgo 'o//} mutprītiḥ pramado harṣaḥ…śarmasātasukhāni ca \n\n a.ko.138ka/1.4.25; śṛṇāti duḥkhamiti śarma \n śrṛ hiṃsāyām a.vi.1.4.25 8. = {zhi ba nyid} śāntatvam — {'bad rtsol zhi ba dam bca' ste/} /{rtog med thugs ni gtan tshigs so//} pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā ra.vi.126kha/111; sāntvam—{shin tu snyan dang zhi ba dang //} atyarthamadhuraṃ sāntvam a.ko.141kha/1.6.18; sāntvyate prayatnena sāntvam \n ṣāntva sāmaprayoge \n atimadhuravacananāma a.vi.1.6.18; \n\n• pā. 1. = {myang 'das} śivam \ni. nirvāṇam — {zhi ba'i sgo zhes bya ba ni mya ngan las 'das par 'jug pa'i thabs su 'gyur ba'i phyir ro//} {zhi ba zhes bya ba ni mya ngan las 'das pa la brjod do//} śivadvāramiti nirvāṇapraveśopāyabhūtatvāt \n śivamiti nirvāṇamucyate ta.pa.292kha/1048; {gnas mchog zhi ba 'dus ma bgyis pa de/} /{thugs rjes brnyes nas khyod kyis bstan pa mdzad//} taṃ śivaṃ padavaraṃ hyasaṃskṛtaṃ deśitāsi karuṇāmupetya hi \n\n rā.pa.230kha/123; nirvāṇam — {srid dang zhi ba'i rang bzhin gyis/} /{lha mo 'di gnyis rnam par gnas//} bhavanirvāṇasvabhāvena sthitāvetau dvidevate \n\n he.ta.11ka/34; śāntiḥ — {srid dang zhi bar ltung ba'i phyir/} /{rtogs pa dman pa nyid dang ni//} bhavaśāntiprapātitvānnyūnatve'dhigamasya ca \n abhi.a.9kha/5.10; śamaḥ — {de dag 'dod dang zhi ba'i bar mtshams dag la yid ni 'phyang mo yug par byed//} teṣāmantarasīmni kāmasamayo do (śamayordo li.pā.)lāyamānaṃ manaḥ \n\n a.ka.217ka/88.37; nivṛttiḥ — {de yi phyir na sdug bsngal dag/} /{zhi bar 'dod pas shes rab bskyed//} tasmādutpādayetprajñāṃ duḥkhanivṛttikāṅkṣayā \n\n bo.a.31ka/9.1; {zhi ba ni mya ngan las 'das pa yin te} nivṛttiḥ nirvāṇam bo.pa.188ka/170; nivṛtiḥ — {de bzhin zhi ba'i thabs shes shing /} /{kye yi rdo rjer ngal bsos na//} tathā nivṛtyupāyajñā hevajreṣu kṛtaśramāḥ \n he.ta.22ka/70; nirvṛtiḥ — {zhi ba zhes bya ba ni thar pa'o//} nirvṛtiḥ mokṣaḥ yo.ra.52ka/150; praśamaḥ — {byang chub che brnyes zhi ba'i grong khyer lam ston dag /bstan} {nas} mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ nidarśya ra.vi.125kha/107 \nii. = {gzhom du med pa} anāhatam — {zhi ba gnas dang bcas pa dngos po kun gyis rnam pa grol zhes pa la zhi ba ni gzhom du med pa'o/} /{de'i gnas ni shar dang nub kyi mtshan ma ste/} {de dang bcas pa'i zhi ba dngos po kun gyis rnam par grol ba'o//} śivapadasahitaṃ sarvabhāvairvimuktamiti \n śivamanāhatam, tasya padaṃ pūrvāparacihnam, tena sahitaṃ śivaṃ sarvabhāvairvimuktam vi. pra.158kha/1.7 2. śāntiḥ, karmaviśeṣaḥ — {dang por re zhig dus kyi 'khor lo dpa' bo gcig pa'i bdag nyid bsgom par bya ste/} {zhi ba la sogs pa dang dbang la sogs pa'i las la phyag nyi shu rtsa bzhi pa dang} iha prathamaṃ tāvadekavīramātmānaṃ kālacakraṃ bhāvayeccaturviṃśatibhujaṃ śāntyādivaśyādikarmaṇi vi.pra.76kha/4.156; {zhi ba la sogs pa rnams kyi mtshan nyid rgyas par bshad par bya ste} śāntyādīnāṃ lakṣaṇaṃ nirdiśyate vi.pra.136kha/3. 73; {de bzhin du zhi ba dang rgyas pa la 'bras sA lu ma chag pa'o//} tathā śāntau puṣṭau akṣataṃ śālitaṇḍulāḥ vi.pra.100ka/3.20; {n+ya gro d+ha'i 'dab ma la sogs pa la shrI kha N+Da la sogs pa dang tsan+dan la sogs pa'i smyu gus zhi ba la sogs pa'i 'khrul 'khor bri bar bya'o//} nyagrodhapatrādike śrīkhaṇḍādinā śītādilekhanyā yantrāṇi lekhyāni śāntyādīni vi.pra.83kha/4.185; śāntikam — {da ni dbang ldan zhes pa la sogs pas zhi ba la sogs pa'i don du phyogs kyi cha gsungs te/} {'dir spyi'i grong las grong gi phyi rol dbang ldan dang byang du yang zhi ba dang rgyas pa dag bya'o//} idānīṃ śāntikādyarthaṃ digvibhāga ucyate—aiśānyāmityādinā \n iha sāmānyagrāme grāmabāhye aiśānyāṃ śāntikaṃ pauṣṭikaṃ…vā kuryāduttare'pi vā vi.pra.95kha/3.9; {dang po'i thun la zhi ba dang}…{bdun pa la rmongs pa dang} pūrvāhṇaprahare śāntikam…saptame mohanam vi.pra.97ka/3.13; {'dir phyogs bcur phur bu gdab pa'i don du zhi ba la n+ya grod+ha'i phur bu'o//} iha śāntike nyagrodhakīlakāḥ daśadikkīlanārtham vi.pra.96ka/3.12; {zhi ba byed par 'dod pa la pad+ma'i rnam pa 'dra ba'i thab khung byas la} śāntikaṃ kartukāmaḥ \n padmākārāṃ vediṃ kṛtvā ma.mū.211kha/230 3. (jyo.) śivaḥ, yogaviśeṣaḥ — {sel ba dang}…{zhi ba dang} …{tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…śivaḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 4. yamaḥ, ahiṃsādi—{rtag tu lus sgrub lta ba ni/} /{las gang de ni zhi ba 'o//} śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ \n\n a.ko.184kha/2.7.48; yamyate cittamanena yamaḥ \n yama uparame a.vi.2.7.48 5. śāntaḥ, rasabhedaḥ ma.vyu.5044 (76kha); mi.ko.28kha; \n\n• nā. 1. śāntaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{zhi ba dang} …{nor lha dang /de} {dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…śāntaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 2. saumyaḥ, vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang}… {zhi ba dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ… saumyaḥ ma.mū.96ka/7 3. = {lha chen} śivaḥ, mahādevaḥ — {de bu med de bu mngon par 'dod pas zhi ba dang chu lha dang lus ngan dang}…{la sogs pa la gsol ba 'debs} so'putraḥ putrābhinandī śivavaruṇakubera…ādīn… āyācate vi.va.206kha/1.80; {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba mdung thogs dbang phyug che//} śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n a.ko.129kha/1.1.31; śerate sajjanamanāṃsi asminniti śivaḥ \n antakāle jagatī asmin śete iti vā śivaḥ \n śīṅ svapne \n śivaṃkaratvādvā śivaḥ a.vi. 1.1.31; śaṅkuḥ — {shaM ku gangs kyi khyad par dang /} /{zhi ba} śrī.ko.164kha 4. śāntiḥ, devī — {snang ba'i lha mo gtso mo nyid zhi ba la sogs pa'i lha mo rnams kyi yang go rims bzhin du shar phyogs la sogs pa phyogs kyi 'dab ma rnams su bskor ba} bhādevyāḥ prādhānyaṃ śāntyādidevīnāṃ ca yathākramaṃ pūrvādidigdaleṣu vṛttiḥ kha.ṭī.159ka/240 5. = {gshin rje} śamanaḥ, yamaḥ — {zhi ba'i sring mo ya mu nA//} yamunā śamanasvasā a.ko.149ka/1.12.32; śamanasya yamasya svasā śamanasvasā a.vi.1.12.32; \n\n• vi. śāntaḥ — {'phags pa dgyes pa'i zhi ba'i go 'phang thob//} prāptaṃ ca śāntaṃ padamāryakāntam a.śa.78kha/69; {mya ngan las 'das pa ni zhi ba yin} śāntaṃ nirvāṇam vi.va.151kha/1.40; {spyod lam zhi ba} śānteryāpathaḥ vi. va.316ka/1.129; {dbang po zhi ba} śāntendriyaḥ la.vi. 206ka/309; {yid zhi ba} śāntamānasam a.śa.245ka/225; {kye ma 'gog pa'i snyoms par 'jug pa ni mya ngan las 'das pa dang 'dra bar zhi ba yin no//} śāntā bata nirodhasamāpattiḥ nirvāṇasadṛśī abhi.bhā.25kha/962; praśāntaḥ — {rtsod pa dang 'thab pa zhi ba dang /} {'khrug pa dang nang 'khrug dang chom rkun dang mu ge dang nad rnams med pa dang} praśāntakalikalahaḍimbaḍamaraṃ taskara(durbhikṣa)rogāpagatam a.śa.63kha/55; śivaḥ — {de ltar chos 'byung ye shes ni/} /{rang bzhin dri ma med zhi ba//} iti dharmodayajñānaṃ prakṛtyā nirmalaṃ śivam \n gu.sa.152ka/127; {sdug bsngal 'gog pa zhes bgyi ba ni}… {rtag pa brtan pa zhi ba mi 'jig pa} duḥkhanirodhanāmnā…nityo dhruvaḥ śivaḥ śāśvataḥ ra.vyā.80kha/12; śamī — {dben pa'i nags kyi sa phyogs de/} /{zhi ba rnams kyi dga' bskyed nyid//} viviktakānanoddeśāḥ śamināmeva vallabhāḥ \n\n a.ka.28kha/3.108; saumyaḥ — {de yi 'od zer sna tshogs pa/} /{yid 'ong zhi ba rab tu 'byung //} niścerustasya raśmayaḥ \n citrā manoharāḥ saumyāḥ la.a.141ka/87; {sgra med zhi ba'i nags rlung g}.{yob pa yis//} niḥśabdasaumyavanamārutavījyamānaiḥ bo.a.26kha/8.86; nibhṛtaḥ — {zhi ba dul ba mnyen pa mtshungs//} nibhṛtavinītapraśritāḥ samāḥ a.ko.207kha/3.1.25; nitarāṃ sarvairbhriyata iti nibhṛtaḥ \n bhṛñ bharaṇe a.vi.3.1.25; sāntaḥ — {nag po'i rtsa lag byams pa'i stobs kyis 'joms/} /{bla med byang chub zhi bar 'tshang yang rgya//} maitrībalena vinihatya hi kṛṣṇabandhuṃ yāvat spṛśiṣyati anuttarabodhi sāntam \n\n la.vi.79ka/106; \n\n• bhū.kā.kṛ. śamitaḥ — {'dod pa'i mdzes pa zhi ba dag ni zhi ba kho na bsten//} śamitamadanakāntiḥ śāntimeva śrayāmi a.ka.223ka/24.170. (dra.— {rab tu zhi ba/} {nye bar zhi ba/} {yang dag par zhi ba/} {nges par zhi ba/} {ma zhi ba/}) zhi ba can|vi. śamī mi.ko.82kha \n zhi ba chen po|vi. mahāśāntaḥ — {bcom ldan zhi ba chen po kye/} /{rdo rje rnal 'byor gcig bzhed pa//} he bhagavan mahāśānta vajrayogaikatatpara \n\n he.ta.17ka/54. zhi ba nyid|śāntatvam — {de ltar na 'dis de'i zhi ba nyid du lus kyis mngon du byas pa yin te} evamanena tasyāḥ śāntatvaṃ kāyena sākṣātkṛtaṃ bhavati abhi.bhā.25kha/962; śivatvam—{zhi nyid gnyis med rtog med de/} /{dag sogs gsum ni nyi bzhin no//} śivatvādadvayākalpau śuddhyāditrayamarkavat \n\n ra.vi.80ka/11; śāntatā — {yang dag par na zhi ba nyid du lus la rtog pa 'di ni/} {de'i shes rab kyi pha rol tu phyin pa'o//} bhūtaśāntatāṃ ca kāyasyopanidhyāyati, iyamasya prajñāpāramitā śi.sa. 105kha/104; {sdig pa bsgribs pa'i rdzun gyis ni/} /{brtul zhugs zhi nyid su yis shes//} jānāti cchannapāpānāṃ kaḥ kūṭavrataśāntatām \n\n a.ka.283ka/105.15; {grol ba thar pa rnam grol sku/} /{rnam grol zhi ba zhi ba nyid//} muktirmokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ \n\n vi.pra. 156ka/3.105; {brdzun med slu med chos nyid dang /} /{gdod nas rang bzhin zhi nyid do//} amṛṣāmoṣadharmitvamādiprakṛtiśāntatā \n\n ra.vi.104ka/55. zhi ba dang ldan|= {zhi ldan/} zhi ba dang ldan pa|= {zhi ldan/} zhi ba ldan|= {zhi ldan/} zhi ba pa|śaivaḥ, śaivasampradāyasyānuyāyī — {des na rnal 'byor pa de nyid thob dbang bskur ba ni ye shes sam 'jig rten pa'i las rab 'byam bsgrub pa'i don du sangs rgyas par gyur kyang rung /} {zhi ba pa'am/} {gcer bu pa ngang pa mchog tu gyur pa'am} tena yogī labdhatattvābhiṣeko bauddho vā bhavatu sādhanāya jñānasya laukikasya vā karmaprasarasya, śaivo vā, atha nagno bhavatu paramahaṃsaḥ vi.pra.173ka/3.169; {bram ze dang khyab 'jug pa dang zhi ba pa la sogs pa rnams kyi 'dod pa'i lha tshangs pa dang khyab 'jug dang drag po la sogs pa rnams} brahmahariharādayaḥ… brāhmaṇavaiṣṇavaśaivādīnāmiṣṭadevatā vi.pra.135kha/1, pṛ.34. zhi ba phyogs gcig gi lam|śamaikāyanamārgaḥ — {bcom ldan 'das dgra bcom pa'i sgra 'di gang dang sbyar/} {ci bcom ldan 'das zhi ba phyogs gcig gi lam rab tu thob pa'am/} {de ste byang chub tu smon lam goms pa dge ba'i rtsa ba la rmongs pa 'am/'on} {te 'phrul pas sprul pa lags} tatkatamasyāyaṃ bhagavannarhacchabdo nipātyate? kiṃ bhagavan śamaikāyanamārgapratilambhikasya, uta bodhipraṇidhānābhyastakuśalamūlasammūḍhasya, uta nirmitanairmāṇikasya la.a.103ka/49. zhi ba phyogs gcig gi lam rab tu thob pa|vi. śamaikāyanamārgapratilambhikaḥ — {bcom ldan 'das dgra bcom pa'i sgra 'di gang dang sbyar/} {ci bcom ldan 'das zhi ba phyogs gcig gi lam rab tu thob pa'am/} {de ste byang chub tu smon lam goms pa dge ba'i rtsa ba la rmongs pa 'am} tatkatamasyāyaṃ bhagavannarhacchabdo nipātyate? kiṃ bhagavan śamaikāyanamārgapratilambhikasya, uta bodhipraṇidhānābhyastakuśalamūlasammūḍhasya la.a. 103ka/49. zhi ba sbas pa|nā. śāntiguptaḥ, bhikṣuḥ śa.ko.1070. zhi ba ma yin pa|vi. aśāntaḥ — {byis pa so so'i skye bo 'di dag zhi ba ma yin rab tu zhi ba ma yin te} imān punaraśāntānapraśāntān bālapṛthagjanān da.bhū.240kha/43. zhi ba 'tsho|nā. śāntarakṣitaḥ, ācāryaḥ — {slob dpon zhi ba 'tsho'i zhal snga nas mdzad pa de kho na nyid bsdus pa'i tshig le'ur byas pa rdzogs so//} śrīśāntarakṣitaviracitastattvasaṃgrahaḥ samāptaḥ ta.sa.133ka/1130; ma.vyu.3492 (59kha). zhi ba la mi gnas pa'i lam shes|śamāpratiṣṭhitamārgajñatā lo.ko.2017. zhi ba legs|sādhuśamaḥ ma.vyu.1635 (36kha). zhi ba lha|nā. śāntidevaḥ, ācāryaḥ mi.ko.112kha \n zhi ba'i go 'phang|= {bde ba chen po'i gnas} śivapadam, mahāsukhasthānam — {dum bu dum bur zhi ba'i go 'phang 'khor lo can bgrod/} {dum bu so sor sangs rgyas kyi chos rab tu bskor nas zhi ba'i go 'phang bde ba chen po'i gnas bgrod do//} khaṇḍe khaṇḍe ca cakrī vrajati śivapadam \n pratyekakhaṇḍe buddhadharmaṃ pravartayitvā vrajati mahāsukhapadaṃ mahāsukhasthānamiti vi.pra.172ka/1.24. zhi ba'i grong|praśamapuram — {byang chub che brnyes zhi ba'i grong khyer lam ston dag /bstan} {nas} mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ nidarśya ra.vi.125kha/107. zhi ba'i grong khyer|= {zhi ba'i grong /} zhi ba'i 'gro ba ston pa|vi. kṣemagatidarśakaḥ — {bdag kha lo sgyur ba}…{bdag zhi ba'i 'gro ba ston pa} mayā sārathinā …mayā kṣemagatidarśakena śi.sa.155ka/149. zhi ba'i sgo|śivadvāram, nairātmyadarśanam — {des na bdag med lta ba ni/} /{gnyis pa med pa'i zhi sgo yin//} advitīyaśivadvāramato nairātmyadarśanam \n\n ta.sa.127ka/1094; {zhi ba'i sgo zhes bya ba ni mya ngan las 'das par 'jug pa'i thabs su 'gyur ba'i phyir ro//} {zhi ba zhes bya ba ni mya ngan las 'das pa la brjod do//} śivadvāramiti nirvāṇapraveśopāyabhūtatvāt \n śivamiti nirvāṇamucyate ta.pa. 292kha/1048. zhi ba'i sgra chen|nā. śibighoṣā, rājadhānī — {dge slong dag sngon byung ba 'das pa'i dus na/} {rgyal po'i pho brang zhi ba'i sgra chen zhes bya ba na/} {rgyal po zhi ldan zhes bya ba rgyal po byed de} bhūtapūrvaṃ bhikṣavo'tīte'dhvani śibighoṣāyāṃ rājadhānyāṃ śibirnāma rājā rājyaṃ kārayati a.śa.93kha/84. zhi ba'i che ba nyid|śamamāhātmyam — {gus ni zhi ba'i che ba nyid/} /{shes par gyur nas brtun pas skyed//} ādaraḥ śamamāhātmyaṃ jñātvātāpena jāyate \n\n śi.sa.2ka/1. zhi ba'i snying po|• pā. śāntigarbham, prajñāpāramitāmukhaviśeṣaḥ — {shes rab kyi pha rol tu phyin pa'i sgo zhi ba'i snying po zhes bya ba} śāntigarbhaṃ nāma prajñāpāramitāmukham ga.vyū.17ka/114; \n\n• nā. śāntigarbhaḥ, ācāryaḥ mi. ko.6kha \n zhi ba'i ting nge 'dzin gyi tshul gyi sgo|pā. śāntisamādhimukhanayaḥ — {rgyab dang mgul nas 'od gzer brgya stong grangs med pa phrag bcu 'byung ste/} {byung nas kyang rang sangs rgyas kyi gnas thams cad snang bar byas nas zhi ba'i ting nge 'dzin gyi tshul gyi sgo'ang nye bar sgrub bo//} pṛṣṭhato grīvāyāśca daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti pratyekabuddhāśrayānavabhāsayanti, śāntisamādhimukhanayaṃ copasaṃharanti da.bhū.263ka/56. zhi ba'i stabs|= {zhi stabs/} zhi ba'i thabs shes|vi. nivṛtyupāyajñaḥ — {de bzhin zhi ba'i thabs shes shing /} /{kye yi rdo rjer ngal bsos na//} tathā nivṛtyupāyajñā hevajreṣu kṛtaśramāḥ \n he.ta.22ka/70. zhi ba'i thugs ldan|vi. śāntacittaḥ — {drang srong chen po thugs brtse thugs rje gnas pa bsam gtan mdzad/} /{'dul} ({sdig} saṃ.pā.){mdzad zhi ba'i thugs ldan rab zhi dul ba'i cho ga mkhyen//} kṛpakaruṇavihāro dhyāyamāno maharṣiḥ praśamadamavidhijñaḥ pāpahaḥ śāntacittaḥ \n a.śa.211kha/195. zhi ba'i don|= {zhi don/} zhi ba'i bde ba|= {zhi bde/} zhi ba'i gnas|= {zhi gnas/} zhi ba'i rnam pa can|vi. śāntākāraḥ — {rnam par grol ba'i lam rnams ni zhi ba la sogs pa'i rnam pa can dag yin la} vimuktimārgāḥ śāntādyākārāḥ abhi.bhā.28kha/977. zhi ba'i dpal 'byung ba|nā. śamathaśrīsambhavaḥ (? o vam), mahāvanaṣaṇḍam — {de nas rgyal po'i gnas pad mo'i 'od de'i shar phyogs kyi nags tshal chen po zhi ba'i dpal 'byung ba zhes bya bar} atha tasyāḥ padmaprabhāyā rājadhānyāḥ pūrveṇa śamathaśrīsambhave mahāvanaṣaṇḍe ga.vyū.87kha/178. zhi ba'i blo|śamabuddhiḥ — {bcom ldan gnang nas mi gsung bar/} /{zhi ba'i blo yis rnam par bzhugs//} adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ \n la.a.57kha/3; dra. {zhi ba'i blo gros/} zhi ba'i blo gros|nā. 1. śāntamatiḥ \ni. bodhisattvaḥ — {de nas byang chub sems dpa' sems dpa' chen po zhi ba'i blo gros zhes bya ba} atha khalu śāntamatirbodhisattvo mahāsattvaḥ ma.mū.278ka/437 \nii. devaputraḥ — {de na lha'i bu zhi ba'i blo gros zhes bya ba des 'di skad ces smras so//} tatra śāntamatirnāma devaputraḥ, sa evamāha la.vi.101ka/147 2. praśāntamatiḥ, bhikṣuḥ — {dge slong drug bcu tsam gyis bskor cing}… {'di ltar/} {dge slong rgya mtsho'i blo dang}…{zhi ba'i blo gros dang} ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ…yaduta sāgarabuddhinā ca bhikṣuṇā… praśāntamatinā ca ga.vyū.314kha/36. zhi ba'i dbang po'i rgyal po|nā. śāntendrarājaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{zhi ba'i dbang po'i rgyal po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…śāntendrarājena ca ga.vyū.276ka/3. zhi ba'i dbyangs kun tu bsgrags pa|nā. samantānuravitaśāntanirghoṣaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa zhi ba'i dbyangs kun tu bsgrags pa zhes bya ba bsnyen bskur to//} tasyānantaraṃ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. zhi ba'i sbyin sreg gi cho ga|nā. śāntihomavidhiḥ, granthaḥ ka.ta.2917. zhi ba'i zhal ma|vi.strī. saumyamukhī — {lha'i gzugs can zhi ba'i zhal ma} divyarūpiṇī saumyamukhī ba.mā.168kha \n zhi ba'i gzi brjid|śāntatejaḥ lo.ko.2017. zhi ba'i gzugs|vi. śāntarūpaḥ, o pā — {'dir zhi ba la bsam gtan zhi ba dang ri bong 'dzin pa ltar dkar ba'i lha zhi ba'i gzugs bsgom par bya'o//} iha śāntau dhyānaṃ ca śāntaṃ śaśadharadhavalā devatā śāntarūpā dhyātavyā vi.pra.73kha/4.138. zhi ba'i 'od|nā. śāntiprabhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{zhi ba'i 'od dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… śāntiprabheṇa ca ga.vyū.275kha/2. zhi ba'i 'od zer|nā. śāntaraśmiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{zhi ba'i 'od zer dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…śāntaraśmeḥ ga.vyū.268kha/347. zhi ba'i yid|nā. śāntamānasaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{zhi ba'i yid dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…śāntamānasaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. zhi ba'i las|śāntikarma—{don kun byed pa'i phyag rgya 'di/} /{zhi ba'i las la rab tu sbyar//} eṣā sarvārthakarī mudrā śāntikarme prayujyate \n ma.mū.247kha/280; śāntakarma— {sangs rgyas pa rnams kyi ye shes ni sems can thams cad la snying rje'i bdag nyid can zhi ba'i las ston par byed pa'o//} śāntakarmadeśakaṃ bauddhānāṃ jñānaṃ sarvasattvakaruṇātmakam vi.pra.273kha/2.98. zhi ba'i sring mo|nā. śamanasvasā, yamunānadī — {nyi ma'i bu mo kA lin dI/} /{zhi ba'i sring mo ya mu nA//} kālindī sūryatanayā yamunā śamanasvasā \n\n a.ko.149ka/1.12.32; śamanasya yamasya svasā śamanasvasā a.vi.1.12.32. zhi ba'i bsam pa|pā. śamāśayatā, cittāśayabhedaḥ — {de'i sems kyi bsam pa bcu 'byung ngo //}…{zhi ba'i bsam pa dang} tasya daśa cittāśayāḥ pravartante…śamāśayatā ca da.bhū.187kha/15. zhi bar gyur|= {zhi bar gyur pa/} zhi bar gyur cig|kri. śāmyatu—{'byung po'i khams rnams 'khrug bgyid pa/} /{'jigs pa mi bzad zhi gyur cig//} dhātusaṃkṣobhasambhūtā śāmyantu bhayadāruṇā \n\n su.pra.29ka/56. zhi bar gyur pa|• kri. śāmyati — {sangs rgyas kyi mthus long ba rnams kyis ni mig thob bo//}…{nad 'go ba rnams ni zhi bar gyur to//} buddhānubhāvena andhāścakṣūṃṣi pratilabhante…ītayaḥ śāmyanti sū.vyā.153kha/38; {lhag pa mthong ba kho na yis/} /{lus can dregs pa zhi bar gyur//} adhikālokanenaiva darpaḥ śāmyati dehinām \n\n a.ka.73ka/7.29; śāntimupaiti — {mgo mangs sbrul ni sngags kyis btab ste bzlogs pa bzhin/} /{me lce g}.{yo ba dal zhing zhi bar gyur ces grag//} mantrābhiśapta iva naikaśirā bhujaṅgaḥ saṅkocamandalulitārcirupaiti śāntim \n\n jā.mā.90kha/103; kṣayameti — {rtswa rnams kun bsregs nas/} /{de 'dra'i me yang rim gyis zhi gyur nas//} saṃkṣipya kakṣaṃ kṣayameti vahniḥ \n krameṇa jā.mā.203ka/235; \n\n\n• bhū.kā.kṛ. śāntaḥ — {kye ma thub pa sol ba rnams/} /{zhi bar gyur kyang nags su ni/} /{yongs su gyur pa'i me dag gis/} /{mi zlog sreg par byed pa nyid//} aho tejaḥ pariṇataṃ śāntānāmapi kānane \n aṅgārāṇāṃ munīnāṃ ca dahatyevānivāritam \n\n a.ka.39kha/4.37; {phan 'dogs mdzad cing blta na sdug/} /{sku gsung phrin las zhi gyur pa//} upakāriṇi cakṣuṣye śāntavākkāyakarmaṇi \n śa.bu. 115kha/148; praśāntaḥ — {brgya byin gyis dbang chen gyi char yang phab/} {ser bu'i bsil ba yang btang ste/} {des na tshong pa de dag mi skom par gyur la/} {tsha bas gdungs pa yang zhi bar gyur to//} śakreṇa māhendraṃ varṣamutsṛṣṭam, śītalāśca vāyavaḥ preṣitāḥ, yatasteṣāṃ vaṇijāṃ tṛṣā vigatā, dāhaśca praśāntaḥ a.śa.39ka/34; śamitaḥ — {mthong ba tsam gyis me ni zhi gyur nas/} /{lha tshogs dag gis me tog rnams kyang gtor//} sahadarśanena śamito'gniṃ devagaṇā kusumāni kṣipanti \n\n rā.pa.239ka/136; \n\n• saṃ. = {zhi bar gyur pa nyid} nibhṛtatvam — {rgya mtsho rin chen 'byung gnas bzhin/} /{yon tan 'byung gnas khyed lags pas/} /{khyod ni de ltar zhir gyur pa/} /{de la ngo mtshar cher mi 'dzin//} vismayo'(?)nibhṛtatvaṃ vā kiṃ mamaitāvatā tvayi \n samudra iva ratnānāṃ guṇānāṃ yastvamākaraḥ \n\n jā.mā.79ka/91. zhi bar bgyid pa|• kri. śāntiṃ karoti — {gtsug gi nor bu lha khyod gnang ba na/} /{de yis nye bar 'tshe rnams zhi bar bgyid//} cūḍāmaṇirdeva bhavadvitīrṇaḥ karoti tasyopanipātaśāntim \n\n a.ka.32kha/3.152; \n\n\n• vi. praśamanaḥ — {mya ngan dang nyon mongs pa rab tu zhi bar bgyid pa} śokāyāsapraśamanaḥ su.pra.15ka/36. zhi bar bgyis|= {zhi bar bgyis pa/} zhi bar bgyis pa|• bhū.kā.kṛ. vyupaśāntam — {mkhan po de gnyis kyi rtsod pa de zhi bar bgyis lags so/} /{su zhig gis zhi bar byas} upādhyāya vyupaśāntaṃ tayostadadhikaraṇam \n kena vyupaśamitam vi.va.150kha/1.39; \n\n• saṃ. kṣamitvam — {dga' bo'i dbang po nyer zhi dang /} /{nga rgyal khengs pa 'dud pa dang /} /{sor mo'i phreng ba'ang zhi bgyis na/} /{su zhig ngo mtshar bskyed mi bgyid//} indriyopaśamo nande mānastabdhe ca sannatiḥ \n kṣamitvaṃ cāṅgulīmāle kaṃ na vismayamānayet \n\n śa.bu.115ka/125. zhi bar 'gyur|kri. śamayati — {lus ni zhig kyang khro ba'i me rnams dag/}…{zhi bar 'gyur} dehadalane'pi śamayati kopāgnim a.ka.247ka/29.1; upaśamayati — {khro ba thul na dgra zhi bar 'gyur gyi} krodhavinayācchatrūnupaśamayati jā.mā.109kha/128; śamaṃ prayāti — {rab 'bar me yi gdung bas zhi bar 'gyur//} dīptāgnitāpena śamaṃ prayāti a.ka.57kha/59.72; naśyati — {dus ma yin par 'chi ba dang nye bar 'tshe ba thams cad zhi bar 'gyur ro//} sarvamṛtyūpadravaṃ ca naśyati sa.du.126ka/226; śāmyati — {ji ltar me ni gzhan du 'bar/} /{gzhan du zhi bar 'gyur ba ltar//} yathāgnirjvalate'nyatra punaranyatra śāmyati \n sū.a.154kha/40; {skyes nas bzod ldan skyes bu yi/} /{khrag gis de ni zhi bar 'gyur//} ājanmakṣamiṇaḥ puṃsaḥ śoṇitenaiṣa śāmyati \n\n a.ka.205ka/85.10; praśāmyati — {bdag gi khrag gi rgyun nyid kyis/} /{'di yi nad ni zhi bar 'gyur//} mamaiva raktapūreṇa vyādhirasya praśāmyati \n\n a.ka.205ka/85.13; śāmyate — {mdo sde 'di yi gzi brjid kyis/} /{srog chags kun gyi gnod pa dag/} /{shin tu mi bzad 'di 'dra ba/} /{de dag rtag tu zhi bar 'gyur//} teṣāṃ sarve tathā nityamupasargāḥ sudāruṇāḥ \n tejasā cāsya sūtrasya śāmyante sarvaprāṇinām \n\n su.pra. 2ka/2; nirvāyate — {rlung ni me dang sprin dag la/} /{skyod pa yin te 'byin pa min/} /{bskyod nas des ni zhir 'gyur na/} /{ji ltar sems can rab tu bsgrubs//} pavanaṃ hi vahnerdahanaṃ (rghanasya bho.pā.) preraṇe na tu sambhave \n prerya nirvāyate tena kathaṃ sattvaprasādhakāḥ \n\n la.a.190kha/163. zhi bar 'gyur ba|= {zhi bar 'gyur/} zhi bar 'gyur ba'i thabs|upaśamopāyaḥ — {bcom ldan 'das yams kyi nad 'di zhi bar 'gyur ba'i thabs mdzad par ci gnang zhes gsol to//} sādhu bhagavan, kriyatāmasyā īterupaśamopāya iti a.śa.43ka/37. zhi bar lta|= {zhi bar lta ba/} zhi bar lta ba|kri. śāntataḥ paśyati — {gang gi tshe de dag mya ngan las 'das pa la zhi bar lta ba} yadāpi te nirvāṇaṃ śāntataḥ paśyanti abhi.bhā.3kha/878. zhi bar 'dod|= {zhi bar 'dod pa/zhi} {bar 'dod pa} vi. śāntikāmaḥ — {kun dga' nga ni rgyal gyur nas/} /{rin chen ri bo 'od chen la/} /{zhi bar 'dod phyir gsol ba btab/} /{lo lnga pa yi dga' ston byas//} rājabhūtena ānanda ratnaśailo mahādyutiḥ \n adhīṣṭaḥ śāntikāmena akārṣītpañcavārṣikam \n\n a.śa.49ka/42; śamārthī — {gal te nor ba dang zhi bar 'dod pa ni ma gtogs so//} na cet mugdhaḥ śamārthī vā vi.sū.46ka/58. zhi bar gnas pa|śāntavihāraḥ — {zhi bar gnas pa'i 'du shes sngon du btang ba'i yid la byed pas 'di la snyoms par 'jug gi} śāntavihārasaṃjñāpūrvakeṇa manasikāreṇa enāṃ samāpadyante abhi.bhā.76ka/236. zhi bar bya|• kri. śamayet—{rnam g}.{yeng nyes pa mthong ba'i phyir/} /{de la mi dga' zhi bar bya//} aratiṃ śamayettasmin vikṣepadoṣadarśanāt \n sū.a.191ka/89; {rtag par 'dod chags me zhi bya//} rāgāgniṃ śamayennityam la.a.188kha/160; \n\n• = {zhi bar bya ba/} zhi bar bya ba|śamaḥ — {de dag zhi bya thob bya'i phyir/} /{blo ldan bden pa rnams la sbyor//} śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate \n sū.a.223kha/132; praśamaḥ — {nad de dag thams cad zhi bar bya ba yang shes te} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi ga.vyū.20ka/117; śāntiḥ — {sems can sdug bsngal zhi bya'i phyir//} sattvānāṃ duḥkhaśāntaye sa.du.107ka/158; śamanam — {de nas bdud dang bgegs kyi nye bar 'tshe ba zhi bar bya ba'i slad du srung ba'i 'khor lo sngon du 'gro ba can rdo rje 'jigs byed kyi rnal 'byor la dmigs par bya ste} tato māravighnopadravaśamanāya rakṣācakrapūrvakaṃ vajrabhairavayogamālambya vi.pra.114ka/3.35; upaśamanam — {ma zhes brjod pa dang nga rgyal dang rgyags pa zhi bar bya ba'i sgra byung ngo //} makāre madamānopaśamanaśabdaḥ (niścarati sma) la.vi.67kha/89; vyupaśamanam — {de nas sman pas de'i nad zhi bar bya ba'i phyir yang dang yang thabs bsams te} atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet sa.pu.51kha/91; praśamanam — {nyon mongs pa 'bar bar bya ba'i spos dang nyon mongs pa zhi bar bya ba'i spos dang} kleśojjvālanagandhānapi, kleśapraśamanagandhānapi ga.vyū.47ka/140; {de de'i ngang tshul ngan pa zhi bar bya ba'i mthu bdag la yod par shes pas} āśaṃsamānaścātmani tacchīlavikṛtapraśamanasāmarthyam jā.mā.188ka/218. zhi bar byas|= {zhi bar byas pa/} zhi bar byas pa|bhū.kā.kṛ. śamitaḥ — {'dis sdig pa mi dge ba'i chos}…{rnam pa du ma zhi bar byas pa yin pas} śamitā anena bhavanti anekavidhāḥ pāpakā akuśalā dharmāḥ abhi.bhā.29ka/979; vyupaśamitaḥ — {mkhan po de gnyis kyi rtsod pa de zhi bar bgyis lags so/} /{su zhig gis zhi bar byas} upādhyāya vyupaśāntaṃ tayostadadhikaraṇam \n kena vyupaśamitam vi.va.150kha/1.39. zhi bar byed|= {zhi byed/} zhi bar byed pa|= {zhi byed/} zhi bar ma gyur|kri. na śamayāmāsa — {khros pa'i me 'bar bas} … {de'i yid zhi bar ma gyur} na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ \n\n jā.mā.168kha/194. zhi bar mi 'gyur|= {zhi mi 'gyur/} zhi bar mdzad|= {zhi bar mdzad pa/} zhi bar mdzad du gsol|kri. upaśamaṃ kuryāt—{bcom ldan 'das kyis thugs brtse ba'i slad du de gnyis yun ring po nas 'khon byung ba zhi bar mdzad du gsol} tayorbhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryādanukampāmupādāya a.śa.24kha/20; vyupaśamaḥ syāt — {bcom ldan 'das kyis ci nas tshegs chung ngus yams kyi nad zhi bar mdzad du gsol} apyeva bhagavatā svalpakṛcchreṇāsyā ītervyupaśamaḥ syāditi a.śa.41ka/36. zhi bar mdzad pa|• vi. śāntakaḥ — {sems can sdug bsngal zhi mdzad pa'o//} sattvānāṃ duḥkhaśāntakaḥ sa.du. 109kha/168; upaśamanaḥ — {nad dang dbul ba dang bzod par dka' ba'i sdug bsngal mtha' dag myur du zhi bar mdzad pa} sakalarogadāridryaduḥsahaduḥkhadrutamupaśamanāya ba.mā.172ka; \n\n• saṃ. = {sangs rgyas} śamitā, buddhaḥ ma. vyu.54 (2kha). zhi bar mdzod|kri. śāntiṃ kuru — {tshur byon ral gcig ma/} {bdag 'khor dang bcas pa la zhi bar mdzod/} {rgyas par mdzod} ehyehi ekajaṭī mamopanyutān(?) śāntiṃ kuru, puṣṭiṃ kuru ba.mā.164kha \n zhi bar shog|kri. śāmyatu — {ngan song sdug bsngal gshin rje'i sdug bsngal dang /} /{dbul ba'i sdug bsngal ma lus zhi bar shog//} śāmyantu… apāyaduḥkhā yamalokaduḥkhā dāridraduḥkhāni su.pra.7ka/11; praśamatu — {de dag rnams kyi sdug bsngal kun zhi shog//} sarve ca teṣāṃ praśamantu duḥkhāḥ su.pra.7kha/12. zhi bar song ba|bhū.kā.kṛ. śāntiṃ yātaḥ — {nyi ma zhi bar song ba'i tshe/} /{thun mtshams kyang ni 'khor ba las/} /{yun ring spyad nas ngur smrig gi/} /{gos la brten de mi snang gyur//} ciraṃ vicarya saṃsāraṃ śāntiṃ yāte divaspatau \n kāṣāyāmbaramālambya yayau saṃdhyā'vadṛśyatām \n\n a. ka.219ka/24.126. zhi bya|= {zhi bar bya/} {o ba/} zhi byed|• kri. śamayati — {rnam pa dgu ni/} {sems 'jog par byed}…{zhi bar byed/} {nye bar zhi bar byed/} {rgyud gcig tu byed/} {mnyam par 'jog par byed ces bya ba yin no//} cittaṃ sthāpayati…śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.vyā.191ka/90; {bi dza pu ra'i khu ba ni mkhris pa skyed la/} {skyu ru ra'i khu ba ni zhi bar byed} bījapūrakarasaḥ pittaṃ janayati, āmalakarasastu śamayati abhi.sphu.253kha/1060; praśamayati— {sman pa rnams ni sman dang sngags kyis dug zhi byed//} mantrairviṣaṃ praśamayantyagadaiśca vaidyāḥ jā.mā.204kha/237; {sems can rnams kyi nyon mongs pa'i yongs su gdung ba mthar gyis zhi bar byed do//} sattvānāṃ kleśaparidāhānanupūrveṇa praśamayati da.bhū.248ka/48; vyupaśamayati — {khams ma snyoms pa dang gnod pa las byung ba dang mi ma yin pas btang ba'i nad 'go ba yang zhi bar byed pa yin no//} dhātuvaiṣamikāṃścaupakramikānamanuṣyābhisṛṣṭāṃścopasargān vyupaśamayati bo.bhū.34kha/44; {de dge 'dun gyi rtsod pa byung zhing byung ba rnams zhi bar byed pa} sa utpannotpannāni saṅghasyādhikaraṇāni vyupaśamayati vi.va.150ka/1.38; śīryate—{gang gi mthu yis gdug rnams kyi yang yongs su 'dris pa'i mun pa zhi bar byed//} krūrāṇāmapi śīryate paricitaṃ yasyānubhāvāttamaḥ a.ka.199ka/84.1; \n\n• vi. śamanaḥ — {blon po gdung ba zhi byed bsam gtan la chags rtag tu phan pa zlos//} vyasanaśamanadhyānāsaktāḥ sadā hitajāpinaḥ…mantriṇaḥ a.ka.127kha/66.27; śamanī — {stong nyid sdug bsngal zhi byed pa//} śūnyatā duḥkhaśamanī bo.a.33ka/9. 56; g.{yeng ba thams cad zhi byed pa} sarvavikṣepaśamanī bo.a.24kha/8.38; {'di ni khyod kyi lus kyi sdug bsngal tsha ba zhi bar byed pa yin no//} iyaṃ te kāyikasya duḥkhasya paridāhaśamanī a.śa.19kha/16; praśamaḥ — {'khor ba yi/} /{gdung ba zhi byed zla ba'i 'od//} saṃsāratāpapraśamacandrikām a.ka.335ka/43.7; praśamanaḥ — {mun pa zhi byed sangs rgyas kyi/} /{mtshan thos nyid na} buddhābhidhānaṃ śrutvaiva tamaḥpraśamanam a.ka.223ka/89.23; śivakaḥ — {zhi byed bslab pa la slob cing /} /{bslab pa la slob pas ni de'i phyir slob pa zhes bya'o//} śikṣāyāṃ śikṣate, śikṣāyāṃ śikṣata iti śivaka tasmācchaikṣa ityucyate abhi. bhā.27ka/972; śamitaḥ — {ri bong can gyi mdzes sdug dregs rgyas zhi byed ri dwags mig/} /{mi'am ci mo su zhig thub pa mchog gis gzigs sam ci//} api śamitaśaśāṅkoddāmasaundaryadarpā munivara hariṇākṣī kinnarī kā'pi dṛṣṭā \n\n a.ka.109ka/64.250; śamayantī — {dpral ba'i rgyan du grogs mo yis/} /{gla rtsi'i ri mo 'bri byed pa/} /{bsil zer dri ma ldan pa yis/} /{skyengs pa zhi bar byed pa bzhin//} kastūrīlekhayā sakhyā likhyamānalalāṭikām \n kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ \n\n a.ka.94kha/64.81; \n\n• saṃ. 1. śāntiḥ — {de la 'phags pa'i rigs gsum ni bdag gir 'dzin pa'i dngos po 'dod pa de dus su zhi bar byed pa yin no//} {bzhi pa ni gnyi ga 'dod pa gtan du zhi bar byed pa yin no//} tatra mamakāravastvicchāyāḥ tatkālaśāntaye traya āryavaṃśā bhavanti \n ubhayecchātyantaśāntaye caturtha iti abhi.bhā.9ka/894; nirvṛtiḥ — {mchog tu zhi bar byed pa'i rgyu yin pa'i phyir ro//} paramanirvṛtihetutvāt bo.pa.62kha/27; śamanam — {'byung po gdon nad dug dang skyo ba zhi byed dang} bhūtagrahagadaviṣonmādaśamanam a.ka.240kha/91.16; {da ni thur sel zhes pa la sogs pas rlung nad la sogs pa zhi bar byed pa gsungs te} idānīṃ vātarogādiśamanamucyate apānetyādinā vi. pra.2kha/2.110; praśamanam — {bdag bde ba la mi lta ba/} {gzhan gyi sdug bsngal zhi bar byed pa la dgyes pa} svasukhanirapekṣāḥ paraduḥkhapraśamanapriyāḥ śi.sa.173kha/171; {dper na yid bzhin gyi nor bu rin po che dbul ba'i ngan 'gro} ({thams cad} ){zhi bar byed pa'i rgyu yin pa} yathā cintāmaṇimahāratnaṃ sarvadāridryadurgatipraśamanahetuḥ bo. pa.48ka/9; upaśamanam — {gang 'di 'ga' zhig tu res 'ga' skyu ru ra la sogs pa myur ba dang 'gor bar nad la sogs pa zhi bar byed pa'i nus pa dmigs pa} yeyaṃ kvacit kadācit kāsāñciddhātryādīnāṃ cirakṣiprarogādyupaśamanasāmarthyopalabdhiḥ ta.pa.292ka/297 2. śāntikarī, raśmiviśeṣaḥ — {zhi bar byed pa'i 'od zer rab gtong zhing /} /{rnam 'khrug sems can ji snyed des bskul ba//} śāntikarī yada raśmi pramuñcī tāya vibhrānta ya codita sattvāḥ \n śi.sa.180ka/179 3. śikaḥ—{phyugs lhas su phyugs kyi za 'phrug la phan phyir shing btsugs pa'i ming /} {shi kaHzhi byed zer} mi.ko.36kha; \n\n• pā. aupaśamikaḥ, hitānvayasvaparārthabhedaḥ — {byang chub sems dpa'i bdag dang gzhan gyi don phan pa'i rgyu gang zhe na/} {mdor bsdu na rnam pa lnga yod par rig par bya ste/} {kha na ma tho ba med pa'i mtshan nyid dang phan 'dogs pa'i mtshan nyid dang tshe 'di pa dang tshe gzhan pa dang zhi bar byed pa'o//} hitānvayaḥ svaparārtho bodhisattvasya katamaḥ \n samāsataḥ pañcākāro veditavyaḥ \n anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca bo.bhū.13kha/16; \n\n• nā. 1. śamanakaraḥ, buddhaḥ — {lag bzang dang} …{zhi byed dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… samanta (?śamana)karaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 2. śamakaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang} …{zhi byed dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…sana(?śama)kaḥ ma.mū.100ka/9 3. = {gshin rje} śamanaḥ, yamaḥ — {mthar byed ya mu na yi spun/} /{zhi byed gshin rje gshin rje'i rgyal//} kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ \n\n a.ko.131kha/1.1.59; śamayatīti śamanaḥ \n śamu upaśame a.vi.1.1.59. zhi ma|nā. = {u mA} śivā, umā — {dka' zlog ka t+ya'i bu mo dang /} /{dkar mo nag mo gangs ldan ma/} /{dbang mo zhi ma} umā kātyāyanī gaurī kālī haimavatīśvarī \n\n śivā a.ko.130ka/1.1.37; śivaṃ maṅgalamasyā astīti śivā \n śivasya patnī vā a.vi.1.1.37. zhi mi 'gyur|kri. na śāmyati — {kye ma mdza' ba'i snum gyi dri/} /{snod du sbyar bas tsha byed cing /} /{khyod kyi chags pa mtshan mo'i 'od/} /{mar me bzhin du zhi mi 'gyur//} pātrayogena taptasya śyāmaraktaruceḥ param \n aho snehakalaṅkaste dīpasyeva na śāmyati \n\n a.ka.107kha/10. 89; na śāntimeti — {khros pas mchog tu khro ba'i dug ni 'phel bar 'gyur/} /{me nyid mnan pas me ni zhi bar mi 'gyur ro//} krudhā paraṃ krodhaviṣaṃ vivardhate na śāntimeti jvalito'gniragninā \n\n a.ka.148kha/68. 88; na praśāmyate — {rtsod par gyur pa sdug bsngal zhi mi 'gyur//} vivādaprāptā na duḥkhaṃ praśāmyate pra.pa.46ka/54. zhi mdzad|= {zhi bar mdzad pa/} zhi mdzad pa|= {zhi bar mdzad pa/} zhi 'dzin mchog|nā. śivarāgraḥ, brāhmaṇaḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid kyi chos kyi yul gru na bram ze zhi 'dzin mchog ces bya ba zhig 'dug gis} gaccha kulaputra, iyamihaiva dakṣiṇāpathe dharmagrāme śivarāgro nāma brāhmaṇaḥ prativasati ga.vyū.278ka/358. zhi zhing nyer zhi ba|vi. śamopaśāntaḥ — {bshes gnyen dul ba zhi zhing nyer zhi ba/} /{yon tan lhag pa brtson bcas lung gis phyug/}… {bsten//} mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyam \n sū.a.212ka/116.{zhi bzhin} śānta iva—{rgyun du mdun nas snyan pa'i glu len cing /} /{nags kyi brtul zhugs rnams kyis zhi bzhin mdzes//} gāyatyasaktaṃ madhuraṃ purastāt vanyavrataiḥ śānta ivāvabhāti \n a.ka.31kha/53.44. zhi shog|= {zhi bar shog/} zhi lhag|= {zhi gnas dang lhag mthong /} zhig|• kri. ({'jig} ityasyā vidhau) 1. vinaśyati — {bum pa'i gzugs ni zhig pa na/} /{dri la sogs pa'ang skyes pa ni//} jāyamānaśca gandhādirghaṭarūpe vinaśyati \n ta.sa. 19kha/210; bibharti—{gzugs zhig nas thams cad nam mkha' 'gyur ba'i dus de yod do//} bhavati samayo yadrūpaṃ bibharti, sarvamākāśībhavati śi.sa.138ka/133; pradhvaṃsate — {gang zhig skye nas zhig pa des de nyid 'di} ({ma} ) {yin no zhes bya ba de ni log pa'i shes pa yin no//} yo hi janitvā pradhvaṃsate naitadevamiti sa mithyāpratyayaḥ ta. pa.42ka/533; viśīryate ma.vyu.4947 (75kha); cyavate — {gang dag yul gang du zhig pa de ni de'i dus phyis de las yul gzhan du phyin pa ma yin te/} {sgron ma la sogs pa bzhin no//} yo yatra deśe cyavate, na sa taduttarakālaṃ tadanyadeśamāpnoti, yathā—pradīpādiḥ ta.pa.288ka/287 2. vigacchet ma.vyu.2571 (48kha); \n\n• vidhyarthe sahāyakapadatvena prayogaḥ 1. ({thong zhig} muñca) — {tshul 'chos brtul zhugs 'di thong zhig//} muñca dambhavrataṃ cedam jā.mā. 171ka/197; ({song zhig} gaccha) — {rigs kyi bu khyod shar phyogs su song zhig} gaccha tvaṃ kulaputra pūrvasyāṃ diśi a.sā.422kha/238 2. ({zung zhig} dhārayitavyam)— {byas pa shes pa dang byas pa tshor bas des bsgo ba dang des byas pa bzhin du zung zhig} tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya tatkṛtaṃ dhārayitavyam a.sā.432kha/243; \n\n• ni. ({nga na ma 'a ra la dang /} /{mtha' rten med pa'i mtha' ru zhig/}) — {'dun khang zhig na} saṃsthāgāre vi.va.153kha/1.42; {'di la ni don zhig yod gor ma chag} nūnamatra kāraṇena bhavitavyam a.śa.22ka/18; {slob dpon zhig} ācāryaḥ vi.va.285ka/1. 102; {tshe ni 'di tsam zhig thub} evaṃdīrghāyuḥ abhi.bhā. 86ka/1202; {sbrul zhig mthong ngo //} paśyatyāśīviṣam vi.va.215ka/1.91; {rgyal po tshangs byin zhes bya ba zhig rgyal po byed de} brahmadatto nāma rājā rājyaṃ kārayati a.śa.63kha/55; {lha dpal bdag ni mi zhig lags} mānuṣo'smi mahābhāga jā.mā.141kha/163; {khye'u zhig pang na thogs te} dārakaṃ svabhujābhyāmādāya a.śa.65ka/57; {gnod sbyin gzhon nu bzhi zhig} catvāro yakṣakumārāḥ jā.mā.52kha/61; \n\n• vi. ekaḥ — {gal te mtshams sbyor byed pa'i rgyu/} /{don zhig yod pa ma yin na//} pratisandhānakārī ca yadyeko'rtho na vidyate \n ta.sa.19kha/213; anyatamaḥ — {de nas dge slong zhig bcom ldan 'das gang na ba der song ste} athānyatamo bhikṣuryena bhagavāṃstenopasaṃkrāntaḥ vi.va.146kha/1.34; {dbang ldan na rdza mkhan gzhan zhig yod pa} naitaryāmanyatamaḥ kumbhakāraḥ vi.va.120ka/1.9; {ri 'or gzhan zhig na bram ze dbyug pa can zhes bya ba zhig gnas pa} anyatamasmin karvaṭake daṇḍī nāma brāhmaṇaḥ prativasati vi.va.199ka/1. 72; \n\n• = {zhig pa/} (dra.— {'ga' zhig/} {'ba' zhig/} {re zhig/} {ci zhig/} {ji zhig/} {gang zhig/} {nam zhig/} {su zhig/} {la la zhig/}). zhig nas|bhittvā — {de'i rkyen gyis de dag dad pa'i gru zhig nas shes rab kyi srog dang bral bar 'gyur ro//} tatpratyayātte śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti śi.sa.40kha/38. zhig gyur|= {zhig par gyur pa/} zhig gyur pa|= {zhig par gyur pa/} zhig 'dug pa|= {zhig nas 'dug pa/} zhig nas 'dug pa|• kri. saṃvṛtta āste — {bar gyi bskal pa nyi shu kho nar 'chags so/} /{nyi shur 'jig go/} /{nyi shur zhig nas 'dug go//} viṃśatimevāntarakalpān vivartate, viṃśatiṃ saṃvartate, viṃśatiṃ saṃvṛtta āste abhi.bhā. 157kha/543; \n\n• vi. prarugṇaḥ — {de nas dge slong rnams kyis thag ring po zhig nas mchod rten rnying pa rlung dang nyi tshan gyis bshig pa zhig 'dug pa de mthong ngo //} adrākṣuste bhikṣavo dūrata eva purāṇastūpaṃ vātātapavarṣairavarugṇaṃ prarugṇam a.śa.70ka/61. zhig nas med|= {zhig nas med pa/} zhig nas med pa|pā. pradhvaṃsābhāvaḥ, abhāvabhedaḥ — {zho sogs 'o ma la med gang /} /{de ni snga na med par brjod/} /{zho la 'o ma med pa nyid/} /{zhig nas med pa'i mtshan nyid do//} kṣīre dadhyādi yannāsti prāgabhāvaḥ sa kathyate \n nāstitā payaso dadhni pradhvaṃsābhāvalakṣaṇam \n\n ta.sa. 60kha/575; {bum pa'i zhig nas med pa} ghaṭasya pradhvaṃsābhāvaḥ ta.pa.298ka/309. zhig pa|• saṃ. 1. = {nyams pa} nāśaḥ — {de'i dus na de rang nyid zhig pa'i phyir ro//} tatkāle tasya svayameva nāśāt pra.a.3ka/4; vināśaḥ — {de nas rang rtsom par byed pa'i yan lag gi ldan pa zhig pa'o//} tataḥ svārambhakāvayavasaṃyogavināśaḥ ta.pa.288kha/288; {ji ltar 'jig pa dang zhig pa dang nyams pa zhes bya ba la sogs pa'i sgra dag gis bstan par 'gyur} kathaṃ tirobhāvaḥ, vināśaḥ, tirobhavanamityādibhiḥ śabdairvyapadiśyate ta.pa.353kha/426; dhvaṃsaḥ — {gal te de lta na zhig pa la de ma thag tu byung ba nyid med pa/} {de'i tshe ji ltar dngos po zhig par 'gyur ro zhes brjod pa} yadi dhvaṃsasyānantarabhāvitvaṃ nāsti, tadā bhāvasya dhvaṃso bhavatīti kathamucyate ta. pa.229kha/175; pradhvaṃsaḥ — {zhig pa yang bdag med pa ste rang bzhin med pa} pradhvaṃsaśca nirātmā niḥsvabhāvaḥ ta. pa.229kha/175; {yang na zhig pa'i mtshan nyid kyis 'jig par byed pa na 'jig par byed} yadvā pradhvaṃsalakṣaṇaṃ nāśaṃ kurvāṇo nāśayati ta.pa.227kha/170; bhraṃśaḥ — {'di'i byed pa'i rang bzhin mi byed pa dang byed pa zhig pa ji ltar 'gyur} kathamasya kārakasvabhāvasya kriyākriyābhraṃśau syātām ta.pa.86ka/624; bhedaḥ — {shes rab can de lus zhig nas/} /{lha yi nang du skye bar 'gyur//} kāyasya bhedātsa tadā prājño deveṣūpapadyate \n\n vi.va.202ka/1.76; kṣayaḥ — {gzings ni zhig par gyur pa na/} /{khyod kyi phrag par bdag blang bya//} ahaṃ grāhyastvayā skandhe jāte pravahaṇakṣaye \n\n a.ka.260kha/31.13; {srog ni zhig pa'i dus na 'jigs pa bzhin du ring zhig 'dar//} prāṇakṣayakṣaṇabhiyeva ciraṃ cakampe a.ka.19ka/51.49; utsādaḥ — {yang na yul zhig rigs rgyud ni/} /{chad pa'i ngo bor rab thim yin//} deśotsādakulotsādarūpo vā pralayo bhavet \n ta.sa.83ka/765; cyutiḥ — {de ni skye ba'i yul nyid du zhig pa'i phyir te/} {nyams pa'i phyir yul gzhan du phyin par mi srid pa'i phyir ro//} tasya janmadeśa eva cyuteḥ nāśād deśāntaraprāptyasambhavāt ta.pa. 288ka/287; {bye brag byed dang bye brag dag/} /{gzhi mthun pa dag mi 'grub ste/} /{sngon po nyid min zhig pa na/} /{ut+pa la min pa zhig pa min//} viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ \n\n ta.sa.36kha/379; {de yi rnam par dbye ba yis/} /{zhig dang thob dang ma thob med//} na hi tasya cyutiḥ prāptiraprāptirvā vibhāgataḥ \n\n ta.sa.65kha/619; vyudāsaḥ — {bye brag byed dang bye brag dag/} /{gzhi mthun pa dag mi 'grub ste/} /{sngon po nyid min zhig pa na/} /{ut+pa la min pa zhig pa min//} viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ \n\n ta.sa.36ka/379; tirobhāvaḥ — {bum pa la sogs pa rnams zhig na yang nus pa'i ngo bos gnas pa'i phyir ro//} tirobhāve'pi ghaṭādīnāṃ śaktirūpeṇāvasthānāt ta.pa.161kha/776; uparamaḥ — {sdug bsngal snga ma zhig pas phyi ma'i 'brel pa zhig par 'gog pa yin no zhes bya ba'i tha tshig go//} pūrvasya duḥkhasyoparamāt \n uttarasya sambandhoparamo nirodha ityarthaḥ abhi.sphu.252kha/1059; viratiḥ — {gal te nyid ces bya ba de/} /{de nyid gcig pu'i bdag nyid yod/} /{byed dang byed pa'i ngo bo ni/} /{zhig pa zhes bya ji ltar yin//} tadeva cet kathaṃ nāma tasyaivaikātmanaḥ sataḥ \n akriyā ca kriyā cāpi kriyāviratirityapi \n\n ta.sa.66ka/622; dalanam — {lus ni zhig kyang khro ba'i me rnams dag/}…{zhi bar 'gyur} dehadalane'pi śamayati kopāgnim a.ka.247ka/29.1 2. = {zhig pa nyid} naṣṭatā — {de bzhin du/} /{yod na ci+i phyir ma skyes zhig//} tathā sataḥ \n ajātanaṣṭatā kena abhi.ko.17ka/5.27; \n\n• bhū.kā.kṛ. naṣṭaḥ — {mig btsums pa tsam gyis zhig pa'i shes pa la gnod pa nyid rtogs pa yang med do//} na cākṣinimīlanānnaṣṭe jñāne bādhyatā pratīyate pra.a.3ka/4; {des ni sa dbang gang zag 'das/} /{zhig dang ma skyes mi rig go//} bhūmyakṣapudgalotkrāntaṃ naṣṭājātaṃ na vetti tat \n\n abhi.ko.21kha/7.5; vinaṣṭaḥ — {gal te zhig pa dang mngon par mi gsal ba dag bskal par mtshungs pa ma yin nam zhe na} nanu tirobhāvo vinaṣṭānabhivyaktyostulya eva pra.a.40ka/46; \n{ma skyes pa ji ltar yod/} {zhig pa yang ji ltar yod ces rtsod pa mtshungs so//} anutpannā kathamasti vinaṣṭā kathamastīti samānaṃ codyam pra.a.115ka/454; dhvastaḥ — {las kyi 'brel pa zhig pa'i phyir/} /{'khor med mya ngan 'da' ba'ang med//} dhvaste tu karmasambandhe na saṃsṛtirna nirvṛtiḥ \n\n la.a.178ka/141; {bcom pa dang ni zhig dang nyams/} /{brlag pa chud zos zags dang nyams//} srastaṃ dhvastaṃ bhraṣṭaṃ skannaṃ pannaṃ cyutaṃ galitam \n a.ko.213kha/3.1.104; dhvasyata dhvastam \n dhvaṃsu avasraṃsane a.vi.3.1.104; vidhvastaḥ — {mi bzad gtum sems khro ba'i grul bum rnams/} /{zhig pa'i khyim de rnams su gnas 'cha' ste//} vidhvastalayaneṣu vasanti tatra kumbhāṇḍakā dāruṇaraudracittāḥ \n sa.pu.34kha/57; pradhvastaḥ — {dper na rnam par smin pa'i rgyu/} /{zhig las 'bras bu brjod pa bzhin//} vipākahetoḥ pradhvastādyathā kāryaṃ pracakṣate \n\n ta.sa.20ka/218; srastaḥ — {ra ba rtsig pa dag kyang de bzhin zhig//} kuḍyāśca bhittīśca tathaiva srastāḥ sa.pu.34ka/56; śīrṇaḥ — {de nas skye gzhan la yang mchod rten ni/} /{zhig pa gso dang mchod pa dag kyang byas//} tato'nyajanmanyapi śīrṇacaityasaṃskārapūjāṃ sa punaścakāra \n\n a.ka.68kha/59.168; viśīrṇaḥ — {mchod rten zhig pa rab tu rgyas byas pas/} /{rab tu dang ldan mdzes pa'i rang bzhin gyur//} viśīrṇacaityapratipūraṇena prāsādikaḥ kāntimayaśca jātaḥ \n\n a.ka.68kha/59.170; bhinnaḥ — {sdig can khyod ni rgya mtsho chen por gru zhig pa ltar do mod byang chub sems dpas smre sngags 'don du bcug par 'gyur ro//} vilapiṣyase tvamadya pāpīyaṃ bodhisattvena bhinnayānapātra iva mahārṇave la.vi.162kha/243; vivṛttaḥ — {dus ji srid du 'jig rten zhig par gnas pa de yang rab tu shes so//} yāvatkālaṃ ca loko vivṛttastiṣṭhati, taṃ ca prajānāti da.bhū.242kha/44; pracyutaḥ — {byed pa zhig pa 'das pa ste/} /{de ma thob pa ma 'ongs pa//} kāritrāt pracyuto'tītastadaprāptastvanāgataḥ \n\n ta.sa.65kha/617; uparataḥ — {bya ba thob pa ni da ltar zhes bya la/} {bya ba zhig pa ni 'das pa yin} samprāptakāritro vartamāna ucyate, uparatakāritro'tītaḥ ta.pa.82kha/617; {de dag 'bras bu 'dzin pa'i mtshan nyid kyi bya ba zhig pa'i phyir 'das pa'i mtshan nyid dang yang ldan la} uparataphalaparigraha(lakṣaṇa bho.pā.)kāritratvāddhi te'tītalakṣaṇayuktā abhi.sphu.115kha/809; luptaḥ ma.vyu.7223(103ka); astamitaḥ—{las rnams zhig na'ang bsgos pa ni/} /{de nyid de yi 'bras bu skyed//} karmaṇyastamite caiva bhāvanātaḥ phalodayaḥ \n\n abhi. sphu.331kha/1232; pralugnaḥ — {de bzhin gshegs pa'i sku gzugs pad+mo la bzhugs pa zhig bcos so//} pralugnastathāgatavigrahaḥ padmaniṣaṇṇaḥ pratisaṃskāritaḥ ga.vyū. 128kha/215; chidritaḥ — {nyams pa las phyir gso bar byed pas ni zhig pa las phyir 'chos shing slong bar rig par byo//} vyatikramapratyāpattyā punaśchidritasya pratyānayanavyutthānaṃ veditavyam bo.bhū.74kha/95; vyākulitaḥ — {thod bcings pa ni zhig}…{mthong ngo //} dadarśa ca…vyākulitoṣṇīṣavasanasannāham jā.mā.147ka/170; \n\n• vi. nāśinī — {gal te de yi gnas skabs ni/} /{zhig 'dod gnas skabs can min na//} avasthāstasya nāśinyo nāvasthāteti cenmatam \n pra.a. 141ka/151; asat — {ji ltar 'jig rten dag na gzugs snang ltar/} /{de bzhin yod dang zhig ces de mi lta//} lokeṣu yadvadavabhāsamupaiti bimbaṃ tadvanna tatsaditi nāsaditi prapaśyet \n\n ra.vi.123kha/102. zhig pa'i ngo bo|tirobhavanam, nāśaḥ — {'jigs la gnyis yod brjod min na/} /{'jig pa'i dngos dang nyams pa dang /} /{zhig pa'i ngo bo zhes bya ba/} /{de la ji ltar ston par byed//} saṃstyāne na dvayaṃ cānyat tat kathaṃ vyapadiśyate \n tirobhāvaśca nāśaśca tirobhavanamityapi \n\n ta.sa. 42ka/426. zhig pa'i las|naṣṭakriyā, uparatakriyā — {gal te las nyid kyi rigs dang /} /{'brel pa'i las dang sbyor ba'i blo/} /{de ni zhig pa'i las la yang /} /{nges pa'i rgyu ni mtshon phyir ro//} kriyātvajātisambandhakriyāyogānmatiryadi \n naṣṭakriye'pi ca tayā dhruvahetūpalakṣaṇāt \n\n ta.sa.29ka/305. zhig par gyur|= {zhig par gyur pa/} zhig par gyur pa|bhū.kā.kṛ. bhagnaḥ — {gzings ni zhig par gyur pa na//} bhagne pravahaṇe a.ka.260kha/31.17; pradhvastaḥ — {zhig par gyur ma thag tu ni/} /{sems ni gzhan rnams rab 'byung ste//} samanantarapradhvastaṃ cittamanyat pravartate \n la.a.150kha/97; {ldog pa'i tshe ni zhig gyur pa/} /{gzugs kyi yul las phyir ldog ste//} vinirvṛttikāle pradhvastaṃ rūpaṃ deśānnivartate \n la.a.178ka/141; viśīrṇaḥ — \n{de bzhin khyams rnams zhig par gyur pa ste//} viśīrṇa prāsādu tathā bhaveta sa.pu.33kha/56. zhig par 'gyur|kri. dhvaṃso bhavati — {gal te de lta na zhig pa la de ma thag tu byung ba nyid med pa/} {de'i tshe ji ltar dngos po zhig par 'gyur ro zhes brjod pa} yadi dhvaṃsasyānantarabhāvitvaṃ nāsti, tadā bhāvasya dhvaṃso bhavatīti kathamucyate ta.pa.230ka/175; viśīryate ma. vyu.4947 (75kha); mi.ko.137ka \n zhig par 'gyur ba|= {zhig par 'gyur/} zhig par gnas pa|kri. vivṛttastiṣṭhati — {dus ji srid du 'jig rten zhig par gnas pa de yang rab tu shes so//} yāvatkālaṃ ca loko vivṛttastiṣṭhati, taṃ ca prajānāti da.bhū.242kha/44. zhig par byed|kri. sphoṭayati — {rigs kyi bu 'di lta ste dper na/} {rdo ba khab long gi rgyal po'i khams ji tsam du chung yang lcags sgrog sra ba thams cad zhig par byed do//} tadyathā kulaputra ayaskāntarājasya kiyatparītto'pi dhātuḥ sarvadṛḍhamāyasaṃ bandhanaṃ sphoṭayati ga.vyū.320ka/403. zhig zin pa|vi. vinaṣṭaḥ — {bdag med na ji ltar na las zhig zin pa las tshe phyi ma la 'bras bu 'byung} kathamasatyātmani vinaṣṭāt karmaṇa āyatyāṃ phalotpattiḥ abhi.bhā.94ka/1229. zhig ral|= {skyon} chidram, doṣaḥ — {bslab pa zhig ral ldan pa rnams/} /{nyes pa 'di dag mthong gyur nas//} a (saṃ pā.bhe.)paśyanta imaṃ doṣaṃ chidraśikṣāsamanvitāḥ \n sa. pu.19kha/29. zhig ral du gyur|vi. pralugnaḥ — {mchod rten zhig ral du gyur na yang de bzhin du bya'o//} evaṃ stūpe'pi pralugne'yameva vidhiḥ śi.sa.37ka/35. zhing|• saṃ. 1. kṣetram \ni. = {zhing sa} bhūmiḥ — {legs rmos zhing la rab nyung gang btab dang //} kṣetre sukṛṣṭe'lpataraṃ yaduptam a.ka.189ka/81.1; {dper na 'bras sA lu'i zhing phun sum tshogs pa la ser ba'i 'khor lo mi bzad pa bab na} tadyathā sampanne śālikṣetre'śanirvicakrā nipated vi.sū.29kha/37; {grong dang grong gi zhing rnams sbyin no//} grāmaṃ vā grāmakṣetrāṇi vā dadāti sa.pu.108kha/174; {bram ze de dag sa bdag gi/} /{mchod sbyin zhing du yang dag 'ongs//} yajñakṣetraṃ kṣitipatestau samājagmaturdvijau \n\n a. ka.228ka/89.81; {zhing dang tshong khang dang khyim gyi dngos po dang} kṣetrāpaṇagṛhavastuni bo.bhū.21ka/25; kedāraḥ — {dper na nyag ma gcig ma brngas pas te/} {zor bas 'bru'i nyag ma gcig ma brngas shing ma bcad pa zhing ma brngas pa ma yin pa bzhin no//} yathā naikaluṅgena ekasasyaśalākayā dātreṇālūnenācchinnena kedāramalūnaṃ bhavati abhi.sphu.179kha/931; {khyod ni grong dang yul 'khor grong khyer tshim byed cing /} /{zhing dang sA lu ku mu da dang ut+pa la skrun//} tvaṃ grāmarāṣṭranagarāṇyanutarpayantī kedāraśālikumudotpalapaṅkajāni \n vi.va.153ka/1.41; balajam — {ba la dza ni zhing grong sgo//} balaje kṣetrapūrdvāre a.ko.220ka/3.3.31; bale jātaṃ balajam a.viva.3. 3.31; {ba la dzaM ni sa dang zhing} śrī.ko.176kha; kṣitiḥ — {sa bon myu gu sogs pa la/} /{zhing sogs khyad par med yin na/} /{tha dad mi rigs gcig bdag phyir//} kṣityādināmavaiśiṣṭye bījāṅkuralatādiṣu \n na bhedo yukta aikātmyāt ta.sa.20ka/216; vanam — \n{bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam til gyi zhing} ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā da.bhū. 273ka/63; kham — {khaM ni nam mkha'}…{zhing} śrī. ko.172ka; {khaM ni dbang po grong dang zhing} mi.ko.89ka \nii. = {zhing khams} buddhādeḥ — \n{de rnams 'byung bar gyur pa ni chos 'byung ste sangs rgyas kyi zhing ngo /} /{sangs rgyas dang byang chub sems dpa' rnams kyi gnas te/} {bde ba'i gnas dang skye ba'i gnas so//} teṣāmudayabhūto dharmodayo buddhakṣetraṃ buddhabodhisattvānāṃ nivāso ratisthānaṃ janmasthānaṃ ca vi.pra.237ka/5, pṛ.75; {de phyir sems can zhing dang ni/} /{rgyal ba'i zhing zhes thub pas gsungs//} sattvakṣetraṃ jinakṣetramityato muninoditam \n bo.a.19ka/6.112; {de la longs spyod rdzogs pa ni 'jig rten gyi khams thams cad na 'khor gyi dkyil 'khor dang sangs rgyas kyi zhing dang mtshan dang sku dang chos la longs spyod rdzogs pa dang mdzad pa dag gis tha dad pa yin no//} tatra sāmbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranāmaśarīradharmasambhogakriyābhirbhinnaḥ sū.vyā.159kha/47; {bskal pa sangs rgyas kyi zhing bye ba'i rdul shin tu phra ba snyed 'das pa'i pha rol de'i yang pha snga zhig tu} buddhakṣetrakoṭīparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa parataram ga. vyū.215ka/295 \niii. karmādeḥ — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50; {bla na med pa'i bsod nams kyi zhing 'phags pa'i dge 'dun la sbyin pa byin na} anuttare puṇyakṣetra āryasaṅghe dānaṃ dadatā jā.mā.18ka/19; {nyon mongs rab dang drag po dang /} /{yon tan zhing dang rgyun chags su/} /{byas pa gang zhig yin pa dang /} /{pha ma gsod gang de nges so//} tīvrakleśaprasādena sātatyena ca yatkṛtam \n guṇakṣetre ca niyataṃ tat pitrorghātakaṃ ca yat \n\n abhi.ko.13ka/4.54 \niv. = {lus} śarīram — {mthong chos 'bras bu can gyi las/} /{zhing dang bsam pa'i khyad par las//} dṛṣṭadharmaphalaṃ karma kṣetrāśayaviśeṣataḥ \n abhi. ko.13ka/4.55 2. = {zhing las} kṛṣiḥ — {las kyi mtha' ni zhing dang bzo la sogs pa'o//} karmāntaḥ kṛṣiśilpādiḥ abhi.sphu.161kha/894; \n\n• pā. kṣetram 1. bhūmiviśeṣaḥ — {gnas dang nye ba'i gnas dang ni/} /{zhing dang nye ba'i zhing nyid dang /}…/{dur khrod nye ba'i dur khrod nyid/} /{'di rnams sa ni bcu gnyis te//} (te) pīṭhaṃ copapīṭhaṃ ca kṣetropakṣetrameva ca \n… śmaśānopaśmaśānakam \n\n etā dvādaśabhūmayaḥ he.ta.8ka/22; {'di ltar lus kyi dpung pa'i tshigs gnyis la zhing gnyis so//} {brla'i tshigs gnyis la nye ba'i zhing ngo //} iha śarīre kṣetradvayaṃ bāhusandhidvaye, upakṣetramurusandhidvaye vi.pra.240ka/2.47 2. arthyādayaḥ — {zhing ni rnam pa lnga ste/} {slong ba dang sdug bsngal ba dang rten med pa dang nyes par spyad pa spyod pa dang yon tan dang ldan pa'o//} kṣetraṃ pañcavidham \n arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca sū.vyā.206kha/109; {sbyin pa byin pa mang nyung ci yang rung /} /{zhing gi khyad par gzhi las 'phel bar 'gyur//} dattaṃ hi dānaṃ bahu vā'lpakaṃ vā vistīryate kṣetraviśeṣayogāt \n a.śa.192ka/178; {'gro dang sdug bsngal phan 'dogs dang /} /{yon tan rnams kyis zhing khyad 'phags//} gatiduḥkhopakāritvaguṇaiḥ kṣetraṃ viśiṣyate \n abhi.ko.15kha/4.117 \n3. meṣādidvādaśarāśiḥ — {mig dmar gyi rang gi zhing lug gi khyim dang sdig pa'i khyim ste}… {de bzhin du gza' lag gi zhing 'khrig pa dang bu mor} svakṣetraṃ maṅgalasya meṣarāśivṛścikarāśiśceti…evaṃ budhakṣetre mithune kanyāyām vi.pra.188kha/1.51 4. grahāṇāṃ kṣetram — {da ni bkra shis la sogs pa rnams kyi zhing rnams gsungs pa sa skyes zhes pa la sogs pa'o//} idānīṃ maṅgalādīnāṃ kṣetrāṇyucyante—bhauma ityādi vi.pra.272ka/5.140; \n\n• avya. saṃyojakanipātaḥ ({tshig phrad zhing sogs nga na ma/} /{'a dang ra la mtha' med mthar//}) ca — {brtson 'grus ldan zhing tshul khrims ma nyams te//} vīryairupetāśca akhaṇḍaśīlāḥ sa.pu.11ka/16; {rtog pa dang bral zhing ma 'khrul pa nyid} kalpanāpoḍhatvamabhrāntatvaṃ ca nyā.ṭī. 40ka/40; {rgyas par tshangs pa'i 'jig rten du yang 'gro zhing phyir yang 'ong ba} vistareṇa yāvadbrahmalokamupasaṃkrāmati pratyāgacchati ca bo.bhū.33kha/42; dra.— {gtsang zhing yid du 'ong ba'i sa phyogs su//} caukṣe manojñe pṛthivīpradeśe śi.sa.190ka/188; {bya ba zhig pa ni 'das pa yin zhing bya ba ma thob pa ni ma 'ongs pa yin pa'i phyir} uparatakāritro'tītaḥ, aprāptakāritro'nāgataḥ ta. pa.82kha/617; {thos pa de 'dzin zhing 'don par byed do//} tacchrutamudgṛhṇāti paṭhati abhi.sphu.161ka/891; {khyod kyi lpags pa 'jam zhing gser dog 'dra//} ślakṣṇacchavī kanakavarṇaḥ tava rā.pa.252ka/153; {de la bcom ldan 'dzum zhing bka' stsal pa//} tamabravīd…bhagavān vihasya \n a.ka.200kha/22.77; {dga' zhing mgu la rab tu dga' ste} hṛṣṭatuṣṭapramuditaḥ a.śa.3ka/2; {mdza' zhing phan pas rab btud pa/} /{byas shes de ni} snehopakārapraṇataḥ kṛtajñaḥ saḥ a.ka.280kha/36.7; {glang po dkar zhing tsho la stobs dang ldan//} śvetāḥ supuṣṭā balavanta goṇāḥ sa.pu.36ka/62; {mchu ni dmar zhing gug pa dang /} /{gshog pa ljang zhing mnyen pa dang /} /{mgrin pa kha dog gsum phreng can/} /{ne tso 'di dag tshig 'jam ldan//} tuṇḍairātāmrakuṭilaiḥ pakṣairharitakomalaiḥ \n trivarṇarājibhiḥ kaṇṭhairete mañjugiraḥ śukāḥ \n\n kā.ā.322ka/2. 9; {gal te 'jam por smra zhing tshig nyung ba zhig yin na} sa cenmṛdubhāṣī alpavāg bhaviṣyati a.sā.340kha/192; {de ni bdag la mtshang 'bru zhing gshe ba'o//} sa māmākrośayati paribhāṣate śi.sa.105kha/104; {ci zhig bya zhing gang du 'gro//} kiṃ karomi kva gacchāmi a.ka.22ka/52.32. zhing thog tu|dra.— {des de khyer nas zhing thog tu song ba dang} sā tāmādāya kṣetraṃ gatā vi.va.167ka/1.56. zhing rnam pa lnga|pañcavidhaṃ kṣetram — 1. {slong ba} arthī, 2. {sdug bsngal ba} duḥkhitaḥ, 3. {rten med pa} niḥpratisaraṇaḥ, 4.{nyes par spyad pa spyod pa} duścaritacārī, 5. {yon tan dang ldan pa} guṇavān sū.vyā.206kha/109. zhing skyong|kṣetrapālaḥ — {dri la sogs pa rnams kyis 'dod pa'i lha rnams la mchod pa byas nas/} {zhing skyong la sogs pa rnams la gtor ma sbyin zhing} gandhādibhiriṣṭadevatānāṃ pūjāṃ kṛtvā kṣetrapālādīnāṃ baliṃ dattvā vi.pra. 79ka/4.161. zhing mkhyen|vi. kṣetrajñaḥ, buddhasya — {thub pa zhing mkhyen mchog dang mchog min mkhyen/} /{tshul dang tshul min mkhyen khyod mgos phyag 'tshal//} kṣetrajña mune parāparajña tvāṃ vande śirasā nayānayajña \n\n vi.va.127ka/1.17. zhing gi dngos|= {zhing gi dngos po/} zhing gi dngos po|kṣetravastu — {nor dang 'bru dang gser rnams dang /} /{zhing gi dngos por rnam par rtog//} dhanadhānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate \n la.a.171ka/129. zhing gi rdul|kṣetrarajaḥ lo.ko.2020. zhing gi dbang phyug ma|pīṭheśvarī — {zhing gi dbang phyug ma'i mchod pa'i rim pa} pīṭheśvarīpūjākramaḥ ka.ta.1713. zhing gi tshig|kṣetrapadam — {zhing gi tshig dang zhing med pa'i tshig dang} kṣetrapadamakṣetrapadam la.a.68ka/17. zhing gi tshig dang zhing med pa'i tshig|pā. kṣetrapadamakṣetrapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{zhing gi tshig dang zhing med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam … kṣetrapadamakṣetrapadam la.a. 68ka/17. zhing gi las|kṛṣikarma — {de dag zhing gi las dang tshong la dga'/} /{de dag dge sbyong yon tan shin tu ring //} kṛṣikarmavāṇijyaratāśca śramaṇā hi sudūrata teṣām rā.pa. 235ka/130. zhing gi lus|kṣetrakāyaḥ — {zhing gi lus rnams kyi chung ba'i rang bzhin yang rab tu shes so//} kṣetrakāyānāṃ parīttatāṃ ca prajānāti da.bhū.244kha/45; dra.— {zhing gi lus rnam par dbye ba'i ye shes la mkhas pa/} zhing gi lus rnam par dbye ba'i ye shes la mkhas pa|vi. kṣetrakāyavibhāgajñānakuśalaḥ — {sems can gyi lus rab tu dbye ba}({'i ye shes} ){la mkhas shing zhing gi lus rnam par dbye ba'i ye shes la mkhas pas skye ba'i skye mched thams cad mngon par bsgrub pa la blo shin tu gtong ste} sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaśca sattvo (sarvo bho.pā.)papattyāyatanābhinirhāre buddhiṃ cārayati da.bhū.243ka/44. zhing rgya mtsho thams cad snang ba rjes su 'phro bar bya bas rgyas par 'gengs pa|pā. sarvakṣetrasāgarāvabhāsānugataspharaṇaḥ, samādhiviśeṣaḥ — {de mthong ma thag tu kho mos zhing rgya mtsho thams cad snang ba rjes su 'phro bar bya bas rgyas par 'gengs pa zhes bya ba'i ting nge 'dzin thob bo//} tasya ca me sahadarśanena sarvakṣetrasāgarāvabhāsānugataspharaṇo nāma samādhiḥ pratilabdhaḥ ga.vyū.143kha/227. zhing ngan|= {zhing ngan pa/} zhing ngan pa|kukṣetram — {bdag gis zhing ngan pa la sbyin pa byin te} kukṣetre mayā dānaṃ dattam kā.vyū.213ka/272. zhing can|pā. = {zhing bdag} kṣetrī — {de ltar na nam mkha' la sogs pa'i dkyil 'khor rnams la bdag po zhing can bcur 'gyur ro//} evaṃ khādiṣu maṇḍaleṣvadhipatayo daśa kṣetriṇo bhavanti vi.pra.237kha/2.40. zhing chu ma|nadīmātṛkaḥ, nadyambusampannavrīhipālitadeśaḥ ma.vyu.5294 (79ka); mi.ko.34kha \n zhing nyid|kṣetratvam — {mi ma yin pa'i 'gro ba pa dang byang gi sgra mi snyan pa gnyis ni sdom pa'i zhing nyid ma yin no//} nāmanuṣyagatikottarakauravakayoḥ saṃvarasya kṣetratvam vi.sū.11kha/12. zhing rtogs pa|kṣetrāvabodhiḥ — {bden pa dang ni zhing rtogs pa/} /{rkyen rnams kyis ni 'phangs pa yin//} satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet \n\n la.a.171ka/128. zhing lta bu|vi. kṣetrabhūtam — {rigs kyi bu byang chub kyi sems ni}… {'gro ba thams cad kyi chos dkar po rnam par 'phel bar byed pas zhing lta bu'o//} bodhicittaṃ hi kulaputra…kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā ga.vyū.309kha/396. zhing thams cad du mngon par 'tshang rgya ba'i rnam par mngon par bsgrub pa|pā. sarvakṣetrābhisaṃbodhyākāreṇābhinirhāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin zhing thams cad du mngon par 'tshang rgya ba'i rnam par mngon par bsgrub pa dang} sarvabuddha (?)kṣetrābhisaṃbodhyākāreṇābhinirhāreṇa bodhisattvasamādhinā ga.vyū.305ka/28. zhing thams cad yongs su 'du ba'i byin kyi rlabs|pā. sarvakṣetrasamantasamavasaraṇādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin zhing thams cad yongs su 'du ba'i byin gyi rlabs dang} sarvakṣetrasamantasamavasaraṇādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305ka/28. zhing dam pa|sukṣetram — {dge slong bsam gtan pa ni zhing dam pa yin gyi} dhyāyī bhikṣuḥ sukṣetram śi.sa.42ka/39. zhing du sgrub par byed|kri. kṣetramāpādayati — {nyon mongs pa 'jug pa na bya ba bcu byed de/} {rtsa ba brtan par byed do//}…{zhing du sgrub par byed do//} kleśo hi pravartamāno daśa kṛtyāni karoti—mūlaṃ dṛḍhīkaroti…kṣetramāpādayati abhi.bhā.226kha/760. zhing du 'pho ba|kṣetrasaṃkramaḥ — {zhing du 'pho dang rtogs pa la/} /{sa rnams kyi ni dus med de//} nāsti kālo hyadhigame bhūmīnāṃ kṣetrasaṃkrame \n la.a.163ka/114.{zhing du byas pa} vi. kṣetrīkṛtaḥ — {rgyud de'i zhing du byas pa dag ni mdun na gtan du gnod par byed par gnas pa dag la yang brtse ba la sogs pa chung bar 'gyur ba ma yin no//} tatkṣetrīkṛtasantānānāṃ hi pratyagrasatatāpakārapravartamāneṣvapi na kṛpādayaḥ śithilatāṃ bhajante pra.a.99kha/107. zhing dor|= {thong gshol} halam, sīraḥ mi.ko.35kha \n zhing dran pa|kṣetrasmṛtiḥ lo.ko.2021. zhing bdag|pā. kṣetrī — {mig dmar dang}… {lha'i bla ma ste/} {'di dag grangs bzhin du lug la sogs pa'i khyim rnams la zhing bdag go//} aṅgāraka…suraguravaḥ \n ete yathāsaṃkhyaṃ meṣādiṣu kṣetriṇaḥ vi.pra.180ka/1.36. zhing rnam par sbyong ba|kṣetrasya viśodhanā — {mtshan ma med pa lhun gyis grub/} /{zhing yang rnam par sbyong ba ste/} /{de yi 'og tu sems can ni/} /{smin par byed pa 'grub par 'gyur//} animitte'pyanābhogaḥ kṣetrasya ca viśodhanā \n sattvapākasya niṣpattirjāyate ca tataḥ param \n\n sū.a. 251kha/170. zhing pa|karṣakaḥ — {bur shing zhing pa dum bu zhes//} khaṇḍākhyaguḍakarṣakaḥ a.ka.349kha/46.29; {zhing pa rnams kyis bstan pa yis/} /{zhing nas zhing la 'jug pa'i chu/} /{lam nas bgrod pa de mthong nas//} sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām \n nirdiṣṭena pathā yāntīm a.ka.328kha/41.49; kṛṣīvalaḥ — {nya pa gdol pa zhing pa la sogs pa/} /{rang gi 'tsho ba tsam zhig sems pa yang //} svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ \n bo.a.9kha/4.40; {des na thabs nges na zhing pa la sogs pa bzhin tshad ma can 'jug pa yin no zhe na} tata upāyaniścaye sati kṛṣīvalādivat prāmāṇikāḥ pravartantām pra.a.23ka/26; kārṣakaḥ — {zhing pas 'bras bus sa bon dang sa bon gyis 'bras bu rtogs pa lta bu} yathā kārṣakaḥ phalena bījaṃ pratipadyate, bījena vā phalam abhi.sphu.275kha/1101; kārṣikaḥ — {zhing pa} …{sha na'i ras kyi smad g}.{yogs gyon pa lnga brgya zhing rmed do//} pañca kārṣikaśatāni… śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti vi.va.158ka/1.46; kṣetrājīvaḥ — {zhing pa shas pa so nam pa/} /{phru rlog pa dang rmos pa 'o//} kṣetrājīvaḥ karṣakaśca kṛṣakaśca kṛṣīvalaḥ \n a.ko.194kha/2.9.6; kṣetreṇājīvatīti kṣetrājīvaḥ \n jīva prāṇadhāraṇe a.vi.2.9.6; lāṅgalī — {gang zhig khyim pa bsti gnas spyod/} /g.{yog po zhing pa tshong pa dang //} yo gṛhī maṭhikābhoktā sevako lāṅgalī vaṇik \n vi.pra. 91ka/3.3; karmāntikaḥ ma.vyu.3823 (63ka). zhing pa'i grong|nā. kṛṣigrāmaḥ, grāmaḥ — {dus gzhan zhig na gzhon nu de gzhon nu gzhan dag dang zhang blon gyi bu dag dang lhan cig tu zhing pa'i grong lta zhing dong ste} athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāma(ma)valokayituṃ gacchati sma la.vi. 68ka/90; kṛṣāṇagrāmaḥ — {nga yi gzhon nu 'di nas byung bar la las mthong ngam zhes/} /{sgo pa rnams dang de bzhin nang mi kun la'ang smras/} /{lha cig khyed gson mchog de zhing pa'i grong du bzhud//} dauvārikaṃ tathapi cāntajanaṃ samantāt \n dṛṣṭaṃ kumāra mama kenaci niṣkramanto śṛṇute varūpa (ca rūpa pā.bhe.)gatu deva kṛṣāṇagrāmam \n\n la. vi.70kha/94. zhing dpon|kṣetrapaḥ, kṣetrāṇāmadhipatiḥ — {le los sog 'jog byas nas ni/} /{'dzin bcas rnams kyis zhing dpon bstabs//} ālasyāt sannidhiṃ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ \n abhi.ko.10kha/3.98. zhing blas|kṛṣikarmāntaḥ ma.vyu.7102 (101kha). zhing 'byam klas pa thams cad du snang ba rjes su song ba|pā. sarvakṣetraprasarānugatāvabhāsaḥ, samādhiviśeṣaḥ — {zhing 'byam klas pa thams cad du snang ba rjes su song ba zhes bya ba'i ting nge 'dzin} sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ ga.vyū.227ka/214. zhing sbyong ba|vi. kṣetraviśodhakaḥ — {byang chub sems dpa'} …/{zhing rnams sbyong ba sems can smin byed par/} /{mkhas pa}…{yin} kṣetraviśodhakaśca syātsattvapāke kuśalaḥ…bodhisattvaḥ sū.a.252ka/170. zhing mang po mngon par 'tshang rgya ba la 'jug pa'i ye shes|pā. kṣetrakāyābhisaṃbodhyavatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ — {gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud pa'i ye shes 'di lta ste/} {skra'i rtse mo la 'jug pa'i ye shes sam}…{zhing mang po mngon par 'tshang rgya ba la 'jug pa'i ye shes sam}… {de dag thams cad kyang yang dag pa ji lta ba bzhin du des rab tu shes so//} sa yānīmāni tathāgatānāṃ…avatārajñānāni yaduta bālapathāvatārajñānaṃ vā…buddha (?)kṣetrakāyābhisaṃbodhyavatārajñānaṃ vā…tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59. zhing med pa|akṣetram — {zhing gi tshig dang zhing med pa'i tshig dang} kṣetrapadamakṣetrapadam la.a.68ka/17. zhing med pa'i tshig|akṣetrapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{zhing gi tshig dang zhing med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…kṣetrapadamakṣetrapadam la.a.68ka/17. zhing rmed|= {zhing rmed pa/} zhing rmed pa|• kri. halaṃ vāhayati — {phyogs gzhan zhig na zhing pa lnga brgya tsam mgo bo rdul gyis yog cing sha na'i ras kyis smad g}.{yogs bgos nas zhing rmed pa las} anyatamasmin pradeśe pañcamātrāṇi kārṣikaśatāni udrajaḥśiraskāni śaṇaśāṭīnivastāni halaṃ vāhayanti vi.va.129kha/1.19; lāṅgalaṃ vāhayati — {zhing pa} …{sha na'i ras kyi smad g}.{yogs gyon pa lnga brgya zhing rmed do//} pañca kārṣikaśatāni… śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti vi.va.158ka/1.46; \n\n• saṃ. kṛṣiḥ —{skyes bu byed pas yang na zhing rmed pa/} {yang na tshong byed dam}…{rnyed pa la sogs pa'i 'bras bu mngon par 'grub pa gang yin pa} puruṣakāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā… lābhādikaṃ ca phalamabhinirvartayati bo. bhū.55kha/72. zhing rmod pa|• kri. vahati — {rmon pa de dag kyang}…{sngam pa 'don bzhin du zhing rmod do//} te'pi balīvardāḥ…muhurmuhurniśvasanto vahanti vi.va.158ka/1.47; \n\n• saṃ. kṛṣīvalaḥ ma.vyu.3825 (63ka); mi.ko.35kha \n zhing rmos|= {zhing rmos pa/} zhing rmos nas|vāhayitvā — {des khyim bdag cig las glang dag cig brnyas te zhing rmos nas glang de dag ded de khyim bdag de'i khyim du song ba dang} tena gṛhapatisakāśādbalīvardān yācitvā divā vāhayitvā tān balīvardānādāya tasya gṛhapaterniveśanaṃ gataḥ vi.va.199ka/1.72. zhing rmos pa|kṛṣyāśrayaḥ — {zhing rmos pa las nor dang bran rnyed cing /} kṛṣyāśrayāvāptadhanaḥ kuṭumbī jā.mā.101kha/117. zhing tshad med pa|apramāṇakṣetratā — {'di ltar yang rigs kyi bu phyogs bcu'i zhing tshad med pa dang sems can tshad med pa dang chos rnam par phye ba tshad med pa ltos te} api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṃ ca apramāṇasattvatāṃ ca apramāṇadharmavibhaktitāṃ ca da.bhū.241ka/43. zhing tshwa sgo can|ūṣarakṣetram — {zhing tsha sgo can lta bur gyur pa} ūṣarakṣetrabhūtaḥ abhi.bhā.191kha/651. zhing bzang po|sukṣetram ma.vyu.5292 (79ka); dra. {zhing dam pa/} zhing yongs su dag pa|kṣetrapariśuddhiḥ — {zhing yongs su dag pa la dbang ba} kṣetrapariśuddhivaśitā ma.bhā.9kha/75. zhing yongs su dag pa la dbang ba|pā. kṣetrapariśuddhivaśitā, vaśitābhedaḥ — {dbang rnam pa bzhi ni/} {rnam par mi rtog pa la dbang ba dang zhing yongs su dag pa la dbang ba dang ye shes la dbang ba dang las la dbang ba'o//} caturdhā vaśitā — nirvikalpavaśitā, kṣetrapariśuddhivaśitā, jñānavaśitā, karmavaśitā ca ma.bhā.9kha/75. zhing yongs su dag pa'i las|kṣetrapariśuddhikarma — {zhing yongs su dag pa'i las las brtsams te tshigs su bcad pa} kṣetrapariśuddhikarma ārabhya ślokaḥ sū.vyā.147kha/28. zhing yongs su sbyang ba|kṣetrapariśodhanam—{byang chub sems dpa'i spyod pa'i mthu yongs su sdud de}…{zhing yongs su sbyang ba tshad med pa dang sems can yongs su smin par bya ba tshad med pa dang} bodhisattvacaryābalaṃ samudāgacchati…apramāṇakṣetrapariśodhanataḥ apramāṇasattvaparipācanataḥ da.bhū.241kha/43. zhing yongs su sbyang ba tshad med pa|apramāṇakṣetrapariśodhanam — {byang chub sems dpa'i spyod pa'i mthu yongs su sdud de}…{zhing yongs su sbyang ba tshad med pa dang sems can yongs su smin par bya ba tshad med pa dang} bodhisattvacaryābalaṃ samudāgacchati…apramāṇakṣetrapariśodhanataḥ apramāṇasattvaparipācanataḥ da.bhū.241kha/43. zhing yongs su sbyong ba|kṣetrapariśodhanam — {zhing yongs su sbyong ba dang mi gnas pa'i mya ngan las 'das pa ni phyir mi ldog pa'i sa rnam pa gsum la'o//} kṣetrapariśodhanamapratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyām sū.vyā.267kha/164. zhing las|kṣetrakarma — {zhing las dag la yang dag chags/} /{ltogs shing rid pas ngal bar gyur//} kṣetrakarmaṇi saṃsaktaḥ kṣutkṣāmaḥ klāntimāyayau \n\n a.ka.158kha/17.14; kṣetravyāpāraḥ — {des de'i zhing las dag bya bar brtsams nas} sa tasya kṣetravyāpāraṃ kartumārabdhaḥ vi.va.167ka/1.56; kṛṣiḥ — {'dod pa sdug bsngal gyi rang bzhin can rnams kyi phyir/} {zhing las dang tshong dang rgyal po la zho shas 'tsho ba la zhugs nas/} {sdug bsngal mang po drag po dag}…{nyams su myong ba} duḥkhātmakānāṃ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni… anubhūtāni kṛṣivaṇijyārājapauruṣyaprayuktena bo.bhū.103kha/132; {'phral gyi bya ba}…{khyim pa'i ni yang dag pa'i zhing las dang tshong bya ba dang rgyal po la zho shas 'tsho ba la sogs pa ste} itikaraṇīyaṃ …gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyārājapauruṣyādi bo.bhū.105ka/134; kṛṣikarmāntaḥ — {de bzhin du las kyi mtha'i dngos po 'di lta ste/} {zhing las dang gru'i las dang}…{dag kyang lan 'ga' ni 'byor bar snang la/} {lan 'ga' ni rgud par snang ba dang} tathā karmāntānekadā sampadyamānānpaśyatyekadā vipadyamānān, tadyathā kṛṣikarmāntānnaukarmāntān śrā.bhū.183kha/483. zhing las kyi mtha'|kṛṣikarmāntaḥ — {grong bltas nas zhing las kyi mtha'i skyed mos tshal zhig tu phyin to//} avalokya ca kṛṣikarmāntamanyata udyānabhūmiṃ praviśati sma la.vi.68ka/90. zhing las kyis 'tsho ba|kṣetrājīvaḥ mi.ko.34ka \n zhing las mkhan|= {zhing pa} kṛṣīpālaḥ, kṛṣakaḥ mi.ko.35ka \n zhing las dag byos shig|kri. kṣetraṃ pratipālaya — {khye'u kho bo'i zhing las dag byos shig dang /} {ngas khyod kyi zan sbyar bar bya'o//} putra, mama kṣetraṃ pratipālaya \n ahaṃ tava bhaktena yogodvahanaṃ karomi vi.va.167ka/1.56. zhing las la chags|vi. kṣetrakarmanirataḥ — {zhing las la chags grang ba dang /} /{rlung dang tsha bas nyen pa des//} sa kṣetrakarmanirataḥ śītavātātapakṣataḥ \n a.ka.72ka/61.3. zhing shes|= {bdag} kṣetrajñaḥ, ātmā — {kun gyis thams cad rtog pa na/} /{zhing shes nus dang ldan pa rnams//} sarve sarvāvabodhe ca kṣetrajñāḥ prabhaviṣṇavaḥ \n ta.sa.118kha/1023; {zhing shes bdag dang skyes bu ste//} kṣetrajña ātmā puruṣaḥ a.ko.138kha/1.4.29; kṣetraṃ śarīraṃ jānātīti kṣetrajñaḥ \n jñā avabodhane a.vi.1.4.29. zhing gshin|= {zhing bzang ba} satkṣetram — {tshul khrims dag phyir snod kyi mchog/} /{zhing gshin 'bras bu phun sum tshogs//} satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasampadā \n śa.bu.114ka/99. zhing sa|= {zhing} kedāraḥ, kṣetram mi.ko.34kha \n zhib|1. = {zhib pa/} 2. = {zhib mo/} {zhib tu} vistaram — {ji ltar zin pa zhib tu smros//} tava hastamanuprāptau kathaṃ kathaya vistaram \n\n jā.mā.124ka/143; vistareṇa — {de nas gzhon nu de gnyis kyis ji ltar gyur pa de zhib tu smras so//} atha tau kumārau vistareṇa taṃ vṛttāntaṃ nivedayāmāsa su.pra.57ka/112; sūkṣmam — {zhib tu dbye ba ni zhes bya ba rgyas par 'byung ba ni} sūkṣmaṃ tu bhidyamānā iti vistaraḥ abhi.sphu.188ka/963. zhib nyid|= {zhib pa nyid/} zhib tu rtogs pa|sūkṣmekṣikā — {gal te 'o na ni khyed kyi 'di cher zhib tu rtogs pa yin te} yadi tarhi mahatīyaṃ bhavataḥ sūkṣmekṣikā pra.a.38ka/43; dra. {zhib lta/} {zhib tu dpyad pa/} zhib tu dpyad pa|sūkṣmekṣikā — {'di la yang zhib tu dpyad pa ma byas te/} {gal te de byed na/} {de'i tshe de la skyon gyi tshogs ches mang ba 'jug ste} atrāpi sūkṣmekṣikā na kṛtā \n yadi sā kriyate, tadā bahutaramatra doṣajālamavatarati ta.pa.245ka/205; dra. {zhib lta/} {zhib tu rtogs pa/} zhib tu smras|kri. vistareṇa nivedayāmāsa—{de nas gzhon nu de gnyis kyis ji ltar gyur pa de zhib tu smras so//} atha tau kumārau vistareṇa taṃ vṛttāntaṃ nivedayāmāsa su.pra. 57ka/112. zhib tu bshad na go ba|vi. vipañcitajñaḥ ma.vyu.2385 (46ka); mi.ko.124ka \n zhib lta|sūkṣmekṣikā — {gang gis tshad mthong ston pa yang /} /{dogs 'gyur zhib lta 'di 'dra ba/} /{skyes na mu stegs dag la ni/} /{brjod pa nyid kyang ci zhig yod//} sūkṣmekṣikedṛśī jātā pramāṇād dṛṣṭadarśyapi \n śaṅkyate yena tīrthyeṣu kathā kaiva bhaviṣyati \n\n pra.a.45ka/52; dra. {zhib tu rtogs pa/} {zhib tu dpyad pa/} zhib pa|• vi. sūkṣmaḥ — {gang gis tshad mthong ston pa yang /} /{dogs 'gyur zhib lta 'di 'dra ba/} /{skyes na mu stegs dag la ni/} /{brjod pa nyid kyang ci zhig yod//} sūkṣmekṣikedṛśī jātā pramāṇād dṛṣṭadarśyapi \n śaṅkyate yena tīrthyeṣu kathā kaiva bhaviṣyati \n\n pra.a.45ka/52; {zhib tu dbye na ni stong phrag tu dbye ba yod de} sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante abhi.bhā.26ka/963; \n\n\n• saṃ. = {zhib pa nyid} sūkṣmatā — {sogs pa'i sgras sgra dang 'dres pa dang sems rtsings pa dang zhib pa'i rgyu rtog pa dang dpyod pa dang} ādiśabdena śabdasaṃsargacittaudārikasūkṣmatāhetū vitarkavicārau ta.pa.2kha/449; {rtog pa ni sems rtsing ba'o/} /{dpyod pa ni sems zhib pa'o//} cittaudārikatā vitarkaḥ \n cittasūkṣmatā vicāraḥ abhi.bhā.69ka/204. zhib pa nyid|sūkṣmatā — {gang gi tshe sems rtsing ba de'i tshe zhib pa nyid med la/} {gang gi tshe zhib pa nyid de'i tshe rtsing ba nyid med pas 'gal ba'i phyir rtog pa dang dpyod pa dag cig car ma min no+o//} yadyaudārikatā cittasya, sūkṣmatā nāsti; yadi sūkṣmatā, audārikatā nāstīti virodhāt vitarkavicārayorayaugapadyam abhi.sphu.295ka/1146; {rtog dang dpyod pa rtsing zhib nyid//} vitarkacārāvaudāryasūkṣmate abhi.ko.5ka/2.33; dra.— {e ma ho mchog tu zhib nyid/} /{byang chub sems kyi rnam 'phrul yin//} aho paramagambhīraṃ bodhicittavikurvaṇam \n\n gu. si.12kha/27. zhib ma|śūrpaḥ — {kha cig gi rna ba ni lug rna lta bu dang zhib ma lta bu dang glang po'i rna ba lta bu dang 'phyang ba dang phag rna lta bur 'dug pa} kecidajakarṇaśūrpakarṇahastikarṇalambakarṇavarāhakarṇāḥ la.vi.150ka/222; śūrpakaḥ ma. vyu.9442 (129kha). zhib mo|vi. sūkṣmaḥ — {de la yang rtogs pa zhib mo dang ldan pa dag gis sgrub par byed pa ma yin par brjod na} tasyāpi sūkṣmekṣikāvadbhirasādhakatocyate pra.a.39kha/45; {de nas mkha' la 'gro ba rnams kyi mig rnams blangs nas phye ma zhib mor byas te/} {byang chub kyi sems kyis sgrub par bya'o//} tataḥ khagānāṃ netrāṇi gṛhītvā sūkṣmacūrṇaṃ kṛtvā bodhicittena bhāvayet vi.pra.82kha/4. 169; susūkṣmaḥ — {rang gi ngo bo nyid kyis zab pa'i tshul/} /{rtogs pa'i rgyur gyur zhib mor bsams pa na//} svabhāvagāmbhīryanayāvabodhane \n susūkṣmacintā(–) ra.vi. 117ka/83. zhib mo rnam par 'thag pa|vaidalyam — {zhib mo rnam par 'thag pa zhes bya ba'i rab tu byed pa} vaidalyanāmaprakaraṇam ka.ta.3830. zhib mor brtags pa|sūkṣmekṣikā lo.ko.2022. zhib mor dpyod pa|sūkṣmekṣikā — {zhib mor dpyod pa bkag pas ni/} /{tshad ma bkag par 'gyur ba yin/} /{zhib mor dpyod pa tshad ma las/} /{gzhan pa pha rol 'dod ma yin//} sūkṣmekṣikāniṣedhena pramāṇasya niṣedhanam \n na hi pramāṇādaparā paraiḥ sūkṣmekṣikeṣyate \n\n pra.a.238ka/597. zhim|= {zhim pa/} zhim pa|vi. svādu — {de dag dga' bas mgron gnyer de/} /{zhim pa'i bza' btung dag las ni//} prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ \n a.ka.167kha/19.44; {myangs na zhim pa'i sman bzhin du//} svādurasaṃ yathauṣadham sū.a.130ka/2; miṣṭam — {zhim pa'i bza' ba btung ba dang /} /{ba la che mchog ma da na//} miṣṭānnapānakhādyaṃ ca madanaṃ balaṃ mahattaram \n\n he.ta.17kha/54; mṛṣṭam — {bde na mya ngan gdung sogs la/} /{zhim sogs ci ste dga' mi byed//} śokādyārtāya mṛṣṭādi sukhaṃ cet kiṃ na rocate \n\n bo.a.34ka/9.89; {a mra zhim po rnams logs shig tu bsal te brim par bya'o//} pṛthakkṛtya mṛṣṭāmrāṇāṃ cāraṇam vi.sū.37kha/47; {dper na kha zas zhim po dug dang 'dres pa dang 'dra ste} yathā mṛṣṭamaśanaṃ viṣākrāntam sū.bhā.215ka/120.\n(dra.— {dri zhim/} {dri zhim po/} {dri mi jim pa/}). zhim pa'i mchog|rasāgraḥ — {kha zas dang spyan gzigs sna tshogs kyi phung po dgod pa dang zhim pa'i mchog khyad par du 'phags pa rnam pa sna tshogs kyi phung po dgod pa dang} nānābhakṣyabhojyarāśīn, vividharasāgraviśeṣanicayān ga.vyū.30kha/126. zhim par 'dod pa|svādukāmatā ma.vyu.2214 (43kha); mi.ko.126ka \n zhim par tshos pa|svādupākaḥ — {btso bar bya ba'i 'byung ba'i khyad par la ltos pa'i me de nyid zhim par tshos pa'i rgyu yang yin zhing /} {de nyid mi zhim par tshos pa'i rgyu yang yin la} sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākaheturbhavati, sa evāsvādupākahetuḥ abhi.bhā.6ka/885. zhim po|= {zhim pa/} zhim por 'dod pa|= {zhim par 'dod pa/} zhim por mi 'gyur|kri. na bhavati svādu — {mi rnams kyis ni spyad bya bza' ba zhim por mi 'gyur} na bhavati svādūpabhojyaṃ nṛṇām ra.vi.107ka/62.{zhir gyur} = {zhi bar gyur pa/} zhir gyur pa|= {zhi bar gyur pa/} zhir 'gyur|= {zhi bar 'gyur/} zhu|= {zhu ba/} zhu mkhan|1. gālavaḥ, lodhraḥ — gālavaḥ śābaro lodhrastirīṭastilvamārjanau \n a.ko.156kha/2.4.33; gālayati srāvayatyakṣirogamiti gālavaḥ \n gala sravaṇe \n gālavādṛṣeḥ prabhūta iti vā a.vi.2.4.33 2. kramukaḥ, paṭṭikālodhraḥ — kramukaḥ paṭṭikākhyaḥ syāt paṭṭī lākṣāprasādanaḥ \n a.ko.157ka/2.4.41; krāmatīti kramukaḥ \n kramu pādavikṣepe a.vi.2.4.41. zhu nyid|= {zhu ba nyid/} zhu rten|= {skyes} upagrāhyam, upahāraḥ — {'bul ba phyag rten skyes zhu rten/} /{rnam gzhag dang ni mdun 'jogs so//} prābhṛtaṃ tu pradeśanam \n\n upāyanamupagrāhyamupahārastathopadā \n a.ko.187ka/2.8.28; upagṛhyate nṛpādinā upagrāhyam a.vi.2.8.28. zhu ba|• kri. 1. (varta., bhavi.; saka.; {zhus} bhūta., vidhau) pṛcchati — {slar yang rgyal ba mchog dang bcas pa sna tshogs gtso bo'i sgrub thabs yang dag par ni bdag zhu'o//} bhūyaḥ pṛcchāmi samyag jinavarasahitaṃ sādhanaṃ viśvabhartuḥ kā.ta.29kha/4.1; paripṛcchati — {thub pa'i drung du yang dang yang lhags nas}…{zhu} upagamya mune punaḥ punaḥ paripṛcchanti vi.va.125kha/1.14; {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ su.pa.21kha/2 2. ({'ju ba} ityasyā bhūta.) pravilīyate — {ltung na rkang pa shin tu zhu'o//} patite atīva pādaḥ pravilīyate śi.sa.45kha/43; \n\n• saṃ. 1. arthanā, yācanam — {mngon 'dod ldan pas ngo tsha ni/} /{rab tu btang nas zhu ba byas//} sābhilāṣā samutsṛjya lajjāṃ cakre tadarthanām \n\n a.ka.228kha/89.85; avalokanam — {des kyang de la de bya ste/zhu} {ba ni ma gtogs so//} so'syaitadasmai kuryādutsṛjyāvalokanam vi.sū.3ka/3; rocanam—{gzhan gyi don du gang zag dag la yang ngo //} {lhag por yang mdun du tsog pur 'dug ste'o/} /{zhu ba yang ngo //} pudgale ca parārtham \n niṣaṇṇo'syotkuṭukikayā purato'tirikteśca \n rocanaṃ ca vi.sū.83ka/100; ārocanam—{yongs su 'dzin par byed pa gnyis kyang gnang ba dang bsrel ba dang zhu ba dag la pha ma nyid dang 'dra'o//} parigrahītroranujñānadhāraṇārocaneṣu pitṛtvam vi.sū. 12ka/13; adhyeṣaṇā — {gsol ba dang ni zhu ba 'o//} sanistvadhyeṣaṇā a.ko.183ka/2.7.32; adhyeṣyate'dhyeṣaṇā \n iṣa gatau a.vi.2.7.32 2. praśnaḥ — {smra byed khyod kyis bcom ldan 'das la dang po nyid du zhu ba zhus pa gang yin pa} yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavān abhi.bhā.89kha/1212; {bcom ldan 'das la tshigs su bcad pa'i dbyangs kyis zhu ba zhus pa} bhagavantaṃ gāthābhigītena praśnaṃ papraccha vi.va.164ka/1.53 3. dravaḥ — {sems dang lus kyang de bzhin no/} /{de rgyu lhan cig byed pa las/} /{skye ba'i 'bras bu lhan cig gnas/} /{me dang zangs ma'i zhu nyid bzhin//} cetaḥśarīrayorevaṃ taddhetoḥ kāryajanmanaḥ \n sahakārāt sahasthānamagnitāmradravatvavat \n\n pra.vā.110ka/1.64; {zla ba'i 'od zer zhu ba 'bab pa bzhin//} dravānivendoḥ kiraṇān samudvahan jā.mā.82ka/95; {byang chub kyi sems su zhu bar gyur pa rnams rang gi gsang ba'i rdo rje nas spros te} bodhicittadravāpannān svaguhyakuliśenotsṛjya vi. pra.46kha/4.49; vilayaḥ — {dper na lan tshwa chu'i nang du zhu ba} adbhirlavaṇavilayavat śi.sa.135kha/132; bhedaḥ— {mgo nad}…/{sman pa rnams kyis rdo ba ni/} /{zhu ba bskus nas rnam par bzlog//} śiraḥśūlaṃ… pāṣāṇabhedalepena bhiṣagbhiśca nivāritam \n\n a.ka.267kha/32.26; dra. {zhun pa/} 4. paripākaḥ — {gang gis zos pa dang 'thungs pa dang 'chos pa dang myangs pa rnams bde zhing legs par zhu bar 'gyur ba dang} yena vā'syāśitapītakhāditā(svāditā)ni samyaksukhena paripākaṃ gacchati śi. sa.137ka/133; pariṇāmaḥ — {des zas de za ba na de'i kha dog dang}…{myangs pa na bde bar byed la/} {zhu ba'i tshe de la rnam par smin pa sdug bsngal bar 'gyur te} tasya tadbhojanaṃ paribhuñjānasya varṇataśca… svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati a.sā.134kha/77 5. = {zhu ba nyid} dravatā — {gser la sogs pa'i zhu ba la sogs pa'i mtshan nyid kyi khyad par me las 'gyur ba yin na yang de log na ldog pa ni ma yin no//} suvarṇādervā dravatā lakṣaṇaviśeṣāsādane'pi citrabhānorna tannivṛttau nivṛttiḥ pra.a.61ka/70; pariṇāmatā — {smin pa ni dro ba zhu ba dang bsil ba zhu ba nyid do//} vipākaḥ uṣṇapariṇāmatā, madhura (śīta bho.pā.)pariṇāmatā abhi.sphu.253kha/1060; \n\n• pā. (tī.da.) dravatvam, guṇapadārthabhedaḥ ma.vyu.4615 (71kha); \n\n• bhū.kā.kṛ. 1. = {zhun ma} drutaḥ — {byang chub kyi sems zhu ba'i khu ba thig le'i gzugs rdo rje'i khas steng du btung ba} bodhicittasya drutasya dravaṃ bindurūpaṃ pānakaṃ kuliśamukhenordhvataḥ vi.pra.69kha/4. 125; {'bar ba de rnams kyis sa yi dkyil 'khor gser zhu ba bzhin du zhu bar byed do//} tābhirjvālābhirmahivalayaṃ dravati drutakanakavat vi.pra.77kha/4.157; {shes rab kyi 'od zer gyis zhu ba ste/} {shes rab chags pas zhu ba zhes pa la/shes} {rab ni gtum mo ste des zhu ba'o//} prajñāraśmibhirdrutaṃ prajñārāgadrutamiti, prajñā caṇḍālī tayā drutam vi.pra.48ka/4.50; {zhu ba zhun ma} drutāvadīrṇe a. ko.212kha/3.1.89; druyata iti drutam \n dru gatau a.vi. 3.1.89; vilīnaḥ — {de'i snang bas yab yum zhu bar bltas la} tatprabhāvilīnau ca mātāpitarau vilokya kha.ṭī.162kha/244; jīrṇaḥ — {ma zhu ba dang gsud pa dang 'khru ba'i nad la ni lan tshwa nag po'am rgyam tshwa'am tshwa gzhan gang yang rung ba la lan bdun bsngags te zos na} ajīrṇavisūcikātisāre mūle (?ragade bho.pā.)ṣu sauvarcalaṃ saindhavaṃ vā anyaṃ lavaṇaṃ saptavārānabhimantrya bhakṣayet ma.mū.145ka/57 2. = {slong ba} arditaḥ — {slong dang zhu ba'o//} prārthite'rditaḥ a.ko.213ka/3.1.97; ardyate sma arditaḥ \n arda gatau yācane ca a.vi.3.1.97; \n\n\n• vi. ārocakaḥ — {rang gis dge bsnyen nyid du nye bar bsgrubs nas dge 'dun la zhu ba'i dge slong la gtad par bya'o//} svayamupāsakatāmupanīyārocakāya saṅghasyārpayet bhikṣave vi.sū.2ka/1. zhu bar|jarayitum — {rigs kyi bu 'di lta ste dper na/} {rdo rje ni zhu bar mi nus so/} /{de bzhin du thams cad mkhyen pa nyid kyi rgyur gyur pa'i byang chub tu sems bskyed pa rdo rje yang zhu bar mi nus so//} tadyathā kulaputra vajraṃ na śakyaṃ jarayitum, evameva sarvajñatāhetubhūtaṃ bodhicittotpādavajraṃ na śakyaṃ jarayitum ga.vyū.323kha/406. zhu ba nyid|dravatā — {me log pas ni zangs ma yi/} /{zhu ba nyid ni ldog par 'gyur//} agnernivṛttau tāmrasya dravataiva nivartate \n pra.a.70ka/78; dravatvam — {sems dang lus kyang de bzhin no/} /{de rgyu lhan cig byed pa las/} /{skye ba'i 'bras bu lhan cig gnas/} /{me dang zangs ma'i zhu nyid bzhin//} cetaḥśarīrayorevaṃ taddhetoḥ kāryajanmanaḥ \n sahakārātsahasthānamagnitāmradravatvavat \n\n pra.a.69kha/78; pariṇāmatā — {smin pa ni dro ba zhu ba dang /} {bsil ba zhu ba nyid do//} vipākaḥ \n uṣṇapariṇāmatā, madhura (śīta bho.pā.)pariṇāmateti abhi.sphu.253kha/1060. zhu ba thams cad zhu ba|sarvapraśnaparipṛcchanatā — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur}…{zhu ba thams cad zhu ba dang} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti… sarvapraśnaparipṛcchanatāṃ ca rā.pa.231ka/124. zhu ba mdzod cig|kri. vijñāpaya — {kye nyi ma'i shing rta khyod kyis mi'i dbang po grags pa la}…{zhes zhu ba mdzod cig ces so//} he sūryaratha, tvaṃ yaśo narendraṃ vijñāpaya…iti vi.pra.129kha/1. pṛ.28. zhu ba zhus|bhū.kā.kṛ. pṛṣṭavān — {des ni bdag grol ba de bzhin 'ongs pa yin par bsams nas zhu ba zhus so//} sa hi muktvā''tmānaṃ tathāgataṃ kṛtvā pṛṣṭavān abhi. bhā.90ka/1213; praśnaṃ pṛṣṭavān — \n{smra byed khyod kyis bcom ldan 'das la dang po nyid du zhu ba zhus pa gang yin pa} yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavān abhi.bhā.89kha/1212. zhu ba lung bstan pa|praśnavyākaraṇam — {gal te zhus nas zhu ba lung bstan pa'i slad du bcom ldan 'das kyis bdag la skabs phye na} sa cenme bhagavānavakāśaṃ kuryāt pṛṣṭaḥ praśnavyākaraṇāya rā.pa.231ka/124. zhu ba'i skabs|pṛcchāgatam — {pham par 'gyur ba dang po zhu ba'i skabs so//} prathame pārājayike pṛcchāgatam vi.sū.13kha/14; {smra ba'i pham par 'gyur ba zhu ba'i skabs so//} pralāpe (pralāpapārājayike) pṛcchāgatam vi.sū. 18kha/21; {rtsod pa'i gzhi'i zhu ba'i skabs so//} adhikaraṇavastupṛcchā(gatam) vi.sū.92ka/110; {smyan byed pa la zhu ba'i skabs so//} sāñcaritre pṛcchā(gatam) vi.sū.21ka/25. zhu bar gyur|= {zhu bar gyur pa/} zhu bar gyur pa|• kri. pariṇamati — {des na ngas zos pa dang 'thungs pa dang 'chos pa dang myangs pa rnams legs par bde bar zhu bar gyur te} yena me aśitapītakhāditasvāditaṃ samyak sukhena pariṇamati a.śa.89ka/80; \n\n• bhū.kā.kṛ. drutaḥ — {de ltar zhu bar gyur pa na gsang bar sku'i thig le dang lte bar gsung gi thig le dang snying gar thugs kyi thig le dang mgrin par ye shes kyi thig le'o//} evaṃ drutaḥ san guhye kāyabinduḥ, nābhau vāgbinduḥ, hṛdaye cittabinduḥ, kaṇṭhe jñānabinduḥ vi.pra.60kha/4.111; \n\n• vi. dravībhūtaḥ — {yi ge a la sogs pa dang yi ge ka la sogs pa shes rab dang thabs kyi yi ge zhu bar gyur pa mkha' khyab kyi ting nge 'dzin la snyoms par zhugs pa} akārādikakārādyakṣaraprajñopāyasvarūpaṃ dravībhūtamākāśaspharaṇakasamādhisamāpannam sa.du.108ka/162; {phyi nas me med pa'i phyir 'dzin ma dag ni sra ba nyid spangs te lan tshwa bzhin du zhu bar gyur nas chur 'gyur te} paścādagnerabhāvād dharitrī kaṭhinatāṃ tyaktvā lavaṇavad dravībhūtā toyaṃ bhavati vi.pra.32kha/4.7; dravāpannaḥ — {byang chub kyi sems su zhu bar gyur pa rnams rang gi gsang ba'i rdo rje nas spros te} bodhicittadravāpannān svaguhyakuliśenotsṛjya vi.pra.46kha/4.49. zhu bar bgyi|kri. pṛcchāmi — {bcom ldan bdag ni blo chen te/} /{theg chen khong du chud par rtogs/} /{dri ba brgya po rtsa brgyad pa/} /{gsung ba'i mchog la zhu bar bgyi//} mahāmatirahaṃ bhagavan mahāyānagatiṃ gataḥ \n aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam \n\n la.a.64ka/10. zhu bar 'gyur ba|• kri. drutaṃ bhavet — {rnam snang mdzad ma'i sku'i dbus su/} /{he ru ka ni zhu bar 'gyur//} vairocanīdehamadhye tu herukaṃ ca drutaṃ bhavet \n sa.u.298kha/26.10; \n\n• saṃ. līlā — {zhu bar 'gyur bas na rtags so//} līlayā liṅgamucyate kā.vyū.207ka/265. zhu bar bya|• kri. pṛcchet — {zhes bya bas dge 'dun la yongs su dag pa go bar byas te/} {ci mchi zhig gam zhes bya bas 'ong ba zhu bar bya'o//} iti saṅghāya pariśuddhiṃ nivedya kimāgacchatvityāgamanaṃ pṛcchet vi.sū.2kha/2; āpṛcchet — {med na gzhon nu'i nang nas ches rgan pa la zhu bar bya'o//} daharamasya (a)bhāve vṛddhataramāpṛcchet vi.sū.8ka/9; \n\n• saṃ. avalokanam — {mnod par bya ba mang ba nyid na zhu bar bya'o//} bahutve grāhyasyāvalokanam vi.sū.93ka/111; \n\n• kṛ. arthanīyaḥ — {gang phyir zhu bya zhu byed kyi/} /{dngos pos bsten pa dag la rgyug//} arthanīyo'rthibhāvena yasmātsevāsu dhāvati \n a.ka.257kha/93.99. zhu bar bya ba|= {zhu bar bya/} zhu bar byas|kri. vyajijñapat — {bcom ldan 'das la mngon phyogs te/} /{bdag 'gro 'o zhes zhu bar byas//} bhagavantaṃ samabhyetya vrajāmīti vyajijñapat \n\n a.ka.315kha/40.99. zhu bar byed|= {zhu bar byed pa/} zhu bar byed pa|• kri. dravati — {'bar ba de rnams kyis sa yi dkyil 'khor gser zhu ba bzhin du zhu bar byed do//} tābhirjvālābhirmahivalayaṃ dravati drutakanakavat vi.pra. 77kha/4.157; \n\n• saṃ. drāvaṇam — {de ltar sa zhu bar byed pa'i don du me'i zad par bsgom par bya'o//} evaṃ bhūmidrāvaṇārthaṃ vahnikṛtsnaṃ bhāvanīyam vi.pra.77kha/4.157; \n\n• vi. arthī — {gang phyir zhu bya zhu byed kyi/} /{dngos pos bsten pa dag la rgyug//} arthanīyo'rthibhāvena yasmāt sevāsu dhāvati \n a.ka.257kha/93.99; \n\n• kṛ. yācamānaḥ — {de nas skyabs ni zhu byed pa/} /{de dag snying rje rgyas pa yi//} yācamānau paritrāṇaṃ tatastau karuṇākulaḥ \n a. ka.286kha/106.11; {chu yi dag byed zol gyis ni/} /{phyir 'byung zhu bar byed pa la/} /{mdza' bas rmongs pa'i ma yis ni/} /{phyir la 'thon pa phyin ma gyur//} vāriśaucāpadeśena yācamānasya nirgamam \n na nirgantuṃ dadau tasya jananī snehamohitā \n\n a.ka.193ka/82.14. zhu bya|= {zhu bar bya/} zhu byed|= {zhu bar byed pa/} zhu lub tu khyab par 'dug|dra.—{btsas ma thag tu de'i lus thams cad phol mig gis zhu lub tu khyab par 'dug ste} jātamātrasya sarvaśarīraṃ piṭakaiḥ sphuṭaṃ saṃvṛttam a.śa.269kha/247. zhugs|• kri. (avi., aka.) ({'jug} ityasyā bhūta., vidhau) 1. āviśat — {de song tshe na des bstan pa'i/} /{gtsug lag khang gi khang par zhugs//} tasmin yāte tadādiṣṭaṃ vihārāgāramāviśat \n\n a.ka.329ka/41.57; {nags su zhugs} vanamāviśat a.ka.129kha /66.52; prāvikṣat — {de nas bcom ldan 'das snga dro na bza' sham thabs mnabs lhung bzed dang chos gos bsnams te/} {o ta lar bsod snyoms la zhugs} atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya otalāyāṃ piṇḍāya prāvikṣat vi.va. 129kha/1.19; viveśa — {chu'i gter du zhugs} viviśurambudhim a.ka.216ka/24.93; {de nas btsun mo stong phrag ni/} /{drug gis gang ba'i pho brang du/} /{rgyal po'i sras}…{zhugs//} ṣaṇṇāṃ kāntāsahasrāṇāṃ vṛtamantaḥpuraṃ tataḥ \n viveśa rājatanayaḥ a.ka.218kha/24.120; praviveśa — {gzhon nu de dag skyed mos tshal de'i yon tan la chags shing me tog 'dod pas phan tshun rgyu ste/} {nags stug po chen po bcu gnyis su zhugs so//} te ca kumārāstasyodyānasya guṇānurādhitayā kusumalolayā cetastato'nuvicaramānā mahādvādaśavanagulmaṃ praviviśuḥ su.pra. 54kha/107; āviveśa — {skye ba gzhan du goms pa'i ro las bzhin/} /{de yi yid mtsho che zhing dwangs par zhugs//} janmāntarābhyāsarasādivāsya svasthaṃ mahanmānasamāviveśa \n\n a.ka.296ka/108.27; anupraviśati sma — {zhal gyi sgo nas zhugs} mukhadvāreṇānupraviśati sma ma. vyu.6302 (89kha); udyayau — {de yis 'bangs ni gsod par zhugs//} sa dāsaṃ hantumudyayau a.ka.216kha/88.30; jagāhe — {rba rlabs g}.{yo bas nam mkha' la/} /{'khyud pa chu yi gter du zhugs//} jagāhe jaladhiṃ lolakallolāliṅgitāmbaram \n\n a.ka.260ka/31.11; samāpede — {gang gi tshe na} ({byang chub sems dpa'} ){kun du bzang po rdo rje gyen du 'phags pa'i ting nge 'dzin la zhugs pa} yadā samantabhadro bodhisattvo vajrodgataṃ nāma samādhiṃ samāpede kā.vyū.244kha/306; viharati sma — {dus gcig na bcom ldan 'das rgyal po'i khab na bya rgod kyi phung po'i ri la zhugs te} ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate sa.pu.2ka/1; abhirūḍho'bhūt — {de lo khri nyis stong du 'chag pa la zhugs shing brtson 'grus chen po brtsams pas rnal 'byor la brtson par gyur to//} sa dvādaśavarṣasahasrāṇi caṃkramābhirūḍho'bhūt, mahāvīryārambheṇa yogābhiyukto'bhūt sa.pu.150kha/236 2. = {zhugs shig} praviśa — {btsun pa gal te dgra bcom pa yin na bdag gi bsod snyoms long shig/} {khyim du zhugs shig/} {stan la 'dug shig/} yadi bhadanto'rhan piṇḍapātaṃ me gṛhāṇa, praviśa gṛham, āsane niṣīda vi.sū.18kha/21; praviśayet — {dge slong dag de nas mi de dag rdzu 'phrul gyi grong khyer der zhugs nas phyin pa snyam du 'du shes par gyur} atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaśca bhaveyuḥ sa. pu.72ka/120 \n3. praviśati — {bcom ldan 'das gang dag 'jig rten dang 'jig rten las 'das pa'i dkyil 'khor du zhugs pa} ye bhagavan laukikalokottaramaṇḍale praviśanti sa.du.121kha/212; praveśyate — {de bzhin du thams cad mkhyen pa'i sems bskyed pa'i mar me gcig gis kyang sems can gyi bsam pa'i thibs po ma rig pa'i mun pa dang ldan pa ji lta bu yang rung bar zhugs na} evamekaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamo'ndhakārānugate praveśyate śi.sa.100ka/99; praluṭhito bhavati — {kham gyi zas}… {de mid pa'i sbubs su zhugs par 'gyur la} kabaḍaṃkāra āhāraḥ…\n saḥ…kaṇṭhanālīpraluṭhitaśca bhavati śrā.bhū.30ka/75; avacarati — {sems kyi skad cig re re la sems can rgya mtsho mtha' dang dbus med pa dag kyang stobs bcu'i ye shes kyi sar 'dzud pa tshong dpon gyi bu nor bzangs kyis mthong ngo //} {thos so//} {rnam par dpyad do//} {zhugs so//} praticittakṣaṇamanantamadhyān sattvasamudrān daśa(balajñāna bho.pā.)bhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati ga.vyū. 106kha/195; avatarati — {gang gi tshe khye'u dri zhim zhing dpung rgyan dang mgul pa'i do shal dang gdu bus brgyan te srang gi nang du zhugs pa} yadā sugandhirdārakaḥ keyūrahārakaṭakālaṃkṛto vīthīmavatarati a.śa.170ka/157; pratipadyate — {des phyugs kyi shing rta la zhon te lam du zhugs nas} sa paśurathamabhiruhya mārgaṃ pratipadyate śi.sa. 6ka/7 4. pravekṣyati — {gal te dge sbyong gau ta ma kun dga' ra bar zhugs na/} {kun dga' ra ba dang chu ma rung bar 'gyur ro//} yadi śramaṇo gautama ārāmaṃ pravekṣyati \n ārāmamudapānaṃ sa dūṣayati vi.va.133kha/1.22; \n\n• saṃ. ({me} ityasya āda.) agniḥ—{zhugs shing mchis na zhugs 'bar gyi/} {zhugs shing ma mchis na zhugs mi 'bar ro//} satītvenāgnirjvalati, asatītvena na jvalati śi. sa.156kha/150; \n\n• = {zhugs pa/} zhugs nas|praviśya — {mya ngan gyi khang par zhugs nas 'dug pa} śokāgāraṃ praviśyāvasthitaḥ vi.va.155ka/1. 43; {rin po che'i brag phug tu zhugs nas skyil mo krung bcas te/} {me'i khams la snyoms par zhugs so//} ratnaguhāṃ praviśya paryaṅkaṃ baddhvā tejodhātuṃ samāpannaḥ a. śa.273kha/251; avatīrya — {rdzing de la them skas gcig las 'jug par bgyi'o/} /{gcig las zhugs nas gnyis pa la 'dzeg par bgyi'o//} tāṃ puṣkariṇīmekena sopānenāvataritavyam \n ekenāvatīrya dvitīyenottaritavyam vi.va.211kha/1.86; {chu bo la ni myur ba ru/} /{zhugs nas} avatīryāśu saritam a.ka.256ka/30.16; {de zhugs nas kyang gzugs yongs su mi 'dzin to//} so'vatīrya na rūpaṃ parigṛhṇīte a.sā.7kha/5; vigāhya — {khyad par lo ma chur zhugs nas/} /{dpung pa dag gis thar bar byas//} vigāhya saritaṃ dorbhyāṃ viśākhastamatārayat \n\n a.ka.266kha/32.15; avakrāmya — {kun dga' bo gal te rnam par shes pa zhugs nas myur ba kho nar 'dor bar byed na} vijñānaṃ cedānandāvakrāmya kṣipramevāpakrāmet abhi. sphu.288kha/1134; adhiruhya — {de dong pa gnyis thogs nas shing rtar zhugs te 'byung bar brtsams pa dang} sa dvau tūṇau baddhvā rathamadhiruhya nirgantumārabdhaḥ vi.va. 189kha/1.63; {'bod 'grogs}… {me tog gi gzhal med khang du zhugs nas/} {bcom ldan 'das ga la ba der song ste} rāvaṇaḥ… pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma la.a.56kha/1; abhiruhya — {gru}… {der sems can dag zhugs nas rtse dga' zhing dga' mgur spyod do//} nāvaḥ… yāsu te sattvā abhiruhya krīḍanti ramante paricārayanti a.sā.426ka/240. zhugs kyi 'obs|= {me'i 'obs} agnikhadā — {zhugs kyi 'obs der yang} ({sbrang rtsi'i} ){rdzing bu byung bar 'gyur ro//} tasminnevāgnikhadāyāṃ madhoḥ puṣkariṇī prādurbhūtā kā.vyū.205ka/262. zhugs gyur|= {zhugs par gyur pa/} zhugs gling|bhraṣṭikā — {gtsug lag khang bla gab med pa ma yin par me du ba dang bcas pa bud par yang mi bya bcang bar yang mi bya'o//} {spyil bar ni thams cad mi bya'o/} /{de'i don du zhugs gling bcang bar bya'o//} na vihāre na (re'na)bhyavakāśe sadhūmamagniṃ kuryād dhārayed dhārakuṭṭime sarvam \n dhārayet tadarthaṃ bhraṣṭikām vi.sū. 95kha/115; dra. {zhugs ling me can/} zhugs dang bcas pa|vi. sahutāśanam — {khyod ni gang na dug bcas shing /} /{zhugs dang bcas par spyan drangs pa/} /{der ni brtser bcas gshegs pa dang /} /{khyod la bdud rtsi can du gyur//} yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam \n tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te \n\n śa.bu. 114kha/121. zhugs pa|• saṃ. 1. praveśaḥ — {de yi grong khyer sgo bsrung phyir/} /{gnod sbyin gnas na 'phyang ba yi/} /{dril bu shin tu gsal ba ni/} /{pha rol zhugs tshe sgra sgrog byed//} tatpure dvārarakṣāyai yakṣasthānāvalambinī \n parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī \n\n a.ka.179ka/20.39; anupraveśaḥ — {sta res shing la sogs pa bcad do zhes brjod pa na/} {gcad par bya ba'i rdzas la zhugs pa}({'i mtshan} ) {nyid} ({kho na} ){gnas pa yin no//} paraśunā ca vṛkṣādeśchidā nirūpyamāṇā chedyadravyānupraveśalakṣaṇaivāvatiṣṭhate ta.pa.21ka/489; avagāhaḥ — {pi wang sgra snyan me tog mdzes pa'i nags kyi sar gnas pa/} /{yid ni mya ngan me yis gdungs rnams bdud rtsir zhugs pa yin//} vīṇāsvanaḥ kusumakāntavanāntavāsaḥ śokāgnitaptamanasāmamṛtāvagāhaḥ \n\n a.ka.261kha/31.26; ārūḍhiḥ — {de'i phyir zhugs pa na} tadarthārūḍhau vi.sū.34ka/43; āpattiḥ — {rgyun du zhugs pa'i 'bras bu'ang sgyu ma lta bu rmi lam lta bu'o//} srotāpattiphalamapi māyopamaṃ svapnopamam a.sā.35kha/20; avakrāntiḥ — {de ni stong pa nyid la yang dag pa ji lta ba bzhin du phyin ci ma log par zhugs pa zhes bya ste} iyamucyate śūnyatāvakrāntiryathābhūtā aviparītā bo.bhū.26kha/32; ādhānam — {mngal du zhugs pa na khu ba dang khrag gi nang na rnam par shes pa myos pas nyon mongs par byed do//} garbhādhāne śukraśoṇite vijñānasammūrcchanāt kliśyate ma.ṭī.208kha/31 2. avatāraṇam — {de bzhin gshegs pa'i ye shes mthong ba la zhugs pa'i rgyu'i phyir} tathāgatajñānadarśanāvatāraṇahetunimittam sa.pu.17ka/27 3. vṛttiḥ — {tshig gi mtshams sbyor gyis zhugs dang/} /{slar yang ngag don dag gis kyang /} /{nyes par rtogs byed grong pa ste/} {yA b+ha ba taH pri yA bzhin//} padasandhānavṛttyā ca vākyārthatvena vā punaḥ \n duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā \n\n kā.ā.320kha/1.66; pravṛttiḥ — {bdag nyid mchog tu nges par 'dzin pa yid la byed pa ni/} {pha rol tu phyin pa mchog gi chos la zhugs pas bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir ro//} agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasandarśanāt sū.bhā.179ka/73; \n{de dag la tshangs par spyod pa nyid spyad do zhes bya ba'i tshig de la zhugs pa mi gtong ba la'o//} tatra brahmacaryaṃ cariṣyāmityasya vacanapravṛtteraviratau vi.sū.51ka/65; {dge 'dun gyi dbyen la zhugs pa ltar ro//} saṅghabhedapravṛtteriva vi.sū. 51ka/65 4. = {'gro ba} yānam — {myur du 'gro ba dang grur zhugs pa 'khor bar bsgos pa'i 'khrul pa can ri la sogs pa 'gro ba dang 'khor bar mthong ba dang} āśugamananauyānabhramaṇairāhitavibhramāḥ parvatādīn gacchato bhramataśca paśyanti ta.pa.139kha/730; prasthānam — yātrā vrajyā'bhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ \n\n a. ko.192ka/2.8.95; prasthīyate prasthānam \n ṣṭhā gatinivṛttau a.vi.2.8.95 5. vyasanam — {'jig rten na zhugs pa ni 'di dag yin te/} {'di lta ste/} {bud med la zhugs pa dang chang la zhugs pa dang rgyan po la zhugs pa dang} yāni cemāni loke vyasanāni \n tadyathā strīvyasanam \n madyavyasanam \n dyūtavyasanam bo.bhū.4ka/3; ma.vyu.6677 (95kha); dra.— {ngo mtshar ba'i dngos po mtha' dag la'ang rang gis kyang bya ba de la lta ba dang mnyan pa'i phyir ngag dang sems zhugs pa las bzlog par bya'o//} āścaryavastuṣu ca samasteṣu svayamapi tatkriyāyāṃ darśanaśravaṇāya vākcittasya tāratamyaṃ nivārayet bo.pa.96ka/61; \n\n• pā. pratipannakaḥ, pudgalabhedaḥ — {gang zag ni nyi shu rtsa brgyad yod de}…{zhugs pa dang 'bras bu la gnas pa dang} pudgalāḥ aṣṭāviṃśatiḥ …pratipannakaḥ, phalasthaḥ śrā.bhū.67kha/169; {rgyun du zhugs pa'i 'bras bu'i phyir zhugs pa dang lan cig phyir 'ong ba'i 'bras bu'i phyir zhugs pa dang phyir mi 'ong ba'i 'bras bu'i phyir zhugs pa dang dgra bcom pa nyid kyi 'bras bu'i phyir zhugs pa te/} {de ni gang zag zhugs pa zhes bya'o//} srotāpattiphalapratipannakaḥ, sakṛdāgāmiphalapratipannakaḥ, anāgāmiphalapratipannakaḥ, arhattvaphalapratipannakaḥ \n ayamucyate pratipannakaḥ pudgalaḥ śrā.bhū.68kha/172; abhi.bhā.27kha/973; \n\n\n• bhū. kā.kṛ. 1. avatīrṇaḥ — {rdzing bur zhugs nas byung ba dang} puṣkariṇīmavatīrṇottīrṇaḥ vi.va.212kha/1.87; {bu mo 'od bzang ma}…{srang du zhugs so//} suprabhā dārikā…vīthīmavatīrṇā a.śa.190ka/176; {de ltar de stong pa nyid dang mtshan ma med pa la zhugs pas} tasyaivaṃ śūnyatānimittamavatīrṇasya da.bhū.223kha/34; {zhugs pa rnams kyi the tshom gcod pa'i phyir don la rnam par nges par byed pa dang} vinītirarthe'vatīrṇānāṃ saṃśayacchedanam sū.vyā. 143kha/22; avatāritaḥ — {rdzu 'phrul gyis mi rlom zhing sems can zhugs pa rnams la bdag gi bar 'dzin pa med pa dang} na ṛddhyā manyate, na cāvatāritānsattvānmamāyati sū.vyā.144ka/22; avakrāntaḥ — {mngal du zhugs pa shes pa} garbhamavakrāntaṃ jānāti a.śa.8kha/7; {sems can zhig kyang sems can gyi ris shig nas shi 'phos nas de'i chung ma'i ltor zhugs so//} anyatamaśca sattvo'nyatamasmātsattvanikāyāccyutaḥ tasya prajāpatyāḥ kukṣimavakrāntaḥ a.śa.98kha/89; {byang chub sems dpa'i skyon med pa la zhugs pa yin} avakrānto bhavati bodhisattvaniyāmam bo.bhū.169ka/223; upapannaḥ — {bram ze 'byor pa zhes bya ba de'i chung ma chen mo'i ltor zhugs nas} bhūtirnāma brāhmaṇaḥ, tasyāgramahiṣyāḥ kukṣāvupapannaḥ a.śa.251kha/231; utpannaḥ — {rnam par 'bus gzhigs pa zhes bya ba ni 'bu zhugs pa gang yin pa'o//} vipaṭu (?vipuṇḍrāt)makamiti yadutpannakrimikam abhi.sphu.162ka/895; sañjātaḥ — {'bu ma zhugs pa la ni rnam par rnags par mos par byed do//} asañjātakṛmi vipūyakamityadhimucyate śrā.bhū.135kha/372; viṣṭaḥ — {ji ltar rna bar chu zhugs pa/} /{chu gzhan dag gis 'gugs par byed//} karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate \n he.ta.16ka/50; {sangs rgyas nyid du zhugs na de dag kun/} /{rten kyang gcig cing rtogs pa che la gcig//} buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ \n sū.a.161kha/51; praviṣṭaḥ — {sa la zhugs pa rnams dang} bhūmipraviṣṭānām sū.vyā.251ka/169; {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.vyā.167ka/58; niviṣṭaḥ — {de sgom pa dag pa'i sgo nas byang chub thob pa'i dus na mi gnas pa'i mya ngan las 'das par zhugs pa ni mnyam pa nyid kyi ye shes su 'dod do//} tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṃ samatājñānamiṣyate sū. vyā.160kha/49; āviṣṭaḥ — {de ltar chos bgrang ba la zhugs pa'i byang chub sems dpa'} evaṃ dharmagaṇanāviṣṭaḥ…bodhisattvaḥ śi.sa.105ka/103; upanyastaḥ — {de gang gi tshe chen por gyur pa de'i tshe yi ge dang}… {zhugs} yadā sa mahān saṃvṛttastadā lipyāmupanyastaḥ vi.va. 4ka/2.76; vṛttaḥ — {zhugs pa zhes bya ba ni 'jug pa'o//} vṛttamiti pravṛttam ta.pa.156ka/35; pravṛttaḥ — {sbyin pa'i bsod nams la/} /{zhugs pa de yi} tasya… dānapuṇyapravṛttasya a.ka.167ka/74.8; {gzhan la phan 'dogs pa la zhugs pa} parānugrahapravṛttaḥ a.śa.257ka/236; {de ltar byang chub zhugs pa rnams/} /{'jigs pa mes min dug gis min//} iti bodhipravṛttānāṃ na vahnerna viṣādbhayam \n a.ka.82kha/8.36; {tshe dang ldan pa rta thul la 'drid par zhugs te} āyuṣmantamaśvajitaṃ vañcayituṃ pravṛttaḥ abhi.sphu.136kha/847; anupravṛttaḥ — {mthar 'dzin pa la sogs pa yang de'i gzhi la zhugs pa yin pas gzhi med pa dag ces bya'o//} tadadhiṣṭhānānupravṛttāścāntagrāhādaya ityavastukā ucyante abhi.bhā.33ka/995; pratiṣṭhitaḥ—{der sa bcu la zhugs pa'i byang chub sems dpa' srid pa tha ma pa kho na skye ba bzhes pa yin la} tatra caramabhavikā eva daśabhūmipratiṣṭhitā bodhisattvā utpadyante ta.pa.320kha/1107; niṣaṇṇaḥ — {byang chub kyi snying po la zhugs nas bdud kyi dpung thams cad byams pas pham par mdzad pa} bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ bo.bhū.41ka/52; prasthitaḥ — {byang chub dam pa mchog la gang zhugs pa/} /{de la khyod kyis don dam 'di sgrogs shig//} ye prasthitā uttamamagrabodhiṃ tān śrāvayestvaṃ paramārthametat \n\n sa.pu.38kha/69; samprasthitaḥ — {sman gyi rgyal po byang chub sems dpa' sems dpa' chen po de theg pa la gsar du zhugs par rig par bya'o//} navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ sa.pu.87kha/146; {theg pa chen po la zhugs pa'i rigs kyi bu dang rigs kyi bu mo rnams kyi} mahāyānasamprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca la.a.154ka/101; ārūḍhaḥ — {gzugs bral lus ni gtong ba la/} /{zhugs de bde sogs bdag po yis/} /{lha yi gtsug gi nor byin nas/} /{mda' lnga pa dang mtshungs par byas//} taṃ rūpavirahe dehatyāgārūḍhaṃ śacīpatiḥ \n divyacūḍāmaṇiṃ dattvā cakre pañcaśaropamam \n\n a.ka.159kha/17.33; {blo'i me long la zhugs pa'i} ({don gyi} ) {gzugs brnyan me long gnyis pa lta bu'i skyes bu la 'pho ba de nyid 'di'i za ba po yin gyi} buddhidarpaṇārūḍhamarthapratibimbakaṃ dvitīyadarpaṇakalpe puṃsi saṃkrāmati, tadevāsya bhoktṛtvam ta.pa.214ka/145; samārūḍhaḥ — {thar pa'i} ({lam} ) {dam pa la zhugs pa}…{la phyag 'tshal lo//} namo'stu… samārūḍhamokṣamārgapravarāya kā.vyū.205kha/263; ma.vyu.7525 (107ka); prayuktaḥ — {gang zhig sa gang la zhugs pa} yasyāṃ bhūmau yaḥ prayuktaḥ sū.vyā.139kha/16; {zhing las dang tshong dang rgyal po la zho shas 'tsho ba la zhugs nas} kṛṣivaṇijyārājapauruṣyaprayuktena bo. bhū.103kha/132; {bya ba grub pas mtshungs par ldan pa ni dgos pa cig la zhugs pa rnams phan tshun du'o//} kṛtyānuṣṭhānasamprayoga ekasmin prayojane prayuktānāmanyonyam abhi.sa.bhā.34kha/47; prasṛtaḥ — {las kyi mtha' la zhugs pa yin}…{rtsod pa la zhugs pa yin} karmāntaprasṛto bhavati… adhikaraṇaprasṛto bhavati abhi. sphu.214kha/991; {srid pa'i sred par zhugs shing mun bsgribs pa'i/} /{'gro ba 'khrugs pa la ni rab gzigs nas//} prasamīkṣya jagat samākulaṃ… bhavatṛṣṇāprasṛtaṃ tamovṛtam \n\n vi.va.126ka/1.15; sannaddhaḥ — {de ni ting 'dzin la zhugs tshe/} /{nor 'dzin 'dzin ma 'dzin byed bcas/}…g.{yos//} tasmin samādhisannaddhe vasudhā sadharādharā \n vicacāla a.ka.329ka/41.59; {sems can thams cad yongs skyob par/} /{zhugs pa} sarvasattvaparitrāṇasannaddham a.ka.49ka/58.23; saṃlīnaḥ — {de nas dus kyis de bzhin gshegs/} /{gzi brjid dpag tu med pa de/} /{'gro ba kun gyi don mdzad nas/} /{myang 'das dbyings su zhugs pa na//} kṛtvā sarvaṃ jagatkāryaṃ tasminnatha tathāgate \n nirvāṇadhātusaṃlīne kālenāmitatejasi \n\n a.ka.226kha/89.64; saktaḥ — {de bzhin yang dag bla med byang chub zhugs//} samyak tathā'nuttarabodhisaktāḥ a.ka.197kha/22.49; avagāḍhaḥ — {rgya mtsho'i nang du zhugs pa rnams la ltas ngan glo bur du byung bas 'khrugs shing nyon mongs par 'gyur ba 'di lta bu ngo mtshar mi che yi} anāścaryaṃ khalu mahāsamudramadhyamavagāḍhānāmautpātikakṣobhaparikleśaḥ jā.mā.81kha/94; āpannaḥ — {mya ngan las 'das pa'i rgyun ni lam ste/} {des na der 'gro ba'i phyir ro/} /{'di ni der zhugs shing phyin la son pas na rgyun du zhugs pa yin no//} nirvāṇasroto hi mārgaḥ, tena tatra gamanāt \n tadasāvāpanna āgataḥ prāpta iti srotāpannaḥ abhi.bhā.20ka/939; {rtog ge ngan par zhugs pa khyed cag gis bcom ldan 'das kyi bstan pa tshig dang don gyi sgo nas dkrugs so//} kutarkāpannairbhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187; prapannaḥ — {kye ma'o sems can 'di dag ni/} {'khor ba'i mya ngam gyi lam du zhugs pa} saṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ śi.sa.158kha/152; {sred pa'i klung du zhugs pa} tṛṣṇānadīprapannāḥ śi.sa.158kha/152; pratipannaḥ — {tshong pa lnga brgya tsam dgon pa'i lam du zhugs pa} pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni a. śa.38ka/33; {gang zhig sems can thams cad bsgral bar zhugs pa} sarvān sattvāṃstārayituṃ yaḥ pratipannaḥ sū.a.134kha/9; {byang chub sems dpa' gzhan gyi don du zhugs pa} bodhisattvastu parārthaṃ pratipannaḥ sū.vyā. 144kha/22; {mi dge ba'i rtsa ba la zhugs pa} akuśalamūlapratipannāḥ sa.pu.101ka/162; {bla ma dang}…{yang dag par zhugs pa rnams la mi gus pa ni nga rgyal gyi las so//} guru …samyakpratipanneṣvagauravatā mānakarma śi.sa. 85kha/84; vyāpṛtaḥ — {gdul ba'i don la zhugs pa'i phyir mthong ba'i chos la bde bar gnas pa dag nye bar mi spyod de} vineyakāryavyāpṛtatvād dṛṣṭadharmasukhavihārānnopabhuṅkte abhi.sphu.222kha/1004; ma.vyu.7494 (106kha); gataḥ — {lam du zhugs} adhvagataḥ su. pra.47ka/94; {'di nyid tsam gyi sgra yis ni/} /{'dir ni tha snyad lam du zhugs//} iyāneva hi śabdo'smin vyavahārapathaṃ gataḥ \n\n ta.sa.45kha/454; {log par zhugs pa la bden pa'o//} satyatā abhūtagateṣu śi.sa.157ka/151; {nang du zhugs pa'i phyir} antargatatvāt ta.pa.154kha/762; upagataḥ — {bcom ldan 'das nyin par gnas pa la zhugs pa} bhagavān divāvihāropagataḥ a.śa.152ka/142; patitaḥ — {srid pa dang bral bar 'dod pa ni rnam pa gnyis te/} {thabs ma yin pa la zhugs pa dang thabs la zhugs pa'o//} vibhavābhilāṣiṇo dvividhāḥ—anupāyapatitā upāyapatitāśca ra.vyā.89ka/28; anuprāptaḥ — {lus 'phags kyi rgyal po pho brang 'khor gyi mi dang bcas pa}…{nags khung du zhugs te} videharājaḥ saparivāraḥ…aṭavīmanuprāptaḥ a.śa.250ka/229; {lta ba ngan pa'i dra ba nyam nga bar zhugs pa} kudṛṣṭiviṣamajālānuprāptaḥ śi.sa.158kha/152; ārabdhaḥ — {de nas tshol ba la zhugs te/} {de de dag yongs su tshol bas skyo bar gyur la de dag ni ma rnyed do//} tataḥ samanveṣitumārabdhaḥ \n sa ca tān parimārgamāṇaḥ khedamāpanno na ca tānāsādayati a.śa.135kha/125; udyataḥ ma.vyu.1807 (39ka); mi.ko.123ka 2. vartamānaḥ — {der ni dge slong mchod la chags/} /{khyim dang khyim du zhugs pa na//} bhikṣupūjāpare tatra vartamāne gṛhe gṛhe \n a.ka.330ka/41.72; {lhag ma dang bcas pa phyir 'chos pa la zhugs pa ni 'don par byed pa nyid yin no//} uddeṣṭṛtvaṃ sāvaśeṣaṃ pratikriyāyāṃ vartamānasya vi.sū.82ka/99; \n\n• vi. niveśī — {'jigs pa goms pa'i khyim du zhugs pa rnams la ni sad pa ni bros pa bde ba la sogs pa'i rang bzhin du rig pa nyid} bhayabhāvanābhavananiveśināṃ palāyanasukhādisaṃvedanarūpa eva prabodhaḥ pra.a.68ka/76; ākrāntakaḥ — {za ma dang}…{mu stegs can dang mu stegs can zhugs pa dang}…{gnas par mi bya ba dag dang mi bya'o//} na ṣaṇḍa…tīrthyatīrthyākrāntaka…asaṃvāsikaiḥ vi.sū.96kha/116; avakrāntakaḥ — {des de la mu stegs can zhugs pa ma yin nam zhes dri bar bya'o//} sa tena praṣṭavyo mā'si tīrthikāvakrāntaka iti vi.va.120ka/2.100; \n\n• u.pa. yogī — {mnyam pa nyid ni rnam bzhi ste/} /{mtshan nyid rgyu dang dngos las skyes/} /{bdag med pa yi mnyam nyid de/} /{rnal 'byor zhugs pa'i bzhi pa 'o//} caturvidhā vai samatā lakṣaṇaṃ hetubhājanam \n nairātmyasamatā caiva caturthā yogayoginām \n\n la.a.176kha/139; {mi rigs zhugs pa dag la 'di ma bshad//} mā'yuktayogīna vadesi etat sa.pu. 37ka/65; cārī — {sems can lam log par zhugs shing mi rigs pa rnams} utpathacāriṇo'nyāyacāriṇaḥ sattvān bo.bhū.90kha/115; vāhī — {rnal 'byor zhugs pa'i rnal 'byor pas/} /{nyo dang btsong bar mi bya 'o//} krayavikrayo na kartavyo yoginā yogavāhinā \n la.a. 171ka/129; vāhakaḥ — {rnal 'byor can gyi'ang rnal 'byor zhugs//} yogināṃ yogavāhakaḥ la.a.58ka/4; gaḥ — {lam du zhugs pa ni 'gron po ngo mi shes pa mthong bas kyang dga' la} adhvagasyāsambandhādadhvagadarśanādapi prītiḥ abhi.sphu.302ka/1166; \n\n• = {zhugs/}\n(dra.— {rab tu zhugs pa/} {rjes su zhugs pa/} {nges par zhugs pa/} {yang dag par zhugs pa/} {mngon par zhugs pa/} {nye bar zhugs pa/} {nang du zhugs pa/} {log par zhugs pa/}). zhugs pa na|avagāhamānaḥ — {des sdug pa dang bral ba'i mya ngan shin tu che ba skyes nas mchi ma'i sprin 'thibs pa'i gdong gis bsams pa'i rgyamatshor zhugs pa na} so'tīva samupajātapriyāvirahaśokāśrudurdinavadanaścintājaladhimavagāhamānaḥ ta.pa.266ka/1001. zhugs pa yin|kri. 1. vartate — {'di ni mi rigs par zhugs pa yin no//} ayamanyāyo vartate abhi.bhā.86kha/1203 2. pratipanno bhavati — {chos dang mthun pa'i chos la zhugs pa yin/} {mthun par zhugs pa yin/} {mthun pa'i chos la spyod pa yin} dharmānudharmapratipanno bhavati sāmīcīpratipanno'nudharmacārī sū.vyā.186kha/83; avakrānto bhavati — {byang chub sems dpa'i skyon med pa la zhugs pa yin} avakrānto bhavati bodhisattvaniyāmam bo.bhū.169ka/223. zhugs par gyur|= {zhugs par gyur pa/} zhugs par gyur pa|• kri. 1. avatarati sma — {'jig rten gyi khams de'i 'du ba dang 'jig pa'i bskal pa la'ang zhugs par gyur to//} tasyāśca lokadhātoḥ saṃvartavivartakalpānavatarati sma ga.vyū.126ka/213; pratiṣṭho bhavati — {de yang gang gi tshe yongs su smin par 'gyur ba'i dge ba'i chos chen po dag la rim gyis zhugs par gyur pa} sa yadā adhimātreṣu kuśalamūleṣu pratiṣṭho bhavatyanupūrveṇa paripākagamanīyeṣu śrā.bhū.14ka/29 2. praviśet — {gal te gnas stong par zhugs par gyur na/} {der chag chag la sogs pa bya'o//} śūnyāvāsaṃ cet praviśet, sekādyanukuryāt vi.sū.98ka/118; pratipanno bhavet — {'brog dgon pa chen po}… {der zhugs par gyur la} mahāṭavīkāntāraṃ pratipanno bhavet a.sā.326ka/184; dra.— {gdug pa yi/} /{las la chas su zhugs par gyur//} abhūt…sannaddhaḥ krūrakarmaṇi a.ka.40kha/55. 40; \n\n• bhū.kā.kṛ. prasthitaḥ — {kye ma bdag ni zhugs gyur nas/} /{ji snyed dus ni rab tu 'das//} aho bata kiyān kālaḥ prayātaḥ prasthitasya me \n a.ka.64ka/6.127; avatīrṇaḥ — {zhugs par gyur zhing de bzhin gshegs pa'i chos nyid rtogs par 'gyur na ni/} {bla na med pa'i yon gnas zhes brjod do//} avatīrṇāśca samānāstathāgatadharmatāmadhigamyānuttarā dakṣiṇīyā ityucyante ra.vyā.77ka/6; pravṛttaḥ — {yid ni nor la zhugs gyur pa} vittapravṛttamanasaḥ a.ka.175kha/79.1; dra.— {bdag la sems can zhugs par gyur} āpannasattvā'smi saṃvṛttā vi.va.206kha/1.81; \n\n• u.pa. avatāraḥ — {byang chub sems dpar zhugs gyur pa/} /{de yi gzugs ni mdzes par gyur//} bodhisattvāvatārasya tasya kāntamabhūdvapuḥ a.ka.255kha/30.8. zhugs par 'gyur|kri. 1. vartate—{gang phyir tshogs gcig rag las nas/} /{gzugs dang sgra sogs zhugs par 'gyur//} ekasāmagryadhīnaṃ hi rūpaśabdādi vartate \n\n ta. sa.112ka/971 2. praluṭhito bhavati—{de mid pa'i sbubs su zhugs par 'gyur la} sa tasmin samaye kaṇṭhanālīpraluṭhitaśca bhavati śrā.bhū.30ka/75. zhugs 'bar ba|vi. ādīptaḥ — {phan pa gsung zhing phan mdzad pa/} /{khyod kyi bstan pa ci smos te/} /{mgo la zhugs ni 'bar bas kyang /} /{ci yi slad du sgrub mi bgyid//} prāgeva hitakartuśca hitavaktuśca śāsanam \n kathaṃ na nāma kāryaṃ syādādīptaśirasā'pi te \n\n śa.bu.113ka/85. zhugs rtse ba|kri. jāgarti — {khyod ni sems can gnyid log pa'i/} /{rgyud la gzigs pa'i zhugs rtse ba//} tvaṃ hi jāgarṣi suptānāṃ santānānyavalokayan \n śa.bu.115kha/137. zhugs zin|= {zhugs zin pa/} zhugs zin pa|vi. avatīrṇaḥ — {gang zag zhugs zin pa yongs su smin par bya ba la rag las par gyur pa} yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bo.bhū.44ka/57. zhugs ling|= {zhugs gling /} zhugs ling me can|kaṭāhakam — {kha cig ni mgo la zhugs ling me can thogs te/} {glang po dang rta dang rnga mo dang ba lang dang bong bu dang ma he la zhon no//} kecicchīrṣakaṭāhakān parigṛhya hastyaśvoṣṭragogardabhamahiṣārūḍhāḥ la.vi.150ka/222. zhugs shing|vṛkṣaḥ — {zhugs shing gang rtsa ba nyams pa de las me tog dang 'bras bu rnams mi 'byung ngo //} yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti śi.sa.156kha/150; idhmam — {zhugs shing mchis na zhugs 'bar gyi zhugs shing ma mchis na zhugs mi 'bar ro//} satītvenā (?dhme a)gnirjvalati, asatītvena (?dhme) na jvalati śi.sa.156kha/150. zhugs slang|aṅgārasthavanam mi.ko.38ka \n zhung zung|utpalam, saṃkhyāviśeṣaḥ — {khe'u tshang khe'u tshang na zhung zung ngo /} /{zhung zung zhung zung na mchog yal lo//} avadamavadānāmutpalam, utpalamutpalānāṃ padmam ga. vyū.3kha/103. zhun|1. bhedaḥ — {ri bo 'di yi g}.{yang sa 'di/} /{rdo ba yi ni zhun gyis khyab//} pāṣāṇabhedavyāpto'yaṃ prāgbhāgo (ro li.pā.)'sya mahībhṛtaḥ \n a.ka.267kha/32.27; dra. {zhu ba/} 2. = {zhun ma/} zhun ma|• vi. = {zhu ba} drutaḥ—{zhun ma'i gser dang mtshungs} drutakanakanibhām vi.pra.159ka/3.120; vidrutakaḥ — {rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur pa} hutavahatāpavidrutakatāmraniṣiktatanuḥ bo.a.22ka/7.45; avadīrṇaḥ — {zhu ba zhun ma} drutāvadīrṇe a.ko.212kha/3.1.89; avadīryata iti avadīrṇam \n dṛ vidāraṇe a.vi.3.1.89; kvathitaḥ — {ji ltar nang gi gser zhun gzugs rgyas pa/} /{zhi ba phyi rol sa yi rang bzhin can/} /{mthong nas} hemno yathā'ntaḥkvathitasya pūrṇaṃ bimbaṃ bahirmṛnmayamekṣya śāntam \n ra.vi. 108ka/65; kṣarat — {rab mtho gser zhun lta bur mdzes pa'i sku//} prāṃśuṃ kṣaratkāñcanakāntakāyam a.ka.77kha/7.70; \n\n• saṃ. = {zhun mar} ājyam, ghṛtam — {zhun mar zhun ma bsreg rdzas mar//} ghṛtamājyaṃ haviḥ sarpiḥ a. ko.197kha/2.9.51; ā īṣadañjanīyam odanādau secanīyamiti ājyam \n añjū vyaktimrakṣaṇakāntigatiṣu a.vi.2.9.51. zhun ma'i gser dang mtshungs|vi. drutakanakanibhaḥ, o bhā — {rgyan rnams thams cad dang ldan zhun ma'i gser dang mtshungs shing bcu gnyis lo lon mdzes ma'i bu mo lo nyi shu'i mthar thug pa} sarvālaṅkārayuktāṃ drutakanakanibhāṃ dvādaśābdāṃ sukanyāṃ viṃśativarṣaparyantām vi.pra.159ka/3.120. zhun mar|ghṛtam — {khrus kyi chu yi thang dang ldan/} /{'bad pa chen pos zhun mar ni//} snānāmbukvāthayogena ghṛtaṃ yatnena bhūyasā \n\n a.ka.205kha/85.19; {zhun mar zhun ma bsreg rdzas mar//} ghṛtamājyaṃ haviḥ sarpiḥ a.ko.197kha/2.9.51; jigharti ghṛtam \n ghṛ kṣaraṇadīptyoḥ a. vi.2.9.51; sarpiḥ — {kham gyi zas}…{'di lta ste/} {lde gu dang snum khur dang 'bras chan dang zan dron dang zhun mar dang 'bru mar dang} kabaḍaṃkāraḥ…tadyathā manthā vā('pūpā) vā odanakulmāṣaṃ vā, sarpistailam śrā.bhū.35kha/84; {chu dang zhun mar dang 'bru mar dang} …{rtsab mo dang shing tog dang bca' bar bya ba la sogs pa nye bar sbyar bar bya ba'i 'o//} udakasarpistaila… kāñjikaphalakhādyakāderupayojyasya vi.sū.38ka/48; haviḥ — {bdud rtsi zhes pa'i sman chen ni/}…{zhun mar la btsos pa/} /{khyod rang nyid kyis btung bar bya//} sudhā nāma mahauṣadhiḥ… haviṣā paktvā pātavyā sā svayaṃ tvayā \n\n a.ka.105ka/64. 217. zhub can|= {go cha gyon pa} ūḍhakaṅkaṭaḥ, varmitaḥ mi.ko.46ka \n zhub can tshogs|kāvacikam, varmabhṛtāṃ gaṇaḥ mi.ko.46ka \n zhum|= {zhum pa/} zhum pa|• kri. (avi., aka.) sīdati — {ji ltar lo thog rtswas khebs na/} /{nad kyis zhum zhing rgyas mi 'gyur//} tṛṇacchannaṃ yathā śasyaṃ rogaiḥ sīdati naidhate \n śi.sa.89kha/89; saṃsīdati — {bud med kyis bsdigs pa'i mi de zhum zhing sro shi la} sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṃsīdati, viṣīdati śi.sa.51kha/49; līyati — {de dag rnyed pa rnams kyis dga' bar mi 'gyur ma thob yid zhum med//} lābhairnāpi ca teṣu harṣita mano līyantyalābhairna ca rā.pa.233ka/127; avalīyate — {smad pas zhum pa yang med/} {bstod pas dga' bar sems pa yang med} nindayā nāvalīyate, praśaṃsayā nānulīyate śi.sa.146kha/140; \n\n• saṃ. 1. layaḥ — {ma zhum pa'i brtson 'grus ni rtogs par bya ba rgya chen po la yang zhum pa med pa'i phyir ro//} alīnavīryamudāre'pyadhigantavye layābhāvataḥ sū.vyā. 208kha/112; saṅkocaḥ — {byang chub sems dpa' rnams kyi sems zhum pa gang yin pa de bstsal ba'i phyir} bodhisattvānāṃ yaścittasaṅkocastadapanayanārtham ma.ṭī.191kha/6; {zhum par mi 'gyur bar bya ba'i phyir dbus su phying bus sbyar bar bya'o//} saṅkocāsampattaye namatadānaṃ madhye vi.sū.7kha/8; viṣādaḥ — {zhum pa phongs las thar la mi phan gyi/} /{de bas mya ngan gdung bar ma byed cig//} nāpatpratīkāravidhirviṣādastasmādalaṃ dainyaparigraheṇa \n jā.mā.81kha/94; avalīyanā — {de ltar de la zhum pa'i sems mi skye'o//} evamasya nāvalīyanācittamutpadyate ra. vi.101ka/49 2. = {zhum pa nyid} dainyam—{mun pa'i 'bras bu ni zhum pa dang sgrib pa dang}…{lci ba rnams yin no//} dainyāvaraṇa… gauravāṇi tamasaḥ kāryam ta.pa.150kha/27; {the tshom za na'ang rgya cher mi 'gyur na/} /{'jungs shing zhum pa mun pa'i mchog yin no//} vimarśamārgo'pyanudāttatā syānmātsaryadainyaṃ tu parā tamisrā \n\n jā.mā.42kha/50; līnatvam — {zhum pa'i phyir na spro nyams pas/} /{rgud pa chen pos zin par 'gyur//} līnatvādvā hatotsāho gṛhyate parayāpadā \n śi.sa.101ka/101; viphalatā — {gang gi tshe rtsod pa khas blangs nas zhum pa'i sgo nas cung zhig mi smra ba} yadā tarhyabhyupagamya vādaṃ viphalatayā na kiñcid vakti vā.nyā.352kha/120; vaidhuryam — {skyes bu dam pa rnams ni 'byor pa zad du dogs nas/} /{sbyin pa byed pa la zhum par mi 'gyur ro//} na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣāḥ jā.mā.21kha/24; \n\n• bhū.kā.kṛ. līnaḥ — {gang gi tshe sems zhum pa ste le lo dang mtshungs par ldan pa} yasmin samaye cittaṃ līnaṃ kausīdyasamprayuktam abhi.sphu.248ka/1051; {gang la le lo lhag cing shas che la rgod pa ni bag la zha bar 'dug pa de ni zhum pa yin la} yatra kausīdyamadhikam, auddhatyaṃ tu nyagbhāvena vartate; tallīnam abhi.sphu.248kha/1052; saṃlīnaḥ — {gdul ba rmongs pa rnams dang bag med pa rnams dang zhum pa rnams dang} vineyānāṃ mūḍhānāṃ pramattānāṃ saṃlīnānām bo.bhū.114kha/148; {rtag tu skyon med 'tshol ba dang /} /{zhum zhing bag dang bcas pa dang /} /{'tsho ba skyon med lta ba dang /} /{ngo tsha shes pa'i 'tsho mi bde//} hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā \n\n jā.mā.89kha/102; avalīnaḥ — {tshig zhum pa med pa yin} nāvalīnavacano bhavati śi.sa.72ka/70; nilīnaḥ — {zhes pa bde gshegs gsung thos dge slong ni/} /{de dag thams cad ngo tshas zhum pa bzhin//} śrutveti vākyaṃ sugatasya sarve lajjānilīnā iva bhikṣavaste \n a.ka.246kha/28.69; saṅkucitaḥ — {ser sna med pas ma zhum par sems bskyed pa} (a)mātsaryāsaṅkucitaścittotpādaḥ śi.sa.103ka/102; luptaḥ — {lta byed nyams shing lus po rid/} /{stobs ni zhum zhing thos pa nyams//} naṣṭā dṛṣṭiḥ kṛśaḥ kāyaḥ śaktirluptā hatā śrutiḥ \n a.ka.214kha/24.75; \n\n• vi. dīnaḥ — {nyon mongs ma de mthong bzhin phrogs gyur kyang /} /{mthu med zhum nas rab tu zhi bar 'dug//} hṛtāṃ ca paśyannapi tāṃ varānanāmaśaktidīnapraśamo'syavasthitaḥ \n\n jā.mā.113ka/131; {kye ma sems can 'di dag ni dma' ba dang zhan pa dang zhum pa la mos shing} hīnalīnadīnādhimuktā bateme sattvāḥ da.bhū.192ka/18; nīcaḥ — {bdag la brnyas pa'i nyes pa yis/} /{sems ni zhum pa 'ga' zhig la//} keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ \n\n ra.vi.115ka/78. zhum pa nyid|līnatvam — {rmugs pa dang gnyid kyi sgrib pa'i zas gang zhe na/} {chos lnga ste/} {rmya ba dang}…{sems zhum pa nyid do//} kaḥ styānamiddhanivaraṇasyāhāraḥ \n pañca dharmāḥ — tandrā… cetaso līnatvam abhi.bhā.253ka/852; abhi.sphu.135ka/844.{zhum pa mi mnga' ba} vi. adīnam — {bsnyengs pa mi mnga' ba'i sku dang zhum pa mi mnga' ba'i sku dang} viśālagātraśca adīnagātraśca la.vi.58ka/75. zhum pa mi mnga' ba'i sku|pā. adīnagātraḥ, o tratā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa'i sku la dpe byad bzang po brgyad cu mchis te}…{zhum pa mi mnga' ba'i sku dang} saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…adīnagātraśca la.vi.58ka/75. zhum pa med|= {zhum pa med pa/} zhum pa med pa|• kri. na līyate — {sems can thams cad kyi khur yang bzod}…{zhum pa med} sarvasattvabhārāṃśca sahate… na ca līyate śi.sa.104ka/103; nāvalīyate — {smad pas zhum pa yang med/} {bstod pas dga' bar sems pa yang med} nindayā nāvalīyate, praśaṃsayā nānulīyate śi.sa.146kha/140; \n\n• vi. asaṃlīnam — {zhum pa med pa'i thugs kyis ni/} /{tshor ba dang du len par mdzad/} /{mar me shi bar gyur pa ltar/} /{de yi thugs ni rnam par grol//} asaṃlīnena cittena vedanādhivāsayan \n pradyotasyeva nirvāṇaṃ vimokṣastasya cetasaḥ \n\n a.śa.284ka/261; bo.bhū.173kha/229; nāvalīnam — {tshig zhum pa med pa yin} nāvalīnavacano bhavati śi.sa.72kha/70; asaṅkucitam — {gdul bar bya ba la zhum pa med pa'i sems dang ldan pa} vinayāsaṅkucitacittaḥ ga.vyū.380kha/90; \n\n• saṃ. 1. layābhāvaḥ — {ma zhum pa'i brtson 'grus ni rtogs par bya ba rgya chen po la yang zhum pa med pa'i phyir ro//} alīnavīryamudāre'pyadhigantavye layābhāvataḥ sū. bhā.208kha/112; aviṣādaḥ ma.vyu.1823 (39ka); mi. ko.123kha 2. = {zhum pa med pa nyid} anavalīnatā — \n{de bzhin gshegs pa'i mi 'jigs pa che zhing zhum pa med pa nye bar bsgrub pa mdzad do//} tathāgatavaiśāradyānavalīnatāṃ ca… upasaṃharanti sma da.bhū.169ka/2; \n\n• pā. alīnam, viśuddhavīryabhedaḥ — {byang chub sems dpa'i rnam par dag pa'i brtson 'grus}… {rnam pa bcu}… {'tsham pa dang}…{zhum pa med pa dang} bodhisattvasya viśuddhaṃ vīryam… daśavidhaṃ… anurūpam… alīnam bo.bhū.109kha/141. zhum pa'i gnyen po ting nge 'dzin gyi rnam pa bsgom pa|pā. layaprātipakṣikasamādhyākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} …{de la rnam pa sum cu rtsa bdun bsgom pa ni}…{zhum pa'i gnyen po ting nge 'dzin gyi rnam pa bsgom pa} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…layaprātipakṣikasamādhyākārabhāvanaḥ sū.vyā.167ka/58. zhum pa'i bdag nyid|vi. līnātmā — {grags pa zhi zhing sdug bsngal mtshungs pas mtshan mo so sor skyengs te zhum pa yi/} /{bdag nyid dag ni bsam pa g}.{yo med 'grogs pa 'di nyid mthong bar bdag rtog go//} manye'haṃ samaduḥkhayoḥ pratiniśaṃ vailakṣyalīnātmanościntāniścala eṣa śāntayaśasoḥ saṃdṛśyate saṅgamaḥ \n\n a.ka.299ka/108. 68. zhum pa'i bzhin|vi. dīnavadanaḥ — {de nas ma he des phyogs kun tu 'jigs pa chen po mthong nas bcom ldan 'das kyi zhabs drung du song ste/}…{zhum pa'i bzhin gyis bcom ldan 'das la bltas so//} tataḥ sa mahiṣaḥ samantato mahābhayaṃ dṛṣṭvā bhagavataḥ pādau niśritya dīnavadanaśca bhagavantaṃ prekṣate a.śa.159kha/148. zhum pa'i sems|avalīyanācittam — {bdag gis sems can 'di dag gi nye ba'i nyon mongs pa zhi bar bya ba'i phyir chos bstan par nus so snyam ste/} {de ltar de la zhum pa'i sems mi skye'o//} śaknuyāmahaṃ punareṣāṃ sattvānāmāgantukleśāpanaya (mupakleśaśama bho.pā.)nāya dharmaṃ deśayitumiti \n evamasya nāvalīyanācittamutpadyate ra. vyā.101ka/49. zhum par 'gyur|= {zhum par 'gyur ba/} zhum par 'gyur ba|• kri. līnaṃ bhaviṣyati — {zhum par 'gyur ro zhes bya bar dogs pa ni zhum par dogs pa'o//} līnametadbhaviṣyatītyabhiśaṅkato līnābhiśaṅki abhi. sphu.248ka/1051; \n\n• vi. līnam—{le lo dang ldan pa'i phyir zhum pa yin no/} /{rgod pa dang ldan pa'i phyir rgod pa yin no//} kauśīdyayogāllīnam, auddhatyayogāduddhatam abhi.sphu.247ka/1051. zhum par dogs pa|vi. līnābhiśaṅkī — {gang gi tshe sems zhum pa dang zhum par dogs pa} yasminsamaye līnaṃ cittaṃ bhavati līnābhiśaṅki vā abhi.bhā.47ka/1051. zhum par mi 'gyur ba|kri. nāvalīnatvaṃ bhavati — {byang chub sems dpa' sems dpa' chen po gang}…{la sems zhum par mi 'gyur ba dang} yasya bodhisattvasya mahāsattvasya…na bhavati cittasya avalīnatvam a.sā.28ka/15. zhum mi mnga'|kri. na līyate — {brtabs pa med cing ha cang zhum mi mnga'//} na ca dhāvasi nātilīyase vi.va. 125kha/1.14. zhums|= {zhum pa/} zhums pa|= {zhum pa/} zhul zhul por 'dug|madguḥ pratitiṣṭhati — {de yang gnas la shin tu ser sna che ba zhig ste/} {dge slong gsar du 'ong ba rnams mthong na tshig pa za zhing 'khrug la gnod sems byed de/} {zhul zhul por 'dug cing 'khrug pa skyed par byed do//} sa cātīvātīvā (vāsa bho.pā.)matsarī \n āgantukān bhikṣūn dṛṣṭvā'bhiṣajyate, kupyati, vyāpadyate, madguḥ pratitiṣṭhati, kopaṃ sañjanayati a.śa.137ka/126. zhus|= {zhus pa/} zhus gyur|bhū.kā.kṛ. yācitaḥ — {de ltar 'bad pas rab bzang des/} /{yang dang yang du zhus gyur kyang //} iti yatnātsubhadreṇa yācito'pi punaḥ punaḥ \n a.ka.185ka/80.50. zhus pa|• kri. ({zhu ba} ityasyā bhūta., vidhau) 1. abravīt — {de nas lha mo de dgyes nas/} /{tshig ni 'di nyid yang zhus pa//} tatra tuṣṭā tu sā devīdaṃ vacanamabravīt \n he.ta.27ka/90; avocata — {de nas bu mo mdzes ma de/}…{'phreng ba mkhan la zhus//} tataḥ sā sundarī kanyā…mālākāramavocata \n\n a.ka.229ka/89.96; papraccha — {dge slong dag the tshom skyes nas/} {the tshom thams cad gcod pa sangs rgyas bcom ldan 'das la zhus pa} bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ a.śa.39kha/34; pariprapaccha — {dge slong rnams the tshom skyes nas the tshom thams cad gcod pa sangs rgyas bcom ldan 'das la zhus pa} bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ paripapracchuḥ vi.va.123ka/1.11; paripṛcchati sma — {de dag gi ngo mtshar rnam par bzlog pa'i phyir/} {bcom ldan 'das la zhus pa} teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma la.a.60kha/6 2. pṛcchati — {sems can don phyir gtor ma che/} /{de la bdag med mas zhus pa//} tatra pṛcchati nairātmyā sattvārthāya mahābalim \n\n he.ta.22kha/74; paripṛcchati — {'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes pa bya ba'i chos kyi rnam grangs bcom ldan la zhus so//} āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ… bhagavantaṃ paripṛcchati la.a.74kha/23; pṛcchate — {dam du 'khyud cing 'o mdzad pas/}… /{bdag med ma yis sngags zhus so//} nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ \n\n he.ta.24kha/82; \n\n• saṃ. praśnaḥ — {byang chub sems dpa' sems dpa' chen po rnams kyis zhus pa'i tshig nye bar gsan nas} bodhisattvānāṃ mahāsattvānāṃ praśnavākyamupaśrutya gu.sa.149ka/122; pṛcchā — \n{rdo rje'i rnal 'byor brjod par bya ba dang rjod par byed pa dang dgos pa'i dgos pa la sogs pa zhus pa'i ngo bo nyid kyis gnas pa dang} vajrayogābhidheyābhidhānaprayojanaprayojanādipṛcchāsvabhāvatayā'vasthitaḥ vi.pra.114kha/1, pṛ.12; paripṛcchā — \n{de nyid kyi phyir tshangs pas zhus pa'i mdo las}…{zhes gsungs so//} ata evoktaṃ brahmaparipṛcchāsūtre sū.vyā.180ka/74; {khyim bdag dpa' byin gyis zhus pa'i mdo las kyang}… {gsungs so//} vīradattaparipṛcchāyāmapyāha śi.sa.25ka/23; \n\n• bhū.kā.kṛ. 1. pṛṣṭaḥ — {de mthong mtshar nas dge slong gis/} /{zhus shing bcom ldan 'das kyis slar/} /{bka' stsal} taṃ dṛṣṭvā kautukāt pṛṣṭo bhikṣubhirbhagavān punaḥ \n uvāca a.ka.191ka/21.77; {gal te zhus nas zhu ba lung bstan pa'i slad du} sa cet pṛṣṭaḥ praśnavyākaraṇāya ma.vyu.6310 (89kha); ārocitaḥ — {de yul thag ring na yang dge 'dun la ma zhus par rab tu dbyung bar mi bya'o//} nānārocitaṃ dūradeśamapyenaṃ saṅghe pravrājayet vi.sū.4ka/4; arthitaḥ — {de skad mdun na 'don gyis de/} /{blta bar zhus pa'i mi bdag gis//} nṛpaḥ purohiteneti tatsaṃdarśanamarthitaḥ \n a.ka.269ka/32.44; upayācitaḥ — {de la zhus pas 'ga' zhig ni/} /{bu med bu dang ldan pa dang //} aputrāḥ putriṇaḥ kecit…tadupayācitaiḥ \n\n a.ka.74kha/62.8 2. pṛṣṭavān — {smra byed khyod kyis bcom ldan 'das la dang po nyid du zhu ba zhus ba gang yin pa} yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavān abhi.bhā.89kha/1212. zhus par gyur pa|= {zhus gyur/} zhus shig|kri. ārocayatu — {shes ldan dag deng lha la zhus shig} bhavanto gatvā ārocayata vi.va.135kha/1.24. zhe|• saṃ. hṛd — {brda la ltos pa yin pa ste/} /{gsal ba zhe la bzhag na ni/} /{rjes su dpag par bstan yin gyi/} /{de nyid la ni ltos nas min//} saṅketāpekṣayā tasya hṛdi kṛtvā prakāśanam \n anumānatvamuddiṣṭaṃ na tu tattvavyapekṣayā \n\n ta.pa.46ka/541; dra.— {zhe la khon mi 'dzin} anigūḍhavairaḥ sū.a.248ka/165; \n\n• avya. \n1. catvāriṃśatsaṃkhyādyotakasahāyakapadam — {zhe gcig} ekacatvāriṃśat ma.vyu.8109 (113kha); {zhe bdun} saptacatvāriṃśat ma. vyu.8115 (113kha); {zhe dgu} ekonapañcāśat ma.vyu.8117(113kha) 2. iti—{lus 'di la mig gi nang zhe'am/} …{kha'am kha'i nang zhe'am} yadasmin kāye cakṣuḥsuṣiramiti vā…mukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133; dra. {zhe'o/} zhe la bzhag nas|āgūrya — {zhes legs pa'i blo gros kyis smras pa/} {de thams cad zhe la bzhag nas}…{zhes bya ba smos so//} ityetatsarvaṃ sumatinoktamāgūryāha ta.pa. 12ka/469.{zhe dgu} ekonapañcāśat, saṃkhyāviśeṣaḥ ma.vyu.8117 (113kha). zhe 'gras|= {zhe 'gras pa/} zhe 'gras gyur pa|vi. pratiniviṣṭaḥ — {bcom ldan 'das kyi sku dang ni/} /{gsung dang thugs kyi phrin las la/} /{zhe 'gras gyur pa gang gis kyang /} /{chos dang ldan par glags mi rnyed//} na hi pratiniviṣṭo'pi manovākkāyakarmasu \n saha dharmeṇa labhate kaścid bhagavato'ntaram \n\n śa.bu. 110ka/4. zhe 'gras pa|• vi. pratihataḥ — {sangs rgyas kyi bstan pa la sems can zhe 'gras pa rnams kyi khong khro ba sel bar byed la} buddhaśāsanapratihatānāṃ sattvānāṃ pratighātamapanayati bo.bhū.138kha/178; {skye bo sdang ba ni zhe 'gras pa rnams so//} duṣṭajanaḥ pratihataḥ ma.bhā.7ka/58; praduṣṭaḥ — {zhe 'gras pa gsor mi gzhug go//} na praduṣṭena cikitsayet vi.sū.77ka/94; viruddhaḥ — {bzhar bar bya'o//} {de dang zhe 'gras pa la mi bzhar ro//} ālipe (?khe)t \n na tadviruddham vi.sū.9kha/10; \n\n• saṃ. 1. pratighātaḥ — {sems can bstan pa dang zhe 'gras pa rnams kyi zhe 'gras pa sel bar byed pa dang} śāsanapratihatānāṃ ca sattvānāṃ pratighātamapanayati bo.bhū.119ka/153 \n2. = {dgra bo} vairī, śatruḥ — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ \n\n…paripanthinaḥ a.ko.186ka/2.8. 10; vīrasya karma vairam \n tadasyāstīti vairī a.vi.2. 8.10; \n\n• pā. pratihataḥ, vineyasattvabhedaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa bdun ni zhe 'gras pa dang} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…saptavidhaḥ—pratihataḥ bo.bhū.155ka/200. zhe 'gras pa med|= {zhe 'gras pa med pa/} zhe 'gras pa med pa|vi. apratihataḥ — {nam mkha' la zhe 'gras pa med de} apratihataṃ gaganam śi.sa.150ka/145; apratighaḥ — {nam mkha' la zhe 'gras pa med de/} {sems can thams cad la zhe 'gras pa med pa'i} ({sems kyi} ) {bzod pa yongs su dag pa dang} apratihataṃ gaganam, sarvasattvāpratighacittasya kṣāntipariśuddhiḥ śi.sa.150ka/145; apraduṣṭaḥ — {zhe 'gras pa med pa nyid} apraduṣṭatām vi.sū.98ka/117. zhe 'gras pa med pa nyid|apraduṣṭatā — {dri bas zhe 'gras pa med pa nyid nges par shes par byas te'o//} praśne nirjayo (rjñāto bho.pā.)'praduṣṭatām vi.sū.98ka/117. zhe 'gras pa med pa'i sems|pā. apratihatacittatā, dharmālokamukhabhedaḥ — {zhe 'gras pa med pa'i sems ni chos snang ba'i sgo ste/} {bdag dang gzhan rjes su srung bar 'gyur ro//} apratihatacittatā dharmālokamukhamātmaparānurakṣaṇatāyai saṃvartate la.vi.20kha/23. zhe 'gras pa'i sems dang ldan pa|vi. pratihatacittaḥ ma.vyu.2953 (53ka); mi.ko.127ka \n zhe brgyad|aṣṭācatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8116 (113kha). zhe lnga|pañcacatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8113 (113kha). zhe gcig|ekacatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8109 (113kha). zhe gcod|= {zhe gcod pa/} zhe gcod pa|vi. kharaḥ — {khyod kyis ni zhe gcod pa'i ngag gi las smras kyi} kharaṃ te vākkarma niścāritam śi.sa.38ka\n36; paruṣaḥ — {zhe gcod pa'i ngag} paruṣavacanam ga.vyū. 23ka/120. zhe gcod pa'i ngag|paruṣavacanam — {zhe gcod pa'i ngag ni rgyun gcod pa mdzad do//} paruṣavacanādviramayati ga.vyū. 23ka/120; dra. {zhe gcod pa'i tshig/} zhe gcod pa'i tshig|pā. paruṣavacanam, akuśalakarmabhedaḥ — {zhe gcod pa'i tshig dang bral ba yin te/} {snyogs pa dang brlang ba dang rtsub pa dang} paruṣavacanātprativirataḥ khalu punarbhavati \n sa yeyaṃ vāgadeśā karkaśā parakaṭukā da.bhū. 188ka/15. zhe gcod pa'i tshig dang ldan pa|vi. pāruṣikaḥ — {ma byin par len pa}…{zhe gcod pa'i tshig dang ldan pa} adattādāyināṃ…pāruṣikāṇām ga.vyū.191ka/273. zhe gcod pa'i tshig dang bral ba|vi. paruṣavacanātprativirataḥ — {zhe gcod pa'i tshig dang bral ba yin te/} {snyogs pa dang brlang ba dang rtsub pa dang}… {tshig gi rnam pa de lta bu spangs te} paruṣavacanātprativirataḥ khalu punarbhavati \n sa yeyaṃ vāgadeśā karkaśā parakaṭukā…tathārūpāṃ vācaṃ prahāya da.bhū.188ka/15. zhe gcod pa'i tshig smra ba|vi. pāruṣikaḥ — {srog gcod pa dang}… {zhe gcod pa'i tshig smra ba dang} prāṇātipātiṣu…pāruṣikeṣu ga.vyū.191ka/273. zhe gnyis|dvācatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8110 (113kha). zhe drug|ṣaṭcatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8114 (113kha). zhe bdun|saptacatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8115 (113kha). zhe sdang|• saṃ. dveṣaḥ — {sdang ba ni zhe sdang ngo //} pratihatiḥ dveṣaḥ ta.pa.305ka/1069; {de la phan tshun 'dzer ba ni/} /{zhe sdang zhes ni bya bar bshad//} anyonyaghaṭṭanaṃ tatra dveṣa ityabhidhīyate \n\n gu.sa.150kha/124; {zhe sdang lta bu'i sdig pa med/} /{bzod pa lta bu'i dka' thub med//} na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ \n bo.a.14kha/6.2; {zhe sdang gti mug sogs nyes pa//} dveṣamohādayo doṣāḥ ta. sa.55ka/534; {mkhris pa'i rang bzhin las ni zhe sdang //} pittaprakṛterdveṣaḥ pra.a.112kha/120; vidveṣaḥ — {gti mug chags dang zhe sdang gis/} /{sdig pa rnam pa du ma byas//} mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā \n\n bo.a.5kha/2. 39; pradveṣaḥ — {'khrul pa'i rgyu ni med pa'i phyir/} /{rang las de ni tshad ma yin/} /{dang po'i rang las tshad dngos la/} /{zhe sdang 'khrul pa srid pa'i phyir//} bhrāntihetorasadbhāvāt svatastasya pramāṇatā \n prathamasya tadābhāve pradveṣo bhrāntisambhavāt \n\n ta.sa.108kha/946; doṣaḥ — {'dod chags spangs shing zhe sdang rab spangs nas/} /{rnal 'byor can ni 'du 'dzir mi gnas te//} vijahya rāgaṃ vijahya doṣaṃ na tiṣṭhate saṅgaṇikāsu yogī \n śi.sa.64ka/62; {zhe sdang dang bral ba} vigatadoṣaḥ la.vi.204kha/308; pradoṣaḥ — {zhe sdang 'phel zhing rnam rtog shas kyang che//} pradoṣa vardhenti vitarka utsadāḥ śi.sa.64ka/62; roṣaḥ — {'dod chags bral bas chags bcas dang /} /{zhe sdang bral bas zhe sdang can//} sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ \n śa.bu.111kha/46; \n\n• pā. dveṣaḥ, akuśalamūlabheda— {mi dge ba'i rtsa ba gsum pa chags pa mi dge ba'i rtsa ba dang zhe sdang mi dge ba'i rtsa ba dang gti mug mi dge ba'i rtsa ba yin te} trīṇyakuśalamūlāni—lobho'kuśalamūlam, dveṣo moho'kuśalamūlam abhi.bhā.236kha/795; {zhe sdang ni sems can rnams dang sdug bsngal dang sdug bsngal gyi gnas kyi chos rnams la kun nas mnar sems pa'o//} dveṣo hi sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣvāghātaḥ tri.bhā.156ka/56; \n\n• nā. dveṣaḥ, vidyārājaḥ — {rig pa mchog dang}…{zhe sdang dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ …dveṣaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū. 97kha/8. zhe sdang skyed|kri. dveṣaṃ janayeta — {su zhig rtsi rgyal grags pa chen po yi/} /{byang chub sems dpa' rnams la zhe sdang skyed//} bhaiṣajyarājeṣu mahāyaśeṣu ko bodhisattveṣu janayeta dveṣam \n śi.sa.94ka/94.{zhe sdang skyes} vi. dveṣajaḥ — {yon skyon snyigs mar gsungs pa ni/} /g.{yo dang zhe sdang 'dod chags skyes//} vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje \n abhi.ko.13ka/668.{zhe sdang bskyed} kri. doṣamutpādayati ma.vyu.5230 (78kha). zhe sdang gi rgya mtsho|dveṣārṇavaḥ — {ngas dga' bo ni 'dod chags kyi chu klung du lhung ba las bsgral/} {sor phreng ni zhe sdang gi rgya mtshor lhung ba las bsgral} mayā hi rāganadīpatito nandastāritaḥ, dveṣārṇavapatito aṅgulimālaḥ a.śa.78ka/68. zhe sdang gi rgya mtshor lhung ba|vi. dveṣārṇavapatitaḥ — {ngas dga' bo ni 'dod chags kyi chu klung du lhung ba las bsgral/} {sor phreng ni zhe sdang gi rgya mtshor lhung ba las bsgral} mayā hi rāganadīpatito nandastāritaḥ, dveṣārṇavapatito aṅgulimālaḥ a.śa.78ka/68. zhe sdang gi chos nyid|dveṣadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa zhe sdang gi chos nyid kyang ma yin/} {zhe sdang med pa'i chos nyid kyang ma yin pa gang yin pa/} {de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dveṣadharmatā nāpi vigatadveṣadharmatā, iyaṃ prajñāpāramitā su.pa.40kha/19. zhe sdang gi me|= {zhe sdang me/} zhe sdang gis tshul ngan|vi. dveṣadurvṛttaḥ — {da ni mi bdag zhe sdang gis/} /{tshul ngan gnod byed la rab zhugs//} adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ \n a.ka.91kha/9.65. zhe sdang 'gyur|= {zhe sdang bar 'gyur/} zhe sdang 'gyur ba|= {zhe sdang bar 'gyur/} zhe sdang can|vi. dveṣī — {gnas skabs gang la chags can 'dod/} /{de 'dra zhe sdang can mi 'gyur//} yadavastho mato rāgī na dveṣī syācca tādṛśaḥ \n\n pra.vā.113kha/1.158; dviṣan — {zhe sdang can yang rig byed la/} /{tshad ma yin pa nyid kyi rgyu/} /{cung zad smra bar mi byed de//} dviṣanto'pi ca vedasya naivāprāmāṇyakāraṇam \n kiñcijjalpanti ta. sa.77ka/721; roṣaṇaḥ — {'dod chags bral bas chags bcas dang /} /{zhe sdang bral bas zhe sdang can//} sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ \n śa.bu.111kha/46. zhe sdang bcas|= {zhe sdang dang bcas pa/} zhe sdang chung|= {zhe sdang chung ba/} zhe sdang chung ba|vi. alpadveṣaḥ — {byams pa}…{chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/}…{'dod chags chung ba yin/} {zhe sdang chung ba yin} viṃśatirime maitreya ānuśaṃsā nirāmiṣa(dharma bho.pā.)dāne… alparāgo bhavati, alpadveṣaḥ śi.sa.189ka/187; mandadveṣaḥ — {sems can 'di dag sngon dge ba byas pas zhe sdang chung la/} {'dod chags che ba} amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgāḥ sa.pu.52kha/92. zhe sdang che|= {zhe sdang che ba/} zhe sdang che ba|vi. tīvradveṣaḥ — {sems can 'di dag sngon dge ba byas pas}… {'dod chags chung la zhe sdang che ba dang} amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā…mandarāgāstīvradveṣāḥ sa.pu.52kha/92. zhe sdang lta bu|vi. dveṣasamaḥ — {zhe sdang lta bu'i sdig pa med//} na ca dveṣasamaṃ pāpam bo.a.14kha/6.2. zhe sdang dang bcas|= {zhe sdang dang bcas pa/} zhe sdang dang bcas pa|• vi. vidviṣṭaḥ — {ma 'brel zhe sdang dang bcas pa/} /{bden par smra bar ji ltar 'gyur//} asambaddhastu vidviṣṭaḥ satyavādī kathaṃ bhavet \n ta.sa.76ka/716; sadveṣaḥ — {'dod chags dang bcas pa'i sems la 'dod chags dang bcas pa'i sems so zhes bya bar yang dag pa ji lta ba bzhin rab tu shes so//}…{ji lta ba bzhin du zhe sdang dang bcas pa dang zhe sdang dang bral ba dang} sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti…evaṃ sadveṣam vigatadveṣam abhi.sphu.244ka/1045; \n\n• saṃ. sadveṣatā — {sogs pa'i sgras 'dod chags dang bcas pa ma yin pa dang zhe sdang dang bcas pa ma yin pa zhes bya ba la sogs pa gzung ngo //} ādiśabdena na sarāgatā, na sadveṣatetyādi gṛhyate ta.pa.124ka/697; sadoṣatā — {bdag nyid 'dod chags bcas shing zhe sdang bcas/} /{gti mug bcas par yang ni rab tu ston//} sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca \n sa.pu.77ka/130. zhe sdang dang bral|= {zhe sdang dang bral ba/} zhe sdang dang bral ba|vi. vigatadveṣaḥ — {de bzhin gshegs pa 'dod chags dang bral ba/} {zhe sdang dang bral ba/} {gti mug dang bral ba} tathāgato vigatarāgo vigatadveṣo vigatamohaḥ a.śa.91kha/82; {'di'i sems 'dod chags dang bral ba yin/} {zhe sdang dang bral ba dang /} {gti mug dang bral ba yin} vigatarāgamasya taccittaṃ bhavati vigatadveṣaṃ vigatamoham abhi.bhā.47kha/1054; vigatadoṣaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{zhe sdang dang bral ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…vigatadoṣa ityucyate la.vi.204kha/308; jitaroṣaḥ — {'dod chags bral bas chags bcas dang /} /{zhe sdang bral bas zhe sdang can//} sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ \n śa.bu.111kha/46. zhe sdang bdag nyid|vi. dveṣātmakaḥ — {hU}~{M gi rnam pa gyur bltas nas/} /{zhe sdang bdag nyid rnam par bsgom//} hū˜kārapariṇataṃ dṛṣṭvā dveṣātmakaṃ vibhāvayet \n he.ta.5ka/12. zhe sdang bdo ba|tīvradveṣaḥ ma.vyu.7265 (103kha); dra. {zhe sdang shas che ba/} zhe sdang rdo rje|dveṣavajraḥ — {mi bskyod zhe sdang gzugs can gyi/} /{thugs kyi bdag po rigs gcig nyid/} /{zhe sdang rdo rje'i byin rlabs 'di/} /{rigs ni drug dang lnga ru brjod//} kulamekaṃ tu citteśamakṣobhyadveṣarūpiṇam \n dveṣavajraprabhāvo'yaṃ kulaṃ ṣaṭ pañcakaṃ matam \n\n he.ta.23kha/76. zhe sdang rdo rje ma|dveṣavajrikā — {mig la gti mug rdo rje ma/} /{rna bar zhe sdang rdo rje ma/} /{sna la ser sna ma zhes bshad/} /{kha la 'dod chags rdo rje ma//} cakṣuṣo mohavajrā śrotrayordveṣavajrikā \n ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā \n\n he.ta.18kha/60. zhe sdang ldang|kri. vidveṣamuttudati — {don sgrub go rims sbron pa'i chab tshod sgra grag pa'i/} /{chab tshod de ni nga yi sems la zhe sdang ldang //} kāryāntarakramanivedanadhṛṣṭaśabdā vidveṣamuttudati cetasi jā.mā.75ka/86. zhe sdang sdig pa|dveṣakalmaṣaḥ — {zhe sdang sdig pa rnam par nyams pa} vinaṣṭadveṣakalmaṣāḥ a.ka.325kha/41.16. zhe sdang rnam dag|dveṣaviśuddhiḥ — {ska rags la ni don yod gnas/} /{kha T+wAM ga gzugs shes rab ste/} /{thabs kyi gzugs kyis cang te'u nyid/} /{zhe sdang rnam dag rnal 'byor pa//} mekhalāyāṃ sthito'moghaḥ prajñā khaṭvāṅgarūpiṇī \n ḍamarūpāyarūpeṇa yogī dveṣaviśuddhitaḥ \n\n he.ta. 7ka/18. zhe sdang spangs pa|vi. dveṣavisaṃyuktaḥ — {nga yi nyan thos rnam gsum ste/} /{sprul dang smon lam las skyes pa/} /{'dod chags zhe sdang spangs pa yi/} /{chos las byung ba'i nyan thos so//} śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ \n rāgadveṣavisaṃyuktaḥ śrāvako dharmasambhavaḥ \n\n la.a.170ka/127.{zhe sdang spyad pa} vi. dveṣacaritaḥ — {gang zag zhe sdang spyad pa'i rtags rnams gang zhe na} dveṣacaritasya pudgalasya liṅgāni katamāni śrā.bhū.71kha/186. zhe sdang spyod pa|vi. dveṣacaritaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//} …{rnam pa lnga ni 'dod chags spyod pa dang zhe sdang spyod pa dang gti mug spyod pa dang nga rgyal spyod pa dang rnam par rtog pa spyod pa'o//} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…pañcavidhaḥ—rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca bo. bhū.155ka/200. zhe sdang phyag rgya|dveṣamudram — {zhe sdang phyag rgyas bdag med ma/} /{gti mug phyag rgyas rdo rje ma/} /{ser sna'i phyag rgyas dkar mo nyid/} /{chags pas chu ma phyag rgyas gdab//} nairātmyaṃ dveṣamudreṇa vajrāṃ ca mohamudrayā \n gaurīṃ piśunamudreṇa vārīṃ rāgeṇa mudrayet \n\n he.ta.20ka/64. zhe sdang ba|• kṛ. vidveṣamāṇaḥ — {spu yang byi zhing shin tu nyam chung 'gyur/} /{nga yi byang chub mchog 'dir zhe sdang bas//} nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim \n\n sa.pu.37kha/66; \n\n\n• saṃ. = {dgra bo} dviṣan, śatruḥ — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ \n\n…paripanthinaḥ a.ko.186ka/2.8.10; dveṣṭīti dviṣan \n dviṣa apratītau a.vi.2.8.10. zhe sdang ba po|vi. dviṣṭaḥ—{de dag ni zhe sdang dang zhe sdang ba po dang sdang bya la sogs pa rnam pa gsum gyis yin la} te ete dveṣadviṣṭadveṣaṇīyādinā traidhena pra.pa.84kha/110. zhe sdang bar gyur|bhū.kā.kṛ. duṣṭaḥ — {zhe sdang bar gyur nas zhe sdang las byung ba'i las}…{mngon par 'du byed de} duṣṭo doṣajaṃ karmābhisaṃskaroti śi.sa.141ka/135. zhe sdang bar gyur pa|= {zhe sdang bar gyur/} zhe sdang bar 'gyur|• kri. duṣyati — {de 'di ltar sems yongs su tshol te/} {'dod chags par 'gyur ba'am zhe sdang bar 'gyur ba'am gti mug par 'gyur ba'i sems de dag gang yin} sa evaṃ cittaṃ parigaveṣate—katarattu cittaṃ rajyati vā duṣyati vā muhyati vā śi.sa.130kha/126; sanduṣyati — {khong khro bar gyur nas zhe sdang bar 'gyur} pratihataḥ sanduṣyati śi.sa.141ka/135; dveṣaṃ gacchati— {gang tshe gos dmar mthong gyur nas/} /{sdig can rnams ni zhe sdang 'gyur//} raktāmbaraṃ yadā dṛṣṭvā dveṣaṃ gacchanti pāpinaḥ \n vi.pra.92ka/3.3; \n\n• kṛ. dveṣaṇīyaḥ — {de rgyu de dang rkyen des da ltar zhe sdang bar 'gyur ba'i dngos po la zhe sdang shas chen po dang zhe sdang yun ring por skye bar 'gyur ba ste} tena hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaśca bhavatyāyatadveṣaśca śrā.bhū.68ka/171. zhe sdang bar 'gyur ba|= {zhe sdang bar 'gyur/} zhe sdang bral|= {zhe sdang dang bral ba/} zhe sdang bral ba|= {zhe sdang dang bral ba/} zhe sdang sbrul|dveṣabhujaṅgaḥ — {zhe sdang sbrul ni gdon pa'i phyir/} /{nam mkha' lding dang 'dra ba lags//} vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati \n\n śa.bu.113ka/73. zhe sdang min|na dveṣaḥ — {'dod chags min te spang bya'i phyir/} /{gnod mi byed phyir zhe sdang min//} na rāgastasya varjyatvānna dveṣo'napakārataḥ \n abhi.sphu.105kha/789. zhe sdang me|dveṣāgniḥ — {'dod chags dang zhe sdang dang gti mug gi me kun nas 'bar ba'i sems kyi bsam pa dang} rāgadveṣamohāgnisampradīptapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19; dveṣavahniḥ — {de bzhin gang la sems chags na/} /{zhe sdang me ni mched gyur pa//} evaṃ cittaṃ yadāsaṅgāddahyate dveṣavahninā \n bo.a.17ka/6.71. zhe sdang med|= {zhe sdang med pa/} zhe sdang med pa|• vi. aduṣṭaḥ — {des chos de yang dag par rjes su ma mthong zhing ma dmigs pas 'dod chags med pa zhe sdang med pa gti mug med pa sems phyin ci ma log pa mnyam par gzhag pa zhes bya'o//} sa taṃ dharmamasamanupaśyannanupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate pra.pa.48ka/57; dveṣonmuktaḥ — {chags dang zhe sdang med pa'i nan tur gyis/} /{'bangs rnams skyongs la} rāgadveṣonmuktayā daṇḍanītyā rakṣa˜llokān jā.mā.139ka/161; \n\n• pā. adveṣaḥ, kuśaladharmabhedaḥ — {zhe sdang med pa ni zhe sdang gi gnyen po ste} ({byams pa'o//}) adveṣo dveṣapratipakṣo maitrī tri.bhā. 156ka/56; {rtsa ba gnyis ni dge ba'i rtsa ba gnyis po chags pa med pa dang /} {zhe sdang med pa dag yin no//} mūladvayaṃ dve kuśalamūle alobhādveṣau abhi.bhā.65ka/191. zhe sdang med pa las skyes pa|vi. adveṣajaḥ, o jā — {de la yang ma chags pa dang zhe sdang med pa dang gti mug med pa las skyes pa dang rnam pa gsum yod la} sā'pi triprakārā—alobhajā, adveṣajā, amohajā abhi.bhā. 237kha/799. zhe sdang med pa'i dge ba'i rtsa ba|adveṣaḥ kuśalamūlam ma. vyu.1937 (40kha). zhe sdang med pa'i chos nyid|vigatadveṣadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa zhe sdang gi chos nyid kyang ma yin/} {zhe sdang med pa'i chos nyid kyang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dveṣadharmatā nāpi vigatadveṣadharmatā, iyaṃ prajñāpāramitā su.pa.40kha/19. zhe sdang med pa'i stabs|pā. adoṣagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{zhe sdang med pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… adoṣagatiḥ la.vi.134ka/199. zhe sdang tsha gdung|vi. dveṣoṣmataptaḥ — {zhe sdang tsha gdung la yang shin tu bsil//} dveṣoṣmatapte'pyatiśītalāni a. ka.79kha/8.1. zhe sdang gzhir gyur|vi. dveṣāspadam — {bag med dregs dang 'dod chags dang /} /{brkam dang zhe sdang gzhir gyur khyim//} pramādamadakandarpalobhadveṣāspade gṛhe \n jā.mā. 206ka/239. zhe sdang zad|dveṣakṣayaḥ lo.ko.2026. zhe sdang zug rngu|dveṣaśalyam — {zhe sdang zug rngu'i sems 'chang na/}…/{gnyid mi 'ong zhing brtan med 'gyur//} na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite \n\n bo.a. 14ka/6.3. zhe sdang gzugs can|vi. dveṣarūpī — {mi bskyod zhe sdang gzugs can gyi/} /{thugs kyi bdag po rigs gcig nyid/} /{zhe sdang rdo rje'i byin rlabs 'di/} /{rigs ni drug dang lnga ru brjod//} kulamekaṃ tu citteśamakṣobhyadveṣarūpiṇam \n dveṣavajraprabhāvo'yaṃ kulaṃ ṣaṭ pañcakaṃ matam \n\n he.ta. 23ka/76.{zhe sdang yongs su thar byed} pā. dveṣaparimocanaḥ, samādhiviśeṣaḥ — {zhe sdang yongs su thar byed ces bya ba'i ting nge 'dzin} dveṣaparimocano nāma samādhiḥ kā.vyū.244ka/305. zhe sdang la sred pa|dveṣatṛṣṇā lo.ko.2026. zhe sdang las byung ba|vi. doṣajaḥ — {zhe sdang bar gyur nas zhe sdang las byung ba'i las}…{mngon par 'du byed de} duṣṭo doṣajaṃ karmābhisaṃskaroti śi.sa.141ka/135. zhe sdang las yang dag par 'das pa|vi. doṣasamatikrāntaḥ lo.ko.2026. zhe sdang las yongs su grol|nā. dveṣaparimuktā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} …{dri za'i bu mo zhe sdang las yongs su grol zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…dveṣaparimuktā nāma gandharvakanyā kā.vyū.202kha/260. zhe sdang shas che|= {zhe sdang shas che ba/} zhe sdang shas che ba|• vi. tīvradveṣaḥ — {de bzhin du bad kan can yang zhe sdang shas che bar mthong gi 'dod chags drag po ni ma yin la} tathā śleṣmaṇo'pi tīvradveṣo dṛṣṭo na tu tīvrarāgaḥ ta.pa.109ka/669; \n\n• saṃ. tīvradveṣaḥ — {de rgyu de dang rkyen des da ltar zhe sdang bar 'gyur ba'i dngos po la zhe sdang shas chen po dang /} {zhe sdang yun ring por skye bar 'gyur ba ste} tena hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaśca bhavatyāyatadveṣaśca śrā.bhū.68ka/171; ma.vyu.7265 (103kha); \n\n• pā. unmadadveṣaḥ, pudgalabhedaḥ — {gang zag ni nyi shu rtsa brgyad yod de/} {nyi shu rtsa brgyad gang zhe na/} {'di lta ste/} {dbang po rtul po dang /} {dbang po rnon po dang /} {'dod chags shas che ba dang /} {zhe sdang shas che ba dang} tatra pudgalāḥ aṣṭāviṃśatiḥ \n katame aṣṭāviṃśatiḥ—tadyathā mṛdvindriyaḥ, tīkṣṇendriyaḥ, unmadarāgaḥ, unmadadveṣaḥ śrā.bhū.67ka/169; dveṣonmadaḥ — {gang zag zhe sdang shas che ba gang zhe na} dveṣonmadaḥ pudgalaḥ katamaḥ śrā.bhū.67kha/171. zhe sdang shas chen po|= {zhe sdang shas che ba/} zhe na|avya. ced — {gal te don der tshim zhe na/} {yongs su tshim par ga las rtog//} tatrārthaparitoṣaścet \n paritoṣaḥ kuto nu saḥ \n\n pra.a.163kha/178; {dam pas rtsi ba min zhe na//} na cedādṛtatā śiṣṭaiḥ pra.a.8kha/10; {dza ba mkhan gyi dza ba tshig dang 'dra bas skyon med do zhe na} cāraṇacarcarīvacanavadadoṣa iti cet pra.a.173kha/525; dra.— {'o na ci zhe na} kiṃ tarhi ta.pa.12ka/470; {de ci'i phyir zhe na} tatkasya hetoḥ a.sā.45kha/26; {sred med kyi bu'i stobs kyi tshad ji tsam zhe na} kiṃ punarnārāyaṇasya balasya pramāṇam abhi.bhā.56kha/1089; {ji lta zhe na/} {khams las mi 'da' ba'i tshul gyis zhes bya ba smos te} katham? ityāha—dhātvanatikramaṇayogena abhi.sphu.88kha/760; {ji ltar na mdzes pa yin zhe na} kathaṃ prāsādiko bhavati śrā.bhū.65ka/162; {tshul khrims kyi sdom pa gang zhe na} śīlasaṃvaraḥ katamaḥ śrā.bhū.5ka/9; {de la blo gros chen po mtshams med pa lnga rnams gang zhe na} tatra mahāmate pañcānantaryāṇi katamāni la.a.110ka/56; {de la zhi gnas mi zad pa gang zhe na} tatra katamā śamathākṣayatā śi.sa.68ka/67; {phyogs gang la zhe na/} {'byung ba tsam pa'i phyogs la'o//} katamasmin pakṣe ? bhūtamātrikapakṣe abhi.bhā. 88kha/1209. zhe gnag pa|• saṃ. paryavasthānam — {rigs kyi bu 'di ni khro ba dang zhe gnag pa shas che bas khyad par thob par mi 'gyur gyis} ayaṃ kulaputraḥ krodhaparyavasthānabahulo viśeṣaṃ nādhigacchati a.śa.252ka/231; \n\n• vi. raudraḥ ma. vyu.2947 (53ka); mi.ko.126kha \n zhe gnag pa shas che ba|vi. paryavasthānabahulaḥ — {rigs kyi bu 'di ni khro ba dang zhe gnag pa shas che bas khyad par thob par mi 'gyur gyis} ayaṃ kulaputraḥ krodhaparyavasthānabahulo viśeṣaṃ nādhigacchati a.śa.252ka/231. zhe gnag pa shas che bar gyur|vi. paryavasthānabahulaḥ — {de sngon gyi rgyu'i stobs dang shugs kyis spro thung ba dang khro ba dang /} {zhe gnag pa shas che bar gyur te/} sa pūrveṇa hetubalādhānena atīva roṣaṇaḥ krodhaparyavasthānabahulaḥ a.śa.252ka/231. zhe rtsub|vi. karkaśaḥ — {ma la rgyal po ma skyes dgra de ni yong ye gtum zhing brlang la zhe rtsub cing gzu lums can zhig yin gyis} sarvathā'yaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca a.śa.276ka/253. zhe bzhi|catuścatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8112 (113kha). zhe sa|gauravam, ārādhyeṣu cittasya namratā — {shin tu nges dang rab dang dang /} /{brtan dang gus dang zhe sar bcas//} suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam \n 12ka/5.55; {rgan po'i zhe sas mchod bya gang /} /{yu las re zhig rgan pa su//} jyeṣṭhaḥ kastāvadasmākaṃ yo'rcyaḥ sthaviragauravāt \n a.ka.208kha/86.8; upacāraḥ — {'dug nas zhe sar 'dzum pa sngon du byas te/} {bcom ldan 'das kyis go skabs phye bas/} {bcom ldan 'das la dri ba gnyis dris so//} niṣadya upacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma la.a.61kha/7; śiṣṭopacāraḥ — {dbugs 'byin gyur pa 'jam zhing gsal ba'i tshig/} /{zhe sar bcas shing yid du 'ong ba yis/}…{smras//} uvāca…āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa \n\n jā.mā.147ka/170; abhyutthānam — {btsun mo'i 'khor gyis kyang zhe sa ma byas so//} antaḥpureṇāpyasyābhyutthānaṃ na kṛtam vi.va. 198kha/1.72. zhe sa skyes|vi. sādarajātaḥ — {btsun pa bcom ldan 'das chos la zhe sa skyes shing gus pa skyes te/} {chos kyi bsngags pa 'ba' zhig gsung ba ngo mtshar lags so//} āścaryaṃ bhadanta yadbhagavān dharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṃ bhāṣata iti a.śa.107ka/97. zhe sa dang bcas|= {zhe sa dang bcas pa/} zhe sa dang bcas pa|vi. upacārapuraḥsaraḥ — {zhe sa dang bcas par khyim thab la bu gnyis gar mchis zhes dris so//} yathopacārapuraḥsaraṃ bhartāramabhigamya kva dārakāviti papraccha jā.mā.57kha/67; sapratīśaḥ ma.vyu.1776 (38kha). zhe sa byed pa|kri. abhyutthānaṃ kurute — {btsun mo'i 'khor} ({gyis kyang} ){zhe sa byed pa dang} antaḥpuraścābhyutthānaṃ kurute vi.va.198ka/1.71. zhe sa bla ma|gauravam — {mdza' ba'i snum gyis ma byugs shing /} /{yon tan srad bus ma bcings la/} /{zhe sa bla mas ma smad pa/} /{bud med rang 'dod reg pas bde//} snehena nopalipyante na badhyante guṇena ca \n gauravena ca sajjanti svecchāsparśasukhāḥ striyaḥ \n\n a.ka.267ka/32.20. zhe sa med par 'gyur|kri. agauravo bhaviṣyati — {ji ltar 'dir mi brtson pa de bzhin du zhe sa med par 'gyur} agauravāśca bhaviṣyanti yathā'trānabhiyuktāḥ rā.pa. 242ka/140. zhe sar bya ba|gauravam, mānanāparyāyaḥ ma.vyu.1765; dra. {zhe sa/} zhe gsum|trayaścatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8111 (113kha); tricatvāriṃśat \n zheng|1. vistāraḥ — {chur dpag tshad bcu gnyis zheng du dpag tshad bcu gnyis yod pa} dvādaśa yojanāni āyāmena, dvādaśa yojanāni vistāreṇa a.sā.425kha/240; āyāmaḥ — {sku'i dkyil 'khor ni zheng du dpag tshad bzhi 'bum mo//} kāyamaṇḍalaṃ caturlakṣayojanāyāmam vi.pra.33kha/4.9; vyāyāmaḥ — {bskal pa chung ngu'i tshad ni chu dang zheng la dpag tshad gcig pa'i dong ste} adhamakalpamānaṃ yojanamekamāyāmavyāyāmena gantum vi.pra.169ka/1.15; vaipulyam — {rgya mtsho mching rnam chen po zabs su dpag tshad brgyad khri bzhi stong yod la/} {zheng du dpag tu med la/} {rta rgod ma'i kha lta bu'i mthar thug pa} mahāsamudraścaturaśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena vaḍavāmukhaparyantam kā.vyū.209ka/267 2. parīṇāhaḥ — {bdag cag chu dang zheng yang mnyam/} /{na tshod la yang rgan gzhon med//} tulyārohaparīṇāhau samānau vayasā ca nau \n jā.mā.123ka/141; ma.vyu.2686 (49kha); mi.ko.18kha 3. tiryak — {stan nang tshangs can dag gding bar bya'o//}… {bcom ldan 'das kyis bka' stsal pa/} {srid du khru bzhi pa/} {zheng du khru do yod pa} tūlikā saṃstaritavyā…bhagavānāha dīrghaṃ catvāro hastāḥ tiryag dve vi.va.134ka/2.110; {da ni 'dir zheng gi tshad gsungs pa} idānīṃ tiryagmānamihocyate vi.pra.166ka/1.10; dra.— {spos ngad ldang ba'i tshu rol na/} /{chu zheng lnga bcu yod pa'i mtsho//} pañcāśad vistṛtāyāmaṃ saro'rvāg gandhamādanāt \n\n abhi.ko.9ka/3.57; {n+ya gro d+ha ltar chu zheng gab//} nyagrodhaparimaṇḍalaḥ a.ka.210kha/24.31; {grong ngam}…{khang khyim chu zheng gab pa'am gnas khang gang du} yasmin grāme vā…āyataviśāle vā gṛhe, avavarake vā śrā.bhū.175kha/465. zheng du|vistāreṇa — {srid du khru bcwa brgyad pa/} {zheng du bcu gnyis pa} dairghyeṇāṣṭādaśahastā, vistāreṇa dvādaśa vi.va.123ka/1.11; vaipulyena — {zheng du dpag tu med la} aprameyo vaipulyena kā.vyū.209ka/267; viṣkambheṇa mi.ko.18kha; vistāram ma.vyu.2682 (49kha); mi.ko.18kha \n zheng gi tshad|tiryagmānam — {da ni 'dir zheng gi tshad gsungs pa} idānīṃ tiryagmānamihocyate vi.pra.166ka/1.10. zheng rgyas|vipulatvam — {ri'i rgyal po ri rab kyi gnam 'phang dang zheng rgyas ri nag po thams cad zil gyis mnan nas kun du thal le zhing mngon par thal la 'dug go//} sumeruḥ parvatarājaḥ sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca śi.sa.30ka/27. zheng chung|= {zheng chung ngu /} zheng chung ngu|vi. avistīrṇaḥ — {sdug bsngal mi 'dod pas ni zheng chung ngu dag kyang ngo //} avistīrṇānāñca duḥkhānicchuḥ vi.sū.7kha/8. zheng che|viśālatā, vistāraḥ — {zheng che bi shA la tA 'o//} pariṇāho viśālatā a.ko.178kha/2.6.114; pariṇahyate pariṇāhaḥ a.vi.2.6.114. zhen|= {zhen pa/} zhen gyur|bhū.kā.kṛ. āsaktaḥ — {sems ni gzhan du zhen gyur kyang /} /{zla ba gnyis sogs snang ba yin//} anyārthāsaktacitto'pi dvicandrādi samīkṣate \n ta.sa.48kha/482. zhen gyur pa|= {zhen gyur/} zhen can|= {zhen pa can/} zhen pa|• kri. (avi., aka.) 1. vyavasyati — {'jug pa myur phyir blun po dag/} /{de dag la ni gcig tu zhen//} vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati \n\n pra.vā.123kha/2.133 2. adhyavasyet — {gal te dran pa de khyad par ma bzung ba'i gzung ba'o zhes ma zhen pa} yadi hyanupalakṣitaviśeṣaṃ grāhyamapi sā smṛtirnādhyavasyet ta.pa. 128kha/707; \n\n• saṃ. 1. niveśaḥ — {sems pa nyid la'ang bdag gi sgrar/} /{zhen na'ang nga la gnod pa med//} caitanye cātmaśabdasya niveśe'pi na naḥ kṣatiḥ \n ta.sa.12kha/148; abhiniveśaḥ — {skra shad sogs ni spyi min te/} /{don du zhen pa med phyir ro//} keśādayo na sāmānyamanarthābhiniveśataḥ \n pra.vā.118kha/2.7; {ji lta ba bzhin ma yin par zhen pa'i bag chags} vitathābhiniveśavāsanā ta. pa.189kha/95; {des na zhen lta'i dri can de la blo mi sbyar//} tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ ra.vi.128kha/118; adhimokṣaḥ — {shes pa gang la de dag snang ba de la ltos nas ni ma yin te/} {de dag la don du zhen pa med pa'i phyir ro//} na ca yasmin vijñāne te bhāsante tadapekṣayā, teṣāmarthādhimokṣābhāvāt ta.pa. 126kha/703; {skra shad la sogs don min te/} /{don du zhen pa med phyir ro//} keśādirnārtho'narthādhimokṣataḥ ta.pa. 126kha/703; nirūḍhiḥ — {sngon gyi tha snyad zhen pas nus pa nges pa'i phyir ro //} vṛddhavyavahāranirūḍheḥ śaktipratiniyamāt pra.a.91ka/98; adhyāsaḥ — {nya phyis la dngul du zhen pa ni ji ltar nya phyis la 'jug ce na} śuktikāyāṃ rajatādhyāse kathaṃ śuktikāyāṃ vṛttiriti cet pra.a. 178kha/193; adhyavasānam — {tshor ba la zhen pa ni sred pa'o//} vedanā'dhyavasānaṃ tṛṣṇā śi.sa.124kha/121 2. = {nges pa} adhyavasāyaḥ — {mtshungs par rtog pa'i shes pa gcig nyid du zhen pa'i phyir ro//} tulyapratyavamarśapratyayenaikatvādhyavasāyāt ta.pa.179ka/819; {phyi yi don du zhen pa yis/} /{'jug pa} bāhyārthādhyavasāyena pravṛttam ta.sa.38ka/394; {gang gi phyir mngon sum gyi stobs kyis byung ba'i zhen pas ni don mthong ba nyid du zhen par byed kyi/} {rtog par byed pa nyid du ma yin no//} yasmāt pratyakṣabalotpannenādhyavasāyena dṛśyatvenārtho'vasīyate notprekṣitatvena nyā.ṭī.46kha/85; {de bzhin du rjes su dpag pa yang rang gi snang ba don med pa la yang rang gi snang ba don du zhen pas 'jug pa'i phyir don med pa zin pa yin no//} tathā'numānamapi svapratibhāse'narthe'rthādhyavasāyena pravṛtteranarthagrāhi nyā.ṭī.44kha/71; vyavasāyaḥ — {mthong ba gang yin pa de nyid thob bo snyam du zhen pa'i phyir tshad ma nyid kyi tha snyad yin no//} yadeva dṛṣṭaṃ tadeva prāptamiti vyavasāyāt pramāṇatāvyavahāraḥ pra.a. 22kha/26; {de lta na mtsho dang ro zhes bya ba la sogs pa la yang rim par zhen par mi 'gyur te} evaṃ hi saro rasa ityādāvapi kramavyavasāyo na syāt ta.pa.184kha/830 3. = {sred pa} spṛhā — {'dis lha rnams mchog ster bar 'gyur gyi/} {srid pa'i longs spyod la zhen pas ni ma yin no//} anayā devatā varadā bhavanti, na bhavabhogaspṛhayeti vi.pra.64kha/4.113; lālasā — {'dod dang mngon zhen sred pa dang /} /{zhen pa dang ni mtshungs pa gnyis//} kāmo'bhilāṣastarṣaśca so'tyarthaṃ lālasā dvayoḥ \n a. ko.144kha/1.8.28; atiśayena lasyate lālasā \n lasa śleṣaṇakrīḍanayoḥ a.vi.1.8.28; gardhaḥ — {zhen pa la brten pa'i dran pa'i kun tu rtog pa rnams bsal bar bya ba'i phyir} gardhāśritānāṃ smarasaṅkalpānāṃ prativinodanāya abhi.bhā.39kha/1022; {zhen pa la brten pa zhes bya ba ni sred pa la brten pa zhes bya ba'i tha tshig go//} gardhāśritānāṃ tṛṣṇāśritānāmityarthaḥ abhi.sphu.233ka/1022; gṛddhiḥ — {dngos po mchog dang yid du 'ong ba la zhen pa} agre manorame ca vastuni gṛddhiḥ bo.bhū.70ka/90; gredhaḥ — {'dod chags la sogs pa}…{'dod pa'i yon tan lnga la lhag par chags pa'i rgyu yin pas zhen pa'o//} (pañca bho.pā.)kāmaguṇādhyavasānahetavo rāgādayo gredhaḥ abhi.sa.bhā.18kha/24; tarṣaḥ mi.ko.126kha 4. = {chags pa} snehaḥ — {gang zhig bdag mthong de la ni/} /{nga zhes rtag tu zhen par 'gyur//} yaḥ paśyatyātmānaṃ tatrāsyāhamiti śāśvataḥ snehaḥ \n\n pra.vā.115kha/1.219; {de ni bdag gir zhen pa yi/} /{sa bon gnas skabs de nyid gnas//} ātmīyasnehabījaṃ tu tadavasthaṃ vyavasthitam \n pra.vā.116kha/1.238; prema — {myong ba dang ni tha snyad dang /} /{yon tan kun gyi rten log pa/} /{ji ltar zhen pa yin 'dod de/} /{zhen pa'i rang bzhin de ltar min//} nivṛttasarvānubhavavyavahāraguṇāśrayam \n\n icchet prema kathaṃ premṇaḥ prakṛtirna hi tādṛśī \n pra.a.142kha/152; āsaktiḥ — {brtson gang dge la spro ba 'o/} /{de yi mi mthun phyogs bshad bya/} /{le lo ngan la zhen pa dang /} /{sgyid lug bdag nyid brnyas pa 'o//} kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate \n ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā \n\n bo.a.20ka/7.2; {mthong ba'i bde ba tsam zhen pas/} /{ji ltar de tsam brtag pa yin//} dṛṣṭamātrasukhāsaktairyathaitāvati kalpyate \n ta.sa.68kha/637; rāgaḥ — {khyed lta ba la zhen pas 'jug pas kyang bdag nyid yang dag par rig pa med pa yin no//} atrabhavān dṛṣṭirāgeṇa praveśyamāno'pi nātmānaṃ cetayati vā. nyā.332ka/46; abhiṣvaṅgaḥ — {snying stobs kyi 'bras bu ni rab tu dang ba dang yang ba dang zhen pa dang 'phel ba dang dga' ba rnams yin no//} prasādalāghavābhiṣvaṅgoddharṣaprītayaḥ sattvasya kāryam ta.pa.150kha/27; {skyes bu de dag gi rig pa ni yang dag par rig pa dag ste/} \n{re re la yang zhen pa la sogs pa tsam ngo bo gcig nges pa'i phyir rnam pa gcig rig par 'gyur} teṣāṃ puruṣāṇām, vidaḥ saṃvittayaḥ, pratyekamabhiṣvaṅgādimātraikarūpaniyamādekākārāḥ saṃvedyante ta.pa.162kha/46; āsthā — āsthā {chags pa'am zhen pa} ma.vyu.2220 (43kha); mi. ko.126kha \n5. vyasanam — {nags su rngon la zhen} mṛgayāvyasane vane a.ka.179kha/20.48; {sbyin la zhen pas sa bdag ni/} /{'jig 'gyur gang gi 'bras bu can//} kṣayo yasya phalaṃ dānavyasanena mahīpateḥ \n\n a.ka.48kha/5.22; prasaṅgaḥ — {de dag gi 'khor ba'i bde ba la zhen pa'i sems kyi rgyud kyang rnam par bzlog par byed do//} saṃsāraratiprasaṅgāccittasantatiṃ caiṣāṃ pariṇāmayāmi ga. vyū.31kha/127 6. = {zhen pa nyid} gārdhyam — {bdag gir byas pa'i rjes la zhen pa'i ser sna gang yin pa de ni kun tu 'dzin pa ste} svīkārādūrdhvaṃ yad gārdhyaṃ mātsaryaṃ sa āgrahaḥ nyā.ṭī.89kha/248; adhyavasānatā — {de dag gi 'dod pa la dga' ba dang}… {'dod pa la zhen pa gang yin pa} yā'pi caiṣāṃ kāmeṣu nandiḥ… kāmeṣvadhyavasānatā la.vi.121ka/181; gārdham (o rdhram) ma.vyu.2227 (44ka); mi.ko.126kha; \n\n• bhū.kā.kṛ. niviṣṭaḥ — {mu stegs can rnams ni bdag tu lta ba'i phyin ci log la zhen pa yin pas bdag tu lta ba phyin ci log la zhen pa'o//} vitathāyāmātmadṛṣṭau niviṣṭāḥ kutīrthyāḥ vitathātmadṛṣṭiniviṣṭāḥ abhi.sphu.312ka/1189; abhiniviṣṭaḥ — {mi bzod le lo 'jigs pa dang /} /{de bzhin spyi rtol mu cor dang /} /{rang gi phyogs zhen sems byung na/} /{de tshe shing bzhin gnas par bya//} (cittaṃ) asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā \n svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat \n\n bo.a.12ka/5.53; {de nas rgyal po de log par lta ba la blo zhen cing sdig che bas} atha sa rājā mithyādṛṣṭiparigrahābhiniviṣṭabuddhitvādupacitapāpatvācca jā.mā.175ka/202; sanniviṣṭaḥ — {lus la zhen pa'i bag la nyal spong ba dang 'joms par ni mi byed do//} na caivāśa (śra)yasanniviṣṭamanuśayaṃ pra(jahā)ti, samudghātayati śrā. bhū.29kha/73; līnaḥ — {rgyan med gos med bud med dag ni zur phug dri ma can na zhen//} abhūṣaṇamanambaraṃ malinakoṇalīnāṅganam a.ka.177ka/79.16; ālīnaḥ — {dben pa de la brten pa dang zhen pa dang chags pa dang lhag par chags pa dang ldan na} tatra ca viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ a.sā.346ka/195; saktaḥ — {ma chags yongs su sdang ba med/} /{ma rmongs pa de dge ba'i rtsa/} /{gsum ni thugs la zhen pa yis/} /{bdag nyid chen po gang dag dang //} yeṣāṃ kuśalamūlāni saktāni trīṇi cetasi \n alobhaścāparidveṣo'pyamohaśca mahātmanām \n\n a.ka.55ka/6.20; {de dag gis de la brtags nas mtha' gnyis la zhen pas} te tān kalpayitvā dvayorantayoḥ saktāḥ a.sā.13ka/8; vyasanagataḥ — {log par lta ba la zhen pa rnams la dam pa rnams kyis lhag par rjes su brtse bar bya ba'i rigs so//} viśeṣeṇānukampyāḥ satāṃ (mithyā)dṛṣṭivyasanagatāḥ jā.mā.179ka/208; sannaḥ — {snying rje}…{kun tu drang bar bya zhing bkri bya zhes/} /{zhen pa rnams la rab tu smra dang 'dra//} ākarṣāmi nayāmi ca karuṇā sannān pravadatīva \n\n sū.a.218ka/124; adhirūḍhaḥ — {gzhan las khyad 'phags la zhen cing /} /{mi mthun dag la bzod dga' ba//} parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ \n a.ka.302kha/39.63; adhyastaḥ — {ming gi ngo bo zhes bya ba ni ming gi rang bzhin smra bar byed pa'i rang bzhin te/} {blo'i snang ba yin yang phyi rol gyi sgrar zhen pa'o//} nāmarūpamiti nāmno rūpam, vācakaḥ svabhāvaḥ, buddhiparivartyapi bāhyeṣu śabdeṣvadhyastaḥ ta.pa.107ka/664; adhyavasitaḥ — {nges pa zhes bya ba ni zhen pa'o//} niścitamiti adhyavasitam ta.pa.337kha/391; utprekṣitaḥ — {rnam pa ste/} {don la sogs pa zhen pa'i rnam par rtog pa gang yin pa} nirbhāso yasyotprekṣitārthādivikalpasya ta.pa.105ka/661; gṛddhaḥ — {'dod pa rnams la 'dod pa la 'dod chags pa dang}…{'dod pa la zhen pa dang} kāmeṣu kāmarāgaḥ…kāmagṛddhaḥ abhi.bhā.247kha/834; patitaḥ — {e ma'o dka' thub sdug bsngal gyi dngos po la zhen pas} āyāse batāyaṃ tapasvī padārthe patitaḥ vā.nyā.239ka/26; \n\n• vi. avasāyī — {bsgrub pa'i ngo bo sgra yi don/} /{gang gis khas len par mi byed/} /{gang tshe sgra las shes pa ni/} /{skyes pa'i don du zhen pa ste//} vidhirūpaśca śabdārtho yena nābhyupagamyate \n tadābhaṃ jāyate cetaḥ śabdādarthāvasāyi hi \n\n ta.sa.40kha/416; adhyavasāyī — {gzhan 'dra zhes bya ba ni rig byed kyi don las phyin ci log gi don zhen pa'i nges pa'o//} anyādṛgityādi \n vedārthaviparītārthādhyavasāyī niścayaḥ ta.pa.169kha/796; adhyavasāyinī — {sgra las byung ba'i blo'i phyi rol gyi don du zhen pa nye bar skye ba 'ba' zhig tu zad do//} bāhyārthādhyavasāyinī kevalaṃ śābdī buddhirupajāyate ta.pa.338kha/392; abhiniveśī — {dbang phyug la sogs 'khrul pa rnams/} /{de yi gzhung la zhen rnams kyis/} /{rigs pa bye ba snyed thos kyang /} /{yod 'dod mi ldog} na ceśvarādibhrāntīnāṃ tanmatābhiniveśinām \n\n yuktikoṭiśrave'pyasti nivṛttiḥ ta.sa.48kha/481; vyasanī — {bdag ni sbyin la zhen pa yis/}…/{khyod kyi mdzod ni stong par byas//} mayā dānavyasaninā koṣaste śuṣirīkṛtaḥ \n\n a.ka.260ka/31.8; {ngan par zhen pa} durvyasanī a.ka.90ka/64.19; \n\n• u.pa. śauṇḍaḥ — {mi gtsang zhen pa'i sems kyis ni/} /{mi gtsang gzeb la ci phyir dga'//} amedhyaśauṇḍacittasya kā ratirgūthapañjare \n\n bo.a.25kha/8.57; lolaḥ — {zas chen po dug dang 'dres pa la zhen pa ni/} {snyoms par 'jug pa'i bde ba la zhen pa rnams te} mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ sū.vyā.215ka/120; grahaḥ — {sgra bzang po smra ba de dag rnams kyi sgra bzang po la zhen pa spang ba'i slad du}… {tshigs su bcad pa kha cig tu zur chag gi sgra dang /} {tshigs su bcad pa kha cig tu gcod mtshams nyams pa dang} teṣāṃ ca suśabdavādināṃ suśabdagrahavināśāya…kvacid vṛtte'paśabdaḥ; kvacid vṛtte yatibhaṅgaḥ vi.pra.131ka/1, pṛ.29.(dra.— {mngon par zhen pa/} {rnam par zhen pa/} {yongs su zhen pa/} {lhag par zhen pa/} ) zhen pa can|vi. ādhyavasāyikaḥ — {de ltar blo bzang gang dag smras/} /{de dag la yang grub 'gyur min/} /{'jig rten pa ni zhen pa can/} /{smra nyid gang zhig 'dod pa yin//} iti ye sudhiyaḥ prāhustān pratyapi na sidhyati \n vaktṛtvaṃ yattu lokena matamādhyavasāyikam \n\n ta.sa. 122kha/1070; sanniveśī — {dper na sgra la sogs pa'i ngo bo zhen pa can bde ba la sogs pa dag dang} yathā śabdādirūpasanniveśināṃ sukhādīnām pra.vṛ.322kha/72; lubdhaḥ — gṛdhnustu gardhanaḥ \n lubdho'bhilāṣukastṛṣṇak a.ko.207kha/3.1.22; lubhyati bhṛśamabhikāṅkṣatīti lubdhaḥ \n lubha gārdhye a.vi.3.1.22. zhen pa ji lta ba bzhin|yathādhyavasāyam — {rnam pa gnyis kyis tshad mar 'gyur ba} *{ma yin te/} {snang ba ji lta ba bzhin du mi slu ba'am zhen pa ji lta ba bzhin du yin} prāmāṇyaṃ hi bhavad dvābhyāmākārābhyāṃ bhavati—yathāpratibhāsamavisaṃvādād, yathādhyavasāyaṃ vā ta.pa.18kha/483. zhen pa dang bcas pa|vi. adhyavasāyasahitam — {ci ste de lta na mngon sum zhen pa dang bcas pa nyid tshad ma yin gyi/} {nyi tshe ba ni ma yin no zhe na} yadyevamadhyavasāyasahitameva pratyakṣaṃ pramāṇaṃ syāt,na kevalamiti cet nyā.ṭī. 46kha/85. zhen pa pa|vi. ādhyavasāyikam — {'di la de yi khyab byed du/} /{'dod pa zhen pa pa yin te//} vyāpakatvaṃ ca tasyedamiṣṭamādhyavasāyikam \n ta.sa.45ka/448. zhen pa med|= {zhen pa med pa/} zhen pa med pa|• vi. svanadhyavasitaḥ — {yongs su spyod pa'i tshe chags pa med pa dang zhen pa med par yongs su spyod do//} paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ śi.sa.148kha/143; anadhimūrcchitaḥ — {byang chub sems dpa' yang yid bsam gtan la zhugs pas chog shes pa la goms pa dang kha zas la zhen pa med pa dang} bodhisattvo'pi dhyānaprasṛtamānasatayā santoṣaparicayādanadhimūrcchitatvādāhāre jā.mā.32ka/37; \n\n• saṃ. nisnehaḥ — {chags dang bral ba mngon du byed par 'gyur gyi/} {bdag la zhen pa med pa ni ma yin no//} vairāgyamabhimukhī karoti, natvātmani nisnehaḥ pra.a.143ka/152. zhen pa yin|kri. adhyavasīyate — {shes pa'i rnam pa yang gsal ba de'i rang bzhin du zhen pa yin no//} jñānākāraśca tadvyaktirūpeṇādhyavasīyate \n\n pra.a.177ka/191. zhen pa la brten pa|vi. gardhāśritaḥ — {zhen pa la brten pa'i dran pa'i kun du rtog pa rnams bsal bar bya ba'i phyir} gardhāśritānāṃ smarasaṅkalpānāṃ prativinodanāya abhi.bhā.39kha/1022; gredhāśritaḥ, o tā — {zhen pa la brten pa'i bde ba'ang rung zhen pa la brten pa'i sdug bsngal yang rung sdug bsngal yang ma yin bde ba'ang ma yin pa'ang rung} sukhā'pi gredhāśritā duḥkhā'pyaduḥkhāsukhā'pi gredhāśritā ma.vyu.7553 (107kha). zhen par gyur pa|= {zhen gyur/} zhen par bya|= {zhen par bya ba/} zhen par bya ba|• kri. adhyavasyati — {tshad ma'i yul ni rnam pa gnyis te/} {gang zhig rnam par bskyed pa ste gzung bar bya ba dang /} {gang zhig zhen par bya ba ste thob par bya'o//} dvividho hi viṣayaḥ pramāṇasya—grāhyaśca yadākāramutpadyate, prāpaṇīyaśca yamadhyavasyati nyā.ṭī. 44kha/71; \n\n• kṛ. adhyavaseyaḥ — {gzung bar bya ba yang gzhan la zhen par bya ba yang gzhan yin no//} anyo hi grāhyo'nyaścādhyavaseyaḥ nyā.ṭī.44kha/71. zhen par byed|• kri. 1. avasīyate — {gang gi phyir mngon sum gyi stobs kyis byung ba'i zhen pas ni don mthong ba nyid du zhen par byed kyi} yasmāt pratyakṣabalotpannenādhyavasāyena dṛśyatvenārtho'vasīyate nyā.ṭī.46kha/85 2. adhyavasyet — {tshad ma gtso bo brtan pa yis/} /{nges par bzung ba'i don nyid la/} /{cig shos stobs chung dag gis phyis/} /{bzlog par su zhig zhen par byed//} ko hi jyeṣṭhapramāṇena dṛḍhenārthe'vadhārite \n durbalairitaraiḥ paścādadhyavasyedviparyayam \n\n ta.sa.18ka/200; \n\n• saṃ. āsthitikriyā ma.vyu.1797 (39ka); mi.ko.123ka \n zhen par byed pa|= {zhen par byed/} zhen par byed pa yin|kri. vyavasyati — {de dag gi ni mthus byung ba/} /{rtog dang 'brel ba'i bdag nyid can/} /{nying mtshams sbyor ba'i shes pa yis/} /{bsdus la zhen par byed pa yin//} tatsāmarthyasamudbhūtakalpanānugatātmakam \n pratisandhānavijñānaṃ samudāyaṃ vyavasyati \n\n ta.sa.4ka/58. zhen log|avamānaḥ — {chu grang ldan pa'i bum par mig gtad cing /} /{bska ba'i btung ba dag la zhen log bskyed//} śītāmbubhṛṅgāraniviṣṭadṛṣṭiḥ kaṣāyapāne vihitāvamānaḥ \n a.ka.56kha/59.67. zhe'o|iti — {dge slong la brjod par bya'o/} /{kha cig las dge 'dun la zhe'o/} /{btsun pa rnams dgongs su gsol zhes bya bas brtsam mo//} bhikṣorārocayet \n saṅghasyetyaparam \n samanvāharata bhadantā ityupakramaḥ vi.sū.57kha/72; dra. {zhe/} zher 'debs|= {zher 'debs pa/} zher 'debs pa|• kri. pradaśati — {tshig brlang pos za ba dang 'dra bar zher 'debs pas tshig brlang pos zher 'debs pa nyid do//} caṇḍena vacasā pradaśatīti caṇḍavacodāśitā tri.bhā.159kha/66; \n\n• saṃ. marmaghaṭṭanam — {tshig rtsub mo brlang zhing drag pa zhes bya ba ni gzhan gyi zher 'debs pa'i tshul gyis ngor ltangs zhes zer ba yin} uccapragāḍhapāruṣyavacanaṃ paramarmaghaṭṭanayogena pratyakṣara (?)vāditā abhi.sa.bhā.7ka/7; \n\n• vi. dāśī — {zher 'debs par byed pa'i ngang tshul ni zher 'debs pa ste} daśanaśīlo dāśī tri.bhā.159kha/66. zher 'debs pa nyid|dāśitā — {'tshig pa ni tshig brlang pos zher 'debs pa nyid do//} pradāśaścaṇḍavacodāśitā tri.bhā.159kha/66; {zher 'debs par byed pa'i ngang tshul ni zher 'debs pa ste/} {de'i dngos po ni zher 'debs pa nyid do//} daśanaśīlo dāśī, tadbhāvo dāśitā tri.bhā. 159kha/66. zher 'debs par byed pa'i ngang tshul|vi. daśanaśīlaḥ — {zher 'debs par byed pa'i ngang tshul ni zher 'debs pa ste/} {de'i dngos po ni zher 'debs pa nyid do//} daśanaśīlo dāśī, tadbhāvo dāśitā tri.bhā. 159kha/66. zhes|= {zhes pa/} zhes grag|avya. kila — {tsan dan zla 'od dal bu yis/} /{lho phyogs dri yi bzhon pa 'di/} /{me yi rang bzhin spro ba ste/} /{gzhan gyi ngor ni bsil zhes grag//} candanaṃ candrikā mando gandhavāhī ca dakṣiṇaḥ \n seyamagnimayī sṛṣṭiśśītā kila parānprati \n\n kā.ā.332ka/2. 302. zhes grags|1. = {zhes grags pa/} 2. = {zhes grag/} zhes grags pa|pā. (tī.da.) aitihyam, pramāṇabhedaḥ — {gzhan dag gis ni zhes grags pa la sogs pa yang tshad ma gzhan du 'dod de/} {de la smra ba pos bstan pa'i grags pa brgyud pa ni zhes grags pa ste/} {dper na shing ljon pa 'di la gnod sbyin gnas so zhes bya ba lta bu'o//} anye tvaitihyādi ca pramāntaramicchanti, tatrānirdiṣṭavaktṛkaṃ pravādapāramparyam aitihyam \n yathā—‘iha vaṭe yakṣaḥ prativasati’ iti ta.pa.69kha/590. zhes bgyi|= {zhes bgyi ba/} zhes bgyi ba|• kri. ityucyate — {ngag gi dngos po 'di nyid ming zhes bgyi'o//} vāgvastveva nāmetyucyate a. sā.177ka/100; \n\n• avya. nāma — {gnas che ge mo zhes bgyi ba de na/} {dgon pa na yod pa zhes bgyi ba'i rdzing zhig mchis pa} tatrāmuṣminsthāne'ṭavīsambhavā nāma puṣkariṇī su.pra.50ka/100. zhes pa|• avya. iti — {mdun du klu yi bu mo dag/} /{mthong nas 'di dag ci zhes dris//} kimetaditi papraccha dṛṣṭvā'gre nāgakanyakām \n\n a.ka.354ka/47.32; {'di ni chom rkun chom rkun zhes/} /{'jigs pa bzhin du skad che bsgrags//} cauraścauro'yamityuccaiścukrośa cakiteva sā \n\n a.ka.194ka/82.26; {gser gyi ri dwags ri dwags de/} /{nags su bdag gis mthong bar gyur/} /{zhes pa thos nas sa yi bdag//} dṛṣṭaḥ kanakasārāṅgaḥ sāraṅgaḥ sa mayā vane \n\n ityākarṇya kṣitipatiḥ a.ka.257kha/30.30; {zhes pa'i don to//} ityarthaḥ vi.pra.64kha/4.113; {sel ba dang}… {khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ… vaidhṛtiriti saptaviṃśati yogāḥ vi.pra. 179kha/1.36; nāma — {legs byas kyis ni 'bangs gyur pa'i/} /{gnod sbyin mkha' yi khyim zhes pas//} yakṣo divaukaso nāma sukṛterdāsatāṃ gataḥ \n a.ka.38kha/4.18; \n\n• u.pa. abhidhaḥ — {kun 'khor zhes chu gter} āvartābhidho'mbhodhiḥ a.ka.59ka/6.70; {'phreng 'dzin zhes pa'i lha} surā mālādharābhidhāḥ a.ka.42kha/4.72; ākhyaḥ — {de nas kun 'khor zhes pa'i ri//} āvartākhyastataḥ śailaḥ a.ka.59ka/6.71; saṃjñitaḥ — {gzhan nyon mongs can/} /{sems byung 'du byed phung zhes pa/} /{gang} ye'pyanye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ \n abhi.ko.17kha/5.46; kāraḥ — {a zhes brjod pa de'i tshe 'du byed thams cad mi rtag pa'i sgra byung ngo //} yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma la.vi.67kha/89; dra.— {sangs rgyas bcom ldan zhes pa su/} /{dge 'dun zhes ni su la brjod//} ka eṣa bhagavān buddhaḥ kaśca saṅgho'bhidhīyate \n\n a.ka.186kha/21.27. zhes bya|• kri. 1. ucyate — {'di ni stong spyi phud kyi 'jig rten gyi khams zhes bya'o//} ayamucyate sāhasracūḍiko lokadhātuḥ abhi.bhā.152ka/528; {gang gi phyir bya ba thob pa ni da ltar zhes bya la} yataḥ samprāptakāritro vartamāna ucyate ta.pa.82kha/616; ākhyāyate — {bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o//} {dam pa zhes bya'o//} {gtso bo zhes bya'o//} idameva…puṇyakriyāvastu agramākhyāyate, śreṣṭhamākhyāyate, jyeṣṭhamākhyāyate a.sā.119kha/69 2. ityucyate — {tshad med pa bzhi ni tshangs pa'i gnas pa zhes bya'o//} catvāryapramāṇāni brāhmo vihāra ityucyate bo.bhū.49ka/63; \n\n• avya. iti — {'dzin zhes bya ba ni bzung ba'o//} ātta iti gṛhītaḥ ta.pa.230kha/931; {shes pa bzhin zhes bya ba ni sngon po la sogs pa 'dzin par byed pa'i rnam pa bzhin no//} bodhavaditi nīlādigrāhakākāravat ta.pa. 108kha/668; {zhes bya ba'i tha tshig ste} ityarthaḥ abhi.sphu.161ka/893; {zhes bya bar sbyar ro//} iti vigrahaḥ vā.ṭī. 86kha/43; {zhes bya ba'i gzhung 'dis} ityanena granthena ta.pa.6ka/457; {zhes bya ba rgyas par 'byung} iti vistaraḥ abhi.sphu.93kha/770; ittham — {gang yang de lta bu dang zhes bya ba la sogs pa'i sgra de dag la yang bsal bar bya ba cung zad kyang ma dmigs te} ye ca ‘evam’, ‘ittham’ ityādayaḥ śabdāḥ, teṣāmapi na kiñcidapohyamupalabhyate ta.pa.335kha/385; ityevam — {de la kun mkhyen gcig 'ga' zhig/} /{zhes bya de ni tshad med can//} tatraikaḥ sarvavit kaścidityevaṃ niṣpramāṇakam \n\n ta.sa.119ka/1024; nāma — {rgyal po tshangs byin zhes bya ba zhig rgyal po byed de} brahmadatto nāma rājā rājyaṃ kārayati a.śa.63kha/55; {bu mo stobs ldan ma zhes bya ba} balā ca nāma dārikā la.vi.130kha/194; {grong khyer ni/} /{sA ke ta zhes bya ba ste//} sāketaṃ nāma nagaram a.ka.19kha/3.2; {gang la 'dod pa rang dbang can/} /{de la nges pa zhes bya gang //} yatra svātantryamicchāyā niyamo nāma tatra kaḥ ta.pa.177ka/813; kila — {gtso bo zhes byar gang 'dod dang /} /{bdag ces brtags pa gang yin pa//} yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam \n bo.a.15kha/6.27; dra.— {mnyan yod du ni khyim gyi bdag/} /{bsod nams bshes gnyen dag gi bu/} /{grags pa'i bshes gnyen zhes bya ba/}…{byung //} śrāvastyāṃ puṇyamitrasya sūnurrgṛhapaterabhūt \n yaśomitra iti khyātaḥ a.ka.259ka/94.2; {'o ma'i rgya mtsho zhes bya ste/} /{'di ni zho 'phreng rgya mtsho yin//} kṣīrārṇava iti khyāta udadhirdadhimālyasau \n jā.mā.82ka/95; {sogs pa zhes bya ba'i sgras ni} ādiśabdena abhi.sphu.308ka/1179; \n\n• u.pa. nāmā — {byis pa mug d+ha zhes bya ba//} śiśuḥ \n mugdhanāmā a.ka.4kha/50.36; ākhyaḥ — {so sor thar zhes bya rnam brgyad//} aṣṭadhā prātimokṣākhyaḥ abhi.ko.11ka/4.14; {mi slu ba'i shes pa mngon sum zhes bya ba gang yin pa de ni rtog pa dang bral zhing mi slu ba yin no//} pratyakṣākhyaṃ yadavisaṃvādakaṃ jñānam, tat kalpanāpoḍhamavisaṃvādakaṃ ca nyā.ṭī.41ka/47; {mdzes pa zhes bya tshong pa'i bu/} /{mthong nas de la chags ldan gyur//} sundarākhyaṃ vaṇikputraṃ dṛṣṭvā'bhūttatra saspṛhā \n\n a.ka.235kha/89. 177; saṃjñaḥ — {byang chub sems zhes bya ba rab brtan zung //} sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam \n bo.a.2kha/1. 10; saṃjñakaḥ — {nang gi bcu gnyis gzugs la sogs/} /{ma gtogs chos zhes bya ba ni//} dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ \n abhi.ko.3kha/1.39; {dmigs pa zhes bya gang yin dang //} yaścālambanasaṃjñakaḥ abhi.a.8ka/4.30; saṃjñitaḥ — {rnam bzhi dngos dang mtshan nyid dang /} /{gnas skabs gzhan gzhan 'gyur zhes bya//} caturvidhāḥ \n\n te bhāvalakṣaṇāvasthānyathānyathikasaṃjñitāḥ \n abhi.ko.16kha/5.26; abhidhaḥ — {de yi btsun mo mdzes ma la/} /{bu ni nor bzang zhes bya ba/}…{byung bar gyur //} rāmāyāṃ tasya jāyāyāṃ tanayaḥ sudhanābhidhaḥ \n abhavat a.ka.89kha/64.11. zhes bya ba|= {zhes bya/} zhes bya ba lta bu|iti — {rjes su dpag pas bsal ba ni sgra rtag go zhes bya ba lta bu ste} anumānanirākṛto yathā nityaḥ śabda iti nyā.ṭī.70kha/183. zhes bya ba de lta bu|ityevam — {'di ltar sems can kha cig gis ni de bzhin gshegs pa kha dog sngon por/} {kha cig gis ni kha dog ser por mthong ngo zhes bya ba de lta bu la sogs pa'o//} yataḥ kecitsattvāstathāgataṃ nīlavarṇaṃ paśyanti kecitpītavarṇamityevamādi sū.vyā. 160kha/49. zhes bya bar gnas|iti sthitam — {de lta bas na nyan pa po'i skye bo 'jug par bya ba'i don du dgos pa la sogs pa'i ngag nye bar bkod do zhes bya bar gnas so//} tasmācchrotṛjanapravṛttyarthaḥ prayojanādivākyopanyāsa iti sthitam ta.pa.137ka/7; {thug med ma yin gzhan la ni/} /{'dod pa ldog phyir zhes byar gnas//} nānavasthā parākāṅkṣāvinivṛtteriti sthitam \n\n ta.sa.108kha/950. zhes bya bar sbyar|iti vartate — {bzlog nas 'gyur zhes bya bar sbyar te} vivartya syāditi vartate abhi.bhā.15kha/920. zhes byar gnas|= {zhes bya bar gnas/} zhes byas|dra.— {de thos nas mdzod srungs na re/} {brtsis te lha la gsol bar 'tshal lo zhes byas so//} iti śrutvā koṣṭhāgārika āha—parigaṇya deva sasyāni ākhyāsyāmīti a.śa.90kha/81. zho|• saṃ. dadhi — {dper na 'o ma la brten nas zho 'byung ba dang /} {mngar po la brten nas tsha ba 'byung ba lta bu yin te} yathā kṣīraṃ pratītya dadhi, madhu pratītya śuktam abhi. bhā.83ka/1194; {blugs gzar gyis zas mchog dang zho dang sbrang rtsi dang mar dang sbyar ba'i sbyin sreg stong rtsa brgyad zhag gsum byas na} sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trirātreṇa ma. mū.211kha/230; {rten dang brten pa'i nges pa yis/} /{dper na snod dang zho dag kyang /} /{'brel ba gcig tu'ang snang ba yin/} /{de bzhin 'di la'ang nges par 'dod//} tadyathā kuṇḍadadhnośca saṃyogaikye'pi dṛśyate \n ādhārādheyaniyamastatheha niyamo mataḥ \n\n ta.sa.32ka/331; \n\n• pā. 1. akṣaḥ, ṣoḍaśādyamāṣakaḥ — {ma tu lnga sogs mA sha ka/} /{de rnams bcu drug zho yin te/} /{zho bzhi srang ngo mo min no//} guñjāḥ pañcādyamāṣakaḥ \n\n te ṣoḍaśākṣaḥ karṣo'strī palaṃ karṣacatuṣṭayam \n a.ko.200ka/2.9.86; akṣṇoti saṅghātarūpatāmāpadyata iti akṣaḥ \n akṣū vyāptau a.vi.2.9.86; karṣaḥ — {de zho gcig tsam la yang stong gsum gyi stong chen po'i 'jig rten gyi khams rin po ches yongs su gang ba rin du mi chog go//} karṣapramāṇaṃ sarvatrisāhasre lokadhāturatnaparipūrṇena mūlyaṃ na kṣamate ga.vyū.316ka/401; kārṣikaḥ — {srang gcig la yang zho du yod//} palaṃ vai kati kārṣikāḥ la.a.66kha/15; niṣkaḥ śrī.ko.164kha 2. droṇaḥ, āḍhakacatuṣṭayam — {A T+ha kaH bzhi la dro NaH zhes bya} mi.ko.22kha; \n\n• nā. dadhiḥ, samudraḥ — {lan tshwa dang chang dang chu dang 'o ma dang zho dang mar dang sbrang rtsi'i rgya mtsho bdun te} kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16; dra. {zho'i rgya mtsho/} zho dkrugs|= {zho skya} manthanaḥ, dadhimanthanadaṇḍaḥ mi.ko.37ka \n zho skya|= {zho bsrub dbyug pa} manthadaṇḍakaḥ, dadhimanthanadaṇḍaḥ — vaiśākhamanthamanthānamanthāno manthadaṇḍake \n a.ko.199kha/2.9.74; manthadaṇḍaḥ mi.ko.37ka \n zho bskol ba|dra.— {mar gyi mar me dang zho bskol ba ltar 'bar ba byas kyang} sarpiḥpradyotikaṃ vā dadhipradyotikaṃ vā dīpyamānasya śi.sa.102ka/101. zho ga chu|dadhimaṇḍaḥ — {bcos pa'i tshwa dang 'bru'i tshwa dang zho ga chu dang dar ba'i dwangs ma dang} śuktaśulukadadhimaṇḍodaśvinmaṇḍakāni vi.sū.75ka/92; {rtsab mo dang zho ga chu dang}… {btung bar bya ba gang yin pa} yatpunaḥ pīyate …kāñjikaṃ vā, dadhimaṇḍaṃ vā śrā.bhū. 46kha/117; ma. vyu.5693 (83kha). zho gang 'bras bu|= {ba ru} karṣaphalaḥ — {ba ru'i ming la/} {ka r+Sha pha la/} {zho gang 'bras bu'ang zer} mi.ko.53kha \n zho cha|eṣaṇikā, svarṇacchedanasādhanam — {nA rA tsi dang zho cha 'o//} nārācī syādeṣaṇikā a.ko.204kha/2.10.32; iṣyate vyavahārijanairiti eṣaṇikā \n iṣu icchāyām a.vi.2.10.32. zho gnas|dadhitthaḥ, vṛkṣaviśeṣaḥ — kapitthaḥ, dadhitthaḥ {zhes pa spre'u gnas dang zho gnas zhes shing de la de gnas pa'i don to//} mi.ko.86ka \n zho dpyad|= {dar ba} gorasaḥ, takram mi.ko.37kha \n zho 'phreng rgya mtsho|nā. dadhimālī, samudraḥ — {'o ma'i rgya mtsho zhes bya ste/} /{'di ni zho 'phreng rgya mtsho yin//} kṣīrārṇava iti khyāta udadhirdadhimālyasau \n jā.mā.82ka/95. zho ma chags pa|drapsam, sodakaṃ dadhi — {drapa saM zho ni ma chags pa'o//} drapsaṃ dadhi ghanetarat a.ko.197kha/2.9. 51. zho mar bsres|sadadhyājyam, dadhiyuktājyam — pṛṣadājyaṃ sadadhyājye a.ko.182kha/2.7.24. zho tshad kyi bre bo|pā. = {zho} droṇaḥ, āḍhakacatuṣṭayam — {de'i bzhi cha la/} {dro Na ste zho tshad kyi bre bo/} {de'i bzhi cha/} {A D+ha kaHbre chen} mi.ko.22kha \n zho tshad ma|vi. drauṇikaḥ, droṇamātrābījadvāreṇa kṣetrasya mānam mi.ko.35ka \n zho rdza|manthanī, dadhimanthanaghaṭaḥ — {zho rdza srub pa'i rdza dag mtshungs//} manthanī gargarī same \n a.ko.199kha/2.9.74; mathyate dadhyasyāmiti manthanī \n mantha viloḍane a. vi.2.9.74. zho bzho ba|dohanam ma.vyu.7188 ({ba zho bzho ba} ma.vyu.102kha). zho zan|dadhyannam — {zho zan gyi yang sbyin sreg bya//} dadhyannena ca homayet sa.du.127kha/232; karambhaḥ — {zho zan zho dang sbyar ba 'o//} karambho dadhisaktavaḥ a.ko.197kha/2.9.48; kīryate dadhyatreti karambhaḥ \n kṝ vikṣepe a.vi. 2.9.48; dadhisaktavaḥ mi.ko.37kha \n zho sha|vikramaḥ — {de ni zho shas gzhom par bgyi'o//} sa te vikrameṇa hantavyaḥ vi.va.213ka/1.88; śaktiḥ — {mgon khyod yon tan mi bas kyang /} /{bdag gi zho sha bas 'tshal bas//} akṣayāste guṇā nātha śaktistu kṣayiṇī mama \n śa.bu.116ka/150; sthāma — {mi}…{zho sha chung ba} puruṣaḥ…alpasthāmaḥ vi.va.154kha/1.42; bāhubalam — {longs spyod kyi gzhi rang gi zho shas bsgrubs pa rnams} svabāhubalopārjitairbhogaiḥ bo.bhū.125kha/161; dra.— {zho sha chung bas dran pa rab tu nyams} śramābhipātaiḥ pratanūkṛtasmṛtau jā.mā.80ka/92. zho sha chung|= {zho sha chung ba/} zho sha chung ba|vi. alpasthāmaḥ — {mi lus gnyer mas gang ba/} {mgo skya ba/} {lus kyi yan lag rnyis pa/} {dbang po rgud pa/} {sha skam pa/} {zho sha chung ba} puruṣo valīpalitottamāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo'lpasthāmaḥ vi.va.154kha/1.42. zho shas 'tsho|= {zho shas 'tsho ba/} zho shas 'tsho ba|1. pauruṣeyaḥ — {las de la yang zho shas 'tsho ba mkhas pa dang shes nyen can dag sgo bar byed do//} tatra ca karmaṇi kuśalān dakṣān pauruṣeyān viniyojayati bo.bhū.142kha/183; {des smras pa/} {shes ldan dag zho shas 'tsho ba de dag bos shig} sa kathayati—bhavantaḥ śabdayataitān pauruṣeyāniti vi.va.4kha/2.76; pauruṣakaḥ — {rgyal po zho shas 'tsho rnams kyis/} /{bdag cag 'jigs shing skrag gyur mod//} nṛpapauruṣakebhyo sma bhītāḥ santrāsamāgatāḥ \n\n vi.va.211kha/1.86; vaitanikaḥ — {gla mi gla zan las byed pa/} /{zho shas 'tsho ba zhes pa 'o//} bhṛtako bhṛtibhukkarmakaro vaitaniko'pi saḥ \n a.ko.203ka/2. 10.15; vetanena jīvatīti vaitanikaḥ a.vi.2.10.15; vikramopārjitopajīvī — {gal te 'ga' zhig gis slong ba'i tshig smra ma phod de/} {bdag gi zho shas 'tsho bas bdag gi khyim du spobs pa de lta bu bstan na ni bdag gi nor legs par spyad pa nyid du gyur to//} yadi tāvatkenacidyācitamanucitavacasā svavikramopārjitopajīvinā madgṛhe praṇaya evaṃ darśitaḥ, sūpayuktā evamarthāḥ jā.mā. 22kha/25 2. pauruṣyam — {zhing las dang tshong dang rgyal po la zho shas 'tsho ba la zhugs nas/} {sdug bsngal mang po drag po dag}…{nyams su myong ba} prabhūtāni tīvrāṇi duḥkhāni… anubhūtāni kṛṣivaṇijyārājapauruṣyaprayuktena bo.bhū.103kha/132; {'phral gyi bya ba}…{khyim pa'i ni yang dag pa'i zhing las dang tshong bya ba dang rgyal po la zho shas 'tsho ba la sogs pa ste} itikaraṇīyaṃ… gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyārājapauruṣyādi bo.bhū. 105ka/134. zho shas 'tsho ba'i mi|pauruṣeyaḥ — {bran pho dang bran mo dang sug las bgyid pa dang zho shas 'tsho ba'i mi mang por gyur la} bahudāsīdāsakarmakarapauruṣeyaśca bhavet sa.pu.40ka/71. zho srub|= {zho skya} manthaḥ, dadhimanthanadaṇḍaḥ mi.ko.37ka \n zho sla mo|trapsyam (trapasyam iti pāṭhaḥ), {zho las byung ba'i chu/} {de la/} {ma stu'ang zer} mi.ko.37ka; mastu mi. ko.37ka \n zhog|kri. ({'jog} ityasyā vidhau) = {zhog cig} upanikṣipa — {yul gyi mi smad par bya ba nyid yin na dkyil 'khor gyi steng du zhog cig ces bstan yang ngo //} jaigupsyatāyāṃ janapadasyopanikṣipetyupadarśite maṇḍalake'pi vi.sū.37kha/47; āstām — {re zhig 'di zhog} āstāṃ tāvadetat ta.pa.306ka/1071; {gang dag la thams cad mkhyen pa mi nye ba ni rtogs par mi nus so zhes bya ba re zhig lta zhog} āstāṃ tāvadidaṃ yadidānīntanāḥ sarvajñamasannihitaṃ boddhumasamarthā iti ta.pa.269kha/1007; praveśaya — {song la/} {de dben pa zhig tu zhog cig} gacchainaṃ pracchannaṃ praveśaya vi.va.217kha/1.94; tiṣṭhatu — {khyed cag nyid kyi lag tu zhog la/} {slar 'ongs na byin cig} yuṣmākameva haste tiṣṭhatu \n pratinivṛttato dāsyatha vi.va.190kha/1. 64; dra. {zhogs shig/} zhog cig|= {zhog/} zhogs|= {zhogs pa/} zhogs pa|1. = {nyin mo'i sgo} uṣaḥ, aharmukham mi.ko.133ka 2. = {bros pa} uddrāvaḥ, raṇātpalāyanam — pradrāvoddrāvasandrāvasandāvā vidravo dravaḥ \n apakramo'payānaṃ ca a.ko.193kha/2.8.111; pradravaṇaṃ pradrāvaḥ, uddrāvaḥ…dravaśca a.vi.2.8.111; {bros sam zhogs pa} mi.ko.50ka \n zhogs ma|śakalikaḥ, o kā — {dper na zhogs ma'i me chung ngu mngon par 'grub bzhin du 'chi bar 'gyur ba} tadyathā—parīttaḥ śakalikāgnirabhinivartamāna eva nirvāyāt abhi.bhā.117kha/411; abhi.sphu.192kha/954. zhogs shig|kri. sthāpyatām — {nas khyer te shog/} {khyer cig/} {thogs shig/} {zhogs shig ces bya ba la sogs pa'i rjes su tha snyad 'dogs pa'i rgyu yin no//} ayameṣāmanuvyavahārahetuḥ yavā ānīyantāṃ dīyantāṃ piṣyantāṃ sthāpyantām bo.bhū.53kha/70; dra. {zhog cig/} zhod|dra.— {gal te char chu zhod na'o//} vṛṣṭikāntāraṃ cet vi.sū.45kha/58; {char zhod} varṣam mi.ko.144ka; {char pa chen po'i ming} da.ko.676. zhod chen|= {char chen} dhārāsampātaḥ — {char chen po'i ming /} dhārāsampātaḥ {char rgyun nam yongs lhung ngam zhod chen} mi.ko.144ka \n zhon|• kri. (varta., vidhau; aka.; {bzhon} bhavi., bhūta.) āruroha — {de nas rgyal pos dge mtshan las/} /{glang po gser lus can de la/} /{spro ba chen pos lhun po la/} /{rdo rje 'dzin pa bzhin du zhon//} kautukādatha bhūpālastaṃ gajaṃ hemavigraham \n āruroha mahotsāhaḥ sumerumiva vajrabhṛt \n\n a.ka.363kha/48.70; {de nas myur du sa bdag de/} /{de tshe shing rta de la zhon//} tato'sau pārthivaḥ kṣipramāruroha rathaṃ tadā \n ma.mū.304kha/474; \n\n• = {zhon pa/} zhon gyur|bhū.kā.kṛ. ārūḍhaḥ — {de dag gzings la zhon gyur te/}…/{dpag tshad brgyar yang 'gro bar byed//} tataḥ pravahaṇārūḍhau tau yojanaśatānyapi \n…jagmatuḥ a.ka.63ka/6.115. zhon gyur pa|= {zhon gyur/} zhon pa|• saṃ. 1. ārohaḥ — {gos dkar mo ni rgyal rigs rnam pa bzhi ste/} {rgyal rigs kyi chos kyis rkang thang dang rta la zhon pa dang glang po che la zhon pa dang shing rta la zhon pa'o//} pāṇḍarā kṣatriṇī caturdhā kṣatradharmeṇa padātiḥ, aśvārohaḥ, gajārohaḥ rathārohaśceti vi.pra.163kha/3. 131; ārohakaḥ — {rta de zhon pa de med par grog po'i kha na 'dug pa mthong ngo //} dadarśa tamaśvamanārohakaṃ tasmin prapātoddeśe'vasthitam jā.mā.146kha/169; adhirohaḥ — {nad pa zhon pa la yang ngo //} glānādhirohe ca vi.sū.37ka/46 2. ārohaṇam — {khyed rnams rab tu sred pa yis/} /{brgyud mar zhon pa 'di ni ci/} /{chu gter rba rlabs rtse mo 'di/} /{khyim gyi khyams ni yongs ma yin//} keyaṃ yuṣmākamautsukyādārohaṇaparamparā \n tuṅgattaraṅgaśṛṅgo'yaṃ na gṛhāṅgaṇamambudhiḥ \n\n a.ka.221kha/89.5; adhirohaṇam — {de ni yongs smin rkang lag bcad dang gsal shing la zhon pas/} /{yongs zags khrag gi rgyun gyis phyi rol dag tu 'byung bar 'gyur//} niryātyasau pariṇataḥ karapādapātaśūlādhirohaṇaparisrutaraktapūraiḥ \n\n a.ka.261kha/95.10; \n\n• pā. ārūḍhaḥ, samādhiviśeṣaḥ — {zhon zhes bya ba'i ting nge 'dzin} ārūḍho nāma samādhiḥ kā.vyū.222ka/284; \n\n• u.pa. vāhanaḥ — {khyu mchog la zhon pa} vṛṣavāhanaḥ ma.mū.121kha/31; {de dag bdag po rgyal po ni/} /{mi la zhon pa lus ngan po//} teṣāṃ cādhipatī rājā kubero naravāhanaḥ \n la.vi.186kha/284; ārūḍhaḥ, o ḍhā — {bya la zhon nas mtshan re zhing/} /{nam mkha' las ni 'ongs par gyur//} sā'pi pratiniśaṃ vyomnaḥ khagārūḍhā samāyayau \n a.ka.145kha/14.77; {tshong pa}…/{gzings chen dag la zhon nas ni//} vaṇijaḥ…mahāpravahaṇārūḍhāḥ a.ka.189kha/81.5; {ro la zhon zhing gzi brjid 'bar/} /{phyag gnyis gyen du dbu skyes ser//} śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ \n\n he.ta.9kha/26; samārūḍhaḥ — samārūḍhaḥ {zhugs pa'am zhon pa'am non pa} ma. vyu.7525 (107ka); adhirūḍhaḥ — {rta dang glang po la zhon pa'i skyes bu mang po dang lhan cig 'gro ba'i mi'i bdag po la ltos shig} paśya narādhipatiṃ bahubhirgajaturagādhirūḍhaiḥ puruṣaiḥ saha gacchantam ta.pa.52kha/556; {mkha' lding la zhon} garuḍādhirūḍhaḥ a.ka.254kha/93.66; abhirūḍhaḥ — {byang chub sems dpa' pha rol tu phyin pa'i theg pa la zhon} bodhisattvaḥ pāramitāyānābhirūḍhaḥ da.bhū.232ka/38; ma.vyu.6948 (99ka).\n(dra.— {yang dag par zhon pa/}) zhon pa med|= {zhon pa med pa/} zhon pa med pa|vi. anārohakaḥ — {rta de zhon pa de med par grog po'i kha na 'dug pa mthong ngo //} dadarśa tamaśvamanārohakaṃ tasmin prapātoddeśe'vasthitam jā.mā. 146kha/169. zhon par gyur pa|= {zhon gyur/} zhom|= {zhom pa/} zhom pa|vi. bhagnaḥ — {gsus pa che la sna zhom pa} bhagnanāsāḥ kumbhodarāḥ la.vi.150ka/222; vibhagnaḥ — {mi rgan po}…{zhom pa 'khar ba la rten pa} puruṣo jīrṇaḥ…vibhagno daṇḍaparāyaṇaḥ la.vi.95kha/136; kṣāmaḥ — {bkres shing lkog ma dang 'gram pa zhom pa} kṣutkṣāmakaṇṭhakapolāḥ a.śa.90ka/81. zho'i rgya mtsho|nā. dadhisamudraḥ, samudraḥ — {lan tshwa dang chang dang chu dang 'o ma dang zho dang mar dang sbrang rtsi'i rgya mtsho bdun te} kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16; {zho'i rgya mtsho ni mgo'i klad pa'o//} dadhisamudraḥ śiromastiṣkam vi.pra.235ka/2.35. zho'i brgyad cha|kārṣāpaṇaḥ — {kha cig ni mgul gyi se mo do sbyin par byed}…{kha cig ni tha na zho'i brgyad cha tsam yang sbyin par byed do//} keciddhāraṃ prayacchanti…kecidantaśaḥ kārṣāpaṇam a.śa.150ka/140. zho'i bzhi cha gcig|kārṣāpaṇadvayaḥ — {des zho'i bzhi cha gcig gis a ga ru'i spos nyos nas rgyal bu rgyal byed kyi tshal du song ngo //} sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ a.śa.13kha/12. zhwa|kholaḥ, o lam, o lā — {zhwa dang lham sgro gu can dang}…{shur bu phre'u la sogs pa'i don du de tsam dag la ni nyes pa med do//} nirdoṣaṃ kholāpūlā…vapra (?mu)rucikārthaṃ tanmātrāṇām vi.sū.26ka/32; {mgo do ker can dang zhwa gyon pa dang cod pan can dang phreng ba can dang dkris pa la mi bshad par ro//} deśayet…na kholāmaulyuṣaṇīṣaveṣṭitamālāśirase vi.sū.49kha/63; ma.vyu.5841 ({kho lA} ma.vyu.84kha). zhwa gyon pa|vi. kholāśirāḥ — {zhwa gyon pa la chos mi bshad} na kholāśirase dharmān deśayiṣyāmaḥ ma.vyu.8612 (120ka); {mgo do ker can dang zhwa gyon pa dang cod pan can dang phreng ba can dang dkris pa la mi bshad par ro//} deśayet…na kholāmaulyuṣaṇīṣaveṣṭitamālāśirase vi. sū.49kha/63. gzhag|• kri. ({'jog} ityasya bhavi.) 1. nyaset—{dbus su dbang chen dkyil 'khor ni/} /{bsams te khro bo'i rigs gzhag la//} māhendramaṇḍalaṃ dhyātvā madhye krodhakulaṃ nyaset \n gu.sa.114kha/53 \n2. arpayati — {de bzhin du blo gros chen po rgyu 'dra ba'i sangs rgyas kyang cig car sems can gyi spyod yul yongs su smin par byas te/} {'og min gyi pho brang dang gzhal med khang gi gnas kyi rnal 'byor gyi rnal 'byor can du gzhag go//} evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati la.a.77ka/25; prajñaptirbhavati — {ci'i phyir ting nge 'dzin gsum po 'di dag gzhag gi} kasmātpunareṣāmeva trayāṇāṃ samādhīnāṃ prajñaptirbhavati bo.bhū.146ka/187; vyavasthāpyate — {gal te de dang 'brel ba'i chos gnyis skye ba dang 'jig pas de yongs su 'gyur bar gzhag gi/} {gzhan ni ma yin no zhe na} tatsambaddhayordharmayorutpādavināśāttasya pariṇāmo vyavasthāpyate, nānyasyeti cet ta.pa.153ka/30; \n\n• = {gzhag pa/} gzhag nas|avasthāpya — {sgra dang don mdun du gzhag nas de dag gi 'brel pa byed cing} śabdamarthaṃ ca puro'vasthāpya tayoḥ sambandhaḥ kriyate ta.pa.150kha/753. gzhag gos|tuṇḍicelam ma.vyu.5884 (85ka). gzhag pa|• saṃ. 1. nikṣepaḥ — {khri'u dang nya lcibs dag kyang gtsang sbra nyid byas nas gnas ji lta bar gzhag go//} pīṭhaśuktayoścaukṣatāṃ kṛtvā nikṣepo yathāsthāne vi.sū. 6kha/7; sthāpanam — {chu dron gzhag pa'i phyir nang gi phyogs su bzhag stegs bya'o//} taptajalasthāpanārthamabhyantarapārśvakapotamālākaraṇam vi.sū.6ka/6; {chu tshags gzhag pa'i phyir gdang bu bya'o//} vaṃśasya ca pariśrāvaṇasthāpanārtham vi.sū.39kha/50; {bla gab med pa'i mtha' gcig tu gzhag go/} /{spungs te yang ngo //} sthāpanamekānte'bhyavakāśe \n rāśīkṛtyāpi vi.sū.79ka/96; avasthāpanam — {dran pa rnyed par bya ba'i phyir bye ma bdal ba'i steng du kha bub tu gzhag go/} vālukāsthāne ceṣṭālābhārthamavāṅmukhāvasthāpanam vi. sū.19kha/23; ādhānam — {stong nyid ni sgyu ma'i rang bzhin med pa nyid yin la/} {bag chags ni des gzhag pa'i shugs yin te} śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasyā ādhānam āvedhaḥ bo.pa.211kha/197; ādhāraṇam — {nya'am rus sbal lam sbal pa'am chu srin byis pa gsod dam nya khyi ba dag gis ma lus par ldogs kyi bar du gzhag go//} āmatsyakacchapamaṇḍūkaśiśumāravullakairnirlehādhāraṇam vi.sū.36kha/46; samarpaṇam {bdag nyid kyi ngo bo ma yin pa tha dad pas rang gi ngo bo blo la gzhag pa 'di nyid kyang mngon sum gyi mngon sum nyid yin no//} idameva ca pratyakṣasya pratyakṣatvaṃ yadanātmarūpādivivekena svarūpasya buddhau samarpaṇam vā.nyā. 330ka/37; dānam — {gal te na na than kor du lo ma'i chang bu dag gzhag go//} sāmantake duḥkhanaṃ cet pātra(?patra)vaibhaṅgukānāṃ dānam vi.sū. 81ka/98 \n2. = {rnam par gzhag pa} vyavasthā — {'bras bu bzhi rnams gzhag pa ni/} /{rgyu lnga dag ni srid phyiraro//} catuḥphalavyavasthā tu pañcakāraṇasambhavāt \n abhi.sphu.148ka/867; vyavasthitiḥ — {tha dad gzhag 'di gang gis 'grub//} keneyaṃ siddhā bhedavyavasthitiḥ pra.vā.126ka/2.204; vyavasthānam — {de yi dbang gis de gzhag phyir/}… /{bya ba bdag nyid ma yin yang //} tadvaśāt tadvyavasthānādakārakamapi svayam \n\n pra.vā.130ka/2.308; {nam dmigs par bya ba'i don shes pas mi dmigs pa de na rnam par rig pa tsam du gzhag pa yin te} yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati la.a. 122ka/69 3. sthāpanā—{phyogs 'di ni rnam par bshad pa'i nang du bris pa yod mod kyi/} {de ni gzhag pa'i phyogs ma yin par mngon te} astyeṣa vibhāṣāyāṃ likhitapakṣaḥ \n sa tu na sthāpanāpakṣo lakṣyate abhi.sphu.182kha/937; pratiṣṭhāpanam — {skur pa 'debs pa'i lta ba de gzhag pa'i phyir rigs pa 'ga' zhig yongs su 'dzin pa dang} tasyā apavādadṛṣṭeḥ pratiṣṭhāpanārthaṃ kāṃcideva yuktiṃ parigṛhṇanti abhi.sa.bhā.83ka/113; \n\n• pā. sthāpanīyam, vyākaraṇa/praśnabhedaḥ — {lung bstan pa ni rnam pa bzhi ste/} /{mgo gcig dang ni dri ba dang /} /{rnam par dbye dang gzhag pa rnams//} caturvidhaṃ vyākaraṇamekāṃśaṃ paripṛcchanam \n vibhajyaṃ sthāpanīyaṃ ca la.a.101kha/48; \n\n• kṛ. 1. sthāpyam — {dbugs kyi tshogs te mi yi bdag/} /{de yi yang ni 'og tu gzhag//} tasyāpyadhaḥ sthāpyaṃ śvāsapiṇḍaṃ narādhipa vi.pra.182ka/1.38; {ci 'dra'i skyes bu ji lta bur/} /{rnal 'byor gzhag pa bdag la gsungs//} kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me \n\n la.a.65kha/12; sthāpanīyam — {de dag la sogs pa gcig nas gcig tu go rims kyi mtshan nyid kyi tshul gyis lung} ({ma} ) {bstan pa rnams dris na/} {'di ni gzhag pa ste/} {bcom ldan 'das kyis lung ma bstan to zhes zer ro//} evamādyenottarottarakramalakṣaṇavidhinā avyākṛtāni pṛṣṭāḥ; sthāpanīyam, bhagavatā avyākṛtamiti vakṣyanti la. a.100kha/47; sthātavyam — {lha'i gzugs su gzhag go//} devatāmūrtyā sthātavyam he.ta.6ka/14 2. ({bzhag pa} ityasya sthāne) {skye ba ni gzhag pa dang 'dra'o//} nikṣiptavat prarohaḥ vi.sū.14kha/16; niveśitaḥ — {sems byung rnams las tshor ba dang /} /{'du shes logs shig phung por gzhag//} caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau \n\n abhi.ko.2kha/1.21; {des ni}… {thar pa'i lam gzhan zhig snying la gzhag pa yin te} anyo hi tena mokṣamārgo hṛdi niveśito bhavati abhi.sphu.98kha/777; sthāpitaḥ — {sbyin pa ye shes kyis yongs zin pas 'jig rten dag na mi zad gzhag//} dānaṃ jñānaparigraheṇa ca punarloke'kṣayaṃ sthāpitam \n\n sū.a.203kha/105; sthitaḥ — g.{yon pa khu tshur lte bar gzhag//lag} {pa g}.{yas pa glang po che'i/} /{sna yi tshul du bzhag pa ni/} /{spos kyi glang po'i phyag rgya 'o//} vāme nābhasthitā muṣṭirgajapuṣkaramākṛtiḥ \n\n dhārayed dakṣiṇe haste gandhahastino mudrayā \n sa. du.106ka/154; nītaḥ — {de phyir drang srong rang nyid kyis gzhag mdo sde gang yin de mi dkrug//} tasmādyatsvayameva nītamṛṣiṇā sūtraṃ vicālyaṃ na tat ra.vi.128kha/118; prajñaptaḥ — {de dag kyang phal cher sems snyoms pa nyid dang mi chags pa dang ma khengs pa dang mi dmigs pa rnams kyi dbang du mdzad de gzhag pa'o//} te ca prāyeṇa cittasamatāmasaktimanunnatimanupalambhaṃ cādhikṛtya prajñaptā iti ma.ṭī.293kha/158.\n(dra.— {rnam par gzhag pa/} {nye bar gzhag pa/} {mnyam par gzhag pa/} {nges par gzhag pa/} {so sor gzhag pa/} {legs par gzhag pa/} {gtams te gzhag pa/}). gzhag par|avasthāpayitum — {de'i dbang gis ni shes pa de sngon po myong ba yin par gzhag par mi nus kyi} na tadvaśāt tajjñānaṃ nīlasya saṃvedanaṃ śakyate'vasthāpayitum nyā.ṭī.46ka/82. gzhag pa bskor ba'i yi ge|nikṣepāvartalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{gzhag pa bskor ba'i yi ge'am} …{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…nikṣepāvartalipiṃ…catuṣṣaṣṭīlipīnām la. vi.66kha/88. gzhag pa dang gzhi'i tshul du gyur pa|ādheyādhāravyavasthānabhāvaḥ — {blo gros chen po gzugs dang nam mkha'i rgyu rnam pa tha dad pa ni gzhag pa dang gzhi'i tshul du gyur pas yid ches par bya'o//} ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ la. a.75kha/24. gzhag pa med|= {gzhag pa med pa/} gzhag pa med pa|aprakṣepaḥ — {gdeg pa med pa dang gzhag pa med pa} anutkṣepāprakṣepaḥ ma.vyu.6357 ({gdegs pa med pa dang bzhag pa med pa} ma.vyu.90kha). gzhag pa yin|kri. 1. vyavasthānaṃ bhavati — {nam dmigs par bya ba'i don shes pas mi dmigs pa de na rnam par rig pa tsam du gzhag pa yin te} yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati la.a.122ka/69 \n2. niveśito bhavati — {des ni}…{thar pa'i lam gzhan zhig snying la gzhag pa yin te} anyo hi tena mokṣamārgo hṛdi niveśito bhavati abhi.sphu.98kha/777. gzhag pa'i gdu bu|= {gzhag pa'i gdub bu/} gzhag pa'i gdub bu|kaṭakam — {lhung bzed gzhag pa'i gdub bu} pātrakaṭakam ma.vyu.8952 (124ka). gzhag pa'i phyogs|sthāpanāpakṣaḥ — {phyogs 'di ni rnam par bshad pa'i nang du bris pa yod mod kyi/} {de ni gzhag pa'i phyogs ma yin par mngon te} astyeṣa vibhāṣāyāṃ likhitapakṣaḥ \n sa tu na sthāpanāpakṣo lakṣyate abhi. sphu.182kha/937. gzhag pa'i yi ge|nikṣepalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{gzhag pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ… nikṣepalipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. gzhag par bgyi|kri. sthāpayet—{gser gyi snod dang dngul snod du/} /{mngar ba'i khu ba gzhag par bgyi//} suvarṇabhāṇḍe rūpyabhāṇḍe madhureṇa sthāpayet \n\n su.pra.29ka/56; {skyes bu go cha bgos pa ni/} /{bzhi zhig der yang gzhag par bgyi//} varmitāśca puruṣāste catvāri tatra sthāpayet \n su.pra.29ka/56. gzhag par bya|• kri. 1. sthāpayet — {bum pa gtor ma bum pa yang /} /{zhal zas mang po gzhag par bya//} kalaśān balikumbhāṃśca naivedyān sthāpayed bahu \n sa.du. 125kha/224; {mchil ma'i snod gzhag par bya'o//} sthāpayet kheṭakaṭāhakam vi.sū.59kha/75; {nam mkha'i khams rnam pa thams cad pa'i gzugs yul dang rnam par bral ba dbus kyi sa la kun gzhi'i rnam par shes pa gzhag par bya'o//} ākāśadhātau sarvākārabimbe viṣayavirahite sthāpayenmadhyabhūmau ālayavijñānam vi.pra.32kha/4.7; upasthāpayet — {chol zangs sa las byas pa gzhag par bya'o//} upasthāpayet kaṭhillaṃ mṛṇmayam vi.sū.7ka/7; pratiṣṭhāpayet — {su ni ngas ngan song nas phyung ste mtho ris dang thar pa la gzhag par bya} kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam a.śa.10ka/9; nyaset — {bshang ba cho ga bzhin blangs nas/} /{kham phor sbyar mar gzhag par bya//} viṣṭhaṃ saṃgṛhya vidhinā (viṣṭhāṃ gṛhya vidhānena pā.bhe.) śarāvasampuṭe nyaset \n gu.sa. 126kha/79; tiṣṭhet — {don gyi dbang gis ma rdzogs na gzhag par bya'o//} tiṣṭhedasamāpte'rthavaśena vi.sū.60ka/76; nidhīyatām — {nyin re bdag grong skyed mos tshal/} /{skye bo med sa de gzhag bya//} pratyahaṃ matpurodyāne nirjane sā nidhīyatām \n\n a.ka.14.76; muñceta — {med na gral der de'i stan gzhag par bya'o//} asatyatropaveśe'syāsanaṃ muñceran vi.sū.10ka/11 \n2. pratiṣṭhāpayiṣyāmi — {rtsig pa la ma bzhag par phyam so la gzhag par bya'o//} {phyam so la ma bzhag par g}.{yogs ma la gzhag par bya'o//} bhittimapratiṣṭhāpya talakam, talakamapratiṣṭhāpya chadanaṃ pratiṣṭhāpayiṣyāmi abhi.sphu.177ka/927; \n\n• = {gzhag par bya ba/} gzhag par bya ba|• kṛ. sthāpanīyam — {gzhag par bya ba'i dri ba la lung du ma bstan pa zhes bshad do//} sthāpanīyaḥ praśno'vyākṛta ityuktam abhi.bhā.236kha/797; sthāpyam — {zhi ba dang rgyas pa la dngul gyi sbu gu rig pa'i dbus su gzhag par bya'o//} śāntipuṣṭayoḥ raupyanalikā vidyāyā madhye sthāpyā vi.pra.101ka/3. 22; sthāpayitavyam — {cha shas lnga ni bdag nyid dang rtsa lag nye bar longs spyod pa'i don du gzhag par bya'o//} pañcāṃśānyātmakuṭumbabhogāya sthāpayitavyāni vi. pra.181ka/3.198; upaneyam — {'di la bsal bya ci yang med/} /{gzhag par bya ba cung zad med//} nāpaneyamataḥ kiṃcidupaneyaṃ na kiṃcana \n ra.vi.113kha/76; prakṣeptavyam — {'di las bsal bya ci yang med/} /{gzhag par bya ba cung zad med//} nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana \n abhi.a.10ka/5.21; vyavasthāpyam — {dngos po'i gnas pas tshad ma ni/} /{gzhag bya tshig dor gyis ma yin//} vastusthityā pramāṇaṃ tu vyavasthāpyaṃ chalānnanu \n ta.sa.110ka/959; sthānīyam — {dbyangs ni a yig la sogs pa thung ngu dang ring po bcu gnyis dang /} {yon tan dang 'phel bar gzhag par bya ba bcu gnyis dang} mātrā akārādayo hrasvadīrghā dvādaśa, guṇavṛddhisthānīyā dvādaśa vi.pra.186kha/5.8; dra. {lta bu/} {mthun pa/} \n\n• saṃ. sthāpanam—{'chag sa dag tu rtswa'i chun po dag thag pas bcings te shing ljon pa la bcangs shing gzhag par bya'o//} avabadhya rajjvā vṛkṣe'valambya caṃkrameṣu kakṣapiṇḍakānāṃ sthāpanam vi.sū.32kha/41; {dal bus de gzhag par bya'o//} tad… śanaiḥ sthāpanam vi.sū.61kha/78; {bong rdog dang sa dang chu dag gzhag par bya'o//} śundhanamṛttikāpānīyasthāpanam vi.sū.56kha/71; \n\n• pā. sthāpanīyaḥ, praśnabhedaḥ — {'dri ba ni rnam pa bzhi ste/} {mgo gcig tu lung bstan par bya ba dang /} {rnam par phye nas lung bstan par bya ba dang /} {dris nas lung bstan par bya ba dang gzhag par bya ba'o//} caturvidho hi praśnaḥ —ekāṃśavyākaraṇīyaḥ, vibhajyavyākaraṇīyaḥ, paripṛcchya vyākaraṇīyaḥ, sthāpanīyaśca abhi.bhā.237ka/797; \n\n• = {gzhag par bya/} gzhag par bya ba nyid|sthāpanīyatvam — {gzhag par bya ba'i 'dri ba gang yin pa gzhag par bya ba nyid du lung ston pa} yastu sthāpanīyaḥ praśnaḥ sthāpanīyatvena vyākriyate abhi.bhā.237kha/799. gzhag par bya ba nyid ma yin|anāpeyatvam — {kun dga' ra ba dang gtsug lag khang dang de dag gi gzhi dang gnas mal dag ni btsong bar bya ba yang ma yin no/} /{gzhag par bya ba nyid ma yin no/} /{byin gyis brlab par bya ba nyid ma yin no//} avikriyatā'syārāmavihāratadvastuśayanāsanānām \n anāpeyatvam \n anadhiṣṭheyatā ca vi.sū. 72kha/89. gzhag par bya ba'i dri ba|pā. sthāpanīyaḥ praśnaḥ, praśnabhedaḥ — {gzhag par bya ba'i dri ba la lung du ma bstan pa zhes bshad do//} sthāpanīyaḥ praśno'vyākṛta ityuktam abhi.bhā.236kha/797; dra. {gzhag par bya ba/} gzhag par mi bya|asthāpanam — {gdams ngag dang gso sbyong dang dgag dbye dang gsol ba dang brjod pa dag gzhag par mi bya'o//} asthāpanamavavādapoṣadhapravāraṇājñaptivācanānām vi.sū.87kha/105. gzhag par mi bya ba|= {gzhag par mi bya/} gzhag par lung bstan pa|pā. sthāpyaṃ vyākaraṇam, caturvidheṣu praśneṣvanyatamaḥ — {mgo gcig dang ni rnam phye dang /} /{dri dang gzhag par lung bstan pa//} ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca \n sthāpyaṃ ca abhi. ko.16kha/5.22; sthāpanīyaṃ vyākaraṇam ma.vyu.1661 (37ka); mi.ko.119ka; dra. {gzhag par bya ba/} gzhag bya|= {gzhag par bya/} {o ba/} gzhang|= {gzhang 'brum/} gzhang 'brum|arśaḥ, vyādhiviśeṣaḥ — {lus 'di la nad kyi rnam pa 'byung ba 'di lta ste/} {mig nad dang}… {gzhang 'brum dang} asmin kāye vividhā ābādhā utpadyante tadyathā—cakṣūrogaḥ…arśāṃsi śi.sa.49ka/46; {'phags pa gzhang 'brum rab tu zhi bar byed pa'i mdo} āryārśapraśamanisūtram ka.ta.621. gzhan|• vi. 1. anyaḥ — {mthong ba'i dus kyang gzhan phrad pa'i dus kyang gzhan yin pa'i phyir ro//} anyo hi darśanakālaḥ, anyaśca prāptikālaḥ nyā.ṭī.38kha/26; {mdza' ba gzhan dag} anyaḥ priyo janaḥ bo.a.24kha/8. 32; {yul gzhan dag tu} anyadeśe a.ka.285kha/105. 42; {skye ba gzhan la} anyajanmani a.ka.73kha/61.21; {des na gsal byed nyid yin pas/} /{rtogs phyir gzhan la ltos pa yin//} tena prakāśakatve'pi bodhāyānyat pratīkṣate \n\n ta.sa.73kha/686; paraḥ — {gzhi des kyang de la bdag dang gzhan pa dang byed pa po dang tshor ba po dang dngos po dang dngos po med pa'i 'du shes mi 'byung ngo //} tato nidānaṃ cāsyātmaparakārakavedakabhāvābhāvasaṃjñā na pravartante bo.bhū.178kha/235; {gzhan gyi yul du} paradeśe a.ka.204kha/23.15; {de yi rab grub gzhan cir 'gyur//} prasiddhistasya kā parā ta.sa.73kha/688; aparaḥ — {skye ba ni rnam pa gnyis te/} {gcig ni rtsa ba'i skye ba'o//} {gzhan ni skye ba'i skye ba zhes bya ba ste} dvividho hyutpādaḥ—eko maula utpādaḥ, aparaśca utpādotpādasaṃjñakaḥ pra.pa.50kha/60; {de ni de bdag nyid 'gyur na/} /{bya ba gzhan ni ci zhig 'gyur//} tasyāṃ tadātmabhūtāyāṃ ko vyāpāro'paro bhavet \n\n ta.sa.73kha/686; itaraḥ — {gnyis slob rigs las bzlog nas ni/} /{sangs rgyas su 'gyur gzhan gsum yang //} śiṣyagotrānnivartya dve buddhaḥ syāt trīṇyapītaraḥ \n\n abhi.ko.19kha/6.23; {bde blag tu thob pa ni sems dga' bar 'gyur gyi/} {gzhan ni ma yin no//} sukhādhigamyaṃ cittaṃ prīṇāti, netarat abhi. sphu.234ka/1024 2. atiriktaḥ — {nges par sbyor ba ni rkyen gyi don yin pa'i phyir ro/} /{de yang khams kyi don las gzhan byed pa po'i bsgrub bya yin pas} niyogasya pratyayārthatvāt \n sa ca dhātvarthātiriktaḥ kartṛsādhyaḥ pra. a.14kha/17; śeṣaḥ — {spre'u chen po zhig mngon par sprul nas/} {rdzu 'phrul gyi mthus de'i pags pa bshus te/} {gzhan mi snang bar byas nas} mahāntaṃ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya śeṣamantardhāpayāmāsa jā.mā.133ka/153 3. = {gzhan gyi} parakīyaḥ — {gal te gzhan grub mtha' yis na/} /{ma yin tshad mar ma bzung phyir//} parakīyakṛtāntāccenna prāmāṇyāparigrahāt \n\n ta.sa. 70ka/657; \n\n• u.pa. antaram — {rgyu gzhan btsal bar mi bya'o//} na mṛgyaṃ kāraṇāntaram \n\n ta.sa.106ka/928; {don gzhan rnam bcad pa'i/} /{tshul gyis 'dzin pa ma yin na//} arthāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi \n ta.sa. 46kha/463; {skye gzhan bsod nams zong gi} janmāntarapuṇyapaṇyaiḥ a.ka.307kha/108.143; antarīyaḥ — {sde pa gzhan gyi lugs} nikāyāntarīyamatam abhi.sphu.101ka/781; {sde pa gzhan zhes bya ba ni 'phags pa chos srung ba'i sde pa la sogs pa'o//} nikāyāntarīyāḥ āryadharmaguptaprabhṛtayaḥ abhi.sphu.175kha/925; \n\n\n• avya. = {gzhan du} anyathā — {nye bar 'jal bar grags ldan pa/} /{de la slar yang ri khrod pas/} /{byas pa'i lung las de nyid kyi/} /{nang du 'dus pas gzhan smras pa//} etasminnupamānatvaṃ prasiddhaṃ śābare punaḥ \n asyāgamābahirbhāvādanyathaivopavarṇitam \n\n ta.sa.56ka/543; anyatra — {gcig ni bla ma'i gsung dang gzhan/} /{mdza' bo blta ba'i rtse dga' bzang //} ekatra guruvacanamanyatra dayitadarśanasukhāni \n nā.nā.229kha/40; pṛthak — {lus}… {lag sogs rnams las gzhan med na/} /{de ni ji ltar yod pa yin//} kāyaḥ…karādibhyaḥ pṛthaṅ nāsti kathaṃ nu khalu vidyate \n\n bo.a.34ka/9.83; ṛte — {shes rab las gzhan 'di dag ni/} /{spong rgyu gzhan med} etatprahāṇahetuśca nānyaḥ prajñāmṛte ra.vi.128ka/117; \n\n• saṃ. = {gzhan nyid} anyatā — \n{phung po gang zag min zhes pas/} /{de ni gzhan 'di yin par gsal//} skandho na pudgalaśceti vyaktā tasyeyamanyatā \n\n ta.sa.14ka/161; anyatvam— {dngos po dngos po las gzhan nam/} /{gzhan min par yang mi 'da' nyid//} anyatvaṃ vā'pyananyatvaṃ vastu naivātivartate \n vastutaḥ ta.sa.14ka/160; \n\n• pā. \n1. param, kalpitamaṇḍalam — {'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni} atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47 2. (tī.da.) paratvam, guṇapadārthabhedaḥ mi.ko.101kha \n gzhan gang du'ang|yatrakutracit — {dur khrod du 'am gzhan gang du'ang /} /{rtag par gos gsum bgo bar bya/} /{gang yang bde bar byin pa dag/} /{gos kyi phyir ni sbyar bar bya//} trivastraprāvṛto nityaṃ śmaśānādya (ne ya bho. pā.)trakutracit \n vastrārthaṃ saṃvidhātavyaṃ yaśca dadyāt sukhāgatam \n\n la.a.171kha/129. gzhan gyi|1. anyasya—{ji ltar gzhan gyi shes pa thogs par 'gyur ba} yathā anyasya vyāhanyate jñānam abhi. sphu.268kha/1088; parasya — {gshe bcas ni gzhan gyi tshig la smod pa'o//} adhikṣepaḥ parasya vacanatiraskāraḥ bo.pa.96kha/62 2. anyadīyaḥ — {gzhan gyi mig gzhan la ji ltar sbyar du rung} anyadīyaṃ kathaṃ nāma cakṣuranyatra yojyate jā.mā.10kha/10; parakīyaḥ — {bzhin bzangs dag 'di ni gzhan gyi yin te/} {khyed la sbyin par gnang ba med do//} parakīyametad bhadramukha na caitadyuṣmākamanujñātaṃ dātum bo.bhū.69kha/89; {ci ste yang gzhan sangs rgyas pa'i grub pa'i mtha' khas blangs pa las te} athāpi syāt—parakīye bauddhe siddhānte paṭhyate ta.pa.103kha/657; aparakīyaḥ — {pad ma lta bu'i mig dang ldan pa dag khyed kyis 'di na gzhan gyi mi 'ga' lta yod dam ltos dang} paśyata yūyaṃ kamalāyatākṣaḥ kaścidaparakīyo manuṣyaḥ saṃvidyate a.śa.282kha/259. gzhan gyis|1. anyena — {yang na rgyu mtshan gzhan gyis ni//} anyena vā nimittena ta.sa.110ka/957; {'on te sgrub par byed pa la/} /{gzhan gyis ma bsgrubs tshad 'dod na//} anyenāsādhitā cet syāt sādhakasya pramāṇatā \n ta.sa.106ka/929; pareṇa — {gzhan gyis de lta bu dag byas gyur na/} /{de la 'khrug par 'gyur ba su zhig yod//} pareṇa tasminnupapādite ca tatraiva kopapraṇayakramaḥ kaḥ \n\n jā.mā.208kha/243; {gang lugs ba lang rwa co ltar/} /{gya gyu gzhan gyis mi shes pa//} gośṛṅgakuṭilā yasya nītirna jñāyate paraiḥ \n\n a.ka.126kha/66.11 2. parataḥ — {gzhan gyis phyir rjes su brtse bar byed pa gang zhe na} parataḥ pratyanukampā katamā śrā.bhū.5ka/8; dra.— {sems can gzhan gyis bkri min par//} ananyasattvaneyasya pra. vā.110kha/1.82. gzhan dag|1. anye — {yang 'dir gzhan dag mi shes pa'i/} /{dri mas bgos pa'i blo can rnams/} /{sems tsam tshul 'di mi rigs te/} /{thos pas gnod pa'i phyir zhes smras//} anye punarihājñānamalīmasadhiyo jaguḥ \n cittamātranayo nāyaṃ yujyate śrutibādhanāt \n\n ta.sa.76ka/712; pare {gzhan dag ni don gzhan gyi rgyu mtshan can de'i ngo bo tsam dang ldan pa ma yin pa'i chos kyang rang bzhin du 'dod pas} pare hi arthāntaranimittamatadbhāvamātrānvayinamapi svabhāvamicchanti he.bi.240kha/55; apare — {gzhan dag ni gnyi ga'i rang bzhin las/} /{nges par sbyor ba ngag gi don yin par 'dzer te} apare punarāhuḥ \n ubhayasvabhāvanirmu (?ryu)kto vākyārthaḥ pra. a.12ka/14; {don byed sogs la mi slu bas/} /{gzhan dag tshad ma yin par 'dod//} pramāṇatā \n arthakriyā'visaṃvādādapare sampracakṣate \n\n ta.sa.49ka/482 2. \ni. anyaḥ — {gzhan dag dman pa'i las byed na//} nīcaṃ karma karotyanyaḥ bo.a.22ka/7.51; paraḥ — {'on te zhes bya ba la sogs pas gzhan dag rtsod par byed la} nanvityādinā paraścodayati ta.pa.5ka/454; aparaḥ — {rdzas gzhan gyi/} {lci nyid mi rtogs}… {zhes gzhan dag zer//} dravyāntaragurutvasya gatirnetyaparo'bravīt \n pra.vā.146kha/4.157 \nii. antaram — {rang gi chung ma bor nas ni/} /{bud med gzhan dag 'dod pa yin//} svāṃ yoṣitaṃ tiraskṛtya kāmino yoṣidantare \n\n pra.a.115ka/123. gzhan dag kyang|1. anye'pi — {nor sgrub pa'i thabs gtsug lag las 'byung ba gzhan dag kyang yod} santyanye'pi śāstraparidṛṣṭā dhanārjanopāyāḥ jā.mā.70ka/81; {gnag rdzi dang phyugs rdzi dang rtswa thun dang}… {gzhan dag kyang de rnams mthong nas brgyug par brtsams so//} tān dṛṣṭvā anye'pi gopālakā aśvapālakāstṛṇahārakāḥ… pradhāvitumārabdhāḥ vi.va.148kha/1.36 2. anyānapi — {gzhan dag kyang de la mos pa bzlog pa dang} anyānapi tasmād vicchandayanti ma.ṭī.229ka/63; parāṃśca — {dkon mchog gsum la mchod par mos pa byed pa/} {gzhan dag kyang mos par byed du 'jug go//} (tri)ratnapūjāmadhimucyate, parāṃścādhimocayati bo. bhū.139kha/179 3. anyaśca—{lam 'di nyid kyis gzhan dag kyang /} /{rigs pa mtshungs pas dpag par bya//} anaineva pathā'nyacca samānanyāyamūhyatām \n\n kā.ā.321ka/1.78. gzhan dag gi|1. pareṣām — {gzhan dag gi don du mon dar gyi mal stan brgya snyed dang stan du gding ba brgya snyed kyang bstab par bya'o//} pareṣāñcārthāya kauśeyasaṃstaraṇaśatāni niṣadanasaṃstaraṇaśatānyupasthāpayitavyāni bo.bhū.89ka/113 2. anyasya — {bdag cag lta bus gzhan dag gi/} /{srog kyang gcod par mi byed na/} /{de ltar rab tu byams bstan pa/} /{khyed lta bu la smos ci dgos/} anyasyāpi vadhaṃ tāvatkuryādasmadvidhaḥ katham \n iti darśitasauhārde kathā kaiva bhavadvidhe \n\n jā.mā.29ka/34. gzhan dag gis|1. anyaiḥ — {brtse ba med pa ngan pa'i bdag nyid can gzhan dag gis ni srog chags kyi khyad par nyid phyugs yin no zhes rjod par byed do//} anyaistu durātmabhirniṣkṛpaiḥ prāṇiviśeṣa eva paśuriti varṇitam ta.pa.249kha/973; {'di gzhan dag gis bshad do zhes bya bar yang mi rung ngo //} nāyamanyairbhāṣito yujyate sū. vyā.130kha/3; paraiḥ — {de ni rdul phran gyis/} /{rtsom par gzhan dag gis khas blangs//} paramāṇubhirārabdhaḥ sa parairupagamyate \n\n ta.sa.73ka/681; aparaiḥ — {gzhan dag gis de la dri'i chus chag chag btab nas} aparaistatra gandhābhiṣeko dattaḥ vi.va.161kha/1.50 2. anyena — {rang gi bdag nyid myong min la/} /{gzhan dag gis kyang myong ma yin//} svātmānaṃ nānubhavati na cānyenānubhūyate \n\n bo.a.34kha/9.101 3. apare — {gzhan dag gis dam bca' ba'i don rnams gzhan du yang rjod par byed de} apare tvanyathā pratijñārthaṃ varṇayanti ta.pa.254ka/981. gzhan dag tu|= {gzhan dag na/} gzhan dag na|1. anyeṣu — {blo gros chen po sangs rgyas kyi zhing 'di dang /} {gzhan dag na byang chub sems dpa'i spyod pa spyad pa rnams}…{yod de} santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu la.a. 151kha/98; antareṣu — {dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te} yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10 2. apare — {me mur 'bar ba dmyal ba gzhan dag na//} jvalatkukūle narake tathā'pare jā.mā.176ka/204. gzhan dag na re|anye — {kha cig na re sred pa'i rgyu mthun pa'o zhes zer ro//} {gzhan dag na re ma rig pa'i rgyu mthun pa'o zhes zer ro//} {gzhan dag na re de gnyi ga'i yin te} tṛṣṇāniḥṣyanda ityeke \n avidyāniḥṣyanda ityapare \n ubhayorityanye abhi.bhā.250kha/845; anye punaḥ — {gzhan dag na re ltung bar 'gyur ba bzhi las gang yang rung ba zhig gis dge slong dang dge sbyong gi sdom pa gtong ngo zhes zer ro//} anye punarāhuḥ—caturṇāṃ patanīyānāmanyatamena bhikṣuśrāmaṇerasaṃvaratyāga iti abhi.bhā. 188kha/643; apare — {gzhan dag na re} …{'du byed nyid sdug bsngal yin pa'i bar du yang de dang 'dra'o//} evaṃ yāvat saṃskārā eva duḥkhatetyapare abhi. bhā.3kha/877; {gzhan dag na re/} {dpe'i rnam pa zhes bya ba ni dpe'i rnam pa yin no zhes zer te} dṛṣṭāntayogaḥ dṛṣṭāntaprakāra ityapare abhi.sphu.183ka/938; aparāḥ — {gzhan dag na re/} {thongs shig ces zer} aparāḥ kathayanti muñcatu vi.va.378kha/2.173. gzhan dag ni|1. anye—{de lta bas na lta bas kun nas bslang ba'i 'du shes dang sems kho na phyin ci log yin gyi gzhan dag ni ma yin te} tasmād dṛṣṭisamutthe eva saṃjñācitte viparyāsau, nānye abhi.bhā.232ka/780; anye hi — {smon nas shes pa thob pa gzhan dag ni smon pa lhun gyis grub pas smon nas shes pa mngon du byed pa ma yin no//} anye hi praṇidhijñānalābhino nānābhogena praṇidhāya praṇidhijñānaṃ sammukhīkurvanti sū.vyā. 257ka/176; anye punaḥ — {blo gros chen po gzhan dag ni yul la rnam par rtog pa zad pas mda'i shugs zad pa bzhin du yul gzhan gyi gnas su song na thar pa'o zhes brjod do//} anye punardeśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat la.a.128ka/74; pare — {gzhan dag ni don gzhan gyi rgyu mtshan can de'i ngo bo tsam dang ldan pa ma yin pa'i chos kyang rang bzhin du 'dod pas} pare hi arthāntaranimittamatadbhāvamātrānvayinamapi svabhāvamicchanti he.bi. 240kha/55; apare — {gzhan dag ni gtan tshigs mtshan nyid drug pa'o zhes zer te} ṣaḍlakṣaṇo heturityapare he. bi.251kha/68; apare punaḥ — {gzhan dag ni gnyi ga'i rang bzhin las/} /{nges par sbyor ba ngag gi don yin par 'dzer te} apare punarāhuḥ \n ubhayasvabhāvanirmu (?ryu)kto vākyārthaḥ pra.a.12ka/14 2. anyaiḥ — {'ga' zhig nags dang gzhan dag ni/} /{lha rnams dag gi gnas su song //} araṇyaṃ kaiścidākrāntamanyaiḥ sadma divaukasām \n kā.ā.334kha/3.7 3. anyeṣām — {don nges pa ni lta ba'i shes pa la ltos nas brjod do//} {gzhan dag ni rang nyid nges pa'i bdag nyid yin pa'i phyir ro//} arthaniścitirālocanāpekṣayocyate, anyeṣāṃ svayameva niścayātmakatvāt ta.pa.224kha/917 4. anyat—{bya ba bsgrubs can las la ni/} /{khyad par cung zad mi byed la/} /{dbang po can nam gzhan dag ni/} /{sgrub par byed pa ji ltar 'dod//} niṣpāditakriye kañcid viśeṣamasamādadhat \n karmaṇyaindriyamanyad vā sādhanaṃ kimitīṣyate \n\n pra.vā.127kha/2.241; a.ka.10kha/50.104; antaram — {sde snod gsum ma ga d+ha'i skad kyis bris so//}…{rgyud dang rgyud gzhan dag ni legs par sbyar ba'i skad dang tha mal pa'i skad dang} piṭakatrayaṃ magadhabhāṣayā… tantratantrāntaraṃ saṃskṛtabhāṣayā prākṛtabhāṣayā… likhitaḥ vi.pra.142ka/1, pṛ.41. gzhan dag la|1. \ni. anyān — {de brtson pa des byang chub sems dpa' sems dpa' chen po gzhan dag la brnyas par byed} sa tenautsukyena tato'nyān bodhisattvān mahāsattvānavamaṃsyate a.sā.338kha/191; parān — {byang chub sems dpa'}…{bdag la bstod cing gzhan dag la smod par byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} bodhisattvaḥ… ātmānamutkarṣayati parān paṃsayati, sāpattiko bhavati sātisāraḥ bo.bhū.94ka/120 \nii. aparam — {mi gtsang rkyal pa gzhan dag la'ang /} /{mi gtsang brkam pas 'dod par byed//} amedhyabhastrāmaparāṃ gūthaghasmara vismara \n\n bo.a.25ka/8. 53; param — {byang chub sems dpa' gzhan gyi sems dang mthun par byed pa ni gzhan dag la 'phya bar yang mi byed} na ca paracittānuvartī bodhisattvaḥ paramavahasati bo.bhū.81ka/103 2. parebhyaḥ — {des na sems can gtsor bya ste/}…/{gzhan dag la ni phan par spyod//} tena sattvaparo bhūtvā… parebhyo hitamācara \n\n bo.a.29ka/8.139 3. \ni. anyeṣu — {tha ga pa dang sbyin bdag dang gzhan dag la'o//} vātṛdātrānyeṣu vi.sū.27ka/34 \nii. anyatra — {gzhan gyi chos de gzhan dag la/} /{'jig rten lugs kyi rjes 'brangs nas/} /{gang du yang dag 'dzin byed pa/} /{ting nge 'dzin du brjod de dper//} anyadharmastato'nyatra lokasīmānurodhinā \n samyagādhīyate yatra sa samādhiḥ smṛto yathā \n\n kā.ā.321kha/1.93; dra.— {gnas ma yin pa gzhan dag la mnar ba'i sems sam kun nas mnar sems kyi sems skyed par byed pa dang} asthāne pareṣāmantike paribhavacittaṃ vā ākhyātaṃ votpādayati śrā. bhū.19kha/46 4. anyeṣām — {des bram ze rmi ltas kyi dpyad 'don pa gzhan dag la smras pa} tenānyeṣāmapi svapnādhyāyapāṭhakānāṃ brāhmaṇānāṃ niveditam vi.va. 14ka/2.84; pareṣām—{gzhan dag la yang nan gyis chos ston} haṭhena ca pareṣāṃ dharmaṃ deśayati bo.bhū.167kha/221; {yang byang chub sems dpa' rab tu byung ba ni brtul zhugs la nges par gnas pa'i phyir gzhan dag la tshig btsun pa yin gyi} punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati bo.bhū. 162ka/213. gzhan du|1. \ni. anyatra — {gzhan du phyir zhing mi khom skye//} anyatra kṣaṇarahito jāyate bhūyaḥ sū.a.221ka/129; {dge 'dun gzhan du gsol ba la/} /{gshegs tshe} saṅghe'nyatra gate bhoktum a.ka.224kha/89.37; paratra — {rtsod bcas mi snyan de ni gzhan du mi khom rnams su skye//} sādhikaraṇo'yaśasvī paratra sañjāyate'kṣaṇeṣu sa ca \n sū.a.214kha/119; {de ltar gzhan du mthong ba'i phyir ro//} tathā paratra darśanāt pra.a.18ka/21; amutra — {'di dang gzhan du bde bar 'gyur ba'i brtson 'grus} ihāmutrasukhañca…vīryam bo.bhū.109kha/141; {sbyin pas ni 'di kho na la sems can rnams la phan pa la 'jug go/} /{tshul khrims kyis ni skye ba khyad par can thob nas gzhan du'o//} ihaiva sattvānāmanugrahe vartate dānena \n amutra śīlenopapattiviśeṣaṃ prāpya sū.vyā.249ka/166; itaratra — {'di sems rnal du mi gnas pa'i/} /{mngon par brjod la smad min te/} /{gzhan du de lta bu la sogs/} /{snyan ngag mkhan po su zhig sbyor//} idamasvasthacittānāmabhidhānamaninditam \n itaratra kaviḥ ko vā prayuñjītaivamādikam \n\n kā.ā.339ka/3.130 \nii. antare — {des na mig la sogs pa dang mi ldan pa yang skye ba gzhan du yang mig la sogs pa dang ldan par 'gyur ro//} tataścakṣurādivikalasyāpi janmāntare punaravikalacakṣurāditā pra.a.50ka/57 \n2. anyathā {gzhan du ni tshegs med pa kho nar 'dod chags med pa 'grub pas 'dod chags dang bral bar bya ba'i ched du 'bad pa don med par 'gyur ro//} anyathā'nāyāsenaiva rāgābhāvasiddheḥ vairāgyārthaṃ prayatno'narthakaḥ syāt abhi.sphu.155kha/881; {gzhan du 'khrul 'gyur mi grang ba/} /{sgrub pa la ni thal ba bzhin//} anyathā vyabhicāri syād bhasmevāśītasādhane \n\n vā. ṭī.62kha/16; anyathā hi — {gzhan du bdag nyid tha dad la/} /{log pa nyid du mtshungs nyid du/} /{yod nyid} anyathā hyātmanā bhedo vyāvṛttyā ca samānatā \n astyeva ta. sa.65ka/610; anyathātvam — {'di ltar re zhig da ltar yul thams cad du skyes bu rnams kyis rig byed 'don pa la sogs pa gzhan du bya bar nus pa ma yin te} tathā hi—idānīṃ tāvat sarvatra deśe puruṣairna vedasya pāṭhāderanyathātvaṃ śakyate kartum ta.pa.200kha/868 3. anyatvena — {med phyir bcom ldan 'das kyis srog/} /{de nyid gzhan du ma gsungs so//} asattvādbhagavān jīvaṃ tattvānyatvena nāvadat \n abhi.bhā.89kha/1211 \n4. anyataḥ — {bag chags yongs su smin pas na/} /{phyi rol med pa'i ngo bo ni/} /{rnam shes la ni so sor snang /} /{rmi lam sogs mtshungs gzhan du min//} abahistattvarūpāṇi vāsanāparipākataḥ \n vijñāne pratibhāsante svapnādāviva nānyataḥ \n\n ta.sa.69ka/650 5. parasya — {gzhan du 'chang ba la'o//} dhāraṇe parasya vi.sū.28ka/35. gzhan du na|1. anyathā — {gzhan du na gnyis po gcig kyang rgyal ba dang pham par mi 'gyur ro//} anyathā dvayorekasyāpi na jayaparājayau vā.nyā.336kha/67; {sreg bya'i dngos po ma lus pa/} /{me yang rtag tu sreg byed pa'i/} /{bdag nyid can min gzhan du na/} /{ma lus thal bar byed par 'gyur//} samastadāhyarūpāṇāṃ na nityaṃ dahanātmakaḥ \n kṛśānurapi niḥśeṣamanyathā bhasmasād bhavet \n\n ta.sa. 11ka/131; anyathā hi — {gzhan du na mi 'dra bar brtsis par 'gyur te} anyathā hi viṣamā gaṇanā syāt abhi. sphu.199kha/965; anyathā tu — {gzhan du na ni yongs gcod pa'i/} /{ngo bor shes pa zhes bya bar/} /{gsal bar brjod bya nyid yin no//} anyathā tu paricchedarūpaṃ jñānamiti sphuṭam \n vaktavyam ta.sa.73kha/684; anyathā ca — {gzhan du na zhes bya ba smos te} anyathā ceti nyā. ṭī.53ka/117; anyathā punaḥ — {gzhan du na/} /{yul dus mi yi gnas skabs kyi/} /{dbye bas phyin log blo cis 'gyur//} anyathā punaḥ \n deśakālanarāvasthābhedena vimatiḥ katham \n\n ta.sa.113kha/980 2. anyatra — {gzhan du na nam mngon par bshad pa de'i tshe kun shes shing thos pa'i lam du 'gyur ro//} anyatra yadā'bhibhāṣyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati su.pa.48ka/25; la.a.132kha/78. gzhan du ni|1. anyathā — {gzhan du ni tshegs med pa kho nar 'dod chags med pa 'grub pas 'dod chags dang bral bar bya ba'i ched du 'bad pa don med par 'gyur ro//} anyathā'nāyāsenaiva rāga(ā)bhāvasiddheḥ vairāgyārthaṃ prayatno'narthakaḥ syāt abhi.sphu.155kha/881; {'di ltar ngos gnyis shin tu rnam par 'byed na gnas mdzes kyi gzhan du ni ma yin no//} evaṃ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā abhi.sa.bhā.12kha/15; anyathā hi — {'dra bar brtsi ba'i phyir}…{gzhan du na mi 'dra bar brtsis par 'gyur te} samagaṇanārtham…anyathā hi viṣamā gaṇanā syāt abhi.sphu.199kha/965; anyathā ca — {gzhan du ni yul dang dus dang rang bzhin gyis bskal ba'i don dmigs pa'i rig byar ma gyur pa rnams la rang gi mngon sum log kyang dngos po med par nges pa med pa'i phyir ro//} anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhāvaniścayābhāvāt nyā.bi.232ka/117 2. anyatra — {shin tu mdzes te gzhan du ni/} /{grong pa nyid kyi nus pa brten//} atisundaramanyatra grāmyakakṣāṃ vigāhate \n\n kā.ā.321kha/1.95 \n3. anyasya — {gzhan la the tshom gzhan du ni/} /{brjod pa'i tshul ni 'thad par dka'//} anyat sandigdhamanyasya kathane durghaṭaḥ kramaḥ \n\n pra.a.15kha/18 4. anyaḥ — {'di kho nar bden pa mngon par rtogs kyi khams gzhan du ni ma yin pa dang} ihaiva satyābhisamayo nānyadhātau abhi.sphu.171kha/916; antaram—{'dod par tshe yongs gyur pa'i 'phags/} /{khams gzhan du ni 'gro ba med//} na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ \n abhi.bhā.24ka/958; antaraṃ ca — {dus gzhan du ni zhig pa dang /} /{don dam du dang phan tshun dang /} /{mi rtag pa ni rnam pa bzhi//} kālāntaraṃ ca pradhvastaṃ paramārthetaretaram \n caturvidhamanityatvam la.a.185ka/154. gzhan du ni ma yin|1. nānyathā — {'di thams cad kyang dpyod pa la mngon du phyogs pa yin gyi gzhan du ni ma yin no//} etacca sarvaṃ vimarśābhimukhasya, nānyathā pra. a.101ka/109; {de ltar na spyi'i mtshan nyid ni bye brag gi bdag nyid can du shes par bya'i/} {gzhan du ni ma yin te} tadevaṃ sāmānyalakṣaṇaṃ viśeṣātmakaṃ jñātavyam, nānyathā nyā.ṭī.86ka/236 \n2. nānyam — {thams cad du ni 'gro ba ma yin pa rnams ni dmigs pa'i sgo nas rang gi sar rang gi ris kho na la rgyas par 'gyur gyi/} {gzhan du ni ma yin te} asarvatragāstu svasyāṃ bhūmau svameva nikāyāmālambanato'nuśerate, nānyam abhi.bhā.235ka/792. gzhan du yang|anyathā'pi — {tha snyad kyang phal cher blo sngon du gtong bas rnam pa gzhan du yang bya bar nus te} vyavahārāśca prāyaśo buddhipūrvamanyathā'pi kartuṃ śakyante pra.vṛ.323kha/73; anyathā'pi hi — {gzhan du yang ste rmongs pas nye bar bstan pa yang srid pa'i phyir rjes su dpag pa dang don gyis go ba gnyi ga yang ma nges pa nyid yin no//} anyathā'pi hi vyāmohādinopadeśasya sambhavādubhayorapyanumānārthāpattyoranaikāntikatvam ta.pa.273kha/1015; anyatrāpi—{gzhan du yang de mthong ba las dmigs pa dang bcas par ni mi 'thad do//} tasya cānyatrāpi dṛṣṭatvādayuktaṃ sālambanatvam pra.a. 180ka/195. gzhan na|anyatra — {de yi gzhung bzang la chags pa'i/} /{bdag blo gzhan na dga' ba med//} tatsaujanyaprasaktā me nānyatra ramate matiḥ \n\n a.ka.145ka/68.43. gzhan zhig|1. \ni. anyaḥ — {de'i dgra zla 'dab nye ba'i rgyal po gzhan zhig mchis la} tasya…anyaḥ sāmantakaḥ pratiśatrurājā bhavet su.pra.17kha/39; {bram ze 'dis ni gzhan zhig la bsams nas smras pa lta zhig na} anyadevānena brāhmaṇenābhisandhāya bhāṣitam jā.mā.113kha/132; {mtshon thabs gcig gis ma dang gzhan zhig kyang bsad na rnam par rig byed ma yin pa ni gnyis yin la} ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavataḥ abhi.bhā.217kha/731; aparaḥ — {de rgyan po byed pa'i mi gzhan zhig dang lhan cig tu cho los rtses pa} so'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān a.śa.110kha/100; {de dus gzhan zhig na spri bor sha rmen}…{skyes te} tasyāpareṇa samayena mūrdhni piṭako jātaḥ vi.va.156ka/1. 44 \nii. antaram — {'brel pa gzhan zhig yod par ni/} /{de la nges par brtag par bya//} sambandhāntarasadbhāve nanu cāsau prakalpyate \n\n ta.sa.30ka/313; {ngo bo nyid gzhan zhig 'byung ngo //} svabhāvāntarasyotpattiḥ he.bi. 1246kha/62; {lta ba gzhan zhig} dṛṣṭyantaram abhi. sphu.99kha/778 2. anyatamaḥ — {de nas bram ze gzhan zhig rtsis de'i nang du ma zhen te} athānyatamo brāhmaṇastasyāṃ gaṇanāyāṃ nāsīt a.śa.90kha/81; {dbang ldan na rdza mkhan gzhan zhig yod pa} naitaryāmanyatamaḥ kumbhakāraḥ vi.va.120ka/1.9 3. kaścit — {mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa gzhon nu thor bu lang tsho skra nag po} kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ… pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186. gzhan zhig tu|antaram — {des zong thogs te yul gzhan zhig tu song ba las} sa paṇyamādāya deśāntaraṃ gataḥ vi.va.166kha/1.56; {dper na khyim tshig gyur pa'i me/} /{khyim gzhan zhig tu song nas ni/} /{rtswa sogs gang la mched byed pa/} /{de ni phyung ste dor ba yin//} dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram \n tṛṇādau yatra sajyeta tadākṛṣyāpanīyate \n\n bo.a.17ka/6.70. gzhan zhig na|1. \ni. anyasmin — {phyogs gzhan zhig na}…{sbrul zhig dang ne'u le gnyis phan tshun mi mthun zhing} anyasmin pradeśe ahinakulau parasparaviruddhau vi.va. 200ka/1.74 \nii. anyatamasmin — {ri 'or gzhan zhig na bram ze dbyug pa can zhes bya ba zhig gnas pa} anyatamasmin karvaṭake daṇḍī nāma brāhmaṇa prativasati vi.va.199ka/1.72 2. apareṇa — {ji tsam dus gzhan zhig na rgyal po de'i yul du ri 'or ba zhig sdo bar gyur} yāvadapareṇa samayena tasya rājño vijite anyatamaḥ kārvaṭiko viruddhaḥ vi.va.210ka/1.84; {de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te} tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ vi.va.156ka/1.44. gzhan zhig la|anyat — {bram ze 'dis ni gzhan zhig la bsams nas smras pa} anyadevānena brāhmaṇenābhisandhāya bhāṣitam jā.mā.113kha/132. gzhan zhig las|antarāt — {shes pa gzhan zhig kho na las shing la sogs pa'i don dang phrad pa yin no//} jñānāntarādeva tu vṛkṣādirartho'vāpyate nyā.ṭī.41ka/46. gzhan yang|1. api ca—{gzhan yang tshogs pa can phyir te/} /{skyes bu las byung gtam bzhin no//} api cāsya kathāvat tu saṅghātāt pauruṣeyatā \n ta.sa.85ka/782; {gzhan yang khyod kyis gang blangs pa/} /{de dag thams cad de bzhin 'gyur//} api ca \n yadabhiprārthitaṃ sarvaṃ tattathaiva bhaviṣyati \n jā.mā.35kha/41; api tu — {mtshams med lnga ni byed pa dang /} /{srog chags gsod la dga' ba dang /} /{gzhan yang skye ba dman gang dang /} /{rmongs dang ma rungs las byed dang //} pañcānantaryakāriṇaḥ prāṇivadharatāśca ye \n api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ \n\n he.ta.14kha/46; {gzhan yang nga'i bstan pa ji srid yod kyi bar du yang /} {nyan thos rnams kyi yo byad med par mi 'gyur na/} {da ltar lta ci smos} api tu yāvacchāsanaṃ me tāvacchrāvakāṇāmupakaraṇavaikalyaṃ na bhaviṣyati prāgevedānīmiti a.śa.47ka/40; api khalu — {slob dpon gyis gzhan yang zhes bya ba rgyas par smos te} api khalviti vistareṇācāryaḥ abhi.sphu.218ka/996; kiñca — {gzhan yang sems kyi yon tan de'i bdag nyid dang ldan pa ni gtsang sbra mkhan dang ro sreg mkhan gyi brtse ba med pa bzhin du 'bad pa med par spang bar nus pa ma yin la} kiñca—sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṅganairghṛṇyavanna yatnaḥ sambhavati ta.pa. 310kha/1083; kiṃ ca bhūyaḥ — {gzhan yang /} {'jig rten phan brtson rnams la bstan pa dang /} /{brtson 'grus zhan la spro ba bskyed pa dang //} kiṃ ca bhūyaḥ—sandarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām \n jā.mā.5ka/4; bhūyaḥ — {gzhan yang sangs rgyas 'od srung gi dring la rab tu byung ste} bhūyaḥ kāśyape bhagavati pravrajito babhūva a.śa.246kha/226; punaraparam — {gzhan yang skyes bu gang zag tshul khrims dang ldan pa ni/} {'chi ba'i dus la bab bar gyur pa de'i tshe} punaraparaṃ śīlavān puruṣapudgalaḥ maraṇakālasamaye pratyupasthite śrā.bhū.24ka/60; {blo gros chen po gzhan yang de bzhin gshegs pa rnams kyi chos bstan pa ni bzhi las rnam par grol ba ste} punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā la. a.93kha/40; punarapi — {gzhan yang 'bras bu yod par smra ba rnam pa gzhan gyis sun dbyung ba'i phyir/} {'o ma sogs la zho la sogs/} /{zhes bya ba la sogs pa smos te} punarapi satkāryavādaṃ prakārāntareṇa dūṣayannāha—kṣīrādiṣu cetyādi ta.pa.160kha/43; bhūyo'pi mi.ko.64ka 2. atha vā — {gzhan yang 'di ltar rang bzhin 'ga' zhig rang nyid rab tu 'jug pa dang ldog pa rjes su shes pa yin pa/} {de'i tshe} atha vā yadi ca kasyacit svabhāvasya pravṛttirnivṛttirveti svayamapyanujñāyate, tadā vā.nyā.331kha/44; yadvā — {zla ba nyid ces brjod pa na/} /{mthun pa'i phyogs la'ang rjes 'jug ste/} /{la lar mi 'am gzhan yang ste/} /{ga pur dngul skya sogs pa la'o//} candratvenāpadiṣṭatvaṃ sapakṣe'pyanuvartate \n kvacinmāṇavake yadvā karpūrarajatādike \n\n ta.sa.51kha/503; dra.— {gzhan yang gang g}.{yos su byas shing /} {zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste} yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117 3. \ni. anyaśca — {sdig pa gzhan yang slan chad mi bgyid do//} nānyacca pāpaṃ prakaromi bhūyaḥ bo.a.4ka/2.9; {bdag ni 'byin pa dang sdud par byed pa'i skyes bu ste/} {de las gzhan yang 'khor ba yin no//} ātmā sṛṣṭisaṃhārakāraka ekaḥ puruṣastadanyaśca saṃsārī ta.pa.142ka/13; {gzhan yang rig ma mang po ni/} {sems can rjes su 'dzin pa mo/} /{'di lta ste/} {nag mo gtsigs ma}… {bum pa'i lto ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ \n tadyathā—kālī karālī…kalaśodarī ba.mā.169kha; paro'pi — {sgyu ma yis/} /{rmongs nas gzhan yang yongs sim 'gyur//} māyāmohitaḥ… paro'pi parituṣyati \n\n a.ka.80ka/8.10 \nii. anye ca — {de nas de'i pha ma dang gzhan yang khyim de na gnas pa rnams kyis tshig brjod pa de thos nas} athāsyā mātāpitarāvanye ca gṛhavāsinastaṃ vākyavyāhāraṃ śrutvā a.śa.192ka/178; {gzhan yang nyon mongs dri ma drug//} anye ca ṣaṭkleśamalāḥ abhi.bhā.250kha/845; anye punaḥ — {blo gros chen po gzhan yang 'byung ba dang yon tan dang rdul dang rdzas dang dbyibs dang dpe tshul gyi khyad par mthong nas} anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasanniveśaviśeṣaṃ dṛṣṭvā la.a.75ka/23; anye'pi — {de bzhin du rgan po chos ston pa po ma yin pa'i man ngag dang ldan pa gzhan yang ste sems can gyi don byed mi nus pa'i phyir ro//} evamanye'pi jyeṣṭhā (na bho.pā.) dharmadeśakā upadeśakā iti sattvārthakaraṇe'śaktatvāditi vi.pra.182kha/3.202 4. \ni. anyaṃ ca — {lta ba de yang spong la/} {lta ba gzhan yang mi len to//} imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte a.śa.280ka/257; paraṃ vā — {gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug/} {'dul bar byed/} {'dzud par byed/} {'jog par byed pa} paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati bo.bhū.13kha/17 \nii. parānapi — {yon tan lam du bdag nyid 'gro bar byed/} /{gzhan yang lam de nyid du 'dzud par byed//} vrajati guṇapathena ca svayaṃ nayati parānapi tena vartmanā \n jā.mā.35ka/41; {gzhan yang ma byin par len pa spong ba la yang dag par 'god do//} parānapi ca adattādānaviramaṇāya samādāpayati a.sā.286kha/161. gzhan la|1. param — {bdag la bstod pa dang gzhan la smod pa lta ga la mchis} kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā paṃsayiṣyanti su.pa.22ka/2; {gzhan la bsnun nas} paraṃ prahatya kā.ā.320kha/1.67; {bdag la bstod cing gzhan la smod pas} ātmānamupadarśayanti, parān paṃsayanti śi.sa.41ka/39 2. \ni. parasmai — {ma rtogs par ni gzhan la ston par nus pa ma yin no//} na hyapratipadya parasmai kathayitumīśaḥ ta.pa.212ka/894; parebhyaḥ — {gzhan gyi rtog chen byas nas ni/} /{bdag gi lus la ci snang ba/} /{de dang de nyid phrogs byas nas/} /{khyod kyis gzhan la phan par spyod//} anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase \n tattadevāpahṛtya(ā)rthaṃ parebhyo hitamācara \n\n bo.a.29kha/8.159 \nii. paraṃ prati — {'on te gzhan la gzugs kyang ma phrad par 'dzin par ma grub pa ma yin nam/} {de ji ltar dpe nyid du brjod ce na} nanu ca paraṃ prati rūpasyāpyaprāpya grahaṇamasiddham, tat kathaṃ dṛṣṭāntatvenocyata iti ta.pa.184ka/829; {'o na ci zhe na/} {gzhan la thal ba sgrub par byed pa yin no//} kiṃ tarhi ? prasaṅgāpādanaṃ paraṃ prati kriyate ta.pa.233kha/182 3. \ni. anyasmin — {gzhan la 'brel par rtogs pa na/} /{gzhan la rjod par byed 'gyur min//} anyasmin jñānasambandhe na cānyo bodhako bhavet \n ta.sa.81kha/754; antare — {dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no//} kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati ta.pa.134kha/719 \nii. anyatra — {sngon med pa'i lam thob pa gzhan la ni kun rdzob shes pa kho na ma 'ongs pa 'thob bo//} anyatrāpūrvamārgalābhe saṃvṛtijñānamevānāgataṃ bhāvyate abhi.bhā.54kha/1078; {dper na tsi tra aM ga da dang sna tshogs brtson 'grus zhes bya ba'i mtshe ma gnyis las gcig brjod pas der gzhan la 'jug par mi 'gyur ba ni ma yin pa bzhin na//} yathā yamalakayorekacodane citrāṅgadacitravīryayoḥ na hi tatrānyatra na vṛttiḥ pra.a.178ka/192; paratra — {khyod kyi lan la lta dang bral bas na/} /{'bras bu shin tu gzhan la gtong ba yin//} pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṃ te \n\n sū.a.219ka/125 \niii. anyadā ca — {de yang mig phye ba la sogs pa'i gnas skabs la sogs pa'i mngon sum du gyur pa/} {gzhan la mngon sum ma yin pas ci zhig nyams na} tasyāpyunmīlitalocanādyavasthāyāṃ pratyakṣaḥ, anyadā cāpratyakṣa iti na kācit kṣatiḥ vā.ṭī.86kha/43 \n4. anyasya — {tshad ma gnyis las gzhan la tshad ma'i mtshan nyid mi slu ba nyid med pa yin la} pramāṇadvayādanyasya pramāṇalakṣaṇamavisaṃvāditvaṃ nāstyeva ta.pa. 40kha/530; {rang las nye ba nyid thob nas/} /{blo gros blun po gzhan la tshim//} svakarmopanataṃ prāpya tuṣyatyanyasya mugdhadhīḥ \n a.ka.75ka/62.12. gzhan la yang|1. \ni. pareṣvapi — {de bzhin sems can gzhan la yang /} /{goms pas bdag blo cis mi skye//} pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate \n\n bo.a.28ka/8.115; antare'pi — {bka' stsal rgyal po skye ba gzhan la yang /} /{'breg mkhan 'di la nges par phyag 'tshal byas//} uvāca rājā kila kalpakasya janmāntare'pyasya kṛtaḥ praṇāmaḥ \n\n a.ka.200kha/22.79; antare vā — {dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no//} kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati ta.pa. 134kha/719; dra.— {skye ba gzhan la yang} anyajanmani a.ka.213ka/87.37 \nii. anyatrāpi — {shes pa dang po bzhin du gzhan la yang gnod par dogs par mi 'gyur ba'i phyir ro//} prathamajñānavadanyatrāpi bādhakasyāśaṅkyamānatvāt ta.pa.242kha/957; {yang gi sgras ni gzhan la yang ngo //} apiśabdādanyatrāpi pra.a.3ka/4 \n2. anyasyāpi — {gzhan la'ang bsnyen gnas yod mod kyi/} /{skyabs su ma song ba la med//} anyasyāpyupavāso'sti śaraṇaṃ tvagatasya na \n abhi.ko.12ka/4.30; parasya ca — {gzhan la yang med pa las skye ba'i skye ba can nyid dang yod pa gtan nas 'jig pa'i mi rtag par grub pa yin no//} parasya cāsata utpāda utpattimattvam, sataśca niranvayo vināśo'nityatvaṃ siddham nyā.ṭī. 73kha/192; parasyāpi — {gzhan la yang ni rtsod med de//} avivādaḥ parasyāpi ta.sa.123ka/1072 3. anye'pi — {'di yi tshul gyis gzhan la yang /} /{dman pa'i gtan tshigs sun kun ston//} anayā ca diśā'nye'pi sarve dūṣyāḥ kuhetavaḥ \n\n ta.sa.30ka/317. gzhan las|1. \ni. anyasmāt — {skyed byed gzhan las de dag ni/} /{ldog pa nyid du brjod pa na//} anyasmājjanakāt teṣāṃ vyāvṛttirupavarṇyate \n ta.sa.64kha/607; {gsal bar gzhan las tshad nyid nges//} anyasmād vyaktaṃ prāmāṇyaniścitiḥ \n\n ta.sa.110ka/958; {de ma yin pa'i chu'i gzhi gzhan las chu bcus te} tato'nyebhyo vā udakādhārebhya udakaṃ parivahet a.sā.254kha/143; parasmāt — \n{de ni gzhan las ni/} /{tshad ma nyid nges de ltar 'gyur//} evaṃ ca parasmāt te bhavet prāmāṇyaniścayaḥ ta.sa.109ka/953; {ci phyir gzhan las sha ni btsal bar bya//} kasmātparasmānmṛgayāmi māṃsam jā.mā.5ka/4; {tshad min sogs/} /{gzhan las nges par 'gyur ba yin//} apramāṇādi parebhyo vyavasīyate ta.sa.107ka/937; antarāt—{don byed pa la mi slu ba ni sngar gyi don nyams su myong ba'i bag chags yongs su smin pa'i tshad ma gzhan las byung ba yin no//} arthakriyāsaṃvādastu pūrvārthānubhavavāsanāparipākādeva pramāṇāntarād bhavati ta.pa.18kha/484; {gang zhig ni/} /{skyes bus byas pa'i gzhung gzhan las/} /{dbang 'das don gyi shes pa ni/} /{sangs rgyas sogs la mnga' snyam na//} yaḥ pauruṣeyāgamāntarāt \n atīndriyārthavijñānaṃ buddhāderapi manyate \n\n ta.sa.115kha/1002 \nii. anyataḥ — {spyod yul gzhan du 'pho ba na/} /{tha ma gang yin de rang ngam/} /{gzhan las grub pa ma yin te//} gocarāntarasañcāre yadantyaṃ tat svato'nyataḥ \n\n na siddham ta.sa.74ka/690; {bsnyen gnas yan lag tshang bar ni/} /{nang par gzhan las nod par bya//} kālyaṃ grāhyo'nyataḥ…upavāsaḥ samagrāṅgaḥ abhi. ko.12ka/4.28; parataḥ — {ji srid 'tsho'i bar du gzhan las chos gos la sogs pa 'tshol ba dang} yāvajjīvaṃ parataścīvarādiparyeṣaṇā bo.bhū.104kha/133; {gzhan las thos nas} parataśca śrutvā a.sā.292ka/165; {gzhan las tshad ma nyid ni res 'ga' don byed pa la mi slu ba'i shes pa las sam}… {yin grang} parataḥ prāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet ta.pa.224kha/918; aparataḥ — {dmigs kyis ma bsngos na gzhan las gyon te bcag par mi bya'o//} nānavacchinnamaparataḥ prāvṛtya caṃkramyeta vi.sū.42ka/53 2. antare — {mtshan can zhes bya'i 'phros gzhan las/} /{bram ze mkhas pa rnams kyis ni/} /{thub pa rnams kyi mchog gyur pa/} /{bcom ldan kun mkhyen gsal bar 'don//} nimittanāmni sarvajño bhagavān munisattamaḥ \n śākhāntare hi vispaṣṭaṃ paṭhyate brāhmaṇairbudhaiḥ \n\n ta.sa.128ka/1099. gzhan skyabs ma yin|vi. ananyadvīpaḥ lo.ko.2033. gzhan skye ba|aparotpattiḥ — {thogs pa dang bcas pa ni rang gi yul du gzhan skye ba'i gegs byed pa'i phyir ro//} sapratighaṃ ca svadeśe'parotpattipratibandhanāt vā.ṭī. 70kha/25.{gzhan skyed pa} aparotpādaḥ — {skyed pa'i rgyur ni ste slar yang gzhan skyed pa'i rgyu ru gtong bar byed do//} sṛṣṭihetoḥ punaraparotpādahetoḥ muñcati vi.pra.267kha/2.82.{gzhan gyi kun nas nyon mongs pa rnam par zlog par byed pa} vi. parasaṃkleśavyāvartakaḥ lo.ko.2034. gzhan gyi rkyen|parapratyayaḥ — {gzhan gyi rkyen gyis 'gro ba dang //} parapratyayagāmitve abhi.a.9kha/5.11. gzhan gyi rkyen gyis 'gro ba|parapratyayagāmitvam — {srid dang zhi bar ltung ba'i phyir/} /{rtogs pa dman pa nyid dang ni /}…/{gzhan gyi rkyen gyis 'gro ba dang //} bhavaśāntiprapātitvānnyūnatve'dhigamasya ca \n…parapratyayagāmitve abhi.a.9kha/5.11. gzhan gyi rkyen gyis rtogs par bya ba ma yin|vi. aparapratyayodayaḥ — {rang byung gi ye shes kyis rtogs par bya ba'i phyir/} {gzhan gyi rkyen gyis rtogs par bya ba ma yin no//} pratyātmamadhigamyatvādaparapratyayodayam \n ra.vi. 78ka/8. gzhan gyi rkyen gyis rtogs min pa|vi. aparapratyayodayam — {so so rang gis rtogs bya'i phyir/} /{gzhan gyi rkyen gyis rtogs min pa/}…{mkhyen} pratyātmamadhigamyatvādaparapratyayodayam \n jñānam ra.vi.77kha/8; aparapratyayoditam — {'dus ma byas shing lhun gyis grub/} /{gzhan gyi rkyen gyis rtogs min pa/} /…{sangs rgyas nyid//} asaṃskṛtamanābhogamaparapratyayoditam \n…buddhatvam ra.vi. 77kha/7. gzhan gyi khyad par|paropādhiḥ — {des 'dir gzhan gyi khyad par gyis/} /{sgra 'jug de ltar blo 'khrul yin//} tenātraivaṃ paropādhiśabdavṛttau matibhramaḥ \n ta.sa.81kha/752. gzhan gyi 'khrul pa|paraskhalitam—{gzhan gyi 'khrul pa la mi rtsod pa'o//} anārocanatā paraskhaliteṣu śi.sa.157kha/151. gzhan gyi grags pa lhag brjod pa|anyādhikayaśovādaḥ — {gzhan gyi grags pa lhag brjod pas/} /{rang gi grags pa zil gyis non//} anyādhikayaśovādairyaśo'sya malinīkuru \n bo.a.29kha/8.163. gzhan gyi grub mtha'|parasiddhāntaḥ — {brda sprod pa pas ni gdon mi za bar gzhan gyi grub pa'i mtha'i rjes su 'jug par bya ba ni ma yin te} na hi vaiyākaraṇairavaśyaṃ parasiddhānto'nugamyate pra.a.174kha/189.{gzhan gyi rgyud} \n\n\n• saṃ. parasantānaḥ, parasya santānaḥ — {bdag gi rgyud dang gzhan gyi rgyud ma rung bar byed pa'i tshig gi rnam pa de lta bu spangs te} svasantānaparasantānavināśinī tathārūpāṃ vācaṃ prahāya śi.sa.72kha/71; {de bskor ba ni gzhan gyi rgyud la go bar byed pa ste/} {don shes par byed pa'i phyir ro//} tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.31ka/986; parasantatiḥ — {rang nyid kyis kyang sdug bsngal la'ang /} /{yod nyid nyams myong khyed mi 'dod/} /{'on kyang gzhan gyi rgyud de yi/} /{yul la shes pa de yang yod//} svasminnapi hi duḥkhasya sattaivānubhavo na te \n kintu tadviṣayaṃ jñānaṃ taccāsti parasantatau \n\n ta.sa.49ka/486; \n\n• vi. = {gzhan dbang} paratantraḥ — {gzhan rgyud gzhan dbang pha rol dbang /} /{rang dbang med dag bdag dbang min/} /{gzhan dbang dbang med 'dzin pa can//} paratantraḥ parādhīnaḥ paravānnāthavānapi \n adhīno nighna āyatto'svacchando gṛhyako'pyasau \n\n a.ko.207ka/3.1.16; paraḥ tantraṃ pradhānamasyeti paratantraḥ a.vi.3.1.16. gzhan gyi rgyud la 'jug pa|vi. parasantānavartī — {de lta na yang gzhan gyi rgyud la 'jug pa'i yon tan rnams ni dbang po las 'das pa nyid kyi phyir de ma nges pas yon tan dang ldan pa'i tshig kyang nges par mi nus la} tathāpi parasantānavartināṃ guṇānāmatīndriyatvāt tadaniścaye guṇavadvākyaṃ niścetuṃ na śakyate ta.pa.244kha/961; dra. {gzhan gyi rgyud la yod pa/} gzhan gyi rgyud la yod pa|vi. parasantānavartī — {mi gsal ba gsal ba nyid kyi phyir/} {dper na gzhan gyi rgyud la yod pa'i mngon sum gyi yul gyi don bzhin no//} yathā parasantānavartipratyakṣaviṣayasyārthasyāvyaktavyaktitvāt ta.pa.250kha/974; pārasāntānikaḥ — {gzhan gyi rgyud la yod pa ni nyon mongs pa dang gzugs med pa thams cad dang nyon mongs pa can ma yin pa'i chos ni} pārasāntānikastu kleśaḥ sarvaṃ ca (?cā)rūpamakliṣṭaśca dharmaḥ abhi.bhā.254kha/857. gzhan gyi sgo|pā. aparavaktram, vṛttabhedaḥ — {gal te sgo dang gzhan sgo dang /} /{yid brten ldan} ({dbugs mtshams bcas} pā.bhe.){nyid brjod pa ni/} /{tha dad pa yi rtags yin na/} /{zhar gyis gtam rnams dag la yang //} vaktraṃ cāparavaktraṃ ca sāśvāsatvaṃ ca bhedakam \n cihnamākhyāyikāyāścetprasaṅgena kathāsvapi \n\n kā.ā.319ka/1.26; {'phags pa sogs bzhin sgo dang ni/} /{gzhan gyi sgo dag cis mi 'jug//} āryādivat praveśaḥ kiṃ na vaktrāparavaktrayoḥ \n kā.ā.319ka/1.27. gzhan gyi sgo nas|anyataḥ — {rnam pa tha dad pa ma yin pa rnams kyang kha cig khyad par gzhan gyi sgo nas rigs tha dad pa mthong ba'i phyir ro//} abhinnākārāṇāmapi keṣāñcidanyato viśeṣājjātibhedo dṛśyate he.bi. 248ka/64. gzhan gyi sgra'i rgyu las byung ba|parato ghoṣānvayaḥ ma.vyu.7692. gzhan gyi ngo bo|pararūpaḥ, anātmarūpaḥ — {bdag gi ngo bo ma yin pa ni bdag gi ngo bo ma yin pa ste/} {gzhan gyi ngo bo zhes bya ba'i don to//} na ātmarūpo'nātmarūpaḥ, pararūpa ityarthaḥ vā.ṭī.66ka/20; dra.— {shin tu rnam par gtan la phab pa'i du bas dpag pa'i me ni rnam pa gzhan gyi ngo bor bya bar nus pa ma yin te} na hi dhūmāt supariniścitādanumitasya vahneranyathābhāvaḥ śakyate kartum ta.pa.39ka/526. gzhan gyi dngos|= {gzhan gyi dngos po/} gzhan gyi dngos po|parabhāvaḥ — {mo gsham gyi bu bdag gi dngos po las yod pa ma yin pa de ni gzhan gyi dngos pos gdags par nus pa ma yin no//} na hi bandhyāsūnuḥ svabhāvato'saṃvidyamānaḥ śakyaḥ parabhāvena prajñapayitum pra.pa.143kha/191; {mthun par rtogs pas mtshungs par ldan pa ni gzhan gyi dngos po dang yin gyi/} {rang gi dngos po dang ni ma yin pa ste} sampratipattisamprayogaḥ parabhāvena, na svabhāvena abhi.sa.bhā.34kha/47; {chos ni gzhan gyi dngos po dang mi ldan no//} viyukto hi parabhāvena dharmaḥ abhi.bhā.34kha/54; aparavastu — {mthun pa dang gzhan gyi dngos po zhes bya ba la/} {'di ni mthun pa yang yin la/} {gzhan yang yin pas mthun pa dang gzhan pa'i dngos po ste} samānāparavastuna iti \n samānaṃ ca tadaparaṃ ceti samānāparavastu ta.pa.76ka/605. gzhan gyi dngos po dang mi ldan|parabhāvaviyogaḥ — {gzhan gyi dngos dang mi ldan phyir//} parabhāvaviyogataḥ abhi. ko.2kha/1.18. gzhan gyi cha dang mthun pa|vi. anyathābhāgīyaḥ — {gzhan gyi cha dang mthun pa}( {skur pa 'debs pa}){'i dge 'dun lhag ma rnam par 'byed pa} anyathābhāgīyānudhvaṃsanasaṅghāvaśeṣaḥ (ṣe vibhaṅgaḥ) vi.sū.21kha/26; ma.vyu.9402 (129ka). gzhan gyi chung ma|parastrī — {gzhan gyi chung ma la nan gyis byas pa dang mi dbang ba'i bu mo la byas pa yang de bzhin no//} evaṃ prasahyānītāsvapi parastrīṣu (a)labdhāsu ca kanyāsu śi.sa.48ka/45; paradārāḥ — {gzhan gyi chung ma la 'dod pa med pa dang} paradārānabhilāṣiṇā śi.sa. 49kha/47; parasya dārāḥ — {bdag cag lus kyis gzhan gyi chung ma dag/} /{'phrog pa'i rnam 'gyur rab tu byed pa bsgrubs//} asmābhiraṅgairvihitā vikārāḥ parasya dārāpahṛtiprakārāḥ \n\n a.ka.166kha/19.29; paravadhūḥ — {gzhan gyi chung mar dga' bsgrubs rnams kyi spu zing byed pa yis/} /{kun tu rmongs pa dang ni dmyal ba'ang 'dod pa mchog//} sammohane paravadhūvihitaspṛhāṇāṃ romāñcakāriṇi paraṃ narake ca kāmaḥ \n\n a.ka.170kha/19.81; parasya bhāryā — {gzhan gyi chung ma yin pa la/} /{bdag kyang de ltar mi brtan pa//} parasya nāma bhāryāyāṃ mamāpyevamadhīratā \n jā.mā.75ka/86. gzhan gyi chung ma chags|= {gzhan gyi chung ma la chags pa/} gzhan gyi chung ma la chags pa|vi. paradāragamanaprasaktaḥ — {sdig pa la dga' ba/} {gzhan gyi chung ma la chags pa}…{rnams la thugs rjes gzigs shig} anugrahaṃ kuru pāparatānāṃ…paradāragamanaprasaktānām kā.vyū.212ka/271; paradāragṛddhaḥ — {bsod nams nyams shing gzhan gyi chung ma chags/} /{tshul khrims ma dag} puṇyairvihīnāḥ paradāragṛddhā aśuddhaśīlāḥ rā.pa.243kha/141. gzhan gyi chung ma la byi ba byed pa|vi. pāradārikaḥ — {de nas mnyan du yod pa na gzhan gyi chung ma la byi ba byed pa las dri ma can la gnas pa zhig yod de} atha śrāvastyāmanyatamaḥ pāradāriko maline karmaṇi vartate a.śa.54ka/46. gzhan gyi chung ma la re ba med pa|vi. paradārānabhilāṣī — {bdag gi chung mas chog shes shing gzhan gyi chung ma la re ba med pas 'dod pas log par g}.{yem pa dang bral ba yin te} kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārānabhilāṣī da.bhū.188ka/15. gzhan gyi don|• saṃ. 1. parārthaḥ — {mdor bsdu na bdag dang gzhan gyi don ni rnam pa bcur rig par bya'o//} samāsato daśavidhaḥ svaparārtho veditavyaḥ bo.bhū.12kha/15; {byang chub sems dpa'i gzhan gyi don rnam pa bcu gsum ste} trayodaśavidho bodhisattvasya parārthaḥ sū.vyā.143kha/22; {gzhan don khyod kyis brtson pa 'di/} /{'bras bu nyid du the tshom med//} parārtho'yaṃ tavārambhaḥ phalatyeva na saṃśayam \n a.ka.58kha/6.62; {gzhan don brtson ldan} parārthamudyogavataḥ sū.a.142kha/19; paropakāraḥ — {gtsug gi nor bu gzhan gyi don la skyo ba med pa'i dung //} śaṅkhaḥ śikhāmaṇirakhinnaparopakāraḥ a.ka.34ka/54.1 2. = {gzhan gyi don nyid} pārārthyam — {rnam pa gcig tu na spyir gzhan gyi don tsam ma brtags na nyams dga' ba bsgrub par bya ba yin} atha vā sāmānyena pārārthyamātramavicāritaramaṇīyaṃ sādhyate ta.pa.216ka/149; \n\n• pā. 1. parārtham, parārthānumānam — {gzhan gyi don ni ji skad du bshad pa'i tshul gsum pa'i rtags gsal bar byed pa ste/} {tshig gi bdag nyid du blta bar bya'o//} parārthaṃ tu—yathoktatrirūpaliṅgaprakāśakavacanātmakaṃ draṣṭavyam ta.pa. 24ka/495 2. parārthikā, adhimuktibhedaḥ — {mos pa rang gi don dang ni/} /{rang gzhan don dang gzhan don dang /} /{rnam gsum shes bya} adhimuktistridhā jñeyā svārthā ca svaparārthikā \n parārthikā abhi.a.5kha/2.18. gzhan gyi don du|anyārtham — {gzhan gyi don du rlung bskul bas/} /{ji ltar khyed la gzhan byed min//} anyārthaṃ prerito vāyuryathā nānyaṃ karoti vaḥ \n ta.sa.80ka/742. gzhan gyi don gyi rjes dpag|= {gzhan gyi don gyi rjes su dpag pa/} gzhan gyi don gyi rjes su dpag pa|pā. parārthānumānam, anumānabhedaḥ — {rang gi don gyi rjes su dpag pa'i de ma thag tu gzhan gyi don rjes su dpag pa brjod de} svārthānumānānantaraṃ parārthānumānamucyate pra.a.123ka/467; {des na je dang po nyid ni dpyod pa yin la/} {de'i 'og tu ni gzhan gyi don gyi rjes su dpag pa'i rang bzhin can gyi lung du don de lta ste} tataḥ prathamaṃ vimarśaḥ punarāgame tasyārthasya darśanam \n parārthānumānarūpe pra.a.101ka/109; parārthamanumānam — {gzhan gyi don gyi rjes su dpag pa ni tshul gsum pa'i rtags brjod pa ste} trirūpaliṅgākhyānaṃ parārthamanumānam nyā.bi.233ka/150. gzhan gyi don gyi mthar thug pa|parārthaniṣṭhā — {rang gyi don gyi mthar thug pa'i dbang du byas nas}…{gzhan gyi don gyi mthar thug pa'i dbang du byas nas} svārthaniṣṭhāmadhikṛtya…parārthaniṣṭhāmadhikṛtya sū.vyā.153kha/38. gzhan gyi don sgrub pa|parārthapratipattiḥ — {'dis ni gzhan gyi don sgrub pa 'di phun sum tshogs pa yin pa de ston to//} yathā'sau parārthapratipattiḥ sampannā bhavati tathā sandarśayati sū.vyā.144ka/22. gzhan gyi don rjes su dpag pa|= {gzhan gyi don gyi rjes su dpag pa/} gzhan gyi don nyid|pārārthyam — {mig la sogs pa rnams la ni/} /{gzhan don nyid gang rab bstan nas//} pārārthyaṃ cakṣurādīnāṃ yat punaḥ pratipādyate \n ta.sa.13ka/149. gzhan gyi don gnyer ba|vi. parārthī — {rta ni nges par 'dod la sred par 'gyur te/} {gzhan dbang gci ba'i dri dang gzhan don gnyer ba'o zhes pa ni rin chen 'byung ldan no//} aśvo vai kāmalolo bhavati paravaśo mūtragandhaḥ parārthīti ratnasambhavaḥ vi.pra.165kha/3.143. gzhan gyi don mnyam pa nyid rtogs pa'i thugs can|vi. parārthasamatāgatacittaḥ, buddhasya — {sangs rgyas}…{gzhan gyi don mnyam pa nyid rtogs pa'i thugs can} buddhāya…parārthasamatāgatacittāya ba.mā.172ka \n gzhan gyi don du zhugs pa|vi. parārthaṃ pratipannaḥ — {byang chub sems dpa' gzhan gyi don du zhugs pa ni rang dang gzhan gyi don bsgrubs nas mya ngan las 'das pa'i bde ba 'thob ste} bodhisattvastu parārthaṃ pratipannaḥ svaparārthaṃ sampādya nirvṛtisukhaṃ prāpnoti sū.vyā.144kha/22. gzhan gyi don phun sum tshogs pa|pā. parārthasampat, sampadbhedaḥ — {gzhan gyi don phun sum tshogs pa bstan pa'i phyir/} {'jig rten kun gyi yab tu gyur/} /{zhes bya ba smos te} parārthasampadaṃ dīpayannāha—sarvalokapiteti ta. pa.316ka/1099. gzhan gyi don byed|= {gzhan gyi don byed pa/} gzhan gyi don byed pa|• saṃ. parārthakaraṇam — {gzhan gyi don byed par 'os pa'i phyir} parārthakaraṇārhatvāt abhi. bhā.27ka/971; paropakaraṇam — {gal te bdag nyid chen po zhes/} /{bya ba gzhan don byed na ni/} /{rtog pa sngon byed mi 'gyur te/} /{de lta yin na gtan med nyid//} mahānubhāvatā nāma paropakaraṇaṃ yadi \n aprekṣāpūrvakāritve tathā satyasamañjasam \n\n pra.a.137kha/147; \n\n• vi. parārthaḥ — {'dus pa yin pa'i phyir mig la sogs pa ni gzhan gyi don byed de} parārthāścakṣurādayaḥ saṅghātatvāt nyā.ṭī. 79kha/212; {'di ltar mal cha dang stan la sogs pa 'dus pa'i ngo bo yin pa ni skyes bu'i longs spyod pa yin zhing phan par byed pa yin pa'i phyir gzhan gyi don byed pa nyid ces bya'o//} yataḥ śayanāsanādayaḥ saṅghātarūpāḥ puruṣasya bhogino bhavantyupakārakā iti parārthā ucyante nyā. ṭī.79kha/212; parārthī — {rang don byed pa'i de bran 'dra/} /{gzhan don byed pa'i rgyal po bzhin//} bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām \n\n sū.a.163ka/53; parārthakṛt—{gang zhig brgya byin rnga dang sprin bzhin dang /} …/{'bad med gzhan don byed de rnal 'byor rig//} yaḥ śakravad dundubhivat payodavad…parārthakṛdyatnamṛte sa yogavit \n\n ra.vi.127ka/112. gzhan gyi don byed pa nyid|pārārthyam — {'dus pa ma yin pa gzhan gyi don byed pa nyid du 'dod pa yin pas 'dus pa ma yin pa gzhan gyi don byed pa nyid du 'dod pa'o//} iṣṭamasaṃhatapārārthyaṃ tadiṣṭāsaṃhatapārārthyam nyā.ṭī. 79kha/212; {'di gzhan gyi ched yin pas gzhan gyi don zhes bya ste/} {gzhan gyi don byed pa nyid ni bsgrub par bya ba'o//} parasmāyime parārthā iti sādhyaṃ pārārthyam nyā. ṭī.70ka/180. gzhan gyi don byed par 'os pa|vi. parārthakaraṇārhaḥ — {de nyid kyi phyir de ni gzhan gyi don byed par 'os pa'i phyir dang /} {'dod chags dang bcas pa thams cad kyis mchod par 'os pa'i phyir dgra bcom pa yin no//} ata eva sa parārthakaraṇārhatvāt, sarvasarāgapūjārhatvāccārhanniti siddhaṃ bhavati abhi.bhā.17ka/971. gzhan gyi don brtson pa|vi. parārthacaraḥ — {rang don brtson pas gzhan don brtson pa gang yin pa'i/} /{yon tan sgrub pa bzang po'i rjes su mthun ma gyur//} svārthodyatairapi parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā \n jā.mā.2kha/1. gzhan gyi don la mi lta ba|vi. parārthanirapekṣaḥ — {nyan thos bdag gi don lhur byed cing gzhan gyi don la mi lta ba}…{ni mdzes kyi} śobhate śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ bo.bhū.89ka/113. gzhan gyi don bsam pa|parārthacintā—{de phyir gzhan don bsam pa bdag la med//} ata eva na me parārthacintā bo.a.1ka/1.2. gzhan gyi dring|parapratyayaḥ — {sngon gzhan gyi dring gis te gzhan gyi lung gis don gyi rjes su 'brang ba'i phyir} pūrvaṃ parapratyayena paroditena arthānusaraṇād abhi.sphu.180kha/933; {rgyal po de skye bo sdig pa can rnams dang brten cing blo gzhan gyi dring la 'jog pas lta ba ngan pa'i g}.{yang sar lhung du nye bar rtogs nas} pāpajanasamparkavaśātparapratyayaneyabuddhitvācca dṛṣṭikṛtaprapātābhimukhamavekṣya rājānam jā.mā.133ka/153. gzhan gyi dring 'jog|vi. parādhīnaḥ — {gal te 'dod tsam gzhan gyi dring 'jog chos/} /{gdon mi za bar gnod bya min//} nanu \n icchāmātraparādhīno'vaśyameva na bādhyate \n pra.a.184ka/537; parapratyayahāryaḥ — {gzhan gyi dring la 'jog cing /} {blo chung la} parapratyayahāryapelavamatiḥ jā.mā.61kha/71. gzhan gyi dring mi 'jog pa|• vi. aparapraṇeyaḥ — {gzhan gyi dring mi 'jog pa/} {rnal 'byor chen po'i rnal 'byor can/} {gzugs sna tshogs 'chang ba chen po} aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ la.a. 58kha/5; aparapratyayaḥ — {kun tu rgyu rab bzang gis chos mthong}… {ston pa'i bstan pa la gzhan gyi dring mi 'jog cing gzhan gyis bkri ba med de} subhadraḥ parivrājako dṛṣṭadharmā… aparapratyayo'nanyaneyaḥ śāstuḥ śāsanadharmeṣu a.śa.113ka/103; \n\n• saṃ. aparapraṇeyatā — {byang chub sems dpa'}…{gzhan gyi dring mi 'jog pas ye shes dang ldan pa yin} bodhisattvaḥ… jñānānugataśca bhavati aparapraṇeyatayā da.bhū.214ka/28. gzhan gyi dring mi 'jog par 'gyur ba|vi. ananyaneyaḥ lo.ko.2034. gzhan gyi dring mi 'jog par shes pa|pā. aparapratyayajñānam — {gang chos de dang de dag la gzhan gyi dring mi 'jog par shes shing so sor rang gis shes pa 'di ni shes rab kyi dbang po zhes bya'o//} yadeteṣu dharmeṣu pratyātmajñānamaparapratyayajñānam, idamucyate prajñendriyam śi.sa.171ka/168. gzhan gyi dring la 'jog pa|vi. parapratyayaneyaḥ — {rgyal po de skye bo sdig pa can rnams dang brten cing blo gzhan gyi dring la 'jog pas lta ba ngan pa'i g}.{yang sar lhung du nye bar rtogs nas} pāpajanasamparkavaśātparapratyayaneyabuddhitvācca dṛṣṭikṛtaprapātābhimukhamavekṣya rājānam jā.mā.133ka/153; parapratyayahāryaḥ — {kye ma'o gzhan gyi dring la 'jog cing blo chung la dpyod mi nus pa}…{'di dag ni shin tu ma legs par bstan to//} atidurnyasto batāyaṃ parapratyayahāryapelavamatiramīmāṃsakaḥ jā.mā.61kha/71. gzhan gyi dring la mi 'jog pa|= {gzhan gyi dring mi 'jog pa/} {gzhan gyi gdams ngag} paropadeśaḥ lo.ko.2034. gzhan gyi bdag|vi. anyathātmakam—{gang phyir yul dus gzhan gyi bdag/} /{thams cad du ni dmigs pa yin//} sarvatrālambanaṃ yasmāddeśakālānyathātmakam \n\n ta.sa. 10kha/129. gzhan gyi bdag nyid min|vi. aparātmakaḥ — {cha shas shin tu phra bas kyang /} /{'dres pa gzhan gyi bdag nyid min//} aṇīyasā'pi nāṃśena miśrībhūtāparātmakam \n\n ta.sa.1ka/2. gzhan gyi 'dus byas pa las byung ba|vi. parasaṃskārabhāvikaḥ — {'di ltar par sig la sogs pa'i/} /{tha snyad rnams ni gzhan brten pa'i/} /{chad par smra ba'i grub mtha' yang /} /{gzhan gyi 'dus byas pa las byung //} tathā hi pārasīkādivyavahārāḥ parāśrayāḥ \n nāstikānāṃ ca siddhāntaḥ parasaṃskārabhāvikaḥ \n\n ta.sa.102ka/898. gzhan gyi 'dus byas las byung can|vi. parasaṃskārabhāvikaḥ — {gzhan gyi 'dus byas las byung can zhes bya ba ni gzhan gyi 'dus byas las byung ba de dag gang la yod pa de la de skad ces bya'o//} parasaṃskārabhāvika iti \n parasaṃskāreṇa bhāvaḥ, sa yasyāsti sa tathoktaḥ ta.pa. 214ka/898. gzhan gyi 'dod pa|= {gzhan 'dod/} gzhan gyi sdug bsngal zhi bar byed pa la dgyes pa|vi. paraduḥkhapraśamanapriyaḥ — {sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba}…{gzhan gyi sdug bsngal zhi bar byed pa la dgyes pa} buddhā bhagavanto mahatpuṇyajñānasambhārāḥ…paraduḥkhapraśamanapriyāḥ śi.sa.173kha/171. gzhan gyi sde|paraḥ — {gang gi phyir gzhan gyi sde dam bca' ba sbyor bar smra ba rnams kyis rgol bas sgrub par byed pa skabs min te/} {skabs su ma phab pa nyid smra ba ma yin no//} yato na akāṇḍa eva aprastāva eva parasyāpi pratijñāprayogavādinaḥ vādī sādhanamāha ta.pa.32kha/513. gzhan gyi nor|paradhanam — {gzhan gyi nor gyis gang zhig za byed gang zhig 'thung bar byed//} yadbhujyate paradhanena nipīyate yat a.ka.261kha/95.9; paradravyam — {chom po dang rkun po gzhan gyi nor 'phrogs pa gang dag gis} ye ca paradravyāpahāriṇaścaurāstaskarāḥ bo.bhū.89kha/114; anyasvam — {ma byin len pa gzhan gyi nor/} /{mthu dang 'jab bus bdag gir byed//} adattādānamanyasvasvīkriyā balacauryataḥ \n\n abhi.ko.13kha/687; paravittam— {gzhan gyi nor la rku ba dang //} paravittāpahāriṇaḥ gu.si. 2kha/6; {gzhan gyi nor la mngon par zhen} paravittābhilāṣiṇaḥ da.bhū.191ka/17. gzhan gyi nor la mngon par zhen|vi. paravittābhilāṣī — {kye ma sems can 'di dag ni chog mi shes shing gzhan gyi nor la mngon par zhen te} atṛptā bateme sattvāḥ paravittābhilāṣiṇaḥ da.bhū.191ka/17. gzhan gyi nor la 'phrog pa|vi. paravittāpahārī — {chog mi shes shing gzhan gyi nor la 'phrog pa} atṛptaḥ paravittāpahārī ma.vyu.180 (5ka). gzhan gyi gnod pa|paropaghātaḥ — {gzhan gyi gnod pa dang du len pa}…{byang chub sems dpa' yin} paropaghāteṣvadhivāsakaḥ…bodhisattvaḥ sū.a.248ka/165; paraparibhavaḥ — {mngon par zhen pa shin tu brtan ldan gzhan gyi gnod pas chu bzhin 'khrug//} paraparibhavakṣobhārambha (mbhasa li.pā.)sthirābhiniveśinaḥ a.ka.115kha/64. 325; dra. {gzhan la gnod pa/} gzhan gyi rnam pa|anyākāraḥ — {kha cig ni shes pa gzhan gyi rnam pa can don gzhan gyi rnam par rig par 'dod de} kaiścidanyākāramapi jñānamanyākārasyārthasya saṃvedakamiṣṭam ta.pa.116ka/682; ma.vyu.4475 (70ka); mi.ko.96ka \n gzhan gyi rnam pa can|vi. anyākāram — {kha cig ni shes pa gzhan gyi rnam pa can don gzhan gyi rnam par rig par 'dod de} kaiścidanyākāramapi jñānamanyākārasyārthasya saṃvedakamiṣṭam ta.pa.116ka/682. gzhan gyi rnam par rig byed|paravijñāpanam—{gzhan gyis bstan zhing gzhan gyi rnam par rig byed las sems bskyed pa gang yin pa de ni yang dag par blangs pa brda las byung ba zhes bya'o//} yo hi parākhyānāt cittotpādaḥ paravijñāpanāt sa ucyate samādānasāṅketikaḥ sū. vyā.139kha/16; {gzhan gyis rnam rig byed/} gzhan gyi rnam rig|paravijñaptiḥ — {ji ltar sgra brnyan gyi ni sgra/} /{gzhan gyi rnam rig las byung ba//} pratiśrutkārutaṃ yadvat paravijñaptisambhavam \n ra.vi.126ka/110. gzhan gyi spyod pa|paravṛttiḥ — {gzhan gyi spyod pa brtol bar mi bya'o//} na paravṛttau praharet vi.sū.15ka/16; anyavṛttiḥ — {gzhan spyod pa la dmigs pa'am/} /{gzhan gyis smras pa'i stobs kyis ni/} /{de dag la ni chags skye min/} /{'khrul pa ru ni dmigs pa'i phyir//} anyavṛttyupalambhena parebhyaḥ śravaṇena vā \n na ca teṣāmiyaṃ vṛttirvyabhicāropalambhanāt \n\n ta.sa.71kha/668. gzhan gyi phun sum tshogs pa|parasampattiḥ — {gzhan gyi phun sum tshogs pa la phrag dog pa} parasampattāvīrṣyālavaḥ vā.ṭī.51kha/4. gzhan gyi phyogs|parapakṣaḥ — {de la brtsad pa ni gzhan gyi phyogs sun 'byin pa'o//} tatra parapakṣadūṣaṇaṃ vigrahaḥ pra. pa.42kha/50; {gnyen po'i phyogs sgrub par byed pa brjod pas kyang rang gi phyogs btang ba dang gzhan gyi phyogs khas blangs par 'gyur ro//} pratipakṣasādhanābhidhānena ca svapakṣaparityāgaḥ parapakṣopagamaśca vā.nyā.338kha/74; {gzhan gyi phyogs bsal ba} parapakṣanirākaraṇam vā. ṭī.72ka/27. gzhan gyi bud med|paradārāḥ — {khu ba'i thig le ma lhung ba las bde bar 'gyur ba gang yin pa de gzhan gyi bud med bsten pa'o//} saukhyaṃ yat śukrabindoraprapātād bhavati, sā paradārasya sevā vi.pra.69kha/4.124; parāṅganā — {gang zhig gzhan gyi bud med la/} /{lus kyis yongs 'khyud bdag gir byed//} parāṅganāpariṣvaṅgamaṅgairaṅgīkaroti yaḥ \n a.ka.262kha/31.37. gzhan gyi bya ba|anyakāryam — {zla ba'i bya ba bya min dang /} /{gzhan gyi bya ba'i bya ba 'dir//} akriyā candrakāryāṇāmanyakāryasya ca kriyā \n kā.ā.324kha/2.83; parakaraṇīyam—{gzhan gyi las dang gzhan gyi bya ba dag la grogs byed du 'gro ste} parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati bo.bhū.6ka/4. gzhan gyi byed pa|paravyāpāraḥ — {'grub pa'i don du gzhan gyi byed pa la ltos pa gang yin pa de la de skad ces bya'o//} niṣpattyarthamapekṣitaḥ paravyāpāro yena sa tathoktaḥ nyā. ṭī.63kha/159. gzhan gyi byed pa la ltos pa|vi. apekṣitaparavyāpāraḥ — {gang gi phyir gzhan gyi byed pa la ltos pas} ({byas pa} ) {bshad pa de bas na tha dad pa'i bye brag tu gyur pa'i rang bzhin du brjod do//} yasmādapekṣitaparavyāpāraḥ kṛtaka ucyate, tasmād vyatiriktena viśeṣaṇena viśiṣṭaḥ svabhāva ucyate nyā.ṭī.63kha/159. gzhan gyi byed pa la bltos pa|apekṣitaparavyāpāraḥ lo. ko.2035; dra. {gzhan gyi byed pa la ltos pa/} gzhan gyi dbang gi ngo bo nyid|pā. paratantrasvabhāvaḥ, triṣu svabhāveṣu ekaḥ — {gzhan gyi dbang gi ngo bo nyid/} /{rnam rtog yin te rkyen las byung //} paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ \n tri.2kha/89; tri.bhā.168ka/89. gzhan gyi dbang gi mtshan nyid|pā. paratantralakṣaṇam — {gzhan gyi dbang gi mtshan nyid ni yod kyang yang dag pa ma yin te 'khrul pa'i phyir ro/} /{de lta bas na gzhan gyi dbang gi ngo bo nyid la de kho na zhes bya'o//} paratantralakṣaṇaṃ sacca na ca tattvato bhrāntatvāt, ityetat paratantrasvabhāve tattvam ma.bhā.10kha/84. gzhan gyi dbang gi rang bzhin|pā. paratantrasvabhāvaḥ, trividheṣu svabhāveṣu ekaḥ — {yongs su brtags pa'i rang bzhin 'byung ba'i mtshan nyid ni/} {gzhan gyi dbang gi rang bzhin la mngon par zhen pa las 'byung ngo //} parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate la.a.77ka/25. gzhan gyi dbang gis byung ba|vi. parādhipateyaḥ — {gzhan gyi dbang gis byung ba'i yon tan} parādhipateyo guṇaḥ śrā.bhū.18ka/43. gzhan gyi dbang gyur|= {gzhan gyi dbang du gyur pa/} gzhan gyi dbang nyid|pāratantryam — {gnas dang gnas ma yin pa ni gzhan gyi dbang nyid rnam pa bdun gyi don gyis rig par bya ste} sthānāsthānaṃ saptavidhapāratantryārthena veditavyam ma.bhā.14ka/113; paratantratā — {nyon mongs goms dang grogs ngan dang /} /{phongs dang gzhan gyi dbang nyid de/} /{mdor na rigs kyi nyes dmigs ni/} /{rnam pa bzhi ru shes par bya//} kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā \n gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ \n\n sū.a.137kha/12. gzhan gyi dbang du gyur|= {gzhan gyi dbang du gyur pa/} gzhan gyi dbang du gyur pa|• vi. paratantraḥ — {thugs rje gzhan dbang gyur pa ni/} /{de nyid gsal bar gzigs pa can//} karuṇāparatantrāstu spaṣṭatattvanidarśinaḥ \n ta.sa.130ka/1111; {rang dbang yin te/} {'dod chags la sogs pa gzhan gyi dbang du gyur pa ma yin no zhes bya ba'i tha tshig go//} svatantrāścaite \n na rāgādiparatantrā ityarthaḥ abhi.sphu.136ka/847; anyasambaddhaḥ—{bdag ni gzhan gyi dbang gyur ces/} /{yid khyod nges par shes gyis la//} anyasambaddhamasmīti niścayaṃ kuru he manaḥ \n bo.a.28kha/8.137; \n\n• pā. pāratantryam, ādīnavabhedaḥ — {byang chub sems dpa'i rigs kyi nyes dmigs ni}…{mdor na rnam pa bzhi ste}…{gzhan gyi dbang du gyur pa dang} bodhisattvagotre samāsena caturvidha ādīnavaḥ…pāratantryaṃ ca sū.vyā.138ka/12. gzhan gyi dbang po las 'das pa'i don mthong ba can gyi skyes bu brtag pa|anyendriyātītārthadarśanapuruṣaparīkṣā lo.ko.2035. gzhan gyi 'byor pa|anyasampat—{gang zhig gzhan 'byor khro de la/} /{byang chub sems ni ga la yod//} bodhicittaṃ kutastasya yo'nyasampadi kupyati \n\n bo.a.17kha/6. 83; paravittam — {gang zhig gzhan gyi 'byor pa dug/} /{gzhan gyi bud med ma dang ni/} /{gzhan 'tshe bdag nyid 'tshe ba nyid/} /{de dag phyogs ni gnod pa med//} paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ \n parahiṃsātmahiṃsaiva pakṣāsteṣāṃ niratyayāḥ \n\n a.ka.67kha/6.172; parābhyudayaḥ — {gzhan gyi 'byor pa dpang byed pa/} /{mig gis dbul la ci zhig bgyi//} cakṣuṣā kiṃ daridrasya parābhyudayasākṣiṇā \n jā.mā.10kha/10. gzhan gyi dmag|paracakram — {gzhan gyi dmag gi 'jigs pa med par gyur/} /{phan tshun gnod dang gnam gyi 'jigs pa'ang med//} na paracakrakṛtaṃ samabhūdbhayaṃ na ca parasparajaṃ na ca daivikam \n jā.mā.64kha/75. gzhan gyi smra ba|= {gzhan smra ba/} gzhan gyi tshad ma|parataḥ pramāṇam — {rang gi tshad ma/} {gzhan gyi tshad ma} svataḥ pramāṇam \n parataḥ pramāṇam ma.vyu.4481 (70ka). gzhan gyi tshig can|pā. parasmaipadam — {kha cig tu gzhan gyi tshig can gyi byings la bdag nyid kyi tshig can dang /} {bdag nyid kyi tshig can la gzhan gyi tshig can dang} kutracit parasmaipadini dhātāvātmanepadam, ātmanepadini parasmaipadam vi.pra.131ka/1, pṛ.29. gzhan gyi tshul khrims la mi smod pa|na paraduḥśīlapaṃsanā lo.ko.2035. gzhan gyi tshe|avya. anyadā — {ci 'dra ba'i ut+pal lci ba las skye bar mthong ba ci 'dra ba nyid gzhan gyi tshe yang dmigs sam ci} yādṛśo hi gomayādutpadyamāno dṛṣṭaḥ śālūkaḥ sa kiṃ tādṛśa evānyadā'pyupalabhyeta pra.a. 58kha/66. gzhan gyi rdzas|paradraviṇam — {gzhan gyi rdzas yid brtan te gtams pa la g}.{yo mi byed pa yin} nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175. gzhan gyi rdzu 'phrul zil gyis gnon pa|pā. pararddhyabhibhavanam, pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ — {yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba}…{'di lta ste/} g.{yo bar byed pa dang}…{gzhan gyi rdzu 'phrul zil gyis gnon pa dang} pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ…tadyathā—kampanaṃ…pararddhyabhibhavanam bo.bhū.32kha/40. gzhan gyi gzhung lugs|paramatam — {grag ces bya ba'i sgra ni gzhan gyi gzhung lugs ston par byed pa yin te} kilaśabdaḥ paramatadyotakaḥ abhi.sphu.128kha/832. gzhan gyi bzhin ras rnam par lta|vi. anyavaktrāvalokinī — {chung ma ni/} /{gzhan gyi bzhin ras rnam par lta//} anyavaktrāvalokinyo jāyāḥ a.ka.264ka/31.58. gzhan gyi zas kyis 'tsho byed|vi. parabhojanabhuñjānaḥ lo.ko.2035. gzhan gyi zas za|vi. parapiṇḍāśī — {gzhan gyi zas za'i bran dang ni/} /{glen pa mi sdug nyam chung dang //} parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ \n\n bo.a.22kha/7. 57. gzhan gyi yan lag|parāṅgatvam — {dngos po bdag nyid ma thob pa/} /{gzhan gyi yan lag phyir nus min//} na hyalabdhātmakaṃ vastu parāṅgatvāya kalpyate \n ta.sa.19ka/209. gzhan gyi yul|paradeśaḥ — {mi ni gzhan gyi yul na gnas bla yi/} /{rang gi yul na zil gnon gnas pa min//} varaṃ narasya paradeśavāso na tu svadeśe paribhūtavāsaḥ \n vi.va. 12kha/2.83; paraviṣayaḥ — {gzhan gyi yul 'phrog pa ni mi'i bdag po rnams kyi chos yin no//} paraviṣayāpaharaṇaṃ tu narādhipadharmaḥ pra.a.3ka/5. gzhan gyi yongs su gdung ba|parasantāpaḥ — {nges par bdag nyid che rnams kyis/} /{yid ni snying rjes mnyen pa dag /nye} {bar bskyabs la chags bcas pas/} /{gzhan gyi yongs gdung bzod ma yin//} āpannatrāṇasarasaṃ na hi nāma mahātmanām \n sahate parasantāpaṃ karuṇākomalaṃ manaḥ \n\n a.ka.18ka/51.42. gzhan gyi rigs kyi dpe nye bar sbyar ba'i mtshan nyid|=(tī. da.) anyajātīyadṛṣṭāntopasaṃhāralakṣaṇam ma.vyu.4414 (69kha). gzhan gyi rigs byung ba|vi. anyakulodbhavaḥ, o vā — {yang na gzhan gyi rigs byung ba/} /{byang chub sa bon gdab pa dang /} /{sbyang ba yis ni gzung bar bya//} atha vā'nyakulodbhavām \n bodhibījanikṣepeṇa saṃskṛtāmimāṃ gṛhṇīyāt \n\n he.ta.7ka/8. gzhan gyi las|parakṛtyam—{gzhan gyi las dang gzhan gyi bya ba dag la grogs byed du 'gro ste} parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati bo.bhū.6ka/4. gzhan gyi lugs|paramatam — {'on te gsal sogs zhes bya ba la sogs pas gzhan gyi lugs kyis gtan tshigs ma grub pa dogs par byed de} athetyādinā paramatena hetvorasiddhimāśaṅkate ta.pa.155ka/33. gzhan gyi longs spyod la re ba med pa|vi. parabhogānabhilāṣī — {bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te} adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15. gzhan gyi sa pa|vi. anyabhūmikaḥ — {rang gi sa pa bzhi yin no/} /{gzhan gyi sa pa gsum dang gnyis//} svabhūmikasya catvāri trīṇi dve vā'nyabhūmikāḥ \n abhi.ko.14ka/4.91. gzhan gyi sems|paracittam — {srid du chug na yang dngos po thams cad 'dzin pa yod pa ma yin te/} …{gzhan gyi sems dbang po'i yul ma yin pa'i phyir dang} sambhave'pi na sarvapadārthagrahaṇamasti; paracittasyendriyajñānāviṣayatvāt ta.pa.264kha/998; {gzhan gyi sems shes par 'dod pa ni bdag gi}…{lus dang sems kyi mtshan ma 'dzin cing} paracittaṃ hi jñātukāma ātmanaḥ kāyacittayornimittamudgṛhṇāti abhi.bhā.61ka/1110; parasantānaḥ — {bdag dang gzhan gyi sems dang bar byed pa} svasantānaparasantānaprasādanakarī da.bhū.188kha/16. gzhan gyi sems dang mthun pa|vi. paracittānuvartī — {byang chub sems dpa' gzhan gyi sems dang mthun par byed pa ni gzhan dag la 'phya bar yang mi byed}…{de bag 'khums par mi byed do//} na ca paracittānuvartī bodhisattvaḥ paramavahasati…na maṅkubhāvamasyopasaṃharati bo. bhū.81ka/103. gzhan gyi sems yongs su shes pa|paracittaparijñānam — {lta ba can sogs zhes bya ba'i/} /{rig pa yod pa legs bsgoms gang /} /{tshe 'di nyid la gzhan gyi sems/} /{yongs su shes par byed pa dang //} asti hīkṣaṇikādyākhyā vidyā yā suvibhāvitā \n paracittaparijñānaṃ karotīhaiva janmani \n\n ta.sa.124ka/1075; dra.— {gzhan gyi sems shes pa/} gzhan gyi sems rig pa|vi. paracittavit — {de tshe gzhan sems rig pa des/} /{blo ngan de ni rab tu mthong //} te taṃ durmatiṃ dṛṣṭvā vai paracittavidostadā \n ma.mū.307kha/480; dra. {gzhan gyi sems shes pa/} gzhan gyi sems shes pa|• pā. paracittajñānam, jñāna/abhijñābhedaḥ — {mthong ba'i lam la gnas pa na gzhan gyi sems shes pa mngon du mi byed pas} darśanamārge vartamānaḥ paracittajñānaṃ na sammukhīkaroti abhi.sphu.250kha/1055; {lta bar byed pa la sogs pa'i rig sngags kyi stobs kyis mkha' 'gro ma la sogs pa rnams kyis gzhan gyi sems shes pa dang /} {byung ba dang 'byung ba dang 'byung bar 'gyur ba'i dngos po shes par dmigs pa kho na'o//} īkṣaṇikādividyābalena ḍākinyādīnāṃ paracittajñānaṃ bhūtabhavadbhaviṣyadvastuparijñānaṃ copalabhyata eva ta.pa.307kha/1075; ma.vyu.205 ({pha rol gyi sems shes pa} ma.vyu.6ka); \n\n• vi. paracittavit — {de phyi rol gyi mu stegs pa dge sbyong ngam}…{gzhan gyi sems shes pa gang zhig gis mthong na} tamevaṃ yaḥ paśyati śramaṇo vā bāhyatīrthikaḥ…paricittavit abhi.sphu.93ka/769. gzhan gyi srog 'phrog ma|nā. paraprāṇaharā, mahāmātā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/} {tshangs pa ma dang}…{gzhan gyi srog 'phrog ma dang}…{skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…paraprāṇaharā…skandā ceti ma.mū.106ka/14. gzhan gyi bsam pa|1. paramatam — {'di dag ni gzhan gyi bsam pa la ltos nas bshad pa yin gyi} etacca paramatāpekṣamuktam vā.ṭī.63kha/17 2. paracintā — {gzhan gyi bsam pa'i dpung gnyen} paracintāparāyaṇāḥ a.ka.62kha/6.108. gzhan gyi bsam pa'i dpung gnyen|vi. paracintāparāyaṇaḥ — {kye ma snying po med pa yi/} /{'khor ba 'di na snying po'i gzugs/} /{gzhan gyi bsam pa'i dpung gnyen ni/} /{nor bu 'ga' zhig yod pa yin//} aho batāsmin saṃsāre niḥsāre sārarūpiṇaḥ \n jāyante maṇayaḥ kecit paracintāparāyaṇāḥ \n\n a.ka.62kha/6.108.{gzhan gyis bkri ba med} vi. ananyaneyaḥ — {kun tu rgyu rab bzang gis chos mthong}… {ston pa'i bstan pa la gzhan gyi dring mi 'jog cing gzhan gyis bkri ba med de} subhadraḥ parivrājako dṛṣṭadharmā…aparapratyayo'nanyaneyaḥ śāstuḥ śāsanadharmeṣu a.śa.113ka/103. gzhan gyis bskyang|= {gzhan gsos} paraidhitaḥ, parapoṣitaḥ — {gzhan gsos dang ni btsal lu dang /} /{gzhan skyes pa dang gzhan gyis bskyang //} parācitapariskandaparajātaparaidhitāḥ \n a.ko.203kha/2.10.18; parairedhito vardhitaḥ paraidhitaḥ \n edha vṛddhau a.vi.2.10.18. gzhan gyis kha drang du mi rung ba|vi. ananyaneyaḥ ma.vyu.2399 (46ka); dra. {gzhan gyis bkri ba med/} gzhan gyis khas blangs pa|vi. parābhyupagatam — {de lta na yang tshad ma ma yin pa gzhan gyis khas blangs pa de ci'i phyir gzhan rtogs par byed de} tathā'pi tenāpramāṇena parābhyupagatena kimiti paraḥ pratipadyate ta.pa.40ka/528. gzhan gyis bsgo ba sems pa las gyur pa|pā. parājñaptisañcetanīyatā — {gzhan gyis bsgo ba sems pa las gyur pa ni 'di lta ste/} {'ga' zhig mi 'dod bzhin du gzhan dag gis nan gyis bsgos nas bsams te/} {mi dge ba spyod pa'o//} parājñaptisañcetanīyatā yathā kaścidanicchannapi parairbalādājñāpyama(ā)no'bhisandhāyākuśalamācarati abhi.sa.bhā.46kha/64. gzhan gyis nye bar bstan pa sngon du 'gro ba can|vi. anyopadeśapūrvakaḥ — {blo gros bzang pos kyang 'byin pa'i thog mar skyes bu rnams kyi tha snyad ni gzhan gyis nye bar bstan pa sngon du 'gro ba can yin te}…{zhes zer ro//} praśastamatistvāha — sargādau puruṣāṇāṃ vyavahāro'nyopadeśapūrvakaḥ ta.pa.167kha/54. gzhan gyis bstan pa|paradeśanā — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{gzhan gyis bstan pa nyan pa'i rnam pa dang} aśītyākāraṃ śrutam, tadyathā—chandākāram…paradeśanāśravaṇākāram śi. sa.107ka/105; parākhyānam — {mi brtan pa dang brtan 'byung ba/} /{gzhan gyis bstan pa'i sems bskyed bshad//} adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt \n\n sū. a.139kha/16; {gzhan gyis bstan zhing gzhan gyi rnam par rig byed las sems bskyed pa gang yin pa de ni yang dag par blangs pa brda las byung ba zhes bya'o//} yo hi parākhyānāt cittotpādaḥ paravijñāpanāt sa ucyate samādānasāṅketikaḥ sū.vyā.139kha/16; parapravādaḥ — {des na bstan pa 'di nyid la/} /{dge sbyong rnam bzhi yongs grags yin/} /{gzhan gyis bstan pa dge sbyong dang /} /{de bzhin bram ze rnams kyis stong //} ihaiva śramaṇastena caturdhā parikīrtyate \n śūnyāḥ parapravādā hi śramaṇairbrāhmaṇaistathā \n\n ta.sa.131ka/1115. gzhan gyis bstan pa nyan pa'i rnam pa|pā. paradeśanāśravaṇākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{gzhan gyis bstan pa nyan pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…paradeśanāśravaṇākāram śi.sa. 107ka/105. gzhan gyis thub pa med pa|aparājitaḥ, gandhadravyaviśeṣaḥ — {rgya mtsho'i mtha' nas 'byung ba'i spos gzhan gyis thub pa med pa zhes bya ba yod de} asti kulaputra sāgarakacchasambhavo aparājito nāma gandhaḥ ga.vyū. 47kha/141. gzhan gyis gnod pa byas pa la ji mi snyam pa'i bzod pa|pā. parāpakāramarṣaṇakṣāntiḥ, kṣāntibhedaḥ — {bzod pa ni}…{sdug bsngal dang du len pa'i bzod pa dang chos la nges par sems pa'i bzod pa dang gzhan gyis gnod pa byas pa la ji mi snyam pa'i bzod pa'o zhes rnam pa gsum} kṣāntistrividhā… duḥkhādhivāsanakṣāntiḥ, dharmanidhyānakṣāntiḥ, parāpakāramarṣaṇakṣāntiśca śi.sa.100kha/100. gzhan gyis gnod pa byed pa la ji mi snyam pa'i bzod pa|pā. parāpakāramarṣaṇākṣāntiḥ, kṣāntiprabhedaḥ — {byang chub sems dpa'i bzod pa thams cad}… {phyogs de gnyis la brten pa de yang rnam pa gsum du rig par bya ste/} {gzhan gnod pa byed pa la ji mi snyam pa'i bzod pa dang} bodhisattvasya sarvā kṣāntiḥ…sā punarubhayapakṣāśritā'pi trividhā veditavyā \n parāpakāramarpaṇākṣāntiḥ bo.bhū.102ka/130. gzhan gyis gnod par bya ba|paropakramaḥ — {rigs kyi bu 'di lta ste dper na rnam par mi gtong ba zhes bya ba'i rtsi yod de/} {de 'chang na gzhan gyis gnod par bya ba'i 'jigs pa thams cad mi 'byung ngo //} tadyathā kulaputra astyanirmuktā nāmauṣadhiḥ \n tayā gṛhītayā sarvaparopakramabhayāni na bhavanti ga.vyū.312ka/398. gzhan gyis gnod par byed|kri. parataḥ saṅghaṭṭo bhavati — {yul ngan par gnas pa ni yul ji lta bur gnas na mi'am mi ma yin pa gzhan gyis gnod par byed cing} yadrūpeṇa cādeśavāsena \n manuṣya(āmanuṣya)kṛto vā parataḥ saṅghaṭṭo bhavati śrā.bhū.59kha/147. gzhan gyis mnos pa|vi. parakṛtam — {gzhan gyis mnos pa yang ngo //} parakṛte ca vi.sū.35ka/44. gzhan gyis rnam par mi 'khrugs pa|parāvikopanatvam lo.ko.2035. gzhan gyis rnam rig byed|paravijñapanam — {so sor thar zhes pa/} /{gzhan gyis rnam rig byed stsogs kyis//} prātimokṣākhyaḥ paravijñapanādibhiḥ abhi.ko.11kha/619; dra. {gzhan gyi rnam par rig byed/} gzhan gyis pham pa|parājayaḥ — {gzhan gyis pham du dogs pa'i bdud dag kyang /} /{da ni nges par shugs kyang nar zhes 'byin//} parājayāśaṅkitajātasambhramo dhruvaṃ viniśvāsaparo'dya manmathaḥ \n\n jā.mā.6kha/6. gzhan gyis byas pa|vi. parakṛtam — {gzhan po dag gis ni gzhan gyis byas pa yin la/} {gzhan dag gis ni gnyi gas byas pa yin} apare punaḥ parakṛtam, anye ca ubhayakṛtam pra.pa.78ka/100. gzhan gyis dben bdag nyid|vi. aparaviviktātmā — {'bras bu la sogs dngos med pa/} /{gang yin rgyu sogs dngos med} (?{yod}){pa'o/} /{der yang gzhan gyis dben bdag nyid/} /{mngon sum gyis ni rtogs par byed//} kāryādīnāmabhāvo hi bhāvo yaḥ kāraṇādinā(m) \n sa cāparaviviktātmā pratyakṣeṇaiva gamyate \n\n ta.sa.61ka/581. gzhan gyis ma chod pa'i tshe|anantarajanmā ma.vyu.7531 (107ka). gzhan gyis mi bkri ba|vi. ananyaneyaḥ — {yang byang chub sems dpa' ni}… {gzhan gyi dring mi 'jog cing gzhan gyis mi bkri bar sbyin pa la sogs pa dge ba'i chos de dag yang dag par blangs te gnas so//} punarbodhisattvaḥ …aparapratyayo'nanyaneyaḥ tān kuśalān dharmān dānādīn samādāya vartate bo.bhū.121kha/156. gzhan gyis mi rtogs nus can|vi. parājñātasāmarthyam — {gzhan gyis mi rtogs nus can yang /} /{nges pa yis ni phyag rgya dang /} /{dkyil 'khor rtog sogs mtshan nyid can/} /{de lhur len thub mchog gis gsungs//} tatparasvārthamuktavān… parājñātasāmarthyaṃ pariniścayāt \n mudrāmaṇḍalakalpādilakṣaṇaṃ munisattamaḥ \n\n ta.sa.126ka/1088. gzhan gyis mi thub|= {gzhan gyis mi thub pa/} gzhan gyis mi thub rgyal mtshan|= {gzhan gyis mi thub pa'i rgyal mtshan/} gzhan gyis mi thub pa|• saṃ. aparājitaḥ, bhaiṣajyabhedaḥ— {skyes bu gzhan gyis mi thub pa'i rtsi 'chang ba ni dgra yi dkyil 'khor thams cad kyis mi tshugs so//} aparājitabhaiṣajyagṛhītaḥ puruṣo'jayo bhavati sarvaśatrumaṇḍalena ga.vyū.312kha/398; \n\n• nā. 1. aparājitaḥ \ni. mahākrodhaḥ — {gzhan gyis mi thub khro bo che/} /{drag tu bzhad pa'i sgra 'byin pa/} /{zhal gsum 'od zer mang po dag/} /{rab tu 'phro bar rnam par bsam//} aparājitaṃ mahākrodhamaṭṭahāsanādinam \n trimukhaṃ sphuliṅgagahanaṃ visphurantaṃ vicintayet \n\n gu.sa.116kha/57 \nii. pretaḥ — {zhabs gnyis dag gis 'byung po'i mgon po ste/} {yi dwags kyi mgon po gzhan gyis mi thub pa lhag pa'i stobs kyis mnan zhing} pādābhyāṃ bhūtanāthamaparājitapretanāthamākramitamatibalāt vi.pra.72kha/4.135; {lha dang 'byung po klu rnams dang}… {'byung po ni gzhan gyis mi thub pa dang yi dwags la sogs pa'o//} devabhūtāśca nāgāḥ…bhūtā aparājitapretādayaḥ vi.pra.156ka/1.4 2. aparājitā, devī — {gzhan gyis mi thub lha mo che/} /{rna ba nag mo stobs chen ma//} aparājitā mahādevī kālakarṇī mahābalā \n ba.mā.169ka; dra. {gzhan gyis mi thub ma/} gzhan gyis mi thub pa'i rgyal mtshan|pā. aparājitadhvajaḥ, bodhisattvavimokṣaḥ — {rigs kyi bu kho bo ni byang chub sems dpa'i rnam par thar pa gzhan gyis mi thub pa'i rgyal mtshan thob pa'o//} ahaṃ kulaputra aparājitadhvajasya bodhisattvasya vimokṣasya lābhī ga.vyū. 378ka/88. gzhan gyis mi thub pa'i gzi brjid|nā. aparājitatejāḥ, bodhisattvaḥ ma.vyu.732 ({gzi brjid gzhan gyis mi thub pa} ma.vyu.17ka). gzhan gyis mi thub pa'i ri bo|nā. aparājitameruḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{gzhan gyis mi thub pa'i ri bo dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…aparājitameroḥ ga.vyū.269ka/348. gzhan gyis mi thub ma|nā. aparājitā, mahādūtī — {'di lta ste/} {'og pag ma dang}…{gzhan gyis mi thub ma dang} …{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…aparājitā …sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. gzhan gyis mi tshugs pa|vi. aparopakramaḥ — {'di ji ltar gzhan gyis mi tshugs pa de bzhin du bdag kyang gang dang gang du skyes pa de dang der gzhan gyis mi tshugs par shog shig} yathā cāyamaparopakramaḥ \n evamahamapi yatra yatra jāyeya, tatra tatrāparopakramaḥ syām a.śa.277kha/255. gzhan gyis sma phab cing pham par byas pa'i sdug bsngal|paraparibhavaparājayaduḥkham — {sems can gzhan gyis sma phab cing pham par byas pa'i sdug bsngal gyis sdug bsngal ba rnams kyi gzhan gyis sma phab cing pham par byas pa'i sdug bsngal sel bar byed do//} paraparibhavaparājayaduḥkhena duḥkhitānāṃ sattvānāṃ paraparibhavaparājayaduḥkhaṃ prativinodayati bo.bhū.78kha/100. {gzhan gyis tshad ma} = {gzhan las tshad ma/} gzhan gyis yongs su bzung ba|• saṃ. paraparigrahaḥ — {sems can gang gis dri de tshor bar gyur pa de dag thams cad kyang gnod sems med pa'i sems dang}…{gzhan gyis yongs su bzung ba la re ba med pa'i sems su gyur} ye ca sattvāstaṃ gandhaṃ jighranti, te sarve'vyāpannacittā bhavanti…paraparigrahānabhilāṣacittā bhavanti ga.vyū.6kha/105; \n\n• vi. paraparigṛhītaḥ — {gzhan gyis yongs su bzung ba la mngon par zhen pa ni rnam par zhi bar mdzad do//} paraparigṛhītābhilāṣād vyupaśamayati ga.vyū.23ka/120; paraparigrahaḥ, o hā — {gzhon nu ma dngos las 'das pas/} /{khyod ni gzhan gyis yongs su bzung //} kanyābhāvādapakrāntā yūyaṃ paraparigrahāḥ \n a.ka.67kha/6.172. gzhan gyis gsol ba btab pa sems pa las gyur pa|pā. parasaṃjñaptisañcetanīyatā — {gzhan gyis gsol ba btab ba sems pa las gyur pa ni 'di lta ste/} {'ga' zhig mi 'dod bzhin du gzhan dag gis gsol ba btab nas 'di ni phan pa'o zhes yang dag par 'dzin du bcug cing len du bcug nas bsams te mi dge ba spyod pa'o//} parasaṃjñaptisañcetanīyatā yathā kaścidanicchanniva paraiḥ saṃjñāpyamānaḥ samādāpyamāno hitametaditi grāhyamāṇo'bhisandhāyākuśalamācarati abhi.sa.bhā.46kha/64. gzhan gyis bslu ba|parairvisaṃvādanatā — {brdzun du smra bas}…{de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {skur ba mang ba dang gzhan gyis bslu ba'o//} mṛṣāvāda…atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati… abhyākhyānabahulatāṃ ca parairvisaṃvādanatāṃ ca da.bhū.190ka/17. gzhan gyur|= {gzhan du gyur pa/} gzhan 'gyur|= {gzhan du 'gyur ba/} gzhan 'gyur ba|= {gzhan du 'gyur ba/} gzhan 'gyur min|avya. ananyathā — {gzhan 'gyur min bdag mi zad chos ldan phyir/} /{'gro skyabs phyi ma'i mtha' med mur thug phyir//} ananyathā''tmākṣayadharmayogato jagaccharaṇyo'naparāntakoṭitaḥ \n ra.vi.103ka/53. gzhan rgyud|= {gzhan gyi rgyud/} gzhan sgo|= {gzhan gyi sgo/} gzhan can|dra.— {dngos po'i ngo bo med bdag nyid/} /{'jig pa zhes bya'i ming gzhan can/} /{'jig byed ce na de la yang /} /{byed pa rigs pa ldan ma yin//} bhāvābhāvātmako nāśaḥ pradhvaṃsāparasaṃjñakaḥ \n kriyate cenna tasyāpi karaṇaṃ yuktisaṅgatam \n\n ta.sa.15ka/170. gzhan gcod|= {dkar po} viśadaḥ, śvetaḥ mi.ko.14ka \n gzhan 'joms chung ma|paradārāḥ, parastrī — {kye ma 'dod chags la chags dang /}…/{gzhan 'joms chung mar gus pa mchog/} aho āsaktaraktānāṃ…paradārādaraḥ param \n\n a.ka.170kha/19.80. gzhan 'joms pa|vi. parāhatam — {ngag gcig gis ni rab sbyar ba/} ({ngag gcig gam ni rgyun la yang /} pā.bhe.) /{snga ma phyi ma gzhan 'joms pa/} /{'gal ba'i don can nyid kyi skyon/} /{don 'gal zhes par rab tu brjod//} ekavākye prabandhe vā pūrvāparaparāhatam \n viruddhārthatayā vyarthamiti doṣeṣu paṭhyate \n\n kā.ā.339ka/3.131. gzhan rjes su 'dzin pa|parānugrahaḥ — {gzhan rjes su 'dzin pa la 'jug pa brdzun smra ba dang ngam pa dang bdag bstod cing gzhan la smod pa la sogs pa yang dag pa ma yin pa'i tha snyad ston par mi byed do//} na hi parānugrahapravṛttā mithyāpralāpārambhāt svotkarṣaparavipaṃsanādīn asadvyavahārānupadiśanti vā.nyā.337ka/68. gzhan nyid|1. \ni. anyatvam — {de nyid dang gzhan nyid yod pa la sogs pa'i rnam par dpyad pa spangs nas} tattvānyatvasattvādivicāramavadhūya ta.pa.250ka/215; {phung po ni lnga'o//} {gang zag ni gcig go zhes smra bas ji ltar na gzhan nyid mi brjod} pañca skandhā ekaḥ pudgala iti bruvatā kathamanyatvaṃ nocyate abhi.bhā.88kha/1209; paratvam — {gzhan nyid dang gzhan ma yin pa nyid kyi mtshan nyid kyi yon tan med na yang} asatyapi paratvāparatvalakṣaṇe guṇe ta.pa.282kha/278 \n\nii. antaratvam — {gtams pa sbas pa la gal te spo ba dang lhan cig tu dang spo ba'i 'og tu dang gal te sngar na ni sbyor ba gzhan nyid do//} nihitanikṣepasya saha ced yācanena paścāccātaḥ purastāccet prayogāntaratvam vi.sū.16ka/18 \niii. anyathātvam — {mtho yor de bdag nyid nges pas/} /{gzhan nyid snyam du sems pa med//} sthāṇau niścitatādātmyo nānyathātvaṃ hi manyate \n\n ta.sa.107ka/936 2. anya eva — {de tshe dus mang btang snyoms kyis/} /{rig byed nyams par gyur nas ni/} /{gzugs brnyan dang ni 'dra 'gyur nas/} /{rig byed gzhan nyid du ni 'gyur//} tataḥ kālena mahatā tūpekṣitavināśitaḥ \n anya eva bhaved vedaḥ pratikañcukatāṃ gataḥ \n\n ta.sa.113kha/979; antarameva — {'di ni tshad ma gzhan nyid ces/} /{thub pa tsa ra ka smra ste//} pramāṇāntarameveyamityāha carako muniḥ \n ta.sa.62ka/588; dra.— {snang ba mi dmigs ma gtogs par/} /{med pa gzhan nyid rtogs pa min//} dṛśyādṛṣṭiṃ vihāyānyā nāstitā na pratīyate \n\n ta.sa.62ka/589. gzhan nyid du 'gyur|kri. 1. anyatvamāpadyate—{lus dang rig pa dang rtags bzhin du phung po dang gang zag gnyis gzhan nyid du yang 'gyur ro//} śarīravidyāliṅgavacca skandhapudgalayoranyatvamāpadyate abhi.bhā.88kha/1208 2. anya eva bhavet — {de tshe dus mang btang snyoms kyis/} /{rig byed nyams par gyur nas ni/} /{gzugs brnyan dang ni 'dra gyur nas/} /{rig byed gzhan nyid du ni 'gyur//} tataḥ kālena mahatā tūpekṣitavināśitaḥ \n anya eva bhaved vedaḥ pratikañcukatāṃ gataḥ \n\n ta.sa.113ka/979. gzhan nyid ma yin pa|= {gzhan nyid min/} gzhan nyid min|ananyatvam — {gzhan nyid min yang byed pa ni/} /{chos dang tha mi dad pa'i phyir/} /{chos kyi rang gi ngo bo bzhin/} /{dus kun tu ni thal bar 'gyur//} ananyatve'pi kāritraṃ dharmādavyatirekataḥ \n svarūpamiva dharmasya prasaktaṃ sārvakālikam \n\n ta.sa.65kha/618; {yod pa gzhan nyid ma yin na'ang /} /{ji ltar sngar blos shes pa min//} ananyatve'pi sattvasya kathaṃ pūrvadhiyā'gatam \n ta.sa.18ka/201. gzhan snyems bzod|= {brgya byin} turāṣāṭ, indraḥ — {dbang po}…{yang dag rgyu dang bzod dkas rengs/} /{gzhan snyems bzod dang sprin la zhon//} indraḥ…saṃkrandano duścyavanasturāṣāṇmeghavāhanaḥ \n a.ko.130kha/1.1.45; śatrūṇāṃ turaṃ tvaritaṃ sahate turāṣāṭ \n ṣaha marṣaṇe a.vi.1.1.45. gzhan rten min|vi. ananyabhāk — {sngon po la sogs bdag nyid la/} /{brda sbyor mi nus gzhan rten min//} aśakyasamayo hyātmā nīlādīnāmananyabhāk \n ta.sa. 46kha/462. gzhan rten med|vi. aparāśrayaḥ — {rigs ldan rigs min gang gi phyir/} /{gsal ba'i ngo bo gzhan rten med//} na jātirjātimad vyaktirūpaṃ yenāparāśrayam \n pra.vā.119kha/2.25. gzhan rten med pa|= {gzhan rten med/} gzhan rtog las byung|vi. anyakalpajaḥ — {gzhan rtog las byung chags pa bzhin/} /{de yi 'bras bu la ltos min//} tatkāryaṃ vā yadā'dṛśyamanyakalpajarāgavat \n ta.sa. 120kha/1043. gzhan rtogs par bya ba|parapratipādanam—{de lta yin dang re zhig rgol ba rang nyid ma rtogs par ji ltar gzhan rtogs par bya ba'i don du sgrub par byed pa len par byed} tataśca vādī svayameva vā tadapratipannaḥ kathaṃ parapratipādanāya sādhanamupādāsyate ta.pa.217kha/905. gzhan rtogs par byed|kri. paraḥ pratipādyate—{'on te tshad ma ma yin pas ci'i phyir gzhan rtogs par byed de} nanu vā (')pramāṇena kimiti paraḥ pratipādyate ta.pa.40kha/529. gzhan lta bu|vi. anyādṛśaḥ — {de'i rgyu las byung ba yin yang gzhan lta bu ni dran pa de bskyed par mi nus kyi} tadanvayo'pi cānyādṛśo na samarthastāṃ smṛtiṃ bhāvayitum abhi.bhā.91ka/1216. gzhan brten pa|vi. parāśrayaḥ — {'di ltar par sig la sogs pa'i/} /{tha snyad rnams ni gzhan brten pa'i/} /{chad par smra ba'i grub mtha' yang /} /{gzhan gyi 'dus byas pa las byung //} tathā hi pārasīkādivyavahārāḥ parāśrayāḥ \n nāstikānāṃ ca siddhāntaḥ parasaṃskārabhāvikaḥ \n\n ta.sa. 102ka/898. gzhan dag la grags pa|vi. paraprasiddhaḥ, o ddhā — {de la dor bar bya ba ni rigs la sogs pa dang sbyor ba ste/} {gzhan dag la grags pa'i rtog pa'o/} /{blang bar bya ba ni rang la grags pa ste ming dang sbyor ba'i rtog pa'o//} tatra heyā jātyādiyojanā paraprasiddhā kalpanā, upādeyā svaprasiddhā nāmayojanākalpanā ta.pa.3ka/451. gzhan dag la smod par byed pa|kri. parān paṃsayati — {byang chub sems dpa'}…{bdag la bstod cing gzhan dag la smod par byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} bodhisattvaḥ…ātmānamutkarṣayati parān paṃsayati, sāpattiko bhavati sātisāraḥ bo. bhū.94ka/120. gzhan dang bcas pa nyid|sānyatvam—{gzhan dang bcas pa nyid yin na tshig bstun par bya'o//} saṃvādanaṃ sānyatve vi.sū.91kha/109. gzhan dang 'dra ba|vi. anyādṛśaḥ, o śī — {de dang 'dra ba 'am gzhan 'dra'ang rung /} /{shes pa de ltar snang ba yin//} tathāvabhāsamānasya tādṛśo'nyādṛśo'pi vā \n jñānasya pra.vā.131kha/2.352; {lan brgyar brjod kyang ba lang gi sgra la sogs pa las gzhan dang 'dra ba'i rtogs pa skye ba ma yin no//} na hi śatakṛtvo'pyuccāryamāṇe gośabdāderanyādṛśī pratītirupajāyate ta.pa.154ka/761; parasya sadṛśaḥ — {lus sprul ba de yang bdag dang 'dra ba 'am mi 'dra ba'am/} {gzhan dang 'dra ba'am mi 'dra bar sprul ba ste} tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṃ visadṛśaṃ vā parasya vā sadṛśaṃ visadṛśaṃ vā nirmimīte bo. bhū.35ka/44. gzhan dang ldan|= {gzhan dang ldan pa/} gzhan dang ldan pa|• vi. anyasaṃyogī — {gzhan gyis brtags pa'i rang bzhin la sogs pa las gzhan ldan pa la sogs pa yang 'thad pa med pa'i yul du bshad pas zhes bya ba ni khyab par byed pa mi dmigs pa'o//} anupapadyamānaviṣayaṃ coktaprakāreṇa svabhāvādi syād, anyasaṃyogyādiparaparikalpitaṃ liṅgamiti vyāpakānupalambhaḥ vā.ṭī.54ka/7; dra.— {dbang po gzhan ldan rdzas bcu 'o//} daśadravyo'parendriyaḥ abhi.ko.4kha/2. 22; \n\n• saṃ. aparaiḥ yogaḥ — {chos kyi tshig phrad tha dad par/} /{byed pas mi ldan gzhan ldan pa/} /{shin tu mi srid rnam gcod byed//} ayogaṃ yogamaparairatyantāyogameva ca \n vyavacchinatti dharmasya nipāto vyatirecakaḥ \n\n pra.vā. 147kha/4.190; \n\n• pā. anyayogaḥ, vyavacchedabhedaḥ — {gzhan dang ldan pa rnam par gcod pa'i ngag de la} tatrāpyanyayogavyavacchedavākye pra.a.229kha/588; aparayogaḥ — {mi ldan dang /} /{gzhan ldan rnam gcod rnam pa gnyis//} dvividho hi vyavacchedo viyogāparayogayoḥ pra.vā.140kha/4.38. gzhan dang ldan pa rnam par gcod pa|pā. anyayogavyavacchedaḥ, vyavacchedabhedaḥ — {de bzhin du gzhan dang ldan pa rnam par gcod pa'i ngag de la yang gal te srid sgrub dang rna can gnyis 'phong skyen zhes so sor nges pa'i bzlog zla'i skabs yin na ni srid sgrub nyid 'phong skyen no zhes de las rna can nyid rnam par gcod kyi} tathā tatrāpyanyayogavyavacchedavākye yadi pratiniyataḥ pratiyogī prakṛtaḥ pārtharādheyayoḥ kaḥ kodaṇḍadharaḥ \n tataḥ karṇa eva vyavacchidyate \n pārthaiva dhanurdhara iti pra.a.229kha/588. gzhan dang ldan pa rnam par bcad pa|pā. anyayogavyavacchedaḥ, vyavacchedabhedaḥ—{dper na srid sgrub 'phong skyen no zhes bya ba lta bur gzhan dang ldan pa rnam par bcad pas ni ma yin no//} nānyayogavyavacchedena—yathā pārtho dhanurdharaḥ pra.vṛ.262ka/1; dra. {gzhan dang ldan pa/} gzhan dang 'brel pa rnam par bcad pa|pā. anyayogavyavacchedaḥ — {ma 'brel pa rnam par bcad pas bye brag tu byas pa'i phyir dper na nag pa gzhu thogs so zhes bya ba lta bu yin gyi/} {dper na srid sgrub gzhu thogs pa lta bu'o zhes gzhan dang 'brel pa rnam par bcad pas ni ma yin no//} ayogavyavacchedena viśeṣaṇāt, yathā—caitro dhanurdhara iti \n nānyayogavyavacchedena, yathā—pārtho dhanurdhara iti he.bi.238kha/52. gzhan dang gzhan|• vi. anyo'nyaḥ — {sems kyi rten ni gzhan dang gzhan/} /{skyes su chug kyang} jāto nāmāśrayo'nyo'nyaḥ cetasām pra.vā.127kha/2.235; {dngos po gzhan med par te/} {gzhan mi bdog par gzhan gzhan du mi 'gyur ro//} anyavastunaḥ ṛte, ṛte'nyataḥ, vinā anyat, anyadanyanna bhavati pra.pa.85ka/111; aparāparaḥ — {'gyur ba mthong phyir gzhan dang gzhan/} /{skye ba dag kyang 'grub pa nyid//} vikāradarśanāt siddhamaparāparajanma ca \n\n pra.vā.1112ka/.119; {byed pa gzhan dang gzhan mi 'dra ba gzhan ni 'ga' yang rtogs pa ma yin pa} na kadācidaparāparavilakṣaṇavyāpārarūpatā paropalakṣyate pra.a.28kha/33; parasparaḥ — {bud med gcig gis spyod bya nyid/} /{gzhan dang gzhan gyis 'os min pa/} /{'di ni 'ga' zhig phrag dog dang /} /{ldan pas dam tshig byas pa tsam//} ekabhogyaiva lalanā na parasparamarhati \n īrṣyālubhiḥ kṛtaṃ kaiścidetatsamayamātrakam \n\n a.ka.234kha/89.163; anyatarānyataraḥ — {'di lta ste} …{chos 'phags la mchod pa'i phyir de dag las gzhan dang gzhan chas so sor bzhag go//} anyatarānyataraṃ ca tataḥ pratyaṃśaṃ sthāpayāmāsuḥ yaduta dharmodgatasya…satkārāya a.sā.444ka/250; dra. — {las rnams gzhan dang gzhan dag kyang /} /{snga ma ji ltar de ltar gyis//} anyānyapi tu karmāṇi yathā pūrvaṃ tathā kuryāt \n\n sa.du. 112ka/178; {de lta ma yin te gal te shes pa gzhan dang gzhan gyis rtogs par bya ba yin no zhes bya bar gyur na} anyathā yadi pareṇa jñānāntareṇa budhyata iti syāt ta.pa.310kha/1083; {de bzhin du skad cig ma las skad cig ma gzhan gzhan yin pa bzhin no zhes dper brjod par bya'o//} evaṃ kṣaṇādapi kṣaṇāntaramanyadityudāhāryam abhi.sphu.317ka/1198; \n\n\n• saṃ. paramparā — {de la gal te rgyu gzhan dang gzhan tshol na mig la sogs pa rnams yin par thal lo//} tatra yadi kāraṇaparamparā'nviṣyate, cakṣurādīnāṃ prasaṅgaḥ pra.a.18kha/21. gzhan dang gzhan du 'gyur ba pa|anyathānyathikaḥ — {gzhan dang gzhan du 'gyur ba pa ni btsun pa sangs rgyas lha yin te} anyathānyathiko bhadantabuddhadevaḥ abhi.bhā. 240ka/807. gzhan du gyur|= {gzhan du gyur pa/} gzhan du gyur pa|• saṃ. 1. parāvṛttiḥ — {'khor ba nyin mo nub mo yi/} /{'char nub gzhan du gyur pa dag/} /{rnam 'phrul du ma mthong ba las/} /{bdud rtsi'i 'od ni rgod pa bzhin//} kṣayodayaparāvṛttirdarśitānekavibhramaḥ \n saṃsāradinayāminyorjahāseva sudhākaraḥ \n\n a.ka.167ka/19. 37; {'khrig pa gzhan du gyur na} maithunasya parāvṛttau sū. vyā.157kha/44; {tshigs su bcad pa lhag ma rnams kyis ni gzhan du gyur pa'i khyad par gyis 'byor pa'i dbye ba ston no//} avaśiṣṭaiḥ ślokaiḥ parāvṛttibhedena vibhutvabhedaṃ darśayati sū.vyā.157ka/43 2. anyathābhāvaḥ — {de'i rang bzhin dmigs pa'i rig byar gyur pa gzhan du gyur pa ni 'phos pa'o//} tasya rūpasyopalabdhilakṣaṇaprāptasyānyathābhāvaḥ pracyutiḥ vā.ṭī.86ka/43; \n\n• pā. 1. parāvṛttiḥ — {gnas dang don dang lus su snang ba'i rnam par shes pa rnams gzhan du gyur pa ni zag pa med pa'i dbyings te/} {rnam par grol ba'o//} padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ sū. vyā.173ka/66; \n\n\n• bhū.kā.kṛ. pṛthagbhūtaḥ — {de dag las tha dad cing gzhan du gyur pa} tadvyatiriktaṃ pṛthagbhūtam pra.pa.41kha/48; parabhūtaḥ — {yang ji ltar me dang sol ba la sogs pa gzhan du gyur pa dag las myu gu skye ba yod pa ma yin no//} yathā ca parabhūtebhyo jvālāṅgārādibhyo'ṅkurasyotpattirnāsti pra.pa.19kha/20; anyathābhūtaḥ — {me sogs gzhan du gyur pa las/} /{du ba la sogs pa gzhan du mthong /} anyathābhūtavahnyāderdhūmādirdṛśyate'nyathā \n\n pra.a.34kha/39; antaritaḥ, parivṛttaḥ — {mtshan ni gzhan du gyur kyang 'gyur//} vyañjanāntarito'pi syāt abhi.ko.14kha/4.103. gzhan du 'gyur|= {gzhan du 'gyur ba/} gzhan du 'gyur ba|• kri. anyathā bhavati — {don smra ba gang yin pa de la 'du shes gzhan du 'gyur la} yamarthaṃ bravīti tasminnanyathāsaṃjñī bhavati abhi.bhā.204kha/688; anyathātvaṃ bhavati — {chos dus rnams su 'jug pa ni dngos po gzhan du 'gyur gyi/} {rdzas gzhan du 'gyur ba ni ma yin te} dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati, na dravyānyathātvam abhi.bhā.239kha/805; vikṛtaṃ vrajati — {gtsang ma de la lus dang ngag kyang gzhan du 'gyur ba med//} śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ \n jā.mā.156kha/180; \n\n• saṃ. 1. vikāraḥ — {bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/} {phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro//} āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.vyā.141ka/18; vikriyā — {ci ste bdag shes rang bzhin phyir/} /{rang las tshad mar brjod na ni/} /{gnod par byed pa stong yod kyang /} /{de gzhan 'gyur ba yod ma yin//} athātmā jñānarūpatvāt pramāṇaṃ svata ucyate \n bādhakānāṃ sahasre'pi tasyāpyasti na vikriyā \n\n pra.a.20kha/23; anyathībhāvaḥ — {reg pas gzugs su yod pa ni gzhan du 'gyur bar rig par bya'o//} sparśena rūpāṇāmanyathībhāvo veditavyaḥ abhi.sa.bhā.2kha/2 2. anyatra sambhavaḥ — {'dod chags ma gtogs phrag dog ni/} /{gzhan du 'byung ba ma yin te//} rāgaṃ hitvā īrṣyāyā na syādanyatra sambhavaḥ \n he.ta. 22kha/74 3. = {gzhan du 'gyur ba nyid} anyathātvam — {gnas pa gzhan du 'gyur ba ni 'dus byas kyi mtshan nyid yin pa'i phyir te/} {rgyun gdon mi za bar gzhan du 'gyur ba gang yin pa 'di ni 'dus byas kyi rang bzhin no//} sthityanyathātvasya saṃskṛtalakṣaṇatvāt \n eṣa hi saṃskṛtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati abhi.bhā.92ka/1220; \n\n• pā. anyathābhāvaḥ — {yongs su 'gyur ba'i mtshan nyid can gyi gzhan du 'gyur ba gang yin pa} yo'yaṃ vipariṇāmalakṣaṇaḥ anyathābhāvaḥ pra.pa.82ka/105; {gzhan yang yongs su 'gyur ba'i mtshan nyid ni de nyid gzhan du 'gyur bar brjod la/} {gzhan du 'gyur ba de yang phyogs gcig gis sam/} {bdag nyid thams cad kyis 'gyur ba yin grang} kiñca—tasyaivānyathābhāvalakṣaṇaḥ pariṇāmo varṇyate, taccānyathātvamekadeśena vā bhavet, sarvātmanā vā ta.pa.152kha/30; \n\n• avya. anyathā — {mtshan nyid gzhan du 'gyur ba smras pa ni btsun pa dbyangs sgrogs yin te} lakṣaṇānyathāvādī bhadantaghoṣakaḥ ta.pa.80kha/614. gzhan du 'gyur ba nyid|anyathātvam — {gnas pa gzhan du 'gyur ba nyid ni 'dus byas kyi mtshan nyid yin pa'i phyir la} sthityanyathātvasya saṃskṛtalakṣaṇatvāt abhi. bhā.92kha/1221; {rnam par 'gyur ba ni gzhan du 'gyur ba nyid do//} vipariṇāmaḥ punaranyathātvam abhi.sphu.156ka/882. gzhan du 'gyur ba pa|vi. anyathikaḥ — {gnas skabs gzhan du 'gyur ba pa ni btsun pa dbyig bshes yin te} avasthānyathiko bhadantavasumitraḥ abhi.bhā.240ka/806; {mtshan nyid gzhan du 'gyur ba pa} lakṣaṇānyathikaḥ abhi.bhā.239kha/806; {dngos po gzhan du 'gyur ba pa} bhāvānyathikaḥ abhi.bhā.239kha/805. gzhan du 'gyur ba ma yin pa|= {gzhan 'gyur min/} gzhan du 'gyur ba yin|kri. anyathā bhavati — {'on te skad cig so sor 'jig pa'i ngang can gnas par byed pa las gzhan du 'gyur ba yin na} atha pratikṣaṇaṃ vinaśvaraḥ sthāpakādanyathā bhavati pra.a.73ka/81. gzhan du 'gyur bar byed pa|pā. anyathībhāvakaraṇam, pāriṇāmikīṛddheḥ prakārabhedaḥ — {yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba}… {'di lta ste/} g.{yo bar byed pa dang}… {gzhan du 'gyur bar byed pa dang} pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ… tadyathā kampanaṃ…anyathībhāvakaraṇam bo.bhū.32ka/40. gzhan du gtogs|= {gzhan du gtogs pa/} gzhan du gtogs pa|vi. anyagatam—{gzhan du gtogs pa'i spyi ni shes pa gzhan la sbyor ba ni ma yin te} na hyanyagataṃ sāmānyamanyatra yojyate jñāne ta.pa.99ka/648. gzhan du 'thad pa|anyathopapannatvam — {gzhan du 'thad pa kho na'i phyir/} /{nus pa rtogs par mi nus te//} anyathaivopapannatvācchaktirboddhuṃ na śakyate \n ta.sa.96kha/861. gzhan du phyogs|= {gzhan du phyogs pa/} gzhan du phyogs pa|vi. parāṅmukhaḥ — {gus par byed kyang gzhan du phyogs pa dang /} /{gzhan du phyogs kyang zhum pas de la lta//} bhaktyunmukhādyo'pi parāṅmukhaḥ syāt parāṅmukhe cābhimukhatvadīnaḥ \n jā.mā.131kha/152; parācīnaḥ — parāṅmukhaḥ parācīnaḥ a.ko.208ka/3. 1.33; parāk eva parācīnaḥ \n añcu gatipūjanayoḥ a. vi.3.1.33. gzhan du 'phos|= {gzhan du 'phos pa/} gzhan du 'phos pa|parāvṛttiḥ — {chos lnga dang rang bzhin dang chos la bdag med par mthong bas sa'i rim pa mtshams sbyar ba gzhan du 'phos na ldog par 'gyur te} pañcadharmasvabhāvadharmanairātmyadarśanānnivartate bhūmikramānusandhiparāvṛttyā la.a.143ka/90. gzhan du bya ba|anyathātvakaraṇam — {de'i tshe skyes bu rnams kyi rig byed 'don pa la sogs pa gzhan du bya bar mi nus par grub par 'gyur na} tadā vedapāṭhāderanyathātvakaraṇāśaktiḥ puṃsāṃ siddhyet ta.pa.200kha/868. gzhan du bya bar|anyathātvaṃ kartum — {'di ltar re zhig da ltar yul thams cad du skyes bu rnams kyis rig byed 'don pa la sogs pa gzhan du bya bar nus pa ma yin te} tathā hi—idānīṃ tāvat sarvatra deśe puruṣairna vedasya pāṭhāderanyathātvaṃ śakyate kartum ta.pa.200kha/868. gzhan du byed pa|• vi. anyathākārī — {de dag ni gzhan smra la gzhan du byed pa'o//} anyathāvādinaste anyathākāriṇaḥ rā.pa.243ka/141; anyathā kriyamāṇaḥ — {dper na gser gyi snod bcom nas gzhan du byed pa na/} {dbyibs gzhan du 'gyur gyi/} {kha dog gzhan du 'gyur ba ni ma yin pa} yathā suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati, na varṇānyathātvam abhi.bhā.239kha/805; \n\n• saṃ. anyathākaraṇam — {rtag pa gzhan du byed pa mi srid pa'i phyir} nityasya…anyathākaraṇāsambhavāt ta.pa.303kha/320; {gal te gzhan du byed par 'dod pa na rig byed kyi sgra gzhan du 'jug par mi 'gyur ba dang gzhan du byed par 'dod pa yang skyed par mi nus pa yin na} yadi hi satyāmanyathākaraṇecchāyāṃ vedadhvaniranyathā na pravarteta, anyathākaraṇecchā cotpādayituṃ na śakyate ta.pa.200kha/868. gzhan du ma gyur pa|dra.— {don gzhan du ma gyur pa} anarthāntarabhūtaḥ ta.pa.153ka/30. gzhan du ma yin|= {gzhan du min/} gzhan du mi 'gyur|• kri. nānyathā bhavati — {gal te sa la chur mos na yang de de kho na bzhin du 'gyur gyi/} {gzhan du mi 'gyur ba dang} sa cet pṛthivīmapo'dhimucyate tattathaiva bhavati, nānyathā bo.bhū.33ka/42; \n\n• saṃ. ananyathābhāvaḥ — {mthu dang gzhan du mi 'gyur dang /} /{brlan pa'i ngo bo rang bzhin phyir/} /{'di dag nor bu rin chen mkha'/} /{chu yi yon tan chos mthun nyid//} prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ \n cintāmaṇinabhovāriguṇasādharmyameṣu hi \n\n ra.vi.88kha/27; \n\n• avya. nānyathā — {gang zhig gang rnam par 'gyur bar byed 'dod pa de de'i nye bar len pa rnam par 'gyur bar byas pa nyid kyis de rnam par 'gyur bar byed kyi/} {gzhan du ni ma yin no//} yo yadvikārayitumicchati sa tadupādānavikāreṇaiva tadvikārayati, nānyathā ta.pa.95kha/643. gzhan du mi 'gyur ba|= {gzhan du mi 'gyur/} gzhan du mi 'gro ba|nā. ananyagāmī, bodhisattvaḥ — {de'i tshe byang chub sems dpa' gzhan du mi 'gro ba zhes bya ba shar phyogs nas nam mkha'i dbyings las 'ongs te} tena khalu punaḥ samayena ananyagāmī nāma bodhisattvaḥ pūrvasyāṃ diśi gaganatalenāgatya ga.vyū.73ka/164. gzhan du mi 'thad pa|anyathānupapattiḥ — {don gyis go ba yang mthong ba dang thos pa'i don gzhan du mi 'thad pa'i brtag pa'i don gzhan gyi yul can yin la/'di} {ni chos la sogs pa'i yul can ma yin te} arthāpattirapi dṛṣṭaśrutārthānyathānupapattiparikalpyārthāntaraviṣayā, nāsau dharmādigocarā ta.pa.260kha/991; {gzhan du mi 'thad pa dang lhan cig pa'i rigs mthun pa la grub pa dang rigs mi mthun pa las ldog pa mngon par dpyad nas mtshan nyid gnyis pa'o//} anyathānupapattisahitāṃ sajātīyasiddhatāṃ vijātīyavyāvṛttiṃ cābhisamīkṣya dvilakṣaṇaḥ ta.pa.24kha/496. gzhan du mi 'thad pa nyid|anyathānupapannatvam — {sgra phyi rol gyi don la ltos nas gzhan du mi 'thad pa nyid ma grub pa'i phyir} śabdasya bāhyārthāpekṣayā'nyathānupapannatvamasiddhamiti ta.pa.29kha/506; {gzhan du mi 'thad pa nyid ni/} /{gang yin de nyid gtan tshigs te//} anyathānupapannatvaṃ yasya tasyaiva hetutā \n ta.sa.50kha/496; {gzhan du mi 'thad pa nyid kyi mtshan nyid gcig gang la yod pa de ni mtshan nyid gcig ste} ekaṃ lakṣaṇamanyathānupapannatvaṃ yasyāsti sa ekalakṣaṇaḥ ta.pa.24kha/495. gzhan du min|= {gzhan min/} gzhan du min pa|= {gzhan min/} gzhan du myong mi byed|vi. nānyavedyakṛt, nāparaparyāyavedanīyakṛt — {'phags pa gzhan du'ang myong mi byed/} /{'dod rtse'i mi brtan pa yang min//} nānyavedyakṛdapyāryaḥ kāme'gre vā'sthiro'pi na \n\n abhi.ko.12kha/4.52. gzhan du smra ba|= {gzhan smra ba/} gzhan du yongs su sgyur ba|pā. anyapāriṇāmikam, nirvedhabhāgīyabhedaḥ — {nges par 'byed pa'i cha dang mthun pa ni rnam pa drug ste/} {rjes su mthun pa dang khyad par ba dang rab tu rtogs pa dang gzhan du yongs su sgyur ba dang skye ba gcig pa dang stan gcig pa'o//} nirvedhabhāgīyaṃ ṣaḍvidham—ānulomikaṃ prākarṣikaṃ prātivedhikamanyapāriṇāmikamaikajanmikamekāsanikaṃ ca abhi.sa.bhā. 86kha/118. gzhan du sems pa'i yid yongs su spangs pa|vi. anyacittaparivarjitaḥ — {sems can thams cad yongs su smin par bya ba la mngon par brtson pas nyin mtshan du gzhan du sems pa'i yid yongs su spangs pa yin te} rātriṃdivamanyacittaparivarjitaśca bhavati sarvasattvaparipācanābhiyogatayā da.bhū.214kha/29. gzhan du son pa|vi. anyatragatam — {gzhan du son pa'i sems la ni/} /{dang po'i gtan tshigs kyang 'bras med//} anyatragatacittasya… hetāvādye'pi vaiphalyam ta.sa. 28ka/298. gzhan don|= {gzhan gyi don/} gzhan gdung bar byed pa|paropatāpaḥ — {gzhan gdung bar byed pa brjod du zin kyang} paropatāpavi (pābhi bho. pā.)dhāne'pi vā.nyā.337kha/69. gzhan bdag nyid|vi. anyathātmakaḥ — {de tshe rig byed 'di gzhung dang /} /{don ni gzhan bdag nyid mi rtogs} ({dogs}?)// śaṅkyetāyaṃ tathā vedo na granthārthānyathātmakaḥ \n ta.sa.97kha/868. gzhan bde ba|parasaukhyam — {de phyir brtse dang ldan pas gzhan bde ba/} /{bskyed nas bdag nyid bde bar byed pa yin//} sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam \n\n sū.a.218ka/124. gzhan 'dod|anyamatam, anyasya matam — {bde bar gshegs pa'i grub mtha' la/} /{gal te 'brel grub tshad ma yis/} /{de nyid gang zhig bstan byas pa/} /{de bzhin gzhan 'dod la grub min//} yat siddhapratibandhena pramāṇenopapāditam \n tattvaṃ saugatasiddhānte siddhaṃ nānyamate tathā \n\n ta.sa.122ka/1065. gzhan 'dra|= {gzhan dang 'dra ba/} gzhan 'drid pa|paravañcanā — {de la sgyu ni gzhan 'drid pa'o//} tatra paravañcanā māyā abhi.bhā.250kha/845. gzhan ldan|= {gzhan dang ldan pa/} gzhan ldan pa|= {gzhan dang ldan pa/} gzhan sdo ba|parāvalepaḥ — {chos kyi bdag nyid yin yang de la gzhan sdo ba//} dharmātmano'pi tu sa tasya parāvalepaḥ jā.mā.66kha/77. gzhan nas mi 'byung ba|anyatrāvacanam — {zhe na/} {ma yin te/} {gzhan nas mi 'byung ba'i phyir ro//} iti cet? na; anyatrāvacanāt abhi.bhā.48kha/1056. gzhan nas gzhan du brgyud pa|anyenānyapratisaraṇam — {gtam 'phro lus pa ni gzhan nas gzhan du brgyud pa la sogs pas bskal ba'o//} kathāsādo'nyenānyapratisaraṇādibhiḥ vikṣepa ityarthaḥ abhi.sa.bhā.114ka/153. gzhan gnas pa|vi. antarasthaḥ — {de las yul la sogs/} /{gzhan gnas pa ni 'dzin ma yin//} na deśādyantarasthagrahaṇaṃ tataḥ \n\n pra.a.21kha/24. gzhan gnod pa|= {gzhan la gnod pa/} gzhan rnam gcod|= {gzhan rnam par gcod pa/} gzhan rnam par gcod pa|anyavyavacchedaḥ — {gal te ba lang gi sgra gzhan rnam par gcod pa ston par byed pa lhur len pa yin na} yadi gośabdo'nyavyavacchedapratipādanaparaḥ ta.pa.322ka/359; {khyed cag sgrub pa sgra'i don yin par smra ba rnams kyi ltar na ngag gang kho na la dgag pa'i sbyor ba de kho na la gzhan rnam par gcod pa rtogs kyis/} {gzhan du ni sgrub pa kho na'o zhes bya ba'i phyogs 'di yin no//} bhavatāṃ vidhiśabdārthavādināmayaṃ pakṣaḥ—yatraiva vākye nañaḥ prayogastatraivānyavyavacchedaḥ pratīyate, anyatra tu vidhireveti ta.pa.233kha/938; dra.— {don gzhan rnam par gcod par ni/} /{byed pa sgrar ni brjod pa yin//} arthāntaravyavacchedaṃ kurvatī śrutirucyate \n ta.sa.38ka/394. gzhan snang bar byed pa nyid|paraprakāśakatvam — {mun pa gang sel bar byed pas mar me la gzhan snang bar byed pa nyid yod par 'gyur ba} yattamo nighnataḥ pradīpasya paraprakāśakatvaṃ syāt pra.pa.51ka/62. gzhan pa|• vi. anyaḥ — {de dang mtshungs pa gzhan pa su//} ko'nyastatsadṛśaḥ a.ka.91kha/9.62; {de dag las gzhan pa dang mi rtag par yang 'gyur ro//} sa tebhyo'nyaścānityaśca prāpnoti abhi.bhā.83ka/1194; {gal te don nus mthong phyir na/} /{gzhan pa don med can thob 'gyur//} arthasāmarthyadṛṣṭeścedanyat prāptamanarthakam \n\n pra.vā.119ka/2.17; paraḥ — {skyes bu'i don ni rjod byed ngag/} /{yongs su brtags pa dbang byas yin/} /{de las gzhan pa dbang byas min//} puruṣārthābhidhāyakam \n parīkṣādhikṛtaṃ vākyamato'nadhikṛtaṃ param \n\n pra.vṛ.322ka/72; aparaḥ — {gal te 'byug pa nyid 'dod na/} /{'byug ces bya ba gzhan pa ci//} yadi lepanameveṣṭaṃ limpatirnāma ko'paraḥ \n kā.ā.329kha/2.226; {de las 'jig rten pha rol du/} /{sdug bsngal gzhan pa ci zhig 'byung //} tataḥ kiṃ duḥkhamaparaṃ paraloke bhaviṣyati \n\n a.ka.249ka/29.28; itaraḥ — {rtogs pa tsam dang 'brel pa ni/} /{rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so//} bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4; {gzhan pa dag dang ma 'brel phyir/} /{nyan pa'i blo yang tshad mi 'gyur//} śrotradhīścāpramāṇaṃ syāditarānabhisaṅgateḥ \n pra.a.5kha/7; bhinnaḥ — {shing la sogs pa las gzhan pa'i ngo bo nyid} vṛkṣādibhyo bhinnaḥ svabhāvaḥ he.bi. 242kha/57; atiriktaḥ — {skye ba las ni gzhan pa yi/} /{bya ba la ni dus med yin//} janmātiriktakālaśca kriyākālo na vidyate \n ta.sa.107kha/941; atirekī — {de drug chos can du brjod de/} /{chos ni de dag las gzhan par/} /{'dod pa nyid yin zhe na} ṣaḍete dharmiṇaḥ proktā dharmāstebhyo'tirekiṇaḥ \n iṣṭā eveti cet ta.sa.22kha/239; āmutrikaḥ — {'di dang gzhan pa'i yon tan gyis//} aihikāmutrikairguṇaiḥ abhi.a.2ka/1.8; \n\n• saṃ. \n1. atirekaḥ — {gal te shes pa las gzhan par/} /{'byung ba bzhi po yod pa min/} /{gsal bar snang bar gyur pa yi/} /{rnam bcad 'di ni ci zhig yin//} yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam \n tat kimetannu vicchinnaṃ vispaṣṭamavabhāsate \n\n ta.sa.71kha/670; vyatirekaḥ — {de yi ngo bo las gzhan pa/} /{gnas skabs can ni dmigs pa med//} tadrūpavyatirekeṇa nāvasthātopalabhyate \n\n pra.a. 141ka/151 2. = {gzhan pa nyid} anyatvam — {de yi gnas skabs rtag pa nyid/} /{de las gzhan pa mi rtag yin//} tādavasthyaṃ ca nityatvaṃ tadanyatvamanityatā \n ta.sa. 100ka/840. gzhan pa la|anyatra — {mthong ba'i lam las gzhan pa la dbang po 'pho ba yod kyi} darśanamārgādanyatrendriyasañcāro bhavati abhi.bhā.35ka/1003. gzhan par|anyataḥ — {ba lang sogs rjes 'jug shes pa'ang /} /{ril po las gzhan par skye ste/} /{bye brag ldan phyir sngon po la/} /{sogs pa'i shes pa lta bu'o//} gavādiṣvanuvṛttaṃ ca vijñānaṃ piṇḍato'nyataḥ \n viśeṣakatvānnīlādivijñānamiva jāyate \n\n ta.sa.27kha/295; atirekeṇa — {gal te shes pa las gzhan par/} /{'byung ba bzhi po yod pa min//} yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam \n ta.sa.71kha/670. gzhan pa nyid|1. anyatā — {srog de nyid med na ci'i slad du 'di lus las gzhan pa nyid dam gzhan ma yin pa nyid du bstan par bgyi} sa eva jīvo nāsti kuto'sya śarīrādanyatāmananyatāṃ vā vyākaromi abhi.bhā.89ka/1210; anyatvam — {blo dang sgra tha dad pa las ji ltar 'di gzhan pa nyid med pa yin zhe na} buddhivyapadeśabhedāt kathamasyānyatvaṃ nāsti vā.ṭī.83ka/39 \n2. anyathātvam — {sems can gyi khyad par ni nu ma la sogs pa dbyibs dang nga ro dang spyod pa gzhan pa nyid do//} sattvavikalpaḥ stanādisaṃsthānasvarācārānyathātvam abhi.bhā.53kha/136. gzhan pa ma yin pa nyid|= {gzhan min pa nyid/} gzhan pa min pa|= {gzhan min/} gzhan pa'i shes pa|itarapratyayaḥ — {rtogs pa tsam dang 'brel pa ni/} /{rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so//} bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4. gzhan pa'i sems|vi. anyacittaḥ san — {gzhan pa'i sems kyis skad cig kyang /} /{dngos grub 'dod pas mi gnas so//} kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ \n\n he.ta.14ka/44. gzhan po|paraḥ — {gzhan po'i phyogs kyis ma shes pa/} /{de phyir de ltar smra ba yin//} parapakṣānabhijñena tasmādetadihocyate \n\n ta.sa.44ka/443; aparaḥ — {gzhan po dag gis ni gzhan gyis byas pa yin la/} {gzhan dag gis ni gnyi gas byas pa yin} apare punaḥ parakṛtam, anye ca ubhayakṛtam pra.pa.78ka/100; = {gzhan pa/} gzhan spyod pa|= {gzhan gyi spyod pa/} gzhan phan|= {gzhan la phan pa/} gzhan phan spyod pa|= {gzhan la phan pa spyod/} gzhan phebs par smra ba|pā. parasaṃlāpaḥ, śrutabhedaḥ — {thos pa ni rnam pa gsum ste/} {bya ba'i mtshan ma dang gzhan phebs par smra ba dang rang gi rjes su thos pa'o//} kriyānimittānāṃ parasaṃlāpasya svānuśrāvaṇasyeti trividhaṃ śrutam vi.sū.89ka/106. gzhan phyed|pārārdham, saṃkhyāviśeṣaḥ mi.ko.20ka \n gzhan 'phrul dbang byed|• nā. paranirmitavaśavartinaḥ, devasamudāyaviśeṣaḥ— {gzhan 'phrul dbang byed dang /} {'phrul dga' dang}…{rgyal chen bzhi'i ris zhes bya ba ni 'dod pa na spyod pa'i lha drug ste} paranirmitavaśavartinaḥ, nirmāṇaratayaḥ…cāturmahārājakāyikā iti ṣaṭ kāmāvacarā devāḥ vi.pra.168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang}…{gzhan 'phrul dbang byed rnams dang}…{'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān… paranirmitavaśavartinaḥ… akaniṣṭhān devān gatvā a.śa.4ka/5; a.śa.4ka/3; \n\n\n• saṃ. paranirmitavaśavartī, paranirmitavaśavartiṣu devaḥ/devaputraḥ — {'thab bral dang}… {gzhan 'phrul dbang byed dang}…{'og min gyi lha} yāmāḥ…paranirmitavaśavartinaḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81; {dge slong dag de nas rgyal po chen po bzhi dang lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang yongs su dga' ldan dang rab 'phrul dga' dang gzhan 'phrul dbang byed dang} atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ santuṣitaśca sunirmitaśca paranirmitavaśavartī ca la.vi.26kha/31; la.vi. 33kha/46. gzhan byed du 'jug pa|vi. parakāritaḥ, o tā — {bdag gis byas pa'i mchod pa dang gzhan byed du 'jug pa'i mchod pa dang} svayaṃkṛtapūjā parakāritapūjā bo.bhū. 123ka/159. gzhan blang ba|parādānam — {bdag 'dzin yongs su dor ba dang /} /{gzhan blang ba ni bsgom par bya//} ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet \n\n bo.a.28ka/8.113. gzhan dbang|= {gzhan gyi dbang /} gzhan dbang gyur|= {gzhan gyi dbang du gyur pa/} gzhan dbang gyur pa|= {gzhan gyi dbang du gyur pa/} gzhan dbang 'gog pa|pā. paravaśākṣepaḥ, ākṣepabhedaḥ — {gang phyir mdza' ba'i gzhan dbang mas/} /{don 'di nye bar gsal byas nas/} /{mdza' ba'i 'grod pa 'gog byed pa/} /{'di ni gzhan dbang 'gog pa 'o//} ayaṃ paravaśākṣepo yat premaparatantrayā \n tayā niṣidhyate yātretyasyārthasyopasūcanāt \n\n kā.ā.327ka/2.149. gzhan dbang can nyid|paratantratā — {ji srid lus 'di 'gyur bar du/} /{gzugs sogs bzhin du yid ngo bo/} /{mtshungs 'gyur rnam par rtog pa ni/} /{don gyi gzhan dbang can nyid gang //} āvikāraṃ ca kāyasya tulyarūpaṃ bhavenmanaḥ \n\n rūpādivad vikalpasya kaivārthaparatantratā \n pra.a.119ka/127. gzhan dbang nyid|paratantratā — {yid kyi rnam par shes pa dang bde ba la sogs pa la don gyi gzhan dbang nyid ci zhig yod} manovijñānasya sukhādeśca kaivārthaparatantratā pra.a.119kha/127; pāratantryam — {rtag phyir gcig pu 'dzin pa'i phyir/} /{shes pa gzhan dbang nyid kyang min//} na jñānapāratantryaṃ ca nityatvāt kevalagrahāt \n\n ta.sa. 30ka/316. gzhan dbang du gyur pa|vi. paratantraḥ — {de ltar gang zhig gzhan sdug bsngal ba bzlog pa la gzhan dbang du gyur pa dang 'byung po thams cad la phan pa dang bde ba bsgrub pa la brtson pa yin no//} yaścaivaṃ paravyasananivartanaparatantro hitasukhavidhānatatparaśca sarvabhūtānām bo.pa. 55kha/16. gzhan dbang ma|vi.strī. paratantrā — {gang phyir mdza' ba'i gzhan dbang mas/} /{don 'di nye bar gsal byas nas/} /{mdza' ba'i 'grod pa 'gog byed pa/} /{'di ni gzhan dbang 'gog pa 'o//} ayaṃ paravaśākṣepo yat premaparatantrayā \n tayā niṣidhyate yātretyasyārthasyopasūcanāt \n\n kā.ā.327ka/2.149. gzhan dbang ma yin pa|aparatantratā — {nges par sbyor ba snam bu la sogs pa'i don bzhin du gzhan dbang ma yin par rtogs pa ni ma yin no//} na khalu niyogaḥ paṭādi- padārthavadaparatantratayā pratīyate pra.a.7ka/9. gzhan 'byung ba|parasyotpattiḥ — {gzugs ni rang gi yul du gzhan 'byung ba'i gegs byed pa'i phyir thogs bcas zhes bya la} svadeśe parasyotpattipratibandhakāritvād rūpaṃ sapratighamityucyate ta.pa.342kha/401. gzhan 'byor|= {gzhan gyi 'byor pa/} gzhan ma|• vi. anyaḥ — {tshad ma rnams kyi tshad ma nyid/} /{gzhan ma gang gis bsgrub par byas/} /{de yang gzhan gyis bsgrub pa'i phyir/} /{thug pa med par thal bar 'gyur//} pramāṇānāṃ pramāṇatvaṃ yena cānyena sādhyate \n tasyāpyanyena sādhyatvādanavasthā prasajyate \n\n ta.sa.106ka/929; \n\n• u.pa. antaram—{gtan tshigs gzhan ma rnams kyis ni/} /{rdul phran gyis byas 'gro bsgrub bya//} sādhyaṃ hetvantareṇaiva paramāṇukṛtaṃ jagat \n\n ta.sa.76kha/717; {brda ni gzhan ma'i ngo bo yis/} /{ka li ma ri sogs sgra bzhin//} samayāntarabhāve ca kalimāryādiśabdavat \n ta.sa.96kha/862. gzhan ma skyes|= {'dod lha} ananyajaḥ, kāmadevaḥ — {myos byed yid srubs bdud dang ni/} /{rab stobs nya yi tog can dang /}…{gzhan ma skyes} madano manmatho māraḥ pradyumno mīnaketanaḥ \n\n…ananyajaḥ a.ko.129ka/1.1.26; manaso'nyasmānna jāyate ityananyajaḥ a.vi.1.1.26. gzhan ma yin|= {gzhan min/} gzhan ma yin pa|= {gzhan min/} gzhan ma yin pa nyid|= {gzhan min pa nyid/} gzhan ma yin pa de bzhin nyid|pā. ananyatathatā, paramārthaparyāyaḥ — {gzugs kyi de bzhin nyid dang ma nor ba de bzhin nyid dang gzhan ma yin pa de bzhin nyid dang ji lta ba bzhin gyi de bzhin nyid gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā punā rūpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaṃ prajñāpāramitā su.pa.37kha/16. gzhan ma yin pa yang ma yin pa|nānanyaḥ — {dngos po gzhan yang ma yin gzhan ma yin pa yang ma yin pa gang zhig rang gi nye bar len pa rgyur byas nas 'dogs pa de ni rdzas su yod de} yo hi bhāvo nānyo nānanya iti svamupā(dānamupā bho.pā.)dāya prajñapyamānaḥ, sa dravyasan abhi.sphu.314kha/1193. gzhan ma yin pa gsung ba|vi. ananyathāvādī — {de bzhin gshegs pa'o zhes bya'o//}… {gzhan ma yin pa gsung ba zhes bya'o//} tathāgata ityucyate…ananyathāvādītyucyate la.vi.206kha/309. gzhan ma yin par gyur pa|dra.— {de kho na shes pas 'dod chags la sogs pa spangs na sems dri ma med pa nyid de zag pa med pa'i ngo bo nyid dang don gzhan ma yin par gyur pa mar gyi nying khu dang ba lta bu yin no//} tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyamanāsravatvamanarthāntarabhūtaṃ ghṛtamaṇḍasvacchatāvat abhi.sphu.236kha/1029. gzhan ma yin par smra ba|vi. ananyathāvādī — {shA ri'i bu nga la yid ches par gyis shig/} {nga ni bden par smra ba'o//} {nga ni yang dag par smra ba'o//} {nga ni gzhan ma yin par smra ba'o//} śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi, ananyathāvādyahamasmi sa.pu.16kha/27. gzhan mi bsten pa|vi. aparasevī — {gzhan mi bsten pa'i ri dwags rnams/} /{'bad med rnyed par sla pa'i nor/} /{chu dang rtswa yi myug sogs kyis/} /{nags rnams su ni bde bar 'tsho//} sukhaṃ jīvanti hariṇā vaneṣvaparasevinaḥ \n arthairayatnasulabhairjaladarbhāṅkurādibhiḥ \n\n kā.ā.333kha/2. 338. gzhan mi gsung ba|vi. ananyathāvādī — {de tshe sdug bsngal 'phags pa'i bden pa dag/} /{gzhan mi gsung ba 'jig rten 'dren pa 'chad//} duḥkhaṃ tadā bhāṣati lokanāyako ananyathāvādirihāryasatyam \n\n sa.pu.36kha/64. gzhan min|• vi. ananyaḥ — {gzugs kyi de bzhin nyid dang ma nor ba de bzhin nyid dang gzhan ma yin pa de bzhin nyid dang ji lta ba bzhin gyi de bzhin nyid gang yin pa/} {de shes rab kyi pha rol tu phyin pa'o//} yā punā rūpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaṃ prajñāpāramitā su.pa.37kha/16; {de'i phyir 'gal bas gzhan ma yin pa la yang gzhan nyid yod pa ma yin no//} yataḥ virodhādananyasminnapi anyatvaṃ na sambhavati pra.pa.86kha/112; {gzhan ma yin pa de bzhin nyid} ananyatathatā su.pa.37kha/16; nānyaḥ — {gang zag phung po las gzhan min//} skandhebhyaḥ pudgalo nānyaḥ ta.sa.14ka/161; {mi yi yul las nga 'das te/} /{ngan pa'i rtog ge can gzhan min//} atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ \n\n la.a.190kha/163; {de la sgra'i dgos pa ni brjod par bya ba bstan pa nyid yin gyi/gzhan} {ma yin pa} tatra śabdasya svābhidheyapratipādanameva prayojanam, nānyat nyā.ṭī.36kha/7; aparaḥ — {ci gzugs la sogs pa de las gzhan te tha dad pa 'am/} {'on te gzhan ma yin pa ste tha mi dad pa'i khyad par skyed par byed pa yin} kiṃ tasmādrūpādeḥ paraṃ vyatiriktam, āhosvidaparam avyatiriktaṃ viśeṣaṃ janayati ta.pa.86kha/625; nāparaḥ — {de ltar shin tu tha dad kyang /} /{kha cig nus pa nges pa yis/} /{mtshungs par bsre ba la sogs pa'i/} /{rgyu nyid thob kyi gzhan du min//} evamatyantabhede'pi kecinniyataśaktitaḥ \n tulyapratyavamarśāderhetutvaṃ yānti nāpare \n\n ta.sa.28ka/297; avyatiriktaḥ — {de ci ba lang las gzhan pa'am/} /{gzhan pa min par khas len byed//} sa kiṃ gorvyatirikto'thāvyatirikto'bhyupeyate \n\n ta. sa.37ka/387; {ci gzugs la sogs pa de las gzhan te tha dad pa 'am/} {'on te gzhan ma yin pa ste tha mi dad pa'i khyad par skyed par byed pa yin} kiṃ tasmādrūpādeḥ paraṃ vyatiriktam, āhosvidaparam avyatiriktaṃ viśeṣaṃ janayati ta.pa. 86kha/625; dra.— {don gzhan ma yin na yang rgyu rnams don med par thal bar 'gyur te} anarthāntaratve'pi kāraṇānāṃ vaiyarthyaprasaṅgaḥ ta.pa.221kha/913; {sgrub pa yang don gzhan pa'am don gzhan ma yin pa sgrub pa zhig yin} vidhāvapi arthāntaraṃ vā vidhīyeta, anarthāntaraṃ vā vā.ṭī.53kha/6; \n\n• avya. ananyathā — {gzhan ma yin pa'i phyir de bzhin nyid de/} {rtag tu de bzhin pa'i phyir ro//} ananyathā'rthena tathatā, nityaṃ tathaiveti kṛtvā ma.bhā.4kha/39; {'di ni nga yi 'gog bden gsum pa yin/} /{gzhan ma yin pa gang gis skyes bu thar//} nirodhasatyaṃ tṛtīyamidaṃ me \n ananyathā yena ca mucyate naraḥ sa.pu.37ka/64; {gzhan ma yin pa gsung ba} ananyathāvādī la.vi.206kha/309; nānyathā — {u dum ba ra'i nags tshal 'di/} /{rgyal ba 'khrungs na me tog dpal/} /{'byung zhing 'khor los sgyur pa dag/} /{'byung na yang ngo gzhan du min//} jinajanmani jāyante cakravartyudbhave'pi vā \n asminnudumbaravane nānyathā mukulaśriyaḥ \n\n a.ka.181kha/80.10; {gzhan du min te 'di ltar yang /} /{'di ni rtsod pa rigs bcas min//} nānyatheti na cāpyevamanuyogo'tra yuktimān \n ta.sa.108kha/948; nānyatra — {med pa'i tha snyad ni bag chags kyi dbang gis 'ga' kho nar 'gyur gyi/} {gzhan du ma yin no zhes bya ba ni rnam par dbye ba'o//} abhāvavyavahārastu vāsanānurodhāt kvacideva bhavati nānyatreti vibhāgaḥ pra.a. 5kha/7; nānyataḥ — {bag chags yongs su smin pas na/} /{phyi rol med pa'i ngo bo ni/} /{rnam shes la ni so sor snang /} /{rmi lam sogs mtshungs gzhan du min//} abahistattvarūpāṇi vāsanāparipākataḥ \n vijñāne pratibhāsante svapnādāviva nānyataḥ \n\n ta.sa.69ka/650; \n\n• saṃ. 1. avyatirekaḥ — {gnas pa ni gnas pa po las gzhan ma yin pa'i phyir gnas par byed na de nyid byas par 'gyur ro//} sthiteḥ sthāturavyatirekāt \n sthitikaraṇe sa eva kṛtaḥ syāt pra.a.71kha/79 2. = {gzhan min pa nyid} ananyatā — {nus de gcig tu tha dad min/} /{gnyis ka'i bdag nyid can zhe na/} /{ma yin 'gal phyir gzhan min na/} /{gang phyir de yang mngon sum gyur//} naikāntena vibhinnā cecchaktiḥ sā'pyubhayātmikā \n na virodhādbhavet sā ca pratyakṣā'nanyatā'pi yat \n\n ta.sa.59ka/565; ananyatvam — {dngos po dngos po las gzhan nam/} /{gzhan min par yang mi 'da' nyid//} anyatvaṃ vā'pyananyatvaṃ vastu naivātivartate \n vastutaḥ ta.sa. 14ka/160; \n\n• pā. (tī.da.) aparatvam, guṇapadārthabhedaḥ mi.ko.101kha \n gzhan min pa|= {gzhan min/} gzhan min pa nyid|1. ananyatvam — {gzhan min pa nyid ma yin yang /} /{lag pa bskyod sogs las bzhin du/} /{sgra rnams kyis ni don rtogs par/} /{'gal bar 'gyur ba ma yin no//} ananyatvaviyoge'pi śabdānāṃ na virudhyate \n arthapratyāyanaṃ yadvat pāṇikampādikarmaṇām \n\n ta.sa. 59kha/570; {phung po rnams kho na yang gang zag yin pas gzhan pa ma yin pa nyid mi ldog par 'gyur ro//} skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti abhi. bhā.83kha/1195; {'on te gzugs dang gang zag bzhin du de dag dmigs pa dag kyang gzhan dang gzhan ma yin pa nyid du brjod par mi bya'o zhe na} atha rūpapudgalavat tadupalabdhyorapyanyānanyatvamavaktavyam abhi.bhā.84kha/1198; aparatvam — {bskal pa'i dbang du byas nas 'di ni 'di las nye ba yin no zhes gzhan ma yin pa nyid la dmigs pa'i blo skye ste} viprakṛṣṭaṃ cāvadhiṃ kṛtvā ‘etasmāt sannikṛṣṭo'yam’ ityaparatvādhāre buddhirutpadyate ta.pa.282kha/278; ananyatā — {srog de nyid med na ci'i slad du 'di lus las gzhan pa nyid dam gzhan ma yin pa nyid du bstan par bgyi} sa eva jīvo nāsti kuto'sya śarīrādanyatāmananyatāṃ vā vyākaromi abhi.bhā. 89ka/1210 2. ananyathātvam — {de la de bzhin nyid dang gzhan ma yin pa nyid dang de kho na nyid dang blang ba med pa dang dor ba med pa'i mtshan nyid dang spros pa thams cad nye bar zhi ba ni de kho na nyid ces bya'o//} tatra tathātvamananyathātvaṃ tattvamanāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvamityucyate la.a.133kha/79. gzhan min gzhan|parāparam — {rtag dang mi rtag byas pa dang /} /{ma byas pa dang gzhan min gzhan/} /{de la sogs pa thams cad ni/} /{'jig rten rgyang phan tshul yin no//} nityamanityaṃ kṛtakamakṛtakaṃ parāparam \n evamādyāni sarvāṇi lokāyatanaṃ (nayaṃ bho.pā.) bhavet \n\n la.a. 183ka/150. gzhan med|= {gzhan med pa/} gzhan med pa|• kri. nāstyanyataḥ — {gang la 'tsho thabs gzhan med pa//} yasya nāstyanyato gatiḥ a.ka.87kha/9.15; \n\n• vi. ananyaḥ — {byang chub sems dpa' ni nyin mtshan du yid la bsam pa gzhan med par sangs rgyas kyi spyod yul la zhugs pas} bodhisattvo bhūyasyā mātrayā rātriṃdivamananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭaḥ da.bhū.257kha/53; nānyaḥ — {'dod chags la sogs pa nyon mongs pa gzhan med pa'o//} nānyaḥ kleśo'sti rāgādiḥ abhi.bhā.67ka/197; nāparaḥ — {de yod 'byung ba ma gtogs par/} /{rgyu dang 'bras bu nyid gzhan med//} tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā \n ta.sa.62ka/589; {gzhi mthun pa ni gtso bo dang /} /{brtags pa'i dbye ba las gzhan med//} sāmānādhikaraṇyaṃ ca mukhyāmukhyaprabhedataḥ \n nāparam pra.a.84ka/91; \n\n• saṃ. anyāsampattiḥ — {gzhan med na kha ma bsgyur ba la yang byin gyis brlabs pa 'chags so//} rohatyanyāsampattāvaraktakasyādhiṣṭhānam vi.sū.67ka/84; anyābhāvaḥ — {ji ltar gcig mthong bas gzhan med do zhes bya bar rtogs par 'gyur} kathamekaṃ darśanamanyābhāvaṃ pratyāyayati he.bi.250ka/67; aparasyābhāvaḥ — {'brel ba med pa'i ngo bo de yod par grub pa nyid gzhan med par grub pa yin pas} tasyāsaṃsṛṣṭarūpasya bhāvasiddhireva aparasyābhāvasiddhiriti he.bi.248kha/65. gzhan rmongs pa|paravyāmohanam — {gzhan rmongs pa dang rjes su brjod pa'i nus pa rnam par bcom pa la sogs pa'i phyir} paravyāmohanānubhāṣaṇaśaktivighātādihetoḥ vā.nyā.335ka/65. gzhan smra|= {gzhan smra ba/} gzhan smra ba|• vi. anyathāvādī — {de dag ni gzhan smra la gzhan du byed pa'o//} anyathāvādinaste anyathākāriṇaḥ rā.pa.243ka/141; \n\n\n• saṃ. paravādaḥ — {'tsho ba de dang lus de dang /} /{gang yang ma byung skye ba ni/} /{de dag thams cad gzhan smra ba/} /{ngas kyang de dag shin tu bshad//} tajjīvaṃ taccharīraṃ ca yaccābhūtvā pravartate \n paravādā hyamī sarve mayā ca samudāhṛtāḥ \n\n la.a.179ka/143. gzhan gtso bo ma yin pa nyid|ananyatantratā — {bud med ni stan nang tshangs can la sogs pa la'o//} {gzhan gtso bo ma yin pa nyid la ni dge 'dun la rgan pa'i mthar ro//} masūrikādau striyāḥ vṛddhānte'nanyatantratāyāṃ saṅghe vi.sū.83ka/100. gzhan tshe|= {gzhan gyi tshe/} gzhan 'dzem|pā. apatrapā — apatrapā {gzhan 'dzem ste/} {gzhan gyis shes pa las ngo tsha ba'o//} mi.ko.129ka \n gzhan gzhan|= {gzhan dang gzhan/} gzhan gzhan du 'gyur ba smra ba|anyathānyathikaḥ — {gzhan gzhan du 'gyur ba smra ba ni btsun pa sangs rgyas lha yin te/} {de na re chos dus gsum 'jug pa la snga ma dang phyi ma la ltos nas gzhan dang gzhan zhes brjod do//} anyathānyathiko bhadantabuddhadevaḥ \n sa kilāha—‘dharmo'dhvasu vartamānaḥ pūrvāparamapekṣyānyonya ucyate’ iti ta.pa.81ka/615. gzhan zil gnon|yoddhā, yodhaḥ — {dbal dang rtul phod gzhan zil gnon//} bhaṭā yodhāśca yoddhāraḥ a.ko.189kha/2.8.61; yudhyanta iti yodhāḥ, yoddhāraśca \n yudha samprahāre a.vi.2.8.61. gzhan yid shes pa|pā. anyamanojñānam, paracittajñānam — {gzhan yid shes pa bsam gtan bzhi/} /{de ni 'dod dang gzugs rten can//} dhyāneṣvanyamanojñānaṃ kāmarūpāśrayaṃ ca tat \n abhi.ko.22ka/7.15. gzhan yin|• vi. anyaḥ — {de bas na 'dod pa la gnod pa byed pa 'di gnyis las gzhan yin no zhes bstan pa'i phyir smras pa} ato'nya iṣṭavighātakṛdābhyāmiti darśayannāha nyā.ṭī.79ka/211; {gang dang gang rnam par gcod par byed pa de dang de ni gzhan yin te/} {dper na ba lang nag pa bzhin no//} yadyasya vyavacchedakaṃ tattasmādanyat, tadyathā gopiṇḍāccaitraḥ vā.ṭī.72kha/28; aparaḥ — {rigs gsum pa dang bya ba byed/} /{mi gnod rten bcas gzhan yin te//} tridhātukaḥ kṛtyakaraḥ sa (sā bho.pā.)sambādhāśrayo'paraḥ \n sū.a.166ka/57; \n\n\n• saṃ. anyasya bhāvaḥ — {de la'ang gzhan yin pas/} /{mtha' med par ni thal bar 'gyur//} tasya cānyasya bhāve'niṣṭhā prasajyate ta.sa.22kha/240. gzhan yin pa|= {gzhan yin/} gzhan yin par 'gyur|kri. anyaḥ prāpnoti — {mig gi rnam par shes pas rnam par shes par bya ba yin pa'i phyir sgra las gzhan yin par 'gyur te/} {gzugs bzhin no//} cakṣurvijñānavijñeyatvācchabdādanyaḥ prāpnoti, rūpavat abhi.bhā.85ka/1199. gzhan yul|= {gzhan gyi yul/} gzhan yongs su gcod pa|aparasya paricchedaḥ — {tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag las gcig gi rang bzhin rnam par bcad pa nyid kyis gzhan yongs su gcod pa yin pa'i phyir ro//} bhedābhedau parasparaparihārasthitalakṣaṇau, tayorekasvabhāvavyavacchedenaivāparasya paricchedāt ta.pa.183kha/828. gzhan yod|= {gzhan yod pa/} gzhan yod pa|• kri. anyo'sti — {gal te de nyid du gzhan yod/} /{rnam pa de ni sems nyid yin//} cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ \n\n bo.a.31kha/9.16; \n\n• saṃ. anyabhāvaḥ — {gzhan yod pa yang de med pa} *{ma yin no zhes tha snyad gdags so//} anyabhāvo'pi tadabhāva iti vyapadiśyate he.bi.248kha/65; anyasya sadbhāvaḥ — {'on te mar ni tshe yin no//} {lteng ka'i chu ni rkang nad do zhes gzhan yod pa na gzhan du brjod par mthong ba ma yin nam zhe na} nanu cāyurghṛtam, naḍva (palva?)lodakaṃ pādarogaḥ — ityanyasya sadbhāve'nyaducyamānaṃ dṛṣṭameva ta.pa.161ka/43; dra.— {don las gzhan yod pa dang don gzhan dgag pa'i sgo nas sbyor ba tha dad pa yin no//} arthāntaravidhinā, arthāntarapratiṣedhena ca prayogā bhidyante nyā.ṭī.59ka/142; {'brel pa can gzhan yod pa la/} /{'du ba rnam par gnas 'gyur na//} sambandhyantarasadbhāve samavāyo'vatiṣṭhate \n\n ta.sa. 32kha/337. gzhan yod pa ma yin|= {gzhan yod min/} gzhan yod par 'gyur ba|parasya sadbhāvaḥ — {don gzhan 'bras bu ma yin pa yod par gyur pa na gzhan yod par 'gyur ba ni rigs pa ma yin te} na hyarthāntarasyākāryasya sadbhāve'parasya sadbhāvo yuktaḥ vā.ṭī.53kha/6. gzhan yod ma yin|= {gzhan yod min/} gzhan yod min|• kri. 1. nānyadasti—{mngon sum gyis mtshon par byed pa'i mtshan nyid rtog pa dang bral zhing ma 'khrul ba dag las gzhan yod pa ma yin te} na ca pratyakṣasya kalpanāpoḍhābhrāntatvābhyāmanyallakṣaṇamupalakṣakamasti ta.pa.22kha/492; anyo nāsti — {des byas min gzhan yod min na/} /{des 'di gang la ltos par 'gyur//} tenākṛto'nyo nāstyeva tenāsau kimapekṣatām \n\n bo.a.15kha/9.124 2. na syādanyat — {sgra don thog med spang byas nas/} /{'brel pa thog med rgyu mtshan nyid/} /{gzhan yod ma yin} śabdārthānāditāṃ muktvā sambandhānādikāraṇam \n na syādanyat ta.sa. 101ka/893; \n\n• vi. nāparaḥ — {dbyug thogs gnyis pas ma gtogs pa'i/} /{dbyug can nyid 'dra gzhan yod min//} na daṇḍadhāradvayavyatirekeṇāparaṃ daṇḍitvasādṛśyam pra. a.143ka/489. gzhan rig|anyasaṃvit — {des na gzhan rig med pa'i phyir/} /{rang gi 'bras bu yin par 'dod//} tadā'nyasaṃvido'bhāvāt svasaṃvit phalamiṣyate \n\n pra.vā.131ka/2. 332. gzhan la go bar byed pa'i rnam pa bsgom pa|pā. parasamprāptyākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}… {de la rnam pa sum cu rtsa bdun bsgom pa ni}…{gzhan la go bar byed pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ … parasamprāptyākārabhāvanaḥ sū. vyā.167ka/58. gzhan la nyam nyes|paravyasanam — {bdag gi bde ba khyad du bsad/} /{gzhan la nyam nyes byung ba dag/} paribhūyātmanaḥ saukhyaṃ paravyasanamāpatat \n jā.mā.162ka/187. gzhan la snying brtse|vi. parānukampī — {gus pa med pa'ang chos la dga' ba rnams/} /{gzhan la snying brtse phan pa'i tshig smra na/} /{phan par 'dod cing yon tan dga' ba yi/} /{skye bo snod gtsang 'dra la smos ci dgos//} adṛṣṭabhaktiṣvapi dharmavatsalā hitaṃ vivakṣanti parānukampinaḥ \n ka eva vādaḥ śucibhājanopame hitārthini premaguṇotsuke jane \n\n jā.mā.129ka/149. gzhan la brnyas pa|parāvajñā — {bdag bstod gzhan la brnyas pa dang //} ātmotkarṣaparāvajñe abhi.a.4ka/1. 56. gzhan la gtad bya ba|vi. parārpaṇīyaḥ, o yā — {gtams pa'i nor bzhin gzhan la gtad bya ba/} /{rigs kyi bu mo bsam pa'i 'bras bu nyid//} nyāsārthatulyā hi parārpaṇīyāścintāphalā eva kulasya kanyāḥ \n\n a.ka.118kha/65.13. gzhan la ltos pa|parāpekṣā — {de bzhin du khyad par du byar med pa sngar byed pa po ma yin pa gzhan la ltos nas skyed par byed pa nyid dang} tathā'nādheyaviśeṣasya prāgakartuḥ parāpekṣayā janakatvam ta.pa.211ka/893; anyavyapekṣā — {de la'ang gzhan la ltos pa na/} /{thug pa med par thal bar 'gyur//} tatrāpyanyavyapekṣāyāmanavasthā prasajyate \n ta.sa.16kha/184. gzhan la ltos pa min|kri. nānyad vyapekṣate — {rang gi ngo bor rig pa'i phyir/} /{shes byed gzhan la ltos pa min//} svarūpavedanāyānyad vedakaṃ na vyapekṣate \n ta.sa.73kha/685. gzhan la ltos pa med pa|• vi. aparanirapekṣaḥ — {grub pa gzhan la ltos med pa ci ltar yang bsgrub par rigs pa ma yin te} na khalu siddhamaparanirapekṣaṃ kathañcit sampādayituṃ śakyam pra.a.10kha/12; \n\n• saṃ. paratra nirapekṣatvam — {gzhan la ltos pa med pa'i phyir/} /{'bar bar byed rgyu las mi 'byung //} paratra nirapekṣatvādapradīpanahetukaḥ \n pra.pa.141kha/188. gzhan la ltos pa yin|kri. anyat pratīkṣate — {des na gsal byed nyid yin pas/} /{rtogs phyir gzhan la ltos pa yin//} tena prakāśakatve'pi bodhāyānyat pratīkṣate \n\n ta.sa.73kha/686. gzhan la brten min|vi. ananyabhāk—{gzhan la brten min ni thun mong ma yin pa ste/} {tha snyad kyi dus su mi gnas pa zhes bya ba'i tha tshig go/} ananyabhāk asādhāraṇaḥ, vyavahārakālāpratyupasthāyīti yāvat ta.pa. 8kha/463. gzhan la gnod pa|• vi. paropatāpī — {ma rungs pa ni tshul khrims 'chal pa gzhan la gnod pa rnams so//} raudrā duḥśīlāḥ paropatāpinaḥ sū.vyā.219kha/126; parābhisañjananī — {zhe gcod pa'i tshig dang bral ba yin te/} {snyogs pa dang}…{gzhan la gnod pa dang} paruṣavacanātprativirataḥ khalu punarbhavati \n sa yeyaṃ vāgadeśā…parābhisañjananī da.bhū.188ka/15; \n\n• saṃ. paropatāpaḥ — {de ni chos kyi bdag nyid gyur pas na/} /{gzhan la gnod pa'i sems gdug med par gyur//} dharmātmakatvānna ca nāma tasya paropatāpāśivamāsa cetaḥ \n jā.mā.15ka/16; paravighātaḥ — {gzhan la gnod par spyod pa las gyur pa'i ltung byed} paravighātacaraṇagataṃ (prāyaścittikam) vi.sū. 54ka/70; paroparodhaḥ — {gzhan la gnod pas 'tsho zhing dga' ba skye} paroparodhārjitavṛttituṣṭiḥ jā.mā.41ka/48; paravyābādhanam—{'thab pa ni nyon mongs pa rnams te/} {bdag dang gzhan la gnod pa'i phyir ro//} raṇā hi kleśāḥ, ātmaparavyābādhanāt abhi.bhā.29kha/29; parāpamardanam — {'chi bar gyur kyang sla'i/} {gzhan la gnod pa mi byed do//} maraṇamupagacchanti na tveva pareṣāmapamardanaṃ kurvanti a.sā.294ka/166. gzhan la gnod pa byed pa|• vi. parāpakārī — {gzhan gnod byed la phan byed blo ldan pa//} pare'pakāriṇyupakāribuddhimān sū.a.151kha/35; parāpakaraṇakārī — {gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni gzhan la gnod pa byed pa'i} raudrātmanāṃ tu paropadravābhiratīnāṃ parāpakaraṇakāriṇām pra.a.68ka/76; \n\n\n• saṃ. parāpakāraḥ — {gzhan gnod pa byed pa la ji mi snyam pa'i bzod pa} parāpakāramarṣaṇakṣāntiḥ bo.bhū.102ka/130. gzhan la gnod par spyod pa las gyur pa|pā. paravighātācaraṇagatam, prāyaścittikabhedaḥ — {gzhan la gnod par spyod pa las gyur pa'i ltung byed gsum mo//} (iti) paravighātācaraṇagata (taṃ prāyaścittikatraya)m vi.sū. 54ka/70. gzhan la rnam par brten pa|paravyapāśrayaḥ — {gzhan la rnam par brten na yang /} /{'di ni de rtogs ji ltar yin//} paravyapāśrayeṇāpi pratipattau kimasya sā \n ta.sa.62kha/592. gzhan la phan 'dogs|= {gzhan la phan 'dogs pa/} gzhan la phan 'dogs mkhas pa|vi. parānukampānipuṇaḥ, o ṇā — {gzhan la phan 'dogs mkhas pa'i spyod pa can//} parānukampānipuṇā pravṛttiḥ jā.mā.20ka/22. gzhan la phan 'dogs pa|= \n\n• kri. paramanugṛhṇāti—{gzhan dag bkres pa dang}… {'jigs pa'i sdug bsngal sel bas gzhan la phan 'dogs pa dang} pareṣāṃ ca jighatsā …bhayaduḥkhāpanayanāt paramanugṛhṇāti bo.bhū.39ka/50; \n\n\n• vi. parānugrāhakaḥ — {bdag nyid legs par sdom pa dang /} /{gzhan la phan 'dogs byams sems gang //} ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat \n maitram pra.pa. 101ka/132; \n\n• saṃ. parānugrahaḥ — {de la byang chub sems dpa'i gzhan la phan 'dogs pa gang zhe na} tatra katamo bodhisattvasya parānugrahaḥ bo.bhū.161ka/212; parānukampā — {phongs par gyur la 'jigs pa med byed pa/} /{gzhan la phan 'dogs yon tan bsags pa yi//} āpadgatatrāsaharasya nityaṃ parānukampāguṇasambhṛtasya \n jā.mā.84ka/97; parahitakriyā — {byang chub sems dpa' rnams ni gzhan la phan 'dogs pa'i gzhan gyi dbang gis ngan song du yang 'gro'o//} bodhisattvāśca parahitakriyāpāratantryādapāyānapyavagāhante abhi. bhā.15kha/920. gzhan la phan 'dogs pa dang bral ba|vi. paropakāravirahitaḥ—{thugs rje dang ldan pa ni gzhan la phan 'dogs pa dang bral bar mi 'gyur ro//} karuṇāvān hi paropakāravirahito na bhavati pra.a.46kha/53. gzhan la phan 'dogs pa la zhugs pa|vi. parānugrahapravṛttaḥ — {de nas tshe dang ldan pa kun dga' bo tshangs pa mtshungs par spyod pa la mnyes gshin pa/} {gzhan la phan 'dogs pa la zhugs pas} tata āyuṣmānānandaḥ sabrahmacārivatsalaḥ parānugrahapravṛttaḥ a.śa.257ka/236. gzhan la phan pa|paropakāraḥ — {rab tu 'bad pas gzhan la phan pa bya//} kāryaḥ prayatnena paropakāraḥ a.ka.302ka/39.53; {lus can rnams kyi skye ba yi/} /{bgrod pa gzhan phan snying po nyid//} paropakārasāraiva janmayātrā śarīriṇām \n\n a.ka.312ka/108.189; parahitam — {'di thams cad kyis bcom ldan 'das gzhan la phan pa bsgrub pa phun sum tshogs pa yang dag pa'i thabs can yin par gsal bar byas pa yin te} etena ca sarveṇa bhagavataḥ samyakparahitānuṣṭhānasampat sopāyā paridīpitā bhavati ta.pa.146ka/19; {gang zhig nor gyi cha shas chung ngu'i lhag/} /{gzhan la phan par bsgoms pas byin gyur pa//} dattaḥ parahitabhāvanayā yadi tanudhanakaṇaśeṣaḥ \n a.\nka.272ka/34.1. gzhan la phan pa spyod|• kri. parebhyo hitamācara — {de dang de nyid phrogs byas nas/} /{khyod kyis gzhan la phan pa spyod//} tattadevāpahṛtyārthaṃ parebhyo hitamācara \n\n bo.a. 29kha/8.159; \n\n• vi. paropakāracaritaḥ — {sangs rgyas nyid kyi slad du gtso bo'i 'grel bshad gzhan phan spyod pa mnyan par bya} buddhatvāya paropakāracaritaḥ ṭīkāṃ śṛṇoti prabhoḥ \n\n vi.pra.108kha/1, pṛ.3. gzhan la phan pa bya|kṛ. paropakāraḥ kāryaḥ — {dam par phyag bya rtsub por smra mi bya/} /{rab tu 'bad pas gzhan la phan pa bya//} santaḥ praṇamyāḥ paruṣaṃ na vācyaṃ kāryaḥ prayatnena paropakāraḥ \n a.ka.302ka/39.53; anugrāhyo'nyaḥ — {bdag gis gzhan la phan par bya/} /{sems can yin phyir bdag lus bzhin//} anugrāhyā mayā'nye'pi sattvatvādātmasattvavat \n\n bo.a.27ka/8.94. gzhan la phan pa la zhugs pa|vi. parahitapratipannaḥ — {de yang dad pa dang ldan la dge zhing bsam pa bzang ba bdag la phan pa dang gzhan la phan pa la zhugs pa} sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ a.śa.2ka/1. gzhan la phan pa'i mthar thug pa|vi. parahitanirataḥ — {bsod nams la sems gcig tu 'dud pa can gzhan la phan pa'i mthar thug pa'i bden par smra ba bzhin du} puṇyaikapravaṇacetāḥ parahitanirataḥ san vadānya iva ta.pa.169ka/794. gzhan la phan par bya|= {gzhan la phan pa bya/} gzhan la phan brtson|vi. parahite rataḥ — {sngags pa gzhan la phan brtson zhing /} /{brtse bas mngon par dbang bskur ro//} mantrī parahite rataḥ kṛpayā abhiṣiñcet \n sa.du. 130ka/242. gzhan la ma grub pa|= {pha rol la ma grub pa/} gzhan la mi snyan brjod|vi. parāyaśaskaraḥ — {gzhan la mi snyan brjod la'ang khyod/} /{de bzhin ci ste khro mi byed//} parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate \n\n bo.a. 17ka/6.62. gzhan la mi smod|vi. aparapaṃsakaḥ lo.ko.2029. gzhan la med|nānyasya — {bgrod pa gcig dang thabs bde dang /} /{legs par 'brel dang nyes pa med/} /{thog ma bar dang mthar dge bas/} /{khyod kyi bstan 'dra gzhan la med//} ekāyanaṃ sukhopāyaṃ svanubandhi niratyayam \n ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam \n\n śa. bu.113ka/82; dra. {gzhan med pa/gzhan} {la smod pa} \n\n• kri. 1. paraṃ paṃsayati—{bdag la bstod cing gzhan la smod pas} ātmānamupadarśayanti, parān paṃsayanti śi.sa.41ka/39 2. paraṃ paṃsayiṣyati — {bdag la bstod pa dang gzhan la smod pa lta ga la mchis} kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā paṃsayiṣyanti su.pa.22ka/2; \n\n• vi. parapaṃsakaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{gzhan la smod pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na parapaṃsakānām su.pa.21kha/2; {bdag nyid kun tu 'dzin pa dang bdag la bstod pa dang gzhan la smod pa dang}…{yin te} ātmapragrāhako bhavatyātmotkarṣo parapaṃsakaḥ śrā.bhū.72kha/188; \n\n• saṃ. parāvarṇaḥ — {bdag bstod gzhan la smod pa dang //} ātmotkarṣaḥ parāvarṇaḥ bo.a.23kha/8.13; parapaṃsanam — {gang tshe bdag bstod lhur len pa'am/} /{gzhan la smod pa nyid dang ni//} yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā \n bo.a.12ka/5.50; parapaṃsanā — {bdag la bstod pa dang gzhan la smod pa} ātmotkarṣaṇā parapaṃsanā bo.bhū.85ka/108; paravipaṃsanam — {gzhan rjes su 'dzin pa la 'jug pa brdzun smra ba dang ngam pa dang bdag bstod cing gzhan la smod pa la sogs pa yang dag pa ma yin pa'i tha snyad ston par mi byed do//} na hi parānugrahapravṛttā mithyāpralāpārambhāt svotkarṣaparavipaṃsanādīn asadvyavahārānupadiśanti vā.nyā.337ka/68. gzhan la brtse|= {gzhan la brtse ba/} gzhan la brtse ba|parānukampā — {gzhan la brtse zhing dul ba las byung ba'i/} /{byin las gzhan pa'i mngon mtho'i thabs gang yod//} parānukampāvinayābhijātād dānātparaḥ ko'bhyudayābhyupāyaḥ \n jā.mā.14ka/14. gzhan la 'tshe bar mngon par dga' ba|vi. paropadravābhiratiḥ — {gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni gzhan la gnod pa byed pa'i} raudrātmanāṃ tu paropadravābhiratīnāṃ parāpakaraṇakāriṇām pra.a.68ka/76. gzhan la 'tshe byed pa|paropadravakāritā — {gal te gzhan la 'tshe byed pa/} /{byis pa rnams kyi rang bzhin na//} yadi svabhāvo bālānāṃ paropadravakāritā \n bo.a.16ka/6. 39. gzhan la rag ma las pa|vi. aparādhīnaḥ — {gzhan la rag ma las pa'i shes pa 'thob} aparādhīnajñānatāṃ ca pratilabhate rā.pa.231ka/124; ma.vyu.2397(46ka); mi. ko.124ka \n gzhan la rag ma las pa'i shes pa|aparādhīnajñānatā — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur/} {gzhan la rag ma las pa'i shes pa 'thob} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti, aparādhīnajñānatāṃ ca pratilabhate rā.pa.231ka/124. gzhan la rag las|= {gzhan la rag las pa/} gzhan la rag las pa|• vi. parādhīnaḥ — {gzhan la rag las tshad nyid ni/} /{thug pa med par thal bar 'gyur//} parādhīne pramāṇatve hyanavasthā prasajyate \n\n ta.sa.104ka/917; parāyattaḥ — {ma dad gzhan la rag las pas/} /{dad pa med la khyod bzod na//} parāyattāprasādatvādaprasādiṣu te kṣamā \n bo.a.17ka/6.63; \n\n• saṃ. parāyattatvam — {rtags ni gzhan la rag lus pa yin pa'i phyir 'brel ba yin la/} {bsgrub par bya ba'i don ni gzhan la rag lus pa ma yin pa'i phyir 'brel pa'i yul yin gyi/} {'brel ba ma yin no//} liṅgaṃ parāyattatvāt pratibaddham \n sādhyastvartho'parāyattatvāt pratibandhaviṣayaḥ, na tu pratibaddhaḥ nyā.ṭī.52ka/112. gzhan la rag las pa ma yin pa|aparāyattatvam — {rtags ni gzhan la rag lus pa yin pa'i phyir 'brel ba yin la/} {bsgrub par bya ba'i don ni gzhan la rag lus pa ma yin pa'i phyir 'brel pa'i yul yin gyi/} {'brel ba ma yin no//} liṅgaṃ parāyattatvāt pratibaddham \n sādhyastvartho'parāyattatvāt pratibandhaviṣayaḥ, na tu pratibaddhaḥ nyā.ṭī.52ka/112. gzhan la rag las pa yin pa|vi. parāyattaḥ — {rtags ni gzhan la rag lus pa yin pa'i phyir 'brel ba yin la} liṅgaṃ parāyattatvāt pratibaddham nyā.ṭī.52ka/112. gzhan la rag las min|= {gzhan la rag las pa ma yin pa/} gzhan la rag las med|vi. aparapratyayaḥ — {gzhan la rag las med gang dang /} /{snang ba rnam bdun shes byed do//} aparapratyayo yaśca saptadhā khyātivedhakaḥ \n abhi.a.6kha/3.10. gzhan la rag lus pa|= {gzhan la rag las pa/} gzhan la la|aparaḥ — {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//}…{gzhan la las ni skye ba med pa dang 'gog pa med pa dang} kecinmahāmate tathāgatamiti māṃ samprajānanti…apare anirodhānutpādam la.a.132ka/78. gzhan las skye ba|• kri. parata utpadyate — {slob dpon sangs rgyas bskyangs ni dngos po rnams gzhan las skye ba med de}… {zhes rnam par 'chad do//} ācāryabuddhapālitastu vyācaṣṭe—na parata utpadyante bhāvāḥ pra.pa. 12ka/12; \n\n• vi. parata utpannaḥ — {bdag las ma yin gzhan las min/} /{gnyis las ma yin rgyu med min/} /{dngos po gang dag gang na yang /} /{skye ba nam yang yod ma yin//} na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ \n utpannā jātu vidyante bhāvāḥ kvacana kecana \n\n ma. kā.1ka/4; \n\n• pā. parata utpattiḥ — {zhes bya ba la sogs pas gzhan las skye ba dgag pa dbu ma la 'jug pa las nges par bya'o//} ityādinā (madhyamakāvatārāt) parata utpattipratiṣedho'vaseyaḥ pra.pa.12ka/12; parata utpādaḥ — {gzhan las skye ba yang 'gog par 'gyur ba'i phyir ro//} parato'pyutpādasya pratiṣetsyamānatvāt pra.pa.5ka/5. gzhan las khyad 'phags|parotkarṣaḥ — {gzhan las khyad 'phags la zhen cing /} /{mi mthun dag la bzod dga' ba/} /{'dis mi bzod ces skad cig gis/} /{gsal bar grags pa nyams par gyur//} parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ \n akṣamo'yamiti vyaktaṃ kṣaṇena kṣīyate yaśaḥ \n\n a.ka.302kha/39.63. gzhan las rgyal|1. parājayaḥ — g.{yul du bcom dang gzhan las rgyal//} raṇe bhaṅgaḥ parājayaḥ a.ko.193kha/2.8.111; parājayate'neneti parājayaḥ \n ji abhibhave a.vi.2.8.111 \n2. aparājitā, viṣṇukrāntā — {A s+pho tA dang ri yi phreng /} /{khyab 'jug gnon dang gzhan las rgyal//} āsphoṭā girikarṇī syādviṣṇukrāntā'parājitā \n a.ko.161kha/2.4.104; bhūtavrātenāpratihatā aparājitā a.vi.2.4.104. gzhan las ldog pa|• saṃ. anyavyāvṛttiḥ — {brjod par bya ba yin na sgrub pa'i ngo bos brjod par bya ba yin nam/} {gzhan las ldog pa'i sgo nas yin} vācyatve vidhirūpeṇa vā vācyaḥ syāt, anyavyāvṛttyā vā ta.pa.337ka/389; anyanivartanam — {'di ltar 'tshed sogs brjod pa rnams/} /{byed pa med par 'dug pa min/} /{za ba'am gsal bar byed ces pa'am/} /{gzhan las ldog pa go ba ste//} tathā hi pacatītyukte nodāsīno'vatiṣṭhate \n bhuṅkte dīvyati vā neti gamyate'nyanivartanam \n\n ta.sa. 42kha/431; \n\n• vi. anyavyāvṛttam — {rgyu la 'bras bu'i chos btags pa ste/} {gzhan las ldog pa'i dngos po ni/} {thob pa'i rgyu phyir zhes gang bshad pa yin no//} kāraṇe kāryadharmyā (rmā pā.bhe.)ropādvā, yadāha—anyavyāvṛttavastunaḥ prāptihetutayeti ta.pa.337kha/391; \n\n• pā. anyavyāvṛttiḥ, anyāpohaḥ —{ga la sogs pa gsal ba'i ngo bo rigs mi mthun pa las ldog pa de nyid yin te/} {khyad par gzhan spangs nas de tsam shes par 'dod pa la gzhan las ldog pa dang gzhan sel ba zhes bya ba la sogs pa'i rnam grangs rnams kyi brjod pa yin no//} tadeva gakārādivyaktirūpaṃ vijātīyavyāvṛttibhedāntarapratikṣepeṇa tanmātrajijñāsāyāmanyavyāvṛttiḥ, anyāpohaḥ—ityādibhiḥ paryāyaiḥ kathyate ta.pa.178kha/818; {spyi zhes bya ba ni gzhan las ldog pa'i mtshan nyid do//} sāmānyamiti anyavyāvṛttilakṣaṇam ta.pa.177ka/813. gzhan las rnam par gcod pa|= {gzhan rnam par gcod pa/} gzhan las byung ba|• vi. anyotthaḥ — {de las gzhan las byung zhes bya ba ni/} {glang po che dang rta dang shing rta la sogs pa de las gzhan ni de las gzhan no/} /{de las byung ba gang la yod pa zhes tshig rnam par sbyar ro//} tadanyottheti \n tasmād gajaturagasyandanāderanyastadanyaḥ, utthānaṃ yasyā iti vigrahaḥ ta.pa.275kha/265; \n\n• saṃ. parabhāvaḥ — {ming ni brtags pa'i rang bzhin te/} /{gzhan las byung ba dbang las skyes//} svabhāvakalpitaṃ nāma parabhāvaśca tantrajaḥ \n la.a.175kha/137. gzhan las ma skyes|= {'dod lha} ananyajaḥ, kāmadevaḥ ḍa. ko.28/rā.ko.1.44. gzhan las tshad ma|pā. parataḥ prāmāṇyam — {gzhan las tshad ma nyid yin na thug pa med pa la sogs pa'i skyon du thal ba'i phyir} parataḥ kila prāmāṇye'navasthādidoṣaprasaṅgāt ta.pa.216kha/903; {gang las de grub par byed pa'i sgo nas shugs kyis gzhan las tshad mar thal bar 'gyur ba skyes bus ma byas pa nyid du bsgrub pa yang ma yin no//} nāpyapauruṣeyatvaṃ prasādhyate; yatastatsādhanadvāreṇa sāmarthyāt parataḥ prāmāṇyaprasaṅgaḥ syāt ta.pa. 133kha/717. gzhan las tshad ma nyid|pā. parataḥ prāmāṇyam — {a'i 'o na rig byed gzhan las tshad ma nyid du 'gyur te/} {'di ltar 'di ji srid du skyes bus byas pa nyid du sgrub par mi byed pa de srid du rig byed tshad ma nyid du rtogs par mi 'gyur ro//} hanta tarhi parataḥ prāmāṇyaṃ prayuktaṃ vedasya \n tathā hi—na tāvad vedasya prāmāṇyaṃ pratīyate yāvadapauruṣeyatā na sādhyate ta.pa.133ka/717; {des na tshad mas brtags nas de la 'jug par rigs pa ma yin te/} {gzhan las tshad ma nyid du thal bar 'gyur ba'i phyir ro//} ato na pramāṇena parīkṣya tataḥ pravṛttiryuktā; parataḥ prāmāṇyaprasaṅgāt ta.pa.211ka/892. gzhan las log pa|• pā. anyavyāvṛttiḥ — {don rnams kyi ni spyi gang yin/} /{gzhan las log pa'i mtshan nyid can//} arthānāṃ yacca sāmānyamanyavyāvṛttilakṣaṇam \n pra.vā.119kha/2.30; \n\n\n• vi. anyavyāvṛttam — {snang ba gzhan las tha dad phyir/} /{gzhan las log pa'i dngos po ni//} pratibhāsāntarādbhedādanyavyāvṛttavastunaḥ \n ta.sa. 37kha/391; dra. {gzhan las ldog pa/} gzhan shos|anyataraḥ mi.ko.75ka; anyatamaḥ mi.ko.75ka \n gzhan sems|= {gzhan gyi sems/} gzhan sel|= {gzhan sel ba/} gzhan sel bdag nyid can|vi. anyāpohātmakam — {gzhan sel bdag nyid can la yang /} /{ga nyid la ni rten yod min//} anyāpohātmakasyāpi na gatvasya samāśrayaḥ \n ta.sa.90kha/818. gzhan sel ba|• saṃ. anyanivṛttiḥ — {ngag don las gzhan sel ba yang /} /{smra bar nus pa ma yin no//} vākyārthe'nyanivṛttiśca vyapadeṣṭuṃ na śakyate \n\n ta.sa. 36kha/384; anyavyavacchedaḥ — {kun bshad dag ste ti ngan nye} ({ta} ) {'tshed do//} {'gro'o zhes bya ba la sogs pa bya ba gtso bo'i sgra dag la gzhan sel ba yod pa ma yin no//} ākhyāteṣu tiṅanteṣu pacati gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu nānyavyavacchedo gamyate ta.pa. 334ka/383; anyanirāsaḥ — {thams cad du yang gzhan sel 'di/} /{sgra yi don ces smra ba na//} sarvatrānyanirāso'yaṃ śabdārtha iti varṇitam \n\n ta.sa.37kha/389; anyanivartanam — {'on te yig gzhan sgra bdag nyid/} /{yang na brjod min rlung ngo bo/} /{tshig ngag bdag nyid gsal ba'am/} /{yang na 'dra nyid gzhan sel yin//} varṇādanyo'tha nādātmā vāyurūpamavācakam \n padavākyātmakaḥ sphoṭaḥ sārūpyānyanivartane \n\n ta.sa.84ka/775; \n\n• pā. anyāpohaḥ, anyavyavacchedaḥ — {sgrub pa la sogs don sogs kyang /} /{gzhan sel ba la mthong min pa/} /{dgag pa la yang dgag yod na/} /{sel ba ci 'drar 'gyur ba yin//} vidhyādāvartharāśau ca nānyāpohanirūpaṇam \n nañaścāpi nañā yuktāvapohaḥ kīdṛśo bhavet \n\n ta.sa. 36kha/383; {de phyir brda yi dus na yang /} /{rang nyid mthong ba'i 'bras bu can/} /{bstan pa'i don dang 'brel ba'i phyir/} /{gzhan sel sgra dang 'brel bar 'gyur//} tasmāt saṅketakāle'pi nirdiṣṭārthena saṃyutaḥ \n svapratītiphalenānyāpohaḥ sambadhyate śrutau \n\n pra.vā.125ka/2.171; apohaḥ — {de ltar mnyan pa gzhan sel byed//} iti cāpohakṛt śrutiḥ pra.vā.125ka/2.170; \n\n• vi. anyāpoḍhaḥ— {gzhan sel ba'i dngos po rtogs pa'i 'bras bu can yin pa'i phyir gzhan sel zhes brjod do//} anyāpoḍhapadārthādhigatiphalatvācca ‘anyāpoḍhaḥ’ ityucyate ta.pa. 311kha/338. gzhan sel ba tsam gyi spyod yul can|vi. apohamātragocaraḥ — {don gyis stong pa zhes bya ba ni rigs la sogs pa ltos pa med pa'i gzhan sel ba tsam gyi spyod yul can gyi sgras} arthaśūnyairiti jātyādinirapekṣairapohamātragocaraiḥ śabdaiḥ ta.pa.5ka/455. gzhan sel ba'i sgra'i don|anyāpohaḥ śabdārthaḥ ma.vyu.4507 (70kha). gzhan sel bar smra ba|anyāpohavādī, bauddhaḥ — {de skad du yang gzhan sel bar smra ba sangs rgyas pa rnams kyis kyang rigs kyi chos gnas pa'i phyir ro zhes bshad do//} tathā hi, bauddhairapyanyāpohavādibhiruktam—jātidharmavyavasthiteḥ ta.pa.161ka/776. gzhan sel byas pa|vi. anyāpohakṛt — {yang na gzhan sel byas pa'i sgra/} /{ldog pas tha dad byas pa yin//} yadvā viśeṣaṇaṃ bhedo yenānyāpohakṛcśrutiḥ \n ta.sa.45kha/457. gzhan sel min|= {gzhan sel min pa/} gzhan sel min pa|ananyāpohaḥ, ananyavyavacchedaḥ — {gzhan sel min pa sgra la sogs/} /{brjod byar mthong ba ma yin no//} ananyāpohaśabdādau vācyaṃ na ca nirūpyate \n ta.sa.36kha/384; dra.— {gzhan sel min pa 'jig pa yis/} /{gal te gzhan sel brjod bya na//} anāpohavyudāsena yadyapoho'bhidhīyate \n ta.sa.37kha/389. gzhan sel yul can|vi. anyāpohaviṣayaḥ — {dngos po kun gyi de kun kyang /} /{phan tshun med la brten pa ste/} /{des na gzhan sel yul can dang /} /{gang la dngos dang 'brel yod pa/} /{dngos po med} (?{rnyed} ) {pa'i rten yin te//} sa ca sarvaḥ padārthānāmanyonyābhāvasaṃśrayaḥ \n tenānyāpohaviṣayo vastulābhasya saṃśrayaḥ \n\n yatrāsti vastusambandhaḥ pra.vṛ.286ka/28. gzhan slu ba shes pa|vi. kuhakajñānī — {dbang po las 'das pa'i don cung zad yongs su shes pa tsam gyis de chos dang chos ma yin pa la sogs pa yongs su shes par 'grub pa ma yin te/} {gzhan slu ba shes pa la sogs pa dang sgyu ma dang mig 'phrul la sogs pa la mkhas pa rnams kyis ma nges pa yin te} na hi kiñcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati; kuhakajñānibhirmāyendrajālādikuśalaiścānekāntāt ta.pa.270kha/1009. gzhan gsod pa la mkhas pa|vi. paravadhadakṣaḥ — {gnod sbyin gzhan gsod pa la mkhas pa mdangs 'phrog pa lnga zhig} ojohārāḥ pañca yakṣāḥ paravadhadakṣāḥ jā.mā. 37ka/43. gzhan gsos|vi. parācitaḥ, parapoṣitaḥ — {gzhan gsos dang ni btsal lu dang /} /{gzhan skyes pa dang gzhan gyis bskyang //} parācitapariskandaparajātaparaidhitāḥ \n a. ko.203kha/2.10.18; parairācīyate poṣyata iti parācitaḥ \n ciñ cayane a.vi.2.10.18. gzhan bsal|anyāpohaḥ — {gang la bcom dang blo yis gzhan/} /{bsal na de blo mi 'jug pa/} /{bum chu bzhin du kun rdzob tu/} /{yod de don dam yod gzhan no//} yatra bhinne na tadbuddhiranyāpohe dhiyā ca tat \n ghaṭāmbuvat saṃvṛtisat, paramārthasadanyathā \n\n abhi.ko.18kha/6.4. gzha' gsang gi mthar thug pa|vi. atyantaniṣṭham — {btsun pa bcom ldan 'das kyis zlos gar mkhan gyi bu mo ud pa la byad gzugs dang lang tshos rgyags pa las rga bas skyo bar mdzad nas/} {gzha' gsang gi mthar thug pa mya ngan las 'das pa'i bar dag tu bzhag pa ni ngo mtshar lags so//} āścaryaṃ bhadanta yadbhagavatā kuvalayā naṭadārikā rūpayauvanamadamattā jarayā saṃvejya yāvadatyantaniṣṭhe nirvāṇe pratiṣṭhāpitā iti a.śa.201ka/186; {gzha' gsang gi mthar thug pa mya ngan las 'das pa la bkod pa} atyantaniṣṭhe ca nirvāṇe pratiṣṭhāpitāni a.śa.219ka/202. gzhar yang|= {nam yang} jātu — {gang zhig gzhi 'dis sdug bsngal rtog pa de/} /{'dod pa dag la gzhar yang ji ltar dga'//} yaḥ prekṣate duḥkhamito nidānaṃ kāmeṣu jātu sa kathaṃ rameta \n vi.va.180ka/1.61. gzhal|= {gzhal ba/} {gzhal nas} tulayitvā — {dge ba'i rtsa ba de dag thams cad}… {gcig tu mngon par bsdus te bsdoms shing gzhal nas rjes su yi rang ba'i mchog gis rjes su yi rang ste} tatsarvaṃ kuśalamūlaṃ aikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta a.sā.122ka/70; māpayitvā — {dkyil 'khor gyi sa gru bzhir gzhal nas dbus su tshangs pa'i thig gdab par bya'o//} maṇḍalabhūmiṃ caturasrāṃ māpayitvā madhye brahmasūtraṃ pātayet vi.pra.118kha/3.36. gzhal khang|= {rgyal po'i khab} saudhaḥ, rājasadanam — {gzhal khang mo min rgyal po'i khab//} saudho'strī rājasadanam a.ko.152ka/2.2.10; sudhāyogāt saudhaḥ a.vi.2.2. 10. gzhal 'khor|=* > namantram, saṃkhyāviśeṣaḥ — {gzhal med gzhal med na gzhal 'khor ro//} {gzhal 'khor gzhal 'khor na gzhal thim mo//} gamantraṃ gamantrāṇāṃ namantram, namantraṃ namantrāṇāṃ nahimantram ga.vyū.3kha/103; gamantram ma.vyu.7882 (111ka); gamātraḥ ma.vyu.7753 (110ka). gzhal gyis mi lang ba|amāpyam, saṃkhyāviśeṣaḥ ma.vyu.7948 (111kha). gzhal gyis mi lang ba las bsgres pa|amāpyaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7949 (111kha). gzhal gyis lang|kri. pramīyatām — {rin chen sems kyi bsod nams gang /} /{de la ji ltar gzhal gyis lang //} cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām \n\n bo.a. 3ka/1.26. gzhal bgrang|tulanam, saṃkhyāviśeṣaḥ ma.vyu.7725 (109kha), ma.vyu.7851 (110kha). gzhal brtag|tulanam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}… {sems can gzhal brtag gi phyir ma yin} na sattvaśatasyārthāya… na sattvatulanasya ga. vyū.370ka/82. gzhal thag|=* > śivamantram, saṃkhyāviśeṣaḥ — {gzhal sangs gzhal sangs na gzhal thag go//} {gzhal thag gzhal thag na gzhal phul lo//} paramantraṃ paramantrāṇāṃ śivamantram, śivamantraṃ śivamantrāṇāṃ delu ga.vyū.3kha/103; paramātraḥ ma.vyu.7757 (110ka); paramantram ma. vyu.7886 (111ka). gzhal thim|=* > nahimantram, saṃkhyāviśeṣaḥ — {gzhal 'khor gzhal 'khor na gzhal thim mo//} {gzhal thim gzhal thim na gar gzhal lo//} namantraṃ namantrāṇāṃ nahimantram, nahimantraṃ nahimantrāṇāṃ vimantram ga.vyū. 3kha/103; bhramātraḥ ma.vyu.7752 (110ka); bhramantram ma. vyu.7881 (111ka). gzhal thims|= {gzhal thim/} gzhal du med|= {gzhal du med pa/} gzhal du med pa|• vi. 1. ameyaḥ — {gzhal med gang gA'i bye ma las 'das pa//} ameyagaṅgāsikatātivṛttaiḥ ra.vi. 118ka/85; aprameyaḥ — {gang su dag phyogs bcu'i 'jig rten gyi khams gzhal du med grangs med pa dag na yod pa'i lha dang klu dang} ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgāḥ a.sā.79ka/44; {dam pa rnams kyi mthu ni chen po'i bdag nyid gzhal med ci yang zab pa ste//} gambhīraḥ punaraprameyamahimā ko'pi prabhāvaḥ satām a.ka.356ka/47.56; apramāṇaḥ — {dpag tu med pa ni gzhal du med pa'o//} amitān apramāṇān bo.pa.50kha/11; atulaḥ — {gzhal du med pa'i nus pa dang ldan pa} atulaśaktiyogaḥ pra.a.30ka/34; atulyaḥ ma.vyu.8045 (113ka) \n2. gamantram, saṃkhyāviśeṣaḥ — {gzhal yal gzhal yal na gzhal med do//} {gzhal med gzhal med na gzhal 'khor to//} bhramantraṃ bhramantrāṇāṃ gamantram, gamantraṃ gamantrāṇāṃ namantram, ga. vyū.3kha/103; namantram ma.vyu.7883 (111ka); namātraḥ ma.vyu.7754 (110ka); atulyam ma.vyu.7812 (110kha); \n\n• saṃ. aprameyatā — {des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong ngo //}…{gzhal du med pa dang} sa tathāgatajñānasyācintyatāṃ ca samanupaśyati…aprameyatāṃ ca da.bhū.196ka/19. gzhal du med pa la bsgres pa|atulyaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7813 (110kha). gzhal du med pa'i sdug bsngal myong bar gyur pa|vi. aparimāṇaduḥkhapratisaṃvedī — {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen zhing}…{gzhal du med pa'i sdug bsngal myong bar gyur pa yin gyis} ātmātmīyābhiniviṣṭā bateme sattvāḥ… aparimāṇaduḥkhapratisaṃvedinaḥ da.bhū.192ka/18. gzhal du med pa'i nus pa dang ldan pa|atulaśaktiyogaḥ — {'dod chags la sogs pa dang ldan pa nyid thams cad shes pa dang ma nyams pa dang gzhal du med pa'i nus pa dang ldan pas de nyid tshad ma yin no zhe na} rāgādiyoga eva sarvajñatā avināśitā'tulaśaktiyogaśceti sa eva pramāṇam pra.a.30ka/34.{gzhal dpag} * > dharaṇam, saṃkhyāviśeṣaḥ ma.vyu.7726 (109kha); varaṇam ma.vyu.7852 (110kha). gzhal phul|=* > delu, saṃkhyāviśeṣaḥ — {gzhal thag gzhal thag na gzhal phul lo//} {gzhal phul gzhal phul na gzhal zhi'o//} śivamantraṃ śivamantrāṇāṃ delu, delu delūnāṃ velu ga.vyū.3kha/103; śivamātraḥ ma.vyu.7758 (110ka); śivamantram ma.vyu.7887 (111ka). gzhal 'phyos|=* > amantram, saṃkhyāviśeṣaḥ — {rlom bsnyas rlom bsnyas na gzhal 'phyos so/} /{gzhal 'phyos gzhal 'phyos na gzhal yal lo//} pramātraṃ pramātrāṇāmamantram, amantramamantrāṇāṃ bhramantram ga.vyū.3kha/103; pramātraḥ ma.vyu.7751 (110ka); pramātram ma.vyu.7879 (111ka). gzhal ba|• kri. māpayati ma.vyu.6473 (92kha); \n\n• saṃ. mānam — {gzhal ba'i phyir de'i tshad kyi chag shing bcang bar bya'o/} /{tshal bu dag kyang ngo //} mānārtha tatpramāṇayaṣṭidhāraṇam \n patramukheṣu ca vi.sū.69ka/86; māpanam — {chags pa'i sems dang ldan pa nyid na gzhal ba'i ched nyid kyis reg pa ni sbyor ba ma yin pa yang ma yin no//} na māpanārthatayā raktacittatāyāṃ spṛṣṭiraprayogaḥ vi.sū. 18kha/22; tulanā ma.vyu.6472 (92kha); \n\n• vi. tulitam — {so sor rtog pa ni bgrang ba dang gzhal ba dang brtags pa'i don la lta ba'o//} pratyavekṣaṇā gaṇitatulitamīmāṃsitasyārthasyāvalokanam sū.vyā.190kha/89; {gzung ba dang kun chub par bya ba dang bsams pa dang gzhal ba dang nye bar brtags pa'i chos rnams la bdag nyid kyis chos de dag bsgom pa'i rnam pas rjes su 'jug pa'i mthu med cing mi nus la} no tūdgṛhīteṣu dharmeṣu paryavāpteṣu cintiteṣu tuliteṣūpaparīkṣiteṣu svayameva śakto bhavati, pratibalastān dharmān bhāvanākāreṇānusartum śrā.bhū.69ka/175; pramitam — \n{me tsam gyi bsgrub par bya ba'i don la du ba gzhan dang gzhan gyis gzhal ba'i me nye ba bzhin no//} aparāparadhūmapramitasannikṛṣṭāgniṣu iva he.bi.239kha/54; \n\n• kṛ. meyam — {bsam mi khyab dang mi mnyam dang /} /{gzhal dang bgrang las yang dag 'das//} acintyātulyate meyasaṃkhya (ye pā.bhe.)yoḥ samatikramau \n abhi.a.7kha/4.24; tulyam — {sreg dang gzhal la mi mthun smra//} vivādo dagdhṛtulyayoḥ abhi. ko.3kha/1.36; \n\n• u.pa. ārohaḥ — {ngang tshul bden pa'i srang gzhal bas/} /{bud med rnams kyi skyon mthong nas//} śīlasatyatulārohāt dṛṣṭadoṣeṇa yoṣitām \n a.ka.144kha/14.64; {srang la gzhal tshe} tulārohe a.ka.109kha/10.108. gzhal ba'i tshad|tulāmānam — {phra mo rdul gnyis pa la sogs pa'i rdzas kyi phreng ba dag gzhal ba'i tshad dang 'brel ba'i phyir} sūkṣmadvyaṇukādipratidravyamālāyāstulāmānasaṅgamād pra.a.200ka/556. gzhal bar bya ba|= {gzhal bya/} gzhal bar mi nus pa|vi. pramātumaśakyaḥ, o yā — {tshad med cing gzhal bar mi nus pa'i blo dang blo gros gang la yod pa de dag gis te} aprameyā pramātumaśakyā dhīrbuddhiryeṣāṃ taiḥ bo.pa.48kha/9. gzhal bya|• kri. tulyate — {'jal bar byed pa ni gang /} {gzhal bar bya ba ni gang zhe na} kastulayati, kastulyate abhi.bhā.44ka/95; \n\n• kṛ. tulyam — {kha cig na re ni khams bzhi po de dag nyid sreg par byed pa yang yin la/} /{gzhal bar bya ba'ang yin no zhes brjod do//} kecidāhuḥ—tadeva dhātucatuṣṭayaṃ dāhakaṃ tulyaṃ ca abhi.bhā. 44ka/96; jñeyam — {gzhal bya'i rang bzhin grub pa nyid/} /{de na byed pa yin par 'dod//} jñeyasvarūpasaṃsiddhireva tatra kriyā matā \n pra.a.3kha/5; deyam — {bu lon pa byung na de la gzhal bar bya ba'i tshad kyis shi ba'i yo byad de dbang ba nyid yin no//} dhanikodbhūto taddeyaparimāṇasya tadgāmitvaṃ mṛtapariṣkārasya vi.sū.68kha/85; kretavyam — {kre ya gzhal bar bya ba 'o//} kreyaṃ kretavyamātrake a.ko.200ka/2.9.81; \n\n\n• saṃ. 1. pramitiḥ — {tshad ma ni mi slu ba can te/} {de yod na gzhal bya grub pa'i phyir ram/} {slu ba yin na bzlog pa'i phyir ro//} jñānaṃ pramāṇam, tatra sati pramitisiddheḥ \n avisaṃvādi \n visaṃvāde sati viparyayāt pra.a.2ka/3 2. = {rin} vasnaḥ, mūlyam — {rin dang gzhal bya ba kra yaH} mūlyaṃ vasno'pyavakrayaḥ a.ko.199kha/2.9.79; vasatyasmin svadhanavyayena kāritaṃ paṇyādikamiti vasnaḥ \n vasa nivāse a.vi.2.9.79; \n\n• pā. prameyam 1. pramāṇasya viṣayaḥ — {gzhal bya nyid phyir bum sogs rnams/} /{bdag dang bcas par cis mi dpog//} prameyatvād ghaṭādīnāṃ sātmatvaṃ kiṃ na mīyate \n\n pra.vā.148kha/4.214; {gzhal bya rtogs pa ni tshad ma la rag las pa yin la} pramāṇādhīno hi prameyādhigamaḥ pra. a.2ka/3; {de bzhin tshad ma drug gis gang /} /{gzhal bya drug ni rtogs par byed//} tathā ṣaḍbhiḥ pramāṇairyaḥ ṣaṭprameyavivekavān \n ta.sa.114ka/991; {gang yang spyi dang khyad par dang /} /{spyi dang khyad par dang ldan pa/} /{zhes bya ba gzhal bya rnam pa gsum 'dod pa} yaccāpi prameyatraividhyamiṣṭam—sāmānyam, viśeṣaḥ, sāmānyaviśeṣavāniti ta.pa.53ka/557; meyam — {gzhal bya 'jal byed 'bras gnas pa/} /{'di ni kun la sbyar bar bya//} iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ \n\n pra.vā.132ka/2. 365; {rang gi mtshan nyid gcig gzhal bya//} meyaṃ tvekaṃ svalakṣaṇam pra.vā.120kha/2.53; viṣayaḥ — {gzhal bya gnyis phyir tshad ma gnyis//} mānaṃ dvividhaṃ viṣayadvaividhyāt pra.vā.118kha/2.1 \n2. (tī.da.) padārthabhedaḥ — {tshig gi don bcu drug/} {tshad ma/} {gzhal bya}…{chad pa'i gnas} ṣoḍaśa padārthāḥ—pramāṇam, prameyam…nigrahasthānam ma.vyu.4539 (70kha); ma.vyu.4527 (70kha). gzhal bya nyid|prameyatvam—{de ltar shes bya gzhal bya nyid/} /{mdor bsdus nas kyang thams cad nyid/} /{brten nas gal te kun mkhyen na//} evaṃ jñeyaprameyatvasaṃkṣepeṇāpi sarvatām \n āśritya yadi sarvajñaḥ ta.sa.114ka/990; {sgra} ({mi} ){rtag ste/} {gzhal bya nyid yin pa'i phyir} anityaḥ śabdaḥ \n prameyatvāt nyā.ṭī.74kha/196. gzhal bya drug rtogs par byed|vi. ṣaṭprameyavivekavān — {de bzhin tshad ma drug gis gang /} /{gzhal bya drug ni rtogs par byed/} /{de yang mdor bsdus par kun mkhyen/} /{'ga' ni su zhig 'dod pa min//} tathā ṣaḍbhiḥ pramāṇairyaḥ ṣaṭprameyavivekavān \n so'pi saṃkṣiptasarvajñaḥ kasya nāma na sammataḥ \n\n ta.sa.114ka/991. gzhal bya min|vi. aprameyaḥ — {gzhal bya yin yang gzhal bya min/} /{cha ldan yin yang cha ldan min/} /{gcig nyid yin yang gcig nyid min/} /{sna tshogs gzugs khyod la phyag 'tshal//} prameyo'pyaprameyo'si sakalo'pyasi niṣkalaḥ \n ekastvamapyaneko'si namaste viśvamūrtaye \n\n kā.ā.341ka/3.184. gzhal bya yod pa|prameyasattā — {tshad ma las gzhal bya yod par gzhag pa ma yin nam} nanu ca pramāṇāt prameyasattāvyavasthā nyā.ṭī.60kha/149. gzhal byas|bhū.kā.kṛ. pramitam — {gal te byed po med cung zad/} /{gzhal byas grub par mi 'gyur na//} vedakārādṛte kiñcinna siddhyet pramitaṃ yadi \n ta.sa.76kha/716; {gzhal byas zhes bya ba ni tshad ma drug gis yongs su bcad pa'o//} pramitamiti pramāṇaṣaṭkaparicchinnam ta. pa.133ka/716. gzhal med|= {gzhal du med pa/} gzhal med khang|vimānam — {nam mkha'i gzhal med khang} vyomavimānam a.ka.169kha/19.67; {tshangs pa'i gzhal med khang} brāhmaṃ vimānam śi.sa.135ka/131; {me tog gi gzhal med khang du zhugs nas} pauṣpakaṃ vimānamadhiruhya la.a.56kha/1; {nam mi'i lus spangs te tshangs pa'i 'jig rten du skyes par gyur pa/} {de'i tshe ni tshangs pa'i gzhal med khang na gnas} yadā punarmanuṣyāśrayaṃ hitvā brahmalokopapanno bhavati brāhmyavimānamabhirūḍhaḥ da. bhū.232ka/38; {bsdus 'joms ri bo rnams kyang mchod pa yi/} /{gzhal med khang gyur bde gshegs gang bar shog//} bhavantu saṅghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ \n\n bo.a.37kha/10.8; dra. {gzhal yas khang /} gzhal med khang gi sgo|pā. vimānanirvyūhaḥ, samādhiviśeṣaḥ — {gzhal med khang gi sgo zhes bya ba'i ting nge 'dzin} vimānanirvyūho nāma samādhiḥ kā.vyū.222ka/284. gzhal med khang gi gnas|vimānālayaḥ — {de bzhin du blo gros chen po rgyu 'dra ba'i sangs rgyas kyang cig car sems can gyi spyod yul yongs su smin par byas te/} {'og min gyi pho brang dang gzhal med khang gi gnas kyi rnal 'byor gyi rnal 'byor can du gzhag go//} evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati la.a. 77ka/25. gzhal med khang chen po|mahāvimānam — {gzhal med khang chen po rgyal mtshan sna tshogs der stan grangs med cing tshad med pa bting bar gyur pa} tasmiṃśca vicitradhvaje mahāvimāne'parimitānyāsanāni prajñaptāni ga.vyū. 365kha/79. gzhal med khang lta bu|vi. vimānabhūtam — {rigs kyi bu byang chub kyi sems ni}…{ting nge 'dzin gyi khang pa na gnas par byed pas gzhal med khang lta bu'o//} bodhicittaṃ hi kulaputra…vimānabhūtaṃ samādhibhāvanādhyāśa (bhavanādhyāsa bho.pā.)natayā ga.vyū.309kha/396. gzhal zhi|velu, saṃkhyāviśeṣaḥ — {gzhal phul gzhal phul na gzhal zhi'o//} {gzhal zhi gzhal zhi na 'phyo 'gyur ro//} delu delūnāṃ velu, velu velunāṃ geluḥ ga.vyū.3kha/103. gzhal yal|bhramantram, saṃkhyāviśeṣaḥ — {gzhal 'phyos gzhal 'phyos na gzhal yal lo//} {gzhal yal gzhal yal na gzhal med do//} amantramamantrāṇāṃ bhramantram, bhramantraṃ bhramantrāṇāṃ gamantram ga.vyū.3kha/103. gzhal yas|• saṃ. = {gzhal yas khang} vimānam — {de yi gzhal yas sna tshogs dang /} /{lha rdzas rnam mang de mthong ngo //} dṛśyeta… tadvimānāni citrāṇi tāśca divyā vibhūtayaḥ \n\n ra.vi.122kha/100; \n\n• vi. amantram, saṃkhyāviśeṣaḥ ma.vyu.7880 (111ka); amātraḥ ma.vyu.7752 (110ka). gzhal yas khang|vimānam — {ltad mo la ni gzhan gzugs kyis/} /{mtho ris sa la 'ongs pa yis/} /{mdzes pa'i gdong bzhin gzhal yas khang /} /{gro bzhin bye bas mdun du mthong //} śroṇakoṭirdadarśāgre vimānamānanadyutim \n kautukādanyarūpeṇa svargād bhuvamivāgatam \n\n a.ka.167ka/19.39; {de yi gzhal yas khang pa yi/} /{rkang pa bzhi la yi dwags bzhi/} /{btags pa lta na mi sdug cing /} /{chu rgyus ldan pa de yis mthong //} tasya vimānapādeṣu caturṣu snāyusaṃyutam \n sa dadarśātidurdarśaṃ baddhaṃ pretacatuṣṭayam \n\n a.ka.171ka/19.89; {'dod pa na spyod pa'i lha'i gzhal yas khang gi tshad du} kāmāvacaradevavimānapramāṇena ra.vyā.86kha/22; (dra. {gzhal med khang /}); prāsādaḥ — {bzhon pa dang}…{gzhal yas khang dang}…{ri'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} na yāna… prāsāda… śailakathāyogānuyogamanuyuktā viharanti a.sā.295kha/167. gzhal yas khang pa|= {gzhal yas khang /} gzhal yul|śivamātraḥ, saṃkhyāviśeṣaḥ ma.vyu.7758 (110ka). gzhal sangs|=* > paramantram, saṃkhyāviśeṣaḥ — {gar gzhal gar gzhal na gzhal sangs so/} /{gzhal sangs gzhal sangs na gzhal thag go//} vimantraṃ vimantrāṇāṃ paramantram, paramantraṃ paramantrāṇāṃ śivamantram ga.vyū. 3kha/103; vimantram ma.vyu.7885 (111ka); vemātraḥ ma. vyu.7756. gzhi|• saṃ. 1. = {rten} ādhāraḥ, āśrayaḥ — {bum pa legs par so btang bas 'bab chu'am rdzing bu'am lteng ka'am mtsho'am khron pa'am de ma yin pa'i chu'i gzhi gzhan las chu bcus te} suparipakvena ghaṭena nadīto vā sarasto vā taḍāgato vā udapānādvā tato'nyebhyo vā udakādhārebhya udakaṃ parivahet a.sā.254kha/143; {de bzhin gshegs pa'i snying po ni}…{'dus ma byas pa'i chos rnams kyi gnas dang gzhi dang rten lags la} tathāgatagarbho niśraya ādhāraḥ pratiṣṭhā… asaṃskṛtānāṃ dharmāṇām ra.vyā.112ka/73; {rigs de ni gzhi zhes kyang bya/} {rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro ba dang gnas zhes kyang bya'o//} tatpunaretad gotramādhāra ityucyate \n upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.2kha/2; {dbang 'gyur sogs/} /{yon tan gzhir gyur sdig pa ni/} /{ma lus par zad} vaśitvādiguṇādhārāḥ prakṣīṇāśeṣakalmaṣāḥ \n ta. sa.130kha/1112; āśrayaḥ — {de ltar rgyal po'i tshul bzang yon tan gzhis/} /{skye bo ma lus legs par spyod gyur pas//} iti nṛpasya sunītiguṇāśrayāt sucaritābhimukhe nikhile jane \n jā.mā.64kha/74; {bsod nams gzhi las 'bar ba'i yon tan rnams/} /{nan tan sgrub pa'i byin gyis dga' bar gyur//} guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā \n jā.mā. 128kha/149; {chos mi mthun pa'i dpe'i gzhis ci zhig bya} kiṃ vaidharmyadṛṣṭāntāśrayeṇa pra.vṛ.270kha/11; sanniśrayaḥ — {ngar 'dzin pa yi gzhi yin phyir gcig tu sgro btags pa'i sems ni bdag go//} ahaṅkārasanniśrayāt ekatvenāropitaṃ cittamātmā pra.a.126kha/135; pratiṣṭhā — {ci'i phyir bcom ldan 'das kyis tshul khrims rtsa ba'i don du gsungs she na/} {rtsa ba'i don ni gzhi'i don dang rten gyi don yin te} kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam \n pratiṣṭhārtha ādhārārtho mūlārthaḥ śrā. bhū.22ka/53; āśrayaṇam — {de bzhin du bdag nyid dang de'i gzhi la the tshom za na yang ma grub pa yin te} tathā svayaṃ tadāśrayaṇasya vā sandehe'siddhaḥ nyā.bi.235ka/192; {gtan tshigs de'i gzhi ste/} {'di la gtan tshigs brten pas na gzhi yin te} tasya hetorāśrayaṇam, āśrīyate'smin heturityāśrayaṇam nyā.ṭī.73kha/192; mūlam — {rig byed la ni gzhi med phyir/} /{don dam du na tshad ma min//} vedasya mūlābhāvānna prāmāṇyaṃ paramārthataḥ pra.a.107ka/115; {thams cad mkhyen pa nyid kyi gzhi/} /{dpal kun gyis ni legs brgyan pa/} /{byin gyis brlabs te brjod par bya//} taṃ pravakṣyāmyadhiṣṭhānaṃ…mūlaṃ sarvajñatattvasya sarvaśrīsamalaṃkṛtam \n\n su.pra.2ka/2; {mtshams ston par byed pa zhig yin na ni gong mas skyed par byed do//} {med na ni gzhi kho nas skyed par byed do//} sati pratisīmādaiśike pareṇotpādayati, asati mūlādeva abhi. bhā.15ka/918; adhiṣṭhānam — {de dag ni 'jig tshogs la lta ba'i rtsa ba can yin pa'i phyir bdag gi gzhi la 'jug pa can yin} ātmādhiṣṭhānapravṛttā hyete, satkāyadṛṣṭimūlakatvāt abhi.bhā.33ka/995; {smra ba'i gzhi ni gang la brten nas smra bar bya ba ste/} {'di lta ste/} {sgrub pa dang bsgrub bya'o//} vādādhiṣṭhānaṃ yadadhiṣṭhāya vādaḥ kriyate, tadyathā—sādhyaṃ sādhanaṃ ca abhi.sa.bhā. 112kha/151; {de dag ni dad pa'i gzhi'i bye brag las ming gi sgo nas shes nas dad pa bzhi zhes bya ba'o//} saiva śraddhādhiṣṭhānabhedānnāmataścatvāro'vetyaprasādā ucyate abhi.bhā.40kha/1025; adhikaraṇam — {rtsod pa dang rgol ba dang 'gal bar byed pa'i gzhi skyes shing skyes pa gang yin pa de dag}…{nub par 'gyur la} yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te… antardhāsyanti a.sā.46kha/26; sū.vyā.165ka/56; padam — {bum pa sogs bzhin dbang po ni/} /{gnyis kyis bzung dang bzung ba min/} /{rtsod pa'i gzhi dang 'di 'dra bar//} kalaśādikam \n\n dvīndriyagrāhyamagrāhyaṃ vivādapadamīdṛśam \n ta.sa.3kha/53; {rtsod pa'i gzhi'o zhes bya ba ni rtsod pa'i rten du gyur pa zhes bya ba'i don to//} vivādapadamiti vivādādhikaraṇāpannamityarthaḥ ta.pa.167kha/53; sthānam — {rtogs pa'i don rdo rje lta bu'i gnas te/} {gzhi yin pa'i phyir rdo rje'i gnas so//} vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam ra.vyā.74ka/1; {gzhi lam 'bras bu bsgom pa'i phyag rgya chen po'i nyams len zhes bya ba} sthānamārgaphalamahāmudrābhāvanānāma ka.ta.2388; āspadam — {'di dag gi nang na 'di ni chags pa'i gzhi yin pas} eṣā hyeṣu saṅgāspadam abhi.bhā.81ka/255; {sma 'bab gnas gyur nyon mongs ngal ba'i gzhi//} paribhavabhavanaṃ śramāspadam jā.mā.68kha/80; nivāsaḥ — {tshogs kyi mchog rab ngo tsha shes dpal gyi gzhi//} hrīśrīnivāsaḥ pravaro gaṇānām ma.vyu.9566 \n2. talam — {brtan pa 'dzin ma'i gzhi la gling dang ri dang rgya mtsho rnams zhes pa ni} sthiradharaṇitale dvīpaśailāḥ samudrā iti vi.pra.166kha/1.11; {rdo ba'i gzhi 'di la} asmin śilātale nā.nā.232kha/68; {ta la bdun dang sa yi gzhi/} /{mda' gcig gis ni nges par phug//} ekanārācanirbhinnasaptatālamahītalaḥ \n a.ka.212kha/24.55; {steng gi khang bzangs kyi gzhir drang ba na} upari prāsādatalagatām vi.va.252kha/2.155; sthalam — {ral gris gtsug phud bcad nas ni/} /{nam mkha'i gzhi la de yis 'phangs//} cūḍāṃ niṣkṛṣya khaḍgena sa cikṣepa nabhaḥsthale \n a.ka.223kha/24.172; sthaṇḍilam — {shing ljon pa'i drung dang de'u gsing gi gzhi dag la} vṛkṣamūlaharitaśādvalasthaṇḍileṣu vi.sū.61kha/78; sthalī — {me tog rab rgyas 'khri shing tshal gyi gzhir/} /{rig 'dzin rgyal po'i sras ni rnam par rgyu//} utphullavallīṣu vanasthalīṣu cacāra vidyādhararājasūnaḥ \n\n a.ka.295ka/108.37; {snying ga'i gzhi} vakṣaḥsthalī a.ka.18kha/51.45 3. vastu \ni. = {ngo bo nyid} svabhāve — {gsung rab las ni gzhi zhes bya ba'i sgra ngo bo nyid dang dmigs pa dang kun tu sbyar bar bya ba dang rgyu dang yongs su gzung ba dang don lnga yin par snang ste} pravacane hi vastuśabdaḥ pañcasvartheṣu dṛśyate— svabhāve, ālambane, saṃyojanīye, hetau, parigrahe ca abhi.sphu.18kha/27; {de gzhi gang zhig thob pa'i gzhi de nyid dang ldan no zhes bya ba ngo bo nyid de dang zhes bya bar mngon no//} yad vastu pratilabdhaṃ samanvāgataḥ sa tena vastuneti tena svabhāveneti gamyate abhi.sphu.18kha/27 \nii. = {dmigs pa} ālambane — ({chos} ){thams cad shes pas gzhi ji lta ba bzhin du shes par bya ba yin no zhes bya ba dmigs pa ji lta ba bzhin du zhes bya ba'i tha tshig go+o//} sarve dharmā jñānena jñeyā yathāvastu, yathālambanamityarthaḥ abhi.sphu.18kha/27; {ser skya'i gzhi} kapilavastu a.ka.113kha/11.2; {gnas kyi gzhi ni snod kyi 'jig rten te} pratiṣṭhāvastu bhājanalokaḥ ma.bhā.5ka/41; padam — {dad pa'i dbang po'i gzhi ni byang chub ste dmigs pa zhes bya ba'i don to//} śraddhendriyasya bodhiḥ padamālambanamityarthaḥ sū.vyā. 227kha/138 \niii. = {kun tu sbyar bar bya ba} saṃyojanīye — {gzhi gang zhig rjes su chags pa'i kun tu sbyor ba dang yang ldan pa de khro ba'i kun tu sbyor ba dang yang ldan no zhes bya ba lta bu yin no//} yasmin vastunyanunayasaṃyojanena saṃyuktāḥ pratighasaṃyojanenāpi tasminniti abhi.sphu.18kha/27 \niv. = {rgyu} hetau — {rgyu dang bcas pa'i phyir gzhi dang bcas pa dag ste/} {bye brag tu smra ba rnams na re gzhi zhes bya ba'i sgra ni rgyu'i tshig yin lo//} sahetukatvāt savastukāḥ \n hetuvacanaḥ kila vastuśabda iti vaibhāṣikāḥ abhi.bhā.29ka/27; nidānam — {shin tu sbyangs pa ni kun nas nyon mongs pa med pa'i gzhi ste} …{gzhi ni rgyu yin no//} asaṃkleśasya nidānaṃ prasrabdhiḥ …nidānaṃ kāraṇam ma.ṭī.277kha/136; {'di ltar 'di na la la zas kyi rgyu dang zas kyi gzhi'i phyir}…{rtsol bar byed} yathāpīhaikatyaḥ āhārahetorāhāranidānaṃ…vyāyacchate śrā.bhū.30kha/78; {de dag gzhi de las lus dang ngag dang yid kyi 'dod chags las skyes pa'i las kyang mngon par 'du byed} te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti ra.vyā.81ka/13; {gdon ma 'tshal bar gzhi 'di las lha'i rgyal srid las nyams pa'am sku tshe'i bar chad du 'gyur lags so//} niyatamato nidānaṃ devasya rājyāccyutirbhaviṣyati jīvitasya vā'ntarāyaḥ vi.va.211kha/1.86; nimittam — {gzhi de las gsod pa la 'jug pa dang du len na'o//} adhivāsanāyāstu tannimittaṃ vadhapravṛtteḥ vi.sū.17ka/19; dra.— {gzhi de las skye bo phal po che yang sangs rgyas bcom ldan 'das la dad pa rnyed nas} taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā a.śa.40kha/35 \nv. = {yongs su gzung ba} parigrahe — {yongs su gzung ba ni/} {zhing gi gzhi dang tshong dus kyi gzhi dang nor gyi gzhi yongs su gzung ba spangs te de las phyir bzlog pa yin no zhes bya ba lta bu'o//} parigrahe—kṣetravastu, gṛhavastu, āpaṇavastu, dhanavastu \n parigrahaṃ prahāya tataḥ prativirato bhavati abhi.sphu.18kha/28; {kun dga' ra ba dang gtsug lag khang dang de dag gi gzhi dang gnas mal dag ni btsong bar bya ba yang ma yin no//} avikrayatā'syārāmavihāratadvastuśayanāsanānām vi.sū.72kha/89; {khang khyim gyi gzhi dang tshong khang gi gzhi yang ngo //} gṛhavastvāpaṇavastu vā vi.sū.54kha/70; {chags pa'i gzhi rnam pa bzhi po 'di thams cad med do zhes bya ba ni kha dog dang dbyibs dang reg pa dang bsnyen bkur gyi bdag nyid do//} caturvidhaṃ rāgavastu nāstīti varṇasaṃsthānasparśopacārātmakam abhi.sphu.162ka/895 \nvi. = {yul} viṣayaḥ — {gtam ni ngag go//} {de'i gzhi ni ming ste/} {don dang bcas pa'i gzhi smos pa'i phyir na 'dus byas ni gtam gyi gzhi zhes bya'o//} kathā vākyam, tasyā vastu nāma \n sārthakavastugrahaṇāt tu saṃskṛtaṃ kathāvastūcyate abhi. bhā.29ka/26; {gtam ni ngag ste/} {yi ge'i bdag nyid kyi sgra'o zhes bya ba'i tha tshig go//} {de'i gzhi ni ming ste zhes bya ba ni yul zhes bya ba'i tha tshig go//} kathā vākyam, varṇātmakaḥ śabda ityarthaḥ \n tasyā vastu nāma viṣaya ityarthaḥ abhi.sphu.17kha/27 4. pādaḥ — {bstan bcos zhes bya ba ni ye shes la 'jug pa yin no//} {lus su gyur pa de la yan lag drug yod de/} {rab tu 'byed pa'i gzhi dang rnam par shes pa'i tshogs dang} śāstramiti jñānaprasthānam \n tasya śarīrabhūtasya ṣaṭ pādāḥ—prakaraṇapādaḥ, vijñānakāyaḥ abhi.sphu.7kha/12 5. = {bri gzhi} pradeśaḥ — {ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go//} citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38; \n\n• pā. 1. vastu — {brdzun du smra ba'i gzhi ni mthong ba dang thos pa dang bye brag phyed pa dang rnam par shes pa dang ma mthong ba dang ma thos pa dang bye brag mi phyed pa dang rnam par ma shes pa'o//} mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca abhi.sa.bhā.46ka/63; {'dod pas log par g}.{yem pa'i gzhi ni spyod yul ma yin pa'i bud med dang} kāmamithyācārasya vastvagamyā strī abhi.sa.bhā.46ka/63; {de la bstan bcos shes pa nyid kyi gzhi ni rig pa'i gnas lnga ste} tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu sū.vyā.223ka/131; {dbyar gyi gzhi rdzogs so//} varṣāvastu samāptam vi.va.251kha/2. 153; {rtsod pa'i gzhi'i zhu ba'i skabs so//} (iti) adhikaraṇavastupṛcchā(gatam) vi.sū.92ka/110 \n2. ādhāraḥ, yogabhūmibhedaḥ — {mtshon pa ni rnal 'byor gyi sa rnam pa lnga ste/} {gzhi dang bskyed pa dang me long lta bu dang snang ba dang rten to//} lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ—ādhāra ādhānamādarśa āloka āśrayaśca sū.vyā. 172kha/65 3. nidānam — {nad mthong bas de'i gzhi dang zad pa dang sman tshol ba bzhin no//} vyādhiṃ dṛṣṭvā tannidānakṣayabheṣajānveṣaṇavat abhi.bhā.2kha/873; {nad ni sdug bsngal gyi bden pa'i dpe yin no//} {de'i gzhi ni kun 'byung gi bden pa yin no//} vyādhirduḥkhasatyasyopamānam \n tannidānaṃ samudayasatyasya abhi.sphu.151kha/873; {sems can de dag gi nad kyi gzhi dang gnas dang snga nas gzhi yod pa rtogs nas} teṣāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṣya a.śa.88ka/78; samutthānam — {nad la mkhas pa yin/} {nad kyi gzhi la mkhas pa yin/} {nad spong ba la mkhas pa yin} ābādhakuśalo bhavati, ābādhasamutthānakuśalaḥ, ābādhaprahāṇakuśalaḥ abhi.sphu.151kha/874.\n(dra.— {sa gzhi/} {kun gzhi/} {dngos gzhi/} {mtshan gzhi/} {gleng gzhi/} g.{yang gzhi/} {bri gzhi/} {mtshams kyi gzhi/} {brtsad pa'i gzhi/} {rkang khrus kyi gzhi/}). gzhi las|vastutaḥ — {bye brag ma phyed pa la ni gzhi las rnam par gzhag go//} anigalane (?anirdhāraṇe) vastuto vyavasthā vi.sū.14ka/15. gzhi bkra|citratalam — {dbus na/} /{grong khyer blta na sdug ces pa/} /{ngos la nyis stong lnga brgya pa/} /{dpag tshad phyed dang gnyis gser gyi/} /{rang bzhin gzhi bkra mnyen pa yod//} madhye sārdhadvisāhasrapārśvamadhyardhayojanam \n puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu \n\n abhi.ko.9kha/3.66. gzhi gcig|ekādhikaraṇam — {'on te 'dzin pa dang mi 'dzin pa'i phyogs la yang shugs kyis yod pa dang med pa dag gzhi gcig la phan tshun 'gal ba khyod la 'byung bar 'gyur ba ma yin nam} nanu ca grahaṇāgrahaṇapakṣe'pi sāmarthyādekādhikaraṇe sadasattve parasparaviruddhe tatrāpi(tavāpi bho.pā.) samāpatata eva ta.pa.154kha/763. gzhi gcig pa can|vi. ekādhikaraṇaḥ, o ṇā — {des na bum pa gzugs so zhes/} /{gzhi gcig pa can sgra ma yin//} ato na rūpaṃ ghaṭa ityekādhikaraṇā śrutiḥ \n pra. vā.111ka/1.103. gzhi ji bzhin pa|pā. yāthāsaṃstarikaḥ, o katā, dhūtaguṇabhedaḥ — {gal te dgon pa pa zhig yin nam}…{gal te gzhi ji bzhin pa zhig yin nam} sa cedāraṇyako bhaviṣyati…sa cedyāthāsaṃstariko bhaviṣyati a.sā.340ka/192; {rnyed pas chog pa'i bsod snyoms pa dang}…{gzhi ji bzhin pa yin te/} {de dag kyang bsod snyoms dang chos gos dang gnas mal las brtsams nas sbyangs pa'i yon tan bcu gnyis sam bcu gsum du 'gyur ro//} piṇḍapātiko bhavati…yāthāsaṃstarikaḥ \n ta ete piṇḍapātacīvaraśayanāsanamārabhya dvādaśakā (dhūta)guṇā bhavanti, trayodaśa vā śrā.bhū.63kha/158. gzhi nyid|mūlatvam — {ma grags pa ni gzhi nyid ma yin no//} nāprāsiddhikasya mūlatvam vi.sū.88kha/106. gzhi mnyam pa|1. samatalaḥ, o lam—{'jig rten gyi khams gzhi mnyam pa nyid du khong du chud par bya ba'i sgo dang} lokadhātusamatalānugamamukham ga.vyū.390kha/97 2. = {gzhi mnyam pa nyid} samatalatā — {des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so}…{gzhi mnyam par} (?{dang} ){yang dag par 'jug pa dang} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…samatalatāṃ ca samavasaraṇatāṃ ca da.bhū.244kha/45. gzhi rten|= {lam} ayanam — {yongs su dag pa'i las rnams kyis/} /{khyod ni gzhi rten gcig pur gyur//} karmaṇāṃ pariśuddhānāṃ tvamekāyanatāṃ gataḥ śa.bu.110kha/15. gzhi rten gcig pu|ekāyanatā—{rtag tu gya gyu rnam spangs shing /} /{drang brtan rnams ni rtag bsten pas/} /{yongs su dag pa'i las rnams kyis/} /{khyod ni gzhi rten gcig pur gyur//} jihmānāṃ nityavikṣepād ṛjūnāṃ nityasevanāt \n karmaṇāṃ pariśuddhānāṃ tvamekāyanatāṃ gataḥ \n\n śa.bu. 110kha/15. gzhi lta bu|vi. niśrayabhūtam — {rigs kyi bu byang chub kyi sems ni}… {byang chub sems pa'i spyod pa thams cad spyod par byed pas gzhi lta bu'o//} bodhicittaṃ hi kulaputra … niśrayabhūtaṃ sarvabodhisattva(caryā)caraṇatayā ga.vyū. 309kha/396. gzhi tha dad|= {gzhi tha dad pa/} gzhi tha dad pa|• saṃ. 1. vyadhikaraṇam — {mjug thogs shes pa nus pa la gzhi tha dad pa'i bdun pa gnyis pa'o//} śaktāvanantare jñāna iti vyadhikaraṇasaptamyau ta.pa. 130ka/711 \n2. vaiyadhikaraṇyam — {'o na ji ltar ba lang dkar po la ba lang gi dkar po nyid ces gzhi mthun pa dang gzhi tha dad pa'i dbye bar 'gyur zhe na} kathaṃ tarhi sāmānādhikaraṇyavaiyadhikaraṇyaprabhedaḥ — gauḥ śuklo goḥ śuklatvamiti pra.a.89kha/97; {go bar byed pa yin pa'i phyir gzhi tha dad na yang 'bru mang po pa yin no//} gamakatvādvaiyadhikaraṇye'pi bahuvrīhiḥ ta.pa.311kha/1085; \n\n• vi. vyadhikaraṇaḥ — {gal te sgra phyogs su byed na/} {de'i tshe mtha' med pa'i phyir zhes bya ba 'di dngos po'i chos yin pa'i phyir gzhi tha dad pa'i gtan tshigs yin no//} yadi śabdān pakṣayasi, tadā'nantyādityasya vastudharmatvād vyadhikaraṇo hetuḥ ta.pa.314ka/342. gzhi thams cad yod par smra ba|mūlasarvāstivādī — {'phags pa gzhi thams cad yod par smra ba'i dge tshul gyi tshig le'ur byas pa} āryamūlasarvāstivādiśrāmaṇerakārikā ka.ta.4124. gzhi thams cad yod par smra ba'i sde|mūlasarvāstivādāḥ ma.vyu.9078 (125kha). gzhi thams cad las byung ba'i sdug bsngal|pā. sarvavastukaṃ duḥkham—{gzhi thams cad las byung ba'i sdug bsngal gang zhe na/} {de ni mdor bsdu na rnam pa brgyad du rig par bya ste} sarvavastukaṃ duḥkhaṃ katamat? tatsamāsataḥ aṣṭākāraṃ veditavyam bo.bhū.103kha/132. gzhi thogs|pinākī ma.vyu.4335 (68kha); dra. {gzhu thogs/} gzhi mthun|= {gzhi mthun pa/} gzhi mthun nyid|= {gzhi mthun pa nyid/} gzhi mthun pa|• saṃ. 1. samānādhāraḥ — {spyi dang ni/} /{gzhi mthun spyod yul can dag gi/} /{shes pa dang ni brjod pa yis//} sāmānyasamānādhāragocaraiḥ \n jñānābhidhānaiḥ pra. vṛ.286ka/28; samānādhikaraṇam — {'di yang shes pa zhes bya ba dang gzhi mthun pa yin no//} etacca jñāna ityanena samānādhikaraṇam ta.pa.337kha/391 \n2. samānādhikaraṇatā — {de'i tshe ni lan du gzhi mthun pa nyid kyis ba lang ngo zhes so//} {de nang du bsdus pa nyid kyis 'dri ba yin pa'i phyir ro//} tadā prativacanaṃ gauriti samānādhikaraṇatayā \n tadantarbhāvanenaiva praśnabhāvāt pra.a.90ka/97; samānādhikaraṇatvam — {bstan du yod pa dang thogs pa dang bcas pa'i ngo bor 'gyur ba ni de ltar gzhi mthun pa yin pa'i phyir ro zhes bya ba'i don to//} sanidarśanaṃ sapratighaṃ rūpamityeva samānādhikaraṇatvāditi yāvat vā.ṭī.70kha/25; sāmānādhikaraṇyam — {mchod sbyin gyi ni bya ba yang /} /{rdzas kyi khyad par las gzhan pa/} /{ma yin lha sbyin nyid dang ni/} /{gzhi mthun par ni rtogs phyir ro//} yaji kriyā'pi dravyasya viśeṣādaparā na hi \n sāmānādhikaraṇyena devadattatayā gatiḥ \n\n pra.a.15kha/17; {gzhi mthun pa ni gtso bo dang /} /{brtags pa'i dbye ba las gzhan med//} sāmānādhikaraṇyaṃ ca mukhyāmukhyaprabhedataḥ \n nāparam pra.a.84ka/91; \n\n• pā. (vyā.) samānādhikaraṇaḥ mi.ko.63ka \n gzhi mthun pa nyid|sāmānādhikaraṇyam—{bye brag byed dang bye brag tu/} /{bya ba gzhi mthun pa nyid de/} /{de phyir sel ba sgra yi don/} /{rnam par gnas pa 'gal ba med//} viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n tasmādapohe śabdārthe vyavasthā na virudhyate \n\n ta.sa.41ka/418; \n{rgyu gang las zhes bya ba ni gzhi mthun pa nyid do//} hetoryata iti sāmānādhikaraṇyam ta.pa.162kha/780. gzhi mthun par bsdu ba|pā. karmadhārayaḥ, samāsabhedaḥ — {yon tan rnams dang ye shes rnams so/} /{mthu dang phan 'dogs pa zhes zlas dbye ba yin no//} {mtha' yas pa yang yin la rmad du byung ba yang yin pas zhes gzhi mthun par bsdu ba yin no//} guṇāśca jñānāni ca prabhāvaścopakāraśceti dvandvaḥ \n anantāśca te'dbhutāśceti punaḥ karmadhārayaḥ abhi.sphu.274kha/1098. gzhi mthun par byed pa|• vi. samānādhikaraṇaḥ — {bdag dar la bab bo zhes dkar sham la sogs pa'i blos bdag tu 'dzin pa de'i gzhi mthun par byed par snang ngo //} ahaṃ yuveti gaurādibuddhibhiḥ samānādhikaraṇo'yamahaṅkāro dṛśyate abhi.bhā.93kha/1226; \n\n• saṃ. sāmānādhikaraṇyam — {dkar sham la sogs pa'i blos gzhi mthun par byed pa'i phyir te/} {bdag dkar sham mo//} gaurādibuddhibhiḥ sāmānādhikaraṇyāttu gauro'ham abhi.bhā.93kha/1226. gzhi dang bcas|= {gzhi dang bcas pa/} gzhi dang bcas pa|• vi. savastuḥ — {nyon mongs 'dod gtogs pa/} /{ma skyes gzhir bcas spyod yul can//} anutpannakāmāptasavastukleśagocarāḥ \n\n abhi.ko.23ka/7.36; savastukaḥ — {de dag nyid dus gtam gzhi dang /} /{nges par 'byung bcas gzhi dang bcas//} ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ \n\n abhi.ko.2ka/1.7; {bsgom pas spang bar bya ba}… {gzhi dang bcas pa dag ces bya ste} bhāvanāheyāstu…savastukā ucyante abhi.bhā.33ka/995; sanidānaḥ {gsum gyis ni sems gnas pa dang rnam par grol ba gzhi dang bcas pas rang gi don rnam pa thams cad spyod de} tisṛbhiḥ sanidānayā cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati sū.vyā.196ka/97; {dge slong dag ma rig pa ni rgyu dang bcas pa gzhi dang bcas pa rkyen dang bcas pa'o//} avidyā'pi bhikṣavaḥ sahetukā sapratyayā sanidānā pra.pa.147kha/197; samūlakaḥ — {tshul khrims dang lta ba dang cho ga dang 'tsho ba nyams pas gleng ba la sogs pa de dag thams cad byed pa na gzhi dang bcas pas 'chags so//} śīladṛṣṭyācārājīvavipattyā sarvasyāsya codanādeḥ kriyāyāṃ rūḍhiḥ samūlakam vi.sū.88kha/106; \n\n• pā. savastukāḥ, saṃskṛtadharmaparyāyaḥ — {de dag nyid dus gtam gzhi dang /} /{nges par 'byung ba gzhi dang bcas//} ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ \n\n abhi.ko.2ka/1.7; {rgyu dang bcas pa'i phyir gzhi dang bcas pa dag ste} sahetukatvāt savastukāḥ abhi.bhā. 29ka/27. gzhi dang snying po me tog gi rgyan gyis brgyan pa|nā. kusumatalagarbhavyūhālaṅkāraḥ, lokadhātusamudraḥ — {'jig rten gyi khams rgya mtsho gzhi dang snying po me tog gi rgyan gyis brgyan pa 'di ji ltar shes par gyur pa} yathā ca asmin kusumatalagarbhavyūhālaṅkāre lokadhātusamudre prajānāmi ga.vyū.229ka/307. gzhi dang rten pa'i mtshan nyid kyi 'brel pa|pā. ādhārādheyalakṣaṇasambandhaḥ ma.vyu.4582 (71kha); mi.ko.101ka \n gzhi bdag|bhūmipatiḥ — bhūmipatiḥ {sa bdag gam gnas bdag gam gzhi bdag} mi.ko.8ka \n gzhi ldan|u.pa. talam — {sngon gyi sangs rgyas rnams kyi zhabs pad dag dang mdza' ba las/} /{dag pa'i rdo ba'i gzhi ldan nags tshal} vanāni… pūrvabuddhapādāmbujapraṇayapūtaśilātalāni \n\n a.ka.44kha/56. 25. gzhi nas mgu bar bya ba|mūlamānāpyam — {spo ba dang gzhi nas spo bar bya ba dang mgu bar bya ba dang gzhi nas mgu bar bya ba dang dbyung bar 'dod pa la} parivāsamūlaparivāsamānāsyamūlamānāsyā (?pyā)vartanārthiniḥ vi.sū. 3ka/3; ma.vyu.8653 (120kha). gzhi nas spo ba|mūlaparivāsaḥ ma.vyu.8650 (120kha). gzhi nas spo bar bya ba|mūlaparivāsaḥ — {spo ba dang gzhi nas spo bar bya ba dang mgu bar bya ba dang gzhi nas mgu bar bya ba dang dbyung bar 'dod pa la} parivāsamūlaparivāsamānāsyamūlamānāsyā (?pyā)vartanārthiniḥ vi.sū. 3ka/3. gzhi pa|vi. āvāsikaḥ — {dge slong gzhi pa de ni de na med pa las} sa cāvāsiko bhikṣustatra nāsīt a.śa.137kha/126; naivāsikaḥ mi.ko.121ka \n gzhi po|mūlam — {phyir 'ongs na dge 'dun gzhi pos rtsod pa sbed pa bsko'o//} pratyāgate mūlasaṅghenādhikaraṇasañcārakasammatiḥ vi.sū.90ka/108. gzhi ma grub|= {gzhi ma grub pa/} gzhi ma grub pa|• saṃ. 1. āśrayāsiddhiḥ — {go rims la sogs mi ldan dang /} /{rtag tu ma dmigs pa yi phyir/} /{chos can tha dad} *{ma brtags par/} /{gzhi ma grub par gang brjod de//} ānupūrvyādyayogena nityaṃ cānupalambhanāt \n\n dharmibhedavikalpena yā''śrayāsiddhirucyate \n ta.sa.99kha/883 2. āśrayāsiddhatā — {gtan tshigs kyang gzhi ma grub pa'i skyon yin te/} {rnam pa de lta bu'i chos can ma grub pa'i phyir ro//} hetoścāśrayāsiddhatādoṣaḥ; tathāvidhasya dharmiṇo'siddhatvāt ta.pa.161ka/776; \n\n• vi. āśrayāsiddhaḥ — {thal ba bsgrub pa nyid du ni/} /{gtan tshigs gzhi ma grub pa min//} prasaṅgasādhanatvena nāśrayāsiddhateha (?hetuś) ca \n ta.sa.73ka/680; ta.pa.178kha/74; āśrayaṇāsiddhaḥ — {dper na zhes bya ba ni gzhi ma grub pa'i dper byed pa yin no//} āśrayaṇāsiddhamudāharati—yatheti nyā.ṭī.74ka/193. gzhi ma yin pa|anāspadam — {sna tshogs par 'byung ba dang rab tu g}.{yo ba dang gzhi dang gzhi ma yin pa blo mi mthun pa'i gzhir gyur pa ni gnyis pa la sogs pa'i tshad ma lnga las tha dad pa'i tshad ma gzhan gyis gcad par bya ba yin te} vicitrodayapraspandāspadānāspadaṃ vimatyadhikaraṇabhāvāpannaṃ dvitīyādipramāṇapañcakavyatiriktapramāṇāntarāvacchedyam ta.pa.168kha/56; nāspadam — {nam mkha' dang 'dra dag pa yi/} /{gzhi min de dang 'dra ba'ang min//} ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat \n\n ra.vi. 71kha/113. gzhi mi 'grib pa|avya. vaṣaṭ — {rab bsngags zhes bya ba dang gzhi mi 'grib pa zhes bya ba dang}…{klog pa 'dzin cing byed pas dag par khong du chud do//} oṃkāravaṣaṭkāra…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la. vi.123ka/183; ma.vyu.2756 (50kha). gzhi min|= {gzhi ma yin pa/} gzhi med|= {gzhi med pa/} gzhi med pa|• vi. nirādhāraḥ — {nye bar 'dogs pa ni gzhi med par mi srid pas} upacārasya ca nirādhārasyāsambhavāt tri.bhā.127kha/30; anāspadaḥ — {des na mang du ma 'brel bar/} /{rjod par byed pa bram ze yis/} /{sgra yi khyad par mdun byas pas/} /{gang smras de kun gzhi med yin//} tasmād dvijātinā proktaṃ bahvasambaddhabhāṣiṇā \n śabdabhedaṃ puraskṛtya tattat sarvamanāspadam \n\n ta.sa.93kha/853; nirāspadaḥ — {tha dad tha dad min sogs kun/} /{dngos po la yod la brten pa/} /{sgra don dngos po med pa ste/} /{de phyir de dag gzhi med yin//} bhedābhedādayaḥ sarve vastusatpariniṣṭhitāḥ \n niḥsvabhāvaśca śabdārthastasmādete nirāspadāḥ \n\n ta.sa.44ka/442; avastukaḥ — {mthar 'dzin pa la sogs pa yang de'i gzhi la zhugs pa yin pas gzhi med pa dag ces bya'o//} tadadhiṣṭhānānupravṛttāścāntagrāhādaya ityavastukā ucyante abhi. bhā.33ka/995; nirvastukaḥ — {log pa'i nga rgyal ni yon tan med pa las bdag ni yon tan dang ldan pa yin no snyam pa yin pas gzhi med pa yin no//} mithyāmānastu nirguṇasya sato guṇavānahamasmīti nirvastukaḥ abhi. sphu.102ka/782; amūlakaḥ — {rig byed la ni gzhi med phyir/} /{don dam du na tshad ma min/} /{don dang 'brel pa med pas de'i/} /{tha snyad kyang ni gzhi med nyid//} vedasya mūlābhāvānna prāmāṇyaṃ paramārthataḥ \n nārthena saṅgatistasya vyavahāro'pyamūlakaḥ \n\n pra.a.107ka/115; {gzhi med pa'o/} /{bag tsam mo//} amūlakaleśike vi.sū.50kha/64; nirvibandhanaḥ — {de ltar shes nas gzhi med kyi/} /{rnam par rtog pa spang bar bya//} evaṃ jñātvā prahātavyā kalpanā nirvibandhanā \n śi.sa.147kha/141; \n\n• saṃ. = {gzhi med pa nyid} avastukatā — {phyin ci log ni spangs pa dang /} /{de gzhi med pa'i tshul dang ni//} viparyāsaprahāṇe ca tadavastukatānaye \n abhi.a.13ka/8.39; avastukatvam — {mthong bas spang bar bya ba rnams gzhi med pa'i phyir te/} {rten med pa'i phyir ro zhes bya ba'i tha tshig go//} darśanaheyānāmavastukatvād, anadhiṣṭhānatvādityarthaḥ abhi.sphu.217ka/995; \n\n• pā. avastu, codanābhedaḥ — {gleng ba ni rnam pa bzhi ste/} {gzhi med pa dang gzhi gzhan rjes su bsgrub pa'i dbang gis dang phyir bcos pa la mi ltos pa'i phyir dang smyon pas byas pa'o//} caturdhā taccodanā—avastu, anyavastvanuṣṭhānavaśāt, pratikṛtyanapekṣaṇād, unmattakṛtena ca vi.sū.91ka/109. gzhi med pa dang bag tsam gyi dge 'dun lhag ma zhu ba|amūlakaleśasaṅghāvaśeṣapṛcchā — {gzhi med pa dang bag tsam gyi dge 'dun lhag ma zhu ba'o//} amūlakaleśa(saṅghāvaśeṣa)pṛcchā vi.sū.22ka/26. gzhi med pa'i dge 'dun lhag ma|pā. amūlakasaṅghāvaśeṣaḥ, saṅghāvaśeṣaviśeṣaḥ vi.sū.21kha/26. gzhi med par skur ba 'debs pa|amūlakābhyākhyānam ma.vyu.8494 (117kha). gzhi btsugs|= {gzhi btsugs pa/} gzhi btsugs pa|u.pa. pūrvakaḥ — {'di lta ste/} {mu stegs can dang nyan thos dang rang sangs rgyas dang byis pa rnams kyi rnam par mi rtog pas rnam par brtags pa rgyu las yon tan dang rdzas kyis gzhi btsugs pa ni chos rnams zhes bya'o//} yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante la.a.62kha/8. gzhi tshugs|avya. svāhā — {rab bsngags zhes bya ba dang} …{gzhi tshugs zhes bya ba dang}…{klog pa 'dzin cing byed pas dag par khong du chud do//} oṃkāra…svāhākāra…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la. vi.123ka/183. gzhi bzang|vi. subhūmi — {de dag gi ni phyogs bzhi na/} /{nyi shus bcad nas gzhi bzang //} viṃśatyantaritānyeṣāṃ subhūmīni caturdiśam \n abhi.ko.9kha/3.68. gzhi rin po che ltar gyur|kri. ratnamayaḥ saṃsthito'bhūt ma. vyu.5606. gzhi rin po che las grub pa|vi. ratnamayaḥ ma.vyu.6477 (92kha). gzhi rin po cher gyur|kri. ratnamayaḥ saṃsthito'bhūt ma. vyu.5606 (82kha). gzhi las brtsams pa nyid|mūlopakramatvam — {de'i phyir gzhi las brtsams pa nyid sbyin no//} tasmānmūlopakramatvaṃ dānam vi.sū.85ka/102. gzhi legs pa ma yin pa|vi. durmūlam — {gzhi dang bcas pas 'chags so//} {gzhi legs pa ma yin pas mi bya'o//} rūḍhiḥ samūlakam \n na durdū (durmū)lena kuryāt vi.sū.88kha/106. gzhi shin tu sbyangs pa|nā. nirdhautālayaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{gzhi shin tu sbyangs pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…nirdhautālayasya ga.vyū.268kha/347. gzhi shes|vastujñānam — {gzhi shes sbyor ba} vastujñānaprayogaḥ lo.ko.2044. gzhi srung|avya. svadhā — {rab bsngags zhes bya ba dang} …{gzhi srung zhes bya ba dang}… {klog pa 'dzin cing byed pas dag par khong du chud do//} oṃkāra…svadhākāra…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la. vi.123ka/183; ma.vyu.2755 (50kha). gzhi srung zhes bya ba|svadhākāraḥ — {rab bsngags zhes bya ba dang gzhi mi 'grib pa zhes bya ba dang gzhi srung zhes bya ba dang}…{klog pa 'dzin cing byed pas dag par khong du chud do//} oṃkāravaṣaṭkārasvadhākāra… adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183. gzhi gsum pa|= {mtho ris} triviṣṭapam, svargaḥ — {lha yi 'jig rten rol sa mkha'/} /{gnyis mo ma ning gzhi gsum pa//} suraloko dyodivau dve striyāṃ klībe triviṣṭapam \n\n a.ko.127kha/1.1.6; tṛtīyaṃ ca tad viṣṭapaṃ ca triviṣṭapam a.vi.1.1.6. gzhi bsrung|= {gzhi srung /} gzhig|• kri. (varta., bhavi., vidhau; saka.; {gzhigs} bhūta.) nāśayet — {shes rab dag gis lta ba gzhig/} /{rnam par thar pas shin tu spel//} prajñayā nāśayed dṛṣṭiṃ vimokṣaiśca vivardhayet \n\n la.a.127kha/73; \n\n• = {gzhig pa/} gzhig pa|• saṃ. 1. vināśaḥ — {'jig rten gnyis ni gzhig pa'i phyir/} /{shAkya'i bstan las brtul zhugs blangs//} lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane \n\n la.a.157kha/104; bhedaḥ — {tha ba ni gzhig par dka' ba yin no//} khilaṃ durbhedam abhi.sphu.207ka/978; bhedanam — {bsad dang bcad dang gsheg dang rdeg pa dang /} /{bsreg dang gzhog dang brdung dang gzhig pa dang /} /{gnod pa mang pos rtag tu sdug bsngal na//} vadhavikartanatāḍanapāṭanairdahanatakṣaṇapeṣaṇabhedanaiḥ \n viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206; bhañjanam — {brtsams pa bskyed pa'am bskyung bar bya ba'i phyir gzhig pa yang ngo //} prārabdhasya ca bṛhatto (?to)'lpasya vā karaṇārthaṃ bhañjanam vi.sū.94ka/112; śamanam — {nyes pa byas pa rnam 'gog pa/} /{chos ma yin pa gzhig pa dang //} adharmaśamanārthāya duṣkṛtānāṃ nivārakaḥ \n su.pra. 37kha/71; prakiraṇam — {go cha rtsig brtan dang /} /{shing rnams 'bigs dang gzhig dang gcod phyir stobs gang yin pa rdo rje bzhin//} varmācalaprākāradrumabhedanaprakiraṇacchedādbalaṃ vajravat \n\n ra.vi.120ka/92; pratividhānam — {tshang gzhig pa'i phyir dbyug gu thogs pa bsko bar bya'o//} latāpārika (laguḍadhāraka bho.pā.)syālayapratividhānārthaṃ sammatiḥ vi.sū.62kha/79; vigopanam — {'dir gzhig pa'i blo dang ldan na de'o//} vigopanamateratraitat vi.sū.46ka/58 2. vyudāsaḥ — \n{blo gros chen po de ni mu stegs byed kyi rgyu'i phyogs las skye ba gzhig pa'i phyir dngos po thams cad sgyu ma lta bur ma skyes pa zhes bya'o//} kintu mahāmate tīrthakarakāraṇapakṣotpattivyudāsārthamidamucyate — māyāvadanutpannāḥ sarvabhāvāḥ la.a.99kha/46; vimardaḥ — {'di dag thams cad ma gartags na nyams dga' ba yin na des na dpyad pa dang gzhig mi bzod pa'i mkhas pa'i skye bos bzhad gad du bstan pa} tadetat sarvameṣāmavicāritaramaṇīyatayā vicāravimardī (?dā)kṣamatvāt paṇḍitajanahāsakāridarśanam vā.ṭī.71ka/26 0. udveṣṭanam — {de dag lci bas 'jig pa nyid yin na brtsegs ma gzhig pa la kha na ma tho ba med do//} niravadyameṣāṃ puroji*tve bharasya purodveṣṭanam vi.sū.94ka/112; \n\n\n• pā. sphālanam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{gzhig pa dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…sphālane…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; \n\n• vi. prakīrṇaḥ — {btsun mo yang myos pa las sangs nas skra gzhig cing} devī ca mohāt(prat)yāgatā prakīrṇakeśī su.pra.57ka/113.\n(dra.— {rnam par gzhig pa/}) gzhig par|upahantum — {gnyid kyis ni rnam par shes pa'i nye bar len pa gzhig par nus pa ma yin te} na khalu middhamupādānaṃ vijñānasyopahantuṃ samartham pra.a.70kha/78. gzhig pa med|abhaṅgaḥ — {mi ster na de dag gis sbyin par bya ba nyid yin no//} {khyim bdag de nyid yin yang nges pa la gzhig pa med do//} dāsyatvameṣāmapratilambhane \n dānatve'pi gṛhapaterniyaterabhaṅgaḥ vi.sū.28kha/36. gzhig par dka'|= {gzhig par dka' ba/} gzhig par dka' ba|vi. durbhedaḥ — {tha ba ni gzhig par dka' ba yin no//} {smad pa'i tha ba ni ngan pa ste/} {tha ba ngan pas na tha ba ngan pa'o//} khilaṃ durbhedam, kutsitaṃ khilaṃ duḥkhilamiti duḥkhilataḥ abhi.sphu.207ka/978. gzhig par bya|kri. bhañjyeta — {gzhig par mi bya'o//} na…bhañjyeta vi.sū.16kha/19. gzhig mi bya|• kri. na bhañjyeta — {tshang gzhig par mi bya'o//} na kulāyakaṃ bhañjyeta vi.sū.16kha/19; \n\n• kṛ. na hantavyam — {bka' yis grub pa bzhi po la/} /{gtan tshigs kyis gzhig mi bya'o//} ājñāsiddhāni catvāri na hantavyāni hetubhiḥ \n\n ta.sa.130kha/1114. gzhigs|= {gzhigs pa/} {gzhigs shing} vibhajya — {rdul phran du ni rdzas gzhigs shing /} /{gzugs la rnam par mi rtog go//} aṇuśo vibhajya dravyaṃ na vai rūpaṃ vikalpayet \n la.a.175ka/136. gzhigs pa|parāmarśaḥ — {de ltar ji skad bshad pa'i rnam par dpyad pas gzhigs pas 'dod chags dang chags pa gnyis ma grub pa mjug bsdu ba'i phyir}…{ces gsungs so//} tadevaṃ yathoditavicāraparāmarśena rāgaraktayorasiddhiṃ nigamayannāha pra.pa.48ka/57; dra.— {rigs pas rnam par gzhigs na ni} yuktyā vipaśyamānānām la. a.165ka/117. gzhib|= {gzhib pa/} gzhib pa|1. vṛṣaṇam — {skyes pa'i sna ni gzhib pa nyid/} /{ma mchu'i sbrang rtsi btung ba nyid//} vṛṣaṇaṃ naranāsāyāḥ pānamadharamadhusya ca \n\n he.ta.29kha/98 2. coṣyam — {de nas bram ze che zhing mtho ba gang po bram ze'i khye'u lnga brgyas g}.{yog byas pas/} {bcom ldan 'das la zhal zas rnam pa sna tshogs khur ba dang bshos dang 'jams dang bldag pa dang gzhib pa la sogs pas lhung bzed 'gengs par byed do//} atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhirāhārairārabdhaḥ pātraṃ paripūrayitum a.śa.3ka/2 3. cūṣakāḥ, sattvajātiviśeṣaḥ — {de nas klu dang klu chen po de dag dang}…{gzhib pa dang gzhib pa chen po dang} atha te nāgā mahānāgāḥ…cūṣakā mahācūṣakāḥ ma.mū.102ka/11. gzhib pa chen po|mahācūṣakāḥ, sattvajātiviśeṣaḥ — {de nas klu dang klu chen po de dag dang}…{gzhib pa dang gzhib pa chen po dang} atha te nāgā mahānāgāḥ…cūṣakā mahācūṣakāḥ ma.mū.102ka/11. gzhib par bya|kri. 1. cūṣayet — {bla mas shes rab kyi nar nA si ka gzhib par bya'o//} guruḥ prajñāyā naranāsikāṃ cūṣayet vi.pra.159ka/3.120 2. vṛṣyate — {des kyang bo la gzhib par bya/} /{gar bya glu yang blang bar byed//} tābhiśca vṛṣyate bolaṃ gīyate nṛtyate param \n\n he.ta. 25kha/84. gzhi'i don|padārthaḥ, padasyārthaḥ — {rab 'byor byang chub sems dpa'i gzhi'i don ni gzhi'i don med pa yin no//} apadārthaḥ subhūte bodhisattvapadārthaḥ a.sā.16ka/9. gzhi'i gnas|padasthānaḥ ma.vyu.7688. gzhi'i bye brag mtha' yas pa|pā. anantatalasambhedam, prajñāpāramitāmukhabhedaḥ — \n{ra zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo gzhi'i bye brag mtha' yas pa zhes bya ba khong du chud do//} rakāraṃ parikīrtayato'nantatalasambhedaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.273kha/353. gzhi'i gzhung|mūlagranthaḥ ma.vyu.7673. gzhir|= {gzhi ru/} gzhir gyur|= {gzhir gyur pa/} gzhir gyur pa|• vi. adhikaraṇabhūtaḥ — {ji ltar 'dir chos can ni bsgrub par bya ba rtogs pa'i gzhir gyur pa snang ba dang mi snang ba'i cha shas bstan pa} yathā cātra dharmī sādhyapratipattyadhikaraṇabhūto dṛśyādṛśyāvayavo darśitaḥ nyā.ṭī.55kha/127; adhikaraṇabhāvāpannaḥ — {'di'i gzhir gyur pa ni rtsod pa'i rten du gyur pa zhes bya ba'i don to//} asyā adhikaraṇabhāvāpannaṃ vivādāspadībhūtamityarthaḥ ta.pa.167ka/53; ādhārabhūtaḥ — {de dag ni gzhir gyur pa zhes bya ba 'dis ni dag pa'i dngos po bstan to//} tayorādhārabhūtetyanena śuddhaṃ vastu darśitam ta.pa.12kha/471; āśrayabhūtaḥ — {gtan tshigs las gzhan gzhir gyur pa bsgrub par bya ba'i chos can la bya'o//} hetorvyatirikta āśrayabhūtaḥ sādhyadharmī kathyate nyā.ṭī.73kha/192; āspadabhūtaḥ — {dpal gyi gzhir gyur pa dang} āspadabhūte lakṣmyā jā.mā.95ka/110; \n\n• saṃ. 1. āspadam — {sa bzhin 'gro ba dkar po'i chos kyi sman rnams ma lus pa'i/} /{rnam pa kun du gzhir gyur pa ni sangs rgyas sa yin no//} kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ jagata iha samantādāspadaṃ buddhabhūmiḥ \n\n ra.vi.127ka/112 2. nidānam — {dge sbyong dang bram ze dang phongs pa dang slong ba rnams la bde ba'i rgyu dang gzhir gyur pa'i sbyin pa khyad par can byin par gyur to//} viśeṣavattaraṃ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṃ dānamadāt jā.mā.15ka/16 \n3. nidānabhūtatvam—{mthong bas spang bar bya ba'i sems ni de kun nas slong bar byed pa rtog pa dang dpyod pa dag gi gzhir gyur pa'i phyir rnam pa rig byed rab tu 'jug par byed pa yin gyi} darśanaprahātavyaṃ cittaṃ vijñapteḥ pravartakam; tatsamutthāpakayorvitarkavicārayornidānabhūtatvāt abhi.bhā. 175ka/601; \n\n• u.pa. āspadam — {grags pa'i gzhir gyur}… {thub pa'i sku tshe snga ma'i spyod pa rmad byung rnams//} kīrtyāspadāni…pūrvajanmasu muneścaritādbhutāni jā.mā.1kha/2; bhūtam — {nad kyi gzhir gyur chud za ba'i/} /{'di ltar lus 'di gcig pu'i phyir//} dehasyaikasya nāmārthe rogabhūtasya nāśinaḥ \n jā.mā.181kha/211; dra.—{rtsod pa'i gzhir gyur pa/} gzhir 'gyur|u.pa. pratiṣṭhā — {sdug bsngal gzhir 'gyur gtam ngan rjes 'brang ba'i/} /{sdig pa'i lam las de bas slar log la//} duḥkhapratiṣṭhādayaśonubaddhādapuṇyamārgāduparamya tasmāt \n jā.mā.27ka/31. gzhir bcas|= {gzhi dang bcas pa/} gzhir bcas pa|= {gzhi dang bcas pa/} gzhir ston pa|adhikaraṇanirdeśaḥ — {de'i bdag nyid du gnas pa yang gzhir ston pa snang ste} tādātmyāvasthānato'pi hyadhikaraṇanirdeśo dṛśyate abhi.sphu.8kha/14. gzhil|= {gzhil ba/} gzhil ba|• saṃ. vināśaḥ — {nga rgyal gzhil don du} ahaṅkāravināśārtham vi.pra.118ka/3.36; pratīkāraḥ — {de'i phyir gzhil ba'i rgyu la chags par yang 'gyur ro//} rāgo'pi bhavatyeva tatpratīkārahetau pra.a.76kha/84; dūṣaṇam — {dug gzhil ba dang dug gzhom pa dang} viṣadūṣaṇaṃ viṣanāśanam sa.du.118ka/200; apaharaṇam — {zhi ba la ji lta ba de bzhin du rgyas pa dang rims nye bar zhi ba dang dug gzhil ba la 'gyur ro//} yathā śāntau tathā puṣṭau jvaropaśamane viṣāpaharaṇe ca bhavati vi.pra.73kha/4. 138; \n\n• pā. praśāntakaḥ — {'byung ba nyid kyis ltung bar byed/} /{rngub pa yis ni dbang du byed/} /{dgang ba yis ni dgug pa nyid/} /{gzhil ba yis ni rengs par byed//} pātanā recakenaiva kumbhakena vaśīkaret \n pūrakeṇaiva tvākṛṣṭiḥ praśāntakena stambhanā \n\n he.ta.13ka/40; \n\n• kṛ. bādhitavyam — {gang su dag shes rab kyi pha rol tu phyin pa zab mo 'di 'chad pa dang ston pa dang nye bar ston pa la phyir gzhil bar sems shing} ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante a.sā.161kha/91; \n\n• avya. nir — {yang yig las dug gzhil ba la sogs pa la yang rim pa ji lta bas te nges pa'o//} cakārānnirviṣādike'pi yathākrameṇa niyamaḥ vi.pra.95ka/3.8. gzhis|= {gzhi yis/} gzhis kha|gopaḥ — {gzhis kha gnyer ba b+hu ri 'o//} gopo grāmeṣu bhūriṣu a.ko.185kha/2.8.7; gopāyati svādhiṣṭhitāt grāmāniti gopaḥ \n gupū rakṣaṇe a.vi.2.8.7. gzhu|dhanuḥ, śarāsanam — {nyid kyis gzhu de zla gam bzhin du bdungs nas gnam mda' 'phangs te} svayaṃ ca taddhanurardhacandrākāreṇāropya śaraḥ kṣiptaḥ a.śa.240kha/221; {gzhu rnams rab tu bkang nas su//} ānamyamānāni dhanaṃṣi jā.mā.161kha/186; {gzhu dang tsA pa d+ha n+wa dang /} /{mda' za mda' 'phen kA rmu kaM//} dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam \n a.ko.191kha/2.8.83; dhanyate niṣaṅgibhirabhyarthyata iti dhanuḥ \n dhana dhānye \n sānto'yam a.vi.191kha/2.8.83; cāpaḥ—{skye bo rnams la sdug bsngal dbang byed pa/} /{de yis ma bzod snying rje'i gzhu drag dang /} /{sbyin pa'i mda' rnams char bzhin 'bebs pa yis/} /{de dang lhan cig g}.{yul chen 'gyed pa 'dra//} amṛṣyamāṇaḥ sa jagadgatānāṃ duḥkhodayānāṃ prasṛtāvalepam \n dāneṣuvarṣī karuṇorucāpastairyuddhasaṃrambhamivājagāma \n\n jā.mā.46kha/55; kārmukam — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī a.ka.106ka/10.71; {lus med gzhu ni drangs pa yi/} /{ngal ba 'bras bu yod par gyur//} saphalo'bhūdanaṅgasya kārmukākarṣaṇaśramaḥ \n\n a.ka.364ka/48. 74; kodaṇḍaḥ — {drag po gzhu yi dkyil 'khor can/} /{de nas gtum po 'ongs gyur te//} athājagāma caṇḍālaścaṇḍakodaṇḍamaṇḍalaḥ \n a.ka.130ka/66.60; {la yig las gzhu dang wa yig las ut+pal dang} kodaṇḍo lakāreṇa, utpalaṃ vakāreṇa vi.pra.52ka/4.71; \n\n• pā. 1. dhanuḥ \ni. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}… {gzhu dang}… {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ… dhanuḥ… adhamaśceti ma.mū.105ka/14; {lug dang 'khrig pa dang seng ge dang srang dang gzhu dang bum pa'i khyim g}.{yon gyi rtsa la zla ba} meṣamithunasiṃhatulādhanuḥkumbharāśau vāmanāḍyāṃ candraḥ vi.pra.237kha/2.40 \nii. parimāṇaviśeṣaḥ — {sor bcu gnyis la ni mtho gang ngo //} {mtho do la ni khru gang ngo //} {khru bzhi la ni gzhu gang ngo //} dvādaśāṅgulīparvāṇi vitastiḥ \n dve vitastī hastaḥ \n catvāro hastā dhanuḥ la.vi.77ka/104 \niii. hastamudrāviśeṣaḥ — {de nyid phreng ba yang dag bsdus/} /{kha sbyar 'dra bar yang dag 'byung /} /{mdzub mo gnyis kyi rtse sprad pa/} /{gzhu dang 'dra bar bya ba yin/} /{mthe bo gnyis ni chang par gnon/} /{de ni gzhu yi phyag rgyar mtshon//} tadeva mālāṃ saṅkocya sampuṭākārasambhavam \n tarjanyāvubhau śliṣya kuryāddhanusannibham \n aṅguṣṭhau pīḍayenmuṣṭau dhanurmudrā sa lakṣyate \n\n ma.mū.251kha/286 2. kodaṇḍam, hastacihnaviśeṣaḥ — {de bzhin du dmar po'i phyag gi mthil bzhi la dang por gzhu dang}…{bzhi par pad+ma dkar po'o//} tathā rakte karatalacatuṣke prathame kodaṇḍam…caturthe śvetakamalam vi.pra. 36kha/4.14. gzhu bkra|nā. citradhanvā, nṛpaḥ lo.ko.2044. gzhu skyes|= {lha min} danujaḥ, asuraḥ — {lha min sbyin skyes bcud mi ldan/} /{gzhu skyes sbyin byung dbang po'i dgra//} asurā daityadaiteyadanujendrāridānavāḥ \n a.ko.127kha/1.1.12; danorjātā danujāḥ a.vi.1.1.12. gzhu dgu bcu pa|nā. navatidhanvā, nṛpaḥ lo.ko.2044. gzhu rgyud|guṇaḥ, dhanurguṇaḥ — {de nas rgyal po nga las nu}…{gzhu rgyud kyi sgra sbrengs so//} tato rājā māndhātā…guṇāsphālanaṃ kṛtavān vi.va.179ka/1.60; jyā — {gzhu rnams}…{gzhu rgyud 'jigs sgra sems la ma bsams par/} /{shing gi kha las ri kha 'dir mchongs so//} dhanūṃṣi…bhīmasvanajyānyavicintya vegādasmāttaroḥ śailamimaṃ gato'smi \n\n jā.mā.161kha/186; maurvī — {gzhu rgyud srad bu rgyud yon tan//} maurvī jyā śiñjinī guṇaḥ a.ko.191kha/2.8.85; mūrvākhyatṛṇaviśeṣajatvāt maurvī a. vi.2.8.85; mi.ko.47ka \n gzhu rgyud kyi sgra sbrengs|bhū.kā.kṛ. guṇāsphālanaṃ kṛtavān — {de nas rgyal po nga las nu}…{gzhu rgyud kyi sgra sbrengs so//} tato rājā māndhātā… guṇāsphālanaṃ kṛtavān vi.va. 179ka/1.60. gzhu sgra|= {gzhu'i sgra/} gzhu can|vi. dhanvī — {chu 'dzin gyis ni rab gtor chu/} /{khyim gyi gtsug phud ldan pa'i tshogs/} /{glog gi thag pa g}.{yo ba yang /} /{me tog gzhu can dag gi dpung //} jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām \n calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ \n\n kā.ā.325kha/2.104; {me tog gzhu can grags pa yi/} /{ba dan ltar mdzes smad 'tshong ma/} /{bzang mo zhes bya bud med mchog/} /{bA rA Na sIr sngon byung gyur//} vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā \n veśyā yaśaḥpatākeva kāntā kusumadhanvanaḥ \n\n a.ka.7kha/50.72; {gzhu can gzhu ldan gzhu pa dang /} /{gzhu thogs pa dang gzhu 'dzin no//} dhanvī dhanuṣmān dhānuṣko niṣaṅgyastrī dhanurdharaḥ \n a.ko.190ka/2.8. 69; dhanvā asyāstīti dhanvī a.vi.2.8.69. gzhu bcu pa|nā. daśadhanvā, nṛpaḥ lo.ko.2044. gzhu mchog|koṭiḥ mi.ko.47ka \n gzhu brtan|nā. dhanuḥsthiraḥ, nṛpaḥ lo.ko.2045. gzhu thogs|= {gzhu thogs pa/} gzhu thogs pa|• vi. dhanurdharaḥ — {ma 'brel pa rnam par bcad pas bye brag tu byas pa'i phyir/} {dper na nag pa gzhu thogs so zhes bya ba lta bu yin gyi} ayogavyavacchedena viśeṣaṇāt \n yathā—caitro dhanurdhara iti he.bi. 238kha/52; niṣaṅgī — {gzhu can gzhu ldan gzhu pa dang /} /{gzhu thogs pa dang gzhu 'dzin no//} dhanvī dhanuṣmān dhānuṣko niṣaṅgyastrī dhanurdharaḥ \n a.ko.190ka/2.8. 69; niṣaṅgastūṇo'syāstīti niṣaṅgī a.vi.2.8.69; \n\n\n• nā. pinākī, devaḥ ma.vyu.4335 ({gzhi thogs} ma.vyu.68kha). gzhu dang ldan pa|= {gzhu ldan/} gzhu bdung ba|dhanurāropaṇam — {grong khyer 'di na gzhu gzhan la la bdag gis bdung bzod pa'am lus kyi stobs dang mthu bzod pa mchis sam} astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca la.vi.79kha/107; ma.vyu.5347 (79kha). gzhu bdung bar|dhanurāropayitum — {shAkya gzhon nu thams cad kyis nan tan gyi mchog gis bsgrims kyang gzhu de bdung bar yang ma nus na dgang bar lta smos kyang ci dgos te} sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum la.vi.79kha/107. gzhu bdungs pa|vi. dhanurāropyamāṇam — {gzhu de de ltar bdungs pa'i tshe ser skya'i gnas kyi grong khyer chen po thams cad du sgra mngon par grag par gyur to//} tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt la.vi.79kha/107. gzhu ldan|• saṃ. = {gzhu 'dzin} dhanvī, dhanurdharaḥ — {gzhu dang ldan pas gnas der phyin/} /{sngags pas dpa' bo mthong bar gyur//} dhanvī taṃ deśamabhyetya mantradhīraṃ vyalokayat \n\n a.ka.92ka/64.50; dhanuṣmān — {gzhu can gzhu ldan gzhu pa dang /} /{gzhu thogs pa dang gzhu 'dzin no//} dhanvī dhanuṣmān dhānuṣko niṣaṅgyastrī dhanurdharaḥ \n a. ko.190ka/2.8.69; dhanurasyāstīti dhanuṣmān a.vi. 2.8.69; mi.ko.45ka; \n\n• u.pa. cāpaḥ — {me tog gzhu ldan skyengs par byed pa'i gzugs/} /{glang chen myos bum ltar mtho'i nu rgyas 'byor//} rūpaṃ vilakṣīkṛtapuṣpacāpaṃ mattebhakumbhoccakucā vibhūtiḥ \n a.ka.165kha/22.32. gzhu brdung ba|= {gzhu bdung ba/} gzhu pa|= {gzhu 'dzin} dhānuṣkaḥ, dhanurdharaḥ — {gzhu can gzhu ldan gzhu pa dang /} /{gzhu thogs pa dang gzhu 'dzin no//} dhanvī dhanuṣmān dhānuṣko niṣaṅgyastrī dhanurdharaḥ \n a. ko.190ka/2.8.69; dhanuḥ praharaṇamasya dhānuṣkaḥ a. vi.2.8.69. gzhu ba|nihiṃsanam — {gnod pa byed pa'i rnam grangs/} viśāraṇam {rnam par 'tshe ba}…nihiṃsanam {gzhu ba} mi.ko.50kha \n gzhu 'dzin|1. = {gzhu thogs} dhanvī, dhanurdharaḥ — {nam zhig nags su gzhu 'dzin des/} /{rngon gyi rtse dga'i dge mtshan la/} /{shin tu mgyogs 'gro rta yis ni/} /{gcig pur byas te ring du zhugs//} sa kadācidvanaṃ dhanvī mṛgayākelikautukī \n viveśa dūramekākī hṛto'śvenātiraṃhasā \n\n a.ka.142ka/68.11; dhanurdharaḥ — {gzhu can gzhu ldan gzhu pa dang /} /{gzhu thogs pa dang gzhu 'dzin no//} dhanvī dhanuṣmān dhānuṣko niṣaṅgyastrī dhanurdharaḥ \n a.ko.190ka/2.8.69; dhanurdhārayatīti dhanurdharaḥ a.vi.2.8. 69; dhānuṣkaḥ mi.ko.45ka 2. = {lha min} dānavaḥ, asuraḥ — {gzi ldan g}.{yul du gzhu 'dzin lha'i/} /{dpung pa'i grib mas nyer 'tsho rnams/} /{dpa' bo ljon pa chen po de'i/} /{ngal gso dag ni bsten par byed//} dīptadānavasaṃgrāme tasya śauryamahātaroḥ \n viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ \n\n a.ka.44kha/4.99. gzhu 'dzin pa|= {gzhu 'dzin/} gzhu bzhag|vi. nyastacāpaḥ — {mdzes ma des kyang mi bdag ni/} /{brtan ldan zab cing mdzes pa dag} …/{gzhu bzhag 'dod pa'i dbang phyug bzhin/}…/{mthong nas} kanyā'pi nṛpamālokya dhīraṃ gambhīrasundaram \n…nyastacāpamiva smaram \n\n a.ka.23ka/3.39. gzhu bzhag pa|= {gzhu bzhag/} gzhu bzung|vi. dhanvī — {skyes bu 'di de go bgos shing /} /{gzhu bzung rnams dang lhan cig 'ongs//} sa eṣa puruṣaḥ prāptaḥ sannaddhaiḥ saha dhanvibhiḥ \n a.ka.257kha/30.35. gzhu sa|nā. dhanuḥsthalaḥ, nṛpaḥ lo.ko.2045. gzhug|• kri. ({'jug} ityasya bhavi.) 1. sthāpayiṣyati — {ngas ci nas gzhon nu nyid kyis kyang rgyal srid mi 'thob pa de ltar bya na/} {mdun na 'don du gzhug pa lta smos kyang ci dgos} ahaṃ tathā kariṣyāmi yathā kumāro rājyameva nāsādayiṣyati \n kutastaṃ purohitaṃ sthāpayiṣyati vi.va.210ka/1.84 2. sthāpayet — {lhung bzed dang sman dang bar bur dag snod tha dad par gzhug go//} pṛthak sthavikāsu pātrabhaiṣajyakolāhalāni sthāpayet vi.sū.7kha/8; nikṣipet — {sA lu btags pa'i 'gyur ba la zla ba dang nyi ma byas nas rdo rje'i chu la gzhug cing} śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet he.ta. 4ka/10; prakṣipet — {'greng bzhin du lhung bzed dbyung ba dang gzhug pa dang bskam par mi bya'o//} notthitaḥ pātraṃ karṣet prakṣipecchoṣayed vā vi.sū.7ka/7; praveśayet — {rdo rje gnod sbyin gyi phyag rgyas bgegs bskrad la/} {dkyil 'khor du gzhug go//} vajrayakṣamantreṇa (mudrayā bho.pā.) vighnānutsārya maṇḍaleṣu praveśayet sa. du.111ka/172; niveśayet — {de ltar rdo rje pad ma dang /} /{bcas pa byas nas pad mar gzhug//} evaṃ sakamalaṃ kuliśaṃ kṛtvā padme niveśayet \n vi.pra.62kha/4.110; niyojayet — {bdag gis 'di bcom ldan 'das la bltar gzhug go snyam mo//} yannvahamenaṃ bhagavaddarśane niyojayeyamiti a.śa.252ka/231 \n3. prakṣipāmi—{sor gdub kyi rgya 'di bum pa gcig gi nang du gzhug go//} imāmaṅgulimudrāmekasmin ghaṭe prakṣipāmi vi.va.217ka/1.94; \n\n• ṇic–pratyayatvena prayogaḥ ({byed du gzhug} kārayati) — {byas pa la yang dang yang byed du gzhug ste} kṛtamapi punaḥ punaḥ kārayati he.bi.244ka/59; ({sbyin du gzhug} anupradāsyati) — {chad par}… {sbyin du gzhug go//} daṇḍamanupradāsyati a.śa.214ka/197; {bsnyen par rdzogs par 'dod pa shing la 'dzeg tu mi gzhug go//} nopasampatprekṣaṃ vṛkṣamadhirohayet vi.sū.8ka/8; ({'chags su gzhug} deśayet) — {zhes bya ba'i rtsom pas mig lam du lhag ma 'dod pa rnams 'chags su gzhug go//} iti prakrameṇa darśanapathe śiṣṭānāmicchāyāṃ deśayet vi. sū.58ka/74; ({byi dor byed du gzhug} saṃskārayet) — {dbyar gnas par khas blangs pas gtsug lag khang byi dor mi byed pa la gros btab te byi dor byed du gzhug cing} varṣopagato'nusaṃjñāya vihāramapratisaṃskurvataḥ saṃskārayet vi.sū. 10kha/11; \n\n• = {gzhug pa/} gzhug dgos|dra.— {khyod bdag nyid kyang da dung gzhan dag gis bskul ba dang dran par bya ba dang yang dag par len du gzhug dgos so//} tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ bo.bhū.45kha/59. gzhug pa|• saṃ. 1. veśaḥ, praveśaḥ — {de nas gzhug pa ni kun gzhi rnam par shes pa dang mig gi dbang po las skyes pa rmugs byed kyis byed do//} tato veśaṃ jambhakaḥ karoti cakṣurindriyajanitamālayavijñānam vi.pra.50ka/4.53; pravṛttiḥ — {'dir dang por dbang bdun sbyin pa ni gzhug pa'i don dang sngags bzlas pa dang dkyil 'khor sgom pa'i don du ste} iha prathamaṃ saptābhiṣekadānaṃ pravṛttyarthaṃ mantrajāpamaṇḍalabhāvanārtham vi.pra.94ka/3.5; avatāraṇam, o ṇā — {'jig rten gzhug pa'i don du ni/} /{mgon pos dngos bstan} lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ \n bo.a.31ka/9.7; {ldem por dgongs pa thams cad ni mdor na gzhug pa la ldem por dgongs pa la sogs pa bzhir 'gyur ro//} sarve'bhisandhayo'bhisamasya catvāro bhavantyavatāraṇābhisandhyādayaḥ abhi.sa.bhā.84kha/115; saṃkrāmaṇam — {gsad ba la ji lta ba de bzhin du bskrad pa dang dbye ba dang rims gzhug pa la yang ngo /} yathā māraṇe tathoccāṭane vidveṣe jvarasaṃkrāmaṇe ceti vi.pra.73kha/4.138 2. viniveśanam — {der skar khung dra ba can dang sgo glegs can dang 'khor gtan dang gnam gzer dang 'phred gtan dang bcas par gzhug go//} jālavātāyanakavāṭikācakrikāghaṭikāsūcīnāṃ ca viniveśanam vi.sū.6ka/6; dānam — {dra ba dang sgo glegs dag gzhug go//} jālikākavāṭikayoḥ dānam vi.sū.95ka/114; {mi 'gul bar bya ba'i phyir shar ba gzhug go//} akampanāyāsyāmavasaṅgadānam vi.sū.94kha/113; {steng du bu gu'i nye 'khor du rkang rten dag gzhug go//} pādakayorupachidramupari dānam vi.sū. 81ka/98; {phug rdugs la wa gzhug par bya'o//} tamaṅgasya pranāḍikādānam vi.sū.81ka/98; dra.— {chos nyan du gzhug pa'i gnas skabs su} dharmaśravaṇadānāvasthāyām vi.sū.53kha/68 \n3. sthāpanam — {de ni zung ngam chos gos kyi gdang bu la gzhag go//} nāgadantake cīvaravaṃśe vā tasyāḥ sthāpanam vi.sū.77ka/94; āropaṇam — {byi dor byas shing gzhug par bya'o//} nirmādyāropaṇam vi.sū.8ka/8 4. kṣepaḥ — {shing dang g}.{yeng ba dag gzhug pa dang drang ba dang bshal ba dag kyang ngo //} kāṣṭhaplavayoḥ kṣepākarṣaṇotpāṭanānām vi.sū.38kha/48; prakṣepaḥ — {dri ma med par bya ba'i phyir mer gzhug go/} nirmādanārthamagnau prakṣepaḥ vi.sū.77ka/94; nikṣepaḥ — {gal te ma gyur na ka ba'am rtsig pa'i gseb tu gzhug go//} na cet stambhaśuṣire kuḍyasya vā nikṣepaḥ vi.sū. 43kha/55; nidhānam — {bum pa la sogs pa snum bag can dag snum med par bya ba'i phyir chu'i rdzing bu zab mo'i nang du gzhug go//} niḥsnehatāyai snigdhasya ca ghaṭādergambhīrodake hrade nidhānam vi.sū.36kha/46; {nad pas sman gzhug pa'i phyir mchan khug bcang bar bya'o//} dhārayedābādhikaḥ kacchapuṭaṃ bhaiṣajyanidhānāya vi.sū. 76kha/93; \n\n• bhū.kā.kṛ. ({bcug pa} ityasya sthāne) praviṣṭam — {de ltar na rnam pa lnga ni dzaHyig gis dgug pa dang hUM yig gis gzhug pa dang ba}~{M yig gis bcing ba dang} evaṃ pañcaprakāraṃ jaḥkāreṇākṛṣṭam, hū˜kāreṇa praviṣṭam, vaṃkāreṇa baddham vi.pra.50ka/4.53. (dra.— {'dzin du gzhug pa/} {sbyin du gzhug pa/} {'khrur gzhug pa/} {'dzeg tu gzhug/} {byed du gzhug/}). gzhug par|pravartayitum — {skyes bu rnams btsan thabs su shes pas gzhug par ni mi nus so//} na hi puruṣaṃ haṭhāt pravartayituṃ śaknoti vijñānam nyā.ṭī.37kha/18. gzhug pa nyid|avaropyatā — {de bcabs pa'i dus lhag pa yang der gzhug pa nyid do//} avarodhya (?pya)tā cātiriktasya tatpraticchādakālasya vi.sū.85kha/102. gzhug pa ldem por dgongs pa|pā. avatāraṇasandhiḥ, abhisandhibhedaḥ — {gzhug pa ldem por dgongs pa dang /} /{mtshan nyid ldem por dgongs pa gzhan//} avatāraṇasandhiśca sandhirlakṣaṇato'paraḥ \n sū.a.184kha/80; avatāraṇābhisandhiḥ — {sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/} {gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o//} caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ—avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca sū.vyā.184kha/80; abhi.sa.bhā. 84kha/115. gzhug pa la ldem por dgongs pa|= {gzhug pa ldem por dgongs pa/} gzhug par bya|• kri. praveśayet — {lcags kyu'i phyag rgyas dgug par bya ste/} {rdo rje'i phyag rgyas gzhug par bya zhing zhags pa'i phyag rgyas bcing bar bya ste} aṅkuśamudrayā''karṣayet \n vajramudrayā praveśayet \n pāśamudrayā bandhayet vi.pra.138kha/3.75; kṣipet — \n{de nas zla ba'i dkyil 'khor gyi dbus sam glang po che'i dbus su gzhug par bya'o//} tataścandramaṇḍalamadhye kṣipet, hastimadhye vā vi.pra.85ka/4.186; prakṣipet — {'greng bzhin du lhung bzed dbyung ba dang gzhug pa dang bskam par mi bya'o//} notthitaḥ pātraṃ karṣet prakṣipecchoṣayed vā vi.sū.7ka/7; upanikṣipet — {'ongs par ma gyur na de'i 'og tu dge 'dun gyi mdzod du gzhug par bya'o//} anāgame'syoddhaṃ (?rdhvaṃ) sāṅghike gañjoḥ (gañje bho.pā.) (u)panikṣipet vi.sū.42kha/54; pravartayet — {dge slong chos gos gsum sbyin du gzhug par mi bya'o//} na tricīvaradāne bhikṣuṃ pravartayet vi.sū.74ka/91; nidhāpayet — {de'i tshe sa'i snying por rin po che lnga gzhug par bya'o//} tadā pañcaratnāni bhūmigarbhe nidhāpayet vi.pra.95kha/3.8; niyuñjīta — {rkyen de lta bu nyid yod na spyod pa bzang po dang ldan pa dang 'don pa dang ldan pa'i gnas bstan nas der 'gror gzhug par bya'o//} tadrūpatāyāṃ pratyayasya sadvṛttoddeśavantamuddiśya vāsaṃ tatrāvatāre niyuñjīta vi.sū.59ka/75; \n\n• kṛ. niveśayitavyam—{gnam gzer dang 'khor gtan gzhug par bya'o//} sūcakamindrakīlaṃ niveśayitavyam \n vi.va.133kha/2.110; dātavyam — {bcom ldan 'das kyis bka' stsal pa/} {sgo glegs gzhug par bya'o//} bhagavānāha—kavāṭikā dātavyā vi.va. 133kha/2.110; praveśanīyam — {de rnams kyi srog rnal 'byor gyi stobs kyis bkug pa slar yang lus de nyid la rnal 'byor pas gzhug par bya'o//} teṣāṃ prāṇo yogabalenākṛṣṭaḥ punastasminneva kāye praveśanīyo yoginā vi.pra.69ka/4.124; dra.— \n{de bzhin du sa'i nang du gter gzhug par bya ste} tathā bhūmigarbhe nidhāpanīyam vi.pra. 95kha/3.8; \n\n• saṃ. sthāpanam — {khab dang gri dag btsas mi zos par bya ba'i phyir spra tshil gyis bskus pa'i ras mar gzhug par bya'o//} madhusikthamrakṣite sūcīśastrakāṇāṃ kauṭakābhakṣaṇāya *natuke sthāpanam vi.sū.69kha/86; {shig rnams ni ras mar gzhug par bya'o//} {de ni gseb dag tu'o//} {rtswa shig rnams ni gsing mar ro//} naduke yūkānāṃ sthāpanam \n śuṣire tasya \n śādvale matkuṇānām vi.sū.39ka/49; dānam — \n{chu gnas par bya ba'i phyir chu tshags su gcal gzhug par bya'o//} sthānārthaṃ jalasyāstṛteḥ parisrāvaṇe dānam vi.sū.38kha/48.\n(dra. — {rnam par gzhug/} {'dzin du gzhug par bya/} {'phel du gzhug par bya/} {gter gzhug par bya/}). gzhug par byed|kri. pravartyate — {glen pa de shing sha pa tsam gyi rgyu mtshan gyis shing nyid kyi tha snyad la gzhug par byed pa} sa mūḍhaḥ śiṃśapātvamātranimitte vṛkṣavyavahāre pravartyate nyā.ṭī.51ka/107. gzhug par mi bya|kri. na pravartayet — {dge slong chos gos gsum sbyin du gzhug par mi bya'o//} na tricīvaradāne bhikṣuṃ pravartayet vi.sū.74ka/91. gzhung|1. granthaḥ — {gzhung ni stong phrag bcu gnyis te/} /{rdo rje'i tshig 'byed dang bcas pa/}…{bri bar bya//} likhyate…granthadvādaśasāhasrī savajrapadabhedinī \n\n vi.pra.108kha/1, pṛ.3; {rtsa ba'i gzhung nyid kyi} mūlagranthasyaiva abhi.sa.bhā. 14ka/18; {'grel pa'i gzhung} vṛttigranthaḥ ta.pa.3kha/452; {gzhung shin tu rgyas par bkod pas} atigranthavistarasandarbheṇa ta.pa.225kha/166; {zhes bya ba'i gzhung 'dis mtshan nyid mdzad pa de'i bdag nyid 'gegs par mdzad pa yin no//} ityanena granthena lakṣaṇakārastādātmyapratiṣedhaṃ karoti ta.pa.6ka/457; āgamaḥ — {rigs pa dang gzhung gis brtags pa'i sa la gnas shing} yuktyāgamaistarkabhūmau vartamānāḥ la.a.71ka/19; {de ltar mi bzod gang zhig ni/} /{skyes bus byas pa'i gzhung gzhan las/} /{dbang 'das don gyi shes pa ni/} /{sangs rgyas sogs la mnga' snyam na//} etadakṣamamāṇo yaḥ pauruṣeyāgamāntarāt \n atīndriyārthavijñānaṃ buddhāderapi manyate \n\n ta.sa.115kha/1002; śāstram — {gzhung las byung ba'i tshul gyis 'gro ba las/} /{spre'u bsad pa ni smad pa mi rigs so//} śāstraprasiddhena nayena gacchanna garhaṇīyo'smi kapervadhena \n\n jā.mā.137ka/159; smṛtiḥ — {nag pa'i zla ba'i nya 'di la rig byed kyi gzhung gi nges pa skyong bar byed pa khyed rnams la bdag gis bstan pa sbyin par bya'o//} iha caitrapūrṇimāyāṃ mayā yuṣmākaṃ vedasmṛtiniyamapālakānāṃ śāsanaṃ dātavyam vi.pra.129ka/1, pṛ.27 2. matam — {gnyi ga 'ang ser skya'i gzhung la de mi srid pa yin te} na dvayamapyetat kāpilamate sambhavati vā.ṭī. 96ka/56; {de med pa 'di ni/} /{khyed phyogs dngos med ces bya ba'i/} /{tshad ma gzhan yin bdag gzhung la/} /{mi dmigs zhes bya'i rjes dpag yin//} tadabhāvo'yamabhāvākhyaṃ pramāntaram \n tvatpakṣe'nupalambhākhyamanumānaṃ tu manmate \n\n ta.sa.109ka/953; {bde bar gshegs pa'i gzhung rnam par 'byed pa'i tshig le'ur byas pa} sugatamatavibhaṅgakārikā ka.ta.3899; samayaḥ — {yan lag yod pa rnams nyid ldan pa yin no zhes bya ba ni gzhung yin no//} vidyamānānāmevāvayavānāṃ saṃyoga iti samayaḥ pra.a.36kha/42; pakṣaḥ — {de lta na rnam par shes pa nyid las rnam par shes pa yin la/} {lus ni lhan cig byed pa yin pas nged kyi gzhung nyid btsugs par 'gyur ro//} tathā sati vijñānādeva vijñānam, dehastu sahakārītyasmatpakṣa eva samarthitaḥ syāt pra.a.95kha/103; dra. — {tshig gi rnam par rtog pa'i mtshan nyid kyi snying po zhes bgyi ba'i chos kyi gzhung bcom ldan 'das kyis bdag la bshad du gsol} deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyam la.a.89ka/36; {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12. gzhung gi smra ba chen po|mahāvādī — {btsun pa gsus po ches las gang dag bgyis} ({shing bsags} ){na des gzhung gi smra ba chen por gyur la} kāni bhadanta mahākoṣṭhilena karmāṇi kṛtānyupacitāni, yena mahāvādī saṃvṛttaḥ a. śa.282kha/259. gzhung gis rtsod pa|vādī — {des lo bcu drug lon pa dang /} {dbang po'i brda sprod pa lobs nas gzhung gis rtsod pa thams cad tshar bcad do//} tena dviraṣṭavarṣeṇaindraṃ vyākaraṇamadhītam, sarvavādinaśca nigṛhītāḥ a.śa.278kha/255. gzhung dgod pa|grantharacanā — {grangs can dang sangs rgyas pa la sogs pa rnams kyis gzhung dgod pa dang rtsod pa dang gang la brtson par byed pa de ni kun nas nyon mongs pa'i 'bras bu can yin pa 'ba' zhig tu zad de} sāṅkhyabauddhādibhirgrantharacanāyāṃ vāde vā saṃrambhaḥ kriyate \n sa kevalameṣāṃ saṃkleśaphala eva ta.pa.261kha/993. gzhung 'grel|paddhatiḥ, ṭīkāviśeṣaḥ — {so sor thar pa'i mdo'i gzhung 'grel} pratimokṣasūtrapaddhatiḥ ka.ta.4104; dra. {gzhung lam/} gzhung ngan|daurjanyam — {skye rgu rnams la mdza' bas yang dag chags/} /{rgyal po gzhung ngan dag tu smra bar byed/} /g.{yon can blon po rnams kyis rang nyid kyi/} /{grags pa rab tu sgrogs par byed pa yin//} prajārañjanasaṃsaktā rājadaurjanyavādinaḥ \n svayaśaḥkhyāpanāyaiva jāyante dhūrtamantriṇaḥ \n\n a.ka.313kha/40.71; dra. {gzhung bzang /} gzhung 'dal|atarum, saṃkhyāviśeṣaḥ — {dga' rkyang dga' rkyang na gzhung 'dal lo/} /{gzhung 'dal gzhung 'dal na khrug phyad do//} agavamagavānāmatarum, atarumatarūṇāṃ heluvaḥ ga.vyū.3kha/103. gzhung ldan|vibhūtiḥ — {gang na rigs pa'i gzhung ldan 'di 'dra ba/} /{'di na ma rigs 'khrul pa ci 'dra ba//} iyaṃ vibhūtiśca nayasya yatra tatrānayaḥ kīdṛśavibhramaḥ syāt \n jā.mā.137ka/159. gzhung bla ma|uttaragranthaḥ ma.vyu.1428 (30ka). gzhung mi mthun|matabhedaḥ — {'on te gnyis ka'ang kun mkhyen na/} /{de gzhung mi mthun ji ltar 'gyur//} athobhāvapi sarvajñau matabhedastayoḥ katham \n\n ta.sa.114kha/995. gzhung mi mthun pa|= {gzhung mi mthun/} gzhung smra|vi. granthavādī — {don sbas gzhung smra} gūḍhārthagranthavādinaḥ a.ka.304kha/39.82. gzhung rtsom pa|granthapraṇayanam — {re zhig rang gi don du gzhung rtsom pa yang ma mthong la} nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam bo.pa.44kha/4. gzhung 'dzugs|kri. samarthayati — {slob dpon ni ji ltar ches che ba de ltar rung ba zhes phyogs snga ma nyid gzhung 'dzugs te} yathā tu bahutaraṃ tathā yojyamityācāryaḥ \n pūrvakameva pakṣaṃ samarthayati abhi.sphu.269kha/1090. gzhung 'dzugs pa|= {gzhung 'dzugs/} gzhung 'dzugs par byed|kri. samarthayati — {slob dpon gyis gcig tu 'dri ba la zhes bya ba la sogs pas bye brag tu smra ba'i phyogs gzhung 'dzugs par byed de} ‘ekāntena tu pṛcchataḥ’ ityācāryo vaibhāṣikapakṣaṃ samarthayati abhi.sphu.111ka/799. gzhung bzang|saujanyam — {de yi gzhung bzang la chags pa'i/} /{bdag blo gzhan na dga' ba med//} tatsaujanyaprasaktā me nānyatra ramate matiḥ \n\n a.ka.145ka/68.43; dra. {gzhung ngan/} gzhung lam|paddhatiḥ — {byang chub kyi gzhung lam zhes bya ba} bodhipaddhatināma ka.ta.3766; dra. {gzhung 'grel/} gzhung lugs|1. = {lta ba} darśanam, matam — {de dang 'dra ba nyid 'byung bas/} /{gzhan gyi 'dod chags sogs rig na/} /{sgrib pa yod pa 'thob 'gyur te/} /{dmigs pa can gyi gzhung lugs la//} anyarāgādisaṃvittau tatsārūpyasamudbhavāt \n prāpnotyāvṛttisadbhāva aupalambhikadarśane \n\n ta.sa.74kha/699; {dmigs pas spyod pa na dmigs pa can te/} {de dag gi lta ba ni gzhung lugs so//} upalambhena carantītyaupalambhikāḥ, teṣāṃ darśane mate ta.pa. 125ka/699; {dam pa'i gzhung lugs kyi rjes su 'brang ba ni mchog yin pa ste sangs rgyas pa zhes bya ba'i tha tshig go//} uttamadarśanānusāritayotkṛṣṭairbauddhairiti yāvat ta.pa.251ka/217; matam — {mu stegs pa'i gzhung lugs kyis nye bar brtags pa'i don gyi rnam par gzhag pa} tīrthyamatopakalpitapadārthavyavasthām pra.pa.74ka/92; {rang gi gzhung lugs} svamatam abhi.sphu.196kha/960; {grag ces bya ba'i sgra ni gzhan gyi gzhung lugs ston par byed pa yin te} kilaśabdaḥ paramatadyotakaḥ abhi.sphu.128kha/832; samayaḥ — {dbang po dang don phrad pa las mngon sum du skye'o zhes bya ba ni gzhung lugs yin no//} indriyārthasannikarṣāt pratyakṣaṃ jāyata iti samayaḥ pra.a.86kha/94; {spyi ni spyi dang ldan pa ma yin no zhes bya ba gzhung lugs yin no//} niḥsāmānyāni sāmānyāni iti samayāt vā.ṭī.57ka/10; {mu stegs pa'i gzhung lugs thams cad dang thun mong ma yin pa dag ni bde bar gshegs pa'i gsung rab kho na la dmigs na} sarvatīrthikasamayāsādhāraṇāni saugata eva pravacane samupalabhyante pra.pa.83kha/108; kṛtāntaḥ — {'jig rten tshul la gnas par gyur na ni/} /{rang gi gzhung lugs bde ba mi thob ste//} svakṛtāntapathāgataṃ sukhaṃ na samāpnoti ca lokaśaṅkayā \n jā.mā.136kha/158; tantram — {gzhung lugs snang ba bzhin du mi byed par/} /{gang gi sgo nas khyod kyis 'di ltar byed//} yatrābhyanujñātamidaṃ na tantre prapadyase kena mukhena tat tvam \n\n jā.mā.137ka/158; nayaḥ — {nam mkha' dang mnyam pa yang ma yin zhing /} {nam mkha' mnyam pa'i gzhung lugs rab tu 'jug par byed pa yang ma yin no//} naiva khasamo nāpi khasamanayapravartakaḥ kha.ṭī.154ka/232; {gtsug lag gzhung lugs kyis kyang smad du med//} kā śāstradṛṣṭe'pi naye vigarhā jā.mā.137ka/158; nītiḥ — {gzhan gyi gzhung lugs ma shes pas/}…/{zhes bya la sogs gzhan gyis smras//} ityādyataḥ pareṇoktaṃ paranītimajānatā \n\n ta.sa.94ka/856 \n2. sthitiḥ, vyavasthā — {khyad par dang ni khyad par gzhi/} /{'brel dang 'jig rten gzhung lugs ni/} /{bzung nas de dag sdom byas te/} /{de ltar rtogs kyi gzhan du min//} viśeṣaṇaṃ viśeṣyaṃ ca sambandhaṃ laukikīṃ sthitim \n gṛhītvā saṅkalayyaitat tathā pratyeti nānyathā \n\n pra.vā. 124ka/2.145; prakramaḥ — {gzhung lugs gzhan gyi go skabs ni/} /{de la srid pa ma yin no//} dātā (?tadā')nyaprakramasyātra naivāvasarasambhavaḥ \n\n pra.a.90ka/97; prakriyā — {bum pa la sogs pa rnams kyi blo sngon du 'gro ba'i 'jig pa gang yin pa de ni so sor brtag pa'i 'gog pa'o//} {gang yang blo sngon du 'gro ba can ma yin pa de ni so sor brtags pa ma yin pa'i 'gog pa'o zhes bya ba 'di ni sangs rgyas pa'i gzhung lugs yin par grag go//} yo buddhipūrvo ghaṭādīnāṃ vināśaḥ sa pratisaṅkhyānirodhaḥ, yastvabuddhipūrvaḥ so'pratisaṅkhyānirodhaḥ—ityeṣā kila bauddhaprakriyā ta.pa.162kha/779 3. nītiḥ — {rgyal po chen po de ltar bgyid pa ni mang na/} {rgyal po'i gzhung lugs 'di lta bu ni bdag gis gzhung lugs ngan par mthong ngo //} kāmamevaṃ pravṛttā mahārāja rājanītiḥ \n duranuvartyā tu māṃ pratibhāti jā.mā.161kha/186; {de bas khyod ni gzhung lugs tshul mi mkhas//} tvaṃ na nītimārge kuśalo'si tasmāt jā.mā.194kha/226; nītipathaḥ — {de nas blon po de dag gis rang rang gi blo la ci dran pa dang gzhung lugs dag dang yang sbyar te rgyal po la gsol ba} atha te'mātyāḥ svaiḥ svairmatiprabhāvairanusṛtya nītipathaṃ rājānamūcuḥ jā.mā.116kha/136; vidyā — {rgyal rigs kyi gzhung lugs la mkhas pa de la bos te smras pa} taṃ kṣatravidyāvidagdhamamātyamuvāca jā.mā.136kha/158. gzhung lugs kyi tshul|nītimārgaḥ — {tshul de spyod par mi 'dod pa'i phyir nga nyid gzhung lugs kyi tshul la mkhas so//} ahameva tu kuśalo nītimārge yadenaṃ na pratipattumicchāmi jā.mā.194kha/226; {de bas khyod ni gzhung lugs tshul mi mkhas//} tvaṃ na nītimārge kuśalo'si tasmāt jā.mā.194kha/226. gzhung lugs pa|tīrthyaḥ — {gzhung lugs pa rnams chos kyi grags dpal bzhed pa dri med de 'dra nyid kyis rtogs bya 'di//} tīrthyāḥ śrīdharmakīrtermatamidamamalaṃ tādṛśāmeva gamyam pra.a.281kha/648. gzhung lugs tshul|= {gzhung lugs kyi tshul/} gzhung lugs bzang po|sunītam — {nyes pa nyams smad rtsa nas bton/} /{yon tan spel nas rnam par sbyangs/} /{gzhung lugs bzang po des na khyod/} /{grub mchog lhag par brnyes pa lags//} karṣayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ \n guṇāstena sunītena parāṃ siddhiṃ tvamadhyagāḥ \n\n śa.bu.111ka/30. gzhung shes|vi. granthavedī — {de shes pas kyang kun mkhyen na/} /{de gzhung shes kun kun mkhyen 'gyur//} tajjñatvenāpi sarvajñā sarve tadgranthavedinaḥ \n\n ta.sa.114ka/990; dra.— {dge slong dag de ltar rgyal po zas gtsang mas}…{rmi lam gyi gzhung shes pa dag las de skad kyi tshig thos nas} iti hi bhikṣavo rājā śuddhodanaḥ…svapnādhyāyīpāṭhakebhyaḥ pratiśrutya la.vi.33ka/45. gzhun po|= {lo yag/} gzhu'i khyim|dhanurāśiḥ, rāśiviśeṣaḥ — {nyi ma ni lag pa g}.{yon pa la phung po dang khams rnams ldog par 'gyur te/} {gzhu'i khyim gyi dbye bas so//} sūryo vāmabhujāyāṃ skandhadhātūtkramati dhanurāśibhedeneti vi.pra.259kha/2.68. gzhu'i 'khri shing|kārmukalatā — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de dag la//} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī a.ka.106ka/10.71; cāpalatikā — {bde sogs bdag po'i gzhu yi 'khri shing yang dag rgyu ba ni/} /{chu 'dzin gzhon nu dag la rab tu chags shing yun ring mdzes//} bālāmbudapraṇayinī suciraṃ cakāśe sañcāricāpalatikeva śacīdhavasya \n\n a.ka.252kha/93.41. gzhu'i sgra|dhanuṣaḥ svānaḥ — {bi s+phA ra ni gzhu yi sgra//} visphāro dhanuṣaḥ svānaḥ a.ko.193ka/2.8.108. gzhu'i mchog ma|koṭiḥ, maurvībandhanasthānam — {gzhu yi mchog ma a Ta nI//} koṭirasyāṭanī a.ko.191kha/2.8. 84; {ko Ti grangs kyi bre brag dang /}…/{rtse mo gzhu yi mchog ma la//} śrī.ko.177ka \n gzhu'i rnam pa|vi. dhanurākāraḥ — {slob dpon gyi gdan ni gzhu'i rnam pa gri gug gis mtshan pa ste} ācāryāsanaṃ dhanurākāraṃ kartṛkālāñchitam vi.pra.137ka/3.73; {snying kha'i pad+ma gzhu'i rnam pa la rdo rje ste glog gi me'o//} hṛtpadme dhanvākāre paviḥ vidyudagniḥ vi.pra.235kha/2.36. gzhu'i phyag rgya|pā. dhanurmudrā, mudrāviśeṣaḥ — {de bzhin du gzhu la rab tu brkyang ba'i lag pa gan rkyal khu tshur te/} {de ltar gzhu'i phyag rgya'o//} tathā prasāritapāṇāvuttānā muṣṭirdhanuṣi, evaṃ dhanurmudrā vi.pra.176ka/3.181. gzhu'i rig pa|pā. dhanurvedaḥ, vidyāsthānaviśeṣaḥ mi.ko.28kha; dra.— {rig pa'i gnas bco brgyad/} gzhu'i rig byed|dhanurvedaḥ, vidyāsthānaviśeṣaḥ — {brtan dang 'ben la sogs pa yi/} /{gzhu yi rig byed mkhas pa ston//} sandarśaya dhanurvede dṛḍhalakṣyādikauśalam \n a. ka.114kha/64.315. gzhu'i lag pa ma|vi.strī. kārmukahastā — {hrIHlas byung ba'i lha mo ni/} /{kha dog dmar zhing phyag bzhi ma/} /{mda' dang gzhu yi lag pa ma/} /{u t+pa la dang lcags kyu 'dzin//} hrīḥkārasambhavā devī raktavarṇā caturbhujā \n iṣukārmukahastā ca utpalāṅkuśadharaṇā \n\n he.ta.13kha/42. gzhus|• kṛ. 1. tāḍitaḥ — {de nas des bdag gi khyim du bkug nas lcag gis gzhus so//} tenāsau svagṛhamānīya latābhistāḍitaḥ a.śa.271kha/249; dra.— {rmon pa de dag kyang lcags gzer bu can gyis gzhus pas lus smas shing rma byung bas rnag 'dzag la sngam pa 'don bzhin du zhing rmod do//} te'pi balīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurniśvasanto vahanti vi.va.158ka/1.47 2. tāḍyamānaḥ — {sba lcag gis gzhus sam sba lcag phyed tshal lam lcag gis gzhus kyang} vetrairapi ardhavetrairapi kaśābhirapi tāḍyamānasya śi. sa.102ka/101; \n\n\n• (= {gzhu yis}) — {gzhus 'bigs so//} {gzhu la brten nas mdas 'bigs so//} dhanuṣā vidhyati, dhanuṣo niḥsṛtya śaro vidhyati ta.pa.21ka/489. gzhen bskul 'debs|vi. prerakaḥ — {gya gyu can rnams rnal du 'god/} /{dal bus bgyid la gzhen skul 'debs//} samādhātā vijihmānāṃ prerako mandagāminām \n\n śa.bu. 114ka/102. gzhes|kri. ({'dug} ityasyā āda.) 1. tiṣṭha — {rgyal po chen po re zhig gzhes/} /{mi mchog bdag la ma 'phen par//} tiṣṭha tāvanmahārāja mā māṃ vyātsīrnararṣabha \n jā.mā.154kha/178; pratīkṣasva — {gal te mi 'gror mi rung na yang deng tsam gzhes la/} {sang gar dgyes par bzhud cig} yadyavaśyaṃ gantavyam, kiṃ nu adyeha tāvat pratīkṣasva, śvo yathābhipretaṃ yāsyasi a.śa.104kha/94 2. tiṣṭhati — {sangs rgyas bcom ldan 'das rnams 'tsho zhing gzhes la}…{bar} yāvacca buddho bhagavān jīvati, tiṣṭhati ca śrā.bhū.4kha/8; yāpayati — {'jig rten gyi khams thams cad na de bzhin gshegs pa ji snyed bzhugs te 'tsho zhing gzhes pa} yāvantaḥ sarvalokadhātuṣu tathāgatāḥ… tiṣṭhanti dhriyante yāpayanti śi.sa.95ka/94. gzhes na|tiṣṭhan — {bcom ldan 'das gshegs na ni 'gro la/} {gzhes na ni sdod do//} bhagavantaṃ ca gacchantamanu gacchati, tiṣṭhantaṃ tiṣṭhati a.śa.65ka/57. gzhes shig|= {gzhes/} gzhog|= {gzhog pa/} gzhog gdan|udghanam — {shing steng la/} udghanam {gzhog gdan} mi.ko.26kha \n gzhog pa|• kri. āpyāyayati — {lung bstan pa'i sar yang gzhog go//} vyākaraṇabhūmiṃ cāpyāyayanti śi.sa. 171ka/168; \n\n\n• saṃ. takṣaṇam — {bsad dang bcad dang gsheg dang rdeg pa dang /} /{bsreg dang gzhog dang brdung dang gzhig pa dang /} /{gnod pa mang pos rtag tu sdug bsngal na//} vadhavikartanatāḍanapāṭanairdahanatakṣaṇapeṣaṇabhedanaiḥ \n viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206. (dra.— {rab tu gzhog pa/} {so sor gzhog pa/} {nye bar gzhog/} {mnyam par gzhog/}). gzhog par 'os|kṛ. stheyaḥ — {brten du rung zhing yid ches pa yin te/} {sems can rnams kyi rtsod pa byung ngo cog du tshad mar gzhog par 'os la} yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena stheyaḥ bo.bhū.16ka/19. gzhog 'phyas|kri. kṣipati ma.vyu.2642 (49ka); dra. {gzhog 'phyas byed/} gzhog 'phyas pa|= {gzhog 'phyas/} gzhog 'phyas byed|kri. kṣipati — {de dag smod par byed/} {gzhog 'phyas byed/} {kha zer bar byed do//} te'vadhyāyanti kṣipanti vivācayanti vi.va.374kha/171; dra. {gzhogs 'phyas byed pa/} gzhog slong|= {gzhogs slong /} gzhog slongs|= {gzhogs slong /} gzhogs|• saṃ. pārśvaḥ, o vam, dehāvayavaviśeṣaḥ — {de nas nam zhig sa skyong bu/} /{phan pa tshol la ngal dub ni/} /{bsten las nyams pa gsal byed pa/} /{gzhogs skam nad ni byung bar gyur//} tataḥ kadācidbhūpālasūnorvyāyāmaśīlanāt \n pārśvaśoka (ṣa li.pā.)kṣayāśaṃsī prādurāsīddhitaiṣiṇaḥ \n\n a.ka.205kha/85.16; \n\n• vi. abhyagraḥ, antikaḥ mi.ko.17kha \n gzhogs skam nad|pārśvaśoṣaḥ, vyādhiviśeṣaḥ — {de nas nam zhig sa skyong bu/} /{phan pa tshol la ngal dub ni/} /{bsten las nyams pa gsal byed pa/} /{gzhogs skam nad ni byung bar gyur//} tataḥ kadācidbhūpālasūnorvyāyāmaśīlanāt \n pārśvaśoka (ṣa li.pā.)kṣayāśaṃsī prādurāsīddhitaiṣiṇaḥ \n\n a.ka.205kha/85.16. gzhogs stegs|auddhatyam—{chags par gyur pas chags par gyur pa dang lhan cig gzhogs stegs byed na sbom po'o//} auddhatyasya raktena sārddhaṃ raktayā karaṇe sthūlam vi.sū.50ka/63; {sde zhing gnas pa la'o/} /{dge slong ma dang ngo //} {gzhogs stegs dang 'phyar g}.{yeng dang rtsab hral gyi rgyur gyur pa dag gis so//} saṃsṛṣṭavihṛtau bhikṣuṇyā \n auddhatyadravakātaryahetubhūtayoḥ vi.sū.51ka/65. gzhogs phyed|pakṣaḥ — {gzhogs phyed 'jas pa} pakṣahataḥ vi.sū.12ka/13; {gzhogs phyed skam par mi 'gyur} na pakṣahato bhavati ma.vyu.7365 (104kha). gzhogs phyed skam pa|vi. pakṣahataḥ — {gzhogs phyed skam par mi 'gyur} na pakṣahato bhavati ma.vyu.7365 (104kha); dra. {gzhogs phyed 'jas pa/} gzhogs phyed skams pa|= {gzhogs phyed skam pa/} gzhogs phyed 'jas pa|vi. pakṣahataḥ — {sen mo gcig pa dang lag pa 'jas te ltebs pa dang gzhogs phyed 'jas pa dang}… {spyod lam gyis dub pa de dag las mi na ba rnams so//} ekanakhasamudrakalekhapakṣahata… īryāpathacchinnebhyaścānābādhikānām vi.sū.12ka/13. gzhogs 'phyas|kri. kṣipati ma.vyu.9359 (128kha); dra. {gzhogs 'phyas byed pa/} gzhogs 'phyas byed|= {gzhogs 'phyas byed pa/} gzhogs 'phyas byed pa|• saṃ. kṣepaḥ — {bdag dang 'brel ba'i don gyis thos par 'phya yang rung zur gyis gzhogs 'phyas byed kyang rung ngo //} avadhyāne vā svagatenārthena saśrutaṃ kṣepe vā paravyapadeśena vi.sū.31ka/39; \n\n• vi. kṣepakaḥ — {gleng bar gtogs pa'i bsgo ba tshig gis rna la gzon pa dang cang mi smra bas rna la gzon pa dang gang zag bstan pa rnams la ngor 'phya ba dang zur gyis gzhogs 'phyas byed pa gsol bas mi bgrang bar mi bya'o//} na na gaṇayeyuścodanagatājñā tūṣṇīṃbhāvaviheṭhakoktapudgalasammukhāvadhāyakaparavyapadeśakṣepakān vi. sū.31ka/39; dra. {gzhog 'phyas byed/} gzhogs smos|saṃsūcanam — {nor na yang ngo //} {gzhogs smos kyang ngo //} {yang dag pa phyi ma nyid la de mi 'byung ba ma yin no//} viparyayasya \n saṃsūcanena ca \n na bhūtottaratve'sya(ā) jātatvam vi.sū.18kha/21. gzhogs smos byed|= {gzhogs smos byed pa/} gzhogs smos byed pa|saṃsūcanam — {bsams te smras so zhes bya ba la sogs pas gzhogs smos byed na nyes byas so//} saṃsūcane sandhāya bhāṣitamityapi duṣkṛtam vi.sū. 22ka/26. gzhogs slong|1. nimittam — {byang chub sems dpa' ni sbyin pa byed pa'am sbyin bdag mthong na bdag gos kyis phongs so//}…{zhes gzhogs slong mi byed} na bodhisattvo (dāyakaṃ) dānapatiṃ vā dṛṣṭvā nimittaṃ karoti—vighāto me cīvareṇa śi.sa.148ka/143 \n2. naimittikatā — {rnam pa de dag gis tshul 'chos pa dang kha gsag dang gzhogs slong dang thob kyis 'jal ba dang rnyed pas rnyed par byed 'dod pa la brten nas} ya ebhirākāraiḥ kuhanāṃ vā niśritya lapanāṃ vā naimittikatāṃ vā naiṣpeṣikatāṃ vā lābhena lābhaṃ niścikīrṣatām śrā.bhū.20kha/49; {tshul 'chos pa dang /} {kha gsag dang /} {gzhogs slong dang /} {thob kyis 'jal ba dang} kuhanāṃ lapanāṃ naimittikatāṃ naiṣpeṣikatām bo.bhū.90kha/115; naimittikatvam ma.vyu.2496 (47kha); mi.ko.128ka \n gzhogs slong can|vi. naimittikaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags}…{gzhogs slong can rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na naimittikānām su.pa.21kha/2. gzhogs slong ba|= {gzhogs slong /} gzhogs slongs|= {gzhogs slong /} gzhong|= {gzhong pa/} gzhong khong|droṇiḥ, pātraviśeṣaḥ — {de dag}… {gzhong khong du lcags kyi gtun rnams kyis brdung ngo //} te droṇiṣvayomayairmusalairhanyante śi.sa.48ka/45. gzhong pa|kuṇḍakaḥ, o kam — {sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril pa spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89; kuṇḍālakam — {gzhong pa 'jam por bkru bar mi bya'o//} (na) kuṇḍālake śocayet vi.sū.69kha/86; karoṭam — {gnod sbyin lag na gzhong thogs} karoṭapāṇayo yakṣāḥ a.ka.42kha/4.72; helā — {gser gyi gzhong pa gser dngul gyis bkang ba'i steng du kA ra ShA pa Na lnga brgya bzhag ste bcom ldan 'das kyi thad du song nas} sa hiraṇyasuvarṇasya helāṃ pūrayitvā upari pañca purāṇaśatāni dattvā bhagavantamupagataḥ a.śa.110ka/100; taṭṭukam — {ci gzhong pa bkrus pa'ang ma mthong ngam skom 'thungs zin to//} kiṃ na paśyatha taṭṭukaṃ nirmāditam, pītaṃ pānakam śi.sa.38ka/36; dhānikā — {me gzhong} aṅgāradhānikā a.ko.196ka/2.9.29; dra.— \n{'khar gzhong /} gzhong pa lta bu|vi. taṭṭukākāraḥ — {de ni las de'i rnam par smin pas gzhong pa lta bur gyur to//} sa tasya karmaṇo vipākena taṭṭukākāraḥ saṃvṛttaḥ śi.sa.38ka/36. gzhong bu|kuṇḍaḥ, o ḍam — {'du byed dang sems de dag kyang ri mo dang rgya shug la sogs pa ltar te/} {dper na rtsig pa la ri mo dang gzhong bu la rgya shug brten pa ltar ro//} te saṃskāracitte citrabadarādivat \n yathā kuḍye citram ādhāryam, badaraṃ ca kuṇḍe abhi.sphu.328kha/1224. gzhong rings|droṇikā — {lcags kyi gzhong rings su khrus bya'o//} snāyādayodroṇikāyām vi.sū.6kha/7. gzhon|= {gzhon pa/} {gzhon nu/} gzhon ches|= {gzhon ches pa/} gzhon ches pa|vi. atibālakaḥ — {mchu med lus la rma mtshan can/} /{rgan ches pa dang gzhon ches dang //} anoṣṭakāśca citrāṅgā ativṛddhā atibālakāḥ \n\n vi.sū. 4kha/4. gzhon nu|• saṃ. 1. kumāraḥ \ni. dārakaḥ — {de nas nyin mo'i dus su gzhon nu dang gzhon nu ma bcu la 'o thug la sogs pa mngar ba'i zas kyis ston mo byas te yon phul nas gshegs su gsol bar bya'o//} tato divākāle kumārakumārikāṇāṃ daśakaṃ pāyasādimadhurāhāreṇa bhojayitvā dakṣiṇāṃ dattvā visarjayet vi.pra.161kha/3. 126; {shAkya gzhon nu lnga brgya} śākyakumāraśatāni la. vi.74kha/101; {drang srong gzhon nu} ṛṣikumāraḥ a.śa.202ka/186; {klu gzhon nu skyes nas ring po ma lon pa zhig} anyatamaśca acirajātako nāgakumāraḥ vi.va. 117kha/2.97; {mngal na gnas pa dang byis pa dang gzhon nu dang lang tsho dang dar la bab pa dang rgan po'i gnas skabs dag na} garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.vyā.233kha/145; kumārakaḥ — {de'i tshe gzhon nu lo bcu drug lon pa nas nyi shu lon pa'i skyed dang ldan pa dag grong khyer thams cad nas bsdus nas grong khyer der btsud do//} tena ca punaḥ samayena viṃśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan rā.pa.246kha/145; {dri za'i gzhon nu yid gcugs dag gi sa/} /{gus ldan gnyen bzang gis ni de la smras//} uvāca gandharvakumārakastaṃ viśrambhabhūmiḥ praṇayī subandhuḥ \n\n a.ka.299kha/108.74; {gang dag der 'ong ba grong gi gzhon nu'am}…{phyugs rdzi'am rtswa thun nam} ye ca tatrāgaman grāmakumārakā vā…paśupālakā vā tṛṇahārikā vā la. vi.127ka/187; dārakaḥ — {btsun mo ma dri lhan gcig des/} /{gzhon nu dris} ({dra ldan} ){ldan zhes pa dang /} /{de bzhin kr}-{i Sh+Na zhes pa yi/} /{bu mo khyer nas nags su song //} mādrīdayitayā sārdhaṃ jālinaṃ nāma dārakam \n kṛṣṇābhidhāṃ tathā kanyāmādāya sa yayau vanam \n\n a.ka.205kha/23.28; daharaḥ — {gang gi tshe bcom ldan 'das kyis ko sa la'i rgyal po gsal rgyal gzhon nu'i dpe'i mdo sdes btul ba} yadā ca bhagavatā rājā prasenajid daharopamena sūtreṇa vinītaḥ vi.va.127kha/2.104; śiśuḥ — {de tshe gzhon nu de/} /{shAkya thub pa zhes par gyur//} śākyamunirnāmā'bhūtsa tadā śiśuḥ a.ka.211ka/24.38; {dge slong gis bud med gzhon nu mdog mdzes pa chags par 'os pa zhig mthong nas} bhikṣuṇā anyatamānyatamaṃ śiśumudāravarṇaṃ rañjanīyaṃ mātṛgrāmaṃ dṛṣṭvā vi.va.246ka/2.147; vatsaḥ — {gzhon nu dpal 'byung} vatsaśrīsambhavaḥ ma.vyu.3401 (58kha) \nii. rājakumāraḥ — {gzhon nu don thams cad grub pa} sarvārthasiddhaḥ kumāraḥ la.vi.58ka/75; {rgyal tshab dbang ni bskur 'os pa/} /{gzhon nu kA shi mdzes pa yis//} yauvarājyabharaikārhaḥ kumāraḥ kāśisundaraḥ \n a.ka.247ka/29.4; {rgyal bu gzhon nu} rājakumāraḥ ga.vyū.232kha/310 \niii. = {rgyal tshab} yuvarājaḥ — {rgyal tshab gzhon nu nyid la ni//} yuvarājastu kumāraḥ a. ko.143ka/1.8.12 ; kutsitaṃ mārayatīti kumāraḥ \n mṛṅ prāṇatyāge…kumārayatīti vā kumāraḥ \n kumāra krīḍāyām a.vi.1.8.12 2. yuvā — {yang ni lha yi gzhal yas khang /} /{lha mo de dang gzhon nu de'ang /} /{ma zad lus can lha yi ni/} /{rgyan gyis brgyan pa rab tu byung //} prādurāsan punardivyavimānaṃ sā ca kāminī \n yuvā sa cādbhutatanurdivyābharaṇabhūṣitaḥ \n\n a.ka.170ka/19.74; \n{kA shi'i grong du dbul po gzhon nu yis/} /{smad 'tshong bzang mo zhes pa sngon mthong gyur/} /{mdzes pas de tshe de yi g}.{yog rnams byas//} purā yuvā kāśipure vilokya bhadrābhidhānāṃ gaṇikāṃ daridraḥ \n sevāṃ vyadhāt sundarakastadā'syai a.ka.200kha/22.80 3. kaumāram, avasthābhedaḥ — {mngal dang byis pa dang gzhon nu la sogs pa'i gnas skabs bcu po rnams te} garbhabālakaumārādikā daśāvasthāḥ vi.pra.223kha/2.4 4. śāvaḥ — {ri dwags gzhon nu'i mig can ma/} /{bdag gi yid la brjed pa med//} mṛgaśāvākṣīṃ na vismarati me manaḥ a.ka.103ka/10.41 5. kalikā, atyantāvikasitapuṣpam — {'gyur dang sbal mig ma ning ngo/} /{gzhon nu dang ni gsar bu pho//} kṣārako jālakaṃ klībe kalikā korakaḥ pumān \n a.ko.155ka/2.4.16; kalyate prasūnamiti śabdyate kalikā \n kala śabdasaṃkhyānayoḥ a.vi.2.4. 16; \n\n• nā. kumāraḥ 1. śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}… {'di lta ste/} {'od srung chen po'i bu dang}…{gzhon nu dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…kumāraḥ ma.mū.99kha/9 2. = {gdong drug} kārtikeyaḥ — {rgyal bas po lo ma bzhin dang /} /{gzhon nus ri yi sras mo bzhin/} /{mchod par 'os par skyes pa yi/} /{gzhon nu de yis yum yang mdzes//} paulomīva jayantena jananī pūjyajanmanā \n babhau tena kumāreṇa kumāreṇeva pārvatī \n\n a.ka.22ka/3.31 3. nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /}…{gzhon nu zhes} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ceṭā)khyaḥ…kumārākhyaḥ ma.mū.325kha/510 4. mahāgrahaḥ — {'di lta ste/} {nyi ma dang}… {gzhon nu dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…kumāraḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū. 104kha/13; \n\n• vi. 1. bālaḥ — {bu gzhon pa la pha bzhin du/} /{sems can mi 'tshe sgrub par byed//} pitā yathā sute bāle sattvāheṭhe prapadyate \n\n sū.a.189kha/87; {'khri shing gzhon nu} bālalatā a.ka.34ka/3.169; {pad rtsa gzhon nu} bālamṛṇālikā a.ka.299kha/108.71; {rlung gzhon} bālānilaḥ a.ka.96ka/64.104; taruṇaḥ — {de nas dge slong gzhon nu lto 'dun can des ngag gi las rtsub po smras} tatastena taruṇabhikṣuṇā āhāragṛdhreṇa kharaṃ vākkarma niścāritam a.śa.260ka/238; {rab 'byor 'di lta ste dper na/} {ba be'u gzhon nu yod pa be'u mi gtong ba} tadyathāpi nāma subhūte taruṇavatsā gaurnotsṛjati vatsam a.sā.252ka/142; {btsun pa ba rnams kyang gzhon la/} {be'u rnams kyang tshar lags te/} {so so'i gnag ra 'tshal bas} bhadanta gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni vi.va.148ka/1.36; {de gzhon nu'i tshe nas rab tu 'byung ba'i sems skyes pa las} tasya taruṇāvasthāyāṃ pravrajyācittamutpannam a.śa.221kha/205; {pad ma gzhon nu} taruṇapaṅkajam bo.a.25kha/8. 57; {shing gi lo ma gzhon nu dag} taruṇāni taruparṇāni jā.mā.32ka/37; yuvā — {lha khyod kyang dar ni ma yol te/} {gzhon pa} tvaṃ ca deva yuvā anabhikrāntayauvanaḥ la.vi. 105kha/153; vayasthaḥ — {gzhon nu na chung shar ba dang //} vayasthastaruṇo yuvā a.ko.172kha/2.6.42; ṣoḍaśavarṣādhike vayasi tiṣṭhatīti vayasthaḥ a.vi.2.6.42; navaḥ — {mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa gzhon nu thor bu lang tsho skra nag po} kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ … pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; {mig}… {pad ma gzhon nu 'dra ba} navakamalasadṛśanayanām vi.va.209ka/1.83; kanīyān — {de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa dre bo zas/} /{bdud rtsi zas ni gzhon nu'o//} jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n a.ka.234ka/26.22; kaniṣṭhaḥ — {gang gi tshe rdo rje'i spun rgan po'am gzhon nu bslab pa dang ldan pa la rab tu khro bar byed na'o//} yadā jyeṣṭhe vā kaniṣṭhe vā vajrabhrātari śikṣyamāṇe prakopaṃ karoti vi.pra.154ka/3.102 2. = {gsar pa} nūtanaḥ — {gsar pa so ma thog ma dang /} /{yag ma gzhon nu gsar pa 'o//} pratyagro'bhinavo navyo navīno nūtano navaḥ \n\n a.ko.211kha/3.1.77; navaśabdasya nū ityādeśe nūtnaḥ \n tanappratyaye nūtanaḥ a.vi.3.1.77 3. = {gzhon nu'i} kaumāram — {nor 'dzin gsal bas ku be ra/} /{stobs dang ldan pas gzhon nu ste/} /{khyu mchog ldan pas dbang phyug dang /} /{dpal dang 'grogs pas khyab 'jug dang //} kauberaṃ dhanadavyaktyā kaumāraṃ śaktimattayā \n aiśvaraṃ vṛṣasaṃyogādvaiṣṇavaṃ śrīsamāgamāt \n\n a.ka.41kha/4.59. gzhon nu'i|kaumāraḥ — {rma bya 'di dag gzhon nu'i rma bya'i rigs las 'khrungs pa ste/} /{tshogs kyi bdag pos sgra bsgrags tshe yang rnam par 'gyur ba med//} kaumārabarhikulasambhava eṣa barhī garjatkṣaṇe gaṇapaterapi nirvikāraḥ \n\n a.ka.63kha/59.121. gzhon nu bskyed|= {gzhon nu bskyed pa/} gzhon nu bskyed pa|nā. kumāravardhanam, pradeśaḥ — {de nas bcom ldan 'das yul gzhon nu bskyed par gshegs nas}… {kun dga' bo phyogs 'dir rgyal po gso sbyong 'phags zhes bya ba btsas} atha bhagavānkumāravardhanamanuprāptaḥ… asminnevānanda pradeśe upoṣadho nāma rājā jātaḥ vi.va.155kha/1.44. gzhon nu rgyal po|nā. kumārarājaḥ, nṛpaḥ lo.ko.2046. gzhon nu mchog|vi. kumārāgraḥ — {legs so legs so gzhon nu mchog/} /{rgyal ba'i sras po tshig po che//} sādhu sādhu kumārāgra jinaputra mahāgira \n su.pra.5kha/8. gzhon nu snyan sngags mkhan|kavikumāraḥ lo.ko.2046. gzhon nu lta bu'i mdo|nā. daharasūtram, granthaḥ — {gzhon nu lta bu'i mdo'i dpes rgyal po gsal rgyal btul nas/} {bcom ldan 'das kyi bstan pa la dad pa rnyed de} rājā ca prasenajiddaharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān a.śa.21kha/18. gzhon nu dpal 'byung|nā. vatsaśrīsambhavaḥ, asuraḥ ma. vyu.3401 (58kha). gzhon nu bum pa|nā. kumārakalaśaḥ, paṇḍitaḥ lo.ko.2046. gzhon nu blo gros|kumāramatiḥ lo.ko.2046. gzhon nu ma|• saṃ. 1. kumārī — {bcu gcig pa la}…{bu mo'o//} {bcu gnyis pa la gzhon nu ma'o//} {bcu gsum pa la lang tsho ma'o/} /{bcu bzhi pa rgan mo'o//} ekādaśyāṃ…bālā, dvādaśyāṃ kumārī, trayodaśyāṃ yuvatī, caturdaśyāṃ vṛddhā vi.pra.159kha/1.8; {bag sar gzhon nu ma} vadhūkumārī vi.va.201kha/1.75; kumārikā — {gzhon nu ma de dag gis byang chub sems dpa' la tshod ma'i rnam pa de dag thams cad byas te phul lo//} ābhiḥ kumārikābhirbodhisattvāya sarvāstā yūṣavidhāḥ kṛtvopanāmitā abhūvan la.vi.130kha/194; {gang dag der 'ong ba grong gi gzhon nu'am grong gi gzhon nu ma'am ba lang rdzi'am} ye ca tatrāgaman grāmakumārakā vā grāmakumārikā vā gopālakā vā la.vi.127ka/187; kanyā — {skabs der thub pa chen po ni/} /{shAM Di l+ya yi gzhon nu ma//} asminnavasare kanyāṃ śāṇḍilyasya mahāmuneḥ \n a.ka.142kha/68.15; {'dod ldan bdag la gzhon nu ma/} /{khyod ni ji ltar 'dod mi byed//} kanye kāmayamānaṃ māṃ tvaṃ na kāmayase katham \n kā.ā.320kha/1.63; kanyakā — {zhes pa 'dod pa min thos nas/} /{shugs ring phyungs te gzhon nu mas/} /{smras pa} ityanīpsitamākarṇya dīrghaṃ niśvasya kanyake \n ūcatuḥ a.ka.226ka/25.20; taruṇī — {gzugs kyi dregs pas gzhon nu mas/} /{khyo yi khyim las phyi rol 'thon//} rūpadarpeṇa niryānti taruṇyaḥ pativeśmanaḥ \n a.ka.233ka/89.142; bālā — {phreng ba lta bu'i gzhon nu ma/} /{dri bzang dga' ldan snying la ni/} /{mngon par 'dod pa rang bzhin skyes/} /{skud pa bzhin du rtag tu gnas//} āmodinīnāṃ hṛdaye sadā sūtravadāsthitaḥ \n mālānāmiva bālānāmabhilāṣaḥ svabhāvajaḥ \n\n a. ka.224kha/25.6 2. tāruṇyam — {bu mo gzhon nu ma yi mtshams/} /{bzod dka'i lang tsho la gnas pa//} sthitā śaiśavatāruṇyasandhau vayasi duḥsahe \n\n a.ka.73ka/7. 25 3. = {klu shing} kumārakaḥ, varuṇavṛkṣaḥ — {klu shing chu shing dkar po dang /} /{lo ma kha dang gzhon nu ma//} varuṇe varaṇaḥ setustiktaśākaḥ kumārakaḥ \n a.ko.155kha/2. 4.25; sadā taruṇatvāt kumārakaḥ a.vi.2.4.25 4. kaumārī, oṣadhiviśeṣaḥ — {gzhon nu ma zhes pa ni ka ra Ni ka ste cha gnyis dang /} {tsartsi kA zhes pa ni a d+ho puSh+pi ka ste cha gcig go//} {zhes pa ni gnyis pa lnga dgod pa'o//} kaumārīti karṇikā bhāga 2, carciketi adhopuṣpikā bhāga 1 \n iti dvitīyapañcakanyāsaḥ vi.pra.149ka/3. 96; \n\n• nā. \n1. kumārī, patradevī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang lus med ma dang gzhon nu ma dang}… {bzang mo ste} kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī…bhadrā vi.pra.41kha/4.31; {gzhon nu ma'i rI'o//} kumāryā rī vi.pra.132ka/3.64 2. kaumārī \ni. mahāmātā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/} {tshangs pa ma dang}…{gzhon nu ma dang}…{skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…kaumārī…skandā ceti ma.mū.106ka/14 \nii. nāyikā — {k+ShaHni tshangs ma dang k+Sha}~{M ni dpal chen mo dang k+ShaHni gzhon nu ma ste gtso mo rnams kyi sa bon no//} kṣā brahmāṇī, kṣa˜ mahālakṣmīḥ, kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82; {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang lus med ma dang gzhon nu ma dang ri dwags bdag pos 'gro ma dang rin chen phreng ba ma dang mig bzang ma dang rul ma dang bzang mo ste} kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī, mṛgapatigamanā, ratnamālā, sunetrā, klīnā, bhadrā vi.pra. 41kha/4.31; {phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o//} vārāhī, kaumārī vedanākulinī vi.pra.54ka/4.83. gzhon nu ma dngos|kanyābhāvaḥ — {gzhon nu ma dngos las 'das pas/} /{khyod ni gzhan gyis yongs su bzung //} kanyābhāvādapakrāntā yūyaṃ paraparigrahāḥ \n a.ka.67kha/6.172. gzhon nu ma nag mo|kṛṣṇakumārī — {gzhon nu ma nag mos bkal ba'i skud pas ni dkri} kṛṣṇakumārīkartitasūtreṇa veṣṭayet he.ta.3kha/6. gzhon nu ma spyod pa|taruṇībhogaḥ — {rgan pos gzhon nu ma spyod pa/} /{lus ni nyams pa go byed dag//} vṛddhasya taruṇībhogaḥ śarīrakṣayasūcakaḥ \n a.ka.176ka/79.7. gzhon nu ma len|nā. kumārilaḥ, tīrthikācāryaḥ — {gzhon nu ma len gyis dngos po med pa rnam pa gsum brjod de} kumārilena trividho'bhāvo varṇitaḥ ta.pa.62kha/577; {gzhan gyi zhes bya ba ni gzhon nu ma len la sogs pa mu stegs byed pa dag} pare tīrthikāḥ kumārilaprabhṛtayaḥ ta. pa.211kha/140; ta.pa.203kha/122. gzhon nu rtse ba'i bstan bcos|kumārakrīḍāśāstram — {bstan bcos}… {don med pa rnams yongs su spang bar bya'o/} /{'di lta ste/}…{gzhon nu rtse ba'i bstan bcos rnams dang} śāstrāṇi… apārthakāni parivarjayitavyāni \n tadyathā…kumārakrīḍāśāstrāṇi śi.sa.108ka/106. gzhon nu zur phud can|cīrīkumāraḥ — {'u bu'i thad du ni/} …/{gzhon nu zur phud can 'bar 'jigs pa med par byed pa ci zhig phyil//} samprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ \n\n bo.a.38ka/10.13. gzhon nu 'od srung gi bu|nā. kumārakāśyapaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}… {gzhon nu 'od srung gi bu dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ… kumārakāśyapaḥ ma.mū.99kha/9. gzhon nu rol pa|• pā. 1. kumārakrīḍā, buddhakṛtyaviśeṣaḥ — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de}… {gzhon nu rol pa dang} tuṣitabhavanavāsādiṃ kṛtvā…kumārakrīḍā śi.sa.160ka/153; {dga' ldan gyi pho brang dam pa na bzhugs pa la stsogs te/} {'pho ba dang sku na bzhugs pa dang skye ba dang gzhon nu'i rol pa dang} tuṣitabhavanavāsamādiṃ kṛtvā cyavanāsaṃkramaṇagarbhasthitijanmakumārakrīḍā(–) da.bhū.177ka/10 2. kumāralalitā, uṣṇigbhedaḥ mi.ko.93kha \n gzhon nu len|nā. kumāralātaḥ, ācāryaḥ — {yang smras pa zhes bya ba ni btsun pa gzhon nu len gyis te/} {sdug bsngal bdun cu pa las so//} āha khalvapīti bhadantakumāralātaḥ duḥkhasantatyām abhi.sphu.154ka/878. gzhon nu'i grong khyer|nā. kaumārapaurikā, pīlavam — {'thung gcod grong khyer gyi dang yang /} /{'thung gcod grong gi mthar gnas pa/} /{ca ri tra dang ko sa la/} /{bin d+h+ya gzhon nu'i grong khyer ro//} pīlavaṃ ca grāmantasthaṃ pīlavaṃ nagarasya ca \n caritraṃ kośalaṃ caiva vindhyākaumārapaurikā \n he.ta.8ka/24. gzhon nu'i dga' ba'i tshogs|taruṇapremasambhāraḥ — {gzhon nu'i dga' ba'i tshogs rnams dag/} /{rnam bcas nyid du gyur pa bzhin//} taruṇapremasambhāramiva sākāratāṃ gataḥ \n\n a.ka.167ka/19.41. gzhon nu'i brtul zhugs can|vi. kumāravrataḥ — {ral pa ring dang gzhon nu'i brtul zhugs can} dīrghajaṭāna kumāravratānām śi.sa.178ka/176. gzhon nu'i phreng ba can|navamālikā, puṣpaviśeṣaḥ — {'dab bdun gzhon nu'i phreng ba can//} saptalā navamālikā a.ko.159ka/2.4.72; nūyata iti navā \n ṇu stutau \n navā cāsau mālikā ca navamālikā \n navā stutyā mālā asyā iti vā a.vi.2.4.72. gzhon nu'i tshul dang mthun pa|vi. kumārasyānurūpā — {gal te de ltar bya na de'i phyir gzhon nu'i tshul dang 'thun pa'i bu mo gang zhig yod khyed kyis ltos shig} yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt la.vi.71kha/96. gzhon nu'i rim gro pa|kumāraparicārakaḥ — {jo mo gzhon nu'i rim gro pa dag gzhon nu tshol zhing mchis na jo co stor ces gda'o//} devi kumāraparicārakāḥ kumāramanveṣante naṣṭaḥ śrūyate su.pra.56kha/111. gzhon nu'i rol pa|= {gzhon nu rol pa/} gzhon nu'i sa|pā. kumārabhūmiḥ, acalā bhūmiḥ — {'di ni byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o//}…{kha na ma tho ba med pa'i phyir gzhon nu'i sa zhes bya'o//} iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt… kumārabhūmirityucyate anavadyatvāt da.bhū.246ka/46; {rgyal ba de yi tha ma'i dus kyi tshe/} /{gzhon nu'i sa las shin tu 'das gyur nas//} so cejjinaḥ paścimake samucchraye kumārabhūmimatināmayitvā \n sa.pu.28ka/49. gzhon nur gyur|= {gzhon nur gyur pa/} gzhon nur gyur pa|• vi. kumārabhūtaḥ — {sngon gzhon nur gyur cing khab na bzhugs pa las mngon par ma byung ba'i tshe sras brgyad yod par gyur te} pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan sa.pu. 8kha/12; {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang} mañjuśriyā ca kumārabhūtena sa.pu.2kha/1; \n\n• saṃ. kumārabhūtatvam — {shA ri'i bu 'di ltar yang de bzhin gshegs pa pad ma'i 'od de'i tshe'i tshad ni gzhon nur gyur pa ma gtogs par bar gyi bskal pa bcu gnyis su 'gyur ro//} tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam sa. pu.27kha/48. gzhon nur snang ba|nā. kumāradarśanaḥ, gandharvarājaḥ — {dri za'i rgyal po gzhon nur snang ba dang} kumāradarśanaśca gandharvarājaḥ kā.vyū.201ka/258. gzhon pa|• vi. 1. yuvā — {gzugs ni zla yod ma yin pha rol gnon pa'i nor ldan mkhas shing dul la gzhon//} rūpeṇāpratimaḥ parākramadhano vidvān vinīto yuvā nā.nā. 233ka/73; kumāraḥ — {shin tu gzhon} sukumāraḥ a.ka.169kha/19.69; bālaḥ — {nyi gzhon} bālātapaḥ kā.ā.330kha/2.255; {bu gzhon pa la pha bzhin du/} /{sems can mi 'tshe sgrub par byed//} pitā yathā sute bāle sattvāheṭhe prapadyate \n\n sū.a.189kha/87; śiśuḥ — {de dag thams cad kyang gzugs bzang ba}…{gzhon pa} tāśca sarvā abhirūpāḥ… śiśavaḥ rā.pa.246kha/145; navaḥ — {na tshod gzhon zhing mdzes pa'i gzugs//} navaṃ vayaḥ priyā mūrtiḥ a.ka.62kha/6.109; {sems can rnams kyi tshe srog g}.{yo/} /{lang tsho gzhon pa de bas kyang //} capalaṃ prāṇināmāyustato'pi navayauvanam \n a.ka.335kha/43.12; taruṇaḥ ma.vyu.4078 (65kha); navakaḥ — {rgan pa med na gzhon pa la gnas bca' bar bya'o//} vṛddhābhāve navakaṃ niḥśrayeta vi.sū.3kha/3; kanīyān — {spun zla gzhon pa} kanīyān bhrātā a.ka.284kha/36.56; kaniṣṭhaḥ — \n{de nas rjes su gnang ba thob nas slar yang tshogs kyi 'dus par zhes pa rigs kyi dbus su sngar thu bo'i ming gang yin pa de ni chung ba nyid du 'gyur te/} {gzhon pa nyid du 'gyur ro//} tatrājñāṃ labdhvā hi bhūyo vrajati gaṇakule gotramadhye yaḥ prāg jyeṣṭhanāmā sa laghutvaṃ vrajati kaniṣṭho bhavati vi.pra.153kha/3.101; laghukaḥ — {de la dge slong rnams las gang zhig dbang gis rgan pa ste/} {'on kyang rmongs pa dang /} {gzhon pa ni slob dpon chen po rgyud ston pa po yin na} tatra bhikṣūṇāṃ yo jyeṣṭhaḥ sekena kintu mūrkhaḥ, laghuko mahācāryastantradeśakaḥ vi.pra.182kha/3.202 2. = {gzhon nu ma} taruṇikā — {'on kyang bu mo 'di gzhon lags kyi} api tveṣā taruṇikā dārikā vi.va.137ka/1.26; \n\n• saṃ. 1. yuvā — {gzhon yang rgan pa'i nye bar zhi la dga'//} yuvā'pi vṛddhopaśamābhirāmaḥ jā.mā.46kha/55; bālaḥ — {gzhon la mdza' bas yongs 'dris pa/} /{blon po'i bu gzhon 'od} (?{'dod} ){ldan ni/} /{'dod pa'i snying po zhes pa yis/} /{de la dal gyis 'dod pa bsten//} bālaprītyā paricitastāṃ mantritanayo yuvā \n kāmasārābhidhaḥ svairamakāmayata kāmukaḥ \n\n a.ka.286ka/106.6 \n2. bālyam — {bdag gis gzhon la yon tan bsgrubs/} /{dar la babs tshe nor zas bsgrubs/} /{bu gcig} bālye guṇārjanaṃ putra tāruṇye draviṇārjanam \n mayā kṛtam a.ka.301kha/39.48. gzhon pa'i rgyags pas dregs pa|vi. tāruṇyamadamattaḥ lo.ko.2047. gzhon pa'i rabs|= {gzhon rabs/} gzhon rabs|vi. navakaḥ — {dge slong slob pa gzhon pa'i rabs/} /{sems ma byung ba gang zhig yin//} yo bhaven navako bhikṣuḥ śaikṣo'samprāptamānasaḥ \n abhi.sphu.162ka/896; vi.sū.6ka/6; daharaḥ mi.ko.121ka \n gzhon rim|navāntaḥ mi.ko.121ka \n gzhon rims|= {gzhon rim/} gzhon sha can|• vi. sukumāraḥ — {chu tshan gyis ni reg pa na/} /{gzhon sha can la rab tsha ba'i//} spṛṣṭa uṣṇodakenāpi sukumāra pratapyase \n bo.a.20kha/7.12; \n\n• saṃ. = {gzhon sha can nyid} saukumāryam — {sdug bsngal ma myong rab tu gzhon sha can/} /{ya rabs rnams la nyam nyes gnod pa bzhin//} adṛṣṭaduḥkhānyatisaukumāryādyathottamānāṃ vyasanāgameṣu \n\n jā.mā.147ka/170; taruṇatā — {pags 'jam gzhon sha can legs nyid/} /{sku ni bdun dag mtho ba dang //} tvaṅmṛduśrītaruṇatā saptotsadaśarīratā \n ra. vi.120kha/94. gzhon sha can nyid|sukumāratā — {gom snyoms pa dang spyan gnyis ni/} /{dag dang gzhon sha can nyid dang //} samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā \n abhi.12kha/a.7.24. gzhon sha chags|= {gzhon sha chags pa/} gzhon sha chags pa|vi. taruṇaḥ — {phyag dang zhabs 'jam zhing gzhon sha chags pa dang} mṛdutaruṇapāṇipādaḥ bo. bhū.193ka/259; {phyag ni zhabs bcas 'jam zhing gzhon sha chags//} karau sapādau taruṇau mṛdū ca abhi.a.12ka/8.13. gzhon shos|= {nu bo} yavīyaḥ, anujaḥ — {phyis skyes nu bo gzhon shos dang /} /{rting skyes rjes su skyes pa 'o//} jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ \n\n a.ko.173ka/2.6.43. gzhob tu klog pa|nirdahanatā — {rigs kyi bu byang chub kyi sems ni}…{bag chags dang bag la nyal ba dang nyon mongs pa thams cad gzhob tu klog pas dbang po'i me lta bu'o//} bodhicittaṃ hi kulaputra…indrāgnibhūtaṃ sarvavāsanānuśayakleśanirdahanatayā ga.vyū.311kha/398. gzhob tu 'byin|kri. dahyate — {me des bud shing de tshig par byed sreg par byed ces bya ba'i tha tshig ste/} {de gzhob tu 'byin cing thal bar rlog go//} tena agninā tadindhanamidhyate dīpyata ityarthaḥ \n dahyate bhasmīkriyate abhi.sphu.314kha/1194. gzhom|= {gzhom pa/} gzhom du med|= {gzhom du med pa/} gzhom du med pa|• vi. anāhataḥ — {de yang bde ba dang sdug bsngal dang bral ba ni srid pa gsum gyis btud cing gzhom med kun tu 'gro ba gang yin pa de yin te} sa ca sukhaduḥkhābhyāṃ rahitastribhuvananamito yaḥ so'nāhataḥ sarvago bhavati vi.pra.228ka/2.19; {'di rnams 'gags pa las gzhom du med pa thams cad mkhyen pa'i gsung du 'gyur ro//} eṣāṃ nirodhādanāhatā sarvajñabhāṣā bhavati vi.pra.64ka/4.112; \n\n• pā. anāhatam — {'di rnams gcig tu 'dres par gyur pa ni sa bon te/} {dbyangs rnams kyi thig le dang gsal byed rnams kyi rnam par bcad pa dang rnam par shes pa gzhom du med pa dang srog gi a yig go//} eṣāmekalolībhūtaṃ bījaṃ svarāṇāṃ binduḥ, vyañjanānāṃ visargaḥ, vijñānasyānāhatam \n prāṇasya akāraḥ vi.pra.35kha/4.10; g.{yas su dmar po'i mdog ces pa ni gzhom du med pa de'i g}.{yas su rnam par bcad pa'i mtshan ma'i ming can dmar po 'bar ba ye shes dmar po'i 'od zer ro//} dakṣiṇe raktavarṇā iti tasyānāhatasya dakṣiṇe visargacihnasaṃjñitā raktadīptiḥ raktajñānaraśmiḥ vi.pra.157kha/1.6; {gzhom du med pa 'di'i ming gi mtshan ma ni lho dang byang dang shar dang nub kyi dbus su gri gug gi rnam par ri mo tsam brjod du med pa ste/} {stong pa chen po'i yi ge dang po'o//} asyānāhatasya saṃjñācihnaṃ savyavāmapūrvāparamadhye karttikākāraṃ rekhāmātramanuccāryaṃ prathamākṣaramahāśūnyamiti vi.pra. 149ka/1.2; {dbyangs dang bral ba mchog ces pa gzhom du med pa'i ha yig dbyangs med pa la} svararahitapare iti anāhate hakāre asvare vi.pra.128ka/3.56; {gzhom du med pa zhes pa ni dpal ldan yum ste shes rab kyi pha rol du phyin ma'o//} śrīmātā prajñāpāramitā anāhatākhyā vi.pra.52kha/4.75; {nA da ni gzhom du med pa'o//} nādo'nāhataḥ vi.pra.52kha/4.74. gzhom du med pa'i sgra|pā. anāhatadhvaniḥ — {'dir sems can thams cad kyi snying gi nang na gnas pa ni ye shes so//} {de yang gzhom du med pa'i sgra ste rtag tu nA da'i mtshan nyid do//} iha sarvasattvānāṃ hṛdayāntargataṃ jñānam, taccānāhatadhvaniḥ sadā nādalakṣaṇaḥ vi.pra.127ka/3. 54. gzhom du bzhud|kri. nihantuṃ vrajāmi — g.{yon rol nas thams cad du gdol ba zhes bya bas smras pa/}…/{myur du dge sbyong de ni gzhom du bzhud//} vāme sarvacaṇḍālo nāmāha…vrajāma śīghraṃ śramaṇaṃ nihantum \n\n la.vi.153kha/229. gzhom 'dod pa|vi. tartukāmaḥ — {srid pa'i sdug bsngal brgya phrag gzhom 'dod cing //} bhavaduḥkhaśatāni tartukāmaiḥ bo.a.2ka/1.8; {gzhom 'dod pa ni yongs su 'dor bar 'dod pas} tartukāmaiḥ parityaktumicchadbhiḥ bo.pa. 47ka/7. gzhom pa|• kri. ({'joms pa} ityasya bhavi.) 1. mārayiṣyati — {sems can mi srun nam mkha' bzhin/} /{de dag gzhom gyis yong mi lang //} kiyato mārayiṣyāmi durjanān gaganopamān \n bo.a.10kha/5.12 2. avadīryate ma.vyu.6764 (96kha); \n\n• saṃ. 1. ghātaḥ — {rang gi bde ba gzhom pa'i phyir rang nyid dgra lta bur 'gyur ba ci lta bu zhe na} ātmasukhaghātāya kathamātmanaiva śatravo bhavantīti cet bo.pa.55ka/16; pratighātaḥ — {de lta bas na de gzhom pa'i phyir byang chub kyi sems nyid blang bar bya ste/} {gzhan ni ma yin no//} tasmāt tatpratighātāya saṃbodhicittameva upādeyam, nānyat bo.pa.46kha/6; nirghātaḥ — {bu mo khyod kyis nyon mongs pa thams cad gzhom pa'i phyir thub pa med pa'i sems skyed cig} duryodhanacittaṃ te dārike utpādayitavyaṃ sarvakleśanirghātāya ga.vyū.39kha/134; vighātaḥ — {gang yang phun tshogs pa yi rgyu/} /{de dag gzhom pa bsgrub par mdzod//} samṛddhikāraṇaṃ yacca tadvighāto vidhīyatām \n\n a.ka.91ka/64.31; avamardaḥ — {mchod rten 'dra bar byas te mi gzhom mo//} na stūpākṛtyavamardam vi.sū.49kha/63; vadhaḥ — {de ltar nyon mongs gzhom pa la/} /{rtag tu phyir mi ldog par bya//} anivartī bhaviṣyāmi tasmātkleśavadhe sadā \n\n bo.a.9kha/4.42; {khyod kyis nyon mongs gzhom pa bshad/} /{bdud kyi g}.{yo dag bstan pa mdzad//} kleśānāṃ vadha ākhyāto māramāyā vighāṭitā \n śa.bu.115kha/138; kṣayaḥ — {kun gyi nyon mongs gzhom brtson pas//} viśvakleśakṣayodyataḥ a.ka.352kha/47.14; bhaṅgaḥ — {'di dag lha yi bu mo min/} /{dri za'i rigs las byung ba'ang min/} /{de lta mod kyi tshangs pa'i yang /} /{dka' thub gzhom pa bsgrub par nus//} na devakanyakā nāpi gandharvakulasambhavā \n tathā'pyeṣā tapobhaṅgaṃ vidhātuṃ vedhaso'pyalam \n\n kā.ā.333ka/2.322; {ston pa'i grags pa gzhom par brtson gyur pa//} kīrtibhaṅgodyatāḥ śāstuḥ a. ka.1ka/50.2; nirghātanam — {nyon mongs pa gzhom pa'i phyir ram}…{chos kyi sbyin pa 'di sbyin par bya yin na} kleśanirghātanārthaṃ vā etaddharmadānaṃ dadyām bo.bhū.69ka/88; nāśanam — {dug gzhil ba dang dug gzhom pa dang} viṣadūṣaṇaṃ viṣanāśanam sa.du.118ka/200; hānam — {gzhan gyi sdug bsngal gzhom pa'i phyir thabs la mngon par sbyor bar 'gyur ro //} paraduḥkhahānārthamupāyābhiyogī bhavati pra.a.100kha/108; {de rgyu gzhom phyir de yi ni/} /{mi mthun phyogs la brtag pa mdzad//} phalasya hetorhānārthaṃ tadvipakṣaṃ parīkṣate \n\n pra.vā.1.136; nirvāpanam mi.ko.50kha 0. cippitikaḥ — {'dam bu gzhom pa ltar bcom mam} naḍacippitikaṃ vā cipyamānasya śi.sa.102ka/101. (dra.— {rnam par gzhom pa/}). gzhom par|ākramitum — {de nas dus gzhan zhig na ang ga'i rgyal po dpung dang mthu che bar gyur nas de'i dpung gi tshogs yan lag bzhi pa}…{yul ma ga g+ha gzhom par brtsams pa} apareṇa samayena aṅgarājasya caturaṅgabalakāyo magadhadeśamākramitumārabdhaḥ vi.va.2kha/2. 74; prahartum — {nyon mongs pa'i dgra rnams la gzhom par spro ba} kleśaśatruṣu prahartumutsāhaḥ śi.sa.101kha/101; marditum — {myos pa'i mkhur tshos rab dmar zhing /} /{smin ma'i 'khri shing gar byed pa/} /{khyod gdong zla ba yid srubs kyis/} /{'jig rten gsum po gzhom par nus//} madaraktakapolena manmathastvanmukhendunā \n nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam \n\n kā.ā.324kha/2.79; hantum — \n{rang las yod pa'i nus pa ni/} /{gzhan gyis gzhom par nus ma yin//} na hi svataḥ sato śaktirhantumanyena pāryate \n\n ta.pa.257ka/986; nihantum — g.{yul ngor dngar tshe nan gyis gzhom par 'dod pa yang //} raṇaśirasi prasabhaṃ nihantumugrāḥ bo.a.9kha/4.37; {nyon mongs pa res 'ga' 'byung ba ni shugs drag kyang gzhom par nus kyis} śakto hyadhimātravego'pi kleśaḥ kādācitko nihantum abhi.bhā.215ka/722; pratihantum — {sdang bas rgol bar rtsol byed pa/} /{mang po'ang gzhom par bya ba ni/} /{khyad par gnas la brten pa yi/} /{bzod pa'i tshegs su mtshar mi che//} mahato'pi hi saṃrambhāt pratihantuṃ samudyatāḥ \n kṣamāyā nātibhāro'sti pātrasthāyā viśeṣataḥ \n\n śa.bu.111kha/43. gzhom par gyis|kri. dhunīta — {'dam bu'i khyim la glang chen bzhin/} /{'chi bdag sde ni gzhom par gyis//} dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ \n\n a.śa.4ka/3. gzhom par bgyi|• kri. haniṣyāmi — {de yi ma rungs pa rnams}…{gzhom par bgyi//} duṣṭān tasya haniṣyāmaḥ sa. du.117ka/196; \n\n• kṛ. hantavyaḥ — {de ni zho shas gzhom par bgyi'o//} sa te vikrameṇa hantavyaḥ vi.va.213ka/1. 88; bhaṅktavyam — {'khrul 'khor}…{gzhom par bgyi'o//} yantrāṇi ca bhaṅktavyāni vi.va.213ka/1.88. gzhom par bya|• kri. hanet — {dam tshig sdang rnams snying brtse bas/} /{sngags pas sngags kyis gzhom par bya//} hanet kṛpayā mantrī mantreṇa samayadviṣān \n\n sa.du.123kha/218; \n\n• kṛ. ghātyaḥ — {'di ltar tshul khrims dang brtul zhugs la sogs pa la dmigs pa ni rags pa dang ring du song ba ma yin pa dang bsam pa brtan po ma yin pa dang 'bad ba chung ngus gzhom par bya ba yin la} yasmācchīlavratādyālambana audārikaḥ, na dūragataḥ, na dṛḍhāśayaḥ, alpayatnaghātyaḥ abhi.sphu.99ka/777; vadhyaḥ — {'jig rten pa'i 'dod chags dang bral ba'i rgyud la yod pa'i nyon mogs pa}…{'jig rten las 'das pa'i ye shes kyis gzhom par bya ba gang yin pa} ye laukikavītarāgasāntānikāḥ kleśāḥ…lokottarajñānavadhyāḥ ra.vyā.109ka/67; bādhyaḥ — {gzugs dang gzugs med pa na spyod pa'i mthong bas spang bar bya ba rnams ni rjes su shes pa'i bzod pas gzhom par bya ba yin no//} rūpārūpyāvacarāṇāṃ darśanaheyānāmanvayajñānakṣāntibādhyatvāt abhi.sphu.243kha/1044; heyaḥ — {srid pa'i rtse mo'i sa las skyes pa'i phra rgyas gang dag rjes su shes pa'i bzod pas gzhom par bya ba de dag ni mthong bas spang bar bya ba kho na yin gyi} ye bhavāgrabhūmijā anvayajñānakṣāntiheyā anuśayāste darśanaheyā eva abhi. bhā.229ka/769. gzhom par bya ba|= {gzhom par bya/} gzhom par mdzod|= {gzhom par mdzod cig/} gzhom par mdzod cig|kṛ. vidrāvyam — {chu bo rnams rgal nas gcan pa'i gnas na gnod sbyin lnga brgya yod pa de rnams la sran tshugs te gzhom par mdzod cig} nadīḥ samatikramya pañcayakṣaśatānāṃ gulmakasthānam \n tad dhairyamāsthāya vidrāvyam vi.va.213kha/1.89; dra.— {de rnams dag la rab tu bzhad ldan thog ser char pa drag phab mang pos gzhom par mdzod//} tānkurvīthāstumulakarakāvṛṣṭipātāvakīrṇān me.dū.346ka/1.58. gzhom par 'os pa|= {gzhom 'os/} gzhom bya|= {gzhom par bya ba/} gzhom med|= {gzhom du med pa/} gzhom 'os|vi. vadhyam — {'gro ba'i 'tsho ba khyed kyis ni/} /{'tsho ba gcod byed 'di gzhom 'os//} vadhyo'sau jīvitocchedī jagato jīvitasya te \n\n a.ka.50ka/5.38. gzhom 'os pa|= {gzhom 'os/} gzhol|= {gzhol ba/} gzhol ba|• kri. (avi.) namati — {gang la gzhol ba de la ni 'jug par shes so//} yatra ca namati tatra ca pravartata iti vyavasyāmaḥ abhi.sphu.160ka/889; \n\n• u.pa. parāyaṇaḥ — {rgyun du zhugs pa yin te/} {log par ltung ba'i chos can ma yin pa dang /} {rdzogs pa'i byang chub tu nges par gzhol ba yin} srotāpanno bhavannavinipātakadharmā niyataṃ sambodhiparāyaṇaḥ abhi.sphu.186ka/943; {rnal 'byor gzhol ba'i rnal 'byor pa} yogī yogaparāyaṇaḥ la.a.171kha/129; {mnar med par gzhol ba} avīciparāyaṇāḥ śi.sa.44ka/42; pravaṇaḥ — {de ni de la gzhol zhing de la 'bab//} bhavatyasau tatpravaṇastannimnaḥ śi.sa.64ka/62; {'jig rten gyi don spyod pa la'ang thugs gzhol ba} lokārthacaryāpravaṇamatiḥ jā.mā.66ka/76; {khyod kyi spyod pa thams cad 'bangs la phan par gzhol//} sarvāḥ kriyāstava hitapravaṇāḥ prajānām jā.mā. 63ka/73; {su ni ngan song du gzhol} ko'pāyapravaṇaḥ a.śa.10ka/9; nimnaḥ — {sems dben pa la gzhol ba yin zhes bya ba nas mya ngan las 'da' ba la bab pa zhes bya ba'i bar 'di ni slob pa yin no//} śaikṣasyedaṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāramiti abhi. sphu.221kha/1002; {ngan song du gzhol} apāyanimnaḥ a.śa.10ka/9; niṣṭhaḥ — {rtag tu byang chub gzhol zhing shis//} bodhiniṣṭhaṃ sadā śivam ma.mū.188kha/122; {byang chub bsam gtan gcig gzhol mchog bde la gnas sgrub pa po sdigs dbang po'i pho nya gang} indradūtāḥ…bodhau dhyānaikaniṣṭhaṃ paramasukhagataṃ sādhakaṃ tarjayanti \n ye vi.pra.112kha/1, pṛ.10; paraḥ — {bud med bsten pa la gzhol ba} strīsevāparaḥ pra.a.115ka/123; namraḥ — {mi sdug pa'i 'gro ba gsum gyi g}.{yang sar gzhol ba} aniṣṭagatitrayaprapātanameraṇa a.śa.118kha/108; prasṛtaḥ — {tshul bzhin ma yin pa yid la byed pa la gzhol ba} ayoniśomanasikāraprasṛtāḥ da.bhū.219kha/31; dra.— \n{dam pa'i spyod gzhol ba} sadvṛttavātsalyam jā.mā.30ka/35; \n\n\n• bhū.kā.kṛ. nataḥ — {rgyal sras rnams kyi brtse bas sbyin pa ni/}…/{byang chub la gzhol dge la gzhol ba yin//} bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛpādānam \n\n sū. a.219ka/126; upanataḥ — {gzhol nas kyang ma skyes pa kho nar yongs su mya ngan las 'da' bar byed pa ste} upanataśca punaranupapanna eva parinirvāti śrā.bhū.70ka/180; \n\n• saṃ. avatāraḥ — {de bzhin gshegs pa thams cad kyi ye shes kyi yul la 'jug cing gzhol ba'i spyod yul ma btang ba} sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ da.bhū.166ka/1; upacāraḥ — {stong gnyis la dbang ba'i tshangs pa chen po ni stong gnyis kyi 'jig rten gyi khams thams cad kyi thibs po dma' bar gzhol ba yongs su snang bar byed do//} dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati da.bhū.258ka/54; nāmanam — {rgyud gzhol ba'i yang phyir te zhes bya ba 'di'i don rnam par dgrol ba'i phyir gang la sred pa dang bcas pa zhes bya ba rgyas par smos te} santatināmanāccetyasyārthaṃ vivṛṇvannāha — yatra ca satṛṣṇeti vistaraḥ abhi.sphu.160ka/889; \n\n• kṛ. namantī — {der sems kyi rgyud yang dang yang du gzhol bar mthong bas} tatrābhīkṣṇaṃ cittasantatiṃ namantīṃ paśyāmaḥ abhi.sphu.160ka/889. (dra.— {rab tu gzhol ba/} {yang dag par gzhol ba/} {rim gyis gzhol ba/}). gzhol 'gyur ba|= {gzhol bar 'gyur/} gzhol 'gro|= {chu bo} nimnagā, nadī — {de nas gtsang po 'bab chu dang /}… {gzhol 'gro} atha nadī sarit \n… nimnagā a.ko.149ka/1.12.31; nimnaṃ gacchatīti nimnagā \n gamḶ gatau a.vi.1.12.31. gzhol bar gyur|= {gzhol bar gyur pa/} gzhol bar gyur pa|• bhū.kā.kṛ. samavasṛtaḥ — {kye ma sems can 'di dag ni}…{lta ba ngan pa'i mya ngam la gzhol bar gyur pa} bateme sattvāḥ…kudṛṣṭikāntārasamavasṛtāḥ da. bhū.191ka/17; pravaṇaḥ saṃvṛttaḥ — {bcom ldan 'das thams cad mkhyen pa shAkya thub pa 'dir gshegs te/} {de dag thams cad de la gzhol bar gyur to//} bhagavān sarvajñaḥ śākyamunirnāmeha samprāptaḥ, sarve tatpravaṇāḥ saṃvṛttā iti a.śa.198ka/183; avahitaḥ — {de brtag pa la yid gzhol bar gyur to//} tatparīkṣānimittamavahitamanā babhūva jā.mā.100ka/115; \n\n• u.pa. parāyaṇaḥ — {'dod pa'i bde ba la gzhol bar gyur pa} kāmasukhaparāyaṇaḥ jā.mā.173ka/200. gzhol bar 'gyur|• kri. nimno bhaviṣyati — {dge slong shing sdong po chen po de ni rim gyis rgya mtshor gzhol bar 'gyur/} {rgya mtshor 'bab par 'gyur} evameṣa bhikṣo dāruskandho'nupūrveṇa samudranimno bhaviṣyati samudrapravaṇaḥ vi.va.146kha/1.35; {de lta na dge slong khyod rim gyis mya ngan las 'das pa la gzhol bar 'gyur} evaṃ hi tvaṃ bhikṣo anupūrveṇa nirvāṇanimno bhaviṣyasi vi.va.146kha/1.35; \n\n• u.pa. parāyaṇaḥ — {ma la lan du phan 'dogs pa'i/} /{bu mchog gyis ni bgyi ba gang /} /{thar la sems gzhol 'gyur ba de/} /{khyod kyis de ring bdag la mdzod//} yatkartavyaṃ suputreṇa mātānugrahakāriṇā \n tatkṛtaṃ bhavatā me'dya cittaṃ mokṣaparāyaṇam \n\n vi.va.132ka/1.21. gzhol bar 'gyur ba|= {gzhol bar 'gyur/} gzhol bar byed|kri. upanamati — {gang zag bar ma dor yongs su mya ngan las 'da' ba gsum pa ni/} {bar ma do'i srid pa mngon par 'grub pa byed cing /} {mngon par grub nas kyang skye ba'i srid pa ga la ba der gzhol bar byed la} tṛtīyo'ntarāparinirvāyī pudgalaḥ antarābhavamabhinirvartya yenopapattibhavastenopanamati śrā.bhū.70ka/180. gzhol bar 'bab pa|nimne syandanam — {dper na rlung ni thad kar 'gro/} {me ni gyen du 'bar/} {chu ni gzhol bar 'bab pa lta bu'o//} yathā vāyostiryaggamanamagnerūrdhvaṃ jvalanamapāṃ nimne syandanam sū.vyā.234kha/146. gzhol ma|pā. pravaṇā, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te/}…{brkyang ma}…{gzhol ma}…{bdud dral ma'o//} dvātriṃśannāḍyaḥ…lalanā…pravaṇā…māradārikā \n\n he. ta.2kha/4. bzhag|• kri. ({'jog} ityasya bhūta.) 1. upanikṣipati — {'od srung de bzhin gshegs pas chos gang du bzhag pa dang ji ltar bzhag pa de dag de bzhin du 'gyur ro//} yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati, sa tathaiva bhavati sa.pu.46kha/84; sthāpayati — {khe'u des gang dang gang du rkang pa bzhag pa/} {de dang der pad ma dag byung ngo //} yatra yatra sa dārakaḥ pādau sthāpayati, tatra tatra padmāni prādurbhavanti a.śa.64ka/56; vyavasthāpyate— {khyed kyis snying stobs kyi ngo bo gang yin pa de nyid sdug bsngal dang rmongs pa dag tu ma bzhag ste} na hi yadeva sattvarūpaṃ tadeva duḥkhamohayorbhavadbhirvyavasthāpyate ta. pa.161ka/43; dhārayati — {des bu chags par rig nas bu'i rim gro bya ba'i phyir khang bzangs kyi steng du nyam rangs su bzhag ste} āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayantritāṃ dhārayati a.śa.9ka/8; tiṣṭhati — {de'i phyogs gcig tu ni lha'i zhal zas shig sta gon byas te bzhag pa dang} pārśve cāsya divyā sudhā sajjīkṛtā tiṣṭhati vi.va.164kha/1.53 2. ({gzhag} ityasya sthāne) sthāpayet—{kham phor kha sbyor du ni bzhag} śarāvadvayena sampuṭīkṛtya sthāpayet he.ta.3kha/6; {yid ni ting nge 'dzin la bzhag//} samādhau sthāpayenmanaḥ bo. a.23ka/8.1; {gung mo yang dag dgug bya zhing /} /{pad ma'i 'dab ltar yangs pa bya/} /{mthe bo gnyis ka sbyar bzhag nas/} /{rtag tu bsgreng te bzhag pa yin//} saṅkocya madhyamataḥ kṣipraṃ padmapatrāyatodbhavām \n ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṃ sadā \n\n ma.mū.250ka/283; sthāpyeta — {'dus pa'i nad kyis sdug bsngal ba'i lus la bzhag na} sānnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta a.sā.86kha/49; niveśayet — {rang byung me tog rnyed nas ni/} /{pad ma'i snod du bzhag pa dang //} svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet \n he. ta.18kha/58; {dkyil 'khor rtsibs bzhi par byas la/} {de'i dbus su de bzhin gshegs pa tshe dang bsod nams dang ye shes kyi tshogs dpag tu med pa gzi brjid kyi rgyal po zhes bya ba bzhag ste} maṇḍalaṃ caturāraṃ kṛtvā madhye niveśayedaparimitāyuḥpuṇyajñānasambhāratejorājaṃ nāma tathāgatam sa.du.122kha/214; praveśayet — {de ni bags kyis bags kyis khyim bzhag ste} sa stokastokaṃ ca gṛhaṃ praveśayet sa.pu.45ka/79; dhārayet — g.{yon pa khu tshur lte bar bzhag/} /{lag pa g}.{yas pa glang po che'i/} /{sna yi tshul du bzhag pa ni/} /{spos kyi glang po'i phyag rgya 'o//} vāme nābhasthitā muṣṭirgajapuṣkaramākṛtiḥ \n\n dhārayed dakṣiṇe haste gandhahastino mudrayā \n sa.du.106ka/154; dadyāt — {de nas rnam rgyal bum pa nyid/} /{yal ga'i rtse mo gos bzang can/} /{lto ba rin chen lngas gang ba/} /{sA lu skyes pas yongs bkang bzhag//} vijayakalaśaṃ dadyāt pallavāgraṃ suvastriṇam \n pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritam \n\n he.ta.25kha/84; \n\n• = {bzhag pa/} bzhag gos|tuṇḍicelam ma.vyu.5884 (85ka). bzhag nyid|= {bzhag pa nyid/} bzhag nyes|= {bzhag nyes pa/} bzhag nyes pa|durnyāsaḥ — {longs spyod rnams bzhag nyes pa dang ma brtags pa dang g}.{yel ba bkag pa grub pa yin no//} tena bhogānāṃ durnyāsāpratyavekṣā'vajñāpratiṣedhaḥ siddho bhavati śi.sa.81ka/80. bzhag stegs|kapotamālā — {chu dron gzhag pa'i phyir nang gi phyogs su bzhag stegs bya'o//} taptajalasthāpanārthamabhyantarapārśvakapotamālākaraṇam vi.sū.6ka/6. bzhag pa|• saṃ. 1. nikṣepaḥ — {dge 'dun gyi gzhan ni bzhag pa dang bgo ba dang bza' ba dag tu ci rigs par bya'o//} yathārhamanyasya sāṅghikasya nikṣepabhājanabhojanāni vi.sū.69ka/86; sthāpanam — {phyag dar dang mal dang stan bshams pa dang chu bzhag pa dang brim pa dang zan drang ba ni gsar bus bya'o//} sammārgaśayanāsanaprajñapanapānīyasthāpanacāraṇabhaktaniḥsargānnavakaḥ kuryāt vi.sū.11ka/12; {lhung bzed bkru ba dang byug ris bzhag pa dang byin len dang brtag par bya'o//} pātranirmādanam, gantrīsthāpanam, pratigrahaṇam, pratyavekṣaṇam vi.sū.17kha/20; {dgag dbye brjod pa rdzogs na dgag dbye bzhag pa mi 'chags so//} arūḍhiravasitapravāraṇoktau pravāraṇāsthāpanasya vi.sū.88kha/106; āsthānam — {sbrum ma dben par bzhag go//} pratigupterantarvartyāsthānam vi.sū.24ka/29; dānam — {steng du lo ma'i chun po'am rtswa'i chun po bzhag go//} patravaibhaṅgukānāmupari dānam, kakṣapiṇḍakasya vā vi.sū.94kha/113; vidhānam ma.vyu.7487 ({sgrub pa'am bzhag pa} ma.vyu.106kha) 2. sthitiḥ — {'jig rten rmongs pas ma mthong na/} /{de nyid shes kyis bzhag de nyid//} mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ \n\n bo.a.36ka/9.137 0. maṇḍanam ma.vyu.7135 (101kha); \n\n• pā. saṃvāsanam—{nad de dag thams cad zhi bar bya ba yang shes te}…{bzhag pa dang} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi…saṃvāsanam ga.vyū.20ka/117; \n\n• bhū.kā.kṛ. 1. sthāpitaḥ — {ngan 'gro dag las phyung nas kyang /} /{mtho ris thar pa dag la bzhag//} durgatibhyaḥ samuddhṛtya svarge mokṣe ca te aham \n sthāpitāḥ a.śa.209ka/193; {grong khyer tsam pa bsrung ba bzhag pa} campāyāmārakṣakaḥ sthāpitaḥ vi.va.6ka/278; {de'i sgor skyes bu mi rga mi 'chi ba zhig bzhag ste} tatra puruṣo dvāre sthāpito'jarāmaraḥ kā.vyū.231kha/294; {de la lha'i bu de dag gis mu tig gi se mo do khri ni mgo'i thad kar bzhag} tasyaitairdevaputrairdaśamuktāhārasahasrāṇi śīrṣānte sthāpitāni su.pra.51kha/103; {des me mar bus te phru bas bkab nas bzhag go//} tayā pradīpaṃ prajvālya kuṇḍīrakeṇa pracchādya sthāpitaḥ vi.va.190ka/1.64; vyavasthāpitaḥ — {de'i phas chung ma gsum po chen ma dang 'bring ma dang chun ma dag bzhag cing} pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṃ madhyaṃ kanīyaḥ vi.va.207kha/1.82; nyastaḥ — {gang gi tshe bcom ldan 'das kyis zhabs sgo'i them pa la bzhag pa} yadā ca bhagavatā indrakīle pādo nyastaḥ a.śa.57kha/49; g.{yon pa khu tshur dkur bzhag cing //} vāmamuṣṭikaṭinyastaḥ sa.du.109kha/168; {gzhu bzhag 'dod pa'i dbang phyug bzhin//} nyastacāpamiva smaram a.ka.22kha/3. 39; upanyastaḥ — {'di ni dpe tsam du bzhag pa'o//} upamāmātrametat…upanyastam la.a.147ka/93; vinyastaḥ — {ba lang rdzi}…{dbyug pa dang dgra sta ni g}.{yas rol du bzhag}…{mthong nas} dadṛśuḥ…gopālakaṃ…dakṣiṇato vinyastadaṇḍaparaśum jā.mā.37kha/44; nikṣiptaḥ — {mtshan ma phyis pa dang bsnan pa gnyis dang gnas gzhan du bzhag pa yang de nyid do//} tattvaṃ lopādhikyayoḥ cihnasya \n sthānottare (nāntare bho.pā.) ca nikṣipte vi.sū.15kha/17; {dper na/} {ri lu gcig gcig gi sho mig tu bzhag cing gnas gcig tu bzhag na gcig ces bya la} yathaikā gulikā ekāṅke nikṣiptā ekasthāne sthāpitā ekamityucyate abhi.sphu.114kha/807; prakṣiptaḥ — {bdag 'di ni 'di dag la rjes su zhugs shing rnam par zhugs nas bzhag pa ste/} {yan lag can yan lag gi rjes su song bar kun brtags pa'i phyir ro//} ayamātmā eṣvanusṛto vistṛtaḥ prakṣipto'ṅgāṅgānusārigata iti parikalpanāt abhi.sa.bhā.6kha/7; upanikṣiptaḥ — {'di lta ste dper na/} {'dzam bu'i chu bo'i gser gyi gan du snag tsa'i yug bzhag na lam mer mi rung /lhan} {ner mi rung /} {lhang nger mi rung ngo //} tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati, na tapati, na virocate la.vi.65ka/85; pravikṣiptaḥ — {mi gtsang bas sbags pa'i gnas mal bzhag pa} aśuciprasiktaṃ vā śayanāsanaṃ pravikṣiptam vi.va.230kha/2.133; pratiṣṭhāpitaḥ — {ngas bu mo uta pa la rga bas skyo bar byas nas/} {brtul zhugs kyi gnas lnga la bzhag pa} mayā …kuvalayā dārikā (jarayā) saṃvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā a.śa.202kha/186; sthitaḥ — {tshogs kyi gtso bo'i gnas su bzhag//} saṅghamukhye pade sthitaḥ \n\n a.ka.177kha/20.21; {bdag gi lus ni gzhan dag tu 'ang /} /{bzhag pa de ltar dka' ba med//} paratvaṃ tu svakāyasya sthitameva na duṣkaram \n\n bo.a.28ka/8.112; avasthitaḥ — {snod 'ga' zhig tu bzhag pa'i dpal gyi 'bras bu la sogs pa} kvacidbhājanāvasthitasya śrīphalādeḥ ta.pa.269kha/255; niṣaṇṇaḥ — {btsun mo'i nu ma'i bar du mgo bzhag pa'i/} /{skad gdangs zhan pa sa bdag gis smras pa//} patnīstanotsaṅganiṣaṇṇamūrdhnā kṣāmasvaraḥ kṣmāpatirācacakṣe \n\n a.ka.57ka/59.68; nikṣepaḥ kṛtaḥ — {bdog pa thams cad yal bar bya ba'i skugs kyi gta' bzhag go//} sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ a.śa.27ka/23; niveśitaḥ — {sems byung rnams las tshor ba dang /} /{'du shes logs shig phung por bzhag//} caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau \n\n abhi.ko.2kha/1.21; āhitaḥ — {de la bdag tu nga rgyal ba 'di la bzhag cing bskyed pas bdag nyid de} tatra āhitaḥ utpāditaḥ ahaṃmāno'sminnityātmā pra.pa. 101ka/132; avaropitaḥ — {nor bu rin po che}…{rin po che bai DUr+ya'i rtsa ba'i rgyal mtshan gyi rtse mo la bzhag ste} maṇiratnaṃ… vaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitam da.bhū.278kha/66; arpitaḥ — {de na sman chen dung gi lte/} /{sbrul ni nag pos dkris gyur pa/} /{mig dang mgo la bzhag pa na/} /{bsod nams ldan pa yongs su skyob//} kṛṣṇasarpāvṛtā yatra śaṅkhanābhirmahauṣadhiḥ \n trāyate puṇyasampannaṃ netre śirasi cārpitā \n\n a.ka.59kha/6.72; upanītaḥ — {'di na tha snyad kyis bzhag pa//} vyavahāropanīto'tra pra.vā.147kha/4.185; dhṛtaḥ — {rgyal po drang srong 'ga' yis der/} /{bu yi mchod sbyin bum pa bzhag//} tatra rājarṣibhiḥ kaiścitputreṣṭikalaśaṃ dhṛtam \n a.ka.37kha/4.9; {me yi gnas na bdag gis ni/} /{gser dag sbas te bzhag nas yod//} suvarṇamagniśālāyāmasti gūḍhaṃ dhṛtaṃ mayā \n\n a.ka.171ka/19.86; dra. — {'dam bu'i mda' bzhin du kha dog dkar ba ral pa'i cod pan 'chang ba thams cad mkhyen pa mgo la bzhag pa}…{de 'dra ba'i gzugs} śaratkāṇḍagauravarṇaṃ jaṭāmukuṭadharaṃ sarvajñaśirasikṛtaṃ…śarīram kā.vyū.238ka/300 \n2. sthāpitavān — {de nas rgyal po rdzing gi nang du zhugs nas/} {pad ma'i snying po las khye'u blangs te lag par bzhag go//} tato rājā padminīmavagāhya taṃ dārakaṃ padmakarṇikāyāṃ (?yāḥ) gṛhītvā pāṇitale sthāpitavān a.śa.64ka/56 3. pratiṣṭhāpitaḥ sma — {lha dang mi rnams kyi nang du bzhag pa} pratiṣṭhāpitāḥ smo devamanuṣyeṣu a.śa.78ka/69 4. ({gzhag pa} ityasya sthāne) sthāpyaḥ — {bag ma gsar pa'i tshul bzhin du/} /{ngo tsha 'jigs dang bsdams te bzhag//} sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ \n\n bo.a.30ka/8.166; sthātavyaḥ — {thun gsum du byin gyis brlabs pa'i bsgom pa rnam par bsgoms nas langs te lha'i gzugs su bzhag go//} trisandhyādhiṣṭhānabhāvanāṃ vibhāvya uttiṣṭhet \n devatāmūrtyā sthātavyam he.ta.5kha/14; \n\n• u.pa. pātaḥ — {phra mo nas brtsams rdzas 'phreng dag/} /{gcal nyid phyir na rdzas gzhan gi/} /{lci nyid mi rtogs ras bal gyi/} /{'dab bzhag bzhin} āsūkṣmād dravyamālāyāstolyatvādaṃśupātavat \n dravyāntaragurutvasya gatirna pra.vā.145kha/4.156. (dra.— {mnyam par bzhag pa/} {rab tu bzhag pa/} {rnam par bzhag pa/} {nye bar bzhag pa/} {legs par bzhag pa/} {rtog par bzhag pa/} {dam bzhag/}). bzhag pa nyid|pratinikṣepyatvam — {blang ba'i snga rol du shi ba nyid du gyur na bzhag pa nyid do//} prāgante (prāgātte?) mṛtatve pratinikṣepyatvam vi.sū.16ka/18. bzhag pa ma yin pa|vi. anāhitam — {me ni bzhag pa ma yin yang /} /{bu skyes bram ze ma nyams pa'i/} /{spyod pas brgyan pa 'di dag ni/} /{be shwa na ri mchod sbyin byed//} anāhitāgnayo'pyete jātaputrā vitanvate \n viprā vaiśvānarīmiṣṭimakliṣṭācārabhūṣaṇāḥ \n\n kā.ā.340kha/3.177. bzhag pa yin|bhū.kā.kṛ. sthāpitaḥ — {de phyir chos 'di nyer 'dzin pas/} /{bye brag ldan bzhin bzhag pa yin/} /{des na de ni dbyig sogs bzhin/} /{bye brag byed par skye ba ste//} so'pakṛṣya tato dharmaḥ sthāpito bhedavāniva \n yena daṇḍādivat tasya jāyate hi viśeṣaṇam \n\n ta.sa.40ka/411. bzhag pa'i gdu bu|= {bzhag pa'i gdub bu/} bzhag pa'i gdub bu|kaṭakam — {lhung bzed bzhag pa'i gdub bu} pātrakaṭakam ma.vyu.8952 (124ka). bzhag pa'i bu'i mdo|nā. māṇḍavyasūtram, granthaḥ — {ji skad du bzhag pa'i bu'i mdo las gsungs pa lta bu'o//} yathoktaṃ māṇḍavyasūtre sū.vyā.258kha/178. bzhag par gyur|• kri. sthāpitamabhūt — {skyed mos tshal kun tu yang nor bu rin po che 'od dpag tshad tsam yod pa 'bum phrag dgu bcu rtsa dgu bzhag par gyur te} sarvatra codyāne (nava bho.pā.)navatirmaṇiratnaśatasahasrāṇi yojanaprabhāṇi sthāpitānyabhūvan rā.pa.246ka/145; \n\n\n• bhū.kā.kṛ. sthāpitaḥ — {khang pa brtsegs pa de'i mu bzhir nor bu rin po che bzhag par gyur te} caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni a.sā.442kha/249. bzhag par bya|sthāpanam — {bong rdog dang sa dang chu dag bzhag par bya'o//} śundhanamṛttikāpānīyasthāpanam vi. sū.56kha/71. bzhag par lung bstan pa|= {gzhag par lung bstan pa/} bzhags pa|=({brgyan pa} ityasya prā.). bzhad|• kri. (avi., aka.) 1. hasati — {snying stobs bdud rtsi'i rgya mtsho rgyu med du/} /{'jig rten thun mong bzhin du bzhad ma lags//} akāraṇaṃ sattvasudhāsamudrā na lokasāmānyatayā hasanti \n\n a.ka.295ka/38.5 2. ahasat — {de nas bcom ldan 'das kyis} …{seng ge'i rgyal po ltar rnam par bsgyings te bzhad mo cher bzhad nas} atha bhagavān…siṃharājavadvijṛmbhya mahāhāsamahasat la.a.60ka/6; \n\n• saṃ. sārasaḥ, pakṣiviśeṣaḥ — {gang du bzhad rnams myos pa'i gdangs snyan che bar sgrogs shing yid 'ong sgra ni gsal bar byed//} dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ…yatra me.dū.344ka/1.32; {b+ha ga ba tI zhes pa skyung ka dang sreg pa dang bzhad dang} bhagavatīti potakī, tittirī sārasā vi.pra.167ka/3.150; \n\n• = {bzhad pa/} {bzhad gad/} bzhad gad|• saṃ. 1. = {gad mo} hāsaḥ — {da lta 'dir ni rang gi spyod tshul dran nas bzhad gad skyes//} smṛtvā svavṛttamiha samprati jātahāsaḥ a.ka.19ka/51.50; hāsyam — {glu gar dang bzhad gad dang rtsed mo dang sil snyan sgrogs pa} pravṛttanṛttagītahāsyalāsyavāditram jā.mā. 74ka/85; {'gro ba kun gyi bzhad gad dang /} /{phan tshun smod pa dag tu bya//} hāsyaṃ janasya sarvasya nindyamānamitastataḥ \n\n bo.a.29kha/8.150 2. = {ku re} vinodaḥ — {rtsed mo'i 'dun sar bzhad gad dang /} /{de shes tshogs su gsang smra dang /} /{pha rol kun tu rmongs byed la/} /{gab tshig dag ni nyer mkho ldan//} krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe \n paravyāmohane cāpi sopayogāḥ prahelikāḥ \n\n kā.ā.338ka/3.97; narma — {rgyal po bzhad gad ldan dang bud med dang /} /{bag ma len pa'i tshe dang gsod pa dang /} /{nor bu} (?{nor kun} ){'phrog tshe brdzun byas gnod med de/} /{brdzun lngas ltung bar 'gyur ba min} na narmayuktaṃ hyanṛtaṃ hinasti na strīṣu rājan na vivāhakāle \n prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni \n\n ta.pa.213ka/896; hāsyam — {de nyid du ni 'bod 'grogs dang /} /{'jigs med rgyal sras gzhan yang ste/} /{lha mos bzhad gad rol mo yis/} /{rab tu mchod cing grong du gshegs/} tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ \n apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṃ gatāḥ \n\n la.a.57kha/3; parīhāsaḥ — {rtsed mo kyal ka bzhad gad dang /} /{ku re min log} (?{rol sgeg} ){rtsed 'jo dang //} dravakeliparīhāsāḥ krīḍā līlā ca narma ca \n\n a.ko.145ka/1.8.32; parihasatīti parīhāsaḥ \n hasa hasane a. vi.1.8.32; mi.ko.42kha \n3. upahāsaḥ — {zhe sdang bzhad gad rtsod pa la/} /{skye bo mang po chags pa ste//} dveṣopahāsakalahāsaktaśca vipulo janaḥ \n\n a.ka.257ka/93.94; hāsyam — {nus pa dang ldan par gyur pa na rnal 'byor pas thams cad bya ste/} {ji ltar 'jig rten pa'i bzhad gad du mi 'gyur ba'o//} sāmarthyayuktaḥ san yogī sarvaṃ kuryāt, yathā loke hāsyaṃ na bhavati vi.pra.152ka/3. 97; {bdag ni ltung bas pham byas na/} /{khams gsum rgyal 'dod bzhan gad 'gyur//} trailokyavijigīṣutvaṃ hāsyamāpajjitasya me \n\n bo.a.22ka/7.54; viḍambanā — {ltar snang bcas sogs bkod pa dang /} /{lan ni 'brel med bzhad gad de//} sābhāsoktyādyupakṣepaparihāraviḍambanā \n asambaddhā pra.a.146kha/493; \n\n• pā. 1. hāsyaḥ, rasabhedaḥ — \n{zhes pa snying rje rgyas pa yi/} /{rgyan nyid du ni rab tu bshad/} /{de bzhin gzhan yang ngam pa dang /} /{bzhad gad rmad byung 'jigs rung ngo //} iti kāruṇyamudriktamalaṅkāratayā smṛtam \n tathāpare'pi bībhatsahāsyādbhutabhayānakāḥ \n\n kā.ā.331kha/2.284 2. hāsyam, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang}…{bzhad gad dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…hāsye…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; ma. vyu.5040 (76kha); mi.ko.28kha; \n\n• vi. = {gzhan gad mkhan} hāsakaḥ — {zlos gar dang gar thabs dang bzhad gad dang sgeg pa la sogs pa la lta ba spangs shing} naṭanartanakahāsakalāsakādisandarśanaprativiramaṇatayā bo. bhū.104kha/134; hāsakārī — {'di dag thams cad ma gartags na nyams dga' ba yin na des na dpyad pa dang gzhig mi bzod pa'i mkhas pa'i skye bos bzhad gad du bstan pa} tadetat sarvameṣāmavicāritaramaṇīyatayā vicāravimardākṣamatvāt paṇḍitajanahāsakāridarśanam vā.ṭī.71ka/26. bzhad gad mkhan|hāsakaḥ — {zlos gar mkhan dang bro gar mkhan dang bzhad gad mkhan dang 'jo sgeg mkhan dang ltad mo lhur 'dzin par gnas shing bdag gi byi dor lhur len pa} naṭanartakahāsakalāsakaprekṣaṇaparā viharanti ātmopalāḍanaparāḥ bo.bhū.158ka/208. bzhad gad du byed|= {bzhad gad byed pa/} bzhad gad du byed pa|= {bzhad gad byed pa/} bzhad gad du byed pa'i tshig|upahāsavacanam — {blo ldan zhes bya ba ni bzhad gad du byed pa'i tshig go//} dhīmannityupahāsavacanam ta.pa.289kha/1041. bzhad gad pa|vidūṣaḥ, vidūṣakaḥ — {sems ni gar mkhan bzhin du gnas/} /{yid ni bzhad gad pa 'dra ste//} naṭavannṛtyate cittaṃ mano vidūṣasādṛśam \n la.a.144ka/91; ma.vyu.3809 (63ka). bzhad gad byed|= {bzhad gad byed pa/} bzhad gad byed pa|• kri. upahasati — {mkhas pa dam pa ni dam pa'i blo dang ldan pa yin pa'i phyir ji ltar bzhad gad byed pa yin} sabhyaḥ sādhusammatānāmiti upahasati vā.ṭī.104ka/66; \n\n• saṃ. upahāsaḥ — {gtan tshigs 'gal ba de nyid bzhad gad du byed pa sngon du 'gro bas brtan par bya ba'i phyir}…{smos te} tāmeva ca viruddhatāṃ hetorupahāsapūrvakaṃ dṛḍhīkurvannāha ta.pa.273ka/260; hāsakaraṇam — {'di la bzhad gad byed pa ni/} /{mkhas pa chen por mtshon byed yin//} tadatra hāsakaraṇaṃ mahāvidvattvasūcakam \n\n ta.sa.44kha/444; \n\n• vi. hāsakaḥ — {zlos gar mkhan dang bro gar mkhan dang bzhad gad byed pa dang 'jo sgeg byed pa la sogs pa la lta ba la zhugs pa} naṭanartakahāsakalāsakādisandarśanavyasanam bo.bhū. 4ka/3; upahāsakaḥ — {kha zer} (?{phyar ka gtong} ){ba zhes bya ba ni bzhad gad du byed pa'am co 'dri bar byed pa'o//} utprāsakā iti upahāsakāḥ viḍambakāriṇo vā bo. pa.72ka/40. bzhad ldan|vi. hāsinī — {dpal ni rnga yab bzhad ldan de dang nor bu'i rang bzhin dga' ba'i ba gam 'phreng ldan de//} sā śrīścāmarahāsinī maṇimayī sā ramyaharmyāvalī a.ka.106ka/10.71. bzhad ldan ma|nā. hāsinī, mahādūtī — {'di lta ste/} {'og pag ma dang}… {bzhad ldan ma dang}… {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…hāsinī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8 0. hāsavatī ma.vyu.4286 (67kha); mi.ko.7ka \n bzhad pa|• saṃ. hāsyam — {skye 'jig spangs pa'i 'gyur med bde ba dang ldan bzhad pa la sogs bde ba spangs//} utpādavyayavarjito'kṣarasukho hāsyādisaukhyojjhitaḥ \n vi.pra.107kha/1, pṛ.1; hasitam—{bzhad pa dang ni rnga sgra dang /} /{dril bu'i sgra dang 'brug sgra nyid//} hasitaṃ karma(tūrya bho.pā.)śabdaṃ ca ghaṇṭādhvani garjitameva ca sa.du. 129kha/240; \n\n• vi. praharṣitaḥ — {bzhad pa'i gzi brjid dang} praharṣitatejasaḥ ga.vyū.278kha/347; \n\n• pā. 1. hāsyā, mudrāviśeṣaḥ — {da ni sgeg pa la sogs pa'i phyag rgya mtha' yas pa rnams te/}…{sgeg pa'i sbyor ba yis ni sgeg par 'gyur te mi yi bdag po bzhad pa'i sbyor bas bzhad pa'o//} idānīṃ lāsyādayo mudrā'nantāḥ…lāsyāyogena lāsyā bhavati narapate hāsyayogena hāsyā vi.pra. 179kha/3.192 2. hāsyam, hāsyarasaḥ — {de nas dgod dang bzhad gad mo//} yatho hasaḥ \n\n hāso hāsyaṃ ca a.ko.143kha/1.8.17; hāsayati janāniti hasaḥ, hāsaḥ, hāsyaṃ ca \n hasa hasane a.vi.1.8.17. bzhad pa'i gzi brjid|nā. praharṣitatejāḥ, bodhisattvaḥ— {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{bzhad pa'i gzi brjid dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…praharṣitatejasaḥ ga.vyū.268kha/347. bzhad par byed|kri. hāsyaṃ karoti — {ci ste bzhad par byed na} atha hāsyaṃ karoti vi.pra.145kha/3.88. bzhad ma|nā. hāsyā, pūjādevī — {rol mo ma dang gar ma dang}…{bzhad ma dang glu ma dang 'dod ma ste/} {de dag la sogs pa rnams kyis de bzhin gshegs pa rnams la}…{mchod pa byas nas} nṛtyā vādyā…hāsyā gītā kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra.31ka/4.4. bzhad mo|hāsaḥ — {bzhad mo cher bzhad do//} mahāhāsaṃ hasanti la.a.60kha/6. bzhad mo che|mahāhāsaḥ — {'di ltar bcom ldan 'das de bzhin gshegs pa rnam par shes pa'i yul las phyir log pa rnams kyang bzhad mo cher bzhad do//} tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti la.a.60kha/6. bzhams pa|methakaḥ — {de dag la bzhams pa dang las kyis mi bsgo bar mi bya'o//} naiṣu na nājñapayeyurmethakena karmaṇā ca vi.sū.22ka/26. bzhar|= {bzhar ba/} bzhar bcad|vi. śauṭīraḥ — {de ni rnon po dang bzhar bcad gnyis kyi dpe yin no//} nidarśanametat tīkṣṇaśauṭīrayoḥ vi.sū.5kha/6. bzhar ba|• kri. kartyate — {ci nas lus la sha yungs 'bru tsam yang mi lus pa de ltar bzhar te} tathā kartyate yathā sarṣapaphalamātramapi na bhavati māṃsamasya śarīre śi.sa. 47kha/45; \n\n• bhū.kā.kṛ. = \n{skra bregs pa} parivāpitam, muṇḍitam — {skra bregs pa dang bzhar ba 'o//} muṇḍitaṃ parivāpitam a.ko.212ka/3.1.85; parivāpyate khaṇḍyate parivāpitam \n ḍuvap bījasantāne a.vi.3.1.85; nirlikhitam ma.vyu.2595 (48kha); \n\n\n• saṃ. nirlekhanikā — {lce bzhar nye bar gzhag par bya'o//} upasthāpayejjihvānirlekhanikām vi.sū.9ka/9. bzhar bar bya|kri. nirlikhet — {de'i rjes la lce bzhar bar bya'o//} jihvāmasyānu nirlikhet vi.sū.9ka/9; ālikhet — {bzhar bar bya'o/} /{de dang zhe 'gras pa la mi bzhar ro//} ālipe (khe?)t \n na tadviruddham vi.sū.9kha/10. bzhi|• vi. catur (catvāraḥ, catasraḥ, catvāri) — {skad cig ma bzhi} catvāraḥ kṣaṇāḥ he.ta.3ka/4; {'dun pa bzhi} catvāraśchandāḥ abhi.bhā.49kha/1060; {bu mo bzhi ste gtsang zhes dang /} /{dkar bre bdud rtsi de bzhin no//} kanyāścatasraḥ śuddhākhyā śuklā droṇā'mṛtā tathā \n a. ka.234ka/26.23; {tshad med pa bzhi} catvāryapramāṇāni a.sā.67ka/37; \n\n• samastapade — {rnam pa bzhi} caturvidhaḥ sū.vyā.178ka/72; {phyogs bzhir} caturdikṣu vi.pra. 170kha/1.20; {tshigs bcad rkang bzhi de yang ni/} /{br}-{i t+ta dzA ti zhes rnam gnyis//} padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā \n\n kā.ā.318kha/1.11; \n\n• u.pa. catuṣṭayam — {sbyin la sogs pa thams cad kyi/} /{yon tan bzhir ni shes par bya//} dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam \n\n sū.a.204kha/107; catuṣkam — {ka ka ni bzhi la ma sha ka'o//} kākaṇicatuṣkaṃ māṣakaḥ vi.sū.15kha/17. bzhi khri|catvāriṃśatsahasram, saṃkhyāviśeṣaḥ — {bskal pa bzang po 'di nyid la skye dgu'i tshe lo bzhi khri thub pa na} asminneva bhadrakalpe catvāriṃśadvarṣasahasrāyuṣi prajāyām a.śa.137ka/126. bzhi bcu|vi. catvāriṃśat, saṃkhyāviśeṣaḥ — {de bzhin gshegs pa gcig gam}…{bzhi bcu'am}…{de las lhag pa zhig mthong ba} ekaṃ vā tathāgataṃ paśyet…catvāriṃśadvā …tato vā uttare a.sā.449ka/253; {tshems bzhi bcu mnyam pa} samacatvāriṃśaddantaḥ la.vi.57ka/74. bzhi bcu rtsa lnga|pañcacatvāriṃśat, saṃkhyāviśeṣaḥ — {'dir gang zhig zla ba'i cha shas nyin zhag gi tshogs bzhi bcu rtsa lnga ste} atra ye candrāṃśe pañcacatvāriṃśaddinagaṇāḥ vi. pra.243ka/2.53. bzhi cha|caturthāṃśaḥ — {cha gcig gi bzhi cha'i bar du gza' dang 'grogs par shes par bya'o//} ekakalāyāścaturthāṃśaṃ yāvad grahasamāgamo jñeyaḥ vi.pra.202ka/323; caturtho bhāgaḥ — {bzhi cha zhes bya ba ni rgyang grags kyi bzhi cha ste} pādaḥ krośasya caturtho bhāgaḥ abhi.bhā.152kha/529; pādaḥ — {bzhi cha zhes bya ba ni rgyang grags kyi bzhi cha ste} pādaḥ krośasya caturtho bhāgaḥ abhi.bhā.152kha/529; turyāṃśaḥ — {pA da 'od zer zhabs bzhi cha//} pādā raśmyaṅghrituryāṃśāḥ a.ko.224kha/3.3.89; turyāṃśaḥ caturthabhāgaḥ a.vi.3.3.89; caturtham — {lnga nyid ni kAr+ShA pa Na bzhi cha'i dpe yin no//} nidarśanaṃ pañcatvaṃ caturthasya kārṣāpaṇāt vi.sū.15kha/17. bzhi mdo|śṛṅgāṭakam — {grong khyer spos dang ldan pa de'i dbus kyi bzhi mdor}…{chos 'phags kyi khang pa} gandhavatyāṃ nagaryāṃ madhye śṛṅgāṭakasya dharmodgatasya…gṛham a.sā.427ka/241; catvaram — {kun dga' bo song la}…{dgra mtha'i lam po che dang tshong 'dus dang bzhi mdo dang sum mdo rnams su}…{ces sbron cig} gacchānanda…vairaṃbhye rathyāvīthīcatvaraśṛṅgāṭakeṣvārocaya vi.va.135kha/1.24; {bzhi mdo'i lha dag} catvaradevatāḥ vi.va.15kha/2. 86; catuṣpatham — {lam mdo sa dang bzhi mdo dang //} tulye śṛṅgāṭakacatuṣpathe a.ko.151kha/2.1.17; caturṇāṃ pathāṃ samāhāraḥ catuṣpatham a.vi.2.1.17. bzhi mdo'i lha|catvaradevatā — {kun dga' ra ba'i lha dag dang tshal gyi lha dag dang bzhi mdo'i lha dag dang} ārāmadevatā vanadevatāścatvaradevatāḥ vi.va.15kha/2.86; vi.va.206kha/1.80. bzhi ldan|dra.— {yon tan bzhi ldan gyi tshangs par spyod pa} caturguṇaṃ brahmacaryam sū.vyā.184kha/80. bzhi ldan pa|= {bzhi ldan/} bzhi pa|• vi. 1. caturthaḥ, o rthī — {bzhi pa zhes bya ba ni bzhi pa'o//} turīya iti caturthaḥ ta.pa.357ka/434; {mu bzhi pa ni bshad pa la ma gtogs pa'i chos rnams so//} caturthī koṭiḥ—uktanirmuktā dharmāḥ abhi.sphu.292ka/1141; {bsam gtan bzhi pa} caturthaṃ dhyānam a.sā. 293ka/165; {rkang pa bzhi pa nas brtsams te ji srid le'u yongs su rdzogs pa} caturthapadamārabhya yāvatpaṭalaparisamāptiḥ vi.pra.29kha/4.1; turīyaḥ — {bzhi pa zhes bya ba ni bzhi pa'o//} turīya iti caturthaḥ ta.pa.357ka/434 2. catur, samastapade — {dpung gi tshogs yan lag bzhi pa} caturaṅgo balakāyaḥ sū.vyā.228ka/139; {zhal bzhi pa} caturmukham vi.pra.72kha/4.134; {sgo bzhi pa} caturdvāram he.ta.23kha/78; {tshig bzhi pa'i tshigs su bcad pa} catuṣpadikāṃ gāthām śi.sa.81kha/80; {mu bzhi} catuṣkoṭikam abhi.sphu.292ka/1141; dra.— {rgyal chen bzhi pa'i lha dag tu//} cāturmahārājikeṣu deveṣu a.ka.243kha/28. 36; \n\n• pā. 1. caturtham, abhiṣekabhedaḥ — {slob dpon gsang ba shes rab dang /} /{bzhi pa de yang de bzhin no/} /{dbang ni bzhi yi grangs kyis ni/} /{dga' ba la sogs rim zhes bya//} ācārya guhya prajñā ca caturthaṃ tat punastathā \n ānandāḥ kramaśo jñeyāścatuḥsecanasaṃkhyayā \n\n he.ta.17ka/54; {de bzhin du gong ma ni bum pa dang gsang ba dang shes rab ye shes so//} {'jig rten las 'das pa'i dbang bcu gcig pa ni bzhi pa ste/} {thams cad yang dag par bshad du gsol lo//} tathottarāḥ—kalaśaḥ guhyaḥ prajñājñānamiti \n lokottarābhiṣeka ekādaśamaścaturtha iti sarvaṃ samyag vyākhyāhi vi.pra.152kha/1.2 2. turyam, avasthābhedaḥ — {sku bzhi ni dag pa dang chos dang longs spyod rdzogs pa dang sprul pa rnams mngal skyes rnams kyi bzhi pa dang shin tu gnyid log pa dang rmi lam dang sad pa'i gnas skabs kyi mtshan nyid can te} catuḥkāyāḥ śuddhadharmasambhoganirmāṇā iti garbhajasya turyasuṣuptisvapnajāgradavasthālakṣaṇāḥ vi.pra.121kha/40; {'khor ba pa rnams kyi ma rig pa'i bag chags las bzhi pa la sogs pa'i gnas skabs bzhir 'gyur te} avidyāvāsanātasturyādayo'vasthāścatasraḥ saṃsāriṇāṃ bhavanti vi.pra.61ka/4.107; dra. {bzhi pa'i gnas skabs/} 3. caturthī, caturthī vibhaktiḥ — {bdag gis zhes bya ba dang bdag gi phyir zhes bya ba 'dir yang 'gyur ro//} mayā mahyamityetadapi syāt abhi.bhā. 231ka/778; {bdag gi phyir zhes bya ba ni bzhi par bstan pa'i phyir ro//} mahyamiti ca caturthīnirdeśāt abhi.sphu.99kha/778. bzhi pa'i gnas skabs|pā. turyāvasthā, avasthābhedaḥ — {sems can rnams kyi bzhi pa'i gnas skabs skyed par byed pa nam mkha'i khams so//} turyāvasthā sattvānāṃ janikā ākāśadhātuḥ vi.pra.152ka/1.2; {'pho ba'i dus su drug pa ye shes kyi khams 'dor ro/} /{yan lag thams cad la khu ba 'og tu 'dor zhing rdul steng du 'dor te bzhi pa'i gnas skabs rnam par chad par 'gyur ro//} saṃkrāntikāle jñānadhātuṃ ṣaṣṭhaṃ tyajati; sarvāṅge śukramadhastyajati, raja ūrdhvaṃ tyajati, turyāvasthāvicchedo bhavati vi.pra.277ka/2.106; dra. {bzhi pa/} bzhi po|• vi. 1. catur \ni. (catvāraḥ, catasraḥ, catvāri) — {yul 'khor skyong bzhi po 'di dag ni} catvāra ime rāṣṭrapāla rā.pa.232kha/125; {lha mo bzhi po de dag dang /} /{mdzes ldan skyes bu de yang ngo //} catasro'psarasastāśca puruṣaḥ sa ca kāntimān \n\n a.ka.168ka/19.50; {'khor bzhi po} catasraḥ parṣadaḥ a.sā.70ka/39 \nii. samastapade — {'phags pa'i bden pa bzhi po yang dag rab gsal dri med pa/} /{de dag rnams kyi dge ba spel slad bcom ldan 'das kyis mdzad//} teṣāṃ cakāra bhagavāṃścaturāryasatyasamyakprakāśaviśadaṃ kuśalodayāya \n\n a.ka.154kha/15.30 2. caturthī—{gnyis po pa ni gsum pa yin/} /{bzhi po yang ni lnga po yin/} /{gsum po yang ni drug yin te/} /{snang med pa la rim ci yod//} dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet \n tṛtīyā tu bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ \n\n la.a.166kha/121; \n\n• saṃ. catuṣṭayam — {chos kyi lung ni bzhi po dag/} /{ma lus de yis kha ton sbyangs//} adhyāpitaḥ sa nikhilaṃ dharmāgamacatuṣṭayam \n\n a.ka.135ka/67.8. bzhi tshan|vi. catuṣkaḥ — {bzhi tshan 'di ni don mthun no//} tulyārtho hyeṣa catuṣkaḥ abhi.bhā.89kha/1212; {lta ba gsum las phyin ci log bzhi tshan zhes bya ba ni} dṛṣṭitrayādviparyāsacatuṣkam iti abhi.sphu.99ka/778. bzhin|• saṃ. = {gdong} vaktram — {byang chub sems dpa' skal ba ni/} /{gsal byed nyi ma 'char kha bzhin/} /{mthong nas bzhin gyi dpal rgyas pa/} /{pad mo nyid dang mtshungs pa thob//} sa bodhisattvaṃ bālārkamiva kalpaprakāśanam (kam li.pā.) \n dṛṣṭvā vikāsivaktraśrīrlebhe kamalatulyatām \n\n a.ka.211kha/24.41; mukham — {thos pa'i skyogs kyis btung bya'i bdud rtsi snyan pa dag gi rgyun/} /{dri bzang khang pa bzhin gyi pad+mo'i gnas su sgrogs byed pa//} mādhuryadhuryamamṛtaṃ śrutipātrapeyamāmodasadmamukhapadmapade dhvanantīm \n a.ka.293ka/108.15; ānanam — {pad+ma rdul mang zla ba 'dzad/} /{de dag las ni khyod kyi bzhin/} /{mtshungs pa la yang khyad par bcas/} /{zhes pa smad pa'i dpe ru 'dod//} padmaṃ bahurajaścandraḥ kṣayī tābhyāṃ tavānanam \n samānamapi sotsekamiti nindopamā matā \n\n kā.ā.323ka/2.30; vadanam — {skyes bu yang ni mdzes pa'i bzhin/} /{rnam par nyams nas sa la lhung //} vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau \n\n a.ka.167kha/19. 47; \n\n• u.pa. = {mtshungs pa} nibhaḥ — {byu ru bzhin du rab 'bar shing dag gi//} tapteṣu vidrumanibheṣvapare drumeṣu \n jā.mā.176kha/204; sannibhaḥ — {nyin mo'i snang ba shin tu gzhon/} /{mtshan mo srin po'i bud med kyis/} /{zos pa'i thod pa'i dum bu bzhin/} /{ri bong can ni snang bar gyur//} sukumāre dināloke rātrau rākṣasayoṣitā \n bhakṣite'lakṣyata śaśī kapāladalasannibhaḥ \n\n a.ka.169kha/19. 69; {lhag ma'i zhal ni bung ba bzhin//} śeṣāsyā bhṛṅgasannibhāḥ \n\n he.ta.23kha/78; sadṛśaḥ — {zla ba yar gyi tshes pa bzhin//} śuklanavacandrasadṛśaḥ sū.a.140kha/17; upamaḥ — {sbyor ba dang ldan pa ni zla ba yar gyi ngo'i tshes pa bzhin te/} {dge ba'i chos 'phel bar 'gyur ba'i phyir ro//} prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt sū.vyā.141ka/18; {srin bu'i rjes ni yi ge bzhin//} ghuṇākṣarapadopamam a.ka.75ka/62.15; prakhyaḥ — {'dod pa can ni de khyi 'dra/} /{ting nge 'dzin pa'i rus sbal bzhin//} kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām \n sū.a.163ka/53; ābhaḥ — {sangs rgyas nyid ni}…{rin chen chos kyi 'byung gnas bzhin//} buddhatvaṃ…dharmaratnākarābham sū.a.153ka/37; kalanā — {gang yang nags tshal stug po'i khyon la}…{khang pa'i thang bzhin 'gong byed pa//} laṅghyante bhavanasthalīkalanayā ye cāṭavīnāṃ taṭāḥ a.ka.53kha/6.2; {snying ldan rnams kyis nang gi de nyid dpyod pa med na rab mdzes snyan ngag ni/} /{stong pa nyid de dben sa'i khron pa'i mar me bzhin du bsten par 'gyur//} kāvyaṃ cārutaraṃ vinā sahṛdayaistattvāntarālocanāśūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate \n\n a.ka.28kha/53.14; \n\n• avya. 1. = {bzhin du} iva — {keng rus bzhin/} /{rid pa'i rnam pa} kṛśākāraḥ kaṅkāla iva a.ka.284ka/105.25; {tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de//} na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27; {snal ma rnams la ba thag bzhin/} /{chu la chu shel ji bzhin dang /} /{lcug ma rnams kyi p+lag sha bzhin/} /{de ni skye ldan kun gyi rgyu//} ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām \n prarohāṇāmiva plakṣaḥ sa hetūḥ sarvajanminām \n\n ta.pa.190ka/96; vat — {lan tshwa bzhin du zhu bar gyur nas chur 'gyur te} lavaṇavad dravībhūtā toyaṃ bhavati vi.pra.32kha/4.7; {mig la sogs pa'i rnam par shes pa bzhin du so sor nges pa'i don 'dzin pa dang} cakṣurādivijñānavat pratiniyatārthagrāhitā ta.pa.95ka/642; {las ni rmi lam longs spyod bzhin} kṛtyakriyā svapnopabhogavat ra.vi.115ka/78; {snga ma bzhin} pūrvavat vā.ṭī. 95kha/55; {cho ga bzhin du} vidhivat la.a.171kha/129; yathā — {mi shes byis pa chags pa ni/} /{glang po chen po rdzab song bzhin//} bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ \n\n la.a.100kha/47; {gang gi byed pa po gang yin pa de ni des brjod de/} {dper na 'tshed pa yod pa bca' ba po bzhin no//} yaśca yasya kartā sa tenākhyāyate, yathā pācakaḥ, lāvaka iti ta.pa.130kha/712; yathaiva — {'dab gshog kun tu rgyas pa'i bya bzhin du/} /{sems can smin par byed par nus pa nyid//} śakto bhavatyeva ca sattvapāke sañjātapakṣaḥ śakuniryathaiva \n sū. a.148ka/29 2. eva — {khye'u 'di ma btsas bzhin du legs par gsungs pa tshol bas na} yasmādayaṃ dārako'jāta eva subhāṣitaṃ gaveṣate a.śa.108ka/98; {bu dang po de ni mngal nyid na 'dug bzhin no//} sa prathamagarbho māturudarastha eva a.śa.254kha/234; \n\n\n• dra.— {ji ltar 'dod pa bzhin du skye ba 'dzin to//} upapattiṃ gṛhṇāti yatheṣṭam sū.vyā.175kha/69; {ji ltar 'dod pa bzhin du 'gro ba'i phyir} yatheṣṭagamanāt sū.vyā.157kha/44; {rim bzhin 'bab pa de nyid la/} /{ji ltar rim min 'dzin mi 'gyur//} teṣveva kramapātiṣu \n kiṃ nākramagrahaḥ pra.vā. 126ka/2.198; {zhes bya ba ni bya rog dang ta la bzhin du yin no//} iti kākatālīyaḥ vā.ṭī.63kha/17; {dpa' mdzangs min yang ji zhig ltar/} /{de dag gis bdag bran bzhin byas//} na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ \n\n bo.a.9ka/4.28; \n\n• pra. \ni. śatṛ ({mthong bzhin} paśyan) — {sems dpa' chen po de mthong bzhin du} paśyata eva tasya mahāsattvasya jā.mā.113ka/131; ({smre sngags 'don bzhin} vilapan) — \n{smre sngags 'don bzhin sa la lhungo //} vilapanto'pi gāṃ patanti abhi. sphu.152kha/876 \nii. śānac (g.{yo bzhin} vispandamānaḥ) — {gang zhig bdag la gnod pa bgyid pa de/} /g.{yo bzhin du yang bdag gis yongs ma btang //} yo'bhūnmamātra pratikūlavartī vispandamāno'pi sa me na muktaḥ \n jā.mā.113kha/132; ({'dzem bzhin} jehrīyamāṇaḥ) — {de la'ang 'dzem bzhin du spyod kyi/dga'} {bzhin pas ma yin no//} taṃ ca jehrīyamāṇaḥ samācarati, na nandījātaḥ bo. bhū.4ka/4. (dra.— {rang bzhin/} {tshul bzhin/} {byi bzhin/} {rim pa bzhin/} \n{de bzhin/} {phyi bzhin/}). bzhin kun tu khyab par ston pa|nā. samantaspharaṇamukhadarśanaḥ, garuḍendraḥ ma.vyu.3411 (58kha). bzhin khro gnyer can|vi. bhṛkuṭīmukhaḥ — {bzhin khro gnyer can du byas shing mi 'dzum pa} bhṛkuṭīmukhaḥ khalu punarbhavati, na smitamukhaḥ śi.sa.86ka/84. bzhin 'khor|= {bzhin gyi 'khor/} bzhin gyi dkyil 'khor|mukhamaṇḍalam ma.vyu.3940 (64ka). bzhin gyi 'khor|mukhasāmantakaḥ — {de'i mgul gyi 'khor thams cad dang bzhin gyi 'khor thams cad na rtsa ji snyed cig yod pa} tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ ga.vyū.233ka/310.{bzhin gyi 'khor lo} mukhamaṇḍalam ma.vyu.3940; dra. {bzhin gyi dkyil 'khor/} bzhin gyi 'gyur ba|mukhavikāraḥ — {tha na so'i phreng ba yang mi ston na bzhin gyi 'gyur ba chen po lta ci smos} nāntaśo dantāvalīmapyupadarśayati, kaḥ punarvāda audārikamukhavikāram sa.pu.104kha/167. bzhin gyi chu skyes|mukhāmbhojam — {dga' ma bzhin gyi chu skyes dang /} /{mtshungs pa zla ba zhes mi 'dod//} na tu rāmāmukhāmbhojasadṛśaścandramā iti \n\n kā.ā.320kha/1. 58; vadanāmbhojam — {phan tshun bzhin gyi chu skyes la/} /{rnam par lta ba'i ro bral ba'i//} anyonyavadanāmbhojavilokanarasaṃ vinā a.ka.233kha/89.153; ānanāmbhoruham — {khang bzang nang du son zhing rnam par blta ba'i ro las bzhin gyi chu skyes dud//} harmyotsaṅgagatā vilokanarasānnamrānanāmbhoruhā a.ka.193kha/82.19. bzhin gyi mdangs gsal ba|vi. uttānamukhavarṇaḥ — {bzhin gyi mdangs gsal bar bya'o/} /{'dzum pa sngar bya'o/} /{khro gnyer med par bya'o//} uttānamukhavarṇaḥ smitapūrvaṅgamo vigatabhṛkuṭiḥ vi.sū.11ka/12. bzhin gyi mdog gsal ba|vi. uttānamukhavarṇaḥ — {khro gnyer med pa dang bzhin gyi mdog gsal ba dang 'dzum pa sngar gtong ba} vigatabhṛkuṭiruttānamukhavarṇaḥ smitapūrvaṅgamaḥ śrā.bhū.71kha/185. bzhin gyi pad mo|= {bzhin gyi pad+ma/} bzhin gyi pad+ma|vadanakamalam — {lag pa dag la bzhin gyi pad+ma nyal zhing yal 'dab mal stan la/} /{gdung bas nyen cing g}.{yo ba'i tshig ldan ri mo kun du nyams pa'i lus//} pāṇau śete vadanakamalaṃ prastare pallavānāṃ tāpaklāntā taralavacanā sraṃsinī gātralekhā \n a.ka.109kha/64.254; mukhāravindam — {'dod pas brlan pas kun dga' dang bcas par/} /{'od kyis mngon dga' kun dga'i bzhin pad bltas//} sānandamānandamukhāravindaṃ prabhābhirāmaṃ dadṛśuḥ spṛhārdrāḥ \n\n a.ka.246kha/28.69.{bzhin gyi pad+mo rnam par rgyas} vi. vibuddhamukhāravindaḥ — {de yi zhabs kyi pad mo zung la gus pas phyag 'tshal te/} /{kun dga' 'phel zhing mdzes pa'i bzhin gyi pad mo rnam par rgyas//} tatpādapadmayugamādaravandanodyadānandasundaravibuddhamukhāravindaḥ \n a.ka.195kha/82.40.{bzhin gyi dpal} mukhaśrīḥ, vadanalakṣmīḥ — {mdzes ma khyod kyi bzhin gyi dpal/} /{pad ma dag gis 'gog par byed//} ākṣipantyaravindāni tava mugdhe mukhaśriyam \n kā.ā.334ka/2.358. bzhin gyi dbyibs|mukhamaṇḍalam — {bzhin gyi dbyibs legs pa dang smin ma legs pa dang dpral ba'i dbyes che bar 'gyur} praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati sa.pu.131ka/207. bzhin gyi dbyibs legs pa|vi. praṇītamukhamaṇḍalaḥ — {bzhin gyi dbyibs legs pa dang smin ma legs pa dang dpral ba'i dbyes che bar 'gyur} praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati sa.pu.131ka/207. bzhin gyi zla ba|mukhacandraḥ — {khyod kyi bzhin gyi zla ba dag/} /{shar ba 'di yis bzhu ba bzhin//} niṣyandata ivānena mukhacandrodayena te \n nā.nā.232kha/67; mukhacandramāḥ — {lha rnams kyis ni zla ba dang /} /{bdag gis khyod gdong zla ba 'thung //} candramāḥ pīyate devairmayā tvanmukhacandramāḥ \n kā.ā.325ka/2.89. bzhin brgya pa|nā. śatamukhaḥ, kinnararājaḥ — {'khor der mi'am ci}({'i rgyal po} ){brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang}…{mi'am ci'i rgyal po bzhin brgya pa dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni \n tadyathā — sumukhaśca kinnararājaḥ…śatamukhaśca kinnararājaḥ kā.vyū.201ka/259. bzhin bsgyur|= {bzhin bsgyur ba/} bzhin bsgyur ba|mukhavikāraḥ — {dpung}…{bzhin bsgyur ba rnam pa mang po bye ba khrag khrig brgya stong du ma bsgyur ba'i rnam pa dang ldan pa} senām…bahuvidhamukhavikārakoṭinayutaśatasahasravikāraprakārām la.vi.149kha/221. bzhin ngan|• vi. durmukhaḥ mi.ko.65ka; \n\n• nā. durmukhaḥ, muniḥ/ṛṣiḥ — {de skad lha yi pho nya'i tshig/} /{thos nas thub pa'i dbus son pa'i/} /{bzhin ngan zhes bya thub pa yis/} /{dmod pa'i chu ni mkha' la gtor//} śrutveti devadūtasya vacanaṃ munimadhyagaḥ \n sasarja durmukho nāma muniḥ śāpajalaṃ divi \n\n a.ka.41kha/4.62. bzhin mngon par mdzes pa'i dpal|nā. abhirāmaśrīvaktrā, naṭadārikā — {de'i tshe kho mo yang gar mkhan gyi bu mo bzhin mngon par mdzes pa'i dpal zhes bya ba zhig tu gyur te} ahaṃ ca tena kālena abhirāmaśrīvaktrā nāma naṭadārikā abhūvam ga.vyū.130kha/216. bzhin 'jigs su rung bar bsgyur ba|vikṛtavadanaḥ ma. vyu.4386. bzhin dang|= {bzhin dang ba/} bzhin dang ba|mukhaprasannatā — {sogs pa'i sgras 'khrul pa dang bzhin dang ba la sogs pa bzung ngo //} ādiśabdenāvyā (na vyā bho.pā.)kulatā, mukhaprasannatādi gṛhyate ta.pa.46ka/540. bzhin du spyod|dra.— {zhe sdang skyon gyis gzir ba la/} /{bdud rtsi dug nyid bzhin du spyod/} /{me tog rdo rje bzhin du spyod/} /{tsan dan sreg byed bzhin du spyod//} viṣāyate tu pīyūṣaṃ kusumaṃ kuliśāyate \n dveṣadoṣottara (ṣātura li.pā.)syaiva candanaṃ dahanāyate \n\n a.ka.81kha/8.25. bzhin ldan|u.pa. mukhaḥ — {khyed rnams bong bu spre'u rnga mo'i bzhin ldan stag gi kha dang ba glang gdong /} /{byi la e na phag dang khyi yi bzhin ldan mchog tu lta bar dka' ba'i gdong //} yūyaṃ gardabhamarkaṭoṣṭravadanā dvīpyāsyapaśvānanā mārjāraiṇavarāhakukkuramukhā durdarśavaktrāḥ param \n a.ka.305kha/39.95; vadanaḥ —{shin tu rnam par 'gyur ba'i bzhin ldan} suvikṛtavadanaḥ vi.pra.111kha/1, pṛ.8. bzhin bsdus|= {khro gnyer} bhrukuṭiḥ, bhrūkauṭilyam — {smin bsdus bzhin bsdus khro gnyer mo//} bhrakuṭirbhrukuṭirbhrūkuṭiḥ striyām a.ko.145ka/1.8.37; bhruvoḥ kuṭiḥ kuṭilatā bhrakuṭiḥ, bhrukuṭiḥ, bhrūkuṭiśca \n kuṭa kauṭilye a.vi.1.8.37. bzhin snang ba|vi. mukhadarśī—{zho ga chu dang dar ba'i dwangs ma dang rtsab mo chus btab pa tshags kyis btsags pa shin tu sla ba bzhin snang ba} dadhimaṇḍodaśvinmaṇḍakāni dakabhinnāni paṭṭaparisrutāni svacchāni mukhadarśīni vi.sū.75ka/92. bzhin pa|pra. śānac ({skye bzhin pa} utpadyamānaḥ) — {mar me skye bzhin pas mun pa sel lo//} utpadyamānena pradīpena tamo hatam pra.pa.51kha/62; ({snang bzhin pa} bhāsamānaḥ) — {snang bzhin pa mi mngon no//} bhāsamāno na lakṣyate ta.pa.204ka/876; ({'dzem bzhin} jehrīyamāṇaḥ) — {de la yang 'dzem bzhin du spyod kyi/} {dga' bzhin pas ma yin no//} taṃ ca jehrīyamāṇaḥ samācarati, na nandījātaḥ bo.bhū.4ka/4. bzhin pad|= {bzhin gyi pad+ma/} bzhin dpal|= {bzhin gyi dpal/} bzhin mdzes|= {bzhin mdzes pa/} bzhin mdzes pa|• vi. sumukhaḥ — {gang dag mi skye'i chos la ni/} /{bzod pa thob par 'dod pa dang /}…/{bzhin mdzes} anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ \n…sumukhāḥ sū.a.242ka/157; \n\n• saṃ. saumukhyam — {sprul pa dang ni tshul 'chos dang /} /{bzhin mdzes pa ni ston pa dang //} pratāraṇā'pi kuhanā saumukhyasya ca darśanā \n sū.a. 243ka/158. bzhin mdzes bral|vi. vicchāyavaktraḥ—{bzhin ni mdzes bral brjod pa 'khrul gyur pa'i/} /{sa bdag mchog tu gzi byin med par gyur//} vicchāyavaktraḥ skhalitābhidhāyī bhūbhṛtparaṃ niṣpratibho babhūva \n\n a.ka.198ka/22.57. bzhin 'dzum|= {bzhin 'dzum pa/} bzhin 'dzum pa|• vi. smitamukhaḥ — {de dag thams cad kyang gzugs bzang ba}… {bzhin 'dzum pa} tāśca sarvā abhirūpāḥ…smitamukhāśca rā.pa.246kha/145; {ces pa bzhin 'dzum dge slong gis/} /{brjod tshe} iti smitamukhenokto bhikṣuṇā a.ka.152ka/69.13; prahasitavadanaḥ — {de nas gzhon nu de rgyan gyis brgyan pa'i tshe bzhin 'dzum zhing khro gnyer med pas} tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ la.vi.63ka/83; bhadramukhaḥ — {de'i tshe de dag nyid gzhan de bzhin gshegs pa'i gsung la goms par byas pa'i dri ma med pa'i blos smra ba na bzhin 'dzum pas rjes su khas mi len tam} tadetadeva parastathāgatavaco'bhyāsopajātāvadātamatirbruvāṇo nānumanyate bhadramukhena vā.ṭī.87kha/44; \n\n• saṃ. smitamukhatā — {rtag tu bzhin 'dzum pa} sadā smitamukhatā śi.sa.103ka/102. bzhin 'dzum mdzad|vi. smeravadanaḥ — {der ni sngon byung dran gyur nas/} /{bzhin 'dzum mdzad la 'dzum pa'i rgyu/} /{brgya byin gyis ni gus pas dris//} prāgvṛttasmaraṇasmeravadanaḥ smitakāraṇam \n sa tatra pṛṣṭaḥ śakreṇa praṇayāt a.ka.37ka/55.3. bzhin 'dzum zhing gsong por smra ba|vi. smitamukhapūrvābhilāpī mi.ko.106kha \n bzhin bzang|• vi. cāruvaktraḥ, o trā — {bzhin bzangs phan par 'dod pa yi/} /{bud med rnyed nas cho ga bzhin//} yoṣitaṃ prāpya vidhinā cāruvaktrāṃ hitaiṣiṇīm \n gu. sa.126kha/79; bhadramukhaḥ — {bzhin bzangs dag 'di ltar 'dus byas thams cad ni mi rtag pa'o//} iti hi bhadramukhāḥ sarvasaṃskārā anityāḥ vi.va.151kha/1.40; {bzhin bzangs kho bos ngo mtshar rmad du byung ba 'di mthong ngo //} etadāścaryaṃ bhadramukha mayā dṛṣṭam vi.va.208ka/1.82; \n\n• nā. sumukhaḥ 1. kinnararājaḥ — {'khor der mi'am ci} ({'i rgyal po} ){brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni \n tadyathā — sumukhaśca kinnararājaḥ kā.vyū.201ka/258 2. senāpatiḥ — {byang chub sems dpa'}…{ngang pa'i rgyal po yul 'khor bsrung zhes bya bar gyur to zhes grag go//} {de'i blon po ngang pa'i sde dpon}…{bzhin bzangs zhig kyang yod par gyur te} bodhisattvaḥ kila…dhṛtarāṣṭro nāma haṃsarājo babhūva \n tasya…sumukho nāma senāpatirbabhūva jā.mā.115kha/135; {bzhin bzangs kyis}…{mi'i skad du smras pa} sumukhaḥ…mānuṣīṃ vācamuvāca jā.mā.122ka/141 \n3. nāgarājaḥ ma.vyu.3296 (57ka). bzhin bzang ma|• saṃ. mugdhā — {zhes pa sa bdag mdzangs pa'i tshig/} /{bzhin bzang ma yis thos nas ni/} /{la du zla ba ltar dkar ba/} /{myangs nas de la rab smras pa//} iti śrutvā vidagdhasya mugdhā bhūmipatervacaḥ \n candrāvadātamāsvādya modakaṃ tamabhāṣata \n\n a.ka.144kha/68.38; \n\n• vi.strī. varānanā—{gsang ba mchog ni bshad bya yis/} /{nyon cig lha mo bzhin bzangs ma//} rahasyaṃ paramaṃ vakṣye śṛṇu devī varānane \n he.ta.27kha/92. bzhin bzangs|= {bzhin bzang /} bzhin ras|= {gdong} mukham—{bu yi bzhin ras pad mo dag/} /{blta bar yid la rab tu 'dod pa yi//} putramukhāravindasandarśanotkaṇṭhitamānasasya \n a.ka.56ka/59.63; ānanam — {slong ba bkag pas ngo tsha dag/} /{rab skyes bzhin ras dman gyur pa'i//} arthisaṃrodhasañjātalajjayā namitānanaḥ \n\n a.ka.50ka/5.40; vadanam — {gang du chu skyes bzhin ras dang /} /{bung ba lan bus mtshungs gyur pa//} yatrābjairvadanairbhṛṅgairalakaistulyatāṃ gatāḥ \n a. ka.43ka/4.78; vaktram — {bzhin ras zla ba'i dkyil 'khor dag la} vaktrendubimbe a.ka.302kha/108.101. bzhin ras can|u.pa. ānanaḥ, o nā — {de yi btsun mo zla ba'i 'od/} /{ces pa zla ba'i bzhin ras can//} tasya candraprabhā nāma patnī candrānanā a.ka.307ka/40.5; {'jo sgeg rol pa'i bzhin ras can/} /{mdzes ma mchog cig bzung bar gyur//} divyakanyāṃ samādāya lāvaṇyalalitānanām \n a.ka.22kha/3.36. bzhin ras dman gyur pa|vi. namitānanaḥ — {slong ba bkag pas ngo tsha dag/} /{rab skyes bzhin ras dman gyur pa'i//} arthisaṃrodhasañjātalajjayā namitānanaḥ \n\n a. ka.50ka/5.40. bzhin ras zla ba nya 'dra|vi. paripūrṇacandravadanā — {bzhin ras zla ba nya 'dra ut+pal sngon po lta bu'i mig de bdag gis mthong //} dṛṣṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā (bhanayanā bho.pā.) vi.va.215kha/1.92. bzhin legs|vi. suvadanā — {bzhin legs}…{bzhin ras zla ba nya 'dra ut+pal sngon po lta bu'i mig de bdag gis mthong //} dṛṣṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā (bhanayanā bho.pā.)…suvadanā vi.va.215kha/1. 92. bzhin seng ge'i gdong lta bu|vi. siṃhavaktrākṛtimukhaḥ — {de'i btsun mo dam pa las ni bu pho mtshan ngan pa bcwa brgyad dang ldan pa bzhin seng ge'i gdong lta bu}…{btsas} tasyā apyagramahiṣyāḥ putro jāto'ṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ \n siṃhavaktrākṛtimukhaḥ vi.va.189ka/1.63. bzhu|= {bzhu ba/} bzhu snod|= {lugs kong} mūṣā mi.ko.27kha \n bzhu ba|vi. vilīnaḥ — {de nas i n+d+ra rnyil gyi 'od ltar sngo /} /{nyi ma'i 'od kyis gnam sngo bzhu ba bzhin//} athendranīlaprakarābhinīlaṃ sūryāṃśutāpādiva khaṃ vilīnam \n jā.mā.80kha/92; dra.— {'di ltar lcags bzhu ba dang mdag ma la sogs pa la me kho na 'dzin gyi du ba ni ma yin no//} tathā hi—ayoguḍāṅgārādiṣvagnireva gṛhyate, na dhūmaḥ abhi.sphu.285kha/1129. bzhugs|• kri. (avi., aka.) 1. viharati — {de rgyal po'i pho brang mdzes ldan zhes bya ba na rten cing bzhugs so//} sa śobhāvatīṃ rājadhānīmupaniśritya viharati a.śa.137ka/126; {dgra mtha' na sbu gu can gyi shing nim pa'i drung na bzhugs so//} vairaṃbhye viharati naḍerapicumandamūle vi.va.134ka/1.23; {rdo rje btsun mo'i b+ha ga ni/} /{e yi rnam pa'i cha byad gzugs/} /{sangs rgyas rin chen za ma tog /bde} {ba can du rtag tu bzhugs//} vihare'haṃ sukhāvatyāṃ sadvajrayoṣito bhage \n ekārākṛtirūpe tu buddharatnakaraṇḍake \n\n he.ta.15kha/48; tiṣṭhati — {phyogs bcu'i 'jig rten gyi khams na sangs rgyas dang byang chub sems dpa' gang rnams bzhugs pa} yāvanto daśadiglokadhātuṣu buddhāśca bodhisattvāśca tiṣṭhanti gu.sa. 143ka/111; {ring bsrel gyi tshogs ma zhig par bzhugs so//} avikopito'sthisaṅghātastiṣṭhati vi.va.159kha/1.48; {'jig rten gyi khams bde ba can zhes bya ba yod de/} {de na de bzhin gshegs pa}… {tshe dpag med ces bya ba bzhugs te} sukhāvatī nāma lokadhātuḥ \n tatra amitāyurnāma tathāgataḥ… tiṣṭhati su.vyū.196ka/254; viśrāmyati — {de bzhin gshegs pa zhi ba'i slad/} /{sku ni yongs su bsnyes shing bzhugs//} viśrāmyati pariśrāntaḥ kāyaśāntyai tathāgataḥ \n\n a.ka.184kha/80.43; bhavati — {gal te sangs rgyas mi bzhugs na} yadi buddhā na bhavanti śi.sa.156kha/150 2. upāviśat — {kun mkhyen} …/{grong khyer pa yi skye bo yis/} /{yongs su bshams pa'i gdan la bzhugs//} sarvajñaḥ…upāviśatpaurajanairāsane parikalpite \n\n a.ka.169ka/76.4; {mchod sbyin brgya pa'i stan phyed la/} /{mi yi bdag po dpal ldan bzhugs//} upāviśannṛpaḥ śrīmānāsanārdhe śatakratoḥ \n\n a.ka.44ka/4.88; pratyaṣṭhāt — {nam mkha'i ngo bo nyid kyi ting nge 'dzin la snyoms par bzhugs te/} {gnas gtsang ma'i steng gi nam mkha'i dkyil du bzhugs par gyur to//} gaganasvabhāvāṃ samādhiṃ samāpadya śuddhāvāsopari gaganatale pratyaṣṭhāt ma.mū.245ka/276; nyaṣīdat — {skyil mo krung bcas te bzhugs so//} nyaṣīdat paryaṅkamābhujya ma.vyu.6280 (89ka); vyāhārṣīt — {ting nge 'dzin 'di dang ldan pas de bzhin gshegs pa zhag bdun du skyil mo krung ma bshig par bzhugs so//} yena samādhinā samanvāgatastathāgataḥ saptarātraṃ vyāhārṣīdabhinnaparyaṅkaḥ la. vi.177kha/269; vijahāra — {dus gcig na bcom ldan 'das de bzhin gshegs pa thams cad kyi sku dang gsung dang thugs kyi snying po rdo rje btsun mo'i b+ha ga rnams la bzhugs so//} ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra he.ta.1ka/2; uvāsa — {dad pas phul zhing gtsang ma yi/} /{longs spyod yid 'ong thams cad kyis/} /{mchod cing dus ni ji snyed cig/} /{sems can phan par brtson pas bzhugs//} śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmano'nugaiḥ \n uvāsa pūjitaḥ kañcit kālaṃ sattvahitodyataḥ \n\n a.ka.330ka/41.71; viharati sma—{dus gcig na bcom ldan 'das rgyal po'i khab na bya rgod kyi phung po'i ri la bzhugs te} ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe parvate a.sā.2ka/1; {bcom ldan 'das yul bA rA Na sI na drang srong lhung ba ri dwags kyi gnas na bzhugs so//} bhagavān vārāṇasyāṃ viharati sma ṛṣipatane mṛgadāve abhi.sphu.209kha/983 3. = {bzhugs shig} tiṣṭhatu — {bzhugs shig bdag nyid mchi'o//} tiṣṭha ahameva gacchāmi vi.va.179ka/1.60; {de bas bzod par mdzod la ma bzhud bzhugs//} tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ jā.mā.131ka/151; niṣīda — {rgyal po chen po ji ltar stan bting ba la bzhugs shig} niṣīda mahārāja yathāprajñapta āsane śi.sa.110ka/109; vasa — {'phags pa bzhugs shig/'phags} {pa dgyes par mdzod cig} vasa ārya rama ārya vi.va.343ka/146; {deng tsam dka' thub tshal du bzhugs} adya tapovane vasa a.śa.105ka/94; niṣīdet — {rdo rje gtsug tor de bzhin gshegs/}…/{thugs kar las byung bzhugs pa ni//} vajroṣṇīṣastathāgato hṛdayādavatīrya niṣīdeta \n sa.du.108kha/164; dra.— \n{lha thugs khral chung ngur bzhugs shig} alpotsuko deva bhavatu vi.va.166ka/1.55; \n\n• = {bzhugs pa/} bzhugs gnas|vasatiḥ — {de yi grong khyer gser zhes pa/} /{brgya byin 'chi med ldan bzhin du/} /{'jig rten kun gyi dbang yin kyang /} /{bzhugs gnas yid du 'ong bar gyur//} kanakākhyā purī tasya śakrasyevāmarāvatī \n sarvalokeśvarasyāpi vasatirvallabhā'bhavat \n\n a.ka.332kha/42.4; āspadam — {rin chen 'byung gnas zla ba ba da ra zhes pa/} /{nged kyi ming po mi 'am ci yi rgyal rigs yod/}…{gling 'di de yi bzhugs gnas yin//} bhrātā'sti naḥ kinnararājavaṃśaratnākarendurbadarābhidhānaḥ \n tasyāspadaṃ dvīpamidam a.ka.69kha/6.187. bzhugs pa|• saṃ. 1. vāsaḥ — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de} tuṣitabhavanavāsādiṃ kṛtvā śi.sa.160ka/153; āvāsaḥ — {khab na bzhugs pa las mngon par ma byung ba'i tshe} anabhiniṣkrāntagṛhāvāsasya sa.pu.8kha/12; āsitam — {bzhengs dang bzhugs dang gshegs dang bzhud pa dang /} /{mnal dang mi gsung yang na gsung ba 'am//} sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam \n vi.va.126ka/1.15; sthānam — {lhums na bzhugs pa dang bltam pa dang thor bu dang byis pa'i nang na rol pa dang} garbhasthānajanmayauvanabhūmidārakakrīḍā la.vi.26kha/32; saṃsthānam — {rgyal po de bzhugs pa'i shing de'i grib mas nyi ma'i gung la gang du khyab pa de na yod pa'i gter yin no//} tasya rājñaḥ saṃsthānavṛkṣastasya madhyāhne yatra chāyā sphuritvā tiṣṭhati tatra nidhiḥ vi.va.198kha/1.72; avasthānam — {sangs rgyas rnams 'khor ba ji srid kyi bar du sprul pa'i skus bzhugs pas} buddhānāṃ yāvad saṃsārastāvadeva nirmāṇakāyenāvasthānam yo.ra.50ka/148; viharaṇam — {nam mkha'i khams la ri rab kyi rdul phra rab dang mnyam pa'i byang chub sems dpa' sems dpa' chen po rnams dang thabs cig tu bzhugs pa'i ngo bo nyid kyis gnas pa dang} ākāśadhātau sumeruparamāṇurajaḥsamairbodhisattvairmahāsattvaiḥ sārddhaṃ viharaṇasvabhāvatayā'vasthitaḥ vi.pra.116kha/1, pṛ.14 2. ākrāntiḥ — {skye rgu'i seng ge'i khrir bzhugs bde ba la/} /{'bral ba zhi slad bdag la gsol ba btab//} patiṃ yayāce virahopaśāntyai siṃhāsanākrāntisukhaṃ prajānām \n\n a.ka.36ka/3. 185; āsanam — {mtha' yas bzhugs pa dang} anantāsanasya ga.vyū.279ka/348 3. pravṛttiḥ — {de bcom ldan 'das dang nyan thos chen po rnams ga la bzhugs pa yang rmed do zhes byas so//} sa bhagavato mahāśrāvakāṇāṃ ca pravṛttimanveṣata iti a.śa.226ka/208; \n\n• kṛ. 1. sthitaḥ — {sangs rgyas ni/} /{rdo rje seng ge'i gdan bzhugs pa//} buddhaṃ vajrasiṃhāsane sthitam vi.pra.108ka/1, pṛ.2; {sangs rgyas bzhugs ma thag tu} sthitamātrasya buddhasya la.a.57ka/2; g.{yon pa khu tshur dkur bzhag cing /} /{sems dpa'i skyil mo krung du bzhugs//} vāmamuṣṭikaṭinyastaḥ sattvaparyaṅkinā sthitaḥ \n sa.du.109kha/168; saṃsthitaḥ — {gang gA'i bye snyed sangs rgyas rnams/} /{rdo rje gsum gyi gnas bzhugs pa//} gaṅgāvālukasamān buddhāṃstrivajrālayasaṃsthitān \n gu.sa.111ka/45; avasthitaḥ — {lha ci yi slad du thugs ngan gyi khang par zhugs te bzhugs} kimarthaṃ devaḥ śokāgāre praviśyāvasthitaḥ vi.va.155ka/1.43; {da ltar byung ba'i sangs rgyas thams cad mngon sum du bzhugs pa} pratyutpannasarvabuddhasammukhāvasthitaḥ da.bhū.262ka/55; vyavasthitaḥ — {lha ci'i slad du phyag la zhal gtad de thugs mi dgyes shing bzhugs} kimarthaṃ deva kare kapolaṃ dattvā cintāparo vyavasthitaḥ vi.va.166ka/1.55; {phyogs bcu'i 'jig rten gyi khams na bzhugs pa'i de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams} daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhāḥ la.a.95ka/42; niṣaṇṇaḥ — {de bzhin gshegs pa byang chub kyi snying po la bzhugs pa} bodhimaṇḍaniṣaṇṇaṃ tathāgatam la.vi.170ka/255; {shing gang la ne tso gnas pa de'i drung du rtswa'i gdan bting nas skyil mo krung bcas te bzhugs so//} yatra vṛkṣe śukasyālayastatra tṛṇasaṃstaraṃ saṃstīrya paryaṅkeṇa niṣaṇṇaḥ a.śa.153ka/142; sanniṣaṇṇaḥ — {de nas bcom ldan 'das dpal gyi snying po'i seng ge'i khri la bzhugs te} atha khalu bhagavān śrīgarbhasiṃhāsane sanniṣaṇṇaḥ rā.pa.228ka/120; upaniṣaṇṇaḥ — {bcom brlag gi bram ze dang khyim bdag dad pa can rnams kyis sangs rgyas la sogs pa dge slong gi dge 'dun bde bar bzhugs par rig nas} atha māthurāḥ śrāddhā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā vi.va.128kha/1.18; upaviṣṭaḥ — {pad+ma'i gdan la bzhugs pa} padmāsanopaviṣṭaḥ ma.mū.118kha/28; {mtsho skyes khri la bzhugs pa de/} /{dpal sbas kyis ni mthong gyur nas//} dṛṣṭopaviṣṭaṃ śrīguptastaṃ saroruhavistare \n a.ka.82kha/8.38; {bder bzhugs de bzhin gshegs pa la/} /{mi yi mgon pos rab smras pa//} sukhopaviṣṭaṃ provāca naranāthastathāgatam \n\n a.ka.350ka/46. 35; praviṣṭaḥ — {byang chub sems dpa' sa chen po la bzhugs pa ye shes dang mthu chen po thob pa} mahābhūmipraviṣṭānāṃ ca mahājñānaprabhāvaprāptānāṃ bodhisattvānām bo.bhū.82kha/105; āsīnaḥ — {de nas gsol rjes rab dang des/} /{bzhugs te sa yi bdag po la/} /{rjes su bzung bas dag pa yi/} /{chos ni rab tu bstan pa mdzad//} bhuktottaramathāsīnaḥ prasannaḥ pṛthivīpateḥ \n anugraheṇa vidadhe sa śuddhāṃ dharmadeśanām \n\n a.ka.196ka/83.3; {dge la brtson pa de song nas/} /{rgyal ba rgyal byed tshal bzhugs bsten//} jinaṃ jetavanāsīnaṃ siṣeve kuśalodyataḥ \n\n a.ka.259ka/94.4; samāsīnaḥ — {e ba}~{M rnam par bzhugs nas ni/}… /{rdo rje sems dpas gtor ma bstan//} evaṃkāre samāsīno vajrasattvo diśed balim \n he.ta.22kha/74; ārūḍhaḥ — {sems can thams cad kyis blta bar bya ba'i sa la bzhugs pa} sarvasattvālokanīyāṃ bhūmimārūḍhaḥ ra.vyā.96kha/41; {bcom ldan 'das}…{zla ba'i dkyil 'khor la bzhugs shing} bhagavān candramaṇḍalārūḍhaḥ sa.du.195/194; sannihitaḥ — {rgyal po'i pho brang ni gang na rgyal po nyid bzhugs pa'o//}…{'dus pa ni tshong pa'i 'dus pa la sogs pa'o//} rājakulaṃ yatra rājā svayaṃ sannihitaḥ…sabhā vaṇiksabhādi abhi.sa.bhā. 112kha/151; uṣitaḥ — {'phags pa kun dga' bo bcom ldan 'das dang ji ga yul dgra mthar dbyar bde bar bzhugs sam} kaccidāryānanda bhagavān vairaṃbhyeṣu janapadeṣu sukhaṃ varṣoṣitaḥ vi.va.142kha/1.31; adhyuṣitaḥ — {bde gshegs bzhugs pa'i phyogs su ni/} /{mya ngan gyis gzir der phyogs te//} sa samuddiśya śokārtaḥ sugatādhyuṣitāṃ diśam \n a.ka.337ka/44.8; viśrāntaḥ — {de nas gtam mthar de bzhin gshegs/} /{dka' thub nags mthar bzhugs pa yi//} tapovanāntaviśrāntaṃ kathānte'tha tathāgatam \n a.ka.204kha/85.2; nirataḥ — {ser skya'i gzhi la n+ya gro d+ha yi/} /{kun dga' rar bzhugs bcom ldan 'das/} /{blta phyir} nyagrodhārāmanirataṃ draṣṭuṃ kapilavastuni \n bhagavantam a.ka.99kha/10.2; āpannaḥ — {bsam gtan la bzhugs don kun gyi/} /{yul can sems rtse gcig 'dzin pas//} dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat \n ta.sa.118ka/1018 2. vitiṣṭhamānaḥ — {bskal pa gang+ga'i klung gi bye ma snyed du'ang bzhugs te} gaṅgānadīvālukopamān kalpānapi vitiṣṭhamānaḥ a.sā.42ka/24; dra.— {pad mo yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen pad mo bzhugs pa'ang mthong ngo //} padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66; {dbu skra bregs te chos gos snam sbyar gsol nas yul gsus po che 'di nyid na bsod snyoms la rgyu zhing bzhugs pa} muṇḍaḥ saṅghāṭiprāvṛto'sminneva sthūlakoṣṭhake piṇḍapātamaṭati a.śa.247kha/227; \n\n• vi. vihārī — {rgyal ba rgyal byed tshal gyi ni/} /{kun dga' ra bar bzhugs tshe sngon/} /{mnyan yod du ni khyim bdag dag /brtan} {pa zhes bya nor chen byung //} jine jetavanārāmavihāriṇi mahādhanaḥ \n dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purā \n\n a. ka.324kha/41.2; {bsam gtan rnam thar ting nge 'dzin bzhugs pa/} /{sems can dam pa 'gro ba kun la gsal//} dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ \n\n rā.pa.228kha/121; sthāyī — {ston pa ji srid bar du bzhugs/} /{tshul yang ji srid gnas par 'gyur//} kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ \n\n la. a.65kha/13; \n\n• u.pa. sthaḥ — {de la bzhugs pa ni rdo rje seng ge'i khri la bzhugs pa} tasmin sthito vajrasiṃhāsanasthaḥ vi.pra.118kha/1, pṛ.16; {nam mkhar bzhugs pa'i sangs rgyas kun/} /{sku gzugs snying gar rab tu gzhug//} gaganasthān sarvabuddhān pratimāhṛdi veṣayet \n he.ta. 13kha/42; gataḥ — {nam mkha'i dkyil na phyag na rdo rje 'bar ba bzhugs mthong nas} gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā bo.a.38ka/284; {thugs rje'i rgya mtsho'i dbus su de bzhugs te/} /{'od zer stong phrag brgya dag 'gyed par mdzad//} kṛpāsāgaramadhyagato'sau muñcati raśmisahasraśatāni \n\n rā.pa.228kha/121; upagataḥ — {bcom ldan 'das yang dag par rdzogs pa'i sangs rgyas 'od srung yang sangs rgyas kyi phrin las thams cad mdzad nas shing zad pa'i me bzhin du gzims mal gyi tha mar bzhugs so//} bhagavāṃśca kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayādivāgniḥ paścimaśayanopagataḥ a.śa.115kha/105; vāhakaḥ — {smra ba'i nang na smra chen khyod/} /{rnal 'byor can gyi'ang rnal 'byor bzhugs//} vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ \n la.a.58ka/4; padam — {dbu rgyan snang mdzad bzhugs bsgoms na/} /{rdo rje can ni dgyes par 'gyur//} mukuṭe vairocanapadaṃ dhyātvā tuṣyanti vajriṇaḥ \n gu.sa.118ka/60. (dra.— {rnam par bzhugs pa/} {rab tu bzhugs pa/} {nyer bzhugs/} {snyoms par bzhugs pa/} {yang dag bzhugs/} {mngon sum du bzhugs pa/}). bzhugs par gyur|• kri. vijahāra — {grong khyer rgyal po'i khab ces par/} /{sa 'dzin bya rgod phung po yi/} /{ngos la sngon tshe bcom ldan 'das/} /{de bzhin gshegs pa bzhugs par gyur//} pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā \n kaṭake gṛdhrakūṭasya vijahāra tathāgataḥ \n\n a.ka.336kha/44.2; \n\n\n• bhū.kā.kṛ. ārūḍhaḥ — {'bod 'grogs kyis ni phul ba yi/} /{me tog bzhon par bzhugs par gyur//} ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite \n\n la.a.57kha/3; pratiṣṭhitaḥ — \n{de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stong}…{bzhugs par gyur to//} etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra… pratiṣṭhitaiḥ ma.mū.99ka/9. bzhugs par gyur pa|= {bzhugs par gyur/} bzhugs par 'gyur|kri. vihariṣyati lo.ko.2025. bzhugs par shog|kri. tiṣṭhatu — {bskal pa bsam gyis mi khyab bzhugs par shog} tiṣṭhantu kalpāni acintayāni su.pra.7ka/12. bzhugs par gsol|kri. tiṣṭhatu — {'gro 'di ldongs par mi dgod cing /} /{bskal pa grangs med bzhugs par gsol//} kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat \n\n bo.a.6kha/3.5. bzhugs mdzad|bhū.kā.kṛ. dhṛtaḥ — {dang por khyod la phyag bgyi 'am/} /{'on te gang gis 'khor bar khyod/} /{skyon mkhyen yun ring de lta bur/} /{bzhugs mdzad thugs rje che la bgyi//} kaṃ nu prathamato vande tvāṃ mahākaruṇāmuta \n yayaivamapi doṣajñastvaṃ saṃsāre dhṛtaściram \n\n śa.bu.112ka/59. bzhugs mdzes|vi. utkuṭaśobhikaḥ — {bzhugs mdzes rgyan phreng thogs shing gar byed dang /} /{sgyu ma mkhan po gzugs mang kun tu ston//} utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthurūpanidarśī \n\n śi.sa.177kha/176. bzhugs bzhin|• kṛ. vidyamānaḥ — {de bzhin gshegs pa bzhugs bzhin du bdag la 'dri bar sems sam} vidyamāne tathāgate māṃ praṣṭavyaṃ manyase abhi.sphu.136kha/848; \n\n• dra.— {de nas sangs rgyas bcom ldan 'das de dag gis de dag na bzhugs bzhin du rdzu 'phrul gyi mthus so so nas phyag g}.{yas pa brkyang ste} atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya da.bhū.169kha/3. bzhugs shig|= {bzhugs/} bzhugs su gsol|kri. niṣīdatu — {bcom ldan 'das gshegs pa legs so/} /{bcom ldan 'das bzhugs su gsol} svāgataṃ bhagavan, niṣīdatu bhagavān a.śa.3ka/2. bzhugs su gsol bar bya|kri. niveśayet — {de ltar gdan rnams bkod nas rnal 'byor ma rnams bzhugs su gsol bar bya'o//} evamāsanāni dattvā yoginīrniveśayet vi.pra.162kha/3.126. bzhud|• kri. (avi., aka.) 1. yāti — {de dag 'dren pa rnams ni gang nas bzhud pa'i lam mchog ston//} deśayanti śreṣṭha mārga tasya yena yānti nāyakāḥ rā.pa.232kha/125; vrajati — {brtson 'grus dang /} /{shugs dang stobs dang ldan pa}… / {myur du dge sbyong de ni gzhom du bzhud//} vīryeṇa vegena balena yuktā vrajāma śīghraṃ śramaṇaṃ nihantum \n\n la.vi.153kha/229 2. gamiṣyati — {drang srong chen po gar bzhud} maharṣe kva gamiṣyasi a.śa.104kha/94; {bzhengs la/} {spyod yul gyi grong du bzhud} uttiṣṭha gocaragrāmaṃ gamiṣyāvaḥ a.śa.260ka/238; gamiṣyate — {ngang pa'i stabs can stabs mdzes shin tu zhabs legs gang du bzhud} kva gamiṣyase…haṃsakrama sukramā sucaraṇā la.vi.104kha/151; yāsyati—{gal te mi 'gror mi rung na yang deng tsam gzhes la/} {sang gar dgyes par bzhud cig} yadyavaśyaṃ gantavyam, kiṃ nu adyeha tāvat pratīkṣasva, śvo yathābhipretaṃ yāsyasi a.śa.104kha/94 3. gacchatu — {gal te gshegs na myur du bzhud//} gantā ced gaccha tūrṇam kā.ā.327ka/2.144 4. agāḥ — {dogs pa'i dbang gis bdag gis yal bar bor/} /{de bas bzod par mdzod la ma bzhud bzhugs//} upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ \n\n jā.mā.131ka/151; \n\n• = {bzhud pa/} bzhud nas|gatvā — {lam der bzhud nas rtogs shig} gatvā ca mārgaṃ nirīkṣasva kā.vyū.223ka/285; {yum bzhud cig/} {bzhud nas}…{gsungs shig} amba gaccha \n gatvā kathaya vi.va.189kha/1.63. bzhud cig|= {bzhud/} bzhud pa|• saṃ. gatiḥ — {'jig rten gyi khams thams cad du bzhud pa 'gags pa'i phyir de bzhin gshegs pa de dag ni bzhud pa med pa'o//} agatikā hi te tathāgatāḥ, sarvaloka(dhātu bho.pā.)gatiniruddhatvāt ga.vyū.92kha/183; {'on kyang rdzu 'phrul de 'dra brnyes pa de/} /{byon tam bzhud par khyed kyis yong mi shes//} na ca puna gati āgatiṃ ca asyā yūyaṃ prajānatha tāvadṛddhiprāpto \n la.vi. 78ka/105; gamanam — {rigs kyi bu}…{de bzhin gshegs pa de dag byon pa dang bzhud pa bdag la bshad du gsol} deśaya me kulaputra teṣāṃ tathāgatānāmāgamanaṃ gamanaṃ ca a.sā.447ka/252; \n\n\n• bhū.kā.kṛ. gataḥ — {de bzhin gshegs pa de dag gang nas byon/} {de bzhin gshegs pa de dag gang du bzhud} kutaste tathāgatā āgatāḥ, kva vā te tathāgatā gatāḥ a.sā.433ka/244; yātaḥ — {blon po'i mchog de dus kyis ni/} /{mtho ris bzhud tshe} kālena tridivaṃ yāte tasmin mantrivare a.ka.178ka/20. 30; \n\n• u.pa. gaḥ — {'og min gyi gnas su nye bar bzhud pa'i de bzhin gshegs pa'i sku rab tu thob par 'gyur ba} akaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran la.a. 75ka/23; gāmī — {seng ge rnam par gnon pas bzhud pa} siṃhavikrāntagāmī ga.vyū.198ka/278. bzhud par|gantum — {bdag cag mgon med khyim du bor nas su/} /{ci phyir gcig pu nags su bzhud par dgyes//} asmānanāthānapahāya gehe kasmādvanaṃ vāñchasi gantumekaḥ jā.mā.99ka/115. bzhud pa med|= {bzhud pa med pa/} bzhud pa med pa|vi. agatikaḥ — {'jig rten gyi khams thams cad du bzhud pa 'gags pa'i phyir de bzhin gshegs pa de dag ni bzhud pa med pa'o//} agatikā hi te tathāgatāḥ, sarvaloka(dhātu bho.pā.)gatiniruddhatvāt ga.vyū.92kha/183. bzhur|vi. = {chung ngur byas} tvaṣṭaḥ, tanūkṛtaḥ — {bzhogs dang bzhur dang chung ngur byas//} taṣṭatvaṣṭau tanūkṛte a.ko.213kha/3.1.99. bzhus pa|• vi. vidrutakaḥ — {rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur la} hutavahatāpavidrutakatāmraniṣiktatanuḥ bo.a.22ka/7.45; \n\n• saṃ. = {gsod pa} niṣūdanam, māraṇam — {'joms dang rdeg dang rdung ba dang /} /{rnam 'tshe 'tshe dang bsnun pa dang /} /{bzhus dang} pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n\n pravāsanaṃ parāsanaṃ niṣūdanam a.ko.193kha/2.8.114; niṣūdyate niṣūdanam \n ṣūda kṣaraṇe hiṃsāyāṃ ca a.vi.2.8.114. bzhengs|• kri. ({bzheng} ityasyā bhūta., vidhau) uttiṣṭha — {bzhengs la/} {spyod yul gyi grong du bzhud} uttiṣṭha gocaragrāmaṃ gamiṣyāvaḥ a.śa.260ka/238; \n\n• = {bzhengs pa/} bzhengs te|utthāya — {dpa' bo gdan las bzhengs nas ni/} {dgyes pas rdo rje gsor zhing shAkya'i bdag po dgyes pa thub pa'i dbang phyug la phyag 'tshal nas} vīrāsanādutthāya praharṣan vajramullalayan śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.112ka/180; {gang gi tshe bcom ldan 'das nang du yang dag 'jog las bzhengs nas} yadā bhagavān pratisaṃlayanādutthāya a.śa.95ka/85; vyutthāya lo.ko.2055. bzhengs pa|• saṃ. 1. utthānam — {da ni}…{lha bzhengs pa gsungs te} idānīṃ devatotthānamucyate vi.pra.48kha/4.51; vyutthānam — {ting nge 'dzin de las ma bskul te/} {bzhengs pa} samādheracoditasyāsya vyutthānam kha.ṭī. 157kha/238 2. vartanam — {rdo rje slob dpon gyis dkyil 'khor bzhengs pa dang dbang sbyin pa dang} vajrācāryasya maṇḍalavartanāyābhiṣekadānāya vi.pra.93kha/3.5; \n\n• kṛ. \n1. utthitaḥ — {rdo rje ting 'dzin bcings las bzhengs pa'i tshe//} vajrasamādhibandhādathotthite a.ka.141ka/68.2; vyutthitaḥ — {de ni 'dus byas kyi khams la'ang mi gnas la/} {'dus ma byas kyi khams la'ang mi gnas te/} {de las bzhengs pa'ang ma yin no//} sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthitaḥ, na ca tato vyutthitaḥ a.sā.33kha/19; sthitaḥ — {bzhengs dang bzhugs dang gshegs dang bzhud pa dang /} /{mnal dang mi gsung yang na gsung ba 'am//} sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam \n vi.va.126ka/1. 15; {bzhengs bzhin du ma btud par phyag pus mor sleb pa} sthitānavanatapralambabāhutā ma.vyu.253 (7kha) \n2. tiṣṭhan — {rang sems la snang rdzogs sangs rgyas/}…/{'chag pa dang ni bzhengs pa dang /} /{bzhugs pa dang ni gzims pa dang /}…{sems can rnams kyis mthong bar 'gyur//} sattvāḥ paśyanti saṃbuddhaṃ pratibhāsaṃ svaceta si \n\n…caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam \n\n ra.vi.123ka/100; \n\n• u.pa. utthaḥ — {spyan ma bdag ni 'gro ba'i yum/} /{rnal 'byor pa yi rgyu mthun gnas/} /{bdag gi dkyil 'khor rang bzhin gyis/} /{dus 'khor bzhengs la bdag 'dod mdzod//} locanā'haṃ jaganmātā niṣyande yogināṃ sthitā \n me maṇḍalasvabhāvena kālacakrottha kāma mām \n\n vi.pra.48kha/4.50. (dra.— {rab tu bzhengs/}). bzhengs par bya|kri. vartayet—{de'i 'gram du dkyil 'khor bzhengs par bya ste} tasyāstaṭe maṇḍalaṃ vartayet he.ta.3kha/8. bzhengs bzhin du ma btud par phyag pus mor slebs pa|pā. sthito'navanatapralambabāhuḥ, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}…{bzhengs bzhin du ma btud par phyag pus mor slebs pa dang} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…sthito'navanatapralambabāhuḥ la.vi.57ka/74; sthitānavanatapralambabāhutā ma.vyu.253 (7kha). bzhengs su gsol|kri. prabodhayāmāsa — {rgyal po de dga' bar gyur nas btsun mo'i 'khor dang bcas pas sil snyan rnam pa sna tshogs bsgrags te/} {bcom ldan 'das ting ngi 'dzin de las bzhengs su gsol to//} prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa a.śa.53kha/46. bzhed|= {bzhed pa/} bzhed don|= {bzhed pa'i don/} bzhed ldan|= {bzhed ldan pa/} bzhed ldan pa|vi. sotkaṇṭhaḥ — {de nas sa bdag phyogs de ru/} /{sras ni gzigs par bzhed ldan pas/}…{'ongs//} putradarśanasotkaṇṭhastaṃ deśamatha bhūpatiḥ \n ājagāma a.ka.217ka/24.103. bzhed pa|=(āda.) \n\n• kri. (avi., saka.) vāñchati — {thams cad sa yi bdag po 'am/} /{nor gyis phyug pa 'am dbang po'am/}…/{dka' thub 'di yis bzhed lags sam//} sarvakṣitipatitvaṃ nu dhaneśatvamathendratām \n…vā tapasā'nena vāñchasi \n\n jā.mā.44ka/51; kāmo bhavati — {mir skye bar lung ston par bzhed na ni pus mo gnyis su mi snang bar 'gyur ro//} manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante a.śa.4ka/3; ākāṅkṣati — {gnas brtan lhung bzed 'di ni shin tu gsal ba dbyibs legs pa longs spyod par bzod pa lags kyis/} {gal te bzhed na snoms shig} sthavira idaṃ pātraṃ svacchaṃ parimaṇḍalaṃ paribhogakṣamaṃ sa cedākāṃkṣati gṛhāṇa vi. sū.27kha/34; iṣyate — {ji bzhin mngon zhen min pa'i phyir/} /{gnyis pa 'khrul pa yin par bzhed//} ayathābhiniveśena dvitīyā bhrāntiriṣyate \n pra.vā.120kha/2.55; manyate — {'di 'dra phal cher bzhed ma yin//} nedṛśaṃ bahu manyante kā.ā.321ka/1.75; īhate — {rgyal po slob gnyer gang gi mthar/} /{bdag gi bla ma bla ma'i yon/} /g.{yog 'khor don du skye bo ni/} /{thun mong ba las rnyed dka' bzhed//} rājannadhyayanasyānte gururme gurudakṣiṇām \n īhate paricaryārthī sāmānyajanadurlabhām \n\n a. ka.26kha/3.85; \n\n• saṃ. 1. = {'dod pa} icchā — {ma 'bad par mkhyen pa zhes bya ba ni bzhed pa tsam gyis thugs su chud pa'i don gyis so//} ayatnajñānamiti icchāmātrāvabodhanārthena abhi.sphu.273kha/1097; {rdzu 'phrul seng ge'i sgra dang ni/} /{nyid kyi yon tan brjod pa gang /} /{de ni bzhed spyod mi mnga' ba/} /{khyod kyi thugs rje bstar ba lags//} ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ \n vāntecchopavicārasya kāruṇyanikaṣaḥ sa te \n\n śa.bu. 112kha/63; manorathaḥ — {yab kyi rgyal tshab bzhed pa dang /} /{mtshungs pa nyid du che bar skyes//} vardhamānaḥ pitustulyaṃ yauvarājyamanorathaiḥ \n\n a.ka.289kha/37.26; tṛṣṇā — {yon tan rnams la'ang ma chags la/} /{yon tan can la'ang bzhed mi mnga'//} guṇeṣvapi na saṅgo'bhūt tṛṣṇā na guṇavatsvapi \n śa.bu.112ka/49; samāhitam — {spro ba che ldan rnams ni gzhan don la/} /{kye ma bsam gyis mi khyab bzhed pa yin//} aho mahotsāhavatāṃ parārthe bhavantyacintyāni samāhitāni \n\n a.ka.53kha/6.1; prayojanam — {ci dang ci bzhed de dag bdag la gsungs//} prayojanaṃ yena yathā taducyatām jā.mā.126ka/145 2. = {bzhed pa nyid} kāmatā — {khyod ni nyam thag rnams la brtse/} /{bde bar gnas la phan par dgyes/} /{phongs par gnas la thugs rje bas/} /{kun la phan par bzhed pa lags//} āpanneṣvanukampā te prasvastheṣvarthakāmatā \n vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā \n\n śa.bu.114ka/104; eṣitā — {phan par bzhed pa gang yin pa dang byams pa chen po gang yin pa dang} yā ca hitaiṣitā, yā ca mahāmaitrī a.sā.120kha/69 3. = {khas blangs pa} anumatam — {'di ni bcom ldan 'das kyang bzhed pa yin te} etadapi bhagavato'numatam ta.pa.143kha/15; abhipretam—{gal te de las dmigs pa'i dran pa nye bar gzhag pa yin par bzhed par ma gyur na ni} yadi cātra sūtre ālambanaṃ smṛtyupasthānaṃ nābhipretamabhaviṣyat abhi.sphu.166ka/905 4. āsthā — {thugs rje chen po dang ldan pa dag ni gnas pa nyid do/} /{de bzhed pa yod pa'i phyir ro//} mahākaruṇāyogāttu sthānameva \n tatrāsthāsambhavāt pra.a.130ka/139; dra.— {tshigs bcad la yang shar phyogs pa/} /{'di nyid dpung dang gnyen du bzhed//} padye'pyadākṣiṇātyānāmidamekaṃ parāyaṇam \n\n kā.ā.321ka/1.80; \n\n• bhū.kā.kṛ. iṣṭaḥ — {ji ltar bzhed pa bzhin dmigs pa dang sprul pa dang yongs su bsgyur bas byin gyis rlobs pa nyid kyis} yatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ sū.vyā.256kha/176; mataḥ — {mtshan ni sum cu rtsa gnyis dang /} /{dpe byad brgyad cu'i bdag nyid 'di/} /{theg chen nye bar longs spyod phyir/} /{thub pa'i longs spyod rdzogs skur bzhed//} dvātriṃśallakṣaṇāśītivyañjanātmā munerayam \n sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ \n\n abhi.a.11kha/8.12; {rtse mor phyin par sbyor ba'i rtags/} /{rnam pa bcu gnyis dag tu bzhed//} mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam \n\n abhi.a.9ka/5.1; abhimataḥ — {grangs med la sogs bstan pa rnams/} /{dam pa'i don du bzod ma yin/} /{kun rdzob tu ni thugs brtse ba'i/} /{rgyu mthun de dag thub pa bzhed//} asaṃkhyeyādinirdeśāḥ paramārthena na kṣamāḥ \n kṛpāniṣyandabhūtāste saṃvṛtyā'bhimatā muneḥ \n\n abhi.a.9ka/4.55; {des na rung ba slob dpon grags pa'i sgras bzhed pa yin no//} tato yogyataivācāryasya prasiddhaśabdenābhimatā \n pra.a.180kha/533; abhipretaḥ — {de la mdo'i sde ni gang bzhed pa'i don smos pa'i tshul gyis rkyang par gsungs pa'o//} tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam abhi.sa.bhā.68kha/95; samīhitaḥ — {blo gros bzang gis yon thob pa/} /{bzhed pa bla ma la phul nas//} sumatirgurave dattvā dakṣiṇāptaṃ samīhitam \n a.ka.228kha/89.88; mahitaḥ — {dpal rdo rje rnal 'byor ma'i bzhed kyi sbas pa'i sbyin sreg gi cho ga zhes bya ba} śrīvajrayoginīmahitaguptahomavidhināma ka.ta.1575; dra.— {gal te bdag ni dga' bar khyod bzhed na/} /{dpa' bo khyod kyis rngon pa'i 'phrin las thong //} cikīrṣitaṃ te yadi matpriyaṃ tu vyādhavrataṃ vīra vimuñca tasmāt \n jā.mā.148kha/173; \n\n• vi. kāntaḥ — {'phags pa bzhed pa} āryakāntam ma.vyu.1628 (36kha); \n\n• u.pa. kāmaḥ — {nges pa ster bar bzhed pa'i rgyal po grags pas thams cad bos par gyur to//} yaśorājñā niyamaṃ dātukāmena sarveṣāmāmantraṇaṃ kṛtam vi.pra.128ka/1, pṛ.26; {rgyal ba mya ngan 'da' bzhed la/} /{thal mo sbyar te gsol ba ni//} nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ \n bo.a.6kha/3.5; {don bzhed pa} arthakāmaḥ abhi.sphu.270kha/1092; {rgyal srid ni/} /{bzhed} rājyakāmaḥ a.ka.131kha/66.79; {gshegs par bzhed} gantukāmaḥ a.śa.255ka/234; eṣī — {phan par bzhed pa thugs brtse ba/} /{dpa' bo chen po lung bstan gsol//} vyākarohi mahāvīra hitaiṣī anukampakaḥ \n sa.pu.56ka/99; tatparaḥ — {bcom ldan zhi ba chen po kye/} /{rdo rje rnal 'byor gcig bzhed pa//} he bhagavan mahāśānta vajrayogaikatatpara \n\n he.ta.17ka/54; \n\n• pra. san ({mdzad par bzhed pa} vidhitsā) — {'gro phan ni 'gro ba la phan pa'o//}… {de mdzad par bzhed pa ni 'gro la phan par mdzad pa bzhed pa'o//} jagate hitaṃ jagaddhitam…tadvidhātumicchā jagaddhitavidhitsā ta.pa.145kha/19; ({yongs su spang bar bzhed pa} parijihīrṣā) — {zhes dogs par byed pa'i dogs pa de yongs su spang bar bzhed pas} ityāśaṅkāvatastadāśaṅkāparijihīrṣayā vā.ṭī.51ka/3; ({bstan par bzhed pa} pratipādayiṣā) — {de bstan par bzhed nas}… {brjod bya dgod par mdzad pa yin no//} tatpratipādayiṣayā…abhidheyamāracayati ta.pa.305ka/1068. bzhed pa ma yin|= {bzhed min/} bzhed pa ma yin pa|= {bzhed min/} bzhed pa tsam la rag las pa|vi. icchāmātrapratibaddhaḥ — {de'i yon tan phun sum tshogs pa thams cad mngon du gyur pa ni bzhed pa tsam la rag las pa yin no//} tasya …icchāmātrapratibaddhaḥ sarvaguṇasampatsammukhībhāvaḥ abhi.bhā.60kha/1106. bzhed pa yin|kri. samāhitaṃ bhavati—{spro ba che ldan rnams ni gzhan don la/} /{kye ma bsam gyis mi khyab bzhed pa yin//} aho mahotsāhavatāṃ parārthe bhavantyacintyāni samāhitāni \n\n a.ka.53kha/6.1. bzhed pa'i don|samāhitam — {de dag bzhed don rab btang nas/} /{ngo tsha blangs te 'gro ba nyid//} sa samāhitamutsṛjya lajjāmādāya gacchati \n\n a.ka.184kha/80. 45; īpsitam — {'di lta bu yi rtsol phod pas/} /{bzhed pa'i don ni mi ring ste//} asya hi vyavasāyasya na dūrataramīpsitam \n jā.mā.44ka/52. bzhed par gyur|bhū.kā.kṛ. sammataḥ — {'dod bral rnams la ston pa dgyes/} /{'dod chen bdag cag la dgyes min/} /{de slad 'dod pa yongs btang nas/} /{bdag cag de yis bzhed par gyur//} viratecchāḥ priyāḥ śāsturmahecchā vayamapriyāḥ \n tasmādicchāṃ parityajya bhavāmastasya sammatāḥ \n\n a.ka.289ka/37.19. bzhed ma yin|= {bzhed min/} bzhed min|• kri. na manyate — {lam 'di gnyis ka dag la yang /} /{rtogs pa'i skal bzang mi ldan zhing /} /{sgra dang rigs pa las 'gongs pa/} /{'di 'dra phal cher bzhed ma yin//} nedṛśaṃ bahu manyante mārgayorubhayorapi \n na hi pratītiḥ subhagā śabdanyāyavilaṅghinī \n\n kā.ā.321ka/1.75; dra.— {gal te ji ltar mngon par rtogs pa bzhin bstan par bzhed pa ma yin pa zhig tu gyur na} yadi yathābhisamayaṃ nirdeśo nābhiprīyeta abhi.sphu. 150kha/872; \n\n• bhū.kā.kṛ. naiva vāñchitaḥ — {me bskor byas na khyim sogs 'gro/} /{'brel pa de dag gis bzhed min//} naivāvāhavivāhādisambandho vāñchito hi taiḥ \n ta.sa.130ka/1111. bzhes|• kri. (avi.; aka., saka.) 1. yāpayati ma.vyu.6321 (90ka) 2. = {bzhes shig/} = {bzhes pa/} bzhes nas|gṛhītvā — {bcom ldan 'das kyis kyang nyid kyi phyag tu bzhes nas che ba la byin te} bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā a.śa.19kha/16; pragṛhya — {bcom ldan rgyal sras mkhas bcas pa/} /{mchod pa phul ba bzhes nas ni//} pragṛhya pūjāṃ bhagavān jinaputraiśca paṇḍitaiḥ \n la.a.58ka/3. bzhes pa|• saṃ. ({kha zas} ityasya āda.) jagdhiḥ, bhojanam — {bzhes pa gsol dgongs gdugs tshod dang /} /{'tshal ma za ma zas dang ni/} /{kha zas zhes pa dang yang ngo //} jagdhistu bhojanam \n\n jemanaṃ leha āhāro nighaso nyāda ityapi \n a.ko.198ka/2.9.56; adanaṃ jagdhiḥ \n ada bhakṣaṇe a.vi.2.9.56; āhāraḥ mi.ko.41ka; dīdiviḥ mi.ko.38kha; aśitam mi.ko.41ka; grastam mi. ko.41ka; \n\n• kṛ. 1. gṛhītaḥ — {'jigs pa thams cad dbugs 'byin par byed pa'i phyag gis chu de bzhes te} bhītānāmāśvāsanakareṇa kareṇa tadudakaṃ gṛhītam a. śa.230kha/212; pragṛhītaḥ — {bdag gis 'phags pa 'od srung chen po la bsod snyoms bstabs na bzhes so//} mamāryeṇa mahākāśyapena piṇḍapātaḥ pratipāditaḥ pragṛhītaḥ vi.va.164ka/1.52; pratigṛhītaḥ — {sngon gyi de bzhin gshegs pa rnams kyis lhung bzed rnam pa ci 'dra ba dag gis bzhes} katamadvidhaiḥ pātraiḥ pūrvakaistathāgataiḥ… pratigṛhītam la.vi.183ka/277 2. gṛhītavān — \n{de nas bcom ldan 'das kyis kun dga' ra ba'i srung ma la phan gdags pa'i phyir phyag gser gyi kha dog can glang po che'i sna ltar 'dug pa brkyang nas bzhes so//} atha bhagavānārāmikasyānugrahārthaṃ gajabhujasadṛśaṃ suvarṇavarṇaṃ bāhumabhiprasārya gṛhītavān a.śa.82kha/73; \n\n• dra.— {der sa bcu la zhugs pa'i byang chub sems dpa' srid pa tha ma pa kho na skye ba bzhes pa yin la} tatra caramabhavikā eva daśabhūmipratiṣṭhitā bodhisattvā utpadyante ta.pa. 320kha/1107. (dra.— {zhal gyis bzhes pa/} {phyag tu bzhes/}). bzhes par gyur|kri. agrahīt — {de nas gus pas phun tshogs des/} /{springs pa de dag mtha' dag ni/} /{lhag par rjes su 'dzin brtson pa'i/} /{bcom ldan rang gis bzhes par gyur//} tatastaṃ preṣitaṃ tena bhagavān bhaktisaṃsadā (sampadā bho.pā.) \n anugrahāgrahavyagraḥ samagraṃ svayamagrahīt \n\n a.ka.236ka/27.15. bzhes spro|piṣṭakaḥ — {zas yid 'ong spyi la/} piṣṭakaḥ {bzhes spro'ang zer/} {'di khur ba la'ang 'jug} mi.ko.41ka; mi.ko.39ka \n bzhes shig|kri. khādatu — {myur bar gtor ma 'di gzung du gsol/} {bzhes shig} śīghramidaṃ baliṃ gṛhṇantu khādantu ba.mā.163ka \n bzhes su gsol|kri. gṛhṇātu — {chab ci bder bzhes su gsol} gṛhṇātu pānīyaṃ yathāsukham vi.va.133kha/1.22; pratigṛhṇātu — {bcom ldan 'das thugs brtse ba nye bar bzung ste de bzhes su gsol} tad bhagavān pratigṛhṇātu anukampāmupādāya vi.va.128kha/1.18; {mdangs dga' a sho ka yi tshal/} /{thub pa chen po bzhes su gsol//} ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune \n\n la.a.57kha/3; pratigṛhyatām — {bcom ldan 'das bdag la thugs brtse ba'i slad du tshems shing 'di bzhes su gsol} idaṃ bhagavan dantakāṣṭhaṃ pratigṛhyatāṃ mamāntikādanukampāmupādāya a.śa.82kha/73; pratīccha — {dus tshigs mchod pa'i yon bzhin bzhes su gsol//} tāṃ dakṣiṇāmṛtvigiva pratīccha jā.mā.77kha/89; {gshegs te rgyal srid bzhes su gsol} āgaccha rājyaṃ pratīccha vi.va. 156kha/1.45. bzho|= {bzho ba/} bzho ba|• saṃ. = {'jo ba} dohaḥ — {de rmo ba dang bzho ba la sogs pa la sbyar ba de la rag lus pa yin no//} tadadhīno hi tasyā vāhadohādiṣu viniyogaḥ abhi.sphu.329kha/1227; {des ni bzho ba dang dgal ba'i nus pa 'phen pa ma yin la} na ca tena vāhadohaśaktirākṣiptā pra.a.91kha/99; \n\n• vi. dohanaḥ mi.ko.37ka \n bzho bzho ba|dohanam ma.vyu.7188 (o naḥ ma.vyu.102kha). bzhog mkhan|= {shing gzhog pa} takṣā mi.ko.26ka \n bzhogs|vi. = {chung ngur byas} taṣṭaḥ, tanūkṛtaḥ — {bzhogs dang bzhur dang chung ngur byas//} taṣṭatvaṣṭau tanūkṛte a.ko.202kha/3.1.99; dra. {bzhogs nas/} bzhogs nas|takṣayitvā — {des lus bzhogs nas gang na sha sbrang dang sbrang bu mchu rings la sogs pa yod pa der lus bor te 'dug} sa śastreṇa svaśarīraṃ takṣayitvā yatra daṃśamaśakāstatrotsṛṣṭakāyaḥ pratiṣṭhate a. śa.94ka/84. bzhon|= {bzhon pa/} bzhon nas|abhiruhya — {glang po che'i mchog gangs ri 'dra ba}…{bzhon nas} himagiriśikharasannikāśaṃ…dviradavaramabhiruhya jā.mā.47ka/56. bzhon 'dod pa|vi. yānārthikaḥ — {bzhon 'dod pa rnams la ni bzhon pa nas gos dang}…{'tsho ba'i yo byad rnams dang} yānaṃ yānārthikebhyo yāvadvastra…jīvitapariṣkāram rā.pa.245kha/144. bzhon pa|• saṃ. yānam — {rkang lag med pa rnams la mgo bo'am bzhon pas bteg ste khyer bar byed do//} vyaṅgān śirasā vā yānena vā vahati bo.bhū.78kha/100; {bzhon 'dod pa rnams la ni bzhon pa} yānaṃ yānārthikebhyaḥ rā.pa.245kha/144; {'bod 'grogs kyis ni phul ba yi/} /{me tog bzhon par bzhugs par gyur//} ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite \n\n la.a.57kha/3; {chu gter bzhon pa la zhon} ārūḍho'mbhodhiyāne vi.pra.112ka/1, pṛ.9; {glang po che bzhon pa la sogs pa ni phyi rol gyi rten la gnas pa yin no//} hastiyānādayo bāhyāśrayasthāḥ nyā.ṭī.42kha/55; {bzhon pa bzang po} bhadrayānam a.śa.285kha/262; yugyam — {bzhon pa'i dpung dang ljongs dang blon po dang /}…/{thams cad bde dang ldan par mdzad pa'i rigs//} yugyaṃ balaṃ jānapadānamātyān…sarvān sukhena prayateta yoktum jā.mā.162kha/188; vāhanam — {gnas dang gnas mal theg pa dang /} /{bzhon pa sems can las byung ba/} /{reg dang 'dzeg par byed pa nyid/} /{dang po'i thun la mthong ba nyid//} āsanaṃ śayanaṃ yānaṃ vāhanaṃ sattvasambhavam \n\n sparśanā''rohaṇā caiva prathame yāme tu darśanam \n ma.mū.181ka/109; {glang po che dang rta dang shing rta dang 'deg pa dang bzhon pa rnams} hastyaśvarathayānavāhanāni bo.bhū.63kha/83; {rgyal byed tshal ni mig lam du/} /{gyur tshe bzhon pa yang dag btang //} yāte dṛṣṭipathaṃ jetavane saṃtyajya vāhanam \n a.ka.364kha/48.81; {thams cad gzhon pa theg pa dang /} /{khyogs dang 'khrul 'khor bgrod byed de//} sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam \n a.ko.189kha/2.8.58; śivikā — {rin chen bzhon par zhon nas ni/} /{rang nyid khyo 'dam sa ru 'ongs//} āruhya ratnaśivikāṃ svayaṃvarabhuvaṃ yayau \n\n a.ka.263kha/31.51; saṃvāhaḥ — {bzhon pa zhes bya ba ni shing rta'o//} saṃvāha iti rathe ta.pa.265kha/1001; \n\n• u.pa. vahaḥ — {dri bzhon dal bu 'gyur byed de/} /{zla ba dag kyang me ru 'gyur/} /{tsan dan byug pa lhung ba yang /} /{mtshon lhung 'khyams pa rnams la 'o//} mando gandhavahaḥ kṣāro vahnirinduśca jāyate \n carcācandanapātaśca śastrapātaḥ pravāsinām \n\n kā.ā.325kha/2.103; vāhaḥ — {snying stobs chu gter bsod nams tshogs ni yongs rdzogs sprin gyi bzhon pas} sattvābdhiḥ paripūrṇapuṇyanivahairjīmūtavāhaḥ a.ka.313kha/108.205; vāhī — {tsan dan zla 'od dal bu yis/} /{lho phyogs dri yi bzhon pa 'di/} /{me yi rang bzhin spro ba ste/} /{gzhan gyi ngor ni bsil zhes grags//} candanaṃ candrikā mando gandhavāhī ca dakṣiṇaḥ \n seyamagnimayī sṛṣṭiśśītā kila parān prati \n\n kā.ā.332ka/2.302. bzhon pa brgya pa|=(?) nā. śatabāhuḥ, nāgakanyā — {klu'i bu mo brgya} ({stong} ){phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo bzhon pa brgya pa zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā—vibhūṣaṇadharā nāma nāgakanyā… śatabāhurnāma nāgakanyā kā.vyū.201kha/259. bzhon pa chen po|mahāyānam — {bdag la yang bzhon pa chen po 'di lta bu dag yod na} saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni sa.pu.30kha/53. bzhon pa lta bu|vi. yānabhūtam — {rigs kyi bu byang chub kyi sems ni}…{byang chub sems dpa' thams cad mngon par gnas pas bzhon pa lta bu'o//} bodhicittaṃ hi kulaputra…yānabhūtaṃ sarvabodhisattvābhirohaṇatayā ga.vyū.309kha/396. bzhon pa bzang po|bhadrayānam—{de nas khye'u de'i bzhon pa bzang po bshams te skyes su mu tig gi do shal 'bum brdzangs nas rgyal po mya ngan med kyi thad du btang ste} tataḥ sa kumāro bhadrayānaṃ yojayitvā śatasahasraṃ ca muktāhāraṃ prābhṛtasyārthe dattvā'śokasya sakāśaṃ preṣitaḥ a.śa.285kha/262. bzhon pa rlabs po che|udārayānam—{phyis thams cad kyang bzhon pa chen po byin te/} {bzhon pa rlabs po che byin na} paścāt sarveṣāṃ mahāyānānyeva dattāni, udārayānānyeva dattāni sa.pu.31ka/53. bzhon pa'i bres khang|vāhanakāraśālā—{'di lta ste dper na/} {bzhon pa'i bres khang ngam glang po'i bres khang} tadyathāpi nāma vāhanakāraśālāyāṃ vā hastiśālāyāṃ vā la.vi.125kha/186. bzhon par gnas|vi. vāhanasthaḥ — {rnam bkra rin chen khri dang bzhon par gnas/} /{grangs med rmad byung dge slong tshogs 'di byon//} āyāntyasaṃkhyādbhutabhikṣusaṅghā vicitraratnāsanavāhanasthāḥ \n\n a.ka.255ka/93.74. bzhon par 'os|= {bzhon par 'os pa/} bzhon par 'os pa|vi. aupavāhyaḥ — {grags pa bzhon par 'os pa'i spos kyi glang po che mchog bzhon nas} gandhahastinaṃ samājñātamaupavāhyaṃ dviradavaramabhiruhya jā.mā.47ka/56. bzhon ma|dhenuḥ — {dper na be'u med pa'i bzhon ma 'on cig ces bya bas be'u bkag pas/} {ba lang bzhon ma rtogs pa lta bu yin pas} ‘avatsā dhenurānīyatām’ iti yathā vatsapratiṣedhena godhenoriti ta.pa.2ka/449. bzhos pa|= {'o ma} dugdham, kṣīram mi.ko.37ka \n za|1. dvāviṃśatitamo vyañjanavarṇaḥ \n asyoccāraṇasthānam— {'di'i nga ro 'don tshul la skye gnas so dang /} {byed pa lce rtse/} {nang gi rtsol ba mgrin pa phye ba dang /} {phyi'i rtsol ba srog chen dro zhing sgra med pa} bo.ko.2441 2. = {za ba/} za 'gyur|= {za bar 'gyur/} za 'gram|hanuḥ — {za 'gram shin tu 'khregs pa} suniṣpīḍitahanuḥ ga.vyū.233ka/310; {bu khyod kyi mes seng ge'i za 'gram zhes bya ba byung ste} tava putra pitāmahaḥ siṃhahanurnāmā'bhūt la.vi.79kha/107. za gcig|upavāsaḥ — upavāsaḥ {za gcig gam smyung ba} ma.vyu.7005 (100ka). za 'dod|= {za bar 'dod pa/} za 'dod pa|= {za bar 'dod pa/} za po|= {za ba po/} za po nyid|= {za ba po nyid/} za phod|= {za phod pa/} za phod pa|vi. ghasmaraḥ — ghasmaraḥ {lto che ba'am za phod pa} ma.vyu.2203; mi.ko.126ka \n za 'phrug|kharjūḥ, kaṇḍūtiḥ — {khyi rngo za 'phrug sngo shu dang //} kaṇḍūḥ kharjūśca kaṇḍūyā a.ko.173kha/2.6.53; kharjati vyathayatīti kharjūḥ \n kharja vyathane a.vi.2.6.53; mi.ko.52kha \n za ba|• kri. (varta.; saka.; {bza' ba} bhavi., {zos pa} bhūta., {zo} vi– dhau) aśnāti — {chu skyar mi smra rkang gcig gis/} /{brtul zhugs bzung nas nya rnams za//} aśnāti maunakṛt matsyānekapādavrato bakaḥ \n\n a.ka.80ka/8.9; bhunakti— {de las skyes pa'i rnal 'byor pas/} /{de yi bde ba za ba nyid//} tasyāmutpadyate yogī tasyāḥ saukhyaṃ bhunakti ca \n he.ta.21ka/68; bhuṅkte — {za bas na za ba po yin no//} bhuṅkta iti bhoktā abhi.bhā.93kha/1228; {gang zhig g}.{yul grub go bgos shing /} /{khrag gis sbags pa'i dpal za ba//} ye yudhi siddhisannaddhā raktāktāṃ bhuñjate śriyam \n a.ka.28ka/3.102; āharati — {de ltar 'du shes pas rings thabs su zas za ba} ityevaṃsaṃjñī aviśrabdhamāhāramāharati a.sā.294ka/166; bhakṣati — {gang gis thub pa'i tshig 'das te/} /{bsam pa ngan pa sha za na//} yo'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ \n la.a.157kha/104; bhakṣayati — {rang gi khrag dang kha chu 'dzag pa rang lce de nyid za'o//} svarudhiralālāparisrutāṃ tāmeva svajihvāṃ bhakṣayati śi.sa.47ka/44; prabhakṣayati — {lce'i sha za zhes bya ba'i bya ni gang dag lce dral nas mngon du za ba ste} jihvāmiṣabhujo nāma pakṣiṇo ye jihvāṃ vidārya abhito'bhitaḥ prabhakṣayanti śi.sa.45ka/42; paribhakṣayati — {de dag gis ni bzhag cing bkod pa la/} /{gnod sbyin rnams kyang de la phal cher za//} nyastāni nyastāni ca tāni teṣāṃ te yakṣa bhūyo paribhakṣayanti \n\n sa.pu.34ka/57; bhujyate — {bzung nas kyang thog mar klad pa la za ba} gṛhītvā ca pūrvaṃ tāvanmastakād bhujyate śi.sa.47kha/45; bhakṣyate — {'di dag ni byis pa rnams la za ba ste/} {klu la nam mkha' lding dang mtshungs so//} ābhirbālā bhakṣyante garuḍeneva pannagāḥ la.vi.103kha/150; {de ci nag po chen po 'di mkha' 'gro ma rnams kyis za ba'am} tatkiṃ mahākāla eva ḍākinībhirbhakṣyate pra.a.210kha/568; adyate—{song ba dang 'gro ba dang 'gro bar 'gyur ba'i phyir ram/} {mi rtag pa nyid kyis za ba'i phyir dus rnams so//} gatagacchadgamiṣyadbhāvādadhvānaḥ, adyante'nityatayeti vā abhi.bhā.29ka/26; khādate — {ngo mi tsha bar za ba ni/} /{rtag tu smyon par skye bar 'gyur//} khādate yadi nairlajjyādunmatto jāyate sadā \n\n la.a.157kha/105; grasati — {de'i phyir ro//} {lo so so nas lo so sor bu lon dag gis de ni srid pa ste lus za'o//} ataḥ prativarṣāt prativarṣe ṛṇena grasati sa bhu– vanaṃ śarīram vi.pra.266ka/2.78; \n\n• saṃ. 1. abhyavahāraḥ — {gso ba'i phyir nub mo za ba ni tshul dang mi mthun pa ma yin no//} na rātrirabhyavahāre vicikitsāyāmapratirūpā vi.sū.77ka/94; bhogaḥ — {za ba ni dad pas sbyin par bya ba chud gzon pa yin no//} bhogaśca vinipātanaṃ śraddha(ā)deyasya vi.sū.79kha/96; upabhogaḥ — {dge slong mas sbyor du bcug pa'i zas za ba} bhikṣuṇīparipācita– piṇḍapātopabhogaḥ ma.vyu.8451 (117ka); paribhogaḥ — {'dug gnas su za ba'i ltung byed do//} āvasathaparibhogaḥ (ge prāyaścittikam) vi.sū.35ka/44; bhuktiḥ — {za ba'i so sor bshags par bya ba ste gnyis pa'o//} bhuktidvitīyaṃ prātideśanīyam vi.sū.48kha/61; grāsaḥ — {de dus dus ni gzhan pa bzhin/} /{'gro ba za ba la chags pa/} /{'jigs rung lus rgyas sbrul chen ni/} /{pham phA zhes pa byung bar gyur//} tasmin kāle jagadgrāsavyagraḥ kāla ivāparaḥ \n abhūdajagaro ghoraḥ kaṅkā(phamphā li.pā.)– khyaḥ sphāravigrahaḥ \n\n a.ka.275kha/102.9; jagdhiḥ mi.ko.41ka; bhojanam — {zas de za ba na} tadbhojanaṃ paribhuñjānasya a.sā.134kha/77; {mtshan mo za ba'i don} rātribhojanārthaḥ ta.pa.54ka/559; {za ba yin dang tsho ba nyid//} bhojane sati pīnatvam ta.sa.59kha/567; aśanam — {klu ni za ba las zlog la/} /{kun tu rtog pa brtan po byas//} cakāra sthirasaṅkalpaṃ nāgāśananivṛttaye \n\n a.ka.312kha/108.192; bhakṣaṇam — {dud 'gro rnams ni gcig la gcig/} /{za ba'i 'jigs dang bral bar shog//} anyonyabhakṣaṇabhayaṃ tirañcāmapagacchatu \n bo.a.38ka/10.17; {shing rnams tsher ma can 'dzeg dang /} /{kha ba dag kyang za ba dang //} rohaṇaṃ kaṇṭakavṛkṣāṇāṃ bhakṣaṇaṃ vāti (? vā )tiktakam \n\n ma.mū.182ka/111; sambhakṣaṇam — {'bras bu ni/} /{skyur po za ba dag las} āmlaphalasambhakṣaṇāt a.ka.209ka/86.14; bhuñjanam — {rnam par smin pa de las bzlog/} /{bde ba'i ye shes za ba nyid//} vipāke tadviparyāsaṃ sukhajñānasya bhuñjanam \n\n he.ta.17ka/54; adanam— {bdag gis brjod la mna' byed pa/} /{rang sha za zhes smra ba mo//} mayokte śapathaṃ cakre svamāṃsādanavādinī \n\n a.ka.172kha/19.102; āharaṇam — {sha dag za zhing khrag 'thung myos par gyur pa'i stag mo ni//} āmiṣāharaṇaśoṇitapānamattāṃ vyāghrīm a.ka.18kha/51.46; dra.—{nags tshal nas byung bas 'tsho ba'i phyir za zhing gnas so//} abhyavahṛtena tena vanyenāhāreṇa vartayāmāsa jā.mā.31kha/37 2. aśitam — {de 'gro ba dang 'ong ba yang shes bzhin du spyod pa yin no/} /{lta ba dang}…{za ba dang 'thung ba dang} so'tikrāman vā pratikrāman vā samprajānacārī bhavati, ālokite…aśite pīte bo.pa.92kha/56; \n\n• vi. 1. = {za ba po} bhoktā — {de la za ba stong pa nyid ni nang gi skye mched rnams las brtsams so//} {bza' ba stong pa nyid ni phyi rol gyi rnams so//} tatra bhoktṛśūnyatā ādhyātmikānyāyatanānyārabhya, bhojanaśūnyatā bāhyāni ma.bhā.5ka/41; khādakaḥ — {de dag las gzhan pa'i bya mi ro za ba dag dang}… {srin bu rnams kyi yang mi bza'o//} na… bhuñjīta…tadanyakuṇapakhādakapakṣi…kṛmīṇām vi.sū.77kha/94; {lhag ma za ba dud 'gro la sogs pa btsal te ma rnyed pa la ni ltung ba med do//} anāpattiralābhe paryeṣa (paryeṣya bho.pā.)vighasakhādakatiryagādeḥ vi.sū.28kha/35 2. caṇḍaḥ — {khyi za ba dang} caṇḍena kukkureṇa abhi.sa.bhā.98ka/132; vi.va.122kha/1.10; \n\n• kṛ. grasyamānaḥ — {snga ma de gnyis gti mug gis za bar ro//} grasyamānayormohena pūrvayoḥ vi.sū.95ka/114; \n\n• u.pa. bhuk — {nags su 'bras bu za ba'i spre'u 'di dag rnams} ete vane phalabhujaḥ kapayaḥ a.ka.138kha/67.49; {dper na mes thams cad rim gyis dang cig car dag gis mi za na yang thams cad za zhes bya ba} yathā agniḥ sarvaṃ kramayaugapadyābhyāmabhuñjāno'pi sarvabhugiti ta.pa.276ka/1020; āśaḥ — {sa'i snying po dag ni bsreg za mer 'gyur ro//} pṛthvyā garbho hutāśo'gnirbhavati vi.pra.227kha/2.18; {bor ba za ba} ujjhitāśāni a.śa.134ka/123; āśī — {gzhan gyi zas za'i bran dang ni//} parapiṇḍāśino dāsāḥ bo.a.22kha/7.57; {mang du za} bahvāśī ma.mū.183ka/113; {thams cad za ba} sarvāśī jā.mā.89ka/102; adaḥ — {zan za} annādaḥ bo.a.36ka/9.136; {mi sha za ba'i phra men pha dang phra men ma ma rungs pa dag tu skye'o//} mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca sañjāyante la.a.155kha /102; {khab kyi bu ga zhes bya ba'i bya}… {tshil za ba dang} sūcīcchidrā nāma pakṣiṇaḥ… medo'dāḥ śi.sa.45ka/43; adanī — {ban dA shing la za ba dang /} /{shing skyes 'tsho byed nyid kyang ngo //} vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi \n a.ko.160ka/2.4.82; bhojī — \n{de bzhin du ran par za ba dang}…{kha zas sna gcig za ba dang} tathā mātrābhojī…ekaprakārāśanabhojī bo.bhū.144ka/185; {dus su za ba} kālabhojī la.vi.183ka/277; khādī — {rgyu ma'i nang spri za ba} antravivarakhādinaḥ śi.sa.45ka/43; āhāraḥ — {rig pa thams cad tshim par byed par 'dod na ba gcin dang nas kyi kha zas za zhing} sarvavidyānāmāpyāyanaṃ kartukāmaḥ gomūtrayāvakāhāraḥ ma.mū. 212kha/231; {dbang chung bar grags pa ni dri mi zhim pa za ba'o/} /{dbang che bar grags pa ni dri zhim po za ba'o//} alpeśākhyastu durgandhāhāraḥ, maheśākhyaḥ sugandhāhāraḥ abhi.bhā.120ka/424; aśanaḥ — {mi yi sha dang tshil dag za ba yi/} /{srin po de dag ci phyir khyod mi 'jigs//} tebhyo nṛmedaḥ– piśitāśanebhyaḥ kathaṃ bhayaṃ te'sti na rākṣasebhyaḥ \n jā.mā.38ka/44; {lha mo de ni ro khang dag/} /{sreg za ldan par ji ltar nyal//} sā'dhiśete kathaṃ devī hutāśanavatīṃ citām \n\n kā.ā.331kha/2.283; bhojanaḥ — {mang za de nyid ni} tameva bahubhojanam a.ka.224kha/89.37; bhakṣaḥ — {rtsa ba dang 'bras bu za ba} mūlaphalabhakṣaḥ śi.sa.43ka/40; {mon sran rnam mang za ba} vividhā māṣabhakṣāḥ ma.mū.181ka/109; {mi gtsang za ba} amedhyabhakṣaḥ bo.a.36ka /9.136; {dga' ba za zhing dga' ba'i zas can} prītibhakṣāḥ prītyāhārāḥ abhi.sphu.289kha/1135;bhakṣaṇaḥ — {sems can gcig la gcig za ba/} /{sha zan dag gi rigs su skye//} anyonyabhakṣaṇāḥ sattvāḥ kravyādakula– sambhavāḥ \n\n la.a.157kha/105; bhakṣī — {pags pa dag za ba} tvagbhakṣiṇaḥ śi.sa.45ka/43; bhaktaḥ — {thod par za ba dang ba lang gi sha dang ma he'i sha za ba dang}…{de dag thams cad kyang lhung bar gyur to//} sarve'pi te patitāḥ kāpālikabhaktagomāṃsamahiṣamāṃsabhakṣaṇena vi.pra.128kha/1, pṛ.27; bhakṣyaḥ — {skye bo ba glang za bar ni/} /{dogs pa dang ldan} gobhakṣyajanaśaṅkitaḥ a.ka.282ka/105.4; \n\n• pra. ṭhan ({rtsa ba za ba} mūlikaḥ) — {rtsa ba du ma za ba dang} anekamūlikaiḥ la.vi.122kha/182. (dra.— {dri za/} {sha za/} {tshal za/} {chud za ba/} {the tshom za ba/} {nem nur za ba/} {yid gnyis za ba/} {gdon mi za ba/} {tshig pa za/} g.{yang za ba/} {lhag par za ba/} {'dus shing za ba/}). za ba na|paribhuñjānaḥ — {des zas de za ba na de'i kha dog dang}… {myangs pa na bde bar byed la/} {zhu ba'i tshe de la rnam par smin pa sdug bsngal bar 'gyur te} tasya ta– dbhojanaṃ paribhuñjānasya varṇataśca…svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati a.sā.134kha/77; dra.— {the tshom za na} sandehe nyā.bi.235ka/192; {the tshom za na'ang rgya cher mi 'gyur na/} /{'jungs shing zhum pa mun pa'i mchog yin no//} vimarśamārgo'pyanudāttatā syāt, mātsaryadainyaṃ tu parā tamisrā \n\n jā.mā.42kha/50. za bar|bhoktum — {gzan chang zhig/}… {des thob nas/} /{gus dang bcas pas za ru song //} kulmāṣapiṇḍimāsādya bhoktuṃ sādaramāyayau \n\n a.ka.158kha/17.15; paribhoktum — {dge sbyong mgo breg 'di dag ni tshod ma ro sna tshogs dang ldan pa dang 'bras chan za bar 'os pa ma yin gyi} nārhantīme muṇḍakāḥ śramaṇakā nānāsūpikarasavyañjanopetaṃ śālyodanaṃ paribhoktum vi.va.145kha/1.34; āhārayitum — {gang phyir ma yang bdag gi bu/} /{za bar 'dod pa} yena mātā'pi tanayānāhārayitumicchati \n\n jā.mā.4kha/3; attum — {de phyir khyod ni za bar 'dir 'ongs so//} tvāmattumabhyudgatametadasmāt jā.mā.19kha/21; dra. — {gdon mi za bar/} za ba stong pa nyid|bhoktṛśūnyatā — {de la za ba stong pa nyid ni nang gi skye mched rnams las brtsams so/} /{bza' ba stong pa nyid ni phyi rol gyi rnams so//} tatra bhoktṛśūnyatā ādhyātmikānyāyatanānyārabhya, bhojanaśūnyatā bāhyāni ma.bhā.5ka/41. za ba po|• vi. bhakṣakaḥ — {gal te za ba po med na gsod pa po yang mi 'byung ngo //} yadi bhakṣako nāsti vadhako'pi na vidyate vi.pra.118ka/1, pṛ.16; bhoktā — {nga yi zhes ni rnam shes pa/} /\n{za po nyid la rnam par gnas//} mamatvena ca vijñānaṃ bhoktaryeva vyavasthitam \n\n pra.a.12ka/14; \n\n• saṃ. = {za ba po nyid} bhoktṛtā — {gzung bya yin phyir 'di 'dzin min/} /{des 'di za ba por mi 'gyur//} grāhyatvāt grāhakaṃ tat syāt neti nāsyāsti bhoktṛtā \n\n pra.a.140kha/150; {tha dad yin na za po med//} vibhede tu na bhoktṛtā ta.sa.12kha/146; bhoktṛtvam {bde ba la sogs pa rnams kyi yon tan nyid dang za ba po dang byed pa po gnyis la sogs pa'i rjes su 'gro ba'i phyir ro//} sukhādiṣvapi hi guṇatvād bhoktṛtvakartṛtvādīnāmanugamāt vā.ṭī.89kha/47; {byed po nyid dang za po dag/} /{skyes bu'i gnas la de mi brten//} na ca kartṛtvabhoktṛtve puṃso'vasthāṃ samāśrite \n ta.sa.10ka/122. za ba po nyid|bhoktṛtvam — {shes pa dang 'bad pa dang byed par 'dod pa la sogs pa rnams bdag de la 'du ba ni byed pa po nyid do//} {bde ba la sogs pa nyams su myong ba dang 'du ba ni za ba po nyid do//} jñānaprayatnacikīrṣāṇāṃ tatrātmani samavāyaḥ kartṛtvam, sukhādisaṃvitsamavāyaḥ bhoktṛtvam ta.pa.192kha/101; {don la longs spyod dus su yang /} /{gal te 'di la 'gyur med na/} /{'di ni za po nyid min zhing //} arthopabhogakāle ca yadi naivāsya vikriyā \n naiva bhoktṛtvamasya syāt ta.sa.12kha/145; bhoktṛtā — {kun gyi 'dzin byed mi 'gyur te/} /{des na za ba po nyid nyams//} agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā \n\n pra.vā.128kha/2.272; upabhoktṛtā — {de ltar 'di yi za po nyid/} /{gzugs brnyan skye ba'i sgo can te//} pratibimbodayadvārā caivamasyopabhoktṛtā \n ta.sa.12kha/145. za ba'i dus|bhuktikālaḥ — {da ni nyi ma gung zhes pa la sogs pas sangs rgyas pa dang lha min dag gi za ba'i dus gsungs te} idānīṃ bauddhāsurayorbhuktikāla ucyate madhyāhnādityādinā vi.pra.273kha/2.99. za bar gyur|kri. bhakṣayati — {las kyi rnam par smin pa des ni nyin mo dang mtshan mo bu lnga lnga btsa' zhing za bar gyur to//} tasya karmaṇo vipākena rātriṃdivena pañca putrān prasūya tāneva bhakṣayati a.śa.133kha/123. za bar 'gyur|kri. 1. bhakṣayati — {bkres pas yongs su nyen pa 'dis/} /{bu ni nges par za bar 'gyur//} tadiyaṃ kṣutparikṣāmā bhakṣayatyeva dārakam \n\n a.ka.15ka/51.9; bhakṣyate — {kyi hud/} {ji ga gnyen gyi srog gyur khyod za 'gyur//} hā bhakṣyase bāndhavajīvabhūta…putra \n\n a.ka.305ka/108.121 2. bhakṣayiṣyati — {da ltar zas ma rnyed pas yang na ni rang gi bu la za bar 'gyur/} {yang na ni bkres pas 'chi ba'i dus byed par 'gyur ro//} idānīṃ bhojanamalabhamānā svasutāni bhakṣayiṣyati jighatsayā vā kālaṃ kariṣyati su.pra.54kha/108 3. bhakṣaḥ syāt — {zan za mi gtsang za bar 'gyur//} annādo'medhyabhakṣaḥ syāt bo.a.36ka/9.136. za bar 'dod|= {za bar 'dod pa/} za bar 'dod pa|• kri. bhoktumanvicchati — {ltogs nas} …/{bdag gi bu yang za bar 'dod//} svasutānapi…bhoktumanvicchati kṣudhā jā.mā.4kha/3; \n\n• saṃ. 1. bhoktukāmatā — {za bar 'dod pas rgyud gtad pa'i phyir ro//} bhoktukāmatāvarjitatvāt santateḥ abhi.bhā.31kha/37 2. = {ltogs pa} bubhukṣā, kṣudhā — {zas 'dod za 'dod ltogs pa dang //} aśanāyā bubhukṣā kṣud a.ko.198ka/2.9.54; bhoktumicchā bubhukṣā a.vi.2.9.54; aśanāyā mi.ko.40kha \n za bar bya|kri. 1. bhakṣayāmi — {khu tshur bcings pa de las de nyid kyis sa la rdebs pa'am lag pa dang rkang pa rdebs par gyur na nga yis za bar bya'o zhes rjod pa ste} tasmānmuṣṭibandhāt tenaiva bhuvi sphālanāt karacaraṇābhyāṃ vā sphālane sati bhakṣayāmīti vadati vi.pra.178ka/3.188 2. bhuñjīta — {mchil lham dang bcas bzhin du za bar mi bya'o//} na sopānatthā (ko bho.pā.) bhuñjīta vi.sū.80ka/97.{za bar byas pa} bhū.kā.kṛ. carvitam mi.ko.41ka \n za bar byed|= {za byed/} za bar byed pa|= {za byed/} za bar mi bya|kri. na bhuñjīta — {mchil lham dang bcas bzhin du za bar mi bya'o//} {nad pas ni mnan te'o//} na sopānatthā (ko bho.pā.) bhuñjīta \n ākramya glānaḥ vi.sū.80ka/97. za bar mi byed|kri. na kavalayati — {tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de//} na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27. za bar 'dzin|= {za bar 'dzin pa/} za bar 'dzin pa|pā. bhoktṛtvagrāhaḥ, ātmadarśanaviśeṣaḥ — {bdag tu lta ba rnam pa bcu}…{gcig pur 'dzin pa dang}…{za bar 'dzin pa dang}…{ma grol ba dang grol bar 'dzin pa'o//} daśavidhamātmadarśanam…ekatvagrāhaḥ…bhoktṛtvagrāhaḥ… amuktamuktatvagrāhaśca ma.bhā.13ka/103. za bo|= {za ba po/} za byed|• kri. 1. āharati — {de ltar dbang po bsdams pa de so sor brtags shing zas za bar byed la} sa tathā saṃvṛtendriyaḥ pratisaṃkhyāyāhāramāharati śrā.bhū.5kha/10; aśnāti — \n{ji ltar bza' bar bya ba dang myang ba'i bar du bya ba/} {de ltar za bar byed cing myong ba'i bar du byed pa} yathā cāśitavyaṃ yāvatsvādayitavyaṃ tathā'śnāti, svādayati śrā.bhū.46kha/117; kavalayati — {tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de//} na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27; grasati — {ro dang ro ni za bar byed de zhes pa ni ro drug po ma yis zos pa dang 'thungs pa gang yin pa'i ro dang ro de dag me yis za bar byed do//} grasati rasarasamiti ṣaḍrasaṃ mātṛbhakṣitaṃ pītaṃ ca yat tad grasati rasarasaṃ tejaḥ vi.pra.223kha/2.4; bhakṣayati — {gang zhig sbrul bdag rnams ni 'dab chags rgyal pos za bar byed//} yān bhakṣayatyahipatīn patagādhirājaḥ \n nā.nā.241ka/145; {bu btsas shing btsas pa dag za bar byed do//} jātāni jātānya(patyāni bha)kṣayati vi.va.121ka/1.9; bhuṅkte — {za bar byed la zhes bya ba ni za bar byed pa dang} āharatīti bhuṅkte śrā.bhū.33kha/85; {gang phyir byis pa gti mug gis/} /{bsgribs pa rnams kyis ma shes pa/} /{de phyir kun tu 'dzin sems kyis/} /{rtag tu ma byin za bar byed//} yasmāttu na prajānanti bālā mohatamovṛtāḥ \n tasmāttu bhuñjate sattvā āgṛhītena cetasā \n\n a.śa.89kha/81; bhujyate — {gzhan gyi nor gyis gang zhig za byed gang zhig 'thung bar byed//} yadbhujyate paradhanena nipīyate yat a.ka.261kha/95.9 \n2. bhakṣayiṣyati — {des ni tshe 'di'am tshe gzhan la/} /{bdag la za bar mi byed na//} sa māṃ kiṃ bhakṣayiṣyati \n iha janmāntare vā'pi bo.a.16kha/6.54; \n\n• saṃ. 1. = {za ba} grasanam — {ras bal btso ma'i gos dag gam/}…/{reg dang za bar byed pa nyid/} /{bad kan rmi lam dag tu 'dod//} karpāsaṃ kṣaumapaṭṭaṃ…sparśane grasane caiva śleṣmike svapnamiṣyate \n ma.mū.181ka/109; jemanam mi.ko.41ka 2. = {rdo rje} aśaniḥ, vajram — {sgra sgrogs rdo rje mo ma yin/} /{lag nyal 'bigs byed thog dang ni/}…{za byed} hrādinī vajramastrī syāt kuliśa bhiduraṃ paviḥ \n…aśaniḥ a.ko.131ka/1.1.48; aśnāti śatrujīvitam, aśnute vā aśaniḥ \n aśa bhojane \n aśū vyāptau vā a.vi.1.1.48 3. camūḥ, senāviśeṣaḥ mi.ko.48kha \n4. = {dbyi mo} cavikam, cavyam mi.ko.56ka 5. = {sgog skya} laśunam, gṛñjanam mi.ko.59kha; \n\n• kṛ. khādyamānaḥ — {de dag gis de za bar byed cing gnod par byed pa na/} {dbang po rgod pa dang}…{yid nye bar ma zhi bar 'gyur te} yairayaṃ khādyamāno bādhyamānaḥ, uddhatendriyo bhavati… avyupaśāntamānasaḥ śrā.bhū.33kha/86; āsvādayantī — {de yi spyi bor bu ga dag/} /{de yis byas nas klad pa khrag/} /{za bar byed} sā tasya mūrdhni vivaraṃ kṛtvā mastiṣkaśoṇitam \n āsvādayantī a.ka.170ka/19.72; dra.— {sha yi phung po 'di mthong nas/} /{bya rgod dang gzhan za byed na//} māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam \n bo.a.25ka /8.47; \n\n• nā. 1. grasanaḥ, vidyārājaḥ — {rig pa mchog dang}…{za bar byed pa dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…grasanaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8 2. bhakṣakaḥ, vi– dyārājaḥ — {rig pa mchog dang}…{za bar byed pa dang}…{za byed dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…grasanaḥ…bhakṣakaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8 3. grasatī, nāgakanyā — {klu'i bu mo brgya} ({stong} ){phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang} …{klu'i bu mo za byed ces bya ba dang} anekāni ca nāga– kanyāśatasahasrāṇi sannipatitāni \n tadyathā—vibhūṣaṇadharā nāma nāgakanyā… grasatī nāma nāgakanyā kā.vyū.201kha/259. za byed ma|vi.strī. grasanī — {gzhan yang rig ma mang po ni/} {sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo gtsigs ma}…{'byung po za byed ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ \n tadyathā — kālīkarālī…bhūtagrasanī ba.mā.169kha \n za ma|1. ṣaṇḍaḥ — {za ma dang}… {gnas par mi bya ba dag dang mi bya'o//} na ṣaṇḍa…asaṃvāsikaiḥ vi.sū.96kha/116; {gsum pa'i rang bzhin za ma dang /} /{ma ning pho ma ning dang ni//} tṛtīyaprakṛtiḥ ṣaṇḍaḥ klībaḥ paṇḍo napuṃsakam \n\n a.ko.172kha/2.6.39; svasyāpakhyātinivāraṇārthaṃ kimapi hiraṇyādikaṃ sanoti dadātīti ṣaṇḍaḥ \n ṣaṇu dāne a.vi.2.6.39; ṣaṇḍakaḥ — {za ma'am ma ning ngam dge slong ma sun phyung ba'am} ṣaṇḍakapaṇḍakabhikṣuṇīdū– ṣakam vi.sū.12kha/13; ṣaṇḍhaḥ — {za ma dang ma ning dang mtshan gnyis pa dang byang gi sgra mi snyan pa rnams ni ma gtogs so//} ṣaṇḍhapaṇḍakobhayavyañjanānuttarakauravāṃśca hitvā abhi.bhā.191ka/650 2. = {kha zas} āhāraḥ, bhojanam — {bzhes pa gsol dgongs gdugs tshod dang /} /{'tshal ma za ma zas dang ni/} /{kha zas zhes pa dang yang ngo //} jagdhistu bhojanam \n\n jemanaṃ leha āhāro nighaso nyāda ityapi \n a.ko.198ka/2.9.56; āhriyate bhujyate āhāraḥ \n hṛñ haraṇe a.vi.2.9.56; annam mi.ko.38kha \n za ma tog|karaṇḍaḥ — {chos mngon sna tshogs don gyi za ma tog//} nānābhidharmārthakaraṇḍabhūtam abhi.sphu.333ka/1234; karaṇḍakaḥ, o kam — {nor bu rin po che de za ma tog gang gi nang du bcug gam phyung na} yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā a.sā.87kha/50; {rdo rje btsun mo'i b+ha ga ni/} /{e yi rnam pa'i cha byad gzugs/} /{sangs rgyas rin chen za ma tog /bde} {ba can du rtag tu bzhugs//} vihare'haṃ sukhāvatyāṃ sadvajrayoṣito bhage \n ekārākṛtirūpe tu buddharatnakaraṇḍake \n\n he.ta.15kha/48; ma.vyu.5891 (85ka); samudgakaḥ — {mig sman skyer khaN+Da'i ni za ma tog go//} rasāñjanasya samudgakaḥ vi.sū.76kha/93; {lam po cher phreng ba'i za ma tog bya'o//} mālasamudgakasya rathe (?rathyāṃ) karaṇam vi.sū.100ka/121; {des der}…{gser gyi za ma tog cig mthong ngo //} sa tatra dadarśa… hiraṇyamayaṃ samudgakam su.pra.53kha/106; {za ma tog dang ga 'u dang //} samudgakaḥ sampuṭakaḥ a.ko.180kha/2.6.139; samyagudgacchatīti samudgakaḥ \n gamḶ gatau a.vi.2.6.139. za ma tog bkod pa|nā. kāraṇḍavyūhaḥ, mahāyānasūtram— {bcom ldan 'das bdag gis ji ltar theg pa chen po'i mdo za ma tog bkod pas sdig pa thams cad las thar bar bgyid pa 'tshal bar bgyi} kathaṃ jānāmyahaṃ bhagavan kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpaparimokṣaṇaṃ kurute kā.vyū.245kha/306; {de'i tshe theg pa chen po'i mdo za ma tog bkod pa dkon mchog gi rgyal po'i sgra byung ngo //} tadā tasya sakāśāt kāraṇḍavyūhamahāyānasūtraratnarājaśabdo niścarati kā.vyū.206kha/264. za rtsom pa|vi. bhoktumudyataḥ, o tā — {nam zhig bkres pas nyen pa yis/} /{phrug gu 'di dag za rtsom pa'i/} /{stag mo de ni rang gi lus/} /{byin nas bdag gis rnam par bzlog//} kadācidetau kṣutkṣāmā potakau bhoktumudyatā \n svaśarīraṃ mayā datvā vyāghrī sā vinivāritā \n\n a.ka.262ka/95.17. za rdza|piṭharaḥ, pacanapātraviśeṣaḥ — {za rdza btso rdza g}.{yos snod do//} piṭharaḥ sthālyukhā kuṇḍam a.ko.196kha/2.9.31; piṭhyate bahvannamatra saṃśliṣyate piṭharaḥ \n piṭha hiṃsākleśanayoḥ a.vi.2.9.31. za zhing 'dug pa|vi. bhakṣyamāṇaḥ — {byang chub sems dpa' de'i lus srog dang bral ba stag mo des za zhing 'dug pa mthong ba} tadbodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5. za zhing gnas|dra.— {nags tshal nas byung ba 'tsho ba'i phyir za zhing gnas so//} abhyavahṛtena tena vanyenāhāreṇa vartayāmāsa jā.mā.31kha/37. za za|= {yum} ambā ma.vyu.3925 (64ka). za zi|dra.— {mun nag mun 'thibs shin tu stug/} /{mun mdangs she mun za zi dang //} dhvānte gāḍhe'ndhatamasaṃ kṣīṇe'vatamasaṃ tamaḥ \n\n a.ko.145kha/1.9.3; avakṣīṇaṃ tamaḥ avatamasam a.vi.1.9.3. za 'og|citram—{de'i tshe za 'og gi gding ba la sogs pa la shes pa sna tshogs du ma nyid du 'gyur ro//} tadā citrās– taraṇādiṣu jñānasya citratvaṃ bhavet ta.pa.254kha/226; citrapaṭaḥ ma.vyu.5868 (85ka); stavaraḥ, o ram ma.vyu.5869 (85ka). zag|= {zag pa/} zag bcas|= {zag pa dang bcas pa/} zag bcas pa|= {zag pa dang bcas pa/} zag dang bcas|= {zag pa dang bcas pa/} zag dang bcas pa|= {zag pa dang bcas pa/} zag pa|• kri. kṣarati — {shes rab 'grogs las gang gi dkar po zag/} /{de yi bde ba ci yis 'phel bar 'gyur//} kṣarati prajñāsaṅge yasya sitaṃ tasya kena sukhavṛddhiḥ \n vi.pra.110ka/1, pṛ.5; syandate — \n{rtsa sgo rnams las khrag ni zag pa nyid} śirāmukhaiḥ syandata eva raktam nā.nā.247kha/204; nipātayati— {thos nas kyang yul 'khor skyong rgyal bu gzhon nu bsod nams kyi 'od zer spu zing zhes byed par gyur nas mchi ma zag} śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṃhṛṣṭaromakūpajātaḥ aśru nipātayati rā.pa.249ka/149; \n\n• saṃ. sravaḥ — {'og gi rkang pa'i mthil nas steng gi klad pa man chad mi gtsang ba las byung ba dang mi gtsang ba las gyur pa dang rtag tu mi gtsang ba zag par mthong ngo //} adhaḥ pādatalābhyāṃ yāvadūrdhvaṃ mastakaparyantaṃ paśyati sma aśucisamutthitamaśucisambhavamaśucisravaṃ nityam la.vi.103kha/150; āsravaḥ — {phra rgyas 'di dag gi rgyud de rnam par shes pa'i rgyud yul rnams la 'dzag par byed cing 'gro bar byed pas na zag pa rnams te} āsravanti gacchanti ebhiranuśayairvijñānasantatirviṣayeṣvityāsravāḥ abhi.sphu.130ka/835; {de bzhin du 'dod pa'i zag pa dang srid pa'i zag pa dang ma rig pa'i zag pa dang lta ba'i zag pa spang bar bya'o//} {de nas rnam par thar pa bzhi bsgom par bya} evaṃ kāmāsravaṃ bhavāsravamavidyāsravaṃ dṛṣṭyāsravaṃ tyaktvā tataścaturvimokṣaṃ vibhāvayet vi.pra.32ka/4.5; \n{dri ma rnams ni zag pa'i rnam grangs yin pa'i phyir ro//} malānāmāsravaparyāyatvāt abhi.sphu.6kha/11; srāvaṇam — {phag gdong ma las skyes pa bshang gci zag par 'dod ma dang} mūtraviṭsrāvaṇecchā śūkarāsyājanyā vi.pra.45ka/4.45; \n\n• vi. syandī — {bdud rtsi zag pa'i 'od zer can/} /{zla ba zhes par bdag cag 'dod//} amṛtasyandikiraṇaścandramā nāma no mataḥ \n kā.ā.332ka/2.304; {mi rnams lus ni mi gtsang zag cing so so'i gnas su smad gyur dri ma can/} /{gnod pa'i gnas su gyur cing dbugs dus g}.{yo la log par chags pa 'di ni ci//} kledasyandini nindite pratipadaṃ śvāsakṣaṇasyandini snehaḥ ko'yamapāyadhāmni maline mithyā śarīre nṛṇām \n a.ka.16ka/51.26; niṣyandī — {don gyi bdag nyid 'di ni gzhan/} /{dug zag zer dang ldan pa nyid//} anya evāyamarthātmā viṣaniṣyandidīdhitiḥ \n\n kā.ā.332ka/2.304; srāvī — {sbrang ma'i snod ltar mi gtsang ba zag pa} medakasthālīvadaśucisrāvī śi.sa.129ka/124; \n\n• kṛ. \n1. sravan — {tshangs pa'i yul sa dpal ldan dpral ba dag nas dbyangs kyis yongs su bskor ba'i thig le dkar po zag} brahmāṇḍe śrīlalāṭe svaraparikalitaṃ śvetabinduṃ sravan vai vi.pra.239ka/2.46; {dga' ldan phyogs kyi glang po 'gram pa'i ngos 'dar tsan dan dag ni chag cing zag//} mādyaddiggajagaṇḍabhittikaṣaṇairbhagnasravaccandanaḥ nā.nā.226kha/15; galat — {gdong pa'i 'dam skyes smin 'khyog cing /} /{rngul gyi chu ni zag pa dang /} /{mig dag kun du dmar ba 'di/} /{myos pa'i gnas skabs gsal bar byed//} valgitabhru galadgharmajalamālohitekṣaṇam \n vivṛṇoti madāvasthāmidaṃ vadanapaṅkajam \n\n kā.ā.324kha/2.72 2. prasravitam — {rtag tu ngan skyugs zag cing kun kyang dri ma rnam pa sna tshogs tha dad pa//} nityaprasravitaṃ hyamedhya sakalaṃ durgandha nānāvidham \n\n la.vi.104ka/150. zag pa nyid|syandata eva — {rtsa sgo rnams las khrag ni zag pa nyid//} śirāmukhaiḥ syandata eva raktam nā.nā.247kha/204. zag pa dang bcas|= {zag pa dang bcas pa/} zag pa dang bcas pa|• vi. sāsravaḥ, o vā — {chos zag pa dang bcas pa dang zag pa med pa bstan par} sāsravānāsravadharmanirdeśe abhi.bhā.2ka/872; {tshor ba'i gnas ngan len ni zag pa dang bcas pa'i tshor ba rnams kyi bag chags so//} veditadauṣṭhulyaṃ sāsravāṇāṃ vedanānāṃ vāsanā abhi.sa.bhā.66kha/92; {zag pa dang bcas pa'i yid kyi rnam par shes pa} sāsravaṃ ca manovijñānam śi.sa.124ka/121; \n\n• pā. sāsravāḥ, dharmabhedaḥ — {zag bcas zag pa med chos rnams//} sāsravā'nāsravā dharmāḥ abhi.ko.1ka/1.4; {lam ma gtogs pa'i 'dus byas rnams/} /{zag bcas} saṃskṛtā mārgavarjitāḥ \n sāsravāḥ abhi.ko.1ka/1.4; {lam gyi bden pa ma gtogs pa 'dus byas kyi chos gzhan rnams ni zag pa dang bcas pa dag go//} mārgasatyaṃ varjayitvā'nye sarve saṃskṛtāḥ sāsravāḥ abhi.bhā.28ka/16. zag pa dang bcas pa dang zag pa med pa|sāsravānāsravam — {zag pa dang bcas pa dang zag pa med pa'i chos mngon par 'du bya ba dang} sāsravānāsravadharmābhisaṃskāraṃ ca da.bhū.251kha/49. zag pa dang bcas pa dang zag pa med pa'i chos mngon par 'du bya ba|sāsravānāsravadharmābhisaṃskāraḥ — {de byang chub sems dpa'i sa 'di la gnas pa'i tshe dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba yang dag pa ji lta ba bzhin du rab tu shes so//} {zag pa dang bcas pa dang zag pa med pa'i chos mngon par 'du bya ba dang} so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti, sāsravānāsravadharmābhisaṃskāraṃ ca da.bhū.251kha/49. zag pa dang bcas pa la dmigs pa|vi. sāsravālambanaḥ, o nā — {phra rgyas dgu bcu rtsa brgyad po de dag las du ni zag pa dang bcas pa la dmigs pa dag yin no/} /{du ni zag pa med pa la dmigs pa dag yin zhe na} eṣāmaṣṭānavateranuśayānāṃ kati sāsravālambanāḥ \n katyanāsravālambanāḥ abhi.bhā.234ka/789; {zag pa dang bcas pa la dmigs pa thams cad kyang 'jig tshogs la lta ba yin mod kyi} sarvaiva sāsravālambanā dṛṣṭiḥ satkāye abhi.bhā.229kha/772. zag pa dang bcas pa'i shes pa|pā. sāsravaṃ jñānam, jñānabhedaḥ — {shes pa zag bcas zag pa med//} sāsravānāsravaṃ jñānam abhi.ko.21kha/7.2; {zag pa dang bcas pa gang yin pa de ni}…{kun rdzob shes pa yin no//} yat sāsravaṃ tat saṃvṛtijñānam abhi.bhā.43ka/1035; sāsravajñānam ma.vyu.7387 (105ka). zag pa ma mchis pa|vi. anāsravaḥ, o vā — {de la sems can gang dag nyan thos kyi theg pa la nges par gyur pa de dag gis thos na myur du zag pa ma mchis pa'i sa mngon sum du bgyid par 'gyur ba dang} tatra ye sattvā niyatāḥ śrāvakayāne bhaviṣyanti, te kṣipramanāsravāṃ bhūmiṃ sākṣātkariṣyanti su.pa.21ka/2. zag pa med|= {zag pa med pa/} zag pa med pa|• vi. anāsravaḥ — {bsgom pa'i lam ni rnam gnyis te/} /{mthong ba zhes bya zag pa med//} dvividho bhāvanāmārgo darśanākhyastvanāsravaḥ \n\n abhi.bhā.18kha/6.1; {chos zag pa dang bcas pa dang zag pa med pa bstan par} sāsravānāsravadharmanirdeśe abhi.bhā.2ka/872; {lus dang ngag dang yid kyi las zag pa med pa} anāsravaṃ kāyavāṅmanaḥkarma abhi.sa.bhā.50kha/70; {mthong ba'i mngon par rtogs pa ni zag pa med pa'i shes rab kyis bden pa rnams mngon par rtogs pa'o//} darśanābhisamayo'nāsravayā prajñayā satyānām abhi.bhā.17ka/925; nirāsravaḥ — {zag pa med pa'i chos gang dag/} /{thob gyur} ye dharmāḥ prāptā nirāsravāḥ abhi.a.11ka/8.1; kṣīṇāsravaḥ—{zag pa med cing nyes pa bsal//} kṣīṇāsravo vāntadoṣaḥ vi.va.286ka/1.104; aparisrāvaṇī — {de'i rkang lag gi sor mo dra bar 'brel bar gyur te/} {shin tu mdzes pa rnam par phye ba/} {bu ga med pas zag pa med pa ni dper na ngang pa'i rgyal po gnas srung lta bur gyur to//} ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṃsarājasya ga.vyū.232ka/309; \n\n• pā. 1. anāsravāḥ, dharmabhedaḥ — {zag bcas zag pa med chos rnams//} sāsravā'nāsravā dharmāḥ abhi.ko.1ka/1.4; {zag med lam gyi bden pa dang /} /{'dus ma byas rnam gsum yang ste//} anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam \n abhi.ko.2ka/1.5 2. anāsravaḥ, saṃvarabhedaḥ — {sdom pa so sor thar zhes bya/} /{de bzhin zag med bsam gtan skyes//} saṃvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā \n\n abhi.ko.11ka/4.13; dra. {zag pa med pa'i sdom pa/} zag pa med pa la dmigs pa|vi. anāsravālambanaḥ — {de ltar na drug po de dag ni zag pa med pa la dmigs pa dag yin no//} ityete ṣaḍanāsravālambanāḥ abhi.bhā.234ka/789; {zag pa med pa la dmigs pa khams gsum pa bco brgyad ma gtogs pa phra rgyas lhag ma brgyad cu ni zag pa dang bcas pa la dmigs pa yin no//} traidhātukānaṣṭādaśānāsravālambanānapāsya śeṣā aśītiranuśayāḥ sarvā(? sāsravā bho.pā.)lambanāḥ abhi.sphu.107ka/791. zag pa med pa'i khams|pā. anāsravo dhātuḥ — {khams gnyis kyang yang dag pa ji lta ba bzhin shes shing mthong ba yin te/} {zag pa dang bcas pa'i khams dang zag pa med pa'i khams zhes bya ba dang} dvāvapi dhātū jānāti paśyati yathābhūtam—sāsravaṃ dhātumanāsravaṃ dhātumiti abhi.sphu.51kha/76; dra. {zag pa med pa'i dbyings/} zag pa med pa'i ngo bo nyid|anāsravatvam—{de kho na shes pas 'dod chags la sogs pa spangs na sems dri ma med pa nyid de zag pa med pa'i ngo bo nyid dang don gzhan ma yin par gyur pa mar gyi nying khu dang ba lta bu yin no//} tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyamanāsravatvamanarthāntarabhūtaṃ ghṛtamaṇḍasvacchatāvat abhi.sphu.236kha/1028. zag pa med pa'i rjes su mthun pa|vi. anāsravānuguṇaḥ — {nyams pa'i cha dang mthun pa ni nyon mongs pa skye ba dang rjes su mthun pa'o//}…{nges par 'byed pa'i cha dang mthun pa ni zag pa med pa'i rjes su mthun pa ste} kleśotpattyanuguṇaṃ hānabhāgīyam…anāsravānuguṇaṃ nirvedhabhāgīyam abhi.bhā.74ka/1156. zag pa med pa'i sdom pa|pā. anāsravasaṃvaraḥ, saṃvarabhedaḥ — {sdom pa rnam pa gsum ste/} {so sor thar pa'i sdom pa}…{bsam gtan gyi sdom pa}…{zag pa med pa'i sdom pa} trividhaḥ saṃvaraḥ—prātimokṣasaṃvaraḥ…dhyānasaṃvaraḥ…anāsravasaṃvaraḥ abhi.bhā.176ka/605. zag pa med pa'i rnam pa|anāsravākāraḥ — {rnam pa bcu drug las ma gtogs pa zag pa med pa'i rnam pa med do//} nāstyanāsravākāraḥ ṣoḍaśākāranirmuktaḥ abhi.bhā.48ka/1056. zag pa med pa'i dbang po|pā. anāsravendriyam — {rgyun du zhugs pa phyis nyon mongs pa spong bar byed na de'i gnyen po zag pa med pa'i dbang po thob pa ni ma smos kyang grub pa'i phyir ro//} srotāpannasya paścāt prahīṇe sati tatpratipakṣānāsravendriyasyānuktasiddhatvāt abhi.bhā.21ka/945. zag pa med pa'i dbyings|pā. anāsravadhātuḥ — {dag pa zhes bya ba ni zag pa med pa'i dbyings kyi rang bzhin no//} śuddha iti anāsravadhātumayaḥ ta.pa.316ka/1099; anāsravo dhātuḥ — {gnas dang don dang lus su snang ba'i rnam par shes pa rnams gzhan du gyur pa ni zag pa med pa'i dbyings te/} {rnam par grol ba'o//} padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ sū.vyā.173ka/66; {de bzhin zag med dbyings na yang /} /{rgyal ba'i mdzad pa rgyun mi 'chad//} tathaivānāsrave dhātau avicchinnā jinakriyāḥ \n\n sū.a.155ka/40; amalo dhātuḥ — {zag med dbyings na sangs rgyas rnams/} …/{gcig min mang po nyid ma yin//} buddhānāmamale dhātau naikatā bahutā na ca \n sū.a.155kha/41. zag pa med pa'i dbyings rtogs pa thob par byed pa|vi. anāsravadhātugatiprāpakaḥ — {de la blo gros chen po grub pa'i mtha'i tshul ni 'di lta ste/} {so so rang gis rig pa'i bye brag gi mtshan nyid de/} {tshig gi rnam par rtog pa dang yi ge med pa zag pa med pa'i dbyings rtogs pa thob par byed pa} tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitamanāsravadhātuga– tiprāpakam la.a.114ka/60. zag pa med pa'i lam|pā. anāsravo mārgaḥ — {nyon mongs pa rnams spong ba'i phyir tshangs pa'i tshul lo zhes bya ba ni 'dis sdig pa mi dge ba'i chos rnam pa du ma spangs pas tshangs pa'o/} /{de'i ngo bo ni tshangs pa'i tshul yin te/} {zag pa med pa'i lam mo//} kleśānāṃ vāhanād brāhmaṇyamiti vāhitā anenānekavidhāḥ pāpakā akuśalā dharmā iti brāhmaṇaḥ \n tadbhāvo brāhmaṇyam, anāsravo mārgaḥ abhi.sphu.208kha/982.{zag pa med pa'i shes pa} pā. anāsravaṃ jñānam, jñānabhedaḥ — {shes pa zag bcas zag pa med//} sāsravānāsravaṃ jñānam abhi.ko.21kha/7.2; {zag pa med pa'i shes pa la rnam pa gnyis su dbye ste/} {chos shes pa dang rjes su shes pa'o//} anāsravaṃ jñānaṃ dvidhā bhidyate—dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035. zag pa med pa'i shes rab|pā. anāsravā prajñā — {bstan bcos gang zhes bya ba ni de yang zag pa med pa'i shes rab thob par bya ba'i phyir} yacca śāstram asyāḥ prāptyarthamanāsravāyāḥ prajñāyāḥ, tadapi abhi.bhā.27ka/12; {zag pa med pa'i shes rab ni lta ba dang shes pa yang yin no//} anāsravā prajñā, dṛṣṭiḥ jñānaṃ ca abhi.bhā.43ka/1034. zag pa zad pa|• vi. kṣīṇāsravaḥ — {thams cad kyang dgra bcom pa zag pa zad pa nyon mongs pa med pa dbang dang ldan par gyur pa} sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ a.sā.2ka/1; {btsun pa dge slong rgan po ni dgra bcom pa/} {zag pa zad pa/} {bya ba byas pa/} {byed pa byas pa} sthavirako bhadanta bhikṣurarhan kṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ a.śa.259ka/237; {de rtsa nas ma bton cing drungs ma phyung na ji ltar zag pa zad pa yin} tasyā– manapoddhṛtāyāmanunmūlitāyāṃ kathaṃ kṣīṇāsravo bhavati abhi.sphu.221kha/1001; prahīṇāsravaḥ — {zag pa zad pa de yang shes par dka' ba yin no//} sa tu prahīṇāsravo durjñānaḥ pra.vṛ.323kha/73; \n\n• saṃ. āsravakṣayaḥ — {zag pa zad par 'gyur ba'i ting nge 'dzin bsgom pa} āsravakṣayāya samādhibhāvanā abhi.bhā.77kha/1169; {srid rtser 'phags pa ci yang med/} /{mngon sum byas nas zag pa zad//} āryākiñcanyasāmmukhyāt bhavāgre tvāsravakṣayaḥ \n abhi.ko.24kha/8.20; {zag pa zad pa'i mngon par shes pa} āsravakṣayābhijñā sū.vyā.147ka/27. zag pa zad pa mkhyen pa'i stobs|pā. āsravakṣayajñānabalam, tathāgatabalabhedaḥ — {de bzhin gshegs pa'i stobs bcu}… {gnas dang gnas ma yin pa mkhyen pa'i stobs dang}…{zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni…sthānāsthānajñānabalaṃ…āsravakṣayajñānabalaṃ ca bo.bhū.197kha/265; {zag pa zad pa mkhyen pa'i stobs shes pa drug yin te/} {chos shes pa dang rjes su shes pa dang 'gog pa shes pa dang zad pa shes pa dang mi skye ba shes pa dang kun rdzob shes pa rnams so//} āsravakṣayajñānabalaṃ ṣaḍ jñānāni dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni abhi.bhā.56ka/1087. zag pa zad pa thams cad mkhyen pa la mi 'jigs pa|pā. sarvāsravakṣayajñānavaiśāradyam, tathāgatasya vaiśāradyabhedaḥ ma.vyu.132 (3kha). zag pa zad pa shes pa|pā. āsravakṣayajñānam — {zag pa zad pa shes pa'i mngon par shes pa} āsravakṣayajñā– nābhijñā abhi.bhā.61ka/1108; {zag pa zad pa shes pa mngon sum du bya ba rnams} āsravakṣayajñānasākṣātkriyāḥ abhi.bhā. 62ka/1113. zag pa zad pa shes pa mngon du bya ba'i mngon par shes pa|= {zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa/} zag pa zad pa shes pa mngon par shes pa|pā. āsravakṣayajñānābhijñā, abhijñābhedaḥ — {sems kyi rnam grangs dang /} {zag pa zad pa shes pa'i mngon par shes pa ma gtogs so//} cetaḥparyāyāsravakṣayajñānābhijñe hitvā abhi.bhā.61ka/1108; = {zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa/} zag pa zad pa shes pa mngon sum du bya ba|pā. āsravakṣayajñānasākṣātkriyā, vidyābhedaḥ — {sngon gyi gnas dang /} {'chi 'pho ba dang skye ba dang /} {zag pa zad pa shes pa mngon sum du bya ba rnams mi slob pa'i rig pa gsum zhes bya'o//} pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante abhi.bhā.62ka/1113; dra. {zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa/} zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa|pā. āsravakṣayajñānasākṣātkriyā'bhijñā, abhijñābhedaḥ — {rdzu 'phrul gyi yul shes pa mngon du bya ba'i mngon par shes pa dang /} {lha'i rna ba dang /} {sems kyi rnam grangs dang /} {sngon gyi gnas rjes su dran pa dang /} {'chi 'pho dang skye ba dang /} {zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa ste/} {de dag ni mngon par shes pa drug yin no//} ṛddhiviṣayā jñānasākṣātkriyā'bhijñā \n divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyupapā– dāsravakṣayajñānasākṣātkriyā abhijñāḥ \n etāḥ ṣaḍabhijñāḥ abhi.bhā.61ka/1107. zag pa zad pa'i mngon par shes pa|pā. āsravakṣayābhijñā — {ji ltar sems can rnams skye ba las 'byung bar 'gyur ba'i 'byung bar shes pa ni/} {zag pa zad pa'i mngon par shes pa yin} niḥsaraṇe jñānamāsravakṣayābhijñā, yathā sattvā upapattito niḥsarantīti sū.vyā.147ka/27. zag pa'i gnas lta bu|vi. āsravasthānīyaḥ — {zag pa'i gnas lta bu'i chos thams cad las ni bsil bar gyur} sarvairāsravasthānīyaiḥ dharmaiḥ śītībhūtam abhi.bhā.35ka/1002. zag par 'gyur|kri. sravati — {dbang des de'i sems kyi rjes su sdig pa mi dge ba'i chos rnams zag par 'gyur ba yang yod do//} asti…yadadhipateyaṃ asya pāpakā akuśalā dharmāścittamanusravanti śrā.bhū.27kha/69; skhalati — {rigs ni dbye bas dge ba dag/} /{zag par 'gyur te bum chu bzhin//} bhinnāt skhalati kalyāṇaṃ kulāt kumbhādivodakam \n\n a.ka.281kha/36.18. zag par 'gyur ba|= {zag par 'gyur/} zag par byed|= {zag byed pa/} zag par byed pa|= {zag byed pa/} zag byed|= {zag byed pa/} zag byed pa|• kri. sravati — {dung can mas byang chub kyi sems bde ba'i mthar zag par byed do//} śaṅkhinī bodhicittaṃ sravati sukhānte vi.pra.238kha/2.45; āsravati — {de dag 'jog byed zag byed dang /} /{'khyer bar byed dang 'byar byed dang /} /{nye bar 'dzin phyir zag la sogs/} /{de dag gi ni nges tshig yin//} āsayantyāsravantyete haranti śleṣayantyatha \n upagṛhṇanti cetyeṣāmāsravā– diniruktayaḥ \n\n abhi.ko.17kha/5.40; \n\n• saṃ. prasrāvaṇam — {zag byed kyi ni pags rim yan chad do//} carmapuṭāt prasrāvaṇasya vi.sū.13ka/14; prasrāvakaraṇam — {zag byed kyi sgor srog chags mi 'jug par bya ba'i phyir gos la sogs pas g}.{yogs so//} dadīta prasrāvakaraṇadvāre prāṇakāpraveśāya vastraprabhṛti vi.sū.97kha/117; {bcug reg nyams su myong bar byas na'o/} /{zag byed do//} praviṣṭasparśasvīkṛtau praśrā (?srā)vakaraṇasya vi.sū.12kha/14; \n\n• kṛ. kṣarat — {rtswa yi tshogs kyi khab rtse yis/} /{rkang par rma skyes zag byed pa//} kṣaratkṣatajapādasya darbhasandarbhasū– cibhiḥ \n a.ka.249ka/29.28. zag med|= {zag pa med pa/} zag med sdom pa|= {zag pa med pa'i sdom pa/} zag med pa|= {zag pa med pa/} zag med spyod yul can|vi. anāsravagocaraḥ — {'gog dang lam mthong spang bya ba/} /{log lta the tshom de dag dang /} /{ldan dang 'ba' zhig ma rig dang /} /{drug ni zag med spyod yul can//} mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā \n nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ \n\n abhi.ko.16kha/5.14. zag med lam|= {zag pa med pa'i lam/} zag zad|= {zag pa zad pa/} zag zad 'gyur bsgom|āsravakṣayabhāvanā — {rdo rje lta bu'i bsam gtan mtha'i/} /{gang yin de zag zad 'gyur bsgom//} vajropamo'ntye yo dhyāne sā''sravakṣayabhāvanā \n\n abhi.ko.24kha/8.28. zags|= {zags pa} zags pa|• kri. ({'dzag} ityasyā bhūta.) prasravati sma — {mchan khung nas kyang rngul byung ste zags} kakṣābhyāmapi svedāḥ praśra (?sra)vanti sma la.vi.124kha/184; \n\n• saṃ. visravaḥ — {gros ni zags su dogs pa yis/} /{dpal sbas kyis ni khyim du bcings//} gṛhe babandha śrīguptaḥ śaṅkito mantraviśra (?sra bho.pā.)vāt \n\n a.ka.80kha/8.14; \n\n• kṛ. 1. prasrutaḥ — {rang gi mgo las zags pa yi/} /{rnag khrag gis ni zas bsgrubs pa//} svaśiraḥprasrutaiḥ pūyaśoṇitairvihitāśanam \n a.ka.246ka/92.41 \n2. galat — {'byed pa'i thur mas mgrin pa la/} /{khrag zags rma ni gtod byas nas//} galadraktaṃ gale kṛtvā kṣataṃ veṇu (vedha li.pā.)śalākayā \n\n a.ka.18ka/51.41. zang zing|āmiṣam—{de la blo gros chen po zang zing gang zhe na/} {'di lta ste/} {zang zing ni}…{myang ba dang phyi rol gyi yul la mngon par chags pa dang} tatra āmiṣaṃ mahāmate kata– mat? yaduta āmiṣam…svādo bāhyaviṣayābhiniveśaḥ la.a.127ka/73; {sbyin pa'i pha rol tu phyin pa dang ldan pa ni gter chen po bzhin te/} {zang zing gi logs spyod kyis sems can dpag tu med pa tshim par byed pa dang mi zad pa'i phyir ro //} dānapāramitāsahagato mahānidhānopama āmiṣasambhogenāprameyasattvasantarpaṇādakṣayatvācca sū.vyā.141ka/18; {zang zing cung zad kyi phyir} āmiṣakiñcitkahetoḥ bo.bhū.89kha/113; draviṇam — {rdzas dang yo byad nor dang ni/} /{'byor pa dngos po dkor dang rdzas/} /{dbyig dang zang zing longs spyod don/} /{nor dang dngos po nyid kyang ngo //} dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu \n hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api \n\n a.ko.200kha/2.9.90; dravaṇīyamiti dravyam \n dru gatau \n draviṇaṃ ca a.vi.2.9.90. zang zing gi sku|āmiṣakāyaḥ — {blo gros chen po de bzhin gshegs pa rnams ni chos kyi sku/} {chos kyi zas kyis gnas pa yin te/} {zang zing gi sku ma yin/} {zang zing gi zas thams cad kyis gnas pa ma yin te} dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayaḥ, nāmiṣakāyā na sarvāmiṣāhārasthitayaḥ la.a.156kha/104. zang zing gi sbyin pa|pā. āmiṣadānam, dānabhedaḥ — {sbyin pa rnam pa gsum ni zang zing gi sbyin pa dang mi 'jigs pa'i sbyin pa dang chos kyi sbyin pa'o//} trividhaṃ dānam — abhayadānaṃ dharmadānamāmiṣadānaṃ ca abhi.sa.bhā.79kha/108; {sbyin pa ni phan par byed pa'i thabs te/} {zang zing gi sbyin pas lus la phan pa bskyed pa'i phyir ro //} dānamanugrāhaka upāyaḥ \n āmiṣadānena kāyikānugrahotpādanāt sū.vyā.210ka/113. zang zing gi zas|āmiṣāhāraḥ — {blo gros chen po de bzhin gshegs pa rnams ni chos kyi sku/} {chos kyi zas kyis gnas pa yin te/} {zang zing gi sku ma yin/} {zang zing gi zas thams cad kyis gnas pa ma yin te} dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayaḥ, nāmiṣakāyā na sarvāmiṣāhārasthitayaḥ la.a.156kha/104; {blo gros chen po nga'i nyan thos dang rang sangs rgyas dang byang chub sems dpa' rnams ni chos kyi zas za ste/} {zang zing gi zas ni ma yin} dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāśca nāmiṣāhārāḥ la.a.156kha/104. zang zing gi longs spyod|āmiṣasambhogaḥ — {sbyin pa'i pha rol tu phyin pa dang ldan pa ni gter chen po bzhin te/} {zang zing gi logs spyod kyis sems can dpag tu med pa tshim par byed pa dang mi zad pa'i phyir ro //} dānapāramitāsahagato mahānidhānopama āmiṣasambhogenāprameyasattvasantarpaṇādakṣayatvācca sū.vyā.141ka/18. zang zing gi sems med pa|nirāmiṣacittatvam — {brtse ba'i bdag nyid ni zang zing gi sems med pa'i phyir ro//} kṛpātmakaṃ nirāmiṣacittatvāt sū.vyā.212ka/116. zang zing gis bsdu ba|pā. āmiṣasaṃgrahaḥ, saṃgrahavastubhedaḥ — {gang yang bcom ldan 'das kyis zang zing gis bsdu ba dang chos kyis bsdu ba dang bsdu ba gzhan gnyis gsungs pa/} {de dag gis bsdu ba'i dngos po bzhi po 'di dag kho na bsdus te} yadapyanyatsaṃgrahavastudvayamuktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaśca \n tābhyāmetānyeva catvāri saṃgrahavastūni saṃgṛhītāni sū.vyā.210ka/114. zang zing dang bcas|= {zang zing dang bcas pa/} zang zing dang bcas pa|vi. sāmiṣaḥ — {de yang zang zing med pa'i sems kyis te/} {zang zing dang bcas pas ma yin pa dang} tacca nirāmiṣeṇa cittena, na sāmiṣeṇa śi. sa.169ka/166. zang zing med|= {zang zing med pa/} zang zing med pa|• vi. nirāmiṣaḥ — {de yang zang zing med pa'i sems kyis te/} {zang zing dang bcas pas ma yin pa dang} tacca nirāmiṣeṇa cittena, na sāmiṣeṇa śi.sa.169ka/166; {byams pa}…{chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste} viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne śi.sa.189ka/187; \n\n• saṃ. anāmiṣatvam — {rgya che ba dang zang zing med/} /{don che ba dang mi zad nyid/} /{sbyin la sogs pa thams cad kyi/} /{yon tan bzhir ni shes par bya//} audāryānāmiṣatvaṃ ca mahārthākṣayatā'pi ca \n dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam \n\n sū.a.204kha/107. zang zing med pa nyid|nirāmiṣatā — {de la rtsa ba dang pos ni sbyin pa la sogs pa'i rgya che ba nyid yongs su bstan to//} {gnyis pas ni zang zing med pa nyid do//} tatra dānādīnāṃ prathamena pādenodāratā paridīpitā \n dvitīyena nirāmiṣatā sū.vyā.204kha/107.{zang zing med par chos ston pa} vi. nirāmiṣadharmadeśakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{zang zing med par chos ston pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… nirāmiṣadharmadeśaka ityucyate la.vi.212ka/313. zang zing la brkam pa|vi. āmiṣalolupaḥ — {yul 'khor skyong byang chub sems dpas zang zing la brkam pa'i gang zag brten par mi bya ba ste} āmiṣalolupaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ rā.pa.236ka/131. zang zing la dga' ba|vi. āmiṣapriyaḥ — {yul 'khor skyong byang chub sems dpa'i theg pa pa'i gang zag la phal cher skyon 'di dag 'byung bar 'gyur te}…{zang zing la dga' ba} yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṃ pudgalānāmime doṣā bhaviṣyanti…āmiṣapriyāśca rā.pa.242ka/140. zang zing lhur len pa|vi. āmiṣagurukaḥ — {zang zing lhur len pa la sangs rgyas la mchod pa zhes nga mi smra'o//} nāmiṣagurukasya buddhapūjāṃ vadāmi rā.pa.242kha/141. zang yag|=* > viśiṣṭam, saṃkhyāviśeṣaḥ — {bsngo yas bsngo yas na zang yag go/} /{zang yag zang yag na 'phro bkye'o//} abhyudgatamabhyudgatānāṃ viśiṣṭam, viśiṣṭaṃ viśiṣṭānāṃ nilambam ga.vyū.3ka/103; devalaḥ, o lam — {sems can zang yag gi phyir ma yin} na sattvadevalasya ga.vyū.370ka/82; atyudgataḥ ma.vyu.7734 (109kha). zangs|1. tāmram — {rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur la//} hutavahatāpavidrutakatāmraniṣiktatanuḥ bo.a.22ka/7.45; tāmrakam — {de nas zangs dang shu lwaM dang /} /{kla klo kha dang zangs ma dang /} /{mchog gnas du m+ba rA Ni 'o//} atha tāmrakam \n śulbaṃ mlecchamukhaṃ dvyaṣṭavariṣṭhodumbarāṇi ca \n\n a.ko.201ka/2.9.97; tāmyati vyathate'gnisaṃyogāditi tāmram \n tamu glānau \n tāmyati kāṅkṣate svanairmalyā– rthamāmlarasamiti vā \n tamu kāṅkṣāyām a.vi.2.9.97; arkaḥ — {a rka nyi ma a rka'i 'dab/} /{brgya byin shel dang zangs dag la//} śrī.ko.164ka \n2. kaṭāhakaḥ, pātraviśeṣaḥ — {sbar ba dang zangs dang 'bru mar dang so shing dang ba lang gi lci ba dang} dīpanakaṭāhakatailadantakāṣṭhagomayasya vi.sū.6kha/6; dra. {zangs chen/} zangs kyi|tāmraḥ — {zhi ba la shel gyi bum pa'o//}…{dgug pa la zangs kyi'o//} {rengs pa la sa'i bdag nyid do//} {rmongs pa la shing las skyes pa'i bum pa bcu'o//} śāntike sphāṭikakalaśāḥ…ākṛṣṭau tāmrāḥ, stambhane mṛṇmayāḥ, mohane dārujā daśakalaśāḥ vi.pra.96ka/3.12. zangs kyi khu ba|=*āmiṣarasaḥ — {de'i 'og tu zangs kyi khu ba rnon pos sbangs nas bal gyi la ba'i yongs su sbyong bas sbyong bar byed do//} tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati ra.vyā.76kha/5. zangs kyi 'khor lo can|tāmracakrī, cakravartibhedaḥ — {de dag kyang rnam pa bzhi ste/} {gser dngul zangs lcags 'khor lo can//} te punaścaturvidhāḥ—suvarṇarūpyatāmrāyaścakriṇaḥ abhi.bhā.160ka/549. zangs kyi mdog|vi. tāmraḥ — {thub pa'i sen mo zangs mdog dang /} /{mdog snum mtho} tāmrāḥ snigdhāśca tuṅgāśca nakhāḥ…muneḥ abhi.a.12ka/8.21. zangs kyi mdog 'dra ba|vi. tāmranibhaḥ, o bhā — {ljags yangs srab la zangs kyi mdog 'dra ba/} /{de yis rang gi zhal gyi gdong yang khebs//} jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakam \n śi.sa.171kha/169. zangs kyi nags|nā. tāmrāṭavī, vanam — {'jigs rung zangs kyi nags zhes pa/} /{sA la chen po'i nags kyi nang /} /{de na sbrul ni sbram chen dag/} /{zangs mig ces pa bzod dka' ba//} ghorā tāmrāṭavī nāma mahāśālavanāntarā \n\n mahānajagarastatra tāmrākṣo nāma duḥsahaḥ \n a.ka.60ka/6.79. zangs kyi brag phug|nā. tāmraguhā, guhā — {rgyal rigs 'bum phrag du ma ni zangs kyi brag phug der stsal} nītvā tāmraguhāyāmanekāni kṣatriyaśatasahasrāṇi kā.vyū.214ka/273. zangs kyi gtsug phud can|= {khyim bya} tāmracūḍaḥ, kukkuṭaḥ — {khyim bya dang ni zangs ze can} ({zangs kyi gtsug phud can} pā.bhe.)/ kṛkavākustāmracūḍaḥ kukkuṭaścaraṇāyudhaḥ \n\n a.ko.167kha/2.5.17; tāmravarṇā cūḍā'syāstīti tāmracūḍaḥ a.vi.2.5.17. zangs mkhan|= {zangs mgar} śaulvikaḥ, tāmrikaḥ ma.vyu.3790 (63ka); mi.ko.27ka \n zangs mgar|śaulbikaḥ — {zangs mgar zangs mkhan zangs brdungs pa//} śaulbikastāmrakuṭṭakaḥ a.ko.202kha/2.10.8; śulbaṃ tāmraṃ tatpaṇyamasyeti śaulbikaḥ a.vi.2.10.8; mi.ko.27ka \n zangs gcod pa|= {zangs mgar} tāmrakuṭṭakaḥ, śaulvikaḥ mi.ko.27ka \n zangs chen|kumbhī — {de nas nam zhig dga' bo ni/} /{rgyu bas rab 'jigs dmyal ba'i tshogs/} /{'jigs rung zangs chen 'dzin pa yang /} /{'ga' zhig dag tu mthong bar gyur//} tataḥ kadācidvicaran nandaḥ kvāpi vyalokayat \n karālanarakāsaktāṃ dhī(bhī li.pā.)mān(? māṃ) kumbhībhṛtāṃ bhuvam \n\n a.ka.111ka/10.128; {rtag tu tsha ba'i zangs chen ni/} /{'di dag 'jig pa med pa'i gnas//} etāsu nityataptāsu kumbhīṣvevākṣaya kṣayaḥ \n\n a.ka.111kha/10.132. zangs dung|kāhalā, vādyayantra/hastacihnaviśeṣaḥ — {de bzhin du ser mo 'bar ma'i g}.{yas kyi dang po na dung dang} …{bzhi pa na zangs dung ngo //} tathā pītadīptāyāḥ savye prathamakare śaṅkhaḥ… caturthe kāhalā ca krameṇeti vi.pra.37kha/4.18. zangs mdog|= {zangs kyi mdog/} zangs brdungs pa|= {zangs mgar} tāmrakuṭṭakaḥ, śaulbikaḥ — {zangs mgar zangs mkhan zangs brdungs pa//} śaulbikastāmrakuṭṭakaḥ a.ko.202kha/2.10.8; tāmraṃ kuṭṭayatīti tāmrakuṭṭakaḥ \n kuṭṭa chedanabhartsanayoḥ a.vi.2.10.8. zangs rna ma|nā. tāmrakarṇī, paścimadiggajapatnī — {glang mo chu 'dzin dmar ser dang /} /{ser skya dpe med rim pa las/} /{zangs rna ma dang so legs ma/} /{yan lag mdzes dang gsal byed do//} kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt \n\n tāmraparṇī (karṇī pā.bhe.) śubhradantī cāṅganā cāñjanāvatī \n a.ko.133kha/1.3.5. zangs ma|= {zangs} tāmram — {me log pas ni zangs ma yi/} /{zhu ba nyid ni ldog par 'gyur//} agnernivṛttau tāmrasya dravataiva nivartate \n pra.a.70ka/78; {sems dang lus kyang de bzhin no/} /{de rgyu lhan cig byed pa las/} /{skye ba'i 'bras bu lhan cig gnas/} /{me dang zangs ma'i zhu nyid bzhin//} cetaḥśarīrayorevaṃ taddhetoḥ kāryajanmanaḥ \n sahakārāt sahasthānamagnitāmradravatvavat \n\n pra.vā.110ka/1.64; dvyaṣṭam — {de nas zangs dang shu lwaM dang /} /{kla klo kha dang zangs ma dang /} /{mchog gnas du m+ba rA Ni 'o//} atha tāmrakam \n śulbaṃ mlecchamukhaṃ dvyaṣṭavariṣṭhodumbarāṇi ca \n\n a.ko.201ka/2.9.97; dve hemarūpye aśnute dvyaṣṭam \n aśū vyāptau a.vi.2.9.97; loham — {'di la zangs ma'am 'khar ba'i sbu gu bzang gi lcags kyi ni mi bzang ngo //} maṇerlohasya vā'tra nāḍī sādhvī nāyasaḥ vi.sū.77ka/94. zangs ma'i dong tse|paṇaḥ, tāmrakṛtakārṣāpaṇaḥ — {kar ShA pa NaH dong tse yin/} /{zangs ma'i dong tshe kar+Shi ke//} kārṣāpaṇaḥ kārṣikaḥ syāt kārṣike tāmrike paṇaḥ \n a.ko.200kha/2.9.88; paṇyate vyavahniyate'neneti paṇaḥ \n paṇa vyavahāre a.vi.2.9.88. zangs ma'i dong tshe|= {zangs ma'i dong tse/} zangs mig|nā. tāmrākṣaḥ, ajagaraḥ — {'jigs rung zangs kyi nags zhes pa/} /{sA la chen po'i nags kyi nang /} /{de na sbrul ni sbram chen dag/} /{zangs mig ces pa bzod dka' ba//} ghorā tāmrāṭavī nāma mahāśālavanāntarā \n\n mahānajagarastatra tāmrākṣo nāma duḥsahaḥ \n a.ka.60ka/6.79. zangs ze can|= {zangs kyi gtsug phud can/} zad|• kri. (avi., aka.) \n\n• sa.kri. ({ldog par zad} nivartatām) — {gnas skabs byed pa log pa na/} /{gnas skabs de nyid ldog par zad//} avasthākṛnnivṛttau hi saivāvasthā nivartatām \n\n pra.a.69kha/78; ({smra bar zad} ucyate) — {de yang rgyu yongs su ma shes pa'i phyir smra bar zad de} hetvaparijñānādidamucyate abhi.bhā.6ka/885; \n\n• dra.— {lhag ma ni don go bar zad do//} śeṣaṃ gatārtham sū.bhā.161ka/49; {de ni kun nas nyon mongs pa'i 'bras bu can yin pa 'ba' zhig tu zad de} sa kevalameṣāṃ saṃkle– śaphala eva ta.pa.261kha/993; {zhe na ni/} {tshig tsam du zad do//} iti cet? vāṅmātram abhi.bhā.93ka/1224; {de nyid du na rigs mi mthun/} /{rnam shes skye ba tsam du zad//} tattvatastu vijātīyavijñānotpattimātrakam \n\n pra.a.4kha/6; {'gal bar ston pa 'ga' zhig tu zad do//} ke– valaṃ… vacanavyāghātaḥ pratipādyate ta.pa.166ka/787; \n\n• = {zad pa/} zad de|kṣapayitvā — {sems can dmyal ba myong bar 'gyur ba'i las de zad de/} {lha dang mi rnams kyi nang du}…{nying mtshams 'dzin par 'gyur ro//} tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti a.śa.3kha/2. zad gyur|= {zad gyur pa/} zad gyur pa|• kri. kṣayo'bhavat — {rmos sogs las rnams rgyun chad pas/} /{rgyal po'i bang mdzod zad par gyur//} kṛṣyādikarmaṇyucchinne rājñaḥ koṣakṣayo'bhavat \n\n a.ka.155kha/16.10; \n\n• bhū.kā.kṛ. kṣīṇaḥ — {rgyal po}…/{dus kyis sdig pa zad gyur nas/}…/{rang sangs rgyas su khyod 'gyur ro//} pratyekabuddhastvaṃ rājan kālena kṣīṇakilbiṣaḥ \n bhaviṣyasi a.ka.340kha/44.46; kṣayamanuprāptaḥ — {de'i pha ni nor yang zad par gyur longs spyod kyang zad par gyur to//} pitā cāsya dhanakṣayamanuprāpto bhogakṣayamanuprāptaḥ a.śa.103ka/93; kṣayitaḥ — {skyengs pas spro ba zad gyur pas/} /{'phral la nyid du rnam par bsams//} vailakṣyakṣayitotsāhāḥ sahasaiva vyacintayan \n\n a.ka.289ka/37.17; \n\n• u.pa. kṣayaḥ — {til sbyang nas ni lo brgya zhing /} /{til gcig phyung bas zad gyur pa/} /{chu bur can gyi tshe yin te/} /{gzhan gyi tshe ni nyi shur 'gyur//} vāhād varṣaśatenaikatiloddhārakṣayāyuṣaḥ \n arbudād viṃśatigu– ṇaprativṛddhyāyuṣaḥ pare \n\n abhi.ko.10ka/3.84. zad 'gyur|• kri. 1. kṣayameti — {mtha' dag dngos po'i rten gyur tshe ni shin tu chung ba'i cha yang rnyed dka' ste/} /{'bras med nyid kyis gang gis zad 'gyur} duṣprāpastu samastavastuvasateḥ svalpāṃśako'pyāyuṣaḥ tadyasya kṣayameti niṣphalatayā a.ka.102ka/10.24; kṣayo bhavati — {chu ni dro bar byed pa na/} /{chu ni zad par 'gyur ba yin//} uṣṇatāṃ nīyamānasya kṣayo bhavati cāmbhasaḥ \n ta.sa.125ka/1082; {zag pa med pa'i ci yang med pa'i skye mched mngon sum du byas nas zag pa zad par 'gyur ro//} anāsravākiñcanyāyatanasammukhībhāvādāsravakṣayo bhavati abhi.bhā.74kha/1158; kṣayaṃ yāti — {dkar po'i dngos por mi 'gyur zad par 'gyur//} yāti kṣayaṃ naiva tu śuklabhāvam śi.sa.129kha/125; apākriyate— {'on te de gnyis ni sdug bsngal nyid yin pa'i phyir/} /{sdug bsngal tsam gyis zad par 'gyur te} atha duḥkhatvāttayorduḥkhata evāpākriyate pra.a.152kha/163; dravate—{'di'i/} /{lus las gnas ngan len pa kun/} /{skad cig re re la zad 'gyur//} kṛtsnādauṣṭhulyakāyo hi dravate'sya pratikṣaṇam \n sū.a.191kha/90; drāvayati — {skad cig re re la gnas ngan len gyi rten thams cad zad par 'gyur} pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati sū.vyā.254kha/173 2. hīyeta — {de goms pa las bdag gyur pas/} /{la lar zag pa zad par 'gyur//} sātmībhāvāt tadabhyāsāddhīyerannāsravāḥ kvacit \n\n pra.vṛ.323kha/73; \n\n\n• dra.— {ba lang ba lang zhes bya ba'i ming tsam zhig tu zad par 'gyur ro//} gaurgauriti nāmamātrakam pra.a.196kha/211; {'o na phyi rol gyi tha snyad zad par 'gyur ro//} samāptastarhi bāhyārthavyavahāraḥ pra.a.19kha/22. zad thob|= {zad pa'i thob pa/} zad bsdoms|kṣayasaṅkalanam — {rgyu lnga dag ni srid phyir ro/} /{'bras la sngon lam btang ba dang /} /{gzhan thob pa dang zad bsdoms dang /} /{shes pa brgyad tshan thob pa dang /} /{rnam pa bcu drug thob pa 'o//} pañcakāraṇasambhavāt \n pūrvatyāgo'nyamārgāptiḥ kṣayasaṅkalanaphale \n\n jñānāṣṭakasya lābho'tha ṣoḍaśākārabhāvanā \n abhi.ko.20kha6.52. zad pa|• saṃ. kṣayaḥ — {shing zad pa'i me bzhin du} indhanakṣayādivāgniḥ a.śa.168kha/156; {nad mthong bas de'i gzhi dang zad pa dang sman tshol ba bzhin no//} vyādhiṃ dṛṣṭvā tannidānakṣayabheṣajānveṣaṇavat abhi.bhā.2kha/873; {nyes pa zad pa} doṣakṣayaḥ ta.pa.324ka/1115; {zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa} āsravakṣayajñānasākṣātkriyā abhijñāḥ abhi.bhā.61ka/1107; {de nas de dag gi nang nas sems can gang yang rung ba zhig tshe zad cing bsod nams zad pa las zad pas gnas de nas shi 'phos te} athānyataraḥ sattva āyuḥkṣayāt puṇyakṣayāt karmakṣayāt tasmāt sthānāccyutvā abhi.sphu.94ka/770; {sgrib pa zad pa} āvaraṇakṣayaḥ abhi.a.10ka/5.20; {bad kan gyi rtsa zad pa ni snying stobs kyi khams dang mkhris pa'i rtsa zad pa ni rdul gyi khams dang rlung gi rtsa zad pa ni mun pa'i khams} śleṣmanāḍīkṣayaḥ sattvadhātuḥ, pittanāḍīkṣayo rajo– dhātuḥ, vātanāḍīkṣayastamodhātuḥ vi.pra.253ka/2.65; saṃkṣayaḥ — {'di na byis pa de dag ni du ba 'thul ba ste/} {bskal pa zad pa'i sa chen po dang mtshungs so//} iha te bālā dhūmāyante kalpasaṃkṣaya iva mahāpṛthivī la.vi.103ka/149; {de phyir thar pa nor tsam zad pa yin//} tataśca mokṣo bhramamātrasaṃkṣayaḥ sū.a.145ka/24; parikṣayaḥ — {nor zad du dogs pas} vibhavaparikṣayāśaṅkayā jā.mā.22ka/24; {srid pa'i sdug bsngal zad pa gang yin dang //} bhavaduḥkhasya ca yaḥ parikṣayaḥ vi.va.126ka/1.15; {yang na nam mkha' dang skye bo ni nam mkha'i skye bo ste/} \n{de rnams zad pa ni gtugs pa'o//} yadi vā, gaganaṃ ca janāśca te gaganajanāḥ \n teṣāṃ parikṣayaḥ paryavadānam bo.pa.56ka/18; upakṣayaḥ — {don 'di la 'jug par 'gyur ba bdag la 'jig rten 'dir zad pa'i zhad tsam yang 'byung ba ma yin la} naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo'pi sambhavati bo.pa.100kha/68; vyayaḥ — {lus ni zad par spro ba yang /} /{grogs mchog rnams kyis bzod ma gyur//} na ca dehavyayotsāhaṃ sacivāstasya sehire \n\n a.ka.25ka/3.69; {blo gros chen po nga ni 'jig rten rgyang phan mi 'chad de/} {'du ba dang zad pa ma yin gyi} nāhaṃ mahāmate lokāyataṃ deśayāmi, na cāyavyayam la.a.125ka/71; uparamaḥ — {'das pa dang ma 'ongs pa dang da ltar gyi yul mi dran pa dang /} {mar me dang sa bon dang rlung bzhin du rgyu zad pas rnam par rtog pa mi 'jug par brjod do//} atītānāgatapratyutpannaviṣayānanusmaraṇāddīpabījānalavadupādānoparamādapravṛttirvikalpasyeti varṇayanti la.a.128ka/74; apacitiḥ — {zad mchod a pa tsi ti 'o//} kṣayārcayorapacitiḥ a.ko.222kha/3.3.67; \n\n• bhū.kā.kṛ. kṣīṇaḥ—{nor zad skye bo sdang gyur cing /} /{khengs pa dang bral 'khrugs pa'i tshe//} kṣīṇe dhane jane dveṣamānavaikalyavihvale \n a.ka.344kha/45.31; {las 'das pa dang zad pa dang 'gog pa dang bral ba dang rnam par gyur pa gang yin pa de ni yod do//} yat karmābhyatītaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadasti abhi.bhā.241kha/812; {bdag gi skye ba zad do//} kṣīṇā me jātiḥ la.a.80ka/27; parikṣīṇaḥ — {sdig can khyod ni sprang po bsod nams zad pa ltar dus mi shes pa'o//} akālajñastvaṃ pāpīyaṃ puṇyaparikṣīṇa iva bhaikṣukaḥ \n la.vi.162ka/243; prakṣīṇaḥ — {dbang 'gyur sogs/} /{yon tan gzhir gyur sdig pa ni/} /{ma lus par zad} vaśitvādiguṇādhārāḥ prakṣīṇāśeṣakalmaṣāḥ \n ta.sa.130kha/1112; prahīṇaḥ — {zag pa zad pa de yang shes par dka' ba yin no//} sa tu prahīṇāsravo durjñānaḥ pra.vṛ.323kha/73; kṣataḥ — {rmongs pa zad cing sred pa 'phos/} /{bsod nams gnas la yid dga' byas//} kṣato mohaścyutā tṛṣṇā kṛtaṃ puṇyāśrame manaḥ \n\n kā.ā.330ka/2.245; kṣayaṃ gataḥ — {ston pa 'jig rten mig ni zum gyur cing /} /{dpang gyur skye bo phal cher zad pa na} nimīlite śāstari lokacakṣuṣi kṣayaṃ gate sākṣijane ca bhūyasā \n abhi.ko.25ka/8.41; paryāttaḥ — {yang dag par rdzogs pa'i sangs rgyas lam chad pa}… {mchi ma zad pa tsher ma bcom pa} samyaksaṃbuddhānāṃ chinnavartmanāṃ…paryāttabāṣpāṇāṃ marditakaṇṭakānām a.sā.120ka/69; pluṣṭaḥ — {skabs der phug ron rab skrag cing /} /{'dab gshog zad pa bzhin du ni/} /{'gro ba med pas} atrāntare paribhraṣṭaḥ pluṣṭapakṣa ivāgatiḥ \n pārāvataḥ a.ka.37kha/55.10; dra.— {chos kyang grags pa tsam du zad pa lta} dharmo'pi manye śrutimātrameva jā.mā.112kha/130.\n(dra.— {yang dag par zad pa/} {yongs su zad pa/}). zad pa mkhyen|= {zad pa mkhyen pa/} zad pa mkhyen pa|kṣayajñānam — {gang dag sangs rgyas kho nas zad pa mkhyen pa'i tshe brnyes par 'gyur gyi/} {gzhan gyis ni ma yin pa'o//} ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti, nānyasya abhi.bhā.55kha/1083; dra. {zad pa shes pa/} zad pa nyid mi 'gyur|kri. naiva prayāti kṣayam — {nges par brdar dang phye mar byas kyang zad pa nyid mi 'gyur} nirghṛṣṭā kaṇaśaḥ kṛtā'pi …naiva prayāti kṣayam a.ka.4kha/50.33.{zad pa dang 'jig pa'i lugs su mthun par brtag pa} kṣayavyayānulomaparīkṣā — {ma rig pa 'gags pas 'du byed 'gag ces bya ba ni zad pa dang 'jig pa'i lugs su mthun par brtag pa ste} avidyānirodhātsaṃskāranirodha iti kṣayavyayānulomaparīkṣā da.bhū.223ka/33. zad pa dang bral ba|• vi. kṣayāpagataḥ — {thog ma med pa'i dus can ma byas pa}…{zad pa dang bral ba}…{chos kyi sku} anādikāliko'kṛtaḥ…kṣayāpagataḥ…dharmakāyaḥ ra.vyā.80kha/12; \n\n• pā. kṣayāpagataḥ, samādhiviśeṣaḥ — {zad pa dang bral ba zhes bya ba'i ting nge 'dzin} kṣayāpagato nāma samādhiḥ ma.vyu.550 (13ka). zad pa med pa|vi. akṣayaḥ — {bcom ldan 'das sdug bsngal 'gog pa zhes bgyi ba ni thog ma med pa'i dus can/} {ma byas pa/} {ma skyes pa/} {ma byung ba/} {zad pa med pa/} {zad pa dang bral ba} duḥkhanirodhanāmnā bhagavannanādi– kāliko'kṛto'jāto'nutpanno'kṣayaḥ kṣayāpagataḥ ra.vyā.80kha/12; avyayaḥ — {'du ba dang zad pa med pa zhes bya ba ni 'di ni mi skye ba'i tshig bla dwags te} anāyavyaya ityanutpādasyaitadadhivacanam la.a.125ka/71. zad pa shes|= {zad pa shes pa/} zad pa shes pa|pā. kṣayajñānam, jñānabhedaḥ — {shes pa bcu yin te/} {'di lta ste/} {chos shes pa dang}… {zad pa shes pa dang mi skye ba shes pa'o//} daśa jñānāni bhavanti yaduta dharmajñānam…kṣayajñānam, anutpādajñānaṃ ca abhi.bhā.44kha/1040; {gal te dgra bcom pa mi g}.{yo ba'i chos can zhig yin na de la zad pa shes pa'i de ma thag tu mi skye ba'i shes pa skye'o//} akopyadharmā cedarhanbhavati, kṣayajñānāt samanantaramanutpādajñānamasyotpadyate abhi.bhā.29ka/978. zad pa shes pa thob pa'i dge ba'i rtsa ba|kṣayajñānalābhikaṃ kuśalamūlam ma.vyu.1209 (26kha). zad pa shes pas 'thob pa|vi. kṣayajñānalābhikaḥ — {sa kun zad pa shes pa la ni zad pa shes pas 'thob pa zag pa dang bcas pa'i yon tan}… {'thob ste} kṣayajñāne tu sarvabhūmikāḥ sāsravā api guṇāḥ kṣayajñānalābhikā bhāvanāṃ gacchanti abhi.bhā.55ka/1079. zad pa'i mngon shes|pā. kṣayābhijñā, abhijñābhedaḥ — {zad pa'i mngon shes stobs bzhin no//} kṣayābhijñā balaṃ yadvat abhi.bhā.61ka/1108; = {zag pa zad pa'i mngon par shes pa/} zad pa'i chos can|vi. kṣayadharmī — {srog ni zad pa'i chos can tshe yang thung /} /{dge ba bar chad mang po 'byung ba ste//} parīttamāyuḥ kṣayadharmi jīvitaṃ bahvantarāyaṃ kuśalaṃ bhavatyapi \n rā.pa.252ka/153. zad pa'i chos can ma yin|vi. na kṣayadharmī — {rab kyi rtsal gyis rnam par gnon pa gzugs ni zad par 'gyur ba 'am zad pa'i chos can ma yin no//} na hi suvikrāntavikrāmin rūpaṃ kṣīyate vā kṣayadharmi vā su.pa.39ka/18. zad pa'i chos can zad pa|pā. kṣayadharmakasya kṣayaḥ, lokadharmabhedaḥ — {'jig rten gyi chos ni dgu ste/} {ma rnyed pa dang}…{zad pa'i chos can zad pa dang}…{'chi ba'i chos can 'chi ba ste} nava lokadharmāḥ \n alābhaḥ…kṣayadharmakasya kṣayaḥ…maraṇadharmakasya maraṇam bo.bhū.104ka/133. zad pa'i chos nyid ma yin pa|akṣayadharmatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa zad par mi 'gyur zhing zad pa'i chos nyid ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmakṣayatā akṣayadharmatā, iyaṃ prajñāpāramitā su.pa.39ka/18. zad pa'i thob pa|kṣayaprāptiḥ — {rnam pa dgu pa de zad pa'i thob pa dang lhan cig tu zad pa shes pa skye ste} tasya punarnavamasya prakārasya kṣayaprāptyā saha kṣayajñānamutpadyate abhi.bhā.27ka/971; kṣayāptiḥ — {de zad thob dang zad pa shes//} tatkṣayāptyā kṣayajñānam abhi.ko.20ka/6.45. zad pa'i ye shes|pā. kṣayajñānam — {nyan thos zad pa'i ye shes dang /} /{sangs rgyas rnams kyi skye 'byung dang /} /{rang rgyal sangs rgyas rnams kyi ni/} /{nyon mongs med pas shin tu 'byung //} śrāvakāṇāṃ kṣayajñānaṃ buddhānāṃ janmasambhavam \n pratyekajinaputrāṇā (buddhānā bho.pā.)masaṃkleśāt pravartate \n\n la.a.176kha/139. zad par|• vi. = {thams cad} kṛtsnam, sarvam — {'dra ba dang ni thams cad pa/} /{sna tshogs ma lus zad par dang /} /{mtha' dag kun dang ril po dang /} /{rangs po yo ga ma lus pa/} /{rdzogs pa cag ge gang ba dang /} /{dum min pa dang khengs pa 'o//} atha samaṃ sarvam \n\n viśvamaśeṣaṃ kṛt– snaṃ samastanikhilākhilāni niḥśeṣam \n samagraṃ sakalaṃ pūrṇamakhaṇḍaṃ syādanūnake \n\n a.ko.210kha/3.1.65; kṛtyate vyāpyate sthānādi karma vā'neneti kṛtsnam \n kṛtī veṣṭane a.vi.3.1.65; \n\n• pā. kṛtsnam — {zad par gyi skye mched la sogs pa yang} kṛtsnāyatanādīnāmapi abhi.sphu.150kha/873; {gtsug tor gyi nam mkha'i dkyil 'khor la nam mkha'i zad par rdzas dang bral ba bsgom par bya ste/} {de nas nam mkha' la 'gro bar 'gyur ro//} uṣṇīṣe ākāśamaṇḍale ākāśakṛtsnaṃ dravyarahitaṃ bhāvayet, tenākāśagamanaṃ bhavatīti vi.pra.77kha/4.157; {zad par sa dang zad par chu dang zad par me dang} pṛthvīkṛtsnenāpkṛtsnena tejaḥkṛtsnena vi.pra.271kha/2.94. zad par dkar po'i skye mched|pā. avadātakṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}…{zad par dkar po'i skye mched}… {zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni)—nīlakṛtsnāyatanam…ava– dātakṛtsnāyatanam… vijñānakṛtsnāyatanam ma.vyu.1532 (35ka). zad par skye mched|= {zad par gyi skye mched/} zad par gyi skye mched|pā. kṛtsnāyatanam — {bar chad med par zad par rgyas par byed pa'i phyir zad par gyi skye mched ni bcu ste} daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt abhi.bhā.80kha/1182; {stsogs pa zhes bya ba'i sgras ni rnam par thar pa dang zil gyis gnon pa'i skye mched dang zad par gyi skye mched la sogs pa yang skye ba dang mthun par bstan pa yin no//} ādiśabdena vimo– kṣābhibhvāyatanakṛtsnāyatanādīnāmapyupapattyanukūlā deśanā abhi.sphu.150kha/873; sū.vyā.256kha/176. zad par gyi skye mched bcu|daśakṛtsnāyatanāni—1. {zad par sngon po'i skye mched} nīlakṛtsnāyatanam, 2. {zad par ser po'i skye mched} pītakṛtsnāyatanam, 3. {zad par dmar po'i skye mched} lohitakṛtsnāyatanam, 4. {zad par dkar po'i skye mched} avadātakṛtsnāyatanam, 5. {zad par sa'i skye mched} pṛthivīkṛtsnāyatanam, 6. {zad par chu'i skye mched} apkṛtsnāyatanam, 7. {zad par me'i skye mched} tejaskṛtsnāyatanam, 8. {zad par rlung gi skye mched} vāyukṛtsnāyatanam, 9. {zad par nam mkha' mtha' yas skye mched} ākāśānantyāyatanakṛtsnam, 10 {zad par rnam shes mtha' yas skye mched} vijñānānantyāyatanakṛtsnam abhi.bhā.80kha/1182; ma.vyu.1528 (34kha). zad par gyur|= {zad gyur pa/} zad par gyur pa|= {zad gyur pa/} zad par 'gyur|= {zad 'gyur/} zad par 'gyur ba|= {zad 'gyur/} zad par 'gyur ba ma yin|kri. na kṣīyate — {rab kyi rtsal gyis rnam par gnon pa gzugs ni zad par 'gyur ba 'am zad pa'i chos can ma yin no//} na hi suvikrāntavikrāmin rūpaṃ kṣīyate vā kṣayadharmi vā su.pa.39ka/18. zad par 'gyur ba yin|kri. kṣayo bhavati — {chu ni dro bar byed pa na/} /{chu ni zad par 'gyur ba yin//} uṣṇatāṃ nīyamānasya kṣayo bhavati cāmbhasaḥ \n ta.sa.125ka/1082. zad par sgra gcan|pā. rāhukṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge devatvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnena…rāhukṛtsneneti vi.pra.271kha/2.94. zad par bsgom pa|pā. kṛtsnabhāvanā — {da ni sa la sogs pa'i zad par bsgom pa gsungs pa sa zhes pa la sogs pa ste} idānīṃ pṛthivyādikṛtsnabhāvanocyate pṛthvītyādi vi.pra.77ka/4.157. zad par sngon po'i skye mched|pā. nīlakṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}… {zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni)—nīlakṛtsnā– yatanam…vijñānakṛtsnāyatanam ma.vyu.1529 (35ka). zad par chab pa|pā. apkṛtsnaḥ, samādhiviśeṣaḥ — {zad par chab pa'i ting nge 'dzin thob} apkṛtsnasamādhipratilabdhaḥ sa.pu.158kha/244; dra. {zad par chu/} zad par chu|pā. apkṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang zad par chu dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge devatvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnenāpkṛtsnena…rāhukṛtsneneti vi.pra.271kha/2.94; dra. {zad par chab pa/} zad par chu'i skye mched|pā. āpakṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}…{zad par chu'i skye mched}…{zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni) — nīlakṛtsnāyatanam… āpakṛtsnāyatanam…vijñānakṛtsnāyatanam ma.vyu.1534 (35ka). zad par nyi ma|pā. sūryakṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang}…{zad par nyi ma dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge devatvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnena…sūryakṛtsnena …rāhukṛtsneneti vi.pra.271kha/2.94. zad par stong pa|pā. śūnyakṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang}…{zad par stong pa dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge devatvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnena…śūnyakṛtsnena …rāhukṛtsneneti vi.pra.271kha/2.94. zad par nam mkha'i skye mched|pā. ākāśakṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}… {zad par nam mkha'i skye mched}…{zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni)—nīlakṛtsnāyatanam…ākāśakṛtsnāyatanam…vijñānakṛtsnāyatanam ma.vyu.1537 (35ka). zad par rnam par shes pa'i skye mched|pā. vijñānakṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}…{zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni)—nīlakṛtsnāyatanam…vijñānakṛtsnāyatanam ma.vyu.1538 (35ka).{zad par bya ba} kṣayaḥ — {de dag ni mthong ba dang bsgom pa dag gis zad par bya ba ste} dṛgbhāvanābhyāmeṣāṃ kṣayaḥ abhi.bhā.232kha/783; dra.— {sdig ni zad bya'i phyir} pāpakṣayāya sa.du.130kha/244. zad par byas|= {zad par byas pa/} zad par byas pa|bhū.kā.kṛ. kṣapitaḥ — {bden med yongs su smra ba'i rnam par bslad pa nag phyogs nyin gyi spyod pas zla ba zad par byas//} vitathaparivādaviklavakṛṣṇadinakṣapitacaritacandrāṇām \n\n a.ka.62ka/59.111; {lam ches che ba nyid kyis zad par byas pa'i phyir phra rgyas ches chung ba yin no//} mṛdutarāścānuśayāḥ mārgādhimātrataratvena kṣapitatvāt abhi.sphu.190ka/951. zad par byed|= {zad byed/} zad par byed pa|= {zad byed/} zad par byed par 'gyur|kri. antaṃ kariṣyati — {skye ba'i 'khor ba rab spangs nas/} /{sdug bsngal zad par byed par 'gyur//} prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati \n\n a.śa.4ka/3. zad par ma gyur|kri. 1. na kṣīyate — {dge 'dun thams cad la brims na yang zad par ma gyur to//} na ca kṣīyate yāvatsarvasaṅghe cāritam a.śa.230kha/212 2. nābhūt kṣayaḥ — {byams pa'i yon tan zad ma gyur//} nābhūtsne– haguṇakṣayaḥ a.ka.47kha/5.7. zad par mi 'gyur|= {zad par mi 'gyur ba/} zad par mi 'gyur ba|• kri. 1. kṣayaṃ nāpsyati — {ngas ni rjes su bzung bas nor yang zad mi 'gyur/} /{bdag gis gtses pa 'di yang khyod kyis bzod pa byos//} dhanakṣayaṃ nāpsyasi matparigrahādidaṃ kṣamethāśca viceṣṭitaṃ mama \n\n jā.mā.25ka/29 2. kṣayaṃ na gacchati sma — {rgyal po zas gtsang ma'i khyim dam pa de na mar dang 'bru mar dang sbrang rtsi dang bu ram gyi dbu ba dang sha kha ra la sogs pa bza' ba'i rnam pa gang dag yod pa de dag kyang yongs su spyad pas zad par mi 'gyur} ye ca rājñaḥ śuddhodanasya gṛhavare bhojanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma la.vi.25ka/29 ; \n\n• saṃ. akṣayatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa zad par mi 'gyur zhing zad pa'i chos nyid ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpaveda– nāsaṃjñāsaṃskāravijñānānāmakṣayatā akṣayadharmatā, iyaṃ prajñāpāramitā su.pa.39ka/18; \n\n• pā. avyayībhāvaḥ, samāsabhedaḥ ma.vyu.4730 (73kha). zad par me|pā. tejaḥkṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang}…{zad par me dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge devatvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnena…tejaḥkṛtsnena…rāhukṛtsneneti vi.pra.271kha/2.94. zad par me'i skye mched|pā. tejaskṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}…{zad par me'i skye mched}…{zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni) — nīlakṛtsnāyatanam… tejaskṛtsnāyatanam…vijñānakṛtsnāyatanam ma.vyu.1535 (35ka). zad par dmar po'i skye mched|pā. lohitakṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}… {zad par dmar po'i skye mched}… {zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni)—nīlakṛtsnāyatanam…lo– hitakṛtsnāyatanam… vijñānakṛtsnāyatanam ma.vyu.1531 (34kha). zad par zla ba|pā. candrakṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang}… {zad par zla ba dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge devatvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnena…candrakṛtsnena …rāhukṛtsneneti vi.pra.271kha/2.94. zad par rlung|pā. vāyukṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang}…{zad par rlung dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge deva– tvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnena…vāyukṛtsnena… rāhukṛtsneneti vi.pra.271kha/2.94; {de bzhin du tshangs pa'i bskal pa zung ni zung dang ldan pa dag dpral ba'i gnas te/} {zad par rlung rnam pa bzhi bsgoms pa rnams kyi'o//} evaṃ yugayugayugalaṃ lalāṭasthānaṃ brahmakalpaṃ vāyukṛtsnaṃ caturvidhaṃ bhāvitānāmiti vi.pra.167kha/1.14. zad par rlung gi skye mched|pā. vāyukṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}…{zad par rlung gi skye mched} …{zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni) — nīlakṛtsnāyatanam… vāyukṛtsnāyata– nam…vijñānakṛtsnāyatanam ma.vyu.1536 (35ka). zad par sa|pā. pṛthvīkṛtsnam — {'dir lha yi mchog gi gnas mtho ris su lha nyid brgyad kyi dbye ba dag gis 'gyur te/} {zad par sa dang}…{zad par sgra gcan zhes bya ba} iha suravaranilaye svarge devatvaṃ cāṣṭabhedairbhavati; pṛthvīkṛtsnena…rāhukṛtsneneti vi.pra.271kha/2.94. zad par sa'i skye mched|pā. pṛthivīkṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}… {zad par sa'i skye mched}…{zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni)—nīlakṛtsnāyatanam… pṛthivīkṛtsnāyatanam…vijñānakṛtsnāyatanam ma.vyu.1533 (35ka). zad par sa'i bsam gtan|pā. pṛthvīkṛtsnadhyānam — {chu yi gter du 'gro ba la zhes pa zad par sa'i bsam gtan gyis thang la ji lta ba de bzhin du chu la rgya mtsho'i steng du rnal 'byor pa 'gro'o//} jalanidhigamane samudropari gacchati, yathā sthale tathā jale pṛthvīkṛtsnadhyāneneti vi.pra.77ka/4.157. zad par ser po'i skye mched|pā. pītakṛtsnāyatanam, kṛtsnāyatanabhedaḥ — {zad par skye mched bcu'i ming la/} {zad par sngon po'i skye mched}…{zad par ser po'i skye mched} …{zad par rnam par shes pa'i skye mched} (daśa kṛtsnāyatanāni) — nīlakṛtsnāyatanam… pītakṛtsnāyatanam…vijñānakṛtsnāyatanam ma.vyu.1530 (34kha). zad bya|= {zad par bya ba/} zad bya ba|= {zad par bya ba/} zad byed|• kri. kṣapayati — {sngon byas mang po ma lus zad byed la} pūrvārjitaṃ ca vipulaṃ kṣapayatyaśeṣam śi.sa.3ka/3; yāmayati — {yang na de'i sdug bsngal zad par byed pas 'thab bral ba rnams so//} duḥkhāni vā yāmayantīti yāmāḥ \n\n abhi.sphu.242kha/380; \n\n• saṃ. 1. kṣayaḥ — {yang byang chub kyi sems ni dge ba ma lus pa 'phel bar byed pa 'ba' zhig ni ma yin te/} {mi dge ba'i phyogs zad par byed pa'i rgyu yang yin} na kevalaṃ sarvaśubhasañcayakāraṇam, akuśalapakṣakṣayaheturapi bodhicittam bo.pa.49kha/10 2. = {gcer bu pa} kṣapaṇaḥ, jainasaṃnyāsī — {khyim bdag khang par zad byed pa/} /{b+hu ri ka ni mngon par 'ongs//} abhyāyayau gṛhapaterbhūrikaḥ kṣapaṇo gṛham \n\n a.ka.87ka/9.8; {de las dge sbyong la gus 'dis/} /{zad byed la dad gtong bar 'gyur//} tadeṣa kṣapaṇaśraddhāṃ tyakṣyati śramaṇādarāt \n\n a.ka.87kha/9.12; kṣapaṇakaḥ — {de nas nyin gzhan khyim du ni/} /{skra dang sma ra rab 'bal zhing /} /{dka' thub drag pos kun nyon mongs/} /{gcer bu zad byed pa rnams zhugs//} athāpare'hni viviśurnagnāḥ kṣapaṇakā gṛham \n ulluñcitakacaśmaśrusaṃkleśaniśitavratāḥ \n\n a.ka.249kha/93.15 3. paryavadānakaraṇatā — {rigs kyi bu byang chub kyi sems ni}…{mi dge ba'i chos thams cad zad par byed pas sa'i 'og lta bu'o//} bodhicittaṃ hi kulaputra…pātālabhūtaṃ sarvākuśaladharmaparyavadānakaraṇatayā ga.vyū.310ka/397; \n\n\n• vi. kṣayakaraḥ — {thugs rje can nyon mongs pa 'bar ba'i rgyu dang rnam par rtog pa zad bar byed pa} kāruṇikaṃ kleśendhanavikalpakṣayakaram la.a.59kha/5; kṣayitaḥ — {bsod nams ster la mkhas/} /{rgud pa ma lus zad byed} puṇyanikṣepadakṣaḥ kṣayitavipadaśeṣaḥ a.ka.232ka/25.84; {de nas nam zhig mi bzad pa'i/} /{mu ge skye bo zad byed pa/} /{bslang bya slong byed mtshungs pa nyid/} /{slong ba'i 'tsho ba chad pa byung //} tataḥ kadācidakṣīṇadurbhikṣakṣayite jane \n yācyayācakatulyatve piṇḍacchedo'rthināmabhūt \n\n a.ka.324kha/41.5; kṣayaṃkaraḥ — {sdig pa'i las rnams zad byed pa//} sarvapāpakṣayaṃkaram su.pra.2ka/2; \n\n• kṛ. kṣapayat — {dge ba zad byed pa'i/} /{zad byed pa de sdig pa las/} /{khyim bdag dman pa'i blo can la/} /{bya ba min pa byed du bcug//} śubhaṃ kṣapayatā tena kṣapaṇena sa mugdhadhīḥ \n aho gṛhapatiḥ pāpādakāryamapi kāritaḥ \n\n a.ka.88kha/9.25; \n\n• u.pa. kṣayaḥ — {rmongs pa rnams ni ri dwags skom bskyed mya ngam sa gzhi lus ni zad byed yin//} mugdhānāṃ mṛgatṛṣṇikāmarumahī sevā śarīrakṣayaḥ \n\n a.ka.74ka/7.37. zad byed pa|= {zad byed/} zad ma gyur|= {zad par ma gyur/} zad mi 'gyur|= {zad par mi 'gyur ba/} zad mi shes|= {zad mi shes pa/} zad mi shes pa|• vi. akṣayaḥ — {bde bar gnas pa'i khyad par gyis bde ba kha na ma tho ba med pa mchog zad mi shes pa'i 'byung gnas yin pa'i phyir} anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ sū.bhā.162ka/51; {sangs rgyas thams cad dang thun mong ba dang gtan du ba'i phyir zad mi shes pa yang yin no//} sādhāraṇaṃ sarvabuddhaiḥ akṣayamātyantikatvāt sū.a.181ka/76; ajīrṇikā — {gang zhig kun la ltos med pa/} /{de yi phun tshogs zad mi shes//} nirāśo yastu sarvatra tasya sam– padajīrṇikā \n\n bo.a.30kha/8.176; \n\n• pā. akṣayaḥ, samādhiviśeṣaḥ — {zad mi shes pa zhes bya ba'i ting nge 'dzin} akṣayo nāma samādhiḥ ma.vyu.547 (13ka). zad mi shes pa can|akṣayaṇikā — {de bzhin du zad mi shes pa can gyi sbyin pa dang /} {nor bu dang mu tig dang}…{pad+ma rA ga dang g}.{yas su 'khyil ba la sogs pa} tathā'kṣayaṇikāpradānaiḥ maṇimuktā…lohitikādakṣiṇāvarta– prabhṛtibhiḥ bo.bhū.125ka/161. zad mi shes pa dam pa|pā. akṣayatvaparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — {rnam pa bcu gnyis po 'di dag ni dam pa ste/} {'di ltar/} {rgya che ba dam pa dang}…{zad mi shes pa dam pa dang}…{'grub pa dam pa'o//} ityeṣā dvādaśavidhā paramā matā yaduta—audāryaparamatā… akṣayatva– paramatā…niṣpattiparamatā ca ma.bhā.20ka/151. zad med|= {zad pa med pa/} zad med pa|= {zad pa med pa/} zad zed med pa|vi. anuddhataḥ — {skra}…{drung shin tu ran pa/} {zad zed med pa} keśāḥ… sujātamūlā anuddhatāḥ ga.vyū.234kha/311. zad shes|= {zad pa shes pa/} zan|• saṃ. bhaktam — {ba lang rdzi dang phyugs rdzi dag la gtad de zan la 'gro bar bya'o//} bhaktāyāvalokya gopālapaśupālakān gamanam vi.sū.19kha/23; {de'i zan bskyal bar bya ba nyid do//} samudāneyatvaṃ tadbhaktasya vi.sū.15ka/16; bhojanam — {dper na bram ze tsam la zan sbyin no//} {zan tsam sbyin par 'dod do//} tadyathā brāhmaṇamātraṃ bhoja– yeti \n bhojanamātramicchati pra.a.178ka/530; {zan gyi phyir 'dug pas 'di'am 'di nas byin cig ces 'brim mkhan la go bar mi bya'o//} nedamito vā dehīti bhojanārthamupaviṣṭaḥ pariveṣṭāraṃ bodhayet vi.sū.80ka/97; annam — {zho zan gyi yang sbyin sreg bya//} dadhyannena ca homayet sa.du.127kha/232; {bkres skom zan dang chu yi phyir//} kṣudhamannaṃ jalaṃ tarṣam jā.mā.69kha/80; bhuktiḥ — {nye du'i khyim du zan gyi phyir} jñātigṛhabhuktinimittam vi.sū.50kha/64; {zan gyi phyir 'du ba'i don du gaN+DI dang gaN+DI chung ngu gnyis ka brdung ngo //} {bar du bcad de'o//} bhuktyarthasannipātārthamubhayoḥ kaṭikāgaṇḍyordānam \n antaritayoḥ vi.sū.56kha/71; bhissā — {zan ni mo min ba k+ta 'o/} /{zas dang a n+na o da no/} /{mo min bza' ba zhes pa'o//} bhissā strī bhaktamandho'nnamodano'strī sa dīdiviḥ \n\n a.ko.197kha/2.9.48; bhasyate manuṣyairiti bhissā \n bhasa bhakṣaṇadīptyoḥ a.vi.2.9.48; mi.ko.38kha; piṇḍakaḥ, o kam — {de la zan sbyin par bya'o//} piṇḍakasyāsmai dānam vi.sū.24ka/29; piṇḍiḥ, o ḍī — {zan la nang du zhugs/} {skyo ma la nang du zhugs} praviśa piṇḍīm, praviśa tarpaṇam abhi.sphu.13kha/22; saktupiṇḍī — \n{ka ta ka'i 'bras bus chu shin tu 'dang bar 'gyur ro/} /{'gyur byed kyis kyang ngo /} /{zan gyis kyang ngo //} katakaphalenāmbhasaḥ svācchayo (?svaccho)pagamanam, kṣāreṇa, saktupiṇḍyā vi.sū.36kha/46; dra.— {bag zan} piṇḍikā vi.sū.6ka/6; \n\n\n• u.pa. bhuk — {ma 'ongs pa yi dus na ni/} /{byis pa'i rang bzhin gzegs zan 'byung //} bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ \n la.a.179ka/143; {gtor zan} balibhuk ta.sa.107ka/937. zan khu|māsaraḥ mi.ko.37ka \n zan gong|piṇḍaḥ, o ḍam — {rmongs pa zan gong spangs nas ni/} /{lag stong ldog byed ci bzhin no//} mūḍhāḥ piṇḍaṃ parityajya te nihanti karaṃ vṛthā \n pra.a.122kha/131. zan gyi khu ba|= {zan khu/} zan gyi gral|bhaktāgram — {zan gyi gral du 'thab mo bgyis pa} bhaktāgre raṇamutpāditam vi.va.105kha/2.91. zan gyi snyigs ma|bhaktasikthakam — {pu lA ka ni sbun stong dang /} /{bsdus dang zan gyi snyigs ma la'o//} syāt pulākastucchadhānye saṃkṣepe bhaktasikthake \n\n a.ko.218ka/3.3.5; dra. {zas kyi snyigs ma/} zan gyi las byed pa|vi. bhojanavyāpārikaḥ — {zan gyi las byed pa dag gis dang por bza' bar bya'o//} prathamataraṃ bhojanavyāpārikaiḥ bhaktiḥ vi.sū.79ka/96. zan gcig pa nyid|ekabhaktatvam — {gang yang rung ba cung zad cig brims na yang zan gcig pa nyid yin no//} sañcāraṇe stokasyāpi yasya kasyacidekabhaktatvam vi.sū.35kha/45. zan gcod du 'jug pa'i ltung byed|pā. bhaktacchedakāraṇam, prāyaścittikabhedaḥ — {zan gcod du 'jug pa'i ltung byed do//} bhaktacchedakāraṇa (ṇe prāyaścittika)m vi.sū.41ka/51. zan bcad|bhū.kā.kṛ. bhaktacchedaḥ kṛtaḥ — {de lta bu'i tshul gyis zhag drug gi bar du zan bcad do//} yāvatṣaḍbhaktacchedā anenopakrameṇa kṛtāḥ a.śa.90kha/81. zan bcad par byas pa|vi. kṛtabhaktacchedaḥ — {byin len stobs pa med na byin len ma byas pa de'am gzhan yang ngo /} /{zan bcad par byas pa'o//} pratigrāhakābhāve'sya cānyasya vā kṛtabhaktacchedasya vi.sū.37ka/47. zan chang cig|ālopaḥ — {tha na dud 'gro'i skye gnas su gyur pa la zan chang cig tsam sbyin pa stsal ba} dānaṃ dattaṃ bhavedantaśastiryagyonigatāyāpyālopaḥ śi.sa.95kha/95. zan chad pa|vi. bhaktacchinnakaḥ — {zan chad pas kyang de dang dus su rung ba ma yin pa zar rung ngo //} bhaktacchinnakasyātra cākālikabhakṣaṇe ca vi.sū.75ka/92. zan drang ba|bhaktaniḥsargaḥ — {phyag dar dang mal dang stan bshams pa dang chu bzhag pa dang brim pa dang zan drang ba ni gsar bus bya'o//} sammārgaśayanāsanaprajñapanapānīyasthāpanacāraṇabhaktaniḥsargānnavakaḥ kuryāt vi.sū.11ka/12. zan dron|kulmāṣaḥ — {nor mang dpal yang rjes chags btsun mo rgya che ldan/} /{zan dron changs cig 'bras bu grub pa bzang po ltos//} bahu dhanamanuraktā śrīrudārāśca dārāḥ phalasamudayaśobhāṃ paśya kulmāṣapiṇḍyāḥ \n\n jā.mā.15kha/16; {kham gyi zas}… {'bras chan dang zan dron dang} kabaḍaṃkāra āhāraḥ…odanakulmāṣaṃ vā śrā.bhū.33ka/84; kulmāṣapiṇḍikā — {zan dron lan tshwa dag gis ma btab cing /} /{snum bag med pa} rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ vi.va.166kha/1.55; piṇḍakaḥ — {ngas 'di'i zan dron gyi rnam par smin pa rdzogs pa de la dgongs nas}… {gsungs so//} so'sya piṇḍako vipakvaḥ \n vipākaṃ tamahaṃ sandhāya kathayāmi vi.va.167kha/1.56. zan po|u.pa. adaḥ — {lha su dA sa'i bu rkang khra mi zan po de} eṣa sa deva puruṣādaḥ kalmāṣapādaḥ saudāsaḥ jā.mā.187kha/218. zan sbyar|kri. bhaktena yogodvahanaṃ karoti — {des kyang de'i zan sbyar to//} so'pyasya bhaktena yogodvahanaṃ karoti vi.va.167ka/1.56. zan sbyar bar bya|kri. bhaktena yogodvahanaṃ karomi — {ngas khyod kyi zan sbyar bar bya'o//} ahaṃ tava bhaktena yogodvahanaṃ karomi vi.va.167ka/1.56. zan sbyin|kri. bhojaya — {dper na bram ze tsam la zan sbyin no/} /{zan tsam sbyin par 'dod do//} tadyathā brāhmaṇamātraṃ bhojayeti \n bhojanamātramicchati pra.a.178ka/530.{zan ma zos pa} vi. chinnabhaktakaḥ — {ji tsam na sa phyogs zhig na bram ze zhig zan ma zos par zhing rmed pa na} yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhaktako halaṃ vāhayati vi.va.157ka/1.45. zan mi za|kri. na bhuṅkte — {lha sbyin tshon po nyin par zan mi za'o//} pīno devadatto divā na bhuṅkte nyā.ṭī.62ka/153. zan za|= {zan za ba/} zan za ba|• kri. bhuṅkte — {lha sbyin tshon po mtshan mo zan za'o//} pīno devadatto rātrau bhuṅkte nyā.ṭī.62ka/153; \n\n• saṃ. bhuñjanam — {dbyug gu blangs nas zan za ba dag la khwa dang byi'u dang phug ron la sogs pa dag bzlog par bya'o//} vaṃśamādāya kākacaṭakapārāvatādīnāṃ bhuñjaneṣu tena vāraṇam vi.sū.93ka/111; bhojanam — {zan za ba dang mchod rten la phyag 'tshal ba'i tshe phog la bkrus te'o//} śaucaṃ kṛtvā bhojanacaityavandanam vi.sū.13ka/14; \n\n• vi. annādaḥ — {zan za mi gtsang za bar 'gyur//} annādo'medhyabhakṣaḥ syāt bo.a.36ka/9.136; bhuñjānaḥ — {zan za ba rnams la khwa dang bye'u dang phug ron dag gis mi 'tshe bar bya ba'i phyir bya rgya bya'o//} (kākacaṭaka) pārāvātebhyo bhuñjānānāmaviheṭhāya jāladānam vi.sū. 94kha/113. zan zos|= {zan zos pa/} zan zos pa|• kri. bhuñjate sma — {der mu stegs can la sogs pa} (?{brgya} ){stong phrag du mas zan zos so//} yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma a.śa.2kha/1; \n\n• vi. kṛtabhaktakṛtyaḥ — {mnyan du yod par bsod snyoms byas nas zan zos te} śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ a.śa.128ka/118. zan zos zin|bhū.kā.kṛ. bhuktam — {de'i phyogs gcig tu mthongs gdod do//} {zan zos zin nas 'jug par bya ba'i phyir ro//} chidrasyāsyaikadeśe karaṇam \n bhukte praveśāya vi.sū.95ka/114. zan la bos pa|bhaktopanimantraṇam — {khyim gzhan du yang zan la bos pa dang du blang bar bya'o//} adhivāsayed bhaktopanimantraṇamantargṛhe'pi vi.sū.34kha/43. zab|= {zab pa/} {zab mo/} zab bgrang|=* > ajavaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can zab bgrang gi phyir ma yin} na sattvaśatasyārthāya… na sattvājavasya ga.vyū.370kha/83; ayavaḥ ma.vyu.7903 (111ka); ma.vyu.7774 (110ka); kamalam — {bgrang brtsi bgrang brtsi na zab bgrang ngo //} {zab bgrang zab bgrang na dga' rkyang ngo //} athavamathavānāṃ kamalam, kamalaṃ kamalānāmagavam ga.vyū.3kha/103. zab cing rgya che|= {zab cing rgya che ba/} zab cing rgya che ba|vi. gambhīrodāraḥ — {zab cing rgya che la sems} gambhīrodāracittaḥ vi.pra.93ka/3.4; udāro gambhīraśca — {de ltar zab cing rgya che ba'i chos 'di ni rtog ge pa rnams kyi spyod yul ma yin no//} nāyamevamudāro gambhīraśca dharmastārkikāṇāṃ gocaraḥ sū.a.130kha/3. zab cing rgya che la sems|vi. gambhīrodāracittaḥ — {'dir zab cing rgya che ba'i chos stong pa nyid dang snying rje'i bdag nyid la gang zhig sems pa de ni zab cing rgya che la sems zhes pa ste slob ma mchog go//} iha gambhīrodāradharme śūnyatākaruṇātmake cittaṃ yasya sa gambhīrodāracitta iti śiṣyottamaḥ vi.pra.93ka/3.4. zab cing gting ring ba|gambhīraduravagāhaḥ, mahāsamudrasyākārabhedaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste}…{'di lta ste/} {rim gyis gzhol ba dang}…{zab cing gting ring ba} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā …yaduta anupūrvanimnataśca …gambhīraduravagāhataśca da.bhū.277kha/66. zab cing brtag dka' ba|vi. gāmbhīryāvagūḍhaḥ — {de'i bsam pa zab cing brtag dka' ba ma shes nas} gāmbhīryāvagūḍhaṃ tasya bhāvamajānānā jā.mā.61ka/70.{zab cing brtan par mdzad pa} vi. gambhīradhīraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{zab cing brtan par mdzad pa}… {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…gambhīradhīrāya kā.vyū.205kha/263. zab nyid|= {zab pa nyid/} zab pa|• vi. gambhīraḥ — {rgya mtsho bas kyang zab pa} samudrebhyo'pi gambhīrā a.ka.159ka/17.26; {chu/} /{bsgral bar dka' zhing zab pa las//} gambhīre'mbhasi dustare a.ka.297ka/39.3; {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ la.vi.187kha/286; {de bzhin du shes rab kyi pha rol tu phyin pa yang rgya che zhing zab ste dpag tu med do//} evameva prajñāpāramitā gambhīrā vipulā aprameyā su.pa.54ka/30; gūḍhaḥ — {'bel ba'i gtam gyis gtan la 'bebs pa'i dam pa rnams kyi sems mgu bar byed pa ni don zab pa rnam par 'byed pas} sāṃkathyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt abhi.sa.bhā.68kha/95; {tshig bzang ba dang}…{zab gsal gnyis ka'i don ldan}…/{khyod kyi gsung ni de lta bu//} supadāni…gūḍhottānobhayārthāni…vākyānyevaṃvidhāni te śa.bu.112kha/67; bahalaḥ — {de'i tshe me long gi ngos kyang de snyed zab pa ma yin la/} {bdag nyid byad de dang 'brel pa yang ma yin no//} na ca tāvadbahalaṃ tathā''darśatalam, nāpi mukhādi tatsambaddham ta.pa.129kha/710; dhīraḥ — {glang po dpa' sgra chu gter bskyod pa ltar/} /{zab pas srid pa rnam gnyis byed pa bzhin//} kṣubdhābdhidhīrairbhaṭakuñjarāṇāṃ dvidheva kurvan bhuvanaṃ ninādaiḥ \n\n a.ka.56ka/59.60; \n\n• saṃ. = {zab pa nyid} gāmbhīryam — {zab yangs rgya che ye shes dang /} /{phun sum tshogs pa'i zhing rnams ni/} /{rgyal ba'i sras po nams la bshad//} gāmbhīryaudāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca \n deśemi jinaputrāṇām la.a.166kha/120; gabhīratā — {dku zlum skabs phyin ma rnyongs dang /} /{phyang nge ba dang lte ba ni/} /{zab dang g}.{yas phyogs 'khyil ba dang //} vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā \n\n dakṣiṇāvartatā nābheḥ abhi.a.32kha/8.25; {zab pa de ni sgro 'dogs dang /} /{skur pa'i mtha' las grol ba nyid//} samāropāpavādāntamuktatā sā gabhīratā \n\n abhi.a.8kha/4.52; gahanatvam—{shin tu zab ces bya ba ni thams cad mkhyen pa'i ye shes kyi lam mo//} paramagahanatvācca \n sarvajñajñā– namārgasya sū.vyā.133ka/6; gahvaratvam — {chos nyid zab phyir 'jig rten pa'i/} /{sgom pa la sogs yul ma yin//} aviṣayaḥ…laukyādibhāvanāyāśca dharmatāgahvaratvataḥ \n\n ra.vi.117kha/84. zab pa nyid|gāmbhīryam — {gang tshe khyod kyi dgongs pa'i dkyil/} /{gting dang pha rol med brtags na/} /{rgya mtsho zab pa nyid kyang ni/} /{gnag rjes lta bur sa ler gda'//} goṣpadottānatāṃ yāti gāmbhīryaṃ lavaṇāmbhasaḥ \n yadā te buddhigāmbhīryamagādhāpāramīkṣyate \n\n śa.bu.111kha/35; gambhīratā — {bse ru lta bu'i ye shes ni/} /{zab pa nyid du mngon par brjod//} gambhīratā ca jñānasya khaḍgānāma– bhidhīyate \n\n abhi.a.5ka/2.6; sūkṣmatvam—{'di'i zab pa nyid ni rgyu drug dang ldan pa'i phyir ro//} sūkṣmatvaṃ punarasyāḥ ṣaṭkāraṇayuktatvāt abhi.sphu.163kha/899. zab pa dang rgya che ba'i chos|gambhīrodāradharmaḥ — {zab pa dang rgya che ba'i chos kyi snod la sems legs pa dang mi ldan pa'i phyir ro//} gambhīrodāradharmābhā (rmabhā bho.pā.)– jane abhavyacittāt vi.pra.130ka/1, pṛ.28. zab pa'i shes rab|vi. gambhīraprajñaḥ, śrāvakasya ma.vyu.1109 (24ka). zab pa'i bsam pa|pā. gambhīrāśayatā, āśayabhedaḥ — {byang chub sems dpa'i sa mngon sum 'di la gnas pa'i byang chub sems dpa' de/} {phyir zhing mi phyed pa'i bsam pa yongs su rdzogs pa 'thob bo//}…{zab pa'i bsam pa dang} asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate…gambhīrāśayatā da.bhū.224ka/34. zab par 'gyur|kri. gambhīro bhavati — {phyir mi ldog pa'i byang chub sems dpa'}…{blo zab par 'gyur} avinivartanīyo bodhisattvaḥ…gambhīrabuddhiśca bhavati a.sā.288kha/163. zab par snang ba|vi. gambhīrāvabhāsaḥ, o sā — {rgyal po chen po bla na med pa yang dag par rdzogs pa'i byang chub ni zab pa/} {zab par snang ba/} {mthong bar dka' ba/} {rtogs par dka' ba} gambhīrā mahārāja anuttarā samyaksaṃbo– dhiḥ \n gambhīrāvabhāsā durdṛśā duravabodhā vi.va.169ka/1.58. zab mo|• vi. gambhīraḥ — {bum pa la sogs pa snum bag can dag snum med par bya ba'i phyir chu'i rdzing bu zab mo'i nang du gzhug go//} niḥsnehatāyai snigdhasya ca ghaṭādergambhīrodake hrade nidhānam vi.sū.36kha/46; {dri ba zab mo} gambhīrān praśnān vi.va.198ka/1.71; {chos zab mo 'di dag gi} eteṣāṃ gambhīrāṇāṃ dharmāṇām a.sā.332ka/187; {zhes pa bcom ldan ston pa yi/} /{gsung gi sgra don zab mo dag//} iti gambhīraśabdārthaṃ śāsturbhagavato vacaḥ \n a.ka.304ka/39.77; gabhīraḥ — {gzhal dang zab mo gting rings so//} nimnaṃ gabhīraṃ gambhīram a.ko.147kha/1.12.15; gamanena bhiyaṃ rātīti gabhīraṃ gambhīraṃ ca \n rā dāne \n gāṃ bhuvaṃ bhiyamīrayatīti vā \n īra preraṇe a.vi.1.12.15; gahanaḥ — {'khor ba las kyis rnam bkra bar/} /{rnam 'gyur ngo mtshar zab mo ni/} /{brgya dang ldan pa'i khyad par rnams/} /{su zhig gis ni rtsi bar byed//} gaṇanāṃ gahanāścaryaviśeṣaśataśālinām \n saṃsāre karmavaicitrye vikārāṇāṃ karoti kaḥ \n\n a.ka.297kha/39.6; sūkṣmaḥ — {'di ltar phyi rol pa rnams la ni bdag nyid kyis chos zab mo mngon par rtogs pa med de} yasmād bāhyānāṃ nāsti svayaṃ sūkṣmadharmābhisambodhaḥ abhi.sphu.163kha/899; guhyaḥ — {dpal zab mo'i don gsal ba rmad du byung ba chen po zhes bya ba} śrīguhyārthaprakāśamahādbhutanāma ka.ta.1200; mandraḥ — {sprin tshogs de dag dpa' bo dgod pa bzhin/} /{rgyun chags zab mo'i sgra 'byin rnam par mdzes//} prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ \n\n jā.mā.87kha/100; \n\n\n• saṃ. 1. pātālam — {rgyal po chen po g}.{yang sa zab mo 'dir ni lhung ba yis/} /{lus la chag grugs byung bar ma gyur tam//} kaccinmahārāja na pīḍito'si prapātapātālamidaṃ prapannaḥ \n jā.mā.147ka/171 2. = {zab mo nyid} gāmbhīryam — \n{de dag thos nas ser skya ni/} /{tshigs bcad zab mos ya mtshan te//} etadākarṇya kapilaḥ ślokagāmbhīryavismitaḥ \n a.ka.304ka/39.78; {zab mo bstan pas rnam par mi rtog ste} gāmbhīryadeśanayā avikalpanā sū.vyā.132kha/5. (dra.— {gting zab mo/}). zab mo nyid|gāmbhīryam—{dbang phyug nyid ni yon tan ldan rnams 'og lhung ngal dub nyon mongs ldan pa ster/} /{zab mo nyid ni rab rib 'byung gnas su 'jug srog chags rnams kyi srog 'phrog byed//} aiśvaryaṃ guṇināmadhonipata– nāyāsaprayāsapradaṃ gāmbhīryaṃ timirākaraṃ praviśatāṃ prā– ṇāpahaṃ prāṇinām \n a.ka.320kha/40.158. zab mo thos pa|gambhīraśravaḥ—{phye ma leb dang 'dab chags dang /} /{rgya mtsho dag gis ri rab ltar/} /{brtan pa grogs ngan sdug bsngal dang /} /{zab mo thos pas mi g}.{yos so//} kumitraduḥkhagambhīraśravādvīro na kampate \n śalabhaiḥ pa– kṣavātaiśca samudraiśca sumeruvat \n\n sū.a.222kha/131. zab mo'i chos klog pa|vi. gambhīradharmapāṭhakaḥ — {lag pas rdo rje dril bu 'khrol/} /{zab mo'i chos ni klog pa dang /} /{btsun mo'i khu ba mnyam zas can/} /{skye zhing skye bar 'gyur bar shog//} vajraghaṇṭāraṇatpāṇirgambhīradharmapāṭhakaḥ \n yoṣicchukrasamāhārī bhaveyaṃ janmajanmani \n\n he.ta.27ka/90. zab mo'i chos la mkhas|vi. gambhīradharmakuśalaḥ — {chags med blo can rtag tu spobs dang ldan pa yin/} /{zab mo'i chos la mkhas shing spros pa rnams dang bral//} pratibhānavān sada bhavanti asaṅgabuddhī gambhīradharmakuśalā vigataprapañcāḥ \n\n rā.pa.234ka/128. zab mo'i dbyangs kyi nga ro sgrogs pa|nā. gambhīraghoṣa– svaranāditaḥ, bodhisattvaḥ ma.vyu.686 (16ka). zab mor 'gro ba|vi. gambhīragāminī — {smon lam dag ni gus bcas pas/} /{ji ltar chen po} (? {chan pa} ){rno 'di dang /} /{ji ltar zab mor 'gro ba'i khab/} /{de ltar bdag gi shes rab ni/} /{mchog tu gyur ces yang dag btab//} praṇidhānaṃ samādadhe \n\n yatheyaṃ kartarī tīkṣṇā yathā gambhīragāminī \n sūcī tathā parā prajñā mama syāditi sādarā \n\n a.ka.162kha/18.10. zab mor brgal 'dod|vi. vivikṣuḥ, avataritumicchan — {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan/} /{rig de snyan ngag rgya mtsho ni/} /{zab mo brgal} ({'jug} ){'dod rnams kyi gru//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n sā vidyā naurvivikṣūṇāṃ gambhīraṃ kāvyasāgaram \n\n kā.ā.318kha/1.12. zab mor 'jug 'dod|vi. vivikṣuḥ, avataritumicchan — {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan/} /{rig de snyan ngag rgya mtsho ni/} /{zab mo brgal} ({'jug} ){'dod rnams kyi gru//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n sā vidyā naurvivikṣūṇāṃ gambhīraṃ kāvyasāgaram \n\n kā.ā.318kha/1.12. zabs|khāniḥ — {thab khung gi phyed kyi tshad ni zabs so//} {thab khung gi drug gi cha shas ni kha khyer ro//} {thab khung gi bcu gnyis kyi cha shas ni mchu'o//} kuṇḍārddhamānā khāniḥ, kuṇḍaṣaḍvibhāgikā vediḥ, kuṇḍadvādaśabhāgikamoṣṭham vi.pra.96ka/3.11; nimnam — {thab khung bya ste/} {rgyar khru do la/} {zabs su khru gang ba} agnikuṇḍaṃ kārayet \n dvihastapramāṇaṃ hastamātranimnam ma.mū.118ka/27. zabs su|gāmbhīryeṇa — {rgya mtsho mching rnam chen po zabs su dpag tshad brgyad khri bzhi stong yod la/} {zheng du dpag tu med la/} {rta rgod ma'i kha lta bu'i mthar thug pa} mahāsamudraścaturaśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena vaḍavāmukhaparyantam kā.vyū.209ka/267; viṣkambheṇa ma.vyu.2681 (49kha). zam stegs|= {zam pa} setuḥ — {'jigs rung 'khor ba rgya mtsho yi/} /{zam stegs khyod la phyag 'tshal lo//} namaste ghorasaṃsāramakarākarasetave \n a.ka.337ka/44.10. zam stegs brtsigs pa|setubandhaḥ — {de'i tshe lte ba'i sa'i dkyil 'khor las sa yi zad par rgya mtsho'i steng du zam stegs brtsigs pa bzhin du spros nas bsgom par bya ste} tadā nābhau pṛthivīmaṇḍalāt pṛthvīkṛtsnaṃ samudropari setubandhavanniścārya bhāvayet vi.pra.77ka/4.157. zam|= {zam pa/} zam pa|setuḥ — {gang yang ye shes slob dpon dge ba'i rgyu/} /{'khor ba'i chu gter zam pas gang bsgrubs pa/} /{'di ni gnyen dang mdza' bshes spun zla dang /} /{ma dang pha dag gis kyang byed pa min//} nedaṃ bandhurno suhṛt sodaro vā nedaṃ mātā na pitā vā karoti \n yatsaṃsārāmbhodhisetuṃ vidhatte jñānācāryaḥ ko'pi kalyāṇahetuḥ \n\n a.ka.161kha/18.1; saṃkramaḥ — {zam pa mi brtan par dge slong dang lhan cig 'gro bar mi bya'o//} nāsthirasaṃkrameṇa bhikṣuṇā sārddhaṃ gacchet vi.sū.54ka/69. zam zim|pomam, saṃkhyāviśeṣaḥ ma.vyu.7837 (110kha); hūmam ma.vyu.7711 ({TU mam} ma.vyu.109kha). zar|1. = {za bar} abhyavahartum — {pha ma gnyis kyis snyod par srog chags khyer te 'ongs pa ni zar mi btub kyi} mātāpitṛbhyāmupahṛtān prāṇino necchati smābhyavahartum jā.mā.89ka/102 2. = {zar ma/} zar ma|1. atasī — {zar ma dang ba ra TI dang bar+NA dang ku lata tha dang tsa na ka nag po ste}…{'bru lnga} atasī, varaṭī, varṇā, kulatthāḥ, kṛṣṇacaṇakā iti pañcaśasyāni vi.pra.149kha/3.96; kṣumā—{u ma zar ma a ta sI//} atasī syādumā kṣumā a.ko.195kha/2.9.20; kṣautīti kṣumā \n ṭukṣu śabde a.vi.2.9.20 2. asanaḥ — {shing leb dang rtswa mun dza dang zar ma'i shun pa dang rtswa dUr ba dang}…{ko lpags gyon pa dang} phala(ka)muñjāsanavalkaladarbha…carmaniveśanaiśca la.vi.122kha/183. zar ma'i|kṣaumakam — {srin bal gyi dang bal gyi dang sha na'i dang zar ma'i rung ngo //} kalpate kauśeyamūrṇakaṃ śānakaṃ kṣaumakaṃ ca vi.sū.67ka/84. zar ma las byas pa|vi. kṣaumikā — {de ni rnam pa bzhi'o//} {bal las byas pa dang zar ma las byas pa dang du gu la las byas pa dang ras bal las byas pa'o//} cāturvidhyamasyāḥ—aurṇikā kṣaumikā dukūlikā kārpāsiketi vi.sū.73ka/90. zar ma'i 'bru mar|jyotiṣmatītailam — {rmongs pa dang rengs pa la zar ma'i 'bru mar dang bse shing gi 'bru mar gyis so zhes pa la sogs pa mar me'i nges pa'o//} mohane stambhane jyotiṣmatītailena bhallātakatailenetyādineti dīpaniyamaḥ vi.pra.100ka/3.20. zar ma'i me tog|umakāpuṣpam — {dper na/zar} {ma'i me tog gam yul wA rA Na sIr byas pa'i ras phun sum tshogs pa sngon po/} {kha dog sngon po/} {sngon po lta bur ston pa/} {'od sngon po 'byung ba} tadyathā umakāpuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam abhi.sa.bhā.93ka/126; abhi.sphu.308kha/1180. zar ma'i zhing|aumīnam mi.ko.34kha; dra. {zar ma'i sa/} zar ma'i ras|= {zar ras/} zar ma'i shun pa|asanavalkalaḥ — {shing leb dang rtswa mun dza dang zar ma'i shun pa dang}…{ko lpags gyon pa dang} phala(ka)muñjāsanavalkala… carmaniveśa (vasa?)naiśca la.vi.122kha/183. zar ma'i sa|umyam mi.ko.34kha; dra. {zar ma'i zhing /} zar zer|=* > virāgam, saṃkhyāviśeṣaḥ — {khyud khyud khyud khyud na zar zer ro/} /{zar zer zar zer na khrib khrib bo//} mṛgavaṃ mṛgavānāṃ virāgam, virāgaṃ virāgānāṃ vigavam ga.vyū.3ka/102; mīgavam ma.vyu.7714 ({mI ba gam} ma.vyu.109kha); mṛgavam ma.vyu.7840 (110kha). zar ras|vālkam — {zar ras dang /} /{k+Sho ma la sogs} vālkaṃ kṣaumādi a.ko.178ka/2.6.111; valkakṛtatantunirmitaṃ vālkam a.vi.2.6.111. zal po|vi. kirmīraḥ, śabalaḥ — {sna tshogs zal po 'dres ma dang /} /{khra bo kha dog sna tshogs pa//} citraṃ kirmīrakalmāṣaśabalaitāśca karbure \n a.ko.140ka/1.5.17; nānāvarṇāḥ kīryante'treti kirmīraḥ \n kṝ vikṣepe a.vi.1.5.17. zal mo|kāraṇḍavaḥ, pakṣiviśeṣaḥ — {rdzing chen po}…{ngang pa dang ngur pa dang zal mo la sogs pa bya sna tshogs kyis mdzes par byas pa} mahatī padminī…haṃsacakravākakāraṇḍavādiśakunopaśobhitā a.śa.70kha/62. zal zul|=* > bheluḥ, saṃkhyāviśeṣaḥ — {phyag phyig phyag phyig na zal zul lo//} {zal zul zal zul na sal sal lo//} neluḥ nelūnāṃ bheluḥ, bheluḥ bhelūnāṃ keluḥ ga.vyū.3kha/103; svelaḥ ma.vyu.7763 ({swai laH} ma.vyu.110ka); śveluḥ ma.vyu.7891 ({shwai luH} 111ka). zas|• saṃ. 1. = {kha zas} āhāraḥ — {bdag la lha'i ro'i ro mchog dang ldan pa'i zas kyis 'dzin par bgyid do//} mama divyarasarasāgropetairāhāraiḥ sandhārayati kā.vyū.224ka/286; {zas dang gnas ni mtshungs pa yi/} /{rtsed mo dang ni gtam dag mdzes//} krīḍākathāśca śobhante tulyāhāravihārayoḥ \n\n a.ka.240ka/91.18; {kham gyi zas} kabaḍaṃkāra āhāraḥ śrā.bhū.30ka/75; {rmugs pa dang gnyid kyi sgrib pa'i zas gang zhe na} kaḥ styānamiddhanivaraṇasyāhāraḥ abhi.bhā.253ka/852; abhyavahāraḥ — {sbyin pa po mngon par mi dga' bar 'gyur ba lta na kham gnyis sam gsum zos pa'i 'og tu}… {zhes mngon par dga' bar byas nas so//} anabhirucisambhāvane dāturdvitrigrāsābhyavahārādūrdhvaṃ…ityabhirocya vi.sū.35ka/44; abhyavahāryam — {zas rkang pas brdzi bar mi bya'o//} nābhyavahāryaṃ pādenākrāmet vi.sū.79kha/96; annam — {zas dang skom gyi char phab ste/} /{bkres dang skom pa'i sdug bsngal bsal//} kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ \n bo.a.7ka/3.8; {gzhan yang gang g}.{yos su byas shing /} {zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste} yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117; bhojanam — {gzhan dag la ni zas byin pa'i/} /{bsod nams 'phel ba ji lta bar//} yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat \n sū.a.163kha/54; {mu ge'i bskal pa bar ma'i tshe/} /{bdag ni zas dang skom du gyur//} durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam \n\n bo.a.7ka/3.8; bhogaḥ — {rgyal la 'os zas 'di bzos nas/} /{nang par slar yang bdag ci za//} rājārhabhogaṃ bhuktvā'dya prātarbhoktā'smi kiṃ punaḥ \n a.ka.39ka/55.28; bhojyam — {de la zas ni rab tu phul//} bhojyaṃ tasmai nyavedayat a.ka.224kha/89.37; {gus pas gtsang mar sbyar ba'i zas//} bhojyaṃ bhaktipavitritam a.ka.239kha/27.57; bhakṣyam—{bkres par gyur pa zas dag 'dod} bhakṣyaṃ kṣudhā kāṅkṣati a.ka.249kha/29.32; {rgyal po la 'os zas kyi tshogs/} /{phun tshogs ri yi rnam pa can//} śikharākārarājārhabhakṣyasambhārasampadam \n\n a.ka.186ka/21.22; bhaktam — {rang rgyal tshogs dag gi/} /{zas kyi dus ni rig byed pa//} pratyekabuddhasaṅghasya bhaktakālanivedakaḥ \n a.ka.279kha/35. 61; {snga dro ba'i zas}…{phyi dro ba'i zas su} pūrvabhakte…paścādbhakte vi.sū.36ka/45; aśanam — {dus kyis khang par 'ongs par gyur/} /{gos dang zas la rtsod pa dang //} kālena gṛhamāptānāṃ vastrāśanavivādinām \n a.ka.282ka/36.26; aśanakam — {skad cig zas tsam sbyin par byed pa dang //} kṣaṇamaśanakamātradānataḥ bo.a.3kha/1.32; odanaḥ, o nam — {ko sa la yi ljongs 'di ru/} /{bur shing zhing pa dum bu zhes/} /{bya bas rang sangs rgyas la sngon/} /{bur chu dang ni zas dag byin//} kosale'smin janapade khaṇḍākhyaguḍakarṣakaḥ \n dadau pratyekabuddhāya pūrvamikṣurasaudanam \n\n a.ka.349kha/46.29; piṇḍaḥ, o ḍam — {ran pa dang ni mi 'phrod par/} /{rnal 'byor can gyis zas la spyod//} mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret \n\n śi.sa.76ka/74; piṇḍakam — {dge slong ma las zas len pa'i so sor bshags par bya ba ste dang po 'o//} bhikṣuṇīpiṇḍakagrahaṇaṃ nāma prathamaṃ prātideśanīyam vi.sū.48ka/61; piṇḍapātaḥ — {chos bzhin du gos dang zas dang mal cha dang stan dang na ba'i gsos sman dang yo byad rnams tshol bar byed do//} dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān…paryeṣate bo.bhū.80ka/102; {zas blang bar bya'o//} piṇḍapātaṃ pratigṛhṇīyāt vi.sū.49ka/62; āmiṣam — {dge slong mas chos 'dri ba la mi 'jigs par bya ba'i phyir dge slong la zas dbul bar bya'o//} kuryādavaiśāradyāya dharmaparipṛcchāyāṃ bhikṣave bhikṣuṇyā''miṣopasaṃhāram vi.sū.33kha/42; grāsaḥ — \n{pho nya mo rnams dag la zas phud} dūtīnāṃ grāsamagram vi.pra.86kha/4.231; nighasaḥ — {bzhes pa gsol dgongs gdugs tshod dang /} /{'tshal ma za ma zas dang ni/} /{kha zas zhes pa dang yang ngo //} jagdhistu bhojanam \n\n jemanaṃ leha āhāro nighaso nyāda ityapi \n a.ko.198ka/2.9.56; nitarāmadyate nighasaḥ a.vi.2.9.56 2. bhaikṣyam — {'bangs mo 'di yang zas dag la/} /{rku zhing nyams pa dag tu byed//} iyaṃ dāsī ca bhaikṣyāṇāṃ cauryāttadvyayakāriṇī \n a.ka.172kha/19.103; bhikṣā — {zas 'ga' tsam byin nas zhes bya ba ni lus kyi las yin no//} ekabhikṣāmapi dattveti kāyakarma abhi.sphu.174ka/922; {zas dang sa dang bong ba la sogs pa mo'i dbang por 'dzud na sbom po'o//} bhikṣāpāṃsuleḍḍukādeḥ strī– ndriye prakṣiptau sthūlam vi.sū.20ka/23; \n\n• u.pa. odanaḥ — {de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa bre bo zas/} /{bdud rtsi zas ni gzhon nu'o//} jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n a.ka.234ka/26.23.\n(dra.— {phan pa'i zas/} {gnod pa'i zas/}). zas rnam pa bzhi|catvāra āhāraḥ — 1. {kham gyi zas} kavaḍīkāra āhāraḥ, \n2. {reg pa'i zas} sparśāhāraḥ, 3. {yid la sems pa'i zas} manaḥsañcetanāhāraḥ, 4. {rnam par shes pa'i zas} vijñānamāhāraḥ abhi.sa.bhā.32kha/45; abhi.sphu.289ka/1135.{zas kun 'byung ba} āhārasamudayaḥ—{zas kun 'byung bas ni lus kun 'byung ba yin la/} {zas 'gags pas ni lus nub pa yin no//} āhārasamudayāt kāyasya samudayo bhavati, āhāranirodhāt kāyasyāstaṅgamaḥ abhi.bhā.12kha/905. zas kyi khang pa|bhaktaśālā — {zas dang me dang spong sa dang 'chag sa'i khang pa dag bya'o//} karaṇaṃ bhaktāgnyupasthāpanacaṃkramaṇaśālānām vi.sū.95ka/114; bhojanamaṇḍapaḥ — {zas kyi khang par lag na bza' ba dang bca' ba thogs pa dag go//} khādyahastānāṃ bhojanamaṇḍape vi.sū.95kha/114. zas kyi khab|annagṛham — {'di ni khyod kyi zas kyi khab bo//} imāni te'nnagṛhāṇi kā.vyū.219kha/281. zas kyi gral na 'dug pa|vi. bhaktāgrasthaḥ — {sa gzhan na gnas pa dang}… {tha dad par gnas pa dang}… {zas kyi gral na 'dug pa ma gtogs so//} bhūmyantarastha…nānāsaṃvā– sika…bhaktāgrasthavarjam vi.sū.92ka/110. zas kyi dgos pa|āhāraprayojanam — {de shing gi lo ma gzhon nu dag btsos te/} {des zas kyi dgos pa byas te} sa taruṇāni taruparṇānyadhiśrāya tairāhāraprayojanamabhiniṣpādya jā.mā.32ka/37. zas kyi nye sbyor|bhaikṣyopahāraḥ — {rgyu skar sbyor ba'i mchod pa la/} /{zas kyi nye sbyor bdag gis sngon/} /{legs par byas tshe bdag khyim du/} /{'phags pa kA t+yA ya na byon//} nakṣatrayogapūjāyāṃ purā sajjīkṛte mayā \n bhaikṣyopahāre me ge– hamāryakātyāyano'viśat \n\n a.ka.172ka/19.97. zas kyi rnyed pa|āmiṣalābhaḥ — {de dag la des gos kyi rnyed pa dang zas kyi rnyed pa mang du phul lo//} (teṣāṃ) prabhūto vastu (?vastra bho.pā.)lābhaḥ āmiṣalābhaścānupradattaḥ vi.va.241ka/2.142. zas kyi snyigs ma|pulākaḥ — {pu lA ka ni sbun stong dang /} /{bsdus dang zas kyi snyigs ma 'o//} śrī.ko.167kha; dra. {zan gyi snyigs ma/} zas kyi dus|āhārakālaḥ — {zas kyi dus ni 'das pa na//} āhārakāle'tikrānte a.ka.136kha/67.29; bhaktakālaḥ — {skye ba snga mar zas dus su/} /{gtsug lag khang du rtsod pa byas/} /{las de'i 'bras bu 'di dag go//} vihāre pūrvajanmani \n bhaktakāle kṛtaṃ yuddhaṃ tasyaitatkarmaṇaḥ phalam \n\n a.ka.136kha/67.31; bhojanāvasaraḥ — {zas kyi dus la bab pa'i tshe} samprāpte bhojanāvasare a.ka.136kha/67.27. zas kyi drod mi zin pa nyid|bhakṣe'samatā — {mi dga' ba dang}…{zas kyi drod mi zin pa nyid}…{sdug bsngal dang yid mi bde ba dang 'khrug pa zhes bya ba dag yin no//} aratiḥ …bhakṣe'samatā…duḥkham, daurmanasyam, upāyāsa iti abhi.sphu.135ka/844. zas kyi 'du shes|piṇḍapātasaṃjñā — {'di ltar byang chub sems dpa' ni gos kyi 'du shes dang zas kyi 'du shes dang mal cha dang stan gyi 'du shes dang bdag tu 'du shes kyang mi byed par dge ba'i chos rnams sgom pa la rtag tu rgyun mi 'chad par zhugs pa yin te} yadbodhisattvo nairantaryeṇa cīvarasaṃjñāṃ piṇḍapātasaṃjñāṃ śayanāsanasaṃjñāmapi ātmasaṃjñāmakurvan kuśaleṣu dharmeṣu bhāvanāsātatyena prayukto bhavati bo.bhū.108ka/139. zas kyi gnas ngan len|pā. āhāradauṣṭhulyam, dauṣṭhulyabhedaḥ — {gnas ngan len thams cad ni nyi shu rtsa bzhi yin te}…{zas kyi gnas ngan len ni ha cang nyung ba dang mang du zos pas sbyor ba'i 'os su ma gyur pa nyid do//} sarvadauṣṭhulyāni caturviṃśatirbhavanti…āhāradauṣṭhulyamatyalpabahubhojananena prayogāyogyatā abhi.sa.bhā.67ka/92. zas kyi gnas can|vi. bhaktāvāsakaḥ — {so sor nges pa'i zas kyi gnas can dag las gzhan pa'i dge slong} pratiniyatabhaktāvāsakebhyora (bhyo a) nyaiḥ… bhikṣubhiḥ vi.sū.35kha/45. zas kyi snod|• saṃ. bhaikṣabhājanam — {de'i zas kyi snod byin gyis brlabs pa lcags las byas pa'am sa las byas pa gang yin pa de ni lhung bzed ces bya'o//} yatpunarasyādhiṣṭhānikamāyasaṃ vā mṛnmayaṃ vā bhaikṣabhājanamidamucyate pātram śrā.bhū.46ka/116; \n\n• pā. bhaktapātram, hastacihnaviśeṣaḥ — g.{yon gyi dang po na bdud rtsi'i snod dang gnyis pa na grub pa'i ro'i snod dang gsum pa na bdud rtsi'i 'bras bu dang bzhi pa na zas kyi snod de dkar mo yi'o//} vāme prathamahaste amṛtapātram, dvitīye siddharasa– pātram, tṛtīye'mṛtaphalam, caturthe bhaktapātraṃ sitāyāḥ vi.pra.37kha/4.18. zas kyi bya ba byas|= {zas kyi bya ba byas pa/} zas kyi bya ba byas pa|• vi. kṛtabhaktapiṇḍaḥ — {zas kyi bya ba byas pa dang /} /{bsam pa med par lus bsrang nas//} kṛtabhaktapiṇḍo niści(n)tamṛjuṃ saṃsthāpya vai tanum \n la.a.171kha/130; kṛtabhaktakṛtyaḥ — {de yang de'i phyi bzhin du 'brangs te/} {grong dang ljongs rgyu zhing song song ba las/} {zas kyi bya ba byas nas/} {re zhig na} sa tayā'nu– gamyamānaḥ…grāmanagaranigamānanuvicaran kadācitkṛtabhaktakṛtyaḥ jā.mā.110kha/129; \n\n\n• bhū.kā.kṛ. kṛtaṃ bhaktakṛtyam — {zas kyi bya ba byas nas stan cha dben par brtul lo//} kṛte bhaktakṛtye śayanāsanasya channe gopanam vi.sū.87kha/105. zas kyi tshod|āhāre mātrā — {zas kyi tshod mi zin te zos pa dang 'thungs pa dang 'chos pa dang myangs pa'i bcud legs par 'ju ba'i 'tshag tu mi 'gyur ba dang} āhāre ca mātrāṃ na jānāti nāpyaśitapītakhāditāsvāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati la.a.154kha/101. zas kyi tshod rig pa|vi. bhojane mātrajñaḥ — {dbang po rnams kyi sgo bsrungs shing zas kyi tshod rig pa yin no//} indriyaiśca guptadvāro bhojane mātrajñaḥ bo.bhū.75ka/97. zas kyi tshod rig pa nyid|bhojane mātrajñatā — {zas kyi tshod rig pa nyid gang zhe na} bhojane mātrajñatā katamā śrā.bhū.5kha/10. zas kyi lhag ma|bhaikṣaśeṣaḥ — {de rnams kyang de la zas kyi lhag ma dag 'dor bar byed do//} te'pi tasya bhaikṣaśeṣaṃ chorayanti vi.va.124ka/1.12; vighasaḥ — {lhung bzed kyi nang du zas kyi lhag ma blugs te mi dbo bar ro//} na pātreṇa vighasaṃ chorayet vi.sū.49kha/63; bhuktasamujjhitam mi.ko.41ka \n zas kyis gnas pa|vi. āhārasthitikaḥ — {'gro ba zas kyis gnas pa yin//} āhārasthitikaṃ jagat abhi.ko.8ka/3.38. zas kyis 'tsho ba|u.pa. āhāraḥ — {tshod rngad dang nas chan khyor gang tsam dang 'o ma dang slong mo'i zas kyis 'tsho ba} śākayāvakayathābhaikṣabhaikṣāhāraḥ ma.mū.222ka/242.{zas dkar} nā. śuklodanaḥ, rājakumāraḥ — {de yi brgyud la seng ge 'gram/} /{sa yi bdag po byung gyur te/}…/{de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa dre bo zas/} /{bdud rtsi zas ni gzhon nu'o//} tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ \n…\n\n jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n a.ka.234ka/26.22. zas skom|= {zas dang skom/} zas skom gyi tshig|annapānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{zas skom gyi tshig dang zas skom med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…annapānapadamanannapānapadam la.a.68kha/17. zas skom med|= {zas skom med pa/} zas skom med pa|anannapānam — {zas skom gyi tshig dang zas skom med pa'i tshig dang} annapānapadamanannapānapadam la.a.68kha/17. zas skom med pa'i tshig|anannapānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{zas skom gyi tshig dang zas skom med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…annapānapadamanannapānapadam la.a.68kha/17. zas 'gags pa|āhāranirodhaḥ — {zas kun 'byung bas ni lus kun 'byung ba yin la/} {zas 'gags pas ni lus nub pa yin no//} āhārasamudayāt kāyasya samudayo bhavati, āhāranirodhāt kāyasyāstaṅgamaḥ abhi.bhā.12kha/905. zas 'ga' tsam|ekabhikṣā — {la la zhig gis zas 'ga' tsam byin nas sam bslab pa 'ga' tsam yang mnos nas} kaścidekabhikṣāmapi dattvā, ekaśikṣāmapi cādāya abhi.bhā.16ka/922. zas bsgrub pa|bhojanasiddhiḥ — {de nas dad pas dge slong gi/} /{zas ni bsgrub par brtson gyur pa//} bhaktyā…samudyatasya tasyātha bhikṣubhojanasiddhaye \n a.ka.331ka/41.80. zas ngan|= {sbrul} dandaśūkaḥ, sarpaḥ — {sa la 'khyog dang}… {rgyab rings zas ngan khung bu nyal//} sarpaḥ…dīrghapṛṣṭho dandaśūko bileśayaḥ a.ko.146ka/1.10.5; kutsitaṃ daśatīti dandaśūkaḥ \n daṃśa daśane a.vi.1.10.5. zas can|u.pa. āhāraḥ — {rang gi 'od can nam mkha' la 'gro ba/} {dga' ba za zhing dga' ba'i zas can} svayamprabhāḥ vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ abhi.sphu.289kha/1135; āhārī — {ji ltar lo yi mtshams su rgya lam na/} /{ri dwags zas can 'khrig pa'i bde ba tshol//} varṣāvadheḥ kadācit surataratiṃ mṛgayati mṛgāhārī \n vi.pra.110ka/1, pṛ.5; āśaḥ, o śā — {klu mo dag kyang 'o ma'i zas can} kṣīrāśā nāginī vi.pra.166ka/3.146. zas cung zad tsam gyi phyir ston pa'i ltung byed|pā. āmiṣakiñcitkāvavāde prāyaścittikam, prāyaścittikabhedaḥ — {zas cung zad tsam gyi phyir ston pa'i ltung byed do//} āmiṣakiñcitkāvavādaḥ (de prāyaścittikam) vi.sū.33kha/42. zas chag|upavāsaḥ — {de nas zhag bdun 'das pa'i tshe/} /{stag mo mngal gyi khur gyis dub/} /{zas chag mang pos gdungs gyur pa/} /{dka' las chen pos bu tsha btsas//} tataḥ prayāte saptāhe vyāghrī garbhabharālasā \n bahūpavāsasantaptā kṛcchreṇāsūta potakān \n\n a.ka.17ka/51.35. zas mchog|paramānnam — {blugs gzar gyis zas mchog dang zho dang sbrang rtsi dang mar dang sbyar ba'i sbyin sreg stong rtsa brgyad zhag gsum byas na} sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt trirātreṇa ma.mū.211kha/230; śubhā sudhā — {mtshungs med mthu bsung ro dang gzi ldan pa'i/} /{bdud rtsi zas mchog} atulyagandharddhirasaujasaṃ śubhāṃ sudhām jā.mā.62ka/72. zas gnyer|• vi. kāndavikaḥ, modakādikārī — {thab kha zas gnyer ba/} /{zas byed pa ste 'di rnams gsum//} āpūpikaḥ kāndaviko bhakṣyakāra ime triṣu \n\n a.ko.196ka/2.9.28; kandau saṃskṛtaṃ kāndavam \n tat paṇyamasyeti kāndavikaḥ a.vi.2.9.28; \n\n• saṃ. = {phyag tshang ba} sūdaḥ, sūpakāraḥ mi.ko.38ka \n zas ster|vi. annadaḥ — {rdzun gyis phyag 'tshal snyan par smras/} /{gsang nas me dang dug zas ster//} mithyānamraḥ priyālāpī gūḍhavahniviṣānnadaḥ \n a.ka.81ka/8.18. zas dang skom|annapānam — {zas dang skom gyi char phab ste/} /{bkres dang skom pa'i sdug bsngal bsal//} kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ \n bo.a.7ka/3.8; {de nas rgyal pos mdzod pa la bos te/} {kwa ye mdzod pa mdzod na zas dang skom bdag cag dang skye bo'i tshogs 'di rnams kyi chog par yod dam zhes byas so//} tato rājā koṣṭhāgārikaṃ puruṣamāmantritavān—asti bho puruṣa koṣṭhāgāre annapānaṃ yadasmākaṃ syādeṣāṃ ca janakāyānām a.śa.90ka/81; pānabhojanam — {mu ge'i bskal pa bar ma'i tshe/} /{bdag ni zas dang skom du gyur//} durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam \n\n bo.a.7ka/3.8; bhojanapānam — {'di la byang chub sems dpa' zas dang skom gyis phongs shing 'dod pa rnams la zas dang skom sbyin par byed pa dang} iha bodhisattvo bhojanena pānena vighātiṣvarthikeṣu bhojanapānaṃ dadāti bo.bhū.72ka/92; dra. {zas dang btung ba/} zas dang gos ched cher byed pa|vi. bhaktacolakaparamaḥ — {kye ma'o 'di ni zas dang gos ched cher byed pa'o//} bhaktacolakaparamo batāyam śi.sa.15kha/16. zas dang btung ba|annapānam — {zas dang btung ba dang gos dang rgyan dang spos dang phreng ba dang byug pa'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; dra. {zas dang skom/} zas dang 'bags pa|vi. sāmiṣaḥ — {lag pa zas dang 'bags pas chu snod la mi gzung ngo //} na sāmiṣeṇa pāṇinodakasthālakaṃ pratigṛhṇīyāt vi.sū.49kha/63; {lag pa zas dang 'bags pas chu snod la mi gzung} na sāmiṣeṇa pāṇinodakasthālakaṃ grahiṣyāmaḥ ma.vyu.8592 (119ka). zas dad che ba|vi. = {lto che} lampaṭaḥ mi.ko.126ka \n zas dus|= {zas kyi dus/} zas 'dam pa|vicitrāhāratā ma.vyu.2215 (43kha). zas 'dod|• vi. annārthī — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//} so'hamannārthibhyo'nnaṃ dadāmi ga.vyū.13ka/111; āhārārthī— {der skye bo sbrul gdug pa bkres shing zas 'dod de} tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā a.sā.46ka/26; piṇḍārthī — {dge slong dang bram ze gang dag zas 'dod de khyim der 'ongs pa} ye śramaṇabrāhmaṇāḥ piṇḍārthinastadgṛhaṃ praviśanti a.śa.126kha/116; aśanāyitaḥ — {ltogs dang bkres dang bru ba tsha/} /{zas 'dod} bubhukṣitaḥ syātkṣudhito jighatsuraśanāyitaḥ \n a.ko.207ka/3.1.20; aśanāyā sañjātā'syeti aśanāyitaḥ \n aśanamātmana icchatīti vā a.vi.3.1.20; \n\n• saṃ. aśanāyā, kṣudhā — {zas 'dod za 'dod ltogs pa dang //} aśanāyā bubhukṣā kṣud a.ko.198ka/2.9.54; aśane bhakṣaṇe icchā aśanāyā a.vi.2.9.54; bubhukṣā mi.ko.40kha \n zas 'dod pa|= {zas 'dod/} zas ldog|pā. = {skyug nad} vamiḥ, vyādhiviśeṣaḥ — {skyugs pa zas ldog skyug nad dang /} /{skyes bu skyug pa mtshungs pa 'o//} pracchardikā vamiśca strī pumāṃstu vamathuḥ samāḥ \n\n a.ko.174ka/2.6.55; bhuktamannaṃ vamatyanayeti vamiḥ \n vamathuśca \n ṭuvamu udgiraṇe \n chardiroganāmāni a.vi.2.6.55. zas phud|grāsamagram — {pho nya mo rnams dag la zas phud} dūtīnāṃ grāsamagram vi.pra.86kha/4.231. zas phyis mi len|= {zas phyis mi len pa/} zas phyis mi len pa|pā. khalupaścādbhaktikaḥ, dhūtaguṇabhedaḥ — {gal te dgon pa pa zhig yin nam}…{gal te zas phyis mi len pa zhig yin nam} sa cedāraṇyako bhaviṣ– yati…sa cetkhalupaścādbhaktiko bhaviṣyati a.sā.340ka/192. zas phyis len pa spangs|vi. paścādbhaktapiṇḍapātaprati– krāntaḥ — {rgyal po'i khab tu bsod snyoms byas nas zan zos te zas phyis len pa spangs nas chos gos dang lhung bzed bzhag ste/} {yi dwags kyi yul du rgyu zhing song ba dang} rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamarpya pretacārikāṃ prakrāntaḥ a.śa.131kha/121. zas byin pa|vi. annadaḥ — {dper na/} {zas byin pas ni stobs can 'gyur} tadyathā'nnado balavān bhavati bo.bhū.65kha/84; dra. \n{zas sbyin pa/} zas byed|= {zas byed pa/} zas byed pa|vi. bhakṣyakāraḥ, modakādikārī — {thab kha zas gnyer ba/} /{zas byed pa ste 'di rnams gsum//} āpūpikaḥ kāndaviko bhakṣyakāra ime triṣu \n\n a.ko.196ka/2.9.28; bhakṣyaṃ karotīti bhakṣyakāraḥ a.vi.2.9.28; āndhasikaḥ mi.ko.37kha \n zas sbyin pa|vi. piṇḍadaḥ — {dus gcig na bcom ldan 'das mnyan du yod pa'i dze ta'i tshal mgon med pa la zas sbyin pa'i kun dga' ra ba na} ekasmin samaye bhagavān śrāvastyāṃ…jetavane'nāthapiṇḍadasyārāme kā.vyū.200ka/258; dra. {zas byin pa/} zas sbyin par byed pa|vi. piṇḍadātā — {'chi ba'i tshe zas sbyin par byed pa'o//} maraṇakāle piṇḍadātā kā.vyū.225ka/288. zas sbyor byed|= {ma chen} audanikaḥ mi.ko.37kha \n zas ma|= {ma chen} sūpakāraḥ, pācakaḥ — {zas ma g}.{yos ma thab kha pa/} /{lag bde 'dren tshang phyag tshang ngo /} /{yon tan} sūpakārāstu vallavāḥ \n\n ārālikā āndhasikāḥ sūdā audanikā guṇāḥ \n a.ko.196ka/2.9.28; sūpaṃ vyañjanaṃ kurvantīti sūpakārāḥ \n ḍukṛñ karaṇe a.vi.2.9.28; guṇaḥ mi.ko.38ka \n zas ma yin pa|anāhāraḥ — {kha zas kyi drod mi zin pa zhes bya ba ni ma 'os par mang du zos pa'i lus shig shig por 'gyur ba gang yin pa'o/} /{zas ma yin pa zhes bya ba ni gnyen po'o//} bhakte asamateti ati bahu bhuktvā āhārasya yaḥ kāyoparodhaḥ \n anāhāra iti pratipakṣaḥ abhi.sphu.138ka/852. zas mi za|= {zas mi za ba/} zas mi za ba|anaśanam — {'dis khyim pa rnams kyang}…{zas mi za ba la sogs pas bslus la} gṛhiṇo'pyanena vipralabdhā anaśanādibhiḥ abhi.bhā.247ka/833. zas med|vi. nirāhāraḥ — {de nas rgyal po phu bo ni/} /{zas med rid pa'i rnam pa mthong //} kṛśākāraṃ nirāhāramatha dṛṣṭvā'grajaṃ nṛpaḥ \n a.ka.198ka/83.27; {ma dang blon po rnams dang ni/} /{gnyen dang grong pa che rnams kyis/} /{gsol ba btab kyang nyin gsum de/} /{zas dang smra ba med par gyur//} jananībhiramātyaiśca bandhupauramahattamaiḥ \n sa prārthito'pyabhūnmaunī nirāhāro dinatrayam \n\n a.ka.250ka/29.36. zas gtsang|nā. śuddhodanaḥ, nṛpaḥ — {de yi brgyud la seng ge 'gram/} /{sa yi bdag po byung gyur te/}…/{de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar de yi ni/} /{rjes su skyes pa bre bo zas/} /{bdud rtsi zas ni gzhon nu'o//} tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ \n…jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n droṇodanastadanujaḥ kanīyānamṛtodanaḥ \n\n a.ka.234ka/26.22; {yab zas gtsang dang yum lha mo sgyu 'phrul chen mo dang} śuddhodanaḥ pitā mahāmāyā mātā vi.va.168ka/1.57; {chos ni nyan pa'i tshogs pa der/} /{rgyal po zas ni gtsang ma yis/} /{bsod nams nye bar bstan pa'i chus/} /{dri ma dang bral dga' ba thob//} rājā śuddhodanastatra dharmaśravaṇasaṅgame \n puṇyopadeśasalilairlebhe vaimalyanirvṛtim \n\n a.ka.71ka/7.4. zas gtsang gi sras|= {zas gtsang sras/} zas gtsang ma|= {zas gtsang /} zas gtsang sras|nā. śuddhodanātmajaḥ, buddhaḥ — {de la des smras zas gtsang sras/} /{mkhas pa kun tu dga' ba'i gter/} /{gzhon nu don kun grub pa de/} /{bdag cag bdag por mngon par 'dod//} te tamūcaturānandanidhiḥ śuddhodanātmajaḥ \n sarvārthasiddho'bhimataḥ kumāraḥ patirāvayoḥ \n\n a.ka.225kha/25.17; śauddhodaniḥ — {ji ltar zas gtsang gi sras dang des byas pa'i tshig tshad ma ma yin pa de bzhin du gser thub dang 'od srungs la sogs pa gzhan dag dang des byas pa'i tshig kyang ngo zhes bya'o//} yathā śauddhodaneḥ, tadvākyasya cāprāmāṇyam; tathā anyeṣāṃ kanakakāśyapādīnāṃ tadvacasāṃ ceti ta.pa.267ka/1003; mi.ko.2kha \n zas btsong ba byas pa|āmiṣavikrayaḥ — {dge slong ma'i tshogs kyi gos la bdag gir byed pa'i ltung byed do/} /{zas btsong ba byas pa la'o//} svīkāre bhikṣuṇīgaṇacīrasya \n kṛtāvāmiṣavikrayasya vi.sū.53kha/68. zas brtsams pa|vi. viprakṛtāmiṣaḥ — {ji tsam gyis chog pa bza' bar bya'o//} {zas brtsams pa las ldang bar mi bya'o//} bhuñjīta yāvadāptam \n nottiṣṭhed viprakṛtāmiṣaḥ vi.sū.35ka/44. zas 'tshong ba'i ltung byed|pā. āmiṣavikraye prāyaścittikam, prāyaścittikabhedaḥ — {dge slong ma'i tshogs kyi gos la bdag gir byed pa'i ltung byed do/} /{zas btsong ba byas pa la'o/} /{zas 'tshong ba'i ltung byed do//} svīkāre bhikṣuṇīgaṇacīrasya \n kṛtāvāmiṣavikrayasya \n (āmiṣavikraye prāyaścittikam) vi.sū.53kha/68. zas gzhag pa'i khang pa|annagṛham — {'di dag ni bdag cag gi zas gzhag pa'i khang pa dang skom gzhag pa'i khang pa dang gos gzhag pa'i khang pa dang gzims khang lags te} idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛham a.śa.100kha/90. zas za|= {zas za ba/} zas za ba|• kri. āhāraṃ bhuṅkte — {yang ci 'dod pa na spyod pa'i srid pa bar ma yang kham gyi zas za'am zhe na/} {smras pa de bzhin te} kiṃ punarantarābhavo'pi kāmāvacaraḥ kavaḍīkāramāhāraṃ bhuṅkte ? omityāha abhi.bhā.120ka/424; \n\n• vi. āhārabhakṣaḥ — {kham du byed pa'i zas za ba'i lha rnams las 'das te} atikramya devān kavaḍīkārāhārabhakṣān abhi.bhā.67kha/1135; bhojanāhāraḥ — {blo gros chen po 'phags pa'i skye bo ni drang srong gi zas za ste/} {khrag dang sha mi za bas} ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāraḥ la.a.153kha/101; bhojanaṃ paribhuñjānaḥ — {zas de za ba na}…{bde bar byed la zhu ba'i tshe de la rnam par smin pa sdug bsngal bar 'gyur te} tadbhojanaṃ paribhuñjānasya… sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati a.sā.134kha/77; piṇḍāśī — {gzhan gyi zas za'i bran dang ni/} /{glen pa mi sdug nyam chung dang //} parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ \n\n bo.a.22kha/7.57; \n\n• saṃ. piṇḍapātopabhogaḥ — {dge slong mas sbyor du bcug pa'i zas za ba} bhikṣuṇīparipācitapiṇḍapātopabhogaḥ ma.vyu.8451 (117ka). zas la bskam pa|vi. aśanāyitaḥ mi.ko.40kha \n zas la bsko ba|bhaktoddeśakaḥ — {gnas khang dang zas la bsko ba dang thug pa dang bag chos dang shing tog 'brim pa bsko bar bya'o//} sammanyeran vihārabhaktoddeśakayavāgū– khādyakaphalabhājakam vi.sū.93ka/111. zas la mgron du gnyer|vi. nimantritaḥ — {nor can zhes pa'i grong khyer pas/} /{de ni zas la mgron du gnyer/} /{tshul 'chos can de dge slong dang /} /{lhan cig nang par grong khyer 'ongs//} mahādhanābhidhānena tatpaureṇa nimantritaḥ \n sa puraṃ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ \n\n a.ka.241ka/28.9. zas la spyod|kri. piṇḍaṃ samācaret — {ran pa dang ni mi 'phrod par/} /{rnal 'byor can gyis zas la spyod//} mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret \n\n śi.sa.76ka/74. zas lan gcig za ba|vi. ekabhaktaḥ — {zas lan gcig za ba dang nyin zhag gcig za ba dang bzhi dang lnga dang drug gi skabs skabs su za ba dang} ekabhaktā ekāhorātracāturthyapañcaṣaṭkālāntarāśca la.vi.122kha/182. zas su skyugs pa za ba|vi. vāntāśaḥ — {yangs pa can na grong khyer gyi 'obs shig gi nang na yi dwags zas su skyugs pa za ba/} {bor ba za ba}…{lnga brgya gnas so//} vaiśālyāmanyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prativasanti vāntāśānyujjhitāśāni a.śa.134ka/123. zas su dga' ba za ba|vi. prītyāhāraḥ — {der gzugs bzang ba}…{dga' ba za zhing zas su dga' ba za ba /} {tshe ring ba/} {dus ring por gnas par 'gyur ba} te tatra bhavanti rūpiṇaḥ…prītibhakṣāḥ prītyāhārā dīrghāyuṣā dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.94ka/770. zas su 'bras bu dang rtsa ba dang chus 'tsho ba|vi. phalamūlāmbubhakṣaḥ — {ri'i sul} … {zhig na drang srong dka' thub drag po spyod pa zas su 'bras bu dang rtsa ba dang chus 'tsho ba/} {ri dwags kyi g}.{yang gzhi dang shing shun gyon pa me'i sbyin sreg byed pa zhig 'dug go//} girikandare…ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo'jinavalkalavāsī agnihotrikaḥ a.śa.104kha/94. zas su za|dra.— {de'i mgo bo las rnag khrag ci 'dzag pa rnams de'i zas su za'o//} tasya śiraso yat pūyaśoṇitaṃ pragharati, so'syāhāraḥ a.śa.101kha/91. zas su zos|dra.— {de zas su sha zos shing ma 'os par bsten pas} sa māṃsabhojanāhārātiprasaṅgena pratisevamānaḥ la.a.155ka/102. zas slon|grahaṇī, vyādhiviśeṣaḥ — {zas slon dang khar mi 'ong nad//} grahaṇīruk pravāhikā a.ko.174ka/2.6.55; bhuktamannādikaṃ gṛhṇātīti grahaṇī \n graha upādāne a.vi.2.6.55. zas bsod pa|praṇītabhojanam — {blo gros chen po mdo gang las bsnyen par gnang ba med de/} {zas bsod pa'i nang du'ang rung bar ma bshad do//} na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam , praṇītabhojaneṣu vā deśitaṃ kalpyamiti la.a.156ka/103. zas lhag|= {zas kyi lhag ma/} zi ra|= {dzi ra dkar po} ajājī, jīrakaḥ — {zi ra'i me tog lta bu'o//} ajājīpuṣpavat pra.a.196ka/210; jīraṇaḥ — {dzI ra dzi ra a dza dzI/} /{zegs ma} jīrako jīraṇo'jājī kaṇā a.ko.196kha/2.9.36; jīryate'nnamaneneti jīrakaḥ, jīraṇaśca \n jaraṇa iti vā pāṭhaḥ \n jṝṣ vayohānau a.vi.2.9.36; mi.ko.57ka; jīrakaḥ mi.ko.57ka \n zi ra nag|= {zi ra nag po/} zi ra nag po|upakuñcikā, kṛṣṇajīrakaḥ — {zi ra pu Sh+pi 'o/} /{kA ra bI dang sa dang ni/} /{rgya chen nag po zi ra nag//} kṛṣṇe tu jīrake \n\n suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā \n a.ko.196kha/2.9.37; upakuñcayati vātādikamalpīkarotīti upakuñcikā a.vi.2.9.37; avākpuṣpī — {zi ra nag po kA ra bI//} avākpuṣpī kāravī a.ko.165ka/2.4.152; avāñcyadhomukhāni puṣpāṇyasyā avākpuṣpī a.vi.2.4.152. zing|dra.— {zang zing /} {spu zing /} {sangs rgyas zhes bya ba'i sgra sngon ma byung ba thos nas/} {de spu thams cad zing zhes byas so//} buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā'syāḥ sarvaromakūpā hṛṣṭāḥ a.śa.198ka/183; {de nas rngon pa de rab tu ya mtshan cher gyur te/} {ba spu zing zhes zhes byed par gyur nas bzhin bzangs la yang smras pa} atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141. zin|= {zin pa/} zin pa|• bhū.kā.kṛ. 1. gṛhītaḥ — {srad bu thangs zhes byed pas nya zin par shes te} sūtralāghavena jānāti—gṛhīto matsya iti śi.sa.57ka/56; {gshin rje'i pho nyas zin pa la//} yamadūtairgṛhītasya bo.a.5kha/2.42; {srin pos zin pa la} piśācagṛhītam ma.mū.128kha/37; {mi ma yin pas zin} amanuṣyeṇa gṛhītaḥ a.sā.337ka/190; {ji ltar rlung gis zin pa la/} /{mon sran sde'u yi bza' ba sbyin//} yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate \n he.ta.16ka/50; parigṛhītaḥ — {dge ba'i bshes gnyen gzhan gyis zin na nyes pa med do//} anāpattiranyena kalyāṇamitreṇa parigṛhītaḥ syāt bo.bhū.95kha/121; saṃgṛhītaḥ — {phyi rol gyi skye mched kyis zin pa} bāhyāyatanasaṃgṛhītāḥ śrā.bhū.141kha/387; {rnal 'byor yid la byed pas zin pa'i zhi gnas dang lhag mthong bsgom pa} yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā bo.bhū.104kha/133; {bsgoms pa'i stobs kyis zin pa'i dbang po sdom pa gang yin pa} yaḥ punarbhāvanābalasaṃgṛhīta indriyasaṃ– varaḥ śrā.bhū.29kha/73; upagataḥ — {nang gi so so'i lus zin pa dang zin par gyur pa la/} {tsha ba dang tsha bar gyur pa dang /} {dro ba dang dro bar gyur pa yod pa gang yin pa ste} yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattam śrā.bhū.82kha/214; upāttaḥ — {lus can gshed mas zin rnams kyi//} śarīriṇām \n jighāṃsubhirupāttānām śa.bu.110kha /13; {zin pa dang ma zin pa'i 'byung ba chen po'i rgyu las byung ba} upāttānupāttamahābhūtahetukaḥ abhi.bhā.30kha/34; {da ltar gyi nang gi zin pa'i phung po rnams rgyur byas nas gang zag tu 'dogs so//} ādhyātmikānupāttān vartamānān skandhānupādāya pudgalaḥ prajñapyate abhi.bhā.82kha/1192; avadhāritaḥ — {ci bram ze 'dis 'di bden par smras sam/} {'on te 'di lta bu'i rtog pa la goms pas bdag nyid kyis 'di ltar zin snyam du rtog pa skyes nas} kiṃsvididaṃ satyamevoktaṃ brāhmaṇena syāduta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaḥ jā.mā.9kha/9; dra.— {rgyal po dang chom rkun dang bgo skal la spyod pa dang gcan gzan la sogs pas zin pa de dag las thar bar byed pa ni mi 'jigs pa sbyin pa ste} rājacauradāyādavyālādibhirāghrātānāṃ tebhyo vimokṣaṇamabhayadānam ma.ṭī.291kha/155 2. grastaḥ — {zla ba sgra gcan gyis zin tshe//} rāhugraste niśākare a.ka.231ka/25.72; {dus ma yin pa'i 'chi bdag gis zin pa rnams} akālamṛtyugrastāḥ sa.du.122kha/214; {rnyed par dka' ba zhes bya ba ni} … /{de bzhin 'gro ba shin tu skal ngan nyon mongs zin/} /{yid 'dir bde gshegs mthong ba rnyed dka' shes par bya//} na sulabhamiti jñeyaṃ tadvajjagatyatidurbhage manasi vividhakleśagraste tathāgatadarśanam \n\n ra.vi.126ka/110; grāsīkṛtaḥ — \n{de ji ltar dngos po med pa'i tshad mas zin pa'i yul can gyi med pa de yang tshad mar gyur pa'i rig byed gnag rdzi'i chung ma'i bar la sogs pa la grags pa mtshungs par 'gyur} tat kathamabhāvapramāṇagrāsīkṛtamūrterasatastasya pramāṇabhūtenāgopālāṅganādipratītena vedena sāmyaṃ bhaviṣyati ta.pa.267kha/1004; āviṣṭaḥ — {snying rjes zin pa'i brtser ldan rnams/} /{zhi la'ang yid ni mi gnas na//} āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnām \n sū.a.217ka/123 3. daṣṭaḥ — {sbrul gyis zin} sarpadaṣṭaḥ vi.va.217ka/1.94; {'dir/} {mthong ba'i dug gis zin pas na//} dṛgviṣairiha daṣṭo'pi ta.sa.123ka/1071; {byis pa so so'i skye bo rnams nyes par lta bas zin pa} bālapṛthagjanāḥ kudṛṣṭidaṣṭāḥ la.a.71ka/19 4. baddhaḥ, o ddhā — {bdud kyi zhags pas zin pa rnams kyi} mārapāśabaddhānām su.pa.22ka/2; {rngon pa spang leb can gyis de ma thag tu don yod pa'i zhags pa btab pa las/des} {mi'am ci mo yid 'phrog ma zin to//} phalakena lubdhakenāmoghaḥ pāśaḥ kṣipto yena manoharā kinnarī baddhā vi.va.208kha/1.83; pāśitaḥ, o tā— {don yod pa'i zhags pas zin nas} amoghapāśapāśitayā vi.va.208kha/1.83; saṃsaktaḥ — {grogs po rgya la zin pa yi/} /{ri dwags bzhin du g}.{yo ba med//} saṃsaktapāśasacivaḥ sāraṅga iva niścalaḥ \n\n a.ka.21kha/52.22 \n 5. parisamāptaḥ — {ri mo'i las zin pa gang yin pa} yasya citra– karma parisamāptam vi.va.284ka/1.101; niṣṭhitaḥ — {gnas thams cad grub pa'am byas pa'am zin pa la'o//} sarvajātakṛtaniṣṭhitaṃ vastu vi.sū.57ka/71; nirvṛttaḥ — {grub pa zin pa rdzogs pa'o//} siddhe nirvṛttaniṣpannau a.ko.213kha/3.1.100; pākādisaṃskāraniṣpannasya bhaktavyañjanādernāmāni a.vi.3.1.100; \n\n• bhūtakā– likakriyāpadānte samāptibodhakasahāyakapadatvena prayogaḥ ( {byas zin pa} kṛtaḥ)— {byas zin pa'i las 'jig pa ni med de} na khalu kṛtasya karmaṇo hāniḥ pra.a.153ka/164; ( {bzung zin pa} gṛhītaḥ) — {bzung zin pa 'dzin pas} gṛhītagrahaṇāt nyā.ṭī.43ka/61; ( {brjod zin} uktaḥ) — {'jig rten khams kyi le'ur brjod zin to//} lokadhātupaṭale uktam vi.pra.183kha/5.1; ( {dpyad zin} vicāritaḥ) — {gzhan yang tshad ma rnam par gtan la dbab par dpyad zin to//} ityetacca vicāritaṃ pramā– ṇaviniścaye he.bi.250ka/66; ( {bris zin pa} likhi– taḥ) — {zhes bya ba'i phyogs der bris zin pas yang mi bri'o//} ityatra pradeśe likhitamiti na punarlikhyate abhi.sphu.194kha/956; ( {grub zin pa} pariniṣpannaḥ) — {grub zin pa la ma grub pa gzhan ni yod pa ma yin te} na ca pariniṣpannasyāparamapariniṣpannamāste pra.a.7kha/9; ( {khros su zin} kruddhaḥ) — {khros su zin kyang gzhan dag gi mtshang sgrogs par mi byed do//} kruddho'pi ca pa– reṣāṃ na marmāṇi kīrtayati bo. bhū.135kha/174; ( {bstsal byas zin} nirākṛtaḥ) — {de yi gsal ba'ang bstsal byas zin//} tadvyaktiśca nirākṛtā ta.sa.93kha/853; \n\n• u.pa. saṃsparśaḥ — {sbrang bus zin pa dang} daṃśasaṃsparśānām bo.bhū.106kha/135; vaśagaḥ — {gdon gyis zin pa bzhin du} grahavaśaga iva jā.mā.93ka/107; \n\n• dra.— {'bad du zin kyang mi zlogs te/} /{blo ni de phyogs 'dzin phyir ro//} na bādhā yatnavattve'pi buddhestatpakṣapātataḥ \n pra.vā.115kha/1.213; {zhes bya ba'i ngag 'di gnyis brjod par bya ba tha dad du zin kyang} ityanayorvākyayorabhidheyabhede'pi nyā.ṭī.62ka/153. \n (dra.— {yongs su zin pa/} {gzas zin pa/} ). zin pa nyid|daṣṭatā — {phyogs kyi dang po cung zad zin pa nyid dang skrangs pa nyid dang rul ba nyid dang myags pa nyid dang srog chags dag gis zos pa nyid lta bu ni nyams pa nyid do//} pradeśasyāsyā (?dyā bho.pā.)daṣṭatvaṃ daṣṭatā śūnya (?śūna)tvaṃ klinnatā śaṭitatvaṃ khāditatā prāṇakairiti vikopitatā vi.sū.13ka/14. zin pa ma yin|= {zin pa ma yin pa/} zin pa ma yin pa|vi. anupāttam — {zin pa ma yin pa'i 'byung ba chen po'i rgyu las byung ba ni 'di lta ste/} {shing la sogs pa'i sgra'o//} anupāttamahābhūtahetukastadyathā vṛkṣaśabdaḥ abhi.sa.bhā.3ka/3. zin pa ma yin pa'i 'byung ba chen po'i rgyu las 'byung ba|pā. anupāttamahābhūtahetukaḥ, śabdabhedaḥ — {zin pa ma yin pa'i 'byung ba chen po'i rgyu las byung ba ni 'di lta ste/} {shing la sogs pa'i sgra'o//} anupāttamahābhūtahetukastadyathā vṛkṣaśabdaḥ abhi.sa.bhā.3ka/3; = {ma zin pa'i 'byung ba chen po'i rgyu las byung ba/} zin pa'i 'byung ba chen po'i rgyu las byung ba|pā. upāttamahābhūtahetukaḥ, śabdabhedaḥ — {sgra ni rnam pa brgyad yod de/} {zin pa dang ma zin pa'i 'byung ba chen po'i rgyu las byung ba sems can dang /} {sems can ma yin par ston pa ste rnam pa bzhi'o//} {de yang yid du 'ong ba dang yid du mi 'ong ba'i bye brag gis rnam pa brgyad du 'gyur ro//} {de la zin pa'i 'byung ba chen po'i rgyu las byung ba ni 'di lta ste/} {lag pa dang ngag gi sgra lta bu'o//} śabdastvaṣṭavidhaḥ, upāttānupāttamahābhūtahetukaḥ sattvāsattvākhyaśceti caturvidhaḥ \n sa punarmanojñāmanojñabhedādaṣṭavidho bhavati \n tatropāttamahābhūtahetuko yathā—hastavākchabdaḥ abhi.bhā.30kha/34; {de la zin pa'i 'byung ba chen po'i rgyu las byung ba ni 'di lta ste/} {ngag gi sgra'o//} tatropāttamahābhūtahetukastadyathā vākchabdaḥ abhi.sa.bhā.3ka/3. zin par gyur|= {zin par gyur pa/} zin par gyur pa|bhū.kā.kṛ. gṛhītaḥ — {'jigs chen nad kyis thebs gyur pa ni zin par gyur pa'o//} mahātrāsanajvarastena grasto gṛhītaḥ bo.pa.66ka/32; upādattaḥ — {nang gi so so'i lus zin pa dang zin par gyur pa la/} {tsha ba dang tsha bar gyur pa dang /} {dro ba dang dro bar gyur pa yod pa gang yin pa ste} yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattam śrā.bhū.82kha/214; baddhaḥ — {snyis ni zin par gyur pa lta/} /{tshang mang min pa gang du 'gro//} kā nu pāśena baddhasya gatiranyā mahānasāt \n jā.mā.121ka/140. zin par 'gyur|kri. gṛhyate — {zhum pa'i phyir na spro nyams pas/} /{rgud pa chen pos zin par 'gyur//} līnatvādvā hatotsāho gṛhyate parayā''padā \n śi.sa.101ka/101. {zin par byas pa} niṣṭhāgamanam— {srog gcod pa la sogs pa'i gzhi ni} … {zin par byas pa ni sbyor ba de dang de'i dus sam phyis las de dang des yongs su rdzogs pa'o//} prāṇātipātādīnāṃ (a) vastu… (e) niṣṭhāgamanaṃ tena tena prayogeṇa tasya tasya karmaṇaḥ paripūrakaṃ tatkālamūrdhvakālaṃ vā abhi.sa.bhā.46ka/63. zin po|dra.— {rgyal po dang blon po dang shags zin po rnams kyang don gyis na sdom pa ma yin no//} rājāno daṇḍanetāro vyāvahārikāśca arthata āsaṃvarikāḥ abhi.bhā.187kha/641. zil|= {zil pa/} zil gyis non|= {zil gyis non pa/} zil gyis non pa|• kri. malinīkuru — {gzhan gyi grags pa lhag brjod pas/} /{rang gi grags pa zil gyis non//} anyādhikayaśovādairyaśo'sya malinīkuru \n bo.a.29kha/8.163; \n\n• saṃ. abhibhavaḥ — {'dir yang cung zad cig zil gyis non pa med pa'i phyir ro//} na cātra kenacidabhibhavo'sti vā.ṭī.81kha/37; \n\n• bhū.kā.kṛ. = {zil gyis mnan pa} abhibhūtaḥ — {las kyis bskyed pa'i seng ge dang gzig dang sbrul khro bas zil gyis non pa rnams de'i mdun na 'dug pa} karmamayāḥ siṃhavyāghrasarpāḥ krodhābhibhūtāḥ puratastiṣṭhante śi.sa.47kha/45; {'ga' zhig mi dge ba'i rtsa ba chags pa la sogs pas zil gyis non} kaścidakuśalamūlaiḥ lobhādibhirabhibhūtaḥ abhi.sa.bhā.46kha/64; {mun pas zil gyis non pa} tamo'bhibhūtānām śi.sa.158kha/152; {nga rgyal zil non} mānābhibhūtasya rā.pa.243kha/141; parābhūtaḥ — {phrag dog gis zil gyis non pa'i phyir sems rab tu 'khrugs par gyur to//} īrṣyāparābhūtamatitvācca paraṃ kopamupajagāma jā.mā.167kha/193; ākrāntaḥ — {de nas rgyal po de'i btsun mo de dag de'i dka' thub kyi gzi byin gyis sems zil gyis non pas mthong ma thag tu} atha tā rājastriyastasya tapastejasākrāntasattvāḥ sandarśanādeva jā.mā.165kha/191; {tho rangs bsam pas zil non des/} /{'gro dang sdod par nus ma gyur//} prātarna gantuṃ na sthātuṃ cintākrāntā śaśāka sā \n\n a.ka.148kha/14.113; jihmīkṛtaḥ — {skar ma'i 'od kyang zil gyis non pa de lta bu'i 'od lus las bkye ste} kāyāt prabhā pramuktā, yayā prabhayā…jyotiṣāṃ ca prabhā jihmīkṛtāḥ ga.vyū.73ka/164; apahṛtaḥ — {khyod kyi gtong bas brgya byin grags pa rmad byung zil gyis non} tyāgaiste śatayajvano'pyapahṛtaḥ kīrtyāśrayo vismayaḥ \n\n jā.mā.65kha/75; paryādattaḥ — {nyi ma dang zla ba'i 'od thams cad zil gyis non pa dang} … {de lta bu'i 'od lus las bkye ste} kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā paryādattāḥ ga.vyū.63ka/164. zil gyis non pa med pa'i cod pan|nā. anabhibhūtamukuṭaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {zil gyis non pa med pa'i cod pan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…anabhibhūtamukuṭena ca ga.vyū.275kha/2. zil gyis non par 'gyur|kri. 1. abhibhavati — {byams pa byang chub sems dpa' sems dpa' chen po chos bzhi dang ldan na sdig pa byas shing bsags pa zil gyis non par 'gyur ro//} caturbhiḥ maitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati śi.sa.90ka/89; abhibhūyate — {de chags par 'gyur ba'i chos rnams kyis zil gyis non par 'gyur} rañjanīyairdharmairabhibhūyate śrā.bhū.71ka/185; jihnībhavati — {de mgul du btags na nor bu rin po che'i rgyan thams cad kyang zil gyis non par 'gyur ro//} tena kaṇṭhāvasaktena sarvamaṇiratnālaṅkārā jihmībhavanti ga.vyū.313kha/399 2. abhibhaviṣyate — {sdig can khyod ni srin bu me khyer la nyi ma'i dkyil 'khor bab pa ltar do mod byang chub sems dpas zil gyis non par 'gyur ro//} abhibhaviṣyase tvamadya pāpīyaṃ bodhisattvena khadyotakamiva sūryamaṇḍalena la.vi.162ka/243. zil gyis non par byed pa|= {zil gyis non pa nyid} abhibhavanatā — {nyan thos dang rang sangs rgyas thams cad dang 'jig rten shes pa thams cad zil du rlag pa dang zil gyis non par byed pas in+d+ra nI la lta bu'o//} indranīlabhūtaṃ sarvaśrāvakapratyekabuddhasarvalokajñānaparyādānābhibhavanatayā ga.vyū.311kha/397. zil gyis gnon|= {zil gyis gnon pa/} zil gyis gnon 'gyur|= {zil gyis gnon par 'gyur/} zil gyis gnon pa|• kri. abhibhavati — {de'i phyir sbyin pa po brtse ba dang ldan pas lhag par ldan pa'i sgo nas de dag thams cad zil gyis gnon to//} ato dātā kṛpālustāṃ sarvāmabhibhavatyādhikyayogāt sū.vyā.204kha/107; {de las gzhan pa thams cad kyi rdzu 'phrul mngon par 'du byed pa zil gyis gnon pa dang} tadanyeṣāṃ sarveṣāmṛddhyabhisaṃskāramabhibhavati bo.bhū.34kha/44; jihmīkaroti — {'od 'phro ba'i phung po 'di las snang ba chen po byung zhing kho bo cag gi khyim dang} … {rgyan gyi longs spyod thams cad zil gyis gnon to//} asmādarciḥskandhādābhā niścaritvā asmadbhavanāni… ābharaṇaparibhogāṃśca jihmīkurvanti ga.vyū.382kha/91; abhibhūyate — {nyan thos rnams kyi 'byor pas ni/} /{'jig rten pa ni zil gyis gnon//} śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate \n sū.a.157ka/43; \n\n• saṃ. parābhavaḥ — {zhes pa brjod nas brda byas te/} /{bdag po'i sems ni rnam 'gyur slad/} /{rang gi 'bangs kyis zil gnon pa/} /{de yis mngon sum nyid du bstan//} ityuktvā kṛtasaṅketā tadā (nija li.pā.)dāsaparābhavam \n bhartuścittavikārāya sā pratyakṣamadarśayat \n\n a.ka.216ka/88.27; {mi ni gang na zil gnon med gnas pa/} /{de nyid rang yul de na gnyen yang yod//} yasminnarāṇāṃ na parābhavo'sti sa vai svadeśaḥ svajano'pi tatra \n\n vi.va.12kha/2.83; abhibhavaḥ — {zil gyis gnon pa'i chos ni chos mngon pa ste/} {brtsad pa dang brtsad pa'i gzhi la sogs pas phas kyi rgol ba zil gyis gnon pa'i phyir ro//} abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ sū.vyā.165ka/56; {de la gzhan gyi rdzu 'phrul zil gyis gnon pa ni} tatra pararddhyabhibhavaḥ bo.bhū.34ka/43; abhibhavanam — {brtsad pa dang brtsad pa'i gzhi la sogs pas phas kyi rgol ba zil gyis gnon pa'i phyir ro//} parapravādābhibhavanādvivādādhikaraṇādibhiḥ sū.vyā.165ka/56; {gzhan gyi rdzu 'phrul zil gyis gnon pa} pararddhyabhibhavanam bo.bhū.32kha/40; paribhāvaḥ mi.ko.129ka; \n\n• pā. abhibhūḥ, abhibhvāyatanam — {de bzhin zil gnon brgyad} abhibhuvastathā'ṣṭau sū.a.148ka/29; \n\n• bhū.kā.kṛ. = {zil gyis mnan pa} abhibhūtaḥ — {de lta bas na 'di la zil gyis gnon pa'i dngos po cung zad kyang yod pa ni ma yin no//} tasmānnātra kiñcidabhibhūtaṃ rūpamasti ta.pa.261ka/238; {gang gis zil gnon dge ba gtong bar 'gyur//} yenābhibhūtaḥ kuśalaṃ jahāti jā.mā.114ka/132; jihmīkṛtaḥ ma.vyu.5200 (77kha); \n\n• u.pa. vibhuḥ — {de yis skye ba snga ma la/} /{thams cad zil gnon zhes bya mchod//} tena sarvavibhurnāma pūjitaḥ pūrvajanmani \n a.ka.46ka/4.112; abhibhūḥ — {de bzhin gshegs pa} … {mngon par shes pa'i ye shes chen pos zil gyis gnon pa zhes bya ba} mahābhijñājñānābhibhūrnāma tathāgataḥ sa.pu.59ka/104. zil gyis gnon par|abhibhavitum — {chags par 'gyur ba'i chos rnams zil gyis gnon par mi rigs pa dang} no tu śakto ti (śaknoti ) rañjanīyāndharmānabhibhavitum śrā.bhū.1.185; {de stobs dang ldan pa la brten nas sdig pas zil gyis gnon par mi nus so//} sa balavatsannaśrayeṇa na śakyate pāpenābhibhavitum bo.pa.67ka/34. zil gyis gnon pa yin|kri. abhibhavet — {rang gi rigs can spangs nas kyang /} /{mi gzhan zil gyis gnon pa yin//} sajātīrapyatikrāman parānabhibhavennarān \n\n ta.sa.124ka/1076. zil gyis gnon pa'i skye mched|pā. abhibhvāyatanam — {rnam par thar pa dang zil gyis gnon pa'i skye mched dang zad par gyi skye mched rnam par dbye ba'i tshigs su bcad pa} vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokaḥ sū.vyā.256kha/176; {zil gyis gnon pa'i skye mched rnams ni rnam par thar pa 'jug pa las byung ba can yin la} vimokṣaprāveśikānyabhibhvāyatanāni abhi.bhā.80kha/1183; {zil gyis gnon pa'i skye mched brgyad} aṣṭāvabhibhvāyatanāni abhi.sa.bhā.92kha/125; dra.— \n{zil gyis gnon pa'i skye mched brgyad} aṣṭāvabhibhvāyatanāni — \n 1. {nang gzugs su 'du shes pas phyi rol gyi gzugs chung ngu kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/} {de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched dang po'o//} adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati \n idaṃ prathamamabhibhvāyatanam, 2. {nang gzugs su 'du shes pas phyi rol gyi gzugs chen po kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zin gyis mnan nas mthong ste/} {de lta bur 'du shes par 'gyur pa 'di ni zil gyis gnon pa'i skye mched gnyis pa'o//} adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati \n idaṃ dvitīyamabhibhvāyatanam, \n 3. {nang gzugs med par 'du shes pas phyi rol gyi gzugs chung ngu kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/} {de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched gsum pa'o//} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṃjñī ca bhavati \n idaṃ tṛtīyamabhibhvāyatanam, \n 4. {nang gzugs med par 'du shes pas phyi rol gyi gzugs chen po kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/} {de lta bur 'du shes par gyur pa 'di ni zil gyis gnon pa'i skye mched bzhi pa'o//} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati \n idaṃ caturthamabhibhvāyatanam, \n 5. {nang gzugs med par 'du shes pas phyi rol gyi gzugs sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba rnams la lta ste/} {dper na zar ma'i me tog gam yul wA rA Na sIr byas pa'i ras phun sum tshogs pa sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba de bzhin du nang gzugs med par 'du shes pas phyi rol gyi gzugs sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/} {de lta bur 'du shes par gyur pa 'di ni zil gyis gnon pa'i skye mched lnga pa'o//} adhyātma(ma)rūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni \n tadyathā umakāpuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati \n idaṃ pañcamamabhibhvāyatanam, 6. {nang gzugs med par 'du shes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba rnams la lta ste/} {dper na dong ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba de bzhin du nang gi gzugs med par 'du shes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba rnams la lta zhing /} {gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/} {de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched drug pa'o//} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni \n tadyathā karṇikārapuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati \n idaṃ ṣaṣṭhamabhibhvāyatanam, 7. {nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar po kha dog dmar po dmar po lta bur ston pa 'od dmar po 'byung ba rnams la lta ste/} {dper na ban du dzi ba ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa dmar po kha dog dmar po dmar po lta bur ston pa 'od dmar po 'byung ba de bzhin du/} {nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar po kha dog dmar po dmar po lta byur ston pa 'od dmar po 'byung ba rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/} {de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched bdun pa'o//} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni \n tadyathā bandhujīvakapuṣpaṃ sampannaṃ vā vārāṇasīyaṃ vastraṃ lohitaṃ lohitavarṇaṃ lohitanidarśanaṃ lohitanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati \n idaṃ saptamamabhibhvāyatanam, 8. {nang gzugs med par 'du shes pas phyi rol gyi gzugs dkar po kha dog dkar po dkar po lta bur ston pa 'od dkar po 'byung ba rnams la lta ste/} {dper na skar ma pa wa sangs kyi mdog gam yul wA rA Na sI'i ras phun sum tshogs pa dkar po kha dog dkar po dkar po lta bur ston pa 'od dkar po 'byung ba de bzhin du/} {nang gzugs med par 'du shes pas phyi rol gyi gzugs dkar po kha dog dkar po dkar po lta bur ston pa 'od dkar po 'byung ba rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyi mnan nas mthong ste/} {de lta bur 'du shes par gyur pa 'di ni zil gyis} \n{gnon pa'i skye mched brgyad pa'o//} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyavadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni \n tadyathā uṣasi (?uśanas)tārakāyā varṇaṃ sampannaṃ vā vārāṇasīyakaṃ vastramavadātamavadātavarṇamavadātanidarśanamavadātanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyavadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṃjñī ca bhavati \n idamaṣṭamamabhibhvāyatanam abhi.sa.bhā.92kha/125. zil gyis gnon pa'i skye mched 'jug pa las byung ba can|vi. abhibhvāyatanaprāveśikam — {zad par gyi skye mched rnams ni zil gyis gnon pa'i skye mched 'jug pa las byung ba can yin te/} {gong nas gong du khyad par du 'phags pa'i phyir ro//} abhibhvāyatanaprāveśikāni kṛtsnāyatanāni uttarottaraviśiṣṭatvāt abhi.bhā.80kha/1183. zil gyis gnon pa'i che ba nyid|pā. abhibhavamāhātmyam, māhātmyabhedaḥ — {che ba nyid ni rnam pa bzhi ste/} {zil gyis gnon pa'i che ba nyid} … {mya ngan las 'das pa'i che ba nyid} … {sems can yongs su mi gtong ba'i che ba nyid} caturvidhaṃ māhātmyam…abhibhavamāhātmyaṃ…nirvṛtimāhātmyam…sattvāparityāgamāhātmyaṃ ceti sū.vyā.144kha/23. zil gyis gnon par 'gyur|kri. 1. abhibhavati — {sdug bsngal} … /{bde ba thams cad zil gyis gnon 'gyur zhing /} … /{de las ngo mtshar che ba ci zhig yod//} kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarvam \n sū.a.217kha/123; abhibhūyate — {nus pa chen po dang ldan pa de lta bu de ni gzhan gang gis te/} {cig shos bsod nams kyis zil gyis gnon par 'gyur zhing rgyal bar 'gyur te} tat tādṛśaṃ mahāsāmarthyaṃ jīyate abhibhūyate, anyena itareṇa kena bo.pa.46ka/6; jīyate — {de ni rdzogs pa'i byang chub sems min pa/} /{dge gzhan gang gis zil gyis gnon par 'gyur//} tajjīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt \n\n bo.a.2ka/1.6 2. abhibhaviṣyati — {de'i tshe lam bdag nyid du gyur pa yin pa na ji ltar zil gyis gnon par 'gyur} tadā sātmībhāvagate mārge kathaṃ tamabhibhaviṣyanti ta.pa.310kha/1083. zil gyis gnon par byed|kri. abhibhavati — {'jig rten pa'i bstan bcos thams cad la mkhas pas ni byang chub sems dpas phas kyi rgol ba thams cad zil gyis gnon par byed do//} laukikeṣu sarvaśāstreṣu kauśalyena bodhisattvaḥ sarvaparapravādānabhibhavati bo.bhū.160kha/212; abhibhavaṃ cakre — {srid pa zil gyis gnon byed pa/} /{chos kyi bde ba rtag pa dam pa'i las la 'god pa bsgrubs//} cakre bhavābhibhavaśarmaṇi dharmanitye satkarmaṇi praṇihitam a.ka.33kha/53.54. zil gyis gnon byed|= {zil gyis gnon par byed/} zil gyis gnon byed pa|= {zil gyis gnon par byed/} zil gyis mnan|= {zil gyis mnan pa/} zil gyis mnan pa|• kri. abhibhavati — {dge ba'i rtsa ba zil gyis mnan pa'o//} kuśalamūlamabhibhavati śi.sa.190ka/188; \n\n• saṃ. \n 1. parābhavaḥ — {bos nas de la rang nyid ni/} /{chags pa'i zil gyis mnan pa bshad//} āhūya vinivedyāsyai nijaṃ smaraparābhavam \n a.ka.211kha/87.20; paribhavaḥ — {skyes bu rnams ni nad dang bral mdzad srid pas zil mnan 'khrugs pa'i sman pa gang //} kṛtārogyāḥ puṃsāṃ bhavaparibhavakṣobhabhiṣajaḥ a.ka.47ka/58.1; abhibhavaḥ — {srid pa'i mthu yis zil mnan mngon par grol/} /{skye ba'i 'jigs las rab grol de dag rgyal//} jayanti te janmabhayapramuktā bhavaprabhāvābhibhavābhimuktāḥ \n a.ka.224kha/25.1; {mngon sum gyi ngo bo mi mthong ba ni rigs pa ma yin te/} {rdzas gzhan gyis zil gyis ma mnan pas so//} {zil gyis mnan pa yin na ni rigs te} na ca pratyakṣasyārthasya rūpānupalakṣaṇaṃ yuktam, dravyāntareṇānabhibhave sati \n abhibhave tu yuktameva vā.ṭī.81kha/37 2. = {zil mnan nyid} abhibhūtatvam — {stobs dang ldan pas zil mnan phyir/} /{gal te de myong ma yin na//} balīyasā'bhibhūtatvādyadi tannānubhūyate \n bo.a.34ka/9.90; \n\n• bhū.kā.kṛ. abhibhūtaḥ — {nad kyis zil gyis mnan pa rnams ni} rogābhibhūtānām vi.pra.246kha/2.61; {mya ngan dag gis zil mnan brtan pa min//} śucā'bhibhūtā na bhavanti dhīrāḥ a.ka.66kha/59.151; {'dod pas zil mnan de yis de la smras//} sā taṃ babhāṣe madanābhibhūtā a.ka.52kha/59.28; ākrāntaḥ — {snying rjes zil mnan gdung bar gyur//} vivyathe karuṇākrāntaḥ a.ka.47kha/58.6; {'chi bdag bstan pa} … /{khyod kyi bstan pas zil gyis mnan//} śāsanena tavākrāntamantakasyāpi śāsanam \n\n śa.bu.113kha/88; {bdag gi khyim ni chun mas bzhin/} /{rgud pas zil gyis mnan la ltos//} sapatnībhirivākrāntaṃ vipadbhiḥ paśya me gṛham \n\n a.ka.215kha/88.19; mṛditaḥ — {dam pa rnams kyi spyod pa mchog tu byas/} /{gzhan gyi dpal dang grags pa zil gyis mnan//} aho prakarṣaṃ gamitā sthitiḥ satāmaho pareṣāṃ mṛditā yaśaḥśriyaḥ \n\n jā.mā.6ka/6; dra.— {brlang pos zil mnan skye bo dam pa ni/} /{yul gzhan dag tu btsongs bzhin ci zhig brjod//} alaṃkṛtaḥ sādhujanaḥ khalena kiṃ vakti vikrīta ivānyadeśe \n\n a.ka.285kha/105.42. zil gyis ma mnan pa|• saṃ. anabhibhavaḥ — {mngon sum gyi ngo bo mi mthong ba ni rigs pa ma yin te/} {rdzas gzhan gyis zil gyis ma mnan pas so/} /{zil gyis mnan pa yin na ni rigs te} na ca pratyakṣasyārthasya rūpānupalakṣaṇaṃ yuktam, dravyāntareṇānabhibhave sati \n abhibhave tu yuktameva vā.ṭī.81kha/37; \n\n• vi. anabhibhūtaḥ — {zil gyis ma mnan pa dpag tu med pa dang thams cad zil gyis non pa'i rdzu 'phrul mngon par 'du byed pa'i mchog gang yin pa dang} yaśca aparimeyo'nabhibhūtaḥ sarvābhibhūtaḥ paramarddhyabhisaṃskāraḥ a.sā.121ka/69; {gang zhig zil gyis ma mnan pa'i rang bzhin yongs su ma dor ba de ni/} {gzhan gyi zil gyis gnon pa ni ma yin te} yadaparityaktānabhibhūtasvabhāvam, na tasya pareṇābhibhavo'sti ta.pa.261ka/238. zil gyis mi non pa|• saṃ. anabhibhavaḥ — {mi mthun pa'i phyogs kyis zil gyis mi non pa'i phyir} vipakṣānabhibha– vāt ma.ṭī.292kha/156; \n\n• kṛ. \n 1. anabhibhavanīyaḥ — {de ltar ting nge 'dzin la snyoms par zhugs nas zil gyis mi non pa rdo rje'i byin rlabs kyis byin gyis brlabs nas} evaṃ ca samādhiṃ samāpanno'nabhibhavanīyavajrādhiṣṭhā– nenādhiṣṭhāya sa.du.98kha/126; aviṣahyaḥ — {ser sna la sogs pa'i nyes pas zil gyis ma non pa} mātsaryādi– doṣāviṣahyaḥ jā.mā.21kha/24 2. anabhibhūtaḥ — {de gnyis la mi mthun pa'i phyogs kyis zil gyis mi non pa ni stobs kyi pha rol tu phyin pa zhes bya'o//} taddvayaṃ vipa– kṣeṇānabhibhūtaṃ balapāramitetyucyate ma.ṭī.292kha/156; {de nas sangs rgyas bcom ldan 'das de dag gis byang chub sems dpa' rdo rje'i snying po la zil gyis mi non par lus nye bar bsgrub pa mdzad} atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtā– tmabhāvatāṃ copasaṃharanti sma da.bhū.169ka/2; \n\n• vi. anabhibhūḥ — {de bzhin gshegs pa bcom ldan zil mi non/} /{bsgral ba'i phyir ni 'jig rten 'dir skyes te//} tathāgato'haṃ bhagavānanabhibhūḥ santāraṇārthamiha loki jātaḥ \n\n sa.pu.49ka/87; \n\n• nā. aviṣahyaḥ, śreṣṭhī — {byang chub sems dpa'} … {sbyin pa po'i gtso bo tshong dpon zhig tu gyur to zhes grag go//} {ser sna la sogs pa'i nyes pas zil gyis ma non pa'i phyir ming yang zil gyis mi non pa zhes btags so//} bodhisattvabhūtaḥ kilāyaṃ …dāyakaśreṣṭhaḥ śreṣṭhī babhūva \n mātsaryādidoṣāviṣahyo'viṣahya iti prakāśanāmā jā.mā.21kha/24. zil gyis mi non par lus nye bar bsgrub pa|anabhibhūtātmabhāvatā — {de nas sangs rgyas bcom ldan 'das de dag gis byang chub sems dpa' rdo rje'i snying po la zil gyis mi non par lus nye bar bsgrub pa mdzad do//} atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copasaṃharanti sma da.bhū.169ka/2. zil du rlag pa|• saṃ. paryādānam — {nyan thos dang rang sangs rgyas thams cad dang 'jig rten shes pa thams cad zil du rlag pa dang zil gyis non par byed pas in+d+ra nI la lta bu'o//} indranīlabhūtaṃ sarvaśrāvakapratyeka– buddhasarvalokajñānaparyādānābhibhavanatayā ga.vyū.311kha/397; \n\n• bhū.kā.kṛ. upahataḥ — {'dzam bu'i chu bo'i gser gzegs gcig gis zil rlag ste/} /{gser gzhan dag ni dpal dang bral zhing gsal mi 'gyur//} ekā kākiṇi jāmbukāñcane bhavati upahatā nā bhāsī itaraḥ sa kāñcana prabhasirirahitaḥ \n\n la.vi.65ka/86. zil du rlag par bgyid|kri. jihmaṃ karoti — {gzugs kyang mtshungs pa ma mchis yid du mchi/} /{lhar bcas 'gro ba zil du rlag par bgyid//} rūpamapyasamakaṃ manoramaṃ jihma kurvati (?jihmaṃ karoti) jagatsadevakam \n rā.pa.230ka/123. zil du rlag par byed pa|• saṃ. abhibhavanam — {zil gyis ma non la zil gyis gnon pas thams cad zil du rlag par byed pa'i kha dog} abhibhūranabhibhūtasarvābhibhavanavarṇā ga.vyū.186ka/270; \n\n• vi. jihmīkaraḥ — {de bzhin gshegs pa nyi zla zil du rlag par byed pa'i 'od dang ldan pa'i} candrasūryajihmīkaraprabhasya tathāgatasya la.vi.144ka/212. zil du brlag|= {zil du brlag pa/} zil du brlag pa|• kri. jihmībhavati — {'jig rten na ni tshangs dbang skyong de dag/} /{bcom ldan khyod kyi 'od kyis zil du brlag//} brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā \n\n śi.sa.172ka/169; \n \n\n• saṃ. abhibhavaḥ — {'on te rang dang spyi'i mtshan nyid sna tshogs kyi dngos po'i ngo bo nyid zil du brlag pa'i phyir shes pas mi dmigs sam} atha svasāmānyalakṣaṇavaicitryabhāva– svabhāvābhibhavānnopalabhate jñānam la.a.122kha/69. zil du brlag par byed pa|jihmīkaraṇatā — {'dus byas dang 'dus ma byas la spyod pa'i dge ba'i rtsa ba'i tshogs zil du brlag par byed pas 'dzam bu chu klung gi gser gyi rgyan lta bu'o//} jāmbūnadasuvarṇālaṅkārabhūtaṃ sarvasaṃskṛtā(saṃskṛtā)vacarakuśalamūlopacayajihmīkaraṇatayā ga.vyū.311kha/397. zil non|= {zil gyis non pa/} zil non pa|= {zil gyis non pa/} zil gnon|= {zil gyis gnon pa/} zil gnon rgya can|= {zil gnon rgya can ma/} {zil gnon rgya can ma} nā. lopāmudrā, agastyabhāryā — {ri bos 'phangs dang bum pa skyes/} /{grogs po chu lha'i bu de bzhin/} /{zil gnon rgya can chos mtshungs ma//} agastyaḥ kumbhasambhavaḥ \n maitrāvaruṇirasyaiva lopāmudrā sadharmiṇī \n\n a.ko.134kha/1.3.20; virahe sati śuśrūṣālope'mudrā na mudaṃ rātīti lopāmudrā \n rā dāne a.vi.1.3.20; mi.ko.33ka \n zil gnon pa|= {zil gyis gnon pa/} zil gnon legs|= {ru rta} pāribhāvyam, kuṣṭham mi.ko.57kha \n zil mnan|= {zil gyis mnan pa/} zil pa|avaśyāyaḥ — {'dod pa 'di dag ni mi rtag pa} … {zil pa'i thigs pa ltar ring du mi gnas pa} anityāḥ khalvete kāmāḥ…avaśyāyabinduvadacirasthāyinaḥ la.vi.106ka/153; {n+ya go d+ha 'di sor lnga pa/} … /{zil thigs kyis brlan bdag gis myang //} avaśyāyalavārdro'yaṃ līḍhaḥ pañcāṅgulo vaṭaḥ \n\n a.ka.208kha/86.10; avaśyāyabinduḥ ma.vyu.2827 (51kha); bindulekhā— {bdag cag thams cad rtswa rtse'i zil ba 'dra ba ste/} /{sems kyi dbang du 'gro bar ma gyur bag yod mdzod//} sarve vayaṃ tṛṇagatā iva bindulekhā, mā tāta cittavaśagā bhavatāṃ pramattāḥ \n\n rā.pa.248ka/148; osaḥ — {'di dag thams cad} … {zil ba'i thigs pa 'dra zhing gsob gsog snying po med la bdag yod ma yin stong par gyur pa ste} osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ \n\n la.vi.106kha/154. zil pa phram phrum tsam|pṛthitapṛthitam — {rgyal po chen po gang rgya mtsho chen po de las zil ba phram phrum tsam lus par 'gyur ba'i dus de yod do//} bhavati mahārāja sa samayo yanmahāsamudre pṛthitapṛthitānyavaśiṣṭāni bhavanti śi.sa.136kha/132. zil pa'i thigs pa|avaśyāyabinduḥ — {'dod pa 'di dag ni mi rtag pa} … {zil pa'i thigs pa ltar ring du mi gnas pa/} {lag pa bcangs pa stongs pas byis pa brid pa ltar snying po med pa} anityāḥ khalvete kāmāḥ…avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ la.vi.106ka/153; avaśyāyalavaḥ — {n+ya go d+ha 'di sor lnga pa/} /{'dab ma gnyis kyis mtshan pa la/} /{zil thigs kyis brlan bdag gis myang //} mayā patradvayāṅkitaḥ \n avaśyāyalavārdro'yaṃ līḍhaḥ pañcāṅgulo vaṭaḥ \n\n a.ka.208kha/86.11; osabinduḥ — {'di dag thams cad} … {zil ba'i thigs pa 'dra zhing gsob gsog snying po med la bdag yod ma yin stong par gyur pa ste} osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ la.vi.106kha/154. zil ba|= {zil pa/} zil mi non|= {zil gyis mi non pa/} zil rlag|= {zil du rlag pa/} zug|= {zug pa/} zug rngu|• saṃ. 1. śalyam \ni. ayaḥkīlādayaḥ — {'dir sa'i snying por zug rngu la sogs pa nges par zhugs gyur na/} {dge ba'i las bgegs byed par 'gyur te/} {de'i phyir sbyang ba bya'o//} iha bhūmigarbhe śalyādikaṃ niviṣṭaṃ śubhakarmaṇi vighnakaraṃ bhavati \n tasmācchodhanīyam vi.pra.107ka/3.28; {de nas byang chub sems dpa' sems rno bas zug rngu dbyung ba'i thabs bsams te} atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyam jā.mā.210kha/246; {bud med mig zur gdung byed zug rngu ni/} /{rnon po gang gi sems la ma zug pa//} santāpanaṃ strīnayanāntaśalyaṃ yeṣāṃ śitaṃ cetasi nāvasannam \n\n a.ka.123kha/65.62; {snying sdug sems la bkod pa'i blun po de dang bzod dka'i zug rngu'i dum bu ste/} tajjāḍyaṃ tadasahyaśalyaśalakaṃ nyastaṃ suhṛccetasi a.ka. 101kha/10.23; {de bzhin dbyig dug zug rngu bzhin/} /{zlos pas bud med lus bsam bya//} gaṇḍaśalyaṃ tathābhūtaṃ jāpināṃ strīkalevaram \n\n ma.mū.157ka/72; {bsam pa'i zug rngus dkrugs pa'i yid//} cintāśalyākulaṃ manaḥ a.ka.149ka/14.120; {des bsams bdag gi pho brang na/} /{rma bya'i rgyal po tshul khrims shes/} /{skyes bu'i lugs bzhin kun brjod pa/} /{zug rngu 'di ni gnas par gyur//} sā'cintayat sthitaḥ śalyamayamantaḥpure mama \n mayūrarājaḥ śīlajñaḥ puruṣālāpaveṣṭitaḥ \n\n a.ka.85ka/8.66 \nii. = {zug gzer} śūlam — {mya ngan gyi zug rngu dang sdug bsngal sna tshogs kyang rtse zil bar gyur to//} vividhaśokaśalyaduḥkhāni ca prasrabdhāni ga.vyū.73kha/164; {de la sman pa thams cad mkhyen/} /{zug rngu thams cad 'byin pa yi//} tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ \n bo.a.6ka/2.57; śūlaḥ, o lam — {gang gis mig la rjes 'brel chags pa'i nad/} /{sdang ba'i zug rngu snying la rab chags dang //} ye rāgarogaṃ nayanānubandhaṃ vidveṣaśūlaṃ hṛdayaprasaktam \n a.ka.204ka/85.1; vyathā — {yud tsam 'tsho ba'i lhag ma can/} /{bdag gi gnad bsnun zug rngu 'di//} muhūrtaśeṣajīvasya vyathā me marmaśātinī \n\n a.ka.130ka /66.57; pīḍā — {zug rngu zug gzer na ba dang /} /{sdug bsngal} pīḍā bādhā vyathā duḥkham a.ko.146kha/1.11.3; pīḍyate'nayeti pīḍā \n pīḍa avagāhane a.vi.1.11.3; kārikā — {zug rngu 'grel pa kA ri kA//} kārikā yātanāvṛttyoḥ a.ko.218kha/3.3.15; vyādhiḥ mi.ko.51kha 0. arbudaḥ — {khyed cag khengs pa'i zug rngu 'chang ba yin nam/yang} {na skyes nas cho ga la sogs pas bdag nyid legs par byas pa mthong nas bram ze'o snyam du nga rgyal byed dam} tatrabhavanto viprā garvārbudamudvahanti? yadvā jātakarmādibhiḥ saṃskṛtatvamātmanaḥ samīkṣya ta.pa.322kha/1112; \n\n• pā. (jyo.) śūlaḥ, yogaviśeṣaḥ — {sel ba dang} … {zug rngu dang} … {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ …śūlaḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. zug rngu can|vi. = {nad pa} vikṛtaḥ, rogagrastaḥ — {nad pa nad can gdung bas gzir/} /{zug rngu can dang byA d+hi dang /} /{mi gsal ba dang sdug bsngal can//} glānaglāsnū āmayāvī vikṛto vyādhito'paṭuḥ \n āturo'bhyamito'bhyāntaḥ a.ko.174ka/2.6.58; kārśyādinā pūrvāvasthāpekṣayā viruddhaḥ vikṛtaḥ a.vi.2.6.58; vyādhitaḥ mi.ko.51kha \n zug rngu lta bur spyod|kri. śalyāyate — {lus 'di gnod pa'i sar song dpyad} (? {spyad} ) {mi 'os/} /{longs spyod tshogs kyang zug rngu lta bur spyod//} kāyaḥ prayāto'yamapāyabhūmiṃ śa– lyāyate bhogagaṇo'pyabhogyaḥ \n a.ka.57ka/59.70. zug rngu phyung|• kri. śalyamuddhara — {sman pa'i rgyal po bdag gi zug rngu phyung //} śalyaṃ ca me uddhara vaidyarāja rā.pa.251kha/153; \n\n• = {zug rngu phyung ba/} zug rngu phyung ba|vi. ābṛḍhaśalyaḥ — {bcom ldan 'das ba rwa bcad pa lta bur nga rgyal ma mchis pa/} {zug rngu phyung ba} … {byang chub sems dpa' sems dpa' chen po rnams kyi slad du} teṣāṃ nihatamānānāṃ vayaṃ bhagavaṃśchinnaviṣāṇavṛṣabhopamānāṃ bodhisattvānāṃ mahāsattvānāmāvrī (? bṛ) ḍhaśalyānāṃ…arthāya su.pa.22ka/2; dra. {zug rngu byung ba/} zug rngu byung ba|ābṛḍhaśalyam ma.vyu.7216; dra. {zug rngu phyung ba/} zug rngu 'byin pa|• vi. śalyahartā — {khyod ni sman pa'i dam pa zug rngu 'byin//} vaidyottamastvaṃ khalu śalyahartā la.vi.172ka/260; {sman pa che mchog gtso bo ste/} /{zug rngu 'byin pa bla na med//} mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ \n nā.sa.6ka/103; śalyāpahartā — {yan lag bzhi dang ldan pa'i sman pa zug rngu 'byin pa ni rgyal po'i 'os yin} caturbhiraṅgaiḥ samanvāgato bhiṣak śalyāpahartā rājārhaśca bhavati abhi.sphu.151kha/874; {de bzhin gshegs pa} … {sman pa zug rngu 'byin pa bla na med pa zhes bya ba'o//} tathāgataḥ…anuttaro bhiṣak śalyāpahartetyucyate abhi.sphu.151kha/874; \n\n• saṃ. śalyoddharaṇam ma.vyu.6604 (94kha). zug rngu 'byin pa chen po|vi. mahāśalyahartā, buddhasya — {de bzhin gshegs pa} … {zug rngu 'byin pa chen po dang} tathāgataṃ…mahāśalyahartāram la.vi.170ka/255. zug rngu med|= {zug rngu med pa/} zug rngu med pa|• vi. viśalyaḥ — {bu khyod me yi sbyin sreg la dga' zhing /} … /{bden pa des khyod zug rngu med gyur cig//} tvayā'gnihotrābhiratena putra satyena tenāstu bhavān viśalyaḥ \n\n a.ka.274kha/101.35; {rab kyi rtsal gyis rnam par gnon pa de ni bsil bar gyur pa zug rngu med pa zhes bya'o//} ayamucyate suvikrāntavikrāmin śītībhūto viśalya iti su.pa.25ka/5; niḥśalyaḥ — {zug rngu med par brtag pa de'i/} /{gnyid ni bde bas bran pa bzhin//} nidrā niḥśalyakalpasya sukhasikteva tasya yā \n a.ka.166ka/19.26; \n\n• saṃ. viśalyā 1. bhaiṣajyaviśeṣaḥ — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na zug rngu med pa zhes bya ba'i sman gyi rigs de gang na 'dug pa de na zug rngu thams cad sel cing nges par 'don to//} tadyathāpi nāma suvikrāntavikrāmin viśalyā nāma bhaiṣajyajātiḥ \n sā yasmin sthāpyate tataḥ sarvaśalyānyapanayati nirvidhyati su.pa.25ka/5 \n 2. = {sle tres} guḍūcī mi.ko.58kha; \n\n• nā. ahalyā, patradevī — {de bzhin du dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang} … {zug rngu med dang shin tu sgrol ma ste pad+ma nor 'dab rdo rje lag ma lhag pa'i lha can la'o zhes pa nub tu'o//} tathā aindryāḥ pūrvapatrādau vajrābhā…ahalyā, sutārā kamalavasudale vajrahastā'dhidaive paścime vi.pra.41kha/4.31. zug rngu med ma|nā. ahalyā, yoginī — {ram b+hA'i lu'o//} {zug rngu med ma'i l+l}-{i'o//} rambhāyā lu \n ahalyāyā lḶ vi.pra.132kha/3.64; dra. {zug rngu med/} zug rngu zad byed|pā. śalyakriyā— {zug rngu zad byed gsum pa rdzogs so//} śalyakriyā nāma tṛtīyo'dhyāyaḥ samāptaḥ yo.śa.5ka/74. zug rngus phug pa|vi. śalyaviddhaḥ — {myur du zug rngus phug pa bzhin/} /{dge slong rgan pos rab bsams pa//} śalyaviddha iva kṣipraṃ vṛddhabhikṣuracintayat \n\n a.ka.152ka/69.13. zug rngus zug pa|• vi. śalyaviddhaḥ — {de'i tshe 'dun pa zug rngus zug pa bzhin du skad phyung ste ngu zhing de nas mig nas mchi ma zag la/} {sdug bsngal bzhin tshig 'di skad ces smras so//} tadā chandakaḥ śalyaviddho yathā krandamānastato'śrunetro duḥkhī evaṃ vākyamabravīt la.vi.106kha/153; \n\n• saṃ. vilagnaṃ śalyam — {rus pa'i tshal pa 'di 'dra ba zhig gre bar zug ste} … {zug rngus zug pa bzhin du bdag rab tu sdug bsngal zhing mchis} idaṃ tvasthiśakalaṃ galāntare vilagnaṃ śalyamiva māṃ bhṛśaṃ dunoti jā.mā.210kha/246. zug pa|• kri. (avi., aka.) prabhayati — {sme sha can dang gdol pa dang nya pa la sogs pa khyi'i sha za ba'i sems can rnams ni rgyang ma nas mthong yang khyi rnams 'jigs pas zug} ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena la.a.153kha/101; \n\n• bhū.kā.kṛ. viddhaḥ — {ces smras blon po thams cad ni/} /{zug rngus zug pa bzhin du gyur//} ityuktvā mantriṇaḥ sarve śalyaviddhā ivābhavan \n\n a.ka.204kha/23.15; {'dod pa de dag ma 'byor na/} /{zug rngus zug bzhin gnod par 'gyur//} te kāmā na samṛdhyante śalyaviddha iva rūpyate \n\n abhi.bhā.32kha/44; saṃsaktaḥ — {zhes pa de yis brjod pa na/} /{zug rngu zug pa slar bsnun bzhin//} ityuktastena saṃsaktaśalyaḥ punarivāhataḥ \n a.ka.330kha/41.77; vilagnaḥ — {rus pa'i tshal ba 'di 'dra ba zhig gre bar zug ste} idaṃ tvasthiśakalaṃ galāntare vilagnam jā.mā.210kha/246; \n\n• vi. bhaṣitaḥ — {de nas rgyal po de'i khyi gnang chen po zhig khros shing zugs te so gtsigs nas de zar 'ongs pa bstan nas} athāsya sarabhasabhaṣitamativivṛtavadanamabhidravantaṃ vallabhaṃ śvānaṃ tatrāgatamabhipradarśayan jā.mā.130kha/151. zug par 'gyur|kri. praviśati — {rkang pa re re la yang tsher ma} … {lnga brgya lnga brgya zug par 'gyur ro//} tata ekaikapāde pañca pañcaśatāni kaṇṭakāni praviśanti kā.vyū.216kha/276. zug par 'gyur ba|= {zug par 'gyur/} zug zug tu brgal|khalinikā — {de lta ma yin na gnyen po skyes pa smos pa kho nas de grub pa'i phyir 'bras bu thob pa yang smos par bya mi dgos par 'gyur te/} {zug zug tu brgal mi dgos so//} anyathā hi phalaprāptivacanamapi na kartavyaṃ syāt; pratipakṣodayavacanenaiva tatsiddheḥ \n ityalamanayā khalinikayā abhi.sphu.142kha/860. zug gzer|• saṃ. = {sdug bsngal} bādhā, duḥkham — {zug rngu zug gzer na ba dang /} /{sdug bsngal} pīḍā bādhā vyathā duḥkham a.ko.146kha/1.11.3; bādhyate yayā bādhā \n bādhṛ viloḍane a.vi.1.11.3; \n\n• pā. śūlaḥ, o lam, vyādhiviśeṣaḥ — {sngags 'di brjod pas dgra thams cad zug gzer chen po dang nad chen po dang nyin bzhi pa'i rims kyis thebs par 'gyur ro//} anena mantreṇa sarvaśatrūn mahāśūlarogeṇa caturthakena vā gṛhṇāpayati ma.mū.112ka/19; vedhaḥ — {snying ga lkog ma'i dbus dag tu/} /{dus mtshungs gal te zug gzer gyur//} hṛtkaṇṭha– madhyayorvedhastulyakālaṃ yadā bhavet \n sa.u.288ka/19.5. zug gzer chen po|pā. mahāśūlaḥ, o lam, vyādhiviśeṣaḥ — {sngags 'di brjod pas dgra thams cad zug gzer chen po dang nad chen po dang nyin bzhi pa'i rims kyis thebs par 'gyur ro//} anena mantreṇa sarvaśatrūn mahāśūlarogeṇa caturthakena vā gṛhṇāpayati ma.mū.112ka/19. zug shing za ba|dra.— {mdzad stangs gsang ba shes par ma gyur nas/} /{zugs shing za bas khyod kyi dgongs pa bstan/} ākāraguptyajñatayā tvidānīṃ tvadbhāvasūcāṃ bhaṣitaiḥ karoti \n\n jā.mā.130kha/151. zugs|= {zug pa/} zung|• kri. ( {zungs} ityasya sthāne) = {zung zhig} gṛhṇātu — {byang chub sems zhes bya ba rab brtan zung //} sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam \n bo.a.2kha/1.10; \n\n• kṛ. grāhyam — {rdo rje snying po sems dpa' che/} /{gsang ba'i skad ni mtshar che ba/} /{nga yis khyod la gang bshad pa/} /{de rnams thams cad gus pas zung //} vajragarbha mahāsattva yanmayā kathitaṃ tvayi \n tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam \n\n he.ta.19ka/60; \n\n• saṃ. \n 1. yugam — {nor bu'i lham zung du bgos} maṇipādukāyugaṃ prāvṛtam vi.va.198ka/1.71; {mig gi chu skyes zung} locanāmbhojayugam a.ka.66ka/59.146; yugalam — {'gram pa zung la} kapolayugale a.ka.193kha/82.19; {chen po la 'os gos zung} mahārhavastrayugalam a.ka.7ka/50.64; {btso ma gser gyi 'od ldan pa'i/} /{byis pa zung ni de las btsas//} sā'sūta bālayugalaṃ prataptakanakaprabham \n\n a.ka.146kha/68.60; {shes rab dang thabs zung} prajñopāyayugalam vi.pra.241kha/2.51; yugmam — {mig ni zung dag} netrayugmam a.ka.222kha/89.17; {rkang pa zung zhig dag nas 'dzin cing rkang pa zung zhig 'phyang ba glang chen pags pa'i gos} aṅghriyugmād dhṛtamaṅghriyugmaṃ lambamānaṃ gajacarmapaṭam vi.pra.71ka/4.131; {'dod pa'i rgyal po dang tsun dA ni zung ste} ṭakkiścundā ca yugmam vi.pra.53ka/4.81; mithunam — {zhabs dag gis ni gdengs can bdag po zung dag mnan nas} pādābhyāṃ stambhayitvā phaṇipatimithunam vi.pra.73ka/4.136; {dus kyi 'khor lo'i bdag po zung dang lhan cig bdun cu rtsa gnyis ni lha dang lha mo'i mtshan nyid do//} kālacakrādhipatimithunena sārddhaṃ dvāsaptatidevatādevatīlakṣaṇam vi.pra.241kha/2.51; dvayam — {de yi zhabs pad zung dag la//} tatpādanalinadvayam a.ka.78ka/62. 50; {nyi ma zung ni shar ba bzhin//} sūryadvayamivoditam a.ka.222kha/89.17; yamakaḥ — {'du 'dzi med pa'i rkyen gyis dngos po la mngon par zhen pa dang /rang} {gi lus kyi rdzu 'phrul sna tshogs rnam pa mang po bsnor ba dang zung gi cho 'phrul bstan par rab tu bshad na dga' bar 'gyur ba yin te} asaṃsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate la.a.80kha/28; {sA la zung gi nags nang du/} {nga ni mya ngan 'da' bar 'gyur//} yamakaśālakavane madhye nirvāṇaṃ me bhaviṣyati \n\n ma.mū.291ka/452 2. nāgadantakaḥ — {de ni zung ngam chos gos kyi gdang bu la gzhag go//} nāgadantake cīvaravaṃśe vā tasyāḥ sthāpanam vi.sū.77ka/94; {zung dang gos kyi gdang mthon po la 'dug pa'i dngos po dbab pa la sogs pas so//} uccanāgadantakacīvaravaṃśasthabhāvāvatāraṇādinā vi.sū.8ka/8 3. ( {gnya' shing} ityasya sthāne) yugam — {skya rengs dmar po zung tsam la/} /{nyi ma'i dkyil 'khor 'char ba na//} tāmrāruṇe yugamātre ca udite ravimaṇḍale \n\n ma.mū.156ka/70; \n \n\n• vi. yamaḥ — {zung gi phyag gi pad+ma ni gnyis te} yamakarakamalaṃ hastadvayakamalam vi.pra.71kha/4.132. zung gi 'brel|yautakam — {yau ta kaH gnyen byed pa'i skyes/} {yau ta kaM zung gi 'brel} mi.ko.44ka \n zung gcig|yugam — {zung gcig ma byung ba'i sngon rol du yang dbye bar mi 'gyur te/} {ji srid du nyan thos kyi mchog zung gcig ma byung gi bar du ste} yugācca pūrvaṃ na bhidyate yāvacchrāvakāgrayugaṃ notpannaṃ bhavati abhi.bhā.217ka/729. zung mchog|agrayugam — {yang ji ltar 'di'i zung mchog dang zung bzang po shA ri'i bu dang maud gal gyi bu dang nye gnas dge slong kun dga' bo dang} yathā cāsya śāriputramaudgalyāyanāvagrayugaṃ bhadrayugamānando bhikṣurupasthāyikaḥ vi.va.168ka/1.57. zung dang ldan|= {zung ldan/} zung dang ldan pa|= {zung ldan/} zung dang snrel zhi'i rgyud la mkhas pa|pā. yamakavyatyastāhārakuśalāḥ, bodhisattvasyāveṇikadharmabhedaḥ — {byang chub sems dpa'i ma 'dres pa bco brgyad ni/} …yamakavyatyastāhārakuśalāḥ {zung dang snrel zhi'i rgyud la mkhas pa rnams} mi.ko.107kha \n zung du bgrang ba|pā. dvayaikagaṇanā, gaṇanāparicayabhedaḥ— {bgrang ba yongs su sbyang ba rnam pa bzhi} … {re re nas bgrang ba dang zung du bgrang ba dang rjes su mthun par bgrang ba dang rjes su mi mthun par bgrang ba'o//} caturvidho gaṇanāparicayaḥ…ekaikagaṇanā, dvayaikagaṇanā, anulomagaṇanā, pratilomagaṇanā ca śrā.bhū.85ka/223. zung du 'jug pa|pā. yuganaddhaḥ — {zung du 'jug pa rab tu gsal ba bstan pa zhes bya ba} yuganaddhaprakāśanāma ka.ta.2237; dra. {zung du 'brel ba/} zung du 'brel ba|pā. yuganaddhaḥ, manaskārabhedaḥ — {zung du 'brel ba'i lam ni de/} /{bsdoms pa yin par rnam shes bya//} yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ \n sū.a.191ka/89; dra. {zung du 'brel ba yid la byed pa/} zung du 'brel ba yid la byed pa|pā. yuganaddhamanaskāraḥ, manaskārabhedaḥ — {yid la byed pa bcu gcig bstan te/} {rtog pa dang bcas shing dpyod pa dang bcas pa dang} … {zung du 'brel ba yid la byed pa dang} … {gus par bya ba yid la byed pa'o//} ekādaśa manaskārā upadiṣṭāḥ \n savitarkaḥ savicāraḥ… yuganaddhamanaskāraḥ… satkṛtyamanaskāraśca sū.vyā.191ka/89. zung du 'brel bar ngang gis 'byung ba|vi. yuganaddhavāhī — {de ni zhi gnas dang lhag mthong zung du 'brel par ngang gis 'byung ba'i phyir mthong ba'i chos la bde bar gnas pa dang lam sla ba zhes gsungs pas} sa hi śamathavipaśyanābhyāṃ yuganaddhavāhitvād dṛṣṭadharmasukhavihāra uktaḥ sukhā ca pratipaditi abhi.bhā.66ka/1128. zung du 'brel bar 'jug pa'i lam|pā. yuganaddhavāhīmārgaḥ — {de la ji tsam gyis na zhi gnas dang lhag mthong gnyis 'dres par gyur cing mnyam par zung du 'jug pa dang /} {gang gis na zung du 'brel bar 'jug pa'i lam zhes bya zhe na} tatra ni (?ki)yatā śamathaśca vipaśyanā cobhe mitrī (śrī bho.pā.)bhūte samayugaṃ vartete \n yena yuganaddhavāhīmārga ityucyate śrā.bhū.148kha/404. zung ldan|• saṃ. yugalam — {zung ni gnyis yin la/} {de dag zung dang ldan pa ni bzhi ste} yugaṃ dvau, tayoryugalaṃ catvāraḥ vi.pra.167kha/1.14; \n \n\n• pā. yamakam, alaṅkārabhedaḥ — {bar ma chod dang bar chod bdag/} /{yi ge tshogs pa bskor ba ni/} /{zung ldan} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakam kā.ā.334kha/3.1; {skor ba kho na tshogs pa yi/} /{spyod yul zung dang ldan par rig//} āvṛttimeva (āvṛttiṃ varṇa pā.bhe.) saṅghātagocaraṃ yamakaṃ viduḥ \n kā.ā.320kha/1.61. zung ldan chen po|mahāyamakam mi.ko.93ka \n zung zhig|• kri. gṛhṇātu — {shes ldan dag shAkya'i sras kyi dge sbyong rnams zung shig/} {sod cig/} {chings shig/} {spyugs shig} gṛhṇantu bhavantaḥ śramaṇān śākyaputrīyān hanantu badhnantu pravāsayantu vi.va.230ka/2.133; {bdud ni khros shing 'khrugs te tshig pa zos nas mdun du rtsub pa'i tshig tu smras pa/} {dge sbyong 'di zung shig} māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamam la.vi.163ka/245; udgṛhṇātu — {glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shig} … {zung zhig} itaḥ pustakāt prajñāpāramitāṃ paśyantu…udgṛhṇantu a.sā.79ka/44; gṛhyatām — {bdag gi don 'di yin par zung shig} mamāyamartho gṛhyatām ta.pa.169ka/794; {de lta bas na 'di dag phan gdags par bya ba'i snod ma yin par zung zhig} itthaṃ caiṣa cikitsāprayogasyāpātramiti gṛhyatām jā.mā.34kha/40; karotu — {kau shi ka de'i phyir legs par rab tu nyon la/} {yid la zung zhig} tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru a.sā.30kha/17; \n\n• kṛ. dhārayitavyam — {byas pa shes pa dang byas pa tshor bas des bsgo ba dang des byas pa bzhin du zung zhig} tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya (tatjñaptaṃ bho.pā.) tatkṛtaṃ dhārayitavyam a.sā.432kha/243; \n\n• dra. {zungs shig/} zung bzang po|bhadrayugam — {yang ji ltar 'di'i zung mchog dang zung bzang po shA ri'i bu dang maud gal gyi bu dang nye gnas dge slong kun dga' bo dang} yathā cāsya śāriputramaudgalyāyanāvagrayugaṃ bhadrayugamānando bhikṣurupasthāyikaḥ vi.va.168ka/1.57. zung shig|= {zung zhig/} zungs|• kri. ( {'dzin} ityasyā vidhau) gṛhyatām — {ba da ra yi gling 'gro la/} /{rab tu spro ba yongs su zungs//} badaradvīpayātrāyāmutsāhaḥ parigṛhyatām \n\n a.ka.59ka/6.65; gṛhṇātu — {mi'am ci mo 'khod pa yi/} /{dbus nas rang gi dga' ma zungs//} kinnarīṇāṃ sthitāṃ madhye gṛhāṇa nijavallabhām \n\n a.ka.116ka/64.327; udgṛhṇātu — {dge slong dag rtags zungs shig} udgṛhṇīta bhikṣavo nimittam vi.va.160kha/1.49; \n\n• u.pa. dhāraṇaḥ — \n{de yis dga' bas rtag tu ni/} /{srog gi zungs dag nges par bstan//} tenaiva satataṃ hṛṣṭhānnirdiṣṭaprāṇadhāraṇāḥ \n a.ka.263kha/96.13; {gang phyir zas ni srog gi zungs//} prāṇā hyaśanadhāraṇāḥ a.ka.38ka/55.15; dra.— {ngos gnyis kar skud pa'i zungs kyis sbyar ro//} ubhayoḥ pārśvayoraṣṭasūtreṇa laganam vi.sū.70kha/87. zungs shig|= {zungs/} zum|= {zum pa/} zum gyur|= {zum par gyur pa/} zum pa|• kri. mīlayati — {pad ma rnams ni mi 'dzum zhing //} na mīlayati padmāni kā.ā.324kha/2.82; \n\n• saṃ. saṅkocaḥ — {gang zhig mthong la pad mo can/} /{zum par rab tu thob pa bzhin//} iti taddarśanenaiva saṅkocaṃ prāpa padminī \n\n a.ka.47kha/5.9; prasuptiḥ — {chu skyes 'byed dang zum pa'i yon tan skyon dag la/} /{nyi ma rtog med} buddhiprasuptiguṇadoṣavidhāvakalpaḥ sūryo'mbujeṣu ra.vi.125kha/108; \n\n• bhū.kā.kṛ. mīlitam — {'jigs rung mthong ba'i nyon mongs las/} /{skar ma rnams ni mig zums tshe//} bībhatsadarśanakleśādiva mīlitatārake \n\n a.ka.170ka/19.73; nimīlitam — {sdug bsngal drag po'i shugs kyis mig zum zhing //} tīvravyathāveganimīlitākṣam a.ka.33ka/3.161; {bsam gtan la chags phyed ni zum pa'i spyan//} dhyānāvadhānārdhanimīlitākṣam a.ka.77kha/7.70; vyāmīlitam — {rjes su chags ldan ri dwags mo dang glang mo la chags pa'i/} /{mig zum ri dwags gnyis 'thung rnams kyis rab tu bsten bya ba//} tasyānuraktahariṇīkariṇīprasaktavyāmīlitekṣaṇamṛgadvipasevyamānāḥ \n a.ka.142ka/68.14; saṅkucitam — {pad mo'i 'byung gnas chu skyes bzhin zum pa/} /{phun tshogs bral zhing dman pa mthong gyur nas//} lakṣmīviyogaglapitaṃ vilokya padmākaraṃ saṅkucitānanābjam \n a.ka.63kha/59.123; sammiñjitam — {ji ltar mi sdug pad ma zum la} yadvat syādvijugupsitaṃ jalaruhaṃ sammiñjitam ra.vyā.106kha/60. zum par gyur pa|kṛ. 1. nimīlitam — {rgyal blun mtshan mor byed pa ni/} /{gsar pa'i dpya zer 'bebs pa yis/} /{mchog tu skye bo'i tshogs pa ni/} /{pad mo can bzhin zum par gyur//} rājñā doṣākareṇeyaṃ jaḍena janatā param \n pratyagrakarapātena nalinīva nimīlitā \n\n a.ka.90ka/64.18; {ston pa 'jig rten mig ni zum gyur cing //} nimīlite śāstari lokacakṣuṣi abhi.ko..25ka/8.41; saṅkucitam — {bzhin ras me tog rnam rgyas chu skyes ldan pa de/} /{gang phyir nyin mo'i mjug tu zum par gyur pa yin//} vikasitakamalānanābjinī sā bhavati hi saṅkucitā dināvasāne \n\n a.ka.201ka/22.83 \n 2. mīlat — {dam pa'i dbang phyug bsten pas yon tan dag ni zum gyur pas//} mīladguṇena parameśvarasevanena a.ka.361kha/48.50. zum par byas|= {zum par byas pa/} zum par byas pa|• bhū.kā.kṛ. nimīlitam — {mig 'di 'phral la} … {zum par byas pa bzhin//} nimīlitamidaṃ sahasaiva cakṣuḥ nā.nā.250kha/229; \n\n• saṃ. sammīlanam — {pad ma zum par byas pa las/} /{'dir ni mtshan mo 'grogs pa bstan//} padmasammīlanādatra sūcito niśi saṅgamaḥ \n kā.ā.330kha/2.259. zum par byed|= {zum par byed pa/} zum par byed pa|• kri. 1. kuḍmalīkurute — {rgyal po rnams kyi lag pa yi/} /{pad ma zum par byed pa ci//} rājñāṃ hastāravindāni kuḍmalīkurute kutaḥ \n kā.ā.330kha/2.255; vilumpati — {de yi mdzes pa zum byed dang //} tasya kāntiṃ vilumpati kā.ā.324ka/2.62 2. nyamīlayat — {nam zhig 'u cag 'grogs 'gyur zhes/} /{tshogs su brjod par ma bzod pa'i/} /{mdza' bo rig nas bud med kyis/} /{rtse dga'i pad+ma zum par byed//} kadā nau saṅgamo bhāvītyākīrṇe vaktumakṣamam \n avetya kāntamabalā līlāpadmaṃ nyamīlayat \n\n kā.ā.330kha/2.258; {gang gis dbang phyug lus ngan bu'i/} /{mdzod na gnas pa'ang zum par byed//} aiśvaryaṃ yaḥ kuberasya kośalīnaṃ nyaveda (mīla li.pā.)yat \n\n a.ka.74ka/62.3; \n\n• kṛ. āmīlayan— {dga' ma yi ni reg pa 'dis/} /{lus la spu lang rgyas pa dang /} /{yid ni bde bar byed pa dang /} /{mig dag zum par byed cing 'jug//} badhnannaṅgeṣu romāñcaṃ kurvanmanasi nirvṛtim \n netre cāmīlayanneṣa priyāsparśaḥ pravartate \n\n kā.ā.322kha/2.11; \n\n• saṃ. nimīlanam — {mdzes sdug zla ba'i grogs dang lus ni gser gyi chu shing mdzes pa'i rkun po dang /} /{bzhin ras pad mo zum byed mig ni ut+pa la dag la dman pa ster byed pa//} kāntiścandrasakhī suvarṇakadalīlāvaṇyacauraṃ vapurvaktraṃ padmanimīlanaṃ kuvalayaklaibyaprade locane \n a.ka.159ka/72.31. zum po|= {zum pa/} zum byed|= {zum par byed pa/} zums|= {zum pa/} zur|1. koṇaḥ — {bdag gi khang pa'i zur mtha' na/} /{gser gyi snod ni sbas nas yod//} asti me gṛhakoṇānte nikhātaṃ hemabhājanam \n a.ka.169ka/19.62; {bden bral gyi zur du gnas pa} rnaiṛtyakoṇe sthitaḥ vi.pra.191kha/1.55; {zur gsum dang ni ldan par bya//} kṛtvā koṇatrayairyuktaiḥ sa.du.125kha/224; vidik — \n{de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste/} /{yi dwags la gnas drag mo che/} /{phyag rgya lngas ni rnam brgyan pa'o//} vidiksthāne tathā devī dvau hi rūpau manoharau \n pretāsanamahāghorāḥ pañcamudrāvibhūṣitāḥ \n\n sa.u.281kha/13.32; aṃśaḥ — {sring mo 'di la 'khor los sgyur ba'i rgyal po'i nor bu ni zur brgyad yod pa} iha bhagini rājñaścakravartino maṇirbhavati aṣṭāṃśaḥ vi.va.139ka/1.28; pāliḥ mi.ko.18ka 2. iṅgitam, svābhiprāyasūcakaḥ śarīrāvayavavyāpāraḥ — {de bzhin du skra la lta bas bdag ni ma rungs pa zhes brjod pa ste/} {skal bzang la ni zhes pa rnal 'byor pa la rang gi rang bzhin zur 'di dag gis so//} tathā keśadṛṣṭyā, krūrā'hamiti kathayati \n subhagasya yoginaḥ svasvabhāvamebhiriṅgitairiti vi.pra.180ka/3.195; {zur dang rnam pas mtshon pa'i don/} /{phra phyir phra mo zhes par brjod//} iṅgitākāralakṣyo'rthaḥ saukṣmyātsūkṣma iti smṛtaḥ \n\n kā.ā.330kha/2.257 3. kaṭākṣaḥ — {gang gi phyir/} {grub pa'i mtha' rnams rnam par nyams zhes pa'i tshig zur gyi phyir ro//} kutaḥ? siddhāntānāṃ vināśa iti kaṭākṣavacanāt vi.pra.174ka/1.26. (dra.— {tshig zur/} {mig zur/} ). zur gyis|avakratayā — {'dis bdag nyid kyi gsung rab kyi don rtogs par yang zur gyis bstan pa yin te} pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam bo.pa.43kha/3. zur gyi cha|koṇabhāgaḥ — {de'i phyir shes rab phang bar thabs ni gtso bo ma yin pa ste/} {pad+ma dang zla ba la zur gyi char phyogs bral rnams su'o//} ataḥ prajñotsaṅge hyupāyo'nunāyakaḥ śaśadharakamale koṇabhāge vidikṣu vi.pra.39ka/4.21. zur gyis ston pa|pā. līlā, hāvaviśeṣaḥ — {bud med rnams kyi 'jo sgeg dag/} /{rnam 'gyur rnam 'phrul rol pa dang /} /{de bzhin skul dang zur gyis ston/} /{'di rnams bya ba hA ba 'o//} strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā \n\n helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ \n a.ko.145ka/1.8.32; lalanaṃ līlā \n līṅ śleṣaṇe \n manomadhuravāgaṅgaceṣṭitaiḥ priyānukaraṇanāma a.vi.1.8.32. zur gyis blta|vi. kekaraḥ — {rdo rje mi g}.{yo khro bo che/} /{rdo rje las byung zur gyis blta//} vajrācalaṃ mahākrodhaṃ kekaraṃ vajrasambhavam \n gu.sa.116kha/57. zur cig|kri. parihara — {nam mkha' lding gi tshang 'di dag la legs par zur cig} pariharaitāni samyag garuḍanīḍāni jā.mā.68ka/78. zur chag|apabhraṃśaḥ, bhāṣā/vāṅmayaviśeṣaḥ — {ba lang rdzi la sogs pa'i tshig/} /{snyan ngag la zur chag ces gnas/} /{bstan bcos rnams las legs sbyar las/} /{gzhan pa zur chag nyid du brjod//} ābhīrādigiraḥ kāvyeṣvapabhraṃśa iti sthitiḥ \n śāstre tu saṃskṛtādanyadapabhraṃśatayoditam \n\n kā.ā.319kha/1.36; {tha mal pa dang zur chag pa dang 'gro lding ba dang an dra'i skad bzhin no//} prākṛtāpabhraṃśadramiḍāndhrādibhāṣāvat vā.nyā.347kha/103; {gang gi rang bzhin de dag kyang /} /{legs sbyar de bzhin rang bzhin dang /} /{zur chag 'dren ma zhes pa ste/} /{rnam pa bzhi ru mkhas pas gsungs//} tadetadvāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā \n apabhraṃśaśca miśraṃ cetyāhurāptāścaturvidham \n\n kā.ā.319kha/1.32; dra.— {tshig zur chag med pa/} zur chag gi skad|apabhraṃśabhāṣā — {rgyud dang rgyud gzhan dag ni legs par sbyar ba'i skad dang tha mal pa'i skad dang zur chag gi skad dang} tantratantrāntaraṃ saṃskṛtabhāṣayā prākṛtabhāṣayā apabhraṃśabhāṣayā vi.pra.142ka/1, pṛ.41. zur chag sgra|apaśabdaḥ — {yul gyi skad dang zur chag sgra las kyang /} /{rnal 'byor ldan pas don ni 'dzin byed de//} apaśabdādarthamapi yogī gṛhṇāti deśabhāṣātaḥ \n vi.pra.109kha/1, pṛ.5. zur chag pa|= {zur chag/} zur chag tshig|apaśabdaḥ — {zur chag tshig dang rtag tu bral/} /{legs par sbyar don gyis brgyan pa//} apaśabdāpagatā nityaṃ saṃskārārthārtha (rtha bho.pā.) bhūṣitā \n\n ma.mū.237kha/263. zur chags pa|= {zur chag/} zur lta|= {bud med} pratīpadarśinī, strī — {bud med btsun mo stobs med dang /} … {zur lta} strī yoṣidabalā…pratīpadarśinī a.ko.169kha/2.6.2; pratīpaṃ vakraṃ draṣṭuṃ śīlamasyā iti pratīpadarśinī \n dṛśir prekṣaṇe a.vi.2.6.2. zur phug|koṇaḥ — {rgyan med gos med bud med dag ni zur phug dri ma can na zhen//} abhūṣaṇamanambaraṃ malinakoṇalīnāṅganam a.ka.177ka/79.17. zur phud|kirīṭam — {skye rgu 'jigs pa che la gang /} /{rgyal pos skyob par mi byed par/} /{de yi zur phud cod pan 'dzin/} /{gsal bar zlos gar lta bu yin//} trāṇaṃ mahābhayādrājā prajānāṃ na karoti yaḥ \n tasya spaṣṭaṃ naṭasyeva kirīṭamukuṭagrahaḥ \n\n a.ka.333ka/42.11; śekharam — {gser gyis bcings pa'i cod pan dang /} /{gtsug tor zur phud byas pa des//} sa svarṇairbaddhamukuṭaḥ kalpitoṣṇīṣaśekharaḥ \n a.ka.38kha/4.19; śikhā — {de yis mig sman zur phud ni/} /{byas nas srin po'i shing rta ri/} /{'bras med bug pa phra mo can/} /{bsod nams ldan pas sgrol bar 'gyur//} taṃ rakṣaḥśakaṭaṃ śailaṃ niṣphalaślakṣṇakandaram \n tāmañjane śikhāyāṃ ca kṛtvā tarati puṇyavān \n\n a.ka.59kha/6.77; kirīṭikam — {rin chen rna rgyan dpung rgyan dang /} /{zur phud 'od zer ring po yi/} /{mtshams las 'das pa'i ngo mtshar dag/} /{phyogs kyi gdong la 'bri ba bzhin//} ratnama (ku li.pā.) ṇḍalakeyūrakirīṭikacirāṃśubhiḥ \n ālikhantamivāścaryamamaryādaṃ diśāṃ mukhe \n\n a.ka.167kha/19.42. zur phud lnga dang ldan|vi. pañcaśikhaḥ — {gdong lnga zur phud lnga dang ldan//} pañcānanaḥ pañcaśikhaḥ vi.pra.156kha/3.105. zur phud lnga pa|• nā. pañcaśikhaḥ, gandharvaputraḥ — {bde sogs bdag po des} … /{zur phud lnga pa zhes pa yi/} /{dri za'i bu la gus pas smra/} śacīpatiḥ \n ūce pañcaśikhaṃ nāma gandharvasutamādarāt \n\n a.ka.174kha/78.16; {kye ma dri za'i bu zur phud lnga pa} … {pi bang gzhi bai DU r+ya las byas pa khyer te nga'i thad du 'ongs na} aho bata pañcaśikho gandharvaputraḥ…vaiḍūryadaṇḍāṃ vīṇāmādāya matsakāśamupasaṃkrāmet a.śa.50kha/43; \n\n• dra.— {gdong lnga zur phud lnga dang ldan/} /{zur phud lnga pa me tog thod//} pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ \n vi.pra.156kha/3.105. zur phud can|nā. śekharaḥ — {zur phud can bdag gi 'tsho ba ni bsngags par 'os pa yin te} śekharasya mama jīvitaṃ ślāghyam nā.nā.235kha/93; dra. {gzhon nu zur phud can/} zur phyin pa|vi. viśadaḥ — {de nas bcom ldan 'das kyis glang po che'i sna lta bu'i phyag brkyang nas gdangs zab cing snyan la zur phyin pa dang bya ka la ping ka'i skad lta bur yid du 'ong ba rnga bo che'i sgra ltar snyan pa'i gsung gis bka' stsal pa} tato bhagavān gambhīramadhuraviśadakalaviṅkamanojñadundubhinirghoṣo gajabhujasadṛśabāhumabhiprasārya kathayati a.śa.93ka/84. zur ba|jaduvāraḥ ma.vyu.5814 (84kha); mi.ko.60ka \n zur mig|kaṭākṣaḥ — {mig sman nag po brtsegs chags na chung gi/} /{zur mig rnon pos phug pa'i skye bo dag//} janāḥ prasaktāñjanakālakūṭairviddhāḥ sutīkṣṇaistaruṇīkaṭākṣaiḥ \n a.ka.123ka/65.59; apāṅgaḥ — {nu ma'i ngos su mu tig gi/} /{do shal dga' ma'i bdag po yi/} /{grags pa'i snying po gsal 'dra la/} /{zur mig g}.{yo bas yang yang bltas//} muktāhāraṃ stanataṭe lolāpāṅgairmuhurmuhuḥ \n āluloke yaśaḥsphārasāraṃ ratipateriva \n\n a.ka.73ka/7.26; {chang 'dra'i mig ldan zur mig gi/} /{mtshon gyis 'dod pa 'di rgyal te//} madano madirākṣīṇāmapāṅgāstro jayedayam \n kā.ā.337kha/3.79. zur mig gi mtshon|apāṅgāstram — {chang 'dra'i mig ldan zur mig gi/} /{mtshon gyis 'dod pa 'di rgyal te//} madano madirākṣīṇāmapāṅgāstro jayedayam \n kā.ā.337kha/3.79. zur med|= {zlum po} vṛttam, vartulam — {zlum po ril po zur med} vartulaṃ nistalaṃ vṛttam a.ko.211ka/3.1.69. zur tsam gyis go|= {zur tsam gyis go ba/} zur tsam gyis go ba|vi. iṅgitajñaḥ — {las mtha' mi ring nga rgyal chung /} /{zur tsam gyis go khyad par can//} adīrghasūtrī tathāmānī iṅgitajño viśeṣataḥ \n ma.mū.154ka/67; ma.vyu.2382 (46ka). zur zer|vi. sūcakaḥ — {'byed dang zur zer thab mo dga' ba dang/} /{yon tan nyams la rtag tu bsti stang byed//} sada satkṛtā guṇavihīnā bhedakasūcakāḥ kalahakāmāḥ \n rā.pa.241kha/139. ze|= {ze ba/} ze rngog|nigālaḥ, galoddeśaḥ — {ze rngog ze ba'i phyogs} nigālastu galoddeśaḥ a.ko.188kha/2.8.48; nigalatyanena kabalamiti nigālaḥ \n gala adane \n aśvagaladeśanāma a.vi.2.8.48. ze ba|• saṃ. = {ge sar} kiñjalkaḥ — {ngang mo'i dpung mgos pad ma bskyod pa yis/} /{ze ba lhags pas ser por gsal gyur pa'i//} haṃsāṃsavikṣobhitapaṅkajāni kiñjalkareṇusphuṭapiñjarāṇi \n jā.mā.53ka/62; kesaraḥ, o ram — {me tog ni ba sha ka dang nim pa dang da ta ki dang klu shing dang pad+ma'i ze ba dag go//} puṣpāṇi vāsakanimbadhātakīnāgānāṃ padmakesaraśca vi.sū.75kha/93; \n\n• dra.— {rma bya rab dga' ze ba 'brel ba rnams} saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ jā.mā.87kha/100; {thab khung bya ste/} {rgyar khru do la/} {zabs su khru gang ba kun nas 'khor bar pad ma'i ze ba 'dra ba} agnikuṇḍaṃ kārayet \n dvihastapramāṇaṃ hastamātranimnaṃ samantātpadmapuṣkarākāram ma.mū.118ka/27; {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {bye ba'i ze ba dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ… koṭikarṇikaḥ ma.mū.99kha/9. ze ba dga' ba|nā. keśaranandī, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {ze ba dga' ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… keśaranandinaḥ ga.vyū.268ka/347. ze bar bcas pa|vi. sakeśaram — {de dbus pad ma 'dab ma ni/} /{brgyad pa ze bar bcas pa bri//} tanmadhye tu likhet padmamaṣṭapatraṃ sakeśaram \n he.ta.25ka/82. ze 'bru|= {ze'u 'bru/} zeg ma|= {zegs ma/} zegs|1. = {zegs pa/} 2. = {zegs ma/} zegs pa|bhū.kā.kṛ. śīrṇaḥ — {ngang pa dang} … {shang shang te'u la sogs pa bya'i tshogs rnams 'dab gshog zegs par rmis pa dang} haṃsa…jīvaṃjīvakādīṃśca pakṣigaṇāñchīrṇapakṣānapaśyat la.vi.148ka/219; dhvastaḥ — {chos gos kyi mtha' zegs na mtha' bskor gyis glan zhing phyir bcos so//} {smyung tshems lta bu dag gis de'i zungs gdab bo//} pariṣaṇḍādānamantasya cīvare dhvasto' (te) pratividhānaṃ ārāpadakaistatsaṃgrahaḥ vi.sū.71kha/88; dra.— {chos gos gsum mo//} {dge 'dun gyi'o//} {bshad brdab ma byas pa dang ya yor ma gyur pa dang ma mugs pa dang ma zegs pa'o//} tricīvaram \n sāṅghikamamṛditamavilikhitamapailotikam vi.sū.65kha/82. zegs par gyur|viśīrṇaṃ jīrṇam — {khyod kyi dgra yi rdzing nyid du/} /{ut+pal sngon po zegs par gyur//} tvaddviṣāṃ dīrghikāsveva viśīrṇaṃ jīrṇamutpalam \n\n kā.ā.327ka/2.154. zegs ma|1. leśaḥ, alpaḥ — {chung ba nyung ba} … {skyes bu phra mo zegs ma chung //} stokālpa…puṃsi lavaleśakaṇāṇavaḥ \n a.ko.210kha/3.1.62; liśati alpībhavatīti leśaḥ \n liśa alpībhāve a.vi.3.1.62 2. = {dzi ra dkar po} kaṇā, jīrakaḥ — {dzI ra dzi ra a dza dzI/} /{zegs ma} jīrako jīraṇo'jājī kaṇā a.ko.196kha/2.9.36; kaṇāḥ santyasyāmiti kaṇā a.vi.2.9.36. zed|dra.— {gang phyir lha ma yin rnams tsham tshom med par ni/} /{phyogs kyi glang chen mche ba lto bas zed 'ong ba//} yasyāḥ kṛte ditisutā rabhasāgatāni diṅnāgadantamusalānyurasā'bhijagmuḥ \n jā.mā.66kha/77. zed cig|kri. gṛhāṇa — {btsun pa gal te dgra bcom pa yin na bdag gi bsod snyoms long shig/} {khyim du zhugs shig/} {stan la 'dug shig/} {lag chu zed cig} yadi bhadanto'rhan piṇḍapātaṃ me gṛhāṇa praviśa gṛhamāsane niṣīda hastodakaṃ gṛhāṇa vi.sū.18kha/21. zed par byed pa|vi. prasāritaḥ — {'od srung gi dge sbyong 'di rnams ni yi dwags rnams su skyes pa bzhin rtag tu lag pa zed par byed do//} ime śramaṇāḥ kāśyapīyāḥ pretopapannā iva nityaṃ prasāritakarāḥ vi.va.153kha/1.42. ze'u 'bru|1. = {ge sar} kiñjalkaḥ — {chos 'byung las skyes 'khor lo nyid/} /{'phar ma gnyis dag skyon med pa/} /{ze'u 'bru las ni gcig 'gyur te/} /{gru gsum gyis ni phyi mar brjod//} dharmodayodbhavaṃ cakraṃ dvipuṭaṃ hi nirāmayam \n kiñjalkena bhavedekaṃ trikoṇenāparaṃ śrutam \n\n he.ta.8kha/24; g.{yo ba'i pad mas dkrigs pa yi/} /{ze 'brus yongs su ser ba de/} /{ngang pa dag ni lnga brgya dang /} /{mtsho skyes can der rnam par rol//} sa tasyāṃ lolakamalakiñjalkaparipiñjaraḥ \n vijahāra sarojinyāṃ haṃsānāṃ pañcabhiḥ śataiḥ \n\n a.ka.245ka/28.51; kesaraḥ — {ze 'bru dkar po so yi 'phreng ba dag/} /{bdud la 'phya ba bzhin du rgod par gyur//} avajñayevāvajahāsa māraṃ yacchuklayā kesaradantapaṅktyā \n\n jā.mā.21ka/23 2. karṇikā, padmabījakośaḥ — {sogs pa smos pas mgul pa dang 'dab ma dang ze 'bru la sogs pa dang tsher ma'i rno ba la sogs pa gzung ngo //} ādigrahaṇānnāladalakarṇikādīnāṃ kaṇṭakataikṣṇyādīnāṃ ca grahaṇam ta.pa.181ka/79; varāṭakaḥ — {sa bon mdzod dang ze 'bru 'o//} bījakośo varāṭakaḥ a.ko.149kha/1.12.43; varaṃ śreṣṭhaṃ padmamaṭatīti varāṭakaḥ \n aṭa paṭa gatau a.vi.1.12.43. ze'u 'bru'i 'phreng ldan|= {pad+ma} rājīvam, padmam — {pad+ma} … {ngar pa skyes/} /{ze 'bru'i 'phreng ldan rdzing chu 'khrungs//} padmaṃ…bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca \n\n a.ko.149kha/1.12.41; rājyaḥ rekhā asya santīti rājīvam a.vi. 1.12.41. zer|• kri. (avi;, aka., saka.) 1. vadati — {bu de ni khyod ji skad zer ba bzhin no//} evameva putra yathā vadasīti a.śa.64ka/56; {shes bya rtogs par byed pa blo yin zer} jñeyāvabodhaṃ ca vadanti buddhim jā.mā.174kha/201; abhivadati — {'di ni rgyal bas gsungs pa min zhes zer} naiṣa jinokta ityabhivadanti rā.pa.240ka/137; ācakṣate — {blo gros chen po 'di lta ste/} {rab rib can dag skra shad 'dzings pa mthong ba dang} … {ces zer to//} tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparamācakṣate la.a.91kha/38; pracakṣate — {gzhan dag skye ldan kun gyi ni/} /{rgyu ni dbang phyug yin zhes zer//} sarvotpattimatāmīśamanye hetuṃ pracakṣate \n ta.sa.3kha/51; vyācakṣate — {kha cig ni dmigs pa dbri ba rnam pa dbri ba sngon du 'gro ba can yin no zhes zer ro//} eke vyācakṣate — ākārāpahrāsapūrvaka ālambanāpahrāsa iti abhi.sphu.168kha/910; ucyate — {tshe zhes bya ba ni 'jig rten pa rnams srog zer ro//} āyuriti loke prāṇā ucyante nyā.ṭī.73ka/191; kathayati — {gzhan dag na re/} {thongs shig ces zer} aparāḥ kathayanti muñcatu vi.va.271kha/2.173; \n{de dag na re} … {zhes zer ro//} te kathayanti…iti a.śa.134ka/124; varṇayati — {kha cig ni dbyibs rnam par ldog pa mi rtag pa nyid ces zer ro//} anye saṃsthānavinivṛttimanityatāṃ varṇayanti la.a.136kha/83 2. vakṣyati — {yod pa dang med pa'i phyogs kyis dben par gyur pa/} {skye ba med par smra ba dag la yang med pa pa zhes zer ba} sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti la.a.91kha/38; vakṣyate — {'di dag ni legs par 'dod pa rnams kyis ring du spang bar bya'o/} /{zhes zer te} ete śreyo'rthibhirdūrataḥ parivarjyā iti vakṣyante la.a.91kha/38 3. jagau — {gzhan ni sgra las byung ba yi/} /{shes pas don rtogs sgra las byung /} /{de yang byed pas ma byas pa'am/} /{yang na yid ches tshig yin zer//} śabdajñānāt parokṣārthajñānaṃ śābdaṃ pare jaguḥ \n taccākartṛkato vākyādyadvā pratyayitoditāt \n\n ta.sa. 54kha/530; uvāca — {nye du rnams na re} … {zhes zer ro//} jñātaya ūcuḥ…iti a.śa.99kha/89; āha — {gdos 'dzin pa 'di skad ces zer te} karṇadhāra evamāha kā.vyū.222kha/285; {de dag ni 'di skad du zer te} ta evamāhuḥ ta.pa.130kha/712; dra.— {gzhan dag na re} … {zhes zer ro//} ityapare abhi.bhā.32kha/44; \n\n• saṃ. 1. = {'od zer} raśmiḥ — \n{de phyir nyi dang zer bzhin yon tan dbyer med pas/} /{sangs rgyas nyid las ma gtogs mya ngan 'das pa med//} ato na buddhatvamṛte'rkaraśmivad guṇāvinirbhāgatayā'sti nirvṛtiḥ \n\n ra.vi.103kha/55; {bdud rtsi'i zer} amṛtaraśmi a.ka.300ka/108.77; aṃśuḥ — {tsan dan chu dang zla ba'i zer/} /{zla shel sogs bzhin khyod kyi ni/} /{reg pa bsil} candanodakacandrāṃśucandrakāntādiśītalaḥ \n sparśastava kā.ā.323ka/2.40; {bdud rtsi'i zer} sudhāṃśuḥ a.ka.23kha/52.42; {ye shes zer} jñānāṃśuḥ la.vi.188kha/288; karaḥ — {pad+ma ldan pa yis/} /{nyin byed zer 'dzin la zhugs tshe//} pravṛtte padminyā divākarakaragrahe a.ka.302ka/108.97; kiraṇaḥ — {de yi 'gram par rngul gyi thigs/} /{nyi ma'i zer gyis rab bskyed pas//} tasyārkakiraṇodbhinnāḥ kapole svedabindavaḥ \n a.ka.142ka/68.12; {bdud rtsi'i zer gyi 'od zer can//} pīyūṣakiraṇatviṣaḥ a.ka.259ka/94.3; tviṭ — {bsil zer dri ma ldan pa yis/} /{skyengs pa zhi bar byed pa bzhin//} kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ \n\n a.ka.94kha/64.81; prabhā — {'dzum zer do shal mdzes pa la reg cing //} smitaprabhāghaṭṭitahārakāntiḥ a.ka.201ka/22.84; dīdhitiḥ — {de nas 'khor ba'i yongs gdungs dag/} /{rab tu zhi byed bdud rtsi'i zer//} atha saṃsārasantāpapraśamāmṛtadīdhitiḥ \n a.ka.152kha/15.7; dyutiḥ ma.vyu.3040 (54ka); chaṭā — {ka r+Na Ta ma'i mig gi zer/} /{yongs 'dris} kārṇāṭīna– yanacchaṭāparicitā a.ka.291kha/108.5 2. = {zer ma/} 3. = {zer ba/} (dra.— {'od zer/} {dpya zer/} {nyi zer/} {tsha zer/} {bsil zer/} {kha zer ba/} {kyi hud zer/} {a chu zer/} ). zer na|brūyāt — {gal te lha rnams la ltos te'o zhes zer na} yadi brūyād—devāniti abhi.bhā.237ka/797; {'on te ngan song rnams la ltos te'o zhes zer na} atha brūyād—apāyāniti abhi.bhā.237ka/797; vadet — {de la gang 'di skad du zhes zer na} tatra ya evaṃ vadet a.sā.133kha/76. zer 'phreng|aṃśumālā — {tsha zer ldan pa'i zer 'phreng nub ri yi/} /{ngos la 'khod pas dal gyis ngal gso bsten//} viśrāntimastādritaṭe niṣaṇṇā bheje śanairaṃśumatoṃ'śumālā \n\n a.ka.303kha/108.110. zer ba|• saṃ. uktiḥ — {yid rmongs pa ma yin pas 'di la chos 'di yod par bdag gis da gzod shes so zer ba de la'o//} asaṃvignena manasā samprati mayā jñātamayamapyatra dharmo vidyata ityasyoktau vi.sū.47ka/60; {khyod kyi ming gis 'chi ba'i yo byad sbyin no zhes zer ba yang ngo //} tvannāmnā maraṇopakaraṇaṃ dadāmīti cokteḥ vi.sū.17ka /19; dra.— {gtam zer ba ni de nyid do//} tattvaṃ kathāvapātanasya vi.sū.46kha/59; \n\n• kṛ. 1. bruvan — {blo gros chen po de skad zer ba yang rnam par 'jig par byed pa yin no//} evamapi bruvan mahāmate vaināśiko bhavati la.a.113ka/59; vadan — {gtan tshigs bcas par rgyu med zer ba ni/} /{bdag nyid kyis ni khas 'ches sun phyung ngo //} na heturastīti vadan sahetukaṃ nanu pratijñāṃ svayameva hāpayet \n jā.mā.134kha/155; bruvāṇaḥ — {kho bo 'chi bar 'ong ngo zhes de skad zer ba la} mṛtyurevaṃ me bhavatīti bruvāṇasya vi.sū.17kha/20 2. uktam — {zhes zer ba la cang mi smra bas dang du len par byed na'o//} ityuktasya tūṣṇīmbhāvenādhivāsane vi.sū.18kha/21; uditam — {de phyir srog rtsol sogs byin rlabs/} /{lus nyid las ni shes pa ni/} /{skye bar 'gyur ba rigs so zhes/} /{la ba can dang rta mchog zer//} kāyādeva tato jñānaṃ prāṇāpānādyadhiṣṭhitāt \n yuktaṃ jāyata ityetat kambalāśvataroditam \n\n ta.sa.68ka/635; \n\n• u.pa. vādī — {srog gcod pa} … {brdzun zer ba} prāṇātipātināṃ…mṛṣāvādinām ga.vyū.191ka/273; dra.— {srog gcod pa dang} … {tshig khyal pa zer ba dang} prāṇātipātiṣu…sambhinnapralāpiṣu ga.vyū.191ka/273. zer ma|vipruṭ — {rmi lam sgyu ma mig 'phrul sogs/} /{gang gi ltad mo'i zer ma ni/} /{rmad byung yang dag tshogs pa'i sa/} /{brnag par bya ste rgyal gyur cig//} svapnamāyendrajālādi yasyāḥ kautukavipruṣaḥ \n jayatyadbhutasambhārabhūmiḥ sā bhavitavyatā \n\n a.ka.37kha/4.11; chaṭā — {phyogs su mig gis phag gi ni/} /{khrag gi zer ma 'phen pa bzhin//} dikṣu kṣipanniva dṛśā vārāharudhiracchaṭāḥ \n\n a.ka.130ka/66.60; dhārā — {rdo ba'i zer mas khyod zhabs kyi/} /{mthe bong snad pa ci yis snad//} pādāṅguṣṭhaḥ kṣataḥ kasmāttava pāṣāṇadhārayā \n a.ka.3kha/50.25; dra.— {'thor 'thung gi rkang rten dag zer ma dag gis mi nyams pa nyid du khad kyis dal bu dal bus so//} saśanairmandamandamanāśayatāviskambhinācamanikāpādukām vi.sū.81kha/98. zer zer|= {zar zer/} zo|kri. ( {za ba} ityasyā vidhau) bhuṅkṣva — {sogs pa zhes bya ba'i sgras ni zo shig/} {'dug shig/} {song shig ces bya ba la sogs pa bsdu ste} ādiśabdena bhuṅkṣva, tiṣṭha, gaccha ityevamākāraṃ ca abhi.sphu.244ka/1045; {bza' ba dang sran tshod dang bca' ba long la/zo} {zhig} bhojanaṃ pratigṛhāṇa sūpikaṃ bhuṅkṣva vi.sū.18kha/21; paribhuṅkṣva — {'di zo shig} etāṃ paribhuṃkṣva vi.va.167ka/1.56; bhuñjatha — {ci 'dod zo shig} yathaiṣṭaṃ bhuñjatha ba.mā.164kha; grasa— {choms choms rab tu choms rab tu choms zo zo} matha matha pramatha pramatha grasa grasa ba.mā.170kha \n zo chun khyud|udghāṭanam, ghaṭīyantram — {zo chun khyud dang bum 'khrul 'khor/} /{chu 'bab chu yi 'khrul 'khor ro//} udghāṭanaṃ ghaṭīyantraṃ salilodvāhanaṃ praheḥ \n\n a.ko.204ka/2.10.27; udghāṭyante prakāśyante āpo'neneti udghāṭanam \n ghaṭa ceṣṭāyām a.vi.2.10.27. zo chun rgyud|araghaṭṭaḥ, kūpāt jalaniḥsāraṇārthaṃ yantrabhedaḥ — {ji ltar skyes bus zo chun rgyud/} /{rdog thabs gcig gis bskyod pa na/} /{thams cad cig car 'gul ba ltar /} /{skad cig gcig shes de bzhin no//} araghaṭṭaṃ yathaikā'pi padikā puruṣeritā \n sakṛtsarvaṃ calayati jñānamekakṣaṇe tathā \n\n abhi.a.11ka/7.2; dra. {zo chun rgyud mo/} zo chun rgyud mo|araghaṭṭaḥ — {chos mngon pa pa rnams kyi ltar na zo chun rgyud mo lta bur mig gi rnam par shes pa la sogs pa 'og nas gong du 'dren to//} ābhidhārmikāṇām araghaṭṭeneva cakṣurvijñānādikamadhastādūrdhvaṃ kṛṣyate abhi.sphu.292kha/1142; ghaṭiyantram — {zo chun rgyud mo 'khor 'byung bcas pa yang /} /{de dag re res 'grub par 'gyur ba med//} ghaṭiyantra sacakra vartate teṣvekaikasu nāsti vartanā \n\n śi.sa.132kha/128; dra. {zo chun brgyud mo/} zo chun rgyud mo'i 'khor lo|arhaṭaghaṭīcakram ma.vyu.2833 (51kha). zo chun brgyud pa|praṇālikā — {brgyud pa'i sgo nas zhes bya ba smos te/} {zo chun brgyud pa lta bu zhes bya ba'i don to//} pāramparyeṇeti praṇālikayetyarthaḥ nyā.ṭī.59ka/142. zo chun brgyud pa'i tshul gyis|praṇālikayā — {de ltar zo chun brgyud pa'i tshul gyis 'di dag rang bzhin mi dmigs par 'dus pa yin gyi/} {dngos su ni ma yin no//} tataḥ praṇālikayāmīṣāṃ svabhāvānupalabdhau saṃgraho na sākṣāditi nyā.ṭī.59ka/142. zo chun brgyud pa'i 'khor lo|= {zo chun rgyud mo'i 'khor lo/} zo chun brgyud mo|ghaṭiyantram — {rdzus te skye ba'i sems can zo chun brgyud mo bzhin du 'chi 'pho ba dang skye ba dag kyang ngo //} aupapādukānāṃ sattvānāṃ ghaṭiyantravaccyavamānānāmupapadyamānāṃ ca vi.sū.95ka/114; dra. {zo chun rgyud mo/} zo phor|vindulā — {lcags las byas pa'i snod spyad dag las lhung bzed dang lhung bzed chung ngu dang chu snod dang zo phor dang} … {por bu dag ni bgo bar bya ba nyid do//} pātravipātrakakaṃkasikāvindulā… sarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89. zo ba chu skor gyi 'khrul 'khor gyi 'khor lo|araghaṭṭacakra– yantracakram — {zo ba chu skor gyi 'khrul 'khor gyi 'khor lo ltar 'khor ba srid pa'i 'gro ba'i 'khor lo la lus rnam pa sna tshogs kyi gzugs 'chang ba sgyu ma dang ro langs dang 'khrul 'khor lta bur 'jug cing 'byung ste} araghaṭṭacakrayantracakravatsaṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate la.a.82ka/29. zo ba'i 'khrul 'khor|ghaṭiyantram — {mngon par 'dus byas nas phyir phyir zhing dar gyi srin bu bzhin du rang gi rnam par rtog pas yongs su dkris pa'i blo can rnams 'gro ba'i rgya mtsho dang dgon par lhung zhing zo ba'i 'khrul 'khor bzhin du mi 'da'} abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante la.a.145ka/92. zo zhig|= {zo/} zo shig|= {zo/} zog|= g.{yo sgyu} kaitavam, kapaṭaḥ — {ngan g}.{yo mo min sgyu dang brku/} /{khram dang ngan thabs zog dang ni//} kapaṭo'strī vyājadambhopadhayaśchadmakaitave \n a.ko.144kha/1.8.30; kitavasya karma kaitavam a.vi.1.8.30; mi.ko.128ka \n zog ldan|vi. kūṭaḥ — {de nas rab zhi la chags shing /} /{zog ldan de yis dge slong gis/} /{nags su phyin nas rab byung blangs/} /{bde bar gshegs pa'i bstan bcos thob//} tataḥ sa kūṭapraśamapraṇayī bhikṣuḥ kānanam \n gatvā gṛhītvā pravrajyāṃ śāstraṃ saugatamāptavān \n\n a.ka.305ka/39.90. zong|1. paṇaḥ — {nyi ma re la bdag gi zong /} /{ka r+Sha pa Ni brgya phrag lnga/} /{zhag bdun dag ni khyim dag na/} /{rnam par blta bya gzhan du min//} paṇaḥ kārṣāpaṇaśataiḥ pañcabhiḥ pratyahaṃ mama \n\n saptāhenaiva vicayaḥ kāryo veśmani nānyadā \n a.ka.180ka/20.54; {bsod nams zong gis bdag gi ni/} /{brtson pa'i grogs mchog gyur pa gang //} vyavasāyasahāyo me yo'bhūtpuṇyapaṇaiḥ param \n a.ka.64ka/6.128; paṇyaḥ — {shing rta dang khur dang bam po dang skon pa dang rnga mo dang ba lang dang bong bu la sogs pas zong mang du bskyas te} śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṃ paṇyamāropya kā.vyū.222kha/285; {zong la tshong pa ji bzhin du/} /{'dod pa dag la sgrub par byed//} vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate \n\n sū.a.189kha/87 2. pariṣkāraḥ — \n{na bza' dang zhal zas dang gzims cha dang gdan dang snyun gsos dang sman zong rnams brnyes pa} lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.5kha/4; arghaḥ — {mchod rten la ni mchod rten gyi zong cis kyang brel phongs pa med do//} na hi staupikasya kaścidargho nāpi stūpasya kenacidvaikalyam śi.sa.37ka/35. (dra.— {tshong zong /} {bden zong /} ). zong gi rdzas|paṇyadravyam — {'gro ba nyid tshong rdal te/} {zong gi rdzas nyo ba dang 'tshong ba'i grong khyer ni 'dir tshong rdal yin la} gataya eva pattanāni \n paṇyadravyakrayavikrayanagarāṇi iha pattanāni bo.pa.48ka/8. zong gis 'tsho ba|= {zong 'tshong /} zong dgram pa'i khang pa'i dngos po|āpaṇavastu — {de bzhin du zhing gi dngos po dang khyim gyi dngos po dang zong dgram pa'i khang pa'i dngos po dang} … {'bru'i dngos po 'dod pa rnams dang} tathā kṣetravastugṛhavastvāpaṇavastu…dhānyavastvarthikānām bo.bhū.141kha/181. zong dgram pa'i tshong khang|paṇyāpaṇaḥ ma.vyu.5534(82ka). zong nyid|paṇyam — {bran mo zong nyid du gtong ba ni de las phyi rol du gyur pa nyid ma yin no//} nātaḥ paṇyena dāsyāḥ preṣaṇasya bahirbhāvaḥ vi.sū.50kha/64. zong thogs|= {zong thogs pa/} {zong thogs te} paṇyamādāya — {bdag zong thogs te yul gzhan du 'gro'o//} gacchāmi paṇyamādāya deśāntaram vi.va.166kha/1.56. zong thogs pa|āpaṇikaḥ mi.ko.41kha; dra. {zong pa/} zong pa|āpaṇikaḥ — {zong 'tshong dang /} /{zong pa dang ni nyo 'tshong ngo //} paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ \n\n a.ko.199kha/2.9.78; āpaṇaḥ prayojanamasya āpaṇikaḥ a.vi.2.9.78. zong byin|vi. paṇīkṛtaḥ — {de nas 'dod ldan gang gang gis/} /{zong byin de can nye bar song /} /{de dang de yi gzi brjid ni/} /{de yi mthu yis rab tu nyams//} tataḥ paṇīkṛtaḥ kāmī yo yastāṃ samupāyayau \n tasya tasyābhavat tasyāḥ prabhāveṇaujasaḥ kṣayaḥ \n\n a.ka.180ka/20.58. zong rtsa|= {spog rtsa} paripaṇam — paripaṇam {yongs bsgyur zhes zong rtsa'am spog rtsa} mi.ko.42ka \n zong 'tshong|paṇyājīvaḥ — {zong 'tshong dang /} /{zong pa dang ni nyo 'tshong ngo //} paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ \n\n a.ko.199kha/2.9.78; paṇyam ājīvo yasya paṇyājīvaḥ a.vi.2.9.78; mi.ko.41kha \n zong la rtseg pa|paṇāpaṇam — {zong la rtseg pa ni gzhan gyi don du yang mi bya ste/} {dkon mchog gsum ni ma gtogs so//} akaraṇaṃ parārthe'pyutsṛjya ratnatrayaṃ paṇāpaṇeḥ vi.sū.27ka/33. zom|śikharam — {ri rab kyi rtse mo la 'gran pa'i zom la bzhugs nas bzhad mo cher bzhad do//} sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat la.a.60ka/6; mūrddhā — {ji ltar ri bo'i zom la me 'bar ba/} /{mtshan mo mi nyal tsam na kun snang ltar//} parvatamūrdhani agniryathaiva rātripraśānta prabhāsati sattvā (sarvā bho.pā.)n \n rā.pa.228kha/121; sānuḥ ma.vyu.5270 (79ka); mi.ko.147kha \n zor|= {zor ba/} zor ba|dātram, tṛṇādilavanasādhanam — {bdag nyid kyis thag pa sdog pa de dang zor ba blangs te} svayameva tadrajjukuṇḍalakaṃ dātraṃ ca pratigṛhya jā.mā.23ka/25; {zor ba dang ni rnga byed do//} dātraṃ lavitram a.ko.195ka/2.9.13; dāti bhinattyanena tṛṇamiti dātram \n dāp lavane a.vi.2.9.13. zor yang|= {zor yang ba/} zor yang ba|lāghavam — {de ltar ma yin rgyun gyi sgras/} /{skad cig rgyun can de dag ni/} /{zor yang phyir na nags sogs bzhin/} /{ma lus pas ni rab bstan te//} naiva santatiśabdena kṣaṇāḥ santānino hi te \n sāmastyena prakāśyante lāghavāya vanādivat \n\n ta.sa.68kha/638; {tshad ma yin pa la zhes bya ba ni zor yang ba la ltos te yul gyi 'dun pa yin no//} pramāṇatva iti lāghavāpekṣā viṣayasaptamī ta.pa.134kha/720; {tha snyad zor yang bar bya ba'i phyir mang po dag la ming 'di byas so//} vyavahāralāghavārthaṃ bahuṣviyaṃ saṃjñā kṛtā ta.pa.178ka/73. zol|vyājaḥ — {mu stegs gzhan rnams} … /{dge slong dag la gnod brtson zhing /} /{de na las byed zol gyis gnas//} tīrthyāstvanye…tatra karmakaravyājāttasthurbhikṣuvadhodyatāḥ \n\n a.ka.190ka/21.68; chalaḥ — {mdzes ma'i kha yi chang gi dga' ldan pa/} /{'dod pa'i thabs ni skal ldan bdag nyid la/} /{zhes te ba ku la shing me tog gi/} /{zol gyis dga' zhing 'dzum pa'i dpal skyes bzhin//} dhanyasya kāntāvadanāsavena mamaiva ramyaḥ smaradohado'yam \n itīva jātā bakuladrumasya harṣasmitaśrīḥ kusumacchalena \n\n a.ka.295ka/108.33; kapaṭaḥ — {'khor ba dang mtshungs zol gyi bsti gnas der/} /{chu bo'i rgyun la de ni rab tu khyer//} saṃsāratulyena hṛtaḥ sa tena saritpravāhe kapaṭāśrameṇa \n a.ka.124ka/65.68; apadeśaḥ — {chu yi dag byed zol gyis ni/} /{phyir 'byung zhu bar byed pa la/} /{mdza' bas rmongs pa'i ma yis ni/} /{phyir la 'thon pa byin ma gyur//} vāriśaucāpadeśena yācamānasya nirgamam \n na nirgantuṃ dadau tasya jananī snehamohitā \n\n a.ka.193ka/82.14; kusṛtiḥ — {zol dang ngan g}.{yo bcos ma 'o//} kusṛtirnikṛtiḥ śāṭhyam a.ko.144kha/1.8.30; kutsitā sṛtiḥ hiṃsā kusṛtiḥ \n sṛ gatau a.vi.1.8.30; mi.ko.128ka \n zol gyis|vyājena — {zhes bya ba dam bcas nas lus dang dbang po dang gnas dag zol gyis bye brag pa'i bstan bcos 'ba' zhig smra ba lta bu'o//} iti pratijñāya tanukaraṇabhuvanavyākhyāvyājena sakalavaiśeṣikaśāstrārthaghoṣaṇam vā.nyā.336ka/66; {cho nge dang bcas rdza mkhan gyis/} /{ro yi zol gyis dben par dor//} tyaktaḥ kulālaiḥ sākrandaiḥ śavavyājena nirjane \n\n a.ka.129ka/66.45; apadeśena — {bsam pa che rnams yang dag mthong nyid na/} /{sdang ba'i dug tshan gdung bas gtses pa yang /} /{'od kyi zol gyis lus la chags pa yi/} /{zhi ba'i bdud rtsis bsil ba nyid du 'gyur//} sandarśanenaiva mahāśayānāṃ prabhāpadeśena śarīralagnaiḥ \n hiṃsrā api dveṣaviṣoṣmataptāḥ śamāmṛtaiḥ śītalatāṃ vrajanti \n\n a.ka.271kha/33.20. zol gyis bstod pa|pā. vyājastutiḥ — {gal te smad pa bzhin bstod nas/} /{skyon ltar snang ba'i yon tan nyid/} /{gang du nye bar thob gyur pa/} /{'di ni zol gyis bstod pa bshad//} yadi nindanniva stauti vyājastutirasau smṛtā \n doṣābhāsā guṇā eva labhante hyatra sannadhim \n\n kā.ā.333kha/2.340. zol pa|vi. kāpaṭikaḥ — {zol pa dag dang rku thabs su rab tu byung ba dag dang lhan cig 'gro ba la ni nyes byas so//} kāpaṭikaiḥ steyapravrajitaiḥ (saha gamane) duṣkṛtam vi.sū.45kha/57; muṣṭikaḥ — {gdol pa zol pa chang 'tsho dang /} /{mu stegs can ni de dag dang /} /{rnam pa kun du 'dris mi bya//} kuryātte hi na saṃstavam \n caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ \n\n śi.sa.32ka/30; mauṣṭikaḥ — {de dag dang lhan cig tu 'dris par mi byed/} {gdol ba pa dang zol ba rnams dang ma yin} na ca taiḥ sārdhaṃ saṃstavaṃ karoti \n na caṇḍālān na mauṣṭikān sa.pu.104ka/166. zol ba|= {zol pa/} zol sbyor|vyājaḥ mi.ko.42kha \n zol min|vi. nirvyājaḥ — {zol min mkhas pas bsten pa dang /} /{rmongs min drang po'i bdag nyid dang /} /{ma brtsigs mthon po nyid dag kyang /} /{de ltar skyes pa shin tu nyung //} nirvyājavaidagdhyajuṣāmamugdhasaralātmanām \n anuddhatonnatānāṃ ca viralaṃ janma tādṛśām \n\n a.ka.91kha/9.64. zol med|= {zol med pa/} zol med pa|vi. nirvyājaḥ — {der ni slar yang gus pa yis/} /{zol med rab byung de yis bsten/} /{grub slad rgyal bas dag pa yi/} /{dam pa'i chos ni rab bstan mdzad//} punastatrāsya nirvyājapravrajyāvarjanājuṣaḥ \n jinaḥ pravidadhe siddhyai śuddhasaddharmadeśanām \n\n a.ka.217kha/88.41; {khyod ni mi skyo drang po dang /} /{gtong phod zol med legs byas ldan//} akhedasaralo dātā nirvyājasukṛto bhavān \n a.ka.23kha/3.48; avyājaḥ — {bsgos pa med par kha dri zhim/} /{bcos pa med par} ( {zol med par yang} pā.bhe.) {lus po mdzes//} vaktraṃ nisargasurabhi vapuravyājasundaram \n kā.ā.328kha/2.200. zos|• kri. ( {za} ityasyā bhūta.) 1. bhuñjīta — {dug gi shing la 'dzegs nas dug shing gi 'bras bu zos la} viṣavṛkṣamabhiruhya viṣaphalāni bhuñjīta śi.sa.41ka/39 2. bhakṣyate — {bya rog dang bya rgod dang bya ku ru ra dang khyi du ma dag gis kyang zos} anekaiḥ kākagṛdhraśvānādibhirbhakṣyante kā.vyū.216kha/276; \n\n• = {zos pa/} zos na|1. bhakṣayet — {lan tshwa nag po'am rgyam tshwa'am tshwa gzhan gang yang rung ba la lan bdun bsngags te zos na} sauvarcalaṃ saindhavaṃ vā anyaṃ vā lavaṇaṃ saptavārānabhimantrya bhakṣayet ma.mū.145ka/ 57 \n 2. abhyavahṛtau — {rang gis blangs te zos na'o//} svavijñaptyā'bhyavahṛtau vi.sū.38ka/48; abhyavahāre — {blangs te zos na} pratigṛhya…abhyavahāre vi.sū.48ka/61. zos gyur|= {zos par gyur/} zos gyur pa|= {zos par gyur/} zos pa|• bhū.kā.kṛ. 1. bhuktam — {de nas brtul zhugs ma rdzogs pas/} /{sred pas bdag gis mtshan mo zos//} asamāptavratenātha bhuktaṃ laulyānmayā niśi \n a.ka.278ka/35.43; {ya mtshan byed po de yis ni/} /{zan gyi phung po zos pa'i tshe//} andhasāṃ śakaṭe tena bhukte vismayakāriṇā \n a.ka.224kha/89.39; bhakṣitam — {de la de dag gis smras lha/} /{sras ni khyod dang mtshungs pa gnyis/} /{yang dag 'khrungs pa lha mos zos/} /{sha za mo nyid ci zhig brjod//} te taṃ babhāṣire deva sadṛśaṃ te sutadvayam \n sañjātaṃ bhakṣitaṃ devyā piśācyeva kimucyate \n\n a.ka.146kha/68.64; a.ko.214ka/3.1.110; grastam — {kyi hud tshul bzang gter dag khyod dang bral bas 'gro ba dag ni mun par gyur/} /{bdud rtsi'i zer ni sgra gcan gyis zos nam mkha'i mdzes pa lta bu dag la brten//} hā saujanyanidhe tvayā virahitaṃ jātāndhakāraṃ jagat rāhugrastasudhāmayūkhagaganacchāyāṃ samālambate \n\n a.ka.310kha/108.174; liptam mi.ko.41ka; kṣatam — {srin bus zos pa'i shing bzhin} ghuṇakṣataṃ vṛkṣamiva a.ka.118ka/65.11; dra.— {srin bus zos rjes yi ge la/} /{rab zhugs yid ches kyis rmongs pa/} /{rtog dpyod med rnams 'gal ba yi/} /{dngos po la yang rab tu 'jug//} guṇākārapravṛttena pratyayena vimohitāḥ \n nirvicārya pravartante viruddheṣvapi vastuṣu \n\n a.ka.323kha/40.196 2. paribhuktavān — {ngas nyan thos rnams la gnang ba dang bdag nyid kyis zos so zhes bya ba 'di ni blo gros chen po gnas med do//} anujñātavānasmi śrāvakebhyaḥ svayaṃ vā paribhuktavāniti mahāmate nedaṃ sthānaṃ vidyate la.a.157ka/104; dra.— {de zas su sha zos shing ma 'os par bsten pas} sa māṃsabhojanāhārātiprasaṅgena pratisevamānaḥ la.a.155ka/102; \n\n• saṃ. bhuktiḥ — {bza' bar bya ba rung ba ma yin pa nyin mtshan 'das pa na 'dir zos pa dang 'dra bar rnam par gzhag go//} atyaye'hne (') kalpikasyābhyavahāryasya bhuktivadityatra vyavasthā vi.sū.29ka/36; paribhogaḥ — {kha zas mi mthun pa zos pas khams ma snyoms pa las byung ba'i sdug bsngal kun nas slong ba dang} viṣamabhojanaparibhogād dhātuvaiṣamyajaṃ duḥkhaṃ samutthāpayati bo.bhū.130kha/168; grāsaḥ — g.{yo ba'i mchu yis drangs shing phyed lhung sha yi cha ni zos pas 'dod pa 'phel gyur pa'i/} /{bya rgod rnams} cañcaccañcūddhṛtārdhacyutapiśitalavagrāsasaṃvṛddhagardhairgṛdhraiḥ nā.nā.243kha/167; abhyavahṛtiḥ — {bza' ba dang bca' ba dag blangs shing zos pa la ste/} {ga gon dang la phug dang ldam ldum mod pa dag ni ma gtogs so//} pratigṛhya khādanīyabhojanīyayorutsṛjyakakaṭikāmūlakaharitakamavighātyabhyavahṛtau vi.sū.48kha/62; {bsod snyoms te grogs kyi skal ba dang yang bcas pa yin no/} /{zos pa na'o//} sahāpi sahāyapratyaṃśena piṇḍapātaḥ \n abhyavahṛtau vi.sū.35ka/44; bhakṣaṇam — {khab dang gri dag btsas mi zos par bya ba'i phyir spra tshil gyis bskus pa'i ras mar gzhug par bya'o//} madhusikthamrakṣite sūcīśastrakāṇāṃ kauṭakābhakṣaṇāya natuke sthāpanam vi. sū.69kha/86; aśitam — {des na ngas zos pa dang 'thungs pa dang 'chos pa dang myangs pa rnams legs par bde bar zhu bar gyur te} yena me aśitapītakhāditasvāditaṃ samyak sukhena pariṇamati a.śa.89ka/80; prāśitam — {de ni zos pa tsam gyis ni/} /{skad cig las ni mkha' spyod 'gyur //} tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt \n\n he.ta.13kha/40; daṣṭam — {'dir lus la dus kyi rtsa la ste/} {dbu ma rab tu 'bab pa'i dus su gal te zos par gyur tam nad du gyur tam} iha śarīre kālanāḍyāṃ madhyamāpravāhakāle yadi daṣṭaṃ bhavati, vyādhirbhavati vi.pra.262kha/2.72; \n\n• vi. bhakṣyamāṇaḥ — {klu mkha' lding gis zos pa rnams kyi gtsug gi nor bu sder mo dang khas bcom pa du ma dag ltung ba nyid do//} tārkṣyeṇa bhakṣyamāṇānāṃ pannagānāmanekaśaḥ \n ulkārūpāḥ patantyete śiromaṇaya īdṛśāḥ \n\n nā.nā.245kha/187; sandaṃśikaḥ — {bya ngang pa dang phug ron gyis zos te bor ba bkrus te za ba dang} … {blun po rnams dag par khong du chud do//} sārasakāpotakasandaṃśikotsṛṣṭasamprakṣālakaiḥ…śuddhiṃ pratyavagacchanti sammūḍhāḥ la.vi.122kha/182; \n\n• u.pa. grahaḥ — {shing rta 'dren pa'i phyugs dag gis/} /{rtswa ni kham 'ga' zos pa bzhin//} śakaṭaṃ vahato yadvat paśorghāsalavagrahaḥ \n\n bo.a.26kha/8.80; \n\n• = {zos/} (dra.— {rnam par zos pa/} {the tshom zos pa/} {chud zos pa/} {tshig pa zos/} ). zos pa nyid|khāditatā — {phyogs kyi dang po cung zad zin pa nyid dang skrangs pa nyid dang rul ba nyid dang myags pa nyid dang srog chags dag gis zos pa nyid lta bu ni nyams pa nyid do//} pradeśasyāsyā (?dyā)daṣṭatvaṃ daṣṭatā śūnya (?śūna)tvaṃ klinnatā śaṭitatvaṃ khāditatā prāṇakairiti vikopitatā vi.sū.13ka/14; bhuktavattvam — {zas kyi mjug thogs kyi rnyed pa bye brag tu ma bcad pa de la dge slong ma zos pa nyid dag kyang mi 'jug pa ma yin no//} nānavacchinnaṃ bhojanamanulambhe bhikṣuṇīnāṃ bhuktavattve tatrāpraveśaḥ vi.sū.74ka/90. zos par gyur|bhū.kā.kṛ. bhakṣitaḥ — {sems can phan phyir nga yis lus btang ste/} /{srog chags brgya stong dag gis zos par gyur//} tyakta mayā''śraya sattvahitāya bhakṣita prāṇisahasraśatebhiḥ \n\n rā.pa.239ka/136; kavalitaḥ — {li shi'i yal 'dab dag ni zos gyur pa'i/} /{lag ldan chu srin sgregs pa'i dri bzangs kyi/} /{chu dang ldan pa rgya mtsho'i dba' rlabs 'di//} kavalitalavaṅgapallavakarimakarodgārasurabhiṇā payasā \n eṣā samudravelā nā.nā.240kha/140. zos par 'gyur|kri. 1. prabhakṣyate — {phyi nang rdul phra rab tsam yan chad kyang zos par 'gyur ro//} sāntarbahiḥ paramāṇuśaḥ prabhakṣyate śi.sa.45kha/43 \n 2. khādeta — {zho 'thung cig ces brjod pa na rnga mo yang zos par 'gyur ro//} dadhi khādeti codita uṣṭramapi khādeta pra.vṛ.311kha/60. zos zin|dra.— {zan zos zin nas 'jug par bya ba'i phyir ro//} bhukte praveśāya vi.sū.95ka/114. zla|1. = {zla ba/} 2. = {zla bo/} (dra.— {'gran zla/} {spun zla/} {rtsod zla/} ) zla kaM|candrakaḥ — {mtshungs pa zla kaM rma bya'i mdongs//} samau candrakamecakau a.ko.168kha/2.5.31; candrapratikṛtitvāt candrakaḥ a.vi.2.5.31. zla skyes|nā. = {gza' lhag pa} saumyaḥ, budhaḥ — {zla skyes gza' lag dang blon po phur bu ni myur ba ste myur bar rgyu ba phyed snga ma la shar bar gyur pa na stobs dang ldan par 'gyur ro//} saumyo budhaḥ, mantrī bṛhaspatiḥ, śīghre śīghracāre uditaḥ san pūrvārdhe prabhavati balavāniti vi.pra.201kha/1.84; {de bzhin du zla skyes te zla skyes kyi longs spyod la gza' lag gi longs spyod kyi don du nyi mas sbyang bar bya'o//} evaṃ saumye saumyabhoge sūryaḥ śodhyo budhabhogārtham vi.pra.184kha/1.43. zla kham|= {zla gam/} zla gang|• saṃ. paurṇamāsī— {zla ba gang ba 'jal byed rdzogs//} paurṇamāsī tu pūrṇimā a.ko.136kha/1.4.8; pūrṇaścāsau māśca pūrṇamāḥ, pūrṇamasaḥ candrasyeyaṃ paurṇamāsī \n pūrṇo māso'syāmiti vā a.vi.1.4.8; \n\n• nā. pūrṇacandraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang} … {byang chub sems dpa' zla gang dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…pūrṇacandreṇa ca sa.pu.2kha/2. zla gam|1. ardhacandraḥ — {nyid kyis gzhu de zla gam bzhin du bdungs nas gnam mda' 'phangs te} svayaṃ ca taddha– nurardhacandrākāreṇāropya śaraḥ kṣiptaḥ a.śa.240kha/221; {shar gyi lus 'phags zla gam 'dra//} prāgvideho'rdhacandravat abhi.ko.9ka/3.54 2. candrakaḥ, saṃsthānarūpaviśeṣaḥ mi.ko.14kha \n zla gam gyi rnam pa lta bu|vi. ardhacandrākāraḥ — {chos nyan pa'i zla gam gyi rnam pa lta bu'am rdzing bu'i rnam pa lta bur bsham par bya'o//} ardhacandrākāreṇa prakṣi (puṣka bho.pā.)riṇyākāreṇa vā dharmaśravaṇasaṅgatiṃ prajñapayet vi.sū.59kha/76. zla gam can|candrakam ma.vyu.6023 ( {rgyan zla gam} ma.vyu.86kha). zla grags|= {zla ba grags pa/} zla grogs|1. sahāyakaḥ — {tshad mar rung ba'i zla grogs ni gang dag gi tshig smra ba dang phyir rgol ba gnyi gas mi gcod pa'o//} prāmāṇikāḥ sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ abhi.sa.bhā.112kha/151 2. candrasakhī — {mdzes sdug zla ba'i grogs dang lus ni gser gyi chu shing mdzes pa'i rkun po dang //} kāntiścandrasakhī suvarṇakadalīlāvaṇyacauraṃ vapuḥ a.ka.159ka/72.31. zla chen po|= {zla ba chen po/} zla mchog|nā. candrottarā, dārikā — {de nas bu mo zla mchog gis skye bo phal po che brgyug pa de mthong ma thag tu} atha candrottarā dārikā samanantaraṃ pradhāvantaṃ taṃ mahāntaṃ janakāyaṃ dṛṣṭvā śi.sa.50ka/47. zla nya|= {zla ba nya pa/} zla nya'i 'od|pūrṇendudyutiḥ — {gang gi lus 'od zla nya yi/} /{'od ltar rdzogs pa'i 'phrog byed kyis/} /{gsal byed can min snang ba'i mtshan/} /{byams pa'i yon tan zad ma gyur//} yasya dehaprabhāpūraiḥ pūrṇendudyutihāribhiḥ \n niśāsu dīpakābhāsu nābhūtsnehaguṇakṣayaḥ \n\n a.ka.47kha/5.7. zla nya'i bzhin ras can|= {zla ba nya pa'i bzhin ras can/} zla nyid|pratiyogitā— {lha dang klu dang gnod sbyin dang dri za dang mi 'am ci dang lto 'phye chen po dang yi dwags dang sha za dang grul bum dang lus srul po'i zla nyid la'o//} devanāgayakṣagandharvakinnaramahoragapretapiśācakumbhāṇḍakaṭapūtanapratiyoki (?gi)tāyām vi.sū.18ka/21; dra. {zla ba nyid/} zla gnyis|= {zla ba gnyis/} zla ltar dkar|= {zla ltar dkar ba/} zla ltar dkar ba|vi. induśubhraḥ — {ci slad bde med khyed ni glo bur du/} /{tsan dan zla ltar dkar bas dga' ma yin//} kasmādakasmāttava niḥsukhasya na candanaṃ nandanaminduśubhram \n\n a.ka.195ka/22.28; {dpag bsam shing sbyin rtse dgas rab grags pa/} /{khyod kyi grags pa yon tan mthu yis brgyan/} /{zla ltar dkar ba 'di yi rna rgyan du/} /{ming po nor gyi bshes gnyen dag gis byas//} prakhyātakalpadrumadānaśīlaṃ guṇaprabhāvābharaṇaṃ yaśaste \n asyāśca mitrāvasunā'nujena karṇāvataṃsīkṛtaminduśubhram \n\n a.ka.297ka/108.36. zla mthong|= {zla ba mthong /} zla drangs|u.pa. pūrvakam — {yod pa'i zla drangs med pa ste/} /{med pa'i zla drangs yod pa yin//} astitvapūrvakaṃ nāsti asti nāstitvapūrvakam \n la.a.177ka/140. zla 'dra|= {zla ba 'dra ba/} zla 'dra ba|= {zla ba 'dra ba/} zla 'dra'i zhal|vi. candravadanaḥ — {zla 'dra'i zhal gyis bka' stsal pa/} {ngas bshad lha yi bu nyon cig//} tamuvāca candravadanaḥ śṛṇuṣva me bhāṣato amaraputra \n la.vi.177kha/270. zla ldan ma|nā. 1. somāvatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {zla ldan ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā …somāvatī…candrāvatī ceti ma.mū.96kha/7 2. candrāvatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {zla ldan ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…somāvatī…candrāvatī ceti ma.mū.96kha/7. zla nor|= {zla ba'i nor bu/} zla nor 'od|vi. candramaṇiprabhā — {pu k+ka sI ni dbang sngon mtshungs/} /{ri khrod ma ni zla nor 'od//} pukkasī indranīlābhā śavarī candramaṇiprabhā \n he.ta.24kha/80. zla phyed|1. pakṣaḥ, pañcadaśāhorātrāḥ — {zhag dang zla ba phyed pa dang zla ba dang lo gang kho na la byang chub sems dpa' gcig gis byang chub sems kyis smon lam btab pa} yasminneva divase pakṣe māse saṃvatsare ekena bodhisattvena bodhau cittaṃ praṇihitam bo.bhū.50ka/65; {zla phyed gnyis la zla ba zhes/} /{rtsis shes 'jigs pa med pas bstan//} dvipakṣaṃ māsamityāhurgaṇitajñā viśāradāḥ \n\n ma.mū.201kha/218; {mar ngo'i zla phyed} kṛṣṇapakṣaḥ ma.mū.276ka/434; {yi dwags zla phyed} pretapakṣaḥ he.ta.8kha/24; {cho 'phrul gyi zla phyed} pratihārakapakṣaḥ ma.mū.116ka/25; ardhamāsaḥ — {dgung zla phyed gcig tu gzhon nu 'di sbyin pa stsol du ci gnang} ardhamāsaṃ kumāro dānaṃ dadātu yasya yenārthaḥ ga.vyū.193ka/274 2. ardhacandraḥ — {me long dang zla ba phyed pa dang dril bus rnam par mdzes pa'o//} darpaṇārdhacandraghaṇṭāvirājitāni vi.pra.128kha/1, pṛ.27; {ral pa'i cod pan la sna tshogs rdo rje zla ba phyed pa dang rdo rje sems dpa'i dbu rgyan can} jaṭāmukuṭe viśvavajramardhacandraṃ vajrasattvamukuṭam vi.pra.36ka/4.11; mi.ko.10ka \n zla phyed thig les rnam par brgyan|vi. ardhendubindubhūṣitaḥ — {rig byed rnams kyi dang po sbyin/} /{zla phyed thig les rnam par brgyan//} vedānāmādimaṃ caivārdhendubindubhūṣitam \n he.ta.25ka/82. zla phyed lo ma|= {dur byid nag po} ardhacandrā, kṛṣṇatrivṛt mi.ko.59kha \n zla ba|• nā. 1. candraḥ \ni. grahaḥ/devaputraḥ — {zla ba rgyu skar gyi tshogs kyis bskor ba lta bu} candra iva nakṣatragaṇaparivṛtaḥ a.śa.57kha/49; {zla ba bde 'byung gtsug gis 'dzin//} candraḥ śambhuśirodhṛtaḥ kā.ā.323ka/2.31; {zla ba pad ma dag gi ni/} /{mdzes pa las 'das khyod kyi gdong //} candrāravindayoḥ kāntimatikramya mukhaṃ tava \n kā.ā.323ka/2.37; {'on te lha'i bu zla ba'am/} {'on te 'od zer stong dang ldan pa'i nyi ma'am} uta candro devaputraḥ \n uta sūryaḥ sahasraraśmiḥ la.vi.69ka/91; {lha rnams kyi dbang po brgya byin dang 'khor lha'i bu nyi khri 'di lta ste/} {lha'i bu zla ba dang lha'i bu nyi ma dang} … {thabs cig} śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa \n tadyathā — candreṇa ca devaputreṇa, sūryeṇa ca devaputreṇa sa. pu.3ka/2; candramāḥ — {rgyal po mdzes pas zla ba dang /} /{gzi byin gyis ni nyi ma dang /} /{brtan pas rgya mtsho'i rjes su byed//} kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam \n rājannanukaroṣi kā.ā.323kha/2.50; śaśī — {khyod gdong ri dwags mig gis mtshan/} /{zla ba ri dwags nyid kyis mtshan//} mṛgekṣaṇāṅkaṃ te vaktraṃ mṛgeṇaivāṅkitaḥ śaśī \n kā.ā.323ka/2.35; {zla ba skar ma'i tshogs nang 'dug 'dra zhing //} śaśīva nakṣatragaṇānucīrṇaḥ la.vi.69kha/92; niśākaraḥ — {zla ba sgra gcan gyis zin tshe/} … /{grags 'dzin ma la sras mdzes btsas//} sutam \n kāntaṃ yaśodharā'sūta rāhugraste niśākare \n\n a.ka.231ka/25.72; somaḥ — {'di lta ste/nyi} {ma dang zla ba dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—āditya soma… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; {zla ba nyi ma rlung sa mkha'/} /{sbyin sreg byed dang me dang chu/} /{zhes pa'i gzugs rnams rab 'das nas/} /{lha khyod lta bar nged kyis ci//} somaḥ sūryo marudbhūmirvyoma hotā'nalo jalam \n iti rūpāṇyatikramya tvāṃ draṣṭuṃ deva ke vayam \n\n kā.ā.331ka/2.275; induḥ — {nyi ma nub gyur zla ba mdzes/} /{'dab chags rnams ni gnas su song //} gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ \n kā.ā.330ka/2.241; uḍupaḥ — \n{ji ltar sngon po blo bdag nyid/} /{ji ltar zla ba gnyis pa yang /} /{sngon po'i rnam pa shes pa 'di/} /{sngon po'i blos kyang rig pa yin//} yathā nīladhiyaḥ svātmā dvitīyo vā yathoḍupaḥ \n nīladhīvedanaṃ cedaṃ nīlākārasya vedanam \n\n ta.sa.74ka/691; śaśāṅkaḥ — {zhes gsan tshul khrims gter gyis bka' stsal te/} /{zla ba'i cha bzhin rol pa'i 'dzum dag gis//} śrutveti taṃ śīlanidhirbabhāṣe śaśāṅkalekhālalitasmitena \n a.ka.195kha/22.33; śaśabhṛt — {gal te klu yi bu mo yin na'ang 'di'i gdong yod tshe sa 'og zla bas stong ma yin//} nāgī cenna rasātalaṃ śaśabhṛtā śūnyaṃ mukhe'syāḥ sati nā.nā.228ka/29; śaśadharaḥ — {de'i phyir shes rab phang bar thabs ni gtso bo ma yin pa ste/} {pad+ma dang zla ba la zur gyi char phyogs bral rnams su'o//} ataḥ prajñotsaṅge hyupāyo'nunāyakaḥ śaśadharakamale koṇabhāge vidikṣu vi.pra.39ka/4.21; sudhāṃśuḥ — {grub rigs rgya mtsho'i zla ba'i ri mo bzhin/} /{mdzes pa'i rang bzhin bu mo bdag gis mthong //} dṛṣṭā mayā kāntimayīva kanyā siddhānvayāmbhodhisudhāṃśulekhā \n\n a.ka.298kha/108.67; śītāṃśuḥ — {zla ba btang te zla 'od rnams/} /{gzhan du 'gro ba'i mi rigs kyi//} vyatītya na hi śītāṃśuṃ candrikā sthātumarhati \n\n jā.mā.59kha/69; vidhuḥ — {gdung ba 'phrog byed zla ba dang ni mi bzad mun pa nyams byed nyi ma dang //} santāpaṃ harato vidhoḥ kṣapayatastīvraṃ tamo bhāsvataḥ a.ka.55ka/59.49; uḍurāṭ — {nam mkha' dwangs pa'i nang na rnam mdzes pa/} /{lha min rgyal pos zla ba btang ba bzhin//} virocamānaṃ nabhasi prasanne daityendranirmuktamivoḍurājam \n\n jā.mā.123ka/142; niśīthinīnāthaḥ — {zla gnyis rnam can mig sogs shes/} /{dmigs pa med kyang skye bar mthong //} vinā'pi vā''lambanena cakṣurādivedane niśīthinīnāthadvayākāramupajāyamānamīkṣyate pra.a.163ka/177 \nii. buddhaḥ — {dge slong dag sngon byung ba 'das pa'i dus na/} {de bzhin gshegs pa} … {zla ba zhes bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani candro nāma…loka udapādi tathāgataḥ a.śa.42kha/37 \niii. rājakumāraḥ — {lus 'phags kyi ni mi thi lar/} /{sa bdag me tog lha la ni/} /{nyi ma zla ba zhes pa yi/} /{bsod nams ngang tshul bu gnyis byung //} mithilāyāṃ videheṣu puṣpadevasya bhūpateḥ \n sūryacandrābhidhau putrau puṇyaśīlau babhūvatuḥ \n\n a.ka.196kha/83.9 \niv. nṛpaḥ — {rgyal po zla ba la springs pa'i spring yig} candrarājalekhaḥ ka.ta.4189 \nv. brāhmaṇaputraḥ — {de'i tshe mnyan du yod pa na bram ze zhing pa zhig 'dug pa} … {bu byung ste} … {khye'u de'i ming zla ba zhes btags so//} śrāvastyāmanyatamaḥ karṣako brāhmaṇaḥ…dārako jātaḥ…bhavatu asya dārakasya candra iti nāma a.śa.141kha/131 \nvi. dvīpaḥ — {gling ni zla ba 'od dkar dag dang rab mchog ku sha dang ni mi'am ci dang} … {longs spyod sar ste} dvīpaṃ candraṃ sitābhaṃ varaparamakuśaṃ kinnaraṃ bhogabhūmau vi.pra.169kha/1.16 2. somaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {zla ba dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ… somaḥ… vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 3. somā, dārikā/bhikṣuṇī — {mnyan du yod pa na bram ze} … {bu mo} … {zhig btsas so} … {bu mo 'di'i ming zla ba zhes gdags so//} śrāvastyāmanyatamo brāhmaṇaḥ…dārikā jātā…bhavatu dārikāyāḥ someti nāma a.śa.198ka/183; {nga'i nyan thos kyi dge slong ma mang du thos pa rnams dang thos pa 'dzin pa rnams kyi mchog ni 'di lta ste/} {dge slong ma zla ba 'di yin no//} eṣā agrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ bahuśrutānāṃ śrutadharīṇāṃ yaduta somā bhikṣuṇī a.śa.199ka/184; \n \n\n• saṃ. 1. māsaḥ, o sam — {zla phyed gnyis la zla ba zhes/} /{rtsis shes 'jigs pa med pas bstan//} dvipakṣaṃ māsamityāhurgaṇitajñā viśāradāḥ \n\n ma.mū.201kha/218; {nyin zhag sum cu dag nyid de/} /{des na zla bar rab tu bstan//} triṃśatiścaiva divasāni ato māsa prakīrtitaḥ \n ma.mū.198kha/213; {zla ba bcu gnyis po de dag zhag mi thub dang bcas pa la lo gcig go//} ityete dvādaśa māsā saṃvatsaraḥ sārdhamūnarātraiḥ abhi.bhā.155kha/537; {zla ba gcig tu gsang la spyad//ji} {srid phyag rgya ma rnyed bar//} māsamekaṃ cared guptaṃ yāvanmudrā na labhyate \n he.ta.14kha/46 2. somaḥ \ni. vārabhedaḥ — {gza' ni nyi ma dang zla ba dang mig dmar dang gza' lag dang phur bu dang pa bsangs dang spen pa bdun no//} vārāḥ—ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36; {'dir phyi rol du gza' bdun te/} … {mer zla ba'o//} iha bāhye saptavārāḥ…āgneyyāṃ somaḥ vi.pra.235kha/2.37 \nii. tathāgatasya nāmaparyāyaḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so/} /{la las ni} … {zla ba dang} … {stobs can dang chu bdag ces rab tu shes so//} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti… somaṃ… baliṃ varuṇamiti caike sañjānanti la.a.132ka/78; \n\n• pā. 1. candraḥ \ni. nimittabhedaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste/} {du ba dang} … {zla ba dang} … {thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o//} sa ca nimittabhedena daśavidho dhūma… candra… bindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115 \nii. = g.{yon gyi rtsa} vāmanāḍī — {'dir lus la zla ba zhes pa ni g}.{yon gyi rtsa dang nyi ma zhes pa ni g}.{yas kyi rtsa'o//} iha śarīre candra iti vāmanāḍī, āditya iti dakṣiṇanāḍī vi.pra.63kha/4.112 2. = {byang sems} induḥ, bodhicittam — {shes rab la spros zla ba thig le zhes pa la} … {shes rab la spros pa'i byang chub kyi sems kyi thig le yang rdo rje nor bur gnas pa de'i} prajñāsṛṣṭendubindoriti…tasya prajñāsṛṣṭabodhicittabindorapi kuliśamaṇau gatasya vi.pra.67kha/4.120. zla ba'i|vi. aindavaḥ — {zla ba'i 'od zer rab bsil bas/} /{bsreg bya 'dzin pa 'dod ldan ni/} /{bud med dang bral nyon mongs kyis/} /{'khrugs pa 'di yis rtsi bar byed//} aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam \n abalāvirahakleśavihvalo gaṇayatyayam \n\n kā.ā.341ka/3.183; aindavī — {de yis mkha' la zla ba yi//gzugs} {bzhin bdag po'i grong khyer phyin//} sā gatvā nagaraṃ patyurvyomnā mūrtirivaindavī \n a.ka.311ka/40.47. zla ba skyabs|nā. somaguptā, ācāryaḥ — {mtshan ni zla ba skyabs zhes bya/} /{zla ba'i rigs las de skyes so/} /{thar par zhugs shing brtul zhugs spyad//} somagupteti nāmnā'sau somavaṃśasamudbhavaḥ \n cīrrṇavrataḥ pravrajitaḥ la.a.188kha/159. zla ba gang ba|= {zla gang /} zla ba gang zhing rdzogs pa|rākā — {rA kA} … {zla ba gang zhing rdzogs pa dang g}.{ya' ba'i nad la'ang blta bar bya} śrī.ko.164kha \n zla ba grags pa|nā. candrakīrtiḥ, ācāryaḥ ma.vyu.3499 (59kha); mi.ko.112kha \n zla ba dga' bo|nā. somanandī, upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang} … {zla ba dga' bo dang} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…somanandinā ca ga.vyū.318kha/39. zla ba rgyas zhal 'dzum pa|vi. pūrṇenduhasitānanaḥ — {de yi dbus su mgon po ni/} /{phyag na rdo rje stobs chen po/} /{phyag na rdo rje dril bu can/} /{zla ba rgyas zhal 'dzum pa bri//} tasya madhye likhed nāthaṃ vajrapāṇiṃ mahābalam \n vajraghaṇṭākaraṃ saumyaṃ pūrṇenduhasitānanam \n\n sa.du.115ka/190. zla ba sgron ma|pā. candrapradīpaḥ, samādhiviśeṣaḥ — {zla ba sgron ma'i ting nge 'dzin thob} candrapradīpasamādhipratilabdhaḥ sa.pu.158ka/244. zla ba sgron ma 'dzin pa|nā. candrolkādhārī, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {zla ba sgron ma 'dzin pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…candrolkādhāriṇaḥ ga.vyū.267kha/347. zla ba can|nā. śaśī, apsarasā— {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang} … {lha'i bu mo zla ba can} ( {zhes bya ba} ) anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā…śaśī nāmāpsarasā kā.vyū.201kha/259. zla ba chu shel|candrakāntaḥ, maṇiviśeṣaḥ — {de la mar ka ta'i phye mas ljang gu dang} … {zla ba chu shel gyis dkar po dang} tatra marakatairharitacūrṇam…candrakāntaiḥ śvetam vi.pra.122ka/3.42; candrakāntamaṇiḥ — {tsan dan 'khri shing gi khang pa zla ba chu shel gyi stan 'di la 'dug nas} atra candanalatāgṛhe candrakāntamaṇiśilāyāmupaviṣṭā nā.nā.231kha/60; dra. {zla ba chu shel gyi nor bu/} zla ba chu shel gyi stan|candrakāntamaṇiśilā — {tsan dan 'khri shing gi khang pa zla ba chu shel gyi stan 'di la 'dug nas mdza' bas khros te} candanalatāgṛhe candrakāntamaṇiśilāyāmupaviṣṭā praṇayakupitā nā.nā.231kha/60. zla ba chu shel gyi rdo|candramaṇiśilā — {tsan dan 'khri shing gi khang par zla ba chu shel gyi rdo la mal stan chas gyis shig} candanalatāgṛhe candramaṇiśilātalaṃ sajjīkurviti nā.nā.230ka/45; dra. {zla ba chu shel/} {zla ba chu shel gyi nor bu'i rdo/} zla ba chu shel gyi nor bu|candramaṇiḥ, maṇiviśeṣaḥ — {zla ba chu shel gyi nor bu'i rdo la rje'i sras mo bzhugs par mdzod cig} candramaṇiśilāyāṃ bhartṛdārikā upaviśatu nā.nā.230kha/49; candrakāntimaṇiḥ — {dkyil 'khor bdag po rnam par bsgom/} … /{zla ba chu shel nor bu'i 'od//} maṇḍaleśaṃ vibhāvayet…candrakāntimaṇiprabham \n he.ta.9ka/26. zla ba chu shel gyi nor bu'i rdo|candramaṇiśilā — {zla ba chu shel gyi nor bu'i rdo la rje'i sras mo bzhugs par mdzod cig} candramaṇiśilāyāṃ bhartṛdārikā upaviśatu nā.nā.230kha/49. zla ba chu shel nor bu|= {zla ba chu shel gyi nor bu/} zla ba chu shel nor bu'i 'od|vi. candrakāntimaṇiprabhaḥ — {sems dpa'i gzugs brnyan las byung ba'i/} /{dkyil 'khor bdag po rnam par bsgom/} /{phyag mtshan zhal sogs gong ma bzhin/} /{zla ba chu shel nor bu'i 'od//} sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet \n\n pūrvavad vaktracihnādyaiścandrakāntimaṇiprabham \n he.ta.9ka/26. zla ba chen po|nā. mahācandraḥ, mantrī — {de yi blon po zla chen po/} /{rab 'bar zla ba'i snang ba bzhin/} … {gyur//} abhūnmantrī mahācandraścandraloka ivojjvalaḥ \n\n a.ka.48ka/5.15. zla ba 'char ba|candrodayaḥ — {zla ba 'char ba rtags yin zhing /} /{gdung byed yod par mthong ba las/} /{cha gzhan dag na grib ma ni/} /{yod par rab tu shes pa yin//} liṅgaṃ candrodayo dṛṣṭa ātapasya ca bhāvataḥ \n chāyāyāḥ parabhāgeṣu sadbhāvaḥ sampratīyate \n\n ta.sa.52ka/509. zla ba 'joms|= {sgra gcan} vidhuntudaḥ, rāhuḥ — {mun can sgra gcan mtho ris mdzes/} /{seng ge mo'i bu zla ba 'joms//} tamastu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuntudaḥ \n\n a.ko.135ka/1.3.26; vidhuminduṃ tudatīti vidhuntudaḥ \n tuda vyathane a.vi.1.3.26; mi.ko.32kha \n zla ba nya|= {zla ba nya pa/} zla ba nya pa|1. pūrṇamāsī — {zla ba nya pa'am dus gzhan la dbyar gyi dus spangs la} pūrṇamāsyāṃ vā'nye kāle prāvṛṇmāsavivarjite ma.mū.116ka/25; {zla ba nya pa la gnas dben par 'dug nas} … {rig pa stong phrag bcu bzlas na} pūrṇamāsyāṃ vivikte sthāne…vidyāṃ daśasahasrāṇi japet ma.mū.283kha/442 2. pūrṇacandraḥ — {zla nya rgyu skar rgyal po mtshan mo gsal byed kye/} /{khyod ni snar ma'i mig tu sdug pa ded dpon bzang //} bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha \n vi.va.215ka/1.91; pūrṇenduḥ — {de nas zla ba nya pa'i bzhin/} /{'phreng ba dang ldan rna rgyan mdzes/} /{kun dga' rnam pa dang bcas bzhin/} /{de ni bde gshegs blta ru 'ongs//} tataḥ pūrṇenduvadanaḥ sragvī rucirakuṇḍalaḥ \n sa sākāra ivānandaḥ sugataṃ draṣṭumāyayau \n\n a.ka.39.104; pūrṇaśaśāṅkaḥ — {rgyal ba'i zhal ras zla ba nya pa 'dra/} /{kun 'od zil gyis mnan nas rnam par mdzes//} pūrṇaśaśāṅkanibhaṃ jinavaktraṃ sarvaprabhāmabhibhūya vibhāti \n\n rā.pa.228kha/121. zla ba nya pa'i dkyil 'khor|pūrṇendubimbaḥ, o bam — {de yi chung ma cho rigs can/} /{bden ldan ma zhes bya ba yis/} /{mngal bzung zla ba nya pa yi/} /{dkyil 'khor shar gyi phyogs kyi bzhin//} tasya satyavatī nāma jāyā'bhijanaśālinī \n garbhamādhatta pūrṇendubimbaṃ paurandarīva dik \n\n a.ka.86kha/9.4. zla ba nya pa'i bzhin|vi. pūrṇenduvadanaḥ — {de nas zla ba nya pa'i bzhin/} /{'phreng ba dang ldan rna rgyan mdzes/} /{kun dga' rnam pa dang bcas bzhin/} /{de ni bde gshegs blta ru 'ongs//} tataḥ pūrṇenduvadanaḥ sragvī rucirakuṇḍalaḥ \n sa sākāra ivānandaḥ sugataṃ draṣṭumāyayau \n\n a.ka.306ka/39.104; dra. {zla ba nya pa'i bzhin ras can/} zla ba nya pa'i bzhin ras can|vi. pūrṇenduvadanaḥ, o nā — {de ltar zla nya'i bzhin ras can/} /{bzhin la bsam gtan g}.{yo med kyis//} iti pūrṇenduvadanā*vadanadhyānaniścalaḥ \n a.ka.359kha/48.25; {der ni zla nya'i bzhin ras can/} /{lha yi rgyan gyis brgyan pa des/} /{shA kya thub pa mthong gyur nas/} /{dga' bas de yi zhabs la gtugs//} tatra pūrṇenduvadanā divyābharaṇabhūṣitā \n dṛṣṭvā śākyamuniṃ hṛṣṭā sā papātāsya pādayoḥ \n\n a.ka.311ka/40.45; dra. {zla ba nya pa'i bzhin/} zla ba nyams pa|naṣṭacandraḥ — {mi dge ba'i las la nag po'i lnga pa dang bcu pa dang gnam stong ste/} {zla ba nyams pa la sa sbyang bar bya zhing} aśubhakarmaṇi kṛṣṇapañcamyāṃ daśamyāmamāvasyāyāṃ naṣṭacandre bhūmiṃ śodhayet vi.pra.107kha/3.29. zla ba nyid|candratvam— {zla ba nyid ces brjod pa na/} /{mthun pa'i phyogs la'ang rjes 'jug ste/} /{la lar mi 'am gzhan yang ste/} /{ga pur dngul skya sogs pa la'o//} candratvenāpadiṣṭatvaṃ sapakṣe'pyanuvartate \n kvacinmāṇavake yadvā karpūrarajatādike \n\n ta.sa.51kha/503; dra. {zla nyid/} zla ba gnyis|dvicandraḥ — {rab rib can gnyis kyi zla ba gnyis kyi tha snyad lta bu yin pa/} {de'i tshe brtsad du ci zhig yod} taimirikadvayadvicandravyavahāravat, tadā kā codyacañcutā ta.pa.195ka/854; {sngo dang zla gnyis la sogs blo'i/} /{dbang po'ang rgyu yin zhes bya ba'i/} /{gzhung 'di dang ni de dag 'gal//} teṣāṃ grantho virudhyate \n nīladvicandrādidhiyāṃ heturakṣāṇyapītyayam \n\n pra.vā.129kha/2.294. zla ba btus pa|somavān — {ya dza ma na mchod sbyin ldan/} /{zla ba btus pa'i di k+Shi ta//} yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ \n a.ko.181ka/2.7.8. zla ba lta bu|vi. candrabhūtam — {rigs kyi bu byang chub kyi sems ni} … {chos dkar po'i dkyil 'khor yongs su rgyas par byed pas zla ba lta bu'o//} bodhicittaṃ hi kulaputra…candrabhūtaṃ śukladharmamaṇḍalaparipūraṇatayā ga.vyū.309kha/396. zla ba ltar snang ba|vi. candrāvabhāsaḥ — {ral gri zla ba ltar snang ba} candrāvabhāsaṃ khaḍgam kā.vyū.223ka/286. zla ba ltar spyan mchog|pā. candravaralocanaḥ, samādhivi– śeṣaḥ — {zla ba ltar spyan mchog ces bya ba'i ting nge 'dzin} candravaralocano nāma samādhiḥ kā.vyū.222ka/284; dra. {zla ba dam pa'i mig/} zla ba thig le|= {zla ba'i thig le/} zla ba mthong|nā. somadarśanaḥ, nāgaḥ ma.vyu.3365 (57kha). zla ba dag pa'i snying ldan pa|vi. śuddhenduhṛdayaḥ — {chags dang gdung ba ldan pa'i sems/} /{nyi ma song tshe nam mkha' ni/} /{zla ba dag pa'i snying ldan pas/} /{ci yang ma bslad rab dang gyur//} sarāgatāpe nabhasaścetasīva gate ravau \n śuddhenduhṛdayasyābhūt prasādaḥ ko'pyaviplavaḥ \n\n a.ka.219ka/24.128. {zla ba dang nyi ma rnam par 'dzin pa zhes bya ba'i cho ga} candrasūryavidhāraṇavidhiḥ — {zla ba dang nyi ma rnam par 'dzin pa zhes bya ba'i cho ga'o//} iti candrasūryavidhāraṇavidhiḥ he.ta.4kha/10. zla ba dang po|māsādiḥ — {byang du bgrod pa'i zla ba dang po la nyi ma bcu'i bar du thur ma'i grib mas yongs su brtag par bya} uttarāyaṇamāsādau daśadivasaṃ yāvat parīkṣā kartavyā saṃku (śaṅku)cchāyayā vi.pra.182ka/1.38. zla ba dam pa'i mig|pā. candravaralocanaḥ, samādhiviśeṣaḥ — {gang gi tshe na byang chub sems dpa' sems dpa' chen po kun tu bzang po zla ba dam pa'i mig ces bya ba'i ting nge 'dzin la zhugs pa} yadā (bodhisattvo mahāsattvaḥ) samantabhadraścandravaralocanaṃ nāma samādhiṃ samāpede kā.vyū.244kha/306; dra. {zla ba ltar spyan mchog/} zla ba dam pa'i ye shes|nā. candrottarajñānī, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {zla ba dam pa'i ye shes dang} jñā– nottarajñāninā ca bodhisattvena mahāsattvena…candrottarajñāninā ca ga.vyū.275ka/1. zla ba dri ma med pa|pā. candravimalaḥ, samādhiviśeṣaḥ — {zla ba dri ma med pa zhes bya ba'i ting nge 'dzid} candravimalo nāma samādhiḥ ma.vyu.551 (13ka). zla ba dri ma med pa'i snying po|nā. śaśivimalagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po zla ba dri ma med pa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…śaśivimalagarbheṇa ca da.bhū.176ka/1. zla ba 'dra|vi. candropamaḥ, o mā — {dam pa mchog gi dngos grub byed pa dang /} … /{zla ba 'dra dang dri ma med 'od dang /} siddhikarāyai pravarottamāyai…candropamāyai vimalaprabhāyai su.pra.30kha/58. {zla ba 'dra ba} = {zla ba 'dra/} zla ba nub pa|candrāstamayaḥ — {bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o//} ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155. zla ba nor bu|candramaṇiḥ, candrakāntamaṇiḥ — {tsan dan 'khri shing dag gi khang pa ni/} /{zla ba nor bu'i rdo dang ldan mod kyang //} candanalatāgṛhamidaṃ sacandramaṇiśilamapi nā.nā.231kha/62; dra. {zla ba'i nor bu/} zla ba nor bu'i rdo|candramaṇiśilā — {kye grogs po zla ba nor bu'i rdo lam de 'di yin nam byas pa na} bho vayasya nanu bhaṇāmi eṣā sā candramaṇiśilā iti nā.nā.232ka/64; śaśimaṇiśilā — {dga' ma gang du bdag gis mthong ba'i zla ba nor bu'i rdo 'di 'o//} śaśimaṇiśilā seyaṃ yasyāṃ…dṛṣṭā mayā…priyā \n\n nā.nā.232ka/65. zla ba nor bu'i rdo dang ldan|vi. sacandramaṇiśilam — {tsan dan 'khri shing dag gi khang pa ni/} /{zla ba nor bu'i rdo dang ldan mod kyang /} /{zla bzhin ma bral 'di la bdag mi dga'//} candanalatāgṛhamidaṃ sacandramaṇiśilamapi priyaṃ na mama \n candrānanayā rahitam nā.nā.231kha/62. zla ba mnan pa|vi. candrārūḍhaḥ — {zla ba mnan pa hUM yig gi gzugs kyis yongs su gyur pa'i phyir ro//} candrārūḍhahū˜kārarūpeṇa pariṇāmāt kha.ṭī.161kha/243. {zla ba rnam par 'phags pa} nā. viśiṣṭacandraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {zla ba rnam par 'phags pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā …viśiṣṭacandrasya ga.vyū.268kha/347. zla ba snang|nā. candrāvalokaḥ, nṛpaḥ — {de yi drag por gdung ba ni/} /{zhi slad tsan dan sa mchog dag/} /{rgyal po zla ba snang zhes pas/} /{thams cad du ni btsal bar brtsams//} gośīrṣacandanaṃ tasya tīvrasantāpaśāntaye \n rājā can– drāvalokākhyaḥ sarvatrānveṣṭumāyayau \n\n a.ka.190kha/81.17; dra. {zla ba'i snang ba/} zla ba phyed|= {zla phyed/} zla ba phyed pa|= {zla phyed/} zla ba 'phags pa|nā. candrodgataḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {zla ba 'phags pa dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā… candrodgatasya ga.vyū.268kha/347. zla ba sbas|nā. candraguptaḥ, nṛpaḥ — {rgyal po de las gzhan pa yang /} /{zla ba sbas zhes bya ba 'byung //} tasya rājño'paraḥ khyātā candragupto bhaviṣyati \n ma.mū.307ka/479. zla ba ma|nā. 1. somā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {zla ba ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…somā…candrāvatī ceti ma.mū.96kha/7 2. candrā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {zla ba ma dang} … {zla ba ma dang zla mdzes ma dang zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…somā…candrā sucandrā candrāvatī ceti ma.mū.96kha/7. zla ba ma yin pa|vi. acandraḥ — {phyogs snga ma smra bas ri bong can zla ba ma yin te/} {yod pa'i phyir zhes bya ba'i gtan tshigs smras pa gang yin pa} pūrvapakṣavādinā ya uktaḥ ‘acandraḥ śaśī sattvāt’ iti hetuḥ ta.pa.28ka/503. zla ba min|= {zla ba ma yin pa/} zla ba tshes pa|1. navacandraḥ — {byang chub sems dpa' zla ba tshes pa dor nas} bodhisattvanavacandramutsṛjya ra.vi.83ka/17; abhinavenduḥ — {de'i lus ni rab tu rid} … {zla ba tshes pa mthong na dga' ba dang 'dra ba mthong ba dang} dadṛśuścainaṃ kṛśataraśarīraṃ … abhinavendupriyadarśanam jā.mā.101ka/116 2. candralekhā — {yang na zla ba tshes pa rin chen 'byung gnas las gzhan gang las 'khrungs par 'gyur} athavā ratnākarādṛte kutaścandralekhāprasūtiḥ nā.nā.234kha/85 3. ardhacandraḥ — {ra ba dang rta babs dang skar khung dang sgo khang ni bcas/} {keg tse dang zla ba tshes pa dang lan kan gyis ni brgyan} aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍitaḥ a.śa.46ka/40; {zla ba tshes pa'i dbyibs lta bur} ardhacandrākāreṇa a.śa.278kha/256. zla ba tshes pa'i dbyibs lta bu|vi. ardhacandrākāraḥ — {kun du rgyu sen rings kyis bcom ldan 'das zla ba tshes pa'i dbyibs lta bur 'khor gyis bskor cing bzhugs te chos ston pa} … {mthong ngo //} atha dadarśa dīrghanakhaparivrājako bhagavantamardhacandrākāreṇopaviṣṭaṃ dharmaṃ deśayantam a.śa.278kha/256. zla ba 'dzin pa|grahaṇam, candragrahaṇam — {phyi rol du zla ba 'dzin par byung bar gyur pa na nang du sems can rnams kyi khu ba 'dzin par 'gyur ba ma yin zhing} na bāhye grahaṇe jāte sati sattvānāṃ śukragrahaṇaṃ bhavatyadhyātmani vi.pra.202ka/223. zla ba gzhon nu|sinīvālī — {gnam stong} … /{zla mthong zla ba gzhon nu 'o/} /{zla ba nyams dang cha nyams so//} amāvāsyā…sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ \n\n a.ko.136kha/1.4.9; vālena candreṇa sinī sitā sinīvālī a.vi.1.4.9. zla ba gza' yis zin pa|= {zla ba gzas zin pa/} zla ba gzas zin pa|candragrahaḥ — {zla ba gzas zin pa la btsag yug snam gro ga la btums te} candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṣṭayitvā ma.mū.285ka/443; {zla ba dang nyi ma gzas zin pa'i dus su gtor ma'i cho ga byas te} candragrahe sūryagrahe vā balividhānaṃ kṛtvā ma.mū.210kha/230; candroparāgaḥ — {btsag gam rdo rgyus dag kyang rung /} /{rdo rje kyo ba'i sbyor ba yis/} /{zla ba gza' yis zin pa'i tshe/} /{khar bcug nas ni bsgrub par bya//} gairikāṃ khaṭikāṃ vā'pi vajrāṅkuśaprayogataḥ \n candroparāgasamaye mukhe prakṣipya sādhayet \n\n gu.sa.123ka/71. zla ba bzang po|• nā. 1. sucandraḥ \ni. nṛpaḥ — {rgyal po zla ba bzang po gsol ba 'debs pa por gyur} sucandro rājā'dhyeṣakaḥ vi.pra.124kha/1, pṛ.22; {zla ba bzang pos gsol ba btab par gyur pas zhes pa ni 'di ni zla ba yang yin la bzang po yang yin pa'i phyir zla ba bzang po ste/} {de bzhin gshegs pa thams cad kyi nyan pa por gyur pa} sucandrādhyeṣiteneti \n śobhanaścāsau candraśceti sucandraḥ, sarvatathāgataśrotṛbhūtaḥ vi.pra.119kha/1, pṛ.17; {'grel bshad stong phrag drug cu pa/} /{zla ba bzang pos bris pa gang //} ṭīkā sucandralikhitā…ṣaṣṭisāhasrikā yā vi.pra.108kha/1, pṛ.3 \nii. gṛhapatiḥ — {rgyas pa'i 'gram gyi grong khyer 'di nyid na khyim bdag zla ba bzang po zhes bya ba} … {'dug gis} ayamihaiva bharukacche nagare sucandro nāma gṛhapatiḥ prativasati ga.vyū.277ka/356 \niii. kalpaḥ — {bskal pa zla ba bzang po zhes bya ba zhig byung ba} sucandro nāma kalpo'bhūt ga.vyū.272kha/350 2. susomaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {zla bzang dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…susomaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 \n\n• pā. sucandraḥ, samādhiviśeṣaḥ — {zla ba bzang po zhes bya ba'i ting nge 'dzin} sucandro nāma samādhiḥ ma.vyu.508 (12ka). zla ba bzang po'i|saucandram— {da ni zla ba bzang po'i tshig gsan nas ni rgyal ba'i bdag po bcom ldan 'das shAkya thub pa} … {gsungs te} idānīṃ śrutvā saucandravākyaṃ gadati jinapatiḥ śākyamunirbhagavān vi.pra.29kha/4.1. zla ba yar gyi ngo|= {zla ba yar ngo //} zla ba yar gyi ngo'i tshes pa|śuklapakṣanavacandraḥ — {sbyor ba dang ldan pa ni zla ba yar gyi ngo'i tshes pa bzhin te/} {dge ba'i chos 'phel bar 'gyur ba'i phyir ro//} prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt sū.vyā.141ka/18. zla ba yar gyi tshes pa|śuklanavacandraḥ, śuklapakṣanavacandraḥ — {zla ba yar gyi tshes pa bzhin/} /{gzhan ni me dang 'drar shes bya//} śuklanavacandrasadṛśo vahniprakhyo'paro jñeyaḥ \n\n sū.a.140kha/17; dra.— {zla ba yar gyi ngo'i tshes pa/} zla ba yar ngo|śuklapakṣaḥ — {de dag rtag tu byang chub lam la 'phel/} /{dper na mkha' las zla ba yar ngo bzhin//} vardhanti te bodhipatheṣu nityaṃ yatha śuklapakṣe divi candramaṇḍalam \n\n rā.pa.236ka/131; sitapakṣaḥ — {re zhig dang po cho 'phrul gyi zla phyed dam dpyid zla 'bring po'am dpyid zla tha chungs sam zla ba yar ngo'am} ādau tāvat pratihārakapakṣe caitravaiśākhe ca māse sitapakṣe ma.mū.116ka/25. zla ba shar|= {zla ba shar ba/} zla ba shar ba|• saṃ. candrodayaḥ — {bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o//} ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155; {zla ba shar ba kun dga' dang /} /{rnam par rtse phyir 'grogs pa bzhin//} candrodayānandavihārāyeva saṅgatāḥ a.ka.167ka/19.40; \n\n• bhū.kā.kṛ. induḥ uditaḥ — {zla ba ni/} /{dal bus shar ba nam mkha' dag//} śanaiḥ \n indurgāmuditaḥ a.ka.219ka/24.127. zla ba shin tu rnam par dag pa'i 'od|nā. suviśuddhacandrābhā, rātridevatā — {rgyal po'i gnas pad mo'i 'od ces bya ba de na mtshan mo'i lha mo zla ba shin tu rnam par dag pa'i 'od ces bya ba 'dug 'dug ste} tasyāṃ ca padmaprabhāyāṃ rājadhānyāṃ suviśuddhacandrābhā nāma rātrideva– tā'bhūt ga.vyū.87kha/178. zla ba shol dor ba|adhikamāsakakaraṇam — {zla ba shol dor ba ni rgyal po'i rjes su 'brang bas so//} adhikamāsakakaraṇaṃ rājānuvṛttyā vi.sū.60ka/76. zla ba so so|pratimāsam — {'dir zla ba so so la rdzogs pa drug ni 'di lta ste/} {lnga pa gnyis dang bcu pa gnyis dang bco lnga pa gnyis te} iha pratimāse ṣaṭ pūrṇāḥ, tadyathā—pañcamyau dve, daśamyau dve, pañcadaśamyau dve vi.pra.107kha/3.29. zla ba gsum|traimāsī — {lha gal te mi gda' ba'i phyogs su zla ba gsum bzhugs na} yadi devastraimāsīmadarśanapathe tiṣṭhati vi.va.135ka/1.24; traimāsyam — {des de la zla ba gsum gyi bar du phan pa'i zas kyis bsnyen bkur byas so//} sa tena sāmpreyabhojanena traimāsyamupasthitaḥ a.śa.243ka/223; {bcom ldan 'das nyan thos kyi dge 'dun dang thabs cig tu rgyal po'i pho brang 'khor 'dir zla ba gsum gyi bar du bzhugs par ci gnang} adhivāsayatu me bhagavānasyāṃ rājadhānyāṃ traimāsyavāsāya…saśrāva– kasaṅgham a.śa.37kha/33. zla ba'i dkyil 'khor|candramaṇḍalam — {kau shi ka 'di lta ste dper na zla ba'i dkyil 'khor la brten nas sman dang skar ma thams cad stobs ji lta ba dang mthu ji lta bar kun tu snang bar byed} tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmamavabhāsayanti a.sā.68ka/37; {da ni zla ba'i dkyil 'khor la sgra gcan 'jug pa'i mtshan nyid gsungs pa} idānīṃ candramaṇḍale rāhupraveśalakṣaṇamucyate vi.pra.202ka/1.86; {dpral bar zla ba'i dkyil 'khor la snang ba mtha' yas u ste/} {mi mnyam pa'i 'khor lo la mi mnyam pa'i rigs so//} lalāṭe candramaṇḍale amitābha u iti viṣamakulaṃ viṣamacakre vi.pra.188ka/5.10; {pad steng zla ba'i dkyil 'khor la//} padmopari candramaṇḍale sa.du.108kha/164; candrabimbaḥ— {lus phra khyod kyi bzhin ras ni/} /{zla ba'i dkyil 'khor las bton bzhin/} /{pad ma'i nang nas phyung ba bzhin/} /{zhes pa 'di ni rnam 'gyur dpe//} candrabimbādivotkīrṇaṃ padmagarbhādivoddhṛtam \n tava tanvaṅgi vadanamityasau vikriyopamā \n\n kā.ā.323kha/2.41. zla ba'i dkyil 'khor la bzhugs|vi. candramaṇḍalārūḍhaḥ — {bcom ldan 'das rdo rje tshe dpag med zla ba'i 'od can zla ba'i dkyil 'khor la bzhugs shing rgyan thams cad kyis brgyan pa} vajrāyurbhagavān candramaṇḍalārūḍhaścandrābhaḥ sarvābharaṇamaṇḍitaḥ sa.du.116ka/194. zla ba'i rkang pa|śaśipadam — {thig ler gnas pa ste dpral bar gnas pa zla ba'i rkang pa rtsa bcu bzhi'i bdag nyid ni dbyangs shin tu ring po bcu bzhi'i nyin bcu bzhis phyogs kyi nang du 'dor ro//} bindusthaṃ lalāṭasthaṃ pakṣamadhye tyajati śaśipadaṃ caturdaśanāḍyātmakaṃ caturdaśadinaiścaturdaśaplutasvaraiḥ vi.pra.256kha /2.67. zla ba'i skye ba|candrajātiḥ — {de ltar sa'i skye ba ni ljon shing la sogs pa brtan pa rnams dang} … {zla ba'i skye ba ni klu dang lha ma yin rnams dang} evaṃ pṛthivījātistarvādayaḥ sthāvarāḥ…candrajātirnāgāsurāḥ vi.pra.45kha/4.47. zla ba'i 'khri shing|= {sle tres} somavallī, guḍūcī mi.ko.58kha \n zla ba'i grogs|= {zla grogs/} zla ba'i gling|nā. candradvīpaḥ, dvīpaḥ — {bdag ni zla ba'i gling nas rgyal po drang srong gi drung du mchis so//} candradvīpād rājarṣirahamāgataḥ kā.vyū.214kha/274. zla ba'i dgod pa|= {ral gri} candrahāsaḥ, khaḍgaḥ mi.ko.46kha \n zla ba'i mgul pa|= {sle tres} somavallī, guḍūcī — {bu zas bcad skye sle tres dang /} /{rgyud ldan bdud rtsi 'tsho byed dang /} /{zla ba'i mgul pa yangs pa can/} /{sbrang gi lo ma nyid kyang ngo //} vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā \n\n jīvantikā somavallī viśalyā madhuparṇyapi \n a.ko.160ka/2.4.83; somasyāṃśabhūtā vallī somavallī a.vi.2.4.83. zla ba'i rgyal mtshan|nā. candradhvajā, lokadhātuḥ — {'jig rten gyi khams zla ba'i rgyal mtshan zhes bya bar} … {de bzhin gshegs pa spyan bzang po las} candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikāt ga.vyū.78kha/170. zla ba'i rgyal mtshan tog|pā. candradhvajaketuḥ, samādhiviśeṣaḥ ma.vyu510 (12ka). zla ba'i cha|• saṃ. candrakalā — {de ltar cha shas nyi shu lhag pa'i brgya phrag gcig spyad nas zla ba'i cha 'grib pa'am 'phel ba ldog go//} evaṃ viṃśatyadhikaśatāṃśān bhuktvā candrakalāyā hānirvā vṛddhirvā nivartate vi.pra.263ka/2.73; śaśāṅkalekhā — {zla ba'i cha bzhin rol pa'i 'dzum dag gis/} /{mi bdag sna tshogs rin chen 'od 'phros pa'i/} /{rgyal po'i dpal ni mi snang 'dzad pa bzhin//} śaśāṅkalekhālalitasmitena \n saṃkrāntanānānṛparatnarāgāṃ kurvannalakṣāmiva rājalakṣmīm \n\n a.ka.195kha/22.33; indulekhā śrī.ko.172kha; \n \n\n• nā. candrabhāgā, nadī — {sin+du nar ma dA nang dang /} /{zla ba'i cha ni gtsang ngogs dang //} sindhunarmadavakṣe ca candrabhāge śucau taṭe \n\n ma.mū.149kha/62. zla ba'i chang 'thung|somapīthī, somapaḥ — {zla ba'i chang 'thung so ma paH} somapīthī tu somapāḥ a.ko.181ka/2.7.9; somapīthaḥ somapānamasyāstīti somapīthī (somapītīti pāṭhe somaṃ pītamaneneti vigrahaḥ) a.vi.2.7.9. zla ba'i chung ma|candradārāḥ, aśvinyādinakṣatrāṇi — {zla ba'i chung ma skar ma rnams/} /{spyi yi gdong lta me long bzhin//} tārāṇāṃ candradārāṇāṃ sāmānyamiva darpaṇam \n jā.mā.117kha/137. zla ba'i 'chi ltas|pā. (jyo.) candrāriṣṭam — {des na 'og dang steng gi rtsa dag las yon tan gsum gyi dbye bas g}.{yon pa la zla ba'i 'chi ltas dang /} {yon tan lnga'i dbye bas g}.{yas pa la nyi ma'i 'chi ltas so//} tena triguṇabhedena vāme candrāriṣṭam, dakṣiṇe pañcaguṇabhedena sūryāriṣṭaḥ, adhordhvanāḍyoḥ vi.pra.252ka/2.64. zla ba'i tog|nā. śaśiketuḥ, tathāgataḥ — {lus tha ma la de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas} … {zla ba'i tog ces bya ba 'jig rten du 'byung ste} paścime samucchraye śaśiketurnāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.56ka/99. zla ba'i thal ba|= {ga bur} candrabhasma, karpūraḥ mi.ko. 53kha \n zla ba'i thig le|pā. (taṃ.) candrabinduḥ — {de nas zla ba'i thig le dag ni yang dag 'dzin zhes pa ni du ba la sogs pa'i mtshan ma thig le'i mthar thug pa 'dzin pa'o//} tataḥ saṃgrahaścandrabindoriti binduparyantaṃ dhūmādinimittagrahaṇam vi.pra.65kha/4.114; indubinduḥ — {shes rab la spros zla ba thig le zhes pa la} … {shes rab la spros pa'i byang chub kyi sems kyi thig le yang rdo rje nor bur gnas pa de'i gsang ba dang lte ba dang snying gar 'gyur med gsum du gyur pa gang yin pa de ni sgrub pa la} prajñāsṛṣṭendubindoriti…tasya prajñāsṛṣṭabodhicittabindorapi kuliśamaṇau gatasya yastryakṣaro yogo bhavati guhye nābhau hṛdaye, sa sādhane vi.pra.67kha/4.120. zla ba'i dum bu|candrikāśakalaḥ — {shing gi grib mas rab bcad nas/} /{kha cig zla ba'i dum bu 'dra//} kvacit \n tarucchāyāparicchinnaiścandrikāśakalairiva \n\n jā.mā.117ka/136; candrabhittam mi.ko.143kha \n zla ba'i gdan|candrāsanam — {'dir pad+ma dmar po'i steng du lha mo rnams kyi zla ba'i gdan du 'gyur zhing} atra candrāsanaṃ raktapadmopari devīnāṃ bhavati vi.pra.123ka/3.45; {zla ba dang nyi ma'i gdan la gnas pa 'khor lo la sogs mtshan ma de rnams mtha' dag} cihnānāṃ te…cakrādīnāṃ samastāḥ…candrasūryāsanasthāḥ vi.pra.52kha/4.73. zla ba'i mdog|vi. candravarṇaḥ — {dang po bdud rtsi 'od ces bya/} /{zla ba'i mdog gis rnam par mdzes//} prathamamamṛtaprabhaścandravarṇavirājitaḥ \n\n sa.du.110ka/168. zla ba'i mdog can|vi. candravarṇaḥ — g.{yas min te g}.{yon pa ni zla ba'i mdog can dkar po ste} avasavyaṃ vāmaṃ candravarṇaṃ śuklam vi.pra.36ka/4.11. zla ba'i sde|nā. candrasenaḥ, nṛpaḥ — {ba lang srung dbang zla ba'i sde/} /{'dod lha de bzhin ma ga d+ha//} gopendro indra– (candra/indu bho. pā.)senaśca pradyumno mādhava (gadha bho.pā.)stathā \n\n ma.mū.313kha/490. {zla ba'i sdong bu} = {so ma rA dza} somavallikā, somarājī mi.ko.55kha \n zla ba'i nor bu|candramaṇiḥ — {brtse bas bstan pa tsan dan yal 'dab brlan pa dang /} /{dri med bsam pas zla ba'i nor bu rab gsal ba/} /{khyod nyid lta bu yongs su gdung ba'i dus su ni/} /{srid par skye bo rnams kyi skyabs su 'gyur ba yin//} dayāyuṣaścandanapallavārdrāḥ svacchāśayāścandramaṇiprakāśāḥ \n santāpakāle śaraṇaṃ janānāṃ bhavadvidhā eva bhave bhavanti \n\n a.ka.32kha/3.153; dra. {zla ba nor bu/} zla ba'i snang ba|candralokaḥ — {de yi blon po zla chen po/} /{rab 'bar zla ba'i snang ba bzhin/} … {gyur//} tasya…abhūnmantrī mahācandraścandraloka ivojjvalaḥ \n\n a.ka.48ka/5.15; dra. {zla ba snang /} zla ba'i dpal|nā. 1. candraśrīḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {zla ba'i dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…candraśriyā ca ga.vyū.276ka/3 \n 2. somaśrīḥ, upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang} … {zla ba'i dpal dang} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…somaśriyā ca ga.vyū.318kha/39. zla ba'i phung po|nā. candraskandhaḥ, bodhisattvaḥ — {byang chub sems dpa' byamasapa'i yum du ji ltar 'gyur ba de bzhin du} … {zla ba'i phung po dang /} {mchod pa'i tshangs pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…candraskandhārcita (dhasya, arcita bho.pā.)brahmaṇaḥ ga.vyū.269ka/348. zla ba'i bu|nā. 1. sutasomaḥ, nṛpaḥ — {rgyal po zla ba'i bu zhes byar gyur te/} /{rjod pa grags shing nga ni spyod pa'i tshe/} /{nga yis bden pa'i tshul gyis rgyal po brgya/} /{bsad par byas pa myur du thar bar byas//} sutasoma mahīpatirāsīt viśrutakīrti caraṃśca yadāham \n vadhyagataṃ kṛtakṛ (sa bho.pā.) tyanayairme rājaśataṃ parimocitamāśu \n\n rā.pa.237kha/133 2. = {lhag pa} somaputraḥ, budhaḥ — {zla skyes zla skyes kyi longs spyod dang dkar po las nyi mas rnam par dag pa ni zla ba'i bu gza' lag tu 'gyur} saumye saumyabhoge śukre viśuddhaḥ sūryaḥ somaputro budhaśca bhavati vi.pra.185kha/1.44; dra. {zla skyes/} zla ba'i bla|pā. candrottaryaḥ, samādhiviśeṣaḥ — {zla ba'i bla zhes bya ba'i ting nge 'dzin} candrottaryo nāma samādhiḥ kā.vyū.222ka/284. zla ba'i dbyangs kyi rgyal po|nā. candrasvararājaḥ, tathāgataḥ — {de nas shi 'phos nas de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas zla ba'i dbyangs kyi rgyal po zhes bya bar mtshan 'thun pa bye ba brgya phrag nyi shu mnyes par byas te} tataścyavitvā candrasvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīśatānyārāgitavān sa.pu.141kha/226. zla ba'i 'bangs|nā. candradāsaḥ, ācāryaḥ; candragomī mi.ko.112kha \n zla ba'i ming can|= {ga bur} candrasaṃjñaḥ, karpūram — {de nas ga bur mo min no/} /{g+ha na'i snying po zla ba'i ming /} /{'od dkar kha ba'i bye ma 'o//} atha karpūramastriyām \n ghanasāraścandrasaṃjñaḥ sitābhro himavālukā \n\n a.ko.179kha/2.6.130; candrasya saṃjñā nāmānyasya santīti candrasaṃjñaḥ a.vi.2.6.130. zla ba'i rtsa|pā. candranāḍī — {de bzhin du srog gi zla ba'i rtsa ni pad+ma'i rigs so/} /{thur sel gyi gci ba'i rtsa ni ral gri'i rigs so//} tathā candranāḍī prāṇe kamalakulam, apāne mūtranāḍī khaṅgakulam vi.pra.231kha/2.28. zla ba'i tshigs|candraparva — {zla ba'i tshigs la gcig bsres te zhes pa ni nya'i longs spyod kyi don du phyogs gcig bsres pa dang gnam stong gi longs spyod kyi don du phyogs gnyis bsres pa phyogs kyi phung por 'gyur ro//} candraparvaikamiśrāḥ pūrṇimābhogārthaṃ pakṣamekaṃ miśram; amāvāsyābhogārthaṃ pakṣadvayamiśraṃ pakṣarāśau bhavati vi.pra.183ka/1.39. zla ba'i tshogs|māsapiṇḍaḥ, o ḍam — {nyi mas bsgyur brgyad cu rtsa gnyis lhag pa'i brgyas dman pa'i lhag ma lo'i tshogs de nyid zla ba'i tshogs kyi don du nyi mas bsgyur ba ni bcu gnyis kyis bsgres pa ste zla ba'i tshogs su 'gyur ro//} tadeva varṣapiṇḍaṃ dvyaśītyadhikaśatenonāvaśeṣaṃ māsapiṇḍanimittamarkāhataṃ dvādaśaguṇitaṃ māsapiṇḍaṃ bhavati vi.pra.175ka/1.27. zla ba'i zhal|vi. candramukhaḥ — {mtshan mchog ldan pa dri med zla ba'i zhal/} /{gser mdog 'dra ba khyod la phyag 'tshal lo//} vandāmi te kanakavarṇanibhā varalakṣaṇā vi– malacandramukhā \n śi.sa.171kha/169; dra. {zla ba'i bzhin/} zla ba'i bzhin|vi. candravaktrā — {bud med zla ba'i bzhin dang ut+pal mig can} vanitā…candravaktrā kuvalayanayanā vi.pra.163ka/3.129; dra. {zla ba'i zhal/} zla ba'i bzhin ras|induvadanam — {mya ngan gyis bzhin mtshan mo ni/} /{zla ba'i bzhin ras mdog bral song //} śokādiva vivarṇenduvadanā rajanī yayau \n\n a.ka.109ka/64.248. zla ba'i bzhin ras can|vi. candrānanā— {mi bdag dpal dang ldan/} /{grags pa zla ba'i chu gter che/} /{u drA ya na zhes pa byung /} /{de yi btsun mo zla ba'i 'od/} /{ces pa zla ba'i bzhin ras can//} nṛpaḥ \n śrīmānudrāyaṇo nāma yaśaścandramahodadhiḥ \n\n tasya candraprabhā nāma patnī candrānanā a.ka.307ka/40.5. zla ba'i zer|candrāṃśuḥ, indukiraṇaḥ — {tsan dan chu dang zla ba'i zer/} /{zla shel sogs bzhin khyod kyi ni/} /{reg pa bsil zhes khyad par dag/} /{gsal bar byed pa mang ba'i dpe//} candanodakacandrāṃśucandrakāntādiśītalaḥ \n sparśastavetyatiśayaṃ prathayantī bahūpamā \n\n kā.ā.323ka/2.40; dra. {zla ba'i 'od zer /} zla ba'i gza'|candragrahaḥ — {zla ba'i gza' dang nyi ma'i gza' 'byung bar 'gyur} candragrahāśca bhaviṣyanti \n sūryagrahāśca su.pra.25ka/48. zla ba'i gzi brjid|nā. śaśitejāḥ, nāgaḥ ma.vyu.3361 (57kha). zla ba'i gzugs|candrabimbaḥ, o bam — {phyag rgya g}.{yas pa'i phyag nyid kyis/} /{pad mar gnas pa'i zla ba'i gzugs//} mudrā dakṣiṇapāṇinā \n\n padmasthacandrabimbam sa.du.110ka/168; candrarūpam — {A li zla ba'i gzugs kyis gnas/} /{kA li'i gzugs kyis snang byed do//} sthitā''liścandrarūpeṇa kālirūpeṇa bhāskaraḥ \n\n he.ta.9ka/26; candramaso vibhūtiḥ — {ji ltar sprin med nam mkha'i zla ba'i gzugs/} … {mthong ba ltar//} vyabhre yathā nabhasi candramaso vibhūtiṃ paśyanti ra.vi.121ka/95. zla ba'i gzugs kyi 'od|nā. candrabimbaprabhā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo zla ba'i gzugs kyi 'od ces bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…candrabimbaprabhā nāma gandharvakanyā kā.vyū.202kha/260. zla ba'i gzugs brnyan|candrapratibimbakaḥ, o kam — {me long gi ngos ni yul gzhan kho nar yin la/} {nang na gnas pa'i zla ba'i gzugs brnyan ni gzhan kho nar mthong ste/} {khron pa'i chu bzhin no//} anyatraiva deśe ādarśatalaṃ bhavati, anyatraivāntargataṃ candrapratibimbakaṃ dṛśyate, kūpa ivodakam ta.pa.31kha/511. zla ba'i 'od|• saṃ. jyotsnā — {de nas mtshan bdag zla ba'i 'od/} /{skyug cing} tataḥ kṣapāpatirjyotsnāṃ vaman a.ka.169kha/19.68; {dkar ba'i gos can sngon 'gro ma/} /{zla ba'i 'od la mtshon ma yin//} kṣomavatyo na lakṣyante jyotsnāyāmabhisārikāḥ \n\n kā.ā.329ka/2.212; candrikā — {bcom ldan gyis kyang 'khor ba yi/} /{gdung ba zhi byed zla ba'i 'od/} /{bdud rtsi'i grogs po dge ba yi/} /{pho nya gzigs pa de la gtad//} bhagavānapi saṃsāratāpapraśamacandrikām \n sudhāsakhīṃ dideśāsmai dṛśaṃ kuśaladūtikām \n\n a.ka.335ka/43.7; candradyutiḥ — {zla ba'i 'od kyis rgyags pa'i rang bzhin} candradyutimadamayā a.ka.219kha/24.132; indudyutiḥ — {rin chen khang par zla ba'i 'od/} /{rab zhugs the tshom dgod byed par//} ratnaharmyapraviṣṭendudyutisandehahāsini \n\n a.ka.219kha/24.129; śaśitviṭ — {chags las gdungs pa gang gi lus/} /{'di yi reg ba zla 'od kyis/} /{mya ngan 'dar 'gyur bud med ni/} /{'jig rten dag na skal ldan su//} kā dhanyā lalanā loke sparśenāsya śaśitviṣaḥ \n yasyā madanasantaptā tanurnirvāṇameṣyati \n\n a.ka.218ka/24.116; candrāṃśuḥ — {de yi gtsug tor rtse las 'phros pa'i phyogs/} /{zla 'od 'phreng ba'i ral pa bzhin du mdzes//} babhustadu– ṣṇīṣaśikhāvilāsaiścandrāṃśumālājaṭilā ivāśāḥ \n\n a.ka.198ka/22.55; candrātapaḥ — {zla ba'i 'od ni lhag pa nyid/} /{khyad 'phags ldan brjod de bzhin du//} candrātapasya bāhulyamuktamutkarṣavattathā \n kā.ā.329ka/2.213; indupādaḥ — {zla ba'i 'od zer rab bsil bas/} /{reg} indupādāḥ śiśirāḥ spṛśanti kā.ā.340ka/3.157; śaśāṅkakaraḥ — {skal ldan zla 'od tsan dan gyis bsil ba'i/} /{yangs pa'i rdo leb khang bzangs nyams dga' bar //} dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu \n bo.a.26kha/8.86; candrābhā — {kye rgyal ba'i sras dag/} {'di lta ste dper na/} {zla ba'i 'od ni sems can gyi lus kyang sim par byed la} tadyathāpi nāma bhavanto jinaputrāścandrābhā sattvāśrayāṃśca prahlādayati da.bhū.225ka/35; aindavī tviṭ — {rnam pa 'di lta'i dri med dag/} /{zla ba'i 'od bzhin gyur pa dang //} evaṃvidhānāṃ svacchānāmaindavīnāmiva tviṣām \n a.ka.67kha/6.169; \n\n• pā. jyotsnaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {zla ba'i 'od dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…jyotsna…adhamaśceti ma.mū.105ka/14; \n\n• nā. 1. candraprabhaḥ \ni. bodhisattvaḥ — {de bzhin du byang chub sems dpa' bcu drug bya ba la 'di lta ste/} {kun tu bzang po dang} … {zla ba'i 'od dang} evaṃ bodhisattvāḥ ṣoḍaśa kāryāḥ \n tadyathā—samantabhadraḥ…candraprabhaḥ ma.mū.119ka/28 \nii. nṛpaḥ — {grong khyer ni/} /{bzang po'i brag ces bya ba ste/} /{sa yi rgyan du gyur pa yod/} … {der ni dpal ldan zla ba'i 'od/} /{sa 'dzin rnams kyi mchog tu gyur //} bhadraśilā nāma bhuvanābharaṇaṃ purī \n\n…tasyāṃ candraprabhaḥ śrīmānabhūd bhūmibhṛtāṃ varaḥ \n a.ka.47ka/5.6; {nga ni rgyal po zla 'od gyur pa'i tshe/} /{mi bzang mig can khros par gyur nas ni/} /{de yis nga yi mgo bo bslangs pa na/} /{de tshe nga yis mgo bo bcad de byin//} raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam \n dattaṃ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt \n\n rā.pa.237kha/134 \niii. yakṣaḥ — {de nas zla 'od ces pa yi/} /{gnod sbyin brag gi phug gnas pa//} atha candraprabho nāma yakṣaḥ śailaguhāśayaḥ \n a.ka.64kha/6.136 2. śaśiprabhaḥ, nṛpaḥ — {rigs ldan nyi ma bcu gnyis pa/} /{sna tshogs gzugs dang zla ba'i 'od//} kalkī dvādaśamaḥ sūryo viśvarūpaḥ śaśiprabhaḥ \n\n vi.pra.127kha/1, pṛ.25 3. candraprabhā \ni. rājñī — {bA rA Na sIr mi yi dbang /} /{dbang po'i sde chen zhes pa byung /} … /{de yi lha mo grags pa bzhin/} /{yid 'ong zla ba'i 'od ces gyur //} mahendrasenanāmā'bhūd vārāṇasyāṃ nareśvaraḥ \n…candraprabhā'bhavattasya divyakīrtiriva priyā \n a.ka.255ka/30.4 \nii. granthaḥ — {dpal gsang ba 'dus pa rgyud kyi rgyal po'i bshad pa zla ba'i 'od zer zhes bya ba} śrīguhyasamājatantrarājaṭīkācandraprabhānāma ka.ta.1852 4. candraprabhāsā, upāsikā — {de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dang} … {zla ba'i 'od dang} … {dge bsnyen ma lnga brgyas bskor cing} tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā…candraprabhāsayā ca…pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39. zla ba'i 'od can|vi. candrābhaḥ — {bcom ldan 'das rdo rje tshe dpag med zla ba'i 'od can zla ba'i dkyil 'khor la bzhugs shing} vajrāyurbhagavān candramaṇḍalārūḍhaścandrābhaḥ sa.du.116ka/194. zla ba'i 'od zer|= {zla ba'i 'od/} zla ba'i 'od zer mdog dang 'dra ba|vi. candramarīcivarṇaḥ, o rṇā — {zla ba'i 'od zer mdog dang 'dra ba'i 'od/} /{mthong nas} dṛṣṭvā prabhāṃ candramarīcivarṇām a.śa.147kha/137. zla ba'i ri mo|• saṃ. 1. candralekhā — {'dod pa'i ku mud tshal gyis zla ba'i ri mo su zhig de/} /{mig gi pad mo rnam par rgyas pa'i rgyu ni bdag gis mthong //} sā kā'pi kāmakumudākaracandralekhā dṛṣṭā mayā nayanapadmavikāsahetuḥ \n a.ka.299kha/108.72; {shel gyi khri stan la 'dug cing /} /{ha ri tsan dan gyis skyes pa/} /{gzugs can ma de zla 'od kyi/} /{dbus song zla ris bzhin du mdzes//} līnā sphaṭikaparyaṅke haricandanapāṇḍurā \n candralekheva sā tanvī jyotsnāmadhyagatā babhau \n\n a.ka.101kha/64.162; candrarekhā — {de nas sa gzhi dag gi zla ris de/} /{rab byung rjes su mthun pa'i chas bzung nas//} veṣaṃ tataḥ pravrajitānurūpaṃ vidhāya sā bhūtalacandrarekhā \n a.ka.149kha/68.99; indurekhā — {stug po mchi ma'i rgyun ni yongs sel zhing /} /{'dod pa'i zla ris phyogs su 'bras ldan byed//} ghanāśrudhārāparihārakārī smarendurekhāsapha– līkṛtāśaḥ a.ka.150kha/68.105 2. = {'od ldan} candralekhā, jyotiṣmatī mi.ko.59kha; \n\n• nā. 1. candralekhā, patradevī/yoginī — {de nas dpal mo'i mdun gyi 'dab ma la sogs pa la dpal ldan dkar mo dang zla ba'i ri mo dang} tato lakṣmyāḥ pūrvapatrādau śrīśvetā, candralekhā vi.pra.41kha/4.33; {zla ba'i ri mo'i wA'o//} candralekhāyā vā vi.pra.132kha/3.64 2. śaśilekhā, veśyā — {des/} … /{smad 'tshong zla ba'i ri mo yi/} /{khang pa'i khyams kyi nang du zhugs//} saḥ…veśyāyāḥ śaśilekhāyāḥ praviveśa gṛhāṅgaṇam \n\n a.ka.210kha/87.9. zla ba'i rigs|somavaṃśaḥ — {mtshan ni zla ba skyabs zhes bya/} /{zla ba'i rigs las de skyes so/} {thar par zhugs shing brtul zhugs spyad//} somagupteti nāmnā'sau somavaṃśasamudbhavaḥ \n cīrṇavrataḥ pravrajitaḥ la.a.188kha/159. zla ba'i lam|candramārgaḥ — {nyin zhag gcig nas brtsams te/} {lo gsum gyi mthar} … {byis pa'i 'chi ba gang yin pa de ni zla ba'i lam mam nyi ma'i lam} evaṃ trivarṣāntamekadinamārabhya bālasya yanmaraṇaṃ candramārge vā sūryamārge vā vi.pra.251kha/2.64; śaśipathaḥ — {nyi ma'i lam ni dmar ser ram ra sa nA'o/} /{zla ba'i lam ni i Da'am la la nA ste} arkapathaḥ piṅgalā, rasanā vā; śaśipatha iḍā, lalanā vā vi.pra.238ka/2.43. zla ba'i shun|kāmbojaḥ — {kAM bo dza ni zla ba'i shun/} /{dung dang klu shing rta rnams la'o//} śrī.ko.176kha \n zla ba'i lha mo|nā. candradevī — {dpal zla ba'i lha mo zhes bya ba'i sgrub thabs} śrīcandradevīnāmasādhanam ka.ta.2058. zla bar smyung|māsopavāsaḥ — {'di la byang chub sems dpa' ni sems can zla bar smyung zhing kha zas mi za ba la sogs pa la mos pa rnams la 'phags pa'i bsnyen te gnas pa yan lag brgyad pa ston par byed} iha bodhisattvo mithyāmāsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati bo.bhū.139ka/178. zla bas spang ba|māsikanaissargikaḥ — {zla bas spang ba rnam par 'byed pa'o//} māsikanaissargikavibhaṅgaḥ vi.sū.23kha/28; {zla bas spang ba zhu ba'o//} māsi(kanaissargi)ke pṛcchā vi.sū.23kha/28; {zla bas spang ba'o//} māsikanaissargikaḥ vi.sū.23kha/29. zla bas 'phel|= {rgya mtsho} akūpāraḥ, samudraḥ — {rgya mtsho chu 'dzin zla bas 'phel/} /{pha rol 'grib dang chu klung bdag//} samudro'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ \n a.ko.146kha/1.12.1; maryādayā kuṃ bhuvaṃ na pṛṇātīti akūpāraḥ \n pṝ pālanapūraṇayoḥ \n akutsitaṃ pāramasyeti vā a.vi.1.12.1. zla bas byin|nā. somadattaḥ, nṛpaḥ— {zla ba lha dbang gzi brjid can/} /{zla bas byin dang lha dbang phyug/} … /{grags pa pad dkar rim pas so//} candraḥ sureśvarastejī somadattaḥ sureśvaraḥ \n\n…yaśaḥ puṇḍarīkaḥ kramāt \n vi.pra.127ka/1, pṛ.25. zla bas mdzes pa|candrakāntaḥ, ratnaviśeṣaḥ — {nor bu rin po che zla bas mdzes pa zhes bya ba} candrakāntaṃ nāma mahāmaṇiratnam ga.vyū.314ka/399. zla bo|• saṃ. 1. = {'gran zla} pratiyogī — {de yang zla bo rnam gcod pa/} /{don rnams la ni rtogs 'gyur te//} pratiyogivyavacchedastatrāpyartheṣu gamyate \n pra.a.229kha/588 2. = {grogs po} sahāyakaḥ — {maud gal gyi bu song la rab tu byung ba'i zla bo khrid de shog shig} (gaccha maudgalyāyana pravrajyāsa) hāyakamānaya vi.va.282ka/1.99 0. candrikā — {spre'u zla bo stor ba bzhin} naṣṭā markaṭacandrikā pra.a.143ka/153; \n\n• avya. prati — {gtan tshigs kyi zla bo} pratihetuḥ he.vi.253ka/70; {zla bo dngos po'i dpe} prativastūpamā kā.ā.323kha/2.46. zla bo dngos po'i dpe|pā. prativastūpamā, upamābhedaḥ — {dngos po 'ga' zhig nyer bkod nas/} /{de yi chos mthun rab bkod pa/} /{mnyam pa nyid du rtogs pa can/} /{zla bo dngos po'i dpe yin dper//} vastu kiñcidupanyasya nyasanāt tatsadharmaṇaḥ \n sāmyapratītirastīti prativastūpamā yathā \n\n kā.ā.323kha/2.46. zla dbang|nā. somendraḥ, kaviḥ — {dge ba'i dbang po yis/} … {de nas zla dbang zhes pa de yi bu/} /{ming gzhan nA ko zhes brjod snyan dngags mkhan//} kṣemendreṇa…somendranāmā tanayo'tha tasya kavirniruddhā (?śca nākā li.pā.)paranāmadheyaḥ \n a.ka.291kha/108.4. zla min|acandraḥ — {zla ba nyid ces brjod pa'i phyir/} /{ri bong gis mtshan zla min min//} candratvenāpadiṣṭatvānnācandraḥ śaśalāñchanaḥ \n ta.sa.50kha/497. zla med|= {zla med pa/} zla med gang zag|vi. apratipudgalaḥ — {de dag thams cad gcig tu 'dus pas kyang /} /{zla med gang zag de la gnod mi nus//} sarve samagrāpi na te samarthāḥ kartuṃ rujāmapratipudgalasya \n\n la.vi.153kha/228. zla med pa|vi. apratimaḥ — {bde gshegs sems can brgya dag yongs 'grol cing /} /{zla med dman} (? {sman} ) {pa lta bu rnam par rgyu//} vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān \n\n śi.sa.172ka/170; apratipudgalaḥ — {'jig rten 'di na zla med pa'i/} /{ston pa po ni 'di 'dra ba/} /{de bzhin gshegs pa stobs brnyes pa/} /{spyan ldan yongs su mya ngan 'das//} evaṃvidho yatra śāstā lokeṣvapratipudgalaḥ \n tathāgatabalaprāptaḥ cakṣuṣ– mān parinirvṛtaḥ \n\n a.śa.284ka/260; apratisamaḥ — {gang de bzhin gshegs pa phun sum tshogs pa gong na med pa/} {zla med pa bzhi po tshul khrims phun sum tshogs pa dang} … {phun sum tshogs pa dang ldan pa} yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ sampattibhiḥ samanvāgataḥ śīlasampattyā bo.bhū.48kha/63; advitīyaḥ — {rgyal po de la zla med pa'i/} /{rgyan ni gnyis shig byung gyur te/} /{gtong ba rdzogs pa'i snying rje dang /} /{legs byas dpal ni dar bab pa'o//} rājñastasyādvitīyasya babhūvābharaṇadvayam \n tyāgapūrṇaṃ ca kāruṇyaṃ tāruṇyaṃ sukṛtaśriyaḥ \n\n a.ka.20kha/3.11; dra. {do zla med pa/} zla mo|= {grogs mo} āliḥ, sakhī— {zla mo grogs mo na mnyam ma//} āliḥ sakhī vayasyā ca a.ko.170kha/2.6.12; alati mitho bhūṣayatyanurūpasambandheneti āliḥ \n ala bhūṣaṇaparyāptivāraṇeṣu a.vi.2.6.12. zla mtshan|ṛtuḥ, strīkusumam — {ma dus la bab cing zla mtshan dang ldan pa} mātā kalyā bhavati ṛtumatī a.śa.8kha/7; ārtavam— {rdul dang me tog zla mtshan no//} syādrajaḥ puṣpamārtavam a.ko.171ka/2.6.21; ṛtau bhavam ārtavam a.vi.2.6.21. zla mtshan can|udakyā, rajasvalāstrī — {de nas rdul dang ldan ma dang /} /{bud med chos ldan rked nad can/} /{khrag dang phreng ba me tog dang /} /{dus mtshan ma dang zla mtshan can//} atha rajasvalā \n strīdharmiṇyavirātreyī malinī puṣpavatyapi \n\n ṛtumatyapyudakyāpi a.ko.171ka/2.6.21; caturthe'hani udakamarhatīti udakyā a.vi.2.6.21. zla mtshan dang ldan|= {zla mtshan dang ldan pa/} zla mtshan dang ldan pa|vi.strī. ṛtumatī — {ma rung zhing zla mtshan dang ldan pa dang} mātā kalyā'pi bhavati, ṛtumatī ca abhi.bhā.117ka/410; {ma dus la bab cing zla mtshan dang ldan pa dang} mātā ca kalyā bhavati ṛtumatī vi.va.206kha/1.81. zla mtshan dus|ṛtu, garbhādhānānukūlakālaḥ — {zla mtshan dus su 'grogs gyur pas/} /{de la bu ni btsas par gyur//} ṛtau saṅgamamabhyetya tasyāḥ putramajījanat \n\n a.ka.280kha/36.7. zla mtshan mi zag pa|vi. alohinī — {de la ni skye ba'i chos nyid med par yang 'dra'o/} /{mtshan gnyis pa'o/} /{gle 'dams pa'o/} /{rtag tu zla mtshan zag pa'o/} /{zla mtshan mi zag pa'o//mtshan} {ma tsam yod pa'o//} nāstyasyāḥ prarohaṇadharmateti ca \n ubhayavyañjanā \n sambhinnavyañjanā \n sadā prasravaṇī \n alohinī \n naimittikī vi.sū.11kha/12. zla mtshan 'dzag pa|vi. rajasvalā — {dur khrod kyi ras sam zla mtshan 'dzag pa'i ras la} śmaśānacelake rajasvalākarpaṭe vā sa.u.277ka/10.20. zla mtshan zag pa|vi. prasravaṇī — {de la ni skye ba'i chos nyid med par yang 'dra'o/} /{mtshan gnyis pa'o/} /{gle 'dams pa'o/} /{rtag tu zla mtshan zag pa'o/} /{zla mtshan mi zag pa'o//mtshan} {ma tsam yod pa'o//} nāstyasyāḥ prarohaṇadharmateti ca \n ubhayavyañjanā \n sambhinnavyañjanā \n sadā prasravaṇī \n alohinī \n naimittikī vi.sū.11kha/12. zla mtshan las byung|vi. śoṇitodbhavaḥ — {gang gi zla mtshan las byung ma//} mātā yacchoṇitodbhavaḥ abhi.ko.14kha/4.103; śoṇitādudbhūtaḥ — {sems can de gang gi zla mtshan las byung ba de ni de'i ma yin no//} yasyāḥ śoṇitādasāvudbhūtaḥ sattvaḥ, sā'sya mātā abhi.bhā.217kha/731. zla mtshan las byung ba|= {zla mtshan las byung /} zla mdzes|nā. sucandraḥ, bodhisattvaḥ ma.vyu.731 (17ka). zla mdzes ma|nā. sucandrā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {zla mdzes ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā…sucandrā…candrāvatī ceti ma.mū.96kha/7. zla zhal ma|vi.strī. indumukhī— {'dzum ldan zla zhal ma yis nam mkha' yi/} /{gzhal yas khang pa'i steng nas bzhin bstan bsams//} sandarśitaṃ sasmitamindumukhyā mene mukhaṃ vyomavimānaśṛṅgāt \n\n a.ka.108ka/64.240; dra. {zla bzhin ma/} zla bzhin ma|vi.strī. śaśimukhī — {de la des smras} … {mdzes ma zla bzhin ma/} /{mdza' mo 'di ni rab tu bsten//} sā tamūce śaśimukhīṃ bhaja praṇayinīmimām \n a.ka.211kha/87.22; indumukhī — {mdun du zla bzhin ma de nyid/} /{kun tu rtog pas yang yang dris//} tāmevendumukhīmagre saṅkalpairalikhanmuhuḥ \n\n a.ka.359ka/48.19; candrānanā — {tsan dan 'khri shing dag gi khang pa ni/} /{zla ba nor bu'i rdo dang ldan mod kyang /} /{zla bzhin ma bral 'di la bdag mi dga'//} candanalatāgṛhamidaṃ sacandramaṇiśilamapi priyaṃ na mama \n candrānanayā rahitam nā.nā.231kha/62. zla zer|= {zla ba'i 'od zer} vidhukaraḥ — {gang gis zla zer ltar bsil chang 'thungs de dag nags skyes kyi/} /{glang po'i chang gis dro zhing kha ba'i chu ni ji ltar 'thung //} madhu vidhukaraśītaṃ yairnipītaṃ kathaṃ te vanajagajamadoṣṇaṃ tiktamambhaḥ pibanti \n\n a.ka.315ka/40.92; dra. {zla ba'i 'od/} zla gzugs|indubimbam — {dag las ring dang nye rnams las/} /{'jig rten rgyal ba'i dkyil 'khor du/} /{chu dang nam mkha' zla gzugs bzhin/} /{de mthong ba ni rnam pa gnyis//} śuddherdūrāntikasthānāṃ loke'tha jinamaṇḍale \n dvidhā taddarśanaṃ śuddhaṃ vārivyomendubimbavat \n\n ra.vi.121kha/97. zla bzang|= {zla ba bzang po/} zla 'od|= {zla ba'i 'od/} zla 'od dri med|nā. vimalacandraprabhaḥ, buddhaḥ — {de bzhin gshegs pa zla 'od dri med kyi mtshan smos pa tsam gyis bla na med pa yang dag par rdzogs pa'i byang chub tu nges pa yin no zhes bya ba lta bu'o//} vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti sū.vyā.186ka/81. zla 'od ma|nā. jyotsnā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {zla 'od ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā …jyotsnā…candrāvatī ceti ma.mū.96kha/7. zla yod ma yin pa|vi. apratimaḥ — {gzugs ni zla yod ma yin pha rol gnon pa'i nor ldan mkhas shing dul la gzhon//} rūpeṇāpratimaḥ parākramadhano vidvān vinīto yuvā nā.nā.233ka/73. zla ris|= {zla ba'i ri mo/} zla shar ri bo|candrodayācalaḥ — {dpung bcas de ni dri med gdugs/} /{zla shar ri bo bzhin du song //} sasainyaḥ sa yayau svacchacchatracandrodayācalaḥ \n\n a.ka.257kha/30.32. {zla shel} candrakāntaḥ, maṇiviśeṣaḥ — {tsan dan chu dang zla ba'i zer/} /{zla shel sogs bzhin khyod kyi ni/} /{reg pa bsil zhes khyad par dag/} /{gsal bar byed pa mang ba'i dpe//} candanodakacandrāṃśucandrakāntādiśītalaḥ \n sparśastavetyatiśayaṃ prathayantī bahūpamā \n\n kā.ā.323ka/2.40; śaśikāntaḥ — {rab zhugs ma ga d+ha ni bzang mo'i khyim/} /{zla shel rin chen rdo yi rang bzhin byas//} praviśya cakre śaśikāntaratnaśilāmayaṃ veśma sumāgadhāyāḥ \n\n a.ka.255kha/93.78. zla shel gyi rang bzhin|vi. candrakāntamayaḥ — {de yi rkang stegs zla shel gyi/} /{rang bzhin la ni 'phos gyur cing /} /{mdun du rab btud slong ba rnams/} /{slar yang bsam pa'i gdung ba btang //} candrakāntamaye tasya saṃkrāntāḥ praṇatāḥ puraḥ \n pādapīṭhe punaścintātāpaṃ tatyajurarthinaḥ \n\n a.ka.37kha/55.9. zla gsal|= {so ma rA dza} somarājī, somavallikā mi.ko.55kha \n zlas byung|nā. somodbhavā, nadī — {re bA dang ni na rma dA/} /{zlas byung ri bo'i bu mo dang //} revā tu narmadā somodbhavā mekhalakanyakā \n a.ko.149ka/1.12.33; soma udbhavo yasyāḥ sā somodbhavā \n somavaṃśajena pururavasā bhuvaṃ pratyavatāritā vā a.vi.1.12.33. zlas dbye|= {zlas dbye ba/} zlas dbye ba|pā. dvandvaḥ, samāsabhedaḥ — {ji bzhin don shes te don la mi slu ba'i shes pa dang rgyu las byung ba'i yon tan gyi shes pa ste/} {rgyus kun nas bslang ba'i yon tan gyi shes pa zhes gcig tu bsdus pa'i zlas dbye ba'o//} yathārthajñānaṃ ca arthasaṃvādajñānam, hetūtthaguṇajñānaṃ ca kāraṇasamutthaguṇajñānamiti samāhāradvandvaḥ ta.pa.242ka/954; {yon tan dang rdzas dang bya ba dang rigs dang 'du ba dang zhes zlas dbye'o//} guṇāśca dravyāṇi ca kriyāśca jātiśca samavāyaśceti dvandvaḥ ta.pa.142kha/14. zlum|= {zlum po/} zlum skor|1. parimaṇḍalam — {de nas zlum skor gsum pa gsung gi 'khor lo'i gnas la shar du sha 'tshong ma dang} tatastṛtīyaparimaṇḍale vākcakrasthāne pūrve khaṭṭinī vi.pra.162ka/3.126 0. ghuṇakaḥ — {'dir rdo rje phreng ba'i dang po dang tha mar zlum skor bkod nas/} {de'i phyi rol du 'od zer lnga'i rang bzhin 'bar ba blta bar bya ste} iha vajrāvalyā ādyantaṃ ghuṇakaṃ dattvā tadbāhye pañcaraśmimayīṃ jvālāṃ darśayet vi.pra.124kha/3.49; {rdo rje phreng ba rnams la ste/} {zlum skor gnyis la sku'i dkyil 'khor gyi ra ba'i tshad kyis so zhes pa ni khams kyi yon tan gyi dbye bas rdul tshon gyi dpangs nges pa'o//} vajrāvalīṣu ca ghu (pu pā.bhe.) ṇakadvaye prākāramānena kāyamaṇḍalasyeti rajaḥpronnatiniyamo dhātuguṇabhedena vi.pra.125kha/3.51. zlum pa|= {zlum po/} zlum po|• vi. vṛttaḥ — {rnam par bcad pa zla ba phyed pa'i rnam pa'o/} /{thig le zlum po'o/} /{ye shes rtse mo'i rnam pa'o//} visargo arddhacandrākāro bindurvṛtto jñānaṃ śikhākāram vi.pra.157ka/1.5; {dku zlum skabs phyin ma rnyongs dang /} /{phyang nge ba dang} vṛttamṛṣṭākṣatākṣāmakukṣitāśca abhi.a.32kha/8.25; {sor mo rnams/} /{zlum rgyas byin gyis phra ba dang //} aṅgulayaḥ…vṛttāścitānupūrvāśca gūḍhāḥ abhi.a.12ka/8.21; vartulaḥ — {de la rmugs byed ma'i smug rtsi'i snod de nyin mor byed pa dang mtshungs pa zlum po} tatra jambhyā alaktapātraṃ dinakarasadṛśaṃ vartulam vi.pra.169ka/3.157; {zlum po ril mo zur med} vartulaṃ nistalaṃ vṛttam a.ko.211ka/3.1.69; vartate bhuvi parivartata iti vartulam, vṛttaṃ ca \n vṛtu vartane a.vi.3.1.69; maṇḍalikā — {de bzhin du rlung la yang rlung sngon po rlung zlum po'o//} tathā vāyurapi—nīlikā vātyā, maṇḍalikā vātyeti abhi.bhā.32ka/43; dra.— {don rnams rgyu ni rtog pa dang /} /{mi ldan pa ni mi rigs med/} /{ra sogs ril ma la sogs kyi/} /{zlum po sogs la min nam ci//} aprekṣāvatpadārthānāṃ kāraṇaṃ na na yuktimat \n chāgādīnāṃ purīṣādervartulīkaraṇe na kim \n\n pra.a.34ka/39; \n\n• saṃ. 1. maṇḍalam — {nyi zla ni zlum po'i rnam pa'o//} indvarkau maṇḍalākārau vi.pra.156ka/1.4; {lte ba'i 'khor lo'i nang dang gzhan gyi zlum po rnams la 'pho ba bcu gnyis kyi rtsa rnams dang} nābhicakramadhye'paramaṇḍaleṣu dvādaśasaṃkrāntināḍyaḥ vi.pra.244kha/2.57; parimaṇḍalam — {chos gos zlum por bgo bar bya zhing} parimaṇḍalaṃ cīvaraṃ prāvṛtya śrā.bhū.49kha/124; {sham thabs ci nas kyang zlum por 'dug par 'gyur ba de ltar bgo bar bya'o//} tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt vi.sū.49ka/62; suparimaṇḍalam — {rtag pa ni rdul phra rab dang yid la zlum pa'i mtshan nyid can no//} nityaṃ paramāṇu manaḥ suparimaṇḍalalakṣaṇam ta.pa.276ka/266; valayaḥ — {de'i phyi rol lhun po'i phyogs brgyad du stong phrag nyi shu rtsa lnga ni 'dzam bu'i gling chen po'i yangs pa ste zlum po'i rnam pa'o//} tadbāhye pañcaviṃśatsahasraṃ jambūdvīpaṃ viśālaṃ valayākāraṃ meroraṣṭadikṣu vi.pra170kha/1.19 \n 2. pārimāṇḍalyam— {gang zhig zlum po la sogs pa dbyibs kyi khyad par dang ldan pa} yatsaṃsthānaviśeṣapārimāṇḍal– yādiyogi pra.a.31ka/35; \n\n• pā. 1. parimaṇḍalam, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang} … {zlum po dang} … {mun pa'o//} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā \n tadyathā—nīlam… parimaṇḍalam… andhakāramiti abhi.bhā.30ka/32 \n 2. maṇḍalakam, āsanaviśeṣaḥ — ālīḍham g.{yas brkyang} …maṇḍalakam {zlum po ste/} {rkang pa gnyis zlum po'i rnam par byas pa'o//} mi.ko.11kha; \n\n• dra.— {sle bo dang zlum po dang mig po che dang 'dzar pa can dang shu ba can dang} … {spyod lam gyis dub pa de dag las mi na ba rnams so//} kaśmīlitākṣākṣākṣiśālaśa– ktadadrū…īryāpathacchinnebhyaścānāva (bā bho.pā.) dhi– kānām vi.sū.12ka/13; {mig zlum po} akṣākṣaḥ ma.vyu.8914 (123kha); {mgo zlum la ni rin chen gyis/} /{mtshan pa'i cod pan 'dod par gyur//} jātā'sya muṇḍite mūrdhni ratnāṅkamukuṭaspṛhā \n\n a.ka.315ka/40.90. zlum po bskor|maṇḍalīkṛtya — {phyi rol du ni zlum por bskor/} /{sangs rgyas thams cad dgod par bya//} bāhyato maṇḍalīkṛtya sarvabuddhān niveśayet \n sa.du.126kha/230; dra.— {zlum skor/} {zlum por byas/} zlum po bskor ba|= {zlum po bskor/} zlum po'i stabs|maṇḍalapadam — {rlung gi dkyil 'khor la rab tu rgyu ba ni zlum po'i stabs dang me'i dkyil 'khor la rab tu rgyu ba ni rol pa'i stobs dang} vāyumaṇḍale pracāro maṇḍalapadam \n agnimaṇḍale pracāro lalitapadam vi.pra.62ka/4.109. zlog|= {zlog pa/} zlog gyur|= {zlog par gyur pa/} zlog gyur pa|= {zlog par gyur pa/} zlog pa|• kri. nivārayati — {'jig rten 'di ni ngan pa'i lam las zlog//} kupathānnivārayasi lokamimam śi.sa.172kha/170; nivāryate — {gang dag shes rab dang snying rje gnyis kyis sems can gtong ba las zlog pa'o//} ye prajñākṛpābhyāṃ sattvatyāgānnivāryante śi.sa.92ka/92; \n\n• saṃ. nivṛttiḥ — {de dag nad ni zlog pa la//} teṣāṃ roganivṛttaye a.ka.268ka/99.7; vivartaḥ — \n{'du shes zlog la mkhas pa rnams//} saṃjñāvivartakuśalāḥ la.a.178ka/141; nivāraṇam — {de yi sdug bsngal nags me zlog pa'i thabs/} /{brtse bas brlan pa'i blo yis rab bsams pa//} acintayadduḥkhadavānale'syā nivāraṇopāyadhiyā dayārdraḥ \n\n a.ka.306ka/108.132; {sangs rgyas kun gyi gdan yin te/} /{khro ldan sems can zlog pa yin//} āsanaṃ sarvabuddhānāṃ kruddhaśakra (sattva bho.pā.)nivāraṇam \n\n ma.mū.250ka/283; nivartanam — {me gzhan las gdung ba nyid bye brag tu gyur pa ni grang ba zlog par nus pa yin pas na gdung bar byed pa'i bye brag te} dahana eva viśiṣyate tadanyasmāddahanācchītanivartanasāmarthyeneti dahanaviśeṣaḥ nyā.ṭī.58ka/137; {dgag pa dang ldan dag rnams la/} /{bram ze la sogs zlog pa bzhin//} yathā nañyukteṣu brāhmaṇādinivartanam ta.pa.302kha/317; vyāvartanam — {de dag gi ltar na de'i rigs dro bar gyur pa dang rtse mo rnams ni zlog par dgag pa med de} teṣāmūṣmagatamūrdhabhyāṃ tadgotrāṇāṃ vyāvartanasyāpratiṣedhaḥ abhi.sphu.174ka/921; vinivartanam — {sangs rgyas nyid la zhugs pa dag/} /{rdzogs pa'i byang chub zlog pa dang //} buddhatvaprasthitānāṃ vā saṃbodhervinivartanāt \n\n śi.sa.43ka/41; apaharaṇam — {drang ba dang zlog pa la sogs pa la mkhas pa'i phyir} āharaṇāpaharaṇakuśalatvāt jā.mā.79kha/92; \n\n• pā. nivṛttiḥ, tathāgatānāṃ parivṛttibhedaḥ — {de'i phan yon gyi} (?) {dbye ba} ( {bcu} ) {ston te/} … {de bzhin gshegs pa rnams kyi yongs su gyur pa de ni} … {kun nas nyon mongs pa las ldog pas zlog pa'o//} taddaśaprabhedaṃ darśayati \n sā hi tathāgatānāṃ parivṛttiḥ…saṃkleśānnivṛttito nivṛttiḥ sū.vyā.154kha/39. (dra.— {rnam par zlog pa/} {rab tu zlog pa/} ). zlog par|nivartitum — {da ni rab tu ring du thal/} /{'di las zlog par rab tu dka'//} atidūramupetāḥ stha duḥkhamasmānnivartitum \n jā.mā.83kha/96. zlog pa sgrub par byed pa|pratisādhanam — {dngos po rnams kyi rang bzhin gzhan du bya bar mi nus pa de nyid kyi phyir dngos po'i stobs kyis zhugs pa'i rjes su dpag pa zlog pa sgrub par byed pa mi srid la} na ca vastubalapravṛtte'numāne pratisādhanasambhavaḥ; vastūnāṃ svabhāvānyathātvasya kartumaśakyatvāt ta.pa.212kha/895. zlog pa ma mchis pa|vi. anavagrahaḥ — {'chi bdag bstan pa khams gsum gyi/} /{sa chen dag na spyod bgyid pa/} /{mi thogs zlog pa ma mchis pa'ang /} /{khyod kyi bstan pas zil gyis mnan//} traidhātukamahābhaumamasaṅgamanavagraham \n śāsanena tavākrāntamantakasyāpi śāsanam \n\n śa.bu.113kha/88. zlog par dka'|= {zlog par dka' ba/} zlog par dka' ba|vi. durnivāraḥ — {de'i tshe rtag pa nyid nyams par thal bar 'gyur ba zlog par dka'o//} tadā nityatvahāniprasaṅgo durnivāraḥ ta.pa.209ka/888. zlog par gyur|= {zlog par gyur pa/} zlog par gyur pa|bhū.kā.kṛ. vāritaḥ — {bdag ni 'dod 'bras la chags pa/} /{de yis rab tu zlog gyur kyang /} /{lang tshos myos pa'i skyon gyis ni/} /{zlog par ma gyur ci zhig bya//} vāritā'pi paraṃ tena mama kāmaphalaspṛhā \n yauvanonmādadoṣeṇa na nirvṛttā karomi kim \n\n a.ka.149ka/68.90; nirvṛttaḥ — {lang tshos myos pa'i skyon gyis ni/} /{zlog par ma gyur} yauvanonmādadoṣeṇa na nirvṛttā a.ka.149ka/68.90. zlog par 'gyur|kri. nivartayet — {gal te byas pa nyid log pa'i shes pa'i rgyu nyid du grub par gyur na/} {de'i tshe bzlog pa na de yang zlog par 'gyur ro//} yadi kṛtakatā mithyājñānahetutvena siddhā syāt, tadā sā nivartamānā tāmapi nivartayet ta.pa.170kha/799. zlog par bya|kṛ. nivartayitavyaḥ — {sems can thams cad kyi thad du sems can bskyab pa'i brtson pa las zlog par mi bya} na ca sarvasattvānāmantikātsarvasattvatrāṇavyavasāyo nivartayitavyaḥ śi.sa.155kha/149. zlog par bya ba|= {zlog par bya/} zlog par byed|= {zlog par byed pa/} zlog par byed pa|• kri. 1. nivartayati — {gzhal bar bya ba'i don gyi yul la 'jug pa na/} {phyin ci log dang the tshom zlog par byed pa dang} prameyārthaviṣaye pravṛttau saṃśayaviparyāsau nivartayati ta.pa.156ka/35; {sngon gyi gnas rjes su dran pas ni sngon gyi mtha' la kun du rmongs pa zlog par byed do//} pūrvāntasammohaṃ pūrvenivāsānusmṛtyā nivartayati abhi.sphu.280ka/1113; nivartate — {thams cad mkhyen pas gsungs pa'i bstan bcos kyis rmongs pa zlog par byed kyi} śāstreṇaiva sarvajñoktena moho nivartate pra.a.25kha/29; vyapanayati — {de dag la de bzhin gshegs pa'i lam bstan pas 'du shes kyis byas pa'i 'ching ba thams cad zlog par byed do//} te tathāgatamārgopadeśena sarvasaṃjñākṛtabandhanāni vyapanayanti ra.vyā.87ka/23; vārayati — {shes rab stobs kyis kyang ni dben pa dang bral gti mug 'phrog/} /{brtson 'grus kyis ni 'jigs su rung ba'i 'jigs pa zlog par byed//} prajñābalena ca haratyavivekamohaṃ vīryeṇa vārayati bhīrubhayāni a.ka.275ka/102.1; nivārayati — {nyam nga ba'i gnas dag las zlog par byed} vyasanasthānebhyaśca nivārayanti sū.vyā.241kha/156; vāryate — {lung smos te dogs pa zlog par byed do//} āgamaṃ parigṛhyāśaṅkitaṃ vāryate abhi.sphu.287kha/1132; nivāryate — {nges par sbyor ba ming tsam du/} /{'gyur ba gang gis zlog par byed//} saṃjñāmātrānniyogatvaṃ bhavat kena nivāryate \n\n pra.a.12kha/14; vinivāryate — {mi rtag sgra yi brjod bya nyid/} /{bdag ni zlog par byed ma yin//} nānityaśabdavācyatvamātmano vinivāryate \n ta.pa.211ka/138; vyāvartayati — {sngon gyi gnas mngon par shes pas ni sngon gyi mtha' la kun du rmongs pa zlog par byed do//} pūrvenivāsābhijñā hi pūrvāntasammohaṃ vyāvartayati abhi.sphu.280kha/1113; vyāvartyate — {ma 'ongs pas ni so so'i skye bo nyid zlog par byed do//} anāgatayā pṛthagjanatvaṃ vyāvartyate abhi.bhā.16kha/923; nivartyate — {gang zhig the tshom zlog byed pa/} {'di ni the tshom 'gog pa'o//} ityayaṃ saṃśayākṣepaḥ saṃśayo yannivartyate \n kā.ā.327kha/2.159; pratikṣipyate — {med par 'gyur du dogs nas kho bo cag gis rjes su dpag pa spong bar zlog par zad kyi} nāstikatāmāśaṅkamānairasmābhiranumānapratikṣepaḥ pratikṣipyate pra.a.159ka/173; vidhārayati — {de nas ji ltar mngon par 'dod pa'i dus su char 'bebs par byed cing gshegs su gsol bas zlog par byed do//} tato yathābhirucitakāle varṣāpayati, visarjanena vidhārayati vi.pra.73ka/4.136 2. nivartatām — {ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed} yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957; \n\n• saṃ. pratīkāraḥ — {dper na me ni grang ba zlog par byed pa zhes bya ba lta bu'o//} yathā'gnau śītapratīkārādiḥ pra.vṛ.321kha/71; vāraṇam — {de yis byin pa'i dpa' bo ni/} /{'gog byed zlog par byed pa thob//} taddattaṃ subhaṭaṃ prāpya pratiṣedhakavāraṇam \n\n a.ka.227ka/89.67; nivartanam — {tha snyad las ni tshad ma nyid/} /{bstan bcos rmongs pa zlog byed yin//} prāmāṇyaṃ vyavahāreṇa śāstraṃ mohanivartanam \n pra.vā.107kha/1.7; \n \n\n• vi. nivartakaḥ — {bar ring por gnas pa gnyis la 'gal ba med pas na/} {nye bar gnas pa dag zlog par byed pa dang bzlog par bya ba'i dngos por gzhag go//} dūrasthayorvirodhābhāvācca nikaṭasthayoreva nivartyanivartakabhāvaḥ nyā.ṭī.76ka/199; {phan dogs byed pa tsam gyis ni/} /{de yi zlog byed rgyu ma yin//} nopakāraka ityeva hetustasya nivartakaḥ \n pra.a.57kha/66; vinivartakaḥ — {khyad par can gyi rgyu nyid ni/} /{'bras bu zlog par byed pa yin//} viśiṣṭameva hetutvaṃ kāryasya vinivartakam \n\n pra.a.58ka/66; nivārakaḥ — {phung phrol thams cad zlog byed pa/} /{dpa' bo chen po khyod phyag 'tshal//} sarvānarthanivāraka \n namaste'stu mahāvīra ma.mū.90kha/3; {gdol pa'i shas dang srin shas kyis/} /{nyes pa byed pa zlog byed pa//} rākṣaso vā'tha caṇḍālo duṣkṛtānāṃ nivārakaḥ \n\n su.pra.37kha/71; vyāvartakaḥ — {lang ka'i bdag po theg pa chen po'i rnal 'byor la 'jug pa 'di ni khebs pa'i g}.{yogs ma rnam par shes pa sna tshogs kyi rlabs zlog par byed pa yin te} paṭalakośavividhavijñānataraṅgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśaḥ la.a.59kha/5; prativārakaḥ — {de la mngon par skabs yod pa zhes bya ba ni de las gzhan pa zlog par byed pa'i reg bya dang bral ba'i phyogs gang yin pa'o//} tatrābhyavakāśastadanyaprativārakaspraṣṭavyarahito yo deśaḥ abhi.sa.bhā.3kha/3; nivāraṇī — {de nyid mdung gi phyag rgyar bstan/} /{ma rungs thams cad zlog par byed//} tadeva śaktirnirdiṣṭā sarvaduṣṭanivāraṇī \n\n ma.mū.248kha/281 0. vālukā — {chu klung zlog byed kyi nang du nya bo che ro hi ta zhes bya ba skyes pa de ni/} {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ vālukāyāṃ mahān rohitamatsyaḥ prādurbhūtaḥ a.śa.88kha/79; cārikā — {de nas sprang po des tsham tshom med par chu klung zlog byed la 'bogs so//} tato'sau koṭṭamallakaḥ sahasā nadīcārikāmuttīrṇaḥ a.śa.246ka/226; \n\n• kṛ. nivārayan — {sor mo gdangs shing g}.{yo ba yis/} /{nang 'jug bsam pa zlog byed cing //} nivārayan praveśāśāmunnatāṅgulidolayā \n\n a.ka.184ka/80.42. zlog par byed pa dang bzlog par bya ba'i dngos po|pā. nivartyanivartakabhāvaḥ — {bar ring por gnas pa gnyis la 'gal ba med pas na nye bar gnas pa dag zlog par byed pa dang bzlog par bya ba'i dngos por gzhag go//} dūrasthayorvirodhābhāvācca nikaṭasthayoreva nivartyanivartakabhāvaḥ nyā.ṭī.76ka/199. zlog par byed pa yin|kri. 1. nivṛttiḥ kriyate — {gzhan gyis tshad ma ma yin par thal bar 'gyur ba gang yin pa de zlog par byed pa yin no//} pareṇa yadaprāmāṇyamāsaktaṃ tannivṛttiḥ kriyate ta.pa.133ka/717 2. nivārayet — {de bzhin rgyal sras theg pa dman pa rnam gnyis las/} /{las rnams gsum gyis bdag nyid zlog par byed pa yin//} nihīnayānād dvividhājjinātmajo nivārayet karma tathā trayātmakam \n\n sū.a.195kha /96. zlog par mdzod|kri. nivāryatām — {rgyal tshab dbang ni bskur 'os pa'i/} /{kun tu rtsom pa zlog par mdzod//} yauvarājyābhiṣekārhaḥ samārambho nivāryatām \n\n a.ka.247kha/29.9; {de yi bsam pa rnam bcom pa'i/} /{gdung ba myur du zlog par mdzod//} āśāvighāte santāpastasya tūrṇaṃ nivāryatām \n\n a.ka. 50kha/5.44. zlog par zad|kri. pratikṣipyate — {med par 'gyur du dogs nas kho bo cag gis rjes su dpag pa spong bar zlog par zad kyi} nāstikatāmāśaṅkamānairasmābhiranumānapratikṣepaḥ pratikṣipyate pra.a.159ka/173. zlog bya|= {zlog par bya/} zlog byed|= {zlog par byed pa/} zlog byed pa|= {zlog par byed pa/} zlog shig|kri. vāraya — {dge slong dag khyed kyis rgan mo 'di ma zlog shig} mā yūyaṃ bhikṣavaḥ etāṃ vṛddhāṃ vārayata vi.va.132ka/1.20; nivāraya — {'dod pa rnams las sems zlog shig} nivāraya cittaṃ kāmebhyaḥ śi.sa.49kha/47. zlogs|= {zlogs pa/} zlogs pa|• kri. vāryate — ( {gzugs med pa'i} ) {sems dang sems las byung ba ni yang nying mtshams sbyor ba mi zlogs so//} arūpasya tu cittacaittasya punaḥ pratisandhānaṃ na vāryate abhi.sphu.164ka/901; \n \n\n• vi. nivāritaḥ — {lta ba dang nyan pa dang} … {bsnyen bkur byed pa mi zlogs pa} anivāritadarśanaśravaṇaparyupāsanāḥ śi.sa.173kha/171; \n\n• saṃ. bādhā — {'bad du zin kyang mi zlogs te/} /{blo ni de phyogs 'dzin phyir ro//} na bādhā yatnavattve'pi buddhestatpakṣapātataḥ \n pra.vā.115kha/1.213. zlos|= {zlos pa/} zlos gar|1. nāṭakam — {spel ma zlos gar la sogs te/} /{de dag rnams ni gzhan na rgyas//} miśrāṇi nāṭakādīni teṣāmanyatra vistaraḥ \n kā.ā.319kha/1.31; {klu kun du dga' ba zhes bya ba'i zlos gar mdzad pa} nāgānandaṃ nāma nāṭakaṃ kṛtam nā.nā.225ka/4 \n 2. nṛtyam — {gal te zlos gar dang glu dang 'tshe ba dang bgrod par bya ba ma yin pa la bgrod pa la sogs pa bya ba nyid du der bstan par gyur na} yadi hi nṛtyagītahiṃsāgamyagamanādeḥ tatkartavyatayā tatropadeśaḥ syāt ta.pa.325kha/1119; nāṭyam — {rdza rnga yang dag bsgrags pas nye bar spros pa'i zlos gar kye ma yid dag 'gugs//} murajoparañjitamaho nāṭyaṃ manaḥ karṣati a.ka.132kha/66.86; naṭanam — {de nas mo min gar dang ni/} /{zlos gar rol rtsed bro dang ni/} /{rtsed 'jo dang ni 'chi ba 'o//} athāstriyām \n\n tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane \n a.ko.143ka/1.8.10; naṭyate naṭanam \n naṭa vṛttau a.vi.1.8.10; mi.ko.30ka \n zlos gar khang pa|nāṭyamaṇḍapaḥ — {blon po dang bcas rang nyid ni/} /{zlos gar khang par lta ru song //} svayaṃ draṣṭuṃ sahāmātyaiḥ prayayau nāṭyamaṇḍapam \n\n a.ka.132ka/66.81. zlos gar mkhan|naṭaḥ — {zlos gar mkhan dang bro gar mkhan dang bzhad gad byed pa dang 'jo sgeg byed pa la sogs pa la lta ba la zhugs pa} naṭanartakahāsakalāsakādisandarśanavyasanam bo.bhū.4ka/3; {zlos gar mkhan dang bro gar mkhan dang bzhad gad mkhan dang 'jo sgeg mkhan dang ltad mo lhur 'dzin par gnas shing bdag gi byi dor lhur len pa} naṭanartakahāsakalāsakaprekṣaṇaparā viharanti ātmopalāḍanaparāḥ bo.bhū.158ka/208. zlos gar mkhan gyi gar gyi slob dpon|naṭācāryaḥ — {der zlos gar mkhan gyi gar gyi slob dpon nyid ni sangs rgyas kyi cha lugs kyis nang du 'ongs so//} tatra naṭācāryaḥ svayameva buddhaveṣeṇāvatīrṇaḥ a.śa.203ka/187. zlos gar mkhan gyi tshogs|naṭagaṇaḥ — {de nas rgyal po dga' zhing mgu la rab tu dga' nas/} {zlos gar mkhan gyi slob dpon la sogs pa zlos gar mkhan gyi tshogs rnams la nor gyi phung po chen po byin no//} tato rājñā hṛṣṭatuṣṭapramuditena naṭācāryapramukho naṭagaṇo mahatā dhanaskandhenācchāditaḥ a.śa.203ka/187. zlos gar mkhan gyi slob dpon|naṭācāryaḥ — {rgyal po mdzes pa} ( {sa} )… {zlos gar mkhan gyi slob dpon la bsgo ba/} {nga'i mdun du sangs rgyas kyi zlos gar gyi gar thabs gyis shig} śobhanena rājñā…naṭācāryāṇāmājñā dattā—bauddhaṃ nāṭakaṃ mama purastānnāṭayitavyam a.śa.202kha/187. zlos gar mkhan rigs|nāṭyakulam — {mi las smad pa zlos gar mkhan/} /{rigs su shA ri'i bu cis 'khrungs//} kasmānnāṭyakule jātaḥ śāriputro narādhame \n\n a.ka.162kha/18.13. zlos gar gyi dpe|pratyudāharaṇam ma.vyu.2841 (? pratyudāharaṇam {so so'i dper brjod pa} ma.vyu.51kha). zlos gar byos shig|kṛ. nāṭayitavyam — {sbyor ba ji lta ba bzhin du khyod kyis zlos gar dag byos shig} yathāvatprayogeṇādya tvayā nāṭayitavyam nā.nā.225kha/4. zlos pa|• saṃ. 1. japaḥ — {nyin mtshan du ni de yi ming gi gsang sngags zlos} aniśaṃ tannāmamantre japaḥ a.ka. 101ka/64.161; jāpaḥ — {des rdo rje'i lcer 'gyur zhing sngags zlos pa nus par 'gyur} tena vajrajihvā bhavati \n mantrajāpakṣamo bhavet sa.du.100kha/132 2. punaruktam — {mi yi mchog ni dus su gsung bas na/} /{gsung gi zlos pa rnam par spangs pa lags//} vacanaṃ punaruktavarjitaṃ samaye vyāharase narottama \n\n vi.va.126ka/1.15; {'dis ni zlos pa yin no zhes brjod} (? {bzlog} ) {pa yin te} anena punaruktamidaṃ bhavatīti parihṛtam bo.pa.43kha/3; punarvacanam — {de'i phyir thams cad mkhyen pa sangs rgyas bcom ldan 'das te/} {sangs rgyas zhes pa zlos pa'i tshig tu mi 'gyur ro//} ataḥ sarvajño buddho bhagavān, buddhamiti punarvacanaṃ na bhavati vi.pra.139ka/1, pṛ.38; āvartanam — {gsang sngags la sogs pa zlos pa'i mtshan nyid ngag gi byed pa ni bzlas brjod do//} mantrādyāvartanalakṣaṇā vacanavyāpārā japāḥ bo.pa.90kha/54 3. vīpsā — {rigs re re la zhes bya ba ni zlos pa yin no//} gotragotra iti vīpsā abhi.sphu.189ka/965; {rkyen ces bya ba'i sgra ni/} {zlos pa'i don yin pas de dang de la brten nas 'di 'byung ngo zhes bya ba yin no//} taṃ taṃ pratītya tat tad bhavatīti vīpsārtho hi prati (pratyaya bho.pā.)śabdaḥ abhi.sphu.254kha/1062; ma.vyu.6919 (98kha) 4. = {zlos pa nyid} punaruktatā — {mdor bsdus nas zhes pa ni zlos pa spong ba'i tshig ste} samāsāditi punaruktatāparihāravacanam bo.pa.42ka/1; {de lta bas na khyad par gsal bar bya ba'i phyir zlos pa ma yin no//} tasmād viśeṣadyotanānna punaruktatā ta.pa.33ka/514; paunaruktyam — {'dir zlos pa ma yin te/} {gang gi phyir dam bca' ba ni bsgrub bya ston pa yin la/} {mjug sdud pa ni grub pa ston pa yin no//} na paunaruktyamatra, yasmāt sādhyanirdeśaḥ pratijñā, nigamanaṃ tu siddhanirdeśaḥ ta.pa.33kha/515 \n 5. uditam — {smra ba brjod pa zlos pa gtam/} /{grags pa lo rgyus bka' mchid do//} uktaṃ bhāṣitamuditaṃ jalpitamākhyātamabhihitaṃ lapitam \n\n a.ko.214ka/3.1.107; udyata iti uditam \n vada vyaktāyāṃ vāci a.vi.3.1.107; dra.— {bzang mo rang gi khyim song nas/} /{me tog gos dang rgyan rnams kyis/} /{mdzes pa nyid kyi rgyan la ni/} /{slar yang zlos pa'i rgyan dag byas//} gatvā svabhavanaṃ bhadrā puṣpāṃśukavibhūṣaṇaiḥ \n lāvaṇyābharaṇā cakre punaruktaṃ prasādhanam \n\n a.ka.8ka/50.75; \n\n• vi. = {zlos pa po} jāpī — {de bzhin dbyig dug zug rngu bzhin/} /{zlos pas bud med lus bsam bya//} gaṇḍaśalyaṃ tathābhūtaṃ jāpināṃ strīkalevaram \n\n ma.mū.157ka/72; {blon po gdung ba zhi byed bsam gtan la chags rtag tu phan pa zlos//} vyasanaśamanadhyānāsaktāḥ sadā hitajāpinaḥ…mantriṇaḥ a.ka.127kha/66.27; \n\n• pā. punaruktam, nigrahasthānabhedaḥ — {ces bya ba ni rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/} {dam bca' ba la gnon pa dang} … {zlos pa dang} … {gtan tshigs ltar snang ba rnams} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ… punaruktam… hetvābhāsāśca vā.ṭī.107ka/73. zlos pa nyid|anuvādatvam — {gal te tshad ma gzhan gyis rtogs pa'i don la yang tshad ma 'jug par 'dod na/} {de'i tshe de ni gzhan gyis} ( {gsal bar byas pa'i don} ) {gsal bar byed pa'i phyir zlos pa nyid yin pas dran pa la sogs pa bzhin du tshad ma ma yin pa nyid du thal bar 'gyur ro//} yadyanyairapi pramāṇairavagate'rthe pramāṇasya pravṛttiriṣyeta, tadā tasyānyaprakāśitārthaprakāśakatvādanuvādatvamiti smṛtyādivadaprāmāṇyaprasaṅgaḥ ta.pa.228kha/927. zlos pa po|vi. jāpī — {bdag nyid chen po gshin rje gshed/} /{khro bo'i rgyal po zlos pa po//} jāpinaḥ krodharājasya yamāntasya mahātmane \n ma.mū.276kha/434. zlos pa la brtson|= {zlos pa la brtson pa/} zlos pa la brtson pa|vi. japābhiyuktaḥ — {gang yang yi ge drug pa'i rig sngags chen mo 'di rtag tu 'dzin cing zlos pa la brtson pa'i sems can de dag ni bsod nams dang ldan pa yin no//} puṇyavantaste sattvā ye ṣaḍakṣarīṃ mahāvidyāṃ satataparigrahaṃ japābhiyuktā bhavanti kā.vyū.230ka/292. zlos pa'i skyon med pa|pā. punaruktadoṣajahā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} … {zlos pa'i skyon med pa ni don med pa ma yin pa'i phyir ro //} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā… punaruktadoṣajahā abandhyatvāt sū.vyā.183ka/78. zlos pa'i tshig|punaruktavacanam — {sangs rgyas zhes pa zlos pa'i tshig 'di bcom ldan 'das kyis ci'i don du gsungs zhes pa'i bsam pa 'byung bar 'gyur te} idaṃ kimarthaṃ punaruktavacanaṃ bhagavato buddhamitīha kasyacidabhiprāyo bhaviṣyati vi.pra.139ka/1, pṛ.38. zlos par byed|= {zlos par byed pa/} zlos par byed pa|• kri. japati — {rigs kyi bu'am rigs kyi bu mo la la zhig yi ge drug pa'i rig sngags chen mo 'di zlos par byed na} yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti kā.vyū.230kha/293; \n\n• saṃ. japaḥ — {de dag zlos par byed pa'i tshe} tasyā japakāle tu kā.vyū.230ka/292. zlos su chug cig|kri. japayasva — {chos kyi yi ge yang zlos su chug cig} dharmatākṣaraṃ ca japayadhvam sa.du.124kha/222. gzag|=( {gzags} ityasya sthāne) srāvaṇam — {ji ltar rma dang zas la de dag gi/} /{gzag dang dpyad} ( {spyad} ) {du rung ba smin 'dod ltar//} vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā \n sū.a.150ka/33. gzags|= {gzags pa/} gzags pa|• kri. niḥsrāvayati sma — {mtshon rnon po thogs nas dpung g}.{yas pa phug ste/} {khrag gzags la} tīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ niḥsrāvayati sma a.sā.436ka/245; \n \n\n• saṃ. srāvaṇam— {de bzhin du sems can rnams kyi rten rma dang kha zas lta bu la gzags pa lta bu mi mthun pa'i phyogs zhi ba dang} evaṃ sattvānāmāśraye vraṇabhojanasthānīye srāvaṇasthānīyaṃ vipakṣaśamanam sū.vyā.150kha/33; \n\n• bhū.kā.kṛ. prasyanditaḥ — {khrag gzags shing bab pa} rudhiraṃ prasyanditaṃ pragharitam śi.sa.49ka/46; muktaḥ — {klu chen mgo bo bskum zhing khrag gzags pa'i/} /{zer mas byugs pa gtum pa'i mchu dang ldan//} mahāhimastiṣkavibhedamuktaraktacchaṭācarcitacaṇḍacañcuḥ nā.nā.242kha/160. gzangs mtho ba|vi. tuṅgaḥ — {smin ma 'jar ba sna'i gzengs mtho ba} saṅgatabhrūstuṅganāsaḥ vi.va.170ka/1.59. gzan|bhaktam — {der ni legs byas gus pa yis/} /{gzan la nye bar mgron du gnyer//} tatra bhaktyā sukṛtibhirbhaktāyopanimantritaḥ \n a.ka.239kha/27.55; odanam— {de yi dbul tshe gus pa yis//bu} {ram gzan gyis rgyal ba mchod//} snehe gu (snehairgu li.pā.) ḍodanaistena dīnena pūjito jinaḥ \n\n a.ka.270kha/100.15; annam — {bur chu gzan dag gsol ba des/} /{rlung nad kyis nyen rang sangs rgyas//} bhuktenekṣurasānnena tena vātagadārtitaḥ \n pratyekabuddhaḥ a.ka.349kha/46.30; andhaḥ — {ya mtshan byed po de yis ni/} /{gzan gyi phung po zos pa'i tshe//} andhasāṃ śakaṭe tena bhukte vismayakāriṇā \n a.ka.224kha/89.39.(dra.— {rnag gzan/} {rngul gzan/} {gcan gzan/} ). gzan chang|piṇḍaḥ — {gcig gi gzan chang phub mar gyur/} /{gzhan gyi lcags kyi tho lum dang //} piṇḍo busatvamekasya prayāto'nyasya lohatām \n a.ka.171kha/19.92; piṇḍikā — {de yis brtse bas de rnams la//bya} {rog la bzhin gzan chang byin//} sa dadau kṛpayā tebhyaḥ kākebhya iva piṇḍikāḥ \n\n a.ka.171kha/19.91; kulmāṣapiṇḍiḥ — {snum dang tsha med gzan chang zhig/} … {thob nas/} /{gus dang bcas pas za ru song //} niḥsnehalavaṇāṃ…kulmāṣapiṇḍimāsādya bhoktuṃ sādaramāyayau \n\n a.ka.158kha/17.15. gzan pa|dra.— {chud gzan pa/} gzan ma|āmiṣam — {mchil pa gzan ma dang bcas pa mtsho chen por bcug la} mahatyudakasarasi…sāmiṣaṃ baḍiśaṃ prakṣiptaṃ bhavet śi.sa.57ka/55; nivāpaḥ — {de dag ni bdud kyi gzan ma ste/} {de dag la} … {sdig pa mi dge ba'i las} (? {yid kyi chos} ) {rnams rnam pa du ma dag 'byung zhing} mārasyaiṣa nivāpo yatreme('ne)kavidhāḥ pāpakā akuśalā dharmā mānasāḥ sambhavanti śrā.bhū.165kha/441. gza'|1. grahaḥ \ni. sūryādayaḥ — {da ni gza' rnams kyi 'char ba dang nub pa'i dus gsungs pa} idānīṃ grahāṇāmastamanodayakāla ucyate vi.pra.187kha/1.50; {da ni gza' rnams kyi skye ba dag par bya ba'i don du rgyu skar gyi tshogs gsungs pa} idānīṃ grahāṇāṃ janmaśuddhyarthaṃ nakṣatrasamuccayamucyate vi.pra.201kha/1.83; {bkra shis la sogs pa gza' lnga} maṅgalādayaḥ pañca grahāḥ vi.pra.152kha/1, pṛ.51; {skar rtsis pa ni nyi ma la sogs pa'i gza' rnams so//} jyotiṣa ādityādayo grahāḥ vi.pra.233kha/2.33; khagaḥ — {kha ga bya dang mda' dang ni/} /{nyi ma lha dang gza' la 'o//} śrī.ko.172kha \nii. bhūtayoniviśeṣaḥ — {gza' dang nad rnam pa sna tshogs yul du 'byung bar 'gyur} nānāvidhāśca graharogā viṣaye prādurbhaviṣyanti su.pra.25ka/48 2. vāraḥ — {gza' ni nyi ma dang zla ba dang mig dmar dang gza' lag dang phur bu dang pa bsangs dang spen pa bdun no//} vārāḥ — ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36; {gal te de ltar yin na an+d+haka nyid kyi rgyal srid la tshes dang gza' dang zla ba dang skar ma dang dus rnams med par 'gyur te} yadyevaṃ tadā andhakasyaiva rājye tithirvāro māsaṃ nakṣatramṛturna syāt vi.pra.258ka/5, pṛ.95 3. grahabodhakapūrvapadamātram — {gza' lag} budhaḥ vi.pra.201kha/1.84. \n (dra.— {na gza'/} ). gza' bdun|saptavārāḥ — 1. {nyi ma} ādityaḥ, 2. {zla ba} somaḥ, \n 3. {bkra shis} maṅgalaḥ, 4. {gza' lag} budhaḥ, 5. {phur bu} bṛhaspatiḥ, 6. {pa sangs} śukraḥ, 7. {spen pa} śaniḥ vi.pra.235kha/2.37. gza' chen po|mahāgrahaḥ — {'di lta ste/nyi} {ma dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; {de nas gza' chen po brgyad 'khor rgyu skar dang bcas pa rnams kyis 'di skad ces gsol to//} athāṣṭau mahāgrahāḥ sanakṣatraparivārā evamāhuḥ sa.du.118kha/202. gza' mthon po|uccagrahaḥ — {'dir gza' mthon pos gza' dma' mo la rnam par sbyang ngo zhes pa ni nges pa ste} (?) atroccagraho nīcagraheṇa viśodhya iti niyamaḥ vi.pra.185ka/1.43. gza' dang rgyu skar gyi 'jigs pa thams cad sel ma|vi. strī. sarvagrahanakṣatrabhayanāśinī — {bcom ldan 'das ma gza'i yum gza' dang rgyu skar gyi 'jigs pa thams cad sel ma} bhagavati grahamātṛke sarvagrahanakṣatrabhayanāśini ba.mā.171kha \n gza' bdun gyi bdag po|nā. = {nyi ma} saptavārādhipatiḥ, sūryaḥ — {nyi ma de nyid gza' bdun gyi bdag po rta bdun pa'i shing rta can gza'i dbye bas lce bdun pa ste} sūryaḥ \n sa eva saptavārādhipatiḥ saptaturagarathaḥ saptajihvo vārabhedena vi.pra.139kha/3.75. gza' rnams kyi yum zhes bya ba'i gzungs|nā. grahamātṛkānāmadhāraṇī, granthaḥ ka.ta.998. gza' dma' mo|nīcagrahaḥ — {'dir gza' mthon pos gza' dma' mo la rnam par sbyang ngo zhes pa ni nges pa ste} (?) atroccagraho nīcagraheṇa viśodhya iti niyamaḥ vi.pra.185ka/1.43. gza' 'dzin|grahaṇam — {skar dpyad shes pa nyi zla yi/} /{gza' 'dzin sogs la mkhas gyur kyang /} /{b+ha wa de} ( {ti} ) {sogs sgra rnams kyi/} /{legs par sbyar nyid shes 'gyur min//} jyotirvicca prakṛṣṭo'pi candrārkagrahaṇādikam \n na bhavatyādiśabdānāṃ sādhutvaṃ jñātumarhati \n\n ta.sa.115kha/1000; dra. {gzas 'dzin/} gza' shes|grahaṇanirṇayaḥ — {byA ka ra Na'i sgra shes pas/} /{legs sbyar ma sbyar sgra dag la/} /{blo ni phul du byung gyur kyang /} /{rgyu skar tshes grangs gza' shes min//} jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ \n prakṛṣyate na nakṣatratithigrahaṇanirṇaye \n\n ta.sa.115kha/999. gza' lhag|• nā. budhaḥ, grahaḥ — {'di lta ste/} {nyi ma dang} … {gza' lhag dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ… budhaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13; \n\n• saṃ. budhaḥ, vārabhedaḥ — {gza' ni nyi ma dang zla ba dang mig dmar dang gza' lhag dang phur bu dang pa bsangs dang spen pa bdun no//} vārāḥ — ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36. gza'i rkang pa|grahacaraṇam — {dbu ma'i rtsa'i dbugs rnams las gza'i rkang pa dang rgyu skar gyi rkang pa skye ba'i ngo bo nyid kyis gnas pa dang} madhyanāḍīśvāsebhyo grahacaraṇajanmanakṣatracaraṇasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13. gza'i 'khor lo|grahacakram — {de nas ra ba bsrung ba'i don du gza'i 'khor lo spro bar bya ste} tato grahacakraṃ sphārayet prākārarakṣārtham vi.pra.104kha/3.23. gza'i bdag|= {gza'i bdag po/} gza'i bdag po|= {nyi ma} grahādhipatiḥ, sūryaḥ — {gza' yi bdag pos snang bas rjes bzung bas/} /{mun pa'i tshogs kyis rnam par zum gyur pa'i/} /{'dam skyes chu dang bcas pa rnams dag kyang /} /{mkhas pa'i cod pan du 'os nyid du 'gyur//} timirabharanimīlitānāṃ sujanā (sajalā bho.pā.)nāṃ vibudhaśekharārhatvam \n api bhavati paṅkajānāṃ ālokānugrahād grahādhipateḥ \n\n a.ka.267kha/98.16; grahapatiḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} /{nyin byed} … {gza' yi bdag} sūrasūryāryamādityadvādaśātmadivākarāḥ \n…grahapatiḥ a.ko.135kha/1.3.30; grahāṇāṃ patiḥ grahapatiḥ a.vi.1.3.30; mi.ko.31kha \n gza'i rtsa|vāranāḍī — {gza'i rtsa ni yul dang snying stobs la sogs pa'i yon tan gyi nyin zhag brgyad kyis 'dor ro//} vāranāḍī aṣṭadinaistyajati viṣayasattvādiguṇaiḥ vi.pra.256kha/2.67. gza'i tshogs|vārapiṇḍam — {rtsa ba'i chu tshod kyi phung po la drug cu'i chas rnyed pa ni gza'i tshogs su 'gyur te} mūlaghaṭikārāśau ṣaṣṭibhāgena labdhaṃ vārapiṇḍaṃ bhavati vi.pra.175kha/1.28. {gza'i yum} nā. grahamātṛkā, bhagavatī— {bcom ldan 'das ma gza'i yum gza' dang rgyu skar la sogs pa rnams thams cad lhan cig myur du byon myur du byon} bhagavati grahamātṛke sarvagrahanakṣatrādibhiḥ śīghramāgaccha āgaccha ba.mā.171ka \n gzar|dra.— {bla gos phrag pa gcig la gzar nas} ekāṃsamuttarāsaṅgaṃ kṛtvā la.a.63kha/10; {ma he} ( {ma rungs pa} ) {des} … {rnga ma ldang du gzar nas bcom ldan 'das ga la ba der brgyugs so//} asau duṣṭamahiṣaḥ…lāṅgūlamunnāmya yena bhagavāṃstena pradhāvitaḥ a.śa.159kha/148. \n (dra.— {blugs gzar /} {kha gzar /} {dgang gzar /} {ri gzar /} ). gzar thag|pratisaṃstarikā — {gzar thag la btags te gzhag go//} pratisaṃstarikāyāmupanibandhanam vi.sū.15ka/17; kāntārikā — {de ni gzar thag gis shing la dpyangs na bzang ngo //} lambanamasya kāntārikayā vṛkṣe sādhu vi.sū.7kha/8; {gzar thag thang bcad pa nyid la bskams na bzang ngo //} {mtha' 'byar bas so//} {dbang bu dag gis so//} kāntārikāyāṃ sādhu śoṣaṇaṃ *tatāpām anta laga (lag)nena carpaṭakaiḥ vi.sū.70ka/87. gzar bu|1. tardūḥ, dāruhastakaḥ — {gzar bu dang ni lag skyogs so//} tardūrdāruhastakaḥ a.ko.196kha/2.9.34; uṣṇapāyasādikaṃ tanotyanayā tardūḥ \n tanu vistāre a.vi.2.9.34; mi.ko.38kha 2. ( {gzer bu} ityasya sthāne) śaṅkuḥ — {sangs rgyas dang rang sangs rgyas dang 'khor los sgyur ba rnams kyi tshigs kyi mdud pa dang /} {lu gu brgyud dang /} {gzar bus btab pa lta bu dag yin no//} nāgagranthiśaṅkalāśaṅkusandhayaśca buddhapratyekabuddhacakravartinaḥ abhi.bhā.56kha/1089. gzar bu'i mgo|= {sbrul} darvīkaraḥ, sarpaḥ — {sa la 'khyog dang sa la 'phye/} /{lag 'gro myur 'gro gya gyur 'gro/} … {gzar bu'i mgo//} sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ \n\n …darvīkaraḥ a.ko.146ka/1.10.5; darvī phaṇaiva karo yasya darvīkaraḥ \n darvyā phaṇayā kṛṇoti hiṃsayatīti vā darvīkaraḥ a.vi.1.10.5. gzal ba|pāṭanam — pāṭanam {gzal ba'am bkas pa} ma.vyu.6944 (99ka). gzas|1. = {gzas pa/} 2. = {gza' yis/} gzas pa|• saṃ. udgūraṇam — {byis pa rnams kyis spyos pa dang /} /{brdeg pa dang ni dbyug thogs te/} /{gzas pa rnams ni bzod par bgyi//} ākrośāṃstarjanāṃścaiva daṇḍa–udgūraṇāni ca \n bālānāṃ saṃsahiṣyāmaḥ sa.pu.102kha/164; \n\n• pā. avaguraṇam — {gzas pa'i ltung byed} avaguraṇe prāyaścittikam vi.sū.40kha/51; \n\n• dra.— {gshed ma'i mi ral gri gzas pa thogs pa} utkṣiptāsiko vadhakapuruṣaḥ śrā.bhū.154ka/418; {kha cig gis rdo ba dang dbyig pa dang mtshon cha gzas te} samudyataloṣṭadaṇḍaśastrāścāpare jā.mā.159kha/183; {mchus mig bru bar gzas na yang rgyal po de skrag par ni ma gyur gyi} mukhatuṇḍakenākṣyutpāṭayituṃ pravṛttaḥ \n na ca rājā santrāsamāpadyate a.śa.94kha/85; {yang dag gzas} samādravat a.ka.284ka/36.45. gzas 'dzin|grahaḥ — grahaḥ {gzas 'dzin te/} {nyi zla gzas bzung ba} mi.ko.33ka; dra. {gza' 'dzin/} gzas zin pa|grāsaḥ — {tshangs pa'i sa bon} … {nyi ma gzas zin pa na mi bskyod pa dang btag cing btags nas dgra sta byas te} brahmabījaṃ…sūryagrāse akṣobhyena piṣayet \n piṣṭvā paraśuṃ saṃskaret he.ta.4ka/8; grahaḥ — {zla ba gzas zin pa la btsag yug snam gro ga la btums te} candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṣṭayitvā ma.mū.285ka/443; grahaṇam — {de ltar gzas zin pa rnam pa gnyis te/} {nya la cha rdzogs pa'i mthar zla ba sgra gcan gyis 'dzin cing gnam stong la cha dang po 'char ba'i thog mar ro//} evaṃ dvidhā grahaṇaṃ candramasaḥ, pūrṇimāyāṃ pūrṇakalāntaṃ grasati, amāvasyāyāṃ prathamakalodayādiṃ rāhuriti vi.pra.159kha/1.8. gzas shing byed pa kun spangs pa|vi. kriyāsaṃskāravarjitaḥ — {gang tshe 'jig rten sems tsam du/} /{rgyal ba'i sras kyis rab mthong ba/} /{de tshe tshogs su gyur pa'i sku/} /{gzas shing byed pa kun spangs pa/} … /{de dag gis ni thob par 'gyur//} cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ \n tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam \n labhante te la.a.84ka/31. gzi|1. mecakaḥ, ratnaviśeṣaḥ — {gal te nor bu gzi lta bur/} /{dngos po du ma'i bdag nyid can//} nanvanekātmakaṃ vastu yathā mecakaratnavat \n ta.sa.62kha/593; {'dis ni nor bu gzi'i kha dog sna tshogs pa la sogs pa yang gsal ba yin no//} etena mecakamaṇikalpā varṇādayaḥ pratyuktāḥ ta.pa.219kha/156 2. = {gzi brjid} tejaḥ — {tsha zer can gyi nus pa la/} /{mi bdag gzi yis 'gong bar nus//} alamaṃśumataḥ kakṣāmāroḍhuṃ tejasā nṛpaḥ \n\n kā.ā.323kha/2.53; ojaḥ — {de yi dmag dpung mchog dag ni/} /{rtul phod stobs dang gzi rgyas pa/} /{dpa' bo bye ba phrag bco brgyad/} /{mkha' la sngon du 'gro ba gyur//} babhūvuragre sainyāni sphītaśauryabalaujasām \n bhaṭānāṃ vyomagamane tasyāṣṭādaśakoṭayaḥ \n\n a.ka.40kha/4.49; prabhā — {skyengs pas gzi nyams spobs pa med par gyur//} vailakṣyapītaprabhamapragalbham jā.mā.143kha/166; prabhāvaḥ — {nga yi sems ni ser snas phrogs gyur na/} /{skye bo'i don la dge ba'i gzi ci 'dra//} kaśca prabhāvo jagadarthasādhurmātsaryahāryālpahṛdo mama syāt \n\n jā.mā.42ka/49. gzi can|• vi. tejasvī— {rdo rje sbyor ba 'di yis ni/} /{skad cig gis ni gzi can 'gyur//} anena vajrayogena tejasvī bhavati kṣaṇāt \n gu.sa.145ka/114; \n\n• nā. manasvī, nāgarājaḥ — {de na klu'i rgyal po chu lha dang klu'i rgyal po gzi can dang} tatra varuṇaśca nāma nāgarājo manasvī ca nāgarājaḥ la.vi.101kha/148; {'phags pa klu'i rgyal po gzi can gyis zhus pa zhes bya ba'i gzungs} ārya– tapa (?mana/teja)svīnāgarājaparipṛcchānāmadhāraṇī ka.ta.1065. gzi can chen po|pā. mahāmanasvī, samādhiviśeṣaḥ — {gzi can chen po zhes bya ba'i ting nge 'dzin} mahāmanasvī nāma samādhiḥ kā.vyū.244ka/305. gzi che|vi. saujaskaḥ — {rang bzhin gzi che lta ba brjid pa ni/} /{seng ge dag kyang rab tu spa gong 'gyur//} svabhāvasaujaskanirīkṣitorjitaṃ durāsadaṃ kesariṇo'pi te bhavet \n\n jā.mā.208ka/242. gzi brjid che ba|= {gzi brjid che/} gzi brjid|1. tejaḥ — {gzi brjid 'tsho ba spangs pa yi/} /{skyes bu'i srog gis ci zhig don//} ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ \n\n a.ka.304kha/39.87; {gzhon nu zhig dpal dang gzi brjid kyis 'bar ba mthong nas} adrākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam la.vi.69ka/90; {mdzod spu gzi brjid dang} ūrṇatejasā ca la.vi.4ka/4; ojaḥ — {sems can gzi brjid chung ngu gang /} /{de dag gzi brjid chen por shog//} alpaujasaśca ye sattvāste bhavantu mahaujasaḥ \n bo.a.39ka/10.29; kāntiḥ— {lus can de yi tshe dang dpal/} /{gzi brjid skal ba bzang po 'phel//} āyuḥśrīkāntisaubhāgyaṃ vardhayet tasya dehinaḥ \n\n sa.du.125ka/224 2. jyotiḥ — {yon tan rgya chen po gzi brjid kyi 'od} vipulaguṇajyotiḥprabhaḥ ga.vyū.250ka/331; dīptiḥ — {glog gi 'od bzhin gzi brjid phun sum tshogs/} /{khyod kyi 'phrul 'di ci yis thob pa smros//} śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ \n\n jā.mā.174ka/201; dhāma — {sangs rgyas gzi brjid rnam par dag/} /{snyig rje bdud rtsi'i rgya mtsho ste/} … {la phyag 'tshal lo//} namo…viśuddhadhāmne buddhāya karuṇāmṛtasindhave \n\n a.ka.337ka/44. 11; dyutiḥ — {rgyal ba'i gsung snyan zas kyis gzi brjid bskyed byas pa//} madhurajinasvarāśanakṛtopacitadyutayaḥ \n bo.a.21kha/7.44; prabhā — {sku yi gzi brjid snang ba yis/} /{phyogs kyi mun pa yongs phrogs shing //} dehaprabhāprakāśena tamaḥ pariharan diśām \n\n a.ka.80kha/62.75 3. mahimā, sāmarthyam — {rje bo khros pa'i shin tu lci ba'i bka' lung dag gis gzi brjid nyams par byas gyur cing //} guruṇā…śāpenāstaṅgamitamahimā…bhartuḥ me.dū.141kha/1; pratāpaḥ — {rgyal tshab gzi brjid ldan gyur pa//} yuvarājaḥ pratāpavān a.ka.287kha/106.22. gzi brjid kyi dkyil 'khor|tejomaṇḍalam — {gzi brjid kyi dkyil 'khor bzang pos dga' ba'i dpal} sutejomaṇḍalaratiśrīḥ ga.vyū.201ka/284. gzi brjid kyi dkyil 'khor bzang pos dga' ba'i dpal|nā. sutejomaṇḍalaratiśrīḥ, vanadevatā — {'dzam bu'i gling 'di nyid kyi lum bi ni'i nags tshal na/} {lum bi ni'i nags tshal gyi lha mo gzi brjid kyi dkyil 'khor bzang pos dga' ba'i dpal zhes bya ba 'dug gis} iyamihaiva jambudvīpe lumbinīvane sutejomaṇḍalaratiśrīrnāma lumbinīvanadevatā prativasati ga.vyū.201ka/284. gzi brjid kyi rgyal po|tejorājaḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas ngan song thams cad yongs su sbyong ba gzi brjid kyi rgyal po'i brtag pa phyogs gcig pa rdzogs so//} āryasarvadurgatipariśodhanatejorājasya tathāgatasyārhataḥ samyaksaṃbuddhasya kalpaikadeśaḥ samāptaḥ sa.du.146ka/300; ka.ta.483, 485, 2628. gzi brjid kyi bdag po|nā. tejodhipatiḥ, rājakumāraḥ— {de'i tshe de'i dus na rgyal po'i btsun mo pad mo dpal gyi snying po 'byung ba zhes bya ba byung ste/} {gzhon nu gzi brjid kyi bdag po'i yum du gyur pa} tena kālena tena samayena padmaśrīgarbhasambhavā nāma rājabhāryā'bhūt tejodhipateḥ kumārasya mātā ga.vyū.248ka/330; dra. {gzi brjid kyi dbang po/} gzi brjid kyi dbang po|nā. tejodhipatiḥ, rājakumāraḥ— {rgyal po nor gyi bdag po de'i btsun mo dam pa ni pad+mo'i dpal dam pa} ( {snying po} ) {'byung ba zhes bya ba ste} … {de'i bu gzi brjid kyi dbang po zhes bya ba} … {gyur te} rājñaḥ khalu punardhanapateḥ padmaśrīgarbhasambhavā nāma agramahiṣī abhūt…tasyāṃ tejodhipatirnāma putro'bhūd ga.vyū.232ka/309; dra. {gzi brjid kyi bdag po/} gzi brjid kyis shin tu 'bar|vi. dedīpyamānaḥ — {lha thams cad snang ba'i nor bu rin po che kun nas bsdus pa'i nor bu rin po che'i rgyal po ltar gzi brjid kyis ni shin tu 'bar zhing} sarvadevaprabhāsamaṇiratnasamuccayamaṇirājavaddedīpyamānaḥ rā.pa.228ka/120. gzi brjid can|• vi. tejasvī mi.ko.82kha; \n\n• saṃ. tejasvitā — {gzi brjid can gyis tshul bzhin bya ba'i rigs pas na/} /{snying ni dmag drangs g}.{yengs la mngon par phyogs par gyur//} tejasvitā nayapathopanataḥ kramaśca yuddhodbhavābhimukhatāṃ hṛdayasya cakruḥ \n\n jā.mā.66kha/77; \n\n• pā. ūrjasvi, alaṅkārabhedaḥ — {gzi brjid nga rgyal skyes pa ste//} ūrjasvi rūḍhāhaṅkāram kā.ā.331ka/2.272; dra. {gzi brjid ldan pa/} \n\n• nā. 1. tejaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {gzi brjid can dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…jeta(?tejaḥ) ma.mū.99kha/9 2. tejī, nṛpaḥ — {zla ba lha dbang gzi brjid can//zla} {bas byin dang lha dbang phyug//} candraḥ sureśvarastejī somadattaḥ sureśvaraḥ \n\n vi.pra.127ka/1, pṛ.25 3. mahātejā, devī — {de bzhin lha mo gzi brjid can/} /{dpal mo glog gi phreng ldan ma//} mahātejā tathā devī dhanyā ca vidyunmālinī \n ba.mā.169kha \n gzi brjid chung ngu|= {bzi brjid chung ba/} gzi brjid chung ba|vi. alpaujaskaḥ — {de na gzi brjid chung ba gzi brjid chung ba'i lha gang dag gnas pa} yāśca tatra alpaujaskā alpaujaskā devatā adhyuṣitā bhaviṣyanti a.sā.81ka/45; alpaujāḥ — {sems can gzi brjid chung ngu gang /} /{de dag gzi brjid chen por shog//} alpaujasaśca ye sattvāste bhavantu mahaujasaḥ \n bo.a.39ka/10.29. gzi brjid che|= {gzi brjid chen po/} gzi brjid che ba|= {gzi brjid chen po/} gzi brjid chen po|• vi. mahādīptaḥ — {sgo bzhi gzi brjid chen po ste/} /{do shal do shal phyed pas brgyan//} caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam \n he.ta.12ka/36; mahaujāḥ — {sems can gzi brjid chung ngu gang /} /{de dag gzi brjid chen por shog//} alpaujasaśca ye sattvāste bhavantu mahaujasaḥ \n bo.a.39ka/10.29; mahaujaskaḥ — {lha dang klu dang} … {mi dang mi ma yin pa gzi brjid chen po gzi brjid chen po de dag nyid kyi dpal} teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ…manuṣyāṇāmamanuṣyāṇāṃ vā śriyam a.sā.80ka/45; tejasvī— {gzi brjid che yang bzod cing des pa'i ngang //} tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.46kha/55; mahāvapuḥ — {skad snyan mig dang ldan pa dang /} /{dri lus gzi brjid chen po dang //} susvaraṃ cakṣuṣmaccaiva gandhakāyaṃ mahāvapuḥ \n\n he.ta.13kha/42; \n\n• pā. mahojaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {gzi brjid chen po dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā —meṣaḥ…mahoja…adhamaśceti ma.mū.105ka/14; \n\n• nā. 1. mahātejāḥ, garuḍendraḥ — {nam mkha' lding gi dbang po bzhi 'di lta ste/} {nam mkha' lding gi dbang po gzi brjid chen po dang lus chen dang rdzogs chen dang 'phrul chen thob} caturbhiśca garuḍendraiḥ… tadyathā—mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca sa.pu.3kha/2 2. mahojaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {gzi brjid chen po dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…mahojaḥ ma.mū.100ka/10. gzi brjid chen po can|nā. mahojaskaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {gzi brjid chen po can dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…mahojaskaḥ ma.mū.100ka/10. gzi brjid chen po ldan|pā. mahojaskaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {gzi brjid chen po ldan dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…mahojaskaḥ…adhamaśceti ma.mū.105ka/14. {gzi brjid chen po'i snying po} pā. mahātejogarbhaḥ, samādhiviśeṣaḥ — {gzi brjid chen po'i snying po'i ting nge 'dzin gyi pha rol tu song bar gyur to//} mahātejogarbhasya samādheḥ pāraṃgatāvabhūtām sa.pu.170ka/258. gzi brjid chen po'i mthu|nā. mahātejaḥparākramaḥ, nṛpaḥ — {rgyal po'i gnas dbu ma rgyal mtshan gyi dam pa dang ldan pa zhes bya ba byung ste/} {der 'khor los sgyur ba'i rgyal po gzi brjid chen po'i mthu zhes bya ba byung ngo //} dhvajāgravatī nāma madhyamarājadhānyabhūt \n tasyāṃ mahātejaḥparākramo nāma rājā abhūccakravartī ga.vyū.270ka/348. gzi brjid nyams pa|nā. nihatatejāḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {gzi brjid mnyam} (? {nyams pa} ) {pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…nihatatejasaḥ ga.vyū.269ka/348. gzi brjid mnyam pa|dra.— {gzi brjid nyams pa/} gzi brjid gter|vi. tejonidhiḥ — {gzi brjid gter de rab tu 'gugs pa yi/} /{gnod med rigs pa ci yang bsam par mdzod//} tejonidherānayane tu tasya vicintyatāṃ kā'pyanapāyayuktiḥ \n\n a.ka.119ka/65.20. gzi brjid mtha' yas|nā. anantaujāḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} … {gzi brjid mtha' yas la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namo'nantaujase śi.sa.95ka/94. gzi brjid dang ldan pa|= {gzi brjid ldan/} gzi brjid dang ldan pa'i gzungs|tejodhāraṇī, dhāraṇīviśeṣaḥ — {don dang ldan pa'i gzungs rab tu thob pa yin} … {gzi brjid dang ldan pa'i gzungs dang} arthavatīdhāraṇīpratilabdhaśca bhavati… tejodhāraṇī da.bhū.256ka/52. gzi brjid dam pa|nā. agratejāḥ, brahmakāyiko devaputraḥ — {de nas tshangs ris kyi lha'i bu gzi brjid dam pa zhes bya ba sngon drang srong las shi 'phos pa} tatrogra (tato'gra bho.pā.)tejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyutaḥ la.vi.24kha/28. gzi brjid drag shul can|nā. ugratejāḥ, māraputraḥ — {de na g}.{yas rol nas bdud kyi bu ded dpon zhes bya bas} … g.{yon rol nas gzi brjid drag shul can zhes bya bas smras pa} tatra dakṣiṇe pārśve sārthavāho nāma māraputraḥ…vāme ugratejā āha la.vi.152kha/225. gzi brjid dri ma med|nā. vimalatejāḥ, rājakumāraḥ — {rgyal bu gzi brjid dri ma med gyur tshe/} /{nga yis rgyal ba'i ring bsrel mchod rten mdun/} /{mchog tu gus pas lus la me btang ste//stobs} {bcu mnga' ba rnams la mchod pa byas//} jinadhātustūpapurato me jvalita āśrayaḥ paramabhaktyā \n pūjā kṛtā daśabalānām āsi nṛpātmajo vimalatejāḥ \n\n rā.pa.237kha/134. gzi brjid dri ma med pa'i 'od|nā. vimalatejaḥprabhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {gzi brjid dri ma med pa'i 'od dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…vimalatejaḥprabheṇa ca ga.vyū.275kha/2. gzi brjid rdul gyi dri ma med pa'i dpal|nā. rajovimalatejaḥśrīḥ, lokadhātuḥ — {'jig rten gyi khams gzi brjid rdul gyi dri ma med pa} ( {'i dpal} ) {zhes bya bar bskal pa mya ngan med cing rdul dang bral ba zhes bya ba byung ste} tena kālena aśokavirajo nāma kalpo'bhūt rajovimalatejaḥśrīnāmni lokadhātau ga.vyū.88kha/179. gzi brjid rdul med dbyangs|nā. virajastejaḥsvaraḥ, mahoragādhipatiḥ ma.vyu.3427 (58kha). gzi brjid ldan|= {gzi brjid ldan pa/} gzi brjid ldan gyur pa|vi. pratāpavān — {yab kyis cod pan bcings gyur cing /} /{rgyal tshab gzi brjid ldan gyur pa/} /{dbang po dbang gyur de yis sa/} /{gling bzhi ldan pa dbang du byas//} sa baddhamukuṭaḥ pitrā yuvarājaḥ pratāpavān \n vaśe vaśyendriyaścakre caturdvīpavatīṃ mahīm \n\n a.ka.287kha/106.22. gzi brjid ldan pa|• vi. tejasvī — {yul 'khor du ni lo legs shing /} /{rgyal po gzi brjid ldan par 'gyur//} subhikṣaṃ bhavate rāṣṭre tejasvī bhavate nṛpaḥ \n su.pra.40ka/76; ojasvī — {tshangs pa'i lus gzi brjid dang ldan pa zhig tu mngon par sprul nas} ojasvi brāhmaṃ vapurabhinirmāya jā.mā.91kha/104; \n\n• pā. ūrjasvī, alaṅkārabhedaḥ — {zhes pa skyes bu dregs ldan 'gas/} /g.{yul du gzhan ni bkag byas nas/} /{gtong ba de lta bu la sogs/} /{gzi brjid ldan pa shes par bya//} iti muktaḥ paro yuddhe niruddho darpaśālinā \n puṃsā kenāpi tajjñeyamūrjasvītyevamādikam \n\n kā.ā.332ka/2.291. gzi brjid dpal|nā. śrītejāḥ, nāgaḥ ma.vyu.3360 (śrītejāḥ {dpal gyi gzi brjid} ma.vyu.57kha). gzi brjid phung po|nā. tejorāśiḥ, uṣṇīṣarājaḥ — {gtsug tor 'khor los sgyur ba dang} … {gzi brjid phung po'i gtsug tor dang gtsug tor mthon po ste/} {brgyad po 'di dag ni gtsug tor gyi rgyal po rnams so//} cakravartī uṣṇīṣaḥ…tejorāśiḥ, unnatoṣṇīṣa iti \n\n ete ataḥ (?aṣṭau) uṣṇīṣarājānaḥ ma.mū.119kha/28; {'jig rten gsum la} (? {bla} ) {'khor lo rgyal/} /{gzi brjid phung po dam pa rgyal//} trailokyaguravaścakrī tejorāśiṃ jayodbhavam \n\n ma.mū.273ka/428. gzi brjid phreng ldan|vi. tejomālī— {kun tu lta ba mchog tu dga'/} /{gzi brjid phreng ldan blta na 'dug//} samantadarśī pramodyastejomālī sudarśanaḥ \n nā.sa.6ka/102. gzi brjid 'bar|= {gzi brjid 'bar ba/} gzi brjid 'bar ba|• vi. ujjvalatejāḥ — {nor bu'i rgyal po bzang po gzi brjid 'bar/} /{nor bu thams cad zil mnan lam me ltar//} sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya \n rā.pa.228kha/121; jvaladdīptaḥ, o tā — {ro la zhon zhing gzi brjid 'bar/} /{phyag gnyis gyen du dbu skyes ser//} śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ \n\n he.ta.9kha/26; \n\n• nā. jvalitatejāḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {gzi brjid 'bar ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…jvalitatejasaḥ ga.vyū.267kha/347. gzi brjid 'bar ba'i phreng ba 'khrugs pa|vi. jvālāmālākulam — {rin chen gzi brjid 'bar ba yi/} /{phreng ba 'khrugs pa lha mo ltos//} paśya devī mahāratnaṃ jvālāmālākulaṃ vapuḥ \n he.ta.27kha/92. gzi brjid bzang po|nā. sutejāḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {gzi brjid bzang po dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…sujeta(?sutejāḥ bho.pā.) ma.mū.99kha/9. gzi brjid yangs|= {gzi brjid yangs pa/} gzi brjid yangs pa|vi. pṛthutejāḥ — {brgya byin sum cu rtsa gsum lha nang du/} /{gnas nas gzi brjid yangs pas mdzes pa ltar//} śakra iva tridaśeṣu virājan devatamadhyagataḥ pṛthutejāḥ \n rā.pa.228kha/121. gzi brjid yod pa|pā. tejovatī, samādhiviśeṣaḥ — {gzi brjid yod pa zhes bya ba'i ting nge 'dzin} tejovatī nāma samādhiḥ ma.vyu.549 (13ka). gzi nyams|vi. pītaprabhaḥ — {de nyid skyengs pa bzhin du 'dug pa mthong /} /{skyengs pas gzi nyams spobs pa med par gyur//} tameva tu hrītamukhaṃ dadarśa \n\n vailakṣyapītaprabhamapragalbham jā.mā.143kha/166. gzi mthu chung ba|vi. alpaujāḥ — {srog gcod pa ha cang kun du bsten pas ni phyi'i dngos po rnams gzi mthu chung bar 'gyur ro//} prāṇātipātenātyāsevitena bāhyā bhāvā alpaujaso bhavantīti abhi.bhā.211kha/711. gzi dang ldan pa|= {gzi ldan/} gzi mdangs|1. ojaḥ— {stobs kyang che zhing gzi mdangs che bas na/} … /{ri dwags rgyal po'i tshul gyis de na gnas//} balaprakarṣādvipulena caujasā \n…cacāra tasmin mṛgarājalīlayā \n\n jā.mā.25kha/30; kāntiḥ — {lang tsho'i gzi mdangs ni nyin re zhing skye bas lus ni yongs su rdzogs par gyur} pratyahamāpūryamāṇamūrtiryauvanakāntyā jā.mā.201kha/234; dyutiḥ — {cho 'phrul rnam pa sna tshogs dag/} /{mdzad pa gzi mdangs chen po can//} citrāṇi prātihāryāṇi darśayantaṃ mahādyutim \n\n ra.vi.123ka/101 2. lāvaṇyam— \n{bu mo} … {gzugs dang gzi mdangs mchog dang ldan pa} duhitā… parayā rūpalāvaṇyasampadopetā jā.mā.72kha/84. gzi mdangs chen po can|vi. mahādyutiḥ — {zhi ba'i chos ni gsung ba dang /} /{mi gsung mnyam par gzhag gyur pa/} /{cho 'phrul rnam pa sna tshogs dag/} /{mdzad pa gzi mdangs chen po can//} bhāṣamāṇaṃ śivaṃ dharmaṃ tūṣṇībhūtaṃ samāhitam \n citrāṇi prātihāryāṇi darśayantaṃ mahādyutim \n\n ra.vi.123ka/101. gzi gdangs dang ldan pa|vi. śriyā'bhijvalan — {ngang pa'i mchog gser gyi pha bong ltar gzi mdangs dang ldan pa'i gzugs yid du 'ong ba de gnyis la bltas nas} dṛṣṭvā tau haṃsapradhānau kāñcanapuñjāviva śriyā'bhijvalanmanohararūpau jā.mā.124ka/143. gzi ldan|vi. tejasvī — {gzi ldan snying sdug du 'os des/} /{de mthus re nyams de dag gis/} /{da lta yang ni sun ma phyin/} /{pad ma ldan pa glang pos bzhin//} tatprabhāvavinaṣṭāśaistejasvipraṇayocitā \n sā tairna dūṣitā'dyāpi mātaṅgairiva padminī \n\n a.ka.181kha/20.73; ūrjitaḥ — {gzi ldan lang tsho yon tan can/} /{rgyal 'di khyod kyi bdag por 'os//} yuvaiṣa guṇavān rājā yogyaste patirūrjitaḥ \n kā.ā.331ka/2.266; dīptaḥ — {gzi ldan g}.{yul du gzhu 'dzin lha'i/} /{dpung pa'i grib mas nyer 'tsho rnams/} /{dpa' bo ljon pa chen po de'i/} /{ngal gso dag ni bsten par byed//} dīptadānavasaṃgrāme tasya śauryamahātaroḥ \n viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ \n\n a.ka.44kha/4.99; \n\n• u.pa. ojaḥ — {mtshungs med mthu bsung ro dang gzi ldan pa'i/} /{bdud rtsi zas mchog lha mos phul ba dag/} /{bor nas} atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām \n jā.mā.62ka/72. gzi byin|1. tejaḥ — {kun gsal nor bu'i sgron ma gcig pu nyid/} /{nyi ma 'das tshe mar me stong 'bum gyis/} /{nyin mo'i snang ba'i cha la mtshungs ma gyur/} /{gang phyir chen po'i gzi byin kun las lhag//} viśvaprakāśaikamaṇipradīpe yāte ravau dīpasahasralakṣaiḥ \n nābhūddinālokalavānukāraḥ sarvātiriktaṃ mahatāṃ hi tejaḥ \n\n a.ka.63kha/59.124; {de'i gzi byin gyis sems zil gyis non te/} {rtab rtab por gyur nas} … {ces smras so//} tattejasā'bhibhūtamatisasambhramaḥ…ityuvāca jā.mā.173kha/200; ojaḥ — {re zhig srog gcod par byed pas ni gsad par bya ba sdug bsngal bskyed pa dang gsad pa dang gzi byin med par bya bas yin te} prāṇātipātaṃ hi tāvat kurvatā māryamāṇasya duḥkhamutpāditam, māritam, ojo nāśitam abhi.bhā.212ka/712 2. dīptiḥ — {nyi ma'i 'od zer mang po ltar gzi byin che zhing mdzes par mthong nas} dinakarakiraṇasaṅghātamiva ca parayā dīptyā virocamānamabhivīkṣya jā.mā.173kha/200; dyutiḥ — {gang dang bral bas mtshan mo so sor bdud rtsi'i zer ni gzi byin nyams//} yayā hīnaḥ kṣīṇadyutiramṛtaraśmiḥ pratiniśam a.ka.300ka/108.77; dhāma — {rgyal po mdzes pas zla ba dang /} /{gzi byin gyis ni nyi ma dang /} /{brtan pas rgya mtsho'i rjes su byed/} /{ces pa 'di ni rgyu dper dran//} kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam \n rājannanukaroṣi saiṣā hetūpamā smṛtā \n\n kā.ā.323kha/2.50; prabhā — {'jug ngogs bzhin du bsten 'os gang /} /{bsod nams byed gtsang gzi byin dang /} /{snying stobs rang bzhin gang gA ltar/} /{dri med yid ldan dag tu gnas//} sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ \n tīrthairiva sthitaṃ yatra pavitraiḥ puṇyakartṛbhiḥ \n\n a.ka.19kha/3.3; mahaḥ — {skye ba gzhan la bla med kyi/} /{ye shes gzi byin ma thob kyang /} /{bdag la ngo mtshar bcas pa'i dpal/} /{legs byas gsal bar byed pa byung //} aprāptānuttarajñānamahaso'pyanyajanmani \n babhūvurmama sāścaryāḥ sukṛtavyañjakāḥ śriyaḥ \n\n a.ka.277ka/103.3 3. prabhāvaḥ — {spro ba dang gsang tshig dang gzi byin gyi mthu dang skal ba phun sum tshogs pas} utsāhamantraprabhāvaśaktidaivasampannaḥ jā.mā.7ka/7; pratāpaḥ — {gang gi gzi byin me dag ni/} /{dgra la mun pa rab ster 'bar//} prajajvāla pratāpāgniryasyārātitamaḥpradaḥ \n\n a.ka.142ka/68.10. gzi byin can|vi. tejasvī — {shing rta 'khor lo gcig pa dang /} /{kha lo pa nyams rta mi mnyam/} /{de lta na yang gzi byin can/} /{nyi mas 'gro ba gsum po mnan//} ekacakro ratho yantā vikalo viṣamā hayāḥ \n ākrāmatyeva tejasvī tathā'pyarko jagattrayam \n\n kā.ā.333ka/2.325. gzi byin dang ldan pa|• vi. ojasvī — {gzi byin dang ldan pa'i sgra phyung ste/} {mi'i skad du smras pa} ojasvinā svareṇa mānuṣīṃ vācamuvāca jā.mā.122ka/141; \n\n• u.pa. tejaḥ — {mkha' lding gzi byin ldan pa des/} /{rig pa'i stobs kyis klu bzung ste/} /{'khums shing gya gyu ldan pa'i lus/} /{chu yi snod du btsal ba na//} ātte vidyābalāttena nāge garuḍatejasā \n saṅkocitabilābhoge kṣipte ca jalabhājane \n\n a.ka.92kha/64.54. gzi byin ldan pa|= {gzi byin dang ldan pa/} gzi byin med|• vi. niṣpratibhaḥ — {bzhin ni mdzes bral brjod pa 'khrul gyur pa'i/} /{sa bdag mchog tu gzi byin med par gyur//} vicchāyavaktraḥ skhalitābhidhāyī bhūbhṛtparaṃ niṣpratibho babhūva \n\n a.ka.198ka/22.57; \n\n• saṃ. ojonāśanam — {sdug bsngal phyir dang bsad phyir dang /} /{gzi byin med phyir 'bras rnam gsum//} duḥkhanānmāraṇādojonāśanāt trividhaṃ phalam \n\n abhi.ko.14ka/4.85. gzi yangs|= {gzi brjid yangs pa/} gzig|dvīpī, vanyajantuviśeṣaḥ — {seng ge dang stag dang gzig dang spyang ki dang ta ra k+Sha dang byi la dang wa dang 'ug pa sha mang po za ba'i skye gnas dang} siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu la.a.155kha/102; {seng ge dang stag dang phag rgod dang dred dang spre'u dang gzig dang byi la dang} siṃhavyāghra– ṛkṣavarāhavānaradvīpibiḍāla(–) la.vi.150ka/222; vyāghraḥ — {las kyis bskyed pa'i seng ge dang gzig dang sbrul khro bas zil gyis non pa rnams de'i mdun na 'dug pa} karmamayāḥ siṃhavyāghrasarpāḥ krodhābhibhūtāḥ puratastiṣṭhante śi.sa.47kha/45; vyālaḥ — g.{yo sgyu rtags skyes bu gzig sbrul rnams la} vyālaḥ mi.ko.89ka; śārdūlaḥ ma.vyu.4777 ( {stag} śārdūlaḥ \n {stag gzig} vyāghraḥ \n {gung} dvīpī ma.vyu.74ka). gzig gos can|nā. kṛttivāsāḥ, devaḥ — {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba mdung thogs dbang phyug che/} … {gzig gos can//} śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…kṛttivāsāḥ a.ko.129kha/1.1.32; kṛttiścarma vāso yasya saḥ kṛttivāsāḥ a.vi.1.1.32. gzigs|• kri. (avi., saka.) ( {lta ba/} {mthong ba} ityanayoḥ āda.) 1. paśyati — {'khor yongs su dag cing mos pa snying por byed pa} … {yang gzigs} pariśuddhāṃ ca parṣadaṃ paśyati adhimuktisārām sa.pu.71kha/120; {srid pa thams cad ni} … {'phags pa rnams kyis sdug bsngal du gzigs te} sarvaṃ bhavamāryā duḥkhataḥ paśyanti abhi.bhā.4ka/878; vyavalokayati — {chos thams cad kyi don gyi rim pa la de bzhin gshegs pa gzigs te} sarvadharmārthagatiṃ ca tathāgato vyavalokayati sa.pu.46kha/84; nirīkṣate — {de nas bcom ldan 'das chu bo gang gA las rgal ba na glang po che'i lta stangs kyis g}.{yas phyogs nas chu bo gang gA la gzigs pa dang} atha bhagavānnadīṃ gaṅgāmuttīrya dakṣiṇena nāgāvalokitena nadīṃ gaṅgāṃ nirīkṣate vi.va.154ka/1.42 2. dadarśa — {der des sngo zhing 'jam la mthing gar 'dug pa'i spang gi ngos me tog gi dri zhim pa rnam pa sna tshogs kyis rab tu brgyan pa'i sa phyogs zhig gzigs so//} sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṃ pṛthivīpradeśam su.pra.53ka/106; adrākṣīt — {sems can rnam 'gyur can/} /{skye bos kun tu bskor ba gzigs//} sattvamadrākṣīdāvṛtaṃ vikṛtaṃ janaiḥ a.ka.169ka/76.2; {shing sdong chen po zhig khyer ba gzigs so//} adrākṣīd…mahāntaṃ dāruskandhamuhyamānam vi.va.146kha/1.35; īkṣate sma — {zhag bdun pa gsum pa'i tshe ni de bzhin gshegs pa} … {byang chub kyi snying po la spyan mi 'dzums par gzigs so//} tṛtīye saptāhe tathāgato'nimiṣaṃ bodhimaṇḍamīkṣate sma la.vi.180ka/274; prekṣate sma — {spyan mi 'dzums par shing gi rgyal po la gzigs shing} animiṣanayano drumarājaṃ prekṣate sma la.vi.177ka/269 3. = {gzigs shig} paśyatu — {khyod la'ang sdang bar rab bgyid pa'i/} /{rmongs pa mi bzad pa la gzigs//} tvayyapi pratihanyante paśya mohasya raudratām \n\n śa.bu.116ka/148; paśyet — {gal te bcom ldan 'das kyis bdag cag gi mos pa'i stobs gzigs nas} sa ced bhagavānasmākaṃ paśyedadhimuktibalam sa.pu.43kha/75; dṛśyantām — {kye kye rgyal ba thams cad gzigs/} /{byang chub sems kyi rnam 'phrul yin/} /{gang du lus ngag sems med pa/} /{der ni gzugs su rab tu mthong //} dṛśyantāṃ he jināḥ sarve bodhicittavijṛmbhitam \n yatra kāyo na vāk cittaṃ tatra rūpaṃ pradṛśyate \n\n gu.si.6ka/13; \n\n• = {gzigs pa/} gzigs gyur nas|ālokya — {bkra ba'i gos dang dam pa'i snod/} /{pus 'khyud la sogs bsags pa dag/} /{rab tu mang po gzigs gyur nas/} /{bcom ldan 'das kyis yang dag bsams//} citracīvarasatpātrayogapaṭṭādisañcayam \n prabhūtataramālokya bhagavān samacintayat \n\n a.ka.287kha/37.3. gzigs shing|vilokayan — {ro bral snying po med gyur pa/} /{kun la gzigs shing rgyal po'i bu//} niḥsāravirasaṃ sarvaṃ rājasūnurvilokayan \n a.ka.219kha/24.130. gzigs su|draṣṭum — {rgyal sras} … {me tog rgyas pa yi/} /{ljon pa gzigs su nags su gshegs//} rājaputraḥ…yayau phullān vane draṣṭuṃ…tarūn \n\n a.ka.204kha/23.19. gzigs pa|• saṃ. dṛṣṭiḥ — {de yi lus la bcom ldan gyis/} /{gzigs pa 'khor ba gcod byed ni/} /{rab byung nyid dang lhan cig babs//} saṃsāracchedini tanau \n papāta bhagavaddṛṣṭistasya pravrajyayā saha \n\n a.ka.313ka/40.65; dṛk — {bcom ldan gyis kyang 'khor ba yi/} /{gdung ba zhi byed zla ba'i 'od/} /{bdud rtsi'i grogs po dge ba yi/} /{pho nya gzigs pa de la gtad//} bhagavānapi saṃsāratāpapraśamacandrikām \n sudhāsakhīṃ dideśāsmai dṛśaṃ kuśaladūtikām \n\n a.ka.335ka/43.7; darśanam — {sras ni gzigs par bzhed ldan pas//} putradarśanasotkaṇṭhaḥ a.ka.217ka/24.103; {ji bzhin ji snyed nang gi ni/} /{ye shes gzigs pa dag pa'i phyir//} yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ \n ra.vi.82ka/14; {rnam par grol ba'i ye shes gzigs pa'i phung po dang} vimuktijñānadarśanaskandhaḥ a.sā.120kha/69; sandarśanam — {slong ba gzigs pas kun dga' dag/} /{rdzogs pa yis ni de la smras//} arthisandarśanānandanirbharastamabhāṣata \n\n a.ka.51kha/5.53; ālokaḥ — {gzigs pa rab rib med cing rnam par dag pa} vitimiraviśuddhālokaḥ ma.vyu.300 (8kha); avalokaḥ — {'phags pa de bzhin gshegs pa thams cad kyi byin gyi rlabs sems can la gzigs shing sangs rgyas kyi zhing gi bkod pa kun tu ston pa zhes bya ba theg pa chen po'i mdo} āryasarvatathāgatādhiṣṭhānasattvāvalokena buddhakṣetranirdeśavyūhanāma mahāyānasūtram ka.ta.98; avalokanam — {chen po rnams kyis gzigs pa ni/} /{mi dge ba dag ring du byed//} karotyakuśalaṃ dūre…mahatāmavalokanam \n\n a.ka.188kha/21.50; ālokanam — {bcom ldan brtse ldan dge 'dun dang bcas pas/} /{brtse bas mchod pa blangs nas rjes bzung ni/} /{gzigs pa'i cha yis ma ga d+ha bzang mo/} /{gnyen dang bcas pa rnams la bka' drin bsgrubs//} sumāgadhāyā dayayā dayāluḥ pūjāṃ gṛhītvā bhagavān sasaṅghaḥ \n anugrahālokanasaṃvibhāgaiḥ sarvānva (sabāndha li.pā.)vāyā vidadhe prasādam \n\na.ka.256ka/93.80; īkṣaṇam — {sems de rang bzhin 'od gsal bas na nyon mongs ngo bo med gzigs pas//} taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt \n ra.vi.81kha/14; pratyavekṣaṇam — {byang chub sems dpa' las kyi mtha' la gzigs pa'i ched du} bodhisattvo hi karmāntapratyavekṣaṇāya abhi.sphu.304ka/1169; \n\n• vi. draṣṭā — {de phyir dbang 'das don rnams ni/} /{dngos su gzigs pa kho na yin//} tasmādatīndriyārthānāṃ sākṣād draṣṭaiva vidyate \n ta.sa.119ka/1024; vilokinī — {ma lus phyogs kyi mun pa yi//rmongs} {pa 'joms bstan zla ba ni/} /{dal bus shar ba nam mkha' dag/} /{snang bas khengs shing gzigs par byas//} aśeṣāśātamomohavirāmavimalāṃ śanaiḥ \n indurgāmuditaścakre pūrṇālokavilokinīm \n\n a.ka.219ka/24.127; \n\n• bhū.kā.kṛ. avalokitaḥ — \n{de yis gzigs pa rnams la yang /} /{'chi bas byas pa'i 'jigs pa med//} tenāvalokitasyāpi nāste mṛtyubhayam a.ka.230kha/25.70; dṛṣṭaḥ — {ri dwags mig/} /{mi 'am ci mo su zhig thub pa mchog gis gzigs sam ci//} munivara hariṇākṣī kinnarī kā'pi dṛṣṭā a.ka.109ka/64.250; {skyob pa nyid gzigs lam gsungs pa/} /{'bras med phyir na brdzun mi gsung //} tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam \n\n pra.vā.113ka/1.147; \n\n• u.pa. darśī — {thams cad gzigs pa} sarvadarśī a.śa.182kha/168; {don dam gzigs pa rnams kyi yul} viṣayaḥ paramārthadarśinām ra.vi.85ka/21; {de kho na nyid gzigs pa} tattvadarśī pra.pa.42ka/49; \n\n• = {gzigs/}\n (dra. — {mngon par gzigs pa/} {so sor gzigs pa/} {rnam par gzigs pa/} {rab tu gzigs pa/} {spyan ras gzigs/} ). gzigs pa can|• saṃ. = {gzigs pa can nyid} darśitvam — {'on te rjes su dpag pas rig na 'di ji ltar dngos su gzigs pa can yin} athānumānena vedane kathamasya sākṣāddarśitvam pra.a.103ka/111; \n\n• u.pa. nidarśī — {thugs rje gzhan dbang gyur pa na/} /{de nyid gsal bar gzigs pa can/} /{dmigs bsal kun la dogs med pas/} /{thams cad du ni ston par mdzad//} karuṇāparatantrāstu spaṣṭatattvanidarśinaḥ \n sarvāpavādaniḥśaṅkāścakruḥ sarvatra deśanām \n\n ta.sa.130ka/1111. gzigs pa po|vi. draṣṭā — {bcom ldan 'das ni mngon du gzigs pa por 'dod pa yin no//} sākṣāddraṣṭā ca bhagavāniṣyate pra.a.103ka/111. gzigs pa med|= {gzigs pa med pa/} gzigs pa med pa|vi. adarśanaḥ — {rgyal ba thams cad mkhyen pa ni/} /{des na gzigs pa med par bstan//} tenādarśanamapyāhuḥ sarvaṃ sarvamidaṃ (vidaṃ bho.pā.) jinam \n ta.sa.74kha/700. gzigs pa mdzad|• kri. nirīkṣate — {dper na dpa' bo dgra tshogs rnams/} /{ma lus pham byas lta ba ltar/} /{byang chub snying por sangs rgyas kyang /} /{nyon mongs bcom nas gzigs pa mdzad//} śūro yathārisaṅghāṃ nirīkṣate nirjitāṃ niravaśeṣām \n buddhā'pi bodhimaṇḍe kleśāṃ nihatāṃ nirīkṣante \n\n la.vi.177kha/270; {btsun pa bcom ldan 'das ci'i slad du g}.{yas phyogs nas chu bo gang gA la gzigs par mdzad} kimarthaṃ bhadanta bhagavānparāvṛtya nadīṃ gaṅgāṃ nirīkṣate vi.va.154ka/1.42; \n\n• saṃ. locanam — {gzhon nu nags tshal dag ni gzigs pa mdzad slad du/} /{byis pa rnams kyis yongs su bskor te gshegs pa'i rigs//} parivāritu dārikebhiḥ hantā kumāra vani gacchama locanārtham la.vi.70ka/93. gzigs pa rab rib med cing rnam par dag pa|pā. vitimiraviśuddhālokaḥ, anuvyañjanabhedaḥ ma.vyu.300 (8kha). gzigs par 'gyur|kri. paśyet — {gal te yang bdag de yod par gyur na de bzhin gshegs pa rnams kyis shin tu gsal ba kho nar gzigs par 'gyur ro//} yadi cātmā bhavet, tathāgatā eva suvyaktaṃ paśyeyuḥ abhi.bhā.90kha/1214. gzigs par mdzad|= {gzigs pa mdzad/} gzigs par mdzod|kri. paśya — {lha gcig bdag po phrag bkod pa'i/} /{gtsang ma de la gzigs par mdzod//} he deva paśya tāṃ sādhvīṃ skandhāropitabhartṛkām \n a.ka.268kha/32.43. gzigs pas rjes su bzung ba|darśanānugrahaḥ — {gang zhig bcom ldan rang nyid kyis/} /{gzigs pas rjes su bzung byas pa/} /{'di 'dra bsod nams myu gu rnams/} /{gang zhig yongs su smin pa'i 'bras//} keṣāṃ puṇyaprarohāṇāṃ paripāko'yamīdṛśaḥ \n kṛto'yaṃ yadbhagavatā darśanānugrahaḥ svayam \n\n a.ka.100kha/10.10. gzigs byed|= {mig} akṣi, nayanam — {lta byed mig dang 'dren byed dang /} /{mthong byed spyan dang tsa k+Shu dang /} /{gzigs byed} locanaṃ nayanaṃ netramīkṣṇaṃ cakṣurakṣiṇī \n a.ko.177ka/2.6.93; akṣṇoti yāti dūramiti akṣi \n akṣū vyāptau a.vi.2.6.93. gzigs mo|dra.— {gzigs mo med pa} avismitaḥ la.a.60kha/6. gzigs mo med pa|vi. avismitaḥ — {bdag gi so so rang gis rig pa'i 'phags pa'i ye shes mthong ba'i spyod yul ting nge 'dzin gyi bde ba la dgongs pa rab tu bzhag ste/} {gzigs mo med par seng ge'i lta bas phyogs su gzigasanas} svapratyātmāryajñāna(darśana)gocarasamādhimukhe (sukhe bho.pā.) patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya la.a.60kha/6. gzigs lam|dṛṣṭamārgaḥ — {skyob pa nyid gzigs lam gsungs pa/} /{'bras med phyir na brdzun mi gsung //} tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam \n\n pra.a.113ka/1.147. gzigs shig|kri. pratyavekṣatām — {'di phyung ste gzigs shig} tamutpāṭya pratyavekṣasva a.śa.163kha/152. gzigs su gsol|kri. paśyatu — {lha gzigs su gsol} paśyatu devaḥ jā.mā.117ka/136; dṛśyatām — {rgyal po chen po mi ma lags pa 'dis che bzhi bgyis pa gzigs su gsol} ayaṃ cātra mahārāja amānuṣaḥ sākṣinirdeśo dṛśyatām jā.mā.130kha/151. gzing gzing ba|gahanam— {byang chub sems dpa' ni 'dod pa de dag 'jigs pa chen po sna tshogs gzing gzing bar 'jug pa lta bur yang dag pa ji lta ba bzhin du mthong ba'i phyir} bodhisattvaḥ…mahāvicitrapratibhayagahanapraveśamiva tān kāmān yathābhūtaṃ sampaśyan bo.bhū.76ka/98. gzings|kolaḥ — {lam yang gdon mi za bar gzings lta bur dor bar bya ba yin pa nyid kyi phyir} mārgasya ca kolopamatayā'vaśyatyājyatvāt abhi.bhā.76kha/1164; uḍupaḥ — {gzings zhes bya ba ni gzings so//} {'di la de dang 'dra ba yin pas na lam ni gzings lta bu'o//} kola ucyate uḍupaḥ \n sa upamā asyeti kolopamaḥ mārgaḥ abhi.sphu.301ka/1164; plavaḥ — {lus 'dis sdug bsngal nyam thag pa 'di rnams phongs las bsgral ba'i phyir gzings su gyur par bdag gis bya} karomi tadidaṃ dehaṃ… eṣāṃ duḥkhaparītānāmāpaduttaraṇaplavam \n\n jā.mā.182ka/211; {mi'am ci'i bu mo} … {nam mkha'i gzings zhes bya ba dang} ākāśaplavā nāma kinnarakanyā kā.vyū.202kha/260; pravahaṇam — {de nas gzings de chu gter gyi/} /{dbus su yang dag 'gags gyur cing /} /{tshong pa'i don mthun cho nge dag /sgrogs} {tshe} athābdhimadhye saṃruddhe tasmin pravahaṇe kṣaṇam \n sākrande vaṇijāṃ sārthe a.ka.135ka/67.11; {re zhig khyod kyis gzings la ni/} /{'tsham pa'i khur dag rab tu mdzod//} sadyastāvatpravahaṇe bhavadbhiḥ kriyatāṃ bharaḥ \n a.ka.221kha/89.6; {de dag gzings la zhon gyur te//} pravahaṇārūḍhau tau a.ka.63ka/6.115; laṅghanakam — {bdag gi mthus 'di dag gi yon tan gyi tshogs 'di lta bu thob na/} {bdag ni gzings lta bur gyur pa lta snyam nas} ebhirmadīyenāvavādenaivaṃvidhā guṇagaṇā adhigatāḥ \n ahaṃ laṅghanakopamaḥ saṃvṛttaḥ vi.va.113ka/2.94; tāraṇiḥ, o ṇī mi.ko.51ka \n gzings lta bu|kolopamaḥ — {lam yang gdon mi za bar gzings lta bur dor bar bya ba yin pa nyid kyi phyir} mārgasya ca kolopamatayā'vaśyatyājyatvāt abhi.bhā.76kha/1164. gzings can|nā. bheḍaḥ, maharṣiḥ ma.vyu.3454 (59ka). gzings chen|mahāpravahaṇam — {grong khyer pA Ta li pu Ta'i/} /{tshong pa tsan dan don gnyer sngon/} /{gzings chen dag la zhon nas ni/} /{tsan dan gling du phyin par gyur//} purā pāṭaliputrāyāṃ vaṇijaścandanārthinaḥ \n mahāpravahaṇārūḍhāścandanadvīpamāyayuḥ \n\n a.ka.189kha/81.5; pravahaṇam— {de nas de yi gzings chen ni/} /{rab rno chu srin sen mo yi/} /{sog le drag pos dral bar byas//} makarasphāranakharakrūrakrakacadāritam \n tatastasya pravahaṇam a.ka.244kha/92.21. gzings lta bu nyid|kolopamatā — {de ltar don shes pa ni mdo la sogs pa'i chos thams cad gzings lta bu nyid du shes} evamarthajñaḥ sarvadharmāṇāṃ sūtrādīnāṃ kolopamatāṃ jānāti sū.bhā.186kha/83. gzings pa|1. gahanam — {skyon gyis gzings pa mtha' yas ldan pa'i khyim spangs} tyaktvā gehamanantadoṣagahanam rā.pa.233ka/126; paligodhaḥ — {mi rigs pa la brtson pa dang 'khor ba la mngon par dga' ba rnams kyi las ni 'di yin te/} {'di ltar zhal ta byed pa dang 'jig rten pa'i bya bas gzings pa ste} ayuktayogānāmetatkarma saṃsārābhiratānāṃ yaduta vaiyāpṛtyaṃ laukikakṛtyapaligodhaḥ śi.sa.66ka/65 2. = {gzings pa nyid} gahanatā — {'di lta ste/} {lta bas gzings pa 'di ni log par lta ba'i nang na ma rungs pa ste} idamagraṃ mithyādṛṣṭīnāṃ yaduta gahanatādṛṣṭiḥ śi.sa.96kha/96; dra. {'dzings pa/} gzims|= {gzims pa/} gzims khang|= {gzims pa'i khang pa/} gzims khri|mañcaḥ — {kun dga' bo} … {shing sA la zung gi bar du de bzhin gshegs pa'i gzims khri shoms la/} {sngas byang phyogs su ston cig} prajñāpaya ānanda tathāgatasya antareṇa yamakaśālayoruttarāśirasaṃ mañcam a.śa.111ka/101; palyaṅkaḥ — {khri dang nyal khri gzims khri dang /} /{kha T+wa ya ni mtshungs pa 'o//} mañcaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ a.ko.180kha/2.6.138; parito'ṅkyate upabhogādinā lakṣyata iti paryaṅkaḥ \n aki lakṣaṇe \n palyaṅkaśca \n ralayorabhedāt a.vi.2.6.138. gzims ca|= {gzims cha/} gzims cha|śayanam, śayyā — {na bza' dang zhal zas dang gzims cha dang gdan dang snyun gsos dang sman zong rnams brnyes pa} lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.5kha/4; bo.bhū.124kha/161; śayanāsanam — {na bza' dang bsod snyoms dang gzims cha dang snyun gyi rkyen sman dang yo byad dag kyang 'bul zhing} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiśca pratipādayati da.bhū.182kha/12. gzims pa|=( {nyal ba} ityasya āda.) \n\n• kri. ( {gzim pa} ityasyā bhūta., vidhau) śayyāṃ kalpayati — {glo g}.{yas phyogs kyis gzims te/} {zhabs gshibs nas snang ba'i 'du shes dang dran pa dang shes bzhin dang ldan zhing mya ngan las 'das pa'i 'du shes 'ba' zhig thugs la dgongs so//} dakṣiṇena pārśvena śayyāṃ kalpayati pāde pādamādhāya ālokasaṃjño smṛtaḥ samprajānannirvāṇasaṃjñāmeva manasi kurvan a.śa.111kha/101; śete — {zhi ba rnams ni kun tu bde bar gzims//} sarvatra śāntaḥ sukhameva śete a.ka.196ka/22.39; \n\n• saṃ. 1. svāpaḥ, śayanam — {gnyid dang nyal dang gzims pa dang /} /{rmi lam legs bab ces kyang bya//} syānnidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi \n\n a.ko.145ka/1.8.36; svapitīti svāpaḥ, svapnaḥ \n ñiṣvap śaye a.vi.1.8.36 2. = {gzims mal} śayyā — {mgon po mya ngan 'das gzims ltar/} /{'dod pa'i phyogs su nyal bar bya//} nāthanirvāṇaśayyāvacchayītepsitayā diśā \n bo.a.14ka/5.96; śayanam — {nyal ba gzims pa sha ya nI//} śayyāyāṃ śayanīyavat \n\n śayanam a.ko. 180kha/2.6.138; śete'tra śayyā, śayanīyaṃ ca śayanaṃ ca a.vi.2.6.138; \n\n• bhū.kā.kṛ. prasuptaḥ — {mtshan mo'i mjug tu sa bdag khang bzang na/} /{gzims pa 'phral la sad nas rab tu bsams//} harmyaprasuptaḥ sahasā prabuddhaḥ kṣapāvasāne kṣitipaḥ pradadhyau \n\n a.ka.65kha/59.139; \n\n• vi. śayanasthitaḥ — {'chag pa dang ni bzhengs pa dang /} /{bzhugs pa dang ni gzims pa dang //} caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam \n\n ra.vi.123ka/100. gzims pa'i khang pa|śayyāgṛham — {'di dag ni bdag cag gi zas gzhag pa'i khang pa dang skom gzhag pa'i khang pa dang gos gzhag pa'i khang pa dang gzims khang lags te} idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛham a.śa.100kha/90; śayyāveśma — {mya ngan gyis gdungs pas/} /{sa bdag gzims pa'i khang par zhugs//} viveśa śokasantaptā śayyāveśma mahīpateḥ \n\n a.ka.148kha/14.113. gzims mal|śayyā — {bcom ldan kun mkhyen gzims mal du/} /{lha yi gnas las mngon phyogs te//} bhagavānapi sarvajñaḥ śayyāṃ prāpya surālayāt \n a.ka.185ka/80.51; śayanam — {yongs su myang 'das la rtog cing /} /{tha ma'i gzims mal dag la gnas//} kalayan parinirvāṇaṃ paścime śayane sthitaḥ \n\n a.ka.182kha/80.20. gzims mal gyi tha ma|paścimaśayanam— {gang gi tshe bcom ldan 'das gzims mal gyi tha mar bzhugs te gnad la gnod pa'i tshor ba myong zhing} yadā bhagavatā paścimaśayanopagatena dha (ma bho.pā.)rmoparodhikāyāṃ vedanāyāṃ vartamānāyām a.śa.114ka/103; paścimaṃ śayanam — {yongs su myang 'das la rtog cing /} /{tha ma'i gzims mal dag la gnas//} kalayan parinirvāṇaṃ paścime śayane sthitaḥ \n\n a.ka.182kha/80.20. gzims mal ba|śayanapālikā — {de nas rgyal po de} … {chags pa'i dbang gis btsun mo rnams gar song zhes gzims mal ba rnams la smin ma bsgyur te dris so//} atha sa rājā…madanānuvṛttyā kutra devya iti śayanapālikāḥ sabhrūkṣepaṃ paryapṛcchat jā.mā.167ka/193. gzir|= {gzir ba/} gzir gyur|= {gzir bar gyur pa/} gzir gyur pa|= {gzir bar gyur pa/} gzir ba|• kri. (avi., saka.) 1. pīḍayati — {nyon mongs pa'i dbang du gyur pas bdag la gnod pa ni gzir ba ste/} {ci ste bya ba'o//} kim…kleśavaśagatayā ātmānamābādhase, pīḍayasi bo.pa.86kha/47 2. niṣpīḍayati sma — {'dug nas rang gi lus sems kyis tshar bcad cing gzir to//} niṣadya ca svakāyaṃ cetasā nigṛhṇīte sma, niṣpīḍayati sma la.vi.124kha/184; \n\n• saṃ. 1. pīḍā — {skyes bu rnams la lus gzir dang /} /{mtshungs pa'i mya ngan tshogs gzhan med//} kāyapīḍāsamaḥ puṃsāṃ nāstyanyaḥ śokasañcayaḥ \n\n a.ka.204kha/85.4; ārtiḥ — {gzir ba thams cad sel la chags//} sarvārtiharaṇāsaktaḥ a.ka.268ka/99.4; vyathā — {mgo bo gzir bar gyur} śirovyathā…abhūt a.ka.91kha/64.43; cintā — {longs spyod las ni chags bral bdag/} /{dga' ba'i rab byung blangs nas ni/} /{nags su gnas shing bsam pa yis/} /{gdungs pa sems kyi gzir ba 'phrog//} bhogādviraktaḥ pravrajyāmādāya dayitāṃ vane \n viharāmi haran cintāṃ cintātaptasya cetasaḥ \n\n a.ka.328ka/41.46; pīḍanam — {reg pa dang ni gzir ba yis//lha} {dang sems can dmyal ba'i lus/} /{bar ma do yi srid med de/} /{rnam par shes pas bskyed pa yin//} saṃsparśapīḍanābhyāṃ vai devānāṃ nārakāṇi ca \n antarābhavikā nāsti vijñānena pravartitāḥ \n\n la.a.190ka/162 2. = {gzir ba nyid} vaidhuryam — {rab rgyas nad kyis gzir ba la/} /{yun ring dpyad nas rab smras pa//} pravṛddhavyādhivaidhuryaṃ vicārya ciramūcire \n\n a.ka.205ka/85.9; \n\n• bhū.kā.kṛ. pīḍitaḥ — {dgra bcom bsad pa nyid/} /{zug rngu lta bus gzir ba yi//} arhadvadhenaiva śalyatulyena pīḍitaḥ a.ka.318ka/40.129; {'dod chags kyis gzir ba} rāgapīḍitasya pra.a.115kha/123; pratipīḍitaḥ — {'khor ba thams cad kyi sdug bsngal gyis gzir ba'i sems can 'byung ba'i nga ro rab tu bsgrags pas rnam par dmigs par byed pa} sarvasaṃsāraduḥkhapratipīḍitasarva (?sattva)niryāṇanirghoṣavijñāpanaḥ ga.vyū.127ka/214; prapīḍitaḥ — {'tsho ba'i 'jig rten ring nas ni/} /{nyon mongs nad kyis gzir ba la//} cirāture jīvaloke kleśavyādhiprapīḍite \n la.vi.172ka/259; utpīḍitaḥ — {skye ba la sogs pa sdug bsngal gyis gzir ba'i yid can} jātyādiduḥkhotpīḍitamānasāḥ ta.pa.296kha/1055; {de ni/} {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpaḥ a.śa.88kha/79; sampīḍitaḥ — {rtag tu gsar pa gsar pa'i lam 'gron 'dzegs shing 'bras bu 'dzin pas gzir ba'i shing //} āruhyāttaphalaiḥ sadā navanavaiḥ sampīḍitasyādhvagaiḥ a.ka.185ka/80.49; arditaḥ — {mngal rgyas khur gyis gzir ba} prauḍhagarbhabharārditā a.ka.146ka/68.59; {'dod pas gzir ba} smarārditā a.ka.54kha/59.44; vyathitaḥ — {bsam pa de yi gdung bas gzir/} /g.{yo med kun tu rtog pas smras//} uvācācalasaṅkalpastadvyathāvyathitāśayaḥ \n\n a.ka.82ka/8.31; marditaḥ — {skye dang na dang rga dang 'chis gzir ba//} jātivyādhijaramṛtyumarditān rā.pa.232ka/125; glānaḥ — {de yis nad kyis gzir ba yi/} /{rang sangs rgyas la} tena pratyekabuddhasya rogaglānasya a.ka.278kha/103.21; āviṣṭaḥ — \n{mi bzad nad kyis lus gzir sgra yang 'byin} rāraṭyante tīvrarujāviṣṭaśarīrāḥ jā.mā.176kha/205; abhibhūtaḥ — {ba rdzi de mtshungs nad kyis gzir ba zhig/} /{btsal nas} anviṣya tattulyagadābhibhūtamābhīram a.ka.58kha/59.82; ākrāntaḥ — {nam zhig de yis dbul po yi/} /{bud med btsas shing ltogs pas gzir/} … {mthong bar gyur//} sā kadācitkṣudhākrāntāṃ prasūtāṃ durgatāṅganām \n…apaśyat a.ka.14kha/51.7; hataḥ — {mya ngan gyis gzir ba'o//} śokahatāyāḥ vi.sū.52kha/67; abhihataḥ — {nad brgyas gzir ba'i 'gro ba mthong nas su/} /{lus ni sman lta bur yang bsgyur byas te//} vyādhiśatābhihataṃ jagadīkṣya bhaiṣajabhūta samucchraya kṛtvā \n rā.pa.239ka/136; bhinnaḥ — {bdag dkar sham mo//} … {tshor ba drag pos gzir ba'o//} gauro'haṃ…tīvravedanābhinnaḥ ta.pa.200ka/116; kiliṣṭaḥ — {rga dang nad kyis gzir ba la/} /{sman pa dam pa 'di byung ste//} jarāvyādhikiliṣṭānāṃ prādurbhūto bhiṣagvaraḥ \n la.vi.69kha/91; piṣṭaḥ — {bsdus 'joms ri yis kha cig lus kyang gzir//} saṅghātaparvatasamāgamapiṣṭadehāḥ jā.mā.176ka/204; \n\n• vi. ārtaḥ — {'tshol ba'i ngal dub kyis gzir ba/} /{blon po gdug pas de mthong gyur//} anveṣaṇaśramārtena dṛṣṭaḥ kruddhena mantriṇā \n\n a.ka.129ka/66.47; {nad kyis gzir rnams sman pas gso//} rogārtānāṃ cikitsakaḥ a.ka.197kha/83.18; {'dod pas gzir} kāmārtā kā.ā.339kha/3.143; āturaḥ — {bkres dang skom pa ngal bas gzir//} kṣutpipāsāśramāturān a.ka.216ka/24.94; {phrag dog dug gis rtag gzir ba//} nityamīrṣyāviṣāturaḥ a.ka.145ka/14.70; {chags pas gzir} rāgāturāṇām a.ka.196ka/22.38; ākulitaḥ — {snying rjes gzir ba'i mi bdag ni//} karuṇākulito nṛpaḥ a.ka.25ka/3.64; \n\n• = {gzir/}\n (dra.— {yongs su gzir ba/} ). gzir ba med|= {gzir ba med pa/} gzir ba med pa|vi. na bādhyamānaḥ — {byang chub sems dpa'} … {sdug bsngal dag gis shin tu gzir ba med pa} bodhisattvaḥ…nātyarthaṃ duḥkhairbādhyamānaḥ bo.bhū.19ka/23. gzir bar gyur|= {gzir bar gyur pa/} gzir bar gyur pa|bhū.kā.kṛ. ākrāntaḥ — {nam zhig skom pas gzir gyur cing /} /{gdung bas nyen pa'i lus can des//} sa kadācittṛṣākrāntaḥ santāpaklāntavigrahaḥ \n a.ka.259kha/94.9; pīḍitaḥ — {rgyal po dbyig gi go cha yis/} /{nor gyi chad pas gzir bar gyur//} hiraṇyavarmaṇā rājñā dhanadaṇḍena pīḍitaḥ \n\n a.ka.21ka/52.20; nipīḍitaḥ — {nam zhig grong pa nad pa ni/} /{yun ring nad kyis gzir gyur pa//} kadācidāturaḥ pauraścirarogani– pīḍitaḥ \n a.ka.205ka/85.8; duḥkhitaḥ — {rang gi gdung ba yongs btang ste/} /{de yi sdug bsngal gyis gzir gyur//} parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ \n\n a.ka.165kha/19.23; vyathitaḥ — {zhes pa de yis bshad thos nas/} /{sa yi bdag po gzir bar gyur//} śrutveti tena kathitaṃ vyathitaḥ pṛthivīpatiḥ \n a.ka.23kha/52.43; pravyathitaḥ — {rab tu 'joms byed yid srubs sa bdag gis/} /{chom rkun ma bzhin 'phral la gzir gyur te//} corīva sā manmathapārthivena pramāthinā pravyathitā prasahya \n a.ka.54ka/59.43; arditaḥ — {de yi mchu sgros dmar ba dag gis gzir gyur te//} tasyāḥ…śoṇādhareṇārditam a.ka.359kha/48.24; kadarthitaḥ — {sna tshogs don gnyer nyer gnas pas/} /{bdag ni shin tu gzir bar gyur//} nānārthārthibhiratyarthaṃ sopavāsaiḥ kadarthitā \n\n a.ka.76ka/62.28. gzir byed|1. = {'jag ma} todanam, prājanam mi.ko.35ka 2. = {sug smel} tutthaḥ, sūkṣmailā mi.ko.54ka \n gzir gsod|= {mda' bo che} tomaraḥ, o ram mi.ko.46kha \n gzu|= {gzu ba/} gzu ba|sthūṇā ma.vyu.5572 (82kha); mi.ko.140ka; dra. {'og gzu/} gzu bo|• vi. 1. = {drang po} saralaḥ — {de ring bde gshegs gzu bo yi/} /{zhabs la rab tu dang ba'i slad/} /{gdug pa gnod pa byed pa yi/} /{sdig pa lci ldan bdag gtug go//} krūraḥ kṛtāpakāro'haṃ sugatasyādya pādayoḥ \n saralasya prasādāya patāmi gurupātakaḥ \n\n a.ka.343ka/45.8 2. sthalasthaḥ — {de gnyis su gcig yan chad kyis so//} {gzu bo dag la 'drang bar bya'o//} tayorekataḥ sthalasthānārocanam vi.sū.90ka/108; \n\n• saṃ. satyam — {'di thams cad blo gros ngan pa rnams kyi nus pa med pa sgrib pa'i thabs la gzu bo btang} \n{snyoms su bya ba mi rigs so//} sarvo'yaṃ durmatīnāmasāmarthyapracchādanopāyaḥ, na tu satyairastyupetaḥ vā.nyā.336ka/66. gzu lums|sāhasam — {de lta bas na khyad par can gyi yul can gyi blo yin zhing yang rtog pa yang ma yin no zhes tshad mas gnod pa khas len pa na khyod kyi 'di gzu lums yin no//} tasmād viśiṣṭaviṣayo bodho'tha ca kalpanā nāstīti sāhasametadbhavatāṃ pramāṇabādhitamabhyupagacchatām ta.pa.10ka/465; {nur nur sogs la shes yod pa/} /{zhes bya 'di yang gzu lums yin//} kalalādiṣu vijñānamastītyetacca sāhasam \n ta.pa.104ka/658; rabhasaḥ — {rab dang gzu lums dag gis ni/} /{bya rog bzhin du g}.{yo ba byas//} prasādarabhasenaiva kṛtaṃ vāk(kāka li.pā.)cāpalaṃ mayā \n\n a.ka.362kha/48.57. gzu lums kyis|āhopuruṣikayā — {gal te yang gzu lums kyis bstan bcos 'ga' zhig la gnas par 'gyur bas na bstan bcos 'ga' zhig khas blangs nas/} {sgrub par smra ba} āhopuruṣikayā tu yadyapi kvacicchāstre sthita iti kiñcicchāstramabhyupagataḥ sādhanamāha nyā.ṭī.69kha/179. gzu lums tsam|sāhasamātram — {de kho bo cag mi 'don pa'i phyir sangs rgyas kyi bka' ma yin no zhes smras ste/} {gzu lums tsam 'ba' zhig tu zad do//} so'smābhirapāṭhānna buddhavacanamiti vacanaṃ kevalaṃ sāhasamātram abhi.bhā.86kha/1204. gzu lums can|vi. sāhasikaḥ, o kā — {de dag ni khro zhing gtum la brlang zhing gzu lums can} te caṇḍāśca raudraśca paruṣāśca sāhasikāśca la.vi.14ka/15; {rgyal po de la btsun mo blo ngan ma zhes bya ba gtum zhing khro la gzu lums can zhig yod do//} tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā a.śa.92ka/82; rabhasaḥ — \n{de rnams gtum pa/} {gzu lums can/} {rtsub pa yin pas tshul ma yin pas yul mi rnams la gnod pa byed par 'gyur ro//} ete caṇḍā rabhasāḥ karkaśā janapadānanayena vyasanamāpādayiṣyanti vi.va.198ka/1.71. gzugs|• saṃ. 1. rūpam \ni. cakṣurviṣayaḥ — {mig gis gzugs rnams la thogs par 'gyur ba/} {de'i phyir gzugs rnams ni mig gi yul zhes bya'o//} cakṣurhi rūpe pratihanyate, tasmād rūpāṇi cakṣurviṣayā ityucyante śi.sa.139kha/ 134; {gzugs ni 'byung ba chen po rnams kyi gnas kyi bye brag go//} rūpaṃ ca bhūtānāṃ sanniveśaviśeṣaḥ la.a.137kha/84; {de la yan lag bcu gnyis ni/} {ma rig pa dang 'du byed dang rnam par shes pa dang ming dang gzugs dang} tatra dvādaśāṅgāni—avidyā, saṃskārāḥ, vijñānam, nāmarūpam abhi.bhā.124ka/435 \nii. = {byad gzugs} ākṛtiḥ — {nag po'i phyogs kyi klu'i rgyal po bram ze'i gzugs su 'ong nas} kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya la.a.126kha/73; {de yis bud med gzugs btang nas/} … /{skyes pa nyid du yang dag gyur//} strīrūpaṃ sā tyaktvā…puruṣatvaṃ samāyayau a.ka.15kha/51.16; {gzugs mdzes} surūpā vi.pra.155ka/3.104; {gzugs ngan} kurūpaḥ a.ka.159kha/17.31; {khyab 'jug gzugs sna tshogs su ston pa} viṣṇorviśvarūpasandarśanam abhi.sphu.6ka/10; ākṛtiḥ — {mi yi gzugs} narākṛtiḥ jā.mā.131kha/152; {ri dwags gzugs la mi ltar brtan pa'i sems/} /{dka' thub can bzhin srog chags rnams la brtse//} mṛgākṛtirmānuṣadhīracetāstapasvivatprāṇiṣu sānukampaḥ \n jā.mā.145kha/169; ākāraḥ — {de ni pha ma gcig gi gzugs/} /{'dzin 'gyur gzhan 'ga'i ma yin bzhin//} pitrostadekasyākāraṃ dhatte nānyasya kasyacit \n\n pra.vā.132kha/2.369; mūrtiḥ — {de yis mkha' las zla ba yi/} /{gzugs bzhin bdag po'i grong khyer phyin//} sā gatvā nagaraṃ patyurvyomnā mūrtirivaindavī \n a.ka.311ka/40. 47; {chags pa med kyang khyod kyi gzugs/} /{su zhig chags par mi bgyid lags//} aspṛhasyāpi te mūrtiḥ kurute kasya na spṛhām \n a.ka.174kha/19.127; {sna tshogs gzugs} viśvamūrtiḥ vi.pra.127ka/1, pṛ.25; {ye shes gzugs} jñānamūrtiḥ vi.pra.235kha/2.36; varṇaḥ — {de nas gnod sbyin de dag bram ze'i gzugs su bsgyur te} atha te yakṣā brāhmaṇavarṇa– mātmānamabhinirmāya jā.mā.37kha/44 \niii. svabhāvaḥ — {de la 'jigs par mi bya ste/} /{seng ge'i gzugs kyis rnam par rgyu//} bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet \n\n he.ta.7kha/20; {A li zla ba'i gzugs kyis gnas/} /{kA li'i gzugs kyis snang byed do//} sthitā''liścandrarūpeṇa kālirūpeṇa bhāskaraḥ \n\n he.ta.9ka/26; {kun rdzob gzugs su rnam par gnas/} … /{las kyi phyag rgya} sthitā saṃvṛtirūpeṇa… karmamudrā gu.si.7ka/16 \niv. = {gzugs bzang} surūpam — {na chung} … /{gzugs dang lang tshos brgyan rnyed nas//} prāpya kanyāṃ…rūpayauvanamaṇḍitām \n gu.sa.102ka/25; {yon tan mchog spangs rnams la gzugs kyis ci/} /{tshul khrims btang ba rnams la rigs kyis ci//} rūpeṇa kiṃ sadguṇavarjitānāṃ kulena kiṃ śīlavināśakānām \n\n a.ka.54ka/59.40; rūpaśobhā — {bcom ldan me tog gi mtshon dang ldan pa gang gi gzugs kyis pham par byas pa} bhagavan kusumāyudha yena tvaṃ rūpaśobhayā nirjito'si nā.nā.230kha/50 2. = {lus} śarīram, dehaḥ — {pad ma'i dpal gyis brgyan pa de 'dra ba'i gzugs mthong nas} yāvatpaśyati…padmaśriyā'laṃkṛtaṃ śarīram kā.vyū.238ka/300; {lag pa byed pa spyod pa dang /} {lus 'dus pa gzugs} hastaḥ karaḥ pāṇiḥ, tanurdehaṃ śarīram la.a.132ka/78; vapuḥ — {de yi gzugs ni mdzes par gyur//} tasya kāntamabhūdvapuḥ \n a.ka.255kha/30.8; {sgo yi mtha' der nye ba dag na dung dang pad ma'i gzugs bris mthong bar byas pa na//} dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā me.dū.348ka/2.19; vigrahaḥ — \n{de ltar gdung zhing 'dug pa'i mdun du de bzhin gshegs pa'i gzugs shig bzhugs nas legs so zhes bya ba byin te} tathotkaṇṭhitasya tathāgatavigrahaḥ purataḥ sthitvā sādhukāramadāt a.sā.425ka/240; {sprul pa'i gzugs dang} nirmāṇavigrahaiḥ la.a.72ka/20; {rtsig pa'i ri mo'i gzugs dang 'dra} bhittikhacitavigrahasamaḥ la.a.63kha/9; {spos dang bdug spos thams cad kyi na bun gyi gzugs kyi sprin gyis chos kyi dbyings thams cad rgyas par 'gengs pa'i kha dog} sarvagandhadhūpapaṭalavigrahameghasarvadharmadhātuspharaṇavarṇā ga.vyū.187ka/270; vibhūtiḥ — {khyab bdag gzugs/} /{rdzogs sangs dkyil 'khor nang du mthong bar 'gyur//} saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ… vyavalokayanti ra.vi.66kha/96; {ji ltar sprin med nam mkha'i zla ba'i gzugs/} … {mthong ba ltar//} vyabhre yathā nabhasi candramaso vibhūtiṃ paśyanti ra.vi.121ka/95; tanuḥ, o nūḥ — {de nas tshogs pa lus dang 'dus/} … {gzugs} atha kalebaram \n gātraṃ vapuḥ…tanūḥ a.ko.175ka/2.6.70; tanyate āhāreṇeti tanuḥ, tanūśca \n tanu vistāre a.vi.2.6.70; bimbaḥ, o bam — {mtshan mo'i bdag po yid srubs gnyen gyi ni/} /{gzugs mdzes mkha' la sbyar ba de mthong nas//} śyāmāpatermanmathabāndhavasya kāntaṃ sa dṛṣṭvā'mbaracumbi bimbam \n a.ka.108ka/64.240; {me long la sogs pa dag gi nang du gzugs las gzugs brnyan} ādarśādiṣu bimbāt pratibimbam abhi.bhā.116kha/406; {'dir byis pa'i gzugs rdzogs pa'i slad du} iha bālasya bimbaniṣpattihetoḥ vi.pra.56ka/4.98; dra.— \n{de bzhin nyid 'di gser gyi ni/} /{gzugs dang mtshungs par brjod pa yin//} hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam \n\n ra.vi.111ka/71 3. = {gzugs brnyan} pratibimbaḥ, o bam — {dge ba skye dang 'jig pas na/} /{sangs rgyas gzugs ni skye dang 'jig//} śubhodayavyayādbuddhapratibimbodayavyayaḥ \n ra.vi.127ka/113; bimbaḥ, o bam — {chu zla'i gzugs lta bu ni ting nge 'dzin la brten pa'i chos rnams te} udakacandrabimbopamāḥ samādhisanniśritā dharmāḥ sū.vyā.170kha/63; {ji ltar rin chen las byas rgyal ba'i gzugs//} bimbaṃ yathā ratnamayaṃ jinasya ra.vi.108ka/64; pratimā — {mi gtsang gzugs ni mi bzad pa/} /{'di la ci phyir bdag tu 'dzin//} aśucipratimā ghorā kasmādatra mamāgrahaḥ \n\n bo.a.30kha/8.178; pratikṛtiḥ — {ri mo mkhan gyis sa skyong gi/} /{gzugs ni de yi khang par bris//} akāri citrakārairbhūpālapratikṛtirgṛhe \n\n a.ka.180kha/20.62 \n 4. puttalakaḥ — {rmongs pa'i yid khyod ci yi phyir/} /{shing gzugs gtsang ma gzung mi byed//} na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim \n bo.a.12kha/5.61; \n\n• pā. rūpam 1. skandhabhedaḥ — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa chad pa yang ma yin rtag pa yang ma yin pa gang yin pa/} {de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanucchedatā aśāśvatatā, iyaṃ prajñāpāramitā su.pa.41ka/19; {gzugs ni dbang po lnga dang don/} /{lnga dang rnam rig byed min nyid//} rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca \n abhi.ko.2ka/1.9 \n 2. artha/viṣayabhedaḥ — {don lnga po mig la sogs pa rnams de dag nyid kyi yul gang dag yin pa gzugs dang sgra dang dri dang ro dang reg bya rnams} pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañcaviṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā.29kha/30; {gzugs sgra de bzhin dri dang ni/} /{ro dang de bzhin reg bya dang /} /{chos kyi khams kyi rang bzhin nyid/} /{'di rnams yul ni drug tu brjod//} rūpa śabdastathā gandho rasasparśastathaiva ca \n dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ \n\n he.ta.18ka/56 3. āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang gzugs kyi skye mched dang} … {chos kyi skye mched de} dvādaśāyatanāni—cakṣurāyanam, rūpāyatanam…dharmāyatanaṃ ca śrā.bhū.92ka/245 4. mahābhūtabhedaḥ — {gzugs dang ro dang dri dang sgra dang reg pa ste/} {'byung ba chen po ni lnga yin no//} rūpaśabdagandharasasparśāḥ pañcamahābhūtāni pra.a.47kha/54 5. (sāṃ.da.) tanmātrabhedaḥ — {nga rgyal las sgra dang reg bya dang ro dang gzugs dang dri'i bdag nyid de tsam lnga dang} ahaṅkārāt pañcatanmātrāṇi śabdasparśarasarūpagandhātmakāni ta.pa.147ka/21 \n 6. kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {gzugs dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… rūpe… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; \n\n• u.pa. rūpaḥ, o pā — {spyan ma} … /{mdzes pa'i gzugs su rab tu bsgom//} locanāṃ…cārurūpāṃ vibhāvayet gu.sa.116ka/56; {phal pa'i don bkod tshig dag gis/} /{bsdebs pa dag ni mthun pa'i gzugs//} samānarūpā gauṇārthāropitairgrathitā padaiḥ \n kā.ā.338ka/3.100; rūpī — {'dod pa'i gzugs dang mi snang bar byed pa thams cad kyi rgyal por 'gyur ro//} kāmarūpī sarvāntardhānikānāṃ rājā bhavati ma.mū.211ka/230; \n\n• = {gzugs pa/}\n (dra.— {byad gzugs/} {sku gzugs/} ). gzugs bcu drug|ṣoḍaśa rūpāḥ — 1. {'og min} a– kaniṣṭhāḥ, 2. {shin tu mthong} sudarśanāḥ, 3. {mi gdung ba} atapāḥ, 4. {mi che ba} abṛhāḥ, 5. {'bras bu che ba} bṛhatphalāḥ, 6. {bsod nams skyes} puṇyaprasavāḥ, 7. {sprin med} anabhrāḥ, 8. {dge rgyas} śubhakṛtsnāḥ, 9. {tshad med dge ba} apramāṇaśubhāḥ, 10. {dge chung} parīttaśubhāḥ, 11. {'od gsal ba} ābhāsvarāḥ, 12. {tshad med 'od} apramāṇā– bhāḥ, \n 13. {'od chung} parīttābhāḥ, 14. {tshangs chen} mahābrahmāṇaḥ, \n 15. {tshangs pa mdun na 'don} brahmapurohitāḥ, 16. {tshangs ris} brahmakāyikāḥ vi.pra.168kha/1.15. gzugs rnam pa gsum|trividhaṃ rūpam — 1. {kun brtags pa'i gzugs} parikalpitaṃ rūpam, 2. {rnam par brtags pa'i gzugs} vikalpitaṃ rūpam, \n 3. {chos kyi gzugs} dharmatārūpam ma.bhā.13kha/105. gzugs kyi sku|pā. rūpakāyaḥ, buddhakāyaviśeṣaḥ — {'di ni dang po chos sku ste/} /{phyi ma dag ni gzugs kyi sku/} /{nam mkha' la ni gzugs gnas bzhin/} /{dang po la ni tha ma gnas//} prathamo dharmakāyo'tra rūpakāyau tu paścimau \n vyomni rūpagatasyeva prathame'ntyasya vartanam \n\n ra.vi.119ka/88; {gzugs kyi sku dang chos kyi sku yang dag par bsgrub pa dang} rūpakāyadharmakāyasamudāgamaṃ ca da.bhū.265kha/58; rūpaśarīram — {chos dang gzugs kyi sku dag gis/} /{byang chub snying po'i mkhar shar ba/} /{kun mkhyen nyi ma 'gro bar ni/} /{ye shes 'od zer spro bar mdzad//} dharmarūpaśarīrābhyāṃ bodhimaṇḍāmbaroditaḥ \n jagatspharati sarvajñadinakṛjjñānaraśmibhiḥ \n\n ra.vi.125kha/108. gzugs kyi sku phun sum tshogs pa|pā. rūpakāyasampat, phalasampadbhedaḥ — {'bras bu phun sum tshogs pa yang rnam pa bzhi ste/} {ye shes phun sum tshogs pa dang spang ba phun sum tshogs pa dang mthu phun sum tshogs pa dang gzugs kyi sku phun sum tshogs pa'o//} caturvidhā phalasampat — jñānasampat, prahāṇasampat, prabhāvasampat, rūpakāyasampacca abhi.bhā.58ka/1097; {gzugs kyi sku phun sum tshogs pa yang rnam pa bzhi ste} caturvidhā rūpakāya– sampat abhi.bhā.58ka/1098; dra.— \n{gzugs kyi sku phun sum tshogs pa rnam pa bzhi} catu– rvidhārūpakāyasampat — 1. {mtshan phun sum tshogs pa} lakṣaṇasampat, 2. {dpe byad bzang po phun sum tshogs pa} anuvyañjanasampat, 3. {stobs phun sum tshogs pa} balasampat, 4. {sku gdung rdo rje ltar sra ba nyid phun sum tshogs pa} vajrasārāsthiśarīratāsampat abhi.bhā.58ka/1098. gzugs kyi skye mched|pā. rūpāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang gzugs kyi skye mched dang} … {chos kyi skye mched de} dvādaśāyatanāni — cakṣurāyatanam, rūpāyatanam…dharmāyatanaṃ ca śrā.bhū.92ka/245; {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā abhi.bhā.30ka/32; dra.— \n{gzugs kyi skye mched rnam pa nyi shu} rūpāyatanaṃ viṃśatidhā — 1. {sngon po} nīlam, 2. {ser po} pītam, 3. {dmar po} lohitam, 4. {dkar po} avadātam, 5. {ring po} dīrgham, 6. {thung ngu} hrasvam, 7. {lham pa} vṛttam, 8. {zlum po} parimaṇḍalam, 9. {mthon po} unnatam, \n 10. {dma' ba} avanatam, 11. {phya le ba} sātam, 12. {phya le ba ma yin pa} visātam, 13. {sprin pa} abhram, 14. {du ba} dhūmaḥ, \n 15. {rdul} rajaḥ, 16. {khug rna} mahikā, 17. {grib ma} chāyā, \n 18. {nyi ma} ātapaḥ, 19. {snang ba} ālokaḥ, 20. {mun pa} andhakāram abhi.bhā.30ka/32. gzugs kyi skye mched dang ldan pa|vi. rūpāyatanena samanvāgataḥ — {gzugs kyi skye mched dang ldan pa gang yin pa de mig gi skye mched dang yang ldan nam/} /{gang mig gi skye mched dang ldan pa de gzugs kyi skye mched dang yang ldan nam zhes bya ba 'di ni tshig 'og ma dang yang sbyar ba'o//} yo rūpāyatanena samanvāgataścakṣurāyatanenāpi saḥ, yo vā cakṣurāyatanena rūpāyatanenāpi sa iti paścātpādakaḥ abhi.sa.bhā.110ka/148. gzugs kyi khams|pā. rūpadhātuḥ 1. dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang gzugs kyi khams dang} … {yid kyi rnam par shes pa'i khams} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ, rūpadhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245 2. brahmakāyikādayaḥ — {gzugs dang ldan pa'i khams ni gzugs kyi khams so//} rūpapratisaṃyukto dhātū rūpadhātuḥ abhi.bhā.109kha/385; {tshangs ris rnams dang} … {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} brahmakāyikāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; dra.— \n{gzugs kyi khams kyi gnas bcu bdun} rūpadhātoḥ saptadaśa sthānāni — 1. {tshangs ris rnams} brahmakāyikāḥ, 2. {tshangs pa'i mdun na 'don rnams} brahmapurohitāḥ, 3. {tshangs chen rnams} mahābrahmāṇāḥ, 4. {'od chung rnams} parīttābhāḥ, 5. {tshad med 'od rnams} apramāṇābhāḥ, 6. {'od gsal rnams} ābhāsvarāḥ, 7. {dge chung rnams} parīttaśubhāḥ, 8. {tshad med dge rnams} apramāṇaśubhāḥ, 9. {dge rgyas rnams} śubhakṛtsnāḥ, 10. {sprin med rnams} anabhrakāḥ, \n 11. {bsod nams skyes rnams} puṇyaprasavāḥ, 12. {'bras bu che ba rnams} bṛhatphalāḥ, 13. {mi che ba rnams} abṛhāḥ, 14. {mi gdung ba rnams} atapāḥ, 15. {gya nom snang ba rnams} sudṛśāḥ, 16. {shin tu mthong ba rnams} sudarśanāḥ, 17. {'og min rnams} akaniṣṭhāḥ abhi.bhā.109ka/382. gzugs kyi khams rnam par dpyad pa snang ba la 'jug pa|rūpadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcu yongs su gnon te} … {gzugs kyi khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati…rūpadhātuvicaraṇālokapraveśena ca da.bhū.204ka/24. gzugs kyi khams yang dag par bsgrub pa|rūpadhātusamudāgamaḥ — {byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//} … {gzugs kyi khams yang dag par bsgrub pa dang} dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…rūpadhātusamudāgamaṃ ca da.bhū.265ka/57. gzugs kyi khams las skyes pa|vi. rūpadhātujaḥ — {gzugs khams las skyes rang gi dang /} /{'og gsum gong gcig dri med kyi'ang //} svakādharatrayordhvaikāmalānāṃ rūpadhātujāḥ \n abhi.ko.17ka/5.30. gzugs kyi ngo bo nyid|rūpasvabhāvaḥ lo.ko.2085. gzugs kyi ngo bo nyid med pa|rūpaniḥsvabhāvatā lo.ko.2085. gzugs kyi dregs pa|rūpadarpaḥ — {gzugs kyi dregs pas gzhon nu mas/} /{khyo yi khyim las phyi rol 'thon//} rūpadarpeṇa niryānti taruṇyaḥ pativeśmanaḥ \n a.ka.233ka/89.142. gzugs kyi bdag nyid|rūpātmā lo.ko.2085. gzugs kyi 'du shes|= {gzugs su 'du shes pa/} gzugs kyi 'dod chags|pā. rūparāgaḥ, rāgabhedaḥ — {'dod pa'i 'dod chags dang} … {'khrig pa'i 'dod chags dang} … {yul gyi 'dod chags dang} … {gzugs kyi 'dod chags dang} … {'jig tshogs kyi 'dod chags so/} /{'dod chags rnam pa lnga po de dag} kāmarāgaḥ…maithunarāgaḥ…viṣayarāgaḥ…rūparāgaḥ…satkāyarāgaśceti \n ayaṃ pañcavidho rāgaḥ śrā.bhū.80ka/205. gzugs kyi 'dod chags dang bral ba|vi. rūpavītarāgaḥ— {gzugs kyi 'dod chags dang bral ba 'di nas shi 'phos nas gzugs med pa dag gi nang du skye ba gang yin pa'o//} yo rūpavītarāga itaścyutvā''rūpyeṣūpapadyate \n sa punaścaturvidhaḥ abhi.bhā. 23ka/953. gzugs kyi rdul sel ba|pā. apagatarūparajāḥ, samādhiviśeṣaḥ — {gzugs kyi rdul sel ba zhes bya ba'i ting nge 'dzin} āsannarūparājo (apagatarūparajāḥ bho.pā.)– nāma samādhiḥ a.sā.430ka/242. gzugs kyi rdo rje ma|rūpavajrā — {gzugs kyi rdo rje ma la sogs pa rnams kyis mchod par bya'o//} rūpavajrādibhiḥ sampūjyate he.ta.5kha/14. gzugs kyi rnam pa|1. rūpajātiḥ — {gzugs kyi rnam pa zad par las 'das la/} {tshor ba la sogs pa'i rnam pa las ni ma yin pas} rūpajātiṃ tu kṛtsnāmatikrāntāḥ, na vedanādijātim abhi.bhā.68ka/1136 2. rūpagatam— {skyes bu 'byung po'i gdon gyis non pas ni gzugs kyi rnam pa sna tshogs mang po mthong ste} bhūtagrahāviṣṭaḥ puruṣo vividhāni rūpagatāni paśyati ga.vyū.338ka/415; {gang de na gzugs kyi rnam pa yod pa'ang rung rnam par shes pa'i rnam pa'i bar yod pa'ang rung} yattatra bhavati rūpagataṃ vā yāvadvijñānagataṃ vā abhi.bhā.68ka/1137. gzugs kyi rnam par rig pa|rūpavijñaptiḥ — {gzugs su 'khrul pa'i rgyu rnam par rig pa gang yin pa de ni gzugs kyi rnam par rig pa yin la} rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiḥ sū.vyā.169kha/61. gzugs kyi rnam par shes pa|= {gzugs kyi rnam shes/} gzugs kyi rnam shes|rūpavijñānam — {gzugs kyi rnam shes phyir ldog nas/} /{gal te las ni 'jig 'gyur na//} vyāvṛtte rūpavijñāne yadi karma vinaśyati \n la.a.178ka/141. gzugs kyi phung po|pā. rūpaskandhaḥ, skandhabhedaḥ — {phung po lnga/} {gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po} skandhapañcakam \n rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśca abhi.bhā.29ka/25; {gzugs phung rdo rje ma yin te/} /{tshor ba la yang dkar mor brjod//} rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā \n he.ta.11ka/32. gzugs kyi bya ba|rūpakarma— {gzugs rnams dang gzugs kyi bya ba de dag thams cad kyi} … {go skabs kyang 'byed la} sarveṣāṃ ca teṣāṃ rūpāṇāṃ rūpakarmaṇāṃ cāvakāśaṃ dadāti bo.bhū.140kha/181. gzugs kyi bye brag 'byed pa|rūpaparicchedaḥ — {blo gros chen po gzugs kyi bye brag 'byed pa rnam par rtog pa'i 'byung ba chen po ni phyi nang gi sa'i khams nam mkha' dang bcas pa bskyed do//} rūpaparicchedavikalpamahābhūtaṃ punarmahāmate pṛthivīdhātuṃ janayatyākāśasahitamadhyātmabāhyam la.a.104kha/51. gzugs kyi mtshan nyid|rūpalakṣaṇam — {de ste thar pa dang de bzhin gshegs pa tha dad pa na gzugs kyi mtshan nyid dang ldan par 'gyur te} yadi anyaḥ syānmokṣāttathāgataḥ, rūpalakṣaṇayuktaḥ syāt la.a.131ka/77. gzugs kyi zla bo|vi. pratirūpakaḥ — {yang dag gsal dang nges par gsal/} /{rab gsal gzugs kyi zla bo dang //} saṅkāśanīkāśaprakāśapratirūpakāḥ kā.ā.324ka/2.57. gzugs kyi gzugs brnyan snang ba|rūpāvabhāsaḥ — {me long gi nang du gzugs kyi gzugs brnyan snang ba thams cad} darpaṇāntargatāḥ sarvarūpāvabhāsāḥ la.a.76kha/25. gzugs kyi yul can|vi. rūpaviṣayam — {dbang po las byung zhes bya ba ni gzugs kyi yul can gyi mig gi rnam par shes pa zhes bya ba'i don to//} akṣijamiti rūpaviṣayaṃ cakṣurvijñānamityarthaḥ ta.pa.249ka/972. gzugs kyi rang bzhin dang bral ba|vi. rūpasvabhāvāpagatam — {rab kyi rtsal gyis rnam par gnon pa gzugs ni gzugs kyi rang bzhin dang bral ba'o/} /{de bzhin du tshor ba dang} … {bral ba'i rang bzhin gang yin pa de shes rab kyi pha rol tu phyin pa'o//} rūpasvabhāvāpagataṃ hi suvikrāntavikrāmin rūpam \n evaṃ vedanā…\n yā ca apagatasvabhāvatā, iyaṃ prajñāpāramitā su.pa.37kha/17. gzugs kyi rig 'dzin|rūpakavidyādharaḥ mi.ko.12kha \n gzugs kyi rigs|rūpakulam — {gzugs kyi rigs las skyes pa} … {rnams kyi} rūpakulajānām vi.pra.39kha/4.23. gzugs kyi rigs can|vi. rūpakulī — {de dag la mngon du phyogs pa gzugs kyi rigs can ni thabs te/} {sngags kyi dbye bas zhes pa l}-{i yig gi rigs can nyid do//} tasyā abhimukho rūpakulī upāyo mantrabhedaiḥ Ḷkāra kulī vi.pra.54ka/4.83. gzugs kyi rigs can ma|vi. rūpakulinī — {dbang mo dang tshangs ma ni gzugs kyi rigs can ma'o//} {de dag la mngon du phyogs pa 'du byed kyi rigs can ni thabs te i yig las skyes pa'o//} aindrī, brahmāṇī rūpakulinī \n tasyāḥ sammukhaḥ saṃskārakulī upāya ikārajanmā vi.pra.54ka/4.83. gzugs kyi rigs las skyes pa|vi. rūpakulajaḥ, o jā — {de bzhin du gzugs kyi rigs las skyes pa} … {rnams kyi g}.{yas kyi phyag dang po na 'khor lo dang gnyis pa na dbyug pa dang} evaṃ rūpakulajānāṃ savye prathamahaste cakram, dvitīye daṇḍaḥ vi.pra.39kha/4.23. gzugs kyi las|pā. rūpakarma, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {gzugs kyi las dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… rūpakarmaṇi… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. gzugs kyi lus|1. rūpakāyaḥ — {de de ltar mngon par brtson pas sbyin pas kyang sems can yongs su smin par byed do//} … {gzugs kyi lus kun tu bstan pa dang} sa evamabhiyukto dānenāpi sattvān paripācayati… rūpakāyasandarśanenāpi da.bhū.214kha/29 2. rūpakāyatā — {des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so//} … {gzugs kyi lus dang} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…rūpakāyatāṃ ca da.bhū.244kha/45. gzugs kyi srid pa|pā. rūpabhavaḥ, bhavabhedaḥ — {a yig la sogs pa srid pa sum cu rtsa gcig po 'di dag gis srid pa gsum ste/} {'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par 'gyur ro//} ebhirakārādibhirekatriṃśadbhavaistribhavaḥ, kāmabhavo rūpabhavo'rūpabhava iti vi.pra.168ka/1.15; {'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par phyir mi ldog pa'i chos can yin} anāvartikadharmi kāmabhave rūpabhave ārūpyabhave abhi.bhā.47kha/1054. gzugs kyis rgyags shing dregs pa|vi. rūpamadamattaḥ — {gzugs kyis rgyags shing dregs pa med pa yin te} na ca rūpamadamatto bhavati śi.sa.85kha/84. gzugs sku|= {gzugs kyi sku/} gzugs skyes|vi. rūpajam— {gzugs skyes dge la gsum dag go//} śubhe \n trayāṇāṃ rūpaje abhi.ko.6kha/2.73. gzugs bskyed pa|bimbotpattiḥ — {de nas gzugs ni bskyed pa zhes bya ba ni zla ba bdun gyis mngal rdzogs pa ste lus rdzogs pa'o zhes pa'i don to//} tasmād bimbotpattirnāma saptamāsairgarbhaniṣpattiḥ, kāyaniṣpattirityarthaḥ vi.pra.65ka/4.114; {sngar bzhin spro dang bsdu ba dang /} /{gzugs bskyed pa yi rim pa yis//} pūrvavat spharaṇasaṃhāraṃ bimbotpattikrameṇa ca \n sa.du.108kha/164. gzugs khams|= {gzugs kyi khams/} gzugs mkhan|rūpakāraḥ — {ne tso'i mchu ni gzugs mkhan gyis khyim la sogs pa'i nang du byas pa ste/} {ne tso'i sna dang dbyibs 'dra ba'i phyir ne tso'i sna zhes bya ba} śukanāsā gṛhādiṣu rūpakārakṛtā śukanāsākṛtitvāt śukanāsetyucyate abhi.sphu.40ka/646. gzugs gyur|= {gzugs su gyur pa/} gzugs 'gro|vi. rūpagaḥ — {gzugs med nye bar bsdogs na bzhi/} /{gzugs 'gro gong mar 'gro ba gcig//} catvāro'rūpisāmante rūpagā eka ūrdhvagaḥ \n abhi.ko.8ka/3.35. gzugs sgyu 'phrul du byas pa bzhin|māyākṛtamiva bimbam ma.vyu.5211 (77kha). gzugs ngan|• vi. kurūpaḥ — {dge ba'i bdag nyid rgyal po'i bu/} /{gzugs ngan du ni sngon bdag gyur//} kurūpaḥ kuśalātmā'haṃ rājaputraḥ purā'bhavam \n a.ka.159kha/17.31; virūpaḥ, o pā — {ji ltar mi mo gzugs ngan} nārī yathā…virūpā ra.vi.108ka/65; {gzugs dang yon tan 'dod pas ma brtags par 'ongs pa'i gzugs ngan pa la 'dod chags kyis gzir ba 'jug par mi 'gyur ro//} rūpaguṇalālasasya atarkitopanatāyāṃ virūpāyāṃ rāgapīḍitasya na pravartakaḥ syāt pra.a.115ka/123; \n \n\n• nā. virūpaḥ, mahāgrahaḥ — {'di lta ste/} {nyi ma dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. gzugs ngan pa|= {gzugs ngan/} gzugs ngan ma|nā. virūpā, patradevīyoginī — {phag mo'i 'dab ma dang po la sogs pa la keng rus ma dang} … {gtsigs ma dang nag mo dang 'jigs rung ma dang gzugs ngan ma rnams} vārāhyāḥ prathamapatrādau kaṅkālī …karālī, kālī, ghorā, virūpā vi.pra.41kha/4.30; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {gzugs ngan ma'i ra}~M bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…virūpāyāram vi.pra.132ka/3.64. gzugs mnga' ba|dra.— {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa'i gzugs mnga' ba} dvātriṃśanma– hāpuruṣalakṣaṇarūpadhārī ra.vi.121ka/94. gzugs can|• vi. rūpī, o piṇī — {me'i cha lugs can gyi bu lus 'di ni gzugs can/} {rags pa/} {'byung ba chen po bzhi'i rgyu las byung ba ste} ayaṃ khalvagnivaiśyāyana kāyo rūpī audārikaścāturmahābhūtikaḥ a.śa.280kha/257; {dri dang} … {rlung zhes pa gzugs can brgyad po 'di dag rnams} gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ vi.pra.268ka/2.84; {'dod pa'i gzugs can srin mo ni/} /{rgyud mang sgra yis dbang byas nas//} vīṇāsvanairvaśīkṛtya rākṣasīṃ kāmarūpiṇīm \n a.ka.110kha/64.265; mūrtaḥ — {ri/} … /{mdun du bgegs ni gzugs can bzhin/} /{bgrod par dka' ba de yis mthong //} durārohaṃ dadarśāgre mūrtaṃ vighnamivācalam \n\n a.ka.63kha/6.125; {sa bdag de yi dar ba ni/} /{gzugs can bsod nams kyis btags bzhin//} tasya kṣitipatermūrtaḥ puṇyabaddha ivodayaḥ \n\n a.ka.91ka/64.33; \n\n• pā. rūpakam — {tha dad snang min gyur pa yi/} /{dpe nyid dag ni gzugs can 'dod//} upamaiva tirobhūtabhedā rūpakamiṣyate \n kā.ā.324ka/2.65; {gtso bo dang ni phal pa la/} /{chos mthun chos mi mthun mthong bas/} /{dpe dang ldog pa can zhes pa'i/} /{gzugs can rnam pa gnyis 'dod} iṣṭaṃ sādharmyavaidharmyadarśanād gauṇamukhyayoḥ \n upamāvyatirekākhyaṃ rūpakadvitayam kā.ā.325ka/2.87; \n\n• nā. bimbā, rājñī — {rgyal po pad ma chen pos bsams pa/} {bdag gi bu btsas pa} … {'di btsun mo gzugs can gyi bu yin pas gzhon nu 'di'i ming gzugs can snying por gdags so snyam nas bu de'i ming gzugs can snying po zhes bya bar btags so//} rājā mahāpadmo'cintayat \n mama putro jātaḥ…ayaṃ mahiṣyā bimbāyāstanayaḥ \n ato'sya bimbisāra iti nāma kāryam vi.va.3kha/2.75; \n\n• u.pa. rūpaḥ, o pā — {mtshan rgyu bya rgod gzugs can ni/} /{sha la chags pas de blangs nas//} māṃsalubdhā tamutkṣipya gṛdhrarūpā niśācarī \n a.ka.110kha/64.269; pratimaḥ — {lkugs shing long ba'i gzugs can bag med du gnas skye bo bdag 'drar ma gyur cig} mūkāndhapratimaḥ pramādavasatirmā mā'stu mādṛgjanaḥ a.ka.152kha/69.16; ākṛtiḥ — {ri bong gzugs can mkhas pa de ni de rnams kyi/} … {bla mar gyur} abhūtsa teṣāṃ tu śaśākṛtiḥ kṛtī…guruḥ jā.mā.26ka/30. gzugs can gyi skye mched|rūpyāyatanam — {sgra med pa'i gzugs can gyi skye mched yin pa'i phyir} asvabhāva (aśabda pā.bhe.)rūpyāyatanatvāt abhi.bhā.64ka/1120. gzugs can gyi chos la dmigs pa|pā. rūpidharmālambanaḥ, vibhinnālambanabhedaḥ — {ma 'dres pa la dmigs pa ni rnam pa bdun te/} {ming la dmigs pa dang tshig la dmigs pa dang yi ge la dmigs pa dang} … {gzugs can gyi chos la dmigs pa dang gzugs can ma yin pa'i chos la dmigs pa'o//} vibhinnālambanaḥ saptavidhaḥ—nāmālambanaḥ padālambano vyañjanālambanaḥ…rūpidharmālambano'rūpidharmālambanaśca sū.vyā.166kha/58. gzugs can gyi rnam par thar pa'i sgrib pa|pā. rūpivimokṣāvaraṇam — {rnam par thar pa dang po dang gnyis pa bas rnam par thar pa gsum pa gnas gyur pa'i sgo nas gzugs can gyi rnam par thar pa'i sgrib pa mtha' dag spangs pas gtso bo yin pa'i phyir gsum pa mngon sum du bya bar bshad do//} prathamadvitīyābhyāṃ vimokṣābhyāṃ tṛtīyasya vimokṣasya prādhānyāt, rūpivimokṣāvaraṇasākalyaprahāṇādāśrayaparivṛttitastṛtīyasya sākṣātkaraṇamuktam abhi.sphu.308ka/1179. gzugs can gyi gzugs can|pā. rūpakarūpakam, rūpakabhedaḥ — {khyod gdong 'dam skyes do ra 'dir/} /{smin ma'i 'khri shing gar mkhan ma/} /{rol sgeg dga' bas gar byed do/} /{zhes pa gzugs can gyi gzugs can//} mukhapaṅkajaraṅge'smin bhrūlatānartakī tava \n līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam \n\n kā.ā.325ka/2.92. gzugs can snying po|nā. bimbisāraḥ, nṛpaḥ — {rgyal po'i khab kyi grong khyer na rgyal po gzugs can snying po rgyal po byed de} rājagṛhe nagare rājā bimbisāro rājyaṃ kārayati a.śa.146kha/136; {rgyal po} … /{gzugs can snying po dag gi bu/} /{ma skyes dgra zhes bya bar gyur//} ajātaśatrunāmā'bhūd bimbisārasuto nṛpaḥ \n\n a.ka.240kha/28.3; {bzhi pa gzugs can snying po 'di/} /{bu yis btson du bcings} bimbisāraścaturtho'sau dhṛtaḥ putreṇa bandhane \n a.ka.341kha/44.63; a.ka.214ka/88.4. gzugs can snying po'i mdo|nā. bimbisārasūtram, granthaḥ — {gzugs can snying po'i mdo las kyang} … {zhes bya ba rgyas par gsungs so//} bimbisārasūtre coktam…iti vistaraḥ abhi.bhā.86ka/1202. gzugs can bsdus dang ma bsdus pa|pā. samastavyastarūpakam, rūpakabhedaḥ — {bzhin zla 'dzum pa'i zla 'od ces/} /{gzugs can bsdus dang ma bsdus pa'o//} smitaṃ mukhendorjyotsneti samastavyastarūpakam \n\n kā.ā.324ka/2.67. gzugs can ma|• vi.strī. rūpamatī — {gang phyir gzugs can ma'i ngo mtshar/} /{brjod pa 'dod pas 'od ces pa'i/} /{chos 'di khas blangs chos can dag/} /{'gog 'di chos can 'gog pa 'o//} dharmyākṣepo'yamākṣipto dharmīdharmaṃ prabhāhvayam \n anujñāyātra tadrūpamatyāścaryaṃ vivakṣatā \n\n kā.ā.326kha/2.129; rūpiṇī — {thig le gzugs can ma} bindurūpiṇī vi.pra.55ka/4.95; {sna tshogs gzugs can ma} viśvarūpiṇī vi.pra.135ka/1, pṛ.34; tanvī — {gzugs can ma de zla 'od kyi/} /{dbus song zla ris bzhin du mdzes//} candralekheva sā tanvī jyotsnāmadhyagatā babhau \n\n a.ka.101kha/64.162; \n\n• nā. rūpavatī, mahādūtī — {'di lta ste/} {'og pag ma dang} … {gzugs can ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…rūpavatī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. gzugs can ma yin|= {gzugs can ma yin pa/} gzugs can ma yin pa|• vi. arūpī — {rgyud kyi brjod par bya ba ye shes kyi sku gang yin pa de ni gzugs can ma yin pa yin la/} {pad+ma'i 'dab ma rgyas pa'i spyan gang yin pa de ni gzugs can ma yin nam} nanu yaḥ tantre'bhidheyaḥ sa jñānakāyo arūpī, yaśca padmapatrāyatākṣaḥ sa rūpī vi.pra.139kha/1, pṛ.39; {chos re re la yang gzugs can dang gzugs can ma yin pa dang bstan du yod pa la sogs pa'i bye brag gis mang du ston pa'i phyir ro//} ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt sū.vyā.165ka/56; arūpiṇī — {gzugs can ma yin pa'i rnam par rig pa} arūpiṇī vijñaptiḥ sū.vyā.169kha/61; arūpakaḥ mi.ko.23kha; \n\n• saṃ. arūpitvam — {gal te gzugs can ma yin pa rnams kyang yul na gnas par 'gyur na} arūpitve'pi deśastho yadi syāt jñā.si.51kha/134. gzugs can ma yin pa'i khams|ārūpyadhātuḥ lo.ko.2085. gzugs can ma yin pa'i chos la dmigs pa|pā. arūpidharmālambanaḥ, vibhinnālambanabhedaḥ — {ma 'dres pa la dmigs pa ni rnam pa bdun te/} {ming la dmigs pa dang tshig la dmigs pa dang yi ge la dmigs pa dang} … {gzugs can gyi chos la dmigs pa dang gzugs can ma yin pa'i chos la dmigs pa'o//} vibhinnālambanaḥ saptavidhaḥ — nāmālambanaḥ padālambano vyañjanālambanaḥ…rūpidharmālambano'rūpidharmālambanaśca sū.vyā.166kha/58. gzugs can min|= {gzugs can ma yin pa/} gzugs can min pa|= {gzugs can ma yin pa/} gzugs can gzugs rnams la lta ba|pā. rūpī rūpāṇi paśyati, vimokṣabhedaḥ — {rnam par thar pa brgyad/} {gzugs can gzugs rnams la lta ba zhes bya ba ni rnam par thar pa dang po yin no//} aṣṭau vimokṣāḥ \n rūpī rūpāṇi paśyati—iti prathamo vimokṣaḥ abhi.bhā.79ka/1175. gzugs gcig|ekamūrtiḥ, ekasvabhāvaḥ — {mtho ris mi yul rkang 'og gi/} /{skad cig las ni gzugs gcig 'gyur/} /{rang gzhan cha yi rnam rtog gis/} /{gnod pa nyid ni nus pa min//} svargamartyaiśca pātālairekamūrtirbhavet kṣaṇāt \n svaparabhāgavikalpena bādhituṃ naiva śakyate \n\n he.ta.10kha/30. gzugs gcig ldan|vi. ekarūpavān — {de ni rdul phran du ma'i tshogs/} /{ngo bo gzugs gcig ldan ma yin//} sa hyanekāṇusandohasvabhāvo naikarūpavān \n ta.sa.63kha/599. gzugs chung ngu|parīttaṃ rūpam — {phyi rol gyi gzugs chung ngu kha dog bzang po kha dog ngan pa rnams la lta} bahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni abhi.bhā.80ka/1180. gzugs chen po|• saṃ. adhimātraṃ rūpam — {phyi rol gyi gzugs chen po kha dog bzang po dang kha dog ngan pa rnams la lta} bahirdhā rūpāṇi paśyati adhimātrāṇi suvarṇadurvarṇāni abhi.sphu.308ka/1180; \n \n\n• nā. mahārūpaḥ, kalpaḥ — {de'i tshe de'i dus na bskal pa gzugs chen po zhes bya ba la 'jig rten gyi khams 'byung ba zhes bya bar de bzhin gshegs pa} … {mngon par shes pa'i ye shes chen pos zil gyis gnon pa zhes bya ba 'jig rten du byung ngo //} tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgataḥ…loka udapādi…sambhavāyāṃ lokadhātau mahārūpe kalpe sa.pu.59ka/104. gzugs mchog|• saṃ. divyaṃ rūpam — {'od rab spro bas nyi ma dang /} /{skye bo dga' bas zla ba dang /} /{mthong bas stobs gcod dbang po yi/} /{gzugs mchog 'di yis rnam par 'dzin//} pratāpaprasarāt sauramaindavaṃ jananandanāt \n aindraṃ dṛpta (dṛṣṭa bho.pā.)balacchedād divyaṃ rūpaṃ bibhartyayam \n\n a.ka.41kha/4.60; \n\n• vi. rūpātiśayaḥ — {'di ni phyogs kyi glang po che'i gzugs mchog dang 'dra ba'i glang po che} ayaṃ digvāraṇendrapratispardhirūpātiśayaḥ kuñjaravaraḥ jā.mā.184ka/214; \n\n• pā. utkṛṣṭarūpam, utkṛṣṭadharmabhedaḥ — {de mchog gi chos brgyad thob par 'gyur te} … {gzugs mchog thob par 'gyur ba dang} so'ṣṭāvu– tkṛṣṭān dharmān pratilapsyate… utkṛṣṭarūpaṃ pratilapsyate la.vi.213kha/316. gzugs 'jug par byed pa|vi. rūpapravartinī— {de bzhin du gzugs 'jug par byed pa drug dang /} {tshor ba 'jug par byed pa drug dang} … {ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} evaṃ ṣaḍ rūpapravartinyaḥ ṣaṭ vedanāpravartinyaḥ…ṣaḍ jñānapravartinyaḥ iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. gzugs nyid|1. rūpatā — {mig gi dbang pos rtogs na ni gzugs nyid yin la} cakṣurindriyeṇa pratītau rūpatā pra.a.173kha/188 \n 2. rūpameva — {su la gzugs nyid mi rtag pa de la dbyibs nyid mi rtag pa nyid de} yasya rūpamevānityaṃ tasya saṃsthānasyānityatā la.a.138ka/84. gzugs nye bar len pa'i phung po|rūpopādānaskandhaḥ — {dge slong dag gzugs su yod cing gzugs su rung bas/} {de'i phyir gzugs nye bar len pa'i phung po zhes bya'o//} rūpyate rūpyata (rūpaṇāt?) iti bhikṣavaḥ, tasmād rūpopādānaskandha ityucyate abhi.bhā.32kha/44. gzugs snying|= {gzugs can snying po/} gzugs brnyan|• saṃ. 1. pratibimbaḥ, o bam — {ji ltar gzugs brnyan me long la/} /{rang nyid nges par snang ba ltar//} pratibimbaṃ yathā''darśe svakīyaṃ dṛśyate dhruvam \n jñā.si.38kha/97; {rmi lam dang sgyu ma dang mig yor dang gzugs brnyan dang chu'i zla ba'i tshul 'dra ba'i chos skye ba dang 'jig pa dang rtag pa dang chad pa dang bral ba thams cad} māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitānsarvadharmān la.a.84ka/31; {sgras nyan pa po la rnam par rtog pa'i gzugs brnyan de'i rang gi ngo bo dang ma 'brel pa gtod par byed pa} śabdena śrotaryasaṃsṛṣṭatatsvabhāvaṃ vikalpapratibimbamarpayati pra.vṛ.282ka/24; {mtshan ma ni don gyi gzugs brnyan te} nimittaṃ punararthapratibimbam ma.ṭī.201kha/21; pratibimbakam — {phyogs gang kho nar me long gi gzugs mthong ba de kho nar gzugs brnyan yang yin te} yatraiva pradeśe ādarśarūpaṃ dṛśyate pratibimbakaṃ ca tatraiva ta.pa.31kha/511; {zla ba'i gzugs brnyan} candrapratibimbakam ta.pa.31kha/511; {don gyi gzugs brnyan} arthapratibimbakam ta.sa.73kha/687; {gcig ni shes pa'i gzugs brnyan la/} {gzhan ni de gtod par byed pa sngon po gnyis ni nam yang rig pa med do//} na hi dve nīle kadācit saṃvedyete, ekaṃ jñānapratibimbakam, aparaṃ tadarpakamiti ta.pa.125kha/700; bimbaḥ, o bam — {me long chu dang mig rnams la/} /{ji ltar gzugs brnyan snang 'gyur ba//} darpaṇe udake netre yathā bimbaṃ pradṛśyate \n la.a.190ka/162; {sgyu ma dang rmi lam dang gzugs brnyan lta bu 'byung ba las gyur ba ma yin pa} … {lus} māyāsvapnabimbaprakhyamabhautikaṃ…kāyam la.a.109kha/56; {gsum pa la ni gzugs brnyan rdzogs} tṛtīyaṃ bimbaniṣpattim he.ta.4kha/12; pratibhāsaḥ — {rigs kyi bu byang chub kyi sems ni} … {chos thams cad kyi gdong gi gzugs brnyan ston pas me long gi dkyil 'khor lta bu'o//} bodhicittaṃ hi kulaputra… ādarśamaṇḍalabhūtaṃ sarvadharmamukhapratibhāsasandarśanatayā ga.vyū.311ka /397; {gzugs brnyan du gyur par snang ba} pratibhāsaprāptāni sandṛśyante sma ga.vyū.209kha/291; uparāgaḥ — {'di ni don gyi rnam pa ste don dang 'dra ba yang yin la/gzugs} {brnyan te/} {snang ba yang yin pas don gyi rnam pa'i gzugs brnyan no//} arthākāraḥ arthasadṛśaścāsāvuparāgo nirbhāsaścetyarthākāroparāgaḥ ta.pa.123kha/696; chāyā — {me long dbus kyi gzugs brnyan ni/} /{nam yang 'dzin par byed ma yin//} bibharti darpaṇatalaṃ naiva cchāyāṃ kadācana \n\n ta.sa.11ka/132; {'di ni de yi gzugs brnyan zhig/} /{me long nang na 'dug pa 'dra//} chāyeva khalu tasyeyamādarśatalasaṃśritā \n\n jā.mā.1884ka/214 2. pratibimbanam— {gzugs brnyan yang don med pa nyid yin te} pratibimbanamapi vyarthameva ta.pa.33kha/515; {tshul dang 'brel pa'i gzugs brnyan dang dul bar gnas pa nyid dang dgos pa rjes su sgrub pa la yang ngo //} yātrikasambandhapratibimbane \n vinītasaṃvāsatāyām \n prayojanānuṣṭhāne vi.sū.3ka/2 3. = {sku gzugs} pratibimbam, pratimā — {sku gzugs gzugs brnyan pra ti mA/} /{ldar so dang ni slar grib ma/} /{slar byas 'dra dang pho ni mtshungs//} pratimānaṃ pratibimbaṃ pratimā pratiyātanā praticchāyā \n\n pratikṛtirarcā puṃsi pratinidhiḥ a.ko.204kha/2.10. 35; pratibimbyate pratimīyate'neneti pratibimbam \n bimba dīptau a.vi.2.10.35; pratikṛtiḥ — {mtha' yas kyi gzugs brnyan byas la/} {bdud rtsi lngas ni blugs/} {me tog nag pos ni mchod//} anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet \n kṛṣṇapuṣpeṇārcayet he.ta.3kha/6; {dgra yi gzugs brnyan byas nas ni//} śatroḥ pratikṛtiṃ kṛtvā gu.sa.126ka/78 4. puttalakaḥ — {ske tshe dang lan tshwas gzugs brnyan la byugs nas mes rab tu gdung bar bya'o//} rājikālavaṇaiḥ puttalakaṃ lepayitvā'gninā santāpayet vi.pra.101ka/3.22; puttalī — {dbang gi lta stangs g}.{yon na gnas/} /g.{yon pa nas ni gzugs brnyan gnyis//} vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ \n\n he.ta.13ka/40; pāñcālikā — {gzugs brnyan dang ni 'bag yin te/} /{dngos po ba so sogs las byas//} pāñcālikā putrikā syādvastradantādibhiḥ kṛtā \n a.ko.204ka/2.10.29; pañcāladeśe bhavā pāñcālikā \n pāñcālaiḥ śilpibhiḥ kṛtā vā a.vi.2.10.29; \n\n• vi. pratibimbitaḥ — {bdag gi bu ni me long bzhin/} /{legs spyod shes rab dri med dang /} /{ldan pas rgyal srid dag gi dpal/} /{gzugs brnyan mdzes pa thob pa yin//} putre mamādarśamukhe rājyaśrīḥ pratibimbitā \n suvṛtte labhate śobhāṃ prajñāvaimalyaśālini \n\n a.ka.160kha/17.41; pratirūpakaḥ — {des shes bya'i dngos po nye bar gyur cing mngon du gyur pa de nyid mi mthong mod kyi/} {'on kyang de la de'i gzugs brnyan dang} … {'byung bar 'gyur te} sa na tadeva jñeyaṃ vastu samāhitaṃ sammukhībhūtaṃ paśyati, api tu tatpratirūpakamasyotpadyate śrā.bhū.78ka/199; {bar gyi bskal pa sum cu rtsa gnyis su dam pa'i chos kyi gzugs brnyan gnas par 'gyur ro//} dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati sa.pu.27kha/48; prativarṇikaḥ — {yid kyis nongs par spyad pa dang ngag gis nongs par spyad pa 'di'i gzugs brnyan nam rjes su mthun pa'am tshul mthun pa tsam ma lags so//} asya manoduścaritasya vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi bhavanti a.sā.161kha/91; mūrtaḥ, o rtā — {mi dman mtshan mo'i bdag po yi/} /{'od kyi dpal 'byor gzugs brnyan bzhin/} /{'jo sgeg rol pa'i bzhin ras can/} /{mdzes ma mchog cig bzung bar gyur//} divyakanyāṃ samādāya lāvaṇyalalitānanām \n mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ \n\n a.ka.22kha/3.36. gzugs brnyan gyi|pratibimbī — {yul can la yul btags pa'i phyir gzugs brnyan gyi shes pa ni gzugs brnyan gyi sgras brjod do//} viṣayiṇi viṣayopacārāt pratibimbijñānaṃ pratibimbaśabdenoktam ta.pa.129ka/709. gzugs brnyan kun tu snang ba'i gtsug phud|nā. sama– ntapratibhāsacūḍaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa gzugs brnyan kun tu snang ba'i gtsug phud ces bya ba bsnyen bskur to//} tasyānantaraṃ samantapratibhāsacūḍo nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. gzugs brnyan skye ba|pratibimbodayaḥ — {de ltar 'di yi za po nyid/} /{gzugs brnyan skye ba'i sgo can te//} pratibimbodayadvārā caivamasyopabhoktṛtā \n ta.sa.12kha/145. gzugs brnyan skye ba'i sgo can|vi. pratibimbodayadvāraḥ, o rā — {de ltar 'di yi za po nyid/} /{gzugs brnyan skye ba'i sgo can te//} pratibimbodayadvārā caivamasyopabhoktṛtā \n ta.sa.12kha/145. gzugs brnyan gyi skyes bu|bimbapuruṣaḥ — {blo gros chen po 'phags pa rnams kyis ni sgyu ma'i gzugs sna tshogs lta bur gcig dang tha dad pa spangs par 'dogs te/} {rmi lam dang gzugs brnyan gyi skyes bu lta bur} āryaiḥ punarmahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat la.a.105ka/51. gzugs brnyan gyi tshig|bimbapadam — {gzugs brnyan gyi tshig dang gzugs brnyan med pa'i tshig dang} bimbapadamabimbapadam la.a.68kha/17. gzugs brnyan gyi tshig dang gzugs brnyan med pa'i tshig|pā. bimbapadamabimbapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {gzugs brnyan gyi tshig dang gzugs brnyan med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…bimbapadamabimbapadam la.a.68kha/17. gzugs brnyan gyi tshul|praticchandakanyāyaḥ — {'di ni yi ge dang tshig gi rim pa'i ngo bos gnas pa'i rig byed de rtogs pa'i thabs yin te/} {de'i gzugs brnyan gyi tshul du gnas so//} ayaṃ tu varṇapadakrameṇāvasthito vedastadadhigamopāyaḥ, tasya praticchandakanyāyenāvasthitaḥ ta.pa.184kha/86. gzugs brnyan can|vi. pratibimbakam — {'di la rgyu bshad pa ni/} {gzugs brnyan can gyi rnam shes de/} /{zhes bya ba la sogs pa'o//} atra kāraṇamāha—pratibimbakavijñānamityādi ta.pa.191kha/846. gzugs brnyan 'char ba|pratibimbodayaḥ — {skyes bu la yang gzugs brnyan 'char ba'i tshul gyis longs spyod la byed pa po yin no//} puruṣasyāpi pratibimbodayanyāyena bhogaṃ prati kartṛtvamasti ta.pa.155ka/33; {gzhan dag 'di la rgol ba na/} /{gzugs brnyan 'char bar 'dod pa can//} anye tu codayantyatra pratibimbodayaiṣiṇaḥ \n ta.sa.81ka/749. gzugs brnyan 'char ba'i tshul|pratibimbodayanyāyaḥ — {gang yang grangs can rnams skyes bu la yang gzugs brnyan 'char ba'i tshul gyis longs spyod la byed pa po yin no snyam du sems pa} yastu manyate sāṅkhyaḥ—‘puruṣasyāpi pratibimbodayanyāyena bhogaṃ prati kartṛtvamasti’ iti ta.pa.155ka/33. gzugs brnyan rtogs pa|chāyāpratipattiḥ — {'dis ni skad cig ma ma yin pa'i phyogs la spyir shel dang me long la sogs pa thams cad kyi gzugs brnyan rtogs pa bstsal ba yin no//} etena akṣaṇikapakṣe sāmānyena sarveṣāmeva sphaṭikadarpaṇādīnāṃ chāyāpratipattirapāstā ta.pa.208ka/132; dra. {gzugs brnyan 'dzin pa/} gzugs brnyan dang 'dra gyur|vi. pratikañcukatāṃ gataḥ — {de tshe dus mang btang snyoms kyis/} /{rig byed nyams par gyur nas ni/} /{gzugs brnyan dang ni 'dra gyur nas/} /{rig byed gzhan nyid du ni 'gyur//} tataḥ kālena mahatā tūpekṣitavināśitaḥ \n anya eva bhaved vedaḥ pratikañcukatāṃ gataḥ \n\n ta.sa.113ka/979. gzugs brnyan snang|= {gzugs brnyan snang ba/} gzugs brnyan snang ba|• vi. pratibimbitaḥ — {rtsig par gzugs brnyan snang de} bhittipratibimbitaṃ tam a.ka.256ka/93.79; pratibhāsaprāptaḥ — {de ni 'gro ba thams cad kyi gnas su gzugs brnyan snang ba lags} sa pratibhāsaprāptaḥ sarvajagadbhavaneṣu ga.vyū.306ka/394; \n\n• saṃ. chāyāpratipattiḥ — {dri ma can la gzugs brnyan snang ba med pa'i phyir dang ba zhes bya ba smos so//} malinasya chāyāpratipattyabhāvāt svaccha ityuktam ta.pa.205kha/127. gzugs brnyan snang byed pa|vi. pratibimbitaḥ — {do shal rtse yi rin cen dum bu gzugs brnyan snang byed pas/} /{skad cig bdud rtsi'i zer gyi gzugs kyi gnas dang mtshungs par gyur//} hārāgraratnaśakalapratibimbitena prāpa kṣaṇaṃ sadṛśarūpapadaṃ sudhāṃśoḥ \n\n a.ka.142ka/68.13. gzugs brnyan 'byung ba|pratibimbodayaḥ — {'dir ni gzugs brnyan 'byung ba ni/} /{sngar ni} * {gsal bar byas nyid yin//} pratibimbodayastvatra prāgeva vinivāritaḥ \n ta.sa.93ka/847; {des na de rnams kyis sgrub dang /} /{sun dbyung tha dad gnas pa can/} /{gzugs brnyan 'byung bas ma bzung bas/} /{nges par byed par nus pa yin//} tena vyavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ \n pratibimbodayāgrastairnirṇayaḥ kriyatāmalam \n\n ta.sa.122ka/1065. gzugs brnyan 'byung bas ma bzung ba|vi. pratibimbodayāgrastaḥ — {des na de rnams kyis sgrub dang /} /{sun dbyung tha dad gnas pa can/} /{gzugs brnyan 'byung bas ma bzung bas/} /{nges par byed par nus pa yin//} tena vyavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ \n pratibimbodayāgrastairnirṇayaḥ kriyatāmalam \n\n ta.sa.122ka/1065. gzugs brnyan 'byung bas zin pa|vi. pratibimbodayagrastaḥ — {de la de rnams kyis sgrub dang /} /{sun dbyung tha dad mi gnas pa/} /{gzugs brnyan 'byung bas zin pa yis/} /{ji ltar nges par byed par 'gyur//} tatrānavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ \n pratibimbodayagrastairnirṇayaḥ kriyate katham \n\n ta.sa.115ka/996. gzugs brnyan ma yin|abimbam lo.ko.2086. gzugs brnyan med pa|abimbam — {gzugs brnyan med pa'i tshig} abimbapadam la.a.68kha/17. gzugs brnyan med pa'i tshig|abimbapadam — {gzugs brnyan gyi tshig dang gzugs brnyan med pa'i tshig dang} bimbapadamabimbapadam la.a.68kha/17. gzugs brnyan 'dzin pa|chāyāpratipattiḥ — {gang gi phyir yang de ltar phyogs gnyis ka la yang gzugs brnyan 'dzin pa mi 'thad de/} {de phyir 'di ni 'khrul pa yin no//} yataścaivaṃ pakṣadvaye'pi chāyāpratipattirna yujyate, tasmād bhrāntiriyam ta.pa.208kha/133; dra. {gzugs brnyan rtogs pa/} gzugs brnyan rdzogs|pā. bimbaniṣpattiḥ — {dang por stong pa'i byang chub ste/} /{gnyis pa la ni sa bon bsdu/} /{gsum pa la ni gzugs brnyan rdzogs/} /{bzhi pa la ni yig 'bru dgod//} prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃgraham \n tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsamakṣaram \n\n he.ta.4kha/12. gzugs brnyan la dmigs pa'i sems|bimbālambakacittam lo.ko.2086. gzugs brnyan bsam gtan pa|vi. bimbadhyāyī — {mtshan ma spyod pa'i rnal 'byor pa/} /{kun tu yang dag don rtogs shing /} /{rtag 'grus gzugs brnyan bsam gtan pa/} /{yongs su dag pa rtog par byed//} nimitteṣu caranyogī sarvabhūtārthavedakaḥ \n bimbadhyāyī sātatikaḥ pāriśuddhiṃ vigacchati \n\n śrā.bhū.78kha/200. gzugs gtogs|vi. rūpāptam — {pho mo dbang dang sdug bsngal dag/} /{ma togs gzugs gtogs} rūpāptaṃ strīpumindriye \n duḥkhe ca hitvā abhi.ko.4ka/2.12; {rang gi gsum dang gzugs gtogs gcig/} /{dri med rnam shes spyod yul lo//} svakatrayaikarūpāptāmalavijñānagocarāḥ \n\n abhi.ko.17ka/5.29. gzugs rten can|vi. rūpāśrayam — {gnyis ka 'dod dang gzugs rten can//} kāmarūpāśraye tūbhe abhi.ko.5kha/2.44; {de ni 'dod dang gzugs rten can//} kāmarūpāśrayaṃ ca tat abhi.ko.22ka/7.15. gzugs lta bur snang|bimbākṛtiḥ lo.ko.2086. gzugs brtags pa|rūpakalpanā — {gzugs brtags pa'i nges pa ni zla ba'i sku zhes pa la sogs pa ste} rūpakalpanāniyamaḥ \n candrāṅgamityādi vi.pra.30ka/4.2. gzugs thams cad yang dag par ston pa|pā. sarvarūpasandarśanaḥ, samādhiviśeṣaḥ — {de lo khri nyis stong 'das nas gzugs thams cad yang dag par ston pa zhes bya ba'i ting nge 'dzin thob ste} sa dvādaśānāṃ varṣasahasrāṇāmatyayena sarvarūpasandarśanaṃ nāma samādhiṃ pratilabhate sma sa.pu.150kha/236. gzugs thams cad lus su 'jug par byed pa|pā. sarvarūpakāyapraveśanam, pāriṇāmikyā ṛddheḥ prakārabhedaḥ — {yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba} … {'di lta ste/} g.{yo bar byed pa dang} … {gzugs thams cad lus su 'jug par byed pa dang} pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ…tadyathā kampanaṃ…sarvarūpakāyapraveśanam bo.bhū.32ka/40. gzugs thams cad shin tu ston pa|nā. sarvarūpasandarśanā, lokadhātuḥ — {bskal pa mthong na dga' ba la 'jig rten gyi khams gzugs thams cad shin tu ston par de bzhin gshegs pa} … {sprin dang rnga sgra rgyal po zhes bya ba 'di 'jig rten du byung ste} meghadundubhisvararājo nāma tathāgataḥ…loka udapādi…sarvarūpasandarśanāyāṃ lokadhātau priyadarśane kalpe sa.pu.161kha/247. gzugs mtha'|aghaniṣṭhāḥ — {'og min nam gzugs mtha'} akaniṣṭhāḥ, aghaniṣṭhāḥ ma.vyu.3107 (55ka). gzugs mthong ba|rūpadarśanam — {skyes su chug mod/} {mig zhar yang gzugs mthong bas de 'bras bu med pa nyid du rtogs par 'gyur dgos na} jāyatāṃ nāma, sā tu viphalatvena pratīyeta naṣṭe'pi cakṣuṣi rūpadarśanena pra.a.177kha/192. gzugs dag gis nye bar ma gos pa|vi. anupalipto rūpaiḥ ma.vyu.395 (10ka). gzugs dang cha byad sna tshogs 'dzin pa|vi. vicitrarūpaveśadhārī — {byang chub sems dpa' sems dpa' chen po rnams} … {dbang bcus gzugs dang cha byad sna tshogs 'dzin par gyur te} bodhisattvā mahāsattvāḥ…daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā la.a.133kha/79. gzugs dang ldan|= {gzugs ldan/} gzugs dang ldan pa|= {gzugs ldan/} gzugs dang ldan pa la dmigs pa|vi. rūpapratisaṃyuktālambanaḥ — {'dod pa dang ldan pa gzugs dang ldan pa la dmigs pa} … {phra rgyas gang dag yin pa} ye'nuśayāḥ kāmapratisaṃyuktā rūpapratisaṃyuktālambanāḥ abhi.bhā.234ka/787. gzugs dang ba|rūpaprasādaḥ ma.vyu.1858 (39kha). gzugs dang mtshan dang dpe byad bzang po'i rgyan gyi lus|rūpalakṣaṇānuvyañjanavicitrālaṅkārakāyatā — {de bzhin gshegs pa'i sku rnams kyi mngon par 'tshang rgya ba'i lus kyang rab tu shes so//} … {gzugs dang mtshan dang dpe byad bzang po'i rgyan gyi lus dang} tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti…rūpalakṣaṇānuvyañjanavicitrālaṅkārakāyatāṃ ca da.bhū.244kha/45. gzugs dang gzugs med pa|rūpārūpyam — {'o na ni chos shes pa gzugs dang gzugs med pa'i gnyen po yin pa nyid kyi phyir lam la dmigs pa de'i sa pa rnams kyi dmigs par 'gyur ro zhe na} dharmajñānaṃ tarhi rūpārūpyapratipakṣatvāt tadbhūmikānāṃ mārgālambanānāmālambanaṃ bhaviṣyati abhi.bhā.234kha/790. gzugs dang gzugs med par skye ba|rūpārūpyopapattitā — {'phags pa'i lam tha dad pa med pas yang dag par bstsal ba yang dag pa ji lta ba bzhin du rab tu shes so//} … {gzugs dang gzugs med par skye ba dang} ananyāryamārgasamudghaṭanatāṃ ca prajānāti… rūpārūpyopapattitāṃ ca da.bhū.253ka/50. gzugs dang gzugs med par 'jug pa|rūpārūpyapraveśaḥ — {ci'i phyir 'phags pa tshe gzhan du yongs su gyur pa gzugs dang gzugs med par 'jug pa dang dbang po 'pho ba dang yongs su nyams pa dag tu mi 'dod ce na} kiṃ punaḥ kāraṇaṃ parivṛttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṣyante abhi.bhā.24kha/959. gzugs dang lang tsho skal bzang ma|vi.strī. rūpayauvanasaubhāgyā — {bzhin bzangs snying rje ldan pa dang /} /{gzugs dang lang tsho skal bzang ma/} /{me tog bcas shing sgrub por dga'/} /{rang gi phyag rgya g}.{yon du gzhag//} nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm \n rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām \n\n he.ta.26kha/86. gzugs dang lang tshos brgyan pa|vi. rūpayauvanamaṇḍitaḥ, o tā — {bcu drug lo lon rigs can ma/} /{gzugs dang lang tshos brgyan pa la//} ṣoḍaśābdāṃ kulīnāṃ vā rūpayauvanamaṇḍitām vi.pra.62kha/4.110. gzugs dang lang tshos rnam par brgyan|vi. rūpayauvanamaṇḍitaḥ, o tā — {phyag rgya che ge mo khyer la/} /{sems can don gyis rdo rje 'dzin/} /{rnyed pa de yang mig yangs ma/} /{gzugs dang lang tsho rnam par brgyan/} gṛhītvā'mukīṃ mudrāṃ sattvārthaṃ kuru vajradhṛk \n tāṃ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitām \n\n he.ta.15ka/46. gzugs dam pa mnga' ba|vi. paramarūpadhārī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {gzugs dam pa mnga' ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …paramarūpadhārī ityucyate la.vi.206ka/309. gzugs don lta|rūpārthavidarśanam— {dbang 'byor gzugs don lta dang gtam bzang ni/} /{gtsang ma nyan dang bde gshegs tshul khrims kyi/} /{dri gtsang snom dang} … {rgyur gyur} vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave \n tathāgatānāṃ śuciśīlajighraṇe ra.vi.117ka/82. gzugs bdag gi yin te bran dang 'dra|pā. ātmīyaṃ rūpaṃ bhṛtyavat, satkāyadṛṣṭibhedaḥ— {'jig tshogs la lta ba nyi shu'i ming la} … {gzugs bdag gi yin te bran dang 'dra} ātmīyaṃ rūpaṃ bhṛtyavat ma.vyu.4687 (73ka). gzugs rdo rje ma|nā. rūpavajrā, viṣayadevī — {dbang ldan du chu las skyes pa gzugs rdo rje ma ni mA ma kI lta bu'o//} īśāne udakajanyā rūpavajrā māmakīvat vi.pra.38kha/4.20; {brtson 'grus yang dag byang chub kyi yan lag ni gzugs rdo rje ma ste} vīryasaṃbodhyaṅgaṃ rūpavajrā vi.pra.172ka/3.167; {mi mo ni gzugs rdo rje ma} manujā rūpavajrā vi.pra.166ka/3.145. gzugs ldan|• vi. rūpavān— {gal te gang zag gzugs dang ldan par lta bar gyur na/} {'jig tshogs la lta bar thal bar 'gyur bas} yadi tu rūpavantaṃ pudgalaṃ paśyet, satkāyadṛṣṭiprasaṅgaḥ syāt abhi.bhā.87ka/1205; rūpapratisaṃyuktaḥ — {gzugs dang ldan pa la dmigs pa} rūpapratisaṃyuktālambanāḥ abhi.bhā.234ka/787; {gzugs dang ldan pa'i khams ni gzugs kyi khams so//} rūpapratisaṃyukto dhātū rūpadhātuḥ abhi.bhā.109kha/385; rūpānvitaḥ, o tā — {ji ltar bud med lus la dri bcas gos gon mi sdug gzugs ldan pa//} yadvat strī malināmbarāvṛtatanurbībhatsarūpānvitā ra.vyā.108ka/65; vigrahavatī — {rgyal po de'i blon po chen po'i bu mo zhig dpal mo gzugs dang ldan pa bzhin} atha tasya rājñaḥ pauramukhyasya duhitā śrīriva vigrahavatī jā.mā.72kha/84; mūrtimān — {'gro ba'i mtshams su gzugs ldan rnams/} /{rtog ge can gyi spyod yul min/} /{mi yi yul las nga 'das te//ngan} {pa'i rtog ge can gzhan min//} mūrtimān gatisandhau vai tārkikāṇāmagocaram \n atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ \n\n la.a.190kha/163; mūrtaḥ — {de skyes nyid ni rin chen ni/} /{kun gyi rang bzhin gdugs 'khrungs te/} /{legs byas dpal ni bla med dang /} /{ngo mtshar gzugs dang ldan pa bzhin//} sarvaṃ ratnamayaṃ tasya jātasyaiva vyajāyata \n chatraṃ mūrtamivāścaryamuttaṃsaṃ (ttamaṃ li.pā.) sukṛtaśriyaḥ \n\n a.ka.77kha/62.44; rūpadharaḥ — {'gro bas gzugs 'di lta bas ngoms mi 'gyur/} /{khyod ni mtshungs pa ma mchis gzugs dang ldan//} nekṣan jagad vrajati tṛptimidaṃ rūpaṃ tavāpratimarūpadhara \n\n rā.pa.252ka/153; rūpadhārī — {sum cu rtsa gnyis mtshan gyi gzugs ldan zhing /} /{bdag 'od rang byung 'jig rten rig par yang //} dvātriṃśatilakṣaṇarūpadhāriṇaḥ svayaṃprabhā lokavidū svayambhūḥ \n\n sa.pu.20kha/32; śarīrī — {gang zhig gzugs dang ldan pa'i chos la bzhin/} /{khyu mchog la zhon mkha' la rnam par lding //} śarīriṇaṃ dharmamivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ \n a.ka.255ka/93.70; \n\n• nā. rūpavatī, kācit strī — {bud med gzugs ldan zhes ni byar gyur tshe/} /{bud med bkres skom nyam thag ngas mthong nas/} /{gser ltar ser zhing shin tu gzhon pa yi/} /{nu ma snying du sdug pa gnyi ga btang //} kanakābhapīna (ta bho.pā.)sukumāraṃ tyakta stanadvayaṃ hṛdayakāntam \n strī prekṣya me kṣudhatṛṣārtaṃ sā rūpya (rūpa)vatīti vanitā yadā'bhūt \n\n rā.pa.238kha/135; \n \n\n• u.pa. rūpaḥ, o pī — {spyan ras gzigs kyi dbang po} … {dri za'i gzugs dang ldan pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…gandharvarūpāya kā.vyū.205kha/263; {byis pa gzhon nu'i gzugs dang ldan//} bāladārakarūpiṇaḥ \n\n ma.mū.195kha/207. gzugs ldan pa|= {gzugs ldan/} gzugs ldan ma|• vi.strī. rūpadhāriṇī — {gzugs ldan ma'i bud med} … {mthong nas} dṛṣṭvā ca rūpadhāriṇyaḥ striyaḥ vi.va.295ka/1.119; \n \n\n• nā. rūpiṇī, mahādūtī — {'di lta ste/} {'og pag ma dang} … {gzugs ldan ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… rūpiṇī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. gzugs sdug pa|rūpamiṣṭam— {mig gis shes par bya ba'i gzugs sdug pa dang} … {'dod pa dang ldan pa dang} … {dag yod do//} santi cakṣurvijñeyāni rūpāṇi iṣṭāni…kā– mopasaṃhitāni a.śa.103kha/93. gzugs na spyod|= {gzugs na spyod pa/} gzugs na spyod pa|• vi. rūpāvacaraḥ — {'dod pa na spyod pa dang gzugs na spyod pa'i lha'i bu rnams} kāmāvacarān rūpāvacarāṃśca devaputrān a.sā.43kha/25; \n\n• pā. rūpāvacaram, anyataraṃ nirmāṇam — {sprul pa ni rnam pa gnyis te/} {'dod pa na spyod pa dang gzugs na spyod pa'o//} nirmāṇaṃ punardvividham — kāmāvacaram, rūpāvacaraṃ ca abhi.bhā.63ka/1116. gzugs na spyod pa'i sems can|rūpāvacarasattvaḥ — {zhar ba dang 'on pa med pa'i phyir ma tshang ba yang ma yin te/} {gzugs na spyod pa'i sems can bzhin no//} nāpi vikalam; kāṇavibhrāntābhāvāt, rūpāvacarasattvavat abhi.bhā.64kha/1122. gzugs na spyod pa'i lha|rūpāvacaradevaḥ — {gzugs na spyod pa'i lha'i gzhal yas khang gi tshad du ni gzugs na spyod pa'i lha'i gzhal yas khang bris so//} ālikhito bhavet…rūpāvacaradevavimānapramāṇena rūpāvacaradevavimānāni ra.vyā.86kha/23. gzugs rnam pa snang mdzad|rūpavairocanaḥ lo.ko.2086. gzugs rnam par dag pa|rūpaviśuddhiḥ — {rab 'byor gzugs rnam par dag pa gang yin pa de ni 'bras bu rnam par dag pa} yā subhūte rūpaviśuddhiḥ, sā phalaviśuddhiḥ a.sā.165kha/93. gzugs rnam par 'byed pa|rūpavibhāvanam — {nam mkha'i 'du shes gzhan gyur na/} /{bsams pa'i don ni 'byor pa dang /} /{'gro gzugs rnam par 'byed pa la/} /{'byor pa dam pa 'thob par 'gyur//} ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param \n cintitārthasamṛddhau ca gatirūpavibhāvane \n\n sū.a.157kha/44. gzugs rnams sbyong ba|rūpaviśodhanī, raśmiviśeṣaḥ — {gzugs rnams sbyong ba'i 'od zer rab gtong zhing /} /{mi dbang rnams kyi bsam yas sku mthong ste//} rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpa narendrān \n śi.sa.182ka/181. gzugs rnams mang po|rūpabahutvatā lo.ko.2086. gzugs sna tshogs|viśvarūpam — {lang ka'i bdag po bdag gi so so rang gis rig pa rtogs par byed pa'i theg pa chen po khong du chud par byed pa 'di ni gzugs sna tshogs rab tu 'thob par byed pa'o//} viśvarūpagatiprāpako'yaṃ laṅkādhipate svapratyātmagatibodhako'yaṃ mahāyānādhigamaḥ la.a.59kha/5; {gzugs sna tshogs kyi nor bu dang 'dra ba} viśvarūpamaṇisadṛśaḥ la.a.72ka/20. gzugs sna tshogs kyi nor bu|viśvarūpamaṇiḥ — {lhun gyis grub pa'i spyod pa rtogs par khong du chud pas gzugs sna tshogs kyi nor bu dang 'dra ba} anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ la.a.72ka/20. gzugs sna tshogs 'chang ba chen po|vi. mahāviśvarūpadhārī — {zugs sna tshogs 'chang ba chen po thabs la mkhas pa khong du chud par rtogs pa} mahāviśvarūpadhā– riṇaḥ upāyakauśalyagatiṃgatasya la.a.58kha/5. gzugs snang ba|rūpapratibhāsaḥ — {phan tshun 'gal ba tshogs pa'i gzugs snang ba mngon sum du mthong na ci ste btang snyoms su byed} kimidaṃ parasparaviviktarūpapratibhāsādhyakṣadarśanamenāmupekṣate vā.nyā.330ka/34. gzugs pa|• saṃ. 1. āropaṇam — {mchod rten zhal bsro ba dang mchod sdong gzugs pa dang rgyal mtshan bsgreng ba dang mchod pa bya ba dang} caityapratiṣṭhāpa(na)yaṣṭidhvajāropaṇapūjākaraṇa(–) vi.sū.63ka/79; viṣṭambhanam — {de dag gi bar skabs tha na khar ba'i rtse mo gzugs pa'i gtos tsam yang med par mos par gyis shig} adhimucyasva yeṣāṃ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi śrā.bhū.155kha/420; dānam — {rgyal mtshan gzugs so//} dhvajānāṃ dānam vi.sū.99kha/120; {steng du mar me mi gzugs so//} noparidīpadānam vi.sū.99kha/120; anukaraṇam — {der mar me gzugs so//} pradīpasyānukaraṇam vi.sū.59kha/76 2. pratodaḥ — pratodaḥ {gzugs pa btsugs pa gdab pa} ma.vyu.6934 (99ka); \n\n• dra.— {nyon mongs phyogs kyi khrod gnas na/} /{rnam pa stong du sran gzugs te//} saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ \n bo.a.22kha/7.60. gzugs par bya|kṛ. saṃlakṣayitavyam — {phyogs bzhi'i mtshan ma brtan po} … {gzugs par bya'o//} caturdiśaṃ sthāvaranimittāni saṃlakṣayitavyāni vi.va.138kha/2.115. gzugs po|= {lus} dehaḥ, gātram — {de nas tshogs pa lus dang 'dus/} /{phung po thos byed gzugs po dang /} /{rnam 'dzin sku dang khyab pa dang /} /{ma ning dang ni skyes bu 'o/} /{mo ni mU rti ta nu gzugs//} atha kalevaram \n gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ \n\n kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ \n a.ko.175ka/2.6.70; dihyate'nnaraseneti dehaḥ \n diha upacaye a.vi.2.6.70. gzugs phung|= {gzugs kyi phung po/} gzugs phun sum tshogs pa|• vi. rūpasampannaḥ — {mdog ldan gzugs ni phun sum tshogs/} /{mtshan gyis legs par brgyan pa dang //} varṇavān rūpasampanno lakṣaṇaiḥ samalaṃkṛtaḥ \n śi.sa.163ka/156; \n\n• saṃ. rūpasampat — {de nas mnyan pa zhig gis bcom ldan 'das kyi gsung yan lag brgyad dang ldan pa yang thos/} {gzugs phun sum tshogs pa de yang mthong nas dad pa skyes te} … {gsol to//} anyatamena nāvikena bhagavato aṣṭāṅgopetaṃ svaraṃ śrutvā tāṃ ca rūpasampadaṃ dṛṣṭvā prasādajātenoktam a.śa.78ka/68. gzugs byas|= {gzugs su byas pa/} gzugs byed|nā. sundhānaḥ, gṛhapatiḥ — {bA rA Na sIr khyim bdag sngon/} /{gzugs byed ces ni bya bar gyur/} /{de yi khyim du mdzod khang bdag/} /{pad ma'i 'byung gnas zhes bya bas//} sundhānākhyo gṛhapatirvārāṇasyāmabhūtpurā \n… tasya padmākaro nāma koṣāgārapatirgṛhe \n a.ka.279kha/35.60; {gzugs byed gang de nga nyid de/} /{mdzod pa mgon med zas sbyin no//} sundhāno'dya sa evāhaṃ koṣṭhiko'nāthapiṇḍadaḥ \n a.ka.279kha/35.63. gzugs ma|u.pa. rūpā — {rtsa rnams ni sum cu rtsa gnyis te} … {phra gzugs ma dang} … {bdud dral ma'o//} dvātriṃśan– nāḍyaḥ… sūkṣmarūpā… māradārikā he.ta.2kha/4. gzugs ma mchis pa|= {gzugs med pa/} gzugs ma tshang ba med pa|vi. na rūpavikalaḥ— {gzugs ma tshang ba med pa dang} … {ting nge 'dzin ma tshang ba med pa dang} … {smon lam ma tshang ba med pa} na rūpavikalo bhavati…na samādhivikalaḥ…na praṇidhānavikalaḥ śi.sa.167kha/165. gzugs ma yin pa|arūpam — {gzugs ma yin pa la ni nad med pa'i rgyu ste/} {nyon mongs pa'i nad rab tu zhi bar byed pa'i phyir ro//} arūpe ārogyahetuḥ kleśavyādhipraśamanāt sū.vyā.179kha/74; abimbam — {de dag ni} … {gzugs dang gzugs ma yin par mthong ba'i phyir gzugs kyang ma yin/} {gzugs ma yin pa'ang ma yin te} na tāni bimbāni nābimbāni bimbābimbadarśanataḥ la.a.92kha/39. gzugs ma lus pa thams cad sgrib pa med par gzigs pa'i lha'i spyan gyis mkhyen pa'i stobs dang ldan pa|vi. niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopetaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {gzugs ma lus pa thams cad sgrib pa med par gzigs pa'i lha'i spyan gyis mkhyen pa'i stobs dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopeta ityucyate la.vi.210kha/312. gzugs ma legs pa|vi. virūpaḥ — {de dag mi dge ba bcu'i las kyi lam yongs su 'dzin pa'i rgyus tshe thung ba dang} … {gzugs ma legs pa dang} … {gyur} te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan…virūpāḥ ga.vyū.166kha/250. gzugs mang|= {gzugs mang po/} gzugs mang 'chang|= {gzugs mang 'chang ba/} gzugs mang 'chang ba|vi. bahurūpadharaḥ — {lang ka 'di na sngon gyi rgyal ba dang /} /{de yi sras rnams gzugs mang 'chang ba bzhugs//} laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ \n la.a.56kha/2. gzugs mang ldan|= {gzugs mang ldan pa/} gzugs mang ldan pa|vi. bahurūpadharaḥ — {mgon po 'dir ni chos rab bshad du gsol/} /{gzugs mang ldan pa'i gnod sbyin kun kyang nyan//} deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ \n\n la.a.56kha/2. gzugs mang po|1. bahurūpam — {gzugs mang 'chang ba} bahurūpadharaiḥ la.a.56kha/2; {gzugs mang ldan pa} bahurūpadharāḥ la.a.56kha/2 2. = {spos dkar} bahurūpaḥ, sarjarasaḥ — {mchod sbyin spos dang pra rtsi shing /} /{spos dkar khu ba kun ldan dang /} /{gzugs mang po dang} yakṣadhūpaḥ sarjaraso rālasarvarasāvapi \n\n bahurūpo'pi a.ko.179kha/2.6.128; bahuvidhaṃ rūpaṃ svabhāvo'sya bahurūpaḥ a.vi.2.6.128; mi.ko.55ka \n gzugs mi sdug|= {gzugs mi sdug pa/} gzugs mi sdug pa|• vi. suvirūpaḥ — {de la nad kyis non dang mdze can mang /} /{lus la sha bkra can dang gzugs mi sdug//} rogābhibhūta bahu tatra kuṣṭhilāścitragātrasuvirūpāḥ \n rā.pa.240kha/138; \n\n• saṃ. vairūpyam — {khyim pa'i mtshan ma spangs pa'i phyir skra dang kha spu bregs pa la sogs pas gzugs mi sdug pa nyams su blangs pa dang} vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā bo.bhū.104kha/133. gzugs mi bzang|vairūpyam — {ma ning gzugs bzang mi bzang zhes/} /{'dod ldan rnams kyis brtags ci phan/} ṣaṇḍasya rūpe vairūpye kāminyāḥ kiṃ parīkṣayā \n\n ta.pa.238ka/191. gzugs mi bzang ba|= {gzugs mi bzang /} gzugs min|= {gzugs ma yin pa/} gzugs med|= {gzugs med pa/} gzugs med kyi snyoms 'jug|= {gzugs med pa'i snyoms par 'jug pa/} gzugs med khams|= {gzugs med pa'i khams/} gzugs med 'gro|= {gzugs med par nye bar 'gro ba/} gzugs med gtogs|vi. ārūpyāptam— {gzugs can dang /} /{bde ba'ang ma gtogs gzugs med gtogs//} ārūpyāptaṃ sukhe cāpohya rūpi ca abhi.ko.4kha/2.12. gzugs med pa|• kri. na rūpamasti — {thams cad 'byung 'gyur gzugs med de/} /{'byung las ma gyur gzugs yod do//} na sarvabhautikaṃ rūpamasti rūpamabhautikam \n la.a.170ka/126 ; na rūpaṃ saṃvidyate— {gzugs la ni gzugs med de} na hi rūpe rūpaṃ saṃvidyate su.pa.37kha/17; \n\n• vi. arūpam — {'od srungs sems ni gzugs med pa} cittaṃ hi kāśyapa arūpam śi.sa.130kha/126; {sgra gcan gyi skye ba ni gzugs med rnams dang} rāhujātirarūpāḥ vi.pra.45kha/4.47; na rūpam — {de lta bas na de na gzugs med do//} tasmānna tatra rūpam abhi.sphu.287kha/1132; virūpaḥ — {gzugs med pa'i khams na lus med kyang yid kyi blo'i gnas skabs khas len pa'i phyir ro//} virūpe dhātau śarīramantareṇāpi manomateravasthānābhyupagamāt ta.pa.96kha/645; arūpi — {ji ltar nam mkha' gzugs med pa de bzhin du gzugs thams cad la mi gnas par sbyin pa de sbyin} yathā gaganamarūpi, evaṃ sarvarūpāniśritaṃ taddānaṃ dadāti śi.sa.149ka/144; ārūpyaḥ, o yā — {gzugs med pa dag ni lhag mthong chung ba'i phyir 'bad nas 'byung ba yin no//} vipaśyanānyūnatvāccārūpyā yatnavāhinaḥ abhi.sphu.229ka/1015; {gzugs med snyoms par 'jug pa dang /} /{'gog pa de yang ji lta bu//} ārūpyā ca samāpattirnirodhaśca kathaṃ bhavet \n la.a.64kha/11; nīrūpyaḥ — {gzugs med pa yi dngos po ni/} /{tshogs pa gcig la rag las min//} nīrūpyasya svabhāvasya naikasāmagryadhīnatā \n ta.sa.74kha/698; \n\n• pā. \n 1. ārūpyaḥ, ārūpyadhātuḥ — {gzugs med pa dag na gzugs med do//} ārūpyeṣu rūpaṃ nāstīti abhi.bhā.86kha/1131 \n 2. arūpaḥ \ni. bhavabhedaḥ — {'dod pa dang ni gzugs dang gzugs med srid pa rnam pa gsum po rnams} … {sbyangs byas te} kāmaṃ rūpaṃ hyarūpaṃ trividhamapi bhavaṃ śodhayitvā vi.pra.63kha/4.111; dra. {gzugs med pa'i srid pa/} \nii. naivasaṃjñānāsaṃjñāyatanopagādayaḥ vi.pra.168kha/1.15; dra.— {gzugs med pa bzhi} catvāro'rūpāḥ — 1. {'du shes med 'du shes med min skye mched du nye bar 'gro ba} naivasaṃjñānāsaṃjñāyatanopagāḥ, 2. {ci yang med pa'i skye mched du nye bar 'gro ba} ākiñcanyāyatanopagāḥ, 3. {rnam shes mtha' yas skye mched du nye bar 'gro ba} vijñānānantyāyatanopagāḥ, 4. {nam mkha' mtha' yas skye mched du nye bar 'gro ba} ākāśānantyāyatanopagāḥ vi.pra.168kha/1.15. gzugs med pa dag dang ma 'dres pa|vi. asaṃsṛṣṭo'rūpaiḥ ma.vyu.2087. gzugs med pa dang ldan|= {gzugs med pa dang ldan pa/} gzugs med pa dang ldan pa|vi. ārūpyapratisaṃyuktaḥ — {gzugs med pa dang ldan pa la dmigs pa} ārūpyapratisaṃyuktālambanāḥ abhi.bhā.234ka/787. gzugs med pa dang ldan pa la dmigs pa|vi. ārūpyapratisaṃyuktālambanaḥ — {gzugs med pa dang ldan pa la dmigs pa'i phra rgyas gang dag yin pa} ye'nuśayāḥ …ārūpyapratisaṃyuktālambanāḥ abhi.bhā.234ka/787. gzugs med pa na spyod pa|vi. ārūpyāvacaraḥ — {gzugs dang gzugs med pa na spyod pa'i so so'i skye bo rnams kyi} rūpārūpyāvacarāṇāṃ ca pṛthagjanānām abhi.sa.bhā.32kha/45; {gzugs dang gzugs med pa na spyod pa'i sdug bsngal} rūpārūpyāvacaraṃ duḥkham abhi.bhā.43ka/1036; ārūpyacārī — {nyan thos rgyal ba'i sras rnams dang /} /{gzugs med spyod pa'i mu stegs dang //} śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ \n la.a.66ka/14. gzugs med pa'i khams|pā. ārūpyadhātuḥ, dhātubhedaḥ — {gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/} {'di lta ste/} {nam mkha' mtha' yas skye mched dang rnam shes mtha' yas skye mched dang ci yang med pa'i skye mched dang 'du shes med 'du shes med min gyi skye mched do//} upapattibhedena caturvidha ārūpyadhātuḥ \n yaduta ākāśānantyāyatanam, vijñānānantyāyatanam, ākiñcanyāyatanam, naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; {'di na gzugs med pas gzugs med pa'o/} /{gzugs med pa'i ngo bo ni gzugs med pa nyid do/} /{yang na gzugs su rung ba ni gzugs so/} /{gzugs med pas na gzugs med pa'o/} /{de'i ngo bo ni gzugs med pa nyid do/} /{de dang ldan pa'i khams ni gzugs med pa'i khams so//} nātra rūpamastītyarūpaḥ, arūpasya bhāva ārūpyam; rūpaṇīyo vā rūpyaḥ, na rūpyo'rūpyaḥ, tadbhāva ārūpyam, tatpratisaṃyukto dhāturārūpyadhātuḥ abhi.bhā.110ka/385; virūpo dhātuḥ — {gzugs med pa'i khams su lus med par yang yod par khas len pa'i phyir ro//} virūpe dhātau kāyamantareṇāpi bhāvābhyupagamāt ta.pa.103ka/656. gzugs med pa'i khams rnam par dpyad pa snang ba la 'jug pa|pā. ārūpyadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcu yongs su gnon te/} … {sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang} … {gzugs med pa'i khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati… sattvadhātuvicāraṇālokapraveśena ca…ārūpyadhātuvicaraṇālokapraveśena ca da.bhū.204ka/24. gzugs med pa'i khams yang dag par bsgrub pa|pā. ārūpyadhātusamudāgamaḥ — {de la byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni} … {gzugs med pa'i khams yang dag par bsgrub pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes} so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ…ārūpyadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57. gzugs med pa'i snyoms par 'jug pa|pā. ārūpyasamāpattiḥ — {rgyu gsum gyis bsam gtan dang gzugs med pa'i snyoms par 'jug pa rnams skye ste} tribhiḥ kāraṇairdhyānārūpyasamāpattīnāmupapattiḥ abhi.bhā.81ka/1184. gzugs med pa'i rnam par thar pa|pā. ārūpyavimokṣaḥ — {gzugs med pa'i rnam par thar pa rnams ni/} {gzugs med mnyam gzhag dge rnams so//} ārūpyavimokṣāstu śubhārūpyāḥ samāhitāḥ abhi.bhā.79kha/1176. gzugs med pa'i lus|ārūpyakāyatā — {des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so//} … {gzugs med pa'i lus kyang rab tu shes so//} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…ārūpyakāyatāṃ ca prajānāti da.bhū.244kha/45. gzugs med pa'i sa pa|vi. ārūpyabhūmikaḥ — {ci'i phyir gzugs med pa'i sa pa dag med ce na} kasmādārūpyabhūmikā na santi abhi.bhā.61ka/1109; {de nyid kyi phyir gzugs med pa'i sa pa'i sems ni} … {sems kyi rnam grangs dang sngon gyi gnas mngon par shes pa gnyis kyis mi 'dzin to//} ata evārūpyabhūmikaṃ cittaṃ cetaḥparyāyapūrvanivāsābhijñābhyāṃ na gṛhṇāti abhi.bhā.61kha/1111. gzugs med pa'i srid pa|pā. arūpabhavaḥ, bhavabhedaḥ— {a yig la sogs pa srid pa sum cu rtsa gcig po 'di dag gis srid pa gsum ste/} {'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par 'gyur ro//} e– bhirakārādibhirekatriṃśadbhavaistribhavaḥ, kāmabhavo rūpabhavo'rūpabhava iti vi.pra.168ka/1.15; ārūpyabhavaḥ — {'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par phyir mi ldog pa'i chos can yin zhes bya ba ni} anāvartikadharmi kāmabhave rūpabhave ārūpyabhave iti abhi.sphu.249kha/1054. gzugs med par skye|= {gzugs med par skye ba/} gzugs med par skye ba|vi. ārūpyopapattikaḥ — {gzugs med pa'i khams rnam par spangs pa'i bsam gtan zhes bya ba ni gzugs med par skye ba bor ba'i ting nge 'dzin zhes bya ba'i tha tshig go//} ārūpyadhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ abhi.sa.bhā.88kha/121. gzugs med par 'jug pa|ārūpyapraveśaḥ — {ci'i phyir 'phags pa tshe gzhan du yongs su gyur pa gzugs dang gzugs med par 'jug pa dang dbang po 'pho ba dang yongs su nyams pa dag tu mi 'dod ce na} kiṃ punaḥ kāraṇaṃ parivṛttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṣyante abhi.bhā.24kha/959. gzugs med par nye bar 'gro ba|pā. ārūpyagaḥ, anāgāmībhedaḥ — {re zhig de dag ni gzugs su nye bar 'gro ba'i phyir mi 'ong ba lnga yin no//} … {phyir mi 'ong ba gzhan ni gzugs med par nye bar 'gro ba ste/} ime tāvat pañca rūpopagā anāgāminaḥ …anya ārūpyago'nāgāmī abhi.bhā.23ka/953. gzugs med par 'du shes pa|vi. arūpasaṃjñī — {nang gzugs med par 'du shes pas phyi rol gyi gzugs rnams la lta ba} adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati abhi.bhā.79ka/1175. gzugs med spyod pa|= {gzugs med pa na spyod pa/} gzugs med gzugs|ārūpyarūpam — {gzugs med pas ni gzugs med gzugs/} /{dmyal ba pa la dmyal ba'i gzugs/} /{sems tsam gyi ni rgyu dag kyang /} /{sems can rnams la ston par byed//} ārūpyarūpaṃ hyārūpairnārakāṇāṃ ca nārakam \n rūpaṃ darśyanti sattvānāṃ cittamātrasya kāraṇam \n\n la.a.172kha/131. gzugs med las skyes|= {gzugs med las skyes pa/} gzugs med las skyes pa|vi. arūpijaḥ — {gzugs dang gzugs med las skyes pa'i/} /{'dod chags gnyis} dvau rāgau rūpyarūpijau abhi.ko.17kha/5.45; ārūpyajaḥ — {gzugs med las skyes khams gsum gtogs/} /{gsum dang zag med spyod yul lo//} ārūpyajāstridhātvāptatrayānāsravagocarāḥ \n\n abhi.ko.17ka/5.30. gzugs mo|śallakī, jantuviśeṣaḥ — {ri bong mo ni bya rog gdong ma dang /} {gzugs mo ni bya rgod gdong ma dang} śaśakaḥ śvānā (kākā bho.pā.)syā, śallakī gṛdhrāsyā vi.pra.167ka/3.150; = {gzungs mo byi ngur /} gzugs mo ju thur|śvāvit, jantuviśeṣaḥ — {gzugs mo ju thur sha l+ya 'o/} /{de yi spu ni sha la lI/} /{sa la laM dang sha laM 'o//} śvāvittu śalyastallomni śalalī śalalaṃ śalam \n a.ko.166kha/2.5.7; śvānaṃ vidhyatīti śvāvit a.vi.2.5.7; dra. {gzugs mo/} gzugs mo ju thur gyi spu|śallī, śvāvito loma — {gzugs mo ju thur sha l+ya 'o/} /{de yi spu ni sha la lI/} /{sa la laM dang sha laM 'o//} śvāvittu śalyastallomni śalalī śalalaṃ śalam \n a.ko.166kha/2.5.7; śalatīti śalalī, śalalaṃ śalaṃ ca \n śala gatau a.vi.2.5.7. gzugs dman|rūpavaikalyam — {de ni gzugs dman sdug bsngal ldan//} sa duḥkhī rūpavaikalyāt a.ka.159kha/17.32. gzugs mtshungs|vi. sarūpaḥ — {gzugs brnyan dang ni so sor sdeb/} /{gzugs mtshungs mnyam dang yang dag gzhal//} pratibimbapraticchandasarūpasamasammitāḥ \n\n kā.ā.324ka/2.58. gzugs 'tshong ma|= {smad 'tshong ma} rūpājīvā, veśyā — {ra mo can dang tshogs can ma/} /{smad 'tshong ma dang gzugs 'tshong ma//} vārastrī gaṇikā veśyā rūpājīvā a.ko.171ka/2.6.19; rūpamevājīvo jīvikā asyā iti rūpājīvā a.vi.2.6.19. gzugs mdzes|= {gzugs mdzes pa/} gzugs mdzes pa|vi. sundarī — {de ni gzugs mdzes pa zhes bya ba dang dar la bab pa zhes bya ba dang sked pa phra ba zhes bya ba dang} sā sundarīti taruṇīti tanūdarīti ta.pa.102ka/653; surūpā — {bu mo gzugs mdzes shing rgyan thams cad dang ldan pa} kanyakābhiḥ surūpābhiḥ sarvālaṅkārayuktābhiḥ vi.pra.155ka/3.104. gzugs mdzes ma|nā. surūpā, strī — {mi bdag gzugs can snying po yi/} /{grong khyer rgyal po'i khab tu sngon/} /{nag pa zhes pa glang sde'i bdag/} /{glang chen stan gyi bu ru gyur/} … {de yi chung ma gzugs mdzes ma//} bimbisārasya nṛpateḥ pure rājagṛhe purā \n citrākhyo hastiśayyātiputro'bhūd gajasainyapaḥ \n\n…patnī tasya surūpākhyā a.ka.214ka/88.4; dra. {gzugs mdzes pa/} gzugs 'dzin|= {gzugs 'dzin pa/} gzugs 'dzin pa|• saṃ. rūpanigrahaḥ — {ji ltar 'dod pa'i gzugs 'dzin te/} {gzugs nges pa} yatheṣṭaṃ rūpanigrahaḥ rūpāvadhāraṇam ta.pa.74kha/602; \n\n• vi. rūpadharaḥ — {bcom ldan 'das g}.{yas pa'i phyed kyis lha mo snang ba ma'i gzugs 'dzin pa} bhagavantaṃ… vāmārddhena bhādevīrūpadharam kha.ṭī.166ka/249; rūpagrāhiṇī — {de bzhin du rigs sum cu rtsa drug gi rtsa rnams ni gtsug tor la sogs pa 'khor lo drug gi rtsa drug dang} … {gzugs 'dzin pa gnyis dang} tathā ṣaṭtriṃśat kulanāḍyaḥ uṣṇīṣādiṣaṭcakranāḍyaḥ ṣaṭ…dve rūpagrāhiṇyau vi.pra.244kha/2.57; \n\n• kṛ. rūpaṃ gṛhṇat — {don gcig la byed pa ste/} {dper na mig phye ba tsam gyis gzugs 'dzin pa lta bu yin na} ekārthakriyā vā, yathonmiṣitamātreṇa rūpaṃ gṛhṇataḥ ta.pa.184kha/830. gzugs rdzogs pa|bimbaniṣpattiḥ — {'dir byis pa'i gzugs rdzogs pa'i slad du lhan cig skyes pa'i sku dang 'byung ba bzhi'i bdag nyid kyi sku yi rdo rje zung du 'gyur ba ji lta ba} iha bālasya bimbaniṣpattihetoḥ sahajakāyaścaturbhūtātmakaṃ kāyavajraṃ yugmaṃ syād yathā vi.pra.56ka/4.98. gzugs bzang|• vi. suvarṇaḥ — {de nas bcom ldan sku gzugs ni/} /{dri med ras la 'phos pa dag/} /{gzugs bzang bsgom pa mngon shes des/} /{dal bus yang dag rdzogs par byas//} saṃkrāntāṃ nirmalapaṭe chāyāṃ bhagavatastataḥ \n suvarṇabhāvanābhikhyāṃ te (jñāste li.pā.) śanaiḥ samapūrayan \n\n a.ka.308kha/40.22; abhirūpaḥ — {khye'u gzugs bzang zhing blta na sdug la} dārakaḥ…abhirūpo darśanīyaḥ a.śa.167ka/155; {gzhon nu gzugs bzang po} … {zhig byung ngo //} kumāro jātaḥ, abhirūpaḥ vi.va.170ka/1.59; {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba} rājñaścakravartinaḥ strī bhavati abhirūpā vi.va.139kha/1.29; kamanīyarūpaḥ, o pā — {ri dwags mo ltar mig dkyus ring bas gzugs bzang ba} dīrghekṣaṇā mṛgavadhūkamanīyarūpā vi.va.215ka/1.91; rūpī — {der gzugs bzang ba yid las byung ba} … {dus ring por gnas par 'gyur ba} te tatra bhavanti rūpiṇo manomayāḥ…dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.94ka/770; tanvī — {me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de} sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī a.ka.106ka/10.71; {gzugs bzang de'i/} /{skyengs pas gdong ni dman pa yis//} sā tanvī vailajyavinatānanā a.ka.72ka/7.18; \n \n\n• saṃ. 1. surūpam — {legs pa nyid ni gzugs bzang ba bzhin no//} praśastatvaṃ surūpavat pra.a.2ka/3; rūpam — {ma ning gzugs bzang mi bzang zhing /} /{'dod ldan rnams kyis brtags ci phan//} ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā \n\n pra.vṛ.321kha/71; rūpaśobhā — {'di ni bskal pa bzang po'i byang chub sems dpa' yin na/} {gzugs bzang po dang mi ldan pas bdag nyid gsod par byed kyis} ayaṃ bhadrakalpīyo bodhisattvo rūpaśobhāvirahādātmānaṃ praghātayati vi.va.191kha/1.66 2. = {gzugs bzang nyid} surūpatvam — {kha dog la sogs phun sum dngos/} /{de las gzugs bzang grags ldan dang //} varṇādisampadā vastu surūpatvaṃ yaśasvi vā \n abhi.ko.15ka/4.116; abhirūpatā — {kha dog phun sum tshogs pa ni gzugs bzang zhing blta na sdug la mdzes pa nyid do//} abhirūpatā darśanīyatā prāsādikatvaṃ varṇasampat bo.bhū.16ka/19; \n \n\n• pā. rūpakalyāṇaḥ, kalyāṇabhedaḥ — {de la ni bzang po lnga yod de/} {ming bzang ba dang gzugs bzang ba dang} pañcakalyāṇaścāyam \n nāmakalyāṇaḥ, rūpakalyāṇaḥ vi.va.142ka/1.31; \n\n• nā. 1. vararūpaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {gzugs bzang dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…vararūpeṇa ca…kāśyapena ca la.vi.4ka/4 2. surūpaḥ, nṛpaḥ — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na rgyal po gzugs bzang zhes bya ba zhig rgyal po byed de} … {de la btsun mo mdzes ldan ma} … {bu gcig pa mdzes ldan zhes bya ba} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati…tasya ca rājñaḥ sundarikā nāma devī… sundarakaśca nāmnā ekaputraḥ a.śa.95ka/85. gzugs bzang nyid|surūpatā — {byang chub sems dpar zhugs gyur pa/} /{de yi gzugs ni mdzes par gyur/} /{gang phyir legs byas ri mo yi/} /{dang po'i mtshan nyid gzugs bzang nyid//} bodhisattvāvatārasya tasya kāntamabhūdvapuḥ \n pūrvaṃ sukṛtacitrasya lakṣaṇaṃ hi surūpatā \n\n a.ka.255kha/30.8. gzugs bzang ldan|vi. rūpavān lo.ko.2088. gzugs bzang phun sum tshogs|= {gzugs bzang phun sum tshogs pa/} gzugs bzang phun sum tshogs pa|vi. rūpasampannaḥ — {dka' thub can gang gzugs ngan pa/} /{gzugs bzang phun sum tshogs gyur cig//} bhavantu rūpasampannā ye virūpāstapasvinaḥ \n\n bo.a.39ka/10.29. gzugs bzang ba|= {gzugs bzang /} gzugs bzang ma|nā. surūpā, strī — {ma ga d+ha grong thang chen du/} /{sA la chen po'i rigs 'khrungs pa/} /{n+ya gro d+ha yi tog} ( {rtog} ?) {ces pa/} /{gnyis skyes grags pa'i dpal ldan byung /} /{de yi chung ma gzugs bzang ma//} dvijanmā māgadhagrāme viśrutaśrīrmahāsthale \n nyagrodhakalpanāmā'bhūnmahāśālakulodbhavaḥ \n\n tasya bhāryā surūpākhyā a.ka.83ka/63.3. gzugs bzang mo|vi.strī. abhirūpā — {mi'am ci mo yid 'phrog ma gzugs bzang mo blta na sdug pa} manoharāṃ kinnarīmabhirūpāṃ darśanīyām vi.va.209ka/1.83. gzugs bzung|vi. veṣadhārī — {skyes bus bud med gzugs bzung} strīveṣadhārī puruṣaḥ a.ko.143ka/1.8.11. gzugs yas|bimbam, saṃkhyāviśeṣaḥ ma.vyu.7912 (111ka). gzugs yongs su bsgyur ba|rūpaparivartaḥ — {da ni} … {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te/} {'dir khyi mo ni sgrol ma dang rta mo ni gos dkar mo dang} idānīṃ ṣaṭtriṃśat samayā ucyante yoginīnāṃ rūpaparivartena…iha śvā tārā aśvā pāṇḍarā vi.pra.166kha/3.149. gzugs yongs su dag pa|rūpapariśuddhiḥ — {sha ra dwa ti'i bu gzugs yongs su dag pas shes rab kyi pha rol tu phyin pa yongs su dag pa'o//} rūpapariśuddhitaḥ śāradvatīputra pariśuddhā prajñāpāramitā su.pa.55kha/31. gzugs yod|= {gzugs yod pa/} gzugs yod pa|vi. mūrtimān— {lus can kun gyi gzugs yod pa/} /{'du byed phung por spangs gyur pa'o//} saṃsāra (saṃskāra bho.pā.)skandhanirmuktaṃ mūrtimān sarvadehinām \n\n la.a.190kha/162; dra.— {gzugs med pa dag na yang gzugs yod par thal bar mi 'gyur te} ārūpyeṣvapi rūpasyāprasaṅgaḥ abhi.bhā.67kha/1135. gzugs rab tu 'jigs 'jigs ltar 'dug pa|vi. subhīmarūpaḥ lo.ko.2088. gzugs rung|= {gzugs su rung ba/} gzugs rung ba|= {gzugs su rung ba/} gzugs la dga'|= {gzugs la dga' ba/} gzugs la dga' ba|vi. rūpārāmaḥ — {'od srungs sems ni gzugs la dga' bas phyi byi zhi la'i mig dang mtshungs so//} cittaṃ hi kāśyapa rūpārāmaṃ pataṅganetrasadṛśam śi.sa.131ka/126. gzugs la stegs bcas nas mngon par bsgrub par bya ba|vi. rūpatīrthābhiniṣpādyaḥ — {sems kyi rnam grangs mngon par shes pa yang med de/} {gzugs la stegs bcas nas mngon par bsgrub par bya ba yin pa'i phyir ro//} cetaḥ paryāyābhijñā'pi nāsti; rūpatīrthābhiniṣpādyatvāt abhi.bhā.61ka/1109. gzugs la bdag gnas te snod dang 'dra|pā. rūpe ātmā bhājanavat, satkāyadṛṣṭibhedaḥ — {'jig tshogs la lta ba nyi shu'i ming la} … {gzugs la bdag gnas te snod dang 'dra} rūpe ātmā bhājanavat ma.vyu.4688 (73ka). gzugs la smon lam rnam par dag pa mchog|pā. agrā rūpapraṇidhānaviśuddhiḥ, agrāyāḥ praṇidhānaviśuddheḥ bhedaḥ — {smon lam rnam par dag pa mchog bzhi 'thob ste} … {gzugs la smon lam rnam par dag pa mchog} … {mtshan phun sum tshogs pa la smon lam rnam par dag pa mchog} catasro'grāḥ praṇidhānaviśuddhīranuprāpnoti…agrāṃ rūpapraṇidhānaviśuddhim… agrāṃ lakṣaṇasampatpraṇidhānaviśuddhim śi.sa.167kha/165. gzugs las skyes pa|= {gzugs skyes/} gzugs shes pa|rūpajñānam — {mig byed pa dang ldan pa de'i tshe gzugs shes pa gang yin pa de thams cad mig la brten pa kho na yin te} vyāpāravati tu cakṣuṣi yadrūpajñānaṃ tatsarvaṃ cakṣurāśritameva nyā.ṭī.43ka/62. gzugs su gyur|= {gzugs su gyur pa/} gzugs su gyur pa|vi. rūpagataḥ— {ma gang ba dang gzugs su gyur pas gang bar bya ba ma yin pa} … {'di ni phyi rol gyi nam mkha'i khams zhes bya'o//} asphuṭamaspharaṇīyaṃ rūpagatena…ayamucyate bāhya ākāśadhātuḥ śi.sa.138ka/133. gzugs su bsgyur|u.pa. rūpī — {gnod sbyin gzhon nu bzhi zhig ri dwags dmar po'i gzugs su bsgyur nas} rohi– tamṛgarūpiṇaścatvāro yakṣakumārāḥ jā.mā.52kha/61. gzugs su nye bar 'gro|= {gzugs su nye bar 'gro ba/} gzugs su nye bar 'gro ba|pā. rūpopagaḥ, anāgāmībhedaḥ — {re zhig de dag ni gzugs su nye bar 'gro ba'i phyir mi 'ong ba lnga yin no//} … {phyir mi 'ong ba gzhan ni gzugs med par nye bar 'gro ba ste/} … {de dag ni phyir mi 'ong ba rnam pa drug yin no//} ime tāvat pañca rūpopagā anāgāminaḥ… anya ārūpyago'nāgāmī… ta ete ṣaḍanāgāmino bhavanti abhi.bhā.23ka/953. gzugs su nye bar 'gro ba'i phyir mi 'ong ba|pā. rūpopagā anāgāminaḥ — {re zhig de dag ni gzugs su nye bar 'gro ba'i phyir mi 'ong ba lnga yin no//} ime tāvat pañca rūpopagā anāgāminaḥ abhi.bhā.23ka/953; dra. {gzugs su nye bar 'gro ba/} gzugs su nyer 'gro|= {gzugs su nye bar 'gro ba/} gzugs su 'du shes pa|• saṃ. rūpasaṃjñā — {de gzugs su 'du shes pa las rnam pa thams cad du 'das nas/} {thogs pa'i 'du shes rnams nub ste} sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṅgamāt da.bhū.198kha/20; abhi.sphu.306ka/1175; \n\n• vi. rūpasaṃjñī — {nang gzugs su 'du shes pas phyi rol gyi gzugs chung ngu kha dog bzang po dang kha dog ngan pa rnams la lta zhing} adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni abhi.bhā.80ka/1180. gzugs su rnam par rtog pa|rūpavikalpaḥ — {de la gzugs su rnam par rtog par byed do//} tatra hi rūpavikalpaḥ kriyate ma.bhā.13kha/105. gzugs su rnam par dmigs pa'i gnas|rūpavijñaptyadhiṣṭhānam — {gzugs su rnam par dmigs pa'i gnas thams cad gzugs brnyan lta bur mngon par sgrub bo//} pratibhāsopamaṃ sarvarūpavijñaptyadhiṣṭhānamabhinirharati ga.vyū.205kha/287. gzugs su snang ba|rūpāvabhāsaḥ — {'dod na stong gsum gyi stong chen po'i 'jig rten gyi khams na gzugs su snang ba ji snyed yod pa'i gzugs su snang ba de dag las chos kyi sgra 'byung bar byed do//} ākāṅkṣan yāvat trisāhasramahāsāhasrāyāṃ lokadhātau rūpāvabhāsāstebhyaḥ sarvarūpāvabhāsebhyo dharmarutāni niścārayati da.bhū.256kha/52. gzugs su byas pa|1. rūpaṇam — {yan lag can dang yan lag rnams/} /{gzugs byas gzugs su ma byas la/} /{brten pas mi mnyam pa zhes pa'i/} /{gzugs can mdzes pa yin te dper//} rūpaṇādaṅgino'ṅgānāṃ rūpaṇārūpaṇāśrayāt \n rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā \n\n kā.ā.324kha/2.78 \n 2. puttaliḥ ma.vyu.7092 (101ka). gzugs su ma byas|arūpaṇam — {yan lag can dang yan lag rnams/} /{gzugs byas gzugs su ma byas la/} /{brten pas mi mnyam pa zhes pa'i/} /{gzugs can mdzes pa yin te dper//} rūpaṇādaṅgino'ṅgānāṃ rūpaṇārūpaṇāśrayāt \n rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā \n\n kā.ā.324kha/2.78. gzugs su 'dzin pa|rūpagrahaḥ lo.ko.2088. gzugs su yod pa|• saṃ. rūpaṇam — {gzugs su yod pas gzugs su rung ba} rūpaṇāt rūpyate ma.vyu.7561 (108ka); \n\n• pā. rūpaṇā, rūpasya karma — {byed pa'i las ni sa la sogs pa'i ste/} {rten pa la sogs pa'o//} {yang na rang gi mtshan nyid kyi byed pa gang yin pa ste/} {'di lta ste/} {gzugs kyi ni gzugs su yod pa'o//} kāritrakarma pṛthivyādīnāṃ dhāraṇādi \n yadvā yasya svalakṣaṇakṛtyam, tadyathā rūpaṇā rūpasya abhi.sa.bhā.45kha/63. gzugs su yod par 'gyur ba|kṛ. rūpayiṣyamāṇaḥ — {de yang gzugs su yod zin pa dang /} {gzugs su yod par 'gyur ba dang /} {de dang rigs mthun pa'i phyir gzugs yin te/} {bud shing bzhin no//} tadapi rūpitaṃ rūpayiṣyamāṇaṃ tajjātīyaṃ ceti rūpam, indhanavat abhi.bhā.32kha/45. gzugs su yod zin pa|bhū.kā.kṛ. rūpitam — {de yang gzugs su yod zin pa dang /} {gzugs su yod par 'gyur ba dang /} {de dang rigs mthun pa'i phyir gzugs yin te/} {bud shing bzhin no//} tadapi rūpitaṃ rūpayiṣyamāṇaṃ tajjātīyaṃ ceti rūpam, indhanavat abhi.bhā.32kha/45. gzugs su rung|kri. rūpyate — {gzugs su rung bas ni de'i phyir/} {gzugs zhes bya ba} rūpyate tasmād rūpam abhi.bhā.60ka/1105; {gzugs su yod pas gzugs su rung ba} rūpaṇāt rūpyate ma.vyu.7562 (108ka). gzung|= {gzung ba/} gzung dka'|= {gzung dka' ba/} gzung dka' ba|vi. durgrahaḥ — {gzung dka'i gdon bzhin mi bdag gi/} /{phun tshogs drag rtag gzung dka' ba/} /{'di dag rab tu 'bad pa yis/} /{bzung yang nges par mi gnas so//} etāśca nāvatiṣṭhante prayatnena dhṛtā api \n darpogradurgrahagrāhadurgrahā nṛpasampadaḥ \n\n a.ka.276ka/35.17; durdharaḥ — {sna tshogs skyogs brgyas 'jig rten 'gugs/} /{gzung dka' smad 'tshong ma yin no//} nānābhaṅgiśatākṛṣṭalokā vaiśyā na durdharāḥ \n\n kā.ā.339ka/3.117. gzung 'gyur|= {gzung bar 'gyur//} gzung ste 'dug pa|uparodhavāsaḥ — {bskor te 'dug pa'am gzung ste 'dug pa} uparodhavāsaḥ ma.vyu.7215 (102kha). gzung dang 'dzin pa|= {gzung ba dang 'dzin pa/} gzung du mi rung|vi. agrāhyaḥ — {rigs kyi bu ba spu'i khung bu de ni gzung du mi rung ste} agrāhyāste kulaputra romavivarāḥ kā.vyū.227ka/290. gzung du mi rung ba|= {gzung du mi rung /} gzung du med|= {gzung du med pa/} gzung du med pa|• vi. *apravartyaḥ — {rab kyi rtsal gyis rnam par gnon pa chos thams cad ni gdags su med/} {gzung du med/} {bshad du med/} {snang ba med de} sarvadharmāśca suvikrāntavikrāmin aprajñapanīyāḥ, apravartyāḥ, anirdeśyāḥ adṛśyāśca su.pa.23kha/3; agrāhyaḥ lo.ko.2089; \n\n• saṃ. agrahaṇam — {blo gros chen po chu'i chu bur de dag ni gzung ba dang gzung du med pa'i phyir nor bu'ang ma yin/} {nor bu ma yin pa'ang ma yin no//} te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ la.a.92ka/38. gzung du rung|= {gzung du rung ba/} gzung du rung ba|• kri. grahaṇaṃ yāti — {glang po ri dwags rta blun rnams/} /{gzung du rung ba ci slad du//} hayā gajā mṛgā kena grahaṇaṃ yānti bāliśāḥ la.a.65kha/12; \n\n• kṛ. grāhyaḥ — \n{rna bas gzung du rung ba ni nyan du rung ba'o//} śravaṇena grāhyaḥ śrāvaṇaḥ nyā.ṭī.70kha /182. gzung du gsol|kri. gṛhṇātu — {myur bar gtor ma 'di gzung du gsol/} {bzhes shig} śīghramidaṃ baliṃ gṛhṇantu khādantu ba.mā.163ka; pratigṛhṇātu — {'dren pa rnams kyis bdag gi sdig/} /{nongs pa lags par gzung du gsol//} atyayamatyayatvena pratigṛhṇantu nāyakāḥ \n bo.a.6kha/2.66; pratigṛhṇītām — {thugs brtse ba nye bar bzung ste nongs pa la nongs par gzung du gsol} atyayamatyayataḥ pratigṛhṇīṣvānukampāmupādāya vi.va.143ka/1.32; dhārayatu — {bdag cag dge bsnyen du gzung du gsol} upāsakāṃścāsmāndhāraya vi.va.152ka/1.40. gzung don|pā. grāhyārthaḥ — {gzung don rtog pa spong phyir dang /} /{'dzin pa mi spong phyir dang ni/} /{rten gyis bse ru lta bu'i lam/} /{yang dag bsdus par shes par bya//} grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ \n ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ \n\n abhi.a.5ka/2.8. gzung ba|• kri. ( {'dzin pa} ityasyā bhavi.) 1. grahīṣyati — {mthong nas kyang gzung ba'i phyir drung du gtugs pa dang} dṛṣṭvā ca punarupaśliṣṭo grahīṣyāmīti vi.va.208kha/1.83 2. dhārayet — {rdo rje bsdams pa bcings la/mthe} {bo gnyis brkyang ste mnyam la gzung ba ni/} {rdo rje spyan gyi phyag rgya'o//} vajrabandhaṃ baddhvā'ṅguṣṭhadvayaṃ prasārya samaṃ dhārayet \n vajranetrīmudrā sa.du.100kha/134; nidhīyatām — {de slad spun zla khyod kyis ni/} /{grong khyer mi med dag tu gzung //} tasmāttava pure bhrātarnirmānuṣye nidhīyatām \n a.ka.144kha/14.67 \n 3. gṛhyate — {bcom pa gnod pa'i don yin par gzung ste} hiṃsārtho hantirgṛhyate abhi.sphu.3kha/5; {sogs pa smos pa ni ling tog dang mig ser la sogs pa ni dbang po la gnas pa yin par gzung ngo //} ādigrahaṇena kācakāmalādaya indriyasthā gṛhyante nyā.ṭī.42kha/55; parigṛhyate — {sogs pa'i sgras brtsal ma thag pa 'byung ba ma yin pa nyid dang /} {rtsol ba las byung ba nyid dang rtag pa nyid du gzung ngo //} ādiśabdādaprayatnānantarīyakatvaṃ prayatnānantarīyakatvaṃ nityatvaṃ ca parigṛhyate nyā.ṭī.74kha/196; \n\n• saṃ. avagrahaḥ — {gang gi tshe ba lang gi rnam par gzung ba med par 'brel ba can gyi khyad par dang bral ba'i dkar po nyid 'ba' zhig dmigs pa} yadā ca gavākārāvagraho nāsti śuklatvameva kevalamupalabhyate sambandhiviśeṣarahitam pra.a.90ka/97; parigrahaḥ — \n{lag brda la sogs pa zhes bya ba la sogs pas mig brda la sogs pa gzung ngo //} hastakampāderityādiśabdenākṣinikocādiparigrahaḥ ta.pa.194ka/853; saṃgrahaḥ — {nam mkha' rdo rje'i rtog par gyur/} /{log par gzung bas gzung ba yin//} khavajrakalpanābhūtaṃ mithyāsaṃgrahasaṃgraham \n\n gu.sa.141ka/108; grahaṇam — {des na rnal 'byor ma rnams kyi lag pa gzung ba'i slad du bud med dang skyes pa'i mtshan nyid bslab par bya'o//} tena yoginīnāṃ karagrahaṇāya nārīpuruṣalakṣaṇaṃ śikṣitavyam vi.pra.168kha/3.156; {ji ltar yongs su mthong ba'i rnam pa 'dzin pa'i phyir} yathādṛṣṭākāragrahaṇāt he.bi.239ka/53; {sogs pa smos pas ni tshig dang yi ge'i tshogs gzung ngo //} ādigrahaṇena padavyañjanakāyagrahaṇam \n abhi.bhā.84ka/270; upādānam — {gnyi ga ni ma yin te/} {de bas rjes su 'gro ba'am ldog pa'i nges pa dang ldan pa kho na sbyar bar bya'o zhes bslab pa'i phyir gnyi ga gzung ba yin no//} na dvāviti niyamavānevānvayo vyatireko vā prayoktavya iti śikṣaṇārthaṃ dvayorupādānam nyā.ṭī.48kha/96; dhāraṇam — {'o na gang ltung ba de gzung ba ma yin te/} {mngon sum gyis gcig tu ma rtogs pa'i phyir ro//} na tarhi yasya patanaṃ tasya dhāraṇam, pratyakṣeṇaikatvāpratipatteḥ pra.a.73kha/81; paricchedaḥ — {'di la brjod nus pa'i tshig gis gzung ngo //} ākhyānaśakteratra paricchedaḥ vi.sū.57kha/72; \n\n• kṛ. 1. grāhyam— {mngon sum ni gzung ba'i yul la phyin ci ma log pa yin no//} pratyakṣaṃ tu grāhye rūpe na viparyastam nyā.ṭī.41ka/47; {gzung dang 'dzin dang 'dzin byed pa/} /{ming dang dngos min med pa dang //} grāhyaṃ grāho grahītā ca nāsti nāma hyavastukam \n la.a.169ka/124; gṛhyam — \n{zla bas gzung rnams rtsub pa na/} /{nyi mas gzung ba 'jam mi 'gyur//} na hīndugṛhyeṣūgreṣu sūryagṛhyo mṛdurbhavet \n\n kā.ā.328ka/2.176; dhāryam — {khyod kyis kyang ni rtag tu gzung //phyag} {na rdo rje'i brtul zhugs brtan//} tvayā'pi hi sadā dhāryaṃ vajrapāṇidṛḍhavratam \n\n sa.du.105ka/150 2. ( {bzung ba} ityasya sthāne) grastaḥ — {thams cad mi rtag pa nyid kyis gzung bar ro//} sarvasyānityatayā grastasya vi.sū.95ka/114; \n\n• = {gzung /}\n (dra.— {yongs su gzung ba/} {nges par gzung ba/} {yang dag par gzung ba/} {rab tu gzung ba/} ). gzung bar|grahītum — {sems bskyed pa de dag gi bsod nams ni tshad gzung bar} teṣām…cittotpādānāṃ puṇyapramāṇaṃ grahītum śi.sa.169ka/166; udgrahītum— {kau shi ka stong gsum gyi stong chen po'i 'jig rten gyi khams ni srang tshad kyis gzhal bas tshad gzung bar nus kyi} syātkhalu punaḥ kauśika trisāhasramahāsāhasrasya lokadhātoḥ palāgreṇa tulyamānasya pramāṇamudgrahītum śi.sa.169ka/166; sandhārayitum — {rgya mtsho'i klu'i rgyal po'i sprin las rnam par bkye ba'i chu'i phung po chen po ni rgya mtsho chen po ma gtogs par sa'i phyogs gzhan gyis bzod pa'am} … {gzung bar mi nus so//} sāgaranāgarājameghavisṛṣṭo mahānapskandho na sukaro'nyena pṛthivīpradeśena soḍhuṃ…sandhārayituṃ vā'nyatra mahāsamudrāt da.bhū.267kha/60; dhartum — {'gro ba'i bla ma mi zad stobs/} /{de ni gzung bar ma nus bzhin//} tamakṣayabalaṃ dhartumaśakteva jagadgurum \n\n a.ka.209kha/24.17. gzung ba nyid|dra.— {mig gis gzung ba nyid} cākṣuṣatvam nyā.ṭī.235ka/190. gzung ba dang 'dzin pa|grāhyagrāhakam — {gzung ba dang 'dzin par rtog pas yongs su bsgos pa ni rtog pa'i yid la byed pa ste/} {gzung ba dang 'dzin pa rnam par rtog pa de'i rten yin pas/} {'di ni yid la byed pa la phyin ci ma log pa'o//} grāhyagrāhakajalpaparibhāvito jalpamanaskārastasya grāhyagrāhakavikalpasyāśrayo bhavati, ityayaṃ manaskāre'viparyāsaḥ ma.bhā.22ka/162; grāhyagrāham — {rang bzhin gsum la 'dzin pa yis/} /{so so'i skye bo gzung 'dzin lta/} /{'jig rten 'das dang 'jig rten pa'i/} /{chos rnams rnam par rtog par byed//} svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ \n laukyalokottarān dharmān vikalpenti pṛthagjanāḥ \n\n la.a.183kha/151; grāhaḥ grāhyam — {de tshe gzung dang 'dzin pa yang/} /{nor bar mthong bar phyir ldog go//} tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate \n\n la.a.89ka/36. gzung ba dang 'dzin pa dang rnam par bral ba|vi. grāhyagrāhakavisaṃyuktaḥ — {gzung ba dang 'dzin pa dang rnam par bral ba/} {snang ba med pa'i spyod yul} grāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram la.a.71ka/19. gzung ba dang 'dzin pa rnam par spangs|vi. grāhyagrāhakavarjitaḥ, o tā — {brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas/} /{kun 'dar ma ni dbus gnas su/} /{gzung dang 'dzin pa rnam par spangs//} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n avadhūtī madhyadeśe grāhyagrāhakavarjitā \n\n he.ta.2kha/4. gzung ba dang 'dzin pa med pa|vi. grāhyagrāhakābhāvaḥ — {dmigs par bya ba dang dmigs par byed pa mnyam pas mnyam par shes pa'ang de bzhin te/} {zhes bya ba ni des gzung ba dang 'dzin pa med pa'i de bzhin nyid rtogs pa'i phyir ro//} samasamālambyālambanajñānamapi taditi tena grāhyagrāhakābhāvatathatāprativedhāt abhi.sa.bhā.55ka/76. gzung ba dang 'dzin pa la mngon par zhen pa|vi. grāhyagrāhakābhiniviṣṭaḥ — {blo gros chen po gang gzung ba dang 'dzin pa la mngon par zhen cing phyi rol gyi rang gi yul gyi dngos po med par rang gi sems snang ba tsam du khong du ma chud pa} ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena la.a.97ka/43. gzung ba dang 'dzin pa la rnam par rtog pa|grāhyagrāhakavikalpaḥ — {blo gros chen po gzhan yang byang chub sems dpa' rang gi sems snang ba'i gzung ba dang 'dzin pa la rnam par rtog pa'i spyod yul yongs su shes par 'dod pas} punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena la.a.74ka/22. gzung ba dang 'dzin pa'i ngo bo|pā. grāhyagrāhakabhāvaḥ — {gzung ba dang 'dzin pa'i ngo bos bdag nyid rig par 'dod pa ni ma yin no//} na hi (grāhya)grāhakabhāvenātmasaṃvedanamabhipretam ta.pa.116ka/682. gzung ba dang 'dzin pa'i dngos po|grāhyagrāhakabhāvaḥ — {stong pa nyid ni yang dag pa ma yin pa'i kun tu rtog pa de gzung ba dang 'dzin pa'i dngos po dang bral ba nyid do//} śūnyatā tasyābhūtaparikalpasya grāhyagrāhakabhāvena virahitatā ma.bhā.2ka/9; {sems tsam de ni snang ba med/} /{rtag dang chad pa spangs pa yi/} /{gzung dang 'dzin pa'i dngos po ru/} /{sems ni rnam pa gnyis su snang //} cittamātraṃ na dṛśyo'sti dvidhā cittaṃ hi dṛśyate \n grāhyagrāhakabhāvena śāśvatocchedavarjitam \n\n la.a.127kha/73. gzung ba dang 'dzin pa'i lta ba|grāhyagrāhavidṛṣṭiḥ — {rang bzhin gsum la 'dzin pa yis/} /{so so'i skye bo gzung 'dzin lta/} /{'jig rten 'das dang 'jig rten pa'i/} /{chos rnams rnam par rtog par byed//} svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ \n laukyalokottarān dharmān vikalpenti pṛthagjanāḥ \n\n la.a.183kha/151. gzung ba dang 'dzin pa'i dri ma|grāhyagrāhakakalaṅkaḥ — {bcom ldan 'das de ni sgrib pa thams cad spangs pas gzung ba dang 'dzin pa'i dri ma dang bral ba'i phyir ro//} tasya bhagavataḥ sarvāvaraṇavigamena grāhyagrāhakakalaṅkarahitatvāt ta.pa. 121kha/692. gzung ba dang 'dzin pa'i rnam rtog|= {gzung ba dang 'dzin pa'i rnam par rtog pa/} gzung ba dang 'dzin pa'i rnam par rtog pa|pā. grāhyagrāhakavikalpaḥ — {gzung ba dang 'dzin pa'i rnam par rtog pa yang dag pa nyid ji lta ba bzhin du gnas pas rnam par rtog pa mi 'byung ba'i phyir theg pa gcig po khong du chud par byas pa yin no//} grāhyagrāhakavikalpayathābhūtāvasthānādapravṛttervikalpasya ekayānāvabodhaḥ kṛto bhavati la.a.108kha/55; {gzung dang 'dzin pa'i rnam rtog rnams/} /{nye bar zhi bar bya ba'i phyir//} grāhyagrāhakavikalpānām…upaśāntaye \n\n abhi.a.4kha/1.72. gzung ba dang 'dzin pa'i rnam par rtog pa spangs|vi. grāhyagrāhakavikalpaprahīṇaḥ — {khyod dang byang chub sems dpa' sems dpa' chen po gzhan rnams rnam par rtog pa dang brtags pa spangs shing} … {gzung ba dang 'dzin pa'i rnam par rtog pa spangs} tvaṃ ca anye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ…grāhyagrāhakavikalpaprahīṇāḥ la.a.106ka/52. gzung ba dang 'dzin pa'i rnam par snang ba|grāhyagrāhakaprakhyānam — {gzung ba dang 'dzin pa'i rnam par snang ba'i mtshan nyid kyi don de la 'di ni gzung ba'o//} {'di ni 'dzin pa'o zhes ngag dang yid kyis brjod pa gang yin pa de ni rtog pa zhes bya'o//} tasmin grāhyagrāhakaprakhyānalakṣaṇe'rthe'yaṃ grāhyo'yaṃ grāhaka iti vāṅmanobhyāṃ yadabhilapanaṃ sa jalpa ityucyate ma.ṭī.297kha/164. gzung ba dang 'dzin pa'i mtshan nyid|grāhyagrāhakalakṣaṇam — {de phan chad ni chos kyi dbyings gnyis kyi mtshan nyid gzung ba dang 'dzin pa'i mtshan nyid dang bral ba mngon sum nyid du rtogs te} tataḥ pareṇa dharmadhātoḥ pratyakṣato gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena sū.vyā.146ka/26. gzung ba dang 'dzin par mngon par zhen pa|grāhyagrāhakābhiniveśaḥ — {gzung ba dang 'dzin par mngon par zhen pa spangs pa} prahīṇagrāhyagrāhakābhiniveśaḥ ta.pa.319kha/1105. gzung ba dang 'dzin par mngon par zhen pa spangs pa|vi. prahīṇagrāhyagrāhakābhiniveśaḥ — {gnyis kyi rnam pa rmongs med bdag ces bya ba ni gzung ba dang 'dzin par mngon par zhen pa spangs pa'o//} dvayākārāvimūḍhātmeti prahīṇagrāhyagrāhakābhiniveśaḥ ta.pa.319kha/1105. gzung ba dang 'dzin par rtog pa|grāhyagrāhakajalpaḥ — {gzung ba dang 'dzin par rtog pas yongs su bsgos pa ni rtog pa'i yid la byed pa ste} grāhyagrāhakajalpaparibhāvito jalpamanaskāraḥ ma.bhā.22ka/162. gzung ba dang 'dzin par snang ba|• vi. grāhyagrāhakābhāsaḥ — {gnyis su snang zhes bya ba ni gzung ba dang 'dzin par snang ba'o//} dvayābhāsā iti grāhyagrāhakābhāsāḥ sū.vyā.170kha/63; \n\n• saṃ. grāhyagrāhakasamprakhyānam — {gzung ba dang 'dzin par snang ba'i rgyu la} grāhyagrāhakasamprakhyānakāraṇe ma.ṭī.297kha/164. gzung ba rnam rig|grāhyavijñaptiḥ — {lus dang gnas dang longs spyod rnams/} /{gzung ba rnam rig gsum po ste/} /{yid dang 'dzin pa'i rnam rig dang /} /{rnam par rtog ni 'dzin pa gsum//} dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ \n mana udgrahavijñaptirvikalpo grāhakāstrayaḥ \n\n la.a.161kha/112. gzung ba ma yin pa|agrahaṇam — {gnas skabs gzung ba ma yin na/} /{ji ltar gnas skabs can rtogs 'gyur//} avasthā'grahaṇe'vasthātṛpratītiḥ kathaṃ bhavet \n pra.a.53ka/60. gzung ba med pa|agrahaṇam — {gzung ba med pa'i tshig} agrahaṇapadam la.a.68kha/17. gzung ba med pa'i tshig|agrahaṇapadam — {gzung ba'i tshig dang gzung ba med pa'i tshig dang} grahaṇapadamagrahaṇapadam la.a.68kha/17. gzung ba 'dzin pa|saṃ. 1. gṛhītagrahaṇam — {gzhan du gzung} (? {bzung} ) {ba 'dzin pa'i phyir/} /{tshad ma nyid du 'dod ma yin//} prāmāṇyameva nānyatra gṛhītagrahaṇānmatam \n\n pra.vā.122ka/2.101 \n 2. gṛhītagrāhitvam— {gzung} (? {bzung} ) {ba 'dzin pa'i phyir dran pa gzhan bzhin du tshad ma ma yin no//} gṛhītagrāhitvādapramāṇamaparasmaraṇavat pra.a.19ka/22. gzung ba'i cha|grāhyāṃśaḥ — {gal te dbang po'i rnam rig ni/} /{gzung ba'i cha ni rgyur gyur na'ang /} /{de ni de ltar mi snang bas/} /{dbang po bzhin du de yul min//} yadyapīndriyavijñaptergrāhyāṃśaḥ kāraṇaṃ bhavet \n atadābhatayā tasyā nākṣavadviṣayaḥ sa tu \n\n ta.pa.130ka/711. gzung ba'i don|= {gzung don/} gzung ba'i rnam pa|grāhyākāraḥ — {rjod par byed pa'i rnam pa dang lhan cig shes pa gcig la gzung ba'i rnam pa nyid du tshogs pa ste} ekasmin jñāne'bhidheyākārasyābhidhānākāreṇa saha grāhyākāratayā (mīlanam) nyā.ṭī.41ka/47; {nye ba dang mi nye ba de dag las shes pa la snang ba gzung ba'i rnam pa gsal ba dang mi gsal ba dag tu tha dad pa'o//} sannidhānādasannidhānācca jñānapratibhāsasya grāhyākārasya bhedaḥ sphuṭatvāsphuṭatvābhyām nyā.ṭī.44kha/74. gzung ba'i byin gyi rlabs|udgrahaṇādhiṣṭhānam — {nyan thos shin tu mang du thos pa dang ldan pa thos pa 'dzin pa'i gzungs rab tu thob pa rnams kyis ni bskal pa brgya phrag stong du yang gzung ba'i byin gyi rlabs kyis de ltar mi zin to//} na tvevaṃ mahābāhuśrutyaprāptaḥ śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ kalpaśatasahasrodgrahaṇādhiṣṭhānena da.bhū.256kha/52. gzung ba'i tshig|grahaṇapadam — {gzung ba'i tshig dang gzung ba med pa'i tshig dang} grahaṇapadamagrahaṇapadam la.a.68kha/17. gzung ba'i tshig dang gzung ba med pa'i tshig|pā. grahaṇapadamagrahaṇapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {gzung ba'i tshig dang gzung ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… grahaṇapadamagrahaṇapadam la.a.68kha/17. gzung ba'i mtshan nyid|grāhyalakṣaṇam — {gzung ba'i mtshan nyid dang ldan pa'i/} /{'dir ni cung zad yod min te//} grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate \n ta.sa.13kha/156. gzung ba'i 'dzin pa|grāhyagrāhaḥ — {rnam par shes pa las gud na rang yod pas gnas pa'i gzung ba yod par lhag par chags pa ni gzung ba'i 'dzin pa'o//} vijñānāt pṛthageva svasantānādhyāsitaṃ grāhyamastītyadhyavasāyo grāhyagrāhaḥ tri.bhā.165kha/82. gzung ba'i yul|grāhyaṃ rūpam — {mngon sum ni gzung ba'i yul la phyin ci ma log pa yin no//} pratyakṣaṃ tu grāhye rūpe na viparyastam nyā.ṭī.41ka/47; dra.— {gzung bar bya ba'i yul/} gzung bar dka' ba|= {gzung dka' ba/} gzung bar gyis|kri. gṛhyatām — {rang las tshad ma thams cad kyi/} /{tshad ma nyid ni gzung bar gyis//} svataḥ sarvapramāṇānāṃ prāmāṇyamiti gṛhyatām \n ta.sa.102kha/903. gzung bar gyur pa|pā. grāhyabhūtā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//} … {skyes pa} … {gzung bar gyur pa ni phyi rol gyi ste/} {gang la dmigs pa nyid du mos pa'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau…jātā…grāhyabhūtā bāhyā, yāmālambanatvenādhimucyate sū.vyā.162ka/52. gzung bar bgyi|kri. 1. grahīṣyāmi — {sdom pa sangs rgyas rnal 'byor byung /} /{deng nas brtsams te gzung bar bgyi//} adyāgreṇa grahīṣyāmi saṃvaraṃ buddhayogajam \n sa.du.104ka/146; dhārayiṣyāmi — {de'i dus na mdo 'di bstan par bgyi/} {gzung bar bgyi} tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmaḥ sa.pu.101ka/162 \n 2. gṛhṇāmi — {dam tshig 'di} … {gzung bar bgyi'o//} imaṃ samayaṃ gṛhṇāmi vi.pra.145ka/3.86; dhārayāmi — {de'i rkang pa'i rdul mgo bos gzung bar bgyi'o//} tasya pādarajāṃsi śirasā dhārayāmaḥ sa.du.126kha/226; {bla ma dag kyang spyi bos gzung bar bgyi} gurumapi śirasā dhārayāmi vi.pra.145ka/3.86. gzung bar 'gyur|kri. 1. gṛhyate — {gsal byed sgra tsam rag pa las/} /{de yi yul ni des gzung 'gyur//} vyañjakadhvanyadhīnatvāt taddeśe hi sa gṛhyate \n ta.sa.80kha/747 2. gṛhyeta — {de yi log nyid tshad ma gzhan/} /{med na gzung bar mi 'gyur ro//} mithyātvaṃ tasya gṛhyeta na pramāṇāntarād ṛte \n\n ta.sa.106ka/930 3. gṛhīto bhavati — {da ltar yang gnas so zhes gzung na ni/} {gnas pa po de ltar gzung bar 'gyur ro//} adyāpyavatiṣṭhata iti hi grahaṇe'vasthātā tathā gṛhīto bhavati pra.a.73kha/81. gzung bar rtog pa|pā. grāhyakalpaḥ, vikalpabhedaḥ — {gzhi dang de yi gnyen po yis/} /{gzung bar rtog pa rnam pa gnyis/} /{rmongs dang phung sogs bye brag gis/} /{de ni so sor rnam pa dgu//} dvaividhyaṃ grāhyakalpasya vastutatpratipakṣataḥ \n moharāśyādibhedena pratyekaṃ navadhā tu saḥ \n\n abhi.a.3ka/1.35. gzung bar bya|• kri. 1. dhārayiṣyāmi — {bdag gis khyod kyi dpyang thag ni/} /{lag pa gnyis kyis gzung bar bya//} dhārayiṣyāmi pāṇibhyāmahamālambanaṃ tava \n a.ka.267kha/32.28 2. gṛhṇīyāt — {byang chub sa bon gdab pa dang /} /{sbyang ba yis ni gzung bar bya//} bodhibījanikṣepeṇa saṃskṛtāmimāṃ gṛhṇīyāt \n\n he.ta.7ka/18; {de nas rang nyid rdo rje'i dbang bskur ba gzung bar bya ste} tataḥ svavajrābhiṣekaṃ gṛhṇīyāt sa.du.105ka/150; dhārayet — {re re zhing yang phan tshun du/} /{mngon du phyogs pa gzung bar bya//} pratyekamapyanyonyamabhimukhaṃ dhārayet \n\n sa.du.105kha/152; āvahet — {de nas nga rgyal gzung bar bya ste} tato'haṅkāramāvahet vi.pra.115ka/3.35; udvahet — \n{de nas rdo rje sems dpa'i nga rgyal gzung bar bya ste} tato vajrasattvāhaṅkāramudvahet vi.pra.115ka/3.35 \n 3. gṛhyate — {nye bar btags pa'i rgyu nyid la sogs bdag nyid min zhes bya ba la/} {gzung bar bya ba zhes bya ba lhag ma'o//} kḶptihetutvādyātmikā na tviti \n gṛhyata iti śeṣaḥ ta.pa.2ka/449; {de phyir 'bad pa thams cad kyis/} … /{de nyid mkhas pas gzung bar bya//} tasmāt sarvaprayatnena tadeva gṛhyate budhaiḥ \n\n vi.pra.82ka/4.168; dhāryate — {des na 'di la nyes mang yang /} /{las kyi spyad bzhin gzung bar bya//} ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat \n\n bo.a.30kha/8.184; ākāryate — {yod pa thams cad gzung bya yin} sarvamākāryate tu sat abhi.bhā.50kha/1062; \n\n• kṛ. 1. grahītavyam — \n{de bzhin du gzung ba dang 'dzin pa'i rtog pa zhes bya ba de lta bu la sogs pa gzung bar bya'o//} tathā grāhyagrāhakakalpanetyevamādi grahītavyam ta.pa.2kha/449; udgrahītavyam — {shes rab kyi pha rol tu phyin pa 'di nyid mnyan par bya gzung bar bya} iyameva prajñāpāramitā śrotavyā udgrahītavyā a.sā.5ka/4; gṛhītavyam — {de yang ci gzung bar bya ba yin nam/} {'on te ma yin zhe na} sā'pi kiṃ gṛhītavyā? uta na ta.pa.2ka/449; grāhyam — {gang tshe gzung bya'i yongs gcod ni/} /{shes pa'i ngo bor srid pa yin//} jñānarūpaḥ paricchedo yadi grāhyasya sambhavet \n\n ta.sa.73kha/684; {don byed nus pa'i dngos po gzung bar bya ba la phyin ci ma log pa gang yin pa de ma 'khrul ba yin par rig par bya'o//} grāhye'rthakriyākṣame vasturūpe yadaviparyastaṃ tadabhrāntamiha veditavyam nyā.ṭī.41ka/47; dhārayitavyam — {rab 'byor rnam pa de dag dang} … {ldan pa'i byang chub sems dpa' sems dpa' chen po ni bla na med pa yang dag par rdzogs pa'i byang chub las phyir mi ldog par gzung bar bya'o//} ebhiḥ subhūte ākāraiḥ…samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ a.sā.285kha/161; \n\n• saṃ. gṛhyamāṇatvam — {de dang ma phye bar gzung bar bya ba'i phyir ro//} tadavibhāgena gṛhyamāṇatvāt ta.pa.84kha/621; \n\n• pā. grāhyaḥ, viṣayabhedaḥ — {tshad ma'i yul ni rnam pa gnyis te/} {gang zhig rnam par bskyed pa ste gzung bar bya ba dang /} {gang zhig zhen par bya ba ste thob par bya ba'o//} dvividho hi viṣayaḥ pramāṇasya —grāhyaśca yadākāramutpadyate, prāpaṇīyaśca yamadhyavasyati nyā.ṭī.44kha/71. (dra.— {mig gis gzung bar bya ba/} {dbang po'i gzung bar bya ba/} ). gzung bar bya ba|= {gzung bar bya/} gzung bar bya ba nyid|grāhyatvam — {'o na de lta na yod pa dbang po du mas gzung bar bya ba nyid yin na dbang po'i rigs tha mi dad pa'i phyir dbang po tha mi dad par gzung bar bya ba nyid yin pa'i phyir gcig nyid du grub ste} evaṃ tarhi sattāyā anekendriyagrāhyatve'pīndriyajāterabhedādabhinnendriyagrāhyatvamastīti siddhamekatvam ta.pa.45ka/538; grāhyatā — {de dag rjes 'jug ldog pa yi/} /{blo yi gzung bya nyid du gnas//} te cānuvṛttivyāvṛttibuddhigrāhyatayā sthitāḥ \n\n ta.sa.63ka/596. gzung bar bya ba ma yin|= {gzung bar bya ba ma yin pa/} gzung bar bya ba ma yin pa|• kri. na gṛhyate — {dngos po med phyir gzung bya min//} vibhāvatvānna gṛhyate ta.sa.47ka/465; \n\n• kṛ. agrāhyaḥ — {gzung bar bya ba ma yin pa nyid la ni mdun du bzhag ste'o//} agrataḥ svasyā – (sthāpyā bho.pā.)grāhyatāyām vi.sū.83ka/100; na grahītavyaḥ — {de ni mngon sum nyid du gzung bar bya ba ma yin te} na sa pratyakṣatvena grahītavyaḥ ta.pa.110kha/672; \n\n• saṃ. agrahaṇam — {gal te sgra tsam 'ba' zhig rna bas gzung bar bya ba ma yin pa/} {de lta na yang sgra dang 'brel ba 'dzin pa ni yod pa'i phyir} yadyapi kevalasya nādasya śrotreṇāgrahaṇam, tathāpi śabdopaśliṣṭasya tu grahaṇamastyeva ta.pa.139ka/729. gzung bar bya ba ma yin pa nyid|agrāhyatvam — {gzung bar bya ba ma yin pa'i yul 'dzin pa'i gzung bar bya ba ma yin pa nyid dang brjod par bya ba ma yin pa'i rjod par byed pas brjod par bya ba ma yin pa nyid dang} agrāhyaviṣayagrahaṇāgrāhyatvānabhidheyābhidhāyakānabhidheyatva(–) ta.pa.244ka/203; agrāhyatā — {gzung bar bya ba ma yin pa nyid la ni mdun du bzhag ste'o//} agrataḥ svasyā (sthāpyā bho.pā.)grāhyatāyām vi.sū.83ka/100. gzung bar bya ba yin|kri. ākāryate — {gang ci yod kyang rung thams cad gzung bar bya ba yin no//} yat kiñcidasti sarvamākāryate abhi.bhā.50kha/1062. gzung bar bya ba la 'dzin pa|grāhyagrahaḥ — {gzung bar bya ba la 'dzin pa ni mngon par zhen pa ste/} {de rnam par dpyad pa sel ba'o//} grāhyagrahaḥ abhiniveśaḥ, tasya vivecanamapanayanam ta.pa.22ka/491. gzung bar bya ba'i rnam pa|gṛhyamāṇākāraḥ — {gzung bar bya ba'i rnam pa sngon po la sogs pa nyid sim pa la sogs pa'i rang bzhin du myong ba yin no zhes kyang brjod par mi nus te} na ca gṛhyamāṇākāro nīlādiḥ sātādirūpo vedyate iti śakyaṃ vaktum \n nyā.ṭī.43kha/65. gzung bar bya ba'i yul|pā. grāhyaviṣayaḥ, pramāṇasya viṣayabhedaḥ — {dngos po mtha' dag gi yul can de yang de'i gzung bar bya ba'i yul 'dzin pa med pa nges par mi nus te} sakalapadārthaviṣayatā tasya tadgrāhyaviṣayagrahaṇamantareṇāvasātuṃ na śakyate ta.pa.269kha/1007. gzung bar bya bar 'gyur|kri. grāhyaṃ bhavati — {'bras bu 'byung bas dbang po'i shes pa'i gzung bar bya bar 'gyur bas} kāryamevodbhūtamakṣajñānagrāhyaṃ bhavati vā.ṭī.54ka/6. gzung bar byar rung|= {gzung bar byar rung ba/} gzung bar byar rung ba|grāhyatvam — {sgra rna bas gzung bar mi rung ba ni sgra rna bas gzung bar byar rung mngon sum du grub pa dang 'gal lo//} śrotrāgrāhyatvaṃ śabdasya pratyakṣasiddhena śrotragrāhyatvena bādhyate nyā.ṭī.70kha/182. gzung bar ma byas|= {gzung bar ma byas pa/} gzung bar ma byas pa|bhū.kā.kṛ. agṛhītam — {mngon sum la sogs tshad ma ru/} /{de ltar gzung byas ma yin nam/} /{de ltar gzung bar ma byas pas/} /{tha snyad rigs pa ma yin no//} nanu pramāṇamityevaṃ pratyakṣādi na gṛhyate \n na cetthamagṛhītena vyavahāro'vakalpyate \n\n ta.sa.106ka/929. gzung bar mi 'gyur|kri. na gṛhyeta — {de yi log nyid tshad ma gzhan/} /{med na gzung bar mi 'gyur ro//} mithyātvaṃ tasya gṛhyeta na pramāṇāntarād ṛte \n\n ta.sa.106ka/930. gzung bar mi bya ba|vi. agrāhyam — {de lta ma yin na byis pa dang smyon pa'i tshig bzhin du rtog pa sngon du gtong bas gzung bar mi bya bar 'gyur ro//} anyathā bālonmatta pralāpavadagrāhyamidaṃ prekṣāpūrvakāriṇāṃ bhavet vā.ṭī.52ka/4. gzung bar mi bya bar 'gyur|kri. agrāhyaṃ bhavet — {de lta ma yin na byis pa dang smyon pa'i tshig bzhin du rtog pa sngon du gtong bas gzung bar mi bya bar 'gyur ro//} anyathā bālonmattapralāpavadagrāhyamidaṃ prekṣāpūrvakāriṇāṃ bhavet vā.ṭī.52ka/4. gzung bar mi rung ba|agrāhyatvam — {sgra rna bas gzung bar mi rung ba ni sgra rna bas gzung bar byar rung mngon sum du grub pa dang 'gal lo//} śrotrāgrāhyatvaṃ śabdasya pratyakṣasiddhena śrotragrāhyatvena bādhyate nyā.ṭī.70kha/182. gzung bar mdzod|kri. gṛhyatām — {'di ni sbyar ba'i tshul ldan phyir/} /{sbyar ba can zhes gzung bar mdzod//} sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām \n kā.ā.328ka/2.183; {bdag gi mgo/} /{bsngags par 'os pa gzung bar mdzod//} ślāghyaṃ me gṛhyatāṃ śiraḥ \n a.ka.51kha/5.56; pragṛhyatām — {gzung bar mdzod ces brjod nas phra mor ni/} /{rigs pa min la chags pas brjod par brtsams//} pragṛhyatāmityabhidhāya sūkṣmaṃ pracakrame vaktumayuktasaktaḥ \n\n a.ka.32ka/53.48. gzung bar 'dzin pa|pā. grāhyagrāhaḥ, grāhabhedaḥ — {'dzin pa gnyis ni/} {gzung bar 'dzin pa dang 'dzin par 'dzin pa'o//} grāhadvayam—grāhyagrāhaḥ, grāhakagrāhaśca tri.bhā.165kha/82. gzung bar 'os|= {gzung 'os/} gzung bar 'os pa|= {gzung 'os/} gzung bar sla|= {gzung sla ba/} gzung bar sla ba|= {gzung sla ba/} gzung bya|= {gzung bar bya/} gzung bya nyid|= {gzung bar bya ba nyid/} gzung bya min|= {gzung bar bya ba ma yin pa/} gzung bya yin|= {gzung bar bya ba yin/} gzung bya'i dngos|grāhyavastu — {de ni gzung bya'i dngos ltos nas/} /{tshad ma nyid du de ni brjod//} tadgrāhyavastvapekṣaṃ hi prāmāṇyaṃ tasya gīyate \n ta.sa.108kha/950. gzung bya'i chos|grāhyadharmaḥ — {gzung bya'i chos la de yi chas/} /{khyab pa'i gtan tshigs} grāhyadharmastadaṃśena vyāpto hetuḥ ta.sa.51ka/500. gzung byar med|kṛ. agrāhyam — {chos rnams thams cad sgyu ma dang /} /{smig rgyu dang 'dra gzung byar med cing gsog dang ni//} sarvadharmān…māya(ā)marīcisādṛśān \n agrāhyatucchān pra.pa.43ka/50. gzung byas|grahaṇam — {rang rig pas ni gzung byas kyang /} /{'di ni 'di ltar 'gyur ba yin//} etāvat tu bhavedatra grahaṇe'pi svasaṃvidaḥ \n ta.sa.112kha/976. gzung bral ba|vi. grāhyamuktam — {gang tshe sems ni gzung bral ba/} /{de tshe thams cad de bzhin gshegs//} grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ \n bo.a.32ka/9.30. gzung mi byed|kri. na svīkaroti — {rmongs pa'i yid khyod ci yi phyir/} /{shing gzugs gtsang ma gzung mi byed//} na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim \n bo.a.12kha/5.61. gzung 'dzin|= {gzung ba dang 'dzin pa/} gzung 'os|vi. ādeyam, o yā — {skye dgu rnams la tshig gzung 'os par 'gyur//} ādeyavākyo bhavati prajānām sū.a.148ka/29; {de'i tshig gzung bar 'os par 'gyur} sa ādeyavacanaśca bhaviṣyati a.sā.47ka/27; {rgya che the tshom spong ba dang /} /{gzung 'os de nyid gnyis ston pa/} … {ston pa phun tshogs} viṣadā sandehajahā ādeyā tattvadarśikā dvividhā \n…sampannadeśanā sū.a.181kha/76. gzung 'os ma yin|vi. anādeyaḥ — {'di ni gzung 'os ma yin na/} /{'jig rten rgyal ba'i myu gu brnyas/} /{thal bas g}.{yogs pa'i me bzhin du/} /{sems can dmyal la sogs par sreg//} anādeyaṃ tu taṃ lokaḥ paribhūya jināṅkuram \n bhasmacchanno yathā vahniḥ pacyeta narakādiṣu \n\n śi.kā.2ka/1. gzung sla|= {gzung sla ba/} gzung sla ba|vi. sugrāhyaḥ — {gzung sla bas de'i phyir tshig 'bru bzang po yin te/} {tshig dang yi ge grags pa'i phyir ro//} sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt sū.vyā.184ka/79. gzungs|pā. dhāraṇī — {rgyal bu gzhon nu bsod nams kyi 'od zer gyis de thos nas rnam par thar pa zhes bya ba'i gzungs thob bo//} yaṃ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī pratilabdhā rā.pa.251kha/153; {'phags pa dkon mchog ta la la'i gzungs} āryaratnolkānāmadhāraṇī śi.sa.167ka/174; {tshul bzhin ma yin pa'i dug thams cad 'byang bar byed pas sngags dang gzungs lta bu'o//} mantradhāraṇībhūtaṃ sarvāyoniśoviṣaparyādānatayā ga.vyū.311ka/397; {byang chub sems dpa' rnams kyi gzungs rnam pa bzhi} bodhisattvānāṃ caturvidhā dhāraṇī bo.bhū.143kha/185; dra.— \n{gzungs rnam pa bzhi} caturvidhā dhāraṇī — 1. {chos kyi gzungs} dharmadhāraṇī, 2. {don kyi gzungs} arthadhāraṇī, 3. {gsang sngags kyi gzungs} mantradhāraṇī, 4. {bzod pa thob par byed pa'i gzungs} kṣāntilābhāya ca dhāraṇī bo.bhū.143kha/185. gzungs kyi dkyil 'khor|dhāraṇīmaṇḍalam — {gzungs kyi dkyil 'khor gyi rgyud stong phrag bcus sems can rnams la chos ston te} daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi ga.vyū.150ka/234; {de bzhin gshegs pa thams cad kyi dgongs pa sgron ma'i gzungs kyi dkyil 'khor dang} sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234. gzungs kyi sgo|pā. dhāraṇīmukham — {gnyis kyis khyab pa'i phyir zhes bya ba ni sprin bzhin du ting nge 'dzin dang gzungs kyi sgos} … {khyab pa'i phyir} dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanānmegheneva sū.vyā.255kha/175. gzungs kyi snying po yon tan gyi 'gro ba thams cad kyi smon lam yang dag par 'dzin pa'i snying po|nā. (?) dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po gzungs kyi snying po yon tan gyi 'gro ba thams cad kyi smon lam yang dag par 'dzin pa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbheṇa ca da.bhū.167kha/1. gzungs kyi gter|pā. dhāraṇīnidhānam, mahānidhānabhedaḥ — {gter chen po brgyad} … {gzungs kyi gter dang} … {spobs pa'i gter dang} … {sgrub pa'i gter} aṣṭau mahānidhānāni…dhāraṇīnidhānam…pratibhānanidhānam…pratipattinidhānam la.vi.214ka/317; dhāraṇīnidhiḥ mi.ko.119ka \n gzungs kyi stobs|dhāraṇībalam — {nyams pa med pa'i chos dang ldan pa'i phyir gzungs kyi stobs shin tu brtan pa yin} dhāraṇībalasupratiṣṭhitaśca bhavati asampramoṣadharmatvāt da.bhū.246ka/46. gzungs kyi stobs shin tu brtan pa|vi. dhāraṇībalasupratiṣṭhitaḥ — {nyams pa med pa'i chos dang ldan pa'i phyir gzungs kyi stobs shin tu brtan pa yin} dhāraṇībalasupratiṣṭhitaśca bhavati asampramoṣadharmatvāt da.bhū.246ka/46. gzungs kyi phyag rgya|pā. dhāraṇīmudrā — {stobs dang dbang dang mngon par shes pa dang gzungs kyi phyag rgyas btab pa} balavaśitābhijñādhāraṇīmudrāsumudritāḥ la.a.118kha/65; dra. {gzungs kyi phyag rgya ma/} gzungs kyi phyag rgya ma|nā. dhāraṇīmudrā ma.vyu.4297 (67kha); mi.ko.7ka; dra. {gzungs kyi phyag rgya/} gzungs kyi blo gros|pā. dhāraṇīmatiḥ, samādhiviśeṣaḥ — {gzungs kyi blo gros zhes bya ba'i ting nge 'dzin} dhāraṇīmatirnāma samādhiḥ ma.vyu.604 (14kha). gzungs kyi dbang phyug gi rgyal po|nā. dhāraṇīśvararājaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po kun tu bzang po dang} … {byang chub sems dpa' sems dpa' chen po gzungs kyi dbang phyug gi rgyal po dang} samantabhadreṇa ca nāma bodhisattvena mahāsattvena…dhāraṇīśvararājena ca bodhisattvena mahāsattvena rā.pa.227kha/120; {byang chub sems dpa' sems dpa' chen po byams pa dang} … {gzugs kyi dbang phyug rgyal po dang} maitreyeṇa ca bodhisattvena mahāsattvena \n dharaṇīśvararājena ca la.vi.2ka/1. gzungs kyi dbang phyug rgyal po|= {gzungs kyi dbang phyug gi rgyal po/} gzungs kyi lha mo|dhāraṇī — {'jig rten grags pa ma dang /} {de dag dang gzhan yang gzungs kyi lha mo brgya stong du mas yongs su bskor ba} lokākhyā (lokakhyātā bho.pā.) ceti \n etāścānyāśca anekadhāraṇīśatasahasrakoṭīparivāritāḥ ma.mū.98kha/9. gzungs sngags|dhāraṇī ma.vyu.4239 (67ka). gzungs chen po|nā. mahādhāraṇī, granthaḥ — {'phags pa gzungs chen po} āryamahādhāraṇī ka.ta.529. gzungs thag|dhāraṇam — {da ta nyid du bdag gi shas/} /{re zhig srog gi gzungs thag mdzod//} manmāṃsaiḥ kriyatāṃ tāvatsamprati prāṇadhāraṇam \n\n a.ka.40ka/55.35. gzungs thob|= {gzungs thob pa/} gzungs thob pa|• vi. dhāraṇīpratilabdhaḥ — {byang chub sems dpa' lnga stong} … {gzungs thob pa} pañcabhiśca bodhisattvasahasraiḥ…dhāraṇīpratilabdhaiḥ rā.pa.227kha/120; dhāraṇīprāptaḥ — {de ltar de lta bu'i gzungs thob cing spobs pa thob pas} sa evaṃ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca da.bhū.256kha/52; \n\n• pā. 1. dhāraṇī– pratilābhaḥ, bodhisattvānāmāśvāsapratilābhadharmabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi dbugs 'byin pa 'thob pa ste/} {bzhi gang zhe na/} {gzungs thob pa dang} … {tshul khrims yongs su dag pa yang dag par spyod pa ste} catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ \n katame catvāraḥ? dhāraṇīpratilābhaḥ…pariśuddhaśīlasamācāratā rā.pa.232kha/125 2. dhāraṇīpratilambhaḥ, dharmālokamukhaviśeṣaḥ — {gzungs thob pa ni chos snang ba'i sgo ste/} {sangs rgyas kyis gsungs pa thams cad 'dzin par 'gyur ro//} dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate la.vi.22kha/25. gzungs dang ting nge 'dzin rab tu dbye ba|dhāraṇīsamādhipravicayaḥ — {byang chub sems dpa'} … {de lta bu'i blo tshad med pa'i ye shes kyis rnam par dpyad pas} … {gzungs dang ting nge 'dzin rab tu dbye ba yongs su sbyang ba dang} bodhisattva evamapramāṇajñeyavicāritayā buddhyā…dhāraṇīsamādhipravicayaṃ ca pariśodhayan da.bhū.251ka/49. gzungs dang spobs pa dang ldan pa|vi. dhāraṇīpratibhānasahagataḥ — {gzungs dang spobs pa dang ldan pa ni bkod ma lta bu ste/} {chu 'dzin zhing mi zad par 'byin pa dang chos mthun par thos pa dang ma thos pa'i chos kyi tshig dang don 'dzin zhing mi zad par 'byin pa'i phyir ro//} dhāraṇīpratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ sū.vyā.141kha/18. gzungs rnam par dbye ba|dhāraṇīvibhāgaḥ lo.ko.2091. gzungs sbyin|maludaḥ, saṃkhyāviśeṣaḥ ma.vyu.7744 (109kha). gzungs ma|dhāriṇī — {mtha' yas pa'i gzungs ma rnams ni snam bu la ste/} {stegs bu la'o//} anantā dhāriṇyaḥ paṭṭikāyāṃ vedikāyām vi.pra.44kha/4.43. gzungs mo|śallakaḥ, jantuviśeṣaḥ — {thal bas dkar ba'i glang po dang ni rlung dag 'thung ba'i sbrul rnams dang /} /{nags na zhen pa'i ri dwags rnams dang thang la nyal ba'i gzungs mo dang /} /{'bras bu za ba'i ne tso dang ni gos med rngon pa rnams kyis kyang /} /{yul la chags pa ma btang rab tu zhi ba 'ga' yang rtogs mi 'gyur//} na bhūtidhavalairibhaiḥ pavanapāyibhiḥ pannagaiḥ vanavyasanibhirmṛgaiḥ sala (śal?)lakaiḥ sthalīśāyibhiḥ \n phalapraṇayibhiḥ śukairapi nirambarairlubdhakaiḥ amuktaviṣayaspṛhairadhigatā praśāntiḥ kvacit \n\n a.ka.138kha/67.50; dra. {gzungs mo byi thur/} gzungs mo byi ngur|= {gzugs mo byi thur/} gzungs mo byi thur|śallakī, jantuviśeṣaḥ — {ri khrod ma ste rab gtum ma brgyad do//} {'di rnams kyi gdan rnams ni go d+hA'i pags pa dang} … {gzungs mo byi ngur} (? {thur} ) {gyi pags pa dang} śabarī ityaṣṭau pracaṇḍāḥ \n āsāmāsanāni godhācarma… śallakīcarma vi.pra.162kha/3.126; dra. {gzugs mo/} gzungs gzer|cakrikā — {gru bzhi dag tu gzungs gzer gdab bo//} cakrikāṇāṃ catuḥṣu koṇeṣu dānam vi.sū.95ka/113; sūcakaḥ ma.vyu.5587 (82kha); mi.ko.140kha \n gzungs las byung|= {gzungs las byung ba/} gzungs las byung ba|dhāraṇīvinirgatā lo.ko.2091. gzungs su bzung ba|vi. nelā — {gang 'di 'jam pa dang} … {gzungs su bzung ba dang rnar 'ong ba dang} … {tshig gi rnam pa de lta bu dag brjod do//} snigdhā…nelā karṇasu– khā…tathārūpāṃ vācaṃ niścārayati da.bhū.188kha/14; dra. {gzungs su bzung ba ma yin pa/} gzungs su bzung ba ma yin pa|vi. anelā — {snyogs pa dang} … {gzungs su bzung ba ma yin pa dang rnar mi snyan pa dang} … {tshig gi rnam pa de lta bu spangs te} karkaśā…anelā akarṇasukhā…tathārūpāṃ vācaṃ prahāya da.bhū.188kha/15; dra. {gzungs su bzung ba/} gzud|= {gzud pa/} gzud pa|• kri. ( {'dzud} ityasyā bhavi.) praveśayet — {sems can thams cad mya ngan las 'das pa'i grong khyer du gzud do//} sarvasattvān nirvāṇapuraṃ praveśayeyam śi.sa.187kha/186; \n\n• saṃ. avatāraḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {bstan pas gzud pa'i tshig dang bstan pas gzud pa med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha…deśanāvatārapadamadeśanāvatārapadam la.a.69ka/17; avatāraṇam — {sems can rnams kyi de bzhin gshegs pa'i ye shes mthong ba'i lam du gzud pa'i rgyu'i phyir de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ste} tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.17ka/27; sanniyogaḥ — {ci dga' dgur dge ba'i rtsa ba la gzud pa dang mi dge ba'i rtsa ba yongs su gtong du gzhug pa la dbang du 'gyur ro//} yathepsitakuśalamūlasanniyoge ca vaśyā bhaviṣyatyakuśala(mūla)parityāge ca bo.bhū.90ka/114; \n \n\n• dra.— {de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du gzud pa'i rgyu'i phyir} tathāgatajñānadarśanasamādāpanahetunimittam sa.pu.16kha/27. gzud par bya|• kri. niveśayet — {de dag 'gro na chos kyi sgor gzud par bya'o//} nirgatāmenāṃ dharmamukhe niveśayet vi.sū.59kha/76; \n \n\n• = {gzud par bya ba/} gzud par bya ba|• kṛ. niyojayitavyaḥ — {skyes bu dam pa} … {skyes bu gdul bya'i kha lo sgyur ba dag gis ni sems can thams cad bde ba'i mchog la gzud par bya ba yin no//} satpuruṣaiḥ…puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294kha/166; prayojyaḥ — {gzud par bya ba skyes bu ni ga ba la sogs pa'i sgras brjod pa na bya ba de ni 'dzud par byed pa nyid du 'dod pa'i phyir ro//} puruṣasya prayojyasya gāvyādiśabdaṃ kurvataḥ prayojakatvena vivakṣitaṃ yat tasya ta.pa.200ka/866; \n \n\n• dra. {gzud par bya/} gzur|1. = {gzur ba/} 2. = {gzu bor/} gzur ba|parihṛtiḥ — {de'i phyir zhugs pa na yo ba dang gtibs chad pa dang dba' klong las gzur ba dang ru skya dang gdos pa srog shing chag pa dang ru skya 'dzin pa'i dbang gis 'jug pa gzhan du song ba la nyes pa med do//} * >vaṅkavaṭavarttaparihṛtikarṇayaṣṭidaṇḍavaṃśāvabhaṅgakarṇadhāravaśācca tadarthārūḍhau prasthānāntarāt vi.sū.34ka/43. gze|1. = {gze ma/} 2. dra.— {nyon mongs nya pas btab pa yi/} /{mchil pa 'di ni mi bzad gze//} etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam bo.a.18ka/6.89. gze ma|kaṇṭakaḥ, kṣudrakṣupaviśeṣaḥ — {e ren da rtsa nas tshig thal/} /{le brgan rtsi dang gze ma dang /} … /{'di kun cha mnyam byas nas ni/} /{ras ris nye bar sbyin sreg bya//} eraṇḍamūlaṃ yavakṣāraṃ kusumbhaṃ cāpi kaṇṭakam \n…sarvānyetāni samaṃ kṛtvā juhuyāt agnau paṭasannidhau \n\n ma.mū.277ka/435; gokṣuraḥ yo.śa.2kha/21; gokṣurakaḥ ma.vyu.5782 (84ka); śvadaṃṣṭrā yo.śa.6kha/94; yāsaḥ mi.ko.58ka; dra. {gze ma ra mgo/} gze ma ra mgo|yāsaḥ, durālabhā — {gze ma ra mgo ya ba so/} /{reg bya sdug dang chu med skye/} /{ku na sa ka ngu byed shu/} /{mtha' med mtsho mtha' reg par dka'//} yāso yavāso duḥsparśo dhanvayāsaḥ kunāśakaḥ \n\n rodanī kacchurā'nantā samudrāntā durālabhā \n a.ko.160kha/2.4.92; yāti latāvat prasaratīti yāsaḥ \n yā prāpaṇe a.vi.2.4.92; yavāsaḥ mi.ko.58ka \n gzeg|= {'dzeg/} gzeg par bya|kri. adhirohet — {ya gad las gzeg par bya'o//} adhirohenniḥśrayaṇyā vi.sū.94kha/113. gzeg ma|= {gzegs ma/} gzeg med|= {gzegs med/} gzegs|• vi. = {zegs ma} kṣīṇaḥ — {dbus gzegs na mtha' gnyis dbus nyid du bya'o//} kṣīṇamadhyasyāntayormadhyatākaraṇam vi.sū.96kha/116; śīrṇaḥ — {mgor skyes gzegs shing brul gyur pa} kīrṇaśīrṇaśiroruham a.ka.213kha/24.68; \n\n• saṃ. = {gzegs ma} kaṇaḥ — {'bras chan legs par tshos pa dang /} /{gzegs med lus can phan pa 'dra//} samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām \n\n śi.kā.2kha/2. gzegs ma|• vi. lavaḥ — {skyes bu rnams kyi 'tsho ba'i srog/} /{chags pa'i nor kun gang dag nyid/} /{de nyid sems dpa' che rnams kyis/} /{sbyin la rtswa yi gzegs ma bzhin//} yadeva rāgasarvasvaṃ puṃsāṃ jīvitajīvitam \n tadeva sphītasattvānāṃ dāne tṛṇalavāyate \n\n a.ka.12kha/2.55; tanuḥ — {longs spyod rtswa yi gzegs ma dang mtshungs btang la mngon sbyor rigs pa 'di ni gang //} kvāyaṃ yogastanutṛṇatulātyaktabhogābhiyogaḥ a.ka.105kha/10.65; \n\n• saṃ. kaṇā — {'bras yos} lājā \n {gzegs ma} kaṇā \n {phub ma} tuṣaḥ ma.vyu.5740 (84ka). gzegs med|vi. niṣkaṇaḥ — {lus ni rnam par sbyang byas na/} /{phan pa'i longs spyod 'gyur ba ste/} /{'bras chan legs par tshos pa dang /} /{gzegs med lus can phan pa 'dra//} śodhitasyātmabhāvasya bhogaḥ pathyo bhaviṣyati \n samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām \n\n śi.kā.2ka/2. gzegs zan|• nā. kaṇādaḥ, maharṣiḥ/vaiśeṣikācāryaḥ — {spyi de la drang srong chen po gzegs zan ni gcig pu g}.{yo ba med pa} … {smra'o//} iha sāmānyaṃ kaṇādamaharṣiṇā niṣkriyaṃ dṛśyamekaṃ coktam nyā.ṭī.84ka/228; {bye brag pa rnams ni gzegs zan gyi slob ma ste gzegs zan pa zhes bya'o//} kaṇādaśiṣyāstu vaiśeṣikāḥ kāṇādā ucyante ta.pa.257ka/231; kaṇabhakṣaḥ — {mang po ni de la gus pa rnams kyis thams cad mkhyen pa nyid du brtags pa ste/} {bsgrub par bya ba'i bde bar gshegs pa dang ser skya dang gzegs zan dang rkang mig la sogs pa de dag la} bahutareṣu sugatakapilakaṇabhakṣākṣapādādiṣu tadbhaktaiḥ sarvajñatvenopakalpiteṣu sādhyeṣu ta.pa.263ka/995; pra.pa.144ka/191; kaṇabhuk — {ma 'ongs pa yi dus na ni/} /{byis pa'i rang bzhin gzegs zan 'byung //} bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ \n la.a.179ka/143; \n\n• = {gzegs zan pa/} gzegs zan pa|• saṃ. = {bye brag pa} kāṇādaḥ, vaiśeṣikaḥ — {bye brag pa rnams ni gzegs zan gyi slob ma ste gzegs zan pa zhes bya'o//} kaṇādaśiṣyāstu vaiśeṣikāḥ kāṇādā ucyante ta.pa.257ka/231; \n\n• nā. kaṇādaḥ, tīrthikācāryaḥ — {de la gzegs zan pa'i slob ma pe lu kas ni gsal ba dang gsal ba dang bral ba'i yul na yang spyi gnas par bsgrub pa'i phyir tshad ma 'di smras so//} tatra pailukena kaṇādaśiṣyeṇa vyaktiṣu vyaktirahiteṣu ca deśeṣu sāmānyaṃ sthitaṃ sādhayituṃ pramāṇamidamupanyastam nyā.ṭī.84ka/228; = {gzegs zan/} gzengs stod|= {gzengs bstod pa/} gzengs bstod|• kri. praharṣayet — {mjug kyang rgyas par bya ba'i phyir/} /{sems ni 'di ltar gzengs bstod do//} punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet \n\n bo.a.7kha/3.24; \n\n• = {gzengs bstod pa/} gzengs bstod pa|• saṃ. samuttejanam — {rtswa bkram pa lta bur 'gyel ba la'o//} {gzengs bstod pa yang ngo //} nipatitasya tṛṇaprastārakeṇa \n samudre (?tte)janaṃ ca vi.sū.85kha/102; samuttejanā — {skye bo sbyin pa byed pa dag la gzengs bstod pa} dāyakajanasamuttejanāyām jā.mā.45kha/54; \n\n• vi. uttejakaḥ — {yang dag par gzengs bstod pa} samuttejakaḥ a.sā.429ka/242; jvalitaḥ — {mkhas pa'i gzi brjid brtan pas gzengs bstod na/} /{don rnams thams cad 'grub pa lag na yod//} prājñasya dhairyajvalitaṃ hi tejaḥ sarvārthasiddhigrahaṇāgrahastaḥ \n\n jā.mā.81kha/94; \n\n• avya. uccakaiḥ — {sdig bzhin thams cad dbang phyug gis/} /{byas pa min zhes gzengs bstod la//} neśvareṇa kṛtaṃ sarvamiti vaktavyamuccakaiḥ \n pāpavat pra.a.32ka/37. gzengs mtho|= {gzengs mtho ba/} gzengs mtho ba|• vi. unnataḥ — {zhum pa dang gzengs mtho ba med pa'i sems} anavalīnānunnatacittāḥ ga.vyū.6kha/105; tuṅgaḥ — {gzhon nu} … {sna'i gzengs mtho ba} … {skyes bu chen po'i mtshan sum bcu rtsa gnyis kyis kun nas brgyan pa'i lus dang ldan pa zhig byung ngo //} kumāro jātaḥ…tuṅganāso dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraḥ vi.va.170ka /1.59; utsāhī — {srog chags seng ge ni dud 'gro'i skye gnas su skyes pa'i srog chags thams cad kyi nang na rtsal che ba dang gzengs mtho ba dang brtan pas pha rol gnod pa bzhin du} siṃhaḥ prāṇī sarveṣāṃ tiryagyonigatānāṃ prāṇināṃ vikrāntaḥ, utsāhī, dṛḍhaparākramaḥ śrā.bhū.42ka/106; \n\n• saṃ. sampragrahaḥ — {brtson 'grus chen po rtsom pa'i rnam par gnon pas lus dang sems kyi gzengs mtho ba yang dag par bskyed} mahāvīryārambhavikrameṇa kāyacittasampragrahaṃ sañjanayamānaḥ śi.sa.152kha/147. gzengs mtho ba med|= {gzengs mtho ba med pa/} gzengs mtho ba med pa|vi. anunnataḥ — {zhum pa dang gzengs mtho ba med pa'i sems} anavalīnānunnatacittāḥ ga.vyū.6kha/105. gzed|= {bzed/} gzeb|1. pañjaram \ni. pakṣyādibandhagṛham— {brtul zhugs 'ching ba'i gzeb dag gis/} /{mkha' la 'gro ba bsdams pa bzhin//} vratapañjarabandhena vihaṅga iva yantritaḥ \n\n a.ka.106kha/10.72; dra.— {rnam pa kun tu bya ba byas/} /{skye bos gos med mthong nas ni/} /{lag pa'i gzeb kyis bsdams pa yis/} /{ne tso tshul bzhin 'bros par byed//} dṛṣṭvā vivasanāṃ vṛtta (kṛta bho.pā.)kartavyaḥ sarvathā janaḥ \n bhujapañjaranirmuktaḥ (saṃruddheḥ li.pā.) śukavṛttyā palāyate \n\n a.ka.232ka/89.137 \nii. piṭakaḥ — {smyig tshal gyi gzeb dar dkar ram lhang tsher srab mos g}.{yogs pa ni de zhes bya'o//} pañjaraṃ vaṃśavidalikānāṃ śuklavastrasya veṣṭitamabhrapaṭalena vā tadākhyam vi.sū.39ka/49; piṭakaḥ — {shing rta dang khur dang pang tshad dang gzeb rnams dang rnga mo rnams dang ba lang dang bong bu rnams la zong mang po bkal nas} śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya vi.va.254kha/2.156; peḍā — {bu mo 'bras chan gyi gzeb de ga re} dārike kva sā bhaktapeḍā a.śa.194ka/179 2. = {lus} pañjaraḥ, śarīram — {mi gtsang zhen pa'i sems kyis ni/} /{mi gtsang gzeb la ci phyir dga'//} amedhyaśauṇḍacittasya kā ratirgūthapañjare \n\n bo.a.25kha/8.57; dra. {rus gzeb/} gzeb kyi phrog ma|= {gzeb kyi sprog ma/} gzeb kyi sprog ma|aṅgerīpaṭalakam — {dri dag gis bskus pa'i tshul shing gzeb kyi sprog mar ras dkar po bting bas dkris pa dag rgan rims su bzhag nas} aktagandhaiścāṅgerīpaṭalakagate śukle vāsasyupanikṣiptāḥ śalākā vṛddhānte niveśya vi.sū.61ka/77; aṅgeripaṭalakam— {dri dang me tog gis mchod cing bdug spos dri zhim pos bdugs pa du ma gzeb kyi phrog mar lhan cig bzhag pa thogs te} gandhapuṣpārcitaṃ surabhidhūpadhūpitaṃ cāṅge– ripaṭalakasthamekaṃ trivā(?)nekamādāya vi.sū.66ka/82. gzer|• saṃ. 1. = {gzer bu} kīlaḥ — {byis pas} … /{ji ltar gzer la gzer bzhin du/} /{'dzin pa brid de rnam par zlog//} bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet \n\n la.a.93ka/40; kīlakaḥ — {'khor lo'i lte ba 'khor lo ni/} /{bsrung ba'i gzer gnyis a Ni 'o//} piṇḍikā nābhirakṣāgrakīlake tu dvayoraṇiḥ a.ko.189kha/2.8.56; śalyam — {shing gi gzugs mgo gzer gyis btab pa ni yongs su 'gyes par mi 'gyur te} mūrdhaśalyasaṃgṛhīto dāruvigraho na vikīryate ga.vyū.322ka/405 2. = {zer} ( {'od gzer} raśmiḥ)— {rtag tu rgyun mi chad par shes rab snang ba'i 'od gzer gtong ba} satatasamitaṃ pramuktaprajñālokaraśmiḥ da.bhū.246kha/47; {de bzhin gshegs pa 'od gzer gyi me tog kun tu rgyas pa'i sgron ma} raśmisaṅkusumitapradīpo nāma tathāgataḥ ga.vyū.153kha/237; \n\n• pā. śūlaḥ, o lam, vyādhiviśeṣaḥ — {rims dang yi ga 'chus dang gzer/} /{de bzhin nad ni 'brum bu yis//} … {btab par gyur} jvarārogaśūlaistu vyādhibhiḥ sphoṭakaiḥ sadā \n kliśyante ma.mū.199kha/215; dra. \n{pho gzer/} gzer thabs|vātapratodaḥ mi.ko.52kha \n gzer nad|nā. śūlaḥ, vidyārājaḥ — {rig pa mchog dang} … {gzer nad dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…śūlaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. gzer nad chen po nyam thag pa|nā. mahāśūlārtiḥ, vidyārājaḥ — {rig pa mchog dang} … {gzer nad chen po nyam thag pa dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…mahāśūlārtiḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. gzer rna|nā. śaṅkukarṇaḥ, mahārākṣasarājaḥ— {gang yang srin po'i rgyal po chen po de dag} … {'di lta ste/} {sgra sgrogs dang} … {gzer rna dang} … {mgo mtha' yas pa} ye'pi temahārākṣasarājānaḥ…tadyathā—rāvaṇaḥ…śaṅkukarṇaḥ…anantaśiraśceti ma.mū.103ka/12. gzer ba|• pā. sūcakaḥ, vāyubhedaḥ — {'di lta ste/} {gyen du 'gro ba'i rlung dang} … {gzer ba dang} tadyathā—ūrdhvaṃgamā vāyavaḥ…sūcakāḥ śi.sa.137kha/133; \n\n• dra.— {lha mkhyen par mdzad du gsol/} {chab sgor drang srong rgan po 'khogs pa nas gzer ba zhig mchis te} yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ la.vi.55ka/73. gzer bu|• saṃ. śaṅkuḥ — {sangs rgyas dang rang sangs rgyas dang 'khor los sgyur ba rnams kyi tshigs kyi mdud pa dang /} {lu gu brgyud dang /} {gzer bus btab pa lta bu dag yin no//} nāgagranthiśaṅkalāśaṅkusandhayaśca buddhapratyekabuddhacakravartinaḥ abhi.bhā.56kha/1089; kaṇṭakaḥ, o kam — {gzer bu mi gdab bo//} na kaṇṭakānāṃ ropaṇam vi.sū.99kha/120; {de 'gul nas/} {bcom ldan 'das kyis bka' stsal pa/} {lcags kyi gzer bu dag gis gdab par bya'o//} tat kampate \n bhagavānāha \n lohakaṇṭakena kṣepayitavyā vi.va.134kha/2.111; kīlakaḥ — {de lcags kyi gzer bu dag gis sbyar ro//} lohakīlakairasya samparvaṇam vi.sū.94kha/113; \n \n\n• nā. śaṅkuḥ, mahāgrahaḥ— {'di lta ste/} {nyi ma dang} … {gzer bu dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ… śaṅkuḥ… virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. gzer bu can|dra.— {rmon pa de dag kyang lcags gzer bu can gyis gzhus pas lus smas shing rma byung bas rnag 'dzag la sngam pa 'don bzhin du zhing rmod do//} te'pi balīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurniśvasanto vahanti vi.va.158ka/1.47. gzer bu gsum|nā. triśaṅkuḥ, mahāgrahaḥ — {'di lta ste/} {nyi ma dang} … {gzer bu gsum dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…triśaṅkuḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. gzer bu gsum pa|= {gzer bu gsum/} {gzo} = {gzo ba/} gzo spyad|vijñānam — {'jig rten ji snyed yod pa yi/} /{khyab 'jug gis byas gzo spyad dang /} /{lugs kyi bstan bcos sngon gyi rabs/} /{de bzhin rig byed brda sprod pa//} yāvanti kecilloke'smin vijñānā śilpaceṣṭitā \n\n śāstre nītipurāṇāṃ ca vedavyākaraṇaṃ tathā \n ma.mū.195ka/206. gzo ba|• saṃ. ābhogaḥ — {de ni thams cad 'dod chags dang bcas pa nyid yin te/} {gnyen po dang bral ba'i phyir 'dod pa la gzo ba'i sems bzhin no//} tatsarvaṃ sarāgameva; pratipakṣaviyuktatvāt, suratābhogacittavaditi ta.pa.101kha/652; {'di ltar ba lang la sogs pa'i shes pa tha snyad rnams kyi rjes su mthun pa'i 'brel pa can ni ba lang la sogs pa'i brda gzo ba kho na yin no//} yato gavādisaṅketābhoga eva gavādipratyayavyapadeśānāmanurūpasambandhī ta.pa.293kha/299; ta.pa.275kha/265; \n\n• vi. nipuṇaḥ — {dgos pa thams cad byed pa'i phyir gzo ba yin} nipuṇo bhavati sarvakāryakaraṇāt sū.vyā.242ka/156. \n (dra.— {byas pa gzo ba/} {byas pa mi gzo ba/} {drin du gzo ba/} ). gzo ba'i sems|ābhogacittam — {gzhan yang gang gi tshe gzo ba'i sems kyi de ma thag tu dran pa dang /} {de bzhin du mi sdug pa la sogs pa'i sems las 'dod chags skye bar nges pa yin te} kiñca—yadā''bhogacittasamanantaraṃ smaraṇamutpadyamānaṃ supariniścitam, tadā'śubhādicittādrāgaḥ ta.pa.102ka/653. gzo med|• vi. anābhogaḥ — {ji ltar sgra brnyan gyi ni sgra/} /{gzhan gyi rnam rig las byung ba/} /{rnam rtog med cing gzo med la/} /{phyi dang nang la mi gnas ltar//} pratiśrutkārutaṃ yadvat paravijñaptisambhavam \n nirvikalpamanābhogaṃ nādhyātmaṃ na bahiḥ sthitam \n\n ra.vi.126ka/110; \n\n• saṃ. vinā''bhogaḥ — {ji ltar nor bu 'bad med par/} /{rang gi 'od ni ston pa ltar/} /{sangs rgyas rnams kyang gzo med par/} /{de bzhin mdzad pa nges par ston//} yathā maṇervinā yatnaṃ svaprabhāsanidarśanam \n buddheṣvapi vinā''bhogaṃ tathā kṛtyanidarśanam \n\n sū.a.155ka/40. gzong|ṭaṅkaḥ — {skyes bu rnams kyi dpral ba yangs pa'i rdo yi glegs bu la/} /{bde med las kyi sprul pa gsal ba'i rtags can gzong dag gis/} /{skye dang 'chi bar rab spros yi ge dag tu bkod gyur pa//} puṃsāṃ lalāṭavipulopalapaṭṭikāsu niḥśarmakarmaghaṭitaprakaṭāṅkaṭaṅkaiḥ \n nyastāni janmamaraṇaprasarākṣarāṇi a.ka.74kha/7.44; bhedanakaḥ — {thal bas bkang ste rdza gzong gis brkos na bzang ngo //} bhasmanaḥ pūrayitvā sādhu bhedanaṃ ghaṭabhedanakena vi.sū.7kha/8; nakhādanaḥ — {ste'u dang sta re dang gzong la sogs pa dang /} {de dag gi snod dang bcas pa yang ngo //} vāsī ca saparaśunakhādanādi tadbhāṇḍam vi.sū.97ka/116; dra.— {shing za gzong dang shing 'bigs dang /} /{TaM ka rdo ba'i gzong yin no//} vṛkṣādanī vṛkṣabhedī ṭaṅkaḥ pāṣāṇadāraṇaḥ \n a.ko.408kha/2.10.34. gzod|= {gzod ma/} dra.— {da gzod} etarhi vi.va.127kha/1.17. gzod nas dag pa po|vi. ādiśuddhaḥ — {de bzhin du ni tshogs bsags pa'i/} /{rgyal sras gzod nas dag pa po//} tathā sambhṛtasambhāro hyādiśuddho jinātmajaḥ \n sū.a.190ka/88; dra. {gzod ma nas dag pa/} gzod nas zhi|= {gzod ma nas zhi ba/} gzod nas rang bzhin med pa|vi. ādāvevāsvabhāvakam — {gzod nas rang bzhin med pa yi/} /{lus kyi rang bzhin dag pa ni//} dehaṃ svabhāvataḥ śuddhamādāvevāsvabhāvakam \n\n he.ta.12kha/38. gzod ma|vi. ādiḥ — {gang} … {ma 'gags pa de ni gzod ma nas zhi ba'o//} {gang gzod ma nas zhi ba de ni rang bzhin gyis yongs su mya ngan las 'das pa yin no//} yo'niruddhaḥ sa ādiśānto ya ādiśāntaḥ sa prakṛtiparinirvṛtaḥ sū.vyā.174ka/67; {gzod nas zhi zhing ma skyes pa/} /{rang bzhin mya ngan 'das pa yi/} /{chos rnams mgon po khyod kyis bstan//} ādiśāntā hyanutpannāḥ prakṛtyaiva ca nirvṛtāḥ \n dharmāste vivṛtā nātha pra.pa.77kha/98. gzod ma nas|āditaḥ — {gzod ma nas ni stong zhing ma 'ongs chos/} /{song ba med cing gnas med gnas kyis dben//} ādita śūnya anāgata dharmā no gata asthita sthānaviviktāḥ \n pra.pa.77kha/98. gzod ma nas dag pa|vi. ādiśuddhaḥ — {bzod ma nas dag pa ni byang chub sems dpa'i sdom pa yongs su sbyangs pa'i phyir dang don phyin ci ma log par 'dzin pa'i sgo nas theg pa chen po la lta ba drang por byas pa'i phyir ro//} ādiśuddho bodhisattvasaṃvarapariśodhanānmahāyāne dṛṣṭiṛjukaraṇāccāviparītārthagrahaṇataḥ sū.vyā.190ka/88. gzod ma nas zhi ba|vi. ādiśāntaḥ — {gang ma 'gags pa de ni gzod ma nas zhi ba'o//} {gang gzod ma nas zhi ba de ni rang bzhin gyis yongs su mya ngan las 'das pa yin no//} yo'niruddhaḥ sa ādiśānto ya ādiśāntaḥ sa prakṛtiparinirvṛtaḥ sū.vyā.174ka/67; {gzod nas zhi zhing ma skyes pa/} /{rang bzhin mya ngan 'das pa yi/} /{chos rnams mgon po khyod kyis bstan//} ādiśāntā hyanutpannāḥ prakṛtyaiva ca nirvṛtāḥ \n dharmāste vivṛtā nātha pra.pa.77kha/98. gzon|dra.— {zin pa chud mi gzon} udgṛhītaṃ na nāśayati abhi.sa.bhā.72kha/101; {cang mi smra bas rna la gzon pa} tūṣṇīṃbhāvaviheṭhakaḥ vi.sū.31ka/39; {dge slong gi bsgo ba rna la gzon na'o//} bhikṣvājñāviheṭhane vi.sū.31ka/39. gzob|= {gzob pa/} gzob pa|• vi. śuciḥ — {chos smra bas gtsang sbra dang kun du spyod pa gzob pa dang} … {legs par gos bgo bar bya'o//} dharmabhāṇakena caukṣeṇa śucisamudācāreṇa…śucinivāsitena bhavitavyam śi.sa.191ka/190; caukṣaḥ — {kun tu spyod pa gzob par 'gyur} sa caukṣasamudācāraśca bhavati a.sā.287kha/162; \n\n• saṃ. pratikāraḥ — {bag yod pa zhes bya ba 'di ji lta bu zhe na/'dod} {pa las nyams pa dang mi 'dod pa byung bar dogs pa sngon du 'gro bas gzob pa lhur len pa ste} ko'yamapramādo nāma? iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṃ pratikāratātparyam śi.sa.191kha/191. bzang|= {bzang po/} {bzang mo/} bzang skyong|nā. bhadrapālaḥ 1. satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug dang} bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ rā.pa.227kha/120 2. bodhisattvaḥ — {gsum pa bzang skyong zhes bya ba/} /{dkar zhing dmar ba'i mdog can nyid/} … /{byang chub sems dpa' bzhi pa yang //} tṛtīyo bhadrapāleti sitaraktaṃ tu varṇikaḥ \n\n…caturtho bodhisattvaśca sa.du.110ka/170 3. śreṣṭhī — {'phags pa tshong dpon bzang skyong gis zhus pa zhes bya ba theg pa chen po'i mdo} āryabhadrapālaśreṣṭhiparipṛcchānāmamahāyānasūtram ka.ta.83. bzang dga'|nā. surataḥ, buddhaḥ — {lag bzang dang} … {bza' dga' dang} … {shAkya thub pa dang /} {'di dag dang gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ …surataḥ …śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5. bzang dgu|kalyāṇam — {de bas 'di dag gnod chen byed na yang /} /{thams cad bzang dgu zhig tu spyad par bya//} mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu \n\n bo.a.19kha/6.120. bzang 'gro|= {bde 'gro} sadgatiḥ, sugatiḥ — {dad pa nyams na tshul khrims rab tu nyams/} /{tshul khrims 'chal bar gyur na bzang 'gro nyams//} śraddhāvipannasya pranaṣṭa śīlaṃ duḥśīlabhūtasya pranaṣṭa saṅga (sadga bho.pā.)tiḥ \n\n rā.pa.243ka/141; ma.vyu.5373 (80ka). bzang ngan|śubhāśubham — {'di la mi bsam yod ma yin/} /{bzang ngan mi smra gang yang med//} nācintyaṃ vidyate hyatra nāvācyaṃ yacchubhāśubham \n\n he.ta.8kha/24. bzang ngan bar ma|vi. samahīnottamaḥ — {skye bo bzang ngan bar ma la/} /{gdugs 'char 'gyur ba ji bzhin du//} udeti bhāskaro yadvatsamahīnottame jine (jane bho.pā.) \n la.a.73kha/22. bzang ngan shes|vi. śubhāśubhajñaḥ — {bzang ngan shes shing dus shes pa/} /{khyab bdag dam shes dam tshig ldan//} śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ \n nā.sa.5kha/89. bzang ngo cog|vi. uttaptottaptam — {de ma ma brgyad kyis 'o ma dang zho dang mar dang zhun mar dang mar gyi nying khu dang gzhan yang yo byad kyi khyad par bzang ngo cog gis bskyed bsrings te} so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ a.śa.9kha/8. bzang mchog|nā. bhadrottamā, puṣkariṇī — {skyed mos tshal de dag re re na'ang 'di lta ste/} {rdzing bu bzang po zhes bya ba dang bzang mchog zhes bya ba dang} … {mi 'bab pa ces bya ba brgyad brgyad yod de} ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma, bhadrottamā ca nāma…avivāhā ca nāma a.sā.427ka/241. bzang ldan|nā. 1. bhadrakaḥ \ni. bhikṣuḥ — {ko sa la'i rgyal po gsal rgyal gyis bzang ldan dbang po zhi ba/} {yid zhi ba} … {mthong ngo //} dadarśa rājā prasenajitkauśalo bhadrikaṃ śāntendriyaṃ śāntamānasam a.śa.245ka/225 \nii. nṛpaḥ — {de nas chags bral rgyal po bzang ldan gyi/} /{yid ni nags tshal mngon par 'dod par gyur//} athābhavaccetasi bhadrakasya rājño viraktasya vanābhilāṣaḥ \n a.ka.199ka/22.64 2. bhadrikaḥ \ni. mahāśrāvakaḥ — {nyan thos chen po brgyad} … {gnas brtan shA ri'i bu dang} … {bzang ldan dang ka pi na'o//} aṣṭau mahāśrāvakāḥ…sthaviraśāriputraḥ…bhadrikaḥ kaphiṇaśceti ma.mū.135ka/44 \nii. nṛpaḥ — {de sras thu bo zas gtsang ste/} /{gzhan ni zas dkar} … /{de nas zas dkar sras gnyis ni/} /{skar rgyal zhes dang bzang ldan no//} jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ \n…śuklodanasya tanayau dvau tiṣyākhyo'tha bhadrikaḥ \n a.ka.234ka/26.24. bzang po|• vi. bhadraḥ — {bzhon pa bzang po} bhadrayānam a.śa.285kha/262; {bskal pa bzang po 'di nyid la} asminneva bhadrakalpe a.śa.137ka/126; {bum pa bzang} bhadraghaṭaḥ bo.pa.72ka/41; {grogs bzang} bhadrabāndhavaḥ śa.bu.115kha/137; {slob dpon 'dus bzang} ācāryasaṅghabhadraḥ abhi.sphu.95kha/773; bhadrakaḥ — {gang zhig yid 'ong mi 'dzin pa/} /{de ni dngos po bzang po yin//} bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate \n\n bo.a.30kha/8.177; {skyes bu gang zag 'gyod pa med par 'gyur ba'i 'chi ba ni bzang ba yin} avipratisāriṇo hi puruṣapudgalasya bhadrakaṃ maraṇaṃ bhavati śrā.bhū.24kha/60; bhadrikā — {dus byed pa yang bzang ba yin/} {tshe phyi ma yang bzang ba yin te} bhadrikā kālakriyā bhadrako'bhisamparāyaḥ śrā.bhū.24kha/60; śobhanaḥ — {yal ga ni sems can gyi don la sems pa'o/} /{lo ma ni skye ba bzang po dag tu smon pa'o//} sattvā– rthacintā śākhā \n praṇidhānaṃ śobhaneṣu janmasu patrāṇi sū.vyā.216ka/122; {mkhan po g}.{yar lam de bzang ste} upādhyāya śobhanaḥ svapnaḥ vi.va.14ka/2.84; {stan bzang po bshams pa} śobhanāsanaprajñaptiḥ kṛtā vi.va.119kha/2.99; {shin tu mdzes dang sdug pa dang /} /{mdzes dang sdug dang legs pa dang /} /{bzang po dang ni brjid can dang /} /{yid 'ong snying sdug mtshar ba dang /} /{yid 'phrog 'jam dang mdzes pa 'o//} sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam \n\n a.ko.209kha/3.1.52; śobhata iti śobhanam \n śubha dīptau a.vi.3.1.52; śubhaḥ, o bhā — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig} trāṇaṃ bhavāhi śubhapadmahasta kā.vyū.215kha/275; {shing gcig dang ni dur khrod dang /} … /{bsgom pa bzang por brjod par bya//} ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā \n he.ta.7ka/18; {tshems bzangs shin tu brtan pa rdo rje 'dra//} daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ śi.sa.171kha/169; viśadaḥ — {bzang po sbyin par byed kyi/ngan} {pa ni ma yin no//} viśadaṃ ca dānamanuprayacchati, na hīnam bo.bhū.3kha/3; sādhuḥ, o dhvī — {de lta bas na gtan tshigs snga ma nyid bzang ngo //} tasmāt pūrvaka eva hetuḥ sādhuḥ abhi.bhā.639/202.5; {rig byed smra ba'i khar gnas pa'i/} /{rigs pa bzang yang ngan pa nyid//} vedavādimukhasthā tu yuktiḥ sādhvyapi durbhagā \n ta.sa.123ka/1071; {sa ni sor bzhi'i 'og gi sa bzang ngo //} mṛccaturaṅgulādadhobhūmeḥ sādhvī vi.sū.76ka/93; {skye gnas thams cad kyi nang na bzang ba gang yin zhe na} katamā yoniḥ sarvasādhvī abhi.bhā.115kha/403; sat — {snod bzang po} satpātraḥ kā.vyū.219ka/280; {lta ba bzang po} saddṛṣṭiḥ jā.mā.137kha/159; {spyod pa bzang po} sadvṛttam vi.sū.59ka/75; {las bzang} satkarma a.ka.55ka/59.49; \n{rta bzang po} sadaśvāḥ jā.mā.69kha/80; {spyod bzang bas kyang bsngags par 'os//} sadācārādapi ślāghyam a.ka.100kha/10.13; {bu bzang bsod nams dbang gis 'gyur//} puṇyairbhavanti satputrāḥ a.ka.134kha /67.6; praśastaḥ — {'dis ni byang chub sems dpa'i rigs byang chub kyi shing rang dang gzhan la phan pa dang bde ba byed pa'i 'bras bu can gyi rtsa ba bzang po nyid yin par bstan to//} svaparahitaphalasya bodhivṛkṣasya praśastamūlatvamanena bodhisattvagotraṃ sandarśitam sū.vyā.139ka/14; varaḥ — {rta bzang po la ni zhon} turagavarādhirūḍhaḥ jā.mā.146ka/169; {gos bzang gis} varāṃśukena a.ka.196ka/22.40; uttamaḥ — {skye bo bzang ngan bar ma la/} /{gdugs 'char 'gyur ba ji bzhin du//} udeti bhāskaro yadvatsamahīnottame jane \n la.a.73kha/22; śreṣṭhaḥ — {bzang po 'dod pas brje na'o//} parivarta(ne) śreṣṭhacchandena vi.sū.27ka/34; {'deng ngo 'deng ngo khyim bzang 'dir/} /{rgyal mtshan gyis ni rab mtshan pa'o//} gaccha gaccha imaṃ śreṣṭhaṃ mandiraṃ dhvajabhūṣitam \n ma.mū.301kha/469; divyaḥ — {gnas bzang po der gnas nas ni//} tasmin sthitvā pade divye gu.si.13ka/29; {bzang po'i spyod yul} divyagocaram he.ta.8ka/22; {bzang po'i rnal 'byor ma} divyayoginī he.ta.21ka/68; śrīmat — {bu btsa' ba'i khang pa lcags 'ba' zhig las byas pa bzang po nor bu dang gser dngul gyi rgyan gyis brgyan pa} maṇikāñcanarajatabhakticitre śrīmati sarvāyase prasūtibhavane jā.mā.201ka/233; praṇītaḥ — {de nas zhal zas bzang pos tshim par byas nas rin po che chen po dag gis gtor to//} tataḥ praṇītenāhāreṇa santarpya mahāratnairavakīrṇaḥ a.śa.13kha/12; {sum cu rtsa gsum pa'i lha yi yul bzang por skyes so//} praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ a.śa.141kha/131; {dngos po bzang po} praṇītaṃ vastu bo.bhū.65ka/84; kalyāṇaḥ — {bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste} āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśaḥ sū.vyā.141ka/18; {spun dang 'dra bar dgongs pa bzang pos so so nas thugs brtse bar mdzad do//} bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106; kalyāṇī — {nyid kyi sgrub pa bzang po las//} svāṃ pratipadaṃ kalyāṇīm śa.bu.114kha/118; sukhaḥ — {'di ni thams cad kyi don kun 'grub par byed pa dang thabs bzang po yin par sangs rgyas rnams kyis rab tu bsngags so//} sarvārthasiddhaye sarveṣāṃ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ sū.vyā.210kha/114; cāru — {bzlas pa khri yis gsal ba dang /} /{sgra ring ba dang bzang ba yis/} /{kye yi rdo rje sbyor ldan pas/} /{btsun mo thams cad dgug par bya//} ayutajāpaspaṣṭena dīrghanādena cāruṇā \n hevajrayogayuktena kṛṣyante sarvayoṣitaḥ \n\n he.ta.25ka/82; ruciraḥ — {de bas dul ba bzang po'i lam dang ldan pa'i chos la rten//} vinayaruciramārgaṃ dharmamasmādbhajasva \n\n jā.mā.138ka/160; {tshong zong bzang po rnam pa mang po bkram pa} prasāritavividharucirapaṇyam jā.mā.74ka/85; rucitaḥ — {bdams te bzang po rku bar 'dod pa la yang ngo //} vicayanaṃ ca rucitāpahārecchāyām vi.sū.15kha/17; ramyaḥ — {mtshan ma bzang pos mngon par mtshon pa legs pa'i lam} śreyaḥpathaṃ samabhilakṣitaramyacihnam jā.mā.16kha/18; ramaṇīyaḥ — {legs par 'gyur ba med par byas/} /{log pa'i lam ni bzang po bzhin//} śreyaso'paharatyeva ramaṇīyamivāpatham \n\n jā.mā.91kha/104; kamanīyaḥ — {ri dwags mo ltar mig dkyus ring bas gzugs bzang ba//} dīrghekṣaṇā mṛgavadhūkamanīyarūpā vi.va.215ka/1.91; hṛdyaḥ — {ljon pa'i shing rnams 'bras bu bzang po yis/} /{rtse mo btud} drumāḥ…hṛdyaiḥ phalairānamitāgraśākhāḥ jā.mā.53ka/62; citraḥ — {tshig 'bru gsal zhing snyan pa bzang pos chos bshad pa} sphuṭamadhuracitrākṣareṇa vacasā dharmaṃ deśayāmāsa jā.mā.156kha/180; ślāghī — {bram ze'i rigs chen po} … {'dul ba dang spyod tshul bzang po zhig tu skye ba yongs su bzung bar gyur to//} vinayācāraślāghini mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80; bhāsuraḥ — {lag pa} … {sor gdub kyi rgyan bzang pos brgyan pa gnyis kyis} bhāsurāṅgulībhūṣaṇālaṃkṛtābhyāṃ pāṇibhyām jā.mā.29kha/35; suśliṣṭaḥ — {gtan tshigs bzang po rnams kyis shags med par byas nas} suśliṣṭairhetubhirmūkatāmivopanīya jā.mā.135kha/157; \n \n\n• saṃ. 1. śobhā — {nor mang dpal yang rjes chags btsun mo rgya che ldan/} /{zan dron changs cig 'bras bu grub pa bzang po ltos//} bahu dhanamanuraktā śrīrudārāśca dārāḥ phalasamudayaśobhāṃ paśya kulmāṣapiṇḍyāḥ \n\n jā.mā.15kha/16; {nags tshal bzang po de dag kyang /} /{rgyal ba yis ni mngon par sprul//} jinena abhinirmitā \n…vanaśobhāśca tatra yāḥ \n\n la.a.58ka/4; {gzugs bzang po dang mi ldan pas} rūpaśobhāvirahāt vi.va.191kha/1.66; śobhanam — {'jam dpal gang la la zhig de bzhin gshegs pas gsungs pa'i chos la la ni bzang bar 'du shes par byed/} {la la ni ngan par 'du shes na/} {de dam pa'i chos spong ba'o//} yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṃścit śobhanasaṃjñāṃ karoti, kvacidaśobhanasaṃjñām, sa saddharmaṃ pratikṣipati bo.pa.104ka/73; śubham — {'di la mi bsam yong ma yin/} /{bzang ngan mi smra gang yang med//} nācintyaṃ vidyate hyatra nāvācyaṃ yacchubhāśubham \n\n he.ta.8kha/24; kalyāṇam — {de la ni bzang po lnga yod de/} {ming bzang ba dang} … {sgrub pa bzang ba} pañcakalyāṇaścāyam \n nāmakalyāṇaḥ…pratipattikalyāṇaśca vi.va.142ka/1.31; śrīḥ — {spyan bzangs ut+pa la khyu mchog rdzi 'dra dang /} /{zhal mdzes dri med mdzod spu dkar bar ldan//} nīlotpalaśrīvṛṣapakṣmanetrasitāmalorṇoditacāruvaktraḥ \n ra.vi.121ka/95 2. bhadra, sambodhane — {bzang po sngon la khyed song rjes nas ni/} /{thogs 'gor med par bdag 'ong shes par mdzod//} bhadra tvamagre vraja nirvilambamavehi māmāgatameva paścāt \n a.ka.308ka/108.148; {bzang po ston cig gang na de//} bhadra sandarśaya kvāsau a.ka.257kha/30.31; bhadramukha — {gnod sbyin rnams kyis smras pa/} {bzang po} yakṣā ūcuḥ—bhadramukha jā.mā.38kha/45 3. bhadrā — {tshe gcig la sogs pa'i cha lnga lnga po} … {dga' ba dang bzang po dang rgyal ba dang stong pa dang rdzogs pa'i ming can} pratipadādipañcapañcakalābhiḥ…nandābhadrājayāriktāpūrṇānāmabhiḥ vi.pra.160ka/3.121; {dga' ba rnam pa gsum dang bzang po rnam pa gsum dang rgyal ba rnam pa gsum dang stong pa rnam pa gsum dang rdzogs pa rnam pa gsum ste} tridhā nandā, tridhā bhadrā, tridhā jayā, tridhā riktā, tridhā pūrṇā vi.pra.159ka/1.8 4. = {bzang nyid} bhadratā — {bdag nyid kyi rang bzhin bzang po bstan pa'i phyir smras pa} svāṃ prakṛtibhadratāṃ pradarśayannuvāca jā.mā.212ka/247; sādhutvam — {so so yang dag rig blo bzang /} /{sa de legs pa'i blo gros yin//} pratisaṃvinmatisādhutvād bhūmiḥ sādhumatī matā \n sū.a.255kha/174; sauṣṭhavam — {sdig pa med pas yid dang 'thad//sku} {gsung bzang bas dga' bar mdzad//} hṛdyo'si niravadyatvād ramyo vāgrūpasauṣṭhavāt \n śa.bu.114ka/101 5. = {glang} bhadraḥ, balīvardaḥ — {nog can bzang po stobs ldan dang /} /{glang dang khyu mchog br}-{i Sha dang //'dren} {byed ba lang 'gro byed do//} ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ \n\n anaḍvān saurabheyo gauḥ a.ko.198kha/2.9.59; bhandate kalyāṇāṅgatvād bhadraḥ \n bhadi kalyāṇe a.vi.2.9.59 6. = {mon lug} bhadram, mustam mi.ko.58kha; \n\n• pā. śobhanaḥ, yogaviśeṣaḥ — {sel ba dang} … {bzang po dang} … {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…śobhanaḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36; \n\n• nā. \n 1. bhadrikaḥ \ni. bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa bzang po dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca bhadrikeṇa…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; sa.pu.2ka/1 \nii. śākyarājaḥ — {de nas shAkya'i rgyal po bzang po zhes bya bas rgyan ji snyed cig byas pa} tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan la.vi.65ka/85; {shAkya gzhon nu bzang po dang ming chen dang ma 'gags pas} bhadrikasya śākyakumārasya mahānāmno'niruddhasya ca la.vi.113kha/165 2. bhallikaḥ, vaṇik — {gnas skabs der ni bsod nams dag/} /{yongs su smin pas nags tshal der/} /{tshong pa ga gon bzang po dag/} /{don mthun chen pos 'ongs par gyur//} asminnavasare puṇyaparipākeṇa tadvanam \n vaṇijau pṛthusārthena prāptau trapusabhallikau \n\n a.ka.231kha/25.79; la.vi.182ka/276 3. bhadrā \ni. lokadhātuḥ — {'jig rten gyi khams bzang po zhes bya bar de bzhin gshegs pa} … {'od zer brgya stong yongs su rdzogs pa'i rgyal mtshan zhes bya ba 'jig rten du 'byung bar 'gyur ro//} raśmiśatasahasraparipūrṇadhvajo nāma tathāgataḥ…loke bhaviṣyasi… bhadrāyāṃ lokadhātau sa.pu.102ka/163 \nii. puṣkariṇī — {skyed mos tshal de dag re re na'ang 'di lta ste/} {rdzing bu bzang po zhes bya ba dang bzang mchog ces bya ba dang} … {mi 'bab pa ces bya ba brgyad brgyad yod de} ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma, bhadrottamā ca nāma…avivāhā ca nāma a.sā.427ka/240; \n\n• avya. 1. su — {me tog bzang po} supuṣpam vi.pra.148kha/3.95; {don bzang po} svarthaḥ rā.pa.228ka/120; {mtshan nyid bzang po} sulakṣaṇāni a.ka.29kha/53.24; {chos bzangs} sudharmatā sū.a.150ka/32; {dpung pa bzang po'i tshigs bcad brjod do//} subāhupāṭhaṃ paṭhet sa.du.111kha/176; {mtshan nyid bzang} sulakṣaṇā a.ka.126ka/66.5; {gzugs bzang} surūpaḥ a.śa.95kha/86; {tshig bzang ba} supadāni śa.bu.112kha/67; {'bras bu mtha' bzang ba} svantaphalam abhi.sphu.274kha/1099; dra.— {gzugs bzang ba} abhirūpā vi.va.139kha/1.28; {gzugs bzang} abhirūpaḥ a.śa.167ka/155 2. sukham, o khena — {dge slong dag kye nga ni mdang sum 'dir/} /{gnas pa bzang pos bde bar gnas gyur cing //} rātryāmihāsyāṃ mama bhikṣavo'dya sukhopaviṣṭasya…śubhairvihāraiḥ la.vi.5ka/5; sādhu — {gzar thag thang bcad pa nyid la bskams na bzang ngo //} kāntārikāyāṃ sādhu śoṣaṇam vi.sū.70ka/87; {mdzes pa yang bzang ngo //} prāsādikaṃ ca sādhu vi.sū.77kha/95. \n (dra.— {dpe byad bzang po/} {khang bzang /} {thags bzang /} {dri bzang /} {gzugs bzang /} {nor bzang /} {lag bzang /} {rigs bzang /} {mdangs bzang /} {'dab bzangs/} {tshangs bzangs/} {thags bzang ba/} {gzugs bzang ba/} ). bzang po lnga|pañcakalyāṇaḥ — 1. {ming bzang ba} nāmakalyāṇaḥ, 2. {gzugs bzang ba} rūpakalyāṇaḥ, 3. {kha dog bzang ba} varṇakalyāṇaḥ, 4. {spobs pa bzang ba} pratibhānakalyāṇaḥ, \n 5. {sgrub pa bzang ba} pratipattikalyāṇaḥ vi.va.142ka/1.31. bzang po lnga yod pa|vi. pañcakalyāṇaḥ — {de la ni bzang po lnga yod de} pañcakalyāṇaścāyam vi.va.142ka/1.31. bzang po nyid|dra.— {rtsa ba bzang po nyid} praśastamūlatvam sū.vyā.139ka/14. {bzang po drug} ṣaḍbhadraḥ — {bsil gsum drod gsum bsdom par/} ṣaḍbhadraḥ {bzang po drug ces bya'o//} mi.ko.54kha \n bzang po spangs|= {sdig pa} vṛjinam, pāpam — {mo min reg 'phel skyes bu srung /} /{bya ngan 'thungs dmangs byed dag 'dzad/} /{rgod byed bzang po spangs sdig pa/} /{nongs pa nyes spyod nyes byas so//} astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam \n\n kaluṣaṃ vṛjinaino'ghamaṃho duritaduṣkṛtam \n a.ko.136ka/1.4.23; varjyate vṛjinam \n vṛjī varjane a.vi.1.4.23. bzang po spyod|bhadracaryā — {ci nas bzang po spyod pa bdag gis thob 'gyur bar/} /{'phags pas thugs rje bskyed de gdams shing bslab par gsol//} ovāca dehi mama ārya kṛpāṃ janitvā śikṣāṃ tu ahu labhe ima bhadracaryām \n\n ga.vyū.72ka/161; {bzang po spyod pa'i cho ga bzhin/} /{phyag 'tshal la sogs gus par bya//} bhadracaryāvidhiḥ kāryā vandanādiḥ sadādarāt \n śi.sa.159ka/152. bzang po byin|= {bzang pos byin/} bzang po ma yin pa|vi. apraṇītam — {gnas mal lhag ma bzang po ma yin pa yang ngo //} śayanāsanasya ca śiṣṭasyāpraṇītasya vi.sū.62kha/79. bzang po zhabs|bhadrapādaḥ lo.ko.2095. bzang po rigs ldan|nā. bhadrakalkī, nṛpaḥ — {bzang po rigs ldan gsum pa ste/} /{de bzhin bzhi pa rnam rgyal lo/} {bshes gnyen bzang po phyag dmar dang /} /{bdun pa khyab 'jug sbas pa'o//} bhadrakalkī tṛtīyaśca caturtho vijayastathā \n sumitro raktapāṇiśca viṣṇuguptaśca saptamaḥ \n\n vi.pra. 127kha/1, pṛ.25. bzang po'i chos|sudharmaḥ — {gang zhig kA sogs yi ge rnams kyis sprul pa dang /} /{longs spyod rdzogs dang bzang po'i chos dang dag pa yi/} /{sku bzhi gsung ba dang po'i sangs rgyas rigs med pa/} /{de bzhin gshegs pa de la spyi bos rab btud nas//} nirmāṇasambhogasudharmaśuddhaṃ kādyakṣaraiḥ kāyacatuṣkamuktam \n yasyādibuddhasya niranvayasya tathāgataṃ taṃ praṇipatya mūrdhnā \n\n vi.pra.183kha/5.1. bzang po'i gdan|pā. bhadrapīṭham, hastamudrāviśeṣaḥ — {bcwa brgyad pa ni bzang po'i gdan//} aṣṭādaśaṃ bhadrapīṭhaṃ tu ma.mū.245kha/276; {de nyid bzang po'i gdan gsungs pa/} /{phyag rgya mchog ni dge ba yin/} /{sangs rgyas kun gyi gdan yin te/} /{khro ldan sems can zlog pa yin//} tadeva bhadrapīṭhaṃ tu kathitā mudravarā śubhā \n āsanaṃ sarvabuddhānāṃ kruddhaśakra (sattva bho.pā.)nivāraṇam \n\n ma.mū.250ka/283. bzang po'i nas|= {dbang po'i nas} bhadrayavaḥ, o vam, indrayavaḥ mi.ko.57ka \n bzang po'i rnal 'byor ma|divyayoginī — {de nyid lhan cig skyes pa'i gzugs/} /{bde chen bzang po'i rnal 'byor ma//} saiva sahajarūpā tu mahāsukhā divyayoginī \n he.ta.21ka/68. bzang po'i dpal|nā. bhadraśrīḥ, upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang} … {dge bsnyen bzang po'i dpal dang} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…bhadraśriyā copāsakena sārdham ga.vyū.318kha/39. bzang po'i spyod yul|divyagocaraḥ — {de la phyi rol zhes 'du ba/} /{bzang po'i spyod yul la gnas pa//} bāhyeti tatra melāyāṃ divyagocaramāśritā \n he.ta.8ka/22. bzang po'i brag|nā. bhadraśilā, purī — {kai la shas mtshon byang phyogs na/} /{bla na med pa'i grong khyer ni/} /{bzang po'i brag ces bya ba ste/} /{sa yi rgyan du gyur pa yod//} asti kailāsahāsinyāmuttarasyāmanuttarā \n diśi bhadraśilā nāma bhuvanābharaṇaṃ purī \n\n a.ka.47ka/5.2. bzang po'i blo gros|nā. sumatiḥ, rājakumāraḥ — {de bzhin gshegs pa} … {nyi zla sgron ma de sngon gzhon nur gyur cing khab na bzhugs pa las mngon par ma byung ba'i tshe sras brgyad yod par gyur te/} {'di lta ste/} {rgyal bu gzhon nu blo gros zhes bya ba dang bzang po'i blo gros dang} candrasūryapradīpasya tathāgatasya…pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan \n tadyathā—matiśca nāma rājakumāro'bhūt \n sumatiśca nāma rājakumāro'bhūt sa.pu.8kha/12. bzang po'i blo gros gzhon nur gyur pa|nā. sumatiḥ kumārabhūtaḥ, bodhisattvaḥ ma.vyu.695 (16ka); mi.ko.5kha \n bzang po'i mig|nā. sunetraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {bzang po'i mig dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…sunetreṇa ca ga.vyū.275ka/2. bzang po'i zung|nā. bhadrayugaḥ, mahāśrāvakaḥ — {de bas na nyan thos chen po mchog gi zung dang bzang po'i zung la sogs pa de dag gis de bzhin gshegs pa'i rnam par 'phrul pa de mi mthong ngo //} yena te mahāśrāvakāḥ agrayugabhadrayugapramukhāstaṃ tathāgatavikurvitaṃ na paśyanti ga.vyū.291kha/13. bzang po'i ri|nā. bhadragiriḥ, gajaḥ — {rgyal po de yi glang chen ni/} /{bzang po'i ri zhes bya bar gyur/} /{bdag po bzhin du rjes mthun par/} /{sbyin pas brlan ldan lag pa'i rdzing //} tasya bhadragirirnāma babhūva gajapuṅgavaḥ \n prabhorivānukāreṇa dānārdrakarapuṣkaraḥ \n\n a.ka.22kha/3.34. bzang po'i bshes gnyen|nā. sumitraḥ, nṛpaḥ — {grong khyer bcom brlag 'di ni shin tu yang nyams dga' zhing phan tshun 'byor gyi steng du rgyal po bzang po'i bshes gnyen bzhugs pa'i sa yang yin la} iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ la.vi.14kha/16. bzang pos byin|nā. 1. sudattaḥ, upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang} … {dge bsnyen bzang po'i dpal dang} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…bhadraśriyā copāsakena sārdham ga.vyū.318kha/39 2. bhadradattaḥ lo.ko.2095. bzang pos byin pa|= {bzang pos byin/} bzang spyod|= {bzang po spyod pa/} bzang ba|= {bzang po/} bzang byin|= {bzang pos byin/} bzang byed|nā. sukaraḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {bzang byed dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ …sukaraḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. bzang sbyin|nā. bhadrakaḥ, nṛpaḥ— {rgyal po rnam 'dud bsgrubs pa de ni bzang sbyin dag} so'yaṃ rājā vihitavinatirbhadrakaḥ a.ka.202kha/22.100; dra. {bzang ldan/} bzang ma|dra.— {'bangs kyi bu mo bzhin bzang ma//} sumukhī dāsakanyakā a.ka.113kha/11.2; {de yi chung ma gzugs bzang ma/} /{zhes pa} tasya bhāryā surūpākhyā a.ka.83ka/63.3; {bzhin bzang ma} mugdhā a.ka.144kha/68.38. bzang mo|• vi.strī . divyā — {der ni rigs lnga las byung ba'i/} /{rig ma bzang mo rnam par gzhug//} vidyā tatra praveṣṭavyā divyā pañcakulodbhavā \n\n he.ta.11kha/34; śubhā — {dri za'i bu mo phreng ba bzang mo zhes bya ba} śubhamālā nāma gandharvakanyā kā.vyū.202ka/259; \n\n• saṃ. 1. lakṣmīḥ — {de nas bu mo de'i mi sdug pa med par gyur te/} {bzang mor gyur} tato dārikāyā apagatā alakṣmīḥ \n lakṣmīḥ prādurbhūtā a.śa.215kha/198 \n 2. bhadre, sambodhane — {de skad khyim thab tshig thos nas/} /{des smras bzang mo bcom ldan 'das/} /{'gro ba'i bla ma snying rje yis/} /{gzigs pa dag la dbye ba med//} iti jāyāvacaḥ śrutvā sa jagāda jagadguroḥ \n bhadre bhagavato nāsti bhedaḥ kāruṇyadarśane \n\n a.ka.71ka/7.9; {bzang mo bdag rmis 'di ni dge//} bhadre svapnaḥ śubho'yam a.ka.220kha/24.143; \n\n• nā. 1. bhadrā \ni. patradevī/yoginī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang} … {bzang mo ste} kaumāryāḥ pūrvapatrādau padmā…bhadrā vi.pra.41kha/4.31; {'dir lho ru phag mo'i mdun du keng rus ma'i h+R}-{i'o//} … {bzang mo'i raH'o//} iha dakṣiṇe vārāhyā agrato hṛ kaṅkālyāḥ… bhadrāyā raḥ vi.pra.132ka/3.64 \nii. dārikā — {de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo ni bu mo bzang mo dang} … {bu mo lnga brgyas bskor cing} tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā…pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40 \niii. gaṇikā — {kA shi'i grong du} … {smad 'tshong bzang mo zhes pa sngon mthong gyur//} purā…kāśipure vilokya bhadrābhidhānāṃ gaṇikām a.ka.200kha/22.80; {me tog gzhu can grags pa yi/} /{ba dan ltar mdzes smad 'tshong ma/} /{bzang mo zhes bya bud med mchog/} /{bA rA Na sIr sngon byung gyur//} vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā \n veśyā yaśaḥpatākeva kāntā kusumadhanvanaḥ \n\n a.ka.7kha/50.72 2. divyā, dūtī — {da ni bzang mo zhes pa la sogs pas pho nya mo rnams kyi chos kyi khams la sogs pa'i rigs gsungs te/} {'dir bzang mo ni chos kyi khams ma'o//} idānīṃ dūtīnāṃ dharmadhātvādikulamucyate—divyetyādinā \n iha divyā dharmadhātuḥ vi.pra.166ka/3.145; \n\n• avya. su — {bdag gi bu mo ma ga d+ha/} /{bzang mo dar la bab par gyur//} prauḍhimāyātā kanyā mama sumāgadhā a.ka.248kha/93.3; {smin ma bzang mos 'di skad tshig smras te/} /{gzhon nu khyod la sred pas bdag mi bde//} idaṃ hyavocad vacanaṃ ca subhrūḥ kumāra tṛṣṇā tvayi bādhate me \n vi.va.215kha/1.92; {bdag ni phyag rgya bzang mo zhes brjod do//} ahaṃ sumudreti vadati vi.pra.180ka/3.195. bzang mo'i mchog|nā. bhadrottamā, upāsikā — {yul ma ga d+ha 'di nyid kyi ljongs dag pa zhes bya ba'i grong khyer 'tsho ba zhes bya ba na dge bsnyen ma bzang mo'i mchog ces bya ba 'dug gis} iyamihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati ga. vyū.276ka/354. bzang brtsegs|nā. sukūṭaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang} … {bzang brtsegs dang} … {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…sukūpa (? ṭaḥ)…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū. 94ka/6. bzang lam|satpathaḥ — {de dag rtag tu bzang lam khrid par byed/} /{lam gol las kyang rtag tu zlog par byed//} satpathe upanayanti te sadā duṣpathā ca satataṃ nivārakāḥ \n\n rā.pa.244kha/143. bzangs|= {bzang po/} bza'|• kri. ( {za ba} ityasyā bhavi.) 1. bhakṣayet — {myos byed kyi 'bras bu bza'} madanaphalaṃ bhakṣayet he.ta.4ka/10; {cho ga bzhin du rtag tu bza'//} bhakṣayedvidhinā nityam gu.sa.142kha/110 2. bhujyate — {ji ltar pha las bde thob pa/} /{de yi bde ba rang gis bza'//} pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayam \n he.ta.6kha/18; \n\n• saṃ. kuṭumbaḥ, o bam — {bzo bo bza' dang bcas 'jig pas/} /{bdag gis kyang ni mngon par bsrung //} sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet \n ma.mū.275kha/432; \n\n• = {bza' ba/} \n\n• (dra.— {na bza'/} ). bza' nyes|durbhuktam ma.vyu.4380 (69ka); mi.ko.52kha \n bza' btung|= {bza' ba dang btung ba/} bza' dang btung|= {bza' ba dang btung ba/} bza' dang bza' min|bhakṣyābhakṣyam — {bza' dang bza' min dpyod pa dang /} /{de bzhin btung dang btung min nyid/} /{bgrod dang bgrod min sngags pa yis/} /{rnam rtog nyid du mi bya 'o//} bhakṣyābhakṣyavicāraṃ tu peyāpeyaṃ tathaiva ca \n gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet \n\n he.ta.7kha/20. bza' ba|• saṃ. khādyam— {zhal zas ni gang zhig zhal bkang nas gsol ba'o//} {bza' ba ni gang kham du bcad nas te snum khur la sogs pa'o//} bhojyaṃ yanmukhamāpūrya bhujyate \n khādyaṃ yat kavalaśaḥ chedyaṃ ghṛtapūrādi bo.pa.62ka/26; {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//} … {bza' ba 'dod pa rnams la bza' ba dang} so'hamannārthibhyo'nnaṃ dadāmi…khādyārthibhyaḥ khādyam ga.vyū.13kha/111; bhojyam — {gzhan yang gang g}.{yos su byas shing /} {zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste} yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117; bhakṣyam — {bza' bca' de bzhin btung ba nyid/} /{ji ltar rnyed pa rab tu bza'//} bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet \n he.ta.7kha/20; {rlung gis zin pa la/} /{mon sran sde'u yi bza' ba sbyin//} vātagṛhītasya māṣabhakṣyaṃ pradīyate \n he.ta.16ka/50; annam — {'di ni bza' ba dang btung ba'i grogs yin gyi} annapānasahāyikaiṣā śi.sa.49kha/47; bhakṣaḥ — {'bad pas rgyal po sA lu yi/} /{bza' ba der ni bza' ba nyid//} bhakṣaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ \n he.ta.26kha/88; khādanīyam — {bza' ba dang bca' ba khar gzhug pa'i zas la rkang pas rdzi bar byed do//} khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśanti vi.va.144ka/1.32; abhyavahāraḥ ma.vyu.7033 (100kha); paribhogaḥ — {bsod snyoms bsgrub pa dang bza' ba dang} piṇḍapātanirhāraparibhogaḥ śrā.bhū.16kha/38; aśanam— \n{de dag dga' bas mgron gnyer de/} /{zhim pa'i bza' btung dag las ni//} prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ \n a.ka.167kha/19.44; bhojanam — {btung ba dang bza' ba rnam pa sna tshogs} pānabhojanāni nānāvidhāni su.pra.33kha/64; {mtshan mo'i bza' ba} kṣapābhojana(–) ta.sa.59kha/567; bhakṣaṇam— {bgo ba stag gi lpags pa nyid/} /{bza' ba mi 'chi bcu phyed de//} paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam \n he.ta.6kha/18; bhuñjanam — {ro rnam drug gi gzugs can gyi/} /{bza' ba nges par longs spyod brjod//} sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇam \n he.ta.21kha/68; abhyavaharaṇam — {gzhan gyi ched du rnyed pa'i gos zas su byas te bza' ba'i phyir 'jog pa la'o//} anyārthaṃ labdhasya cīvarasyāmiṣīkṛtyābhyavaharaṇārthamadhiṣṭhānam vi.sū.51kha/66; kavalanam — {gang la wa skyes 'di ni chags bral bza' ba dag las phyir phyogs bzhin 'khyog cing //} yasmādeṣa gataspṛhaḥ kavalane vaimukhyavakrānanaḥ \n… jambukaḥ \n\n a.ka.78kha/62.57; \n\n• kṛ. khādyamānaḥ — {khwa dang chun lag dang bya rgod dang khyi dang wa dag gis bza' ba la ni rnam par zos par mos par byed do//} kākaiḥ kuraraiḥ khādyamānaṃ gṛdhraiḥ śvabhiḥ śṛgālairvikhāditakamityadhimucyate śrā.bhū.136ka/372. bza' bar|bhoktum — {bza' bar mi shes} bhoktuṃ ca na vijānāti ta.sa.12kha/146; bhakṣayitum — {bza' bar brtsams so//} bhakṣayitumārabdhaḥ a.śa.251kha/231; {de ma thag tu nye bar 'ongs nas bza' bar brtsams so//} sahasā'bhisṛtya bhakṣayitumupacakrame jā.mā.6ka/5; āhartum — {kha zas rags pa bza' bar sems btud do//} audārikamāhāramāhartuṃ cittaṃ nāmayati sma la.vi.130ka/193. bza' ba stong pa nyid|bhojanaśūnyatā — {de la za ba stong pa nyid ni nang gi skye mched rnams las brtsams so/} /{bza' ba stong pa nyid ni phyi rol gyi rnams so//} tatra bhoktṛśūnyatā ādhyātmikānyāyatanānyārabhya, bhojanaśūnyatā bāhyāni ma.bhā.5ka/41. bza' ba dang bca' ba|bhakṣyabhojyam — g.{yo mkhan mkhas pas g}.{yos pa'i bza' ba dang bca' ba bsung dang ro dang 'jam pa la sogs pa'i yon tan dang ldan pa rnam pa sna tshogs bshams pa dang} kuśalodārasūdopakalpite samupasthite varṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau jā.mā.18kha/20; {der ni de yis ma bsdams par/} /{bza' ba bca' ba rnam mang zos//} sa bhuktvā vividhaṃ tatra bhakṣyabhojyamayantritaḥ \n a.ka.185kha/21.14. bza' ba dang btung ba|1. annapānam — {bza' ba dang btung ba med pas shi'o//} annapānaviyogātkālaṃ kurvanti a.śa.192kha/178; {mi sha shin tu dron mo dang /} /{mi yi khrag ni dron mo dag/} … /{gnod sbyin rnams kyi bza' btung lags//} pratyagroṣmāṇi māṃsāni narāṇāṃ rudhirāṇi ca \n ityannapānaṃ…yakṣāṇām jā.mā.39kha/46; khānapānam — {'di ltar sems pa'i rnal 'byor bdag/} /{bza' dang btung ba la sogs spyad//} iti sañcintya yogātmā khānapānādimārabhet \n\n he.ta.8kha/24; pānabhojanam — {bdag ni bkres so skom mo zhes/} /{bza' dang btung ba slong bar gyur//} kṣutpipāsārdito'smīti yayāce pānabhojanam \n\n a.ka.24kha/3.59; khādanīyabhojanīyam — {bza' ba dang bca' ba dag blangs shing} pratigṛhya khādanīyabhojanīyayoḥ vi.sū.48kha/62 2. abhyavahāraḥ — {bza' btung gi phyir byin pa la ni bsam pa 'brel ba med pa nyid yin no//} asattvamāśayānubandhasyābhyavahārāya dāne vi.sū.14ka/15. bza' ba 'dod pa|vi. khādyārthī — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//} … {bza' ba 'dod pa rnams la bza' ba dang} so'hamannārthibhyo'nnaṃ dadāmi…khādyārthibhyaḥ khādyam ga.vyū.13kha/111. bza' ba ma yin|= {bza' min/} bza' ba ma yin pa|= {bza' min/} bza' bar 'gyur|kri. samāsvādayet — {bza' dang mi bza' dpyad pa med par de dag bzar 'gyur ba//} bha– kṣyābhakṣyavicāraṇāvirahitastattatsamāsvādayet jā.mā.92kha/106. bza' bar 'dod pa|vi. bhakṣayitukāmaḥ — {skye bo sbrul gdug pa des zas kyi phyir bza' bar 'dod nas srog chags su gyur pa de'i dri'i phyogs su 'brang zhing bsnyags pa dang} sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyādanugacchedāhārahetorbhakṣayitukāmaḥ a.sā.46ka/26. bza' bar bya|• kri. 1. bhakṣayet — {de la dam tshig bza' bya ba//} samayaṃ bhakṣayet tatra he.ta.13kha/40; {rgyal mtshan dang ni mtshon bsnun nyid/} /{lan bdun pa yang bza' bar bya//} dhvajaṃ śastrahataṃ caiva saptāvartaṃ ca bhakṣayet \n he.ta.8kha/24; bhojayet — {bsnyen par ma rdzogs pas bza' bar bya'o//} bhojayedanupasampannam vi.sū.38ka/47; bhuñjīta — {ji tsam gyis chog pa bza' bar bya'o//} bhuñjīta yāvadāptam vi.sū.35ka/44 2. aśnīyate — {skye bo gang dang gang rnams kyi/} /{sha ni mkhas pas bza' bar bya//} yeṣāṃ yeṣāṃ ca jantūnāṃ piśitamaśnīyate budhaiḥ \n he.ta.8kha/24; \n\n• kṛ. bhakṣaṇīyam — {khyod kyi sha ni 'di dag de ring bdag gis bza' bar bya} tava piśitamidaṃ bhakṣaṇīyaṃ mayā'dya vi.pra.178kha/3.191; {des gang byin pa'i dam tshig gi rdzas de bza' bar bya} tayā yaddattaṃ samayadravyaṃ tadbhakṣaṇīyam vi.pra.169kha/3.159; aśitavyam — \n{ji ltar bza' bar bya ba dang myang ba'i bar du bya ba/} {de ltar za bar byed cing myong ba'i bar du byed pa} yathā cāśitavyaṃ yāvatsvādayitavyaṃ tathā'śnāti, svādayati śrā.bhū.46kha/117; bhoktavyam — {gang gis ji ltar 'gro bar bya ba dang gnas par bya ba dang bza' bar bya ba dang} yena yathā gantavyaṃ sthātavyaṃ bhoktavyam abhi.bhā.214ka/720; bhakṣyam — {dper na/} {gzugs mthong ba la khyad par med kyang /} {ro myang ba dang nyal po bya ba dang bza' bar bya ba'i rnam par rtog pa dag lta bu'o//} yathā rūpadarśanāviśeṣe'pi kuṇapakāminībhakṣyavikalpāḥ pra.vṛ.278kha/20; āhāryam— {chu dang so shing ma gtogs pa bza' bar bya ba'i'o//} utsṛjyodakadantakāṣṭhamāhāryasya vi.sū.38ka/47; abhyavahāryam — {mgron du ma bos pa la'o/} /{bos pa la yang lhag na'o/} /{bza' bar bya ba'o//} akṛtanimantraṇake \n kṛte cātiriktasya \n abhyavahāryasya vi.sū.34ka/43. bza' bar bya ba|= {bza' bar bya/} bza' bar byas|bhū.kā.kṛ. pratyavasitam mi.ko.41ka; psātam mi.ko.41ka \n bza' bar mi bya|• kri. na bhuñjīta — {kha bkang ba dang sgra bcas dang /} /{kha gdangs nas ni bza' mi bya//} mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam \n bo.a.13kha/5.92; na bhakṣayet — {rtog pas 'dod chags rab tu bskyed/} /{de yi phyir na bzar mi bya//} saṅkalpajanito rāgastasmādapi na bhakṣayet \n\n la.a.157ka/104; \n\n• kṛ. abhakṣyam — {sha thams cad bza' bar mi bya ste} māṃsaṃ sarvamabhakṣyam la.a.153ka/100. bza' bar brtsams|bhū.kā.kṛ. bhakṣayitumārabdhaḥ — {des de ri rab kyi bang rim gyi steng du phyung nas bza' bar brtsams so//} sa taṃ sumerupariṣaṇḍāyāmāropya bhakṣayitumārabdhaḥ a.śa.251kha/231. bza' bya ba|= {bza' bar bya/} bza' byas|= {bza' bar byas/} bza' mi|= {khyo shug} dampatī, bhāryāpatī— {bza' mi khyo shug khyim thab dang /} /{chung ma khyo bo de dag go//} dampatī jampatī jāyāpatī bhāryāpatī ca tau \n a.ko.172kha/2.6.38; jāyā ca patiśca dampatī a.vi.2.6.38. bza' mi bya|= {bza' bar mi bya/} bza' min|vi. abhakṣyam — {bza' dang bza' min dpyod pa dang /} /{de bzhin btung dang btung min nyid/} /{bgrod dang bgrod min sngags pa yis/} /{rnam rtog nyid du mi bya 'o//} bhakṣyābhakṣyavicāraṃ tu peyāpeyaṃ tathaiva ca \n gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet \n\n he.ta.7kha/20; {blo gros chen po} … {mi'i sha la sogs pa ni 'jig rten gyis bza' ba ma yin} mānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi la.a.153kha/100. bza' shing gi ra ba|udyānam — {bdag cag kyang brgya byin gyi khang pa dang bza' shing gi ra ba dang rtse ba'i nags tshal dang} … {longs spyod la dga' ba med de} asmākaṃ sarvaśakrabhavanodyānakrīḍāvana… paribhogeṣu ratirna bhavati ga.vyū.384ka/92; {grong dang grong khyer dang bza' shing gi ra ba dang} … {nags tshal mngon par bsgrub pa dang} grāmanagarodyāna… vanaṣaṇḍābhinirhārāṇi da.bhū.214kha/29; phalārāmaḥ ma.vyu.5597 (82kha). bza' shing gi ra ba chen po|mahodyānam — {bza' shing gi ra ba chen po} … {de'i dbus su pho brang brtsegs pa rin po che sna tshogs bzang po las brtsegs pa zhes bya ba byung ste} mahodyānasya madhye śubharatnavicitrakūṭaṃ nāma kūṭāgāramabhūt ga.vyū.215kha/295. bza' shing gi ra ba lta bu|vi. udyānabhūtam — {rigs kyi bu byang chub kyi sems ni} … {chos kyi dga' ba dang mos pa nyams su myong bar byed pas bza' shing gi ra ba lta bu'o//} bodhicittaṃ hi kulaputra…udyānabhūtaṃ dharmaratyanubhāvanatayā ga.vyū.309kha/396. bza' shing ra ba|= {bza' shing gi ra ba/} bzar|= {bza' bar/} bzar mi bya|= {bza' bar mi bya/} bzar mi rung|= {bzar mi rung ba/} bzar mi rung ba|vi. abhakṣyam — {ma yin par 'jug pas bzar mi rung ba dang reg tu mi rung ba bzhin no//} abhakṣyāsparśanīyavat paryudāsavṛttyā he.bi.248kha/64. bzar rung|= {bzar rung ba/} bzar rung ba|vi. bhakṣyaḥ — {shan pa dag rin gyi phyir bzar rung ngo zhes zer zhing srang gi dbus dag tu 'tshong bar byed pas} vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante la.a.153kha/100; {phan par byas kyang bzar ni rung ba nyid//} kṛtopakāro'pi ca bhakṣya eva jā.mā.143ka/165; upabhogayogyaḥ — {dgon pa'i gnas de na rtsa ba dang 'bras bu dka' thub can rnams kyis bzar rung ba} tasminnaraṇyāyatane tāpasajanopabhogayogyaṃ mūlaphalam jā.mā.32ka/37; dra.— {kha zas bzar rung ba de lta bu ma rnyed de} tadvidhamāhārajātamanāsādya jā.mā.211ka/246. bzas|bhū.kā.kṛ. gilitam mi.ko.41ka \n bzi ba|• saṃ. majjanam — {rnal 'byor btung dga' rnal 'byor pa/} /{gzhan gyi btung bas bzi ba med//} yogapānarato yogī nānyapānena majjanam \n\n he.ta.7kha/20; \n\n• vi. = {chang gis myos pa} śauṇḍaḥ mi.ko.40ka \n bzung|= {bzung ba/} {bzung ste/} {o nas} udgṛhya — {de'i 'dul ba bzung ste} udgṛhya tadvinayam vi.sū.98kha/118; nigṛhya — {gang gis nag mo bdag mdun nas/} /{skra nas bzung ste drangs gyur pa//} nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama \n kā.ā.331kha/2.279; pratigṛhya — {bdag nyid kyis srab skyogs bzung ste ri bang ga gang na ba der song ngo //} svayameva rathapragrahān pratigṛhya yena vaṅkaḥ parvatastena prāyāt jā.mā.52ka/61; udgṛhya — {mtshan ma bzung nas de'i lugs las bzlog ste/} … {gnas skabs gzhan rnams yid la byed do//} nimittamudgṛhya prātilomyena avasthāntarāṇi manasikaroti abhi.bhā.61kha/1110; ādāya — {de blangs nas ni bzung nas so//} tāṃ gṛhītvā ādāya bo.pa.47kha/8; avadhārya — {des na de dag rgyu dang 'bras bu'i so sor nges pa bzung nas dge ba la sogs pa'i bya ba dag la 'jug par 'gyur ro//} ityataste hetuphalapratiniyamamavadhārya śubhādikriyāsu pravartante ta.pa.256ka/228; samādāya — {rgyal po gzugs can snying po ni/} /{mi bdag la 'os tshos pa'i snod/} /{rang gis bzung nas byung bar gyur//} sthālīpākaṃ nṛpocitam \n samādāya svayaṃ rājā bimbisāraḥ samāyayau \n\n a.ka.236ka/27.16; gṛhītvā — {de ltar blo dang ldan pa yis/} /{rab dang byang chub sems bzung nas//} evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ \n bo.a.7kha/3.24; dhṛtvā — {smon lam dag ni nang nyid du/} /{bzung nas de ni ri yi rtse las ji srid lhung gyur pa//} praṇidhānamantardhṛtvā sa śailaśikharānnipapāta yāvat a.ka.33ka/53.52; dhārayitvā — {chos nyid de mngon sum du byas shing bzung nas gang dang gang 'chad pa dang} tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante a.sā.3kha/2; dra.— {deng nas bzung ste bdag gi khyim/} /{lha yi khyim bzhin bsten par 'os//} devadhiṣṇyamivārādhyamadyaprabhṛti no gṛham \n kā.ā.321kha/1.89. bzung dka'|vi. durgrahaḥ — {bzung dka'i ral pa pags pa yongs 'dzin skyes bu rnams dag gis/} /{chags pas yongs 'dris sems ni yongs su gdung bar byed pa yin//} puṃsāṃ jaṭājinaparigrahadurgrahāṇāṃ cetaḥ spṛhāparicitaṃ pariśodha (ṣa li.pā.)yanti \n\n a.ka.138ka/67.48. bzung dka' ba|= {bzung dka'/} bzung gyur|bhū.kā.kṛ. gṛhītaḥ — {blon po chen po mtshan mkhan gyis/} /{mtshan bzang ldan pa de bzung gyur//} nimittajñairmahāmātyairgṛhītaḥ sa sulakṣaṇaḥ \n\n a.ka.268ka/32.35. bzung ste 'dug pa|uparodhavāsaḥ ma.vyu.7215 (102kha). bzung du zin|= {bzung zin pa/} bzung du rung|kṛ. grāhyam — {mngon sum la sogs pa'i rigs pa'i tshad mas bzung du rung la} pratyakṣādipramāṇayuktigrāhyam jā.mā.174ka/201. bzung ba|• kri. ( {'dzin pa} ityasyā bhūta.) 1. babhāra — {rngul chu'i tshon ris nyams byas rnam 'gyur ni/} /{'dod pas nyer bstan rab tu gsal bar bzung //} svedāmbunaśyattilakādhi (kavi li.pā.)kāraṃ smaropadiṣṭaṃ prakaṭaṃ babhāra \n\n a.ka.53ka/59.33 2. dhārayati— {rgyal po gzugs can snying pos rang gi lag gis bcom ldan 'das kyi dbu'i steng du gdugs rtsibs brgya pa bzung ngo //} rājā bimbisāraḥ svayameva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati a.śa.57ka/49; gṛhyate — {rnam par rtog pa yang de dang bsres pa bzung ngo //} vikalpo'pi tatsaṃsṛṣṭo gṛhyate ta.pa.159ka/40; {de dag gis de bzung ste} sa tairgṛhyate śi.sa.47kha/45; \n\n• saṃ. 1. grahaḥ — {dang por 'grogs par 'dod pa'i dga' ma la mgrin pa nas bzung ba bzhin du} prathamasaṅgamotkaṇṭhitapriyākaṇṭhagraha iva nā.nā.226kha/15; parigrahaḥ — {sogs pa'i sgras tshig chad pa dang glu rta} (? {p+lu ta} ) {dang bstod pa la sogs pa bzung ngo //} ādiśabdena padavicchedaplutodāttādiparigrahaḥ ta.pa. 213ka/896; grahaṇam — {brda bzung ba'i/} /{sngon du} saṅketagrahaṇāt pūrvam ta.sa.96kha/860; {mtshan bzung ba tsam gyis} nāmadheyagrahaṇamātreṇa abhi.sa.bhā.84kha/115 2. = {bzung ba nyid} kroḍīkṛtatvam — {rdzas de ni yan lag gcig gis bzung ba'i phyir/} {rdzas 'di nyid kyi tshe yan lag gzhan la 'jug pa'i go skabs yod par ga la 'gyur} tenaivāvayavena tasya kroḍīkṛtatvāt kuto'vayavāntare vartitumasyāvasarastadānīmeva syāt ta.pa.267kha/251; \n \n\n• bhū.kā.kṛ. gṛhītaḥ — {zhes brjod bu yi mgrin bzung de yi ni/} /{phrag par bzhin bkod ma de rmongs par gyur//} uktveti sā kaṇṭhagṛhītaputrā tatskandhavinyastamukhī mumoha \n\n a.ka.306ka/108.131; saṃgṛhītaḥ — {gal te rmongs pas gzhan gyis tshad ma ma yin pa nyid tshad mar byas nas bzung ba} yadi mohāt pareṇāpramāṇameva pramāṇamiti kṛtvā saṃgṛhītam ta.pa.40ka/529; udgṛhītaḥ — {ma bsams ma dpyad ma brtags par bzung ba'i dngos po gang yin pa} yadvastu…na cintayitvā tulayitvopaparīkṣyodgṛhītam bo.bhū.21ka/25; upāttaḥ — {mtshan nyid de ni dngos su bzung ba gang yin pa de yin no//} lakṣaṇaṃ hi yadupāttaṃ sākṣāt tadeva pra.a.26ka/30; dhṛtaḥ — {de nas de lag gis bzung ba'i/} /{thag par dal bus 'chel byas te/} /{ri yi chu klung drag la brdabs//} tatpāṇidhṛtarajjvā'tha vihitālambanaḥ śanaiḥ \n so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam \n\n a.ka.267kha/32.29; {gus pa'i tshul 'chos bsam gtan bzung //} bhaktidambhadhṛtadhyānaḥ a.ka.101kha/64.166; avadhṛtaḥ — {yang dang yang du thos shing bzung la shes zin pa'i don gyi gtam yin par shes na nyes pa med do//} anāpattiḥ punaḥ punaḥ śrutāmavadhṛtāṃ vijñātārthāṃ kathāṃ sañjānataḥ bo.bhū.94kha/120; vidhṛtaḥ — {ser sna'i rgyu 'dis bzung la ci zhig bya snyam du dgongs pa'o//} kimanena mātsaryahetunā vidhṛteneti bhāvaḥ bo.pa.71kha/40; avadhāritaḥ — {gang na du ba yod pa de na me yod la/} {'di na yang du ba yod pas zhes bya ba de tsam brjod pa na rjes su 'gro ba dang ldog pa bzung ste} ‘yatra dhūmastatra vahniḥ, dhūmaścātra’ ityetāvanmātramukto'vadhāritānvayavyatirekaḥ ta.pa.32kha/513; ādhāritaḥ — {des ni de bzhin gshegs pa thams cad kyi chos kyi mdzod bzung ba las} tenādhāritāḥ sarvatathāga– ta(dharma)kośāḥ ga.vyū.305kha/393; grastaḥ — {grong der des phyin glang po'i mun pa yis/} /{ma lus phyogs bzung yongs su bskor te gnas//} sa tāṃ purīṃ prāpya gajāndhakāragrastākhilāśaḥ parivārya tasthau \n a.ka.56ka/59.60; grasitaḥ — {'das pa ni mi rtag pa nyid kyis bzung ba} gatā anityatayā grasitāḥ bo.pa.65ka/31; baddhaḥ — {mi'am ci mo yid 'phrog ma la brtag par brtsams pa las bzung bar mthong ngo //} ma(no)harāṃ kinnarīṃ nirīkṣitumārabdhaḥ \n paśyati baddhām vi.va.208kha/1.83. (dra.— {nges par bzung ba/} ). bzung ba nyid|gṛhītatā — {'dir klog pa'i slob dpon yang bzung ba nyid yin no//} pāṭhācāryasyāpyatra gṛhītatā vi.sū.10ka/10. bzung ba yin|kri. pragṛhyate — {skyes bu thams cad dag gis ni/} /{sngar grub rim pa bzung ba yin} (? {min} ) // na ca sarvaiḥ kramaḥ pumbhiḥ pūrvasiddhaḥ pragṛhyate \n ta.sa.97kha/868. bzung ba'i sems|= {grub mtha'} rāddhāntaḥ, siddhāntaḥ — {mtshungs pa grub mtha' bzung ba'i sems//} samau siddhāntarāddhāntau a.ko.139ka/1.5.4; rāddhaḥ anto yasya rāddhāntaḥ a.vi.1.5.4. bzung bar dka' ba|= {bzung dka'/} bzung bar gyis|kri. gṛhyatām — {rang las dmigs pa thams cad kyi/} /{tshad ma nyid ces bzung bar gyis//} svataḥ sarvopalabdhīnāṃ prāmāṇyamiti gṛhyatām \n ta.pa.257ka/986. bzung bar gyur|= {bzung gyur/} bzung bar bya|kṛ. udgrahītavyaḥ, o yā — {shes rab kyi pha rol tu phyin pa 'di nyid rgyun mi chad par mnyon par bya bzung bar bya} iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā a.sā.133kha/76; = {gzung bar bya/} bzung bar 'dzin pa|gṛhītagrahaṇam — {nye bar 'jal ba rnams la yang /} /{bzung bar 'dzin pa nyid du mtshungs//} gṛhītagrahaṇāt…samānamupamāsvapi ta.sa.57ka/550. bzung bar 'os|= {bzung bar 'os pa/} bzung bar 'os pa|vi. ādeyam — {de'i tshig bzung bar 'os par 'gyur} sa ādeyavacanaśca bhaviṣyati a.sā.47ka/27. bzung zin|= {bzung zin pa/} bzung zin pa|bhū.kā.kṛ. gṛhītaḥ — {ji ltar mngon sum gyis bzung zin pa'i sgra la sogs pa'i chos can la} yathā pratyakṣeṇa gṛhīte śabdādau dharmiṇi ta.pa.14kha/475; {gang la skyed par mi byed pa de ni bzung du zin kyang ma zin pa dang mtshungs pa yin no//} yatra tu na janayati tad gṛhītamapyagṛhītaprakhyam ta.pa.111ka/673. bzung zin pa 'dzin pa|• saṃ. gṛhītagrahaṇam — {bzung zin pa 'dzin pas tshad mar mi rung ba'i skyon yod do zhes bya ba bsal ba yin no//} gṛhītagrahaṇādāsañjito'prāmāṇyadoṣo nirastaḥ nyā.ṭī.43ka/61; \n\n• vi. gṛhītagrāhī — {gang bzung zin pa 'dzin pa'i shes pa de ni tshad ma ma yin te/} {dran pa bzhin no//} yad gṛhītagrāhi jñānaṃ na tatpramāṇam, yathā—smṛtiḥ ta.pa.14kha/475. bzung zin pa 'dzin pa nyid|gṛhītagrāhitvam — {gzhon nu ma len gyi lugs kyis bzung zin pa 'dzin pa nyid kyi ma grub par ston par byed pa yin te} kumārilamatena gṛhītagrāhitvasyāsiddhimudbhāvayati ta.pa.242ka/199. bzung zin pa 'dzin pa'i shes pa|pā. gṛhītagrāhi jñānam — {gang bzung zin pa 'dzin pa'i shes pa de ni tshad ma ma yin te/} {dran pa bzhin no//} yad gṛhītagrāhi jñānaṃ na tat pramāṇam, yathā—smṛtiḥ ta.pa.14kha/474. bzung zin pa'i yul can nyid|gṛhītaviṣayatvam — {dus phyis 'byung ba'i shes pa de dag las dang po ni tshad ma nyid du rigs pa yang ma yin te/} {de dag bzung zin pa'i yul can nyid kyi rang bzhin} (? {kyis rang nyid} ) {tshad ma ma yin pa'i phyir ro//} na ca tebhya uttarakālabhāvibhyaḥ pratyayebhyaḥ prathamasya prāmāṇyaṃ yuktam; teṣāṃ gṛhītaviṣayatvena svayamevāpramāṇatvāt ta.pa.228kha/927. bzur|= {bzur ba/} {bzur te/} {o nas} apakramya — {de nas bcom ldan 'das kyis lam las bzur te dge slong gi dge 'dun gyi gung la gdan bshams pa nyid la bzhugs so//} tato bhagavān mārgādapakramya purastād bhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ vi.va.127kha/1.17; vi.va.158kha/1.47. bzur ba|• saṃ. parihāraḥ — {gru bzur ba dang gru phul ba dang} … {gru btang ba yang rab tu shes so//} yānaparihāraṃ yānavāhanaṃ…yānasampreṣaṇaṃ prajānāmi ga.vyū.50ka/144; \n\n• pā. avayānam, kalāviśeṣaḥ — {mchongs pa dang} … {bzur ba dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…avayāne…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108. bze re|saukumāryam — {nad dang 'ching dang rdeg sogs la/} /{bdag gis bze re mi bya ste//} vyādhibandhanatāḍanaiḥ \n saukumāryaṃ na kartavyam bo.a.15ka/6.16. bze re can|vi. sukumāraḥ — {brtson med 'bras bu 'dod pa dang /} /{bze re can la gnod mang zhing //} nirudyama phalākāṅkṣin sukumāra bahuvyatha \n bo.a.20kha/7.13. bzed|• kri. ( {'dzed} ityasyā bhavi., bhūta.) 1. upanāmayet — {bca' ba dang bza' ba ma 'ongs par lhung bzed mi bzed par ro//} nānāgate khādanīye bhojanīye pātramupanāmayet vi.sū.49ka/62 \n 2. prasārayati — {gal te nam mkha' la bcom ldan 'das kyis lhung bzed bzed na} yadi bhagavān ākāśe pātraṃ prasārayati vi.va.141ka/1.30; \n\n• bhū.kā.kṛ. 1. prasāritaḥ — {lhung bzed bzed nas sgor bsdad pa dang} dvāre sthitena pātraṃ prasāritam vi.va.164kha/1.53 2. prasāritavān — {de nas rang sangs rgyas des skyes bu bkren pa de'i bsam pa sems kyis shes nas lhung bzed bzed de} tataḥ pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān vi.va.167kha/1.56; \n\n• vi. uttānaḥ — \n{de dus don gnyer gzhan la ni/} /{lag bzed nyid du ji ltar 'gyur//} kathaṃ…gacchāmi prārthitānyasya tatkṣaṇottānapāṇitām \n\n a.ka.8kha/50.83; \n\n• saṃ. pratigrahaṇam — {skra bzed bcang bar bya'o//} {med na rngul gzan gyis so//} {gding bar yang mi bya'o//} dhārayet keśapratigrahaṇam \n abhāve saṅkakṣikayā \n na saṃstare vi.sū.5kha/5; dra.— {rgyal po'i khrag tsan dan dmar po'i khu ba 'dra ba snyim pa bzed de btung bar chas so//} añjalipuṭaireva rājño raktacandanarasābhitāmraṃ rudhiraṃ pātumupacakramire jā.mā.42kha/50. (dra.— {lhung bzed/} {sgra bzed/} ). bzed pa|= {bzed/} bzo|• saṃ. 1. = {bzo ba} ghaṭanā — {kye ma sems med shing rnams ni/} /{bzo yi sbyor bas skad cig las/} /{las su rung ba nyid 'gyur te/} /{lus can rnams kyi sems ma yin//} aho nu ghaṭanāyogād yānti karmaṇyatāṃ kṣaṇāt \n niścetanāni dārūṇi na cittāni śarīriṇām \n\n a.ka.329ka/41.54 2. = {mkhas pa} naipuṇam — {e ma'o shin tu yongs dag pa'i/} /{phrin las rnams kyang rab tu bzo//} aho supariśuddhānāṃ karmaṇāṃ naipuṇaṃ param \n śa.bu.112kha/71; {bzo zhes bya ba ni mkhas pa'o//} śa.ṭī.71; \n\n• pā. śilpam \n 1. vidyāsthānaviśeṣaḥ — {gso ba'i gtsug lag bzo rnams dang /} /{sgyu rtsal rig lung de bzhin te//} cikitsaśāstraṃ śilpāśca kalāvidyāgamaṃ tathā \n\n la.a.66kha/14; {sprul pa'i sku de ni rtag tu gdul ba'i don du pi wang len pa la sogs pa bzo dang} sa punarnirmāṇakāyaḥ sadā vineyārthaṃ śilpasya vīṇāvādanādibhiḥ sū.vyā.159kha/48; {thos pa dang bzo la sogs pa goms pa'i khyad par gyi 'phel ba dang 'grib pa dag gis} śrutaśilpādyabhyāsaviśeṣasyotkarṣāpakarṣābhyām ta.pa.102ka/654; {thar dang blo dang shes pa gzhan/} /{rnam shes bzo dang bstan bcos so//} mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ \n a.ko.139ka/1.5.6 2. = {sgyu rtsal} kalā — {rig pa'i gnas dang bzo yi rnams/} /{gang gis ji ltar rab tu bshad//} vidyāsthānakalāścaiva kathaṃ kena prakāśitam \n\n la.a.65ka/12. (dra.— {lag bzo/} ). bzo khang|= {bzo'i khang pa/} bzo mkhan|= {bzo bo} kāruḥ, śilpī mi.ko.24kha \n bzo mngon par shes pa|• pā. śilpābhijñā — {byang chub sems pa'i rnam par thar pa bzo mngon par shes pa dang ldan pa thob pa} śilpābhijñāvato bodhisattvavimokṣasya lābhī ga.vyū.273kha/352; \n\n• nā. śilpābhijñaḥ, śreṣṭhidārakaḥ — {tshong dpon gyi bu nor bzangs tshong dpon gyi bu bzo mngon par shes pa gang na ba der song ste} atha khalu sudhanaḥ śreṣṭhidārako yena śilpābhijño śreṣṭhidārakastenopasaṅkramya ga.vyū.273kha/352. bzo mngon par shes pa dang ldan pa|pā. śilpābhijñāvān, bodhisattvavimokṣaḥ — {rigs kyi bu kho bo ni byang chub sems pa'i rnam par thar pa bzo mngon par shes pa dang ldan pa thob pa} ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī ga.vyū.273kha/352. bzo dang rig dang sgyu rtsal|śilpavidyākalā lo.ko.2099. bzo dang las kyi gnas|śilpakarmasthānam — {'jig rten pa'i bzo dang las kyi gnas ni rnam pa du ma rnam pa sna tshogs mang po yod de/} {gser mgar dang lcags mgar dang nor bu mkhan gyi las shes pa la sogs pa ste} laukikāni śilpakarmasthānānyanekavidhāni bahunānāprakārāṇi suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni bo.bhū.52ka/68; {'jig rten pa'i bzo dang las kyi gnas rnams la mkhas par gyur pa yin no//} laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ bo.bhū.135kha/174. bzo dang las kyi gnas kyi rig pa|pā. śilpakarmasthānavidyā, vidyāsthānabhedaḥ — {rig pa'i gnas lnga po dag yin te/} {nang gi rig pa dang gtan tshigs kyi rig pa dang sgra'i rig pa dang nad gso ba'i rig pa dang bzo dang las kyi gnas kyi rig pa'o//} pañcavidyāsthānāni bhavanti \n adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca bo.bhū.52ka/68; = {bzo'i las kyi gnas rig pa/} bzo gnas|= {bzo'i gnas/} bzo sna tshogs can|nā. viśvakarmā ma.vyu.6941 (99ka). bzo ba|= {bzo/} bzo ba po|= {bzo bo/} bzo bo|śilpī — {bzo bo mkhas pa kha cig dag/} /{gser gyi ri dwags bgyid du stsol//} kurvantu kāñcanamṛgaṃ kuśalāḥ ke'pi śilpinaḥ \n\n a.ka.257ka/30.27; {byed mkhan dang ni bzo bo} kāruḥ śilpī a.ko.202kha/2.10.5; śilpikarmāsyāstīti śilpī a.vi.2.10.5; karmī — {bzo bo bza' dang bcas 'jig pas/} /{bdag gis kyang ni mngon par bsrung //} sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet \n ma.mū.275kha/432; kitavaḥ — {de la mchod pa yongs 'dzin cing /} /{bya ru 'dzugs pa byed pa'i tshe/} /{bzo bo kan ta la zhes pas/} /{gzugs can gnyis ni rnam par bkod//} tasminnāropyamāṇāyāṃ yaṣṭyāṃ pūjāparigrahe \n kitavaḥ kandalo nāma nidadhe rūpakadvayam \n\n a.ka.336ka/43.18. bzo bo'i tshogs|śreṇiḥ mi.ko.24kha \n bzo sbyang ba|śreṇiḥ, o ṇī— {de phas bzo sbyang ba bcwa brgyad po dag la bcug nas de'i ming bzo sbyangs gzugs can snying po/} {bzo sbyangs gzugs can snying po zhes bya bar gyur to//} sa pitrā'ṣṭādaśasu śreṇīṣvavatāritaḥ \n ato'sya śreṇyo (bimbisāra iti khyātiḥ) vi.va.4kha/2.76; dra. {bzo sbyangs/} bzo sbyangs|nā. śreṇyaḥ, nṛpaḥ — {de na kha cig gis ni bzo sbyangs gzugs can snying po zhes bya bar shes so//} (kecit) śreṇyo bimbisāra iti sañjānate vi.va.6ka/2.77; {de phas bzo sbyang ba bcwa brgyad po dag la bcug nas de'i ming bzo sbyangs gzugs can snying po/} {bzo sbyangs gzugs can snying po zhes bya bar gyur to//} sa pitrā'ṣṭādaśasu śreṇīṣvavatāritaḥ \n ato'sya śreṇyo (bimbisāra iti khyātiḥ) vi.va.4kha/2.76; ma.vyu.3652 (61kha); śreṇikaḥ ma.vyu.3652 (61kha). bzo sbyangs kyi gnas|śreṇiḥ, o ṇī — {grong ngam grong rdal lam bzo sbyangs kyi gnas sam 'dren pa'i} ( {ma'i} ityapi) {nang ngam 'khor gyi nang ngam} grāme vā, nigame vā, śreṇyāṃ vā, pūge vā parṣadi vā śrā.bhū.175kha/465. bzo sbyangs pa|= {bzo sbyangs/} bzod|= {bzod pa/} bzod dka'|= {bzod par dka' ba/} bzod dka' ba|= {bzod par dka' ba/} bzod dkas rengs|nā. = {brgya byin} duścyavanaḥ, indraḥ — {dbang po lnga ldan mchod byed dang /} /{khyab stobs dang ni smin pa 'joms/} … {bzod dkas rengs} indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…duścyavanaḥ a.ko.130kha/1.1.45; duḥkhena cyotituṃ śakyaḥ duścyavanaḥ \n cyutir kṣaraṇe a.vi.1.1.45. bzod bgyi|= {bzod par bgyi/} bzod dga'|• vi. kṣāntipriyaḥ — {de dag ni bzod pa la dga' bas so//} te hi kṣāntipriyā iti sū.bhā.242kha/157; \n\n• saṃ. kṣamāratiḥ — {gzhan las khyad 'phags la zhen cing /} /{mi mthun dag la bzod dga' ba/} /{'dis mi bzod ces skad cig gis/} /{gsal bar grags pa nyams par gyur//} parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ \n akṣamo'yamiti vyaktaṃ kṣaṇena kṣīyate yaśaḥ \n\n a.ka.302kha/39.63; \n \n\n• nā. kṣāntipriyā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo bzod dga' zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…kṣāntipriyā nāma gandharvakanyā kā.vyū.202ka/260. bzod cing dul la zhi ba dang ldan pa|vi. kṣamadamaśamopetaḥ — {de de ltar bzod pa dang ldan de ltar dul ba dang ldan de ltar zhi ba dang ldan te/} {de ltar bzod cing dul la zhi ba dang ldan pas} sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopeta evaṃ kṣamadamaśamopetaḥ da.bhū.207kha/25. bzod cing des pa dang ldan pa|kṣāntisauratyopetatā — {byang chub sems dpa' ni} … {dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//} … {de dad pa la dbang bsgyur ba dang} … {bzod cing des pa dang ldan pa dang} bodhisattvaḥ… prayujyate sarvakuśalamūlasamudāgamāya…sa śraddhādhipateyatayā…kṣāntisauratyopetatayā da.bhū.176ka/9. bzod thob|= {bzod pa thob pa/} bzod ldan|vi. kṣamī — {nor ldan dud pa rje bzod ldan/} … /{bud med dag ces gtam nyid ci//} dhanī namraḥ prabhuḥ kṣamī \n…strī satīti kathaiva kā \n\n a.ka.145ka/14.71; kṣamāvān, o vatī — {mi mthun phyogs la bzod ldan pa//} vipakṣeṣu kṣamāvantaḥ a.ka.26ka/3.76; {bzod pa dang ldan na brtson 'grus rtsom mo//} kṣamāvān vīryamārabhate sū.vyā.198ka/99; {gang zhig dregs pa med de rig/} /{gang zhig bzod pa ldan de stobs//} darpo na yasya vidyā sā śaktiryā ca kṣamāvatī \n\n a.ka.303ka/39.67; kṣamopetaḥ — {de de ltar bzod pa dang ldan/} {de de ltar dul ba dang ldan/} {de de ltar zhi ba dang ldan te} sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopetaḥ da.bhū.207kha/25; sahiṣṇuḥ — {snying stobs che zhing bzod dang ldan//} sāttvikaiśca sahiṣṇubhiḥ ma.mū.155ka/69; kṣamaḥ — {byang chub sems dpa' bzod pa dang ldan pa ni bzod pa'i mi mthun pa'i phyogs mi bzod pa yang spong ngo //} kṣamo bodhisattvaḥ kṣāntivipakṣamakṣāntiṃ prajahāti bo.bhū.39kha/51; kṣāntaḥ — {der ni yan lag bcad pa de mthong nas/} /{bzod ldan dag kyang khro bas 'dar bar 'gyur//} taṃ tatra kṛttāvayavaṃ vilokya kṣāntā api krodhadhutā babhūvuḥ \n\n a.ka.296ka/38.15. bzod ldan pa|= {bzod ldan/} bzod ldan tshul|vi. kṣamāśīlaḥ — {rje nyid yin yang bzod ldan tshul/} /{lang tsho ldan yang dbang po thul//} kṣamāśīlaḥ prabhutve'pi yauvane'pi jitendriyaḥ \n\n a.ka.20ka/3.9. bzod pa|• kri. (avi., saka.) 1. sahati — {yon tan 'dod pa sdug bsngal brgya dag bzod//} sahati ca duḥkhaśatāṃ guṇābhikāṅkṣī rā.pa.235ka/129; sahate — {khyod kyi lus kyis stan ngan ji ltar bzod//} kathaṃ tanuste sahate kuśayyām a.ka.195ka/22.29; {sems can thams cad kyi khur yang bzod} sarvasattvabhārāṃśca sahate śi.sa.104ka/103; utsahate — {sems can dmyal ba'i sdug bsngal de myong bar bzod kyi} utsahe'haṃ nairayikaṃ duḥkhaṃ prativedayitum śi.sa.93kha/ 93; prasahate — {de dag ni de bzhin gshegs pa'i chos kyi tshul gyi char chen po 'di bzod do//} te imāṃ mahādharmanayavṛṣṭiṃ tathāgatasya prasahante su.pa.34kha/13; kṣamate — {gnod par byed pa thams cad kyang bzod pa dang thams cad kyis kyang bzod pa dang} sarvaṃ cāpakāraṃ kṣamate \n sarvataśca kṣamate bo.bhū.106ka/135; titikṣate — {mthu chung 'khrul pa dag la ni/} /{mthu yod bzhin du bzod na rung //} śakta eva titikṣate durbalaskhalitaṃ yataḥ \n jā.mā.208kha/243; dra.— {dpa' bo rnams ni dpa' ba'i mtshan gyis mtshon/} /{de bzhin rma 'di bdag gis dga' ba bzhin bzod//} vīrā yathā vikramacihnaśobhāṃ prītyā tathemāṃ rujamudvahāmi \n\n jā.mā.162ka/187 \n 2. sahiṣyati — {sen mo yis ni gcad bya ba/} /{sta res gcad par su zhig bzod//} paraśucchedyatāṃ ko vā nakhacchedye sahiṣyati \n\n pra.a.61ka/69; \n\n• saṃ. 1. kṣāntiḥ — {zhe sdang lta bu'i sdig pa med/} /{bzod pa lta bu'i dka' thub med//} na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ \n bo.a.14kha/6.2; {de'i bzod pa dang des pa yang de bas kyang yongs su dag par 'gyur ro//} tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhayati da.bhū.201kha/23; {brtan pa dang mi mjed pa dang bzod pa zhes bya ba ni rnam grangs te} dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ sū.vyā.149kha/31; kṣamā — {bzod pa ni dka' ba spyod pa la'o//} kṣamā duṣkaracaryāyām sū.vyā.148kha/30; {khro bas skad cig nyid kyis bzod pa rlag par byed//} kṣapayati krodhaḥ kṣaṇena kṣamām a.ka.216kha/88.32; {nus pa dag la bzod pa rgyan gyi mchog//} kṣamā hi śaktasya paraṃ vibhūṣaṇam jā.mā.170ka/196; marṣaṇam — {gnod par byed pa la bzod pa} aparādhamarṣaṇam sū.vyā.197kha/99; {byang chub sems dpa'} … {gtong ba dang mi gnod pa dang gnod pa byed pa bzod pas sems can gyi don byed do//} bodhisattvaḥ…tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute sū.vyā.196ka/97; marṣaṇā — {gnod pa la ni bzod pa dang //} marṣaṇā cāpakārasya sū.a.240kha/155; sammarṣaṇam — {mi phongs pa dang rnam par mi 'tshe dang /} /{rnam 'tshe bzod dang bya bas mi skyo dang //} avighātairaviheṭhairviheṭhasammarṣaṇaiḥ kriyākhedaiḥ \n sū.a.196kha/97; kṣamaṇam — {de'i rjes la ni bden pa la cher bzod pa'i phyir bzod pa skye'o//} tadanantaramidānīmadhimātrasatyakṣamaṇātkṣāntirutpadyate abhi.sphu.167kha/908 2. = {dang du len pa} adhivāsaḥ — {sdug bsngal bzod pa sdug bsngal 'jigs pa med//} duḥkhādhivāso na ca duḥkhabhītaḥ sū.a.248kha/165; adhivāsanā — {bzod pa che ba ste/} {sdug bsngal thams cad dang du len pa'i phyir ro//} mahādhivāsanā sarvaduḥkhādhivāsanāt sū.vyā.143ka/21 3. = {bzod pa nyid} kṣamaṇatā — {gang gzung ba dang 'dzin pa yongs su shes pas rnam par rtog pa/} {de nyid mi 'jug par bzod pa de ni bzod pa'i pha rol tu phyin pa'o//} yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā la.a.150kha/96; sahiṣṇutā — {de la'ang mi khro bzod pa ni/} /{gnas min bzod pa smad pa'i gnas//} tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām \n\n bo.a.9ka/4.29; \n \n\n• pā. kṣāntiḥ, pāramitābhedaḥ — {bzod pa ni sems can mi gtong ba'i lam ste/} {gnod pa byed pa thams cad kyi sdug bsngal gyis yid mi 'byung ba'i phyir ro//} kṣāntiḥ sattvānutsarge (mārgaḥ) sarvāpakāraduḥkhānudvegāt sū.vyā.197ka/98; ma.vyu.1214 (26kha); kṣamā— {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan dang ni shes rab thabs/} /{smon lam stobs dang ye shes dang /} /{'di dag pha rol phyin pa bcu//} dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā \n praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa \n\n ma.vi.44ka/154; \n\n• vi. sahiṣṇuḥ — {ye shes kyi stobs mtha' yas pa bzod par mi 'gyur te} anantasya jñānabalasya sahiṣṇurna syāt abhi.sphu.269ka/1089; {sdug bsngal bzod cing bag yod pa} khedasahiṣṇurapramādī jā.mā.115kha/135; kṣāntikaḥ — {bdag ni zab mo bzod pa'o zhes/} /{log pa nyid ni smra ba dang //} gambhīrakṣāntiko'smīti mithyaiva kathanātpunaḥ \n bo.pa.109kha/79; kṣamaḥ — {bran ni} … {spyo ba dang brdeg pa la sogs pa la bzod pa yin} dāso hi…kṣamo bhavati paribhāṣaṇatāḍanādīnām sū.vyā.242ka/156; {phyogs 'di ni khyed kyis bzod pa ma yin no//} na cāyaṃ pakṣaḥ kṣamo bhavatām pra.a.2kha/3; {'gro ba kun gyi khur 'dzin par/} /{bdag gi dpung pa 'di yis bzod//} ayaṃ mama bhujaḥ sarvajagadbhārabharakṣamaḥ \n\n a.ka.45ka/4.104; {gang gA bzhin/} /{dri ma 'khru bzod} gaṅgeva malaprakṣālanakṣamā a.ka.339ka/44.34; sahaḥ — {de yi blon po'i glang po ni/} /{sa 'dzin zhes bya sa yi khur/} /{bzod pa gzhan yang byung gyur te/} /{phyogs kyi glang po lnga pa bzhin//} mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ \n bhūmibhārasahastasya diṅnāga iva pañcamaḥ \n\n a.ka.48ka/5.17; sahyaḥ — {dman pa 'joms byed ma rungs tshogs pa 'di dag rnams ni ji ltar bzod//} kathaṃ so'yaṃ sahyaḥ kṛpaṇadalano dāruṇagaṇaḥ \n\n a.ka.90ka/64.21; aviklavaḥ — {rA ma Na yi mgo gcod pa'i/} /{bya ba'i khur yang bzod pa gang /} /{rA g+hu'i bu de bla ma yi/} /{bka' las 'da' bar nus ma gyur//} guroḥ śāsanamatyetuṃ na śaśāka sa rāghavaḥ \n yo rāvaṇaśiracchedakāryabhāre'pyaviklavaḥ \n\n kā.ā.332ka/2.298; dra.— {da ni khyod kyis gnyen tshan gyi khur dag 'dzin par bzod do//} kuṭumbabhāravahanayogya idānīṃ tvam nā.nā.225kha/6; \n\n• bhū.kā.kṛ. kṣāntaḥ — {'jam dpal gang gi tshe byang chub sems dpa' sems dpa' chen po bzod pa dang} … {phrag dog med par 'gyur te} yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati…anabhyasūyakaḥ sa.pu.103kha/166; soḍhaḥ — {rab rgyas dzA ti'i me tog dri ldang srod la'i rlung dag bzod pa min nam ci//} kiṃ nonmīlitamālatīsurabhayaḥ soḍhāḥ pradoṣānilāḥ \n nā.nā.231kha/58. bzod pa brgyad|aṣṭau kṣāntayaḥ — 1. {sdug bsngal la chos shes pa'i bzod pa} duḥkhe dharmajñānakṣāntiḥ, 2. {sdug bsngal la rjes su rtogs par shes ba'i bzod pa} duḥkhe anvayajñānakṣāntiḥ, 3. {kun 'byung la chos shes pa'i bzod pa} samudaye dharmajñānakṣāntiḥ, 4. {kun 'byung la rjes su rtogs par shes pa'i bzod pa} samudaye'nvayajñānakṣāntiḥ, 5. {'gog pa la chos shes pa'i bzod pa} nirodhe dharmajñānakṣāntiḥ, 6. {'gog pa la rjes su rtogs par shes pa'i bzod pa} nirodhe'nvayajñānakṣāntiḥ, 7. {lam la chos shes pa'i bzod pa} mārge dharmajñānakṣāntiḥ, 8. {lam la rjes su rtogs par shes pa'i bzod pa} mārge'nvayajñānakṣāntiḥ ma.vyu.1216 (26kha); abhi.sa.bhā.55kha/77; abhi.sphu.225ka/1008. bzod pa rnam pa gsum|trividhā kṣāntiḥ — 1. {sdug bsngal dang du len pa'i bzod pa} duḥkhādhivāsanakṣāntiḥ, 2. {chos la nges par sems pa'i bzod pa} dharmanidhyānakṣāntiḥ, 3. {gzhan gyis gnod pa byas pa la ji mi snyam pa'i bzod pa} parāpakāramarṣaṇakṣāntiḥ śi.sa.100kha/100. bzod par|soḍhum— {da lta'i sdug bsngal 'di tsam la'ang /} /{bdag gis bzod par mi nus na//} yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate \n bo.a.17kha/6.73; kṣantum — {pha dang slob dpon 'dra ba ru/} /{bdag la khyod kyis bzod par mdzod//} pitevācārya iva ca kṣantumarhati tadbhavān \n\n jā.mā.103kha/120; kṣamitum — {bdag gis rang bzhin ngan pa bzod par mi nus te} na śakyaṃ mayā durācārasya kṣamitum vi.va.284kha/1.101. bzod pa bkod pa|kṣāntivyūhaḥ, raśmiviśeṣaḥ — {bzod pa bkod pa'i 'od zer rab gtong zhing /} /{mi bzod sems can gang dag des bskul ba//} kṣāntiviyūha ya osari raśmi tāya ya akṣama codita sattvāḥ \n śi.sa.180ka/179. bzod pa sgom par byed pa|vi. kṣāntisambhāvitā — {bzod pa sgom par byed pa mya ngan las 'da' ba sems par byed la} kṣāntisambhāvitā nirvāṇacintakāḥ kā.vyū.228kha/291. bzod pa can|vi. kṣamī — {'dod bsgribs 'dod ldan bzod pa can/} /{skal ba bzang mo ga la thob//} channakāmaḥ kṣamī kāmī subhage labhyate kutaḥ \n\n a.ka.2ka/50.81; kṣamaḥ — {gang zag bzod pa can ni phyi ma la yang dgra mang bar mi 'gyur ba dang} kṣamaḥ pudgalaḥ āyatyāmavairabahulo bhavati bo.bhū.105kha/135; kṣāntaḥ — {dge ba'i chos can dang 'grogs na bde ba dang bzod pa can dang} kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhavet sa.pu.127kha/202. bzod pa che|= {bzod pa che ba/} bzod pa che ba|mahādhivāsanā — {bzod pa che ba ste/} {sdug bsngal thams cad dang du len pa'i phyir ro//} mahādhivāsanā sarvaduḥkhādhivāsanāt sū.vyā.143ka/21. bzod pa chen po|adhimātrā kṣāntiḥ — {bzod pa chen po ji lta ba bzhin du} yathaivādhimātrā kṣāntiḥ abhi.bhā.13kha/912; adhimātrakṣāntiḥ — {bzod pa chen po dang ldan pa} adhimātrakṣāntisamanvāgataḥ ma.vyu.857 (20ka). bzod pa chen po dang ldan pa|vi. adhimātrakṣāntisamanvāgataḥ ma.vyu.857 (20ka). bzod pa nyid|1. sahiṣṇutā — {rtsa ba snying rje med gyur na/} /{dka' spyod bzod pa nyid mi 'gyur//} mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet \n sū.a.216kha/122; sahatvam — {kun rdzob dpyad bzod nyid ma yin//} saṃvṛterna hi vicārasahatvam pra.a.84kha/92 \n 2. kṣāntameva — {byang chub snying por rdo rje'i gdan/} /{bsten pa de la bdag gis sngon/} /{gnod pa yi ni tshogs dag byas/} /{de yis bdag la bzod pa nyid//} bodhimūle mayā tasya vajrāsanajuṣaḥ purā \n kṛtā nikāranikarā kṣāntameva ca tena me \n\n a.ka.161kha/72.54. bzod pa thams cad|pā. sarvā kṣāntiḥ, kṣāntibhedaḥ — {de la byang chub sems dpa'i bzod pa thams cad gang zhe na/} {de ni rnam pa gnyis su blta bar bya te/} {khyim pa'i phyogs la brten pa dang rab tu byung ba'i phyogs la brten pa'o//} tatra katamā bodhisattvasya sarvā kṣāntiḥ \n sā dvividhā draṣṭavyā \n gṛhipakṣāśritā pravrajitapakṣāśritā ca bo.bhū.102ka/130. bzod pa thob|= {bzod pa thob pa/} bzod pa thob pa|• saṃ. kṣāntilābhaḥ — {bzod pa thob pa kho nas 'gro ba dang skye gnas dang skye ba dang lus dang srid pa dang nyon mongs pa rnams las kha cig gis mi skye ba'i chos nyid thob ste} kṣāntilābhādeva hi gatiyonyupapa– ttyāśrayāṣṭamādibhavakleśānāṃ keṣāṃcidanutpattidharmatāṃ pratilabhate abhi.bhā.15ka/919; \n\n• vi. kṣāntipratilabdhaḥ — {byang chub sems dpa' lnga stong} … {bzod pa thob pa} pañcabhiśca bodhisattvasahasraiḥ…kṣāntipratilabdhaiḥ rā.pa.227kha/120; kṣāntyadhigataḥ — {ma skyes pa'i chos la bzod pa thob par thugs su chud nas} anutpattikadharmakṣāntyadhigataṃ viditvā la.a.60ka/6; kṣāntikaḥ — {mi skye ba'i ye shes kyi bzod pa thob pa} anutpādajñānakṣāntikaḥ a.sā.292kha/165; kṣāntilābhī — {bzod thob ngan song mi 'gro 'o//} kṣāntilābhyanapāyagaḥ abhi.ko.19kha/6.23. bzod pa thob par byed pa'i gzungs|pā. kṣāntilābhāya dhāraṇī, bodhisattvānāṃ dhāraṇīviśeṣaḥ — {byang chub sems dpa' rnams kyi gzungs gang zhe na/} {de ni mdor bsdu na rnam pa bzhir blta bar bya ste/} {chos kyi gzungs dang don gyi gzungs dang gsang sngags kyi gzungs dang byang chub sems dpa' bzod pa 'thob par byed pa'i gzungs so//} tatra katamā bodhisattvānāṃ dhāraṇī? samāsataścaturvidhā draṣṭavyā \n dharmadhāraṇī, arthadhāraṇī, mantradhāraṇī, bodhisattvakṣāntilābhāya ca dhāraṇī bo.bhū.143kha/185. bzod pa dang des pa chen po dang ldan pa|vi. mahākṣāntisauratyasamanvāgataḥ ma.vyu.1115 (24ka). bzod pa dang ldan|= {bzod ldan/} bzod pa dang ldan pa|= {bzod ldan/} bzod pa ldan|= {bzod ldan/} bzod pa phun sum tshogs|= {bzod pa phun sum tshogs pa/} bzod pa phun sum tshogs pa|vi. kṣāntisampannaḥ — {dpal ldan bzod pa phun sum tshogs/} /{tshe ring bu ni mang ba dang //} śrīmān kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ \n\n ma.mū.195kha/208. bzod pa byas pa|vi. apasāritaḥ — {bzod pa byas pa de dag la mthun pa thob pa med par mthun pa mi 'byung ngo //} nāpasāritānāmeṣāṃ sāmagryasya vinā sāmagrīlābhenotthāpanam vi.sū.89kha/107. bzod pa byos|kri. kṣamethāḥ — {ngas ni rjes su bzung bas nor yang zad mi 'gyur/} /{bdag gis gtses pa 'di yang khyod kyis bzod pa byos//} dhanakṣayaṃ nāpsyasi matparigrahādidaṃ kṣamethāśca viceṣṭitaṃ mama \n\n jā.mā.25ka/29. bzod pa 'bring|madhyā kṣāntiḥ — {de thams cad ni bzod pa 'bring yin la} eṣā sarvaiva madhyā kṣāntiḥ abhi.bhā.13kha/910. bzod pa ma yin|kri. na sahate — {me tog lta bu mdza' ba yis/} /{gnod pa bzod pa ma yin no//} puṣpopamāni premāṇi na sahante kadarthanām \n\n a.ka.147ka/14.95. bzod pa med|= {bzod pa med pa/} bzod pa med pa|vi. akṣamaḥ — {bzod pa med pa dang spro thung ba dang mi mthun pa'i rang bzhin can yin pa dang} akṣamo bhavatyamahiṣṭhaḥ, vilomanajātīyaḥ śrā.bhū.72ka/186. bzod pa smra ba|vi. kṣāntivādī — {bdag ni thub pa bzod pa smra/} /{bdag la dogs pa bya mi 'os//} kṣāntivādī munirahaṃ na māṃ śaṅkitumarhasi \n a.ka.252kha/29.62; kṣamābhidhāyī — {nags na gnas shing rab tu byung bar shes/} /{bzod pa smra ba ring po mi thogs 'chi//} vane vasan pravrajitapratijñaḥ kṣamābhidhāyī nacirānmariṣyan \n jā.mā.172ka/199. bzod pa mdzad|kri. titikṣate — {khyad du gsod pa bzod pa mdzad cing 'dir/} /{bkur sti dag la'ang chags pa mi mnga' lags//} avamānamatho titikṣase na ca sammānamihābhinandasi \n\n vi.va.127ka/1.16; adhivāsayate — {ri yi dbang po lta bur bzod mdzad de/} /{thugs brtan khyod la rab tu gnod mi mnga'//} adhivāsayase nagendravanna ca te pravyathate sthiraṃ manaḥ \n\n vi.va.126kha/1.16. bzod pa mdzad du gsol|kri. kṣamatām — {bcom ldan 'das bdag ni dud 'gro'i skye gnas su skyes pa lags pas/} {bdag la bcom ldan 'das mchod pa'i rgyu ci yang ma mchis na bzod pa mdzad du gsol} kṣamasva bhagavaṃstiryagyonigato'ham, nāsti me vibhavo yena bhagavantamabhyarcayeyam a.śa.153ka/142. bzod pa mdzad pa|= {bzod pa mdzad/} bzod pa mdzod cig|kri. kṣamasva — {drang srong chen po} … {bdag la khyod kyis bzod pa mdzod cig} kṣamasva mama maharṣe a.śa.105ka/94. bzod pa yongs su dag pa|kṣāntipariśuddhiḥ— {nam mkha' la zhe 'gras pa med de/} {sems can thams cad la zhe 'gras pa med pa'i} ( {sems kyi} ) {bzod pa yongs su dag pa dang} apratihataṃ gaganaṃ sarvasattvāpratighacittasya kṣāntipariśuddhiḥ śi.sa.150ka/145. bzod pa rab tu thob pa|vi. kṣāntipratilabdhaḥ — {rim khang bdun pa'i nang na byang chub sems dpa' sgra brnyan lta bu'i bzod pa rab tu thob pa} saptame pure pratiśrutkopamakṣāntipratilabdhānām…bodhisattvānām ga.vyū.17kha/115. bzod pa la dga' ba|= {bzod dga'/} bzod pa la dpa' ba|vi. kṣāntiśūraḥ — {byang chub sems dpa'} ( {sems la dpa' ba} )… {bzod pa la dpa' ba} bodhisattvaścittaśūraḥ…kṣāntiśūraḥ śi.sa.12kha/13. bzod pa la phan yon|= {bzod pa'i phan yon/} bzod pa las byung ba|vi. kṣāntimayaḥ — {byang chub sems dpa' dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang} … {bzod pa las byung ba gang yin pa dang} teṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaśca dānamayaḥ puṇyābhisaṃskāraḥ…yaśca kṣāntimayaḥ a.sā.153kha/87. bzod pa gsol|= {bzod pa gsol ba/} {bzod pa gsol te} kṣamayitvā — {gal te rkyen de lta bu yod na/} {bzod pa gsol te'o//} tadrūpaścet pratyayaḥ kṣamayitvā vi.sū.38kha/49. bzod pa gsol du 'jug pa|avasāraṇam — {mtshams kyi phyi rol du bzod pa gsol du 'jug pa la'o//} bahiḥsīmnaya (mnya bho.pā.)vasāraṇe vi.sū.51ka/65. bzod pa gsol du 'jug pa'i dge 'dun lhag ma|pā. avasāraṇe saṅghāvaśeṣaḥ, saṅghāvaśeṣaviśeṣaḥ — {bzod pa gsol du 'jug pa'i dge 'dun lhag ma'o//} (iti) avasāraṇam (ṇe saṅghāvaśeṣaḥ) vi.sū.51ka/65. bzod pa gsol ba|• kri. kṣamāpayati — {sems can gang dag khros pa de dag la dbugs 'byin to//} … {bzod pa gsol lo//} ye kruddhāḥ sattvāstānāśvāsayati, kṣamāpayati śi.sa.106ka/104; \n\n• saṃ. avasāraṇam — {phyogs dang mthun pa sgrub pa dang bzod pa gsol ba dang spo ba la sogs pa bzhi bya ba dang} pakṣasampattyavasāraṇaparivāsādicatuṣkadāna(–) vi.sū.63ka/79; \n\n• vi. kṣamaṇakaḥ — {'di la bzod pa gsol bas las kyi gnas su de la bzod pa gsol du gzhug go//} tatkṣamaṇakamatra karmaṇaḥ sthāne'vasāraṇam vi.sū.84kha/102; \n\n• bhū.kā.kṛ. kṣamayitumārabdhaḥ — {de nas nyin par gyi bya ba byas zin te/} {dro la bab pa na ri bong 'ongs nas drang srong de la bskor ba byas te bzod pa gsol ba} atha kṛtāhnikamāhārakāle śaśa upasaṅkramya tamṛṣiṃ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ a.śa.104kha/94; kṣamāpayitumārabdhaḥ — {de nas rgyal po'i bu de dag gis} … {rkang pa la phyag 'tshal nas bzod pa gsol te} tataste rājaputrāḥ…pādayornipatya kṣamāpayitumārabdhāḥ a.śa.204kha/189. bzod pa gsol ba dang ldan|vi. kṣamitavān — {bzod pa gsol ba dang ldan na gsol bas bzlog par bya'o//} kṣamitavatyunmajjanaṃ jñapanena vi.sū.86ka/103. bzod pa gsol bar byed pa|kṛ. kṣamyamāṇaḥ — {bzod pa gsol bar byed pa la mi bzod par mi bya'o//} na kṣamyamāṇo na kṣameta vi.sū.65ka/82; kṣamayantī — {bzod pa gsol bar byed pa de la dge slong gis ma gus par byas te 'gro bar mi bya'o//} {'da' bar mi bya'o//} naināṃ kṣamayantīmanādṛtya bhikṣurgacchet, na vilaṅghayet vi.sū.65ka/82. bzod pa'i ngang tshul|vi. kṣamāśīlaḥ — {bzod pa'i ngang tshul khyad par du'ang /} /{rnam 'gyur med pa de mthong nas//} viśase (viśeṣe li.pā.)'pi kṣamāśīlaṃ nirvikāraṃ vilokya tam \n a.ka.252kha/29.64; kṣāntiśīlaḥ — {bzod pa'i ngang tshul zhes pa la bzod pa ni 'di 'bras bu la ltos pa med pa'i rang bzhin gyis rab tu zhugs pa'o//} kṣāntiśīla iti \n kṣāntau phalanirapekṣā svābhāvikī pravṛttirasya vi.pra.90ka/3.2. bzod pa'i ngang tshul can|vi. kṣamaṇaśīlaḥ— {pha rol bzod pa'i ngang tshul can yin zhing kun nas mnar sems med pa'i ngang tshul can yin du re la} … {nyes pa med do//} anāpattiḥ paraṃ kṣamaṇaśīlam, anāghātaśīlaṃ ca sambhāvayet bo.bhū.92ka/117. bzod pa'i ngo bo nyid|pā. svabhāvakṣāntiḥ, kṣāntibhedaḥ — {de la byang chub sems dpa'i bzod pa'i ngo bo nyid gang zhe na} tatra katamā bodhisattvasya svabhāvakṣāntiḥ bo.bhū. 101kha/130; kṣāntisvabhāvaḥ — {'di ni mdor bsdu na byang chub sems dpa'i bzod pa'i ngo bo nyid yin par rig par bya'o//} ayaṃ samāsato bodhisattvasya kṣāntisvabhāvo veditavyaḥ bo.bhū.101kha/130. bzod pa'i stobs can|vi. kṣāntībalaḥ — {rgyal sras la la bzod pa'i stobs can te} kṣāntībalā keci jinasya putrāḥ sa.pu.6ka/8. bzod pa'i gnas|kṣāntinilayaḥ — {de yis bzod pa'i gnas de la/} /{gus pa yis ni dang bar byas//} sa tayā kṣāntinilayaḥ praṇayena prasādhitaḥ \n a.ka.212ka/87.26. bzod pa'i pha rol tu phyin pa|pā. kṣāntipāramitā, pāramitābhedaḥ — {bcom ldan 'das ni sbyin pa'i pha rol tu phyin pa'i bsngags pa mi gsung} … {bzod pa'i pha rol tu phyin pa'i ma lags} na bhagavan dānapāramitāyā varṇaṃ bhāṣate…na kṣāntipāramitāyāḥ a.sā.72ka/40; kā.vyū.221kha/283. bzod pa'i pha rol tu phyin pa dang ldan pa|vi. kṣāntipāramitāsahagataḥ — {bzod pa'i pha rol tu phyin pa dang ldan pa ni rgya mtsho dang 'dra ste/} {nyam nga ba 'byung ba thams cad kyis mi 'khrugs pa'i phyir ro//} kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt sū.vyā.141ka/18. bzod pa'i pha rol tu byon pa|vi. kṣāntipāragaḥ, budghasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {bzod pa'i pha rol tu byon pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…kṣāntipāraga ityucyate la.vi.204kha/308. bzod pa'i phan yon|kṣamānuśaṃsā — {bzod pa'i phan yon 'byung ba'i mdo sde dag las} kṣamānuśaṃsāpratisaṃyukteṣu sūtreṣu jā.mā.115ka/134; kṣāntāvanuśaṃsā — {mdo las bzod pa la phan yon rnam pa lnga} yathoktaṃ sūtre \n pañcānuśaṃsāḥ kṣāntau, dra.— {bzod pa la phan yon rnam pa lnga} pañcānuśaṃsāḥ kṣāntau— 1. {khon mi mang ba yin} na vairabahulo bhavati, 2. {dbyen mi mang ba yin} na bhedabahulo bhavati, 3. {bde ba dang yid bde ba mang ba yin} sukhasaumanasyabahulo bhavati, 4. {'gyod pa med par 'chi ba'i dus byed pa yin} avipratisārī kālaṃ karoti, \n 5. {lus zhig nas kyang bde 'gro mtho ris kyi 'jig rten dag tu skye bar 'gyur} kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate sū.vyā.201kha/103. bzod pa'i 'bras bu|= {bzod 'bras/} bzod par dka'|= {bzod par dka' ba/} bzod par dka' ba|• vi. duḥsahaḥ — {rang yul bral ba'i nyon mongs ni/} /{bzod par dka' ba ji ltar bzod//} svadeśavirahakleśaṃ duḥsahaṃ sahase katham \n a.ka.146kha/14.89; {dka' thub gdung ba bzod par dka'//} tapastāpo hi duḥsahaḥ a.ka.104ka/10.47; {bu mo gzhon nu ma yi mtshams/} /{bzod dka'i lang tsho la gnas pa//} sthitā śaiśavatāruṇyasandhau vayasi duḥsahe \n\n a.ka.73ka/7.25; suduḥsahaḥ — {dmyal me bzod dkas dus ring du/} /{bdag gi lus la bsregs gyur na//} ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ \n bo.a.9ka/4.25; asahyaḥ — {snying sdug sems la bkod pa'i blun po de dang bzod dka'i zug rngu'i dum bu ste//} tajjāḍyaṃ tadasahyaśalyaśalakaṃ nyastaṃ suhṛccetasi a.ka.101kha/10.23; \n\n• saṃ. = {bzod dka' nyid} aprasahyatā — {bsam gtan dang rnam par thar pa dang ting nge 'dzin dang snyoms par 'jug pa dang mngon par shes pa bzod par dka' ba dang} sarvadhyānavimokṣasamādhisamāpattyabhijñāprasahyatāṃ ca da.bhū.253ka/50; \n\n• nā. 1. amṛṣyaḥ, buddhaḥ — {lag bzang dang} … {bzod par dka' ba dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…amṛṣyaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 \n 2. duḥprasahaḥ \ni. buddhaḥ — {lag bzang dang} … {bzod par dka' ba dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… duḥprasahaḥ… śākya– muniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 \n \nii. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {bzod par dka' ba dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…duḥprasahaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. bzod par gyis|kri. kṣamasva — {de bas gnod pa bzod par gyis//} kṣamasvaināṃ vyathāmataḥ bo.a.17ka/6.66. bzod par gyis shig|= {bzod par gyis/} bzod par bgyi|• kri. kṣamiṣyāmi — {drang srong che la gus pas na/} /{thams cad bdag cag bzod par bgyi//} sarvaṃ vayaṃ kṣamiṣyāmo gauraveṇa maharṣiṇām \n\n sa.pu.103ka/164; sahiṣyāmi — {'dir ni yang dag ma lags par/} /{byis pa rnams kyi mtshang brus} … {bzod bgyi ste//} sahiṣyāmyatra bālānāmabhūtāṃ paribhāṣaṇām \n śi.sa.99kha/98; sahiṣye — {mgon po 'bral ba bzod par bgyi/} … /{mthong min mig sman bdag la stsol//} sahiṣye virahaṃ nātha dehyadṛśyāñjanaṃ mama \n kā.ā.327ka/2.150; pratyudgamiṣyāmi — {de dag thams cad lto bas bzod par bgyi//} pratyudgamiṣyāmyurasā tu tattat jā.mā.77kha/89; \n\n• kṛ. kṣantavyaḥ — {bcom ldan bdag ni sdig can gyis/} /{rim las 'das 'di bzod par bgyi//} bhagavan mama pāpasya kṣantavyo'yaṃ vyatikramaḥ \n a.ka.82kha/8.39; soḍhavyaḥ — {khro gnyer thams cad bzod par bgyi//} bhṛkuṭī sarva soḍhavyā sa.pu.103kha/165. bzod par 'gyur|kri. kṣamo bhavati— {tshul khrims dang ldan na bzod par 'gyur ro//} śīlavān kṣamo bhavati sū.vyā.198ka/99. bzod par chags|= {bzod par chags pa/} bzod par chags pa|vi. kṣamāsaktaḥ — {brdegs par gyur kyang bzod par chags/} /{phung po bcad kyang smra bcad ldan/} /{drag por gdungs kyang bsil bar gnas/} /{drang po rnams kyang thang shing bzhin//} tāḍane'pi kṣamāsaktāḥ skandhacchede'pi mauninaḥ \n śītalāstīvratāpe'pi saralāḥ saralā iva \n\n a.ka.252kha/29.66. bzod par bya|• kri. kṣameta— {de la thog mar re zhig bzod par bya'o//} tatrādau yāvat kṣameta śi.sa.100kha/100; avasārayet — {nan tur byed par 'dod pa'i dge 'dun la e ma'o dge 'dun gyis 'di la nan tur gyi las 'di lta bu mi bya'o zhes kyang ngo //} {byas na bzod par bya'o//} praṇidhātukāme saṅghe'ho bata saṅgho'syedaṃ praṇidhikarma na kuryāditi \n kṛte'vasārayet vi.sū.3ka/3; \n\n• kṛ. kṣantavyam — {dmod pa 'debs la mngon phyogs de dag la/} /{bzlog nas bzod par bya zhes de yis smras//} śāpapradānābhimukhān nivārya kṣantavyamityeva sa tānuvāca \n a.ka.296ka/38.16; kṣamanīyam — {bzod par bya ba la sngar shes pa shad kyis sbyong du gzhug par bya'o//} saṃjñapteḥ kṣamanīyasya purastāddāpanamabhijñānam vi.sū.65ka/82; marṣaṇīyam — {des mi bzod par bya ba yin no//} tasya hi tanna marṣaṇīyam abhi.bhā.204kha/688. bzod par bya ba|= {bzod par bya/} bzod par bya ba nyid|avasāryatvam — {bsnyil ba la bzod par bya ba nyid do//} avasāryatvaṃ nāśitasya vi.sū.85kha/103. bzod par byas|• kri. sehate — {de yis de la byin nas ni/} /{de bral mya ngan bzod par byas//} dattvā sa tasmai sahasā sehe tadvirahavyathām \n\n a.ka.206ka/23.32; \n\n• bhū.kā. kṛ. marṣitaḥ — {nga sngon lo ni stong du tshang bar yang /} /{bya dka' brgyad cu rtsa bzhi bzod par byas//} varṣasahasra mayā paripūrṇā marṣita duṣkarāścaturaśīti \n…purā rā.pa.237kha/134; kṣāntaḥ lo.ko.2101. bzod par byas nas|kṣamayitvā — {zhes bya bas de mgu bar byas nas/} {brgya byin gyis de'i nor gyi rnam pa de dag kyang slar byin te/} {bzod par byas nas de nyid du mi snang bar gyur to//} ityenamabhisaṃrādhya śakrastaccāsya vibhavasāramupasaṃhṛtya kṣamayitvā ca tatraivāntardadhe jā.mā.25kha/29. bzod par byas pa|= {bzod par byas/} bzod par byed|= {bzod par byed pa/} bzod par byed pa|• kri. kṣamati — {dge slong nga rgyal can dag khro ba dang /} /{de bzhin gshe zhing sdig pa'ang bzod par byed//} adhimānaprāptānāṃ kṣamanti bhikṣūṇām \n ākrośa paribhāṣa tathaiva tarjanām sa.pu.6ka/8; kṣamate — {de la ji ltar na byang chub sems dpa' gzhan gnod pa byed pa la ji mi snyam par bzod par byed ce na} tatra kathaṃ bodhisattvaḥ parāpakāraṃ marṣayati kṣamate bo.bhū.102ka/130; sahati — {sdug bsngal gnod pa 'dus byas skyon rnams la/} /{grogs kyi don du de dag bzod byed cing //} duḥkhupadravasat (?saṃs)kṛtadoṣān te tu sahanti sahāyanidānāḥ \n śi.sa.177ka/175; sahate — {bsams pa sa la dbul po rnams/} /{kye ma sdug bsngal bzod par byed//} acintayadaho duḥkhaṃ sahante bhuvi durgatāḥ \n\n a.ka.352ka/47.10; {sdig can bdag cag gzhan sgo na/} /{dmod pa'i gdung ba bzod par byed//} paradvāri vayaṃ pāpāḥ śāpatāpaṃ sahāmahe \n\n a.ka.179ka/79.42; mṛṣyate — {mche ba'i bar na 'dug pa'i sha yang 'phrog nus na/} {ci phyir 'di yi stobs bsnyems dregs pa bzod par byed//} śaktaḥ… daṃṣṭrāntarasthamapi cāmiṣamasya hartuṃ tanmṛṣyate kimayamasya balāvalepaḥ \n\n jā.mā.212ka/247; titikṣate — {byang chub sems dpa' de 'du shes rnam pa lnga sgom zhing} … {gnod pa thams cad bzod par byed do//} sa bodhisattvaḥ pañcākārāṃ saṃjñāṃ bhāvayan…sarvāpakārāṃstitikṣate bo.bhū.102kha/131; \n \n\n• pā. kṣapaṇaḥ, samādhiviśeṣaḥ — {bzod par byed ces bya ba'i ting nge 'dzin} kṣapaṇo nāma samādhiḥ kā.vyū.244ka/305. bzod par byos|kṛ. soḍhavyaḥ, o yā — {de bas gnod pa chung goms pas/} /{gnod pa chen po bzod par byos//} tasmānmṛduvyathābhyāsāt soḍhavyā'pi mahāvyathā \n\n bo.a.15ka /6.14. bzod par mi nus|vi. asahiṣṇuḥ — {ngo tsha bzod par mi nus pa/} /{'dod pa bzhin du de mthong ba/} /{nyid kyis gzhon nu ma de drangs/} /{grogs mo'i mdun du 'dug gnas smras//} sā tadālokanenaiva bālā lajjāsahiṣṇunā \n smareṇeva samākṛṣṭā sakhīṃ prāha puraḥsthitām \n\n a.ka.218ka/24.115. bzod par mi nus pa|= {bzod par mi nus/} bzod par mi bya|= {bzod mi bya/} bzod par mdzad|= {bzod pa mdzad/} bzod par mdzod|kri. kṣamyatām— {dogs pa'i dbang gis bdag gis yal bar bor/} /{de bas bzod par mdzod la ma bzhud bzhugs//} upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ \n\n jā.mā.131ka/151. bzod par gsol|• kri. kṣamatām — {'phags pa bdag gis khyod la tshig rtsub po smras pa de bzod par gsol lo//} kṣamasva ārya yanmayā tvayi paruṣā vāgniścāritā a.śa.137kha/127; {mi dgyes gang lags de thub bzod par gsol//} yatkheditāstanmunayaḥ kṣamantām bo.a.19kha/6.124; \n\n• = {bzod par gsol ba/} bzod par gsol ba|• kṛ. marṣaṇīyam— {rgyal po chen po de bas bdag mi smra/} /{bzod par mdzad pa'i rigs na bzod par gsol//} tūṣṇīṃ mahārāja yataḥ sthito'haṃ tanmarṣaṇīyaṃ yadi marṣaṇīyam \n\n jā.mā.126kha/146; \n \n\n• saṃ. avasāraṇam ma.vyu.9306 (128ka). bzod pas brgyan pa|vi. alaṃkṛtaḥ kṣāntyā ma.vyu.375 (9kha). bzod pas mnyam pa nyid thob pa|vi. kṣāntisamatāpratilabdhaḥ ma.vyu.840 (19kha). bzod pas dang du blang|kri. marṣayiṣyāmi — {gshe dang mi snyan 'tshe ba dang /} /{ngan du smra ba'i tshig rnams kyang /} /{bzod pas de dag dang du blang //} uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca \n sarvāṃstānmarṣayiṣyāmaḥ śi.sa.31kha/29. bzod pas gzhom par bya ba|vi. kṣāntiheyaḥ — {srid pa'i rtse mo'i sa las skyes pa'i phra rgyas gang dag rjes su shes pa'i bzod pas gzhom par bya ba de dag ni mthong bas spang bar bya ba kho na yin gyi} ye bhavāgrabhūmijā anvayajñānakṣāntiheyā anuśayāste darśanaheyā eva abhi.bhā.229ka/769; kṣāntivadhyaḥ — {bzod pas gzhom min} akṣāntivadhyā abhi.ko.16ka/5.6. bzod pas gzhom bya|= {bzod pas gzhom par bya ba/} bzod pas gzhom min|vi. akṣāntivadhyaḥ — {bzod pas gzhom min bsgom kho nas//} akṣāntivadhyā bhāvanayaiva tu abhi.ko.16ka/5.6. bzod bya|= {bzod par bya/} bzod byed|= {bzod par byed pa/} bzod blags med pa|vi. pragāḍham — {gzhan gyi dbang du byas pas bdag gis bkres pa dang skom pa la sogs pa'i sdug bsngal bzod blags med pa mang du myong bar 'gyur gyis} paravineya (dheya pā.bhe.)tayā vā mayā bahūni pragāḍhāni kṣutpipāsādikāni duḥkhānyanubhūtāni bo.bhū.70kha/90; dra. {bzod brlag pa/} bzod 'bras|kṣāntiphalam — {drug bzod 'bras} ṣaṭ kṣāntiphalam abhi.ko.18kha/5.65; {de dag las snga ma drug bzod 'bras/} {mthong bas spang bar bya ba spangs pa'i rang bzhin gang dag yin pa'o//} āsāṃ pūrvikāḥ ṣaṭ kṣāntiphalam \n yā eva darśanaheyaprahāṇasvabhāvāḥ abhi.bhā.256ka/863. bzod mi bya|kri. na kṣamet — {dkon mchog gsum la gnod byed dang /} /{bla ma smod byed ma rungs rnams/} … {la bzod mi bya//} ratnatrayo (trayā)pakāriṇo na kṣamet \n gurunindakān duṣṭān sa.du.129ka/238. bzod mdzad|= {bzod pa mdzad/} bzod yas|= * >kṣamudaḥ, saṃkhyāviśeṣaḥ ma.vyu.7745 (109kha); kṣepuḥ ma.vyu.7874 (111ka). bzod brlag pa|vi. pragāḍham — {de la sdug bsngal chen po ni yun ring ba dang bzod brlag pa dang sna tshogs pa dang rgyun mi 'chad pa'o//} tatra mahāduḥkhaṃ yaddīrghakālikaṃ pragāḍhaṃ citraṃ nirantaraṃ ca bo.bhū.130kha/168; dra. {bzod blags med pa/} bzod shes|pā. kṣāntijñānam — {sdug bsngal la sogs bden pa la/} /{chos shes rjes su shes pa dang /} /{bzod shes skad cig bdag nyid 'di/} {kun shes tshul la mthong ba'i lam//} dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ \n duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye \n\n abhi.a.6kha/3.11. bzo'i khang pa|śilpikāgṛham — {bzhi mdo dang} … {phyugs lhas sam/} /{bzo yi khang par sbas pas gnas//} catuṣpathe …ābhirīsthāne śilpikāgṛhe gopite \n\n sa.u.290kha/21.16; śilpiśālā mi.ko.139kha; dra. {bzo'i gnas/} bzo'i gnas|• saṃ. śilpiśālā, śilpināṃ śālā — {A be sha na bzo'i gnas//} āveśanaṃ śilpiśālā a.ko.152ka/2.2.7; \n \n\n• pā. 1. śilpasthānam, śilpavidyā — {'jig rten pa'i bzo'i gnas dang las kyi gnas dang yi ge dang grangs dang lag rtsis dang rtsis dang} … {kun tu bstan pa} laukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanā…sandarśanaḥ la.vi.3kha/3; {dga' ldan gnas ni 'pho ba dang /} /{lhums su 'jug dang bltams pa dang /} /{bzo yi gnas la mkhas pa dang //} tuṣiteṣu cyutiṃ tataḥ \n garbhā(va)kramaṇaṃ janma śilpasthānāni kauśalam \n\n ra.vi.118kha/87 2. śailpasthānikam, kāmāvacarānivṛtāvyākṛtabhedaḥ — {'dod pa na spyod pa'i ma bsgribs la lung du ma bstan pa la ni rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang rnam pa bzhir dbye'o//} kāmāvacaramanivṛtāvyākṛtaṃ caturdhā bhidyate—vipākajam, airyāpathikam, śailpasthānikam, nirmāṇacittaṃ ca abhi.bhā.104kha/362; {shes rab} … {'dod pa'i khams na yod pa rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang mtshungs par ldan pa dang} prajñā…kāmadhātau vipākajairyāpathikaśailpasthā– nikanirmāṇacittasamprayuktā abhi.sphu.109ka/796. bzo'i gnas kyi rig pa|pā. śilpakarmasthānavidyā, vidyāsthānaviśeṣaḥ mi.ko.24kha \n bzo'i gnas pa|= {bzo'i gnas/} bzo'i sprul sku|śilpanirmāṇakāyaḥ lo.ko.2101. bzo'i rig pa|śilpavidyā — {rnal 'byor gzhol ba'i rnal 'byor pas/} /{bzo yi rig pa mi bslab bo//} śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ \n\n la.a.171ka/129. bzo'i las kyi gnas sprul pa|pā. śilpakarmasthānanirmāṇam, nirmāṇabhedaḥ — {sprul pa rnam pa gsum ni bzo'i las kyi gnas sprul pa dang} … {skye ba sprul pa dang} … {mchog sprul pa'o//} trividhaṃ nirmāṇaṃ śilpakarmasthānanirmāṇam…upapattinirmāṇam, uttamanirmāṇaṃ ca sū.vyā.147kha/28. bzo'i las kyi gnas rig pa|pā. śilpakarmasthānavidyā, vidyāsthānabhedaḥ — {rig pa'i gnas ni rnam pa lnga ste/} {nang rig pa dang gso ba rig pa dang gtan tshigs rig pa dang sgra rig pa dang bzo'i las kyi gnas rig pa'o//} pañcavidhaṃ vidyāsthānam—adhyātmavidyā, hetuvidyā, śabdavidyā, cikitsāvidyā, śilpakarmasthānavidyā ca sū.vyā.176ka/70; = {bzo dang las kyi gnas kyi rig pa/} bzos|1. = {bzos pa/} 2. = {bzo yis/} bzos pa|saṃskṛtaḥ mi.ko.88ka \n bzos tshA|= {kha ru tshwa} kṛtakam, viḍlavaṇam mi.ko.57ka \n bzla|• kri. ( {zlo} ityasyā bhavi.) japet — {dus gsum sa bon dag gis bzla//} tryadhvabījena taṃ japet gu.sa.151kha/126; \n \n\n• = {bzla ba/} bzla ba|• saṃ. āvartanam — {sngags bzla ba yul gyi mthar 'gro bar byed pa mi snang bar byed pa dang} mantrāvartanadeśaniṣṭhāvasānāntardhāna(–) ma.mū.90ka/2; \n\n• = {bzla/} bzla bar bya|kri. 1. atikrāmayet — {ma gnang bas gzhan gyis bzla bar mi bya'o//} nāmukto'nyenātikrāmayet vi.sū.15ka/16 2. japet — {lha khang stong dang} … {mnyam bzhag sngags ni bzla bar bya//} śūnyadevakule…japenmantraṃ samāhitaḥ ma.mū.155ka/69. bzlas dka'|= {bzlas dka' ba/} bzlas dka' ba|durbhaṇatvam mi.ko.101ka \n bzlas brjod|• saṃ. 1. japaḥ — {bzlas brjod dang ni dka' thub kun/} … {de nyid rig pas don med gsungs//} japāstapāṃsi sarvāṇi…vṛthaivetyāha sarvavit \n\n bo.a.10kha/5.16; {gsang sngags la sogs pa zlos pa'i mtshan nyid ngag gis byed pa ni bzlas brjod do//} mantrādyāvartanalakṣaṇā vacanavyāpārā japāḥ bo.pa.90kha/54; jāpaḥ — {sngags 'di bzlas brjod bgyis nas khrus kyi zhi bar sbyor ro//} anena mantrajāpena snānaśāntiṃ yojayet \n su.pra.29ka/56; japyaḥ, o yam — {sems dpa' chen po de dro la bab pa'i tshe me la sbyin sreg bya ba ni zin/} {bzlas brjod ni rdzogs nas} tasya mahāsattvasya vratakāle hutāgnihotrasya parisamāptajapyasya jā.mā.32kha/37 2. pratyuccāraṇam — {mi re re la brda re 'am/} /{yang na bzlas nas brjod pa yin//} samayaḥ pratimartyaṃ ca pratyuccāraṇameva ca \n ta.sa.94ka/856; {'dir ni bzlas nas brjod pa ste/} /{gzhan gyis so sor rtogs pa min//} pratyuccāraṇamenaṃ ca na pare pratijānate \n ta.sa.94ka/857; \n\n• vi. jāpī — {sman rnams mthu dang ldan pa dang /} /{gsang sngags bzlas brjod grub par shog//} śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām \n bo.a.39kha/10.40; \n\n• pā. pratyāhāraḥ — {bzlas te brjod pa'i sgo ni gang du mdo'i tshig gcig bzung bas rgya cher don yang dag par ston pa ste} pratyāhāramukhaṃ yatra sūtrasyaikaṃ padaṃ gṛhītvā vistareṇārthaḥ pratinirdiśyate abhi.sa.bhā.108kha/146. bzlas brjod byas pa|bhū.kā.kṛ. japtaḥ — {bum pa sar pa 'bru thams cad dang spos chus bkang ba la lan brgya rtsa brgyad bzlas brjod byas pas log 'dren gyis gtses shing zin pa bkrus te dbang bskur na} sarvavrīhigandhodakaparipūrṇaṃ navaṃ kalaśaṃ kṛtvā aṣṭaśatajaptena vināyakopadrutaṃ spṛṣṭvā snāpayet ma.mū.212ka/231. bzlas te brjod pa|= {bzlas brjod/} bzlas te brjod pa'i sgo|pā. pratyāhāramukham, vyākhyāmukhabhedaḥ — {yang rnam par bshad pa'i sgo bcu bzhi ste} … {bzlas te brjod pa'i sgo ni gang du mdo'i tshig gcig bzung bas rgya cher don yang dag par ston pa ste} api khalu caturdaśa mukhāni vyākhyāyāḥ… pratyāhāramukhaṃ yatra sūtrasyaikaṃ padaṃ gṛhītvā vistareṇārthaḥ pratinirdiśyate abhi.sa.bhā.108kha/146. bzlas nas brjod pa|= {bzlas brjod/} bzlas pa|• saṃ. 1. japaḥ — {yid bzlas pa/} /{don med 'gyur} manojapo vā vyarthaḥ syāt pra.vṛ.354kha/34; {dur khrod kyi ras la nye bar 'dug nas sngags bzlas shing dral te} śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet he.ta.4ka/8; jāpaḥ — {'dir sngags kyi bzlas pa zhes pa ni srog sdom pa ste} iha mantrajāpo nāma prāṇasaṃyamaḥ vi.pra.64kha/4.113; {thugs kyi bzlas pa} cittajāpaḥ vi.pra.64ka/4.112; {bzlas pa 'bum gyis} lakṣajāpena vi.pra.81kha/4.168; mantraḥ — {bzlas pa smra bar grags pas na/} /{ngag kun bzlas pa zhes bshad la//} japaṃ jalpanamākhyātaṃ sarvavāṅmantramucyate \n gu.sa.151kha/126 2. āvṛttiḥ — {yang bzlas pas} punaḥ punarāvṛttyā ta.pa.205ka/878; \n{kha dog rdzogs pa phun sum tshogs par gyur gyi bar du bzlas par bya'o//} āniṣpannaraṅgasampatterāvṛttiḥ vi.sū.8ka/8; āvartanam — {de'i gsal ba bzlas pa tsam gyis yi ge phyi ma phyi ma brjod pa yin no//} tadvyaktyā– vartanamātraphalānyuttarottaravarṇoccāraṇāni ta.pa.205ka/878; parivartaḥ — {ji ltar na de lan gsum du bzlas pa dang rnam pa bcu gnyis yin zhe na} kathaṃ tat triparivartaṃ dvādaśākāraṃ ca abhi.bhā.30kha/984; abhi.sphu.210kha/984; parivartanam — {lan gsum du bzlas pa'i phyir ro zhes bya ba ni/} {sdug bsngal zhes bya ba nas lam zhes bya ba'i bar ni bzlas pa gcig yin no//} triḥparivartanāditi \n duḥkhaṃ yāvanmārga ityekaṃ parivartanam abhi.sphu.212ka/986 3. uktiḥ — {lan gsum bzlas pas so//} triruktyā vi.sū.66ka/82 4. = {bzlas pa nyid} anuvāditā— {dma' bar 'dug smras bzlas pa yis/} … /{bsnyen gnas yan lag tshang bar ni/} /{nang par gzhan las nod par bya//} kālyaṃ grāhyo'nyato nīcaiḥ sthitenoktānuvāditā \n upavāsaḥ samagrāṅgaḥ abhi.ko.11kha/4.28; \n\n• vi. jāpī — {de dag dus kyi tha ma la/} /{bzlas pas 'grub par 'gyur ba yin//} te'pi tasmin yugānte vai siddhiṃ gacchanti jāpinām \n ma.mū.237ka/262; ma.mū.157kha/73; \n\n• bhū.kā.kṛ. japtaḥ — {de bzhin du lan stong gi bar du bzlas na dmag gi tshogs bsrung ba byas par yang 'gyur ro//} evaṃ yāvat sahasrajaptena kaṭakacakrarakṣā kṛtā bhavati ma.mū.146ka/58; {sgom dang bzlas pa de bzhin nyid du rang gi yid la byed ces pa ni} dhyātaṃ japtaṃ tathaiva svamanasi kuruta iti vi.pra.70kha/4.130; abhijaptaḥ — {khro bo chen po bzlas pa yi/} /{dri yi chu yis bsangs pa yi/} /{dbus su} mahākrodhābhijaptena prokṣite gandhavāriṇā \n\n madhye sa.du.127ka/232; āvartitaḥ — {lan bdun bzlas pas} … {gdug pa thams cad tshar gcod par byed do//} sarvaduṣṭānāṃ saptavāramāvartito nigrahaṃ karoti vi.pra.117kha/3.35; samuccāritaḥ — {des rgyud chags lnga brgya bzlas so//} tena pañcaśatiko tantraḥ samuccāritaḥ vi.va.9ka/2.80. bzlas pa na|āvartyamānaḥ — {tshigs su bcad pa gcig yang nas yang du bzlas pa na gsal bar 'gyur gyi/} {lan cig brjod pas ni ma yin no//} śloka eva punaḥ punarāvartyamāno vyaktībhavati, na ca sakṛduccāraṇāt ta.pa.205ka/878. bzlas pa nyid|jāpyam — {shel gyis rengs pa'i bzlas pa nyid/} /{dbang la tsan dan dmar po nyid//} sphaṭikena stambhanaṃ jāpyaṃ vaśye ca raktacandanam \n he.ta.29ka/96. bzlas pa'i sngags|jāpamantraḥ — {ming mtha' dag ni bzlas pa'i sngags su 'gyur ro//} samastaṃ nāma jāpamantro bhavati vi.pra.163kha/1.8. bzlas pa'i phreng ba|akṣasūtram — {bzlas pa'i phreng ba'i mtshan nyid} akṣasūtralakṣaṇam ka.ta.2650. bzlas pa'i yul|jāpaviṣayaḥ, akṣasūtram — {bdag med ma la 'o mdzad nas/} /{bzlas pa'i yul ni rab tu dbye//} nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate \n\n he.ta.29ka/96. bzlas par bgyi|kri. vakṣyāmi— {de'i 'og tu khyod la bdag gis tshigs su bcad pa yang bzlas par bgyi'o//} tataste'haṃ punargāthāṃ vakṣyāmi a.śa.108kha/98. bzlas par bya|• kri. japet — {tshul bzhin du ni mchod byas nas/} /{'bum phrag bzhir ni bzlas par bya//} pūjāṃ kṛtvā yathānyāyaṃ japellakṣacatuṣṭayam \n\n sa.du.120kha/208; āvartayet — {gdug pa tshar gcod pa'i sngags bdud la sogs pa rnams tshar gcad pa'i don du sngags pas bzlas par bya'o//} duṣṭanigrahamantraṃ mārādinigrahārthaṃ…āvartayenmantrī vi.pra.109ka/3.35; \n\n• kṛ. ja– panīyaḥ — {so sor sngags brgya rtsa brgyad bzlas par bya ste//} pratyekamaṣṭottaraśataṃ mantraṃ japanīyam vi.pra.140ka/3.76; jāpyaḥ — {'dir thugs la sogs pa rnams kyis sngags bsgom par bya ba ni ming gi yi ge dang po'o//} {mchod par bya ba ni ming gi sngags so//} {bzlas par bya ba ni ming las lhag pa'o//} iha cittādinā mantro bhāvyo nāmādyaḥ, yājyo nāmamantraḥ, jāpyo nāmādhikaḥ vi.pra.80ka/4.167. bzlas par bya ba|= {bzlas par bya/} bzlas bya|= {bzlas par bya/} bzlas byed|vi. jāpī — {de bas dul dang rtag bzlas byed/} /{bud med skyon ni rnam spyod la} ( {rnam dpyod min} ) / /{de la chags pa rnam spang la/} /{de la grub par brjod pa yin//} tasmād dānto sadājāpī strīdoṣamavicārakaḥ \n saṅgaṃ teṣu varjīta siddhisteṣu vidhīyate \n\n ma.mū.157ka/72. bzlug par bya|kri. pravartayet — {grong mtha' pas ni der mi 'ong na kun dga' bar 'gyur ba ci nus pas bzlug par bya'o//} anāgacchatyatra grāmāntikassaṃrañjanīyaṃ yathāśakti pravartayet vi.sū.11ka/12. bzlugs|= {bzlugs pa/} bzlugs pa|bhū.kā.kṛ. pratyavekṣitumārabdhaḥ — {de ngal bso nas snod bzlugs na} sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitumārabdhaḥ a.śa.13ka/12; dra.— {ma bzlugs par rgyal po'i pho brang du 'jug par mi bya'o//} nānuśrāvya rājakulaṃ praviśet vi.sū.47ka/60. bzlum|piṇḍaḥ, o ḍam — {de thams cad gcig tu bsdus te cha gcig tu byed do//} {gcig tu bzlum mo//} {gcig tu sdom mo//} tatsarvamekadhyamabhisaṅkṣipyaikaṃ bhāgaṃ karotyekaṃ piṇḍamekaṃ puñjam abhi.sa.bhā.89ka/122. bzlog|= {bzlog pa/} {bzlog ste/} {o nas} nivartya — {gdong la sogs pa nyid bzlog ste/} /{pad ma la sogs gzugs byas pas//} mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt \n kā.ā.325ka/2.94; {gnyis slob rigs las bzlog nas ni/} /{sangs rgyas su 'gyur} śiṣyagotrānnivartya dve buddhaḥ syāt abhi.ko.19kha/6.23; nivārya — {de nas bcom ldan 'das kyis de khyim pa dang 'du ba las bzlog nas dgon par gnas pa la 'dzud par mdzad} tato bhagavāṃstaṃ gṛhisaṃsargānnivārya araṇye niyojayate a.śa.103kha/93; {dmod pa 'debs la mngon phyogs de dag la/} /{bzlog nas bzod par bya} śāpapradānābhimukhān nivārya kṣantavyam a.ka.296ka/38.16; vyāvartya — {dro bar 'gyur ba dang rtse mor skyes pa nyan thos kyi rigs las bzlog nas yang sangs rgyas su 'gyur ba ni srid kyi} ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddhaḥ syādityasti sambhavaḥ abhi.bhā.15kha/919; parāvṛtya — {yang zhes bya ba ni yang slob dpon 'di nyid kyis bzlog ste bshad pa yin no//} atha veti \n sa evācāryaḥ parāvṛtya punarbravīti abhi.sphu.104kha/787; parivṛtya — {mal stan dag la bzlog nas 'khod cing stobs kyis 'khyud pa dag la 'dar bar byed//} śayyāyāṃ parivṛtya tiṣṭhati balādāliṅgitā vepate nā.nā.237kha/112. bzlog dka'|= {bzlog par dka' ba/} bzlog dka' ba|= {bzlog par dka' ba/} bzlog gyur|= {bzlog par gyur pa/} bzlog gyur pa|= {bzlog par gyur pa/} bzlog 'gro|nā. pratilomaḥ, samudraḥ — {chu klung bdun dang rjes 'gro dang /} /{bzlog 'gro zhes pa'i chu yi gter/} /{rjes su mthun pa'i rlung gis der/} /{pha rol 'thob bo bsod nams can//} saptāpagāścānulomapratilomābhidho'mbudhiḥ \n anukūlānilairyasmin pāramāpnoti puṇyavān \n\n a.ka.59ka/6.68. bzlog tu mi rung|= {bzlog tu mi rung ba/} bzlog tu mi rung ba|vi. anivāryaḥ — {de'i chos can gyi ngo bo nyid de lta bu ni tha ma'i gnas skabs bzhin du bzlog tu mi rung ngo //} taddharmaṇaḥ tathābhāvaḥ antyāvasthāvadanivāryaḥ he.bi.244ka/59; avivartyaḥ — {rigs de nyid bzlog tu mi rung ba'i phyir mi srid do//} tasyaiva tu gotrasyāvivartyatvādasambhavaḥ abhi.bhā.15kha/920; {de ni bzod pas yongs su bsgos pa nyid kyis bzlog tu mi rung ba'i phyir ro snyam du bsams pa'o//} tasya kṣāntiparibhāvitatvenāvivartyatvādityabhiprāyaḥ abhi.sphu.173kha/920. bzlog tu med|= {bzlog tu med pa/} bzlog tu med pa|vi. anivartyaḥ — {des na nyes pa'i 'gyur ba bzlog tu yod pa dang med pa yin pas nyes pa 'di med do zhe na} tato doṣā nivartyānivartyavikārā iti nāyaṃ doṣaḥ pra.a.66kha/74; na nivartyaḥ — {the tshom dang ni phyin ci log/} /{rtag tu gnas phyir bzlog tu med//} na sandehaviparyāsau nivartyau sarvadā sthiteḥ \n ta.sa.2kha/35. bzlog tu yod pa|vi. nivartyaḥ — {nyes pa'i 'gyur ba bzlog tu yod pa yin na/} {de bzlog pa'i phyir gso ba 'bras bu dang bcas par 'gyur ro//} nivartyavikāratve hi doṣāṇāṃ tannivartanāya cikitsā sāphalyamāsādayet pra.a.66kha/74. bzlog thabs|= {bzlog pa'i thabs/} bzlog pa|• kri. ( {zlog} ityasyā bhavi.) 1. nivartayet — {rnal 'byor goms pas rnal 'byor pa/} /{ci zhig bzlog cing ci zhig sgrub//} kiṃ vā nivartayed yogī yogābhyāsena sādhayet \n ta.sa. 14ka/158 \n 2. vārayati — {dge slong rnams kyis de bzlog go//} bhikṣavastāṃ vārayanti vi.va.131kha/1.20; vāryate — {dpal rnams ri gzar chu bo bzhin/} /{bgrod pa dag ni su yis bzlog//} gacchantyaḥ kena vāryante śailakulyā iva śriyaḥ \n\n a.ka.5kha/50.45; nivāryate — {sgo srungs kyi mis} … {ma 'jug shig ces bzlog go//} dauvārikeṇa puruṣeṇa nivāryate…mā praviśa vi.va.192ka/1.66; nivartayati — {de bzlog pa'i rang gi rgyu mtshan gyis yod pa'i tha snyad bzlog pa yin te} tāśca nivartamānāḥ svanimittaṃ sadvyavahāraṃ nivartayanti vā.ṭī.68ka /23; nivartate — {de ni bdag med pa'i ngo bos gtan du bzlog pa nyid do//} sa nairātmyabhāvāt sākṣādeva nivartate pra.a.109ka/116; {gang gi tshe gser la sogs pa'i nye bar bstan pa mi bden par dogs pa de'i tshe ni de mngon sum du mthong bas bzlog go//} kāñcanādyupadeśasya hi yadā'satyatāśaṅkā tadā pratyakṣadarśanādasau nivartate pra.a.9ka/11 3. avārayat — {mchod pa bzlog} pūjāmavārayat a.ka.319kha/40.144; {de yi bka' dag bzlog} tasya śāsanam…avārayat a.ka.167ka/74. 8; nyavārayat — {ma rungs blon po de dag ni/} /{nang du 'jug pa khro bas bzlog//} nyavārayattayoḥ kopātpraveśaṃ duṣṭamantriṇoḥ \n\n a.ka.317ka/40.111; \n\n• saṃ. \n 1. nivṛttiḥ — {'khrul pa bzlog pa'i don du} bhrāntinivṛttyartham pra.a.27kha/32; {rmongs pa bzlog slad} mohanivṛttaye a.ka.80ka/62.71; vinivṛttiḥ — {ma skyes pa ni bzlog don du/} /{gyur pa nyid gsungs} abhūtavinivṛttaye \n bhūtoktiḥ pra.vā.107kha/1.9; pra.a.27kha/32; vyāvṛttiḥ — {gnod pa thams cad bzlog pa dang phun sum tshogs pa thams cad 'byor bar bya ba'i phyir ro//} sarvavyasanavyāvṛttau sampattyabhyudaye ca sū.vyā.154ka/39; {de bas na shes pa'i mi 'dra ba las bzlog nas 'dra ba'i rnam par 'jog pa'i rgyu'o//} tasmādasārūpyavyāvṛttyā sārūpyaṃ jñānasya vyavasthāpanahetuḥ nyā.ṭī.46ka/83; nirāsaḥ — {de'i phyir de skad smos pa ni gzhan bzlog pa'i don du yin no//} tasmādanyanirāsārthamevaṃ vacanam pra.a.205ka/562; nivāraḥ — {lta ba rnams ni bzlog pa'i phyir/} /{rang bzhin rnam par mi brtag go//} nivārārthaṃ tu dṛṣṭīnāṃ svabhāvaṃ na vikalpayet \n\n la.a.183kha/151; parihāraḥ — {gdug pa'i 'bangs ni de dag gis/} /{rdul gyi par mos g}.{yogs pa na/} /{nang du zhugs pa bzlog pa'i slad/} /{de yis mchog gi khang pa sbrul//} pūryamāṇaḥ sa taiḥ pāṃśumuṣṭibhirduṣṭaceṭakaiḥ \n divyāṃ kuṭīṃ praveśena parihārāya nirmame \n\n a.ka.320ka /40.151; pratibandhaḥ — {'jig par byed pa bzlog pa'i phyir sbubs g}.{yogs kyis g}.{yogs so//} avacchedanagarbheṇa nāśakaṃ pratibandhāya chādanam vi.sū. 99kha/120; nivartanam — {'chi ba bzlog pa'i phyir} maraṇasya nivartanāt kā.ā.326kha/2.133; {'dod ma rnams las bzlog pa ni phyir 'dod ma zhes brjod de} icchānāṃ nivartanaṃ pratīcchā ityucyate vi.pra.45kha/4.46; vinivartanam — {nyes pa de bzlog pa'i phyir} tasya doṣasya vinivartanārtham bo.bhū.186kha/248; vyāvartanam — {de ltar yin dang ji ltar yon tan rnams yod pa tsam gyis nyes par bzlog par nus pa} tataśca yathā guṇāḥ sattāmātreṇa doṣavyāvartanakṣamāḥ ta.pa.228ka/926; {tsam zhes bya ba'i sgra ni skyed par byed pa nyid bzlog pa'i phyir te} mātraśabdo janakatvavyāvartanārthaḥ abhi.sphu.117kha/813; vāraṇam — {dogs pa'i gnas ni bzlog pa ste//} āśaṅkāsthānavāraṇam pra.vā.47kha/4.30; vāraṇā — {gang gis gang zhig bzlog bya ste/} /{bzlog pa'ang rigs pa min zhe na//} vāraṇā'pi na yuktaivaṃ kaḥ kiṃ vārayatīti cet \n bo.a.15kha/6.32; nivāraṇam — {mu stegs byed kyi smra bzlog pa} tīrthavādanivāraṇam la.a.101kha/48; {bzlog pa'i tshul gyis mi gtong bar rjes su sgrub pa'i rang bzhin ni rjes su mthun no//} nivāraṇapratiniḥsargānuṣṭhānarūpā'nugatiḥ vi.sū.22ka/26; nirākaraṇam ma.vyu.7249 (103ka); pramardanam — {'khrul pa bzlog pa'i rigs pa gtan tshigs grub pa zhes bya ba} skhalitapramardanayuktihetusiddhināma ka.ta.3847 \n 2. viparyayaḥ — {'dus ma byas ni 'dus byas las bzlog par shes par bya'o//} saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditavyam ra.vyā.78ka/8; {thal ba las bzlog pas chos kyi rang gi ngo bo sel ba'i sgo nas dam bca' ba'i nyes pa bshad do//} prasaṅgaviparyayeṇa dharmasvarūpanirākaraṇamukhena pratijñādoṣamāha ta.pa.107ka/665; {bsags pa ni rtogs par rung ba'o//} {ma bsags pa ni bzlog pa'o//} sambhṛtā'dhigamayogyā \n asambhṛtā viparyayāt sū.vyā.162kha/52; viparītaḥ — {gsal ba dang ni de bzhin gtso bo ste/} {de bzhin de las bzlog pa'i skyes bu'o//} vyaktaṃ tathā pradhānaṃ tadviparītastathā ca pumān ta.pa.148ka/22; viparyāsaḥ — {sa'i dum bu gang du de bzhin gshegs pa'i chos ni rnam par nyams shing de dag las bzlog pa'i chos 'jug pa} yasmin bhūkhaṇḍe tathāgatadharmo vinaṣṭasteṣāṃ viparyāsadharmo vartate vi.pra.171ka/1.22; {phyin ci log ni bzlog pa'o//} viparyayaḥ viparyāsaḥ ta.pa.193kha/103; vyatikramaḥ — {mnyam pa'i rkang pa dang /} {de bzhin du bzlog pa mi mnyam pa'i rkang pas thig gdab pa bsgrub par bya'o//} samapadena \n evaṃ vyatikrameṇa viṣamapadena sūtrapāto vidheyaḥ vi.pra.108kha/3.33; vyatirekaḥ — {gang dang gang bzlog pa yin pa de dang de ni 'bras bur mi rigs te/} {rna rgyan dang dpung rgyan gyi 'brel pa bzhin no//} na hi yadvyatirekeṇa yad bhavati tattasya kāryaṃ yuktam, kuṇḍalamiva keyūrasyetyabhisandhiḥ vā.ṭī.64ka/18 3. = {bzlog pa nyid} vaiparītyam— {gang zhig gang las rang bzhin tha mi dad pa de ni de las bzlog par mi rigs te/} {bzlog pa'i mtshan nyid ni ngo bo gzhan yin pa'i phyir ro//} na hi yadyasmādabhinnasvabhāvaṃ tattadviparītaṃ yuktam, rūpāntaratvalakṣaṇatvādvaiparītyasya ta.pa.152ka/29 4. = {go rims min} paryayaḥ, atipātaḥ — {rim pa'o//} {go rims min dang bzlog pa dang /} /{rnam grangs} anukramaḥ \n\n paryāyaścātipātastu syātparyaya upātyayaḥ \n a.ko.183kha/2.7.37; prāptaṃ parityajyāyanaṃ paryayaḥ \n aya gatau a.vi.2.7.37; \n\n• pā. parivartanam — {gru bsgyur zhing bzlog pa dang} … {gru btang ba yang rab tu shes so//} yānāvartanaṃ yānaparivartanaṃ…yānasampreṣaṇaṃ prajānāmi ga.vyū.50kha/144; {phan phun ni gsum ste/} {rlung gis bzlog pa dang char pas rim pa gzhan slebs pa dang srin la sogs pas kyang ngo //} sambhedāstrayaḥ—vātena parivartanam, vṛṣṭyā puṭāntaraprāptiḥ, dīpi (kīṭa bho.pā.)kābhiśca vi.sū. 31kha/40; \n\n• bhū.kā.kṛ. ( {bzlogs pa} ityasya sthāne) vāritaḥ — {dge slong rnams la rtsod mi bya/} /{zhes de bdag gi pha yis bzlog//} na vādaḥ śramaṇaiḥ kāryaḥ pitrā'hamiti vāritaḥ \n\n a.ka.303ka/39.64; {de nas gos ni bzlog pa'i tshe/} /{lha yi gos kyis sa gzhi g}.{yogs //} vāriteṣvatha vastreṣu divyavastrairvṛtā mahī \n a.ka.238kha/27.41; nivāritaḥ — {bdag gis bzlog kyang} mayā nivāritenāpi a.ka.257kha/30.35; vyāvṛttaḥ — {rnam shes bems po'i rang bzhin las/} /{bzlog par rab tu skye ba ste//} vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate \n ta.sa.73ka/682; parāvṛttaḥ — {de min ngo bo las bzlog pa'i dngos po} atadrūpaparāvṛttaṃ vastu ta.sa.39ka/404; vivartitaḥ — {'di dag ni kho bos 'jig rten gyi lam gyi 'khor lo las bzlog pa'o//} mayaite vivartitā loke gaticakrāt ga.vyū.13ka/111; vyastaḥ — {zhes bya ba'i bzlog pa dang 'brel ba yin te} iti vyastasambandhaḥ pra.a.172ka/522; pravartitaḥ — {chu'i yul du gnas pa'i nyi ma'i 'od g}.{yo ba'i chos can gyis mig gi 'od snang so so la bzlog pa ste/} {phyir bzlog pa ni nyi ma ste/} {nyi ma'i dkyil 'khor rang gi yul na gnas pa nyid du 'dzin to//} jaladeśasthena bhānavīyena tejasā prasyandanadharmaṇā cākṣuṣaṃ tejaḥ pratisrotaḥ pravartitaṃ pratyagnītaṃ sat savitāram ādityaṃ svadeśasthameva gṛhṇāti ta.pa.148ka/748; \n\n• vi. nivartakaḥ — {sgrub byed zhugs pa thams cad ni/} /{phyin ci log ni bzlog pa dang /} /{nges pa skyed byed de lta bur/} /{'di ni rigs pas 'thad ma yin//} sarvaṃ ca sādhanaṃ vṛttaṃ viparyāsanivartakam \n niścayotpādakaṃ cedaṃ na tathā yukti– saṅgatam \n\n ta.sa.2kha/35; vyāvartanī — {rtsod pa bzlog pa'i tshig le'ur byas pa zhes bya ba} vigrahavyāvartanīkārikānāma ka.ta.3828; saṃvartakaḥ — {lce'i sha za zhes bya ba'i bya} … {mchin pa bzlog pa dang} jihvāmiṣabhujo nāma pakṣiṇaḥ…plīhasaṃvartakāḥ śi.sa.45ka/43; \n\n• avya. vi — {gzhan dag kyang de la mos pa bzlog pa} anyānapi tasmād vicchandayanti ma.ṭī.229ka/63; {tshegs che zhing mi sdug pa'i 'bras bu can gyi bsnyen te gnas pa de las 'dun pa bzlog cing} tasmādvicchandayati kṛcchrādaniṣṭaphalādupavāsāt bo.bhū.139ka/178; {'dun pa bzlog pa'i phyir} vicchandanārtham abhi.sphu.91ka/765. (dra.— {rnam par bzlog pa/} {phyir bzlog pa/} {slar bzlog pa/} ). bzlog pa na|nivartamānaḥ, o nā — {gal te byas pa nyid log pa'i shes pa'i rgyu nyid du grub par gyur na/} {de'i tshe bzlog pa na de yang zlog par 'gyur ro//} yadi kṛtakatā mithyājñānahetutvena siddhā syāt, tadā sā nivartamānā tāmapi nivartayet ta.pa.170kha/799. bzlog par|1. nivartayitum — {bdag gis 'di dag bzlog par ma nus kyis} na śakyamete nivartayitum vi. va.141ka/1.30; nivārayitum — {ngas bzlog par ni mi nus so//} na nivārayituṃ mayā śakyaḥ pra.a.42kha/48; vyāvartayitum — {rang sangs rgyas kyi rigs rnams ni bzlog par mi nus te} pratyekabuddhagotrāṇi tu vyāvartayitumaśakyāni abhi.bhā.15kha/920; nirākartum — {de ni tshad ma nyid yin pa'ang/} /{'di ni bzlog par nus pa min//} tatpramāṇatvamapyasya nirākartuṃ na pāryate \n\n ta.sa.55ka/533 2. pratyuta — {khyim bdag bdag gis mthong ba ni/} /{gal te bdag gi tshig tshad na/} /{bzlog par byis pa 'di skyes pas/} /{rigs ni yongs su gdung bar 'gyur//} paśyāmyahaṃ gṛhapate pramāṇaṃ yadi madvacaḥ \n pratyutāyaṃ śiśurjātaḥ kulaṃ santāpayiṣyati \n\n a.ka.87kha/9.16. bzlog pa nyid|nivārakatvam — {shes bzhin du de las bzlog pa nyid mi gtong na'o//} jñātvā'to nivārakatvasya pratiniḥsarge vi.sū.50kha/64. bzlog pa dang 'brel pa|vyastasambandhaḥ — {yan lag nyid yin zhes bya ba'i bzlog pa dang 'brel pa yin te} aṅgameveti vyastasambandhaḥ pra.a.172ka/522. bzlog pa phun sum tshogs pa|vāritrāsampannaḥ ma.vyu.1631 (36kha); mi.ko.122kha \n bzlog pa ma mchis pa|anavagrahaḥ — {'chi bdag bstan pa khams gsum gyi/} /{sa chen dag na spyod bgyid pa/} /{mi thogs bzlog pa ma mchis pa'ang /} /{khyod kyi bstan pas zil gyis mnan//} traidhātukamahābhaumamasaṅgamanavagraham \n śāsanena tavākrāntamantakasyāpi śāsanam \n\n śa.bu.113kha/88. bzlog pa med pa|vi. avāryaḥ — {yo byad nyer mkho yongs btang zhing /} /{'ching ba dag las nges grol ba/} … /{lta ba dag ni bzlog pa med//} paricchadopakaraṇatyāganirmuktabandhanāḥ \n avāryadarśanāḥ a.ka.288kha/37.14; anivāryaḥ — {de lta na 'o na bdag med par rtogs pa yang dpyod pa las 'byung ba bzlog pa med pas bdag du lta ba las thar pa ma yin no//} evaṃ tarhi nairātmyāvabodhato'pi vivekavato'nivārya eveti nātmadarśanānmokṣaḥ pra.a.140ka/150. bzlog pa'i bsgom pa|viparītabhāvanā — {chags pas 'jig rten 'ching 'gyur ba/} /{'dod chags nyid kyis rnam grol 'gyur/} /{bzlog pa'i bsgom pa 'di nyid ni/} /{sangs rgyas mu stegs kyis mi shes//} rāgena badhyate loko rāgenaiva vimucyate \n viparītabhāvanā hyeṣā na jñātā buddhatīrthikaiḥ \n\n he.ta.16ka/50. bzlog pa'i thabs|pratīkāraḥ — {'on kyang 'di bzlog pa'i thabs mchis te} … {bzlog pa'i thabs de ci yin} kevalaṃ tvatrāsti pratīkāraḥ… ko'sau pratīkāraḥ vi.va.211kha/1.86. bzlog pa'i dpe|pā. viparyāsopamā, upamābhedaḥ — {khyod kyi gdong bzhin pad ma ni/} /{rnam par rgyas par gyur zhes pa/} /{de ni grags pa bzlog pa'i phyir/} /{bzlog pa'i dpe zhes bya bar 'dod//} tvadānanamivonnidramaravindamabhūditi \n sā prasiddhiviparyāsādviparyāsopameṣyate \n\n kā.ā.322kha/2.17. bzlog pa'i pham par 'gyur ba|pā. nivāraṇapārājayikam, pārājayikabhedaḥ — {bzlog pa'i pham par 'gyur ba'o//} (iti) nivāraṇapārājayikam vi.sū.50kha/64. bzlog pa'i sman|viparītauṣadhiḥ — {bzlog pa'i sman ni brtags pa yis/} /{rlung gis rlung la snun par byed//} vātena hanyate vātaṃ viparītauṣadhikalpanāt \n he.ta.16ka/50. bzlog par dka'|= {bzlog par dka' ba/} bzlog par dka' ba|vi. durvāraḥ — {gal te de lta na gtan tshigs 'di nyid kyis rnam par shes pa tsam du smra ba spong bar byed pa bzlog par dka' bar 'gyur ro zhe na} yadyevam, vijñānamātravādapratikṣepo'nenaiva hetunā kriyamāṇo durvāraḥ syāt ta.pa.103ka/655; {gsal ba rnams la'ang rtag pa nyid/} /{bzlog par dka' bar thal bar 'gyur//} vyaktīnāmapi nityatvaṃ durvāramanuṣajyate \n\n ta.sa.98ka/871; durnivāraḥ — \n{de lta yin dang rgyu mtshan tha mi dad pa'i phyir de 'chol bar thal bar 'gyur ba bzlog par dka'o//} tataścābhinnanimittatvāt tatsaṅkaraprasaṅgo durnivāraḥ ta.pa.309ka/332; {yod pa yang yin/} {rtag pa yang yin no zhes bya ba'i the tshom za ba ni bzlog par dka' ba yin no//} saṃśca syānnityaśca ityādi durnivāraḥ syāt vā.ṭī.59kha/13; anivāryaḥ — {sna tshogs thams cad dngos po nyid yin pa'i phyir lhan cig skye ba dang 'jig pa la sogs par thal bar 'gyur ba yang bzlog par dka' ba nyid do//} sarvasya viśvasya vastutvādekatve sahotpattivināśādiprasaṅgaścānivārya eva ta.pa.192ka/847; niṣpratīkāraḥ — {mya ngan gyi me bzlog dka' bas snying btsos te} niṣpratīkāreṇa śokāgninā vinirdahyamānahṛdayaḥ jā.mā.56kha/65; duḥpratyāneyaḥ — {bzlog dka' ba'i rang bzhin can dang 'khrug pa mang ba dang} duḥpratyāneyajātīya upanāhabahulaḥ śrā.bhū.72ka/186. bzlog par gyis|kri. nivāraya — {bdag gi bgegs thams cad bdud bzhi po rnams bzlog par gyis bzlog par gyis} mama sarvān caturmārān nivāraya nivāraya ba.mā.164kha \n bzlog par gyis shig|= {bzlog par gyis/} bzlog par gyur|= {bzlog par gyur pa/} bzlog par gyur pa|• kri. 1. nyavārayat — {ces brjod pha yis byams pa yis/} /{'bad pas de ni bzlog par gyur//} ityuktvā janakaḥ prītyā taṃ yatnena nyavārayat \n\n a.ka.163ka/18.16 2. nivarteti — {su'i mthu zhig gis na rdzu 'phrul stobs bzlog gyur} bhoḥ kasya lakṣmīḥ nivarteti ṛddherbalam la.vi.68kha/90; \n\n• bhū.kā.kṛ. nivāritaḥ — {bla mar gyur pas bzlog gyur cing//} nivārito'pi guruṇā a.ka.12ka/2.50; \n\n• saṃ. viparyayaḥ— {gzhan la the tshom za ba'am/} /{bzlog par gyur pa yin yang dbyibs tsam la ni re zhig thob par byed pa yin no//} saṃsthānamātraṃ tāvat prāpyate \n paratra sandeho viparyayo vā pra.a.3kha/5. bzlog par bgyi|kri. vārayiṣyāmi — {de ni bdag gis bzlog par bgyi/} /{khyed gnyis dal gyis 'dug par mdzod//} tamahaṃ vārayiṣyāmi yuvābhyāṃ svairamāsyatām \n\n kā.ā.332ka/2.293; nivārayiṣyāmi — {tshe'i bar chad kyang chos kyis bzlog par bgyi ba dang} āyurantarāyaṃ ca dharmeṇa nivārayiṣyāmaḥ śi.sa.55ka/53. bzlog par 'gyur|kri. nivāryate — {skye ba sngar goms bag chags ni/} /{su yi gang gis bzlog par 'gyur//} prāgjanmavāsanābhyāsaḥ kasya kena nivāryate \n\n a.ka.184kha/21.3. bzlog par nus pa ma yin|vi. na nivartayituṃ śakyaḥ — {'phags pa ni rtsol ba med pa bzlog par nus pa ma yin no//} nākṣipto yatnamantareṇa nivartayituṃ śakyaḥ pra.a.128kha/ 138; na nivārayituṃ kṣamaḥ — {gal te dpyod na gnod par 'gyur/} {bzlog par nus pa ma yin te//} nirūpaṇe bādhakaṃ cenna nivārayituṃ kṣamam \n pra.a.238ka/597. bzlog par nus ma yin|= {bzlog par nus pa ma yin} bzlog par bya|• kri. vārayet — {de 'chi ba'i phyir rjes su bsgrub pa las nad g}.{yog gis bzlog par bya'o//} maraṇārthādenamanuṣṭhānādupasthāyako vārayet vi.sū.17ka/19; nivārayet — {nyes byed la 'jug na bzlog par bya'o//} vikriyāmāpadyamānaṃ nivārayet vi.sū.9kha/10; pratikurvīta — {de bzhin gnyid dang snyom 'ongs na/} /{myur du de dag bzlog par bya//} nidrālasyāgame tadvat pratikurvīta satvaram \n\n bo.a.23ka/7.71; prativadet — {chos ma yin pa smra na bzlog par bya'o//} adharmaṃ bhāṣamāṇaṃ prativadet vi.sū.10kha/11; \n\n• kṛ. nivāryam — {ci phyir kun gyi sdug bsngal ni/} /{bzlog par bya zhes brtsad du med//} duḥkhaṃ kasmānnivāryaṃ cetsarveṣāmavivādataḥ \n bo.a.27kha/8.103; nivartyam — {bar ring por gnas pa gnyis la 'gal ba med pas na nye bar gnas pa dag zlog par byed pa dang bzlog par bya ba'i dngos por gzhag go//} dūrasthayorvirodhābhāvācca nikaṭasthayoreva nivartyanivartakabhāvaḥ nyā.ṭī.76ka/199; vyāvartayitavyam — {blo gros chen po 'di ni byang chub sems dpas khong du chud pa nas bzlog par bya'o//} etanmahāmate bodhisattvenādhigamya vyāvartayitavyam la.a.78ka/26; \n\n• saṃ. vāraṇam — {dbyug gu blangs nas zan za ba dag la khwa dang byi'u dang phug ron la sogs pa dag bzlog par bya'o//} vaṃśamādāya kākacaṭakapārāvatādīnāṃ bhuñjaneṣu tena vāraṇam vi.sū.93kha/111; vinivartanam — {de la gtam 'dre ba la sogs pa yang bzlog par bya'o//} ālapanāderasya tu vinivartanam vi.sū.88kha/106; vyāvartanam — {de dag nyan thos kyi theg pa 'dod pa las bzlog par bya ba dang theg pa chen po la rab tu spro bar bya ba'i phyir} teṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca la.a.151kha/98; unmajjanam — {bzod pa gsol ba dang ldan na gsol bas bzlog par bya'o//} kṣamitavatyunmajjanaṃ jñapanena vi.sū.85kha/103. bzlog par bya ba|= {bzlog par bya/} bzlog par bya ba dang ldog par byed pa|1. nivartyanivartakabhāvaḥ — {gang gi phyir rang bzhin 'brel pa yod na bzlog par bya ba dang ldog par byed pa yod pa yin pa} yasmāt svabhāvapratibandhe nivartyanivartakabhāvaḥ nyā.ṭī.67ka/170 2. nivartyanivartakatvam — {gal te ba lang dang ba men dag nye bar len pa dang nye bar len pa can gyi dngos po ma yin pas bzlog par bya ba dang zlog par byed pa ma yin mod} bhavatu gogavayoranupādānopādeyabhāvānna nivartyanivartakatvam pra.a.69kha/77. bzlog par byas|= {bzlog byas/} bzlog par byed|kri. nivartayati — {gti mug kyang ni sel byed pa zhes bya ba ni yongs su mi shes pa yang zlog par byed pa ste} nāśayatyapi sammoham, aparijñānamapi nivartayati bo.pa.55ka/16. bzlog par byed pa|= {bzlog par byed/} bzlog par mi nus|• kri. na vārayituṃ prasehe — {de rnams} … {der mi 'dong bar bzlog mi nus so//} naināstato vārayituṃ prasehire jā.mā.165ka/191; \n\n• vi. vyāvartayitumaśakyaḥ — {rang sangs rgyas kyi rigs rnams ni bzlog par mi nus te} pratyekabuddhagotrāṇi tu vyāvartayitumaśakyāni abhi.bhā.15kha/920; aśakyaṃ vivartayitum — {thogs pa med pa zhes bya ba ni bzlog par mi nus pa'o//} avivartavyamiti aśakyaṃ vivartayitum abhi.sphu.276ka/1102. bzlog par mdzad|kri. nivārayati — {de nas de bcom ldan 'das kyis lan gsum gyi bar du khyim pa dang 'du ba las bzlog par mdzad de} yāvadbhagavāṃstaṃ trirapi gṛhisaṃsargānnivārayati a.śa.103kha/93. bzlog par mdzad ma|vi.strī. nivāriṇī — {bdud bzhi bzlog par mdzad ma} caturmāranivāriṇī ba.mā.165kha \n bzlog par rab tu dka' ba nyid|vi. durvāram — {de phyir shes dus snang ba yi/} /{don ni shes las gzhan min pa/} /{bzlog par rab tu dka' ba nyid//} tasmādarthasya durvāraṃ jñānakālāvabhāsinaḥ \n jñānādavyatirekitvam pra.vā.133ka/2.391. bzlog par rung ba nyid|nivartanayogyatvam — {bzlog par rung ba nyid du ma rtogs par ni bzlog pa'i phyir brtson pa nyid du mi 'gyur ro//} anirūpite hi nivartanayogyatve nivartanāyotsāha eva na syāt pra.a.101kha/109. {bzlog phyogs} pratīpaḥ — {sgra yang rlung gi bzlog phyogs ni/} /{gang du'ang sgra ni rig gam ci//} tathā śabdo'pi kiṃ vā– yoḥ pratīpaṃ śabdavitkvacit \n\n pra.a.162kha/512. bzlog bya|= {bzlog par bya/} bzlog bya yin|kri. nivāryate — {'dir ni sdug bsngal rgyur gyur pa/} /{bden par rtog pa bzlog bya yin//} satyataḥ kalpanā tvatra duḥkhaheturnivāryate \n\n bo.a.31kha/9.26. bzlog byas|bhū.kā.kṛ. nivāritaḥ — {nga yi sku la reg pa las/} /{gal te 'di ni bzlog byas na/} /{de'u re mod la khrag dron dag/} /{'di yi kha nas skyug par 'gyur//} sā cedeṣā nivāritā mama gātrasya śleṣaṇāt \n\n idānīṃ rudhiraṃ hyuṣṇaṃ kaṇṭhādeṣā vametkṣaṇāt \n vi.va.132ka/1.20. bzlog byas nas|vyāvartya — {de 'os las ni bzlog byas nas/} /{mya ngan 'os pa'i skabs ston phyir//} vyāvartya karma tadyogyaṃ śocyāvasthopadarśanāt \n\n kā.ā.327ka/2.155. bzlog ma gyur|kri. na nivartate — {yod dam med ces bdag gi ni/} /{the tshom da dung bzlog ma gyur//} asti nāstīti sandeho na me'dyāpi nivartate \n\n kā.ā.329ka/2.214. bzlog ma yin|bhū.kā.kṛ. avāritaḥ — {gang la rjes chags khong khro yod/} /{des ni sdig pa bzlog ma yin//} pratighānunayau yasya tasya pāpamavāritam śi.sa.147kha/142. bzlog mi bya|kri. na vāryate — {sdug bsngal nye bar zhi don du/} /{'bras bu'i rmongs pa bzlog mi bya//} duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate \n\n bo.a.33kha/9.77. bzlog mi byed|kri. na vāryate — {des na dmyal ba'i sdug bsngal rgyu/} /{khro ba ci ste bzlog mi byed//} tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate \n\n bo.a.17kha/6.73. bzlog min|= {bzlog ma yin/} bzlog zin|bhū.kā.kṛ. nivāritaḥ — {de dag kyang ni sngar bzlog zin//} te'pi pūrvaṃ nivāritāḥ bo.a.35kha/9.127. bzlog zla|pratiyogī — {gal te srid sgrub dang rna can gnyis 'phong skyen zhes so sor nges pa'i bzlog zla'i skabs yin na} yadi pratiniyataḥ pratiyogī prakṛtaḥ pārtharādheyayoḥ kaḥ kodaṇḍadharaḥ pra.a.229kha/588. bzlos pa|japaḥ — {gang zhig nor ldan chog mi shes/} /{med do med do zhes bzlos pa//} nāsti nāstītyasantoṣād ya eva dhanināṃ japaḥ \n a.ka.92kha/9.76. 'a|trayoviṃśatitamo vyañjanavarṇaḥ \n asyoccāraṇasthānam— {'di'i nga ro 'don tshul la skye gnas mgrin pa dang /} {byed pa mgrin pa dang/} {nang gi rtsol ba mgrin pa phye ba dang /} {phyi'i rtsol ba srog chun sgra ldan} bo.ko.2520. 'ang|• avya. ( {rgyan sdud} ) ( {kyang yang 'ang gsum rgyan sdud de/} /{'a dang mtha' rten med mthar 'ang //} ) 1. vā — {me tog gzhu can dag gi mtshon/} /{rtsub pa ma yin rno ba'ang min//} na kaṭhoraṃ na vā tīkṣṇamāyudhaṃ puṣpadhanvanaḥ \n kā.ā.333ka/2.321; {gal te'ang mngon par 'dod pa'i rdzas/} /{gcig phyir yan lag du ma la/} /{rten min} yadi vā'bhimataṃ dravyaṃ nānekāvayavāśritam \n ekatvāt ta.sa.23kha/250; vā'pi — {shis brjod phyag bya dngos po ni/} /{nges par bstan pa'ang de yi sgo//} āśīrnamaskriyā vastunirdeśo vā'pi tanmukham \n\n kā.ā.319ka/1.14; api vā — {tha dad rtags dang tshig la med/} /{dman dang lhag pa nyid la'ang med//} na liṅgavacane bhinne na hīnādhikatā'pi vā \n kā.ā.323kha/2.51; ca — {sngon chad ma byung ba yang 'dir brjod med/} /{sdeb sbyor mkhas pa'ang bdag la yod min te//} na hi kiñcidapūrvamatra vācyaṃ na ca saṅgrathanakauśalaṃ mamāsti \n bo.a.1ka/1.2; {tshad ma'i mtshan nyid mi ldan pa'am/} /{ldan na'ang 'di yi khong gtogs phyir//} pramāṇalakṣaṇāyogādyoge cāntargamādiha \n\n ta.sa.54kha/530; {byang du ma yin} … {phyogs mtshams su'ang ma lta bar song zhig} mā uttareṇa… mā ca anuvidiśamavalokayan gāḥ a.sā.422kha/238; api — {'di la gnas pa'ang ma mchis so//} nāpyasya sthānaṃ saṃvidyate a.sā.21ka/12; {lha yi bu mo min/} /{dri za'i rigs las byung ba'ang min//} na devakanyakā nāpi gandharvakulasambhavā \n kā.ā.333ka/2.322; {gzhan la'ang bsnyen gnas yod mod kyi} anyasyāpyupavāso'sti abhi.ko.12ka/4.30; eva — {ji ltar 'jam dbyangs spyod mdzad pa/} /{bdag gi spyod pa'ang de 'drar shog//} yathā carati mañjuśrīḥ saiva caryā bhavenmama \n\n bo.a.40ka/10.54; {mchis pa'ang ma lags ma mchis pa'ang ma lags pa} naivāsti na nāsti la.a.90ka/37; punaḥ — {rgyal po la'ang smras pa} rājānaṃ punaruvāca jā.mā.12ka/12; {skye bo bla ma de'ang rnam pa gnyis te} sa punargurujano dvividhaḥ abhi.sa.bhā.115kha/155 2. cit ( {gang na'ang} kutracit) — {gcig pu mang po ma yin te/} /{mi 'dra'i mtshan phyir gang na'ang med//} ekaṃ ca bahudhā nāsti vailakṣaṇyānna kutracit \n la.a.189ka/ 160; ( {ci'ang} kiñcit) — {de la ci'ang ma smras so//} nainaṃ kiñciduvāca jā.mā.171ka/197; {'gro ba'i sdug bsngal gang ci'ang rung /} /{de kun bdag la smin gyur cig//} yatkiñcijjagato duḥkhaṃ tatsarvaṃ mayi pacyatām \n bo.a.40ka/10.56; ( {gang na'ang} kvacit) — {'brel med rten la tshig dag ni/} /{'jug par gang na'ang yod ma yin//} asaṅgatāśrayaṃ naiva vartate vacanaṃ kvacit \n\n pra.a.157kha/171; ( {gang la'ang} kvacit) — {nang ngam phyi rol gang la'ang sems smon par ma byed cig} mā ca kvaciccittaṃ praṇidhāḥ adhyātmaṃ vā bahirdhā vā a.sā.422kha/238; dra.— {de dag nam du'ang dga' mi byed//} na tāḥ sammodayejjātu śi.sa.32kha/31. 'ang ma yin|nāpi — {de'i phyir rtag pa nyid yin na yang thams cad du dmigs par thal bar} ( {mi} ) {'gyur la/} {'bras bu rtag tu yod par thal bar 'gyur ba'ang ma yin no//} tena satyapi nityatve na sarvadopalabdhiprasaṅgaḥ \n nāpi kāryasya sadā sadbhāvaprasaṅgaḥ ta.pa.218kha/907. 'am|• avya. ( {'byed sdud} ) ( {gam ngam dam nam bam mam 'am/} /{ram lam sam tam 'byed sdud de//} ) vā — {de la sus kyang skabs mi rnyed de/} {lha'am lha mo'am klu'am klu mo'am gnod sbyin nam gnod sbyin mo'am} na tasya kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā la.a.158kha/106; {khang pa brtsegs pa'am khri la 'dzeg go//} abhirohāmi kūṭāgāraṃ vā paryaṅkaṃ vā abhi.bhā.122ka/431; {rigs kyi bu'am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati a.sā.46ka/26; {tshe 'di 'am tshe gzhan la} iha janmāntare vā bo.a.16kha/6.54; {'am gyi sgra ni snga ma la ltos pas rnam par brtag pa'i don to//} vāśabdaḥ pūrvāpekṣayā vikalpārthaḥ vā.ṭī.53ka/5; {'dod chags par 'gyur ba'am zhe sdang bar 'gyur ba'am gti mug par 'gyur ba'i sems de dag gang yin} katarattu cittaṃ rajyati vā duṣyati vā muhyati vā śi.sa.130kha/126; {'am zhes bya ba'i sgra mi mngon par bstan pa yin te} vāśabdo luptanirdeśaḥ abhi.sphu.296kha/1151; \n\n• dra.— {dang por khyod la phyag bgyi 'am/} /{'on te} kaṃ nu prathamato vande tvāṃ… uta śa.bu.112ka/59; {ci ste rtog pa dang bcas pa'am/} {'on te rtog pa med pa yin} kiṃ sā savikalpikā? āhosvidavikalpikā ta.pa.98kha/647; {phyag bya'o//} {spyod pa bde'am 'dri'o//} vandanam \n sukhacaryāpraśnaḥ vi.sū.71ka/88; {e ma'o rgyal po thugs bde 'am} api kuśalaṃ rājakulasya jā.mā.49kha/58; {yang ci 'dod pa na spyod pa'i srid pa bar ma yang kham gyi zas za'am zhe na} kiṃ punarantarābhavo'pi kāmāvacaraḥ kavaḍīkāramāhāraṃ bhuṅkte abhi.bhā.120ka/424. 'i|• pra. ( {gi kyi gyi 'i yi lnga po/} /{rnam dbye drug pa 'brel sgra} ) 1. \ni. ṣaṣṭhīvibhaktipratyayaḥ ( {lha'i} devasya) {gdon ma 'tshal bar gzhi 'di las lha'i rgyal srid las nyams pa'am sku tshe'i bar chad du 'gyur lags so//} niyatamato nidānaṃ devasya rājyāccyutirbhaviṣyati jīvitasya vā'ntarāyaḥ vi.va.211kha/1.86; ( {bung ba'i} bhṛṅgasya) — {ngang pa dang ni bung ba'i sgra//} rutaṃ haṃsasya bhṛṅgasya he.ta.20ka/64; ( {de'i} tasya) — {gzhal med khang chen po rgyal mtshan sna tshogs de'i ba gam mang po} tasya ca vicitradhvajasya mahāvimānasya aneke niryūhāḥ ga.vyū.365kha/80 \nii. samastapade ( {rgyal po'i lam} rājamārgaḥ) — {rtag tu khang bzang ba gam du/} /{gnas te rgyal po'i lam la bltas//} sadā prāsādaśṛṅgasthā rājamārgaṃ vyalokayat \n\n a.ka.231kha/89.125; ( {nga'i yul} madviṣayaḥ) — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ ga.vyū.26ka /123 2. \ni. aṇ ( {rtsa ba'i} maulaḥ) — {rtsa ba'i sbyor ba} maulaḥ prayogaḥ ta.pa.311ka/1084; {bde bar gshegs pa'i bstan bcos} śāstraṃ saugatam a.ka.305ka/39.90; ( {tshangs pa'i} brāhmam) — {tshangs pa'i lus gzi brjid dang ldan pa zhig tu mngon par sprul nas} ojasvi brāhmaṃ vapurabhinirmāya jā.mā.91kha/ 104; ( {sbrang ma'i} bhrāmaram) — {dper na sbrang ma'i sbrang rtsi yang //} bhrāmaraṃ vā yathā madhu ta.sa.39ka/401; ( {ma ga d+ha'i} māgadhaḥ) — {ma ga d+ha'i skye bo'i tshogs kyis} māgadhena janakāyena a.śa.139kha/129 \nii. ḍhak ( {spre'u'i} kāpeyam) — {thub pa'i dngos po'am thub pa'i las ni thub pa} ( {'i} ) {yin te/} {spre'u'i zhes bya ba lta bu'o//} munitā vā munikarma vā mauneyam, kāpeyavat abhi.sphu.51ka/672; ( {bA rA Na sI'i} vārāṇaseyam) — {yul bA rA Na sI'i ras} vārāṇaseyaṃ vastram abhi.sphu.308kha/1180 \niii. ṭhak ( {'byung po'i} bhautikaḥ) — {'byung po'i ni rnam pa gnyis te/} {rtag pa'i ngo bo dang chad pa'i ngo bo'o//} bhautiko dviprakāraḥ—śāśvatarūpaḥ, ucchedarūpaśca vi.pra.273ka/2.98 \niv. ṭhañ ( {pha'i} paitṛkam)— {pha'i bu lon} paitṛkamṛṇam sū.vyā.241ka/156 \nv. yat ( {pha'i} pitryam) — {pha'i khyim} pitryaṃ bhavanam jā.mā.96kha/111 \nvi. ṣṭyu ( {da lta'i} adyatanaḥ) — {rnam pa gcig tu na da lta'i ba lang gi sgra'i blo ni chos can no//} atha vā adyatanī gośabdabuddhirdharmiṇī ta.pa.136ka/723 \nvii. tamaṭ ( {brgya'i} śatatamaḥ) — {brgya'i char yang nye bar mi 'gro} … {bye ba'i char yang} śatatamīmapi kalāṃ nopaiti…koṭītamīmapi a.sā.65ka/36; \n\n• dra.— {tha snyad du bya'i} vyapadiśyate ta.pa.222kha/914. 'u|bālādibodhakasahāyakapadam — {byi'u 'di gson nam mi gson} kimayaṃ caṭako jīvati na vā abhi.sphu. 322ka/1212; {be'u med pa'i bzhon ma} avatsā dhenuḥ ta.pa.2ka/449; {khye'u} dārakaḥ a.śa.99kha/89; {mtshe'u} saraḥ ga.vyū.313kha/35; {mthe'u chung} kaniṣṭhikā vi.pra.230kha/2.26; {mi'u thung} vāmanaḥ va.va.131ka/2.107; {spre'u} kapiḥ a.ka.208ka/86.5; dra.— {go'u ta ma} gautamaḥ a.ka.286ka/36.74; {ko'u ra ba} kauravāḥ la.a.187kha/158. {'u cag} nau — {nam zhig 'u cag 'grogs 'gyur zhes/} /{tshogs su brjod par ma bzod pa'i/} /{mdza' bo rig nas bud med kyis/} /{rtse dga'i pad+ma zum par byed//} kadā nau saṅgamo bhāvītyākīrṇe vaktumakṣamam \n avetya kāntamabalā līlāpadmaṃ nyamīlayat \n\n kā.ā.330kha/2.258. 'u cag blta|kri. drakṣyāvaḥ — {mnyes gshin mi ring nyid na de/} /{dge ba'i slad du 'u cag blta//} acireṇaiva taṃ vatsa drakṣyāvaḥ kuśalāptaye \n a.ka.210ka/24.22. 'u bu|asmākam — {'u bu'i thad du ni/} … /{gzhon nu zur phud can 'bar 'jigs pa med par byed pa ci zhig phyin//} samprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ \n\n bo.a.38ka/10.13. 'u lu ru|= {hu lu ru/} 'u sha|= {yu sha/} 'u su|vitunnakam, kustumburu — {de nas gdugs can 'u su dang /} /{ku stu m+bu ru so ba can//} atha chatrā vitunnakam \n\n kustumburu ca dhānyākam a.ko.196kha/2.9.38; vitudati rogānnāśayati vitunnakam \n tuda vyathane a.vi.2.9.38; mi.ko.56kha; spṛkkā — {gang gis mkhas pa dag khrus bgyid du stsal ba'i sman dang sngags ni 'di dag ste/} {shu dag gi'u wang 'u su dang //} auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n vacā gorocanā spṛ(k)kā su.pra.29ka/55. 'ug|= {'ug pa/} 'ug gdong ma|nā. ulūkāsyā, pracaṇḍā — {dbang ldan du 'ug gdong ma dang} … {'di rnams thams cad phyag na gri gug dang thod pa can gcer bu phyag rgya lngas brgyan pa mgo'i phreng ba 'phyang ba'o//} ulūkāsyā īśāne…sarvā etā kartikapālahastā nagnāḥ pañcamudrāvibhūṣitā muṇḍamālāvalambitā iti vi.pra.43kha/4.39; {byang gi sgor ni 'ug gdong ma//} ulūkāsyottare dvāre sa.u.281kha/13.30; {'ug gdong ma'i rma bya'i mjug ma ste/} {mtshan ma brgyad po 'di ni} mayūrapiccham ulūkāsyāyāḥ \n ityaṣṭacihnāni vi.pra.169ka/3.158; {rtsangs pa mo ni 'ug gdong ma ste brgyad ni lha min las skyes pa rnams kyi dam tshig dang gzugs yongs su bsgyur ba'o//} kṛkalāsaḥ ulūkāsyetyaṣṭau asurajātīnāṃ samayāḥ, rūpaparivartanaṃ ca vi.pra.167ka/3.150. 'ug pa|• saṃ. ulūkaḥ, pakṣiviśeṣaḥ — {seng ge dang stag dang gzig dang spyang ki dang ta ra k+Sha dang byi la dang wa dang 'ug pa sha mang po za ba'i skye gnas dang} siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu la.a.155kha/102; ulūke tu vāyasārātipecakau a.ko.167kha/2.5.15; ulati netrajyotiṣā dahati kākāniti ulūkaḥ \n ula āvaraṇe a.vi.2.5.15; ghūkaḥ — {nags sreg me yi du ba rab rgyas khro gnyer ldan pa'i bzhin/} /{pha wang gnas dang 'ug pa'i phug ni stug por gyur pa'i khyim//} dāvāgnidhūmavikaṭabhrukuṭīmukheṣu gonāsavāsaghanaghūkaguhāgṛheṣu \n a.ka.249kha/29.31; kauśikaḥ — {kau shi ka ni gu gul dang /} /{'ug pa} śrī.ko.166ka; pecakaḥ — {pe tsa ka ni 'ug pa dang //} śrī.ko.168ka; kākarūkaḥ — {kA ka rU ka 'ug pa} śrī.ko.170ka; \n\n• nā. kaphilaḥ, bhikṣuḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa 'ug pa dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena… āyuṣmatā ca kaphilena… evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1. 'ug pa pa|= {bye brag pa} aulūkyaḥ, vaiśeṣikaḥ — {sgra ma grub kyang dngos po ni/} /{grub na grub par 'gyur te dper/} /{'ug pa pa la sangs rgyas pas/} /{lus sogs sgrub byed bshad pa bzhin//} asiddhāvapi śabdasya siddhe vastuni siddhyati \n aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam \n\n pra.vā.108ka/1.21; aulūkaḥ {ser skya dang 'ug pa pa la sogs pa bdag tu smra ba rnams kyis rnam par brtags pa gang yin pa de ni lung du ma bstan pa ni ma yin no//} yā ātmavādibhiḥ kapilaulūkādibhirvikalpitā sā nāvyākṛtā abhi.sphu.108kha/794. 'ug pa ma|nā. ulūkā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {'ug pa ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…ulūkā…candrāvatī ceti ma.mū.96ka/7. 'ug pa ma ma yin pa|nā. alokā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {'ug pa ma ma yin pa dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…alokā(?)… candrāvatī ceti ma.mū.96ka/7. 'ug pa'i gdong can|nā. ulūkamukhaḥ, rākṣasaḥ — {pu pU las grub pa srin po stag gi gdong can dang /} {yi dwags 'ug pa'i gdong can ni/} {byang dang dbang ldan du chu la gnas pa'o//} uttareśāne toyastho rākṣaso vyāghramukhaḥ, preta ulūkamukhaḥ pupūniṣpannaḥ vi.pra.105kha/3.23. 'ug pa'i gshog pa thogs pa|vi. ulūkapakṣadhāraṇaḥ — {bya rgod dang 'ug pa'i gshog pa thogs pa dang} … {blun po rnams dag par khong du chud do//} gṛdhrolūkapakṣadhāraṇaiḥ…śuddhiṃ pratyavagacchanti sammūḍhāḥ la.vi.122kha/183. 'ub|=( {'du ba} ityasya prā.) upanikṣiptaḥ — {de dag ni smon lam chen po gcig gi nang du 'ub cing 'dus te rjes su zhugs pa lags te} tānyekasmin mahāpraṇidhāne upanikṣiptānyantargatānyanupratiṣṭhāni śi.sa.30ka/27. 'ur|1. = {'ur 'ur/} 2. ( {'u + ra} ) — {bstan bcos tshig le'ur byas pa'i mdzad pa po ni 'phags pa byams pa ste} kārikāśāstrasyāryamaitreyaḥ praṇetā ma.ṭī.189kha/3; {sbyin la rab dga' bram ze'i khye'ur gyur tshe//} atidānarataśca yadā''sīt māṇavaḥ rā.pa.237kha/133; {spre'ur gyur} vānaragatena rā.pa.238kha/135. 'ur sgra|prakṣveḍitaśabdaḥ — {a la la zhes ca co dang gzha'i sgra pra k+She Di/} {kha cig tu 'ur sgrar yang gdags} hāhākārakilikilāprakṣveḍitaśabdaḥ ma.vyu.2801 (51ka). 'ur mthil|kṣepaṇam — {sgyogs mda'i 'dzub mo 'di la 'ur mthil thag pa dang bcas pa la khru gsum pa ste/} {'dir pags pa'i 'ur mthil sor nyi shu rtsa bzhi pa dbus kyi zheng la} atra yaṣṭyaṅgulyā trihastaṃ kṣepaṇaṃ rajjusārddham, atra carmakṣepaṇaṃ caturviṃśatyaṅgulaṃ vistareṇa madhye vi.pra.217ka/1.131. 'ur rdo|kṣepaṇam — {rdzi phyogs nas rdul gyi bum pa dang thal ba'i gyo mo yang ngo /} /{'ur rdo bcang bar bya'o//} anuvātaṃ ca pāṃsughaṭabhasmakarparam \n dhārayet kṣaṃpana (?kṣepaṇa)m vi.sū.17kha/20. 'ur zhogs|= {bros pa} sandrāvaḥ, dravaḥ mi.ko.50ka \n 'ur 'ur|• pā. (bhūkampabhedaḥ) * >1. kri. araṇat — {'jig rten gyi khams 'di'ang rnam pa drug dang ltas chen po bcwa brgyad du g}.{yos/} {rab tu g}.{yos/} {kun tu rab tu g}.{yos so} … {'ur 'ur/} {rab tu 'ur 'ur/} {kun tu rab tu 'ur 'ur ro//} ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat prākampat samprākampat… araṇat prāraṇat samprāraṇat la.vi.30ka/39; {rnam pa drug dang ltas chen po bcwa brgyad du g}.{yos so} … {'ur 'ur /rab} {tu 'ur 'ur/} {kun tu rab tu 'ur 'ur ro//} ṣaḍvikāramaṣṭādaśamahānimittamakampanta…araṇan prāraṇan samprāraṇan da.bhū.279ka/67; raṇati sma — {stong gsum gyi stong chen po'i 'jig rten gyi khams 'di thams cad ltas chen po bco brgyad dang rnam pa drug tu g}.{yos pa 'di lta ste/} … {'ur 'ur/} {rab tu 'ur 'ur/} {kun tu rab tu 'ur 'ur te} sarvaśca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittaṃ…raṇati praraṇati sampraraṇati…sma a.sā.451ka/255 2. bhū.kā.kṛ. raṇitaḥ — {sa g}.{yos pa'i rnam pa'i ming la} … {'ur 'ur/} {rab tu 'ur 'ur/} {kun du rab tu 'ur 'ur/} (bhūmikampākārāḥ)…raṇitaḥ, praraṇitaḥ, sampraraṇitaḥ ma.vyu.3013 (53kha); mi.ko.34ka \n 'o|• saṃ. 1. cumbanam — {'grogs las phyir phyogs snying la chags dang bzlas pa'i gzhi ma mchu la 'o dang ni//} rāgaḥ saṅgaparāṅmukhe hṛdi japādhāre'dhare cumbanam a.ka.219kha/88.59 2. = {'o ma} dugdham — {'o mtsho'i rlabs} dugdhābdhivelā a.ka.209ka/24.9; \n\n• avya. ( {rdzogs tshig} ) vākyaparisamāptibodhakanipātaśabdaḥ ( {go ngo do no bo mo 'o/} /{ro lo so to slar bsdu ste/} /{rdzogs tshig zla sdud ces kyang bya/} /{drag yod to} ) iti — {'o'i sgra ni yongs su rdzogs pa'i tshig ste} itiśabdaḥ parisamāptivacanaḥ nyā.ṭī.44ka/70; dra.— {'di ni stong spyi phud kyi 'jig rten gyi khams zhes bya'o//} ayamucyate sāhasracūḍiko lokadhātuḥ abhi.bhā.152ka/528; {'du shes ni yul la mtshan mar 'dzin pa'o//} saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41; {yongs su bsgyur ba ni rdo la sogs pa gser la sogs pa'i dngos por mdzad pa'o//} aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāmaḥ abhi.sphu.274ka/1097; {zhes pa ni gsum pa lnga'o//} iti tṛtīyapañcakam vi.pra.149ka/3.96; {mdzes par 'gro ba ni bde 'gro ste mi dang lha'o//} śobhanā gatiḥ sugatiḥ, manuṣyo devaśca ma.ṭī.235ka/72. 'o ni|= {de ni/} {'di ni/} 'o ni yin|kri. ime tiṣṭhanti — {rtswa de gang na 'dug/} {'o ni yin no//} kutra te kuśāḥ \n ime tiṣṭhanti vi.va.189ka/1.63. 'o skol|vi. (ba.va.) vayam — {'o skol dgyes shing smon pa las/} /{dgyes pa gud na gzhan ma mchis//} asmatpriyahitādanyad dṛśyate na hi te priyam \n\n jā.mā.63ka/73. 'o brgyal|= {'o brgyal ba/} 'o brgyal ba|• saṃ. āyāsaḥ — {khyod lta bu 'o brgyal bar bgyis pa 'dis ni bdag cag bsregs kyis} ( {kyi 'gran zla} pā.bhe.) {ma mchis so//} yuṣmadāyāsābhyanumodanāttu vayamevātra dagdhāḥ jā.mā.44ka/51; śramaḥ — {de yi slad du 'o brgyal gang /} /{de la lan go ci zhig lon//} yaḥ śramastannimittaṃ tu tava kā tasya niṣkṛtiḥ \n\n śa.bu.115kha/136; \n\n• vi. kaṣṭaḥ, o ṭā — {'o brgyal 'phongs pa la brten de/} /{mthong ba nyid ni snying rjes 'khyud/} /{khyad par lo ma chur zhugs nas/} /{dpung pa dag gis thar bar byas//} dṛṣṭvaiva karuṇāśliṣṭaḥ kaṣṭāṃ vipadamāśritaḥ \n vigāhya saritaṃ dorbhyāṃ viśākhastamatārayat \n\n a.ka.266kha/32.15; {kye ma yul la goms par ni/} /{rtse dga' dag la brtson pa yis/} /{mi rnams dus mthar 'o brgyal bas/} /{shing dang rdo ba mtshungs pa nyid//} aho nu viṣayābhyāsavilāsādhyavasāyinām \n nṛṇāmantyakṣaṇe kaṣṭā kāṣṭhapāṣāṇatulyatā \n\n a.ka.215ka/24.85; klāntaḥ — {bcom ldan 'das sku mnyel te bde bar gshegs pa sku 'o brgyal gyis} śrāntakāyo bhagavān, klāntakāyaḥ sugataḥ a.śa.112ka/102. 'o brgyal bar gyur|bhū.kā.kṛ. klāntaḥ — {'phags pa kun dga' bo bcom ldan 'das dang ji ga yul dgra mthar dbyar bde bar bzhugs sam/} {bsod snyoms kyis 'o brgyal bar ma gyur grang} kaccidāryānanda bhagavān vairaṃbhyeṣu janapadeṣu sukhaṃ varṣoṣitaḥ \n na ca piṇḍakena klānta iti vi.va.142kha/1.31. 'o brgyal bar gyur pa|= {'o brgyal bar gyur/} 'o cag|= {nged cag/} 'o thug|pāyasam — {'o thug cho ga bzhin grub tshe//} vidhivatpāyase siddhe a.ka.225ka/25.8; {blangs nas shel gyi snod du ni/} /{dge ba'i 'o thug brtul zhugs mthar//} gṛhītvā sphaṭikasthālyā vratānte pāyasaṃ śubham \n\n a.ka.225ka/25.7; {'o thug la sogs pa mngar ba'i zas kyis ston mo byas te} pāyasādimadhurāhāreṇa bhojayitvā vi.pra.161kha/3.126; paramānnam — {pa ra mA n+naM 'o thug go//} paramānnaṃ tu pāyasam a.ko.182kha/2.7.24; paramamannaṃ paramānnam a.vi.2.7.24. 'o thug sbrang rtsi can|madhupāyasam — {'o thug sbrang rtsi can gyis gser gyi snod chen po bkang ste byang chub sems dpa' la phul lo//} suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma la.vi.132kha/196; dra.— {gus pa yis/} /{sbrang rtsi'i 'o thug de la phul//} arpitaṃ bhaktyā tadasmai madhupāyasam a.ka.225kha/25.13. 'o dod|utkrośaḥ — {snying rje rje skad du 'o dod chen po 'bod de} mahāntamārtasvaramutkrośamakārṣuḥ ga.vyū.167ka/250; utkrośanam — {snying rje rje skad du 'bod pa'i 'o dod chen po de thos nas} taṃ mahāntamārtasvaramutkrośanaśabdaṃ śrutvā ca ga.vyū.167kha/250; ākrośitam — {sems cad dmyal ba'i ngud mo dang 'o dod kyi sgra yang thos par gyur la} ruditākrośitaśabdaṃ ca nārakāṇāṃ śṛṇuyāt ga.vyū.337kha/414. 'o dod kyis bsgo|kri. udghoṣayāmāsa — {grong dang grong khyer dang ljongs dang yul thams cad sbyin par yang 'o dod kyis bsgo'o//} grāmanagaranigamajanapadapradānāni codghoṣayāmāsa ga.vyū.169ka/252. 'o dod bos|kri. utkrośamakārṣīt — {don sna tshogs brjod pa'i tshig dang ngag gis 'o dod bos so//} nānārthasūcakavacanapadairutkrośamakārṣuḥ ga.vyū.167kha/250; utkrośaḥ kṛto'bhūt — {zhes chos dang ldan pa'i 'o dod bos te} dhārmika utkāsaḥ (krośaḥ bho.pā.) kṛto'bhūt ga.vyū.152ka/236. 'o dod bos te|anuśrāvya — {de nas gshed ma} … {'o dod bos te grong khyer gyi lho sgo nas phyir phyung nas bsil ba'i tshal gyi dur khrod du khrid do//} tato vadhyaghātaiḥ…anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya śītavanaṃ śmaśānaṃ nīyate a.śa.276kha/254. 'o dod 'bod|= {'o dod 'bod pa/} 'o dod 'bod pa|• kri. 1. ārtasvaraṃ krandati — ārtasvaraṃ krandati {nyam thag pa'i nga ro 'byin pa'am 'o dod 'bod pa'am cho nges 'debs pa} ma.vyu.4951 (75kha) 2. utkrośamakārṣīt — {snying rje rje skad du 'o dod chen po 'bod de} mahāntamārtasvaramutkrośamakārṣuḥ ga.vyū.167ka/250; \n\n• vi. ārtanādī — {rang gi lpags pa'i phreng bas drangs pas snad/} /{phan tshun sdos te snad pas 'o dod 'bod//} svavadhracīrapravikarṣaṇāturāḥ parasparapraskhalanārtanādinaḥ \n\n jā.mā.176ka/203; \n\n• nā. rauravaḥ, narakaḥ — {thig nag po can dag dang 'o dod 'bod pa dag dang} … {sems can dmyal ba chen po} kālasūtraraurava…mahānarake kā.vyū.208kha/266; {de dag gnyis ka sdig las can/} /{'o dod 'bod la sogs par btso//} ubhau tau pāpakarmāṇau pacyete rauravādiṣu \n\n la.a.157kha/104. 'o na|avya. tarhi — {'o na sgra phrad nas 'dzin pa la gnod par byed pa'i tshad ma ci yod la/} {ma phrad par 'dzin pa la yang sgrub par byed pa ci yod ces 'dri na} śabdasya tarhi prāptigrahaṇe kiṃ bādhakaṃ pramāṇam, aprāptigrahaṇe ca kiṃ sādhakam ta.pa.185ka/832; {'o na de nyid ci'i phyir sgrub par byed par mi brjod/} {go bar byed pa ma yin pa rmongs pas bstan pa nye bar bkod pas ci zhig bya ste} tadeva tarhi kiṃ na sādhanamuktam, kimagamakena jāḍyasaṃsūcakenopanyastena ta.pa.103kha/657; {'o na med pa la dmigs par 'gyur ro zhe na} asadālambanāstarhi prāpnuvanti abhi.bhā.33ka/995; {'o na dus kyis rnam par grol ba'i dgra bcom pa zhes ji skad ces bya zhe na} kathaṃ tarhi samayavimukto'rhannucyate abhi.bhā.34kha/1000; {'o na nam 'gyur zhe na} kadā tarhi bhavati abhi.bhā.227kha/764; {gal te de lta na 'o na blo la yang yul gyi gzugs brnyan 'dzin pa 'khrul pa yin mod} yadyevam, buddhāvapi tarhi viṣayacchāyāpratipattirbhrāntirevāstu ta.pa.208kha/134; atha — {'o na rjes su dpag pa'i mtshan nyid brjod par bya ba la rnam par dbye ba glo bur du ci'i phyir bston ce na} athānumānalakṣaṇe vaktavye kimakasmāt prakārabhedaḥ kathyate nyā.ṭī.46kha/87; {'o na ci'i phyir de ltar mi brtan par gyur} atha kasmādevamadhīro'si jā.mā.49kha/58; {'o na rjes su 'gro ba dang ldog pa dag la ma bstan pa la sogs pa de'i tshe yang dpe'i skyon du 'gyur bar brjod par bya'o zhe na} athocyate — tadāpyapradarśitānvayavyatirekādidṛṣṭāntadoṣo bhavati vā.ṭī.105ka/67; nanu — {'o na rten ni gcig la ni/} /{dbang po legs par byas pa thob/} /{lus kun la ni rtogs byed pa/} /{dbang po gcig tu smra ba 'gyur//} nanvekasminnadhiṣṭhāne labdhasaṃskāramindriyam \n bodhakaṃ sarvadeheṣu syādekendriyavādinaḥ \n\n ta.sa.79kha/740; {'o na gzugs la sogs pa yod pa de nus pa tha dad pa du ma dang 'brel ba gang gis phan 'dogs par byed pa yin na} nanu sa rūpādibhāvo yaiḥ śaktibhedairanekasambandhinamupakaroti vā.ṭī.71ka/26; nanu ca — {'o na dbang po'i bya ba ni/} /{yod na mi g}.{yo gnod med can/} /{de nyid 'di yin zhes bya ba'i/} /{ngo shes pa ni nye bar skye//} nanu ca pratyabhijñānaṃ sa evetyupajāyate \n akṣavyāpārasadbhāve niṣprakampamabādhitam \n\n ta.sa.17kha/197. 'o na gal te|yadi tarhi — {'o na gal te mthong ba dang ma mthong ba dag rjes su 'gro ba dang ldog pa rtogs pa'i rten ma yin na ji ltar du bas mer mi 'khrul lo zhes bya bar rtogs she na} yadi tarhi darśanādarśane nānvayavyatirekagaterāśrayaḥ kathaṃ dhūmo'gniṃ na vyabhicaratīti gamyate pra.vṛ.272kha/14; \n{'o na gal te rang bzhin gyis 'jig pa yin na ci'i phyir me la sogs pa dang phrad pa las sngar yang dmigs par mi 'gyur ro zhe na} yadi tarhi svābhāviko nāśaḥ, kimiti vahnyādisampātāt prāgapi nopalakṣyate ta.pa.162kha/779. 'o na ci|kiṃ tarhi — {gal te rgyu de dag chos ston pa'i rgyu ma yin na 'o na rgyu gang yin snyam pa la/} {'o na ci zhes bya ba rgyas par smos te} yadyete na hetavo dharmadeśanāyā *akaraṇe, kastarhi hetuḥ? ityāha—kiṃ tarhīti vistaraḥ abhi.sphu.324ka/549; {'o na ci ste 'di skad du/} {drug pa'i rten ni rab bsgrub phyir/} /{khams ni bco brgyad dag tu 'dod/} /{ces bshad ce na} kiṃ tarhīdamuktam—ṣaṣṭhāśrayaprasiddhyarthaṃ dhātavo'ṣṭādaśa smṛtāḥ abhi.sphu.35kha/53; kathaṃ tarhi — {'o na ci ste 'di skad du mig gi rnam par shes pa'i khams kyi rten ni mig gi khams so zhes bya ba la sogs pa bshad ce na} kathaṃ tarhīdamuktam — cakṣurvijñānadhātoścakṣurdhāturāśraya ityādi abhi.sphu.35kha/53. 'o na ci 'gyur|kiṃ cātaḥ mi.ko.64kha \n 'o na ci zhe na|kiṃ tarhi— {de yang mthong ba'i lam kho na'i dbang du mdzad pa ni ma yin no/} /{'o na ci zhe na/} {bsgom pa'i lam gyi dbang du mdzad pa yang yin te} tanna darśanamārgamevādhikṛtya, kiṃ tarhi? bhāvanāmārgamapi abhi.sphu.101kha/781; {shes pa'i rang gi ngo bo tsam rtogs pas ni 'di tshad ma yin no zhes bya bar mi 'gyur ro/} /{'o na ci zhe na} na khalu jñānasvarūpamātrāvagatāvidaṃ pramāṇamiti bhavati \n kiṃ tarhi pra.a.2kha/4. 'o na ci'i phyir|kimarthaṃ tarhi — {'o na ci'i phyir bcom ldan 'das kyis mngon sum dang rjes su dpag pa'i dbye ba dang} … {bstan zhe na/} kimarthaṃ tarhi pratyakṣānumānabhedaḥ…bhagavatā nirdiṣṭaḥ pra.a.27kha/31; {'o na ci'i phyir phan tshun du zhes smos she na} anyonyagrahaṇaṃ tarhi kimartham abhi.sphu.190ka/300. 'o na ji lta bu zhe na|kiṃ tarhi — {sus kyang blo sngon du btang ste byas pa ni med do//} {'o na ji lta bu zhe na/} {sems can rnams kyi/} {las las 'jig rten sna tshogs skyes//} na khalu kenacid buddhipūrvakaṃ kṛtam \n kiṃ tarhi? sattvānāṃ ‘karmajaṃ lokavaicitryam’ abhi.bhā.166ka/567; {ci zag pa dang bcas pa'i chos thams cad kyi so sor brtags pas 'gog pa gcig kho na'am zhe na/} {smras pa/} \n{ma yin no//} {'o na ji lta bu zhe na/} {so so so so yin} kiṃ punareka eva sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṃkhyānirodhaḥ? netyāha \n kiṃ tarhi? pṛthak pṛthak abhi.bhā.28ka/21. 'o na ji lta bu yin zhe na|kiṃ tarhi — {ci 'di dag gi rim pa 'di kho na yin nam zhe na/} {smras pa/} {ma yin no//} {'o na ji lta bu yin zhe na/} {sdug bsngal kun 'byung de bzhin du/} /{'gog dang lam} kimeṣa evaiṣāmanukramaḥ? netyāha \n kiṃ tarhi? ‘duḥkhaṃ samudayastathā \n nirodhamārgaḥ’ iti abhi.bhā.2ka/872. 'o na ji ltar|=… {ce na} kathaṃ tarhi — {'o na ji ltar 'di tshad ma nyid don dang 'dra bar brjod ce na} kathaṃ tarhyarthasārūpyamasya prāmāṇyamuktam ta.pa.22kha/492. 'o na de lta na|evaṃ tarhi — {'o na de lta na gal te de'i rang bzhin 'di rang nyid kyis yin gyi gzhan la ltos pa med pa yin na/} {de'i tshe} evaṃ tarhi yadi svata eva tasyāyaṃ svabhāvaḥ paranirapekṣaḥ, tadā ta.pa.197kha/860. 'o na de ltar na|evaṃ tarhi — {'o na de ltar na gal te lta ba'i shes pa las phyis yang nas yang du ji snyed rtogs pa de tshad ma nyid yin na} evaṃ tarhi yadyālocanājñānādūrdhvaṃ punaḥ punaryāvānadhigamastasya prāmāṇyam ta.pa.13ka/472. 'o na ni|tarhi — {de lta na 'o na ni lam yang 'dus byas yin pa'i phyir 'du byed kyi sdug bsngal nyid du thal bar 'gyur ro zhe na} evaṃ tarhi mārgasyāpi saṃskāraduḥkhatāprasaṅgaḥ, saṃskṛtatvāt abhi.bhā.3kha/877; {'o na ni chos shes pa gzugs dang gzugs med pa'i gnyen po yin pa nyid kyi phyir lam la dmigs pa de'i sa pa rnams kyi dmigs par 'gyur ro zhe na} dharmajñānaṃ tarhi rūpārūpyapratipakṣatvāt tadbhūmikānāṃ mārgālambanānāmālambanaṃ bhaviṣyati abhi.bhā.234kha/790; api tu — {me'i cha lugs can gyi bu 'o na ni khyod de ltar shes shing de ltar lta bar gyur na lta ba 'di yang spangs pa dang bor ba dang bstsal bar 'gyur la} api tu te agnivaiśyāyana evaṃ jānato'syāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ a.śa.279ka/256. 'o bu cag|vi. (ba.va.) vayam — {der 'o bu cag 'dong dgos kyis/} {dge slong dag chos shig} tatrāsmābhirgantavyam, sajjībhavantu bhikṣavaḥ a.śa.2kha/2. 'o bya|kri. cumbayet — {de yang gos dang bral byas nas/} /{b+ha gar 'o ni yang yang bya//} tāṃ ca vivastrakāṃ kṛtvā bhagaṃ cumbayenmuhurmuhuḥ \n he.ta.25kha/84. 'o byams pa|vi. vatsalaḥ — {lha yul ka ling ga na gdol pa'i rgyal po phur bu gsum pa zhes bgyi ba byams pa'i bdag nyid snying rje can} ( {bdag nyid chen po} ) {sems can thams cad la phan pa 'o byams pa zhig mchis te} deva kaliṅgaviṣaye triśaṅkurnāma mataṅgarājo maitryātmakaḥ kāruṇiko mahātmā sarvasattvahitavatsalaḥ vi.va.193kha/1.69. 'o byed|= {'o byed pa/} 'o byed pa|• kri. cumbati — {des rang gi lag pa bzung ste/} {'o byed cing mthang la 'jor bar byed la/} {'khyud par byed de} sa svakaṃ hastaṃ gṛhītvā āliṅgate cumbati pariṣvajati a.śa.261ka/239; \n{yu bar 'o byed pad can gyi/} /{ngang pas tsher ma rtsub mo can//} daṇḍe cumbati padminyā haṃsaḥ karkaśakaṇṭake \n kā.ā.338kha/3.110; \n \n\n• saṃ. cumbanam — {dam du 'khyud dang 'o byed pas/} /{dkyil 'khor yid du 'ong ba zhus//} pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ \n\n he.ta.24kha/82; {'khyud dang 'o byed la sogs pa/} /{sna tshogs rnam pa sna tshogs bshad//} vicitraṃ vividhaṃ khyātamāliṅgacumbanādikam \n he.ta.16kha/52; cumbitam — {khu tshur thal mo dang mthang sprad pa dang 'o byed pa dang 'khyud pa dang snom pa dang mig zur gyis blta ba dag gi 'dod chags de dag de la mi 'byung ngo //} khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ tasya…rāgo na pravartate la.a.103ka/49. 'o ma|dugdham — {yang yang 'o ma 'thungs pa yi/} /{ba rnams 'o ma de gnyis kyis/} /{blangs nas} dhenūnāṃ pītadugdhānāṃ dugdhaṃ tābhyāṃ punaḥ punaḥ \n gṛhītvā a.ka.225ka/25.7; kṣīraḥ, o ram — {mi shes phyir na 'o ma ni/} /{ji ltar be 'u skyed phyir 'jug//} kṣīrasya kathamajñātvā vatsavṛddhyai pravartanam \n pra.a.24ka/38; {dper na 'o ma la brten nas zho 'byung ba dang} yathā kṣīraṃ pratītya dadhi abhi.bhā.83ka/1194; {chu dang 'o ma la sogs pa 'dres par gyur pa rnam par phye nas mi snang ba'i phyir rnam par gzhag par mi nus pa} kṣīrodakādermiśrībhūtasya vivekenāpratibhāsanānna ghaṭanā śakyate kartum ta.pa.3ka/451; payaḥ — {mdzes ma me tog mig can 'di/} /{pad ma'i khongs nas yang dag byung /} /{sbyin sreg lhag ma'i 'o ma yis/} /{bdag gis gnas su legs par gsos//} padmodarasamudbhūtā kanyā kamalalocanā \n homāvaśeṣapayasā vardhiteyaṃ mayā''śrame \n\n a.ka.23kha/3.49; stanyam — {nu ma'i 'o ma} stanastanyam a.ka.204ka/84.57. 'o ma dkrogs pa|= {bsrub pa} manthaḥ mi.ko.37ka \n 'o ma can|kṣīrikā, vṛkṣaviśeṣaḥ — {shing sgrol rgyu dang nye ba zhig tu shing 'o ma can gyi nags na gnas pa'i lha mos byin gyi rlabs kyis byin gyis brlabs pas de dag gi shing rta de dag thams cad mi 'gro ste} teṣāṃ tārāyaṇasamīpe kṣīrikāvananivāsinīdevatādhiṣṭhānātte śakaṭāḥ sarve viṣṭhitā na vahanti sma la.vi.182kha/277; dra. {'o ma can gyi shing /} {'o ma'i shing /} 'o ma can gyi shing|kṣīravṛkṣaḥ — {bu shi ba la ni shing 'bras bu can nam 'o ma can gyi shing drung du'o//} … {bri bar bya'o//} mṛtavatsāyāḥ saphale vṛkṣe kṣīravṛkṣe vā…likhitavyam ma.mū.128kha/37; dra. {'o ma can/} {'o ma'i shing /} 'o ma 'thung ba|kṣīrapaḥ mi.ko.41ka \n 'o ma 'thungs pa|vi. pītadugdhā — {yang yang 'o ma 'thungs pa yi/} /{ba rnams 'o ma de gnyis kyis/} /{blangs nas} dhenūnāṃ pītadugdhānāṃ dugdhaṃ tābhyāṃ punaḥ punaḥ \n gṛhītvā a.ka.225ka/25.7. 'o ma 'dzin pa|= {nu ma} payodharaḥ, stanaḥ— {mu tig tshogs ni rnam par g}.{yo ba gang gi 'o ma 'dzin pa rgyas pa'i rtser//} yasyāḥ pīnapayodharāgraviluṭhanmuktākalāpasya a.ka.107kha/64.238. 'o ma las byung ba|payasyam, {mar dang zho sogs 'o ma las byung ba spyi'i ming} mi.ko.37ka \n 'o ma shing|= {'o ma'i shing /} 'o ma'i rgya mtsho|nā. dugdhasamudraḥ, samudraḥ — {'o ma'i rgya mtsho ni bud med rnams kyi 'o ma dang skyes pa rnams kyi bad kan gyi khams so//} dugdhasamudraḥ strīṇāṃ dugdho narāṇāṃ śleṣmadhātuḥ vi.pra.235ka/2.35; dugdhasāgaraḥ — {lan tshwa dang chang dang chu dang 'o ma dang zho dang mar dang sbrang rtsi'i rgya mtsho bdun te} kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16; dugdhābdhiḥ — {de nas mtho ris phun tshogs nye/} /{sing ga la yi gling du der/} /{'o ma'i rgya mtshor zla ba yi/} /{ri mo bzhin du rab gsal skyes//} tataḥ sā siṃhaladvīpe samīpe svargasampadām \n candralekheva dugdhābdhau divyadyutirajāyata \n\n a.ka.75ka/7.47; {'o mtsho'i rlabs} dugdhābdhivelā a.ka.209ka/24.9; kṣīrārṇavaḥ — {'o ma'i rgya mtsho zhes bya ste/} /{'di ni zho 'phreng rgya mtsho yin//} kṣīrārṇava iti khyāta udadhirdadhimālyasau \n jā.mā.82ka/95; kṣīrodaḥ sāgaraḥ — {'o ma'i rgya mtsho mdzes pa yi/} /{bdud rtsi bsrubs pa tsam gyis ni/} /{de las skyes pa'i lha mo chang /} /{bu mo 'dod pa'i gzugs can ma//} amṛte mathyamāne tu kṣīrode sāgare śubhe \n tatrotpannā surā devī kanyakā kāmarūpiṇī \n\n sa.u.298ka/26.3; dra. {'o ma'i chu gter/} 'o ma'i rgyun|kṣīradhārā — {nu ma gnyis las kyang 'o ma'i rgyun bab} stanābhyāṃ kṣīradhārāḥ prasrutāḥ a.śa.208kha/192. 'o ma'i chu gter|dugdhābdhiḥ — {lha rnams kyis bslangs bsrubs pas shin tu 'khrugs shing 'o ma'i chu gter ring zhig 'dar//} dugdhābdhirvibudhārthanātividhuraḥ kṣubdhaścakampe ciram a.ka.46kha/5.1; dra. {'o ma'i rgya mtsho/} 'o ma'i rnam 'gyur|= {phru ma} kṣīravikṛtiḥ — kūrcikā {phru ma/} {de la} kṣīravikṛtiḥ {'o ma'i rnam 'gyur kyang zer} mi.ko.37kha \n 'o ma'i zas can|vi. kṣīrāśaḥ, o śā — {klu mo dag kyang 'o ma'i zas can rab mchog sa'i steng du rnal 'byor pa yis mchod par bya} kṣīrāśā nāginī syāt pravarabhuvitale yoginā pūjanīyā vi.pra.166ka/3.146. 'o ma'i shing|kṣīravṛkṣaḥ — {'o ma'i shing rnams zhes pa ni u dum wa ra dang a shwad tha dang n+ya gro d+ha dang parka TI dang ma d+hu br}-{i k+Sha rnams so//} kṣīravṛkṣāṇāmiti udumbarāśvatthanyagrodhaparkaṭīmadhuvṛkṣāṇām vi.pra.97ka/3.14; kṣīrikā — {rgyal byin pha lA d+h+ya k+Sha 'o/} /{'o ma shing} rājādanaḥ phalādhyakṣaḥ kṣīrikāyām a.ko.157ka/2.4.45; kṣīravanmadhurāṇi phalānyasyāḥ kṣīrikā a.vi.2.4.45; dra. {'o ma can/} {'o ma can gyi shing /} 'o mar btsos pa|vi. payopakvaḥ — {'o mar btsos pa'i bza' ba ni} … {dbul bar bya'o//} payopakvabhakṣādyān…niryātayet ma.mū.124kha/33. 'o mtsho|= {'o mtsho} = {'o ma'i mtsho/} 'o mdzad|= {'o mdzad pa/} {'o mdzad nas} cumbayitvā — {bdag med ma la 'o mdzad nas/} /{rdo rje thod par stsal nas ni//} cumbayitvā tu nairātmyāṃ kṣiptvā vajraṃ kapālake \n he.ta.23kha/76. 'o mdzad pa|cumbanam — {dam du 'khyud cing 'o mdzad pas/} … /{bdag med ma yis sngags zhus so//} nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ \n\n he.ta.24kha/82. 'og|• avya. = {'og tu} adhaḥ — {khang pa ljon pa dag gi 'og} sadma drumāṇāmadhaḥ nā.nā.240kha/138; {byang du ma yin} … {'og tu ma yin/} {phyogs mtshams su'ang ma lta bar song zhig} mā uttareṇa… mā'dhaḥ, mā ca anuvidiśamavalokayan gāḥ a.sā.422kha/238; avāk — {steng nas te gong na gnas pa'i nyi ma'i 'og nyid de 'og phyogs na gnas pa lta bur rlom mo//} ūrdhvavṛttim, uparisthaṃ ca tamādityamavāgiva adhaḥ sthitamiva manyate ta.pa.148kha/750; \n\n• saṃ. = {'og nyid} ādharyam — {de dag la yul gyis byas pa'i bla 'og ni med do//} na tveṣāṃ deśakṛtamauttarādharyaṃ vidyate abhi.bhā.109ka/383; \n\n• = {'og ma/} 'og tu|adhaḥ — {ljon shing pi p+pa la'i/} /{'og tu bu ni nyi 'od bskrun//} asūta sutamarkābhaṃ pippalasya taroradhaḥ \n\n a.ka.83ka/63.3; {rtsa ba'i gnas kyi 'og tu} mūlapīṭhasyādhaḥ vi.pra.220ka/1.144; {steng gi char tshangs pa'o//} {'og tu khyab 'jug go//} ūrdhvabhāge brahmā, adho viṣṇuḥ vi.pra.171ka/1.21; adhastāt — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang} … {pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ sañjīvaṃ…mahāpadmaṃ narakān gatvā a.śa.3kha/2; {'di dag gi shes pa ni 'og tu mthong ba 'jug gi steng du ni ma yin no//} adhastādeṣāṃ jñānadarśanaṃ pravartate nordhvam ta.pa.307kha/1076; anantaram — {de'i 'og tu gzhon nu mdzes dga' bo byung ba dang} tasyānantaraṃ sundaranandakumāro'bhiniṣkrāmati sma la.vi.74kha/101; {rab tu dga' ba'i 'og tu sa dgu la yang mkhas par byas nas chos kyi sprin rab tu thob bo//} pramuditānantaramanupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate la.a.82kha/30; paścāt — {de'i 'og tu smras pa} tataḥ paścātte kathayanti vi.va.255ka/2.157; {dga' bo'i 'og tu mo'u ri 'byung //} rāmaḥ paścānmaurī bhaviṣyati la.a.187kha/158; paścātkāle — {mgon po 'das pa'i 'og tu ni/} /{'dzin par su 'gyur bshad du gsol//} paścātkāle gate nāthe brūhi ko'yaṃ dhariṣyati \n\n la.a.165kha/118; uttaratra — {'di ni 'og tu bshad par bya'o//} etaccottaratra vakṣyāmaḥ pra.a.19kha/22; uttarakāle — {de'i 'og tu 'byung ba'i dran pa ci ltar myong ba bzhin du 'jug pa ni 'brel ba med pa nyid kyis gnyis rtog par byed pa yin no//} taduttarakālabhāvi tu smaraṇaṃ yathānubhavaṃ pravartamānamasambaddhameva dvayaṃ vikalpayati pra.a.22ka/25; arvāk — {de'i 'og tu rgyal po kun dga' bo zhes bya ba} tato'rvāg ānando nāma rājā vi.va.198ka/1.71; param — {de yi 'og tu sems can ni/} /{smin par byed pa 'grub par 'gyur//} sattvapākasya niṣpattirjāyate ca tataḥ param \n\n sū.a.251kha/170; {shi ba'i 'og tu ngan 'gro log par ltung ba sems can dmyal ba dag gi nang du skye bar 'gyur ro//} paraṃ maraṇād apāyadurgativinipāte narakeṣūpapadyante abhi.sphu.266kha/1084; ante — {spyod pa nyid yin na zla ba drug gi 'og tu bsreg par bya ba nyid yin no//} bhujyamānatve pākyatvaṃ māsaṣaṭkānte vi.sū.7kha/8; ūrdhvam — {de'i 'og tu lhag ma bzhi ni byang chub sems dpa' dang de bzhin gshegs pa'i chos kyi dbye ba las so//} tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi ra.vyā.75kha/3; talam — {ces brjod ljon pa'i 'og tu ni/} /{de yis skyil krung bcings pa byas//} ityuktvā pādapatale kṛtaparyaṅkabandhanaḥ \n a.ka.139kha/67.59; {mya ngan med pa'i 'og tu song ste} aśokatalaṃ gatvā he.ta.4ka/10; tale — {lha yi 'jig rten gyi/} /{yongs 'du ljon pa'i 'og tu bdag/} /{dbyar gyi dus su gnas gyur pa//} devaloke'haṃ pārijātatarostale \n uṣito vārṣikaṃ kālam a.ka.153kha/69.29. 'og na|adhaḥ — {yang na lus 'di la mig gi rten ni dang po na gnas so/} /{de'i 'og na ni rna ba'i'o//} atha vā asmin śarīre cakṣuṣo'dhiṣṭhānamupariṣṭāt niviṣṭam, tasmādadhaḥ śrotrasya abhi.bhā.38ka/69; adhastāt — {khyod kyi pha na re me thab kyi 'og na gser phye bum pa gang bzhag gis} tava pitrā'gniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ vi.va.259ka/2.162. 'og nas|adhaḥ — {bum pa'i lto ba'i 'og nas kha dang mchu'i mthar sor nyi shu ni dpangs so//} adhaḥ kalaśagarbhāt mukhauṣṭhāntā viṃśatyaṅgulā ucchrayeṇeti vi.pra.96kha/3.13; adhastāt — {'og nas gong du 'dren to//} adhastādūrdhvaṃ kṛṣyate abhi.sphu.292kha/1142; uttaratra — {'di ni 'og nas bshad par bya'o//} etaduttaratra vakṣyāmaḥ pra.a.2kha/4; parastāt — {rnam par sun 'byin pa'i gnyen po zhes bya ba la sogs pa ni 'og nas 'chad do//} vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante abhi.sa.bhā.20kha/27; paścāt— \n{rang gi gzhung lugs ni 'og nas} … {ston to//} svamataṃ tu paścād darśayiṣyati abhi. sphu.196kha/960; purastāt — \n{de dag ni 'og nas zhes bya ba ni mi rtag pa la sogs pa'i rnam pa de dag ni 'og nas bshad par bya'o//} tān purastāditi tān anityādīn ākārān ūrdhvaṃ vyākhyāsyāmaḥ abhi.sphu.244ka/1045; ūrdhvam — {de dag ni 'og nas bshad par bya'o//} tān… ūrdhva vyākhyāsyāmaḥ abhi.sphu.244ka/1045. 'og gi dkyil 'khor|pātālamaṇḍalam — {de bzhin du sgo logs nyi shu rtsa bzhi ni phyogs kyi cha'i dbye bas so//} {gzhan 'og gi dkyil 'khor sku dang gsung dang thugs kyi dkyil 'khor gyi bdag nyid cha bcu drug dang ldan pa ni stong pa nyid dang snying rje bcu drug rnam par dag pas so//} evaṃ caturviṃśatikakṣapakṣakalābhedena, aparaṃ pātālamaṇḍalaṃ ṣoḍaśavibhāgikaṃ kāyavākcittamaṇḍalātmakaṃ ṣoḍaśaśūnyatākaruṇāviśuddhyā vi.pra.93kha/3.5. 'og gi sa gzhi|adhobhūmiḥ — {'og gi sa gzhi ni ka ra ke ta na'i rang bzhin la/} {gser gyi bye ma bdal ba ste} adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā a.sā.427kha/241; adharimā bhūmiḥ — {khri'i steng nas khri'i steng dang khri'u'i steng nas khri'u'i steng du rgyu zhing 'og gi sa gzhi la mi 'bab pa dang} mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim a.śa.9ka/8. 'og 'gro|= {'og tu 'gro ba/} 'og sgo|= {bshang lam} pāyuḥ, maladvāram— {bshang ba rkub dang 'og sgo 'o//} gudaṃ tvapānaṃ pāyuḥ a.ko.175ka/2.6.73; pāti malotsarjaneneti pāyuḥ \n pā rakṣaṇe a.vi.2.6.73. 'og tu kha bltas|= {'og tu kha bltas pa/} 'og tu kha bltas pa|vi. adhomukhaḥ, o khī — {so shing dor ba brgya lam na/} /{gang tshe 'og tu kha bltas pa//} dantakāṣṭhaṃ bhavet kṣiptaṃ kathañcid yadā'dhomukham \n sa.du.128ka/236; adhomukhī — {'ga' zhig 'og tu kha bltas nyal} śete kācidadhomukhī a.ka.80ka/62.70. 'og tu 'gro|= {'og tu 'gro ba/} 'og tu 'gro ba|• kri. adhaḥ prayāti — {mi mkhas pas ni sdig pa chung ngu byas kyang 'og tu 'gro//} kṛtvā'budho'lpamapi pāpamadhaḥ prayāti abhi.bhā.21ka/943; \n\n• saṃ. adhogamanam — {lci ba nyid kyis rab tu sbyar ba'i 'og tu 'gro ba yod na} gurutvaprayuktādhogamane pra.a.199kha/555; adhogatiḥ — {gal te 'di lci 'og 'gro 'gyur/} /{srang ni dma' ba dag tu 'gyur//} gurutvādhogatī syātāṃ yadyasau syāttulānatiḥ \n\n pra.a.199kha/555. 'og tu ltung ba|adhogatiḥ — {lci ba nyid yod pas na btung ba la sogs pa 'og tu ltung ba'i phyir bya ba dang ldan pa nyid do//} gurutvasya bhāvādadhogatiḥ pānakādīnāmiti kriyāvattvam pra.a.89kha/97. 'og tu gdong|vi. adhomukhaḥ — {de bzhin du tshangs pa'i mgo bo la mthe bo la sogs bzhi po phan tshun sbyar bas gdong dang mtshungs shing 'og tu gdong rnams te mthe chung bskum pa ni mgo bo'i phyag rgya'o//} tathā brahmaśirasi aṅguṣṭhādyāścatasraḥ samamukhā dvandvayogenādhomukhā kaniṣṭhā kuñciteti śiromudrā vi.pra.176kha/3.181. 'og tu phyogs|vi. avāṅ — {'og tu phyogs dang kha bub dang //} syādavāṅapyadhomukhaḥ a.ko.208ka/3.1.33; ava añcati mukhamiti avāṅ a.vi.3.1.33. 'og tu 'byung ba|vi. uttarakālabhāvi — {de'i 'og tu 'byung ba'i dran pa ci ltar myong ba bzhin du 'jug pa ni 'brel ba med pa nyid kyis gnyis rtog par byed pa yin no//} taduttarakālabhāvi tu smaraṇaṃ yathānubhavaṃ pravartamānamasambaddhameva dvayaṃ vikalpayati pra.a.22ka/25. 'og bltas|= {'og bltas pa/} 'og bltas pa|vi. adhomukhī — {zla ba'i rtsa ni 'og bltas par/} /{A li zla bar yang dag 'bab//} nāḍikādhomukhī candra āliścandrasamāvahā \n\n sa.u.269ka/5.2. 'og ldan ma|vi.strī. adhovatī — {'og ldan ma dang steng ldan nyid/} /{mkha' spyod ma dang sa spyod brjod/} /{srid dang zhi ba'i rang bzhin gyis/} … {'di dag gnas//} adhovatyūrdhvavatyeva khecarī bhūcarī smṛtā \n bhavanirvāṇasvabhāvena sthitāvetau he.ta.9ka/26. 'og na gnas|= {'og na gnas pa/} 'og na gnas pa|avāgvṛttiḥ — {brgyud nas bkod par gyur pas na/} /{'og na gnas pa mthong bar 'gyur//} pāramparyārpitaṃ santamavāgvṛttyā'vabudhyate \n\n ta.sa.81ka/749; adhovṛttiḥ — {'jig rten na rtsa ba rnams ni brtan pa dang 'og na gnas pa dag yin par mthong ngo //} mūlāni hi sthirāṇyadhovṛttīni ca loke dṛṣṭāni abhi.bhā.236kha/796. 'og nas 'khyud pa|dra.— {nom pa dang nyug pa dang sprod pa dang 'dzin pa dang 'dren pa dang yongs su 'dren pa dang 'og nas 'khyud pa dang dam du sbyor ba rnams la ni bye brag med pa nyid do//} aviśiṣṭatvamāmarṣayāmaṃśālambhagrahaṇākarṣaparikarṣolliṅgāvaliṅgābhinipīḍānām vi.sū.19kha/23. 'og nas ston pa|vi. vakṣyamāṇaḥ — {rjes su 'gro ba smos pa na 'og nas ston pa'i tshul gyis ldog pa rtogs par 'gyur la} anvaye hi kathite vakṣyamāṇena nyāyena vyatirekagatirbhavati nyā.ṭī.62ka/153. 'og nas 'thor ba|adhaḥkṣepaḥ — {de nyid 'og nas 'thor ba ni me tog gi phyag rgya'o//} tasyā evādhaḥkṣepāt puṣpamudrā sa.du.113kha/184. 'og gnas|= {'og na gnas pa/} 'og pag|= {ska rags} mekhalā — {gdu bu dang rked pa'i 'og pag dang} kaṭakaṃ kaṭyāṃ mekhalām ma.mū.286kha/445; {bud med rked rgyan 'og pag go/} /{gser ska bdun pa rked rgyan dang /} /{de bzhin ma ning rked rgyan min//} strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā \n\n klībe sārasanaṃ ca a.ko.178ka/2.6.108; mīyate prakṣipyate kaṭyāmiti mekhalā \n ḍumiñ prakṣepaṇe a.vi.2.6.108; rasanā — {'og pag gos nas drangs pa na/} /{ma ma ma zhes 'dar byed cing //} na na neti samutkampirasanāṃśukakarṣaṇe \n a.ka.232ka/89.136. 'og pag ma|nā. mekhalā, mahādūtī — {'di lta ste/} {'og pag ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.97kha/8. 'og pag ma bzang mo|nā. sumekhalā 1. mahādūtī — {'di lta ste/} {'og pag ma dang 'og pag bzang mo dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā sumekhalā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.97kha/8 2. yakṣiṇī — {'og pag ma bzang mo'i sngags ni/} {oM me kha le su me kha le ma hA ya k+Shi Ni sarba ar+tha sA d+ha ni hUM/} {ha ma ya ma nu sma ra Ne swA hA} sumekhalāyā mantraḥ—OM mekhale sumekhale mahāyakṣiṇi sarvārthasādhani OM (hū˜ bho.pā.) samayamanusmara svāhā ma.mū.283ka/441. 'og pag bzang mo|= {'og pag ma bzang mo/} 'og dbang skyes|nā. = {khyab 'jug} adhokṣajaḥ, viṣṇuḥ — {khyab 'jug nag po sred med bu/} … {'og dbang skyes} viṣṇurnārāyaṇaḥ kṛṣṇaḥ…adhokṣajaḥ a.ko.128kha/1.1.21; akṣamindriyam adhaḥ kṛtaṃ yaiste adhokṣāḥ, daśarathavasudevādayaḥ \n tebhyo jātaḥ adhokṣajaḥ \n akṣajam indriyajanyajñānam adhaḥ kṛtaṃ yeneti vā a.vi.1.1.21. 'og ma|• avya. adhaḥ — {gzhan yang khams 'og ma la mi dmigs pa'i phyir te} kiñca adhodhātvanālambanācca abhi.sphu.212kha/987; uttaratra — {gang zag gi yang ngo //} {'og ma bzhi la yang ngo //} paudgalike ca \n uttaratra ca catuṣke vi.sū.31kha/40; \n\n• vi. 1. adharaḥ, o rā — {rang gi sa pas sprul bar byed/} /{smrar 'jug pa ni 'og mas kyang //} svabhūmikena nirmāṇaṃ bhāṣaṇaṃ tvadhareṇa ca abhi.ko.23kha/7.51; {bar chad med pa'i lam rnams ni sa 'og ma la rags pa dang tha ba ngan pa dang rtsig pa stug po lta bur blta ste} (ākārayanti) ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca abhi.bhā.29ka/978; adharimā— \n{sa 'og ma thams cad la} adharimāsu bhūmiṣu śrā.bhū.15ka/35; anantaraḥ — {snyad gdags su mi rung ba la ni na smad pa nyid do/} /{'og ma la yang ngo //} nyūnatvamayācike \n anantare'pi vi.sū.26kha/33; {gzhan la 'khrig pa brten pa'i mthu yod pa nyid yin na dngos gzhi'o//} {gzhan du na 'og ma'i 'o//} anyatra pratisevane mithunasyeti pratibalatve maulasya \n anantarasyānyatra vi.sū.19kha/23 2. anujaḥ — {de nas byang chub sems dpa'i nu bo 'og mas} atha bodhisattvasyānujo bhrātā jā.mā.101kha/116 3. apradhānam — {gong ma ma yin dman pa gnyis/} /{'og ma dang ni ma rabs so//} aprāgryaṃ dvayahīne dve apradhānopasarjane \n a.ko.210kha/3.1.60; pradhānaṃ na bhavatītyapradhānam a.vi.3.1.60. 'og ma la|adhastāt— {de'i skabs su lha'i dbang po brgya byin ni 'og ma la shes pa'i mthong ba 'jug ste} atrāntare śakrasya devānāmindrasyādhastājjñānadarśanaṃ pravartate a.śa.47ka/40; uttarasmin — {dge slong ma nyid dang nye du ma yin pa nyid dag la'o/} /{'og ma la yang ngo //} bhikṣuṇītvatadajñātitvayoḥ \n uttarasmiṃśca vi.sū.24ka/29. 'og ma las|adhastāt — {'og ma las 'dod chags dang ma bral bas ni gong ma gzugs med pa'i khams su skye bar mi nus so//} na hyadhastād avītarāgeṇordhvamārūpyadhātāvaśakyamupapattum abhi.sphu.310kha/1184. 'og mar|adhaḥ — {gal te nyon mongs pa can yongs su bcad nas 'og mar 'pho na ni dge ba las 'phos pa yin gyi} yadi kliṣṭaṃ paricchidyādhaḥ sañcarati \n kuśalāt sañcarito bhavati abhi.bhā.73kha/1155; anantaram — {gos kyi bar du chod pa la ni 'og mar ro//} anantaraṃ cīvarāntarāye vi.sū.19kha/23. 'og ma nyid|arvāktvam — {dgon pa pas skra sor gnyis las lhag par mi bzhag go/} /{grong mtha' pas ni de'i 'og ma nyid las mi bzhag go//} na dvyaṅgulādūrdhvamāraṇyakaḥ keśān dhārayet \n naitadarvāktvād grāmāntikaḥ vi.sū.5ka/5. 'og ma pa|vi. adharaḥ — {de gnyis ni rang gi sa dang sa gong ma pa'i sems kyis rtogs kyi/} {'og ma pa spyod lam pa dang sprul pa'i sems kyis mi rtogs so//} svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam, nādhareṇairyāpathikanairmāṇikena abhi.bhā.11kha/902. 'og ma med|= {'og ma med pa/} 'og ma med pa|vi. anuttaram — {tshig phal cher byas pa nyid na byas pa nyid do//} {'og ma med pa la'o//} kṛtatvaṃ yadbhūyaskṛtatve vākyasyānuttarasya vi.sū.83kha/101. 'og ma'i tshig|kaniṣṭhapadam — {'og ma'i tshig dang 'og min gyi tshig dang} kaniṣṭhapadamakaniṣṭhapadam la.a.69ka/17. 'og ma'i tshig dang 'og min gyi tshig|pā. kaniṣṭhapadamakaniṣṭhapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {'og ma'i tshig dang 'og min gyi tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…kaniṣṭhapadamakaniṣṭhapadam la.a.69ka/17. 'og ma'i sa|adhobhūmiḥ — {de bzhin gzugs med phung po bzhi/} /{'og ma'i sa las dben las skyes//} tathā''rūpyāścatuskandhā adhobhūmivivekajāḥ \n\n abhi.ko.23kha/8.2. 'og min|• nā. 1. akaniṣṭhāḥ, rūpadhātau sthānam — {de la bsam gtan dang po ni tshangs ris rnams dang} … {bzhi pa ni} … {'og min rnams te/} {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ… caturtham… akaniṣṭhāḥ \n ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; {'og min dang} … {tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ… brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang} … {'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān…akaniṣṭhān devān gatvā a.śa.4ka/5 2. akaniṣṭhaḥ, buddhaḥ — {lag bzang dang} … {'og min dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…akaniṣṭhaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5; \n \n\n• saṃ. akaniṣṭhaḥ, akaniṣṭheṣu devaḥ — {'thab bral dang} … {'og min gyi lha} yāmāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81. 'og min gyi mthar thug|= {'og min gyi mthar thug pa/} 'og min gyi mthar thug pa|vi. akaniṣṭhaparamaḥ — {gong du 'pho ba 'og min gyi mthar thug pa de yang 'phar ba la sogs pa'i bye brag gis rnam pa gsum ste} sa punareṣo'kaniṣṭhaparama ūrdhvasrotāstrividhaḥ plutādibhedāt abhi.bhā.22kha/951. 'og min gyi tshig|akaniṣṭhapadam — {'og ma'i tshig dang 'og min gyi tshig dang} kaniṣṭhapadamakaniṣṭhapadam la.a.69ka/17. 'og min gyi srid pa|akaniṣṭhabhuvanam — {mngon par dbang bskur ba sngon du 'gro ba ni bsod nams kyi tshogs dkyil 'khor gyi 'khor lo bsgom pa goms pas 'og min gyi srid pa'i mthar thug pa 'jig rten pa'i dngos grub sgrub pa'o//} abhiṣekapūrvaṅgamaṃ puṇyasambhāraṃ maṇḍalacakrabhāvanābhyāsamakaniṣṭhabhuvanaparyantaṃ laukikasiddhisādhanam vi.pra.114ka/1, pṛ.12. 'og min gyi lha|akaniṣṭhaḥ devaḥ — {'thab bral dang} … {'og min gyi lha} yāmāḥ… akaniṣṭhāśca devāḥ a.sā.141kha/81; akaniṣṭhadevatā — {tshangs pa brgya byin 'og min lha yi rnams/} /{khyod kyi spyan sngar de dag mdzes ma lags//} brahma śakra akaniṣṭhadevatā agratastava na te virājite \n\n rā.pa.230ka/123. 'og min 'gro|= {'og min du 'gro ba/} 'og min 'gro ba|= {'og min du 'gro ba/} 'og min du 'gro ba|pā. akaniṣṭhagaḥ, ūrdhvasrotasbhedaḥ — {gong du 'pho ba ni rnam pa gnyis te/} {'og min du 'gro ba dang srid pa'i rtse mor 'gro ba'o//} ūrdhvasrotā dvividhaḥ —akaniṣṭhago bhavāgragaśca abhi.sa.bhā.88kha/120; abhi.bhā.22kha/951. 'og min gnas|nā. akaniṣṭhaṃ puram — {'og min gnas ni mchog gyur pa/} /{gtsang ma'i gnas kyi steng gnas par/} /{yang dag sangs rgyas der sangs rgyas/} /{sprul pa po ni 'dir sangs rgyas//} akaniṣṭhe pure ramye śuddhāvāsavivarjite \n buddhyante tatra sambuddhā nirmitastviha budhyate \n\n ta.sa.129kha/1107. 'og min pa|• saṃ. akaniṣṭhaḥ, akaniṣṭhadevaḥ — {de nas shi 'phos nas 'og min pa dag gi nang du skye ba gang yin pa ste} tasmāt pracyuto'kaniṣṭheṣūpapadyate abhi.bhā.23ka/951; \n\n• nā. akaniṣṭhaḥ, devaputraḥ — {lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang} … {'og min pa} śakraśca devānāmindraḥ suyāmaśca…akaniṣṭhaśca la.vi.26kha/31. 'og min lha|= {'og min gyi lha/} 'og zhal|= {'og zhal ma/} 'og zhal ma|• vi. adhomukhī— {sa spyod sku yi phyag rgya can/} /{steng zhal sku yi rdo rje ma/} /{mkha' spyod 'dod chags phyag rgya can/} /{'og zhal gsung gi rdo rje ma//} bhūcarī kāyamudrī syādadho( dūrdhva bho.pā.)mukhī kāyavajriṇī \n khecarī rāgamudrā cordhva (cādho bho.pā.)mukhī vāgvajriṇī \n\n he.ta.23ka/76; \n\n• nā. adhomukhā, devī — {spyan ma dang} … {'og zhal ma dang /} {de dag la sogs pa ri rab kyi rdul phra rab dang mnyam pa'i rnal 'byor ma rnams} locanā…adhomukhā ca \n evaṃ pramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ he.ta.21kha/70. 'og gzhi med|= {'og gzhi med pa/} 'og gzhi med pa|vi. anāstīrṇaḥ — {lhung bzed lan gsum bkrus te gtsug lag gi tshigs su bcad pa dag gi bzlas brjod byas pa'i lhung bzed kyi chu sbyin par bya'o//} {'og gzhi med pa'i sa phyogs su lhung bzed mi bzhag par ro//} triḥ prakṣālya pātramārṣibhi (rṣābhi)rgāthābhirabhimantrapādo (trya pātro)dakaṃ dadyāt \n nānāstīrṇe pṛthivīpradeśe pātraṃ sthāpayet vi.sū.49kha/63. 'og gzu|yuktakulam — {bla'i grwa dang 'og gzu dang nye du'i gang zag rten nyid dang /} {dge 'dun rten ma yin pa nyid du mi 'dzin pa dang} rājakulayuktakulajñātipudgalapratisaraṇatāmapratisartṛtāṃ saṅghasyābibhrataḥ vi.sū.84kha/101. 'og rol|avya. adhaḥ — {de la glegs bu'i 'phro bya'o/} /{'og rol gyi gsum cha'i dang por ro//} patramukhamasya kurvīta \n adhastṛtīyabhāgādau vi.sū.67ka/84. 'og rol du|paścāt — {des btang ba'i dus ni gal te dgun yin na zas kyi 'og rol du'o//} {gal te so ga yin na zas kyi mdun rol du'o//} paścādbhaktaṃ taddāne kālo hemantaśced grīṣmaścet pūrvabhaktam vi.sū.94ka/112; pareṇa— {de'i 'og rol du de bzhin gshegs pa dpal zhes bya ba byung ste} tasya pareṇa keturnāma tathāgato'bhūt ga.vyū.368kha/82; uttarakālam — {'di ni rang gi mtshan nyid shes pa'i 'og rol du yin no//} svalakṣaṇajñānāduttarakālametat pra.a.27ka/31. 'og rol gyi ngo bo|paścāttanatvam — {de'i 'og rol pa rnams kyi de'i 'og rol gyi ngo bo ni 'di kho na yin te/} {snga ma med na med pa nyid gang yin pa'o//} etadeva paścāttanasya paścāttanatvaṃ yaḥ pūrvakamantareṇābhāvaḥ pra.a.158ka/172. 'og rol pa|vi. paścāttanaḥ — {de'i 'og rol pa rnams kyi de'i 'og rol gyi ngo bo ni 'di kho na yin te/} {snga ma med na med pa nyid gang yin pa'o//} etadeva paścāttanasya paścāttanatvaṃ yaḥ pūrvakamantareṇābhāvaḥ pra.a.158ka/172. 'og lhung|adhonipatanam — {dbang phyug nyid ni yon tan ldan rnams 'og lhung ngal dub nyon mongs ldan pa ster//} aiśvaryaṃ guṇināmadhonipatanāyāsaprayāsapradam a.ka.320kha/40.158. 'ong|= {'ong ba/} āgatya — {'ong nas nag po'i phyogs kyi klu'i rgyal po bram ze'i gzugs su 'ong nas} kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya la.a.126kha/73. 'ong 'gro|= {'ong ba dang 'gro ba/} 'ong 'gro ba|= {'ong ba dang 'gro ba/} 'ong rgyu|= {nam mkha'} gaganam, ākāśam — {nam mkha' go 'byed 'ong rgyu zhes de la sogs pa dngos po re re la rnam grangs kyi tshig gi sgra mang po rnam par brtags pa yod de} khamākāśaṃ gaganam \n ityevamādyānāṃ bhāvānāmekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ la.a.132ka/78. 'ong dang 'gro|= {'ong ba dang 'gro ba/} 'ong dang 'gro ba|= {'ong ba dang 'gro ba/} 'ong dang 'gro ba rnam spangs pa|vi. gatyāgativivarjitaḥ, o tā — {de ni nga yi bstan pa la/} /{sras po grol ba'i phyag rgya ste/} /{dngos dang dngos med rnam grol zhing /} /{'ong dang 'gro ba rnam spangs pa'o//} eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane \n bhāvābhāvavinirmuktā gatyāgativivarjitā \n\n la.a.178ka/141. 'ong ba|• kri. (varta., bhavi.; aka.; {'ongs} bhūta.) 1. āgacchati — {gza' 'ga' zhig nyi ma'i rgyab nas 'ong ngo //} kaścid grahaḥ sūryasya pṛṣṭhataḥ āgacchati vi.pra.190ka/1.53; {mang po rnams de slong du 'ong ngo //} bahavo yācanakā āgacchanti a.śa.206ka/190; {zhag bdun na 'ong gis} saptame'hani āgacchāmi a.śa.211ka/194; āyāti — {mi mnyam pa yang mnyam par 'gyur/} /{ring ba rnams kyang nye bar 'ong //} viṣamaṃ samatāṃ yāti dūramāyāti cāntikam \n a.ka.58kha/6.61; abhikrāmati — {de 'ong ngam 'gro ba na'ang sems ma 'khrul bar 'gro zhing 'ong ngo //} so'bhikrāman vā pratikrāman vā na bhrāntacitto'bhikrāmati vā pratikrāmati vā a.sā.287kha/162; eti — {khu byug ca cor sgrog byed cing /} /{ma la ya rlung bdag la 'ong //} kokilālāpavācālo māmeti malayānilaḥ \n kā.ā.320ka/1.48; avatarati — {de gang gi tshe ltad mo pa'i nang du 'ong ba/} {de'i tshe ltad mo pa thams cad kyis yid smon byed cing lta bar byed} yadā raṅgamadhyamavatarati, tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate a.śa.200kha/185; hinoti — {'ong ba'i tshul gyis rgyu'o zhes bya ba ni 'di las 'ong bas na rgyu ste} heturāgamanayogeneti \n hi gatau \n hinotyasmāditi abhi.sphu.252kha/1058 2. āgamiṣyati — {deng bdag gi ming po 'ong ngo //} adya me bhrātā āgamiṣyati ta.pa.69kha/590; upasaṃkramiṣyati — {gang dag 'ong ba de dag gis kyang bar chad byed par mi nus so//} ye'pyenamupasaṃkramiṣyanti, te'pyasya na śakṣyantyantarāyaṃ kartum śi.sa.191ka/190 3. āgacchet — {ri chen po sra ba} … {'ong ba} parvatā āgaccheyuḥ dṛḍhāḥ śi.sa.115kha/114; apasaret — {mdun dang rgyab tu brtag byas nas/} /{'gro 'am yang na 'ong bya ste//} saredapasaredvā'pi puraḥ paścānnirūpya ca \n bo.a.11kha/5.38; {'gro ba ni mdun du'o/} /{'ong ba ni phyir la te} saretpuraḥ \n apasaretpaścāt bo.pa.94kha/59; \n\n• saṃ. 1. āgamaḥ — {'di la 'ong ba'ang ma mthong 'di la 'gro ba'ang ma mthong zhing 'di la gnas pa'ang ma mchis so//} naivāsyāgamo dṛśyate, naivāsya nirgamo dṛśyate, nāpyasya sthānaṃ saṃvidyate a.sā.21ka/12; {'ong ba ni rjes su 'jug pa yin la} āgamanamāgamaḥ anupraveśaḥ bo.pa.65ka/31; {blo gros chen po 'du ba zhes bya ba ni skye ba'i phung po ste/} {'dus pa 'ong ba las 'byung ngo //} āyo nāma mahāmate utpādarāśiḥ, samūhāgamādutpadyate la.a.125ka/71; āgatiḥ — {gal te 'gro 'ong ma mthong na} gatyāgatī na dṛṣṭe cet pra.a.81kha/89; {ji ltar sngon gyi mtha' nas 'dir 'ong ba dang ji ltar phyi ma'i mthar 'gro ba dang} yathā pūrvāntādihāgatiryathā cāparānte gatiḥ sū.a.257kha/177; he.ta.19ka/60; āgamanam — {'gro ba dang 'ong ba dang gnas pa la sogs pa'i bya ba la} gamanāgamanasthānādyāsu kriyāsu bo.bhū.34ka/43; {dogs pa med par 'gro ba dang 'ong ba'i mtshan nyid kyi 'jug pa lus kyi med pa'i tha snyad do//} niḥśaṅkaṃ gamanāgamanalakṣaṇā ca pravṛttiḥ kāyiko'bhāvavyavahāraḥ nyā.ṭī.54kha/122; {'ong ba yi ni rgyu mtshan dris//} papraccha…āgamanakāraṇam a.ka.22kha/52.3; abhyāgamanam — {bdag 'ong 'phyis pas ma mgu mchis gyur tam//} cirānmadabhyāgamanādatuṣṭau syātām jā.mā.57ka/66; upasaṃkramaṇam — {rtag tu 'ong zhing de'i drung du ci dga' bar 'khod pa dang} sarvakālamupasaṃkramaṇaṃ tasya cāntike yathākāmavihāritā bo.bhū.41ka/52 2. vṛttiḥ — {rtsa ba'i 'ong yal bar mi dor ro//} na mūlavṛttimavyupekṣeran vi.sū.98ka/118; {the tshom ni rnam pa gnyis nyid du 'jug pa'i phyir rtsa bar 'ong ba ma yin te} vicikitsā kila dvaidhavṛtterna mūlaṃ bhavitumarhati abhi.bhā.236kha/796; \n \n\n• kṛ. 1. pratikrāman — {de 'gro ba dang 'ong ba yang shes bzhin du spyod pa yin no//} so'tikrāman vā pratikrāman vā samprajānacārī bhavati bo.pa.92kha/56; āyān — {pha 'ong ba mthong nas bdag gi pha 'ong ngo snyam gyi} pitaramāyāntaṃ dṛṣṭvā — ‘pitā me āgacchati’ iti pra.vṛ.278kha/21 2. ( {'ongs pa} ityasya sthāne) āyātaḥ — {mdzes ma'i gzugs su g}.{yo med ni/} /{bdud rtsi len du 'ong ba bzhin//} amṛtāharaṇāyātaṃ kāntārūpamivācyutam \n\n a.ka.132ka/66.82; samāyātaḥ — {de ni 'ong ba mthong gyur nas/} … /{de ni rnam 'gyur ldan par gyur//} tāṃ dṛṣṭvaiva samāyātāṃ… savikāro babhūva saḥ \n\n a.ka.10kha/50.103; āgataḥ — {bdag ni ring por mi thogs par/} /{'ong ba 'di nyid ces rab smras//} ayamāgata evāhamacirādityabhāṣata \n\n a.ka.101ka/10.18; pratyupasthitaḥ — {bdud kyi ris kyi lha rnams la ji ltar tho 'tshams pa'i bsam pas slong du 'ong ba rnams la} mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu bo.bhū.62kha/82; \n\n• pā. āgamanaḥ, samādhiviśeṣaḥ — {'ong ba zhes bya ba'i ting nge 'dzin} āgamanāgamano (āgamano bho.pā.) nāma samādhiḥ kā.vyū.222kha/284; \n\n• u.pa. āpaḥ — {mdzes pa yid du 'ong ba'i dngos po la dmigs pa'i rnam par rtog pa gang yin pa'o//} yaḥ śubhamanāpavastvālambano vikalpaḥ bo.bhū.29kha/36. (dra.— {yid 'ong /} {phyir 'ong ba/} {drung du 'ong /} ). 'ong bar|āgantum — {rgyal po mya ngan med khye'u mdzes ldan blta ba'i phyir 'ong bar 'dod kyis} eṣa rājā aśoka āgantumicchati sundarasya kumārasya darśanahetoḥ a.śa.285kha/262. 'ong ba dang 'gro ba|• saṃ. āgatigatī — {rnam par shes pa 'ong ba dang 'gro ba bkag pa} vijñānasyāgatigatipratiṣedhāt abhi.bhā.67kha/1133; gatyāgatī — {phyag rgya} … /{dngos dang dngos med rnam grol zhing /} /{'ong dang 'gro ba rnam spangs pa'o//} mudrā…bhāvābhāvavinirmuktā gatyāgativivarjitā la.a.178ka/141; gatāgatī — {yun ring yongs 'dris 'khor lo bskor bzhin rgyun du 'ong dang 'gro ba yis/} /{rang bzhin gyis zab 'khor ba 'di la bde blag 'gongs par mi nus te//} ciraparicitaiścakrāvartairasaktagatāgatiḥ prakṛtigahanaḥ saṃsāro'yaṃ sukhena na laṅghyate \n a.ka.350ka/46.39; āgamanirgamau ma.vyu.5096 (77ka); gamanāgamanam — {ci phyir mi rnams 'ong 'gro bar/} /{sa la rab tu snang bar gyur//} gamanāgamanaṃ kena dṛśyate bhūtale nṛṇām \n\n la.a.181kha/148; \n\n• nā. āgamanagamanā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo 'ong ba dang 'gro ba zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā—priyamukhā nāma gandharvakanyā…āgamanagamanā nāma gandharvakanyā kā.vyū.202kha/260. 'ong ba dang 'gro ba'i dngos|= {'ong ba dang 'gro ba'i dngos po/} {'ong ba dang 'gro ba'i dngos po} ājavaṃjavībhāvaḥ — {'ong ba dang 'gro ba'i dngos po ni 'ong ba dang 'gro ba'i dngos po ste/} {skye ba dang 'chi ba gcig nas gcig tu brgyud pa zhes bya ba'i tha tshig go//} ājavaṃjavībhāvaḥ āgamanagamanabhāvaḥ, janmamaraṇaparamparetyarthaḥ pra.pa.177kha/231. 'ong ba dang 'gro bar 'gyur ba|kri. gamanāgamanaṃ kuryāt — {grong dang} … {rgyal po'i pho brang 'khor rnams su 'ong ba dang 'gro bar 'gyur ba} gamanāgamanaṃ vā grāma…rājadhānīṣu kuryuḥ śi.sa.155ka/149. 'ong ba med pa|vi. anāgamaḥ — {gang gis rten cing 'brel bar byung /} /{'gag pa med pa skye med pa/} … /{'ong ba med pa 'gro med pa/} … /{spros pa nyer zhi zhi bstan pa//} anirodhamanutpādam…anāgamamanirgamam \n\n yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa ma.kā.1ka/4; kau.pra.143kha/96. 'ong ba yin|bhū.kā.kṛ. āyātaḥ — {sdig dang cig shos rnam gzhag 'di/} /{tshad ma gang las 'ong ba yin//} pāpetaravyavastheyamāyātā mānataḥ kutaḥ \n pra.a.8kha/10. 'ong bar 'gyur|kri. 1. āgacchati — {rdo rje gsung gi bka' bzhin du/} /{'jigs shing skrag nas 'ong bar 'gyur//} āgacchanti bhayatrastāḥ vākyavajravaco yathā \n\n gu.sa.123ka/71; āyāti — {gang tshe dran pa yid sgo na/} /{bsrung ba'i don du gnas gyur pa/} /{de tshe shes bzhin 'ong 'gyur zhing //} samprajanyaṃ tadāyāti…smṛtiryadā manodvāre rakṣārthamavatiṣṭhate \n\n bo.a.11kha/5.33; eti — {blun po'i lag tu gter dag lhung yang rab tu 'gro bar 'gyur/} /{rnam dag blo ldan khyim du dpal ni rang nyid 'ong bar 'gyur//} mūḍhasya hastapatito'pi nidhiḥ prayāti lakṣmīḥ svayaṃ bhavanameti viśuddhabuddheḥ \n a.ka.71kha/61.1 2. āgamiṣyati — {bdag po rnams la gnag gtad de 'ong bar 'gyur} svāmināṃ gāmarpayitvā''gamiṣyati vi.va.148kha/1.37; eṣyati — {rab byung ngo tsha thabs cig tu/} /{btang nas de slar 'ong bar 'gyur//} lajjāṃ pravrajyayā sārdhaṃ tyaktvā sa punareṣyati \n\n a.ka.314kha/40.84. 'ong bar 'gyur ba|= {'ong bar 'gyur/} 'ong bar bya ba nyid|āgantavyatā — {der 'ong bar bya ba nyid du gnas pa mtshams kyi nang na 'khod pa dag gis 'ong ba nyid ma dris par za na 'da' ba'i phyed nyid do//} abhyavahāre sthitatatrāgantavyatānāmantaḥsīmāsthānāmapi pṛcchāgatatvam \n bhuktirarddhātikramaḥ vi.sū.35kha/45. 'ong bar byed|kri. ākrāmati — {gsum pa la ni nus pa med par 'gags pa'i yul der 'ong bar byed do//} tṛtīye tvasamarthe nivṛtte taddeśamākrāmati nyā.ṭī.76kha/199. 'ong bya|kri. saret — {mdun dang rgyab tu brtag byas nas/} /{'gro 'am yang na 'ong bya ste//} saredapasaredvā'pi puraḥ paścānnirūpya ca \n bo.a.11kha/5.38. 'ongs|= {'ongs pa/} {'ongs te/} {o nas} āgatya — {slob ma de rnams kyang thun mtshams gsum du 'ongs nas bla ma la phyag 'tshal bar byed de} te ca śiṣyāstrisandhyamāgatya gurorvandanāṃ kurvanti vi.pra.92ka/3.3; {bde 'gror yang dang yang 'ongs te/} /{bde ba mang po spyad spyad nas//} āgatyāgatya sugatiṃ bhuktvā bhuktvā sukhocitāḥ \n\n bo.a.37ka/9.157; sametya — {gal te shA ri'i bu 'ongs nas/} /{sgo ni rab tu brdungs pa na//} śāriputraḥ sametya cet \n dvāramudghāṭayet a.ka.329kha/41.62; samupetya — {'ongs nas kyang sgo khang na sdod cing 'dug go//} samupetya ca dvārakoṣṭhake vyatiṣṭhata jā.mā.18kha/20; samabhyetya — {sgyu mas rngon pa'i rnam par ni/} /{'ongs nas mi bdag la smras pa//} māyayā lubdhakākāraḥ samabhyetyābravīnnṛpam \n\n a.ka.38ka/55.13; pretya — {mkhan po rtog ge rno ldan pa/} /{sa bdag mdun sa der 'ongs nas/} /{smra ba'i seng ge dregs pa yi/} /{ral pa dag ni chad par byas//} bhūbhṛtsabhāmupādhyāyaḥ pretya taṃ tarkakarkaśam \n cakāra vādisiṃhasya darpakesarakartanam \n\n a.ka.300kha/39.38; āgamya — {de ni de kho nar 'ongs nas yongs su mya ngan las 'das la} sa tānevāgamya parinirvāti abhi.bhā.20kha/941; samabhigamya — {byang chub sems dpa' yid rab tu dga' bas de'i drung du 'ongs te} … {mgron du bos so//} sa prītamanāḥ samabhigamya cainaṃ bodhisattvaḥ…upanimantrayāmāsa jā.mā.32kha/37; upasaṃkramya — {ga la ba der song ste/} {'ongs nas} … {rtag tu ngu la 'di skad ces smras so//} tenopasaṃkrāmati sma \n upasaṃkramya sadāpraruditaṃ…etadavocat a.sā.435ka/245; samāsādya — {'ga' zhig 'ongs nas gnod pa byed par 'gyur} kaścitsamāsādya purā (? apa)karoti jā.mā.144ka/167. 'ongs gyur|= {'ongs par gyur /} 'ongs pa|• kri. ( {'ong ba} ityasyā bhūta.) 1. āyayau — {de 'phral nyid la/} /{bde bar gshegs pa lta ru 'ongs//} sa sahasā sugataṃ draṣṭumāyayau a.ka.243kha/28.36; samāyayau — {nu ma'i khur gyis gzir ba de'i/} /{bag mar slong pa'i skyes pa 'ongs//} varaḥ stanabharārtāyā varaṇārthī samāyayau \n\n a.ka.323kha/40.193; ājagāma — {sangs rgyas ma ru bdag gyur cig/} /{ces pa'i smon lam sngon btab pas/} /{dri med mdzes par mi yul 'ongs/} /{bi shwa ka rma'i bu mo lo//} syāmahaṃ buddhamāteti purā praṇidhitaḥ kila \n viśvakarmasutā martyamājagāmāmaladyutiḥ \n\n a.ka.208kha/24.5; avāpa — {de yi bsti gnas nye ba'i sa gzhir 'ongs//} tadāśramopāntamahīmavāpa a.ka.295ka/38.8 \n 2. āgacchati — {tshe dang ldan pa dag khyed gang nas da 'dir 'ongs} kuto yūyamāyuṣmantaḥ etarhyāgacchatha vi.va.241ka/2.142; {rigs kyi bu nga ni} … {'dir 'ongs so//} ahamasmin kulaputra āgacchāmi ga.vyū.340kha/416; āyāti — {don du gnyer na bgrod par byed/} /{don du ma gnyer rang nyid 'ongs//} prārthyamānāḥ palāyante svayamāyāntyanarthitāḥ \n a.ka.22ka/52.27; upasaṃkrāmati— {'ga' zhig gi gan du rab tu 'byung bar 'dod pa 'ongs na} yasya kasyacit pravrajyāpekṣa upasaṃkrāmati vi.va.120ka/2.100 3. eṣyati — {mngon par 'gro 'os sa skyong de/} /{gal te khyod can rang nyid 'ongs//} sa cābhigamyo bhūpālastvāṃ yadi svayameṣyati \n\n a.ka.237ka/27.28; \n\n• saṃ. āgamaḥ — {sems can kun gyis bdag gi ming /} /{nyes 'ongs pa zhes smad pa byas//} durāgamaṃ ca me nāma sarvalokajugupsitam \n vi.va.290kha/1.112; āgatiḥ — {'ongs pa'i phyir zhes bya ba ni 'das pa'i tshe rabs gcig nas gcig tu brgyud de 'ongs pa shes pa'i phyir ro//} atītajanmaparamparāgamanajñānādāgatitaḥ abhi.sa.bhā.17ka/22; āgamanam — {yul gzhan nas 'ongs pa} anyadeśādāgamanam ta.pa.304kha/322; {de rgyang ring po nas 'ongs par shes nas} tasyāgamanaṃ dūrata evopalabhya jā.mā.129ka/149; abhigamanam— {de nas de der 'ongs par de'i pha'i mdza' bos shes nas} athāsya tatrābhigamanamupalabhya pitṛvayasyaḥ jā.mā.96ka/110; \n\n• bhū.kā.kṛ. āgataḥ — {ci yi phyir na 'di ru 'ongs//} kena tvamihāgataḥ a.śa.101ka/91; {zhes bya ba'i dri ba 'ongs pa la dpyad par bya ste} iti praśne āgate vicārayitavyam abhi.sphu.126ka/826; samāgataḥ — {der ni skye bo'i tshogs 'ongs pas/} /{chu ni zad pa med gyur pa/} /{mthong nas ya mtshan dag dang bcas//} dṛṣṭvā savismayastatra janasaṅghaḥ samāgataḥ \n toyamakṣayatāṃ yātam a.ka.260ka/94.14; upāgataḥ — {khyod kyi drung du 'ongs so//} tvatsamīpamupāgataḥ jā.mā.12ka/12; {'di yi rgyal srid 'phrog tu 'ongs//} asya rājyaṃ hartumupāgataḥ a.ka.317ka/40.115; abhyāgataḥ — {de nas re zhig na lho phyogs nas ded dpon gang ga zhes bya ba phyug chen zhig 'ongs so//} yāvaddakṣiṇāpathād gaṅgo nāma sārthavāho'bhyāgato vistīrṇavibhavaḥ a.śa.214ka/197; upetaḥ — {bdag rang 'dir 'ongs pa} svayamupeto'yam jā.mā.193kha/225; abhyupetaḥ — \n{su yis bstan nas khyod ni 'di ru 'ongs//} kenānuśiṣṭastvamihābhyupetaḥ jā.mā.9kha/9; āyātaḥ — {der ni bltar 'ongs dbang po la/} /{bcom ldan 'das kyis rab gsungs pa//} tatra sandarśanāyātaṃ bhagavānindramabravīt \n a.ka.46kha/57.15; {gzhan nas 'ongs pa'ang ma yin la/} /{gnas pa ma yin 'gro ma yin//} anyato nāpi cāyātaṃ na tiṣṭhati na gacchati \n bo.a.36ka/9.143; samāyātaḥ — {de yi g}.{yog la 'ongs pa'i lha/} /{bde sogs bdag po dag gis der//} tatra sevāsamāyātastasya devaḥ śacīpatiḥ \n \n a.ka.14kha/51.3; upayātaḥ — {yid la re bas don gnyer 'ongs pa de//} taṃ… manorathaprārthanayopayātam a.ka.194ka/22.21; āptaḥ — {khyod slong la 'ongs lha rnams kyi/} /{bzhin ni bdag gis lta mi phod//} mukhaṃ draṣṭuṃ na śaknomi tvadyācñāptadivaukasām \n\n a.ka.114ka/64.304; prāptaḥ — {'dod dgar 'ongs pa yi/} /{ri dwags la ni dge ba dag/} /{legs pa'i 'ongs zhes smras nas dris//} yadṛcchayā \n prāptaṃ svāgatamityuktvā papraccha kuśalaṃ mṛgam \n\n a.ka.293kha/37.69; abhigataḥ, o tā — {kho bo mchog sbyin 'dod phyir 'di ltar 'ongs pa la//} varapraditsābhigatasya me sataḥ jā.mā.35kha/42; {bdag gi ma bdag mya ngan bsang ba'i phyir khyim 'dir 'ongs so//} madvyavasthāpanārthamambā gṛhamidamabhigatā jā.mā.105kha/122; pratyupasthitaḥ — {lam de dang mi mthun par smra ba 'ongs pa rnams la bag 'khums pa med pa'i phyir dang} tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṅkocāt bo.bhū.198ka/266; upanataḥ, o tā — {gzugs dang yon tan 'dod pas ma brtags par 'ongs pa'i gzugs ngan pa la 'dod chags kyis gzir ba 'jug par mi 'gyur ro//} rūpaguṇalālasasya atarkitopanatāyāṃ virūpāyāṃ rāgapīḍitasya na pravartakaḥ syāt pra.a.115ka/123; praviṣṭaḥ — {kho bos dus kyi skyes bu 'ongs so zhes byas na khyod kyis nga'i tshig ma mnyan} kathitaṃ mayā kālapuruṣa eṣa praviṣṭaḥ \n na ca tvayā pramāṇaṃ kṛtaṃ vacanam kā.vyū.215ka/274; avasthitaḥ — {'de gus gsos kyi gnas khang gi sgor 'ongs so//} lekuñcikasya kuṭikādvāre'vasthitaḥ a.śa.265ka/243; \n\n• vi. āgantā — {tshul 'chos can de dge slong dang /} /{lhan cig nang par grong khyer 'ongs//} sa puraṃ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ \n\n a.ka.241ka/28.9; āgamikaḥ mi.ko.121ka \n (dra.— {nye bar 'ongs pa/} {legs par 'ongs pa/} {yang dag par 'ongs pa/} {zhar la 'ongs pa/} {thad du 'ongs/} ). 'ongs pa nyid|āgata eva — {rna ba'i yul du 'ongs pa nyid 'dzin pa'i phyir mtshungs pa nyid du 'dzin par 'gyur ro//} karṇadeśamāgatasyaiva grahaṇāt tulyaṃ grahaṇaṃ prāpnoti ta.pa.185kha/832. 'ongs pa dang ldan pa|vi. āgatimān — {gang zhig gang du skye ba ma yin zhing snga nas gnas pa yang ma yin zhing phyis yul gzhan nas 'ongs pa dang ldan pa yang ma yin pa de dag der dmigs pa'am 'jug pa ma yin te} ye yatra notpannāḥ, nāpi prāgavasthāyinaḥ, nāpi paścādanyato deśādāgatimantaḥ, te tatra nopalabhyante, nāpi vartante ta.pa.304kha/322. 'ongs pa yin|• kri. āpatati — {de lta na gal te yang phyogs cha'i dbye ba brjod par mi bya bar khas blangs pa/} {de lta na yang 'byar ba la sogs pa'i chos khas blangs pa'i stobs nyid las 'ongs pa yin no//} tataśca yadyapi digbhāgabhedo vācā nābhyupagataḥ, tathāpi saṃyuktatvādidharmābhyupagamabalādeva āpatati ta.pa.115ka/680; \n\n• bhū.kā.kṛ. āgataḥ — {las de'i 'bras bu 'ongs pa yin//} tasya…viṣa (karma bho.pā.)sya phalamāgatam śi.sa.47kha/45. 'ongs pa legs so|svāgatam — {maud gal gyi bu tshur shog/} {khyod 'ongs pa legs so//} ehi maudgalyāyana svāgataṃ te a.śa.118ka/108; {de nas bdag nyid chen po de slong ba rnams la 'ongs pa legs so zhes bya ba tsam la ltos nas} atha sa mahātmā yācanakajanasvāgatādikriyāvekṣayā jā.mā.23ka/25. 'ongs pa legs so zhes gsung ba|vi. svāgatavādī — {de nas sangs rgyas bcom ldan 'das rnams ni gsong por gsung ba snyan par gsung ba/} {tshur shog 'ongs pa legs so zhes gsung ba sngar 'dzum pa yin te} tato buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpinaḥ ehīti svāgatavādinaḥ smitapūrvaṃgamāśca a.śa.118ka/107. 'ongs par gyur|• kri. 1. āyayau — {gzugs can snying po blon dang bcas/} /{sa de nyid du 'ongs par gyur//} bimbisāraḥ sahāmātyaistāmeva bhuvamāyayau \n\n a.ka.88kha/9.27; samāyayau — {bya la zhon nas mtshan re zhing/} /{nam mkha' las ni 'ongs par gyur//} sā'pi pratiniśaṃ vyomnaḥ khagārūḍhā samāyayau \n a.ka.145kha/14.77; āpa — {skabs der thub dbang nag po dang /} /{go 'u ta ma rjes 'brang bcas/} … /{ston pa'i bstan la 'ongs par gyur//} atrāntare sānucarau munīndrau kṛṣṇagautamau \n…śāstuḥ śāsanamāpatuḥ \n\n a.ka.286ka/36.74; upajagāma — {phyogs der 'ongs par gyur to//} taṃ deśamupajagāma jā.mā.54ka/63; prādurabhavat — {rgyal po'i spyan sngar 'ongs par gyur to//} rājñaścakṣuḥpathe prādurabhavat jā.mā.9ka/9; abhyāgato'bhūt — {rgyal po chen po 'phags skyes po ni} … {lho phyogs nas 'ongs par gyur te} dakṣiṇasyā diśo virūḍhako mahārājo'bhyāgato'bhūt la.vi.108ka/157 2. āyāti — {de ni gang nas 'ongs gyur cing /} /{gang du 'gro ba'ang brtag par gyis//} āyāti tatkutaḥ kutra yāti ceti nirūpyatām \n\n bo.a.36kha/9.144; \n\n• bhū. kā.kṛ. āgataḥ — {yun rings rdul la rtse ba yi/} /{bdag gi grogs po 'dir 'ongs gyur//} mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt \n ma.mū.301kha/469; āptaḥ — {dus kyis khang par 'ongs par gyur/} /{gos dang zas la rtsod pa dang //} kālena gṛhamāptānāṃ vastrāśanavivādinām \n a.ka.282ka/36.26. 'ongs par 'gyur|kri. āgacchati — {gal te des 'di snyam du song zhig snyam na ni 'gro bar 'gyur} … {'ongs shig snyam na ni 'ongs par 'gyur} sa cedasyaivaṃ bhavati gacchatu gacchati…āgacchatvāgacchati bo.bhū.34ka/43. 'ongs shig|kri. āgacchatu — {gal te des 'di snyam du song zhig snyam na ni 'gro bar 'gyur} … {'ongs shig snyam na ni 'ongs par 'gyur} sa cedasyaivaṃ bhavati gacchatu gacchati…āgacchatvāgacchati bo.bhū.34ka/43. 'ongs shing lhags pa|vi. āgatāgataḥ — {de chos nyan du 'ongs shing lhags pa rnams la phan 'dogs pa dang phrag dog med par chos ston to//} sa āgatāgatānāṃ dhārmaśrāvaṇikānāmanuparigrāhikayā anabhyasūyayā dharmaṃ deśayati sa.pu.106ka/169. 'ongs su zin|kri. āgamiṣyati — {gal te rgyal po dmag gi dpung chen po dang 'dir 'ongs su zin na} yadi rājā mahāsādhanena ihāgamiṣyati a.śa.285kha/ 262. 'od|• saṃ. 1. prabhā — {'od dang 'od zer spangs nas ni/} /{nyi ma blta bar mi nus bzhin//} na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ \n\n ra.vi.106ka/58; {me'i 'od dang sreg par byed pa gcig tu 'dres par gyur pa bzhin no//} agniprabhādahanaikalolībhūtavat vi.pra.272kha/2.96; {'dis ni nor bu'i 'od la nor bur shes pa yang bshad pa yin te} anena maṇiprabhāyāṃ maṇijñānaṃ vyākhyātam pra.a.3kha/5; {'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to//} tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; {'jig rten na ni tshangs dbang skyong de dag/} /{bcom ldan khyod kyi 'od kyis zil du brlag//} brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā \n\n śi.sa.172ka/169; ābhā — {me mar gyi bya ba thams cad nor bu de'i 'od kyis byed do//} dīpakṛtyaṃ sarvaṃ tanmaṇerābhayā vi.va.139ka/1.28; {lha'i rgyal po dbang phyug chen po'i 'od kyis ni skye ba'i skye mched thams cad du'ang khyab la} maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni da.bhū.274ka/64; bhāḥ — {lha rnams rung bar bya ba'i phyir/} /{'od kyis mog mog por mdzad dang //} dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati \n abhi.a.5ka/2.1; prakāśaḥ — {zla ba'i 'od bas gsal ba'i yon tan ni//} śaśiprakāśādhikakāntayo guṇāḥ jā.mā.127kha/147; ātapaḥ — {zla ba'i 'od kyis mngon par gsal na} candrātapābhivyaktam pra.a.235kha/595; ālokaḥ — {mthong 'od dag la A lo ka//} ālokau darśanodyotau a.ko.218ka/3.3.3; dyutiḥ — {phas kyi rgol ba nyi ma'i 'od dang 'dra/} /{'gran pa rnams kyi grags dang dregs pa sel//} parapravādadyutibhāskarasya spardhāvatāṃ kīrtimadāpahasya \n\n jā.mā.192ka/223; {so yi 'od} dantadyutiḥ a.ka.30kha/53.35; ma.vyu.6777 (96kha); dīptiḥ — {rin po che sna tshogs kyi 'od gsal bar snang ba/} {lus 'bar ba} vividhamaṇiratnadīptivyavabhāsitamatijvaladvapuṣam jā.mā.67ka/77; tejaḥ — {mngon sum yan lag nyid kyi phyir/} /{'od ni sar yang gsal bar byed//} tejaḥ pratyakṣaśeṣatvānnavatve'pi prakāśakam \n ta.sa.81kha/754; bhāsaḥ — {khyod kyi yon tan ku n+da dkar} ( {'od} pā.bhe.) // kundabhāso guṇāśca te kā.ā.325kha/2.98; prabhāsaḥ — {de bzhin gshegs pa} … {'dzam bu'i chu bo'i gser gyi 'od ces bya ba} jāmbūnadaprabhāso nāma tathāgataḥ sa.pu.57ka/101; avabhāsaḥ — {rgyal po'i khab ril gyis 'od chen pos snang bar byas nas} sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsya a.śa.47ka/40; śobhā— {'bras bu phun sum tshogs pa 'dod pas bslus/} /{mar me'i 'od kyis phye ma leb brid bzhin//} pralobhyamānāḥ phalasampadāśayā pataṅgamūrkhā iva dīpaśobhayā \n\n jā.mā.156ka/179; pratāpaḥ — {'od rab spro bas nyi ma dang /} /{skye bo dga' bas zla ba dang //} pratāpaprasarāt sauramaindavaṃ jananandanāt \n a.ka.41kha/4.60; uddyotaḥ — {gser gyi me tog rnams kyang mkha' las lhags/} /{glog 'gyu 'od kyis nam mkha' gsal gyur cing //} divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududdyotamivābhavannabhaḥ \n\n jā.mā.58kha/68; jyotiḥ — {sbyin sreg gi cho ga 'od kyi snye ma zhes bya ba} jyotirmañjarīnāmahomavidhiḥ ka.ta.3142; unmeṣaḥ — {glog gi 'od bzhin gzi brjid phun sum tshogs/} /{khyod kyi 'phrul 'di ci yis thob pa smros//} śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ \n\n jā.mā.174ka/201; ruc, o cā — {dga' ba'i rol pa rnam rgyas pa'i/} /{bzhin gyi 'od kyis rnam par mdzes//} harṣavilāsavikāśitayā vadanarucā virarāja \n\n a.ka.36kha/54.24; visargaḥ — {bi sa rga ni dman pa dang /} … /{'od dang sel ba'i khyad par la//} śrī.ko.174ka 2. = {'od zer} raśmiḥ — {nyi ma'i 'od ni bsgribs pas na/} /{dkyil 'khor dag kyang bsil bar byas//} sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam \n sa.pu.48kha/86; kiraṇaḥ — {zla ba dang nyi ma dang skar ma'i 'od dang dba' klong gi rlabs dag kyang mi brtan pa nyid yin no//} asthiratvaṃ candrārkatārākiraṇormitaraṅgāṇām vi.sū.60kha/76; \n{sna tshogs yon tan dam pa rin chen phung po'i 'od kyis rtag tu mun pa bcom gyur cing //} nānāsadguṇaratnarāśikiraṇadhvastāndhakāraḥ sadā vā.ṭī.51ka/3; karaḥ — {nyi ma'i 'od} arkakarāḥ a.ka.54ka/59.42; {thub 'od kyis rgyas pad ma las byung lus mchog can//} munikarabodhitāmbujavinirgatasadvapuṣaḥ bo.a.21kha/7.44; aṃśuḥ — {dbu rgyan mu tig 'od dkar ba'i/} /{mgo yis} maulimuktāṃśuśubhreṇa śirasā a.ka.144kha/28.43; mayūkhaḥ — {tshems kyi 'od bzhin rab tu gsal ba'i rang bzhin dag//} daśanamayūkhamivonmiṣatsvabhāvam a.ka.240ka/27.60; marīciḥ — {gdengs ka'i nor bu'i 'od rgyas pas//} sphītaphaṇāmaṇimarīcibhiḥ a.ka.313ka/108.201; dīdhitiḥ — {sor mo dmar ba'i 'dab phreng dang /} /{sen mo'i 'od kyi ge sar can/} /{khyod kyi zhabs kyi chu skyes ni/} /{sa skyong rnams kyis spyi bor 'dzin//} tāmrāṅgulidalaśreṇi nakhadīdhitikesaram \n dhriyate mūrdhni bhūpālairbhavaccaraṇapaṅkajam \n\n kā.ā.324ka/2.68; gabhastiḥ — {chu dang nyi ma'i 'od dang rlung dang sa dus nam mkha'i rkyen rnams kyis//} ambvādityagabhastivāyupṛthivīkālāmbarapratyayaiḥ ra.vi.107kha/64; tviṭ — {zla 'od kyis} śaśitviṣaḥ a.ka.218ka/24.116; pādaḥ — {bya rgyal las skyes sha dgra yis ni/} /{bla ma'i 'od kyis bcom skye bo//} vijitātmabhavadveṣigurupādahato janaḥ \n kā.ā.339ka/3.120; gauḥ — {go ni glang dang mtho ris dang /} /{mkha' 'od} śrī.ko.172kha; mi.ko.86kha; ghṛṇiḥ — {'od dang 'bar ba'ang shi khe 'o//} ghṛṇijvāle api śikhe a.ko.219ka/3.3.19; ghṛṇiḥ marīciḥ a.viva.3.3.19 3. jyotsnā — {mtshan mo'i bdag po'i 'od bzhin mdzes//} vyarājata…jyotsneva rajanīpateḥ a.ka.47ka/58.4 \n 4. jvālā — {bdug pa ni 'od la'o//} {byug pa ni thugs kar ro//} jvālāyāṃ dhūpam \n gandhaṃ hṛdi sa.u.293ka/23.47; \n\n• nā. \n 1. dyutiḥ, buddhaḥ — {lag bzang dang} … {'od dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… dyutiḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 2. jyotiḥ, nakṣatram — {'di lta ste/} {tha skar dang} … {'od dang} tadyathā—aśvinī…jyotī ma.mū.104kha/13 3. prabhā, vidyārājñī — {rig pa'i rgyal mo'i 'dus pa brjod par bya te/} {'di lta ste/} {mdzod spu dang} … {'od dang} … {mchog sbyin} vidyārājñīnāṃ samāgamaṃ vakṣyate \n tadyathā—ūrṇā…prabhā…varā ma.mū.95ka/7. 'od kyi dkyil 'khor|prabhāmaṇḍalam — {de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang} sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; {'dir rjes su dran pa ni gzugs la 'khyud pa'i sems rnam par rtog pa thams cad dang bral ba'o//} {de'i phyir gang gi tshe dag par gyur pa de'i tshe dri med 'od kyi dkyil 'khor du 'gyur ro//} ihānusmṛtirbimbāliṅganaṃ cittasya sarvavikalparahitatvam, tasmācchuddho yadā tadā vimalaṃ prabhāmaṇḍalaṃ bhavati vi.pra.67ka/4.119; {'od kyi dkyil 'khor ni nyi ma shar ba dang 'dra bar shin tu 'bar} udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ la.a.60ka/6; \n\n• pā. prabhāmaṇḍalaḥ, samādhiviśeṣaḥ — {'od kyi dkyil 'khor zhes bya ba'i ting nge 'dzin} prabhāmaṇḍalo nāma samādhiḥ kā.vyū.222ka/284. 'od kyi dkyil 'khor tshad med pa|prabhāmaṇḍalāpramāṇatā— {rigs kyi bu khyod nged kyi lus tshad med pa dang} … {'od kyi dkyil 'khor tshad med pa dang} … {ltos} api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca…prabhāmaṇḍalāpramāṇatāṃ ca da.bhū.241ka/43. 'od kyi dkyil 'khor gser gyi me tog|nā. suvarṇapuṣpābhamaṇḍalam, udyānam — {bza' shing gi ra ba chen po 'od kyi dkyil 'khor gser gyi me tog ces bya ba der phyin te} suvarṇapuṣpābhamaṇḍalaṃ nāma mahodyānaṃ niryayau ga.vyū.215kha/295. 'od kyi glang po|nā. prabhāhastiḥ, ācāryaḥ mi.ko.6kha \n 'od kyi bdag nyid|vi. prabhātmakaḥ — {de yang 'das nas gang song ba/} /{de ni 'od kyi bdag nyid yin//} tato'pi yadapakramya yāti tat syāt prabhātmakam \n ta.sa.100kha/887. 'od kyi bdud rtsi|prabhāmṛtam — {'od kyi bdud rtsis phyogs tshim rab tu spro//} prabhāmṛtaiḥ sarpati tarpitāśaḥ a.ka.254kha/93.67. 'od kyi nor can|= {'od nor can/} 'od kyi dpal|nā. 1. prabhāśrīḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {'od kyi dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… prabhāśriyā ca ga.vyū.276ka/3 2. prabhāketuḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {'od kyi dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…prabhāketunā ca ga.vyū.276ka/3. 'od kyi dpal 'byor|prabhālakṣmīḥ — {mi dman mtshan mo'i bdag po yi/} /{'od kyi dpal 'byor gzugs brnyan bzhin/} /{'jo sgeg rol pa'i bzhin ras can/} /{mdzes ma mchog cig bzung bar gyur//} divyakanyāṃ samādāya lāvaṇyalalitānanām \n mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ \n\n a.ka.22kha/3.36. 'od kyi 'byung gnas|nā. prabhākaraḥ, tathāgataḥ — {byang phyogs na} … {de bzhin gshegs pa 'od kyi 'byung gnas zhes bya ba dang} uttarāyāṃ diśi…prabhākaro nāma tathāgataḥ su.vyū.198kha/256. 'od kyi tshogs|= {'od tshogs/} {'od kyi rin po ches rab tu brgyan cing gsal ba} pā. jyotiratnapratimaṇḍanoddyotanī, samādhiviśeṣaḥ — {'od kyi rin po ches rab tu brgyan cing gsal ba zhes bya ba'i ting nge 'dzin la snyoms par zhugs so//} jyotiratnapratimaṇḍanoddyotanīṃ nāma (samādhiṃ bho.pā.) samāpadyate sma ma.mū.89kha/3. 'od kyi lus|prabhākāyatā — {de bzhin gshegs pa'i sku rnams kyi mngon par 'tshang rgya ba'i lus kyang rab tu shes so//} … {'od kyi lus dang} tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti…prabhākāyatāṃ ca da.bhū.244kha/45. 'od kyis gsal ba|= {'od gsal/} 'od dkar|• nā. sitābham, dvīpam— {gling ni zla ba 'od dkar dag dang rab mchog ku sha dang ni mi'am ci dang khrung khrung dang drag po yang ni longs spyod sa ste} dvīpaṃ candraṃ sitābhaṃ varaparamakuśaṃ kinnaraṃ bhogabhūmau krauñcaṃ raudraṃ ca vi.pra.169kha/1.16; {drag po ni sha'o//} … {'od dkar ni rgyu ma'o//} {zla ba ni rtsa ste/} {'jam pa'i khams rnams so//} māṃsaṃ raudram… sitābhaṃ mūtra (bhamantra bho.pā.)m, candraṃ nāḍya iti mṛdudhātavaḥ vi.pra.235ka/2.35; \n\n• saṃ. = {ga bur} sitābhaḥ, karpūram mi.ko.53kha \n 'od dkar can|= {zla ba} valakṣaguḥ, candraḥ — {shin tu dkar min chu las skyes/} /{de 'dras mtshan pa 'od dkar can//} yathānatyarjunābjanmasadṛkṣāṅko valakṣaguḥ \n\n kā.ā.320ka/1.46; śvetārciḥ — {dkar phyogs kyis ni 'od dkar can/} /{'phel byed de yis mda' lnga pa//} śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ \n kā.ā.325kha/2.106; śubhrāṃśuḥ — {bsil zer sim byed ga pur dang /} /{dbang po ku mud gnyen byed dang /} … {'od dkar can} himāṃśuścandramāścandra induḥ kumudabāndhavaḥ \n\n …śubhrāṃśuḥ a.ko.134ka/1.3.14; śubhrā aṃśavo yasya śubhrāṃśuḥ a.vi.1.3.14. 'od dkar po 'byung ba|vi. avadātanirbhāsam— {pad ma} … {dkar po kha dog dkar po 'od dkar po 'byung ba dkar po lta bur ston pa} padmāni…avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni su.vyū.196kha/255. 'od bkod pa|nā. prabhāvyūhaḥ, devaputraḥ — {lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang} … {'od bkod pa dang 'od gsal ba dang} … {'og min pa} śakraśca devānāmindraḥ suyāmaśca… prabhāvyūhā (haścā)bhāsvaraśca…akaniṣṭhaśca la.vi.26kha/31. 'od bkra ba 'byung ba|vi. citranirbhāsam — {pad ma} … {bkra ba kha dog bkra ba 'od bkra ba 'byung ba bkra ba lta bur ston pa} padmāni…citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni su.vyū.296kha/255. 'od khu|jyotīrasaḥ, maṇiviśeṣaḥ — {de yi rtse ni rdzing bu'i mtha'/} /{rdo bas bcings pa'i phug chen po/} /{phug nang nor bu 'od khu dang /} /{sman chen 'tsho byed ces pa yod//} tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā \n jyotīraso maṇiryasyāṃ jīvanī ca mahauṣadhiḥ \n\n a.ka.60kha/6.89. 'od 'gyed|= {nyi ma} sūryaḥ, grahaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag//} sūrasūryāryamādityadvādaśātmadivākarāḥ \n a.ko.135kha/1.3.28; suvati karmaṇi sūraḥ \n sūryaśca \n ṣū preraṇe a.vi.1.3.28. 'od 'gro|• saṃ. = {'od zer} gabhastiḥ, kiraṇaḥ — {'ded byed 'od byed nam mkha' 'jal/} /{phyogs 'gro 'od 'gro chu 'thung phod//} kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ \n a.ko.135kha/1.3.33; gāṃ diśaṃ babhasti dīpayati gabhastiḥ \n bhasa bhartsanadīptyoḥ a.vi.1.3.33; \n\n• nā. = {nyi ma} aruṇaḥ, sūryaḥ — {nyi ma 'od 'gyed} … {'od 'gro gso byed dang //} sūrasūrya…aruṇapūṣaṇaḥ \n\n a.ko.135kha/1.3.29; iyartīti aruṇaḥ \n ṛ gatau a.vi.1.3.29. 'od rgya chen|nā. vistīrṇābhaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {'od rgya chen dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…vistīrṇabhedena (rṇābhena bho.pā.) ca…kāśyapena ca la.vi.4ka/4. 'od sngon|nā. nīlābhaḥ, parvataḥ — {ri bo ni bdun te/} {'od sngon man+dar ri ni Sha Ta dang nor bu'i 'od zer dro Na bsil ri rdo rje'o//} śailāḥ sapta—nīlābho mandarādrirniṣadhamaṇikaro droṇaśītādrivajrāḥ vi.pra.169kha/1.16; {'od sngon ni brla'i rus pa'o zhes pa ni ri bdun po sra ba'i khams rnams te} nīlābha ūrvasthīni iti kaṭhinadhātavaḥ saptaśailāḥ vi.pra.235ka/2.35. 'od sngon po 'byung ba|vi. nīlanirbhāsam — {pad ma} … {sngon po kha dog sngon po 'od sngon po 'byung ba sngon po lta bur ston pa} padmāni…nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni su.vyū.196kha/254. 'od can|• saṃ. 1. = {skar ma} bham — {mi ltung 'gro byed 'od can dang /} /{skar ma dkar po 'phur byed mo//} nakṣatramṛkṣaṃ bhaṃ tārā tārakā'pyuḍu vā striyām \n a.ko.134kha/1.3.21; bhā asyāstīti bham a.vi.1.3.21 2. = {ldong ros} golā, manaḥśilā mi.ko.57kha; \n\n• nā. 1. = {nyi ma} bhānuḥ, sūryaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} … {'od can} sūrasūryāryamādityadvādaśātmadivākarāḥ \n… bhānuḥ a.ko.135kha/1.3.31; bhātīti bhānuḥ \n bhā dīptau a.vi.1.3.31 2. = {gza' pa sangs} uśanāḥ — {dkar po snyan dngags lha min bla/} /{'od can pa sangs snyan dngags bu//} śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ \n a.ko.1.3.25; daityebhyaḥ puṣṭiṃ vaṣṭi kāmayate uśanāḥ \n vaśa kāntau \n ayaṃ śabdaḥ sāntaḥ a.vi.1.3.25; \n\n• u.pa. rucaḥ — {khyod gdong} … {rngul gyi chu yi thig pa yi/} /{dog pa mu tig 'od can 'dzin//} te…mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ \n\n kā.ā.324kha/2.70. 'od can blo gros gzhon nur gyur pa|= {'od can gzhon nur gyur pa/} 'od can ma|nā. raśmī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {'od can ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…raśmī…candrāvatī ceti ma.mū.96kha/7. 'od can gzhon nur gyur pa|nā. jyotiṣmatikumārabhūtaḥ, bodhisattvaḥ ma.vyu.698 (16ka). {'od can bzhu snod} = {lugs kong} tejasāvartanī, muṣā mi.ko.27kha \n 'od chags|= {'od chags pa/} 'od chags pa|• vi. udbhāsī — {'od chags ni 'od gsal ba ste/} {bla re nyid ni bla re yin la} udbhāsinaḥ udbhāsvarāḥ vitānā iva vitānakāḥ bo.pa.61ka/25; prabhāsvaraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te} … {mig la 'od chags pa dang} abhinīlanetraśca sa kumāro'bhūd…prabhāsvaranetraḥ ga.vyū.233kha/311; ruciraḥ ma.vyu.7061 (101ka); \n\n• saṃ. prabhā — {gser yang yin pa/} {de'i 'od chags ni 'od zer zhes pa'i don to//} hema ceti \n tasya prabhā, dyutirityarthaḥ bo.pa.62ka/26. 'od chags 'bar ba|vi. prabhojjvalaḥ — {thub dbang kun gyi sku/} /{gser sbyangs btso ma byi dor byas pa ltar/} {'od chags 'bar ba} sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān \n\n bo.a.4ka/2.14. 'od chung|• nā. parīttābhāḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang} … {gnyis pa ni 'od chung rnams dang} … {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ… dvitīyam—parīttābhāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; \n\n• saṃ. parīttābhaḥ, parīttābheṣu devaḥ — {'thab bral dang} … {'od chung dang} … {'og min gyi lha} yāmāḥ…parīttābhāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81. 'od chen|= {'od chen po/} 'od chen po|• vi. mahādīptiḥ — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me po che/} /{'od chen rnam par snang bar byed/} /{ye shes snang ba lam me ba//} gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān \n vairocano mahādīptirjñānajyotirvirocanaḥ \n\n vi.pra.49ka/4.51; mahādyutiḥ — {kun dga' nga ni rgyal gyur nas/} /{rin chen ri bo 'od chen la/} /{zhi bar 'dod phyir gsol ba btab//} rājabhūtena ānanda ratnaśailo mahādyutiḥ \n adhīṣṭaḥ śāntikāmena a.śa.49ka/42; \n \n\n• saṃ. mahātejaḥ — {'od chen pos ni gsal byas nas/} /{de yang gsal po kho nar 'gyur//} sā ca paṭvī bhavatyeva mahātejaḥprakāśite \n\n ta.sa.81kha/752; udāro'vabhāsaḥ — {rgyal po'i khab ril gyis 'od chen pos snang bar byas nas} sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsya a.śa.47ka /40; \n\n• nā. 1. mahāprabhaḥ \ni. kalpaḥ — {bskal pa rdul dang bral ba'i dkyil 'khor de ni mthar phyin par gyur nas/} {de'i rjes la} … {bskal pa ni 'od chen po zhes bya ba zhig byung ste} virajomaṇḍale kalpe nirgate'nantare…mahāprabhaśca nāma kalpo'bhūt ga.vyū.129kha/216 \nii. tathāgataḥ — {de bzhin du nub phyogs na de bzhin gshegs pa tshe dpag med ces bya ba dang} … {de bzhin gshegs pa 'od chen zhes bya ba dang} evaṃ paścimāyāṃ diśi amitāyurnāma tathāgataḥ…mahāprabho nāma tathāgataḥ su.vyū.198kha/256 \niii. nṛpaḥ — {rigs kyi bu 'di re 'di ni grong khyer 'od bzang po zhes bya ba yin te/} {'di na rgyal po 'od chen po bzhugs so//} etatkulaputra suprabhaṃ mahānagaraṃ yatra mahāprabho rājā prativasati ga.vyū.27kha/124 \n 2. mahāprabham, nagaram — {de na bza' shing gi ra ba kun nas rnam par brgyan pa zhes bya ba zhig grong khyer 'od chen po zhes bya ba'i shar phyogs logs na yod de} tatra samantavyūhaṃ nāmodyānaṃ mahāprabhasya nagarasya pūrveṇa ga.vyū.363kha/78. 'od chen po'i dkyil 'khor bkod pa'i ye shes kyi phyag rgya|mahāprabhāmaṇḍalavyūhajñānamudrā ma.vyu.4300 (67kha). 'od mchog|nā. varaprabhaḥ, bodhisattvaḥ — {dam pa'i chos pad ma dkar po'i chos kyi rnam grangs de yang byang chub sems dpa' sems dpa' chen po 'od mchog des blangs te} taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān sa.pu.10ka/14. 'od nyi ma kun tu snang ba'i rgyal po|nā. samantasūryāvabhāsaprabharājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od nyi ma kun tu snang ba'i rgyal po zhes bya ba bsnyen bskur to//} tasyānantaraṃ samantasūryāvabhāsaprabharājo nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. 'od stong|nā. = {nyi ma} sahasrāṃśuḥ, sūryaḥ — {'od stong nub par gyur pa'i tshe/} /{mngon par 'gro ba mun can ma/} /{rgyu skar bdag po 'dod gyur nas/} /{dal bus rab tu 'gro ba bzhin//} astaṃ gate sahasrāṃśau rajanīramaṇī śanaiḥ \n tārāpatimivānveṣṭuṃ prasasārābhisārikā \n\n a.ka.65kha/6.145. 'od stong can|nā. = {nyi ma} sahasrāṃśuḥ, sūryaḥ mi.ko.31kha \n 'od stong ldan|= {'od stong ldan pa/} 'od stong ldan pa|nā. = {nyi ma} sahasraraśmiḥ, sūryaḥ — {skyon sel ci yang yongs su gdung ba dag kyang 'phrog byed pa/} /{sangs rgyas 'od stong ldan pas dam pa'i lam ni ston par byed//} doṣāpahaśca paritāpaharaśca ko'pi sanmārgamādiśati buddhasahasraraśmiḥ \n\n a.ka.260kha/95.1. 'od stong pa|nā. = {nyi ma} sahasrāṃśuḥ, sūryaḥ — {'od stong pa yi tha skar bzhin/} /{gzhon nu 'di dag mi bdag gi/} /{gzugs mtshungs mtshan nyid rgya che bar/} /{skyes zhes skye bos rab tu bsgrags//} tulyarūpau nṛpasyemau sahasrāṃśorivāśvinau \n kumārau lakṣaṇodārau jātāviti janasvanaḥ \n\n a.ka.148ka/68.79. 'od brtan pa|nā. dṛḍhaprabhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od brtan pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…dṛḍhaprabhasya ga.vyū.268kha/347. 'od thams cad yongs su 'dus pa|sarvaprabhāsasamuccayam, maṇiratnabhedaḥ — {nor bu rin po che chen po 'od thams cad yongs su 'dus pa zhes bya ba yod de} asti sarvaprabhāsasamuccayaṃ nāma mahāmaṇiratnam ga.vyū.313kha/399. 'od mtha' yas|= {'od mtha' yas pa/} 'od mtha' yas pa|• nā. anantaprabhaḥ, tathāgataḥ — {de bzhin gshegs pa 'od mtha' yas zhes bya ba la de bzhin gshegs pa 'od 'phro can grong khyer gyi sprang por gyur pas rtsa'i sgron ma phul te dang po byang chub tu sems bskyed do//} anantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṃ bodhicittamutpāditaṃ tṛṇapradīpaṃ dattvā nagarāvalambakabhūtena śi.sa. 7kha/8; \n\n• pā. anantaprabhaḥ, samādhiviśeṣaḥ — {'od mtha' yas pa zhes bya ba'i ting nge 'dzin} anantaprabho nāma samādhiḥ ma.vyu.541 (13ka). 'od dang ldan|= {'od ldan/} 'od dang ldan pa|= {'od ldan/} 'od dang gzi brjid brgya stong phrag du ma rab tu 'bar ma|vi.strī. anekaśatasahasraprajvalitadīptatejā ba.mā.170ka \n 'od dri ma med|= {'od dri ma med pa/} 'od dri ma med pa|• pā. vimalaprabhaḥ, samādhiviśeṣaḥ — {'od dri ma med pa zhes bya ba'i ting nge 'dzin} vimalaprabho nāma samādhiḥ ma.vyu.544 (13ka); \n\n• nā. vimalaprabhaḥ, śuddhāvāsakāyiko devaputraḥ — {de nas gnas gtsang ma'i ris kyi lha'i bu 'od dri ma med ces bya ba} atha vimalaprabho nāma śuddhāvāsakāyiko devaputraḥ la.vi.131kha/195. 'od dri ma med pa'i dpal gyi gzi brjid bzang po'i snying po|nā. vimalaprabhāsaśrītejorājagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po 'od dri ma med pa'i dpal gyi gzi brjid bzang po'i} (?) {snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…vimalaprabhāsaśrītejorāja (?)garbheṇa ca da.bhū.167kha/1. 'od bdag|• vi. tejasvī — {'di ltar nyi ma'i 'od zer gyis 'od bdag gi 'jug pa skyed la} tathā hi kila sauraṃ tejastejasvinaṃ vṛtterarpayati ta.pa.148kha/750; \n\n• nā. = {nyi ma} tviṣāmpatiḥ, sūryaḥ mi.ko.31kha \n 'od bdun|= {me} saptārciḥ, agniḥ — {'khyog 'gro me dang rnyed za dang /} … {'od bdun} agnirvaiśvānaro vahniḥ…saptārciḥ a.ko.131kha/1.1.57; sapta arcīṃṣi yasya saḥ saptārciḥ a.vi.1.1.57. 'od mdangs|= {'od} rociḥ, prakāśaḥ — {'od mdangs gsal sgron ma ning ngo /} /{mun sel mun 'joms mtshan mo sel//} rociḥ śocirubhe klībe prakāśo dyota ātapaḥ \n\n a.ko.136ka/1.3.34; rocata iti rociḥ a.vi.1.3.34; mi.ko.144kha \n 'od 'dom gang|= {'od 'dom gang ba/} 'od 'dom gang gis brgyan pa|vi. vyāmaprabhālaṃkṛtaḥ — {bcom ldan 'das} … {'od 'dom gang gis brgyan pa} … {mthong ngo //} bhagavantaṃ dadarśa…vyāmaprabhālaṃkṛtam a.śa.3ka/2. 'od 'dom gang ba|vyāmaprabhatā — {lus gser gyi kha dog lta bu'ang thob par 'gyur} … {'od 'dom gang ba dang} suvarṇavarṇaṃ ca kāyaṃ pratilapsyāmahe…vyāmaprabhatāṃ ca a.sā.436kha/246. 'od 'dra|vi. prabhākāraḥ — {'dzam bu chu bo'i gser 'od 'dra/} /{sangs rgyas sprin ni kun du 'khrigs//} jāmbūnadaprabhākāraṃ buddhameghasamākulam \n gu.sa.95kha/11; {ma ra ka ta'i 'od 'dra ba/} /{rdo rje 'bar bas rnam par brgyan//} marakataprabhākāraṃ vajrajvālāvibhūṣitam \n gu.sa.85kha/11. 'od 'dra ba|= {'od 'dra/} 'od ldan|• vi. bhāsvaraḥ — {'od ldan rin chen mchod sdong ni/} /{bsod nams bzhin du mtho ba bsgrubs//} bhāsvaraṃ vidadhe ratnayūpaṃ puṇyamivonnatam \n\n a.ka.155kha/16.9; avabhāsātmakaḥ — {nor bu 'od dang ldan pa} maṇayo'vabhāsātmakāḥ vi.va.216ka/1.92; prabhāvatī — {rin chen snod} … {'od ldan de ni chu klung du/} /{des 'phangs klu rnams dag gis thob//} ratnapātrīṃ…sā tena nadyāṃ nikṣiptā nāgairnītā prabhāvatī \n a.ka.225kha/25.15; dyutimān — {'od ldan zla bas mtshan mo la bzhin} dyutimatā śaśinā niśeva a.ka.300kha/108.79; bhāsvat — {rin chen tshogs/} /{'od dang ldan pa de yis} tena ratnasamūhena a.ka.356kha/47.61; {lhun po la ni 'od ldan lus bzhin 'dzegs//} bhāsvadvapurmerumivāruroha \n\n a.ka.194ka/22.20; \n\n• saṃ. aruṇavatī, gandhajātiḥ — {rigs kyi bu ri'i rgyal po kha ba can las 'byung ba'i spos kyi rnam pa 'od dang ldan pa zhes bya ba yod de} asti kulaputra himavatparvatarājasambhavā aruṇavatī nāma gandhajātiḥ ga.vyū.47kha/141; \n\n• nā. 1. tiṣyaḥ \ni. tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {'od ldan dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…tiṣyeṇa ca…kāśyapena ca la.vi.4ka/4 \nii. śrāvakācāryaḥ ma.vyu.1046 (23ka) 2. prabhāvantaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {'od ldan dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…prabhāvantaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 3. dyotaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {'od ldan dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ… dyotaḥ ma.mū.100ka/9 4. = {nyi ma} bhāsvān, sūryaḥ — {de nas phug ron rngon pa dag/} /{song zhing sa skyong 'od ldan ni/} /{shar tshe spro ba chen po dang /} /{rab gsal 'byor ba ldan par gyur//} tataḥ pārāvate yāte lubdhake ca mahotsavaḥ \n bhūpālo bhāsvadudaye prakāśavibhavo'bhavat \n\n a.ka.42ka/55.55 5. rājakaḥ, datṛmadaṇḍikaputraḥ — {de bzhin du gdul ba'i be con can gyi bu 'od ldan gyis kyang byang chub sems dpa' mgron du bos te} tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma la.vi.117ka/174 6. prabhāvatī \ni. bodhisattvaparicārikā devatā — {byang chub sems dpa' la rim gro byed pa'i lha mo bzhi yod de/} {u khu li zhes bya ba dang mu khu li zhes bya ba dang rgyal mtshan ldan pa zhes bya ba dang 'od dang ldan pa zhes bya ba ste} santi khalu punaścatasro bodhisattvaparicārakā devatāḥ—utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma la.vi.37kha/50 \nii. purī — {gser gyi ba gam gzhal yas khang /} /{khang pas bskor ba'i grong khyer ni/} /{'od ldan zhes bya bsod nams las/} /{'od ldan mtho ris lta bu yod//} asti prabhāvatī nāma hemaharmyagṛhairvṛtā \n purī prabhāvatīva dyaurvimānaiḥ puṇyakarmaṇām \n\n a.ka.2kha/1.4 \niii. granthaḥ — {'phags pa gzhi thams cad yod par smra ba'i dge tshul gyi tshig le'ur byas pa'i 'grel pa 'od ldan} āryamūlasarvāstivādiśrāmaṇerakārikāvṛttiprabhāvatī ka.ta.4125; \n\n• u.pa. dyutiḥ — {ma nyams zla ba'i 'od ldan yangs pa'i mig//} aklībacandradyutimāyatākṣam a.ka.52ka/59.23; prabhaḥ, o bhā — {btso ma gser gyi 'od ldan pa'i/} /{byis pa zung ni de las btsas//} sā'sūta bālayugalaṃ prataptakanakaprabham \n\n a.ka.146kha/68.60; {khyod kyi spyan/} /{pad mo'i 'od ldan} dṛṣṭiste puṣkaraprabhā a.ka.339ka /44.34; ābhaḥ — {bzhin mdog pad ma zla ba ltar/} /{rnam dag 'od ldan blta na sdug//} jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam \n\n a.śa.145ka/134. 'od ldan ma|nā. dyutivatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {'od ldan ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā —tārā…dyutivatī…candrāvatī ceti ma.mū.96ka/7. 'od nor can|nā. = {nyi ma} vibhāvasuḥ, sūryaḥ — {'khyog 'gro me dang rnyed za dang /} … {'od nor can} agnirvaiśvānaro vahniḥ… vibhāvasuḥ a.ko.131kha/1.1.57; vibhaiva vasu dhanamasya vibhāvasuḥ a.vi.1.1.57; mi.ko.31kha \n 'od rnam par dag cing kun tu yangs pa|vi. samantavipulaviśuddhaprabhaḥ, buddhasya— {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {'od rnam par dag cing kun tu yangs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…samantavipulaviśuddhaprabha ityucyate la.vi.205kha/309. 'od snang|= {'od} ābhā — {de bzhin gshegs pa 'od snang rdo rje bzhugs pa yang mthong ngo //} vajrābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66; {de bzhin gshegs pa 'od snang mtha' yas pa} amitābhaṃ tathāgatam ga.vyū.347kha/66; dyutiḥ mi.ko.144kha \n 'od snang mtha' yas|= {'od snang mtha' yas pa/} 'od snang mtha' yas pa|nā. amitābhaḥ, buddhaḥ — {bde ba yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang mtha' yas pa bzhugs pa'ang mthong ngo //} sukhāvatyāṃ lokadhātāvamitābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. 'od snang rdo rje|nā. vajrābhaḥ, tathāgataḥ — {tsan dan yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rdo rje bzhugs pa yang mthong ngo //} candanavatyāṃ lokadhātau vajrābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. 'od snang gnas kyi gzhal med khang|ābhāsvaravimānaḥ — {rnal 'byor can gyi snyoms 'jug dang /} /{gser dang rgyal ba'i ring bsrel dang /} /{'od snang gnas kyi gzhal med khang /} /{'jig rten rgyu yis 'jig pa med//} yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ \n ābhāsvaravimānāśca abhedyā lokakāraṇāt \n\n la.a.150kha/97. 'od snang zhi ba|nā. śāntābhaḥ, tathāgataḥ — {gser yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang zhi ba bzhugs pa'ang mthong ngo //} kanakavatyāṃ lokadhātau śāntābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. 'od snang rin chen|nā. ratnābhaḥ, tathāgataḥ — {spos dri yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen bzhugs pa yang mthong ngo //} gandhavatyāṃ lokadhātau ratnābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. 'od snang rin chen pad mo|nā. ratnapadmābhaḥ, tathāgataḥ — {pad mo yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen pad mo bzhugs pa'ang mthong ngo //} padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. 'od pa|oghaḥ — {nga nyid kyis las tshogs rnyed pa/} {rkyen yongs su bsgyur ba/} {'od pa bzhin du nye bar gnas pa} … {byas shing bsags pas} mayaivaitāni karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavat pratyupasthitāni vi.va.136ka/1.25; {'od pas khyer te mi snang gyur pa 'am//} oghodarāntarvinimagnamūrtiḥ jā.mā.20kha/22. 'od dpag med|nā. amitābhaḥ, tathāgataḥ — {mi 'khrugs pas ni shar phyogs su/} /{rin chen tog gis lho phyogs su/} /{'od dpag med kyis nub phyogs su/} /{rnga sgra yis ni byang phyogs su//} akṣobhyarājaḥ pūrvasmindakṣiṇe ratnaketunā \n paścimāyāmamitābha uttare dundubhisvaraḥ \n\n su.pra.2ka/2; {ci'i phyir de bzhin gshegs pa de 'od dpag med ces bya zhe na} kena kāraṇena sa tathāgato'mitābho nāmocyate su.vyū.197kha/255. 'od dpag med mgon|nā. amitanāthaḥ, buddhaḥ — {'od dpag med mgon ltar ltar po/} /{gor gor po ni don yod grub//} peśī amitanāthasya ghano amoghasiddhayeḥ* \n sa.u.266ka/2.21. 'od dpag med pa|= {'od dpag med/} 'od dpal|nā. 1. prabhaśrīḥ, tathāgataḥ — {lag bzang dang} … {'od dpal dang} … {shAkya thub pa dang /} {'di dag dang gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… prabhaśrīḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5 2. prabhāsaśrīḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} … {'od dpal la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo prabhāsaśriye śi.sa.95ka/94. 'od phreng can|nā. = {nyi ma} aṃśumālī, sūryaḥ mi.ko.31kha; kiraṇamālī mi.ko.31kha \n 'od 'phro|= {'od 'phro ba/} 'od 'phro rgya mtsho'i sgo'i sgron ma|nā. arciḥsamudramukhapradīpaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od 'phro rgya mtsho'i sgo'i} ( {shugs kyi} ) {sgron ma zhes bya ba bsnyen bskur to//} tasyānantaraṃ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. 'od 'phro mnga' chen|nā. arcirmahendraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od 'phro mnga' chen dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…arcirmahendrasya ga.vyū.268ka/347. 'od 'phro mnga' ba|nā. arciṣmān, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od 'phro mnga' ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…arciṣmataḥ ga.vyū.268ka/347. 'od 'phro can|= {'od 'phro ba can/} 'od 'phro chen pos bzhugs pa|nā. mahāsanārciḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od 'phro chen pos bzhugs pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…mahāsanārciṣaḥ ga.vyū.268kha/347. 'od 'phro phung po|nā. arciḥskandhaḥ, tathāgataḥ — {lho phyogs na} … {de bzhin gshegs pa 'od 'phro phung po zhes bya ba dang} dakṣiṇasyāṃ diśi…arciḥskandho nāma tathāgataḥ su.vyū.198ka/256. 'od 'phro|= {'od 'phro ba/} 'od 'phro ba|arciḥ — {'od srungs sems ni mar me'i 'od 'phro ba dang mtshungs te/} {rgyu dang rkyen las byung ba'o//} cittaṃ hi kāśyapa dīpārciḥsadṛśaṃ hetupratyayatayā pravartate śi.sa.131ka/126; {chos kyi 'od 'phro ri bo dpal gyi rgyal po} dharmārciḥparvataketurājaḥ ga.vyū.153kha/237. 'od 'phro ba can|pā. arciṣmatī, caturthī bodhisattvabhūmiḥ — {rab tu dga' ba} … {'od 'phro ba can} … {chos kyi sprin} … {byang chub sems dpa' rnams kyi byang chub sems dpa'i sa bcu pa} pramuditā…arciṣmatī…dharmameghā ca…daśa bodhisattvānāṃ bodhisattvabhūmayaḥ da.bhū.170ka/3; {sa ni bcu ste/} {rab tu dga' ba dang} … {'od 'phro can dang} … {chos kyi sprin no//} bhūmayo daśa—pramuditā…arciṣmatī…dharmameghā ca ma.ṭī.236kha/75; \n\n• nā. arciṣmān, tathāgataḥ — \n{de bzhin gshegs pa 'od mtha' yas zhes bya ba la de bzhin gshegs pa 'od 'phro can grong khyer gyi sprang por gyur pas rtsa'i sgron ma phul te dang po byang chub tu sems bskyed do//} anantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṃ bodhicittamutpāditaṃ tṛṇapradīpaṃ datvā nagarāvalambakabhūtena śi.sa.7kha/8. 'od 'phro mig bdag|nā. arcinetrādhipatiḥ, yakṣaḥ ma.vyu.3371 (58ka). 'od 'phro'i phung po chen po|nā. mahārciḥskandhaḥ, tathāgataḥ — {byang phyogs na de bzhin gshegs pa 'od 'phro'i phung po chen po zhes bya ba} uttarāyāṃ diśi mahārciḥskandho nāma tathāgataḥ su.vyū.198kha/256. 'od byung|kri. raśmiṃ prāmuñcat — {de'i tshe byang chub sems dpa' skul ba zhes bya ba'i 'od byung nas} tasyāṃ velāyāṃ bodhisattvasañcodanīṃ nāma raśmiṃ prāmuñcat la.vi.143ka/211. 'od byed|= {'od byed pa/} 'od byed grub|nā. prabhākarasiddhaḥ, ācāryaḥ ma.vyu.3505 (59kha); mi.ko.113ka \n 'od byed pa|• vi. prabhaṅkaraḥ — {sngon gyi mi mchog} … {'od byed pa} purimā narottamāḥ…prabhaṅkarāḥ rā.pa.244kha/143; {dus kyi tha mar rdzogs sangs rgyas/} /{'jig rten mgon po 'od byed pa//} yugādhame'bhisaṃbuddho lokanātho prabhaṅkaraḥ \n\n ma.mū.190ka/125; prabhākarī — {rdo rje 'od byed pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas} vajraprabhākarīṃ nāma samādhiṃ samāpadya sa.du.114kha/188; \n\n• pā. 1. prabhākarī, tṛtīyā bodhisattvabhūmiḥ — {sa ni bcu ste/} {rab tu dga' ba dang} … {'od byed pa dang} … {chos kyi sprin no//} bhūmayo daśa—pramuditā…prabhākarī…dharmameghā ca ma.ṭī.236kha/75; {byang chub sems dpa'i sa 'od byed pa 'di la gnas pa'i byang chub sems dpa'i} asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya da.bhū.201ka/22 2. prabhākaraḥ, samādhiviśeṣaḥ — {'od byed ces bya ba'i ting nge 'dzin} prabhākaro nāma samādhiḥ kā.vyū.221kha/284 3. prabhaṅkarā*, raśmiviśeṣaḥ — {'od zer 'od byed ces bya rab gtong zhing /} /{rdul dang mun pa thams cad bsal byas te//} raśmi pramuñci prabhaṅkaranāmā yā…sarvarajaṃ ca tamaṃ ca hanitvā śi.sa.178kha/177; \n \n\n• nā. 1. = {nyi ma} bhāskaraḥ, sūryaḥ — {de nas lam ring gis dub cing /} /{yongs ngal dal bu dal bu yis/} /{skom pas yongs gdungs long ba bzhin/} /{'od byed ri las lhung bar gyur//} atha dūrādhvasantaptaḥ pariśrāntaḥ śanaiḥ śanaiḥ \n nipapātācalādandhastṛṣṇārta iva bhāskaraḥ \n\n a.ka.166kha/19.33 2. prabhākaraḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {'od byed dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…prabhākaraḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 \n 3. udyotakaraḥ, tīrthikācāryaḥ — {de bzhin du tshad ma gzhan 'od byed pas bstan pa ni} tathā aparāṇyuddyotakaroktāni pramāṇāni ta.pa.168ka/55; \n\n• saṃ. 1. = {'od zer} karaḥ, kiraṇaḥ — {'ded byed 'od byed nam mkha' 'jal/} /{phyogs 'gro 'od 'gro chu 'thung phod/} /{gsal ba 'od byed} kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ \n bhānuḥ karaḥ a.ko.135kha/1.3.33; tamaḥ kṛṇātīti karaḥ \n kṝ hiṃsāyām a.vi.1.3.33 2. = {gser} rukmam, svarṇam — {mdog ldan 'od byed 'dzam bu yi/} /{chu bo'i gser dang rkang brgyad mo//} kāñcane \n rukmaṃ kārtasvaraṃ jāmbūnadamaṣṭāpado'striyām \n\n a.ko.201ka/2.9.95; rocate iti rukmam \n ruca dīptau a.vi.2.9.95 3. jyotiṣkaraḥ, puṣpabhedaḥ ma.vyu.6196 (88ka). 'od byed dpal|nā. prabhākaraśrīḥ, buddhaḥ — {lag bzang dang} … {'od byed dpal dang} … {shAkya thub pa dang /} {'di dag dang gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…prabhākaraśrīḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5. 'od 'bar|= {'od 'bar ba/} 'od 'bar ba|vi. prabhājvālyaḥ — {sna tshogs gtsug tor de bzhin gshegs/} /{sku mdog ljang gu 'od 'bar ba//} viśvoṣṇīṣastathāgataḥ \n haritavarṇaprabhājvālyaḥ sa.du.109ka/164. 'od 'bar zhing 'phro ba'i dpal gyi snying po|nā. jyotirjvalanārciḥśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po 'od 'bar zhing 'phro ba'i dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…jyotirjvalanārciḥśrīgarbheṇa ca da.bhū.167kha/1. 'od 'byin|nā. = {nyi ma} savitā, sūryaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} … {'od 'byin} sūrasūryāryamādityadvādaśātmadivākarāḥ \n…savitā a.ko.135kha/1.3.31; suvati suptaṃ savitā \n ṣū preraṇe a.vi.1.3.31. 'od ma|• saṃ. 1. vaṃśaḥ — {'od ma dang ni shing dag mes tshig ste/} /{drag po'i sgra rnams shin tu 'jigs par 'byung //} vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam \n sa.pu.34kha/58; {ku sha dang 'od ma dang smig ma'i nags tshal stug po dang} kuśavaṃśaśaravaṇagahane jā.mā.149kha/174; {'od ma'i pags pa'i snying po dang /} /{las shing shun pa mkhregs pa dang /} /{rtsa yi rgyal mtshan tshigs pa brgya/} /{nas kyi 'bras bu smyug rgod do//} vaṃśe tvaksārakarmāratvacisāratṛṇadhvajāḥ \n\n śataparvā yavaphalo veṇumaskaratejanāḥ \n a.ko.165kha/2.4.160; vanyate sevyata iti vaṃśaḥ \n vana ṣaṇa sambhaktau a.vi.2.4.160; veṇuḥ — {'od ma la sogs pa drud pa las byung ba} veṇvādīnāṃ saṅgharṣasamudbhūtaḥ ta.pa.170kha/798; piṇḍaveṇuḥ ma.vyu.4216 (66kha); kārmukam — {ka rmu kaM ni 'od ma gzhu//} śrī.ko.165kha 2. veṇuḥ, vādyaviśeṣaḥ — {pi wang dang 'od ma dang bal la ri dang ma ha ti dang su g+ho sha rnams ni rgyud dang bcas pa nyid na'o//} vīṇāveṇuvallarimahatisughoṣakānāṃ satantrīkatve vi.sū.42kha/54; \n\n• nā. veṇuḥ, bodhivṛkṣadevatā — {byang chub kyi shing gi lha mo bzhi yod do/} /{'di lta ste/} {'od ma dang snyan ldan dang yid bzangs dang mdangs ldan ma ste} catvāraśca bodhivṛkṣadevatāḥ \n tadyathā—veṇuśca valguśca sumanaśca ojāpatiśca la.vi.137kha/202. 'od ma can|• nā. vetravatī, nadī — {chu bo} … {nang ga} … /{sbrul can 'od ma can gyi klung //} nadyaśca…naṅgā…āśīviṣā vetravatī ca vi.va.213kha/1.88; \n\n• saṃ. = {gzhu} cāpaḥ, dhanuḥ mi.ko.47ka \n 'od ma can klung|nā. vetranadī, nadī — {'od ma can klung shal ma li//} … {'od ma can/} /{klung du mtshon rnon gdab pa yi/} /{sbyor bas kun du rgal bar mdzod//} vetranadyāṃ tu śālmaliḥ \n\n… vetranadyāṃ tīkṣṇaśastrasampātayogena samuttāraḥ vi.va.213kha/1.89. 'od ma can gyi klung|= {'od ma can klung /} 'od ma'i gar mkhan mo|nā. veṇunartakī, yoginī — {shar du 'khar ba mkhan mo dang lhor 'od ma'i gar mkhan mo dang} … {'di rnams kyi gdan rnams ni grangs bzhin du lug gi pags pa dang 'brog dgon pa'i khyi'i pags pa dang} pūrve kaṃsakārī, dakṣiṇe veṇunartakī…āsāmāsanāni yathāsaṃkhyaṃ meṣacarmāraṇyā (ya bho.pā.)śvacarma vi.pra.162ka/3.126; {shin tu sngon mo ni 'od ma'i gar mkhan ma ste/} g.{yung ma'i gar mkhan ma'o//} atinīlā veṇunartakī, ḍombanaṭīti vi.pra.163kha/3.131. 'od ma'i dbyug pa|veṇudaṇḍaḥ, o ḍam — {shin tu sngon mo'i 'od ma'i dbyug pa ste/} {de ltar bcu ni khro bo las skyes pa rnams kyi rang gi mtshan ma} veṇudaṇḍamatibalā (nīlā bho.pā.)yāḥ \n evaṃ bhavati daśakaṃ krodhajānāṃ svacihnam vi.pra.169ka/3.158. 'od ma'i tshal|• saṃ. veṇuvanam — {bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam} ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā da.bhū.273ka/63; \n\n• nā. veṇuvanam, sthānam — {rgyal po'i khab na 'od ma'i tshal bya ka lan da ka gnas par dbyar gnas par dam bcas so//} rājagṛhe varṣā upagato veṇuvane kalandakanivāpe a.śa.155kha/145; {de'i tshe rgyal po'i khab kyi ni pha rol 'od ma'i tshal gyi tshu rol/} {de'i bar skabs na yi dwags mo stong} … {nam mkha' la 'khor te} tena khalu punaḥ samayena antarā ca rājagṛhamantarā ca veṇuvanamatrāntare pañca pretaśatāni…ākāśe paribhramanti a.śa. 123kha/113; veṇukānanam — {ka lan da ka'i gnas zhes pa/} /{'od ma'i tshal du yang dag gnas//} kalandakanivāsākhyo veṇukānanasaṃśrayaḥ \n a.ka.86kha/9.5. 'od ma'i tsher ma|veṇukaṇṭakaḥ — {de nas ri ni che ba bdun/} /{'od ma'i tsher mas gtams gyur pa//} tataḥ saptamahāśailā veṇukaṇṭakasaṅkaṭāḥ \n a.ka.60ka/6.83. 'od mig|= {skar khung dra ba can} gavākṣaḥ mi.ko.141ka \n 'od med|= {a ga ru} nabham, aguruḥ mi.ko.55ka \n 'od dmar po 'byung ba|vi. lohitanirbhāsam — {pad ma} … {dmar po kha dog dmar po 'od dmar po 'byung ba dmar po lta bur ston pa} padmāni…lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni su.vyū.196kha/254. 'od tshogs|raśmivisaraḥ — {sna tshogs mdog bkye'i 'od tshogs kyis} nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.126ka/109; aṃśunivahaḥ — {rin chen rta babs ba gam gyi/} /{'od kyi tshogs kyis rnam bkra gang //} ratnatoraṇaharmyāṃśunivahairyatra citritāḥ \n a.ka.43ka/4.80; aṃśucitaḥ — {'jigs su rung ba'i ral pa can/} /{de yi sen mo'i 'od tshogs bzhin//} karālakesarasaṭāstannakhāṃśucitā iva \n\n a.ka.242kha/28.24. 'od 'tsher zhing gsal|vi. prabhāsvaraḥ — {'dzam bu chu klung gi gser 'od 'tsher zhing gsal la rnam par dag pas bla nas bkab pa} jāmbūnadakanakaprabhāsvaraviśuddhacchadanam ga.vyū.170kha/253. 'od mdzad pa|vi. prabhaṅkaraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {'od mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…prabhaṅkara ityucyate la.vi.203kha/307; \n{mi mchog 'od mdzad pa la phyag 'tshal lo//} vandamo naravaraṃ prabhaṅkaram rā.pa.229kha/122; {'jig rten gsal bar mdzad pa byung /} /{'jig rten mgon po 'od mdzad pa//} utpanno lokapradyoto lokanāthaḥ prabhaṅkaraḥ \n la.vi.171kha/259; prabhākaraḥ — {don chen chos spobs 'od mdzad pa/} /{thub la brten nas} mahārthadharmapratibhāprabhākaraṃ muniṃ pratītya ra.vi.128kha/117. 'od mdzes|• vi. karabhaḥ, saṃkhyāviśeṣaḥ ma.vyu.8020 (112kha); mi.ko.21ka; \n\n• nā. rocaḥ, nṛpaḥ ma.vyu.3553 (60ka). 'od mdzes chen po|vi. mahākarabhaḥ, saṃkhyāviśeṣaḥ ma.vyu.8021 (112kha); mi.ko.21ka \n 'od 'dzin ma|nā. prabhādharā, devī — {lha mo 'od 'dzin ma'i byin gyis brlab pa} devīprabhādharādhiṣṭhānam ka.ta.2039. 'od gzhal du med pa|nā. atulaprabhaḥ, kalpaḥ — {bskal pa 'od gzhal du med pa zhes bya ba zhig byung ba} atulaprabho nāma kalpo'bhūt ga.vyū.272ka/350. 'od zab mo zhi ba brtsegs pa|nā. śāntiprabhagambhīrakūṭaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od zab mo zhi ba brtsegs pa zhes bya ba bsnyen bskur to//} tasyānantaraṃ śāntiprabhagambhīrakūṭo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. 'od zer|• saṃ. 1. raśmiḥ — {'od zer bye ba khrag khrig rab 'gyed cing /} /{khyod kyi smin ma'i mtshams kyi mdzod spu mdzes//} raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe \n rā.pa.230kha/123; {gang dag 'od zer dbye ba 'di thos nas//} yasyimu raśmiprabheda śruṇitvā śi.sa.183ka/182; kiraṇaḥ — {nyi ma'i 'od zer mang po ltar} dinakarakiraṇasaṅghātamiva jā.mā.173kha/200; arciḥ — {zla ba'i 'od zer rab bsil bas/} /{bsreg bya 'dzin pa 'dod ldan ni/} /{bud med dang bral nyon mongs kyis/} /{'khrugs pa 'di yis rtsi bar byed//} aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam \n abalāvirahakleśavihvalo gaṇayatyayam \n\n kā.ā.341ka/3.183; ruciḥ — {snying stobs kyis ni nyi ma'i 'od zer mun pa la bzhin gsal/} /{chos dag gis ni rin chen tshogs rnams mkha' las 'bab par 'gyur//} sattvena sūryarucayastamasi sphuranti dharmeṇa ratnanicayā nabhasaḥ patanti \n a.ka.332ka/42.1; mayūkhaḥ — {sna tshogs dam chos 'od zer mnga' ba'i skus//} vicitrasaddharmamayūkhavigrahaiḥ ra.vi.118ka/86; marīciḥ {khye'u'i dge ba'i rtsa ba bskyed pa'i phyir 'od zer gser gyi kha dog can nyi ma stong gi 'od bas lhag pa dag bkye ste} dārakasya ca kuśalamūlasañjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ a.śa.10kha/9; dīdhitiḥ — {dge slong kun shes kau N+Di n+ya/} /{'od zer dman pa min pa 'di//} ayamājñātakauṇḍinyo bhikṣurakṣuṇṇadīdhitiḥ \n\n a.ka.254ka /93.59; karaḥ — {nyi zla'i 'od zer rnams kyis} candrārkakaraiḥ jā.mā.175kha/203; tviṭ — {kun du bzang po'i 'od zer dag /kun} {nas 'phro bar phyag 'tshal lo//} namaḥ samantabhadrāya samantasphuraṇatviṣe \n\n pra.vṛ.261kha/1; bhāḥ — {kun la nyi ma'i 'od zer snyoms/} /{chu 'dzin dag gis char pa snyoms//} samā sarvatra bhā bhānoḥ samā vṛṣṭiḥ payomucaḥ \n a.ka.71kha/7.10; pādaḥ — {zla ba'i 'od zer rab bsil bas/} /{reg ces yi ge nyung ba nyid//} indupādāḥ śiśirāḥ spṛśantītyūnavarṇatā \n kā.ā.340ka/3.157; {gdugs dkar pos nyi ma'i 'od zer skyob pa gang yin pa de ni de dag gi nang nas mi'i bdag po yin no//} sitātapatreṇāpihitā bradhnapādāḥ ādityaraśmayo yasya sa teṣāṃ madhye narādhipatiḥ ta.pa.52kha/556; aṃśuḥ ma.vyu.3037 (54ka) 2. = {'od} kāntiḥ — {mthon por gyur pa'i zab mo dang /} /{zla ba'i 'od zer dpa' bo dang /} /{sa gzhi 'dzin pa dam pa'i phyogs/} /{gang gis ya mtshan byas par gyur//} gambhīreṇonnatimatā śūreṇa śaśikāntinā \n satpakṣeṇa kṣitibhṛtā yenātanyata vismayaḥ \n\n a.ka.20ka/3.10; dīptiḥ — {'od dang gsal ba snang ba sgron/} /{snang gsal 'od dang 'od zer dang //} syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ \n a.ko.136ka/1.3.34; dīpyata iti dīptiḥ \n dīpī dīptau a.vi.1.3.34; tejaḥ — {nyi ma'i 'od zer gyis} saureṇa tejasā ta.pa.148kha/750; jyotiḥ — {de bzhin gshegs pa tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa la phyag 'tshal lo//} namo brahmajyotirvikrīḍitābhijñāya tathāgatāya śi.sa.95ka/94; \n\n• nā. raśmiḥ, vidyārājñī — {rig pa'i rgyal mo'i 'dus pa brjod par bya te/} {'di lta ste/} {mdzod spu dang} … {'od zer dang} … {mchog sbyin} vidyārājñīnāṃ samāgamaṃ vakṣyate \n tadyathā—ūrṇā…raśmiḥ…varā ma.mū.95ka/7. 'od zer dkar ldan|vi. gauradyutiḥ — {'od zer dkar ldan} … {skya bo'i nad pa bzhin} pāṇḍurogīva gauradyutiḥ a.ka.169kha/19.68. 'od zer gyi dkyil 'khor|raśmimaṇḍalam — {'od gzer gyi dkyil 'khor spo'i rgyal po} raśmimaṇḍalaśikhararājaḥ ga.vyū.155ka/238. 'od zer gyi dkyil 'khor spo'i rgyal po|nā. raśmimaṇḍalaśikhararājaḥ, tathāgataḥ— {de'i 'og tu de bzhin gshegs pa 'od gzer gyi dkyil 'khor spo'i rgyal po zhes bya ba bsnyen bskur to//} tasyānantaraṃ raśmimaṇḍalaśikhararājo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. 'od zer gyi sgo|raśmimukham — {'dod na 'od gzer gyi sgo nye bar bsgrub pas chos kyi sgo shin tu brjod do//} ākāṅkṣan raśmimukhopasaṃhārairdharmamukhāni niścārayati da.bhū.256kha/52. 'od zer gyi sgo nye bar bsgrub pa|raśmimukhopasaṃhāraḥ — {'dod na 'od gzer gyi sgo nye bar bsgrub pas chos kyi sgo shin tu brjod do//} ākāṅkṣan raśmimukhopasaṃhārairdharmamukhāni niścārayati da.bhū.256kha/52. 'od zer gyi dra ba|raśmijālam — {'od zer gyi dra ba'i rgyan sems can dpag tu med pa'i sdug bsngal rab tu zhi bar byed pa} raśmijālavyūhaṃ ca aparimāṇasarva (?sattva)duḥkhapraśamanam ga.vyū.315ka/37. 'od zer gyi dra ba chen po|mahāraśmijālam — {'od zer gyi dra ba chen po rab tu snang ba'i snying po dang} mahāraśmijālāvabhāsagarbheṇa ca da.bhū.167kha/1. 'od zer gyi dra ba chen po rab tu snang ba'i snying po|nā. mahāraśmijālāvabhāsagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po 'od zer gyi dra ba chen po rab tu snang ba'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…mahāraśmijālāvabhāsagarbheṇa ca da.bhū.167kha/1. 'od zer gyi dra ba'i dkyil 'khor|raśmijālamaṇḍalam — {steng gi nam mkha'i dbyings la 'dug ste/} {'od gzer gyi dra ba'i dkyil 'khor du byas nas de bzhin gshegs pa la mchod cing rim gro bya ba 'od shin tu gsal ba zhes bya ba rab tu byed de} uparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā uttaptaprabhāsaṃ nāma mahattathāgatapūjopasthānaṃ…anupravartayanti da.bhū.263kha/56. 'od zer gyi me tog kun tu rgyas pa'i sgron ma|nā. raśmisaṅkusumitapradīpaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od gzer gyi me tog kun tu rgyas pa'i sgron ma zhes bya ba bsnyen bskur to//} tasyānantaraṃ raśmisaṅkusumitapradīpo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. 'od zer gyi me tog rnam pa thams cad|pā. sarvākāraraśmikusumaḥ, bodhisattvasamādhiviśeṣaḥ — {kye rgyal ba'i sras dag/} {byang chub sems dpa' ye shes de lta bu dang ldan zhing dbang bskur ba'i sa thob pa de la byang chub sems dpa'i ting nge 'dzin dri ma med pa zhes bya ba mngon du 'gyur ro//} … {'od gzer gyi me tog rnam pa thams cad ces bya ba dang} tasya khalu punarbhavanto jinaputrā evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma (bodhisattva)samādhirāmukhībhavati…sarvākāraraśmikusumaśca nāma da.bhū.261kha/55. 'od zer gyi tshul rab tu snang ba'i 'od kyi zla ba|nā. raśminayapratibhāsaprabhacandraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od gzer gyi tshul rab tu snang ba'i 'od kyi zla ba zhes bya ba bsnyen bskur to//} tasyānantaraṃ raśminetra (?naya bho.pā.)pratibhāsaprabhacandro nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. 'od zer gyi zhal|nā. raśmimukhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od zer gyi zhal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… raśmimukhasya ga.vyū.268kha/347. 'od zer gyi zla ba dri snang ba'i dpal|nā. jyotissaumyagandhāvabhāsaśrīḥ, tathāgataḥ — \n{de bzhin gshegs pa 'od zer gyi zla ba dri snang ba'i dpal zhes bya ba dang} jyotissaumyagandhāvabhāsaśrīrnāma tathāgataḥ ma.mū.92kha/5. 'od zer gyi ri bo rnam par snang ba'i sprin|nā. raśmiparvatavidyotitameghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od gzer gyi ri bo rnam par snang ba'i sprin zhes bya ba bsnyen bskur to//} tasyānantaraṃ raśmiparvatavidyotitamegho nāma tathāgata ārāgitaḥ ga.vyū.156ka/238. 'od zer gyi lam|pā. jyotirmārgaḥ, mārgabhedaḥ — {'dir lam ni rnam pa gsum ste/} {'od zer gyi lam dang du ba'i lam dang rnam par 'dres pa'i lam mo//} iha khalu trividho mārgaḥ—jyotirmārgo dhūmamārgo vimiśramārgaḥ vi.pra.274kha/2.101; arcipathaḥ — {'di dag las 'od zer lam ni nyi ma'i snang ba dkar po nyin mo bgrod pa byang ste nyin mo 'phel ba'i mtshan nyid dang lo phyed ni phyi rol du ste} eṣu arcirathe (pathe bho.pā.) jyotiḥ sūryaḥ \n śi (si)tadinamayanamuttaraṃ divāvṛddhilakṣaṇamarddhavarṣaṃ bāhye vi.pra.274kha/2.101. 'od zer 'gyed pa'i bsam gtan|pā. raśmipramocakaṃ dhyānam — {sems can ngan song gi sar skyes pa rnams kyi ngan song gi sdug bsngal de'i mod la bsal ba'i phyir 'od zer 'gyed pa'i bsam gtan no//} apāyabhūmyupapannānāṃ ca sattvānāṃ tatkālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṃ dhyānam bo.bhū.112kha/145. 'od zer sgrub pa|pā. raśminirhāraḥ, samādhiviśeṣaḥ — {'od zer sgrub pa zhes bya ba'i ting nge 'dzin} raśminirhāro nāma samādhiḥ a.sā.431ka/243. 'od zer brgya stong yongs su rdzogs pa'i rgyal mtshan|nā. raśmiśatasahasraparipūrṇadhvajaḥ, tathāgataḥ — {'jig rten gyi khams bzang po zhes bya bar de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas} … {'od zer brgya stong yongs su rdzogs pa'i rgyal mtshan zhes bya ba 'jig rten du 'byung bar 'gyur ro//} raśmiśatasahasraparipūrṇadhvajo nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi… bhadrāyāṃ lokadhātau sa.pu.102ka/163. 'od zer brgya pa|pā. śatakiraṇaḥ, samādhiviśeṣaḥ — {'od zer brgya pa zhes bya ba'i ting nge 'dzin} śatakiraṇo nāma \n samādhiḥ kā.vyū.222ka/284. 'od zer mnga' ba'i sku|mayūkhavigrahaḥ — {sna tshogs dam chos 'od zer mnga' ba'i skus//} vicitrasaddharmamayūkhavigrahaiḥ ra.vi.118ka/86. 'od zer lnga'i rang bzhin|vi. pañcaraśmimayaḥ — {'od zer lnga yi rang bzhin srog/} /{dkyil 'khor lnga ni 'bab byed pa//} pañcaraśmimayaḥ prāṇaḥ pañcamaṇḍalavāhakaḥ \n vi.pra.62kha/4.110. 'od zer sngon po|vi. nīlābhaḥ — {'dir byis pa skyes pa'i dbu ma'i srog 'byung ba ni 'od zer sngon po ste} iha jātabālasya madhyamāprāṇanirgamo nīlābhaḥ vi.pra.49kha/4.52. 'od zer can|• saṃ. = {rgyu skar} jyotiḥ, nakṣatram— {'od zer can rnams nyi mas zil mnan nas/} /{mdzes par gang gyur de ni bsod nams mthu//} jyotīṃṣi cākramya sahasraraśmiryaddīpyate puṇyaguṇocchrayaḥ saḥ \n\n jā.mā.26kha/31; \n\n• nā. 1. avīciḥ, lokadhātuḥ — {'jig rten gyi khams 'od zer can la sogs par spyod pa las dang 'bras bu so sor nges pa ston pa yang mi srid pa nyid do//} pratiniyatakarmaphalamā (ma?)vīcyādilokadhātuvṛttāntakathanaṃ na sambhavatyeva pra.a.101ka/108 2. = {'od zer can ma} mārīcī, devī — {sgor ni lha mo shing rta la gnas 'od zer can la sogs pa zhal gcig phyag bzhi ma rnams te} dvāre devyo rathasthā mārīcyādyā ekavaktrāścaturbhujāḥ vi.pra.43ka/4.36; {de bzhin du khro bo'i zhar las byung ba phyi rol du sku'i dkyil 'khor gyi sgo skyong ste/} {shar du dbyug pa sngon po dang 'od zer can ro mnyam pa'o//} evaṃ krodhaprāsaṅgikena mārīcī nīladaṇḍo bāhyakāyamaṇḍale dvārapālaḥ pūrve samarasaḥ vi.pra.51ka/4.59 3. = {nyi ma} uṣṇaraśmiḥ, sūryaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} … {'od zer can} sūrasūryāryamādityadvādaśātmadivākarāḥ \n…uṣṇaraśmayaḥ a.ko.135kha/1.3.29; uṣṇā raśmayo yasya uṣṇaraśmiḥ a.vi.1.3.29 4. marīciḥ, ṛṣiḥ mi.ko.33ka; \n \n\n• u.pa. kiraṇaḥ — {bdud rtsi zags pa'i 'od zer can/} /{zla ba zhes par bdag cag 'dod//} amṛtasyandikiraṇaścandramā nāma no mataḥ \n kā.ā.332ka/2.304. 'od zer can dkar mo|nā. sitamārīcī, devī — {rtog pa las gsungs pa'i cho gas 'od zer can dkar mo'i sgrub thabs} kalpoktavidhinā sitamārīcīsādhanam ka.ta.3525. 'od zer can dkar mo phyag bcu pa|nā. daśabhujasitamārīcī, devī— {rtog pa las gsungs pa'i 'od zer can dkar mo phyag bcu pa'i sgrub thabs} kalpoktadaśabhujasitamārīcīsādhanam ka.ta.3522. 'od zer can ma|nā. mārīcī, krodhadevī — {shin tu sngon mo dang shin tu stobs ldan ma dang rmugs byed ma dang khengs ldan ma dang rengs byed ma dang 'od zer can ma dang tsun dA dang khro gnyer can ma dang rdo rje lcags sgrog ma dang drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā atibalā jambhī mānī stambhī mārīcī cundā bhṛkuṭī vajraśṛṅkhalā raudrākṣīti daśakrodhadevyaḥ vi.pra.157ka/3.118; {phag gi shing rta la lA ni 'od zer can ma'o//} lā śūkarasyandane mārīcī vi.pra.53ka/4.80; {'od zer can ma'i mthil lham dang tsun dA'i spu gri} upānat mārīcyāḥ \n kṣurakaḥ cundāyāḥ vi.pra.169ka/3.157; dra. {'od zer can/} 'od zer can las skyes pa|vi. mārīcījanyā — {de'i phyir gsung gi dkyil 'khor gyi stegs bu la 'dod ma rnams so//} … {'od zer can las skyes pa phur bus 'debs par 'dod ma dang} ato vāṅmaṇḍale vedikāyāmicchāḥ…kīlanecchā mārīcījanyā vi.pra.45ka/4.45. 'od zer chen|= {'od gzer chen po/} 'od zer chen po|• saṃ. 1. mahāraśmiḥ — {bdud kyi dgra las rnam par rgyal ba zhes bya ba'i 'od gzer chen po gcig 'od gzer gyi 'khor brgya stong grangs med pa phrag bcu dang ldan pa 'byung ste} sarvamāraśatruvijayo nāmaikaikā mahāraśmirdaśaraśmyasaṃkhyeyaśatasahasraparivārā niścarati da.bhū.264ka/57 2. = {me} bṛhadbhānuḥ, agniḥ — {'khyog 'gro me dang rnyed za dang /} /{byin za nor las rgyal ba dang /} … {'od zer chen po dang //} agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…bṛhadbhānuḥ a.ko.131kha/1.1.55; bṛhantaḥ bhānavo yasya bṛhadbhānuḥ a.vi.1.1.55; \n\n• nā. mahākaraḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {'od zer chen po dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…mahākareṇa ca…kāśyapena ca la.vi.4ka/4. 'od zer chos kyi dbyings su snang ba|nā. dharmadhātuvidyotitaraśmiḥ, tathāgataḥ — {'og gi phyogs kyi 'jig rten gyi khams rin po che'i seng ge snang zhing 'bar ba na/} {de bzhin gshegs pa} … {'od zer chos kyi dbyings su snang ba zhes bya ba} adhodiśi ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnāma tathāgataḥ ga.vyū.347ka/66. 'od zer nyi ma stong bas lhag pa|vi. sūryasahasrātirekaprabhaḥ — {bram zes sangs rgyas bcom ldan 'das} … {'od zer nyi ma stong bas lhag pa/} {rin po che'i ri bo 'gro ba ltar kun nas bzang ba mthong ngo //} dadarśa sa brāhmaṇo buddhaṃ bhagavantaṃ…sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam vi.va.157ka/1.45. 'od zer stug po'i sprin gyi dra ba'i khang pa brtsegs pa chen po|mahāraśmighanābhrajālakūṭāgāram — {sangs rgyas kyi rnam par 'phrul ba bsam gyis mi khyab pa bstan nas steng gi bar snang la 'od zer stug po'i sprin gyi dra ba'i khang pa brtsegs pa chen por byas te 'dug go//} acintyaṃ buddhavikurvaṇaṃ sandarśya uparyantarīkṣe mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthau da.bhū.173ka/6. 'od zer stong gi tshogs kyis bskor ba|vi. raśmisahasraparivṛtaḥ — {nyi ma 'od zer stong gi tshogs kyis bskor ba lta bu} sūrya iva raśmisahasraparivṛtaḥ a.śa.57kha/49. 'od zer stong ldan|nā. sahasraraśmiḥ, vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang} … {'od zer stong ldan dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…sahasraraśmiḥ ma.mū.96ka/7. 'od zer mtha' yas sgrub|pā. anantaraśminiṣpādanakaraḥ, samādhiviśeṣaḥ — {'od zer mtha' yas sgrub zhes bya ba'i ting nge 'dzin} anantaraśminiṣpādanakaro nāma samādhiḥ kā.vyū.244ka/305. 'od zer dag pa|nā. śuddharaśmiprabhaḥ, tathāgataḥ — {nub phyogs na} … {de bzhin gshegs pa 'od zer dag pa zhes bya ba dang} paścimāyāṃ diśi…śuddharaśmiprabho nāma tathāgataḥ su.vyū.198kha/256. 'od zer dang ldan pa|= {'od zer ldan/} 'od zer drag mo|vi.strī. ugrakiraṇā ba.mā.170ka \n 'od zer bdag po|nā. = {nyi ma} tviṣāṃpatiḥ, sūryaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} … {'od zer bdag po} sūrasūryāryamādityadvādaśātmadivākarāḥ \n… tviṣāṃpatiḥ a.ko.135kha/1.3.30; tviṣāṃ patiḥ tviṣāṃpatiḥ a.vi.1.3.30. 'od zer ldan|• vi. dīptimān — {'tsher ba ni 'od zer dang ldan pa'o//} ujjvalā dīptimantaḥ bo.pa.61ka/25; \n\n• nā. arciṣmān, nṛpaḥ — {yul 'khor skyong de'i tshe de'i dus na rgyal po 'od zer ldan zhes bya ba zhig byung ngo //} (rāṣṭrapāla tena kālena) tena ca samayena arciṣmānnāma rājā'bhūt rā.pa.243kha/142. 'od zer sdud pa|raśmisaṃharaṇam — {byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} mahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣāt niścacāra sa.du.97ka/120; dra. {'od zer bsdu ba/} 'od zer bsdu ba|raśmisaṃhāraḥ — {de ltar 'od zer spro bsdu ni/} /{sngar bshad pa yis thams cad kyang //} evaṃ raśmispharaṇasaṃhārapūrvoktena sarvataḥ \n sa.du.108kha/164; dra. {'od zer sdud pa/} 'od zer sna tshogs 'bar ba'i zla ba|nā. vicitraraśmijvalanacandraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od gzer sna tshogs 'bar ba'i zla ba zhes bya ba bsnyen bskur to//} tasyānantaraṃ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ ga.vyū.249ka/330. 'od zer dpal gyi ri bo'i snying po|nā. nānāraśmiśrīmerugarbhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od gzer} ( {sna tshogs kyi} ) {dpal gyi ri bo'i snying po zhes bya ba bsnyen bskur to//} tasyānantaraṃ nānāraśmiśrīmerugarbho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. 'od zer spro ba|raśmispharaṇam — {de ltar 'od zer spro bsdu ni/} /{sngar bshad pa yis thams cad kyang //} evaṃ raśmispharaṇasaṃhārapūrvoktena sarvataḥ \n sa.du.108kha/164; dra. {'od zer 'phro ba/} 'od zer phreng ba stong ldan pa|vi. sahasrāṃśumālī — {'od zer phreng ba stong ldan pa'i/} /{nyi mas mun bsal gang lags dang /} /{dpa' bo khyod kyis mu stegs las/} /{rgyal bar mdzad pa ci zhig mtshar//} tamovidhamane bhānoryaḥ sahasrāṃśumālinaḥ \n vīra vismayamāgacchet sa tīrthyavijaye tava \n\n śa.bu.111kha/45. 'od zer 'phreng ba|nā. = {nyi ma} raśmimālī, sūryaḥ — {'od zer 'phreng ba skyed tshal la chags bzhin/} /{lhun po'i pha rol ngos kyi sa gzhir song //} udyānalobhādiva raśmimālī merorjagāmāparapārśvabhūmim \n\n a.ka.304ka/108.111. 'od zer 'phro ba|raśmispharaṇam — {byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste} mahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣāt niścacāra sa.du.97ka/120; dra. \n{'od zer spro ba/} 'od zer byung|kri. raśmirniścacāra — {shAkya thub pa'i mdzod spu nas byang chub sems dpa'i stobs snang ba zhes bya ba'i 'od zer} … {byung ngo //} śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra da.bhū.173ka/6; raśmiḥ niścarati sma — {de'i tshe sems can dmyal ba chen po mnar med par 'od zer byung ngo //} tadā avīcau mahānarake raśmayo niścaranti sma kā.vyū.203kha/260. 'od zer 'bar|vi. prabhojjvalaḥ — {mthong ba don yod ni/} /{sku mdog ser po 'od zer 'bar//} amoghadarśī tu pītavarṇaprabhojjvalaḥ \n sa.du.109kha/166; dra.— {mtshan nyid thams cad rab rdzogs shing /} /{'dzam bu chu bo'i 'od zer 'bar//} sarvalakṣaṇasampannaṃ dīptajāmbūnadadyutim \n a.ka.227ka/25.33. 'od zer 'bar ba'i gtsug phud|dra.— {ye shes kyi 'od zer 'bar ba'i gtsug phud/} 'od zer 'byin pa|pā. raśmipramokṣaḥ, pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ — {yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba} … {'di lta ste/} g.{yo bar byed pa dang} … {'od zer 'byin pa} pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ…tadyathā kampanaṃ…raśmipramokṣaśca bo.bhū.32kha/40. 'od zer mang po|nā. prabhūtaraśmiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od zer mang po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… prabhūtaraśmeḥ ga.vyū.268kha/347. 'od zer mu khyud|nā. arcinemiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od zer mu khyud dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… arcitanamasya (nemeḥ *bho. pā.) ga.vyū.269ka/348. 'od zer tshad med cing mtha' yas pa|vi. apramāṇānantaraśmiḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {'od zer tshad med cing mtha' yas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…apramāṇānantaraśmirityucyate la.vi.205kha/309. 'od zer tshad med pas shin tu rgyas pa'i lhun can|vi. aparimitaraśmisaṅkusumitaśarīram — {pad mo} … {'dzam bu chu klung gi gser ltar snang ba'i lo ma can 'od gzer tshad med pas} ( {me tog} ) {shin tu rgyas pa'i lhun can} padmaṃ … jāmbūnadasuvarṇāvabhāsapatramaparimitaraśmisaṅkusumitaśarīram da.bhū.262ka/55. 'od zer zla ba mdzod spu'i sprin|nā. raśmicandrorṇameghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa 'od zer zla ba mdzod spu'i sprin zhes bya ba bsnyen bskur to//} tasyānantaraṃ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. 'od zer gzugs|nā. = {nyi ma} raviḥ, sūryaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} … {'od zer gzugs} sūrasūryāryamādityadvādaśātmadivākarāḥ \n…raviḥ a.ko.135kha/1.3.31; rūyate śrūyate raviḥ \n ru śabde a.vi.1.3.31. 'od zer bzang po|nā. suraśmiḥ 1. tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {'od zer bzang po dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…suraśminā ca…kāśyapena ca la.vi.4ka/4 2. kalpaḥ — {bskal pa 'od bzang po de'i 'og tu bskal pa 'od gzer bzang po zhes bya ba byung ste} suprabhasya mahākalpasyānantaraṃ suraśmirnāma kalpo'bhūt ga.vyū.198ka/278. 'od zer yon tan gyi cod pan ye shes dang shes rab kyi 'od|nā. raśmiguṇamakuṭajñānaprajñāprabhaḥ — {de'i 'og tu de bzhin gshegs pa 'od gzer yon tan gyi cod pan ye shes dang shes rab kyi 'od ces bya ba bsnyen bskur to//} tasyānantaraṃ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. 'od zer rab tu 'gyed pa|pā. raśmipramuktaḥ, samādhiviśeṣaḥ — {'od zer rab tu 'gyed pa zhes bya ba'i ting nge 'dzin} raśmipramukto nāma samādhiḥ ma.vyu.519 (12ka). 'od zer rab tu snang ba|nā. raśmiprabhāsaḥ, tathāgataḥ — {de lus tha ma'i tshe bskal pa bkod pa chen po zhes bya ba la 'jig rten gyi khams snang ba thob pa zhes bya bar de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas} … {'od zer rab tu snang ba zhes bya ba 'jig rten du 'byung ngo //} sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.55ka/97. 'od zer ring po|cirāṃśuḥ — {rin chen rna rgyan dpung rgyan dang /} /{zur phud 'od zer ring po yi/} /{mtshams las 'das pa'i ngo mtshar dag/} /{phyogs kyi gdong la 'dri ba bzhin//} ratnamaṇḍalakeyūrakirīṭikacirāṃśubhiḥ \n ālikhantamivāścaryamamaryādaṃ diśāṃ mukhe \n\n a.ka.167kha/19.42. 'od gzer|= {'od zer/} 'od bzang|= {'od bzang po/} 'od bzang po|nā. 1. suprabhaḥ \ni. nṛpaḥ — {de na shed las skyes pa'i rgyal po 'od bzangs kyi chung ma dge bsnyen ma yid bzhin zhes bya ba yod kyis} tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā ga.vyū.363kha/78 \nii. śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang} … {'od bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ… suprabheṇa ca ga.vyū.318kha/40 \niii. puruṣaḥ — {sa yi bdag po tshangs pas byin/} /{lam de nas ni 'gro ba yi/} /{rjes 'brang 'od bzang zhes pa yis/} /{de ni bzhugs pa mthong bar gyur//} vartmanā vrajatastena brahmadattasya bhūpateḥ \n anugaḥ suprabho nāma viśrāntaṃ taṃ vyalokayat \n\n a.ka.82ka/62.96 \niv. kalpaḥ — {bskal pa 'od bzang po de'i 'og tu bskal pa 'od gzer bzang po zhes bya ba byung ste} suprabhasya mahākalpasyānantaraṃ suraśmirnāma kalpo'bhūt ga.vyū.198ka/278 2. suprabham \ni. nagaram — {rigs kyi bu 'di re 'di ni grong khyer 'od bzang po zhes bya ba yin te/} {'di na rgyal po 'od chen po bzhugs so//} etatkulaputra suprabhaṃ mahānagaraṃ yatra mahāprabho rājā prativasati ga.vyū.27kha/124 \nii. vanakhaṇḍam — {rgyal po'i gnas dga' bas brgyan pa de'i shar phyogs logs na/} {nags tshal 'od bzang po zhes bya ba zhig yod de} rativyūhāyā rājadhānyāḥ pūrveṇa suprabhaṃ nāma vanaṣaṇḍamabhūt ga.vyū.190kha/273. 'od bzang ba|vi. prabhādivyaḥ — {gnyis pa dpa' bar 'gro ba mtshan/} /{nyon mongs thams cad rab grol mdzad/} /{shel gyi mdog can 'od bzang ba//} dvitīyo śūraṅgamo nāma sarvakleśapramocakaḥ \n sphaṭikavarṇaprabhādivyaḥ sa.du.109kha/168. 'od bzang ma|suprabhā, śreṣṭhidārikā — {bu mo 'di btsas ma thag tu nor bu rin po che'i 'od kyis mnyan du yod pa thams cad snang bar byas pas na/} {de'i phyir bu mo 'di'i ming 'od bzang ma zhes gdags so zhes zer ro//} yasmādanayā jātamātrayā maṇiratnāvabhāsena sarvā śrāvastī avabhāsitā, tasmādbhavatu dārikāyāḥ suprabheti nāmeti a.śa.189kha/175; dra. {'od bzang mo/} 'od bzang mo|nā. suprabhā 1. upāsikā — {de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dang} … {dge bsnyen ma lnga brgyas bskor cing} tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā…pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39 2. dārikā — {de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo ni bu mo bzang mo dang} … {bu mo 'od bzang mo la sogs pa bu mo lnga brgyas bskor cing} tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā…suprabhayā dārikayā sārdhametatpramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40. 'od bzangs|= {'od bzang po/} 'od yangs|nā. pulastiḥ, ṛṣiḥ mi.ko.33ka; dra. {'od yangs tsha bo/} 'od yangs tsha bo|nā. = {lus ngan} paulastyaḥ, kuberaḥ — {lus ngan dang ni mig gsum grogs/} /{gnod sbyin rgyal po gsang ba'i bdag/} … {'od yangs tsha bo} kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n…paulastyaḥ a.ko.132kha/1.1.71; pulasterapatyaṃ paulastyaḥ \n pulastyasyāpatyaṃ vā a.vi.1.1.71. 'od rang la yod pa|vi. svayamprabhaḥ — {sems can de dag thams cad kyang brdzus te skye ba} … {'od rang la yod pa} sarve ca te sattvā aupapādukāḥ… svayamprabhāḥ sa.pu.76kha/129. 'od rab spro ba|pratāpaprasaraḥ — {'od rab spro bas nyi ma dang /} /{skye bo dga' bas zla ba dang //} pratāpaprasarāt sauramaindavaṃ jananandanāt \n a.ka.41kha/4.60. 'od rab gsal|ugratviṭ — {'jo sgeg chu gter 'gram du byu ru'i nags ltar mchu ni bim pa'i 'od rab gsal//} lāvaṇyodadhikūlavidrumavanaṃ bimbādharogratviṣaḥ a.ka.104kha/10.53. 'od shin tu yangs pa|nā. suviśālābhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {'od shin tu yangs pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…suviśālābhasya ga.vyū.267kha/347. 'od shin tu gsal|= {'od shin tu gsal ba/} 'od shin tu gsal ba|• vi. prabhāsvaraḥ — {mos pa rnam par dag cing 'od shin tu gsal ba dang} prabhāsvarādhimuktiviśodhanatayā ca da.bhū.169kha/3; \n\n• saṃ. uttaptaprabhāsaḥ, pūjopasthānabhedaḥ — {steng gi nam mkha'i dbyings la 'dug ste/} {'od gzer gyi dra ba'i dkyil 'khor du byas nas de bzhin gshegs pa la mchod cing rim gro bya ba 'od shin tu gsal ba zhes bya ba rab tu byed de} uparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā uttaptaprabhāsaṃ nāma mahattathāgatapūjopasthānaṃ…anupravartayanti da.bhū.263kha/56. 'od ser po 'byung ba|vi. pītanirbhāsam — {pad ma} … {ser po kha dog ser po 'od ser po 'byung ba ser po lta bur ston pa} padmāni…pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni su.vyū.196kha/254. 'od srung|• nā. 1. kāśyapaḥ, buddhaḥ — {dge slong dag sngon byung ba bskal pa bzang po 'di nyid la skye dgu'i tshe lo nyi khri thub pa na ston pa 'od srung zhes bya ba 'jig rten du byung ste} bhūtapūrvaṃ bhikṣavo'sminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā udapādi vi.va.153kha/1.41; {bcom ldan 'das pad ma'i bla ma dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…kāśyapena ca la.vi.4ka/4; {lag bzang dang} … {'od srung dang} … {shAkya thub pa} subāhuḥ…kāśyapaḥ…śākyamuniḥ ma.mū.93kha/5; {bA rA Na sIr mi yi dbang /} /{dpal ldan kr}-{i ki zhes pa sngon/} /{bcom ldan 'od srungs zhes pa las/} /{chos kyi bstan pa thob par gyur//} kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ \n kāśyapākhyād bhagavataḥ prāptavān dharmaśāsanam \n\n a.ka.271kha/33.22 2. = {nyi ma'i kha lo pa} kāśyapiḥ, sūryasārathiḥ — {nyi ma'i kha lo skya rengs dang /} /{brla med 'od srung khyung sngon skyes//} sūrasūto'ruṇo'nūruḥ kāśyapirgaruḍāgrajaḥ \n a.ko.135kha/1.3.32; kaśyapasyāpatyaṃ pumān kāśyapiḥ \n kāśyapa iti vā pāṭhaḥ a.vi.1.3.32 3. śrāvakaḥ mi.ko.108ka; dra. {'od srung chen po/} \n\n• saṃ. kāśyapaḥ, gotraviśeṣaḥ — {'od srungs dang shAkya la sogs pa gdung tha dad pa'i phyir} kāśyapagautamādigotrabhedāt abhi.bhā.57kha/1096. 'od srung gi|kāśyapīyaḥ — {des smras pa/} {'od srung gi dge sbyong 'di rnams ni sbal pa bzhin mtshan thog thag sgra 'byin to//} sa kathayati \n ime śramaṇāḥ kāśyapīyā maṇḍūkā iva kṛtsnāṃ rātriṃ raṭitāḥ vi.va.151ka/1.39. 'od srung chen po|nā. mahākāśyapaḥ, bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa 'od srung chen po dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca mahākāśyapena…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; {'di lta ste/} {gnas brtan shA ri'i bu dang} … {'od srung chen po dang} … {ma 'gags pa dang /} {de dag dang nyan thos chen po gzhan dag dang} tadyathā—sthavireṇa ca śāriputreṇa…mahākāśyapena ca…aniruddhena ca \n etaiścānyaiśca…mahāśrāvakaiḥ su.vyū.195kha/254; mahākaśyapaḥ — {'phags pa 'od srungs chen po'i byin gyi rlabs kyis de'i rus pa'i keng rus gnas pa'i phyir ro//} āryamahākaśyapādhiṣṭhānena tadasthiśaṅkalāvasthānāt abhi.bhā.64ka/1119. 'od srung chen po'i bu|nā. mahākāśyapaḥ, mahāśrāvakaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {mdzes dga' bo dang} mahāśrāvakasaṅghena…tadyathā — mahākāśyapaḥ… sundaranandaḥ ma.mū.99ka/9. 'od srung byin|= {sa gzhi} kāśyapī, bhūmiḥ — {sa gzhi bskrun byed mi g}.{yo ba/} /{mtha' yas bcud ldan sna tshogs 'gengs/} … {'od srung byin} bhūrbhūmiracalā'nantā rasā viśvambharā sthirā \n…kāśyapī a.ko.150ka/2.1.2; kaśyapasyeyaṃ kāśyapī a.vi.2.1.2; mi.ko.146ka \n 'od srung byin pa can|nā. jaṅghākāśyapaḥ, sthaviraḥ — {da tshe dang ldan pa 'od srung byin pa can gyis kyang rang gi las kyi rgyu ba lung ston cig} idānīmāyuṣmānapi jaṅghākāśyapo vyākarotu svakāṃ karmaplotim vi.va.299ka/1.126. 'od srung rdzogs byed|nā. pūraṇaḥ kāśyapaḥ, tīrthikaśāstā — {mu stegs can gyi gnas} … {'od srung rdzogs byed dang} … {gcer bu pa gnyen gyi bu} tīrthyāyatanāni…pūraṇaḥ kāśyapaḥ…nirgrantho jñātiputraḥ a.śa.113ka/102; pūraṇakāśyapaḥ ma.vyu.3545 (60ka); mi.ko.99ka \n 'od srungs|= {'od srung /} 'od srungs che|= {'od srung chen po/} 'od srungs chen po|= {'od srung chen po/} 'od srungs pa|kāśyapīyāḥ, nikāyabhedaḥ — {'od srungs pa rnams zhes bya ba rgyas par smos te/} {'od srungs pa rnams zhes bya ba ni sde pa gzhan dag go//} kāśyapīyā iti vistaraḥ \n kāśyapīyā nikāyāntarīyāḥ abhi.sphu.185kha/941. 'od gsal|• vi. bhāsvaraḥ — {rang bzhin gyis 'od gsal ba'i sems/} /{gnyis ka'i rnam pas rnyog med pa//} prakṛtyā bhāsvare citte dvayākāra(ā)kalaṅkite \n ta.sa.129ka/1104; prabhāsvaraḥ — {sems ni rtag tu rang bzhin 'od gsal 'dod//} mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā sū.a.188kha/86; {chos rnams rang bzhin 'od gsal ba/} /{gdod nas dag pa nam mkha' bzhin//} prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥsamāḥ \n gu.sa.95ka /9; {'bar ba ni 'od gsal ba'o//} ujjvalāḥ prabhāsvarāḥ bo.pa.61ka/25; \n\n• saṃ. 1. ābhāsaḥ — {de bzhin sems kyi 'od gsal rtog pa yi/} /{sgom pa'i thabs rnams dag gis mi mthong ste} tadvaccittābhāso na dṛśyate kalpabhāvanopāyaiḥ \n\n vi.pra.110ka/1, pṛ.6; pratibhāsaḥ — {rnal 'byor pa rnams kyi rang gi sems kyi 'od gsal mngon sum du nam mkha' la snang ba} pratyakṣaḥ svacittapratibhāso yogināṃ gagane pratibhāsate vi.pra.143kha/1, pṛ.42; dīptiḥ — {shes rab ni shes bya'i de kho na nyid dam pa'i mun pa sel ba nye bar gnas pa'i phyir 'od gsal ba dang chos mtshungs so//} paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam ra.vyā.106ka/58 2. = {'od gsal nyid} prabhāsvaratā — {sems de rang bzhin 'od gsal bas na nyon mongs ngo bo med gzigs pas//} taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt ra.vyā.81kha/14 3. ābhāsvaraḥ, ābhāsvareṣu devaḥ/devaputraḥ — {'thab bral dang} … {'od gsal dang} … {'og min gyi lha} yāmāḥ…ābhāsvarāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81; {lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang} … {'od bkod pa dang 'od gsal ba dang} … {'og min pa} śakraśca devānāmindraḥ suyāmaśca…prabhāvyūhā (haścā)bhāsvaraśca…akaniṣṭhaśca la.vi.26kha/31 4. = {'od} aṃśuḥ ma.vyu.3037 (54ka) 5. = {ru rta} bhāsvaram, kuṣṭham mi.ko.57kha; \n\n• nā. ābhāsvarāḥ 1. rūpadhātau sthānam/devanikāyaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang} … {gnyis pa ni} … {'od gsal rnams so//} … {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…dvitīyam…ābhāsvarāḥ… ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; {'og min dang} … {'od gsal ba dang} … {tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ… ābhāsvarāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang} … {'od gsal rnams dang} … {'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān…ābhāsvarān…akaniṣṭhān devān gatvā a.śa.4ka/5; {sems can phal cher 'od gsal gyi lha'i ris su skye bar 'gyur} yadbhūyasā sattvā ābhāsvare devanikāya upapadyante abhi.sphu.93kha/770 2. gaṇadevatā — {nyi ma sna tshogs nor lha dang /} /{dga' ldan dang ni 'od gsal rlung /} /{phreng chen grub pa drag po ste/} /{de rnams tshogs pa'i lha rnams so//} ādityaviśvavasavastuṣitābhāsvarānilāḥ \n mahārājikasādhyāśca rudrāśca gaṇadevatāḥ \n\n a.ko.127kha/1.1.10; ābhāsante iti ābhāsvarāḥ \n bhāsṛ dīptau \n te catuḥṣaṣṭiḥ a.vi.1.1.10; \n\n• pā. ābhāsvarā — māyāgātram {sgyu lus/} ābhāsvarā {'od gsal} mi.ko.10kha \n 'od gsal ba|= {'od gsal/} 'od gsal ba'i go 'phang|pā. prabhāsvarapadam — {'od gsal ba yi go 'phang thob/} /{he ru ka dpal yang dag gnas//} śrīherukasamādhisthaḥ prabhāsvarapadamāpnuyāt \n sa.u.268kha/4.21. 'od gsal lha|ābhāsvarāḥ, devasamudāyaviśeṣaḥ — {kho bo 'jig tshe skyes bu rnams/} /{rnam shes dran pa 'jig mi 'dod/} /{'od gsal lha sogs skye phyir dang /} /{de nyid nas ni 'dir skye phyir//} pralaye luptavijñānasmṛtayaḥ puruṣā na naḥ \n ābhāsvarādisambhūtestata eveha sambhavāt \n\n ta.sa.4kha/67. 'od bsil|nā. śītaprabhaḥ, pratyekabuddhaḥ — {kun dga' bo khyim bdag 'di'i dge ba'i rtsa ba dang sems bskyed pa dang sbyin par bya ba'i chos yongs su gtong ba 'dis rang sangs rgyas 'od bsil zhes bya bar 'gyur ro//} eṣa ānanda gṛhapatiranena kuśalamūlena cittotpādena deyadharmaparityāgena ca śītaprabho nāma pratyekabuddho bhaviṣyati a.śa.77kha/68. 'on kyang|avya. api tu — {rung ba tsam gyi sgo nas ni rtags sgron ma bzhin du lkog tu gyur pa rtogs pa'i rgyu mtshan du 'dod pa ni ma yin gyi/} {'on kyang mi 'khrul pa nyid du nges pa yin no//} na hi yogyatayā pradīpavat parokṣārthapratipattinimittamiṣṭaṃ liṅgam, api tvavyabhicāritvena niścitam nyā.ṭī.52ka/111; {'jug par byed pas ni tshad ma ma yin gyi 'on kyang rtogs par byed pa'i phyir te} na pravartanāt pramāṇam, api tu pratipattikaraṇāt pra.a.19kha/22; {shes pa ni skyes par byed pas don dang phrad par byed pa ma yin gyi/} {'on kyang don la skyes bu 'jug par byed pas na don dang phrad pa yin no//} na jñānaṃ janayadarthaṃ prāpayati, api tvarthe puruṣaṃ pravartayat prāpayatyartham nyā.ṭī.37kha/18; api tu khalu punaḥ — {'on kyang rigs kyi bu nged kyi stobs bcu dang mi 'jigs pa bzhi dang sangs rgyas kyi chos phun sum tshogs pa de khyod la med} api tu khalu punaḥ kulaputra yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ, sā tava nāsti da.bhū.240kha/43; {'on kyang gang zag de ni yang dag pa ji lta ba nyid la mtshan mar byas shing rnam par brtags nas yang dag pa ji lta ba bzhin ma yin pa la} api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte a.sā.133kha/76; kintu — {bdag gis ba da ra yi gling/} /{ma mthong 'on kyang bdag gis thos//} na mayā badaradvīpaṃ dṛṣṭaṃ kintu śrutaṃ mayā \n a.ka.62kha/6.113; {kho bo la rin po che mi dgos kyi/} {'on kyang don yod pa'i zhags pa 'di kho bo la byin cig} alaṃ me ratnaiḥ kiṃ tvetadamoghaṃ pāśaṃ mamānuprayaccha vi.va.206ka/1.80; {de lta yin na 'on kyang ni/} /{tshogs pa na de'i rang bzhin 'dod/} /{gang de ma tshogs na 'dod na//} astvevaṃ kintu sākalye yā tasya prakṛtirmatā \n vaikalye saiva cediṣṭā ta.sa.16kha/186; tathāpi — {nyan thos la sogs pa de dag rten cing 'brel bar 'byung ba ston pa yin mod kyi/} {'on kyang bcom ldan 'das nyid de dag gi smra rnams kyi dam pa ste} yadyapi te śrāvakādayaḥ pratītyasamutpādaṃ gadanti, tathāpi bhagavāneva teṣāṃ vadatāṃvaraḥ ta.pa.146kha/20; {don byed par snang ba ni mngon sum du phrad pa'i rgyu yin mod kyi/} {'on kyang de brtag par bya ba ma yin te} arthakriyānirbhāsaṃ tu yadyapi sākṣāt prāptiḥ, tathāpi tanna parīkṣaṇīyam nyā.ṭī.39ka/29; athāpi — {'on kyang dbang po las 'das rlung /} /{gzegs zan sogs bzhin khyed cag kyang /} /{brjod na} athāpyatīndriyo vāyuḥ kāṇādairiva varṇyate \n yuṣmābhirapi ta.sa.92kha/834; atha ca — {'on kyang byis pa so so'i skye bo rang gi yon tan dbul bas rjes su dpog par gyur pas mos pa bcom zhing dga' ba bcom par gyur pa rnams ni sangs rgyas la gus ba'i bar du mi byed de} atha ca punarbālāḥ pṛthagjanāḥ svaguṇadāridryeṇānumānabhūtena hatādhimokṣāḥ hatarucayaḥ yāvat buddhaṃ nādriyante abhi.sphu.274kha/1099; {'on kyang nga la bkur sti byed} … {mchod par byed de} atha ca satkurvanti…pūjayanti ca mām la.a.132kha/78; atha vā — {'on kyang ngag la nyer gnas pa/} /{sgra tsam gyis gang legs byas 'gyur//} atha vā yatsamīpasthairnādaiḥ syādasya saṃskṛtiḥ \n ta.sa.95ka/841; api ca — {'on kyang nu ma 'thungs sogs la/} /{mngon par 'dod pa 'byung ba dang //} api ca stanapānādāvabhilāṣaḥ pravartate \n ta.sa.70kha/663; api — {dper na 'gro bas ba lang zhes bya ba la/} {ba lang gi sgras 'gro ba'i bya ba bshad pa yin mod kyi/} {'on kyang 'gro ba'i bya bas nye bar mtshon pa don gcig la 'dus pa'i ba lang nyid sgra 'jug pa'i rgyu mtshan nyid du byed la} yathā ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39. 'on kyang kha cig ni|apyekatyaḥ ma.vyu.7096 (101ka). 'on kyang yang|api tu khalu punaḥ — {kau shi ka de ltar mi blta'o/} /{kau shi ka 'on kyang} na te kauśika evaṃ draṣṭavyam \n api tu khalu punaḥ a.sā.79kha/44. 'on kyang yang gal te|api tu khalu punaḥ — {bcom ldan 'das 'on kyang yang gal te 'di ltar smras pa dang} api tu khalu punarbhagavan sa cedevaṃ bhāṣyamāṇe a.sā.4ka/3. 'on cig|kri. = {khyer shog} ānīyatām — {dper na be'u med pa'i bzhon ma 'on cig ces bya bas be'u bkag pas ba lang bzhon ma rtogs pa lta bu yin pas} ‘avatsā dhenurānīyatām’ iti yathā vatsapratiṣedhena godhenoriti ta.pa.2ka/449. 'on tang|avya. apyeva nāma — {'on tang las de yongs su byang zhing bsrabs te yongs su zad par 'gyur ro//} apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchet śi.sa.38ka/36; tena — {'di dag bdag gis sdug bsngal de las yongs su bskyab par bya'o//} {'on tang de dag bdag gis 'dul bar 'gyur ro snyam mo//} mayā tasmād bhayāt (duḥkhāt bho.pā.) paritrātavyānīti \n tena mama vineyā bhaviṣyantīti a.śa.257ka/236; yena — {bdag la dbu skra dang sen mo stsal du gsol/} {'on tang bdag gis mchis pho brang 'khor du de bzhin gshegs pa'i mchod rten brtsigs te zhal bsro bar bgyi'o//} dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamantaḥpuramadhye pratiṣṭhāpayāmaḥ a.śa.147ka/136; hanta ma.vyu.5451 (81ka); mi.ko.64kha \n 'on tam|avya. uta — {bcom ldan 'das} … {skye ba med pa dang 'gog pa med pa 'di dngos po ma mchis pa'am/} {'on tam 'di de bzhin gshegs pa'i rnam grangs gzhan lags} tatkimayaṃ bhagavan abhāvo'nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram la.a.131kha/77. 'on te|avya. atha — {ci las gcig gis skye ba gcig kho na 'phen tam 'on te du ma yang 'phen} kimekaṃ karma ekameva janmākṣipati, atha naikamapi abhi.bhā.214kha/721; {gal te rnam bcas rnam shes kyis/} /{dngos rnams rig par khyod 'dod dam/} /{'on te rnam med pas dngos rnams/} /{rnam par rig par khyed 'dod pa//} yadi sākāravijñānavijñeyaṃ vastu vo matam \n athānākāradhīvedyaṃ vastu yuṣmābhiriṣyate \n\n ta.sa.21ka/225; {'on te spyi ma rtogs na de nyid 'di yin no zhes shes nas ji ltar 'jug ce na} atha sāmānyānavabodhe kathaṃ tadevedamiti jñātvā pravartate pra.a.27ka/31; {'on te byed pa po tha dad pa'i phyir bya ba tha dad pa yin no zhe na} atha kārakabhedād vyāpārabhedo bhaviṣyatīti cet pra.a.14kha/16; athāpi — {'on te gcig mthong bas lhag ma rnams la dbang thob pa'i phyir mngon par rtogs pa gcig kho na zhes zer na ni nyes pa med de} athāpyekasya darśanāccheṣeṣu vaśitvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt abhi.bhā.17kha/926; {'on te don bcas nyid kyis sam/} /{rnam par dbye don nyid kyis kyang /} /{de rnams kyi ni byed po dpog/} athāpi sārthakatvena vibhaktārthatayā'pi vā \n teṣāṃ kartā'numīyeta ta.sa.88ka/802; vā — {kye ma'o 'jig rten skyong ba tshul las nyams/} /{gang dag phongs pa legs par mi skyong ba/} /{'on te med dam shi bar gyur tam ci//} bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṃ gatā vā \n na trātumārtāniti ye sayatnāḥ jā.mā.112kha/130; {gzhan yang bsgrub par bya ba bstan pa ni phyogs so zhes bya ba 'dir sngar nges par gzung bar 'gyur ram/} {'on te phyis nges par gzung} api ca ‘sādhyanirdeśaḥ pratijñā’ ityatra pūrvāvadhāraṇaṃ vā syāt parāvadhāraṇaṃ vā pra.a.205kha /562; uta — {sad nas ji 'di bden nam/} {'on te brdzun snyam du rtog//} pratibuddhaśca sannevamupaparīkṣeta, ‘kimidaṃ satyamuta mithyā’ iti la.a.140kha/87; {dngos po rnams skye ba med do snyam pa'i nges pa 'di tshad ma las skyes pa zhig gam/} {'on te tshad ma ma yin pa las skyes pa zhig yin grang} anutpannā bhāvā iti kimayaṃ pramāṇajo niścaya utāpramāṇajaḥ pra.pa.18kha/19; {ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta} kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; {ci ge de 'di yin nam 'on te ma yin zhes/} /{rnam rtog g}.{yeng bas} syātkiṃ nu so'yamuta neti vicāradolālolasya jā.mā.10ka/9; āhosvit — {ci mig gcig gis gzugs rnams mthong ngam/} {'on te gnyi gas she na} kimekena cakṣuṣā rūpāṇi paśyati? āhosvid ubhābhyām abhi.bhā.49ka/118; {ci ri sul 'di kho na rma bya'i sgra grag gam/} {'on te gzhan na} kimasmānnikuñjāt kekāyitamāgatam, āhosvidanyasmāt nyā.ṭī.74ka/194; {ci me de yod dam 'on te shi} kimāste vahniḥ, āhosvinnivṛttaḥ ta.pa.35ka/517. 'on te gal te yang|atha yadyapi nāma — {'on te gal te yang da ltar yid kyi rnam par shes pa la brten par mthong du chug pa de lta na yang gzhan gyi tshe yang de lta bu nyid do zhes ga las she na} atha yadyapi nāmedānīṃ manovijñānamāśrayo dṛṣṭo'nyadā'pi tathaiveti kutaḥ pra.a.51ka/58. 'on te de lta yin na|evaṃ tarhi — {'on te de lta yin na 'ga' zhig byas pa'am yod pa nyid la yang 'jig pa'i rang bzhin gang yin pa de nyid yod pa ma yin pa} evaṃ tarhi kṛtakānāmapi keṣāṃcit satāṃ vā sa eva svabhāvo nāsti, yo vinaśvaraḥ pra.vṛ.316kha/65. 'on te'ang|= {'on te yang /} 'on te yang|athāpi— {'on te'ang 'tshed pa po la sogs/} /{rigs gzhan du ni smra byed na//} athāpi pācakatvādijātiranyaiva vartate \n ta.sa.29ka/306; athāpi syāt — {'on te yang /} {kha dog de ni thob pa min/} /{de na dbyibs dang rdzas dag yin/} /{des na thob phyir rdzas gzhan yin/} /{de ni sngar yang rigs pa nyid//} athāpi syāt—tasya varṇasya na prāptiḥ saṃsthānadravyayostadā \n tataḥ prāpteḥ paraṃ dravyaṃ tacca prāgiti vittimat \n\n pra.a.17kha/20. 'on pa|• vi. badhiraḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni} … {'on par mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ …na badhiro bhavati a.sā.372kha/211; {'on pa rnams kyang rna bas thos par gyur to//} badhirāḥ śrotraṃ pratilabhante a.śa.57kha/49; \n\n• saṃ. = {'on pa nyid} badhiratvam — {de dag mi yi lus su gyur na yang /} /{ldongs pa dang ni 'on pa glen pa ste//} manuṣyabhāvatvamupetya cāpi andhatvaṃ badhiratvaṃ jaḍatvameti \n sa.pu.38ka/68; bādhiryam — {de tshe bdag la bogs med pas/} /{'on pa la sogs mi 'thad do//} tadā''tmātiśayāyogād bādhiryādirna yujyate \n\n ta.sa. 94kha/838. 'on pa nyid|bādhiryam — {de nyid kyi na rgyu yis ni/} /{'on pa nyid sogs gnas pa yin//} bādhiryādivyavasthānametenaiva ca hetunā \n ta.sa.80ka/741. 'on par gyur|vi. badhirībhūtaḥ — {de nam dung 'bud pa} … {kha cig ni sgra des 'on par gyur to//} sa śaṅkhamāpūrayati…kecittena śabdena badhirībhūtāḥ vi.va.189kha/1.63. 'on par gyur pa|= {'on par gyur/} 'obs|parikhā — {grong khyer} … {'obs rim pa bdun dang shing ta la'i 'phreng ba rim pa bdun gyis yongs su bskor ba} nagarī… saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptā a.sā.425kha/240; {yangs pa can na grong khyer gyi 'obs shig gi nang na yi dwags} … {lnga brgya gnas so//} vaiśālyāmanyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prativasanti a.śa.134ka/123; {rab tu byung ba'i kun dga' ra ba rtsig pas bskor ba nyid kyang ngo /} /{rtsig pa la chu khung gdod pa nyid kyang ngo //} {rtsang dang 'obs dag kyang ngo //} veṣṭikatvaṃ ca kanthāyāṃ pravrajitārāmasya \n muktodakabhramatvaṃ ca bhitteḥ \n vāṭaparikhābhyāṃ ca vi.sū.95ka/114; khadā — {me'i 'obs 'dir mchongs shig} atra agnikhadāyāṃ prapata ga.vyū.381ka/90; kheyam — {rdzing rings 'obs dang} kheyaṃ tu parikhā a.ko.148kha/1.12.29; khanyata iti kheyam \n khanu avadāraṇe…durgaveṣṭanakhanikānāmanī a.vi.1.12.29. 'obs las rgal ba|=(?) vi. utkṣiptaparikhedaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {'obs las rgal ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…utkṣiptaparikheda ityucyate la.vi.206kha/309. 'or cig|kri. apakramatu — {de bas na khyed cag gis nor de dag dge sbyong ngam bram ze dag la byin la/gnas} {de 'or cig} tena yūyametat svāpateyaṃ śramaṇabrāhmaṇebhyo dattvā tasmāt sthānādapakramata vi.va.201kha/1.75; prativinisṛjatu—prativinisṛjati (?tu) {'or cig gam thong zhig} ma.vyu.2557 (48ka); mi.ko.129kha \n 'ol kha|vi. = {dkar ser mi gsal ba} dhūsaraḥ, avyaktadhavalaḥ — {cung skya dang ni 'ol kha 'o//} īṣatpāṇḍustu dhūsaraḥ a.ko.139kha/1.5.13; dhunoti kurūpatayā cittaṃ dhūsaraḥ \n dhūñ kampane a.vi.1.5.13; mi.ko.14ka \n 'ol pa|cillaḥ, pakṣiviśeṣaḥ — {'ol pa dang ni 'ol pa mo/} /{seng ge'i gdong dang stag gi gdong /} /{drag cing 'jigs pa'i gdong can ma//} cillacillikāsiṃhamukhavyāghramukhaghorāṇi \n\n sa.u.286kha/17.42; ma.vyu.4905 (75ka); ātāpī — {'ol pa dang ni tsi l+lo 'o//} ātāpicillau a.ko.168ka/2.5.21; ātāpayati parajātimiti ātāpī \n nakārāntaḥ \n tapa santāpe a.vi.2.5.21; dra. {'ol pa mo/} 'ol pa mo|cillikā, cillastrī — {'ol pa dang ni 'ol pa mo//} cillacillikā sa.u.286kha/17.42; dra. {'ol pa/} 'ol phyir|praṇālikā — {de'i mthar thug ces bya ba ni ldog pa'i don gyi mthar thug pa ste/} {'ol phyir rnams de lta bu'i dngos po rtogs pa'i rgyu nyid yin pa'i phyir ro//} tanniṣṭhā iti vyāvṛttārthaniṣṭhāḥ; praṇālikayā tathāvidhapadārthādhigatihetutvāt ta.pa.343ka/402. 'ol phyod|=* >heluvaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin} … {sems can 'ol phyod kyi phyir ma yin} na sattvaśatasyārthāya… na sattvaheluvasya ga.vyū.370kha/83; heluvuḥ ma.vyu.7907 (111ka); heluyaḥ ma.vyu.7778 (110ka); mirahuḥ — {khrug phyad khrug phyad na 'ol phyod do//} {'ol phyod 'ol phyod na gdab yas so//} heluvaḥ heluvānāṃ mirahuḥ, mirahuḥ mirahūṇāṃ caraṇam ga.vyū.3kha/103. 'ol ba|= {'ol pa/} 'ol ma se|rakṣikaḥ, o kā, parimāṇaviśeṣaḥ — {yungs kar la ni rdul phran du/} /{'ol ma se la yungs kar du/} /{ri gcig la ni 'ol se du/} /{nas gcig la ni ri du yod//} sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati \n kati rakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati \n\n la.a.66kha/15. 'ol mi mchi|= {spyod yul du ma gyur pa} dūre — {dpa' khyod kho nas snying por mkhyen/} /{de gzhan skye bos 'ol mi mchi//} tvameva vīra sārajño dūre tasyetaro janaḥ \n\n śa.bu.110kha/19. 'ol se|= {'ol ma se/} 'os|= {'os pa/} 'os gyur|= {'os gyur pa/} 'os gyur pa|• vi. ucitaḥ — {mchod pa'i yo byad 'os gyur pa'i/} /{kun spyod 'di ni bdag gis blangs//} gṛhīto'smābhirācāraḥ pūjāparikarocitaḥ \n a.ka.67kha/6.171; yogyaḥ — {dpal mos gsar 'khyud longs spyod 'os gyur pa/} /{khyod kyi lus kyis stan ngan ji ltar bzod//} lakṣmīnavāliṅganabhogayogyā kathaṃ tanuste sahate kuśayyām \n\n a.ka.192ka/22.29; \n\n• saṃ. yogyatā — {de la sgrib pa spang bar bya ba'i phyir sems kyi rgyud 'os su gyur pa 'thob bo//} tadāvaraṇaprahāṇāya ca santānasya yogyatāṃ pratilabhate abhi.sa.bhā.55ka/76. 'os nyid|= {'os pa nyid/} 'os pa|• kri. (avi., aka.) arhati — {bdag gi brtag pa mdza' ba yis/} /{'bras bu ldan par bgyi bar 'os/} praṇayānmama saṅkalpaṃ saphalaṃ kartumarhasi \n a.ka.262ka/31.34; {'on te bskyed par 'os pa yin no zhes bya ba 'di shes par byas pa yin no zhe na} athotpādanamarhatītyetajjñāpitaṃ bhavati abhi.sphu.221ka/1000; \n\n• vi. arhaḥ — {rgyal la 'os zas 'di bzos nas//} rājārhabhogaṃ bhuktvā a.ka.39ka/55.28; {dug mtshon me rnams bsrung 'os pa/} … {go cha} kavacaṃ… viṣaśastrāgnirakṣārham a.ka.307kha/40.11; {nyon mongs 'dzad 'os zhi ba kho nar nges//} kleśakṣayārhaṃ śamameva matvā a.ka.351ka/46.48; {'on te bstod par 'os pa zhig na bstod do//} atha stavārha*stoṣyāmi vi.va.125ka/1.13; {lha yi phun tshogs lha la 'os/} /{mi yis ji ltar thob par 'gyur//} manuṣyaḥ kathamāpnoti devārhāṃ divyasampadam \n a.ka.87kha/9.14; yogyaḥ, o yā — {gser gyi stan khri rgyal po'i stan du 'os pa} rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/143; {de la 'os pa'i bza' ba} tadyogyabhojanam a.ka.239kha/27.56; {'os pa'i slob ma} yogyaḥ śiṣyaḥ vi.pra.94kha/3.5; {de 'os gnas su rnam bkod pa/} /{'di ni mtha' dag gzugs can no//} tadyogyasthānavinyāsādetat sakalarūpakam \n\n kā.ā.324ka/2.69; yuktaḥ — {mi 'os byed dang 'os pa'i bdag/} /{'os dang mi 'os ldog pa 'o//} ayuktakārī yuktātmā yuktāyukto viparyayaḥ \n\n kā.ā.327kha/2.167; yuktarūpaḥ — {gal te slong ba po mthong la de la sbyin par bya ba'i chos ci 'dod pa sbyin par 'os pa zhig mthong na ni} yadi yācanakaṃ paśyati yuktarūpaścāsmin yathepsitaṃ deyadharmapratipādanaṃ paśyati bo.bhū.77ka/89; ucitaḥ — {bde gshegs la 'os khang bzang der/} /{tsan dan phreng ba zhes pa byas//} tatra…cakre candanamālākhyaṃ prāsādaṃ sugatocitam \n\n a.ka.285kha/36.65; {gzhung gi snying po tshad ma yang /} /{dus su 'os pa yang dag dris//} granthasāraṃ pramāṇaṃ ca papraccha samayocitam \n\n a.ka.303kha/39.74; subhagaḥ — {de bas bstod par 'os pa'i yon tan bde//} iti praśaṃsāsubhagāḥ sukhā guṇāḥ jā.mā.127ka/147; bhajamānaḥ — {rigs pa thabs dang thob pa dang /} /{'os pa 'thad pa mtshungs bzhin dang /} /{gsum drug} yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat \n\n nyāyyaṃ ca triṣu ṣaṭ a.ko.187ka/2.8.24; nyāyaṃ bhajate bhajamānam \n bhaja sevāyām a.vi.2.8.24; \n\n• pra. 1. ṇyat ( {spyad 'os} bhogyam) — {sman shing ljon pa blta na sdug ces pa'i/} /{rtsa ba la sogs spyad 'os} bhaiṣajyavṛkṣasya sudarśanasya mūlādibhogyasya bo.pa.103kha/72; ( {mchod 'os} pūjyam) — {gang gi ma ni tho rangs snang ba mchod 'os} … {de nyid nyin mo dag la bsngags par 'os} ślāghyo vāsara eṣa yasya jananī pūjyā prabhātadyutiḥ a.ka.270kha/101.1; ( {mya ngan 'os pa} śocyam) — {mya ngan 'os pa'i skabs} śocyāvasthā kā.ā.327ka/2.155; ( {bsngags par 'os pa} ślāghyam) — {bsngags par 'os pa'i khyad par dang /} /{ldan pa rgya cher 'ga' zhig 'dod//} ślāghyairviśeṣaṇairyuktamudāraṃ kaiścidiṣyate \n kā.ā.321ka/1.79 2. anīyar ( {bya bar 'os pa} karaṇīyam) — {bslab pa kun las btus par yang byang chub sems dpa' rnams kyi bya bar 'os pa bstan pa yin te} śikṣāsamuccaye'pi bodhisattvānāṃ karaṇīyamupadiṣṭam bo.pa.109kha/79; ( {'dod 'os pa} spṛhaṇīyam) — {de nas thub dbang 'dod 'os pa'i/} /{shA kya thub pa dal bu yis//} spṛhaṇīyo munīndrāṇāmatha śākyamuniḥ śanaiḥ \n a.ka.224kha/25.2; ( {mchod 'os} pūjanīyam)— {lha mo chen mo dbyangs can mchod 'os dka' thub che//} sarasvatī mahādevī pūjanīyā mahattapāḥ \n su.pra.30ka/57 3. yat ( {gzhog par 'os} stheyam) — {brten du rung zhing yid ches pa yin te/} {sems can rnams kyi rtsod pa byung ngo cog du tshad mar gzhog par 'os la} yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena stheyaḥ bo.bhū.16ka/19; ( {rigs par 'os pa} nyāyyam) — {rigs par 'os pa'i lam la blon po rnams sbyar dam pa rnams ni bde la bzhag//} nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṃ sthāpitāḥ nā.nā.226ka/11; ( {skyabs 'os} śaraṇyam) — {bya yi 'bras ldan shing bzhin du/} /{'byung po kun gyi skyabs 'os yin//} śaraṇyaḥ sarvabhūtānāṃ pakṣiṇāṃ vā phaladrumaḥ \n\n vi.va.195kha/1.70 4. kyap ( {bstod par 'os pa} praśasyam) — {de ni sdug pa dang} … {mchod par 'os pa dang bstod par 'os pa dang} priyo'sau…pūjyaḥ praśasyaḥ vi.sū.15ka/17. 'os pa nyid|arhatvam — {ma dad pa dang le lo can dang bka' blo mi bde ba dang ma gus pa dang sdig pa'i grogs byed pa la de dag 'os pa nyid do//} aśrāddhasyaitadarhatvam, kusīdasya durvacaso'nādṛtasya pāpamitrasya ca vi.sū.8ka/9; {sangs rgyas kyi bstan bcos kyi glegs bam dang} … {ni dang por 'os pa nyid yin no//} buddhaśāstrapustakānāṃ… prathamārhatvam vi.sū.69ka/86; yogyatā — {pi wang 'di/} /{bsod nams kyis ni 'di yi phang /} /{'dzeg 'os nyid gyur} yātā'sya vallakī puṇyairaṅkārohaṇayogyatām \n\n a.ka.262ka/31.30. 'os pa nyid du gyur|dra. ( {sdang 'os nyid du gyur} dveṣyatāṃ yayau) — {skyed tshal dkrugs pa'i gnod pa yis/} /{tshogs rnams sdang 'os nyid du gyur//} udyānamardanakṣepairgaṇānāṃ dveṣyatāṃ yayau \n\n a.ka.177kha/20.26. 'os pa nyid du gyur pa|= {'os nyid du gyur/} 'os pa ma yin|= {'os pa ma yin pa/} 'os pa ma yin pa|• kri. nārhati — {'di dag ni chu phor gang gi 'os kyang ma yin no//} naite'rhanti pānīyasthālakamapi śi.sa.55kha/53; {sbyor bar 'os pa ma yin no//} na prayogamarhati he.bi.252kha/69; {bud med gcig gis spyod bya nyid/} /{gzhan dang gzhan gyis 'os min pa//} ekabhogyaiva lalanā na parasparamarhati \n a.ka.234kha/89.163; \n\n• vi. nocitaḥ, o tā — {de slad mi yi bdag po ni/} /{khyod kyi btsun mor 'os pa min//} tasmādeṣā narapatermahiṣī na tavocitā \n a.ka.179ka/20.43; anarhaḥ, o rhā — {kha bskang bar 'os pa ma yin pa ni dge 'dun gyi tha snyad la tshogs par dbyung ba nyid ma yin no//} nānarhasya pūraṇe saṅghavyavahṛtau sabhyatvam vi.sū.92ka/110; {bdag cag bud med smad 'os rnams/} /{de yi man ngag 'os ma yin//} nindyāstadupadeśānāmanarhā yoṣito vayam \n\n a.ka.71ka/7.8; \n\n• dra. ( {smos pa'i 'os pa ma yin pa} akathyaḥ) — {de ltar med par lta ba de ni tshangs pa mtshungs par spyod pa mdzangs pa rnams kyis smos pa'i 'os pa ma yin pa dang 'grogs par mi bya ba yin te} sa evaṃ nāstikaḥ sannakathyo bhavatyasaṃvāsyo bhavati vijñānāṃ sabrahmacāriṇām la.vi.187kha/286; ( {tshar gcad pa'i 'os ma yin pa} anigrahārhaḥ) — {rigs pa smra ba ni tshar gcad pa'i 'os ma yin pas tshar gcod par byed pa 'di srid par 'os pa ma yin mod} nyāyavādinaṃ tvanigrahārhamapi yannigṛhṇanti—tanna sambhāvyate vā.ṭī.51kha/3. 'os pa ma yin mod|dra.— {rigs pa smra ba ni tshar gcad pa'i 'os ma yin pas tshar gcod par byed pa 'di srid par 'os pa ma yin mod} nyāyavādinaṃ tvanigrahārhamapi yannigṛhṇanti—tanna sambhāvyate vā.ṭī.51kha/3. 'os pa min|= {'os pa ma yin pa/} 'os pa yin|kri. arhati — {'on te bskyed par 'os pa yin no zhe na ni gzhan ches shin tu 'os pa yin te} athotpādanamarhatīti, anyat sutarāmarhati abhi.bhā.34kha/1000; dra.— {tshig gzung bar 'os pa yin} ādeyavacanaśca bhavati śi.sa.189kha/188; 'os pa'i bdag|vi. yuktātmā — {mi 'os byed dang 'os pa'i bdag/} /{'os dang mi 'os ldog pa 'o//} ayuktakārī yuktātmā yuktāyukto viparyayaḥ \n\n kā.ā.327kha/2.167. 'os par 'gyur|dra.— {de'i tshig gzung bar 'os par 'gyur} … {tshig 'chal ba med par 'gyur ro//} sa ādeyavacanaśca bhaviṣyati…aprakīrṇavacanaśca bhaviṣyati a.sā.47ka/27. 'os par song|kri. jagāma — {bag ma'i cho gas rab tu sbyar byas pa/} /{mchod yon bsten pa de dag rgyal po'i khyams/} /{glu dang gar ldan mtho ris ltar mdzes pa/} /{rin chen stan bkod dga' ston 'os par song //} nirvartitodvāhavidhiprabandhau tau gītanṛtyocitanākakāntam \n vinyastaratnāsanamarghyabhājau rājāṅgaṇaṃ jagmaturutsavārham \n\n a.ka.303kha/108.109; 'os bab can|vi. bhajamānam — bhajamānam {bsten bya'am 'os bab can} mi.ko.43kha \n 'os ma yin pa|= {'os pa ma yin pa/} 'os min|= {'os pa ma yin pa/} 'os min pa|= {'os pa ma yin pa/} 'os min gzugs can|pā. ayuktarūpakam, rūpakabhedaḥ — {gdong 'di 'dzum gsher zla 'od dang /} /{snum pa'i mi+ig gi ut+pa la can/} /{zla 'od ut+pa la mi ldan pas/} /{ldan} ( {'os} pā.bhe.) {min zhes pa'i gzugs can no//} idamārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham \n iti jyotsnotpalāyogādayuktaṃ nāma rūpakam \n\n kā.ā.324kha/2.66. 'os 'os|vi. samucitaḥ — {phongs pa rnams la 'os 'os su gang ci 'dod ces bos te} samucitāyāṃ kṛtāyāmarthijanasya kaḥ kimicchatītyāhvānāvaghoṣaṇāyām jā.mā.9ka/8. 'os su gyur|= {'os gyur pa/} 'os su gyur pa|= {'os gyur pa/} ya|1. caturviṃśatitamo vyañjanavarṇaḥ \n asyoccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas rkan dang /} {byed pa lce dbus/} {nang gi rtsol ba rkan lce cung zad phrad pa dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.2539 \n 2. ya (devanāgarīvarṇaḥ) — {ya zhes brjod pa dang chos ji lta ba bzhin du rtogs par bya ba'i sgra byung ngo //} yakāre yathāvaddharmaprativedhaśabdaḥ (niścarati sma) la.vi.67kha/89 3. yugalayorekam — {rkang pa ya gcig gis} ekena pādena vi.va.124ka/1.12; {rkang pa ya gcig gis 'greng zhing nyi ma gang na ba de logs su 'gyur bar byed pa} ekapādakaḥ sthitvā yataḥ sūryastataḥ parivartate śrā.bhū.21ka/50. ya rkan|tālu, kākudam — {tA lu} ( {ya rkan} pā.bhe.) {zhes pa dkan yin no//} tālu tu kākudam a.ko.176kha/2.6.91; talati pratitiṣṭhati dagdhaśeṣamatreti tālu \n tala pratiṣṭhāyām a.vi.2.6.91. ya gangs|saṃkramam, saṃkhyāviśeṣaḥ — {khrib khrib khrib khrib na ya gangs so//} {ya gangs ya gangs na cho ma'o//} vigavaṃ vigavānāṃ saṃkramam, saṃkramaṃ saṃkramāṇāṃ visaram ga.vyū.3ka/103. ya gad|= {skas} niḥśrayaṇī — {ya gad las gzeg par bya'o//} adhirohenniḥśrayaṇyā vi.sū.94kha/113; niḥśrayaṇikā — {so phag las byas pa'i them skas bya'o//} … {ma 'byor na ya gad do//} sopānakasya karaṇamiṣṭakāmayasya…asampattau niḥśrayaṇikāyāḥ vi.sū.94kha/113; adhirohiṇī — {skas ka dang ni ya gad do//} niśreṇistvadhirohiṇī a.ko.153ka/2.2.18; adhirohatyanayeti adhirohiṇī \n dārunirmitasopānanāmanī a.vi.2.2.18; {shing skas la/} adhirohiṇī {ya gad kyang zer ro//} mi.ko.141ka \n ya nga|= {ya nga ba/} ya nga ba|• vi. viṣamaḥ — {grogs po khyim 'di ni ya nga ba yin gyis/} {ma 'jug shig} vayasya viṣamametad gṛham, mā pravekṣyasi vi.va.168kha/2.100; {lam ya nga la bgrod dka' bas nyon mongs par 'gyur gyis/slar} {log shig} viṣamāḥ panthāno durgamāḥ khedamāpatsyase, nivartasva vi.va.215kha/1.92; sukṛcchraḥ — {'jig rten pha rol ya nga zhing /} /{tshe thung bar ni shes byas nas//} alpakaṃ jīvitaṃ jñātvā sukṛcchraṃ sāmparāyikam \n vi.va.180kha/1.61; \n\n• saṃ. viṣamam — {ya nga ba dang phrad pa} viṣamasamavadhānaḥ rā.pa.250ka/151. ya nga ba dang phrad pa|vi. viṣamasamavadhānaḥ — {sangs rgyas bcom ldan 'das de ci 'dra ba dang} … {ji ltar 'khor ba ya nga ba dang phrad pa dang} yādṛśaḥ saṃbuddho bhagavān…yathā viṣamasamavadhānaśca saṃsāraḥ rā.pa.250ka/151. ya nga ba ma spangs pa|viṣamāparihāraḥ — {byang chub kyi bar chad byed pa'i chos brgyad yod par smra ste} … {ya nga ba ma spangs par 'chi ba'i dus byed par 'gyur ba} aṣṭau bodheḥ paripanthakarān dharmān vadāmi… viṣamāparihāreṇa kālakriyā rā.pa.242kha/141; ma.vyu.6957 (99ka). ya nga ba mi spangs pa|= {ya nga ba ma spangs pa/} ya gcig|vi. ekaḥ — {de nas rgyal po des} … {mig ya gcig sman dpyad las byung ba bzhin du dal bus ma snad par phyung ste} atha sa rājā…nayanamekaṃ vaidyaparidṛṣṭena vidhinā śanakairakṣatamutpāṭya jā.mā.11kha/11; {des bdog pa thams cad yongs su btang bas gos ya gcig tsam gyon par zad de} sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ a.śa.94ka/84; dvitīyaḥ — {bdag nyid chen po de'i lag pa ya gcig dang dpung pa gnyis dang rna ba dang sna dang rkang pa gnyis kyang de bzhin du bcad do//} tasya mahātmano dvitīyaṃ pāṇimubhau bāhū karṇanāsaṃ caraṇau tathaiva nicakarta jā.mā.171ka/197. ya mchu|oṣṭhaḥ, dehāvayavaviśeṣaḥ — {ya mchu ma mchu zhal g}.{yogs dang /} /{gcod byed kyi ni sgo zhes bya//} oṣṭhādharau tu radanacchadau daśanavāsasī \n a.ko.176kha/2.6.90; uṣyate uṣṇāhāreṇa dahyate oṣṭhaḥ \n uṣa dāhe a.vi.2.6.90. ya tog|= {rtse mo} prāntaḥ — {yu ba'i rtsa ba nas gas na sbu gu bskon no/} /{ya tog ni dkri bas so//} bandhanaṃ yaṣṭermūlāsphoṭe kūṭena \n prāntādaṭṭanena vi.sū.97kha/117. ya stags|upahāraḥ — {gnas skabs der ni chom rkun pa/} /{nags kyi mtha' na gnas pa rnams/} /{dur ga'i ya stags khas blangs pa'i/} /{mi ni tshol ba dag la zhugs//} asminnavasare caurāḥ kānanāntanivāsinaḥ \n uktaṃ durgopahārāya naramanveṣṭumāyayuḥ \n\n a.ka.201kha/84.27. ya them|aṭṭaḥ — {ya them ya phubs mo yin no//} syādaṭṭaḥ kṣaumamastriyām a.ko.152kha/2.2.12; aṭṭante hiṃsanti yodhā atra sthitvetyaṭṭaḥ \n aṭṭa atikramaṇahiṃsanayoḥ…prākārāgrasthitaraṇagṛhanāmanī a.vi.2.2.12. ya da ba|yādavaḥ, yaduvaṃśī — {rgyal po mtha' yas gsungs pa ni/} /{ya da ba yi rigs su 'byung /} /{de dag phyi ma'i rgyal po ni/} /{khyab 'jug ces ni bya ba 'byung //} anantā nṛpatayo proktā yādavānāṃ kulodbhavāḥ \n teṣāmapaścimo rājā viṣṇunāmā bhaviṣyati \n\n ma.mū.313ka/489. ya gdong|kakṣyā, varatrā — {'dzeg stegs dang ni ya gdong ngo //} dūṣyā kakṣyā varatrā ca a.ko.188ka/2.8.42; kakṣāyāṃ gajapārśvabhāge vartamānā kakṣyā…gajamadhyabandhanāya nirmitacarmarajjunāmāni a.vi.2.8.42. ya phubs|kṣaumam — {ya them ya phubs mo yin no//} syādaṭṭaḥ kṣaumamastriyām a.ko.152kha/2.2.12; yodhā atra kṣuvantīti kṣaumam \n ṭukṣu śabde \n prākārāgrasthitaraṇagṛhanāmanī a.vi.2.2.12; avaṣaṅgaḥ ma.vyu.5570 (82kha); mi.ko.141ka \n ya phyis|pā. pragṛhyam — {bsdus pa brjod par mi 'dod ces/} /{tshig la mtshams sbyor med pa dang /} /{ya phyis la sogs rgyu med pa/} /{de ni mtshams sbyor bral zhes bstan//} na saṃhitāṃ vivakṣāmītyasandhānaṃ padeṣu yat \n tadvisandhīti nirdiṣṭaṃ na pragṛhyādihetukam \n\n kā.ā.340ka/3.159. ya ma brla|vi. riktakaḥ — {stong pa gsob gsog ya ma brla//} śūnyaṃ tu vaśikaṃ tucchariktake a.ko.210ka/3.1.56; vaśikaḥ ma.vyu.7318 (104ka). ya man ta ka|= {gshin rje gshed/} ya mu na|nā. yamunā, nadī — {chu bo chen po} … {'di lta ste/} {si ta dang gang gA dang ya mu na dang} mahānadyaḥ…tadyathā gaṅgā, sītā, yamunā kā.vyū.232ka/294; {zhi ba'i sring mo ya mu nA//} yamunā śamanasvasā a.ko.149ka/1.12.32; yamena yamalajā yamunā a.vi.1.12.32. ya mu na skyes|= {phug ron mig sman} yāmunam, kāpotāñjanam mi.ko.60kha \n ya mu na las skyes pa|= {ya mu na skyes/} ya mu na'i spun|nā. = {gshin rje} yamunābhrātā, yamarājaḥ — {mthar byed ya mu na yi spun/} /{zhi byed gshin rje gshin rje'i rgyal//} kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ \n\n a.ko.131kha/1.1.59; yamunāyā bhrātā yamunābhrātā a.vi.1.1.59. ya mu nA|= {ya mu na/} ya mtshan|• saṃ. 1. = {ngo mtshar ba} vismayaḥ — {skye bo rnams ni ya mtshan las/} /{'phyang zhing 'phyang ba su zhes brjod//} lambate lambate ko'yamityukte vismayājjanaiḥ \n a.ka.322ka/40.177; {de mthong nas ni de dag rnams/} /{ya mtshan bsam gtan 'dzin par gyur//} taṃ vilokyābhavat tāsāṃ vismayadhyānadhāraṇā \n\n a.ka.229kha/25.56; {mthong nas kyang ya mtshan skyes nas mig bgrad de tshigs su bcad pas smras pa} dṛṣṭvā ca punarvismayotphullalocano gāthāṃ bhāṣate vi.va.158ka/1.46; āścaryam — {kun du dga' ba dang kun nas mnar sems mi 'byung ba ya mtshan rmad du byung bar rnam par gzhag gi} nandyāghātānutpāda āścaryam adbhutaṃ vyavasthāpyate abhi.sphu.271kha/1094; kautūhalam — kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam \n a.ko.144kha/1.8.31; kutsitaṃ pāpaṃ tūlayatīti kautūhalam a.vi.1.8.31; kutūhalam mi.ko.42ka 2. pāṣaṇḍaḥ — {'jig rten ya mtshan ji snyed pa/} /{de dag kun du rab byung nas/} /{lta ba tha dad gyur pa yi/} /{sems can rnams ni yongs su 'grol//} yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te \n nānādṛṣṭigataṃ prāptāṃste sattvān paripācati \n\n śi.sa.175ka/172; \n\n• vi. adbhutaḥ — {gang dag sangs rgyas nyid la bla ma ya mtshan gyi chos dang ldan par lta ba} ye ca gurutvaṃ buddhatvaṃ paśyanti adbhutadharmayuktam sū.vyā.161kha/50; āścaryaḥ — {ya mtshan gyi chos nar ma rnam pa sna tshogs phun sum tshogs pa'o//} vividhanijāścaryadharmasampat abhi.bhā.58ka/1097; vismitaḥ, o tā — {de dag thos nas ser skya ni/} /{tshigs bcad zab mos ya mtshan te//} etadākarṇya kapilaḥ ślokagāmbhīryavismitaḥ \n a.ka.304ka/39.78; {de brjod thos pa'i ya mtshan pa'i/} /{phun tshogs dge slong la gsungs pa//} uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam \n\n a.ka.343ka/45.12; \n\n• avya. citram— {sha yi rang bzhin lus po 'di/} /{dman pa yin yang skad cig gang /} /{nur zhing 'khrugs par mi 'gyur ba/} /{'di nyid ya mtshan shin tu che//} idameva mahaccitramiyaṃ māṃsamayī tanuḥ \n na yāti kledavaiklavyaṃ kṣaṇaṃ paryuṣite'pi yat \n\n a.ka.214kha/24.80; \n\n• pā. vismayaḥ, sthāyibhāvaviśeṣaḥ — {dpa' ba sgeg pa dag gi dngos/} /{brtan pa khro dang ya mtshan no/} /{dbyangs bdun rdzogs pa 'di dag ni/} /{tha dad lam du rab tu 'jug//} vīraśṛṅgārayorbhāvau sthāyinau krodhavismayau \n pūrṇasaptasvaraḥ so'yaṃ bhinnamārgaḥ pravartate \n\n kā.ā.340kha/3.170. ya mtshan skyes nas mig bgrad|vi. vismayotphullalocanaḥ — {mthong nas kyang ya mtshan skyes nas mig bgrad de tshigs su bcad pas smras pa} dṛṣṭvā ca punarvisma– yotphullalocano gāthāṃ bhāṣate vi.va.158ka/1.46. ya mtshan gyi chos|āścaryadharmaḥ — {ya mtshan gyi chos nar ma rnam pa sna tshogs phun sum tshogs pa} vividhanijāścaryadharmasampat abhi.bhā.58ka/1098. ya mtshan gyi chos nar ma rnam pa sna tshogs phun sum tshogs pa|pā. vividhanijāścaryadharmasampat, prabhāvasampadbhedaḥ — {mthu phun sum tshogs pa yang rnam pa bzhi ste} … {ya mtshan gyi chos nar ma rnam pa sna tshogs phun sum tshogs pa'o//} caturvidhā prabhāvasampat…vividhanijāścaryadharmasampacca abhi.bhā.58ka/1098. ya mtshan gyis rnam par 'khrul|vi. vismayodbhrāntaḥ — {de nas rab bzang ya mtshan gyis/} /{rnam par 'khrul la bcom ldan 'das/} /{'byung po kun phan la dgyes pas/} /{bu 'di blang bar gyis zhes gsungs//} tataḥ subhadraṃ bhagavān sarvabhūtahite rataḥ \n babhāṣe vismayodbhrāntaṃ putro'yaṃ gṛhyatāmiti \n\n a.ka.89ka/9.33. ya mtshan gyur pa|= {ya mtshan du gyur pa/} ya mtshan can|• vi. 1. savismayaḥ — {ngo mtshar de mthong ya mtshan can/} /{de yis de dag rnams la dris//} sa tadāścaryamālokya tān papraccha savismayaḥ \n a.ka.136kha/67.30 2. pāṣaṇḍikaḥ — {chos 'di pa ma yin pa bdag po khyim pa dang bcas pa ya mtshan can thams cad ma yin pa'i 'dug gnas so//} anedamdharmakaḥ sagṛhisvāmiko (')sarvapāṣaṇḍika āvasathaḥ vi.sū.35ka/44; pāṣaṇḍī — {de lta yin na ni/} {rdul phra rab rnams bsags pa dang gyes pa tsam kho nar 'gyur gyi/} {cung zad skye ba yang med la 'gag pa yang med pas ya mtshan can 'tsho byed rnams kyis rtsod pa bslangs pa yin no//} evaṃ ca sati pa– ramāṇusañcayavibhāgamātrameva prāpnoti, na tu kaścidutpādo nāpi nirodha ityājīvakānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati abhi.sphu.118kha/814; \n\n• saṃ. pāṣaṇḍaḥ — {de'i lam bstan pas kyang de ma yin pa'i ya mtshan can thams cad spangs pa'i phyir dang} tanmārgade– śanayā ca sarvatadanyapāṣaṇḍapratikṣepaṇāt bo.bhū.198ka/266. ya mtshan bcas|= {ya mtshan dang bcas pa/} ya mtshan che|= {ya mtshan che ba/} ya mtshan che ba|• vi. adbhutaḥ — {lha'i lus ya mtshan che ba mngon sum du bstan nas bar snang la gnas te} sandṛś– yamānadivyādbhutavapurantarikṣe sthitvā jā.mā.19kha/21; āścaryaḥ — {ya mtshan che ba'i mig de mthong bar gyur nas rgyal po de sems rab tu dga' bas yang brgya byin la smras pa} prādurbhūte ca tasminnayanāścarye pramuditamanāḥ sa rājā punarapi śakramuvāca jā.mā.13ka/13; vismitaḥ — {khyod kyi nyan thos sred bral zhing /} /{ya mtshan 'dzin pa med rnams la'ang /} /{lha rnams thal sbyar smon bgyid cing /} /{ya mtshan che ba lta bur mchod//} avismitān vismitavat spṛhayanto gataspṛhān \n upāsate prāñjalayaḥ śrāvakānapi te surāḥ \n\n vismitavat śa.bu.114kha/111; \n\n• saṃ. ativismayaḥ ma.vyu.7163 (abhivismayaḥ ma.vyu.102ka). ya mtshan cher gyur|vi. vismitamatiḥ — {de nas rngon pa de rab tu ya mtshan cher gyur te/} {ba spu zing zhes byed par gyur nas bzhin bzangs la yang smras pa} atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141; savismayaḥ — {de dag gi byad gzugs dang mtshan ma legs par brtags nas ya mtshan cher gyur te legs par pha rol tu phyin pa la smras pa} samyakcaiṣāmākṛtinimittamavadhārya savismayāḥ supāragāya nyavedayanta jā.mā.81kha/94. ya mtshan thob|vi. vismayamāpannaḥ — {dkyil 'khor gyi khang pa de nyid dang ma la ya'i skyed mos tshal mthong bar gyur to//} {de mthong ba na ya mtshan thob nas} … {zhes pa'i tshig 'di smras so//} tadeva maṇḍalagṛhaṃ malayodyāne taṃ dṛṣṭvā vismayamāpannā idaṃ vacanamāhuḥ vi.pra.130ka/1, pṛ.28. ya mtshan dang bcas pa|vi. savismayaḥ — {der ni skye bo'i tshogs 'ongs pas/} /{chu ni zad pa med gyur pa/} /{mthong nas ya mtshan dag dang bcas//} dṛṣṭvā savismayastatra janasaṅghaḥ samāgataḥ \n toyamakṣayatāṃ yātam a.ka.260ka/94.14; dra.— {rgyal po ya mtshan bcas song tshe/} /{gzhon nu chung mar bcas pa yis/} /{bcom ldan 'das kyis gsungs pa yi/} /{chos ni dag pa'i blo yis thos//} yāte savismayaṃ rājñi kumāraḥ saha jāyayā \n kathyamānaṃ bhagavatā dharmaṃ śuśrāva śuddhadhīḥ \n\n a.ka.366ka/48.98. ya mtshan du gyur|= {ya mtshan du gyur pa/} ya mtshan du gyur pa|• kri. vismayaṃ yayau — {byang chub sems dpa'i spyod pa ni/} … {thos nas dge slong rnams/} … {ya mtshan gyur//} bodhisattvacaritaṃ niśamya te \n bhikṣavaḥ …vismayaṃ yayuḥ \n\n a.ka.265ka/31.70; vismayamāyayau — {des kyang mdzes pa'i rnam pa can/} /{brtan pa byis pa lang tsho yi/} /{mtshams kyi dbus gnas nyid gyur pa/} /{de mthong ya mtshan dag tu gyur//} sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau \n dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam \n\n a.ka.148ka/14.106; \n\n• vi. vismitaḥ — {de nas rgyal po ya mtshan du gyur nas mdangs phyung ste gnod sbyin la smras pa} tato rājā vismitot– phulladṛṣṭistaṃ guhyakamuvāca a.śa.108kha/98; vismayamāpannaḥ — {de thos pas rgyal po gsal rgyal dang skye bo phal po che gzhan dag kyang mchog tu ya mtshan du gyur to//} yacchravaṇādrājā prasenajidanyatamaśca mahājanakāyaḥ paraṃ vismayamāpannaḥ a.śa.50kha/43; {sngon ma mthong ba'i gus par sgrim pa mthong nas mchog tu ya mtshan du gyur to//} adṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayamāpannāḥ a.śa.10kha/9; vismayamayaḥ — {de yi dus na sa yi bdag po dag gi brtan pa 'di/} /{nyams pa med pas ya mtshan gyur pa'i lha yi bu mo rnams/} … /{de yi spyod tshul dag la mchod pa'i gus pa ci yang byung //} tasmin kṣaṇe kṣitipateraparikṣatena dhairyeṇa vismayamayastridaśāṅganānām \n…pūjādaraḥ kimapi taccarite babhūva \n\n a.ka.41ka/55.48. ya mtshan du bstan pa|vismayajananam — {de nas rgyal po mya ngan med kyis gnas brtan nye bar srung la ya mtshan du bstan pa'i phyir khye'u mdzes ldan khrid de khyim bya'i kun dga'i ra bar song ngo //} tato rājā aśokaḥ sthaviropaguptasya vismayajananārthaṃ sundaraṃ ca kumāramādāya kukkuṭāgāraṃ gataḥ a.śa.285kha/262. ya mtshan du 'dzin|kri. vismayamāpadyate — {skye bo mang pos kyang lha'i spos kyi dri tshor nas mchog tu ya mtshan du 'dzin te} janakāyaśca divyaṃ gandhamāghrāya paraṃ vismayamāpadyate a.śa.170ka/157. ya mtshan du 'dzin pa|= {ya mtshan du 'dzin/} ya mtshan du 'dzin par byed pa|vismāpanā — {sangs rgyas kyi bstan pa la 'jug par bya ba'i phyir 'dun par byed mgu bar byed ya mtshan du 'dzin par byed pa'o//} buddhaśāsanāvatārāya cāvarjanā toṣaṇā vismāpanā bo.bhū.76ka/97. ya mtshan ldan|= {ya mtshan ldan pa/} ya mtshan ldan pa|vi. savismayaḥ — {ya mtshan ldan pa'i lha yi bu/} /{de dag rnams kyis g}.{yo ma nus//} na te kampayituṃ śekurdevaputrāḥ savismayāḥ \n\n a.ka.24.151; {de nas mtshan shes ya mtshan ldan/} /{kun gyis mi bdag la smras pa//} lakṣaṇajñāstataḥ sarve nṛpamūcuḥ savismayāḥ \n a.ka.210ka/24.27; vismayāvahaḥ — {gang yang lha dbang las lhag pa/} /{mthu ni ya mtshan ldan pa dag//} surādhipādhikaḥ ko'pi prabhāvo vismayāvahaḥ \n a.ka.46ka/4.113; vismitaḥ — {snying stobs phun tshogs de la ni/} /{mngon phyogs ya mtshan ldan pas smras//} abhyetya sattvasampannaṃ tamabhāṣata vismitaḥ \n\n a.ka.64kha/6.136. ya mtshan pa|= {ya mtshan/} ya mtshan byas par gyur|kri. vismayo'tanyata — {mthon por gyur pa'i zab mo dang /} /{zla ba'i 'od zer dpa' bo dang /} /{sa gzhi 'dzin pa dam pa'i phyogs/} /{gang gis ya mtshan byas par gyur//} gambhīreṇonnatimatā śūreṇa śa– śikāntinā \n satpakṣeṇa kṣitibhṛtā yenātanyata vis– mayaḥ \n\n a.ka.20ka/3.10. ya mtshan byed|= {ya mtshan byed pa/} ya mtshan byed pa|vi. vismayakārī, o riṇī — {ya mtshan byed po de yis ni/} /{gzan gyi phung po zos pa'i tshe//} andhasāṃ śakaṭe tena bhukte vismayakāriṇā \n a.ka.224kha/89.39; {ya mtshan byed pa zab mo yi/} /{skad kyang rab tu byung gyur te//} uccacāra ca gambhīrā vāṇī vismaya– kāriṇī \n\n a.ka.277kha/35.36. ya mtshan byed po|= {ya mtshan byed pa/} ya mtshan mi che|anadbhutam — {e ma'o gnas pa e ma'o tshul/} /{e ma'o yon tan e ma'o sku/} /{sangs rgyas kyi ni chos rnams la/} /{ya mtshan mi che 'ga' ma mchis//} aho sthitiraho vṛttamaho rūpamaho guṇāḥ \n na nāma buddhadharmāṇāmasti kiñcidanadbhutam \n\n śa.bu.115kha/147. ya mtshan 'dzin pa med|vi. avismitaḥ — {khyod kyi nyan thos sred bral zhing /} /{ya mtshan 'dzin pa med rnams la'ang /} /{lha rnams thal sbyar smon bgyid cing /} /{ya mtshan che ba lta bur mchod//} avismitān vismitavat spṛhayanto gataspṛhān \n upāsate prāñjalayaḥ śrāvakānapi te surāḥ \n\n śa.bu.114kha/111. ya za ma lug|vi. tālumuktaḥ — {ya za ma lug gta' gam dang /} /{de lta bu yi mi rnams ni//} tāla (?lu)muktā kandalicchinnā evaṃrūpā hi puruṣāḥ \n\n vi.sū.4kha/4. ya zad skyes|vi. vivṛddhaḥ — {dge slong dag gzhon nu de bas kyang ya zad skyes nas} iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ la.vi.68ka/89. ya ya po|utplāvitatvam— {yid bde ba yang ma yin thugs ya ya por yang mi 'gyur gyi/} {de la de bzhin gshegs pa dran pa dang shes bzhin du btang snyoms su bzhugs te} na saumanasyam, na cetasa utplāvitatvam \n upekṣakastatra tathāgato viharati smṛtaḥ samprajānan abhi.sphu.270kha/1092. ya ya por 'gyur|kri. utplavate — {shes rab kyi pha rol tu phyin pa bsgom pa gang zhig zhum par mi bgyid/} {ya ya por mi 'gyur} prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate a.sā.174kha/97. ya ya bo|= {ya ya po/} ya yig|yakāraḥ — {dga' ba'i dga' ston brjod pa la/} /{ji ltar ya yig la sogs bzhin//} yathā yakārādipadaṃ ratyutsavanirūpaṇe \n\n kā.ā.320kha/1.65; {nam mkha'i khams la ya yig rlung gi dkyil 'khor ro//} {de'i steng du ra yig me'i dkyil 'khor ro//} ākāśadhātau yakāro vāyumaṇḍalam \n tadupari rakāro agnimaṇḍalam vi.pra.157ka/1.5. ya yo|vi. = {yon po} kuṭilaḥ — {ya yo med pa'i stabs} akuṭilagatiḥ la.vi.134ka/199; jihmaḥ — {chos kyi tshul shing ya yo med pa} dharmaśalākā ajihmā vi.sū.91ka/109; vakraḥ ma.vyu.7323 (104ka). ya yo med pa|vi. akuṭilaḥ — {ya yo med pa'i stabs} akuṭilagatiḥ la.vi.134ka/199; ajihmaḥ, o hmā — {chos kyi tshul shing ya yo med pa khyar khyor med pa} dharmaśalākā ajihmā avaṅkā vi.sū.91ka/109. ya yo med pa'i stabs|pā. akuṭilagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa} … {mi bskyod pa'i stabs dang} … {ya yo med pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…akuṭila– gatiḥ la.vi.134ka/199. ya yor ma gyur pa|vi. ajihmaḥ — {dpe byad bzang po brgyad cu} … {phyag gi ri mo ya yor ma gyur pa dang} aśītyanuvyañjanāni… ajihmapāṇilekhaśca la.vi.57kha/75; dra.— {chos gos gsum mo//} {dge 'dun gyi'o//} {bshad brdab ma byas pa dang ya yor ma gyur pa dang ma mugs pa dang ma zegs pa'o//} tricīvaram \n sāṅghikamamṛditamavilikhitamapailotikam vi.sū.65kha/82. ya rabs|• saṃ. 1. āryaḥ — {ya rabs phrad par nyams ma gyur//} ajaryaṃ hyāryasaṅgatam jā.mā.126kha/146; uttamaḥ — {ya rabs rnams la nyam nyes gnod pa bzhin/} /{ma rabs rnams la} … /{sdug bsngal rnams kyis de ltar gnod mi 'gyur//} manāṃsi duḥkhairna hīnavargasya tathā vyathante…yathottamānāṃ vyasanāgameṣu \n\n jā.mā.147ka/170; uttamajanaḥ — {ya rabs dag ni phal cher bla ma dang dad pa'i lha la mchod nas las rnams la 'jug ste} uttamajano hi prāyaśo guruṃ śraddhādevatāṃ cābhyarcya karmasu pravartate ma.ṭī.189kha/3; abhijātaḥ — {ya rabs dul ba'i tshul ni de ma lags//} na hyeṣa mārgo vinayābhijātaḥ jā.mā.126kha/146 \n 2. = {ya rabs nyid} āryatā — {khyod ni dgra bo rnams la'ang byams/} /{nyams par gyur la phan 'dogs mdzad/} /{gtum po rnams la thugs brtse bas/} /{khyod ni ya rabs rmad cig lags//} viruddheṣvapi vātsalyaṃ pravṛttiḥ patiteṣvapi \n raudreṣvapi kṛpālutvaṃ kā nāmeyaṃ tavāryatā \n\n śa.bu.114ka/105; \n\n• vi. sat — {ya rabs ma rabs chos gnyis ni/} /{e ma khyad par re che ge//} aho vikṛṣṭāntaratā sadasaddharmayoryathā \n jā.mā.59kha/69. ya rabs kyi rigs|kulikā — {ya rabs kyi rigs lnga brgya yang btsas par gyur to//} pañca ca kulikāśatāni prasūyante sma la.vi.51kha/69. ya lad|• saṃ. = {go cha} kavacaḥ — {mi'i gzugs 'dra ba dngul gyi ya lad gyon pa dag cig} … {mthong ngo //} dadṛśuḥ puruṣavigrahānāmuktarūpyakavacān jā.mā.81kha/94; ma.vyu.6072 (87ka); varma — {snying rje yi ni ya lad bgos//} karuṇāvarmavarmitaḥ nā.sa.8ka/150; daṃśanam — {de nas lus skyob go cha dang /} /{ya lad brang khebs go cha khrab/} /{ka ba tsa ni mo min no//} atha tanutraṃ varma daṃśanam \n uraśchadaḥ kaṅkaṭako jagaraḥ kavaco'striyām \n\n a.ko.190ka/2.8.64; daṃśyate'neneti daṃśanam \n daṃśa daṃśane a.vi.2.8.64; \n \n\n• vi. elaḥ, saṃkhyāviśeṣaḥ ma.vyu.7759 ( {yal} ma.vyu.110ka). ya lad bgos|= {ya lad bgos pa/} ya lad bgos pa|vi. varmitaḥ — {dge slong dag de la byang chub sems dpa' ni sngon gyi mtha' nyid nas 'khor ba'i skyon shin tu rig pa yin} … {ya lad gos pa yin} tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ…varmita(–) la.vi.92ka/131; kavacitaḥ ma.vyu.5203 (77kha). yag yag|samatā, saṃkhyāviśeṣaḥ — {shang shang shang shang na yag yag go/} /{yag yag yag yag na tham thim mo//} bhāludaṃ bhāludānāṃ samatā, samatā samatānāṃ visadam ga.vyū.3ka/103. yang|• avya. ca — {yang zhes bya ba ni bsdu ba'am rtsa ba bskangs pa'am lhag pa'i tshig ste} ceti samuccaye pādapūraṇe'dhikavacane vā ma.ṭī.191ka/5; {yang gi sgra ni phyir gyi don te} caśabdo hiśabdasyārthe nyā.ṭī.59kha/144; {tshigs mtshams su ni nya'i mtshams su ste/} {yang yig gis gnam stong gi mtshams su yang ngo //} parvacchede pūrṇimāyāśchede, cakārādamāvasyācchede ca vi.pra.189ka/1.52; {tshigs bcad rkang bzhi de yang ni/} /{br}-{i t+ta dzA ti zhes rnam gnyis//} padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā \n\n kā.ā.318kha/1.11; {drang srong de'i mdza' bo yang ri bong mi'i skad shes pa zhig yod de} tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī a.śa.104kha/94; {de'i nang na gcig ni dgra bcom pa yang yin la mang du thos pa yang yin no//} {cig shos ni so so'i skye bo yang yin la thos pa yang nyung ngo //} tatraiko bahuśruto'rhan, dvitīyo'lpa– śrutaḥ pṛthagjanaśca a.śa.262kha/240; {mchod rten re re la yang mar me'i rdza bo brgya stong nas mar me bus so//} ekaikatra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān rā.pa.255kha/158; vā — {khas len na yang rnam shes las/} /{tha dad pa ni tshad can min/} /{ldog pa grub pa med phyir ro//} upāye vā'pramāṇatā \n vijñānavyatiriktasya vyatirekāprasiddhitaḥ \n\n pra.vā.119ka/2.14; {de 'gro ba dang 'ong ba yang shes bzhin du spyod pa yin no//} so'tikrāman vā pratikrāman vā samprajānacārī bhavati bo.pa.92kha/56; {gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug} paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati bo.bhū.13kha/17; hi — {sngon chad ma byung ba yang 'dir brjod med/} /{sdeb sbyor mkhas pa'ang bdag la yod min te//} na hi kiñcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti \n bo.a.1ka/1.2; api — {dper na mes thams cad rim gyis dang cig car dag gis mi za na yang thams cad za zhes bya ba} yathā agniḥ sarvaṃ kramayaugapadyābhyāmabhuñjāno'pi sarvabhugiti ta.pa.276ka/1020; {bum pa yang shes pa skyed par byed pa yin la/} {mig la sogs pa gzhan yang yin te} jñānasya ghaṭo'pi janakaḥ, anye ca cakṣurādayaḥ nyā.ṭī.50ka/103; {zhe sdang tsha gdung la yang shin tu bsil//} dveṣoṣmatapte'pyatiśītalāni a.ka.79kha/8.1; {de ni rdzas su yod pa kho na yang ma yin la/} {btags par yod pa yang ma yin no//} naiva hi dravyato'sti, nāpi prajñaptitaḥ abhi.bhā.82kha/1192; {de lta na yang 'di mtshungs nyid//} tathāpi sama evāsau kā.ā.323ka/2.35; {deng sang du yang rgyan gyi rdzing zhes ming du chags so//} adyāpi sā ābharaṇapuṣkariṇītyevaṃ saṃjñāyate la.vi.113kha/166; {the tshom za na yang} satyapi saṃśaye ta.pa.211ka/892; api ca — {lhan cig tu yang zhes bya ba'i yang gi sgra ni zhar la 'ongs pa 'di bsdu ba'i don to//} etasya prasaṅgasya samuccayārthaścaśabdaḥ sahāpi ca iti abhi.bhā.45kha/103; punaḥ — {yang de'i tshe de'i dus na rgyal po'i khab kyi grong khyer chen po na byang chub sems dpa' sems dpa' chen po mdzes pa'i tog ces bya ba} … {zhig gnas pa} tena khalu punaḥ kālena tena samayena rājagṛhe mahānagare ruciraketurnāma bodhisattvo mahāsattvaḥ prativasati su.pra.3ka/4; {yang sgro btags pa'i don 'dzin pa na rang gi mtshan nyid du 'dzin te} sa punarāropito'rtho gṛhyamāṇaḥ svalakṣaṇatvenāvasīyate nyā.ṭī.44kha/72; {yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste} punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate abhi.sa.bhā.61ka/84; {de yang rnam pa bzhi ste} sa punaścaturvidhaḥ sū.vyā.178ka/72; punaśca — {yang sdud pa na sems bsdu ba'i phyir bdag gcig pu kho na la rus pa'i keng rus su mos pa'i bar du sdud de} punaśca saṃkṣipan yāvadekāmeva svāmasthiśaṅkalāmadhimucyate cittasaṃkṣepārtham abhi.bhā.9kha/896; bhūyaḥ — {yang de bzhin gshegs pa gcig 'jig rten du byung na} bhūyaścaikasya tathāgatasya loke utpādāt bo.bhū.50kha/65; bhūyo'pi mi.ko.64ka; atha — {yang bcom ldan 'das kyis 'phags pa'i rigs bzhis ci zhig bstan ce na} atha ca– turbhirāryavaṃśaiḥ kiṃ darśitaṃ bhagavatā abhi.bhā.8kha/894; atha vā — {yang zhes bya ba ni yang slob dpon 'di nyid kyis bzlog ste bshad pa yin no//} atha veti \n sa evācāryaḥ parāvṛtya punarbravīti abhi.sphu.104kha/787; tu — {rigs tsam 'dzin par 'gyur na yang /} /{bye brag gcig tu tha dad pa//} jātimātragrahe tu syādekāntena vibhinnatā \n viśeṣaṇasya ta.sa.48ka/473; cit — {de dag thams cad bkug nas rin po che'i mdzod bgos te/} {bu gang la yang mi slu bar byin no//} tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kañcit putraṃ vañcayet su.pa.34kha/13; {'dam skyes med pa'i rdzing bu na/} /{'ga' zhig tu yang de dus na/} /{pad mo dag ni 'khrungs par gyur//} apaṅkaje \n hrade babhūva kasmiṃścittatkālakamalodbhavaḥ \n\n a.ka.229ka/89.97; {'di yi rdzu 'phrul mchog dag ni/} /{ci yang bdag gis ma dmigs te//} naivāsya pratibhāṃ kāñcid bhavyāmupalabhāmahe \n a.ka.80ka/8.7; {ltos pa dang bcas tshad nyid ni/} /{la lar yang ni gzhag byas min//} sāpekṣaṃ hi pramāṇatvaṃ na vyavasthāpyate kvacit \n ta.sa.102kha/905; \n\n• vi. = {yang ba} laghuḥ — {gang du yi ge chad lhag dang /} /{lci yang ji ltar bzhin mi gnas//} varṇānāṃ nyūnatādhikye gurulaghvayathāsthitiḥ \n kā.ā.340ka/3.156; \n\n• saṃ. = {yang ba nyid} lāghavam — {sngar lci ba dag phyis yang phyir/} /{sdig pa bcom par byas pa min//} prāg gurorlāghavāt paścānna pāpaharaṇaṃ kṛtam \n\n pra.vā.117kha/1.261; \n\n• dra.— {ltung ba phra mo'i yang phra mo} kṣudrānukṣudrāpattiḥ sū.a.165ka/56; {de bzhin zag med dbyings na yang /} /{rgyal ba'i mdzad pa rgyun mi 'chad//} tathaivānāsrave dhātau avicchinnā ji– nakriyāḥ \n\n sū.a.155ka/40. \n (dra.— {slar yang /} {gzhan yang /} {nam yang /} {ci yang /} {'ga' yang /} ). yang ci|kiṃ punaḥ — {tshe dang ldan pa rab 'byor yang ci sems gang sems med pa'i sems de yod dam} kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam a.sā.4kha/3; kiṃ khalu — {yang ci 'di las gzhan la thar pa yod dam zhes bya ba ni} kiṃ khalvato'nyatra mokṣo nāstīti abhi.sphu.312ka/1189. yang ci ltar|kathaṃ punaḥ — {yang ci ltar na mdo 'di bor zhing 'gal bar byas pa yin zhe na} kathaṃ punaridaṃ sūtramapaviddhavirodhitaṃ bhavati abhi.sphu.118kha/814. yang ci ste|athāpi syāt — {yang ci ste byas pa nyid log pa'i shes pa kho na'i rgyu yin gyi/} {gzhan gyi ni ma yin no zhes nges par bzung ba ni ma yin no//} athāpi syāt, naivamavadhāritam—mithyājñānasyaiva kṛtakatā heturnānyasyeti ta.pa.171ka/799; {yang ci ste shes par byed pa yin pa'i phyir 'brel pa'i mtshan nyid kyi nus pa shes na shes pa skyed par byed pa yin gyi/} {ma shes par ni ma yin no/} /{des na ji skad du bshad pa'i skyon du thal bar mi 'gyur snyam na} athāpi syāt—jñāpakatvāt sambandhalakṣaṇā śaktirjñātā satī jñānaṃ janayati, nājñātā, tena na bhavati yathoktadoṣaprasaṅga iti ta.pa.197kha/860. yang ci'i phyir|atha kimartham — {yang ci'i phyir btang snyoms kyi dbang po dang mtshungs par ldan pa kho nar nges par bzung zhe na} atha kimarthamevopekṣā samprayogiṇyevāvadhāryata iti abhi.sphu.163ka/898; kiṃ punaḥ kā– raṇam — {yang ci'i phyir sems las byung ba gzhan rnams ni 'du byed kyi phung po gcig tu bsdus la/} {'du shes dang tshor ba dag ni logs shig tu phung por byas she na} kiṃ punaḥ kāraṇaṃ caitasikā ekatra saṃskāraskandhanikṣiptāḥ, vedanāsaṃjñe tu pṛthak skandhīkṛte abhi.bhā.36kha/64. yang de'i tshe na|tena khalu punaḥ samayena — {yang de'i tshe na bcom ldan 'das rgya mtsho'i klu'i rgyal po'i gnas nas zhag bdun lon te byung nas} tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt la.a.1/26.4. yang bkol|saṃveśaḥ — {bcom ldan 'das phyag na rdo rje lce dbab kyi gsang ba'i yang bkol gyi sgrub pa'i thabs zhes bya ba} bhagavadvajrapāṇyanalajihvaguhyasaṃveśasādhananāma ka.ta.2186. yang skye|= {yang skye ba/} yang skye ba|punarutpattiḥ — {dri ma spangs pa rnams kyang yang skye ba srid pa'i phyir} prahīṇānāmapi ba (ma bho.pā.) lānāṃ punarutpattisambhavāt ta.pa.310kha/1083; punarjanma — {mtshan ma ni yang skye ba'i rgyu yin pas mi dge ba'o//} nimittaṃ punarjanmahetutvādaśreyaḥ la.a.135ka/81; {slar mi ldog par gshegs pa ni yang skye ba dang 'dod chags la sogs pa'i} apunarāvṛttyā vā gatāḥ, punarjanmano rāgādinā bo.pa.42ka/1. yang skyes|= {yang skyes pa/} yang skyes pa|vi. punarjātaḥ — {bregs nas yang skyes pa'i sen mo dang skra dang rtswa la sogs pa la ngo shes par mthong ba yin mod kyi} yadyapi nūnaṃ punarjātanakhakeśatṛṇādiṣu pratyabhijñānaṃ dṛṣṭam ta.pa.241ka/196. yang bskyed par bya ba|vi. punarjanyam — {yang bskyed par bya ba ma yin par grub pa'i ngo bo} apunarjanyaṃ niṣpannaṃ rūpam ta.pa.154ka/32. yang bskyed par bya ba ma yin pa|vi. apunarjanyam — {de dag gi sgra ni zho la sogs pa'i gnas skabs yang bskyed par bya ba ma yin par grub pa'i ngo bo bzung ngo //} teṣāṃ ca madhyāvasthābhāvyapunarjanyaṃ niṣpannaṃ rūpaṃ gṛhyate ta.pa.154ka/32. yang brjod|= {yang brjod pa/} yang brjod pa|punarvacanam — {gtan tshigs la sogs pa yang brjod pa mang po la skyon med} (? {yod} ) {pa nyid kyi phyir} hetutvādibāhulyasya punarvacanasya doṣatvāt vā.nyā.349ka/108. yang tog|= {yang thog/} yang thog|aṭṭaḥ — {rlung chen 'byung bar shes bya ste/} /{shing dang lha khang 'gyel bar 'gyur/} /{yang thog ra ba ri rnams kyi/} /{rtse mo 'jig par the tshom med//} mahāvātaṃ tato vindyād vṛkṣadevakulāṃ bhide \n\n aṭṭaprākāraśṛṅgāṃśca parvatānāṃ na saṃśayaḥ \n ma.mū.200ka/216; aṭṭālaḥ — {lag pa gnyis kas thal ba de nyid blangs la/} {yang dag par gtor na/} {ra ba dang sgo khang dang yang thog kyang rab tu ltung bar 'gyur te} tadeva bhasmotsṛjed ubhau pāṇigṛhītaṃ prākāraṃ pratolī aṭṭālāśca prapatante ma.mū.282ka/440; harmyam — {yang thog rdo thal gsar du bskus pa la//} harmye sudhāsekanavāṅgarāge jā.mā.66kha/77; dra.— {khang pa'i yang thog na gnas pa} gṛhoparisthitaḥ nyā.ṭī.55kha/126. yang dag|= {yang dag pa/} {yang dag par/} {yang dag tu} samyak — {sa yi don tshul yang dag tu/} /{rnam par phye ste bshad par mdzod//} vibhajyārthagatiṃ samyagbhūmīnāṃ sa– mudāhara \n\n da.bhū.170kha/4; bhāvataḥ — {yang dag tu ste/} {don dam par de'i ngo bo nyid yin gyi} bhāvataḥ paramārthataḥ tādrūpyam ta.pa.148kha/23. yang dag dkrugs|= {yang dag par dkrugs pa/} yang dag dkrugs pa|= {yang dag par dkrugs pa/} yang dag bkag|= {yang dag par bkag pa/} yang dag bkag pa|= {yang dag par bkag pa/} yang dag bkod|= {yang dag par bkod pa/} yang dag bkod pa|= {yang dag par bkod pa/} yang dag skul|= {yang dag par skul ba/} yang dag skul ba|= {yang dag par skul ba/} yang dag skye|= {yang dag par skye ba/} yang dag skye ba|= {yang dag par skye ba/} yang dag skyed|= {yang dag par skyed pa/} yang dag skyed pa|= {yang dag par skyed pa/} yang dag skyes|= {yang dag par skyes pa/} yang dag skyes pa|= {yang dag par skyes pa/} yang dag bskul|= {yang dag par bskul ba/} yang dag bskul ba|= {yang dag par bskul ba/} yang dag bskyed|= {yang dag par bskyed pa/} yang dag bskyed pa|= {yang dag par bskyed pa/} yang dag khengs|= {yang dag par khengs pa/} yang dag khengs pa|= {yang dag par khengs pa/} yang dag khyab|= {yang dag par khyab pa/} yang dag khyab pa|= {yang dag par khyab pa/} yang dag 'khrigs|= {yang dag par 'khrigs pa/} yang dag 'khrigs pa|= {yang dag par 'khrigs pa/} yang dag 'khrugs|= {yang dag par 'khrugs pa/} yang dag 'khrugs pa|= {yang dag par 'khrugs pa/} yang dag 'khrungs|= {yang dag par 'khrungs pa/} yang dag 'khrungs pa|= {yang dag par 'khrungs pa/} yang dag gang|= {yang dag par gang ba/} yang dag gang ba|= {yang dag par gang ba/} yang dag gyur|= {yang dag par gyur pa/} yang dag gyur pa|= {yang dag par gyur pa/} yang dag grub|= {yang dag par grub pa/} yang dag grub pa|= {yang dag par grub pa/} yang dag glur blangs|= {yang dag par glur blangs pa/} yang dag glur blangs pa|= {yang dag par glur blangs pa/} yang dag dga' bar byed|= {yang dag par dga' bar byed pa/} yang dag dga' bar byed pa|= {yang dag par dga' bar byed pa/} yang dag bgags|= {yang dag par bgags pa/} yang dag bgags pa|= {yang dag par bgags pa/} yang dag bgo skal|= {yang dag pa'i bgo skal/} yang dag 'gags gyur|= {yang dag par 'gags gyur/} yang dag 'gul|= {yang dag par 'gul ba/} yang dag 'gul ba|= {yang dag par 'gul ba/} yang dag 'god|= {yang dag par 'god pa/} yang dag 'god pa|= {yang dag par 'god pa/} yang dag 'grub|= {yang dag par 'grub pa/} yang dag 'grub pa|= {yang dag par 'grub pa/} yang dag 'gro|= {yang dag par 'gro ba/} yang dag 'gro ba|= {yang dag par 'gro ba/} yang dag 'grogs|= {yang dag par 'grogs pa/} yang dag 'grogs pa|= {yang dag par 'grogs pa/} yang dag rgal byed|= {yang dag par rgal bar byed/} yang dag rgal byed pa|= {yang dag par rgal bar byed/} yang dag rgyal ba can|= {yang dag par rgyal ba can/} yang dag rgyal srid|sāmrājyam — {de yis de blangs spro ldan de/} /{srog ldan yang dag rgyal srid bzhin/} /{dung dang rgyal mtshan rnga yab bcas/} /{gnyis 'thung de dag rnams la byin//} ityarthitastaiḥ sotsāhaḥ sa tebhyastu dadau dvipam \n sajīvamiva sāmrājyaṃ saśaṅkhadhvajacāmaram \n\n a.ka.205ka/23.24; {yang dag rgyal srid bde ba thob pa yang /} /{thar pa'i don du mkhas pas 'dor bar byed//} sāmrāj– yasukhaṃ prāptaṃ vidvān santyajati mokṣāya \n\n vi.pra.110ka/1, pṛ.5. yang dag rgyas|= {yang dag par rgyas pa/} yang dag rgyas pa|= {yang dag par rgyas pa/} yang dag rgyu|= {yang dag par rgyu ba/} yang dag rgyu ba|= {yang dag par rgyu ba/} yang dag rgyug|= {rlung} marut, vāyuḥ — {dbugs 'byin reg ldan ma mos 'phel/} /{rtag 'gro} … {yang dag rgyug} śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n\n…marut a.ko.132ka/1.1.63; anena kupitena mriyate iti mārutaḥ \n maruccaivam a.vi.1.1.63; samīraḥ mi.ko.145ka \n yang dag sgrub|= {yang dag par sgrub pa/} yang dag sgrub pa|= {yang dag par sgrub pa/} yang dag sgrol|= {yang dag par sgrol ba/} yang dag sgrol ba|= {yang dag par sgrol ba/} yang dag brgyan|= {yang dag par brgyan pa/} yang dag brgyan pa|= {yang dag par brgyan pa/} yang dag bsgrags|= {yang dag par bsgrags pa/} yang dag bsgrags pa|= {yang dag par bsgrags pa/} yang dag bsgral|kri. samatārayat — {rgyab kyis byas mi shes dag ni/} /{byings par gyur pa yang dag bsgral//} akṛtajñaṃ nimajjantaṃ pṛṣṭhena samatārayat \n\n a.ka.344ka/45.24. yang dag bsgral nas|samuttīrya — {de slad chu gter chen po ni/} /{gzings kyis yang dag bsgral nas bdag//} tasmātpravahaṇenāhaṃ samuttīrya mahodadhim \n a.ka.260ka/31.9. yang dag bsgral ba|= {yang dag bsgral/} yang dag bsgribs|bhū.kā.kṛ. sañchāditaḥ — {gdugs kyis snang ba yang dag bsgribs/} /{rnga yab dag gi rlung gis bskyod//} chatrasañchāditā lokāścāmarānilalolitāḥ \n a.ka.248ka/29.12. yang dag bsgreng|= {yang dag par bsgreng ba/} yang dag bsgreng ba|= {yang dag par bsgreng ba/} yang dag bsngags|= {yang dag bsngags pa/} yang dag bsngags pa|vi. praśastabhūtaḥ, o tā — {ngag gi yon tan khyad par de bstod do/} /{dam pa mchog gi dngos grub byed pa dang /} /{yang dag bsngags dang} stoṣyāmi tāṃ vākyaguṇairviśiṣṭaiḥ siddhikarāyai pravarottamāyai \n praśa– stabhūtāyai su.pra.30kha/58. yang dag gcags pa|vi. saṃvyaktaḥ, o ktā — {de ni rab tu byung gyur kyang /} /{snying la yang dag gcags pa yi/} /{sngo bsangs dga' ma rtag tu 'dzin/} /{zla ba'i mtshan ma mdzes pa bzhin//} priyāmuvāha satataṃ śyāmāṃ pravrajito'pi saḥ \n śaśāṅka iva saṃvyaktāṃ hṛdaye lāñchanacchavim \n\n a.ka.103ka/10.35. yang dag bcings|= {yang dag bcings pa/} yang dag bcings pa|• kri. samaveṣṭayat — {de tshe de ni klu chen gyi/} /{lus su gyur nas yang dag bcings//} tadā mahānāgavapurbhūtvā sa samaveṣṭayat \n\n a.ka.270kha/33.10; \n\n• bhū.kā.kṛ. saṃyataḥ — {de nas me tog bcings pa dang /} /{sa ya tAH} ( {yang dag bcings} pā.bhe.) {ka tsa zhes so//} atha dhammillaḥ saṃyatāḥ kacāḥ a.ko.177ka/2.6.97; saṃyatāḥ baddhāḥ keśāḥ dhammilla ityucyate a.vi.2.6.97. yang dag bcom|= {yang dag par bcom pa/} yang dag bcom pa|= {yang dag par bcom pa/} yang dag chags|= {yang dag par chags pa/} yang dag chags pa|= {yang dag par chags pa/} yang dag chud|= {yang dag chud pa/} yang dag chud pa|samanupraveśaḥ — {'dir ni de don du yang dag chud phyir} tasyārthato'smin samanupraveśāt abhi.ko.1ka/1.2. yang dag mchod|= {yang dag par mchod pa/} yang dag mchod pa|= {yang dag par mchod pa/} yang dag 'ching|kri. sambadhyate — {ji ltar g}.{yo ba de yang sman sogs kyi/} /{stobs kyis me dang phrad pas yang dag 'ching//} auṣadhyādibalena calo'pi sambadhyate'gnisamparkaiḥ \n\n vi.pra.110ka/1, pṛ.6. yang dag 'ching ba|= {yang dag 'ching /} yang dag ji lta ba bzhin|= {yang dag pa ji lta ba bzhin/} yang dag ji bzhin|= {yang dag pa ji lta ba bzhin/} yang dag ji bzhin rtogs rig|vi. yathābhūtagatiṃgataḥ — {'phags pa'i mthong ba phun sum tshogs/} /{yang dag ji bzhin rtogs rig cing //} āryadarśanasampannā yathābhūtagatiṃgatāḥ \n la.a.178ka/141. yang dag 'jal|vi. sammitaḥ — {bzhin ltar lta bu ji ltar sgra/} … /{gzugs brnyan dang ni so sor sdeb/} /{gzugs mtshungs mnyam dang yang dag gzhal} ( {'jal} pā.bhe.) // ivavadvāyathāśabdāḥ…pratibimbapraticchandasarūpasamasammitāḥ \n\n kā.ā.324ka/2.58. yang dag 'jug|= {yang dag par 'jug pa/} yang dag 'jug pa|= {yang dag par 'jug pa/} yang dag 'jog|= {yang dag par 'jog pa/} yang dag 'jog pa|= {yang dag par 'jog pa/} yang dag 'jog mdzad|= {yang dag par 'jog par mdzad/} yang dag rjod byed|= {yang dag par rjod par byed pa/} yang dag brjod|= {yang dag par brjod pa/} yang dag brjod pa|= {yang dag par brjod pa/} yang dag nyal|= {yang dag par nyal/} yang dag nyid|= {yang dag pa nyid/} yang dag nye|= {yang dag nye ba/} yang dag nye ba|sannidhiḥ — {bcom ldan rgyal bas rtag tu ni/} /{de la yang dag nye bar mdzad//} satataṃ tasya bhavane sannidhiṃ vidadhe jinaḥ \n\n a.ka.44ka/56.23. yang dag mnyam|vi. = {'os pa} samañjasam, ucitam mi.ko.43kha \n yang dag rnyed par gyur|= {yang dag par rnyed par gyur pa/} yang dag gtad|= {yang dag par gtad pa/} yang dag gtad pa|= {yang dag par gtad pa/} yang dag btang|= {yang dag par btang ba/} yang dag btang ba|= {yang dag par btang ba/} yang dag btab|= {yang dag par btab pa/} yang dag btab pa|= {yang dag par btab pa/} yang dag rten|= {yang dag par rten pa/} yang dag rten pa|= {yang dag par rten pa/} yang dag rtogs|= {yang dag par rtogs pa/} yang dag rtogs pa|= {yang dag par rtogs pa/} yang dag rtogs par byed|= {yang dag par rtogs par byed pa/} yang dag rtogs bya|= {yang dag par rtogs par bya ba/} yang dag lta|= {yang dag par lta ba/} yang dag lta ba|= {yang dag par lta ba/} yang dag ston|= {yang dag par ston pa/} yang dag ston pa|= {yang dag par ston pa/} yang dag brten|= {yang dag par brten pa/} yang dag brten pa|= {yang dag par brten pa/} yang dag blta|= {yang dag par blta ba/} yang dag blta ba|= {yang dag par blta ba/} yang dag bltams|= {yang dag par bltams/} yang dag bstan|= {yang dag par bstan pa/} yang dag bstan pa|= {yang dag par bstan pa/} yang dag bsten bya|kṛ. saṃsevanīyaḥ — {dang por yang dag bsten bya bla ma dag kyang dam tshig ldan zhing zhes pa la} ādau saṃsevanīyo gururapi samayīti vi.pra.89kha/3.2. yang dag thong|= {yang dag par thong /} yang dag thob|= {yang dag par thob pa/} yang dag thob pa|= {yang dag par thob pa/} yang dag thos|= {bdag gir byas} saṃśravaḥ, aṅgīkāraḥ — {khas len phyogs bzung dam bca' dang /} /{nges pa mnyan bya yang dag thos/} /{bdag gir byas dang khas blangs dang /} /{so sor mnyan bya ting nge 'dzin//} saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ \n aṅgīkārābhyupagamapratiśravasamādhayaḥ \n\n a.ko.139ka/1.5.5; āśṛṇotītyāśravaḥ \n saṃśravaśca \n pratiśravaśca \n śru śravaṇe a.vi.1.5.5. yang dag mtha'|= {yang dag pa'i mtha'/} yang dag mtho|= {yang dag mtho ba/} yang dag mtho ba|samunnatiḥ — {rnam sdang gis ni legs nyid 'joms/} /{chags pas yang dag mtho ba 'joms//} \n vidveṣaḥ sādhutāṃ hanti hanti lobhaḥ samunnatim \n\n a.ka.45kha/4.110. yang dag mthong|= {yang dag par mthong ba/} yang dag mthong ba|= {yang dag par mthong ba/} yang dag 'thon|= {yang dag par 'thon pa/} yang dag dag|vi. saṃśuddhaḥ — {de ltar phyogs gsum yang dag dag/} /{dkyil 'khor yon tan gsum bdag nyid//} evaṃ tripakṣasaṃśuddhaṃ maṇḍalaṃ triguṇātmakam \n vi.pra.119ka/3.37. yang dag de nyid|samyaktattvam — {'di la thabs dang shes rab med/} /{yang dag de nyid snang ba 'o//} nātra prajñā na copāyaḥ samyaktattvāvabodhataḥ \n\n he.ta.10ka/28. yang dag don|= {yang dag pa'i don/} yang dag drangs|= {yang dag par drangs pa/} yang dag drangs pa|= {yang dag par drangs pa/} yang dag dran|= {yang dag par dran pa/} yang dag dran pa|= {yang dag par dran pa/} yang dag gdung|= {yang dag par gdung ba/} yang dag gdung ba|= {yang dag par gdung ba/} yang dag gdungs|= {yang dag par gdungs pa/} yang dag 'das|= {yang dag par 'das pa/} yang dag 'das pa|= {yang dag par 'das pa/} yang dag 'dus|= {yang dag par 'dus pa/} yang dag 'dus pa|= {yang dag par 'dus pa/} yang dag 'dod|= {yang dag par 'dod pa/} yang dag 'dod pa|= {yang dag par 'dod pa/} yang dag 'dre ba|= {yang dag par 'dre ba/} yang dag ldan|= {yang dag par ldan pa/} yang dag ldan pa|= {yang dag par ldan pa/} yang dag sdug|saṅgītiḥ — {sdom ni/} /{rab 'byor dang ni rgan po dang /} … {yang dag sdug/} /{sde tshan dag tu bstan pa yin//} tasyoddānam—subhūtiḥ sthaviraścāpi…saṅgīti– śca vargo bhavati samuddi (?di)taḥ \n\n a.śa.251kha/231; {yang dag sdug ces bya ba ni/} {sangs rgyas bcom ldan 'das} … {lto 'phye chen po rnams kyis bkur sti byas/} {bla mar byas} saṅgītiḥ \n buddho bhagavān satkṛto gurukṛtaḥ…mahoragaiḥ a.śa.283ka/260; dra. {yang dag par sdud pa/} {yongs su bgro ba/} yang dag sdud|= {yang dag par sdud pa/} yang dag sdud pa|= {yang dag par sdud pa/} yang dag sdud byed|= {yang dag par sdud par byed pa/} yang dag sdom|= {yang dag par sdom pa/} yang dag sdom pa|= {yang dag par sdom pa/} yang dag brdeg pa|= g.{yul} samāghātaḥ, saṃgrāmaḥ mi.ko. 44kha \n yang dag bsdu|= {yang dag par bsdu ba/} yang dag bsdu ba|= {yang dag par bsdu ba/} yang dag bsdus|= {yang dag par bsdus pa/} yang dag bsdus pa|= {yang dag par bsdus pa/} yang dag nang 'jog|= {yang dag par nang du 'jog pa/} yang dag nod pa|= {yang dag par nod pa/} yang dag gnas|= {yang dag par gnas pa/} yang dag gnas pa|= {yang dag par gnas pa/} yang dag pa|• saṃ. 1. = {phyin ci ma log pa} bhūtam, aviparītam — {yang dag pa ni gang phyin ci ma log pa'o//} {de'i mtha' ni mur thug pa ste} bhūtaṃ yadaviparītam, tasya koṭiḥ paryantaḥ abhi.sa.bhā.11kha/14; {gang dang gang yang dag pa'am yang dag pa ma yin par sgom par byed pa ni bsgom pa thams cad yongs su rdzogs pas na shes pa gsal bar snang ba'i 'bras bu can yin par grub ste} yadyad bhūtamabhūtaṃ vā bhāvyate tat sarvaṃ bhāvanāpariniṣpattau sphuṭapratibhāsajñānaphalaṃ siddham ta.pa.311ka/1084; tathyam — {yang dag 'di 'o yang dag 'di/} /{'di ni log ces brtag bya ba//} idaṃ tathyamidaṃ tathyamidaṃ mithyā vikalpayet \n la.a.174kha/135 2. = {de kho na nyid} tattvam — {chos thams cad ni rtsa ba med pa ste/} {yang dag par na rtsa ba mi 'thad pa'i phyir ro//} amūlā eva ca sarvadharmāstattvato mūlānupapatteḥ śi.sa.146kha/140; {yid la byed las yang dag don yul ye shes 'byung} manaskārājjñānaṃ prabhavati ca tattvārthaviṣayam \n sū.a.133ka/6; {yang dag la ni yi ge med//} tattvaṃ hyakṣaravarjitam la.a.73kha/22; {yang dag pa'i tshul la rab tu 'jug pas ni mi 'jug go//} na tattvanayapraveśena praviśati la.a.124ka/70 3. = {yang dag pa nyid} samyaktvam— {de ni sems can gyi phung po yang dag par nges pa dang log par nges pa dang gnyis ka ma nges pa yang dag pa ji lta ba bzhin du rab tu shes so//} sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti mithyātvaniyatatāṃ ca, ubhayatvāniyatatāṃ ca da.bhū.253kha/50; tathatā — {yang dag ye shes sangs rgyas rnams/} /{ji ltar ci slad bdag la gsungs//} tathatā jñānabuddhā vai kathaṃ kena vadāhi me \n\n la.a.65kha/13 0. saṃyogaḥ — {'phags pa rnams la skur ba mi 'debs pa yang dag pa'i lta ba can te/} {yang dag pa'i lta ba'i las kyi chos yang dag par blangs pa'i phyir rgyu de dang rkyen des lus zhig nas bde 'gro mtho ris su lha dag gi nang du skye bar 'gyur ro//} āryāṇāmanapavādakāḥ saṃyogadṛṣṭayaḥ saṃyogadṛṣṭikarmadharmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātsugatau svargaloke deveṣūpapadyante abhi.sphu.266kha/1084; \n\n• pā. bhūtam, dharmālokamukhabhedaḥ — {yang dag pa ni chos snang ba'i sgo ste/} {bdag la slu ba med par 'gyur ro//} bhūtaṃ dharmālokamukhamātmāvisaṃvādanatāyai saṃvartate la.vi.20ka/23; \n\n• vi. bhūtaḥ, o tā — {de ni byang chub sems dpa' ltar bcos pa yin kyi yang dag pa'i byang chub sems dpa' ma yin no//} sa bodhisattvapratirūpakaśca bhavati na tu bhūto bodhisattvaḥ bo.bhū.85kha/109; {yang dag pa'i de bzhin gshegs pa'i phrin las} bhūtaṃ tathāgatakarma ra.vyā.87kha/24; {nyes pa yang dag pa yang 'chab par byed de} bhūtaṃ ca doṣaṃ praticchādayati bo.bhū.135ka/174; {tshig de ni kun shes par byed pa/} {rnam par shes par byed pa} … {yang dag pa dang} yā'sau vāgājñāpanī vijñāpanī…bhūtā la.vi.141ka/208; {sgom pa bcos dang yang dag la/} /{ma dad pa dang dad pa dang //} prativarṇikābhūtāyāṃ bhāvanāyāṃ ca nāruciḥ \n sū.a.179ka/73; {ma dad pa yid la byed pa ni pha rol tu phyin pa ltar bcos pa bsgom pa la'o//} {dad pa yid la byed pa ni yang dag pa la'o//} arucimanaskāraḥ pāramitāprativarṇikābhāvanāyām \n rucimanaskāro bhūtāyām sū.vyā.179ka/73; bhāvikaḥ — {gang phyir don byed nus pa ni/} /{de nyid yang dag dngos po ste//} sa eva bhāviko bhāvo ya evārthakriyākṣamaḥ \n ta.sa.66kha/624; {de dag la yang rnam pa gnyis/} /{yang dag par ni yod ma yin//} teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate \n\n ta.sa.63kha/599; vāstavaḥ, o vī — {rang nyid kyis byas gtam ngo bo'i/} /{zlos gar gtam rgyud la sogs pa/} /{rtag pa'i sgra dang don 'brel ba/} /{brjod 'dod yang dag par yod min//} na cotpādyakathārūpanāṭakākhyāyikādiṣu \n nityaḥ śabdārthasambandho vāstavo'sti vivakṣitaḥ \n\n ta.sa.101ka/890; {yang dag par ni rjes dpag kun/} /{gnyis ka la grub la ltos yin//} vāstavī cānumā sarvā dvayasiddhamapekṣate \n ta.sa.90kha/818; sat — {da ni khyod kyis yang dag lta dge zhing /} /{rgyal po'i tshul gyis 'gro bar 'dod par gyis//} tvayā hi saddarśanasādhunā'dhunā narendravṛttena yiyāsatā satā \n jā.mā.178ka/207; \n \n\n• avya. samyak— {de ltar sbyin sreg thab khung na/} /{mchog tu yang dag sbyin sreg bya//} evamuttamahomakuṇḍe samyak hotavyam sa.du.131ka/244; {yang dag pa'i dad pa kho nas khyim nas khyim med par rab tu 'byung bar byed pa} samyageva śraddhayā agārādanagārikāṃ pravrajanti a.śa.113kha/103; {dngos kun rnams kyi de nyid ni/} /{yang dag mkhyen pas kun mkhyen yin//} samyak sarvapadārthānāṃ tattvajñānācca sarvavit \n ta.sa.121kha/1050; nūnam — {'di ni 'di'i chung ma yin yang dag go snyam nas} nūnamasyeyaṃ sahadharmacāriṇītyavetya jā.mā.111kha/129. yang dag pa ji lta|= {yang dag pa ji lta ba/} yang dag pa ji lta ba|avya. yathābhūtam— {de bzhin gshegs pa'i yang dag pa ji lta ba'i ye shes kyi stobs} tathāgatayathābhūtajñānabalam a.sā.121ka/69; dra.— {yang dag pa ji lta ba bzhin/} yang dag pa ji lta ba nyid|1. yathābhūtatā — {gang na yang dag pa ji lta ba nyid yod pa de na rnam par rtog pa gang yang med} yatra ca yathābhūtatā, na tatra kaścidvikalpaḥ su.pa.31ka/10 2. yathābhūtam — {'on kyang gang zag de ni yang dag pa ji lta ba nyid la mtshan mar byas shing rnam par brtags nas yang dag pa ji lta ba bzhin ma yin pa la} api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte a.sā.133kha/76. yang dag pa ji lta ba bzhin gyi sems can|yathābhūta– sattvaḥ — {gang gis de ltar shes pa de ni yang dag pa ji lta ba bzhin gyi sems can zhes bya'o//} yenaivaṃ jñātaḥ, sa ucyate yathābhūtasattva iti su.pa.31kha/10. yang dag pa ji lta ba bzhin gyi sems dpa'|yathābhūtasattvaḥ — {de byang chub sems dpa' zhes bya'o//} {yang dag pa ji lta ba bzhin gyi sems dpa' zhes bya'o//} sa bodhisattva ityucyate, yathābhūtasattva ityucyate su.pa.31kha/10. yang dag pa ji lta ba bzhin du 'jug|kri. yathābhūtamavatarati — {ma skyes pa dang} … {yang dag pa ji lta ba bzhin du 'jug ste} ajātatāṃ ca…yathābhūtamavatarati da.bhū.239kha/42. yang dag pa ji lta ba bzhin du mthong ba|• vi. yathābhūtadarśī — {yang dag pa ji lta ba bzhin du mthong bas byang chub sems dpa' sems can rnams la snying rje chen po 'jug go//} yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate śi.sa.68kha/67; \n\n• saṃ. yathābhūtadarśanam — {yid mnyam par bzhag pas yang dag pa ji lta ba bzhin du mthong bar 'gyur ro//} samāhitamanaso ya– thābhūtadarśanaṃ bhavati śi.sa.68kha/67. yang dag pa ji lta ba bzhin du mthong ba skyo bar 'gyur|pā. yathābhūtadarśī nirvidyate, prāmodyapūrvakadharmabhedaḥ — {mchog tu dga' ba sngon du 'gro ba'i chos dgu} … {yang dag pa ji lta ba bzhin du mthong ba skyo bar 'gyur ro//} nava prāmodyapūrvakā dharmāḥ… yathābhūtadarśī nirvidyate mi.ko.120kha \n yang dag pa ji lta ba bzhin du gnas pa|vi. yathābhūtasthitaḥ — {chos thams cad la stong par blta ste} … {yang dag pa ji lta ba bzhin du gnas pa dang} sarvadharmān śūnyān vyavalokayati…yathābhūtasthitān sa.pu.104kha/167. yang dag pa ji lta ba bzhin du zhugs pa|yathābhūtapravṛttaḥ, o tvam — {lam lta bur gyur pa'i phyir lam mo/} /{yang dag pa ji lta ba bzhin du zhugs pa'i phyir rigs pa'o//} pathi– bhūtatvānmārgaḥ \n yathābhūtapravṛttatvānnyāyaḥ abhi.bhā.50ka/1061. yang dag pa ji lta ba bzhin du yongs su shes pa|pā. yathābhūtaparijñānam — {byang chub kyi phyogs dang mthun pa'i chos sum cu rtsa bdun dang yongs su tshol ba bzhi dang yang dag pa ji lta ba bzhin du yongs su shes pa bzhi po de dag bsdus pa la ni byang chub sems dpa' rnams kyi byang chub kyi phyogs dang mthun pa'i sbyod pa zhes bya'o//} saptatriṃśadbodhipakṣyā dharmāścatasraśca paryeṣaṇāścatvāri ca yathābhūtaparijñānāni yathāpūrvanirdiṣṭānyabhisamasya bodhisattvānāṃ bodhipakṣyacaryetyucyate bo.bhū.191kha/256; {yang dag pa ji lta ba bzhin yongs su shes pa rnam par dbye ba'i tshigs su bcad pa brgyad de} yathā– bhūtaparijñānavibhāge daśa (aṣṭa bho.pā.) ślokāḥ sū.vyā.245kha/161; dra.— yang dag pa ji lta ba bzhin du yongs su shes pa bzhi|catvāri yathābhūtaparijñānāni — 1. {ming tshol bar gyur pa yang dag pa ji lta ba bzhin du yongs su shes pa} nāmaiṣaṇāgataṃ yathābhūtaparijñānam, 2. {dngos po tshol bar gyur pa yang dag pa ji lta ba bzhin du yongs su shes pa} vastveṣaṇāgataṃ yathābhūtaparijñānam, 3. {ngo bo nyid du btags pa yang dag pa ji lta ba bzhin du yongs su shes pa} svabhāvaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānam, 4. {bye brag tu btags pa tshol bar gyur pa yang dag pa ji lta ba bzhin du yongs su shes pa} viśeṣaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānam bo.bhū.30ka/36; dra.— {yang dag pa ji lta ba bzhin du shes pa rnam pa bzhi/} yang dag pa ji lta ba bzhin du rab tu shes|• kri. yathābhūtaṃ prajānāti — {dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba yang dag pa ji lta ba bzhin du rab tu shes so//} kuśalākuśalāvyākṛta– dharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; \n\n• saṃ. yathābhūtaprajñānam — {sems mnyam par bzhag na yang dag pa ji lta ba bzhin rab tu shes pa'i phyir} samāhitacittasya yathābhūtaprajñānāt abhi.bhā.66ka/1127. yang dag pa ji lta ba bzhin du shes pa|yathābhūtajñānam — {blo ni sems mnyam par gzhag pa'i yang dag pa ji lta ba bzhin du shes pa'o//} buddhiḥ samāhitacittasya yathābhūtajñānam sū.vyā.184kha/80; yathābhūtaparijñānam — {chos rnams yang dag pa ji lta ba bzhin du shes pa ni rnam pa bzhi ste} caturvidhaṃ yathābhūtaparijñānaṃ dharmāṇām sū.vyā.245kha/162; dra.— {yang dag pa ji lta ba bzhin du shes pa rnam pa bzhi} caturvidhaṃ yathābhūtaparijñānam 1. {ming yongs su tshol ba dang ldan pa} nāmaparyeṣaṇāgatam, 2. {dngos po yongs su tshol ba dang ldan pa} vastuparyeṣaṇāgatam, 3. {ngo bo nyid du 'dogs pa yongs su tshol ba dang ldan pa} svabhāvaprajñaptiparyeṣaṇāgatam, 4. {khyad par du 'dogs pa yongs su tshol ba dang ldan pa} viśeṣaprajñaptiparyeṣaṇāgatam sū.vyā.245kha/162; dra.— {yang dag pa ji lta ba bzhin du yongs su shes pa bzhi/} yang dag pa ji lta ba bzhin ma yin pa|ayathābhūtam— {'on kyang gang zag de ni yang dag pa ji lta ba nyid la mtshan mar byas shing rnam par brtags nas yang dag pa ji lta ba bzhin ma yin pa la yang dag pa ji lta bar 'du shes pas dmigs pa la mi dmigs par yongs su bsngo bar byed pa yin te} api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet a.sā.133kha/76. yang dag pa ji lta ba bzhin yongs su shes pa|= {yang dag pa ji lta ba bzhin du yongs su shes pa/} yang dag pa ji lta ba bzhin rab tu shes pa|= {yang dag pa ji lta ba bzhin du rab tu shes pa/} yang dag pa ji lta ba bzhin rab tu shes par 'gyur|kri. yathābhūtaṃ prajānāti — {sems mnyam par bzhag na yang dag pa ji lta ba bzhin rab tu shes par 'gyur ro//} samā– hitacitto yathābhūtaṃ prajānāti abhi.bhā.39ka/1020. yang dag pa nyid|• saṃ. 1. samyaktvam — {gang dag yang dag pa nyid skyon med pa la ma zhugs shing sa gsum la ma nges pa} ye ca anavakrāntasamyaktvaniyāmā aniyatāstisṛṣu bhūmiṣu su.pa.21ka/2; {yang dag pa nyid du nges pa la 'jug par byed de} samyaktvaṃ ca nyāmamavakrāmati śrā.bhū.13ka/27; bhūtatā — {chos nyid dang chos kyi gnas nyid dang chos mi 'gyur ba nyid dang de bzhin nyid dang yang dag pa nyid dang bden pa nyid de ni 'dug pa ste} sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā la.a.112kha/59; {de la ji lta ba bzhin du yod pa nyid gang zhe na/} {dmigs pa'i yang dag pa nyid dang} … {gang yin pa ste} tatra yathāvadbhāvikatā katamā \n yā ālambanasya bhūtatā śrā.bhū.76ka/196 2. = {de kho na nyid} tattvam — {de bzhin yi ger 'brel ba rnams/} /{nga yi yang dag nyid mi shes//} tathā hyakṣarasaṃsaktastattvaṃ vetti na māmakam \n\n la.a.144ka/91; {byis pa smra ba'i spros la dga' ba dag/} /{yang dag nyid la blo gros yangs mi byed//} jalpaprapañcābhiratā hi bālāstattve na kurvanti matiṃ viśālām \n la.a.129ka/75; bhūtam — {bla na med pa yang dag par rdzogs pa'i byang chub la yang dag pa nyid rjes su rtogs pas yang dag par bstan par bya} anuttarāyāṃ samyaksaṃbodhau bhūtānugamena sandarśayitavyam a.sā.169kha/95 3. = {myang 'das} samyaktvam, nirvāṇam— {yang dag pa nyid ni mdo las mya ngan las 'das pa yin par bshad do//} ‘samyaktvaṃ nirvāṇam’ ityuktaṃ sūtre abhi.bhā.16ka/923; \n\n• avya. yathābhūtam, aviparītam — {yang dag nyid la kun nas sgrib/} /{skyo ba'i sems kyang 'jig par byed//} (?) na paśyati yathābhūtaṃ saṃvegādavahīyate \n bo.a.23kha/8.7. yang dag pa nyid du|tattvataḥ — {'jig rten pa yis dngos mthong zhing /} /{yang dag nyid du'ang rtog byed kyi//} lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ \n bo.a.31ka/9.5; bhāvikatvam — {bdag nyid chen pos} … /{stong dang bdag med sogs ngo bo/} /{yang dag nyid du bsgrubs zin to//} mahānmatiḥ \n\n śūnyānātmādirūpasya bhāvikatvaṃ ca sādhitam \n ta.sa.125kha/1084. yang dag pa nyid skyon med pa la ma zhugs pa|vi. anavakrāntasamyaktvaniyāmaḥ — {gang dag yang dag pa nyid skyon med pa la ma zhugs shing sa gsum la ma nges pa} ye ca anavakrāntasamyaktvaniyāmā aniyatāstisṛṣu bhūmiṣu su.pa.21ka/2. yang dag pa nyid ji lta ba bzhin|yathābhūtam — {gzung ba dang 'dzin pa'i rnam par rtog pa yang dag pa nyid ji lta ba bzhin du gnas pas rnam par rtog pa mi 'byung ba'i phyir theg pa gcig po khong du chud par byas pa yin no//} grāhyagrāhakavikalpayathābhūtāvasthānādapravṛttervikalpasya ekayānāvabodhaḥ kṛto bhavati la.a.108kha/55. yang dag pa nyid du nges pa'i phung po|samyaktvaniyatarāśiḥ ma.vyu.1737 (38ka). yang dag pa nye bar bstan pa|bhū.kā.kṛ. samupadiṣṭaḥ — {rgan po la 'os chags bral gyis/} /{sdug bsngal yang dag nye bar bstan//} kaṣṭaṃ samupadiṣṭaṃ te vairāgyaṃ sthavirocitam \n\n a.ka.210kha/87.11. yang dag pa dang log pa thams cad yang dag par sel ba|pā. samyaktvamithyātvasarvasaṃgrasanaḥ, samādhiviśeṣaḥ — {yang dag pa dang log pa thams cad yang dag par sel ba zhes bya ba'i ting nge 'dzin} samyaktvamithyātvasarvasaṃgrasano nāma samādhiḥ ma.vyu.605 (14kha). yang dag pa ma yin pa|• vi. abhūtaḥ — {yang dag min pa rnam bcu drug/} /{sgro btags nas ni yongs su sred//} abhūtān ṣoḍaśākārān āropya paritṛṣyati \n pra.vā.118ka/1.273; {gang gi phyir med pa de'i phyir sems can ni yang dag pa ma yin pa zhes bya'o//} yasmācca na saṃvi– dyate, tasmādabhūtāḥ sattvā ityucyante su.pa.30kha/9; {chos thams cad yang dag pa ma yin par rnam par rtog pa las byung ba} sarvadharmānabhūtavikalpoditān la.a.145ka/92; asat — {'dir yang dag pa ma yin pa ni dam pa ma yin pa'i rnam par gzhag pa'am mi bden pa'i rnam par gzhag pa ste} asatām asādhūnāṃ vyavasthā, asatyā vā vyavasthā vā.ṭī.51kha/3; {yang dag ma yin lam du 'jug par bdag mi dga'//} nāsatpathapraṇayane ramate mano me \n\n jā.mā.24kha/28; asadbhūtaḥ — {de bzhin rnam par dpyad pa yis/} /{btsal na bdag kyang yang dag min//} tathā'hamapyasadbhūto mṛgyamāṇo vicārataḥ \n\n bo.a.33kha/9.75; {yang dag ma yin pa'i/} /{rigs kyi rgyags pas khengs pa yi/} /{sems kyis} asadbhūtajātimadoddhatena cetasā ta.pa.322ka/1112; \n \n\n• avya. asamyak — {de ni yang dag pa ma yin te} tadasamyak ta.pa.150kha/754; {de ni yang dag pa ma yin te} etadapyasamyak ta.pa.203kha/875; {de ni yang dag pa ma yin te} tadetadasamyak ta.pa.220kha/911; abhūtam — {kun tu rgyu mo mdzes mas yang dag pa ma yin par skur ba btab bo//} sundarikayā pravrājikayā abhūtenābhyākhyātaḥ vi.va.316kha/1.130. yang dag pa ma yin pa kun tu rtog pa|= {yang dag pa ma yin pa'i kun tu rtog pa/} yang dag pa ma yin pa smra ba|vi. abhūtavādī — {yang dag min pa smra ba dmyal bar 'gro} abhūtavādī narakānupaiti vi.va.281ka/1.97. yang dag pa ma yin pa la dmigs pa|vi. abhūtārambaṇaḥ — {de'i phyir yang dag pa ma yin pa la dmigs pa ni sems can zhes bya'o//} tenocyante abhūtārambaṇāḥ sattvā iti su.pa.30kha/9. yang dag pa ma yin pa'i kun tu rtog pa|pā. abhūtaparikalpaḥ, grāhyagrāhakavikalpaḥ— {yang dag pa ma yin pa'i kun tu rtog pa ni gzung ba dang 'dzin par rnam par rtog pa'o//} abhūtaparikalpo grāhyagrāhakavikalpaḥ ma.bhā.1ka/9; {yang dag ma yin kun rtog ni/} /{sems dang sems byung khams gsum pa//} abhūtaparikalpastu cittacaittāstridhātukāḥ tri.bhā.164kha/79; {yang dag pa ma yin pa kun tu rtog pa ni gzhan gyi dbang gi ngo bo nyid do//} abhūtaparikalpaḥ paratantraḥ svabhāvaḥ ma.bhā.3ka/18; {yang dag pa ma yin pa'i kun du rtog pa'i rtsa ba gang yin/} {smras pa/} {yang dag pa ma yin par kun du rtog pa'i rtsa ba ni phyin ci log gi 'du shes so//} abhūtaparikalpasya kiṃ mūlam? āha—viparyastā saṃjñā mūlam śi.sa.146kha/140. yang dag pa ma yin pa'i kun tu rtog pa rnam pa bcu|abhūtaparikalpo daśavidhaḥ — \n (ka) 1. {rtsa ba'i rnam par rtog pa} mūlavikalpaḥ, 2. {mtshan ma'i rnam par rtog pa} nimittavikalpaḥ, 3. {mtshan mar snang ba'i rnam par rtog pa} nimittapratibhāsasya vikalpaḥ, 4. {mtshan mar 'gyur ba'i rnam par rtog pa} nimittavikāravikalpaḥ, 5. {mtshan mar snang bar 'gyur ba'i rnam par rtog pa} nimittapratibhāsavikāravikalpaḥ, 6. {gzhan gyis bstan pa'i rnam par rtog pa} paropanīto vikalpaḥ, 7. {tshul bzhin gyi rnam par rtog pa} yoniśovikalpaḥ, 8. {tshul bzhin ma yin pa'i rnam par rtog pa} ayoniśovikalpaḥ, 9. {mngon par zhen pa'i rnam par rtog pa} abhiniveśavikalpaḥ, 10. {rnam par g}.{yeng ba'i rnam par rtog pa} vikṣepavikalpaḥ abhi.sa.bhā.101kha/137. \n (kha) 1. {dngos po med pa rnam par rtog pa} abhāvavikalpaḥ, 2. {dngos por rnam par rtog pa} bhāvavikalpaḥ, 3. {sgro 'dogs pa'i rnam par rtog pa} samāropavikalpaḥ, 4. {skur pa 'debs pa'i rnam par rtog pa} apavādavikalpaḥ, 5. {gcig pa nyid du nam par rtog pa} ekatvavikalpaḥ, 6. {tha dad pa nyid du rnam par rtog pa} pṛthaktvavikalpaḥ, 7. {ngo bo nyid du rnam par rtog pa} svabhāvavikalpaḥ, 8. {khyad par du rnam par rtog pa} viśeṣavikalpaḥ, 9. {ming ji lta ba bzhin du don du rnam par rtog pa} yathānāmārthavikalpaḥ, 10. {don ji lta ba bzhin du ming du rnam par rtog pa} yathārthanāmavikalpaḥ abhi.sa.bhā.102kha/138. yang dag pa ma yin pa'i rtog pa|• pā. abhūtakalpaḥ — {yang dag pa ma yin pa'i rtog pa ni 'jig rten las 'das pa'i ye shes kyi rjes su mthun pa ma yin pa'i rnam par rtog pa gang yin pa'o//} abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ sū.vyā.170kha/63; {yang dag min rtog yang dag min/} /{yang dag ma yin min mi rtog/} /{rtog min mi rtog ma yin pa/} /{shes bya thams cad yin par brjod//} abhūtakalpo na bhūto nābhūto'kalpa eva ca \n na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate \n\n sū.a.170kha/63; \n\n• saṃ. abhūtakalpanam — {rnam gsum rnam gnyis kyang nyon mongs/} /{rnam bdun yang dag min rtog las//} tredhā dvedhā ca saṃkleśaḥ saptadhā'bhūtakalpanāt \n\n ma.vi.40kha/1.12; \n\n• dra.— {yang dag pa ma yin pa'i kun tu rtog pa/} {yang dag pa ma yin par yongs su rtog pa/} yang dag pa ma yin pa'i tha snyad|asadvyavahāraḥ — {gzhan rjes su 'dzin pa la 'jug pa brdzun smra ba dang ngam pa dang bdag bstod cing gzhan la smod pa la sogs pa yang dag pa ma yin pa'i tha snyad ston par mi byed do//} na hi parānugrahapravṛttā mithyāpralāpārambhāt svotkarṣaparavipaṃsanādīnasadvyavahārānupadiśanti vā.nyā.337ka/68. yang dag pa ma yin pa'i rnam par gzhag pa|asadvyavasthā — {yang dag pa ma yin pa'i rnam par gzhag pa zhes bya ba smos te/} {'dir yang dag pa ma yin pa ni dam pa ma yin pa'i rnam par gzhag pa'am mi bden pa'i rnam par gzhag pa ste} asadvyavasthopanyāsaiḥ \n asatām asādhūnāṃ vyavasthāḥ, asatyo vā vyavasthāḥ vā.ṭī.51kha/3. yang dag pa ma yin pa'i tshig|abhūtapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {yang dag pa'i tshig dang yang dag pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…bhūtapadamabhūtapadam la.a.68ka/17. yang dag pa ma yin par kun rtog pa'i bag chags|pā. abhūtaparikalpavāsanā — {de la blo gros chen po dbang po'i rnam par shes pa thams cad 'gag pa ni 'di lta ste/} {kun gzhi rnam par shes pa'i yang dag pa ma yin par kun rtog pa'i bag chags sna tshogs 'gog pa ste} tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ la.a.69kha/18. yang dag pa ma yin par kun brtags pa'i mtshan nyid|abhūtaparikalpalakṣaṇam — {blo gros chen po phung po dag rang dang spyi'i mtshan nyid dang yang bral ba ste/} {yang dag pa ma yin par kun brtags pa'i mtshan nyid kyi rnam par rtog pas rab tu phye ba la byis pa rnams rnam par rtog gi 'phags pa rnams kyis ni ma yin te} skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitra (kalpa bho.pā.)prabhāvitā bālairvikal– pyante na tvāryaiḥ la.a.82kha/29. yang dag pa ma yin par sgro btags pa|asadbhūtasamāropaḥ — {de bzhin du blo gros chen po byis pa so so'i skye bo lta ba ngan pa'i mu stegs can gyi bsam par ltung ba dag gcig pa dang tha dad par smra ba la mngon par zhen te/} {de ni yang dag pa ma yin par sgro btags pa'o//} evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādānabhiniviśante \n sa ca asadbhūtasamāropaḥ la.a.93ka/39. yang dag pa ma yin par gtogs pa|vi. abhūtaparyāpannaḥ — {'jig rten thams cad ni yang dag pa ma yin pa ste/} {yang dag pa ma yin par gtogs so//} sarvaloko hyabhūtaḥ, abhūtaparyāpannaḥ su.pa.31kha/10. yang dag pa ma yin par yongs su rtog pa|pā. abhūtaparikalpaḥ — {yang dag pa ma yin par yongs su rtog pa'i mtshan nyid bcom ldan 'das kyis bdag la bshad du gsol/} {bde bar gshegs pas bdag la bshad du gsol} deśayatu me bhagavān, deśayatu me sugataḥ abhūtaparikalpasya lakṣaṇam la.a.114kha/61. yang dag pa ma yin par rab tu zhugs pa|vi. vitathaprayātaḥ — {byis pa'i blo can bdag tu mngon par zhen pa} … {yang dag pa ma yin par rab tu zhugs pa} bālabuddhaya ātmābhiniviṣṭāḥ…vitathaprayātāḥ da.bhū.219kha/31. yang dag pa ma lags pa|vi. abhūtaḥ — {bram ze'i bu mo rtswa mis yang dag pa ma lags pas skur pa btab lags} cañcāmāṇavikayā'bhūtenābhyākhyātaḥ vi.va.306kha/1.130. yang dag pa yin|= {yang dag pa yin pa/} yang dag pa yin pa|vi. samyak — {gang zhig rtag pa'i ngag las skyes pa'i shes pa de ni don ji lta ba nyid kyis yang dag pa yin te} yo nityavākyajanitaḥ pratyayaḥ sa yathārthatvena samyak ta.pa.165ka/785; bhūtam— {gal te bcom ldan 'das tshad ma yang dag pa yin pas don ci yod de} nanu pramāṇabhūtena bhagavatā ko'rthaḥ pra.a.5kha/7. yang dag pa la yang dag par nges pa|samyaktvasamyagniyatatā — {yang dag pa la yang dag par nges pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} samyak– tvasamyagniyatatāṃ ca… (yathābhūtaṃ) prajānāti da.bhū.253kha/50. yang dag pa so so so sor thob par byas|bhū.kā.kṛ. pṛthak pṛthak samprāpitaḥ — {kun tu snang bar byas pa des sems can thams cad kyi sems nyon mongs pa'i 'ching ba las bkrol te/} {yang dag pa so so so sor thob par byas} tenāvabhāsena sarvasattvāścittakleśabandhanān mocayitvā pṛthak pṛthak samprāpitaḥ sa.du.97ka/120. yang dag pa'i sku|pā. saṃśuddhakāyaḥ — {dbugs kyi dang po gang zhig dbu ma'i rtsa la rab tu 'byung bar 'gyur ba yon tan med pa de ni gsung rdo rje'i yul la yang dag pa'i sku'o//} śvāsasya prathama udbhavo yo madhyanāḍyāṃ bhavati, sa nirguṇo vāgvajraviṣaye saṃśuddhakāyaḥ vi.pra.226kha/2.16. yang dag pa'i dge ba'i bshes gnyen|pā. bhūtakalyāṇamitram, kṣaṇasampadbhedaḥ — {mi khom pa brgyad las rnam par ldog pa yang shin tu dkon} … {yang dag pa'i dge ba'i bshes gnyen yang shin tu dkon} durlabhā aṣṭākṣaṇavinivṛttiḥ…durlabhāni bhūtakalyāṇamitrāṇi ga.vyū.381kha/90; {yang dag pa'i dge ba'i bshes gnyen ston pa'o//} darśakaḥ bhūtakalyāṇamitrāṇām ga.vyū.344ka/418. yang dag pa'i bgo skal|saṃvibhāgaḥ — {bcom ldan las byung gtam gyi rim pas nyer bskrun yang dag rig pa myong ba'i sa/} /{bcom ldan 'di de bdag gi bdud rtsi yang dag bgo skal chen por gyur pa yin//} bhagavanmayakathākramopanatasaṃvidāsvādabhūḥ sa eṣa bhagavan mahānamṛtasaṃvibhāgo mama \n\n a.ka.76kha/7.60. yang dag pa'i bgrang ba|samyaggaṇanā — {gal te dbugs rngub pa la dbugs 'byin par 'dzin tam/} {dbugs 'byin pa la dbugs rngub par 'dzin na 'chol bar 'grang ba'i skyon no//} {de las gzhan pa ni yang dag pa'i bgrang ba yin no//} saṅkaraḥ, yadyāśvāsaṃ praśvāsato gṛhṇāti vipa– ryayādvā \n ato'nyathā samyaggaṇanā abhi.bhā.11ka/899. yang dag pa'i sgrub pa'i de bzhin nyid|pā. samyakpratipattitathatā, tathatābhedaḥ — {de bzhin nyid rnam pa bdun po 'jug pa'i de bzhin nyid dang} … {yang dag pa'i sgrub pa'i de bzhin nyid la brten nas bden pa rnam par gzhag pa yin no//} satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ…samyakpratipattitathatāṃ ca sū.vyā.244kha/161. yang dag pa'i ngag|pā. samyagvāk, mārgāṅgabhedaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i ngag ni stag gdong ma dang} samyakcāṣṭāṅgamārgo bhavati… samyagvāg vyāghrāsyā vi.pra.172kha/3.168. yang dag pa'i ngo bo|vi. bhāvikaḥ — {'di ltar gcig la yang dag pa'i ngo bo gnyis rigs pa ma yin pa'i phyir de ni gdon mi za bar 'khrul pa nyid du rnam par gzhag par bya ba yin no//} tathāhyekasya dvairūpyaṃ bhāvikamayuktamiti tadavaśyaṃ bhrāntaṃ vyavasthāpanīyam ta.pa.125ka/699. yang dag pa'i dngos po|bhūtavastu — {yang dag pa'i dngos po dang ldan pa} bhūtavastukam śrā.bhū.76kha/197. yang dag pa'i dngos po dang ldan pa|vi. bhūtavastukaḥ — {gzhan yang de dag ni zhi gnas kyi phyogs dang /} {lhag mthong gi phyogs dang /} {dngos po thams cad dang ldan pa dang /} {yang dag pa'i dngos po dang ldan pa dang /} {rgyu dang 'bras bu'i dngos po dang ldan pa'i dmigs pa yin pas na} api caitadālambanaṃ śamathapakṣyaṃ, vipaśyanāpakṣyaṃ, sarvavastukaṃ, bhūtavastukaṃ, hetuphalavastukaṃ ca śrā.bhū.76kha/197. yang dag pa'i bsngags pa|bhūtavarṇaḥ — {yang dag pa'i bsngags pa brjod pa} bhūtavarṇaṃ niścārayati ma.vyu.2621 (49ka). yang dag pa'i ting nge 'dzin|pā. samyaksamādhiḥ, mārgāṅgabhedaḥ — {rdzu 'phrul gyi rkang pa rnams dang ting nge 'dzin yang dag byang chub kyi yan lag dang yang dag pa'i ting nge 'dzin ni ting nge 'dzin kho na yin no//} ṛddhipādāḥ samādhisambodhyaṅgaṃ samyaksamādhiśca samādhireva abhi.bhā.38kha/1018; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i ting nge 'dzin ni bya rgod gdong ma ste} samyakcāṣṭāṅgamārgo bhavati…samyaksamādhiḥ gṛdhrāsyeti vi.pra.172kha/3.168; {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; abhi.sa.bhā.65kha/90. yang dag pa'i rtog pa|• pā. samyaksaṅkalpaḥ, mārgāṅgabhedaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i rtog pa ni bya rog gdong ma dang} samyakcāṣṭāṅgamārgo bhavati…samyaksaṅkalpaḥ kākāsyā vi.pra.172kha/3.168; abhi.sa.bhā.65ka/89; \n \n\n• saṃ. 1. = {rnam par rtog pa} saṅkalpaḥ, vitarkaḥ — {yang dag pa'i rtog pa ma gtogs pa zhes bya ba la/} {yang dag pa'i rtog pa ni rnam par rtog pa yin pas so//} saṅkalpavarjyā iti \n saṅkalpaḥ vitarkaḥ abhi.sphu.234ka/1024 2. santīraṇam — {yang dag pa'i rtog pa med pa dang yongs su 'tshol ba'i bsam pa can ma yin pa'i phyir} asantī– raṇāparimārgaṇāśayatvāt abhi.bhā.43ka/1034. yang dag pa'i rtog pa med pa|asantīraṇam — {zad pa shes pa dang mi skye ba shes pa ni yang dag pa'i rtog pa med pa dang yongs su 'tshol ba'i bsam pa can ma yin pa'i phyir lta ba ma yin no//} kṣayajñānamanutpādajñānaṃ ca na dṛṣṭiḥ, asantīraṇāparimārgaṇāśayatvāt abhi.bhā.43ka/1034. yang dag pa'i rtogs pa|sampratipattiḥ — {skyon dang bcas pa la shes pa log par 'gyur ba yin te/} {skyon dang bral ba na yang dag pa'i rtog} ( {rtogs} ) {pa skye ba'i phyir ro//} duṣṭeṣu hi jñānaṃ mithyā bhavati, doṣāpagame sampratipattidarśanāt ta.pa.241ka/952. yang dag pa'i lta ba|• pā. samyagdṛṣṭiḥ, mārgāṅgabhedaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i lta ba ni khyi gdong ma dang} samyakcāṣṭāṅgamārgo bhavati… samyagdṛṣṭiḥ śvānāsyā vi.pra.172kha/3.168; \n\n• saṃ. samyagdarśanam — {de nas rgyal po de} … {yang dag pa'i lta ba'i sems ni rnyed nas} atha sa rājā…pratilabdhasamyagdarśanacetāḥ jā.mā.179ka/208. yang dag pa'i mtha'|• saṃ. bhūtakoṭiḥ, paramārthaparyāyaḥ — {de lta na'ang nyan thos kyi sa'am rang sangs rgyas kyi sa la yang dag pa'i mthar gang yang mngon sum du mi byed do//} na tveva bhūtakoṭiṃ sākṣātkaroti, yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā a.sā.327kha/184; {gang zhig zag med chos rnams ni/} /{yang dag mtha' la yang dag brten//} anāsravaśca yo dharmo bhūtakoṭisamāśritaḥ \n\n ma.mū.291ka/451; {yang dag pa'i mtha' ni thugs su chud} avabuddhā bhūtakoṭiḥ la.vi.169ka/254; \n\n• vi. bhūtāntaḥ — {don grub pa dang shA kya'i bu/} /{yang dag mtha' dang phud bu lnga/} /{tshig stobs can dang yid gzhungs pa/} /{phyi ma'i dus na 'byung bar 'gyur//} siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ \n vāgbaliratha medhāvī paścātkāle bhaviṣyati \n\n la.a.189ka/161; \n\n• dra.— {yang dag par lta ba/} yang dag pa'i mtha' mtha' ma yin pa'i rang bzhin la 'jug pa|bhūtakoṭyakoṭisvabhāvāvatāraḥ — {chos thams cad yang dag pa'i mtha' mtha' ma yin pa'i rang bzhin la 'jug pa la ni mos} bhūtakoṭyakoṭisvabhāvāvatāraṃ sarvadharmāṇāmityadhimucyamānaḥ rā.pa.229ka/121. yang dag pa'i mtha'i ye shes kyi yul rnam par mi 'khrugs pa|bhūtakoṭyavikopitajñānaviṣayaḥ, o tvam — {yang dag pa'i mtha'i ye shes kyi yul rnam par mi 'khrugs pa'i phyir yang dag par gsung ba zhes bya'o//} bhūtakoṭyavikopitajñānaviṣayatvādavitathānanyathāvādītyucyate la.vi.206kha/309. yang dag pa'i mthar ma yin pa|abhūtakoṭiḥ — {shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya/} {gnyis ma yin par yang ma yin} … {yang dag pa'i mthar ma yin/} {yang dag pa'i mthar ma yin par yang ma yin no//} prajñāpāramitā na dvayena draṣṭavyā na advayena…na bhūtakoṭyā na abhūtakoṭyā kau.pra.142kha/95. yang dag pa'i don|bhūtārthaḥ — {yang dag pa'i don du dag pa yin pa'i phyir de gnyis la dag par 'dzin pa ni tshul khrims dang brtul zhugs mchog tu 'dzin pa yang ma yin no//} bhūtārthaśuddhitvānna tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ abhi.bhā.235ka/792; {sgra dang shes pa thams cad ni/} /{yang dag don la nges pa min//} na śābdāḥ pratyayāḥ sarve bhūtārthādhyavasāyinaḥ \n\n ta.sa.43ka/436; {yang dag don bsgoms las byung ba/} /{yid kyi rnam par shes pa yis//} bhūtārthabhāvanodbhūtamānasenaiva cetasā \n ta.sa.121ka/1047; bhūto'rthaḥ — {yang dag ma yin rnam par rig/} /{gal te yang dag don de bzhin//} vetti cābhūtamākāraṃ bhūtamarthaṃ tathaiva cet \n\n ta.sa.74kha/698; tattvārthaḥ — {yid la byed las yang dag don yul ye shes 'byung} manaskārājjñānaṃ prabhavati ca tattvārthaviṣayam \n sū.a.133ka/6. yang dag pa'i don gyi yul|vi. tattvārthaviṣayaḥ — {yid la byed las yang dag don yul ye shes 'byung} manaskārājjñānaṃ prabhavati ca tattvārthaviṣayam \n sū.a.133ka/6. yang dag pa'i don bsgoms las byung ba|vi. bhūtārthabhāvanodbhūtaḥ — {yang dag don bsgoms las byung ba/} /{yid kyi rnam par shes pa yis/} /{smad par gyur kyang kun rdzob tu/} /{ma phrad nyid dag rig par 'gyur//} bhūtārthabhāvanodbhūtamānasenaiva cetasā \n aprāptā eva vedyante ninditā api saṃvṛtau \n\n ta.sa.121ka/1047. yang dag pa'i don can ma yin pa|vi. abhūtārthaḥ — {yang dag pa'i don can ma yin pa nye bar len pa'i stobs las byung ba can yang rgyud las rnam par bzlog pa bzung ba'i phyir mi 'gyur ro//} abhūtārthaṃ khalvapyupādānabalabhāvi santānasya vipayaryopādānānna syāt pra.vṛ.324ka/74. yang dag pa'i don dang ldan pa|= {yang dag pa'i don ldan/} yang dag pa'i don du dag pa|bhūtārthaśuddhiḥ, o ddhitvam — {yang dag pa'i don du dag pa yin pa'i phyir de gnyis la dag par 'dzin pa ni tshul khrims dang brtul zhugs mchog tu 'dzin pa yang ma yin no//} bhūtārthaśuddhitvānna tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ abhi.bhā.235ka/792. yang dag pa'i don 'dod pa|vi. tattvārthī — {gang tshe yang dag don 'dod pa/} /{rnam par mi rtog chags med pas/} /{mthong ba de la rnal 'byor zhugs/} /{the tsom med par nga yang mthong //} yadā paśyati tattvārthī nirvikalpo nirañjanaḥ \n tadā yogaṃ samāpanno drakṣyate māṃ na saṃśayaḥ \n\n la.a.160ka/109. yang dag pa'i don ldan|vi. bhūtārthikaḥ — {kun mkhyen} … /{yang dag don ldan khyod phyag 'tshal//} sarvajña bhūtārthika namo'stu te sū.a.258kha/178. yang dag pa'i dran pa|• pā. samyaksmṛtiḥ, mārgāṅgabhedaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {dran pa yang dag byang chub kyi yan lag dang yang dag pa'i dran pa ni dran pa kho na yin no//} smṛtisambodhyaṅgaṃ samyaksmṛtiśca smṛtireva abhi.bhā.38kha/1018; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i dran pa ni phag gdong ma dang} samyakcāṣṭāṅgamārgo bhavati…samyaksmṛtiḥ śūkarāsyā vi.pra.172kha/3.168; abhi.sa.bhā.65kha/89. yang dag pa'i rnam par grol ba|samyagvimuktiḥ — {ci'i phyir slob pa la yang dag pa'i rnam par grol ba dang yang dag pa'i shes pa ma bshad ce na} kasmācchaikṣasya samyagvimuktiḥ samyagjñānaṃ ca noktam abhi.bhā.41ka/1027. yang dag pa'i spong ba|1. samyakprahāṇam — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni yang dag pa'i spong ba'am yang dag pa'i spong ba ma yin pa yang ma yin te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni samyakprahāṇāni vā asamyakprahāṇāni vā su.pa.43ka/21 \n 2. samyakprahāṇatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa yang dag pa'i spong ba yang ma yin/} {yang dag pa'i spong ba ma yin pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi samyakprahāṇatā nāpyasamyakprahāṇatā, iyaṃ prajñāpāramitā su.pa.43ka/21; dra.— {yang dag par spong ba/} yang dag pa'i spong ba ma yin pa|1. asamyakprahāṇam — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni yang dag pa'i spong ba'am yang dag pa'i spong ba ma yin pa yang ma yin te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni samyakprahāṇāni vā asamyakprahāṇāni vā su.pa.43ka/21 \n 2. asamyakprahāṇatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa yang dag pa'i spong ba yang ma yin/} {yang dag pa'i spong ba ma yin pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi samyakprahāṇatā nāpyasamyakprahāṇatā, iyaṃ prajñāpāramitā su.pa.43ka/21. yang dag pa'i byang chub|= {yang dag byang chub/} yang dag pa'i sbyor ba|• saṃ. samyakprayogaḥ — {byang chub sems dpa'i yang dag pa'i sbyor ba thams cad ni sbyor ba rnam pa lngas bsdus par rig par bya ste} pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṃgraho veditavyaḥ bo.bhū.151ka/195; \n\n• pā. samyakprayogaḥ, dharmālokamukhabhedaḥ — {yang dag pa'i sbyor ba ni chos snang ba'i sgo ste/} {yang dag par nan tan byed par 'gyur ro//} samyakprayogo dharmālokamukhaṃ samyakpratipattyai saṃvartate la.vi.20kha/24 \n . yang dag pa'i sbyor ba yid la byed pa|pā. samyakprayogamanaskāraḥ, manaskāraviśeṣaḥ — {yang dag pa'i sbyor ba yid la byed pa ni phyin ci ma log par sgrub pa'i phyir tshu rol du mi gnas pa'i yid la byed pa'i phyir ro//} samyakprayogamanaskāro'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt sū.vyā.179ka/73. yang dag pa'i smon lam|• pā. samyakpraṇidhānam, praṇidhānabhedaḥ — {byang chub sems dpa'i smon lam} … {rnam pa lngar blta bar bya ste/} {sems bskyed pa'i smon lam dang} … {yang dag pa'i smon lam dang} bodhisattvapraṇidhānam…pañcavidhaṃ draṣṭavyam—cittotpādapraṇidhānam…sam– yakpraṇidhānam bo.bhū.145ka/186; \n\n• saṃ. samyakpraṇidhānatā — {gsum pa 'dis ni bdag nyid kyi yang dag pa'i smon lam tshul bzhin yid la byed pas bsdus pa ston te} anena tṛtīyena yoniśomanaskārasaṃgṛhītāmātmanaḥ samyakpraṇidhānatāṃ darśayati sū.vyā.187kha/84. yang dag pa'i rtsol ba|pā. samyagvyāyāmaḥ, mārgāṅgabhedaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i rtsol ba ni mkha' lding gdong ma dang} samyakcāṣṭāṅgamārgo bhavati… samyagvyāyāmo garuḍāsyā vi.pra.172kha/3.168; abhi.sa.bhā.65kha/89. yang dag pa'i tshig|bhūtapadam — {tshig brgya rtsa brgyad po gang lags} … {yang dag pa'i tshig dang yang dag pa ma yin pa'i tshig dang} katamat… aṣṭottarapadaśatam… bhūtapadamabhūtapadam la.a.68ka/17. yang dag pa'i tshig dang yang dag pa ma yin pa'i tshig|pā. bhūtapadamabhūtapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {yang dag pa'i tshig dang yang dag pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…bhūtapadamabhūtapadam la.a.68ka/17. yang dag pa'i tshul rjes su bstan pas legs par sdud pa|pā. bhūtanayānuśāsanopasaṃhāraḥ, kṣaṇasampadbhedaḥ — {mi khom pa brgyad las rnam par ldog pa yang shin tu dkon} … {yang dag pa'i tshul rjes su bstan pas legs par sdud pa yang shin tu dkon} durlabhā aṣṭākṣaṇavinivṛttiḥ…durlabho bhūtanayānuśāsanopasaṃhāraḥ ga.vyū.381kha/90. yang dag pa'i 'tsho ba|pā. samyagājīvaḥ, mārgāṅgabhedaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i 'tsho ba ni ce spyang gdong ma dang} samyakcāṣṭāṅgamārgo bhavati…samyagājīvo jambukāsyā vi.pra.172kha/3.168; abhi.sa.bhā.65kha/89. yang dag pa'i ye shes|pā. samyagjñānam, lokottaramārgasya viṣayaḥ — {'jig rten las 'das pa'i lam gyi yul ni gnyis te/} /{de bzhin nyid dang yang dag pa'i ye shes so//} lokottarasya hi mārgasya dvayaṃ viṣayaḥ—tathatā samyagjñānaṃ ca abhi.sa.bhā.56ka/77; {ming dang mtshan ma dang rnam par rtog pa dang yang dag pa'i ye shes dang de bzhin nyid dang de bzhin gshegs pa'i bdag gi 'phags pa so so rang gis rig pa la 'jug pa} nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ la.a.144kha/91; bhūtajñānam — {thams cad dmigs su med pa'i phyir/} /{yang dag ye shes rnam pa bzhi/} /{sa rnams kun la brtan pa yi/} /{don kun grub par byed par 'gyur//} sarvasyānupalambhācca bhūtajñānaṃ caturvidham \n sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate \n\n sū.a.245kha/161; saṃjñānam — {bsdus pa yi/} /{rgyud rgyal ma lus thos nas yang dag ye shes lam la gnas pa'i rnal 'byor pas//} śrutvā…yogī vā laghutantrarājamakhilaṃ saṃjñānamārge sthitaḥ \n vi.pra.108kha/1, pṛ.3. yang dag pa'i ye shes snang ba po|vi. samyagjñānāvabhāsakaḥ — {dngos grub rnyed pa'i slob ma gang /} /{yang dag ye shes snang ba po/} /{mnar med spang ba'i rgyu yi phyir/} /{grub pas bla ma mngon phyag 'tshal//} siddhilabdho'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ \n abhivandayati guruṃ siddho'vīcyātyājyahetunā \n\n he.ta.7kha/20. yang dag pa'i ye shes sangs rgyas|tathatājñānabuddhaḥ — {yang dag ye shes sangs rgyas dang /} /{dge 'dun rnams kyang ji ltar 'gyur//} tathatājñānabuddhā vai saṅghāścaiva kathaṃ bhavet \n\n la.a.67kha/16. yang dag pa'i yon tan|bhūtaguṇaḥ — {de bzhin gshegs pa'i yang dag pa'i yon tan don dam pa'i bstod pa bstan pa dang} tathāgatabhūtaguṇaparamārthastutinirdeśataḥ ra.vyā.76kha/5; bhūto guṇaḥ — {yang dag pa'i yon tan mang pos bstod pa} bahubhiśca bhūtairguṇairabhiṣṭutaḥ sa.pu.75kha/128; sadguṇaḥ — {yang dag pa'i yon tan ma yin pa yongs su tshol ba la bde 'gro 'thob ces nga mi smra'o//} nāhamasadguṇaparyeṣakasya sugatipratilābhaṃ vadāmi rā.pa.242kha/141. yang dag pa'i yon tan ma yin pa yongs su tshol ba|vi. asadguṇaparyeṣakaḥ — {yang dag pa'i yon tan ma yin pa yongs su tshol ba la bde 'gro 'thob ces nga mi smra'o//} nā– hamasadguṇaparyeṣakasya sugatipratilābhaṃ vadāmi rā.pa.242kha/141. yang dag pa'i lam|sanmārgaḥ — {de ltar bdag nyid chen po des rgyal po} … {lta ba las gyur pa'i lam ngan pa de dang phral nas yang dag pa'i lam la btsud de} iti sa mahātmā taṃ rājānaṃ dṛṣṭikṛtakāpathādvivecya samavatārya ca sanmārgam jā.mā.139ka/161; samyagvartma— {long bas long ba khrid pa na/} /{yang dag lam ni nges rtogs min//} andhenāndhaḥ samākṛṣṭaḥ samyagvartma prapadyate \n dhruvaṃ naiva ta.sa.86kha/793. yang dag pa'i las kyi mtha'|pā. samyakkarmāntaḥ, mārgāṅgabhedaḥ — {yang dag pa'i lta ba dang rtog pa dang rtsol ba dang dran pa rnams ni rtsibs lta bu yin no//} {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin no//} {ting nge 'dzin ni mu khyud lta bu yin no//} samyagdṛṣṭisaṅkalpavyāyāmasmṛtayo hyarasthānīyāḥ, samyagvākkarmāntājīvā nābhisthānīyāḥ, samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {yang dag yan lag brgyad kyi lam ni} … {yang dag pa'i las kyi mtha' ni 'ug gdong ma dang} samyakcāṣṭāṅgamārgo bhavati…samyakkarmānta ulūkāsyā vi.pra.172kha/3.168; abhi.sa.bhā.65ka/89. yang dag pa'i shes|= {yang dag pa'i shes pa/} yang dag pa'i shes pa|• pā. 1. samyagjñānam \ni. avisaṃvādakaṃ jñānam — {mi slu bar byed pa'i shes pa ni yang dag pa'i shes pa yin no//} avisaṃvādakaṃ jñānaṃ samyagjñānam nyā.ṭī.37kha/17; {de bas na don byed par nus pa'i dngos po bstan pa ni yang dag pa'i shes pa yin no//} ta– to'rthakriyāsamarthavastupradarśakaṃ samyagjñānam nyā.ṭī.38ka /23; {yang dag pa'i shes pa ni rnam pa gnyis te/} {mngon sum dang rjes su dpag pa'o//} dvividhaṃ samyagjñā– nam \n pratyakṣamanumānaṃ ceti nyā.bi.231ka/35; {gal te byas pa log pa'i shes pa'i rgyu yin na de'i tshe ma byas pa yang dag pa'i shes pa'i rgyu nyid yin no//} yadi kṛtakatā mithyājñānanibandhanam, tadā samyagjñānasyākṛtakatā hetuḥ ta.pa.170kha/799 \nii. pariniṣpannalakṣaṇam — {ming dang mtshan ma kun rtog pa/} /{rang bzhin gnyis kyi mtshan nyid de/} /{yang dag shes dang de bzhin nyid/} /{yongs su grub pa'i mtshan nyid do//} nimittaṃ nāma saṅkalpaḥ svabhāvadvayalakṣaṇam \n samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam \n\n la.a.81kha/29 2. samyagājñā — {btsun pa dge slong rgan po ni dgra bcom pa} … {yang dag pa'i shes pas sems shin tu rnam par grol ba lags so//} sthavirako bhadanta bhikṣurarhan…samyagājñāsuvimuktacittaḥ a.śa.259kha/237; \n\n• dra. {yang dag par shes pa/} yang dag pa'i shes pas sems shin tu rnam par grol ba|vi. samyagājñāsuvimuktacittaḥ, arhataḥ — {btsun pa dge slong rgan po ni dgra bcom pa/} {zag pa zad pa} … {yang dag pa'i shes pas sems shin tu rnam par grol ba lags so//} sthavirako bhadanta bhikṣurarhan kṣīṇāsravaḥ…samyagājñāsuvimuktacittaḥ a.śa.259kha/237. yang dag pa'i sa|bhūtabhūmiḥ — {so so rang chos mthong bas ni/} /{yang dag pa yi sa sbyangs te//} pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitam \n la.a.191kha/165. yang dag pa'i gso ba|bhūtacikitsā — {sems can nad pa rnams la yang dag pa'i gso bar bya bar spro ba dang} glānānāṃ ca sattvānāṃ bhūtacikitsāyai utsuko bhavati śi.sa.150ka/146. yang dag pa'i gso ba mdzad pa|vi. bhūtacikitsakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {yang dag pa'i gso ba mdzad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…bhūtacikitsaka ityucyate la.vi.203kha/307. yang dag par|• avya. samyak — {thams cad yang dag par bshad du gsol lo//} sarvaṃ samyag vyākhyāhi vi.pra.152kha/1.2; {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya śi.sa.95ka/94; samyak prakāreṇa — {dang por yang dag bsten bya bla ma dag} gururādau samyak prakāreṇa sevanīyaḥ vi.pra.89kha/3.2; bhūtataḥ — {yang dag pa la yang dag par rab tu shes la/} {de kho na bzhin du yang dag par ston pa} bhūtaṃ ca bhūtataḥ prajānāti \n tathaiva ca samprakāśayati bo.bhū.141ka/181; paramārthataḥ — {bden par mngon par mi shes pa ni yang dag par ma rig pa ste} satyeṣvanabhijñānaṃ paramārthato'vidyā da.bhū.220ka/31; vastutaḥ — {yang dag par ni ba lang sgra/} /{tha dad yin yang mtshungs blo can/} /{gcig nyid yin pa snyam du zin//} vaila– kṣaṇye'pi vastutaḥ \n gośabda eka eveti manyante samabuddhayaḥ \n\n ta.sa.93kha/852; \n \n\n• u.sa. sam— {skyes bu de dag gi rig pa ni yang dag par rig pa dag ste} teṣāṃ puruṣāṇāṃ vidaḥ saṃvittayaḥ ta.pa.162kha/46; {pha rol tu phyin pa mchog gi chos la zhugs pas bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir ro//} pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasandarśanāt sū.bhā.179ka/73; \n\n• dra.— {de dag la yang rnam pa gnyis/} /{yang dag par ni yod ma yin//} teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate \n\n ta.sa.63kha/599; {dngos po gcig la rnam pa gnyis/} /{yang dag par ni yod ma yin//} vāstavaṃ naikabhāvasya dvairūpyamapi saṅgatam \n\n ta.sa.63kha/599. yang dag par kun shes pa|samyagājñā — {thams cad kyang dgra bcom pa} … {yang dag par kun shes pas sems shin tu rnam par grol ba} sarvairarhadbhiḥ…samyagājñāsuvimuktacittaiḥ a.sā.2ka/1. yang dag par dkrugs pa|vi. samākulaḥ — {de yi khyim ni thams cad kyang /} /{mi ma yin pas yang dag dkrugs//} amānuṣākīrṇa sarvaṃ taṃ gṛhaṃ tasya samākulam \n\n ma.mū.276ka/433. yang dag par bkag|= {yang dag par bkag pa/} yang dag par bkag pa|bhū.kā.kṛ. saṃruddhaḥ — {rgyal po 'dod chags gter de ni/} /{lag 'gro'i tshogs kyis yang dag bkag/} bhujaṅgagaṇasaṃruddhaḥ sa rājan mānmatho nidhiḥ \n\n a.ka.181kha/20.76. yang dag par bkod|= {yang dag par bkod pa/} {yang dag par bkod nas} āropya — {gzhon nu nye bar 'ongs pa pang par ni/} /{yang dag bkod nas yun ring mya ngan byas//} samīpamāptaṃ nṛpatiḥ kumāramutsaṅgamāropya ciraṃ śuśoca \n\n a.ka.66ka/59.145. yang dag par bkod pa|bhū.kā.kṛ. samāpāditaḥ, o tā — {thugs rje'i bdag nyid sbrul chen lta bus} … {thun mong zad mi shes la yang dag bkod} sādhāraṇe'thākṣaye… kṛpātmabhistvajagaraprakhyaiḥ samāpāditā sū.a.181ka/76. yang dag par skul ba|vi. samādāpakaḥ — {dge ba'i bshes gnyen} … {yon tan thams cad la yang dag par skul ba} kalyāṇamitraḥ… samādāpakaḥ sarvaguṇeṣu ga.vyū.344ka/418; dra.— {yang dag par bskul ba/} yang dag par skul ba po|nā. sañcodakaḥ, devaputraḥ — {lha'i bu yang dag skul pos smras pa/bdag} {gis ni byang chub sems dpa' gzims mal nas bzhengs par gsol bar bgyi'o//} sañcodako devaputra āha — ahaṃ bodhisattvaṃ śayanādutthāpayiṣyāmi la.vi.101kha/147. yang dag par skye|= {yang dag par skye ba/} yang dag par skye ba|• kri. sañjāyate — {skye bo gcig pur yang dag skye/} /{gcig pu nyid du rnam par lhung //} ekaḥ sañjāyate jantureka eva vipadyate \n\n a.ka.223ka/24.169; {mkhas pa rtag tu lha dag dang /} /{mi rnams su ni yang dag skye//} deveṣu ca manujeṣu ca nityaṃ sañjāyate ca budhaḥ \n\n sū.a.221kha/129; samudāgacchati — {sems kyi bsam pa tshad med pa yang yang dag par skye'o//} apramāṇacittāśayatā ca samudāgacchati da.bhū.208ka/25; \n\n• saṃ. sambhavaḥ — {de'i phyir 'chi ba'i dus su yid kyis bsam pa gang zhig dran par gyur pa der ni skye bo yang dag skye zhes pa ste/} {bsam pa skye ba'i nges pa'o//} ato yadbhāvaṃ mṛtyukāle smarati ca manasā sambhavastatra ja– ntoriti bhāvotpādaniyamaḥ vi.pra.271ka/2.93. yang dag par skye bar 'gyur|kri. samutpadyate — {ji srid mtshan me 'bar ba yi/} /{gnas su yang dag skye bar 'gyur//} yāvannimittaṃ jvalitāgnisthāne samutpadyate \n sa.du.130kha/244; samupajāyate — {don gyis go bas cig shos la'ang /} /{dran pa yang dag skye bar 'gyur//} arthāpattyā dvitīye'pi smṛtiḥ samupajāyate \n\n pra.vṛ.270kha/12. yang dag par skyed pa|pā. samutpādaḥ, samudāgamabhedaḥ — {ma tshang med dang mi spong dang /} … {yang dag skyed dang} … {rgyun mi gcod pa yang dag 'grub//} avaikalyāpratikṣepaḥ…sa– mutpādaḥ…aprasrabdhisamudāgamaḥ \n\n ma.vi.45ka/5.30. yang dag par skyed par byed|kri. samāvartayati — {de bzhin du tshegs chung ngus dge ba'i rtsa ba rgya che zhing tshad med pa dag yang dag par skyed par byed cing nye bar sgrub par byed pa dang} tathā'lpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni samāvartayatyupasaṃharati bo.bhū.138kha/178. yang dag par skyes|= {yang dag par skyes pa/} yang dag par skyes pa|• kri. samājāyata — {de nas de yi lus sbyong la/} /{dge slong rnams dang mu stegs dag/} /{su yi tshangs spyod dang ldan zhes/} /{rnam par rtsod pa yang dag skyes//} tasyātha dehasatkāre bhikṣūṇāṃ saha tīrthikaiḥ \n kasya sa brahmacārīti vivādaḥ samājāyata \n\n a.ka.186kha/80.65; samāsasāda — {nor 'dzin ma nyid ma lus byin nas phan pa'i slad du ni/} /{bsod nams tshad kyis dpag dang bral ba de yis yang dag thob//} dattvā'khilāṃ vasumatīṃ sa samāsasāda puṇyaṃ pramāṇakalanārahitaṃ hitāya \n\n a.ka.167ka/74.11; \n \n\n• bhū.kā.kṛ. sañjātaḥ — {bu ni yang dag skyes pa dag//} sañjātaṃ sutam a.ka.126kha/66.15; {kye ma bdag gi dge ba 'dir/} /{bar chod 'di ni+i yang dag skyes//} aho batāntarāyo'yaṃ sañjātaḥ kuśale mama \n a.ka.73kha/7.32; {ya mtshan chen po yang dag skyes//} sañjātapṛthuvismayaḥ a.ka.346ka/45.46; samutpannaḥ — {phyag rgya che las yang dag skyes/} /{lhan skyes gzhan dang 'grogs pa min//} mahāmudrāsamutpannaṃ sahajaṃ nānyayā saha \n\n vi.pra.108ka/1, pṛ.2; dra.— {byang shar gyi phyogs mtshams na me tog yang dag par skyes pa zhes bya ba'i sangs rgyas kyi zhing mchis te} pūrvottare digbhāge saṅkusumitaṃ nāma buddhakṣetramabhūt ma.mū.91ka/3. yang dag par skyes par gyur|kri. samajāyata — {dga' ldan zhes bya lha rnams kyi nang du yang dag skyes par gyur//} devānāṃ tuṣitākhyānāṃ nilaye samajāyata \n\n a.ka.158ka/17.8. yang dag par bskul|= {yang dag par bskul ba/} yang dag par bskul ba|• kri. samacodayat — {bsam gtan kha ton sbyor ba'i slad/} /{lha mo yis ni yang dag bskul//} dhyānādhyayanayogāya devatā samacodayat \n\n a.ka.153kha/69.25; \n\n• vi. sañcodanī — {sangs rgyas thams cad yang dag par bskul ba zhes bya ba'i 'od zer phyung bar gyur to//} sarvabuddhasañcodanī nāma raśmiḥ niścarati sma ma.mū.172kha/95; {de bzhin gshegs pa'i phyag rgya} ( {chen po} ) {'i mdzod yang dag par bskul ba zhes bya ba'i ting nge 'dzin la snyoms par zhugs so//} tathāgatamahāmudrākośasañcodanīṃ nāma samādhiṃ samāpadyate sma ma.mū.245ka/276; \n\n• bhū.kā.kṛ. sañcoditaḥ — {sangs rgyas bcom ldan 'das rnams la yang dag par bskul ma thag tu nam mkha'i ngo bo nyid kyi ting nge 'dzin la snyoms par zhugs te} samanantarasañcoditāśca sarve buddhā bhagavantaḥ gaganasvabhāvāṃ samādhiṃ samāpadya ma.mū.245ka/276; \n\n• saṃ. sañcodanam ma.vyu.6835 (97kha). yang dag par bskyangs bsrungs pa|vi. samyakpālanalālitaḥ — {grong khyer pa tra li pu trar/} /{gang gis yang dag bskyangs bsrungs pas/} /{'jig rten mya ngan med byed pa/} /{sa bdag mya ngan med pa byung //} pure pāṭaliputre'bhūdaśokaḥ pṛthivīpatiḥ \n yenāśokaḥ kṛto lokaḥ samyakpālanalālitaḥ \n\n a.ka.151ka/69.2. yang dag par bskyed|= {yang dag par bskyed pa/} yang dag par bskyed pa|• bhū.kā.kṛ. samavaropitaḥ — {lhag par yang des dge ba'i rtsa ba rnam pa sna tshogs dag yang dag par bskyed do//} bhūyaścānena citrāṇi kuśalamūlāni samavaropitāni a.śa.5ka/4; \n\n• saṃ. \n 1. udbhavaḥ — {rgyal po chen po bzod dka' 'di/} /{skye bo gdung ba yang dag bskyed//} duḥsaho'yaṃ mahārāja prajānāṃ vyasanodbhavaḥ \n\n a.ka.29kha/3.120 2. sañjananatā— {bag yangs kyi bde ba yang dag par bskyed pas sems can de dag gi lus kyang shin tu bde bar byed do//} āśrayaṃ caiṣāṃ prahlādayāmi, prasrabdhisukhasañjananatayā ga.vyū.31kha/127. yang dag par khengs pa|kṛ. sampūryamāṇaḥ — {snying stobs rnams/} /{rnam par ma bri snying rje'i ro yis yang dag khengs//} aviluptasattvaḥ sampūryamāṇaḥ karuṇārasena a.ka.32kha/3.154. yang dag par khong du chud pa|samyagavabodhaḥ ma.vyu.2885 (52ka); samyaksaṃbodhaḥ mi.ko.118ka \n yang dag par khyab pa|vi. samākulaḥ — {nad chen dag gis yang dag khyab/} … {lus} mahāvyādhisamākulam \n\n deham ma.mū.276ka/433. yang dag par 'khrigs pa|vi. saṅghaṭitaḥ — {sngon med ltad mo 'bebs pa yis/} /{der ni skye bo yang dag 'khrigs/} /{rgyal po blon bcas blta brtson tshe//} apūrvakautukāveśāt tatra saṅghaṭite jane \n vilokanodyate rājñi sāmātye a.ka.319ka/40.138. yang dag par 'khrugs|= {yang dag par 'khrugs pa/} yang dag par 'khrugs pa|vi. samākulaḥ — {'phar ma gcig dang sgo bzhi pa/} /{sna tshogs 'od kyis yang dag 'khrugs//} puṭamekaṃ caturdvāraṃ nānāraśmisamākulam \n he.ta.25ka/82. yang dag par 'khrungs pa|bhū.kā.kṛ. sañjātaḥ — {sras ni khyod dang mtshungs pa gnyis/} /{yang dag 'khrungs pa lha mos zos//} sadṛśaṃ te sutadvayam \n sañjātaṃ bhakṣitaṃ devyāḥ a.ka.68.64; samudgataḥ — {skabs 'dir shin tu che ba'i sgra/} /{dung las yang dag 'khrungs pa'i tshe//} asminnavasare ghore śaṅkhaśabde samudgate \n a.ka.157ka/16.27. yang dag par gang|= {yang dag par gang ba/} yang dag par gang ba|vi. samākulaḥ — {srid pa'i nags 'dir rtag tu ni/} /{yon tan skyon gyis yang dag gang //} asmin bhavavane nityaṃ guṇadoṣasamākule \n a.ka.49kha/5.33. yang dag par go bar byed|kri. saṃjñāpayati — {de 'dod na chos kyi stan la 'dug cing dbyangs gcig gis 'khor thams cad du sgra skad sna tshogs rnam pa tha dad pas yang dag par go bar byed do//} sa dharmāsane niṣaṇṇa ākāṅkṣan ekaghoṣodāhāreṇa sarvaparṣadaṃ nānāghoṣarutavimātratayā saṃjñāpayati da.bhū.256kha/52. yang dag par gyur|= {yang dag par gyur pa/} yang dag par gyur pa|• kri. samāyayau — {de yis bud med gzugs btang nas/} … /{skyes pa nyid du yang dag gyur//} strīrūpaṃ sā tyaktvā…puruṣatvaṃ samāyayau a.ka.15kha/51.16; \n\n• vi. sadbhūtaḥ — {de ni me long ye shes gzugs/} /{mnyam nyid ye shes dngos po can/} /{yang dag gyur pa so sor rtog/} /{de nyid bya ba nan tan te//} ādarśajñānarūpā sā samatājñānabhāvinī \n sadbhūtapratyavekṣā ca kṛtyānuṣṭhānā saiva tu \n\n he.ta.21ka/68. yang dag par grub|= {yang dag par grub pa/} yang dag par grub pa|• bhū.kā.kṛ. saṃvṛttaḥ — {gtsug lag khang gi thig btab pa'i/} /{dus mtshungs nyid du dga' ldan gyi/} /{lha yi gnas su gser gyi ni/} /{gtsug lag khang chen yang dag grub//} vihārasūtrapātasya tulya eva kṣaṇe mahān \n haimo vihāraḥ saṃvṛttastuṣite devasadmani \n\n a.ka.191ka/21.72; samudgataḥ — {de la khams ni} … {sngon goms pa'i bag chags kyis yang dag par grub pa'i bsam pa la bya'o//} tatra hi dhātuḥ pūrvābhyāsavāsanāsamudgataḥ āśayaḥ abhi.sphu.268ka/1086; samudāgataḥ ma.vyu.6844 (97kha); \n\n• saṃ. 1. samudāgamaḥ — {phung po lhag ma med pa'i mya ngan las 'das pa gang yin pa de ni rigs yang dag par grub pa yin par rig par bya'o//} nirupadhiśeṣaparinirvāṇaṃ cāyaṃ gotrasamudāgamo veditavyaḥ śrā.bhū.7ka/15 2. saṃsiddhiḥ — {de kho na nyid ye shes yang dag par grub pa'i rgya cher 'grel pa de kho na nyid bshad pa zhes bya ba} marmakārikānāmatattvajñānasaṃsiddhipañjikā ka.ta.1585 3. = {rang bzhin} saṃsiddhiḥ, svabhāvaḥ — {yang dag grub dang rang bzhin dang /} /{rang gzugs ngo bo nyid dang dngos//} saṃsiddhiprakṛtī tvime \n\n svarūpaṃ ca svabhāvaśca nisargaśca a.ko.146ka/1.8.37; saṃsidhyatīti saṃsi– ddhiḥ \n ṣidhu saṃrāddhau a.vi.1.8.37; \n\n• nā. saṃsiddhiḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n yang dag par glur blangs pa|kri. sampragīyate — {rgyud chen sgyu 'phrul dra ba 'dir/} /{rdo rje 'chang chen gsang sngags 'chang /} … {gis/} /{gang yang yang dag glur blangs pa//} māyājāle mahātantre yā cāsmin sampragīyate \n mahāvajradharaiḥ…mantradhāribhiḥ vi.pra.121ka/1, pṛ.18. yang dag par dga'|= {yang dag par dga' ba/} yang dag par dga' ba|vi. samprahṛṣṭaḥ — {ngag gis ni yang dag par dga' ba'i sems kyis legs par byas so//} {rab tu byas so//} {bzang po zhig byas so zhes de ltar ngag tu brjod cing rjes su yi rang bar byed pa'o//} vācā ca samprahṛṣṭacetanaḥ tathāvidhāmeva vācamuccārayan, sādhu kṛtaṃ bhadrakaṃ kṛtamiti bo.pa.69ka/37. yang dag par dga' ba byas nas|pratisammodya — {drang srong de gzhon nu nor bzangs la byon pa legs so zhes byas pa dang stan bting ba bya ba la sogs pa sngar bya ba'i yang dag par dga' ba byas nas smras pa} ṛṣiḥ sudhanaṃ kumāraṃ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisammodyovāca vi.va. 215kha/1.92. yang dag par dga' bar bgyi ba|kri. sampraharṣayāmi — {dga' bas rjes su yi rang ngo zhes bya ba ni sems rab tu dang bas yang dag par dga' bar bgyi ba ste} anumode prasādena iti sampraharṣayāmi prasannacittaḥ bo.pa.69ka/37. yang dag par dga' bar bgyid pa|vi. sampraharṣakaḥ — {byang chub sems dpa'} … {yang dag par 'dzin du stsol ba/} {yang dag par gzengs bstod pa/} {yang dag par dga' bar bgyid pa} bodhisattvānāṃ…samādāpakānāṃ samuttejakānāṃ sampraharṣakāṇām su.pa.22ka/2. yang dag par dga' bar 'gyur ba|vi. sammodanī — {bcom ldan 'das dang lhan cig mngon du yang dag par dga' bar 'gyur ba dang yang dag par mgu bar 'gyur ba'i gtam rnam pa sna tshogs byas nas phyogs gcig tu 'dug go//} bhagavatā sārdhaṃ sammukhaṃ sammodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ vi.va.134kha/1.23; saṃrañjanīyaḥ — {yang dag par dga' bar 'gyur ba'i chos kyi rjes su 'jug pa} saṃrañjanīyadharme– ṣvanuvartanatā śi.sa.103ka/102; sammodanīyaḥ ma.vyu.2942 (53ka). yang dag par dga' bar bya ba|• kṛ. saṃharṣaṇīyam — {'dod pa'i sdug bsngal yongs su spang bar 'dod pas yang dag par dga' bar bya ba yin no snyam du bsams pa'o//} kāmaduḥkhaparityāgābhilāṣeṇa saṃharṣaṇīyamityabhiprāyaḥ abhi.sphu.196ka/958; \n\n• vi. sampraharṣaṇī — {yang dag par bstan pa dang yang dag par 'dzin du gzhug pa dang yang dag par gzengs bstod pa dang yang dag par dga' bar bya ba'i byang chub sems dpa'i shes rab gang yin pa'o//} yā bodhisattvasya…sandarśanī samādāpanī samuttejanī sampraharṣaṇī ca prajñā bo.bhū.114kha/148; \n\n• saṃ. saṃharṣaṇam — {'khor bzhi yang dag par dga' bar bya ba'i phyir} catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham sa.pu.108kha/174. yang dag par dga' bar byed|= {yang dag par dga' bar byed pa/} yang dag par dga' bar byed pa|• kri. sampraharṣayati — {dad pa'i yon tan dang ldan pa rnams la ni dad pa'i yon tan gyi 'brel ba'i gtam gyis yang dag par dga' bar byed do//} śraddhāguṇasampannān śraddhāguṇasaṅkathayā sampraharṣayati bo.bhū.81ka/104; pratisammodayati — {mthong na gus par byas te/} {tshur spyon legs par byon to zhes brjod pas smra zhing kun tu smra la/yang} {dag par dga' bar byed} dṛṣṭvā satkṛtyālapati (saṃlapati) pratisammodayati—ehi svāgatavāditayā bo.bhū.79ka/101; \n\n• vi. saṃharṣakaḥ — {kun tu 'di ni nyan thos mchog tu gyur/} … {yang dag dga' bar byed} sarvatra caiṣo amu agra– śrāvakaḥ…saṃharṣakaḥ sa.pu.77kha/130; sammodanī — {'di la byang chub sems dpa'i ngag gang yang dag par dga' bar byed pa ni} iha bodhisattvasya yā vāksammodanī bo.bhū.115kha/149; \n\n• saṃ. saṃharṣaṇā — {de la rab tu 'dzin pa gang zhe na/} {dang bar 'gyur ba'i dmigs pa gang yang rung ba bzung bas/} {sems yang dag par gzengs stod par byed pa dang yang dag par dga' bar byed pa dang yang dag par ston par byed pa dang yang dag par 'dzin du 'jug pa gang yin pa'o//} tatra pragrahaḥ katamaḥ \n yā– 'nyatamānyatamena prasādanīyenālambanenodgṛhītena citta(samuttejanā )saṃharṣaṇā sandarśanā samādāpanā śrā.bhū.144ka/393. yang dag par dga' bar mdzad|= {yang dag par dga' bar mdzad pa/} {yang dag par dga' bar mdzad nas} sampraharṣya — {chos kyi gtam rnam grangs du mas yang dag par bstan/} {yang dag par 'dzin du bcug /yang} {dag par gzengs bstod/} {yang dag par dga' bar mdzad nas cang mi gsung bar bzhugs so//} anekaparyāyeṇa dharmyayā kathayā sandarśya samādāpya samuttejya sampraharṣya tūṣṇīm a.śa.34ka/30. yang dag par dga' bar mdzad pa|• kri. sampraharṣayati — {mnyan pa de dag la bcom ldan 'das kyis chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs stod/} {yang dag par dga' bar mdzad do//} tānnāvikān bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejayati sampraharṣayati a.śa.34ka/30; \n\n• vi. sampraharṣakaḥ — {byang chub sems dpa' thams cad yag dag par 'dzin du 'jug pa dang yang dag par gzengs stod pa dang yang dag par dga' bar mdzad pa zhes bya'o//} sarvabodhisattvasamādāpakasamuttejakasampraharṣaka ityucyate la.vi.212ka/313; \n\n• bhū.kā.kṛ. sampraharṣitaḥ — {de nas bcom ldan 'das kyis chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug /yang} {dag par gzengs stod/} {yang dag par dga' bar mdzad do//} tato bhagavatā dharmyayā kathayā sandarśitaḥ samādāpitaḥ samuttejitaḥ sampraharṣitaḥ a.śa.107ka/97. yang dag par dga' bar 'os pa|kṛ. sampraharṣayitavyam — {yang dag par bstan par 'os pa rnams la ni yang dag par ston} … {yang dag par dga' bar bya bar 'os pa rnams la ni yang dag par dga' bar byed do//} sandarśayitavyāṃ sandarśayati…sampraharṣayitavyāṃ sampraharṣayati bo.bhū.57kha/75. yang dag par dgongs|= {yang dag par dgongs pa/} yang dag par dgongs pa|• kri. samanusmarati — {'di la de bzhin gshegs pa'am byang chub sems dpa' bdag nyid kyis bdag nyid kyi sngon gyi gnas yang dag par dgongs te} iha tathāgato vā bodhisattvo vā ātmanaivātmanastāvatpūrvanivāsaṃ samanusmarati bo.bhū.36kha/46; \n\n• bhū.kā.kṛ. samanvāhṛtaḥ — {sgrib pa thams cad kyi ri rnam par gtor ba'i phyir de bzhin gshegs pa thams cad kyis yang dag par dgongs pa yin} sarvatathāgatasamanvāhṛto bhavati sarvāvaraṇaparvatavikiraṇatāyai ga.vyū.204kha/286. yang dag par dgod par bya|kṛ. samādāpayitavyam — {yang dag par rdzogs pa'i byang chub la yang dag pa nyid rjes su rtogs pas yang dag par bstan par bya/} {yang dag par dgod par bya} anuttarāyāṃ samyaksaṃbodhau bhūtānugamena sandarśayitavyaṃ samādāpayitavyam a.sā.169ka/95. yang dag par bgags pa|bhū.kā.kṛ. saṃruddhaḥ — {sprin gyis yang dag bgags pa yi/} /{tsha zer can dang mtshungs bar bzung //} dhatte jaladasaṃruddhatigmadīdhititulyatām \n\n a.ka.42ka/4.67; sanniruddhaḥ — {der yang ba glang rwa dag ni/} /{rkang pa'i rgya yis rjes 'brang ba/} /{dpung gi 'khor lo chen po yis/} /{lam ni yang dag bgags pa'i tshe//} tatrāpi goviṣāṇena pādamudrānusāriṇā \n mahatā balacakreṇa sanniruddheṣu vartmasu \n\n a.ka.129ka/66.44. yang dag par bgro ba|= {yang dag par 'gro ba/} yang dag par bgrod pa|saṃkramaṇam — {shar du phyogs pa'i gza' rnams ni lhun po la g}.{yas min du skor ba byed cing khyim gyi 'khor lo la yang dag par bgrod par byed do//} grahāḥ pūrvamukhā merorapradakṣiṇāṃ kurvanto rāśicakre saṃkramaṇaṃ kurvanti vi.pra.195ka/1.63. yang dag par mgu bar 'gyur ba|vi. saṃrañjanī — {mu stegs can kun du rgyu dag dang lhan cig mngon du yang dag par dga' bar 'gyur ba dang yang dag par mgu bar 'gyur ba'i gtam sna tshogs byas te} tīrthikaparivrājakaiḥ sārdhaṃ sammukhaṃ sammodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya vi.va.183kha/2.108; a.śa.257ka/236. yang dag par mgu bar bya ba|vi. sammodanī — {de bzhin gshegs pa dang lhan cig tu yang dag par mgu bar bya ba dang yang dag par chags par bya ba'i gtam rnam pa mang po byas nas} tathāgatena sārdhaṃ vividhāṃ sammodanīṃ saṃrañjanīṃ kathāṃ kṛtvā la.vi.196ka/298. yang dag par mgu bar byed pa ma yin|kri. na pratisammodayati — {ma ning la chos mi ston/} {de dag dang lhan cig 'dris par mi byed/} {yang dag par mgu bar byed pa ma yin} na ca paṇḍakasya dharmaṃ deśayati, na ca tena sārdhaṃ saṃstavaṃ karoti, na ca pratisammodayati sa.pu.104kha/166. yang dag par 'gags gyur|bhū.kā.kṛ. saṃruddhaḥ — {de nas gzings de chu gter gyi/} /{dbus su yang dag 'gags gyur cing /} /{tshong pa'i don mthun cho nge dag/} /{sgrogs tshe} athābdhimadhye saṃruddhe tasmin pravahaṇe kṣaṇam \n sākrande vaṇijāṃ sārthe a.ka.135ka/67.11. yang dag par 'gul ba|vi. sañcalaḥ — {rab tu 'gul ba nyin phyed la/} /{snod kyi 'jig rten yang dag 'gul/} /{sa rnams thams cad rab 'gul ba/} /{ri bo dang ni nags su bcas//} mahāprakampo madhyāhne lokabhājanasañcalam \n prakampate vasumatī sarvā parvatāśca sakānanā \n\n ma.mū.199kha/214. yang dag par 'god|= {yang dag par 'god pa/} yang dag par 'god pa|• kri. samādāpayati — {de bdag nyid kyang srog gcod pa spangs shing gzhan yang srog gcod pa spong ba la yang dag par 'god do//} sa ātmanā ca prāṇātipātātprativirato bhavati, parānapi ca prāṇātipātaviramaṇāya samādāpayati a.sā.286ka/161; \n\n• saṃ. saṃvibhāgaḥ — {de yis rab zhi bdud rtsi thob/} /{dge ba'i slad du 'gro la des/} /{de ni yang dag 'god par mdzad//} prāptaṃ śamāmṛtaṃ tena jagatāṃ kuśalāya saḥ \n tatsaṃvibhāgaṃ kurute a.ka.181ka/80.5; \n\n• kṛ. samādāpayat — {kau shi ka de bas na gzhan la yang dag par ston pa dang yang dag par dgod pa dang yang dag par gzengs bstod pa dang yang dag par rab tu dga' bar byed pas ni bla na med pa yang dag par rdzogs pa'i byang chub la} tasmāttarhi kauśika paraṃ sandarśayatā samādāpayatā sa– muttejayatā sampraharṣayatā anuttarāyāṃ samyaksaṃbodhau a.sā.169kha/95. yang dag par 'grub|= {yang dag par 'grub pa/} yang dag par 'grub pa|• kri. samudāgacchati — {zag pa med pa'i dbyings la de bzhin gshegs pa rnams kyi yon tan thams cad pa nyid yang dag par 'grub bo//} tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati ra.vyā.105kha/58; \n\n• saṃ. 1. samudāgamaḥ — {mtshan ma med pa la gnas pa dang po la ni yang dag par 'grub bo//} {mtshan ma med pa la gnas pa gnyis pa la ni byang chub sems dpa'i mtshan ma med pa bsgom pa yongs su dag par rig par bya'o//} prathame'nimittavihāre samudāgamaḥ, dvitīye'nimittavihāre bodhisattvanirnimittabhāvanāyāḥ pariśuddhirveditavyā bo.bhū.166kha/220; {dge ba'i rtsa ba 'phel ba ni yun ring po nas 'dris par bya ba'i phyir sems can yongs su smin par byed pa yang dag par 'grub pa'o//} kuśalamūlanirūḍhirdīrghakālaparicayātsattvaparipākasamudāgamaḥ ma.bhā.26kha/189; udāgamaḥ — {brtan pa'i bstan bcos shes pa nyid/} /{gzhi dang ched du bya ba dang /} /{las dang} … {'bras bu ni/} /{yang dag 'grub pas khyad par 'phags//} vastunā cādhikāreṇa karmaṇā ca viśiṣyate \n…phalasyodāgamena ca \n\n…śāstrajñatā hi dhīrāṇām sū.a.223ka/131 2. samudāgamatvam — {'byung ba chen po ni byang chub chen po yang dag par 'grub pa'i phyir ro//} mahodayā mahābodhisamudāgamatvāt sū.vyā.139ka/15; \n\n• pā. samudāgamaḥ — {yang dag par 'grub pa ni rnam pa bcu po 'di dag ste} ityeṣa daśavidhaḥ samudāgamaḥ ma.bhā.26kha/189; dra.— yang dag par 'grub pa rnam pa bcu|daśavidhaḥ samudāgamaḥ — 1. {rigs yang dag par 'grub pa} gotrasamudāgamaḥ, 2. {mos pa yang dag par 'grub pa} adhimukti– samudāgamaḥ, 3. {sems bskyed pa yang dag par 'grub pa} cittotpādasamudāgamaḥ, 4. {bsgrub pa yang dag par 'grub pa} pratipattisamudāgamaḥ, 5. {skyon med par 'jug pa yang dag par 'grub pa} niyāmāvakrāntisamudāgamaḥ, 6. {sems can yongs su smin par byed pa yang dag par 'grub pa} sattvaparipākasamudāgamaḥ, 7. {zhing yongs su dag pa yang dag par 'grub pa} kṣetrapariśuddhisamudāgamaḥ, 8. {phyir mi ldog pa'i sa la lung bstan pa 'thob pa yang dag par 'grub pa} avinivartanīyabhūmivyākara– ṇalābhasamudāgamaḥ, \n 9. {sangs rgyas kyi sa yang dag par 'grub pa} buddhabhūmisamudāgamaḥ, 10. {byang chub kun tu ston pa yang dag par 'grub pa} bodhisandarśanasamudāgamaḥ ma.bhā.26kha/189. yang dag par 'grub pa chen po|pā. samudāgamamahattvam, mahattvabhedaḥ — {chen po bdun po 'di dag} … {chos chen po} … {yang dag par 'grub pa chen po} saptemāni mahattvāni… dharmamahattvam… samudāgamamahattvam bo.bhū.156ka/202. yang dag par 'grub pa bla na med pa nyid|pā. samudāgamānuttaryam, ānuttaryabhedaḥ — {bla na med pa nyid rnam pa gsum} … {sgrub pa bla na med pa nyid dang dmigs pa bla na med pa nyid dang yang dag par 'grub pa bla na med pa nyid do//} trividhamānuttaryaṃ…pratipattyānuttaryam, ālambanānuttaryam, samudāgamānuttaryaṃ ca ma.bhā.20ka/149. yang dag par 'grub par 'gyur|kri. samudāgacchati — {de ni rigs la sogs pa las yang dag par 'grub par 'gyur/} {'thob par 'gyur bas na yang dag par 'grub pa zhes bya'o//} samudāgacchanti prāpnuvanti gotrādibhyastaditi samudāgamaḥ ma.ṭī.287kha/149; samṛdhyati — {smon lam thams cad yang dag par 'grub par 'gyur te} sarvapraṇidhānāni samṛdhyanti śrā.bhū.25ka/62; sampadyate — {byang chub sems dpa' thams cad kyi smon lam la yang dag par 'grub par 'gyur ro//} sampadyate (sarva)– bodhisattvapraṇidhāneṣu ga.vyū.316kha/38. yang dag par 'grub par 'gyur ba|= {yang dag par 'grub par 'gyur/} yang dag par 'grub par bya ba|samudāgamaḥ — {brtson 'grus gang sbyin pa'i pha rol tu phyin pa yang dag par 'grub par bya ba'i phyir sbyin pa'i pha rol tu phyin pa la sbyor bar byed pa} yadvīryaṃ dānapāramitāprāyogikaṃ dānapāramitāsamudāgamāya bo.bhū.107kha/138. yang dag par 'grub par byed|= {yang dag par 'grub par byed pa/} yang dag par 'grub par byed pa|• kri. samudānayati — {de ltar na byang chub sems dpa' ni tshegs chung ngus dge ba'i rtsa ba rgya chen po dpag tu med pa'i 'bras bu can dag mngon par 'grub par byed/} {yang dag par 'grub par byed do//} evaṃ hi bodhisattvo'lpakṛcchreṇa vipulānyaprameyaphalāni kuśalamūlānyabhinirharati samudānayati bo.bhū.140ka/179; \n\n• saṃ. samudāgamaḥ — {byang chub sems dpa'i gzhan gyi don rnam pa bcu gsum ste/} … {mngon par shes pa la sogs pa yon tan khyad par can rnams yang dag par 'grub par byed pa} trayodaśavidho bodhisattvasya parārthaḥ…abhijñādibhirviśeṣakairguṇaiḥ samudāgamaḥ sū.vyā.143kha/22; {mtshan ma med pa la gnas pa la rtsol ba dang bcas pa 'di ni} … {skad cig re re la byang chub kyi phyogs dang mthun pa'i chos thams cad yang dag par 'grub par byed pa dang} ayaṃ sābhogo nirnimitto vihāraḥ…pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca bo.bhū.181ka/238. yang dag par 'grel pa|samyak vivaraṇam — {don yang dag par 'grel pas chos rnams sbyin par byed pa gang yin pa'o//} yad…dharmāṇāmanupradānaṃ samyagarthavivaraṇataḥ bo.bhū.44kha/58. yang dag par 'gro|= {yang dag par 'gro ba/} yang dag par 'gro ba|saṅgītiḥ — {de nas byang chub sems dpa' yang dag par 'gro ba'i khang pa'i sgo srung srin po'i dbang po srin po stong phrag bcu'i gtso bo mig bzangs zhes bya ba} atha khalu sunetro nāma rākṣasendro bodhi– sattvasaṅgītiprāsādadvārapālo daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ ga.vyū.259ka/341; {yang dag par 'gro ba'i rnam grangs} saṅgītiparyāyaḥ abhi.sphu.7kha/12; {rim khang lnga pa'i nang na sa lnga pa la gnas pa'i byang chub sems dpa' chos yang dag par bgro ba'i dga' ba la mos pa} pañcame pure pañcamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ dharmasaṅgītiratiprayuktānām ga.vyū.17ka/114. yang dag par 'gro ba'i rnam grangs|nā. saṅgītiparyāyaḥ, pādagranthaḥ — {bstan bcos zhes bya ba ni ye shes la 'jug pa yin no//} {lus su gyur pa de la yan lag drug yod de/} {rab tu 'byed pa'i gzhi dang rnam par shes pa'i tshogs dang} … {yang dag par 'gro ba'i rnam grangs so//} śāstramiti jñānaprasthānam \n tasya śarīrabhūtasya ṣaṭ pādāḥ — prakaraṇapādaḥ, vijñānakāyaḥ…saṅgītiparyāyaḥ abhi.sphu.7kha/12. yang dag par 'grogs pa|• saṃ. 1. saṃsargaḥ — {gang du dngos po 'gal ba rnams/} /{yang dag 'grogs par rab bstan pa//} viruddhānāṃ padārthānāṃ yatra saṃsargadarśanam \n kā.ā.333ka/2.330; samāgamaḥ — {bud med bde dang dpal 'byor 'di/} /{myur du yang dag 'grogs pa bzhin//} etāḥ striya iva kṣipraṃ samāgamasukhāḥ śriyaḥ \n\n a.ka.10.26 2. = {'khrig pa} saṅgamaḥ, maithunam — {rgyal po'i bu ni chung ma la/} /{yang dag 'grogs pa nyung bar gyur/} /{phal cher rgyal 'dod dpa' bo ni/} /{seng ge bzhin du 'khrig pa nyung //} rājaputrastu jāyāyāmabhūdviralasaṅgamaḥ \n siṃhālparatayaḥ śūrāḥ prāyeṇa vijigīṣavaḥ \n\n a.ka.32.18; \n\n• bhū.kā.kṛ. saṅgataḥ — {de dag thub pa lnga brgya po/} /{'di dag de dang yang dag 'grogs//} tadaitatsaṅgataṃ cāsya munīnāṃ śatapañcakam \n\n a.ka.140kha/67.74. yang dag par rgal bar byed|kri. samullaṅghyate — {'khor ba yangs pa'i mya ngam lam chen} … {yang dag rgal byed} saṃsāravisārimāravamahāmārgaḥ samullaṅghyate a.ka.134ka/67.1. yang dag par rgyal ba can|nā. sañjayī, tīrthikācāryaḥ — {smra 'dod kyi bu mo'i bu yang dag rgyal ba can} sañjayī vairūṭīputraḥ a.śa.113ka/102. yang dag par rgyas|= {yang dag par rgyas pa/} yang dag par rgyas pa|vi. sambhṛtaḥ — {de mtshungs kha dog yang dag rgyas/} /{sems can snying stobs stobs lhag pa//} tattulyavarṇasambhū (mbhṛ li.pā.)tāḥ sattvāḥ sattvabalādhikāḥ \n\n a.ka.233ka/26.7; samphullaḥ — {rab shar nyer bye yang dag rgyas/} /{sbubs grol rna bye 'phro ba can/} /{me tog kha bye rnam rgyas yin//} praphullotphullasamphullavyākośavikacasphuṭāḥ \n\n phullaścaite vikasite syuḥ a.ko.154kha/2.4.7; samphullatīti samphullaḥ a.vi.2.4.7. yang dag par rgyas par gyur pa|bhū.kā.kṛ. samuddhūtaḥ — {rin chen bu mos skyes bu mchog/} /{ma nor mchod nas mi yi bdag/} /{spro dga' yang dag rgyas gyur pa/} /{bdud rtsi'i rgya mtsho bzhin du mdzes//} abhyarcya kanyāratnena nṛpatiḥ puruṣottamam \n harṣotsavasamuddhūtaḥ sudhāsindhurivābabhau \n\n a.ka.363kha/48.73. yang dag par rgyu|= {yang dag par rgyu ba/} yang dag par rgyu ba|• kri. sañcarati — {de nas zla ba nyi shu rtsa bdun bzung nas 'dab ma gsum pa la srog yang dag par rgyu'o//} tataḥ saptaviṃśanmāsān gṛhītvā tṛtīye patre prāṇaḥ sañcarati vi.pra.247ka/2.61; \n\n• saṃ. 1. sañcāraḥ — {srog yang dag par rgyu ba ste/} {srog 'byung ba'o//} prāṇasañcāraḥ prāṇotpattiḥ vi.pra.227ka/2.17 \n 2. samudācāraḥ — {lus kyi las kha na ma tho ba shin tu med pa yang dag par rgyu zhing 'byung ba yin} atyantānavadyaḥ kāya– karmasamudācāraḥ pravartate da.bhū.245kha/46; \n\n• vi. sañcārī, o riṇī — {snye ma dang 'grogs bung ba ni/} /{yang dag rgyu ba su yis zlogs//} bhṛṅgaḥ prasaṅgasañcārī mañjaryāḥ kena vāryate \n\n a.ka.286ka/106.7; {bde sogs bdag po'i gzhu yi 'khri shing yang dag rgyu ba ni/} /{chu 'dzin gzhon nu dag la rab tu chags shing yun ring mdzes//} bālāmbudapraṇayinī suciraṃ cakāśe sañcāricāpalatikeva śacīdhavasya \n\n a.ka.252kha/93.41; {de yi mdun na yangs pa yi/} /{legs byas bzhin du pad+mo rnams/} /{de mdun zhal gyi zla ba'i mthar/} /{mchod pa yang dag rgyu ba thob//} tasya padmāni vaipulyaṃ sukṛtānīva tatkṣaṇāt \n āvapya cakruścakrābhāṃ sarvāṃ sañcāriṇīṃ (avāpa vaktrāścandrāntāmarcā sañcāriṇī li.pā.) puraḥ \n\n a.ka.230ka/89.110; \n \n\n• nā. = {brgya byin} saṃkrandanaḥ, indraḥ — {dbang po lnga ldan mchod byed dang /} /{khyab stobs dang ni smin pa 'joms/} /{yang dag rgyu dang} indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…saṃkrandanaḥ a.ko.130kha/1.1.45; saṃkrandaṃ nayati śatrūn saṃkrandanaḥ \n kradi āhvāne rodane ca a.vi.1.1.45. yang dag par rgyu ba med|asañcāraḥ — {de nas 'dab ma de la srog gi rlung yang dag par rgyu ba med do//} tatastasmin patre prā(ṇa)vāyorasañcāraḥ vi.pra.246kha/2.61. yang dag par sgrub|= {yang dag par sgrub pa/} yang dag par sgrub pa|• kri. samāsādayati — {mngon sum gyis med} (? {yod} ) {pa'i tha snyad nges par byed par bstan te/} {yang dag par sgrub pa'o//} pratyakṣāt niyamena sadvya– vahāraṃ pratipadyate samāsādayati vā.ṭī.85kha/42; samudānayati — {sangs rgyas kyi chos de dag yang dag par sgrub pa ste} tān buddhadharmān samudānayati śi.sa.171ka/168; samudāgacchati — {byang chub sems dpa'i spyod pa thams cad kyi mthu mi sgul ba'i tshul gyis yang dag par sgrub bo//} sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena da.bhū.242ka/44; \n\n• saṃ. 1. saṃsiddhiḥ — {chu rnams} … /{las ni yang dag sgrub mthong ste/} /{lus can rnams la ma yin no//} jalānāṃ karmasaṃsiddhirdṛśyate na tu dehinām \n\n a.ka.328kha/41.50; sampādanam — {don chen yang dag sgrub pa'i bya ba byed//} mahārthasampādanakṛtyakārikā sū.a.143ka/21; saṃsādhanam — {'di nyid de bzhin gshegs pa mnyes byed yin/} /{rang don yang dag sgrub pa'ang 'di nyid do//} tathāgatārādhanametadeva svārthasya saṃsādhanametadeva \n bo.a.19kha/6.127; samudānayanam — {sangs rgyas kyi chos yang dag par sgrub pa'i thabs} buddhadharmasamudānayanopāyaḥ abhi.sa.bhā.73kha/102; samyakpratipattiḥ — {rab tu dbye ba'i de kho na rnam pa bdun te} … {yang dag par sgrub pa'i de kho na ste} saptavidhaṃ prabhedatattvam… samyakpratipattitattvaṃ ca ma.bhā.13ka/3.13; samyakpratipad — {yang dag sgrub pa de nyid kyis/} /{khyod kyi yon tan pha mthar phyin//} samyakpratipadā tvayi niṣṭhāṃ guṇā gatāḥ \n\n śa.bu.111ka/28 2. samudgamaḥ — {'dun pa las kun 'byung ba zhes bya ba ni 'dun pa las yang dag par sgrub pa'o//} chandasamudayā iti \n chandasamudgamā ityarthaḥ abhi.sphu.253ka/1059 3. = {yang dag par sgrub pa nyid} samudānayanatvam — {sangs rgyas kyi chos thams cad yang dag par sgrub pa'i phyir pha rol tu phyin pa'i stobs shin tu brtan pa yin} pāramitābalasupratiṣṭhitaśca bhavati sarvabuddhadharmasamudānayanatvāt da.bhū.246ka/46; \n\n• u.pa. samudāgataḥ — {byang chub sems dpa' tshogs yang dag par sgrub pa mtshungs pa gnyis} tulyasambhārasamudāgatayordvayoḥ…bodhisattvayoḥ bo.bhū.50ka/65; dra. {yang dag par bsgrubs pa/} yang dag par sgrub pa'i de kho na|pā. samyakpratipattitattvam, prabhedatattvabhedaḥ — {rab tu dbye ba'i de kho na rnam pa bdun te/} {'jug pa'i de kho na dang} … {yang dag par sgrub pa'i de kho na ste} saptavidhaṃ prabhedatattvam—pravṛttitattvam… samyakpratipattitattvaṃ ca ma.bhā.13ka/3.13. yang dag par sgrub par 'gyur|kri. samudānayiṣyati — {kun dga' bo dge slong nyis stong po de dag thams cad mnyam du byang chub sems dpa'i spyod pa yang dag par sgrub par 'gyur te} sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti sa.pu.83ka/140. yang dag par sgrub par 'gyur ba|= {yang dag par sgrub par 'gyur/} yang dag par sgrub par byed|= {yang dag par sgrub par byed pa/} yang dag par sgrub par byed pa|• kri. samudānayati — {gang gi tshe tshogs yang dag par sgrub par byed} yadā sambhāraṃ ca samudānayati śrā.bhū.13ka/27; samarjayati — {rigs kyi bu de dag ni byang chub sems dpa' rnams kyi byang chub sems dpa'i skye ba bcu rnams te/} {de dag gis byang chub sems dpa' rnams skye bar 'gyur ba'o//} … {yang dag par sgrub par byed pa'o//} imāni kulaputra bodhisattvānāṃ daśa bodhisattvajanmāni yeṣu bodhisattvā jāyante…samarjayanti ga.vyū.207ka/288; \n\n• saṃ. saṃ– sādhanam — {'di nyid de bzhin gshegs pa mnyes byed yin/} /{rang don yang dag sgrub byed 'di nyid yin//} tathā– gatārādhanametadeva svārthasya saṃsādhanametadeva \n śi.sa.88ka/87. yang dag par sgrogs|kri. saṃśrāvayati — {byang chub sems dpa' thams cad dang nyan thos thams cad bsags te phyis don 'di yang dag par sgrogs so//} sarvān bodhisattvān sarvaśrāvakāṃśca sannipātya paścādetamarthaṃ saṃ– śrāvayati sa.pu.71kha/120. yang dag par sgrol ba|• saṃ. santāraṇam— {rlung ni g}.{yabs shing 'phen byed pa'i/} /{rnga yab dag gis rnam mdzes pa/} /{'gro ba yang dag sgrol min par/} /{snying stobs gyen du 'phyur bcas bzhin//} vikṣepakṣiptamarutā cāmareṇa virājitam \n socchvāseneva sattvena jagatsantāraṇaṃ vinā \n\n a.ka.23ka/3.41; {sems can yang dag sgrol ba la//} sattvasantāraṇaṃ prati ra.vi.102kha/52; \n\n• vi. santārakaḥ — {srog chags bye ba khrag khrig brgya stong mang po yang dag par sgrol ba} bahuprāṇikoṭīnayutaśatasahasrasantārakaiḥ sa.pu.2kha/1. yang dag par brgyan|= {yang dag par brgyan pa/} yang dag par brgyan pa|bhū.kā.kṛ. samalaṃkṛtaḥ — {dga' ba'i tshal na} … {dpag bsam gyi shing rnams kyis yang dag par brgyan pa} nandavane… kalpavṛkṣasamalaṃkṛte sa.du.96kha/120; {sangs rgyas mtshan gyis yang dag brgyan//} buddhalakṣaṇaiḥ samalaṃkṛtaḥ sa.du.108kha/164; alaṃkṛtaḥ — {mtshams bzhi pa la sgo bzhi pa/} /{rdo rje srad bus yang dag brgyan//} catuṣkoṇaṃ caturdvāraṃ vajrasūtrairalaṃkṛtam \n\n he.ta.23kha/78. yang dag par bsgrag|= {yang dag par bsgrag pa/} yang dag par bsgrag pa|āsaṅkīrtanam — {gal te nus pa nyid yin na ston pa'i yon tan yang dag par bsgrag go//} pratibalatā cecchāsturguṇāsaṅkīrtanam vi.sū.87kha/105. yang dag par bsgrags pa|• saṃ. saṅkīrtanam — {ming yang dag par bsgrags pa} nāmasaṅkīrtanam ta.pa.184kha/85; {yon tan yang dag par bsgrags pa dang} guṇasaṅkīrtane vi.sū.43kha/55; {rjes su 'gyod pa'i mes gdungs dang /} /{dam pa rnams dang 'grogs pa dang /} /{yang dag bsgrags dang sbyin pa yis/} /{lus can rnams kyi sdig nyams byed//} paścāttāpāgnipātena sādhunā saṅgamena ca \n saṅkīrtanena dānena pāpaṃ naśyati dehinām \n\n a.ka.340ka/44.43; \n\n• bhū.kā.kṛ. samākhyātaḥ — {gdong drug ces ni yang dag bsgrags/} /{sems can rnams la mchog sbyin byed//} kārtikeyeti samākhyātaḥ sattvānāṃ varadāyakaḥ \n\n ma.mū.314ka/491; prakīrtitaḥ — {sngags kyang rnam pa gsum du 'gyur/} /{rnam gsum las su yang dag bsgrags//} trividhaiva bhavenmantraṃ tridhā karma prakīrtitā \n ma.mū.192kha/128. yang dag par bsgral|= {yang dag bsgral/} yang dag par bsgral ba|= {yang dag bsgral/} yang dag par bsgrub|= {yang dag par bsgrub pa/} yang dag par bsgrub pa|• kri. samudānayati — {chos gang brtson 'grus kyi dbang pos yang dag par bsgrub pa'i chos de dag dran pa'i dbang pos chud mi gson te} yān dharmān vīryendriyeṇa samudānayati, tān dharmān smṛtīndriyeṇa na vipraṇāśayati śi.sa.171ka/168; \n\n• saṃ. 1. samudāgamaḥ — {de la byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//} so'syāṃ dharmameghāyāṃ bodhisattva– bhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57; sampratipattiḥ — {sangs rgyas rnams dang byang chub sems dpa' rnams kyis dam pa'i chos bstan pas lung 'bogs pa dang kha ton byed pa dang yang dag par bsgrub pa gcig nas gcig tu brgyud pa'i tshul gyis dam pa'i chos kyi tshul yun ring du gnas par byed par 'gyur te} deśitaśca saddharmo buddhairbodhisattvaiśca uddeśasvādhyāyasampratipattipāramparyayogena saddharmanetryāścirasthitikatāyai saṃvartate bo.bhū.155kha/201; pariniṣpattiḥ — {de ni} … {sa yang dag par bsgrub pa dang khyad par du 'gyur ba la mngon par yid ches pa yin} so'bhiśraddadhāti…bhūmipariniṣpattiṃ vaiśeṣikatām da.bhū.180kha/11; samārjanam — {rigs kyi bu khyod kyis thams cad mkhyen pa nyid kyi tshogs yang dag par bsgrub pa'i brtson 'grus las phyir mi ldog par bya bas sems kyi grong khyer brtan par bya ba la brtson par gyis shig} cittanagaravīryaprayuktena te kulaputra bhavitavyaṃ sarvajñatāsambhārasamārjanavīryā(na)– bhinirvartanatayā ga.vyū.257ka/340; samyakpratipā– danam — {yang dag par bsgrub pa'i don gyis sgrub pa'o//} samyakpratipādanārthena pratipat abhi.bhā.49ka/1058 2. samudānayanatā — {mtshan dang dpe byad bzang po yang dag par bsgrub pas dge ba rnam pa sna tshogs la brtson pa yin} vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā da.bhū.214ka/28. yang dag par bsgrub par 'gyur|kri. siddhimṛcchati — {de yang thog mtha' med pa ni/} /{ji ltar yang dag bsgrub par 'gyur//} sā cānādiranantā ca na siddhiṃ kathamṛcchati \n ta.sa.68kha/638. yang dag par bsgrub par bya ba|vi. samudānītaḥ, o tā — {dge ba'i rtsa ba dang sems bskyed pa dang sbyin par bya ba'i chos yongs su gtong ba 'dis bskal pa grangs med pa gsum gyis yang dag par bsgrub par bya ba'i byang chub yang dag par bsgrubs te} anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya a.śa.5ka/4. yang dag par bsgrubs|= {yang dag par bsgrubs pa/} {yang dag par bsgrubs nas} saṃsādhya — {zhes yang dag par bsgrubs nas/da} {ni} iti saṃsādhya idānīm pra.pa.61kha/76. yang dag par bsgrubs pa|• kri. sampādayati — {thos nas kyang ci tshul du nan tan gyis yang dag par bsgrubs te} śrutvā ca yathābalaṃ yathābhajamānaṃ pratipattyā sampādayati da.bhū.215kha/29; \n\n• bhū.kā.kṛ. samudāgataḥ — {de ste ma byas pa yin na ni bdag nyid du ma red pas na/} {tshogs yang dag par bsgrubs pa yang don med par 'gyur te} athākṛtakaḥ syāt, alabdhātmakatvāt samudāgatasambhāravaiyarthyaṃ syāt la.a.130ka/76; \n\n• pā. samudā– nītam, gotrabhedaḥ — {de la rigs gang zhe na/} {mdor na rnam pa gnyis te/} {rang bzhin gyis gnas pa dang yang dag par bsgrubs pa'o//} tatra gotraṃ katamat \n samāsato gotraṃ dvividham—prakṛtisthaṃ samudānītaṃ ca bo.bhū.2kha/2; {'dis ni rigs rnam pa bzhi ston te/} {rang bzhin du gnas pa dang yang dag par bsgrubs pa dang rten gyi ngo bo nyid dang brten pa'i ngo bo nyid de} etena caturvidhaṃ gotraṃ darśayati \n prakṛtisthaṃ samudānītamāśrayasvabhāvamāśritasvabhāvaṃ ca sū.vyā.137kha/12. yang dag par bsgreng ba|vi. samucchritaḥ — {lag gnyis de bzhin rnam bkod pa/} /{pad ma 'dra bar yang dag bsgreng //} tadeva hastau vinyastau padmākārasamucchritau \n ma.mū.253kha/290; ucchritaḥ — {de nyid yang dag bsgreng byas na/} /{rta babs bzang por gsungs pa yin//} tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam \n ma.mū.253ka/289. yang dag par nges pa|1. samyagniyatatā — {dbang po lngar yang dag par nges pa dang} pañcendriyasamyagniyatatāṃ ca da.bhū.253kha/50 \n 2. samyaktvaniyatatā— {de} … {'phags pa bla na med pa'i lam bsgoms pas yang dag par nges pa dang de gnyis ka dang bral bas ma nges pa'i phung por bstan pa yang dag pa ji lta ba bzhin du rab tu shes so//} saḥ…āryānuttaramārgabhāvanopasaṃhārasamyaktvaniyatatāṃ ca yathābhūtaṃ prajānāti, tadubhayavigamādaniyatarāśyupadeśatāṃ ca da.bhū.253kha/50. yang dag par mngon par 'ongs|kri. samabhyāyayau — {'o thug cho ga bzhin grub tshe/} /{bram ze'i gzugs su lha dbang dang /} /{pad ma'i stan ldan lha dag kyang /} /{yul der yang dag mngon par 'ongs//} vidhivatpāyase siddhe viprarūpaḥ sureśvaraḥ \n taṃ samabhyāyayau deśaṃ devaśca kamalāsanaḥ \n\n a.ka.225ka/25.8. yang dag par bsngags|= {yang dag bsngags/} yang dag par bsngags pa|= {yang dag bsngags/} yang dag par gcags|= {yang dag gcags pa/} yang dag par gcags pa|= {yang dag gcags pa/} yang dag par gcod pa|sañchedanatā — {byang chub kyi sems ni} … {dbul ba thams cad yang dag par gcod pas rnam thos kyi bu lta bu'o//} bodhicittaṃ hi…vaiśravaṇabhūtaṃ sarvadāridryasañchedanatayā bo.pa.50kha/11. yang dag par bcings|= {yang dag bcings pa/} yang dag par bcings pa|= {yang dag bcings pa/} yang dag par bcom pa|• bhū.kā.kṛ. samāhataḥ — {'tshe ba'i rnam rtog sdig pas ni/} /{rdo rje lta bus yang dag bcom//} hiṃsāsaṅkalpapāpena vajreṇeva samāhataḥ \n a.ka.343ka/45.11; {ces pa rgyal po'i tshig thos nas/} /{rdo rjes yang dag bcom pa bzhin//} iti rājavacaḥ śrutvā vajreṇeva samāhataḥ \n a.ka.24kha/52.56; \n\n• saṃ. samudghātaḥ — {nyon mongs pa'i bag chags thams cad yang dag par bcom pa dang} sarvakleśavāsanāsamudghātaḥ bo.bhū.47kha/62; {bag chags yang dag bcom pa dang //} vāsanāyāḥ samudghātaḥ abhi.a.11kha/8.5. yang dag par chags|= {yang dag par chags pa/} yang dag par chags pa|bhū.kā.kṛ. saṃsaktaḥ — {phyi rol 'khor ba pa'i longs spyod rnams la kun te rnam pa kun nas yang dag par chags pa} bāhyasāṃsārikabhogeṣu ā samantāt prakāreṇa saṃsaktaḥ vi.pra.90kha/3.3; {skye rgu rnams la mdza' bas yang dag chags//} prajārañjanasaṃsaktāḥ a.ka.313kha/40.71; {chos gos dmar po yang dag chags//} saṃsaktāruṇacīvaraḥ a.ka.103ka/10.37. yang dag par chags par 'gyur ba|vi. saṃrañjanīyaḥ ma.vyu.2941 (53ka). yang dag par chags par bya ba|vi. saṃrañjanī— {de bzhin gshegs pa dang lhan cig tu yang dag par mgu bar bya ba dang yang dag par chags par bya ba'i gtam rnam pa mang po byas nas} tathāgatena sārdhaṃ vividhāṃ sammodanīṃ saṃrañjanīṃ kathāṃ kṛtvā la.vi.196ka/298. yang dag par chad pa|bhū.kā.kṛ. samucchinnaḥ — {dge slong dag de nas de bzhin gshegs pa bya ba mdzad pa/} {byed pa mdzad pa/} {bcings pa thams cad yang dag par chad pa} atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ sarvabandhanasamucchinnaḥ la.vi.193ka/295. yang dag par chud|= {yang dag chud pa/} yang dag par chud pa|= {yang dag chud pa/} yang dag par mchod pa|• saṃ. samabhyarcanam — {smon lam de dang de las ni/} /{yang dag mchod pa yis kyang bdag/} /{shA na'i gos dang ldan par skyes//} tenāhaṃ praṇidhānena tat– samabhyarcanena ca \n saśāṇavastraḥ sañjātaḥ a.ka.156ka/71.12; \n\n• bhū.kā.kṛ. sampūjitaḥ — {de bzhin gshegs pa'o zhes bya'o//} … {mi'i dbang pos mngon du yang dag par mchod pa zhes bya'o//} tathāgata ityucyate…manujendrābhisampūjita ityucyate la.vi.212ka /313. yang dag par mchod par gyur pa|vi. sampūjyamānaḥ — {gnas skabs gsum pa'i tshogs kyis spyod tshul yang dag mchod gyur pa'i/} /{rgyal po} sampūjyamānacaritastri– daśavrajena rājā a.ka.33ka/53.53; {de nas babs te 'phags skye'i rjes 'brang bcas/} /{rgyal pos gus pas yang dag mchod gyur pa//} athāvatīryāryajanānuyātaḥ sampūjyamānaḥ praṇayena rājñā \n a.ka.194ka/22.19. yang dag par mchod par bgyi|kri. sampūjayiṣyāmi — {bdag kyang chos mnyan pa dang chos bdud rtsi'i khu ba 'dis tshim par bgyi/} {yang dag par rim gro bgyi/} {yang dag par mchod par bgyi'o//} ātmānaṃ cānena dharmaśravaṇena dharmāmṛtarasena santarpayiṣyāmi sampratimānayiṣyāmi sampūjayiṣyāmi su.pra.33ka/64. yang dag par mchod par bya|kri. sampūjayet — {de nas de rnams kyi bstod pa rnams kyis yang dag par mchod par bya ste//} tataḥ tābhiḥ sarvābhiḥ stutibhiḥ sampūjayet \n sa.du.107ka/158. yang dag par mchod par bya ba|= {yang dag par mchod par bya/} yang dag par mchod par byed|kri. sammānatāṃ karoti — {dge 'dun gyi tshogs rnams la'ang yang dag par mchod par byed de} saṅghagaṇasammānatāṃ ca karoti da.bhū.182kha/12. yang dag par 'ching|= {yang dag 'ching /} yang dag par 'ching ba|= {yang dag 'ching /} yang dag par 'chos par byed|kri. samyak samanuśāsti — {bdag gi bran gnyug ma'am phab ste khugs pa la yang rung ba la 'di skad du} … {yang dag par 'chos par byed do//} svaṃ vā parijanaṃ svaṃ vā vijitamevaṃ samyak samanuśāsti bo.bhū.142kha/183. yang dag par ji lta ba bzhin|= {yang dag pa ji lta ba bzhin/} yang dag par 'jug|= {yang dag par 'jug pa/} yang dag par 'jug pa|• kri. sampravartate — {sems can don ni yang dag 'jug//} sattvārthaḥ sampravartate ra.vi.102kha/52; samyag vartate — {bran ni jo bo la las lngas yang dag par 'jug ste} dāso hi pañcabhiḥ karmabhiḥ samyag vartate sū.bhā.242ka/156; avatarati — {don tha dad pa yang dag par shes pas phung po dang khams dang skye mched dang} ( {bden pa dang} ) {rten cing 'brel bar 'byung ba mkhas par khong du chud par bya ba la yang dag par 'jug go//} arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamamavatarati da.bhū.255ka/51; \n\n• saṃ. 1. samprasthānam — {dus gsum gyi de bzhin gshegs pa thams cad yang dag par 'jug pa'i snying po snang ba zhes bya ba'i ting nge 'dzin} (sarva)tryadhvatathāgatasamprasthānāvabhāsagarbho nāma samādhiḥ ga.vyū.142kha/227; samavasaraṇam — {dus thams cad du yang dag par 'jug pa'i ting nge 'dzin gyi ye shes snang ba rab tu thob pa} sarvakālasamavasaraṇasamādhijñānāvabhāsapratilabdhaḥ ga.vyū.380ka/90 2. samavasaraṇatā — {bskal pa thams cad la ming du gdags pa yang dag par 'jug pa} sarva– kalpeṣu saṃjñākṛtasamavasaraṇatā da.bhū.266kha/59; {des sems can kyi lus rnams kyi las kyi lus kyang rab tu shes so//} … {yang dag par 'jug pa dang} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…samavasaraṇatāṃ ca da.bhū.244kha/45 3. saṃvartaḥ, kalpabhedaḥ mi.ko.133kha \n yang dag par 'jug pa yin|kri. sampravartate — {dngos su na ni dmigs med la/} /{rtog pa yang dag 'jug pa yin//} vastutastu nirālambo vikalpaḥ sampravartate \n ta.sa.48ka/479. yang dag par 'jog|= {yang dag par 'jog pa/} yang dag par 'jog pa|• kri. samyak pradhīyate — {des lus dang ngag dang yid yang dag par 'jog pas so//} tena samyak kāyavāṅmanāṃsi pradhīyante abhi.bhā.39ka/1019; \n\n• vi. pratisaṃlīnaḥ — {yang dag 'jog pa'i longs spyod rnams/} /{kha ton byed la sbyin pa rnams/} /{de dag rtsa ba'i ltung ba ste//} pratisaṃlīnabhogaṃ ca svādhyāyiṣu nivedanāt \n\n mūlā āpattayo hyetāḥ bo.pa.109kha/79; śi.sa.43kha/41. yang dag par 'jog par byed|kri. saṃsthāpayati — {sems gnas par byed pa rnam pa dgus sems nang kho nar 'jog par byed/} {yang dag par 'jog par byed} … {ting nge 'dzin du byed do//} navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati, saṃsthāpayati…samādhatte śrā.bhū.75kha/195. yang dag par 'jog par mdzad|kri. saṃsthāpanaṃ karoti — {de yi ltas nyid de ring yongs rdzogs kyis/} /{rnam par 'dren pa rnams kyi thabs mkhas pa/} /{shA kya seng ge yang dag 'jog mdzad de//} tadeva paripūrṇa nimittamadya upā– yakauśalya vināyakānām \n saṃsthāpanaṃ kurvati śāk– yasiṃhaḥ sa.pu.12kha/20. yang dag par 'jom pa|kri. samavahanti ( {yang dag par 'joms pa} iti pāṭhaḥ ma.vyu.2421) ma.vyu.46kha \n yang dag par 'joms|= {yang dag par 'joms pa/} yang dag par 'joms pa|samudghātaḥ — {the tshom las 'byin pa ni nga'o snyam pa'i nga rgyal yang dag par 'joms pa} vicikitsāniḥsaraṇamasmimānasamudghātaḥ ma.vyu.1601 (36ka). yang dag par rjes su lta|kri. samanupaśyati — {sgra'i don la mkhas pa'i byang chub sems dpa' sems dpa' chen po ni sgra dang don tam/} {don dang sgrar yang gcig pa yang ma yin/} \n{tha dad pa yang ma yin par yang dag par rjes su lta ste} rutārthakuśalo bodhisattvo mahāsattvo rutamarthādanyannānyaditi samanupaśyati, arthaṃ ca rutāt la.a.116kha/63. yang dag par rjes su mthong ba|kri. samanupaśyati — {rten cing 'brel bar 'byung ba} … {bdag med par yang dag par rjes su mthong ba} pratītyasamutpādaṃ…anātmataśca samanupaśyati śi.sa.127kha/123. yang dag par rjes su dran par 'gyur|kri. samanusmarati — {sems mnyam par gzhag pa ji lta bus 'jig pa dang 'chags pa'i bskal pa nyi shu yang dag par rjes su dran par 'gyur ba} yathāsamāhite citte viṃśatiṃ saṃvartavivartakalpān samanusmarati abhi.sphu.93kha/770. yang dag par rjes su ma mthong|= {yang dag par rjes su mi mthong ba/} yang dag par rjes su mi mthong ba|kri. na samanupaśyati — {shes pa de phyi rol gyi gzugs kyi yin par yang dag par rjes su mi mthong ngo //} na bahirdhā rūpasya tajjñānaṃ samanupaśyati a.sā.7kha/5; \n\n• kṛ. asamanupaśyan — {des chos de yang dag par rjes su ma mthong zhing ma dmigs pas 'dod chags med pa zhe sdang med pa gti mug med pa sems phyin ci ma log pa mnyam par gzhag pa zhes bya'o//} sa taṃ dharmamasamanupaśyannanupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate pra.pa.48ka/57. yang dag par rjes su zhugs pa|vi. samanupraviṣṭaḥ — {chos thams cad kyi de bzhin nyid spros pa med pa'i ngo bo la yang dag par rjes su zhugs shing ston par byed pa'i de bzhin gshegs pa khyod la phyag 'tshal lo//} namaste tathāgatasya sarvadharmatathāgata \n niṣprapañcākārasamanupraviṣṭa deśika \n\n ma.mū.91ka/3. yang dag par rjod pa la mkhas pa|vi. saṅgītakuśalaḥ — {de bzhin gshegs pa'i chos rnams yang dag par rjod pa la mkhas pa} saṅgītakuśalāstathāgatadharmāṇām sa.pu.117ka/187. yang dag par rjod par byed pa|vi. saṃvādinī — {lus can rnams kyi lus dag ni/} /{yon tan yang dag rjod byed nyid//} guṇasaṃvādinī mūrtirbhavatyeva śarīriṇām \n a.ka.114kha/64.309. yang dag par brjod|= {yang dag par brjod pa/} yang dag par brjod pa|• kri. 1. samudbhāvayati — {yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams kyis ni rang gis dam bcas pa yang dag par brjod do//} samyagvākkarmāntājīvaiḥ svāṃ pratijñāṃ samudbhāvayati ma.ṭī.279ka/138 2. udāharet — {sngags pa rdo rje dril 'chang bas/} /{bstod pa 'di dag yang dag brjod//} vajraghaṇṭādharo mantrīdaṃ stotramudāharet \n\n sa.du.107kha/160; \n\n• bhū.kā.kṛ. saṅgītaḥ — {'dir mchog gi dang po'i sangs rgyas las tshigs su bcad pa sum cu rtsa drug pa la sogs pas dkyil 'khor gyi mtshan nyid bsdus te 'jam dpal gyis} … {yang dag par brjod pa gang yin pa} iha paramādibuddhāduddhṛtaṃ maṇḍalalakṣaṇaṃ pañca (ṣaṭ bho.pā.)– triṃśattamādivṛttaiḥ saṅgītaṃ mañjuśriyā yat vi.pra.118kha/3.36; {bud med rnams kyi yang dag brjod pa'i cho ga ro nyams med la 'dir/} /{mchog rnams dang 'grogs mi dbang nyi ma'i rigs 'dis lta byed sogs skyon//} strīṇāṃ saṅgītavidhimayamādityavaṃśo narendraḥ paśyatyakliṣṭarasamiha śiṣṭairametyādi duṣṭam \n kā.ā.340ka/3.153; samākhyātaḥ — {mthar skyes chos khams ma ste bcu/} /{rig ma chen mor yang dag brjod/} /{longs spyod grol 'bras rab tu ster//} dharmadhātvantyajā daśa \n mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ \n\n vi.pra.158ka/3.119; samudīritaḥ — {chos sku mdzad pa dang bcas pa/} /{rnam pa bzhir ni yang dag brjod//} dharmakāyaḥ sakāritraścaturdhā samudīritaḥ \n\n abhi.a.2kha/1.18; udāhṛtaḥ — {spyir 'brel ba la gang gi tshe/} /{khyad par dag la brten pa yi/} /{klan ka de la tshol byed na/} /{ltag chod yin par yang dag brjod//} sāmānyapratibandhe tu viśeṣāśrayaṇī yadā \n codanā kriyate tatra jātyuttaramudāhṛtam \n\n ta.sa.4ka/62; \n\n• saṃ. saṅgītiḥ — {rigs kyi bu bden pa yang dag par brjod pa ni/} {chos yang dag par brjod pa'o//} satyasaṅgītiḥ kulaputra dharmasaṅgītiḥ śi.sa.9kha/10; {de bzhin du mtshan yang dag par brjod pa las bcom ldan 'das kyis gsungs pa} tathā''ha bhagavān nāmasaṅgītyām vi.pra.155kha/3.105; saṃvādaḥ — {legs bshad yang dag brjod pas reg pa ni/} /{su zhig dag gis bsnyen bkur gnas mi 'gyur//} saṃvādasaṃsparśasubhāṣitaṃ hi keṣāṃ ca satkārapadaṃ na yāti \n\n a.ka.201kha/22.86. yang dag par brjod par gyur pa|bhū.kā.kṛ. saṅgītaḥ — {byang chub sems dpa' rdo rje mchog 'dzin gsang sngags rig pa kun gyis yang dag brjod gyur pa'i//} saṅgīto bodhisattvairvarakuliśadharairmantravidbhiḥ samastaiḥ vi.pra.108kha/1, pṛ.3. yang dag par nyal|kri. samadhiśerate — {lci ba'i mngal khur gyis ngal zhing /} /{'khun par byed pa sprin gyi phreng /} /{'di dag g}.{yo med sting gi ni/} /{phang ba dag tu yang dag nyal/} gurugarbhabharāklāntāḥ stanantyo meghapaṅktayaḥ \n acalādhityakotsaṅgamimāḥ samadhiśerate \n\n kā.ā.321kha/1.98. yang dag par nyal ba|= {yang dag par nyal/} yang dag par nye|= {yang dag par nye ba/} yang dag par nye ba|sannidhānam — {der bdud dang drag po la yang dag par nye ba na bdud dang drag po dag gi rang gi lha mo dag ni} tatra mārarudrasannidhāne…mārarudrayoḥ svadevyau vi.pra.36kha/4.14. yang dag par nye bar gyur pa|vi. samāsannaḥ, o nā — {'di ltar 'thob par dka' zhing rtogs par dka' ba'i byang chub kyang nye bar gyur cing /} {yang dag par nye bar gyur par rig par bya'o//} evaṃ duṣprāpā duradhigamā ca bodhirāsannā samāsannā veditavyā bo.bhū.161kha/213. yang dag par mnyes par bya|kṛ. santarpaṇīyaḥ — {rgan po ni khyim gzhan du so sor yang dag par mnyes par bya'o//} jyeṣṭho'nyagṛhe pṛthak santarpaṇīyaḥ vi.pra.182kha/3.202. yang dag par rnyed par gyur pa|bhū.kā.kṛ. samprāptaḥ — {longs shig bram ze khyod kyi ni/} /{'dod pa bsgrub slad mi thogs par/} /{'bras bu thob pa'i thabs kyi mchog/} /{bdag gis yang dag rnyed par gyur//} uttiṣṭha vatsa samprāptastvatsamīhitasiddhaye \n avilambiphalāvāptirupāyaḥ paramo mayā \n\n a.ka.25kha/52.63. yang dag par gtang ba|samutsargaḥ — {yang dag par gtang ba de'i rnam par smin pa yang mi 'dod de} na ca punastasya samutsargasya vipākenārthī bhavati bo.bhū.150ka/193. yang dag par gtad pa|bhū.kā.kṛ. samarpitaḥ — {rgyal po'i glang chen bzang po'i ri/} /{de la yang dag gtad mthong nas//} tasmai samarpitaṃ dṛṣṭvā rājñā bhadragiriṃ gajam \n a.ka.26kha/3.81. yang dag par gtong|kri. samutsṛjati — {pha rol tu phyin pa drug bsags pa'i dge ba'i rtsa ba sems can thams cad la bsam pa thag pa nas yang dag par gtong la} (ṣaṭ) pāramitopacittaṃ kuśalamūlaṃ… sarvasattvānāmāśayataḥ samutsṛjati bo.bhū.150ka/193. yang dag par gtong ba|= {yang dag par gtong /} yang dag par btang|= {yang dag par btang ba/} {yang dag par btang nas} santyajya— {de slad yang dag btang nas 'gro//} tasmād vrajāmaḥ saṃtyajya a.ka.177ka/20.16. yang dag par btang ba|bhū.kā.kṛ. 1. sampreṣitaḥ — {gang yang mdza' las bdag mtshungs 'char ka ni/} /{de dgug slad du bdag gis yang dag btang //} sampreṣitastasya mayā sa nāyayau yo'pyātmatulyaḥ praṇayādudāyī \n a.ka.192kha/22.5 2. saṃtyaktaḥ — {dbang phyug longs spyod snod dag ni/} /{lhag ma bzhin du yang dag btang //} utsṛṣṭamiva saṃtyaktamaiśvaryaṃ bhogabhājanam \n\n a.ka.311kha/40.55. yang dag par btab pa|kri. samādhatte — {smon lam dag ni} … {ces yang dag btab//} praṇidhānaṃ samādadhe…iti a.ka.162kha/18.10. yang dag par rten pa|• bhū.kā.kṛ. ( {yang dag par brten pa} ityasya sthāne) sametaḥ — {gzhon nu ma bzhi gnod sbyin ma chen po'i ming po tum bu ru zhes bya ba yang dag par rten pa} catuḥkumāryaḥ mahāyakṣiṇyā bhrātuḥ tumburusametāḥ ma.mū.289kha/448; \n\n• saṃ. samāśrayaḥ — {gzugs nyid sogs brten kun dang /} … /{de rnams gang la yang dag rten//} rūpatvādyāśrayāḥ sarve ye ca teṣāṃ samāśrayāḥ \n ta.sa.18kha/203. yang dag par rtog pa|1. saṅkalpaḥ — {yid kyi brjod pa dag gis zhes bya ba ni yang dag par rtog pa dag gis so//} manojalpairiti saṅkalpaiḥ sū.vyā.165kha/57 2. santīraṇam — {de dag yang dag par rtog pa'i bdag nyid can yin pa'i phyir lta ba dag yin no//} dṛṣṭayastu tāḥ; santīraṇātmakatvāt abhi.bhā.42kha/1033; {'di la yang dag par rtog pa med pas na yang dag par rtog pa med pa'o//} nāsti santīraṇamasyeti asantīraṇam abhi.sphu.238kha/1034; samyak santīraṇā — {chos rnams la yang dag par rtog pa'i bzod pa la yang brten cing} dharmeṣu ca yā samyak santīraṇākṣāntimāgamya bo.bhū.44kha/57. yang dag par rtog pa med pa|asantīraṇam — {'di la yang dag par rtog pa med pas na yang dag par rtog pa med pa'o//} nāsti santīraṇamasyeti asantīraṇam abhi.sphu.238kha/1034. yang dag par rtog pa'i bdag nyid can|santīraṇātmakaḥ, o tvam — {de dag yang dag par rtog pa'i bdag nyid can yin pa'i phyir lta ba dag yin no//} dṛṣṭayastu tāḥ; santīraṇātmakatvāt abhi.bhā.42kha/1033. yang dag par rtog par byed|= {yang dag par rtog par byed pa/} yang dag par rtog par byed pa|kri. saṅkalpayati — {mnyam par bzhag pa na yang dag par rtog par byed pa'am smra ba ni ma yin no//} na tu samāhitaḥ saṅkalpayati bhāṣate vā ma.ṭī.278kha/137. yang dag par rtogs|= {yang dag par rtogs pa/} yang dag par rtogs pa|• kri. sampratīyate — {ci 'dra yang dag rtogs pa la/} /{dgag pa bzhi pa yod pa yin//} taccatuṣṭayasadbhāve yādṛśaḥ sampratīyate \n\n ta.sa.42kha/433; \n\n• saṃ. sampratipattiḥ — {gti mug med pa ni gti mug gi gnyen po ste/} {yang dag pa ji lta ba bzhin du yang dag par rtogs pa'o//} amoho mohapratipakṣaḥ, a (?)– yathābhūtasampratipattiḥ tri.bhā.156kha/57; samyagbodhaḥ — {de ni mya ngan las 'das pa la mngon du phyogs par yang dag par rtogs pa te} sa hi nirvāṇābhimukhaḥ samyagbodhaḥ abhi.bhā.2kha/874; ma.vyu.2885 (52ka); samyaksaṃbodhaḥ mi.ko.118ka; saṃbuddhiḥ mi.ko.96ka; \n \n\n• bhū.kā.kṛ. saṃbuddhaḥ — {gang gis de dag bden pa mthong /} /{yang dag rtogs shing bder bgrod gyur//} satyadarśanasaṃbuddhā yena te sugatiṃ yayuḥ \n\n a.ka.278kha/35.51; samadhigataḥ — {dngos po ma lus pa yang dag par rtogs par bde bar gshegs pa'i gzhung lugs kyi tshul la brten nas sgrub pa dri ma med pa rtogs kyi 'jug pa'i lugs ni} samadhigatasamastavastuyāthātathyasugatasamayanayasamāśrayapravṛttibalāsāditāvadātamatayaḥ vā.ṭī.73ka/28. yang dag par rtogs par bya ba|sandarśanam — {bden pa yang dag rtogs bya'i slad/} /{de la chos ni bstan pa mdzad//} satyasandarśanāyāsya vidadhe dharmadeśanām \n\n a.ka.238kha/27.45. yang dag par rtogs par byed|= {yang dag par rtogs par byed pa/} yang dag par rtogs par byed pa|kri. sambodhayati — {dpal lha mya ngan med pas/} /{rdo 'jog gi dbang po dpal glang po'i rna ba la yang dag par rtogs par byed pa} śrīmadaśokadevastakṣaśilādhipaṃ śrīkuñjarakarṇaṃ sambodhayati a.ka.59kha/59.90–91; sampratīyate — {rung ba nyid gzhan med par ni/} /{nges par yang dag rtogs par byed//} asanniścayayogyatvamanyeṣāṃ sampratīyate \n\n ta.sa.61kha/585. yang dag par lta|= {yang dag par lta ba/} yang dag par lta ba|• saṃ. samyagdṛṣṭiḥ — {yang dag par lta bas yang dag par nges pa dang} samyagdṛṣṭisamyagniyatatāṃ ca da.bhū.253kha/50; saddarśanam — {da ni khyod kyis yang dag lta dge zhing /} /{rgyal po'i tshul gyis 'gro bar 'dod par gyis//} tvayā hi saddarśanasādhunā'dhunā narendravṛttena yiyāsatā satā \n jā.mā.178ka/207; \n \n\n• vi. bhūtadarśī — {yang dag nyid la yang dag lta/} /{yang dag mthong na rnam par grol//} draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate \n\n abhi.a.10ka/5.21; \n\n• kṛ. sampaśyamānaḥ — {sangs rgyas kyi yul mi mnyam pa dang mnyam pa la ni yang dag par lta} asamasamaṃ buddhaviṣayaṃ sampaśyamānaḥ rā.pa.229ka/121; sampaśyan — {sangs rgyas bcom ldan 'das rnams ni gnas med pa nam mkha'i spyod yul du ni yang dag par lta} anālayagaganagocarā hi buddhā bhagavanta iti sampaśyan rā.pa.229ka/121; \n\n• dra.— {yang dag pa'i lta ba/} yang dag par lta bas yang dag par nges pa|samyagdṛṣṭisamyagniyatatā — {de ni sems can gyi phung po yang dag par nges pa dang} … {yang dag par lta bas yang dag par nges pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca pra– jānāti… samyagdṛṣṭisamyagniyatatāṃ ca da.bhū.253kha/50. yang dag par ston|= {yang dag par ston pa/} yang dag par ston pa|• kri. sandarśayati — {gzhan yang dge ba bcu'i las kyi lam rnams la yang dag par ston} … {yang dag par rab tu dga' bar byed} parānapi ca daśakuśaleṣu karmapatheṣu sandarśayati…sampraharṣayati a.sā.287ka/162; {dbang ldan ji ltar 'dod bzhin de dag dang /} /{rnam bcas sna tshogs dag kyang yang dag ston//} sandarśayatyeva ca tān yatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ \n\n sū.a.147kha/27; samprakāśayati — {yang dag pa la yang dag par rab tu shes la/} {de kho na bzhin du yang dag par ston pa} bhūtaṃ ca bhūtataḥ prajānāti \n tathaiva ca samprakāśayati bo.bhū.141ka/181; {sdug bsngal thams cad las nges par 'byin pa'i phyir mi ldog pa'i lam yang dag par ston te} sarvaduḥkhanairyāṇikīmapratyudāvartāṃ pratipadaṃ samprakāśayanti bo.bhū.117ka/150; saṃśrāvyate — {kye rgyal ba'i sras byang chub sems dpa'i ye shes de lta bu dang ldan pa la ni sangs rgyas bcom ldan 'das rnams kyis dus gsum gyi ye shes yang dag par ston to//} sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate da.bhū.274ka/64; tattvaṃ deśeti — {de bzhin 'jig rten sgron ma khyod/} /{bus pa rnams la yang dag ston//} tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān \n\n la.a.73kha/22; \n\n• vi. sandarśakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par ston pa'o//} tathāgatajñāna– darśanasandarśaka evāhaṃ śāriputra sa.pu.17ka/27; {bla na med pa yang dag par rdzogs pa'i byang chub yang dag par ston pa} sandarśakaḥ… anuttarāyāḥ samyaksaṃbodheḥ a.sā.428kha/242; sandarśikā — {thar pa'i lam yang dag par ston pa} mokṣapathasandarśikā la.vi.141kha/208; samprakāśakaḥ — {chos rnam pa sna tshogs yang dag par ston pa} vividhadharmasamprakāśakāḥ sa.pu.13ka/21; \n\n• kṛ. sandarśayat — {kau shi ka de bas na gzhan la yang dag par ston pa dang yang dag par dgod pa dang yang dag par gzengs bstod pa dang yang dag par rab tu dga' bar byed pas ni bla na med pa yang dag par rdzogs pa'i byang chub la} tasmāttarhi kauśika paraṃ sandarśayatā samādāpayatā samuttejayatā sampraharṣayatā anuttarāyāṃ samyaksaṃbodhau a.sā.169kha/95; \n\n• saṃ. 1. samākhyānam— {las ni gzhi dang po la bdag nyid sgrub cing gzhan dag la yang de yang dag par ston pa dang} karma prathamavastuni svayaṃ pratipattiḥ parebhyaśca tatsamākhyānam sū.vyā.223ka/131; sandarśanam — {gzugs thams cad yang dag par ston pa zhes bya ba'i ting nge 'dzin thob} sarvarūpasandarśanaṃ nāma samādhiṃ pratilabhate sma sa.pu.150kha/236; samyak paridīpanam — {sangs rgyas kyi gsung rab rgyu dang 'bras bu yang dag par ston pa'i rnam par rtogs nas} buddhavacanaṃ samyaghetuphalaparidīpanākāraṃ viditvā bo.bhū.56ka/73 \n 2. samyagdarśikatvam— {kun shes par byed pa ni bsam gyis mi khyab pa'i chos yang dag par ston pa'i phyir ro//} ājñāpanīyā'cintyadharmasamyagdarśikatvāt sū.vyā.183ka/78; samyagdeśikatvam — {rnam par rig par byed pa ni bsam du rung ba'i chos yang dag par ston pa'i phyir ro//} vijñāpanīyā cintyadharmasamyagdeśikatvāt sū.vyā.183ka/78; upadeśakatvam — {mi brlang ba ni de las 'das nas nges par 'byung ba'i thabs yang dag par ston pa'i phyir ro//} aparuṣā tadvyatikramasampanniḥsaraṇopadeśakatvāt sū.vyā.182kha/78. yang dag par ston pa na|samprakāśayamānaḥ — {chos kyi rnam grangs 'di yang dag par ston pa na/} {bde bar reg pa la gnas shing gtse ba med par chos kyi rnam grangs 'di rab tu ston te} imaṃ dharmaparyāyaṃ samprakāśayamānaḥ sukhasparśaṃ viharati, aviheṭhitaścemaṃ dharmaparyāyaṃ samprakāśayati sa.pu.107ka/172. yang dag par ston par 'gyur|kri. samprakāśayiṣyati — {'jig rten rnams la mnyam pa dang mi mnyam pa yang dag par ston par 'gyur ro//} samaviṣamaṃ loke samprakāśayiṣyati ga.vyū.377kha/88; ma.vyu.6376 (91ka). yang dag par ston par byed|= {yang dag par ston par byed pa/} yang dag par ston par byed pa|• kri. sandarśayati — {de dang der kun tu rmongs pa rnams kyi kun tu rmongs pa ma lus pa bsal ba'i phyir rigs pa 'dzin du 'jug cing yang dag par ston par byed de} tatra tatra sammūḍhānāṃ tatsammohāśeṣāpanayāya yuktiṃ grāhayati sandarśayati bo.bhū.61ka/79; \n\n• saṃ. sandarśanā — {de la rab tu 'dzin pa gang zhe na/} {dang bar 'gyur ba'i dmigs pa gang yang rung ba bzung bas sems yang dag par gzengs stod par byed pa dang yang dag par dga' bar byed pa dang yang dag par ston par byed pa dang yang dag par 'dzin du 'jug pa gang yin pa'o//} tatra pragrahaḥ katamaḥ \n yā'nya– tamānyatamena prasādanīyenālambanenodgṛhītena citta (samuttejanā) saṃharṣaṇā sandarśanā samādāpanā śrā.bhū.144ka/393; \n \n\n• vi. sandarśakaḥ — {ji ltar na yid yongs su mi skyo ba yin zhe na/} {yang dag par ston par byed pa dang yang dag par 'dzin du 'jug par byed pa dang yang dag par gzengs stod par byed pa dang yang dag par rab tu dga' bar byed pa dang} … {brtson 'grus brtsams pa'i rang bzhin can yin te} kathamapratikhinnamānaso bhavati? va(ra)ti (?)sandarśako bhavati, samādāpa– kaḥ, samuttejakaḥ, sampraharṣakaḥ…ārabdhavīryajātīyaḥ śrā.bhū.53ka/129; sandarśikā — {rab 'byor yang shes rab kyi pha rol tu phyin pa 'di ni chos gang la'ang 'jug par byed pa'am nges par 'jug par byed pa'am yang dag par ston par byed pa'am} … {med do//} sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā sandarśikā vā a.sā.180ka/101. yang dag par ston par mdzad|= {yang dag par ston par mdzad pa/} yang dag par ston par mdzad pa|kri. sandarśayati — {de nas bcom ldan 'das kyis rgyal po bram ze mes sbyin la chos dang ldan pa'i gtam gyis yang dag par ston par mdzad} atha bhagavānagnidattaṃ brāhmaṇarājaṃ ( dharmya) yā kathayā sandarśayati vi.va.144ka/1.33; \n\n• vi. sandeśikī — {gsung ni} … {kun gyi sgra/} /{gzhan gyi rna bar son pas dam pa'i lam ni yang dag ston par mdzad pa} bhāṣā sarvarutā paraśrutigatā sanmārgasandeśikī vi.pra.29ka/4.1. yang dag par stobs pa|sampravāraṇam — {chos kyi sbyin pas sems can thams cad yang dag par tshim par mdzad cing yang dag par stobs pa} dharmadānena sarvasattvasantarpaṇam, dharmadānasampravāraṇam a.sā.121ka/69. yang dag par brten|= {yang dag par brten pa/} {yang dag par brten nas} samāśritya — {tshogs pa gcig la rag las nyid/} /{rgyu dang 'bras bu nyid sogs sam/} /{yang dag brten nas zhes bya bar/} /{yang dag rig par nyer brtags 'gyur//} ekasāmagryadhīnatvaṃ kāryakāraṇatādi vā \n samāśritya bhavennāma bhāktaṃ bhūtasya vedanam \n\n ta.sa.74kha/698. yang dag par brten pa|• kri. samavalambate — {skyon rtsom g}.{yo can mi bsrun pa/} /{rab dud nyid la yang dag brten//} śaṭhaḥ \n doṣodyataḥ praṇayitāṃ khalaḥ samavalambate \n\n a.ka.160kha/31.14; \n\n• saṃ. saṃśrayaḥ — {lnga len dag tu grong khyer ni/} /{ka pi l+yar sngon sa gzhi skyong /} /{bden dang chos la yang dag brten/} /{bden par dga' zhes bya ba byung //} pañcāleṣu mahīpālaḥ kāmpilye nagare purā \n abhūt satyarato nāma saṃśrayo dharmakarmayoḥ (satyadharmayoḥ li.pā.) \n\n a.ka.126ka/66.4; sanniśrayaḥ — {yang dag par brten pa'i yon tan nyid kyis sems dang po bskyed pa'i byang chub sems dpas} sanniśrayaguṇenaiva hi prathamaci– ttotpādiko'pi bodhisattvaḥ ra.vyā.83ka/17; \n\n• bhū.kā.kṛ. samāśritaḥ — {'khor sdud pa dang ldan pa rnams/} /{tshul 'di la ni yang dag brten//} parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ \n sū.a.210kha/114; sanniśritaḥ — {de nyid kyi phyir dmigs pa rnam pa gsum rnyed pa sngar bshad pa de ni chos kyi dmigs pa rnyed pa la yang dag par brten pa yin par rig par bya'o//} ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasanniśrito veditavyaḥ sū.vyā.166ka/57; āśritaḥ — {mi yi lus la yang dag brten//} mānuṣyaṃ tanumāśritāḥ ma.mū.194kha/206; {bzang po'i stan ni de nyid la/} /{gung mo la ni yang dag brten/} /{steng du rnam par dgod pa ni/} /{gung mo srin lag rab brkyang ba'o//} tadeva bhadrapīṭhaṃ tu madhyamāṅgulimāśritām \n uparisthānavinyastau madhyānāmiti śāritau \n ma.mū.250ka/283. yang dag par blta ba|sandarśanam — {khyod kyi legs spyod bdud rtsi dag la mchog tu sred ldan yang dag blta la chags//} lubdhāḥ saccaritāmṛte tava paraṃ sandarśane rāgiṇaḥ \n a.ka.299kha/39.28. yang dag par bltams|kri. samutpadyate — {de dag rnams kyis de thob bya phyir 'jig rten du ni drang srong yang dag bltams//} teṣāṃ tatpratilambhakāraṇamṛṣirloke samutpadyate \n\n ra.vi.107kha/63. yang dag par bstan|= {yang dag par bstan pa/} {yang dag par bstan nas} sandarśya — {chos kyi gtam rnam grangs du mas yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs bstod/} {yang dag par dga' bar mdzad nas cang mi gsung bar bzhugs so//} anekaparyāyeṇa dharmyayā kathayā sandarśya samādāpya samuttejya sampraharṣya tūṣṇīm a.śa.34ka/30; samādiśya— {'dul ba'i chos kyi man ngag ni/} /{yang dag bstan nas rgyal ba gshegs//} dharmopadeśavinayaṃ samādiśya yayau jinaḥ \n\n a.ka.45kha/57.4. yang dag par bstan pa|• kri. 1. sandarśayati— {mnyan pa de dag la bcom ldan 'das kyis chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs stod/} {yang dag par dga' bar mdzad do//} tānnāvikān bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejayati sampraharṣayati a.śa.34ka/30; {'dir bcom ldan 'das kyi smon nas mkhyen pa'i khyad par ni rnam pa lngas yang dag par bstan te} atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṃ bhagavataḥ sandarśayati sū.vyā.257ka/176; sandarśyate — {yang dag bstan te de yi phyir/} /{'gal ba zhes bya'i gzugs can ni//} atra sandarśyate tasmādviruddhaṃ nāma rūpakam \n\n kā.ā.324kha/2.83; samprakāśayati — {byang chub sems dpa'i spyod pa rgya cher yang dag par bstan to//} vistareṇa bodhicaryāṃ samprakāśayati rā.pa.251ka/153 \n 2. samprakāśayāmāsa — {mdo sde} ( {mig} ) {sgo kun tu lta ba'i sgron ma zhes bya ba yang dag par bstan to//} samantanetradvārapradīpaṃ nāma sūtrāntaṃ samprakāśayāmāsa ga.vyū.243kha/326; prakāśayāmāsa— {dril bur sangs rgyas kyis mkhyen cing /} /{lus can rnams la yang dag bstan//} ghaṇṭāṃ tāṃ vidurbuddhāḥ prakāśayāmāsa dehinām \n\n ma.mū.249kha/282; \n\n• saṃ. sandarśanam — {spyod pa yang dag par bstan pa la 'jug pa'i ye shes} carisandarśanāvatārajñānam da.bhū.267ka/59; {nyon mongs pa can du mtshungs kyang} … {de'i nyes pa'i khyad par yang dag par bstan pa'i phyir la} kliṣṭasāmānye'pi taddoṣaviśeṣasandarśanāt abhi.bhā.47ka/1050; samākhyānam — {de med par ni ma yin no zhes thabs yang dag par bstan pa yin pa'i phyir mdo dang 'gal ba med do//} na vinā tenetyupāyasamākhyānānnāsti sūtravirodhaḥ abhi.bhā.232ka/781; sandeśanā — {de nas yang dag bstan mdzad pas/} /{dge slong shA ri'i bu dag ni/} /{gang gis dgra bcom mngon byas te/} /{de ni thar par 'gro bzod gyur//} tataśca śāriputrasya bhikṣoḥ sandeśanāṃ vyadhāt \n yayā sākṣātkṛtārhattvo so'bhūnmokṣagatikṣamaḥ \n\n a.ka.162ka/18.4; \n\n• vi. samudbhāvanaḥ — {byang chub sems dpa' rnams kyi dge ba'i rtsa ba yang dag par bstan pa} bodhisattvakuśalamūlasamudbhāvanaḥ la.vi.3kha/3; sandarśanī — {yang dag par bstan pa dang yang dag par 'dzin du gzhug pa dang yang dag par gzengs bstod pa dang yang dag par dga' bar bya ba'i byang chub sems dpa'i shes rab gang yin pa'o//} yā bodhisattvasya…sandarśanī samādāpanī samuttejanī sampraharṣaṇī ca prajñā bo.bhū.114kha/148; \n \n\n• bhū.kā.kṛ. 1. sandeśitaḥ — {de bzhin gshegs pa rnams kyis} … {yang dag par bstan no//} {ston to//} {ston par 'gyur ro//} tathāgataiḥ…sandeśito deśyate deśayiṣyati vi.pra.148ka/1.2; samprakāśitaḥ — {des kho mo la mdo sde dus gsum snang ba'i snying po zhes bya ba} … {yang dag par bstan} tena ca me tryadhvāvabhāsagarbho nāma sūtrāntaḥ samprakāśitaḥ ga.vyū.130ka/216; sandarśitaḥ — {legs par ston pa nyid kyis ni 'di dag gi las yang dag par bstan to//} sudeśikatvena tāsāṃ karma sandarśitam sū.a.257ka/177; {de ltar snyan par smra bas rigs pas yang dag par bstan pa'i sems can rnams la snying rje'i sems nye bar gzhag ste} evaṃ priyavāditayā yuktisandarśitānāṃ sattvānāṃ…kāruṇyacittamupasthāpya bo.bhū.117kha/151; samādiṣṭaḥ — {'di la de yis yang dag bstan//} samādiṣṭā'sya tenaiva a.ka.73kha/61.22; samudāhṛtaḥ — {rin chen snod ni phye ba ltar/} /{sangs rgyas nyid ni yang dag bstan//} vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam \n\n sū.a.152kha/37 2. samprakāśitavān — {de'i bstan pa la yang dag par bstan to//} śāsanaṃ…samprakāśitavān sa.pu.10ka/14. yang dag par bstan par 'gyur|kri. samprakāśayiṣyati ma.vyu.6376; dra.— {yang dag par ston par 'gyur/} yang dag par bstan par bya|kṛ. sandarśayitavyam — {bla na med pa yang dag par rdzogs pa'i byang chub la yang dag pa nyid rjes su rtogs pas yang dag par bstan par bya} anuttarāyāṃ samyaksaṃbodhau bhūtānugamena sandarśayitavyam a.sā.169kha/95; samprakāśayitavyam — {grogs po dag chos snang ba'i sgo brgya rtsa brgyad po 'di dag ni byang chub sems dpas 'chi 'pho'i dus la bab pa'i tshe lha'i 'khor la gdon mi za bar yang dag par bstan par bya ba ste} aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi samprakāśayitavyam la.vi.22kha/25; sa.pu.87kha/146. yang dag par bstan par mdzad|kri. samprakāśayati — {sngon gyi dge ba'i rtsa ba yongs su bskul ba mdzad do//} … {yang dag par bstan par mdzad do//} pūrvakuśalamūlāni sañcodayati…samprakāśayati ga.vyū.128kha/215. yang dag par bstan par 'os pa|kṛ. sandarśayitavyam — {yang dag par bstan par 'os pa rnams la ni yang dag par ston} sandarśayitavyāṃ sandarśayati bo.bhū.57kha/75. yang dag par bsten pa|saṃsevanam ma.vyu.1782 (38kha). yang dag par bstod|= {yang dag par bstod pa/} {yang dag par bstod nas} saṃstutya— {de ltar bdag la phan pa sgrub pa phun sum tshogs pas yang dag par bstod nas} ityātmahitapratipattisampadā saṃstutya abhi.bhā.26ka/8. yang dag par bstod pa|• kri. saṃstauti — {yang rdo rje can gyis lha mo de rnams thams cad la gzigs nas/} {bslang ba'i phyir yang dag par bstod pa} tāḥ sarvadevīrdṛṣṭvā saṃstauti vajrī punarutthāpanāya ca \n\n he.ta.22ka/70; \n \n\n• bhū.kā.kṛ. saṃstutaḥ — {sangs rgyas brgya stong mang pos yang dag par bstod pa} bahubuddhaśatasahasrasaṃstutaiḥ sa.pu.2kha/1. yang dag par thong|kri. saṃtyajyatām — {'jigs pa 'di ni yang dag thong //} bhayaṃ saṃtyajyatāmidam a.ka.271ka /33.13; samutsṛjyatām — {khro ba yang dag thong} kopaḥ samutsṛjyatām a.ka.105ka/10.57. yang dag par thob|= {yang dag par thob pa/} {yang dag thob nas} samprāpya — {yongs btang rgyal srid yang dag thob nas bsod nams mi dman pas//} samprāpya rājya– marihīnamadīnapuṇyaḥ \n a.ka.26kha/52.72. yang dag par thob pa|• kri. samāsasāda — {nor 'dzin ma nyid ma lus byin nas phan pa'i slad du ni/} /{bsod nams tshad kyis dpag dang bral ba de yis yang dag thob//} dattvā'khilāṃ vasumatīṃ sa samāsasāda puṇyaṃ pramāṇakalanārahitaṃ hitāya \n\n a.ka.167ka/74.11; samāpede — {dbyangs can ngo tshar gyur pa bzhin/} /{smra bcad rgya ni yang dag thob//} maunasūtraṃ samāpede lajjiteva sarasvatī \n\n a.ka.300kha/39.39; \n\n• bhū.kā.kṛ. 1. samprāptaḥ — {gus pas rmad byung yang dag thob/} /{rab tu btud nas der phyag 'tshal//} gauravādbhutasamprāptaḥ praṇataṃ praṇanāma tam \n\n a.ka.217ka/24.104; {mchog tu dga' ba yang dag thob/} /{sna tshogs spangs pa'i skad cig la//} paramānande tu samprāpte nānātvavarjite kṣaṇe \n he.ta.17kha/54; samāsāditaḥ — {grong khyer pA Ta la'i pu Ta las mtshungs pa med pa'i g}.{yul la dpa' bas yang dag par thob pa} śrīpāṭaliputrādasamasamarasāhasasamāsādita(–) a.ka.59kha/59.90–91; samudāgataḥ — {dam pa'i chos mnyan pas yang dag par thob pa dang} … {nyon mongs pa rnam par spong ba'i shes rab bo//} saddharmaśravaṇasamudāgatā… kleśavijahanā ca prajñā bo.bhū.114ka/147; āsāditaḥ — {grib ma snum pa'i ljon pa che/} /{'di ni bdag gis yang dag thob//} sāndracchāyo mahāvṛkṣaḥ so'yamāsādito mayā \n\n kā.ā.329ka/2.206 \n 2. samprāptavān — {sprin gyi bzhon pas skad cig las/} … {rin chen rnams ni yang dag thob//} jīmūtavāhaḥ kṣaṇād ratnāni…samprāptavān \n\n a.ka.313kha/108.205. yang dag par thob par gyur pa|bhū.kā.kṛ. samprāptaḥ — {dben pa ma smin sdig pa'i tshogs ni yang dag thob gyur pa/} /{gang gis ma la smod pa'i cha yang nges par sgrub byed pa//} māturnikārakaṇamapyavivekapākasamprāptapāta– kuśalaḥ (kakulaḥ li.pā.) kila yaḥ karoti \n a.ka.243ka/108.8. yang dag par thob par 'gyur|kri. samavāpsyati— {mjug tu byang chub ldan pas kyang /} /{dge ba yang dag thob par 'gyur//} paryante bodhiyuktaśca kuśalaṃ samavāpsyasi \n\n a.ka.157ka/16.28. yang dag par thob par byed pa|vi. samprāpakaḥ — {de la mya ngan las 'das pa dang /} {mya ngan las 'das pa yang dag par thob par byed pa dag dang /} {mya ngan las 'das pa'i phyogs 'jig rten pa dang 'jig rten las 'das pa'i chos de dag ni} tatra nirvāṇaṃ nirvāṇasamprāpakaśca nirvāṇapakṣyā laukikalokottarā dharmāḥ bo.bhū.14ka/17. yang dag par mthong|= {yang dag par mthong ba/} yang dag par mthong ba|• kri. samanupaśyati — {gang gi phyir gang la gang med pa de ni des stong par yang dag par mthong la} yataśca yad yatra na bhavati tat tena śūnyamiti samanupaśyati bo.bhū.26kha/31; samyakprapaśyati — {de ni yang dag mthong ba ste/} /{'dren pa dag la'ang de mi smod//} tadā samyakprapaśyanti na te dūṣenti nāyakān \n\n la.a.131ka/77; \n\n• saṃ. sandarśanam — {bdag nyid mchog tu nges par 'dzin pa yid la byed pa ni/} {pha rol tu phyin pa mchog gi chos la zhugs pas bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir ro//} agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasandarśanāt sū.bhā.179ka/73; {gang zhig yang dag mthong nyid na/} /{yid ni dri ma med thob pa//} yeṣāṃ sandarśanenaiva vaimalyaṃ labhate manaḥ \n\n a.ka.304ka/39.80; \n\n• vi. tattvadarśī — {de ste mthong bzhin de yod na/} /{thams cad yang dag mthong bar 'gyur//} yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ \n\n la.a.117ka/64; sāndṛṣṭikaḥ — {bcom ldan 'das kyi chos ni legs par gsungs pa/} {yang dag par mthong ba} svākhyāto bhagavato dharmaḥ, sāndṛṣṭikaḥ ma.vyu.1292 (27kha); \n\n• kṛ. samanupaśyan — {'gyed pa dang bcas pa dang rtsod pa dang bcas pa dang rnam par 'tshe ba dang bcas par yang dag par mthong nas lta ba de yang spong la} sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyannimāṃ ca dṛṣṭiṃ pratinisṛjati a.śa.280ka/256; {bdag gi don dang gzhan gyi don dang gnyi ga'i don yang dag par mthong ba rnams kyis} ātmārthaṃ ca samanupaśyadbhiḥ parārthaṃ cobhayārthaṃ ca a.śa.242ka/222. yang dag par mthong ba nyid|sandarśanameva — {bsam pa che rnams yang dag mthong nyid na/} … {bsil ba nyid du 'gyur} sandarśanenaiva mahāśayānāṃ…śītalatāṃ vrajanti a.ka.271kha/33.20. yang dag par 'thon|= {yang dag par 'thon pa/} yang dag par 'thon pa|bhū.kā.kṛ. samuddhṛtaḥ — {nam zhig rgya ni 'phangs pa na/} /{'jigs rung chu srin yang dag 'thon//} kadācid ghoramakaraḥ kṣiptvā jālaṃ samuddhṛtaḥ \n\n a.ka.297ka/39.3; samudgataḥ — {klu yi rgyal po lhag ma rang /} /{sa gzhi brtol nas yang dag 'thon//} bhittvā bhūmiṃ samudgataḥ \n nāgarājaḥ svayaṃ śeṣaḥ a.ka.325ka/41.13. yang dag par 'thob pa|• kri. samāpnoti — {bcu po 'di ni rnam spangs na/} /{sa lnga pa ni yang dag 'thob//} vivarjayan samāpnoti daśaitān pañcamīṃ bhuvam \n\n abhi.a.4ka/1.56; samaśnute — {dbul yang slong ba mi spong bas/} /{sa ni drug pa yang dag 'thob//} kṛśo'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute \n\n abhi.a.4ka/1.59; \n\n• saṃ. samudāgamaḥ ma.vyu.6842 (97kha). yang dag par dag|= {yang dag dag/} yang dag par dag pa|= {yang dag dag/} yang dag par drangs pa|• saṃ. samākarṣaḥ — {las kyi zhags pas yang dag drangs/} /{dbang med lus can rnams kyis ni/} /{mi 'dod bzhin du legs byas sam/} /{nyes byas dag ni thob par 'gyur//} karmapāśasamākarṣavivaśaiḥ samavāpyate \n anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ \n\n a.ka.197ka/83.15; \n\n• bhū.kā.kṛ. samākṛṣṭaḥ — {las kyi zhags pas yang dag drangs/} /{de ni sgra sgrog grong khyer song //} karmapāśasamākṛṣṭaḥ sa yayau rorukaṃ puram \n\n a.ka.316ka/40.100; {'dod chags kyis ni yang dag drangs/} … {glang po 'di//} eṣa rāgasamākṛṣṭaḥ…hastī a.ka.269kha/100.8. yang dag par dran|= {yang dag par dran pa/} {yang dag par dran nas} saṃsmṛtya — {ngo tsha shes pas mi bya bar dam bcas pa yang dag par dran zhing yang dag par dran nas 'chal ba'i tshul khrims mi byed pa'i phyir te} akriyāṃ pratijñāṃ saṃsmṛtya lajjito dauḥśīlyākaraṇāt abhi.bhā.172ka/589; saṃsmaraṇataḥ — {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'ham a.ka.42ka/55.56. yang dag par dran pa|saṃsmaraṇam — {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'ham a.ka.42ka/55.56; {rten sa med pa'i sdig pa yi/} /{'dam du lhung zhing nyams gyur pa/} /{bag med bdag la rgyal ba ni/} /{yang dag dran pa skyabs su 'gyur//} patitasyāvasannasya pāpapaṅke pramādinaḥ \n anālambasya santrāṇaṃ jinasaṃsmaraṇaṃ mama \n\n a.ka.338kha/44.29. yang dag par dri ba|sampraśnaḥ — {yang dag par dri ba rnam par nges pa} sampraśnaviniścayaḥ abhi.sa.bhā.111ka/149. yang dag par dri ba rnam par nges pa|pā. sampraśnaviniścayaḥ — {yang dag par dri ba rnam par nges pa ni rnam pa brgyad de} sampraśnaviniścayaḥ aṣṭākāraḥ abhi.sa.bhā.111ka/149; dra.— yang dag par dri ba rnam par nges pa rnam pa brgyad|sampraśnaviniścayaḥ aṣṭākāraḥ — 1. {su zhig mi dmigs she na/} {shes rab kyi pha rol tu phyin pa thob pa'i byang chub sems dpa'o//} ko nopalabhate \n prajñāpāramitālābhī bodhisattvaḥ, 2. {ci mi dmigs she na/} {gzung ba'i mtshan nyid dang 'dzin pa'i mtshan nyid do//} kiṃ nopalabhate \n grāhyalakṣaṇaṃ grāhakalakṣaṇaṃ ca, 3. {gang gis mi dmigs she na/} {shes rab kyi pha rol tu phyin pas so//} kena nopalabhate \n prajñāpāramitayā, 4. {ci'i phyir mi dmigs she na/} {sems can thams cad yongs su bskyab pa dang bla na med pa yang dag pa rdzogs pa'i byang chub par bya ba'i phyir ro//} kasmai nopalabhate \n sarvasattvaparitrāṇārthamanuttarāyai samyaksaṃbodhaye, 5. {gang las mi dmigs she na/} {sangs rgyas 'byung ba mnyes par byed pa dang dam pa'i chos nyan pa dang tshul bzhin yid la byed pa dang chos kyi rjes su mthun pa'i chos sgrub pa las so//} kuto nopalabhate \n buddhotpādārāgaṇataḥ saddharmaśravaṇato yoniśomanaskārato dharmānudharmapratipattitaśca, 6. {gang dag gi mi dmigs she na/} {chos thams cad kyi'o//} kasya nopalabhate \n sarvadharmāṇām, 7. {gang du mi dmigs she na/} {mos pas spyod pa'i sa nas sa bcu pa'i bar du'o//} kutra nopalabhate \n adhimukticaryābhūmau yāvaddaśamyāṃ bodhisattvabhūmau, 8. {rnam pa du zhig mi dmigs she na/} {rnam pa bcu gcig ste} katividhaścānupalambhaḥ \n ekādaśavidhaḥ abhi.sa.bhā.111ka/149. yang dag par gdung ba|vi. santaptaḥ — {rgyal po'i 'jigs pas yang dag gdung /} /{mya ngam lam du bgrod de dag//} te rājabhītyā santaptā marumārgapravāsinaḥ \n a.ka.263kha/96.10. yang dag par gdungs pa|bhū.kā.kṛ. santāpitaḥ — {zhen pas gzir cing yang dag gdungs rnams la/} /{bkag pa'i bya ba la yang spyod} (? {dpyod} ) {pa ci//} santāpitānāṃ vyasanāturāṇāṃ niṣiddhakāryeṣvapi ko vicāraḥ \n\n a.ka.54kha/59.47. yang dag par 'da'|= {yang dag par 'da' ba/} yang dag par 'da' ba|• kri. samatikrāmati — {gang gi tshe khams las yang dag par 'da' ba na'o zhes bya ba ni 'dod pa'i khams} … {las yang dag par 'da' ba ste} yadā dhātuṃ samatikrāmati \n kāmadhātuṃ vā samatikrāmati abhi.sphu.147ka/866; \n\n• saṃ. samatikramaḥ — {dge slong dag gang 'di skye ba dang rga ba dang na ba dang 'chi ba} ( {dang mya ngan} ) {las yang dag par 'da' ba} … {de ni nga'i chos 'dul ba'i mthar thug pa yin no//} etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramaḥ sa.pu.28kha/51; samatikramaṇam — {bdud kyi lam las yang dag par 'da' ba} mārapathasamatikramaṇam lo.ko.1203. yang dag par 'da' bar 'gyur|kri. samatikramāya saṃvartate — {ming dang gzugs yongs su shes pa ni chos snang ba'i sgo ste/} {chags pa thams cad las yang dag par 'da' bar 'gyur ro//} nāmarūpaparijñā(o naṃ pā.bhe.) dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate la.vi.20kha/24. yang dag par 'da' bar bya ba|samatikramaḥ — {'jig rten gyi lam gyi rgyud thams cad las yang dag par 'da' bar bya ba dang} sarvalokagatisamatikramāya da.bhū.169ka/2. yang dag par 'da' bar byed pa|samatikramaṇam — {shin tu yang dag par 'da' bar byed pa'i phyir nges par 'byin par byed pa'o//} atyantasamatikramaṇānnairyāṇikaḥ abhi.bhā.49ka/1058. yang dag par 'das|= {yang dag par 'das pa/} {yang dag par 'das te} samatikramya — {gzhan yang rnam pa thams cad du nam mkha' mtha' yas skye mched las yang dag par 'das te rnam par shes pa mtha' yas so snyam nas rnam shes mtha' yas skye mched rdzogs par byas te gnas pa} punaraparaṃ sarvaśa ākāśānantyāyatanaṃ samatikramya ‘anantaṃ vijñānam, anantaṃ vijñānam’ iti vijñānānantyāyatanamupasampadya viharati abhi.sphu.306ka/1175. yang dag par 'das pa|• bhū.kā.kṛ. samatikrāntaḥ — {de ni byang chub sems dpa'i rnam par 'god pa thams cad las yang dag par 'das pa lags} sa samatikrāntaḥ sarvabodhisattvavyavasthānāni ga.vyū.305ka/393; {bdud kyi yul las yang dag par 'das pa} māraviṣayasamatikrāntaḥ la.vi.204kha/308; prakrāntaḥ — {sems can rnam mang don byas nas/} /{de nas nga ni yang dag 'das//} sattvārthaṃ bahudhā kṛtvā prakrānto'haṃ tataḥ punaḥ \n ma.mū.292ka/453; \n\n• saṃ. samatikramaḥ — {bsam mi khyab dang mi mnyam dang /} /{gzhal dang bgrang las yang dag 'das//} acintyātulyate meyasaṃkhyayoḥ samatikramau \n abhi.a.7kha/4.24; {rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas} sarvaśo rūpa– saṃjñānāṃ samatikramāt abhi.sphu.306ka /1175; samatikramaṇam — {dza zhes brjod pa dang rga shi las yang dag par 'das pa'i sgra byung ngo //} jakāre jarāmaraṇasamati– kramaṇaśabdaḥ (niścarati sma) la.vi.67kha/89. yang dag par 'du|= {yang dag par 'du ba/} yang dag par 'du ba|• kri. samavasarati — {gang gi phyir zag pa med pa'i dbyings kyi rnam grangs bzhi po 'di dag de bzhin gshegs pa'i khams kyi don gcig la yang dag par 'du ba} yata ete catvāro'nāsravadhātuparyāyāsta– thāgatadhātāvekasminnabhinne'rthe samavasaranti ra.vyā.104kha/56; \n\n• saṃ. 1. samavasaraṇam ma.vyu.5165 2. samavasaraṇatā — {rigs kyi bu byang chub kyi sems ni} … {yon tan} ( {rin chen} ) {thams cad yang dag par 'du bas rgya mtsho chen po lta bu'o//} bodhicittaṃ hi kulaputra… mahāsāgarabhūtaṃ sarvaguṇaratnasamavasaraṇatayā ga.vyū.310ka/396. yang dag par 'dus pa|saṅgamaḥ — {dur khrod blta ba kho na'i phyir/} /{skye bo yang dag 'dus par gyur//} śmaśānadarśanāyaiva babhūva janasaṅgamaḥ \n\n a.ka.88ka/9.22. yang dag par 'dod pa|bhū.kā.kṛ. sammataḥ — {nam mkha' la sogs dngos gang dang /} /{ma byas par ni yang dag 'dod//} ye tu vyomādayo bhāvā akṛtatvena sammatāḥ \n ta.sa.15kha/178. yang dag par 'dre ba|vi. sammūrchitam, ekalolībhūtam — {'on te rdzas dang rnam grangs kyi/} /{ngo bo yang dag 'dre bar gnas/} /{dngos nyid can de dbyer med pa/} /{'dod de mi yi seng ge bzhin//} atha sammūrchitaṃ rūpaṃ dravyaparyāyayoḥ sthitam \n tad dvirūpaṃ hi nirbhāgaṃ narasiṃhavadiṣyate \n\n ta.sa.13kha/155. yang dag par 'dres|bhū.kā.kṛ. samavasṛtaḥ — {thams cad mkhyen pa nyid kyi grong khyer du ni zhugs/} {sangs rgyas thams cad dang yang dag par ni 'dres} praviṣṭaḥ sarvajñatānagaraṃ samavasṛtaṃ sarvabuddhaiḥ la.vi.169ka/254. yang dag par ldan|= {yang dag par ldan pa/} yang dag par ldan pa|• vi. samāyuktaḥ — {lag gnyis yang dag ldan pa ni/} /{mtshan dang 'dra bar yang dag 'byung //} ubhau karau samāyuktau liṅgākārasamudbhavau \n ma.mū.251ka/285; {phyag dang sku mdog yang dag ldan/} /{ji ltar sngon nas rnam bzhugs pa//} bhujavarṇasamāyuktaṃ yathāpūrvavyavasthitam \n jñā.si.41ka/104; samanvāgataḥ — {sangs rgyas bcom ldan 'das rnams ni mi mnyam pa dang mnyam pa'i rdzu 'phrul dang yang dag par ldan pa'o//} buddhā bhagavanto'samasamarddhisamanvāgatāḥ sa.du.97kha/122; samanvitaḥ — {gcig min mthong la gnas pa ni/} /{lnga pa'i bar dang yang dag ldan//} naikayā pañcabhiryāvad darśanasthaḥ samanvitaḥ \n abhi.ko.18kha/5.69; {de dang ldan pa ni de dang yang dag par ldan pa'o//} tena saṃyuktaṃ samanvitam ta.pa.143kha/15; saṃyuktaḥ — {de lta'i gzugs dang yang dag ldan/} /{byang chub sems dpa' brtse bdag nyid//} evaṃ rūpeṇa saṃyuktā bodhisattvakṛpātmanaḥ \n\n sa.du.110kha/170; samāyutaḥ, o tā — {chu dang me dang ldan pa dang /} /{sa dang rlung du yang dag ldan//} āpastejosamāyuktaṃ pṛthivī vāyusamāyutā \n\n ma.mū.188ka/121; saṅgataḥ — {gang dang yang dag ldan pas thub rnams rnam pa kun ldan sna tshogs 'di gsungs pa//} sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṅgatāḥ abhi.a.1ka/1.1; pratisaṃyuktaḥ — {don dang ldan pa yin pa'i phyir zhes bya ba ni don dang yang dag par ldan pa'i phyir ro zhes bya ba'i tha tshig go//} arthopasaṃhitatvāditi \n arthapratisaṃyuktatvādityarthaḥ abhi.sphu.111ka/799; sampannaḥ — {dA k+Shi N+ya dang yang dag ldan/} /{kun gyi snying sdug ma yin nam//} nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ \n\n kā.ā.327kha/2.171; \n\n• u.pa. śālī — {legs pa'i sgra dang tshig la zhon/} /{yon tan rgyan dang yang dag ldan//} sādhuśabdapadārūḍhairguṇālaṅkāraśā– libhiḥ \n a.ka.27kha/53.9; \n\n• pā. saṃyogaḥ, sambandhabhedaḥ — {de la lus dang dbang po dang yang dag par ldan pa'i mtshan nyid ni de'i 'brel pa'o/} /{blo dang tshor ba dag ni 'du ba'i mtshan nyid do//} tatra śarīrendriyaiḥ saṃyogalakṣaṇastasya sambandhaḥ, buddhivedanābhistu samavāyalakṣaṇaḥ ta.pa.193ka/102. yang dag par ldan pa'i mdo|nā. saṃyuktāgamaḥ, granthaḥ — {yang dag par ldan pa'i mdo las 'byung ba yin no//} saṃyuktāgame paṭhyante abhi.sphu.177ka/927; dra. {yang dag par ldan pa'i lung /} yang dag par ldan pa'i lung|nā. saṃyuktāgamaḥ, granthaḥ — {yul na lan dar sangs rgyas kyis gsungs pa'i mdo yang dag par ldan pa'i lung las} nālandāyāṃ buddhabhāṣitaṃ ca sūtram, saṃyuktāgame ca abhi.sphu.117ka/812; dra. {yang dag par ldan pa'i mdo/} yang dag par sdug par 'gyur ba|vi. saṃrañjanīyaḥ ma.vyu.2941 (53ka). yang dag par sdud pa|saṅgītiḥ — {chos yang dag par sdud pa'i mdo las} … {bstan pa} dharmasaṅgītisūtre nirdiṣṭā śi.sa.82ka/81; {de ni 'di ltar chos yang dag par sdud pa las bstan te} tadyathā dharmasaṅgītisūtre kīrtitam bo.pa.91kha/55; samudānayanam — {sangs rgyas kyi chos thams cad yang dag par sdud pa'i phyir} sarvabuddhadharmasamudānayanāya da.bhū.246ka/46. yang dag par sdud pa po|saṅgītikārakaḥ — {de'i yang dag par sdud pa po yin pas na bdag po ste gsang ba'i bdag po'o//} tasmin saṅgītikārakatvenādhipatirguhyādhipatiḥ vi.pra.119kha/1, pṛ.17. yang dag par sdud par byed pa|• kri. saṃhārayati — {'di rnams rab tu khros pa'i zhal rnams kyis sna tshogs te/} {lus yang dag sdud byed/} {dgyes pa rnams kyis ni skyong bar byed pa nyid do//} etā viśvaṃ śarīraṃ saṃhārayanti prakupitavadanāḥ, pālayantyeva tuṣṭāḥ vi.pra.164kha/3.137; \n\n• saṃ. \n 1. saṅgītikāraḥ — {lam ma nor bar ston pa/} {yang dag par sdud par byed pa} aviparītamārgadaiśikaḥ, saṅgītikāraḥ ma.vyu.2762 (50kha) 2. saṅgītikaraṇam — {de las bsdus pa'i rgyud yang dag par sdud par byed pa la 'jam dpal dang} … {de bzhin gshegs pas lung bstan to//} ato laghutantrasaṅgītikaraṇāya mañjuśriyastathāgatavyākaraṇam vi.pra.114ka/19 3. saṃgrāhakaḥ, o tvam — {sems can thams cad kyi skad tha dad pa dag gis de bzhin gshegs pas chos gsungs pa rnams yang dag par sdud par byed pa'i phyir de bzhin gshegs pa thams cad kyi nyan pa por gyur pa'i gsang ba'i bdag po ste} sarvasattvabhāṣāntareṇa tathāgatoktadharmāṇāṃ saṃgrāhakatvāt sarvatathāgatakarṇabhūtaḥ guhyādhipatiḥ vi.pra.119kha/1, pṛ.17. yang dag par sdom pa|• saṃ. saṃyamaḥ — {da zhes brjod pa dang sbyin pa dang dul ba dang yang dag par sdom pa dang des pa'i sgra byung ngo //} dakāre dānadamasaṃyamasaurabhyaśabdaḥ… niścarati sma la.vi.67kha/89; {lus dang ngag thams cad yang dag par sdom pa dang gnod pa byed pa la bzod pa dang} sarvakāyavāksaṃyamāparādhamarṣaṇa(–) sū.vyā.197kha/99; saṃlekhaḥ — {nags gnas 'dod chung chog shes dang /} /{sbyangs pa yang dag sdom bsten dang //} vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam \n\n abhi.a.4ka/1.54; saṃyamanam — {sdom pa ni rnam par g}.{yeng ba las sems yang dag par sdom pa'o//} yamanaṃ vikṣepataḥ saṃyamanaṃ cittasya abhi.sa.bhā.77ka/105; \n\n• vi. saṃyataḥ — \n{zhi ba ni dbang po yang dag par sdom pa'o//} śāntaṃ saṃyatendriyam bo.pa.97kha/64; {yang dag sdom dang tshangs bden shes/} /{bla ma lha la mchod byed dang //} saṃyatā brahmasatyajñā gurudevatapūjakāḥ \n ma.mū.157ka/72. yang dag par sdom pa legs|sādhu saṃyamaḥ ma.vyu.1636 (36kha). yang dag par bsdams pa|vi. saṃyataḥ — {byang chub sems dpas dge slong zhi ba dul ba yang dag par bsdams pa} … {mthong ngo //} adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyatam la.vi.96kha/138. yang dag par bsdu|= {yang dag par bsdu ba/} yang dag par bsdu ba|1. saṃgrahaḥ — {chos yang dag par bsdu ba dang rtsis kyi ming bsdu ba'i ngo bo nyid kyis gnas pa} dharmasaṃgrahagaṇitasaṃjñāsaṃgrahasvabhāvatayā'vasthitaḥ vi.pra.116kha/1, pṛ.14; samudāgamaḥ — {rtag pa dang ni mi rtag la/} /{yang dag bsdu ba don med 'gyur/} /{rnam par rtog pa'i blo med pas/} /{mi rtag pa dang rtag pa bzlog//} samudāgamavaiyarthyaṃ nityānitye prasajyate \n vikalpa– buddhivaikalyānnityānityaṃ nivāryate \n\n la.a.142ka/89; {byang chub sems dpa' ni} … {dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//} bodhisattvaḥ…prayujyate sarvakuśalamūlasamudāgamāya da.bhū.176kha/9; saṃgrahaṇam — {dge ba'i rtsa ba thams cad yang dag par bsdu ba dang} sarvakuśalamūlasaṃgrahaṇāya da.bhū.168kha/2; samudānayanam — {dge ba'i bshes gnyen thams cad mthong bar bya ba dang sangs rgyas kyi chos thams cad yang dag par bsdu ba la brtson pa'i} sarvakalyāṇamitradarśanabuddhadharmasamudānayanaprayuktasya ga.vyū.289kha/368; śi.sa.152kha/147 2. saṅgītiḥ — {de'i tshe tshe dang ldan pa 'od srung chen po 'khor lnga brgya dang yul ma ga d+har ljongs rgyu zhing dong ste/} {chos yang dag par bsdu bar 'dod pa las} tadā āyuṣmān mahākāśyapaḥ pañcaśataparivāro magadheṣu janapadacārikāṃ caran dharmasaṅgītiṃ kartukāmaḥ a.śa.286ka/263. yang dag par bsdu bar bya|kṛ. saṃgrāhyaḥ — {de ni stong pa nyid kyi lam bsgom pa'i don du bum pa dang gsang ba la sogs pa'i dbang gis yang dag par bsdu bar bya'o//} sa śūnyatāmārgabhāvanārthaṃ sekena saṃgrāhyaḥ kalaśaguhyādikena vi.pra.92kha/3.4. yang dag par bsdus|= {yang dag par bsdus pa/} {yang dag par bsdus nas} tattvaṃ saṃhṛtya — {rnal 'byor shes pas mdo 'dul dang /} /{'thad pas yang dag bsdus nas ni//} vinayātsūtrayuktibhyāṃ tattvaṃ saṃhṛtya yogavit \n la.a.171kha/130. yang dag par bsdus pa|• saṃ. samuccayaḥ — {gnyis sogs sgra 'dir 'dod na yang /} /{yang dag bsdus pa'i spyod yul can/} dvyādiśabdā iheṣṭāśca ye samuccayagocarāḥ \n ta.sa.37ka/386; {bcom ldan 'das la rigs kyi lha mo byang chub yang dag par bsdus pas 'di skad ces gsol to//} bodhisattvasamuccayā kuladevatā bhagavantametadavocat su.pra.44kha/90; saṃgrahaḥ — {spyir btang ba yang dag par bsdus pa zhes bya ba} adhikārasaṃgrahanāma ka.ta.4273; \n\n• bhū.kā.kṛ. saṃgṛhītaḥ — {so sor thar pa'i sdom pas yang dag par bsdus pa'i tshul khrims ni lhag pa'i tshul khrims kyi bslab pa zhes bya'o//} prātimokṣasaṃvarasaṃgṛhītaṃ śīlamadhiśīlaṃ śikṣetyucyate śrā.bhū.18kha/44; saṃhṛtaḥ, o tā — {de ru blo ni yang dag bsdus//} buddhistatra hi saṃhṛtā ta.pa.147ka/746. yang dag par na bdag med pa nyid|bhūtānātmatā — {yang dag par na bdag med pa nyid dang yang dag par na zhi ba nyid du lus la rtog pa 'di ni/} {de'i shes rab kyi pha rol tu phyin pa'o//} bhūtānātmatāṃ ca bhūtaśāntatāṃ ca kāyasyopanidhyāyati, iyamasya prajñāpāramitā śi.sa.105kha/104. yang dag par na sdug bsngal ba nyid|bhūtaduḥkhatā — {yang dag par na sdug bsngal ba nyid dang} … {yang dag par na zhi ba nyid du lus la rtog pa 'di ni/} {de'i shes rab kyi pha rol tu phyin pa'o//} bhūtaduḥkhatāṃ ca… bhūtaśāntatāṃ ca kāyasyopanidhyāyati, iyamasya prajñāpāramitā śi.sa.105kha/104. yang dag par na mi rtag pa nyid|bhūtānityatā — {yang dag par na mi rtag pa nyid dang} … {yang dag par na zhi ba nyid du lus la rtog pa 'di ni/} {de'i shes rab kyi pha rol tu phyin pa'o//} bhūtānityatāṃ ca…bhūtaśāntatāṃ ca kāyasyopanidhyāyati, iyamasya prajñāpāramitā śi.sa.105kha/104. yang dag par na zhi ba nyid|bhūtaśāntatā — {yang dag par na mi rtag pa nyid dang} … {yang dag par na zhi ba nyid du lus la rtog pa 'di ni/} {de'i shes rab kyi pha rol tu phyin pa'o//} bhūtānityatāṃ ca…bhūtaśāntatāṃ ca kāyasyopa– nidhyāyati, iyamasya prajñāpāramitā śi.sa.105kha/104. yang dag par nang du 'jog pa|saṃlīyanā — {yang dag nang 'jog thams cad rnam spangs nas/} /{bde bar gshegs pa'i sras kyi dbus su bshad//} saṃlīyanāṃ sarva vivarjayitvā \n bhāṣāmi madhye sugatātmajānām sa.pu.24ka/41. yang dag par nod pa|• vi. pratyeṣakaḥ — {lung bstan pa tshad med pa yang dag par nod pa yin} apramāṇavyākara– ṇapratyeṣakaśca… bhavati da.bhū.246kha/47; \n\n• pā. sampratīkṣā, manaskārabhedaḥ — {rab dang yang dag nod pa dang /} … {mngon par dga' dang bya ba'i yid//} prasādaḥ sampratīkṣā ca…abhinandamanaskriyā \n\n sū.a.177ka/71; sampratīcchanam — {yang dag par nod pa yid la byed pa} sampratīcchanamanasikāraḥ sū.vyā.177ka/71. yang dag par nod pa yid la byed pa|pā. sampratīcchanamanasikāraḥ, manaskārabhedaḥ — {chos yongs su tshol ba las brtsams te yang dag par nod pa yid la byed pa ni/} {chos de nyid la mi smod pa'i tshul gyis yongs su 'dzin pa'i phyir ro//} dharmaparyeṣṭimārabhya sampratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā sū.vyā.177ka/71. yang dag par gnas|= {yang dag par gnas pa/} yang dag par gnas pa|• kri. santiṣṭhate — {lus la lus kyi rjes su lta zhing gnas pa de'i lus la dmigs pa'i dran pa gnas pa/} {yang dag par gnas} tasya kāye kāyānupaśyino viharataḥ kāyālambanānusmṛtistiṣṭhati, santiṣṭhate abhi.bhā.12kha/905; samīkṣyate — {gzung ba'i mtshan nyid dang ldan pa'i/} /{'dir ni cung zad yod min te/} /{de phyir 'di dag thams cad ni/} /{rnam shes 'gyur bar yang dag gnas//} grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate \n vijñānapariṇāmo'yaṃ tasmāt sarvaḥ samīkṣyate \n\n ta.sa.13kha/156; \n\n• saṃ. 1. saṃsthitiḥ — {de min rnam bzhag la brten nas/} /{bsgrub bya sgrub byed yang dag gnas//} na vyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ \n ta.sa.49kha/488; {ting nge 'dzin ni sems yang dag par gnas pa'o//} cittasya hi saṃsthitiḥ samādhiḥ sū.vyā.138kha/13; saṃśrayaḥ — {ka lan da ka'i gnas zhes pa/} /{'od ma'i tshal du yang dag gnas//} kalandakanivāsākhyo veṇukānanasaṃśrayaḥ \n a.ka.86kha/9.5; samāśrayaḥ — {gang zag rigs la gnas pa ma yin pa rigs med pa ni sems kyang skyed cing 'bad pa la yang dag par gnas pa yod du zin kyang /} {bla na med pa yang dag par rdzogs pa'i byang chub yongs su rdzogs par 'gyur ba'i skal ba med do//} agotrasthaḥ pudgalo gotre'sati cittotpāde'pi yatnasamāśraye satyabhavyaścānuttarāyāḥ samyaksaṃbodheḥ paripūraye bo.bhū.2ka/1; sanniśrayaḥ — {ting nge 'dzin la yang dag par gnas pa gang zhe na} samādhisanniśraya katamaḥ śrā.bhū.6kha/14; samprasthānam— {sangs rgyas kyi chos thams cad khong du chud par bya ba la yang dang por thams cad mkhyen pa nyid du sems bskyed pa'i lhag pa'i bsam pa la yang dag par gnas pa sngon du 'gro'o//} sarvajñatācittādhyāśayasamprasthānaṃ pūrvaṅgamaṃ bhavati sarvabuddhadharmādhigamāya ga.vyū.319kha/403 2. tattvasaṃsthitiḥ — {rtog pas sgro btags nyid 'dod kyi/} /{yang dag gnas pa'i yang dag} ( {yan lag} ) {min//} kalpanāropitaiveṣṭā nāṅgaṃ sā tattvasaṃsthiteḥ \n\n ta.sa.20ka/215; \n\n• bhū.kā.kṛ. saṃsthitaḥ — {snying kha'i phyogs su rtsa'i 'khor lo rtsibs brgyad pa} … {yang dag par gnas so//} hṛtpradeśe saṃsthitaṃ nāḍīcakramaṣṭāram vi.pra.237kha/2.40; {de ltar rlung rnam pa bcu ni rtsa'i 'khor lo la las kyi dbye bas yang dag par gnas so//} ityevaṃ nāḍīcakre daśavidhapavanāḥ saṃsthitāḥ karmabhedaiḥ vi.pra.238kha/2.42; {brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas//} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n he.ta.2kha/4; susaṃsthitaḥ, o tā — {dkar mo dbang po'i phyogs phyung nas/} /{shar gyi sgo ru yang dag gnas//} niḥsṛtā indradiggaurī pūrvadvāre susaṃsthitā \n\n he.ta.24ka/78; samprasthitaḥ — {theg pa chen po la yang dag par gnas pa mchog tu dbang po rnon po'i sems can} mahāyānasamprasthitāḥ paramatīkṣṇendriyāḥ sattvāḥ ra.vyā.89kha/28; samārūḍhaḥ — {rab 'byor 'di dag ni byang chub sems dpa'} … {theg pa chen po la yang dag par gnas pa'i dge ba'i bshes gnyen rnams su rig par bya'o//} imāni subhūte bodhisattvasya… mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni a.sā.15kha/9; samadhiṣṭhitaḥ — {gtso bo dang gnyen dag yang dag par gnas kyang khyod med na bdag ni rgyal srid legs par gnas par mi rtog go//} pradhānāmātyasamadhiṣṭhitamapi na tvayā vinā rājyaṃ susthitamiti me pratibhāti nā.nā.226ka/12. yang dag par gnas par gyis|kri. tattvaṃ samāśrayet — {'jig rten rmi lam sgyu ma ltar/} /{mthong nas yang dag gnas par gyis//} māyāsvapnopamaṃ lokaṃ dṛṣṭvā tattvaṃ samāśrayet \n la.a.167kha /122. yang dag par gnas par gyur|kri. saṃsthito'bhūt — {de la la la ni sangs rgyas spyan gyi rnam par ro//} … {la la ni dam tshig sgrol ma'i rnam par yang dag par gnas par gyur to//} tatra kecit buddhalocanākāreṇa…kecit sa– mayatārākāreṇa saṃsthitā abhūvan gu.sa.90kha/2. yang dag par gnon|= {yang dag par gnon pa/} yang dag par gnon pa|kri. ākramati — {yud tsam gcig tu lhun gyis grub pa'i ye shes kyis thams cad mkhyen pa'i ye shes ji tsam yang dag par gnon pa} yadekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati da.bhū.242ka/44. yang dag par bsnan pa|bhū.kā.kṛ. samākrāntaḥ — {des khyab pa ni yang dag par bsnan pa'o//} tayā līḍhaṃ samākrāntam ta.pa.246kha/207. yang dag par bsnun pa|kri. samapātayat — {de ni mi smra bas/} /{gnyis skyes lhag par khros gyur te/} /{sdig pa bzhin du sbom pa yi/} /{dbyug pa mgo la yang dag bsnun//} tasya maunātkruddho'dhikaṃ dvijaḥ \n mūrdhni pāpamiva sthūlaṃ laguḍaṃ samapātayat \n\n a.ka.283kha/105.20. yang dag par spang bar bya|kṛ. samparivarjanīyam — {rgyal ba'i sras rnams kyis ni med dang yod pa dang /} … {ming don ji bzhin du/} /{mngon par zhen pa'i rtog pa yang dag spang bar bya//} abhāvabhāva… yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ samparivarjanīyāḥ \n\n sū.a.180ka/74. yang dag par spangs pa|bhū.kā.kṛ. varjitaḥ — {lus la ye shes chen po gnas/} /{rtog pa thams cad yang dag spangs//} dehasthaṃ ca mahājñānaṃ sarvasaṅkalpavarjitam \n he.ta.2ka/2. yang dag par spel ba|saṃvardhanam — {khyad par thob pas brtson 'grus yang dag par spel ba'i phyir dro bar gyur pa dag la ni yang dag par rab tu 'jog pa rnams so//} viśeṣādhigamena vīryasaṃvardhanādūṣmagateṣu samyakpradhānāni abhi.bhā.39kha/1021. yang dag par spong ba|pā. samyakprahāṇam — {rtsol ba las byung ba'i lam ni yang dag par spong ba rnams te} vyāvasāyiko mārgaḥ samyakprahāṇāni abhi.sa.bhā.61ka/84; {yang dag par spong ba dang rdzu 'phrul gyi rkang pa dang dbang po dang stobs dang byang chub kyi yan lag dang lam la gnas par mi bya'o//} iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti, iti hi mārgāṅgānīti na sthātavyam a.sā.31ka/18; {yang dag par spong ba rnam par dbye ba'i tshigs su bcad pa lnga ste} samyakprahāṇavibhāge pañca ślokāḥ sū.vyā.226ka/136; dra.— {yang dag pa'i spong ba/} yang dag par spyad pa|kri. samārabhet — {lus kyi sbyin pa byin nas ni/} /{phyi nas spyod pa yang dag spyad//} śarīraṃ dānaṃ dattvā ca paścāccaryāṃ samārabhet \n he.ta.7kha/20. yang dag par spyod pa|1. samācāraḥ — {byang chub sems dpa'i rigs kyi rtags ni rnam pa bzhi ste} … {pha rol tu phyin pa'i rang bzhin gyi dge ba yang dag par spyod pa'o//} caturvidhaṃ liṅgaṃ bodhisattvagotre… samācāraśca pāramitāmayasya kuśalasyeti sū.vyā.137kha/12 2. samācāratā— {tshul khrims yongs su dag pa yang dag par spyod pa} pariśuddhaśīlasamācāratā rā.pa.232kha/125. yang dag par 'phags|= {yang dag par 'phags pa/} {yang dag par 'phags te} abhyudgamya — {bdug pa de steng gi nam mkha' la yang dag par 'phags te} … {sprin chen po'i mgo ltar 'dug par 'gyur ba} sa dhūpa upari vihāyasamabhyudgamya…mahadabhrakūṭavadavasthitaḥ a.śa.13kha/12. yang dag par 'phags pa|• bhū.kā.kṛ. samudgataḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang} … {sman yang dag 'phags dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…bhaiṣajyasamudgatena ca sa.pu.2kha/1; {dngos po med pa yang dag par 'phags pa'i rgyal po} abhāvasamudgatarājaḥ ma.mū.93kha/5; \n\n• pā. samudgataḥ, samādhiviśeṣaḥ — {yang dag par 'phags pa zhes bya ba'i ting nge 'dzin} samudgato nāma samādhiḥ ma.vyu.521 (12ka). yang dag par 'phel ba|saṃvardhanam — {de'i stobs kyis brtson 'grus yang dag par 'phel bas} tadbalena vīryasaṃvardhanāt abhi.bhā.39kha/1022. yang dag par 'phel bar byed|= {yang dag par 'phel bar byed pa/} yang dag par 'phel bar byed pa|• kri. saṃvardhayati — {rigs kyi bu de dag ni byang chub sems dpa' rnams kyi byang chub sems dpa'i skye ba bcu rnams te/} {de dag gis byang chub sems dpa' rnams skye bar 'gyur ba'o//} … {yang dag par 'phel bar byed pa'o//} imāni kulaputra bodhisattvānāṃ daśa bodhisattvajanmāni yeṣu bodhisattvā jāyante…saṃvardhayanti ga.vyū.207ka/288; saṃvardhayate — {yid kyi dbang ni bla na med thob nas/} /{gzhan gyis mchod 'dod thams cad nges bcom ste/} /{mchog gi bstan la gzhan dag 'dun byed cing /} /{de dag dge bas yang dag 'phel bar byed//} vaśitvamāgamya manasyanuttaraṃ paraṃ samāvarjayate'tra śāsane \n nihatya sarvāmavamānakāmatāṃ śubhena saṃvardhayate ca taṃ punaḥ \n\n sū.a.152ka/35; \n\n• vi. saṃvardhakaḥ — {de'i phyir de dag bstan pa la gus pas bdag dang gzhan gyi yon tan yang dag par 'phel bar byed pa nyid kyis so//} tataśca śāsanabahumānātteṣāmātmaparaguṇasaṃvardhakatvena sū.vyā.152ka/36; \n\n• saṃ. saṃvardhanam — {chos thams cad kyi sa yang dag par 'phel bar byed pa'i gnas zhes bya ba'i ting nge 'dzin} sarvadharmabhūmisaṃvardhanasthāno nāma samādhiḥ ga.vyū.142kha/226. yang dag par 'pho|= {yang dag par 'pho ba/} yang dag par 'pho ba|• kri. saṃkramati — {'dab ma bcu la srog yang dag par 'pho'o//} daśapatreṣu saṃkramati prāṇaḥ vi.pra.247ka/2.61; \n\n• saṃ. saṃkramaṇam — {'dab ma dgu la srog yang dag par 'pho bar byed do//} navapatreṣu saṃkramaṇaṃ prāṇaḥ karoti vi.pra.247ka/2.61. yang dag par bab pa|bhū.kā.kṛ. samprāptaḥ — {'chi ba'i dus la yang dag bab/} /{'pho ba'i rnal 'byor mchog bya ste/} /{bu ga dgur ni son pa'i rtsa/} /{pU ra kas ni dgang bar bya//} mṛtyukāle tu samprāptamutkrāntiyogamuttamam \n navadvāragatā nāḍīḥ pūrakeṇa tu pūrayet \n\n sa.u.289ka/19.29. yang dag par byung|= {yang dag par byung ba/} yang dag par byung ba|• bhū.kā.kṛ. sambhūtaḥ — {'dab ma rnams dang ge sar rnams ni u yig las yang dag par byung ba'o//} dalāni keśarāṇi ca ukāreṇa sambhūtāni vi.pra.46kha/4.49; {chos kyi bdag med yang dag byung /} /{sangs rgyas byang chub rdzogs mdzad pa//} dharmanairātmyasambhūtabuddhabodhiprapūrakaḥ \n gu.sa.95ka/10; samudbhūtaḥ — {mdzes ma me tog mig can 'di/} /{pad ma'i khongs nas yang dag byung //} padmodarasamudbhūtā kanyā kamalalocanā \n a.ka.23kha/3.49; samutpannaḥ — {nad rnams kun las thar mdzad pa/} /{sman pa'i rgyal po yang dag byung //} vaidyarāṭ tvaṃ samutpannaḥ sarvavyādhipramocakaḥ \n\n la.vi.172ka/259; samprāptaḥ — {dus kyis myos byed dga' ba yi/} /{dpyid ni yang dag byung gyur cing //} atha kālena samprāpte vasante madanotsave \n a.ka.204kha/23.16; \n \n\n• saṃ. samudbhavaḥ — {rnam pa sna tshogs ser por snang /} /{rmi lam mkhris las yang dag byung //} vividhā pītanirbhāsāḥ svapnāḥ pittasamudbhavāḥ \n\n ma.mū.181kha/110; sambhavaḥ — {pad+ma las yang dag par byung ba} padmasambhavaḥ mi.ko.6kha \n yang dag par byung bar gyur|= {yang dag par byung bar gyur pa/} yang dag par byung bar gyur pa|• kri. samajāyata — {bya dang bung ba chags gyur pa/} /{pad mo can gyi phun tshogs rgya/} /{rnam rgyas rab tu 'grogs pa yis/} /{gnyid bzhin yang dag byung bar gyur//} līnabhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī \n vikāsasampadā mudrā nidreva samajāyata \n\n a.ka.166kha/19.35; \n\n• bhū.kā.kṛ. samprāptaḥ — {de nas dge ba'i rnam smin bzhin/} /{snying la kun dga' ster byed pa/} /{dus kyis myos byed dga' ba yi/} /{dpyid ni yang dag byung gyur cing //} atha kālena samprāpte vasante madanotsave \n vipāke sukṛtasyeva hṛdayānandadāyini \n\n a.ka.204kha/23.16. yang dag par byed du 'jug|kri. samādāpayati — {yang dag par 'dzin du 'jug gam byed du 'jug} samādāpayati ma.vyu.6833 (97kha). yang dag par byon pa|kri. samāyayau — {skabs der de yi ched du ni/} /{'byung po dgongs pa bcom ldan 'das/} /{skye bo thams cad skyob pa la/} /{dus mdzad rgyal ba yang dag byon//} atrāntare tamuddeśaṃ bhagavān bhūtabhāvanaḥ \n jinaḥ samāyayau sarvajanatrāṇakṛtakṣaṇaḥ \n\n a.ka.297kha/39.7. yang dag par byon par gyur|kri. samāyayau — {rgyal byed tshal nas dpag tshad brgya/} /{'das nas yang dag byon par gyur//} samāyayau jetavanādullaṅghya śatayojanīm \n\n a.ka.285kha/36.66. yang dag par bri|kri. saṃlikhet — {de nas phyi rol yang dag bri//} tato bāhyaṃ saṃlikhet sa.du.112kha/182. yang dag par blang ba|samādānam— {chos yang dag par blang ba da ltar byung ba na bde la phyi ma la rnam par smin pa sdug bsngal bar 'gyur ba yang yod} asti dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākam bo.bhū.13kha/17; {byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blang ba lan gsum gyi bar du phog ste} yāvat trirapi bodhisattvaśīlasaṃvarasamādānaṃ dattvā bo.bhū.83kha/106; sampratīcchanam — {sangs rgyas thams cad kyis dbang bskur ba yang dag par blang ba dang} sarvabuddhābhi– ṣekasampratīcchanāya da.bhū.169ka/2. yang dag par blangs|= {yang dag par blangs pa/} yang dag par blangs pa|• kri. samagrahīt — {gos hrul de la brtse ba yis/} /{bcom ldan 'das kyis yang dag blangs//} dayayā bhagavānasyāḥ śīrṇavastraṃ samagrahīt \n\n a.ka.279ka/35.55; \n\n• bhū.kā.kṛ. samāttaḥ — {ngo tsha shes pa dang khre yod par gyur na/} {tshul khrims yang dag par blangs pa bsrung bar 'gyur ro//} hrīvyapatrāpyāt śīlaṃ samāttaṃ rakṣati bo.bhū.74ka/95; {srog la thug kyang tshul khrims kyi sdom pa yang dag par blangs pa de nyams par mi byed} samāttaśīlaḥ āprāṇaiḥ…na chidrīkaroti bo.bhū.99ka/126; samādattaḥ — {pha rol la brten nas de ltar yang dag par blangs pa'i so sor thar pa'i sdom pa'i} paramupanidhāya tathā samādattasya prātimokṣasaṃvarasya śrā.bhū.18ka/43; sandhāritaḥ — {des ni de bzhin gshegs pa thams cad kyi byin gyi rlabs yang dag par blangs pa lags} tena sandhāritāni sarvatathāgatādhiṣṭhānāni ga.vyū.305kha/393; samuddhṛtaḥ — {rtag tu rgyan rnams ster ba las/} /{pha yis mchog tu zlog pa na/} /{klung las gter ni yang dag blangs/} /{de la rab tu bstan par gyur//} nityamābharaṇatyāgātparaṃ pitrā nivāritaḥ \n nadīsamuddhṛtānyasmai sadaivānyānyadarśayat \n\n a.ka.184kha/21.4; \n\n• saṃ. samādānam — {byang chub sems dpa' ni yang dag par blangs pa yongs su btang du zin kyang tshe 'di la byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blangs pa phyir mnod pa'i skal pa yod de} parityaktasamādāno'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punarādānāya bodhisattvaśīlasaṃvarasamādānasya bhavati bo.bhū.86ka/109; {yang dag par blangs pa brda las byung ba} samādānasāṅketikaḥ sū.a.139kha/16; \n\n• pā. 1. sa– māttam, sarvatomukhaśīlabhedaḥ — {byang chub sems dpa'i thams cad kyi sgo nas tshul khrims} … {rnam pa bzhi} … {yang dag par blangs pa dang rang bzhin gyi tshul khrims dang goms pa dang thabs dang ldan pa'o//} bodhisattvasya sarvatomukhaṃ śīlam…caturvidhaṃ…samāttam, prakṛtiśīlam, abhyastam, upāyayuktaṃ ca bo.bhū.99ka/126 2. samudānītam, gotrabhedaḥ — {gter dang 'bras bu'i shing bzhin du/} /{rigs de rnam gnyis shes bya ste/} /{thog med rang bzhin gnas pa dang /} /{yang dag blang ba} ( {blangs pa} pā.bhe.) {mchog nyid do//} gotraṃ tad dvividhaṃ jñeyaṃ nidhāna– phalavṛkṣavat \n anādiprakṛtisthaṃ ca samudānītamuttaram \n\n ra.vi.111kha/71. yang dag par blangs pa brda las byung ba|pā. samādānasāṅketikaḥ, cittotpādabhedaḥ — {gzhan gyis bstan zhing gzhan gyi rnam par rig byed las sems bskyed pa gang yin pa de ni yang dag par blangs pa brda las byung ba zhes bya'o//} yo hi parākhyānāt cittotpādaḥ paravijñāpanāt sa ucyate samādānasāṅketikaḥ sū.vyā.139kha/16. yang dag par blangs pa las byung ba|pā. sāmādānikam — {bsdus pa las gyur pa ni rdul phra rab kyi gzugs so//} … {yang dag par blangs pa las byung ba'i rnam par rig byed ma yin pa'i gzugs so//} ābhisāṃkṣepikaṃ paramāṇurūpam…sāmādānikamavijñaptirūpam abhi.sa.bhā.4ka/4; samādānikam ma.vyu.7478 (106kha); mi.ko.15ka \n yang dag par blangs pa'i tshul khrims|pā. samāttaṃ śīlam, śīlabhedaḥ — {de la yang dag par blangs pa'i tshul khrims ni gang gis byang chub sems dpa'i tshul khrims rnam pa gsum po sdom pa'i tshul khrims dang dge ba chos sdud pa'i tshul khrims dang sems can gyi don byed pa'i tshul khrims yang dag par blang bar byas pa yin no//} tatra samāttaṃ śīlaṃ yena trividhamapi bodhisattvaśīlasaṃvarasamādānaṃ kṛtaṃ bhavati saṃvaraśīlasya kuśala(dharma)– saṃgrāhaka(śīlasya) sattvārthakriyāśīlasya ca bo.bhū.99ka/126. yang dag par dbye ba|sambhedaḥ — {don dang don ma yin pa'i tshig yang dag par dbye ba la mkhas pas shes rab dang ldan pa yin} prajñānugataśca bhavati arthānarthasambhedapadakuśalatayā da.bhū.214ka/28. yang dag par 'bar|= {yang dag par 'bar ba/} yang dag par 'bar ba|• saṃ. sandīpanam — {me yang dag par 'bar ba'i don du kha'i rlung mi bya ste/} {rlung yab kyi rlung la sogs pas bya'o//} na mukhavātaṃ kartavyamagnisandīpanārtham, vyajanavātādinā kuryāditi vi.pra.140ka/3.76; \n\n• vi. samujjvalaḥ — {ston pas dkyil 'khor 'di skad gsungs/} /{gru bzhi yang dag 'bar ba nyid/} /{sgo bzhi gzi brjid chen po ste/} /{do shal do shal phyed pas brgyan//} ityāha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalam \n\n caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam \n he.ta.12ka/36. yang dag par 'bul|kri. upasaṃharati — {mchod pa mngon par bsgrub pa'i rnam pa thams cad kyang yang dag par 'bul lo//} sarvākārapūjābhinirhāraṃ copasaṃharati da.bhū.247ka/47. yang dag par 'bul ba|= {yang dag par 'bul/} yang dag par 'bod|= {yang dag 'bod pa/} yang dag par 'bod pa|= {yang dag 'bod pa/} yang dag par 'byar ba|bhū.kā.kṛ. saṃyuktaḥ — {yang dag 'byar dang bskor ba'am/} /{bar med rnam par gnas kyang rung /} /{dbus nas rdul phran rdul gcig la/} /{bltas pa'i rang bzhin gang yin pa//} saṃyuktaṃ dūradeśasthaṃ nairantaryavyavasthitam \n ekāṇvabhimukhaṃ rūpaṃ yadaṇormadhyavartinaḥ \n\n ta.sa.72kha/677. yang dag par 'byin pa|samudghātanatā — {rigs kyi bu byang chub kyi sems ni} … {bag la nyal ba'i zug rngu thams cad yang dag par 'byin pas 'bral bar byed pa'i sman lta bu'o//} bodhicittaṃ hi kulaputra…vigamabhaiṣajyabhūtaṃ sarvānuśayaśalyasamudghātanatayā ga.vyū.310ka/397; samābṛṃhaṇatā— {rigs kyi bu byang chub kyi sems ni} … {'jig tshogs kyi zug rngu yang dag par 'byin pas skam pa lta bu'o//} bodhicittaṃ hi kulaputra…ābṛṃhaṇabhūtaṃ satkāyaśalyasamābṛṃhaṇatayā ga.vyū.310kha/397. yang dag par 'byung|= {yang dag par 'byung ba/} yang dag par 'byung ba|• kri. sambhavati — {chu shing gi ni 'bras bu smin pa dang /} /{chu shing nyams pas yang dag 'byung ba bzhin//} kadalīphalamiva pakvaṃ kadalīnāśena sambhavati \n\n vi.pra.111ka/1, pṛ.7; samudāgacchati — {dga' ba dang bag yangs kyang yang dag par 'byung ngo //} prītiprasabdhī ca samudāgacchati da.bhū.208ka/25; anupravartate — {de la byang chub sems dpa'i tha dad pa yang dag par shes pa bzhi rtag tu rgyun mi chad cing ma 'dres par yang dag par 'byung ngo //} tasya satatasamitamasambhinnāścatasro bodhisattvapratisaṃvido'nupravartante da.bhū.254kha/51; \n\n• saṃ. sambhavaḥ — {kha ba can gi nang dag tu/} /{sA la'i nags ni yang dag 'byung //} sālavane madhye himavatkukṣisambhave ma.mū.291ka/452; {de bzhin gshegs pa thams cad kyi smon lam rgya mtsho yang dag par 'byung ba} ( {'i 'od} ) {zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvatathāgatapraṇidhānasāgarasambhavāvabhāsaṃ nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/326; samudbhavaḥ — {'dzin pa'i phyir dang sems mnyam phyir/} /{yang dag chos rab ston phyir dang /} /{bya ba sgrub pa nyid kyi phyir/} /{ye shes bzhi po yang dag 'byung //} dhāraṇātsamacittācca samyagdharmaprakāśanāt \n kṛtyānuṣṭhā– nataścaiva caturjñānasamudbhavaḥ \n\n sū.a.161ka/49; samudāgamaḥ — {sangs rgyas sku rab yang dag 'byung bas na//} uttamo buddhabhāvasamudāgamo yataḥ da.bhū.171ka/4; \n\n• bhū.kā.kṛ. ( {yang dag par byung ba} ityasya sthāne) samudbhūtaḥ — {bsgom pa'i stobs las yang dag 'byung /} /{tsan dan ste 'u mnyam pa la/} /{dmyal ba la sogs sdug bsngal gyis/} /{gnod pa ma yin zhes byar gnas//} bhāvanātaḥ samudbhūtā vāsīcandanakalpanā \n narakādibhayaṃ duḥkhaṃ na bādhata iti sthitiḥ \n\n pra.a.35ka/40. yang dag par 'byung bar 'gyur|kri. samudāgacchati — {de bzhin gshegs pa thams cad kyi stobs la yang dag par 'byung bar 'gyur ro//} samudāgacchati sarvatathāgatabale– ṣu ga.vyū.316kha/38; sampravartate — {gtso bo} … /{lta 'dod sogs kyi rjes mthun par/} /{ji ltar yang dag 'byung bar 'gyur//} didṛkṣādyānukūlyena pradhānaṃ sampravartate \n ta.sa.12kha/146. yang dag par 'byung bar 'gyur ba|= {yang dag par 'byung bar 'gyur/} yang dag par 'byor ba|samāgamaḥ — {gal te 'di la phan pa ma bsgrubs na/} /{phyis 'di yang dag 'byor bar ga la 'gyur//} yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ \n\n bo.a.2ka/1.4; {'di yang dag 'byor ba ni phrad pa dang 'du ba dang tshogs pa zhes bya ba'i tha tshig go//} ityayaṃ samāgamaḥ samāveśo milanamiti yāvat bo.pa.45ka/5. yang dag par 'byor bar 'gyur|kri. samṛdhyati — {des ci zhig yang dag par 'byor bar 'gyur zhe na} kiṃ tena samṛdhyati abhi.bhā.62kha/1115. yang dag par 'byor bar byed pa|vi. samarddhakaḥ mi.ko.12kha \n yang dag par 'brel ba|vi. saṃhataḥ — {mtshams sbyor ke ra la yi bu mo'i skra tshogs rnam pa mchog tu yang dag 'brel//} bandhaḥ keralakāminīkuca (kaca li.pā.)bharā– kāraḥ paraṃ saṃhataḥ a.ka.291kha/108.5. yang dag par sbyar|= {yang dag par sbyar ba/} {yang dag par sbyar nas} yojayitvā — {de'i tshad ma can gyi skyes bu rnams kyang mngon par mtho ba dang nges par legs pa dag la yang dag par sbyar nas} tatpramāṇakān puruṣān abhyudayaniḥśreyasābhyāṃ ca yojayitvā he.bi.253kha/71. yang dag par sbyar ba|• saṃ. 1. saṃyogaḥ — {de ltar snga ma bzhin du rnam par bcad pa las u yig dang /} {snga ma'i dbyangs kyi yon tan dang ha yig dang yang dag par sbyar zhing phyi ma'i a yig dang ma yig dag dbyi'o//} evaṃ pūrvavadvisargād ukāraḥ, pūrvasvareṇa guṇo hakāreṇa saṃyogaḥ, apara ākāramakārayorlopaḥ vi.pra.128kha/3.56; sa– māyojanam — {'phred gtan dang gnam gzer dang} … {lde mig kyog po dag gtsug lag khang bsdam pa'i phyir yang dag par sbyar ro//} sūcīghaṭikā…kuñcikānāṃ bandhanāya vihāre samāyojanam vi.sū.98ka/117 2. sampuṭaḥ — {sde pa drug gi bdag nyid srung zhing skyong ba rnams ni nang dang phyi rol nas yang dag par sbyar ba'i sbyor bas dgod par bya'o//} ṣaḍvargātmakā rakṣāpālā abhyantarabāhyataḥ sampuṭayogena deyāḥ vi.pra.105ka/3.23; \n\n• bhū. kā.kṛ. saṃśliṣṭaḥ — {lag pa de nyid rnam bkod nas/} /{de bzhin gtsug phud gcig par bya/} /{sor mo gung mo yang dag sbyar/} /{nges par gtsug phud gcig par 'gyur//} tadeva hastau vinyastau kuryādekaśikhaṃ tathā \n madhyamāṅgulisaṃśliṣṭau bhavedekaśikhā dhruvam \n ma.mū.247kha/279; {ma mthong byams pa yang dag sbyar//} adṛṣṭasnehasaṃśliṣṭaḥ a.ka.226ka/25.21; saṃyojitaḥ — {dbyangs ni ka tsa Ta ta par ldan ka la sogs pa yang dag sbyar ba rnams kyi skye ba'i gnas zhes pa la} janmasthānaṃ svarāṇāṃ kacaṭatapayutāṃ kādisaṃyojitānāmiti vi.pra.163kha/1.9; suyojitaḥ — {glang po'i rnam par yang dag sbyar//} gajākāraṃ suyojitam ma.mū.253ka/289; samāyuktaḥ — {lag gnyis yang dag sbyar nas ni/} /{mdzub mo gnyis ni yang dag bsgreng //} ubhau hastau samāyuktau tarjanībhiḥ samucchṛ (?cchri)tau \n ma.mū.253kha/290; saṃnyastaḥ — {phyag rgya 'di ni mchog ces bya/} /{pad ma'i rigs la yang dag sbyar//} eṣā mudravarā khyātā saṃnyastābjakulodbhavām \n ma.mū.253kha/290; niyuktaḥ — {lus 'di ni/} /{khyod kyis gnod pa'i gnas su yang dag sbyar//} eṣaḥ…kāyastvayā'pāyapade niyuktaḥ a.ka.35ka/3.178. yang dag par sbyin pa|sampradānam — {byed pa pos ni 'bras bu dang nye bar len pa dang lhan cig byed pa dang dgos pa dang yang dag par sbyin pa shes pa'i phyir ro//} kartuḥ kāryopādānopakaraṇaprayojanasampradānaparijñānāt ta.pa.168ka/55. yang dag par sbyor|= {yang dag par sbyor ba/} yang dag par sbyor ba|• kri. saṃyujyate — {'od ldan zla bas mtshan mo la bzhin gang gi bu mo la/} /{'gro gsum dga' bas yang dag sbyor ba bdag ni skal ba bzang //} dhanyo'smi yasya tanayā trijagatpriyeṇa saṃyujyate dyutimatā śaśinā niśeva \n a.ka.300kha/108.79; samudānayati — {de dag chos kyi gru ni yang dag sbyor//} dharma– nāva samudānayanti te rā.pa.232ka/125; \n\n• saṃ. 1. saṃyogaḥ — {nges pa'i don gyis shin tu yid bzang ma'i rtsa'i steng du khu ba yang dag par sbyor ba las sgrub pa chen por gsungs te} suṣumnānāḍikordhvaṃ śukrasaṃyogānmahāsādhanamityucyate nītārthena vi.pra.65ka/4.113; {rdul dang khu ba dang kun gzhi'i rnam par shes pa} ( {dang ye shes} ) {yang dag par sbyor ba'i ngo bo nyid kyis gnas pa} rajaḥśukrālayavijñānajñānasaṃyogasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13; saṃśleṣaḥ — {skye mched drug gis yang dag sbyor/} /{reg pa zhes ni mngon par brjod//} ṣaḍāyatanasaṃśleṣaḥ sparśa ityabhidhīyate \n a.ka.168ka/75.7; saṃyojanam — {phan pa dang bde ba la yang dag par sbyor ba'i phyir} hitasukhasaṃyojanāt sū.bhā.151ka/34; sa– nniyojanam— {sems dge ba la yang dag par sbyor bas tshe 'di dang tshe phyi ma la phan 'dogs pas so//} kuśalacittasanniyojanāt dṛṣṭadharmasamparāyānugraheṇeti sū.vyā.151kha/35 2. samyakprayogaḥ — {'jigs shing skrag pa rnam pa sna tshogs mang po mi bzad pa mngon du byung ba dag gis kyang yang dag par sbyor ba las mi g}.{yo ba dang} vicitraprabhūtodriktairapi bhayabhairavairāmukhaiḥ samyakprayogāvikampanatā bo.bhū.133ka/171; samudyamaḥ — {kye ma 'byor pa la chags pas/} /{bdag gi yang dag sbyor ba 'di/} /{srog ni skad cig 'jig ldan zhing /} /{gzhan gyi srog ni gcod pa la'o//} aho vibhavalobhena kṣaṇakṣayiṇi jīvite \n samudyamo'yamasmākaṃ paraprāṇanipātane \n\n a.ka.27kha/3.98 3. sampuṭaḥ — {yang dag par sbyor ba zhes bya ba'i rgyud chen po} sampuṭanāmamahātantram ka.ta.381. yang dag par sbyor ba la sgrib pa|pā. samyakprayogāvaraṇam, āvaraṇabhedaḥ — {sgrib pa rnams kyi don bsdus pa ste/} {sgrib pa chen po} … {yang dag par sbyor ba la sgrib pa ni nyon mongs pa'i sgrib pa rnam pa dgu gang yin pa'o//} … {bsdus pa'i sgrib pa} āvaraṇānāṃ piṇḍārthaḥ \n mahadāvaraṇaṃ …samyakprayogāvaraṇaṃ yannavadhā kleśāvaraṇam…saṃgrahāvaraṇam ma.bhā.10ka/82. yang dag par sbyor ba'i rgyud|sampuṭatantram — {dpal yang dag par sbyor ba'i rgyud kyi rgyal po'i rgya cher 'grel pa man ngag gi snye ma zhes bya ba} śrīsampuṭatantrarājaṭīkāmnāyamañjarīnāma ka.ta.1198. yang dag par sbyor bar byed|kri. saṃyojayati — {dge ba bcu po dag la'ang yang dag sbyor bar byed//} saṃyojayanti kuśaleṣu daśasvathāpi rā.pa.234ka/128. yang dag par sbrel|= {yang dag par sbrel ba/} yang dag par sbrel ba|bhū.kā.kṛ. samāliṅgitaḥ, o tā — {skye ba'i rim pa dang 'brel ba ste/} {yang dag par sbrel ba'i lus gang la yod pa zhes tshig rnam par sbyar ro//} utpādakrameṇa saṅgatā samāliṅgitā mūrttiryāsāmiti vigrahaḥ ta.pa.164ka/48. yang dag par ma bsgrubs pa|vi. asamārjitaḥ — {thams cad mkhyen pa'i ye shes yang dag par ma bsgrubs pa dang thams cad mkhyen pa'i ye shes yang dag par ma bsdus pa dang} … {de dag gis ni de bzhin gshegs pa'i ting nge 'dzin gyi rnam par 'phrul ba de la 'jug cing} … {khong du chud par bya bar mi nus so//} na hi śakyamasamārjitasarvajñatājñānairasamudānītasarvajñatājñānaiḥ… tattathāgatasamādhivikurvitamavatartuṃ vā… adhigantuṃ vā ga.vyū.292ka/14. yang dag par ma bcom pa|asamudghātaḥ — {de'i mi mthun pa'i phyogs la chags pa'i bag la nyal ba yang dag par ma bcom pa'i phyir mi mthun pa'i phyogs la chags pa} vipakṣasaktistu tadvipakṣalā (lo bho.pā.)bhānuśayāsamudghātāt sū.vyā.203ka/105. yang dag par ma mthong ba|asamyagdarśanam — {yul thag ring na gnas pa'i phyir/} /{yang dag par ni ma mthong bas/} /{la lar gzhan du dogs 'gyur ba//} dūradeśavyavasthānādasamyagdarśane bhavet \n anyāśaṅkā kvacit ta.sa.105ka/922. yang dag par ma 'das pa|vi. asamatikrāntaḥ, o tā — {rab 'byor thams cad mkhyen pa nyid ni ma chags pa ma bcings pa ma grol ba yang dag par ma 'das pa'o//} asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā a.sā.174ka/97. yang dag par ma bsdams pa|• vi. asaṃyataḥ — {yang dag ma bsdams rgod cing khengs pa can/} … /{de 'dra dag la byang chub mchog rab ring //} asaṃyatā uddhata unnatāśca …sudūra te tādṛśa agrabodhaye rā.pa.243ka/141; \n\n• saṃ. asaṃyatiḥ — {brdzun du smra ba'i rjes mthun pa nyid ni ngag yang dag par ma bsdams pa'o//} mṛṣāvādaprahvatvamasaṃya– tirvācā vi.sū.82kha/100. yang dag par ma bsdus pa|vi. asamudānītaḥ — {thams cad mkhyen pa'i ye shes yang dag par ma bsgrubs pa dang thams cad mkhyen pa'i ye shes yang dag par ma bsdus pa dang} … {de dag gis ni de bzhin gshegs pa'i ting nge 'dzin gyi rnam par 'phrul ba de la 'jug cing} … {khong du chud par bya bar mi nus so//} na hi śakyamasamārjita– sarvajñatājñānairasamudānītasarvajñatājñānaiḥ…tattathāgatasamādhivikurvitamavatartuṃ vā… adhigantuṃ vā ga.vyū.292ka/14. yang dag par ma byung ba|vi. asambhūtam — {'byung ba chen po 'di dag ni yang dag par ma byung ba'o//} asambhūtāni cemāni mahāmate bhūtāni la.a.104kha/50. yang dag par ma byung ba med pa|vi. anasambhūtaḥ — {chos thams cad la stong par blta ste} … {yang dag par ma byung ba med pa} sarvadharmān śūnyān vyavalokayati…anasambhūtān sa.pu.104kha/167. yang dag par ma zhugs pa|vi. asamprasthitaḥ — {thams cad mkhyen pa'i ye shes yang dag par ma bsgrubs pa dang} … {thams cad mkhyen pa'i ye shes la yang dag par ma zhugs pa dang} … {de dag gis ni de bzhin gshegs pa'i ting nge 'dzin gyi rnam par 'phrul ba de la 'jug cing} … {khong du chud par bya bar mi nus so//} na hi śakyamasamārjitasarvajñatājñānaiḥ…asamprasthitasarvajñatājñānaiḥ…tattathāgatasamādhivikurvitamavatartuṃ vā… adhigantuṃ vā ga.vyū.292ka/14. yang dag par ma rig pa|vi. asaṃviditaḥ — {rnam par rtog pa yang dag par ma rig pa skye ba med pa'i phyir dmigs pa'i mtshan nyid du gyur pa ma dmigs par sgro btags pa ma skyes pa nyid du grub bo//} na hi vikalpo'saṃvidita utpadyata ityupalabdhilakṣaṇaprāptasyānupalabdhyā siddhamanutpannatvaṃ samāropasya ta.pa.15ka/476. yang dag par mi gnas|kri. na santiṣṭhate— {'di'i sems stong pa nyid la mi 'jug cing rab tu dang bar mi 'gyur la yang dag par mi gnas pas rnam par grol bar mi 'gyur} śūnyatāyāmasya cittaṃ na praskandati, na prasīdati, na santiṣṭhate, nādhi (na vi pā.bhe.)mucyate abhi.bhā.86kha/1203. yang dag par mi gnas pa|= {yang dag par mi gnas/} yang dag par dmigs|= {yag dag par dmigs pa/} yang dag par dmigs pa|• kri. bhūtamupalabhate — {bcom ldan 'das gang la la zhig gis yang dag par dmigs na ni/} {mtha' yang des dmigs par 'gyur te} yo hi kaścidbhagavan bhūtamupalabhate, koṭimapi sa tasyopalabhate śi.sa.143kha/137; \n\n• saṃ. tathatālambanam — {yang dag dmigs la gnas nas ni/} /{sems tsam las ni 'da' bar bya//} tathatālambane sthitvā cittamātramatikramet \n\n la.a.168kha/124. yang dag par dmigs par bya ba|adhyālambanam — {sangs rgyas kyi chos thams cad la yang dag par dmigs par bya ba dang} sarvabuddhadharmādhyālambanāya da.bhū.168kha/2. yang dag par smin pa|vi. sampakvaḥ — {blo gros ma smin pa dang yang dag par smin pa zhes bya bas ni rtogs pa ring ba dang nye ba ston pa yin no//} apakvasampakvamatiśceti dūrāntikaṃ bodhaṃ darśayati sū.vyā.250ka/167; {blo dang ldan pa} … {so sor chad blo brjod med nga bcom dang /} /{nga can blo gros ma smin yang dag smin//} pratideśakaśca \n nirjalpabuddhirhatamānamānī hyapakvasampakvamatiśca dhīmān \n\n sū.a.250ka/167. yang dag par smra|= {yang dag par smra ba/} yang dag par smra ba|vi. bhūtavādī — {yang dag par smra zhing bden par smra ba dang dus su smra ba dang} … {brdzun du smra ba dang bral ba yin te} anṛtavacanātprativirataḥ khalu punarbhavati satyavādī bhūtavādī kālavādī da.bhū.188ka/15; tathāvādī — {shA ri'i bu nga la yid ches par gyis shig/} {nga ni bden par smra ba'o//} {nga ni yang dag par smra ba'o//} śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi sa.pu.16kha/27. yang dag par smras|= {yang dag par smras pa/} yang dag par smras pa|kri. vyājahāra — {de nas lha kun gyis spros pa'i/} /{rab gsal mig ni rkang drug pas/} /{bzhin pad 'thung ldan mi bdag la/} /{'phrog byed kyis ni yang dag smras//} tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ \n pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam \n\n a.ka.44ka/4.90. yang dag par btsud|= {yang dag par btsud pa/} yang dag par btsud pa|• kri. samādāpayati— {bcom ldan 'das kyis byang chub 'thob par byed pa'i chos rnams la yang dag par btsud do//} samyaksaṃbuddho bodhikarakairdharmaiḥ samādāpayati a.śa.40ka/35; \n\n• bhū.kā.kṛ. samādāpitaḥ — {de dag ni sangs rgyas kyi byang chub rgya chen po la yang dag par btsud do//} te codārāyāṃ buddhabodhau samādāpitāḥ sa.pu.43kha/75. yang dag par rtsom pa|samārambhaḥ — {de la mos pas spyod pa la gnas pa la ni byang chub sems dpa'i mtshan ma med pa bsgom pa yang dag par rtsom par rig par bya'o//} tatrādhimukticaryāvihāre bodhisattvanirnimittabhāvanāyāḥ samārambho veditavyaḥ bo.bhū.166kha/220; {byang chub sems dpa'i ting nge 'dzin stobs bcu'i rtsal gyis rnam par gnon pas yang dag par rtsom pa dang} daśabalākramavikramasamārambheṇa bodhisattvasamādhinā ga.vyū.306ka/29; {gang phyir lus can rnyed pa kun/} /{yang dag rtsom pa lus kyi don//} sarvalābhasamārambhāḥ śarīrārthā hi dehinām \n\n a.ka.41kha/55.50. yang dag par brtsam|kri. samārabhet — {dang por rnam snang mdzad byin nas/} /{slar yang bzlas pa yang dag brtsam//} ādau vairocanaṃ dattvā punarjāpaṃ samārabhet \n vi.pra.82ka/4.168. yang dag par brtsam par bya|kri. samārabhet — {de yi gdon rnams rnam gzhom phyir/} /{mngon spyod yang dag brtsam par bya/} tasya duṣṭavināśāya abhicāraṃ samārabhet \n sa.du.125kha/224. yang dag par brtsams pa|kri. samudyayau — {dge slong rnams kyi bsti gnas su/} /{dal bus 'gro bar yang dag brtsams//} bhikṣūṇāmāśramapadaṃ śanairgantuṃ samudyayau \n\n a.ka.303kha/39.73; samupacakrame — {chos ni smra bar yang dag brtsams//} dharmaṃ vaktuṃ samupacakrame a.ka.138ka/67.47. yang dag par brtson pa|• bhū.kā.kṛ. samudyataḥ — {ri dwags tshogs rnams 'joms pa la/} /{yang dag brtson pas} mṛgasaṅghānāṃ saṃkṣepe sa samudyataḥ a.ka.81kha/8.27; {rgyud kyi rgyal po mchog gi dang po'i sangs rgyas dam pa'i dngos po nyan par 'dod cing yang dag par brtson pa} paramādibuddhatantrarājasadbhāvaṃ śrotuṃ mattaḥ samudyataḥ vi.pra.131kha/65; \n\n• vi. tatparaḥ — {mdun du yul 'khor skyong nyid ni/} /{pi wang sgrogs par yang dag brtson/} … {bri} purato dhṛtarāṣṭraṃ tu vīṇāvādanatatparam \n… likhet sa.du.116kha/196. yang dag par brtson par gyur|• kri. samupacakrame — {rang las spyod pa rnam par bkra/} /{gsung bar yang dag brtson par gyur//} svakarmaplutivaicitryaṃ vaktuṃ samupacakrame \n\n a.ka.1ka/50.5; \n\n• bhū.kā.kṛ. samudyataḥ — {don chen sgrub phyir yang dag brtson gyur pa/} /{bdag la sdug bsngal ci phyir gnod byed yin//} mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni \n\n bo.a.9kha/4.39. yang dag par bstsags pa|sañcayaḥ — {kye rgyal ba'i sras rnam pa thams cad du thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa'i chos kyi} ( {sgo'i} ) {rgyud 'di ni byang chub sems dpa' ma yin pas mnyan pa'am mos par bya ba 'am} … {mi nus na} na hi bho jinaputra śakyamanyatra bodhisattvena ayaṃ sarvākārasarvajñajñānagu– ṇasañcayo dharmamukhaparivartaḥ śrotuṃ vā adhimoktuṃ vā da.bhū.279ka/67; samārjanam — {thams cad mkhyen pa nyid du tshogs yang dag par bstsags pa la brtson zhing} sarvajñatāsambhārasamārjanaprayuktābhiḥ ga.vyū.314ka/36. yang dag par bstsal ba|samudghaṭanatā — {'phags pa'i lam tha dad pa med pas yang dag par bstsal ba yang dag pa ji lta ba bzhin du rab tu shes so//} ananyāryamārgasamudghaṭanatāṃ ca (yathābhūtaṃ) prajānāti da.bhū.253ka/50. yang dag par tshangs par spyod pa|samyagbrahmacārī, o riṇī — {yang dag par tshangs par spyod pa rnams ni don byas pa'i phyir} samyagbrahmacāriṇīṣu kṛtārthatvāt śi.sa.93ka/93. yang dag par tshim|vi. santṛptaḥ — {yang dag par tshim ste/} {bdag dang sems can thams cad la zhi ba dang rgyas pa dang bsrung ba dang bskyab pa dang sba ba mdzod} santṛptā mama sarvasattvānāṃ ca śāntiṃ puṣṭiṃ rakṣāvaraṇaguptiṃ kurvantu ba.mā.163ka \n yang dag par tshim pa|= {yang dag par tshim/} yang dag par tshim par byed|= {yang dag par tshim par byed pa/} yang dag par tshim par byed pa|kri. santoṣayati ma.vyu.6832 (97kha). yang dag par tshim par mdzad pa|santarpaṇam — {chos kyi sbyin pas sems can thams cad yang dag par tshim par mdzad cing} dharmadānena sarvasattvasantarpaṇam a.sā.121ka/69. yang dag par tshogs pa|sambhāraḥ — {rmi lam sgyu ma mig 'phrul sogs/} /{gang gi ltad mo'i zer ma ni/} /{rmad byung yang dag tshogs pa'i sa/} /{brnag par bya ste rgyal gyur cig//} svapnamāyendrajālādi yasyāḥ kautukavipruṣaḥ \n jayatyadbhutasambhārabhūmiḥ sā bhavitavyatā \n\n a.ka.37kha/4.11; samudayaḥ — {skan d+ha yang dag tshogs pa 'o//} skandhaḥ samudaye'pi ca a.ko.225ka/3.3.100. yang dag par tshol|= {yang dag par tshol ba/} yang dag par tshol ba|vi. sampratyeṣakaḥ — {sangs rgyas thams cad kyi chos la shes rab dang ye shes kyi man ngag yang dag par tshol ba} sarvabuddhadharmaprajñājñānāvavādasampratyeṣakam da.bhū.174kha/8. yang dag par 'tshal ba|bhū.kā.kṛ. samyagjñātaḥ — {btsun pa bcom ldan 'das ji ltar bdag chos thams cad yang dag par 'tshal ba dang} yathā ca me bhadanta bhagavan sarvadharmāḥ samyagjñātāḥ su.pra.36ka/68. yang dag par 'tsho bar bya ba|pā. samyagjīvitam, kṣaṇasampadbhedaḥ — {mi khom pa brgyad las rnam par ldog pa yang shin tu dkon} … {yang dag par 'tsho bar bya ba yang shin tu dkon} durlabhā aṣṭākṣaṇavinivṛttiḥ… durlabhaṃ samyagjīvitam ga.vyū.381kha/90. yang dag par 'dzin|= {yang dag par 'dzin pa/} yang dag par 'dzin du bcug|= {yang dag par 'dzin du bcug pa/} yang dag par 'dzin du bcug nas|samādāpya — {chos kyi gtam rnam grangs du mas yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs bstod/} {yang dag par dga' bar mdzad nas cang mi gsung bar bzhugs so//} anekaparyāyeṇa dharmyayā kathayā sandarśya samādāpya samuttejya sampraharṣya tūṣṇīm a.śa.34ka/30. yang dag par 'dzin du bcug pa|• kri. samādāpayati — {mnyan pa de dag la bcom ldan 'das kyis chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs stod/} {yang dag par dga' bar mdzad do//} tānnāvikān bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejayati sampraharṣayati a.śa.34ka/30; \n\n• saṃ. samādāpanam — {sde pa de yang dag par 'dzin du bcug pa la'o//} tatsaṃsargasamādāpane vi.sū.51ka/65; \n\n• bhū.kā.kṛ. samādāpitaḥ — {de nas bcom ldan 'das kyis chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs bstod/} {yang dag par dga' bar mdzad do//} tato bhagavatā dharmyayā kathayā sandarśitaḥ samādāpitaḥ samuttejitaḥ sampraharṣitaḥ a.śa.107ka/97. yang dag par 'dzin du chug shig|kri. samādāpaya — {skye bo phal po che thams cad kyang sangs rgyas rjes su dran pa yang dag par 'dzin du chug shig} sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpaya a.śa.43ka/37. yang dag par 'dzin du 'jug|= {yang dag par 'dzin du 'jug pa/} yang dag par 'dzin du 'jug pa|• kri. grāhayati — {de la phyin ci ma log pa'i gdams ngag gang zhe na/} {phyin ci ma log pa'i chos dang don ston par byed cing /} {yang dag par 'dzin du 'jug pa gang yin pa dang} tatrāviparītāvavādaḥ katamaḥ \n yadaviparītaṃ dharmasattvaṃ (?dharmamarthaṃ) ca deśayati, grāhayati śrā.bhū.96ka/259; samādāpayati — {gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug} paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati bo.bhū.13kha/17; {mi dge ba bcu'i las kyi lam yang dag par 'dzin du 'jug} daśasvakuśaleṣu karmapatheṣu samādāpayati śi.sa.39ka/37; \n\n• saṃ. 1. samādāpanam — {mu gnyis pa ni sbyin pa'i pha rol tu phyin pa las yang dag par 'dzin du 'jug pa dang bsngags pa brjod pa dang yid rab tu dga' ba'o//} dvitīyā koṭiḥ —dānapāramitāyāṃ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ abhi.sa.bhā.82ka/112; samādāpanā — {sems can rnams la} … {bslab pa rnams dang don spyod pa dang chos kyi rjes su mthun pa'i chos sgrub pa'i tshul ci rigs par yang dag par 'dzin du 'jug pa dang 'dul ba dang 'dzud pa dang 'god pa} sattvānāṃ yathāyogaṃ śikṣāsvarthacaryāyāṃ dharmānudharmapratipatticaryāyāṃ… samādāpanā vinayanā niveśanā pratiṣṭhāpanā bo.bhū.118ka/152; {shA ri'i bu de ltar gang nyan thos sam dgra bcom pa'am rang sangs rgyas rnams de bzhin gshegs pa'i bya ba sangs rgyas kyi theg pa yang dag par 'dzin du 'jug pa la mi nyan} tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti sa.pu.19ka/29; {'dod pa la log par g}.{yem pa'i rnam pa thams cad spang ba yang dag par 'dzin du 'jug pa dang} sarvākārā kāmamithyācārātprativiratisamādāpanatā bo.bhū.119kha/153 2. samādāpanatvam— {yun ring po nas sems can gzhan srog gcod pa spang ba yang dag par 'dzin du 'jug pa'i phyir phyag gi sor mo ring ba zhes bya'o//} dīrghāṅgulītyucyate, dīrgharātraṃ prāṇātipātavairamaṇyaṃ parasattvasamādāpanatvāt la.vi.207ka/310; samādāpanatā — {sems can sangs rgyas kyi gzugs la lta ba yang dag par 'dzin du 'jug pa} buddhabimbadarśa– nasattvasamādāpanatayā śi.sa.166kha/164; \n\n• vi. samādāpakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du 'jug pa'o//} tathā– gatajñānadarśanasamādāpaka evāhaṃ śāriputra sa.pu.17ka/27; {bla na med pa yang dag par rdzogs pa'i byang chub yang dag par ston pa yang dag par 'dzin du 'jug pa} sandarśakaḥ samādāpakaḥ…anuttarāyāḥ samyaksaṃbodheḥ a.sā.429ka/242. yang dag par 'dzin du 'jug par byed pa|vi. samādāpakaḥ — {ji ltar na yid yongs su mi skyo ba yin zhe na/} {yang dag par ston par byed pa dang yang dag par 'dzin du 'jug par byed pa dang} … {brtson 'grus brtsams pa'i rang bzhin can yin te} kathamapratikhinnamānaso bhavati?…sandarśako bhavati, samādāpakaḥ…ārabdhavīryajātīyaḥ śrā.bhū.53ka/129. yang dag par 'dzin du 'jug par mdzad|kri. samādāpayati— {de nas bcom ldan 'das kyis rgyal po bram ze mes sbyin la chos dang ldan pa'i gtam gyis yang dag par ston par mdzad/} {yang dag par 'dzin du 'jug par mdzad} atha bhagavānagnidattaṃ brāhmaṇarājaṃ (dharmya)yā kathayā sandarśayati samādāpayati vi.va.144ka/1.33. yang dag par 'dzin du stsol ba|vi. samādāpakaḥ — {byang chub sems dpa'} … {yang dag par 'dzin du stsol ba/} {yang dag par gzengs bstod pa/} {yang dag par dga' bar bgyid pa} bodhisattvānāṃ…samādāpakānāṃ samuttejakānāṃ sampraharṣakāṇām su.pa.22ka/2. yang dag par 'dzin du 'dzud pa|samādāpanam — {gang 'di sems can rnams de bzhin gshegs pa'i ye shes mthong ba nyid yang dag par 'dzin du 'dzud pa} yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānām sa.pu.17kha/27. yang dag par 'dzin du gzhug pa|vi. samādāpanī — {yang dag par bstan pa dang yang dag par 'dzin du gzhug pa dang yang dag par gzengs bstod pa dang yang dag par dga' bar bya ba'i byang chub sems dpa'i shes rab} bodhisattvasya…sandarśanī samādāpanī samuttejanī sampraharṣaṇī ca prajñā bo.bhū.114kha/148. yang dag par 'dzin du gzud pa|samādāpanam — {de ni sems can rnams de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du gzud pa'i rgyu'i phyir de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ngo //} yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.16kha/27. yang dag par 'dzin pa|• kri. sandadhāti — {ston mtshan dbu rgyan zla ba ni/} /{kun da'i phon por 'khrul pa la/} /{mtshan ma i n+d+ra nI la mtshungs/} /{bung ba'i dpal ni yang dag 'dzin//} candre śaranniśottaṃse kundastavakavibhrame \n indranīlanibhaṃ lakṣma sandadhātyalinaḥ śriyam \n\n kā.ā.320ka/1.56; sampratīcchati — {de smon pa tsam gyis kyang yang dag par rdzogs pa'i sangs rgyas rnams las chos kyi sgo snang ba ches mang du yang dag par 'dzin gyi} sa praṇidhānamātreṇa bahutaraṃ samyaksaṃbuddhasakāśād dharmamukhālokaṃ sampratīcchati da.bhū.256kha/52; sandhāryate — {'di ltar mthong bas spang par bya ba'i nyon mongs pa rnams kyi spangs pa lam la rjes su shes pa rten gyi gnyen pos yang dag par 'dzin to//} yasmāddarśanaheyānāṃ kleśānāṃ prahāṇaṃ mārgānvayajñānenādhārapra– tipakṣeṇa sandhāryate abhi.sphu.180ka/931; \n\n• saṃ. saṃgrahaḥ — {'dir kun gzhi'i rnam par shes pas ma'i mngal du khu ba'i thig le rnams 'dzin pa zhes bya ba ni yang dag 'dzin pa'o//} ihālayavijñānasya mātṛgarbhe śukrabindūnāṃ grahaṇaṃ nāma saṃgrahaḥ vi.pra.65ka/4.114; sandhāraṇam — {chos kyi tshul yun ring por yongs su sdud cing yang dag par 'dzin pa} dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇam bo.bhū.31kha/38; {byang chub sems dpa'i ting nge 'dzin phyi ma'i mthar de bzhin gshegs pa thams cad kyi rigs yang dag par 'dzin pa'i byin gyi rlabs} aparāntasarvatathāgatavaṃśasandhāraṇādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29; samādānam — {yang dag par 'dzin pa ni byang chub tu sems bskyed pa ste} samādānaṃ bodhicittotpādaḥ ma.bhā.7ka/58; sampratīcchanam — {chos kyi 'khor lo'i sprin yang dag par 'dzin pa'i ye shes yongs su ston par byed cing} dharmacakrameghasampratīcchanajñānaṃ sandarśayamānān ga.vyū.101ka/191; \n\n• vi. sandhārakaḥ — {btsun par skye ba'i khyad par ni pha bzhin du rang gi rigs yang dag par 'dzin pa'i bu gtso bo'i mtshan nyid yin pa'i phyir ro//} abhijanmaviśeṣataḥ pitṛvaṃśasandhārakaurasaputralakṣaṇatvāt abhi.sa.bhā.90kha/123; sampratīcchakaḥ — {tha mi dad pa'i chos kyi sprin gyi char yang dag par 'dzin pa} asambhinnadharmamegha(vṛṣṭi bho.pā.)sampratīcchakāḥ ga.vyū.19ka/115; pratyeṣakaḥ — {de bzhin du shes rab kyi pha rol tu phyin pa 'di ltar bstan pa 'di la yang dag par 'dzin pa gang yang mi 'byung ngo //} tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścit pratyeṣako bhaviṣyati a.sā.36kha/21; \n\n• kṛ. sandhārayan — {bdag nyid chos kyi skye gnas dang 'dra bar 'gro ba thams cad yang dag par 'dzin pa dang} dharmaku– kṣisamamātmānaṃ sarvajagati sandhārayan śi.sa.16kha/17. yang dag par 'dzin par byed pa|kri. samyagādhīyate — {gzhan gyi chos de gzhan dag la/} /{'jig rten lugs kyi rjes 'brangs nas/} /{gang du yang dag 'dzin byed pa/} /{ting nge 'dzin du brjod de dper//} anyadharmastato'nyatra lokasīmānurodhinā \n samyagādhīyate yatra sa sa– mādhiḥ smṛto yathā \n\n kā.ā.321kha/1.93. yang dag par 'dzud|= {yang dag par 'dzud pa} yang dag par 'dzud pa|• kri. sanniyojayati— {de bzhin du rab tu dben pa nyid dang /} {sems rtse gcig tu bya ba dang /} {sgrib pa rnam par dag par bya ba dang /} {yid la byed pa sgom pa la yang dag par 'dzud pa dang} evaṃ praviveke cittaikāgratāyāmāvaraṇaviśuddhau manaskārabhāvanāyāṃ ca sanniyojayati bo.bhū.119ka/153; niyojayati — {de bzhin gshegs pa'i rigs can rnams bla na med pa yang dag par rdzogs pa'i byang chub kyi theg pa la yang dag par 'dzud pa'o//} tathāgatagotrānanuttare samyaksaṃbodhiyāne niyojayati bo.bhū.119ka/153; samādāpayati — {sangs rgyas kyi bka' lung nod pa dang kha don bya ba dang don sems pa la yang dag par 'dzud do//} buddhavacanoddeśasvādhyāyakriyāyāmarthacintāyāṃ ca samādāpayati bo.bhū.139ka/179; samādapeti — {sems can dmyal nas sems can rnams 'don cing /} /{de dag byang chub la yang yang dag 'dzud//} abhyuddharanto narakeṣu sattvāṃstāṃścaiva bodhāya samādapenti \n\n sa.pu.6ka/8; \n\n• saṃ. sanni– yojanam {gang gis sems can go bar byed cing mgu bar byed pa'i bya ba la yang dag par 'dzud nus dang ldan pa} yayā sattvavijñāpanasantoṣaṇakṛtyasanniyojanaśaktyā samanvāgatasya bo.bhū.183ka/241. yang dag par 'dzud par byed|kri. samādāpayati — {skye bo phal po che 'chal ba'i tshul khrims las bzlog nas tshul khrims dag la yang dag par 'dzud par byed do//} dauḥśīlyācca mahājanakāyaṃ vyāvartayitvā śīleṣu samādāpayati bo.bhū.136ka/175. yang dag par 'dzud par byed pa|= {yang dag par 'dzud par byed/} yang dag par 'dzegs pa|bhū.kā.kṛ. samārūḍhaḥ — {de nas dus kyis sa yi bdag/} /{bsod nams them skas dag las ni/} /{lha yi gnas su yang dag 'dzegs//} tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau \n divyadhāmasamārūḍhe a.ka.22ka/3.32. yang dag par rdzogs pa|• kri. samudyayau — {bye ba phrag ni sum cu drug/} /{de yi dpung chen yang dag rdzogs//} ṣaṭtriṃśatkoṭivipulaṃ balaṃ tasya samudyayau \n\n a.ka.229kha/25.59; \n\n• vi. sampūrṇaḥ — {ji ltar chu yis rgya mtsho bzhin/} /{dge chos rnams kyis yang dag rdzogs//} sampūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā \n\n sū.a.190ka/88; {yon tan nor ni yang dag rdzogs/} /{dbul la drin par bdag gyur cig//} guṇadraviṇasampūrṇaḥ syāṃ daridraprasādanaḥ \n a.ka.331kha/41.85; sampūritaḥ — {grags pa'i dri bzang rab rgyas pas/} /{phyogs kyi khongs ni yang dag rdzogs//} yaśaḥsaurabhasambhārasampūritadigantaraḥ \n a.ka.24ka/3.55; samākīrṇaḥ — {de bral dug gis non pa dang /} /{de mthong nyams dga' rgyas pa dag/} /{mya ngan dga' ba yang dag rdzogs/} /{myur du rnam par 'khrugs par gyur//} tadviyogaviṣākrāntā taddarśanarasākulā \n śokaharṣasamākīrṇā babhūva bhṛśavihvalā \n\n a.ka.30kha/3.134; \n\n• saṃ. samāptiḥ— {yongs rdzogs gdugs dkar yang dag chags pa yis/} /{khyab pas nam mkha' yang dag rdzogs par gyur//} paryāptasaṃsaktasitātapatrairvyāptaḥ samāptiṃ gaganaṃ jagāma \n\n a.ka.193kha/22.15; \n\n• u.sa. samyaksam— {bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par 'tshang rgya bar} anuttarāṃ samyaksaṃbodhimabhisaṃboddhum a.sā.254ka/143; {yang dag par rdzogs pa'i sangs rgyas rnams} samyaksaṃbuddhāḥ a.śa.5ka/4. yang dag par rdzogs pa'i byang chub|pā. samyaksaṃbodhiḥ — {rigs kyi bu sems can gyi 'jig rten na sems can gang dag bla na med pa yang dag par rdzogs pa'i byang chub tu sems smon pa de dag kyang dkon no//} durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarāyāṃ samyaksaṃbodhau cittaṃ praṇidadhati bo.pa.51ka/12; {bla na med pa yang dag par rdzogs pa'i byang chub tu spyod pa spyad spyad pa} cīrṇacaritāvino'nuttarāyāṃ samyaksaṃbodhau sa.pu.12kha/21; {bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par 'tshang rgya bar dad pa yod pa dang} asti śraddhā…anuttarāṃ samyaksaṃbodhimabhisaṃboddhum a.sā.254ka/143. yang dag par rdzogs pa'i sangs rgyas|samyaksaṃbuddhaḥ — {kun dga' bo de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams ni rgyu med rkyen med par 'dzum pa mi mdzad do//} nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti a.śa.5ka/4; {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas gtsug ldan zhes bya ba} … {byung bar gyur to//} śikhī nāma tathāgato'rhan samyaksaṃbuddho babhūva kā.vyū.207kha/265; {chos rnams thams cad rtogs pas ni/} /{yang dag rdzogs pa'i sangs rgyas yin//} sarvadharmāvabodhāttu samyaksaṃbuddha ucyate \n sa.pu.53kha/94. yang dag par rdzogs pa'i sangs rgyas nyid|samyaksaṃbuddhatvam — {de ltar tshogs gsum gyis kye rigs kyi bu khyod yang dag par rdzogs pa'i sangs rgyas nyid du 'gyur ro//} evaṃ sambhāratrayeṇa samyaksaṃbuddhatvaṃ te bhavati he kulaputra vi.pra.152kha/3.98. yang dag par zhi ba|vi. saṃśamakaḥ — {dug dang thog dang rims drag po dang 'byung po dang gdon la sogs pa'i gnod pa yang dag par zhi ba sgrub pa'i gsang sngags rnams byin gyis rlob pa'i bsam gtan} viṣāśanivi– ṣamajvarabhūtagrahādyupadravasaṃśamakānāṃ siddhaye mantrāṇāmadhiṣṭhāyakaṃ dhyānam bo.bhū.112ka/144. yang dag par zhi bar byed|= {yang dag par zhi bar byed pa/} yang dag par zhi bar byed pa|• saṃ. saṃśamanam — {dge sbyong gi tshul ni zag pa med pa'i lam yin no//} {des nyon mongs pa yang dag par zhi bar byed pa'i sgo nas dge sbyong du 'gyur te} anāsravo mārgaḥ śrāmaṇyam \n tena hi śramaṇo bhavati, kleśasaṃśamanāt abhi.bhā.29ka/979; \n\n• vi. saṃśamanī — {gnod pa yang dag par zhi bar byed pa} ītisaṃśamanī bo.bhū.185kha/247. yang dag par zhugs|= {yang dag par zhugs pa/} yang dag par zhugs pa|• bhū.kā.kṛ. samprasthitaḥ — {kau shi ka 'phrul dga'i lha dag gi nang na lha'i bu gang su dag bla na med pa yang dag par rdzogs pa'i byang chub tu yang dag par zhugs pa} ye'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyagsaṃbodhau samprasthitāḥ a.sā.77kha/43; {byang chub sems dpa'i theg pa la yang dag par zhugs pa'i 'khor bzhi po dag gi} bodhisattva– yānasamprasthitānāṃ catasṛṇāṃ parṣadām sa.pu.87kha/146; samavasṛtaḥ — {des} … {'jig rten las 'das pa'i chos rtogs pa la yang dag par zhugs pa} saḥ…lokottara– dharmagatisamavasṛtaḥ la.a.145kha/92; saṃkrāntaḥ — {thos pa'i lam nas skye bo'i nye bar gdung ba dag/} /{khong du yang dag zhugs bzhin legs par bsams nas smras//} uvāca saṃcintya janopatāpaṃ saṃkrāntamantaḥ śrutivartmaneva \n\n a.ka.32kha/3.154; \n\n• vi. samyakpratipannaḥ — {bla ma dang} … {yang dag par zhugs pa rnams la mi gus pa ni nga rgyal gyi las so//} guru…samyakpratipanneṣvagauravatā mānakarma śi.sa.85kha/84; {de gsang sngags kyi gzhi 'di dag la yang dag par zhugs te} sa eṣāṃ mantrapadānāmevaṃ samyak pratipannaḥ bo.bhū.144kha/185. yang dag par zhon pa|vi. samārūḍhaḥ — {gru'i theg pa la yang dag par zhon pa} nauyānasamārūḍhāḥ ma.mū.289kha/448. yang dag par gzhag par bya|kṛ. samarpaṇīyam — {'phags ma bdag gi bu mo ni/} … /{khyim gyi bdag po gdangs can gyi/} /{khyim du yang dag gzhag par bya//} ārye bhavatyā me kanyā ghoṣilasya gṛhaprabhoḥ \n gṛhe samarpaṇīyā a.ka.321kha/40.166. yang dag par gzhal ba|= {yang dag gzhal/} yang dag par gzhol ba|• saṃ. samavasaraṇam — {gzhan yang chos tha dad pa yang dag par shes pas theg pa gcig la yang dag par gzhol ba tha dad pa rab tu shes so//} punaraparaṃ dharmapratisaṃvidā ekayānasamavasaraṇanānātvaṃ prajānāti da.bhū.255ka/51; {de bzhin gshegs pa mngon du 'gyur ba la yang dag par gzhol ba zhes bya ba'i ting nge 'dzin kyang rab tu thob par gyur to//} tathāgatasammukhībhāvasamavasaraṇaṃ ca nāma samādhiṃ pratyalabhata ga.vyū.152kha/236; \n\n• bhū.kā.kṛ. samavasṛtaḥ — {ye shes kyi sa la yang dag par gzhol ba yin} samavasṛtaśca bhavati jñānabhūmau da.bhū.224ka/34; \n\n• u.pa. samavasaraṇaḥ — \n{dze ta'i tshal du yang dag par gzhol ba} jetavanasamavasaraṇāḥ ga.vyū.280kha/6; {mya ngan las 'das pa la yang dag par gzhol ba} nirvāṇasamavasaraṇaḥ sa.pu.28kha/51. yang dag par gzhol bar bya ba|samavasaraṇam — {zhing thams cad zhing gcig tu yang dag par gzhol bar bya ba dang zhing gcig zhing thams cad du yang dag par gzhol bar bya ba dang yongs su sbyang ba dang} sarvakṣetraikakṣetraika– kṣetrasarvakṣetrasamavasaraṇapariśodhanam da.bhū.178ka/10. yang dag par bzhag|= {yang dag par bzhag pa/} yang dag par bzhag pa|kri. sthāpayāmāsa — {'od ma'i tshal du phyin nas ni/} /{sku gdung dag ni yang dag bzhag//} veṇuvanaṃ prāpya sthāpayāmāsa jinodbhavām ma.mū.301ka/468. yang dag par bzhugs|= {yang dag par bzhugs pa/} yang dag par bzhugs pa|bhū.kā.kṛ. saṃsthitaḥ — {sku mdog dkar zhing 'od zer 'bar/} /{sa gnon phyag rgya yang dag bzhugs//} śuklavarṇaprabhādivyo mudrābhūsparśasaṃsthitaḥ \n sa.du.108kha/164; samāsīnaḥ — {rnam pa thams cad rang bzhin gyis/} /{bde ba can na yang dag bzhugs//} sukhāvatyāṃ samāsīnaḥ sarvākārasvarūpataḥ \n he.ta.23kha/76. yang dag par bzhed pa|• bhū.kā.kṛ. sammataḥ — {rang 'dod yang dag bzhed cing gus/} /{bdag gi don du zas gang gang /} /{nye bar bsgrubs pa blang bar mdzod//} nijecchāsammatādaram \n gṛhyatāmaśanaṃ yadyanmadarthamupakalpitam \n\n a.ka.39ka/55.24; {zhes bya ba ni de bzhin gshegs pa yang dag par bzhed pa ma yin no//} na…iti tathāgatasammatam vi.pra.117kha/29; \n\n• saṃ. samīhitam — {kun mkhyen mchod dang stan thob cing /} … /{rgyal po yang dag bzhed pa de/} /{thos nas} prāptapūjāsanāḥ śrutvā sarvajñāstatsamīhitam \n rājñaḥ a.ka.28ka/3.105. yang dag par zad|= {yang dag par zad pa/} yang dag par zad pa|saṃkṣayaḥ — {de la dmigs pa yang dag par/} /{zad dang dmigs pa spangs pas so//} tadālambanasaṃkṣayāt \n ālambanaprahāṇācca abhi.sphu.140ka/857; {mtshan ma med pa'i gzhi ni rnam par rtog pa rnams yang dag par zad pa yin la} animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ sū.vyā.193ka/92. yang dag par gzas|= {yang dag par gzas pa/} yang dag par gzas pa|kri. samādravat — {ri dwags shor ba la mi shis/} /{de ni de nas 'ongs mthong nas/} /{rngon pa rnams kyis gzhu bkang ste/} /{khro bas gsod par yang dag gzas//} tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam \n lubdhakaścāpamākṛṣya hantaṃ krodhāt samādravat \n\n a.ka.284ka/36.45. yang dag par gzigs pa|samyagālokanam — {yang dag gzigs tsam gyis/} /{de dag skyon dang sdang ba dang /} /{bral ba bcom ldan 'das kyis mdzad//} ālokanamātreṇa doṣadveṣavivarjitau \n kṛtau bhagavatā samyak a.ka.271kha/33.19. yang dag par gzung|= {yang dag par gzung ba/} yang dag par gzung ba|saṃgrahaḥ — {sa la sogs pa yang dag par gzung ba'i cho ga'o//} iti bhūmyādisaṃgrahavidhiḥ vi.pra.113ka/3.35; {slob ma rnams kyis tshad gzhal bas/} /{so shing la sogs yang dag gzung //} śiṣyāṇāṃ parimāṇena dantakāṣṭhādisaṃgrahaḥ \n sa.du.127kha/232; sandhāraṇam — {de bzhin gshegs pa thams cad kyi chos kyi 'khor lo yang dag par gzung ba dang} sarvatathāgata– dharmacakrasandhāraṇa(–) da.bhū.166kha/1; sandhāraṇā — {de bzhin gshegs pa thams cad kyi chos kyi 'khor lo gzung ba'i phyir yang dag par gzung ba'i sems skyed cig} utpādayitavyaṃ…sandhāraṇācittaṃ sarvatathāgatadharmacakrāṇām (kradhāraṇāya bho.pā.) ga.vyū.40ka/134. yang dag par gzung bar gyur pa|bhū.kā.kṛ. saṃgṛhītaḥ — {thabs dang shes rab bdag nyid rgyud dag la/} /{rgyal ba'i dbang pos yang dag gzung bar gyur//} saṃgṛhītāḥ…jinendraḥ prajñopāyātmake tantre \n\n vi.pra.111ka/1, pṛ.7. yang dag par gzung bar bya|dra.— {snying gar rdo rje rtse lnga pa'i/} /{gzugs can yang dag gzung bya zhing //} hṛdaye vajraṃ sandhārya pañcasūcikarūpiṇam \n\n sa.du.106kha/156. yang dag par gzengs stod|= {yang dag par gzengs stod pa/} yang dag par gzengs stod pa|• kri. samuttejayati — {mnyan pa de dag la bcom ldan 'das kyis chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs stod/} {yang dag par dga' bar mdzad do//} tānnāvikān bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejayati sampraharṣayati a.śa.34ka/30; \n\n• vi. samuttejakaḥ — {byang chub sems dpa' thams cad yang dag par 'dzin du 'jug pa dang yang dag par gzengs stod pa dang yang dag par dga' bar mdzad pa zhes bya'o//} sarvabodhisattvasamādāpakasamuttejakasampraharṣaka ityucyate la.vi.212ka/313; dra. {yang dag par gzengs bstod pa/} {yang dag par gzengs stod par mdzad/} yang dag par gzengs stod par byed pa|• vi. samuttejakaḥ — {ji ltar na yid yongs su mi skyo ba yin zhe na/} {yang dag par ston par byed pa dang yang dag par 'dzin du 'jug par byed pa dang yang dag par gzengs stod par byed pa dang} … {brtson 'grus brtsams pa'i rang bzhin can yin te} kathamapratikhinnamānaso bhavati?…sandarśako bhavati, samādāpakaḥ, samuttejakaḥ…ārabdhavīryajātīyaḥ śrā.bhū.53ka/129; \n\n• saṃ. samuttejanā — {de la rab tu 'dzin pa gang zhe na/} {dang bar 'gyur ba'i dmigs pa gang yang rung ba bzung bas sems yang dag par gzengs stod par byed pa dang yang dag par dga' bar byed pa dang yang dag par ston par byed pa dang yang dag par 'dzin du 'jug pa gang yin pa'o//} tatra pragrahaḥ katamaḥ \n yā'nyatamānyatamena prasādanīyenālambanenod– gṛhītena citta(samuttejanā )saṃharṣaṇā sandarśanā samādāpanā śrā.bhū.144ka/393. yang dag par gzengs stod par mdzad|kri. samuttejayati — {de nas bcom ldan 'das kyis rgyal po bram ze mes sbyin la chos dang ldan pa'i gtam gyis yang dag par ston par mdzad} … {yang dag par gzengs stod par mdzad} atha bhagavānagnidattaṃ brāhmaṇarājaṃ (dharmya)yā kathayā sandarśayati…samuttejayati vi.va.144ka/1.33. yang dag par gzengs bstod|= {yang dag par gzengs bstod pa/} {yang dag par gzengs bstod nas} samuttejya — {chos kyi gtam rnam grangs du mas yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs bstod/} {yang dag par dga' bar mdzad nas cang mi gsung bar bzhugs so//} anekaparyāyeṇa dharmyayā kathayā sandarśya samādāpya samuttejya sampraharṣya tūṣṇīm a.śa.34ka/30. yang dag par gzengs bstod pa|• kri. samuttejayati — {bcom ldan 'das kyis lha'i dbang po brgya byin 'khor dang bcas pa la chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs bstod/} {yang dag par dga' bar mdzad do//} bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā sandarśayati samādāpayati samuttejayati sampraharṣayati a.śa.48ka/41; {gzhan yang dge ba bcu'i las kyi lam rnams la yang dag par ston} … {yang dag par gzengs bstod} parānapi ca daśakuśaleṣu karmapatheṣu sandarśayati…samuttejayati a.sā.287ka/162; \n\n• vi. samuttejakaḥ — {rigs kyi bu de ni yun ring po nas khyod kyi dge ba'i bshes gnyen yin te/} {bla na med pa yang dag par rdzogs pa'i byang chub yang dag par ston pa} … {yang dag par gzengs bstod pa} sa hi tava kulaputra dīrgharātraṃ kalyāṇamitram, sandarśakaḥ…samuttejakaḥ…anuttarāyāḥ samyaksaṃbodheḥ a.sā.429ka/242; {byang chub sems dpa'} … {yang dag par 'dzin du stsol ba/} {yang dag par gzengs bstod pa/} {yang dag par dga' bar bgyid pa} bodhisattvānāṃ…samādāpakānāṃ samuttejakānāṃ sampraharṣakāṇām su.pa.22ka/2; \n\n• kṛ. 1. samuttejitaḥ — {de nas bcom ldan 'das kyis chos kyi gtam gyis yang dag par bstan/} {yang dag par 'dzin du bcug/} {yang dag par gzengs bstod/} {yang dag par dga' bar mdzad do//} tato bhagavatā dharmyayā kathayā sandarśitaḥ samādāpitaḥ samuttejitaḥ sampraharṣitaḥ a.śa.107ka/97 \n 2. samuttejayan — {kau shi ka de bas na gzhan la yang dag par ston pa dang yang dag par dgod pa dang yang dag par gzengs bstod pa dang yang dag par rab tu dga' bar byed pas ni bla na med pa yang dag par rdzogs pa'i byang chub la} tasmāttarhi kauśika paraṃ sandarśayatā samādāpayatā samuttejayatā sampraharṣayatā anuttarāyāṃ samyaksaṃbodhau a.sā.169kha/95; \n\n• saṃ. samuttejanam ma.vyu.6834 (97kha). yang dag par gzengs bstod par bya|= {yang dag par gzengs bstod par bya ba/} yang dag par gzengs bstod par bya ba|• kṛ. samuttejayitavyam — {bla na med pa yang dag par rdzogs pa'i byang chub la yang dag pa nyid rjes su rtogs pas yang dag par bstan par bya/} {yang dag par dgod par bya/} {yang dag par gzengs bstod par bya} anuttarāyāṃ samyaksaṃbodhau bhūtānugamena sandarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyam a.sā.169kha/95; \n \n\n• vi. samuttejanī— {yang dag par bstan pa dang yang dag par 'dzin du gzhug pa dang yang dag par gzengs bstod pa dang yang dag par dga' bar bya ba'i byang chub sems dpa'i shes rab gang yin pa'o//} yā bodhisattvasya…sandarśanī samādāpanī samuttejanī sampraharṣaṇī ca prajñā bo.bhū.114kha/148. yang dag par gzengs bstod par 'os pa|kṛ. samuttejayitavyaḥ — {yang dag par gzengs bstod par 'os pa rnams la ni yang dag par gzengs bstod} samuttejayi– tavyāṃ samuttejayati bo.bhū.63kha/75. yang dag par bzung|= {yang dag par bzung ba/} {yang dag par bzung nas} samādhāya— {'bral ba'i mya ngan gyis gdungs pa'i/} /{ma drir mthong nas snying rjes 'khrugs/} /{bde sogs bdag pos rang gi gzugs/} /{yang dag bzung nas de la smras//} viyogaśokavikalāṃ mādrīṃ dṛṣṭvā kṛpākulaḥ \n nijarūpaṃ samādhāya śacīpatiruvāca tām \n\n a.ka.207ka/23.44. yang dag par bzung ba|• kṛ. 1. samāttaḥ — {de ltar sdom pa yang dag par bzung ba la} … {ltung ba spyi'i mtshan nyid brjod par bya'o//} tadevaṃ samāttasaṃvarasya sāmānyamāpattilakṣaṇamucyate bo.pa.87ka/48 \n 2. sandhāryamāṇaḥ — {ting nge 'dzin gyi sangs rgyas rnams kyis yang dag par bzung ba de'i phyir sangs rgyas kyi chos bsam gyis mi khyab pa dang rang gi smon lam la rnam par lta bas} samādhibuddhaiḥ sandhāryamāṇo'cintyabuddhadharmasvapraṇidhānavyavalokanatayā la.a.143ka/90; \n\n• saṃ. saṃgṛhītatā— {yang dag pa ji lta ba bzhin du brtags pa yang rab tu shes so//} {'bras bu'i sbyor bas yang dag par bzung ba dang} yathāvannistīraṇatāṃ ca phalaprayogasaṃgṛhītatāṃ ca…pra– jānāti da.bhū.245ka/45. yang dag par bzlog pa|vi. sannivārakaḥ — {bag med pa'i gnas las yang dag par bzlog pa'o//} sannivārakāḥ pramādasthānāt bo.pa.107kha/77. yang dag par 'ongs pa|• kri. samāyayau — {rig 'dzin grub pa bsgrub bcas lha rnams ni/} … /{snying stobs ma zhum blta phyir yang dag 'ongs//} surāḥ savidyādharasiddhasādhyāḥ samāyayurdraṣṭumaluptasattvam \n\n a.ka.33ka/3.159; āyayau — {gsal rgyal ko sa la yi dbang /} … /{dam chos nyan du yang dag 'ongs//} saddharmamāyayau śrotuṃ kosalendraḥ prasenajit \n a.ka.347kha/46.9; samabhyāyayau— {de nas mi sbyin dang 'grogs te/} /{thub pa nag po de nyid mthong /} /{gus pas dka' thub nags tshal nas/} /{de ni blta ru yang dag 'ongs//} nāradenātha sahitastattvadarśī tapovanāt \n taṃ samabhyāyayau draṣṭumādarādasito muniḥ \n\n a.ka.211kha/24.40; samājagāma — {b+h+r}-{i gu'i bu sogs thub pa dang /} /{mi bdag rab tu bzod dka' sogs/} /{'dod pa kun gyis ma bsdams pa'i/} /{mchod sbyin der ni yang dag 'ongs//} tasmin yajñe samājagmuḥ sarvakāmairanargale \n munayo bhārgavamukhā nṛpā duṣprasahādayaḥ \n\n a.ka.24kha/3.57; \n\n• bhū.kā.kṛ. samāyātaḥ — {de nas ba glang rdzi bo'i bdag/} /{gnas der yang dag 'ongs pa yis//} atrāntare samāyātastaṃ deśaṃ gokulādhipaḥ \n a.ka.261ka/31.23; samupāgataḥ — {'dod kun rab tu ster ro zhes/} /{khyod can bdag ni yang dag 'ongs//} sarvakāmaprado'sīti tvāmahaṃ samupāgataḥ \n a.ka.24kha/3.63; samprāptaḥ — {bdag cag lnga brgya khyod la ni/} / {bsam pa gtad la yang dag 'ongs//} śatāni pañca samprāptāstvāmuddiśyāśayā vayam \n\n a.ka.325ka/41.8; samāpannaḥ — {lhag par mi bsrun sdig pas rgyas pa'i rmongs pa yang dag 'ongs pa na//} samāpanne mohaprabala(tara)kāluṣyamaline a.ka.93ka/9.78. yang dag par yongs su bskor ba|bhū.kā.kṛ. samparivāritaḥ — {bcom ldan 'das 'di la bdag cag gis kyang byang chub sems dpa' sems dpa' chen po rnams rjes su yongs su bzung zhing} … {yang dag par yongs su bskor bas} asmābhirapi hi bhagavan bodhisattvā mahāsattvā anuparigṛhītāḥ…samparivāritāśca a.sā.30kha/17. yang dag par yongs su bskor bar bgyi|kṛ. samparivārayitavyaḥ — {bcom ldan 'das bdag cag gis kyang byang chub sems dpa' sems dpa' chen po rnams rjes su yongs su bzung bar bgyi} … {yang dag par yongs su bskor bar yang bgyi'o//} bhagavan asmābhirapi bodhisattvā mahāsattvā anuparigrahītavyāḥ…samparivārayitavyāśca a.sā.30kha/17. yang dag par yongs su 'dzin pa|• vi. samparigrāhakaḥ — {'phags pa byang chub sems dpa' sems dpa' chen po chos 'phags ni gzungs thob pa} … {bdag gi dge ba'i bshes gnyen yang dag par yongs su 'dzin pa} āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ…mama samparigrāhakaḥ kalyāṇamitraṃ ca a.sā.433ka/244; \n\n• pā. samyaktvaparigrahaḥ — {de la byang chub sems dpa' rnams kyi gnas pa la gnas pa'i byang chub sems dpa'i spyod pa thams cad la ni mdor bsdu na/} {sems can thams cad yang dag par yongs su 'dzin pa rnam pa drug yod par rig par bya ste} tatra sarvāsu vihāragatāsu bodhisattvacaryāsu bodhisattvānāṃ samāsataḥ ṣaḍvidhaḥ sa– myaktvaparigraho veditavyaḥ bo.bhū.187ka/249; dra.— yang dag par yongs su 'dzin pa rnam pa drug|ṣaḍvidhaḥ samyaktvaparigrahaḥ — 1. {sems can thams cad cig car yongs su 'dzin pa} sakṛtsarvasattvaparigrahaḥ, 2. {bdag pos yongs su 'dzin pa} ādhipatyaparigrahaḥ, 3. {'dzin pas yongs su 'dzin pa} upādānaparigrahaḥ, 4. {yun ring po} dīrghakālikaḥ, 5. {yun ring po ma yin pa} adīrghakālikaḥ, 6. {yongs su 'dzin pa tha ma} caramaśca parigrahaḥ bo.bhū.187ka/249. yang dag par yongs su bzung ba|bhū.kā.kṛ. samparigṛhītaḥ — {bcom ldan 'das 'di la bdag cag gis kyang byang chub sems dpa' sems dpa' chen po rnams rjes su yongs su bzung zhing} … {yang dag par yongs su bzung zhing} … {yang dag par yongs su bskor bas} asmābhirapi hi bhagavan bodhisattvā mahāsattvā anuparigṛhītāḥ…samparigṛhītāḥ…samparivāritāśca a.sā.30kha/17. yang dag par yongs su bzung bar bgyi|kṛ. samparigrahītavyaḥ — {bcom ldan 'das bdag cag gis kyang byang chub sems dpa' sems dpa' chen po rnams rjes su yongs su bzung bar bgyi} … {yang dag par yongs su bzung bar bgyi zhing} … {yang dag par yongs su bskor bar yang bgyi'o//} bhagavan asmābhirapi bodhisattvā mahāsattvā anuparigrahītavyāḥ… samparigrahītavyāḥ… samparivārayitavyāśca a.sā.30kha/17. yang dag par yod pa|vi. bhāvikaḥ — {ji srid rnam pa de dag ni/} /{dngos po de la yang dag yod/} /{de srid kho nar skyed pa ste/} /{de srid dngos por gcig nyid} te hi yāvanta ākārāstasmin vastuni bhāvikāḥ \n tāvantyevopajātāni vastunītyekatā ta.sa.64ka/603. yang dag par rab tu bskyod|= {yang dag par rab tu bskyod pa/} yang dag par rab tu bskyod pa|bhū.kā.kṛ. sampracalitaḥ — {'di bshad ma thag tu 'jig rten gyi khams 'di thams cad g}.{yos rab tu g}.{yos yang dag par rab tu g}.{yos/} {bskyod rab tu bskyod yang dag par rab tu bskyod} asyāṃ bhāṣitamātrāyāṃ sarvopama ('yaṃ bho.pā.) lokadhātuḥ kampitaḥ prakampitaḥ samprakampitaścalitaḥ pracalitaḥ sampracalitaḥ sa.du.115ka/190. yang dag par rab tu dga' bar bya|kṛ. sampraharṣayitavyam — {bla na med pa yang dag par rdzogs pa'i byang chub la yang dag pa nyid rjes su rtogs pas yang dag par bstan par bya/} {yang dag par dgod par bya/} {yang dag par gzengs bstod par bya/} {yang dag par rab tu dga' bar bya} anuttarāyāṃ samyaksaṃbodhau bhūtānugamena sandarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ sampraharṣayitavyam a.sā.169kha/95. yang dag par rab tu dga' bar byed|= {yang dag par rab tu dga' bar byed pa/} yang dag par rab tu dga' bar byed pa|• kri. sampraharṣayati — {gzhan yang dge ba bcu'i las kyi lam rnams la yang dag par ston} … {yang dag par rab tu dga' bar byed} parānapi ca daśakuśaleṣu karmapatheṣu sandarśayati…sampraharṣayati a.sā.287ka/162; {sems yang dag par ston} … {yang dag par rab tu dga' bar byed pa} cittaṃ sandarśayati…sampraharṣayati śrā.bhū.39kha/100; \n\n• vi. sampraharṣakaḥ — {rigs kyi bu de ni yun ring po nas khyod kyi dge ba'i bshes gnyen yin te/} {bla na med pa yang dag par rdzogs pa'i byang chub yang dag par ston pa} … {yang dag par rab tu dga' bar byed pa yin no//} sa hi tava kulaputra dīrgharātraṃ kalyāṇamitram, sandarśakaḥ…sampraharṣako'nuttarāyāḥ samyaksaṃbodheḥ a.sā.429ka/242; \n\n• kṛ. sampraharṣayan — {kau shi ka de bas na gzhan la yang dag par ston pa dang yang dag par dgod pa dang yang dag par gzengs bstod pa dang yang dag par rab tu dga' bar byed pas ni bla na med pa yang dag par rdzogs pa'i byang chub la} tasmāttarhi kauśika paraṃ sandarśayatā samādāpayatā samuttejayatā sampraharṣayatā anuttarāyāṃ samyaksaṃbodhau a.sā.169kha/95; \n\n• saṃ. sampraharṣaṇam ma.vyu.6831 (97kha). yang dag par rab tu dga' bar mdzad|kri. sampraharṣayati — {de nas bcom ldan 'das kyis rgyal po bram ze mes sbyin la chos dang ldan pa'i gtam gyis yang dag par ston par mdzad} … {yang dag par rab tu dga' bar mdzad} atha bhagavānagnidattaṃ brāhmaṇarājaṃ (dharmya)yā kathayā sandarśayati…sampraharṣayati vi.va.144ka/1.33. yang dag par rab tu bsgul|bhū.kā.kṛ. samprakṣubhitaḥ — {'di bshad ma thag tu 'jig rten gyi khams 'di thams cad g}.{yos rab tu g}.{yos yang dag par rab tu g}.{yos/} {bskyod rab tu bskyod yang dag par rab tu bskyod/} {bsgul rab tu bsgul yang dag par rab tu bsgul} asyāṃ bhāṣitamātrāyāṃ sarvopama ('yaṃ bho.pā.)lokadhātuḥ kampitaḥ prakampitaḥ samprakampitaścalitaḥ pracalitaḥ sampracalitaḥ kṣubhitaḥ prakṣubhitaḥ samprakṣubhitaḥ sa.du.115ka/190. yang dag par rab tu 'chad par 'gyur|kri. samprakāśayiṣyati — {gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di yang rgya cher yang dag par rab tu 'chad par 'gyur te} imaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ vistareṇa samprakāśayiṣyanti su.pra.26kha/51. yang dag par rab tu 'chad par 'gyur ba|= {yang dag par rab tu 'chad par 'gyur/} yang dag par rab tu 'jug|kri. sampravartate — {sems ni yul dang kun tu 'brel/} /{rtog pa la ni rnam shes 'jug/} /{snang ba med dang bye brag la/} /{shes rab yang dag rab tu 'jug//} cittaṃ viṣayasambandhaṃ jñānaṃ tarke pravartate \n nirābhāse viśeṣe ca prajñā vai sampravartate \n\n la.a.107kha/53. yang dag par rab tu 'jog|= {yang dag par rab tu 'jog pa/} yang dag par rab tu 'jog pa|• kri. samyak pradadhāti — {dgos pa rnam pa bzhi bsgrub pa'i phyir sems yang dag par rab tu 'jog pa} caturvidhakāryasampādanāya samyakcittaṃ pradadhāti abhi.bhā.39kha/1022; praṇidadhāti — {sdig pa mi dge ba'i chos skyes pa rnams spangs pa'i phyir 'dun pa skyed do//} {brtson 'grus rtsom mo//} {sems rab tu 'dzin to//} {yang dag par rab tu 'jog go//} utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛhṇāti praṇidadhāti abhi.sphu.151ka/873; \n\n• pā. samyakprahāṇam — {yang dag par rab tu 'jog pa rnams dang brtson 'grus yang dag byang chub kyi yan lag dang yang dag pa'i rtsol ba ni brtson 'grus kho na yin no//} samyakprahāṇāni vīryasambodhyaṅgaṃ samyagvyāyāmaśca vīryameva abhi.bhā.38kha/1017; samyakpradhānam — {de'i stobs kyis brtson 'grus yang dag par 'phel bas dgos pa rnam pa bzhi bsgrub pa'i phyir sems yang dag par rab tu 'jog pas na yang dag par rab tu 'jog pa rnams so//} tadbalena vīryasaṃvardhanāccaturvidhakāryasampādanāya samyak cittaṃ pradadhātīti samyakpradhānāni abhi.bhā.39kha/1022. yang dag par rab tu rtogs|kri. samyak pratividhyati— {sems can byis pa'i log par sgrub pa yang sngon gyi mtha' dang phyi ma'i mtha' las yang dag par rab tu rtogs so//} pūrvāntāparāntataśca bālasattvamithyāpratipattiṃ samyak pratividhyati bo.bhū.177ka/233. yang dag par rab tu ston|= {yang dag par rab tu ston pa/} yang dag par rab tu ston pa|• kri. 1. samprakāśayati — {yang dag par rab tu ston pa ni rnam par spros na go ba rnams la'o//} samprakāśayati vipañcitajñeṣu sū.vyā.183kha/79 2. samprakāśayati sma — {tshangs par spyod pa} … {don bzang po tshig 'bru bzang po} … {yang dag par rab tu ston to//} svarthaṃ suvyañjanaṃ…brahmacaryaṃ samprakāśayati sma rā.pa.228ka/120; \n\n• vi. samprakāśakaḥ — {yon tan bzhi ldan gyi tshangs par spyod pa yang dag par rab tu ston pa'i chos} caturguṇabrahmacaryasamprakāśa– ko dharmaḥ sū.vyā.184ka/79; \n\n• saṃ. samprakāśanatā — {zang zing med pa'i sems kyis chos kyi sbyin pa yang dag par rab tu ston pa'o//} nirāmiṣeṇa cittena dharmadānasamprakāśanatā abhi.sa.bhā.109ka/146. yang dag par rab tu ston pa na|samprakāśayamānaḥ — {chos kyi rnam grangs 'di yang dag par rab tu ston pa na gnod pa med par 'gyur ro//} imaṃ dharmaparyāyaṃ samprakāśayamāno'vyābādho bhavati sa.pu.108ka/173. yang dag par rab tu ston par byed|kri. samprakāśayati — {gzhan dag la yang rgya cher yang dag par rab tu ston par byed/} {rab tu gnas par byed} parebhyaśca vi– stareṇa samprakāśayanti pratiṣṭhāpaya√nta vi.pra.142ka/1, pṛ.41. yang dag par rab tu gnas pa|vi. samprasthitaḥ — {theg pa chen po la yang dag par rab tu gnas pa'i sems can gyi sgrib pa med pa rtogs pa ma gtogs pa} mahāyānasamprasthitān sattvānanāvaraṇagāminaḥ sthāpayitvā ra.vyā.90ka/29. yang dag par rab tu spong ba|sampravarjanam — {rang bzhin snying brtse gzhan gyi sdug bsngal mthong /} /{dman pa'i sems kyang yang dag rab tu spong //} kṛpā prakṛtyā paraduḥkhadarśanaṃ nihīnacittasya ca sampravarjanam \n sū.a.149ka/31. yang dag par rab tu sbyar|= {yang dag par rab tu sbyar ba/} yang dag par rab tu sbyar ba|• kri. samprayojayet — {gti mug rigs ni dang por sbyin/} /{g+hu ni yang dag rab tu sbyar/} /{mthar ni swA hA yang byas nas/} /{lha dang mi rnams gsod par byed//} ādau mohakulaṃ dattvā ghukāraṃ samprayojayet \n svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣām he.ta.28ka/94; \n \n\n• bhū.kā.kṛ. samyak prayuktaḥ — {mkhas pas yang dag rab sbyar ba'i/} /{ngag ni 'dod 'jo'i ba ru bshad/} /{de nyid nyes par sbyar na slar/} /{sbyor po ba lang nyid rjod byed//} gaurgauḥ kāmadughā samyak prayuktā smaryate budhaiḥ \n duṣprayuktā punargotvaṃ prayoktuḥ saiva śaṃsati \n\n kā.ā.318kha/1.6. yang dag par rab tu 'dzin pa|sampradhāraṇā, {thob thang dang 'os bab tu gyur pa 'di dang 'di'o zhes nges par byed pa'i ming} mi.ko.43kha \n yang dag par rab tu bshad|= {yang dag par rab tu bshad pa/} yang dag par rab tu bshad pa|• kri. sampravakṣyati — {de nas kha sbyar 'byed pa yi/} /{mtshan nyid yang dag rab tu bshad//} athātaḥ sampravakṣyāmi sampuṭodghāṭalakṣaṇam \n he.ta.27kha /90; \n\n• bhū.kā.kṛ. samprakāśitaḥ — {yang dag par rdzogs pa'i sangs rgyas kyis sems can thams cad kyi don gyi slad du gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di 'dzam bu'i gling 'dir rgya cher yang dag par rab tu bshad do//} samyaksaṃbuddhenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa sarvasattvānāmarthāyeha jambudvīpe samprakāśitaḥ su.pra.26kha/50. yang dag par rab tu bshad par bya|kri. sampravakṣyāmi— {de nas gzhan yang myos byed dag/} /{btso ba yang dag rab bshad bya//} athātaḥ sampravakṣyāmyāsavānāṃ ca pācanam \n sa.u.298ka/26.1. yang dag par rab tu slob|= {yang dag par rab tu slob pa/} yang dag par rab tu slob pa|kri. pratisaṃśikṣate — {blo gros chen po de la byang chub sems dpa' sems dpa' chen po 'di la yang dag par rab tu slob ste} tatra mahāmate bodhisattvo mahāsattvaḥ itaḥ pratisaṃśikṣate la.a.104kha/50. yang dag par rig pa|• saṃ. saṃvittiḥ — {rig pa ni yang dag par rig pa dag ste} vidaḥ saṃvittayaḥ ta.pa.162kha/46; {ming dang sbyor ba yang dag rig/} /{dran pa nyid ni bsal ba min//} tannāmayogasaṃvittiḥ smārtatāṃ nātivartate \n\n ta.sa.58ka/555; {de'i yul yang dag par rig pa gang yin pa de 'bras bu yod par smra ba khyed cag gi lugs kyis rtag pa nyid yin pa'i phyir} yā'sau tadviṣayā saṃvittiḥ sā bhavataḥ satkāryavādino matena nityaiveti ta.pa.157ka/37; saṃvit — {thabs mtha' yas pa las byung ba'ang /} /{ming 'brel yang dag rig pa rnams/} /{chos mthun nyid la mi ltos kyang /} /{mi bdag nyid la 'byung 'gyur te//} anantopāyajanyāśca samākhyāyogasaṃvidaḥ \n sādharmyama– napekṣyāpi jāyante narapādiṣu \n\n ta.sa.58ka/556; {de lta na bde ba la sogs pa'i bdag nyid yang dag par rig pa'i ngo bo yod par grub ste} evaṃ tarhi siddhā sukhādīnāṃ sattā svasaṃvidrūpā ta.pa.19kha/485; saṃvedanam — {mngon par gsal ba dang dmigs pa dang yongs su gcod pa dang yang dag par rig pa zhes bya ba la sogs pa rnams ni rnam grangs kyis brjod kyi} abhivyaktiḥ, upalabdhiḥ, paricchittiḥ, saṃvedanamityevamādayaḥ paryāyā ucyante ta.pa.251ka/975; \n\n• vi. saṃvedakaḥ— {sangs rgyas rnams kyi skyed mdzad sku gsum dag dang ldan zhing dus gsum yang dag rig//} buddhānāṃ janakastrikāyasahitastraikālyasaṃvedakaḥ vi.pra.107kha/1, pṛ.1. yang dag par rig pa'i rang bzhin ldan|vi. saṃvinmayaḥ — {shAkya thub pa'i slob mar 'os pa dag las mchog tu bzhed par 'gyur bar bstan/} /{mau gal bu 'di'ang 'di ru gsungs zhes yang dag rig pa'i rang bzhin ldan rnams smra//} kāle śākyamunerbhaviṣyati mataḥ śiṣyatvayogādvaraṃ maudgalyāyana eṣa cātra kathitaḥ saṃvinmayānāṃ vadaḥ \n\n a.ka.163kha/18.25. yang dag par rim gro bgyi|kri. sampratimānayiṣyāmi — {bdag kyang chos mnyan pa dang /} {chos bdud rtsi'i khu ba 'dis tshim par bgyi/} {yang dag par rim gro bgyi/} {yang dag par mchod par bgyi'o//} ātmānaṃ cānena dharmaśravaṇena dharmāmṛtarasena santarpayiṣyāmi sampratimānayiṣyāmi sampūjayiṣyāmi su.pra.33ka/64. yang dag par reg|= {yang dag par reg pa/} {yang dag par reg ste} saṃspṛśya — {yang dag par reg ste snyim pas bkab nas rab tu 'bar bar bya'o//} saṃspṛśyāñjalyā pihitvā pradīpayet vi.pra.111kha/3.35. yang dag par reg pa|saṃsparśaḥ — {snying la bde bas yang dag reg/} /{rab zhi bdud rtsi'i char 'babs pa/} /{de mthong nyid na 'phral la ni/} /{shing rta dag las de yis babs//} hṛdaye sukhasaṃsparśaṃ varṣataṃ praśamāmṛtam \n taṃ vilokyaiva sahasā rathādavatatāra saḥ \n\n a.ka.78ka/62.49. yang dag par reg par bya|kri. saṃsparśayet — {de bzhin du sngar gsungs pa'i mchog gi phyag rgyas mgo bo nas brtsams te ji srid rkang pa'i mtha' de srid du bdag nyid la yang dag par reg par bya ste} tathā pūrvoktayā divyamudrayā śirasā''rabhya yāvat pādāntaṃ tāvadātmānaṃ saṃsparśayet vi.pra.31ka/4.4. yang dag par brlan pa|bhū.kā.kṛ. samākrāntaḥ — {bde bar gshegs pa la sogs pa la phyag 'tshal ba las byung ba'i bsod nams kyi} ( {tshogs kyis} ) {sems kyi rgyud yang dag par brlan pas} sugatādipraṇāmasamudbhūtapuṇyasambhārasamākrāntacittasantānasya bo.pa.44ka/3. yang dag par len|= {yang dag par len pa/} yang dag par len du 'jug|= {yang dag par len du 'jug pa/} yang dag par len du 'jug pa|• kri. samādāpayati — {don de nyid gzhan gyis bstan nas theg pa chen po la mos pa yang dag par len du 'jug pa yin no//} etamevārthaṃ pareṇopapādya mahāyānādhimuktau samādāpayati sū.vyā.163kha/54; \n \n\n• saṃ. samādāpanam — {mi dge ba bcu'i las kyi lam yang dag par blangs pa'am gzhan yang dag par len du 'jug pa las} daśākuśalakarmapathasamādānāt, parasamādāpanādvā bo.pa.108ka/78; samādāpanā — {don spyod pa ni yang dag par len du 'jug pa'o//} arthacaryā tatsamādāpanā sū.a.209kha/112. yang dag par len du 'jug par byed pa po|vi. samādāpakaḥ — {yang dag par len du 'jug par byed pa po ni ji skad smras pa de bzhin byed pa yin no zhes bya bar rig nas des dge ba gang la gzhan dag bcug pa de la rjes su 'jug pa yin no//} yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante sū.vyā.210ka/113. yang dag par len du gzhug dgos|kṛ. samādāpayitavyaḥ — {khyod bdag nyid kyang da dung gzhan dag gis bskul ba dang dran par bya ba dang yang dag par len du gzhug dgos so//} tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ bo.bhū.45kha/59. yang dag par len pa|• kri. samādatte — {snga ma la brten nas phyi ma skye ba'i phyir ni longs spyod la mi lta ba'i tshul khrims yang dag par len to//} pūrvasanniśrayeṇottarasyotpatteḥ bhoganirapekṣo hi śīlaṃ samādatte sū.vyā.198ka/99; pratīcchati — {'jig rten gyi khams rnam par dbye ba sngon du 'gro ba'i chos snang ba nye bar bsgrub pa yang yang dag par len to//} lokadhātuvibhaktipūrvakaṃ ca dharmālokopasaṃhāraṃ pratīcchati da.bhū.247ka/47; \n\n• saṃ. samādānam — {yang dag par len pa'i sdom pa ni gdon mi za ba ma yin pa'i phyir ro//} samādānasaṃvarasyānāvaśyakatvāt abhi.sphu.195ka/957; {yang dang yang nod par byed par zad kyi/} {gsar du yang dag par len pa ni ma yin no//} punaḥ punarādānaṃ karoti, na tvabhinavasamādānam bo.bhū.86ka/109; sampratīcchanam — {de bzhin gshegs pa thams cad las mngon du chos kyi sprin yang dag par len cing yongs su 'dzin pa'i smon lam grub cing yongs su rdzogs par bya ba'i sems las phyir phyogs su ma gyur cing dran pas yongs su 'dzin pa'i lus dang ldan pa} sarvatathāgatābhimukhadharmameghasampratīcchanasan– dhāraṇapraṇidhisiddhiparipūrṇaceto(')parāṅmukhasmṛtisandhāraṇakāyām ga.vyū.180ka/265. yang dag par len pa'i sdom pa|pā. samādānasaṃvaraḥ, saṃvarabhedaḥ — {mi byed pa'i sdom pa zhes smos pa ni yang dag par len pa'i sdom pa ni gdon mi za ba ma yin pa'i phyir ro//} akaraṇasaṃvaravacanam; samādānasaṃvarasyānāvaśyakatvāt abhi.sphu.195ka/957. yang dag par len par byed|= {yang dag par len par byed pa/} yang dag par len par byed pa|kri. samādadāti — {de dag ni} … {bye brag tu bshad pa la mkhas pas yang dag par len par byed do//} tāni…vyutpattikauśalyatayā samādadāti śrā.bhū.18ka/42; samādāyī bhavati— {dka' thub drag po dag kyang yang dag par len par byed} kaṣṭavratasamādāyī ca bhavati śrā.bhū. 21ka/50; sampratīcchati — {yang snying rje chen po la zhugs pa'i lhag pa'i bsam pas sems can thams cad kyi sdug bsngal thams cad bdag nyid kyis yang dag par len par byed la} punaḥ sarvasattvānāṃ vipulakaruṇānupraviṣṭenādhyāśayena sarvaduḥkhamātmani sampratīcchati bo.bhū.139kha/179. yang dag par shin tu bstan pa|bhū.kā.kṛ. suprakāśitaḥ — {lha dang mi'i bar dag la yang dag par shin tu bstan pa} yāvaddevamanuṣyebhyaḥ samyak suprakāśitaḥ ma.vyu.1307 (28ka). yang dag par shes|= {yang dag par shes pa/} yang dag par shes pa|kri. sañjānīte — {sangs rgyas brgya mthong ba dang /} {de dag gis byin gyi rlabs kyang yang dag par shes pa dang} buddhaśataṃ ca paśyati, teṣāṃ cādhiṣṭhānaṃ sañjānīte da.bhū.185ka/14; dra. {yang dag pa'i shes pa/} {yang dag shes/} yang dag par shes par gyis shig|kri. saṃjñāpayet ma.vyu.7466 (106ka). yang dag par shes par 'gyur|kri. sañjānīte — {sa thams cad du rnam pa yongs su ma chad pa'i chos kyi snang ba tshad med pa yang yang dag par shes par 'gyur} (bhūmiṣu) aparicchinnākāraṃ ca sarvato'pramāṇaṃ dharmāvabhāsaṃ sañjānīte sū.vyā.254kha/173. yang dag par bshad pa|• bhū.kā.kṛ. samākhyātaḥ — {bslab gsum dbang du mdzad nas ni/} /{rgyal bas pha rol phyin pa drug/} /{yang dag bshad de} śikṣātrayamadhikṛtya ca ṣaṭ pāramitā jinaiḥ samākhyātāḥ \n sū.a.197ka/98; ākhyātaḥ — {phan yon lngar ni yang dag bshad//ces} {bya ba ni 'bras bu ste} pañcānuśaṃsamākhyātamiti phalam sū.vyā.201kha/103; samprakāśitaḥ — {sangs rgyas rnams kyis sems can la/} /{phan gdags phyir ni mtshan gzhi dang /} /{mtshan nyid dang ni mtshon pa dag/} /{rab tu dbye ba yang dag bshad//} lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ \n anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ samprakāśitāḥ \n\n sū.a.171kha/64; samudāhṛtaḥ — {sku gsung thugs kyi rdo rje rnams/} /{phur bus gdab pa yang dag bshad//} kāyavākcittavajrāṇāṃ kīlanaṃ samudāhṛtam \n\n gu.sa.125ka/75; samudīritaḥ, o tā — {shes rab pha rol phyin pa ni/} /{dngos po brgyad kyis yang dag bshad//} prajñāpāramitā'ṣṭābhiḥ padārthaiḥ samudīritā \n abhi.a.2ka/1.4; saṃsūcitaḥ — {der ni rnam pa de lta'i gegs gyur pa//ngan} {pa'i mtshan nyid rnams ni yang dag bshad//} (?) saṃsūcitānyatyadhikāni tatra tathāvidhānairbahulakṣaṇāni \n\n a.ka.200ka/22.72; \n\n• saṃ. sambhāṣaṇam — {dam pa mthong bas dri bral te/} /{yang dag bshad pas dge ba yang //} dṛśā diśanti vaimalyaṃ śubhaṃ sambhāṣaṇena ca \n …santaḥ a.ka.55ka/6.16. yang dag par so sor rtog pa|bhūtapratyavekṣā — {chos kyi sdom gyis rnam pa so sor rtog pa'i khyad par te/} {yang dag par so sor rtog pa} bhūtapratyavekṣā dharmoddānākāraiḥ pratyavekṣāviśeṣaḥ sū.vyā.165ka/56. yang dag par sogs pa|sambhṛtatā — {byams pa dang snying rje chen po'i tshogs yang dag par sogs pas skyo ba med pa'i bsam pa dang ldan pa yin} aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsambhārasambhṛtatayā da.bhū.214ka/28. yang dag par sogs par byed|kri. sañcinoti — {khong du ma chud pa ni chos kyis phongs par 'gyur ba dang mthun pa'i las byed/} {yang dag par sogs par byed} abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti, sañcinvanti a.sā.159ka/90. yang dag par sogs par byed pa|= {yang dag par sogs par byed/} yang dag par song|= {yang dag par song ba/} yang dag par song ba|• kri. samāyayau — {sangs rgyas la dmigs bsgom pa yis/} /{mtshan mo gnyid du yang dag song //} buddhālambanabhāvena niśi nidrāṃ samāyayau \n\n a.ka.187ka/21.34; \n\n• bhū.kā.kṛ. 1. saṃyātaḥ — {'di dag bsams shing yang dag song //} iti sañcintya saṃyātaḥ a.ka.329ka/41.55 2. samyaggataḥ {gang gis 'jig rten pa rnams dang dam pa rnams dang yang dag par song ba rnams dang skyes bu dam pa rnams kyis smad par mi 'gyur ba} yena na lokagarhito bhavati, na satāṃ, samyaggatānāṃ, satpuruṣāṇām śrā.bhū.16ka/38; sa.du.102ka/140. yang dag par slob|= {yang dag par slob pa/} yang dag par slob pa|kri. pratisaṃśikṣate — {'di ltar yang dag par slob ste/} {'di thams cad ni mi rtag pa/} {'di thams cad ni sdug bsngal ba zhes rgya cher gsungs pa lta bu'o//} ataḥ pratisaṃśikṣate sarvametadanityaṃ sarvaṃ duḥkhamiti vistaraḥ abhi.sa.bhā.89ka/122; bo.bhū.102kha/130. yang dag par slob par byed pa yin|kri. saṃśikṣate — {khyim na gnas pa ni gnod pa dang nyon mongs pa'i gnas yin gyi} … {zhes de ltar yang dag par slob par byed pa yin te} idaṃ saṃśikṣate—sambādho gṛhāvāso rajasāmāvāsaḥ śrā.bhū.5ka/8. yang dag par gsal|= {yang dag gsal ba/} yang dag par gsal ba|= {yang dag gsal ba/} yang dag par gsung ba|vi. bhūtavādī, buddhasya — {yang dag pa'i mtha'i ye shes kyi yul rnam par mi 'khrugs pa'i phyir yang dag par gsung ba zhes bya'o//} bhūtavādītyucyate, bhūtakoṭyavikopitajñānaviṣayatvāt la.vi.206kha/309. yang dag par bsags pa|• bhū.kā.kṛ. sañcitaḥ — {dge ba'i chos kyis yang dag bsags pa'i sku//} {bde gshegs 'phrul pa sprul pa ston pa ste//} śubhadharmasañcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam \n la.a.56kha/2; \n\n• saṃ. sañcayaḥ — {'gro ba'i mig gi bsod nams rnams/} /{gzugs can yang dag bsags pa bzhin/} /{sangs rgyas sku gzugs thang ka de/} /{de nas sa gzhi skyong bas springs//} prāhiṇodatha bhūpālastaṃ buddhapratimāpaṭam \n jagannayanapuṇyānāṃ mūrtānāmiva sañcayam \n\n a.ka.308kha/40.23. yang dag par bsams|= {yang dag par bsams pa/} {yang dag bsams nas} sañcintya — {de nas 'khor ba snying po med/} /{rnam par dpyad phyir chags bral ba/} /{brtan pa de yis mi rtag nyid/} /{yang dag bsams nas pha la smras//} atha niḥsārasaṃsāravicāravirataspṛhaḥ \n anityatāṃ sa sañcintya dhīraḥ pitaramabravīt \n\n a.ka.327kha/41.42. yang dag par bsams pa|kri. samacintayat — {stag mo btsa' la nye ba dag/} /{mthong nas de yis yang dag bsams//} āsannaprasavāṃ vyāghrīṃ sa dṛṣṭvā samacintayat \n\n a.ka.17ka/51.32; acintayat — {khyim bdag gis ni bu thob pa'i/} /{las kyi dbang ni yang dag bsams//} putralābhaṃ gṛhapateḥ karmāyattamacintayat \n\n a.ka.76kha/62.34. yang dag par bsos pa|kri. samajīvayat — {de nas nam zhig skyed tshal du/} /{ngang pa sgro ldan rnon po yis/} /{lha sbyin gyis ni bsad par gyur/} /{gzhon nu yis ni yang dag gsos//} tataḥ kadācidudyāne haṃsaṃ niśitayantriṇā \n devadattena nihataṃ kumāraḥ samajīvayat \n\n a.ka.213ka/24.60. yang dag par bsrung ba|parirakṣaṇam— {yang dag par rdzogs pa'i sangs rgyas thams cad kyi bstan pa yang dag par bsrung ba'i phyir} sarvasamyaksaṃbuddhaśāsanaparirakṣaṇāya da.bhū.177ka/10; saṃrakṣaṇam — {skye rgu yang dag bsrung 'os pa/} /{de yi btsun mo mtshan nyid bzang /} /{mtshan nyid can zhes bya ba ni/} /{mchod sbyin dag gi yon bzhin gyur//} babhūva lakṣaṇā nāma patnī tasya sulakṣaṇā \n prajāsaṃrakṣa– ṇārhasya yajanasyeva dakṣiṇā \n\n a.ka.126ka/66.5. yang dag par bsrungs|= {yang dag par bsrungs pa/} {yang dag par bsrungs te} saṃrakṣya — {dkyil 'khor la dgos pa'i thig rnams yang dag par bsrungs te lhag ma thams cad dbyi bar bya'o//} maṇḍalakāryasūtrāṇi saṃrakṣya sarvaśeṣāṇi lopayet vi.pra.118ka/3.35. yang dag par bsrungs pa|saṃrakṣaṇam — {de dag yang dag bsrungs pa yis/} /{thams cad bsrungs pa nyid du 'gyur//} teṣāṃ saṃrakṣaṇenaiva sarvaṃ bhavati rakṣitam \n\n a.ka.52ka/5.60. yang dag par bslab|kri. pratisaṃśikṣate— {'di la byang chub sems dpa' ni 'di ltar yang dag par bslab ste} iha bodhisattva idaṃ pratisaṃśikṣate bo.bhū.102kha/131. yang dag par lhags pa|bhū.kā.kṛ. samāgataḥ — {ma ga d+ha yi rgyal po der/} /{dpung chen ldan pas yang dag lhags//} māgadho nṛpatistatra mahāsainyasamāgataḥ \n\n ma.mū.298kha/464. yang dag spangs|= {yang dag par spangs pa/} yang dag spangs pa|= {yang dag par spangs pa/} yang dag spyad|= {yang dag par spyad pa/} yang dag spyad pa|= {yang dag par spyad pa/} yang dag spyod|= {yang dag par spyod pa/} yang dag spyod pa|= {yang dag par spyod pa/} yang dag phul|vi. sāmutkarṣikaḥ, o kī — {kye rgyal ba'i sras dag byang chub sems dpa' sems dpa' chen po rnams kyi byang chub sems dpa'i lam yongs su sbyong ba'i chos snang ba'i sgo 'di ni yang dag phul zhes bya ba yin te} sāmutkarṣiko'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhisattvamārgapariśodhanadharmamukhālokaḥ da.bhū.170ka/3; ma.vyu.7059 (101ka); {sgrib pa dang bral zhing sems kyi nyams bde ba dang ldan te yang dag phul gyi 'phags pa'i bden pa bzhi dang ldan pa'i chos bstan pa dang} vigatanivaraṇasya kalyacittasya sāmutkarṣikī caturāryasatyapratisaṃyuktā dharmadeśanā bo.bhū.116kha/150; sa.pu.25ka/44. yang dag phul ba|= {yang dag phul/} yang dag phye|bhū.kā.kṛ. samunmīlitaḥ — {de 'og de yi smon lam ni/} /{ye shes snang ba'i thur ma yis/} /{de dag mig ni yang dag phye/} /{rab tu gsal ba'i gnas mthong gyur//} tatastatpraṇidhānena jñānālokaśalākayā \n te samunmīlitadṛśaḥ prakāśaṃ dadṛśuḥ padam \n\n a.ka.55kha/6.27. yang dag phye ba|= {yang dag phye/} yang dag phrad|= {yang dag phrad pa/} yang dag phrad pa|bhū.kā.kṛ. samprāptaḥ — {sgo yi lha khang du phyin pas/} /{de yis lha dang yang dag phrad/} /{sbrang rtsi'i phung pos bstan pa yi/} /{mchog gi lam ni thob par gyur//} śibikādvāramāsādya samprāpta iva devatām \n madhuskandhena nirdiṣṭaṃ śreyaḥpanthānamāptavān \n\n a.ka.187ka/21.36. yang dag 'phags|= {yang dag par 'phags pa/} yang dag 'phags pa|= {yang dag par 'phags pa/} yang dag 'phel|= {yang dag par 'phel ba/} yang dag 'phel ba|= {yang dag par 'phel ba/} yang dag bos|samāhūya — {de nas de yis rgyal srid dbang bskur ni/} /{'thob 'dod sems ldan lhas byin yang dag bos/} /{smras pa} tataḥ samāhūya sa devadattaṃ rājyābhiṣekapratipannacittam \n uvāca a.ka.199ka/22.65. yang dag byang chub|sambodhiḥ — {dran pa yang dag byang chub kyi yan lag} smṛtisambodhyaṅgam abhi.bhā.38kha/1018; abhi.sphu.248ka/1052. yang dag byang chub kyi yan lag|pā. saṃbodhyaṅgam — {de'i tshe shin tu sbyangs pa dang ting nge 'dzin dang btang snyoms dang chos rab tu rnam par 'byed pa dang brtson 'grus dang dga' ba yang dag byang chub kyi yan lag rnams bsgom pa'i dus ma yin no//} akālastasmin samaye prasrabdhisamādhyupekṣādharmavicayavīryaprītisaṃbodhyaṅgānāṃ bhāvanāyāḥ abhi.sphu.248ka/1052; {rdzu 'phrul gyi rkang pa rnams dang ting nge 'dzin yang dag byang chub kyi yan lag dang yang dag pa'i ting nge 'dzin ni ting nge 'dzin kho na yin no//} ṛddhipādāḥ samādhisaṃbodhyaṅgaṃ samyaksamādhiśca samādhireva abhi.bhā.38kha/1018; {dran pa yang dag byang chub kyi yan lag dang yang dag pa'i dran pa ni dran pa kho na yin no//} smṛtisambodhyaṅgaṃ samyaksmṛtiśca smṛtireva abhi.bhā.38kha/1018; {brtson 'grus yang dag byang chub kyi yan lag ni gzugs rdo rje ma ste} vīryasaṃbodhyaṅgaṃ rūpavajrā vi.pra.172ka/3.167. yang dag byin|bhū.kā.kṛ. samarpitaḥ — {sdig can 'di la rab byung ni/} /{khyod kyis ci slad yang dag byin//} kiṃ bhavadbhiḥ sapāpāya pravrajyā'smai samarpitā \n\n a.ka.195ka/82.33. yang dag byung|= {yang dag par byung ba/} yang dag byung ba|= {yang dag par byung ba/} yang dag byon|= {yang dag par byon pa/} yang dag byon pa|= {yang dag par byon pa/} yang dag bran|= {yang dag bran pa/} yang dag bran pa|bhū.kā.kṛ. saṃsiktaḥ — {der ni snying rje'i dpag bsam shing /} /{snying stobs me tog 'bras bu che/} /{rab tu zhi ba'i bdud rtsi yis/} /{yang dag bran pa de yis mthong //} sā sattvakusumaṃ tatra taṃ dadarśa mahāphalam \n praśamāmṛtasaṃsiktaṃ karuṇākalpapādapam \n\n a.ka.71kha/7.13. yang dag bri|= {yang dag par bri/} yang dag bri ba|= {yang dag par bri/} yang dag blang|= {yang dag par blang ba/} yang dag blang ba|= {yang dag par blang ba/} yang dag blangs|= {yang dag par blangs pa/} yang dag blangs pa|= {yang dag par blangs pa/} yang dag 'bar|= {yang dag par 'bar ba/} yang dag 'bar ba|= {yang dag par 'bar ba/} yang dag 'bod|= {yang dag 'bod pa/} yang dag 'bod pa|• saṃ. āhvānam — {'bod pa dang ni skad gtong dang /} /{yang dag 'bod pa} hūtirākāraṇā''hvānam a.ko.141ka/1.6.8; anenāhvayantītyāhvānam a.vi.1.6.8; \n\n• bhū.kā.kṛ. ( {yang dag par bos pa} ityasya sthāne) samāhūtaḥ — {de bzhin g}.{yul du glang phrug gis/} /{glang po chen po yang dag 'bod//} kalabhena mahāhastī samāhūtastathā''have \n a.ka.257ka/93.92. yang dag 'byar|= {yang dag par 'byar ba/} yang dag 'byar ba|= {yang dag par 'byar ba/} yang dag 'byung|= {yang dag par 'byung ba/} yang dag 'byung ba|= {yang dag par 'byung ba/} yang dag 'byor|= {yang dag par 'byor ba/} yang dag 'byor ba|= {yang dag par 'byor ba/} yang dag sbyar|= {yang dag par sbyar ba/} yang dag sbyar ba|= {yang dag par sbyar ba/} yang dag sbyor|= {yang dag par sbyor ba/} yang dag sbyor ba|= {yang dag par sbyor ba/} yang dag ma bsdams|= {yang dag par ma bsdams pa/} yang dag ma yin|= {yang dag pa ma yin pa/} yang dag ma yin pa|= {yang dag pa ma yin pa/} yang dag ma yin pa'i rtog pa|= {yang dag pa ma yin pa'i rtog pa/} yang dag ma yin par rtog pa|= {yang dag pa ma yin pa'i rtog pa/} yang dag min|= {yang dag pa ma yin pa/} yang dag min rtog|= {yang dag pa ma yin pa'i rtog pa/} yang dag min pa|= {yang dag pa ma yin pa/} yang dag mu|bhūtāntaḥ, tathāgatasya nāmaparyāyaḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} {la las ni rang 'byung bar/} {de bzhin du la las ni 'dren pa dang} … {ser skya dang yang dag mu dang} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti \n kecitsvayambhuvamiti \n nāyakaṃ…kapilaṃ bhūtāntam la.a.132ka/78. yang dag mun pa|santamasam — {yang dag mun pas 'jig rten 'dzum byed cing /} /{tsha zer can bzhin shin tu dmar bar lhung //} nimīlayan santamasena lokaṃ papāta tig– māṃśurivātiraktaḥ \n\n a.ka.33kha/3.165. yang dag dmigs|= {yang dag par dmigs pa/} yang dag dmigs pa|= {yang dag par dmigs pa/} yang dag smin|= {yang dag par smin pa/} yang dag smin pa|= {yang dag par smin pa/} yang dag smra|= {yang dag par smra ba/} yang dag smra ba|= {yang dag par smra ba/} yang dag rtsom|= {yang dag par rtsom pa/} yang dag rtsom pa|= {yang dag par rtsom pa/} yang dag brtsam|= {yang dag par brtsam/} yang dag brtsams|= {yang dag par brtsams pa/} yang dag brtsams pa|= {yang dag par brtsams pa/} yang dag brtson|= {yang dag par brtson pa/} yang dag brtson pa|= {yang dag par brtson pa/} yang dag bstsags|= {yang dag par bsags pa/} yang dag bstsags pa|= {yang dag par bsags pa/} yang dag tshogs|= {yang dag par tshogs pa/} yang dag tshogs pa|= {yang dag par tshogs pa/} yang dag mtshungs|= {yang dag mtshungs pa/} yang dag mtshungs pa|vi. sannibhaḥ — {bzhin ltar lta bu ji ltar sgra/} /{mthun mtshungs yang dag mtshungs dang mnyam//} ivavadvāyathāśabdāḥ samānanibhasannibhāḥ \n\n kā.ā.324ka/2.56. yang dag rdzogs pa'i sangs rgyas|= {yang dag par rdzogs pa'i sangs rgyas/} yang dag 'dzin|= {yang dag par 'dzin pa/} yang dag 'dzin pa|= {yang dag par 'dzin pa/} yang dag 'dzud|= {yang dag par 'dzud pa/} yang dag 'dzud pa|= {yang dag par 'dzud pa/} yang dag 'dzegs|= {yang dag par 'dzegs pa/} yang dag 'dzegs pa|= {yang dag par 'dzegs pa/} yang dag rdzogs|= {yang dag par rdzogs pa/} yang dag rdzogs pa|= {yang dag par rdzogs pa/} yang dag zhugs|= {yang dag par zhugs pa/} yang dag zhugs pa|= {yang dag par zhugs pa/} yang dag gzhag par bya|= {yang dag par gzhag par bya/} yang dag gzhal|vi. sammitaḥ — {bzhin ltar lta bu ji ltar sgra/} … /{gzugs brnyan dang ni so sor sdeb/} /{gzugs mtshungs mnyam dang yang dag gzhal//} ivavadvāyathāśa– bdāḥ…pratibimbapraticchandasarūpasamasammitāḥ \n\n kā.ā.324ka/2.58. yang dag bzhag|= {yang dag par bzhag pa/} yang dag bzhag pa|= {yang dag par bzhag pa/} yang dag bzhugs|= {yang dag par bzhugs pa/} yang dag bzhugs pa|= {yang dag par bzhugs pa/} yang dag bzhed|= {yang dag par bzhed pa/} yang dag bzhed pa|= {yang dag par bzhed pa/} yang dag zad|= {yang dag par zad pa/} yang dag zad pa|= {yang dag par zad pa/} yang dag gzas|= {yang dag par gzas pa/} yang dag gzas pa|= {yang dag par gzas pa/} yang dag gzigs|= {yang dag par gzigs pa/} yang dag gzigs pa|= {yang dag par gzigs pa/} yang dag gzung|= {yang dag par gzung ba/} yang dag gzung ba|= {yang dag par gzung ba/} yang dag 'ongs|= {yang dag par 'ongs pa/} yang dag 'ongs pa|= {yang dag par 'ongs pa/} yang dag 'os|= {yang dag 'os pa/} yang dag 'os pa|vi. samucitaḥ — {lugs la yang dag 'os pa'i spyod tshul dag dang phongs med rgyu yi nor rnams te/} /{mi bdag yon tan ldan na skyes bu rnams kyis thams cad rnam bslad min par 'gyur//} sthitisamucitaṃ vṛttaṃ vittamanimittamanāpadaṃ (dāṃ li.pā.) guṇavati nṛpe sarvaṃ bhavatyapāṃśulaṃ prajākulam \n\n a.ka.92ka/9.69. yang dag ye shes|= {yang dag pa'i ye shes/} yang dag yongs shes|bhūtaparijñānam — {yang dag ma yin yongs rtog ni/} /{mtshams sbyor mtshan nyid ces bya ste/} /{de ni yang dag yongs shes na/} /{mtshams sbyor ba yi dra ba 'chad//} abhūtaparikalpo hi sandhilakṣaṇamucyate \n tasya bhūtaparijñānātsandhijālaṃ prasīdati \n\n la.a.120ka/66. yang dag yod|= {yang dag par yod pa/} yang dag yod pa|= {yang dag par yod pa/} yang dag rab tu 'jug|= {yang dag par rab tu 'jug/} yang dag rab tu 'jug pa|= {yang dag par rab tu 'jug/} yang dag rab tu spong|= {yang dag par rab tu spong ba/} yang dag rab tu spong ba|= {yang dag par rab tu spong ba/} yang dag rab tu dbye|kri. samprakāśayet — {lha yis nu ma mnye mdzad de/} /{dkyil 'khor yang dag rab tu dbye//} mardayitvā stanau devo maṇḍalaṃ samprakāśayet he.ta.23kha/76. yang dag rab tu sbyar|= {yang dag par rab tu sbyar ba/} yang dag rab tu sbyar ba|= {yang dag par rab tu sbyar ba/} yang dag rab tu bshad|= {yang dag par rab tu bshad/} yang dag rab sbyar|= {yang dag par rab tu sbyar ba/} yang dag rab sbyar ba|= {yang dag par rab tu sbyar ba/} yang dag rab sbyin|sampradāyaḥ — {yang dag rab sbyin ldan pa la/} /{res 'ga' tsam zhig bstan pa nyid/} /{glegs bam lam gyi spyod yul du/} /{skra dang mchan khung nyid du sba/} sampradāyaprayuktasya darśanaṃ ca kadācana \n gopitavyaṃ kace kakṣe pustakamadhvagocare \n\n he.ta.26kha/88. yang dag rab sbyin bya|kṛ. sampradeyaḥ — {las kyi phyag rgya mchod nas so//} {bla med 'chad par 'gyur ba yang dag rab sbyin bya} karmamudrāṃ pūjayitvā anuttaro vakṣyamāṇaḥ sam– pradeyaḥ vi.pra.148kha/3.95. yang dag rab brtson|= {yang dag rab brtson pa/} yang dag rab brtson pa|vi. samudyataḥ — {'gro bar shes nas mi yi bdag/} /{bzlog la yang dag rab brtson pa'i//} prayāṇaṃ nṛpatirjñātvā nivartanasamudyataḥ \n a.ka.177ka/20.19. yang dag rig|= {yang dag par rig pa/} yang dag rig pa|= {yang dag par rig pa/} yang dag rigs|vi. samucitaḥ — {rnam pa 'di lta'i dri med dag/} /{zla ba'i 'od bzhin gyur pa dang /} /{rnam pa 'jig rten spyod tshul ni/} /{yang dag rigs shing mdzes pa yin//} evaṃvidhānāṃ svacchānāmaindavīnāmiva tviṣām \n ākṛtīnāṃ samucitā rucirā lokavṛttayaḥ \n\n a.ka.67kha/6.169. yang dag reg|= {yang dag par reg pa/} yang dag reg pa|= {yang dag par reg pa/} yang dag brlag pa|saṃkṣayaḥ — {de la'ang sa bdag sdig pa yi/} /{dmod pas char med sdug bsngal ba/} /{skye bo yang dag brlag pa'i dpang /} /{mu ge skyed par byed pa skyes//} kaṣṭā tatrāpyanāvṛṣṭiḥ pāpaśāpena bhūpateḥ \n durbhikṣajananī jātā janasaṃkṣayasākṣiṇī \n\n a.ka.90ka/64.20. yang dag langs|kri. samuttasthau — {me yi dbus nas lha yi dbang /} /{srin po'i gzugs su yang dag langs//} rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ \n\n a.ka.24kha/3.58. yang dag langs par gyur|bhū.kā.kṛ. samudbhūtaḥ — {de mthong nyid na 'phral la ni/} /{'dod chags yang dag langs par gyur//} tamālokyaiva sahasā samudbhūtamanobhavā \n a.ka.180kha/20.64. yang dag lam|= {yang dag pa'i lam/} yang dag len|= {yang dag par len pa/} yang dag len pa|= {yang dag par len pa/} yang dag shes|nā. saṃjñeyaḥ, mahāyakṣasenāpatiḥ — {rgyu des btsun pa bcom ldan 'das bdag gnod sbyin gyi sde dpon chen po yang dag shes zhes ming du chags so//} tena hetunā mama bhadanta bhagavansaṃjñeyasya mahāyakṣasenāpateḥ saṃjñeya iti nāmadheyaṃ samudapādi su.pra.36ka/69; \n\n• dra.— {yang dag pa'i shes pa/} {yang dag par shes pa/} yang dag bshad|= {yang dag par bshad pa/} yang dag bshad pa|= {yang dag par bshad pa/} yang dag sangs rgyas|saṃbuddhaḥ — {'og min gnas ni mchog gyur pa/} /{gtsang ma'i gnas kyi steng gnas par/} /{yang dag sangs rgyas der sangs rgyas/} /{sprul pa po ni 'dir sangs rgyas//} akaniṣṭhe pure ramye śuddhāvāsavivarjite (sopari sthite bho.pā.) \n buddhyante tatra saṃbuddhā nirmitastviha budhyate \n\n ta.sa.129kha/1107; dra. {yang dag par rdzogs pa'i sangs rgyas/} yang dag sim byed|santoṣaḥ — {chu rgyun rab gsal lhung lhung sgrog/} /{yang dag sim byed thigs pa can//} svairanirjharajhaṅkārakīrṇasantoṣaśīkarāḥ \n a.ka.28kha/3.108. yang dag song|= {yang dag par song ba/} yang dag song ba|= {yang dag par song ba/} yang dag gsal|= {yang dag gsal ba/} yang dag gsal ba|• kri. samunmiṣati — {gang gis 'jig rten gsum po la/} /{rjes su brtser gyur bdag nyid che/} /{snying rjes brlan pa'i snying stobs kyi/} /{spro ba 'di ni yang dag gsal//} samunmiṣati ko'pyeṣa sattvotsāho mahātmanām \n trailokyaṃ karuṇārdrāṇāṃ yena yātyanukampyatām \n\n a.ka.26ka/3.77; \n\n• vi. saṅkāśaḥ — {yang dag gsal dang nges par gsal/} /{rab gsal gzugs kyi zla bo dang //} saṅkāśanīkāśaprakāśapratirūpakāḥ kā.ā.324ka/2.57. yang dag gsal bar byed|kri. samprakāśayati — {ji ltar mar me rang gi dngos/} /{yang dag gsal bar byed bzhin na//} ātmabhāvaṃ yathā dīpaḥ samprakāśayatīti cet \n bo.a.31kha/9.18; {chos nyid de mngon sum du byas shing bzung nas gang dang gang 'chad pa dang} … {gang dang gang yang dag par gsal bar byed pa dang} tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante…yadyadeva samprakāśayanti a.sā.3ka/2. yang dag bsags|= {yang dag par bsags pa/} yang dag bsags pa|= {yang dag par bsags pa/} yang dag bsams|= {yang dag par bsams pa/} yang dag bsams pa|= {yang dag par bsams pa/} yang dag bsil byed|santoṣaḥ — {'khor ba las ni phyir phyogs rnams kyi dka' thub nags/} /{yang dag bsil byed bsod nams ldan par rgyu zhing song /} cacāra saṃsāraparāṅmukhānāṃ santoṣapuṇyeṣu tapovaneṣu \n\n a.ka.32ka/3.148. yang dag bsos|= {yang dag par bsos pa/} yang dag bsos pa|= {yang dag par bsos pa/} yang dag bsrung|= {yang dag par bsrung ba/} yang dag bsrung ba|= {yang dag par bsrung ba/} yang dag bsrungs|= {yang dag par bsrungs pa/} yang dag bsrungs pa|= {yang dag par bsrungs pa/} yang dag lhags|= {yang dag par lhags pa/} yang dag lhags pa|= {yang dag par lhags pa/} yang dang yang du skyes pa|kri. punaḥ punaḥ jāyate — {gdol pa sme sha can rigs dang/} /{btso blag mkhan du yang yang skyes//} jāyate \n caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ \n\n śi.sa.76ka /74. yang dang yang du 'dod|= {yang dag yang du 'dod pa/} yang dang yang du 'dod pa|bhūyaskāmatā — {chos gos la sogs pa gya nom pa rnyed pa la yang dang yang du 'dod pa ni chog mi shes pa yin la} labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmatā asantuṣṭiḥ abhi.bhā.8ka/892; atibhūyaskāmatā — {yang dang yang du 'dod pa de yang ma rnyed pa kho na la yin gyi/} {rnyed pa la ni ma yin pa ma yin nam} nanu ca sā'tibhūyaskāmatā'labdha eva, na labdhe bhavatīti abhi.bhā.8kha/893. yang dang yang za ba|paramparābhojanam — {yang yang za ba'i ltung byed} paramparābhojane prāyaścittikam vi.sū.34kha/44; {yang yang za ba dang 'dus shing za ba dang} … {nyes pa med la} para(mparā)bhojanamapi nirdoṣaṃ gaṇabhojanam vi.sū.65ka/82. yang don du gnyer bar bya ba ma yin pa|apunaḥprārthanīyatvam — {yang don du gnyer bar bya ba ma yin pa'i phyir yid du 'ong ba yang ma yin no//} apunaḥprārthanīyatvānna kānteti abhi.bhā.33kha/998. yang 'dod pa|bhūyaskāmatā ma.vyu.2208 (bhūyaskāmatā {yang 'dod pa'am phyir zhing 'dod pa'am mang du 'dod pa 'am 'dod pa} ma.vyu.43kha); mi.ko.126ka; dra. {yang dang yang du 'dod pa/} yang ldan|= {a ga ru nag po} aguruḥ, kṛṣṇāguruḥ mi.ko.55ka \n yang na|atha vā — {gal te smra nyid ni/} /{rang rgyud kyis sgrub 'dod pa na/} /{de tshe rten ni grub pa min/} /{yang na the tshom za ma grub//} yadi vaktṛtvaṃ svatantraṃ sādhanaṃ matam \n tadānīmāśrayāsiddhaḥ sandigdhāsiddhatā'tha vā \n\n ta.sa.123ka/1070; {yang na gang dang gang ba lang gi sgra'i yul can gyi blo yin pa de ni da ltar gyi ba lang gi sgra'i yul can yin te} atha vā—yā yā gośabdaviṣayā buddhiḥ sā'dyatanagośabdaviṣayā ta.pa.136ka/723; {yang na rdzogs pa'i byang chub 'dod pa rnams nyid kyi khyad par dag go//} atha vā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni bo.pa.47ka/7; {dur khrod ri yi bya skyibs dang /} /{de bzhin mi med grong khyer dang /} /{yang na dben pa'am rgya mtsho'i mthar/} /{bza' ba 'di ni rab tu bza'//} śmaśāne girikuñje vā'mānuṣapure ca tathā \n atha vā vijane prānte idaṃ bhojanamārabhet \n\n he.ta.26kha/88; {rab tu 'bad pas gsad par bya/} /{yang na gnas nas spo bar bya//} māraṇīyāḥ prayatnena atha vā sthānacālanam \n\n gu.sa.123kha/72; atha ca — {yang na sred pa rnam par spyad pa rnams kyi 'dun pa bzhi ni} … {lnga tshan gnyis dang bzhi tshan gnyis yin} atha ca—tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ abhi.bhā.49kha/1060; {yang na zhes bya ba rgyas par 'byung ba ni} atha ceti vistaraḥ abhi.sphu.254ka/1060; yadvā — {byed pa'i las ni sa la sogs pa'i ste/} {rten pa la sogs pa'o//} {yang na rang gi mtshan nyid kyi byed pa gang yin pa ste 'di lta ste/} {gzugs kyi ni gzugs su yod pa'o//} kāritrakarma pṛthivyādīnāṃ dhāraṇādi \n yadvā yasya svalakṣaṇakṛtyam, tadyathā rūpaṇā rūpasya abhi.sa.bhā.45kha/63; {yang na 'brel bar 'byung bas na 'brel bar 'byung ba ste} yadvā—samutpadyata iti samutpādaḥ ta.pa.146ka/19; yadi vā — {yang na rnal 'byor nus byung ba'i/} /{'das dang ma 'ongs ltar gsal ba/} /{rtags dang lung la ma ltos pa'i/} /{yid ni rnal 'byor pa la yod//} yadi vā yogasāmarthyād bhūtājātanibhaṃ sphuṭam \n liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet \n\n ta.sa.126kha/ 1090; {nam mkha' dang 'dra ba'i skye bo ni nam mkha'i skye bo ste} … {yang na nam mkha' dang skye bo ni nam mkha'i skye bo ste/} gaganamiva janāḥ gaganajanāḥ \n …yadi vā, gaganaṃ ca janāśca te gaganajanāḥ bo.pa.56ka/18; api khalu — {yang na ye shes kyis ni mchog tu rtag pa dang nye bar zhi ba'i gnas rang mngon par byang chub pa la gnas pa'i yon tan gyis na rang gi don phun sum tshogs pa bstan pa dang} api khalu jñānena paramanityopaśāntipadasvābhisaṃbodhisthānaguṇāt svārthasampat paridīpitā ra.vyā.79kha/10; atha — {nag po'i brgyad kyi mtshan mo'am yang na ma nu'i nyin zhag la zhes pa} kṛṣṇāṣṭamyāṃ niśāyāmatha manudivasa iti vi.pra.83ka/4.170; {bzhengs dang bzhugs dang gshegs dang bzhud pa dang /} /{mnal dang mi gsung yang na gsung ba 'am//} sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam \n vi.va.126ka/1.15; vā — {tshangs lta sdang ba zhes bya ba ni rig byed la sdang ba'o//} {yang na de las byung ba'i shes pa ni tshangs pa'o//} brahmadviṣa iti vedadviṣaḥ \n tadudbhūtaṃ vā jñānaṃ brahma ta.pa.135ka/721; {yang na sku'i sgra ni tshogs kyi don te/} {skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no//} samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; {dang por 'byor ba brtags nas ni/} /{brtsam mam yang na mi brtsam bya//} pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā \n bo.a.22ka/7.47; {yang na bdag gi bsod nams mthus/} /{ma lus tshal ni me tog rgyas//} matpuṇyānāṃ prabhāvādvā nikhilaṃ puṣpitaṃ vanam \n a.ka.182ka/80.18; vā'pi — {yang na me tog phreng ldan pa/} /{de dag dkyil 'khor nyid du dor//} puṣpamālānvito vā'pi kṣepayed maṇḍale tu tam \n\n sa.du.115kha/190; punaḥ — {yang na gang dag gang du yang ma nges pa/} {de dag ni de la ltos pa med pa yang ma yin par 'gyur te} ye tu punaryatra na niyatāḥ, te tatrānapekṣā api na bhavantyeva ta.pa.226ka/168; tathā — {bcu bzhi 'am yang na tshes brgyad la/} /{dur khrod sol ba blangs nas ni//} caturdaśyāṃ tathā'ṣṭamyāṃ gṛhyāṅgāraṃ śmaśānataḥ \n gu.sa.126ka/78; ahosvit mi.ko.64ka; utāho ma.vyu.5437 (81ka); mi.ko.64ka \n yang phyi mo|prapitāmahī — {phyi mo/} {yang phyi mo} pitāmahī, prapitāmahī ma.vyu.3883 (64ka). yang phyir mi ldog pa|apunarāvṛttiḥ — {yang phyir mi ldog pa'i phyir nges par 'byung ba'o//} apunarāvṛttitvānniḥsaraṇam abhi.bhā.50ka/1061; apunarāvartanam — {nges par 'byung ba'i mtshan nyid ni rtag pa dang phan pa'i ngo bo nyid kyi dbang du byas pa ste/} {yang phyir mi ldog pa dang bde ba'i phyir phan pa dang bde ba dang go rims bzhin no//} niḥsaraṇalakṣaṇaṃ nityahitasvabhāvatāmadhikṛtya, apunarāvartanāt kṣematvācca yathākramaṃ hitaṃ kuśalam abhi.sa.bhā.55ka/76. yang ba|• vi. laghuḥ — {spu dma' ba la sogs pa ras kyi rnam pa yang ba gzhan dag kyang ngo //} anyeṣāṃ ca laghūnāṃ paṭaprakārāṇāṃ nikaṭaromaprabhṛtīnām vi.sū.73ka/90; {de la lci dang yang ba rnams/} /{mang dang nyung ba nyid spel bas/} /{mtho dma' yi ni rnam pa de/} /{brjod pa la sogs rnams la blta//} tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ \n uccāvacaprakāraṃ tad dṛśyamākhyāyikādiṣu \n\n kā.ā.321ka/1.81; {de yi bu mo dar bab mas/} /{rang gi bum pa rab lci ba/} /{ma rgan dag la byin nas ni/} /{de yi bum pa yang ba bzung //} tatsutā taruṇī bhāraṃ nijaṃ gurutaraṃ ghaṭam \n dattvā jananyai vṛddhāyai laghuṃ jagrāha tadghaṭam \n\n a.ka.198kha/83.31; laghvī — {byang chub sems dpa'i ltung ba lci ba dang yang ba rnams bshags pa} bodhisattvāpattīnāṃ gurvīṇāṃ laghvīnāṃ deśanā śi.sa.91kha/92; \n\n• saṃ. lāghavam — {lci ba dang 'gal ba'i yang ba dmigs pas ni lci ba nyid med par rtogs par byed kyi} lāghavaṃ hi gauravavirodhyupalabhyamānaṃ gurutvābhāvameva gamayati pra.a.148kha/159; laghutvam — {rdzu 'phrul la sogs pa'i sbyor ba ni yang ba dang sgra dang snang ba yid la byed pa yin no//} ṛddhyādīnāṃ tu laghutvaśabdālokamanasikaraṇaṃ prayogaḥ abhi.bhā.61kha/1110; {rdzu 'phrul gyi sbyor ba ni yang ba yid la byed pa yin no//} laghutvamanasikaraṇam ṛddheḥ prayogaḥ abhi.sphu.279kha/1110; {lci ba/} {yang ba} gurutvam, laghutvam ma.vyu.1907 (40ka); \n\n• pā. 1. laghimā, aiśvaryabhedaḥ — {dbang phyug ni rnam pa brgyad de/} {phra ba dang yang ba dang} … {dga' mgur gnas pa'o//} aiśvaryamaṣṭavidham — aṇimā, laghimā…yatra– kāmāvasāyitā ca ta.pa.271kha/1011; ma.vyu.4558 (71ka); mi.ko.100kha 2. lāghavam, sattvasya kāryam — {snying stobs kyi 'bras bu ni rab tu dang ba dang yang ba dang zhen pa dang 'phel ba dang dga' ba rnams yin no//} prasādalāghavābhiṣvaṅgodgharṣaprītayaḥ sattvasya kāryam ta.pa.150kha/27. yang ba nyid|• saṃ. laghutā— {de nas bde gshegs la btud de/} /{mi bdag rang gi gnas su song /} /{sdig pa'i khur po chen po ni/} /{yang ba nyid bzhin rnam par rig//} tataḥ praṇamya sugataṃ prayātaḥ svapadaṃ nṛpaḥ \n mahataḥ pāpabhārasya viveda laghutāmiva \n\n a.ka.340kha/44.48; laghutvam — {gang lus 'di la rlung dang rlung gi rnam pa dang yang ba nyid dang g}.{yo ba nyid dang} yatkiñcidasmin kāye vāyurvāyugataṃ laghutvaṃ samudīraṇatvam śi.sa.137kha/133; \n\n• pā. laghutvam 1. vāyudhātoḥ lakṣaṇam — {'dir lus la sa ni sra ba'o//} {chu ni gsher ba'o//} {me yang tsha ba nyid do//} {gang gi phyir bskum pa rkyong bar byed pa'i rlung ni yang ba nyid do//} iha śarīre pṛthivī kaṭhinam, ambu dravam \n api haviruṣṇatvaṃ ca vāyurlaghutvam, yataḥ saṅkocanaṃ prasāraṇaṃ karoti vi.pra.233kha/2.33 2. spraṣṭavyabhedaḥ — {reg bya rdzas kyi rang bzhin ni bcu gcig ste/} {'byung ba chen po bzhi dag dang 'jam pa nyid dang} … {yang ba nyid dang} … {lci ba nyid ni gang gis na dngos po rnams 'jal bar byed pa'o/} /{bzlog pa ni yang ba nyid do//} spraṣṭavyamekādaśadravyasvabhāvam—catvāri mahābhūtāni, ślakṣṇatvam…laghutvam…gurutvaṃ yena bhāvāstulyante \n laghutvaṃ viparyayāt abhi.bhā.31ka/35. yang ba mi spong ba|viṣamāparihāraḥ ma.vyu.6957 ( {yang ba mi spongs pa} ma.vyu.99ka). yang ba mi spongs pa|= {yang ba mi spong ba/} yang ba yid la byed pa|laghutvamanasikaraṇam — {rdzu 'phrul la sogs pa'i sbyor ba ni yang ba dang sgra dang snang ba yid la byed pa yin no//} ṛddhyādīnāṃ tu laghutvaśabdālokamanasikaraṇaṃ prayogaḥ abhi.bhā.61kha/1110. yang ba'i yul|vi. laghuviṣayaḥ, o yā — {ring zhing yan lag thams cad rdzogs la/} {nges par yang ba'i yul dang skra ni ring ba sna tshogs ma zhes pa ste mA ma kI'o//} dīrghā sarvāṅgapūrṇā khalu laghuviṣayā citriṇī dīrghakeśeti māmakī vi.pra.165kha/3.141. yang byar med pa nyid|apunaḥkartavyatā — {de gnyis kyis ma rig pa ma lus par spangs pa'i phyir dang /} {rang gi don byas pa dang yang byar med pa nyid yang dag pa ji lta ba bzhin du rtogs pa'i phyir ro//} aśeṣāvidyāprahāṇāt tābhyāṃ svārthasya yathābhūtaṃ kṛtāpunaḥkartavyatāvabodhācca abhi.bhā.38ka/1016. yang 'byung|= {yang 'byung ba/} yang 'byung ba|• vi. paunarbhavikaḥ, o kī — {ji ltar sngon byas pa'i las rnam par shes pa'i rgyu yang 'byung bas bag chags kyi dus su} yathā nibandhanaṃ vijñānasya pūrvakṛtaṃ karma paunarbhavikaṃ vāsanāvastham ma.ṭī.208kha/31; {yang 'byung ba'i sred pa} tṛṣṇā paunarbhavikī la.vi.200ka/303; punarjātaḥ — {yang 'byung ba'i skra dang sen mo dang rtswa dang chu bo'i rgyun la sogs pa} lūnapunarjātānāṃ keśa– nakhatṛṇādīnāṃ nirjharādīnām ta.pa.135kha/722; \n\n• saṃ. punarbhavaḥ — {gang ga sgo nas ku sha 'khyil/} /{bil ba can dang sngon po'i ri/} /{ka na kha la'i 'jug ngogs su/} /{khrus byas yang 'byung srid ma yin//} gaṅgādvāre kuśāvarte bilvake nīlaparvate \n snātvā kaṇakhale tīrthe sambhavenna punarbhavaḥ \n\n pra.a.175kha /527; \n\n• dra.— {dro ba dang du ba dang me yang 'byung ngo //} ūṣmā dhūmaḥ śikhā vā niścarati sa.du.116ka/194; {gnyis kyis mtha' brjod ci slad du/} /{ji lta bu yang 'byung ba lags//} ubhayāntakathā kena kathaṃ vā sampravartate \n\n la.a.64kha/11; {rdzing bu me tog gis shin tu gang ba yang 'byung bar 'gyur} atipuṣpāvakīrṇāḥ puṣkariṇyaḥ prādurbhavanti kā.vyū.208ka/266; {don 'di la 'jug par 'gyur ba bdag la 'jig rten 'dir zad pa'i zhad tsam yang 'byung ba ma yin la} naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo'pi sambhavati bo.pa.100kha /68. yang 'byung ba can|vi. paunarbhavikī — {dga' ba'i 'dod chags dang ldan pa yang 'byung ba can gyi sred pa ni ma lta bur gnas so//} tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate la.a.110ka/56. yang 'byung ba pa|vi. paunarbhavikaḥ — {de de ltar don du gnyer bas le los gnas pa ma yin zhing} … {kun nas nyon mongs pa dang yang 'byung ba pa dang} … {sdig pa mi dge ba'i chos rnams dang ma 'dres pa ste} sa evamarthī na kusīdo viharati…na vyavakīrṇapāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ bo.bhū.98kha/125. yang 'byung ba'i sred pa|tṛṣṇā paunarbhavikī — {gang 'di yang 'byung ba'i sred pa dang dga' ba'i 'dod chags dang ldan pa dang de dang der mngon par dga' ba ste/} {'di ni sdug bsngal kun 'byung ba zhes bya'o//} yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī ayamucyate duḥkhasamudayaḥ la.vi.200ka/303. yang ma yin|nāpi — {gang zhig gang du skye ba ma yin zhing snga nas gnas pa yang ma yin zhing phyis yul gzhan nas 'ongs pa dang ldan pa yang ma yin pa de dag der dmigs pa'am 'jug pa ma yin te} ye yatra notpannāḥ, nāpi prāgavasthāyinaḥ, nāpi paścādanyato deśādāgatimantaḥ, te tatra nopalabhyante, nāpi vartante ta.pa.304kha/322. yang mig|1. kaṭakaḥ, o kam— {sgo gdod pa dang /} {sgo glegs dang /} {lag zungs dang yang mig gzug par bya'o//} dvārakaraṇakavāṭaka (ṭāyāmapaṭṭa)kaṭakadānam vi.sū.39kha/49; {sgor sgo glegs dang sgo gtan dang yang mig dang lag gzungs legs par bya'o//} dvāre kavāṭārgaḍakaṭakāyāmapaṭṭasamāyojanam vi.sū.6ka/6 \n 2. tirakaḥ ( tila– kaḥ e.ko.253) — {de nas byang chub sems dpa' tsan dan sbrul gyi snying po las byas pa'i yi ge'i shing lha'i tshon gyis byugs pa gser gyi yang mig gis btags pa} … {thogs te} atha bodhisattva uragasāracandanamayaṃ lipi– phalakamādāya divyārṣa (vyavarṇakaṃ pā.bhe.)suvarṇatirakaṃ samantānmaṇiratnapratyuptam la.vi.66ka/88. yang ming|= {a ga ru} laghunāma, aguruḥ mi.ko.55ka \n yang mes|= {yang mes po/} yang mes po|prapitāmahaḥ, pitāmahasya pitā — {phas mchod pha yi pha dang mes/} /{de yi pha dang yang mes po//} pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ \n a.ko.172ka/2.6.33; pitāmahapitā prapitāmahaḥ syāt a.vi.2.6.33; {mes po/yang} {mes po} pitāmahaḥ, prapitāmahaḥ ma.vyu.3881 (64ka). yang tsha|naptā — {yang tsha rnams ni brgyad de shan pa la sogs pa'o//} naptaro'ṣṭau haḍḍikādayaḥ \n vi.pra.163ka/3.128. yang tsha mo|naptrī (naptā iti pāṭhaḥ)— {phyugs kyi skye bo 'jigs ster tsartsi kA sogs brgyad ni yang tsha mo'o//} paśujanabhayadā naptaraścarcikādyā aṣṭau vi.pra.163ka/3.127. yang tsha'i bu|naptṛputraḥ — {yang tsha'i bu ni lcags mkhan la sogs pa rnams te} naptṛputrā lohakārādayaḥ vi.pra.163ka/3.128. yang yang|= {yang dang yang /} yang yongs su nyams par mi 'gyur ba|apunaḥparihāṇiḥ — {yang yongs su nyams par mi 'gyur ba'i sgo nas dbang po thob pa'i phyir bzod pa dag la ni dbang po rnams so//} apunaḥparihāṇita ādhipatyaprāptatvāt kṣāntiṣvindriyāṇi abhi.bhā.39kha/1021. yang rung|• avya. api — {za yang rung btung yang rung rtag par rgyun du dran par gyis la} bhuñjāno'pi pibannapi satatasamitamanusmara śi.sa.8ka/9; {hwags kyi ro dang} … {tshwa dang dar ba dang tha na chu yang rung ste/} {btung bar bya ba gang yin pa de ni 'thungs pa zhes bya'o//} yatpuna pīyate khaṇḍarasaṃ vā…śuktaṃ vā takraṃ vā'ntataḥ pānīyamapi \n idamucyate pītam śrā.bhū.46kha/117; vā — {gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug /'dul} {bar byed/} {'dzud par byed/} {'jog par byed pa} paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati bo.bhū.13kha/17; {dgra bcom pa'am phyir mi 'ong ba yang rung ste zag pa med pa'i bsam gtan bzhi pa rgyun dang ldan pa la snyoms par 'jug cing} arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate abhi.bhā.24kha/960; {dgon par song yang rung} … {bla gab med par song yang rung} araṇyagatasya vā…abhyavakāśagatasya vā a.sā.44kha/25; {de bas dgra 'am mdza' yang rung /} /{mi rigs byed pa mthong gyur na//} tasmādamitraṃ mitraṃ vā dṛṣṭvā'pyanyāyakāriṇam \n bo.a.15kha/6.33; {phyug gam yang na dbul yang rung /} /{khyim na gnas pa nad du che//} gārhasthyaṃ mahadasvāsthyaṃ sadhanasyādhanasya vā \n jā.mā.96kha/111; ca — {de ltar na 'gro yang rung mi 'gro yang rung /} {ba lang ni ba lang gi sgrar grub pa bzhin no//} tathā ca gacchatyagacchati ca gavi gośabdaḥ siddho bhavati nyā.ṭī.40ka/39; \n\n• dra.— {blo gros chen po} … {ma byas pa dang byed du ma bcug pa dang ma brtags pa zhes bya ba'i sha yang rung ba med na} na ca mahāmate akṛtakamakāritamasaṅkalpitaṃ nāma māṃsaṃ kalpyamasti la.a.156ka/103; {gang yang rung ba/} {ci yang rung ba/} yang bshad pa|āha ca — {yang bshad pa} … {ce'o//} āha ca … iti ta.pa.216kha/903; api vyākhyātaḥ — {'dis ni dran pa nyams pa yang bshad pa yin no//} anena smṛtisampramoṣo'pi vyākhyātaḥ pra.a.181kha/196; dra.— {phung po'i rnam grangs tha dad pa/} /{ngas ni rnam pa brgyar yang bshad//} paryāyabhedaṃ skandhānāṃ śatadhā deśayāmyaham \n\n la.a.185ka/154; {'dis ni grog ma 'pho ba dang nya 'phar ba la sogs pa las char pa la sogs pa rjes su dpog pa yang bshad pa yin te} etena pipīlikotsaraṇamatsyavikārādervarṣādyanumānamuktam pra.vṛ.265ka/5. yang sos|nā. sañjīvaḥ, narakaḥ — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang} … {pad ma ltar gas pa dang pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ sañjīvaṃ…padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2; {yang sos ni gang du sems can shi ba rnams rlung dag gis 'tsho bar byed pa'o//} sañjīvaḥ, yatra sattvān mriyamāṇān vāyavo jīvayanti abhi.sphu.243ka/380. yang srid|= {yang srid pa/} yang srid can|= {sen mo} punarbhavaḥ, nakhaḥ — {yang srid can dang lag skyes dang /} /{gcod byed sen mo mo ma yin//} punarbhavaḥ kararuho nakho'strī nakharo'striyām \n a.ko.176ka/2.6.83; punaḥ punarbhavatīti punarbhavaḥ \n bhū sattāyām a.vi.2.6.83. yang srid pa|• pā. punarbhavaḥ — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50; {yid kyi dbang po ni yang srid par mtshams sbyor ba dang dbang gi ngo bo dang mthun par byed pa dag la dbang byed de//} manindriyasya punarbhavasambandhavaśibhāvānuvartanayoḥ \n abhi.bhā.53kha/138; {yang srid pa'am las kyi srid pa'i rtsa ba ni phra rgyas rnams yin} punarbhavasya karmabhavasya vā mūlamanuśayāḥ abhi.sphu.88ka/759; {gang zhig nor ldan chog mi shes/} /{med do med do zhes bzlos pa/} /{gal te de yis rab zhi na/} /{yang srid dag tu su zhig 'gyur//} nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ \n punarbhave bhavet ko vā sa eva praśamo yadi \n\n a.ka.92kha/9.76; \n \n\n• dra.— {phal cher nges la the tshom za/} /{gtso bo'i don ni yang srid phyir//} sandigdho gauṇaniyamo mukhyārthasyāpi sambhavāt \n\n ta.sa.128kha/1103; {yang srid par skye ba len pa} punareva bhavo– papattimupādadāti ra.vyā.100kha/ 48; {zhes bya ba yang srid pa yin la} ityapi sambhāvyate ta.pa.323ka/1113. yang srid pa'i|paunarbhavikaḥ, o kī — {yang srid pa'i sred pa dga' ba'i 'dod chags dang ldan pa} tṛṣṇā paunarbhavikī nandīrāgasahagatā abhi.sphu.319kha/1206. yang srid pa can|vi. paunarbhavikī — {dga' ba'i 'dod chags dang ldan pa yang srid pa can gyi sred pa dang /} {gang la mtshams sbyar nas 'gro ba rnams kyi mtshams sbyar ba 'byung ba'o//} tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ sandhāya gatisandhayaḥ prajāyante la.a.119kha/66. yang srid pa pa|vi. paunarbhavikaḥ — {dgra bcom pa dag la so so'i skye bo'i gnas skabs na byas pa yang srid pa pa'i las dge ba'am mi dge ba ma nges pa dag ni med pa ma yin mod kyi} na hyarhatāṃ pṛthagjanāvasthāyāṃ kṛtāni kuśalākuśalāni paunarbhavikānyanityā (yatā bho.pā.)– ni karmāṇi na santi abhi.sphu.88ka/759. yang srid pa zad pa|vi. kṣīṇapunarbhavaḥ — {dge slong 'di thams cad ni yang srid pa zad pa yin gyis} ete sarve bhikṣavaḥ kṣīṇapunarbhavāḥ vi.va.131ka/1.20. yang srid pa rab tu 'byung ba|punarbhavaprarohaṇatā — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50. yang srid pa la 'dun pa|punarbhavacchandaḥ — {gyur cig snyam pa ni bye brag tu med par yang srid pa la 'dun pa yin no//} syāmityabhedena punarbhavacchandaḥ abhi.bhā.49kha/1059. yang srid par skye bar byed pa|vi. paunarbhavikaḥ — {le lo can ni sdug bsngal bzhin du gnas pa ste/} {sdig pa mi dge ba'i chos kun nas nyon mongs par byed pa/} {yang srid par skye bar byed pa} … {'dres pa yin te} duḥkhaṃ hi kusīdo viharati vyavakīrṇa(:) pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ a.śa.241kha/222. yang srid par 'gro ba|punarbhavagamanam — {yang srid par 'gro bar bsgos pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} punarbhavagamanādhivāsitatāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.253kha/50. yang srid par nying mtshams sbyor ba|punarbhavapratisandhānam — {bye brag med par yang srid par nying mtshams sbyor ba ni mngon par 'grub pa yin no//} abhedena punarbhavapratisandhānamabhinirvṛttiḥ abhi.bhā.7ka/888. yang sred|bhūyaḥspṛhā — {rnyed la yang sred chog mi shes/} /{ma rnyed la 'dod 'dod chen can//} labdhe bhūyaḥspṛhā'tuṣṭiralabdhecchā mahecchatā \n\n abhi.ko.18kha/6.6. yang slob|praśiṣyaḥ mi.ko.121ka \n yangs|= {yangs pa/} yangs can|= {yangs pa can/} yangs ldan|viśālā, karkaṭībhedaḥ mi.ko.60ka \n yangs ldan pa|= {yangs ldan/} yangs ldan ma|= {sa gzhi} pṛthvī, bhūḥ mi.ko.146ka \n yangs pa|• vi. 1. vistīrṇaḥ — {sa phyogs bdag gir bzung med pa/} /{rang bzhin gyis ni yangs rnams su//} amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ bo.a.24kha/8. 28; {sa phyogs go skabs yangs pa zhig tu} vistīrṇāvakāśe pṛthivīpradeśe a.śa.27ka/23; viśālaḥ, o lā — {gser gyi ri bo'i brag ltar yangs pa'i brang //} kanakagi– riśilāviśālavakṣāḥ jā.mā.38ka/45; {spyan yangs pa dang rdzi ma stug/} /{pad ma'i 'dab ma 'dra ba dang //} viśāle nayane pakṣma citaṃ padmadalākṣitā \n\n abhi.a.12kha/8.29; {byis pa smra ba'i spros la dga' ba dag/} /{yang dag nyid la blo gros yangs mi byed//} jalpaprapañcābhiratā hi bālāstattve na kurvanti matiṃ viśālām \n la.a.129ka/75; āyataḥ — {ma nyams zla ba'i 'od ldan yangs pa'i mig/} … {de la//} aklībacandradyutimāyatākṣaṃ…tam a.ka.52ka/59.23; {mig gi sprin yangs pa} āyatanetraraṅgaḥ ga.vyū.234ka/311; {zhabs kyi rting pa yangs pa} āyatapādapārṣṇiḥ bo.bhū.193ka/259; {shin tu yangs pa sha ra'i nags//} atyāyataṃ śaravaṇam a.ka.114kha/64.314; vyāyataḥ — {legs gnas 'khor los mtshan pa dang /} /{yangs dang zhabs long mi mngon dang //} suprati– ṣṭhitacakrāṅkavyāyatotsaṅgapādatā ra.vi.120kha/94; \n{ro dang ldan yang rnam par yangs pa'i me tog don mthun yongs btang nas/} … {rkang drug pa ni nags rnams su/} … {'khyam par byed//} sarasamapi vihāya vyāyataṃ puṣpasārthaṃ…bhramati…ṣaṭpadaḥ kānaneṣu \n\n a.ka.28ka/53.12; pratataḥ — {rin chen chos rab che yangs 'byung phyir rin chen chos kyi 'byung gnas bzhin//} prodbhūterdharmaratnapratatasumahato dharmaratnākarābham \n sū.a.153ka/37; vipulaḥ — {khyim yangs shing rgya che} gṛhaṃ vipulaṃ vistīrṇam su.pra.3ka/4; {rin chen tshogs ni yangs pa dag//} vipulo ratnasañcayaḥ a.ka.289ka/107.12; {de byams pa dang ldan pa'i sems yangs pa} … {nye bar bsgrubs te gnas so//} sa maitrīsahagatena cittena vipulena… upasampadya viharati da.bhū.198kha/21; {'jig rten gsum gyi snying po yi/} /{dbang phyug sems yangs rnams la rtswa//} trailokyasāramaiśvaryaṃ tṛṇaṃ vipulacetasām \n\n a.ka.294ka/108.26; {mi bdag yangs pa'i spyan ldan rnams//} nṛpān vipulalocanān a.ka.345kha/45.39; prabhūtaḥ — {ljags yangs srab la zangs kyi mdog 'dra ba/} /{de yis rang gi zhal gyi gdong yang khebs//} jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakam \n śi.sa.171kha/169; viṣadaḥ — {tshig phun sum tshogs pa'i tshigs su bcad pa/} … {mi zhan pa ni grong khyer pa ste/} {'khor la khyab pa'i phyir ro//} … {yangs pa ni gtugs pa med pa'o//} vāksampattau ślokaḥ \n…adīnā paurī parṣatpūraṇāt…viṣadā aparyāttā sū.a.182ka/77; mahat — {ji ltar sa khung yangs brkos pas/} /{nam mkha' la ni che blo nyid/} /{dog pa la ni blo chung 'gyur//} yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ \n alpāyāṃ vā'lpadhīḥ ta.sa.81kha/752; pṛthuḥ — {yul shin tu ches yangs gnon par gnas pa'i ras yug la sogs pa'i dngos por rtogs} ( {gtogs} ) {pa'i dmar po la sogs par bstan par 'dod pa} pṛthutaradeśāvakrāntivyavasthitaśāṭakādipadārthagataraktādipratipādanecchā ta.pa.265kha/247; {gzi brjid yangs pas} pṛthutejāḥ rā.pa.228kha/121; visārī — {'khor ba yangs pa'i mya ngam lam chen} … {yang dag rgal byed} saṃsāravisārimāravamahāmārgaḥ samullaṅghyate a.ka.134ka/67.1 2. udāraḥ — {yangs par 'byung ba la zhugs pa} u– dāraniḥsaraṇapratipannaḥ ga.vyū.204kha/287; {chos yangs skye dgu rnams la rnam pa kun tu phan byed} udāradharmaṃ hitakaramasakṛtsarvathaiva prajānām sū.bhā.181ka/76; \n\n• saṃ. = {yangs pa nyid} vipulatā — {nam mkha' ni yangs pa la sogs pa de nyid yin no zhe na/} {snga ma ci ste mi dmigs} ākāśaṃ tu tadeva vipulatādi \n kasmāt pūrvavannopalakṣyate pra.a.195ka/550; vaipulyam — {sangs rgyas rnams las zhi gnas dang /} /{ye shes yangs pa thob bya'i phyir//} buddhebhyaḥ… śamathajñānavaipulyagamanāya hi \n\n sū.a.190ka/88; vaipulyatā — {btsun pa bcom ldan 'das sa brten pa'i sems can de dag thams cad kyang 'phel zhing rgyas la yangs par 'gyur} imāni ca bhadanta bhagavan sarvasattvāni pṛthivīsanniśritāni vṛddhivirūḍhivaipulyatāṃ ca gamiṣyanti su.pra.34ka/65; audāryam — {sangs rgyas kyi zhing phyi rol yangs pa mngon par rtogs par 'gyur ba'i rigs} bāhyabuddhakṣetraudāryābhisamayagotram la.a.80kha/28; {zab yangs rgya che ye shes dang /} /{phun sum tshogs pa'i zhing rnams ni/} /{rgyal ba'i sras po nams la bshad//} gāmbhīryaudāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca \n deśemi jinaputrāṇām la.a.166kha/120; \n\n• u.pa. peśalaḥ — {skye rgu'i bsod nams ma yin pa/} /{yongs su smin pas pha lta bu/} /{rgyal po mnyes gshin yangs pa ni/} /{dran pa'i lhag ma nyid du gyur//} apuṇyaparipākeṇa prajānāṃ janakopamaḥ \n saṃyātaḥ smṛtiśeṣatvaṃ rājā vātsalyapeśalaḥ \n\n a.ka.91ka/9.61. yangs pa can|• nā. vaiśālī, nagaram — {grong khyer chen po yangs pa can} … {me tog gi ra ba dang nags tshal gyi phreng ba me tog kun tu rgyas pa dang ldan pa} vaiśālī mahānagarī… puṣpavāṭikāvanarājisaṅkusumitā ca la.vi.14ka/15; {yangs pa can na spre'u rdzing gi 'gram gyi khang pa brtsegs pa'i gnas na rten cing bzhugs so//} vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām a.śa.5kha/4; ma.mū.149kha/62; \n\n• saṃ. 1. = {sle tres} viśalyā, guḍūcī — {bu zas bcad skye sle tres dang /} /{rgyud ldan bdud rtsi 'tsho byed dang /} /{zla ba'i mgul pa yangs pa can/} /{sbrang gi lo ma nyid kyang ngo //} vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā \n\n jīvantikā somavallī viśalyā madhuparṇyapi \n a.ko.160ka/2.4.83; vigataṃ śalyamasyā iti viśalyā a.vi.2.4.83 2. = {sa gzhi} urvī, bhūḥ mi.ko.146ka \n yangs pa can gyi|vaiśālikaḥ — {skabs der chen po zhes bya ba/} /{yangs pa can gyi tshogs kyi gtsos//} atrāntare mahānnāma vaiśālikagaṇāgraṇīḥ \n a.ka.179kha/20.49; {gsang nas rgyu zhing de yi bkas/} /{yangs pa can gyi grong khyer song //} gūḍhacārī tadādeśād vaiśāla (?li)– kapurīṃ yayau \n\n a.ka.178kha/20.37; dra.— {yangs pa can pa/} yangs pa can gyi tshogs kyi gtso|vaiśālikagaṇāgraṇīḥ — {skabs der chen po zhes bya ba/} /{yangs pa can gyi tshogs kyi gtsos//} atrāntare mahānnāma vaiśālikagaṇāgraṇīḥ \n a.ka.179kha/20.49. yangs pa can pa|vi. vaiśālikaḥ — {yon tan gyis bkug blo ldan blon/} /{'ongs pa yangs pa can pa yi/} /{gus pa'i spyod pas mchod de nas/} /{tshogs kyi gtso bo'i gnas su bzhag//} dhīmānamātyaḥ prāpto'tha kṛṣṭo vaiśālikairguṇaiḥ \n pūjitaḥ praṇayācāraiḥ saṅghamukhye pade sthitaḥ \n\n a.ka.177kha/20.21. yangs pa can pa'i tshogs|vaiśāliko gaṇaḥ — {yangs pa can pa'i tshogs rnams kyis/} /{ston pa mchod pa'i skabs ma thob/} /{nor can la ni rab khros te/} /{gnas nas dbyung ba'i rtsom pa byas//} alabdhapūjāvasaraḥ śāsturvaiśāliko gaṇaḥ \n dhanikāya paraṃ kruddhaścakrurniṣkāsanodyamam \n\n a.ka.238ka/90.16; {yangs pa can pa'i tshogs rnams kyis/} /{thun mong du byas bud med mchog /mdzes} {ma byin pa chu shing 'dra/} /{chu shing nang nas byung bar thos//} vaiśālikairvarārohā gaṇaiḥ sādhāraṇīkṛtā \n rambhoruḥ śrūyate kāntā rambhāgarbhasamudbhavā \n\n a.ka.181kha/20.72. yangs pa dang 'bring dang tha ma|udāramadhyanikṛṣṭatā — {yangs pa dang 'bring dang tha ma dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} udāramadhyanikṛṣṭatāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.252kha/50. yangs pa'i grong khyer|nā. vaiśālī, nagaram — {'phags pa yangs pa'i grong khyer du 'jug pa'i mdo chen po} āryavaiśālīpraveśamahāsūtram ka.ta.628. yangs pa'i spyan|nā. viśālanetraḥ, bodhisattvaḥ ma.vyu.678 (16ka). yangs pa'i spyan ldan|vi. vipulalocanaḥ — {khyod ni kun tu ma brtags par/} /{byed mas g}.{yo ba 'ba' zhig las/} /{mi bdag yangs pa'i spyan ldan rnams/} /{yongs btang bdag ni long ba 'dams//} asamīkṣitakāriṇyā tvayā kevalacāpalāt \n vṛto'hamandhaḥ saṃtyajya nṛpān vipulalocanān \n\n a.ka.345kha/45.39. {yangs pa'i blo} nā. viśālabuddhiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {yangs pa'i blo dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…viśālabuddhinā ca ga.vyū.276kha/3. yangs pa'i blo can|vi. viśālabuddhiḥ — {yangs pa'i blo can zhi dang dul la dga'/} /{de ni rtag tu bdud rtsi'i ro yis mgu//} śamadamanirato viśālabuddhiḥ amṛtarasena ca sarvadā sa tuṣṭaḥ rā.pa.234kha/129. yangs pa'i mig|• vi. āyatākṣaḥ — {ma nyams zla ba'i 'od ldan yangs pa'i mig/} /{phrag mtho pus mor lag pas sleb de la/} /{mdza' bas brlan pa'i blo yis mngon phyogs te/} /{ma yi chun ma de yis rab smras pa//} aklībacandra– dyutimāyatākṣaṃ pīnāṃsamājānuvilambabāhum \n abhyetya taṃ sneharasārdracittā yavīyasī sā jananī jagāda \n\n a.ka.52ka/59.23; \n\n• nā. viśālanetraḥ, bodhisattvaḥ mi.ko.105kha \n yangs pa'i mig can|vi. viśālākṣī — {na chung yangs pa'i mig can ni/} /{gzugs dang lang tshos brgyan rnyed nas//} prāpya kanyāṃ viśālākṣīṃ rūpayauvanamaṇḍitām \n gu.sa.102ka/25. yangs pa'i brtson 'grus dang ldan pa|vi. vipulavīryaḥ — {de de ltar bzod pa dang ldan} … {yangs pa'i brtson 'grus dang ldan pa yin} sa evaṃ kṣamopetaḥ…vipulavīryaśca…bhavati da.bhū.208ka/25. yangs pa'i ye shes dang ldan pa|vi. vipulajñānī— {de byang chub sems dpa'i dbang bcu po 'di dag thob ma thag nas bsam gyis mi khyab pa'i ye shes dang ldan pa yin} … {yangs pa'i ye shes dang ldan pa yin} sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati…vipulajñānī ca da.bhū.245kha/46. yangs pa'i shes rab|vi. pṛthuprajñaḥ, śrāvakasya ma.vyu.1108 (pṛthuprajñā {shes rab yangs pa} ma.vyu.24ka). yangs pa'i bsam pa can|vi. vipulāśayaḥ — {mi bdag ni/} /{mi g}.{yo yangs pa'i bsam pa can//} nṛpatirniṣkam– pavipulāśayaḥ a.ka.51kha/5.53. yangs par 'gyur|kri. viśālībhavati — {sgo dog pa rnams ni yangs par gyur to//} saṃkṣiptāni viśālībhavanti a.śa.57kha/49. yangs par byas pa|bhū.kā.kṛ. vaipulyaṃ kṛtam — {rta gdong slong ba gcig de yang /} /{gang gis da dung yongs ma rdzogs/} /{rin chen 'byung gnas byed po yis/} /{yangs par byas pa'ang 'bras bu med//} ratnākarasya vaipulyaṃ niṣphalaṃ vedhasā kṛtam \n adyāpi pūrito yena naiko'pyarthī sa vāḍavaḥ \n\n a.ka.57ka/6.43. yangs par byed|kri. vipulayati — {skad cig la ni re ba'i 'ching ba yangs par byed cing dog par byed//} kṣaṇādāśābandhaṃ vipulayati saṅkocayati ca a.ka.22ka/52.30. yangs par byed pa|= {yangs par byed/} yangs ma|• saṃ. = {sa gzhi} vipulā, bhūḥ mi.ko.146ka; \n\n• pā. vṛhatī, chandabhedaḥ mi.ko.93ka; \n\n• dra.— {nyon cig lha mo mig yangs ma//} śṛṇu devi viśālākṣi he.ta.26kha/88; {mig yangs ma des do shal yang /} /{de yi mgrin par yongs 'phangs nas//} sā'pi hāraṃ parikṣipya kaṇṭhe tasyāyatekṣaṇā \n a.ka.264ka/31.55. yangs shing bdag nyid chen po'i bsam pa rtogs pa|pā. udāramāhātmyāśayaprativedhaḥ, prativedhaprāyogikabhedaḥ — {rtogs pa sbyor ba pa ni rnam pa bcu gcig tu rig par bya ste/} {glo bur ba nyid rtogs pa dang} … {yangs shing bdag nyid chen po'i bsam pa rtogs pa dang} prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ, āgantukatvaprativedhataḥ… udāramāhātmyāśayaprativedhataḥ sū.vyā.167kha/59. yangs shing tshad med pa|vipulāpramāṇaḥ, mahāsamudrasyākārabhedaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste} … {yangs shing tshad med pa dang} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…vipulāpramāṇataśca da.bhū.277kha/66. yad yod|selaḥ, saṃkhyāviśeṣaḥ ma.vyu.7766 (110ka); seluḥ ma.vyu.7895 (111ka). yan gar|= {yan gar ba/} yan gar ba|• vi. kevalaḥ — {gal te mngon sum yan gar bas/} /{rigs ni rtogs pa ma yin na//} yadi pratyakṣato jātirna pratīyeta kevalāt \n pra.a.9kha/11; {de lta bas na spyod pa pa khyed cag la rim pa nyid tshig dang brjod pa nyid du thal bar 'gyur gyi/} {yi ge yan gar ba rnams ni ma yin te} evaṃ sati kramasyaiva padatvaṃ vācakatvaṃ bhavatāṃ mīmāṃsakānāṃ prasajyate, na tu kevalānāṃ varṇānām ta.pa.156kha/766; asahāyaḥ — {gang gi phyir lta ba 'di dag yan gar ba ni 'jog pa'i rjes su mthun pa ma yin gyi grogs dang bcas nas 'jog pa'i rjes su mthun pa} yasmādetā dṛṣṭayo'sahāyāḥ nāsanānukūlāḥ \n sasahā– yāstvāsanānukūlā bhavanti abhi.sphu.128kha/832; śuddhaḥ — {khams kyi don yan gar ba ni byed pa po yang tha dad pas tha dad pa ma yin no zhe na} dhātvarthastu śuddho na kārakabhedād bhedī pra.a.14kha/17; \n\n• avya. kevalam — {sngon por snang ba mthong ba yin/} /{phyi rol yan gar don yod min//} darśanaṃ nīlanirbhāsaṃ nārtho bāhyo'sti kevalam \n\n pra.vā.131ka/2.335. yan cad|= {yan chad/} yan chad|• avya. ūrdhvam — {lte ba yan chad skyes bu'i rnam pa man chad sbrul gyi rnam pa} nābhyūrdhvaṃ puruṣākārāvadhaḥ sarpākārau vi.pra.73ka/4.136; {bsam gtan gsum pa na ni bde ba dang mtshungs par ldan no//} {man chad na ni yid bde ba dang mtshungs par ldan no//} {yan chad na ni btang snyoms dang mtshungs par ldan no//} tṛtīye dhyāne sukhena, adhastāt saumanasyena ūrdhvamupekṣayā abhi.bhā.252kha/851; param — {de yan chad skad cig ma bzhi la ni de la shes pa re re 'phel bar shes par bya ste} ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā abhi.bhā.52ka/1068; pareṇa — {de yan chad ni lung ma bstan//} pareṇāvyākṛtāstataḥ abhi.ko.18ka/5.52; uttari — {de yan chad la nyes byas bshags par bya ste} tato vā u– ttari duṣkṛtā deśayitavyā bo.bhū.97kha/124; prāk — {nad pa rab tu dbyung ba dang bsnyen par rdzogs par mi bya'o//} {bkol ba chad pa yan chad do//} na glānaṃ pravrājayeyurupasampādayeyurvā \n kṛtaprākpraṇihitāt vi.sū.4ka/4; \n\n• vi. ūrdhvaḥ — {yan chad ni/} /{bzhi la re re 'phel dang ldan//} ūrdhvastu caturṣvekaikavṛddhimān abhi.ko.22kha/7.19; \n\n• u.pa. antaḥ — {mngon du gdul bya'i tshogs kyang ni/} /{mdzes bzangs yan chad btul lags pas/} /{da ko khyod la sems can gyi/} /{bu lon lhag ma ci mchis na//} sākṣādvineyavargīyān subhadrāntān vinīya ca \n ṛṇaśeṣaṃ kimadyāpi sattveṣu yadabhūttava \n\n śa.bu.115kha/143; \n\n• dra.— {bsam pa dag pa'i sa yan chad mthar thug par 'gro ba'i sa man chad yongs su bzung ba'i phyir rtogs pa dang ldan pa'o//} adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt bo.bhū.114ka/147; {thams cad kyis 'bru mar snod bcang bar bya'o//} {phul gang man chad nas phul phyed yan chad shong ba'o//} dhārayet sarvaṃ tailabhājanam \n kauḍavāt prabhṛtyardhakauḍavāt vi.sū.97ka/117; {snam sbyar gyi snam phran dag ni dgu yan chad nyi shu rtsa lnga man chad de/} {zung ma gtogs so//} khaṇḍasaṅghāṭyāṃ nava prabhṛtyā pañcaviṃśateryugmavarjam vi.sū.23kha/28; {de'i tshad ni sor bcu gnyis man chad sor brgyad yan chad do//} pramāṇamasya dvādaśakādaṅgulīnāṃ prabhṛtyaṣṭakāt vi.sū.9ka/9; {'tsho bar byed pa lhag pa kham cig yan chad len pa} atiriktasya cālopād yātrākāriṇo grahaṇam vi.sū.79kha/96; {de ltar gnad 'joms pa'i ri la gnad 'joms pa'i srog chags su gyur pa rnams kyis phyi dang nang rdul phra rab tsam yan chad kyang zos par 'gyur ro//} evaṃ makkoṭakaparvate mākkoṭakaiḥ prāṇijātibhiḥ sāntarbahiḥ paramāṇuśaḥ prabhakṣyate śi.sa.45kha/43. yan chod|= {yan chad/} yan btang ba|vi. muktaḥ — {sems kyi glang po yan btang bas/} /{mnar med gnod pa byed pa ltar/} /{glang chen ma thul myos pa yis/} /{'di na de 'dra'i gnod mi byed//} adāntā mattamātaṅgā na kurvantīha tāṃ vyathām \n karoti yāmavīcyādau muktaścittamataṅgajaḥ \n\n bo.a.10ka/5.2. yan man|dra.— {mgal me yan man du bskor ba byas na me'i kha dog can gyi dbyig par snang ba'i 'khrul pa 'byung ngo //} āśunayanānayane hi kāryamāṇe'lāte'gnivarṇadaṇḍā– bhāsā bhrāntirbhavati nyā.ṭī.42kha/55. yan lag|• saṃ. 1. aṅgam \ni. śarīrāvayavaḥ — {lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i} vikalāvikalāṅgadehajanitayoḥ ta.pa.94kha/642; {lus phra khyod kyi yan lag rnams/} /{'jam pa nyid du gnas pa brdzun//} tava tanvaṅgi mithyaiva rūḍhamaṅgeṣu mārdavam \n kā.ā.326ka/2.126; avayavaḥ — {rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed} ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnā– ti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; pratīkaḥ — {yan lag dang ni pra ti ko//} aṅgaṃ pratīkaḥ a.ko.175ka/2.6.70; pratyetyanyonyaṃ pratīkaḥ \n iṇ gatau a.vi.2.6.70 \nii. śākhā — {yan lag ni rig byed kyi yan lag drug ste/} {bslab pa dang rtogs pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o//} aṅgāni vedānāṃ ṣaṭśikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994; {so sor sdud dang} … {ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhāraḥ…samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi.pra.64ka/4.112; śākhā — {nges brjod kyi yan lag} ṛkśākhā vi.pra.163kha/3.131; {snyoms par 'jug pa'i dngos gzhi'i rdzas zhes bya ba ni/} {de dag gi yan lag ni nye bar mi dgod do snyam du bsams pa yin no+o//} samāpattidravyāṇi maulānīti \n śākhāsteṣāṃ nopanyasyanta ityabhiprāyaḥ abhi.sphu.291ka/1138 \niii. avayavaḥ — {de bzhin 'phags lam yan lag brgyad//} āryāṣṭāṅgastathā mārgaḥ a.ka.77ka/7.66; {bsnyen gnas yan lag brgyad dang ldan pa} aṣṭāṅgasamanvāgata upavāsaḥ a.śa.164ka/152; {bsnyen gnas yan lag tshang ba} upavāsaḥ samagrāṅgaḥ abhi.ko.12ka/4.28; {dbyangs kyi yan lag stong dang ldan pa} svarāṅgasahasrasamprayuktam ga.vyū.194kha/275; {de bas na grangs kyi dbye ba bstan pa ni mtshan nyid bstan pa'i yan lag kho na yin te} tato lakṣaṇaka– thanāṅgameva saṃkhyābhedakathanam nyā.ṭī.39kha/36; {des ni brda dang rtsol ba sogs/} /{nang gi yan lag rjes 'jug phyir/} /{bum pa 'degs dang spyi dang ni/} /{grangs sogs blo ni bshad pa yin//} etena samayābhogādyantaraṅgānurodhataḥ \n ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ \n\n pra.vā.118kha/2.6 \niv. = {rgyu} kāraṇam — {'bras bu nyid kyi tha snyad kyi yan lag ni rgyu'o//} kāryatāvyavahārasyāṅgaṃ kāraṇam ta.pa.207ka/882; {de dag nyid yan lag ste skyes bu'i longs spyod kyi yan lag yin pa'i phyir ro//} tadevāṅgaṃ puruṣopabhogāṅgatvāt nyā.ṭī.79kha/212; aṅgaṃ nimittam dha.pra.212; {rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste} trividhameva hi liṅgamapratyakṣasya siddheraṅgam vā.nyā.326kha/6 \nv. = {cha shas} aṃśaḥ — {tha dad du byas pa'i lhag ma'i nyin zhag gi yan lag de las} tasmāt vyavakalitāvaśeṣād dināṅgāt vi.pra.242ka/2.52 \nvi. = {phal pa} gauṇaḥ — {yan lag yan lag can dngos kyi/} /{skabs dang thams cad stobs mtshungs nyid//} aṅgāṅgibhāvasaṃsthānaṃ sarveṣāṃ samakakṣatā \n kā.ā.334ka/2.357; aṅgāṅgibhāvena gauṇapradhānabhāvena pra.ṭī.309 2. avayavaḥ \ni. ekadeśaḥ — {de'i phyir 'dir yon tan dag las don gzhan du gyur pa'i rdzas mi dmigs pas yon tan dang yon tan can du smra ba dang /} /{yan lag las ma gtogs pa'i yan lag can mi dmigs pas yan lag can du smra ba bsal to//} tadatra guṇebhyo'rthāntarabhūtadravyānupalambhena guṇaguṇivādo nirastaḥ, avayavavyatiriktāvayavyanupalambhena tvavayavāvayavivādaḥ ta.pa.259ka/234; {rang rtsom byed pa'i yan lag gi/} /{dbyibs kyi khyad par dang ldan gang /} /{de ni blo ldan rgyus bskyed bya/} /{bum pa sogs bzhin} yat svārambhakāvayavasanniveśaviśeṣavat \n buddhimaddhetugamyaṃ tat tadyathā kalaśādikam \n\n ta.sa.3kha/52 \nii. vākyāṃśaḥ — {yan lag gi don yang brjod par bya ste} avayavārthastu ucyate bo.pa.42ka/1 3. pādaḥ — {bstan bcos zhes bya ba ni ye shes la 'jug pa yin no//} {lus su gyur pa de la yan lag drug yod de/} {rab tu 'byed pa'i gzhi dang rnam par shes pa'i tshogs dang} śāstramiti jñānaprasthānam \n tasya śarīrabhūtasya ṣaṭ pādāḥ—prakaraṇapādaḥ, vijñānakāyaḥ abhi.sphu.7kha/12 0. parikaraḥ — {yan lag 'di dag thams cad ni/} /{thub pas shes rab don du gsungs//} imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau \n bo.a.30kha/9.1; {yan lag 'di dag ces pa ni 'khor te/} {ris yin la/} {tshogs zhes pa'i tha tshig go//} parikaramiti parivāraṃ paricchedam \n sambhāramiti yāvat bo.pa.185kha/167; \n\n• u.pa. gātraḥ — {lhung ba'i shugs kyis yan lag grugs par gyur//} nipātavegādabhirugṇagātraḥ jā.mā.147ka/170. yan lag kun tu 'khums|vi. saṅkocitāṅgakaḥ — {rab skrag mig ni 'khrul byed cing /} /{yan lag kun tu 'khums pa de/} /{mthong nas sa yi bdag po ni/} /{'phral la brtse ba'i dbang du gyur//} taṃ kātaratarodbhrāntanetraṃ saṅkocitāṅgakam \n dṛṣṭvā dayāvidheyo'bhūtsahasā pṛthivīpatiḥ \n\n a.ka.37kha/55.11. yan lag kun la khyab pa|vi. sarvāṅgasaṃsarpitaḥ — {yan lag kun la khyab pa sdig pa'i mdze/} /{'phrog byed sman pa de la phyag 'tshal lo//} sarvāṅgasaṃsarpitapāpakuṣṭhaṃ haranti tebhyo'stu namo bhiṣagbhyaḥ \n\n a.ka.204kha/85.1. yan lag bskyod|= {yan lag bskyod pa/} yan lag bskyod pa|aṅgavikṣepaḥ, avayavavikṣepaḥ — {aM ga hA ro yan lag bskyod//} aṅgahāro'ṅgavikṣepaḥ a.ko.143kha/1.8.16; aṅgānāṃ vikṣepo'ṅgavikṣepaḥ \n sthānāt sthānāntarānayanarūpakriyānāmanī a.vi.1.8.16; mi.ko.30ka \n yan lag 'khri shing|aṅgalatā — {zhes pa brtse ldan de yis brjod tsam la/} /{yan lag 'khri shing 'dar des de la smras//} ityuktamātre sadayena tena sā kampamānāṅgalatā tamūce \n a.ka.306kha/108.136. yan lag gi dngos po|aṅgabhāvaḥ — {mngon sum lhag ma yin pa'i phyir/} /{zhes bya ba smos te/} {sgron ma mngon sum gyis lhag ma nyid ni yan lag gi dngos po ste} teja pratya– kṣaśeṣatvāditi \n pratyakṣaśeṣatvamaṅgabhāvaḥ ta.pa.151ka/754. yan lag gi dam pa mgo|= {mgo} uttamāṅgam, śiraḥ — {yan lag gi dam pa mgo gang la mchis pa de la 'tsho ba mchis so//} yasyottamāṅgaṃ tasya jīvitam śi.sa.156kha/150; {yan lag gi dam pa mgos dge slong chos smra ba de'i rkang mthil nas brten par bgyi'o//} uttamāṅgena ca tasya dharmabhāṇakasya bhikṣoḥ pādatalau pratisaṃhariṣyāmi su.pra.33ka/64. yan lag gi don|avayavārthaḥ — {zhes bya ba ni spyi'i don to/} /{yan lag gi don brjod par bya ste} (iti) samudāyārthaḥ \n avayavārthastūcyate ta.pa.141kha/13; {zhes bya ba ni bsdus pa'i don to/} /{yang yan lag gi don brjod par bya ste/} iti piṇḍārthaḥ \n avayavārthastūcyate ta.pa.34ka/516. yan lag gi rnam pa|aṅgajātam— {bde ba dang rig sngags dang sa bon dang sman dang brtags pa'i phyir dag la bye brag med do//} {reg pas so//} {brtsal bas so//} {yan lag gi rnam pa la'o//} aviśeṣaḥ sukha(vidyā)bījabhaiṣajyamīmāṃ– sārthitānām \n sparśanena \n vyāpṛtyā \n aṅgajātasya vi.sū.18kha/21; {yan lag gi rnam pa rdol ba'i phyir ro ma myangs na yang ngo //} sphoṭādaṅgajātasya rasāsaṃvittau vi.sū.13kha/15. yan lag gi tshig|aṅgapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {yan lag gi tshig dang yan lag med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…aṅgapadamanaṅgapadam la.a.68kha/17. yan lag gi tshig dang yan lag med pa'i tshig|pā. aṅgapadamanaṅgapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {yan lag gi tshig dang yan lag med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…aṅgapadamanaṅgapadam la.a.68kha/17. yan lag gi tshogs|aṅgasambhāraḥ — {tshig 'bru 'byor pa rnams dang 'brel pa rnams dang} … {'grus skyong gi yan lag gi tshogs rnams kyis chos ston to//} dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitaiḥ…nipakasyāṅgasambhāraiḥ bo.bhū.78kha/101; {ji ltar yan lag tshogs rnams la/} /{shing rta'i ming du bshad pa ltar/} /{de bzhin phung po rnams brten nas/} {kun rdzob sems can zhes bya'o//} yathaiva hyaṅgasambhārāt saṃjñā ratha iti smṛtā \n evaṃ skandhānupādāya saṃvṛtyā sattva ucyate \n\n abhi.bhā.86ka/1202. yan lag gis yongs su ma zin pa|aṅgāparigrahaḥ — {mi lcogs pa med pa dang bsam gtan khyad par can dang gzugs med sa rnams kyi lam ni/} {yan lag gis yongs su ma zin pa'i phyir dang /} {zhi gnas dang lhag mthong chung ba'i phyir lam dka' ba yin te} anyāsvanāgamyadhyānāntarārūpyabhūmiṣu mārgo duḥkhā pratipad; aṅgāparigrahāt, śamathavipaśyanānyūnatvācca abhi.bhā.38ka/1014. yan lag gis yongs su zin pa|aṅgaparigrahaṇam — {bsam gtan bzhi'i lam ni sla ba yin te/} {yan lag gis yongs su zin pa dang /} {zhi gnas dang lhag mthong mnyam pa dag gis 'bad mi dgos par rang gi ngang gis 'byung ba'i phyir ro//} caturdhyāneṣu mārgaḥ sukhā pratipad; aṅgaparigrahaṇaśamathavipaśyanāsamatābhyāmayatnavāhitvāt abhi.bhā.38ka/1014; abhi.sphu.229ka/1014. yan lag dgod pa|aṅganyāsaḥ — {bcom ldan 'das dus kyi 'khor lo'i yan lag dgod pa dang sku dang gsung dang thugs kyi sbyang ba brjod par bya ste} kālacakrabhagavato'ṅganyāsaḥ kāyavākcittaśodhanaṃ cocyate vi.pra.109ka/3.35; vi.pra.164ka/1.9. yan lag rgyas|vi. aṃsalaḥ — {sha med nyam chung rid pa dang /} /{stobs ldan 'tshag ldan yan lag rgyas//} amāṃso durbalaśchāto balavānmāṃsaloṃ'salaḥ \n a.ko.173ka/2.6.44; pīnāvaṃsau staḥ asyeti aṃsalaḥ \n pīnadehasya nāmāni a.vi.2.6.44. yan lag brgya pa|= {shing rta} śatāṅgaḥ, rathaḥ — {theg pa 'khor los 'gro ba dang /} /g.{yul gyi shing rta yan lag brgya/} /{'gro bar byed pa'i shing rta dang //} yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ a.ko.189ka/2.8.51; śatam aṅgāni yasya śatāṅgaḥ a.vi.2.8.51. yan lag brgyad dang ldan|= {yan lag brgyad dang ldan pa/} yan lag brgyad dang ldan pa|vi. aṣṭāṅgasamanvāgataḥ — {de nas rgyal pos klu de la bsnyen gnas yan lag brgyad dang ldan pa zhig bris te byin to//} tato rājñā tasya nāgasyāṣṭāṅgasamanvāgata upavāso likhitvā dattaḥ a.śa.164ka/152; aṣṭāṅgopetaḥ — {yan lag brgyad dang ldan pa'i char pa'i chu chen po 'bebs so//} mahāvṛṣṭimutsṛjati aṣṭāṅgopetasya pānīyasya su.pa.34ka/13; {bcom ldan 'das kyi gsung yan lag brgyad dang ldan pa yang thos} bhagavato aṣṭāṅgopetaṃ svaraṃ śrutvā a.śa.78ka/68; aṣṭāṅgikaḥ — {yan lag brgyad ldan zhi ba yi/} /{lam ni theg pa gcig yin no//} ekameva bhavedyānaṃ mārgamaṣṭāṅgikaṃ śivam \n\n la.a.181ka/147. yan lag brgyad ldan|= {yan lag brgyad dang ldan pa/} yan lag brgyad pa|vi. aṣṭāṅgikaḥ — {'bras bu thob dang mya ngan 'das/} /{de bzhin yan lag brgyad pa'i lam//} phalaprāptiśca nirvāṇaṃ mārgamaṣṭāṅgikaṃ tathā \n la.a.168kha/124; aṣṭāṅgaḥ — {'phags pa'i lam yan lag brgyad pa ni rtsibs la sogs pa dang chos mthun pa'i phyir 'khor lo zhes bya ste} … {ting nge 'dzin ni mu khyud lta bu yin no//} arādibhiḥ sādharmyādāryāṣṭāṅgo mārgaścakram…samādhirnemisthānīyaḥ abhi.bhā.30kha/983; {'phags pa'i bsnyen te gnas pa yan lag brgyad pa ston par byed de} āryāṣṭāṅgamupavāsaṃ vyapadiśati bo.bhū.139ka/178. yan lag brgyad pa'i lam|pā. aṣṭāṅgamārgaḥ — {yan lag brgyad pa'i lam gyi lam chen gyis/} /{mya ngan chu chen pha rol bsgral du gsol//} santāra māṃ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena \n\n rā.pa.251kha/153; dra. {'phags pa'i lam/} yan lag bsgyur ba|aṅgahāraḥ mi.ko.30ka; = {yan lag bskyod pa/} yan lag lnga|vi. pañcāṅgam — {mchod pa byas nas de dag la yan lag lngas phyag 'tshal bar byed do//} pūjayitvā tebhyaḥ pañcāṅgapraṇāmaṃ kurvanti vi.pra.142ka/1, pṛ.41; {rtog pa dang dpyod pa dang dga' ba dang bde ba dang sems rtse gcig pa nyid de/} {de lta na de dag ni yan lag lnga yin no//} vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā cetyetāni pañcāṅgāni abhi.bhā.69ka/1140; {byang chub sems dpa'i sdom pa'i tshul khrims la gnas pa ni yan lag lngas bsdus pa'i bag yod pa dang ldan pa yin te} saṃvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati bo.bhū.77ka/99. yan lag lnga rnam par spangs pa|vi. pañcāṅgaviprahīṇaḥ, buddhasya — {bcom ldan 'das thugs rje chen po dang ldan pa} … {yan lag lnga rnam par spangs pa} bhagavatāṃ mahākā– ruṇikānāṃ…pañcāṅgaviprahīṇānām a.śa.10ka/8. yan lag lnga pa|vi. pañcāṅgaḥ — {gal te bde ba dang dga' ba phrad pa med pa'i phyir yan lag lnga par mi 'gyur ro zhe na} sukhaprītyasamavadhānānna pañcāṅgaṃ syāditi cet abhi.bhā.70kha/1145. yan lag lnga'i khrus|pañcāṅgikaṃ śaucam — {yang na yan lag lnga'i khrus kyang ngo //} {sgren mor khrus mi bya'o//} pañcāṅgikaṃ vā śaucam, na nagnaḥ snāyāt vi.sū.5kha/5. yan lag lnga'i bsam gtan|pañcāṅgadhyānam — {yan lag bzhi pa'i dmag ji lta bar yan lag lnga'i bsam gtan yang de dang 'dra'o//} yathā tu caturaṅgasenā, evaṃ pañcāṅgadhyānam abhi.bhā.69ka/1140. yan lag lngas phyag 'tshal ba|pañcāṅgapraṇāmaḥ — {mchod pa byas nas de dag la yan lag lngas phyag 'tshal bar byed do//} pūjayitvā tebhyaḥ pañcāṅgapraṇāmaṃ kurvanti vi.pra.142ka/1, pṛ.41; pañcamaṇḍalakena vandanam — {phyag ni rnam pa gnyis te/} {yan lag lngas phyag 'tshal ba dang /} /{sgyid pa la 'khyud pas 'tshal ba'o//} (dvividhaṃ vandanaṃ) vandanaṃ pañcamaṇḍalakena jaṅghaprapīḍanikayā ca vi.sū.93kha/112. yan lag can|vi. avayavī — {des na yan lag gi tshogs tsam nyid yan lag can yin gyi/} {gzhan ni ma yin te} ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; {de dag gis brtsams pa'i yan lag can rags pa gcig gam ma brtsams pa zhes bya ba'i phyogs rnams su 'gyur ba yin} eko vā tairārabdho'vayavī sthūlo'nārabdho veti pakṣāḥ ta.pa.110kha/671; {'jim gong la sogs pa'i yan lag can gcig ni yod pa ma yin te} na hyeko'vayavī mṛtpiṇḍādirasti ta.pa.164kha/49; aṅgī — {yan lag can gzugs yan lag rnams/} /{gzugs byas gzugs su ma byas la/} /{brten pas mi mnyam pa zhes pa'i/} /{gzugs can mdzes pa yin te dper//} rūpaṇādaṅgino'ṅgānāṃ rūpaṇārūpaṇāśrayāt \n rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā \n\n kā.ā.324kha/2.78. yan lag can dngos|avayavyātmatā — {de dag yan lag can dngos med/} /{rdul phran dngos nyid kyang rigs min/} /{rdul phran rnams ni med pa'i phyir/} /{de ltar de ni 'chad par 'gyur//} nāvayavyātmatā teṣāṃ nāpi yuktā'ṇurūpa– tā \n ayogāt paramāṇūnāmityetadabhidhāsyate \n\n ta.sa.69ka/650. yan lag can nyid|aṅgitā — {gzhi mthun pa yis de dag ni/} /{yan lag yan lag can nyid 'gyur//} sāmānādhikaraṇye hi tayoraṅgāṅgitā bhavet \n\n ta.sa.118ka/1018; avayavitvam — {de nyid yan lag can nyid du/} /{khyed cag gis ni smras pa yin//} ta evāvayavitvena bhavadbhirupavarṇitāḥ \n\n ta.sa.23ka/247. yan lag can don gzhan du grub pa|arthāntarabhūtāvayavisiddhiḥ — {des ni 'di'i snal ma} ( {las} ) {snam bu gzhan nyid du grub mod kyi/} {yan lag can don gzhan du grub pa ma yin no snyam du slob dpon gyis dgongs nas} tadetena tantubhyaḥ paṭasyānyatvaṃ sādhayannarthāntarabhūtāvayava– (nnārthāntarabhūtāvayavi bho.pā.)siddhiṃ manyate vā.ṭī.82kha/38. yan lag gcig dang bral|= {yan lag gcig dang bral ba/} yan lag gcig dang bral ba|vi. ekāṅgavikalaḥ — {de la ma lus rgyu nyid yin na ni/} /{yan lag gcig dang bral na'ang min//} hetutve ca samastānāmekāṅgavikale'pi na \n pra.a.91kha/99. yan lag gcig gzugs can|pā. ekāṅgarūpakam, rūpakabhedaḥ — {'di ni yan lag gcig gzugs can/} /{de ltar 'dir ni gnyis sogs kyi/} /{yan lag rnams kyang rtogs par bya/} /{ldan dang mi ldan tha dad byed//} ekāṅgarūpakaṃ caitadevaṃ dviprabhṛtīni ca \n aṅgāni rūpayantyatra yogāyogau bhidākarau \n\n kā.ā.324kha/2.75. yan lag bcad|= {yan lag bcad pa/} yan lag bcad pa|• saṃ. aṅgacchedaḥ — {chags bcas yan lag bcad kyang ni/} /{mi 'khrugs bzod dang tshul khrims kyi//} aṅgacchede'pyakopāttu rāgiṇaḥ kṣāntiśīlayoḥ \n\n abhi.ko.15ka/4.111; {skye bo yan lag bcad pa'i sar/} /{de ring khrid pa'ang bred 'gyur te//} aṅgacchedārthamapyadya nīyamāno viśuṣyati \n bo.a.5kha/2.44; \n\n• vi. kṛttāvayavaḥ — {der ni yan lag bcad pa de mthong nas/} /{bzod ldan dag kyang khro bas 'dar bar 'gyur//} taṃ tatra kṛttāvayavaṃ vilokya kṣāntā api krodhadhutā babhūvuḥ \n\n a.ka.296ka/38.15. yan lag bcas|= {yan lag dang bcas pa/} yan lag bcas pa|= {yan lag dang bcas pa/} yan lag bcu gnyis|• vi. dvādaśāṅgaḥ — {de ni rten cing 'brel 'byung ba'i/} /{yan lag bcu gnyis cha gsum mo//} sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ \n abhi.ko.7kha/3.20; \n\n• saṃ. dvādaśāṅgam — {de la yan lag bcu gnyis ni/} {ma rig pa dang} … {rga shi} tatra dvādaśāṅgāni — avidyā…jarāmaraṇaṃ ca abhi.bhā.124ka/435; {chos rnam par nges pa la chos ni gsung rab tu gtogs pa yan lag bcu gnyis te} … {rtogs pa brjod pa'i sde} dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam… avadānam abhi.sa.bhā.69ka/96. yan lag bcu gnyis po|dvādaśāṅgam— {mdo'i sde la sogs pa gsung rab tu gtogs pa yan lag bcu gnyis po go rims bzhin du sbyor ba dang} dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā bo.bhū.153ka/198. yan lag ches bar mtshams med pa|nibiḍatarāvayavaḥ — {me long gi ngos la bu ga yod pa ma yin te/} {dbyibs kyi yan lag ches bar mtshams med pa nyid yin pa'i phyir ro//} na ca darpaṇatalasya vibhāgaḥ randhramasti; nibiḍatarāvayavasanniveśāt ta.pa.208ka/132. yan lag mchog|1. = {mgo bo} uttamāṅgam — {grub pa yan lag mchog btud rnams dang} siddhaiḥ prahvottamāṅgaiḥ nā.nā.225ka/3; {gang ba yan lag mchog las ri bong 'dzin pa khu bar byas nas thig le 'dzag pa ni 'khrig pa la 'bar ba'i gnas skabs te/} {gsum pa khyad par dga' bar byed do//} pūrṇāduttamāṅgād maithune jvālāvasthā sa– binduṃ sravati śaśadharaṃ drāvayitvā tṛtīyaṃ viramānandaṃ karoti vi.pra.160ka/3.121; {yan lag mchog dang mgo bo dang /} /{dbu dang steng dang ma sta ka/} /{mo min} uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako'striyām \n a.ko.177ka/2. 6.95; uttamaṃ ca tadaṅgaṃ ca uttamāṅgam a.vi.2.6.95 2. varāṅgaḥ — {glang po che phal pa bcu'i stobs gang yin pa de ni spos kyi glang po che gcig gi stobs yin no//} {de bzhin du tshan po che chen po dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu rnams gong nas gong du bcu 'gyur du bskyed de brjod par bya'o//} yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ \n evaṃ mahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ daśottaravṛddhirvaktavyā abhi.bhā.56kha/1089; {glang po dang spos kyi glang po che dang tshan po che dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu dang bdun yin no//} {de'i stobs bcur bsgres pa ste} hastigandhahastimahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhiradhikam abhi.sphu.269ka/1089 3. varāṅgakam — tvakpatramutkaṭaṃ bhṛṅgaṃ tvacaṃ codaṃ varāṅgakam \n\n a.ko.163kha/2.4.134; varaṃ śreṣṭhamaṅgamasyeti varāṅgakam a.vi.2.4.134. yan lag mchog gi stobs|varāṅgabalam ma.vyu.8211 (114kha). yan lag mchog gi gzugs dang ldan pa|vi. varāṅgarūpī ma.vyu.3632 (61ka). yan lag mchog btud|vi. prahvottamāṅgaḥ — {grub pa yan lag mchog btud rnams dang mtshar bas spu langs lus can nor lha yis} siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena nā.nā.225ka/3. yan lag mchog ldan|vi. varāṅgopetaḥ — {yan lag mchog ldan gzugs ldan ma/} /{mdzes ldan dang ni bud med do//} (?) varāṅgarūpopeto yaḥ siṃhasaṃhanano hi saḥ \n\n a.ko.206kha/3.1.12. yan lag mchog ldan pa|= {yan lag mchog ldan/} yan lag mchog ldan ma|aṅganā, strīviśeṣaḥ — {bye brag yan lag mchog ldan ma/} /{'jigs can 'dod ma g}.{yon mig ma//} viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā \n a.ko.169kha/2.6.3; praśastāni aṅgānyasyā ityaṅganā a.vi.2.6.3. yan lag nyams|= {yan lag nyams pa/} yan lag nyams pa|= {yan lag ma tshang ba} vi. hīnāṅgaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni} … {yan lag nyams par mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na hīnāṅgo bhavati a.sā.372kha/211; pogaṇḍaḥ — {yan lag ma tshang yan lag nyams//} vikalāṅgastu pogaṇḍaḥ a.ko.173ka/2.6.46; apakṛṣṭo gaṇyata iti pogaṇḍaḥ a.vi.2.6.46. yan lag nyid|1. aṅgatvam — {gang gi dbang du byas nas chos gzhan dag kyang yod bzhin du rtog pa la sogs pa kho na bsam gtan rnams la yan lag nyid du rnam par gzhag ce na} kaṃ punaradhikṛtya dhyāneṣu vitarkādaya evāṅgatvena vyavasthāpitāḥ satsvanyeṣu dharmeṣu abhi.sa.bhā.57kha/79; {mtshams gzhan na gnas pa ni gang gi yan lag nyid kyang ma yin no//} na sīmāntarasthasya kasmiṃścidaṅgatvam vi.sū.83kha/101; aṅgatā — {gal te 'dod chags mngon par 'dod pa'i bud med mchog la 'khyud pa'i yan lag nyid kyis bde ba'i rgyu yin pa'i phyir bde ba nyid yin zhing} nanu rāgo'bhimatavarāṅganāliṅganāṅgatayā sukhahetutvātsukhameva pra.a.111ka/119; dra.— {phyir log gam mi blang bar nges pa na lhag pa rnams kyis brkus pa ni de'i yan lag nyid ma yin no//} nāpakramaṇādānaniścaye vā śaikṣaiḥ (ṣaiḥ bho.pā.) hṛtau tadgatatvam vi.sū.16ka/18 2. aṅgameva — {yan lag nyid yin zhes bya ba'i bzlog pa dang 'brel pa yin te} aṅgameveti vyas– tasambandhaḥ pra.a.172ka/522. yan lag tu gyur|= {yan lag tu gyur pa/} yan lag tu gyur pa|vi. avayavabhūtaḥ — {bum pa ni 'bras bur gyur pa'o//} {dum bu la sogs pa'am sngon po la sogs pa dag ni yan lag tu gyur pa yin la/} {bum pa ni yan lag can yin no//} ghaṭaḥ kāryabhūtaḥ \n kapālādayo nīlādayo vā'vayavabhūtāḥ, ghaṭo'vayavī pra.pa.74ka/92. yan lag tu gyur pa ma yin pa|vi. anavayavabhūtam — {dpe'i tshig logs shig tu yan lag tu gyur pa ma yin yang phyogs kyi chos ma gtogs pa lhag ma tshul gnyis bstan par bya ba'i don du sbyar bar bya ba yin no//} dṛṣṭāntapadaṃ pṛthaganavayavabhūtamapi pakṣadharmavyatiriktarūpadvayapradarśanārthameva prayujyate ta.pa.32ka/512. yan lag tu zugs pa|aṅgabhedaḥ mi.ko.52ka \n yan lag brtan ldan|vi. dṛḍhāṅgī — {sbom zhing thung la yan lag brtan ldan shin tu sra ba'i yul dang skra ni sbom pa glang chen ma zhes pa ste spyan ma'o//} sthūlā kharvā dṛḍhāṅgī sukaṭhinaviṣayā hastinī sthūlakeśeti locanā vi.pra.165kha/3.142. yan lag thams cad bskyod par 'dod ma|nā. sarvāṅgakṣodanecchā, icchādevī — {de bzhin du lha min rigs las skyes pa rnams kyi 'dod ma rnams ni khyi gdong ma las skyes pa yan lag thams cad bskyod par 'dod ma dang} tathā danukulajānāmicchāḥ \n sarvāṅgakṣodanecchā śvānāsyājanyā vi.pra.45ka/4.45. yan lag thams cad rdzogs|= {yan lag thams cad rdzogs pa/} yan lag thams cad rdzogs pa|vi. sarvāṅgapūrṇaḥ, o rṇā — {ring zhing yan lag thams cad rdzogs la nges par yang ba'i yul dang skra ni ring ba sna tshogs ma zhes pa ste mA ma kI'o//} dīrghā sarvāṅgapūrṇā khalu laghuviṣayā citriṇī dīrghakeśeti māmakī vi.pra.165kha/3.141; dra. {yan lag thams cad yongs rdzogs pa/} yan lag thams cad yongs rdzogs pa|vi. sarvāṅgasampūrṇaḥ, o rṇā — {de ma tshang phyir ri mo de/} /{yan lag thams cad yongs rdzogs par/} /{mi 'byung} pratimā tadviyogataḥ \n na sā sarvāṅgasampūrṇā bhavet ra.vi.105ka/57; dra. {yan lag thams cad rdzogs pa/} yan lag dang bcas|= {yan lag dang bcas pa/} yan lag dang bcas pa|vi. sāṅgaḥ — {yan lag dang bcas rig byed de yan lag drug dang bcas pa'o//} vedaḥ sāṅgaḥ ṣaḍbhiraṅgaiḥ saha vi.pra.272ka/2.96; {rig byed yan lag bcas zhes bya ba ni brda sprod pa la sogs pa'i yan lag drug dang lhan cig 'jug pa'i phyir ro//} sāṅgo veda iti saha vyākaraṇādibhiḥ ṣaḍbhiraṅgairvartata iti sāṅgaḥ ta.pa.323kha/1114. yan lag dang nying lag|aṅgapratyaṅgam — {dge slong dag 'di lta ste dper na/} {ldum bu a si ta ka'i tshigs pa dang ka li ka'i tshigs pa ci 'dra bar nga'i yan lag dang nying lag rnams kyang de 'dra bar gyur to//} tadyathāpi nāma bhikṣava āsītakīparvāṇi vā kālāparvāṇi vā, eva– meva me'ṅgapratyaṅgānyabhūvan la.vi.125kha/186; {yan lag dang nying lag gi mtshan dang} aṅgapratyaṅgalakṣaṇāni da.bhū.215ka/29. yan lag dang nying lag gcod pa|aṅgamaṅgaṃ vikartanam — {yan lag dang nying lag gcod pa dang srog gcod du mi gnang} nānujānāmi… aṅgamaṅgaṃ vikartanaṃ vā kartuṃ jīvitādvā vyaparopaṇaṃ kartum śi.sa.44ka/41. yan lag dang nying lag thams cad dang ldan pa|vi. sarvāṅgapratyaṅgopetaḥ, o tā — {thams cad kyang gzugs bzang zhing blta na sdug la mdzes pa yan lag dang nying lag thams cad dang ldan pa} sarve abhirūpā darśanīyāḥ prāsādikāḥ sarvāṅgapratyaṅgopetāḥ a.śa.182kha/169; {khye'u} … {yan lag dang nying lag thams cad dang ldan pa zhig btsas so//} dārako jātaḥ…sarvāṅgapratyaṅgopetaḥ vi.va.207ka/1.81; {rgyal po de la btsun mo mdzes ldan ma zhes bya ba gzugs bzang zhing} … {yan lag dang nying lag thams cad dang ldan pa} tasya ca rājñaḥ sundarikā nāma devī abhirūpā…sarvāṅgapratyaṅgopetā a.śa.95kha/86. yan lag dang nying lag thams cad mi 'gyur ba|vi. sarvāṅgapratyaṅgairnirvikāraḥ — {spyod lam rab tu zhi ba dang spyod lam dang ldan pa dang yan lag dang nying lag thams cad mi 'gyur ba'i spyod lam phun sum tshogs pa yin} īryāpathasampanno bhavati, praśānteryāpathaḥ, sarvāṅgapratyaṅgairnirvikāraḥ bo.bhū.127kha/164. yan lag dang nying lag thams cad yongs su rdzogs pa|vi. sarvāṅgapratyaṅgaparipūrṇaḥ — {de lus yongs su dag pa yin te} … {yan lag dang nying lag thams cad yongs su rdzogs pa} sa kāyapariśuddhaśca bhavati…sarvāṅgapratyaṅgaparipūrṇaḥ śi.sa.85ka/84. yan lag dang nying lag ma tshang ba med pa|vi. aṅgapratyaṅgāvikalaḥ — {yan lag dang nying lag ma tshang ba med par gyur cing rna ba ma tshang ba med pa la sogs pa yan lag dang nying lag ma tshang ba med pa gang gis dge ba'i phyogs yang dag par bsgrub pa'i skal ba yod pa yin te} aṅgapratyaṅgāvikalo vā yadrūpeṇāṅgapratyaṅgāvaikalyena śrotrāvaikalyādikena bhavyaḥ kuśalapakṣasamudāgamāya śrā.bhū.3kha/6. yan lag dang nying lag shin tu rnam par 'byes pa|vi. suvibhaktāṅgapratyaṅgaḥ ma.vyu.268 (8ka); dra.— {yan lag dang nying lag shin tu 'byes pa/} yan lag dang nying lag shin tu 'byes pa|vi. suvibhaktāṅgapratyaṅgaḥ, o ṅgā — {rgyal po zas gtsang ma de la lha mo sgyu 'phrul zhes bya ba} … {yan lag dang nying lag shin tu 'byes pa} rājñaśca śuddhodanasya māyā nāma devī…suvibhaktāṅgapratyaṅgā la.vi.17ka/18. yan lag dang nye ba'i yan lag gi sgo|pā. aṅgopāṅgamukham, vyākhyāyāḥ mukhabhedaḥ — {rnam par bshad pa'i sgo bcu bzhi ste} … {yan lag dang nye ba'i yan lag gi sgo ni gang du tshig gcig gis bstan pa la lhag ma rnams kyis bshad do zhes rab tu ston pa ste} caturdaśa mukhāni vyākhyāyāḥ …aṅgopāṅgamukhaṃ yatraikena padenoddeśaḥ śeṣairnirdeśa iti pradarśyate abhi.sa.bhā.105kha/142. yan lag dang nye ba'i yan lag tu bcas pa|vi. sāṅgopāṅgam — {sa yongs su sbyong ba/} {yan lag dang nye ba'i yan lag tu bcas pa bsgrub pa dang} bhūmipariśodhanaṃ sāṅgo– pāṅganirhāram śi.sa.160kha/153. yan lag dang ldan|= {yan lag dang ldan pa/} yan lag dang ldan pa|• vi. aṅgasamāyuktaḥ — {phul du phyin pa dang ldan pa yang gang zhe na/} {ting nge 'dzin gang yan lag dang ldan pa yin te} kaśca prakarṣayuktaḥ? yo'ṅgasamāyuktaḥ samādhiḥ abhi.bhā.66ka/1128; aṅgasamanvayaḥ — {rgyal ba'i sras kyi yan lag ldan pa yi/} /{yang dag yongs su smin pa'i mtshan nyid do//} jinātmaje hyaṅgasamanvaye punarmataṃ hi samyakparipākalakṣaṇam \n\n sū.a.150ka/32; \n\n• saṃ. aṅgaiḥ samupetatā — {mi 'phrogs pa dang yan lag ldan pa rab//} ahāryatā'ṅgaiḥ samupetatā bhṛśam sū.a.148kha/30; {yan lag ldan pa ni spong ba'i yan lag rnams dang ldan pa nyid do//} (aṅgaiḥ samupetateti) prāhāṇikāṅgaiḥ samanvāgatatvam sū.bhā.148kha/30. yan lag dang ldan pa nyid|aṅgena samanvāgatatvam — {spong ba'i yan lag rnams dang ldan pa nyid} prāhāṇikāṅgaiḥ samanvāgatatvam sū.bhā.148kha/30. yan lag dang yan lag can|avayavāvayavinau — {gzhan yang dngos po gzhan gang dag shes pa dang shes bya dang tshad ma dang gzhal bya dang bsgrub bya dang sgrub byed dang yan lag dang yan lag can dang yon tan dang yon tan can la sogs pa} api ca ye'pyanye padārthā jñānajñeyapramāṇaprameyasādhanasādhyāvayavāvayaviguṇaguṇyādayaḥ pra.pa.77kha/98; aṅgāṅginau — {yan lag dang yan lag can nyid} aṅgāṅgitā ta.pa.275ka/1018. yan lag dang yan lag can nyid|aṅgāṅgitā — {gzhi mthun pa yis de dag ni/} /{yan lag yan lag can nyid 'gyur//} sāmānādhikaraṇye hi tayoraṅgāṅgitā bhavet \n\n ta.sa.118ka/1018; {yan lag dang yan lag can nyid rgyu dang 'bras bu dag go//} aṅgāṅgitā hetuphalatā ta.pa.275ka/1018. yan lag dang yan lag can du smra ba|avayavāvayavivādaḥ — {de'i phyir 'dir yon tan dag las don gzhan du gyur pa'i rdzas mi dmigs pas yon tan dang yon tan can du smra ba dang /} /{yan lag las ma gtogs pa'i yan lag can mi dmigs pas yan lag dang yan lag can du smra ba bsal to//} tadatra guṇebhyo'rthāntarabhūtadravyānupalambhena guṇaguṇivādo nirastaḥ, avayavavyatiriktāvayavyanupalapambhena tvavayavāvayavivādaḥ ta.pa.259ka/234. yan lag dang yan lag la gnas pa|pā. aṅgānusārī, dehasthavāyuviśeṣaḥ — {gyen du 'gro ba'i rlung dang} … {'dar bu dang} … {yan lag dang yan lag la gnas pa'i rlung dag} ūrdhvaṅgamā vāyavaḥ…pippalakāḥ…aṅgānusāriṇo vāyavaḥ śi.sa.137kha/133. yan lag drug|vi. ṣaḍaṅgaḥ — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi.pra.64ka/4.112. yan lag drug gi sbyor ba|pā. ṣaḍaṅgayogaḥ — {mchod sbyin la sogs pa dang rig byed kyi mtha' gsang ba'i de kho na nyid kyi ye shes dang yan lag drug gi sbyor ba la sogs pa'i sgrub thabs kyi ngo bo nyid kyis gnas pa dang} yajñādivedāntaguhyatattvajñānaṣaḍaṅgayogādisādhanasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; dra. {sbyor ba yan lag drug/} yan lag drug dang ldan pa|vi. ṣaḍaṅgasamanvāgataḥ, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa} … {yan lag drug dang ldan pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ…ṣaḍaṅgasamanvāgatānām a.śa.10ka/8. yan lag drug po|vi. ṣaḍaṅgaḥ — {so sor sdud pa la sogs pa drug gis sbyor ba yan lag drug po 'di bsgom par bya ste} ayaṃ ṣaḍaṅgayogo bhāvanīyaḥ pratyāhārādiṣaḍbhiḥ vi.pra.64ka/4.112; = {yan lag drug/} yan lag bdun|saptāṅgam — {yan lag bdun legs par gnas pa} saptāṅgasupratiṣṭhitaḥ ma.vyu.6734 (96ka); dra.— {byang chub kyi yan lag bdun gyi rin po che dang ldan pa} saptabodhyaṅgaratnasamanvāgataḥ la.vi.205kha/308. yan lag ldan pa|= {yan lag dang ldan pa/} yan lag rnam bcad|aṅgavicchedaḥ — {ba lang zhes bya yan lag ni/} /{lhag ma rnam bcad dmigs med phyir//} gavā– khyapariśiṣṭāṅgavicchedānupalambhanāt \n\n pra.vā.124ka/2.150. yan lag rnam par brgyan pa|nā. vibhūṣitāṅgaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yan lag rnam par brgyan pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā …vibhūṣitāṅgasya ga.vyū.267kha/347. yan lag rnam par phye ba|nā. vibhaktāṅgaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yan lag rnam par phye ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vibhaktāṅgasya ga.vyū.268ka/347. yan lag phyi ma|uttarāvayavaḥ — {yan lag phyi mas lam bkag pas/} /{nang ma 'gro bar mi 'gyur ro/} /{ji ltar phyi mas go phye ba/} /{nang ma de lta de ltar 'gro//} uttarāvayavaiḥ ruddhe mārge pūrve na yānti ca \n yathottare vimuñcanti pūrve yānti tathā tathā \n\n ta.sa.100kha/888. yan lag phyogs nyid|avayavadeśatā — {gsal bar byed pa'i rlung rnams la/} /{tha dad yan lag phyogs nyid dang /} /{rigs kyi tha dad pa yod pas/} /{de nyid kyis ni legs par gnas//} vyañjakānāṃ hi vāyūnāṃ bhinnāvayavadeśatā \n jātibhedaśca tenaiva saṃskāro vyavatiṣṭhate \n\n ta.sa.80ka/742. yan lag phra|vi. tanvaṅgī — {da ni yan lag phra zhes pa la sogs pas lus kyi mtshan nyid gsungs pa} idānīṃ śarīralakṣaṇamucyate — tanvaṅgītyādinā vi.pra.165ka/3.141; dra. {yan lag phra ldan/} yan lag phra ldan|vi. tanvaṅgī — {'dir shin tu bzang mo ni yan lag phra ldan skra rnams phra zhing rkang lag 'jam la sems can la mnyes gshin zhes pa ste rdo rje dbyings kyi dbang phyug ma'o//} iha subhadrā tanvaṅgī sūkṣmakeśā mṛdukaracaraṇā sattvavatsaleti vajradhātvīśvarī vi.pra.165ka/3.141. yan lag bral|nāvayavaḥ — {rna ba sgra dang rten dag ni/} /{rang nyid kyis ni yan lag bral/} /{phyogs gcig la ni gnas pa min//} śrotraśabdāśrayāṇāṃ ca na nāmāvayavāḥ svayam \n na caikadeśavṛttitvam ta.sa.80ka/742. yan lag 'byung|nā. = {me skyes} aṅgitaḥ, mahāsthaviraḥ mi.ko.109ka \n yan lag ma tshang|= {yan lag ma tshang ba/} yan lag ma tshang ba|vi. vikalāṅgaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni} … {yan lag ma tshang bar mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na vikalāṅgo bhavati a.sā.372kha/211; vyaṅgaḥ — {mdog bzang po dang mdog ngan pa rnams la ji lta ba de bzhin du/} {yan lag ma tshang ba dang yan lag tshang ba dang rid pa dang tsho ba la sogs pa} yathā suvarṇadurvarṇatāmevaṃ vyaṅgāvyaṅgatāṃ kṛśasthūlatāmityevamādi bo.bhū.33kha/42; aṅgavikalaḥ, o lā — {mchu chad pa'am zhes pa la sogs pa yan lag ma tshang ba rnams te/} {mtha' dag ni byang chub rgyu ru mchog gi snying rjes} … {bsten par bya ste} chinnauṣṭhā vā \n ityādyaṅgavikalāḥ…bodhihetoḥ paramakaruṇayā sevanīyāḥ samastāḥ vi.pra.164kha/3.138; vikalagātraḥ — {gzugs ngan yan lag ma tshang ba'ang /} /{bsams pas de rnams 'grub par 'gyur//} kurūpā vikalagātrāśca siddhyante te'pi cintayā \n he.ta.14kha/46; hīnāṅgaḥ — {yan lag ma tshang ba med pa} ahīnāṅgaḥ a.sā.326ka/183; vikalaḥ — {lus ni ma grims yan lag ma tshang 'gyur//} jaḍātmabhāvo vikalaśca bhoti sa.pu.38ka/68. yan lag ma tshang ba med pa|vi. ahīnāṅgaḥ — {rab 'byor 'di lta ste dper na/} {skyes bu rab tu dpa' bar gyur pa} … {yan lag ma tshang ba med par gyur pa} tadyathāpi nāma subhūte kaścideva puruṣaḥ paramaśūraśca bhavet…ahīnāṅgaśca bhavet a.sā.326ka/183. yan lag ma yin|= {yan lag ma yin pa/} yan lag ma yin pa|1. anaṅgam — {'dod pas log par g}.{yem pa'i gzhi ni spyod yul ma yin pa'i bud med dang /} {spyod yul yin yang yan lag ma yin pa dang yul ma yin pa dang dus ma yin pa dang tshod ma zin pa dang rigs ma yin pa dang pho dang ma ning thams cad do//} kāmamithyācārasya vastvagamyā strī gamyā vā'naṅgādeśākāleṣvamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca abhi.sa.bhā.46ka/63; nāṅgam — \n{sgra ni lkog tu gyur pa'i yul can yin pa'i phyir mngon sum gyi yan lag ma yin pas mi mtshungs so//} śabdastu parokṣaviṣayatvānna pratyakṣāṅgamiti vaiṣamyam ta.pa.151ka/755; {sgrub par byed pa de nyid kyi yan lag ma yin pa dam bca' ba dang nye bar sbyar ba dang mjug bsdu ba la sogs pa} tasyaiva sādhanasya yannāṅgaṃ pratijñopanayanigamanādi vā.nyā.334kha/59 2. anaṅgabhūtatvam {gzhan pa'i de ma thag pa la sogs pa'i mtshan nyid kyi 'brel pa gang yin pa de ni brjod par mi bya ste/} /{bya ba yang rab tu byed pa'i yan lag ma yin pa'i phyir ro//} ye tvanye kriyānantaryādilakṣaṇāḥ sam– bandhāḥ; te na vācyā eva; prakaraṇakriyāyāmanaṅgabhūtatvāt vā.ṭī.52ka/4; dra.— {gcig mi brjod pa yang sgrub par byed pa'i yan lag ma yin no//} ekasyāpyavacanamasādhanāṅgavacanam vā.ṭī.99ka/59. yan lag ma yin par 'jug pa|anaṅgavijñaptiḥ — {mtshan gnyis sprad pa'am yan lag ma yin par 'jug pa lta ci smos te} kaḥ punarvādo dvīndriyasamāpattyā vā anaṅgavijñaptyā vā śi.sa.49kha/47. yan lag mi sdug pa|vi. vikṛtāṅgaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni} … {yan lag mi sdug par mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na vikṛtāṅgo bhavati a.sā.372kha/211. yan lag med|= {yan lag med pa/} yan lag med pa|vi. niravayavaḥ — {de lta na yang tha dad par rtogs pas 'phrod pa 'du ba ma yin no//} {yan lag med pa'i dngos po ni yan lag dang 'byar ba ma yin no//} tathāpi bhedapratītyā na samavāyaḥ \n na ca niravayavasya vastuno'vayavena saṃsargaḥ pra.a.72ka/80; anaṅgaḥ — {yan lag gi tshig dang yan lag med pa'i tshig} aṅgapada– manaṅgapadam la.a.68kha/17. yan lag med pa'i rdo rje|nā. anaṅgavajraḥ, ācāryaḥ — {thabs dang shes rab rnam par gtan la dbab pa'i sgrub pa slob dpon chen po yan lag med pa'i rdo rjes mdzad pa rdzogs so//} prajñopāyaviniścayasiddhiḥ samāptā \n kṛtiriyamanaṅgavajrapādānām pra.si.36kha/87. yan lag med pa'i tshig|anaṅgapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {yan lag gi tshig dang yan lag med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha …aṅgapadamanaṅgapadam la.a.68kha/17. yan lag med ma|nā. anaṅgā, yoginī — {de nas rim pa ji lta bas yan lag med ma'i rA'o//} {gzhon nu ma'i rI'o//} tato yathākrameṇa anaṅgāyā rā \n kumāryā rī vi.pra.132ka/3.64. yan lag gtso|mukhyāṅgam — {chags pa rab tu brtsams pa'i tshe/} /{de dus 'jigs shing long bar byed/} /{yan lag gtsor bgrod rab zhugs tshe/} /{smad pa nyid kyis kun tu 'khyud//} andhīkaroti prārambhe ratistatkālakātaram \n āliṅgati jugupseva vṛtte mukhyāṅgasaṅgame \n\n a.ka.108ka/10.91. yan lag tsha ba|aṅgadāhaḥ mi.ko.52ka \n yan lag tshang ba|vi. samagrāṅgaḥ — {bsnyen gnas yan lag tshang bar ni/} /{nang par gzhan las nod par bya//} kālyaṃ grāhyo'nyataḥ… upavāsaḥ samagrāṅgaḥ abhi.ko.11kha/4.28; avikalāṅgaḥ — {'o na de lta na lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i rnam par rtog pa de dag tha dad par 'gyur te} evaṃ tarhi vikalāvikalāṅgadehajanitayorviśeṣeṇa bhavitavyam ta.pa.94kha/642; avyaṅgaḥ — {mdog bzang po dang mdog ngan pa rnams la ji lta ba de bzhin du/} {yan lag ma tshang ba dang yan lag tshang ba dang /} {rid pa dang tsho ba la sogs pa} yathā suvarṇadurvarṇatāmevaṃ vyaṅgāvyaṅgatāṃ kṛśasthūlatāmityevamādi bo.bhū.33kha/42. yan lag tshogs|= {yan lag gi tshogs/} yan lag mdzes|= {yan lag mdzes pa/} yan lag mdzes pa|• nā. aṅganā, diggajabhāryā — {glang mo} … {yan lag mdzes dang gsal byed do//} kariṇyaḥ…aṅganā cāñjanāvatī a.ko.133kha/1.3.5; śobhanānyaṅgāni yasyāḥ sā aṅganā a.vi.1.3.5; \n\n• saṃ. lalitāṅgam — {bud med rnams ni glu snyan rnga sgra snyan dang 'brel/} /{'dzum la mkhas pa'i yon tan yan lag mdzes par bsgyur ba'i gar//} gītasvanairmadhuratūryaravānuviddhairnṛtyaiśca hāvacaturairlalitāṅgahāraiḥ \n jā.mā.187ka/218. yan lag bzhi|aṅgacatuṣṭayam — {gnyis pa la ni yan lag bzhi//} dvitīye'ṅgacatuṣṭayam abhi.ko.24ka/8.7; catvāryaṅgāni — {bsam gtan gnyis pa la yan lag bzhi ste/} {nang rab tu dang ba dang dga' ba dang bde ba dang sems rtse gcig pa nyid do//} dvitīye dhyāne catvāryaṅgāni—adhyātmasamprasādaḥ, prītiḥ, sukham, cittaikāgratā ca abhi.bhā.69ka/1140. yan lag bzhi dang ldan|= {yan lag bzhi dang ldan pa/} yan lag bzhi dang ldan pa|vi. caturbhiraṅgaiḥ samanvāgataḥ — {yan lag bzhi dang ldan pa'i sman pa zug rngu 'byin pa ni rgyal po'i 'os yin} caturbhiraṅgaiḥ samanvāgato bhiṣak śalyāpahartā rājārhaśca bhavati abhi.sphu.151kha/874. yan lag bzhi pa|vi. caturaṅgaḥ — {gang du dpung gi tshogs yan lag bzhi pa ma dub par phyin pa der song nas kyang gnas par byed do//} tatra ca gatvā vāsaṃ kalpayati yatrākhinnaḥ caturaṅgo balakāyaḥ paraiti sū.vyā.228ka/139. yan lag bzhi pa'i dpung gi tshogs|caturaṅgabalakāyaḥ — {de nas bdud sdig can gyis yan lag bzhi pa'i dpung gi tshogs mngon par sprul te/} {bcom ldan 'das ga la ba der nye bar 'ongs so//} atha khalu māraḥ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma a.sā.70kha/39. yan lag bzhi pa'i dmag|caturaṅgasenā — {yan lag bzhi pa'i dmag yan lag las don gzhan du gyur pa ma yin pas ji lta bar yan lag lnga pa'i bsam gtan yang de dang 'dra ste} yathā tu caturaṅgasenā \n nāṅgebhyo'rthāntarabhūtā \n evaṃ pañcāṅgadhyānaṃ nārthāntaram abhi.sphu.291kha/1140. yan lag bzang|= {yan lag bzang po/} yan lag bzang po|nā. śubhāṅgaḥ, devaputraḥ — {dga' ldan gyi ris kyi lha'i bu yan lag bzang po zhes bya ba} śubhāṅgo nāma tuṣitakāyiko devaputraḥ la.vi.66ka/87. yan lag yan lag can dngos|aṅgāṅgibhāvaḥ — {tha dad rgyan rnams bsres pa ni/} /{spel ma dag tu brjod pa ste/} /{yan lag yan lag can dngos kyi/} /{skabs dang thams cad stobs mtshungs nyid/} /{ces pa'i lugs gnyis spel ma yi/} /{rgyan dag la ni mtshon par bya//} nānālaṅkārasaṃsṛṣṭi saṃsṛṣṭiḥ kathyate punaḥ \n\n aṅgāṅgibhāvasaṃsthānaṃ sarveṣāṃ samakakṣatā \n ityalaṅkārasaṃsṛṣṭau lakṣaṇīyā dvayī gatiḥ \n\n kā.ā.334ka/2.356–357. yan lag yan lag can nyid|= {yan lag dang yan lag can nyid/} yan lag yod|= {yan lag yod pa/} yan lag yod pa|• vi. aṅgavān, o vatī — {byang chub kyi yan lag yod pa zhes bya ba'i ting nge 'dzin} bodhyaṅgavatī nāma samādhiḥ ma.vyu.586 (14ka); \n\n• saṃ. vidyamāno'vayavaḥ — {yan lag yod pa rnams nyid ldan pa yin no zhes bya ba ni gzhung yin no//} vidyamānānāmevāvayavānāṃ saṃyoga iti samayaḥ pra.a.36kha/42. yan lag la smad du med pa|vi. aninditāṅgī — {rgyal po zas gtsang ma de la lha mo sgyu 'phrul zhes bya ba} … {yan lag la smad du med pa} rājñaśca śuddhodanasya māyā nāma devī …aninditāṅgī la.vi.17ka/18. yan lag shin tu brtan pa|vi. supratiṣṭhitāṅgī — {rgyal po zas gtsang ma de la lha mo sgyu 'phrul zhes bya ba} … {yan lag shin tu brtan pa} rājñaśca śuddhodanasya māyā nāma devī…supratiṣṭhitāṅgī la.vi.17ka/18. yan lag shin tu rnam par 'byes pa|suvibhaktāṅgatā — {yan lag shin tu rnam 'byes dang /} /{gzigs pa sgrib med dag pa dang //} suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā \n abhi.a.12kha/8.25. yan lag ser skya|nā. = {ser skya} kapilāṅgaḥ, kapilaḥ — {yan lag ser skya blo ngan pa'ang /} /{'gro ba gtso las skyes pa dang /} /{yon tan rnam par 'gyur ba yang /} /{slob ma rnams la rab tu ston//} pradhānājjagadutpannaṃ kapilāṅgo'pi durmatiḥ \n śiṣyebhyaḥ samprakāśeti guṇānāṃ ca vikāritā \n\n la.a.179ka/144. yan lag so so|pratyaṅgam — {da ni bcom ldan 'das kyi yan lag so so'i phreng ba'i sngags brjod par bya ste} idānīṃ bhagavato mālāmantraṃ pratyaṅgamucyate vi.pra.116kha/3.35; {yan lag so so'i sngags} pratyaṅgamantraḥ vi.pra.79kha/4.167. yan lag so so'i sngags|pratyaṅgamantram — {sku rdo rje de las gzhan la phreng ba'i sngags gang yin pa de ni yan lag so so'i sngags zhes gsungs te} tasmāt kāyavajrāt parato yo mālāmantraḥ sa pratyaṅgamantramityucyate vi.pra.79kha/4.167. yan lag gsum pa can|vi. tryaṃśakaḥ — {'di ltar gzhan du mi 'thad pa nyid med na de'i bu nyid la sogs pa yan lag gsum pa can gtan tshigs bzang por ma mthong ste} tathā hi asatyanyathānupapannatve tryaṃśakasyāpi tatputratvāderna dṛṣṭā suhetutā ta.pa.24kha/495. yab|1. ( {pha} ityasya āda.) pitā — {yab zas gtsang dang yum lha mo sgyu 'phrul chen mo dang} śuddhodanaḥ pitā mahāmāyā mātā vi.va.168ka/1.57; {yab kyi yon tan me long gyur//} guṇānāṃ darpaṇaṃ pituḥ a.ka.24ka/3.53; tātaḥ — {yab bdag legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar gnang bar mdzad du gsol} anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye a.śa.71kha/62; {yab yum gser dang dngul dang} … {bdag la stsol cig} amba tāta daddhvaṃ prabhūtaṃ hiraṇyaṃ suvarṇam a.sā.438kha/247; janakaḥ — {grub bdag sna tshogs nor las bu mo de/} /{khyod kyi yab kyis khyod kyi don du bslangs//} viśvāvasoḥ siddhapatestvadarthe kanyā'rthitā tvajjanakena sā hi \n\n a.ka.300kha/108.78; janetā — {de bzhin du dpal ldan rdo rje can ni slob dpon te g}.{yung po'o/} /{dpal ldan yab de nyid gtum po ste/} {gtso bo nyid kyi phyir} evaṃ śrīvajrī ācāryo ḍomba iti śrījanetā, sa eva caṇḍālaḥ, nāyakatvāt vi.pra.163ka/3.128 \n 2. deva, sambodhane — {pha la smras pa yab gson cig} pitaramāha śṛṇuṣva deva rā.pa.247kha/147. \n (dra.— {rnga yab/} {rlung yab/} {bsil yab/} {mda' yab/} {rdul yab/} ). yab kyi|pituḥ — {de yis yab kyi bka'/} /{thob nas} sa pituḥ prāpya śāsanam a.ka.260ka/31.11; pitryaḥ — {mnyan yod rgya cher la/} {rang gi spyod yul dang yab kyi spyod yul yin pas bsod snyoms rgyus la/} {'tsho bar gyis shig} vistīrṇā śrāvastī \n svo gocaraḥ pitryo viṣayaḥ \n piṇḍapātamaṭitvā jīvikāṃ kalpayasveti vi.va.130kha/2.107. yab kyi khab|pitṛveśma, pitṛgṛham — {'pho dang lhums 'jug bltams dang yab kyi khab gshegs dang //} cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanam ra.vyā.125kha/107. yab cig|= {yab gcig/} yab gcig|tāta, sambodhane — {de nas len la nye ba'i tshe/} /{rgyal la rgyal sras kyis smras pa/} /{yab gcig bag ma len pa 'di/} /{da lta bdag la thob 'dod med//} pratyāsannavivāho'tha nṛpaṃ rājasuto'bhyadhāt \n prāptaḥ pariṇayastāta sampratyeṣa na me mataḥ \n\n a.ka.260ka/31.7; {yab gcig bye ma tsha ba 'dis/} /{bdag cag ci slad gdung bar byed//} kasmādasmāniyaṃ tāta bādhate taptavālukā \n a.ka.69ka/60.5; {yab cig khyod dang yum de yi/} /{zhal ni mthong bar rab tu dka'//} durlabhaṃ hi punastāta tava tasyāśca darśanam \n\n jā.mā.56kha/65. yab dang yum|= {yab yum/} yab dang yum gnyis|mātāpitarau — {yab dang yum gnyis bden pa dag la bkod pa dang} mātāpitarau satyeṣu pra– tiṣṭhitau vi.va.281kha/1.98. yab yum|mātāpitarau — {de'i snang bas yab yum zhu bar bltas la} tatprabhāvilīnau ca mātāpitarau vilokya kha.ṭī.162kha/244; ambā tātaḥ — {yab yum gser dang dngul dang} … {stsol cig} amba tāta daddhvaṃ prabhūtaṃ hiraṇyaṃ suvarṇam a.sā.438kha/247. yam|= {yam shing /} yam me|upavartam, saṃkhyāviśeṣaḥ — {byim 'phyo byim 'phyo na yam me'o//} {yam me yam me na bsnyal yas so//} nigamaṃ nigamānāmupavartam, upavartamupavartānāṃ nirdeśam ga.vyū.3kha/103. yam yom|vi. lolam mi.ko.146kha \n yam shing|samit — {ji ltar nyi ma mang por yongs su dpyad} ( {spyad} ) {pas dka' thub kyi nags de yam shing dang ku sha dang me tog dang} … {dag ring du byas par gyur gyis} bahudivasaparibhogeṇa dūrīkṛtaṃ samitkuśakusumam nā.nā.226kha/14; samidhā — {rig pa 'dzin pa la ni po son cha'i shing gi yam shing gis so//} vidyādharāṇāṃ damanakasamidhābhiḥ ma.mū.212ka /231; {a ga ru'i yam shing la tu ru ska'i 'bru mar gyis btags pas ni dri za la sbyin sreg bya'o//} agurusamidhānāṃ turuṣkatailāktānāṃ gandharvāṇāṃ …juhuyāt ma.mū.212ka/231; kāṣṭhasamidhā— {shing bil ba'i yam shing} śrīphalakāṣṭhasamidhānām ma.mū.118ka/27; idhmaḥ, o dhmam — {de nas nyin gzhan sna tshogs bya ba byas/} /{thub pa 'bras bu yam shing len du song //} athāpare dyurvihitasvakṛtye munau phaledhmāharaṇe prayāte \n a.ka.123kha/65.64; {me shing shing bu 'tshed shing pho/} /{yam shing ho ma shing sreg shing mo//} kāṣṭhaṃ dārvindhanaṃ tvedha idhmamedhaḥ samitstriyām \n a.ko.155ka/2.4.13; idhyate'gniraneneti indhanam \n idhmaṃ ca \n ñiindhī dīptau a.vi.2.4.13; = {yam sreg shing /} yam sreg shing|samit — {gang gi tshe mi klog par gyur pa de'i tshe na lan 'ga' ni chu ngogs su nye reg byed du 'dong ngo //} {lan 'ga' ni grong khyer ltar 'dong ngo //} {lan 'ga' ni yam sreg shing thur 'dong ngo //} (yadā apaṭhā bhavanti tadā kadācittīrthopasparśikā gacchanti) kadācinnagarāvalokakāḥ kadācit samidāhārakāḥ vi.va.10ka/2.78; samitkāṣṭham — {de nas bram ze'i khye'u de dag yam sreg shing dag btsal te} atha te māṇavakāḥ samitkāṣṭhāni paryeṣya vi.va.8ka/2.79; samidhaḥ mi.ko.11ka; = {yam shing /} yam bsreg shing|samidhaḥ ma.vyu.4344 (68kha); = {yam sreg shing /} {yam shing /} yams|ītiḥ, upadravaviśeṣaḥ — {de yi ma rungs pa rnams dang /} /{de yi pha rol sde dang nad/} /{'chi bdag 'jigs pa mu ge dang /} /{yams dang nyer 'tshe gzhom par bgyi//} duṣṭān tasya haniṣyāmaḥ pararāṣṭraṃ ca tasya ca \n vyādhi– mṛtyubhayaṃ cāpi durbhikṣamītyupadravam \n\n sa.du.117ka/196; {bcom ldan 'das yams kyi nad 'di zhi bar 'gyur ba'i thabs mdzad par ci gnang zhes gsol to//} sādhu bhagavan, kriyatāmasyā īterupaśamopāya iti a.śa. 43ka/37; abhi.a.10kha/5.35; marakaḥ — {grong du char med mu ge dang /} /{yams kyi nye bar 'tshe ba byung //} babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure \n\n a.ka.29ka/3.118. yams kyi nye bar 'tshe ba|marakopaplavaḥ — {grong du char med mu ge dang /} /{yams kyi nye bar 'tshe ba byung //} babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure \n\n a.ka.29ka/3.118. yams kyi nad|= {yams/} yams kyi nad lta bu mang ba|vi. bahvītikaḥ — {'di ltar 'dod pa 'di dag ni nyes dmigs dang bcas pa'o/} /{gnod pa mang ba'o/} /{yams kyi nad lta bu mang ba'o/} /{'go ba'i nad lta bu mang ba'o//} itīme kāmāḥ sādīnavā bahūpadravā bahvītikā bahūpasargāḥ śrā.bhū.164kha/439. yams nad|= {yams/} yar|• avya. ūrdhvam — {song nas yar yang 'dzegs mar yang babs ngos la yang btsal to//} gatvā cordhvamapyārohet, adho'pyavataret, tiryagapi pravicinuyāt sa.pu.51kha/91; \n\n• = {yar ba/} yar nas|utplutya — {dper na lcags kyi tsha tsha gnam du yar nas sa la ma lhung ba nyid du 'chi bar 'gyur ba} tadyathā'yaḥprapāṭikā utplutya pṛthivyāmapatitvaiva nirvāyāt abhi.bhā.117kha/412. yar skye|= {yar skye ba/} yar skye ba|= {yar 'phel ba} utkarṣaḥ — {de nas yar skye mar 'bri ba'i/} /{bskal pa gzhan ni bco brgyad dang //} tataḥ \n utkarṣā apakarṣāśca kalpā aṣṭādaśāpare \n\n abhi.ko.10ka/3.91. yar gyi ngo|= {yar ngo /} yar ngo|śuklapakṣaḥ — {zla ba yar gyi ngo'i tshes bcu bzhi la} … {shar ba la bltas nas} śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya jā.mā.26ka/31; {deng ni yar gyi ngo'i tshes gcig lags te} adya śuklapakṣasya pratipad vi.sū.60ka/76; śuklaḥ — {yar ngo'i tshes gcig} śuklapratipat ma.mū.116ka/25; {yar ngo'i zla ba nya la} śuklapūrṇamāsyām ma.mū.287ka/445; dra.— {zla ba yar ngo /} yar ngo'i tshes gcig|śuklapratipat — {rgyu skar bzang po dang ldan pa yar ngo'i tshes gcig dang zla ba nya pa'am dus gzhan la} śubhanakṣatrasaṃyukte śuklapratipadi pūrṇamāsyāṃ vā anye vā kāle ma.mū.116ka/25. yar blta ba|ullokitaḥ ma.vyu.6635 (95ka). yar 'phel|= {yar 'phel ba/} yar 'phel ba|utkarṣaḥ — {'chags pa'i dus na mar 'bri ba bar gyi bskal pa gcig dang /} {yar 'phel ba dang mar 'bri ba bco brgyad de bcu dgu'o//} eko'ntarakalpo'pakarṣaḥ vivartakāle ekānni (ekona)viṃśatimaḥ aṣṭādaśa utkarṣāpakarṣāḥ abhi.sa.bhā.36kha/51. yar ba|dra.— {gyen du yar ba/} yal ga|śākhā — {yal ga dang lo ma dang me tog dang 'bras bu phun sum tshogs pa'i shing n+ya gro d+ha chen po} śākhāpatra– puṣpaphalasamṛddho mahānyagrodhaḥ a.śa.82kha/73; {zhes bya ba ni rtsa ba dang sdong po dang yal ga dang lo ma dang me tog dang 'bras bu'i gnas skabs pa'i snying rje'i shing yin par rig par bya ste} ityeṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ sū.vyā.216ka/122; viṭapaḥ — {de'i drung 'ongs pa dang /} {spre'u brgya phrag du ma zhig shing de'i 'bras bu za ba rnams kyis yal ga khebs par gyur pa mthong nas} samupetya cainaṃ dadarśa tatphalopabhogavyāpṛtairanekavānaraśatairākīrṇaviṭapam jā.mā.159ka/183; {gang bcom ldan 'das kyi rtsa ba'i pad+ma'i sdong bu de las 'phros pa'i yal ga las pad+ma'i me tog du ma mthar gyis mtho ba} yadbhagavato mūlapadmadaṇḍaṃ viṭapaṃ tatraiva viniḥsṛtānyanekāni padmapuṣpāṇi anu– pūrvonnatāni ma.mū.133ka/43; latā — {de nas rgyal bu gzhon nu sems can chen po} … {stag gi gnas su song nas nags kyi yal ga la gos gzar te} atha sa mahāsattvo rājakumāraḥ…vyāghryā ālayamupagamya vanalatāyāṃ prāvaraṇamutsṛjya su.pra.55kha/109; śikhā — {shi khA yal ga gtsug phud rtse/} /{phud bu 'bar ba mjug ma la//} śrī.ko.172ka; mañjarī — {rgyal po'i gnas rgyal mtshan gyi dam pa dang ldan pa der snying po byang chub yal ga sna tshogs kyi 'od ces bya ba zhig byung ste} tasyāṃ khalu punardhvajāgravatyāṃ rājadhānyāṃ citramañjariprabhāso nāma bodhimaṇḍo'bhūt ga.vyū.270ka/348; dra.— {lang ka'i bdag po sa bon} ( {gcig} ) {las byung yang myu gu dang ljang bu dang sog ma dang tshigs dang lo ma dang yal ga dang me tog dang 'bras bu dang gra ma'i bye brag yod pa} ekabījaprasūtānāṃ yatsantānānāmapi laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ la.a.62kha/8. yal ga 'gul ba|śākhākampanam — {gal te me 'byung ba 'am khrag 'dzag pa'am yal ga 'gul ba'am lo ma lhags pa la sogs pa rnam par 'gyur ba ston na} vikāraścedagnimokṣarudhirasyandanaśākhākampanapatraśaṭanādiruddṛśyeta vi.sū.30ka/38. yal ga can|= {ljon pa} śākhī, vṛkṣaḥ — {shing gi phreng sogs mthong ba na/} /{rtsa 'thung gcig nyid mthong las min/} /{gnyis pa'i yal ga can shes pas/} /{dang po'i yal ga can nges pa//} tarupaṅktyādisandṛṣṭāvekapādapadarśanāt \n dvitīyaśākhivijñānādādyo'sāviti niścayaḥ \n\n ta.sa.57ka/550; {'di ni yal ga can dang po'o//} ādyo'yaṃ śākhī ta.pa.50ka/550; vṛkṣaḥ — {de dag la yang zhes bya ba ni brag dang yal ga can dag la'o//} tāviti agavṛkṣau ta.pa.307kha/328; sālaḥ — {ka li ka 'phyang yal ga can/} /{sA la blta bar des mi nus//} sā'laṃ sālambakalikāsālaṃ sālaṃ na vīkṣitum \n kā.ā.335kha/3.34; muṣkaḥ — {mu Sh+ka sgo nga'i mdzod dang tshogs/} /{thar pa can dang yal ga can//} śrī.ko.164kha; drumaḥ mi.ko.82ka \n yal ga du ma pa|vi. anekalatakam — {mar me'i sdong bu yang mi bya'o//} {kha cig las ni yal ga du ma pa zhes so//} na dīpavṛkṣasya \n anekalatakasyetyanyapara (mata?)m vi.sū.96ka/115. yal ga dud pa|vi. namraśākhaḥ — {shing gang 'bras bzang yal ga dud pa dang //} drumāśca ye satphalanamraśākhāḥ bo.a.3kha/2.3. yal ga ldan pa|= {ljon pa} śākhī, vṛkṣaḥ — {rigs brgyud chen po dag la mkhas/} /{mkhas pa la ni 'byor ba rgyas/} /{'byor la khyad 'phags dam pa'i bu/} /{legs byas yal ga ldan pa'i 'bras//} kule mahati vaiduṣyaṃ vaiduṣye vibhavodbhavaḥ \n vibhave satsutotkarṣaḥ phalaṃ sukṛtaśākhinaḥ \n\n a.ka.301ka/39.46. yal ga non pa|vi. ānamyamānaśākhaḥ — {de de na shing n+ya gro d+ha chen po zhig yod pa'i} … {yal ga non pa zhig gi drung na gnas shing 'dug go//} sa tatra mahāntaṃ nyagrodhapādapaṃ …ānamyamānaśākhaṃ niśritya vijahāra jā.mā.157kha/182. yal ga sna tshogs kyi 'od|nā. citramañjariprabhāsaḥ, bodhimaṇḍaḥ — {rgyal po'i gnas rgyal mtshan gyi dam pa dang ldan pa der snying po byang chub yal ga sna tshogs kyi 'od ces bya ba zhig byung ste} tasyāṃ khalu punardhvajāgravatyāṃ rājadhānyāṃ citramañjariprabhāso nāma bodhimaṇḍo'bhūt ga.vyū.270ka/348. yal ga phra mo|palāśam — {zhi ba'i blo gros 'di lta ste/} {dper na shing rtsa ba nas bcad na yal ga dang lo ma dang yal ga phra mo thams cad skam par 'gyur ro//} tadyathāpi nāma śāntamate vṛkṣasya mūlacchinnasya sarvaśākhāpatrapalāśāḥ śuṣyanti śi.sa.133kha/130. yal ga'i rtsa ba|śākhāśiphā — {yal ga'i rtsa ba 'phyang ba dang //} śākhāśiphāvarohaḥ syāt a.ko.154kha/2.4.11. yal ga'i rtse mo|pallavāgram — {de nas rnam rgyal bum pa nyid/} /{yal ga'i rtse mo gos bzang can/} /{lto ba rin chen lngas gang ba/} /{sa lu skyes pas yongs bkang bzhag//} vijayakalaśaṃ (tato) dadyāt pallavāgraṃ suvastriṇam \n pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritam \n\n he.ta.25kha/84. yal dor|= {yal bar dor ba/} yal 'dab|pallavaḥ 1. kisalayaḥ — {byang chub shing gi yal 'dab ni/} /{rlung gzhon gyis bskyod g}.{yo ldan pa//} etā bālānilollāsalolapippalapallavāḥ \n a.ka.96ka/64.104; {tsan+dan yal 'dab brlan pa dang} candanapallavārdrāḥ a.ka.32kha/3.153; {'dod pa'i rlung gis rab bskyod pas/} /{lag pa'i yal 'dab g}.{yo ldan zhing //} māramārutasaṃcālasakampakarapallavā \n a.ka.148ka/14.107; {lag pa'i 'khri shing sor mo rnams/} /{yal 'dab sen mo'i 'od zer ni/} /{me tog tu gyur dpyid kyi dpal/} /{khyod ni nged la mngon sum rgyu//} aṅgulyaḥ pallavānyāsankusumāni nakhārciṣaḥ \n bāhūlate vasantaśrīstvaṃ naḥ pratyakṣacāriṇī \n\n kā.ā.324kha/2.67; {'dar bcas lag pa'i yal 'dab} sakampakarapallavā a.ka.262ka/31.31; {mchu yi yal 'dab dmar po can/} /{bzhin} pāṭalādharapallavam \n mukham nā.nā.238kha/121; {sa gzhi ri ba'i rin po che/} /{brgya phrag lnga ni byas shes kyis/} /{blangs nas gos kyi yal 'dab la/} /{ras ma yis ni mdud par bcings//} kṛtajñaḥ pṛthivīmūlyaṃ ratnānāṃ śatapañcakam \n ādāya granthipaṭṭena babandhāṃśukapallave \n\n a.ka.344ka/45.22; kisalayaḥ, o yam — {yal 'dab mngon par gsar pa lta bur mnyen gyur kyang /} /{sra zhing brtan pa dag ni rdo rje ltar gyur pa//} abhinavakisalayakomalamanasāmapi kuliśakaṭhinadhairyāṇām \n a.ka.88kha/64.1; {lag g}.{yon yal 'dab dag la rnam par dkar ba'i gdong pa bzhag nas ni//} vipāṇḍuramānanaṃ karakisalaye kṛtvā vāme nā.nā.232ka/65; prabālaḥ, o lam — {yal 'dab rol par bskyod pa yi/} /{myu gu mdzes dang ldan par byed//} kurute lalitādhūtaprabālāṅkuraśobhinaḥ \n\n kā.ā.340ka/3.150; {ljon pa yal 'dab gos dmar dang //} ārdrāṃśukaprabālānām…śākhinām kā.ā.341ka/3.180; śākhā — {dga' tshal ljon pa 'di rnams kyi/} /{'dab ma gsar pa gos bzang dang /} /{me tog do shal la sogs rgyan/} /{yal 'dab khang par gyur pa mtshar//} aṃśukāni prabālāni puṣpaṃ hārādibhūṣaṇam \n śākhāśca mandirāṇyeṣāṃ citraṃ nandanaśākhinām \n\n kā.ā.331kha/2.287 2. = {le'u} paricchedaḥ — {zhes pa dge ba'i dbang pos byas pa'i byang chub sems dpa'i rtogs pa brjod pa dpag bsam gyi 'khri shing las/} {nga las nu'i rtogs pa brjod pa'i yal 'dab ste bzhi pa'o//} iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ nāma caturthaḥ pallavaḥ a.ka.46kha/4.120. yal 'dab lnga pa|vi. pañcapallavā — {gang gi yal ga yal 'dab la/} /{me tog dmar po'i dog pa can/} /{'khri shing yal 'dab lnga pa ni/} /{skyed mos tshal 'dir bdag gis mthong //} atrodyāne mayā dṛṣṭā vallarī pañcapallavā \n pallave pallave cārdrā yasyāḥ kusumamañjarī \n\n kā.ā.338kha/3.112. yal 'dab can|• saṃ. = {ljon pa} śākhī, vṛkṣaḥ — {sta re rnon pos rtsa ba yongs bcad pa'i/} /{yal 'dab can bzhin 'dzin byed yu ba 'gyel//} kuṭhāradhārāparibhūtamūlaḥ papāta śākhīva dharāvamūlaḥ \n\n a.ka.67ka/59.155; \n\n• nā. pallavikā, kācit strī — {bA rA Na sIr sngon byung ba/} /{pad ma zhes bya 'phreng rgyud mkhan/} … /{chung ma yal 'dab can zhes dang /} /{bu ni ut+pa la zhes pa dang //} vārāṇasyāmabhūtpūrvaṃ mālikaḥ kamalābhidhaḥ \n…patnī pallavikā nāma putraḥ kuvalayābhidhaḥ \n a.ka.238ka/90.21. yal 'dab lta bu|vi. pallavitaḥ, o tā— {mchu mdzes dmar bas phye ba so yi 'od/} /{yal 'dab lta bu 'dzin cing rab smras pa//} uvāca śoṇādharakāntibhinnāṃ dantadyutiṃ pallavitāṃ dadhānaḥ \n\n a.ka.30kha/53.35. yal 'dab mal stan|pallavānāṃ prastaraḥ — {lag pa dag la bzhin gyi pad ma nyal zhing yal 'dab mal stan la/} /{gdung bas nyen cing g}.{yo ba'i tshig ldan ri mo kun du nyams pa'i lus//} pāṇau śete vadanakamalaṃ prastare pallavānāṃ tāpaklāntā taralavacanā sraṃsinī gātralekhā \n a.ka.109kha/64.254. yal 'dab gsar pa|navapallavaḥ — {'dab ma che hrul n+ya gro d+ha/} /{gang 'di rnying par mthong gyur pa/} /{'di'i yal 'dab gsar pa dang /} /{rang gi lus ni mtshungs pa dran//} yo'yaṃ jīrṇamahāśākhaḥ purāṇo dṛśyate vaṭaḥ \n tulyamenaṃ sva– kāyasya smarāmi navapallavam \n\n a.ka.208kha/86.9; bālapallavaḥ — {yal 'dab gsar pas mdzes pa yi/} /{ljon pas drangs pa'i gzhon nu rnams/} /{pad mar mngon phyogs bung ba yis/} /{mig nas bzung ste 'gugs par byed//} nigṛhya netre karṣanti bālapallavaśobhinā \n taruṇā taruṇānkṛṣṭānalino nalinonmukhāḥ \n\n kā.ā.335ka/3.13. yal 'das|elaḥ, saṃkhyāviśeṣaḥ ma.vyu.7759. yal phyong|aparyantaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin} … {sems can yal phyong gi phyir ma yin} na sattvaśatasyārthāya… na sattvāparyantasya ga.vyū.371ka/83. yal phyong la bsgres pa|aparyantaparivartaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin} … {sems can yal phyong la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya…na sattvāparyantaparivartasya ga.vyū.371ka/83. yal ba|• saṃ. 1. upekṣaṇam — {sems can} … {nad kyi sdug bsngal gyis nyam thag pa rnams la phan par 'dod pa'i phyir re zhig yal bar 'jog ste/} {yal bar 'dor pa'i bsam pa dang yongs su bskyab par mi bya ba'i bsam pas ni ma yin no//} vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā \n na copekṣaṇāśayo bhavati nāparitrāṇāśayaḥ bo.bhū.142ka/182 2. hāniḥ — {drod yal ba} uṣmahāniḥ ma.vyu.6455 (92ka); sandehaḥ — {de nas de bsgral phyir ni nges byas pa/} /{bdag gi srog yal bar yang mi sems pa//} tatastaduttāraṇaniścitātmā svaṃ prāṇasandehamacintayitvā \n jā.mā.151kha/175; \n \n\n• bhū.kā.kṛ. gataḥ — {mi} … {mthu zad pa dar yal ba} puruṣaḥ…āturo gatayauvanaḥ la.vi.95kha/136. yal bar 'jog|kri. adhyupekṣate — {nad kyi sdug bsngal gyis nyam thag pa rnams la phan par 'dod pa'i phyir re zhig yal bar 'jog ste} vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā bo.bhū.142ka/182; dra. {yal bar 'dor ba/} yal bar 'jog pa|= {yal bar 'jog/} yal bar dor|= {yal bar dor ba/} {yal bar dor nas} upekṣya — {de yal bar dor nas 'bras bu med par smra ba'i skyon gzhan gyis smras pa gang yin pa} tadupekṣya yaś– cāyamasatkāryavāde doṣaḥ parairuktaḥ ta.pa.153kha/31. yal bar dor du mi rung|kri. nopekṣitumarhati — {de'i phyir yang khyod lhag par yal bar dor du mi rung ngo //} ata eva tu tvāṃ viśeṣato nopekṣitumarhāmi jā.mā.77kha/89. yal bar dor ba|• kri. 1. upekṣate — {sha zas bdag cag khrid gyur na/} /{yab cig ci phyir yal bar dor//} nīyamānau piśācena tāta kiṃ nāvupekṣase \n\n jā.mā.56ka/65 2. abhyupekṣeta — {rtsa ba'i 'ong yal bar mi dor ro//} na mūlavṛttimabhyupekṣeran vi.sū.98ka/118; \n\n• saṃ. upekṣā — {dam pa min pa'i bya ba ni dam pas yal bar dor ba'i rigs//} upekṣaiva sādhūnāṃ yuktā'sādhau kriyākrame \n pra.a.42kha/48; dra. {yal bar 'dor ba/} {yal bar bor ba/} yal bar 'dor|= {yal bar 'dor ba/} yal bar 'dor ba|• kri. upekṣate — {byang chub sems dpa' sems can ma rungs pa rnams dang tshul khrims 'chal pa rnams} … {yal bar 'dor ba} bodhisattvo raudreṣu duḥśīleṣu ca…upekṣate bo.bhū.88kha/112; \n\n• saṃ. upekṣā — {yal bar 'dor bas ji ltar sems can rnams 'joms she na} kathamupekṣayā sattvānupahanti sū.vyā.221ka/128; upekṣaṇam — {sems can} … {nad kyi sdug bsngal gyis nyam thag pa rnams la phan par 'dod pa'i phyir re zhig yal bar 'jog ste/} {yal bar 'dor pa'i bsam pa dang yongs su bskyab par mi bya ba'i bsam pas ni ma yin no//} vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā \n na copekṣaṇāśayo bhavati nāparitrāṇāśayaḥ bo.bhū.142ka/182; adhyupekṣaṇam — {gnyid kyi rgyu zhes bya ba ni 'di lta ste/} {nyam chung ba dang} … {rtsom pa thams cad yal bar 'dor ba dang} middhanimittaṃ tadyathā daurbalyam… sarvārambhāṇāmadhyupekṣaṇam abhi.sa.bhā.7kha/8; \n\n• vi. rūkṣaḥ — {gzhan don yal bar 'dor ba ni gzhan gyi don la phyir phyogs pa'o//} parārtharūkṣaṃ parārthavimukham bo.pa.96kha/62; \n\n• dra. {yal bar dor ba/} {yal bar bor ba/} yal bar 'dor ba las gyur pa|pā. adhyupekṣaṇagatam, prāyaścittikabhedaḥ — {yal bar 'dor ba las gyur pa'i ltung byed} * {bzhi'o//} (iti) adhyupekṣaṇagataṃ (prāyaści– ttikam) vi.sū.52kha/67. yal bar 'dor bar 'gyur|kri. upekṣyati — {btsun pa bcom ldan 'das bdag cag gis yul de yal bar bor na yul na gnas pa'i lha'i tshogs thams cad kyis kyang yul de yal bar 'dor bar 'gyur ro//} bhadanta bhagavan viṣayamasmākamupekṣantaḥ sarvaviṣayavāsino devagaṇāstaṃ viṣayamupekṣyanti su.pra.24kha/48. yal bar 'dor bar byed|dra.— {phung bar byed pa'i dgra bo de/} /{su zhig yal bar 'dor bar byed//} ityanarthakaraṃ śatruṃ ko hyupekṣitumarhati \n\n jā.mā.114kha/133. yal bar bor|= {yal bar bor ba/} {yal bar bor na} upekṣan — {btsun pa bcom ldan 'das bdag cag gis yul de yal bar bor na yul na gnas pa'i lha'i tshogs thams cad kyis kyang yul de yal bar 'dor bar 'gyur ro//} bhadanta bhagavan viṣayamasmākamupekṣantaḥ sarvaviṣayavāsino devagaṇāstaṃ viṣayamupekṣyanti su.pra.24kha/48; adhyupekṣan— {bcos su mi rung ba'i rang bzhin can zhig ste/} {gtam byar mi rung ba dang bka' blo mi bde zhing kun nas mnar sems kyi shas che ba la yal bar bor na nyes pa med do//} anāpattirasādhyarūpamakathyaṃ durvacasamāghātabahulamadhyupekṣataḥ bo.bhū.97ka/123. yal bar bor nas|adhyupekṣya — {de tshe 'di la rang gi bde bar gnas pa yal bar bor nas gzhan dag gi don la sbyor ba yin} so'dhyupekṣya svaṃ dṛṣṭadharmasukhavihāraṃ pareṣāmarthāya prayujyate bo.bhū.127ka/163; bo.bhū.93kha/119. yal bar bor ba|• kri. upekṣate— {yul na nyes byed gnas pa dag/} /{gang tshe rgyal pos yal bor ba//} yadā hyupekṣate rājā duṣkṛtaṃ viṣaye sthitam \n su.pra.38ka/72; \n\n• saṃ. upekṣā — {nyes par byas pa yal bor ba/} /{de tshe chos min shin tu 'phel//} duṣkṛtānāmupekṣāyāmadharmo vardhate bhṛśam \n\n su.pra.38ka/71; {bskyab par bya ba'i sems can yal bar bor na ngo tsha ba'i phyir ro//} trātavyasattvopekṣayā lajjanāt sū.vyā.221kha/130; adhyupekṣā — {skyon med g}.{yul ngor rab tu dpa' ba dang /} /{mtshon cha'i dgra thabs mkhas pa de lta bu/} /{rgyal pos yal bar bor zhing ma bkur na/} /{dgra las rgyal ba'i dbu rmog btsan mi 'gyur//} adṛṣṭadoṣaṃ yudhi dṛṣṭavikramaṃ tathā balaṃ yaḥ prathitāstrakauśalam \n vimānayedbhūpatiradhyupekṣayā dhruvaṃ viruddhaḥ sa raṇe jayaśriyā \n\n jā.mā.138kha/161; \n\n• bhū.kā.kṛ. upekṣitaḥ — {dogs pa'i dbang gis bdag gis yal bar bor/} /{de bas bzod par mdzod la ma bzhud bzhugs//} upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ \n\n jā.mā.131ka/151; \n\n• dra.— {yal bar dor ba/} {yal bar 'dor ba/} yal bar bya ba|apaharaṇam — {bdog pa thams cad yal bar bya ba'i skugs kyi gta' bzhag go/} sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ a.śa.27ka/23. yal bar ma dor|= {yal bar mi dor/} yal bar mi dor|• kri. nābhyupekṣeta — {de yal bar mi dor ro//} naitadabhyupekṣeran vi.sū.78kha/95; {rtsa ba'i 'ong yal bar mi dor ro//} na mūlavṛttimabhyupekṣeran vi.sū.98ka/118; \n\n• saṃ. anupekṣaṇam— {sbrum ma dben par bzhag go/} /{der dge slong ma rnams kyis yal bar mi dor ro//} pratigupterantarvartyāsthānam \n anupekṣaṇamatra bhikṣuṇībhiḥ vi.sū.24ka/29; \n\n• bhū.kā.kṛ. na vimuktavān — {mjug tu'ang khyod kyis shin tu ni/} /{dka' spyad yal bar ma dor ro//} atiduṣkarakāritvamante'pi na vimuktavān \n\n śa.bu.115kha/144. yal bar mi dor ba|= {yal bar mi dor/} yal bar mi 'dor|= {yal bar mi 'dor ba/} yal bar mi 'dor ba|• kri. nopekṣate — {snying rje chen po dang ldan pa rnams ni bdag la gsod par byed pa rnams kyang nyam nyes par gyur na/} {snying brtse bar byed kyi/} {yal bar mi 'dor ro//} jighāṃsumapyāpadgatamanukampanta eva mahākāruṇikā nopekṣante jā.mā.145kha/169; nābhyupekṣate — {de dag na ba'am mi dga' bas thebs na yang nad zhi bar bya ba dang yid mi dga' ba bsal ba'i phyir rnam pa thams cad du yal bar mi 'dor ro//} vyādhitāṃścaitāṃ vimanaskaṃ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya bo.bhū.188ka/250; \n\n• vi. anupekṣakaḥ — {tshad med pa dang ldan pa ni mdza' bo chen po dang 'dra ste/} {gnas skabs thams cad du sems can thams cad yal bar mi 'dor ba'i phyir ro//} apramāṇasahagato mahāsuhṛtsannibhaḥ sarvāvasthaṃ sattvānupekṣakatvāt sū.vyā.141ka/18. yal bar bzhag|kri. upekṣate — {de bzhin gshegs pas bdag cag dman pa la mos par mkhyen to/} /{de'i slad du bcom ldan 'das kyis bdag cag yal bar bzhag go//} prajānāti ca tathāgato'smākaṃ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate sa.pu.43ka/75. yal bor|= {yal bar bor ba/} yal bor ba|= {yal bar bor ba/} yal me|= {me lce} arciḥ, agnijvālā — {lha mchod gnyis so 'bar ba dang /} /{me lce yal me 'bar ba dang /} /{nyal ldan 'di ni mo yin no//} vahnerdvayorjvālakīlāvarcirhetiḥ śikhā striyām \n a.ko.131kha/1.1.58; arcyate arciḥ \n sāntaḥ \n arca pūjāyām \n strīpuṃnapuṃsakeṣu arciḥśabdaḥ \n prāyeṇa arciḥśabdaḥ strītyeke a.vi.1.1.58. yal tshogs|= {yal 'dab} kisalayam, pallavaḥ — {yal 'dab mo min yal tshogs dang //} pallavo'strī kisalayam a.ko.155ka/2.4.14; kiṃcit salatīti kisalayam \n ṣala gatau \n navatvenāruṇatvamāpannadalanāmanī a.vi.2.4.14. yal yal|dumelam, saṃkhyāviśeṣaḥ — {khrig thams khrig thams na yal yal lo//} {yal yal yal yal na bgrang yas so//} elamelānāṃ dumelam, dumelaṃ dumelānāṃ kṣemuḥ ga.vyū.3ka/103; ma.vyu.7873 (111ka). yal yol|=* >viparyam, saṃkhyāviśeṣaḥ — {lam lum lam lum na yal yol lo//} {yal yol yal yol na khral khrul lo//} thavanaṃ thavanānāṃ viparyam, viparyaṃ viparyāṇāṃ samayam ga.vyū.3ka/103; vipāsam— {sems can brgya'i phyir ma yin} … {sems can yal yol gyi phyir ma yin} na sattvaśatasyārthāya… na sattvavipāsasya ga.vyū.370ka/82; vivaram ma.vyu.7853 (110kha). yas|dra.— {mtha' yas/} {tshad yas/} {dpag yas/} {brtsi yas/} {bsam yas/} yi|= {'i/} yi ga 'chus|aruciḥ — {sgregs pa 'gag na yi ga 'chus/} /{lus 'dar} udgārasyāruciḥ kampaḥ a.hṛ.( {he} )50kha/1.4.8; {rims dang yi ga 'chus dang gzer/} /{de bzhin nad ni 'brum bu yis//} … {btab par gyur} jvarāroga (ruci?) śūlaistu vyādhibhiḥ sphoṭakaiḥ sadā \n kliśyante ma.mū.199kha/215. yi ge|1. akṣaram — {gang phyir mdza' ba'i dbang gyur mas/} /{mdza' bo'i bgrod pa 'gog byed pa/} /{tshig rtsub yi ge sngon 'gro can/} /{de ni rtsub mos 'gog pa'o//} ityeṣa paruṣākṣepaḥ paruṣākṣarapūrvakam \n kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā \n\n kā.ā.327ka/2.143; {tshig ngag yi ge'i rim pa yis//} padavākyākṣarakramam ta.sa.97kha/868; {sa bon gyi yi ge rnams} bījākṣarāṇi vi.pra.53kha/4.82; {ming gi dang po'i yi ge} nāmasyādyakṣaram vi.pra.79kha/4.167; {gang dag yi ge drug pa'i rig sngags chen mo 'di 'dzab tu bgyid pa} ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti kā.vyū.234kha/297; vyañjanam — {yi ge ni rang gi mtshan nyid kyis snang bar byed pas na yi ge'o//} svalakṣaṇena vyajyate iti kṛtvā vyañjanam la.a.100kha/47; {rnam par dpyod pa'i sems ni/} {gang gis don dang yi ge dpyod par byed pa'o//} vicāraṇācittaṃ yenārthaṃ vyañjanaṃ ca vicārayati sū.vyā.190ka/88; {tshad yod par gnas pa ni yi ge rnams so//} {tshad med par gnas pa ni ming dang tshig dag go//} parimāṇavṛttiṃ ca vyañjanānām, aparimāṇavṛttiṃ ca nāmapadayoḥ sū.vyā.167kha/59; {btsun pa ston pa dang nyan thos rnams 'di lta ste/} {tshig gi mchog gis 'di kho na ltar don dang don du 'thun zhing 'dra ba dang /} {tshig dang tshig tu 'thun zhing 'dra ba dang /} {yi ge dang yi ger 'thun zhing 'dra ba ni ngo mtshar lags so//} āścaryaṃ bhadanta, yāvacchāstuḥ śrāvakāṇāṃ ca arthenārthaḥ, padena padam, vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadaiḥ a.śa.259ka/237; varṇaḥ — {tshig dang ngag gi tshogs zhes bya/} /{yi ge kho na de ltar bshad//} padavākyasamūhākhyā varṇā eva tathoditāḥ \n\n ta.sa.101kha/895; {gang dang gang yi ge yin pa de ni shin tu tha dad pa'i ga nyid kyi rten du 'gyur ba ma yin te/} {dper na yi ge kha la sogs pa bzhin no//} yo varṇaḥ so'tyantaniṣkṛṣṭagatvādhāro na bhavati, yathā khakārādivarṇaḥ ta.pa.138kha/728; {de bzhin brda ni ma rtogs dang /} /{yi ge rnams ni ma thos kyang /} /{de las byung ba'i don shes ni/} /{'byung 'gyur nus rgyu nyer gnas phyir//} saṅketānavabodhe'pi varṇānāmaśrutāvapi \n tadbhāvyartheṣu vijñānaṃ śaktakāraṇasannidheḥ \n\n ta.sa.98kha/876; {tha ma'i yi ge} antyavarṇaḥ ta.pa.205kha/ 879 2. = {yi ge'i dbyibs} lipiḥ — {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88; {yi ge dang rtsis dang shod dgod pa dang bgrang ba dang lag rtsis kyis lo tog la sogs pa dang rnyed pa la sogs pa'i 'bras bu mngon par 'grub pa gang yin pa} lipigaṇananyasanasaṃkhyāmudrayā sasyādikaṃ lābhādikaṃ ca phalamabhinirvartayati bo.bhū.55kha/72; {yi ge mkhas pa} lipipravīṇaḥ a.ka.212kha/24.51 3. patram — {yi ge 'debs byed smra ba po/} /{bdag cag 'tsho thabs 'di yang ngan//} iyaṃ durjīvikā'smākaṃ patrāla– mbanavādinām \n a.ka.303ka/39.65; lekhaḥ — {yi ger bri bar bya'o//} likhellekham vi.sū.98kha/118; {skyes pa'i rabs la sogs pa'i ri mo dang sangs rgyas kyi bka'i yi ge dag kyang ngo //} jātakādicitrabuddhavacanalekhayośca vi.sū.94ka/112; lekhyam — {sangs rgyas rtogs brjod rnam mang rmad byung dpag bsam 'khri shing 'di/} /{mig gi bdud rtsi rab skyed yi ge'i rang bzhin dag tu 'khrungs//} ci (ne li.pā.)trāmṛtapracitalekhyamayī babhūva buddhāva– dānavividhādbhutakalpavallī \n\n a.ka.291ka/108.1; \n \n\n• u.pa. 1. kāraḥ — {yi ge a sogs pa} akārādi ta.pa. 119kha/690; {yi ge ga} gakāraḥ ta.sa.78ka/728; {ka yig la sogs pa gsal byed kyi phreng ba} kakārādivyañjanapaṅktiḥ vi.pra.147ka/1, pṛ.46; {khro bo'i rgyal po dran nas yi ge hUM rab tu sbyar ba byas na/} {de'i mod la 'byer bar 'gyur ro//} krodharājaṃ smṛtvā hu˜kāraḥ prayoktavyaḥ \n tatkṣaṇādeva naśyate ma.mū.280kha/439; \n{e waM gi yi ge} evaṃkāraḥ vi.pra.136ka/1.1; {yang yig gis gnam stong gi mtshams su yang ngo //} cakārādamāvasyācchede ca vi.pra.189ka/1.52; {dbyangs ni a yig la sogs pa thung ngu dang ring po bcu gnyis} mātrā akārādayo hrasvadīrghā dvādaśa vi.pra.186kha/5.8 2. lipibodhakottarapadamātram — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am} … {gdeg pa bskor ba'i yi ge'am} … {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…utkṣepāvartalipiṃ…āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88; \n\n• pā. lipiḥ, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite… lipimudrāgaṇanāsaṃ– khyasālambhadhanurvede… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108. yi ge klag pa'i mig 'or|=* pā. paṭhitam, kalāviśeṣaḥ — {mchongs pa dang} … {yi ge klag pa'i mig 'or dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…paṭhite…gandhayuktau — ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. yi ge bkod|= {yi ge bkod pa/} yi ge bkod pa|varṇavinyāsaḥ — {mnyam pa sbyor ba mi mnyam bral/} /{de ni 'jam rtsub bar ma ste/} /{sbyor ba 'jam rtsub bar ma yi/} /{yi ge bkod pa'i skye gnas can//} samaṃ bandheṣvaviṣamaṃ te mṛdusphuṭamadhyamāḥ \n bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ \n\n kā.ā.320ka/1.47; dra. {yi ge dgod pa/} yi ge bskor ba|varṇāvṛtiḥ — {rkang pa rnams dang tshig rnams la/} /{yi ge bskor ba rjes su khrid/} /{snga ma'i nyams myong 'du byed ni/} /{rtogs byed gal te mi ring nyid//} varṇāvṛtiranuprāsaḥ pādeṣu ca padeṣu ca \n pūrvānubhavasaṃskārabodhinī yadyadūratā \n\n kā.ā.320ka/1.55. yi ge mkhas pa|vi. lipipravīṇaḥ — {de nas gzhon nu skyed bsrings shing /} /{rig kun legs par pha rol phyin/} /{yi ge mkhas pas tshangs pa yi/} /{yi ge mngon gsar rnam par sprul//} vardhamānaḥ kumāro'tha sarvavidyāsu pāragaḥ \n lipipravīṇo'bhinavāṃ lipiṃ brāhmīṃ vinirmame \n\n a.ka.212kha/24.51. yi ge 'khor lo mi zad pa'i mtha' rnam par 'byed pa|pā. cakrākṣarākārakoṭivicayam, prajñāpāramitāmukham — {Na zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo yi ge 'khor lo mi zad pa'i mtha' rnam par 'byed pa zhes bya ba khong du chud do//} ṇakāraṃ parikīrtayataḥ cakrākṣarākārakoṭivacanaṃ (vicayaṃ pā.bhe.) nāma prajñāpā– ramitāmukhamavakrāntam ga.vyū.275ka/354. yi ge 'khor lo'i rgyud kyi rgyan|pā. cakrākṣaraparivartavyūhaḥ, dharmaparyāyaḥ — {de dag la dra byi la'i sprin gyis chos kyi rnam grangs yi ge'i 'khor lo'i rgyud kyi rgyan ces bya ba de nyid rgya cher yang dag par bstan te} megho dramiḍastameva cakrākṣaraparivartavyūhaṃ dharmaparyāyaṃ vistareṇa samprakā– śayati ga.vyū.340ka/60. yi ge 'khrul ba|vaivarṇyaḥ mi.ko.30kha \n yi ge ga|nā. gakāraḥ, nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /} … {yi ge ga zhes} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ce– ṭā)khyaḥ…gakārākhyaḥ ma.mū.325kha/510. yi ge ga min|agakāraḥ — {yi ge ga min las ldog pas/} /{ga yig rnam pa nyid du 'gyur//} agakāraparāvṛttagavarṇābhāva (rṇākāra bho.pā.)to bhavet \n ta.sa.90kha/818. yi ge dgod pa|akṣaranyāsaḥ — {de nas rab mchog ro yi rigs rnams dag gi zhes pa phung po drug po rnams kyis mig la sogs pa rnams kyi yi ge dgod pa ste/} {gzugs la sogs pa'i yul la rab tu 'jug pa'o//} tataḥ pravararasakulairiti ṣaṭskandhaiścakṣurādīnāmakṣaranyāso rūpādiviṣayapravṛttiriti vi.pra.65ka/4.114; dra.— \n{yi ge bkod pa/} yi ge brgya pa'i sgrub thabs|śatākṣarasādhanam — {dam tshig gsum bkod pa'i rgyal po'i yi ge brgya pa'i sgrub thabs} trisamayavyūharājaśatākṣarasādhanam ka.ta.2697. yi ge brgyad las skyes pa|vi. aṣṭākṣarajaḥ, o jā — a … {nag mo 'bar ma} … {de ltar yi ge brgyad las skyes pa nus ma brgyad do//} a…kṛṣṇadīptā…evamaṣṭākṣarajāḥ śaktayo'ṣṭau vi.pra.53ka/4.81. yi ge lnga'i bdag nyid|vi. pañcākṣarātmakaḥ — {brtsegs pa zhes pa ni yi ge so sor yi ge lnga'i bdag nyid brtsegs pa'o//} kūṭa iti \n kūṭaṃ pañcākṣarātmakaṃ pratyekākṣaraiḥ vi.pra.55ka/4.85. yi ge cig car snang ba|sakṛdvarṇapratibhāsaḥ — {de'i tshe lcug ma dang ta la dang mtsho dang ro zhes bya ba de lta bu la sogs pa la shes pa re res bar du chod pa'i phyir yi ge thos pa rnams shin tu myur bar 'jug pa yod pa'i phyir yi ge cig car snang bar 'gyur la} tadā latā tālaḥ, saro rasaḥ—ityevamādāvekaikajñānavyavadhānād varṇaśrutīnāmatyarthaṃ laghuvartanamastīti sakṛdvarṇapratibhāsaḥ prāpnoti ta.pa.7kha/460. yi ge gcig gi sgra|ekākṣararutam — {chos kyi stan la 'dug cing} … {'dod na yi ge gcig gi sgra las chos thams cad kyi tshig rab tu phye ba'i sgra 'byung bar byed do//} sa dharmāsane niṣaṇṇaḥ… ākāṅkṣan ekākṣararutātsarvadharmapadaprabhedarutaṃ niścārayati da.bhū.256kha/53. yi ge gcig pa|vi. ekamakṣaram — {de bzhin rgyal po di lI pa/} /{yi ge gcig pa'i sngags kyang grub//} dilīpasya tathā mantraṃ siddhamekamakṣaram \n\n ma.mū.305ka/475. yi ge lci yang|śikṣā, vedāṅgaviśeṣaḥ — {mchongs pa dang} … {yi ge lci yang dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…śikṣāyāṃ…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. yi ge mchog|vi. akṣarottaraḥ — {sbyar ba srog chung yi ge mchog/} /{lhod pa nyid kyis ma reg pa'o//} śliṣṭamaspṛṣṭaśaithilyamalpaprāṇākṣarottaram \n kā.ā.319kha/1.43. yi ge nyams pa|varṇanāśaḥ — {de nas nges pa'i tshig gi mtshan nyid las yi ge nyams pa yod ces pas ma yig rnam par phral nas A yig dbyi bar bya'o//} tato niruktilakṣaṇe varṇanāśo'stīti makāraṃ viśliṣya anta ākāro lopyaḥ vi.pra.128ka/3.56. yi ge nyid|1. akṣaratvam — {de yi tshe/} /{yi ge nyid dang bral 'gyur te/} /{sngar yod bdag ni 'jig phyir ro//} tadā \n akṣaratvaviyogaḥ syāt paurastyātmavināśataḥ \n\n ta.sa.6kha/87 2. varṇa eva — {yi ge nyid kyi rim pa dang ldan pa rjod par byed pa yin pa} varṇā eva kramopasṛṣṭā vācakā iti ta.pa.157ka/767. yi ge nyung ba nyid|ūnavarṇatā — {zla ba'i 'od zer rab bsil bas/} /{reg ces yi ge nyung ba nyid/} /{sahA kAra'i lo 'dab gsar pa rnams/} /{snum zhes yi ge lhag pa 'o//} indupādāḥ śiśirāḥ spṛśantītyūnavarṇatā \n sahakārarasya kisalayānyārdrāṇītyadhikākṣaram \n\n kā.ā.340ka/3.157. yi ge mnyam par 'god pa|pā. samākṣarāvakāraḥ, samā– dhiviśeṣaḥ — {yi ge mnyam par 'god pa zhes bya ba'i ting nge 'dzin} samākṣarāvakāro nāma samādhiḥ ma.vyu.571 (13kha). yi ge rtag smra|varṇanityatvavādī — {des na yi ge rtag smra la/} /{tshig rtag nyid du grub pa yin//} tena nityaṃ padaṃ siddhaṃ varṇanityatvavādinām \n\n ta.sa.84ka/772. yi ge mtha' dag snang ba|vi. samastavarṇanirbhāsi — {yi ge mtha' dag snang ba'i dran pa'i shes pa} samastavarṇanirbhāsi smārtajñānam ta.pa.205kha/879. yi ge 'thor ba|prakīrṇākṣaram — {zhes pa smra ba'i pha ma la/} /{spyi bo 'dar bas phyag 'tshal nas/} /{bzod dka' srog ni rab g}.{yo zhing /} /{yi ge 'thor bar rab smras pa//} iti bruvāṇau pitarau śiraḥkampena niḥsahaḥ \n sa praṇamyoccalatprāṇaḥ prakīrṇākṣaramabhyadhāt \n\n a.ka.312ka/108.172. yi ge dang po|ādyakṣaram — {de bzhin du bsgrub bya'i ming gi ye ge gal te sgrub pa po'i ming gi yi ge dang po'i dgrar gyur na/} {de'i tshe sgrub pa po 'chi bar 'gyur} tathā nāmākṣaraṃ sādhyasya yadi sādhakanāmādyakṣarasya śatrurbhavati, tadā sādhakasya maraṇaṃ bhavati vi.pra.80kha/4.168; prathamākṣaram — {gzhom du med pa 'di'i ming gi mtshan ma ni lho dang byang dang shar dang nub kyi dbus su gri gug gi rnam par ri mo tsam brjod du med pa ste/} {stong pa chen po'i yi ge dang po'o//} asyānāhatasya saṃjñācihnaṃ savyavāmapūrvāparamadhye karttikākāraṃ rekhāmātramanuccāryaṃ prathamākṣaramahāśūnyamiti vi.pra.149ka/1.2. yi ge dang bral ba|pā. akṣarāpagataḥ, samādhiviśeṣaḥ — {yi ge dang bral ba zhes bya ba'i ting nge 'dzin} akṣarāpagato nāma samādhiḥ ma.vyu.572 (13kha). yi ge dam pa|pā. paramākṣaraḥ — {de nyid srog chags rnams kyi srog/} /{de nyid yi ge dam pa nyid//} sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ \n he.ta.11kha/36; {a ni yig 'bru kun gyi mchog/} /{don chen yi ge dam pa yin//} akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ \n\n vi.pra.138ka/1, pṛ.37. yi ge drug bcu rtsa bzhi|catuṣṣaṣṭīlipayaḥ — {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88; dra.— \n 1. {tshangs pa'i yi ge} brāhmī, 2. {kha rosti'i yi ge} kharoṣṭī, 3. {pad ma'i snying po'i yi ge} puṣkarasārī, 4. {ang ga'i yi ge} aṅgalipiḥ, \n 5. {bang ga'i yi ge} vaṅgalipiḥ, 6. {yul ma ga d+ha'i yi ge} magadhalipiḥ, 7. {bkra shis pa'i yi ge} maṅgalyalipiḥ, 8. {sor mo pa'i yi ge} aṅgulīyalipiḥ, 9. {sha ka ri'i yi ge} śakārilipiḥ, 0. {ya ba na'i yi ge} (?) 10. {bag le ba'i yi ge} brahmavali(?dra. {bag le ba} vakkaliḥ ma.vyu.85ka)lipiḥ, 11. {pa ru sha'i} (/ {rtsub mo'i} ) {yi ge} pāruṣyalipiḥ, 12. {'gro lding ba'i yi ge} drāviḍalipiḥ, 13. {ki ra ta'i} (/ {mon yul gyi} ) {yi ge} kirātalipiḥ, 14. {lho phyogs pa'i yi ge} dākṣiṇyalipiḥ, 15. {drag shul can gyi} (/ {drag pa'i} ) {yi ge} ugralipiḥ, 16. {grangs kyi yi ge} saṃkhyālipiḥ, 17. {rjes su mthun pa'i yi ge} anulomalipiḥ, 18. {spyi'u tshugs pa'i yi ge} avamūrdhalipiḥ, \n 19. {bru sha'i yi ge} daradalipiḥ, 20. {ka sha'i yi ge} khāṣyalipiḥ, 21. {rgya'i} (/ {rgya nag gi} ) {yi ge} cīna– lipiḥ, 22. {phu} (? {lu} ) {na'i yi ge} lūnalipiḥ, 23. {hu na'i yi ge} hūṇalipiḥ, 24. {yi ge 'bring dang rgyas par bri ba'i yi ge} madhyākṣaravistaralipiḥ, 25. {rgyal gyi yi ge} puṣpa (ṣya bho.pā.)lipiḥ, 26. {nam mkha' lding gi yi ge} garuḍalipiḥ, 27. {lha'i yi ge} devalipiḥ, 28. {klu'i yi ge} nāgalipiḥ, \n 29. {gnod sbyin gyi yi ge} yakṣalipiḥ, 30. {dri za'i yi ge} gandharvalipiḥ, 31. {mi'am ci'i yi ge} kinnaralipiḥ, 32. {lto 'phye chen po'i yi ge} mahoraga– lipiḥ, 33. {lha ma yin gyi yi ge} asuralipiḥ, 34. {ri dwags kyi 'khor lo pa'i yi ge} mṛgacakralipiḥ, 35. {khwa skad shes pa'i yi ge} vāyasarutalipiḥ, \n 36. {sa bla'i lha'i yi ge} bhaumadevalipiḥ, 37. {bar snang gi lha'i yi ge} an– tarīkṣadevalipiḥ, 38. {nub kyi ba glang spyod kyi yi ge} aparagodānīlipiḥ, 39. {byang gi sgra mi snyan gyi yi ge} u– ttarakurudvīpalipiḥ, 40. {shar gyi lus 'phags po'i yi ge} pūrvavidehalipiḥ, 41. {gdeg pa'i yi ge} utkṣepalipiḥ, \n 42. {gzhag pa'i yi ge} nikṣepalipiḥ, 43. {bsnan pa'i yi ge} prakṣepalipiḥ, 44. {rgya mtsho'i yi ge} sāgaralipiḥ, 45. {rdo rje'i yi ge} vajralipiḥ, 46. {spring yig dang lan gyi yi ge} lekhapratilekhalipiḥ, 47. {rnam 'thor gyi yi ge} vikṣepalipiḥ; 48. {rings med kyi yi ge} anudruta (adruta bho.pā.)lipiḥ, 49. {bstan bcos bskor ba'i yi ge} śāstrāvartā, 50. {rtsis bskor ba'i yi ge} gaṇanāvartalipiḥ, \n 51. {gdeg pa bskor ba'i yi ge} utkṣepāvartalipiḥ, 52. {gzhag pa bskor ba'i yi ge} nikṣepāvartalipiḥ, 53. {rkang pas bris pa'i yi ge} pādalikhitalipiḥ, 54. {tshig lan lan gnyis su gdab pa'i tshig gi mtshams kyi yi ge'am tshig gi mtshams bcur brgyud pa'i yi ge} dviruttarapadasandhilipiḥ yāvaddaśottarapadasandhilipiḥ, 55. {bla thabs su bsnan} (/ {bar ma bsgrub} ) {pa'i yi ge} madhyāhāriṇīlipiḥ, 56. {sgra thams cad kun tu sdud pa'i yi ge} sarvarutasaṃgrahaṇīlipiḥ, 57. {rig pa dang 'thun pa'i yi ge'am rnam par 'dres pa'i yi ge} vidyānulomāvimiśritalipiḥ, 58. {drang srong gi dka' thub spyad pa'i yi ge} ṛṣitapastaptā, 59. {lha'i nges pa'i yi ge} rocamānā, 60. {sa blta ba'i yi ge} dharaṇīprekṣiṇīlipiḥ, 61. {nam mkha' blta ba'i yi ge} gaganaprekṣiṇīlipiḥ, 62. {sman thams cad kyi rgyu 'thun pa'i yi ge} sarvauṣadhiniṣyandā, 63. {snying po thams cad kun tu sdud pa'i yi ge} sarvasārasaṃgrahaṇī, 64. {'byung po thams cad kyi sgra sdud pa'i yi ge} sarvabhūtarutagrahaṇī la.vi.66kha/88. yi ge drug pa|vi. ṣaḍakṣarī — {rigs kyi bu'am rigs kyi bu mo la la zhig yi ge drug pa'i rig sngags chen mo 'di zlos par byed na de ni spobs pa mi zad par 'gyur ro//} yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti so'kṣayapratibhāno bhavati kā.vyū.230kha/293; kā.vyū.216ka/275. yi ge 'dri ba|= {yi ger 'dri ba/} yi ge d+ha|nā. dhakāraḥ, yatiḥ — {yi ge d+ha zhes sdom brtson nyid/} /{lho yi phyogs su rnam par bsgrags//} thakārādyo– (dhakārākhyo bho.pā.) yatiścaiva vikhyāto dakṣiṇāṃ diśi \n ma.mū.325kha/510. yi ge pa|= {yig mkhan} lekhakaḥ, lekhanakartā — {gling bzhi na gnas pa'i skyes pa dang bud med dang khye'u dang bu mo de dag thams cad ni yi ge par gyur te} ye caturdvīpanivāsinaḥ puruṣa(strī)dārakadārikāste ca sarve lekhakā bhaveyuḥ kā.vyū.213ka/272; akṣaracuñcuḥ — {bris mkhan pa dang yig mkhan dang /} /{yi ge pa dang le kha ke//} lipikāro'kṣaracaṇo'kṣaracuñcuśca lekhake \n\n a.ko.186ka/2.8.15; akṣarairvittaḥ akṣaracaṇaḥ \n akṣaracuñcuśca a.vi.2.8.15; kāyasthaḥ ma.vyu.3811 (63ka); mi.ko.25ka; maudrikaḥ ma.vyu.3810 (63ka); mi.ko.25ka; akṣaracaṇaḥ mi.ko.24kha \n yi ge phun sum tshogs pa|vyañjanasampattiḥ — {yi ge phun sum tshogs pa la tshigs su bcad pa gnyis te} vyañjanasampattau ślokadvayam sū.vyā.182ka/77. yi ge phyi mo|= {yi ge'i phyi mo/} yi ge phyi mo 'don pa'i mkhan po|mātrikāpāṭhakopādhyāyaḥ — {de ni yi ge phyi mo 'don pa'i mkhan po'i khang par zhugs par rigs so//} mātrikāpāṭhakopādhyāyaśālā– praveśa eva tasya yuktaḥ pra.a.129ka/473. yi ge ba|nā. vakāraḥ, nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /} … {yi ge ba zhes} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ce– ṭā)khyaḥ…vakārākhyaḥ ma.mū.325kha/510. yi ge bri|= {yi ger bri ba/} yi ge dbye tshig|akṣarabhedapadam — {la la dag la yi ge dbye tshig dang /} /{don la rnam nges rdo rje'i tshig rnams dang //} keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ \n śi.sa.178kha/177. yi ge 'bri ba|pā. lekhanā, dharmacaryābhedaḥ — {chos spyod rnam pa bcu gang zhe na/} {yi ge 'bri mchod sbyin pa dang /} /{nyan dang klog dang len pa dang /} /{'chad dang kha ton byed pa dang /} /{de sems pa dang sgom pa 'o//} katamad daśadhā dharmacaritam? lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ \n\n prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat \n ma.bhā.21ka/157; lekhanam— {theg pa chen po'i yi ge 'bri ba dang} … {sgom pa'o//} mahāyānasya lekhanam…bhāvanaṃ ca ma.bhā.21kha/157; dra. {yi ger 'dri ba/} yi ge 'bri byed|= {smyug gu} varṇatūlī, lekhanī mi.ko.25ka \n yi ge ma|nā. makāraḥ, nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /} … {yi ge ma zhes} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ce– ṭā)khyaḥ…makārākhyaḥ ma.mū.325ka/510. yi ge mang ba|u.pa. akṣaraprāyaḥ — {rtsub min yi ge mang ba 'di/} /{shin tu gzhon pa nyid du 'dod/} /{gang phyir thams cad mnyen pa na/} /{sbyor ba lhod pa'i skyon du bshad//} aniṣṭhurākṣaraprāyaṃ sukumāramiheṣyate \n bandhaśaithilyadoṣo hi darśitaḥ sarvakomale \n\n kā.ā.320kha/1.69. yi ge mi rtag par smra|varṇānityatvavādī — {des na yi ge mi rtag par/} /{smra la tshig ni mi rtag grub//} tenānityaṃ padaṃ siddhaṃ varṇānityatvavādinām \n\n ta.sa.98kha/872. yi ge med|= {yi ge med pa/} yi ge med pa|vi. anakṣaraḥ — {rgyal ba rnams kyi gsung de brag ca bzhin du yi ge med//} pratirava iva ghoṣo'nakṣarokto jinānām ra.vi.127ka/112; {kun rdzob tu ni de dag bshad/} /{dam pa'i don du yi ge med//} saṃvṛtyā deśayāmyetān paramārthastvanakṣaraḥ \n\n la.a.167kha/122; {gsang sngags don kun skyed pa po/} /{thig le chen po yi ge med//} sarvamantrārthajanako mahābinduranakṣaraḥ \n\n nā.sa. 7kha/144; nirakṣaraḥ — {tshigs su bcad pa bzhi cha yang /} /{bdag gis mi shes yi ge med//} api gāthācaturbhāgaṃ na jānāmi nirakṣaraḥ \n\n a.ka.152ka/69.14; akṣararahitaḥ — {tshig gi rnam par rtog pa dang yi ge med pa zag pa med pa'i dbyings rtogs pa thob par byed pa} vāgvikalpākṣararahitamanāsravadhātugatiprāpakam la.a.114ka/60; akṣaravarjitaḥ — {yang dag la ni yi ge med//} tattvaṃ hyakṣaravarjitam la.a.73kha/22. yi ge med pa'i tshig|anakṣarapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {yi ge'i tshig dang yi ge med pa'i tshig} katamadbhagavan aṣ– ṭottarapadaśatam ? bhagavānāha — utpādapadamanutpādapadam…akṣarapadamanakṣarapadam la.a.69ka/17. yi ge tshogs pa|= {yi ge'i tshogs/} yi ge mtshungs pa|pā. akṣarasamatā, samatābhedaḥ— {mtshungs pa rnam pa bzhi gang la dgongs she na/} {'di lta ste/} {yi ge mtshungs pa dang gsung mtshungs pa dang chos mtshungs pa dang sku mtshungs pa ste} katamāṃ caturvidhasamatāṃ sandhāya? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca la.a.111ka/58. yi ge mtshon byed|= {smyug gu} varṇāṅkā, lekhanī mi.ko.25ka \n yi ge yongs su sgyur ba'i sgo|pā. akṣarapariṇāmamukham — {yi ge yongs su sgyur ba'i sgo ni/} {gang du don gzhan la rab tu grub pa'i yi ge rnams gzhan du yongs su bsgyur ba ste} akṣarapariṇāmamukhaṃ yatrānyasminnarthe prasiddhānyakṣarāṇyanyasmin pariṇāmyante abhi.sa.bhā.105kha/143. yi ge la|nā. lakāraḥ, nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /} … {yi ge la zhes} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ceṭā) khyaḥ…lakārākhyaḥ ma.mū.325kha/510. yi ge la mi ltos pa|vi. vyañjananirapekṣaḥ, o kṣā — {de ni yi ge la mi ltos par don la 'jug go//} sā hi vyañjananirapekṣā arthe pravartate abhi.bhā.8ka/891. yi ge la dmigs|= {yi ge la dmigs pa} yi ge la dmigs pa|pā. vyañjanālambanaḥ, vibhinnālambanabhedaḥ — {ma 'dres pa la dmigs pa ni rnam pa bdun te/} {ming la dmigs pa dang tshig la dmigs pa dang yi ge la dmigs pa dang} … {gzugs can gyi chos la dmigs pa dang gzugs can ma yin pa'i chos la dmigs pa'o//} vibhinnālambanaḥ saptavidhaḥ—nāmālambanaḥ padālambano vyañjanālambanaḥ…rūpidharmā– lambano'rūpidharmālambanaśca sū.vyā.166kha/58. yi ge las byung|= {yi ge las byung ba/} yi ge las byung ba|vi. akṣarodbhavaḥ — {yi ge las byung gong bu la/} /{hUM phaT rnam pa'ang 'dod mi bya//} akṣarodbhavapiṇḍasya hū˜phaṭkārau na ceṣyete \n he.ta.9ka/26; varṇotthaḥ — {yi ge las byung don blo de/} /{de shes pa yi rjes las skyes//} varṇotthā cārthadhīreṣā tajjñānānantarodbhavāt \n ta.sa.99kha/882. yi ge shing|= {yi ge'i shing /} yi ge shes|vi. akṣarajñaḥ — {ha ya ga dza b+ha Ta can/} /{sde 'di gal te ma rgyal na/} /{mA tri ka med nged kyi bu/} /{'di ni yi ge shes kyang blun//} sahayā sagajā senā sabhaṭeyaṃ na cejjitā \n amātriko'yaṃ mūḍhaḥ syādakṣarajñaśca naḥ sutaḥ \n\n kā.ā.339ka/3.123. yi ge slob|kri. lipiṃ paṭhati — {de nas de mkhan po'i thad du song nas byis pa dag dang lhan cig tu yi ge slob bo//} sa copādhyāyasakāśaṃ gatvā dārakaiḥ saha lipiṃ paṭhati a.śa.92ka/83. yi ge slob pa'i grwa khang|lipiśālā ma.vyu.5501 (81kha); mi.ko.139ka; dra. \n{yi ge'i grwa/} yi ge gsum|tryakṣaram — {mig dbye ba byas nas gang gi gnas su me tog bzang po yi ge gsum gyis mngon par bsngags pa lhung ba} netrodghāṭanaṃ kṛtvā yasmin sthāne supuṣpaṃ tryakṣarābhimantritaṃ patati vi.pra.148kha/3.95. yi ge ha|nā. hakārādyaḥ, nṛpaḥ — {yi ge ha nyid rnam bsgrags dang /} /{de bzhin yang ni dang po'i a//} hakārādyaścaiva prakhyātaḥ akārādyaḥ punastathā \n\n ma.mū.324ka/508. yi ge hUM|hu˜kāraḥ — {de'i steng du yi ge hUM las rdo rje rtse lnga pa dang /} {rdo rje lce la thim par bya} tasyopari hu˜kāreṇa pañcasūcikavajram \n tad vajraṃ jihvāyāṃ līnaṃ bhavati sa.du.100kha/132. yi ge lhag|= {yi ge lhag pa/} yi ge lhag pa|adhikākṣaram — {zla ba'i 'od zer rab bsil bas/} /{reg ces yi ge nyung ba nyid/} /{sahA kAra'i lo 'dab gsar pa rnams/} /{snum zhes yi ge lhag pa'o//} indupādāḥ śiśirāḥ spṛśantītyūnavarṇatā \n sahakārasya kisalayānyārdrāṇītyadhikākṣaram \n\n kā.ā.340ka/3.157; dra.— {gang du yi ge chad lhag dang /} /{lci yang ji ltar bzhin mi gnas/} /{de ni sdeb sbyor nyams pa ste//} varṇānāṃ nyūnatādhikye gurulaghvayathāsthitiḥ \n yatra tadbhinnavṛttaṃ syāt kā.ā.340ka/3.156. yi ge a|• saṃ. akāraḥ — {de'i steng du 'dab ma'i rtse mor yi ge a las zla ba'i dkyil 'khor} tasyopari dalāgre akāreṇa candramaṇḍalam sa.du.100kha/132; \n\n• nā. akāraḥ, nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /} … {yi ge a zhes} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ceṭā)khyaḥ…akārākhyaḥ ma.mū.325kha/510. yi ge'i skyon|kaḥ — {de las rang gi don brjod pa'i don du yi ge'i skyon sbyin par bya'o//} tataḥ svārthe ko vidheyaḥ ta.pa.214ka/899. yi ge'i khron pa|= {snag bum} varṇakūpikā mi.ko.25ka \n yi ge'i grwa|lipiśālā — {dge slong dag de ltar gzhon nu de ya zad skyes pa dang /} {bkra shis brgya stong byas nas} … {yi ge'i grwar 'jug par byas so//} iti hi bhikṣavaḥ saṃvṛddhaḥ kumāraḥ \n tadā māṅgalyaśatasahasraiḥ lipiśālāmupa– nīyate sma la.vi.65kha/87. yi ge'i thu bo|varṇajyeṣṭhaḥ, oṃkāraḥ — {yang ni yi ge'i thu bo sbyin/} /{hUM ni khrag dang 'dra ba yi/} /{mthar ni swA hA thig le mchog/} /{dga' bzang ma sogs rtag tu 'gugs//} varṇajyeṣṭhaṃ punardattvā hū˜kāraraktasannibham \n svāhāntaṃ kārṣayet sadya rambhādīnāṃ tilottamām \n\n he.ta.28ka/94. yi ge'i bdag nyid|vi. varṇātmakaḥ — {gtam ni ngag ste/} {yi ge'i bdag nyid kyi sgra'o//} kathā vākyam, varṇātmakaḥ śabdaḥ abhi.sphu.17kha/27. yi ge'i bdag po|varṇādhipaḥ, oṃkāraḥ — {dang por yi ge'i bdag po bzhag/} /{de rjes mkha' spyod ma de nas/} /{mthar ni swAhA sbyar byas nas/} /{sangs rgyas rnams kyang dbang du byed//} ādau varṇādhipaṃ dattvā tadanu khecariṃ tataḥ \n svāhāntaṃ yojitaṃ kṛtvā buddhānapi vaśīkaret \n\n he.ta.28ka/92. yi ge'i gnas|libiḥ, likhitākṣaravinyāsaḥ — {yi ge'i gzhi dang yi ge'i gnas/} /{yi ge'i ri mo gnyis ni mo//} likhitākṣaravinyāse lipirlibirubhe striyau \n a.ko.186ka/2.8.16; lipyate'nayā patraṃ lipiḥ, libiśca \n lipa upadehe \n likhitākṣaravinyāsanāmanī a.vi.2.8.16; dra. {yi ge/} yi ge'i spyod yul pa|vi. akṣaragocaraḥ — {ji srid yi ge'i spyod yul pa/} … /{de srid yang dag mi mthong ngo //} yāvattvakṣaragocaram \n tāvattattvaṃ na paśyanti la.a.161kha/112. yi ge'i pho nya|= {spring yig} varṇadūtaḥ mi.ko.25ka \n yi ge'i phyi mo|mātṛkā — {byang chub sems dpa'i byin gyi rlabs kyis byis pa de dag yi ge'i phyi mo slob cing gang gi tshe a zhes brjod pa} tatra bodhisattvādhiṣṭhānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma la.vi.68ka/89; {yi ge dang 'bru bgrangs pa ji snyed du bstan pa de dag thams cad kyi sngon du 'gro ba'ang yi ge'i phyi mo'o//} sarvalipyakṣarasaṃkhyānirdeśo mātṛkāpūrvaṅgamaḥ da.bhū.172ka/5; {yi ge'i phyi mo ni grub pa'i dngos po'i 'bras bu can no//} mātṛkāsiddhistu phalakam ta.pa.302kha/1064. yi ge'i phyir 'brang ba|vi. vyañjanānusārī — {blo gros chen po yi ge'i phyir 'brang ba'i rigs kyi bu'am rigs kyi bu mo ni bdag kyang don las nyams par byed cing} vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati la.a.133ka/79. yi ge'i bri ba|= {yi ger bri ba/} yi ge'i dbang phyug|varṇeśvaraḥ, oṃkāraḥ — {dang po yi ge'i dbang phyug bzhag/} /{lnga pa nyid kyi gsum pa la/} /{stong pa mkha' 'gro ma dang ldan/} /{mthar ni swA hA mngon spyod che//} ādau varṇeśvaraṃ dattvā pañcamasya tṛtīyakam \n saśūnyaṃ ḍākinīyuktaṃ svāhāntamabhicārukam \n\n he.ta.28ka/95. yi ge'i dbyibs|= {yi ge} akṣarasaṃsthānam, lipiḥ mi.ko.25ka; dra. \n{yi ge'i gnas/} yi ge'i tshig|pā. akṣarapadam — {yi ge'i tshig dang yi ge med pa'i tshig} akṣarapadamanakṣarapadam la.a.69ka/17. yi ge'i tshig dang yi ge med pa'i tshig|pā. akṣarapadamanakṣarapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {yi ge'i tshig dang yi ge med pa'i tshig} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadamanutpādapadam… akṣarapadamanakṣarapadam la.a.69ka/17. yi ge'i tshogs|vyañjanakāyaḥ — {ming gi tshogs la sogs pa ni/} /{ming dang ngag dang yi ge'i tshogs/} /{sogs pa smos pas ni tshig dang yi ge'i tshogs gzung ngo //} nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ \n ādigrahaṇena padavyañjanakāyagrahaṇam \n abhi.bhā.84ka/270; {gzhan yang blo gros chen po} … {ming dang tshig dang yi ge'i tshogs kyi mtshan nyid rab tu bstan to//} punaraparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇamuddekṣyāmaḥ la.a.100ka/46; varṇasaṃhatiḥ — {bar ma chod dang bar chod bdag/} /{yi ge tshogs pa bskor ba ni/} /{zung ldan} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakam kā.ā.334kha/3.1; vyañjanam — {yi ge'i tshogs ni 'di lta ste/} {thung ngu 'dren pa dang ring du 'dren pa dang yi ge'i mjug go//} tatra vyañjanaṃ punarmahāmate yaduta hrasvadīrghaplutavyañjanāni la.a.100kha/47. yi ge'i gzhi|lipiḥ, likhitākṣaravinyāsaḥ — {yi ge'i gzhi dang yi ge'i gnas/} /{yi ge'i ri mo gnyis ni mo//} likhitākṣaravinyāse lipirlibirubhe striyau \n a.ko.186ka/2.8.16; lipyate'nayā patraṃ lipiḥ, libiśca \n lipa upadehe \n likhitākṣaravinyāsanāmanī a.vi.2.8.16; dra. {yi ge/} yi ge'i rang bzhin|vi. lekhyamayaḥ, o yī — {sangs rgyas rtogs brjod rnam mang rmad byung dpag bsam 'khri shing 'di/} /{mig gi bdud rtsi rab skyed yi ge'i rang bzhin dag tu 'khrungs//} citrā (netrā li.pā.)mṛtapracitalekhyamayī babhūva buddhāvadānavividhādbhutakalpavallī \n\n a.ka.291ka/108.1. yi ge'i rab tu dbye ba|akṣaraprabhedaḥ — {mnyan du yod pa na bram ze} … {yi ge'i rab tu dbye ba dang lnga pa ste gtam rgyud dang bcas pa rnams tshig re re nas brda sprod nus pa zhig go//} śrāvastyāmanyatamo brāhmaṇaḥ…sākṣaraprabhedānāmitihāsapañcamānāṃ padaśo vyākaraṇaḥ a.śa.197kha/182. yi ge'i rim pa|varṇakramaḥ — {dbyangs can pir gyis rnam par bkra ba yi/} /{rtogs pa brjod pa yi ge'i rim pas bris//} sarasvatītūlikayā vicitravarṇakramaiḥ saṅkalitāvadānaḥ \n a.ka.292kha/108.12; {yi ge tsam gyis bdag nyid dam/} /{yig rim yang na tha dad yin//} varṇamātrātmano varṇakramasyātha vibhedinaḥ \n\n ta.sa.100kha/889; akṣarakramaḥ — {tshig ngag yi ge'i rim pa yis/} /{rang dbang gis kyang byed par 'gyur//} svātantryeṇāpi kurvanti padavākyākṣarakramam \n\n ta.sa.97kha/868. yi ge'i shing|lipiphalakam — {de nas byang chub sems dpa' tsan dan sbrul gyi snying po las byas pa'i yi ge'i shing} … {thogs te} atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya la.vi.66ka/88; ma.vyu.6803 (97ka); mi.ko. 25ka \n yi ger chags pa|vi. akṣarasaṃsaktaḥ — {ji ltar yi ger chags pa rnams/} /{nga yi de bzhin nyid mi rtogs//} akṣarasaṃsaktāstattvaṃ nāventi māmakam la.a.185ka/154. yi ger 'dri ba|1. lekhanam — {de la yi ger 'dri ba ni theg pa chen po yun ring du gnas par bya ba'am mnyan pa'am klag pa'i phyir bdag gam gzhan gyis so//} tatra mahāyānasya svayaṃ pareṇa vā lekhanaṃ cirasthityarthaṃ śravaṇavā– canārthaṃ vā ma.ṭī.294ka/159 2. lekhakaḥ — {chos mnyan pa de dag dang yi ger 'dri ba de dag gi don gyi slad du} teṣāṃ ca dharmaśravaṇikānāṃ lekhakānāmarthāya su.pra.29kha/57; dra. {yi ge 'bri ba/} {yi ger bri ba/} yi ger bri ba|1. lekhanam — {dge 'dun gyi gnas mal la ming yi ger bri'o//} sāṅghike nāmnaḥ śayanāsane lekhanam vi.sū.98kha/119; {'di ni dang po'i zhes bya ba la sogs pa'i yi ge bri'o//} lekhanamayaṃ prathamamityādi vi.sū.70ka/86; lekhanā mi.ko.105ka \n 2. abhilikhitatā — {de'i tshig yi ger bri ba'i dam bzhag la nan tan bya'o//} yatrābhilikhitatā sampatti (samvitti) masyānutiṣṭhet vi.sū.27ka/33. yi ger bri bar bgyi|kri. likhiṣyāmi — {de'i dus na mdo 'di bstan par bgyi/} {zung bar bgyi/} {bshad par bgyi/} {yi ger bri bar bgyi} tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ sa.pu.101ka/162. yi ger bris|= {yi ger bris pa/} yi ger bris pa|• bhū.kā.kṛ. likhitaḥ — {sang ngam gnangs 'byung bar 'gyur ba nyid ni yi ger bris pa bsgrag par bya'o//} udghoṣaṇaṃ… śvaḥ paraśvo vā bhaviṣyattāyāṃ likhitasya vi.sū.99kha/120; {yi ger bris pa 'phyi ba dang} likhitaṃ conmṛṣanti ma.ṭī.229ka/64; \n\n• saṃ. varṇasaṃgrahaḥ — {don dam pa byang chub kyi sems bsgom pa'i rim pa yi ger bris pa} paramārthabodhicittabhāvanākramavarṇasaṃ– grahaḥ ka.ta.4518. yi ger 'bri ba|= {yi ge 'bri ba/} yi ger 'brel ba|vi. akṣarasaṃsaktaḥ — {de bzhin yi ger 'brel ba rnams/} /{nga yi yang dag nyid mi shes//} tathā hyakṣarasaṃsaktastattvaṃ vetti na māmakam \n\n la.a.144ka/91. yi ger ma lhung ba|vi. anakṣarapatitaḥ — {blo gros chen po sgra ni yi ger lhung ba'o//} {don ni yi ger ma lhung ba ste} rutaṃ mahāmate akṣarapatitam, artho'nakṣarapatitaḥ la.a.132kha/78. yi ger lhung ba|vi. akṣarapatitaḥ — {blo gros chen po sgra ni yi ger lhung ba'o/} /{don ni yi ger ma lhung ba ste} rutaṃ mahāmate akṣarapatitam, artho'nakṣarapatitaḥ la.a.132kha/78. yi chad|= {yi chad pa/} yi chad pa|• kri. utkaṇṭhati— {de nas rgyal po chos kyi phyir gdung zhing yi chad do//} tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati a.śa.95kha/86; viṣīdati — {sems can thams cad kyi khur yang bzod} … {yi chad pa med} sarvasattvabhārāṃśca sahate…na viṣīdati śi.sa.104ka/103; \n\n• vi. nirviṇṇaḥ — {tshe dang ldan pa gnag tshogs can} … {yang dang yang du yongs su nyams pa dang yi chad nas} āyuṣmān gautikaḥ…abhīkṣṇaṃ parihīyamāṇo nirviṇṇaḥ abhi.bhā.34ka/999; udvignaḥ — {yi chad rnams kyang yid sos shing /} /{brtan pa phun sum tshogs par shog//} udvignāśca nirudvegā dhṛtimanto bhavantu ca \n\n bo.a.38kha/10.21; saṃvegamāpannaḥ — {des na skye bo'i tshogs de 'jigs pa dang yi chad pas rang gi srog la yang mi lta bar yul yongs su spangs te byang phyogs kyi lnga len pa'i rgyal po'i yul du dong nas gnas so//} tato'sau janakāyaḥ santrastaḥ saṃvegamāpannaḥ svajīvitāpekṣayā rāṣṭraparityāgaṃ kṛtvottarapañcālasya rājño viṣayaṃ gatvā prativasati vi.va.203ka/1.77; \n\n• saṃ. viṣādaḥ — {sdug bsngal brgya phrag rgyur gyur gang gis kyang /} /{yi chad sgyid lug mi 'gyur smos ci dgos//} kimuta…bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai \n\n bo.a.9kha/4.38. yi chad pa med|kri. na viṣīdati — {sems can thams cad kyi khur yang bzod} … {yi chad pa med} sarvasattvabhārāṃśca sahate…na viṣīdati śi.sa.104ka/103. yi dgas|= {yi dwags/} yi dam|1. pratijñā — {lha rnams kyis bskul ba'i yi dam brjed par ma gyur grang} mā khalvamaraiḥ saṃcodito vismarati pūrvapratijñāmiti la.vi.104ka/150 2. samādānam — {las dang po pa'i byang chub sems pa rnams kyis} … {yi dam blangs par gsungs pa de bzhin du bya'o//} ādikarmikabodhisattvaiḥ samādānāni yathā gṛhītāni tathā kāryam śi.sa.59kha/58; {yi dam la brtan pa} dṛḍhasamādānaḥ a.sā.456ka/258 3. samādānatā — {rigs kyi bu khyod de lta bu'i yi dam la brtan pa dang de lta bu'i chos don du gnyer ba 'di ni legs so legs so//} sādhu sādhu kulaputra, yasya te iyamevaṃrūpā dṛḍhasamādānatā \n evaṃrūpayā ca dharmārthikatayā a.sā.437kha/247. yi dam bca'|= {yi dam bca' ba/} yi dam bca' ba|samādānam — {byang chub sems dpa'i smon lam la yi dam bca' bas sems kyi rgyud yongs su rgyas par byed} bodhisattvapraṇidhānasamādānena (citta)– santatiṃ pariśodhayan śi.sa.152kha/147. yi dam bca' bar mi bya|kri. na samādadīta — {mi smra ba'i yi dam bca' bar mi bya'o//} na maunaṃ samādadīta vi.sū.64ka/80. yi dam brtan pa|• vi. vyavasthitaḥ, dṛḍhasamādhānaḥ — {sems can thams cad kyi rga shi'i g}.{yang sa dang 'jigs pa rnam par bzlog pa la yi dam brtan pa'o//} sarvasattvajarāmaraṇaprapātabhayavinivartanāya vyavasthitaḥ ga.vyū.382ka/91; dṛḍhasamādānaḥ ma.vyu.2409 (46ka); mi.ko.124kha; \n\n• saṃ. dṛḍhasamādānatā — {rigs kyi bu khyod de lta bu'i yi dam la brtan pa dang de lta bu'i chos don du gnyer ba 'di ni legs so legs so//} sādhu sādhu kulaputra, yasya te iyamevaṃrūpā dṛḍhasamādānatā \n evaṃrūpayā ca dharmārthikatayā a.sā.437kha/247. yi dam du bcas pa|vi. pratijñaḥ — {rgyal po chen po bdag gi yi dam du bcas pa de ni don ma mchis pa ma lags kyis mkhyen par mdzad du gsol} avyarthapratijñameva māṃ viddhi mahārāja jā.mā.113kha/131. yi dam la brtan pa|= {yi dam brtan pa/} yi dwags|• saṃ. 1. pretaḥ \ni. pretayonigatasattvaḥ — {yangs pa can na grong khyer gyi 'obs shig gi nang na yi dwags zas su skyugs pa za ba/bor} {ba za ba} … {lnga brgya gnas so//} vaiśālyāmanyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prativasanti vāntāśānyujjhitāśāni a.śa.134ka/123; {btsun pa bdag cag yi dwags rnams ni rnam par ltung ba'i lus can rnams lags te/} {sngon gyi las kyi nongs pas chab kyang mi rnyed lags na} vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ vi.va.153ka/1.41; {khab kyi mig lta bu'i yi dwags brgya stong du ma} anekāni pretaśatasahasrāṇi…sūcīcchidropamamukhaiḥ kā.vyū.206ka/263 \nii. gati/yoniviśeṣaḥ — {sems can dmyal ba dang yi dwags dang dud 'gro dang lha dang mi'i bye brag gis 'gro ba lnga'i bdag nyid ni 'khor ba'o//} narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; {de nas ser sna kun tu sten cing bsgoms te mang du byas pa des na} … {yi dwags su skyes so//} sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena…preteṣūpapannaḥ a.śa.130kha/120; {dmyal ba yi dwags dud 'gro dang /} /{mi rnams dang ni lha drug dag/} /{'dod pa'i khams yin} narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ \n kāmadhātuḥ abhi.bhā.108kha/379 \niii. bhavabhedaḥ — {srid pa ni bdun te/} {dmyal ba'i srid pa dang dud 'gro'i srid pa dang yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o//} sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarā– bhavaḥ abhi.bhā.111kha/390 2. pitaraḥ — {yi dwags yul dang dud 'gro dman par gnas par 'gyur//} nivasati pitṛloke hīnatiryakṣu caiva jā.mā.94ka/108; \n\n• pā. 1. pretaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {yi dwags dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…pretaḥ…adhamaśceti ma.mū.105ka/14 2. pretāḥ, akṣaṇabhedaḥ — {dmyal ba yi dwags dud 'gro dang /} /{kla klo tshe rings lha dang ni/} /{log lta sangs rgyas mi 'byung dang /} /{lkugs pa 'di rnams mi khom brgyad//} narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ \n mithyādṛg– buddhakāntārau mūkatā'ṣṭāvihākṣaṇāḥ \n\n bo.pa.45kha/5; ma.vyu.2298 (45ka). yi dwags kyi skye gnas|pretayoniḥ, yoniviśeṣaḥ — {de mi dge ba'i rtsa ba des yi dwags kyi skye gnas rkyag 'jim byin pa nub ces bya ba der skye bar 'gyur ro//} sa tenākuśalamūlena jaṅghā nāma gūthamṛttikāpretayonistatrāsyopapattirbhavati śi.sa.37kha/35. yi dwags kyi grong khyer|pretanagaram — {de dag dman pa la chags shing /} /{ngan pa'i las la mkhas gyur pa/} /{yi dwags grong khyer 'jigs rung 'dir/} /{bdag cag nyon mongs snod nyid gyur//} te vayaṃ kuhakāsaktā dakṣāḥ kṣudreṣu karmasu \n prayātāḥ pretanagare ghore'smin kleśapātratām \n\n a.ka.166kha/19.30; {yi dwags kyi grong khyer du skyes pa} pretanagaropapannāḥ kā.vyū.229ka/292. yi dwags kyi grong khyer skems par mdzad pa|vi. pretanagarasamucchoṣaṇakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} … {yi dwags kyi grong khyer skems par mdzad pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya… pretanagarasamucchoṣaṇakarāya kā.vyū.205kha/263. yi dwags kyi mgon po|pretanāthaḥ — {zhabs gnyis dag gis 'byung po'i mgon po ste/} {yi dwags kyi mgon po gzhan gyis mi thub pa lhag pa'i stobs kyis mnan zhing} pādābhyāṃ bhūtanāthamaparājitapretanāthamākramitamatibalāt vi.pra.72kha/4.135. yi dwags kyi 'gro ba|pretagatiḥ, pretayoniḥ — {las kyi dbang gis mi mkhas rnam par rmongs/} /{dmyal ba'am 'on te dud 'gro'i 'gro rnams sam/} /{yi dwags 'gro ba rnams su sdug bsngal rnyed//} karmavaśādabudho hi vimūḍhaḥ \n narakeṣvatha tiryaggatiṣu pretagatiṣu ca vindati duḥkham \n\n rā.pa.236kha/132. yi dwags kyi 'jig rten|pretalokaḥ — {byang chub sems dpas gtsug lag khang yang g}.{yo bar byed} … {sems can dmyal ba'i 'jig rten dang dud 'gro'i 'jig rten dang yi dwags kyi 'jig rten dang} bodhisattvo vihāramapi kam– payati…narakalokamapi tiryaglokamapi pretalokamapi bo.bhū.32kha/41; {de yis de la btung ba dris/} /{gang tshe ci yang mi smra ba/} /{de tshe rang nyid nang zhugs pas/} /{yi dwags 'jig rten rnam par mthong //} sa tena pṛṣṭaḥ pānīyaṃ yadā novāca kiñcana \n tadā svayaṃ praviṣṭena pretaloko vilokitaḥ \n\n a.ka.165kha/19.21. yi dwags kyi nang du rgyu ba|pretacārikā — {phyis re zhig na tshe dang ldan pa maud gal gyi bu chen po yi dwags kyi nang du rgyu zhing song ba dang} yāvadapareṇa samayenāyuṣmān mahāmaudgalyāyanaḥ pretacārikāṃ caran a.śa.117kha/107. yi dwags kyi tshig|pretavādaḥ — {gang yang 'di rnams kyis yang dag par rdzogs pa'i sangs rgyas 'od srung gi nyan thos rnams la yi dwags kyi tshig smra bas} yadebhiḥ kāśyapasya samyaksaṃbuddhasya śrāvakāḥ pretavādena samudācaritāḥ vi.va.153kha/1.42; {sbyin pa'i gnas rnams la yang yi dwags kyi tshig lta bus mang du spyos te} dakṣiṇīyāśca bahavaḥ pretavādena paribhāṣitāḥ a.śa.124ka/114. yi dwags kyi yul|pitṛlokaḥ — {yi dwags yul dang dud 'gro dman par gnas par 'gyur//} nivasati pitṛloke hīnatiryakṣu caiva jā.mā.94ka/108; pretaviṣayaḥ ma.vyu.4751 (pitṛviṣayaḥ ma.vyu.74ka); mi.ko.136kha \n yi dwags kyi lus 'dra ba|vi. pretāśrayasadṛśaḥ — {de nas skye bo'i tshogs mu ge'i dus ma yin par 'chi bas 'jigs pa bkres shing lkog ma dang 'gram pa zhom pa/} {yi dwags kyi lus 'dra ba de dag 'dus shing} tataste janakāyā durbhikṣākāla(mṛtyu)bhayabhītāḥ kṣutkṣāmakaṇṭhakapolāḥ pretāśrayasadṛśāḥ saṅgamya a.śa.90ka/81. yi dwags kyi srid pa|pā. pretabhavaḥ, bhavabhedaḥ — {srid pa ni bdun te/} {dmyal ba'i srid pa dang dud 'gro'i srid pa dang yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o//} sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarābhavaḥ abhi.bhā.111kha/390. yi dwags grong khyer|= {yi dwags kyi grong khyer/} yi dwags 'gro ba|= {yi dwags kyi 'gro ba/} yi dwags chen po|mahāpretaḥ — {tsA muN DA la sogs pa rnams kyi pad+ma'i gdan rnams gsungs te} … {shar gyi pad ma'i lte ba la tsA muN DA'i gdan yi dwags chen po dmar po'o//} cāmuṇḍādīnāṃ kamalāsanānyucyante…pūrve cāmuṇḍāyā raktamahāpretāsanaṃ kamalakarṇikāyām vi.pra.43kha/4.39. yi dwags 'jig rten|= {yi dwags kyi 'jig rten/} yi dwags nyid|pretatvam — {lha ma yin nyid ni lha'i nang du 'dus so//} {yi dwags nyid ni dmyal ba'i nang du 'dus te} asuratvaṃ devāntarbhūtam, pretatvaṃ nārakārntabhūtam vi.pra.271kha/2.94. yi dwags gdan|pretāsanam — {phag gdong ma ni ser mo ste/} /{lho sgor yi dwags gdan la gnas//} sūkarāsyā tu pītābhā dakṣiṇe pretāsane \n\n sa.u.281kha/13.30. {yi dwags mo} pretī — {tshe dang ldan pa maud gal gyi bu chen po la yi dwags mo zhig na re} … {ces smras pa'o//} āyuṣmate mahāmaudgalyāyanāya pretī nivedayate abhi.bhā.115kha/403; {dga' byed yi dwags mo de ni sdig pa'i las byed byed pa yin no//} pāpakāriṇī nandaka sā pretī a.śa.129ka/119. yi dwags zla phyed|pretapakṣaḥ, kṛṣṇapakṣaḥ — {yi dwags zla phyed bcu bzhi dang /} /{de bzhin du yang brgyad pa nyid/} /{rgyal mtshan dang ni mtshon bsnun nyid/} /{lan bdun pa yang bza' bar bya//} pretapakṣe caturdaśyāmaṣṭamyāṃ ca tathaiva ca \n\n dhvajaṃ śastrahataṃ caiva saptāvartaṃ ca bhakṣayet \n he.ta.8kha/24. yi dwags yul|= {yi dwags kyi yul/} yi dwags yongs su thar bar mdzad pa|vi. pretagatiparimokṣaṇakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} … {yi dwags yongs su thar bar mdzad pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya… pretagatiparimokṣaṇakarāya kā.vyū.205kha/263. yi dwags la gnas|vi. pretāsanaḥ, o nā — {de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste/} /{yi dwags la gnas drag mo che/} /{phyag rgya lngas ni rnam brgyan pa'o//} vidiksthāne tathā devī dvau hi rūpau manoharau \n pretāsanamahāghorāḥ pañcamudrāvibhūṣitāḥ \n\n sa.u.281kha/13.32. yi dwags su skye ba|pretopapattiḥ — {yi dwags su skye bar lung ston par bzhed na ni zhabs kyi mthe bor mi snang bar 'gyur ro//} pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante a.śa.4ka/3. yi dwags su skyes|= {yi dwags su skyes pa/} yi dwags su skyes pa|vi. pretopapannaḥ — {khyed ni yi dwags su skyes pa bzhin du gzhan gyi khyim phyi nyug pa'o//} pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhaikṣyamaṭatha a.śa.124ka/114. yi dwags su gyur|= {yi dwags su gyur pa/} yi dwags su gyur pa|vi. pretabhūtaḥ — {da ltar yang yi dwags su gyur nas sdug bsngal mi bzad pa myong ba yin no//} idānīmapi pretabhūtaḥ prakṛṣṭataraṃ duḥkhamanubhavati a.śa.119ka/109; dra.— {de nas sngon yi dwags su gyur pa'i lha'i bu} … {nor bu sna tshogs kyis spras pa'i cod pan can} atha pretapūrviṇo devaputrāḥ… maṇiratnavicitramaulayaḥ a.śa.125ka/115. yi ma chad|kri. mā khedamāpatsyase — {gzhon nu yi ma chad/} {bdag nyid gsod par ma byed par gtsug gi nor bu 'di mgo la thogs shig} kumāra mā khedamāpatsyase mā ātmānaṃ praghātaya \n imaṃ cūḍāmaṇiṃ śirasi dhāraya vi.va.192ka/1.66. yi ma rangs|vi. anāttamanāḥ — {de nas bdud sdig can sdug bsngal zhing yid mi bde ste/} {yi ma rangs la skyengs bzhin du nga rgyal gyi zil gyis non pas ma song la} atha khalu māraḥ pāpīyān duḥkhito durmanā anāttamanā apatrapamāṇarūpo mānābhibhavānna gacchati sma la.vi.156kha/233. yi rangs pa|= {yi rangs/} yi mug|= {yi mug pa/} yi mug pa|• saṃ. 1. viṣādaḥ — {legs pa yi mug ma byed cig/} /{bdag cag khyod la phyir ma phyogs//} viṣādaṃ mā kṛthāḥ sādho na vayaṃ vimukhāstvayi \n a.ka.83ka/8.43 2. daurmanasyam — {skye ba dang rga ba dang na ba dang 'chi ba dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yi mug pa dang 'khrug pa 'byung ba dang yang srid pa can gyi sred pa la sogs pa} jātijarāvyādhimaraṇaśo– kaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā la.a.127ka/73; \n\n• vi. viklavaḥ — {tshe dang ldan pa kun dga' bo yi mug nas} … {mchi ma dbyung bar brtsams so//} āyuṣmānānando viklavaḥ aśrūṇi pramoktumārabdhaḥ vi.va.140ka/1.29. yi rang|= {yi rang ba/} yi rang 'gyur|kri. abhyanumodate — {khyod kyi spyod pa mi las 'das/} /{'di la gnod sbyin dri za dang /} /{ltos 'gro sum cu rtsa gsum pa/} /{brgya byin bcas par yi rang 'gyur//} tasya te'bhyanumodante karmedamatimānuṣam \n yakṣagandharvabhu– jagāstridaśāśca savāsavāḥ \n\n jā.mā.59kha/69. yi rang ba|= {rjes su yi rang ba} \n\n• kri. anumodate — {lus can 'khor ba'i sdug bsngal las/} /{nges par thar la yi rang ngo //} saṃsāraduḥkhanirmokṣamanumode śarīriṇām \n bo.a.6kha/3.2; \n\n• saṃ. anumodanā— {thabs dang mi dmigs pa dag gis/} /{dge ba'i rtsa la yi rang ba//} upāyānupalambhābhyāṃ śubhamūlānumodanā \n abhi.a.5kha/2.24; \n\n• vi. āttamanāḥ ma.vyu.2931 (52kha). yi rangs|= {yi rangs pa/} yi rangs pa|vi. āttamanāḥ — {'dzam bu'i gling pa'i sems can thams cad yi rangs par gyur to//} sarve jāmbūdvīpakāḥ sattvā āttamanaso'bhūvan rā.pa.244ka/142; la.vi.5ka/4; āttamanaskaḥ — {ched du brjod pa'i sde ni gang yi rangs nas brjod pa ste/} {'di lta ste/} {gang gi tshe chos de dag 'byung ngo zhes bya ba la sogs pa'o//} udānaṃ yadāttamanaskenodāhṛtam tadyathā yadā ime prādurbhavanti dharmā ityevamādi abhi.sa.bhā.69ka/95; a.sā.81ka/45; udagraḥ — {dga' zhing mgu la rab tu dga' ste yi rangs shing dga' ba dang yid bde bar gyur te} … {bcom ldan 'das kyi zhabs la phyag 'tshal nas smon lam btab pa} hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayornipatya praṇidhiṃ kartumārabdhaḥ a.śa.3ka/2; a.śa.48ka/41. \n (dra.— {rjes su yi rangs pa/} ). yi rangs par gyur|kri. āttamanā abhūt — {yul 'khor skyong rgyal bu gzhon nu bsod nams kyi 'od zer de btsas ma thag tu 'dzam bu'i gling pa'i sems can thams cad yi rangs par gyur to//} tasya khalu punā rāṣṭrapāla puṇyaraśme rājakumārasya jātamātrasyaiva sarve jāmbūdvīpakāḥ sattvā āttamanaso'bhūvan rā.pa.244ka/142. yi rangs par byed pa|kṛ. manāṃsyāvarjayan — {kun brjod pa la sogs pa'i cho 'phrul gyis gdul bya'i skye bo yi rangs par byed pa na} (ā)deśanādiprātihāryeṇa vineyajanamanāṃsyāvarjayan ta.pa.270ka/1008. yi sos pa|kri. vismayate — {grags pas yi sos pa yang med/} {ma grags pas sro shi ba yang med} yaśasā na vis– mayate, ayaśasā na saṅkucati śi.sa.146kha/140. yi bsad|= {yi bsad pa/} yi bsad pa|• vi. dīnaḥ — {de dag gis dus yol zin pa lta snyam du bsams nas re ba chad de dman zhing yi bsad pa'i bzhin gyis dong ngo //} te vṛttā veleti nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ śi.sa.38ka/36; \n\n• saṃ. avasādaḥ ma.vyu.7271 (103kha); viṣādaḥ ma.vyu.7270 (103kha). yi bsad par 'gyur|kri. avasādamāpadyate ma.vyu.7271 (103kha). yig|• saṃ. 1. = {yi ge} akṣaram — {kha dog dbyibs yig rnam pa yis/} /{stong pa ba lang nyid du brjod//} varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate \n\n pra.vā.124ka/2.147; varṇaḥ — {de tshe yig gzhan rtogs pa pos/} /{rna ba las byung shes 'gyur min//} nānyavarṇaprapattṝṇāṃ punaḥ syācchravaṇaṃ tadā \n\n ta.sa.95kha/843; {'on te yig gzhan sgra bdag nyid//} varṇādanyo'tha nādātmā ta.sa.84ka/775 \n 2. lekhyam — {de yi nu ma gsar pa'i rtser chags lus kyi tshon gyis ni/} /{'dod pa rgyal po'i bka' yig rgya ldan snying la 'dzin byed cing //} navakucamukhalagnenāṅgarāgeṇa tasyā hṛdi madananṛpājñālekhyamudrāṃ dadhānaḥ \n a.ka.219ka/88.55; \n \n\n• u.pa. kāraḥ — {dbyangs ni a yig la sogs pa thung ngu dang ring po bcu gnyis} mātrā akārādayo hrasvadīrghā dvādaśa vi.pra.186kha/5.8; {zla ba mnan pa hUM yig gi gzugs kyis yongs su gyur pa'i phyir ro//} candrārūḍhahū˜kārarūpeṇa pariṇāmāt kha.ṭī.161kha/243; \n{yang yig las dug gzhil ba la sogs pa la yang rim pa ji lta bas te nges pa'o//} cakārānnirviṣādike'pi yathākrameṇa niyamaḥ vi.pra.95ka/3.8. yig mkhan|kāyasthaḥ — {zhabs drung gnas dang yig mkhan mi bzad kha skyon rab tu khros gyur pa/} /{dman pa 'joms byed ma rungs tshogs pa 'di dag rnams ni ji ltar bzod//} padasthāḥ kāyasthā viṣamamukharogāḥ prakupitāḥ kathaṃ so'yaṃ sahyaḥ kṛpaṇadalano dāruṇagaṇaḥ \n\n a.ka.90ka/64.21; mi.ko.25ka; akṣaracaṇaḥ — {bris mkhan pa dang yig mkhan dang /} /{yi ge pa dang le kha ke//} lipikāro'kṣaracaṇo'kṣaracuñcuśca lekhake \n\n a.ko.186ka/2.8.15; akṣarairvittaḥ akṣaracaṇaḥ a.vi.2.8.15; lipikaraḥ mi.ko.24kha; modrikaḥ mi.ko.25ka \n yig rgya|lekhyamudrā — {thub la} … {de yi nu ma gsar pa'i rtser chags lus kyi tshon gyis ni/} /{'dod pa rgyal po'i bka' yig rgya ldan snying la 'dzin byed cing //} navakucamukhalagnenāṅgarāgeṇa tasyā hṛdi madananṛpājñālekhyamudrāṃ dadhānaḥ \n muniḥ a.ka.219ka/88.55. yig brgyad|nā. aṣṭavarṇaḥ, nṛpaḥ — {grong khyer 'ga' yod gang zhig na/} /{mi bdag yig brgyad ming can yod//} asti kācitpurī yasyāmaṣṭavarṇākhyā nṛpāḥ \n\n kā.ā.338kha/3.114. yig can|dra.— {ta yig can} tāvarṇakam mi.ko.61ka \n yig bris|lipiḥ — {khyab pa'i phyir dang rtag nyid phyir/} /{de dag la ni yul dus rim/} /{me tog 'bras bu sogs dbye bzhin/} /{yig bris bzhin du 'thad ma yin//} vyāpternityatayā caiṣāṃ deśakālakramo na hi \n lipivat phalapuṣpādibhedavaccopapadyate \n\n ta.sa.100kha/889; = {yi ge'i gzhi/} yig 'bru|1. = {yi ge} akṣaram — {yang ni} ( {dang por} ) {stong pa'i byang chub ste/} … /{bzhi pa la ni yig 'bru dgod//} prathamaṃ śūnyatābodhiṃ…caturthaṃ nyāsamakṣaram \n\n he.ta.4kha/12; varṇaḥ — {a yig yig 'bru kun gyi mchog/} /{don chen 'gyur med dam pa yin//} akārasarvavarṇāgryo mahārthaḥ paramākṣaraḥ \n\n nā.sa.3ka/28; vyañjanam— {ming dang nges pa'i tshig dang tshig dang yig 'bru zhes bya ba'i ting nge 'dzin} nāmaniruktipadavyañjano nāma samādhiḥ a.sā.430ka/242 2. = {yig bris} lipiḥ — {de la re zhig yig 'bru dang rgya ni lus kyi las rigs pas rab tu bcug pa kun nas slong ba dang bcas pa yin no//} tatra lipimudre tāvad yogapravartitaṃ kāyakarma sasamutthānam abhi.bhā.226ka/753 3. lipyakṣaram— {'di ltar dngos po rnams kyi rim pa ni rnam pa gnyis te/} {grog ma dang yig 'bru la sogs pa bzhin du yul gyis byas pa'am/} {dus kyis byas pa ste} dvividha eva bhāvānāṃ kramaḥ—deśakṛto vā pipī– likālipyakṣarādivat, kālakṛto vā ta.pa.209kha/889. yig 'bru tshig mi gsal|luptavarṇapadam — {yig 'bru tshig mi gsal dang dig//} luptavarṇapadaṃ grastam a.ko.142ka/1.6.20; luptavarṇaṃ padaṃ luptapadaṃ vākyaṃ ca grastaṃ syāt a.pā.1.6.20. yig rim|= {yi ge'i rim pa/} yig shing|= {yi ge'i shing /} yid|• saṃ. manaḥ — {me yi rang bzhin bzhin du de yis bdag yid mdza' bas phug pa ci slad sreg//} tatkiṃ vahnimayīva sā dahati me snehānuviddhaṃ manaḥ \n\n a.ka.299kha/108.71; {sems kyis su ni lus 'dzin te/} /{yid ni rtag tu rlom sems byed//} cittena dhāryate kāyo mano manyati vai sadā \n la.a.175kha/137; {yid nang du 'dzin par byed pas na bsam gtan no//} dhārayatyadhyātmaṃ mana iti dhyānam sū.vyā.198ka/99; {sems ni las rnams sogs par byed/} /{yid kyang rnam par sogs pa ste//} cittena cīyate karma manasā ca vicīyate \n la.a.73ka/21; {khyod kyis sems dang yid dang yid kyi rnam par shes pa dang bral zhing} … {chos thams cad rnam par bsgom par bya} cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ la.a.59ka/5; mānasam— {thub dbang dbus su thub pas de skad du/} /{rmad byung mtshar ba'i yid kyis dris pa des//} ityadbhutāviṣkṛtamānasena munīndramadhye muninā sa pṛṣṭaḥ \n a.ka.35kha/3.180; cittam— {khams gsum pa thams cad kyi lus dang ngag dang yid phur bus gdab pa'i sngags} sarvatraidhātukakāyavākcittakīlanavajra (mantra) m gu.sa.124ka/73; cetaḥ — {mnyes gshin phan pa 'di yang nyon/} /{rnam par dpyod la yid la gyis/} /{'du byed thams cad mi rtag cing /} /{zhi ba myang 'das 'jig pa med//} śṛṇu vatsa hitaṃ cedaṃ vicārya kuru cetasi \n anityāḥ sarvasaṃskārāḥ śāntanirvāṇamakṣayam \n\n a.ka.298kha/39.20; matiḥ — {legs par smras pa des yid dga' bar gyur nas} subhāṣitena tena cābhiprasāditamatiḥ jā.mā.33kha/38; buddhiḥ — {de rnams ni nyon mongs pa can ma yin pa'i lus dang ngag dang yid kyi gnas ngan len dang rang gi rtogs pa'i lam ston pa la gsal ba mi srid pa'i phyir ro//} teṣāṃ (cākliṣṭa)kāya– vāgbuddhivaiguṇyasya svādhigatamārgoktyapāṭavasya ca sambhavāt bo.pa.42kha/1; hṛdayam — {u da ya gnas mdzes pa can/} /{dkyil 'khor la chags rgyal po 'di/} /{mr}-{i du ka ras 'jig rten gyi/} /{yid ni rab tu 'phrog par byed//} asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ \n rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ \n\n kā.ā.332kha/2.308; anaṅgam — {a naM ga ni yid srubs dang /} /{lus med nam mkha' yid la 'dod//} śrī.ko.173ka; \n\n• pā. 1. manaḥ \ni. indriyabhedaḥ — {dbang po rnams ni drug ste/} /{mig dang rna ba sna dang ni/} /{lce dang lus dang de bzhin yid//} indriyāṇi ca ṣaṭ—cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā \n he.ta.18ka/56; {lta dang nyan dang snom pa dang /} /{myong bar byed dang reg byed yid/} /{dbang po drug ste de dag gi/} /{spyod yul blta bar bya la sogs//} darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ \n indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ \n\n pra.pa.38ka/43 \nii. manodhātuḥ — {drug po 'das ma thag pa yi/} /{rnam shes gang yin de yid do//} ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ \n abhi.ko.2kha/1.17 \niii. (tī.da.) dravyabhedaḥ — {rnam pa dgu zhes bya ba ni/} {mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o//} navadheti \n ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231 \niv. ābhāsabhedaḥ — {rnam pa gsum du snang ba ni yid dang 'dzin pa dang rnam par rtog par snang ba ste} trividhā''bhāso manudgrahavikalpābhāsaḥ sū.vyā.172ka/65; {lus dang gnas dang longs spyod rnams/} /{gzung ba rnam rig gsum po ste/} /{yid dang 'dzin pa'i rnam rig dang /} /{rnam par rtog ni 'dzin pa gsum//} dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ \n mana udgrahavijñaptirvikalpo grāhakāstrayaḥ \n\n la.a.161kha/112 2. mānasam, pratyakṣabhedaḥ — {tshu rol mthong ba'i mngon sum ni rnam pa gsum ste/} {dbang po dang yid dang sems dang sems las byung ba thams cad kyi rang rig pa'o//} arvāgdarśinaḥ pratyakṣaṃ trividham —indriyajñānam, mānasam, sarvacittacaittānāmātmasaṃvedanaṃ ceti ta.pa.267kha/1004; {rtags dang lung la ma ltos pa'i/} /{yid ni rnal 'byor pa la yod//} liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet \n\n ta.sa.126kha/1090; \n\n• nā. 1. manuḥ, ṛṣiḥ — {shed kyi chos zhes bya ba ni yid kyis bkod pa'o//} mānavo dharma iti manunā viracitaḥ ta.pa.323kha/1114; {drang srong yid sogs tshig kyang ni/} /{de nyid kyis ni bden par 'gyur//} manvādivacanasyāpi tatkṛtaiva hi satyatā \n\n ta.sa.76ka/716; {gal te de ni rig byed kyi/} /{rtsa can yin na yid sogs bzhin/} /{rig byed smra po kho na la/} /{de dag de ltar ston par 'gyur//} yadyasau vedamūlaḥ syād vedavādibhya eva tu \n upadeśaṃ prayaccheyuryathā manvādayastathā \n\n ta.sa.117kha/1015 \n 2. manaḥ, vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang} … {yid dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…manaḥ ma.mū.96ka/7 3. manasā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā kā.vyū.202kha/260 4. mānasaḥ, gṛhapatiḥ — {khyim bdag yid ces bya ba'i bu/} /{yon tan ldan pa mnyan yod du/} /{pad ma'i snying po'i 'od mtshungs pa/} /{pad mo can zhes bya ba byung //} śrāvastyāṃ mānasākhyasya padmagarbhanibhaprabhaḥ \n abhūd gṛhapateḥ sūnurguṇavān padmakābhidhaḥ \n\n a.ka.210ka/87.2. \n \n\n• paryā — {sems} cittam, {shes pa} jñānam, {rnam shes} vijñānam, {blo} buddhiḥ \n yid kyi|manomayaḥ — {yid kyi lus ni sna tshogs pa/} /{dbang gi me tog rnams kyis brgyan//} kāyaṃ manomayaṃ citraṃ vaśitāpuṣpamaṇḍitam \n\n la.a.166ka/119; mānasaḥ, o sī — {de'i phyogs las mthun pa la yid kyi'o//} tatpakṣāṇāṃ mānasam vi.sū.55ka/70; {yid kyi rtogs pa thams cad ni/} /{sngon gyi shes pa las byung ste//} mānasī kalpanā sarvā pūrvahetusamudbhavā \n pra.a.74ka/82. yid kyi skye mched|pā. manāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang} … {yid kyi skye mched dang} … {chos kyi skye mched de} dvādaśāyatanāni —cakṣurāyatanam…manāyatanam…dharmāyatanaṃ ca śrā.bhū.92kha/246. yid kyi khams|pā. manodhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang} … {yid kyi khams dang} … {yid kyi rnam par shes pa'i khams} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ…manodhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245. yid kyi 'khrul pa|manobhrāntiḥ — {gzhan yang gal te yid kyi 'khrul par 'gyur na de'i tshe yid kyi 'khrul pa bzhin du dbang po'i blos bslad pa ma log par yang rgyu las ldog par 'gyur ro//} kiñca yadi manobhrāntiḥ syāt tato manobhrāntereva kāraṇānnivarttetānivṛtte'pyakṣaviplave ta.pa.17ka/480; mānasī bhrāntiḥ — {de lta bas na mi gsal bar snang bar thal bar 'gyur ba'i phyir 'di yid kyi 'khrul pa ni ma yin no//} tasmādaspaṣṭābhatvaprasaṅgānneyaṃ mānasī bhrāntiḥ ta.pa.7kha/460. yid kyi mgyogs pa|manojavaḥ — {mtshan ma dang dbang dang mngon par shes pa du ma'i me tog rgyas shing yid kyi mgyogs pa dang mtshungs pa} anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśam la.a.109kha/56. yid kyi sgo|= {yid sgo/} yid kyi dngos po|manasā vastu — {ji ltar bsam pa ste yid kyi dngos po dang chang pa na gnas pa'i rdzas la mi slu bar byed pa bzhin te} yathācintitaṃ ca manasā vastu, muṣṭisthaṃ ca dravyaṃ saṃvādayantyeva ta.pa.270kha/1009. yid kyi mngon sum|pā. mānasapratyakṣam, pratyakṣabhedaḥ — {yid kyi mngon sum gyi mtshan nyid bshad pa} mānasapratyakṣalakṣaṇamāha nyā.ṭī.42kha/57; dra.— {yid kyi rnam par shes pa/} yid kyi chos|manodharmaḥ — {yid kyi chos rnams ni tsher ma la sogs pa bzhin du bton nas spang bar bya ba ma yin no//} manodharmā na kaṇṭakādivadutkīlyāpanetavyāḥ ta.pa.314kha/1095. yid kyi 'jug pa|manogatiḥ — {de yi rgyu can de la dmigs/} /{yid kyi 'jug pa'i gnas yin te//} taddhetukaṃ tadālambyaṃ manogatisamāśrayam \n la.a.167ka/121. yid kyi brjod pa|manojalpaḥ — {yid kyi brjod pas bshad bzhin don/} /{rab dang} … {rab 'dzin phyir//} manojalpairyathoktārthaprasannasya pradhāraṇāt sū.a.165kha/53; {yid kyi brjod pa dag gis zhes bya ba ni yang dag par rtog pa dag gis so//} manojalpairiti saṅkalpaiḥ sū.vyā.165kha/53; dra. {yid kyis brjod pa/} yid kyi nye bar spyod pa|pā. manupavicāraḥ — {rgyal po chen po yid kyi nye bar spyod pa bco brgyad ni 'di dag ste} aṣṭādaśeme mahārāja manupavicārāḥ śi.sa.134kha/131. yid kyi nyes pa spyod pa|manoduścaritam — {sems bskyed pa de ni} … {sems can thams cad la brten pa'i lus dang ngag dang yid kyi nyes pa spyod pa dang mi mthun pa yin no//} sa ca cittotpādaḥ…sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ bo.bhū.7kha/8; dra. {yid kyi nyes spyad/} yid kyi nyes spyad|manoduścaritam — {brnab sems la sogs las min yang /} /{yid kyi nyes spyad rnam gsum mo//} akarmāpi tvabhidhyādi manoduścaritaṃ tridhā \n\n abhi.ko.13ka/4.65; dra. {yid kyi nyes pa spyod pa/} yid kyi rtog pa|manovikalpaḥ — {yid kyi rtog pa 'ba' zhig la'ang /} /{rim du 'dzin par mi 'gyur ro//} śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet \n\n pra.vā.123kha/2.138; mānasī kalpanā — {dmigs pa med pa'i ngo bos ni/} /{yid kyi rtog pa thams cad ni/} /{sngon gyi shes pa las byung ste/} /{smig rgyu la ni chur rtog bzhin//} mānasī kalpanā sarvā pūrvahetusamudbhavā \n nirālambanabhāvena marīcyāṃ toyakalpavat \n\n pra.a.74ka/82. yid kyi dri ma|manomalaḥ — {chags pa med rnams nges par rnam par dag pa'i gnas/} /{dge ba mngon 'dod 'khor ba'i g}.{yon dang legs byas la/} /{mngon par dga' zhing yid kyi dri ma rnams dag gi/} /{khon gyi rdul dang bral ba dge legs bskyed pa yin//} asaṅgamo nāma viśuddhidhāmo śreyāṃsi sūte kuśalābhikāmaḥ \n saṃsāravāmaḥ sukṛtābhirāmo manomalairvairarajovirāmaḥ \n\n a.ka.154kha/16.1. yid kyi gdung ba|mānasī vyathā — {a d+hi yid kyi gdung ba 'o//} ādhirmānasī vyathā a.ko.144kha/1.8.28. yid kyi 'dus te reg pa las byung ba'i tshor ba|pā. manaḥsaṃsparśajā vedanā, vedanābhedaḥ — {de yang dbye na tshor ba'i tshogs drug ste/} {mig gi 'dus te reg pa las byung ba'i tshor ba nas yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro//} sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedaneti abhi.bhā.33ka/48. yid kyi rnam 'gyur|manovikāraḥ — {skad cig de bsam thub pa mkhas pa yis/} /{bu yi yid kyi rnam 'gyur dbrog pa'i slad/} /{'dod pa'i lag 'gros dug btang yul la ni/} /{mngon 'dod 'dzin pa de la phas smras pa//} kṣaṇaṃ vicintyeti munirmanīṣī manovikāraṃ tanayasya hartum \n tamabravītkāmabhujaṅgamuktaṃ viṣaṃ vahantaṃ viṣayābhilāṣa– m \n\n a.ka.123ka/65.57. yid kyi rnam par shes|= {yid kyi rnam par shes pa/} yid kyi rnam par shes pa|pā. manovijñānam 1. vijñānabhedaḥ — {stong pa drug gis thugs kyi rdo rje zhes pa ni mig gi rnam par shes pa dang rna ba'i rnam par shes pa dang sna'i rnam par shes pa dang lce'i rnam par shes pa dang lus kyi rnam par shes pa dang yid kyi rnam par shes pa rnam par dag pas} ṣaṭśūnyaiścittavajramiti cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ viśuddhayā vi.pra.185ka/5.4; {dbyibs byad kyi bye brag 'dzin pa'i yid kyi rnam par shes pa} saṃsthā– nākṛtiviśeṣagrāhakaṃ manovijñānam la.a.149kha/95; {rnam par rtog par byed pa yid kyi rnam par shes pa des gzugs kyi rang bzhin sdug gu dag la ni kun tu chags par byed} yena vikalpakena manovijñānena priyarūpeṣu rūpeṣu saṃrajyate śrā.bhū.26ka/65 2. pratyakṣabhedaḥ — {rang gi yul gyi de ma thag pa yul lhan cig byed pa can/} {dbang po'i shes pa mtshungs pa de ma thag pa'i rkyen gyis bskyed pa'i yin kyi rnam par shes pa} svaviṣayānantaraviṣayasahakāriṇendriyajñānena samanantarapratyayena janitaṃ tanmanovijñānam nyā.bi.231ka/57; {yid kyi rnam par shes pa ni mngon sum nyid du smra ba yin no//} manovijñānaṃ pratyakṣamityuktaṃ bhavati nyā.ṭī.43ka/60; = {yid kyi mngon sum/} yid kyi rnam par shes pa'i khams|pā. manovijñānadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang} … {yid kyi rnam par shes pa'i khams} aṣṭādaśa dhātavaḥ —cakṣurdhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245. yid kyi rnam par shes pa'i sa pa|pā. manovijñānabhūmikaḥ — {mthong spang bya gnyid nga rgyal bcas/} /{yid kyi rnam shes sa pa yin//} samānamiddhā dṛgdheyā manovijñānabhūmikāḥ \n abhi.ko.18ka/5.54. yid kyi rnam shes|= {yid kyi rnam par shes pa/} yid kyi spyod pa|manovṛttiḥ — {gang zhig yid spyod rab dang ba/} /{dge ba'i slad du bslab pa'i gnas/} /{rab tu dang ba'i dge slong ni/} /{shA ri'i bu yis dag par byas//} yaḥ prasannamanovṛttiḥ kuśalāya prasādinā \n kṛtaḥ śikṣāpadotsṛṣṭaḥ śāriputreṇa bhikṣuṇā \n\n a.ka.134kha/67.3; manovispandaḥ — {skye bo snying rje med pas na/} /{ngag lus yid kyi spyod pa rnams/} /{nang mi la yang phyi mi bzhin/} /{mi rigs spyod pa mchog tu 'gyur//} dayāviyogāttu janaḥ paramāmeti vikriyām \n manovākkāyavispandaiḥ svajane'pi jane yathā \n\n jā.mā.156kha/180; dra. {yid kyi spyod tshul/} yid kyi spyod tshul|manovṛttiḥ — {rgyal srid longs spyod kyis spangs nas/} /{nges par bde med gyur pa 'di/} /{khyod kyi yid kyi spyod tshul bzhin/} /{rgyal po'i rgyal po mi mdzes so//} iyaṃ hi te manovṛttiriva niḥsukhatāṃ gatā \n varjitā rājyabhogena rājarāja na rājate \n\n a.ka.31ka/3.138; dra. {yid kyi spyod pa/} yid kyi bu|= {mi} manorapatyaḥ, manuṣyaḥ — {yid shas che ba'i phyir mi rnams so//} {'jig rten pa rnams ni yid kyi bu yin pa'i phyir ro zhes zer ro//} manasa udbhūtatvānmanuṣyāḥ \n manorapatyā iti laukikāḥ abhi.sphu.242ka/380. yid kyi blo|manomatiḥ — {gzugs med pa'i khams na lus med kyang yid kyi blo'i gnas skabs khas len pa'i phyir ro//} virūpe dhātau śarīramantareṇāpi manomateravasthānābhyupagamāt ta.pa.96kha/645; {lus rnam par 'gyur yang yid kyi blo mi 'gyur ba'i phyir} dehavikāre'pi manomateravikārād ta.pa.105kha/661; {glang po la sogs pa'i lus la gnas pa'i yid kyi blo khyad par du 'phags par 'gyur gyi} gajādidehavartinī ca manomatiratiśayavatī prāpnoti ta.pa.94kha/642; manobuddhiḥ — {gsang nad la sogs gnas skabs su/} /{lus ni rnam par 'gyur na yang /} /{yid kyi blo ni mi 'gyur te//} prasuptikādyavasthāsu śarīravikṛtāvapi \n nānyathātvaṃ manobuddheḥ ta.sa.70kha/661; manodhīḥ — {nyams byed ces bya ba la sogs pa'i nad la sogs pas lus kyi dbang po la sogs pa la gnod kyang yid kyi blo ma tshang ba med pa nyid du yod par nyams su myong ngo //} prasuptikādirogādinā kāyendriyādīnāmupaghāte'pi manodhīravikṛtaivāvikalāṃ svasattāmanubhavati ta.pa.95ka/642; mānasī buddhiḥ — {mig la sogs la ltos med phyir/} /{rang dga' yid kyi blo yin te/} /{rang gi nyer len stobs nyid kyis/} /{rmi lam sogs ltar 'byung bar 'gyur//} svatantrā mānasī buddhiścakṣurādyanapekṣaṇāt \n svopādānabalenaiva svapnādāviva vartate \n\n ta.sa.70kha/660. yid kyi dbang po|pā. manindriyam, indriyabhedaḥ — {mdo las/mig} {gi dbang po dang} … {yid kyi dbang po dang} … {kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…manindriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; {yid kyi dbang po ni yang srid par mtshams sbyor ba dang dbang gi ngo bo dang mthun par byed pa dag la dbang byed de//} manindriyasya punarbhavasambandhavaśibhāvānuvartanayoḥ (ādhipatyam) \n abhi.bhā.53kha/138; manaḥ — {yid kyi dbang po ni dbang po lnga po 'di dag gi spyod yul dang yul nyams su myong ba yin zhing /} {yid kyi dbang po ni 'di dag gi rten yin no//} mana eṣāṃ pañcānāmindriyāṇāṃ gocaraviṣayaṃ pratyanubhavati, manaścaiṣāṃ pratiśaraṇam abhi.bhā.85ka/1200. yid kyi mun pa|manastamaḥ— {bde bar gshegs pa'i gsung /} /{yid kyi mun pa sbyong bar mdzad pa} sugatasya vāco manastamastānavamādadhānāḥ \n nyā.ṭī.36kha/1. yid kyi me long|manomukuraḥ — {bde gshegs bstan pa} … {yid kyi me long bdag byed legs byas tshogs ni nye bar sgrub pa yin//} sugataśāsanaṃ…manomukuramārjanaṃ sukṛtasañcayopārjanam \n\n a.ka.32kha/53.50. yid kyi gtsang byed|pā. manaḥśaucam, śaucabhedaḥ — {lus kyi legs par spyad pa thams cad ni lus gtsang byed yin no//} {ngag dang yid kyi legs par spyad pa thams cad ni ngag dang yid kyi gtsang byed yin te} sarvaṃ kāyasucaritaṃ kāyaśaucam \n sarvaṃ vāṅmanaḥsucaritaṃ vāṅmanaḥśaucam abhi.bhā.199ka/673; manaḥśauceyam — {mdo las lus gtsang byed dang ngag gtsang byed dang yid gtsang byed dang /} {gtsang byed gsum gsungs pa} trīṇi śauceyāni uktāni sūtre—kāyaśauceyam, vākśauceyam, manaḥśauceyaṃ ca abhi.bhā.198kha/673. yid kyi mdzod nas byung ba'i bsod nams kyi rnam par thar pa|pā. manaḥkośasambhavapuṇyavimokṣaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho bos ni yid kyi mdzod nas byung ba'i bsod nams kyi rnam par thar pa 'di shes par zad na} etamahaṃ kulaputra manaḥkośasambhava (puṇya bho.pā.) vimokṣaṃ jānāmi ga.vyū.15kha/113. yid kyi rdzing bu|nā. mānasam, saraḥ — {stug pos rgyas par bsams pa yis/} /{skye bo legs pa'i ngogs gcod pa'i/} /g.{yo ldan dpal ni sred bcas kyis/} /{yid kyi rdzing bu dri mar byed//} ghanodayasamutsiktā saujanyataṭapātinī \n lolaṃ kaluṣayatyeva mānasaṃ śrītaraṅgiṇī \n\n a.ka.45kha/4.107. yid kyi zug rngu|= {sems nad} ādhiḥ, manaḥpīḍā mi.ko.126kha \n yid kyi yongs su rtog pa|saṅkalpaḥ — {de yid kyi yongs su rtog pa tsam gyis kyang srog chags la 'tshe ba mi byed} sa saṅkalpairapi prāṇivihiṃsāṃ na karoti da.bhū.188ka/15. yid kyi yon tan|manoguṇaḥ — {gang dang gang yid kyi yon tan yin pa de dag ni goms pa phul du byung ba na rab kyi mthar thug par 'jug par srid pa yin te/} {dper na gtsang sbra can dang ro bsreg mkhan brtse ba med pa bzhin no/} /{shes rab kyang yid kyi yon tan yin no zhes bya ba ni rang bzhin gyi gtan tshigs kyis so//} ye ye manoguṇāste'bhyāsātiśaye sati sambhavatprakarṣaparyantavṛttayaḥ, yathā śrotriyajodiṅganairghṛṇyam \n manoguṇaśca prajñeti svabhāvahetuḥ ta.pa.308ka/1077. yid kyi yon tan nyid|manoguṇatā — {yid kyi yon tan nyid kyis ni/} /{de dag rab kyi mthar thug yin//} manoguṇatayā'pyeṣāṃ kāṣṭhāparyantasambhavaḥ \n ta.sa.124kha/1077. yid kyi rang bzhin|vi. manomayaḥ, o mayī — {yid kyi rang bzhin gyi mdud pa rnams spangs pa'i phyir dmigs pa 'chad do//} manomayānāṃ granthānāṃ prahāṇāducchidyate ālambanam sū.bhā.213kha/118; {zhes pa lha mo'i sngags kyi tshig 'di rnams kyis sangs rgyas la sogs pa rnams la yid kyi rang bzhin gyi mchod pa byas nas} ityebhirdevīmantrapadairmanomayīṃ pūjāṃ kṛtvā buddhādīnām vi.pra.111ka/3.35. yid kyi rang bzhin gyi chos kyi sku|manomayadharmakāyaḥ — {blo gros chen po 'di ni de bzhin gshegs pa'i yid kyi rang bzhin gyi chos kyi sku'i tshig bla dwags te} mahāmate manomayadharmakāyasya tathāgatasyaitadadhivacanam la.a.131kha/78. yid kyi rang bzhin gyi lus|manomayakāyaḥ, o tā — {de bzhin gshegs pa'i sku rnams kyi mngon par 'tshang rgya ba'i lus kyang rab tu shes so//} … {yid kyi rang bzhin gyi lus dang} tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti…manomayakāyatāṃ ca da.bhū.244kha/45. yid kyi las|pā. manaskarma, karmabhedaḥ — {las gsum mo/} /{gtso bor ni yid kyi las yin no//} trīṇi karmāṇi, prādhānyena tu manaskarma abhi.bhā.16ka/921; {gtsang ba ni shin tu rnam par dag pa'i tshul khrims kyis yongs su zin pa dang lta ba drang pos yongs su zin pa'i lus dang ngag dang yid kyi las gang yin pa ste} śauceyāni suvi– śuddhaśīlasaṃgṛhītamṛjudṛṣṭisaṃgṛhītaṃ ca yatkāyavāṅmanaḥkarma abhi.sa.bhā.50kha/70; da.bhū.232kha/38. yid kyi las thams cad ye shes kyi sngon du 'gro zhing ye shes kyi rjes su 'brang ba|pā. sarvamanaskarma jñānapūrvaṅgamaṃ jñānānuparivarti, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.150 (4ka). yid kyi las la so sor rtog pa|pā. manaḥkarmapratyavekṣā, śīlasaṃvarasya pratyavekṣābhedaḥ — {tshul khrims kyi sdom pa de yang yongs su dag par bya ba'i phyir/} {rnam pa gsum la so sor rtog par byed do//} … {lus kyi las la so sor rtog pa dang ngag gi las la so sor rtog pa dang yid kyi las la so sor rtog pa'o//} asya khalu śīlasaṃvarasya trividhā pratyavekṣā pariśuddhinimittaṃ…yaduta kāyakarmapratya– vekṣā, vākkarmapratyavekṣā, manaḥkarmapratyavekṣā śrā.bhū.23ka/55. yid kyi lus|manomayakāyaḥ — {sa brgyad la gnas nas sems dang yid dang yid kyi rnam par shes pa dang chos lnga dang rang bzhin dang bdag med pa gnyis rtogs pa rab tu gyur pa khong du chud pa'i phyir yid kyi lus kyang rab tu 'thob bo//} aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhiga– mānmanomayakāyaṃ pratilabhante la.a.87kha/34; manomayaḥ kāyaḥ — {yid kyi lus ni sna tshogs pa/} /{dbang gi me tog rnams kyis brgyan//} kāyaṃ manomayaṃ citraṃ vaśitā– puṣpamaṇḍitam \n\n la.a.166ka/119; manaḥśarīram— {yid kyi lus gzugs brnyan lta bus rnam par rgyu ste/} {'gro bas dge ba'i bshes gnyen gyi gan du song shig} pratibhāsopamena manaḥśarīravicāragamanena kalyāṇamitrasakāśa– mupasaṃkramitavyam ga.vyū.260ka/342. yid kyi lus rnam pa gsum|triprakāraḥ kāyo manomayaḥ — 1. {ting nge 'dzin gyi bde ba la snyoms par 'jug pa'i yid kyi lus} samādhisukhasamāpattimanomayaḥ, \n 2. {chos kyi ngo bo nyid rtogs pa khong du chud pa'i yid kyi lus} dharmasvabhāvāvabodhamanomayaḥ, 3. {ris su lhan cig skyes pa'i 'du byed kyi bya ba'i yid kyi lus} nikāyasahajasaṃskārakriyāmanomayaḥ la.a.109kha/56. yid kyi lus rtogs par rab tu dbye ba'i tshul gyi mtshan nyid|manomayakāyagatiprabhedanayalakṣaṇam — {blo gros chen po yid kyi lus rtogs par rab tu dbye ba'i} ( {tshul gyi} ) {mtshan nyid rab tu bstan gyis} manomayakāyagati– prabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi la.a.109ka/56. yid kyi lus rtogs par rab tu dbye ba'i mtshan nyid|dra. {yid kyi lus rtogs par rab tu dbye ba'i tshul gyi mtshan nyid/} yid kyi legs par spyad pa|manaḥsucaritam — {lus kyi legs par spyad pa thams cad ni lus gtsang byed yin no/} /{ngag dang yid kyi legs par spyad pa thams cad ni ngag dang yid kyi gtsang byed yin te} sarvaṃ kāyasucaritaṃ kāyaśaucam \n sarvaṃ vāṅmanaḥsucaritaṃ vāṅmanaḥśaucam abhi.bhā.199ka/673. yid kyi shing rta|= {'dod pa} manorathaḥ, icchā — {dge mtshan yang dag skyes pa des/} /{de ltar yang dag bsams nas ni/} /{sangs rgyas blta ba la btags pa'i/} /{yid kyi shing rta dag la 'dzegs//} iti sañcintya suciraṃ sa sañjātakutūhalaḥ \n sarvajñadarśanābaddhamāruroha manoratham \n\n a.ka.364kha/48.79. yid kyi shes|= {yid kyi shes pa/} yid kyi shes pa|pā. manojñānam — {pha rol yid shes dri med kyang /} /{de bzhin} tathā paramanojñānaṃ nirmalam abhi.ko.22ka /7.11; {yid kyi shes pa rang dbang ni/} /{'gas kyang mthong ba yod ma yin//} svatantraṃ tu manojñānaṃ naiva ke– nacidīkṣyate \n\n pra.a.44ka/51; mānasaṃ jñānam — {kun mkhyen la ni ma lus pa'i/} /{dngos po dang 'brel de nyid kyi/} /{goms pa'i stobs las byung ba can/} /{yid shes tshad ma gcig tu btags//} samastavastusambaddhatattvābhyāsabalodgatam \n sārvajñaṃ mānasaṃ jñānaṃ mānamekaṃ prakalpyate \n\n ta.sa.123ka/1072; {rnal 'byor goms pa'i khyad par gyis/} /{rnal 'byor rnams kyi yid shes ni/} /{de ltar phul byung dngos 'gyur bas/} /{'dir ni gnod pa can yod min//} yogābhyāsaviśeṣācca yogināṃ mānasaṃ tathā \n jñānaṃ prakṛṣṭarūpaṃ syādityatrāsti na bādhakam \n\n ta.sa.124ka/1076. yid kyi sa pa|vi. manobhūmikaḥ — {yid kyi sa pa'i nye ba'i nyon mongs pa glo bur ba rnams kyis ma bsgribs pa'i phyir ma bsgribs pa'o//} manobhūmikairāgantukairupakleśairanāvṛtatvādanivṛtam tri.bhā.152ka/42; {yid kyi sa pa'i yid bde ba} … {yid kyi sa pa'i yid bde ba dang btang snyoms so//} saumanasyaṃ manobhūmikam… saumanasyopekṣe manobhūmike abhi.bhā.71kha/1150. yid kyi srubs shing|= {yid srubs/} yid kyis ngan du spyod pa|manoduścaritam — {sems can 'di dag ni lus kyis ngan du spyod pa dang ldan pa/} {ngag gis ngan du spyod pa dang ldan pa/} {yid kyis ngan du spyod pa dang ldan pa} ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā (manoduścaritena samanvāgatāḥ) da.bhū.200ka/22. yid kyis brjod|= {yid kyis brjod pa/} yid kyis brjod pa|manojalpaḥ — {don rnams yid kyis brjod pa tsam du rig nas} manojalpamātrānarthān viditvā sū.vyā.146ka/26; dra. {yid kyi brjod pa/} yid kyis nyes par spyod|= {yid kyis nyes par spyod pa/} yid kyis nyes par spyod pa|manoduścaritam ma.vyu.1684 (37kha); = {yid kyi nyes pa spyod pa/} yid kyis brtags pa|vi. manasā'nuvīkṣitā ma.vyu.2415 ( {yid kyis brtag pa} manasā'nvīkṣitaḥ ma.vyu.46kha). yid kyis nongs par spyad pa|manoduścaritam — {yid kyis nongs par spyad pa dang ngag gis nongs par spyad pa 'di'i} asya manoduścaritasya vāgduścaritasya ca a.sā.161kha/91; dra. {yid kyi nyes spyad/} yid kyis rnam par shes par bya ba|kṛ. manovijñeyaḥ — {de bzhin du yid kyis rnam par shes par bya ba'i chos rnams kyi bar la brten nas gang zag dmigs par byed na ni/} {gang zag yid kyis rnam par shes par bya ba yin no zhes brjod par bya la} evaṃ yāvanmanovijñeyān ceddharmān pratītya pudgalaṃ prativibhāvayati, manovijñeyaḥ pudgalo vaktavyaḥ abhi.bhā.84ka/1196. yid kyis legs par spyod pa|manaḥsucaritam — {yid kyis legs par spyod pa dang ldan pa} manaḥsucaritena samanvāgataḥ da.bhū.200ka/22; ma.vyu.1695 (37kha). yid kyis legs par spyod pa dang ldan pa|vi. manaḥsucaritena samanvāgataḥ — {sems can 'di dag ni lus kyis legs par spyod pa dang ldan pa/} {ngag gis legs par spyod pa dang ldan pa/} /{yid kyis legs par spyod pa dang ldan pa/} {'phags pa la skur ba mi 'debs pa} ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā (vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā) āryāṇāmanapavādakāḥ da.bhū.200ka/22. yid skyes|= {yid las skyes pa/} yid skyo|= {yid skyo ba/} yid skyo ba|• saṃ. udvegaḥ ma.vyu.6811 (97ka); \n\n• vi. parikhinnaḥ — {yid skyo ba med pa dang} aparikhinnamānasatayā da.bhū.176ka/9. yid skyo ba med pa|aparikhinnamānasatā — {byang chub sems dpa' ni} … {dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//} … {yid skyo ba med pa dang} bodhisattvaḥ…prayujyate sarvakuśalamūlasamudāgamāya… aparikhinnamānasatayā da.bhū.176ka/9. yid khong du chud pa|antarmanāḥ mi.ko.129ka \n yid khros pa|vi. kruddhamānasaḥ — {ma mo rnams dang ldan pa ni/} /{khros pa'i bzhin dang yid khros par/} … {bri bar bya//} mātṛkābhiśca samāyuktaṃ tatkrodhāsyakruddhamānasam \n\n …likhet sa.du.120kha/208. yid dga'|= {yid dga' ba/} yid dga' ba|• vi. sumanāḥ — {byang chub sems dpa' bdag nyid kyang tshul khrims dang ldan pa dang} … {chos dang mthun pa mthong na yid dga' bar 'gyur ba dang} bodhisattvaḥ svayaṃ ca śīlavān bhavati…sahadhārmikaṃ ca dṛṣṭvā sumanā bhavati bo.bhū.99kha/127; sumanaskaḥ — {gang zag bzod pa can mthong na yang yid dga' zhing kun tu dga' bar 'gyur ba yin no//} kṣamiṇaṃ ca pudgalaṃ dṛṣṭvā sumanasko bhavatyānandījātaḥ bo.bhū.105kha/135; tuṣṭamanaḥ — {gnod sbyin bdag po yid dga' nas} yakṣarāṭ tuṣṭamanasaḥ ma.mū.190ka/125; manoramaḥ — {gang na shing rta sna tshogs zhes/} /{lha yi skyed tshal yid dga' ba//} yatra caitrarathaṃ nāma devodyānaṃ manoramam \n a.ka.43kha/4.82; {ji ltar pad ma 'dam skyes de/} /{mdun du gyur na yid dga' dang //} tat padmaṃ mṛdi sambhūtaṃ purā bhūtvā manoramam \n ra.vi.110ka/68; \n\n• saṃ. sumanāḥ 1. = {me tog} puṣpam — {mo 'o yid dga' me tog skyes/} /{ku su ma rnams mtshungs pa 'o//} striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ samam \n a.ko.155ka/2.4.17; suṣṭhu manyate janairiti sumanāḥ \n sāntaḥ striyām \n manu avabodhane a.vi.2.4.17 2. = {sna ma} jātiḥ — {yid dga' sna ma dzA ti 'o//} sumanā mālatī jātiḥ a.ko.159ka/2.4.72; suṣṭhu manyate janairiti sumanāḥ \n sānto'yam \n mana avabodhane a.vi.2.4.72; \n\n• nā. manoramā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo yid dga' zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā— priyamukhā nāma gandharvakanyā…manoramā nāma gandharvakanyā kā.vyū.202ka/260. yid dga' ba'i lus shin tu sbyangs par gyur|pā. prītimanasaḥ kāyaḥ praśrabhyate, navasu prāmodyapūrvakeṣu dharmeṣvanyatamaḥ mi.ko.120ka \n yid dga' bar 'gyur ba|vi. saumanasyajātaḥ — {yid dga' bar 'gyur bas phyir 'gro bar byed do//} saumana– syajāto viprakrāmati bo.bhū.68ka/87. yid dga' bar byed pa|vi. manoharaḥ — {yid dga' bar byed pa dus bzhin du 'byor bas yid du 'ong ba'i sbyin pa'i char rdzogs ldan gyi dus kyi sprin bzhin du phab par gyur te} manoharamanatikrāntakālasubhagaṃ dānavarṣaṃ kṛtayugamegha iva vavarṣa jā.mā.7kha/7. yid dga' ma|nā. manoramā, rājaputrī — {de la sa bdag bsod nams sdes/} /{yid dga' ma zhes bya ba yi/} /{rang gi bu mo spring yig dang /} /{tshig gi pho nya btang nas byin//} tasmai manoramāṃ nāma puṇyaseno mahīpatiḥ \n dūtaṃ visṛjya lekhena svasutāṃ vacasā dadau \n\n a.ka.260ka/31.6. yid dge|vi. sumanāḥ — {yid dge sems dang zhing /} /{gos gtsang rnams kyis rab brgyan te//} prasannacittāḥ sumanasaḥ śucivastrairalaṃkṛtāḥ \n\n su.pra.2ka/2. yid mgyogs|= {yid mgyogs pa/} yid mgyogs kyi 'gro ba|pā. manojavā gatiḥ, gatibhedaḥ— {yid bzhin du mgyogs pas ni yid mgyogs kyi 'gro ba ste/} {de ni sangs rgyas bcom ldan 'das kho na'i yin gyi/} {gzhan gyi ni ma yin no//} manasa ivāsyā java iti manojavā gatirbuddhasyaiva, nānyasya abhi.bhā.63ka/1115; manojavā — {ston pa la/} /{yid mgyogs 'gro ba gzhan dag la/} /{phyin byed mos pa las byung yang //} śāsturmanojavā'nyeṣāṃ vāhinyapyādhimokṣikī \n\n abhi.ko.23kha/7.48; dra. {yid mgyogs pa/} yid mgyogs pa|pā. manojavā 1. gativiśeṣaḥ — {de la 'gro ba ni rnam pa gsum ste/} {lus kyis phyin byed dang mos pa las byung ba dang yid mgyogs pa'o/} /{ston pa la/} {yid mgyogs 'gro ba dang} tatra gatistridhā \n śarīravāhinī, ādhimokṣikī, manojavā ca tatra gatiḥ \n śāsturmanojavā abhi.bhā.63ka/1115; dra. {yid mgyogs kyi 'gro ba/} \n 2. ṛddhiviśeṣaḥ — {yid mgyogs rdzu 'phrul zhes bya ba/} /{mchog gyur de ltar grags pa yin/} /{gang zhig dgos pa tsam gyis ni/} /{gtso bo ring du gshegs par mdzad//} ṛddhirmanojavāsaṃjñā tathā ca śrūyate parā \n yayā cintitamātreṇa yāti dūramapi prabhuḥ \n\n ta.sa.125ka/1080; {dper na bcom ldan 'das la yid mgyogs zhes bya ba'i rdzu 'phrul mnga' bar bstan pa bzhin te/} {gnas la yid bzhin du mgyogs par 'gyur te} yathā bhagavataḥ ‘manojavā’ nāma siddhiḥ paṭhyate, yasyāṃ sthitasya manasa eva javo bhavati ta.pa.309kha/1080. yid mgyogs ma|nā. manojavā, mahādūtī — {'di lta ste/} {'og pag ma dang} … {yid mgyogs ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…manojavā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. yid 'grogs|āmanasyam, prasavasañjātaduḥkham — {yid 'grogs skye las skye} āmanasyaṃ prasūtijam a.ko.146kha/1.11.3; amanaso bhavam āmanasyam \n mānase sādhu mānasyaṃ, tanna bhavatītyāmanasyam a.vi.1.11.3. yid sgo|manodvāram — {gang tshe dran pa yid sgo na/} /{bsrung ba'i don du gnas gyur pa/} /{de tshe shes bzhin 'ong 'gyur zhing //} samprajanyaṃ tadā''yāti…smṛtiryadā manodvāre rakṣārthamavatiṣṭhate \n\n bo.a.11kha/5.33; {de bas dran pa yid sgo nas/} /{gud du nam yang mi gtong ngo //} tasmāt smṛtirmanodvārānnāpaneyā kadācana bo.a.11ka/5.29; {yid la yod pa ni yid kyi ste/} {yid kyi sgo nas de mthar thug par 'gro ba'i phyir} manasi bhavaṃ mānasam \n manodvāreṇaiva niṣṭhāgamanāt pra.pa.102ka/133. yid ngan|durmanāḥ mi.ko.129ka \n yid mngon par ches|= {yid mngon par ches pa/} yid mngon par ches pa|abhisampratyayaḥ — {tshad mas grub pa'i don kho na la yid mngon par ches par rigs pa'i phyir gzhan du ni ma yin te} pramāṇasiddha evārthe'bhisampratyayasya yujyamānatvāt \n nānyatra ta.pa.210kha/892. yid can|u.pa. manaḥ — {gang zhig rgyal ba'i bstan pa 'ba' zhig gis/} /{dbang byas rnam g}.{yeng med yid can gyis bshad//} yatsyādavikṣiptamanobhiruktaṃ śāstāramekaṃ jinamuddiśadbhiḥ \n ra.vi.128kha/117; mānasaḥ — {skye ba la sogs pa sdug bsngal gyis gzir ba'i yid can} jātyādiduḥkhotpīḍitamānasāḥ ta.pa.296kha/1055; {de nas khro bo 'jigs byed pa/} /{ma rungs yid can} … {mthong bar 'gyur//} tataḥ paśyati taṃ kruddhaṃ bhairavaṃ duṣṭamānasam \n sa.du.120kha/208. yid gcugs|= {yid gcugs pa/} yid gcugs dag gi sa|viśrambhabhūmiḥ — {dri za'i gzhon nu yid gcugs dag gi sa/} /{gus ldan gnyen bzang gis ni de la smras//} uvāca gandharvakumārakastaṃ viśrambhabhūmiḥ praṇayī subandhuḥ \n\n a.ka.299kha/108.74. yid gcugs pa|• saṃ. visrambhaḥ — {ma la yid gcugs 'jigs med cing /} /{nu zho 'dod phyir lhags pa la//} stanyatarṣādupasṛtān mātṛvisrambhanirvyathān \n jā.mā.4kha/3; viśrambhaḥ — {de dus de yi gnas su bdag/} /{ri bong gsal bar smra byed pa/} /{de yi gtam la yid gcugs skyes/} /{mdza' ba dang ldan rtag gnas gyur//} tasmin kāle sphuṭālāpaḥ śaśako'haṃ tadāśrame \n tatkathājātaviśrambhaḥ prītimān avasaṃ sadā \n\n a.ka.279kha/104.8; {slob dpon nam mkhan po'i mnod par bya'o//} {yid gcugs pa'i gnas kyi don du yang ngo //} gṛhṇīyādācāryopādhyāyo vā \n viśrambhasthānārthaṃ ca vi.sū.67kha/84; viśvāsaḥ — {dpal 'byor yid gcugs gnas gyur pa/} /{sna tshogs zhes pa'i grong khyer byung /} /{kun la phan pa'i nus pa can/} /{legs byas skye ba'i sa gzhi bzhin//} purī babhūva viśvākhyā viśvāsavasatiḥ śriyaḥ \n viśvopakāraśaktasya sukṛtasyeva janmabhūḥ \n\n a.ka.203kha/23.3; vi.sū.14ka/15; praṇayaḥ — {a b+hi mA na nor sogs kyi/} /{dregs pa shes pa yid gcugs 'tshe//} abhimāno'rthādidarpe jñāne praṇayahiṃsayoḥ \n\n a.ko.225kha/3.3.110; praṇayaḥ prārthanā a.vi.3.3.110; \n\n• vi. dayitaḥ — {mdza' bo snying 'dod yid mthun dang /} /{yid gcugs bag phebs mdza' ba 'o//} abhīṣṭe'bhīpsitaṃ hṛdyaṃ dayitaṃ vallabhaṃ priyam \n\n a.ko.210ka/3.1.53; dayate cittamādatta iti dayitam \n daya dānagatirakṣaṇahiṃsādāneṣu a.vi.3.1.53; viśvastaḥ — {yid gcugs pa ma yin pa la yid gcugs pa nyid du mi bya'o//} nāviśvasanīye viśvastatāṃ bhajeta vi.sū.15ka/17; viśvastamānasaḥ ma.vyu.2717 (50ka); viśvasanīyaḥ — {yid gcugs pa ma yin pa la} aviśvasanīye vi.sū.15ka /17; svacchandaḥ — {legs pa rnams kyi yid gcugs 'joms/} /{rnam par sdang ba'i dug bzod dka'/} /{logs ring skye bo mi bsrun sprul/} /{'jigs su rung ba su yis sprul//} svacchandaghātī sādhūnāṃ vidveṣaviṣaduḥsahaḥ \n dīrghapakṣaḥ khalavyālakarālaḥ kena nirmitaḥ \n\n a.ka.49kha/5.36. yid gcugs pa nyid|viśvastatā — {yid gcugs pa ma yin pa la yid gcugs pa nyid du mi bya'o//} nāviśvasanīye viśvastatāṃ bhajeta vi.sū.15ka/17. yid gcugs pa ma yin pa|vi. aviśvasanīyam — {yid gcugs pa ma yin pa la yid gcugs pa nyid du mi bya'o//} nāviśvasanīye viśvastatāṃ bhajeta vi.sū.15ka/17. yid gcugs pa'i gnas|viśrambhasthānam— {yid gcugs pa'i gnas kyi don du yang ngo //} viśrambhasthānārthaṃ ca vi.sū.67kha/84. yid gcugs min|= {yid gcugs pa ma yin pa/} yid gcegs |utkaṇṭhā, autsukyam — {yid gcegs} (? {gcags} ) {shin tu sems pa mtshungs//} utkaṇṭhotkalike same a.ko.144kha/1.8.29; utkaṇṭhyate utkaṇṭhā \n kaṭhi śoke a.vi.1.8.29. yid ches|= {yid ches pa/} yid ches dka'|= {yid ches par dka' ba/} yid ches dka' ba|= {yid ches par dka' ba/} yid ches bskyed pa|pratyayaḥ, niścayaḥ — {gang dag rim gyis 'byung ba yang /} /{de dag dbang phyug rgyu can min/} /{ji skad bshad pa'i sgrub pa las/} /{blun po yid ches bskyed pa bzhin//} ye vā krameṇa jāyante te naiveśvarahetukāḥ \n yathoktasādhanodbhūtā jaḍānāṃ pratyayā iva \n\n ta.sa.5ka/70. yid ches gang zag|= {yid ches pa'i gang zag/} yid ches ngag|āptavākyam — {yid ches ngag las skyon med par/} /{yon tan dag gis rtogs she na//} doṣābhāvo guṇebhyaścedāptavākyeṣu gamyate \n ta.sa.105kha/925. yid ches ldan|= {yid ches pa dang ldan pa/} yid ches ldan pa|= {yid ches pa dang ldan pa/} yid ches pa|• kri. pratyeti — {de'i tshul khrims dang brtul zhugs tu mchog tu 'dzin pa 'di yang rgyu ma yin pa la rgyur yid ches pa yin pas sdug bsngal mthong bas spang bar bya ba'o//} tasyāpyayamakāraṇaṃ kāraṇataḥ pratyetīti duḥkhadarśanaprahātavyaḥ śīlavrataparāmarśaḥ abhi.sphu.96kha/774; abhiśraddadhāti — {de ni de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi sngon gyi mtha' spyod pa mngon par bsgrubs pa'i rgyud la yid ches pa yin} so'bhiśraddadhāti tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ pūrvāntacaryābhinirhārapraveśam da.bhū.180ka/11; \n\n• saṃ. 1. pratyayaḥ — {srin bus zos rjes yi ge la/} /{rab zhugs yid ches kyis rmongs pa/} /{rtog dpyod med rnams 'gal ba yi/} /{dngos po la yang rab tu 'jug//} guṇākārapravṛttena pratyayena vimohitāḥ \n nirvicārya pravartante viruddheṣvapi vastuṣu \n\n a.ka.323kha/40.196; {bud med byis pa sa skyong ni/} /{mchog tu bsngags pa la yid ches//} abalābālabhūpālā varṇana– pratyayāḥ param \n\n a.ka.176ka/20.8; sampratyayaḥ — {de la dad pa ni mos pa dang yid ches pa'o//} tatra bhaktiradhimuktiḥ sampratyayaḥ sū.bhā.184ka/79; {bden pa rnams yang dag pa ji lta ba bzhin rtogs nas yid ches pa ni shes nas dad pa yin no//} yathābhūtasatyānyavabudhya sampratyayo'vetyaprasādaḥ abhi.bhā.41ka/1026; sampratipattiḥ — {gang la gzhan yid ches pa de ni gsal bar brjod do//} prakāśito hyasāvucyate yatra parasya sampratipattiḥ \n pra.a.123kha/467; abhisampratyayaḥ — {yon tan srid pa la yang brten nas gzhan dag gi thob pa la yid ches shing} pareṣāṃ cādhigame'bhisampratyayaguṇasambhāvanāmāgamya bo.bhū.44kha/57; viśvāsaḥ — {de la rtog pa dang ldan pa rnams tshad ma nyid du yid ches pa ma yin no zhes ston pa ni} na tatra pramāṇatvena prekṣāvatāṃ viśvāso yukta iti darśayati ta.pa.276ka/1020; samāśvāsaḥ — {'o na 'di la yang ci ltar yid ches zhe na} atrāpi tarhi kathaṃ samāśvāsaḥ pra.a.110kha/118; visrambhaḥ — {de yi sbyin pa'i mthu chen grags par gyur/} /{phongs pa rnams ni yid ches spobs shing slong //} khyātāvadāne hi babhūva tasmin visrambhadhṛṣṭapraṇayo'rthivargaḥ \n\n jā.mā.18kha/20; adhimuktiḥ — {de dad pa la dbang bsgyur ba dang mos pa mang ba dang yid ches pa shin tu rnam par dag pa dang} sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā da.bhū.176ka/9; abhijñānam — {yid ches pa la brten par bya'o//} {gzhan gyis mi shes pa'i bye brag brtag pa ni thabs yin no//} abhijñānasaṃśrayaṇamaviditasyāpareṇa viśeṣagatāvupāyaḥ vi.sū.71ka/88 2. āptaḥ — {rtag pa'am yid ches pas smras pa/} /{ngag gang nges par bzung ba yin//} nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate \n ta.sa.105ka/924; {rigs pa'am yid ches pa'i lung gi dngos po la the tshom med pa gang yin pa de nges pa ste} yuktita āptopadeśato vā yadvastu asandigdhaṃ tanniścitam tri.bhā.155ka/53; {yid ches pa'i tshig} āptavacanam pra.a.173ka/524; {mngon sum dang rjes su dpag pa dang yid ches pa'i lung gi tshad ma la brten nas} pratyakṣamanumānamāptāgamaṃ pramāṇaṃ niśritya bo.bhū.21ka/25 3. āsthā— {rkyen gang gis ni der yid ches/} /{de ni theg chen la yang mtshungs//} yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru \n bo.a.12kha/9.43; sambhāvanā — {dad pa zhes bya ba ni yon tan la yid ches pa yin la} śraddhā hi nāma guṇasambhāvanā abhi.bhā.69ka/203 4. = {yid ches pa nyid} āptatā— {thams cad mkhyen pa dang yid ches pa de gnyis kyi rtags su gyur pa'i tshad ma phul du phyin pa ni rtags kyi bdag nyid tshad ma'i bye brag go//} sarvajñatā ca āptatā ca tayorliṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ nyā.ṭī.89ka/245; śraddheyatā — {de skad khyod ni rab tu gus smras nga}*/ /{ci ltar byas kyang yid ches mi rung ngo //} idaṃ tvayā hyādṛtamucyamānaṃ śraddheyatāṃ naiva kathaṃcideti \n jā.mā.190ka/221 5. praṇayaḥ — {bi sra m+b+ha ni yid ches mthun//} visrambhaḥ praṇaye'pi ca a.ko.227kha/3.3.135; praṇayo'bhilāṣaviśeṣaḥ a.viva.3.3.135; \n\n• vi. pratyayitaḥ — {brten du rung zhing yid ches pa yin te} śraddheyo bhavati pratyayitaḥ bo.bhū.16ka/19; {gang yang 'jig rten pa'i tshig de yid ches pa'i skyes bu las sam/} {dbang po'i yul yin no zhe na ni/} {de bzhin du yin pa nyid do//} yattu laukikaṃ vacanaṃ taccet pratyayitāt puruṣādindriyaviṣayaṃ vā, tadavitathameva ta.pa.42ka/533; śraddhitaḥ — {des gtsug gi nor bu phrol ba dang /} {sngon gyi ji lta ba bzhin du gyur nas de yid ches so//} tena cūḍāmaṇirapanītaḥ \n yathā paurāṇaḥ saṃvṛttaḥ \n te śraddhitāḥ vi.va.192ka/1.66; prātyayikaḥ — {de nas rgyal po des 'bras bu de blangs nas sman pa yid ches pa rnams kyis brtags te bdag rang gis ro myangs so//} atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṃ svayamāsvādayāmāsa jā.mā.158kha/183; {blon po yid ches pa} prātyayikāmātya– (–) jā.mā.116kha/136; dṛṣṭapratyayaḥ — {de nas rgyal po de btsun mo de'i rmi lam rno bar yid ches pas} atha sa rājā dṛṣṭapratyayastasyāḥ svapnadarśanasya jā.mā.153ka/176. \n (dra.— {mngon par yid ches pa/} ). yid ches pa skye|kri. sampratyaya utpadyate — {de ni bsam gtan gnyis pa thob pa'i phyir mnyam par bzhag pa'i sa las nges par 'byung ba la yid ches pa skye ste} tasya hi dvitīyadhyānalābhāt samāhitabhūminiḥsaraṇe sampratyaya utpadyate abhi.bhā.70kha/1148. yid ches pa dang ldan|= {yid ches pa dang ldan pa/} yid ches pa dang ldan pa|vi. sampratyayasahagataḥ — {'dun pa skyed par byed pa ni de la yid ches pa dang ldan pa gang yin pa'o//} chandajanako yastatsampratyayasahagataḥ sū.bhā.166kha/58; pratyayī — {ci slad rin chen rab btang nas/} /{legs bshad tsam ni khyod kyis bzung /} /{bu mo 'di yi tshig dag la/} /{drang po khyod ni yid ches ldan//} ratnāni kasmādutsṛjya sūktamātramidaṃ tvayā \n gṛhītaṃ bālikāvākye saralaḥ pratyayī bhavān \n\n a.ka.290ka/107.21. yid ches pa dang bral|= {yid ches bral/} yid ches pa dang bral ba|= {yid ches bral/} yid ches pa ma yin|= {yid ches pa ma yin pa/} yid ches pa ma yin pa|vi. anāptaḥ, akṣīṇadoṣaḥ — {yid ches pa ma yin no zhes bya ba nyes pa ma zad do//} anāptā akṣīṇadoṣāḥ nyā.ṭī.89ka/245; {gang zhig yid ches pa ma yin pas byas pa'i tshig gis bskyed pa'i shes pa dang} yo'nāptapraṇītavākyajanitaḥ pratyayaḥ ta.pa.165ka/785; apratyayitaḥ — {ci ste yid ches pa ma yin pa las sam/} {dbang po'i yul ma yin pa'i skyes bu de'i blo las byung ba ni tshad ma ma yin te} athāpratyayitādatīndriyaviṣayaṃ vā tatpuruṣabuddhiprabhavamapramāṇam ta.pa.42ka/533. yid ches pa med pa|= {yid ches med/} yid ches pa shin tu rnam par dag pa|adhimuktiviśuddhiḥ — {byang chub sems dpa' ni} … {dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//} … {de dad pa la dbang bsgyur ba dang} … {yid ches pa shin tu rnam par dag pa dang} bodhisattvaḥ… prayujyate sarvakuśalamūlasamudāgamāya…sa śraddhādhipateyatayā…adhimuktiviśuddhyā da.bhū.176ka/9. yid ches pa'i skyes bu'i tshig gis bskyed pa|pā. pratyayitapuruṣavākyajam, śābdapramāṇabhedaḥ — {sgra las byung ba yin no/} /{de ni rnam pa gnyis te/} {skyes bus ma byas pa'i sgras bskyed pa dang yid ches pa'i skyes bu'i tshig gis bskyed pa'o//} śābdapramāṇam \n tacca dvividham—apauruṣeyaśabdajanitam, pratyayitapuruṣavākyajaṃ ca ta.pa.41ka/531. yid ches pa'i gang zag|āptaḥ — {khyed kyi 'dod pas yid ches pa'i/} /{gang zag ma lus skyon bral med/} /{sgrib pa'i phung po ma spangs pa/} /{ji ltar yid ches gang zag 'gyur//} kṣīṇaniḥśeṣadoṣaśca nāpto'sti bhavatāṃ mate \n\n a– kṣīṇāvṛtirāśistu kīdṛgāpto bhaviṣyati \n ta.sa.110kha/960. yid ches pa'i rnam pa bsgom pa|pā. sampratyayākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} … {de la rnam pa sum cu rtsa bdun bsgom pa ni} … {yid ches pa'i rnam pa bsgom pa} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhā– vanaśca…tatra saptatriṃśadākārabhāvanaḥ…sampratyayākārabhāvanaḥ sū.vyā.167ka/58. yid ches pa'i byed rgyu|pā. sampratyayakāraṇam, kāraṇahetubhedaḥ — {de la 'byung ba'i byed rgyu} … {yid ches pa'i byed rgyu ni des lkog tu gyur pa rjes su dpag pa'i phyir ro//} tatra utpattikāraṇaṃ…sampratyayakāraṇaṃ tena viparokṣānumānāt abhi.sa.bhā.26kha/36. yid ches pa'i tshig|āptavacanam — {yid ches pa'i tshig ni 'bras bu dang mthun pa yin la/} {grags pa ni rang bzhin dang mthun pa yin no//} āptavacanaṃ kāryapratirūpakaṃ svabhāvapratirūpakaṃ prasiddhiḥ pra.a.173ka/524; āptavākyam — {gang yang yul dang dus dang skyes bu'i gnas skabs kyi khyad par la sogs pa la slu ba dang bral ba de ni tshad ma yin te/} {dper na yid ches pa'i tshig gis bskyed pa'i shes pa bzhin no//} yaśca deśakālanarāva– sthābhedādau visaṃvādarahitaḥ sa pramāṇam, yathā āptavākyajanitaḥ pratyayaḥ ta.pa.165ka/785; āptavādaḥ — {yid ches tshig ni mi slu ba'i/} /{spyi las rjes su dpag pa nyid//} āptavādāvisaṃvādasāmānyādanumānatā \n\n pra.vā.102kha/3.214; āptoktiḥ — {bskul bas bskyed pa'i shes pa ni/} /{tshad ma yin te skyon bral ba'i/} /{rgyu yis bskyed phyir rtags dang ni/} /{yid ches tshig dang dbang blo bzhin//} codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ \n kāraṇairjanyamānatvālliṅgāptoktyakṣabuddhivat \n\n ta.pa.232kha/935. yid ches pa'i lung|āptāgamaḥ — {mngon sum dang rjes su dpag pa dang yid ches pa'i lung gi tshad ma la brten nas} pratyakṣamanumānamāptāgamaṃ pramāṇaṃ niśritya bo.bhū.21ka/25; āptavacanam — {thos pa las byung ba'i shes rab ni yid ches pa'i lung tshad ma nyid las skyes pa'i nges pa yin no//} āptavacanaprāmāṇyajātaniścayā śrutamayī (prajñā) abhi.bhā.8ka/892; āptopadeśaḥ — {rigs pa'am yid ches pa'i lung gi dngos po la the tshom med pa gang yin pa de nges pa ste} yuktita āptopadeśato vā yadvastu asandigdhaṃ tanniścitam tri.bhā.155ka/53. yid ches par dka'|= {yid ches par dka' ba/} yid ches par dka' ba|vi. duradhimokṣaḥ — {rigs kyi bu gnas 'di ni yid ches par dka'o//} duradhimokṣaṃ kulaputra idaṃ sthānam ga.vyū.39ka/133; durabhisambhavaḥ — {rigs kyi bu gnas 'di ni yid ches par dka' ba ste/} {shes par dka' ba'o//} durabhisambhavaṃ kulaputra etat sthānaṃ durvijñeyam ga.vyū.163kha/245; duṣkuhakaḥ — {gro bzhin skyes 'dzam bu'i gling pa'i mi rnams ni yid ches par dka' bas yid mi ches so//} śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti vi.va.257kha/2.160; duṣkuhaḥ — {gzugs kyi sku dang chos 'di dag/} /{gzhan don kho nar mdzad do zhes/} /{'jig rten yid ches dka' 'di la/} /{khyod kyis mya ngan 'das pa bstan//} parārthāveva me dharmarūpakāyāviti tvayā \n duṣkuhasyāsya lokasya nirvāṇe'pi vidarśitam \n\n śa.bu.115kha/145. yid ches par gyis shig|kri. śraddadhata — {shA ri'i bu nga la yid ches par gyis shig/} {nga ni bden par smra ba'o//} śraddadhata me śāriputra, bhūtavādyahamasmi sa.pu.16kha/27. yid ches par bgyi|kri. śraddhātuṃ syāt — {'phags pa 'di bdag cag gis ji ltar yid ches par bgyi} kathaṃ punaridaṃ mārṣa śakyamasmābhirapi śraddhātuṃ syāt jā.mā.174ka/201. yid ches par 'gyur|kri. 1. pratyeti — {gang} … {log par lta bas yang dag par yid ches par 'gyur ba de yang /} {ci'i phyir} … {ma yin} yaśca…mithyādṛṣṭyā śuddhiṃ pratyeti sa kasmānna abhi.bhā.230kha/775 2. pratyeṣyati — {de thar pa'i lam med do zhes lta ba'am/} /{the tshom za ba na ji ltar des dag par yid ches par 'gyur} sa nāsti mokṣamārga iti paśyan vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṣyati abhi.bhā.230kha/775; śraddhāsyati — {lam der bzhud nas rtogs shig dang /} {de'i tshe nga la yid ches par 'gyur ro//} gatvā ca mārgaṃ nirīkṣasva, tadā me śraddhāsyasi kā.vyū.223ka/285; pratīyiṣyati — {gang dag bcom ldan 'das kyis bshad pa la dad pa dang yid ches pa dang 'dzin par 'gyur ba mchis so//} santi…yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti sa.pu.15kha/25 3. pratyāyyeta— {de yang tshad ma ma yin pa'i phyir ji ltar mi bden pa des de yid ches par 'gyur} tasyāpramāṇatvāt kathaṃ tenāsatyena sa pratyāyyeta ta.pa.268kha/1006. yid ches par 'gyur ba|= {yid ches par 'gyur/} yid ches par bya|= {yid ches par bya ba/} yid ches par bya dgos|kṛ. pratyetavyaḥ — {de lta bas na khams kyi dbye ba de lta bu yang yid ches par bya dgos pas theg pa gsum gyi rigs tha dad pa yod do//} tasmādevaṃjātīyako'pi dhātubhedaḥ pratyetavya iti asti yānatraye gotrabhedaḥ sū.bhā.137ka/11. yid ches par bya ba|• kri. *pattīyāpayiṣyāmi — {gang la gang gnas par 'gyur ba de la de rdzu 'phrul gyi stobs kyis 'dun par bya'o//} {yid ches par bya'o//} {'jug par bya'o//} {yongs su smin par bya'o//} yo yasmin sthito bhaviṣyati, taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi sa.pu.108ka/173; \n\n• kṛ. pratyetavyaḥ — {blo gros chen po gzugs dang nam mkha'i rgyu rnam pa tha dad pa ni gzhag pa dang gzhi'i tshul du gyur pas yid ches par bya'o//} ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ la.a.75kha/24; \n\n• saṃ. viśvāsanam — {bya rnams yid ches par bya ba'i phyir nyin re zhing yang mi 'jigs pa sbyin pa'i sgra sgrog tu bcug go//} pratyahaṃ sarvapakṣiṇāṃ viśvāsanārthamityabhayadānaghoṣaṇāṃ kārayāmāsa jā.mā.117kha/137; pratyāyanam ma.vyu.7147 (102ka). yid ches par byed|= {yid ches par byed pa/} yid ches par byed pa|• saṃ. sampratyāyanam — {yid ches par byed pa'i byed rgyu ni des yang dag par nges par byed pa'i phyir ro//} sampratyāyanakāraṇaṃ tena samyaṅ niścayāt abhi.sa.bhā.26kha/36; \n\n• vi. pratyayakārī — {ces brjod tsam la de yi dus nyid na/} /{mi bdag bu yi spyan gyi mtsho skyes zung/} /{'jig rten bden pa'i brtul zhugs yid ches byed/} /{dpal mo rnam par chags byed rab tu byung //} ityuktamātre nṛpanandanasya prādurbabhūvākṣisarojayugmam \n satyavratapratyayakāriloke vilobhanaṃ tatkṣaṇameva lakṣmyāḥ \n\n a.ka.67kha/59.162; pratyāyakaḥ — {'di nyid kho bo'i bdag med do zhes bya ba yid ches par byed pa yin pas} idameva hi naḥ pratyāyakamnāstyātmeti abhi.bhā.93ka/1225. yid ches par byed pa'i byed rgyu|pā. sampratyāyanakāraṇam, kāraṇahetubhedaḥ — {de la 'byung ba'i byed rgyu} … {yid ches par byed pa'i byed rgyu ni des yang dag par nges par byed pa'i phyir ro//} tatra utpattikāraṇaṃ…sampratyāyanakāraṇaṃ tena samyaṅ niścayāt abhi.sa.bhā.26kha/36. yid ches par mi 'gyur ba|• kri. viśvāso na syāt — {de dag su yis smras byas par/} /{de dag la yid ches mi 'gyur//} viśvāsaśca na tāsu syāt kenemāḥ kīrtitā iti \n\n ta.sa.118ka/1020; \n\n• vi. aśraddadhanīyaḥ {sman gyi rgyal po chos kyi rnam grangs de dag thams cad kyi nang na chos kyi rnam grangs 'di ni 'jig rten thams cad dang mi mthun pa ste/} {'jig rten thams cad yid ches par mi 'gyur ba'o//} sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ sa.pu.86ka/145. yid ches pas bstan|= {yid ches pas bstan pa/} yid ches pas bstan pa|āptopadiṣṭaḥ, o tā — {rtsig sogs las byung tshig rnams ni/} /{yid ches pas bstan mi 'gyur ro//} kuḍyādiniḥsṛtānāṃ ca na syādāptopadiṣṭatā \n ta.sa.118ka/1020. yid ches pas smras|= {yid ches pas smras pa/} yid ches pas smras pa|• vi. āptapraṇītam— {rtag pa'am yid ches pas smras pa/} /{ngag gang nges par bzung ba yin/} /{smra ba po dang nyan pa yis/} /{de ni cung zad skyon bcas su/} /{mi byed} nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate \n śrotruccārayitṛbhyāṃ tanna manāgapi dūṣyate \n\n ta.sa.105ka/924; \n\n• saṃ. āptoktiḥ — {der yid ches smras la skyon med/} /{yon tan bdag nyid gnyis su snang //} tatrāptokterdvayaṃ dṛṣṭaṃ doṣābhāvaguṇātmakam \n ta.sa.105kha/925. yid ches byung ba|nā. manuḥ, smṛtikāro muniḥ — {gau tam la sogs pa gang dag yin pa de la 'di skad ces bya ste/} {drang srong yid ches byung ba la sogs pa chos kyi bstan bcos dran pa de dag ni byed pa po yin te/} gautama ādiryeṣāṃ te tathoktā manvādayo dharmaśāstrāṇi smṛtayasteṣāṃ kartāraḥ nyā.ṭī.89kha/247. yid ches byed|= {yid ches par byed pa/} yid ches bral|niṣpratyayaḥ — {de nas bde gshegs bstan pa la/} /{rgyal po mchog tu yid ches bral/} /{'phags pa kA t+yA ya na ni/} /{mdun du dad pas mchod pa bzlog//} niṣpratyayaparo rājā tataḥ saugatadarśane \n āryakātyāyanasyāgre śraddhāpūjāmavārayat \n\n a.ka.319kha/40.144. yid ches mi 'gyur|= {yid ches par mi 'gyur ba/} yid ches mi bya|kṛ. na viśvāsaḥ kartavyaḥ — {des na shes rab nga rgyal can/} /{de la yid ches mi bya'o//} tasmānna tāsu viśvāsaḥ kartavyaḥ prājñamānibhiḥ \n\n ta.sa.118ka/1020. yid ches mi bya ba|= {yid ches mi bya/} yid ches med|na visrambhaḥ — {ji ltar da ltar yid ches med/} /{de ltar 'das don smras la'ang yin//} yathā'dyatve na vi– srambhastathā'tītārthakīrtane \n\n ta.sa.119kha/1038. yid ches smras|= {yid ches pas smras pa/} yid ches tshig|= {yid ches pa'i tshig/} yid ches rung|= {yid ches su rung ba/} yid ches su mi rung ba|vi. aśraddheyarūpaḥ — {de phyogs gang dang gang du song ba de dang der rab tu 'jigs par snang bas mi'i gzugs yin par yid ches su mi rung ba} … {mthong nas} sa yaṃ yaṃ deśamabhijagāma tatastata evaina– matibībhatsavikṛtataradarśanaṃ mānuṣa ityaśraddheyarūpaṃ…abhivīkṣya jā.mā.144kha/167. yid ches su rung|= {yid ches su rung ba/} yid ches su rung ba|vi. pratyayitaḥ — {bden par smra ba yid ches su rung ba mi slu ba bya bar spro ste} utsahe satyavādī pratyayito'visaṃvādakaḥ śi.sa.154kha/149; śraddheyarūpaḥ — {mi'i gzugs yin par yid ches su mi rung ba} mānuṣa ityaśraddheyarūpam jā.mā.144kha/167. yid nyid|mana eva — {de'i phyir yid nyid spong ba la thub pa zhes bya'o//} ato mana eva virataṃ maunamityucyate abhi.bhā.198kha/673; {yid nyid rgyu yin pas snga ma snga ma'i skye ba ni yid kyis 'phangs pa yin no//} tasmānmanasa eva kāraṇatvamiti manasā pūrvapūrvajanmākṣepaḥ pra.a.52ka/59. yid nye bar ma zhi ba|vi. avyupaśāntamānasaḥ — {de dag gis de za bar byed cing gnod par byed pa na/} {dbang po rgod pa dang} … {yid nye bar ma zhi bar 'gyur te} yairayaṃ khādyamāno bādhyamānaḥ, uddhatendriyo bhavati…avyupaśāntamānasaḥ śrā.bhū.33kha/86. yid gnyis|= {the tshom} vimatiḥ, saṃśayaḥ — {de la byang chub sems dpa' 'am nyan thos dad pa dang ldan pas de bzhin gshegs pas gsungs pa gang la yang yid gnyis dang som nyi mi skyed pa} tatra śrāddho bodhisattvaḥ śrāvako vā na kasmiṃścittathāgatabhāṣite vimatisandehamutpādayati bo.bhū.149ka/192; {chos la yid gnyis spang bar bya//} dharme vimatimutsṛjet śi.kā.2kha/2; {'di la 'dir the tshom dang som nyi dang yid gnyis mi bya'o//} ityatra saṃśayaśaṅkāvimatirna kartavyā sa.du.97kha/122; saṃśayaḥ — {the tshom ni yid gnyis so//} ārekaḥ saṃśayaḥ ta.pa.193kha/103; āśaṅkā — {de la bems po'i blo can rnams/} /{gang yin yid gnyis gnas su 'dod/} /{des na de nyid dor bya ste//} yat tatra jaḍacetobhirāśaṅkāspadamiṣyate \n tadeva kṣipyate ta.sa.43ka/437; ārekaḥ — {yid gnyis ni the tshom mo//} ārekaḥ saṃśayaḥ ta.pa.169ka/795; dvāparaḥ — {the tshom som nyi dang /} /{nem nur dang ni yid gnyis dang //} vicikitsā tu saṃśayaḥ \n sandehadvāparau ca a.ko.139ka/1.5.3; sthāṇurvā puruṣo veti dvau pakṣau parau pradhānabhūtāvasminniti dvāparaḥ a.vi.1.5.3. yid gnyis gcod|= {yid gnyis gcod pa/} yid gnyis gcod pa|vi. vimaticchedakaḥ — {rgyal ba yid gnyis gcod la phyag 'tshal lo//} vandamo vimaticchedakaṃ jinam rā.pa.229kha/122. yid gnyis bcas|vi. plavamānaḥ, saṃśayarūpaḥ — {sngon po'i sgra sogs 'ba' zhig kyang /} /{gzugs brnyan bye brag can yin te/} /{khu byug ut+pa la bung ba sogs/} /{yid gnyis bcas bzhin 'jug pa ste//} kevalānnīlaśabdāderviśiṣṭaṃ pratibimbakam \n kokilotpalabhṛṅgādau plavamānaṃ pravartate \n\n ta.sa.41ka/418. yid gnyis 'joms|= {yid gnyis 'joms pa/} yid gnyis 'joms pa|vi. vimatiśamakaraḥ, o karī — {rgyal ba de'i gsung ni} … /{yid gnyis 'joms pa 'dod pa rnams ni tshim byed pa//} vāgjinasya…vimatiśamakarī sā toṣaṇī arthikānām rā.pa.249kha/150. yid gnyis gnas|āśaṅkāspadam — {de la bems po'i blo can rnams/} /{gang yin yid gnyis gnas su 'dod/} /{des na de nyid dor bya ste//} yat tatra jaḍacetobhirāśaṅkāspa– damiṣyate \n tadeva kṣipyate ta.sa.43ka/437. yid gnyis rnam par sel ba|nā. vimativikiraṇaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yid gnyis rnam par sel ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vimativikiraṇasya ga.vyū.267kha/347. yid gnyis spong ba|vimatiprahāṇam — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur} … {yid gnyis spong ba dang} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti…vimatiprahāṇaṃ ca rā.pa.231ka/124. yid gnyis 'byung ba'i rten|vimatyadhikaraṇam — {de ltar na rdzas de mngon sum gyis ma grub par bshad nas ba lang dang rta dang ma he dang phag dang phye ma leb la yid gnyis 'byung ba'i rten gzugs las tha dad par brjod do//} tadevaṃ dravyasya pratyakṣatvāsiddheryaduktam—gavāśvamahiṣavarāhamā (pa bho.pā.) taṅgā vimatyadhikaraṇabhāvāpannā rūpādivyatiriktā ityeva ghoṣaṇā vā.ṭī.79kha/35. yid gnyis mi byed|kri. na vimatiṃ karoti— {de ltar zhugs pa ni de bzhin nyid ji lta ba bzhin thos nas de las kyang song nas 'di ltar ma yin no zhes nem nur mi byed/} {yid gnyis mi byed} evamavatīrṇo yathātathatāṃ śrutvā'pi tato'pi cāpakramya na kāṅkṣati, na vimatiṃ karoti…naivamiti a.sā.285kha/161. yid gnyis za|= {yid gnyis za ba/} yid gnyis za ba|• saṃ. vimatiḥ — {'dug pa na dran nam yid gnyis za na drung na mo la byin gyis brlab par bya'o//} sanniṣaṇṇatāyāṃ smṛtivimatyoranantare'dhiṣṭheta vi.sū.58ka/74; {lam la gzhan nyid du 'du shes pa dang yid gnyis za ba la yang med do//} na mārge'nyatvasaṃjñānaṃ vimatirvā vi.sū.13kha/15; \n\n• vi. sandigdhaḥ — {gzhi de la the tshom za ba na yid gnyis za ba'o//} tasyāśrayaṇasya sandehe sandigdhaḥ nyā.ṭī.74ka/193. yid gnyis yang dag par bcom pa|vi. vimatisamudghaṭitaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {yid gnyis yang dag par bcom pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…vimatisamudghaṭita ityucyate la.vi.204kha/308. yid btud pa|vi. samāvarjitamānasaḥ — {kun shes par bya ba'i sems dang ldan pa dang} … {yid btud pa dang sems kun gyis bsams nas chos nyan pa nyan nus te} ājñācittaḥ… samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṃ śṛṇoti bo.bhū.57ka/74. yid rton|= {yid rton pa/} yid rton pa|1. viśvāsaḥ — {sems can yongs su smin par ma byas pa rnams la yid rton pa byang chub sems dpa'i 'khrul pa dang} aparipāciteṣu sattveṣu viśvāso bodhisattvasya skhalitam śi.sa.36ka/34 2. avadhānam — {gal te skad cig de nyid shes pas mchog tu yid rton sgrub byed na//} kṣaṇaṃ cettattvajñāḥ praguṇamavadhānaṃ vidadhati \n a.ka.28kha/53.16. yid ltar mgyogs|= {yid ltar mgyogs pa/} yid ltar mgyogs pa|manojavaḥ — {zhes bsams spro ldan de yis ni/} /{lus mi snang bar skad cig las/} /{yid ltar mgyogs pas gyad kyi gnas/} /{ku sha'i grong khyer dag tu phyin//} iti sañcintya sotsāhaḥ so'ntarhitatanuḥ kṣaṇāt \n mallāśrayāṃ kuśipurīmāsasāda manojavaḥ \n\n a.ka.184ka/80.40. yid brtan|= {yid brtan pa/} yid brtan nyid|viśvasanīyatvam — {nag mo snyan sgrogs khyod kyi mig/} /{srid sgrub la chags lta byed kyang /} /{rna can dag la brten pa ni/} /{su yis yid brtan nyid du 'gyur //} kṛṣṇārjunānuraktā'pi dṛṣṭiḥ te karṇāvalambinī \n yāti viśvasanīyatvaṃ kasya te kalabhāṣiṇi \n\n kā.ā.333kha/2.336. yid brtan thob|vi. labdhaśvāsaḥ — {glang po de/} /{yid brtan thob nas gdags thag gis/} /{btags shing} gajaḥ \n sa labdhaśvāsamālānalīnaḥ a.ka.243kha/28.32. yid brtan du mi rung ba|• vi. anāśvāsikaḥ — {de la mkhas pa'i rang bzhin can su zhig mi rtag cing mi gnas pa'i chos mi brtan pa yid brtan du mi rung ba dag la dga' ba'i sems bskyed pa'am} tatra kaḥ paṇḍitajātīyo'nityeṣu na ca sthiteṣu dharmeṣvadhruveṣvanāśvāsikeṣvanunayacittamutpādayet śi.sa.84kha/83; aviśvasanīyaḥ — {rkun po ltar yid brtan du mi rung ba} coravadaviśvasanīyaḥ śi.sa.129ka/125; \n\n• saṃ. 1. anāśvāsaḥ — {mtshan nyid dang ldan pa la gnod pa srid na/} {de'i mtshan nyid sun phyung ba kho nar 'gyur bas thams cad la yid brtan du mi rung ngo //} lakṣaṇayukte hi bādhāsambhave tallakṣaṇameva dūṣitaṃ syāditi sarvatrānāśvāsaḥ pra.vṛ.268kha/9 2. anāśvāsikatā— {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa ni 'du byed kyi rnam pa thams cad la mi rtag pa yang dag pa ji lta ba bzhin du rab tu rtog go//} … {yid brtan du mi rung ba dang} bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate…anāśvāsikatāṃ ca da.bhū.195kha/19. yid brtan du mi rung ba nyid|anāśvāsikatā — {nye bar len pa'i phung po lnga dag gi mi rtag pa nyid dang mi brtan pa nyid dang yid brtan du mi rung ba nyid dang} yā pañcānāmupādānaskandhānāmanityatā, adhruvānāśvāsikatā śrā.bhū.80ka/204. yid brtan du mi rung bar 'gyur|kri. anāśvāsikaṃ syāt — {de lta ma yin na tshangs par spyod pa yid brtan du mi rung bar 'gyur ro//} anyathā hyanāśvāsikaṃ brahmacaryaṃ syāt abhi.bhā.35kha/1005. yid brtan du med|= {yid brtan du med pa/} yid brtan du med pa|anāśvāsaḥ — {gal te sgra rnams kyi tha dad pa grub na yang gsal byed kyis byas pa'am tha dad pa yin gyi/} {rang gi ngo bos ni ma yin pa/} {de'i tshe thams cad la yid brtan du med do//} yadi siddho'pi bhedaḥ śabdānāṃ vyañjakakṛto vyavasthāpyate, na svataḥ; tadā sarvatrānāśvāsaḥ ta.pa.176kha/812; {de'i mtshan nyid sun phyung bar 'gyur bas thams cad du yid brtan pa med pa'i phyir 'gar yang tshad mar mi 'gyur ro//} tallakṣaṇameva dūṣitaṃ syāditi sarvatrānāśvāsānna kvacit tat pramāṇaṃ syāt ta.pa.175ka/808. yid brtan du yod|samāśvāsaḥ — {de ltar gyur na ni rtogs pa gzhan la yang ci zhig yid brtan du yod} tathā satyanyatrāpi pratītau kaḥ samāśvāsaḥ pra.a.177kha/192. yid brtan du rung|= {yid brtan du rung ba/} yid brtan du rung ba|• vi. pratyayitaḥ — {de nas sbrul khas sdigs pa des mi yid brtan du rung ba'i lag tu gser gyi thum po gtad nas glang po'i khyim gyi grong khyer du song ngo //} tato'sāvāhituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṃ sthāpayitvā hastināpuraṃ nagaraṃ gataḥ vi.va.204ka/1.78; \n\n• saṃ. 1. āśvāsaḥ — {zhes bya ba yid brtan du rung ba de lta bur mi 'gyur ro//} ityāśvāsaḥ, evaṃvidho na syāditi abhi.sphu.223kha/1005 2. viśvasanīyatā — {ngan par smra ba'i gzhir yang gyur/} /{yid kyang brtan du mi rung ngo //} gatvā dhigvādalakṣatvaṃ hatā viśvasanīyatā \n jā.mā.144ka/166. yid brtan pa|• saṃ. visrambhaḥ — {byang chub sems dpa' srang la sgyu med pa dang} … {yid brtan pa la gnod par byed pa med pa dang g}.{yos rnyed pa mi sgrub pa ste} bodhisattvo na tulākūṭena… na visrambhaghātikayā, na dhūrtatayā lābhamupārjayati śi.sa.148kha/143; {yid brtan skyon gyis rta yi gong nas g}.{yos/} /{rta mgyogs shugs kyis rgyal po lhung bar gyur//} visrambhadoṣāccalitāsano'tha drutāśvavegoparamātpapāta \n\n jā.mā.146kha/169; viśrambhaḥ — {yid brtan mi rung 'chi bdag 'di/} /{byas dang ma byas mi sdod pas/} /{na dang mi na kun gyis kyang /} /{glo bur tshe la yid mi brtan//} kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ \n svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ \n\n bo.a.5ka/2.34; viśvāsaḥ — {gzhan gyi rdzas yid brtan te gtams pa la g}.{yo mi byed pa yin} nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175; {de nas ngang pa de dag yid brtan zhing mi rung du dogs pa med pas} atha teṣāṃ haṃsānāṃ viśvāsādapāyanirāśaṅkānām jā.mā.120kha/139; viśvāsabhāvaḥ — {mdza' bo rnams la sems shing byams pas grags pa thob/} /{yid brtan rim gro byed pa'i bde ba'ang de las 'thob//} vātsalyasaumyahṛdayastu suhṛtsu kīrtiṃ viśvāsabhāvamupakārasukhaṃ ca tebhyaḥ \n jā.mā.145ka/168; āśvāsaḥ — {gzhan la mchog tu yid brtan gyis/} /{reg pa khyod kyi mdzes pa min/} /{sbas pa yi ni sems dang nor/} /{skye bo su yi su yis shes//} pareṣu bhṛśamāśvāsaṃ spṛśataste na śobhanam \n guptaṃ cittaṃ ca vittaṃ ca jano jānāti kasya kaḥ \n\n a.ka.263ka/31.42; āsthā — {sa khar} (? {sha phar} ) {nya gzhon 'phar ba lta bur rab tu g}.{yo ba'i mdzes sdug grogs/} /{mi rnams dag la brdzun gyi yid brtan brtan par gnas pa'i 'ching ba sgrub//} taruṇaśa– pharotphālālolāḥ parapriyasaṅgamā vidadhati nṛṇāmāsthāṃ mithyāsthirasthitibandhanīm \n a.ka.136ka/67.22; \n\n• vi. pratyayitaḥ — {khyed cag gang la yid ches shing yid brtan pa de'i lag tu gzhag la} yo yuṣmākaṃ śraddhitaḥ pratyayitaśca tasya haste tiṣṭhatu vi.va.204ka/1.78; sampratyayitaḥ — {yid brtan pa las thos kyang rung ste} sampratyayitasya vā'ntikācchṛṇoti bo.bhū.8ka/9; viśvastaḥ — {grogs po la 'khu ba dang} … {yid brtan la 'khu ba zhes pa lnga mi bya'o//} mitradroham…viśvastadrohamiti pañca na kuryāt vi.pra.148ka/3.94; viśvastamānasaḥ ma.vyu.2717 (50ka); āptaḥ — {skye bo yid brtan de yi gam yo 'khod//} āpto janaścāsya samantataḥ sthitaḥ sa.pu.44ka/77; vaiśvāsikaḥ — {las byed pa dang dge slong ma'i ston pa dang dge 'dun gyi yid brtan par bsko ba yang ngo //} karmakārakabhikṣuṇyavavādakasaṅghavaiśvāsikasammateḥ vi.sū.87ka/105; viśvāsyaḥ — {snying rjer ldan pa'i skye bo rnams kyi gnyen bzhin yid brtan 'gyur//} dayāvān viśvāsyo bhavati jagatāṃ bāndhava iva \n jā.mā.157ka/181. yid brtan pa ma yin pa|vi. aviśvāsyaḥ — {byang chub sems dpa' ni pha rol yid brtan pa ma yin pa'i rdzas kyang gzhan dag la sbyin par mi byed do//} punarna ca bodhisattvaḥ parakīyaṃ draviṇamaviśvāsyaṃ parebhyo'nuprayacchati bo.bhū.63ka/82. yid brtan pa med pa|= {yid brtan du med pa/} yid brtan pa'i mchog|paramāśvāsaḥ — {yid brtan pa'i mchog yin pa'i phyir nges par 'byung ba'o//} paramāśvāsatvānniḥsaraṇamiti abhi.bhā.49ka/1059. yid brtan pa'i lung|āptopadeśaḥ — {blo gros chen po byang chub sems dpa' sems dpa' chen po gcig pu dben par song ste/} {tshad ma dang yid brtan pa'i lung la rnam par rtog pa med pas so so rang gi blos rnam par dpyod de} pramāṇāptopadeśavikalpābhāvānmahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayati la.a.108kha/54. yid brtan bral ba|vi. vītaviśvāsaḥ — g.{yo can phra mas mi yi bdag/} /{bdag la yid brtan bral bar byas/} /{snying ni rnam par phye bstan kyang /} /{gcugs pa nyid du 'gro ma yin//} dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ \n pratyayaṃ naiti hṛdaye vidāryāpi pradarśite \n\n a.ka.176kha/20.11. yid mthun|= {yid mthun pa/} yid mthun pa|• vi. sammataḥ — {tshogs pa'i yid mthun pas bdag pos yongs su btang ba rgyal pos rjes su gnang ba'o//} gaṇasammatasvāmī parityaktarājā svānujñatāyāḥ vi.sū.51kha/64; hṛdyaḥ — {mdza' bo snying 'dod yid mthun dang /} /{yid gcugs bag phebs mdza' ba 'o//} abhīṣṭe'bhīpsitaṃ hṛdyaṃ dayitaṃ vallabhaṃ priyam \n\n a.ko.210ka/3.1.53; hṛdayasya priyaṃ hṛdyam a.vi.3.1.53; \n\n• saṃ. hārdam, snehaḥ — {dga' dang mos dang yid mthun dang /} /{sems snum dga'} premā nā priyatā hārdaṃ prema snehaḥ a.ko.144kha/1.8.27; hṛdaḥ karma hārdam a.vi.1.8.27. yid 'thad|= {yid dang 'thad pa/} yid dang rjes su mthun|= {yid dang rjes su mthun pa/} yid dang rjes su mthun pa|vi. mano'nukūlaḥ — {dang po re zhig rnal 'byor pas skye bos dben pa'i yid dang rjes su mthun pa'i sa phyogs su/} {'jam zhing shin tu 'bol ba'i gdan la 'dug ste} prathamaṃ tāvad yogī vijane mano'nukūlapradeśe mṛdusukumārāsane niṣaṇṇaḥ sa.du.100ka/132. yid dang 'thad|= {yid dang 'thad pa/} yid dang 'thad pa|vi. hṛdyaḥ — {sdig pa med pas yid dang 'thad//} hṛdyo'si niravadyatvāt śa.bu.114ka/101; ma– no'nukūlam ma.vyu.6826 (97kha); dra. {yid du 'thad pa/} yid dang ldan|= {yid dang ldan pa/} yid dang ldan pa|• vi. manasvī — {yid ldan dgra ni mang ba dang /} /{zhe sdang mtshon pa skye bar 'gyur//} manasvī bahuśukra (śatru bho.pā.) śca jāyate dveṣalakṣitaḥ \n\n ma.mū.182kha/112; {rgyal po'i rjes 'brang nyon mongs pa/} /{skyo ba'i yid dang ldan pa yis/} /{skabs su ma bab nyid du 'dir/} /{ri dwags spyod tshul 'di dag bsngags//} seyamaprastutaivātra mṛgavṛttiḥ praśasyate \n rājānuvartanakleśanirviṇṇena manasvinā \n\n kā.ā.333kha/2.339; \n\n• saṃ. = {mi} mānavaḥ, manuṣyaḥ — {mi dang yid skyes ma nu'i bu/} /{shes ldan yid ldan na ra 'o//} manuṣyā mānuṣā martyā manujā mānavā narāḥ \n a.ko.169kha/2.6.1; manorime mānavāḥ a.vi.2.6.1; \n\n• u.pa. mānasaḥ — {tshong dpon gyi bu nor bzangs rim gro dang} … {phyag bya ba dang} … {'du shes kyi rjes su song ba de lta bu'i yid dang ldan pa} sudhanaḥ śreṣṭhidārakaḥ evaṃ gaurava… praṇipāta… saṃjñānugatamānasaḥ ga.vyū.290kha/369; {nor ba'i yid dang ldan pa} vibhrāntamānasān ga.vyū.192ka/274; {dri med yid ldan dag} vimalamānasaiḥ a.ka.19kha/3.3; manaḥ — {dri med yid ldan rnams kyi mtha' ru gnas pas dben pa'i gter chen ni/} … {'thob//} labhate…vimalamanasāmantevāsī vivekamahānidhim a.ka.274kha/34.28. yid dam|1. pratijñā— {byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po'i yid dam brtan po yongs su rdzogs pa dang} … {bar du} yāvadavalokiteśvarasya bodhisattvasya (mahāsattvasya) dṛḍhapratijñā na paripūritā bhavati kā.vyū.210ka/268 2. samādānam ma.vyu.6482 ( {yang dag par blangs pa'am yi dam} ma.vyu.92kha). yid dam bcas pa|pratijñā — {bdag gis mngon sum du yang zhi bar byas/} /{de bas bdag gis yid dam bcas bzhin gyur//} prasahya nītaḥ praśamaṃ mayā tu tasmādyathārthaiva mama pratijñā \n\n jā.mā.113kha/132. yid du mchi|vi. manoramam — {gzugs kyang mtshungs pa ma mchis yid du mchi/} /{lhar bcas 'gro ba zil du rlag par bgyid//} rūpamapyasamakaṃ manoramaṃ jihma kurvati jagatsadevakam \n rā.pa.230ka/123. yid du 'thad|= {yid du 'thad pa/} yid du 'thad pa|• kri. mana āpnoti — {yid du 'thad pas na yid du 'ong ba rnams so//} mana āpnuvantīti manāpāḥ abhi.sphu.152kha/875; \n\n• vi. manāpaḥ — {de ni sdug pa dang yid du 'thad pa dang bla ma dang bsgrub par 'os pa dang mchod par 'os pa dang bstod par 'os pa dang} priyo'sau manāpo gururbhāvanīyaḥ pūjyaḥ praśasyaḥ vi.sū.15ka/17; manobhāvanīyaḥ — {bcom ldan 'das kyang nang du yang dag par 'jog par mdzad la/} {dge slong yid du 'thad pa rnams kyang nang du yang dag 'jog par byed pas} pratisaṃlīno bhagavān pratisaṃlīnāśca manobhāvanīyāśca bhikṣavaḥ vi.va.131ka/2.108; \n\n• pā. manoramā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} … {yid du 'thad pa ni yi ge bzang ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…manoramā suvyañjanatvāt sū.vyā.182kha/78; dra. {yid dang 'thad pa/} yid du 'byung|= {yid 'byung ba/} yid du 'byung ba|= {yid 'byung ba/} yid du mi 'gyur|kri. mano na bhavet — {ci'i phyir the tshom gyi dpyang thag g}.{yo ba'i yid du mi 'gyur} kimiti saṃśayadolāvilolaṃ mano na bhavet ta.pa.169ka/795. yid du mi 'ong|= {yid du mi 'ong ba/} yid du mi 'ong ba|vi. amanojñaḥ — {de yang yid du 'ong ba dang yid du mi 'ong ba'i bye brag gis rnam pa brgyad du 'gyur ro//} sa punarmanojñāmanojñabhedādaṣṭavidho bhavati abhi.bhā.30kha/34; {sgra yid du mi 'ong ba} amanojñaśabda(–) vi.va.207ka/1.81; {dri nga yid mi 'ong} amanojñagandhaḥ sa.pu.35ka/58; amanāpaḥ, o pā — {don dang ldan pa ma yin pa yid du mi 'ong ba kun tu spyod pa thams cad ma gtogs pa la sems dang mthun par byed pa} sarvānarthopasaṃhitāmanāpasamudācāraparivarjanaiḥ cittānuvartanatā bo.bhū.76ka/97; {bsgom pas spang bar bya ba 'dod chags kyi gzhi'i skra dang so sdug pa la sogs pa'i mtshan nyid yid du 'ong ba yin no//} {khong khro ba'i ni de dag mi sdug pa} ( {la sogs pa'i mtshan nyid} ) {yid du mi 'ong ba yin te} rāgasya bhāvanāheyasya manāpaṃ keśadantaśubhādilakṣaṇaṃ vastu \n pratighasyāmanāpaṃ tadaśubhatādilakṣaṇam abhi.sphu.217kha/996; {yid du mi 'ong ba'i tshor ba myong bas} amanāpāṃ vedanāṃ vedayamānāḥ a.śa.38ka/33; aniṣṭaḥ — {lus dang ngag dang yid kyi spyod pa smad pa ni 'bras bu yid du mi 'ong ba yin pa'i phyir nyes par spyad pa yin no//} aniṣṭaphalatvāt kutsitaḥ kāyavāṅmanaścāro duścaritam abhi.bhā.199ka/674; apriyaḥ — {yid du 'ong ba dang yid du mi 'ong bas rnam par bcings pa} priyāpriyavinibaddham da.bhū.196ka/19; amanaskaḥ— {yid du mi 'ong ba'i tshig spong ba ste} amanaskavacanapra– tiviramaṇatayā śi.sa.62kha/61. yid du mi 'ong ba brjod pa|pā. apriyavacanam, akuśalakarmabhedaḥ — {rnam pa gcig tu na gzhan dag mi skyob pa dang} … {yid du mi 'ong ba brjod pa dang} … {zhes bya ba mi dge ba bcu yin par 'don to//} yadvā—pareṣāmaparitrāṇam…apriyavacanam…ceti daśākuśalāni paṭhyante ta.pa.315ka/1096. yid du mi 'ong ba nyid|amanojñatvam — {smad pa ni yid du mi 'ong ba nyid do//} anudāttatvamamanojñatvam ta.pa.213ka/896. yid du mi 'ong ba thos pa|amanāpaśravaṇatā — {zhe gcod pa'i tshig gis} … {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {yid du mi 'ong ba thos pa dang 'thab mo'i tshig go//} pāruṣyaṃ…atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati…amanāpaśravaṇatāṃ ca kalahavacanatāṃ ca da.bhū.190kha/17. yid du 'ong|= {yid 'ong /} yid du 'ong ba|= {yid 'ong /} yid du 'ong ba'i sgra|manojñaśabdaḥ — {bskal pa de ni yid du 'ong ba'i sgra mngon par bsgrags pa zhes bya bar 'gyur ro//} manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati sa.pu.81ka/137; manojñarutam — {yid du 'ong ba'i sgra seng ge'i rgyal mtshan} manojñarutasiṃhadhvajaḥ ma.vyu.3387 (58ka). yid du 'ong ba'i sgra mngon par bsgrags pa|nā. manojñaśabdābhigarjitaḥ, kalpaḥ — {'jig rten gyi khams de ni ma bsnyal ba'i rgyal mtshan zhes bya bar 'gyur ro//} {bskal pa de ni yid du 'ong ba'i sgra mngon par bsgrags pa zhes bya bar 'gyur ro//} anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati \n manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati sa.pu.81ka/137. yid du 'ong ba'i sgra seng ge'i rgyal mtshan|nā. manojñarutasiṃhadhvajaḥ, gandharvaḥ ma.vyu.3387 (58ka). yid du 'ong ba'i dri|manojñagandhaḥ — {dri rnam pa mang po yod pa 'di lta ste/} {rul ba'i dri'am yid du 'ong ba'i dri'am yid du mi 'ong ba'i dri'am} vividhagandhāḥ saṃvidyante, tadyathā — pūtigandhā vā manojñagandhā vā ('manojñagandhā vā) sa.pu.134ka/213. yid du 'ong ba'i dbyangs|nā. manojñasvaraḥ, gandharvarājaḥ — {dri za'i rgyal po yid du 'ong ba'i dbyangs dang} manojñasvaraśca gandharvarājaḥ kā.vyū.200kha/258. yid du 'ong ba'i bzhin|nā. abhirāmavaktrā, dārikā — {de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo ni bu mo bzang mo dang yid du 'ong ba'i bzhin dang} … {bu mo lnga brgyas bskor cing} tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāma– varta (?vaktra) yā ca…pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40. yid du 'ong bar gyur pa|kri. 1. vallabho'bhavat — {de yi grong khyer gser zhes pa/} /{brgya byin 'chi med ldan bzhin du/} /{'jig rten kun gyi dbang yin kyang /} /{bzhugs gnas yid du 'ong bar gyur//} kanakākhyā purī tasya śakrasyevāmarāvatī \n sarvalokeśvarasyāpi vasatirvallabhā'bhavat \n\n a.ka.332kha/42.4 2. manāpo bha– vet — {skye bo mang po la'ang phangs shing yid du 'ong bar gyur pa} bahujanasya ca priyo manāpaśca bhavet a.sā.326ka/183. yid du 'ong ma|= {yid 'ong ma/} yid dwangs byed|vi. mānasollāsinī — {yid ni dwangs byed zla ba'i 'od//} mānasollāsinī jyotsnā a.ka.65kha/6.147. yid drangs pa|vi. vikṛṣyamāṇaḥ — {brkam pa dang ni phan btags des yid drangs pa na//} lobhena tena ca kṛtena vikṛṣyamāṇaḥ jā.mā.153kha/177. yid gdung|= {yid gdung ba/} yid gdung ba|= {mya ngan} viṣādaḥ, śokaḥ — {bu dag yid ni gdung ba thong /} /{brtan pa'i blo gros rnam par bsgrubs/} /{ba da ra yi gling 'gro la/} /{rab tu spro ba yongs su zungs//} viṣādastyajyatāṃ putra sthirā buddhirvidhīyatām \n badaradvīpayātrāyāmutsāhaḥ parigṛhyatām \n\n a.ka.58kha/6.65; manyuḥ — {yid gdung mya ngan gdung ba mo//} manyuśokau tu śuk striyām a.ko.144ka/1.8.25; viruddhalakṣaṇayā manyate'neneti manyuḥ \n mana jñāne a.vi.1.8.25; mi.ko.129ka \n yid gdung bar byed pa|vi. manasaḥ pīḍākārī — {mtshon gyis brdegs pa la sogs pa yid kyis dmigs pas yid gdung bar byed pa yin gyi/} {rten du 'gyur ba ni ma yin no//} ālambamānā hi śastraprahārādayo manasā manasaḥ pīḍākāriṇo nāśrayabhūtāḥ pra.a.57kha/65. yid gdungs|vi. abhitaptamatiḥ— {gang gis yid gdungs nam yang chog mi shes pa yi/} /{brkam pa'i rlung de bdag gi snying la med par byos//} yenābhitaptamatireti na jātu tṛptiṃ lobhānalaḥ sa hṛdayaṃ mama nābhyupeyāt \n\n jā.mā.33kha/39. yid bde|= {yid bde ba/} yid bde ldan|vi. saumanasyī — {bde lus ldan la bzhi dag dang /} /{mig sogs ldan la lnga dang ldan/} /{yid bde ldan yang} caturbhiḥ sukhakāyābhyāṃ pañcabhiścakṣurādimān \n saumanasyī ca abhi.ko.4kha/2.18. yid bde ba|• vi. sumanāḥ — {res 'ga' ni yid bde ba dag gis pha rol po 'drid par byed la/} {res 'ga' ni yid mi bde ba dag gis te} kadāciddhi sumanāḥ paraṃ vañcayate, kadācid durmanāḥ abhi.bhā.252kha/850; \n\n• saṃ. saumanasyam — {ji ltar lus la kun nas me 'bar ba/} /{'dod pa kun gyis yid bder mi 'gyur ba//} ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam \n bo.a.19kha/6.123; {gzhan na de yid bde ba yin//} anyatra sā saumanasyam abhi.ko.4ka/2.8; sumanaskatā — {tshad med pa ni bzhi yin no/} … /{yid bde ba ni dga' ba yin//} apramāṇāni catvāri…muditā sumanaskatā \n\n abhi.ko.24kha/8.29. yid bde ba skyes|vi. saumanasyajātaḥ — {de nas tshe dang ldan pa shA ri'i bu de'i tshe tshim zhing mgu la yi rangs shing rab tu dga' ste/} {dga' ba dang yid bde ba skyes nas} atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sa.pu.24kha/44. yid bde ba skyes par gyur|kri. saumanasyajāto'bhūt — {yul 'khor skyong de nas rgyal bu gzhon nu bsod nams kyi 'od zer gyis} … {rab tu dga' ste/} {dga' ba dang yid bde ba skyes par gyur to//} atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ…pramuditaḥ prītisaumanasyajāto'bhūt rā.pa.250ka/151. yid bde ba mngon du 'gyur ba|nā. sumanāmukham, dikpratyuddeśaḥ — {de nas tshong dpon gyi bu nor bzangs grong khyer brgya rtsa bcu kun tu rgyus te/} {phyogs kyi gnas yid bde ba mngon du 'gyur ba zhes bya ba zhig na} … {'dug 'dug pa dang} atha khalu sudhanaḥ śreṣṭhidārako daśottaraṃ nagaraśatamaṭitvā sumanāmukhadikpratyuddeśaṃ gatvā atiṣṭhat ga.vyū.344kha/419. yid bde ba mang ba|vi. saumanasyabahulaḥ — {byams pa} … {chos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/} … {yid bde ba mang ba yin} viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne… saumanasyabahulaśca bhavati śi.sa.189kha/188; prasādabahulaḥ — {byang chub sems dpa' ni rab tu dga' ba mang ba yin/} {yid bde ba mang ba yin/} {mos pa mang ba yin} bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahulaḥ da.bhū.175ka/8. yid bde ba'i dbang po|pā. saumanasyendriyam, indriyabhedaḥ — {mdo las/} {mig gi dbang po dang} … {yid bde ba'i dbang po dang} … {kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre — cakṣurindriyam…saumanasyendrim…ājñātāvīndriyamiti abhi.bhā.52kha/132. yid bde bar gyur|= {yid bde bar gyur pa/} yid bde bar gyur pa|vi. saumanasyajātaḥ — {gang po} … {yi rangs shing dga' ba dang yid bde bar gyur te} … {bcom ldan 'das kyi zhabs la phyag 'tshal nas smon lam btab pa} pūrṇaḥ… udagraprītisaumanasyajāto bhagavataḥ pādayornipatya praṇidhiṃ kartumārabdhaḥ a.śa.3ka/2. yid bde bar byed|= {yid bde bar byed pa/} yid bde bar byed pa|• vi. manutplāvanakarī — {'jam pa dang} … {yid bde bar byed pa dang} … {tshig gi rnam pa de lta bu dag brjod do//} snigdhā…manutplāvanakarī…tathārūpāṃ vācaṃ niścārayati da.bhū.188kha/16; \n\n• kṛ. manasi nirvṛtiṃ kurvan — {dga' ma yi ni reg pa 'dis/} /{lus la spu lang rgyas pa dang /} /{yid ni bde bar byed pa dang /} /{mig dag zum par byed cing 'jug//} badhnannaṅgeṣu romāñcaṃ kurvanmanasi nirvṛtim \n netre cāmīlayanneṣa priyāsparśaḥ pravartate \n\n kā.ā.322kha/2.11. yid 'dun par gyur|= {yid 'dun par gyur pa/} yid 'dun par gyur pa|vi. āvarjitamānasaḥ, o sā — {'on kyang de bkag bzhin du dad pa drag pos yid 'dun par gyur pas/} {sangs rgyas bcom ldan 'das kyi steng du gser gyi 'khor lo bor ro/} /{spos dang bdug pa dang me tog kyang phul lo//} sā vāryamāṇā'pi tīvraprasādāvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandha(dhūpa)mālyaṃ ca dattavatī a.śa.68ka/59. yid 'dod|= {blo} manīṣā, buddhiḥ — {blo gros yid 'dod spobs pa can/} /{blo dang shes rab nyal slong blo gros/} /{yid ldan mthong dang dmigs ldan sems/} /{legs rtogs go shes sems pa 'o//} buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ \n prekṣopalabdhiścitsaṃvitpratipajjñapticetanāḥ \n\n a.ko.138kha/1.5.1; manyate manīṣā \n mana jñāne \n manasa īṣāvat lāṅgaladaṇḍavat sambandhādvā a.vi.1.5.1. yid ldan|= {yid dang ldan pa/} yid ldan mthong|= {blo} prekṣā, buddhiḥ — {blo gros yid 'dod spobs pa can/} /{blo dang shes rab nyal slong blo gros/} /{yid ldan mthong dang dmigs ldan sems/} /{legs rtogs go shes sems pa 'o//} buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ \n prekṣopalabdhiścitsaṃvitpratipajjñapticetanāḥ \n\n a.ko.138kha/1.5.1; prekṣate yayā prekṣā \n īkṣa darśane a.vi.1.5.1. yid ldan pa|= {yid dang ldan pa/} yid sdeb|= {dkar po} sitaḥ mi.ko.13kha; dra. {yid sdebs/} yid sdebs|sitaḥ, śvetavarṇaḥ — {dkar po dag byed dkar gsal dang /} /{mdog dkar gzhan gcod dkar snum dang /} /{skya bsangs dag mdog yid stebs dang /} /{mdog dkar mig stobs dkar dang sgrub//} śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ \n\n avadātaḥ sito gauro valakṣo dhavalo'rjunaḥ \n a.ko.139kha/1.5.13; sinotīti manaḥ sitaḥ \n ṣiñ bandhane a.vi.1.5.13; dra. {yid sdeb/} yid rnam par dag pa|manoviśuddhiḥ — {chos kyi rnam grangs 'di bzung nas mig rnam par dag pa dang rna ba rnam par dag pa dang} … {yid rnam par dag pa de lta bu thob bo//} imaṃ dharmaparyāyamudgṛhītavān, imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ śrotraviśuddhiṃ…manoviśuddhiṃ ca pratilabdhavān sa.pu.141ka/225. yid rno ba|vi. medhāvī — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na sman pa mkhas pa gsal ba yid rno ba} tadyathāpi nāma suvikrāntavikrāmin vaidyaḥ paṇḍito vyakto medhāvī su.pa.25kha/5. yid dpyod|carcā mi.ko.96ka \n yid spyod|= {yid kyi spyod pa/} yid spyod pa|= {yid kyi spyod pa/} yid phebs|• saṃ. viśrambhaḥ — {de nas ma g+ha mdza' ba las/} /{yid phebs skyes la shin tu dga'/} /{slad nas rang gi gtam gyi tshe/} /{spyod tshul mtha' ni rig par byas//} tataḥ sañjātaviśrambhaḥ supriyaḥ praṇayānmagham \n cakre viditavṛttāntaṃ paścānnijakathākṣaṇe \n\n a.ka.62ka/6.106; \n\n• vi. viśvastaḥ — {smra na yid phebs 'brel ba dang /} /{don gsal yid du 'ong ba dang /} … /{'jam zhing ran par smra bar bya//} viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam \n…mṛdumandasvaraṃ vadet \n\n bo.a.13ka/5.79; {kha na ma tho ba thams cad las rnam par grol ba'i phyir yid phebs pa'o//} sarvāvadyavinirmuktatvādviśvastam bo.pa.100kha/68. yid phebs pa|= {yid phebs/} yid 'phar ba|manasa utplavaḥ — {sems rab tu dga' ba dang lus rab tu sim pa dang sangs rgyas la dga' zhing yid 'phar ba dang} cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ sampraharṣaṇaṃ manasa utplavaḥ śi.sa.103ka/102. yid 'phyang ba|vi. plutamānasaḥ — {de dag gis de za bar byed cing gnod par byed pa na/} {dbang po rgod pa dang} … {yid 'phyang ba dang} … {yid nye bar ma zhi bar 'gyur te} yairayaṃ khādyamāno bādhyamānaḥ, uddhatendriyo bhavati…plutamānasaḥ…avyupaśāntamānasaḥ śrā.bhū.33kha/86. yid 'phyo|dṛṣṭvāntaḥ, saṃkhyāviśeṣaḥ — {'thing yug 'thing yug na yid 'phyo'o//} {yid 'phyo yid 'phyo na nab neb bo//} ālokaḥ ālokānāṃ dṛṣṭvāntaḥ, dṛṣṭvāntaḥ dṛṣṭvāntānāṃ hetunam ga.vyū.3ka/103; ma.vyu.7870 (111ka). yid 'phreng ba|unmanāḥ mi.ko.126kha \n yid 'phrog|• vi. manoharaḥ, o rī — {yid 'phrog yul ni de dag kho na dang} teṣveva deśeṣu manohareṣu a.ka.149kha/68.98; {sngon tshe grong khyer rgyal po'i khab/} /{ka lan da ka'i gnas zhes pa/} /{'od ma'i tshal ni yid 'phrog na/} /{bcom ldan 'das ni rnam par bzhugs//} pure purā rājagṛhe bhagavān veṇukānane \n kalandakanivāsākhye vijahāra manohare \n\n a.ka.240kha/28.2; {de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste//} vidiksthāne tathā devī dvau hi rūpau manoharau \n sa.u.281kha/13.32; manohārī — {legs bshad rnams dang mthun rnams dang /} /{dog pa rnams kyang rgyas pa ni/} /{gsar pa kho na yid 'phrog ste/} /{bud med rnams kyi lang tsho bzhin//} sūktīnāṃ pratibhāṇāṃ ca mañjarīṇāṃ ca jambhitam \n navameva manohāri nārīṇāmiva yauvanam \n\n a.ka.28ka/53.11; manoramaḥ — {de yis der ni gar mkhan ma/} /{yid 'phrog dga' ma'i gzugs byas nas/} /{yid 'ong gar stabs de dang des/} /{grong pa'i 'jig rten tshim par byas//} sa tatra nartakīrūpaṃ kṛtvā ratimanoramam \n lalitā– bhinayaistaistaiḥ pauralokamatoṣayat \n\n a.ka.131kha/66.80; manojñaḥ — {shin tu mdzes dang sdug pa dang /} /{mdzes dang sdug dang legs pa dang /} /{bzang po dang ni brjid can dang /} /{yid 'ong snying sdug mtshar ba dang /} /{yid 'phrog 'jam dang mdzes pa 'o//} sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam \n\n a.ko.209kha/3.1.52; manasā jñeyaṃ manojñam \n jñā avabodhane a.vi.3.1.52; ruciraḥ — {lha yi rin chen yid 'phrog rgyas/} /{'jig rten phan byed dpal 'byor de/} /{me skyes kho na'i rjes su 'brang /} /{nyin mor byed la 'od zer bzhin//} sā divyaratnarucirasphītā lokopakāriṇī \n jyotiṣkamevānuyayau śrīḥ prabheva divākaram \n\n a.ka.91ka/9.58; mugdhaḥ — {yid 'phrog ri dwags mig ni bung ba g}.{yo bas khyab pa'i ut+pal 'khyil ba bzhin/} /{'jo sgeg chu gter 'gram du byu ru'i nags ltar mchu ni bim pa'i 'od rab gsal//} dṛṣṭirmugdhakuraṅgasañcaladalivyāptotpalodvātanī (lāvartinī li.pā.) lāvaṇyodadhikūlavidrumavanaṃ bimbādharāgratviṣaḥ \n a.ka.104kha/10.53; hārī — {'jig rten du ni byang chub sems dpa'i spyod pa yid 'phrog} loke hāri ca bodhisattvacaritam nā.nā.225kha/5; \n\n• saṃ. manoharā, gandhajātiviśeṣaḥ — {spos kyi rnam pa yid 'phrog pa zhes bya ba yod de/} {de lha'i rgyal po rab 'phrul dga'i gnas su bdugs na/} {zhag bdun chos kyi sprin gyi char bsam gyis mi khyab pa 'bab par 'gyur ro//} asti…manoharā nāma gandhajātiḥ, yā sunirmitadevarājabhavane pradhūpitā saptāhamacintyadharmameghavarṣaṃ pravarṣati ga.vyū.48ka/141; \n\n• pā. mūrcchanā, svarabhedaḥ — {de yis rgyud mang yid 'phrog pa/} /{rna ba'i bdud rtsi'i rgyun dag gis/} /{skad cig skad cig rgya mtsho yang /} /{rlabs ni med pa bzhin du gyur//} vīṇāmūrcchanayā tasya śrotrapīyūṣadhārayā \n kṣaṇe kṣaṇe samudro'pi nistaraṅga ivābhavat \n\n a.ka.147kha/14.102; \n\n• nā. manoharā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} … {mi'am ci'i bu mo yid 'phrog ces bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…manoharā nāma kinnarakanyā kā.vyū.203ka/260. yid 'phrog pa|= {yid 'phrog/} yid 'phrog par byed|kri. 1. mana ākarṣati — {gang so sor rtog pa'i shas chung ba de dag gi'ang yid 'phrog par byed do//} ye cāpratisaṃkhyānabahulāsteṣāṃ manāṃsyākarṣati a.śa.200kha/185; manaḥ pratiharati — {bar mar gnas pa rnams kyi yid 'phrog par byed pas na cho 'phrul dag yin no//} pratihatamadhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā abhi.bhā.62kha/1114; ceto harati — {ngo mtshar gar stabs ldan pa ni/} /{bdag cag rnams kyi yid 'phrog byed//} iyaṃ harati naścetaścitrābhinayaśālinī \n\n a.ka.132ka/66.84; apahriyate — {de khrus byed pa'i tshe bro gar dang glu dang rol mo'i sgra snyan pas bya dang ri dwags rnams kyang yid 'phrog par byed do//} snānakāle cāsya madhuranṛtyagītavāditaśabdena mṛgapakṣiṇo'pahriyante vi.va.208kha/1.82 2. manoharamāsīt — {ma 'thungs myos pa'i kA da m+pa/} /{ma phyis dri ma med pa'i mkha'/} /{drungs par ma byas dwangs pa'i chu/} /{'gro ba'i yid ni 'phrog par byed//} apītakṣībakādambamasammṛṣṭāmalāmbaram \n aprasāditaśuddhāmbu jagadāsīt manoharam \n\n kā.ā.328kha/2.197. yid 'phrog ma|nā. 1. manoharā, drumasya kinnarapateḥ kanyā — {mi 'am ci bdag ljon pa yi/} /{bu mo yid 'phrog ma 'di ni/} /{bu mo lnga brgyas yongs bskor nas/} /{klu yi khang pa dag na rtse//} drumasya kinnarapateḥ kanyā kanyāśatairvṛtā \n pañcabhirnāgabhavane krīḍatyeṣā manoharā \n\n a.ka.93kha/64.71; {gzhon nu nor bzangs 'di} … {yid 'phrog ma dang thab rir bab lags} ayaṃ sudhanaḥ kumāraḥ…manoharāyāḥ pratirūpaḥ vi.va.218ka/1.96; {mi'am ci mo yid 'phrog ma gzugs bzang mo blta na sdug pa} manoharāṃ kinnarīmabhirūpāṃ darśanīyām vi.va.209ka/1.83 2. manoharī — {yid 'phrog ma'i sgrub thabs} manoharīsādhanam ka.ta.2060. yid 'phrog mdzad|kri. mano harati — {re zhig dang por khyod kyi gsung /} /{nyan pa rnams kyi yid 'phrog mdzad//} manāṃsi tāvacchrotṝṇāṃ harantyādau vacāṃsi te \n śa.bu.113ka/76. yid 'phros pa|manaḥsañcāraḥ — {de'i phyir yid 'phros pa las bdag 'pho ba'am nyams par thal bar 'gyur ro//} tato manaḥsañcārādātmanaḥ sañcāraprasaṅgāt, vināśasya vā abhi.bhā.92kha/1223. yid byung|• kri. udvijate— {sdig pa las yid byung la/} {dge ba kun tu spyod pa la dga' zhing} pāpādudvijate, kuśalasamācāre ramate bo.bhū.99kha/127; \n\n• bhū.kā.kṛ. udvignaḥ — {rgas pa dang nad pa dang shi ba mthong ste yid byung nas mya ngan gyi khang par zhugs nas 'dug pa} jīrṇāturamṛtasandarśanādudvignaḥ śokāgāraṃ praviśyāvasthitaḥ vi.va.155ka/1.43; {ma tshim mchog tu yid byung ba/} /{de ni dge slong tshogs song nas/} /{rab tu byung ba nye bar blangs/} /{bsod snyoms dag gis tshim ma gyur//} atṛptyā paramudvignaḥ sa gatvā bhikṣusaṅgamam \n pravrajyāṃ samupādāya tṛptiṃ na prāpa piṇḍakaiḥ \n\n a.ka.224ka/89.34; nirviṇṇaḥ — {des 'dod pa la log par g}.{yem pa spang bar bya ste} … {yid byung ba'i yid dang} tena kāmamithyācārāt prativiratena bhavitavyam…nirviṇṇamanasā śi.sa.49kha/47; viṣaṇṇaḥ — {dga' ba yid byung blo gros bskyod/} /{bde ba'i dpal gyi lang tsho song /} /{da ni 'byor pa longs spyod rnams/} /{spyod dang ldan la bdag mi sred//} prītirviṣaṇṇā khinnā dhīḥ sukhaśrīrgatayauvanā \n adhunā vibhavābhoge bhogayoge na me ruciḥ \n\n a.ka.92ka/9.72; \n\n• vi. 1. saṃvignamanāḥ — {de nas rgyal pos rgas pa dang nad pa dang shi ba yang dag par mthong nas yid byung ste} tato jīrṇā– turamṛtasandarśanāt saṃvignamanāḥ vi.va.155ka/1.43; vimanāḥ — {ces pa rgyal po'i tshig thos nas/} /{yongs su bzhin log shugs rings can/} /{longs spyod mchog la yid byung ba'i/} /{rngon pas lan ni rab smras pa//} śrutveti rājavacanaṃ parimlānānanaḥ śvasan \n varopabhogavimanāḥ pratyabhāṣata lubdhakaḥ \n\n a.ka.39ka/55.25; jātanirvedaḥ — {yab ni yum dang 'grogs nas rgan po'i dngos pos yid byung ste} tāto'jjukā ca sthavirabhāvajātanirvedau nā.nā.225kha/6; saghṛṇaḥ, o ṇā— {lus las bog pa'i skra sogs la/} /{yid byung blo ni skye 'gyur zhing //} keśādiṣu kalevarāt \n\n cyuteṣu saghṛṇā buddhirjāyate pra.vā.116ka/1.231 2. mānasaḥ— {yid las byung ba'i sems kyis ni/} /{de ni ro sogs mkhyen pa yin//} mānasena tu cittena vettyeva sa rasādikam \n\n ta.sa.123kha/1073; mānasī — {shes rab de yang gang zhe na/} {rnam par shes pa'i tshogs lnga las byung ba dge ba dang mi dge ba dang lung du ma bstan pa dang /} {yid las byung ba} kā punarasau prajñā? pañcavijñānakāyikā kuśalākuśalāvyākṛtā mānasī abhi.sphu.239ka/1034; manomayaḥ — {'di dag ni} … {yid las byung ba'i me tog go//} manomayānyetāni puṣpāṇi a.sā.37ka/21; {der gzugs bzang ba yid las byung ba} … {dus ring por gnas par 'gyur ba} te tatra bhavanti rūpiṇo manomayāḥ… dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.93kha/770; \n\n• saṃ. saṃvegaḥ — {thog ma kho nar skyo bar bya ba'i chos rnams la yid byung ba la brten nas/} {rigs pas don bsgrub pa'i phan yon yang khong du chud nas 'jug pa gang yin pa de ni dang po 'jug pa zhes bya'o//} ya eva tatprathamataḥ saṃvejanīyeṣu dharmeṣu saṃvegamāgamya nyāyārthapratipādane cānuśaṃsāṃ viditvā'vatāraḥ \n idamevādiprasthānamityucyate bo.bhū.44ka/57; nirvedaḥ — {gang zhig da ltar sdug bsngal bas/} /{yid 'byung de 'dra sdang yin gyi//} pratyutpannāt tu yo duḥkhānnirvedo dveṣa īdṛśaḥ \n\n pra.vā.117ka/1.251; nirvit ma.vyu.6810 ( {yid 'byung} ma.vyu.97ka); \n\n• nā. 1. manasaḥ \ni. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {yid las byung ba dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…manasaḥ…vasuśceti \n etai– ścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 \nii. vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang} … {yid las byung ba dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…manasaḥ ma.mū.96ka/7 2. mānasī, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang mi'am ci'i bu mo yid las byung ba zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā, mānasī nāma kinnarakanyā kā.vyū.202kha/260 3. = {'dod lha} manobhavaḥ, kāmadevaḥ — {'di bde gshegs bstan pa dag dang} … /{yid byung ba rnam par sel bar byed pa} idaṃ sugataśāsanaṃ…manobhavavisarjana– m a.ka.32kha/53.50; {shAkya thub pa gang gis yid las byung rnams shes rab ye shes stobs kyis rang nyid kyi/} /{rdo rje nas bkug rang gi dpral ba dang ni rdo rje gtsug tor chen por drangs gyur pa//} yenākṛṣya manobhavaḥ svakuliśānnīto lalāṭaṃ svakaṃ prajñājñānabalena śākyamuninā vajraṃ mahoṣṇīṣakam \n vi.pra.183kha/5.1. yid byung gyur|= {yid byung bar gyur pa/} yid byung gyur pa|= {yid byung bar gyur pa/} yid byung ba|= {yid byung /} yid byung bar gyur pa|• kri. mano'bhūt — {thub pa'i slob mas de brjod pa'i/} /{'phral nyid sa yi bdag po la/} /{mdza' dang sbyin pa'i ror gcags pa/} /{rnam pa gnyis yid byung bar gyur//} ityukte muniśiṣyeṇa sahasaiva mahīpateḥ \n snehadānarasāviddhaṃ dvidhābhūtamabhūnmanaḥ \n\n a.ka.11kha/2.46; \n\n• bhū.kā.kṛ. nirviṇṇaḥ — {chom rkun la sogs rigs pa yis/} /{rnam pa kun tu 'phrog brtson cing /} /{khros par shes nas me skyes ni/} /{yid byung gyur pas yang dag bsams//} sarvasvāharaṇodyuktaṃ dasyucaurādiyuktibhiḥ \n jyotiṣkaḥ kupitaṃ jñātvā nirviṇṇaḥ samacintayat \n\n a.ka.91ka/9.60; \n\n• vi. saṃvejitamānasaḥ — {dge slong dag de nas byang chub sems dpa' nges par byas pa yid byung bar gyur pa blo brtul ba} atha khalu bhikṣavo bodhisattvaḥ kṛtaniścayaḥ saṃvejitamānaso vyavasitabuddhiḥ la.vi.104ka/151. yid byed|= {yid la byed pa/} yid byed can|vi. sāttvikaḥ (svāttvikaḥ iti pāṭhaḥ) mi.ko.30kha \n yid byed pa|= {yid la byed pa/} yid blo|= {hU}~{M yid kyi blo/} yid blong ba|vi. viklavaḥ — {rgyal pos gzhon nu yid 'phrog ma dang bral bas shin tu yid blong ba'i gtam de thos so//} eṣa ca vṛttānto rājñā śrutaḥ \n manoharāviyogātkumāro'tīva viklava iti vi.va.214kha/1.90; stimitaḥ — {de bzhin du/} {bad kan dang dug la sogs pas lus 'gyur na/} {yid blong ba la sogs pa'i mtshan nyid du 'gyur ba'i phyir rten dang brten pa'i dngos po yin no zhe na} tathā śarīravikārāt viśleṣādi nāma na (? viṣaśleṣmādinā manaḥ) stimitādilakṣaṇo vikāra ityāśrayāśrayibhāvaḥ pra.a.57kha/65. yid blong bar gyur|kri. sammuhyate — {de rnams kyis ji ltar gyur pa smras so//} {de mya ngan gyis yid blong bar gyur to//} tābhiryathābhūtaṃ samākhyātam \n sa śokena sammuhyate vi.va.214ka/1.89. yid 'byung|= {yid 'byung ba/} yid 'byung ba|• kri. nirvidyate — {sdug bsngal rgyu bzod shes rnams kyis/} /{yid 'byung gang gis spong 'gyur ba/} /{kun gyis 'dod chags 'bral bar 'gyur/} /{de lta na ni mu bzhi srid//} nirvidyate duḥkhahetukṣāntijñānairvirajyate \n sarvairjahāti yairevaṃ catuṣkoṭikasambhavaḥ \n\n abhi.ko.21kha/6.79; udvejyate— {'phags pa mig dang 'dra ba ni/} /{de yis shin tu yid kyang 'byung //} akṣisadṛśastu vi– dvāṃstenaivodvejyate gāḍham \n\n abhi.bhā.3kha/877; \n\n• saṃ. 1. = {skyo ba} udvegaḥ — {de dag gis sdug bsngal de las yid 'byung ba ni ma yin no+o//} na tu tābhyāṃ tasmād duḥkhādudvegaḥ abhi.sphu.301kha/1164; {nyon mongs lhag ma chung ngu 'dir/} /{yid ni 'byung bar mi 'os so//} alpaśeṣe prayāse'smin nodvegaṃ kartumarhasi \n a.ka.66ka/6.152; {sa 'og ma las yid 'byung ba dang ma bral ba'i phyir} adhobhūmyudvegānapagamāt abhi.bhā.75kha/1161; {mi rtag pa dang sdug bsngal ba dang bdag med pa dang mi gtsang ba'i yid 'byung ba'i gtam gyis 'khor ba la dga' ba'i sems can rnams skyo ba skyed par mdzad de} anityaduḥkhānātmāśubhodvegakathayā saṃsārābhiratān sattvānudvejayati ra.vyā.76kha/6; saṃvegaḥ — {rgyal bas bshad pa thos nas ni/} /{yud tsam zhig ni yid 'byung 'gyur//} muhūrtaṃ bhavati saṃvegaḥ śrutvā'tha jinabhāṣitam \n śi.sa.51kha/49; sannatiḥ — {rgyal sras rnams ni lus dang ngag sems rang bzhin gyi/} /{las rnams dag gis 'di na yid 'byung 'gyur ba med//} na kāyavākcittamayasya karmaṇo jinātmajānāṃ bhavatīha sannatiḥ \n\n sū.a.195kha/96; {yid 'byung ba ni skyo ba zhes bya ba'i tha tshig go//} sannatiḥ kheda ityarthaḥ sū.vyā.195kha/96; nirvedaḥ — {sdug bsngal rgyu bzod shes rnams kyiso//} {yid 'byung zhes bya ba 'dis ni dngos po'i rgyu las byung ba'i yid 'byung ba ston to//} ‘nirvidyate duḥkhahetukṣāntijñānaiḥ’ iti \n anena vastuhetukaṃ nirvedaṃ darśayati abhi.sphu.237ka/1031; nirvid — {sdug bsngal yid 'byung zhi thob par/} /{'dun dang smon pa'i las can no//} duḥkhanirvicchamaprāpticchandapraṇidhikarmakaḥ \n\n ra.vi.90kha/30; nivṛttiḥ — {'di 'dra thos kyang skyo ba dang /} /{yid 'byung mi 'gyur de dag ni//} śrutvedṛśaṃ tu saṃvegaṃ na teṣāṃ bhavati nirvṛtiḥ (? nivṛttiḥ) \n śi.sa.51kha/49; udbhramaḥ mi.ko.129ka; ghṛṇā — {rus gong 'ba' zhig mthong nas ni/} /{dur khrod du ni yid 'byung na/} /g.{yo ba'i rus gong gis khyab pa'i/} /{grong gi dur khrod la dga' 'am//} kaṅkālān katicid dṛṣṭvā śmaśāne kila te ghṛṇā \n grāmaśmaśāne ramase calatkaṅkālasaṅkule \n\n bo.a.26ka/8.70 2. manobhavaḥ — {rjes la 'gro zhes bya ba la/} /{rnam rtog dgu yi bdag nyid 'di/} /{ldog pa'i phyogs kyi rten can te/} /{nyan thos la sogs yid las 'byung //} pṛṣṭhato gamane ceti vikalpo'yaṃ navātmakaḥ \n nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ \n\n abhi.a.9kha/5.12; \n\n• vi. virasaḥ — {chos kyi bdag nyid yin yang de la gzhan sdo ba/} /{rol ba'i bgegs 'gyur yid 'byung 'gro ba 'jigs par 'gyur//} dharmātmano'pi tu sa tasya parāvalepaḥ krīḍāvighātavirasaṃ ca bhayaṃ janasya \n jā.mā.66kha/77; udvignamānasaḥ ma.vyu.6808 (97ka); \n\n• nā. = {'dod lha} manobhavaḥ, kāmadevaḥ — {grong khyer gsum rgyal mig gi mes/} /{gang du skrag pas yid 'byung ni/} /{stobs med g}.{yo zhing rtse ba yi/} /{smin ma 'khyog po nyid kyis bsrungs//} yatra tripurajinnetraśikhitrasto manobhavaḥ \n abalābhiścalakrīḍabhrūbhaṅgaireva rakṣyate \n\n a.ka.47ka/5.4; kā.ā.337kha/3.81. yid 'byung ba shas che|= {yid 'byung ba shas che ba/} yid 'byung ba shas che ba|tīvrasaṃvegaḥ, o tvam — {gang zhig bsam gtan dngos gzhi'i sa pa'i nges par 'byed pa'i cha dang mthun pa rnams skyed par byed pa/} {des ni tshe 'di nyid la gdon mi za bar bden pa rnams mthong bar 'gyur te/} {yid 'byung ba shas che ba'i phyir ro//} yo mauladhyānabhūmikāni nirvedhabhāgīyānyutpādayati sa tatraiva janmani satyānyavaśyaṃ paśyati; tīvrasaṃvegatvāt abhi.bhā.15ka/918. yid 'byung bar dka'|= {yid 'byung bar dka' ba/} yid 'byung bar dka' ba|vi. duḥsaṃvejyaḥ — {gzhan dag la 'di lta ste/} {lus dang ngag gis shin tu rnam par tho 'tshams pa'i rang bzhin can ma yin pa dang 'bral bar dka' ba dang yid 'byung bar dka' ba dang} nātyarthaṃ pareṣāṃ viheṭhanajātīyo yaduta kāyena, vācā durvivejyaśca bhavati, duḥsaṃvejyaśca śrā.bhū.71kha/185. yid 'byung bar 'gyur|kri. nirvidyate — {mu bzhi'o zhes bya ba ni yid 'byung bar 'gyur la 'dod chags dang bral bar mi 'gyur ba yang yod} catuṣkoṭika iti \n syānnirvidyate na varjyate (?virajyate) abhi.sphu.237ka/1031; virajyate — {bde bas chags par 'gyur ba yang med/} {sdug bsngal bas yid 'byung bar 'gyur ba'ang med} sukhena na rajyate, duḥkhena na virajyate śi.sa.146kha/140. yid 'byung bar 'gyur ba|= {yid 'byung bar 'gyur/} yid 'byung bar bya|kṛ. udvejitavyam — {'dod pa ni gnod pa thams cad kyi rtsa ba ste/} {de dag gis shin tu yid 'byung bar bya'o//} kāmamūlāśca sarvānarthā iti tebhya evodvejitavyam śi.sa.47kha/45. yid 'byung bar mi 'gyur|kri. na nirvidyate — {'dod chags dang bral bar 'gyur la yid 'byung bar mi 'gyur ba yang yod} syādvirajyate na nirvidyate abhi.sphu.237ka/1031. yid 'byung bar sla|= {yid 'byung bar sla ba/} yid 'byung bar sla ba|vi. susaṃvejyaḥ — {gzhan dag la 'di lta ste/} {lus dang ngag gis shin tu rnam par mtho 'tshams pa'i rang bzhin can yin pa dang /} {'bral bar sla ba dang /} {yid 'byung bar sla ba dang} atyarthaṃ pareṣāṃ viheṭhanajātīyo bhavati yaduta kāyena, vācā; suvivejyaśca bhavati, susaṃvejyaḥ śrā.bhū.71kha/186. yid sbas|= {ldong ros} manoguptā, manaḥśilā mi.ko.57kha \n yid ma ches|= {yid ma ches pa/} yid ma ches pa|anabhisampratyayaḥ — {ma dad pa ni las dang 'bras bu dang bden pa dang dkon mchog rnams la mngon par yid ma ches pa ste/} {dad pa'i mi mthun pa'i phyogs so//} āśraddhyaṃ karmaphalasatyaratneṣvanabhisampratyayaḥ śraddhāvipakṣaḥ tri.bhā.161ka/70. yid ma byung|vi. anudvignaḥ — {nang gi 'khor rang gi chos dang las la 'bad pa yid ma byung zhing bde bar 'tsho ba gnyen nye ba rnams kyis} svadharmakarmānuraktābhiranudvignasukhocitābhiranuraktābhiḥ prakṛtibhiḥ jā.mā.46ka/55. yid ma byung ba|= {yid ma byung /} yid mi dga'|= {yid mi dga' ba/} yid mi dga' ba|• vi. vimanaskaḥ — {byang chub sems dpa' ni yid mi dga' ba dang khros pa dang yid 'khrugs pas sbyin pa sbyin par yang mi byed do//} na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṃ dadāti bo.bhū.65ka/84; \n\n• saṃ. daurmanasyam — {de dag na ba'am mi dga' bas thebs na yang nad zhi bar bya ba dang yid mi dga' ba bsal ba'i phyir rnam pa thams cad du yal bar mi 'dor ro//} vyādhitāṃścaitāṃ vimanaskaṃ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya bo.bhū.188ka/250; {de bkres pa dang skom pa dang tsha ba dang ngal bas lus ni rmya/} {yid mi dga' ba'i mes ni khog pa'i nang gdung} sa kṣutpipāsāgharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamānaḥ jā.mā.140ka/162; vaimanasyam — {rgyal po rab tu gtum zhing bcos dka' bar shes nas yid mi dga' zhing mya ngan gyis ni gdungs} prajānānāśca tasya rājñaścaṇḍatāṃ duranuneyatāṃ ca vaimanasyadainyākrāntamanasaḥ jā.mā.169ka/195. yid mi dga' ba med|= {yid mi dga' ba med pa/} yid mi dga' ba med pa|vi. avimanaskaḥ — {zhugs nas kyang ldog par mi byed cing yid mi dga' ba med la/} {kun nas nyon mongs pa can ma yin pa'i sems kyis 'jug pa} prayuktaśca na vivartate \n avimanaskaścāsaṃkliṣṭacittaḥ prayujyate bo.bhū.105ka/134; avimanāḥ — {byang chub sems dpa' yid mi dga' ba med pa nyid du de bzhin du bya'o zhes nas sbyin par byas so//} avimanā eva tu bodhisattvastathetyasmai pratiśuśrāva \n jā.mā.59ka/68. yid mi ches|= {yid mi ches pa/} yid mi ches pa|• vi. anāptaḥ — {yid mi ches pas byas pa'i tshig gis skyed pa'i phyir dang} anāptapraṇītoktijanyatvād ta.pa.214kha/900; aśraddhitaḥ — {yid mi ches pa ni gzhi ma yin no//} amūlatvamaśraddhitasya vi.sū.89ka/106; aśraddadhat — {nor la chags shing bu la chags nas las kyi rnam par smin pa la yid mi ches te} dhanalaulyena putralaulyena karmavipākamaśraddadhat śi.sa.44kha/42; \n\n• saṃ. na visrambhaḥ — {ji ltar da ltar yid mi ches/} /{de bzhin 'das pa'i don bstan la//} yathā'dyatve na visrambhastathātītārthakīrtane \n\n ta.sa.102ka/898; vipratyayaḥ — {'on te thos kyang shin tu rmad byung bas/} /{khyed cag yid mi ches phyir ma bzung grang //} atyadbhuta– tvādatha vā śruto'pi bhavatsu vipratyayato na rūḍhaḥ \n\n jā.mā.38kha/45; pariśaṅkā — {byang chub sems dpa' la yid mi ches par gyur te/} {byams pa dang bkur sti chung zhing sems sngon dang mi 'dra bar gyur to//} bodhisattvaṃ prati pariśaṅkāsaṅkocitasnehagauravaprasaramanyādṛśaṃ cittamabhavat jā.mā.130ka/150. yid mi brtan|= {yid mi brtan pa/} yid mi brtan pa|dra.— {yid brtan mi rung 'chi bdag 'di/} /{byas dang ma byas mi sdod pas/} /{na dang mi na kun gyis kyang /} /{glo bur tshe la yid mi brtan//} kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ \n svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ \n\n bo.a.5ka/2.34. yid mi bde|= {yid mi bde ba/} yid mi bde ba|• vi. durmanāḥ — {res 'ga' ni yid bde ba dag gis pha rol po 'drid par byed la/} {res 'ga' ni yid mi bde ba dag gis te} kadāciddhi sumanāḥ paraṃ vañcayate, kadācid durmanāḥ abhi.bhā.252kha/850; {de nas rgyal po yid mi bde zhing chas pa dang} tato rājā durmanāḥ samprasthitaḥ vi.va.154kha/1.42; \n\n• saṃ. 1. paritāsaḥ — {yid mi bde ba ni yid mi bde ba nyid do//} {des ma mgu zhing ma rangs pa zhes bya ba'i tha tshig ste} paritāso daurmanasyam \n tena hi paritasyati, upakṣīyata ityarthaḥ abhi.sphu.161ka/893; vyasanam— {sdug bsngal dang yid mi bde ba rnam pa sna tshogs brgya dang ldan pa} vividhaduḥ– khavyasanaśatopasṛṣṭa(–) jā.mā.173ka/200 2. = {yid mi bde ba nyid} daurmanasyam — {yid la byed pa dang ldan pa yid kyi sdug bsngal ni yid mi bde ba'o//} manasikārasamprayuktaṃ mānasaṃ duḥkhaṃ daurmanasyam śi.sa.125ka/121; {sems la gnod pa'i phyir yid mi bde ba'o//} cittasam– pīḍanārthena daurmanasyam pra.pa.187ka/246; {skye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur te} jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti su.pa.51ka/102; durmanaskatā — {yid dang tshor ba gsum rnam gsum/} /{gnyis kyis spang bya yid mi bde//} manovittitrayaṃ tredhā dviheyā durmanaskatā \n abhi.ko.4kha/2.13. yid mi bde ba nyid|daurmanasyam — {yid mi bde ba ni yid mi bde ba nyid do//} {des ma mgu zhing ma rangs pa zhes bya ba'i tha tshig ste} paritāso daurmanasyam \n tena hi paritas– yati, upakṣīyata ityarthaḥ abhi.sphu.161ka/893. yid mi bde ba'i dbang po|pā. daurmanasyendriyam, indriyabhedaḥ — {mdo las/} {mig gi dbang po dang} … {yid mi bde ba'i dbang po dang} … {kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre — cakṣurindriyam…daurmanasyendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132. yid mi bde par 'gyur|= {yid mi bde bar 'gyur ba/} yid mi bde par 'gyur ba|• kri. durmanāyate — {the tshom zos pa nges pa don du gnyer ba na yid mi bde bar 'gyur ro//} saṃśayito hi niścayenārthī durmanāyate abhi.bhā.252ka/849; \n\n• vi. daurmanasyasthānīyaḥ — {byis pa} … {mig gis gzugs mthong na yid mi bde bar 'gyur ba rnams la yang mngon par zhen par 'gyur te} bālaḥ…cakṣuṣā rūpāṇi dṛṣṭvā daurmanasyasthānīyānyabhiniviśate śi.sa.141ka/135. yid mi gnas|= {yid mi gnas pa/} yid mi gnas pa|• kri. na tiṣṭhati manaḥ — {snying rjes zin pa'i brtser ldan rnams/} /{zhi la'ang yid ni mi gnas na//} āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnām \n sū.a.217ka/123; \n\n• vi. asthitamānasaḥ — {de dag gis de za bar byed cing gnod par byed pa na/} {dbang po rgod pa dang} … {yid mi gnas pa dang yid nye bar ma zhi bar 'gyur te} yairayaṃ khādyamāno bādhyamānaḥ, uddhatendriyo bhavati…asthitamānasaḥ, avyupaśāntamānasaḥ śrā.bhū.33kha/86. yid mi byed|= {yid mi byed pa/} yid mi byed pa|amanaskṛtiḥ — {sems mi skye dang} … /{rdzogs pa'i byang chub yid mi byed/} … /{ji bzhin don min rnam rtog pa/} /{sgom pa'i lam la shes par bya//} anutpādastu cittasya…sambodheramanaskṛtiḥ…ayathārthaśca vijñeyo vikalpo bhāvanāpathe \n\n abhi.a.10kha/5.28. yid mi 'byung ba|anudvegaḥ — {bzod pa ni sems can mi gtong ba'i lam ste/} {gnod pa byed pa thams cad kyi sdug bsngal gyis yid mi 'byung ba'i phyir ro//} kṣāntiḥ sattvā– nutsarge (mārgaḥ) sarvāpakāraduḥkhānudvegāt sū.vyā.197ka/98. yid mi 'ong|= {yid du mi 'ong ba/} yid mi 'ong ba|= {yid du mi 'ong ba/} yid ming can|= {ldong ros} manohvā, manaḥśilā mi.ko.57kha \n yid dman|vi. udvignaḥ — {sna tshogs bshes gnyen la sogs pa/} /{dka' thub nags na drang srong che/} /{'di rnams kyang ni mtshan ma dag/} /{mthong bas yid dman de dag brjod//} nimittadarśanodvignāstapovanagatā api \n viśvāmitraprabhṛtayaḥ svāmītyūcurmaharṣayaḥ \n\n a.ka.48kha/5.24. yid rmugs pa|mohaḥ — {stag dang khrag la sogs pa'i 'jigs su rung ba'i yul mthong ba la sogs pa'i stobs kyis kyang res 'ga' sdar ma'i yid rmugs pa'i mtshan nyid kyi yid kyi 'gyur ba 'byung ba kho na'o//} śārdūlaśo– ṇitādibībhatsaviṣayadarśanādibalenāpi kasyacit kātaramanasaḥ sañjāyata eva mohādilakṣaṇo manaso vikāraḥ ta.pa.96ka/644. yid smon byed|vi. sotkaṇṭhaḥ — {de gang gi tshe ltad mo pa'i nang du 'ong ba de'i tshe/} {ltad mo pa thams cad kyis yid smon byed cing lta bar byed} yadā raṅgamadhyamavatarati, tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate a.śa.200kha/185; a.śa.190ka/176. yid gtsang byed|pā. manaḥśauceyam, śauceyabhedaḥ — {mdo las lus gtsang byed dang ngag gtsang byed dang yid gtsang byed dang gtsang byed gsum gsungs pa} trīṇi śauceyāni uktāni sūtre—kāyaśauceyam, vākśauceyam, manaḥśauceyaṃ ca abhi.bhā.198kha/673. yid mtsho|nā. mānasam, sarovaraḥ — {skye ba gzhan du goms pa'i ro las bzhin/} /{de yi yid mtsho che zhing dwangs par zhugs//} janmāntarābhyāsarasādivāsya svasthaṃ mahanmānasamāviveśa \n\n a.ka.296ka/108.27. yid zhi|= {yid zhi ba/} yid zhi ba|vi. śāntamānasaḥ — {ko sa la'i rgyal po gsal rgyal gyis bzang ldan dbang po zhi ba/} {yid zhi ba} … {mthong ngo //} dadarśa rājā prasenajitkauśalo bhadrikaṃ śāntendriyaṃ śāntamānasam a.śa.245ka/225; la.vi.206ka/309. yid zhi bar ma gyur|kri. na śamayāmāsa manaḥ — {khros pa'i me 'bar bas} … {de'i yid zhi bar ma gyur} na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ \n\n jā.mā.168kha/194. yid gzhungs|= {yid gzhungs pa/} yid gzhungs pa|• saṃ. medhā — {shes rab yid gzhungs stobs rnams kyis/} /{cung zad cung zad khyad par gyis/} /{phul byung can mi gang dag mthong /} /{de dag dbang 'das mthong bas min//} ye'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ \n stokastokāntaratvena na tvatīndriyadarśanāt \n\n ta.sa.115ka/998; {yid gzhungs pa yongs su smin pa las brtsams te tshigs su bcad pa} medhāparipākamārabhya ślokaḥ sū.vyā.149kha/32; \n\n• vi. medhāvī— {bde gshegs sku las skyes pa ltos/} /{yid gzhungs blo gros mtha' yas shing /} /{shin tu mnyam gzhag sems ldan pa//} paśyadhvaṃ sugatātmajān \n\n medhāvino'nantamatīn susamāhitacetasaḥ \n ga.vyū.296kha/18; ra.vyā.86kha/23; medhāvinī — {de nas bu mo zla ba mthar gyis chen mor gyur pa dang /} {de mkhas shing gsal la/} {yid gzhungs pa dang bya ba la mkhas pa dang dran pa dang ldan pa dang thos pa 'dzin par gyur to//} yadā (somā) krameṇa mahatī saṃvṛttā, sā paṇḍitā vyaktā medhāvinī paṭupracārā smṛtimatī śrutidharā ca a.śa.198ka/183. yid gzhungs pa dang mthun pa|vi. medhānukūlaḥ, o lā — {de la yid gzhungs pa dang mthun pa'i rnam par smin pa dag pa ni rgyu'o//} tatra medhānukūlā vipākaviśuddhiḥ kāraṇam sū.vyā.149kha/32. yid gzhungs pa dang ldan|= {yid gzhungs pa dang ldan pa/} yid gzhungs pa dang ldan pa|vi. medhānvitaḥ — {mtshan ma ma byung na yang 'jig rten na nad med pa dang yid gzhungs pa dang ldan zhing} … {lus brtan zhing tshe lo brgya thub par 'gyur ro//} nirnimittena bhavelloke nirvyādhirmedhānvitaḥ \n…dṛḍhakāyaḥ śatāyuḥ sa.du.116ka/194. yid gzhol ba|vi. avahitamanāḥ — {de brtag pa la yid gzhol bar gyur to//} tatparīkṣānimittamavahitamanā babhūva jā.mā.100ka/115. yid bzhin|• saṃ. = {yid bzhin gyi nor bu} cintāmaṇiḥ — {de bzhin sangs rgyas yid bzhin la/} /{brten nas bsam pa tha dad rnams//} buddhacintāmaṇiṃ tadvat sametya pṛthagāśayāḥ \n ra.vi.126ka/109; \n\n• nā. 1. mānasam, saraḥ — {yid bzhin gyi mtsho'i longs spyod kyi yon tan la 'gran du rung ba} … {mtsho chen po zhig byed du bcug go//} mānasasarasaḥ pratispardhiguṇavibhavaṃ…mahatsaraḥ kārayāmāsa jā.mā.117ka/136; {yid bzhin gyi rgya mtsho chen po'i nang na} mānase mahāsarasi jā.mā.115ka/135 2. āśā, upāsikā — {de na shed las skyes pa'i rgyal po 'od bzangs kyi chung ma dge bsnyen ma yid bzhin zhes bya ba yod kyis} tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā ga.vyū.363kha/78. yid bzhin gyi rgyal po|cintārājaḥ, maṇiratnaviśeṣaḥ— {nor bu rin po che chen po yid bzhin gyi rgyal po thogs pa'i mi} cintārājamahāmaṇiratnagṛhītaḥ puruṣaḥ ga.vyū.314ka/400. yid bzhin gyi nor bu|cintāmaṇiḥ, ratnaviśeṣaḥ — {chos kyi dung dang yid bzhin gyi nor bu dang chos kyi gaN+DI dang dpag bsam gyi shing ste bzhi po rnams kyis gtsug tor gyi 'khor lo dag pa'o//} dharmaśaṅkhacintāmaṇidharmagaṇḍīkalpavṛkṣaiścaturbhiruṣṇīṣacakraṃ śuddham vi.pra.58kha/4.101; {yid bzhin gyi nor bu zhes bya ba ni bsams pa'i 'bras bu ster bar byed pa'i rin po che'i khyad par ro//} cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ bo.pa.72ka/41; {yid bzhin gyi nor bu rin po che} cintāmaṇiratnam kā.vyū.225kha/288. yid bzhin gyi nor bu lta bu spyan mchog|pā. cintāmaṇivaralocanaḥ, samādhiviśeṣaḥ — {yid bzhin gyi nor bu lta bu spyan mchog ces bya ba'i ting nge 'dzin} cintāmaṇivaralocano nāma samādhiḥ kā.vyū.221kha/284. yid bzhin gyi nor bu rin po che|• saṃ. cintāmaṇiratnam, ratnaviśeṣaḥ — {'di lta ste/} {sgrib pa thams cad rnam par sel ba gser zhes bya ba'i ba spu'i khung bu na snang ba zhes bya ba'i yid bzhin gyi nor bu rin po che yod de} tadyathāpi nāma sarvanīvaraṇaviṣkambhinsuvarṇanāmaromavivare avabhāsaṃ nāma cintāmaṇiratnam kā.vyū.225kha/288; \n\n• vi. cintāmaṇiratnaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} … {yid bzhin gyi nor bu rin po che} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…cintāmaṇiratnāya kā.vyū.205kha/263. yid bzhin gyi nor bu rin po che'i rgyal po dang mtshungs pa|vi. cintāmaṇiratnamaṇirājasamaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {yid bzhin gyi nor bu rin po che'i rgyal po dang mtshungs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…cintāmaṇiratnamaṇirājasama ityucyate la.vi.206kha/310. yid bzhin gyi rin po che'i rgyal po lta bu|vi. cintāmaṇirājabhūtam — {rigs kyi bu byang chub kyi sems ni} … {don thams cad yongs su sgrub pas yid bzhin gyi rin po che'i rgyal po lta bu'o//} bodhicittaṃ hi kulaputra…cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā ga.vyū.310kha/397. yid bzhin nor bu|= {yid bzhin gyi nor bu/} yid bzhin nor bu'i rgyal mtshan bsnams|vi. cintāmaṇidhvajadharaḥ— {yid bzhin nor bu'i rgyal mtshan bsnams/} /{sbyin pas sems can thams cad kyi/} /{bsam pa thams cad rdzogs mdzad pa//} cintāmaṇidhvajadharaḥ \n dānena sarvasattvānāṃ sarvāśā paripūrayet \n\n sa.du.107ka/158. yid bzhin rin chen|cintāratnam, cintāmaṇiratnam— {yid bzhin rin chen las lhag mdzes shing 'jig rten kun gyis smad par mi 'os pa//} cintāratnādadhikarucayaḥ sarvalokeṣvanindyā a.ka.203ka/23.1; {yid bzhin rin chen ni yid bzhin nor bu'o//} cintāratnaṃ cintāmaṇiḥ ta.pa.275kha/1019. yid bzhin rin chen bzhin bzhugs pa|vi. cintāratnavadāsthitaḥ — {de ni bsam gtan la bzhugs na/} /{yid bzhin rin chen bzhin bzhugs pas/} /{rtsig sogs las kyang bstan pa rnams/} /{ji ltar bsams bzhin 'byung bar 'gyur//} tasmin jñāna (dhyāna pā.bhe.)samāpanne cintāratnavadāsthite \n niścaranti yathākāmaṃ kuḍyādibhyo'pi deśanāḥ \n\n ta.sa.118ka/1019. yid bzang|• saṃ. sumanāḥ 1. = {lha} devaḥ — {'chi med rgas med skabs gsum lha/} /{rnam par sad dang bcud ldan dang /} … {yid bzang} amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…sumanasaḥ a.ko.127kha/1.1.7; suṣṭhu manyante sumanasaḥ \n mana jñāne a.vi.1.1.7 2. = {sna ma} jātiḥ — {yid dga'} ( {yid bzang} pā.bhe.) {sna ma dzA ti 'o//} sumanā mālatī jātiḥ a.ko.159ka/2.4.72; suṣṭhu manyate janairiti sumanāḥ \n sānto'yam \n mana avabodhane a.vi.2.4.72; \n\n• nā. sumanaḥ 1. buddhaḥ — {lag bzang dang} … {yid bzang dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ …sumanaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 2. bodhivṛkṣadevatā — {byang chub kyi shing gi lha mo bzhi yod do/} /{'di lta ste/} {'od ma dang snyan ldan dang yid bzangs dang mdangs ldan ma ste} catvāraśca bodhivṛkṣadevatāḥ \n tadyathā—veṇuśca valguśca sumanaśca ojāpatiśca la.vi.137kha/202. yid bzang nyid|saumanasyam mi.ko.81kha \n yid bzang po'i sgo|nā. sumanāmukham, nagaram — {grong khyer yid bzang po'i sgo zhes bya ba yod de/} {de na khye'u dpal 'byung ba zhes bya ba dang bu mo dpal gyi blo gros ma zhes bya ba gnyis shig 'khod kyis} sumanāmukhaṃ nāma nagaram \n tatra śrīsambhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā ga.vyū.278kha/359. yid bzangs|= {yid bzang /} yid bzangs ma|pā. sumanāḥ, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te} … {brkyang ma dang ro ma dang kun 'dar ma} … {yid bzangs ma} dvātriṃśannāḍyaḥ… lalanā rasanā avadhūtī…sumanāḥ he.ta.2kha/4. yid bzlas pa|manojapaḥ — {yid bzlas pa/} /{don med 'gyur} manojapo vā vyarthaḥ syāt pra.vṛ.354kha/34. yid 'ong|• vi. manojñaḥ, o jñā — {gtsang zhing yid du 'ong ba'i sa phyogs su//} caukṣe manojñe pṛthivīpradeśe śi.sa.190ka/188; {ngag 'di 'jam pa dang} … {yid du 'ong ba dang} yeyaṃ vāk snigdhā…manojñā śi.sa.72kha/71; manoramaḥ — {phreng ba spel legs yid 'ong rnams kyis mchod//} abhyarcayāmi…sragbhiśca saṃsthānamanoramābhiḥ \n\n bo.a.4kha/2.15; {chu gtsang yid du 'ong ba} jalāni ca svacchamanoramāṇi bo.a.3kha/2.2; mano'nukūlaḥ — {dpa' snying brtan la rtsol ba drag po yis/} /{yid du 'ong ba'i 'gram du ma nyams phyin//} sattvocchrayādaskhalitoruvīryaḥ kūlaṃ yayau tasya mano'nukūlam \n\n jā.mā.152ka/175; manobhirāmaḥ — {chung ma yid du 'ong ba'ang rnyed par shog//} prāpnotu bhāryāṃ ca manobhirāmām jā.mā.101kha/116; manoharaḥ — {me yi ji ltar de bzhin du/} /{de yi 'od zer sna tshogs pa/} /{yid 'ong zhi ba rab tu 'byung //} hutāśanasya hi yathā niścerustasya raśmayaḥ \n citrā manoharāḥ saumyāḥ la.a.141ka/87; {gzugs yid du 'ong ba de gnyis la bltas nas} dṛṣṭvā tau…manohararūpau jā.mā.124ka/143; {rab tu yid du 'ong ba'i mtsho chen po} atimanoharaṃ mahatsaraḥ jā.mā.117ka/136; manāpaḥ — {me tog gi spos kyi rnam pa sna tshogs rlung gis bskyod pa las phyogs dang phyogs mtshams rnams su spos kyi ngad yid du 'ong ba dag ldang ba} puṣpagandhānāṃ vāteritānāṃ digvidikṣu manāpo gandho niścarati śrā.bhū.22kha/54; manāpaḥ, o pā — {yid du 'thad pas na yid du 'ong ba rnams so//} mana āpnuvantīti manāpāḥ abhi.sphu.152kha/875; {phangs shing yid du 'ong ba'i srog btang ste} jīvita tyakta me priya manāpam rā.pa.238kha/135; {mdzes pa yid du 'ong ba'i dngos po la dmigs pa'i rnam par rtog pa gang yin pa'o//} yaḥ śubhamanāpavastvālambano vikalpaḥ bo.bhū.29kha/36; {rmad byung shel ltar 'jam zhing mkhas pa'i yid 'ong ba//} citrasphaṭikaślakṣṇā paṇḍitānāṃ manāpā rā.pa.249kha/151; mano'nugaḥ — {dang bas phul zhing gtsang ma yi/} /{longs spyod yid 'ong thams cad kyis/} /{mchod cing dus ni ji snyed cig/} /{sems can phan par brtson pas bzhugs//} śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmano'nugaiḥ \n uvāsa pūjitaḥ kañcit kālaṃ sattvahitodyataḥ \n\n a.ka.330ka/41.71; manmanaḥ — {sa hA kA ra'i me tog gsar/} /{bdag yid mchog tu sred ldan byed/} /{khu byug myos pa dag gi sgra/} /{yid du 'ong ba 'dis kyang ngo //} karoti sahakārasya kalikotkalikottaram \n manmano manmano'pyeṣa mattakokilanisvanaḥ \n\n kā.ā.335ka/3.11; hṛdyaḥ — {ga bur la sogs yid 'ong dang /} /{'bras chan dag gam tshod ma'ang rung //} karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā \n bo.a.25kha/8.62; {dri yi bzhon pa yid 'ong mtho//} hṛdyagandhavahāstuṅgāḥ kā.ā.325kha/2.112; hṛdayagrāhakaḥ — {de ltar des yid du 'ong ba'i tshig gis pha'i mdza' bo de} sa tena pitṛvayasyo hṛdayagrāhakeṇa vacasā jā.mā.97kha/113; ramyaḥ — {zhes pa'i sbyor ba rnams la ni/} /{yid 'ong shes byed rgyu dag mtshon//} iti lakṣyāḥ prayogeṣu ramyā jñāpakahetavaḥ \n kā.ā.330ka/2.243; {dam du 'khyud dang 'o byed pas/} /{dkyil 'khor yid du 'ong ba zhus//} pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ \n\n he.ta.24kha/82; ramaṇīyaḥ — {grong khyer de na yang mtsho chen po ut+pa la dang} … {ngur pa dang bya kA raN+Da bas mdzes par byas pa yid du 'ong ba yod do//} tasmiṃśca nagare mahān hrad utpala…kāraṇḍavacakravākopaśobhito ramaṇīyaḥ vi.va.203ka/1.77; kāntaḥ — {zhi phyir gcig tu yid du 'ong //} ekāntakāntaḥ saumyatvāt śa.bu.114ka/100; {mthong ba'i chos la bde bar gnas par bya ba'i phyir yang dang yang du btsal bar bya ba yin pa'i phyir yid du 'ong ba zhes kyang bya'o//} dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punareṣaṇīyatvāt kāntetyucyate abhi.bhā.33kha/998; ruciraḥ, o rā — {de yis nye bar sbyar ba yi/} /{bza' dang btung ba dug ldan gyis/} /{rma bya'i rgyal po rnam rgyas shing /} /{mdangs bzang yid 'ong mdzes par gyur//} tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ \n vivṛddhā barharājasya ruruce rucirā ruciḥ \n\n a.ka.85ka/8.70; {de yi rgyal po'i pho brang ni/} /{bsod nams ldan zhes bya ba ste/} /{shel gyi rnam par yid 'ong zhing /} /{mtshan mo'i bdag po'i 'od bzhin mdzes//} tasya puṇyavatī nāma rājadhānī vyarājata \n sphaṭikākārarucirā jyotsneva rajanīpateḥ \n\n a.ka.47ka/58.4; suruciraḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te} … {mig yid du 'ong ba dang} abhinīlanetraśca sa kumāro'bhūd… suruciranetraḥ ga.vyū.233kha/311; priyaḥ, o yā — {yid du 'ong ba dang yid du mi 'ong bas rnam par bcings pa} priyāpriyavinibaddham da.bhū.196ka/19; {de yi lha mo grags pa bzhin/} /{yid 'ong zla ba'i 'od ces gyur//} candraprabhā'– bhavattasya divyakīrtiriva priyā \n a.ka.255ka/30.4; vallabhaḥ, o bhā — {de gdong chu skyes dag gis 'phral la bcom pas mtshan mo'i yid 'ong nyams pa bsten//} ta– dvaktrābjajitaḥ prasahya bhajate kṣaiṇyaṃ kṣapāvallabhaḥ a.ka.359kha/48.24; {lha mo sgyu 'phrul che zhes pa/} /{de yi yid 'ong mchog tu gyur//} tasyābhūdvallabhā param \n mahā– māyābhidhā devī a.ka.208kha/24.6; dayitaḥ — {yid 'ong mang po la chags} bhūridayitāsaktasya a.ka.251ka/93.28; peśalaḥ — {gang zhig yid 'ong bsod nams yangs pa'i zong gis rnyed gyur pa/} /{gdung ba kun kyi sman} yatpeśalaṃ vipulapuṇyapaṇairavāptaṃ sarvārtibheṣajam a.ka.35kha/54.15; {'dir 'ongs pa legs so zhes bya ba'i tshig gis shis pa brjod pa yid du 'ong ba'i skye bo dka' thub can la 'os pa rnams kyis mchod par byed do//} svāgatāśīrvādapeśalābhistapasvijanayogyābhirvāgbhiḥ sampūjayati sma jā.mā.31kha/37; lalitaḥ — {yid 'phrog dga' ma'i gzugs byas nas/} /{yid 'ong gar stabs de dang des/} /{grong pa'i 'jig rten tshim par byas//} sa tatra nartakīrūpaṃ kṛtvā ratimanoramam \n lalitābhinayaistaistaiḥ pauralokamatoṣayat \n\n a.ka.131kha/66. 80; madhuraḥ, o rā — {sa ha kA ra las 'khrungs nyid/} /{yid 'ong dri bzang ldan pa yi/} /{dpyid kyi e Na'i mig can gyi/} /{khengs pa sgra yi lhag mar byed//} madhureṇadṛśāṃ mānaṃ madhureṇa sugandhinā \n sahakārodgamenaiva śabdaśeṣaṃ kariṣyati \n\n kā.ā.335ka/3.20; {yid 'ong chags pa 'phel bar byed/} /{'jam zhing myos pa'i gdangs snyan can/} /{khu byug sgra ni thos gyur te//} madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ \n ākarṇyante madakalāḥ kā.ā.332kha/2.314; snigdhaḥ — {'brog dgon bgrod dkar yongs lhung 'jig rten ni/} /{pha rol lam du gdung bas nyen rnams la/} /{yid 'ong rab rgyas 'bras bus rdzogs pa'i phyogs/} /{grib shing chos dang mtshungs pa gzhan yod min//} kāntāradurgeṣu paricyutānāṃ tāpāturāṇāṃ paralokamārge \n snigdhaḥ pravṛddhaḥ phalapūritāśaḥ chāyātarurdharmasamo'sti nānyaḥ \n\n a.ka.21ka/3.20; udāraḥ — {rin chen yid 'ong do shal dag/} /{snying gar bzung bar byas pa ni/} /{sa 'og rgud pa zhi ba'i slad/} /{lhag ma can gyis bsten pa bzhin//} ratnodāreṇa hāreṇa hṛdayagrahakāriṇā \n pātālavipadāṃ śāntyai śeṣeṇeva niṣevitam \n\n a.ka.23ka/3.42; iṣṭaḥ — {yid du 'ong ba'i 'bras bu'i don du} iṣṭaphalārtham abhi.sa.bhā.46kha/64; {'bras bu med pa ma yin pa dang yid du 'ong ba dang mchog tu gyur pa dang myur ba dang mtha' bzang ba'i phyir ro//} abandhyeṣṭaprakṛṣṭāśusvantaphalatvāt abhi.bhā.58kha/1099; aśokaḥ — {bdag gis yid du 'ong ba'i yo byad dag cig byas te/} {gzhon nu 'di bu mo thams cad la sbyin pa byed du gzhug go//} yannvahamaśokabhāṇḍakāni kārayeyam, yāni kumāraḥ sarvadārikābhyo'nuprayacchet la.vi.73ka/99; nyuṃkhaḥ śrī.ko.172ka; laghu śrī.ko.174kha; \n\n• pā. manojñā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} … {yid du 'ong ba ni don bzang ba'i phyir ro//} tathāgatasya ṣaṣṭayākāropetā vāg niścarati—snigdhā…manojñā svarthatvāt sū.vyā.182kha/78; \n\n• saṃ. 1. prītiḥ — {legs pa skyes bu'i yid 'ong ste/} /{de rdzas las dang yon tan gyi/} /{skul ba'i mtshan nyid kyis bsgrub bya/} /{de phyir de dag la chos nyid//} śreyo hi puruṣaprītiḥ sā dravyaguṇakarmabhiḥ \n codanālakṣaṇaiḥ sādhyā tasmādeṣveva dharmatā \n\n ta.pa.131ka/712 2. = {yid 'ong nyid} manāpatvam — {rang gi ngo bos yid du 'ong ba'i phyir ni bde ba nyid yin la} sukhatvaṃ ca svabhāvataḥ manāpatvād abhi.bhā.5ka/882; saumyam — {yid 'ong mkhas pa'i pad ma'i tshogs kyi 'od dang ldan pa'i mdun sa 'dir/} /{de yi tshig ni phul du byung ba'i yid ches 'ga' zhig bdag gis bstan//} asyāṃ vidvatkamalabharasaumyaprabhāyāṃ sabhāyāṃ tasyotkarṣaṃ katipayapadaṃ pratyayaṃ darśayāmaḥ \n\n a.ka.300ka/39.30; kāntatvam— {yid du 'ong phyir rgyu yin na/} /{yid 'ong 'di gang yin par 'dod//} kāntatvena sa hetuścet kāntatvaṃ kimidaṃ matam \n pra.a.118kha/127; iṣṭatvam— {gang zhig yid 'ong mi 'dzin pa/} /{de ni dngos po bzang po yin//} bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate \n\n bo.a.30kha/8.177; lālityam — {de nas tsu ta'i 'khri shing bzhin/} /{yid 'ong rab tu mdzes pa'i mig/} /g.{yo ba'i bung bas g}.{yo ldan ma/} /{yid 'ong mdzes ma mthong bar gyur//} athādṛśyanta lalitā lālityāñcitalocanāḥ \n bhramadbhṛṅgataraṅgiṇyaḥ kāntāścūtalatā iva \n\n a.ka.229ka/25.52; \n\n• nā. 1. manojñaḥ \ni. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {yid du 'ong ba dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…manoja (?jñaḥ)…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 \nii. gandharvaḥ — {dri za'i ris kyi lha'i bu bzhi 'di lta ste/} {dri za yid du 'ong ba dang} … {'khor dri za bye ba brgya stong mang po dag dang yang thabs cig go//} caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ \n tadyathā—manojñena ca gandharveṇa sa.pu.3ka/2 2. valguḥ, nāgarājaḥ — {de'i tshe rgyal po'i khab kyi grong khyer na klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa zhes bya ba'i dus ston byung ste} tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185. yid 'ong gyur|= {yid 'ong gyur pa/} yid 'ong gyur pa|kri. vallabhā'bhūt — {bA rA Na sI dag tu sngon/} /{khyim bdag mdza' bo zhes pa byung /} /{de yi chung ma nor 'dzin ma/} /{zhes pa shin tu yid 'ong gyur//} vārāṇasyāṃ gṛhapatirmaitro nāma purā'bhavat \n patnī vasundharā nāma tasyābhūdativallabhā \n\n a.ka.243kha/92.25. yid 'ong sgra ldan|vi. manojñaghoṣaḥ — {ngang pa rma bya ne tso khu byug ri skegs dang /} /{ka la ping ka shang shang te'u dang ku na la/} /{yid 'ong sgra ldan} haṃsā mayūraśukasārikakokilāśca koṇālajīvakalaviṅkamanojñaghoṣāḥ \n rā.pa.247kha/146. yid 'ong sgra dbyangs|nā. manojñanirnādasvaraḥ, kinnaraḥ ma.vyu.3418 ( {sgra dbyangs yid du 'ong} ma.vyu.58kha). yid 'ong nyid|sauṣṭhavam — {ngang pa'i rgyal po rnams dag ni/} /{myos pa'i gdangs snyan ca co 'phel/} /{rma bya rnams kyi sgra dag ni/} /{yid 'ong nyid dang bral bas nyams//} kūjitaṃ rājahaṃsānāṃ varddhate madamañjulam \n kṣīyate ca mayūrāṇāṃ rutamutkrāntasauṣṭhavam \n\n kā.ā.333ka/2.331. yid 'ong snyan sgrogs|vi. kalaṃ kvaṇantī — {dri za can longs mi 'am ci rnams kyi/} /{mdzes ma bzhin ni pang du rab bkod nas/} /{sen mo btab bskyod yid 'ong snyan sgrogs shing /} /{glu dang rgyud mang 'ga' zhig mi len nam//} (?)uttiṣṭha gāndharvika kiṃ na vīṇāmaṅkaṃ samāropya kalaṃ kvaṇantīm \n kāntāmivaitāṃ nakhaghātalolāṃ gītiṃ navīnāṃ vitanoṣi kāṃcit \n\n a.ka.64ka/59.130. yid 'ong ldan|• vi. manoramaḥ — {de las gzhan yang mchod pa'i tshogs/} /{rol mo dbyangs snyan yid 'ong ldan/} … {sprin rnams so sor gnas gyur cig//} ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ \n tūryasaṅgītimeghāśca bo.a.4kha/2.20; \n\n• nā. valgumatī, nadī — {bcom ldan de bzhin gshegs pa sngon/} /{chu bo yid 'ong ldan pa'i ngogs/} … /{yangs pa can na rnam par rgyu/} vaiśālyāṃ bhagavān purā \n valgumatyāstaṭe nadyā vicacāra tathāgataḥ \n\n a.ka.297ka/39.2. yid 'ong ldan pa|= {yid 'ong ldan/} yid 'ong dbyangs|nā. manojñasvaraḥ, gandharvaḥ — {dri za'i ris kyi lha'i bu bzhi 'di lta ste/} {dri za yid du 'ong ba dang yid 'ong dbyangs dang} … {'khor dri za bye ba brgya stong mang po dag dang yang thabs cig go//} caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ \n tadyathā—manojñena ca gandharveṇa manojñasvareṇa ca sa.pu.3ka/2. yid 'ong ma|• vi.strī. manoramā — {dal zhing mi g}.{yo ba nyid dang /} /{snyan par smra zhing yid 'ong ma/} … {pad ma can du brjod} dhīrā'cañcalā caiva priyavādinī manoramā \n …padminī matā he.ta.27ka/90; \n\n• saṃ. dayitā, bhāryā — {de ni mdzes ma yid 'ong ma/} /{dga' zhing mdzes dang yang dag phrad/} /{yud tsam 'bral bar mi bzod pas/} /{skyed tshal mchog tu rnam par rol//} sa sundarīṃ samāsādya dayitāṃ ratisundarīm \n vijahāra varodyānaṃ muhūrtavirahāsahaḥ \n\n a.ka.100ka/10.6; \n\n• nā. manojñā, yakṣiṇī — {yid du 'ong ma'i sngags ni/} {oM ma no ha re ma dot+sa ba ka ri bi tsi tra ru pi Ni mai thu na pri ye swA hA} manojñāyā mantraḥ— OM manohare madonmāda (tsava bho.pā.)kari vicitrarūpiṇi maithunapriye svāhā ma.mū.286kha/444. yid 'ong mi 'ong rnam rtog|iṣṭāniṣṭavikalpaḥ — {bza' dang bca' de bzhin btung ba nyid/} /{ji ltar rnyed pa rab tu bza'/} /{yid 'ong mi 'ong rnam rtog phyir/} /{zhen pa tsam du mi bya 'o//} bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet \n grahaṇaṃ nātra kartavyaṃ iṣṭāniṣṭavikalpataḥ \n\n he.ta.7kha/20. yid yal|agāram, saṃkhyāviśeṣaḥ ma.vyu.7705 (109kha); āgāraḥ ma.vyu.7831 (110kha). yid yongs su gdung bar byed pa|vi. manaḥsantāpakarī — {rtsub pa dang} … {yid yongs su gdung par byed pa} … {tshig gi rnam pa de lta bu spangs te} karkaśā…manaḥsantāpakarī…tathārūpāṃ vācaṃ prahāya da.bhū.188kha/15. yid rang ba|āttamanāḥ ma.vyu.2931 ( {yi rangs pa} ma.vyu.52kha). yid rab dga'|= {yid rab tu dga' ba/} yid rab tu dga' ba|vi. prītamanāḥ — {byang chub sems dpa' yid rab tu dga' bas de'i drung du 'ongs te} … {mgron du bos so//} sa prītamanāḥ samabhigamya cainaṃ bodhisattvaḥ…upanimantrayāmāsa jā.mā.32kha/37; hṛṣṭamānasaḥ — {de dag khyod kyi yon tan phreng rjod cing /} /{yid rab dga' nas rang gi zhing du mchi//} yānti kṣetra svaka hṛṣṭamānasā varṇamāla tava tāṃ prabhāṣataḥ \n\n rā.pa.229kha/122. yid rab tu dang ba|manaḥprasādaḥ — {yid ni rab tu dang ba'i rtse dga'i gnas/} /{bu yi bzhin ras gang tshe bdag gis mthong //} manaḥprasādasya vilāsasaudhaṃ drakṣyāmi sūnorvadanaṃ kadā'ham \n\n a.ka.192ka/22.3; manasaḥ prasādaḥ — {skyes bu dam pa rnams kyi yid ni rab tu dang ba dag/} /{dbul ba'i rab rib mi bzad 'phrog pa'i rgyan gyi nor bu yin/} dāridryatīvratimirāpaharaḥ prakāmaṃ puṃsāṃ vibhūṣaṇamaṇirmanasaḥ prasādaḥ \n\n a.ka.72ka/61.1. yid rab tu 'phrog par byed|kri. hṛdayaṃ harati — {u da ya gnas mdzes pa can/} /{dkyil 'khor la chags rgyal po 'di/} /{mr}-{i du ka ras 'jig rten gyi/} /{yid ni rab tu 'phrog par byed//} asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ \n rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ \n\n kā.ā.332kha/2.308. yid rab tu sim par gyur|= {yid rab tu sim par gyur pa/} yid rab tu sim par gyur pa|vi. prahlāditamanāḥ — {de nas rgyal pos tshigs su bcad pa 'di thos ma thag tu yid rab tu sim par gyur te/} {dbang po dga' zhing yid bde ba skyes nas gnod sbyin la smras pa} tato rājā asyā gāthāyāḥ sahaśravaṇāt prahlāditamanāḥ prītisaumanasyendriyajāto yakṣamuvāca a.śa.96kha/87. yid rab bde ba|pramanāḥ mi.ko.130kha \n yid la gyis|kri. cetasi kuru — {mnyes gshin phan pa 'di yang nyon/} /{rnam par dpyod la yid la gyis//} śṛṇu vatsa hitaṃ cedaṃ vicārya kuru cetasi \n a.ka.298kha/39.20. yid la gyis shig|= {yid la gyis/} yid la bgyi|kṛ. manasi kartavyaḥ, o yā — {bcom ldan 'das shes rab kyi pha rol tu phyin pa la ji ltar yid la bgyi} kathaṃ manasi kartavyā bhagavan prajñāpāramitā a.sā.152kha/86. yid la gcag pa|utkaṇṭhā mi.ko.126kha \n yid la gcags pa|• saṃ. 1. āvegaḥ — {de nas byang chub sems dpa'i nu bo 'og mas rang gi yid la gcags pa dang bdag nyid gtsang mar bstan pa'i phyir mna' khyad par can bor ba} atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṃ ca pradarśayañchapathātiśayamimaṃ cakāra jā.mā.101kha/116 2. \ni. vipratisāraḥ — {'das pa'i ni 'gyod pa med pa ste/} {yid la gcags pa med pa'i phyir ro//} atītāyāmakaukṛtyamavipratisārāt sū.vyā.163ka/53; ma.vyu.2115 (42kha); ma.vyu.5236(78kha) \nii. kaukṛtyam ma.vyu.5237 (78kha); \n\n• vi. ālekhyaḥ ma.vyu.5234 (78kha); vilekhyaḥ ma.vyu.5235 (78kha). yid la gcags pa med pa|avipratisāraḥ — {skyes pa da ltar byung ba'i ni bsod nams chen po'o//} {'das pa'i ni 'gyod pa med pa ste/} {yid la gcags pa med pa'i phyir ro//} jātāyāṃ pratyutpannāyāṃ puṇyaṃ mahat \n atītāyā– makaukṛtyamavipratisārāt sū.vyā.163ka/53. yid la brjod|= {yid la brjod pa/} yid la brjod pa|manojalpaḥ — {yang yid la brjod pa dag gis dkon mchog gsum la phyag 'tshal bas dus don yod par byed cing byed du 'jug go//} punarmanojalpaistriratnanamaskriyayā abandhyaṃ kālaṃ karoti kārayati ca bo.bhū.139kha/179; manaḥsaṅgītiḥ — {de'i tshe so so'i yid la brjod nas tshigs su bcad pa 'di dag gsol to//} tasyāṃ ca velāyāṃ pṛthak pṛthaṅ manaḥsaṅgītyā imā gāthā abhāṣanta sa.pu.55kha/98. yid la 'thad|= {yid la 'thad pa/} yid la 'thad pa|manorathaḥ — {gzhan dag la lus dang ngag thams cad yang dag par sdom pa dang gnod par byed pa la bzod pa dang grogs dang yid la 'thad pa dang the tshom gcod pas 'dod pa yongs su rdzogs par byed pa'i phyir ro//} pareṣāṃ sarvakāyavāksaṃyamāparādhamarṣaṇasāhāyyamanorathasaṃśayacchedanecchāparipūraṇāt sū.vyā.197kha/99. yid la dad pa med|= {yid la dad pa med pa/} yid la dad pa med pa|vi. rūkṣamanāḥ — {yid la dad pa med pa rnams kyang dad par 'gyur/} /{chos dang ldan pa'i gtam gyis rab tu dga' bar 'gyur//} syādeva rūkṣamanasāmapi ca prasādo dharmyāḥ kathāśca ramaṇīyataratvamīyuḥ \n\n jā.mā.2ka/1. yid la 'dod|= {yid la 'dod pa/} yid la 'dod pa|1. = {yid la re ba} manorathaḥ — {de nas dus kyis sa bdag ni/} /{nyes pa'i rnyog pas rab bsgos shing /} /{mngon pa'i nga rgyal chags pa yis/} /{zil mnan yid la 'dod par gyur//} atha kālena kāluṣyakalitasya manorathaḥ \n abhūllobhābhibhūtasya bhūpaterabhimāninaḥ \n\n a.ka.45ka/4.102 2. manobhavaḥ — {yid la 'dod pas brtan pa g}.{yengs gyur kyang /} /{de la 'phral du brnyas thabs ma byas so//} saṃkṣiptadhairyo'pi manobhavena nāsminnavajñārabhaso babhūva \n\n jā.mā.111kha/129. yid la gnas pa'i ngag gi rgyu la yod pa|pā. (tī.da.) āptapraṇītavākyahetukam, śābdajñānabhedaḥ — {sgra las byung ba'i shes pa'i tshad ma ni rnam pa gnyis te/} {rtag pa'i ngag gis bskyed pa dang yid la gnas pa'i ngag gi rgyu la yod pa'o//} dvividhaṃ hi śābdaṃ jñānaṃ pramāṇam; nityavākyajanitam, āptapraṇītavākyahetukaṃ ca ta.pa.227ka/924. yid la rnam 'gyur|manovikṛtiḥ — {khyod ni nu ma byin pa yis/} /{yid la rnam 'gyur ma byung ngam/} /{zhes dris} api te stanadānena manovikṛtimāyayau \n iti pṛṣṭā a.ka.15ka/51.14. yid la bya|= {yid la bya ba/} yid la bya ba|• kṛ. manasi kartavyaḥ — {tshe dang ldan pa gnas brtan rgan po dge slong dgon pa na gnas pa dang shing drung na gnas pa dang khang stong na gnas pas chos gang dag rgyun mi 'chad par yid la bya} araṇyagatenāyuṣman sthavirabhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasi kartavyāḥ a.śa.257kha/236; \n\n• saṃ. manaskāraḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te} … {mi g}.{yo ba'i sems kyi bsam pa yid la bya ba dang} sa daśabhiścittāśayamanaskārairākramati…sthiracittāśayamanaskāreṇa da.bhū.195kha/19; manasikāraḥ — {sngon gyi mtha'i mur thug pa'i lus dang sems yongs su dag kyang don med par 'khor ba'i sems kyi rgyud du gyur pa la bsam pas ni sems dang yid la bya ba shin tu tshar gcod} pūrvāntakoṭīgatakāya– cittapariśuddhiniṣkāraṇasāṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ nigṛhṇan śi.sa.152ka/147; manasi karaṇam — {dga' ba bstabs pa nyid du yid la bya'o//} priyasyopanāmyatvena manasi karaṇam vi.sū.9ka/10; dra. {yid la byed pa/} yid la byas|= {yid la byas pa/} yid la byas pa|bhū.kā.kṛ. manasikṛtaḥ — {'di la byang chub sems dpa' thog ma nyid du lhag pa'i tshul khrims la gnas pa la bsam pa dag pa bcu po gang dag yid la byas shing brten te/} {rtogs par gyur pa} iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ bo.bhū.173kha/229. yid la byed|= {yid la byed pa/} yid la byed pa|• kri. 1. manasi karoti — {de la rnal 'byor spyod pa bdag tu lta ba spyad pa ni 'dod pa na spyod pa'i sdug bsngal la rnam pa gcig bor nas rnam pa gsum gyis yid la byed do//} tatrātmadṛṣṭicarito yogācāraḥ punastatkāmāvacaraṃ duḥkhaṃ tribhirākārairmanasi karoti, ekamākāraṃ hitvā abhi.sphu.169ka/911; cetasi kurute — {dam pa rnams ni 'khor ba nye bar zhi slad rmongs chen myu gu nyams byed pa/} /{skye ba gzhan la nyer bsgrubs chags bral gnas ni gal te yid la byed pa na//} saṃsāroparamāya cetasi satāṃ janmāntaropārjitaṃ vairāgyaṃ kurute padaṃ yadi mahāmohaprarohāpaham \n\n a.ka.312kha/40.61 2. manaścakāra — {tshe rabs snga ma la snying rje bya ba la goms par byas pas gzhan la phan par byas pa'i yid la byed pa rtsol ba med par ma gyur to//} pūrvajanmasu kāruṇyaparicayānnaiva parahitakaraṇavyāpāranirutsukaṃ manaścakāra jā.mā.172kha/200; manasi cakāra — {lus la ma chags pa'i phyir de dag mi snang bar gyur pa'i rgyu yid la mi byed do//} svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṃ manasi cakāra jā.mā.32ka/37; \n\n• saṃ. 1. ma– naskāraḥ — {dang por mig gi blo skye ba na rjes su mthun pa'i yid la byed pa la ltos pa dang bcas pa nyid skye bas} prathamataraṃ cākṣabuddhirutpadyamānā'nuguṇamanaskārasāpekṣaivotpadyate ta.pa.98kha/647; manasikāraḥ — {btung ba yid la byed pa mi skyed pa} na pānīyamanasikāramutpādayati a.sā.422ka/238; {yid la byed pa yongs su tshol ba la tshigs su bcad pa lnga ste} manasikāraparyeṣṭau pañca ślokāḥ sū.vyā.166ka/57; {rnal 'byor yid la byed pas zin pa'i zhi gnas dang lhag mthong bsgom pa} yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā bo.bhū.104kha/133; manasaḥ kṛtiḥ — {tshul bzhin ma yin yid byed ni/} /{sems kyi rang bzhin la gnas te//} cittaprakṛtimālīnā'yoniśo manasaḥ kṛtiḥ \n ra.vi.97kha/43; manasikaraṇam — {kun tu rtog pa dag gis rnam pa thams cad du sbyin pa la sogs pa la sbyor yid la byed pa'i phyir ro//} saṅkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt sū.vyā.177ka/71; {yid la byed pa ni dmigs par byed pa ste} manasikaraṇamālambanīkaraṇam abhi.sphu.248kha/1052 2. ābhogaḥ — {rtog med rnam pa'i shes pa nyid/} /{dang po nyid du skye 'gyur zhing /} /{de nas brda rnams yid byed la/} /{de las de dran} ajalpākāramevādau vijñānaṃ tu prajāyate \n tatastu samayābhogastasmāt smārtam ta.sa.28ka/298; {gal te de ltar yin na ni/} /{'dod pas sbyar ba'i brda dbye ba/} /{yid la byed pas rjes 'jug pa'i/} /{blo dbye ba ni cis mi 'dod//} yadyevamiyameṣveva bhedeṣviṣṭā na kiṃ matiḥ \n icchāracitasaṅketabhedābhogānusāriṇī \n\n ta.sa.29kha/310 3. abhidhyānam — {bsgrub par bya ba nyid byin len ma bstabs pa dang rung bar ma byas pa dang dus ma yin par za ba la sogs pa rung bar bya ba dag las rtsom 'dod pa na byang gi sgra mi snyan dag na grags pa yid la byed pa bya'o//} uttarakauravaprasiddheḥ sarvatrāpratigṛhītopabhogādau prāripsāyāmabhidhyānam vi.sū.37ka/47; \n\n• kṛ. manasikurvan — {gzugs dang gzugs med pa na spyod pa la rang rang gi rnam pa thams cad kyis mi 'bri bar yid la byed pa yin par khong du chud par bya'o//} rūpārūpyāvacaraṃ ca svaiḥ svaiḥ sarvairākārairanapahrāsaṃ manasikurvata ityavagantavyam abhi.sphu.168kha/910; manasikurvāṇaḥ — {phun sum tshogs pa rnam pa gsum po 'di kho na yid la byed pa mkhas pas ni/} … {rgyu phun sum tshogs pa dang /} {'bras bu phun sum tshogs pa dang /} {phan 'dogs pa phun sum tshogs pa} etāmeva ca trividhāṃ sampadaṃ manasikurvāṇena viduṣā…yaduta hetusampadam, phalasampadam, upakārasampadaṃ ca abhi.bhā.58ka/1096; \n\n• pā. 1. manaskāraḥ, mahābhūmikacaittabhedaḥ — {tshor dang} … {yid la byed dang} … / {ting nge 'dzin sems thams cad la//} vedanā…manaskāraḥ…samādhiḥ sarvacetasi \n\n abhi.ko.4kha/2.24; {yid la byed pa ni sems kyi 'jug pa'o//} manaskārāścetasa ābhogaḥ tri.bhā.151ka/40; abhi.bhā.64kha/187 2. = {dngos} bhāvaḥ, sthāyibhāvaḥ — {dpa' ba sgeg pa dag gi dngos} ( {dpa' dang sgeg pa'i yid byed kyi} pā.bhe.) / /{brtan pa khro dang ya mtshan no/} /{dbyangs bdun rdzogs pa 'di dag ni/} /{tha dad lam du rab tu 'jug//} vīraśṛṅgārayorbhāvau sthāyinau krodhavismayau \n pūrṇasaptasvaraḥ so'yaṃ bhinnamārgaḥ pravartate \n\n kā.ā.340kha/3.170. yid la byed pa bcu gcig|ekādaśa manaskārāḥ — 1. {rtog pa dang bcas shing dpyod pa dang bcas pa} savitarkaḥ savicāraḥ, 2. {rtog pa med la dpyod pa tsam} avitarko vicāramātraḥ, 3. {rtog pa yang med dpyod pa yang med pa} avitarko'vicāraḥ, 4. {zhi gnas yid la byed pa} śamathamanaskāraḥ, 5. {lhag mthong yid la byed pa} vipaśyanāmanaskāraḥ, 6. {zung ngu 'brel ba yid la byed pa} yuganaddhamanaskāraḥ, 7. {rab tu 'dzin pa'i rgyu mtshan yid la byed pa} pragrahanimittamanaskāraḥ, 8. {zhi gnas kyi rgyu mtshan yid la byed pa} śamathanimittamanaskāraḥ, 9. {btang snyoms kyi rgyu mtshan yid la byed pa} upekṣānimittamanaskāraḥ, 10. {rtag tu sbyor ba yid la byed pa} sātatyamanaskāraḥ, 11. {gus par bya ba yid la byed pa} satkṛtyamanaskāraḥ sū.vyā.191ka/89. yid la byed pa bdun|sapta manaskārāḥ — 1. {mtshan nyid rab tu rig pa} lakṣaṇapratisaṃvedī, 2. {mos pa las byung ba} ādhimokṣikaḥ, 3. {spong ba'i lam dang ldan pa} prahāṇamārgasahagataḥ, 4. {dga' ba sdud pa} ratisaṃgrāhakaḥ, 5. {dpyod pa'i yid la byed pa} mīmāṃsāmanaskāraḥ, 6. {sbyor ba'i mtha'} prayoganiṣṭhaḥ, 7. {sbyor ba'i mtha'i 'bras bu} prayoganiṣṭhāphalaḥ abhi.sa.bhā.58ka/80; dra. {yid la byed pa rnam pa bdun/} yid la byed pa rnam pa bco brgyad|aṣṭādaśavidho manaskāraḥ — 1. {rigs nges pa} dhātuniyataḥ, 2. {bya ba byed pa} kṛtyakaraḥ, 3. {rten rnam par dbye ba} āśrayavibhaktaḥ, 4. {mos pa 'jog par byed pa} adhimuktiniveśakaḥ, 5. {'dun pa skyed par byed pa} chandajanakaḥ, 6. {ting nge 'dzin la brten pa} samādhisanniśritaḥ, 7. {shes pa dang mtshungs par ldan pa} jñānasamprayuktaḥ, 8. {'dres pa la dmigs pa} sambhinnālambanaḥ, 9. {ma 'dres pa la dmigs pa} vibhinnālambanaḥ, 10. {yongs su shes pa nges pa} parijñāniyataḥ, 11. {sgom pa'i rnam pa la zhugs pa} bhāvanākārapraviṣṭaḥ, 12. {zhi gnas dang lhag mthong gi lam gyi rang bzhin} śamathavipaśyanāmārgasvabhāvaḥ, 13. {phan yon yid la byed pa} anuśaṃsamanaskāraḥ, 14. {nod par byed pa} pratīcchakaḥ, 15. {sbyor ba'i yid la byed pa} prāyogikamanaskāraḥ, 16. {dbang sgyur ba'i yid la byed pa} vaśavartimanaskāraḥ, 17. {chung ngu yid la byed pa} parīttamanaskāraḥ, 18. {rgya chen po yid la byed pa} vipulamanaskāraḥ sū.vyā.166ka/57. yid la byed pa rnam pa bdun|sapta manaskārāḥ — 1. {mtshan nyid so sor rig pa} lakṣaṇapratisaṃvedī, 2. {mos pa las byung ba} ādhimokṣikaḥ, 3. {rab tu dben pa} prāvivekyaḥ, 4. {dga' ba sdud pa} ratisaṃgrāhakaḥ, 5. {spyod pa'i yid la byed pa} mīmāṃsāmanaskāraḥ, 6. {sbyor ba'i mthar thug pa} prayoganiṣṭhaḥ, 7. {sbyor ba mthar thug pa'i 'bras bu yid la byed pa} prayoganiṣṭhāphalaḥ śrā.bhū.164kha/439; dra. {yid la byed pa bdun/} yid la byed pa skye|kri. manasikāra utpadyate — {sems can gang dag der skyes pa de dag gis sgra de thos nas sangs rgyas yid la byed pa skye} tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhamanasikāra utpadyate su.vyū.197ka/255. yid la byed pa can|u.pa. manasikāraḥ — {byang chub sems dpa'} … {de bzhin gshegs pa'i spyod yul la 'jug pa dang ldan pa'i 'du shes dang yid la byed pa can} bodhisa– ttvaḥ… tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ da.bhū.261kha/55. yid la byed pa dang ldan pa|vi. manasikārasamprayuktaḥ — {yid la byed pa dang ldan pa yid kyi sdug bsngal ni yid mi bde ba'o//} manasikārasamprayuktaṃ mānasaṃ duḥkhaṃ daurmanasyam śi.sa.125ka/121. yid la byed pa bya|abhidhyānam— {rang gis kyang btog pa nyid dang dbyung ba nyid dang /} {bsgrub par bya ba nyid byin len ma bstabs pa dang rung bar ma byas pa dang dus ma yin par za ba la sogs pa rung bar bya ba dag las rtsom 'dod pa na byang gi sgra mi snyan dag na grags pa yid la byed pa bya'o//} (?)svayaṃ ca pātanotpādyate sāhyatvaṃ ca \n uttarakauravaprasiddheḥ sarvatrāpratigṛhītopabhogādau prāripsāyāmabhidhyānam vi.sū.37ka/47. yid la byed pa sbyang ba byas pa|jitamanaskāraḥ — {yid la byed pa sbyang ba byas pa dang sbyang ba ma byas pa dag dang} jitājitamanaskārayoḥ abhi.bhā.10ka/897. yid la byed pa sbyang ba byas pa dang sbyang ba ma byas pa dag|jitājitamanaskārau — {yid la byed pa sbyang ba byas pa dang sbyang ba ma byas pa dag dang /yid} {la byed pa sbyang ba ma byas pa dang sbyang ba byas pa dag rang gi lus dang rgya mtsho'i mtha' klas pa la dmigs pa'i phyir ro//} jitā– jitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt abhi.bhā.10ka/897. yid la byed pa sbyang ba ma byas pa|ajitamanaskāraḥ — {yid la byed pa sbyang ba ma byas pa dang sbyang ba byas pa dag} ajitajitamanaskārayoḥ abhi.bhā.10ka/897. yid la byed pa sbyang ba ma byas pa dang sbyang ba byas pa dag|ajitajitamanaskārau — {yid la byed pa sbyang ba byas pa dang sbyang ba ma byas pa dag dang /} {yid la byed pa sbyang ba ma byas pa dang sbyang ba byas pa dag rang gi lus dang rgya mtsho'i mtha' klas pa la dmigs pa'i phyir ro//} jitājitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt abhi.bhā.10ka/897. yid la byed pa rdzogs pa|pā. atikrāntamanaskāraḥ, yogācārabhedaḥ — {mi sdug pa bsgom pa'i rnal 'byor spyod pa ni rnam pa gsum du brjod de/} {las dang po pa dang yongs su sbyang ba byas pa dang yid la byed pa rdzogs pa'o//} sa punarayamaśubhāṃ bhāvayan yogācārastrividha ucyate—ādikarmikaḥ, kṛtaparijayaḥ, atikrāntamanaskāraśca abhi.bhā.9kha/896. yid la byed pa la sgrub pa|pā. manaskārapratipattiḥ, pratipattibhedaḥ — {rnam pa drug po 'di dag ni sgrub pa ste/} {'di ltar/} {dam par sgrub pa dang yid la byed pa la sgrub pa dang} … {khyad par med pa sgrub pa'o//} ityeṣā ṣaḍvidhā pratipattiryaduta—paramā pratipattiḥ, manaskārapratipattiḥ…aviśiṣṭā ca pratipattiḥ ma.bhā.20ka/150. yid la byed pa la brten pa|pā. manasikārasanniśritā, upadhisanniśritāyāḥ pāramitābhāvanāyāḥ bhedaḥ — {pha rol tu phyin pa sgom pa} … {rnam pa lnga yin no//} {de la dngos po la brten pa yang rnam pa bzhi ste} … {pha rol tu phyin pa sgom pa yid la byed pa la brten pa yang rnam pa bzhi ste} pañcavidhā pāramitābhāvanā…tatropadhisanniśritā caturākārā…manasikārasanniśritā pāramitābhāvanā caturākārā sū.vyā.198kha/100; dra.— yid la byed pa la brten pa rnam pa bzhi|manasikārasanniśritā caturākārā — 1. {mos pa yid la byed pa} adhimuktimanaskāraḥ, 2. {ro myang ba yid la byed pa} ā– svādanāmanaskāraḥ, 3. {rjes su yi rang ba yid la byed pa} anumodanāmanaskāraḥ, 4. {mngon par dga' ba yid la byed pa} abhinandanāmanaskāraḥ sū.vyā.198kha/100. yid la byed pa'i rnam pa|pā. manaskārākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang} … {yid la byed pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…manaskārākāram śi.sa.107ka/105. yid la byed pa'i phan yon|pā. manaskārānuśaṃsaḥ, anuśaṃsabhedaḥ — {mkhas pa 'dis ni phan yon rnam pa gnyis thob ste/} {yid la byed pa'i phan yon dang 'bel ba'i gtam gtan la 'bebs pa'i phan yon no//} anena kauśalyena dvividho'nuśaṃso labhyate—manaskārānuśaṃsaḥ sāṃkathyaviniścayānuśaṃsaśca abhi.sa.bhā.1ka/1. yid la byed pa'i lung phog|bhū.kā.kṛ. manasikāro dattaḥ — {de nas bcom ldan 'das kyis de la yid la byed pa'i lung phog ste} tato'sya bhagavatā manasikāro dattaḥ a.śa.136kha/126; a.śa.168ka/156. yid la mi dga' ba med|vi. avimanaskaḥ — {mA tr}-i (? {ma dri} ) {'ang yid la mi dga' ba med par gzhon nu kr}-{iSh+Na 'dzin pang du thogs te de dang 'grogs te song ngo //} avimanaskaiva ca madrī kṛṣṇājināṃ kumārīmaṅkenādāya pṛṣṭhato'nvagacchadenam jā.mā.53ka/62. yid la mi byed|= {yid la mi byed pa/} yid la mi byed pa|amanaskāraḥ — {yid la mi byed mang ba dang /} /{le lo rnal 'byor 'khrugs pa dang //} amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ \n sū.a.162kha/52; amanasikāraḥ — {rnam pa thams cad du gzugs kyi 'du shes rnams las yang dag par 'das nas thogs pa'i 'du shes rnams nub par gyur cing sna tshogs kyi 'du shes rnams yid la mi byed pas nam mkha' mtha' yas so snyam ste/} {nam mkha' mtha' yas skye mched rdzogs par byed de gnas pa} sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārād ‘anantamākāśam, anantamākāśam’ ityākāśānantyāyatanamupasampadya viharati abhi.sphu.306ka/1175; abhi.sphu.135ka/844. yid la mi byed pa mang ba|amanaskārabāhulyam — {yid la mi byed mang ba dang /} /{le lo rnal 'byor 'khrugs pa dang //} amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ \n sū.a.162kha/52; amanasikārabāhulyam — {mos pa'i bar du gcod pa la tshigs su bcad pa gsum mo//} … {skyes pa la ni yid la mi byed pa mang ba bar du gcod do//} adhimuktiparipanthe trayaḥ ślokāḥ \n…jātāyā amanasikārabāhulyaṃ paripanthaḥ sū.vyā.162kha/52 yid la zug rngu|manaḥśalyam — {ci yang 'di ni su yi yid la zug rngu lta bur bsgrub ma yin//} vidhatte kasyaiṣā kimapi na manaḥśalyakalanām a.ka.35kha/54.14. yid la zung|= {yid la zung zhig/} yid la zung zhig|kri. manasi kuru — {kau shi ka de'i phyir legs par rab tu nyon la/} {yid la zung zhig} tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru a.sā.30kha/17; {'gro yang rung} … {'thung yang rung rtag par rgyun du dran par gyis la/} {yid la zung ste sgoms shig} gacchannapi…pibannapi satatasamitamanusmara, manasi kuru, bhāvaya śi.sa.8ka/9; dra. {yid la zungs shig/} yid la zungs|= {yid la zungs shig/} yid la zungs shig|kri. manasi kuru ma.vyu.6215; dra. {yid la zung zhig/} yid la rab tu 'dod pa|vi. utkaṇṭhitamānasaḥ — {skabs der bu yi bzhin ras pad mo dag/} /{blta bar yid la rab tu 'dod pa yi//} atrāntare putramukhāravindasandarśanotkaṇṭhitamānasasya \n a.ka.56ka/59.63. yid la re ba|manorathaḥ — {de yi bu ni btsas gyur pa/} /{yid la re ba brgya ldan pa'o//} ajāyata sutastasya manorathaśatānvitaḥ \n a.ka.235ka/27.4; {yid la re ba don med gyur//} vyarthībhūte manorathe a.ka.344kha/45.29; {yid la re ba bsams pas non//} cintākrāntamanorathaḥ a.ka.204ka/23.10. yid la re ba chad|vi. bhagnamanorathaḥ — {de nas de dag phyir log ste/} /{song bas yid la re ba chad/} /{yid srubs grags pa rtsom pa yis/} /{dmag gi tshogs pa bsdus par gyur//} pratīpagamanāttāsāmatha bhagnamanorathaḥ \n manmathaḥ prathi– tārambhaḥ sainyasambhāramādade \n\n a.ka.229kha/25.58. yid la re ba byas par gyur|kri. manorathaṃ cakāra — {zhes bsams de yis sdug bsngal ni/} /{thub pa dag la bshad nas des/} /{snying rjes de ni phyir bcos pa'i/} /{yid la re ba byas par gyur//} iti saṃcintya tadduḥkhaṃ munibhyāṃ vi– nivedya saḥ \n cakāra tatpratīkāre kāruṇyena manoratham \n\n a.ka.17ka/51.34. yid la sems pa|pā. manaḥsañcetanā, āhārabhedaḥ — {zas ni bzhi ste/} {kham gyi zas dang reg pa dang yid la sems pa dang rnam par shes pa'i zas so//} catvāra āhārāḥ—kabaḍaṅkāraḥ, sparśo, manaḥsañcetanā, vijñānaṃ ca śrā.bhū.33ka/84. yid la sems pa'i zas|pā. manaḥsañcetanāhāraḥ, āhārabhedaḥ — {kham gyi zas} … {yid la sems pa'i zas} … {yang zas rnam pa bzhi po dag} kavaḍīkāra āhāraḥ…manaḥsañcetanāhāraḥ…catvāro'pyāhārāḥ abhi.sa.bhā.32kha/45; manaḥsañcetanā — {zas bzhi} … {kham gyi zas rags pa dang phra ba dang /} {gnyis pa reg pa'i zas dang /} {gsum pa yid la sems pa'i zas dang /} {bzhi pa rnam par shes pa'i zas so//} catvāra āhārāḥ… kavalīkārāhāra audārikaḥ sūkṣmaḥ, sparśo dvitīyaḥ, manaḥsañcetanā tṛtīyaḥ, vijñānamāhāraścaturthaḥ abhi.sphu.289kha/1135. yid la bsam|= {yid la bsam pa/} yid la bsam pa|• saṃ. manorathaḥ — {yid la bsam pa phun sum tshogs pa grub pa dang 'gro ba'i mchog tu gyur pa ni las so//} manorathasampattirjagadagrabhūtatā ca karma sū.vyā.150ka/32; \n\n• nā. manorathaḥ, vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang} … {yid la bsam pa dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…manorathaḥ ma.mū.96ka/7. yid la bsam pa gzhan med pa|vi. ananyamanasikāraprayuktaḥ — {byang chub sems dpa' ni nyin mtshan du yid la bsam pa gzhan med par sangs rgyas kyi spyod yul la zhugs pas} bodhisattvo bhūyasyā mātrayā rātriṃdivamananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭaḥ da.bhū.257kha/53. yid la bsam par dka'|= {yid la bsam par dka' ba/} yid la bsam par dka' ba|vi. durabhisaṃbodhaḥ — {dgon pa dang nags khung dang bas mtha'i gnas mal du gnas bca' ba ni yid la bsam par yang dkas} durabhisaṃbodhānyaraṇyavanaprasthāni, prāntāni śayanāsanānyadhyāvastum a.śa.248ka/227. yid la bsams|= {yid la bsams pa/} {yid la bsams te/} {o nas} cetasi kṛtvā — {ba zhes bya ba'i rje bo brjod pa de yang de yul gzhan du dang 'gyur ba 'byung ba la rgyu'i dngos po yid la bsams nas rje bo zhes brjo par zad kyi} gavākhyasvāmītyucyate, sa cāpi tasya deśāntaravi– kārotpattau kāraṇabhāvaṃ cetasi kṛtvā abhi.bhā.91kha/1217; manasā cintayitvā — {yid la bsams te thal ba gtor na mo mtshan dang nu ma thams cad mi snang bar 'gyur ro//} bhasmamutsṛjenmanasā cintayitvā sarvabhagastanānyapahṛtāni bhavanti ma.mū.281kha/440. yid la bsams pa|manorathaḥ — {yid la bsams pa'i dge byas pas/} /{gang dang gang du 'gro 'gyur ba/} /{de dang der ni bsod nams des/} /{'bras bu'i yon gyis mngon mchod 'gyur//} manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati \n tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate \n\n bo.a.22kha/7.42; {ci yid la bsams pa la yang dbul por 'gyur ram} kiṃ manorathe'pi dāridryam pra.a.205ka/562. yid la bsams pa bzhin re ba yongs su rdzogs par byed|manorathāśāparipūrī ma.vyu.6334 ({o rdzogs pa/} 90ka). yid la bsams shing smon pa|samabhilaṣitamanorathaḥ — {de nas byang chub sems dpa' yid la bsams shing smon pa rab tu grub pas} atha sa bodhisattvaḥ samabhilaṣitamanorathaprasiddhyā jā.mā.9kha/9. yid las skyes|= {yid las skyes pa/} yid las skyes pa|• vi. manojanmā — {'dzum dkar yid las skyes pa yi/} /{ba dan de ni blangs byas nas//} tāmādāya manojanmavaijayantīṃ sitasmitām \n a.ka.116ka/11.34; \n\n• saṃ. = {mi} manujaḥ, manuṣyaḥ — {srog chags du ma'i sha dag ni/} /{yid skyes gcig gis zos pa min//} nānekaprāṇināṃ māṃsaṃ manujenaikena bhakṣitam \n\n vi.pra.118kha/1, pṛ.16; \n\n• nā. = {'dod lha} manasijaḥ, kāmadevaḥ — {yid skyes rgyal ba'i grags pa zla ba'i gzugs ni dang po bzhin//} manasijajayakīrtiṃ mūrtimādyāmivendoḥ a.ka.8ka/50.78; {myos byed yid srubs bdud dang ni/} /{rab stobs nya yi tog can dang /} … {yid las skyes} madano manmatho māraḥ pradyumno mīnaketanaḥ \n\n…manasijaḥ a.ko.129ka/1.1.26; manasi jāyate iti manasijaḥ \n janī prādurbhāve a.vi.1.1.26; manojanmā — {de nas rin chen gzhal yas khang gnas pa/} /{yid skyes rtse dga' 'khri shing bu mo ni/} … {'ongs//} athāyayau ratnavimānasusthā kanyā manojanmavilāsavallī \n a.ka.303ka/108.105; manobhavaḥ — {'dod dang yid skyes kA mo 'o//} icchāmanobhavau kāmau a.vi.227kha/3.3.138. yid las byung|= {yid byung /} yid las byung ba|= {yid byung /} yid las 'byung|= {yid 'byung /} yid las 'byung ba|= {yid 'byung /} yid legs|= {gro} sumanaḥ, godhūmaḥ — {gro dang yid legs 'dra ba 'o//} godhūmaḥ sumanaḥ samau a.ko.195kha/2.9.18; śobhanaṃ manyate sarva enamiti sumanaḥ \n mana jñāne \n a– kārānto'yam a.vi.2.9.18. yid log|= {yid log pa/} yid log pa|ghṛṇā — {dper na bram ze dang thod pa can gyi yid log pa bzhin no//} tadyathā śrotriyakāpālikaghṛṇā pra.a.88kha/106. yid shes|= {yid kyi shes pa/} yid sim par byed pa|vi. manaḥprahlādanakarī — {'jam pa dang} … {yid sim bar byed pa} … {tshig gi rnam pa de lta bu dag brjod do//} snigdhā…manaḥprahlādanakarī…tathārūpāṃ vācaṃ niścārayati da.bhū.188kha/16. yid sems|pā. manaścittam, manovijñānam — g.{yengs pa'i sems ni yid sems la/} /{de ni las kyi rnam smin skyes//} cittakṣepo manaścitte sa ca karmavipākajaḥ \n abhi.ko.13ka/4.58. yid sos|= {yid sos pa/} yid sos pa|vi. nirudvegaḥ — {yi chad rnams kyang yid sos shing /} /{brtan pa phun sum tshogs par shog//} udvignāśca nirudvegā dhṛtimanto bhavantu ca \n\n bo.a.38kha/10.21. yid srubs|= {'dod lha} manmathaḥ, kāmadevaḥ — {yid srubs dag gi mda' yis rab tu bsnun tshe} manmathamārgaṇābhipatane a.ka.298ka/108.46; {myos byed yid srubs bdud dang ni/} /{rab stobs nya yi tog can dang /} … {gzhan ma skyes} madano manmatho māraḥ pradyumno mīnaketanaḥ \n\n…ananyajaḥ a.ko.129ka/1.1.26; mano mathnātīti ma– nmathaḥ \n mantha viloḍane a.vi.1.1.26; anaṅgaḥ — {a naM ga ni yid srubs dang /} /{lus med nam mkha' yid la 'dod//} śrī.ko.173ka \n yid srubs kyis mnan pa|vi. manmathākrāntaḥ — {mdzes ma mkha' la zla ba yi/} /{dkyil 'khor mdzes pas bdag gi yid/} /{yid srubs kyis mnan brtse med du/} /{'joms par brtson pa 'di la ltos//} cāru cāndramasaṃ bhīru bimbaṃ paśyaitadambare \n manmano manmathākrāntaṃ nirdayaṃ hantumudyatam \n\n kā.ā.320ka/1.57. yid srubs gnyen|nā. = {zla ba} manmathabāndhavaḥ, candraḥ — {mtshan mo'i bdag po yid srubs gnyen gyi ni/} /{gzugs mdzes mkha' la sbyar ba de mthong nas//} śyāmāpatermanmathabāndhavasya kāntaṃ sa dṛṣṭvā'mbaracumbi bimbam \n a.ka.108ka/64.240. yid bsad|= {yid bsad pa/} yid bsad pa|• saṃ. avasādaḥ — {yid bsad par 'gyur} avasādamāpadyate ma.vyu.7271 (103kha); viṣādaḥ ma.vyu.7270 ( {yi bsad} ma.vyu.103kha); \n\n• vi. viṣaṇṇamānasaḥ ma.vyu.7272 (103kha). yid bsad par 'gyur|kri. avasādamāpadyate ma.vyu.7271 (103kha). yin|1. kri. \ni. bhavati — {dge sbyong gi tshul dang ldan pas dge sbyong yin te} śrāmaṇyayogācchramaṇo bhavati abhi.sphu.207kha/979; {sbyin pa'i pha rol tu phyin pa rdzogs pa yin no//} dānapāramitāparipūrirbhavati bo.pa.89kha/52; {rigs de ni phar 'dzin pa yin} pitṛjñaṃ ca tatkulaṃ bhavati la.vi.15kha/17; {de dag ni mdza' bar 'dod pa yin te/} {mi mdza' bar 'dod pa ma yin} mitrakāmāśca te bha– vanti, nāmitrakāmāḥ a.sā.296kha/167; {ji ltar na mdzes pa yin zhe na} kathaṃ prāsādiko bhavati śrā.bhū.65ka /162; vidyate — {de phyir dbang 'das don rnams ni/} /{dngos su gzigs pa kho na yin//} tasmādatīndriyārthānāṃ sākṣād draṣṭaiva vidyate \n ta.sa.119ka/1024 \nii. bhavet — {bcu po pa ni dang po yin/} /{dang po pa ni brgyad po yin//} daśamī tu bhavet prathamī prathamī cāṣṭamī bhavet \n la.a.166kha/121; {'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na} atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; {mtshams med par ni mtshams bcad pas/} /{de ni mtshams med las yin no//} nirantarāntaracchedātkarma hyānantaraṃ bhavet \n\n la.a.176ka/137; {re zhig btsun mo shes rab yin/} /{skyes bu thabs su brjod pa nyid//} yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ \n he.ta.9kha/28; syāt — {gnyis po pa ni gsum pa yin/} /{bzhi po yang ni lnga po yin//} dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet \n la.a.166kha/121; {de ste ma byas pa yin na ni bdag nyid du ma red pas na/} {tshogs yang dag par bsgrubs pa yang don med par 'gyur te} athākṛtakaḥ syāt, alabdhātma– katvāt samudāgatasambhāravaiyarthyaṃ syāt la.a.130ka/76; astu — {'chad pa po tshad mar gyur pa'i skyes bu nyid don ji lta ba bzhin shes pa'i rgyu yin gyi} puruṣā eva pramāṇabhūtāḥ praṇetāro yathārthajñānakāraṇaṃ santu ta.pa.167ka/790 \niii. abhūt — {bran pho khyim bdag mdzes pa yin/} … /{brgya byin nag po 'char ka yin//} citro gṛhapatirdāsaḥ… kālodāyī ca śakro'bhūt jā.mā.104ka/120 2. sahāyakakriyāpadatvena prayogaḥ \ni. ( {mdzad pa yin} karoti) — {zhes bya ba'i gzhung 'dis mtshan nyid mdzad pa de'i bdag nyid 'gegs par mdzad pa yin no//} ityanena granthena lakṣaṇakārastādātmyapratiṣedhaṃ karoti ta.pa.6ka/457; {de la yang ni nus yod de/} /{gang tshe nyer bstan mdzad pa yin//} sāmarthyamapi tasyāsti deśanāṃ kurute yadā \n\n ta.sa.132kha/1129; ( {'jug pa yin} praviśati) — {tshangs ris pa dag gi nang nas shi 'phos te} … {'og min du 'jug pa yin no//} brahmakāyikebhyaś– cyutvā…akaniṣṭhān praviśati abhi.sphu.190kha/952; ( {smras pa yin} kathayati) — {'dis kyang tshig gi zur gyis rang gi phyogs khyad par du 'phags par smras pa yin no//} anena ca svapakṣotkarṣaṃ vakroktyā kathayati ta.pa.142kha/737; ( {mdzes pa yin} śobhate) — {de lta bu sogs brjod pa ni/} /{dad dang ldan la mdzes pa yin//} ityādi kīrtyamānaṃ tu śraddadhāneṣu śobhate \n ta.sa.118ka/1019; ( {ltos pa yin} apekṣate) — {'dir nyon mongs pa 'di dag rtsig ngos kyi ri mo dang 'bras bu smin pa nyid bzhin du bskyed par bya ba brten pa la ltos pa yin no//} iha amī rāgādayaḥ kuḍyaṃ citravat phalaṃ pakvatādivacca utpattau āśrayamapekṣante pra.pa.148ka/198; ( {bstan pa yin} vyapadiśyate) — {zhes bstan pa yin no//} iti vyapadiśyante ta.pa.170kha/59; ( {skye ba yin} utpadyate) — {don med na yang tshul bzhin ma yin pa'i rnam par rtog pa mngon sum du gyur pa las skye ba yin no//} vinā'pi cārthenāyoniśovikalpasammukhībhāve satyutpadyante ta.pa.295ka/1053; ( {mtshon pa yin} upalakṣyate) — {des na dmigs pas ni yod pa mtshon pa yin no//} tasmādupalabdhyā sattopalakṣyate pra.a.60kha/69; ( {'gyur ba yin} syāt) — {de 'dzin don gcig nyid dag gis/} /{sgra la blo gcig 'gyur ba yin//} tadgrāhyaikārthatābhyāṃ ca śabde syādekatāmatiḥ \n\n ta.sa.99kha/881 \nii. ( {bshad pa yin} uktam)— {zhes bya ba ni nges pa'i tshig gi tshul brten nas bshad pa yin no//} iti nairuktaṃ vidhimāśrityoktam abhi.sphu.281ka/1114; ( {bsal ba yin} pratikṣiptam) — {de dag kyang ni bsal ba yin} pratikṣiptaṃ tadapi pra.vā.101kha/3.181; ( {rdzogs pa yin} samāptaḥ) — {de ltar na don rtogs par 'gyur ba'i phyir tshad ma'i bya ba rdzogs pa yin no//} tathā ca satyarthādhigamāt samāptaḥ pramāṇavyāpāraḥ nyā.ṭī.37kha/19 3. {da ltar byung ba'i mig de dang 'dra ba'i bya ba gang zhig yin} pratyutpannasya tatsabhāgasya cakṣuṣaḥ kiṃ kāritram abhi.bhā.240kha/808; {gnod par byed pa'i tshad ma ni ci zhig yin} kiṃ punarbādhakaṃ pramāṇam vā.ṭī.58ka/13; {'di ci zhig yin} kimidam jā.mā.158kha/183; {'dir ni ji ltar chos mthun pa yin zhe na} kiṃ punaratra sādharmyam śrā.bhū.42ka/106; {dngos po rnams skye ba med do snyam pa'i nges pa 'di tshad ma las skyes pa zhig gam/} {'on te tshad ma ma yin pa las skyes pa zhig yin grang} anutpannā bhāvā iti kimayaṃ pramāṇajo niścaya utāpramāṇajaḥ pra.pa.18kha/19; {'di ni byed pa'i mtshan nyid yin} idaṃ kāritralakṣaṇam abhi.a.7kha/4.28; {'dzin pa'i phyir rten yin no//} dhāraṇādādhāraḥ pra.a.73ka/81; {khye'u 'di mdza' bo'i bu yin la} ayaṃ dārako mitrasya putraḥ a.śa.99kha/89; {brdzun ni brdzun gyi tshig yin la} asatyaṃ mṛṣāvādaḥ ta.pa.213ka/896; {lung las yin zhes gzhan 'dzer ba//} āgamāt, paraḥ prāha pra.a.25kha/29; {de bas na don rtogs pa kho na tshad ma'i 'bras bu yin la} ata eva cārthādhigatireva pramāṇaphalam nyā.ṭī.37kha/19; {gzhal bya rtogs pa ni tshad ma la rag las pa yin la} pramāṇādhīno hi prameyādhigamaḥ pra.a.2ka/3; {rtsa ba'i sgra ni rgyu'i don yin no//} hetvartho hi mūlaśabdaḥ abhi.sphu.253kha/1060; \n\n• = {yin pa/} yin na|sati — {de ltar yin na 'tshed par bya ba'i gtso bo'i sgrub byed gang yin pa de 'tshed pa po'i sgras brjod pa} evaṃ sati pacanakriyāyā yat pradhānaṃ sādhanam, tat pācakaśabdenocyate ta.pa.297kha/307; satī — {de lta na don rtogs pa la nges pa yin na skyes bu nyung zad kyi mtshams dang 'bral ba mtshams med par 'dod dam/} {'on te ma yin} tataścārthabodhaniyatā satī kimanavadhiriṣṭā katipayapuruṣāvadhirahitā? āhosvinna ta.pa.197ka/860; sati ca — {rgyu dang bcas pa nyid yin na/} {re zhig rgyu dang 'bras bu dag ni dus mtshungs par rigs pa ma yin te} sati ca sahetukatve na tāvat samakāle kāryakāraṇe yukte ta.pa.114kha/679; satyām — {de yin te rgyu dang 'bras bu nyid yin na legs par byas pa thams cad du 'gyur} tasyāṃ ca kāryakāraṇatāyāṃ satyāṃ sarvadaivāyaṃ saṃskāro bhavet ta.pa.188kha/839; dra.— {skyes bu byed po yin na 'di/} /{gzhan bzhin tshad mar mi 'gyur ro//} puṃsi kartari naivāsya prāmāṇyaṃ syāt tadanyavat \n\n ta.sa.114ka/988; {ci ste de dag ni yod pa tsam gyis phan 'dogs par byed pa yin na} atha te sattāmātreṇopakārakāḥ ta.pa.246kha/966; {gal te de pho zhig yin na ma'i lto'i g}.{yas phyogs su snyes nas rgyab rol du kha bltas te tsog tsog por skye'o//} sa cet pumān bhavati māturdakṣiṇakukṣimāśritya pṛṣṭhābhimukha utkuṭukaḥ sambhavati abhi.bhā.121ka/427; {dum bu 'dzin pa nyid yin na ji snyed kyis 'grub pa dag gis so//} khaṇḍadharatāyāṃ yāvadbhiḥ sampattiḥ vi. sū.61ka/77. yin nam|dra.— {ci yi ge 'di nyid yin nam 'on te gzhan yin} kimayameva varṇaḥ, athānyaḥ ta.pa.215kha/901; {rdul phra rab de dag kyang re re rgyu yin nam/} {tshogs pa rgyu yin grang} te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ, samuditā vā ta.pa. 94kha/641. yin nam ma yin|vā na vā — {bcom ldan 'das thams cad mkhyen pa yin nam ma yin zhes mi brjod pa'o//} sarvajño vā bhagavān, na veti na vaktavyam abhi.sphu.322kha/1213. yin na'ang|api— {gzhan zhig yin na'ang rjes su bsrung rigs na//} paro'pi tāvannanu rakṣaṇīyaḥ jā.mā.112kha/131. yin mod|astu— {mngon par 'dod pa dang lhan cig pa las skyes pa yin no zhe na/} {yin mod/} {de lta na yang rang gi rig pa med par gzhan gyi 'du byed pa'i rjes su 'jug pa ni ma yin no//} abhirucisahāyādutpattiriti cet \n astu, tathāpi svasaṃvedanaṃ vinā na parasaṃskārānuvartanaṃ tena pra.a.79ka/86; {gal te de lta na 'o na blo la yang yul gyi gzugs brnyan 'dzin pa 'khrul pa yin mod/} {gzugs brnyan 'dzin par 'gyur ba ni ma yin no zhe na} yadyevam, buddhāvapi tarhi viṣayacchāyāpratipattirbhrāntirevāstu, mā bhūcchāyāpratipattiḥ ta.pa.208kha/134. yin zhe na|cet — {ba lang grub pas sel don yin/} /{zhe na sel bar rtog pa brdzun//} siddhaśced gaurapohārthaṃ vṛthā'pohaprakalpanam \n\n ta.sa.35kha/371; {de dag kyang phyin ci log snang ba yin no zhe na/} {'di ni mtshar po ma yin te} teṣāmapi viparītakhyātiriti cet \n nedaṃ sādhīyaḥ pra.a.181ka/195; {mtshon zin pa mtshon pas gzhi mthun pa yin no zhe na} lakṣitalakṣaṇena sāmānādhikaraṇyamiti cet pra.a.89ka/96. yin yang|satyapi — {spyi'i shes pa ma bzung ba 'dzin pa yin yang tshad ma ma yin no/} satyapyagṛhītagrahaṇe sāmānyajñānasya na pramāṇatā pra.a.27ka/31; dra.— {de nyid kyi phyir nyon mongs pa'i tshogs shin tu che ba yin yang 'di'i ni bdag med pa mthong ba'i nus pa rtsa ba nas 'don par nus pa ma yin te} ata eva kleśagaṇo'tyantasamuddhato'pi nairātmyadarśanasāmarthyamasyonmūlayitumasamarthaḥ ta.pa.298ka/1057; {'dod pas log par g}.{yem pa'i gzhi ni spyod yul ma yin pa'i bud med dang /} {spyod yul yin yang yan lag ma yin pa dang yul ma yin pa dang dus ma yin pa dang tshod ma zin pa dang rigs ma yin pa dang pho dang ma ning thams cad do//} kāmamithyācārasya vastvagamyā strī gamyā vā'naṅgādeśākāleṣvamātrā– yuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca abhi.sa.bhā.46ka/63; {ji ltar rdzas brgyad pa yin yang til gcig dang 'bras thug po gcig ces bya ba dang} yathā aṣṭadravyakatve'pi ekatila ekataṇḍula iti cocyate abhi.sphu.320kha/1207. yin khul can|u.pa. pāśaḥ mi.ko.83ka \n yin 'gyur|= {yin par 'gyur/} yin chug|= {yin du chug/} yin du chug|kri. bhavatu — {phyogs 'di yin du chug pa/} {de lta na yang nyes pa} * {med par bstan pa'i phyir} … {smos te} bhavatu cāyaṃ pakṣaḥ, tathāpi doṣa eveti darśayannāha ta.pa.183ka /827; astu — {thams cad des ni kun mkhyen na/} /{de ltar yin chug dgag mi bya//} tena sarveṇa sarvajñastathāpyastu na vāryate \n\n ta.sa.114ka/990. yin du chug pa|= {yin du chug/} yin du chug mod|kri. bhavatu nāma — {tshul gsum dang bral ba'i phyir rjes su dpag pa las gzhan nyid yin du chug mod/} {ji ltar sgra 'di tshad ma yin zhe na} bhavatu nāma trairūpyarahitatvādanumānādanyatvam, prāmāṇyaṃ tvasya śabdasya katham ta.pa.42ka/533; {'jig pa don dam pa yin du chug mod/} {de ltar na yang} … {zhes bstan pa'i phyir} … {smos te} bhavatu nāma pāramārthikaḥ pralayaḥ, tathāpi…iti darśayannāha ta.pa.156ka/765. yin pa|• vi. sat— {byed pa de yang byed pa po yin par gyur pa'am ma yin par gyur pa'am yin pa dang ma yin par gyur pa zhig la rtog pa zhig go//} tacca karaṇaṃ sadbhūtasya vā kartuḥ parikalpyeta, asadbhūtasya vā, sadasadbhūtasya vā pra.pa.61ka/75; \n\n• saṃ. bhāvaḥ — {gang la the tshom za na yang mngon sum dang rjes su dpag pa dag gis mngon par 'dod pa'i don de lta bu yin pa mi 'gal ba/} {des 'jug pa na mdzes pa yin gyi} yatra pratyakṣānumānābhyāmabhimatasyārthasya tathābhāvo na virudhyate, tena pravartamānaḥ śobheta satyapi saṃśaye ta.pa.211ka/892; \n\n• dra. — {lag rgyan mtshar po can gang yin pa de ni lha sbyin zhes bstan la} citrāṅgado yaḥ sa devadatta ityuktaḥ ta.pa.51kha/553; {de ltar yin na 'tshed par bya ba'i gtso bo'i sgrub byed gang yin pa de 'tshed pa po'i sgras brjod pa} evaṃ sati pacanakriyāyā yat pradhānaṃ sādhanam, tat pācakaśabdenocyate ta.pa.297kha/307; {des btsal ba gang yin pa de nyid bstan bcos las kyang dpyad bar bya ba yin te} yacca tairmṛgyate tadeva śāstre vicāryate nyā.ṭī.38ka/23; {mtshan ma gang yin pa don gang yin pa de gnyis ni tshul 'dra ba'i phyir gcig rtogs pas kyang gzhan la 'jug pa yin} yannimittaṃ yaścārthastayoḥ sārūpyādekapratipādane'pyanyatra vṛttiḥ pra.a.178ka/192; {byas kyang rung ma byas kyang rung kha na ma tho ba des sems bag la 'khums pa'i 'dzem pa gang yin pa de ni ngo tsha zhes pa'o//} tenāvadyena kṛtenākṛtena vā yā cittasyāvalīnatā lajjā sā hrīḥ tri.bhā.156ka/56; {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa rdzu 'phrul gyi rkang pa yang ma yin tshad med pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi ṛddhipādatā nāpyapramāṇatā, iyaṃ prajñāpāramitā su.pa.43ka/21; {de ci da ni bu ga yin pa tsam gyis pus mos btsang ngam} tatkimidānīṃ śuṣiramityeva jānupraveśaḥ pra.a.38ka/43. yin pa'i phyir|tvāt — {tshad ma rnam par gzhag pa ni dngos po la brten pa can nyid yin pa'i phyir ro//} vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ he.bi.239kha/53; {yod ces bya ba'i sgra tshig gi phrad yin pa'i phyir ro//} astiśabdasya nipātatvāt abhi.sphu.117ka/811; {de la dang po ni sdug bsngal gyi dang po'i rgyu yin pa'i phyir rtsa ba'i rgyu yin no//} tatra prathamo duḥkhasyādikāraṇatvānmūlahetuḥ abhi.sphu.254ka/1061; {yang dang yang du btsal bar bya ba yin pa'i phyir phangs pa} punaḥ punareṣaṇīyatvāt kāntā abhi.sphu.219ka/998; {blo ni tshad ma nyid/} /{blang dang dor bya'i dngos po yi/} /{'jug la de gtso yin phyir dang //} dhīpramāṇatā \n pravṛttestatpradhānatvāt heyopādeyavastuni \n\n pra.vā.107kha/1.5; hi — {de ci'i phyir zhe na/} {rgyal po'i gtsug tu btags pa'i nor bu de ni gcig pu kho na yin pa'i phyir ro//} tatkasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī sa.pu.108kha/174; yasmāt — {mi mthun pa'i phyogs kyis mi brdzi ba'i don gyis stobs rnams yin pa'i phyir ro//} vipakṣānavamṛdyārthena yasmādbalāni sū.vyā.208ka/111. yin par|bhavitum — {de ltar ma bstan phyir nyan thos kyi theg pa kho na theg pa chen po yin par ni mi 'os te} tathāpyanupadeśānna śrāvakayānameva mahāyānaṃ bhaviturmahati sū.vyā.131kha/4; dra.— {gtso bo rtag pa 'gro ba yi/} /{rgyu yin par ni grangs can 'dod//} sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam \n\n bo.a.35kha/9.127. yin pas|iti — {de lta na rnam par shes pa nyid las rnam par shes pa yin la/} {lus ni lhan cig byed pa yin pas nged kyi gzhung nyid btsugs par 'gyur ro//} tathā sati vijñānādeva vijñānaṃ dehastu sahakārītyasmatpakṣa eva samarthitaḥ syāt pra.a.95kha/103. yin pas na|= {de bas na} iti, tasmāt — {yin pas na zhes bya ba'i sgra ni 'dir de bas na zhes bya ba'i don yin la} itiśabdastasmādityasminnarthe nyā.ṭī.39kha/34; yasmāt — {khye'u 'di'i pha 'byor pa yin pas na de'i phyir khye'u 'di'i ming rab 'byor zhes gdags so//} yasmāda– sya pitā bhūtiḥ tasmādbhavatu dārakasya subhūtiriti nāma a.śa.252ka/231. yin pa dang ma yin par gyur pa|vi. sadasadbhūtaḥ — {byed pa de yang byed pa po yin par gyur pa'am ma yin par gyur pa'am yin pa dang ma yin par gyur pa zhig la rtog pa zhig go//} tacca karaṇaṃ sadbhūtasya vā kartuḥ parikalpyeta, asadbhūtasya vā sadasadbhūtasya vā pra.pa.61ka/61; {yin pa dang ma yin par gyur pa ni gnyi ga'i ngo bo gang yin pa'o//} sadasadbhūto ya ubhayapakṣīyarūpaḥ pra.pa.37ka/40. yin par gyur|= {yin par gyur pa/} yin par gyur pa|• kri. abhaviṣyat — {ming chen gal te gzugs gcig tu sdug bsngal ba zhig yin par gyur na ni bde ba yang med/} {bde ba dang rjes su 'brel ba yang med} rūpaṃ cenmahānāman ekāntaduḥkhamabhaviṣyanna sukhaṃ na sukhānugatam abhi.bhā.6ka/885; \n\n• vi. sadbhūtaḥ— {byed pa de yang byed pa po yin par gyur pa'am ma yin par gyur pa'am yin pa dang ma yin par gyur pa zhig la rtog pa zhig go//} tacca karaṇaṃ sadbhūtasya vā kartuḥ parikalpyeta, asadbhūtasya vā sadasadbhūtasya vā pra.pa.61ka/61; {de la 'gro ba po yin par gyur pa ni gang zhig 'gro ba'i bya ba dang ldan pa'o//} tatra sadbhūto gantā yo gamikriyāyuktaḥ pra.pa.37ka/40. yin par 'gyur|• kri. 1. bhaviṣyati — {gdams ngag ston pa rnams kyi phyi ma ni nye sbas yin par 'gyur ro//} upaguptaḥ paścimako bhaviṣyati (avavādakānām) vi.va.123ka/11 2. bhavet — {gang gis 'di dag shes pa kho na'i yin par 'gyur ba gzhan gyi ni ma yin no zhes bya bar rag ma las pa'i chos ni so sor nges pa'i dngos po dang ldan pa la rgyu nges pa 'ga' zhig kyang ma mthong ngo //} na hyanāyattasya pratiniyatapadārthayogitāyāṃ kiñcit kāraṇaṃ niyāmakaṃ paśyāmo yenaitā vijñānasya bhaveyuḥ, nānyasyeti ta.pa.224ka/916; sambhavet— {gang gi chos 'ga' zhig dus gsum du yang mi skye ba/} {de ni ji ltar de'i yin par 'gyur te} yasya hi yo dharmaḥ kālatraye'pi na sañjāyate, sa kathaṃ tasya sambhavet ta.pa.223kha/916; syāt — {gal te lam dang po thob pa'i phyir ro zhe na ni brgyad pa yang yin par 'gyur ro//} ādyamārgalābhācce– t, aṣṭamako'pi syāt abhi.bhā.20ka/939; \n\n• kṛ. bhavitavyam — {de'i phyir gnyi ga yang yin par 'gyur te} ata ubhayairavaśyaṃ bhavitavyam abhi.bhā.18ka/929. yin par 'gyur na|cet — {gal te 'byor ba dang 'du ba/} {'dzin pa'i rgyu ni yin 'gyur na/} /{rdul phran rnams la ldan yod pas/} /{rdzas ni 'dzin par 'gyur ba yin//} saṃyuktasamavāyaścedyadi grahaṇakāraṇam \n paramāṇuṣu saṃyoge dra– vyasya grahaṇaṃ bhavet \n pra.a.87ka/94. yin par 'gyur ba|= {yin par 'gyur/} yin par sgrub pa|syātsādhanam, sādhanabhedaḥ mi.ko.86ka \n yin par zad|kri. astu — {gal te 'du byed kyi khyad par la ltos pa'i bdag dang yid phrad pa las so zhe na/} {'du byed kyi khyad par la ltos pa'i sems kho na las yin par zad kyi/} {bdag gis nus pa ni cung zad kyang mi dmigs te} saṃskāraviśeṣāpekṣādātmamanaḥsaṃyogāditi cet? cittādevāstu saṃskāraviśeṣāpekṣāt \n na hi kiñci– dātmanaḥ upalabhyate sāmarthyam abhi.bhā.93ka/1224. yib|= {yib pa/} {yib nas} nilīya — {sgo phag tu yib nas 'dug go//} kavāṭasandhau ca nilīyāvasthitaḥ vi.va.283ka/1.100. yib pa|kṛ. 1. nilīyamānaḥ, o nā — {rab rib rab rgyas gtso bo nyid thob des/} /{ma lus 'jig rten snang ba med byas nas/} /{zla ba 'char rtsom 'jigs pas zil mnan te/} /{dal bu yis ni yib pa bzhin du gyur//} labdhādhikārā timirodgatiḥ sā kṛtvā nirālokamaśeṣalokam \n indūdayārambhabhayābhibhūtā nilīyamāneva śanairbabhūva \n\n a.ka.64ka/59.126 2. nilīnaḥ — {de'i mdun du rigs ngan dur khrod kyi rdzas la rku ba des rdzas de bor nas de nyid du yib bo//} tato'sau śmaśānamoṣako mātaṅgastasya purastādbhāṇḍamapasṛjya tatraiva nilīnaḥ a.śa.277kha/255; gūḍhaḥ — {re zhig glu snyan 'di ni de nyid kyi/} /{ci slad de yib 'di ci yongs mi shes//} tasyaiva tā– vanmṛdugītametad gūḍhaḥ sa kasmātkimidaṃ na jāne \n a.ka.66ka/59.143; naṣṭaḥ — {yib pa dang ni skyabs pa 'o//} triṣu naṣṭatirohitau a.ko.193kha/2.8.112; naśyate sma, adarśanaṃ prāpto naṣṭaḥ \n ṇaśa adarśane…raṇāt yatra kutra vā palāyitasya nāmanī a.vi.2.8.112; dra. {yibs pa/} yibs|= {yibs pa/} yibs pa|bhū.kā.kṛ. naṣṭaḥ mi.ko.50ka \n yis|pra. tṛtīyāvibhakteḥ ( {chu yis} toyena) — {mngal nas skyes pa rnams 'chi ba'i dus su chu yis me rnam par nyams par byed do//} garbhajānāṃ maraṇakāle toyenāgnervināśaḥ kriyate vi.pra.32kha/4.7; ( {su yis} kena) — {su yis thos} kena śrutam la.a.58kha/4. yu|1. = {yu cag/} 2. = {yu ba/} 3. = {yu bu/} yu cag|sa.nā. 1. vayam — {bu/} /{ji ltar gdengs can gzhan gyis chos/} /{shes pa de ltar yu cag min//} yathā'nye phaṇinaḥ putra dharmajñā na tathā vayam \n\n a.ka.69kha/60.6; {'ga' zhig bdag las lhag pa dang /} /{gzhan ni bdag las dman pa yi/} /{klu ni rgya mtsho 'di na gnas/} /{yu nyid sdug bsngal gyis gzir ci//} asmadabhyadhikāḥ kecidasmatpratyavarāḥ pare \n nāgāḥ santi samudre'smin duḥkhārtā vayameva kim \n\n a.ka.69kha/60.6 2. āvām — {de slad khyim gyi rtsol ba 'di/} /{yu cag gis ni gtong bar 'os//} tasmād gṛhasamārambhastyāgayogyo'yamāvayoḥ \n a.ka.87kha/63.57; {bcom ldan 'das ni yu cag gis/} /{rdog gcig gis kyang ma mchod las/} /{bsod nams zong gis thob pa'i nor/} /{phun tshogs yu la ga la 'ong //} āvābhyāmeṣa bhagavān piṇḍakenāpi nārcitaḥ \n kutaḥ puṇyapaṇaprāpyā dhanasampattirāvayoḥ \n\n a.ka.72ka/61.6. yu thi ka|= {me tog yu thi ka} yūthikā, puṣpaviśeṣaḥ ma.vyu.6159 (88ka). yu ba|• saṃ. 1. daṇḍaḥ, o ḍam \ni. = {pad+ma'i yu ba} padmāderaṅgam — {yu bar 'o byed pad can gyi/} /{ngang pa tsher ma rtsub mo can//} daṇḍe cumbati padminyā haṃsaḥ karkaśakaṇṭake \n kā.ā.338kha/3.110; {tsher ma ni/} /{pad+ma'i yul ba nyid la} padmānāmeva daṇḍeṣu kaṇṭakaḥ kā.ā.332kha/2.317; nālam — {gser pad bai DU r+ya yi yu ba can/} /{rin chen myu gu ge sar gyis mtshan zhon//} vaidūryanālaṃ kanakāra– vindamāruhya ratnāṅkurakesarāḍhyam \n a.ka254kha/.93.65 \nii. vīṇāderaṅgam — {pi wang gi khog pa la brten} … {yu ba la brten} … {pi wang de las sgra byung ste} droṇīṃ ca pratītya… daṇḍaṃ ca pratītya… vīṇāyāḥ śabdo niścarati a.sā.450kha/254; {de'i steng du gnyis kyis bum pa ste/} g.{yas dang g}.{yon du rgyal mtshan gyi yu ba'i gnas so//} tadupari dvābhyāṃ kalaśaṃ savyāvasavyaṃ dhvajadaṇḍasthānam vi.pra.121ka/3.39; {de bzhin du yu ba'i rtse mor sbyin sreg gi bya ba la khyor bar 'gyur te/} {mdzod spu'i gnas nas snying ga'i bar du'o//} tathā daṇḍāgre homakārye culukaṃ bhavati, ūrṇāsthānād hṛdayaṃ yāvat vi.pra.98ka/3.17 2. yaṣṭiḥ — {yu ba'i rtsa ba nas gas na sbu gu bskon no//} bandhanaṃ yaṣṭermūlāsphoṭe kūṭena vi.sū.97kha/117; \n\n• pā. daṇḍaḥ, caturthopāyaḥ — {mdzes ma khyod kyi bzhin gyi dpal/} /{pad ma dag gis 'gog par byed/} /{mdzod dang yu ba phun tshogs pa/} /{'di la bya dka' ci zhig yod//} ākṣipantyaravindāni tava mugdhe mukhaśriyam \n koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram \n\n kā.ā.334ka/2.358. yu ba can|u.pa. daṇḍam — {gdugs kyi dkyil 'khor chen po rin po che sna tshogs rnam par 'bel ba'i yu ba can} … {byung bar gyur te} mahācchatramaṇḍalaṃ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍam ga.vyū.170kha/253; nālam— {gser pad bai DUr+ya'i yu ba can} vaidūryanālaṃ kanakāravindam a.ka.254kha/97.65. yu bu|sa.nā. aham — {bya ba 'bras gzhi tha dad dang /} /{de bdag byed pa med par yang /} /{yu bu gnyis ka la grub pas/} /{'dir brtsad don med ma yin nam//} dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale \n nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu \n\n bo.a.33kha/9.72; dra.— {kye grogs po tshur shog/} {yu bu cag kyang lha'i gnas la lta bar bya'o//} bho vayasya etad devāyatanaṃ prekṣāmahe nā.nā.227kha/23; {ste'u yu lta bu'i mdo las} … {ste'u'i dpes} vāsyaupamyasūtre…vāsyaupamyadṛṣṭāntena abhi.sa.bhā.105kha/142. yu bu cag la|asmākam — {ang ga'i rgyal po 'di ni gdug pa/} {pha rol gnon pa/} {dpung dang mthu che bar gyur la/} {des yu bu cag la 'di dang 'di skad ces spring na} eṣo'ṅgarājaḥ parantapo niṣṭhuro mahābalakāyaprabhāvād asmākametaṃ lekhaṃ preṣitavān vi.va.3ka/2.75. yu sha|yūṣaḥ, o ṣam — {bu ram gyi khu ba 'dzag pa dang sran tshod dang yu sha dang thang tsha ba nyid yod pa la yang ngo //} kṣolasūpayūṣamaṇḍe ca satyāmapi taptatāyām vi.sū.44kha/56; {byi dor bya ba dang} … {yu sha dang thang dang thug pa dag tu bya'o//} nirmādanaṃ… yūṣamaṇḍayavāgūnāṃ karaṇam vi.sū.38kha/48. yug|piṇḍaḥ, o ḍam — {'di lta ste dper na/} {'dzam bu'i chu bo'i gser gyi gan du snag tsa'i yug bzhag na lam mer mi rung /} {lhan ner mi rung /} {lhang nger mi rung ngo //} tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati, na tapati, na virocate la.vi.65ka/85. \n (dra.— {ras yug/} {dar yug/} {khor yug/} {'khor yug/} {kho ra khor yug/} {btsag yug/} {bu yug/} {'phyang mo yug/} ). yug phran|paṭakaḥ — {snal ma zhes brjod na ras chen dang yug phran la sogs pa la yang thal bar 'gyur ro//} sūtra– mityukte śāṭakapaṭakāderapi prasaṅgaḥ pra.a.205ka/562. yug sa|vaidhavyam — {gang zhig zhag bdun nyid kyis bdag/} /{bu mo yug sa'i skal ldan gyur/} /{dag pa'i tshig 'di bdag la ni/} /{ci slad bden pa min par gyur//} tadidaṃ vitathaṃ kasmājjātaṃ mama satīvacaḥ \n yadahaṃ saptarātreṇa bālavaidhavyabhāginī \n\n a.ka.312kha/108.196; {'gron po'i chung ma gsar du ni/} /{yug sa'i gdung ba sgrub byed de'i//} tasyādhvanyavadhūnavyavaidhavyavidhivedhasaḥ \n a.ka.130kha/66.64. yung|= {yung ba/} yung ba|haridrā — {'di lta ste/} {gla sgang dang shu dag dang yung ba dang sge'u gsher dang bo nga dkar po dag go//} tadyathā—mustaṃ vacā haridrārdrakamativiṣā vi.sū.75kha/93; {rengs pa dang rmongs pa la ni arka'i 'dab ma yongs su smin pa kha dog ser po la 'bras bu gsum gyi khu ba dang bcas pa'i ba bla dang yung bas bil ba'i smyu gus te} stambhane mohane arkapatre paripakve pītavarṇe triphalārasasahitena tālakena haridrayā ca bilvalekhanyā vi.pra.100kha/3.21; kāñcanī — niśāhvā kāñcanī pītā haridrā varavarṇinī \n a.ko.197ka/2.9.41; kāñcanavarṇayogāt kāñcanī a.vi.2.9.41. yung ba ldong ros bsres pa|vi. haridrāharitālasammiśram — {yung ba ldong ros bsres pa'i chus/} /{'khor lo gnyis la bsgrub bya'i ming /} … {bri//} haridrāharitālasammiśraṃ dvayacakrantu saṃlikhet \n sādhyanāma sa.u.277ka/10.27. yung ba'i mdog|= {ser shang} haridrābhaḥ mi.ko.14ka \n yungs|= {yungs kar/} yungs kar|śvetasarṣapaḥ, śasyaviśeṣaḥ — {yungs kar la khro bo'i rgyal po gshin rje gshed kyi sngags brgya rtsa brgyad kyis mngon par bsngags la/} {kham phor kha sbyar gyi nang du gzhag par bya'o//} śvetasarṣapāṇāmaṣṭā (ṭottaraśatā bho.pā.)bhimantritaṃ kṛtvā yamāntakakrodharājenābhimantrya śarāvasampuṭe sthāpayet ma.mū.118ka/27; sarṣapaḥ — {sna rtser yungs kar du grags pa/} /{de yang srog rtsol nyid du bshad//} nāsāgre sarṣapaḥ khyātaḥ prāṇāyāmaḥ sa ca smṛtaḥ \n\n vi.pra.62kha/4.110; {thal mo brdabs pa'am thal ba'am yungs kar ram chu'am lta ba'am yid kyis kyang mtshams gcod par byed do//} hastatāḍena bhasmanā sarṣapairudakena dṛṣṭyā manasā vā sīmābandhaṃ karoti śi.sa.78kha/77; {yungs kar bar gyi lci dag kyang /} /{chung ngu shin tu rtogs dka' bas//} āsarṣapād gauravaṃ tu durlakṣitamanalpakam \n pra.vā.146kha/4.160; siddhārthaḥ — {gnod sbyin mo dang klu mo'i gdon rnams la ni ske tshes bya'o//} {rgyal po rnams la ni yungs dkar gyi bya'o//} yakṣiṇīnāgināga (nī bho.pā.)grahāṇāṃ rājikābhiḥ, rājana (jānaṃ )siddhārthakaiḥ ma.mū.205kha/224; rājikā — {rA dzi kA ni springs yig dang /} /{nya pa ske tshe yungs kar la'o//} śrī.ko.169ka; haridrā yo.śa.74. yungs kar gyi 'bru|= {yungs 'bru/} yungs dkar|= {yungs kar/} yungs nag|kṛṣṇasarṣapaḥ, śasyaviśeṣaḥ — {de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te} … {gsum pa ni mauSh+Tha dang tri pu Ta dang yungs nag dang nas dang mon sran no//} evaṃ yathāsaṃkhyaṃ dhānyādiśasya– samūham…tṛtīyam—mauṭha (ṣṭha?)m, tripuṭaḥ, kṛṣṇasarṣapāḥ, yavāḥ, māṣāḥ vi.pra.149kha/3.96. yungs 'bru|• saṃ. sarṣapaḥ, śasyaviśeṣaḥ — {rin chen chen po kha dog lnga/} /{yung kar gyi ni 'bru tshad tsam/} /{sna yi rtse mor nan tan du/} /{rnal 'byor gyis ni rtag tu bsgom//} pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam \n nāsikāgre prayatnena bhāvayed yogataḥ sadā \n\n gu.sa.96ka/12; sarṣapaphalam — {ci nas lus la sha yungs 'bru tsam yang mi lus pa de ltar bzhar te} tathā kartyate yathā sarṣapa– phalamātramapi na bhavati māṃsamasya śarīre śi.sa.47kha/45; \n\n• pā. sarṣapaḥ, mānaviśeṣaḥ — {yungs 'bru bdun la ni nas gcig go//} saptasarṣapādyavaḥ la.vi.77ka/104. yungs ma|guggulaḥ mi.ko.40kha \n yungs mar|kaṭutailam — {yungs mar dang ni dug nyid dang /} /{star bu dang ni lang tang tshe/} … /{thams cad blangs nas} kaṭutailaviṣaṃ caiva amlavetasamārdrakam \n…gṛhya sarvam ma.mū.275kha/433; kaṭukatailam — {bog pa mi dbyung bar bya ba'i phyir dang phye dang yungs mar du bsres pa dag mer blugs so//} tamikānutpattaye saktūnāṃ kaṭukatailamrakṣitānāmagnau prakṣepaḥ vi.sū.6ka/6; tailam — {yungs mar bkang ba'i snod bkur la/} /{ral gri thogs pas drung bsdad de/} /{bo na gsod bsdigs 'jigs pa ltar/} /{brtul zhugs can gyis de bzhin sgrim//} tailapātradharo yadvadasihastairadhiṣṭhitaḥ \n skhalite maraṇatrāsāttatparaḥ syāttathā vratī \n\n bo.a.23ka/7.70. yungs mar bkang ba'i snod bkur|vi. tailapātradharaḥ — {yungs mar bkang ba'i snod bkur la/} /{ral gri thogs pas drung bsdad de/} /{bo na bsod bsdigs 'jigs pa ltar/} /{brtul zhugs can gyis de bzhin sgrim//} tailapātradharo yadvadasihastairadhiṣṭhitaḥ \n skhalite maraṇatrāsāttatparaḥ syāttathā vratī \n\n bo.a.23ka/7.70. yungs mar gyi mar me|tailapradyotaḥ — {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na yungs mar gyi mar me bus na de'i 'od 'phro ba yud tsam yang mi gnas mod kyi} tadyathāpi nāma suvikrāntavikrāmin tailapradyotasya dhmāyato nāsyārciṣo muhūrtamapi santiṣṭhante su.pa.49ka/26. yungs mar du bsres pa|vi. kaṭukatailamrakṣitaḥ — {bog pa mi dbyung bar bya ba'i phyir dang phye dang yungs mar du bsres pa dag mer blugs so//} tamikānutpattaye saktūnāṃ kaṭukatailamrakṣitānāmagnau prakṣepaḥ vi.sū.6ka/6. yud|saṃ. = {yud tsam} kṣaṇaḥ, o ṇam — {sdig pa shin tu mi bzad byas na yang /} … /{gang la brten nas yud kyis sgrol 'gyur ba//} kṛtvā'pi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena \n bo.a.2kha/1.13; muhūrtaḥ, o rtam — {yud tsam dang nyi ma dang zla ba la sogs pa'i dus ni gzugs la sogs pa'i dngos po las tha dad par} ( {mngon sum gyi} ) {tshad mas grub pa 'ga' yang yod pa ma yin no//} na khalu kaścinmuhūrtadivasamāsādikaḥ kālaḥ pratyakṣapramāṇaprasiddho rūpādipadārthavyatirekī pra.a.212ka/569; \n\n• avya. = {myur ba} jhaṭiti— {de ni shin tu goms pa las/} /{don de yud la rig 'gyur te/} /{glo bur ba yi du ba las/} /{lus can me ni rtogs pa bzhin//} atyantābhyāsatastasya jhaṭityeva tadarthavit \n akasmād dhūmato vahnipratītiriva dehinām \n\n pra.a.106kha/114; aram — {de nas ni/} /{myur mgyogs la gor skyen pa yud/} /{cig car mi thogs de ma thag/} /{skad cig mi 'gor dar tsam mo//} atha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam \n\n satvaraṃ capalaṃ tūrṇamavilambitamāśu ca \n a.ko.132ka/1.1.66; mi.ko.145kha \n yud tsam|• saṃ. 1. muhūrtaḥ, o rtam — {yud tsam 'greng nas slar yang sa la 'gyel/} /{snying rje'i skad kyis smre sngags rab tu 'don//} muhūrtaṃ tiṣṭhanti patanti bhūmau kāruṇasvareṇa paridevayanti \n\n su.pra.59kha/120; {de yi yid la re ba ni/} /{yud tsam bya ba med par gyur//} muhūrtamabhavattasya nirvyāpāro manorathaḥ \n\n a.ka.64kha/6.134; {skad cig thang cig yud tsam de la} tatkṣaṇaṃ tallavaṃ tanmuhūrtam a.sā.438ka/247; {rigs kyi bu dag skad cig yud tsam gcig la mnyam du nga dang kun dga' bo} … {bla na med pa yang dag par rdzogs pa'i byang chub tu sems bskyed de} samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditam sa.pu.81kha/138 2. = {rtsis pa} mauhūrtikaḥ, jyautiṣikaḥ — {lo shes rtsis mkhan lha shes dang /} /{rtsis grangs yud tsam thang cig dang /} /{dus shes pa dang rtsis pa 'o//} sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi \n syurmauhūrtikamauhūrtajñānikārtāntikā api \n\n a.ko.186ka/2.8.14; muhūrtaṃ kālaṃ vettīti mauhūrtikaḥ a.vi.2.8.14; \n\n• avya. jhaṭiti mi.ko.134ka; rigiti mi.ko.134ka; \n\n• pā. muhūrtaḥ, dvādaśakṣaṇaparimitakālaḥ — {dus ni snga ma dang phyi ma dang skad cig dang thang cig dang mig btsums pa dang mthar dang cha dang yud tsam dang nyin zhag dang zla ba phyed dang zla ba la sogs pa'i shes pa skye ba'i rgyu yin la} kālaḥ pūrvāparakṣaṇalavanimeṣakāṣṭhākalāmuhūrtāhorātrārdha(māsa)māsādipratyayaprasavahetuḥ ta.pa.272kha/260; {mig 'dzums bco brgyad de yi gnas/} /{de ni sum cu cha shas so/} /{de yi sum cu skad cig go/} /{de ni bcu gnyis yud tsam yin//} aṣṭādaśa nimeṣāstu kāṣṭhā triṃśattu tāḥ kalā \n\n tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām \n a.ko.137ka/1.4.11; kṣaṇāḥ dvādaśa syuścet muhūrtaḥ a.vi.1.4.11. yud tsam gyis|kṣaṇāt — {skad cig gcig gis mdza' 'gyur la/} /{yud tsam gyis ni dgrar yang 'gyur//} kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt \n bo.a.23kha/8.10. yud tsam zhig|muhūrtam — {rgyal bas bshad pa thos nas ni/} /{yud tsam zhig ni yid 'byung 'gyur//} muhūrtaṃ bhavati saṃvegaḥ śrutvā'tha jinabhāṣitam \n śi.sa.51kha/49. yud tsam yud tsam|muhūrtamuhūrtam— {de la byang chub sems dpa' ni cung zad cung zad dang yud tsam yud tsam du tha na ba 'jo ba tsam gyi bar du yang sems can srog chags 'byung po thams cad la byams pa'i sems sgom par byed} tatra yadbodhisattvaḥ stokastokaṃ muhūrtamuhūrtamantato godohamātramapi sarvasattvaprāṇibhūteṣu maitracittaṃ bhāvayati bo.bhū.126ka/162. yun|kālaḥ — {gang la la} … {dngos po yun du gnas pa dang} … {'dod de} ye kecit…dravyaṃ ca kālāvasthitaṃ…icchanti la.a.70kha/19; dra.— {tshe ni 'di tsam zhig thub/} {yun ni ji srid cig gnas/} {tshe'i mtha' ni 'di tsam zhig go//} evaṃdīrghāyuḥ, evaṃcirasthitikaḥ, evamāyuḥparyantaḥ abhi.bhā.86ka/1202. yun 'gyangs|gatiḥ, saṃkhyāviśeṣaḥ — {mtha' rtul mtha' rtul na yun 'gyangs so//} {yun 'gyangs yun 'gyangs na bun lob bo//} saṃkhyā saṃkhyānāṃ gatiḥ, gatiḥ gatīnāmupagam ga.vyū.3kha/103. yun thung|vi. alpam — {da ltar gyi mi rnams ni 'tsho ba'i yun thung ste/} {gang yun ring du 'tsho ba des kyang lo brgya thub par zad do//} etarhyalpaṃ jīvitaṃ manuṣyāṇāṃ yaściraṃ jīvati sa varṣaśatam bo.bhū.134ka/173. yun du gnas pa|vi. kālāvasthitaḥ — {gang la la} … {dngos po yun du gnas pa dang} … {'dod de} ye kecit…dravyaṃ ca kālāvasthitaṃ…icchanti la.a.70kha/19. yun ni ji srid cig gnas|vi. evaṃcirasthitikaḥ — {'di la ni 'di ltar tshe dang ldan pa de'i ming ni 'di zhes bya} … {yun ni ji srid cig gnas/} {tshe'i mtha' ni 'di tsam zhig go zhes bya ba 'di ni tha snyad yin no//} atrāyaṃ vyavahāraḥ —ityapi sa āyuṣmānevaṃnāmā…evaṃcirasthitika evamāyuḥparyanta iti abhi.bhā.86ka/1202. yun ring na|cirāt — {gcig pu brtan nyams 'gro ba des/} /{skye bo med par yun ring na/} /{grong khyer rtse dga' can zhes pa/} /{dga' ba mchog ni thob par gyur//} ekākī hāritadhṛtiḥ sa vrajan vijane cirāt \n ramyaṃ ramaṇakaṃ nāma nagaraṃ divyamāptavān \n\n a.ka.244kha/92.24. yun ring nas|cireṇa — {ngo bo gcig nyid 'khrul pa yi/} /{shes pa rnams kyis nges byas phyir/} /{dmigs bkar ba lang nyid brjod nyid/} /{yun ring nas ni rtogs par 'gyur//} niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyatām \n ekarūpatayā bhrāntairja (?rjñā)nairadhyavasāyataḥ \n\n ta.sa.90ka/817; ta.sa.78ka/726; dra. {yun ring po nas/} yun ring goms pa|vi. cirābhyastaḥ — {ma mthong byams pa yang dag sbyar/} /{nang zhugs phyi rol phyogs tshe na'ang /} /{yun ring goms pa nges par ni/} /{phyogs su lhung ba mi zlogs so//} adṛṣṭasnehasaṃśliṣṭaḥ praviṣṭo'ntaḥ parāṅmukhaḥ \n na nāma sucirābhyastaḥ pakṣapāto nivartate \n\n a.ka.226ka/25.21. yun ring gyur|kri. ciramabhavat — {dus kyis lus ni btang byas nas/} /{blo bzang zhes pa lha yi bur/} /{mtho ris su ni yun ring gyur//} kālena tyaktavigrahaḥ \n so'bhavat sumatirnāma devaputraściraṃ divi \n\n a.ka.82ka/62.100. yun ring rgyu ba|cirasañcāraḥ — {yun ring rgyu bas bsags pa yi/} /{pha rol med pa'i kun nyon mongs/} /{bar med de yis chos sred khyod/} /{mi ngal lam ci cung zhig smros//} vada dharmaruce kacciccirasañcārasañcitaiḥ \n tairapāraparikleśairna śrānto'si nirantaraiḥ \n\n a.ka.226ka/89.57. yun ring bcings pa|vi. cirabaddhaḥ — {yun ring bcings pa nges par grol/} /{gsar du 'ongs pa dam du chings//} cirabaddhāḥ pramuñcyantāṃ nibadhyantāṃ navāgatāḥ a.ka.246kha /92.47. yun ring du gnas|= {yun ring du gnas pa/} yun ring du gnas pa|• kri. ciraṃ bhramati — {mun nag 'thibs po du ba dku ba yi/} /{dmyal ba'i nang na kha cig yun ring gnas//} ghanāndhakāre paṭudhūmadurdine bhramanti kecinnarakodare ciram \n jā.mā.176ka/203; \n\n• vi. cirasthitikaḥ — {chos kyi tshul la yun ring du gnas pa'i 'du shes bskyed la} dharmanetryāṃ cirasthitikasaṃjñāmutpādyaḥ śi.sa.191ka/190; \n\n• saṃ. cirasthitikatā — {'bras bu bla na med pa yang dag par rdzogs pa'i byang chub dang rdo rje'i snying po'i sku dang dam pa'i chos yun ring du gnas pa mngon par 'grub bo//} anuttarā samyaksaṃbodhirvajrasāraśarīratā saddharmacirasthitikatā ca phalamabhinirvartate bo.bhū.122kha /157. yun ring du gnas pa nyid|cirasthitikatā — {de la byang chub sems dpa'i tshe phun sum tshogs pa ni tshe ring zhing yun ring du gnas pa nyid do//} dīrghāyuṣkaṃ cirasthitikatā bodhisattvasyāyuḥ sampat bo.bhū.16ka/19. yun ring du gnas par 'gyur|kri. 1. ciraṃ pracariṣyati — {'dzam bu'i gling du yun ring du gnas par 'gyur} ciraṃ jambudvīpe pracariṣyati su.pra.31ka/60 2. cirasthitiko bhavati — {dam pa'i chos kyang yun ring du gnas par 'gyur} saddharmaśca cirasthitiko bhavati ma.vyu.6354 (90kha). yun ring du gnas par mdzad pa|dīrghakālāvasthānam — {byin gyis rlob pa ni yun ring du gnas par mdzad pa'o//} dīrghakālāvasthānam adhiṣṭhānam abhi.sphu.274ka/1097. yun ring du mi gnas pa|vi. acirasthāyī — {khams gsum po gang yin pa de dag ni skye ba dang 'jig pa dang ldan pa mi gnas pa yun ring du mi gnas pa ste} ya ete trayo dhātavasta utpādabhaṅgayuktā anavasthitā acirasthāyinaḥ ra.vyā.98ka/44; {tha mal ni 'gro bzhin par 'jig pa ste/} {yun ring du mi gnas zhes pa'i don to//} itvaro gatvaro naśvaro'cirasthāyītyarthaḥ bo.pa.67ka/34. yun ring du 'tsho bar 'gyur|kri. cirajīvī bhaviṣyati — {de ltar byas na de yun ring du 'tsho bar 'gyur ro//} evamasau cirajīvī bhaviṣyati a.śa.98kha/88. yun ring du lon pa|• vi. ciranaṣṭaḥ — {de ltar de bzhin yun ring du/} /{lon yang 'bras bu cis mi skye//} tathā ca ciranaṣṭe'pi tasminkāryodayo na kim \n pra.a.166ka/180; \n\n• avya. ciram — {gal te de lta na tshogs pa'i shes pa kho na don rtogs pa'i rgyur 'gyur gyi/} {yi ge rnams ni ma yin te/} {de dag ni 'gags nas yun ring du lon pa'i phyir ro//} yadyevam, samuccayajñānamevārthapratītihetuḥ syāt, na te varṇāḥ; teṣāṃ ciraniruddhatvāt ta.pa.206ka/880; dīrghakālam — {chu klung zlog byed kyi nang du nya bo che ro hi ta zhes bya ba skyes pa de ni/} {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ vālukāyāṃ mahān rohitamatsyaḥ prādurbhūtaḥ a.śa.88kha/79. yun ring du bsams|= {yun ring bsams pa/} yun ring du bsrungs pa|vi. cirarakṣitaḥ — {'jam dpal ji ltar rgyal po de'i gtsug gi nor bu gtsug na 'dug pa de yun ring du bsrungs pa} yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī sa.pu.109ka/174. yun ring 'das pa|vi. cirātītaḥ — {gang phyir zhig pa rtogs pa min/} /{yun ring 'das pa'i dngos po bzhin//} na hi naṣṭāḥ pratīyante cirātītapadārthavat \n\n ta.sa.19kha/211. yun ring na rnyed pa|vi. cirāvāptaḥ — {lha gcig yun ring na rnyed pa'i/} /{bdag gi bza' ba bya de thong //} deva muñca cirāvāptaṃ bhakṣyaṃ mama vihaṅgamam \n a.ka.38ka/55.14. yun ring nas phyir log pa|vi. cirapratyāgataḥ — {de nas sa bdag yun ring nas/} /{phyir log rgyal ba'i dga' ston can/} /{'byor ba rmad du byung ba'i tshogs/} /{rab tu mang ba rgyas par gyur//} cirapratyāgatasyātha bhūpatervijayotsavaḥ \n babhūvādbhutasambhāraprabhūtavibhavodbhavaḥ \n\n a.ka.220ka/88.62. yun ring nas 'ongs pa|vi. cirāyātaḥ — {sdig can yun ring nas 'ongs pa/} /{bdag mthong rgyal po'i bu mo de//} rājaputrī cirāyātaṃ nṛśaṃsamavalokya mām \n a.ka.104ka/10.48. yun ring gnas|= {yun ring du gnas pa/} yun ring po|• vi. dīrghakālikaḥ — g.{yang sa tha mal chung ngu la'ang /} /{bag yod gnas par bya dgos na/} /{dpag tshad stong du lhung ba yi/} /{yun ring g}.{yang sar smos ci dgos//} atyapramattastiṣṭhāmi prapāteṣvitareṣvapi \n kimu yojanasāhasre prapāte dīrghakālike \n\n bo.a.6ka/2.58; {yun ring zhes pa ni gang du bar gyi bskal pa la sogs pas tshe gtugs pa'o//} dīrghakālika iti yatrā– ntarakalpādibhirāyuṣaḥ kṣayaḥ bo.pa.68ka/35; dīrghaḥ — {de ltar yun ring rgyun chags dgrar gyur pa/} /{gnod pa'i tshogs rab 'phel ba'i rgyu gcig pu//} iti santatadīrghavairiṣu vyasanaughaprasavaikahetuṣu \n bo.a.9ka/4.34; {shi nas ngan song sdug bsngal ni/} /{yun ring mi bzad rnams su lhung //} mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca \n bo.a.37ka/9.157; āyataḥ — {da ltar rmongs par 'gyur ba'i dngos po la gti mug shas chen po dang gti mug yun ring po skye bar 'gyur ba ste} etarhi mohanīye vastuni tīvramohaśca bhavatyāyatamohaśca śrā.bhū.68ka/171; ma.vyu.6916 (98kha); viprakṛṣṭaḥ — {blon po} … {yun ring por yang} (? {yul} ) {dran pa'i mthu dang ldan pa} viprakṛṣṭagocarasmṛtiprabhāvaḥ…senāpatiḥ jā.mā.115kha/135; \n\n• avya. = {yun ring por/} {yun ring du} ciram — {de nas de yis ston pa yi/} /{'od srungs bka' yis chu yi snod/} /{mi zad pa nyid bzhin gyur pa/} /{dge 'dun dag la yun ring brims//} śāsanātkāśyapasyātha sa śāsturjalabhājanam \n akṣayatvamivāyātaṃ saṅghe ciramacārayat \n\n a.ka.260ka/94.12; {yun ring dpyad nas rab smras pa//} vicārya ciramūcire a.ka.205ka/85.9; {bshad pa rnams ni yun ring srung //} ciraṃ rakṣanti bhāṣitam \n sa.pu.48kha/85; suciram — {gang gi spyod pa bkra ba rnam dpyad yun ring} citraṃ yaccaritaṃ vicārya suciram a.ka.255ka/30.1; {de la rnam dpyad yun ring de/} /{ri mo bkod pa bzhin du gyur//} sa taṃ vicārya suciraṃ citranyasta ivābhavat \n\n a.ka.64kha/6.135; cireṇa — {de dag tshad ni med phyir dang /} /{tshegs chen yun ring rtogs pa'i phyir//} tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ abhi.a.7ka/4.9; cirāt — {'di ni ma rungs byas pa la/} /{yun ring bdag ni dga' bas lta//} paśyāmo muditāstāvat cirādenaṃ khalīkṛtam \n bo.a.29ka/8. 150; sucirāt — {gang la yon tan mtshungs pa 'grogs pa dag ni mthong bas na/} /{skye bo shin tu yun ring byed po bsngags pa byed par 'gyur//} yasmin samānaguṇasaṅgamadarśanena dhātuḥ kariṣyati janaḥ sucirāt praśaṃsām \n\n a.ka.300kha/108.80; cirakālam— {'dod chags kyi kun nas dkris pa de yang yun ring du sems kyi rgyud la gnas par byed} tacca punā rāgaparyavasthānaṃ santatyā cirakālamavasthāpayati śrā.bhū.71ka/185; {thub pa 'di ni yun ring po nas brtul zhugs dang sdom pa dang dka' thub bsgoms pa'i bdag nyid can lags te} cirakālasambhṛtavrataniyamatapobhāvitātmā munirayam jā.mā.168ka/194; cirarātram — {yun ring nas ni mgon med} … /{'gro ba 'khrugs pa la ni rab gzigs nas//} prasamīkṣya jagat samākulaṃ… cirarātramanātham vi.va.126ka/1.15; dīrghakālam — {yun ring po nas dus shes pa dang tshod shes pa dang ran pa shes par gyur pa} dīrghakālaṃ ca kālajño velājñaḥ samayajño'bhūt la.vi.82kha/111; {spro ba chen po ni cho ga'i brtson 'grus kyis te/} {zab mo dang yun ring por dka' ba spyad pa sgrub pa la spro ba'i phyir ro//} mahotsāhā sannāhavīryeṇa gambhīraduṣkaradīrghakālapratipattyutsahanāt sū.vyā.139ka/15; dīrgharātram — {las de dang log par longs spyod pa des de dag la yun ring por gnod pa dang phan pa ma yin par gyur na mi rung ngo //} mā haiva tatkarma \n sa ca mithyāparibhogasteṣāṃ bhaviṣyati dīrgharātramanarthāyāhitāya bo.bhū.90ka/114; dīrghasamayam — {dus ji srid du zhe na/} {yun ring por te} kiyantaṃ kālamiti dīrghasamayam sū.vyā.132kha/5; analpakālam — {de yang 'di ltar byang chub sems dpa' yun ring po nas bsod nams spyod pa la rab tu goms shing} bodhisattvaḥ kilānalpakālasvabhyastapuṇyakarmā jā.mā.66ka/77; ativatsaram — {de nyid skye ba gzhan la ni/} /{phyug pas rgyags shing rmongs gyur nas/} /{mchod la smod cing sgrin gyur pa/} /{de yis yun ring 'bangs mor gyur//} saiva janmani cānyasminnaiśvaryamadamohitā \n pūjā– dhikṣepadakṣā'bhūddāsī tenātivatsaram \n\n a.ka.78kha/7.84; \n\n• pā. dīrghakālikaḥ, samyaktvaparigrahabhedaḥ — {yang dag par yongs su 'dzin pa rnam pa drug} … {yun ring po dang} ṣaḍvidhaḥ samyaktvaparigrahaḥ…dīrghakālikaḥ bo.bhū.187ka/249; dra.— {yang dag par yongs su 'dzin pa rnam pa drug/} yun ring po nas|ciram — {yun ring po nas skom pas gdungs} ciratṛṣārtaḥ ma.vyu.7080 (101ka); cirāt — {'jig rten 'di dag yun ring nas/} /{'di yis de ltar bslus par gyur//} cirātprabhṛti loko'yamevametena vañcayate \n jā.mā.168ka/194; cireṇa — {gang 'gro ba dang ldan pa de ni nye bar myur du phyin cing bskal bar yun ring po nas phyin te} yo hi gatimān sa sannikṛṣṭamāśu prāpnoti, viprakṛṣṭaṃ cireṇa ta.pa.184ka/830; dīrgharātram — {yun ring po nas sems dben pa la gzhol ba yin zhes bya ba nas mya ngan las 'das pa la bab pa yin zhes bya ba'i bar du} dīrgharātraṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāram abhi.bhā.34kha/1002; {bdud sdig can ni yun ring po nas bcom ldan 'das la glags lta ba dang glags tshol ba dang sems can rnams la gnod pa'i bsam pa dang rjes su 'brel ba yin no//} samanubaddho dīrgharātraṃ māraḥ pāpīyān bhagavato'vatāraprekṣī avatāragaveṣī, sattvānāṃ ca viheṭhanābhiprāyaḥ a.sā.70kha/39; cirakālam — {bdag gis yun ring po nas smon smon pa'i bu'i ngo mthong bar 'ong ngo //} apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam a.śa.9ka/8. yun ring po zhig nas|kālakramāt — {de yun ring zhig nas pha ma gnyis dus byas pa'i mya ngan gyis gdungs pa las} sa kālakramānmātāpitroḥ kālakriyayā saṃvignahṛdayaḥ jā.mā.99ka/114. yun ring por|dīrgharātram— {yun ring por 'dod pa bsten pa na} dīrgharātraṃ kāmān pratisevamānānām śi.sa.49ka/46; {de yang blo gros chen po skyes bu blun po rang gi las kyi nyes pa'i sgrib pa la gnas pa de dag la yun ring por don med pa dang gnod pa dang mi bde ba sgrub par 'gyur ro//} tadanyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātramanarthāyāhitāya(āsukhāya) saṃvartakaṃ bhaviṣyati la.a.156kha/103; dīrghakālam — {bstan pa nub par byed pa dam pa'i chos ltar bcos pa rnams yongs su shes pa dang bstan pa dang bsal bas chos kyi tshul yun ring por yongs su sdud cing yang dag par 'dzin pa} dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā bo.bhū.31kha/38; {don mthun pas yun ring por sgrub pa'i phyir sgrub pa de rnam par sbyong bar byed de} samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād sū.vyā.210ka/113; suciram— {de dag de ltar yun ring por sems can dmyal ba chen po nas sems can dmyal ba chen por 'pho ba na mes 'jig pa'i bskal pa 'byung bar 'gyur ro//} teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati a.sā.160kha/90; dra.— {'ching ba mi bzad yun yang ring por bcings//} baddhaśca gāḍhāyatabandhanena sū.a.193kha/93. yun ring po nas skom pas gdungs pa|vi. ciratṛṣārtaḥ ma.vyu.7080 (101ka). yun ring po nas goms pa|pā. dīrghakālābhyāsaḥ, hetusampadbhedaḥ — {rgyu phun sum tshogs pa ni rnam pa bzhi ste/} {bsod nams dang ye shes kyi tshogs thams cad la goms pa dang yun ring po nas goms pa dang bar chad med par goms pa dang gus par byas te goms pa'o//} caturdhā hetusampat—sarvapuṇyajñānasambhārābhyāsaḥ, dīrghakālābhyāsaḥ, nirantarābhyāsaḥ, satkṛtyābhyāsaśca abhi.bhā.58ka/1096. yun ring po nas mngon par 'dod pa|vi. cirakālābhilaṣitaḥ — {kho bo yun ring po nas mngon par 'dod pa'i bu'i ngo mthong ba dang} apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam vi.va.207ka/1.81. yun ring po nas rjes su zhugs pa|vi. dūrānugataḥ — {bla na med pa yang dag par rdzogs pa'i byang chub tu spyod pa spyad spyad pa/} {yun ring po nas rjes su zhugs pa/} {brtson 'grus mdzad mdzad pa ste} cīrṇacaritāvino'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryāḥ sa.pu.12kha/21. yun ring po nas 'dris|= {yun ring po nas 'dris pa/} yun ring po nas 'dris pa|dīrghakālaparicayaḥ — {dge ba'i rtsa ba 'phel ba ni yun ring po nas 'dris par bya ba'i phyir sems can yongs su smin par byed pa yang dag par 'grub pa'o//} kuśalamūlanirūḍhirdīrghakālaparicayāt sattvaparipākasamudāgamaḥ ma.bhā.26kha/189. yun ring po nas spyad pa|vi. ciracaritam — {dge ba'i rtsa ba yun ring po nas spyad pa} ciracaritakuśalamūlāḥ sa.pu.27ka/48. yun ring po nas bsags pa|vi. subahukālasaṃvarddhitaḥ — {yun ring po nas bsags pa'i skyon rnams sman tri brid thun gcig gis 'byin pa lta bu} subahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣaniṣkarṣaṇavat abhi.bhā.20ka/938. yun ring po ma yin pa|• avya. aciram — {de'i phyir yun ring po ma yin pa na rig pa 'dzin pa'i 'khor los sgyur pas lag pa 'dzin par 'gyur ro//} tad vidyādharacakravartī acireṇa te pāṇigrahaṇaṃ nirvartayiṣyati nā.nā.228ka/31; \n\n• pā. adīrghakālikaḥ, samyaktvaparigrahabhedaḥ — {yang dag par yongs su 'dzin pa rnam pa drug} … {sems can thams cad cig car yongs su 'dzin pa dang} … {yun ring po ma yin pa dang} ṣaḍvidhaḥ samyaktvaparigrahaḥ…sakṛtsarvasattvaparigrahaḥ…adīrghakālikaḥ bo.bhū.187ka/249; dra. {yang dag par yongs su 'dzin pa rnam pa drug/} yun ring po'i don|āyatiḥ — {de ltar 'phral gyi don ched cher blta'am/} {'on te yun ring po'i don ched cher blta} tadātvaṃ paśyāmyutāyatim \n jā.mā.153kha/177. yun ring po'i nad pa|vi. dīrgharogī — {nad pa chen po ni yun ring po'i nad pa ste/} {'dod chags la sogs pa'i nad chen pos bzung ba rnams so//} mahāturān dīrgharogiṇo rāgādimahāvyādhigrastān bo.pa.141ka/122. yun ring por phan|vi. dīrghakālabhāk — {sgra yang brjod par bya ba gang /} /{de brtan yun ni ring por phan/} śabdo vā vācako yāvān sthiro'sau dīrghakālabhāk \n\n ta.sa.77kha/724. yun ring ba|• avya. ciram — {'on te yun ring ba dang myur ba la sogs pa'i rang bzhin yongs su gcod pa'i rgyu thog ma dang tha ma med pa'i dus 'dod pa yin no zhe na} atha cirakṣiprādirūpaparicchedaheturanādinidhanaḥ kāla iṣyate pra.a.132ka/477; dūram — {yun ring ba dang thag nye ba dang} dūre, antike śrā.bhū.8kha/19; \n\n• saṃ. āyatatvam — {pha rol tu phyin pa rnams la rgya che ba'i 'du shes dang yun ring ba'i 'du shes dang} pāramitāsūdārasaṃjñā, āyatatvasaṃjñā sū.vyā.178kha/72; \n\n• vi. dīrghakālikaḥ — {de la sdug bsngal chen po ni yun ring ba dang bzod brlag pa dang sna tshogs pa dang rgyun mi 'chad pa'o//} tatra mahāduḥkhaṃ yaddīrghakālikaṃ pragāḍhaṃ citraṃ nirantaraṃ ca bo.bhū.130kha/168. yun ring ba nyid|āyatatvam — {pha rol tu phyin pa rnams rgya che ba dang yun ring ba nyid yin na 'bras bu sangs rgyas nyid mngon par 'grub pa dang} audarya āyatatve ca sati pāramitānāṃ buddhatvaphalābhinirvartanāt sū.vyā.178kha/72. yun ring ba dam pa|pā. āyatatvaparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — {rnam pa bcu gnyis po 'di dag ni dam pa ste/} {'di ltar/} {rgya che ba dam pa dang} … {yun ring ba dam pa dang} … {'grub pa dam pa'o//} ityeṣā dvādaśavidhā paramā matā yaduta — audāryaparamatā…āyatatvaparamatā…niṣpattiparamatā ca ma.bhā.20ka/151. yun ring ma|vi. = {rnying pa} cirantanaḥ — {rnying pa sngon skyes dang po pa/} /{rnying ma dang ni yun ring ma//} purāṇe pratanapratnapurātanaciraṃtanāḥ \n a.ko.211kha/3.1.77; ciraṃ bhavatīti cirantanaḥ a.vi.3.1.77. yun ring ma mthong ba|vi. adīrghadarśī — {bdag gi sems ni lta ngan lhung gyur cing /} /{yun ring ma mthong ngan pa'i lam du song //} mayā hyasaddarśananaṣṭacetasā kuvartmanā yātamadīrghadarśinā jā.mā.177kha/207. yun ring mi sdod pa|vi. acirasthitiḥ — {rab mang nor ldan gtong phod can/} /{brel bas yun ring mi sdod pa/} /{'dod bsgribs 'dod ldan bzod pa can/} /{skal ba bzang mo+o ga la thob//} prabhūtadraviṇatyāgī vyagratvādacirasthitiḥ \n channakāmaḥ kṣamī kāmī subhage labhyate kutaḥ \n\n a.ka.8kha/50.81. yun ring mo|avya. ciram — {gal te yang yun ring mo dang shin tu yun ring mor sbyangs shing dul bar gyur nas shes rab kyi pha rol tu phyin pa 'di la brten te} sa cetpunaściraṃ suciraṃ sandhāvya saṃsṛtya enāmeva prajñāpāramitāmāgamya a.sā.343ka/193; subahukālam — {dper na/} {sman tri brid srang la bcal ba'i zho gcig gis rlung las gyur pa dang mkhris pa las gyur ba la sogs pa yun ring mo nas bsags pa'i skyon rnams sel ba} yathā trivṛtkarṣeṇa dharaṇena subahukāle saṃvardhitānāṃ vātapittādīnāṃ doṣāṇāṃ niṣkarṣaṇam abhi.sphu.183kha/938. yun ring mo zhig nas|cireṇa — {de tshig tu smras pa/kye} {ma bdag gi lag gu gnyis shin tu yun ring mo zhig nas gdod rnyed do//} saḥ…vācaṃ bhāṣate—aho bata me hastakau sucireṇa labdhau a.śa.261ka/239. yun ring mo zhig lon pa'i 'og tu|dīrghakālaprakarṣeṇa — {re zhig na yun ring mo zhig lon pa'i 'og tu mya ngan med kyis ljongs su dbyar gnas par dam bcas so//} yāvaddīrghakālaprakarṣeṇāśoko janapade varṣoṣitaḥ a.śa.115kha/105. yun ring mo zhig tu ma mthong ba|vi. ciradṛṣṭaḥ — {bdag gis bcom ldan 'das yun ring mo zhig tu ma mthong ste/} {bdag ni bcom ldan 'das mthong bar 'tshal bas skom lags so//} ciradṛṣṭo'smābhirbhagavān \n paritṛṣitāḥ smo bhagavato darśanāya a.śa.156ka/145. yun ring 'tsho|vi. jaivātṛkaḥ — {yun ring 'tsho dang tshe ldan no//} jaivātṛkaḥ syādāyuṣmān a.ko.206ka/3.1.6; cirakālaṃ jīvatīti jaivātṛkaḥ \n jīva prāṇadhāraṇe a.vi.3.1.6. yun ring yongs 'dris|= {yun ring yongs 'dris pa/} yun ring yongs 'dris pa|vi. ciraparicitaḥ — {yun ring yongs 'dris 'khor lo bskor bzhin rgyun du 'ong dang 'gro ba yis/} /{rang bzhin gyis zab 'khor ba 'di la bde blag 'gongs par mi nus te//} ciraparicitaiścakrāvartairasaktagatāgatiḥ prakṛtigahanaḥ saṃsāro'yaṃ sukhena na laṅghayate \n a.ka.350ka/46.39. yun ring lon nas dbugs phyin pa|vi. cirāyocchvasitaḥ — {yams nad 'di rnams zad nas ni/} /{yun ring lon nas dbugs phyin ltar//} āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva \n abhi.a.10kha/5.35. yun ring bsam pa|vi. cirābhilaṣitaḥ — {dam pa dag dang phrad pa 'di/} /{yun ring bsam pa grub par gyur//} cirābhilaṣitaḥ prāpto yadayaṃ satsamāgamaḥ \n\n jā.mā.125kha/144. yun ring bsams|= {yun ring bsams pa/} {yun ring bsams nas} sañcintya ciram — {rjes su gdung bas 'khrugs pa yis/} /{yun ring bsams nas rab smras pa//} uvāca sañcintya ciraṃ paścāttāpasamākulaḥ \n\n a.ka.284kha/36.55; sañcintya suciram — {de ltar yun ring bsams nas ni//} iti sañcintya suciram a.ka.49kha/5.31. yun ring bsams pa|• kri. ciramacintayat — {de mthong 'phral la chags bral zhing /} /{brtse ba sdug bsngal smod pas 'khrugs/} /{'khor ba snying po med pa ni/} /{yongs su gtang bar yun ring bsams//} taṃ dṛṣṭvā sahasodvegadayāduḥkhaghṛṇākulaḥ \n ciraṃ niḥsārasaṃsāraparihāramacintayat \n\n a.ka.215ka/24.83; {rdo ba'i gzhi la bsdad nas ni/} … /{yun ring dag tu de de bsams//} acintayacciraṃ tattadupaviśya śilātale \n a.ka.103ka/10.39; ciraṃ samacintayat — {gnyid gyis dbul ba de yis ni/} /{rang gi khyim du yun ring bsams//} nidrādaridraḥ svagṛhe sa ciraṃ samacintayat \n\n a.ka.289ka/107.10; \n\n• saṃ. ciracintā — {de nyid kho na'i nyi ma la/} /{yun ring bsams pas don gnyer ba/} /{nu ma'i khur gyis gzir ba de'i/} /{bag mar slong pa'i skyes pa 'ongs//} tasminneva dine tasyāściracintābhirarthitaḥ \n varaḥ stanabharārtāyā varaṇārthī samāyayau \n\n a.ka.323kha/40.193. yun rings|avya. suciram— {bdag 'dras bshad la ji ltar dbang zhes 'di la yun rings rgyu sems na} mādṛg vyā– khyātumīśāṃ kathamiti suciraṃ cintyatāmatra hetuḥ \n\n pra.a.282ka/648; cirāt — {yun rings rdul la rtse ba yi/} /{bdag gi grogs po 'dir 'ongs gyur//} mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt \n ma.mū.301kha/469; = {yun ring /} yun rings drang srong dka' thub|ṛṣirdīrghatapāḥ — {ji ltar ci yi shA kya'i rigs/} /{bu ram shing skyes ji ltar byung /} /{yun rings drang srong dka' thub gang //} śākyavaṃśa kathaṃ kena kathamikṣvākusambhavaḥ \n ṛṣirdīrghatapāḥ kena la.a.65kha/13. yun shin tu ring ba|vi. ciram — {sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa la ni bye brag yod de/} {dus ji lta ba bzhin du yun shin tu ring ba dang thung ngur 'tsho ba'i phyir dang} āyurjātigotrapramāṇakṛtastu bhedo bhavati \n cirālpajīvanāt… yathākālam abhi.bhā.57kha/1096. yum|=( {ma} ityasya āda.) 1. mātā — {gzhon nu gzi brjid kyi bdag po'i yum} tejo'dhipateḥ kumārasya mātā ga.vyū. 248ka/330; {'di ni tshe rabs lnga brgyar yang /} /{rtag tu nga yi yum gyur pas//} pañca janmaśatānyeṣā me mātā'bhūnnirantaram \n vi.va.132ka/1.20; {yum gyi lhums su gshegs pa} mātuḥ kukṣipraveśaḥ bo.bhū.40kha/52; {sku skrun pa'i yum dang} … {lha gzhan dag la yang chos ston to//} māturjanitryā dharmaṃ deśayati, anyeṣāṃ ca devānām a.śa.231ka/213; {shes rab yum} prajñāmātā vi.pra.162kha/3.127; {sna tshogs yum} viśvamātā vi.pra.40ka/4.24; jananī — {rgyal bas po lo ma bzhin dang /} /{gzhon nus ri yi sras mo bzhin/} /{mchod par 'os par skyes pa yi/} /{gzhon nu de yis yum yang mdzes//} paulomīva jayantena jananī pūjyajanmanā \n babhau tena kumāreṇa kumāreṇeva pārvatī \n\n a.ka.22ka/3.31; {de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro//} {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {pad mo dam pa dang} teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi \n yathā ca maitreyasya bodhisattvasya, tathā… padmottarasya ga.vyū.267kha/347; ambā— {yab yum 'di ni bdag gi snying du sdug pa skyabs dang gnyen du gyur pa lags te} amba tāta eṣa me suhṛccharaṇyaṃ bāndhavaḥ vi.va.205kha/1.80; {yab yum gser dang dngul dang} … {stsol cig} amba tāta daddhvaṃ prabhūtaṃ hiraṇyaṃ suvarṇam a.sā.438kha/247; dhātrī — {lha gcig yul gzhan ring po nas/} /{bdag po'i khrims ldan su zhig 'ongs/} /{gang zhig rkang pa bkod pa yis/} /{'byung po'i yum ni dag par byed//} dūradeśāntarāddeva prāptā kā'pi pativratā \n yayeyaṃ caraṇanyāsairbhūtadhātrī pavitritā \n\n a.ka.268kha/32.42; janayitrī— {yum dang 'byung byed skyed byed ma//} janayitrī prasūrmātā jananī a.ko.171kha/2.6.29; janayatyapatyānīti janayitrī \n jananī ca \n janī prādurbhāve a.vi.2.6.29; ajjukā — {yab ni yum dang 'grogs nas rgan po'i dngos pos yid byung ste} tāto'jjukā ca sthavirabhāvajātanirvedau nā.nā.225kha/6 2. = {shes rab kyi pha rol tu phyin pa} mātā, prajñāpāramitā {rigs kyi bu 'di ni shes rab kyi pha rol tu phyin pa byang chub sems dpa' dang sems dpa' chen po rnams kyi yum dang yongs su 'dren pa yin te} eṣā hi sā prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā a.sā.443kha/250; mātṛkā— {srid gsum skyed par mdzad ma stong pa nyid rnam pa thams cad pa nA da'i rang bzhin can ni thig le'i steng du ste yum khams gsum skyed par mdzad ma} tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī bindumūrdhni mātṛkā traidhātukajananī vi.pra.127kha/3.56. yum gyi pad+ma|mātṛpadmam — {rang gi rdo rje'i kha nas yum gyi pad+mar spro bar zhes pa ni} svakuliśavadanādutsṛjenmātṛpadma iti vi.pra.75ka/4.142; {de bzhin du yum gyi pad mar nyi ma'i dbus su rab tu zhugs pa'i zla ba ni ro mnyam par 'gyur ro//} tathā sūryamadhye praviṣṭaṃ candraṃ samarasaṃ mātṛpadme bhavati vi.pra.75kha/4.142. yur|= {yur ba/} yur chen can|nā. mahāpraṇālī — {yul} (? {yur} ) {chen can dang khyim med dang /} /{'dod pa'i mchog dang tsan dan dang /} … /{stobs chen pha rol gnon byed pa/} /{rdzu 'phrul ldan pa de kun kyang //} mahāpraṇālī nakulaḥ kāmaśreṣṭhaśca candanaḥ \n…sarve ta ṛddhimantaśca mahābalaparākramāḥ \n su. pra.43kha/86. yur po che|kulyā — {gru ni skam sa dang yur po che dang chu bdal ba dag gis so//} nāvaḥ sthalakulyāprakīrṇodakaiḥ vi.sū.14kha/16; ma.vyu.4175 (66kha). yur phran|āliḥ ma.vyu.4177 (66kha). yur ba|bhramaḥ, jalanirgamaḥ — {yur ba dang ni rnang ma 'o//} bhramāśca jalanirgamāḥ a.ko.147ka/1.12.7; bhramanti jalānyebhiriti bhramāḥ \n bhramu calane a.vi.1.12.7; praṇālaḥ, o lī — {yur ba can dang chos skyong dang //} praṇālī dharmapālaśca su.pra.43kha/86; nirvāhaḥ — {chu'i yur ba gdod do//} nirvāhasya cāmbhasaḥ karaṇam vi.sū.98ka/118. yur ba can|nā. praṇālī — {yur ba can dang chos skyong dang /} /{spre'u dang de bzhin 'khri byed dang //} praṇālī dharmapālaśca markaṭo bālireva ca \n su.pra.43kha/86. yul|• saṃ. 1. viṣayaḥ \ni. deśaḥ — {ka ling ga yi yul du sngon/} /{mi bdag dgra ni nyams byed pa/} /{grangs med rnam gnon grags pa can/} /{dpal ldan mya ngan med ces gyur//} purā kaliṅgaviṣaye nṛpatiḥ śatrubhaṅgakṛt \n śrīmānabhūdaśokākhyaḥ prakhyātāsaṃkhyavikramaḥ \n\n a.ka.265kha/32. 3; {yul nas can du song ngo //} yavanaviṣayaṃ gataḥ vi.va.285ka/1.102; {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ ga.vyū.26ka/123; deśaḥ — {yul ma ga d+ha dag na yang rgyal po pad ma chen po zhes bya bas rgyal srid} … {byed du bcug go//} magadhadeśe mahāpadma iti nāma rājā rājyaṃ karoti sma vi.va.2ka/2.74; {lha yul kha cig na ni mang po tshogs pa dbang bgyid do//} {yul kha cig na ni rgyal po dbang bgyid do//} deva keciddeśā gaṇādhīnāḥ kecidrājādhīnāḥ a.śa.240ka/220; {gang gi tshe dge 'dun gyi nang ngam grong ngam yul lam ljongs su bsod snyoms kyi phyir gnas par 'dod pa} yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati a.śa.253ka/232; rāṣṭram— {shi bi pa rnams} … {'khrugs par gyur nas} … /{rgyal po khyod ni yul nas 'byin//} rāṣṭrātpravrājayanti tvāṃ kupitāḥ śibayo nṛpa \n\n jā.mā.50ka/58; {pha rol gyi yul thams cad la} … {dus ma yin pa'i char dbab par bgyi'o//} sarvapararāṣṭrāṇi ca vikālavṛṣṭimutsṛjāmaḥ sa.du.128ka/206; janapadaḥ — {lho phyogs kyi rgyud 'di nyid na yul mig gsum pa zhes bya ba yod de} ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ ga.vyū.392ka/98; {bud med dang skyes pa dang} … {ri dang 'bab chu dang rdzing rnam pa sna tshogs kyis mdzes par byas pa'i yul} strīpuruṣa…vividhagirinadītaḍāgopaśobhitaṃ janapadam la.a.91ka/38; {grong dang grong khyer dang ljongs dang yul thams cad sbyin par yang 'o dod kyis bsgo'o//} grāmanagaranigamajanapadapradānāni codghoṣayāmāsa ga.vyū.169ka/252; maṇḍalam — {lag na rdo rje de ni kha che'i yul yin te} (eṣa vajrapāṇe kāśmīrama) ṇḍalam vi.va.120ka/1.8; vijitam — {rgyal po de'i yul du ri 'or ba zhig sdo bar gyur nas} tasya rājño vijite anyatamaḥ kārvaṭiko viruddhaḥ vi.va.210ka/1.84; {de nas rgyal pos gnod sbyin dam gyi 'og tu bcug nas yul thams cad du dril bsgrags te} tato rājñā guhyakaṃ pratijñāyāṃ pratiṣṭhāpya sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam a.śa.108kha/98; pattanam — {bdag cag yul ni gnyis ka las/} /{rab tu ring du dong bar gyur/} /{rgya mtsho 'di ni spu gri phreng /} /{de bas bzlog la 'bad par gyis//} sudūramapakṛṣṭāḥ smaḥ pattanadvitayādapi \n khuramālī samudro'yaṃ tadyatadhvaṃ nivartitum \n\n jā.mā.82ka/94; jā.mā.79kha/92 \nii. cakṣurādigrāhyaḥ — {de ni sngar rig pa'i dngos po don yul du gang la yod pa de ni don can} sa pūrvasaṃvidito bhāvo'rtho viṣayo'syeti tadartham ta.pa.241kha/198; {yul rnams ni rmi lam lta bu ste/} {tshim par mi nus pa ngoms par mi nus pa'o//} svapnopamā viṣayā atarṣakā atṛptikarāḥ śi.sa.142ka/136; {zang zing ni} … {myang ba dang phyi rol gyi yul la mngon par chags pa dang} āmiṣam…svādo bāhyaviṣayābhiniveśaḥ la.a.127ka/73; {'du shes ni yul la mtshan mar 'dzin pa'o//} saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41; gocaraḥ — {de ni mig gi shes pa'i yul//} tadakṣajñānagocaram \n ta.sa.72kha/675; rūpam — {mngon sum ni gzung ba'i yul la phyin ci ma log pa yin no//} pratyakṣaṃ tu grāhye rūpe na viparyastam nyā.ṭī.41ka/47; ajiram — {a dzi raM ni yul dang dbus} (? {lus} ) // ajiraṃ viṣaye kāye a.ko.231ka/3.3.181; ajanti gacchantīndriyāṇyatreti ajiram \n aja gatikṣepaṇayoḥ a.vi.3.3.181 \niii. = {spyod yul} gocaraḥ — {shA ri'i bu don 'di ni de bzhin gshegs pa'i yul te/} {de bzhin gshegs pa'i spyod yul lo//} tathāgata– viṣayo hi śāriputrāyamarthastathāgatagocaraḥ ra.vi.75ka/2; {'di ltar gzhan yang 'di dpyad pa'i yul du byas nas ut+pa la dri la sogs pa las shin tu tha dad pa yin te} tathedamaparaṃ vicāraviṣayāpannamindīvaraṃ gandhādibhyo'tyantabhinnam vā.ṭī.72kha/28; {mdzes ma de ni ri+i mo yi/} /{yul du ji ltar 'gro bar 'gyur//} kathamālekhyaviṣayaṃ yāti sā priyā a.ka.104kha/10.52; gocaraḥ — {mngal la sogs par rtsod pa'i yul du gyur pa'i dang po'i rnam par shes pa rgyud gcig pa zhes bya ba ma yin te} garbhādau prathamaṃ vijñānaṃ vivādagocarāpannaikasantānikaṃ na bhavati ta.pa.106ka/663; {rnam shes sa bon kyang /} /{lta ba'i yul la rab tu g}.{yo//} vijñānabījaṃ hi spandate dṛṣṭigocare la.a.93ka/40; āyatanam — {rgyal po shin tu bzod dka' 'di/} /{rnam par 'byor la chags shing rmongs/} /{bdag gi snying rje'i yul gyur pas/} /{gnod byed gyur kyang gsad mi 'os//} eṣa duṣprasaho rājā lubdho vibhavamohitaḥ \n na vadhyaḥ sāparādho'pi kāruṇyāyatanaṃ mama \n\n a.ka.28ka/3.103 \niv. bhogasādhanam — {shin tu che ba'i rmongs pas blo bcom re ba'i 'ching ba brtan po yis/} /{yul gyi bde ba'i tshogs la sems byed skyes bu rnams kyi rtse dga' 'joms//} bahulataramohāhatadhiyāṃ sthirairāśābandhairviṣayasukhajālaṃ kalayatām \n…puṃsāṃ kila vilasitaṃ saṅkalayati \n\n a.ka.21ka/52.15; {seng ge dag kyang 'brog na gnas shing yul dang rnam bral 'jigs pa med la gtong ba'i ngang tshul can zhes pa ni mi bskyod pa'o//} siṃhaścaikāntavāsī viṣayavirahito nirbhayastyāgaśīlaḥ, akṣobhyaḥ vi.pra.165kha/3.142; {sbom zhing thung la yan lag brtan ldan shin tu sra ba'i yul dang skra ni sbom pa glang chen ma zhes pa ste spyan ma'o//} sthūlā kharvā dṛḍhāṅgī sukaṭhinaviṣayā hastinī sthūlakeśeti locanā vi.pra.165kha/3.142 \nv. ālambanam — {'di ni khyab pa'i yul bstan pa'i dpe yin no//} ayaṃ vyāptipradarśanaviṣayo dṛṣṭāntaḥ nyā.ṭī.79kha/212; ārambaṇam — {gegs kyang yang dag pa ma yin pa'i dngos po rgyu mtshan gyi yul yid la byed pa sngon du 'gro ba can bag la nyal ba dang kun nas ldang ba dang ldan pas 'dod chags dang zhe sdang dang gti mug skye'o//} vibandhaḥ punarabhūtavastunimittārambaṇamanasikārapūrvikā rāgadveṣamohotpattiranuśayaparyutthānayogāt ra.vyā.81ka/13 2. deśaḥ, sthānam — {shing sha pa mang du yod pa'i yul na} pracuraśiṃśape deśe nyā.ṭī.51ka/106; {don gyi yul du skyes bu gtong bar byed pa'am skyes bu'i yul du don 'gugs par byed pa ni de thob par byed pa ma yin te} na cārthadeśaṃ puruṣamupasarpayadarthaṃ vā puruṣadeśamānayat tatprāpakaṃ bhavati ta.pa.237kha/946; {sgo'i bu ga'i gseb kyi yul na nor bu'i 'od gnas pa la nor bur 'dzin pa'i shes pa ni} kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānam nyā.ṭī.38kha/25; {chu'i yul du gnas pa'i nyi ma'i 'od g}.{yo ba'i chos can gyis} jaladeśasthena bhānavīyena tejasā prasyandanadharmaṇā ta.pa.148ka/748; {rna ba'i yul du 'ongs pa nyid 'dzin pa'i phyir} karṇadeśamāgatasyaiva grahaṇāt ta.pa.185kha/832; dik — {gang la ma 'khrul yid kyis ni/} /{nub dang 'brel 'dod gyur pa la/} /{kun dga' grong sogs kyis mtshan pa'i/} /{yul der de nyid yin par goms//} abhrāntamānasā''saṅgī yatrāstamaya īkṣitaḥ \n svabhyastā saiva dik tatra grāmārāmādilakṣitā \n\n pra.a.165ka/514; {lus can dag ni gdon mi za bar pha rol dang tshu rol gyi yul gyi rnam par dbye ba ldan par 'gyur dgos so//} avaśyaṃ hi pūrvāparadigbhāgena bhāvyaṃ mūrtimatām pra.a.200kha/556; gocaraḥ — {chu dang 'o ma yul thag ring bar gnas pa na de dang 'byar ba nyams su myong ba ni ma yin pa'i phyir} na hi salilaṃ payaso davīyasi gocare vartamānamanubhavati tatsaṃśleṣam ta.pa.183ka/827 3. lokaḥ — {de rnams grags pa lha yul du yang grags//} yaśo yadeṣāṃ suralokamapyagāt jā.mā.26ka/30; {yi dwags yul dang dud 'gro dman par gnas par 'gyur//} nivasati pitṛloke hīnatiryakṣu caiva jā.mā.94ka/108 4. deśabodhakapūrva– padamātram — {yul na lan dar} nālandāyām abhi.sphu.117ka/812; {yul bA rA Na sI'i ras} vārāṇaseyaṃ vastram abhi.sphu.308kha/1180; dra.— {yul lnga len par rgyal po gnyis byung ste} pañcālaviṣaye dvau rājānau babhūvatuḥ vi.va.202kha/1.77; {yul nas can du song ngo //} yavanaviṣayaṃ gataḥ vi.va.285ka/1.102; {lho phyogs kyi rgyud 'di nyid na yul nags tshal na gnas pa zhes bya ba yod de} ayamihaiva dakṣiṇāpathe vanavāsī nāma janapadaḥ ga.vyū.341kha/61 5. = {yul nyid} viṣayatvam — {brda'i dus na yod pa'i mthong ba'i yul gyi dngos po nyid ni da ltar yod pa ma yin no//} na ca saṅketakālabhāvi darśanaviṣayatvaṃ vastunaḥ sampratyasti nyā.ṭī.42ka/53; viṣayatā — {de'i phyir dmigs pa'i mtshan nyid du gyur pa las ma dmigs pa'i phyir/} {ri bong gi rwa bzhin du med pa'i tha snyad kyi yul yin no//} ata upalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇavadasadvyavahāraviṣayatā ta.pa.169kha/57; gocaratvam — {dri med rnam par rtog med dang /} /{rnal 'byor rnams kyi yul yin phyir//} vaimalyādavikalpatvādyogināṃ gocaratvataḥ \n ra.vi.118kha/87; \n\n• pā. 1. viṣayaḥ \ni. rūpādayaḥ — {gzugs sgra de bzhin dri dang ni/} /{ro dang de bzhin reg bya dang /} /{chos kyi khams kyi rang bzhin nyid/} /{'di rnams yul ni drug tu brjod//} rūpaśabdastathā gandho rasasparśastathaiva ca \n dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ \n\n he.ta.18ka/56; {don lnga po mig la sogs pa rnams de dag nyid kyi yul gang dag yin pa gzugs dang sgra dang dri dang ro dang reg bya rnams} pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañcaviṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā.29kha/30; {yul dang dmigs pa dag la bye brag ci yod ce na/} {gang la gang zhig byed pa de ni yul yin la/} /{gang zhig sems dang sems las byung ba rnams kyis 'dzin pa de ni dmigs pa yin no//} kaḥ punarviṣayālambanayorviśeṣaḥ? yasmin yasya kāritraṃ sa tasya viṣayaḥ \n yaccittacaittairgṛhyate tadālambanam abhi.bhā.40ka/80 \nii. ālāpādayaḥ — {bshang lam la sogs pa'i las kyi dbang po lnga dang /} {smra ba la sogs pa'i las kyi dbang po'i yul lnga ste} gudādyāni pañca karmendriyāṇi, ālāpādayaḥ pañca karmendriyaviṣayāḥ vi.pra.253kha/2.65 \niii. vikārabhedaḥ — {dbang po lnga dang yul lnga dang sa la sogs pa rnams kyi ro drug ni rnam par 'gyur ba bcu drug ste} pañcendriyāṇi, pañca viṣayāḥ, pṛthivyādīnāṃ ṣaḍ rasā iti ṣoḍaśa vikārāḥ vi.pra.152kha/1.2 \niv. pramāṇasya viṣayaḥ — {mngon sum rnam pa bzhi po de'i yul de rtogs par bya ba ni rang gi mtshan nyid yin te} tasya caturvidhasya pratyakṣasya viṣayo boddhavyaḥ svalakṣaṇam nyā.ṭī.44ka/70; {tshad ma'i yul ni rnam pa gnyis te/} {gang zhig rnam par bskyed pa ste gzung bar bya ba dang /} {gang zhig zhen par bya ba ste thob par bya ba'o//} dvividho hi viṣayaḥ pramāṇasya—grāhyaśca yadākāramutpadyate, prāpaṇīyaśca yamadhyavasyati nyā.ṭī.44kha/71 2. deśaḥ — {yul dang dus gzhan bdag nyid kyis/} /{phyi rol rnam kun dmigs pa yin//} sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam \n ta.pa.179kha/820; {gzhan du ni yul dang dus dang rang bzhin gyis bskal ba'i don dmigs pa'i rig byar ma gyur pa rnams la rang gi mngon sum log kyang dngos po med par nges pa med pa'i phyir ro//} anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhāvaniścayābhāvāt nyā.bi.232ka/117. \n (dra.— {spyod yul/} {mi yul/} {sa yul/} ). yul drug|ṣaḍ viṣayāḥ 1. {gzugs} rūpam, 2. {sgra} śabdaḥ, 3. {dri} gandhaḥ, 4. {ro} rasaḥ, 5. {reg bya} sparśaḥ, 6. {chos kyi khams} dharmadhātuḥ he.ta.18ka/56. yul rnam pa gnyis|dvividho viṣayaḥ —(ka) 1. {rang gi mtshan nyid} svalakṣaṇam, 2. {spyi'i mtshan nyid} sāmānyalakṣaṇam nyā.ṭī.45ka/77.(kha) {tshad ma'i yul ni rnam pa gnyis te} dvividho hi viṣayaḥ pramāṇasya 1. {gzung bar bya ba} grāhyaḥ, 2. {thob par bya ba} prāpaṇīyaḥ nyā.ṭī.44kha/71. yul ka tsang ga la|nā. kacaṅgalā, pradeśaḥ — {sangs rgyas bcom ldan 'das} … {nyan thos kyi dge 'dun dang bcas pa yul ka tsang ga la na ka tsang ga la'i nags khrod na bzhugs so//} buddho bhagavān…saśrāvakasaṅghaḥ kacaṅgalāyāṃ viharati kācaṅgalīye vanaṣaṇḍe a.śa.208kha/192. yul ka shi|nā. kāśiḥ, pradeśaḥ — {yul ka shi dang ko sa la na skye bo'i tshogs ji snyed 'khod pa de dag la yang pho nya btang ste} yāvantaśca kāśikośaleṣu janakāyāḥ prativasanti, teṣāṃ dūtasampreṣaṇaṃ kṛtam a.śa.32ka/27; dra. {ka shi/} yul ka shi ka nas byung ba'i gos|kāśikavastram — {des bskal pa gcig 'das shing yul ka shi ka nas byung ba'i gos kyis lan cig phyis te} sa kalpasyātikrāntasya ekavāraṃ kāśikavastreṇa parimārjayet kā.vyū.232ka/295; kauśikavastram — {yul ka shi ka nas byung ba'i gos rab tu 'phyang ba dag dang} kauśikavastrapralambitāni kā.vyū.203kha/261. yul ka shi can|nā. kāśikaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {yul ka shi can dang nye ba'i ka shi can dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…kāśikha (? ka) upakāśikaḥ ma.mū.100ka/10. yul ka shi'i rgyal po|kāśirājaḥ, kāśinareśaḥ — {nye du rnams na re 'di'i yab yul ka shi'i rgyal po yin la} … {de'i phyir khye'u 'di+i'i ming ka shi mdzes ldan zhes gdags so zhes zer ro//} jñātaya ūcuḥ—yasmādasya pitā kāśirājaḥ…tasmādbhavatu dārakasya kāśisundara iti nāma a.śa.202ka/186. yul kar+NA Tar skyes pa|karṇāṭakaḥ mi.ko.81kha \n yul skad|= {yul gyi skad/} yul 'khor|rāṣṭram — {pha rol dmag tshogs lhags nas su/} /{yul 'khor de ni rnam par 'jig//} vinaśyati ca tadrāṣṭraṃ paracakrasya cākrame \n su.pra.38ka/72; {skal ldan shing rta klung chen 'di ni grong dag dang /} /{yul 'khor dag dang grong khyer tshim par byed cing 'bab//} eṣā hi…susamṛddhatoyā bhāgīrathī vahati…grāmāṃśca rāṣṭranagarāṇi ca tarpayantī vi.va.153ka/1.41; {ri nags yul 'khor la sogs yul//} deśo'drivanarāṣṭrādiḥ kā.ā.340ka/3.162; {de nas re zhig na des} ( {grong dang} ) {grong rdal dang yul 'khor dang rgyal po'i pho brang dang yul po che de dag mthong nas rgya mtsho chen po'i 'gram du phyin to//} yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayan samudratīramanuprāptaḥ a.śa.100kha/90; deśaḥ — {dpa' bas yul 'khor thob par mi 'gyur la//} na deśamāpnoti parākrameṇa jā.mā.127ka/147; janapadaḥ — {yul 'khor 'byor pa dang} … {skye bo dang mi mang pos gang ba gang lags pa 'di ni lha'i lags kyis} ime devasya janapadā ṛddhāśca…ākīrṇabahujana(manuṣyā)śca vi.va.137kha/1.27. yul 'khor skyong|nā. 1. rāṣṭrapālaḥ \ni. sthaviro bhikṣuḥ — {tshe dang ldan pa yul 'khor skyong gis kyang da rang gi las kyi rgyu ba lung ston cig} idānīmāyuṣmānapi rāṣṭrapālo vyākarotu svakāṃ karmaplotim vi.va.296kha/1.122 \nii. bodhisattvaḥ — {tshe dang ldan pa yul 'khor skyong} āyuṣmān rāṣṭrapālaḥ rā.pa.229kha/122; {yul 'khor skyong tshig gis khas 'che ba la byang chub ces nga mi smra'o//} nāhaṃ rāṣṭrapāla vacanapratijñasya bodhimiti vadāmi rā.pa.242kha/141 \niii. kauravyanṛpasya bhrātṛputraḥ — {yul gsus po che na rgyal po sgra mi snyan zhes bya ba rgyal po byed de} … {de'i nu bo'i bu yul 'khor skyong zhes bya ba gzugs bzang zhing} sthūlakoṣṭhake kauravyo nāma rājā rājyaṃ kārayati…tasya bhrātṛputro rāṣṭrapālo nāmnā abhirūpaḥ a.śa.247kha/227 2. = {yul 'khor srung} dhṛtarāṣṭraḥ — {mdun du yul 'khor skyong nyid ni/} /{pi wang sgrogs par yang dag brtson/} … {bri} purato dhṛtarāṣṭraṃ tu vīṇāvādanatatparam \n…likhet sa.du.116kha/196 3. rāṣṭrapālam, nāṭakam — {btsun pa rta dbyangs gang yin/} {gang yul 'khor skyong zhes bya ba'i zlos gar mkhan no//} kaḥ puna– rbhadantāśvaghoṣaḥ? yasya rāṣṭrapālaṃ nāma nāṭakam vā.nyā.335jñ/66. yul 'khor skyong gis zhus pa|nā. rāṣṭrapālaparipṛcchā, granthaḥ — {'phags pa yul 'khor skyong gis zhus pa zhes bya ba theg pa chen po'i mdo} āryarāṣṭrapālaparipṛcchā– nāmamahāyānasūtram ka.ta.166; dra.— {'phags pa dkon mchog brtsegs pa chen po'i chos kyi rnam grangs le'u stong phrag brgya pa las yul 'khor skyong gis zhus pa'i le'u zhes bya ba ste bcwa brgyad pa rdzogs so//} āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṃ samāptam rā.pa.257ka/160. yul 'khor gyi mtshams|rāṣṭrasīmā — {dbus su rdo rje'i sa gzhi yul 'khor gyi mtshams gyi mthar thug pa bsgom par bya'o//} madhye vajrabhūmiṃ rāṣṭrasīmāntaṃ bhāvayet vi.pra.103ka/3.23. yul 'khor chen po|nā. mahārāṣṭraḥ, deśaḥ — {yul 'khor chen po la brten skad/} /{legs bshad rin cen dag gi mtsho/} /{se tus bcings pa rang bzhin gang /} /{rang bzhin mchog tu gyur par rig//} mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ \n sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam \n\n kā.ā.319kha/1.34. yul 'khor 'byer ba|rāṣṭrabhedanam — {sems can rnams ni gnod chen ldan/} /{mu ges yul 'khor 'byer bar 'gyur//} mahāmāryo ca sattvānāṃ durbhikṣarāṣṭrabhedane \n ma.mū.199kha/214. yul 'khor srung|nā. dhṛtarāṣṭraḥ, mahārājākhyaḥ suraḥ /gandharvādhipatiḥ — {de nas dal 'bab ngogs su ni/} /{bsam gtan mtha' ru ston pa'i gsung /} /{nyan du rgyal po chen po ni/} /{bzhi zhes brjod pa sngon du 'ongs/} /{yul 'khor srung dang 'phags skyes po/} /{mig mi bzang dang nor bdag go//} dhyānānte'tha pravacanaṃ śāsturmandākinītaṭe \n catvāraḥ śrotumājagmurmahārājābhidhāḥ surāḥ \n\n dhṛtarāṣṭravirūḍhākhyavirūpākṣadhanādhipāḥ \n a.ka.171ka/77.5; {rgyal po chen po 'jig rten skyong ba bzhi ni/} {'phags skyes po dang mig mi bzang dang yul 'khor srung dang rnam thos kyi bu'o//} catvāro mahārājāno lokapālāḥ — virūḍhakaḥ, virūpākṣaḥ, dhṛtarāṣṭraḥ, vaiśravaṇaśca abhi.sphu.242kha/380; {yul 'khor srung dri za'i tshogs kyis bskor ba lta bu} dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ a.śa.57kha/49; dra. {yul 'khor bsrung /} yul 'khor bsrung|nā. dhṛtarāṣṭraḥ, haṃsarājaḥ — {yid bzhin gyi rgya mtsho chen po'i nang na} … {ngang pa'i rgyal po yul 'khor bsrung zhes bya bar gyur to//} mānase mahāsarasi…dhṛtarāṣṭro nāma haṃsarājo babhūva jā.mā.115ka/135; dra. {yul 'khor srung /} yul 'khrug pa|deśasaṃkṣobhaḥ — {yul 'khrug pa dang khrag 'khrug dang /} /{ji ltar 'byung bar lta bar 'gyur//} marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet \n\n la.a.65ka/11. yul gyi rkun pos zin pa|vi. viṣayataskaropagṛhītaḥ — {kye ma sems can 'di dag ni 'khor ba'i mya ngam dang dgon pa chen por las shing} … {yul gyi rkun pos zin pa} mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ…viṣayataskaropagṛhītāḥ da.bhū.191kha/17. yul gyi skad|deśabhāṣā — {yul gyi skad dang zur chag sgra las kyang /} /{rnal 'byor ldan pas don ni 'dzin byed de//} apaśabdādarthamapi yogī gṛhṇāti deśabhāṣātaḥ \n vi.pra.109kha/1, pṛ.5; dra.— {sna tshogs yul skad ngan pa yis kyang chen po rnams kyi lam la rtag tu 'jug//} nānādeśakubhāṣa– yā'pi mahatāṃ mārge pravṛttiḥ sadā \n vi.pra.109kha/1, pṛ.5. yul gyi skye bo'i gnas|= {ljongs} janapadaḥ ma.vyu.5508 (81kha). yul gyi dga' ba|viṣayaratiḥ — {yul gyi dga' ba la 'dun pa} viṣayaratyanunayaḥ ga.vyū.190ka/272; dra. {yul la dga' ba/} yul gyi dgra|viṣayadviṭ — {gang gi sems ni mi khro bsil/} /{zhi ba'i bdud rtsis bran gyur pa/} /{de la me yis ci bya ste/} /{yul gyi dgra la dug gis kyang //} aroṣaśītalaṃ cetaḥ siktaṃ yasya śamāmṛtaiḥ \n kiṃ karotyanalastasya viṣaṃ vā viṣayadviṣaḥ \n\n a.ka.81kha/8.24. yul gyi 'gro ba|jānapadaḥ — {de'i phyir mdza' bo dang blon po dang gnyen dang gnyen 'dab kyi skye bo'i tshogs kyis kyang spangs par gyur na/} {grong khyer ba dang yul gyi 'gro ba rnams kyis lta ci smos te} tannidānaṃ ca mitrāmātyajñā– tibandhuvargeṇāpi parityaktaḥ, prāgeva paurajānapadaiḥ la.a.155ka/102. yul gyi nges pa'i tshig|deśaniruktiḥ — {yul gyi nges pa'i tshig ni 'drid pa ma yin no//} na deśaniruktervyasanam vi.sū.15ka/17. yul gyi ngo bo|viṣayībhāvaḥ — {kho bo cag gis rgyu'i dngos po yul gyi ngo bo brjod kyi/} {'brel pa ni ma yin te} kāraṇībhāvo hi viṣayībhāva ucyate'smābhiḥ, na sambandhaḥ ta.pa.184kha/830; dra.— {yul gyi dngos po/} yul gyi dngos|= {yul gyi dngos po/} yul gyi dngos po|viṣayībhāvaḥ — {'brel pa med par yul gyi dngos po yin pa 'di yang ci zhig yin} ko'yaṃ sambandhavyatirekeṇa viṣayībhāvo nāma ta.pa.184kha/830; dra.— {yul gyi ngo bo/} yul gyi nyams myong|viṣayāsvādaḥ — {yul gyi nyams myong dang 'grogs pa/} /{sdig pa'i grogs lta'i dbang po yis//} viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ \n a.ka.108ka/10.92. yul gyi nyams su myong ba|= {yul gyi nyams myong /} yul gyi mtha'|= {yul gzhan} deśāntaram— {bdag zong thogs te yul gyi mthar mchi'o//} gacchāmi paṇyamādāya deśāntaram vi.va.253kha/2.156. yul gyi bdag po|deśādhipaḥ — {rdo rje mkha' lding gi phyag rgyas rdo rje bdud rtsir byas nas 'jig rten gsum las rnam par rgyal ba'i phyag rgyas yul gyi bdag po spyan drang bar bya} vajragaruḍamudrayā vajrāmṛtaṃ kṛtvā trailokyavijayamudrayā deśādhipasyāvāhanaṃ kuryāt vi.pra.111kha/3.35; viṣayapatiḥ ma.vyu.3709 ( {yul dpon} ma.vyu.62ka). yul gyi bdun pa|viṣayasaptamī — {tshad ma yin pa la zhes bya ba ni zor yang ba la ltos te yul gyi 'dun pa yin no//} pramāṇatve iti lāghavāpekṣā viṣayasaptamī ta.pa.134kha/720. yul gyi bde ba|viṣayasukham — {yul gyi bde ba la sems chags par gyur pa'i rgyal po de} tasya rājño viṣayasukhākalitamateḥ jā.mā.173kha/200. yul gyi 'dod chags|pā. viṣayarāgaḥ, rāgabhedaḥ — {'dod pa'i 'dod chags dang} … {'khrig pa'i 'dod chags dang} … {yul gyi 'dod chags dang} … {gzugs kyi 'dod chags dang} … {'jig tshogs kyi 'dod chags so//} {'dod chags rnam pa lnga po de dag} kāmarāgaḥ…maithunarāgaḥ…viṣayarāgaḥ…rūparāgaḥ…satkāyarāgaśceti \n ayaṃ pañcavidho rāgaḥ śrā.bhū.80ka/205. yul gyi rnam pa|viṣayākāraḥ — {sangs rgyas kyi yul gyi rnam pa bsam gyis myi khyab pa'i mthu bstan nas} acintyaṃ buddhaviṣayākāraprabhāvaṃ nidarśya da.bhū.173ka/6; {yul gyi rnam pa lta bu'i rnam pa ni yul gyi rnam pa ste shes pa'o//} viṣayākāra ivākāro'sya viṣayākāraṃ jñānam pra.a.19kha/22; {yul lta bu'i rnam pa tha dad pa ni yul gyi rnam pa tha dad pa'o//} {mtshungs pa ni rnam pa ste/} {snang ba zhes bya ba'i don to//} viṣaye vā ākārabhedo viṣayākārabhedaḥ \n ākaraṇamākāraḥ \n ullekha ityarthaḥ pra.a. 19kha/22. yul gyi rnam pa can|vi. viṣayākāraḥ, o rā — {yul gyi rnam pa can blo ni/} /{thog mar rab tu 'jug byed cing /} /{de yis nges par byas pa'i don/} /{skyes bu yis ni rtogs par 'gyur//} syānmataṃ viṣayākārā buddhirādau vivartate \n tayā vyavasitaṃ cārthaṃ puruṣaḥ pratipadyate \n\n ta.sa.12kha/145. yul gyi bud med bzang mo|janapadakalyāṇī — {rgyal po chen po 'di lta ste dper na mi zhig nyal ba'i rmi lam na yul gyi bud med bzang mo glu len pa'i glu snyan pa dang} … {nyan} tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare janapadakalyāṇyā gāyantyā madhuraṃ gītasvaraṃ…śṛṇuyāt śi.sa.141kha/136. yul gyi dbus|= {yul dbus/} yul gyi mi|= {yul mi/} yul gyi mi bas bzang ba|janapadakalyāṇī — {bud med kyi mtshan bcwa brgyad kyis brgyan pa/} {yul gyi mi bas bzang ba} aṣṭādaśabhiḥ strīlakṣaṇaiḥ samalaṃkṛtāṃ janapadakalyāṇīm vi.va.209ka/1.83; = {yul gyi bzang mo/} yul gyi mi'i nges pa'i tshig|janapadaniruktiḥ — {bdag po zhes yul gyi mi'i nges pa'i tshig la mngon par} ( {mi} ) {zhen pa rjes su tha snyad 'dogs pa shes pa nyid kyi phyir ro//} ātmeti janapadaniruktimanabhiniviśyānuvyavahārajñatvācca abhi.sa.bhā.72kha/101. yul gyi gtso bo|grāmaṇīḥ— {des blon po thams cad bsogs te smras pa/} {yul gyi gtso bo dag nga chos 'dod kyis nga'i chos tshol cig ces bsgo'o//} tena sarve amātyāḥ sannipātyoktāḥ—paryeṣata me grāmaṇyo dharmān, dharmo me roca– ta iti a.śa.95kha/86. yul gyi tshogs pa|vi. samuditaviṣayaḥ — {'dir tshogs pa ni dri dang} … {rlung zhes pa gzugs can brgyad po 'di dag rnams ni mtha' dag yul gyi tshogs pa dag ste gcig ni gtso bor 'gyur} atra samudayo gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ syuḥ samuditaviṣayā ekamukhyāḥ samastāḥ vi.pra.268ka/2.84. yul gyi gzhan dbang can|vi. viṣayaparatantraḥ — {yul gyi gzhan dbang can ni 'dod pa dag la sems rnam par g}.{yengs pa rnams so//} viṣayaparatantrāḥ kāmeṣu vikṣiptacittāḥ sū.vyā.219kha/126. yul gyi gzugs brnyan|viṣayacchāyā — {gal te de lta na 'o na blo la yang yul gyi gzugs brnyan 'dzin pa 'khrul pa yin mod/} {gzugs brnyan 'dzin par 'gyur ba ni ma yin no zhe+e na} yadyevam, buddhāvapi tarhi viṣayacchāyāpratipattirbhrāntirevāstu, mā bhūcchāyāpratipattiḥ ta.pa.208kha/134. yul gyi bzang mo|janapadakalyāṇī — {mi sdug pa bsgom pa ni 'dod chags kyi gnyen po'o//} {yul gyi bzang mo ni 'dod chags skye ba'i rkyen no//} aśubhā bhāvanā rāgasya pratipakṣaḥ \n janapadakalyāṇī rāgotpattipratyayaḥ śi.sa.118kha/115; {dge slong dag yul gyi bzang mo yul gyi bzang mo zhes bya ba ni/} {skye bo mang po 'du bar 'gyur ba yin no//} janapadakalyāṇī janapadakalyāṇīti bhikṣavo mahājanakāyaḥ sannipateta śrā.bhū.154ka/417. yul gyi rang bzhin can|vi. viṣayarūpiṇī— {de ltar thams cad rigs sum cu rtsa drug gi gtso mor 'gyur te/} {ro'i rang bzhin can drug dang} … {yul gyi rang bzhin can drug dang} evaṃ sarvāḥ ṣaṭtriṃśat kulanāyikā bhavanti—ṣaḍ rasarūpiṇyaḥ…ṣaḍa viṣayarūpiṇyaḥ vi.pra.244kha/2.57. yul gyi lha mo|pā. viṣayadevī — {phyag na rdo rje la sogs pa byang chub sems dpa' rnams dang sgra rdo rje ma la sogs pa yul gyi lha mo rnams dang} … {gzhan rnams kyi yang so so'i sgrub thabs rgyal ba'i bdag pos gsungs te} vajra– pāṇyādibodhisattvānāṃ śabdavajrādiviṣayadevīnām…pratyekaṃ sādhanamanyeṣāmapi gadati jinapatiḥ vi.pra.29kha/4.1. yul gyis bskal ba|deśaviprakarṣaḥ — {sngon dus kyi srid pa yang yul gyis bskal ba'i phyir dmigs par mi 'gyur te} pūrvakālabhavasyāpi deśaviprakarṣānnopalambhaḥ syāt ta.pa.106ka/662. yul gyis byas pa|vi. deśakṛtaḥ — {de dag la yul gyis byas pa'i bla 'og ni med do//} na tveṣāṃ deśakṛtamauttarādharyaṃ vidyate abhi.bhā.109ka/383. yul gyur|= {yul gyur pa/} yul gyur pa|u.pa. viṣayaḥ — {rnam par rtsod pa'i yul gyur pa'i/} /{shes pa rim gyis 'byung gang dag//} vivādaviṣayā ye ca pratyayāḥ kramabhāvinaḥ \n ta.sa.18kha/204. yul gru|grāmaḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid kyi chos kyi yul gru na bram ze zhi 'dzin mchog ces bya ba zhig 'dug gis} gaccha kulaputra, iyamihaiva dakṣiṇāpathe dharmagrāme śivarāgro nāma brāhmaṇaḥ prativasati ga.vyū.278ka/358; {yul gru bzang po lnga yang khyod la 'bul//} dadāmi te grāmavarāṃśca pañca jā.mā.94ka/108. yul 'gyed pa|yuddham— {de nas rgyal po ma skyes dgras dpung gi tshogs yan lag bzhi pa} … {go bskon nas/} {ko sa la'i rgyal po gsal rgyal dang g}.{yul 'gyed pa'i phyir drangs so//} atha rājā ajātaśatruścaturaṅgabalakāyaṃ sannahya …rājānaṃ prasenajitaṃ kauśalamabhiniryāto yuddhāya a.śa.30kha/26. yul rgyu|= {yul rgyu ba/} yul rgyu ba|janapadacārikā — {de'i tshe tshe dang ldan pa yul 'khor skyong} … {yul rgyu ba rgyu zhing rgyal po'i khab kyi grong khyer chen po ga la ba dang bya rgod kyi phung po'i ri ga la ba der song ngo //} tena khalu punaḥ samayena āyuṣmān rāṣṭrapālaḥ…janapadacārikāṃ caran yena rājagṛhaṃ mahā– nagaraṃ yena ca gṛdhrakūṭaḥ parvatarājastenopasaṃkrāntaḥ rā.pa.229kha/122; dra.— {ga yA'i rir ga yA'i rtse mo la gnas te/} {rkang gis yul rgyu zhing sde dpon gyi grong steng rgyas ga la ba der song ste phyin pa dang} gayāyāṃ vihṛtya gayāśīrṣe parvate jaṅghāvihāramanucaṃkramyamāṇo yenoruvilvā senāpatigrāmakastadanusṛtastadanuprāpto'bhūt la.vi.122ka/182; {de nas tshe dang ldan pa 'dam bu sbyin gyi bu} … {rgyal po'i khab tu bsod snyoms la song ngo //} … {chos gos dang lhung bzed bzhag ste/} {yi dwags kyi yul du rgyu zhing song ba dang} athāyuṣmānnāladaḥ…rājagṛhaṃ piṇḍāya prāvikṣat \n…pātracīvaraṃ pratisamarpya pretacārikāṃ prakrāntaḥ a.śa.131kha/121. yul ngan|= {yul ngan pa/} yul ngan chen po|mahādurdinam — {dge slong dag zhag bdun pa lnga pa la zhag bdun yul ngan chen po byung ba'i tshe na/} {de bzhin gshegs pa klu'i rgyal po btang bzung gi gnas na bzhugs so//} pañcame saptāhe bhikṣavastathāgato mucilindanāgarājabhavane viharati sma saptāhe mahādurdine la.vi.181kha/276. yul ngan lta bur spyod|kri. durdināyate — {dbyar skyes chu 'dzin dag gis ni/} /{nam mkha' yul ngan lta bur spyod//} prāvṛṣeṇyairjaladharairambaraṃ durdināyate \n kā.ā.333ka/2.332. yul ngan pa|1. kuviṣayaḥ — {rang khyim dgon pa dag tu rab bzhugs la/} /{yul ngan chom rkun rnams kyis 'phrog par byed//} hriyate kuviṣayacauraiḥ svagṛhāraṇyaṃ praviṣṭasya \n\n vi.pra.110kha/1, pṛ.9; adeśaḥ — {yul ngan par gnas pa ni yul ji lta bur gnas na mi'am mi ma yin pa gzhan gyis gnod par byed cing} yadrūpeṇa cādeśavāsena \n manuṣ– ya(āmanuṣya)kṛto vā parataḥ saṅghaṭṭo bhavati śrā.bhū.59kha/147 2. durdinam, meghacchannadinam — {bgegs kyi rnam pa 'jigs su rung ba'i gzugs can mi bzad pa'i sgra rnam pa du ma rlung dang char dang yul ngan gzhan dang gzhan gang yang rung ba mthong na} anekākāravikṛtarū– paghorasvaravātavarṣadurdinamanyatamānyatamaṃ vā vighnamāgataṃ dṛṣṭvā ma.mū.118kha/27; {sprin 'khrigs nyin par yul ngan no//} meghacchanne'hni durdinam a.ko.134ka/1.3.12. yul ngan par gnas|= {yul ngan par gnas pa/} yul ngan par gnas pa|adeśavāsaḥ — {yul ngan par gnas pa ni yul ji lta bur gnas na mi'am mi ma yin pa gzhan gyis gnod par byed cing} yadrūpeṇa cādeśavāsena \n manuṣya(āmanuṣya)kṛto vā parataḥ saṅghaṭṭo bhavati śrā.bhū.59kha/147. yul nges pa|vi. deśaniyataḥ — {yul nges pa dang rnam pa nges pa de ni phrad par nus pa yin gyi} deśaniyatam, ākāraniyataṃ ca prāpayituṃ śakyam nyā.ṭī.38kha/26. yul can|• vi. viṣayī — {yul can la yul btags pa'i phyir gzugs brnyan gyi shes pa ni gzugs brnyan gyi sgras brjod do//} viṣayiṇi viṣayopacārāt pratibimbijñānaṃ pratibimbaśabdenoktam ta.pa.129ka/709; {de la yul nye bar bstan pas yul can gyi tha snyad sgrub par byed pa yin te} tasya viṣayopadarśanena viṣayī vyavahāraḥ sādhyate ta.pa.234kha/939; {phyag rgya dang bral ba slob dpon gang zhig 'thung byed/} {de ni yul can du 'gyur te/} {myos par 'gyur ro zhes pa'i don te} anyadvā mudrāhīnaḥ pibed ya ācāryaḥ, sa bhavati viṣayī; madyapa ityarthaḥ vi.pra.166ka/3.147; \n\n• saṃ. 1. = {yul can nyid} viṣayatā — {de lta na de de'i yul can du 'gyur gyi} evaṃ hi tadviṣayatā tasyāḥ syāt ta.pa.128ka/707; viṣayatvam {tha dad pa'i yul can 'di yang phal cher dngos po tha dad par mthong ba'i stobs kyis de dag la dngos por nges pa'i phyir ro//} bhedaviṣayatvaṃ punarasyā bahulaṃ bhinnapadārthadarśanabalena teṣu bhāvādhyavasāyāt pra.vṛ.304ka/49 2. deśī, deśabhāṣā — {legs sbyar zhes pa lha yi ni/} /{skad du drang srong chen pos gsungs/} /{de skyes de mtshungs yul can zhes/} /{rang bzhin rim pa du ma yod//} saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ \n tadbhavastatsamaṃ deśītyanekaḥ prākṛtakramaḥ \n\n kā.ā.319kha/1.33; \n\n• sama. viṣayaḥ, o yā — {nye ba'i yul can gyi dung dkar por 'dzin pa'i shes pa bzhin du tshad ma nyid du nges pa yin no//} sannikṛṣṭaviṣayaśuklaśaṅkhagrāhijñānavat prāmāṇyaniścayaḥ ta.pa.240ka/951; {don ma rtogs pa'i yul can tshad ma yin} anadhigatārthaviṣayaṃ pramāṇam he.bi.239kha/53; {yang na gang dang gang ba lang gi sgra'i yul can gyi blo yin pa de ni da ltar gyi ba lang gi sgra'i yul can yin te} atha vā, yā yā gośabdaviṣayā buddhiḥ sā'dyatanagośabdaviṣayā ta.pa.136ka/723; gocaraḥ — {de yi shes pa thogs med gang /} /{de ni don kun yul can min//} jñānamapratighaṃ yasya na tat sarvārthagocaram \n\n ta.sa.116kha/1009. yul can nyid|viṣayitvam — {'di ltar yul can nyid dang go bar byed pa dang gsal bar byed pa ni rnam grangs yin no//} tathā hi—viṣayitvam, gamakatvam, prakāśakatvam ityādayaḥ paryāyāḥ vā.ṭī.54kha/7; viṣayatvam — {gnod par ma byas pa'i yul can nyid dang grangs gcig pa brjod par 'dod pa can nyid dang shes pa nyid} abādhitaviṣayatvam, vivakṣitaikasaṃkhyatvam, jñātatvaṃ ca he.bi.251kha/68; {sgro 'dogs rnam par bcad pa yi/} /{yul can nyid kyis tshad ma yin//} na samāropavic– chedaviṣayatvena mānatā \n ta.sa.48ka/475; viṣayatā — {gzhan du na byis pa la sogs pa'i gnas skabs kyi khyad par yongs su bcad pa'i dngos po'i cha'i yul can nyid kyis yod pa ji ltar rgan po la sogs pa'i gnas skabs kyi khyad par ston par 'gyur} anyathā hi bālādyavasthābhedaparicchinnavastubhāgaviṣayatayā nirūḍhāḥ kathaṃ vṛddhādyavasthopahitabhedamapi vastu pratipādayeyuḥ ta.pa.4kha/453. yul gcig|1. ekaviṣayaḥ — {ston par byed pa po rnams kyi yul gcig gi skad kyi khyad par gyis so//} deśakānām ekaviṣayabhāṣāntareṇeti vi.pra.273kha/2.98 2. ekadeśatvam— {dam bca'i don dang yul gcig phyir/} /{ba lang yod pa rtags nyid min//} pratijñārthaikadeśatvād gogatasya na liṅgatā \n ta.sa.56kha/546. yul gcig can|vi. ekārthaviṣayaḥ — {de rnams thams cad yul gcig can/} /{yin no zhes ni brjod bya ste//} ekārthaviṣayāste'pi sarva ityavaghoṣaṇā \n\n ta.sa.18kha/204. yul gcig nyid|ekadeśatvam — {thams cad yul gcig nyid dang ni/} /{rnam pa gcig tu rig par 'gyur//} sarveṣāmekadeśatvamekākārā ca vidbhavet \n\n ta.sa.6kha/89; ekadeśatā — {grub min dang po'i bsgrub bya yang /} /{dam bca'i don du yul gcig nyid//} asiddhirādyasādhye ca pratijñārthaikadeśatā \n\n ta.sa.56kha/547. yul gcig na nges pa|vi. ekadeśaniyataḥ — {phrad pa'i shing ni yul gcig na nges pa yin no//} ekadeśaniyataśca vṛkṣo'vāpyate nyā.ṭī.40kha/46. yul gcig pa|• vi. ekadeśaḥ — {gang zhig rdul phra rab gcig gi ngo bo la bltas pa'i rang bzhin/} {de ni yul gcig pa yin te} yadekarūpaparamāṇvabhimukhasvabhāvaṃ bhavet, tadekadeśam ta.pa.113kha/678; \n\n• saṃ. eko viṣayaḥ — {ji ltar snang ba tha dad pa'i blo rnams yul gcig par 'gyur te} kathaṃ bhinnābhānāṃ matīnāmeko viṣayo bhavet ta.pa.185ka/831. yul chen can|=( {yur chen can} ityasya sthāne). {yul chen po} mahājanapadaḥ — {yul chen po'i nang na nor dang ldan pa lags la} mahājanapadeṣu ca dhanikaḥ syāt sa.pu.40ka/71. yul chos|= {khrims} dhāraṇā, maryādā — {lugs dang khrims dang yul chos khrims//} saṃsthā tu maryādā dhāraṇā sthitiḥ a.ko.187ka/2.8.26; dhāryate'nayā dhāraṇā a.vi.2.8.26; mi.ko.43ka \n yul chos kyi dbyings|dharmadhātuviṣayam — {de bzhin du rna ba'i dbang po dang yul chos kyi dbyings dang b+ha ga'i dbang po dang khu ba 'pho ba ste} evaṃ śrotrendriyam, dharmadhātuviṣayam, bhagendriyam, śukracyavanam vi.pra.232ka/2.29. yul 'chor ba|rāṣṭrāpahāraḥ — {bdag 'das na bdag gi gdung rgyud 'chad cing yul 'chor ba dang} mamātyayāt svakulavaṃśacchede rāṣṭrāpahāraḥ vi.va.206ka/1.80. yul nyid|1. viṣayatvam— {brda'i tshe na mthong ba yang brda'i tshe na skyes pa'i shes pa'i yul nyid yin no//} saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam nyā.ṭī.44ka/69; {khyad par can gyi yul nyid kyis/} /{'brel pa rtogs par 'gyur ba yin//} viśiṣṭaviṣayatvena sambandhamavagacchati \n\n ta.sa.57kha/553 2. viṣaya eva — {gang la blos phyi rol gyi bum pa snyam pa der yang bum pa nyid dmigs pa ni ma yin te/} {'on kyang phyi rol yul nyid yin no//} yatrāpi bahirghaṭa iti buddhistatrāpi na ghaṭa evālambanam \n api tu bahirviṣaya eva pra.a.40kha/371. yul nye ba can|vi. sannihitaviṣayaḥ — {yul nye ba can ma yin} asannihitaviṣayam nyā.ṭī.41kha/51. yul nye ba can ma yin|= {yul nye ba can ma yin pa/} yul nye ba can ma yin pa|vi. asannihitaviṣayaḥ — {sngon mthong ba dang phyis mthong ba gnyis gcig tu byed pa'i rnam par shes pa ni yul nye ba can ma yin te/} {sngon mthong ba nye ba ma yin pa'i phyir ro//} pūrvadṛṣṭāparadṛṣṭaṃ cārthamekīkurvad vijñānamasannihitaviṣayam, pūrvadṛṣṭatvasyāsannahitatvāt nyā.ṭī.41kha/51. yul nye ba ma yin pa can|vi. asannihitaviṣayaḥ — {yul nye ba ma yin pa can ni don la mi ltos la} asannihitaviṣayaṃ cārthanirapekṣam nyā.ṭī.41kha/51. yul rtogs|= {yul rtogs pa/} yul rtogs pa|viṣayādhigamaḥ — {phyi rol gyi don gyi gzhal bya la yul rtogs pa ni tshad ma'i 'bras bu yin la} bāhye'rthe prameye viṣayādhigamaḥ pramāṇaphalam ta.pa.20ka/487; viṣayādhigatiḥ — {yul rtogs pa'am rang rig pa/} /{'di ni tshad ma'i 'bras bur 'dod//} viṣayādhigatiścātra pramāṇaphalamiṣyate \n svavittirvā ta.sa.49kha/487; viṣayāvagatiḥ — {'di ni sngon po rig pa yin gyi ser po ni ma yin no zhes yul rtogs pa rnam par 'jog pa'i rgyu mtshan ni don dang 'dra ba nyid yin gyi/} {gzhan ni ma yin no//} nīlāspa (?lasye)daṃ saṃvedanaṃ na pītasyeti viṣayāvagativyavasthāyā arthasārūpyameva nibandhanam, nānyat ta.pa.20kha/488. yul brtag pa gzugs su rung ba|deśanirūpaṇā ma.vyu.7547; dra. {yul brtags pas gzugs su rung ba/} yul brtag pas gzugs su rung ba|deśanirūpaṇā mi.ko.13ka; dra. {yul brtags pas gzugs su rung ba/} yul brtags pas gzugs su rung ba|deśanirūpaṇā ma.vyu.7547 (107ka). yul bstan pa|viṣayakhyāpanam — {yul bstan pa dag nyid las ni/} /{nus pa sgrub par 'dod ce na//} viṣayakhyāpanādeva siddhau cet tasya śaktatā \n\n pra.vā.140ka/4.21. yul tha dad pa can|vi. nānāviṣayaḥ — {bram ze dbang po lnga po 'di dag ni spyod yul tha dad pa can yin zhing yul tha dad pa can yin te/} {rang rang gi spyod yul dang yul so sor nyams su myong ba yin gyi} yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi svakaṃ svakaṃ gocaraviṣayaṃ pratyanubhavanti abhi.bhā.85ka/1199. yul tha dad pa nyid|bhinnadeśatā— {yul tha dad pa nyid kyang ma yin te/} {yul thams cad non par gnas pas khyab pa'i phyir ro//} nāpi bhinnadeśatā, vyāpitvāt sarvadeśeṣvavasthiteḥ ta.pa.41kha/532. yul tha dad med pa nyid|abhinnaviṣayatvam — {'o na ni bstan du yod pa la sogs pa'i sgra yul tha dad med pa nyid du gyur na/} {bum pa dang snam bu la sogs pa'i sgra sna tshogs pa'i yul can nyid yin no zhes bya ba de ji ltar yin} nanu bhavatu nāma sanidarśanādiśabdānāmabhinnaviṣayatvam \n atha kathamavasīyate—ghaṭapaṭādiśabdānāmanekā– rthaviṣayatvamiti vā.ṭī.72ka/27. yul tha mi dad pa|pā. asambhinnaviṣayam, prajñāpāramitāmukham — {yi ge a brjod pa dang} … {shes rab kyi pha rol tu phyin pa'i sgo yul tha mi dad pa zhes bya ba khong du chud do//} akāramakṣaraṃ parikīrtayataḥ…asambhinnaviṣayaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.273kha/353. yul thag nye ba|nikaṭadeśaḥ — {nye ba yul thag nye ba na gnas pa dang mi nye ba yul thag ring po na gnas pa} sannidhānaṃ nikaṭadeśāvasthānam \n asannidhānaṃ dūradeśāvasthānam nyā.ṭī.44kha/74. yul thag ring na gnas pa|= {yul thag ring po na gnas pa/} yul thag ring po na gnas pa|• vi. dūradeśaniveśī — {yul thag ring po na gnas pa'i gnas skabs na snang ba gang yin pa} yat khalu dūradeśaniveśidaśāyāmavabhāsate pra.a.16kha/19; \n\n• saṃ. dūradeśāvasthānam — {nye ba yul thag nye ba na gnas pa dang mi nye ba yul thag ring po na gnas pa} sannidhānaṃ nikaṭadeśāvasthānam \n asannidhānaṃ dūradeśāvasthānam nyā.ṭī.44kha/74; dūradeśavyavasthānam — {yul thag ring na gnas pa'i phyir/} /{yang dag par ni ma mthong bas/} /{la lar gzhan du dogs 'gyur ba//} dūradeśavyavasthānādasamyagdarśane bhavet \n anyāśaṅkā kvacit ta.sa.105ka/922. yul thag ring ba|dūradeśatvam — {gal te thag pa la sbrul gyi blor 'gyur ba'i rgyu ni 'dra ba dang yul thag ring ba la sogs pa yin la} nanu phaṇibuddheḥ sādṛśyadūradeśatvādayo rajjvāṃ kāraṇāni pra.a.133kha/143. yul thams cad na gnas pa|vi. sarvadeśāvasthitaḥ — {nam mkha' yang yul thams cad na gnas pa'i shing la sogs pa rang dang ldan pa can dag dang cig car du mngon par 'brel cing thams cad du song ba yang yin no//} ākāśamapi hi sarvadeśāvasthitairvṛkṣādibhiḥ svasaṃyogibhiryugapadabhisambadhyamānaṃ sarvagataṃ ca nyā.ṭī.84ka/229. yul thams cad snang ba'i rgyan spobs pa ston pa'i snying po|nā. sarvaviṣayāvabhāsālaṅkārapratibhānadarśanagarbhaḥ, bodhisattvaḥ ma.vyu.709 (16kha). yul thams cad las rab tu 'das pa|vi. sarvaviṣayavyatikrāntaḥ — {ye shes ni brjod par bya ba ma yin zhing yul thams cad las rab tu 'das pa ste/} {ye shes ni gang gi yul yang ma yin no//} na hi jñānaṃ vacanīyam, nāpi jñānaṃ kasyacidviṣayaḥ \n sarvaviṣayavyatikrāntaṃ hi jñānam su.pa.24ka/4. yul dang bcas|= {yul dang bcas pa/} yul dang bcas pa|vi. saviṣayam — {yul dang bcas pa'i sems dgongs nas/} /{de ni bstan par bzhed pa yin//} seṣṭā saviṣayaṃ cittamabhisandhāya deśanā \n\n ta.sa.67kha/630. yul dang 'dra|= {yul dang 'dra ba/} yul dang 'dra ba|viṣayasārūpyam — {yul dang 'dra ba'i rnam pa de gang la yod pa de ni rnam bcas so//} nirbhāsaḥ viṣayasārūpyam, tadyasyāsti tannirbhāsi ta.pa.22kha/492; viṣayasadṛśatā — {yul dang 'dra ba'am yul la mngon du phyogs pa'o//} viṣayasadṛśatā viṣayonmukhatā pra.a.19kha/22. yul dang rnam par bral ba|vi. viṣayavirahitaḥ — {nam mkha'i khams} … {yul dang rnam par bral ba dbus kyi sa la kun gzhi rnam par shes pa gzhag par bya'o//} ākā– śadhātau…viṣayavirahite sthāpayed madhyabhūmau ālayavijñānam vi.pra.32kha/4.7; {seng ge dag kyang 'brog na gnas shing yul dang rnam bral 'jigs pa med la} siṃhaścaikāntavāsī viṣayavirahito nirbhayaḥ vi.pra.165kha/3.142. yul dang rnam bral|= {yul dang rnam par bral ba/} yul dang rnam bral ba|= {yul dang rnam par bral ba/} yul dang phyogs rnams kyi gtam|digdeśakathā — {ngang pa'i bdag po'i drung du lhags nas kyang yul dang phyogs rnams kyi gtam gleng bslang ba'i tshe/} {mtsho de'i yon tan khyad par can de gleng ngo //} samupetya ca haṃsādhipatisamīpaṃ prastutāsu digdeśakathāsu taṃ tasya saraso guṇaviśeṣaṃ varṇayāmāsa jā.mā.119ka/137. yul dang bral|= {yul dang bral ba/} yul dang bral ba|vi. nirviṣayaḥ — {dam pa'i don du sgra 'di ni/} /{yul dang bral bar 'dod pa yin//} paramārthena śabdāstu matā nirviṣayā ime \n\n ta.sa.41kha/424. yul dang ma phrad|= {yul dang ma phrad pa/} yul dang ma phrad pa|vi. aprāptaviṣayam — {mig dang yid dang rna ba ni/} /{yul dang ma phrad} cakṣuḥśrotramano'prāptaviṣayam abhi.ko.3kha/1.43. yul dang yul can|viṣayaviṣayinau — {yul dang yul can rnams kyis zhes pa gzugs la sogs pa yul drug dang mig la sogs pa yul can rnam par dag pa rnams kyis} viṣayaviṣayibhiriti rūpādiṣaḍviṣayaiścakṣurādibhirviṣayibhirviśuddhaiḥ vi.pra.59kha/4.104. yul dang yul can gyi ngo bo|pā. viṣayaviṣayibhāvaḥ — {yul dang yul can gyi ngo bos nges pa'i phyir gzhan du yang lhan cig dmigs pa nges pa srid pa kho na ste} viṣayaviṣayibhāvena niyatatvādanyathāpi sahopalambhaniyamaḥ sambhavatyeva ta.pa.122kha/694; viṣayaviṣayirūpam — {tshogs pa so sor nges pas yul dang yul can gyi ngo bor skyed pa'i phyir ha cang thal bar 'gyur ba ma yin no zhes kyang brjod par rigs pa ma yin te} nāpi sāmagryā pratiniyataviṣayaviṣayirūpeṇa janitatvānnātiprasaṅga iti yuktaṃ vaktum ta.pa.122kha/695. yul dang yul can gyi ngo bo nyid|viṣayaviṣayitvam — {sems dang sems las byung ba rnams dang mig la sogs pa rnams kyang phan tshun yul dang yul can gyi ngo bo nyid du thal bar 'gyur ba'i phyir ro//} cittacaittānāṃ cakṣurādīnāṃ ca parasparaṃ viṣayaviṣayitvaprasaṅgāt ta.pa.122kha/694. yul dang yul can gyi dngos po|pā. viṣayaviṣayibhāvaḥ — {tshogs pa snga ma'i dbang gis cig car ba tsam gyis yul dang yul can gyi dngos po ma yin te} nāpi pūrvasāmagrīvaśād yaugapadyamātreṇa viṣayaviṣayibhāvaḥ ta.pa.122kha/694; {de'i bdag nyid dang de las byung ba dag gis yul dang yul can gyi dngos por rigs pa yang ma yin no//} nāpi tādātmyatadutpattibhyāṃ viṣayaviṣayibhāvo yuktaḥ ta.pa.122kha/695. yul du 'gyur|= {yul du 'gyur ba/} yul du 'gyur ba|• kri. viṣayībhavati — {don gang kho na mig gi yul du 'gyur ba de kho na dmigs la} ya eva hi cakṣuṣo viṣayībhavatyarthaḥ sa upalabhyate ta.pa.184kha/830; \n\n• saṃ. viṣayībhāvaḥ — {de yang de ltar ma yin te/} {'brel pa med par yul du 'gyur ba nyid mi 'thad pa'i phyir te} tacca naivam; sambandhavyatirekeṇa viṣayībhāvānupapatteḥ ta.pa.184kha/830. yul du rgyu|= {yul rgyu ba/} yul du rgyu ba|= {yul rgyu ba/} yul du gtogs pa|vi. viṣayagataḥ — {phyi rol gyi don du smra ba gang dag rnam pa ni yul du gtogs pa nyid yin gyi rnam par shes par gtogs pa ni ma yin par brjod pa dag la klan ka 'di yin gyi} etacca bāhyārthavādināṃ codyam, ye viṣayagatamevākāraṃ varṇayanti na vijñānagatam ta.pa.185ka/831. yul du gnas pa|= {yul na gnas pa/} yul du byas|= {yul du byas pa/} yul du byas pa|• vi. viṣayīkṛtaḥ — {gang zhig tshad ma lnga dang bral ba'i rang bzhin dngos po med pa'i tshad mas yul du byas pa'i rang bzhin de ni mkhas pa rnams kyis med pa'i spyod yul du 'jug pa yin te} yaḥ pramāṇapañca– kavirahasvabhāvābhāvapramāṇaviṣayīkṛtavigrahaḥ sa viduṣāmabhāvavyavahāragocaratāmevāvatarati ta.pa.259ka/988; ta.pa.8kha/463; \n\n• saṃ. viṣayīkṛtiḥ — {gal te der ni tshad min gnyis/} /{dogs pa 'jug par 'gyur ba na/} /{'khrul pas de yi yul byas pas/} /{tshad ma nyid du nges mi 'gyur//} apramāṇadvayāśaṅkā yadi varteta tatra tu \n prāmāṇyaniścayo na syād bhrāntyā tadviṣayīkṛteḥ \n\n ta.sa.107ka/937. yul du byed|= {yul du byed pa/} yul du byed pa|• kri. viṣayīkaroti— {re zhig mngon sum ma skyes pa ni sngon po la sogs pa'i bdag nyid yul du byed pa ma yin la} na tāvadanutpannaṃ pratyakṣaṃ nīlādyātmānaṃ viṣayīkaroti ta.pa.8kha/463; viṣayīkriyate — {de ltar na des gzhan gyi rgyud la 'du ba'i blo'i chos yul du byed pa ma yin no//} ato na tena parasantānasamavāyino buddhidharmā viṣayīkriyante ta.pa.267kha/1004; \n\n• saṃ. viṣayīkaraṇam— {yul du byed na de nyid thams cad mkhyen pa yin pa'i phyir mi spang ngo //} viṣayīkaraṇe vā sa eva sarvajña ityapratikṣepaḥ ta.pa.280ka/1027; {gang phyir de dag thams cad kyi/} /{bdag nyid yul byed las gzhan pa'i/} /{sgra dang shes pa gzhan der ni/} /{rnam grangs pa nyid thob par 'gyur//} yataḥ sarvātmanā tābhyāṃ viṣayīkaraṇāt param \n śabdajñānāntaraṃ tatra paryāyatvaṃ prayāsyati \n\n ta.sa.41kha/423. yul du byed par 'gyur ba|kri. viṣayīkriyeta — {gang la dran pas yul du byed par 'gyur ba thams cad mkhyen pa ma yin pa 'ga' zhig gis skyes bu thams cad la yod pa'i sems rnams nyams su myong ba yang ma yin la} na ca sarvanarasantānavartīni cetāṃsi kenacit (a bho.pā.)– sarvavidānubhūtāni, yataḥ smaraṇena viṣayīkriyeran ta.pa.281kha/1029. yul du ma byas|= {yul du ma byas pa/} yul du ma byas pa|vi. aviṣayīkṛtaḥ — {lung gi don spyi la sogs pa gang yin pa de ni dbang po'i yul las 'das pa dang mngon sum dang rjes su dpag pa gnyis kyis yul du ma byas pa} tasyāgamasya yo'rtho'tīndriyaḥ pratyakṣā– numānābhyāmaviṣayīkṛtaḥ sāmānyādiḥ nyā.ṭī.83kha/227. yul bdag po|= {yul gyi bdag po/} yul 'dab|viṣayaparyantaḥ — {de nas re zhig na ko sa la'i rgyal po gsal rgyal de'i yul 'dab tu song nas phru ma btab ste 'dug go//} yāvadrājā prasenajitkauśalaḥ svaviṣayaparyantaṃ gatvā kāṣṭhavāṭaṃ baddhvā'vasthitaḥ a.śa.210kha/194. yul 'dam bu tshal|nā. nāḍakanthā, pradeśaḥ — {de'i tshe yul 'dam bu tshal gyi skye bo mang po la mi nad byung ste} tasmiṃśca samaye nāḍakanthāyāṃ mahājanamarako babhūva a.śa.41ka/36; dra. {'dam bu'i tshal/} yul na 'khod pa|vi. viṣayanivāsī — {yul na 'khod pa thams cad ni nyin gcig bzhin} sarveṣāṃ viṣayanivāsināṃ divase divase a.śa.90kha/81. yul na 'dug pa|• vi. deśe sannihitaḥ — {de'i yul na 'dug pa'i rang bzhin gang yin pa de ni} taddeśe sannihitaḥ svabhāvo yasya tat nyā.ṭī.84kha/229; \n\n• saṃ. deśasannihitatā — {de bas na spyi ni 'brel pa can de'i rjes su 'jug pa'i yul can de'i yul na 'dug pa yin no//} tatastatsambandhitvānubandhinī taddeśasannihitatā sāmānyasya nyā.ṭī.84kha/229. yul na gnas|= {yul na gnas pa/} yul na gnas pa|• vi. viṣayavāsī — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ ga.vyū.26ka/123; viṣaye nivāsī — {bdag ni rgyal po 'di'i yul na gnas pa ma yin pa} nāhamasya rājño viṣaye nivāsī vi.va.136ka/1.25; rāṣṭranivāsī — {chad pa dang} … {khong sgril dang gnod pa sna tshogs kyis yul na gnas pa'i skye bo rnams la rtag tu skrag par byed do//} nityaṃ daṇḍana…nigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77; deśasthaḥ — {gal te gzugs can ma yin pa rnams kyang yul na gnas par 'gyur na} arūpitve'pi deśastho yadi syāt jñā.si.51kha/134; {thub mtshan yul na gnas pa dang /} /{gsal la rdzogs pas 'phags pa yin//} deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ \n abhi.ko.10kha/3.97; pradeśasthaḥ — {yul na gnas gyur} pradeśastho bhavet jñā.si.41kha/105; deśe sannihitaḥ — {de'i yul na gnas pa yin no//} taddeśe sannihitaṃ bhavati nyā.ṭī.84kha/231; viṣayasthaḥ — {myur du bskor ba la sogs pa ni yul la gnas pa yin te} āśunayanānayanādayo viṣayasthāḥ nyā.ṭī.42kha/55; \n\n• saṃ. deśavāsaḥ — {mi ni gzhan gyi yul na gnas bla yi/} /{rang gi yul na zil gnon gnas pa min//} varaṃ narasya paradeśavāso na tu svadeśe paribhūtavāsaḥ \n vi.va.12kha/2.83; {tshigs su bcad pa 'dis ni mthun pa'i yul du gnas pa ston to//} anena ślokena pratirūpadeśavāsaṃ darśayati sū.vyā.187ka/84. yul na gnod pa byed|= {yul na gnod pa byed pa/} yul na gnod pa byed pa|vi. deśakaṇṭakaḥ — {gang dang gang tshul dang bka' khrims las 'gal bar byed cing nga'i bka' gcog pa de dang de dag} … {rang gi rigs la gnod pa dang yul na gnod pa byed pa dag} yaṃ yaṃ…śīlamaryādātivartinamasmadājñāṃ paribhavantam, taṃ taṃ svakulapāṃsanaṃ deśakaṇṭakam jā.mā.63ka/72. yul na mi gnas|= {yul na mi gnas pa/} yul na mi gnas pa|vi. adeśasthaḥ — {'das pa dang ma 'ongs pa dang rnam par rig byed ma yin pa dang chos gzugs can ma yin pa rnams ni yul na mi gnas zhes bya bar nges pa yin no//} atītānāgatāvijñaptyarūpiṇo hi dharmā adeśasthā iti niyamaḥ abhi.bhā.109ka/383. yul na med pa|vi. nirviṣayī — {'di ltar nga yi yul ni dbyen spyo ba'i/} /{dbul ba ci nas yul na med par 'gyur//} itīyamasmadviṣayopatāpinī daridratā nirviṣayī yathā bhavet \n\n jā.mā.64ka/74. yul nas phyung|= {yul nas phyung ba/} yul nas phyung ba|vi. nirvāsitaḥ — {tha mal dgra bo yul nas phyung yang ni/} /{yul gzhan dag tu gnas shing yongs bzung nas//} nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt \n bo.a.10ka/4.45; {bdag gi sems las yul phyung na/} {nyon mongs pa'i dgra 'di gang du song nas gnas par byed pa} mama cittānnirvāsitaḥ asau kleśaripuḥ kutra gatvā avasthānaṃ kuryāt bo.pa.86ka/47. yul gnod|= {yul gnod pa/} yul gnod pa|deśāvaṣṭambhaḥ — {'jug pa'i rgyu nyid ni 'byung ba rnams bsal nas rgyur byas pa'i gzugs la logs shig tu yul gnod pa'i mthu med pa'i phyir ro//} vṛttihetutvaṃ bhūtāni pratyākhyāyopādāyarūpasya pṛtha– gdeśāvaṣṭambhasāmarthyābhāvāt abhi.sa.bhā.3kha/3. yul rnam chad|= {yul rnam par chad pa/} yul rnam par chad pa|deśavicchedaḥ — {mtshan nyid mi mthun mi mthun phyogs/} /{yul rnam chad dang dus kyis te/} /{'byung dang tshul khrims phyogs dang ni/} /{dus gnyis ring ba nyid lta bu'o//} vailakṣaṇyād vipakṣatvād deśavicchedakālataḥ \n bhūtaśīlapradeśādhvadvayānāmiva dūratā \n\n abhi.ko.18ka/5.62; {gal te sgra thams cad du song ba yin na ji ltar 'di bum pa la sogs pa bzhin du yul rnam par chad par sna tshogs pa nyid du dmigs te} nanu ca yadi sarvagataḥ śabdaḥ, kathamasya ghaṭāderiva deśavi– cchede nānātvamupalabhyate ta.pa.147kha/746. yul sna tshogs su 'gro ba|vi. nānādeśagāmī — {des ni yul sna tshogs su 'gro ba'i shing yongs su bcad pa yin la} nānādeśagāmī hi vṛkṣastena paricchinnaḥ nyā.ṭī.40kha/46. yul po che|paṭṭanam — {de nas re zhig na des} ( {grong dang} ) {grong rdal dang yul 'khor dang rgyal po'i pho brang dang yul po che de dag mthong nas rgya mtsho chen po'i 'gram du phyin to//} yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayan samudratīramanuprāptaḥ a.śa.100kha/90. yul dpon|viṣayapatiḥ ma.vyu.3709 (62ka). yul sprul pa|viṣayanirmāṇam — {sprul pa'i rdzu 'phrul gang zhe na} … {de yang lus sprul pa dang ngag sprul pa dang yul sprul pa rnam pa du ma yod de} nairmāṇikī ṛddhiḥ katamā…sā cānekavidhākāyanirmāṇaṃ vāṅnirmāṇaṃ viṣayanirmāṇaṃ ca bo.bhū.35ka/44; {phyi'i yul sprul pa dang yongs su bsgyur ba dang byin gyis rlob pa'i mnga' phun sum tshogs pa} bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasampat abhi.bhā.58ka/1097. yul phyung|= {yul nas phyung ba/} yul phyogs|pradeśaḥ — {'on kyang rdul phra rab tsam gyi yul phyogs su phyin pa yang med pa'i phyir skad cig ma la bya ba ga la yod} api tu paramāṇumātrapradeśasaṃkramaṇamapi nāstīti kutaḥ kṣaṇikasya kriyā ta.pa.288kha/289; deśaḥ — {yul phyogs 'dir yang khyod kyi yon tan gzhis/} /{slan chad 'di ltar phongs par yong mi 'gyur//} deśo'pyayaṃ tvadguṇasaṃśrayeṇa bhūyaśca naivaṃbhavitā''rtivaśyaḥ \n\n jā.mā.88kha/101; mi.ko.138ka; uddeśaḥ — {spring yig dang lag yig dang /} {yul phyogs dang brda dang mtshan ma rnams ni tshig nyid dang 'dra'o//} vāktvaṃ lipihastamudroddeśaṃ saṅkete nimittānām vi.sū.20kha/24. yul phran|kulyā — {chu klung gi pha rol tu brgal ba la'o//} {lag rkyal dag gis pha rol tu phyin na'o//} {mdun rol du ni sbom po'o//} {yul phran gyi pha rol du ni nyes byas so//} na– dīpārasantaraṇe \n pāraprāptau bāhubhyām \n sthūlamarvāk \n duṣkṛtaṃ kulyāpārasya vi.sū.51ka/64. yul byas|= {yul du byas pa/} yul byas pa|= {yul du byas pa/} yul byed|= {yul du byed pa/} yul byed pa|= {yul du byed pa/} yul dbus|madhyadeśaḥ, bhāratavarṣasya madhyamadeśaḥ — {de nas yul dbus nas tshong pa dag cig lho phyogs su song ba} atha madhyadeśād vaṇijo dakṣiṇāpathaṃ gatāḥ a.śa.239kha/220; {yul dbus kyi mtshams so//} {shar du ni li kha ra shing 'phel gyi mdun gyi nags li kha ra'i shing tshang tshing can zhes bya'o//} … {nub tu ni bram ze'i grong ka ba dang nye ba'i ka ba zhes bya'o//} maryādā madhyadeśasya \n pūrveṇa puṇḍrakaccho nāma dāvaḥ purataḥ pūrṇavardhanasya…paścimena sthūṇopasthūṇau brāhmaṇagrāmakau vi.sū.74ka/91; {yul dbus ma d+h+ya ma dang ni//} madhyadeśastu madhyamaḥ a.ko.150kha/2.1.7; madhyaścāsau deśaśca madhyadeśaḥ a.vi.2.1.7; āryāyatanam — {'di ltar 'di na la la snga ma bzhin du gong du skyes bu dam pa'i bar dag 'gro ba'i yul dbus kyi mi rnams su skyes pa yin te/} {de ni yul dbus su skyes pa zhes bya'o//} yathāpīhaikatyo madhyeṣu (ja)napadeṣu pratyājāto bhavati pūrvavadyāvadyatra gatiḥ satpuruṣāṇāmiyamucyate āryāyatane pratyājātiḥ śrā.bhū.3kha/5. yul dbus skyes|māgadhaḥ — māgadhaḥ, o dhāḥ {slong mo mkhan nam yul dbus skyes} mi.ko.49ka \n yul ma yin|= {yul ma yin pa/} yul ma yin pa|• saṃ. 1. aviṣayaḥ — {mngon sum gyi yul ma yin pa rtags 'ga' zhig las skyes pa las kyang yod pa'i tha snyad du 'gyur la} pratyakṣāviṣaye tu syālliṅgajāyā api kutaścit sadvyavahāraḥ vā.nyā.328kha/23; {'jig rten pa'i/} /{sgom pa la sogs yul ma yin//} aviṣayaḥ…laukyādibhāvanāyāḥ ra.vi.117kha/84; {tshe dang ldan pa kun dga' bo 'di ni nga rgyal can rnams kyi yul ma yin rtogs pa ma yin pas} agatiratrāyuṣman ānanda adhimānikānāmaviṣayaḥ su.pa.33ka/12; na viṣayaḥ — {don dam pa na sbrul ni spang bar bya ba yin pa'i yul ma yin te} na paramārthataḥ sarpaḥ parihāraviṣayaḥ pra.a.128ka/137; {gal te dbang po'i rnam rig ni/} /{gzung ba'i cha ni rgyur gyur na'ang /} /{de ni de ltar mi snang bas/} /{dbang po bzhin du de yul min//} yadyapīndriyavijñaptergrāhyāṃśaḥ kāraṇaṃ bhavet \n atadābhatayā tasyā nākṣavadviṣayaḥ sa tu \n\n ta.pa.130ka/711 2. adeśaḥ — {'dod pas log par g}.{yem pa'i gzhi ni spyod yul ma yin pa'i bud med dang /} {spyod yul yin yang yan lag ma yin pa dang yul ma yin pa dang dus ma yin pa dang tshod ma zin pa dang rigs ma yin pa dang pho dang ma ning thams cad do//} kāmamithyācārasya vastvagamyā strī, gamyā vā'naṅgādeśākāleṣvamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca abhi.sa.bhā.46ka/63 \n 3. aviṣayatvam— {nyan thos dang rang sangs rgyas dang mu stegs can gyi rnal 'byor la rnal 'byor pa thams cad kyi yul ma yin pa'i phyir} aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayoginām la.a.143ka/90; agocaratvam — {rtog ge'i yul ni min phyir dang //} tarkasyāgocaratvataḥ ra.vi.118kha/87; \n\n• dra.— {rtog ge'i yul ma yin} atarkagamyam sū.a.133kha/7. yul ma lus pa|=(?)pā. aśeṣaviṣayagamaḥ, bodhisattvavimokṣaviśeṣaḥ — {yul ma lus pa zhes bya ba'i byang chub sems dpa'i rnam par thar pa rab tu 'thob bo//} aśeṣa– viṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate da.bhū.267ka/59. yul mi|janapadaḥ — {de rnams gtum pa/} {gzu lums can/} {rtsub pa yin pas tshul ma yin pas yul mi rnams la gnod pa byed par 'gyur ro//} ete caṇḍā rabhasāḥ karkaśā janapadānanayena vyasanamāpādayiṣyanti vi.va.198ka/1.71; {yul gyi mi dang blon po dang zham ring ba dang gzhon nu dang rgyal phran dang} janapadāmātyapurohitakumāra– koṭṭarājānaḥ ga.vyū.245ka/327; jānapadaḥ — {rgyal po dang blon po dang grong rdal gyi mi dang yul mi dang pho brang 'khor gyi mi thams cad dga' bar gyur te} rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ a.śa.46ka/40; {gzhan rgyal po rnams dang blon po chen po rnams dang bram ze rnams dang khyim bdag rnams dang grong rdal pa rnams dang yul gyi mi rnams dang phyug po rnams dang} paraiśca rājabhiḥ rājamahāmātrairbrāhmaṇairgṛha– patibhirnaigamairjānapadairdhanibhiḥ bo.bhū.124kha/160. yul mi snang ba can|vi. adṛśyadeśaḥ — {ring ba ni yul mi snang ba can no//} {nye ba ni yul snang ba can no//} dūramadṛśyadeśam \n antikaṃ dṛśyadeśam abhi.bhā.35kha/58. yul mi med pa|vijanapadaḥ — {rab 'byor 'di lta ste dgon pa dang bas mtha' dang yul mi med pa dang} … {byang chub sems dpa' sems dpa' chen po'i dben pa'o zhes nga mi smra'o//} na cāhaṃ subhūte bodhisattvasya mahāsattvasya evaṃvidhaṃ vivekaṃ vadāmi, yaduta āraṇyakāni prāntāni…vijanapadāni a.sā.344ka/194. yul min|= {yul ma yin pa/} yul mi'i skad|janapadabhāṣā — {nges pa'i tshig so so yang dag par rig pa la yul mi'i skad ces bya ba ni/} {yul so so bas ji ltar rang rang gis gzhan dang gzhan ming gzhan gyi tha snyad 'dogs pa'o//} niruktipratisaṃvijjanapadabhāṣāyāmiti prativiṣayaṃ yathāsvamanyonyasaṃjñāntarānuvyavahāre abhi.sa.bhā.95ka/128. yul med|= {yul med pa/} yul med can|vi. nirviṣayaḥ — {sems kyis yul med can rigs te/} /{des na 'khrul pa skye mi 'gyur//} ceto nirviṣayaṃ vetti tena bhrānto na jāyate \n\n ta.sa.131ka/1117. yul med pa|• vi. nirviṣayaḥ — {yul med pa'i shes pa ni 'ga' yang yod pa ma yin no//} nirviṣayo na kaścit pratyayo'sti ta.pa.330kha/376; aviṣayaḥ — {de min ngo bo de dngos nyid/} /{shes phyir ji ltar yul med min//} atadrūpe ca tādrūpyajñānaṃ nāviṣayaṃ katham \n\n ta.sa.90kha/820; agocaraḥ — {gang phyir de la'ang rgyu med de/} /{shes pa de ni yul med min//} tadapyakāraṇaṃ yasmānnaiva jñānamagocaram \n ta.sa.23ka/245; \n\n• saṃ. 1. viṣayāsambhavaḥ — {yul med par ni thog med kyi/} /{bag chags las ni byung ba can//} viṣayāsambhave'nādivāsanāmātrabhāvinī \n pra.a.141kha/151; viṣayāyogaḥ — {bya ba yi ni yul med pas/} /{nus pa dang ni mi ldan phyir//} kartavyaviṣayāyoge sāmarthyasyāpyayogataḥ \n\n ta.sa.95ka/839; viṣayābhāvaḥ — {rtogs pa'i yul med pa las} prativi– buddhaviṣayābhāvāt la.a.89kha/36 2. nirviṣayatvam — {'on kyang shes pa rnam pa med par smra ba'i phyogs khas blangs nas shes pa'i yul med pa 'di brjod de} kintu abhyupagamya nirākārajñānavādipakṣametad vijñānasya nirviṣayatvamucyate ta.pa.180ka/821. yul med pa can|vi. nirviṣayaḥ — {sangs rgyas pa rnams bzhin du gzhan gyi ltar na don dam par rjes su dpag pa yul med pa can ni ma yin te} na hi bauddhānāmiva pareṣāṃ nirviṣayaṃ paramārthato'numānam ta.pa.20ka/486. yul med pa nyid|1. nirviṣayatvam — {der shes pa thams cad don med pa kho nar skye ba'i phyir yul med pa nyid yin te} tatra sarvavijñānānāmarthamantareṇaivotpatternirviṣayatvam ta.pa.239ka/949 2. aviṣayameva — {ma rig pa'i dbang gis yul med pa nyid du yang dag pa ma yin pa'i rnam pa ston par byed pa'i shes pa 'khrul pa skye ba 'ba' zhig tu zad do//} kevalamavidyāvaśādaviṣayamevābhūtākāropadarśakaṃ jñānaṃ bhrāntaṃ jāyate ta.pa.124kha/698. yul tsam pa|nā. campā, nagaram — {nga bdag kyang /} /{yul ni tsam par skyes pa ste//} campāyāṃ haṃ samutpannaḥ la.a.188kha/159; = {tsam pa/} yul tshong pa|okkarikaḥ — {bu khyod kyi pha ni sngon yul tshong pa byed byed kyis} putraka pitā te okkarika āsīt a.śa.99kha/89; {des yul tshong ba'i las btang ste spos kyi tshong byas so//} tenaukkari(ka)tvaṃ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ a.śa.99kha/90. yul tshong pa gyis shig|kri. okkarikatvaṃ kuru — {khyod kyi pha spos kyi tshong pa byed byed do//} {khyed kyang 'dod na yul tshong pa gyis shig} pitā te gāndhikāpaṇika āsīt \n ākāṅkṣamāṇaḥ tvamokkarikatvaṃ kuru a.śa.99kha/89. yul tshong pa'i las|okkarikatvam— {des yul tshong pa'i las btang ste spos kyi tshong byas so//} tenaukkari(ka)tvaṃ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ a.śa.99kha/90. yul tshong ba|= {yul tshong pa/} yul mtshungs par gnas pa|samānadeśavṛttitvam — {yul mtshungs par ni gnas pa na/} /{legs par byas la khyad med phyir//} samānadeśavṛttitvāt saṃskārasyāviśeṣataḥ \n\n ta.sa.79ka/733. yul 'dzin pa|viṣayagrahaṇam — {yul snang bar gyur pa dang rgyu yid la byed pa yod kyang yul 'dzin pa med par mthong la/} {yang yod par mthong ba ste} satyeva vā''bhāsaprāpte viṣaye manaskāre ca kāraṇe viṣayagrahaṇasyābhāvo dṛṣṭaḥ, punaśca bhāvaḥ abhi.bhā.82ka/1190. yul zhig|deśotsādaḥ — {yang na yul zhig rigs rgyud ni/} /{chad pa'i ngo bor rab thim yin//} deśotsādakulotsādarūpo vā pralayo bhavet \n ta.sa.83ka/765; ta.sa.97kha/867. yul gzhan|1. anyadeśaḥ — {'jig rten pha rol yul gzhan sogs/} /{de ltar de na kho bo smra//} paraloko'nyadeśādistathā'trāsmābhirucyate \n\n ta.sa.68kha/637; {yul gzhan nas 'ongs pa} anyadeśādāgamanam ta.pa.304kha/322; {gdon mi za bar yul gzhan du 'pho bar 'gyur ro//} niyatamanyadeśaṃ saṃkrāntiṃ kariṣyati a.śa.46kha/40; deśāntaram — {des zong thogs te yul gzhan zhig tu song ba} sa paṇyamādāya deśāntaraṃ gataḥ vi.va.166kha/1.56; {de la me lce la sogs pa'i cha shas rnams myur ba myur bar yul gzhan du 'gro ba yin gyi} tatra hi jvālāderavayavāḥ śīghraṃ śīghraṃ deśāntaraṃ vrajanti ta.pa.209ka/887; {dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no//} kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati ta.pa.134kha/719; anyaḥ viṣayaḥ — {nye bar 'dogs pa ni gsum yod na 'gyur gyi} … {don gyi dngos dang de dang 'dra ba'i yul gzhan dang de gnyi ga dang 'dra ba ste} upacāro hi triṣu bhavati…mukhyapadārthe tatsadṛśe'nyasmin viṣaye tayośca sādṛśye tri.bhā.148kha/32; viṣayāntaram — {'byung bar 'gyur ba'i don dang yul gzhan don du gnyer ba ni tshad ma dang tshad ma ma yin pa'i tshol ba dang du len to//} bhāvyarthaviṣayāntaraprāptyarthī hi pramāṇā– pramāṇānveṣaṇāparaḥ pra.a.4ka/5; {de ni ste mngon du gyur pa'i don rig pa bar med pa ste/} {yul gzhan la yengs pa'i sems dang dus mtshungs par gsal bar nyams su myong la} tadityabhimukhībhūtārthasaṃvedanaṃ nirantaraviṣayāntarāsaktacittasamakālaṃ spaṣṭamanubhūyate ta.pa.7ka/459; anyaḥ janapadaḥ — {yul gzhan dag na 'di lta bu'i gding ba dang dgab pa} anyeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇam vi.va.368kha/2.167 2. vaideśyam — {des na/} {gtso bo lus yul gzhan phyir te/} {yul tha dad pa'i phyir} tena pradhānasya dehasya vaideśyād bhinnadeśatvāt ta.pa.144kha/741. yul gzhan du gnas pa|= {yul gzhan na gnas pa/} yul gzhan du gnas par gyur pa nyid|deśāntarasthatā — {yul gzhan du gnas par gyur pa nyid yin na yang rung ba mi nyams so//} na deśāntarasthatāyāṃ vikalpasya dhvaṃsaḥ vi.sū.73kha/90. yul gzhan na gnas|= {yul gzhan na gnas pa/} yul gzhan na gnas pa|vi. deśāntarasthaḥ — {yul gzhan gnas par 'dzin pa yang yul gzhan gnas pa la tshad ma ma yin te} deśāntarasthagrāhi ca na deśāntarasthe pramāṇam nyā.ṭī.38kha/25; {'ga' zhig ni 'di na 'dug pa nyid dus gcig gi tshe kho nar bdag nyid yul gzhan na gnas par rmi lam du dmigs pa yin no//} kaścidihastha ekadaiva deśāntarasthamātmānamupalabhate svapne pra.a.82ka/90. yul gzhan na gnas par 'dzin pa|vi. deśāntarasthagrāhī — {yul gzhan gnas par 'dzin pa yang yul gzhan gnas pa la tshad ma ma yin te} deśāntarasthagrāhi ca na deśāntarasthe pramāṇam nyā.ṭī.38kha/25. yul gzhan gnas|= {yul gzhan na gnas pa/} yul gzhan la 'pho ba|viṣayāntarasañcāraḥ — {de lta na ni yul gzhan la 'pho bar mi 'gyur te/} {'di ltar/} {blo snga ma snga ma shes pa phyi ma phyi ma'i yul kyi ngo bos nye bar len pa'i rgyu yin pa nyid kyis nye ba nyid du rnam par gzhag pa'i nye bar brjod pa de 'dra ba spangs nas ji ltar mi nye ba'i don 'dzin par byed pa yin} evaṃ hi viṣayāntarasañcāro na prāpnoti, tathā hi—pūrvapūrvā buddhiruttarottarasya jñānasya viṣayabhāvenāvasthitā pratyāsannā co– pādānakāraṇatayā tāṃ tādṛśīmantaraṅgikāṃ tyaktvā kathaṃ ca bahiraṅgamarthaṃ gṛhṇīyāt ta.pa.119ka/689. yul gzhan song ba|vi. deśāntaragataḥ — {zhang po yul gzhan song ba dag/} /{dus kyis yang dag 'ongs par gyur//} deśāntaragataḥ kāle mātulaḥ samupāyayau \n\n a.ka.89kha/9.38; proṣitaḥ — {bu khyod la 'os 'ga' zhig ni/} /{bdag po yul gzhan song ba yod//} asti vatsa tvaducitā kācitproṣitabhartṛkā \n\n a.ka.233kha/89.148. yul yul du gyur pa|vi. maṅgubhūtaḥ mi.ko.129ka \n yul yul por gyur pa|vi. maṅgubhūtaḥ ma.vyu.7122. yul yul bar gyur pa|vi. maṅgubhūtaḥ ma.vyu.7122 (101kha). yul yongs su chad pa|paricchinnaviṣayaḥ — {yul yongs su chad pa'i dmigs pa zhes bya ba ni/} {rnam par shes pa tshogs lnga po dag gi dmigs pa ste} paricchinnaviṣayālambanataḥ pañcānāṃ vijñānakāyānāmālambanam abhi.sa.bhā.29ka/40. yul yongs su ma chad pa|aparicchinnaviṣayaḥ — {yul yongs su ma chad pa'i dmigs pa zhes bya ba ni yid kyi rnam par shes pa'i dmigs pa ste} aparicchinnaviṣayālambanataḥ manovijñānasyālambanam abhi.sa.bhā.29ka/40. yul yod|vi. sadviṣayaḥ — {dus rnams kun tu yod gsungs phyir/} /{gnyis phyir yul yod phyir 'bras phyir/} /{de yod smra ba'i phyir thams cad/} /{yod par smra bar 'dod} sarvakālāstitoktatvāt dvayāt sadviṣayāt phalāt \n tada– stivādāt sarvāstivādā iṣṭāḥ abhi.ko.16kha/5.25. yul yod pa|= {yul yod/} yul yod pa nyid|sadviṣayatvam — {blo thams cad kyi yul yod pa nyid du rnam par gzhag na} … {brtag pa ste dpyod pa dang the tshom du yang ga la 'gyur} sarvabuddhīnāṃ sadviṣayatve vyavasthāpyamāne kuto'sya vimarśaḥ vicāraḥ sandeho vā syāt abhi.sphu.119kha/816. yul ring po|dūradeśaḥ — {lha gcig yul gzhan ring po nas/} /{bdag po'i khrims ldan su zhig 'ongs//} dūradeśāntarād deva prāptā kā'pi pativratā \n a.ka.268kha/32.42. yul la dga' ba|viṣayaratiḥ — {ji ltar tshangs rtag gzhal yas khang nas mi g}.{yo 'dod khams zhugs pa de/} /{lha rnams kyis mthong de mthong de yang yul la dga' ba spong byed ltar//} yadvad brahmā vimānānna calati satataṃ kāmadhātupraviṣṭaṃ devāḥ paśyanti cainaṃ viṣayaratiharaṃ darśanaṃ tacca teṣām \n ra.vi.125kha/107; dra. {yul gyi dga' ba/} yul la mngon par chags pa|viṣayābhiniveśaḥ — {rang gi sems snang ba'i yul la mngon par chags pas} … {sems 'dus pa 'byung ste} svacittadṛśyaviṣayābhiniveśāccittakalāpaḥ pravartate la.a.106ka/52. yul la bsnyon pa|viṣayanihnutiḥ — {'dod ldan gyis ni gzhan la de/} /{bsil ba khas blangs bdag nyid la/} /{tsha ba nyid du rab bstan phyir/} /{'di ni yul la bsnyon pa 'o//} śaiśiryamabhyupetyaiva pareṣvātmani kāminā \n auṣṇyapradarśanāttasya saiṣā viṣayanihnutiḥ \n\n kā.ā.332ka/2.303. yul la thogs pa|viṣayapratighātaḥ — {yul la thogs pa ni mig la sogs pa yul can rnams gzugs la sogs pa yul rnams la thogs pa ste} viṣayapratighātaścakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu viṣayeṣu abhi.bhā.40ka/80. yul la gnas|= {yul na gnas pa/} yul la gnas pa|= {yul na gnas pa/} yul la rnam par rtog pa|viṣayavikalpaḥ — {yul la rnam par rtog pa'i rgyu las byung ba} viṣayavikalpahetukam la.a.69kha/18. yul la rnam par rtog pa'i rgyu las byung ba|vi. viṣayavikalpahetukam — {blo gros chen po dngos po so sor rnam par rtog pa'i rnam par shes pa ni yul la rnam par rtog pa'i rgyu las byung ba dang thog ma med pa'i dus kyi spros pa'i bag chags kyi rgyu las byung ba'o//} vastuprativika– lpavijñānaṃ ca mahāmate viṣayavikalpahetukamanādikālaprapañcavāsanāhetukaṃ ca la.a.69kha/18. yul la rnam par lta ba|pā. deśavilokitam, mahāvilokitabhedaḥ — {dge slong dag de ltar byang chub sems dpa' dga' ldan gyi gnas dam pa na 'dug pa ni rnam par blta ba chen po bzhi la rnam par lta ste} … {dus la rnam par lta ba dang gling la rnam par lta ba dang yul la rnam par lta ba dang rigs la rnam par lta ba'o//} iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma…kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam la.vi.12kha/14. yul la rnam par rig pa|pā. viṣayavijñaptiḥ, vijñānapariṇāmabhedaḥ — {gyur pa rnam pa gsum po de dag ni rnam par smin pa zhes bya ba dang rang sems pa zhes bya ba dang yul la rnam par rig pa zhes bya'o//} sa eṣa trividhaḥ pariṇāmaḥ—vipākākhyaḥ, mananākhyaḥ viṣayavijñaptyākhyaśca tri.bhā.149kha/35. yul la mtshan mar 'dzin pa|viṣayanimittodgrahaḥ — {'du shes ni 'du nas shes pa ste/} {yul la mtshan mar 'dzin pa'o//} saṃjñā saṃjñānaṃ viṣayanimittodgrahaḥ abhi.bhā.64kha/187. yul la yod|= {yul la yod pa/} yul la yod pa|vi. viṣayagataḥ — ( {'khrul pa'i} ) {rgyu de ni yul la yod pa'o//} etacca viṣayagataṃ vibhramakāraṇam nyā.ṭī.42ka/55. yul la log par rtogs pa|pā. viṣayavipratipattiḥ, vipratipattibhedaḥ — {yul la log par rtogs pa bsal nas 'bras bu la log par rtogs pa bsal ba'i phyir} viṣaya– vipratipattiṃ nirākṛtya phalavipratipattiṃ nirākartumāha nyā.ṭī.45kha/79; {yul la log par rtogs pa ni spyi dngos por gyur pa bkag pa'i phyir la/} {dngos po'i yul can du 'dod pa'i mngon sum yang rang gi mtshan nyid las gzhan pa'i yul yod pa ma yin zhes bya ba'i shugs kyis bstan pa'i phyir} viṣayavipratipattistu sāmānyasya vastubhūtasya nirākaraṇād vastuviṣayatveneṣṭasya pratyakṣasya nānyaḥ svalakṣaṇād viṣayo'stīti sāmarthyādupadarśitatvāt ta.pa.22kha/492. yul las gyur pa|vi. vaiṣayikaḥ — {yul gyis kyang yul las gyur pa zhes bya ba ni reg pa'i zas te/} {yid du 'ong ba'i yul gyi gnas kyis reg pas lus la phan 'dogs pa'i phyir ro//} viṣayato vaiṣayikaḥ sparśāhāraḥ, iṣṭaviṣayādhiṣṭhānena sparśenāśrayānugrahaṇāt abhi.sa.bhā.32kha/45. yul las 'da' ba|viṣayāt samatikrāmaṇam — {mu stegs can rnams pham par byed pa/} {'khor ba'i yul las 'da' ba} parājayastīrthikānām, samatikrāmaṇaṃ saṃsāraviṣayād la.vi.203ka/307. yul las 'das pa|• pā. viṣayatīrṇaḥ, samādhiviśeṣaḥ— {yul las 'das pa zhes bya ba'i ting nge 'dzin} viṣayatīrṇo nāma samādhiḥ ma.vyu.581 ( {yul las brgal ba zhes bya ba'i ting nge 'dzin} ma.vyu.13kha); \n\n• dra.— {dbang po'i yul las 'das pa'i phyir} atīndriyatvād nyā.ṭī.80ka/214. yul lugs|maryādā, avadhiḥ — {pra ma NaM ni gtan tshigs dang /} /{yul lugs bstan bcos sdom brtson tshad//} pramāṇaṃ hetumaryādāśāstreyattāpramātṛṣu \n a.ko.221kha/3.3.54; maryādā avadhiḥ \n yathā—grāmayoranayoḥ parvataḥ pramāṇamiti a.vi.3.3.54. yul shes pa|vi. deśajñaḥ ma.vyu.2387 (46ka). yul sa|aṇḍam — {tshangs pa'i yul sa dpal ldan dpral ba dag nas dbyangs kyis yongs su bskor ba'i thig le dkar po zag} brahmāṇḍe śrīlalāṭe svaraparikalitaṃ śvetabinduṃ sravan vai vi.pra.239ka/2.46; {tshangs pa'i yul sa'i tshad de rnam par gzhom pa'i don du} tadbrahmāṇḍamānavidhvaṃsanārtham vi.pra.165ka/1.10. yul sa 'dzin|nā. gāndhāraḥ, deśaḥ — {de nas de'i tshe yul sa 'dzin na grong me tog khur chen zhes bya ba zhig yod de} tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ a.śa.285ka/261. yul so sor rnam par rig pa|viṣayaprativijñaptiḥ — {re zhig 'dir ji ltar} … {sa'i sra ba dang tshor ba'i myong ba dang rnam par shes pa'i yul so sor rnam par rig pa} iha…tadyathā pṛthivyāḥ kāṭhinyaṃ vedanāyā viṣayānubhavo vijñānasya viṣayaprativijñaptiḥ pra.pa.20kha/20. yul srungs|daṇḍavāsikaḥ ma.vyu.3741 ( {yul srung} ma.vyu.62kha). yul srol|ādhiḥ mi.ko.43kha \n yul slo ma can|= {slo ma can/} yul gsus po che|= {gsus po che/} yus|sthānam — {'di bdag cag la mi bstan pa ni yus so//} sthāne'sau na darśayatyasmākam a.śa.215kha/198; dra. {yus su byed pa/} yus su byed pa|adhikāraḥ — {de nyid kyi phyir brtson 'grus de ni go rims bzhin du don chung ba dang don chen por 'dod de/} {rang gi don gyi yus su byed pa'i phyir dang /} {rang dang gzhan gyi don gyi skabs yin pa'i phyir ro//} ata eva yathākramaṃ vīryaṃ tadalpārthaṃ mahārthamiṣṭam, svārthādhikārācca svaparārthādhikaraṇatvācca sū.vyā.209ka/112. ye|avya. sarvathā — {'khrul pa tsam du 'byung ba'i phyir ye med pa yang ma yin no//} na ca sarvathā'bhāvaḥ, bhrāntimātrasyotpādāt ma.bhā.2kha/17. ye mkhyen|= {rtsis pa} jñānī mi.ko.31ka \n ye dag|vīdhram — {ye dag rang bzhin dri med don//} vīdhraṃ tu vimalārthakam a.ko.210ka/3.1.55; viśeṣeṇa indhe vīdhram \n ñiindhī dīptau a.vi.3.1.55; mi.ko.10kha \n ye med pa|sarvathā'bhāvaḥ — {'khrul pa tsam du 'byung ba'i phyir ye med pa yang ma yin no//} na ca sarvathā'bhāvaḥ, bhrāntimātrasyotpādāt ma.bhā.2kha/17; dra.— {ci'i phyir de ye med pa nyid du mi 'dod ce na} kimarthaṃ punastasyābhāva eva neṣyate ma.bhā.2kha/17. ye shes|• saṃ. 1. jñānam \ni. tattvajñānam — {sogs pa'i mtshan nyid ni rnam par shes pa'o/} /{bri ba'i mtshan nyid ni ye shes so//} upacayalakṣaṇaṃ vijñānam, apacayalakṣaṇaṃ jñānam la.a.117kha/64; {'dir sems can thams cad kyi snying gi nang na gnas pa ni ye shes so//} {de yang gzhom du med pa'i sgra ste rtag tu nA da'i mtshan nyid do//} iha sarvasattvānāṃ hṛdayāntargataṃ jñānam, taccānāhatadhvaniḥ sadā nādalakṣaṇaḥ vi.pra.127ka/3.54; {de phyir de yi bsgrub bya ru/} /{gyur pa'i ye shes rnam dpyad bya'i/} /{'di yis srin bu'i grangs mkhyen pa/} /{nged la 'gar yang nyer mkho med//} tasmādanuṣṭheyagataṃ jñānamasya vicāryatām \n kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate \n\n pra.vā.108kha/1.33; {rnam par smin pa de las bzlog/} /{bde ba'i ye shes za ba nyid//} vipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanam \n\n he.ta.17ka/54; {sangs rgyas pa rnams kyi ye shes ni sems can thams cad la snying rje'i bdag nyid can zhi ba'i las ston par byed pa'o//} śāntakarmadeśakaṃ bauddhānāṃ jñānaṃ sarvasattvakaruṇātmakam vi.pra.273kha/2.98; {rnam par bcad pa zla ba phyed pa'i rnam pa'o//} {thig le zlum po'o//} {ye shes rtse mo'i rnam pa'o//} visargo arddhacandrākāro bindurvṛtto jñānaṃ śikhākāram vi.pra.157ka/1.5; bhagaḥ — {b+ha gaM ye shes skye gnas 'dod//} śrī.ko.173ka \nii. = {stong pa} śūnyam — {ye shes gzugs las so zhes pa stong pa'i gzugs las so//} jñānabimbācchūnyabimbāditi vi.pra.67ka/4.119 \niii. = {rdo rje} kuliśam — {nam mkha'i khams ni pad ma la/} /{b+ha ga zhes bya ye shes brjod//} khadhātāviti padmeṣu jñānaṃ bhagamiti smṛtam \n he.ta.9kha/28; jñānaṃ kuliśam yo.ra.125 \niv. = {'dod pa} kāmaḥ — {kun rdzob kyis ye shes 'dod pa ste de'i me ni 'dod pa'i me'o//} {'dod pa'i me des rab tu rgyas par gyur pa na} saṃvṛtyā jñānaṃ kāmastasya tejaḥ kāmāgnistena kāmāgninā prabuddhā satī vi.pra.63ka/4.110 \n 2. vijñānam — {de la de 'dra'i ye shes ni/} /{rim gyis gtso bo las byung 'gyur//} tatra tādṛśi vijñāne krameṇa bhavati prabhoḥ \n ta.sa.132kha/1127; {de thams cad mkhyen pa'i ye shes 'di la thams cad du dad pas rjes su 'brang zhing chos nyid tshad mar bgyis te 'di ltar mos pa zhes bgyi 'o//} so'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti a.sā.8ka/5; cetaḥ — {spyi de rnal 'byor ye shes des/} /{'dzin par mdzad pa ma yin no//} sāmānyaṃ tasya naitena grahaṇaṃ yogicetasā \n\n ta.sa.132kha/1128; {de nyid rtog pa'i ye shes kyis rnam par gcod par byed pa'i phyir} tasyaiva ca parāmarśacetasā vyavacchedaḥ kriyate ta.pa.329ka/1126; \n\n• pā. jñānam \n 1. ādarśādayaḥ — {sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/} {me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so//} caturvidhaṃ buddhānāṃ jñānam — ādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48 2. pāramitābhedaḥ — {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan dang ni shes rab thabs/} /{smon lam stobs dang ye shes dang /} /{'di dag pha rol phyin pa bcu//} dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā \n praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa \n\n ma.vi.44ka/154; dra. {ye shes kyi pha rol tu phyin pa/} \n 3. tattvāvabodhaḥ — {ye shes chags bral dbang phyug ni/} /{mi zad bcu dang ldan pa can/} /{bde byed ces ni gang grags pa/} /{de yang bdag bsam pa yis shes//} jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ \n śaṅkaraḥ śrūyate so'pi jñānavānātmavittayā \n\n ta.sa.116kha/1011; \n\n• u.pa. jñānī — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} jñānottarajñāninā ca bodhisattvena mahāsattvena ga.vyū.276ka/3. ye shes rnam pa gnyis|dvividhaṃ jñānam — 1. {nyon mongs pa'i sgrib pa spangs nas dri ma med cing nyon mongs pa thams cad dang rjes su 'brel pa med pa'i ye shes gang yin pa} yat kleśāvaraṇaprahāṇācca nirmalaṃ sarvakleśaniranubandhajñānam, 2. {shes bya'i sgrib pa spangs nas shes bya thams cad la thogs pa med cing sgrib pa med pa'i ye shes gang yin pa} jñeyāvaraṇaprahāṇācca yatsarvasmin jñeye'pratihatamanāvaraṇaṃ jñānam bo.bhū.47kha/62. ye shes rnam pa bzhi|caturvidhaṃ jñānam — 1. {me long lta bu'i ye shes} ādarśajñānam, \n 2. {mnyam pa nyid kyi ye shes} samatājñānam, 3. {so sor rtog pa'i ye shes} pratyavekṣājñānam, 4. {bya ba grub pa'i ye shes} kṛtyānuṣṭhānajñānam sū.vyā.160ka/48. ye shes kun tu snang ba'i dam pa|nā. samantajñānābhapravaraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes kun tu snang ba'i dam pa zhes bya ba bsnyen bkur to//} tasyānantaraṃ samantajñānābhapravaro nāma tathāgata ārāgitaḥ ga.vyū.154kha/238. ye shes kun tu snang ba'i ri bo|nā. samantajñānaprabhāmeruḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes kun tu snang ba'i ri bo zhes bya ba bsnyen bkur to//} tasyānantaraṃ sama(nta)jñānaprabhāmerurnāma tathāgata ārāgitaḥ ga.vyū.154kha/238. ye shes kun tu rtsom pa rnam par dag pa|jñānasamārambhaviśuddhiḥ — {gnas pa bcu gsum po de dag la rnam par dag pa ni mdor bsdus na bcu gcig tu rig par bya ste} … {drug pa dang bdun pa dang brgyad pa la ni yang dag pa'i ye shes la kun du rtsom pa rnam par dag go//} eṣu trayodaśasu vihāreṣu samāsata ekādaśavidhā viśuddhirveditavyā… ṣaṣṭhe saptame'ṣṭame ca samyakjñānasamārambhaviśuddhiḥ bo.bhū.185ka/243. ye shes kun tu bzang po'i dkyil 'khor|nā. samantajñānabhadramaṇḍalaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes kun tu bzang po'i dkyil 'khor ces bya ba bsnyen bkur to//} tasyānantaraṃ samantajñānabhadramaṇḍalo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. ye shes kyi klong thams cad la mngon sum du yang dag par gzhol ba|pā. sarvajñānāvartābhimukhasamavasaraṇaḥ, bodhisattvasamādhiviśeṣaḥ— {byang chub sems dpa'i ting nge 'dzin ye shes kyi klong thams cad la mngon sum du yang dag par gzhol ba} sarvajñānāvartābhimukhasamavasaraṇena bodhisattvasamādhinā ga.vyū.306ka/29. ye shes kyi dkyil 'khor|1. jñānamaṇḍalam — {de nas de'i rjes la ye shes kyi dkyil 'khor spyan drang bar bya'o//} tataḥ paścād jñānamaṇḍalamākarṣayet sa.du.110kha/172 2. jñānamaṇḍalatā — {ye shes kyi dkyil 'khor shin tu sbyangs pa dang} svavadātajñānamaṇḍalatayā ca da.bhū.169kha/2. ye shes kyi dkyil 'khor kun tu snang ba'i dbyangs|nā. samantajñānamaṇḍalapratibhāsanirghoṣaḥ, tathāgataḥ — {'jig rten gyi khams sangs rgyas kyi rigs mi zad pa shin tu ston pa zhes bya ba de bzhin gshegs pa ye shes kyi dkyil 'khor kun tu snang ba'i dbyangs kyi sangs rgyas kyi zhing nas} akṣayabuddhavaṃśanirdeśāyā lokadhātoḥ samantajñānamaṇḍalapratibhāsanirghoṣasya tathāgatasya buddhakṣetrāt ga.vyū.288ka/11. ye shes kyi sku|= {ye shes sku/} ye shes kyi khams|pā. jñānadhātuḥ — {'pho ba'i dus su drug pa ye shes kyi khams 'dor ro//} {yan lag thams cad la khu ba 'og tu 'dor zhing rdul steng du 'dor te bzhi pa'i gnas skabs rnam par chad par 'gyur ro//} saṃkrāntikāle jñānadhātuṃ ṣaṣṭhaṃ tyajati; sarvāṅge śukramadhastyajati, raja ūrdhvaṃ tyajati, turyāvasthāvicchedo bhavati vi.pra.277ka/2.106; {rdo rje ste ye shes kyi khams la byang chub kyi sems 'pho ba'i mthar bde ba'i skad cig gi bdag nyid kyi ye shes grub bo//} kuliśe jñānadhātau jñānaṃ siddhaṃ bodhicittacyavanānte sukhakṣaṇātmakam vi.pra.229ka/2.21; {rigs drug ni mi 'gyur ba'i bde ba ye shes kyi khams dang rnam par shes pa nam mkha'i khams dang} ṣaṭ kulānīti \n akṣarasukhaṃ jñānadhātuḥ, vijñānamākāśadhātuḥ vi.pra.122kha/1, pṛ.20; {'dir lus la thur sel gyi rlung ni ye shes kyi khams las 'gyur ro//} iha śarīre apānavāyurjñānadhātorbhavati vi.pra.230ka/2.24; {sangs rgyas las chos chos las 'phags pa'i tshogs/} /{tshogs las snying po ye shes khams thob mthar//} buddhāddharmo dharmataścāryasaṅghaḥ saṅghe garbho jñānadhātvāptiniṣṭhaḥ \n ra.vi.77kha/7. ye shes kyi khyad par gyi dga' ba|pā. jñānaviramānandaḥ, ānanda/tattvabhedaḥ — {sku'i dga' ba dang} … {ye shes kyi dga' ba dang} … {ye shes kyi mchog gi dga' ba dang} … {ye shes kyi khyad par gyi dga' ba dang} … {ye shes kyi lhan cig skyes pa'i dga' ba ste/} {de lta bu'i de nyid rnam pa bcu drug gang gi tshe rnal 'byor pas rig pa} kāyānandaḥ…jñānānandaḥ…jñānaparamānandaḥ…jñānaviramānandaḥ…jñāna– sahajānandaḥ \n evaṃ ṣoḍaśākāratattvaṃ yadā yogī vetti vi.pra.146ka/1, pṛ.45; {dga' ba bcu drug po rnams kyi sbyor ba bzhi gsungs pa} … {'dod pa zhes pa ni sku'i dga' ba'o//} … {thig le zhes pa ni ye shes kyi khyad par dga' ba ste} ṣoḍaśānandānāṃ caturyogā ucyante… kāmā i– ti kāyānandaḥ…binduriti jñānaviramānandaḥ vi.pra.160kha/3.124. ye shes kyi khyad par dga' ba|= {ye shes kyi khyad par gyi dga' ba/} ye shes kyi khyad par la mos pa'i sems dang ldan pa|vi. jñānaviśeṣaṇābhilāṣacittaḥ — {de lta de ltar 'jam pa'i sems dang ldan pa yin} … {ye shes kyi khyad par la mos pa'i sems dang ldan pa yin} tathā tathā snigdhacittaśca bhavati…jñānaviśeṣaṇābhilāṣacittaśca da.bhū.207kha/25. ye shes kyi 'khor lo|pā. jñānacakram — {de ltar ye shes kyi 'khor lo bsgrub byar byas shing dngos po'i mtshan nyid sna tshogs pa'i 'khor lo mtha' dag bskyod par byas nas slar yang rang gi gnas su 'gro'o//} evaṃ jñānacakraṃ sādhyaṃ kṛtvā vrajati punaḥ svasthānaṃ cālayitvā samastaṃ bhāvalakṣaṇaṃ viśvacakram vi.pra.49kha/4.53; {pra phab pa dang mtshungs pa dus gsum du gnas pa'i ye shes 'khor lo} pratisenāsamaṃ tryadhvagataṃ jñānacakram vi.pra.63kha/4.111; {de'i phyed kyis ye shes kyi 'khor lo ste/} {ka ba bcu drug gis nye bar mdzes pa'o//} tadarddhena jñānacakram, ṣoḍaśastambhopaśobhitam vi.pra.128ka/1, pṛ.27. ye shes kyi 'khor lo'i dbang phyug|jñānacakreśvaraḥ — {de'i phyir rnam par dag pas dri med 'od zer 'phro ba ye shes 'khor lo'i dbang phyug nges par lte bar rdo rje lcags kyus bsnun byas shing} ato viśuddhyā hatvā nābhau vajrāṅkuśena sphuradamalakaraṃ jñānacakreśvaraṃ vai vi.pra.49kha/4.53. ye shes kyi dga'|= {ye shes kyi dga' ba/} ye shes kyi dga' ba|pā. jñānānandaḥ, ānanda/tattvabhedaḥ — {sku'i dga' ba dang} … {ye shes kyi dga' ba dang} … {ye shes kyi mchog gi dga' ba dang} … {ye shes kyi khyad par gyi dga' ba dang} … {ye shes kyi lhan cig skyes pa'i dga' ba ste/} {de lta bu'i de nyid rnam pa bcu drug gang gi tshe rnal 'byor pas rig pa} kāyānandaḥ…jñānānandaḥ…jñāna– paramānandaḥ…jñānaviramānandaḥ…jñānasahajānandaḥ \n evaṃ ṣoḍaśākāratattvaṃ yadā yogī vetti vi.pra.146ka/1, pṛ.45; {dga' ba bcu drug po rnams kyi sbyor ba bzhi gsungs pa} … {'dod pa zhes pa ni sku'i dga' ba'o//} … {'gyur med ces pa'i ming gis ye shes kyi dga' ba'o//} ṣoḍaśānandānāṃ caturyogā ucyante…kāmā iti kā– yānandaḥ…akṣaramiti saṃjñayā jñānānandaḥ vi.pra.160kha/3.124. ye shes kyi rgan pa|= {ye shes kyis rgan pa/} ye shes kyi rgya mtsho|vi. jñānasāgaraḥ — {bshad kyang bcom ldan ye shes kyi/} /{rgya mtshos slar yang bka' stsal pa//} kathite'pi punaḥ prāha bhagavān jñānasāgaraḥ \n\n a.ka.265kha/32.2. ye shes kyi rgyud|jñānavartanī — {'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug pa} lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā da.bhū.179kha/11. ye shes kyi sgo kun nas rnam par dpyad pas yongs su 'grub pa 'byung ba'i snying po|pā. samantajñānamukhavyavacāraṇapariniṣpattisambhavagarbham, aṣṭamaṃ bodhisattvajanma — {ye shes kyi sgo kun nas rnam par dpyad pas yongs su 'grub pa 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba brgyad pa'o//} samantajñānamukhavyavacāraṇapariniṣpattisambhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma ga.vyū.202kha/285. ye shes kyi sgo bsam gyis mi khyab pa|jñānamukhācintyatā — {'di ltar yang rigs kyi bu khyod kyi sngon gyi smon lam sems can kyi don yongs su 'grub par bya bar btab pa dang ye shes kyi sgo bsam gyis mi khyab pa dran par gyis shig} api tu khalu punaḥ kulaputra pūrvapraṇidhānamanusmara sattvārthasamprāpaṇaṃ jñānamukhācintyatāṃ ca da.bhū.240kha/43. ye shes kyi chu|jñānāmbu — {ye shes kyi chus gang ba'i rin po che'i bum pa bsnams pa rnams kyis} jñānāmbupūrṇaratnakalaśadhāribhiḥ kha.ṭī.163kha/246. ye shes kyi mchog gi dga' ba|pā. jñānaparamānandaḥ, ānanda/tattvabhedaḥ— {sku'i dga' ba dang} … {ye shes kyi dga' ba dang} … {ye shes kyi mchog gi dga' ba dang} … {ye shes kyi khyad par gyi dga' ba dang} … {ye shes kyi lhan cig skyes pa'i dga' ba ste/} {de lta bu'i de nyid rnam pa bcu drug gang gi tshe rnal 'byor pas rig pa} kāyānandaḥ…jñānānandaḥ…jñānaparamānandaḥ…jñānaviramānandaḥ…jñānasahajānandaḥ \n evaṃ ṣoḍaśākāratattvaṃ yadā yogī vetti vi.pra.146ka/1, pṛ.45; {dga' ba bcu drug po rnams kyi sbyor ba bzhi gsungs pa} … {'dod pa zhes pa ni sku'i dga' ba'o//} … {nus pa zhes pa ni ye shes kyi mchog dga' ste} ṣoḍaśā– nandānāṃ caturyogā ucyante…kāmā iti kāyānandaḥ …śaktiriti jñānaparamānandaḥ vi.pra.160kha/3.124. ye shes kyi mchog dga'|= {ye shes kyi mchog gi dga' ba/} ye shes kyi snying po|• saṃ. jñānagarbhaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa thub par dka' ba'i ye shes kyi snying po thob pa ste} ahaṃ kulaputra duryodhanajñānagarbhasya bodhisattvavimokṣasya lābhinī ga.vyū.38kha/133; {nam mkha' dri ma med pa shin tu yongs su dag pa chos kyi dbyings kyi ye shes kyi snying po zhes bya ba} gaganāmalasupariśuddhadharmadhātujñānagarbhanāma ka.ta.2589; \n \n\n• nā. jñānagarbhaḥ, bodhisattvaḥ ma.vyu.670 (16ka). ye shes kyi stobs|jñānabalam — {ye shes kyi stobs mtha' yas pa bzod par mi 'gyur te} anantasya jñānabalasya sahiṣṇurna syāt abhi.sphu.269ka/1089. ye shes kyi stobs kyi ri bo'i gzi brjid|nā. jñānabalaparvatatejaḥ, tathāgataḥ — {de'i 'og tu kho mos snying po byang chub de nyid du de bzhin gshegs pa ye shes kyi stobs kyi ri bo'i gzi brjid ces bya ba bsnyen bkur te} tasyānantaraṃ tatraiva bodhimaṇḍe jñānabalaparvatatejo nāma tathāgata ārāgitaḥ ga.vyū.142kha/227. ye shes kyi stobs dang shugs rab tu thob|vi. jñānabalādhānaprāptaḥ — {de de ltar ye shes kyi stobs dang shugs rab tu thob cing sems can thams cad la lta ba dang sangs rgyas kyi ye shes la mngon par mos pas} sa evaṃ jñānabalādhānaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī da.bhū.213ka/27. ye shes kyi thig le|pā. jñānabinduḥ — {de ltar zhu bar gyur pa na gsang bar sku'i thig le dang lte bar gsung gi thig le dang snying gar thugs kyi thig le dang mgrin par ye shes kyi thig le'o//} evaṃ drutaḥ san guhye kāyabinduḥ, nābhau vāgbinduḥ, hṛdaye cittabinduḥ, kaṇṭhe jñānabinduḥ vi.pra.63kha/4.111. ye shes kyi mthu bo che rdo rje'i mtshon cha can dpa' bo|vi. jñānanārāyaṇavajrapraharaṇaśūraḥ — {ye shes kyi mthu bo che rdo rje'i mtshon cha can dpa' bo} … {zhig ni 'di nas tshur 'ong ngo//} ayaṃ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati ga.vyū.77kha/169. ye shes kyi de kho na nyid|pā. jñānatattvam, tattvabhedaḥ — {de kho na nyid bzhi ni/} {bdag gi de kho na nyid dang sngags kyi de kho na nyid dang lha'i de kho na nyid dang ye shes kyi de kho na nyid do//} catvāri tattvāni — ātmatattvam, mantratattvam, devatātattvam, jñānatattvaṃ ceti he.ta.3ka/4. ye shes kyi bdag nyid|vi. jñānātmakaḥ — {de'i phyir de bzhin gshegs pa rnams ni ye shes kyi bdag nyid ye shes kyi sku ste} ato jñānātmakāstathāgatā jñānaśarīrāḥ la.a.63ka/8; {sku dang gsung dang thugs dang ye shes kyi bdag nyid waM yig ste} kāyavākcittajñānātmako va˜kāraḥ vi.pra.118kha/1, pṛ.17. ye shes kyi rdo rje|= {ye shes rdo rje/} ye shes kyi rnam pa|jñānākāraḥ — {rang bzhin gyis rnam par dag pa'i ye shes kyi rnam pa} svabhāvaśuddho jñānākāraḥ ta.si.66kha/176. ye shes kyi rnam par dbye ba|jñānavicayaḥ — {ye shes kyi rnam par dbye ba shin tu bya bas mthar thug pa'i sa zhes bya'o//} pariniṣṭhitabhūmirityucyate sukṛtajñānavicayatvāt da.bhū.246kha/47. ye shes kyi snang ba|= {ye shes snang ba/} ye shes kyi pad+ma|pā. jñānakamalam — {gsang bar ye shes kyi pad+ma la gri gug gi rigs su 'gyur te} guhye jñānakamale kartikākulaṃ bhavati vi.pra.231ka/2.28. ye shes kyi dpal|• nā. jñānaśrīḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ye shes kyi dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…jñānaśriyā ca ga.vyū.276ka/3; \n\n• saṃ. jñānalakṣmīḥ — {spyan ras gzigs kyi dbang po dbang phyug chen po} … {ye shes kyi dpal gyis brgyan pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…jñānalakṣmyalaṃkṛtāya kā.vyū.205ka/263. ye shes kyi dpal gyis brgyan pa|vi. jñānalakṣmyalaṃkṛtaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po ye shes kyi dpal gyis brgyan pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…jñānalakṣmyalaṃkṛtāya kā.vyū.205ka/263. ye shes kyi spyan|• pā. jñānacakṣuḥ, cakṣurviśeṣaḥ — {de nas yang dag par rdzogs pa'i sangs rgyas kyi mtshams kyi thugs kyi dbang gis ye shes kyi spyan gyis gzigs te} tato jñānacakṣuṣā paśyati samyaksaṃbodhā (saṃbuddhā bho.pā.)vadhicittavaśāt vi.pra.87ka/4.232; {ye she spyan sgrub pa zhes bya ba} jñānacakṣusādhanam ka.ta.1370; \n\n• vi. jñānalocanaḥ — {de yis dris la ye shes spyan/} /{dri med de yis rab tu gsungs//} sa tena pṛṣṭaḥ provāca vimalajñānalocanaḥ \n a.ka.299ka/39.23; dra. {ye shes kyi mig/} ye shes kyi spyod pa kun tu thogs pa med pa|nā. samantajñānacaryāvilambaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes kyi spyod pa kun tu thogs pa med pa zhes bya ba bsnyen bkur to//} tasyānantaraṃ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. ye shes kyi spyod yul|pā. jñānagocaraḥ, paramārthabhedaḥ — {don dam pa bdun te/} {'di ltar sems kyi spyod yul dang /} {ye shes kyi spyod yul dang /} {lta ba gnyis kyi spyod yul dang /} {lta ba gnyis las 'das pa'i spyod yul dang /} {snang ba med pa'i spyod yul dang /} {sras kyi sa las 'da' ba'i spyod yul dang /} {de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul te} saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñā (nirābhāsa bho.pā.)gocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocarastathāgatasya pratyātmagatigocaraḥ la.a.70ka/18. ye shes kyi pha rol tu phyin pa|pā. jñānapāramitā, pāramitābhedaḥ — {sngar bstan pa'i pha rol tu phyin pa drug dang /} {thabs la mkhas pa'i pha rol tu phyin pa dang /} … {ye shes kyi pha rol tu phyin pa dang pha rol tu phyin pa bcu} ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ \n upāyakauśalyapāramitā ca …jñānapāramitā ca \n itīmā daśa pāramitāḥ bo.bhū.191ka/256; {ye shes kyi pha rol tu phyin pas ni chos la sgra ji bzhin du rmongs pa dang bral bas sbyin pa la sogs pa'i dbang du mdzad pa'i chos la longs spyod pa myong ba dang sems can rnams kyang yongs su smin par byed do//} jñānapāramitayā yathārutadharmasammohāpagamād dānādyādhipateyadharmasambhogaṃ ca pratyanubhavati, sattvāṃśca paripācayati ma.ṭī.292kha/155. ye shes kyi phung po|pā. jñānaskandhaḥ — {de yang mtshan ma'i dbye bas rnam pa bcu ste/} {du ba dang smig rgyu dang me khyer dang mar me dang 'bar ba dang zla ba dang nyi ma dang sgra gcan dang cha shas dang thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o//} sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115; {'dir ye shes dang rnam par shes pa'i phung po la sogs pa'i dbyangs rnams ni 'di lta ste/} \n{ye shes kyi phung po aM/} {rnam par shes pa'i phung po a} atra jñānavijñānaskandhādīnāṃ svarāḥ \n tadyathā—jñānaskandho aṃ, vijñānaskandho a vi.pra.149kha /1, pṛ.48; jñānarāśiḥ — {sbyan ras gzigs kyi dbang po} … {ye shes kyi phung po dam pa mdzad pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…jñānarāśyuttamakarāya kā.vyū.205ka/262. ye shes kyi phung po dam pa mdzad pa|vi. jñānarāśyuttamakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} … {ye shes kyi phung po dam pa mdzad pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…jñānarāśyuttamakarāya kā.vyū.205ka/262. ye shes kyi phung po rnam par dag par 'gyur|kri. jñānarāśiviśuddho bhavati — {rigs kyi bu'am rigs kyi bu mo la la zhig yi ge drug pa'i rig sngags chen mo 'di zlos bar byed na de ni spobs pa mi zad par 'gyur ro/} /{ye shes kyi phung po rnam par dag bar 'gyur ro//} yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti so'kṣayapratibhāno bhavati \n jñānarāśiviśuddho bhavati kā.vyū.130kha/293. ye shes kyi phyag rgya|pā. jñānamudrā, mudrābhedaḥ — {las kyi phyag rgya ni 'dzag pa'i bde ba sbyin pa mo dang ye shes kyi phyag rgya ni g}.{yo ba'i bde ba sbyin pa mo dang phyag rgya chen mo ni mi g}.{yo ba'i bde ba sbyin pa mo'o//} karmamudrā kṣarasukhadāyinī, jñānamudrā spandasukhadāyinī, mahāmudrā niḥspandasukhadāyinī vi.pra.66kha/4.117; {byis pa'i skye bo rnams la las kyi phyag rgya des bde ba de sgrub par byed par gsungs so/} /{'bring po rnams la ye shes kyi phyag rgyas so/} /{mchog gi rnal 'byor pa rnams la phyag rgya chen mos so//} tayā tasya sukhasya sādhanaṃ karmamudrayoktaṃ bālajanānām, jñānamudrayā madhyamānām, mahāmudrayottamayogināmiti vi.pra.62kha/4.110; {las kyi phyag rgya ni nu ma dang skrar ldan pa'o//} {ye shes kyi phyag rgya ni rang gi sems kyis yongs su brtags pa'o//} karmamudrā stanakeśavatī \n jñānamudrā svacittaparikalpitā vi.pra.123kha/1, pṛ.21. ye shes kyi phyag rgya'i ting nge 'dzin|pā. jñānamudrāsamādhiḥ, samādhiviśeṣaḥ — {byang chub sems dpa' sems dpa' chen po sang sang po'i dbyangs kyis ting nge 'dzin mang po thob pa 'di lta ste} … {ye shes kyi phyag rgya'i ting nge 'dzin thob} bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ \n tadyathā…jñānamudrāsamādhipratilabdhaḥ sa.pu.158ka/244. ye shes kyi byin gyi rlabs|pā. jñānādhiṣṭhānam— {de sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so//} … {ye shes kyi byin gyi rlabs dang} sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti…jñānādhiṣṭhānaṃ ca da.bhū.266ka/58. ye shes kyi mig|pā. jñānacakṣuḥ, cakṣurviśeṣaḥ — {de thos nas kho mos ye shes kyi mig rab tu thob ste} yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham ga.vyū.251ka/332; {nang gi dam pa'i chos sku ni/} /{ye shes mig gis mthong bar 'gyur//} saddharmakāyaṃ madhyasthaṃ paśyanti jñānacakṣuṣā \n\n ra.vi.68ka/101; dra. {ye shes kyi spyan/} ye shes kyi me|pā. jñānāgniḥ — {mchod sbyin gyi me ni mi bzad pa'o//} {bzhi pa'i ye shes kyi me ni bden pa ste kun du dga' ba'i chos so//} āhavanīyaḥ kravyādaḥ \n satyaścaturtho jñānāgnirānandadharmā vi.pra.139ka/3.75. ye shes kyi me tog kun nas rnam par dag pa|nā. samantasuviśuddhajñānakusumaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes kyi me tog kun nas rnam par dag pa zhes bya ba bsnyen bkur to//} tasyānantaraṃ samantasūci (?)suviśuddhajñānakusumo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. ye shes kyi me sbar ba|jñānāgnijvālaḥ — {ye shes kyi me sbar ba zhes bya ba'i sbyin sreg gi cho ga} jñānāgnijvālahomavidhināma ka.ta.1755. ye shes kyi sman|jñānauṣadhiḥ — {rigs kyi bu byang chub kyi sems ni} … {ye shes kyi sman rnam par 'phel bar byed pas gangs kyi ri lta bu'o//} bodhicittaṃ hi kulaputra…himavadbhūtaṃ jñānauṣadhivivardhanatayā ga.vyū.310ka/396. ye shes kyi tshogs|pā. jñānasambhāraḥ, sambhārabhedaḥ — {de la bsod nams kyi tshogs kyis ni 'khor ba na mngon par mtho bar 'gyur ro//} {ye shes kyi tshogs kyis ni kun nas nyon mongs pa med par 'khor bar 'gyur ro//} tatra puṇyasambhāraḥ saṃsāre'bhyudayāya saṃvartate \n jñānasambhāro'saṃkliṣṭasaṃsaraṇāya sū.vyā.224kha/134; {ye shes kyi tshogs yongs su tshol bas brtson 'grus rgyun mi 'chad pa yin} apratiprasrabdhavīryaśca bhavati jñānasambhāraparyeṣaṇatayā da.bhū.214ka/28. ye shes kyi tshogs kyis yang dag par 'grub pa|jñānasambhārasamudāgamaḥ — {sngon gyi bsod nams dang ye shes kyi tshogs kyis yang dag par 'grub pa dang} pūrvapuṇyajñānasambhārasamudāgamataḥ abhi.bhā.57kha/1096. ye shes kyi tshogs chen po la rnam par dbye ba shin tu byas pa|vi. mahājñānasambhārasukṛtavicayaḥ — {de'i tshe} ( {byang chub sems dpa'} ) {bsod nams kyi tshogs chen po'i brgyags yongs su gzung ba dang ye shes kyi tshogs chen po la rnam par dbye ba shin tu byas pa dang} tadā bodhisattvo mahāpuṇyasambhārapathyodanasusaṃgṛhīto (mahā)– jñānasambhārasukṛtavicayaḥ da.bhū.184ka/14. ye shes kyi tshogs dang ldan pa|vi. jñānasambhārasahagataḥ— {bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste/} {bsod nams dang ye shes kyi tshogs mang po'i mdzod kyi gnas yin pa'i phyir ro//} puṇyajñānasambhāra– sahagataḥ koṣṭhāgāropamo bahupuṇyajñānasambhārakoṣasthānatvāt sū.vyā.141kha/18. ye shes kyi tshogs yongs su tshol ba|jñānasambhāraparyeṣaṇatā — {ye shes kyi tshogs yongs su tshol bas brtson 'grus rgyun mi 'chad pa yin} apratiprasrabdhavīryaśca bhavati jñānasambhāraparyeṣaṇatayā da.bhū.214ka/28. ye shes kyi mdzod|pā. jñānakośaḥ — {bcom ldan 'das thabs mkhas pas bdag cag de bzhin gshegs pa'i ye shes kyi mdzod la bgo skal spyod par bkod na} bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati sa.pu.43ka /75; {kun mkhyen ye shes mdzod 'dzin pa//} sarvajñajñānakośadhṛk vi.pra.137kha/1, pṛ.36. ye shes kyi zhal|pā. jñānavaktram — {oM sku'i zhal dang AH gsung gi zhal dang hUM thugs kyi zhal dang hoH ye shes kyi zhal lo//} OM kāyavaktram \n āḥ vāgvaktram \n hū˜ cittavaktram \n hoḥ jñānavaktramiti vi.pra.142kha/3.82. ye shes kyi zhal shin tu rgyas pa|nā. suparipūrṇajñānamukhavaktraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes kyi zhal shin tu rgyas pa zhes bya ba bsnyen bkur to//} tasyānantaraṃ suparipūrṇajñānamukhavaktro nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. ye shes kyi gzugs|= {ye shes gzugs/} ye shes kyi 'od|= {ye shes 'od/} ye shes kyi 'od kun tu snang ba|nā. samantajñānaprabhāsaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes kyi 'od kun tu snang ba zhes bya ba bsnyen bkur to//} tasyā– nantaraṃ samantajñānaprabhāso nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. ye shes kyi 'od zer|= {ye shes 'od zer/} ye shes kyi yul|jñānaviṣayaḥ — {byang chub sems dpa'i dge 'dun chen po} … {byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa} … {thabs gcig tu} mahatā bodhisattvagaṇena sārdhaṃ…sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1; da.bhū.272kha/63. ye shes kyi rigs|pā. jñānakulam — {ye shes kyi rigs las skyes pa rdo rje sems dpa' dang sna tshogs yum dang gnod mdzes rgyal po dang kun du bzang po dang sgra rdo rje ma ste} jñānakulajānāṃ vajrasattvaviśvamātāsumbharājasamantabhadraśabdavajrāṇām vi.pra.40ka/4.24. ye shes kyi rigs las skyes pa|vi. jñānakulajaḥ, o jā — {de bzhin du ye shes kyi rigs las skyes pa rdo rje sems dpa' dang sna tshogs yum dang gnod mdzes rgyal po dang kun du bzang po dang sgra rdo rje ma ste sngon po rnams kyi yang ngo //} {mtshan ma'i nges pa'o//} evaṃ nīlānāmapi jñānakulajānāṃ vajrasattvaviśvamātāsumbharājasamantabhadraśabdavajrāṇāmiti cihnaniyamaḥ vi.pra.40ka/4.24. ye shes kyi rlung|jñānānilaḥ — {de kho na nyid kyi ye shes kyi rlung gi shugs kyis ma rig pa'i sgrib pa'i ljon shing drungs phyung ba rnams kyi ni ma yin te} na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām pra.pa.75kha/95. ye shes kyi lam|jñānamārgaḥ — {shin tu zab ces bya ba ni thams cad mkhyen pa'i ye shes kyi lam mo//} paramagahanatvācca \n sarvajñajñānamārgasya sū.vyā.133ka/6; {bla na med pa'i ye shes kyi lam nas slar drangs nas phyir ldog go//} so'nuttarajñānamārgāt pratyākṛṣyate pratyudāvartyate śi.sa.6ka/7; jñānapathaḥ — {byang chub sems dpa'} … {ye shes kyi lam tshad med pa'i rjes su song ba} bodhisattvaḥ…apramāṇajñānapathānugataḥ da.bhū.239kha/42. ye shes kyi lam tshad med pa'i rjes su song ba|vi. apramāṇajñānapathānugataḥ — {byang chub sems dpa'} … {ye shes kyi lam tshad med pa'i rjes su song ba} bodhisattvaḥ…apramāṇajñānapathānugataḥ da.bhū.239kha/42. ye shes kyi lus|1. jñānakāyaḥ — {ye shes kyi lus rnams kyi shin tu rnam par dpyad pa nyid kyang rab tu shes so//} {yang dag pa ji lta ba bzhin du brtags pa yang rab tu shes so//} jñānakāyānāṃ suvicāritatāṃ ca prajānāti \n yathāvannistīraṇatāṃ ca da.bhū.244ka/45 2. jñānakāyatā — {de bzhin gshegs pa'i sku rnams kyi mngon par 'tshang rgya ba'i lus kyang rab tu shes so//} … {ye shes kyi lus dang} tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti…jñānakāyatāṃ ca da.bhū.245ka/45; dra. {ye shes sku/} ye shes kyi sa|pā. jñānabhūmiḥ — {kye rgyal ba'i sras dag 'di ni byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o//} {ye shes mi zlog pa'i phyir mi 'gyur ba'i sa zhes bya'o//} iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt \n avivartyabhūmirityucyate jñānāvivartyatvāt da.bhū.246ka/46; da.bhū.168ka/2. ye shes kyi sa bon|pā. jñānabījam — {de yi dbus su ste/} {srog dang thur sel gyi dbus su ye shes sa bon kun gzhi'i rnam par shes pa'i mtshan nyid du 'gyur te} tanmadhye prāṇāpānamadhye jñānabījamālayavijñānalakṣaṇaṃ bhavati vi.pra.75kha/4.142; a~{M yig yongs su gyur pa las zla ba'i dkyil 'khor ro//} {de'i steng du lha la lhag par mos pa'i dbang gis ye shes kyi sa bon no//} a˜kārapariṇataṃ candramaṇḍalam, tadupari devatādhimuktivaśājjñānabījam vi.pra.111ka/3.35; {phyi rol du ye shes kyi sa bon las 'byung ba thur du sel ba'i rlung ngo //} bāhye jñānabījasambhūto'pānavāyuḥ vi.pra.158ka/1.6. ye shes kyi lha|jñānadevatā — {da ni skyed pa'i zhes pa la sogs pas skyed pa'i rim pas gnas so sor ye shes kyi lha rnams dam tshig gi lha rnams dang lhan cig tu gcig pa nyid gsungs te} idānīmutpattikrameṇa pratyekasthāne jñānadevatānāṃ samayadevatābhiḥ sārdhamekatvamucyate— cittamityādinā vi.pra.50ka/4.54. ye shes kyi lhan cig skyes pa'i dga' ba|pā. jñānasahajānandaḥ, ānanda/tattvabhedaḥ — {sku'i dga' ba dang} … {ye shes kyi dga' ba dang} … {ye shes kyi mchog gi dga' ba dang} … {ye shes kyi khyad par gyi dga' ba dang} … {ye shes kyi lhan cig skyes pa'i dga' ba ste/} {de lta bu'i de nyid rnam pa bcu drug gang gi tshe rnal 'byor pas rig pa} kāyānandaḥ…jñānānandaḥ…jñānaparamānandaḥ…jñānaviramānandaḥ…jñānasahajānandaḥ \n evaṃ ṣoḍaśākāratattvaṃ yadā yogī vetti vi.pra.146ka/1, pṛ.45; {dga' ba bcu drug po rnams kyi sbyor ba bzhi gsungs pa} … {'dod pa zhes pa ni sku'i dga' ba'o//} … {nA da zhes pa ni ye shes kyi lhan cig skyes pa'i dga' ba'o//} ṣoḍaśānandānāṃ caturyogā ucyante…kāmā iti kāyānandaḥ…nāda iti jñānasahajānandaḥ vi.pra.160kha/3.124. ye shes kyis kun tu rnam par 'phrul ba|vi. samantajñānavikurvaṇaḥ, buddhasya— {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {ye shes kyis kun tu rnam par 'phrul ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…samantajñānavikurvaṇa ityucyate la.vi.205kha/309. ye shes kyis rgan pa|pā. jñānavṛddhaḥ, vṛddhabhedaḥ — {rgan pa bzhi} … {ye shes kyis rgan pa ni mngon par shes pa thob pa} … {dka' thub kyis rgan pa ni ngur smrig 'dzin pa} … {thos pas rgan pa ni mkhas pa} … {nor gyis rgan pa ni rgyal po} catvāro vṛddhāḥ…jñānavṛddho'bhijñālābhī…tapovṛddhaḥ kāṣāyadhārī…śrutavṛddhaḥ paṇḍitaḥ…dhanavṛddho rājā vi.pra.155kha/1.4. ye shes kyis thugs su chud pa|= {ye shes thugs su chud pa/} ye shes kyis 'phags pa|nā. jñānodgataḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ye shes kyis 'phags pa dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…jñānodgatena ca ga.vyū.276ka/3. ye shes kyis legs dag|vi. jñānasaṃśuddham — {sems ni mtshan med ye shes kyis/} /{legs dag gnyis med} animittajñānasaṃśuddhaṃ…cittamadvayam \n\n vi.pra.107kha/2. ye shes skar mda' snang ba'i rgyal po|nā. jñānolkāvabhāsarājaḥ, tathāgataḥ — {de'i 'og tu kho mo lha'i bu mo zhig tu gyur te/} {snying po byang chub de nyid du de bzhin gshegs pa ye shes skar mda' snang ba'i rgyal po zhes bya ba bsnyen bkur te} tasyānantaraṃ tatraiva bodhimaṇḍe jñānolkāvabhāsarājo nāma tathāgata ārāgito devaka– nyābhūtayā ga.vyū.142kha/226. ye shes sku|• pā. jñānakāyaḥ — {ye shes kyi sku bcom ldan 'das yang dag par rdzogs pa'i sangs rgyas} … {dus kyi 'khor lo} jñānakāyo bhagavān samyaksaṃbuddhaḥ…kālacakraḥ vi.pra.275ka/2.102; {bcom ldan 'das kyi ye shes sku/} /{gtsug tor chen po'i tshig gi bdag//} bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateḥ \n nā.sa.2ka/10; {rdo rje 'dzin pa'i ye shes kyi sku mngon du gyur pa'i mtshan yang dag par brjod pas 'khyud pa//} vajradharajñānakāyasākṣibhūtayā nāmasaṅgītyā''liṅgitam vi.pra.114ka/1, pṛ.12; jñānamūrttiḥ — {'jam dpal ye shes sems dpa' yi/} /{ye shes sku ste rang byung ba//} mañjuśrījñānasattvasya jñānamūrtteḥ svayambhuvaḥ \n\n nā.sa.2ka/10; jñānadehaḥ — {de'i phyir ting nge 'dzin gyis dag pa dri ma med par gyur pa ni nyin zhag 'ga' zhig rnams kyis te lo gsum dang phyogs gsum gyi nyin zhag rnams kyis ye shes sku ni 'grub par 'gyur} tasmāt samādhiśuddho vaimalyaṃ gataḥ katipayadivasaistrivarṣatripakṣadivasaiḥ siddhyate jñānadehaḥ vi.pra.67ka/4.119; \n\n• vi. jñānaśarīraḥ — {de'i phyir de bzhin gshegs pa rnams ni ye shes kyi bdag nyid ye shes kyi sku ste} ato jñānātmakāstathāgatā jñānaśarīrāḥ la.a.63ka/8. ye shes khams|= {ye shes kyi khams/} ye shes mkha' gro|nā. jñānaḍākaḥ — {ye shes mkha' 'gro'i sgrub thabs} jñānaḍākasādhanam ka.ta.1618. ye shes mkha' 'gro'i dbang phyug|nā. jñānaḍākeśvaraḥ — {dpal chen po ye shes mkha' 'gro'i dbang phyug gi sgrub pa'i thabs} śrīmahājñānaḍākeśvarasādhanam ka.ta.1334. ye shes 'khor lo|= {ye shes kyi 'khor lo/} ye shes grub pa|nā. jñānasiddhiḥ, granthaḥ — {ye shes grub pa las rnam pa med pa dgag pa ste le'u bzhi pa'o//} jñānasiddhau nirākāranirākaraṇaścaturthaḥ paricchedaḥ jñā.si.45ka/114. ye shes rgya mtsho|• saṃ. jñānasāgaraḥ — {rigs kyi bu 'di ni sems can thams cad la phan pa dang bde ba'i don du sta gon du gnas pa ste/} {ye shes rgya mtsho la mngon du gyur pa'o//} ayaṃ sa kulaputrāḥ sarvasattvahitasukhāya pratyupasthito jñānasāgarābhimukhaḥ ga.vyū.377ka/87; {ye shes rgya mtsho'i bka' mchid rnam nges pa/} /{mi mchog rgyal bas bdag la bshad du gsol//} jñānasāgarakathāviniścayaṃ bhāṣatāṃ mama jino narottamā \n\n rā.pa.231ka/124; \n\n• vi. jñānodadhiḥ — {ye shes rgya mtsho mthu chen dag pa ste/} … /{chos la rang byung mnga' dbang mdzad la rton//} jñānodadhiṃ śuddhamahānubhāvaṃ… dharme svayambhuṃ vaśinaṃ śrayadhvam la.vi.3ka/2. ye shes rgya mtshos 'phags pa|nā. jñānasāgarodgataḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ye shes rgya mtshos 'phags pa dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…jñānasambhāro (sāgaro bho.pā.)dgatena ca ga.vyū.276ka/3. ye shes rgyal mtshan kun tu dpa'|nā. samantajñānadhvajaśūraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes rgyal mtshan kun tu dpa' zhes bya ba bsnyen bkur to//} tasyānantaraṃ samantajñānadhvajaśūro nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. ye shes rgyud can|vi. jñānasantānaḥ — {rnam dag ye shes rgyud can gyi/} /{rnal 'byor pas kyang tshangs pa'i dngos/} /{de mi shes te de yi phyir/} /{shes la bya ba 'brel med phyir//} viśuddhajñānasantānā yogino'pi tato na tat \n vidanti brahmaṇo rūpaṃ jñāne vyāpṛtyasaṅgateḥ \n\n ta.sa.7ka/94. ye shes rgyun ldan pa|u.pa. jñānasantatiḥ — {rtog pa'i dra ba ma lus pa/} /{spangs pa'i ye shes rgyun ldan pa'i/} /{de bzhin gshegs pa'i bstan pa ni/} /{lhun gyis grub par 'jug pa yin//} samastakalpanājālarahitajñānasantateḥ \n tathā– gatasya vartante'nābhogenaiva deśanāḥ \n\n ta.sa.67kha/632. ye shes sgron ldan|vi. jñānadīpavatī — {ye shes sgron ldan shes rab kyis/} /{de nyid ji lta bzhin du mthong //} jñānadīpavatī prajñā yathātattvaṃ hi paśyati \n\n a.ka.321kha/40.168. ye shes sgron ma|pā. jñānolkaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.744 (17ka). ye shes mnga'|vi. jñānadharaḥ — {mtshungs med ye shes mnga' la phyag 'tshal lo//} vandāmi te asamajñānadhara śi.sa.172ka/170. ye shes mnga' ba|= {ye shes mnga'/} ye shes mngon par bsgrub pa|vi. jñānābhinirhārayuktaḥ — {de 'gro yang de lta bu'i ye shes mngon par bsgrub pa yin} sa gacchanneva (nnapyevaṃ bho.pā.) jñānābhinirhārayukto bhavati da.bhū.230ka/37. ye shes mngon par bsgrub pa dang ldan|vi. jñānasvabhinirhṛtaḥ — {kye rgyal ba'i sras dag de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing /} {sangs rgyas kyi rigs kyi rjes su song ba} … {ting nge 'dzin mtha' yas pa la dbang bsgyur ba yin} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato…anantasamādhivaśavartī da.bhū.246kha/47. ye shes mngon par bsgrub pa dang ldan pa'i gzungs|pā. jñānābhinirhāravatīdhāraṇī, dhāraṇīviśeṣaḥ — {ye shes mngon par bsgrub pa dang ldan pa'i gzungs rab tu thob pa yin} jñānābhinirhāravatīdhāraṇīpratilabdhaśca bhavati da.bhū.256ka/52. ye shes mngon par bsgrub pa dang ldan pa'i gzungs rab tu thob pa|vi. jñānābhinirhāravatīdhāraṇīpratilabdhaḥ — {byang chub sems dpa' de bzhin gshegs pa'i chos kyi mdzod thob cing byang chub sems dpa'i sa dgu pa la gnas pa chos smra ba chen po'i go 'phang la gnas pa'i tshe} … {ye shes mngon par bsgrub pa dang ldan pa'i gzungs rab tu thob pa yin} bodhisattvo navamīṃ bodhisattvabhūmimanuprāptastathāgatadharmakośaprāpto mahādharmabhāṇakatvaṃ ca kurvāṇaḥ… jñānābhinirhāravatīdhāraṇīpratilabdhaśca bhavati da.bhū.256ka/52. ye shes mngon par bsgrub pa tshad med pa|1. apramāṇajñānābhinirhāraḥ — {ye shes mngon par bsgrub pa tshad med pa dang} … {byang chub sems dpa'i spyod pa thams cad kyi mthu mi sgul ba'i tshul gyis yang dag par sgrub bo//} apramāṇajñānābhinirhārataḥ…sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena da.bhū.241kha/43 \n 2. jñānābhinirhārāpramāṇatā — {rigs kyi bu khyod nged kyi lus tshad med pa dang} … {ye shes mngon par bsgrub pa tshad med pa dang} … {la ltos} api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca…jñānābhinirhārāpramāṇatāṃ ca da.bhū.241ka/43. ye shes mngon par rtogs|= {ye shes mngon par rtogs pa/} ye shes mngon par rtogs pa|pā. jñānābhisamayaḥ — {de dag la nyes pa bshags pa yang med par 'gyur na ye shes mngon par rtogs pa lta smos kyang ci dgos} teṣāmatyayadeśanā'pi na bhaviṣyati, kiṃ punarjñānābhisamayaḥ rā.pa.242kha/140. ye shes mngon par shes pa chen po dang ldan pa|vi. mahājñānābhijñaḥ — {de de lta bu'i ye shes kyi sa dang ldan zhing theg pa chen po'i dkyil 'khor la rab tu zhugs pa shin tu rnam par dpyad pa'i ye shes mngon par shes pa chen po dang ldan pa} sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ da.bhū.246kha/47. ye shes lnga'i bdag nyid|vi. pañcajñānātmakaḥ — {de ltar ye shes lnga'i bdag nyid bcom ldan 'das dus kyi 'khor lo rdo rje sems dpa'i dbu brgyan pa} … {bsgoms te} evaṃ pañcajñānātmakaṃ kālacakraṃ bhagavantaṃ vajrasattvamukuṭinaṃ dhyātvā vi.pra.46kha/4.49. ye shes lnga'i rang bzhin can|vi. pañcajñānasvarūpiṇī — {ye shes lnga yi rang bzhin can/} /{de ni me long ye shes gzugs/} /{mnyam nyid ye shes dngos po can/} /{yang dag gyur pa so sor rtog/} /{de nyid bya ba nan tan te/} /{chos dbyings shin tu rnam dag ma//} pañcajñānasvarūpiṇī \n\n ādarśajñānarūpā sā samatājñānabhāvinī \n sadbhūtapratyavekṣā ca kṛtyānuṣṭhānaṃ saiva tu \n\n suviśuddhadharmadhātu sā he.ta.21ka/68. ye shes sngon du 'gro ba|vi. jñānapūrvaṅgamaḥ — {ye shes sngon du 'gro ba} … {de bzhin gshegs pa'i byin gyis shin tu brlabs pa} jñānapūrvaṅgamaḥ… tathāgatādhiṣṭhānasvadhiṣṭhitaḥ da.bhū.245kha/46. ye shes sngon du 'gro bas mngon par 'du mi byed cing kha na ma tho ba med par tshe rabs thams cad du mngon du zhugs pa rnams|pā. jñānapūrvaṅgamānabhisaṃskāraniravadyasarvajanmābhimukhapravṛttāḥ, bodhisattvasyāveṇikadharmabhedaḥ ma.vyu.799 (18ka); mi.ko.107kha \n ye shes can|vi. jñānī — {gal te mi shes pas ye shes shes bya na ni/} {de'i phyir byis pa so so'i skye bo thams cad kyang ye shes can du 'gyur ro//} sacedajñānena jñānamityucyeta, tataḥ sarve bālapṛthagjanā jñānino bhaveyuḥ su.pa.24ka/4. ye shes chu|jñānavāri — {rtag par 'dod chags me zhi bya/} /{ye shes chus ni khrus kyang bya//} rāgāgniṃ śamayennityaṃ snāyādvai jñānavāriṇā \n la.a.188kha/160. ye shes che|= {ye shes chen po/} ye shes chen po|• saṃ. mahājñānam — {lus la ye shes chen po gnas/} /{rtog pa thams cad yang dag spangs//} dehasthaṃ ca mahājñānaṃ sarvasaṅkalpavarjitam \n he.ta.2ka/2; mahat jñānam — {de ni 'grib par 'gyur ba dang /} /{thogs med ye shes chen po ni/} /{shes bya thams cad kyi tshogs la/} /{rang dbang gis ni 'jug par 'gyur//} tasya cāpacaye jāte jñānamavyāhataṃ mahat \n svātantryeṇa pravarteta sarvatra jñeyamaṇḍale \n\n ta.sa.124kha/1079; \n\n• vi. mahājñānī — {de la ston pa ye shes che/} … /{nyid kyis dkyil 'khor bri bar mdzad//} śāstā tatra mahājñānī maṇḍalaṃ likhati svayam \n he.ta.25ka/82. ye shes chen po dang ldan pa|vi. mahājñānī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {ye shes chen po dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …mahājñānītyucyate la.vi.205ka/308. ye shes chen po'i glu dbyangs|mahājñānagītā ma.vyu.4322 (68kha). ye shes chen po'i 'od gzer shin tu yangs pa'i rgyal po|nā. vipulamahājñānaraśmirājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes chen po'i 'od gzer shin tu yangs pa'i rgyal po zhes bya ba bsnyen bkur to//} tasyānantaraṃ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. ye shes chen po'i ro|pā. mahājñānarasaḥ — {ye shes chen po'i ros gang ba/} /{sems dpa' chen por brjod par bya//} mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate \n he.ta.2ka/2. ye shes mchog|śreṣṭhaṃ jñānam — {bdag med ye shes mchog yin te//} jñānamanātmakaṃ śreṣṭham la.a.168kha/124. ye shes mchog gi rdo rje 'chang ba|vi. jñānavaravajradhārī, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {ye shes mchog gi rdo rje 'chang ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…jñānabala (vara bho.pā.)vajradhārī ityucyate la.vi.205kha/309. ye shes mchod pa|jñānapūjā — {byis pa'i rna ba 'bigs pa la sogs pas lo bcu drug gi mtshams su bag ma len pa na lag pa 'dzin pa dang ye shes mchod pa'i rjes su chags pa ji lta ba bzhin no//} yathā bālasya karṇavedhādikam, vivāhe pāṇigraham, ṣoḍaśavarṣāvadherjñānapūjānurāgaṇam vi.pra.58ka/4.100. ye shes 'jug pa|jñānapravṛttiḥ — {shes bya'i sgrib pa ni shes bya thams cad la ye shes 'jug pa'i bar du gcod par gyur pa nyon mongs pa can ma yin pa'i mi shes pa ste} jñeyāvaraṇamapi sarvasmin jñeye jñānapravṛttipratibandhabhūta– makliṣṭamajñānam tri.bhā.146kha/27. ye shes 'jug par byed pa|vi. jñānapravartinī — {de bzhin du gzugs 'jug par byed pa drug dang /} {tshor ba 'jug par byed pa drug dang} … {ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} evaṃ ṣaḍ rūpapravartinyaḥ ṣaṭ vedanāpravartinyaḥ…ṣaḍ jñānapravartinyaḥ iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. ye shes rjes su 'brang ba|vi. jñānānuparivartī — {yid kyi las kha na ma tho ba shin tu med cing ye shes sngon du 'gro ba ye shes rjes su 'brang ba} … {yang dag par rgyu zhing 'byung ngo //} atyantānavadyaśca manaḥsamudācāraḥ pravartate \n jñānapūrvaṅgamo jñānānuparivartī da.bhū.245kha/46. ye shes nyi ma'i gzi brjid|nā. 1. jñānabhāskaratejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes nyi ma'i gzi brjid zhes bya ba bsnyen bkur to//} tasyānantaraṃ jñānabhāskaratejo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331 2. jñānasūryatejaḥ, bodhisattvaḥ — {de bzhin gshegs pa de ye shes rnam par snang ba la stsogs pa nyan thos bye ba phrag brgya dang ye shes nyi ma'i gzi brjid la stsogs pa byang chub sems dpa' bye ba brgya phrag stong dang thabs gcig tu} sa khalu punastathāgato jñānavairocanapramukhena śrāvakakoṭīśatena jñānasūryatejaḥpramukhena ca bodhisattvakoṭīśatasahasreṇa sārdham ga.vyū.18ka/115. ye shes snying po|• nā. jñānagarbhaḥ 1. buddhaḥ — {lag bzang dang} … {ye shes snying po dang} … {shAkya thub pa dang /} {'di dag dang gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… jñānagarbhaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5 \n 2. bodhisattvaḥ mi.ko.105kha 3. ācāryaḥ ma.vyu.3491 (59kha); \n\n• pā. jñānagarbhaḥ — {dgu yis bsnun pa'i lag 'gro tsa rtsi kA sogs lhag pa'i lha dang ldan pa ho yig ye shes snying po ste ye shes rdo rjes byin gyis brlabs pa de la} tasmin navahatabhujage carcikādyādhidaive hokārajñānagarbhe jñānavajrādhiṣṭhite vi.pra.63ka/4.110; jñānahṛdayam — {oM yig ye shes snying po ste/} /{rdo rje sku ni 'thob byed pa'o//} oṃkāraṃ jñānahṛdayaṃ kāyavajrasamāvaham \n gu.sa.106ka/34. ye shes brnyes pa|jñānalābhaḥ — {bde gshegs nyid ni 'khrungs pa na/} /{me tog 'di dag 'byung 'gyur te/} /{bla med ye shes brnyes pa na/} /{kun nas rab tu rnam par rgyas//} puṣpāṇyetāni jāyante sugatasyaiva janmani \n anuttarajñānalābhe vikasanti samantataḥ \n\n a.ka.183kha/80.33. ye shes ta la la'i ting nge 'dzin|pā. jñānolkāsamādhiḥ, samādhiviśeṣaḥ — {byang chub sems dpa' sems dpa' chen po sang sang po'i dbyangs kyis ting nge 'dzin mang po thob pa 'di lta ste} … {ye shes ta la la'i ting nge 'dzin thob} bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ \n tadyathā…jñānolkāsamādhipratilabdhaḥ sa.pu.158kha/244. ye shes tog|• pā. jñānaketuḥ, samādhiviśeṣaḥ — {ye shes tog ces bya ba'i ting nge 'dzin} jñānaketurnāma samādhiḥ ma.vyu.559 (13ka); \n\n• nā. jñānaketuḥ, bodhisattvaḥ — {byang chub sems dpa' bzhi rnams kyang /} /{lho sgor rab tu bzhugs pa 'o//} … /{bzhi pa yang ni ye shes tog/} /{bsam pa thams cad yongs rdzogs mdzad//} catvāro bodhisattvāśca dakṣiṇadvāre pratiṣṭhitāḥ \n\n…caturtho jñānaketuśca sarvāśāparipūrakaḥ \n sa.du.110ka/168. ye shes tog gi rgyal mtshan|nā. jñānaketudhvajaḥ, devaputraḥ — {lha'i bu ye shes tog gi rgyal mtshan zhes bya ba byang chub las phyir mi ldog pa theg pa chen po 'di la nges par gyur pa} jñānaketudhvajo nāma devaputro'vaivartiko bodhāya kṛtaniścayo'sminmahāyāne la.vi.15ka/16. ye shes bstan pa|jñānanirdeśaḥ — {chos mngon pa mdzod kyi rnam par bshad pa las ye shes bstan pa zhes bya ba mdzod kyi gnas bdun pa'o//} abhidharmakośabhāṣye jñānanirdeśo nāma saptamaṃ kośasthānam abhi.bhā.65kha/1124. ye shes thig le|jñānatilakam — {dpal ye shes thig le rnal 'byor ma'i rgyud kyi rgyal po chen po mchog tu rmad du byung ba zhes bya ba} śrījñānatilakayoginītantrarājaparamamahādbhutanāma ka.ta.422. ye shes thugs su chud pa|jñānādhigamaḥ — {ye shes thugs su chud pas bde ba'i don du mtshan ma med pa la spyod pa'i shes rab kyis rnam par sgom mo//} jñānādhigamataḥ sukhārthaṃ vibhāvyate prajñayā'nimittacāriṇaḥ la.a.63ka/8; {'phags pa bdag gis so so rang gi ye shes kyis thugs su chud pa ni mya ngan las 'das pa zhes bshad do//} pratyātmāryajñānādhigamaṃ nirvāṇamiti vadāmi la.a.135kha/81. ye shes thub par dka' ba'i snying po can|pā. jñānaduryodhanagarbhaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu byang chub sems dpa'i rnam par thar pa ye shes thub par dka' ba'i snying po can 'di yang bskal pa ri rab kyi rdul shin tu phra ba snyed kyi pha rol de'i yang pha rol cig tu 'jig rten gyi khams zla ba'i rgyal mtshan zhes bya bar bskal pa snang bas rnam par brgyan pa la de bzhin gshegs pa spyan bzang po las thob ste} eṣa ca me kulaputra jñānaduryodhanagarbho bodhisattvavimokṣaḥ sumeruparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa paratareṇa candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikātpratilabdhaḥ avabhāsavyūhe kalpe ga.vyū.78kha/169. ye shes mtha' yas ldan|vi. anantajñānī — g.{yo med tha ba med cing sgyu med pa/} /{ye shes mtha' yas ldan la de dag yod//} no ca śāṭhya na khilaṃ na māyatā teṣu vidyati anantajñāninām \n\n rā.pa.232ka/125. ye shes mtha' yas pa|vi. anantajñānaḥ mi.ko.106ka \n ye shes mthong ba|• saṃ. jñānadarśanam — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud pa'o//} tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra sa.pu.17ka/27; {shes bya thams cad la yang ye shes mthong ba rnam par dag par bya ba ste} sarvatra ca jñeye jñānadarśanaṃ viśodhayitavyaṃ ca bo.bhū.59kha/77; \n\n• nā. jñānadarśanaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po ye shes mthong ba dang} jñānadarśanena ca bodhisattvena mahāsattvena kā.vyū.200ka/258. ye shes mthong ba dang ldan pa|vi. jñānadarśanasamanvāgataḥ — {de bzhin gshegs pa'o zhes bya'o//} … {dus gsum la ma chags ma thogs pa'i ye shes mthong ba dang ldan pa zhes bya'o//} tathāgata ityucyate…tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate la.vi.211kha/313. ye shes mthong ba'i lam la 'dzud pa|vi. jñānadarśanamārgāvatārakaḥ — {shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud pa'o//} tathāgatajñāna– darśanamārgāvatāraka evāhaṃ śāriputra sa.pu.17ka/27. ye shes dang mngon par shes pa'i sgo|pā. jñānābhijñāmukhaḥ, bodhisattvasamādhiviśeṣaḥ — {de de ltar byang chub sems dpa'i sa bdun pa 'di la gnas pa'i tshe/} {byang chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba zhes bya ba la mnyam par gzhog ste} … {ye shes dang mngon par shes pa'i sgo zhes bya ba dang} so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate…jñānābhijñāmukhaṃ ca da.bhū.233kha/39. ye shes dang mngon par shes pa'i spyod pa yongs su gnon pa|vi. jñānābhijñānacaryākramaṇī — {kye rgyal ba'i sras byang chub sems dpa'i sa 'di ni nan tan du bya ba'i spyod pa yongs su rdzogs par byed pa ye shes dang mngon par shes pa'i spyod pa yongs su gnon pa ste} iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca da.bhū.231kha/37. ye shes dang ldan|= {ye shes ldan pa/} ye shes dang ldan pa|= {ye shes ldan pa/} ye shes dang rnam par shes pa'i mtshan nyid rtogs par khong du chud pa|vi. jñānavijñānalakṣaṇagatiṃgataḥ — {khyod dang byang chub sems dpa' sems dpa' chen po gzhan rnams ye shes dang rnam par shes pa'i mtshan nyid rtogs par khong du chud cing} tvaṃ ca anye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ la.a.117ka/64. ye shes dang bral|= {ye shes dang bral ba/} ye shes dang bral ba|vi. jñānavirahitaḥ — {yul 'khor skyong} … {kun 'dzin pa'i sems dang ldan pa dang ye shes dang bral ba dang bag med pa la sten par byed pa byang chub sems dpa' rnams kyi 'ching ba dang} ānigṛhītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisattvasya bandhanam rā.pa.236kha/132. ye shes dang shes bya thams cad la mnga' brnyes zin pa|vi. sarvajñānajñeyavaśiprāptaḥ, buddhasya — {dge slong dag da ltar de bzhin gshegs pa} … {thams cad mkhyen pa/} {rnam pa thams cad mkhyen pa/} {ye shes dang shes bya thams cad la mnga' brnyes zin pa 'di lta la ngo mtshar che ba ci yod} kimatra bhikṣava āścaryaṃ yadidānīṃ tathāgataḥ…sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāptaḥ a.śa.91kha/82. ye shes dam pa|• saṃ. paramajñānam — {'phags pa'i ye shes kyi spyod yul yin pas don dam pa ste/} {ye shes dam pa'i yul yin pa'i phyir ro//} āryajñānagocaratvāt paramārthaḥ, paramajñānaviṣayatvāt ma.bhā.4kha/39; \n\n• pā. jñānapara– matā, paramatābhedaḥ — {dam pa bdun gang zhe na/} {sku dam pa dang} … {ye shes dam pa dang} sapta paramatāḥ katamāḥ? āśrayaparamatā…jñānaparamatā bo.bhū.48kha/63. ye shes dri ma med|= {ye shes dri ma med pa/} ye shes dri ma med pa|1. vimalajñānam — {byang chub sems dpa'i rnam par thar pa ye shes dri ma med pa'i 'od} vimalajñānaprabho nāma bodhisattvavimokṣaḥ ga.vyū.277kha/357 2. jñānavaimalyam — {mngon shes dang /} /{ye shes dri med de nyid dang /} /{rnam dbye med phyir mar me yi/} /{snang la dro mdog chos mtshungs can//} abhijñājñānavaimalyatathatāvyatirekataḥ \n dīpālokoṣṇavarṇasya sādharmyam ra.vi.95ka/38. ye shes dri ma med pa phun sum tshogs pa'i sprin|nā. vimalajñānaśrīmeghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes dri ma med pa phun sum tshogs pa'i sprin zhes bya ba bsnyen bkur to//} tasyānantaraṃ vimala– (jñāna)śrīmegho nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. ye shes dri ma med pa'i 'od|pā. vimalajñānaprabhaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho bos byang chub sems dpa'i rnam par thar pa ye shes dri ma med pa'i 'od 'di shes par zad} etamahaṃ kulaputra vimalajñānaprabhaṃ bodhisattvavimokṣaṃ jānāmi ga.vyū.277kha/357. ye shes rdo rje|jñānavajraḥ, o jram — {mnyan pa des de thos nas 'jig tshogs la lta ba'i ri'i rtse mo mthon po nyi shu ye shes rdo rjes bcom nas/} {rgyun du zhugs pa'i 'bras bu mngon sum du byas so//} yāṃ śrutvā tena nāvikena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ prāptam a.śa.78ka/68; {byang chub thams cad 'thob pa ni/} /{ye shes rdo rje dag gis bya//} kartavyaṃ jñānavajreṇa sarvabodhisamāvaham \n\n gu.sa.106ka/34; {de nyid lhan cig skyes pa'i sku stong pa nyid kyi rnam par thar pas rnam par dag pa/} {ye shes rdo rje thams cad mkhyen pa shes rab dang thabs kyi bdag nyid rnam par dag pa'i rnal 'byor zhes brjod do//} sa eva sahajakāyaḥ śūnyatāvimokṣaviśuddho jñānavajraḥ sarvajñaḥ prajñopāyātmako viśuddhayoga iti vi.pra.146ka/1, pṛ.45; {yang yig gis shes rab kyang ste shes rab dang bcas pa'i thugs dang ye shes rdo rje a ba d+hU tI dang dung can ma la rten pa'o//} cakārāt prajñāmapi, saprajñamavadhūtīśaṅkhinyāśritaṃ cittaṃ jñānavajraṃ ceti vi.pra.48ka/4.50. ye shes rdo rje'i mtshon cha mnga' ba|vi. jñānavajrapraharaṇaḥ — {sems can thams cad kyi nyon mongs pa'i ri rnam par 'joms pa'i ye shes rdo rje'i mtshon cha mnga' ba} sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ ga.vyū.161kha/244. ye shes rdo rje'i gzi brjid|nā. jñānavajratejāḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ye shes rdo rje'i gzi brjid dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…jñānavajratejasā ca ga.vyū.275ka/2. ye shes rdo rje'i ri bo|nā. vajrajñānaparvataḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {ye shes rdo rje'i ri bo dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vajrajñānaparvatasya ga.vyū.268ka/347. ye shes ldan|= {ye shes ldan pa/} ye shes ldan pa|• vi. jñānavān — {'di ltar gang dag gsal zhing mang thos pa/} /{dran dang ldan zhing gang mkhas ye shes ldan//} ye tu iha vyakta bahuśrutāśca smṛtimanta ye paṇḍita jñānavantaḥ \n sa.pu.38kha/69; {zla ba me long ye shes ldan/} /{bdun gyi bdun pa mnyam nyid ldan//} ādarśajñānavāṃścandraḥ samatāvān saptasaptikaḥ \n\n he.ta.9ka/26; jñānī — {de} … {bsam gyis mi khyab pa'i ye shes dang ldan pa yin} saḥ…acintyajñānī ca bhavati da.bhū.245kha/46; {de} … {mi 'phrogs pa'i ye shes dang ldan pa yin} saḥ …asaṃhāryajñānī ca bhavati da.bhū.245kha/46; jñānasamanvāgataḥ — {de de lta bu'i ye shes dang ldan zhing shes rab kyi pha rol tu phyin pa la gnas pas snang bar gyur nas kyang byang chub kyi yan lag yongs su sdud pa'i rkyen nye bar stsogs shing yang dag par sdud do//} sa evaṃ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṃśca pratyayānupasaṃharati da.bhū.223kha/34; jñānasahagataḥ — {de bzhin gshegs pa ni} … {sems can kun la thams cad mkhyen pa'i ye shes dang ldan pa'i chos bstan pa'i mthu mnga' ba'i phyir ro//} tathāgato hi…pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum sa.pu.33kha/55; jñānānugataḥ, o tā — {gzhan gyi dring mi 'jog pas ye shes dang ldan pa yin} jñānānugataśca bhavati aparapraṇeyatayā da.bhū.214ka/28; {de de lta bu'i ye shes dang ldan pa'i blos gong du sems can rnams kyi sprul pa'i lus yang dag pa ji lta ba bzhin du rab tu shes so//} sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58; \n\n• pā. jñānavatī \n 1. raśmiviśeṣaḥ — {ye shes ldan pa'i 'od zer rab gtong zhing /} /{sems can gang dag 'od des bskul byas pa//} jñānavatī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ \n śi.sa.179kha/178 \n 2. bodhisattvadhāraṇīviśeṣaḥ ma.vyu.748; \n\n• nā. \n 1. jñānavatī, nṛpaputrī — {rgyal po'i bu mo ye shes ldan gyur tshe/} … /{rang gi sha dang khrag kyang ngas byin no//} dattaṃ svamāṃsarudhiraṃ me jñānavatī yadāsi nṛpaputrī \n\n rā.pa.238kha/135 0. jñāvatīḥ mi.ko.105kha \n ye shes rnam par nges pa|jñānaviniścayaḥ — {de bzhin gshegs pa tshe dpag tu med pa ye shes rnam par nges pa'i rgyal po zhes bya ba} amitāyurjñānaviniścayarājo nāma tathāgataḥ ma.mū.92kha/5. ye shes rnam par snang ba|nā. jñānavairocanaḥ, śrāvakaḥ — {de bzhin gshegs pa de ye shes rnam par snang ba la stsogs pa nyan thos bye ba phrag brgya dang ye shes nyi ma'i gzi brjid la stsogs pa byang chub sems dpa' bye ba brgya phrag stong dang thabs gcig tu} sa khalu punastathāgato jñānavairocanapramukhena śrāvakakoṭīśatena jñānasūryatejaḥpramukhena ca bodhisattvakoṭīśatasahasreṇa sārdham ga.vyū.18ka/115. ye shes rnam par snang ba'i snying po|nā. jñānavairocana– garbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po ye shes rnam par snang ba'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…jñānavai– rocanagarbheṇa ca da.bhū.167ka/1. ye shes rnam par sbyong bar byed pa|vi. jñānaviśodhakaḥ — {de nas stong pa nyid la dmigs pa byas nas lha rdzogs par bya ba'i don du sku dang gsung dang thugs dang ye shes rnam par sbyong bar byed pa'i sngags kyi tshig rnams su 'gyur te} tataḥ śūnyatālambanaṃ kṛtvā devatāniṣpādanaṃ prati kāyavākcittajñānaviśodhakāni mantrapadāni bhavanti vi.pra.109ka/3.35. ye shes rnal 'byor|pā. jñānayogaḥ — {ye shes rnal 'byor ni} … {yangs pa zhes pa ni nyi tshe ba ma yin pa ste/} {rnam pa thams cad pa'o zhes dgongs pa'o//} jñānayogaṃ viśālamiti na prādeśikam, sarvākāramiti bhāvaḥ vi.pra.272kha/2.97. ye shes snang ba|jñānālokaḥ — {ye shes kyi snang bas nang gi mun pa'i phung po 'jig pa ste gang gis sel ba} jñānālokena vyapāstaḥ dhvasto'ntastamorāśiryena ta.pa.216ka/902; {byang chub sems dpa'i spyod pa'i ye shes snang ba'i+i sgo byams pa chen po'i rgyal mtshan} mahāmaitrīdhvajaṃ bodhisattvacaryājñānālokamukham ga.vyū.35ka/129; {thogs pa med pa'i mtha' zhes bya ba'i ye shes snang ba thob bo//} asaṅgakoṭirnāma jñānālokaḥ pratilabdhaḥ ga.vyū.334kha/56; {ye shes kyi/} /{snang bas mi shes rab rib dag/} /{'joms pa'i} ajñānatimiraghnasya jñānālokasya śa.bu.111kha/37; jñānāvabhāsaḥ — {'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs pa zhes bya ba'i ting nge 'dzin gyi sgo} sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukham ga.vyū.244ka/327; {de lta bu'i ye shes snang bas 'dzin par yongs su rtsom ste} evaṃ jñānāvabhāsapragrahaṇamārabhate da.bhū.257ka/53; jñānajyotiḥ — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me po che/} /{'od chen rnam par snang bar byed/} /{ye shes snang ba lam me ba//} gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān \n vairocano mahādīptirjñānajyotirvirocanaḥ \n\n vi.pra.49kha/4.51. ye shes snang ba chen po|mahājñānālokaḥ — {ye shes kyi snang ba chen pos rnam par gzigs pa'i blo dang ldan pa zhes bya'o//} {rnam par mi rtog pa zhes bya'o//} mahājñānālokavilokitabuddhi( ityucyate bho.pā.)nirvikalpa ityucyate la.vi.206ka/309; {ye shes kyi snang ba chen po rab tu 'gyed do//} mahājñānālokamavamuñcati ga.vyū.314kha/400. ye shes snang ba chen pos rnam par gzigs pa'i blo dang ldan pa|vi. mahājñānālokavilokitabuddhiḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {ye shes kyi snang ba chen pos rnam par gzigs pa'i blo dang ldan pa zhes bya'o//} {rnam par mi rtog pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mahājñānālokavilokitabuddhi( ityucyate bho.pā.)nirvikalpa ityucyate la.vi.206ka/309. ye shes snang ba po|vi. jñānāvabhāsakaḥ — {dngos grub rnyed pa'i slob ma gang /} /{yang dag ye shes snang ba po//} siddhilabdho'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ \n he.ta.7kha/20. ye shes snang ba lam me ba|vi. jñānajyotirvirocanaḥ — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me po che/} /{'od chen rnam par snang bar byed/} /{ye shes snang ba lam me ba//} gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān \n vairocano mahādīptirjñānajyotirvirocanaḥ \n\n vi.pra.49ka/4.51. ye shes snang ba'i gzi brjid|nā. jñānāvabhāsatejāḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ye shes snang ba'i gzi brjid dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…jñānāvabhāsatejasā ca ga.vyū.275ka/2. ye shes snang bar gyur pa|vi. jñānālokabhūtaḥ — {'jig rten rnams la ye shes kyi snang bar gyur pa} lokasya jñānālokabhūtāḥ kha.ṭī.160kha/241. ye shes snang bas rnam par gnon pa'i seng ge|nā. jñānālokavikramasiṃhaḥ, tathāgataḥ— {de'i 'og tu de bzhin gshegs pa} ( {kun nas} ) {ye shes snang bas rnam par gnon pa'i seng ge zhes bya ba bsnyen bkur to//} tasyānantaraṃ samantajñānālokavikramasiṃho nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. ye shes dpal|nā. jñānaketuḥ 1. tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes dpal zhes bya ba bsnyen bkur to//} tasyānantaraṃ jñānaketurnāma tathāgata ārāgitaḥ ga.vyū.250kha/331 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ye shes dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…jñānaketunā ca ga.vyū.275kha/2. ye shes dpal bzang po|nā. jñānaśrībhadraḥ, ācāryaḥ \n ye shes spangs|= {ye shes spangs pa/} ye shes spangs pa|vi. jñānavarjitaḥ — {dge ba bcu yi las kyi lam/} /{byed pa ye shes spangs pa rnams/} /{dman par mos pa thams cad kyi/} /{dam tshig de ni rmad byung che//} daśakuśalān karmapathān kurvanti jñānavarjitāḥ \n hīnādhimuktikāḥ sarve samayo'yaṃ mahādbhutaḥ \n\n gu.sa.139ka/104; jñānavivarjitaḥ — {ye shes spangs shing blo gros rmongs gyur pa/} /{mi rigs spyod pa 'di dag rnams kyis bcings//} jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhiḥ \n\n rā.pa.237ka/132. ye shes spo'i 'od 'phro sprin|nā. jñānaśikharārcimeghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes spo'i 'od 'phro sprin zhes bya ba bsnyen bkur to//} tasyānantaraṃ jñānaśikharārcimegho nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. ye shes spyan|= {ye shes kyi spyan/} ye shes spyan ldan|vi. jñānalocanaḥ, buddhasya — {shA ri'i bu ni rgyal ba'i mthu/} /{de nas dge slong rnams kyis dris/} /{ye shes spyan ldan bcom ldan gyis/} /{sngon byung dag ni rab gsungs pa//} jayinaḥ śāriputrasya prabhāvamatha bhikṣubhiḥ \n pṛṣṭo babhāṣe bhagavān prāgvṛttaṃ jñānalocanaḥ \n\n a.ka.3ka/50.17. ye shes spyod pa|pā. jñānacaryā — {ye shes spyod pa rnam sbyong mdzad//} jñānacaryāviśodhakam gu.sa.86kha/13. ye shes spro ba|jñānaniḥsṛtiḥ — {ston dang gsung dang khyab pa dang /} /{sprul dang ye shes spro ba dang /} /{thugs gsung sku yi gsang ba dang /} /{thugs rje'i bdag nyid thob pa nyid//} darśanā deśanā vyāptirvikṛtirjñānaniḥsṛtiḥ \n manovākkāyaguhyāni prāptiśca karuṇātmanām \n\n ra.vi.126kha/111. ye shes phun sum tshogs pa|pā. jñānasampat, phalasampadbhedaḥ — {'bras bu phun sum tshogs pa yang rnam pa bzhi ste/} {ye shes phun sum tshogs pa dang spang ba phun sum tshogs pa dang mthu phun sum tshogs pa dang gzugs kyi sku phun sum tshogs pa'o//} caturvidhā phalasampat—jñānasampat, prahāṇasampat, prabhāvasampat, rūpakāyasampacca abhi.bhā.58ka/1097; dra.— ye shes phun sum tshogs pa rnam pa bzhi|caturvidhā jñānasampat — 1. {ma bstan par mkhyen pa} anupadiṣṭajñānam, 2. {thams cad mkhyen pa} sarvatrajñānam, \n 3. {rnam pa thams cad mkhyen pa} sarvathājñānam, 4. {ma 'bad par mkhyen pa} ayatnajñānam abhi.bhā.58ka/1097. ye shes phun sum tshogs pa'i bsod nams 'od|nā. jñānaśrīpuṇyaprabhā, rātridevatā — {kho mo ni de nas shi 'phos te snying po byang chub de nyid du ye shes phun sum tshogs pa'i bsod nams 'od ces bya ba'i mtshan mo'i lha mo zhig tu gyur cing 'dug 'dug ste} ahaṃ ca tataścyutvā tatraiva bodhimaṇḍe jñānaśrīpuṇyaprabhā nāma rātridevatā abhūvam ga.vyū.142ka/226. ye shes phyag rgya|= {ye shes kyi phyag rgya/} ye shes 'pho ba|jñānāveśaḥ — {ye shes 'pho ba zhes bya ba} jñānāveśanāma ka.ta.1553. ye shes bum pa|pā. jñānakalaśaḥ — {phyag ni gnyis pa yis/} /{ye shes bum pa yang dag bsnams/} /{sems can thams cad rab tshim mdzad//} hastadvayena tu \n jñānakalaśaṃ sandhārya sarvasattvān prapīnayet \n\n sa.du.110ka/170. ye shes byin|nā. jñānadattaḥ, ācāryaḥ ma.vyu.3504 (59kha). ye shes dbang phyug ma|nā. jñāneśvarī — {ye shes dbang phyug ma'i sgrub thabs} jñāneśvarīsādhananāma ka.ta.1612. ye shes 'byung gnas|• vi. jñānākaraḥ, o rā — {ye shes 'byung gnas} … /{sangs rgyas gser sku 'bar la phyag 'tshal lo//} vandāmi buddhān…jñānākarān kanakojvalāṅgān su.pra.9kha/17; {ye shes 'byung gnas dran pa dam pa dang /} … {'byung po'i tshogs kyi gnas rtag mchod pa'i phyir swA hA} jñānākarāyai smṛtisamagratāyai…bhūtagaṇaiḥ sadā sampūjitāyai \n\n namaḥ svāhā su.pra.30kha/58; \n\n• nā. jñānākaraḥ, rājakumāraḥ — {bcom ldan 'das de gzhon nur gyur pa'i tshe/} {de la snying gi bu sha stag bcu drug yod de/} {de dag gi bu thu bo ni ye shes 'byung gnas zhes bya bar 'gyur te} ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasāḥ, jñānākaro nāma teṣāṃ jyeṣṭho'bhūt sa.pu.60kha/106. ye shes 'byung gnas gtsug phud|nā. jñānākaracūḍaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes 'byung gnas gtsug phud ces bya ba bsnyen bkur to//} ta– syānantaraṃ jñānākaracūḍo nāma tathāgata ārāgitaḥ ga. vyū.153kha/237. ye shes 'byor pa'i snying po|nā. jñānavibhūtigarbhaḥ, bodhisattvaḥ ma.vyu.734 (17ka). ye shes ma bsgribs pa|vi. anāvṛtajñānaḥ, o nā — {dus la'ang ye shes ma bsgribs pa/} /{de phyir btang snyoms mi rung ngo //} adhvanyanāvṛtajñānā upekṣā'to na yujyate \n\n sū.a.131ka/3. ye shes ma sbyangs pa|dra.— {thams cad mkhyen pa'i ye shes ma sbyangs pa} apariśodhitasarvajñatājñānaiḥ ga.vyū.292ka/14. ye shes mar me|jñānadīpaḥ, jñānameva dīpaḥ — {gang phyir 'ga' yi mi g}.{yo ba'i/} /{dri med ye shes mar me yis/} /{dngos po ma lus gsal byed pa//} yasmānnirmalaniṣkampajñānadīpena kaścana \n dyotitākhilavastuḥ syāt ta.sa.119ka/1026. ye shes mig|= {ye shes kyi mig/} ye shes me|pā. jñānatejaḥ, kāmāgniḥ — {dgu yis bsnun pa'i lag 'gro tsa rtsi kA sogs lhag pa'i lha dang ldan pa ho yig ye shes snying po ste ye shes rdo rjes byin gyis brlabs pa de la dri med glog dang mtshungs pa gtum mo'i ye shes me ni rab rgyas pa zhes pa} tasmin navahatabhujage carcikādyādhidaive hokārajñānagarbhe jñānavajrādhiṣṭhite taḍidanala (mala)nibhā caṇḍālī jñānatejaḥprabuddheti vi.pra.63ka/4.110. ye shes me lce|pā. jñānārciḥ, acyutasukharaśmiḥ — {phyi nas ye shes me lce dag gis zhes pa mi 'pho ba'i bde ba'i 'od zer rnams kyis} paścājjñānārciṣā vai iti acyutasukharaśmibhiḥ vi.pra.63kha/4.111. ye shes dmar po'i 'od zer|raktajñānaraśmiḥ — g.{yas su dmar po'i mdog ces pa ni gzhom du med pa de'i g}.{yas su rnam par bcad pa'i mtshan ma'i ming can dmar po 'bar ba ye shes dmar po'i 'od zer ro//} dakṣiṇe raktavarṇā iti tasyānāhatasya dakṣiṇe visargacihnasaṃjñitā raktadīptiḥ raktajñānaraśmiḥ vi.pra.157kha/1.6. ye shes tshad med pa|1. apramāṇajñānam— {gang ye shes tshad med pa mngon par bsgrub pa 'di ni de'i thabs mkhas pa'i pha rol tu phyin pa'o//} yo'pramāṇajñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā da.bhū.230kha/37 \n 2. jñānāpramāṇatā — {rigs kyi bu khyod nged kyi lus tshad med pa dang ye shes tshad med pa dang} … {la ltos} api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca jñānāpramāṇatāṃ ca da.bhū.241ka/43; jñānasya apramāṇatā — {de de bzhin gshegs pa'i ye shes de ltar tshad med pa mthong ste} sa evamapramāṇatāṃ ca tathāgatajñānasya samanupaśyan da.bhū.196ka/19. ye shes tshad med pa mngon par bsgrub pa|apramāṇajñānābhinirhāraḥ — {gang ye shes tshad med pa mngon par bsgrub pa 'di ni de'i thabs mkhas pa'i pha rol tu phyin pa'o//} yo'pramāṇajñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā da.bhū.230kha/37. ye shes tshol ba|• kri. jñānaṃ prārthayati— {bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba} ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti su.pa.22ka/2; jñānaṃ prārthayate — {bcom ldan 'das sems can gang dag} … {bla na med pa'i ye shes tshol ba} ye punarbhagavan sattvāḥ…anuttarajñānaṃ prārthayante su.pa.22ka/2; jñānamabhilaṣate — {rgyun rgya chen por gyur nas sangs rgyas kyi ye shes tshol ba'o//} udārasantatikāśca buddhajñānamabhilaṣante śi.sa.166kha/164; \n\n• saṃ. jñānaparyeṣṭiḥ — {ye shes tshol ba la mgo dang gos la me 'bar ba lta bu} ādīptaśiraścailopamatā jñānaparyeṣṭyā śi.sa.107kha/106. ye shes mtsho|vi. jñānasāgaraḥ — {dus gsum rnams su rtag par stobs bcu yi/} /{ye shes mkhyen pa sgrib pa mi mnga' 'jug/} /{chos rnams kun la thugs ni chags mi mnga'/} /{phyag 'tshal rgyal ba ye shes mtsho khyod la//} jñāna daśaba– lasya viditaṃ hyanāvṛtaṃ vartate satatamadhvasu triṣu \n sa– rvadharmanayayuktamānasā jñānasāgara jinā namo'stu te \n\n \n rā.pa.230ka/123. ye shes mdzod|= {ye shes kyi mdzod/} ye shes 'dzud pa|= {ye shes la 'dzud pa/} ye shes gzhan gyis mi thub pa'i mthu|nā. aparājitajñānasthāmaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes gzhan gyis mi thub pa'i mthu zhes bya ba bsnyen bkur to//} tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. ye shes zer|jñānāṃśuḥ — {ye shes zer gyis mi yi pad ma kha 'byed pa/} /{smra ba'i nyi ma de ring ci slad btang snyoms bzhugs//} tadañja (dya bho.pā.) jñānāṃśu nṛpadmabodhakā upekṣakastiṣṭhasi vādibhāskaraḥ \n\n la.vi.188kha/288. ye shes zla ba|nā. jñānacandraḥ, ācāryaḥ \n ye shes gzigs pa|jñānadarśanam — {rnam par grol ba'i ye shes gzigs pa'i phung po dang} vimuktijñānadarśanaskandhaḥ a.sā.120kha/69; {ji bzhin ji snyed nang gi ni/} /{ye shes gzigs pa dag pa'i phyir//} yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ \n ra.vi.82ka/14; {da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs par 'jug go//} pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate ma.vyu.153 (4ka). ye shes gzigs pa rab rib mi mnga' ba|vi. vitimirajñānadarśanaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {ye shes gzigs pa rab rib mi mnga' ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… vitimirajñānadarśana ityucyate la.vi.203kha/307. ye shes gzugs|• pā. jñānabimbaḥ, o bam — {shes rab thabs kyi bdag nyid kyis ni zhes pa shes bya dang shes pa gcig tu 'dres par gyur pas te 'gyur med bde ba'i dbang gis ye shes gzugs la ting 'dzin no//} prajñopāyātmakeneti jñeyajñānaikalolībhūtena \n akṣaraṇasukhavaśājjñānabimbe samādhiśceti vi.pra.66kha/4.117; {ye shes gzugs las so zhes pa stong pa'i gzugs las so//} jñānabimbāt śūnyabimbāditi vi.pra.67ka/4.119; jñānamūrtiḥ — {de dag gong na me gzhan dri med 'od zer 'phro ba ye shes gzugs ni mun pa dag gi mthar gsang ba'i pad+ma dang dpral ba'i pad+ma la mi chod pa ste} teṣāmūrdhve paro'gniḥ sphuradamalakaro jñānamūrtistamo'nte guhyakamale lalāṭakamale'cchinnaḥ vi.pra.235kha/2.36; \n\n• u.pa. jñānarūpaḥ, o pā — {de ni me long ye shes gzugs/} /{mnyam nyid ye shes dngos po can/} /{yang dag gyur pa so sor rtog/} /{de nyid bya ba nan tan te//} ādarśajñānarūpā sā samatājñānabhāvinī \n sadbhūtapratyavekṣā ca kṛtyānuṣṭhānā saiva tu \n\n he.ta.21ka/68. ye shes gzugs can|vi. jñānarūpī — {phyi nas de nyid yang dag bshad/} /{rnam dag ye shes gzugs can dang /} /{'khor ba dang ni mya ngan 'das/} /{khyad par cung zad yod ma yin//} paścāt tattvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇam \n saṃsāravyavadānena nāsti bhedo manāgapi \n\n he.ta.12kha/38. ye shes 'od|• saṃ. jñānaprabhā — {gti mug mun pa ma lus bcom nas ni/} /{drang srong chen po'i ye shes 'od kyang gsal//} mohatamo nikhilaṃ vinihatya bhāsati jñānaprabhāsu maharṣiḥ \n\n rā.pa.228kha/121; da.bhū.247kha/47; dra.— {de'i 'og tu de bzhin gshegs pa ye shes kyi 'od kun tu snang ba zhes bya ba bsnyen bkur to//} tasyānantaraṃ samantajñānaprabhāso nāma tathāgata ārāgitaḥ ga.vyū.156ka/239; \n\n• nā. jñānaprabhaḥ, bodhisattvaḥ ma.vyu.691 (16). ye shes 'od 'phro ba dpal gyi rgya mtsho|nā. jñānārciḥśrīsāgaraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes 'od 'phro ba dpal gyi rgyal mtshan} ( {rgya mtsho} ) {zhes bya ba bsnyen bkur to//} tasyānantaraṃ jñānārciḥśrīsāgaro nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. ye shes 'od 'phro ba dpal gyi rgyal mtshan|dra.— {ye shes 'od 'phro ba dpal gyi rgya mtsho/} ye shes 'od 'phro 'bar ba'i sku|nā. jñānārcijvalitaśarīraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {ye shes 'od 'phro 'bar ba'i sku dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…jñānārcijvalitaśarīrasya ga.vyū.268ka/347. ye shes 'od zer|jñānaraśmiḥ — {chos dang gzugs kyi sku dag gis/} /{byang chub snying po'i mkhar shar ba/} /{kun mkhyen nyi ma 'gro bar ni/} /{ye shes 'od zer spro bar mdzad//} dharmarūpaśarīrābhyāṃ bodhimaṇḍāmbaroditaḥ \n jagat spharati sarvajñadinakṛjjñānaraśmibhiḥ \n\n ra.vi.125kha/108. ye shes 'od zer gyi sprin gyi 'od|nā. jñānaraśmimeghaprabhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes 'od zer gyi sprin gyi 'od zhes bya ba bsnyen bkur to//} tasyānantaraṃ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. ye shes 'od zer 'bar ba'i gtsug phud|nā. jñānaraśmijvalanacūḍaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa} ( {ye shes} ) {'od zer 'bar ba'i gtsug phud zhes bya ba bsnyen bkur to//} tasyānantaraṃ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. ye shes yongs su dag pa|pā. jñānapariśuddhiḥ, sarvākārāyāḥ pariśuddhyāḥ bhedaḥ — {rnam pa thams cad yongs su dag pa bzhi gang zhe na/} {gnas yongs su dag pa dang dmigs pa yongs su dag pa dang sems yongs su dag pa dang ye shes yongs su dag pa'o//} catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ ? āśraya(pari)śuddhiḥ, ālambana(pari)śuddhiḥ, citta(pari)śuddhiḥ, jñāna(pari)śuddhiśca bo.bhū.197ka/265. ye shes yongs su smin par byed pa|vi. jñānaparipācakaḥ — {ye shes yongs su smin par byed pa'i chos bcu} … {'di lta ste/} {phyir mi ldog pa'i bsam pa dang} daśabhirjñānaparipācakairdharmaiḥ…yaduta apratyudāvartyāśayatayā ca da.bhū.204ka/24; dra.— {ye shes yongs su smin par byed pa'i chos bcu} daśajñānaparipācakāḥ dharmāḥ — 1. {phyir mi ldog pa'i bsam pa} apratyudāvartyāśayatā, 2. {dkon mchog gsum la dad pa mi phyed pa rab tu thob pa'i mthar thug pa} triratnābhe– dyaprasādaniṣṭhāgamanatā, \n 3. {'du byed skye ba dang 'jig pa rnam par bsgom pa} saṃskārodayavyayavibhāvanatā, 4. {rang bzhin gyis ma skyes pa rnam par bsgom pa} svabhāvā– nutpattyāśayatā, 5. {'jig rten rgyu zhing ldog pa rnam par bsgom pa} lokapravṛttinivṛttyāśayatā, 6. {las kyis srid par skye ba rnam par bsgom pa} karmabhavopapattyāśayatā, 7. {'khor ba dang mya ngan las 'das pa rnam par bsgom pa} saṃsāranirvāṇāśayatā, 8. {sems can gyi zhing dang las rnam par bsgom pa} sattvakṣetrakarmāśayatā, 9. {sngon gyi mtha' dang phyi ma'i mtha' rnam par bsgom pa} pūrvāntāparāntāśayatā, \n 10. {med pa'i mtha' dang zad pa'i mtha' rnam par bsgom pa} abhāvakṣayāśayatā da.bhū.204ka/24. ye shes yon tan phyug|vi. jñānaguṇāḍhyaḥ — {mtshan gyis spras pa ye shes yon tan phyug/} /{thub pa'i rgyal po 'gro ba kun la gsal//} bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ \n\n rā.pa.228kha/121. ye shes rab tu brtan pa'i 'od gzer gyi dra ba'i gzugs kyi phung po|nā. sudṛḍhajñānaraśmijālabimbaskandhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes rab tu brtan pa'i 'od gzer gyi dra ba'i gzugs kyi phung po zhes bya ba bsnyen bkur to//} tasyānantaraṃ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. ye shes la dgyes pa|vi. jñānapriyaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} … {ye shes la dgyes pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…jñānapriyāya kā.vyū.205ka/263. ye shes la mngon par mos pa'i bsam pa|pā. jñānābhilāṣāśayatā, āśayabhedaḥ — {byang chub sems dpa'i sa mngon sum 'di la gnas pa'i byang chub sems dpa' de phyir zhing mi phyed pa'i bsam pa yongs su rdzogs pa 'thob bo//} … {ye shes la mngon par mos pa'i bsam pa dang} asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate…jñānābhilāṣāśayatā da.bhū.224ka/34. ye shes la 'jug pa|1. jñānaprasthānam, śāstraviśeṣaḥ — {bstan bcos zhes bya ba ni ye shes la 'jug pa yin no//} {lus su gyur pa de la yan lag drug yod de/} {rab tu 'byed pa'i gzhi dang rnam par shes pa'i tshogs dang} … {yang dag par 'gro ba'i rnam grangs so//} śāstramiti jñānaprasthānam \n tasya śarīrabhūtasya ṣaṭ pādāḥ—prakaraṇapādaḥ, vijñānakāyaḥ…saṅgītiparyāyaḥ abhi.sphu.7kha/12; {ye shes la 'jug pa ni 'phags pa kA t+ya'i bus byas} … {rnam par shes pa'i tshogs ni btsun pa lha skyid kyis byas} jñānaprasthānasya āryakātyāyanīputraḥ kartā…vijñānakāyasya sthaviradevaśarmā abhi.sphu.9ka/15; abhi.sphu.311ka/1186 2. jñānapraveśaḥ — {phyin ci log smad pa byas nas de'i gnyen po don dam pa'i ye shes la 'jug par tshigs su bcad pa bzhi ste} viparyāsaparibhāṣāṃ kṛtvā tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ sū.bhā.146ka/25. ye shes la dbang ba|• pā. jñānavaśitā, vaśitābhedaḥ — {dbang rnam pa bzhi ni/} {rnam par mi rtog pa la dbang ba dang zhing yongs su dag pa la dbang ba dang ye shes la dbang ba dang las la dbang ba'o//} caturdhā vaśitā—nirvikalpavaśitā, kṣetrapariśuddhivaśitā, jñānavaśitā, karmavaśitā ca ma.bhā.9kha/75; {ye shes la dbang bas ni chos dang don dang nges pa'i tshig dang spobs pa rnams kyi rab kyi mthar phyin par 'gro'o//} jñānavaśitayā dharmārthaniruktipratibhānānāṃ prakarṣaparyantaṃ gacchanti abhi.sa.bhā.53ka/73; \n\n• saṃ. jñānavaśitvam — {snod yongs su sbyong bas ni ye shes la dbang ba'i phyir} bhājanapariśodhanayā jñānavaśitvāt sū.vyā.148ka/28. ye shes la mi rtog pa mang ba|vi. jñānānavakalpanabahulaḥ — {sbyor ba nyams pa dang mi shes pa dang} … {ye shes la mi rtog pa mang ba dang} naṣṭaprayogā ajñāḥ…jñānānava– kalpanabahulāḥ rā.pa.242kha/140. ye shes la btsud pa|bhū.kā.kṛ. jñānamavatāritaḥ — {de dag kyang ngas da ltar sangs rgyas kyi ye shes la btsud de/} {don dam pa thos par byas so//} te'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham sa.pu.113ka/181. ye shes la 'dzud pa|• vi. jñānāvatārakaḥ — {thams cad mkhyen pa'i ye shes la 'dzud pa} sarvajñajñānāvatārakaḥ sa.pu.47ka/84; \n\n• saṃ. jñānāvatāraṇam — {byang chub sems dpa' brgyad khri thams cad kyang} … {de bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa} aśītyā ca bodhisattvasahasraiḥ…tathāgatajñānāvatāraṇakuśalaiḥ sa.pu.2kha/1. ye shes lus can|vi. jñānamūrtiḥ, buddhasya — {ye shes mig gcig dri ma med/} /{ye shes lus can de bzhin gshegs//} jñānaikacakṣuramalo jñānamūrtistathāgataḥ \n\n nā.sa.6ka/100. ye shes shin tu rnam par dag pa'i me tog snang ba|nā. suviśuddhajñānakusumāvabhāsaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes shin tu rnam par dag pa'i me tog snang ba zhes bya ba bsnyen bkur to//} tasyānantaraṃ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. ye shes shin tu yangs pa|jñānavaipulyam — {kye rgyal ba'i sras dag de ltar na sangs rgyas bcom ldan 'das rnams kyi ye shes shin tu yangs pa tshad med pas sa 'di la gnas pa'i byang chub sems dpas khong du chud pa'i ye shes kyang tshad med do//} iti hi bho jinaputrā aprameyaṃ buddhānāṃ bhagavatāṃ jñānavaipulyamapramāṇamevāsyāṃ bhūmau sthitasya bodhisattvasyāvatārajñānam da.bhū.267ka/59. ye shes sa bon|= {ye shes kyi sa bon/} ye shes sangs rgyas|jñānabuddhaḥ — {la la sprul pa'i sangs rgyas dang /} /{sangs rgyas la la smin 'byung /} /{yang dag ye shes sangs rgyas rnams/} /{ji ltar ci slad bdag la gsungs//} kena nirmāṇikā buddhā kena buddhā vipākajāḥ \n tathatā jñānabuddhā vai kathaṃ kena vadāhi me \n\n la.a.65kha/13. ye shes seng ge'i dpal gyi rgyal mtshan rgyal po|nā. jñānasiṃhaketudhvajarājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ye shes seng ge'i dpal gyi rgyal mtshan rgyal po zhes bya ba bsnyen bkur to//} tasyānantaraṃ jñāna– siṃhaketudhvajarājo nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. ye shes sems dpa'|pā. jñānasattvaḥ — {de nas dbang po rab tu sad pa ni ye shes sems dpa' gzhug pa ste byis pa la ji lta ba de bzhin du lha la rnam pa nyi shus rdzogs par byang chub pa'i mtshan nyid rnal 'byor pa rnam kyis bsgom par bya'o//} tata indriyaprabodho jñānasattvapraveśo bālasya yathā tathā devatāyā bhāvanīyaḥ yogibhirviṃśatyākārasaṃbodhilakṣaṇā vi.pra.49ka/4.51; {'jam dpal ye shes sems dpa' yi/} /{ye shes sku ste rang byung ba//} mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ nā.sa.2ka/10; {ye shes sems dpa'i sgrub thabs} jñānasattvasādhanam ka.ta.2613. ye shes slob dpon|jñānācāryaḥ — {gang yang ye shes slob dpon dge ba'i rgyu/} /{'khor ba'i chu gter zam pas gang bsgrubs pa/} /{'di ni gnyen dang mdza' bshes spun zla dang /} /{ma dang pha dag gis kyang byed pa min//} nedaṃ bandhurno suhṛt sodaro vā nedaṃ mātā na pitā vā karoti \n yatsaṃsārāmbhodhisetuṃ vidhatte jñānācāryaḥ ko'pi kalyāṇahetuḥ \n\n a.ka.161kha/18.1. ye shes gsal ba|jñānaprakāśaḥ — {rang bzhin dri med ye shes gsal ba'i bsam pa can//} svabhāvavimalajñānaprakāśāśayāḥ a.ka.1ka/50.1. ye shes bsam gyis mi khyab pa'i che ba nyid|acintyajñānamāhātmyam — {ye shes bsam gyis mi khyab pa'i che ba nyid rnam par dbye ba dang} acintyajñānamāhātmyaṃ ca pravicinvan da.bhū.251ka/49. yeng ces byas|kṛ. pracalitavān — {de nas mya ngan med kyis lha'i tshig thos nas gnad du phog pa bzhin du yeng ces byas te} athāśoko devatāvacanamupasṛtya marmaviddha iva pracalitavān a.śa.115kha/105. yeng yeng po|vi. capalaḥ — {yeng yeng po ma yin pa dang} acapalaśca bo.bhū.77kha/99. yeng yeng po ma yin pa|vi. acapalaḥ — {byang chub sems dpa' sdom pa'i tshul khrims la gnas pa ni dge ba mi spyoms shing sdig pa rnam par 'byed pa dang} … {yeng yeng po ma yin pa dang} saṃvaraśīlavyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati vivṛtapāpaḥ…acapalaśca bo.bhū.77kha/99. yengs|= {yengs pa/} yengs pa|• vi. vyāsaktaḥ — {dper na mig dang yid gzugs gcig la yengs pa'i gzugs gzhan pa rnams dang sgra dang dri dang ro dang reg bya gang yin pa dag ni 'das par 'gyur la} yathaikarūpavyāsaktacakṣurmanaso yāni rūpāntarāṇi śabdagandharasaspraṣṭavyāni cātyayante abhi.bhā.28kha/23; āsaktaḥ — {de ni ste mngon du gyur pa'i don rig pa bar med pa ste/} {yul gzhan la yengs pa'i sems dang dus mtshungs par gsal bar nyams su myong la} tadityabhimukhībhūtārthasaṃvedanaṃ nirantaraviṣayāntarāsaktacittasamakālaṃ spaṣṭamanubhūyate ta.pa.7ka/459; nibaddhaḥ — {de yi mig ni ri dwangs de la yengs/} /{grog po de yang mthong bar ma gyur zhing //} nibaddhacakṣuḥ śarabhe sa tasmin saṃlakṣayāmāsa na taṃ prapātam \n jā.mā.146kha/169; \n\n• saṃ. 1. vyāsaṅgaḥ — {don gzhan la yengs pas yid la byed pa mi mthun pas don gzhan mi 'dzin par mthong ba'i phyir} arthāntaravyāsaṅgena manaskāravaiguṇyādarthāntarāgrahaṇaṃ dṛṣṭamiti ta.pa.102ka/654 2. vyākulatvam — {rnam par shes pa snga ma yengs na dbang po dang yul phrad pa yod kyang mi skyed pa'i phyir ro//} pūrvavijñānavyākulatve satyapi viṣayendriyasannidhāne'nutpatteḥ pra.a.77kha/85. yo|= {yo ba/} yo gi|= {rnal 'byor pa} yogī — {de yi phyir na glu dang gar/} /{yo gis rtag tu rtag tu byed//} tasmād gītaṃ ca nāṭyaṃ ca kuryād yogī sadā sadā \n\n he.ta.7ka/20. yo ta kaM|yautakam — {yo ta kaM/} {khud pa'am rdzongs} ma.vyu.5323 (79kha). yo ldan|vi. śaṭhaḥ — {rang bzhin nyid kyis ma rabs rnams/} /g.{yo ldan ltos pa med pa'i gnas//} āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ \n\n a.ka.185kha/21.16. yo spyad|= {yo byad} pariṣkāraḥ ma.vyu.5887 ( {yo byad} ma.vyu.85ka). yo ba|vi. 1. kekaraḥ — {zhar ba dang nongs pa med pa'i phyir zhes bya ba la/} {zhar ba ni gtan ma tshang ba'o//} {nongs pa ni yo ba'o//} kāṇavibhrāntābhāvāditi \n kāṇaṃ ābhyantaravikalam \n vibhrāntaṃ kekaram abhi.sphu.283ka/1122; {kha nas mche ba gtsigs pa/} {mig 'bar zhing ser la yo zhing mi sdug pa dang} daṃṣṭrākarālavadanāni dīptapiṅgalakekararaudranayanāni jā.mā.39kha/46 2. = {'khyog po} vakraḥ — {mya ngan med shing} … {rul ba dang ni yo ba'ang min//} aśokakāṣṭhaṃ… apūtimavakraṃ caiva ma.mū.169kha/90; vaṅkaḥ — {de'i phyir zhugs pa na yo ba dang gtibs chad pa dang dba' klong las gzur ba dang ru skya dang gdos pa srog shing chag pa dang ru skya 'dzin pa'i dbang gis 'jug pa gzhan du song ba la nyes pa med do//} vaṅkavaṭavarttaparihṛtikarṇayaṣṭidaṇḍavaṃśāvabhaṅgakarṇadhā– ravaśācca tadarthārūḍhau prasthānāntarāt vi.sū.34ka/43; kuṭilaḥ — {drang zhing ma yo la/} {gya gyu med pa'i yid thogs pa med pa dang ldan pa} ṛjvakuṭilāvaṅkāpratihatamānasasya la.vi.6ka/7; jihmaḥ — {khyu mchog 'gro ba drang ngam yo ba bzhin//} jihmaṃ śubhaṃ vā vṛṣabhapracāram jā.mā.78kha/90. \n (dra.— {mig yo ba/} ). yo ba dang ldan pa|= {yo ldan/} yo byad|1. = {'tshog chas} upakaraṇam — {ma chags pa ste/} {srid pa dang srid pa'i yo byad rnams la ma chags pa dang mi phyogs pa'o//} alobho bhave bhavopakaraṇeṣu cānāsaktiḥ vaimukhyaṃ ca tri.bhā.156ka/56; {grang ba'i tshe grang ba'i yo byad rnams dang tsha ba'i tshe tsha ba'i yo byad rnams dang sman pas bstan pa'i zas rnams dang} śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhāraiḥ a.śa.9ka/8; {'chi ba'i yo byad} maraṇopakaraṇam vi.sū.17ka /19; pariṣkāraḥ — {chos bzhin du gos dang zas dang mal cha dang stan dang na ba'i gsos sman dang yo byad rnams tshol bar byed do//} dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān…paryeṣate bo.bhū.80ka/102; {ser sna ni yo byad rnams la lhag par chags pa ste/} {'dod chags kyi char gtogs pas 'tshog chas rnams la sems kun du 'dzin pa'o//} mātsaryaṃ pariṣkāreṣvadhyavasito rāgāṃśikaścetasa upakaraṇeṣvāgrahaḥ ma.ṭī.224kha/57; {'tsho ba'i yo byad} jīvitapariṣkāram rā.pa.245kha/144; {shi ba'i yo byad la} mṛtapariṣkāre vi.sū.68ka/85; paricchadaḥ — {bdag gi khyim gyi nor dang 'bru dang yo byad dang mi rnams ni med/} {sgra ca co ci'ang med la/} {sdug sdug ltar 'dug cing} dhanadhānyaparicchadaparijanavibhavaśūnyaṃ niṣkūjadīnaṃ svabhavanam jā.mā.22kha/25; upaskaraḥ — {ngo tsha yo byad ngan grogs mdzes pas bcings/} /{bzod pa'i gnya' shing des 'gro brtan pas brtan//} hryupaskaraḥ sannaticārukūbaraḥ kṣamāyugo dākṣagatirdhṛtisthiraḥ \n\n jā.mā.178kha/208; bhāṇḍam — {nan tur byas pas sam nyams pa bskrad par bya bas 'gyur ba brten na yo byad kyang chung ste dor ro//} vikṛteḥ kriyamāṇapraṇidhinā dhvastena ca niṣkāsyamānena bhajane bhāṇḍasya choraṇam vi.sū.85kha/103; bhāṇḍikā — {kun tu rgyu'i yo byad dbyig pa gsum dang ril ba spyi blugs la} tridaṇḍakuṇḍikādyāṃ parivrājakabhāṇḍikām jā.mā.130kha/150; upahāraḥ — {lus 'bul ba la sogs pa mchod pa'i yo byad thams cad phul nas} sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya bo.pa.61ka/24; parikaraḥ — {mchod pa'i yo byad 'os gyur pa'i/} /{kun spyod 'di ni bdag gis blangs//} gṛhīto'smābhirācāraḥ pūjāparikarocitaḥ \n a.ka.67kha/6.171; upabhogyam— {mtsho 'di lta bu bya mang po thams cad kyi bde ba'i yo byad dgag pa med pa de lta bu byed du bcug} tadevaṃvidhaṃ saraḥ kārayitvā sarvapakṣigaṇasya cānāvṛtasukhopabhogyam jā.mā.117kha/137; sādhanam — {bdag gi chos spyod pa'i yo byad spre'u 'di'i lpags pa rnyed do//} upapannaṃ bata me dharmasādhanamidamasya vānarasya carma jā.mā.133kha/154; upadhānam — {byang chub sems pa'i bde ba'i yo byad thams cad kyang yongs su 'bul lo//} bodhisattvasukhopadhānaṃ copasaṃharati da.bhū.182kha/12; upasthānam— {bde ba'i yo byad thams cad kyis rim gror byas te} sarvasattvasukhopasthānaṃ cāsyopasthāpayeḥ a.sā.432kha/244 2. yautakam, strīdhanam — {yo byad la sogs gang zhig rnams/} /{sbyin par brtsams pa dang rdzas so//} yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat \n\n a.ko.187ka/2.8.28; yutayoḥ saṅgatayoḥ strīpuṃsayorvivāhe dattaṃ yautakam a.vi.2.8.28. yo byad kyi gos|pariṣkāracīvaram — {bcang bar bya'o//} {yo byad kyi gos kyang ngo //} dhārayet…pariṣkāracīvaraṃ ca vi.sū.73ka/90. yo byad kyi bde ba|upakaraṇasukham — {tshe 'di la yang yo byad kyi bde bas phan btags pas bde bar gnas par 'gyur ro//} dṛṣṭe ca dharme sukhamupakaraṇasukhenānugṛhīto viharati bo.bhū.118ka/152. yo byad kyi dbang|pā. pariṣkāravaśitā, vaśitābhedaḥ — {tshe'i dbang rab tu 'thob bo//} … {yo byad kyi dbang rab tu 'thob bo//} āyurvaśitāṃ ca pratilabhate… pariṣkāravaśitāṃ ca da.bhū.245ka/46; dra. {yo byad la dbang ba/} yo byad kyis phongs pa|• vi. upakaraṇavighātī — {sems can yo byad kyis phongs pa rnams la rigs pas yo byad thams cad nye bar sgrub pa dang} upakaraṇavighātiṣu sattveṣu sarvopakaraṇopasaṃhāraḥ nyāyapatitaḥ bo.bhū.75kha/97; \n\n• pā. upakaraṇavighātaḥ, ādīnavabhedaḥ — {byang chub sems dpa'i rigs kyi nyes dmigs ni} … {mdor na rnam pa bzhi ste} … {yo byad kyis phongs pa dang} bodhisattvagotre samāsena caturvidha ādīnavaḥ…upakaraṇavighātaḥ sū.vyā.138ka/12. yo byad kyis mi phongs pa|upakaraṇāvighātaḥ — {byang chub sems dpa'i gzhan gyi don mtha' dag ni sbyin pa la sogs pas go rims bzhin du gzhan dag la yo byad kyis mi phongs pa dang rnam par mi 'tshe ba dang rnam par 'tshe ba bzod pa dang} … {dag gis 'gyur ro//} dānādibhirbodhisattvasya sakalaḥ parārtho bhavati \n yathākramaṃ pareṣāmupakaraṇāvighātaiḥ, aviheṭhaiḥ, viheṭhanāmarṣaṇaiḥ sū.vyā.196kha/97. yo byad nyung ba|alpapariṣkāratā — {chos kyi tshogs su sbyor ba gang zhe na/} {gang 'di ni don nyung ba dang} … {yo byad nyung ba dang} katamo dharmasambhārayogaḥ? yeyamalpārthatā …alpapariṣkāratā śi.sa.107kha/106. yo byad bsnyung|saṃlekhaḥ mi.ko.122ka, = {yo byad bsnyungs pa/} yo byad bsnyungs|= {yo byad bsnyungs pa/} yo byad bsnyungs pa|• saṃ. saṃlekhaḥ — {ser sna'i kun tu sbyor ba ni yo byad bsnyungs pa yongs su shes pa la sgrib ste/} {yo byad la lhag par zhen pa'i phyir ro//} mātsaryasaṃyojanaṃ saṃlekhaparijñāne( āvaraṇam), pariṣkārādhyavasānāt ma.bhā.6kha/54; \n\n• vi. sāṃlekhikī — {khyod kyis byams pa'i sems bskyed la/} /{yo byad bsnyungs pa'i gtam gyis shig//} maitraṃ cittaṃ janitvā tvaṃ kuryāḥ sāṃlekhikīṃ kathām \n\n śi.sa.190kha/190; \n\n• bhū.kā.kṛ. saṃlikhitaḥ — {yo byad bsnyungs pa'i tshul kun tu spyod pa'i rnam pa bsgom pa} saṃlikhitavṛttisamudācārākārabhāvanaḥ sū.vyā.167kha/58. yo byad bsnyungs pa dang mi ldan pa|vi. asaṃlekhasamanvāgataḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} … {yo byad bsnyungs pa dang mi ldan pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…nāsaṃlekhasamanvāgatānām su.pa.21kha/2. yo byad bsnyungs pa'i tshul kun tu spyod pa'i rnam pa bsgom pa|pā. saṃlikhitavṛttisamudācārākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} … {de la rnam pa sum cu rtsa bdun bsgom pa ni} … {yo byad bsnyungs pa'i tshul kun tu spyod pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…saṃlikhitavṛttisamudācārākārabhāvanaḥ sū.vyā.167kha/58. yo byad thams cad phun sum tshogs pa|vi. sarvopakaraṇasampannaḥ — {ci nas chos smra ba'i dge slong de yo byad thams cad phun sum tshogs par 'gyur ba dang} yathā sa dharmabhāṇakaḥ (bhikṣuḥ) sarvopakaraṇasampanno bhaviṣyati su.pra.30kha/60. yo byad thams cad la phangs par sems shing chags pa med pa|anabhinanditasarvopakaraṇasnehatā — {de dad pa la dbang bsgyur ba dang} … {yo byad thams cad la phangs par sems shing chags pa med pa dang} sa śraddhādhipateyatayā… anabhinandito (tasarvo bho.pā.)pakaraṇasnehatayā da.bhū.176kha/9. yo byad rnams kun tu 'dzin pa|= {yo byad la kun tu 'dzin pa/} yo byad ma bsnyungs pa|asaṃlekhaḥ — {yo byad ma bsnyungs pa zhes bya ba ni ser snas yo byad mi mkho ba rnams kyang bsogs pa las gyur par rig par bya'o//} asaṃlekho mātsaryeṇānupayujyamānānāmapyupakaraṇānāṃ sannicayādveditavyaḥ abhi.sa.bhā.7ka/7; {de ni yo byad ma bsnyungs pa'i rten byed pa'i las can te} idaṃ cāsaṃlekhasanniśrayadānakarmakam tri.bhā.160ka/67. yo byad med|= {yo byad med pa/} yo byad med pa|• vi. upakaraṇavikalaḥ — {yo byad med pa rnams la yo byad stobs pa} upakaraṇavikalānāmupakaraṇopasaṃhāraṃ karoti bo.bhū.111kha/143; \n\n• saṃ. upakaraṇavaikalyam — {nga'i bstan pa ji srid yod kyi bar du yang nyan thos rnams kyi yo byad med par mi 'gyur} yāvacchāsanaṃ me tāvacchrāvakāṇāmupakaraṇavaikalyaṃ na bhaviṣyati a.śa.47ka/40. yo byad 'dzin pa|parikarādānam — {de yi yo byad 'dzin pa ni/} /{kye ma 'ching ba'i lcags sgrog yin//} tasyāḥ parikarādānamaho nu bandhaśṛṅkhalā \n\n a.ka.287kha/37.5. yo byad la kun tu 'dzin pa|vi. āgṛhītapariṣkāraḥ — {de yang ser sna can/} {'jungs pa/} {yo byad la kun tu 'dzin pa/} {khwa la yang gtor ma mi ster ba zhig ste} sa ca matsarī kuṭukuñcakaḥ āgṛhītapariṣkāraḥ kākāya baliṃ na pradātuṃ vyavasyati a.śa.266ka/243; a.śa.138ka/128. yo byad la dbang thob pa|vi. pariṣkāravaśitāprāptaḥ, bodhisattvasya — {yo byad la dbang thob pa'i byang chub sems dpa'} pariṣkāravaśitāprāpto bodhisattvaḥ bo.bhū.125kha/161; pariṣkāravaśitāpratilabdhaḥ — {longs spyod kyi gzhi rang gi zho shas bsgrubs pa rnams sam} … {yo byad la dbang thob pa rnams kyis} svabāhubalopārjitairbhogaiḥ… pariṣkāravaśitāpratilabdhairvā bo.bhū.125kha/161. yo byad la dbang ba|pā. pariṣkāravaśitā, bodhisattvānāṃ vaśitābhedaḥ— {tshe la dbang bas ni} … {yo byad la dbang bas ni sems can thams cad la yo byad rin che ba dang dpag tu med pa'i char 'bebs so//} āyurvaśitayā…pariṣkāravaśitayā'prameyamanargheyamupakaraṇavarṣaṃ sattvānāṃ varṣanti abhi.sa.bhā.53ka/73. yo lang chen|= {yo lang chen po/} yo lang chen po|mahārambhaḥ — {mchod sbyin ngan pa yo lang chen por gang du srog chags mang po bsags nas gsod par 'gyur ba} kṣudrayajñeṣu ca mahārambheṣu yeṣu bahavaḥ prāṇinaḥ saṅghātamāpadya jīvitādvyaparopyante bo.bhū.63kha/82; āḍambaraḥ — {rgyal po des blon po thugs ches pa rnams skye bo mang pos mthong bar 'gyur ba'i yo lang chen po dang bcas par ljongs dang grong khyer rnams su sdig byed pa'i mi rnams 'dzin du bkye'o//} sa rājā janaprakāśenāḍambareṇa pratyayitānamātyān pāpajanopagrahaṇārthaṃ janapadaṃ nagarāṇi ca preṣayāmāsa jā.mā.63ka/73. yog|= {yog pa/} yog pa|• bhū.kā.kṛ. ( g.{yogs pa} ityasya sthāne) sañchannaḥ — {der bdag gis yi dwags lto ni ri tsam la kha ni khab kyi mig tsam ste/} {rang gi skras yog pa} … {zhig mthong lags so//} tatrāhaṃ pretamadrākṣaṃ sūcīcchidropamamukhaṃ parvatopamakukṣiṃ svakeśasañchannam a.śa.118ka/108; channaḥ — {kye ma sems can 'di dag ni} … {gti mug thibs pos kun nas yog pa} bateme sattvāḥ… mohagahanasaṃchannāḥ da.bhū.191kha/17; pracchannaḥ — {yi dwags sdong dum tshig pa 'dra ba rus go+ong bsgreng ba lta bu rang gi skra dang spus yog pa} … {brgya stong du mas yongs su bskor nas} pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapracchannaiḥ…anuparivāritaḥ vi.va.256kha/2.158; abhicchāditaḥ — {btson ra dam po na 'khod pa'i sems can} … {lus rang gi skras yog pa} … {de dag mthong nas} adrākṣīttāṃścārakagahanaprakṣiptān sattvān… keśābhicchāditakāyān ga.vyū.191kha/273; paryavanaddhaḥ — {ma la bdag gis sems can de ltar sdug bsngal gyis mnar ba} … {ma rig pa'i sgo nga'i sbubs dang pris yog pa} hanta ahameṣāṃ sattvānāṃ duḥkhārtānām…avidyāṇḍakośapa– ṭalaparyavanaddhānām da.bhū.213kha/28; magnaḥ — {chu rnams rang gi dbu bas yog pa bzhin/} /{rgya mtsho chen po gos dkar gyon pa bzhin/} … {'di ci lags//} svaphenamagnairiva ko'yamambubhirmahārṇavaḥ śukladukūlavāniva \n jā.mā.82ka/95; avacūrṇitaḥ — {dge slong gi dge 'dun phal cher ston pa dang bral ba'i mya ngan gyis non par gyur la 'gro 'gro bas dub cing lus rdul gyis yog par mthong ngo //} mahān bhikṣusaṅgho dṛṣṭaḥ śāstṛviyogācchokā– rto'dhvapariśrānto rajasā'vacūrṇitagātraḥ a.śa.286ka/263; digdhaḥ — {byis pa de ni gzhan gyi khyim na rke/} /g.{yan pa dang ni rkom pos lus kyang yog//} sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ \n\n sa.pu.44ka/77; pariklinnaḥ — {rjes su chags pa'i dbang gis rjes su 'brang ba'i skye bo mya ngan gyis gdungs pa'i mchi mas gdong yog pa rnams nan gyis slar bzlog te bkye nas} anurāgavaśagamanuyāyinaṃ ca janaṃ śokāśrupariklinnavadanaṃ prayatnādvinivartya jā.mā.52ka/61; malinīkṛtaḥ — {des mchod rten gyi 'khor sa rdul gyis yog pa mthong ngo //} sa paśyati stūpāṅgaṇaṃ rajasā mali– nīkṛtam a.śa.175kha/162; \n\n• saṃ. pracchādanam — {gal te bdag gis 'doms yog 'ga' zhig rnyed na re stes snyam mo//} sa cedahaṃ kaupīnapracchādanaṃ labheyam, śobhanaṃ syāt la.vi.131ka/194; \n\n• dra.— {shing gi yog pas kyang las de 'grub bo//} ḍhiṃsukenāpi dārumayenaitatkāryasampattiḥ vi.sū.95kha/115; {mgo bo rdul gyis yog} udrajaḥ śiraskāni vi.va.129kha/1.19. yog par gyur pa|bhū.kā.kṛ. malinīkṛtaḥ — {skye bo phal po ches glu blangs gar byas pas mchod rten rdul gyis yog par gyur to//} mahājanakāyena nṛtyatā gāyatā stūpaṃ pāṃsunā malinīkṛtam a.śa.175kha/162. yog par byas|= {yog par byas pa/} yog par byas pa|bhū.kā.kṛ. plāvitaḥ — {kun dga' ra ba de thams cad chus yog par byas so//} sarvo'sāvārāma udakena plāvitaḥ vi.va.133kha/1.22. yog byed|= {dkrug thur} khajākā mi.ko.38ka \n yong|dra.— {rus pa brgyar zhig phongs pa'i sgra 'byin pa/} /{phyi ma'i tshe la su zhig nor 'ded yong //} vidāryamāṇaṃ bhṛśamārtinādinaṃ paratra kastvarhati yācituṃ dhanam \n\n jā.mā.177kha/206; {dud 'gro'i gnas dang yi dwags dbul 'gyur ba/} /{mthong bar 'dod pa'ang de ni su zhig yong //} tiryaggatiṃ pretadaridratāṃ ca ko nāma taddraṣṭumapi vyavasyet \n\n jā.mā.93kha/108. yong tan|=* >vikṣobham, saṃkhyāviśeṣaḥ — {rtse 'phyo rtse 'phyo na yong tan no//} {yong tan yong tan na brug g}.{yos so//} haritaṃ haritānāṃ vikṣobham, vikṣobhaṃ vikṣobhāṇāṃ halitam ga.vyū.3ka/103; paliguñjaḥ, o jam — {sems can brgya'i phyir ma yin} … {sems can yong tan gyi phyir ma yin} na sattvaśatasyārthāya… na sattvapaliguñjasya ga.vyū.370ka/82. yong mi 'chi|kri. no mriyate — {sdig pa'i las rnams ma zad bar dag tu/} /{sdug bsngal rgyun chags che yang yong mi 'chi//} duḥkhe mahatyavikale'pi no mriyante yāvat pa– rikṣayamupaiti na karma pāpam jā.mā.176ka/204. yong mi ltung|kri. na gamiṣyati — {bdag dang gzhan don ma rmongs gsal spyod pas/} /{rgyal po nam yang dmyal bar yong mi ltung //} caran parātmārthamamohabhāsvatā na jātu rājannirayaṃ gamiṣyasi \n\n jā.mā.178kha/208. yong mi 'dod|kri. necchati — {de dang 'gal ba dag ni rten par yong mi 'dod} niṣevituṃ necchasi tadvirodhinaḥ jā.mā.134kha/155. yong mi nus|dra.— {gshin rje 'di ni myur ba'i dug bas rab gdug pa/} /{sngags dang sman la sogs pas thub par yong mi nus//} āśīviṣastvativiṣo'yamariṣṭadaṃṣṭro mantrāgadādibhirasādhyabalaḥ kṛtāntaḥ \n\n jā.mā.204kha/237. yong mi spro|kri. naiva sphārayet — {rin chen brtan par gyur na spro/} {brtan par ma gyur yong mi spro//} sthiraṃ tu sphārayed ratnamasthiraṃ naiva sphārayet \n gu.sa.96ka/12. yong mi byed|kri. na cakāra — {tshar bcad pa dang phan 'dogs bya ba la/} /{chos dang 'gal ba de ni yong mi byed//} vinigrahapragrahayoḥ pravṛttirdharmoparodhaṃ na cakāra tasya \n jā.mā.37ka/43. yong mi byed pa|= {yong mi byed/} yong mi 'byung|kri. na prabhavati — {snying rje'i dbang gyur snying la 'thab mo'i 'khrug pa yong mi 'byung //} na saṃrambhakṣobhaḥ prabhavati dayādhīrahṛdaye jā.mā.157ka/181. yong mi lang|dra.— {sems can mi srun nam mkha' bzhin/} /{de dag gzhom gyis yong mi lang //} kiyato mārayiṣyāmi durjanān gaganopamān \n bo.a.10kha/5.12. yong mi shes|kri. na prajānatha* — {'on kyang rdzu 'phrul de 'dra brnyes pa de/} /{byon tam bzhud par khyed kyis yong mi shes//} na ca puna gati āgatiṃ ca asyā yūyaṃ prajānatha tāvadṛddhiprāpto \n la.vi.78ka/105. yong ye|avya. sarvathā — {ma la rgyal po ma skyes dgra de ni yong ye gtum zhing brlang la/} {zhe rtsub cing gzu lums can zhig yin gyis} sarvathā'yaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca a.śa.276ka/253; {gang zhig la ni nyes pa kun/} /{gtan nas yong ye mi mnga' zhing /} /{gang la'ang rnam pa thams cad du/} /{yon tan thams cad gnas gyur pa//} sarvadā sarvathā sarve yasya doṣā na santi ha \n sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ \n\n śa.bu.110ka/1; sarveṇa sarve sarvathā — {de'i bstan pa yong ye thams cad nub par gyur pa na} sarveṇa sarve sarvathā sarvaṃ tasya śāsanasyāntarhitasya su.pra.45ka/90. yongs|• avya. 1. aśeṣam, o ṣeṇa — {skye bo mang pos smad pa dang yongs kyis spangs pa dang rigs dman par 'gyur zhing sdug bsngal nas sdug bsngal du brgyud pa rgyun mi 'chad par 'gyur te} bahujananindito'śeṣaparityakto hīnakulo bhavati, duḥkhaduḥkhaparamparāṃ na vicchedayati sa.du.98ka/124; \n\n• u.sa. = {yongs su} pari — {rang gi skye bo dang yongs kyi skye bo dang yul dang gnas dang bran dang} … {chung ma la sogs pa yang bsrung bar bgyi'o//} svajanaparijanadeśaviṣayabhṛtya… bhāryādirakṣāṃ ca karomi sa.du.118ka/200. yongs su|pari ( {yongs su rdzogs pa} paripūrṇaḥ) — {zhabs gnyis kyi mthil nas 'khor lo rtsibs stong dang ldan pa mu khyud can lte ba dang bcas pa rnam pa thams cad yongs su rdzogs pa byung ba dang} adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe bo.bhū.193ka/259; ( {yongs su skyo ba} parikhedaḥ) — {de'i phyir 'di bya ba mang pos yongs su skyo bas kyang 'jigs par mi 'gyur ro//} ato'sya bahukartavyatāparikhedādapi bhayaṃ na bhavati sū.vyā.142ka/19; ( {yongs su shes pa} parijñānam) — {de ltar srid pa yongs su shes pa ni mya ngan las 'das pa zhes brjod do//} evaṃ bhavasya parijñānaṃ nirvāṇamiti kathyate vi.pra.60kha/4.106; ( {yongs su grol} parimuktaḥ) — {gnod pa sna tshogs dag las yongs su grol//} parimukto vividhairupadravaiḥ vi.va.127ka/1.16; ( {yongs su spang bar bya ba} parivarjitavyaḥ)— {'jig rten rgyang phan pa ni sdug bsngal skye ba'i rgyu 'thob par byed pas yongs su spang bar bya ba yin te} lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt la.a.124kha/71; ( {yongs su thar bar 'gyur} parimokṣyate) — {ma snad cing ma smas la bde bar yongs su thar bar 'gyur ro//} akṣato'nupahataḥ svastinā parimokṣyate śi.sa.62kha/61. yongs kyi skye bo|parijanaḥ — {rang gi skye bo dang yongs kyi skye bo dang yul dang gnas dang bran dang} … {chung ma la sogs pa yang bsrung bar bgyi'o//} svajanaparijanadeśaviṣa– yabhṛtya… bhāryādirakṣāṃ ca karomi sa.du.118ka/200; janaḥ — {rang bzhin gyis dul ba la dga' bas nang gi skye bo dang yongs kyi skye bo rnams ni rab tu dga' ba'i gnas su gyur to//} nisargasiddhena ca vinayānurāgeṇa paraṃ premāspadaṃ svajanasya janasya ca babhūva jā.mā.201kha/234. yongs kyis spangs|= {yongs kyis spangs pa/} yongs kyis spangs pa|vi. aśeṣaparityaktaḥ — {skye bo mang pos smad pa dang yongs kyis spangs pa dang rigs dman par 'gyur} bahujananindito'śeṣaparityakto hīnakulo bhavati sa.du.98ka/124. yongs dkris|= {yongs su dkris pa/} yongs dkris pa|= {yongs su dkris pa/} yongs bkang|= {yongs su bkang ba/} yongs bkang ba|= {yongs su bkang ba/} yongs bkod|bhū.kā.kṛ. pariracitaḥ, o tā — {thung ngu dang ring po'i rab dbyes rim par yongs bkod sum cu'i dbyangs ni} triṃśat svarāḥ…kramapariracitā hrasvadīrghaprabhedaiḥ vi.pra.52kha/4.72; vi.pra.181ka/1.37. yongs skong|= {yongs skong ba/} yongs skong ba|vi. paripūraṇaḥ — {yid bzhin nor bu dpag bsam shing /} /{ji ltar re ba yongs skong ba//} cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ \n bo.a.32ka/9.36; pūrī — {rnam par rtog med lhun grub par/} /{'dod pa ji bzhin yongs skong phyir/} /{yid bzhin nor bu'i rdzu 'phrul gyis/} /{rdzogs par longs spyod rnam par gnas//} nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ \n cintāmaṇiprabhāvarddheḥ sāmbhogasya vyavasthitiḥ \n\n ra.vi.118kha/87. yongs skyob|= {yongs su skyob pa/} yongs skyob pa|= {yongs su skyob pa/} yongs skyobs|paritrāṇam — {yongs skyobs dpa' bo gcig pu dang /} /{rtag tu gnyis med gsung nyid dang /} /{rig pa gsum gyi gsal ba dang /} /{dri med bzhi dang legs par ldan//} paritrāṇaikavīrāṇāṃ sadaivādvayavādinām \n vidyātrayapradīptānāṃ caturvaimalyaśālinām \n\n a.ka.55kha/6.22. yongs bskam sa|sthalam — {lha yi rdzing bu dag tu 'dam las skyes pa'i chu skyes mdzes/} /{yongs bskam sa gtsang sar skyes pa'i pad+ma dag la reg mi byed//} vibudhasarasi padmaiḥ śobhite paṅkajinyā (janmāḥ li.pā.) śuciparisarajātaṃ spṛśyate na sthale'bjam \n a.ka.280ka/36.1. yongs bskor|= {yongs su bskor ba/} yongs bskor chu|parikhā, durgaveṣṭanakhanikā— {'obs dang yongs bskor chu} kheyaṃ tu parikhā a.ko.148kha/1.12.29; paritaḥ khanyata iti parikhā a.vi.1.12.29. yongs bskor ba|= {yongs su bskor ba/} yongs bskyang|= {yongs su bskyang ba/} yongs bskyang ba|= {yongs su bskyang ba/} yongs bskyab|= {yongs su bskyab pa/} yongs bskyab pa|= {yongs su bskyab pa/} yongs khengs|= {yongs khengs pa/} yongs khengs pa|bhū.kā.kṛ. sampūrṇaḥ — {de yi lhung bzed yongs khengs pa/} /{mthong nas sdang bas sun phyung ba/} /{'bras med g}.{yo ldan zhes pa yis/} /{lag pa yis ni sa la pho//} sampūrṇapātramālokya tasya vidveṣadūṣitaḥ \n yuvā (mudhā li.pā.) capakalo nāma pāṇinā'pātayadbhuvi \n\n a.ka.6kha/50.59; paripūritaḥ — {slong ba rnams kyi yid bzhin nor/} /{de yi sbyin pas yongs khengs pas/} /{bsod nams bde snang 'jig rten na/} /{phongs par gyur med slong ba'ang med//} arthicintāmaṇestasya dānena paripūrite \n loke puṇyasukhāloke nārto'bhūnna ca yācakaḥ \n\n a.ka.22kha/3.33. yongs khyab|vi. parisarpī — {gang zhig g}.{yo dang yongs khyab dregs pa mi bzad gang yang gdug pa rnam par bcas/} /{gang yang shin tu rab drag nag po brtsegs pa rtsom pa cher gnas brtan pa dang //} yatsārpaṃ parisarpi darpaviṣamaṃ krūraṃ ca yanmārakaṃ yaccātyutkaṭakālakūṭavikaṭāṭopasthirasthāvaram \n a.ka.209kha/87.1. yongs mkhyen|= {yongs su mkhyen pa/} yongs mkhyen pa|= {yongs su mkhyen pa/} yongs 'khyam|= {yongs su 'khyam pa/} yongs 'khyam pa|= {yongs su 'khyam pa/} yongs 'khyud|= {yongs su 'khyud pa/} yongs 'khyud pa|= {yongs su 'khyud pa/} yongs gang|= {yongs su gang ba/} yongs gang ba|= {yongs su gang ba/} yongs gyur|= {yongs su gyur pa/} yongs gyur pa|= {yongs su gyur pa/} yongs grags|= {yongs su grags pa/} yongs grags pa|= {yongs su grags pa/} yongs bgrang bya min pa|vi. aparisaṃkhyeyaḥ — {skyon gyis yongs bgrang bya min par/} /{rig nas slar yang bdag cag gis//} doṣānaparisaṃkhyeyān manyamānā vayaṃ punaḥ \n kā.ā.338kha/3.107. yongs 'gengs|= {yongs su 'gengs pa/} yongs 'gengs pa|= {yongs su 'gengs pa/} yongs 'gyur|= {yongs su 'gyur ba/} yongs 'gyur ba|= {yongs su 'gyur ba/} yongs bsgoms bdag nyid|vi. paribhāvitātmā— {kha cig gis ni 'dod pa ma lus spangs/} /{yongs bsgoms bdag nyid spyod yul rnam par dag//} utsṛjya kāmāṃśca aśeṣato'nye paribhāvitātmāna viśuddhagocarāḥ \n sa.pu.6ka/7. yongs bsgyur|= {yongs su bsgyur ba/} yongs bsgyur ba|= {yongs su bsgyur ba/} yongs ngal|= {yongs su ngal ba/} yongs ngal ba|= {yongs su ngal ba/} yongs ngal byed|= {yongs su ngal bar byed/} yongs nges|= {yongs su nges pa/} yongs nges pa|= {yongs su nges pa/} yongs bsngo|= {yongs su bsngo ba/} yongs bsngo ba|= {yongs su bsngo ba/} yongs gcod|= {yongs su gcod pa/} yongs gcod pa|= {yongs su gcod pa/} yongs bcad|= {yongs su bcad pa/} yongs bcad pa|= {yongs su bcad pa/} yongs bcos|• saṃ. parikarma, aṅgasaṃskāraḥ — {yongs bcos lus kyi bcad legs so//} parikarmāṅgasaṃskāraḥ a.ko.179ka/2.6.121; malamārjanakriyā parikarma \n mālinyaparimārjanārthaṃ karma parikarma a.vi.2.6.121; \n\n• bhū.kā.kṛ. pariṣkṛtaḥ — {rig byed sa gzhi yongs su bcos//} vediḥ pariṣkṛtā bhūmiḥ a.ko.182ka/2.7.18. yongs chags|• vi. parigṛddhaḥ — {gang gi khyim du de dag chos gos dang /} /{lus dang longs spyod dag gis bsnyen bkur ba/} /{de yi chung ma la ni yongs chags shing /} /{nyon mongs dbang 'gro rtag tu 'phags pa min//} yatraiva satkṛta kule te cīvarapiṇḍapātaparibhogaiḥ \n tasyaiva dāraparigṛddhā kleśavaśānugāḥ sada anāryāḥ \n\n rā.pa.240kha/138; \n \n\n• saṃ. paligodhaḥ — {'di gnyis ni rab tu byung ba'i nam mkha' la yongs su chags pa ste/} {'jig rten rgyang phan pa'i gsang tshig yongs su tshol ba/} {lhung bzed dang chos gos lhag par 'chang ba} dvāvimau… pravrajitasyākāśapaligodhau — lokāyatatantraparyeṣṭitā, utsadapātracīvaradhāraṇatā lo.ko.1346. yongs chad|= {yongs su chad pa/} yongs chad pa|= {yongs su chad pa/} yongs 'ching|sannāhaḥ — sannāhaḥ {yongs 'ching ste go cha zhes kyang bshad} mi.ko.46ka \n yongs 'joms|= {yongs su 'joms pa/} yongs 'joms pa|= {yongs su 'joms pa/} yongs brjes|= {yongs su brjes pa/} yongs brjes pa|= {yongs su brjes pa/} yongs nyams|= {yongs su nyams pa/} yongs nyams 'gyur|= {yongs su nyams par 'gyur ba/} yongs nyams ngo tsha|vi. parihāṇilajjaḥ — {ma gus ngo tsha} … {yongs nyams ngo tsha dang /} … {byang chub sems dpa' yin//} vimānalajjaḥ… parihāṇilajjaḥ \n…khalu bodhisattvaḥ sū.a.248kha/166. yongs nyams pa|= {yongs su nyams pa/} yongs nyen|= {yongs su nyen pa/} yongs nyen pa|= {yongs su nyen pa/} yongs gtang|= {yongs su gtang ba/} yongs gtang ba|= {yongs su gtang ba/} yongs gtad|= {yongs su gtad pa/} yongs gtad pa|= {yongs su gtad pa/} yongs gtong|= {yongs su gtong ba/} yongs gtong ba|= {yongs su gtong ba/} yongs gtod|parīndanā— {byang chub la gzhan ston pa dang /} /{de yi rgyu ni yongs gtod dang //} bodhau sandarśanā'nyeṣāṃ taddhetośca parīndanā \n abhi.a.10ka/5.17; dra. {yongs su gtad pa/} yongs btang|= {yongs su btang ba/} yongs btang ba|= {yongs su btang ba/} yongs rtog|= {yongs su rtog pa/} yongs rtog pa|= {yongs su rtog pa/} yongs rtogs|= {yongs su rtogs pa/} yongs rtogs pa|= {yongs su rtogs pa/} yongs brtags|= {yongs su brtags pa/} yongs brtags pa|= {yongs su brtags pa/} yongs blta ba|parīkṣaṇam, parīkṣā — {dbyen dang phra ma u pa d+hA/} /{chos sogs gang zhig yongs blta ba'o//} bhedopajāpāvupadhā dharmādyairyatparīkṣaṇam \n\n a.ko.186kha/2.8.21. yongs thos|= {yongs su thos/} yongs 'thor|paripelavam mi.ko.58kha \n yongs dag|= {yongs su dag pa/} yongs dag pa|= {yongs su dag pa/} yongs dub|= {yongs su dub pa/} yongs dub pa|= {yongs su dub pa/} yongs dor|= {yongs su dor ba/} yongs dor ba|= {yongs su dor ba/} yongs gdung|= {yongs su gdung ba/} yongs gdung ba|= {yongs su gdung ba/} yongs gdung med|= {yongs su gdung ba med pa/} yongs gdung med pa|= {yongs su gdung ba med pa/} yongs gdungs|= {yongs su gdungs pa/} yongs gdungs pa|= {yongs su gdungs pa/} yongs 'dar|vi. parikampitaḥ — {zhes smra de la 'bral ba'i 'jigs pa yis/} /{yongs 'dar lus can btsun mos rab smras pa//} iti bruvāṇaṃ tamuvāca jāyā viyogabhītā pa– rikampitāṅgī \n a.ka.61ka/59.90. yongs 'dar ba|= {yongs 'dar/} yongs 'das|= {yongs 'das pa/} yongs 'das pa|bhū.kā.kṛ. parinirvṛtaḥ — {ji ltar legs byas ldan pa 'di/} /{'od srungs sngon du yongs 'das pa/} /{de bzhin bdag kyang bla ma'i mthar/} /{sngon du 'gro ba por gyur cig//} yathā'yaṃ kāśyapasyāgre sukṛtī parinirvṛtaḥ \n tathā'hamapi bhūyāsaṃ guroragre'gragāminī \n\n a.ka.186kha/80.71. yongs 'du|= {yongs su 'du ba/} yongs 'du ba|= {yongs su 'du ba/} yongs 'du'i shing|pārijātaḥ, vṛkṣaviśeṣaḥ — {bdud rtsi'i spun zlar gyur pa yongs 'du'i shing /} /{khyod lta bu ni phyi nas 'khrungs ma yin//} bhavadvidhasyāmṛtasodarasya na pārijātasya punaḥ prasūtiḥ \n\n a.ka.307kha/108.127; dra.— {yongs su 'du ba/} {yongs 'dus shing /} yongs 'dus|= {yongs su 'dus pa/} yongs 'dus brtol|=( {yongs 'du sa brtol} ityasya sthā– ne). yongs 'dus shing|pārijātaḥ, vṛkṣaviśeṣaḥ — {yongs 'dus shing gi me tog rgyas pa bzhin//} supuṣpitairvā yatha pārijātaiḥ sa.pu.7ka/10; dra.— {yongs su 'du ba/} yongs 'dor|= {yongs su 'dor ba/} yongs 'dor ba|= {yongs su 'dor ba/} yongs 'dris|= {yongs su 'dris pa/} yongs 'dris pa|= {yongs su 'dris pa/} yongs 'dren|= {yongs su 'dren pa/} yongs 'dren pa|= {yongs su 'dren pa/} yongs ldan pa|vi. upagūḍhaḥ — {yang dag lta dag yongs ldan pas/} /{de dag shin tu stobs ldan 'gyur//} samyagdṛṣṭyupagūḍhāste balavanto bhavantyalam \n\n ta.sa.127kha/1096. yongs ldog|= {yongs su ldog pa/} yongs ldog pa|= {yongs su ldog pa/} yongs sdang|= {yongs su sdang ba/} yongs sdang ba|= {yongs su sdang ba/} yongs nad|parivyādhaḥ, karṇikāraḥ — {ut+pa la shing /} /{lte ba can dang yongs nad dang //} atha drumotpalaḥ \n karṇikāraḥ parivyādhe a.ko.158kha/2.4.60; vāyunā parividhyata iti parivyādhaḥ \n vyadha tāḍane a.vi.2.4.60. yongs gnas|= {yongs su gnas pa/} yongs gnas pa|= {yongs su gnas pa/} yongs mnan|bhū.kā.kṛ. paribhūtaḥ — {ci slad lha mo grags 'dzin ma/} /{nyin dang mtshan mor mngal gyi khur/} /{shin tu che bas yongs mnan cing /} /{shin tu yun ring gdung bas bsten//} bhūyasā garbhabhāreṇa paribhūtā divāniśam \n pīḍāṃ cirataraṃ sehe kasmāddevī yaśodharā \n\n a.ka.196kha/83.7. yongs snad|= {yongs su snad pa/} yongs snad pa|= {yongs su snad pa/} yongs spangs|= {yongs su spangs pa/} yongs spangs pa|= {yongs su spangs pa/} yongs spong|= {yongs su spong ba/} yongs spong ba|= {yongs su spong ba/} yongs spyod|= {yongs su spyod pa/} yongs spyod pa|= {yongs su spyod pa/} yongs 'phangs|= {yongs su 'phangs pa/} yongs 'phangs pa|= {yongs su 'phangs pa/} yongs 'phos|= {yongs su 'phos pa/} yongs 'phos pa|= {yongs su 'phos pa/} yongs sbyangs|= {yongs su sbyangs pa/} yongs sbyangs pa|= {yongs su sbyangs pa/} yongs sbyong|= {yongs su sbyong ba/} yongs sbyong ba|= {yongs su sbyong ba/} yongs ma khengs|bhū.kā.kṛ. na paripūritaḥ — {kye ma ma la chom rkun ni/} /{gdug pa 'di dag yongs ma khengs//} aho nu dasyavo naite varākāḥ paripūritāḥ \n\n a.ka.58ka/6.54. yongs ma gyur|kri. naiva babhūva— {lha yi dgra rnams 'jigs nas byer gyur pa/} /{de dag slar log phod par yong ma gyur//} babhūva naiva praṇayaḥ suradviṣāṃ bhayadrutānāṃ vini– vartituṃ yataḥ \n\n jā.mā.68kha/79. yongs ma grol|= {yongs su ma grol ba/} yongs ma btang|= {yongs su ma btang ba/} yongs ma 'das|dra.— {khyed ni da dung mya ngan yongs ma 'das//} anirvṛtā yūyaṃ tathaiva cādya sa.pu. 36kha/64. yongs ma nus|kri. naiva śaśāka — {de yis 'di brjod tshe na des/} /{de mthong gtang bar yongs ma nus/} /{de gdong la bris ri mo yis/} /{las kyi slad nyid bcings pa bzhin//} ityuktastena tāṃ dṛṣṭvā tyaktuṃ naiva śaśāka saḥ \n niruddhaḥ karmaṇā hyeva tanmukhālekhyalekhayā \n\n a.ka.179ka/20.44. yongs ma byed|kri mā kṛthāḥ — {lha rnams mngon phyogs rab smras pa/} /{don med mya ngan yongs ma byed//} uvāca devatā'bhyetya viṣādaṃ mā kṛthā vṛthā \n\n a.ka.183kha/80.31; {sdig la blo gros yongs ma byed} pāpe matiṃ mā kṛthāḥ \n a.ka.54ka/59.41. yongs ma blangs|kri. nāgrahīt — {blo gros bzang gis tshangs spyod ni/} /{brjod cing bu mo yongs ma blangs//} sumatirnāgrahītkanyāṃ brahmacaryamudāharan \n\n a.ka.228ka/89.84. yongs ma mdzad|kri. mā kṛthāḥ — {drang srong chen po khro ba thong /} /{dka' thub zad par yongs ma mdzad//} maharṣe saṃhara ruṣaṃ mā kṛthāstapasaḥ kṣayam \n\n a.ka.42ka/4.63. yongs ma mdzod|kri. maivaṃ bhava — {rgyal ba rnyed sla rab tu ston/} /{rtsub po 'di lta yongs ma mdzod//} sulabhaṃ darśaya jinaṃ mā maivaṃ bhava niṣṭhuraḥ \n\n a.ka.185ka/80.48. yongs ma yin|na — {khyed rnams rab tu sred pa yis/} /{brgyud mar zhon pa 'di ni ci/} /{chu gter rba rlabs rtse mo 'di/} /{khyim gyi khyams ni yongs ma yin//} keyaṃ yuṣmākamautsukyādārohaṇaparamparā \n tuṅgattaraṅgaśṛṅgo'yaṃ na gṛhāṅgaṇamambudhiḥ \n\n a.ka.221kha/89.5. yongs mi 'jug|kri. na pravartate — {de slad smin legs bdag gi yid/} /{spun zla gsod la yongs mi 'jug//} tasmānna me manaḥ subhru bhrātṛdrohe pravartate \n a.ka.5kha/50.46. yongs mi 'da'|dra.— {mya ngan yongs mi 'da'} na parinirvāti lo.ko.1854. yongs mi 'dod|bhū.kā.kṛ. na mataḥ — {yab lags} … /{'di dag bdag ni yongs mi 'dod//} etāstāta na me matāḥ a.ka.247kha/29.10. yongs mi nus|kri. na śaśāka — {'dod chags ma bral ba yis de yi lus/} /{ji srid mthong bar gyur pa de srid du/} /{de yi gzugs dang yon tan rnams la chags/} /{de la lta ba zlog pa yongs mi nus//} avītarāgasya janasya yāvat sā locanaprāpyavapurbabhūva \n tāvatsa tadrūpaguṇāvabaddhāṃ na dṛṣṭimutkampayituṃ śaśāka \n\n jā.mā.72kha/84. yongs mi 'dzad|kri. na parikṣīyate — {bdag ni bag mar nye ba yi/} /{bar na gnas pa'i mi mthun phyogs/} /{mtshan mo 'di ni thun brgya dang /} /{ldan pa bzhin du yongs mi 'dzad//} iyaṃ mama samāsannavivāhāntaravartinī \n na parikṣīyate vāmā śatayāmeva yāminī \n\n a.ka.301kha/108.91. yongs mi bzod|kri. na sahate — {skabs gsum pa yi dpal 'byor ni/} /{bdag gi dpung pa'i stobs kyis bskyangs/} /{de las re zhig stan phyed kyis/} /{bag 'khums 'di ni yongs mi bzod//} tridaśānāmiyaṃ lakṣmīrmadbāhubalapālitā \n tadimāṃ na sahe tāvadardhāsanaviḍambanām \n\n a.ka.45ka/4.103. yongs mya ngan 'da'|= {yongs su mya ngan las 'da' ba/} yongs smin|= {yongs su smin pa/} yongs smin bgyis|bhū.kā.kṛ. paripācitaḥ — {bdag la the tshom nam yang phyis mi 'byung /} /{theg pa mchog 'dir bdag ni yongs smin bgyis//} kathaṃkathā mahya na bhūya kācit paripācito'haṃ iha agrayāne \n\n sa.pu.25kha/44. yongs smin pa|= {yongs su smin pa/} yongs smin byed|= {yongs su smin par byed pa/} yongs smin byed pa|= {yongs su smin par byed pa/} yongs smod|= {smod pa} paribhavaḥ — {ma gus yongs smod zil gnon dang /} /{mi rtsi zhum byed mi mchod dang /} /{mi gus mi shes brlas dang smod//} anādaraḥ paribhavaḥ parībhāvastiraskriyā \n\n rīḍhāvamānanāvajñāvahelanamasukṣaṇam \n a.ko.144ka/1.8.22; paribhūyate paribhavaḥ a.vi.1.8.22; mi.ko.129ka; paribhāṣā mi.ko.129ka; parīvādaḥ mi.ko.129ka \n yongs smod pa|= {yongs smod/} yongs gtsang|parimārjanam — {de nyid kyis ni bsod nams yongs gtsang dag pa bsten rnams kyi/} /{yid ni rab tu zhi zhing chags bral ldan pa dag tu gyur//} taireva puṇyaparimārjanaśuddhibhājāṃ vairāgyayogamupayāti manaḥ praśāntim \n\n a.ka.156kha/72.1. yongs btsal|= {yongs su btsal ba/} yongs btsal ba|= {yongs su btsal ba/} yongs tshim|= {yongs su tshim pa/} yongs tshim pa|= {yongs su tshim pa/} yongs tshol|= {yongs su tshol ba/} yongs tshol ba|= {yongs su tshol ba/} yongs 'dzag|= {chang} parisrut mi.ko.39kha; parisrutā mi.ko.39kha \n yongs 'dzin|= {yongs su 'dzin pa/} yongs 'dzin pa|= {yongs su 'dzin pa/} yongs rdzogs|= {yongs su rdzogs pa/} yongs rdzogs ldan|= {yongs su rdzogs ldan/} yongs rdzogs pa|= {yongs su rdzogs pa/} yongs rdzog byed|= {yongs su rdzogs par byed pa/} yongs rdzog byed pa|= {yongs su rdzogs par byed pa/} yongs rdzogs min|vi. aparyāptaḥ — {snyan sgrogs ma dag ci yi phyir/} /{rna ba la ni ut+pal 'dzud/} /{las 'di la ni mig zur dag/} /{yongs rdzogs min par sems sam ci//} kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi \n kimapāṅgamaparyāptamasminkarmaṇi manyase \n\n kā.ā.326ka/2.122. yongs rdzogs mdzad|vi. paripūrakaḥ — {bzhi pa yang ni ye shes tog/} /{bsam pa thams cad yongs rdzogs mdzad//} caturtho jñānaketuśca sarvāśāparipūrakaḥ \n sa.du.110ka/168. yongs zhen|= {yongs su zhen pa/} yongs zhen pa|= {yongs su zhen pa/} yongs zags|= {yongs su zags pa/} yongs zags pa|= {yongs su zags pa/} yongs zad|= {yongs su zad pa/} yongs zad pa|= {yongs su zad pa/} yongs gzung|= {yongs su gzung ba/} yongs gzung ba|= {yongs su gzung ba/} yongs bzung|= {yongs su bzung ba/} yongs bzung ba|= {yongs su bzung ba/} yongs rnying par gyur pa|vi. paryuṣitaḥ — {'dod ldan nor ni skyugs pa dag/} /{phyi nas lhag par ster mi 'gyur/} /{'bras bu med par yongs rnyings par/} /{gyur pa de yis ci zhig bya//} vāntaci (vi bho.pā.)ttaḥ punaḥ kāmī na bhavatyadhikapradaḥ \n tena paryuṣitenaiva kriyate niṣphalena kim \n\n a.ka.157kha/72.13. yongs brlag|• vi. parikṣataḥ — {lha mo pad ldan ma rI tsi nyid kyis/} /{rjes bzhin song bas yongs brlag de mthong nas//} marīcimevānugatā ca devī padmāvatī vīkṣya parikṣataṃ tam \n a.ka.34ka/3.169; \n \n\n• saṃ. parikṣayaḥ — {srog chags mang po yongs brlag pas/} /{kye ma bdag kyang sdig pa can//} aho nu pāpamasmākaṃ bahuprāṇiparikṣayāt \n a.ka.87ka/63.52. yongs brlag pa|= {yongs brlag/} yongs shes|= {yongs su shes pa/} yongs shes pa|= {yongs su shes pa/} yongs bshad|= {yongs su bshad pa/} yongs bshad pa|= {yongs su bshad pa/} yongs sim|= {yongs su sim pa/} yongs su dkar po|vi. paripāṇḍuraḥ — {ba gam 'od tshogs ga bur gyis/} /{yongs su dkar po'i grong khyer ni/} /{shA ke ta zhes bya ba ste/} /{skal bzang sa yi thig le yod//} asti saubhi (saudha bho.pā.)prabhāpūrakarpūraparipāṇḍuram \n sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ \n\n a.ka.19kha/3.2. yongs su dkris|= {yongs su dkris pa/} yongs su dkris pa|• bhū.kā.kṛ. pariveṣṭitaḥ — {gang gi tshe kham gyi zas de de'i khar bcug ma thag kho nar} … {bad kan gyis yongs su dkris shing} tasya kavaḍaṅkāra āhāraḥ samanantarakṣipta eva āsye…lālāpariveṣṭitaśca bhavati śrā.bhū.30ka/75; {gang zhig dge ba rnams kyis bkug dang yongs su dkris dang rnam par gsal ba dang /} /{rab bcad gcus dang nges par brdar dang phye mar byas kyang zad pa nyid mi 'gyur//} yā''kṛṣṭā pariveṣṭitā vighaṭitā protpāṭitā moṭitā nirghṛṣṭā kaṇaśaḥ kṛtā'pi kuśalairnaiva prayāti kṣayam \n\n a.ka.4kha/50.33; saṃvītaḥ — {de nas de yis dal bu yis/} /{grong mtha' dka' thub nags su phyin/} /{mi bdag shing los yongs dkris pa/} /{lam gyis yongs su dub pas mthong //} tataḥ sa śanakaiḥ prāpya puropāntatapovanam \n dadarśādhvapariśrāntaḥ saṃvītaṃ valkalairnṛpam \n\n a.ka.22kha/52.36; \n\n• saṃ. = {nyi khyim} paridhiḥ, upasūryakam — {yongs bskor yongs su dkris pa dang /} /{nye ba'i nyi ma'i dkyil 'khor ro//} pariveṣastu paridhirupasūryakamaṇḍale \n\n a.ko.135kha/1.3.32; parito dhīyate'nena paridhiḥ \n dhi dhāraṇe a.vi.1.3.32; mi.ko.144kha \n yongs su bkang|= {yongs su bkang ba/} yongs su bkang ba|• kri. samapūrayat — {dam pa'i snod/} /{bdud rtsi dag gis yongs su bkang //} satpātraṃ sudhayā samapūrayat a.ka.158ka/17.9; \n \n\n• bhū.kā.kṛ. paripūrṇaḥ — {kau shi ka gal te khyod la 'dzam bu yi gling 'di de bzhin gshegs pa'i skus byur bur yongs su bkang ste byin la} sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṃ dīyeta a.sā.84ka/48; paripūritaḥ — {de nas rnam rgyal bum pa nyid/} /{yal ga'i rtse mo gos bzang can/} /{lto ba rin chen lngas gang ba/} /{sA lu skyes pas yongs bkang bzhag//} vijayakalaśaṃ dadyāt pallavāgraṃ suvastriṇam \n pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritam \n\n he.ta.25kha/84. yongs su bkod|= {yongs bkod/} yongs su bkod pa|= {yongs bkod/} yongs su skam par gyur|kri. pariśoṣyate — {sbrul ngan 'grogs pa dang bral zhing /} /{rang bzhin gyis ni mngar ba'i gzhi/} /{kye ma chu yi gter 'di ni/} /{dus kyis yongs su skam par gyur//} nivṛttavyālasaṃsargo nisargamadhurā– śayaḥ \n ayamambhonidhiḥ kaṣṭaṃ kālena pariśoṣyate \n\n kā.ā.329ka/2.209. yongs su skams pa|vi. pariśuṣkaḥ, o kā — {pad ma'i rdzing bu yongs su skams pa dang /} /{rin chen mchod sdong chag par gnas pa ltar//} sthāsyati padminīva pariśuṣkā \n yūpaṃ vararatnamayaṃ bhagnam rā.pa.241kha/139. yongs su skems|kri. śoṣayati — {ji ltar} … {srid pa'i rgya mtsho yongs su skems shing snying rje chen po'i mtsho rnam par 'phel bar byed pa dang} … {ma 'tshal lo//} na ca jāne kathaṃ …śoṣayanti tṛṣṇā (bhava bho.pā.)sāgaram, vivardhayanti mahākaruṇātoyam ga.vyū.328kha/51. yongs su skems par 'gyur|kri. ucchoṣayiṣyati — {sred pa'i rgya mtsho yongs su skems par 'gyur ro//} tṛṣṇāsamudramucchoṣayiṣyati ga.vyū.377kha/88. yongs su skong ba|vi. pūrī — {rnam par rtog med lhun grub par/} /{'dod pa ji bzhin yongs skong phyir/} /{yid bzhin nor bu'i rdzu 'phrul gyis/} /{rdzogs par longs spyod rnam par gnas//} nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ \n cintāmaṇiprabhāvarddheḥ sāmbhogasya vyavasthitiḥ \n\n ra.vi.118kha/87. yongs su skyo ba|parikhedaḥ — {de'i phyir 'di bya ba mang pos yongs su skyo bas kyang 'jigs par mi 'gyur ro//} ato'sya bahukartavyatāparikhedādapi bhayaṃ na bhavati sū.vyā.142ka/19. yongs su skyo ba med pa|vi. aparikhinnaḥ — {yongs su skyo ba med pas gtsug lag thams cad la 'jigs pa med pa yin/} {de'i phyir de gtsug lag thams cad la rab tu shes pa yin te} aparikhinnaśca sarvaśāstraviśārado bhavati \n ato'sya (sarva bho.pā.)śāstrajñatā sambhavati da.bhū.182ka/12. yongs su skyong ba|• vi. pratipālakaḥ — {lha'i bu bcu drug po de dag ni byang chub kyi snying po yongs su skyong ba dag ste} itīme ṣoḍaśa bodhimaṇḍapratipālakāḥ devaputrāḥ la.vi.137ka/202; \n\n• saṃ. paripālanatā — {rigs kyi bu byang chub kyi sems ni} … {thams cad las yongs su skyong bas ma ma lta bu'o//} bodhicittaṃ hi kulaputra… dhātrībhūtaṃ sarvataḥ paripālanatayā ga.vyū.309kha/396. yongs su skyong bar byed pa|pā. paripālakaḥ, gurujanaprabhedaḥ — {skye bo bla ma de'ang rnam pa gnyis te/} {so sor nges pa dang 'jig rten dang thun mong ba'o//} {'jig rten dang thun mong ba la yang rnam pa gnyis te/} {yongs su skyong bar byed pa dang sbyin gnas so//} sa punargurujano dvividhaḥ—pratiniyato loka(sādhāraṇaśca \n ) lokasādhāraṇo'pi punardvividhaḥ — paripālako dakṣiṇīyaśca abhi.sa.bhā.115kha/155. yongs su skyong ma|vi.strī. paripālitā — {mi'am ci'i bu mo de bzhin gshegs pa'i mdzod yongs su skyong ma} tathāgatakośaparipālitā nāma kinnarakanyā kā.vyū.203ka/260. yongs su skyongs|kri. paripālanaṃ kuryāt — {gyos sgyug gnyis po bde bar mdzod/} /{byis pa gnyis kyang yongs su skyongs//} priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam \n jā.mā.50kha/60. yongs su skyob|= {yongs su skyob pa/} yongs su skyob pa|• kri. trāyate — {bsod nams ldan pa yongs su skyob//} trāyate puṇyasampannam a.ka.59kha/6.72; \n\n• saṃ. 1. paritrāṇam — {dge ba'i bya ba 'bras med des/} /{yongs su skyob pa rig ma gyur//} na viveda paritrāṇaṃ viphalasvastikakriyaḥ \n\n a.ka.29kha/3.119; {de slad bdag gis skye rgu rnams/} /{mtha' dag mdzod kyis bsrung bar bya/} /{rgyal pos skye rgu yongs skyob pa/} /{bsod nams rin chen rang bzhin gter//} tasmātsamastakoṣeṇa rakṣaṇīyā mayā prajāḥ \n rājñāṃ prajāparitrāṇapuṇyaṃ ratnamayo nidhiḥ \n\n a.ka.333kha/42.14 2. paritrāṇatā — {rigs kyi bu byang chub kyi sems ni} … {'gro ba thams cad yongs su skyob pas gnas lta bu'o//} bodhicittaṃ hi kulaputra…layanabhūtaṃ sarvajagatparitrāṇatayā ga.vyū.309kha/396; paritrāṇatvam— {'gro ba thams cad yongs su skyob pa'i phyir byams pa chen po'i stobs shin tu brtan pa yin} mahāmaitrībalasupratiṣṭhitaśca bhavati sarvajagatparitrāṇatvāt da.bhū.246ka/46; \n\n• vi. paritrātā — {sems can phongs pa rnams la yongs su skyob pa} vyasanagatānāṃ sattvānāṃ paritrātā a.śa.24kha/20. yongs su skyob pa nyid|paritrāṇatā — {lha ma yin la sogs pa pha rol gyi tshogs nye bar 'tshe ba'i 'jigs pa las yongs su skyob pa nyid dang} asurādiparacakropadravabhayaparitrāṇatayā ra.vyā.124ka/103. yongs su skyob par 'gyur|kri. trātā bhaviṣyati — {'di ni sems can thams cad yongs su skyob par 'gyur ro//} eṣa trātā bhaviṣyati sarvasattvānām ga.vyū.377kha/88. yongs su skyob par zhugs pa|vi. paritrāṇasannaddhaḥ — {sems can thams cad yongs skyob par/} /{zhugs pa} sarvasattvaparitrāṇasannaddham a.ka.49ka/58.23. yongs su skyob par byed pa|= {yongs su skyob byed/} yongs su skyob byed|u.pa. paritrāṇaḥ — {de yi shing rta glang po che/} /{bcom zhing rnam bshig bcag pas de/} /{'bros pas yongs su skyob byed cing /} /{ha sti na yi grong du song //} sa tena hatavidhvastabhagnasyandanakuñjaraḥ \n palāyanaparitrāṇaḥ prayayau hastināpuram \n\n a.ka.29ka/3.116. yongs su skrag pa|vi. parisrastaḥ — {bdag gi bu'i bzhin dang ldan pa'i dgra/} /{khrel med cing ngan pa'i spyod pa la byams la yongs su skrag pa'i spyod pa can/} {mi gtsang zhing bstan bcos la sdang ba} eṣa me nirapatrapaḥ kucaritamaitrīparisrastacāritraḥ putramukhaśatrurapavitraḥ śāstravidveṣī a.ka.60ka/59.90–91. yongs su bskul ba|paricodanatā — {sangs rgyas sras rnams yongs su bskul ba'i phyir/} /{dbyangs dang ldan pa'i 'od zer rab gtong zhing //} ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyām \n śi.sa.181ka/180. yongs su bskul ba mdzad|kri. sañcodayati — {sngon gyi dge ba'i rtsa ba yongs su bskul ba mdzad do//} pūrvakuśalamūlāni sañcodayati ga.vyū.128kha/215. yongs su bskor|= {yongs su bskor ba/} yongs su bskor ba|• bhū.kā.kṛ. parivṛtaḥ — {nang gi dkyil 'khor ni 'khor lo rtsibs brgyad pa rdo rje phreng bas yongs su bskor ba'o//} abhyantaramaṇḍalamaṣṭāracakraṃ vajrāvalīparivṛtam sa.du.108ka/160; {dmag gi tshogs chen pos yongs su bskor nas/} /{pho brang dam pa'i nang nas byung ste//} mahatā balakāyena parivṛtaḥ puravarānnirgamya jā.mā.154ka/177; {dge slong tshogs kyis yongs bskor ba'i/} /{de bzhin gshegs pa der mthong nas//} bhikṣusaṅghaiḥ parivṛtaṃ dṛṣṭvā tatra tathāgatam \n a.ka.297kha/39.9; {dge slong tshogs kyis yongs bskor cing //} bhikṣusaṅghaiḥ parivṛtaḥ a.ka.54ka/6.4; vṛtaḥ, o tā — {mi 'am ci bdag ljon pa yi/} /{bu mo yid 'phrog ma 'di ni/} /{bu mo lnga brgyas yongs bskor nas//} drumasya kinnarapateḥ kanyā kanyāśatairvṛtā \n pañcabhiḥ…eṣā manoharā a.ka.93kha/64.70; parivāritaḥ — {pad ma'i khrir gnas bcom ldan 'das/} /{dge slong rnams kyis yongs bskor ba//} padmāsanastho bhagavān bhikṣubhiḥ parivāritaḥ \n\n a.ka.1ka/50.4; {de nas mi dbang phyogs der mngon phyogs pas/} /{bud med rnams kyis yongs bskor de mthong nas//} taddeśamabhyetya nareśvaro'tha dṛṣṭvā vadhūbhiḥ parivāritaṃ tam \n a.ka.295kha/38.13; parikṣiptaḥ — {khyim gyi dang ra'i phyogs rtsig pas yongs su bskor ba de} tadgṛhāṅgaṇadeśaṃ bhittiparikṣiptam nyā.ṭī.55kha/126; anuparikṣiptaḥ — {'jig rten gyi khams bde ba can ni} … {dril bu g}.{yer ka'i dra ba rnams kyis} ( {yang dag par brgyan pa} ) {kun nas yongs su bskor ba} sukhāvatī lokadhātuḥ…kiṅkiṇījālaiśca samalaṃkṛtā samantato'nuparikṣiptā su.vyū.196ka/254; parikalitaḥ — {tshangs pa'i yul sa dpal ldan dpral ba dag nas dbyangs kyis yongs su bskor ba'i thig le dkar po zag} brahmāṇḍe śrīlalāṭe svaraparikalitaṃ śvetabinduṃ sravan vai vi.pra.239ka/2.46; puraskṛtaḥ — {rgyal ba'i sras kyis yongs bskor cing /} /{sngon gyi sangs rgyas dag gis kyang} pūrvakairbuddhairji– naputrapuraskṛtaiḥ la.a.57kha/2; \n\n• saṃ. 1. parikṣepaḥ — {sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o//} bhūmicaryaha (?layana)yoḥ parikṣepeṇa sandhisaṅgatiḥ vi.sū.14kha/16; parivāraṇam — {gzhan gyis rdul phra rab rnams 'byar ba nyid dang bar med pa nyid dang de bzhin du bar dang bcas pa mang pos yongs su bskor ba yin no zhes khas blangs pa yin te} pareṇa paramāṇūnāṃ saṃyuktatvaṃ nairantaryaṃ tathā bahubhiḥ sāntaraiḥ parivāraṇaṃ cetyabhyupagatam ta.pa.115ka/680 2. = {nyi khyim} pariveṣaḥ, upasūryakam — {yongs bskor yongs su dkris pa dang /} /{nye ba'i nyi ma'i dkyil 'khor ro//} pariveṣastu paridhirupasūryakamaṇḍale \n\n a.ko.135kha/1.3.32; parito viṣyate'nena pariveṣaḥ \n viṣḶ vyāptau a.vi.1.3.32; mi.ko.144kha \n yongs su bskor bar 'gyur|kri. parisaṃsthāpayiṣyati — {bsod nams kyi khor yug gis 'jig rten yongs su bskor bar 'gyur ro//} puṇyacakravālaṃ loke parisaṃsthāpayiṣyati ga.vyū.377kha/88. yongs su bskyang|= {yongs su bskyang ba/} yongs su bskyang dgos pa|kṛ. paripālyaḥ — {byis pa chung ngu ltar rtag tu yongs su bskyang dgos pa} bāladārakavat satataparipālyaḥ śi.sa.129kha/125. yongs su bskyang ba|paripālanam — {bcos thabs med pa'i char med ni/} /{nye bar lhung 'di skye rgu rnams/} /{bdag gis 'bad pas yongs bskyang ba/} /{byas pa 'bras bu med par byed//} avarṣopanipāto'yaṃ prajānāṃ niṣpratikriyaḥ \n karoti me yatnakṛtaṃ niṣphalaṃ paripālanam \n\n a.ka.333ka/42.9. yongs su bskyang bar bgyi|kri. paripālayiṣyati — {bdag cag 'khor dang bcas pa thams cad kyis kyang} … {yongs su bskyab par bgyi} vayamapi sarve saparivārāḥ…paripālayiṣyāmaḥ śi.sa.55ka/53. yongs su bskyangs pa|vi. paripālyamānaḥ — {sems dpa' chen po des nags tshal de na 'khod pa'i sems can mang po rnams yongs su bskyangs pas} paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ jā.mā.210ka/245. yongs su bskyangs par gyur pa|kri. paripālyate — {bde legs chen pos 'gro ba 'di/} /{yongs su bskyangs par gyur pas na//} janaḥ svastyayanenāyaṃ mahatā paripālyate \n jā.mā. 38ka/44. yongs su bskyab|• dra.— {rgyal po chen po bdag cag nad 'di las yongs su bskyab cing srog stsal du gsol} paritrāyasva mahārāja asmānasmadvyādheḥ \n prayaccha jīvitam a.śa.88ka/79; \n\n• = {yongs su bskyab pa/} yongs su bskyab pa|paritrāṇam — {bdag gam mdza' bo yongs su bskyab pa'i phyir srog gcod par byed pa'o//} prāṇinaṃ jīvitād vyaparopayati ātmasuhṛtparitrāṇāya abhi.bhā.201ka/680; {'di dang pha rol du yongs su bskyab pa dang} … {phyogs bcing ba dang rdo rje'i ra ba dang rdo rje'i phur bus gdab pa dang rdo rje'i gur yang bgyi'o//} ihāmutra paritrāṇaṃ…digbandhaṃ vajraprākāraṃ vajrakīlanaṃ vajrapañjaraṃ ca karomi sa.du.118kha/200. yongs su bskyab par bya|kṛ. paritrātavyam — {'di dag bdag gis sdug bsngal de las yongs su bskyab par bya'o//} {'on tang de dag bdag gis 'dul bar 'gyur ro snyam mo//} mayā tasmād bhayāt (duḥkhāt bho.pā.) paritrātavyānīti \n tena mama vineyā bhaviṣyantīti a.śa.257ka/236. yongs su bskyab par bya ba la brtson pa|vi. paritrāṇāyābhiyuktaḥ — {de bzhin gshegs pa'i ye shes la rab tu rten pas sems can thams cad yongs su bskyab par bya ba la brtson pa} tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ da.bhū.196kha/19. yongs su bskyabs pa|bhū.kā.kṛ. paritrātaḥ — {rgya mtsho la sogs pa tshong pa lnga brgya po 'di dag srog phangs pa stsal ste phongs pa las yongs su bskyabs pa dang} imāni samudrapramukhāni pañca vaṇikśatāni iṣṭena jīvitenācchāditāni, vyasanātparitrātāni a.śa.219ka/202. yongs su bskyed par gyur pa|kri. utpādayati — {ji ltar} … {yo byad thams cad kyi sred pa rnam par spong zhing 'gro ba thams cad bsdu ba'i smon lam yongs su bskyed par gyur pa ma 'tshal lo//} na ca jāne kathaṃ…vijahanti sarvopakaraṇatṛṣṇām, utpādayanti sarvajagatsaṃgrahapraṇidhim ga.vyū.328kha/51. yongs su mkhyen pa|parijñānam— {mtho ris dang ni thar pa'i lam/} /{gsal bar nye bar bstan pa'i phyir/} /{gtso bo'i don ni yongs mkhyen phyir/} /{kun mkhyen zhes byar rtogs par 'gyur//} svargāpavargamātra (rga bho.pā.)sya vispaṣṭamupadeśataḥ \n pradhānārthaparijñānāt sarvajña iti gamyate \n\n ta.sa.128kha/1103; {'di ni phung po yongs mkhyen pa'i/} /{de nyid gsungs pa rnams kyis bshad//} etatskandhaparijñānaṃ kathitaṃ tattvavādinā \n\n sa.u.267ka/2.31. yongs su 'khor|= {yongs su 'khor ba/} yongs su 'khor ba|parivartaḥ — {de ltar na dus so so'i dbye bas lo la yongs su 'khor ba drug tu 'gyur te} evaṃ pratyekṛtubhedena varṣe ṣaṭ parivartā bhavanti vi.pra.234kha/2.34; parivartanam — {gnyi zla dang gza' skar gyi tshogs yongs su 'khor ba dang nyin zhag dang skad cig dang yud tsam dang thang cig kyang rab tu shes so//} candrādityajyotirgrahagaṇaparivartanaṃ rātriṃdivakṣaṇalavamuhūrtaṃ prajānāmi ga.vyū.50ka/144; {de ltar 'khor lo gnyis ka yongs su 'khor bas skyes bu gnyis ka'i tshe zla ba gnyis dang dus gcig go//} evamubhayacakraparivartanenobhayapuruṣayorāyurmāsadvayameka ṛturiti vi.pra.173kha/1.25. yongs su 'khyam|= {yongs su 'khyam pa/} yongs su 'khyam pa|• kri. paribhramati — {'gro ba'i dkyil 'khor na yongs su 'khyam yang} yo'pyayaṃ paribhramati jaganmaṇḍale kā.vyū.230ka/292; \n \n\n• saṃ. paribhramaḥ — {bde ba dri med chu gang zhi ba ni/} /{kha ba'i rlabs ldan rgyal ba bsten pa dag/} /{thob nas 'khor ba mya ngam thang la ni/} /{yongs 'khyam sred pa'i gdung ba gtong bar byed//} saṃ– sāramaruparibhramatṛṣṇātāpaṃ tyajati jinasevām \n sukhavimalasalilakalitāṃ śamahimakallolinīṃ prāpya \n\n a.ka.260kha/94.17. yongs su 'khyil ba|1. parivartaḥ — {de bzhin du 'jig rten gyi khams tshul du bya ba rnams dang} … {'jig rten gyi khams yongs su 'khyil ba dang} … {bskal pa rgya mtsho dag kyang rab tu shes so//} evaṃ lokadhātunayeṣu…lokadhātuparivarteṣu …(kalpasamudrān) api prajānāmi ga.vyū.228kha/307 2. parimaṇḍalam — {las kyi sa 'dir sangs rgyas bcom ldan 'das ma gtogs pa} … {mdzod spu sum cu rtsa gnyis yongs su 'khyil ba dang mngon par shes pa drug dang ldan pa ma yin no//} iha karmabhūmyāṃ bhagavato vinā nānya– sya …dvātriṃśadūrṇāparimaṇḍalaṃ ṣaḍabhijño bhavati vi.pra.125ka/1, pṛ.23. yongs su 'khyud|= {yongs su 'khyud pa/} yongs su 'khyud pa|pariṣvaṅgaḥ — {gang zhig gzhan gyi bud med la/} /{lus kyis yongs 'khyud bdag gir byed//} parāṅganāpariṣvaṅgamaṅgairaṅgīkaroti yaḥ \n a.ka.262kha/31.37; parirambhaḥ — {de ni sprin dang mtshungs pa nags tshal gyi/} /{glang po 'di yis zla ba'i cha bzhin du/} /{gser gyi chu shing yongs 'khyud la chags nas/} /{blangs nas khyer ram bsgribs pa ma yin nam//} anena nūnaṃ vanakuñjareṇa sā rājarambhā parirambhalaulyāt \n ākṛṣya nītā ghanasannibhena sañchāditā vā śaśinaḥ kaleva \n\n a.ka.109ka/64.247. yongs su 'khyud pas na|pariṣvajya — {gang la yongs su 'khyud pas na/} /{mchog tu dga' 'gyur de dag nyid/} /{keng rus nyid yin gzhan min na//} yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ \n\n tānyevāsthīni nānyāni bo.a.25ka/8.42. yongs su 'khri|kri. pariveṣṭayati — {dar gyi srin bu bzhin du} … {rang gi rnam par rtog pa'i lta ba mtshams sbyor ba'i skud pas bdag dang gzhan la yongs su 'khri'o//} kauśe– yakrimaya iva svavikalpadṛṣṭisandhisūtreṇa ātmānaṃ parāṃśca…pariveṣṭayanti la.a.119kha/66. yongs su 'khrug pa|paryākulatā — {bdag med pa mthong bas 'dod chags la sogs pa yongs su 'khrug pa'i rgyu mtha' dag dang bral zhing rtogs pa rgyas te/} {thabs rnam pa mang po gzhan dang gzhan goms pa na skyon dang yon tan rnams gsal bar 'gyur te} nairātmyadarśanena sakalaparyākulatāheturāgādivyapagame prabodhavikāse cānekaprakārāparāparopāyābhyāsaguṇadoṣāṇāṃ prakāśanam pra.a.102kha/110. yongs su gang|= {yongs su gang ba/} yongs su gang ba|• bhū.kā.kṛ. paripūrṇaḥ — {me tog ud pa la dang} … {man dA ra ba dang man dA ra ba chen po dang u dum wa ra dag gis yongs su gang ngo //} utpala…māndāravamahāmāndāravaudumbarapuṣpaparipūrṇāni kā.vyū.203kha/261; {'jig rten gnas pa} … {sems can byas pa drin du mi gzo bas yongs su gang ba} lokasanniveśe akṛtajñasattvaparipūrṇe ga.vyū.163ka/245; {khyim bdag 'byor pa phun sum tshogs shing bang mdzod yongs su gang ba} gṛhapate, paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya jā.mā.24ka/27; āpūrṇaḥ — {de nas bcom ldan 'das kyis byang chub mngon par rdzogs par sangs rgyas nas ring por ma lon par 'jig rten thams cad du grags pas yongs su gang ngo //} tatra bhagavato'cirābhisaṃbuddhabodheryaśasā ca sarvaloka āpūrṇaḥ a.śa.2ka/1; pūrṇaḥ — {rgya mtsho chen po ba dang ma he dang ra'i 'o mas yongs su gang ba'i nang du} gomahiṣyajākṣīrapūrṇamahāsamudre ga.vyū.318kha/402; paripūritaḥ — {gtsug phud 'phreng bar 'os pa'i pad mos yongs gang lag pa yis/} /{de yi spyod tshul dag la mchod pa'i gus pa ci yang byung //} dhammillamālyaparipūritapāṇipadmaḥ pūjādaraḥ kimapi taccarite babhūva \n\n a.ka.41ka/55.48; samākīrṇaḥ — {de ltar bsams nas thub pa rnams/} /{gser gyi sa 'dzin dag gi ngos/} /{lha dang grub pas yongs gang ba/} /{dza m+bu'i phyogs dang nye bar song //} iti saṃcintya munayaḥ pārśvaṃ kanakabhūbhṛtaḥ \n surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ \n\n a.ka.40kha/4.45; \n\n• vi. saṅkulaḥ — {grong khyer mtha' yi dur khrod ni/} /{ro yis yongs su gang ba mthong //} apaśyat puraparyante śmaśānaṃ śavasaṅkulam \n\n a.ka.217ka/24.105; \n\n• nā. supūrṇaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {yongs su gang ba dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…supūrṇaḥ ma.mū.99kha/9. yongs su gang bar bgyid pa|paripūraṇam — {chos kyi mdzod yongs su gang bar bgyid pa} dharmarāja (gañja bho.pā.)sya ca paripūraṇam kā.vyū.230kha/293. yongs su go|bhū.kā.kṛ. parigataḥ — {de dag thams cad ni yongs su go} parigatametat sarvam abhi.bhā.240kha/808. yongs su goms pa|paribhāvanam — {tshe rabs gzhan na yongs su goms pa dang} janmāntaraparibhāvanataḥ sū.vyā.216ka /121. yongs su gyur|= {yongs su gyur pa/} yongs su gyur pa|• bhū.kā.kṛ. pariṇataḥ, o tā — {kye ma thub pa sol ba rnams/} /{zhi bar gyur kyang nags su ni/} /{yongs su gyur pa'i me dag gis/} /{mi zlog sreg par byed pa nyid//} aho tejaḥ pariṇataṃ śāntānāmapi kānane \n aṅgārāṇāṃ munīnāṃ ca dahatyevānivāritam \n\n a.ka.40ka/4.37; {srid gsum yongs gyur thams cad ni/} /{gzung dang 'dzin pa rnam par spangs//} tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ \n he.ta.2kha/4; {me'i sa bon yongs su gyur pa'i 'bar ba} agnibījapariṇatā jvālā vi.pra.77kha/4.157; {rang gi mtshan ma hUM yig yongs su gyur pa'i rdo rje rtse lnga pa spros byas nas} sphārayitvā svacihnaṃ pañcaśūkavajraṃ hū˜kārapariṇatam vi.pra.48kha/4.51; {sngags kyi sa bon yongs su gyur pa} mantrabījapariṇataḥ vi.pra.128kha/3.57; vipariṇataḥ — {zad pa dang 'gags pa dang yongs su gyur pa'i las gang yin pa de ni yod de} asti tatkarma yatkṣīṇaṃ niruddhaṃ vipariṇatam ta.pa.89ka/631; parigataḥ — {legs bshad rnams don du mi gnyer kho nar ma zad phrag dog gis sdang bar yang /} /{yongs gyur} nānarthyeva subhāṣitaiḥ parigato vidveṣṭyapīrṣyāmalaiḥ \n pra.vṛ.261kha/1; parāvṛttaḥ — {'dod par tshe yongs gyur pa'i 'phags/} /{khams gzhan du ni 'gro ba med//} na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ \n abhi.bhā.24ka/958; parivṛttaḥ — {ci'i phyir 'phags pa tshe gzhan du yongs su gyur pa gzugs dang gzugs med par 'jug pa dang dbang po 'pho ba dang yongs su nyams pa dag tu mi 'dod ce na} kiṃ punaḥ kāraṇaṃ parivṛttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṣyante abhi.bhā.24kha/959; {rim gyis shing rnams thams cad kyi/} /{grib ma yongs su gyur pa'i tshe/} /{de yi sku las 'dzam bu yi/} /{grib ma chung ngu g}.{yos ma gyur//} chāyāsu parivṛttāsu śanakaiḥ sarvaśākhinām \n tasya jambūtarucchāyā na cacāla tanustanoḥ \n\n a.ka.216kha/24.101; vivṛttaḥ — {rang bzhin gcig po de nyid las/} /{gzhan gzhan ngo bor 'byung yin na/} /{don gyi ngo bor yongs gyur par/} /{de la ji ltar brjod par bya/} anyānyarūpasambhūtau tasmādekasvarūpataḥ \n vivṛttamartharūpeṇa kathaṃ nāma taducyate \n\n ta.sa.7ka/91; \n \n\n• saṃ. 1. pariṇāmaḥ — {rgya mtsho yongs su gyur pa ni/} /{dba' rlabs sna tshogs de dag ste//} udadheḥ pariṇāmo'sau taraṅgāṇāṃ vicitratā \n la.a.73ka/21; {'di ni las kyi yongs gyur ces/} /{bya ba de ni ga las grub//} karmaṇāṃ pariṇāmo'yamiti siddhamidaṃ kutaḥ \n pra.a.34kha/40; {de bzhin sems la rnam shes dag/} /{yongs su gyur pa mi rnyed do//} vijñānānāṃ tathā citte pariṇāmo na labhyate \n\n la.a.173ka/133; {zla ba mnan pa hUM yig gi gzugs kyis yongs su gyur pa'i phyir ro//} candrārūḍhahū˜kārarūpeṇa pariṇāmāt kha.ṭī.161kha/243; vipariṇāmaḥ — {'o na bum pa la sogs pa bskal ba ma yin pa nye bar dmigs pa'i rgyu gzhan yin par yod pa yin te/} {rgyun yongs su gyur pa la ltos pa'i phyir mi dmigs so zhe na} nanvaviprakṛṣṭo'pi ghaṭādirupalambhakāraṇāntarasamavadhāne'pi ca santānavipariṇāmāpekṣatvānnopalabhyate vā.ṭī.66ka/20; pariṇatiḥ — {bag chags bsam gyis mi khyab pa yongs su gyur pa shi 'pho dang bral ba/} {'phags pa so so rang gis rig pa'i bde ba la gnas pa lhag par rtogs par 'gyur ro//} vāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ…adhigacchanti la.a.78ka/26; {yongs su gyur pa'i bye brag de nyid ci ste med ces brgal brtag mtshungs so//} sa eva pariṇativiśeṣaḥ kasmānneti samānaḥ paryanuyogaḥ pra.a.48kha/55 2. parivṛttiḥ — {'dis ni mi mthun pa'i phyogs kyi sa bon dang bral ba dang gnyen po phun sum tshogs pa dang ldan pas gnas yongs su gyur pa dang} … {bstan te} anena vipakṣabījaviyogataḥ pratipakṣasampattiyogataścāśrayaparivṛttiḥ paridīpitā sū.vyā.154ka/39; {de bzhin gshegs pa rnams kyi yongs su gyur pa de ni} … {kun nas nyon mongs pa las ldog pas zlog pa'o//} sā hi tathāgatānāṃ parivṛttiḥ…saṃkleśānnivṛttito nivṛttiḥ sū.vyā.154kha/39; {dge slong dang dge slong ma dag pho mo'i mtshan gyur pas na ltung ba thun mong ma yin pa ni rten yongs su gyur pa} āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā cedāpattiḥ sū.vyā.165ka/56; parāvṛttiḥ — {gnas yongs su gyur pa la tshigs su bcad pa drug pa ste} āśrayaparāvṛttau ṣaṭ ślokāḥ sū.vyā.154ka/39; {de ni sangs rgyas rnams kyi gnas ngan len gyi rten yongs su gyur pa'o//} sā buddhānāṃ dauṣṭhulyāśrayaparāvṛttiḥ kha.ṭī.153kha/231 3. vinivartanam — {de bzhin srid la gzhan goms pa'i/} /{rgyu nyid yongs su gyur pa'i phyir/} /{spyi tsam nyid kyis bsgrub bya ni/} /{gtan tshigs kyang ni 'gal ba min//} tathaivānyabhavābhyāsahetutvavinivartanāt \n\n sāmānyenaiṣu sādhyatvaṃ na ca hetorviruddhatā \n ta.sa.71kha/669. yongs su gyur pa med pa|na pariṇāmaḥ — {ngo bo gcig ni mi gsal zhing /} /{ngo bo gzhan ni 'byung 'gyur na/} /{'ji sogs bzhin du 'grub 'gyur ba/} /{rim med la ni yongs gyur med//} ekarūpatirobhāve hyanyarūpasamudbhave \n mṛdādāviva saṃsidhyet pariṇāmastu nākrame \n\n ta.sa.6kha/90. yongs su grag par bya ba|parikīrtanam — {de de ltar mngon par brtson pas sbyin pas kyang sems can yongs su smin par byed do//} … {sangs rgyas kyi ye shes kyi yon tan yongs su grag bar bya ba dang} sa evamabhiyukto dānenāpi sattvān paripācayati…buddhajñānānuśaṃsāparikīrtanenāpi da.bhū.214kha/29. yongs su grags pa|bhū.kā.kṛ. parikīrtitaḥ, o tā — {de bzhin shar du rtse mo bstan/} /{dngos grub 'bring du yongs su grags/} /{byang du bltas na thad ka nyid/} /{rig pa'i dngos grub 'jig rten pa//} prāgagreṇa tathā siddhirmadhyamā parikīrtitā \n udaṅmukhena tiryakṣu vidyāsiddhistu laukikī \n\n sa.du.128ka/236. yongs su grags pa yin|kri. parikīrtyate — {des na bstan pa 'di nyid la/} /{dge sbyong rnam bzhi yongs grags yin//} ihaiva śramaṇastena caturdhā parikīrtyate \n ta.sa.131ka/1115. yongs su grub|= {yongs su grub pa/} yongs su grub pa|• bhū.kā.kṛ. pariniṣpannaḥ — {chos de ni don rnam pa lnga'i dbang du byas nas ston te/} {bsgrub par bya ba dang bye brag tu shes par bya ba dang bsam par bya ba dang bsam gyis mi khyab pa dang yongs su grub pa rtogs pa'i don} sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṃ vyutpādyaṃ cintyamacintyaṃ pariniṣpannaṃ cādhigamārtham sū.vyā.130ka/2; {yongs su grub pa'i mtshan nyid} pariniṣpannalakṣaṇam sū.vyā.171kha/64; {mi 'gyur bas yongs su grub pa'o//} avikārapariniṣpattyā sa pariniṣpannaḥ tri.bhā.168ka/90; saṃvṛtaḥ — {khyim bdag cig tu gyur te de bzhin gshegs pa phung po yongs su grub pa zhes bya ba bsnyen bkur to//} gṛhapatibhūtena saṃvṛtaskandho nāma tathāgata ārāgitaḥ ga.vyū.198ka/278; pariṇataḥ — {rdzu 'phrul gyi rkang pa dben pa la gnas pa} … {rnam par spangs pas yongs su grub pa yongs su sgom mo//} ṛddhipādaṃ bhāvayati vivekaniśritaṃ…vyavasargapariṇatam da.bhū.205kha/24; parighaṭitaḥ — {bcom ldan 'das dus kyi 'khor lo'i dkyil 'khor gyi 'khor lo ste rin po che lnga'i rang bzhin lha dang lha mo'i bdag nyid yongs su grub pa gru bzhi pa/} {rgyar khru bzhi brgya yod pa} kālacakrabhagavato maṇḍalacakraṃ pañcaratnamayaṃ parighaṭitadevatādevatyātmakaṃ caturasraṃ catuḥśatahastāyāmam vi.pra.128ka/1, pṛ.26; \n\n• saṃ. pariniṣpattiḥ — {dgos pa yongs su grub pa} kāryapariniṣpattiḥ śrā.bhū.75ka/193; {sa yongs su grub pa} bhūmipariniṣpattiḥ sū.vyā.253kha/172; pariniṣpādanam — {gang gi tshe de nyid yongs su rdzogs par gyur pa de'i tshe/} {chos kyi sku yongs su grub pa'i tshul gyis thams cad mkhyen pa nyid yongs su 'dzin to//} tadeva yadā paripūrṇaṃ bhavati tadā dharmakāyapariniṣpādanayogena sarvajñatāṃ parigṛhṇāti abhi.sa.bhā.74kha/103; pratilambhaḥ — {lus yongs su grub pa de nyid kyis sems bskyed pa de dag la rnam par smod par 'gyur} tenaiva cātmabhāvapratilambhena tāvat pūrvakāṃścittotpādān vigarhiṣyati a.sā.343ka/193. yongs su grub pa med pa|vi. apariniṣpannaḥ — {ming kun tu tshol ba ni ming gi tshogs la sogs pa btags pa'i yod pa yin pa'i phyir 'di dag gi rang gi mtshan nyid yongs su grub pa med par dpyod pa'o//} nāmaparyeṣaṇā nāmakāyādīnāṃ prajñaptisattvādapariniṣpannameṣāṃ svalakṣaṇamiti yā vicāraṇā abhi.sa.bhā.71kha/99. yongs su grub pa'i ngo bo nyid|pā. pariniṣpannaḥ svabhāvaḥ, svabhāvabhedaḥ — {yongs su grub pa'i ngo bo nyid ma mthong ba ni ma rtogs pa dang mngon sum du ma byas pa'o//} pariniṣpanne svabhāve'dṛṣṭe'pratividdhe'sākṣātkṛte tri.bhā.168kha/92; {brjod du med cing spros pa med pa'i bdag nyid ni yongs su grub pa'i ngo bo nyid do//} anabhi– lāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ sū.vyā.168ka/59. yongs su grub pa'i mtshan nyid|pā. pariniṣpannalakṣaṇam — {yongs su grub pa'i mtshan nyid ni yod pa dang med pa'i de kho na ste/} {de bas na 'di ni yongs su grub pa'i ngo bo nyid la de kho na'o//} pariniṣpannalakṣaṇaṃ sadasattattvataśca, ityetat pariniṣpannasvabhāve tattvam ma.bhā.10kha/84; {med dang yod nyid gang yin dang /} /{yod dang med pa mnyam nyid dang /} /{ma zhi zhi dang rnam mi rtog/} /{yongs su grub pa'i mtshan nyid do//} abhāvabhāvatā yā ca bhāvābhāvasamānatā \n aśāntaśāntā'kalpā ca pariniṣpannalakṣaṇam \n\n sū.a.172ka /65. yongs su grub pa'i rang bzhin|pā. pariniṣpannasvabhāvaḥ — {blo gros chen po de la yongs su grub pa'i rang bzhin gang zhe na/} {'di lta ste/} {mtshan ma dang ming dang dngos po'i mtshan nyid rnam par rtog pa dang bral ba'i de bzhin nyid 'phags pa'i ye shes rtogs pa thob pas 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te} tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ? yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ la.a.81kha/29. yongs su grub par byed|= {yongs su grub par byed pa/} yongs su grub par byed pa|kri. pariniṣpadyate — {rigs kyi bu de dag ni byang chub sems dpa' rnams kyi byang chub sems dpa'i skye ba bcu rnams te/} {de dag gis byang chub sems dpa' rnams skye bar 'gyur ba'o//} … {yongs su grub par byed pa'o//} imāni kulaputra bodhisattvānāṃ daśa bodhisattvajanmāni yeṣu bodhisattvā jāyante…pariniṣpadyante ga.vyū.207ka/288. yongs su grol|= {yongs su grol ba/} yongs su grol ba|• bhū.kā.kṛ. parimuktaḥ, o ktā — {gnod pa sna tshogs dag las yongs su grol//} parimukto vividhairupadravaiḥ vi.va.127ka/1.16; {dri za'i bu mo 'dod chags las yongs su grol ba zhes bya ba} rāgaparimuktā nāma gandharvakanyā kā.vyū.202ka/260; \n\n• saṃ. parimocanā — {sangs rgyas byang chub sems rnams kyis/} /{ston pas yongs su grol ba yin//} buddhānāṃ bodhisattvānāṃ deśanā parimocanā \n\n gu.sa.150ka/123. yongs su grol bar 'gyur|kri. parimucyate — {dge ba'i bshes gnyen la brten nas sems can skye ba'i chos can rnams skye ba'i chos can las yongs su grol bar 'gyur ba dang} kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatayā parimucyante a.śa.106ka/95; muktirbhavati — {bzlas pa dang sbyin sreg dang dbang bskur ba rnams kyis ngan song thams cad las yongs su grol bar 'gyur ro//} japahomābhiṣekaiḥ sarvadurgatibhyo muktirbhavati sa.du.113ka/182. yongs su glon|kri. vyāvartayati — {tshig kyal ba las ni yongs su glon no//} sambhinnapralāpād vyāvartayati ga.vyū.23ka/120. yongs su dga'|= {yongs su dga' ba/} yongs su dga' ldan|nā. santuṣitaḥ, devaputraḥ — {rgyal po chen po bzhi dang lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang yongs su dga' ldan dang rab 'phrul dga' dang gzhan 'phrul dbang byed dang} catvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ santuṣitaśca sunirmitaśca paranirmitavaśavartī ca la.vi.26kha/31; la.vi.33kha/46. yongs su dga' ba|• saṃ. paritoṣaḥ — {de las de la yongs su dga' ba dang yid mi bde ba la sogs pa 'byung la} tatastatparitoṣadaurmanasyādisambhavaḥ ta.pa.96kha/644; {zhes bya ba ni yongs su dga' ba mi skye'o//} iti notpadyate paritoṣaḥ abhi.bhā.171ka/587; \n\n• vi. parigṛddhaḥ — {sangs rgyas kyi chos la nyin mtshan du chos kyis yongs su dga' ba'i yid kyis brtson par bya'o//} buddhadharmābhiyuktena bhavitavyaṃ rātriṃdivaṃ dharmaparigṛddhamānasena śi.sa.60kha/59. yongs su dgrol ba|parimocanam — {sems can thams cad yongs su dgrol ba'i phyir} sarvasattvaparimocanāya da.bhū.213kha/28. yongs su dgrol bar bya ba|kṛ. parimocayitavyaḥ — {sems can 'di dag ni bdag gis yongs su bskyab par bya ba dag go/} /{yongs su dgrol bar bya ba dag go//} ete'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyāḥ da.bhū.181ka/11. yongs su bgad pa|parihāsaḥ — {yongs su bgad pa 'di ni chog/} /{bdag ni rigs pas khyod phan bsgrub//} āstāṃ vaḥ parihāso'yaṃ taṃ yuktyā'haṃ karomi te \n a.ka.151ka/14.141. yongs su bgos|= {yongs su bgos pa/} yongs su bgos pa|bhū.kā.kṛ. parivāsitaḥ ma.vyu.6595 (94kha). yongs su bgrang|= {yongs su bgrang ba/} yongs su bgrang ba|• kri. parigaṇyate — {de lta nyid du zad pa gang /} /{de ni zad par yongs su bgrang //} evameva vyayo yastu vyayaḥ sa parigaṇyate \n a.ka.62kha/6.112; parisaṃkhyāyate — {thams cad du rdzas su yod pa'i chos yongs su bgrang ba yang ma yin te} na hi sarvatra dravyamanto dharmāḥ parisaṃkhyāyante abhi.bhā.171kha/588; \n\n• saṃ. parigaṇanam — {'di yongs su bgrang ba yang ma yin te/} {sogs pa'i sgra don med par thal bar 'gyur ba'i phyir ro//} na cedaṃ parigaṇanam, ādiśabdavaiphalyaprasaṅgāt ta.pa.3kha/451. yongs su bgro ba|= {yongs su 'gro ba/} yongs su mgu ba|paritoṣaḥ ma.vyu.2938 (52kha); mi.ko.130kha \n yongs su 'gag pa|paryavarodhaḥ ma.vyu.7381 ( {yongs su bkag pa} ma.vyu.105ka). yongs su 'gul|= {yongs su 'gul ba/} yongs su 'gul ba|1. parispandaḥ — {thog mar ji ltar gnas pa'i dngos po nyams su myong ngo //} {de las brjod par 'dod do//} {de nas rkan la sogs pa yongs su 'gul lo//} {de las sgra'o//} prathamaṃ yathāsthitavastvanubhavaḥ, tato vivakṣā, tatastālvādiparispandaḥ, tataḥ śabdaḥ ta.pa.339ka/393 2. pāriplavam mi.ko.146kha \n yongs su 'gengs|= {yongs su 'gengs pa/} yongs su 'gengs pa|bhū.kā.kṛ. paripūritaḥ — {skye rgu rnams kyi dbul ba'i rab rib mi bzad 'phrog byed cing /} /{grags pa rab tu gsal ba'i 'byor pas phyogs rnams yongs su 'gengs//} dāridryatīvratimirāpaharaḥ prajānāṃ kīrtiprakāśavibhavaiḥ paripūritāśaḥ \n a.ka.23ka/52.42; sampūritaḥ — {'jigs rung stug po'i rlung gyis rab bslangs rba rlabs rnam sprul pas/} /{ma lus phyogs kun yongs 'gengs drag po'i sgra dang rab tu ldan//} udbhūta– bhairavaghanānilanirmitormisampūritākhiladigantaraghoraghoṣaḥ \n a.ka.221ka/89.1. yongs su 'gebs|paricchadaḥ — {pa rI bA pa yongs 'gebs dang //} paricchade parīvāpaḥ a.ko.227ka/3.3.129; paricchadaḥ paṭamaṇḍapasajjanādiḥ a.vi.3.3.129. yongs su 'gebs pa|= {yongs su 'gebs/} yongs su 'gog|= {yongs su 'gog pa/} yongs su 'gog pa|saṃrodhaḥ ma.vyu.7245 (103ka). yongs su 'gyur|= {yongs su 'gyur ba/} yongs su 'gyur ba|• kri. parivartati — {dbang po dang ni khams rnams de dag kyang /} /{lo gcig nang gi tshigs tshigs yongs su 'gyur//} te cāpi saṃvatsaraparvamantare parivartantīndriyadhātavo'pi \n su.pra.48ka/95; parivartate — {de yongs su rdzogs pas gnas ngan len thams cad shin tu ma byang zhing /} {gnas yongs su 'gyur la} tatparipūryāścāśrayaḥ parivartate, sarvadauṣṭhulyāni ca pratipraśrabhyante śrā.bhū.76kha/196; \n \n\n• saṃ. 1. pariṇāmaḥ — {chos can rnam par gnas pa la chos gzhan log pas chos gzhan skye ba ni yongs su 'gyur bar brjod kyi} vyavasthitasya dharmiṇo dharmāntaranivṛttyā dharmāntaraprādurbhāvaḥ pariṇāmo varṇyate ta.pa.153ka/30; {rnam par shes pa} … {rnam pa gnyis} … {blo gros chen po de la snang ba'i rnam par shes pa ni bsam gyis mi khyab pa'i bag chags yongs su 'gyur ba'i rgyu las byung ba'o//} dvividhaṃ…vijñānam…tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam la.a.69kha/18; {rgyud yongs su 'gyur ba'i khyad par las te/} {myu gu dang sdong bu dang 'dab ma la sogs pa me tog la thug pa rim pa rdzogs pa las 'byung ba bzhin no//} tatsantatipariṇāmaviśeṣādaṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt abhi.bhā.94kha/1230; pra.vā.109ka/1.40; vipariṇāmaḥ — {yongs su 'gyur ba'i mtshan nyid can gyi gzhan du 'gyur ba gang yin pa} yo'yaṃ vipariṇāmalakṣaṇaḥ anyathābhāvaḥ pra.pa.82ka/105; pariṇatiḥ — {'on kyang ji skad bshad pa ltar rgyud yongs su 'gyur ba'i tshul gyis mthong ba'i sems la dran pa'i sems gzhan skye'o zhes bya ba de lta bu la nyes pa ci zhig yod} api tu darśanacittāt smṛticittamanyadevotpadyate santatipariṇatyā yathoktamiti ka evaṃ sati doṣaḥ abhi.bhā.91ka/1217; {'o na der yang mthong ba'i goms pas brtag par bya ba yin te/} {yongs su 'gyur ba'i khyad par brtags pa ni mi 'thad do//} atrāpi tarhi dṛṣṭo'bhyāsaḥ parikalpyatām \n na pariṇativiśeṣaparikalpanā yuktā pra.a.114ka/121; {da ni khyim dag yongs su btang nas ljon pa'i 'og gi 'khri shing bsil ba yi/} /{gzhi la rab tu zhi ba bde ba'i snying por bdag ni yongs su 'gyur bar 'os//} idānīṃ yuktā me tarutalalatāśītalatare parityaktāgārapraśamasukhasāre pariṇatiḥ \n\n a.ka.219kha/24.131; parivṛttiḥ — {'di ni bsgom pa'i lam la gnas yongs su 'gyur ba'i rgyu yin pa'i phyir ro//} bhāvanāmārge tasyāśrayaparivṛttihetutvāt sū.vyā.208kha/111 \n 2. parivartaḥ — {'byung ba dkon par chos mthun pas na bskal pa yongs su 'gyur ba mang por yang dge ba'i rtsa ba ma bskrun pa rnams de dang phrad pa mi 'thob pa'i phyir ro//} durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivartairanavāptakuśalamūlānāṃ tatsamavadhānāpratilambhāt ra.vi.85ka/20; vivartaḥ — {'dis ni rjod par byed pa'i ngo bos yongs su 'gyur ba bstan to//} {don gyi dngos por zhes bya ba la sogs pas yang brjod par bya ba'i 'gyur ba bstan to//} etenābhidhānarūpeṇa vivarto darśitaḥ \n arthabhāvenetyādinā punarabhidheyavivartaḥ ta.pa.184kha/85; \n\n• vi. pariṇāmī — {de lta na skyes bu yang yongs su 'gyur bar 'gyur ro//} evaṃ hi puruṣo'pi pariṇāmī syāt ta.pa.153ka/30; {skad cig 'jig pa'i lus 'di na/} /{yongs su 'gyur ba mi mtshon tshe//} kṣaṇakṣayiṇi kāye'sminnalakṣyapariṇāmini \n a.ka.312ka/108.189; pariṇataḥ — {de'i tshe/} {chos can gyi gnas skabs de nyid yin pa'i phyir ji ltar 'di yongs su 'gyur ba zhes bya} tadā dharmī tadavastha eveti kathamasau pariṇato nāma ta.pa.153ka/30. yongs su 'gyur ba'i lta ba|pariṇatidarśanam — {yongs su 'gyur ba'i lta ba la yang gang zhig gnas skabs kyi khyad par dang 'brel ba'i dngos po de ni sgra'i brjod bya nyid du dam bca' ste} pariṇatidarśane'pi yadavasthābhedasambaddhaṃ vastu tacchabdavācyatayā pratijñātam ta.pa.4kha/453. yongs su 'gyur bar smra|= {yongs su 'gyur bar smra ba/} yongs su 'gyur bar smra ba|pariṇāmavādī — {de dag las dang po ni yongs su 'gyur bar smra ba'i phyir grangs can gyi phyogs la bslan par bya'o//} eṣāṃ tu prathamaḥ pariṇāmavāditvāt sāṃkhyapakṣe nikṣeptavyaḥ abhi.bhā.240ka/807; {de la dang po ni yongs su 'gyur bar smra ba'i phyir/} {grangs can gyi lugs las tha dad pa ma yin te} tatra prathamaḥ pariṇāmavāditvāt sāṅkhyamatānna bhidyate ta.pa.81ka/615. yongs su 'gyes par mi 'gyur|kri. na vikīryate — {shing gi gzugs mgo gzer gyis btab pa ni yongs su 'gyes par mi 'gyur te} mūrdhaśalyasaṃgṛhīto dāruvigraho na vikīryate ga.vyū.322ka/405. yongs su 'grib|= {yongs su 'grib pa/} yongs su 'grib pa|parihāṇiḥ — {pha rol tu phyin pa'i mi mthun pa'i phyogs 'phel ba dang de'i gnyen po yongs su 'grib pas shin tu ngo tsha ba skye ba'i phyir ro//} pāramitāvipakṣavṛddhyā tatpratipakṣaparihāṇyā cātyarthaṃ lajjotpādanāt sū.vyā.220kha/128. yongs su 'grub|= {yongs su 'grub pa/} yongs su 'grub pa|pariniṣpattiḥ — {byang chub sems dpa'i skye ba brgyad pa ye shes kyi sgo kun nas rnam par dpyad pas yongs su 'grub pa 'byung ba'i snying po zhes bya ba} samantajñānamukhavyavacārapariniṣpattisambhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma ga.vyū.205kha/287; {chos kyi sku yongs su 'grub pa dang} dharmakāyapariniṣpattitaḥ abhi.bhā.57kha/1096. yongs su 'grub par 'gyur|= {yongs su 'grub par 'gyur ba/} yongs su 'grub par 'gyur ba|• kri. saṃvartate — {rigs kyi bu'am rigs kyi bu mo dad pa dang ldan pa ni dge ba'i rtsa ba thams cad la yongs su 'grub par 'gyur ro//} śrāddhaḥ kulaputraḥ kuladuhitā vā saṃvartate sarvakuśalamūleṣu ga.vyū.316kha/38; \n\n• saṃ. pariniṣpattiḥ — {byang chub kyi sems kyi yan lag yongs su 'grub par 'gyur ba 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba gnyis pa'o//} bodhicittāṅgapariniṣpattisambhavagarbhaṃ nāma dvitīyaṃ bodhisattvajanma ga.vyū.202kha/285. yongs su 'gro ba|saṅgītiḥ — {byang chub sems dpa' yongs su bgro ba'i khang pa'i lha mo mya ngan med pa'i dpal zhes bya ba} aśokaśrīrnāma bodhisattvasaṅgītiprāsādadevatā ga.vyū.219kha/300; dra. {yang dag par 'gro ba/} {yang dag par sdud pa/} yongs su 'gro ba'i khang pa|saṅgītiprāsādaḥ — {byang chub sems dpa' yongs su bgro ba'i khang pa'i lha mo mya ngan med pa'i dpal zhes bya ba de la khyim gyi lha mo stong phrag bcu dang bcas pas bsu nas tshong dpon gyi bu nor bzangs la 'di skad ces smras so//} aśokaśrīrnāma bodhisattvasaṅgītiprāsādadevatā daśabhirgṛhadevatāsahasraiḥ sārdhaṃ pratyudgamya sudhanaṃ śreṣṭhidārakamevamāha ga.vyū.219kha/300. yongs su 'grol|= {yongs su 'grol ba/} yongs su 'grol ba|• saṃ. parimokṣaṇatā — {rigs kyi bu byang chub kyi sems ni} … {'khor ba'i bcings pa las yongs su 'grol bas mdza' bo lta bu'o//} bodhicittaṃ hi kulaputra… mitrabhūtaṃ saṃsārabandhanaparimokṣaṇatayā ga.vyū.310kha/397; \n\n• kṛ. parimocayan — {bde gshegs sems can brgya dag yongs 'grol cing /} /{zla med dman} (? {sman} ) {pa lta bu rnam par rgyu//} vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān \n\n śi.sa.172ka/170. yongs su 'grol bar 'gyur ba|kri. parimocayiṣyati — {sems can skye ba'i chos can grangs med pa dag skye ba las yongs su 'grol bar 'gyur ba} asaṃkhyeyāñjātidharmāṇaḥ sattvān jātyā parimocayiṣyati la.vi.112kha/164. yongs su rgod byed|samuddhānanam ma.vyu.6194. yongs su rgyas|= {yongs su rgyas pa/} yongs su rgyas pa|• kṛ. 1. paripuṣṭaḥ — {so sor rtogs pa dang ldan pa 'ga' zhig lus yongs su rgyas na yang de med pa'i phyir ro//} kasyacit paripuṣṭaśarīrasyāpi pratisaṅkhyānavato'sambhavāt ta.pa.96ka/644; paricitaḥ — {slong ba dam pa'i skye bos spangs/} /{ngo tsha'i rdul gyis yongs su rgyas/} /{smad pa brgya yi lhag ma ni/} /{'bras bur bcas kyang 'bras med nyid//} lajjārajaḥparicitā yācñā sajjanavarjitā \n avamānaśatocchiṣṭā saphalā'pyaphalāyate \n\n a.ka.22ka/52.29; paripūrṇaḥ — {dbu yongs su rgyas pa} paripūrṇottamāṅgaḥ la.vi.58kha/75; {rma bya'i mdongs yongs su rgyas pa ni mdzes par gyur} paripūrṇabarhakalāpaśobheṣu jā.mā.118kha/137; sampūrṇaḥ — {de'i btsun mo dam pa bud med rin po che dpal gyi bzhin yongs su rgyas pa} … {byung bar gyur te} tasya…sampūrṇaśrīvaktrā nāma bhāryā'bhūt strīratnam ga.vyū.119kha/208 2. parivardhamānaḥ — {de nas snga dro dga' ston chen po ni/} /{yongs su rgyas tshe grogs dang phrad pa yis//} tataḥ prabhāte parivardhamāne mahotsave mitrasamāgamena \n a.ka.304kha/108.116; \n\n• vi. parisphuṭaḥ — {'jig rten gyi khams} … {thams cad kyang yongs su dag par kun nas gnas shing rab tu brgyan pa dang shin tu spud pa dang de bzhin gshegs pa'i skus yongs su rgyas pa dang} sarvalokadhātavaḥ pariśuddhāḥ saṃsthitā alaṃkṛtāḥ pratimaṇḍitāḥ tathāgatakāyaparisphuṭāḥ ga.vyū.280kha/6; {dus thams cad pa'i me tog dang 'bras bu'i shing ljon pa rnams kyis kyang yongs su rgyas so//} sarvakālikaiśca puṣpaphalavṛkṣaiḥ parisphuṭā rā.pa.246ka/144; \n\n• saṃ. paripuṣṭiḥ — {phung po la sogs pa kun tu 'byung ba la de'i sa bon yongs su rgyas pa ni bag chags zhes bya'o//} skandhādīnāṃ samudācāre tadbījaparipuṣṭirvāsanetyucyate abhi.sa.bhā.9kha/11; paripoṣaḥ — {'dod chags la sogs pa'i mtshan nyid kyi rnam par 'gyur ba nges par lus yongs su rgyas pa la sogs pa las 'gyur ba ma yin te} na ca rāgādilakṣaṇo vikāro niyamena śarīraparipoṣādito bhavati ta.pa.96ka/644; paripoṣaṇam — {des gsal ba ni de'i yul can gyi shes pa skyed par byed pa nyid yin gyi/} {rtag pa gzhan du byed pa mi srid pa'i phyir/} {rang bzhin yongs su rgyas pa'i mtshan nyid ni ma yin no//} tadviṣayajñānotpādanameva tasyābhivyaktiḥ, na tu svabhāvaparipoṣaṇalakṣaṇā; nityasya svabhāvānyathākaraṇāsambhavāt ta.pa.303kha/320. yongs su rgyas par 'gengs pa|parisphuṭam ma.vyu.6867 (98ka). yongs su rgyas par byed|= {yongs su rgyas par byed pa/} yongs su rgyas par byed pa|• kri. parispharayati ma.vyu.1649 ( {kun tu rgyas par byed pa} ma.vyu.37ka); \n\n• saṃ. paripūraṇatā — {rigs kyi bu byang chub kyi sems ni} … {chos dkar po'i dkyil 'khor yongs su rgyas par byed pas zla ba lta bu'o//} bodhicittaṃ hi kulaputra…candrabhūtaṃ śukladharmamaṇḍalaparipūraṇatayā ga.vyū.309kha/396. yongs su rgyas bya|āpyāyanam ma.vyu.4364 (68kha). yongs su rgyu|= {yongs su rgyu ba/} yongs su rgyu ba|• kri. 1. samudācarati— {tshangs pa'i 'jig rten du skyes shing gnas pa ni 'dod pa la spyod pa'i nyon mongs pa rnams yongs su mi rgyu ba yin} brahmalokopapattisthitaḥ kāmāvacarān kleśān na samudācarati da.bhū.240ka/42; paryaṭati — {'di dag ni gnod sbyin mo bdun dag ste/} {sems can rnams rjes su 'dzin par byed pa'o//} {sa rnams ma lus dag tu ni/} /{'jig rten 'dir ni yongs su rgyu//} ityetāḥ sapta yakṣiṇyaḥ sattvānugrahakārikāḥ \n\n paryaṭanti imaṃ lokaṃ kṛtsnāṃ caiva medinīm \n ma.mū.284ka/442 \n 2. samudācariṣyati— {rgyun tu zhugs pa la yongs su rgyu ba yang yongs su mi rgyu na 'jig rten pa'i yongs su rgyu ba yongs su mi rgyu ba lta ci smos} srotāpannasamudācāramapi na samudācarati \n kaḥ punarvādo laukikān samudācārān samudācariṣyati da.bhū.240kha/42; \n\n• saṃ. samudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te} … {mya ngan las 'das pa la yongs su rgyu ba'am} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvaci– ttamanovijñānasamudācārānna samudācarati…nirvāṇasamudācāramapi da.bhū. 240kha/42. yongs su rgyu bar gyur|vi. samudācāraprāptaḥ — {byis pa so so'i skye bo 'di dag zhi ba ma yin rab tu zhi ba ma yin te/} {nyon mongs pa sna tshogs yongs su rgyu bar gyur} imān punaraśāntānapraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān da.bhū.240kha/43. yongs su rgyu bar byed pa|kṛ. parivartamānaḥ — {tshong 'dus dag gi lam du rngon pa 'di/} /{do shal btsong ba'i blo yis yongs su rgyu bar byed pa na//} vipaṇivartmani lubdhako'sau hārasya vikrayadhiyā parivartamānaḥ \n a.ka.33kha/53.55. yongs su rgyug|= {yongs su rgyug pa/} yongs su rgyug pa|paridhāvanam — {lag pa bskyod pa dang rkang pa bskyod pa dang kun du rgyug pa dang yongs su rgyug pa dang mchong ba dang rkyal ba 'di ni lus kyi gnas ngan len zhes bya'o//} hastavikṣepaḥ pādavikṣepo'dhā (ādhā bho.pā.)vanaṃ paridhāvanaṃ laṅghanaṃ plavanam, idamucyate kāyadauṣṭhulyam śi.sa.67ka/66. yongs su rgyug par byed|kri. parisarpati — {'di ni mngon phyogs chu 'di dag/} /{ci slad yongs su rgyug par byed/} /{gang gi shugs kyis gzings 'di ni/} /{'dren par byed cing rnam par g}.{yo//} asyābhimukhametatkiṃ salilaṃ parisarpati \n kṛṣyamāṇaṃ pravahaṇaṃ yasya vegena ghūrṇate \n\n a.ka.222kha/89.14. yongs su rgyug par byed pa|= {yongs su rgyug par byed/} yongs su rgyun 'chad pa|pratiprasabdhiḥ — {yongs su rgyun 'chad pa med pa dang} apratiprasrabdhitaśca da.bhū.212ka/27. yongs su rgyun 'chad pa med pa|apratiprasrabdhiḥ — {yongs su rgyun 'chad pa med pa dang} … {'di ni sdug bsngal 'phags pa'i bden pa zhes bya bar yang dag pa ji lta ba bzhin du rab tu shes so//} apratiprasrabdhitaśca… idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti da.bhū.212ka/27. yongs su sgom|kri. bhāvayati — {de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas pa} … {yongs su sgom mo//} chandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritam da.bhū.205kha/24. yongs su sgyur ba|• saṃ. pariṇāmaḥ — {yi ge yongs su sgyur ba'i sgo ni gang du don gzhan la rab tu grub pa'i yi ge rnams gzhan du yongs su bsgyur ba ste} akṣarapariṇāmamukhaṃ yatrānyasminnarthe prasiddhānyakṣarāṇyanyasmin pariṇāmyante abhi.sa.bhā.105kha/143; \n\n• vi. pāriṇāmikaḥ — {gzhan du yongs su sgyur ba} anyapāriṇāmikam abhi.sa.bhā.86kha/118. yongs su sgyur bar byed pa|vi. parivartakaḥ — {de yongs su sgyur bar byed pa ni lam gyi yan lag rnams la ste/} {'di ni bsgom pa'i lam la gnas yongs su 'gyur ba'i rgyu yin pa'i phyir ro//} parivartakaṃ mārgāṅgeṣu, bhāvanāmārge tasyāśrayaparivṛttihetutvāt sū.vyā.208ka/111. yongs su sgrub|= {yongs su sgrub pa/} yongs su sgrub pa|• kri. saṃvartayati — {gzhan las thos pa'i sgra'i rjes su 'brang ba'i shes rab kyi rnam pa yongs su bsgoms na nyan thos kyi theg pa yongs su sgrub bo//} prajñākāreṇa paribhāvyamānāḥ…parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṃ saṃvartayanti da.bhū.189kha/16; samārjayati — {mthun par len pa 'di lta bus byang chub kyi yan lag yongs su sgrub pa dang} īdṛśyā pradakṣiṇa– grāhitayā sarvabodhyaṅgāni samārjayanti ga.vyū.308kha/395; \n\n• saṃ. 1. pariniṣpattiḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni thams cad mkhyen pa'i ye shes yongs su sgrub pa lags so//} sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā a.sā.151kha/86 2. saṃsādhanatā — {rigs kyi bu byang chub kyi sems ni} … {don thams cad yongs su sgrub pas yid bzhin gyi rin po che'i rgyal po lta bu'o//} bodhicittaṃ hi kulaputra…cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā ga.vyū.310kha/397. yongs su sgrogs par mdzad|kri. parikīrtayati — {'on kyang bcom ldan 'das ni shes rab kyi pha rol tu phyin pa gcig pu nyid kyi bsngags pa yongs su gsung ba dang ming yongs su sgrogs par mdzad do//} api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate, nāmadheyaṃ ca parikīrtayati a.sā.72kha/40. yongs su brgyan|= {yongs su brgyan pa/} yongs su brgyan pa|vi. parikhacitaḥ, o tā — {sa de ni dga' bar byed pa/} {lha'i nor bu rin po ches yongs su brgyan pa} sā bhūmī ramaṇīyā divyamaṇiratnaparikhacitā kā.vyū.219ka/280; samalaṃkṛtaḥ — {phyogs bzhi nas shing pa ta la rnam par mdzes par skyes pas yongs su brgyan pa} caturdikṣu vibhaktapāṭalīvṛkṣasamalaṃkṛte ga.vyū.376ka/87. yongs su bsgom|= {yongs su bsgom pa/} yongs su bsgom pa|vi. paribhāvitaḥ — {zhi gnas yongs su bsgom pa'i yid la byed pa de nyid kyis} tenaiva punaḥ śamathaparibhāvitena manaskāreṇa bo.bhū.59ka/77. yongs su bsgoms|= {yongs su bsgoms pa/} yongs su bsgoms pa|• saṃ. paribhāvanā — {chos 'di pa ni la la sngon thos pas yongs su bsgoms pa'i dbang gis sa gong ma la yang dmigs te bskyed pa'i phyir ro//} ihadhārmikastu kaścit pūrvaśrutaparibhāvanāvaśādūrdhvabhūmikānapyālambate tadutpādanārtham abhi.sa.bhā.14kha/18; parivāsaḥ— {dus gzhan gyi bar du yongs su bsgoms pas dbang po rnams ches yongs su smin pa'i phyir} kālāntaraparivāsenendriyāṇāṃ paripakvataratvāt abhi.sphu.224ka/1006; \n\n• bhū.kā.kṛ. paribhāvitaḥ — {bskal pa stong gi bar du yongs su bsgoms pa'i byams pa'i 'od zer dag kyang bkye ste} kalpasahasraparibhāvitāśca maitryaṃśava utsṛṣṭāḥ a.śa.139ka/129; {zhi gnas yongs su bsgoms pa'i yid la byed pa de nyid kyis} tenaiva punaḥ śamathaparibhāvitena manaskāreṇa bo.bhū.59ka/77; {gzung ba dang 'dzin par rtog pas yongs su bsgoms pa ni rtog pa'i yid la byed pa ste} grāhyagrāhakajalpaparibhāvito jalpamanaskāraḥ ma.bhā.22ka/162; suparibhāvitaḥ— {stong pa nyid dang mtshan ma med pa dang smon pa med pa'i chos yang dag par spyad pa yongs su bsgoms pa yin} suparibhāvitaśca bhavati śūnyatānimittāpraṇihitadharmasamudācāraiḥ da.bhū.224kha/34. yongs su bsgos|= {yongs su bsgos pa/} yongs su bsgos gyur|bhū.kā.kṛ. paripūritaḥ — {ga pur tshogs kyis yongs su bsgos gyur kyang /} /{mi bzad sgog pa rang gi dri mi gtong //} karpūrapūraiḥ paripūrito'pi nodvātyasahyaṃ laśunaḥ svagandham \n\n a.ka.32ka/53.46. yongs su bsgos pa|bhū.kā.kṛ. paribhāvitaḥ — {byang chub sems dpa' de ltar snying rjes yid yongs su bsgos pa ni nang dang phyi rol gyi dngos po gang ci yang yongs su mi gtong ba med do//} na ca bodhisattva evaṃ karuṇāparibhāvitamānasaḥ kiñcidādhyātmikabāhyaṃ vastu yanna parityajet bo.bhū.132kha/170; {gzung ba dang 'dzin par rtog pas yongs su bsgos pa ni rtog pa'i yid la byed pa ste} grāhyagrāhakajalpaparibhāvito jalpamanaskāraḥ ma.bhā.22ka/162; avaropitaḥ — {'du byed de dag gis yongs su bsgos pa'i sems kyi sa bon zag pa dang bcas pa/} {nye bar len pa dang bcas pa ni} taiḥ saṃskārairavaropitaṃ cittabījaṃ sāsravaṃ sopādānam da.bhū.219kha/31; paricitaḥ — {bdag cag rnams ni} … {tshig gi lcags mda' dug gis yongs su bsgos pas zug rngu rab tu zug par byas//} kṛtā'smābhiḥ…vacobhirnārācairviṣaparicitaiḥ…śalyakalanā a.ka.166ka/19.28. yongs su bsgos pa nyid|paribhāvitatvam — {de ni bzod pas yongs su bsgos pa nyid kyis bzlog tu mi rung ba'i phyir} tasya kṣāntiparibhāvitatvenāvivartyatvāt abhi.sphu.173kha/920. yongs su bsgyur|= {yongs su bsgyur ba/} yongs su bsgyur ba|• kri. pariṇamati — {gang yang rang sangs rgyas rnams tshe rabs gzhan la slob dpon med par mngon par rdzogs par byang chub par yongs su bsgyur ba de ni gzhan du yongs su bsgyur ba'o//} yacca pratyekabuddhānāmanācāryakābhisaṃbodhāya janmāntare pariṇamati tadanyapāriṇāmikam abhi.sa.bhā.87ka/119; pariṇāmyate— {de yang gang ma nges pa'i rigs can rnams byang chub khyad par du gyur par yongs su bsgyur ba dang} tatpunaryadaniyatagotrāṇāṃ bodhiviśeṣāya pariṇāmyate abhi.sa.bhā.87ka/119; \n\n• saṃ. 1. pariṇāmaḥ — {yongs su bsgyur ba ni rdo la sogs pa gser la sogs pa'i dngos por mdzad pa'o//} aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāmaḥ abhi.sphu.274ka/1097; {phyi'i yul sprul pa dang yongs su bsgyur ba dang byin gyis rlob pa'i mnga' phun sum tshogs pa dang} bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasampat abhi.bhā.58ka/1097; {'dir yang brjod pa zhes rtags dang rnam par dbye ba yongs su bsgyur la sbrel bar bya'o//} ‘uditā’ ityatrāpi liṅgavibhaktipariṇāmena sambadhyate ta.pa.179ka/819; pariṇāmanam — {dmigs pa yongs su dag pa ni sprul pa dang yongs su bsgyur ba la mnga' bas so//} ālambanapari– śuddhirnirmāṇapariṇāmanavaśitayā sū.vyā.257kha/177; pariṇamanam — {dge slong ma'i skye bo mang po'i phyir sbyor du bcug nas rang las yongs su bsgyur ba la'o//} bhikṣuṇī mahājanārthaṃ samādāpya svataḥ pariṇamanam vi.sū.51kha/66 2. parivṛttiḥ — {lus 'di yongs bsgyur brgya yi mtha' mar mi phyin cing /} /{mgyogs par bros pa dag la rnam par 'chad mi 'gyur//} nāyāti kāyaparivṛttiśatairvirāmaṃ vicchedameti na javena palāyitasya \n a.ka.125kha/66.1; parivartaḥ — {da ni khyi rta zhes la sogs pas rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te} idānīṃ ṣaṭtriṃśatsamayā ucyante yoginīnāṃ rūpaparivarteneti—śvā'śvetyādinā vi.pra.166kha/3.149; parivartanam — {rtsangs pa mo ni 'ug gdong ma ste brgyad ni lha min las skyes pa rnams kyi dam tshig dang gzugs yongs su bsgyur ba'o//} kṛkalāsaḥ ulūkāsyetyaṣṭau asurajātīnāṃ samayāḥ, rūpaparivartanaṃ ca vi.pra.167ka/3.150 3. pariṇāmanatā — {ji ltar bzhed pa bzhin dmigs pa dang sprul pa dang yongs su bsgyur bas byin gyis rlobs pa nyid kyis} yatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ sū.vyā.256kha/176 4. = {brje ba} parīvartaḥ, vinimayaḥ — {so sor byin dang yongs su bsgyur/} /{brje ba dang ni sgyur ba 'o//} paridānaṃ parīvarto naimeyanimayāvapi \n\n a.ko.200ka/2.9.80; parivartyate dīyata iti parivartaḥ \n vṛtu vartane a.vi.2.9.80; mi.ko.42ka 5. = {rtsa ba'i nor} paripaṇam, mūladhanam mi.ko.42ka; \n\n• pā. pāriṇāmikī, ṛddhibhedaḥ — {de la rdzu 'phrul gang zhe na/} {mdor bsdu na rnam pa gnyis te/} {yongs su bsgyur ba dang sprul pa'o//} tatra ṛddhiḥ katamā \n samāsato dvividhā—pāriṇāmikī nairmāṇikī ca bo.bhū.32ka/40; \n\n• bhū.kā.kṛ. parivartitaḥ — {mi yi rang bzhin mang po yang /} /{khyod kyis ngan song rnam bzlog nas/} /{skad cig nyid la yongs su bsgyur//} bahavaḥ prakṛtayo nṛṇām \n tvayā vibhāvitāpāyāḥ kṣaṇena parivartitāḥ \n\n śa.bu.115ka/123; parivṛttaḥ — {zhi bar zhugs shing chas ni yongs su bsgyur/} /{'khor ba'i rnam 'gyur spyod las zlog pa khyod/} /{mi yi bdag po'i pho brang 'khor 'jug pa/} /{grags 'dzin mas mthong rnam par rmongs pa bzhin//} pravṛttaśāntiṃ parivṛttaveṣaṃ nivṛttasaṃsāravikāravṛttam \n antaḥpuraṃ tvāṃ nṛpaterviśantaṃ yaśodharā vīkṣya vimuhyatīva \n\n a.ka.117kha/65.3; pariṇataḥ — {tshogs rnyed pa/} {rkyen yongs su bsgyur ba} labdhasambhā– rāṇi pariṇatapratyayāni vi.va.281ka/1.97; {rnam par spong bas yongs su bsgyur ba} vyavasargapariṇatam ma.vyu.975 (22ka); \n\n• vi. pāriṇāmikaḥ, o kī — {de la yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba gang zhe na} tatra pāriṇāmikyā ṛddheḥ prakārabhedaḥ katamaḥ bo.bhū.32ka/40. yongs su bsgyur ba na|pariṇāmyamānaḥ — {gser ni gdu bu dang sor gdub dang spen tog la sogs par 'gyur bas yongs su bsgyur na} suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānam la.a.118ka/65. yongs su bsgyur ba dang ldan pa|vi. pāriṇāmikī — {de srid du bsam gyis mi khyab pa'i yongs su bsgyur ba dang ldan pa'i 'chi 'pho ba dang mi 'bral ba'i phyir} tāvadacintyapāriṇāmikyāścyuteravigamād ra.vyā.92kha/33. yongs su bsgyur ba'i rdzu 'phrul|pā. pāriṇāmikī ṛddhiḥ, ṛddhibhedaḥ — {'di lta ste/} g.{yo bar byed pa dang} … {'od zer 'byin pa dang /} {de lta bu dang mthun pa'i rdzu 'phrul ni yongs su bsgyur ba zhes bya'o//} tadyathā kampanaṃ…raśmipramokṣaśca \n ityevaṃbhāgīyā ṛddhiḥ pāriṇāmikītyucyate bo.bhū.32kha/40. yongs su bsgrags|= {yongs su bsgrags pa/} yongs su bsgrags pa|• kṛ. 1. parikīrtitaḥ, o tā — {dbye ba brjod 'dod min pa yang /} /{de nyid ces ni yongs su bsgrags//} avivakṣitabhedaṃ ca tadeva parikīrtitam \n ta.sa.39kha/405; {de bzhin gshegs pa} … {mtshan dpal shin tu yongs bsgrags la phyag 'tshal lo//} namaḥ suparikīrtitanāmadheyaśriye tathāgatāya śi.sa.95ka/94; {de bzhin sor mo phreng bar byas/} /{phreng ba zhes ni yongs su bsgrags//} tathaiva mālamaṅgulyai sā mālā parikīrtitā \n\n ma.mū.251ka/286 2. parikīrtyamānaḥ — {bla mar gyur pa rnams kyis bcom ldan 'das kyi sku tshe snga ma'i rtogs pa brjod pa 'di dag yongs su bsgrags pa rjes su thos te} anuśrūyate…gurubhiḥ parikīrtyamānamidaṃ bhagavataḥ pūrvajanmāvadānam jā.mā.3ka/1; \n\n• saṃ. parikīrtanam — {gang zhig yongs su bsgrags pa tsam nyid na/} /{srid pa'i rmongs 'phrog de nyid bsngags par 'os//} parikīrtanamātrameva yeṣāṃ bhavamohāpahate (hartāra li.pā.)sta eva dhanyāḥ \n\n a.ka.70kha/7.1. yongs su bsgrub|= {yongs su bsgrub pa/} yongs su bsgrub pa|• saṃ. pariniṣpattiḥ — {mtshan dang dpe byad bzang po yongs su bsgrub par 'gyur ba'i bsod nams kyi tshogs bsags pa las mi phyed pa} na bhidyate lakṣaṇānuvyañjanapariniṣpattigatāt puṇyasambhāropacayāt śi.sa.104ka/103; pariniṣpādanam — {byang chub sems dpa'i ting nge 'dzin thams cad yongs su bsgrub pa la yongs su mi skyo ba'i sems bskyed pa dang} sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena ga.vyū.316ka/38; sambhavaḥ — {mi dge ba'i las las rnam par bzlog pa'i dbang dang dge ba'i las yongs su bsgrub pa la so sor 'god pa'i dbang dang} akuśalakarmavivartanavaśena kuśalakarmasambhavapratiṣṭhāpanavaśena ga.vyū.187kha/270; \n \n\n• u.pa. paraḥ — {gang 'di de yi bsti gnas na/} /{rtag tu rim gro yongs bsgrub pa/} /{rngon pa pad ma can zhes pa/} /{de yis bdag ni bsrung bar bzod//} tasyāśramapade yo'sau paricaryāparaḥ sadā \n lubdhakaḥ padmako nāma sa me saṃrakṣaṇakṣamaḥ \n\n a.ka.92ka/64.48 yongs su bsgrub par bya|kṛ. niṣpādayitavyaḥ — {byang chub sems dpa' thams cad kyi sa ni yongs su bsgrub par bya} sarvabodhisattvabhūmayo niṣpādayitavyāḥ ga.vyū.240kha/321. yongs su bsgrubs|= {yongs su bsgrubs pa/} yongs su bsgrubs pa|bhū.kā.kṛ. pariniṣpāditaḥ — {des ni ting nge 'dzin thams cad yongs su bsgrubs pa lags} tena pariniṣpāditāḥ sarvasamādhayaḥ ga.vyū.305ka/393; niṣpāditaḥ — {de ltar rab tu byung nas ring po ma lon par gzungs kyi sgo chos thams cad la rab rib med pa'i don gyi sgron ma zhes bya ba de 'khor dang bcas par yongs su bsgrubs so//} tena acireṇa pravrajitena sarvadharmavitimirārthapradīpaṃ dhāraṇīmukhaṃ saparivāraṃ niṣpāditam ga.vyū.246ka/328; pariniṣṭhitaḥ — {thog med bag chags las byung ba'i/} /{rnam par rtog pas yongs bsgrubs pa/} /{yod med gnyi ga la brten pa/} /{sgra don chos ni rnam pa gsum//} anādivāsanodbhūtavikalpapariniṣṭhitaḥ \n śabdārthastrividho dharmo bhāvābhāvobhayāśritaḥ \n\n pra.vṛ.320kha/70. yongs su ngal|= {yongs su ngal ba/} yongs su ngal gyur|bhū.kā.kṛ. pariśrāntaḥ — {nam zhig yongs su ngal gyur cing /} /{skom pa drag pos gdungs pa de/} /{thub pa yi ni bum pa'i chu/} /{rmongs pas ma brjod nyid du 'thungs//} sa kadācitpariśrāntaḥ santaptastīvratṛṣṇayā \n kamaṇḍalujalaṃ mohādanuktvaiva papau muneḥ \n\n a.ka.197ka/83.13. yongs su ngal ba|• saṃ. pariśramaḥ — {'khor bas che bar yongs su ngal zhing} saṃsārorupariśramasya a.ka.292ka/108.8; {ngal dub chen po med pa yis/} /{gang pos nor ni nyer bsgrubs pa/} /{rgya mtsho'i rnyed pa dag la ni/} /{yongs ngal byas pa khyod kyis mthong //} dṛṣṭaṃ bhavadbhiḥ sāmudralābhe kṛtapariśramaiḥ \n pūrṇenopārjitaṃ vittamakleśena mahīyasā \n\n a.ka.281ka/36.13; pariśrāntiḥ — {'khor ba'i lam du bzhugs 'gyur te/} /{yongs su ngal bas bde ba nyams pa yi/} /{phung nyid sdug bsngal chen po ste//} saṃsāra– vartmasaṃsargapariśrāntyā sukhakṣatāḥ \n skandhā eva mahāduḥkham pra.a.111ka/119; \n\n• vi. pariśrāntaḥ — {de nas lam ring gis dub cing /} /{yongs ngal dal bu dal bu yis/} /{skom pas yongs gdungs long ba bzhin/} /{'od byed ri las lhung bar gyur//} atha dūrādhvasantaptaḥ pariśrāntaḥ śanaiḥ śanaiḥ \n nipapātācalādandhastṛṣṇārta iva bhāskaraḥ \n\n a.ka.166kha/19.33. yongs su ngal ba bya|kri. pariśramaḥ kriyate — {de lta'i ngo mtshar gzugs can rnams/} /{mdzes ma mthong ba rnyed par dka'/} /{de lta na yang 'bad pa na/} /{de la yongs su ngal ba bya//} darśanaṃ durlabhaṃ mugdhe tadvidhādbhutarūpiṇaḥ \n tathāpi yadi nirbandhaḥ kriyate tatpariśramaḥ \n\n a.ka.83kha/8.49. yongs su ngal ba'i gnas ngan len|pariśramadauṣṭhulyam— {yongs su ngal ba'i gnas ngan len ni ha cang 'gro ba las gyur pa'i lus dub pa'o//} pariśramadauṣṭhulyamatigamanādikṛto'ṅgamardaḥ abhi.sa.bhā.67ka/92. yongs su ngal bar byed|kri. parisravati — {chags ba ltos 'gro'i bug pa'i mtsho nyid de/} /{gang gis myur du dbang po yongs ngal byed//} rāgoragacchidrasamudrameva yenendriyāṇyāśu parisravanti \n\n a.ka.51kha/59.15. yongs su nges|= {yongs su nges pa/} yongs su nges pa|bhū.kā.kṛ. pariniścitaḥ — {rjes su 'gro ba dang ldog pa las/} /{gsal por byung ba yongs su nges//} anvayavyatirekābhyāṃ bhavantaḥ pariniścitāḥ ta.pa.107kha/666; pariniṣṭhitaḥ — {tshad mas yongs nges de dag las/} /{rgyal bar yang ni mi nus te/} /{gang zhig bdag med bstan pa rnams/} /{mi mthun phyogs kyis yongs mi bskyod//} vijetuṃ na ca te śakyāḥ pramāṇapariniṣṭhitāḥ \n pratipakṣairavikṣiptaṃ yeṣāṃ nairātmyaśāsanam \n\n a.ka.303ka/39.69. yongs su bsngo|= {yongs su bsngo ba/} yongs su bsngo ba|• kri. pariṇāmayati — {gang yang bdog pa thams cad yongs su btang ste sangs rgyas kyi zhing thams cad yongs su dag par bya ba'i phyir yongs su bsngo ba} yatpunaḥ sarvasvaṃ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayati śi.sa.132ka/127; pariṇāmyate — {sems gang gis yongs su bsngo ba'i sems de'i chos nyid kyang de yin} yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā a.sā.130ka/74; \n\n• saṃ. pariṇāmaḥ — {'di ni byang chub sems dpa' sems dpa' chen po'i yongs su bsngo ba bla na med pa'o//} ayaṃ bodhisattvasya mahāsattvasyānuttaraḥ pariṇāmaḥ a.sā.132kha/76; pariṇāmanā — {de la byang chub sems dpa'i yongs su bsngo ba gang zhe na} tatra katamā bodhisattvasya pariṇāmanā bo.bhū.161ka/213; {phyag 'tshal ba dang} … {bsod nams yongs su bsngo ba ste/} {de ltar mchod pa rnam pa bdun bya'o//} vandanā…puṇyapariṇāmaneti \n evaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5; {de de ltar lha'i bu mo 'dod pa'i phyir tshangs par spyod pa yongs su bsngo bas na/} {pad ma chen po zhes bya ba'i sems can dmyal bar gsungs te} evamapsarasaḥ prārthanayā brahmacaryapariṇāmanānmahāpadumo nāma naraka uktaḥ śi.sa.48ka/45; pariṇatiḥ — {bsod nams thob pa'i yongs su bsngo ba 'di ni 'bras bu rgyas par gnas pa yin//} pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī a.ka.175kha/19.140; {gtong ba'i yon tan drag po dang ldan 'byor ba rab tu rgyas gyur pa/} /{chung ngu gang zhig yongs bsngo'i gnas la bsod nams chung ngu nyid min gyur//} bhavati vibhavastyāgodāraḥ samagraguṇaḥ…pariṇatipade puṇyaṃ dhatte yadalpamanalpatām a.ka.336ka/43.20; \n\n• u.pa. pariṇamitam — {byang chub sems dpa'i rnam par dag pa'i brtson 'grus} … {de ni mdor bsdu na rnam pa bcur rig par bya ste/} {byang chub chen por yongs su bsngo ba ste} bodhisattvasya viśuddhaṃ vīryam \n tatsamāsato daśavidhaṃ veditavyam…mahābodhipariṇamitaṃ ceti bo.bhū.110kha/142. yongs su bsngo bar|pariṇāmayitum — {rigs kyi bu'am rigs kyi bu mo theg pa chen po la yang dag par zhugs pa des sems kyi rang bzhin yongs su bsngo bar ni mi nus so//} na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasamprasthitena a.sā.169kha/95. yongs su bsngo ba dang ldan pa|vi. pariṇāmanāsahagatam — {de dag las byang chub sems dpa' sems dpa' chen po'i rjes su yi rang ba yongs su bsngo ba dang ldan pa'i bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o//} idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate a.sā.119kha/69. yongs su bsngo ba'i cho ga shes pa rnams|pā. pariṇāmanavidhijñāḥ, bodhisattvasyāveṇikadharmabhedaḥ mi.ko.107ka \n yongs su bsngo bar bya|kṛ. pariṇāmayitavyam — {de ltar byang chub sems dpa' sems dpa' chen pos yongs su bsngo bar bya'o//} evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam a.sā.130kha/75. yongs su bsngo bar byed|= {yongs su bsngo bar byed pa/} yongs su bsngo bar byed pa|• kri. pariṇāmayati — {bcom ldan 'das dge ba'i rtsa ba rnams thams cad mkhyen pa nyid du yongs su bsngo bas yongs su bsngo bar byed pa'i shes rab gang lags pa de ni bsam gyis mi khyab pa'o//} acintyā sā bhagavan prajñā…yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati a.sā.73ka/40; \n\n• vi. pariṇāmakaḥ — {byang chub sems dpa' de ltar las kyi mtha' legs par byas pa dang mkhas pa dang gzhan la phan 'dogs pa la zhugs pa dang yongs su bsngo bar byed pa la ni} evaṃ sukṛtakarmāntasya bodhisattvasya kuśalasya parānugrahapravṛttasya pariṇāmakasya bo.bhū.161kha/213. yongs su bsngo bar byed pa yin|kri. pariṇāmayet — {'on kyang gang zag de ni} … {dmigs pa la mi dmigs par yongs su bsngo bar byed pa yin te} api tu khalu punaḥ sa pudgalaḥ…upalambhamanupalambhe pariṇāmayet a.sā.133kha/76. yongs su bsngos|= {yongs su bsngos pa/} yongs su bsngos nas|pariṇāmya — {dge ba'i rtsa ba rnams yang dag par rdzogs pa'i sangs rgyas kyis gnang ba'i yongs su bsngo bas yongs su bsngos nas} kuśalamūlāni samyaksaṃbu– ddhānujñātayā pariṇāmanayā pariṇāmya a.sā.327ka/184. yongs su bsngos pa|• kri. pariṇamyate — {dge ba'i rtsa ba gang ci yang rung ste/} {thams cad mkhyen pa nyid du sems bskyed pas yongs su bsngos pa} yāni ca kuśalamūlāni sarvajñatācittotpādena pariṇamyante ga.vyū.314kha/400; \n\n• saṃ. 1. pariṇāmanam, o nā — {dge ba'i rtsa ba yongs su bsngos pa'i ye shes kyis yongs su bzung ba} kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ bo.pa.48ka/8 \n 2. pariṇāmanatā — {sems can thams cad la sbyin pa chung ngu zhig byin la/} {thabs mkhas pas rnam pa thams cad mkhyen par yongs su bsngos pas grangs med dpag tu med par bya bar 'dod pas} alpamapi dānaṃ dadatā sarvasattveṣu sarvākārajñatāyāmupāyakauśalyapariṇāmana– tāyāmaprameyamasaṃkhyeyaṃ kartukāmena śi.sa.151kha/146; \n \n\n• bhū.kā.kṛ. pariṇāmitaḥ — {de la byang chub sems dpa'i kha na ma tho ba med pa'i sbyor ba ni/} {dge ba'i chos rnams la phyin ci ma log pa dang} … {byang chub tu yongs su bsngos pa'o//} tatra bodhisattvasyānavadyaprayogo yaḥ kuśaleṣu dharmeṣvaviparītaśca…bodhipariṇāmitaśca bo.bhū.151kha/195. yongs su gcad pa|vyavacchedaḥ — {sems can thams cad kyi phongs pa yongs su gcad pa'i phyir bdag gi nor thams cad ni btang bar bya} sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam ga.vyū.240kha/321. yongs su gcad par bya|= {yongs su gcad par bya ba/} yongs su gcad par bya ba|kṛ. paricchedyam — {de nyid shes bya ste yul yongs su gcad par bya ba shes pa gang la yod pa de ni de lta bu yin la} tadeva jñeyaṃ paricchedyaṃ yasya vijñānasya tat tathā ta.pa.269kha/1007. yongs su gcod|= {yongs su gcod pa/} yongs su gcod pa|• kri. paricchinatti — {'di ni mos pa yid la byed pa yin no zhes bya bar yongs su gcod do//} ādhimokṣiko'yaṃ manaskāra iti paricchinatti abhi.sphu.305ka/1172; {de snang ba'i phyir de yongs su gcod la} tatpratibhāsitvāt tat paricchinatti ta.pa.16ka/477; chinatti — {rtsod pa rnams kyi zhal ce ni yongs su gcod do//} vivadatāṃ vivādaṃ chinatti ga.vyū.23ka/120; paricchidyate — {gang gis 'jal bar byed cing 'dod pa'i don yongs su gcod pa de tshad ma yin no//} pramīyate yena paricchidyate samīhito'rthastat pramāṇam pra.a.23kha/27; lumpati— {lam du dge ba min pa ster/} /{lce yis sun ni 'byin par byed/} /{mjug tu lus ni yongs su gcod/} /{mi bsrun pa rnams khyi bzhin no//} pradiśantyaśivaṃ mārge jihvayā dūṣayanti ca \n lumpantyaṅgāni paryante khalāḥ kauleyakā iva \n\n a.ka.252kha/29.65; \n\n• saṃ. 1. paricchedaḥ — {bud med sems ni bkra ba dag/} /{su yis yongs su gcod pa shes//} ko jānāti paricchedaṃ strīṇāṃ citrasya cetasaḥ \n\n a.ka.84kha/8.64; {yongs gcod khung bu a ba d+hi//} paricchede bile'vadhiḥ \n\n a.ko.225ka/3.3.99; paricchedo maryādā a.viva.3.3.99 2. upādānam — {yod pa'i tha snyad dang med pa'i tha snyad dag phan tshun rnam par bcad nas gnas pa'i ngo bo nyid kyis gcig spangs na gzhan yongs su gcod pa ni med na mi 'byung ba yin pa'i phyir ro//} sadvyavahārāsadvyavahārayoranyonyavyavacchedasthitarūpatvena ekatyāgasyāparopādānanāntarīyakatvāt vā.ṭī.68kha/23; \n\n• vi. paricchedakaḥ — {'o na de'i rdzas de dang de'i ngo bo ma yin pa gzhan gyi rnam pa rjes su 'brangs pa'i shes pa gzhan yongs su gcod pa ma yin no zhes bshad zin to//} nanu na tad dravyaṃ tadrūpam, na vā'nyākārānusyūtaḥ prat– yayo'nyasya paricchedaka ityuktam vā.ṭī.79ka/35; paricchedī — {de la yang zhes bya ba ni yon tan yongs su gcod pa'i tshad ma la'o//} tasyāpīti guṇaparicchedinaḥ pramāṇasya ta.pa.225ka/918; paricchinnaḥ — {de lta bu ma yin na de las yongs su gcod pa'i chos ji ltar rnam par gcad par bya bar nus} anyathā tatra paricchinnadharmasya kathaṃ vyavacchedaḥ śakyate kartum ta.pa.286kha/1036; ta.pa.271kha/258; \n\n• pā. 1. paricchedaḥ, jñānaviśeṣaḥ — {de la blo ni yongs gcod pa/} /{'dzin pa'i rnam par 'dod pa de/} /{de yi bdag nyid phyir bdag rig//} tatra buddheḥ paricchedo grāhakākārasammataḥ \n tādātmyādātmavit pra.vā.132ka/2.364; {don yongs su gcod pa skyed par byed pa'i nus pa tshad ma nyid yin} arthaparicchedotpādikā śaktiḥ prāmāṇyam ta.pa.222kha/914; {gzhan du na ni yongs gcod pa'i/} /{ngo bor shes pa zhes bya bar/} /{gsal bar brjod bya nyid yin no//} anyathā tu paricchedarūpaṃ jñānamiti sphuṭam \n vaktavyam ta.sa.73kha/684; paricchittiḥ— {mngon par gsal ba dang dmigs pa dang yongs su gcod pa dang yang dag par rig pa zhes bya ba la sogs pa rnams ni rnam grangs kyis brjod kyi/} {don gzhan ni ma yin no//} abhivyaktiḥ, upalabdhiḥ, paricchittiḥ, saṃvedanamityevamādayaḥ paryāyā ucyante, nārthāntaram ta.pa.251ka/975; paricchedanam — {nyams pa med cing gzugs blta bar 'dod pa na rtog pa sngon du gtong bar byed pa nyid kyis bya ba byed pa'i phyir dang /} {gzugs yongs su gcod pa} ( {mthong ba} ) {'i phyir te} anupahatatve sati rūpadidṛkṣāyāṃ prekṣāpūrvakāriṇā karaṇatvena vyāpāryamāṇatvāt, rūpaparicchedanadarśanādvā ta.pa.25kha/497; {gzung ba dang 'dzin pa der snang ba med par yongs su gcod pa'i phyir ro//} grāhyagrāhakatatprati– bhāsānāmasattayā paricchedanāt kha.ṭī.153kha/232 2. paricchedakaraḥ, samādhiviśeṣaḥ — {yongs su gcod pa zhes bya ba'i ting nge 'dzin} paricchedakaro nāma samādhiḥ ma.vyu.589 (14ka). yongs su gcod pa na|paricchidyamānaḥ — {sngon po yongs su gcod pa na yang de'i ngo bo nyams par bcad pa yin te/} {de rnam par ma bcad na sngon po yongs su mi gcod par thal bar 'gyur ba'i phyir ro//} nīle ca paricchidyamāne tādrūpyapracyutiravacchidyate, tadavyavacchede nīlāparicchedaprasaṅgāt nyā.ṭī.77ka/203. yongs su gcod pa nyid|1. pariccheditvam — {de lta bas na log pa nyid de/} {log pa'i don yongs su gcod pa nyid dang 'di'i tshad ma gzhan med par 'dzin par mi nus pa'i phyir} tasmānmithyātvam, mithyārthapariccheditvamasya pramāṇāntaraṃ vinā grahītuṃ na śakyate ta.pa.230ka/930 2. pariccheda eva — {blo ma rtogs par rang gi don yongs su gcod pa nyid rigs pa ma yin te} aviditāyāṃ buddhau svārthapariccheda eva na yuktaḥ ta.pa.230ka/930. yongs su gcod pa yin|kri. paricchidyate — {de nyid kyis de'i rjes la thob pa'i dpyod pa'i sems kyis yongs su gcod pa yin gyi} tenaiva tatpṛṣṭhabhāviparāmarśacetasā paricchidyante ta.pa.329ka/1125. yongs su gcod par 'gyur|kri. paricchetsyati — {de bzhin du shes pa yul gyi rnam par ma thob kyang yul yongs su gcod par 'gyur ro snyam na} tathā jñānamapratipannaviṣayākāramapi viṣayaṃ paricchetsyatīti ta.pa.116kha/683. yongs su gcod par nus pa|vi. śakyaparicchedaḥ, o dā — {yongs su gcod par nus pa'i yul ma lus pa rnam par dag pa de ni mi slu ba yin no//} seyaṃ śakyaparicchedā'śeṣaviṣayaśuddhiravisaṃvādaḥ pra.vṛ.322kha/72. yongs su gcod par byed|= {yongs su gcod par byed pa/} yongs su gcod par byed pa|• kri. paricchidyate — {phyis thams cad mkhyen pa'i ye shes kyi stobs kyis byung ba'i dag pa 'jig rten pa'i rtog pa dang bcas pa'i shes pas yongs su gcod par byed pa'i phyir} paścācca sarvajñajñānabalotpannaśuddhalaukikapratyavamarśapratyayena paricchidyata eveti ta.pa.328kha/1125; \n\n• vi. paricchedakaḥ — {sems ni rang gi rgyu la rag las pa de dag gi yongs su gcod par byed pa tsam 'ba' zhig tu 'gyur ro//} tayoḥ svakāraṇādhīnayościttaṃ paricchedakameva kevalaṃ bhavet pra.a.61kha/70. yongs su bcad|= {yongs su bcad pa/} yongs su bcad nas|paricchidya — {gal te nyon mongs pa can yongs su bcad nas 'og mar 'pho na ni dge ba las 'phos pa yin gyi} yadi kliṣṭaṃ paricchidyādhaḥ sañcarati \n kuśalāt sañcarito bhavati abhi.bhā.73kha/1155; {yod pa dang med pa dag logs shig tu yongs su bcad nas phyis de dag rnam par gcad par bya ba dang rnam par gcod par byed pa'i dngos po yin pa'i phyir gsal} (? {'gal} ) {bar rnam par gzhag par bya ba ni ma yin no//} na hi bhāvābhāvau pṛthakparicchidya paścāttayorvyavacchedyavyavacchedakabhāvād virodho vyavasthāpyate ta.pa.286kha/1036. yongs su bcad pa|• kri. paricchidyate — {gang gi dus na yongs su bcad pa'i dus de nyid kyi tshe ni phrad par bya ba yin par mi smra ste} nocyate—yasminneva kāle paricchidyate tasminneva kāle prāpayitavyamiti nyā.ṭī.38kha/26; \n\n• bhū.kā.kṛ. paricchinnaḥ — {de bzhin du rjes su dpag pa yang don med na mi 'byung ba'i phyir yongs su bcad pa'i don dang phrad par byed pas tshad ma yin no//} tadvadarthāvinābhāvitvādanumānamapi paricchinnamarthaṃ prāpayat pramāṇam nyā.ṭī.40ka/40; {dus gang du yongs su bcad pa'i dngos po de nyid dang phrad par bya ba yin te} yatkālaṃ paricchinnaṃ tadeva tena prāpaṇīyam nyā.ṭī.38kha/26; {gzhal bya zhes bya ba ni tshad ma drug gis yongs su bcad pa'o//} pramitamiti pramāṇaṣaṭkaparicchinnam ta.pa.133ka/716; {myur ba dang bar ma dang dal ba'i stabs rnam pa gsum rab tu gsal bar yongs su bcad de} vispaṣṭo drutamadhyalambitaparicchinnastridhā'yaṃ layaḥ nā.nā.227kha/25; \n\n• saṃ. paricchedaḥ — {khyad par nges par ma zin pa tsam nyid spyi+i yongs su bcad pa yin no//} bhedānavadhāraṇamātrameva sāmānyaparicchedaḥ pra.a.16ka/18; {rang rgyud yongs su bcad pa na/} {de dang 'brel ba can rtogs 'gyur//} svasantānaparicchede tatsaṃsargi pratīyate \n pra.a.107ka/115; {dge 'dun yongs su ma bcad na las kyi mtshams kyis yongs su bcad do//} karmasīmnā saṅghasyāparicchede paricchedaḥ vi.sū.68ka/85; paricchittiḥ — {mi 'khrul ba'i rang bzhin ci ltar yongs su bcad} avyabhicāriṇo rūpasya kathaṃ paricchittiḥ pra.a.19kha/22. yongs su bcom|= {yongs su bcom pa/} yongs su bcom pa|bhū.kā.kṛ. samudghātitaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa rlom sems thams cad yongs su bcom pa zhes bya ba thob pa'o//} ahaṃ kulaputra sarvamanyanāsamudghātitasya bodhisattvavimokṣasya lābhinī ga.vyū.60kha/152. yongs su bcos|= {yongs bcos/} yongs su bcos pa|= {yongs bcos/} yongs su chags|= {yongs chags/} yongs su chags pa|= {yongs chags/} yongs su chags par gyur|= {yongs su chags par gyur pa/} yongs su chags par gyur pa|bhū.kā.kṛ. saṃraktaḥ — {yongs su chags par gyur nas 'dod chags las byung ba'i} ( {las} ) … {mngon par 'du byed de} saṃrakto rāgajaṃ karmābhisaṃskaroti śi.sa.140ka/135. yongs su chags par 'gyur|kri. saṃrajyate — {de mngon par zhen nas rjes su chags par 'gyur ro//} {rjes su chags par gyur nas yongs su chags par 'gyur ro//} so'bhiniviṣṭaḥ sannanunīyate \n anunītaḥ saṃrajyate śi.sa.140ka/135. yongs su chad|= {yongs su chad pa/} yongs su chad pa|• bhū.kā.kṛ. paricchinnaḥ — {dus kyis de ni yongs chad nas/} /{yongs su 'jig par 'gyur ba yin/} /{yongs su gyur pas mi 'jig gang /} /{'gro na nges par de yod min//} bhaviṣyatyasya kālena paricchinnaḥ parikṣayaḥ \n na tajjagati nāmāste pariṇāme yadakṣayam \n\n a.ka.155kha/16.12; \n\n• saṃ. 1. paricchedaḥ — {mtshan nyid} … {zhes rnam par bshad pa'i phyir bdag yongs su chad par thal bar 'gyur ro//} iti lakṣaṇavyākhyānāccātmanaḥ paricchedaprasaṅgaḥ abhi.bhā.92kha/1223; pracchedaḥ — {gzhan dag na re/} {bya ba'i khur khyer ba'i don nam yongs su chad pa'i don ni phung po'i don te} kāryabhārodvahanārthaḥ skandhārtha ityapare \n pracchedārtho vā abhi.bhā.36ka/60 2. paricchinnatvam — {'brel ba can dag yongs su chad pa'i phyir dang} saṃyoginośca paricchinnatvād abhi.bhā.92kha/1222. yongs su chad pa med|= {yongs su chad pa med pa/} yongs su chad pa med pa|vi. aparicchinnaḥ — {chos rnams snang ba thams cad du/} /{yongs su chad pa med rtogs 'gyur//} aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ \n sū.a.191kha/90. yongs su 'char|kri. udeti— {rigs kyi bu byang chub sems dpa' rnams kyi ye shes kyi dkyil 'khor ni} … {bsam pa la yongs su 'char te} kulaputra bodhisattvānāṃ jñānamaṇḍalaṃ…āśaye udeti ga.vyū.188kha/271. yongs su 'char ba|= {yongs su 'char/} yongs su 'jal|= {yongs su 'jal ba/} yongs su 'jal ba|1. paritulanam — {rigs pas rnam par nges pa ni bsam pa las byung ba'i shes rab kyis snga phyi'i dgongs pa yongs su 'jal ba'o//} yuktiviniścayaḥ cintāmayyā prajñayā paurvāparyeṇābhiprāyaparitulanam abhi.sa.bhā.112ka/150 2. paritulanatā — {byang chub sems dpa'i chos bzhi dang ldan na byang chub sems dpa' rnams la rtag tu phan pa nye bar bsgrub pa yin te/} {bdag yongs su 'jal ba dang} caturbhirdharmaiḥ samanvāgatā bodhisattvā bodhisattvānāṃ nityaṃ hitamupasaṃharanti—ātmanaḥ paritulanatayā abhi.sa.bhā.109kha/147. yongs su 'jig|= {yongs su 'jig pa/} yongs su 'jig pa|paribhedaḥ — {dbang po rnams yongs su smin pa dang yongs su 'jig pa dang} indriyāṇāṃ paripākaḥ paribhedaḥ śi.sa.49ka/46. yongs su 'ju ba|vipariṇāmaḥ — {de la zas yongs su 'ju ba'i rgyu las byung ba'i nyes dmigs gang zhe na} tatra katamo vipariṇāmānvaya ādīnava āhāre śrā.bhū.30ka/75. yongs su 'ju ba'i rgyu las byung ba|pā. vipariṇāmānvayaḥ, āhāre ādīnavabhedaḥ — {nyes dmigs su mthong ba de yang gang zhe na/} {'di lta ste/} {kham gyi zas de nyid la yongs su longs spyod pa'i rgyu las byung ba dang /} {yongs su 'ju ba'i rgyu las byung ba dang /} {yongs su tshol ba'i rgyu las byung ba'o//} {de la zas yongs su 'ju ba'i rgyu las byung ba'i nyes dmigs gang zhe na} tatpunarādīnavadarśanaṃ katamat \n yaduta yasyaiva kabaḍaṅkārasya paribhogānvayo vā, vipariṇāmānvayo vā, paryeṣaṇānvayo vā…tatra katamo vipariṇāmānvaya ādīnava āhāre śrā.bhū.30ka/75. yongs su 'ju bar 'gyur ba|kri. vipariṇamati — {des zas de zos shing} … {gang gi tshe mtshan mo thun bar ma'am thun tha ma la yongs su 'ju bar 'gyur ba'i tshe} tasya tamāhāramāhṛtavataḥ…yadā vipariṇamati rātryā madhyame vā yāme, paścime vā yāme śrā.bhū.30ka/76. yongs su 'jug|kri. avatarati — {dmigs pa chung ngus kyang mtha' yas par bstan pa'i sa la yongs su 'jug go//} parīttaiścārambaṇairanantanirdeśabhūmimavatarati ga.vyū.206ka/287; saṃvartate — {sangs rgyas kyi ye shes la'ang yongs su 'jug la} saṃvartate ca buddhajñānena da.bhū.235ka/40. yongs su 'jug pa|= {yongs su 'jug/} yongs su 'joms|= {yongs su 'joms pa/} yongs su 'joms pa|• kri. paribhavati — {dregs ldan 'di yis rgyal sras la/} /{brten nas bdag ni yongs su 'joms//} dṛptaḥ paribhavatyeṣa rājaputrāśrayeṇa mām \n\n a.ka.99kha/64.141; \n\n• saṃ. parighaḥ — {'dir thig skud chad par gyur pa na bla ma nyams par 'gyur zhing yongs 'joms 'gongs par gyur na bu rnams dag kyang nyams par 'gyur ro//} iha chinne sūtre sati guroḥ kṣatirbhavati \n api ca, parighālaṅghane putrakāṇāṃ kṣatiḥ vi.pra.108kha/3.33; {'dir shes rab kyi yan lag ni lho dang nub bo//} {thabs kyi yan lag ni shar dang byang ngo //} {'di dag gi dbus su yongs 'joms te/} {dkyil 'khor la spang bar bya'o//} iha prajñāṅgaṃ dakṣiṇapaścimam, upāyāṅgaṃ pūrvottaram \n anayormadhye parigho maṇḍale varjanīyaḥ vi.pra.108kha/3.34; mi.ko.47kha; \n\n• pā. (jyo.) parighaḥ, yogabhedaḥ — {sel ba dang} … {yongs 'joms dang} … {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…parighaḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. yongs su rje ba|parāvṛttiḥ — {zhes pa mtshan mo rab bsams te/} /{rab gsal lus des gos dag ni/} /{yongs su rje ba'i rigs pa yis/} /{nang par de la rab gsal gyur//} iti saṃcintya sā rātrau prabhāte vyaktavigrahā \n yayau vastraparāvṛttiyuktyā tasya prakāśatām \n\n a.ka.234ka/89.155. yongs su brjes pa|pā. parivṛttiḥ, alaṅkārabhedaḥ — {yon tan las rnams lhan cig gi/} /{dngos po brjod pa lhan cig brjod/} /{don rnams bsnol ba gang yin pa/} /{yongs brjes yin te de dag dper//} sahoktiḥ sahabhāvasya kathanaṃ guṇakarmaṇām \n arthānāṃ yo vinimayaḥ parivṛttistu sā yathā \n\n kā.ā.334ka/2.348. yongs su brjod|= {yongs su brjod pa/} yongs su brjod pa|• kri. parigīyate — {rten pa'i chos kyi bye brag gis/} /{de yi dbye ba yongs su brjod//} ādheyadharmabhedāttu tadbhedaḥ parigīyate \n\n abhi.a.3kha/1.40; \n\n• saṃ. 1. parikīrtanam — {byang chub sems dpas nyin mtshan du sangs rgyas bcom ldan 'das de dag gi mtshan 'dzin pa dang yongs su brjod pa dang} bodhisattvasteṣāṃ buddhānāṃ bhagavatāṃ nāmadheyadhāraṇaparikīrtanena rātriṃdivam bo.pa.106kha/76; parivadanam — {yon tan bdun yongs su brjod pa'i gtam} saptaguṇaparivadanakathā ka.ta.4163 2. paribhāṣaṇam — {gang de skyon ni nyer dmigs pa/} /{de la yongs su brjod pa 'o//} yaḥ saninda upālambhastatra syātparibhāṣaṇam \n\n a.ko.141kha/1.6.14; paritaḥ sanindaṃ bhāṣyate paribhāṣaṇam \n bhāṣa vyaktāyāṃ vāci a.vi.1.6.14; \n \n\n• bhū.kā.kṛ. parikīrtitaḥ — {ji skad yongs su brjod pa'i gzhi las} … {nyes byas kyi nongs pa byung ste} yathā parikīrtite vastuni duṣkṛtāmāpattimāpannaḥ bo.bhū.97kha/124. yongs su nyams|= {yongs su nyams pa/} yongs su nyams nas|parihāya — {yongs su nyams nas slob pa nyid du 'gyur ba} parihāya vā śaikṣatvam abhi.bhā.32kha/994. yongs su nyams nas slob pa nyid du 'gyur ba|pā. parihāya śaikṣatvam — {de ltar byas na yongs su nyams pa'i chos can ni rnam pa gsum yin te/} {de'i so na gnas pa bzhin du yongs su mya ngan las 'das pa dang /} {dbang po 'pho ba'am/} {yongs su nyams nas slob pa nyid du 'gyur ba'o//} evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti—tadavasthasya parinirvāṇam, indriyasañcāraḥ, parihāya vā śaikṣatvam abhi.bhā.32kha/994. yongs su nyams pa|• kri. parihīyate — {'di na byis pa de dag ni yongs su nyams pa ste/} {zla ba mar gyi ngo'i zla ba dang mtshungs so//} iha te bālāḥ parihīyante śaśīva kṛṣṇapakṣe la.vi.103kha/150; \n\n• kṛ. 1. parihīṇaḥ — {rtse mo thob pa ni yongs su nyams kyang dge ba'i rtsa ba rnams kun tu mi 'chad kyi} parihīṇo'pi mūrdhalābhī kuśalamūlāni na samucchinatti abhi.bhā.15ka/919; {de dag tshul dang spyod pa yongs nyams dngos//} te vṛtticaryāparihīna (ṇa)bhāvāḥ rā.pa.243ka/141; parimlānaḥ — {ring po'i nad kyis mnar ba yis/} /{yongs su nyams pa de mthong nas//} sa taṃ dṛṣṭvā parimlānaṃ dīrgharogeṇa durgatam \n a.ka.47kha/58.6; paribhūtaḥ — {skye bo 'dod pa'i rdul gyis mig ni yongs su nyams pa kun//} sarvo janaḥ smararajaḥparibhūtadṛṣṭiḥ \n a.ka.156kha/72.1; paribhraṣṭaḥ — {skye bo nor chen rnyed pa yis/} /{'phral la mthon po thob gyur pa/} /{skad cig kho nas de zad las/} /{yongs su nyams pa mi 'tsho 'o//} dhanalābhena mahatā sadyaḥ prāptonnatirjanaḥ \n tatsaṃkṣayāt kṣaṇenaiva paribhraṣṭo na jīvati \n\n a.ka.326kha/41.29; kṣuṇṇaḥ — {skom pas bdag ni yongs nyen cing /} /{bkres pas sku ni yongs su nyams//} pipāsāparibhūto'haṃ kṣuṇṇakukṣirbubhukṣayā \n a. ka.240ka/91.13 \n 2. parihīyamāṇaḥ — {tshe dang ldan pa gnag tshogs can slob par gyur pa} … {dus dang sbyor ba pa las yang dang yang du yongs su nyams pa dang} āyuṣmān gautikaḥ śaikṣībhūtaḥ sāmayikyā…abhīkṣṇaṃ parihīyamāṇaḥ abhi.bhā.34ka/999; \n\n• saṃ. parihāṇiḥ — {dro bar gyur pa dang rtse mo'i mtshan nyid kyi dge ba'i rtsa ba gnyis ni g}.{yo ba yin te/} {yongs su nyams pa srid pa'i phyir ro//} dve hi kuśalamūle cale uṣmagatamūrdhalakṣaṇe; parihāṇisambhavāt abhi.sphu.167ka/908; {thob dang ma thob nyer spyad las/} /{yongs nyams rnam pa gsum shes bya//} parihāṇistridhā jñeyā prāptāprāptopabhogataḥ \n abhi.bhā.35ka/1003; parikṣayaḥ — {mi rtag pas bzhin zla ba yis/} /{dpal 'byor yongs su nyams par byas//} anityateva śaśinaścakre lakṣmīparikṣayam \n\n a.ka.167kha/19.45; paribhraṃśaḥ — {yongs su tshol ba'i rgyu las byung ba'i nyes dmigs ni rnam pa mang ste} … {mdza' ba yongs su nyams pa las byung ba dang} paryeṣaṇānvaya ādīnavo (a)neka– vidhaḥ…snehaparibhraṃśakṛtaḥ śrā.bhū.30kha/78. yongs su nyams pa rnam pa gsum|tridhā parihāṇiḥ — 1. {thob las yongs su nyams pa} prāptaparihāṇiḥ, 2. {ma thob pa las yongs su nyams pa} aprāptaparihāṇiḥ, 3. {nye bar spyod pa las yongs su nyams pa} upabhogaparihāṇiḥ abhi.bhā.35ka/1003. yongs su nyams par|parihātum— {mi g}.{yo ba'i chos can ni yongs su nyams par mi 'gyur ba'i skal ba can gang yin pa de kho na'o//} akopyadharmā yo naiva parihātuṃ bhavyaḥ abhi.bhā.32ka/991. yongs su nyams pa'i chos can|pā. parihāṇadharmā 1. arhadbhedaḥ — {mdo las dgra bcom pa drug gsungs te/} {yongs su nyams pa'i chos can dang} … {mi g}.{yo ba'i chos can no//} sūtra uktam, ‘ṣaḍarhantaḥ—parihāṇadharmā…akopyadharmā ca’ iti abhi.bhā.31kha/988 2. aśaikṣabhedaḥ — {mi slob pa dgu gang yin zhe na/} {yongs su nyams pa'i chos can dang} … {gnas pa las mi g}.{yo ba dang} … {gnyi ga'i cha las rnam par grol ba ste} navāśaikṣāḥ katame \n parihāṇadharmā… sthitākampyaḥ… ubhayatobhāgavimuktaḥ abhi.sphu.187kha/963; {de ltar byas na yongs su nyams pa'i chos can ni rnam pa gsum yin te/} {de'i so na gnas pa bzhin du yongs su mya ngan las 'das pa dang dbang po 'pho ba'am yongs su nyams nas slob pa nyid du 'gyur ba'o//} evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti—tadavasthasya parinirvāṇam, indriyasañcāraḥ, parihāya vā śaikṣatvam abhi.bhā.32kha/994. yongs su nyams pa'i chos can gyi rigs su slar 'ong ba|pā. parihāṇadharmagotrapratyāgamanam — {'chi bar sems pa'i chos can ni bzhi ste/} {gsum po de dag nyid dang /} {yongs su nyams pa'i chos can gyi rigs su slar 'ong ba'o//} cetanādharmaṇaścatvāraḥ—eta eva trayaḥ, parihāṇadharmagotrapratyāgamanaṃ ca abhi.bhā.32kha/994. yongs su nyams par gyur pa|bhū.kā.kṛ. paribhraṣṭaḥ — {yang dag par blangs pa yongs su nyams par gyur pa} samādānaparibhraṣṭaḥ śrā.bhū.19ka/45; {gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di las tshig gam yi ge gang yang rung ba dag cig yongs su nyams par gyur tam} yāni kānicitpadavyañjanāni itaḥ suvarṇaprabhāsottamasūtrendrarājāt paribhraṣṭāni su.pra.28kha/55. yongs su nyams par 'gyur|= {yongs su nyams par 'gyur ba/} yongs su nyams par 'gyur ba|• kri. 1. parihīyate — {'di dag las gang zhig 'bras bu'am rigs gang las yongs su nyams par 'gyur ro zhe na} kaḥ punareṣāṃ kutaḥ parihīyate? phalāt? gotrādvā abhi.bhā.32kha/992; {sems pa'i chos can sbyangs pa las gyur pa'i rigs gang yin pa de las yongs su nyams par 'gyur ba} yasmād yo'pi cetanādharmā uttapanāgatastasmāt gotrāt parihīyate abhi.sphu.209kha/993; {de yang ni/} /{mngon sum las ni yongs nyams 'gyur//} tacca pratyakṣāt parihīyate pra.vā.129kha/2.292; parihāṇāya saṃvartate — {rkyen lnga dang rgyu lngas dus kyis rnam par grol ba'i dgra bcom pa yongs su nyams par 'gyur ro//} pañca hetavaḥ, pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartante abhi.sphu.214kha/991 2. parihīṇo bhaviṣyati— {gzhan gyi don chen po'i rin po che'i phung po las yongs su nyams par 'gyur te} mahataśca parārtharatnarāśeḥ parihīṇo bhaviṣyati a.sā.255kha/144; \n\n• saṃ. parihīṇatvam — {thams cad mkhyen pa'i don chen po'i rin po che'i 'byung gnas las yongs su nyams par 'gyur bar rig par bya'o//} sarvajñatāmahārtharatnākarātparihīṇatvāditi a.sā.256ka/144. yongs su nyams par 'gyur ba ma yin|kri. na parihīyate— {yongs su nyams pa'i chos can yang gdon mi za bar yongs su nyams par 'gyur ba ma yin la} na cāvaśyaṃ parihāṇadharmā parihīyate abhi.bhā.32ka/991. yongs su nyams par 'gyur ba'i rkyen|pā. parihāṇipratyayaḥ — {yongs su nyams par 'gyur ba'i rkyen rnams} … {lnga} parihāṇipratyayāḥ… pañca abhi.sphu.214kha/991; dra.— yongs su nyams par 'gyur ba'i rkyen lnga|pañca parihāṇipratyayāḥ — 1. {las kyi mtha' la zhugs pa yin} karmāntaprasṛto bhavati, 2. {smra ba la zhugs pa yin} bhāṣya– prasṛto bhavati, 3. {rtsod pa la zhugs pa yin} adhikaraṇaprasṛto bhavati, \n 4. {ring du rgyu ba'i sbyor ba dang ldan pa yin} dīrghacārikāyogamanuyukto bhavati, 5. {nad kyi rnam pa yun ring pos thebs pa yin} dīrgheṇa ca rogajātena spṛṣṭo bhavati abhi.sphu.214kha/991. yongs su nyams par 'gyur ba'i skal ba dang ldan pa|vi. parihātuṃ bhavyaḥ — {de la yongs su nyams pa'i chos can ni yongs su nyams par 'gyur ba'i skal ba dang ldan gyi} tatra parihāṇadharmā yaḥ parihātuṃ bhavyaḥ abhi.bhā.32ka/990. yongs su nyams par byed|= {yongs su nyams par byed pa/} yongs su nyams par byed pa|• kri. parihāpayati — {dge ba'i phyogs las g}.{yo bar byed do zhes bya ba ni dge ba'i phyogs las yongs su nyams par byed pa'o//} kuśalapakṣād vyutkrāmyatīti kuśalapakṣātparihāpayati abhi.sphu.88kha/760; \n\n• vi. parimoṣakaḥ — {kye ma'o bdag la mi mdza' ba'i tshogs chen po dag bdag gi dge ba'i chos yongs su nyams par byed pa byung ste} mahānamitrasaṅgho batāyaṃ mama prādurbhūtaḥ kuśaladharmaparimoṣakaḥ rā.pa.247ka/145. yongs su nyams par mi 'gyur|= {yongs su nyams par mi 'gyur ba/} yongs su nyams par mi 'gyur ba|• kri. na parihīyate — {yongs su nyams pa'i chos can ni rang gi rigs las yongs su nyams par mi 'gyur ro//} na hi parihāṇadharmā punaḥ svagotrāt parihīyate abhi.bhā.32kha/992; {dge ba'i chos ji ltar thob pa rnams dang} … {las yongs su nyams par mi 'gyur} yathāpratilabdhebhyaḥ…kuśalebhyo dharmebhyo na parihīyate bo.bhū.122ka/157; \n\n• kṛ. aparihāṇīyaḥ — {yongs su nyams par mi 'gyur ba'i dge ba'i rtsa ba la 'jug pa'i phyir rtse mo dag ni rdzu 'phrul gyi rkang pa rnams so//} aparihāṇīyakuśalamūlapraveśatvāt mūrdhasvṛddhipādāḥ abhi.bhā.39kha/1021. yongs su nyams par mi 'gyur ba'i skal ba can|vi. na parihātuṃ bhavyaḥ — {mi g}.{yo ba'i chos can ni yongs su nyams par mi 'gyur ba'i skal ba can gang yin pa de kho na'o//} akopyadharmā yo naiva parihātuṃ bhavyaḥ abhi.bhā.32ka/991. yongs su nyams par mi 'gyur ba'i chos can|pā. aparihāṇadharmā, aśaikṣabhedaḥ — {mi slob pa dgu gang zhe na/} {yongs su nyams pa'i chos can dang yongs su nyams par mi 'gyur ba'i chos can dang} … {gnyi ga'i cha las rnam par grol ba ste} navāśaikṣāḥ katame ? parihāṇadharmā, aparihāṇadharmā… ubhayatobhāgavimuktaḥ abhi.sphu.219kha/998; {de la gang zhig yongs su nyams par 'gyur ba de ni yongs su nyams pa'i chos can yin la/} {gang zhig yongs su nyams par mi 'gyur ba de ni yongs su nyams par mi 'gyur ba'i chos can yin te} tatra yaḥ parihīyate sa parihāṇadharmā, yo na parihīyate so'parihāṇadharmā abhi.bhā.34ka/998. yongs su nyams pas ngo tsha ba|= {yongs nyams ngo tsha/} yongs su nyug par byed|kri. parimārṣṭi — {nyi ma dang zla ba 'di ltar rdzu 'phrul che zhing 'di ltar mthu che ba 'di dag la yang lag pas nyug par byed yongs su nyug par byed} imau vā punaḥ bhūyo (sūrya bho.pā.) candramasāvevaṃ mahardhi– kāvevaṃmahānubhāvau pāṇinā āmārṣṭi, parimārṣṭi abhi.sphu.232ka/1019. yongs su nyed pa|parimardaḥ — {yan lag gi rnam pa cung zad nyed pa dang yongs su nyed pa dang 'tshir ba'o//} pīḍamardaparimardānāṃ cāṅgajātasya vi.sū.19ka/22. yongs su nyen|= {yongs su nyen pa/} yongs su nyen pa|vi. parikṣāmaḥ, o mā — {bkres pas yongs su nyen pa 'dis/} /{bu ni nges par za bar 'gyur//} tadiyaṃ kṣutparikṣāmā bhakṣayatyeva dārakam \n\n a.ka.15ka/51.9; {tshong dpon khang par ji zhig ltar/} /{bkres pas yongs nyen de song nas/} /{'bad pas shing ni gcod pa yi/} /{las kyi rin gyi cha shas thob//} kathañcitkṣutparikṣāmaḥ sa gatvā śreṣṭhimandiram \n yatnena prāpa mūlyāṃśaṃ dārupāṭanakarmaṇā \n\n a.ka.330kha/41.78; paribhūtaḥ — {skom pas bdag ni yongs nyen cing /} /{bkres pas sku ni yongs su nyams//} pipāsāparibhūto'haṃ kṣuṇṇakukṣirbubhukṣayā \n a.ka.240ka/91.13. yongs su mnyen par byed pa|kri. pariṣyandayati ma.vyu.1647 (37ka). yongs su rnying ba|vi. parimlānaḥ — {yongs su rnying ba bzhin du} … {gnas par 'gyur ro//} parimlānamiva tiṣṭhate ma.mū.281ka/439. yongs su brnyas pa|bhū.kā.kṛ. paribhūtaḥ — {de ltar stong pa'i dngos rnams la/} /{thob pa ci yod shor ci yod/} /{gang gis rim gro byas pa 'am/} /{yongs su brnyas pa'ang ci zhig yod//} evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet \n satkṛtaḥ paribhūto vā kena kaḥ sambhaviṣyati \n\n bo.a.36kha/9.152. yongs su brnyas par 'gyur ba|vi. paribhūtakaḥ — {phyis dus tshul khrims yon tan ldan pa dag/} /{rtag par yongs su brnyas par 'gyur ba ste//} paribhūtakāśca satataṃ te paścimakāli śīlaguṇayuktāḥ \n rā.pa.141kha/139. yongs su bsnyel|= {yongs su bsnyel ba/} yongs su bsnyel ba|bhū.kā.kṛ. pariśrāntaḥ — {de bzhin gshegs pa zhi ba'i slad/} /{sku ni yongs su bsnyel zhing bzhugs//} viśrāmyati pariśrāntaḥ kāyaśāntyai tathāgataḥ \n\n a.ka.184kha/80.43. yongs su gtang ba|parihāraḥ — {de mthong 'phral la chags bral zhing /} /{brtse ba sdug bsngal smod pas 'khrugs/} /{'khor ba snying po med pa ni/} /{yongs su gtang bar yun ring bsams//} taṃ dṛṣṭvā sahasodvegadayāduḥkhaghṛṇākulaḥ \n ciraṃ niḥsārasaṃsāraparihāramacintayat \n\n a.ka.215ka/24.83. yongs su gtang bar|parityaktum — {rang khyim rnyed sla'i longs spyod kyis/} /{ji srid mig ni rmus chung ba/} /{de srid yul ni 'di dag rnams/} /{skad cig yongs su gtang bar nus//} svagehasulabhairbhogairyāvaddṛṣṭivisūcikā \n tāvadete parityaktuṃ śakyante viṣayāḥ kṣaṇam \n\n a.ka.249ka/29.25. yongs su gtang bar bya|= {yongs su gtang bar bya ba/} yongs su gtang bar bya ba|• kri. parityakṣyati — {ngas chos thos pa'i 'og tu rang gi lus yongs su gtang bar bya'o//} paścādgṛhītadharmā śarīraṃ parityakṣyāmi a.śa.96kha/86; \n\n• saṃ. parityāgaḥ — {nor dang 'bru'i mdzod dang bang ba yongs su gtang bar bya ba} dhanadhānyakośakoṣṭhāgāraparityāgaḥ da.bhū.181kha/12. yongs su gtang bar 'os|kṛ. parityajyaḥ, o yā — {bud med rnams kyi tshogs pa 'di ni 'dod pa'i me yi skar mda'i g}.{yog 'khor dang /} /{drag po'i sdug bsngal brgya phrag dag gis gdung ba'i grogs yin yongs su gtang bar 'os//} gaṇo'yaṃ nārīṇāṃ madanadahanolkāparikaraḥ parityājyastīvravyasanaśatasantāpasacivaḥ \n a.ka.219kha/24.131; {de slad mi bdag ngan pa yis/} /{byin brlabs sa 'di yongs gtang 'os//} tasmādiyaṃ parityājyā nṛpatyadhiṣṭhitā mahī \n a.ka.91kha/9.68. yongs su gtang 'os|= {yongs su gtang bar 'os/} yongs su gtad|= {yongs su gtad pa/} yongs su gtad nas|parityajya— {bdag gi mthar byed sbas pa'i mngal/} /{nya pa dag la yongs gtad nas//} gūḍhagarbhaṃ parityajya kaivarteṣu madantakam \n a.ka.127kha/66.24. yongs su gtad pa|parīndanā — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las yongs su gtad pa'i le'u zhes bya ste sum cu rtsa gnyis pa'o//} āryāṣṭa– sāhasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ a.sā.461kha/261; dra. {yongs gtod/} yongs su gtugs|= {yongs su gtugs pa/} yongs su gtugs te|paryādāya — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang} … {gang yin pa de 'di'i sems yongs su gtugs te gnas pa 'di ni 'dod pa'i sbyor ba zhes bya'o//} yo'sya bhavati kāmeṣu kāmarāgaḥ…tadasya cittaṃ paryādāya tiṣṭhati \n ayamucyate kāmayogaḥ abhi.bhā.247kha/834. yongs su gtugs pa|• saṃ. paryādānam — {rgyags pa ni rang gi chos rnams kho na la chags pa'i sems yongs su gtugs pa gang yin pa'o//} madastu svadharmeṣveva raktasya yaccetasaḥ paryādānam abhi.bhā.70ka/207; paryupayogaḥ — {rtogs pa yi ni chos drug dang /} /{gnyen po dang ni spong ba dang /} /{de dag yongs su gtugs pa dang /} /{shes rab snying brtser bcas pa dang //} ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ \n tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha \n\n abhi.a.3kha/1.38; \n\n• bhū.kā.kṛ. paryādattaḥ — {de la spobs pa sbyin pa ni spobs pa yongs su gtugs pa la spobs pa nye bar sgrub pa yin no//} tatra pratibhānadānam \n pratibhādāne paryādatte pratibhānamupasaṃharati bo.bhū.34kha/44. yongs su gtugs par gyur|bhū.kā.kṛ. paryādānaṃ gatam — {chu ni sa la thim zhing yongs su zad de yongs su gtugs par gyur to//} pānīyaṃ pṛthivyāmastaṃ parikṣayaṃ paryādānaṃ gatam a.śa.27ka/23. yongs su gtugs par 'gyur|kri. paryādānaṃ gacchati — {'on kyang myur ba kho nas mi snang ba dang yongs su zad pa dang yongs su gtugs par 'gyur ro//} atha ca punaḥ kṣipramevāstaṃ parikṣayaṃ paryādānaṃ gacchanti abhi.sphu.101ka/781; sapadi saṅgacchati — {dge slong dag 'phags pa nyan thos thos pa dang ldan pa la dran pa nyams pa chung ngu 'byung mod kyi/} {'on kyang yang myur ba kho nar nub pa dang yongs su zad pa dang yongs su gtugs par 'gyur ro//} dhandhā bhikṣava āryaśrāvakasya smṛtisampramoṣā, atha ca punaḥ kṣipramevāntaṃ parikṣayaṃ sapadi saṅgacchati abhi.bhā.35kha/1005. yongs su gtubs pa|kri. parikrūḍyate — {'di na byis pa de dag ni yongs su gtubs pa ste/} {sha 'tshong gi gnas kyi lug dang mtshungs so//} iha te bālāḥ parikrūḍyante sūnākāṣṭheṣvivorabhrāḥ la.vi.103ka/149. yongs su gtong|= {yongs su gtong ba/} {yongs su gtong bar} parityaktum — {kwa'i mi khyod ci'i phyir srog phangs pa yongs su gtong bar 'dod} ko heturyattvamiṣṭaṃ jīvitaṃ parityaktumicchasi a.śa.276kha/254. yongs su gtong ba|• kri. utsṛjati — {sangs rgyas mthong ba la mchod cing bsnyen bkur ba rgya chen po yang yongs su mi gtong ste} audārikaṃ buddhadarśanapūjopasthānaṃ notsṛjati da.bhū.247ka/47; parityajati — {gang byang chub sems dpa' bla na med pa yang dag par rdzogs pa'i byang chub tu sems bskyed la/} {sems de phyis yongs su gtong zhing} yatpunarbodhisattvo'nuttarāyāṃ samyaksaṃbodhau cittamutpādya paścāttaccittaṃ parityajati śi.sa.9kha/10; \n\n• saṃ. 1. parityāgaḥ — {gang de lta bur sbyin pa yongs su gtong ba} yasyedṛśo dānaparityāgaḥ śi.sa.149kha/144; {sbyin par bya ba'i dngos po yongs su gtong ba'i sngon du 'gro bas rang gis kyang sbyin par byed la/} {gzhan dag kyang sbyin du 'jug} pūrvaṅgamo deyavastuparityāge svayaṃ ca dadāti paraiśca dāpayati bo.bhū.66ka/85; {gang lus 'dor ba dang lus yongs su gtong ba dang lus la mi lta ba 'di ni/} {de'i sbyin pa'i pha rol tu phyin pa'o//} yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānapekṣā, iyamasya dānapāramitā śi.sa.105ka/103; {bdog pa thams cad yongs su gtong ba} sarvasvaparityāgaḥ rā.pa.232kha/126; utsargaḥ — {de la gang sangs rgyas kyi ye shes yongs su tshol zhing sems can rnams la dge ba'i rtsa ba yongs su gtong ba 'di ni de'i sbyin pa'i pha rol tu phyin pa'o//} tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṃ paryeṣamāṇasya, iyamasya dānapāramitā da.bhū.230kha/37; parityajanam — {de'i sgrib pa ni nyon mongs pas non bzhin du 'khor ba nye bar len pa dang /} {nyes pa yang dag pa ji lta ba bzhin du mthong nas snying rje med par 'khor ba yongs su gtong ba'o//} tadāvaraṇaṃ tu kleśābhibhūtena yathā saṃsāramupādāya yathābhūtadoṣādarśanāccākṛpayā parityajanam ma.ṭī.221ka/53 2. paricyutiḥ — {yum gcig tshul khrims yongs gtong ba/} /{'di ni dam pa'i rigs pa min/} /{sdig pa'i dug gis reg gyur pa/} /{tshul khrims nyams pa'i skye ba smad//} neyaṃ mātaḥ samucitā sataḥ śīlaparicyutiḥ \n dhikkilbiṣaviṣaspṛṣṭaṃ naṣṭaśīlasya jīvitam \n\n a.ka.262kha/31.36; \n\n• vi. parityāgī — {bdog pa thams cad yongs su gtong zhing rnam par smin pa la re ba med pa dang} sarvasvaparityāgino vipākāpratikāṅkṣatā rā.pa.234kha/128; {lag pa'i bar du yongs su gtong ba yin/} {rkang pa yongs su gtong ba yin} yāvatsvahastaparityāgī bhavati, pādaparityāgī śi.sa.15kha/16; tyāgī — {rgyal po de yang dad pa dang ldan la} … {thams cad yongs su gtong ba} sa ca rājā śrāddhaḥ…sarvatyāgī a.śa.87kha/78; \n\n• bhū.kā.kṛ. ( {yongs su btang ba} ityasya sthāne) parivarjitaḥ — {rgol ba'i dregs pa gcod pa'i bu/} /{phyogs dang gling las rgyal ba khyed/} /{dge sbyong ngan pa dregs pa yis/} /{long rnams ci slad yongs su gtong //} vādidarpacchidā putra digdvīpajayinā tvayā \n durjanāḥ śramaṇāḥ kasmāddarpāndhāḥ parivarjitāḥ \n\n a.ka.302kha/39.62. yongs su gtong bar bya|kṛ. parityaktavyam — {gal te de la chos gos gsum las nyung bar gyur na/} {gang la brten nas tshangs par spyod pa la gnas pa de ni yongs su gtong bar mi bya'o//} sa cetpunastasya ūnaṃ tricīvaraṃ bhavet yanniśritya brahmacaryāvāsaḥ, tanna parityaktavyam bo.pa.102kha/71. yongs su gtong bar byed|kri. parityāgaṃ karoti — {mu tig dang bai DUr+ya dang dung dang man shel dang byi ru rnams yongs su gtong bar byed do//} muktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ parityāgaṃ karoti a.śa.94ka/84. yongs su btang|= {yongs su btang ba/} {yongs su btang nas} parityajya — {shA ri'i bu gal te byang chub sems dpa' chos gos gsum yongs su btang nas slong ba po la gtso bor byed na} sa cecchāriputra bodhisattvastricīvaraṃ parityajya yācanakaguruko bhavet bo.pa.102kha/71; saṃtyajya — {'tshe las chags bral rgyal srid ni/} /{yongs su btang nas dben pa bsten//} hiṃsāviraktaḥ saṃtyajya rājyaṃ vijanamāśritaḥ \n\n a.ka.24kha/52.53; vihāya— {ro dang ldan yang rnam par yangs pa'i me tog don mthun yongs btang nas/} … {rkang drug pa ni nags rnams su/} … {'khyam par byed//} sarasamapi vihāya vyāyataṃ puṣpasārthaṃ …bhramati…ṣaṭpadaḥ kānaneṣu \n\n a.ka.28ka/53.12. yongs su btang gyur pa|bhū.kā.kṛ. saṃtyaktaḥ — {rul pa'i dri nga'i mthu las gnyen bshes tshogs kyis shi ba'i lus bzhin yongs su btang gyur pa} saṃtyakto bandhuvargairmṛtakatanuriva klinnagandhaprabhāvāt vi.pra.112kha/1, pṛ.9. yongs su btang ba|• kri. preṣyate — {de bzhin du thams cad mkhyen pa nyid du sems bskyed pa'i nor bu rin po che chen po in dra nI la yang chos gang dang gang la rnam par spyad pa dang yongs su btang ba dang} evameva sarvajñatā– cittotpādendranīlamahāmaṇiratnaṃ yeṣu (yeṣu dharmeṣu bho.pā.) vicāryate preṣyate ga.vyū.314kha/400; \n\n• bhū.kā.kṛ. parityaktaḥ — {gcig kyang yongs su btang ba ma yin no zhes bya ba 'di ni/} {mtha' dag 'dzin pa'i don yin la} naiko'pi parityakta ityayaṃ sakalagrahaṇasyārthaḥ ta.pa.327kha/1123; {gal te khyod kyis yongs su btang na lhung bzed 'di'i nang du byin cig} yadi te parityaktaṃ dīyatāmasminpātre a.śa.3ka/2; {mi dge ba bcu'i las kyi lam yongs su btang zhing} daśākuśalakarmapathaparityaktānām vi.pra.153ka/1, pṛ.51; parimuktaḥ — {chos kyis yongs su btang bar 'gyur} dharmāt parimuktā bhaviṣyanti a.sā.160ka/90; \n\n• saṃ. parityāgaḥ — {bdag gi srid dang yul yongs su btang ba'i phyir rab tu nyon mongs par gyur to//} svarājyaviṣayaparityāgācca mahadvyasanamāsāditavān la.a.155ka/102; {dka' thub nor can dka' thub kyi/} /{nags ni yongs btang ji ltar rigs//} tapovanaparityāgaḥ kathaṃ yuktastapodhana \n\n a.ka.279kha/104.10; parihāraḥ — {'khor ba snying po med pa ni/} /{yongs su btang bar yun ring bsams//} ciraṃ niḥ– sārasaṃsāraparihāramacintayat \n\n a.ka.215ka/24.83; tyāgaḥ — {yo byad nyer mkho yongs btang zhing /} /{'ching ba dag las nges grol ba//} paricchadopakaraṇatyāgani– rmuktabandhanāḥ \n a.ka.288kha/37.14. yongs su btang bar bya|kṛ. parityāginā bhavitavyam — {byang chub sems dpa' sems dpa' chen po dag gis 'byor pa thams cad yongs su btang bar bya'o//} bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam a.sā.453kha/256. yongs su rtog|= {yongs su rtog pa/} yongs su rtog pa|• kri. 1. parikalpyate — {'khor lo ma yin yang mgal me'i 'khor lo la byis pa rnams 'khor lo'i dngos por yongs su rtog ste} acakramalātacakraṃ bālaiścakrabhāvena parikalpyate la.a.92ka/38; parīkṣyate — {gang las thar pa don du gnyer ba'i sdug bsngal gyi bden pa de nyid la dang por rnam par dpyod pa'i gnas skabs na yongs su rtog la} yataśca mokṣaṃ prārthayate, tadevādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate abhi.bhā.2kha/873; vyupaparīkṣate — {'di ltar yongs su rtog ste} evaṃ vyupaparīkṣate da.bhū.196kha/19 2. parikalpayiṣyati — {de bzhin du blo gros chen po lta ba ngan pa'i mu stegs can gyi bsam par lhung ba rnams} … {yongs su rtog go//} evameva mahāmate kudṛṣṭitīrthyāśayapatitāḥ… parikalpayiṣyanti la.a.92ka/38; \n\n• saṃ. 1. parikalpaḥ — {yang dag ma yin yongs rtog ni/} /{mtshams sbyor mtshan nyid ces bya ste//} abhūtaparikalpo hi sandhilakṣaṇamucyate \n la.a.120ka/66; la.a.86ka/33; parikalpanā — {de bzhin du khyad par yongs su rtogs} (? {rtog} ) {pa la yang gtan tshigs chos can dang 'brel ba ma grub pa'am/} {thun mong ma yin pa nyid kyis ma nges pa ma yin no//} tathā viśeṣaparikalpanāyāmapi na heturasiddhadharmisambandho naikāntiko vā'sādhāraṇatayā pra.a.41ka/47; parivitarkaḥ — {sems ni kun tu yongs zhum pa/} /{khyod kyis yongs su rtog 'di ci//} ko'yaṃ parivitarkaste pratisaṃlīnacetasaḥ \n\n a.ka.239ka/27.49; {btsun pa 'dir bdag gcig pu dben par mchis nas nang du yang dag 'jog la zhugs pa na/} {sems la 'di lta bu'i sems kyi yongs su rtog pa byung ste} iha mama bhadanta ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi a.śa.105kha/95 2. parīkṣā — {dngos po la yongs su rtog pa'i lam ni dran pa nye bar gzhag pa rnams te} vastuparīkṣāmārgaḥ smṛtyupa– sthānāni abhi.sa.bhā.61ka/83; {ji ltar rnam par dpyod pa'i gnas skabs na bden pa la yongs su rtog pa} yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā abhi.bhā.2kha/874; {'thad pa sgrub pa'i rigs pa ni/} {mngon sum la sogs pa'i tshad mas yongs su rtog pa'o//} upapattisādhanayuktiḥ \n pratyakṣādibhiḥ pramāṇaiḥ parīkṣā sū.vyā.245ka/161; parīkṣaṇam— {chos rnams mi 'dzin gang yin dang /} /{de dag mtshan mar mi mthong phyir/} /{shes rab kyis ni yongs rtogs} (? {rtog} ) {pa/} /{thams cad dmigs su med par ro//} anudgraho yo dharmāṇāṃ tannimittāsamī– kṣaṇam \n parīkṣaṇaṃ ca prajñāyāḥ (prajñayā bho.pā.) sarvasyānupalambhataḥ \n\n abhi.a.3ka/1.31; parīkṣaṇā — {dngos po kun tu tshol ba ni ji ltar ming gi tshogs la sogs pa brjod pa de bzhin du phung po la sogs pa'i mtshan nyid yongs su grub pa med par gang rtog pa ste/} /{yongs su rtog ces bya ba'i tha tshig go//} vastuparyeṣaṇā skandhādīnāṃ tathā'pariniṣpattiryathā nāmakāyādibhirabhilapyanta iti yā santīraṇā parīkṣaṇetyarthaḥ abhi.sa.bhā.71kha/99; upaparīkṣaṇam — {dngos po de dag la byang chub sems dpa' yongs su rtog pa'i rang bzhin can yin te} eṣu ca vastuṣu bodhisattva upaparīkṣaṇajātīyo bhavati śi.sa.118kha/116 \n 3. paricchedaḥ — {nam mkha' dngos po yongs su rtog pa la mi mkhas pa rnams gzugs nam mkha'i dngos po dang bral ba la bye brag 'byed par lta bas rnam par rtog ste} ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti la.a.75kha/24; \n\n• vi. parīkṣakaḥ — {yongs rtog rnams kyis bsod nams kyi/} /{gnas la yongs btags phyi nas dor//} paścātparīkṣya tyajyante puṇyasthāne parīkṣakaiḥ \n\n a.ka.233ka/89.142. yongs su rtog pa po|vi. parīkṣakaḥ — {de nyid 'jig rten pa'am yongs su rtogs} (? {rtog} ) {pa po rnams kyis gtan tshigs su 'dod kyi gzhan ni ma yin no//} sa eva laukikaiḥ parīkṣakairvā heturiṣyate, nānyaḥ ta.pa.24kha/495. yongs su rtog pa las byung ba|vi. parikalpasamucchritaḥ ( {yongs su rtogs pa las byung ba} iti pāṭhaḥ) ma.vyu.7423 (105kha). yongs su rtog par byed|= {yongs su rtog par byed pa/} yongs su rtog par byed pa|• kri. parikalpayati — {de'i 'bras bu 'dod pa dang mi 'dod pa'i za ba por yongs su rtog par byed do//} tatphalasya ceṣṭāniṣṭasya bhoktṛ parikalpayanti ta.pa.192kha/101; vikalpayati — {chos thams cad kyi mtshan nyid kyi ngo bo nyid mi shes pas 'di snyam du yongs su rtog par byed de} sarvadharmalakṣaṇasvabhāvamajānanta evaṃ vikalpayanti gu.sa.141ka/108; parivitarkayati — {lhag mthong gi rnam pa dag gis rnam par lta bar byed cing rnam par 'byed par byed/} {rab tu rnam par 'byed par byed/} {yongs su rtog par byed} vipaśyanākārairvipaśyati, vicinoti, pravicinoti, parivitarkayati śrā.bhū.75ka/193; \n\n• vi. parīkṣakaḥ — {dngos po dang dngos po med pa dag gi yongs su rtog par byed pa khyod yod pa yang yin te} asti ca bhavān bhāvābhāvayoḥ parīkṣakaḥ pra.pa.45ka/52. yongs su rtog par byed pa po|vi. parīkṣakaḥ — {de dag ni yongs su rtog par byed pa po yod pa'i phyir dngos po dang dngos po med pa gnyis ni yod pa nyid yin la} vidyete eva bhāvābhāvau, tatparīkṣakasadbhāvāt pra.pa.45ka/52. yongs su rtog par byed pa'i shes pa|pā. parīkṣakajñānam — {ci ste gang gi yongs su rtogs} (? {rtog} ) {par byed pa'i shes pa gsum du nges par 'gyur ba shes pa gsum pa la yang shes pa gnyis pa bzhin du gnod par byed pa la ltos par ci'i phyir mi 'gyur zhe na} atha tṛtīye'pi jñāne dvitīyajñānavad bādhakāpekṣā kasmānna bhavati, yena parīkṣakajñānatrayaṃ nityaṃ yataḥ syāt ta.pa.226ka/921. yongs su rtog byed|= {yongs su rtog par byed pa/} yongs su rtog byed pa|= {yongs su rtog par byed pa/} yongs su rtogs|= {yongs su rtogs pa/} yongs su rtogs pa|• kri. ( {yongs su rtog pa} ityasya sthāne) parikalpayet — {rtag nyid phyir ram thabs med phyir/} /{yang na thabs ni mi shes phyir/} /{skyon rnams mi zad pa nyid ces/} /{bya bar yongs su rtogs grang na//} akṣayitvaṃ ca doṣāṇāṃ nityatvādanupāyataḥ \n\n upāyasyāparijñānāditi vā parikalpayet \n pra.a.110ka/117; \n\n• saṃ. avabodhaḥ — {de la yon tan thams cad kyi gnas kyi dngos por yongs su rtogs pa ni yongs su shes pa'o//} tasya sarvaguṇāśrayavastutvenāvabodhaḥ parijñānam ma.ṭī.224kha/57; \n\n• ( {yongs su rtog pa} ityasya sthāne). yongs su ston|= {yongs su ston pa/} yongs su ston pa|• kri. sandarśayati — {tha mi dad pa'i chos rnams la tha dad pa'i ye shes kyi dbang yongs su ston to//} asambhinneṣu ca dharmeṣu asa (? sa bho.pā.)– mbhinnajñānavaśitāṃ sandarśayati ga.vyū.206ka/287; ādarśayati — {rdul shin tu phra ba de'ang mi 'phel la bya ba de dag kyang yongs su ston to//} tacca paramāṇurajo na vardhayati tāṃ ca kriyāmādarśayati da.bhū.270ka/61; paridīpayati — {da ni yang dag pa ma yin pa kun tu rtog pa de nyid kyi med pa'i mtshan nyid la 'jug pa'i thabs kyi mtshan nyid yongs su ston te} idānīṃ tasminnevābhūtaparikalpe'sallakṣaṇānupraveśopāyalakṣaṇaṃ paridīpayati ma.bhā.3ka/19; \n\n• vi. nidarśakaḥ — {yongs su smin pa'i tshul bzhin du 'gro ba rnams la mngon par 'tshang rgya ba yongs su ston pa yin te} yathāparipakvajagadabhisaṃbodhinidarśakaśca bhavati da.bhū.246kha/47; paridīpakaḥ — {de ni dngos po med par ston pa ma yin gyi/} {'o na ci zhe na/} {stong pa nyid yongs su ston pa yin ste} tanna bhāvānāmabhāvaparidīpakam \n kiṃ tarhi, śūnyatāparidīpakam pra.pa.81kha/104; \n\n• kṛ. samprakāśayamānaḥ — {byang chub sems dpa' thams cad kyi skye ba rgya mtsho shin tu bstan pa zhes bya ba'i mdo sde yongs su ston cing} sarvabodhisattvajanmasamudranirdeśaṃ nāma sūtrāntaṃ samprakāśayamānām ga.vyū.201kha/285; \n\n• saṃ. sandarśanam — {byang chub sems dpa'i ting nge 'dzin chos kyi dbyings thams cad du zhing 'byams klas pa bsgrub pa yongs su ston pa'i byin gyi rlabs dang} sarvadharmadhātukṣetraprasaranirvṛtisandarśanādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29; vijñāpanam — {rigs kyi bu de ltar kho mo chos snang ba'i sgo sems can thams cad yongs su ston pa rnam pa de lta bu yongs su sbyong zhing} sā khalu punarahaṃ kulaputra evaṃrūpaṃ sarvasattvavijñāpanaṃ dharmālokamukhaṃ pariśodhayamānā ga.vyū.149kha/234. yongs su ston par 'gyur|kri. upadarśayiṣyati — {ye shes rin po che'i 'byung gnas su yongs su ston par 'gyur ro//} jñānaratnākaramupadarśayiṣyati ga.vyū.377kha/88. yongs su ston par byed|= {yongs su ston par byed pa/} yongs su ston par byed pa|kṛ. sandarśayamānaḥ — {chos kyi 'khor lo'i sprin yang dag par 'dzin pa'i ye shes yongs su ston par byed cing} dharmacakrameghasampratīcchanajñānaṃ sandarśayamānān ga.vyū.101ka/191. yongs su ston mdzad|kri. paridīpayati — {theg pa gcig po'ang yongs su ston mdzad do//} ekaṃ ca yānaṃ paridīpa– yanti sa.pu.22kha/38. yongs su ston mdzad pa|= {yongs su ston mdzad/} yongs su brtag|= {yongs su brtag pa/} yongs su brtag pa|1. parīkṣā — {bla ma bsten pa'i don du rdo rje slob dpon yongs su brtag pa tshigs su bcad pa gnyis pas gsungs pa} vajrācāryaparīkṣāṃ gurvārādhanāya dvitīyavṛttenāha vi.pra.89kha/3.1; {gdug pa'i slob dpon gyi skyon yongs su brtag pa'i don du} duṣṭācāryadoṣaparīkṣārtham vi.pra.90ka/3.3; {mdun sa 'dir ni cung zad gang /} /{legs bshad rin chen rnam dpyad de/} /{yongs su brtag pas thar pa de/} /{kun tu rin thang med par 'gyur//} asmin sadasi yatkiñcitsūktaratnaṃ vicāryate \n tatparīkṣāsamuttīrṇaṃ sarvatrāyātyanarghyatām \n\n a.ka.28ka/53.13 2. parikalpaḥ — {'jam dpal yongs su brtag pa nye bar bzung ste/} {gal te phyogs bcu'i 'jig rten gyi khams thams cad kyi sems can kun gyi mig phyung bar gyur la} sacenmañjuśrīrdaśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya śi.sa.53kha/52 3. paricchedaḥ — {de'i gnas skabs kyi yongs su brtag pa la 'bad pa dang ldan par bya'o//} yatnavāṃstadavasthāparicchede syāt vi.sū.10ka/11. yongs su brtag pa byas|bhū.kā.kṛ. suparīkṣitaḥ — {bu bshes gnyen gyi dbyig gzhon nu sprin gyi bzhon pa bdag gis yongs su brtag pa byas} mitrāvaso kumāraḥ jīmūtavāhanaḥ asmābhiḥ suparīkṣitaḥ nā.nā.233ka/71. yongs su brtag pa yin|kri. parikalpyate— {nye bar gnas pa'ang legs byas ni/} /{rgyu ru yongs su brtag pa yin//} sāmīpye'pi hi saṃskāraḥ kāraṇaṃ parikalpyate \n ta.sa.95ka/841. yongs su brtag par gyis|kri. parīkṣethāḥ — {nyi ma gcig tu ma chad par/} /{bsgom pas yongs su brtag par gyis//} dinamekamavicchinnaṃ bhāvayitvā parīkṣethāḥ \n\n he.ta.14kha/46. yongs su brtag par bya|• kri. parikalpayet — {de nas dkyil 'khor dgod pa ni/} /{yid kyis yongs su brtag par bya//} tato maṇḍalavinyāsaṃ manasā parikalpayet \n sa.du.127ka/232; parikalpanāṃ parikalpayet— {re zhig me lce gzhan dag las rgyu tha dad par yongs su brtag par ni bya la reg na} jvālāntareṣu ca tāvaddhetubhede'pi parikalpanāṃ parikalpayeyuḥ abhi.bhā.167kha/572; \n\n• kṛ. parīkṣaṇīyaḥ — {'dir du ba la sogs pa'i mtshan ma bor nas gzhan sngags la sogs pa'i sgrub thabs nyi ma gcig gis rnal 'byor pas yongs su brtag par bya ba ma yin no//} iha na cānyanmantrādisādhanaṃ dhūmādinimittaṃ vihāya dinaikena yoginā parīkṣaṇīyam vi.pra.121kha/1, pṛ.19; parīkṣā kartavyā — {byang du bgrod pa'i zla ba dang po la nyi ma bcu'i bar du thur ma'i grib mas yongs su brtag par bya} uttarāyaṇamāsādau daśadivasaṃ yāvat parīkṣā kartavyā saṃku (? śaṅku)cchāyayā vi.pra.182ka/1.38. yongs su brtag par bya ba|= {yongs su brtag par bya/} yongs su brtags|= {yongs su brtags pa/} {yongs su brtags nas} parikalpya — {rnam grangs des na yongs su brtags nas sems can de rnams thams cad las re re la'ang} etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya a.sā.139kha/80; parīkṣayitvā — {rnam pa kun du yongs su brtags nas skyon dang bral ba'i bla ma bsten par bya} sarvaprakāreṇa parīkṣayitvā guruḥ sevanīyo doṣarahitaḥ vi.pra.92kha/3.3; parigaṇayya — \n{de ltar nges pa'i bdag nyid can gyis yongs brtags nas/} /{mdza' bshes spobs pa rnams kyis rnam par spyod pa dag//} iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni \n jā.mā.109ka/127. yongs su brtags pa|• kri. parīkṣate — {lus dang tshor ba dang sems dang chos rnams la rang dang spyi'i mtshan nyid dag tu yongs su brtags pa ste} kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate, vedanāṃ cittaṃ dharmāṃśca abhi.bhā.11kha/902; parikalpyate — {'brel pa ma grub ces bya bas/} /{de ltar de cis yongs su brtags//} na siddho yoga ityevaṃ kimasau parikalpyate \n\n ta.sa.97ka/865; \n\n• bhū.kā.kṛ. parīkṣitaḥ — {btsun pa bcom ldan 'das ji ltar bdag chos thams cad yang dag par 'tshal ba dang yang dag par yongs su brtags pa dang} yathā ca me bhadanta bhagavansarvadharmāḥ samyagjñātāḥ \n samyakparīkṣitāḥ su.pra.36ka/68; {yongs brtags yongs su len pa'i phyir/} /{rjes su dpag pa'i yul la tshig/} /{tshad ma nyid du 'dod ma yin//} anumāviṣaye neṣṭaṃ parīkṣitaparigrahāt \n vācaḥ prāmāṇyam pra.vā.139ka/4.2; suparīkṣitaḥ — {bla ma dam pas nye bar bstan pa gser bzhin yongs su brtags pa ni don la rton pa la brten pa nyid kyi phyir ro//} sadgurūpadiṣṭasya suvarṇavat suparīkṣitasyārthaśaraṇatāśritatvāt vi.pra.148kha/1.2; paryanviṣṭaḥ, o ṭā — {sangs rgyas bcom ldan 'das rnams la yongs su dris so//} … {yongs su brtags so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā…paryanviṣṭā ga.vyū.31ka/127; vicāritaḥ, o tā — {shes par bya ba tshad med pa yongs su brtags pa'i blos} apramāṇajñeyavicāritayā buddhyā da.bhū.261kha/55; parikalpitaḥ — {'di tsam dus kyi tshod la ni/} /{dus kyi tha mar yongs su brtags//} etat kālapramāṇaṃ tu yugānte parikalpitam \n\n ma.mū.198kha/213; {yongs su brtags pa'i rang bzhin 'byung ba'i mtshan nyid ni/} {gzhan gyi dbang gi rang bzhin la mngon par zhen pa las 'byung ngo //} parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate la.a.77ka/25; kalpitaḥ — {rjes su 'gro ba dang ldog pas snga ma dang phyi mar gyur pa'i rdzas yongs su rtogs} ( {brtags} pe.saṃ.) {pa'i tha dad pa'i rang gi ngo bo nyid las tha dad pa med kyang tha dad pa dang ldan par brtags nas} dravyameva pūrvāparībhūtamanvayavyatirekeṇa kalpitavyatirekisvabhāvamabhede'pi bhedavadupacarya pra.a.17kha/20; \n\n• saṃ. 1. parīkṣā — {de ni gal te yongs su brtags pa la slu ba bsten pa med pa de la 'jug pa na mdzes par 'gyur ro//} tadyadi parīkṣāyāṃ na visaṃvādabhāk pravartamānaḥ śobhate pra.vṛ.322kha/72; {'brel ba dang ni rjes mthun thabs/} /{skyes bu'i don ni rjod byed ngag/} /{yongs brtags dbang du byas yin gyi/} /{de las gzhan pa'i dbang byas min//} sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam \n parīkṣā'dhikṛtaṃ vākyamato'nadhikṛtaṃ param \n\n ta.pa.134ka/2; parīkṣaṇam — {chos rnams mi 'dzin gang yin dang /} /{de dag mtshan mar mi mthong phyir/} /{shes rab kyis ni yongs brtags pa/} /{thams cad dmigs su med par ro//} anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam \n parīkṣaṇaṃ ca prajñayā sarvasyānupalambhataḥ \n\n abhi.a.3ka/1.31; {lus tshor sems dang chos rnams la/} /{mtshan nyid gnyis su yongs brtags pas//} kāyaviccittadharmāṇāṃ dvilakṣa– ṇaparīkṣaṇāt \n\n abhi.ko.19ka/6.14 2. parikalpanā — {gnas skabs tha dad pa yongs su brtags pa yin du chug mod/} {de lta na yang 'gal ba'i chos dang ldan pa ma spangs pa kho na yin te} bhavatu cāvasthābhedaparikalpanā, tathāpi viruddhadharmādhyāso na parihṛta eva ta.pa.85kha/623. yongs su brtags pa'i rang bzhin|pā. parikalpitasvabhāvaḥ — {byang chub sems dpa' sems dpa' chen po rnams la rang dang spyi'i mtshan nyid du gtogs pa yongs su brtags pa'i rang bzhin rtogs pa rab tu phye ba'i tshul ston pa dang} bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti la.a.74kha/23. yongs su brtags pa'i rang bzhin 'byung ba'i mtshan nyid|pā. parikalpitasvabhāvavṛttilakṣaṇam — {yongs su brtags pa'i rang bzhin 'byung ba'i mtshan nyid ni/} {gzhan gyi dbang gi rang bzhin la mngon par zhen pa las 'byung ngo //} parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate la.a.77ka/25. yongs su brtags par 'gyur|kri. parikalpyate— {gzhan du 'di las gcig nyid du/} /{ji ltar yongs su brtags par 'gyur//} anyathā kathamekatvamanayoḥ parikalpyate \n\n ta.sa.74kha/697. yongs su brtags pas sems can|parikalpitasattvaḥ — {sems can thams cad sems can ma yin pa dang} … {sems can thams cad ni yongs su brtags pas sems can dang} asattvā sarvasattvāḥ…parikalpitasattvāḥ sarvasattvāḥ su.pa.30ka/9. yongs su brtas|= {yongs su brtas pa/} yongs su brtas pa|paripoṣaḥ — {de la bdag la sogs par rnam par rtog pa'i bag chags yongs su brtas shing gzugs la sogs par rnam par rtog pa'i bag chags yongs su brtas na/} {kun gzhi rnam par shes pa las bdag la sogs par snang ba dang gzugs la sogs par snang ba'i rnam par rtog pa 'byung ngo //} tatrātmādivikalpavāsanāparipoṣād rūpādivikalpavāsanāparipoṣāccālayavijñānādātmādinirbhāso vikalpo rūpādinirbhāsaścotpadyate tri.bhā.147ka/29; paripuṣṭiḥ — {nga'o snyam pa'i nga rgyal gyi bag chags yongs su brtas pa} asmimānavāsanāparipuṣṭiḥ ma.ṭī.296ka/161. yongs su brtas par byed pa|paripoṣaṇam — {rtog pa des yongs su bsgos pa na ma 'ongs pa na rigs 'dra ba'i rtog pa bskyed pa'i phyir sa bon yongs su brtas par byed pas na bsgos pa zhes bya'o//} anena jalpena paribhāvito'nāgatatajjātīyajalpotpādāya bījaparipoṣaṇamiti paribhāvita ityucyate ma.ṭī.297kha/164. yongs su bstan|= {yongs su bstan pa/} yongs su bstan pa|• kri. ādarśayati — {lus brgya yongs su bstan pa dang} kāyaśataṃ cādarśayati da.bhū.185kha/14; \n\n• bhū.kā.kṛ. samādiṣṭaḥ, o ṭā — {bzang pos yongs su bstan pa yis/} /{'khor rnams dag ni yongs su bskos//} tena bhadrā samādiṣṭā nyayuṅkta paricārikāḥ \n\n a.ka.87ka/63.50; paridīpitaḥ, o tā — {'dis ni yon tan rnam pa gsum yongs su bstan te} so'yaṃ trividho guṇaḥ paridīpitaḥ sū.bhā.139ka/15; {mi rtag pa nyid rnam pa gsum yongs su bstan te} trividhā'nityatā paridīpitā ma.bhā.11kha/89; \n\n• saṃ. sandarśanam — {byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad kyi sprul pa yongs su bstan pas kun tu rnam par dmigs pa mngon par sgrub pa dang} sarvatathāgatanirmāṇasandarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā ga.vyū.207ka/29; paridīpanam \n{nye bar len pa'i phung po lnga sdug bsngal lo zhes bya ba 'dis ni 'du byed kyi sdug bsngal nyid yongs su bstan to zhes bya ba'i tshig} pañcopādānaskandhā duḥkhamityanena saṃskāraduḥkhatāparidīpanavacanam abhi.sa.bhā.35kha/50; paridīpanā — {kau shi ka 'di ji snyam du sems 'di la sems can du yongs su bstan par byas pa gang yang yod dam} tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā a.sā.42ka/24. yongs su bstan pa mdzad|kri. sandarśayati — {sngon gyi dge ba'i rtsa ba yongs su bskul ba mdzad do//} … {yongs su bstan pa mdzad do//} pūrvakuśalamūlāni sañcodayati…sandarśayati ga.vyū.128kha/215. yongs su bstan pa yin|kri. dīpito bhavati — {gal te yang phung po rnams ni sngon med pa las skyes pa yin la/} {gang zag ni ma yin par 'dod na ni/} {de de dag las gzhan pa dang rtag par gsal bar yongs su bstan pa yin no//} yadi ca skandhānāmapūrvotpādo na pudgalasyeṣyate, so'nyaśca tebhyo nityaśca sphuṭaṃ dīpito bhavati abhi.bhā.88kha/1209. yongs su bsten|= {yongs su bsten pa/} yongs su bsten pa|• kri. parisevati — {grib ma bsil ba la yongs su bsten to//} śītalāṃ chāyāṃ parisevanti kā.vyū.206ka/263; \n\n• bhū.kā.kṛ. parisevitaḥ — {mi'am ci'i bu mo des pa yongs su bsten pa} sujanaparisevitā nāma kinnarakanyā kā.vyū.202kha/260. yongs su bstod pa|bhū.kā.kṛ. parisaṃstutaḥ — {byang chub sems dpa' 'byung ba de dag ni las dang po pa ma yin te} … {de bzhin gshegs pas yongs su bstod pa} anādikarmikāśca te bodhisattvā bhaviṣyanti…tathāgataparisaṃstutāḥ sa.pu.27ka/48. yongs su thar ba|parimocanam — {bdag ni bdag 'ba' zhig yongs su thar bar bya ba la brtson pa ma yin gyi} nāhaṃ kevalamātmaparimocanābhiyuktaḥ śi.sa.154ka/148. yongs su thar bar bgyi|kri. parimocayeyam — {sems can thams cad 'khor ba'i sdug bsngal las yongs su thar bar bgyi'o//} sarvasattvānāṃ sāṃsārikaṃ duḥkhaṃ parimocayeyam kā.vyū.237ka/299. yongs su thar bar 'gyur|kri. parimokṣyate — {ma snad cing ma snas la bde bar yongs su thar bar 'gyur ro//} akṣato'nupahataḥ svastinā parimokṣyate śi.sa.62kha/61. yongs su thar bar bya|kṛ. parimocayitavyaḥ — {bdag gis sems can 'di dag thams cad} … {gnod pa thams cad las yongs su thar bar bya'o//} sarvasattvā hyete mayā …sarvopadravebhyaḥ parimocayitavyāḥ śi.sa.154ka/148. yongs su thar bar byed|= {yongs su thar bar byed pa/} yongs su thar bar byed pa|vi. parimocanaḥ — {dbang po yongs su thar byed ces bya ba'i ting nge 'dzin} indriyaparimocano nāma samādhiḥ kā.vyū.244ka/305; parimokṣaṇaḥ — {'dod chags dang zhe sdang} ( {dang gti mug} ) {las yongs su thar bar byed ces bya ba'i ting nge 'dzin} rāgadveṣamohaparimokṣaṇo nāma samādhiḥ kā.vyū.235ka/297. yongs su thar bar byed par 'gyur|kri. parimocayiṣyati — {skyes bu dam pa khyod sems can bye ba khrag khrig brgya stong phrag du ma dag 'khor ba'i 'khor lo las yongs su thar bar byed par 'gyur} parimocayiṣyasi tvaṃ satpuruṣānekāni sattvakoṭīniyutaśatasahasrāṇi saṃsāracakrāt su.pra.23kha/46. yongs su thar bar 'tshal ba|vi. parimocayitukāmaḥ — {de ni bcom ldan 'das nam mkha' yongs su thar bar 'tshal ba lags so//} ākāśaṃ sa bhagavan parimocayitukāmaḥ a.sā.175ka/98. yongs su thar bar mdzad|= {yongs su thar bar mdzad pa/} yongs su thar bar mdzad pa|• kri. parimokṣayati — {sems can 'khor ba'i bcing bas bcings pa mang po dag yongs su thar bar mdzad do//} parimokṣayasi bahavaḥ sattvā ye saṃsāre bandhanabaddhāḥ kā.vyū.236kha/298; \n\n• vi. parimokṣaṇakaraḥ — {spyan ras gzigs kyi dbang po} … {sems can thams cad yongs su thar bar mdzad pa} … {phyag 'tshal lo//} namo'stvavalokiteśvarāya…sarvasattvaparimokṣaṇakarāya kā.vyū.205kha/263; parimocanakaraḥ — {spyan ras gzigs kyi dbang po dbang phyug chen po} … {nad las yongs su thar bar mdzad pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya…vyādhiparimocanakarāya kā.vyū.205kha/263. yongs su thar byed|= {yongs su thar bar byed pa/} yongs su thong|kri. parityaja — {rang nyid lag 'gro'i longs spyod dbang /} /{gal te 'chad par mi 'dod na/} /{rgyal po'i rgyal po mi phan pa/} /{rgyal po'i bu ni yongs su thong //} bhujaṅgībhogavicchedaṃ na cedicchasi tatsvayam \n ahitaṃ rājarājasya rājaputraṃ parityaja \n\n a.ka.128kha/66.39. yongs su thob par 'gyur ba|kri. pariprāpayet — {gang gis de dag nyin mo'i grangs su shes par 'gyur ba dang rang gi bya ba yongs su thob par 'gyur ba dang} yena te divasasaṃkhyāṃ jānīyuḥ svakāryaṃ vā pariprāpayeyuḥ śi.sa.155ka/149. yongs su thob par bya|= {yongs su thob par bya ba/} yongs su thob par bya ba|• kri. pariprāpayiṣyāmi — {gang} … {byang chub sems dpa' rnams kyis thob par mi 'gyur ba de bdag gis yongs su thob par bya'o//} yat…bodhisattvā na pariprāpayiṣyanti, tadahaṃ pariprāpayiṣyāmi śi.sa.153ka/147; \n\n• kṛ. pariprāpayitavyam— {de de ltar go cha srab bgos pas sems can thams cad kyis yongs su thob par bya ba gang ci yin pa de bdag gis thob par bya'o//} sa evaṃ dṛḍhasannāhasannaddhaḥ yatkiñcitsarvasattvānāṃ pariprāpayitavyaṃ bhaviṣyati, tadahaṃ pariprāpayiṣyāmi śi.sa.153ka/147. yongs su thob par byed pa|vi. āvāhikā — {rab 'byor yang shes rab kyi pha rol tu phyin pa 'di ni chos gang la 'ang 'jug par byed pa'am} … {yongs su thob par byed pa 'am nges par thob par byed pa med do//} sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā…āvāhikā vā nirvāhikā vā a.sā.180ka/101. yongs su thos|=* = {chang} parisrutā, madyam — {chang} … {yongs su thos/} /{myos byed dga' byed ma ra chang //} surā…parisrutā \n\n madirā kaśyamadye ca a.ko.205ka/2.10.40; parisravatīti parisrut \n parisrutā ca \n sru sravaṇe a.vi.2.10.40. yongs su mtha' yas pa|vi. aparyantaḥ — {yongs su mtha' yas par song} aparyantagatāḥ da.bhū.241ka/43. yongs su mtha' yas par song|vi. aparyantagataḥ — {rigs kyi bu de bzhin gshegs pa rnams kyi chos snang ba ni 'di 'dra ste/} {yongs su mtha' yas par song} īdṛśāstu kulaputra dharmālokāstathāgatānāmaparyantagatāḥ da.bhū.241ka/43. yongs su mthar ma phyin pa|• vi. apariniṣṭhitaḥ — {lan cig phyir 'ong ba yongs su mthar ma phyin pa'i phyir 'jig rten 'dir lan cig phyir 'ongs nas sdug bsngal mthar byed par 'gyur ro//} sakṛdāgāmyapariniṣṭhitatvāt sakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyati a.sā.32kha/18; \n\n• saṃ. apariniṣṭhitatvam — {lan cig phyir 'ong ba yongs su mthar ma phyin pa'i phyir 'jig rten 'dir lan cig phyir 'ongs nas sdug bsngal mthar byed par 'gyur ro zhes gnas par mi bya'o//} sakṛdāgāmyapariniṣṭhitatvāt sakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam a.sā.32kha/18. yongs su mthong ba|bhū.kā.kṛ. dṛṣṭaḥ — {mngon sum gyi stobs kyis} … {de ma yin pa las log pa'i yul can gyi dran pa skyes pa ni/} {ji ltar yongs su mthong ba'i rnam pa 'dzin pa'i phyir tshad ma ma yin te} atadvyāvṛttiviṣayā smṛtirutpannā pratyakṣabalena na pramāṇam, yathādṛṣṭākāragrahaṇāt he.bi.239ka/53. yongs su mthong bar byed pa|sandarśanatā — {rigs kyi bu byang chub kyi sems ni} … {mnyam pa dang mi mnyam pa yongs su mthong bar byed pas mig lta bu'o//} bodhicittaṃ hi kulaputra…cakṣurbhūtaṃ samaviṣamasandarśanatayā ga.vyū.309kha/396. yongs su dag|= {yongs su dag pa/} yongs su dag pa|• kri. pariśuddhyati — {dge ba'i rtsa ba de dag kyang yongs su byang ba dang yongs su dag pa dang las su rung bar 'gyur bar gnas so//} tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni ca bhavanti da.bhū.201ka/22; pariśodhayati — {rigs kyi bu nga ni byang chub sems dpa'i spyod pa byams pa chen po'i rgyal mtshan yongs su dag pa dang} ahaṃ kulaputra mahāmaitrīdhvajāṃ bodhisattvacaryāṃ pariśodhayāmi ga.vyū.31ka/126; \n\n• bhū.kā.kṛ. pariśuddhaḥ, o ddhā — {gzhon nu de ni mig dkar nag 'byes par gyur te/} {mig shin tu dang ba dang mig yongs su dag pa dang} abhinīlanetraśca sa kumāro'bhūdacchanetraḥ pariśuddhanetraḥ ga.vyū.233kha/311; {rang bzhin gyis yongs su dag pa'i sems} prakṛtipariśuddhasya cittasya ra.vyā.82kha/15; {tshul khrims yongs su dag pa yang dag par spyod pa} pariśuddhaśīlasamācāratā rā.pa.232kha/125; {'khor yongs su dag cing mos pa snying por byed pa} … {yang gzigs} pariśuddhāṃ ca parṣadaṃ paśyati adhimuktisārām sa.pu.71kha/120; suviśuddhaḥ — {sems can} … {bsam pa yongs su dag pa} suviśuddhāśayānāṃ…sattvānām da.bhū.174kha/8; saṃśuddhaḥ — {mtshan nyid thams cad yongs su dag/} /{bzhin yang mdzes la rab tu bzang //} sarvalakṣaṇasaṃśuddhāṃ cāruvaktrāṃ suśobhanām \n gu.sa.125ka/76; śuddhaḥ — {rgyud ni yongs su dag pa dang /} /{phyogs rnams kun tu grags par shog//} bhavantu śuddhasantānāḥ sarvadikkhyātakīrtayaḥ \n\n bo.a.39kha/10.46; \n\n• saṃ. 1. pariśuddhiḥ— {mtshan ma med pa la gnas pa gnyis pa la ni byang chub sems dpa'i mtshan ma med pa bsgom pa yongs su dag par rig par bya'o//} dvitīye'nimittavihāre bodhisattvanirnimittabhāvanāyāḥ pariśuddhirveditavyā bo.bhū.166kha/220; {tshul khrims yongs su dag pa} śīlapariśuddhyā śi.sa.103ka/102; {de ngag gi las yongs su dag pa brgyad 'thob par 'gyur te} so'ṣṭau vākpariśuddhīḥ pratilapsyate la.vi.214ka/316; {zhing yongs su dag pa'i las} kṣetrapariśuddhikarma sū.vyā.147kha/28; viśuddhiḥ — {de la sangs rgyas kyi khams yongs su dag pa'i yon tan yongs su sbyong ba rnam pa drug cu po de dag gang zhe na} tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ ra.vyā.77ka/6; śuddhiḥ — {rnam pa thams cad yongs su dag pa bzhi gang zhe na/} {gnas yongs su dag pa dang dmigs pa yongs su dag pa dang sems yongs su dag pa dang ye shes yongs su dag pa'o//} catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ? āśrayaśuddhiḥ, ālambanaśuddhiḥ, cittaśuddhiḥ, jñānaśuddhiśca bo.bhū.197ka/265 2. pariśuddhatā — {yon tan rnams la'ang ma chags la/} /{yon tan can la'ang bzhed mi mnga'/} /{kye ma'o khyod kyi thugs stobs ni/} /{rab dang yongs su dag pa lags//} guṇeṣvapi na saṅgo'bhūt tṛṣṇā na guṇavatsvapi \n aho te suprasannasya sattvasya pariśuddhatā \n\n śa.bu.112ka/49 3. = {chang} parisrut, madyam — {chang dang gshol ldan mnyes pa dang /} /{hA lA yongs dag chu bdag skyes/} /{dri mchog rab dwangs i rA dang /} /{ka dam+ba ra yang yongs su thos/} /{myos byed dga' byed ma rgya chang //} surā halipriyā hālā parisrudvaruṇātmajā \n gandhottamā prasannerākādambaryaḥ parisrutā \n\n madirā kaśyamadye cāpi a.ko.205ka/2.10.40; parisravatīti parisrut \n parisrutā ca \n sru sravaṇe a.vi.2.10.40; \n\n• nā. pariśuddhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yongs su dag pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… pariśuddhasya ga.vyū.267kha/347; \n\n• pā. 1. pāriśuddhiḥ — {dge slong yongs su dag pa 'bul bar byed pa} pāriśuddhidāyako bhikṣuḥ vi.va.149kha/2.123 \n 2. pariśuddhiḥ — {yongs su dag pa bzhi} catasraḥ pariśuddhayaḥ sū.vyā.257kha/177; dra.— {yongs su dag pa bzhi} catasraḥ pariśuddhayaḥ — 1. {rten yongs su dag pa} āśrayapariśuddhiḥ, \n 2. {dmigs pa yongs su dag pa} ālambanapariśuddhiḥ, 3. {thugs yongs su dag pa} cittapariśuddhiḥ, 4. {shes rab yongs su dag pa} prajñāpariśuddhiḥ sū.vyā.257kha/177. yongs su dag pa'i gtso bo|pā. pariśuddhipradhānam — {stag gi byang chub kyi bu dag bzhi po 'di dag ni yongs su dag pa'i gtso bo yin te} catvārīmāni vyāghrabodhyāyanā pariśuddhipradhānāni abhi.sphu.236ka/1028; dra.— yongs su dag pa'i gtso bo bzhi|catvāri pariśuddhipradhānāni — 1. {tshul khrims yongs su dag pa gtso bo} śīlapariśuddhipradhānam, 2. {ting nge 'dzin yongs su dag pa gtso bo} samādhipariśuddhipradhānam, 3. {lta ba yongs su dag pa gtso bo} dṛṣṭipariśuddhipradhānam, 4. {rnam par grol ba yongs su dag pa gtso bo} vimuktipariśuddhipradhānam abhi.sphu.236ka/1028. yongs su dag pa'i yon tan yongs su sbyong ba rnam pa drug cu po|ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ — {sangs rgyas kyi khams yongs su dag pa'i yon tan yongs su sbyong ba rnam pa drug cu po de dag gang zhe na/} {'di lta ste/} {byang chub sems dpa'i rgyan rnam pa bzhi dang /} {byang chub sems dpa'i snang ba rnam pa brgyad dang /} {byang chub sems dpa'i snying rje chen po rnam pa bcu drug dang /} {byang chub sems dpa'i las rnam pa sum cu rtsa gnyis so//} tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ \n tadyathā caturākāro bodhisattvālaṅkāraḥ \n aṣṭākāro bodhisattvāvabhāsaḥ \n ṣoḍaśākārā bodhisattvamahākaruṇā \n dvātriṃśadākāraṃ bodhisattvakarma ra.vyā.77ka/6. yongs su dag par 'gyur|kri. pariśuddhyati — {de'i bzod pa dang des pa yang de bas kyang yongs su dag par 'gyur ro//} tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati da.bhū.201kha/23; pariśudhyate — {byang chub sems dpa'i spyod pa thams cad la yongs su dag par 'gyur ro//} pariśudhyate sarvabodhisattvacaryāsu ga.vyū.316kha/38; viśuddhyati — {phyir zhing de'i bsam pa'i khams yongs su dag par 'gyur ro//} tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati da.bhū.208ka/25. yongs su dag par chos ston pa|vi. pariśuddhadharmadeśakaḥ — {shin tu nges par chos ston pa dang the tshom med par chos ston pa dang yongs su dag par chos ston par gyur to//} suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt sa.pu.76ka/128. yongs su dag par bya|= {yongs su dag par bya ba/} yongs su dag par bya ba|• kṛ. pariśodhayitavyam — {sems can thams cad kyi ye shes kyi mig ni yongs su dag par bya} sarvasattvānāṃ jñānacakṣuḥ pariśodhayitavyam ga.vyū.240kha/321; \n\n• saṃ. pariśodhanam— {'jig rten las 'das pa'i dge ba'i rtsa ba yongs su dag par bya ba dang} lokottarakuśalamūlapariśodhanāya da.bhū.168kha/2; viśodhanam — {snying brtse ba dang snying rje chen po yongs su dag par bya ba dang} mahākṛpākaruṇāviśodhanāya da.bhū.174kha/8. yongs su dag par byas|= {yongs su dag par byas pa/} yongs su dag par byas pa|• kri. pariśodhayati sma — {thams cad du yang bdag gis sangs rgyas kyi zhing yongs su dag par byas so//} sarvatra cātmano buddhakṣetraṃ pariśodhayati sma sa.pu.76ka/128; \n\n• bhū.kā.kṛ. pariśodhitaḥ — {de lta bas na phyogs bcu dpag tu med grangs med pa ji ltar yongs su dag par byas pa/} {de bzhin gshegs pa'i stong pa de dag tu} tasmāddaśasu dikṣvaprameyāsaṃkhyeṣu …yathāpariśodhiteṣu tathāgataśūnyeṣu bo.bhū.50kha/65. yongs su dag par byed|= {yongs su dag par byed pa/} yongs su dag par byed pa|• kri. pariśodhayati — {don du gnyer ba 'di lta bus byang chub sems dpa'i spyod pa yongs su dag par byed pa dang} īdṛśyā'rthikatayā bodhisattvacaryāṃ pariśodhayanti ga.vyū.308kha/395; \n \n\n• saṃ. pariśuddhiḥ — {kun tu bzang po'i spyod pa'i dkyil 'khor yongs su dag par byed pa'i smon lam gyi sprin ces bya ba'i ting nge 'dzin gyi sgo rab tu thob ste} samantabhadracaryāmaṇḍalapariśuddhipraṇidhimeghaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327; \n\n• vi. pariśodhakaḥ — {thams cad kyi sgo nas brtson 'grus} … {rnam pa bzhi} … {las yongs su dag par byed pa dang} sarvatomukhaṃ vīryam \n taccaturvidhaṃ…karmapariśodhakam bo.bhū.108kha/139. yongs su dag byed 'gyur|kri. pariśodhayiṣyati— {bdag gi zhing yang yongs su dag byed 'gyur//} svakaṃ ca kṣetraṃ pariśodhayiṣyati sa.pu.77kha/131. yongs su dang|= {yongs su dang ba/} yongs su dang ba|samprasādaḥ — {de rtog pa dang dpyod pa dang bral zhing nang yongs su dang ste/} {sems kyi rgyud gcig tu gyur pas} … {bsam gtan gnyis pa bsgrubs te gnas pa dang} sa vitarkasavicārāṇāṃ vyupaśamādadhyātmasamprasādāccetasa ekotībhāvād… dvitīyaṃ dhyānamupasampadya viharati śrā.bhū.6kha/14. yongs su dub|= {yongs su dub pa/} yongs su dub pa|• vi. pariśrāntaḥ — {de nas de yis dal bu yis/} /{grong mtha' dka' thub nags su phyin/} /{mi bdag shing los yongs dkris pa/} /{lam gyis yongs su dub pa mthong //} tataḥ sa śanakaiḥ prāpya puropāntatapovanam \n dadarśādhvapariśrāntaḥ saṃvītaṃ valkalairnṛpam \n\n a.ka.22kha/52.36; {'dod ldan ngan pa kha cig ni/} /{nyin rangs las kyis yongs dub ste//} keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ \n bo.a.26ka /8.73; parikliṣṭaḥ — {brtul zhugs drag pos yongs su dub//} tīvravrataparikliṣṭaḥ a.ka.314kha/40.85; \n \n\n• saṃ. pariśramaḥ — {ma la ya'i rlung 'di ni nges par lam gyis yongs su dub pa dag sel zhing /} {dang por 'grogs par 'dod pa'i dga' ma la mgrin pa nas bzung ba bzhin du grogs po mdza' bo la spu long rgyas par byed pa 'dra'o//} prathamasaṅgamotkaṇṭhitapriyākaṇṭhagraha iva mārgapariśramamapanayan romāñcayati priyavayasyaṃ malayamārutaḥ nā.nā.265ka/15. yongs su dul bar byed|kri. paridamayati — {'di ltar shes rab kyi pha rol tu phyin pas yongs su dul bar byed} tathā hi taṃ prajñāpāramitā paridamayati a.sā.47ka/27. yongs su dul bar byed pa|= {yongs su dul bar byed/} yongs su dor|• kri. parivarjayet — {rnam par rtog pa yongs su dor//} vitarkān parivarjayet bo.a.23kha/8.2; \n\n• = {yongs su dor ba/} yongs su dor ba|• bhū.kā.kṛ. parityaktaḥ — {gza' mthon po'i longs spyod dag pa'i lhag ma las 'khor lo phyed yongs su dor te} ardhacakre parityakte uccagrahabhoga– viśuddhāvaśeṣa(–) vi.pra.185ka/243; {las kyi phyag rgya yongs dor zhing /} /{ye shes phyag rgya rnam par spangs//} karmamudrāparityaktaṃ jñānamudrāvivarjitam \n vi.pra.108ka/2; parihṛtaḥ — {gang gi khyim ni bud med bkres pas rid cing bu tsha ngu la slong rnams kyis/} /{sgo ni yongs dor khri stan sre mog phreng ldan g}.{yo med zur na sbrang bu sgrogs//} kṣutkṣāmāṅgana (maṃ gaṇa li.pā.)marthibhiḥ parihṛtadvāraṃ rudaddārakaṃ gehaṃ niścalakajjalānyapi sthalīkoṇasvananmakṣikam \n a.ka.331kha/41.89; \n \n\n• saṃ. parityāgaḥ — {bdag 'dzin yongs su dor ba dang /} /{gzhan blang ba ni bsgom par bya//} ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet \n\n bo.a.28ka/8.113; {shi ba'i mthar phung po yongs su dor nas} maraṇānte skandhaparityāgāt vi.pra.65ka/4.114; {'dir khyim gyi 'dab ma yongs su dor yang dbugs kyi 'khor lo ni dman pa med do//} atra śvāsacakrasyonatā nāsti rāśipatraparityāge'pi vi.pra.247ka/2.61; parihāraḥ — {khra mo'i bu las tha dad par/} /{ser skya'i bu dang rtar mtshungs na/} /{myur 'gro yongs su dor nas ni/} /{ba lang nyid la ci phyir 'jug//} śabalāpatyato bhede bāhuleyāśvayoḥ same \n turaṅgaparihāreṇa gotvaṃ kiṃ tatra vartate \n\n ta.sa.39kha/406; pratikṣepaḥ — {gal te de yongs dor tsam gyis/} /{gdag nyid du ni 'di sems na//} tatpratikṣepamātrātmā sa cedatra vivakṣitaḥ \n ta.sa.60kha/578. yongs su drangs gyur|= {yongs su drangs gyur pa/} yongs su drangs gyur pa|bhū.kā.kṛ. ākṛṣṭaḥ — {longs spyod rtse dga' dag gi dri yi tshogs kyis dbang po thams cad yongs su drangs gyur pa/} /{chags ldan sbrang rtsi 'thungs rnams shin tu dam par 'di nyid du ni gang gang 'ching byed pa//} sambhogalīlāparimalapaṭalākṛṣṭasarvendriyāṇāmekatraivātimātraṃ sarasamadhulihāṃ bandhanaṃ yaḥ karoti \n\n a.ka.117ka/65.1. yongs su dri|= {yongs su dri ba/} yongs su dri ba|paripṛcchā — {nyan thos dang rang sangs rgyas kyi mngon par rtogs pa yongs su dri bas kyang mi 'phrogs pa yin te} asaṃhāryaśca sarvaśrāvakapratyekabuddhābhisamayaparipṛcchāsu da.bhū.235kha/40; paripṛcchanam — {de bzhin gshegs pa thams cad kyi drung du 'gro zhing chos thams cad yongs su dri ba'i sgo dang} sarvatathāgatopasaṃkramaṇasarvadharmaparipṛcchanamukhaiḥ ga.vyū.312kha/34. yongs su dri bar bya|• kri. paripraśnyate — {las bstan pa'i skabs su 'di yang yongs su dri bar bya ste} karmanirdeśaprasaṅgenedamapi paripraśnyate abhi.bhā.214ka/720; \n\n• kṛ. paripraṣṭavyaḥ — {byang chub sems dpa'i sa dang po de nyid kyi rnam pa dang 'thob par bya ba dang rgyu mthun pa'i 'bras bu} … {yongs su dri bar bya'o//} asyā eva prathamāyā bodhisattvabhūmerākārapratilambhaniṣyandāḥ… paripraṣṭavyāḥ da.bhū.183ka/13; paripraśnīkartavyaḥ, o yā — {thabs mkhas pa 'di la slob par 'dod pa'i byang chub sems dpa' sems dpa' chen pos ni shes rab kyi pha rol tu phyin pa 'di nyid rgyun mi chad par mnyan par bya} … {yongs su dri bar bya'o//} atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā…paripraśnīkartavyā a.sā.133kha/76. yongs su dris|= {yongs su dris pa/} {yongs su dris nas} paripṛcchya — {shA ri'i bu byang chub sems dpa' sems dpa' chen po gang la la sangs rgyas bcom ldan 'das rnams la bsnyen bkur byas shing yongs su dris nas} sa śāriputra bodhisattvo mahāsattvaḥ… buddhān bhagavataḥ paryupāsya paripṛcchya a.sā.157kha/88. yongs su dris te lung bstan pa|pā. paripṛcchāvyākaraṇam, vyākaraṇabhedaḥ ma.vyu.1660 ( {dris nas lung bstan pa} ma.vyu.37ka). yongs su dris pa|• saṃ. paripraśnaḥ — {bzod pa rnams yongs su ma dris pa ni bsgom pa'i lam la de dag med pa'i phyir ro//} kṣāntīnāmaparipraśnaḥ, bhāvanāmārge teṣāmabhāvāt abhi.sphu.257kha/1069; paripṛcchā — \n{de sngon bas kyang de bzhin gshegs pa'i chos kyi mdzod rab tu thob pas/} {'jig rten gyi khams rnam par phye ba yongs su dris pa shin tu bstan pas mi 'phrogs pa yin} sa bhūyasyā mātrayā tathāgatadharmakośaprāpto'saṃhāryo bhavati lokadhātu(vibhāga bho.pā.)paripṛcchānirdeśeṣu da.bhū.247kha/47; \n\n• bhū.kā.kṛ. paripṛṣṭaḥ, o ṭā — {sangs rgyas bcom ldan 'das rnams la yongs su dris so//} {yongs su zhus so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā ga.vyū.31ka/127; paripṛcchitaḥ — {'jig rten skyong bas tshangs dbang la/} /{de skad yongs su dris pa dang //} evaṃ hi lokapālebhirbrahmendraḥ paripṛcchitaḥ \n\n su.pra.37kha/71; a.sā.252kha/142. yongs su gdung|= {yongs su gdung ba/} yongs su gdung 'gyur|kri. paritasyati — {ji srid bdag cag ma bcom zhing /} /{de yi yongs su gdung 'gyur ba/} /{de srid sdug bsngal sgro btags nas/} /{rang bzhin du ni gnas pa med//} yāvadātmani na premṇo hāniḥ sa paritasyati \n\n tāvad duḥkhitamāropya na ca svastho'vatiṣṭhate \n pra.a.128ka/137. yongs su gdung ba|• kri. paridahyate — {'du shes phyin ci log pa yis/} /{khyod kyi sems ni yongs su gdung //} viparyāsena saṃjñānāṃ cittaṃ te paridahyate \n abhi.bhā.232ka/781; pariśuṣyati — {de la sdig dogs mya ngan gyis/} /{bu khyod ci la yongs su gdung //} putra…pāpānāṃ śaṅkayā tasmin kiṃ śucā pariśuṣyasi \n\n a.ka.318ka/40.124; \n\n• saṃ. paridāhaḥ — {sems can rnams kyi nyon mongs pa'i yongs su gdung ba mthar gyis zhi bar byed do//} sattvānāṃ kleśaparidāhānanupūrveṇa praśamayati da.bhū.248ka/48; {lus kyi yongs su gdung ba dang sems kyi yongs su gdung ba thams cad yongs su sel bar byed pa} sarva…kāyaparidāhaṃ cittaparidāhamapanayati śrā.bhū.22kha/54; paritāpaḥ — {skyon sel ci yang yongs su gdung ba dag kyang 'phrog byed pa/} /{sangs rgyas 'od stong ldan pas dam pa'i lam ni ston par byed//} doṣāpahaśca paritāpaharaśca ko'pi sanmārgamādiśati buddhasahasraraśmiḥ \n\n a.ka.260kha/95.1; {kye ma sred pa'i yongs gdung zhi ba'i slad/} /{zhi ba'i bdud rtsi'i chu bo rab 'phyur bzhin//} aho nu tṛṣṇāparitāpaśāntyai samucchalantīva śamāmṛtaughāḥ \n\n a.ka.78ka/7.76; parītāpaḥ — {chu 'dzin 'di dag lus can gyi/} /{yongs su gdung ba 'phrog par byed//} payomucaḥ parītāpaṃ harantyete śarīriṇām \n kā.ā.328ka/2.170; santāpaḥ — {de mthong nyid na klu yi bu/} /{yongs su gdung ba btang bar gyur//} taṃ vilokyaiva tatyāja santāpaṃ nāganandanaḥ \n a.ka.70kha/60.22; {yongs su gdung ba drag pos nyen//} sadyaḥsantāpaśoṣitam a.ka.150ka/14.129; tāpaḥ — {so ga'i tsha ba mi bzad dpal/} /{ji lta ji ltar rnam 'phel ba/} /{de lta de ltar lus can rnams/} /{sred pa'i yongs su gdung ba 'phel//} yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ \n tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām \n\n a.ka.92kha/9.74; dāhaḥ — {'chi ba na rmongs pa mngon par chags pa dang bcas pa'i nang gi yongs su gdung ba ni mya ngan no//} mriyamāṇasya mūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ śi.sa.125ka/121; āyāsaḥ — {snying stobs ldan pa 'phrog byed cing /} /{thams cad yongs su gdung byed pa/} /{char med de ni sa 'dzin gyis/} /{yid ni yongs gdung rgyu nyid gyur//} sā dhairyahāriṇī sarvalokasantāpakāriṇī \n avṛṣṭiḥ prayayau bhūbhṛnmānasāyāsahetutām \n\n a.ka.332kha/42.7; paritāpanam — {blun po dag gdung bas yongs su gdung ba rnam pa sna tshogs kyis lus dag pa tshol zhing ston pa} nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca sammūḍhāḥ la.vi.122kha/182; \n\n• pā. paritamanā — {de la yongs su gdung ba ni nges par 'byung ba dang rab tu dben pa la brtson pa'i nyon mongs pa can gyi 'dod pa dang mi dga' ba dang spro ba dang yid mi bde ba dang 'khrug pa gang yin pa'o//} tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ, spṛhaṇā, daurmanasyam, upāyāsaḥ śrā.bhū.146kha/399; \n\n• vi. paridāhakaḥ — {rims nad dang bcas pa/} {yongs su gdung ba dang bcas pa} sajvaraḥ, saparidāhakaḥ abhi.sphu.102kha/784. yongs su gdung ba dang bcas pa|vi. saparidāhakaḥ — {bdag ji srid gson zhing 'dug la sdod cing 'tsho ba de srid du na dang bcas pa/} {'bras dang bcas pa/} {zug rngu dang bcas pa/} {rims nad dang bcas pa/} {yongs su gdung ba dang bcas pa ste} yāvadayamātmā jīvati, tiṣṭhati, dhriyate, yāpayati; tāvat sarogaḥ, sagandhaḥ (sagaṇḍaḥ bho.pā.), saśalyaḥ, sajvaraḥ, saparidāhakaḥ abhi.sphu.102kha/784. yongs su gdung ba dang bral|vi. apagataparidāhaḥ — {bcom ldan 'das} … {deng bdag yongs su gdung ba dang bral lo//} apagataparidāho'smyadya bhagavan sa.pu.25kha/44. yongs su gdung ba med pa|• vi. niṣparidāhaḥ — {yongs su gdung ba med pa ni mya ngan la sogs pa'i yongs su gdung ba thams cad rgyun chad pas bsil ba'i phyir ro//} niṣparidāhaṃ śokādisarvaparidāhapratiprasrabdhyā śītalatvāt abhi.sa.bhā.54ka/75; \n\n• saṃ. 1. aparitāpaḥ — {'jig rten na ngoms pa la sogs pa'i 'bras bu mngon par 'dod de/} {de yang tshim pa dang yongs su gdung ba med pa la sogs pa'i shes pa 'byung ba nyid las mngon par grub bo//} loke vṛddhi (tṛpti bho.pā.)cchedādikaṃ phalamabhivāñchitam \n taccāhlāda(ā)paritāpādirūpajñānā– virbhāvādevābhinirvṛttam ta.pa.236ka/943 \n 2. niṣparidāhaḥ, raśmiviśeṣaḥ — {yongs su gdung med 'od zer rab gtong zhing /} /{khrims 'chal sems can gang dag des bskul ba//} niṣparidāha ya osari raśmi tāya duśīlaya codita sattvā \n śi.sa.180ka/178; \n\n• pā. niḥparidāhā, vāgbhedaḥ — \n{de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} … {yongs su gdung ba med pa ni sgrub pa la 'gyod pa med pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścaratisnigdhā… niḥparidāhā pratipattāvavipratisāratvāt sū.vyā.183ka/78. yongs su gdung bar 'gyur|kri. santāpayiṣyati — {khyim bdag bdag gis mthong ba ni/} /{gal te bdag gi tshig tshad na/} /{bzlog par byis pa 'di skyes pas/} /{rigs ni yongs su gdung bar 'gyur//} paśyāmyahaṃ gṛhapate pramāṇaṃ yadi madvacaḥ \n pratyutāyaṃ śiśurjātaḥ kulaṃ santāpayiṣyati \n\n a.ka.87kha/9.16. yongs su gdung bar byed|= {yongs su gdung bar byed pa/} yongs su gdung bar byed pa|• kri. pariśoṣayati— {bzung dka'i ral pa pags pa yongs 'dzin skyes bu rnams dag gis/} /{chags pas yongs 'dris sems ni yongs su gdung bar byed pa yin//} puṃsāṃ jaṭājinaparigrahadurgrahāṇāṃ cetaḥ spṛhāparicitaṃ pariśodha (ṣa li.pā.)yanti \n\n a.ka.138ka/67.48; paritapyate — {lus 'di la me yod cing /} {des lus 'di gdung bar byed/} {kun du gdung bar byed/} {yongs su gdung bar byed pa dang} yadasminkāye tejo yenāyaṃ kāya ātapyate, santapyate, paritapyate śrā.bhū.82kha/214; santāpayati — {gzhan yang 'di na la la bdag nyid ngal ba la rjes su brtson par byed de/} {rnam grangs du mar bdag nyid kun tu gdung bar byed cing yongs su gdung bar byed la} punaraparamihaikatya ātmaklamathānuyukto bhavati; anekaparyāyeṇātmānamātāpayati, santāpayati śrā.bhū.21ka/50; \n\n• vi. santāpakarī — {zhe gcod pa'i tshig dang bral ba yin te} … {yid yongs su gdung par byed pa dang} paruṣavacanātprativirataḥ khalu punarbhavati…manaḥsantāpakarī da.bhū.188kha/15; santāpakāriṇī — {snying stobs ldan pa 'phrog byed cing /} /{thams cad yongs su gdung byed pa/} /{char med de ni} sā dhairyahāriṇī sarvalokasantāpakāriṇī \n avṛṣṭiḥ a.ka.332kha/42.7. yongs su gdung med|= {yongs su gdung ba med pa/} yongs su gdungs|= {yongs su gdungs pa/} yongs su gdungs pa|• kri. paridahyate — {'du shes phyin ci log pa yis/} /{khyod kyi sems ni yongs su gdungs//} viparyāsena saṃjñānāṃ cittaṃ te paridahyate abhi.sphu.101ka/781; \n\n• bhū.kā.kṛ. paritaptaḥ — {bkres dang skom pa'i 'jigs pas yongs su gdungs//} kṣuttṛṣṇa (bha)yena paritaptāḥ rā.pa.242ka/140; santaptaḥ — {gzhan gyis yongs gdungs mthong gyur nas/} /{'phral la 'phos te dam pa yi/} /{me long rnams ni gdung 'gyur te/} /{nyi ma me shel rang bzhin bzhin//} santaptaṃ paramālokya sadyaḥ saṃkrāntidarpaṇāḥ \n santaḥ santāpamāyānti sūryakāntamayā iva \n\n a.ka.47kha/58.7; uttaptaḥ — {yongs gdungs sdig pa byas pa bdag/} /{dmyal ba'i me ni nye bar gnas/} /{thugs rje'i rgya mtsho bcom ldan 'das/} /{khyod nyid la ni skyabs su song //} bhagavan kṛtapāpo'hamāsannanarakānalaḥ \n uttaptaḥ karuṇāsindhuṃ tvāmeva śaraṇaṃ gataḥ \n\n a.ka.339ka/44.33; tāpitaḥ — {de bzhin du blo gros chen po byis pa so so'i skye bo rnams} … {'dod chags dang zhe sdang dang gti mug gi mes yongs su gdungs pa'i yid can} evameva mahāmate bālapṛthagjanāḥ…rāgadveṣamohāgnitāpitamanasaḥ la.a.91ka/38; ārtaḥ — {skom pas yongs gdungs} tṛṣṇārtaḥ a.ka.166kha/19.33; \n\n• saṃ. paridāhaḥ — {yongs su gdungs dang rnam par gdungs ldan dang /} /{'jigs dang rims nad mya ngan gyis nyen pa//} paridāhavidāhasaṃyutaṃ bhayarogajvaraśokakarṣitam \n\n vi.va.126ka/1.15; santāpaḥ — {de nas 'khor ba'i yongs gdungs dag/} /{rab tu zhi byed bdud rtsi'i zer//} atha saṃsārasantāpapraśamāmṛtadīdhitiḥ \n a.ka.152kha/15.7. yongs su gdul bar bya|kri. paridamayet — {de dag gtam mi 'dre ba dang mi gdams pa dang gso sbyong dang dgag dbye bzhag pa dag gis yongs su gdul bar bya'o//} (?)anālāpāne avavādapoṣadhapravāraṇāsthāpanairenāḥ paridamayeyuḥ vi.sū.97kha/117. yongs su gdon pa|parikarṣaṇam — {ded dpon chen po mkhas pas lam grogs yongs su gdon pa'i bsam pa dang ldan pa/} {grong rdal chen po'i sar phyin par bya bar 'dod pa ni} kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ da.bhū.183kha/13. yongs su 'da' bar 'gyur|kri. atikrāmati — {nyan thos dang rang sangs rgyas kyi sa thams cad las yongs su 'da' bar 'gyur ro//} atikrāmati sarvaśrāvakapratyekabuddhabhūmibhyaśca ga.vyū.316kha/38. yongs su 'du|= {yongs su 'du ba/} yongs su 'du ba|• kri. āvartate — {gzungs kyi dkyil 'khor der ni chos kyi sgo brgya stong grangs med pa phrag bcu yongs su 'du'o//} yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante ga.vyū.390ka/97; \n \n\n• saṃ. 1. samavasaraṇam— {byang chub sems dpa'i ting nge 'dzin zhing thams cad yongs su 'du ba'i byin gyi rlabs dang} sarvakṣetrasamantasamavasaraṇādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305ka/28; {byang chub sems dpa'i ting nge 'dzin chos gcig la chos thams cad yongs su 'du bar ston pa dang} ekadharmasarvadharmasamavasaraṇanirdeśena bodhisattvasamādhinā ga.vyū.306ka/29 2. pārijātaḥ, vṛkṣavi– śeṣaḥ — {lha yi 'jig rten gyi/} /{yongs 'du ljon pa'i 'og tu bdag/} /{dbyar gyi dus su gnas gyur pa//} devaloke'haṃ pārijātatarostale \n uṣito vārṣikaṃ kālam a.ka.153kha/69.29; a.śa.231ka/213; pārijātakaḥ — {rlung gi dang po na ljon shing dbang po ste dpag bsam gyi shing dang gnyis pa na yongs 'du'i me tog go//} vāyoḥ prathame drumendraḥ kalpavṛkṣaḥ, dvitīye pārijātakapuṣpam vi.pra.42ka/4.34; dra. {yongs 'du'i shing /} {yongs 'dus shing /} yongs su 'dud par byed|kri. pariṇamayati — {'di ltar shes rab kyi pha rol tu phyin pas yongs su dul bar byed/} {shes rab kyi pha rol tu phyin pas yongs su 'dud par byed de} tathā hi taṃ prajñāpāramitā paridamayati, prajñāpāramitā pariṇamayati a.sā.47ka/27. yongs su 'dus|= {yongs su 'dus pa/} yongs su 'dus brtol|= {yongs 'dus brtol/} yongs su 'dus pa|samuccayaḥ — {nor bu rin po che chen po 'od thams cad yongs su 'dus pa zhes bya ba yod de} asti sarvaprabhāsasamuccayaṃ nāma mahāmaṇiratnam ga.vyū.313kha/399. yongs su 'dor|= {yongs su 'dor ba/} yongs su 'dor ba|• kri. parityajati — {yang dper na 'o ma zho nyid du 'gyur ba na ro dang mthu dang smin par byed pa dag yongs su 'dor gyi} yathā ca kṣīraṃ dadhitvena pariṇamad rasavīryavipākān parityajati abhi.bhā.239kha/806; \n\n• saṃ. parityāgaḥ — {shes rab kyi ye shes kyis ni sems can thams cad kyi nyon mongs pa yongs su 'dor zhing} prajñājñānena ca sarvasattvakleśaparityāgaḥ śi.sa.149kha/144; {byang chub sems ni yongs 'dor dang} bodhicittaparityāgāt bo.pa.109kha/79; \n\n• vi. parihārī — {yongs 'dris yongs su 'dor zhing ring nas ring du rjes su rgyu byed pa/} … {rkang drug pa} paricitaparihārī dūradūrānusārī…ṣaṭpadaḥ a.ka.28ka/53.12. yongs su 'dor bar|parityaktum — {gzhom 'dod pa ni yongs su 'dor bar 'dod pas} tartukāmaiḥ parityaktumicchadbhiḥ bo.pa.47ka/7. yongs su 'dor ba'i bdag nyid|vi. parityāgātmakaḥ — {sdug bsngal ba ni thams cad du mi bzod pa des de yongs su 'dor ba'i bdag nyid ni sdang ba nyid do//} duḥkhitasya sakalamevāsahyamatastatparityāgātmako dveṣa eva pra.a.76kha/84. yongs su 'dri|= {yongs su 'dri ba/} yongs su 'dri ba|• kri. paripṛcchati — {de dag dang lhan cig tu dga' ba dang rtse ba dang yongs su 'dri ba dang yongs su 'drir 'jug pa dang} taiḥ sārdhaṃ ramati krīḍati paripṛcchati paripraśnayati śi.sa.54ka/52; parigaveṣate — {thog ma nas sa'i lam dang sa'i lam gyi yon tan dang} … {yongs su tshol shing yongs su 'dri ste} ādāveva (bhūmimārgāṃśca bho.pā.) bhūmimārgaguṇāṃśca…parimārgate parigaveṣate da.bhū.184kha/14; \n\n• saṃ. paripṛcchā— {bsngags pa dang bsngags pa ma yin pa dang gsol ba dang nye bar gsol ba dang 'dri ba dang yongs su 'dri ba dang brjod pa dang smon pa dang gshe ba dang phyir smra ba sgrub pa dag la ni bye brag med pa nyid do//} aviśiṣṭatvaṃ varṇāvarṇayācñopayācñāpṛcchāparipṛcchākhyānāśaṃsākrośapratyanubhāṣaṇapratipadām vi.sū.20ka/23; paripraśnaḥ — {de bas na de skad du yongs su 'dri bas brgal bas ni} … {'di gdon mi za bar brjod dgos pas} tadevaṃ paripraśne nigṛhītasyāvaśyamidaṃ vaktavyaṃ jāyate abhi.sphu.291ka/1138; paripṛcchanam — {de ltar mkhas pa rnams kyis bdag dang gzhan gyi don dang /} {gnyis ka'i don du yongs su 'dri ba'i rang bzhin can du bya'o//} evaṃ paṇḍitaiḥ paripṛcchanajātīyairbhavitavyaṃ svaparobhayārtham la.a.60kha/6; \n\n• vi. paripṛcchakaḥ — {chos yongs su 'dri ba dag nyin mtshan du de'i drung du 'dong bar 'gyur} upasaṃkramiṣyanti rātrindivaṃ dharmaṃ paripṛcchakāḥ sa.pu.108ka/173. yongs su 'drir 'jug pa|kri. paripraśnayati — {de dag dang lhan cig tu dga' ba dang rtse ba dang yongs su 'dri ba dang yongs su 'drir 'jug pa dang} taiḥ sārdhaṃ ramati krīḍati paripṛcchati paripraśnayati śi.sa.54ka/52. yongs su 'dris|= {yongs su 'dris pa/} yongs su 'dris gyur|bhū.kā.kṛ. paricitaḥ — {rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/} /{smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang //} jñātāsvādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām \n\n a.ka.24ka/52.51. yongs su 'dris gyur pa|= {yongs su 'dris gyur/} yongs su 'dris pa|• saṃ. paricayaḥ — {pho brang nang der rtag tu de/} /{sa bdag btsun mor bcas pa yis/} /{mchod cing yongs su 'dris pa las/} /{gus pa rnam par spro zhing gnas//} sa tatrāntaḥpure nityaṃ sabhāryeṇa mahībhujā \n pūjyamānaḥ paricayāduvāsa vihitādaraḥ \n\n a.ka.84ka/8.57; {mang du yongs 'dris lus kyi tshogs ni brtan gnas min//} cirasthāyī nāyaṃ bahuparicayaḥ kāyanicayaḥ a.ka.186ka/80.59; {rgyal po'i rtsed 'jo yongs 'dris la/} /{dpung chen de ni rnam par rtse//} rājakelīparicayairvijahāra mahābhujaḥ \n\n a.ka.127ka/66.18; {ngal bas yongs 'dris} śramaparicayaḥ a.ka.240kha/91.16; parivāsaḥ — {tshe rabs gzhan nas yongs su 'dris pas dbang po rnams ches yongs su smin pa'i phyir} janmāntaraparivāsenendriyāṇāṃ paripakvataratvād abhi.bhā.24kha/959; {de lta bas na tshe rabs gzhan nas yongs su 'dris pas dbang po rnams ches yongs su smin pa'i phyir dbang po 'pho ba med la} ityato janmāntaraparivāsenendriyāṇāṃ paripakvataratvādindriyasañcāro nāsti abhi.sphu.186ka/959; \n\n• vi. paricitaḥ — {gang gi mthu yis gdug rnams kyi yang yongs su 'dris pa'i mun pa zhi bar byed//} krūrāṇāmapi śīryate paricitaṃ yasyānubhāvāttamaḥ a.ka.199ka/84.1; {des par 'dod pa las ni skye bo mtha' dag rmongs par rab 'jug pa/} /{sgyu ma bud med dag ni skad cig yongs su 'dris pa'ang ltung bar byed//} kāmātkāmī sakalajanatāmohane sampravṛttāḥ pātāyaiva kṣaṇaparicitasyāpi māyāḥ striyaśca \n\n a.ka.268ka/32.33; {rgya che ro ldan kha zas yongs 'dris ro dang bral ba zar mi byed//} rasodārāhārairna hi paricito'śnāti virasam a.ka.39kha/55.29. yongs su 'dris par bya ba|paricayaḥ — {de'i blo mtshan nyid yongs su 'dris par bya ba'i shes pa la 'jug la} lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati la.a.80ka/27. yongs su 'dris par byed|kri. paricayaṃ karoti — {rab 'byor de zag pa zad pa ma thob kyang pha rol tu phyin pa'i mchog stong pa nyid la yongs su 'dris par byed do//} aprāptaśca sa subhūte āsravakṣayaṃ paramapāramitāyāṃ śūnyatāyāṃ parija (?ca)yaṃ karoti a.sā.327kha/184. yongs su 'dren|= {yongs su 'dren pa/} yongs su 'dren pa|1. parikarṣaḥ — {nom pa dang nyug pa dang sprod pa dang 'dzin pa dang 'dren pa dang yongs su 'dren pa dang} ( {steng nas 'khyud pa dang} ) {'og nas 'khyud pa dang dam du sbyor ba rnams la ni bye brag med pa nyid do//} aviśiṣṭatvamāmarṣayāmaṃśā (parāmarśā)lambhagrahaṇākarṣaparikarṣolliṅgāvaliṅgābhinipīḍānām vi.sū.19kha/23 2. pariṇāyakaḥ \ni. netā— {ji nas bdag yongs su 'dren pa med pa'i 'jig rten du yongs su 'dren par gyur nas} yathā'hameko'pariṇāyake loke pariṇāyakaḥ syām bo.bhū.50kha/65; {phan dang bde dang skyob pa dang /} /{mi rnams kyi ni skyabs dag dang /} /{gnas dang dpung gnyen gling dang ni/} /{yongs 'dren pa zhes bya ba dang //} hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām \n parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam \n\n abhi.a.7kha/4.27; \n{de nas sde dpon yongs 'dren gyis/} /{rab tu bzhad cing de la smras//} prahasannatha taṃ prāha senānāṃ pariṇāyakaḥ \n a.ka.42ka/4.63 \nii. buddhasya nāmaparyāyaḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} {la las ni rang 'byung bar/} {de bzhin du la las ni 'dren pa dang rnam par 'dren pa dang yongs su 'dren pa dang} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti \n kecitsvayambhuvamiti \n nāyakaṃ vināyakaṃ pariṇāyakam la.a.132ka/78; {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {yongs su 'dren pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… pariṇāyaka ityucyate la.vi.203kha/307; ma.vyu.21 (2ka) 3. pariṇāyikā— {rigs kyi bu 'di ni shes rab kyi pha rol tu phyin pa byang chub sems dpa' sems dpa' chen po rnams kyi yum dang yongs su 'dren pa yin te} eṣā hi sā prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā a.sā.443kha/250. yongs su 'dren pa med pa|vi. apariṇāyakaḥ — {'jig rten long ba 'dren pa med cing yongs su 'dren pa med par} andhe loke anāyake apariṇāyake a.śa.3ka/2; {ji nas bdag yongs su 'dren pa med pa'i 'jig rten du yongs su 'dren par gyur nas sems can rnams 'dul zhing} yathā'hameko'pariṇāyake loke pariṇāyakaḥ syāṃ sattvānāṃ vinetā bo.bhū.50kha/65; pariṇāyakavikalaḥ — {kye ma'o sems can 'di dag ni} … {ldongs par gyur pa yongs su 'dren pa med pa} bateme sattvāḥ…andhībhūtāḥ pariṇāyakavikalāḥ śi.sa.158kha/152. yongs su 'dres|pā. saṅkīrṇā, prahelikāviśeṣaḥ — {gang la mtshan nyin sna tshogs 'dres/} /{de ni yongs su 'dres zhes bya//} saṅkīrṇā nāma sā yasyāṃ nānālakṣaṇasaṅkaraḥ \n\n kā.ā.338kha/3.105. yongs su ldog pa|parāvṛttiḥ — {de min ngo bo yongs ldog pas/} /{dbyer med nyid du brtags pa yin/} atadrūpaparāvṛttirabhinnā kalpitaiva hi \n\n ta.sa.89kha/814. yongs su sdang|= {yongs su sdang ba/} yongs su sdang ba|paridveṣaḥ — {glang po che de lha sbyin gyis/} /{yongs su sdang ba dag gis bsad//} devadattaḥ paridveṣāt taṃ jaghāna mahāgajam \n\n a.ka.212kha/24.53; {mu stegs gzhan rnams yongs sdang dang /} /{khro ba'i pha rol bsgral 'dod pa/} /{dge slong dag la gnod brtson zhing /} /{de na las byed zol gyis gnas//} tīrthyāstvanye paridveṣakro– dhapāramitāṃśa (titārśa li.pā.)vaḥ \n tatra karmakaravyājāttasthurbhikṣuvadhodyatāḥ \n\n a.ka.190ka/21.68. yongs su sdang ba med|aparidveṣaḥ, kuśalamūlabhedaḥ — {ma chags yongs su sdang ba med/} /{ma rmongs pa de dge ba'i rtsa/} /{gsum ni thugs la zhen pa yis/} /{bdag nyid chen po gang dag dang //} yeṣāṃ kuśalamūlāni saktāni trīṇi cetasi \n alobhaścāparidveṣo'pyamohaśca mahātmanām \n\n a.ka.55ka/6.20. yongs su sdud|= {yongs su sdud pa/} yongs su sdud pa|• kri. samudāgacchati — {lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43; samudānayati — {brtson 'grus brtsam pa'i tshul 'di lta bus sangs rgyas kyi chos yongs su sdud pa dang} īdṛśena vīryārambhaprayogena buddhadharmān samudānayanti ga.vyū.308kha/395; \n\n• saṃ. parigrahaḥ — {yang byang chub sems dpa' ni yongs su sdud pa'i tshul khrims kyis sems can rnams tshogs yongs su bsdu ba'i tshul gyis yongs su sdud par byed de} punaḥ parigrahaśīlena bodhisattvaḥ sattvānāṃ gaṇaparikarṣaṇayogena parigrahaṃ kurvan bo.bhū.79kha/102; saṃgrahaḥ — {'dul ba'i sems can thams cad yongs su sdud cing 'dren pas kun nas 'khor ba'i snying} (? {snyi dra} ) {lta bu'o//} samantapāśajālabhūtaṃ sarvavineyasattvasaṃgrahākarṣaṇatayā ga.vyū.311ka/397; parikarṣaṇam — {chos kyi tshul yun ring por yongs su sdud cing yang dag par 'dzin pa} dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇam bo.bhū.31kha/38; parikarṣaṇā — {yang dag pa'i rten sbyin pas chos kyi tshogs yongs su sdud pa dang} samyaṅniśrayadānato dharmeṇa gaṇaparikarṣaṇā bo.bhū.75kha/97; samavasaraṇam— {byang chub sems dpa'i ting nge 'dzin phyogs gcig tu phyogs bcu rgya mtsho yongs su sdud pa'i klong} ekadigdaśadiksāgarasamavasaraṇāvartena bodhisattvasamādhinā ga.vyū.307ka/30; \n\n• vi. āhārakaḥ — {de de lta bu'i ye shes dang ldan zhing shes rab gyi pha rol tu phyin pa la gnas pas snang bar gyur nas kyang /} {byang chub kyi yan lag yongs su sdud pa'i rkyen nye bar stsogs shing yang dag par sdud do//} sa evaṃ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṃśca pratyayānupasaṃharati da.bhū.223kha/34. yongs su sdud par byed|• kri. saṃgṛhṇāti — {zang zing dang chos kyis yongs su sdud par byed do//} āmiṣeṇa saṃgṛhṇāti dharmeṇa ca sū.vyā.242kha/157; \n\n• kṛ. parigrahaṃ kurvan — {byang chub sems dpa'} … {sems can rnams tshogs yongs su bsdu ba'i tshul gyis yongs su sdud par byed de} bodhisattvaḥ sattvānāṃ gaṇaparikarṣaṇayogena parigrahaṃ kurvan bo.bhū.79kha/102. yongs su bsdu|= {yongs su bsdu ba/} yongs su bsdu ba|samudāgamaḥ — {da ltar byung ba'i dus su sangs rgyas kyi chos yongs su bsdu ba la sta gon du gnas pa'i brtson 'grus chen po rtsom pa'i rnam par gnon pas} pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa śi.sa.152kha/147; {khyod kyis byang chub sems dpa'i spyod pa yongs su bsdu ba mthong mod} dṛṣṭāste bodhisattvacaryāsamudāgamāḥ ga.vyū.339kha/415; parigrahaḥ — {sems can yongs su smin par bya ba dang sangs rgyas kyi chos yongs su bsdu bar brtson pa dang} sattvaparipācanabuddhadharmaparigrahaprayuktasya śi.sa.152kha/147; parikarṣaṇam— {byang chub sems dpa' ni} … {sems can rnams tshogs yongs su bsdu ba'i tshul gyis yongs su sdud par byed de} bodhisattvaḥ sattvānāṃ gaṇaparikarṣaṇayogena parigrahaṃ kurvan bo.bhū.79kha/102. yongs su bsdu ba la mkhas pa|vi. saṃgrahītukuśalaḥ — {sems can rnams sbyin pa chen pos yongs su bsdu ba la mkhas shing} sattvān mahātyāgena saṃgrahītukuśalaḥ da.bhū.184kha/14. yongs su bsdus|= {yongs su bsdus pa/} yongs su bsdus pa|bhū.kā.kṛ. parigṛhītaḥ — {rig pa'i gnas kyis yongs su bsdus pa de dag thams cad ni rig pa'i gnas lnga po dag yin te} tānyetāni sarvavidyāsthānaparigṛhītāni pañcavidyāsthānāni bhavanti bo.bhū.52ka/68; bo.bhū.74kha/96. yongs su nub|= {yongs su nub pa/} yongs su nub pa|bhū.kā.kṛ. paryastaḥ — {bud med rnams la bu mo ni/} /{yongs su nub pa'i na tshod skyes//} āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam \n kā.ā.330kha/2.253. yongs su non par gyur|kri. avakrānto bhavati — {nam sbyor ba can gyi spyod pa thams cad spangs te sa bdun pa nas} ( {byang chub sems dpa'i} ) {sa brgyad pa yongs su non par gyur te} (yadā) saptasu bhūmiṣu sarvaprāyogikacaryāṃ vihāya saptamyā bhūmeraṣṭamīṃ bodhisattvabhūmimavakrānto bhavati da.bhū.232kha/38. yongs su gnas|= {yongs su gnas pa/} yongs su gnas pa|• vi. parivartī— {sdig pa rab bsgribs nang du yongs gnas dang /} /{dman pa brnyas shing rtsod pa rjes 'brel dang /} /{nad kyi brtan par zil mnan smad pa dang /} /{rab 'bar me yi gdung ba zhi bar 'gyur//} pracchannamantaḥparivartipāpaṃ nīcāvamānaḥ kalahānubandhī \n vyādhiḥ sthirārambhajugupsitaśca dīptāgnitāpena śamaṃ prayāti \n\n a.ka.57ka/59.72; \n\n• kṛ. 1. parigataḥ — {me 'bar ba'i tshogs yongs su gnas par nges pa'i bdag nyid kyi sa phyogs na} jvalajjvalanajvālākalāpaparigate pariniścitātmani bhūtale ta.pa.34ka/515; pariniṣṭhitaḥ — {rab gnas yongs su gnas pa rnams kyi mchog/} /{blo brling dge slong 'di ni ko Sh+Thi la//} preṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ gariṣṭhadhīḥ kauṣṭhila eṣa bhikṣuḥ \n\n a.ka.255ka/93.70 2. parivartamānaḥ — {brjod pa'i yul las 'das par yongs su gnas pa yi/} /{khyad par rnams ni goms pa rnams kyis dbye bar nus//} vācāmatītya viṣayaṃ parivartamānānabhyāsa eva vivarītumalaṃ viśeṣān \n\n kā.ā.334kha/2.364. yongs su gnas par gyur|kri. parisaṃsthito'bhūt— {'bab chu dang 'bab chu chen po yang med par yongs su gnas par gyur to//} apagatanadīmahānadī parisaṃsthitā'bhūt sa.pu.91kha/151. yongs su gnas par byas pa|bhū.kā.kṛ. parisaṃsthāpitaḥ — {rigs kyi bu 'di dag ni ngas byang chub sems dpa'i chos 'di la yongs su smin par byas pa} … {yongs su gnas par byas pa} mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ…parisaṃsthāpitāḥ sa.pu.115kha/185. yongs su gnod|= {yongs su gnod pa/} yongs su gnod pa|paripīḍā — {sems can thams cad lus la yongs su gnod pa'i 'jigs pa dang shin tu bral bar bya ba dang} sarvasattvakāyaparipīḍābhayavisaṃyogāya śi.sa.162kha/155; paripīḍanam — {sems can thams cad sems la yongs su gnod pa'i 'jigs pa las thar bar bya ba dang} sarvasattvacittaparipīḍanabhayanirmokṣaṇāya śi.sa.162kha/155; \n\n• dra.— {mi yi dbang pos sra ba'i mdas bsnun kyang /} /{yid ni yongs su gnod par sems ma gyur//} dṛḍhabāṇahatena nṛpeṇa naiva manaḥ paridūṣitamāsīt \n\n rā.pa.237kha/133. yongs su gnon|= {yongs su gnon pa/} yongs su gnon pa|• kri. ākramati — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te} sa daśabhiścittāśayamanaskārairākramati da.bhū.195kha/19; \n\n• saṃ. ākramaṇam— {byang chub sems dpa'i sa thams cad yongs su gnon par sgrub pa'i rgyan ces bya ba'i ting nge 'dzin} sarvabodhisattvabhūmyākramaṇasambhavavyūho nāma samādhiḥ ga.vyū.127kha/214; {de bzhin gshegs pa'i sa yongs su gnon pa'i shugs drag po'i snying po zhes bya ba ni byang chub sems dpa'i skye ba bcu pa'o//} tathāgatabhūmyākramaṇavegagarbhaṃ nāma daśamaṃ bodhisattvajanma ga.vyū.203ka/285. yongs su gnon par 'gyur|kri. ākrāmati — {byang chub sems dpa'i sa} ( {thams cad} ) {yongs su gnon par 'gyur ro//} ākrāmati sarvabodhisattvabhūmīḥ ga.vyū.316kha/38. yongs su mnar ba|bhū.kā.kṛ. upahataḥ — {byis pa so so'i skye bo 'di dag zhi ba ma yin rab tu zhi ba ma yin te} … {de ltar rnam par rtog pa rnam pa sna tshogs kyis yongasasu mnar ba la soms} imān punaraśāntānapraśāntān bālapṛthagjanān…vividhavitarkopahatamānasān samanvāhara da.bhū.240kha/43. yongs su rnam par brgyan pa|vi. paritaḥ vibhūṣitaḥ — {sna ldan dbus na gsal byed bzhis/} /{yongs su rnam par brgyan pa yi/} /{grong khyer 'ga' yod gang zhig na/} /{mi bdag yig brgyad ming can yod//} nāsikyamadhyā paritaścaturvarṇavibhūṣitā \n asti kācitpurī yasyāmaṣṭavarṇākhyā nṛpāḥ \n\n kā.ā.338kha/3.114. yongs su rnam par rtog pa|kri. parivitarkayati — {rnam par rtog pa dang bcas pa'i yid la byed pa shes rab dang bcas pas mtshan mar byed pa na yongs su rnam par rtog pa'o//} savikalpena manaskāreṇa prajñāsahagatena nimittīkurvan parivitarkayati abhi.sa.bhā.66ka/91. yongs su snang bar byed|kri. avabhāsayati — {kye rgyal ba'i sras dag 'di lta ste dper na/} {stong gnyis la dbang ba'i tshangs pa chen po ni stong gnyis kyi 'jig rten gyi khams thams cad kyi thibs po dma' bar gzhol ba yongs su snang bar byed do//} tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati da.bhū.258ka/54. yongs su snad|= {yongs su snad pa/} yongs su snad pa|bhū.kā.kṛ. ( {yongs su bsnad pa} ityasya sthāne) parikṣataḥ — {mi zlog khon ni dran pa las/} /{skyes pa'i las kyi rnam smin dag/} /{gang gis bdag gi rkang pa yi/} /{mthe bong yongs su snad pa nyon//} śrūyatāṃ yena durvāravairasmaraṇajanmanā \n mama karmavipākena pādāṅguṣṭhaḥ parikṣataḥ \n\n a.ka.125kha/66.3. yongs su dpog par mi byed|kri. na paritulayati — {nga rgyal la brten nas/} {de dang bdag yongs su dpog par ni mi byed do//} na cānena saha mānamāśrityātmānaṃ paritulayati bo.bhū.135ka/174. yongs su dpyod|= {yongs su dpyod pa/} yongs su dpyod pa|parimīmāṃsā — {'di'i don rnam par 'grel ba dang yid kyis rjes su rtog pa dang ji lta bur grub pa'i shes rab kyis 'dir yongs su dpyod par byed pa dang} arthamasyā vivṛṇuyāt manasā'nvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta a.sā.55kha/31; paricchedaḥ — {rtogs pa de nyid kyis rnam par gzhag pa yongs su dpyod pa ni yang dag pa'i rtog pa'o//} tasyaivāvabodhasya vyavasthānaṃ paricchedaḥ samyaksaṅkalpaḥ sū.vyā.228kha/139; parīkṣā— {lus yongs su dpyod pa'i sgom pa'i rim pa} kāyaparīkṣābhāvanākramaḥ ka.ta.4541. yongs su dpyod pa yin|kri. paricchidyate — {de nyid kyis de'i rjes la thob pa'i dpyod pa'i sems kyis yongs su dpyod pa yin gyi} tenaiva tatpṛṣṭhabhāviparāmarśacetasā paricchidyante ta.pa.329ka/1125. yongs su dpyod par byed|= {yongs su dpyod par byed pa/} yongs su dpyod par byed pa|kri. parimīmāṃsāmāpadyate — {rnam par rtog pa dang bcas pa'i yid la byed pa shes rab dang bcas pas mtshan mar byed pa na yongs su rnam par rtog pa'o//} {kun tu rtog pa na yongs su dpyod par byed pa'o//} savikalpena manaskāreṇa prajñāsahagatena nimittīkurvan parivitarkayati, santīrayan parimīmāṃsāmāpadyate abhi.sa.bhā.66ka/91. yongs su spang|• kri. parivarjayet — {shin tu dga' ba de dag kyang} (? {dang} ) / /{rnam pa kun du yongs su spang //} pratisammodanaṃ tebhiḥ sarvaśaḥ parivarjayet \n\n śi.sa.32kha/31; \n\n• = {yongs su spang ba/} yongs su spang ba|• saṃ. parityāgaḥ — {de nas mi dge ba bcu yongs su spang ba bsgom par bya ste} tato daśākuśalaparityāgaṃ vibhāvayet vi.pra.32ka/4.5; parihāraḥ — {de ni slob pa yin no zhes zer ba 'di yongs su spang ba'i phyir yongs su nyams par smra ba de nyid kyis} … {smos so//} ‘śaikṣaḥ saḥ’ ityasya vacanasya parihārārthaṃ sa eva parihāṇivādyāha abhi.sphu.221kha/1001; {gsang ba'i rgyud kyi rdul tshon gyi dkyil 'khor la 'jig rten gyi smod pa yongs su spang ba'i slad du lha'i gzugs ni bri bar mi bya'o//} guhyatantre rajomaṇḍale devatārūpaṃ na lekhyaṃ lokāvadhyānaparihārāya vi.pra.129ka/3.57; parivarjanam — {nyan thos dang rang sangs rgyas kyi yid la byed pa yongs su spang ba'i tshigs su bcad pa gnyis te} śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayam sū.vyā.188ka/85; parivarjanā— {lhag ma rnams kyis ni rgyu gsum gyis theg pa dman pa yongs su spang bar bstan te} śeṣairhīnayānaparivarjanā paridīpitāstribhiḥ kāraṇaiḥ abhi.sa.bhā.109ka/146; {sbrul dang ngam grog dang sdong dum dang tsher ma dang} … {yongs su spang zhing} ahiśvabhrasthāṇukaṇṭaka…parivarjanā śrā.bhū.157kha/424; vivarjanam — {skrag pa'i gnas yongs su spang ba'i phyir} uttrāsapadavivarjanārtham la.a.121ka/67; \n \n\n• bhū.kā.kṛ. ( {yongs su spangs pa} ityasya sthāne) parivarjitaḥ — {smra ba la dga' ba yongs su spang ba dang smra ba la dga' ba'i nyes pa mthong bar bya'o//} bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyam śi.sa.62kha/61. yongs su spang bar|parihartum — {gzhan ni res 'ga' rang gi rgyud las kyang nyon mongs pa mtha' dag yongs su spang bar mi nus so//} anyo hi svasantānādapi kadācit kleśaraṇaṃ (?gaṇaṃ bho.pā.) parihartuṃ na śaknoti abhi.bhā.59ka/1100; parivarjayitum — {sdig pa'i las kyang yongs su spang bar 'bad par gyis//} pāpaṃ ca karma parivarjayituṃ yatethāḥ jā.mā.144ka/167. yongs su spang bar bya|• kri. pariharet — {mang po nyid yongs su spang bar mi bya'o//} na bahutāṃ pariharet vi.sū.88ka/105; varjayet — {til gyi tshigs ma dang} … {khar ba'i snod rnams kyang yongs su spang bar bya'o//} piṇyā– ka…kāṃsyabhājanāni ca varjayet ma.mū.222kha/242; \n \n\n• kṛ. parivarjanīyaḥ — {rigs min smra dang dam pa ma yin smra/} /{rnam pa kun tu yongs su spang bar bya//} sarveṇa sarvaṃ parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ \n śi.sa.64ka/62; parivarjayitavyaḥ — {rigs kyi bu khyod kyis sdig pa'i grogs po dag yongs su spang bar bya'o//} pāpamitrāṇi ca tvayā kulaputra parivarjayitavyāni a.sā.423ka/238; {don med pa rnams yongs su spang bar bya'o//} apārthakāni parivarjayitavyāni śi.sa.108ka/106; parivarjitavyaḥ — {'jig rten rgyang phan pa ni sdug bsngal skye ba'i rgyu 'thob par byed pas yongs su spang bar bya ba yin te} lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt la.a.124kha/71. yongs su spang bar bya ba|= {yongs su spang bar bya/} yongs su spang bar mi nus|kri. parihartuṃ na śaknoti — {gzhan ni res 'ga' rang gi rgyud las kyang nyon mongs pa mtha' dag yongs su spang bar mi nus so//} anyo hi svasantānādapi kadācit kleśaraṇaṃ parihartuṃ na śaknoti abhi.bhā.59ka/1100. yongs su spang bar mi bya|kri. na pariharet — {mang po nyid yongs su spang bar mi bya'o//} na bahutāṃ pariharet vi.sū.88ka/105. yongs su spang bar bzhed pa|parijihīrṣā — {zhes dogs par byed pa'i dogs pa de yongs su spang bar bzhed pas} ityāśaṅkāvatastadāśaṅkāparijihīrṣayā vā.ṭī.51ka/3. yongs su spangs|= {yongs su spangs pa/} {yongs su spangs nas} parityajya — {dang po rig byed kyi don yongs su spangs nas/} {blo'i bya ba'i yul gyi don gang yin pa de la ni/} {skyes bu'i blo nyid tshad ma yin gyi} vedārthaṃ prāthamikaṃ parityajya yo'rtho buddhivyāpāraviṣayastatra prāmāṇyaṃ puruṣabuddhereva pra.a.14ka/16; {bsam pa thams cad yongs spangs nas/} /{lha yi gzugs su sems pa yis/} /{nyi ma gcig tu ma chad par/} /{bsgom pas yongs su brtag par gyis//} sarvacintāṃ parityajya devatāmūrticetasā \n dinamekamavicchinnaṃ bhāvayitvā parikṣethāḥ \n\n he.ta.14kha/46; parivarjya — {byang chub sems dpa'i sa dang po la gnas pa'i tshe dngos po thams cad la phangs par sems pa'i sems yongs su spangs nas} prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya da.bhū.181kha/12; avadhūya — {khyim na gnas pa nad bzhin yongs spangs nas/} /{nags tshal gnas shig rab tu brgyan par gyur//} gārhasthyamasvāsthyamivāvadhūya kañcidvanaprasthamalaṃcakāra \n\n jā.mā.3kha/2; parivarjayitvā — {byis pa'i grogs po rnams kyang yongs spangs nas/} /{'phags pa rnams dang 'grogs dga' mnyam par bzhag//} bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān \n\n sa.pu.6kha/8. yongs su spangs pa|• bhū.kā.kṛ. parityaktaḥ — {rang gi tshul dang las kyi mtha' yongs su spangs pa zhes bya ba ni rang gi tshul yongs su spangs pa dang} parityaktasvavṛttikarmāntebhya iti \n parityaktasvavṛttibhyaḥ abhi.sphu.161kha/894; parivarjitaḥ — {gzhan du sems pa'i yid yongs su spangs pa yin te} anyacittaparivarjitaśca bhavati da.bhū.214kha/29; {tshul 'chos pa dang kha gsag dang thob kyis 'jal ba yongs su spangs te dgon par gnas pa} kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ rā.pa.234kha/128; {bde ba yongs spangs} sukhaparivarjitam jā.mā.69kha/80; parihṛtaḥ — {smra ba yongs su spangs pa'i shing la sogs pa de dag kyang thams cad mkhyen pa nyid du thal bar 'gyur ba'i phyir ro//} kāṣṭhādayo hi vaktṛtvaparihṛtāḥ \n teṣāmapi sarvajñatvaprasaṅgāt nyā.ṭī.78ka/208; viprahīṇaḥ — {sems can de dag ni byang chub kyi lam yongs su spangs par 'gyur ro//} te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṣyanti kā.vyū.207ka/265; \n\n• saṃ. parityāgaḥ — {de rnams la ltos pa med pa ni bsnyen pa ste/} {lus dang rdzas la sred pa yongs su spangs pa'o//} teṣāṃ nirapekṣatā sevā, śarīradravyatṛṣṇāparityāgaḥ vi.pra.64kha/4.113; parihāraḥ — {'di la gang yongs su gcod pa na gang rnam par gcod pa ste/} {yongs su gcod pa zhes bya ba de ni rnam par gcad par bya ba yongs su spangs te gnas pa'i ngo bor blta bar bya'o//} iha yasmin paricchidyamāne yad vyavacchidyate tat paricchidyamānamavacchidyamānaparihāreṇa sthitarūpaṃ draṣṭavyam nyā.ṭī.77ka/203; parivarjanam — {rab tu byung ba rnams kyang yul yid du 'ong ba yongs su spangs pas dag par yid ches pas bslus so//} pravrajitā apīṣṭaviṣayaparivarjanena śuddhipratyāgamanāt abhi.bhā.247ka/833; parivarjanā — {tshul khrims nyams pa'i gang zag rnam par spangs pas sdig pa'i grogs po yongs su spangs par rig par bya'o//} śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā śi.sa.34kha/33; varjanam — {dbyar mi 'byung ba dang /} {chang dang phub ma dang chu yongs su spangs pa dang} avārṣikaiḥ surātuṣodakavarjanaiḥ la.vi.122kha/182; \n\n• vi. parivarjakaḥ — {nga rgyal bcom pa yin/} {phrag dog dang ser sna yongs su spangs pa yin} nihatamānaśca bhavati īrṣyāmātsaryaparivarjakaśca bhavati śi.sa.35ka/34. yongs su spangs pa yin|kri. parihṛto bhavati — {de ltar na rtogs pa po'i brgyud pas dub pa yongs su spangs pa yin te} evaṃ hi pratipattiparamparāpariśramaḥ parihṛto bhavati vā.nyā.347ka/101; {de ltar na mig gis gzung bar bya ba yin pa'i phyir ro zhes bya ba la sogs pa yongs su spangs pa yin no//} evaṃ hi cākṣuṣatvādi parihṛtaṃ bhavati he.bi.238kha/52. yongs su spangs par 'gyur|kri. 1. parihṛto bhavati — {de lta na 'dis brgyud pas 'jug pa'i dub pa yongs su spangs par 'gyur ro//} evaṃ hyanena paramparānusāraśramaḥ parihṛto bhavati vā.ṭī.71ka/26 2. viprahīṇo bhaviṣyati — {sems can de dag ni byang chub kyi lam yongs su spangs par 'gyur ro//} te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṣyanti kā.vyū.207ka/265. yongs su spangs par 'gyur ba|= {yongs su spangs par 'gyur/} yongs su spangs par 'dod pa|vi. parihartukāmaḥ — {nyon mongs pa skye ba yongs su spangs par 'dod de} kleśotpādaṃ parihartukāmaḥ abhi.bhā.58kha/1100. \n kri. parivardhate — {nor ni lan tshwa'i zas rnams dag gis sred pa mchog tu yongs su spel//} draviṇalavaṇāhāraistṛṣṇā paraṃ parivardhate \n a.ka.280ka/104.13. yongs su spel ba|= {yongs su spel/} yongs su spong|= {yongs su spong ba/} yongs su spong ba|• kri. pariharati — {byang chub sems dpas so sor brtags nas lus dang ngag gi} ( {dngos po} ) {kun tu spyod pa de bsgrims te yongs su spong zhing kun tu spyod par mi byed do//} pratisaṃkhyāya bodhisattvastaṃ kāyikavācikaṃ vastusamudācāraṃ yatnataḥ pariharati, na samudācarati bo.bhū.80ka/102; parivarjayati — {phyin ci ma log pa 'dis byang chub sems dpa' phyin ci log gi gzhi gzung ba dang 'dzin pa la mngon par zhen pa'i mtshan nyid yongs su spong ste} anena cāviparyāsena bodhisattvo viparyāsanidānaṃ grāhyagrāhakābhiniveśalakṣaṇaṃ parivarjayati ma.ṭī.298ka/164; prajahāti — {bdag gi zhe sdang gi bag la nyal yang yongs su spong ngo //} ātmanaśca doṣānuśayaṃ prajahāti śi.sa.130ka/125; pratijahāti — {bdag gi 'dod chags kyi cha bag la nyal ba yang yongs su spong ngo //} ātmanaśca rāgānuśayaṃ pratijahāti śi.sa.130ka/125; \n\n• saṃ. 1. parityāgaḥ — {de yongs su spong ba ni so sor sdud pa zhes brjod de} tatparityāgaḥ pratyāhāra ityucyate vi.pra.64kha/4.113; {de bas 'di dag yongs spong la/} /{mkhas pas 'di ltar dpyad par bya//} tasmādetatparityāge vidvānevaṃ vibhāvayet \n\n bo.a.23kha/8.3; parihāraḥ — {rigs kyi bu ji ltar na byang chub sems dpa' bdud kyi las yongs su spong ba'i thabs la mkhas pa yin zhe na} kathaṃ ca kulaputra atra bodhisattvo mārakarmaparihāropāyakuśalo bhavati śi.sa.34ka/33; parivarjanam — {lus dang ngag dang yid kyi las de de kho na bzhin du yongs su spong ba dang} tasya kāyavāṅmanaskarmaṇastathaiva parivarjanam bo.bhū.58kha/76 2. parivarjanatā — {theg pa dman pa yongs su spong bas yongs su smin par 'gyur ba ni rgyu'o//} nihīnayānaparivarjanatayā ca paripacyata iti kāraṇam sū.vyā.149kha/31. yongs su spong ba nyid|parihāritā — {nyan thos nyon mongs med pa'i lta/} /{nyan thos} (? {mi yi} ) {nyon mongs yongs spong nyid//} śrāvakasyāraṇādṛṣṭernṛkleśaparihāritā \n abhi.a.11kha/8.7. yongs su spong bar byed|kri. pariharati — {ji ltar sngon po ni dngos po med pa yongs su spong bar byed pa de bzhin du ser po la sogs pa med pa la mi 'khrul ba la yang yin no//} yathā ca nīlaṃ svā (nīlama pā.bhe.)bhāvaṃ pariharati, tadvadabhāvāvyabhicāri pītādikamapi nyā.ṭī.77kha/204; parivarjayati — {kha cig ni 'phong gi dpong sar khwa bzhin du thag ring po nas yongs su spong bar byed} kecidiṣvastraśālāmiva vāyasā ārātparivarjayanti vi.va.11kha/2.82; {gal te mig gi rnam par shes pa'i spyod yul de yongs su spong bar byed na} sa cet punastaṃ gocaraṃ parivarjayati cakṣurvijñānasya śrā.bhū.27ka/68. yongs su spong bar byed pa|= {yongs su spong bar byed/} yongs su spyad|= {yongs su spyad pa/} yongs su spyad pa|• kri. 1. paribhuṅkte — {gang dag gis gos dang bsod snyoms dang mal cha dang stan dang bro 'tshal ba'i gsos sman dang yo byad rnams yongs su spyad pa} yeṣāṃ paribhuṅkte cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān a.sā.118kha/67; paribhujyate — {ji lta ji ltar sbyin pa po rnams kyi sbyin par bya ba dag yongs su spyad pa} yathā yathā dātṝṇāṃ dāyāḥ paribhujyante abhi.bhā.170ka/584 2. paribhokṣyate — {gal te khyod kyis til dang 'bras dang rgya shug dang mon sran bzhin du rin po che yongs su spyad} yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṣyase vi.va.253kha/2. 156; \n\n• saṃ. 1. paribhogaḥ {kha na ma tho ba med pa'i yongs su spyad pa rjes su gnang ba'i sgo nas bdag nyid dub pa la sbyor ba'i mtha'o//} anavadyaparibhogānujñānata ātmaklamathānuyogāntasya sū.bhā.164ka/55 2. paricaryā — {yongs su spyad pa} * {bzhi yis ni/} /{zho yi bum pa 'grim byed cing //} caturaḥ paricaryāyāṃ dadhikumbhapracārakaḥ \n a.ka.278ka/35.40; \n\n• kṛ. 1. paribhuktaḥ — {ha cang spyad pa ni ha cang yongs su spyad pa'o//} atyupayuktā atiparibhuktāḥ abhi.sphu.155ka/880 2. paribhujyamānaḥ — {de dag kyang yongs su spyad pas zad par mi 'gyur} te paribhujyamānāḥ kṣayaṃ na gacchanti sma la.vi.25ka/29. yongs su spyad par bya|• kri. paribhuñjīta — {thams cad yongs su spyad par bya'o//} sarve paribhuñjīta vi.sū.62ka/78; \n\n• saṃ. paribhuktiḥ — {de rang gi gnas su bkur bar mi 'grub pa na gzhan du longs spyod pas yongs su spyad par bya'o//} paribhuktirasambhave svasthānopanayanasya sthānāntare paribhogena vi.sū.97ka/116. yongs su spyod|= {yongs su spyod pa/} yongs su spyod pa|• kri. 1. paribhuṅkte — {yongs su spyod pa'i tshe chags pa med pa dang zhen pa med par yongs su spyod do//} paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ śi.sa.148kha/143; paribhujyate — {sngon gyi skyes bu las bcad nas/} /{dpal 'di khyod kyis yongs su spyod//} puṃsaḥ purāṇādācchidya śrīstvayā paribhujyate \n kā.ā.333kha/2.342 2. paribhokṣyate — {spu ldang dga' ba skye gyur pa'i/} /{bde skyid la ni yongs su spyod//} sañjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam \n\n bo.a.29kha/8.152 \n 3. paricaret — {rgyal po chen po 'di lta ste dper na/} {mi zhig nyal ba'i rmi lam na yul gyi bzang mo dang lhan cig tu yongs su spyod par rmis la} tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare janapadakalyāṇyā striyā sārdhaṃ paricaret śi.sa.140ka/135; \n\n• saṃ. \n 1. paribhogaḥ — {longs spyod dang yongs su spyod pa sna tshogs la spyod par 'gyur} nānopabhogaparibhogānyupabhokṣyanti su.pra.34ka/65; {bdag cag gis bcom ldan 'das kyi nyan thos rnams kyi longs spyod pa dang yongs su spyod pa rnams phrogs so//} vayaṃ bhagavataḥ śrāvakāṇāmupabhogaparibhogānācchinnavantaḥ śi.sa.44kha/42 2. paricchedaḥ — {yongs su spyod pa ni 'du shes so//} paricchedaḥ saṃjñā ma.bhā.3ka/26; {bde ba la sogs pa'i bye brag 'dzin pa'i bdag nyid kyi phyir tshor ba yongs su spyod pa ni 'du shes} veditaparicchedaḥ saṃjñā, sukhādiviśeṣodgrahaṇātmakatvāt ma.ṭī.206ka/27 3. paricaraṇā — {de dang lhan cig tu yongs su spyod pa lta ga la mchis te} kutaḥ punaranayā sārdhaṃ paricaraṇā śi.sa.140ka/135 \n 4. = g.{yog po} paricārakaḥ, bhṛtyaḥ — {khol dang g}.{yog dang bran dang ni/} … /{zhabs thog pa dang yongs su spyod//} bhṛtye dāseyadāsera…bhujiṣyaparicārakāḥ \n\n a.ko.203kha/2.10.17; paricarati svāminamiti paricārakaḥ \n cara gatibhakṣaṇayoḥ a.vi.2.10.17; paricaraḥ mi.ko.47kha; \n\n• kṛ. paribhuñjānaḥ — {yongs su spyod pa'i tshe chags pa med pa dang zhen pa med par yongs su spyod do//} paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ śi.sa.148kha/143. yongs su spyod par byed|= {yongs su spyod par byed pa/} yongs su spyod par byed pa|• kri. paribhuṅkte — {chos gos dang bsod snyoms dang mal cha dang stan dang nad kyi gsos sman dang yo byad de dag} … {yongs su spyod par byed} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān paribhuṅkte śrā.bhū.21ka/50; \n\n• vi. paricārakaḥ — {me la yongs su spyod par byed de} agniparicārako bhavati śrā.bhū.21ka/50. yongs su spras|= {yongs su spras pa/} yongs su spras pa|bhū.kā.kṛ. pratyuptaḥ — {pad mo} … {rin po che thams cad kyis nang yongs su spras pa} padmaṃ…sarvapravararatnapratyuptagarbham da.bhū.262ka/55. yongs su phyis|= {yongs su phyis pa/} yongs su phyis pa|parimārjanā— {skye dang 'chi bar rab spros yi ge dag tu bkod gyur pa/} /{'di dag rnams ni lag pas yongs su phyis pas bskyod pa min//} nyastāni janmamaraṇaprasarākṣarāṇi naitāni pāṇiparimārjanayā calanti \n\n a.ka.74kha/7.44. yongs su phrogs pa|kṛ. pariharan — {sku yi gzi brjid snang ba yis/} /{phyogs kyi mun pa yongs phrogs shing //} dehaprabhāprakāśena tamaḥ pariharan diśām \n\n a.ka.80kha/62.75. yongs su 'phen byed|vi. parikṣiptaḥ — {de nas dag byed klung gi tshogs/} /{yongs su 'phen byed dri med chu//} tataḥ puṇyanadīsaṅghaparikṣiptāmalāmbhasi \n a.ka.1ka/50.3. yongs su 'phel|kri. parivardhate — {sdug bsngal rang bzhin phung po 'di/} /{shin tu che bar yongs su 'phel//} eṣa duḥkhamayaḥ skandhaḥ sumahān parivardhate \n\n a.ka.139ka/67.54. yongs su 'phel ba|= {yongs su 'phel/} yongs su 'phel bar byed pa|vi. saṃvardhakaḥ — {rigs kyi bu dge ba'i bshes gnyen de ni khyod de bzhin gshegs pa'i rigs su bskyed pa'o//} {dge ba'i rtsa ba thams cad yongs su 'phel bar byed pa'o//} sa te kulaputra kalyāṇamitraḥ janakaḥ tathāgatakule, saṃvardhakaḥ sarvakuśalamūlān ga.vyū.344ka/418. yongs su 'phos|= {yongs su 'phos pa/} yongs su 'phos pa|bhū.kā.kṛ. paricyutaḥ — {sngon tshe lha yi bu 'ga' zhig/} /{dus kyis mtho ris las yongs 'phos/} … /{mang pos bkur ba zhes par gyur//} devaputraḥ purā kaścit kāle svargaparicyutaḥ \n mahāpraṇādanāmā'bhūt a.ka.155ka/16.7. yongs su 'phrog|pā. parihārikī, prahelikāviśeṣaḥ — {gang la sbyor phreng bdag nyid can/} /{de ni yongs su 'phrog ces bya//} yogamālātmakaṃ nāma yasyāḥ sā pārihārikī \n kā.ā.338kha/3.104. yongs su bas pa|bhū.kā.kṛ. niravaśeṣaṃ parikṣīṇaḥ — {lha bdag cag gi sug las kyi dog sa de yongs su bas par mkhyen par mdzod cig} yatkhalu devo jānīyāt prathamam — sā cāsmākaṃ karmabhūmirniravaśeṣaṃ parikṣīṇā kā.vyū.204kha/262. yongs su byang|= {yongs su byang ba/} yongs su byang ba|• kri. uttapyate — {dge ba'i rtsa ba de dag kyang yongs su byang ba dang yongs su dag pa dang las su rung bar gyur par gnas so//} tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni ca bhavanti da.bhū.201ka/22; \n\n• bhū.kā.kṛ. paryavadātaḥ — {tshangs par spyod pa} … {yongs su byang ba} …paryavadātaṃ brahmacaryam a.śa.105kha/95; {yongs su byang ba ni dri ma rnam par dag pa'i sgo nas zag pa zad pa rnams kyi rgyud rnam par dag pa'i phyir ro//} paryavadātaṃ malaviśuddhitaḥ santānaviśuddhyā kṣīṇāsravāṇām sū.vyā.184kha/80; {chos ston te/} {tshangs par spyod pa/} {thog mar dge ba/} {bar du dge ba/} {tha mar dge ba} … {yongs su byang ba yang dag par rab tu ston to//} dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam…paryavadātaṃ brahmacaryaṃ samprakāśayati sma rā.pa.228ka/120; ma.vyu.1289 (27kha); paryavadāpitaḥ — {yongs su byang ste dri ma dang bral ba ni bai DUr+ya'i rigs chen po zhes brjod do//} paryavadāpitaṃ cāpagatakācamabhijātavaiḍūryamityucyate ra.vyā.76kha/5; \n\n• saṃ. paryādānam — {bcom ldan 'das dge ba'i rtsa ba de dag gang du bsrabs pa dang yongs su byang ba dang yongs su zad par 'gyur} kutremāni bhagavan kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti śi.sa.84ka/82; {'on tang las de yongs su byang zhing bsrabs te yongs su zad par 'gyur ro//} apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchet śi.sa.38ka/36. yongs su byang bar byas pa|parijayaḥ ma.vyu.6532 ( {yongs su byang bar bya ba} ma.vyu.93kha); dra. {yongs su sbyang ba byas pa/} yongs su byung ba|u.pa. sambhavaḥ, o vā — {'gro ba'i lus thams cad du yongs su byung ba'i mig rnam pa sna tshogs kyis blta ba dang} sarvajagaccharīrasambhavābhiścakṣurvimātratāvalokanatābhiḥ ga.vyū.290ka/368. yongs su bran|= {yongs su bran pa/} yongs su bran pa|pariṣekaḥ — {gang gi yid/} /{khro bas gdung la bzod pa yi/} /{chu yis yongs su bran ma byas//} na yaiḥ kṛtaḥ \n manasaḥ kopataptasya pariṣekaḥ kṣamāmbubhiḥ \n\n a.ka.40ka/4.38. yongs su 'bar|= {yongs su 'bar ba/} yongs su 'bar ba|vi. samprajvalitaḥ— {sems can dmyal ba de dag kyang kun nas 'bar zhing yongs su 'bar dang rab tu 'bar ba dang} tāṃśca mahānarakānādīptān samprajvalitānekajvālībhūtān ga.vyū.337kha/415. yongs su 'bul|kri. upasaṃharati — {byang chub sems pa'i bde ba'i yo byad thams cad kyang yongs su 'bul lo//} bodhisattvasukhopadhānaṃ copasaṃharati da.bhū.182kha/12. yongs su 'bul ba|= {yongs su 'bul/} yongs su 'bri bar 'gyur|kri. parihīyate — {de lta bu'i gnas su son kyang de'i chags pa thog ma med pa nas zhugs pa de yongs su 'bri bar mi 'gyur ro//} na cāsyānādikālapravṛttaḥ sa lobhastāmapyavasthāṃ gatasya parihīyate śi.sa.46ka/43. yongs su sbyang|• kri. pariśodhayet — {sems can thams cad kyi chos thams cad kyi sgo yongs su sbyang ngo //} sarvasattvānāṃ sarvadharmamukhāni pariśodhayeyam śi.sa.187kha/186; \n\n• = {yongs su sbyang ba/} yongs su sbyang ba|• saṃ. 1. parikarma — {byang chub sems dpa'i bslab pa ni sems yongs su sbyang ba nyid yin no//} cittaparikarmaiva bodhisattvaśikṣā bo.pa.98ka/64; paricayaḥ — {rnal 'byor spyod pa ni} … {rnam pa gsum ste/} {las dang po pa dang yongs su sbyang ba byas pa dang yid la byed pa rdzogs pa'o+o//} yogācārastrividhaḥ — ādikarmikaḥ, kṛtaparijayaḥ (?cayaḥ), atikrāntamanasikāraśca abhi.sphu.162ka/896; pariśodhanam — {byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} … {zhing yongs su sbyang ba tshad med pa dang} bodhisattvacaryābalaṃ samudāgacchati…apramāṇakṣetrapariśodhanataḥ da.bhū.241kha/43; {rnam pa thams cad yongs su sbyang ba ni chos kyi dbyings la nyon mongs pa can dang nyon mongs pa can ma yin pa'i rmongs pa sel ba'o//} sarvākārapariśodhanaṃ dharmadhātau kliṣṭākliṣṭamohanirākaraṇam ma.ṭī.238kha/77; paryavadāpanam — {chos kyi sgo thams cad yongs su sbyang ba'i phyir mi gtong ba la brtson pa'o//} anikṣiptadhuraḥ sarvadharmamukhaparyavadāpanāya ga.vyū.308ka/395 2. pariśodhanatā — {byang chub sems dpa'i sa thams cad yongs su sbyang bas de bzhin gshegs pa'i} ( {ye shes kyi} ) {sa gnon pa la mkhas par gyur pa} sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam da.bhū.184ka/13; \n\n• kṛ. 1. ( {yongs su sbyangs pa} ityasya sthāne) pariśodhitaḥ — {bden dang drang ba mi zad thabs tshul gyis/} /{yongs sbyang yon tan mtha' yas ldan pa'i gsung //} satyārjavākṣayamupāyanayaiḥ pariśodhitāṃ giramanantaguṇām \n śi.sa.172kha/170 \n 2. pariśodhayan — {de lta bu'i blo tshad med pa'i ye shes kyis rnam par dpyad pas} … {gzungs dang ting nge 'dzin rab tu dbye ba yongs su sbyang ba dang} evamapramāṇajñeya (jñāna bho.pā.)vicāritayā buddhyā…dhāraṇīsamādhipravicayaṃ ca pariśodhayan da.bhū.251ka/49; \n\n• pā. paricayaḥ, gaṇanādayaḥ — {dbugs rngub pa dang dbugs 'byung ba 'di la yongs su sbyang ba rnam lnga yod par rig par bya ste} asyā ānāpānasmṛteḥ pañcavidhaḥ pari– cayo veditavyaḥ śrā.bhū.85ka/223; dra.— yongs su sbyang ba rnam pa lnga|pañcavidhaḥ paricayaḥ — 1. {bgrang bas yongs su sbyang ba} gaṇanāparicayaḥ, 2. {phung po la 'jug pas yongs su sbyang ba} skandhāvatāraparicayaḥ, 3. {rten cing 'brel bar 'byung ba la 'jug pas yongs su sbyang ba} pratītyasamutpādāvatāraparicayaḥ, 4. {bden pa la 'jug pas yongs su sbyang ba} satyāvatāraparicayaḥ, 5. {rnam pa bcu drug gis yongs su sbyang ba} ṣoḍaśākāraparicayaḥ śrā.bhū.84kha/223. yongs su sbyang ba byas pa|pā. kṛtaparicayaḥ, yogācārabhedaḥ — {mi sdug pa bsgom pa'i rnal 'byor spyod pa ni rnam pa gsum du brjod de/} {las dang po pa dang /} {yongs su sbyang ba byas pa dang /} {yid la byed pa rdzogs pa'o//} sa punarayamaśubhāṃ bhāvayan yogācārastrividha ucyate—ādikarmikaḥ, kṛtaparijayaḥ (?cayaḥ), atikrāntamanaskāraśca abhi.bhā.9kha/896. yongs su sbyang ba'i gzhi|pā. parikarmavastu — {yongs su sbyang ba'i gzhi'o//} (iti) parikarmavastu vi.sū.89ka/106; {yongs su sbyang ba'i gzhi zhu ba'i skabs so//} (iti) parikarmavastupṛcchā(gatam) vi.sū.89ka/106. yongs su sbyang ba'i gzhi zhu ba'i skabs|pā. parikarmavastupṛcchāgatam — {yongs su sbyang ba'i gzhi zhu ba'i skabs so//} (iti) parikarmavastupṛcchā(gatam) vi.sū.89ka/106. yongs su sbyang bar bya|kṛ. pariśodhayitavyam — {sangs rgyas kyi zhing thams cad ni yongs su sbyang bar bya} sarvabuddhakṣetrāṇi pariśodhayitavyāni ga.vyū.240kha/321; viśodhayitavyam — {'di ltar sangs rgyas kyi zhing yongs su sbyang bar bya'o//} evaṃ buddhakṣetraṃ viśodhayitavyam a.sā.81kha/46. yongs su sbyangs|= {yongs su sbyangs pa/} yongs su sbyangs pa|• bhū.kā.kṛ. pariśodhitaḥ, o tā — {btso ma ni kha sbyar du bskol ba la sogs pas nang gi dri ma yongs su sbyangs pa'o//} sūttaptaṃ puṭapākādinā pariśodhitāntarmalam bo.pa.61kha/26; {bden dang drang ba mi zad thabs tshul gyis/} /{yongs sbyangs yon tan mtha' yas ldan pa'i gsung //} satyārjavākṣayamupāyanayaiḥ pariśodhitāṃ giramanantaguṇām \n śi.sa.172kha/170; supariśodhitaḥ — {byang chub sems dpa'} … {kun tu rtog pa yongs su sbyangs pa} bodhisattvānāṃ supariśodhitasaṅkalpānām da.bhū.171ka/5; avadātaḥ — {shes rab yongs su sbyangs shing zhi ba yis//} prajñāvadātena śamena jā.mā.3kha/2; \n\n• saṃ. parikarma— {sangs rgyas kyi ye shes la brtson pa/} {mngon par shes pa chen po yongs su sbyangs pa las skyes pa} buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sa.pu.27ka/48; paricayaḥ — {yongs su sbyangs pa byas pa} kṛtaparicayaḥ śrā.bhū.105ka/284; pariśodhanam— {bdag cag ngan song yongs su sbyangs} asmākaṃ durgatipariśodhanam sa.du.97ka /122; {byang chub sems dpa'i sdom pa yongs su sbyangs pa'i phyir} bodhisattvasaṃvarapariśodhanāt sū.bhā.190ka/88. yongs su sbyangs pa byas pa|pā. kṛtaparicayaḥ, yogācārabhedaḥ — {de la rnal 'byor spyod pa rnam pa du zhe na/} {smras pa/} {gsum ste/} {gsum gang zhe na/} {'di lta ste/} {las dang po pa dang yongs su sbyangs pa byas pa dang yid la byed pa las 'das pa'o//} tatra kati yogācārāḥ \n āha trayastadyathā—ādikarmikaḥ, kṛtaparicayaḥ, atikrāntamanaskāraśca śrā.bhū.105ka/284; kṛtaparikarma ma.vyu.2542 ( {yongs su sbyang ba byas pa} ma.vyu.48ka). yongs su sbyong|= {yongs su sbyong ba/} yongs su sbyong ba|• kri. pariśodhayate — {de ni rtag tu bsam pa yongs su sbyong //} sa tu pariśodhayate sadā''śayaṃ ca rā.pa.235ka/129; \n\n• saṃ. 1. parikarma — {de la sangs rgyas kyi khams yongs su dag pa'i yon tan yongs su sbyong ba rnam pa drug cu po de dag gang zhe na} tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ ra.vyā.77ka/6; pariśodhanam — {zhing yongs su sbyong ba dang mi gnas pa'i mya ngan las 'das pa ni phyir mi ldog pa'i sa rnam pa gsum la'o//} kṣetrapariśodhanamapratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyām sū.vyā.267kha/164; {byang chub sems dpa'i lam yongs su sbyong ba'i chos snang ba'i sgo} bodhisattvamārgapariśodhanadharmamukhālokaḥ da.bhū.170ka/3; {lus la sogs pa'i las yongs su sbyong ba'i phyir} kāyādikarmapariśodhanāt sū.vyā.189kha/87; {de nas rdo rje 'khor lo'i phyag rgyas ngan song thams cad yongs su sbyong ba'i dkyil 'khor mdun du rdzogs par bya} tato vajracakramudrayā sarvadurgatipariśodhanamaṇḍalaṃ purato niṣpādayet sa.du.101ka/138; pariśodhanā — {snod yongs su sbyong bas ni ye shes la dbang ba'i phyir} bhājanapariśodhanayā jñānavaśitvāt sū.vyā.148ka/28; {dga' ba dang mchog tu dga' ba de nyid kyis nyin mtshan du rjes su slob cing /} {lan mang du gnas par byed pa gang yin pa de ni yongs su sbyong ba zhes bya'o//} tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṃ viharatīyamucyate pariśodhanā śrā.bhū.23kha/58; paryavadāpanam — {de'i 'og tu zangs kyi khu ba rnon pos sbangs nas bal gyi la ba'i yongs su sbyong bas sbyong bar byed do//} tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati ra.vyā.76kha/5 2. saṃśodhanatā — {las dang nyon mongs pa'i sgrib pa dang dri ma thams cad yongs su sbyong bas chu'i khams lta bu'o//} rasadhātubhūtaṃ sarvakarmakleśāvaraṇa(mala)saṃśodhanatayā ga.vyū.311ka/397; \n\n• vi. pariśodhakaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi byang chub sems dpa'i spyod pa yongs su sbyong ba'i chos te} catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhi(sattva)caryāpariśodhakā dharmāḥ rā.pa.234ka/128; \n{sa yongs su sbyong ba'i chos} bhūmipariśodhakā dharmāḥ da.bhū.182ka/12; pariśodhanī — {yon yongs su sbyong ba zhes bya ba} dakṣiṇāpariśodhanīnāma ka.ta.777; \n \n\n• kṛ. pariśodhayamānaḥ, o nā {rigs kyi bu de ltar kho mo chos snang ba'i sgo sems can thams cad yongs su ston pa rnam pa de lta bu yongs su sbyong zhing} sā khalu punarahaṃ kulaputra evaṃrūpaṃ sarvasattvavijñāpanaṃ dharmālokamukhaṃ pariśodhayamānā ga.vyū.149kha/234; \n\n• pā. parikarma — {yongs su sbyong ba rnam bcu yis/} /{sa ni dang po 'thob 'gyur te//} labhyate prathamā bhūmirdaśadhā parikarmaṇā \n abhi.a.3kha/1.49; dra.— {yongs su sbyong ba rnam pa bcu} daśadhā parikarma — 1. {bsam pa} āśayaḥ, 2. {phan pa nyid} hitatvam, 3. {sems mnyam nyid} samacittatā, 4. {gtong ba} tyāgaḥ, 5. {bsten pa} sevā, 6. {tshol ba} eṣaṇā, 7. {nges 'byung} naiṣkramyam, 8. {dga' ba} spṛhā, 9. {ston pa} deśanā, 10. {bden pa} satyam abhi.a.3kha/1.49. yongs su sbyong ba'i sa|pā. parikarmabhūmiḥ — {blo gros chen po 'di ltar rigs rnam par dgod pa 'di ni yongs sbyong ba'i sa ste} parikarmabhūmiriyaṃ mahāmate gotravyavasthā la.a.80kha /28; dra.— {yongs su spyong bar bya ba'i sa/} yongs su sbyong ba'i sa shes pa'i rnam pa bsgom pa|pā.(?)parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} … {de la rnam pa sum cu rtsa bdun bsgom pa ni} … {yongs su sbyong ba'i sa shes pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ sū.vyā.167ka/58. yongs su sbyong bar 'gyur|kri.(?)vyutthāpayati — {yang de bzhin gshegs pa rnams kyi byin gyi rlabs kyis brgya la gal te na dge ba'i rtsa ba yongs su sbyong bar 'gyur ro//} punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati la.a.81kha/29. yongs su sbyong bar bya ba'i sa|pā. parikarmabhūmiḥ — {de chos de dag gis yongs su sbyong bar bya ba'i sa sbyangs nas gnas mal dben pa dgon pa dag gam/} {shing drung dag gam} … {dag tu gnas par byed pa yin te} sa ebhirdharmaiḥ parikarmabhūmiṃ śodhayitvā viviktāni śayanāsanānyadhyāvasatyaraṇyāni, vṛkṣamūlāni śrā.bhū.6ka/12. yongs su sbyong bar byed|= {yongs su sbyong bar byed pa/} yongs su sbyong bar byed pa|• kri. pariśodhayati — {de la 'dug pas sgrib par 'gyur ba'i chos gang dag la sems yongs su sbyong bar byed} tatra niṣadyayā katamebhya āvaraṇīyebhyo dharmebhyaḥ (cittaṃ) pariśodhayati śrā.bhū.39kha/101; \n\n• vi. pariśodhakaḥ — {bzhi po 'di dag ni byang chub sems dpa' sems dpa' chen po rnams kyi byang chub yongs su sbyong bar byed pa'i chos rnams te} catvāra ime bodhisattvānāṃ (mahāsattvānāṃ) bodhipariśodhakā dharmāḥ abhi.sa.bhā.109ka/146; \n\n• saṃ. pariśodhanā — {bdag gi dbang du byas pa dang 'jig rten gyi dbang du byas nas/} {sgrib par 'gyur ba'i chos rnams las sems yongs su sbyong bar byed pa yang yod do//} asti punarātmādhipateyā lokādhipateyā cāvaraṇīyebhyo dharmebhyaścittapariśodhanā śrā.bhū.41ka/104; parikarma — {ting nge 'dzin yongs su sbyong bar byed pa'i lam ni rdzu 'phrul gyi rkang pa rnams te} samādhiparikarmamārga ṛddhipādāḥ abhi.sa.bhā.61ka/84. yongs su sbyong bar byed pa yin|kri. 1. pariśodhayati — {ji ltar na 'chags pas de dag la sems yongs su sbyong par byed} ebhyaḥ kathaṃ caṃkramaṇacittaṃ pariśodhayati śrā.bhū.39ka/100 2. pariśodhitaṃ bhavati — {des sgrib par 'gyur ba'i chos de las} ( {sems} ) {yongs su sbyong bar byed pa yin no//} anena tasmādāvaraṇīyā(d) dharmāccittaṃ pariśodhitaṃ bhavati śrā.bhū.39kha/101. yongs su ma bskangs pa|aparipūrṇaḥ, o rṇatvam— {de bzhin gshegs pa'i sa yongs su ma bskangs pa'i phyir/} {sems can gyi bya ba'ang rgyun chad par 'gyur} aparipūrṇatvāttathāgatabhūmeḥ \n sarva (sattva bho.pā.)kāryapratiprasrambhaṇaṃ ca syāt la.a.139kha/86. yongs su ma gyur pa|apariṇāmaḥ — {gzhon nu ma len gyis dngos po med pa rnam pa gsum brjod de/} {bdag yongs su ma gyur pa ni gcig go//} kumārilena trividho'bhāvo varṇitaḥ \n ātmano'pariṇāma ekaḥ ta.pa.62kha/577; ta.sa.60ka/574. yongs su ma grags pa'i mtshan nyid|apariniṣpannalakṣaṇam ma.vyu.4415; {yongs su ma grub pa'i mtshan nyid/} yongs su ma grub|= {yongs su ma grub pa/} yongs su ma grub pa|• bhū.kā.kṛ. aniṣpannaḥ — {de lta bas na 'dod pa nyid yongs su ma grub pa yin no zhes zer na} tasmādaniṣpannamabhipretatvaṃ cet abhi.bhā.4kha/881; apariniṣpannaḥ, o nā— {rnam pa bzhis yongs su ma grub pa'i dmigs par rig par bya ste} caturbhiśca kāraṇairapariniṣpannamālambanaṃ veditavyam abhi.sa.bhā.30kha/41; {gzugs yongs su ma grub pas shes rab kyi pha rol tu phyin pa yongs su ma grub bo//} apariniṣpannā prajñāpāramitā rūpāpariniṣpattitaḥ su.pa.49kha/27; \n\n• saṃ. apariniṣpattiḥ — {de'i phyir 'dzin pa yang yongs su ma grub pa'o//} tataśca grāhakasyāpyapariniṣpattiḥ abhi.sa.bhā.30kha/42; su.pa.49ka/26. yongs su ma grub pa'i mtshan nyid|pā. apariniṣpannalakṣaṇam ma.vyu.4415 (69kha). yongs su ma grol|= {yongs su ma grol ba/} yongs su ma grol ba|bhū.kā.kṛ. aparimuktaḥ — {skye ba dang rga ba dang na ba dang 'chi ba dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams las yongs su ma grol ba'i tshe} aparimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ a.śa.93kha/84; {mi rtag pa las yongs ma grol/} /{dus kyis pha rol song bar gyur//} anityatāparimuktaḥ kāle nidhanamāyayau \n\n a.ka.282ka/36.24. yongs su ma bsgoms|= {yongs su ma bsgoms pa/} yongs su ma bsgoms pa|vi. aparibhāvitam — {thams cad mkhyen pa'i ye shes yongs su ma bsgoms pa dang} … {de dag gis ni de bzhin gshegs pa'i ting nge 'dzin gyi rnam par 'phrul ba de la 'jug cing} … {khong du chud par bya bar mi nus so//} aparibhāvitasarvajñatājñānaiḥ…tattathāgatasamādhivikurvitamavatartuṃ vā…adhigantuṃ vā ga.vyū.292ka/14. yongs su ma bsngos|= {yongs su ma bsngos pa/} yongs su ma bsngos pa|vi. apariṇāmitam — {kun dga' bo de ji snyam du sems thams cad mkhyen pa nyid du yongs su ma bsngos pa'i sbyin pas sbyin pa'i pha rol tu phyin pa zhes bya ba'i ming 'thob par 'gyur ram} tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate a.sā.72kha/40. yongs su ma bcad|= {yongs su ma bcad pa/} yongs su ma bcad pa|aparicchedaḥ — {dbye bas yongs su ma bcad phyir/} /{de bzhin bye brag rnams kyang med//} bhedena cāparicchedānna cāstyevaṃ viśeṣaṇam \n\n ta.sa.46kha/462; {dge 'dun yongs su ma bcad na las kyi mtshams kyis yongs su bcad do//} karmasīmnā saṅghasyāparicchede paricchedaḥ vi.sū.68ka/85. yongs su ma chad pa|vi. aparicchinnam— {de yang dmigs pa dang rnam pa yongs su ma chad par 'byung bas mi rig pa zhes bya'o//} sā'pyaparicchinnālambanākārapravṛttatvād asaṃviditetyucyate tri.bhā.150kha/38. yongs su ma nyams|= {yongs su ma nyams pa/} yongs su ma nyams pa|• kri. na parihīyate — {'bral bar byed pa'i tshig rnams gzhan las thos nas yongs su mi nyams} parataśca śrutvā vivekapadāni na parihīyate a.sā.292ka/165; \n\n• vi. aparihīṇaḥ — {dran pa las yongs su ma nyams pa'i phyir} … {dran pa las yongs su ma nyams pa zhes bya'o//} smṛtyaparihīnatvādaparihīnasmṛtirityucyate la.vi.211kha/313; aparihāṇaḥ — {yongs su ma nyams pa'i chos can ni sbyangs pa las gyur pa ni ma yin la} aparihāṇadharmā'nuttāpanāgataḥ abhi.bhā.34ka/999; aparikṣataḥ — {lus ni yongs su ma nyams shing /} /{rang bzhin rdzogs pa nyid gyur cig//} astu prakṛtimāpannaṃ śarīramaparikṣatam \n\n a.ka.41kha/55.53; aparyuṣitaḥ — {longs spyod bde ba'i zong dag gis/} /{bud med rnams ni khyo la dga'/} /{mnyes gshin yongs su ma nyams pa/} /{bu la dga' ba g}.{yo ba min//} sambhogasukhapaṇyaiva prītiḥ patiṣu yoṣitām \n aparyuṣitavātsalyā putraprītistu niścalā \n\n a.ka.147ka/14.96; \n\n• saṃ. 1. aparihāṇiḥ — {yongs su ma nyams pa ni mthong bas spang bar bya ba'i} ( {nyon mongs pa} ) {spangs pa yang dag par 'dzin pa'i phyir ro//} aparihāṇistu darśanaheyakleśa– prahāṇasandhāraṇāt abhi.bhā.18ka/932 2. aparihāṇitvam — {skad cig ma bcu drug pa ni mthong ba'i lam yin te/} {gdon mi za bar yongs su mi nyams pa'i phyir} darśanamārgaḥ ṣoḍaśaḥ kṣaṇaḥ, āvaśyakāparihāṇitvāt abhi.sphu.180ka/931. yongs su ma nyams pa'i chos can|vi. aparihāṇadharmā — {yongs su ma nyams pa'i chos can ni sbyangs pa las gyur pa ni ma yin la/} {mi g}.{yo ba'i chos can ni sbyangs pa las gyur pa yin te} aparihāṇadharmā'nuttāpanāgataḥ, akopyadharmā tūttāpanāgataḥ abhi.bhā.34ka/999. yongs su ma nyams par smra ba|vi. aparihāṇivādī — {yongs su mi nyams par smra ba na re} … {de'i phyir 'di ni klan kar mi rung ngo zhes zer ro//} ata etadacodyamityaparihāṇivādī abhi.bhā.35kha/1004. yongs su ma nyams smra|= {yongs su mi nyams par smra ba/} yongs su ma btang|= {yongs su ma btang ba/} yongs su ma btang ba|• bhū.kā.kṛ. aparityaktaḥ — {blo gros chen po 'di ltar de bzhin gshegs pa rnams kyi ni sems can thams cad yongs su ma btang ngo //} yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ la.a.81kha/29; anutsṛṣṭaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing} … {ting nge 'dzin gyi stobs yongs su ma btang ba yin} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvaḥ… samādhibalānutsṛṣṭaśca da.bhū.246kha/47; na muktaḥ — {gang zhig bdag la gnod pa bgyid pa de/} /g.{yo bzhin du yang bdag gis yongs ma btang //} yo'bhūnmamātra pratikūlavartī vispandamāno'pi sa me na muktaḥ \n jā.mā.113kha/132; \n\n• saṃ. aparityāgaḥ — {dam pa'i lam ni yongs ma btang /} /{rigs dang mi rigs rnam bcad cing //} sanmārgasyāparityāgād yuktāyuktavivecanāt \n a.ka.281kha/36.15. yongs su ma rtogs pa|aparibodhanam — {de dag ni spyod pa gang khong du chud pas byang chub sems dpa' zhes bya ba'i rang gi spyod pa de mi shes te/} {yongs su ma rtogs pas sems can ni yang dag pa ma yin pa zhes bya'o//} (?)tāṃ te svacaryāmaprajānantaḥ abhūtasattvā ityucyante \n aparibodhanā(t) punaryasyāścaryāvabodhād bodhisattvā ityucyante su.pa.30kha/9. yongs su ma brtags pa|vi. aparīkṣitaḥ — {de'i phyir yongs su ma brtags pa'i rig byed kyis nges par sbyor ba tsam gyis ni 'jug par mi rigs te} tasmānnāparīkṣitād vedānniyogamātrādeva pravartanaṃ yuktam pra.a.10kha/12. yongs su ma dag|= {yongs su ma dag pa/} yongs su ma dag pa|vi. apariśuddhaḥ — {rigs kyi bu de bzhin du de bzhin gshegs pa yang yongs su ma dag pa'i sems can gyi khams mkhyen nas} evameva kulaputra tathāgato'pyapariśuddhaṃ sattvadhātuṃ viditvā ra.vyā.76kha/6; {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} … {tshul khrims yongs su ma dag pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ… nāpariśuddhaśīlānām su.pa.21kha/2; aparyavadāpitaḥ — {yongs su ma dag pa'i nor bu rin po che blangs te lan tshwa'i chu rnon pos sbangs nas} sa aparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya ra.vyā.76kha/5; aviśuddhaḥ — {gang gi phyir rgyu yongs su dag pa kho na las 'bras bu yongs su dag pa 'byung gi yongs su ma dag pa las ni ma yin no//} pariśuddhādeva hi kāraṇāt pariśuddhaṃ phalaṃ jāyate, nāviśuddhāt ta.pa.315ka/1096. yongs su ma dag pa'i shes pa|apariśuddhajñānam — {yul 'khor skyong yongs su ma dag pa'i shes pa dang bzod pa'i longs spyod yongs su tshol ba byang chub sems dpa' rnams kyi sdug bsngal rnam par smin pa'i chos te} apariśuddhajñānakṣāntisambhogaparyeṣṭī rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ rā.pa.236kha/132. yongs su ma dor|= {yongs su ma dor ba/} yongs su ma dor ba|• saṃ. aparityāgaḥ — {'di ltar snga ma'i rang bzhin yongs su ma dor bas sam yongs su dor nas yongs su 'gyur ba yin grang} tathā hi—pūrvasvabhāvāparityāgena vā pariṇāmo bhavet, parityāgena vā ta.pa.81ka/615; \n\n• vi. aparityaktaḥ — {gang zhig zil gyis ma mnan pa'i rang bzhin yongs su ma dor ba de ni/} {gzhan gyi zil gyis gnon pa ni ma yin te} yadaparityaktānabhibhūtasvabhāvam, na tasya pareṇābhibhavo'sti ta.pa.261ka/238. yongs su ma dris pa|aparipraśnaḥ— {bzod pa rnams yongs su ma dris pa ni bsgom pa'i lam la de dag med pa'i phyir ro//} kṣāntīnāmaparipraśnaḥ, bhāvanāmārge teṣāmabhāvāt abhi.sphu.257kha/1069. yongs su ma spangs pa|• saṃ. aparityāgaḥ — {gcig la bya ba dang ldan pa de yongs su ma spangs par de nyid kyi tshe gzhan du bya ba dang ldan pa rigs pa ma yin no//} na hyekatra vyāpṛtasya tadaparityāgenānyatra tadaiva vyāpāraṇaṃ yuktam ta.pa.117kha/686; \n\n• vi. aparityāgī — {ma yin te/} {thog ma'i bdag nyid kyi khyad par snga ma'i rang bzhin yongs su ma spangs pas lhan cig byed pa la ltos pa ni mi rigs pa'i phyir ro//} na; anādheyātmātiśayasya pūrvasvabhāvāparityāginaḥ sahakāriṣvapekṣāyogāt vā.ṭī.56ka/9. yongs su ma spyad|= {yongs su ma spyad pa/} yongs su ma spyad pa|aparibhuktam — {chos gos gsum mo//} … {kha bsgyur ba'o//} {yongs su ma spyad pa'o//} {sra ba'o//} {'thud ma can dang} … {ma yin pa'o//} tricīvaram…na na varṇitakam, aparibhuktam, dṛḍham, asambandham vi.sū.65kha/82. yongs su ma sbags pa|vi. aparimitam — {stobs pa'i 'o//} {yongs su ma sbags par ro//} {ci bder ma byas pa'o//} pravārayataḥ \n aparimitam \n akṛtayathāsukhasya vi.sū.35ka/44. yongs su ma smin|= {yongs su ma smin pa/} yongs su ma smin pa|• vi. aparipakvaḥ — {blo gros chen po gzhag pa zhes bya ba de ni ngas dus gzhan du bstan par byas pa yin te/} {dbang po yongs su ma smin pa rnams la} sthāpanīyamiti mahāmate kālāntaradeśanaiṣā mayā kṛtā'paripakvendriyāṇām la.a.101ka/47; {'bras yongs su ma smin pa brtol na'o//} gaṇḍasyāparipakvasya pāṭane vi.sū.17kha/20; \n\n• pā. aparipakvaḥ, vineyasattvabhedaḥ — {gdul ba} … {rnam pa drug ni khyim pa dang rab tu byung ba dang yongs su ma smin pa dang yongs su smin pa dang rnam par grol ba dang rnam par ma grol ba'o//} vineyaḥ…ṣaḍvidhaḥ—gṛhī pravrajitaḥ aparipakvaḥ paripakvo ('vimuktaśca) vimuktaśca bo.bhū.155ka/200. yongs su ma tshang|= {yongs su ma tshang ba/} yongs su ma tshang ba|vi. aparipūrṇaḥ — {rgyu yongs su ma tshang bar go gang zhig skye zhes bya ba smos te} ityāha—kasya vā'paripūrṇakāraṇasyotpattiriti abhi.sphu.221ka/1001. yongs su ma rdzogs|= {yongs su ma rdzogs pa/} yongs su ma rdzogs pa|• vi. aparipūrṇaḥ — {'bras bu yongs su ma rdzogs pa la ni mi slob pa nyid kyang med pa kho na yin pas} phalena tvaparipūrṇasyāśaikṣatvameva nāsti abhi.bhā.37kha/1012; {ngo tsha ba yid la byed pa ni sbyin pa la sogs pa ma byas pa'am yongs su ma rdzogs pa'am log par byas pa dag la ngo tsha ba'o//} lajjāmanaskāro'kṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā sū.vyā.177kha/72; apariniṣpannaḥ — {byang chub kyi yan lag yongs su ma rdzogs pa rnams yongs su rdzogs par bya ba'i phyir snying rje chen po sngon du btang ste/} {de bas kyang shin tu brtson par byed do//} bhūyasyā mātrayā mahākaruṇāpuraskṛtaḥ prayujyate'pariniṣpannānāṃ bodhyaṅgānāṃ pariniṣpattaye da.bhū.223kha/34; \n\n• saṃ. aparisamāptiḥ — {gzhan gyi dbang gis nges 'byung dang /} /{bdag dang sems can mtshungs gzigs dang /} /{mdzad pa yongs su ma rdzogs phyir/} /{'khor ba srid du mdzad mi 'chad//} parādhikāraniryāṇāt sattvātmasamadarśanāt \n kṛtyāparisamāpteśca kriyāpraśrabdhirābhavāt \n\n ra.vi.122kha/99; aparipūraṇam— {ma mthong ba dang yongs su ma rdzogs pas mi dga' ba dang} atuṣṭiścādarśanādaparipūraṇācca sū.vyā.204kha/107. yongs su ma zin|= {yongs su ma zin pa/} yongs su ma zin pa|• bhū.kā.kṛ. aparyāpannaḥ — {bcom ldan 'das de byang chub kyi sems thams cad mkhyen pa'i sems zag pa med pa'i sems mnyam pa med pa'i sems mi mnyam pa dang mnyam pa'i sems nyan thos dang rang sangs rgyas thams cad dang thun mong ma lags pa'i sems gang lags pa'i sems de la'ang ma chags yongs su ma zin to//} yadapi tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittamasamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ, tatrāpi citte asakto'paryāpannaḥ a.sā.17ka/10; \n\n• saṃ. aparigrahaḥ — {mi lcogs pa med pa dang bsam gtan khyad par can dang gzugs med pa rnams kyi lam ni/} … {lam dka' ba yin te} anāgamyadhyānāntarārūpyabhūmiṣu mārgo duḥkhā pratipad abhi.bhā.38ka/1014. yongs su ma shes|= {yongs su mi shes pa/} yongs su ma shes pa|= {yongs su mi shes pa/} yongs su mi skyo|= {yongs su mi skyo ba/} yongs su mi skyo ba|• kri. na parikhidyate— {lus sdug bsngal bas kyang yongs su mi skyo'o//} kāyaduḥkhatayā ca na parikhidyate śi.sa.16kha/16; \n\n• saṃ. 1. aparikhedaḥ — {chos thams cad btsal ba la yongs su mi skyo ba'i sems bskyed pa dang} sarvadharmaparyeṣṭiṣvaparikhedacittotpādena ga.vyū.316ka/38 2. aparikheditā — {sangs rgyas zhing kun sbyong ba dang /} /{'khor bas yongs su mi skyo dang //} buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā \n\n abhi.a.4ka/1.53; \n\n• vi. apratikhinnaḥ — {ji ltar na yid yongs su mi skyo ba yin zhe na} kathamapratikhinnamānaso bhavati śrā.bhū.53ka/129. yongs su mi skyod|vi. avikṣiptaḥ — {gang zhig bdag med bstan pa rnams/} /{mi mthun phyogs kyis yongs mi skyod//} pratipakṣairavikṣiptaṃ yeṣāṃ nairātmyaśāsanam \n\n a.ka.303kha/39.69. yongs su mi skyob|= {yongs su mi skyob pa/} yongs su mi skyob pa|aparitrāṇam — {yongs su mi skyob pa dang yongs su skyob ces bya ba ni} aparitrāṇaparitrāṇata iti abhi.sphu.272kha/1095. yongs su mi 'gyur ba|apariṇāmaḥ — {'di ni zhes bya ba ni ldog pa'i bdag nyid yongs su mi 'gyur ba'o//} asyeti pratikṣepātmano'pariṇāmasya ta.pa.63kha/579. yongs su mi rgyu ba yin|kri. na samudācarati — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati da.bhū.240kha/42. yongs su mi ngal|= {yongs su mi ngal ba/} yongs su mi ngal ba|vi. apariśrāntaḥ — {ma zhen yongs su mi ngal dang /} /{lam ni yongs su 'dzin pa dang //} asaktāvapariśrāntau pratipatsamparigrahe \n\n abhi.a.2kha/1.22. yongs su mi gcod|= {yongs su mi gcod pa/} yongs su mi gcod pa|• kri. na paricchidyate — {gang zhig gang bdag nyid rnam par bcad pa med par rang bzhin yongs su mi gcod pa de ni yongs su bcad nas gnas pa'i phyir te} yasya hi yadātmavyavacchedamantareṇa na svabhāvaḥ paricchidyate, sa tatparihāreṇa sthitaḥ ta.pa.183kha/828; \n\n• saṃ. aparicchedaḥ — {sngon po yongs su gcod pa na yang de'i ngo bo nyams par bcad pa yin te/} {de rnam par ma bcad na sngon po yongs su mi gcod par thal bar 'gyur ba'i phyir ro//} nīle ca paricchidyamāne tādrūpyapracyutiravacchidyate, tadavyavacchede nīlāparicchedaprasaṅgāt nyā.ṭī.77ka/203. yongs su mi nyams|= {yongs su ma nyams pa/} yongs su mi nyams pa|= {yongs su ma nyams pa/} yongs su mi gtong|= {yongs su mi gtong ba/} yongs su mi gtong ba|• kri. nāvasṛjati — {khyad par gong du btsal ba'i brtson 'grus kyang yongs su mi gtong ngo //} na cottaraṃ viśeṣaparimārgaṇābhiyogamavasṛjati da.bhū.234ka/39; \n \n\n• saṃ. 1. aparityāgaḥ — {sems can yongs su mi gtong ba'i che ba nyid} sattvāparityāgamāhātmyam sū.vyā.145ka/23 2. anutsargatvam— {byang chub sems dpa'i bya ba thams cad yongs su mi gtong bas smon lam gyi stobs shin tu brtan pa yin} praṇidhānabalasupratiṣṭhitaśca bhavati sarvabodhisattvakriyānutsargatvāt da.bhū.246ka/46; aparityāgitā — {skyabs tshol ba yongs su mi gtong bas skyabs lta bu'o//} trāṇabhūtaṃ śaraṇagatāparityāgitayā ga.vyū.311kha/398; \n \n\n• vi. aparityāgī — {sdug bsngal gyi phung po thams cad bzod pa'i lus len pas sems can gyi khams thams cad yongs su mi gtong ba rnams} sarvaduḥkhaskandhasahanātmopādānasarvasattvadhātvaparityāginaḥ mi.ko.107kha \n yongs su mi 'dri ba'i ngang tshul can|vi. āparipṛcchanaśīlaḥ — {yongs su mi 'dri ba'i ngang tshul can dang chos mnyan pa don du mi gnyer bar 'gyur} āparipṛcchanaśīlāḥ dharmaśravaṇenānarthikāḥ rā.pa.242kha/140. yongs su mi 'phrogs|= {yongs su mi 'phrogs pa/} yongs su mi 'phrogs pa|asaṃhāryatā — {de bzhin gshegs pa'i stobs dang mi 'jigs pa dang sangs rgyas kyi chos ma 'dres pa yongs su mi 'phrogs pa sbyang bar bya ba dang} tathāgatabalavaiśāradyāveṇikabuddhadharmāsaṃhāryatāṃ ca parikarmayan da.bhū.251kha/49. yongs su mi tshol|kri. na paryeṣate — {stobs bcu'i ded dpon yongs su mi tshol} daśabalasārthavāhaṃ ca na paryeṣante śi.sa.158kha/152. yongs su mi 'dzin|kri. na parigṛhṇīte — {de zhugs nas kyang gzugs yongs su mi 'dzin to//} so'vatīrya na rūpaṃ parigṛhṇīte a.sā.7kha/5. yongs su mi zad pa|aparikṣayaḥ — {gang zhig nor gyi cha shas chung ngu'i lhag /gzhan} {la phan par bsgoms pas byin gyur pa/} /{yon tan brtag pa yongs su mi zad pas/} /{bsod nams de ni khyad par gyur pa yin//} dattaḥ parahitabhāvanayā yadi tanudhanakaṇaśeṣaḥ \n aparikṣayaguṇakalpanayā bhavati supuṇyaviśeṣaḥ \n\n a.ka.272ka/34.1. yongs su mi shes|= {yongs su mi shes pa/} yongs su mi shes pa|• saṃ. aparijñā — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} … {yongs su shes pa'i phyir ram yongs su mi shes pa'i phyir ram} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā…parijñāyai vā aparijñāyai vā…pratyupasthitā su.pa.47ka/24; aparijñānam— {blang bar bya ba dang dor bar bya ba'i de kho na nyid mthong na yang rnam pa thams cad yongs su mi shes pa dang ston par mi nus pa gang yin pa de ni shes bya'i sgrib pa'o//} dṛṣṭasyāpi heyopādeyatattvasya yat sarvākārāparijñānaṃ pratipādanāsāmarthyaṃ ca tajjñeyāvaraṇam ta.pa.295ka/1052; {'dra ba gzhan ni yod pa'i phyir/} /{la lar yongs su mi shes te//} kvacit tadaparijñānaṃ sadṛśāparasam– bhavāt \n pra.vā.122kha/2.104; {des na tshad ma yongs su ma shes pa'i phyir 'di rgol ba la ma grub pa yin no//} tataḥ pramāṇāparijñānādidaṃ vādino'siddham nyā.ṭī.73kha/192; {de ni yongs su ma shes phyir/} /{bya ba bya min nyid du thal//} kriyā tadaparijñānādakriyaiva prasajyate \n pra.a.10ka/11; {gcig ni yongs su ma shes na/} /{de nyid rdzogs par mi 'gyur ro//} ekasyāpyaparijñāne sā'samāptaiva vartate \n\n ta.sa.124kha/1077; \n\n• bhū.kā.kṛ. aparijñātaḥ — {ji ltar reg pa yongs su ma shes te sdug bsngal rnam par smin pa dang} yathā duḥkhavipākaścāparijñātaḥ sparśaḥ rā.pa.250kha/152. yongs su mya ngan 'das|= {yongs su mya ngan las 'das pa/} yongs su mya ngan las 'da'|= {yongs su mya ngan las 'da' ba/} yongs su mya ngan las 'da' ba|• kri. 1. parinirvāti — {bar ma dor yongs su mya ngan las 'da' ba ni srid pa bar ma dor yongs su mya ngan las 'da' ba gang yin pa'o//} antarāparinirvāyī, yo'ntarābhave parinirvāti abhi.bhā.22ka/948; {skyes ma thag kho nar yongs su mya ngan las 'da' ba gang yin pa ste} ya upapannamātra eva parinirvāti śrā.bhū.70ka/180 2. parinirvāsyati — {phyir mi 'ong ba 'jig rten 'dir phyir mi 'ong bar de nyid du yongs su mya ngan las 'da'o//} anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyati a.sā.32kha/18; la.a.103ka/49; \n\n• pā. parinirvāṇam — {de nas bcom ldan 'das yongs su mya ngan las 'da' ba kho na'i dus kyi tshe/} {tshe dang ldan pa kun dga' bo la bka' stsal pa} atha bhagavāṃstadeva parinirvāṇakālasamaye āyuṣmantamānandamāmantrayate sma a.śa.111ka/101; parinirvṛtiḥ — {de ni zhes bya ba ni phyir mi 'ong ba'o//} {'di la bar ma do dang skyes nas dang 'du byed pa dang 'du byed pa med par yongs su mya ngan las 'da' ba yod pas na/} {bar skyes 'du byed dang 'du byed med yongs mya ngan 'da'o//} so'nāgāmī, antarā utpanne saṃskāreṇāsaṃskāreṇa parinirvṛtirasyeti antarotpannasaṃskārāsaṃskāraparinirvṛtiḥ abhi.sphu.189ka/948; \n\n• vi. parinirvāyī — {skyes nas yongs su mya ngan las 'da' ba} upapadyaparinirvāyī śrā.bhū.67kha/170; {myur bar yongs su mya ngan las 'da' ba dang myur ba ma yin par yongs su mya ngan las 'da' ba dang yun ring po zhig na yongs su mya ngan las 'da' ba dpe gsum dang sbyar bar bya ba yin te} āśuparinirvāyī, anāśuparinirvāyī, ciraparinirvāyī ca dṛṣṭāntatrayeṇa yojayitavyāḥ abhi.sphu.192ka/954. yongs su mya ngan las 'da' ba phra ba la 'jug pa'i ye shes|pā. parinirvāṇasūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ— {yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/} {spyod pa phra ba la 'jug pa'i ye shes sam} … {yongs su mya ngan las 'da' ba phra ba la 'jug pa'i ye shes sam} samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…(parinirvāṇasūkṣmapraveśajñānaṃ vā) da.bhū.266ka/58. yongs su mya ngan las 'da' ba'i rigs|pā. parinirvāṇagotram — {gtan yongs su mya ngan las mi 'da' ba'i chos can ni rgyu dang bral ba ste/} {gang la yongs su mya ngan las 'da' ba'i rigs nyid med pa'o//} atyantāparinirvāṇadharmā tu hetuhīno yasya parinirvāṇagotrameva nāsti sū.vyā.138kha/13. yongs su mya ngan las 'da' bar gyur cig|kri. parinirvāpayeyam — {de bzhin du bdag kyang sku gdung gses nas yongs su mya ngan las 'da' bar gyur cig} evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyam vi.va.168kha/1.57. yongs su mya ngan las 'da' bar 'gyur|kri. 1. parinirvāti — {phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar 'gyur ro//} nirupadhiśeṣe nirvāṇadhātau parinirvāti bo.bhū.118ka/152 \n 2. parinirvāsyati— {de sku gdung gses nas yongs su mya ngan las 'da' bar 'gyur ro//} sā'pi dhātuvibhāgaṃ kṛtvā parinirvāsyati vi.va.168kha/1.58; parinirvāṇaṃ bhaviṣyati — {de bzhin gshegs pa ni do nub nam phyed na phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar 'gyur gyis} adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati a.śa.111ka/101 3. parinirvāṇaṃ prāpnuyāt — {gnyi ga ltar yin na ni kha cig ni nges par yongs su mya ngan las 'da' bar 'gyur la/} {kha cig ni mi 'gyur ro//} ubhayathātve niyamata ekeṣāṃ parinirvāṇaṃ prāpnuyāt, ekeṣāṃ na abhi.bhā.89kha/1212. yongs su mya ngan las 'da' bar bya|• kri. parinirvāpayeyam — {yongs su mya ngan las 'das nas yongs su mya ngan las 'da' bar bya'o//} parinirvṛtaḥ parinirvāpayeyam śi.sa.142ka/136; \n\n• kṛ. parinirvāpayitavyaḥ — {sems can 'di dag ni bdag gis bskyab par bya ba} … {yongs su mya ngan las 'da' bar bya ba yin no//} mayaivaite sattvāḥ paritrātavyāḥ…parinirvāpayitavyāḥ da.bhū.196kha/19. yongs su mya ngan las 'da' bar bya ba|= {yongs su mya ngan las 'da' bar bya/} yongs su mya ngan las 'da' bar byed|= {yongs su mya ngan las 'da' bar byed pa/} yongs su mya ngan las 'da' bar byed pa|• kri. parinirvāti — {gzhol nas kyang ma skyes pa kho nar yongs su mya ngan las 'da' bar byed pa ste} upanataśca punaranupapanna eva parinirvāti śrā.bhū.70ka/180; {phung po'i lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar yang byed do//} nirupadhiśeṣe ca nirvāṇadhātau parinirvāti śrā.bhū.7ka/15; \n\n• vi. pārinirvāṇikaḥ — {chos kyang ston te/} {nye bar zhi bar byed pa/} {yongs su mya ngan las 'da' bar byed pa/} {rdzogs pa'i byang chub tu 'gro bar byed pa} dharmaśca deśyate aupaśamikaḥ, pārinirvāṇikaḥ, saṃbodhigāmī a.śa.242ka/222. yongs su mya ngan las 'da' bar mi bgyid|kri. na parinirvāti — {bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste} … {'khor bar mi bgyid/} {yongs su mya ngan las 'da' bar mi bgyid} advitīyāśca bhagavan sarvadharmāḥ…na saṃsaranti, na parinirvānti śi.sa.146ka/140. yongs su mya ngan las 'da' bar mi 'gyur|kri. 1. na parinirvāyī bhavati — {yang ci'i phyir slob pa 'dod chags dang ma bral ba bar ma dor yongs su mya ngan las 'da' bar mi 'gyur zhe na} atha kasmādavītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati abhi.bhā.24kha/959 2. na parinirvāṇaṃ prāpnuyāt — {'jig rten rtag na 'ga' yang yongs su mya ngan las 'da' bar mi 'gyur ro//} śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt abhi.bhā.89kha/1212. yongs su mya ngan las 'da' bar bzhed pa|vi. parinirvātukāmaḥ — {phyogs bcu'i sangs rgyas bcom ldan 'das yongs su mya ngan las 'da' bar bzhed pa thams cad la mya ngan las mi 'da' bar gsol ba 'debs so//} daśasu dikṣu sarvabuddhān bhagavataḥ parinirvātukāmān yāce'parinirvāṇāya sa.du.102ka/140. yongs su mya ngan las 'das|= {yongs su mya ngan las 'das pa/} yongs su mya ngan las 'das pa|• kri. parinirvāti — {de ni de kho nar 'ongs nas yongs su mya ngan las 'das la} sa tānevāgamya parinirvāti abhi.bhā.20kha/941; \n\n• bhū.kā.kṛ. parinirvṛtaḥ — {rnam par gzigs} … {shing zad pa'i me bzhin du phung po'i lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'das so//} vipaśyī…indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ a.śa.168kha/156; {gal te yang bcom ldan 'das kyis gang zag sngar gzigs la yongs su mya ngan las 'das nas kyang mi gzigs te} yadi ca bhagavān pūrvaṃ pudgalaṃ dṛṣṭvā parinirvṛtaṃ punaḥ na paśyati abhi.bhā.90ka/1213; {yongs su mya ngan las 'das nas yongs su mya ngan las 'da' bar bya'o//} parinirvṛtaḥ parinirvāpayeyam śi.sa.142ka/136; \n\n• pā. parinirvāṇam — {dga' ldan gyi gnas na bzhugs pa la sogs pa nas yongs su mya ngan las 'das pa'i mtha'i bar du spyod pa} tuṣitabhavanavāsādiparinirvāṇāntaṃ vṛttam vi.sū.99ka/120; {yongs su mya ngan las 'das pa chen po'i mdor} mahāparinirvāṇasūtre ra.vi.113ka/74; {yongs su myang 'das thob gyur pa/} /{de yi gdung rus blangs nas de//} parinirvāṇamāptasya tasyāsthīni nidhāya saḥ \n a.ka.323ka/40.189; parinirvṛtiḥ — {rmongs pa'i mun chen rnam par sel zhing yongs su myang 'das la brten dang /} /{srid par goms pa'i ngal ba rab sel 'gro ba skad cig dag gis gyur//} vigalitamahāmohaughāntaḥ śritaḥ parinirvṛtiṃ praviratabhavābhyāsāyāsaḥ kṣaṇādabhavajjanaḥ \n\n a.ka.53ka/5.74; \n\n• nā. parinirvāṇam, pradeśaḥ mi.ko.138ka \n yongs su mya ngan las 'das pa chen po|pā. mahāparinirvāṇam — {sangs rgyas kyi spyod pa zhes bya ba ni mngon par rdzogs par byang chub pa nas bzung ste yongs su mya ngan las 'das pa chen po'i bar du'o//} buddhacaryāṃ ca darśayatītyabhisaṃbodhimupādāya yāvanmahāparinirvāṇam abhi.sa.bhā.89ka/121; vi.pra.272kha/2.96. yongs su mya ngan las 'das pa chen po'i mdo|nā. mahāparinirvāṇasūtram, granthaḥ — {yongs su mya ngan las 'das pa chen po'i mdor bcom ldan 'das kyis rdzing gi chu'i nor bu'i dpe rab tu bsgrubs te} mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ ra.vi.113ka/74. yongs su mya ngan las 'das par gyur|= {yongs su mya ngan las 'das par gyur pa/} yongs su mya ngan las 'das par gyur pa|bhū.kā.kṛ. parinirvṛtaḥ — {'chi ba'i dus kho nar dgra bcom pa nyid thob cing yongs su mya ngan las 'das par yang gyur te} maraṇakāla evārhattvaprāptaḥ parinirvṛtaśca abhi.bhā.34ka/999; {mtshon gyis btab pa de nyid kyis yongs su mya ngan las 'das par gyur to//} parinirvṛtaśca tenaiva śastraprahāreṇa abhi.sphu.220ka/999. yongs su mya ngan las ma 'das pa|vi. aparinirvṛtaḥ — {yongs su mya ngan las ma 'das pa rnams yongs su mya ngan las zlo ba'i sangs rgyas gyur cig} buddho bhūyāsam…aparinirvṛtānāṃ parinirvāpayitā a.śa.3kha/2. yongs su mya ngan las mi 'da'|= {yongs su mya ngan las mi 'da' ba/} yongs su mya ngan las mi 'da' ba|• kri. 1. na parinirvāti — {bar skabs su yang 'phags pa'i lam mngon du byed cing yongs su mya ngan las mi 'da' ste} antareṇāpyāryamārgaṃ sammukhīkurvāṇo na parinirvāti abhi.bhā.20kha/942 \n 2. na parinirvāsyati — {sdig can nga'i dge slong gnas brtan dul ba gsal ba byang ba} … {ma byung gi bar de srid du nga yongs su mya ngan las mi 'da'o//} na tāvadahaṃ pāpīyān parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītāḥ la.vi.180kha/274; \n\n• saṃ. aparinirvāṇam— {yongs su mya ngan las mi 'da' ba'i chos can gyi rtags ni mang du yod mod kyi} bahūnyaparinirvāṇadharmakaliṅgāni śrā.bhū.7ka/16. yongs su mya ngan las mi 'da' ba'i chos can|pā. aparinirvāṇadharmakaḥ — {yongs su mya ngan las mi 'da' ba'i chos can} … {mdor bsdu na rnam pa gnyis te/} {de'i dus dang gtan yongs su mya ngan las mi 'da' ba'i chos can no//} aparinirvāṇadharmakaḥ…samāsato dvividhaḥ \n tatkālāparinirvāṇadharmā atyantaṃ ca sū.bhā.138kha/13. yongs su mya ngan las mi 'da' ba'i mthar phyin pa|pā. aparinirvāṇakoṭīgataḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho bos ni byang chub sems dpa'i rnam par thar pa yongs su mya ngan las mi 'da' ba'i mthar phyin pa 'di shes par zad} etamahaṃ kulaputra aparinirvāṇakoṭīgataṃ bodhisattvavimokṣaṃ jānāmi ga.vyū.68ka/158. yongs su mya ngan las zlo ba|• saṃ. parinirvāpaṇam — {'jig tshogs las yongs su skyob pa nyid ni theg pa gnyis kyis yongs su mya ngan las zlo ba'i phyir ro//} satkāyaparitrāṇatvaṃ yānadvayena parinirvāpaṇāt sū.vyā.153kha/38; \n\n• vi. parinirvāpayitā — {yongs su mya ngan las ma 'das pa rnams yongs su mya ngan las zlo ba'i sangs rgyas gyur cig} buddho bhūyāsam…aparinirvṛtānāṃ parinirvāpayitā a.śa.3kha/2. yongs su mya ngan las zlo bar byed|kri. parinirvāpayati — {des sems can de rnyed pa de dag yongs su mya ngan las zlo bar byed la} sa tāṃstāvataḥ sattvān parinirvāpayati a.sā.18ka/10. yongs su mya ngan las bzla|= {yongs su mya ngan las bzla ba/} yongs su mya ngan las bzla ba|• kri. parinirvāpayāmi — {yongs su mya ngan las 'das nas yongs su mya ngan las bzla'o//} parinirvṛtaḥ parinirvāpayāmi sa.pu.47kha/84; \n\n• saṃ. parinirvāṇam — {sems can thams cad yongs su mya ngan las bzla bar dmigs pa'i phyir} sarvasattvaparinirvāṇārambaṇatvāt śi.sa.8kha/9; {sems can thams cad gdul ba dang sems can thams cad yongs su mya ngan las bzla ba'i phyir rab tu rtsom ste} sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate da.bhū.213kha/28. yongs su mya ngan las bzla bar bya|kṛ. parinirvāpayitavyaḥ — {bdag gis sems can gzhal du med pa yongs su mya ngan las bzla bar bya'o//} aprameyā mayā sattvāḥ parinirvāpayitavyāḥ a.sā.17kha/10. yongs su mya ngan las bzlas pa|bhū.kā.kṛ. parinirvṛtaḥ — {gang yongs su mya ngan las bzlas pa dang gang gis yongs su mya ngan las bzlas pa'i sems can yang 'ga' yang yod pa ma yin no//} na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati a.sā.18ka/10; parinirvāpitaḥ — {gang gis yongs su mya ngan las bzlas pa} yena ca parinirvāpitaḥ a.sā.18ka/10. yongs su myang 'das|= {yongs su mya ngan las 'das pa/} yongs su dman pa|vi. pariśoṣitaḥ — {skyes bu'i goms skyes mdza' ba ni/} /{gzhan du yongs su dman pa yis/} /{kye ma gnas ni brjed gyur nas/} /{'phral la gzhan du rgyug pa nyid//} aho vismṛtasaṃvāsapravāsapariśoṣitā \n puṃsāmābhyāsikī prītiḥ sahasā'nyatra dhāvati \n\n a.ka.110kha/10.124. yongs su dmar ba|vi. paripāṭalaḥ, o lā — {nyin byed zer gyi reg pas yongs su dmar ba'i mdzes pa 'dzin byed cing //} dinakarakarāmṛṣṭaṃ bibhrad dyutiṃ paripāṭalām nā.nā.239ka/126. yongs su rmed rmed pa|kṛ. parimārgamāṇaḥ — {bu mo byams ma tshol zhing yongs su rmed rmed pa las} maitrāyaṇīṃ kanyāmanveṣamāṇaḥ parimārgamāṇaḥ ga.vyū.388ka/96. yongs su rmya bar gyur pa|vi. parikṣīṇaḥ — {'di ltar yongs su rmya bar gyur pa'i lus/} /{'tsho ba tsam yang dka' na ji ltar brtas//} evaṃ parikṣīṇatanoḥ kathaṃ syādyātrā'pi tāvatkuta eva puṣṭiḥ \n\n jā.mā.142kha/165. yongs su smin|= {yongs su smin pa/} yongs su smin gyur pa|vi. paripākajaḥ — {de las rigs dang mthun pa yi/} /{bag chags yongs su smin gyur pa//} tasmāt samānajātīyavāsanāparipākajāḥ \n\n ta.sa.71kha/667. yongs su smin pa|• saṃ. 1. paripākaḥ — {sa bon brtas pa ni de yongs su smin pa'i rgyu'o//} bījapuṣṭatā tatparipāke kāraṇam sū.vyā.149kha/32; {phung po rnams kyi 'phel ba yongs su smin pa dang 'jig par 'gyur ba} skandhānāmupacayanaparipākādvināśo bhavati pra.pa.188ka/247; {bag chags yongs su smin pas na/} /{phyi rol med pa'i ngo bo ni/} /{rnam shes la ni so sor snang /} /{rmi lam sogs mtshungs gzhan du min//} abahistattvarūpāṇi vāsanāparipākataḥ \n vijñāne pratibhāsante svapnādāviva nānyataḥ \n\n ta.sa.69ka/650; {tshogs yongs su smin pa} sambhāraparipākaḥ sū.vyā.177ka/71; pariṇatiḥ — {las kyi dbang gis mi rnams dag gi} … /{bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur//} iyaṃ karmāyattā… racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ \n a.ka.75ka/7.45; a.ka.62kha/59.112 2. paripācanam— {yongs su smin pa ni 'dir 'dul ba yin no//} paripācanaṃ hyatra vinayanam sū.bhā.256ka/175; paripācanā — {de bzhin gshegs pas lung bstan pa'i byin gyi rlabs kyi stobs kyis drang srong rnams yongs su smin pa'i dus su gzigs shing} tathāgatavyākaraṇādhiṣṭhānabalena ṛṣīṇāṃ paripācanākālaṃ dṛṣṭvā vi.pra.128ka/1. pṛ.26; {yongs smin rab smin mthun par smin byed gzhan//} … {thams cad du theg pa gsum gyis smin par byed pa ni yongs su smin par byed pa'o//} paripācanā tathā prapācanā cāpyanupācanā'parā \n…sarvato yānatrayeṇa pācanā paripācanā sū.vyā.150kha/33; \n\n• vi. paripakvaḥ — {sems can yongs su smin pa rnams rnam par dgrol ba} paripakvānāṃ ca sattvānāṃ vimocanā bo.bhū.118ka/152; {rengs pa dang rmongs pa la ni arka'i 'dab ma yongs su smin pa kha dog ser po la} stambhane mohane arkapatre paripakve pītavarṇe vi.pra.100kha/3.21; suparipakvaḥ, o vā — {'di'i blo yi rgyud ni yongs su smin to/} /{'khor ba'i nyes pa ni shin du rtogs so//} aho suparipakvā asya buddhisantatiḥ, svavagataḥ saṃsāradoṣaḥ a.śa.276kha/254; \n\n• bhū.kā.kṛ. pariṇataḥ, o tā— {'di ni bkra ba'i rim pas yongs smin las kyi sprul pa'i ri mo yin//} seyaṃ citrakramapariṇatā karmanirmāṇalekhā \n\n a.ka.4kha/50.34; paripācitaḥ, o tā — {zhabs kyi 'od zer gyis ni yongs smin pa'i/} /{mi rnams gum nas lha yi 'jig rten mchi//} pādaraśmiparipācitāścyutā devalokamupayānti mānavāḥ \n\n rā.pa.230kha/123; {sogs pa'i skyon dang bral ba} … {yongs su smin pa ni slob mas bla ma la dbul bar bya'o//} ādidoṣarahitā…paripācitā śiṣyeṇa guroḥ samarpaṇīyā vi.pra.157kha/3.119; \n\n• pā. paripakvaḥ, vineyasattvabhedaḥ — {gdul ba} … {rnam pa drug ni khyim pa dang rab tu byung ba dang yongs su ma smin pa dang yongs su smin pa dang rnam par grol ba dang rnam par ma grol ba'o//} vineyaḥ…ṣaḍvidhaḥ—gṛhī pravrajitaḥ aparipakvaḥ paripakvo('vimuktaḥ) vimuktaśca bo.bhū.155ka/200. yongs su smin pa'i tshul bzhin du 'gro ba rnams la mngon par 'tshang rgya ba yongs su ston pa|vi. yathāparipakvajagadabhisaṃbodhinidarśakaḥ — {byang chub sems dpa'} … {yongs su smin pa'i tshul bzhin du 'gro ba rnams la mngon par 'tshang rgya ba yongs su ston pa yin te} bodhisattvaḥ…yathāparipakvajagadabhisaṃbodhinidarśakaśca bhavati da.bhū.246kha/47. yongs su smin par gyur pa|paripākagamanatā — {bkrol ba'i gnas rnams yang dang yang du gsal bar byed pa la yang brten nas phyir zhing yongs su smin par gyur pa gang yin pa'o//} yā…vivṛtānāṃ ca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā bo.bhū.44ka/57. yongs su smin par bgyi|kri. paripācayiṣyāmi — {de lta de ltar sems can yongs su smin par bgyi'o//} tathā tathā sattvān paripācayiṣyāmi śi.sa.94ka/93. yongs su smin par bgyid pa|paripākaḥ — {thams cad mkhyen pa nyid la 'jug pa dang sems can yongs su smin par bgyid pa dang} … {thams cad mkhyen pa nyid du rnam par nges pa 'thob} sarvajñatāpraveśaṃ sattvaparipākaṃ…sarvajñatāviniścayaṃ pratilabhate rā.pa.231ka/124. yongs su smin par 'gyur|= {yongs su smin par 'gyur ba/} yongs su smin par 'gyur ba|• vi. paripākagamanīyaḥ — {de yang gang gi tshe yongs su smin par 'gyur ba'i dge ba'i chos chen po dag la rim gyis zhugs par gyur pa} sa yadā adhimātreṣu kuśalamūleṣu pratiṣṭho bhavatyanupūrveṇa paripākagamanīyeṣu śrā.bhū.14ka/29; \n\n• dra.— {las kyi dbang gis mi rnams dag gi rab mang sred pas rnam par bkra ba dag/} /{bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur//} iyaṃ karmāyattā pracuracitravaicitra (ruci li.pā.)racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ \n a.ka.75ka/7.45; {byas pa nges par longs spyod slad/} /{'bras bu yongs su smin par 'gyur//} kṛtasyāvaśyabhogyatvātpariṇāme phaliṣyati \n\n a.ka.156ka/16.18. yongs su smin par bya|• kri. 1. paripācayiṣyāmi — {gang la gang gnas par 'gyur ba de la der rdzu 'phrul gyi stobs kyis 'dun par bya'o//} … {yongs su smin par bya'o//} yo yasmin sthito bhaviṣyati, taṃ tasminneva ṛddhibalenāvarjayiṣyāmi… paripācayiṣyāmi sa.pu.108ka/173 2. paripācayeyam— {su ni dge ba'i rtsa ba rnams ma bskyed pa rnams las bskyed par bya/} {su ni dge ba'i rtsa ba rnams bskyed zin pa las yongs su smin par bya} kasyānavaropitāni kuśalamūlānyavaropayeyam \n kasyāvaropitāni paripācayeyam a.śa.10kha/9; \n\n• dra. {yongs su smin par bya ba/} yongs su smin par bya ba|• saṃ. 1. paripākaḥ — {de sems can yongs su smin par bya ba yang yang dag pa ji lta ba bzhin du rab tu shes te} sa sattvaparipākaṃ prajānāti da.bhū.254ka/50; {sems can yongs su smin par bya ba'i spyod pa} sattvaparipākacaryā bo.bhū.191ka/256; paripācanam — {byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} … {sems can yongs su smin par bya ba tshad med pa dang} bodhisattvacaryābalaṃ samudāgacchati…apramāṇasattvaparipācanataḥ da.bhū.241kha/43; {sems can yongs su smin par bya ba la mngon par brtson pa} sattvaparipācanābhiyuktaḥ da.bhū.214kha/29; śi.sa.152kha/147; paripācanā — {de ni rnam pa gnyis su blta bar bya ste/} {sems can yongs su ma smin pa rnams yongs su smin par bya ba dang sems can yongs su smin pa rnams rnam par dgrol ba'o//} sā dvividhā draṣṭavyā \n aparipakvānāṃ ca sattvānāṃ paripācanā, paripakvānāṃ ca sattvānāṃ vimocanā bo.bhū.118ka/152 \n 2. paripācyamānatā— {gang zag zhugs zin pa yongs su smin par bya ba la rag las par gyur pa} … {gang yin pa'o//} yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bo.bhū.44ka/57; \n\n• kṛ. paripācyaḥ — {byang chub sems dpa' rnams kyi dpag tu med pa'i dngos po ni rnam pa lnga ste/} {yongs su smin par bya ba'i dngos po} pañcavidhaṃ hi vastu bodhisattvānāmaprameyam—paripācyaṃ vastu sū.vyā.247ka/163; paripācayitavyaḥ — {bla na med pa yang dag par rdzogs pa'i byang chub tu yongs su smin par bya ba'i sems can gyi khams ji snyed pa} yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācayitavyaḥ sū.vyā.198kha/100; \n\n• dra. {yongs su smin par bya/} yongs su smin par bya ba'i thabs|pā. paripākopāyaḥ — {yongs su smin par bya ba'i thabs gang zhe na/} {rnam pa nyi shu rtsa bdun du rig par bya ste} tatra paripākopāyaḥ katamaḥ \n sa saptaviṃśatividho veditavyaḥ bo.bhū.43kha/56; dra.— {yongs su smin par bya ba'i thabs nyi shu rtsa bdun} saptaviṃśatividhaḥ paripākopāyaḥ — 1. {khams brtas pa} dhātupuṣṭayā, 2. {da ltar gyi rkyen nye bar sgrub pa} vartamāna– pratyayopasaṃhārataḥ, 3. {'jug pa} avatārataḥ, 4. {dga' bar 'dzin pa} ratigrahaṇataḥ, 5. {dang po 'jug pa} ādiprasthānataḥ, 6. {dang po 'jug pa ma yin pa} anādiprasthānataḥ, 7. {rnam par dag pa thag ring ba} śuddhidūrataḥ, 8. {rnam par dag pa thag nye ba} śuddhyāsannataḥ, 9. {sbyor ba} prayogataḥ, 10. {bsam pa} āśayataḥ, 11. {zang zing nye bar sgrub pa} āmiṣopasaṃhārataḥ, \n 12. {chos nye bar sgrub pa} dharmopasaṃhārataḥ, 13. {rdzu 'phrul gyis 'dun par byed pa} ṛddhyāvarjanatayā, 14. {chos ston pa} dharmadeśanayā, \n 15. {gsang ste chos brjod pa} guhyadharmākhyānataḥ, 16. {rnam par phye ste chos brjod pa} vivṛtadharmākhyānataḥ, 17. {sbyor ba chung ngu} mṛduprayogataḥ, 18. {sbyor ba 'bring} madhyaprayoga– taḥ, 19. {sbyor ba chen po} adhimātraprayogataḥ, 20. {thos pa} śravaṇataḥ, 21. {sems pa} cintanataḥ, 22. {bsgom pa} bhāvanataḥ, 23. {sdud pa} saṃgrahaṇataḥ, 24. {tshar gcod pa} nigrahaṇataḥ, 25. {bdag nyid kyis byed pa} svayaṃkṛtataḥ, 26. {gzhan la bcol ba} parādhyeṣaṇataḥ, \n 27. {de gnyi ga} tadubhayataḥ bo.bhū.43kha/56. yongs su smin par bya ba'i spyod pa|paripākacaryā — {mdor bsdu na byang chub sems dpa' rnams kyi spyod pa bzhi} … {sems can yongs su smin par bya ba'i spyod pa'o//} bodhisattvānāṃ samāsataścatasraścaryāḥ… sattvaparipākacaryā ca bo.bhū.191ka/256. yongs su smin par byas|= {yongs su smin par byas pa/} yongs su smin par byas pa|bhū.kā.kṛ. 1. paripācitaḥ — {des der dbang po rnams yongs su smin par byas pa} yattatrānenendriyāṇi paripācitāni a.śa.236ka/217; paripākaḥ kṛtaḥ — {des der dbang po yongs su smin par byas pa} tatrānenendriyaparipākaḥ kṛtaḥ a.śa.243kha/223 2. paripācitavān — {sems can dpag tu med grangs med pa dag bla na med pa yang dag par rdzogs pa'i byang chub tu yongs su smin par byas so//} aprameyānasaṃkhyeyāṃśca sattvān paripācitavānanuttarāyāṃ samyaksaṃbodhau sa.pu.76ka/128. yongs su smin par byed|= {yongs su smin par byed pa/} yongs su smin par byed pa|• kri. paripācayati — {de de ltar mngon par brtson pas sbyin pas kyang sems can yongs su smin par byed do//} sa evamabhiyukto dānenāpi sattvān paripācayati da.bhū.214kha/29; {byang chub sems dpa' de de kho na'i don gyi tshul dang dgongs pa'i don gyi tshul la shin tu rnam par nges pa'i shes rab kyis yongs su smin par byed do//} sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati sū.bhā.152ka/36; \n\n• saṃ. paripākaḥ — {mthu rgya chen po bstan pas sems can rnams yongs su smin par byed de} prabhāvaudāryadeśanayā sattvānāṃ paripākaḥ sū.vyā.132kha/5; {sems can yongs su smin par byed pa yang dag par 'grub pa} sattvaparipākasamudāgamaḥ ma.bhā.26kha/189; {sems can rnams yongs smin byed cing /} /{rang gi sems kyang bsrung ba'i phyir//} sattvānāṃ paripākaśca svacittasya ca rakṣaṇā \n sū.a.255ka/174; paripācanam — {ldan pa rnam pa gsum ston te/} {sems can yongs su smin par byed nus pa dang ldan pa dang /} {bsngags pa dang ldan pa dang /} {tshig gzung bar 'os pa dang ldan pa'o//} trividhaṃ yogaṃ pradarśayati—sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca sū.vyā.148ka/29; {bsdu ba'i dngos po dang ldan pa bzhi ni nyi ma dang 'dra ste/} {gdul ba'i lo tog yongs su smin par byed pa'i phyir ro//} saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt sū.vyā.141ka/18; {phyug po dang ni bde 'gro dang /} … {chos rnams la/} /{longs par spyod dang yongs smin byed//} aiśvaryasyātha sugateḥ…dharmasambhogaparipācane \n\n ma.bhā.8kha/72; paripācanā — {don la rnam nges dge la yongs smin byed//} vinītirarthe paripācanā śubhe sū.a.143kha/21; {thams cad du theg pa gsum gyis smin par byed pa ni yongs su smin par byed pa'o//} sarvato yānatrayeṇa pācanā paripācanā sū.vyā.150kha/33; \n\n• vi. paripācakaḥ — {de la yongs su smin par byed pa'i gang zag rnams gang zhe na} tatra paripācakāḥ pudgalāḥ katame bo.bhū.46ka/59; {ye shes yongs su smin par byed pa'i chos bcus} daśabhirjñānaparipācakairdharmaiḥ da.bhū.204kha/24; {rnam par mi rtog ye shes de/} … /{sems can rnams ni yongs smin byed//} nirvikalpaṃ ca tajjñānaṃ…sattvānāṃ paripācakam \n\n sū.a.194ka/93; pācakaḥ — {dmigs pa rnam pa gsum la 'jug/} /{sems can rnams ni yongs smin byed//} trividhālambanavṛttāḥ sattvānāṃ pācakāḥ sū.a.213ka/118; \n\n• kṛ. paripācayamānaḥ — {mi'am ci'i rgyal po sdong po dang} … {lta bu'i lus kyi sprin du mngon par 'thon cing sems can yongs su smin par byed pa} drumakinnararāja…sadṛśātmabhāvameghaniścaritān sattvān paripācayamānān ga.vyū.104ka/193; paripacyamānaḥ — {zhugs pa'i gang zag zhugs pa kho na yin la/} {yongs su smin par byed pa yang ma yin} astyavatīrṇaḥ pudgalaḥ \n avatīrṇa eva, na paripacyamānaḥ śrā.bhū.14kha/32. yongs su smin par byed par 'gyur|kri. 1. paripācayiṣyati — {sems can dpag tu med grangs med pa dag bla na med pa yang dag par rdzogs pa'i byang chub tu yongs su smin par byed par 'gyur} aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau sa.pu.76ka/129 2. paripācayet — \n{lo tog yongs su smin par byed par 'gyur ba dang} sasyāni vā paripācayeyuḥ śi.sa.155ka/149. yongs su smin par byed par 'gyur ba|= {yongs su smin par byed par 'gyur/} yongs su smin par ma byas pa|vi. aparipācitaḥ— {sems can yongs su smin par ma byas pa rnams la yid rton te ston pa byang chub sems dpa'i 'khrul pa dang} aparipāciteṣu sattveṣu viśvāso bodhisattvaskhalitam bo.pa.104ka/73; śi.sa.36ka/34. yongs su smin par mdzad pa|paripācanam — {sems can yongs su smin par mdzad pa'i phrin las} sattvaparipācanakarma sū.vyā.156kha/43. yongs su smin byed|= {yongs su smin par byed pa/} yongs su smin zin pa|vi. paripakvam — {su ni dge ba'i rtsa ba rnams ma bskyed pa rnams las bskyed par bya} … {su ni yongs su smin zin pa las rnam par grol bar bya} kasyānavaropitāni kuśalamūlānyavaropayeyam…kasya paripakvāni vimocayeyam a.śa.10kha/9. yongs su smra|= {yongs su smra ba/} yongs su smra ba|parivādaḥ — {bden med yongs su smra ba'i rnam par bslad pa nag phyogs nyin gyis spyod pas zla ba zad par byas//} vitathaparivādaviklavakṛṣṇadinakṣapi (kṣayi li.pā.)tacaritacandrāṇām \n\n a.ka.62ka/59.111. yongs su btsal|= {yongs su btsal ba/} {yongs su btsal na} parigaveṣyamānaḥ — {rnam pa thams cad du yongs su btsal na gcig na'ang yod pa ma yin pas me de yang bden pa yang ma yin zhing brdzun pa yang ma yin no//} sarvākārataḥ parigaveṣyamānaḥ ekasminnapi nāsti sa cāgnirna satyaṃ na mṛṣā he.ta.18ka/56. yongs su btsal nas|paryeṣya — {byang chub sems dpa' des ming la ming tsam du yongs su btsal nas ming de la 'di ltar yang dag pa ji lta ba bzhin du yongs su shes te} sa khalu bodhisattvo nāmni nāmamātratāṃ paryeṣya tan– nāmaivaṃ yathābhūtaṃ parijānāti bo.bhū.30ka/36. yongs su btsal ba|• kri. paricarati— {langs nas ngu zhing grong khyer der lan stong du yongs su btsal to//} sa utthāya dharaṇītalāt sahasraśaśca tannagaraṃ paricarati rudamānaḥ rā.pa.253kha/155; \n\n• bhū.kā.kṛ. parigaveṣitaḥ — {shes rab kyi pha rol tu phyin pa 'di bzhin du yongs su btsal te/} {yongs su 'tshol ba na'ang gang 'dir khyod kyis thob pa'i ting nge 'dzin 'di lta bu nyid dag thob ste} evameva prajñāpāramitā parigaveṣitā \n parigaveṣamāṇaiśca ete eva samādhayaḥ pratilabdhā, ye tvayaitarhi pratilabdhāḥ a.sā.431kha/243; paryeṣitaḥ — {gzhan las yongs su btsal ba rnams sam yo byad la dbang thob pa rnams kyis} parato vā paryeṣitaiḥ pariṣkāravaśitāpratilabdhairvā bo.bhū.125kha/161; {rab 'byor gzhan yang shes rab kyi pha rol tu phyin pa 'di ji ltar byang chub sems dpa' sems dpa' chen po rtag tu ngu} … {yongs su btsal ba de bzhin du yongs su btsal bar bya'o//} subhūte tatheyaṃ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā a.sā.422ka/238; paryanviṣṭaḥ — {shes rab kyi pha rol tu phyin pa'i sgo'i rgyud 'di ni kho mos de bzhin gshegs pa chu klung gang gA'i klung sum cu rtsa drug gi bye ma snyed las yongs su btsal ba ste} eṣa ca me…prajñāpāramitāmukhaparivartaḥ ṣaṭtriṃśadgaṅgānadīvālikāsamānāṃ tathāgatānāmantikātparyanviṣṭaḥ ga.vyū.389kha/97; \n \n\n• saṃ. 1. paryeṣṭiḥ — {mtshan ma tsam dang yongs btsal dang /} /{so sor rtog pa'i sgo dang ldan//} nimittagrāhaparyeṣṭiḥ pratyavekṣāmukhānugā \n śrā.bhū.149ka/405; {chos thams cad yongs su btsal ba'i grogs su gyur pa dang} sarvadharmaparyeṣṭisahāyabhūtasya śi.sa.152kha/147; paryeṣaṇam — {dge ba'i rtsa ba yongs su btsal bar brtson pa la mi ngoms par bya} atṛptāḥ kuśalamūlaparyeṣaṇābhiyuktāḥ śi.sa.105kha/104; paryeṣaṇā — {gang gi tshe sems par byed/} {rtog par byed/} {'jal bar byed/} {nye bar rtog par byed pa de'i tshe na ni yongs su btsal ba'i rjes su zhugs pa yin no//} yadā punaścintayati tīrayati tulayatyupaparīkṣate, tadā paryeṣaṇānucaritā bhavati śrā.bhū.142ka/368; parimārgaṇam — {rigs kyi bu 'di lta ste/} {byang chub sems dpa'i spyod pa yongs su btsal ba dang} … {'di ni dka'o//} {shin tu dka'o//} duṣkaraṃ hi etat kulaputra paramaduṣkaraṃ yaduta bodhisattvacaryāparimārgaṇam ga.vyū.325ka/48 2. parimārgaṇatā — {gong nas gong du khyad par du 'gyur ba'i chos yongs su btsal ba dang} uttarottaravaiśeṣikadharmaparimārgaṇatayā ca da.bhū.207ka/24. yongs su btsal ba'i dngos po|pā. paryeṣaṇāvastu — {bzhi po 'di dag ni byang chub sems dpa' rnams kyi chos thams cad yang dag pa ji lta ba bzhin du yongs su shes par bya ba'i phyir yongs su btsal ba'i dngos po yin te} catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñāyai paryeṣaṇāvastūni bo.bhū.154ka/199; dra.— {yongs su btsal ba'i dngos po bzhi} catvāri paryeṣaṇāvastūni — 1. {ming yongs su tshol ba} nāmaparyeṣaṇā, 2. {dngos po yongs su tshol ba} vastuparyeṣaṇā, 3. {ngo bo nyid du gdags pa yongs su tshol ba} svabhāvaprajñaptiparyeṣaṇā, 4. {bye brag tu gdags pa yongs su tshol ba} viśeṣaprajñaptiparyeṣaṇā ca bo.bhū.154ka/199. yongs su btsal bar bya|kṛ. paryeṣṭavyaḥ, o yā — {rab 'byor gzhan yang shes rab kyi pha rol tu phyin pa 'di ji ltar byang chub sems dpa' sems dpa' chen po rtag tu ngu} … {yongs su btsal ba de bzhin du yongs su btsal bar bya'o//} subhūte tatheyaṃ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā a.sā.422ka/238; paryeṣitavyaḥ — {de ltar kun nas nyon mongs pa yongs su btsal bar bya'o//} evaṃ kleśaḥ paryeṣitavyaḥ sū.vyā.171ka/63. yongs su rtsom|kri. ārabhate — {de lta bu'i ye shes snang bas 'dzin par yongs su rtsom ste} evaṃ jñānāvabhāsapragrahaṇamārabhate da.bhū.257ka/53. yongs su rtsom pa|= {yongs su rtsom/} yongs su brtsi ba|parigaṇanā— {de ltar gza' rnams thams cad kyi ni rim par yongs su brtsi bar rig par bya'o//} evaṃ sarvagrahāṇāṃ kramaparigaṇanā veditavyā vi.pra.185kha/1.44. yongs su brtsegs pa|nā. parikūṭaḥ, nāgarājaḥ — {klu'i rgyal po yongs su brtsegs pa} parikūṭo nāgarājā (? jaḥ) ma.vyu.3295 (57ka). yongs su tsha|= {yongs su tsha ba/} yongs su tsha ba|vi. santaptaḥ — {mya ngan} ( {ngam} ) {thang la yongs su tsha ba'i chu/} /{rdul gyis rgyas pas gcig pu ji ltar 'khru//} ekaḥ kathaṃ snāsi vikāsipāṃśusantaptatoyāsu marusthalīṣu \n\n a.ka.195ka/22.27. yongs su tshang ba|vi. paripūrṇaḥ — {rab 'byor 'di lta ste dper na/} {skyes bu rab tu dpa' bar 'gyur ba} … {dbang po yongs su tshang bar 'gyur ba} … {'ga' zhig} tadyathāpi nāma subhūte kaścideva puruṣaḥ paramaśūraśca bhavet…paripūrṇendriyaśca bhavet a.sā.326ka/183. yongs su tshim|= {yongs su tshim pa/} yongs su tshim pa|• kri. parituṣyati — {yon tan can rnams rab bcom pas/} /{gtum po dag ni yongs su tshim//} unmūlanena guṇināṃ mātaṅgaḥ parituṣyati \n\n a.ka.242ka/28.22; \n\n• vi. parituṣṭaḥ — {de thob pas yongs su tshim pa'i phyir gzhan rnam pa dpyod par mi byed do//} tadavāpteḥ parituṣṭaḥ paraṃ na vivecayati pra.a.134ka/143; pra.a.131kha/141; \n\n• saṃ. paritoṣaḥ — {gal te don der tshim zhe na/} /{yongs su tshim par ga las rtog//} tatrārthaparitoṣaścet paritoṣaḥ kuto nu saḥ \n\n pra.a.163kha/178; pra.a.131ka/140; santoṣaḥ — {yongs tshim g}.{yo med bsil ba'i rang bzhin las/} /{thams cad dge ba'i thang la dga' bar byed//} santoṣaśītācalavat svabhāvāt sarve ramante kuśalasthalīṣu \n a.ka.194kha/22.23. yongs su tshim pa med|na paryāptiḥ — {nor ni sgrub pa la} … {gser gyi ri/} /{thob kyang yongs su tshim pa med//} hemācale'pi samprāpte na paryāptirdhanārjane \n a.ka.165ka/19.15. yongs su tshim par bya|kṛ. santarpayitavyaḥ— {phyi ma'i mtha'i mur thug pa'i bskal par sbyin pa'i pha rol tu phyin pa la spyod pa'i tshe kha zas dang btung ba'i sbyin pas ni sems can yongs su tshim par bya} aparāntakoṭīgatān kalpān dānapāramitāyāṃ caratā annapānadānena sattvāḥ santarpayitavyāḥ ga.vyū.240kha/321; paritoṣayitavyaḥ — {sems can 'di dag ni bdag gis bskyab par bya ba} … {yongs su tshim par bya ba} … {yongs su mya ngan las 'da' bar bya ba yin no//} mayaivaite sattvāḥ paritrātavyāḥ…paritoṣayitavyāḥ…parinirvāpayitavyāḥ da.bhū.196kha/19. yongs su tshim par bya ba|= {yongs su tshim par bya/} yongs su tshim par byas|kri. atiparitoṣito'smi — {'o na ji lta bu zhe na/} {dper na dri la sogs pa'i sa lta bu'o zhe na/} {'di nyid kho bo'i bdag med do zhes bya ba yid ches par byed pa yin pas kho bo yongs su tshim par byas te} kathaṃ tarhi? yathā gandhādīnāṃ pṛthivīti cet? atiparitoṣitāḥ smaḥ \n idameva hi naḥ pratyāyakam—nāstyātmeti abhi.bhā.93ka/1225. yongs su tshim par byas|= {yongs su tshim par byas pa/} yongs su tshim par byed|= {yongs su tshim par byed pa/} yongs su tshim par byed pa|• kri. pariprīṇayati ma.vyu.1648 (37ka); \n\n• saṃ. 1. santoṣaṇam — {rigs kyi bu kho bos ni sems can thams cad yongs su tshim par byed pa dang sgo thams cad nas sangs rgyas blta zhing mchod pa dang bsnyen bkur ba'i spos kyi gzugs kyi chos kyi sgo 'di shes par zad} etamahaṃ kulaputra sarvasattvasantoṣaṇaṃ samantamukhabuddhadarśanapūjopasthānagandhabimbaṃ dharmamukhaṃ jānāmi ga.vyū.22ka/118 2. santarpaṇatā — {'gro ba thams cad yongs su tshim par byed pas mchod sbyin gyi yo byad lta bu'o//} yajñopakaraṇabhūtaṃ sarvajagatsantarpaṇatayā ga.vyū.311kha/398; paripūrakatā — {gang zhig slong ba rnams kyang bar med rin chen char phab pas/} /{sna tshogs slong ba'i don mthun yongs su tshim par byed gyur pa//} yadyācakā api nirantararatnavarṣe nānārthisārthaparipūrakatāṃ prayānti \n a.ka.299kha/39.29. yongs su tshims|= {yongs su tshims pa/} yongs su tshims pa|bhū.kā.kṛ. parituṣṭaḥ — {rgya cher yongs su tshims pa yi/} /{rgyal pos mchog tu gsol ba btab//} audāryaparituṣṭena sa rājñā'bhyarthitaḥ param \n a.ka.362ka/48.55. yongs su tshol|= {yongs su tshol ba/} yongs su tshol ba|• kri. paryeṣati — {nu bo de ni yongs tshol zhing /} /{gdong la mchi zag nags khrod rgyu//} paryeṣanti bhrātaramaśrumukhāni vicaranti vanamadhye \n\n su.pra.58ka/115; paryeṣate — {bye brag tu ni gtan tshigs rig pa dang sgra rig pa ni gzhan de dag la ma mos pa rnams tshar bcad pa'i phyir yongs su tshol lo//} bhedena punarhetuvidyāṃ śabdavidyāṃ ca paryeṣate nigrahārthamanyeṣāṃ tadanadhimuktānām sū.vyā.176ka/70; parigaveṣate — {de 'di ltar sems yongs su tshol te/} {'dod chags par 'gyur ba'am zhe sdang bar 'gyur ba'am gti mug par 'gyur ba'i sems de dag gang yin} sa evaṃ cittaṃ parigaveṣate—katarattu cittaṃ rajyati vā duṣyati vā muhyati vā śi.sa.130kha/126; parimārgate — {'jig rten pa dang 'jig rten las 'das pa'i don yongs su tshol zhing don du gnyer to//} laukikalokottarānarthān parimārgate parigaveṣate da.bhū.181kha/12; parimārgayati— {lam las log pa'i nyes pa dang} … {yongs su tshol zhing kun tu 'dri'o//} mārgavivartadoṣāṃśca…parimārgayati parigaveṣayate da.bhū.183kha/13; \n\n• saṃ. 1. paryeṣaṇam — {gnas par 'os pa yongs su tshol ba la zhugs pa ni med na mi gnas par 'dug pa la nyes pa med do//} nirdoṣamabhāve pravṛttaparyeṣaṇasyāniḥśritasya vā'pi vi.sū.8ka/9; paryeṣaṇā — {sangs rgyas dang byang chub sems dpas bshad pa rnams yongs su tshol zhing 'dzin par byed pa dang} buddhabodhisattvabhāṣitānāṃ paryeṣaṇā dhāraṇā ca bo.bhū.12kha/15; {nyes dmigs su mthong ba de yang gang zhe na/} {'di lta ste/} {kham gyi zas de nyid la yongs su longs spyod pa'i rgyu las byung ba dang yongs su 'ju ba'i rgyu las byung ba dang yongs su tshol ba'i rgyu las byung ba'o//} tatpunarādīnavadarśanaṃ katamat \n yaduta yasyaiva kabaḍaṃkārasya paribhogānvayo vā, vipariṇāmānvayo vā, paryeṣaṇānvayo vā śrā.bhū.30ka/75; parimārgaṇam — {gong nas gong du khyad par yongs su tshol ba'i sems dang ldan pa yin} uttarottaraviśeṣaparimārgaṇacittaśca…bhavati da.bhū.207kha/25; {'di la yongs su tshol ba'i bsam pa med pas yongs su tshol ba'i bsam pa can ma yin no//} nāsya parimārgaṇāśaya ityaparimārgaṇāśayam abhi.sphu.238kha/1034; paryeṣṭiḥ — {mtshan nyid yongs su tshol ba la tshigs su bcad pa brgyad de} lakṣaṇaparyeṣṭau ślokā aṣṭau sū.vyā.171kha/64; {yongs su tshol ba'i sdug bsngal} paryeṣṭiduḥkham bo.bhū.130ka/167; parīṣṭiḥ — {tshol ba yongs su tshol ba dang /} /{rjes su tshol dang kun tu tshol//} paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā \n a.ko.183ka/2.7.32; veṣṭiḥ — {lus dang srog la lta ba dang bcas pa la chos yongs su tshol ba zhes nga mi smra'o//} na kāyajīvitasāpekṣasya dharmaveṣṭiṃ vadāmi rā.pa.243ka/141 2. paryeṣitam — {mthong ba dang thos pa dang bye brag phyed pa dang rnam par shes pa gang yin pa dang thob pa dang yongs su tshol ba dang} yadapi dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitam bo.bhū.22ka/26 3. paryeṣaṇatā — {ye shes kyi tshogs yongs su tshol bas brtson 'grus rgyun mi 'chad pa yin} apratiprasrabdhavīryaśca bhavati jñānasambhāraparyeṣaṇatayā da.bhū.214ka/28; {rig pa'i gnas thams cad yongs su tshol ba'i phyir byang chub sems dpa'i brtson 'grus tshol ba dang} eṣakaṃ vīryaṃ bodhisattvasya sarvavidyāsthānaparyeṣaṇatayā bo.bhū.109kha/140; \n\n• kṛ. paryeṣamāṇaḥ — {dge slong ma seng ge rnam par bsgyings pa yongs su tshol zhing sems can kun la rmed pa'i tshe/} {gang nas gang du song ba} siṃhavijṛmbhitāṃ nāma bhikṣuṇīṃ paryeṣamāṇaḥ pratisattvaṃ paripṛcchan yato yataḥ paryaṭati ga.vyū.54kha/148; parimārgamāṇaḥ — {de nas tshol ba la zhugs te/} {de de dag yongs su tshol bas skyo bar gyur la/} {de dag ni ma rnyed do//} tataḥ samanveṣitumārabdhaḥ \n sa ca tān parimārgamāṇaḥ khedamāpannaḥ, na ca tānāsādayati a.śa.135kha/125; paryeṣayan — {byang chub mchog 'di yongs su tshol ba na/} /{bskal pa mang por ngas ni lus btang ste//} bahūni kalpāni mayā''tmā tyaktaḥ paryeṣayetā imamagrabodhim \n su.pra.57kha/114; \n\n• vi. paryeṣakaḥ — {'di la byang chub sems dpa' byang chub sems dpa'i bslab pa dag la bslab par 'dod pas thog ma kho nar mos pa mang bar bya'o//} {chos yongs su tshol ba dang} ihādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyaṃ dharmaparyeṣakeṇa bo.bhū.51kha/67; \n\n• nā. īṣāṇaḥ, janapadaḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na yul yongs su tshol ba zhes bya ba yod de/} {de na bram ze rgyal ba'i drod kyi skye mched ces bya ba 'dug gis} gaccha kulaputra, ayamihaiva dakṣiṇāpathe īṣāṇo nāma janapadaḥ \n tatra jayoṣmāyatano nāma brāhmaṇaḥ prativasati ga.vyū.379kha/89; \n\n• pā. paryeṣaṇā — {chos rnams la yongs su tshol ba ni rnam pa bzhi ste} caturvidhā paryeṣaṇā dharmāṇām sū.vyā.245ka/161; dra.— {yongs su tshol ba rnam pa bzhi} catasraḥ paryeṣaṇāḥ — 1. {ming yongs su tshol ba} nāmaparyeṣaṇā, 2. {dngos po yongs su tshol ba} vastuparyeṣaṇā, 3. {ngo bo nyid du btags pa yongs su tshol ba} svabhāvaprajñaptiparyeṣaṇā, 4. {bye brag tu btags pa yongs su tshol ba} viśeṣaprajñaptiparyeṣaṇā bo.bhū.29kha/36; sū.vyā.245ka/161. yongs su tshol bar byed|kri. parimārgayati — {bsam pa dag pa nas mi rtag pa la sogs pa'i rnam pa ji skad bshad pa dag gis yongs su tshol bar byed do//} parimārgayati cāśayato yathoktairanityādibhirākāraiḥ abhi.sphu.239ka/1034; paryeṣate— {ji ltar na rigs pa yongs su tshol bar byed ce na} kathaṃ yuktiṃ paryeṣate śrā.bhū.166ka/442; {de yongs su tshol bar byed pa na gzhi rnam pa drug po yongs su tshol bar byed de} sa paryeṣamāṇaḥ ṣaḍ vastūni paryeṣate śrā.bhū.134kha/368; samanveṣate — {de ltar dus yongs su tshol bar byed do//} ityevaṃ kālaṃ samanveṣate śrā.bhū.137ka/375; parimṛgyate — {des na tha snyad rtogs pas na/} /{gzhan yang yongs su tshol mi byed//} vyavahāraṃ pratītaṃ tanna paraṃ parimṛgyate \n\n pra.a.123ka/132. yongs su tshol bar byed pa|= {yongs su tshol bar byed/} yongs su tshol byed|= {yongs su tshol bar byed/} yongs su 'tshal|bhū.kā.kṛ. parijñātaḥ — {btsun pa bcom ldan 'das ji ltar bdag chos thams cad yang dag par 'tshal ba dang yang dag par yongs su brtags pa dang yang dag par yongs su 'tshal ba dang} yathā ca me bhadanta bhagavansarvadharmāḥ samyagjñātāḥ \n samyakparīkṣitāḥ samyakparijñātāḥ su.pra.36ka/68. yongs su 'tsher|kri. uttapyate — {gser gyi sa le sbram de nyid rin po che mu sar gal bas btab na de bas kyang yongs su 'tsher ro//} {yongs su dag par 'gyur ro//} {'od shin tu gsal zhing dang bar 'gyur ro//} tadeva jātarūpaṃ musāragalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati da.bhū.215kha/29. yongs su 'tshol ba|• saṃ. parimārgaṇam — {yongs su 'tshol ba'i bsam pa can ma yin pa'i phyir} aparimārgaṇāśayatvāt abhi.bhā.43ka/1034; \n\n• kṛ. parigaveṣamāṇaḥ — {shes rab kyi pha rol tu phyin pa 'di bzhin du yongs su btsal te/} {yongs su 'tshol ba na'ang gang 'dir khyod kyis thob pa'i ting nge 'dzin 'di lta bu nyid dag thob ste} evameva prajñāpāramitā parigaveṣitā \n parigaveṣamāṇaiśca ete eva samādhayaḥ pratilabdhāḥ, ye tvayaitarhi pratilabdhāḥ a.sā.431kha/243. yongs su 'tshol ba'i bsam pa can ma yin pa|vi. aparimārgaṇāśayaḥ — {zad pa shes pa dang mi skye ba shes pa ni/} {yang dag pa'i rtog pa med pa dang yongs su 'tshol ba'i bsam pa can ma yin pa'i phyir lta ba ma yin no//} kṣayajñānamanutpādajñānaṃ ca na dṛṣṭiḥ asantīraṇāpari– mārgaṇāśayatvāt abhi.bhā.43ka/1034. yongs su 'tshol bar 'gyur|kri. paryeṣate — {chos bzhi dang ldan pa'i byang chub sems dpa' rnams chos yongs su 'tshol bar 'gyur te} caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṃ paryeṣante sū.bhā.180ka/74. yongs su mdzes pa|vi. pariśobhitaḥ — {de dag gis gtsug lag khang de yongs su mdzes par snang ste} sarve te vihārapariśobhitā eva dṛśyante sma kā.vyū.203kha/260; {lha'i bu mo lus yongs su mdzes pa zhes bya ba dang} pariśobhitakāyā nāmāpsarasā kā.vyū.201ka/259. yongs su 'dzad|kri. parikṣīyate — {mi mthun phyogs/} /{mtshan mo 'di ni thun brgya dang /} /{ldan pa bzhin du yongs mi 'dzad//} na parikṣīyate vāmā śatayāmeva yāminī \n\n a.ka.301kha/108.91. yongs su 'dzin|= {yongs su 'dzin pa/} yongs su 'dzin pa|• kri. parigṛhṇāti — {gang dam pa'i chos yongs su 'dzin pa dang} yacca saddharmaṃ parigṛhṇāti śi.sa.168kha/166; {blo gros dang ldan pas} … {'bras bu rnam pa gsum po} … {yongs su 'dzin to//} matimān trividhaṃ phalaṃ parigṛhṇāti sū.vyā.163kha/54; parigṛhṇīte — {de lta de ltar byang chub sems dpa' sems dpa' chen po de'ang lus yongs su dag pa yongs su 'dzin to//} tathā tathā sa bodhisattvo mahāsattvaḥ kāyapariśuddhiṃ ca parigṛhṇīte a.sā.288ka/162; ādhārayati— {thos nas kyang ma nor ba'i snyoms par 'jug pa dang /} {shes rab dang ye shes kyi snang bas rab tu brtson par byed cing nan tan gyis yongs su 'dzin to//} śrutvā ca yathāvatsamāpattiprajñājñānālokena prayujyate, pratipattitaścādhārayati da.bhū.235kha/40; gṛhṇāti — {bdag smas pa dang las kyi sgrib pa yongs su 'dzin to//} kṣiṇotyātmānaṃ karmāvaraṇaṃ ca gṛhṇāti śi.sa.56ka/54; \n\n• saṃ. 1. parigrahaḥ — {gnas skabs spangs pa dang yongs su 'dzin pa'i bye brag gis} avasthāparityāgaparigrahabhedena ta.pa.85kha/623; {'di ltar yongs su 'dzin pa dang kun tu 'dzin pa'i ming gi rnam grangs pa can} yataḥ parigraha āgrahāparavyapadeśaḥ pra.a.126ka/134; {yongs su 'dzin pa ni thob pa thog ma kho na bdag gir byed pa'o//} parigraho labhyamānasya svīkāraḥ prathamaḥ nyā.ṭī.89kha/248; {brten pas na brten pa ste/} {yongs su 'dzin zhes bya ba'i tha tshig go//} saṃśrayaṇaṃ saṃśrayaḥ, parigraha iti yāvat ta.pa.26kha/500; samparigrahaḥ — {ma zhen yongs su mi ngal dang /} /{lam ni yongs su 'dzin pa dang //} asaktāvapariśrāntau pratipat– samparigrahe \n\n abhi.a.2kha/1.22; abhi.a.7kha/4.25; sandhāraṇam — {yongs su rdzogs par bya ba'i sems las phyir phyogs su ma gyur cing dran pas yongs su 'dzin pa'i lus dang ldan pa} paripūrṇaceto'parāṅmukhasmṛtisandhāraṇakāyām ga.vyū.180ka/265; ādhāraṇam — {phyag rgya yongs su 'dzin pa zhes bya ba'i ting nge 'dzin} ādhāraṇamudrā nāma samādhiḥ ma.vyu.525 (12kha); samādānam— {de dag mi dge ba bcu'i las kyi lam yongs su 'dzin pa'i rgyus tshe thung ba} … {gyur} te daśākuśalakarmapathasamādāna– hetoḥ parīttāyuṣo'bhūvan ga.vyū.166kha/250; paryādānam — {rgyags pa ni bdag gi phun sum tshogs pa la chags pa'i rab tu dga' ba ste/} {sems yongs su 'dzin pa'o//} madaḥ svasampattau raktasyoddharṣaścetasaḥ paryādānam tri.bhā.160kha/68; avagrahaṇam — {khams gsum pa yongs su 'dzin pa dang} traidhātukāvagrahaṇa(–) da.bhū.253ka/50; sampratyeṣaṇam, o ṇā — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste} … {sprin chen po'i char thams cad yongs su 'dzin pas mi ngoms pa'o//} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…sarvameghavārisampratyeṣaṇātṛptiśca da.bhū.277kha/66; sampratīcchanam — {chos kyi sprin thams cad yongs su 'dzin pa'i gzungs kyi dkyil 'khor dang} sarvadharmameghasampratīcchanena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; paryavarodhaḥ ma.vyu.7381 (105ka) 2. parigrahaṇatā — {chos yongs su tshol ba las brtsams te yang dag par nod pa yid la byed pa ni/} {chos de nyid la mi smod pa'i tshul gyis yongs su 'dzin pa'i phyir ro//} dharmaparyeṣṭimārabhya sampratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā sū.vyā.177ka/71; sandhāraṇatā {byang chub sems dpa' thams cad kyi snying rje chen po yongs su 'dzin pas 'tsho ba'i dbang po lta bu'o//} jīvitendriyabhūtaṃ sarvabodhisattvamahākaruṇāsandhāraṇatayā ga.vyū.311ka/397; {chos dkar po thams cad yongs su 'dzin pas snod lta bu'o//} bhājanabhūtaṃ sarvaśukladharmasandhāraṇatayā ga.vyū.311kha/397; \n\n• vi. parigrāhakaḥ — {rigs kyi bu de ni khyod kyi dge ba'i bshes gnyen yongs su 'dzin pa yin te} sa tava kulaputra parigrāhakaḥ kalyāṇamitraṃ ca a.sā.432kha/243; {dam pa'i chos yongs su 'dzin pa} saddharmaparigrāhakaḥ ma.vyu.6352 (90kha); \n\n• kṛ. sandhārayamāṇaḥ — {'jig rten kun du bdag nyid dkar po'i chos skye ba'i sgo lta bur yongs su 'dzin pa dang} sarvaśukladharmāyadvārabhūtamātmānaṃ sarvaloke sandhārayamāṇaḥ śi.sa.17ka/17. yongs su 'dzin pa tha ma|pā. caramaḥ parigrahaḥ, parigrahabhedaḥ — {yang dag par yongs su 'dzin pa rnam pa drug yod par rig par bya ste/} {sems can thams cad cig car yongs su 'dzin pa dang} … {yongs su 'dzin pa tha ma'o//} ṣaḍvidhaḥ samyaktvaparigraho veditavyaḥ \n sakṛtsarvasattvaparigrahaḥ…caramaśca parigrahaḥ bo.bhū.187ka/249. yongs su 'dzin pa med|= {yongs su 'dzin pa med pa/} yongs su 'dzin pa med pa|• vi. aparigrahaḥ — {lus 'di ni} … {bdag po med pa nga'i ba med pa yongs su 'dzin pa med pa ste} ayaṃ kāyaḥ…asvāmikaḥ, amamaḥ, aparigrahaḥ śi.sa.128kha/124; niṣparigrahaḥ — {yongs su 'dzin pa med pa'i sbyin pa ni mthu'i gnas skabs pa ste} niṣparigrahadānaṃ prabhāvāvasthasya abhi.sa.bhā.80ka/109; {nags su yongs 'dzin med pa yi/} /{ri dwags ri dwags brtul zhugs 'di/} /{gos dang dbyug pa'i tshogs dag gi/} /{phung po spangs pa 'di dag mchod//} mṛgo mṛgavrataścāyaṃ pūjitau niṣparigrahau \n etāvanajinau daṇḍasambhārāḍambarojjhitau \n\n a.ka.293kha/37.71; \n \n\n• saṃ. 1. aparigrahaḥ — {byang gi sgra mi snyan na ni yongs su 'dzin pa med pa nyid do//} aparigrahatvamuttarakurau vi.sū.15kha/17; parigrahasyābhāvaḥ — {yongs su 'dzin pa med pa dang /} /{lam gyi rnam pa ma tshang dang //} parigrahasyābhāve ca vaikalye pratipadgate \n\n abhi.a.9kha/5.10 2. niṣparigrahatā — {sa dang po la ni chos kyi dbyings kun tu 'gro ba'i don la kun tu 'gro ba'i don du rtogs te} … {bzhi pa la ni yongs su 'dzin pa med pa'i don du rtogs te} prathamayā hi bhūmyā dharmadhātoḥ sarvatragārthaṃ pratividhyati…caturthyā niṣparigrahatārtham ma.bhā.9kha/75. yongs su 'dzin pa med pa nyid|aparigrahatvam — {byang gi sgra mi snyan na ni yongs su 'dzin pa med pa nyid do//} aparigrahatvamuttarakurau vi.sū.15kha/17. yongs su 'dzin pa yangs shing rgya che ba|vi. vistīrṇaviśālaparigrahaḥ — {bram ze che zhing mtho ba gang po zhes bya ba} … {yongs su 'dzin pa yangs shing rgya che ba} sampūrṇo nāma brāhmaṇamahāśālaḥ…vistīrṇaviśālaparigrahaḥ a.śa.2ka/1. yongs su 'dzin pa'i rgyu|pā. parigrahahetuḥ, hetubhedaḥ — {rgyu bcu po dag gang zhe na/} {rjes su tha snyad 'dogs pa'i rgyu dang} … {yongs su 'dzin pa'i rgyu dang} … {mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ katame \n anuvyavahārahetuḥ…parigrahahetuḥ…avirodhahetuśca bo.bhū.52kha/69. yongs su 'dzin pa'i byed rgyu|parigrahakāraṇam— {yongs su 'dzin pa'i byed rgyu ni rang gi sa bon las byung ba stobs bskyed pa'i phyir ro//} parigrahakāraṇaṃ svabījotpādina upodbalatvāt abhi.sa.bhā.26ka/36. yongs su 'dzin par 'gyur|kri. 1. sandhārayati — {de bzhin gshegs pa'i tshul yongs su 'dzin par 'gyur} sandhārayati tathāgatanetrīm ga.vyū.306kha/394 2. parigṛhīṣyati — {mi rigs pa'i spyod pas dbul po'i khyim rnams su skye ba yongs su 'dzin par 'gyur} ayuktacaryayā daridrakuleṣūpapattiṃ parigṛhīṣyanti rā.pa.242kha/140 3. paryāttaṃ bhavati — {dga' ba'i bye brag gang gis sems rang dbang med par byed pa des de bdag gi dbang du byed pas yongs su 'dzin par 'gyur te} yena harṣaviśeṣeṇa cittamasvatantrīkriyate tena tadātmatantrīkaraṇāt paryāttaṃ bhavati tri.bhā.160kha/68. yongs su 'dzin par byed|= {yongs su 'dzin par byed pa/} yongs su 'dzin par byed pa|• kri. parigṛhṇāti — {rang gi tshogs yongs su 'dzin par byed do//} svasambhāraṃ parigṛhṇāti abhi.bhā.226kha/760; parigrahaṃ karoti— {chos kyi sku yongs su rdzogs pa 'grub par bya ba'i phyir gong nas ches gong du rgyu phun sum tshogs pa yang yongs su 'dzin par byed do//} dharmakāyaparipūripariniṣpattaye ca uttarāduttarataraṃ hetusamparigrahaṃ karoti sū.vyā.255ka/173; \n\n• vi. parigrahītā — {yongs su 'dzin par byed pa gnyis kyang gnang ba dang bsrel ba dang zhu ba dag la pha ma nyid dang 'dra'o//} parigrahītroranujñānadhāraṇārocaneṣu pitṛtvam vi.sū.12ka/13. yongs su rdzogs|= {yongs su rdzogs pa/} yongs su rdzogs ldan|vi. paripūrī — {de ni rten cing 'brel 'byung ba'i/} /{yan lag bcu gnyis cha gsum mo/} /{sngon dang phyi mthar gnyis gnyis dang /} /{bar du brgyad yongs rdzogs ldan la//} sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ \n pūrvāparāntayordve dve madhye'ṣṭau paripūriṇaḥ \n\n abhi.ko.7kha/3.20; {'di la yongs su rdzogs pa yod pas na yongs su rdzogs ldan no//} paripūro'syāstīti paripūrī abhi.bhā.124ka/436. yongs su rdzogs pa|• kri. paripūrayati — {bcom ldan 'das gang gi dus na yid dam brtan pa de yongs su rdzogs pa lags} katamena kālena bhagavato'sya dṛḍhapratijñāṃ paripūrayati kā.vyū.210ka/268; paripūryate — {yang na brnag pa rgya che ba'i/} /{slong ba su yis yongs rdzogs te//} atha vā pṛthusaṅkalpaḥ kenārthī paripūryate \n a.ka.57ka/6.44; \n \n\n• bhū.kā.kṛ. paripūrṇaḥ — {yan lag dang nying lag thams cad yongs su rdzogs pa} sarvāṅgapratyaṅgaparipūrṇaḥ śi.sa.85ka/84; {dkyil 'khor yongs rdzogs su nye ba} paripūrṇaprāyamaṇḍalam jā.mā.26ka/31; {tshangs par spyod pa} … {yongs su rdzogs pa} paripūrṇaṃ brahmacaryam a.śa.105kha/95; {yon tan yongs rdzogs} paripūrṇaguṇaḥ a.ka.218ka/88.46; sampūrṇaḥ — {skye ba 'di la 'di yi ni/} /{'tsho ba'i mtshams lhag yongs su rdzogs//} asmin janmani śeṣo'syā sampūrṇo jīvitāvadhiḥ \n a.ka.74ka/7.40; {khyod kyi lus ni yon tan rgyan dang ldan/} /{tshul bzang yongs su rdzogs pa bdud rtsi'i gter//} idaṃ guṇālaṅkaraṇaṃ vapuste sampūrṇasaujanyasudhānidhānam \n a.ka.307ka/108.141; āpūrṇaḥ — {de skad de dag tshig thos nas/} /{snying rje yongs su rdzogs pa'i thugs//} iti teṣāṃ vacaḥ śrutvā karuṇāpūrṇamānasaḥ \n a.ka.54kha/6.12; pūrṇaḥ — {de ltar sku dang gsung dang thugs kyi dkyil 'khor rnams mtshan nyid thams cad yongs su rdzogs pa} evaṃ kāyavākcittamaṇḍalāni sarvalakṣaṇapūrṇāni vi.pra.128kha/1, pṛ.27; pariniṣpannaḥ — {'di tsam gyis ni mi sdug pa yongs su rdzogs pa yin no zhes grag ste} iyatā kila kālenāśubhā pariniṣpannā bhavati abhi.bhā.9kha/896; {lha'i dbang po yang dag par rdzogs pa'i sangs rgyas rnams ni tshad med pa'i thabs yongs su rdzogs pa'o//} devendra samyaksambuddhānāmapramāṇopāyāḥ pariniṣpannāḥ sa.du.97ka/122; paripūritaḥ — {de ni dri med gsal zhing mdzes/} /{cha rnams kyis ni yongs su rdzogs//} sa nirmalaruciḥ kāntaḥ kalābhiḥ paripūritaḥ \n a.ka.164kha/19.7; parisamāptaḥ — {de tsam gyis yongs su rdzogs pa'i phyir dbang phyug mi 'grub bo//} tāvatā parisamāptamiti neśvarasiddhiḥ pra.a.34ka/39; paryāptaḥ — {yongs rdzogs gdugs dkar yang dag chags pa yis/} /{khyab pas nam mkha' yang dag rdzogs par gyur//} paryāptasaṃsaktasitātapatrairvyāptaḥ samāptiṃ gaganaṃ jagāma \n\n a.ka.193kha/22.15; samāptaḥ — {mtha'i blo la cha yongs su rdzogs pa'i sgra snang ba'i phyir rmi lam bzhin du spyod do//} antyāyāṃ buddhau samāptakalaḥ śabdo bhātīti svapnāyate ta.pa.204ka/877; sampannaḥ — {gser gyi ri dwags rmi lam du/} /{yongs rdzogs gzugs 'di ga la yod//} svapnasampannarūpo'sau hiraṇyahariṇaḥ kutaḥ \n\n a.ka.257ka/30.26; samāplutaḥ — {lhung bzed kyis ni zas dag gtsang ba dang /} /{yongs rdzogs bdud rtsi'i grogs po nyid du bskyed//} pātrapavitrāṇi samāplutāni pīyūṣamaitrāṇyaśanāni sūte \n\n a.ka.196kha/22.40; \n\n• saṃ. 1. pariniṣpattiḥ — {bsgom pa yongs su rdzogs pa na/} /{de gsal mi rtog blo 'bras can//} bhāvanāpariniṣpattau tat sphuṭākalpadhīphalam \n\n pra.vā.129ka/2.285; {bsgoms pa yongs su rdzogs pa na/} /{de dang de dag gsal snang 'gyur//} te te bhānti parisphuṭam \n bhāvanāpariniṣpattau ta.sa.125kha/1084; parisamāptiḥ — {de dag la mthar thug pa ste/} {yongs su rdzogs pa gang la yod pa zhes tshig rnam par sbyar ro//} teṣu niṣṭhā parisamāptiryasyā iti vigrahaḥ ta.pa.278ka/269; {'o'i sgra ni yongs su rdzogs pa'i tshig ste} itiśabdaḥ parisamāptivacanaḥ nyā.ṭī.44ka/70; {rkang pa bzhi pa nas brtsams te ji srid le'u yongs su rdzogs pa} caturthapadamārabhya yāvatpaṭalaparisamāptiḥ vi.pra.29kha/4.1; paryāptiḥ — {bsod nams dag gis bu khyod ni/} /{legs byas dpal 'byor yongs rdzogs thob//} vatsa puṇyairavāpto'si paryāptiṃ sukṛtaśriyām \n a.ka.326ka/41.21; paripūriḥ — {pha rol tu phyin pa yongs su rdzogs pa lung bstan pa 'thob par dga' ba yid la byed pa} pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ sū.vyā.179ka/73; {byang chub sems dpa'i sbyor ba las byung ba'i spyod pa yongs su rdzogs pas bsdus pa'i phyir ring du song ba zhes bya ste} bodhisattvaprāyogikacaryāparipūrisaṃgṛhītatvāt dūraṅgametyucyate bo.bhū.181kha/239; niṣpattiḥ — {'dir dang por mngal du skye ba'i mtshams kyi bar du dpal ldan sku yi rdo rjer 'gyur te/} {lus kyi cha shas yongs su rdzogs pa'o zhes pa'i don to//} atra prathamaṃ garbhe śrīkāyavajraṃ bhavati prasūtyavadhiṃ yāvat, kāyāvayavaniṣpattirityarthaḥ vi.pra.227ka/2.17; paripūraṇam — {de mthong ba dang yid la re ba yongs su rdzogs par smon pa skye ba gang yin pa} āśāstiśca yā taddarśane manorathaparipūraṇe ca sū.vyā.204kha/107; sampūraṇam— {brgyal bas 'khrugs kyang slong ba'i re ba dag/} /{yongs su rdzogs pas de ni rab dgar gyur//} mūrcchākulo'pi prayayau saharṣaṃ sampūraṇenārthimanorathasya \n\n a.ka.33kha/3.164; pūraṇam — {de nas rab gsal 'byor pa yis/} /{phyogs kun yongs rdzogs gyen du phyogs//} atha prakāśavibhavaiḥ sarvāśāpūraṇonmukhaḥ \n a.ka.65kha/6.146 2. paripūrṇatvam — {de la tshogs kyi lam ni tshul khrims la sogs pa ste/} \n{de yongs su rdzogs pas dro bar gyur pa la sogs pa'i go rims kyis bden pa mthong bar bya ba dang de la sgrib pa spang bar bya ba'i phyir sems kyi rgyud 'os su gyur pa 'thob bo//} tatra sambhāramārgaḥ śīlādiko yasya paripūrṇatvāduṣmagatādyānupūrvyā satyadarśanāya tadāvaraṇaprahāṇāya ca santānasya yogyatāṃ pratilabhate abhi.sa.bhā.55ka/76; {gnyis kyis mi slob yongs su rdzogs//} aśaikṣaparipūrṇatvaṃ dvābhyām abhi.bhā.37kha/1012; paripūrṇatā — {a b+ho ga ni yongs su rdzogs//} ābhogaḥ paripūrṇatā a.ko.180ka/2.6.137; parisamāptatvam — {tshe zad ces bya ba ni 'chi ba ste/} {tshe'i 'phen pa ji tsam yongs su rdzogs pa'i phyir dus su 'chi ba'i dbang du byas pa'o//} āyuḥkṣayānmaraṇaṃ kā– lacyutimadhikṛtya yāvadākṣepamāyuṣaḥ parisamāpta– tvāt abhi.sa.bhā.36kha/51. yongs su rdzogs pa nyid|paripūrṇatā — {de lta yin na bgom pa'i brjod pa la bya ba dang 'brel ba med pas ngag gi don yongs su rdzogs pa nyid ma yin no//} evaṃ sati gamyamā– navyapadeśe nāsti kriyāsambandha iti na paripūrṇatā vākyārthasya pra.pa.32ka/34; paripūrṇatvam — {'di'i 'bras bu rdzogs pa ni yongs su rdzogs pa nyid du rnam par ma bzhag go//} nāsya punaḥ phalena paripūrṇāparipū– rṇatvaṃ vyavasthāpyate abhi.bhā.37kha/1012. yongs su rdzogs pa 'thob|kri. paripūryate — {byang chub sems dpa'i sa mngon sum 'di la gnas pa'i byang chub sems dpa' de phyir zhing mi phyed pa'i bsam pa yongs su rdzogs pa 'thob bo//} asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate da.bhū.224ka/34. yongs su rdzogs pa yin|kri. paripūrṇaṃ bhavati — {'di ltar na 'di'i phyir mi 'ong ba nyid yongs su rdzogs pa yin te} evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati abhi.bhā.23ka/952. yongs su rdzogs pa'i tshul khrims|pā. paripūrṇaśīlam, śīlabhedaḥ — {tshul khrims rnam pa lnga ste/} {brtan pa'i tshul khrims dang} … {yongs su rdzogs pa'i tshul khrims dang} … {'khrul pa med pa'i tshul khrims kyis so//} pañcavidhena śīlena \n dhruvaśīlena…paripūrṇaśīlena…askhalitaśīlena ca sū.vyā.151ka/34. yongs su rdzogs pa'i sa|pā. pariniṣpannabhūmiḥ, acalā bhūmiḥ — {kye rgyal ba'i sras dag /'di} {ni byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o//} … {gzod bya ba med pas yongs su rdzogs pa'i sa zhes bya'o//} iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvātpariniṣpannabhūmirityucyate apunaḥkāryatvāt da.bhū.246kha/47. yongs su rdzogs par 'gyur|• kri. 1. paripūrayati — {de nyi ma re re zhing yang pha rol tu phyin pa drug yongs su rdzogs par 'gyur ro//} sa dine dine ṣaṭpāramitāḥ paripūrayati kā.vyū.230kha/293; paripūryate — {spos kyi gzugs 'dis kho bo'i bsam pa thams cad kyang yongs su rdzogs par 'gyur te} itaśca me…gandhabimbātsarvābhiprāyāḥ paripūryante ga.vyū.21kha/118; paripūrirbhavati — {don chen po yang yongs su rdzogs par 'gyur ro//} mahataścārthasya paripūrirbhavati a.śa.242ka/222; paripūriṃ gacchati— {pha rol tu phyin pa de dag gang lags/} {ji ltar na yongs su rdzogs par 'gyur} tatkatamāstāḥ ṣaṭ pāramitāḥ ? kathaṃ ca paripūriṃ gacchanti la.a.150ka/96; parisamāptirbhavati {de dag gis bskal pa tshar phyin par 'gyur ro zhes bya ba ni yongs su rdzogs par 'gyur ro zhes bya ba'i tha tshig go//} yaiḥ kalpasya niryāṇaṃ bhavatīti parisamāptirbhavatītyarthaḥ abhi.sa.bhā.36kha/51; paripūrtyai saṃvartate — {phyir mi ldog pa'i sa ni chos snang ba'i sgo ste/} {sangs rgyas kyi chos thams cad yongs su rdzogs par 'gyur ro//} avaivartikabhūmi dharmālokamukhaṃ sarvabuddhadharmaparipūrtyai saṃvartate la.vi.22kha/25 2. paripūrayiṣyati — {de tshogs brgyad yongs su rdzogs par 'gyur te} so'ṣṭau sambhārān paripūrayiṣyati la.vi.214kha/317; paripūriṃ gamiṣyati — {gdon mi za bar pha rol tu phyin pa 'di dag yongs su rdzogs par 'gyur ro//} niyatametāḥ pāramitāḥ paripūriṃ gamiṣyanti sū.vyā.176kha/70 \n 3. paripūrṇaṃ bhavati — {rdzogs pa'i rnal 'byor du gyur pa las dam tshig gi dkyil 'khor gyi lha yongs su rdzogs par 'gyur ro//} niṣpannayogo bhūtvā samayamaṇḍalaṃ devatāparipūrṇaṃ bhavati sa.du.104kha/148; pariniṣpannaṃ bhavati — ( {sngags} ) {de dag gis ngan song thams cad yongs su sbyong ba'i dkyil 'khor yongs su rdzogs par 'gyur ro//} etena mantreṇa (sarva)durgatipariśodhanamaṇḍalaṃ pariniṣpannaṃ bhavati sa.du.104kha/148; \n\n• = {yongs su rdzogs par 'gyur ba/} yongs su rdzogs par 'gyur ba|• saṃ. paripūriḥ — {de ni de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi sngon gyi mtha' spyod pa mngon par bsgrubs pa'i rgyud la yid ches pa yin} … {mi 'jigs pa yongs su rdzogs par 'gyur ba la mngon par yid ches pa yin} so'bhiśraddadhāti tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ pūrvāntacaryābhinirhārapraveśaṃ… vaiśāradyaparipūrim da.bhū.180kha/11; \n\n• = {yongs su rdzogs par 'gyur/} yongs su rdzogs par spyod pa|vi. paripūrṇacārī — {bcom ldan 'das kyis sna gcig spyod pa dang} … {yongs su rdzogs par spyod pa'i dge bsnyen zhes gsungs pa} bhagavatā ekadeśakārī (cārī bho.pā.)…paripūrṇakārī (cārī bho.pā.) copāsaka uktaḥ abhi.bhā.183ka/626. yongs su rdzogs par bya|• kri. sampādayāmi — {de'i phyir re zhig tshon gyi bkod pa dag byas nas ji ltar mngon par 'dod pa bzhin yongs su rdzogs par bya'o//} tadyāvadidānīṃ nepathyaracanāṃ kṛtvā yathābhilaṣitaṃ sampādayāmi nā.nā.225kha/4; \n\n• kṛ. paripūrayitavyaḥ, o yā — \n{de bzhin du tshul khrims kyi pha rol tu phyin pa dang} … {shes rab kyi pha rol tu phyin pa yongs su rdzogs par bya'o//} evaṃ śīlapāramitā… prajñāpāramitā paripūrayitavyā kā.vyū.221kha/283; \n\n• saṃ. paripūraṇam — {rnam par mi rtog pa 'dod pa yid la byed pa ni pha rol tu phyin pa yongs su rdzogs par bya ba'i don du thabs la mkhas par 'dod pa'i phyir ro//} avikalpābhilāṣamanaskāraḥ pāramitā– paripūraṇārthamupāyakauśalyābhilāṣāt sū.vyā.178ka/72. yongs su rdzogs par bya ba|= {yongs su rdzogs par bya/} yongs su rdzogs par byas|= {yongs su rdzogs par byas pa/} {yongs su rdzogs par byas nas} paripūrya — {pha rol tu phyin pa drug yongs su rdzogs par byas nas} … {yang dag par rdzogs pa'i sangs rgyas gang po bzang zhes bya bar gyur te} ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati a.śa.5ka/4. yongs su rdzogs par byas pa|bhū.kā.kṛ. pūritaḥ kṛtaḥ — {kau shi ka bdag gi chos kyi bsam pa yongs su rdzogs par byas pa legs so legs so//} sādhu sādhu kauśika, kṛto'smākaṃ dharmābhiprāyaḥ pūritaśca a.śa.96kha/87. yongs su rdzogs par byed|= {yongs su rdzogs par byed pa/} yongs su rdzogs par byed pa|• kri. paripūrayati — {de'i 'dod pa yongs su rdzogs par byed la} icchāṃ cāsya paripūrayati bo.bhū.68ka/87; \n\n• vi. paripūrakaḥ — {'dod pa thams cad yongs rdzogs byed//} sarvecchāparipūrakam sū.a.197ka/98; {'phen pa'am yongs su rdzogs par byed pa zhes bya ba ni ngan 'gro'i dbang du byas pa'o//} ākṣepakaṃ vā paripūrakaṃ veti durgatimadhikṛtya abhi.sa.bhā.21ka/27; paripūraṇī — {kye rgyal ba'i sras byang chub sems dpa'i sa 'di ni nan tan du bya ba'i spyod pa yongs su rdzogs par byed pa} iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca da.bhū.231ka/37; \n\n• saṃ. \n 1. paripūriḥ — {las ni rang dang gzhan rjes su 'dzin pa dang byang chub chen po'i tshogs yongs su rdzogs par byed pa'o//} svaparānugraho mahābodhisambhāraparipūriśca karma sū.vyā.200kha/102; paripūraṇam — {phongs pa med par 'dod pa yongs su rdzogs par byed pa'i phyir} avighātenecchāparipūrṇā (?raṇā)t sū.vyā.151ka/34; \n{de bzhin gshegs pa thams cad kyi dgongs pa yongs su rdzogs par byed pa'i ye shes kyi phyag rgya} sarvatathāgatāśāparipūraṇajñānamudrā ma.vyu.4304 (67kha) 2. paripūraṇatā — {rigs kyi bu byang chub kyi sems ni} … {bsam pa thams cad yongs su rdzogs par byed pas bum pa bzang po lta bu'o//} bodhicittaṃ hi kulaputra…bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā ga.vyū.310kha/397; \n\n• u.pa. paripūraḥ, o rā — {bzod pa mi mthun phyogs nyams dang /} /{rnam par mi rtog ye shes ldan/} /{'dod pa thams cad yongs rdzogs byed/} /{sems can rnam smin byed rnam gsum//} kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena \n sarvecchāparipūrā api sattvavipācikā tredhā \n\n sū.a.197kha/99. yongs su rdzogs par byed par 'gyur|kri. paripūrayati — {de bzhin du dam pa'i chos yongs su rjogs par mnyan pa ni dad pa yongs su rdzogs par byed par 'gyur ro//} {zhes kyang sbyar bar bya'o//} evaṃ saddharmaśravaṇaṃ paripūrṇāṃ śraddhāṃ paripūrayatītyevamapyupaneyam jā.mā.179ka/208. yongs su rdzogs par mi 'byung|kri. na sampūrṇo bhavet — {de ma tshang phyir ri mo de/} /{yan lag thams cad yongs rdzogs par/} /{mi 'byung} pratimā tadviyogataḥ \n na sā sarvāṅgasampūrṇā bhavet ra.vi.105ka/57. yongs su rdzogs par mdzad ma|vi. paripūrikā — {tshur byon tshur byon bcom ldan 'das ma/} {rdo rje rnal 'byor ma/} {bsam pa thams cad yongs su rdzogs par mdzad ma} ehyehi bhagavati vajrayogini sarvāśāparipūrike ba.mā.167kha \n yongs su rdzogs byed|= {yongs su rdzogs par byed pa/} yongs su rdzogs byed pa|= {yongs su rdzogs par byed pa/} yongs su zhu ba|paripṛcchā — {'di lta ste/} {kha ton bya ba dang bla ma rnams la 'dud pa dang} … {yongs su zhu ba dang} tadyathā svādhyāya(: )gurūṇāṃ sāmīcīkarma…paripṛcchā śrā.bhū.16kha/39. yongs su zhus|= {yongs su zhus pa/} yongs su zhus pa|• bhū.kā.kṛ. paripṛṣṭaḥ — {gang gis byang chub sems dpa' sems dpa' chen po byams pa la bsnyen bkur byas shing shes rab kyi pha rol tu phyin pa 'di las brtsams te/} {yongs su zhus} yena maitreyo bodhisattvo mahāsattvaḥ paryupāsitaḥ paripṛṣṭaḥ…imāṃ prajñāpāramitāmārabhya a.sā.252kha/142; paripraśnīkṛtaḥ, o tā — {sangs rgyas bcom ldan 'das rnams la yongs su dris so//} {yongs su zhus so//} buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā ga.vyū.31ka/127; \n\n• saṃ. paripṛcchā — {lha mo bzhis yongs su zhus pa} caturdevīparipṛcchā ka.ta.446. yongs su zhen|= {yongs su zhen pa/} yongs su zhen nas|sampariṣvajya — {rab tu 'dod cing yongs zhen nas/} /{ci phyir mya ngan 'das mi 'gro//} prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim \n\n bo.a.25ka/8.43. yongs su zhen pa|parigardhaḥ — {byang chub sems dpa' rim gro bya ba dang bsnyen bkur bya ba la yongs su zhen pa'i dbang du byas te/} {zang zing dang bcas pa'i sems kyis 'khor sdud par byed} bodhisattva upasthānaparicaryāparigardhamadhipatiṃ kṛtvā sāmiṣeṇa cittena gaṇaṃ parikarṣati bo.bhū.92kha/118; parigredhaḥ ma.vyu.2200 (43kha); mi.ko.126ka \n yongs su zag|parisravaḥ — {khyod la khong khro rjes su chags mi mnga'/} /{thub pa khyod la yongs su zag mi mnga'//} pratighānunayā na santi te na ca te santi mune parisravāḥ \n vi.va.126kha/1.15. yongs su zag pa|= {yongs su zag/} yongs su zags pa|bhū.kā.kṛ. parisrutaḥ — {de ni yongs smin rkang lag bcad dang gsal shing la zhon pas/} /{yongs zags khrag gi rgyun gyis phyi rol dag tu 'byung bar 'gyur//} niryātyasau pariṇataḥ karapādapātaśūlādhirohaṇaparisrutaraktapūraiḥ \n\n a.ka.261kha/95.10. yongs su zad|= {yongs su zad pa/} yongs su zad pa|• vi. parikṣīṇaḥ, o ṇā — {chu mig dang mtsho dang mtshe'u dang chu klung dang} ( {'bab chu dang} ) {khron pa la sogs pa dag kyang lan 'ga' ni chus rgyas par snang la/} {lan 'ga' ni chu yongs su zad pa} utsasarastaḍāganadīprasravaṇakūpādīnyekadā samṛddhodakāni paśyatyekadā parikṣīṇodakāni śrā.bhū.183kha/483; {mtshan mo phal che yongs zad cing /} /{mdzes ma ring la bdag ci byed//} prāyaḥ kṣapā parikṣīṇā dūre kāntā karomi kim \n a.ka.193kha/82.18; \n\n• saṃ. parikṣayaḥ — {'bras bu spyad zin pa ni myong nas yongs su zad pa ste} phalasyopayogo'nubhūtasya parikṣayaḥ ma.ṭī.266ka/118; {khon gyi rdul ni zhi ba yis/} /{log par rmongs pa yongs zad gyur//} yayau vairarajaḥ śāntyā mithyāmohaparikṣayam \n\n a.ka.156kha/16.24; saṃkṣayaḥ — {mi dge thams cad yongs zad las//} sarvākuśalasaṃkṣayāt a.ka.55ka/6.17. yongs su zad par gyur|= {yongs su zad par gyur pa/} yongs su zad par gyur pa|bhū.kā.kṛ. parikṣayaṃ gatam — {chu ni sa la thim zhing yongs su zad de yongs su gtugs par gyur to//} pānīyaṃ pṛthivyāmastaṃ parikṣayaṃ paryādānaṃ gatam a.śa.27ka/23. yongs su zad par 'gyur|kri. 1. parikṣayaṃ gacchati— {'on kyang myur ba kho nas mi snang ba dang yongs su zad pa dang yongs su gtugs par 'gyur ro//} atha ca punaḥ kṣipramevāstaṃ parikṣayaṃ paryādānaṃ gacchanti abhi.sphu.101ka/781 2. parikṣayaṃ gacchet — {'on tang las de yongs su byang zhing bsrabs te yongs su zad par 'gyur ro//} apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchet śi.sa.38ka/36. yongs su zad par 'gyur ba|= {yongs su zad par 'gyur/} yongs su zad par byas par 'gyur|kri. viśoṣiṣyate — {sdig can khyod ni ba rjes kyi chu la nyi tshan chen po bab pa ltar do mod byang chub sems dpas yongs su zad par byas par 'gyur ro//} viśoṣiṣyase tvamadya pāpīyaṃ bodhisattvena goṣpadavārīva mahātapena la.vi.162ka/243. yongs su zin|= {yongs su zin pa/} yongs su zin pa|• bhū.kā.kṛ. parigṛhītaḥ — {sems can gang dag mi dge ba'i bshes gnyen gyis yongs su zin pa} ye sattvā akalyāṇamitraparigṛhītā bhavanti bo.bhū.90kha/115; {'tsho ba nyams pas yongs su zin pa} parigṛhīto bhavatyājīvavipattyā śrā.bhū.19ka/45; suparigṛhītaḥ — {bsod nams dang ye shes kyi tshogs} ( {chen po} ) {yongs su zin pa} suparigṛhītamahāpuṇyajñānasambhāraḥ da.bhū.261kha/55; saṃgṛhītaḥ — {gtsang ba ni shin tu rnam par dag pa'i tshul khrims kyis yongs su zin pa dang lta ba drang pos yongs su zin pa'i lus dang ngag dang yid kyi las gang yin pa ste} śauceyāni suviśuddhaśīlasaṃgṛhītamṛjudṛṣṭisaṃgṛhītaṃ ca yatkāyavāṅmanaḥkarma abhi.sa.bhā.50kha/70; abhinigṛhītaḥ — {rgod pas yongs su zin pa'i sems kyis rnam par ma zhi zhing rnam par ma zhi ba la dga' ba} auddhatyābhinigṛhītena cetasā'vyupaśāntaḥ avyupaśamārāmaḥ bo.bhū.91ka/115; \n \n\n• saṃ. parigrahaḥ — {sbyin pa ye shes kyis yongs zin pas 'jig rten dag na mi zad bzhag//} dānaṃ jñānaparigraheṇa ca punarloke'kṣayaṃ sthāpitam \n\n sū.a.203kha/105; parigrahaṇam — {yan lag gis yongs su zin pa dang zhi gnas dang lhag mthong mnyam pa dag gis 'bad mi dgos par ngang gis 'byung ba'i phyir ro//} aṅgaparigrahaṇaśamathavipaśyanāsamatābhyāmayatnavāhitvāt abhi.sphu.229ka/1014. yongs su zil gnon|paribhavaḥ — {yongs su zil gnon srid pa 'dir ni 'di nyid bdag gi gnas//} paribhavabhuvane'sminneṣa naḥ sanniveśaḥ a.ka.223ka/24.170. yongs su zungs|kri. parigṛhyatām — {ba da ra yi gling 'gro la/} /{rab tu spro ba yongs su zungs//} badaradvīpayātrāyāmutsāhaḥ parigṛhyatām \n\n a.ka.59ka/6.65. yongs su zos|= {yongs su zos pa/} yongs su zos nas|paribhujya— {drag shul can dge slong tshul khrims dang ldan pa/} {dge ba'i chos dang ldan pas gang gi bsod snyoms yongs su zos nas sems kyi ting nge 'dzin tshad med pa lus kyis mngon du byas te rdzogs par byas nas gnas} yasyograbhikṣuḥ śīlavān kalyāṇadharmā piṇḍakaṃ paribhujyāpramāṇaṃ cetaḥsamādhiṃ kāyena sākṣātkṛtvopasampadya viharati abhi.bhā.170kha/585. yongs su zos pa|bhū.kā.kṛ. paribhuktaḥ — paribhuktam {yongs su spyad pa'am zos pa} ma.vyu.2581 (48kha). yongs su zlum po|vi. parimaṇḍalam — {sangs rgyas dkyil 'khor bsgom bya ste/} … /{'od zer lnga ni kun du khyab/} /{kun nas yongs su zlum po ste//} bhāvayed buddhamaṇḍalam \n…pañcaraśmisamākīrṇaṃ samantāt parimaṇḍalam \n gu.sa.95kha/11. yongs su gzir|= {yongs su gzir ba/} yongs su gzir gyur pa|bhū.kā.kṛ. paripīḍitaḥ — {rang bzhin nyid kyis rab gzhon pa/} /{bye mas yongs su gzir gyur pas//} sukumāraḥ prakṛtyaiva vālukāparipīḍitaḥ \n\n a.ka.69ka/60.4. yongs su gzir ba|bhū.kā.kṛ. paripīḍitaḥ — {sems can rnams} … {nad kyis yongs su gzir ba mthong nas} sattvān vyādhiparipīḍitān dṛṣṭvā a.śa.88kha/79; upanipīḍitaḥ — {bde med las kyis yongs su gzir ba rnams/} /{gso byed chos kyis nyer bstan la chags yin//} aśarmakarmopanipīḍitānāṃ dharmopadeśapraṇayaścikitsā \n\n a.ka.57ka/59.69. yongs su gzung|= {yongs su gzung ba/} yongs su gzung ba|• kri. parigṛhyate — {sogs pa smos pas ni nam mkha'i ut+pa la la sogs pa yongs su gzung ngo //} ādiśabdena vyomotpalādayaḥ parigṛhyante vā.ṭī.70ka/25; \n\n• kṛ. parigrahītavyam — {kye ma ma la re zhig 'di nyid du khyod kyi phung po 'di mngon par grub par mi 'gyur bar yang khyod phung gzhan yongs su gzung bar sems pa lta ga la srid} aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṃ parigrahītavyaṃ manyase a.sā.290kha/164; \n\n• saṃ. parigrahaḥ — {yongs su gzung ba ni/} {zhing gi gzhi dang} … {nor gyi gzhi yongs su gzung ba spangs te/} {de las phyir bzlog pa yin no//} parigrahe—kṣetravastu…dhanavastu parigrahaṃ prahāya tataḥ prativirato bhavati abhi.sphu.18kha/28; {bsam gtan bzhi pa shin tu dag thob nas/} /{mi rtog ye shes yongs su gzung ba dang //} dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa \n sū.a.147ka/27; {phyi nas slob ma la sogs pa bsdu ba dang sa yongs su gzung ba yang bya'o//} paścācchiṣyādīnāṃ saṃgraho bhūmiparigrahādikaṃ ca kartavyam vi.pra.101kha/3.23. yongs su gzung ba dang bcas pa|vi. saparigrahaḥ — {yongs su gzung ba dang bcas pa gnang ba las gzhan pa'i thabs kyis bdag gir mi bya'o//} na saparigrahamanujñāto'nyena kalpena svīkuryāt vi.sū.15ka/17. yongs su gzung ba dam pa|pā. parigrahaparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — {rnam pa bcu gnyis po 'di dag ni dam pa ste/} {'di ltar rgya che ba dam pa dang} … {yongs su gzung ba dam pa dang} … {'grub pa dam pa'o//} ityeṣā dvādaśavidhā paramā matā yaduta—audāryaparamatā…parigrahaparamatā…niṣpattiparamatā ca ma.bhā.20ka/151. yongs su gzung ba ma mchis pa|vi. aparigṛhītaḥ — {chos thams cad yongs su gzung ba ma mchis pa zhes bgyi ba'i ting nge 'dzin te/} {yangs pa mdun du bgyis pa} sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ a.sā.7kha/5. yongs su gzung ba med pa|vi. aparigṛhītaḥ — {mgon med pa'i gnas khang ltar yongs su gzung ba med pa} anāthaśālāvadaparigṛhītaḥ śi.sa.129kha/125; aparigrahaḥ — {de bdug pa'i shing ngam spos kyi shing ngam} … {nga yir bya ba med pa yongs su gzung ba med pa gang yin pa de lta bu} sa yatheme dhūpavṛkṣā vā gandhavṛkṣā vā…amamā aparigrahāḥ śi.sa.159kha/153. yongs su gzung bar bya|kṛ. parigrahītavyaḥ, o yā — {'di ltar thams cad mkhyen pa nyid yongs su gzung bar bya} evaṃ sarvajñatā parigrahītavyā a.sā.81kha/46; sandhārayitavyaḥ — {sangs rgyas thams cad kyi bstan pa ni yongs su gzung bar bya} sarvabuddhaśāsanāni sandhārayitavyāni ga.vyū.240kha/321. yongs su gzung bar bya ba|= {yongs su gzung bar bya/} yongs su bzung|= {yongs su bzung ba/} yongs su bzung ste|parigṛhya— {rab tu byed pa las bstan pa yongs su bzung ste/} {bdag mchog yin no snyam pa 'di ni dman pa dang mnyam pa dang khyad par du 'phags pa la ltos nas nga rgyal yang yin la} prākaraṇaṃ tu nirdeśaṃ parigṛhya śreyānasmītyekeṣu māno'pi syād…hīnasamaviśiṣṭāpekṣayā abhi.bhā.232kha/783. yongs su bzung ba|• kṛ. 1. parigṛhītaḥ — {sems brtan zhing} … {dge ba'i bshes gnyen bzhis yongs su bzung ba yin te} sthiracittaśca bhavati…catuḥkalyāṇamitraparigṛhītaḥ bo.bhū.135kha/174; {gzhan gyis yongs su bzung ba la mngon par zhen pa ni rnam par zhi bar mdzad do//} paraparigṛhītābhilāṣād vyupaśamayati ga.vyū.23ka/120; suparigṛhītaḥ — {sngon gyi dge ba'i rtsa bas yongs su bzung ba dang lam gyi rgyan 'gro na lam mig mangs ris su gnas pa dang} pūrvakuśalamūlasuparigṛhītān mārgavyūhāṃśca gacchato'ṣṭāpado mārgaḥ santiṣṭhate ga.vyū.315ka/37; udgṛhītaḥ — {de las chos bstan pa kho mos yongs su bzung ngo //} dharmadeśanā ca me tasyāntikādudgṛhītā ga.vyū.368kha/81; sandhāritaḥ — {de bzhin gshegs pa de dag thams cad kyi bstan pa yang kho mos yongs su bzung ngo //} sarveṣāṃ ca me teṣāṃ tathāgatānāṃ śāsanaṃ sandhāritam ga.vyū.156kha/239; kroḍīkṛtaḥ — {rdzas kyang yan lag gcig gis yongs su bzung ba yin no zhes bya ba ni khyab par byed pa 'gal ba dmigs pa'o//} ekāvayavakroḍīkṛtaṃ ca dravyamiti vyāpakaviruddhopalabdhiḥ ta.pa.267kha/251 \n 2. sandhāritavān — {des bcom ldan 'das de'i chos kyi 'khor lo yang dag par blangs so/} /{yongs su bzung ngo //} sa tasya bhagavato dharmacakraṃ pratīcchitavān sandhāritavān ga.vyū.246ka/328; \n\n• saṃ. parigrahaḥ 1. pratigrahaḥ — {blo gros chen po dam pa'i chos yongs su bzung bas sangs rgyas kyi rigs mi 'chad par byas pa yin no//} saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79; {mun pas rnam par bcom pa rnams kyis/} /{zhing dang khang pa yongs su bzung //} tamobhiśca viluptānāṃ kṣetrāgāraparigrahāḥ a.ka.233ka/26.9; {dge ba yongs su bzung ba dang} … {'dzin du 'jug 'dul bar byed} kuśalaparigrahe…samādāpayati vinayati bo.bhū.13kha/16; {ngas ni khams gsum 'di dag yongs bzung ste/} /{'di na gang rnams sreg pa nga yi bu//} traidhātukaṃ co mamidaṃ parigraho ye hyatra dahyanti mamaiti putrāḥ \n\n sa.pu.36ka/62; samanvāharaṇam — {de bzhin gshegs pa thams cad kyi bstan pa yongs su bzung ba la brtson pa dang} sarvatathāgataśāsanasamanvāharaṇaprayuktasya śi.sa.152kha/147 2. parijanaḥ — {gnyen dang yongs su bzung ba rnam spangs te} vihāya bandhūṃśca parigrahāṃśca jā.mā.4ka/3. yongs su bzung ba'i 'du shes|pā. parigrahasaṃjñā, saṃjñābhedaḥ — {'du shes lnga gang zhe na/} {sngon gyi tshe rabs su snying du sdug par gyur pa'i 'du shes dang} … {yongs su bzung ba'i 'du shes so//} pañca saṃjñāḥ katamāḥ \n pūrvajanmasuhṛtsaṃjñā…parigrahasaṃjñā ceti bo.bhū.103ka/132. yongs su bzung bar gyur|• kri. parigrahaṃ cakāra — {byang chub sems dpa' bram ze'i rigs chen po rus dang spyod pa ma smad pa} … {zhig tu skye ba yongs su bzung bar gyur to//} bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre…mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80; \n\n• dra.— {skye rgu'i mgon gyis mchod byas nas/} /{stan ni yongs su bzung bar gyur//} apūjayat prajānāthaḥ kṛtāsanaparigraham \n\n a.ka.22kha/3.38. yongs su bzung bar gyur pa|= {yongs su bzung bar gyur/} yongs su bzung bar 'gyur|kri. parigṛhīto bhaviṣyati — {des tshe 'di la yon tan 'di dag yongs su bzung bar 'gyur ro//} ayaṃ tena… dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati a.sā.47ka/27. yongs su bzung bar bya|kṛ. parigrahītavyam — {dge ba'i rtsa ba chung ngu yongs su bzung bar mi bya} na parīttāni kuśalamūlāni parigrahītavyāni śi.sa.155kha/149. yongs su bzlas|kri. parijapet — {mkhas pas yang dag yongs su bzlas//} samyak parijaped budhaḥ sa.du.128ka/234. yongs su bzlog pa|vivartanam — {de de lta bu'i} ( {ye shes kyi} ) {sa dang ldan zhing} … {bdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pa} (?)sa evaṃ jñānabhūmya– nugataḥ… sarvamārapathāvartanavivartanajñānānugataḥ da.bhū.247ka/47. yongs su yi chad pa|kṛ. paritasyamānaḥ — {chos 'di pa thos pa dang sems pa tsam gyis chog par 'dzin pa dang bsgoms pas yongs su yi chad pa dang tshogs yongs su ma rdzogs pa'o//} ihadhārmikaḥ śrutacintāmātrasantuṣṭaḥ, bhāvanāyāṃ paritasyamāno'paripūrṇasambhāraśca abhi.sa.bhā.105kha/142. yongs su brlan pa|vi. parisyanditaḥ — {kau shi ka dper na dge slong rnal 'byor spyod pa ting nge 'dzin las langs pa'i sems yid la byed pas yongs su brlan pas kha zas la brkam pa drag po mi 'gyur} tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikāraparisyanditena cittena na balavatyāhāre gṛddhirbhavati a.sā.82ka/46. yongs su brlan par bya|kṛ. parisyandayitavyam — {chos kyi sprin rnams kyis rang gi sems yongs su brlan par bya'o//} svacittameva parisyandayitavyaṃ dharmameghaiḥ bo.pa.91ka/54. yongs su len|= {yongs su len pa/} yongs su len pa|• kri. paryādadāti — {tshul bzhin ma yin pa yid la byed pas sems yongs su len to//} ayoniśomanasikāraścittaṃ paryādadāti ra.vi.81ka/13; \n\n• saṃ. parigrahaḥ — {bdag la chags pa dang ldan pas/} /{sems can gzhan gyis bkri min par/} /{bde sdug dor thob 'dod pas na/} /{dman pa'i gnas ni yongs su len//} ananyasattvaneyasya hīnasthānaparigrahaḥ \n ātmasnehavato duḥkhasukhatyāgāptivāñchayā \n\n pra.vā.110kha/1.82; {sprul pa lta bu ni/} {bsams bzhin du srid par skye ba yongs su len pa yin te} nirmāṇopamāḥ sañcintyabhavopapattiparigrahe sū.vyā.170kha/63; samādānam — {nag po dang dkar po dang mi dkar mi gnag pa dang phyogs du ma'i las yongs su len pa rnam pa tha dad pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṃ ca…yathābhūtaṃ prajānāti da.bhū.252kha/49. yongs su le'ur bcad pa|paricchedaḥ ma.vyu.1469 ( {le'ur bcad pa} ma.vyu.30kha). yongs su longs spyad pa|paribhogaḥ — {rkang pa'i 'bob dang ska rags dag gi bgo ba la sogs pa la yongs su longs spyad na'o//} pādacoḍakāyabandhanānāṃ prāvaraṇādau paribhoge vi.sū.42ka/53. yongs su longs spyod pa|• saṃ. paribhogaḥ — {de'i lus la chos gos yongs su longs spyod pa'ang shig med par 'gyur} tasya…śarīre cīvaraparibhogo na yūkilo bhavati a.sā.287kha/162; {lhums nas bltams shing 'dod pa la yongs su longs spyod pa dang} … {mngon par rdzogs par byang chub ston pa yin no//} garbhānniṣkramaṇaṃ kāmaparibhogaṃ…abhisaṃbodhiṃ ca darśayati sū.vyā.250ka/167; \n\n• kṛ. paribhoktavyam — {de nyid skyes bu byis pa'i rang bzhin can shes rab 'chal pa'i rang bzhin can gyis yongs su longs spyod par bsams te} tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta a.sā.134ka/77. yongs su shes|= {yongs su shes pa/} yongs su shes nas|parijñāya — {rgyal po'i sras kyi bu sring dag/} /{thams cad shes kyis yongs shes nas//} viśvāmitraḥ parijñāya rājaputrasya dārakau \n a.ka.207kha/23.49; {des kyang mi bdag yongs shes nas/} /{skad cig gdong dud sdig can ma//} nṛpaṃ sā'pi parijñāya pāpā kṣaṇamadhomukhī \n a.ka.269kha/32.52; ājñāya — {sems can gyi spyod pa rnam pa tha dad pa de lta bu dag yongs su shes nas/} {de'i tshul bzhin du thar pa nye bar bsgrub pa nye bar sgrub bo//} evaṃ caryāvimātratāṃ sattvānāmājñāya tathaiva mokṣopasaṃhāramupasaṃharati da.bhū.254ka/50. yongs su shes pa|• saṃ. parijñā — {de la yongs su shes pa'i mdo las ni/} {yongs su shes par bya ba'i chos rnams ni kun nas nyon mongs pa'o//} {yongs su shes pa ni rnam par byang ba'o zhes bshad do//} tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānam sū.vyā.239kha/152; {yongs su shes pa ni lam mo//} {yongs su shes pa'i 'bras bu ni rnam par grol ba'o//} {de rab tu rig pa ni rnam par grol ba'i ye shes mthong ba'o//} parijñā mārgaḥ \n parijñāphalaṃ vimuktiḥ \n tatpravedanā vimuktijñānadarśanam sū.vyā.166kha/58; {ma rig pa yongs su shes pa zhes bya ba de ni sdug bsngal gyi phung po nye bar zhi ba'i tshig bla dwags so//} avidyāparijñeti duḥkhaskandhavyupaśamasyaitadadhivacanam su.pa.25kha/5; {dngos po'i 'ching bas 'ching bar 'gyur/} /{de yongs shes pas grol ba yin//} badhyante bhāvabandhena mucyante tatparijñayā \n he.ta.2ka/2; parijñānam — {don gnyis yongs su shes pas ni/} /{skye ba med par ngas bshad do//} arthadvayaparijñānādanutpādaṃ vadāmyaham la.a.184ka/152; {yang dag pa ji lta ba bzhin du yongs su shes pa bzhi po} catvāri yathābhūtaparijñānāni bo.bhū.30ka/36; {de ltar srid pa yongs su shes pa ni mya ngan las 'das pa zhes brjod do//} evaṃ bhavasya parijñānaṃ nirvāṇamiti kathyate vi.pra.60kha/4.106; {de dmigs pa ni yongs su shes pa'o//} tasyopalambhanaṃ parijñānam ta.pa.155kha/764; {gnyis pa la de'i skyon yongs su shes shing pha rol rgol ba tshar bcad pa dang} dvitīye taddoṣaparijñānaṃ paravādinigrahaśca sū.vyā.223ka/132; jñānam — {dngos po thams cad yongs su shes pa'i phyir thams cad mkhyen par 'dod do//} sarvapadārthajñānāt sarvajña iṣyate ta.pa.264ka/997; prajñā— {nga rgyal du yongs su shes pas nga rgyal med pa tshol} adhimānaprajñayā niradhimānatāṃ gaveṣante su.pa.33ka/12; \n\n• vi. parijñātā — {gal te 'di snyam du chos la sogs pa yongs su shes pa'i skyes bu 'ga' yang med na} syādetad—yadi na kaścid dharmādiparijñātā'sti naraḥ ta.pa.261kha/993; {de nyid bcu ni yongs su shes/} /{dkyil 'khor 'bri ba'i las la mkhas/} /{gsang sngags 'chad byed slob dpon de//} daśatattvaparijñātā maṇḍalālekhyakarmavit \n mantravyākhyākṛdācāryaḥ vi.pra.91ka/3.3; vijñātā — {rig byed kyi don dbang po las 'das par rang dbang du yongs su shes pa'i skyes bu 'ga' zhig khas blangs pa ni ma yin te} na vedārthasyātīndriyārthasya kaścit svātantryeṇa vijñātā naro'bhyupagataḥ ta.pa.167kha/791; \n\n• kṛ. 1. parijñātaḥ — {zad par shes pa bden rnams la/} /{yongs shes la sogs pa nges pa'o//} kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ \n abhi.ko.22ka/7.7; {sdug bsngal yongs su shes} duḥkhaṃ parijñātam ma.vyu.1321 (28kha); prajñātaḥ — {'di ni kun du sbyor ba gsum po} … {yongs su spangs shing yongs su shes pa yin no//} trīṇi cāsya saṃyojanāni prahīṇāni bhavanti, prajñātāni abhi.sphu.133kha/841 2. parijñeyaḥ — {de la yang nyes pa med pa ni yon tan dag las yongs su shes la} tatrāpi doṣābhāvo guṇebhyaḥ parijñeyaḥ ta.pa.227ka/925. yongs su shes pa nges pa|pā. parijñāniyataḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang} … {yongs su shes pa nges pa dang} … {rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…parijñāniyataḥ…vipulamanaskāraśca sū.vyā.166ka/57. yongs su shes pa po|= {yongs su shes pa po nyid} parijñātṛtvam — {'di lta ste/} {rig byed tshad ma nyid du grub pa las chos dang chos ma yin pa'i bdag nyid sna tshogs yongs su shes pa po dgag pa tsam brjod par 'dod kyi} atra hi vedaprāmāṇyasiddhau dharmā (dharmādharmā bho.pā.)tmaviśvaparijñātṛtvaniṣedhamātraṃ vivakṣitam ta.pa.259ka/989. yongs su shes pa po nyid|parijñātṛtvam — {gang yang 'di'i ma lus pa'i don yongs su shes pa po nyid yin par sgrub par byed pa de ni zhar las byung ba yin te} yatpunaraśeṣārthaparijñātṛtvasādhanamasya tatprāsaṅgikam ta.pa.290kha/1044. yongs su shes pa'i mdo|nā. parijñāsūtram, granthaḥ — {de la yongs su shes pa'i mdo las ni/} {yongs su shes par bya ba'i chos rnams ni kun nas nyon mongs pa'o//} {yongs su shes pa ni rnam par byang ba'o zhes bshad do//} tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānam sū.vyā.239kha/152. yongs su shes pa'i nus pa|parijñānaśaktiḥ — {de'i tshe rang gis brtags pa'i gtam rgyud byed pa'i snyan ngag mkhan rnams kyang yongs su shes pa'i nus pa mthong ba'i phyir thams cad mkhyen par brtag par bya bar 'gyur te} tadā svotprekṣitakathāprabandhakāriṇo'pi kavayaḥ parijñānaśaktidarśanāt sarvajñāḥ kalpyāḥ syuḥ ta.pa.262kha/995. yongs su shes pa'i 'bras bu|parijñāphalam — {yongs su shes pa ni lam mo//} {yongs su shes pa'i 'bras bu ni rnam par grol ba'o//} parijñā mārgaḥ \n parijñāphalaṃ vimuktiḥ sū.vyā.166kha/58. yongs su shes par gyur pa|dra.— {tshe 'di nyid la de yongs su shes par gyur pas phyi ma la} … {'byung bar mi 'gyur ro//} dṛṣṭe dharme tasya samyak parijñānādāyatyāṃ…prādurbhāvo na bhavati bo.bhū.31ka/37. yongs su shes par 'gyur|kri. parijñānatāyai saṃvartate — {phung po la mkhas pa ni chos snang ba'i sgo ste/} {sdug bsngal yongs su shes par 'gyur ro//} skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate la.vi.20kha/24. yongs su shes par 'dod pa|vi. parijñātukāmaḥ — {blo gros chen po gzhan yang byang chub sems dpa' rang gi sems snang ba'i gzung ba dang 'dzin pa la rnam par rtog pa'i spyod yul yongs su shes par 'dod pas} punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena la.a.74ka/22. yongs su shes par bya|• kṛ. parijñeyam — {rab tu dbye ba rnam pa drug po gtso bo'i dbye ba dang} … {bar chad rnam pa bzhi'i gnyen po'i dbye bas brtson 'grus yongs su shes par bya} ṣaḍvidhena prabhedena vīryaṃ parijñeyam—prādhānyabhedena… caturvibandhapratipakṣabhedena ca sū.vyā.207kha/111; {zad par shes pa bden rnams la/} /{yongs shes la sogs pa nges pa'o/} /{yongs shes byar med ces la sogs/} /{mi skye ba yi blo 'dod do//} kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ \n na parijñeyamityādiranutpādamatirmatā \n\n abhi.ko.22ka/7.7; parijñātavyam — {zad pa dang mi skye ba'i ye shes thob pa'i phyir/} {bdag gis sdug bsngal yongs su shes te yang yongs su shes par byar med do snyam pa ste} kṣayānutpādijñānalābhāt, ‘dukhaṃ me parijñātaṃ na punaḥ parijñātavyam’ iti abhi.bhā.56ka/148; \n\n• saṃ. parijñā — {na zhes brjod pa dang ming dang gzugs yongs su shes par bya ba'i sgra byung ngo //} nakāre nāmarūpaparijñāśabdaḥ (niścarati sma) la.vi.67kha/89. yongs su shes par bya ba|= {yongs su shes par bya/} yongs su shes par byed|kri. parijñānaṃ karoti— {lta ba can sogs zhes bya ba'i/} /{rig pa yod pa legs bsgoms gang /} /{tshe 'di nyid la gzhan gyi sems/} /{yongs su shes par byed pa dang //} asti hīkṣaṇikādyākhyā vidyā yā suvibhāvitā \n paracittaparijñānaṃ karotīhaiva janmani \n\n ta.sa.124ka/1075. yongs su shes par byed pa|= {yongs su shes par byed/} yongs su shes par mi 'gyur|kri. na parijñānaṃ bhavati — {nyan thos dang rang sangs rgyas rnams} … {la dus gsum gyi srid pa gsum ji lta bar gyur pa cig car yongs su shes par mi 'gyur te} na śrāvakapratyekabuddhānāṃ…yaugapadyena tryadhvani yathābhūtaṃ tribhavasya parijñānaṃ bhavati vi.pra.61ka/4.106. yongs su bshad|= {yongs su bshad pa/} yongs su bshad pa|• kri. parikīrtyate — {'ga' zhig nges pa'i bar mtshams kyi/} /{gnas skabs nyid du yongs su bshad//} kācinniyatamaryādā'vasthaiva parikīrtyate \n ta.sa.68kha/637; \n\n• bhū.kā.kṛ. parikīrtitaḥ — {sems can gnod byas rdzogs pa yi/} /{bdag gis sdig pa yongs bshad pa//} sattvāpakāraniṣpannaṃ yatpāpaṃ parikīrtitam \n jñā.si.47kha/122. yongs su bshams pa|bhū.kā.kṛ. parikalpitam — {kun mkhyen/} {grong khyer pa yi skye bo yis/} /{yongs su bshams pa'i gdan la bzhugs//} sarvajñaḥ… upāviśatpaurajanairāsane parikalpite \n\n a.ka.169ka/76.4. yongs su sim|= {yongs su sim pa/} yongs su sim pa|• saṃ. santoṣaḥ — {yongs su sim pa'i gnas gyur pa/} /{bcom ldan khyod kyi zhabs dag gi/} /{pad mo la ni reg pas bdag/} /{skabs ngan sdug bsngal gdung ba zhi//} bhagavan bhavataḥ pādapadmasaṃsparśanena me \n durdaśāduḥkhasantāpaḥ śāntaḥ santoṣaśālinaḥ \n\n a.ka.244ka/28.40; \n\n• dra.— {des bsams kye ma bdag gi nor/} /{chen po yis ni yongs su sim/} /{'di dag pha rol nor 'phrog la/} /{brtson pa las ni phyir ma log//} so'cintayadaho vittairmahadbhiḥ paripūritāḥ \n mayaite na nivartante parārthaharaṇodyamāt \n\n a.ka.58ka/6.53. yongs su sim par 'gyur|kri. parituṣyati — {sgyu ma yis/} /{rmongs nas gzhan yang yongs sim 'gyur//} māyāmohitaḥ…paro'pi parituṣyati \n\n a.ka.80ka/8.10. yongs su sems par byed|kri. anuvicintayati — {de bzhin du des sna tshogs pa'i mchod pa'i las rnams yongs su sems par byed do//} tathā sa vividhāni pūjopasthānānyanuvicintayati bo.pa.63kha/29. yongs su ser|= {yongs su ser ba/} yongs su ser ba|vi. paripiñjaraḥ — g.{yo ba'i pad mas dkrigs pa yi/} /{ze 'brus yongs su ser ba} lolakamalakiñjalkaparipiñjaraḥ a.ka.245ka/28.51. yongs su sel|= {yongs su sel ba/} yongs su sel ba|• kri. apanayati — {nam mkha' lding gi 'jigs pa yongs su sel to//} suparṇibhayānyapanayanti ga.vyū.384ka/92; \n\n• saṃ. samucchedanatā — {rigs kyi bu byang chub kyi sems ni} … {dbul ba thams cad yongs su sel bas ngal bso po lta bu'o//} bodhicittaṃ hi kulaputra … vaiśravaṇabhūtaṃ sarvadāridryasamucchedanatayā ga.vyū.310ka/397; pariśodhanatā — {rigs kyi bu byang chub kyi sems ni} … {ma rig pa'i pri'i ling tog yongs su sel bas mig mkhan lta bu'o//} bodhicittaṃ hi kulaputra…śalākībhūtamavidyākośapaṭalapariśodhanatayā ga.vyū.310kha/397; \n\n• vi. parihārakārī — {stug po mchi ma'i rgyun ni yongs sel} ghanāśrudhārāparihārakārī a.ka.150kha/68.105. yongs su srung|= {yongs su srung ba/} yongs su srung ba|• kri. parirakṣati — {gdug pa la chags 'phags min gtum mo 'di/} /{khyod ni rmongs pas yongs su srung ngam ci//} mohātkimetāṃ niśitāmanāryāṃ krauryaprasaktāṃ parirakṣasi tvam \n\n a.ka.67kha/59.158; \n \n\n• saṃ. ārakṣaṇatā — {rigs kyi bu byang chub kyi sems ni} … {byang chub sems dpa' thams cad yongs su srung bas pha lta bu'o//} bodhicittaṃ hi kulaputra…pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā ga.vyū.309kha/396; paripālanatā — {rigs kyi bu byang chub kyi sems ni} … {pha rol tu phyin pa'i lus yongs su srung bas lag pa lta bu'o//} bodhicittaṃ hi kulaputra…hastabhūtaṃ pāramitāśarīraparipālanatayā ga.vyū.310kha/397; \n\n• vi. ārakṣakaḥ — {bu mo khyod su'i/} {khyod la yongs su srung ba ni gang zhig yod} kasya tvaṃ dārike, ko vā tavārakṣakaḥ ga.vyū.237kha/315; parirakṣiṇī — {mi'am ci'i bu mo chos kyi dbyings yongs su srung ba zhes bya ba dang} dharmadhātuparirakṣiṇī nāma kinnarakanyā kā.vyū.203ka/260. yongs su srung bar byed|kri. parirakṣati — {klu'i rgyal po 'jog po la sogs te/} {klu bye ba khrag khrig brgya stong phrag du mas} ( {gzungs} ) {yongs su srung par byed do//} takṣakaśca nāgarājaḥ…evaṃpramukhānyanekāni nāgarājakoṭīniyutaśatasahasrāṇi dharaṇīṃ parirakṣanti kā.vyū.230ka/292. yongs su srung bar byed pa|= {yongs su srung par byed/} yongs su sred|kri. paritṛṣyati — {yang dag min pa rnam bcu drug/} /{sgro btags nas ni yongs su sred//} abhūtān ṣoḍaśākārān āropya paritṛṣyati \n pra.vā.118ka/1.273. yongs su sred pa|= {yongs su sred/} yongs su slong|kri. paryeṣate — {chos ma yin pas bsod snyoms yongs su slong zhing /} {chos kyis ma yin pa'am} adharmeṇa vā piṇḍapātaṃ paryeṣate, na dharmeṇa śrā.bhū.34kha/89. yongs su slong ba|= {yongs su slong /} yongs su gsal|= {yongs su gsal ba/} yongs su gsal ba|• saṃ. paridīpanam — {de bzhin du skad cig ma dang bdag med pa dang thams cad mkhyen pa dang 'dod chags dang bral ba la sogs pa'i dam bca' ba la yang gnod pa kho na ste/} {de dang 'gal ba'i don yongs su gsal bas gnas pa'i phyir ro//} tathā kṣaṇikatvanairātmyasarvajñavairāgyādipratijñā'pi bādhyata eva; tadviruddhārthaparidīpanenāvasthānāt ta.pa.131kha/714; \n\n• vi. 1. parisphuṭaḥ — {dbang po med na rang rig pa yongs su gsal bar mi 'gyur ba ma yin nam zhe na} nanu parisphuṭā svasaṃvittirnaivākṣamantareṇa pra.a.175kha/190 \n 2. parivartī— {gal te brjod par 'dod pa la yongs su gsal ba la don gyi rnam pas sgra'i 'brel pa rgyu dang 'bras bu'i mtshan nyid kho na yin na} yadi vivakṣāparivartinā'rthākāreṇa kāryakāraṇalakṣaṇa eva sambandhaḥ śabdasya ta.pa.195kha/855; ta.pa.195ka/855. yongs su gsal bar byas pa|bhū.kā.kṛ. paridīpitaḥ — {rab 'byor shes rab kyi pha rol tu phyin pa 'di yongs su gsal bar byas na gzugs yongs su gsal bar byas pa ma yin} prajñāpāramitāyāṃ hi subhūte paridīpitāyāṃ na rūpaṃ paridīpitaṃ bhavati a.sā.155kha/88. yongs su gsal bar byed|= {yongs su gsal bar byed pa/} yongs su gsal bar byed pa|• kri. paridīpayati— {'dir lung gis dngos po'i rang bzhin gyi ma skyes pa yongs su gsal bar byed pa ni ma yin te} nāyamāgamo bhāvasvabhāvānutpādaṃ paridīpayati pra.pa.81kha/105; \n \n\n• vi. paridīpakaḥ — {de ni dngos po med par ston pa ma yin gyi/} {'o na ci zhe na/} {stong pa nyid yongs su ston pa yin ste/} {rang bzhin gyis ma skyes pa'i yongs su gsal bar byed pa yin no zhes bya ba'i don to//} tanna bhāvānāmabhāvaparidīpakam \n kiṃ tarhi, śūnyatāparidīpakam, svabhāvānutpādaparidīpakamityarthaḥ pra.pa.81kha/104. yongs su gso ba|paripoṣaḥ — {'di ltar mig la sogs pa'i rnam par shes pa rang gi nus pa yongs su gso ba'i phyir 'jug pa'i tshe kun gzhi rnam par shes pa nus pa khyad par can 'gyur ba'i rgyu'o//} tathā hi cakṣurādivijñānaṃ svaśaktiparipoṣe vartamāne śaktiviśiṣṭasyālayavijñānapariṇāmasya nimittam tri.bhā.165ka/81. yongs su gso ba yin|kri. paripoṣyate — {brda yang ltos par byed pa na/} /{brtags} (? {rtag} ) {par nus pa'i mtshan nyid can/} /{rgyu mtshan med pa'i 'brel pa 'di/} /{ci phyir yongs su gso ba yin//} saṅkete ca vyapekṣāyāṃ nityasāmarthyalakṣaṇaḥ \n kimakāraṇa evāyaṃ sambandhaḥ paripoṣ– yate \n\n ta.sa.97ka/864. yongs su gsos pa|• bhū.kā.kṛ. paripoṣitaḥ — {de dag gi sa bon yongs su gsos pa rnams te} taiḥ paripoṣitabījānām abhi.sa.bhā.27ka/37; \n \n\n• saṃ. paripoṣaṇam — {stsogs pa ni bag chags 'phel ba'o zhes bya ba ni kun gzhi rnam par shes pa la rnam par smin pa'i sa bon yongs su gsos par rig par bya'o//} upacayo vāsanāvṛddhirityālayavijñāne vipākabījaparipoṣaṇaṃ veditavyam abhi.sa.bhā.46kha/64. yongs su bsrung|= {yongs su bsrung ba/} yongs su bsrung ba|• kri. parirakṣati — {nyes byas las ni yongs bsrung dang /} /{thos pa byang bar byed pa ni//} duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca \n sū.a.241ka/155; \n\n• saṃ. 1. parirakṣaṇam — {byang chub sems dpa' yongs su bsrung ba'i phyir ra ba rgya chen po byed du bcug ste} bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma la.vi.97ka/13; {'di'i srog yongs su bsrung ba'i phyir su zhig rang gi lus yongs su gtong bar byed cig gu} ko'syāḥ prāṇaparirakṣaṇārthamātmaparityāgaṃ kuryāt su.pra.54kha/108; ārakṣā — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyang yongs su bsrung ba'i phyir byin gyis rlob pa mdzad do//} tathāgatā eva arhantaḥ samyaksaṃbuddhā ārakṣāmadhiṣṭhāsyanti da.bhū.172kha/5 2. paripālanā — {de bzhin du byang chub sems dpa'i tshul khrims kyi sdom pa yongs su bsrung ba dang} tathā bodhisattvaśīlasaṃvaraparipālanā bo.bhū.126kha/162 \n 3. ārakṣaṇatā — {byang chub sems dpa' thams cad yongs su bsrung bas pha lta bu'o//} pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā bo.pa.50kha/11. yongs su bsrung ba'i sems|ārakṣācittatā — {de sems can rnams la sngon bas kyang phan pa'i sems dang} … {yongs su bsrung ba'i sems dang} … {bskyed} sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatāmutpādayati…ārakṣācittatām da.bhū.190kha/17. yongs su bsrung bar bya|= {yongs su bsrung bya/} yongs su bsrung bar bya ba|= {yongs su bsrung bya/} yongs su bsrung bya|kṛ. samparirakṣitavyaḥ — {mi gang la ni khyim dpal gnas/} /{de ni kun gyis yongs bsrung bya//} yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ samparirakṣitavyaḥ \n vi.va.8ka/2.77; paripālanīyaḥ — {lag pa la sogs dbye ba rnam mang yang /} /{yongs su bsrung bya'i lus su gcig pa ltar//} hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ \n bo.a.27ka/8.91. yongs su bsrungs|= {yongs su bsrungs pa/} yongs su bsrungs pa|• saṃ. parirakṣaṇam — {nga nyid kyis ni sdig pa dang por blangs/} /{bdag yongs bsrungs pas khyod la chos su 'gyur//} mayaiva pāpaṃ prathamaṃ gṛhītaṃ dharmo'sti te matparirakṣaṇena \n a.ka.54kha/59.48; paritrāṇam — {chog pa yongs bsrungs lag pa 'gebs//} paryāptiḥ syāt paritrāṇaṃ hastadhāraṇamityapi \n a.ko.215ka/3.2.5; paritrāyate'neneti paritrāṇam \n traiṅ pālane a.vi.3.2.5; \n\n• bhū.kā.kṛ. parihṛtaḥ — {bdag gi lus 'di gnod pa dag las yongs su bsrungs kyang 'jig pa nyid du 'gyur//} so'yamapāyataḥ parihṛto'pyāyāti kāyaḥ kṣayam \n\n a.ka.328ka/41.45. yongs su bsrungs pa yin|kri. paripālyate — {gal te de ltar gyur na de las cir 'gyur/} {bdag gi lus la sogs pa thams cad gzhan gyi don nyid du yongs su bsrungs pa ma yin nam} yadyevaṃ tataḥ kim \n svaśarīrataḥ prabhṛti parārthameva sarvaṃ mayā paripālyate nā.nā.226ka/13. yongs su lhung|= {yongs lhung /} yongs bsags pa|bhū.kā.kṛ. upacitaḥ — {khyim bdag gser ni yongs bsags pa/} /{khyod kyi dbyangs ni bdag gis shes/} /{gsog pa shes pa khyod la ni/} /{gser gyi gter chen yangs pa yod//} jānāmyahaṃ gṛhapate hiraṇyopacitasvaram \n vipulaḥ sañcayajñasya suvarṇanidhirasti te \n\n a.ka.275ka/35.6. yongs bsrung|= {yongs su bsrung ba/} yongs bsrung ba|= {yongs su bsrung ba/} yongs bsrungs|= {yongs su bsrungs pa/} yongs bsrungs pa|= {yongs su bsrungs pa/} yongs lhung|• bhū.kā.kṛ. paricyutaḥ — {de tshe bya rog dmod pa ni/} /{rdo rje lhung ba lta bu yis/} /{de yi lag pa sdig pa yi/} /{rkang 'thung yal 'dab yongs su lhung //} tatkṣaṇe droṇaśāpena vajreṇeva nipātinā \n karau paricyutau tasya pāpapādapapallavau \n\n a.ka.258kha/30.45; {'brog dgon bgrod dkar yongs lhung} kāntāradurgeṣu paricyutānām a.ka.21ka/3.20; \n\n• saṃ. = {char chen} dhārāsampātaḥ mi.ko.144ka \n yod|• kri. 1. asti — {bu mo pad ldan gcig pu bdag la yod//} ekaiva kanyā nalinī mamāsti a.ka.118kha/65.12; {nags tshang tshing la sogs pa'i phyogs 'di na du ba yod do//} asti cātra pradeśe vanagahanādau dhūmaḥ pra.a.222ka/580; {'di la bya dka' ci zhig yod//} kimeṣāmasti duṣkaram kā.ā.334ka/2.358; {rdzas su yod pa kho na yang ma yin la} naiva hi dravyato'sti abhi.bhā.82kha/1192; samasti — {'das dang ma 'ongs pa dag la/} /{de nyid khyed la ma nyams yod/} /{de phyir da lta ba nyid ni/} /{de dag las ni cis mi 'byung //} atītānāgatānāṃ ca tadakhaṇḍaṃ samasti vaḥ \n tatkiṃ na vartamānatvamamīṣāmanuṣajyate \n\n ta.sa.67ka/628; {'o na khyed la lus blo'i rgyu ma yin no zhes bya ba 'di la gnod par byed pa'i tshad ma ci zhig yod ce na/} {ma yin te/} {tshad ma yod pa nyid de} tava tarhi buddherna dehaḥ kāraṇamityatra kiṃ bādhakaṃ pramāṇamiti cet? na; samastyeva pramāṇam ta.pa.94ka/641; bhavati — {sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa las ni bye brag yod de} āyurjātigotrapramāṇakṛtastu bhedo bhavati abhi.bhā.57kha/1096; {blo gros chen po 'jig rten na bstan pa la skur bar smra ba dag yod de} mahāmate bhavanti loke śāsanāpavādavaktāraḥ la.a.154ka/101; {blo gros chen po tshig gi rnam par rtog pa'i mtshan nyid rnam pa bzhi yod de} caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati la.a.89ka/36; sambhavati — {dngos po ma grub blo rnams ni/} /{so sor sdud pa yod pa'i phyir/} /{ldog par gyur pa yod pa nyid//} bhāvasāmānyabuddhīnāṃ pratisaṃhārasambhave \n nivṛttiḥ sambhavatyeva ta.sa.48kha/482; vidyate — {gang la rgyu yod pa de ni rgyu dang ldan pa ste/} {'bras bu zhes bya ba'i don to//} heturvidyate yasya taddhetumat, kāryamityarthaḥ ta.pa.283ka/1031; saṃvidyate— {dge ba'i rtsa ba de} … {chos nyid gang gis yod pa de ltar rjes su yi rang ba dang} yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam a.sā.137ka/78; āste — {ci me de yod dam 'on te shi} kimāste vahniḥ, āhosvinnivṛttaḥ ta.pa.35ka/517; tiṣṭhati — {cis rmongs bdag kyang ma shes te/} /{bdag gi khong na ci zhig yod//} na jāne kena muhyāmi ko'trāntarmama tiṣṭhati \n\n bo.a.9ka/4.27; prajñāyate — {bslab pa'i gzhi phra ba dang shin tu phra ba gang dag la lhung ba byung ba dang bslang bar bya ba yod pa} kṣudrānukṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate śrā.bhū.17ka/41 2. bhaviṣyati — {de ltar de ste byang chub sems dpa'i rdzu 'phrul mngon par 'du bya ba'i spyod yul yang de ltar tshad med na/} {de bzhin gshegs pa rnams kyi rdzu 'phrul gyi rnam pa ci 'dra ba zhig yod snyam pa dang} yadi tāvadbodhisattvasyaivamapramāṇa ṛddhyabhisaṃskāragocaraḥ, tathāgatānāṃ punaḥ kiṃrūpo bhaviṣyatīti da.bhū.271ka/62 3. syāt — {gal te de ltar bya na de'i phyir gzhon nu'i tshul dang 'thun pa'i bu mo gang zhig yod khyed kyis ltos shig} yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt la.vi.71kha /96; bhavet — {gnas sgo gcig pa zhig yod de/} {rtswas g}.{yogs pa} ekadvāraṃ ca tanniveśanaṃ bhavet \n tṛṇasañchannaṃ ca bhavet sa.pu.29ka/51; {rtags dang lung la ma ltos pa'i/} /{yid ni rnal 'byor pa la yod//} liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet \n\n ta.sa.126kha/1090; astu — {de la bogs ni yod} astu vā'tiśayastasmin ta.sa.94kha/838 4. āsīt — {de} … {'on te sngon yang yod de} saḥ…āhosvit prāgapi āsīt he.bi.244kha/60; {byed po re zhig ma mthong na/} /{gang tshe yod ces 'dod pa yin//} kartā tāvadadṛṣṭaḥ sa kadā'pyāsīditīṣyate \n ta.sa.76ka/715; \n\n• avya. asti — {yod ces bya ba'i sgra tshig gi phrad yin pa'i phyir ro//} astiśabdasya nipātatvāt abhi.sphu.117ka/811; astyeva — {de lta yin na de dag las/} /{des na 'brel pa gsal bar yod//} teṣāmastyeva sambandhastadevaṃ suparisphuṭam \n\n ta.sa.112ka/971; \n\n• = {yod pa/}\n (dra.— {ci yod/} {ci zhig yod/} {ga la yod/} {tshod yod/} ). yod dam|praśne — {kye nang rje 'di na chu yod dam} bhoḥ puruṣa, astyatra pānīyam vi.va.356kha/2.158; {ci phyir mi 'ong ba tshe yongs su gyur pa la yang dbye ba 'di yod dam zhe na} kiṃ puna parivṛttajanmano'pyanāgāmina eṣa bhedo'sti abhi.bhā.24ka/958; {ci rnag gi lus 'di la snying po yod dam} kimasmin pūtikalevare sāramasti vi.sū.5kha/5; {ma tang gas rgyal srid len par 'gyur ro zhes bya ba'i dogs pa yod dam ci} kiṃ mataṅgo rājyaṃ gra– hīṣyatītyāśaṅkase nā.nā.226ka/12. yod dam med|asti na vā — {ci sar ma chud pa la yang byang chub sems dpa'i sdom pa'i dbang du bya ba yod dam med} kimabhūmipraviṣṭasyāpi bodhisattvasaṃvarādhikāro'sti na vā śi.sa.8kha/9; asti, nāsti — {bar skabs su ldang ba yod dam med ces dpyad par bya ba yin no//} antarā tu vyutthānamasti, nāstīti vicāryaṃ syāt abhi.bhā.17kha/926. yod na|sati — {'di yod na 'di 'byung} asmin satīdaṃ bhavati pra.a.59ka/67; {de bas na rang bzhin 'brel pa yod na ni med na mi 'byung ba nges pa yin la} tataḥ svabhāvapratibandhe satyavinābhāvitvaniścayaḥ nyā.ṭī.52ka/111; sati hi — {nus pa rtogs par byed pa'i thabs yod na shes pa nyid du 'gyur} sati hi pratipattyupāye śakterjñātatvaṃ syād ta.pa.197kha/861; satī — {rtag pa'i ngag ni yod pa na/} /{gsal byed rigs min} nityā satī na vāg yuktā dyotikā ta.sa.99kha/883; bhāve — {rgyu mtshan gzhan ni yod pa na/} /{blo ni yod dang med phyir ro//} anyanimittānāṃ bhāve dhīsadasattvataḥ pra.vā.118kha/2.2; sadbhāve — {'dzin pa dran pa yod pa na/} /{der ni de nyid 'dzin par 'gyur//} grāhakasmṛtisadbhāve tatra tvevaiṣa gṛhyate \n\n ta.sa.75kha/706; sattve — {yod na ma chad kyi bar du'o//} acchitteḥ sattve vi.sū.66kha/83; asti cet — {mthong med der ni de yod na/} /{bong bu'i rwa yang der 'gyur ro//} tadasti tatrādṛṣṭaṃ cet kharaśṛṅge'pi tadbhavet \n pra.a.192kha/548; dra.— {gal te phyin ci log yod na/} /{ngo bo nyid med med par 'gyur//} vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate \n la.a.163kha/115. yod na yang|satyapi — {de ni yod pa na yang 'di/} /{ji bzhin shes don rgyu nyid du/} /{mi 'dod par ni 'das ma thag/} /{rgyas pa ru ni bshad zin to//} tasmin satyapi naivāsya yathārthajñānahetutā \n upagamyata ityuktaṃ vyāsataḥ samanantaram \n\n ta.sa.87kha/801; {gal te gcig dngos 'di yod na'ang /} /{chos kyi dbye ba rab grub phyir//} satyapyekasvabhāvatve dharmabhedo'tra siddhyati \n ta.sa.63ka/597; satyapi vā — {tshad ma gzhan nyid yod na yang re zhig don gyis go bas ni/} {thams cad mkhyen pa med pa nyid du bsgrub par nus pa ma yin te} satyapi vā pramāṇāntaratve nārthāpattistāvadasarvajñasādhane paryāptā ta.pa.281ka/1029; bhāve'pi — {nye bar gnas pa dmigs pa las/} /{de dag skye 'gyur mi 'thad de/} /{so sor rtog pa yod pa na/} /{de yod na yang de mi 'byung //} na hyālambanasānnidhyāt teṣāṃ janmopapadyate \n pratisaṅkhayānasadbhāve tadbhāve'pyatadudbhavāt \n\n ta.sa.71ka/666; vidyamāno'pi — {des na 'di ni yod na yang /} /{ma bzung bar ni gsal byed min//} tenāsau vidyamāno'pi nāgṛhītaḥ prakāśakaḥ \n\n ta.sa.82kha/762; {'brel pa yod na yang gsal ba med na rtogs pa'i rgyu ma yin no//} na vai sambandho vidyamāno'pyanabhivyaktaḥ pratītihetuḥ pra.vṛ.325kha/75; bhavannapi — {ji ltar skye bar gyur pa 'di/} /{phyogs dang yul la sogs pa yi/} /{dbye bas kun la yod na yang /} /{thams cad kyis ni rtogs bya min//} yathaivotpadyamāno'yaṃ na sarvairavagamyate \n digdeśādivibhāgena sarvān prati bhavannapi \n\n ta.sa.80kha/745; dra.— {skyon rnams khyad par yod na yang /} /{khyad par med phyir ma grub nyid//} viśeṣe'pi ca doṣāṇāmaviśeṣādasiddhatā \n pra.a.114ka/122. yod na'ang|= {yod na yang /} yod gyur|= {yod par gyur pa/} yod dgos|kṛ. bhavitavyam — {bsdad nas 'jug pa yang yin no//} {des na rtog pa dang ldan pa'i 'jug pa po 'ga' zhig yod dgos so//} sthitvā ca pravartanama(bhimataṃ) pre– kṣāvatā kenacit pravartakena bhavitavyam pra.a.31ka/35. yod 'gyur|= {yod par 'gyur/} yod chos|= {yod pa'i chos/} yod nyid|= {yod pa nyid/} yod gnyis ldan pa|vi. sandihyamānaḥ — {yod gnyis ldan pa'i du ba'i dngos/} /{dus gcig tshe na gzhan gyur pas/} /{nges pa'i dus su'ang du ba ni/} /{me yi rtags su mi 'gyur ro//} sandihyamānavapuṣo dhūmasyāpyekadā'nyathā \n bhāvānniścayakāle'pi na syāt tejasi liṅgatā \n\n ta.sa.55kha/541. yod lta ba|= {yod pa'i lta ba/} yod dang med|= {yod pa dang med pa/} yod dang med bdag nyid|vi. sadasadātmakaḥ — {rang dngos gzhan gyi dngos dag ni/} /{rtag tu yod dang med bdag nyid//} svarūpapararūpābhyāṃ nityaṃ sadasadātmake \n ta.sa.61ka/581. yod dang med pa|= {yod pa dang med pa/} yod dang med pa nyid|astitvanāstitvam — {de bzhin gnyis snang de la yod/} /{de yi dngos po yod ma yin/} /{de ltar gzugs la sogs pa la/} /{yod dang med pa nyid du brjod//} tathā dvayābhāsatā'trāsti tadbhāvaśca na vidyate \n tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate \n\n sū.a.169ka/61. yod dang med pa'i phyogs 'jig pa|vi. sadasatpakṣadārakaḥ — {lho phyogs be da'i yul du ni/} /{dge slong dpal ldan cher grags pa/} /{de ming klu zhes bod pa ste/} /{yod dang med pa'i phyogs 'jig pa//} dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ \n nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ \n\n la.a.165kha/118. yod du chug|kri. astu — {phrad pa yod du chug na yang 'on kyang yid rtag tu khyad par med pa la ji ltar phrad pa khyad par du 'gyur} astu vā saṃyogaḥ, tathāpi nityamaviśiṣṭe manasi kathaṃ saṃyogaviśeṣaḥ abhi.bhā.92kha/1223. yod pa|• saṃ. 1. bhāvaḥ — {rgyu yod pa'i phyir 'bras bu yod pa yin no//} kāraṇabhāvācca satkāryam ta.pa.148kha/23; {yod pa dang med pa dang bral ba} bhāvābhāvavigatam la.a.78kha/26; {de yod 'byung ba ma gtogs par/} /{rgyu dang 'bras bu nyid gzhan med//} tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā \n ta.sa.62ka/589; sadbhāvaḥ — {gang zhig rtag tu yod pa yin/} /{rang nyid kyis de tshad gcig cis//} sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam \n\n ta.sa.78kha/731; {nus pa yod pa na} sāmarthyasadbhāve ta.pa.87kha/627; sambhavaḥ — {gzhan rnams la ni gegs yod pa'i phyir ro//} anyeṣāṃ pratibandhasambhavāt nyā.ṭī.55ka/126; {yod na nyes byas so//} duṣkṛtaṃ sambhave vi.sū.53ka/68; vṛttiḥ — {zhes bya ba'i mi rtag pa nyid ni glog la sogs pa la yod la/} {nam mkha' la sogs pa la med pa yin pas mi mthun pa'i phyogs kyi phyogs gcig la yod pa yin no//} ityanityatvaṃ vipakṣaikadeśavṛttividyudādāvasti nākāśādau nyā.ṭī.75ka/196; vā.nyā.327ka/10; bhūtam — {sgrub par byed pa ltar snang ba 'ba' zhig las kyang yod pa rtogs pa med pa'i phyir rab tu ston par byed pa ma yin pa'i rgyal ba yang yod pa nyid ma yin zhing} kevalaṃ hetvābhāsāt bhūtapratipatterabhāvādapratipādakasya jayo'pi nāstyeva vā.nyā.336kha/68; bhavanam — {'bras bu rang gi 'dod pas yod pa dang med pa ni ma yin te} na hi kāryasya svecchayā bhavanamabhavanaṃ vā ta.pa.234ka/183; vartanam — {de dag la yod de rnam gsum/} /{zhes bya ba ni 'jug pa ste/} {shes rab can dag la yod pa'i phyir ro//} teṣu vidyate trividhaśca sa iti vṛttiḥ, prājñeṣu vartanāt sū.vyā.202kha/104; samavadhānam — {skyon yod na yang tshogs pa gzhan las mi mthun pa'i 'bras bu skye bar 'gyur ro//} doṣasamavadhāne tu sāmagryantarād vilakṣaṇakāryotpattirbhaviṣyati ta.pa.255ka/983 2. vidhiḥ — {gtan tshigs gnyis ni dngos po bsgrub pa ste/} {yod pa sgrub cing go bar byed pa yin no//} {gcig ni dgag pa go bar byed pa'i gtan tshigs so//} dvau hetū vastusādhanau—vidheḥ sādhanau gamakau \n ekaḥ pratiṣedhasya heturgamakaḥ nyā.ṭī.51ka/108 3. = {yod pa nyid} astitā — {sgyu ma med dang chos mtshungs pas/} /{dngos po rnams ni yod brjod bzhin} (? {min} ) // na māyā nāstisādharmyādbhāvānāṃ kathyate'stitā \n la.a.162ka/113; astitvam — {thams cad mkhyen pa'i chos nyid ni/} /{sems can thams cad la yod pa/} /{mthong phyir} sarvasattveṣu sarvajñadharmatāstitvadarśanāt \n\n ra.vi.82kha/1.16; sattā — {ci ste de dag ni yod pa tsam gyis phan 'dogs par byed pa yin na} atha te sattāmātreṇopakārakāḥ ta.pa.246kha/966; {des na dmigs pas ni yod pa mtshon pa yin no//} tasmādupalabdhyā sattopalakṣyate pra.a.60kha/69; {dngos yod rtogs phyir} vastusattāvabodhārtham ta.sa.60ka/573; sattvam — {de la yod pa'i tshig gis ni mig gis gzung bar bya ba yin pa'i phyir zhes bya la sogs pa ma grub pa bsal ba yin no//} tatra sattvavacanenāsiddhaṃ cākṣuṣatvādi nirastam nyā.ṭī.47kha/92; {yod pas med pas yod pas na/} /{de ni dbu ma'i lam yin no//} sattvādasattvāt sattvācca madhyamā pratipacca sā \n\n ma.bhā.2ka/13; vidyamānatā — {kun brtags pa'i ngo bo nyid du med pa gang yin pa de nyid yongs su grub pa'i ngo bo nyid du yod pa'i dam pa yin la} yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena sū.vyā.161ka/50; vidyamānatvam— {phyogs kyi chos nyid dang mthun pa'i phyogs la yod pa nyid dang mi mthun pa'i phyogs las ldog pa tsam yod pa'i phyir ro//} pakṣadharmatvasapakṣasattvavipakṣavyāvṛttimātrasya vidyamānatvāt ta.pa.24ka/495; bhāvikatā — {ji lta ba bzhin du yod pa nas brtsams te rtogs par dka' ba'i bar rgyas par bstan pa ni mdo ji lta ba bzhin du rig par bya'o//} iti vistareṇa yathāvadbhāvikatāmārabhya duṣprativedhārthanirdeśo yathāsūtramanugantavyaḥ ra.vyā.82kha/15; sānnidhyam — {yod kyang mi rung ba la'o//} {de ni nyes byas kyi'o//} sānnidhye'pyakalpikāyām \n duṣkṛtasya vi.sū.19kha/22; \n\n• pā. (tī. da.) 1. sambhavaḥ, pramāṇabhedaḥ — {tshogs par rnam par gnas pa yi/} /{rgyu ni tshogs pa can nyid de/} /{stong yod 'bras bu'i rtags las ni/} /{brgya sogs yod pa'i shes pa skye//} samudāyavyavasthāyā hetavaḥ samudāyinaḥ \n śatādisambhavajñānaṃ sahasrāt kāryaliṅgajam \n\n ta.sa.62ka/590 2. sattā — {yod pa zhes bya ba ni spyi chen po'o//} {chung ba ni ba lang nyid la sogs pa'o//} sattākhyaṃ mahāsāmānyamalpaṃ tu gotvādīti ta.pa.139kha/730; \n\n• vi. sat — {sgra ni yod pa'am/} {skye ba dang ldan pa'am/} {byas pa'o zhes bya ba ni gsum ka'i yang phyogs kyi chos bstan pa'o//} sannutpattimān kṛtako vā śabda iti trayāṇāmapi pakṣadharmatvapradarśanam nyā.ṭī.66ka/166; {yod pa dang med pa'i phyogs kyis dben par gyur pa/} {skye ba med par smra ba dag la yang med pa pa zhes zer ba} sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti la.a.91kha/38; {don byed nus pa gang /} /{de 'dir don dam yod pa yin//} arthakriyāsamarthaṃ yat tadatra paramārthasat \n pra.vā.118kha/2.3; bhavaḥ — {mtshan nyid la yod pa 'am mtshan nyid kyis rtsen pa ni mtshan nyid pa'o+o//} lakṣaṇe bhavaḥ, lakṣaṇena vā dīpyati lākṣaṇikaḥ abhi.sphu.89kha/762; {dbang po ni dbang po ste/} {de la yod pa ni dbang po las byung ba ste} akṣamindriyam, tatra bhavamākṣam ta.pa.177kha/814; bhāvī — {rtsa ba'i rang bzhin gyi gnas skabs la yod pa'i bde ba la sogs pa} sukhādayo mūlaprakṛtyavasthābhāvinaḥ ta.pa.164kha/49; {brda'i dus na yod pa'i sgra bzhin du} saṅketakālabhāviśabdavat ta.pa.150kha/754; bhāvinī — {gal te yul gzhan sogs yod pa'i/} /{gsal ba rnams ni rgyu mtshan yin//} anyadeśādibhāvinyo vyaktayaścennibandhanam \n ta.sa.10kha/129; bhāvikaḥ — {de dag ces bya ba tha dad pa brten pa ni yod pa'i tha snyad yin no//} tāviti ayaṃ ca bhedādhiṣṭhāno bhāviko vyavahāraḥ vā.nyā.332ka/46; sulabhaḥ — {chos 'di ngang pa la yod cing /} /{sprin gyi rigs la ma reg pas/} /{gang zhig the tshom zlog byed pa/} {'di ni the tshom 'gog pa 'o//} ityayaṃ saṃśayākṣepaḥ saṃśayo yannivartyate \n dharmeṇa haṃsasulabhenāspṛṣṭaghanajātinā \n\n kā.ā.237kha/2.159; \n\n• kṛ. 1. vidyamānaḥ — {yod pa dmigs pa ste/} {rtogs pa} vidyamānasyopalambhaḥ adhigamaḥ ta.pa. 258kha/233 2. vidheyaḥ — {dgag pa bsgrub par bya ba las tshul gsum pa'i mi dmigs pa dang yod pa bsgrub par bya ba las tshul gsum pa'i rang bzhin dang 'bras bu'o//} pratiṣedhyasya sādhyasyānupalabdhistrirūpā, vidheyasya sādhyasya svabhāvaśca trirūpaḥ, kāryaṃ ca nyā.ṭī.49kha/100 3. gataḥ — {'khrul pa'i rgyu 'di ni dbang po la yod pa'o//} indriyagatamidaṃ vibhramakāraṇam nyā.ṭī.42ka/55; {nags kyi me ni nags na yod pa'i me'o//} dāvo vanagato vahniḥ ta.pa.170kha/798; {shes bya'i sgrib pa'i phyogs dang mthun pa'i gnas ngan len ni rnam pa gsum du rig par bya ste/} {lpags shun la yod pa dang spri la yod pa dang snying po la yod pa lta bu'o//} jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam—tvaggatam, phalgugatam, sāragataṃ ca bo.bhū.185ka/243; avasthitaḥ — {rung ba'i ba lang sgra yod na/} /{de nus min skyes kyis btsud byas//} gośabde'vasthite yogye tadaśaktijakāritāt \n ta.sa.97ka/866; ārūḍhaḥ — {rjes su dpag pa dang rjes su dpag par bya ba'i tha snyad 'di thams cad ni blo la yod pa'i chos dang chos can gyi bye brag kho nas yin no//} sarva evāyamanumānānumeyavyavahāro buddhyārūḍhena dharmadharminyāyena pra.vṛ.262kha/2; nirūḍhaḥ — {gzhan du na byis pa la sogs pa'i gnas skabs kyi khyad par yongs su bcad pa'i dngos po'i cha'i yul can nyid kyis yod pa ji ltar rgan po la sogs pa'i gnas skabs kyi khyad par ston par 'gyur} anyathā hi bālādyavasthābhedaparicchinnavastubhāgaviṣayatayā nirūḍhāḥ kathaṃ vṛddhādyavasthopahitabhedamapi vastu pratipādayeyuḥ ta.pa.4kha/453; niviṣṭaḥ — {shes pa yod pa'i don de rnams/} /{'di ltar ldog pa'i ngo bo can//} arthā jñānaniviṣṭāste yathā vyāvṛttirūpiṇaḥ \n pra.vṛ.286ka/28; \n\n• avya. sa ( {'bras bu yod} saphalam) — {deng du bdag tshe 'bras bu yod/} /{mi yi srid pa legs par thob//} adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ \n bo.a.7kha/3.25; ( {bla na yod pa} sottaraḥ) — {gnas gyur pa bla na yod pa dang bla na med pa} sottarā niruttarā ca āśrayaparāvṛttiḥ tri.bhā.171ka/100; \n\n• u.pa. sthaḥ — {sbyang na yod pa'i sa bon la sogs pas 'khrul pa yang ma yin te} na ca kuśūlasthena bījādinā vyabhicāraḥ ta.pa.193ka/850; \n\n• pra. 1. vat ( {bar na yod pa} antarālavān) — {de yang bden pa gzhan ma mthong ba'i tshe na yod pas mthong pa'i lam gyi bar na yod pa'i shes pa mthong pa'i lam yin te} tadapyadṛṣṭe satyāntare sati bhavatīti darśanamārgāntarālavati jñānaṃ darśanamārgaḥ abhi.sphu.179ka/930; ( {pad mo yod pa} padmavatī) — {pad mo yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen pad mo bzhugs pa'ang mthong ngo //} padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66 2. ṇvul ( {'tshed pa yod pa} pācakaḥ)— {gang gi byed pa po gang yin pa de ni des brjod de/} {dper na 'tshed pa yod pa bca' ba po bzhin no//} yaśca yasya kartā sa tenākhyāyate, yathā pācakaḥ, lāvaka iti ta.pa.130kha/712 3. ṭhak ( {rgyud la yod pa} sāntānikaḥ) — {mthar thug par ma gyur pa'i byang chub sems dpa'i rgyud la yod pa} aniṣṭhāgatabodhisattvasāntānikāḥ ra.vi.109kha/68; ( {phyogs la yod pa} pākṣikaḥ) — {smra ba 'di ni phyogs la yod pa yin no//} pākṣika eṣa doṣaḥ abhi.bhā.88kha/1209 4. ka ( {mngon par shes pa lnga yod pa} pañcābhijñaḥ) — {de'i tshe phyi rol gyi grang srong mngon par shes pa lnga yod pa rdzu 'phrul dang ldan pa} tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimantaḥ la.vi.68kha/90 5. ṣyañ ( {sbubs yod pa} sauṣiryam) — {mig sbubs yod pa dang rna ba'i sbubs yod pa dang sna sbubs yod pa dang kha sbubs yod pa dang mgrin pa sbubs yod pa dang} yaccakṣuḥsauṣiryaṃ vā śrotrasauṣiryaṃ vā ghrāṇasauṣiryaṃ vā mukhasauṣiryaṃ vā kaṇṭhasauṣiryaṃ vā śrā.bhū.83ka/218; \n \n\n• dra.— {mnyan du yod pa} śrāvastī kā.vyū.200ka/258; \n \n\n• = {yod/} (dra.— {tshad yod pa/} {'bras bu yod pa/} {mang du yod pa/} {bag yod pa/} ). yod pa na|= {yod na/} yod pa yang|sannapi — {la la gang zag kun rdzob tu yod pa yang med do//} {snyam du 'dzin par 'gyur bas} saṃvṛtisannapi pudgalo nāstīti kaścid grahṇīyāt abhi.sphu.322ka/1211. yod pa las|sati — {dmigs pa yod pa las sems 'byung bar 'gyur ro//} ālambane sati cittamutpadyate śi.sa.131kha/127. yod par|bhavitum — {gzhan nyid med par ni gzhan yod par 'os pa yang ma yin te} na ca asati anyatve anyo bhavitumarhati pra.pa.86kha/112; avasthitatvena — {de bye brag dang ldan par ma nges pa yin na gzhan bum pa'i tshang mang la sogs yod par dran par byed do//} tadviśeṣayogitayā vā'niścite'parasmin ghaṭamahānasādāvavasthitatvena smaryate vā.ṭī.100ka/61. yod pas|sati — {rnam rtog yod pas smra ba yod/} /{rtog med las ni kun mkhyen yin//} vikalpe sati vaktṛtvaṃ sarvajñaścāvikalpataḥ \n ta.sa.122kha/1067. yod pa sgrub pa|bhāvasādhanam — {khyab pa sgrub pa brjod pa sngon du 'gro ba'i chos can la yod pa sgrub pa brjod pa dang /} {chos can la yod pa sgrub pa brjod pa sngon du 'gro ba'i khyab pa sgrub pa brjod pa ni bsgrub par bya ba'i don sgrub pa la khyad par med ces bya ba'i don to//} vyāptisādhanābhidhānapūrvakadharmibhāvasādhanābhidhāne, dharmibhāvasādhanābhidhānapūrvake vā vyāptisādhanābhidhāne sādhyārthasiddherviśeṣābhāvādityarthaḥ vā.ṭī.55ka/8. yod pa can|vi. sattvavān — {sngon dang phyi ma rnam gcod cing /} /{dbus tsam du ni yod pa can//} pūrvāparavyavacchinnamadhyamātrakasattvavān \n\n ta.sa.66ka/619; sattākaḥ — {de lta bas na gang zhig gang gi skyed par byed pa'am gsal bar byed pa yin pa de ni de'i skyed par byed pa dang gsal bar byed pa yin pas nye bar yod pa can du 'gyur gyi} tasmād yasya yadutpādakaṃ prakāśakaṃ vā, tat tasyotpādane prakāśane ca sannihitasattākameva bhavati ta.pa.280kha/1028; bhāvī, o vinī— {rtags kyi phul byung yod pa can/} /{la la tshad ma dag tu'ang 'gyur//} pramāṇamapi kācit syālliṅgātiśayabhāvinī \n\n 203 \n\n pra.vṛ.318kha/68. yod pa chen po|pā. (tī.da.) mahāsattā ma.vyu.4627 (72ka). yod pa nyid|1. astitā — {phung po'i rgyud ni gang la dge/} /{mi dge'i 'bras bu yod pa nyid//} yatra hi skandhasantāne śubhāśubhaphalāstitā \n abhi.bhā.89kha/1211; {kun mkhyen gyis bstan nyid kyis ngag/} /{bden yin de yis de yod nyid//} sarvajñoktatayā vākyaṃ satyaṃ tena tadastitā \n ta.sa.116ka/1006; astitvam — {rigs yod pa nyid} gotrasyāstitvam sū.vyā.137ka/11; vidyamānatā — {me tog ma li ka la sogs pa'i sgra ni dri la sogs pa yod pa nyid kyis kyang brjod bya nyid du rnam par 'jog pa ni ma yin no//} na hi mālatīśabdasya gandhādayo vidyamānatayā vācyā vyavasthāpyante ta.pa.329ka/373; vidyamānatvam — {yod pa nyid dang bral ba yi/} /{gang zhig khyim na med pa tsam/} /{shi ba la yang de mthong phyir/} /{phyi rol gnas par sgrub byed min//} gehābhāvastu yaḥ śuddho vidyamānatvavarjitaḥ \n sa mṛteṣvapi dṛṣṭatvādbahirvṛtterna sādhakaḥ \n\n ta.sa.58kha/562; bhāvikatā — {de la ji snyed yod pa nyid gang zhe na} tatra yāvadbhāvikatā katamā śrā.bhū.76ka/196; sattā — {de'i tshe yod pa nyid bya ba yin no zhes 'grub ste} tadā siddhamsattaiva vyāpṛtiriti ta.pa.253kha/223; {yod nyid dang 'brel rtag pa'i phyir/} /{mtha' yis khyad par 'gyur ba min//} sattāsambandhayordhrauvyādantābhyāṃ na viśeṣaṇam \n pra.vā.122kha/2.113; sattvam — {chos can la dang por yod pa nyid rab tu bsgrubs nas/} {phyis kyang khyab pa rab tu bsgrubs pa nyid} dharmiṇi prāk sattvaṃ prasādhya paścādapi vyāptiḥ prasādhyata eva vā.nyā.327ka/8; {me sogs yod nyid la bzhin no//} vahnyādisattvavat ta.sa.120ka/1040 2. astyeva — {tshu rol mdzes pa la yang lan yod pa nyid de} cārvākasyāpi tarhi parihāro'styeva pra.a.65kha/74; {nges ma byas kyang de yod nyid//} aniścite'pi sā'styeva ta.sa.112ka/970; vidyata eva— {rnam par shes pa la sogs pa 'dus byas kyi chos 'dus byas kyi rang bzhin can rnams ni yod pa nyid de} vidyanta eva saṃskṛtasvabhāvato vijñānādayaḥ saṃskṛtā dharmāḥ pra.pa.60kha/75; sata eva — {gal te khyad par de la rnam pa thams cad du yod pa ma yin pa ma yin te/} {rnam pa 'ga' zhig yod pa nyid yin pa'i phyir ro zhe na} nātiśayastatra sarvathā nāsti, kathañcit sata eva bhāvāditi cet vā.nyā.333kha/54. yod pa nyid ma yin|asattvam — {brjed pa ni yod pa nyid ma yin no//} asattvaṃ pramuṣitasya vi.sū.21kha/26. yod pa nyid ma yin pa|= {yod pa nyid ma yin/} yod pa tha dad pa|sattābhedaḥ — {'on kyang ma mthong ba'i don byed pa tha dad pa'i sgo nas yod pa tha dad pa yin no zhes bya bar gnas so//} kiṃ tarhi, adṛṣṭārthakriyābhedena sattābheda iti vartate vā.ṭī.82ka/38. yod pa dang 'du ba|sattāsamavāyaḥ — {yod pa dang 'du ba 'am rang gi rgyu dang 'du ba ni 'bras bu nyid du brjod la/} {'jig pa la ni yod pa dang 'du ba'am rang gi rgyu la 'du ba med de} sattāsamavāyaḥ, svakāraṇasamavāyo vā kāryatvamucyate \n na ca nāśe sattāsamavāyaḥ svakāraṇasamavāyo vā ta.pa.228ka/171. yod pa dang ldan pa|vi. sattāyogī — {bya ba las tha mi dad pa'i phyir chos kyang bya ba bzhin du snga ma dang phyi ma'i mthas stong pa'i yod pa dang ldan par 'gyur ro//} kāritrādavyatiriktatvād dharmo'pi pūrvāparakoṭiśūnyasattāyogī prāpnoti kāritravat ta.pa.83kha/619. yod pa dang bral ba|vi. viluptaḥ — {phrogs pa ni dge ba'i nor yod pa dang bral ba'o//} muṣitā viluptakuśaladhanāḥ bo.pa.93ka/57. yod pa dang 'brel pa|satsamprayogaḥ — {yod pa dang 'brel pa na skyes bu'i dbang po'i blo skyes pa de ni mngon sum mo//} satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam ta.pa.231kha/933. yod pa dang med pa|• kri. asti nāsti — {gang phyir dmigs pa yod pa des/} /{yod dang med par ji ltar 'gyur//} upalambho yataḥ sattā sā'sti nāsti nu sā katham \n\n pra.a.8ka/9; \n\n• saṃ. 1. bhāvābhāvam — {yod pa dang med pa de dag tha mi dad pa'i phyir yod pa dang med pa mnyam pa nyid kyang yin no//} bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt sū.vyā.172ka/65; {de lta ma yin na ni lus rgyu yin par mi 'gyur te/} {sems de de'i rnam par 'gyur ba yod pa dang med pa'i rjes su mi 'jug pa'i phyir ro//} anyathā na dehaḥ kāraṇaṃ bhavet, tasya cetasastadvikārabhāvābhāvānanuvidhānāt pra.a.65kha/74; {de la yod pa med ma yin/} /{med pa yod pa nyid ma yin/} /{sgyu ma dag la sogs pa la/} /{yod med khyad par med pa'ang brjod//} na bhāvastatra cābhāvo nābhāvo bhāva eva ca \n bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate \n\n sū.a.169ka/60 2. sadasattvam — {'gyod pa la sogs pas sde snod 'dzin pa dang 'thab krol byed pa yod pa dang med pa dag ma bsdus pa nyid ma yin no//} nānutpāditādau (nānutāpādinā bho.pā.) piṭakadharakā (ka)likṛt– sadasattvayorasaṃśritatvam vi.sū.63kha/80; \n\n• vi. sadasat — {rnam par rtog pa de yang yod pa dang med pa dang gnyi ga'i shes pa dag gis bsgos pa'i bag chags las byung ba} sa tu vikalpaḥ sadasadubhayapratyayāhitavāsanā– prabhavaḥ pra.vṛ.321ka/70; {rang bzhin dang ni rgyas pa dang /} /{de ni rten dang brten pa dang /} /{yod med gnyis dang yon tan ni/} /{sgrol ba'i don du shes par bya//} prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat \n sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ \n\n sū.a.137kha/11; \n\n• dra.— {nyin mtshan sdod pa yod med par/} /{tshe 'di rtag tu god 'gyur zhing //} rātrindivamaviśrāmamāyuṣo vardhate vyayaḥ \n bo.a.5kha/2.40. yod pa dang med pa yang gang rung ba|sadasadanyataratvam — {yod pa dang med pa yang gang rung ba ni yod pa nyid dam med pa nyid do//} sadasadanyataratvaṃ sattvamasattvaṃ vā ta.pa.244ka/203. yod pa dang med pa la mngon par mos pa|vi. bhāvābhāvābhilāṣī— {byis pa'i blo can bdag tu mngon par zhen pa mi shes pa'i rab rib kyis bsgribs pa/} {yod pa dang med pa la mngon par mos pa} bālabuddhaya ātmābhiniviṣṭā ajñānatimirāvṛtā bhāvābhāvābhilāṣiṇaḥ da.bhū.219kha/31. yod pa dang med pa'i 'du shes|bhāvābhāvasaṃjñā — {yod pa dang med pa'i 'du shes dang bral ba} bhāvābhāvasaṃjñāpagataḥ da.bhū.223kha/34. yod pa dang med pa'i 'du shes dang bral ba|vi. bhāvābhāvasaṃjñāpagataḥ — {de rnam par thar pa'i sgo gsum po 'di dag sgom pas bdag dang pha rol gyi 'du shes dang bral ba dang /} {byed pa po dang tshor ba po'i 'du shes dang bral ba dang /} {yod pa dang med pa'i 'du shes dang bral bas} ya imāni trīṇi vimokṣamukhāni bhāvayan ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagato bhāvābhāvasaṃjñāpagataḥ da.bhū.223kha/34. yod pa dang med pa'i phyogs|sadasatpakṣaḥ — {yod pa dang med pa'i phyogs spangs pa} … {la} sadasatpakṣavarjite la.a.119ka/66; {yod med kyi phyogs kyi tshig} sadasatpakṣapadam la.a.68ka/17; {yod med phyogs las grol ba ni/} /{skye ba med par ngas bshad do//} sadasatpakṣanirmuktamanutpādaṃ vadāmyaham \n\n la.a.180kha/146. yod pa dang med pa'i phyogs spangs pa|vi. sadasatpakṣavarjitaḥ — {rmi lam dang sgyu ma la sogs pa'i chos thams cad yod pa dang med pa'i phyogs spangs pa/} {skye ba dang 'jig par rnam par rtog pa dang bral ba la} svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite la.a.119ka/66; {'jig rten} … / {skye dang 'jig las grol ba dang /} /{yod dang med kyi phyogs spangs pa//} utpādabhaṅganirmuktaṃ sadasatpakṣavarjitam \n… lokam la.a.171kha/130. yod pa dang med pa'i phyogs mu stegs can gyi gnas la so sor rnam par rtog pa'i mtshams sbyor ba|pā. sadasatpakṣatīrthyāśrayaprativikalpasandhiḥ — {yod pa dang med pa'i phyogs mu stegs can gyi gnas la so sor rnam par rtog pa'i mtshams sbyor ba dang /} {theg pa gsum dang theg pa gcig mngon par rtogs pa rnam par rtog pa'i mtshams sbyor ba dang /} {blo gros chen po de dag dang gzhan rnams ni byis pa so so'i skye bo rnams kyi rang gi yul la rnam par rtog pa'i mtshams sbyor ba yin te} sadasatpakṣatīrthyāśrayaprativikalpasandhiḥ, triyānaikayānābhisamayavikalpasandhiḥ \n ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasandhayaḥ la.a.119kha/66. yod pa dang med pa'i phyogs la mngon par chags pa|vi. sadasatpakṣābhiniviṣṭaḥ — {de la 'jig rten pa'i ye shes ni yod pa dang med pa'i phyogs la mngon par chags pa/} {mu stegs byed dang byis pa so so'i skye bo thams cad kyi 'o//} tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca la.a.117kha/64. yod pa dang med par lta ba|nāstyastitvadṛṣṭiḥ — {bcom ldan 'das ci khyod kyis sems can rnams kyi yod pa dang med par lta ba bzlog ste} kimidaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya la.a.121ka/67. yod pa pa|• vi. anāstikaḥ — {med pa pa ni ngan 'gror 'gro/} /{yod pa pa ni bde 'gror 'gro//} nāstiko durgatiṃ yāti sugatiṃ yātyanāstikaḥ \n pra.pa.46ka/54; \n\n• nā. āstīkaḥ, ṛṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang} … {yod pa pa dang} … {nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā — ātreyaḥ… āstīkaḥ… mārkaṇḍaśceti ma.mū.103kha/12. yod pa ma yin|= {yod min/} yod pa ma yin pa|= {yod min/} yod pa ma yin pa la dmigs pas sems can|abhūtārambaṇasattvaḥ — {sems can thams cad sems can ma yin pa dang} … {sems can thams cad ni yod pa ma yin pa la dmigs pas sems can dang} asattvā sarvasattvāḥ…abhūtārambaṇasattvāḥ sarvasattvāḥ su.pa.30ka/9. yod pa mi 'phrogs|= {yod pa mi 'phrogs pa/} yod pa mi 'phrogs pa|nā. sadānuvṛttiḥ, kinnarakanyā— {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} … {mi'am ci'i bu mo yod pa mi 'phrogs pa zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…sadānuvṛttirnāma kinnarakanyā kā.vyū.203ka/260. yod pa min|= {yod min/} yod pa min pa|= {yod min/} yod pa dmigs par byed pa|pā. (tī.da.) sadupalambhakam — {drug po rnams yod pa nyid yin te/} {yod pa dmigs par byed pa'i tshad mas rtogs par bya ba yin pa'i phyir ro//} ṣaṇṇāmastitvaṃ hi sadupalambhakapramāṇagamyatvam ta.pa.262kha/241. yod pa yin|kri. asti — {mar me la mun pa sel ba'i mtshan nyid can gyi snang bar byed pa yod pa yin la} astyeva andhakāraghātalakṣaṇaṃ prakāśanaṃ pradīpasya pra.pa.51kha/62; {rtsol ba las byung ba nyid du bsgrub par bya ba la mi rtag pa nyid ni mi mthun pa'i phyogs gcig glog la sogs pa la ni yod pa yin la} prayatnānantarīyakatve sādhye hyanityatvaṃ vipakṣaikadeśe vidyudādau asti nyā.ṭī.48ka/94; vidyate — {de phyir tha dad par rtog ni/} /{gzhu la sogs bzhin yod pa yin//} ata utprekṣito bhedo vidyate dhanurādivat \n ta.sa.49kha/489; {de grub na de mi 'grub phyir/} /{nus pa la yang de yod yin//} tanniṣpattāvaniṣpatteḥ śaktāvapi sa vidyate \n\n ta.sa.103ka/908; sambhavati — {gal te bsreg pa dang btso ba la sogs pa'i don byed pa de ni rmi lam dang dung la ser por shes pa la sogs pa la yang yod pa yin la} nanu dāhapākādyarthakriyeyaṃ svapne'pi sambhavati pītaśaṅkhādijñāne ca pra.a.3ka/4; jāyate — {kye ma snying po med pa yi/} /{'khor ba 'di na snying po'i gzugs/} /{gzhan gyi bsam pa'i dpung gnyen ni/} /{nor bu 'ga' zhig yod pa yin//} aho batāsmin saṃsāre niḥsāre sārarūpiṇaḥ \n jāyante maṇayaḥ kecit paracintāparāyaṇāḥ \n\n a.ka.62kha/6.108. yod pa yin na yang|satyapi — {du ma'i yul rnams la gnas pa/} /{gzugs brnyan yod pa yin na yang /} /{mtshungs pa'i blos ni rtogs nyid phyir/} /{du ma nyid du yod pa min//} anekadeśavṛttau vā satyapi pratibimbake \n samānabuddhigamyatvānnānātvaṃ naiva vidyate \n\n ta.sa.81ka/750. yod pa la gnas pa|vi. astitvaniśritaḥ — {blo gros chen po 'jig rten 'di dag ni gnyis la gnas so/} /{'di lta ste/} {yod pa la gnas pa dang /} {med pa la gnas te} dvayaniśrito'yaṃ mahāmate loko yaduta astitvaniśritaśca nāstitvaniśritaśca la.a.112kha/59. yod pa shes pa|vi. saṃjñāpakaḥ — {yod pa shes pa'i tshad ma yin/} /{yul du de nyid 'dod pas na/} /{drug po'i yod nyid yin zhe na/} /{khyed la drug las gzhan thal 'gyur//} saṃjñāpakapramāṇasya viṣaye tattvamiṣyate \n ṣaṇṇāmastitvamiti cet ṣaḍbhyo'nyaste prasajyate \n\n ta.sa.22kha/239. yod pa'i dngos|= {yod pa'i dngos po/} yod pa'i dngos nyid|sadrūpatā — {des na'ang bag chags dbye ba yis/} /{phye ba'am yod pa'i dngos nyid du'ang /} /{rtog par byed cing sel ba rnams/} /{rtog pas sbyar ba rnams bzhin no//} tataśca vāsanābhedādbhedaḥ sadrūpatā'pi ca \n prakalpyate hyapohānāṃ kalpanāraciteṣviva \n\n ta.sa.40kha/414. yod pa'i dngos po|1. bhāvaḥ — {yod pa'i dngos po bsgrub pa} bhāvasādhanam vā.ṭī.55ka/7 2. = {yod pa'i dngos nyid} sadrūpatā — {bag chags dbye bas phye ba yis/} /{yod pa'i dngos dang sel rnams su/} /{rtog pa'i rigs pa ma yin te//} na cāpi vāsanābhedādbhedaḥ sadrūpatā'pi vā \n apohānāṃ prakalpyeta ta.sa.36ka/376. yod pa'i dngos po bsgrub pa|bhāvasādhanam — {chos can ni shes par 'dod pa'i bye brag dang ldan pa sgra la sogs pa la yod pa'i dngos po bsgrub pa'i phyir ro//} {phyogs kyi chos grub pa'i tshad mas yod pa'i don yang brjod pa yin te} dharmiṇi jijñāsitaviśeṣe śabdādau bhāvasādhanaṃ pakṣadharmatvasādhakena pramāṇena sattvakathanam vā.ṭī.55ka/7. yod pa'i chos|saddharmaḥ — {rdul phra rab rnams skyed par byed par mngon par 'dod pa ni/} {yod pa'i chos dang ldan pa ma yin te} paramāṇūnāmutpādakābhimataṃ saddharmopagataṃ na bhavati ta.pa.258ka/233; bhāvadharmaḥ — {ma grub pa la yod chos med//} nāsiddherbhāvadharmo'sti ta.pa.28kha/504. yod pa'i lta ba|sattvadṛṣṭiḥ — {thar pa'i 'bras bu thob pa ni/} /{cung zad yod pa ma yin te/} /{yod pa'i lta ba la 'jug pas/} /{nyon mongs rtsa nas ma phyung phyir//} apavargasya tu prāptirna manāgapi vidyate \n sattvadṛṣṭiniviṣṭatvāt kleśamūlānapoddhṛteḥ \n\n ta.sa.127kha/1096; astidṛṣṭiḥ — {mtshams ni the tshom yod lta bas/} /{mtshams med byed pa'i 'di la min//} sandhiḥkāṅkṣāstidṛṣṭibhyāṃ nehānantaryakāriṇaḥ \n\n abhi.ko.14ka/4.80. yod pa'i tha snyad|sadvyavahāraḥ — {yod pa'i tha snyad dang med pa'i tha snyad dag phan tshun rnam par gcod pa'i mtshan nyid du gnas pa gcig med na mi 'byung bar yod pa'i phyir ro//} sadvyavahārāsadvyavahārayoranyonyavyavacchedasthitalakṣaṇatvenaikābhāvasyāparabhāvanāntarīyakatvāt vā.ṭī.69kha/24. yod pa'i tha snyad kyi yul|sadvyavahāraviṣayaḥ, vidyamāno'rthaḥ — {yod pa'i tha snyad kyi yul gang yod la/} {dmigs pa'i rig byar gyur pa de ni dmigs pa kho nar 'gyur} yaḥ sadvyavahāraviṣaya upalabdhilakṣaṇaprāptaḥ, sa upalabhyata eva nyā.bi.234ka/175. yod pa'i don|sadarthaḥ — {yod pa'i don gyi yul la yang rgyu'i bya ba 'dod pa na rgyu rnams kyi 'bras bu byed pa ldog pa med par thal bar 'gyur te} sadarthaviṣaye ca kāraṇavyāpāra iṣyamāṇe kāraṇānāṃ kāryakriyānuparamaprasaṅgaḥ ta.pa.222ka/913. yod pa'i bdag nyid|• vi. sadātmakaḥ — {yang na bong bu'i rwa la sogs pa ni ji ltar yang yod pa'i bdag nyid yin te} kharaviṣāṇādayo vā kathañcit sadātmakāḥ ta.pa.26ka/498; \n\n• saṃ. sadātmatvam — {de'i bdag nyid ces bya ba ni yod pa'i bdag nyid do//} tadātmatvamiti sadātmatvam ta.pa.27ka/502. yod pa'i blo can|sanmatiḥ — {med pa nyid la yod pa'i blo can la ni na smad do//} sanmatāvasattve'pahrāsaḥ vi.sū.27ka/34. yod pa'i mtshan nyid|sallakṣaṇam — {de ltar yang dag pa ma yin pa kun tu rtog pa'i yod pa'i mtshan nyid dang med pa'i mtshad nyid brjod nas} evamabhūtaparikalpasya sallakṣaṇamasallakṣaṇaṃ ca khyāpayitvā ma.ṭī.2kha/14. yod pa'i gzugs 'dzin pa'i sgrub byed dam pa'i nus pa can|vi. vidyamānarūpagrahaṇasādhakatamaśaktikam — {mig ni yod pa'i gzugs 'dzin pa'i sgrub byed dam pa'i nus pa can yin te} vidyamānarūpagrahaṇasādhakatamaśaktikaṃ cakṣuḥ ta.pa.25kha/497. yod par gyur|= {yod par gyur pa/} yod par gyur pa|• vi. vidyamānaḥ — {dngos po yod par gyur pa la/} /{rgyu yis dgos pa ci zhig yod/} /{'on te de ni med na yang /} /{rgyu yis dgos pa ci zhig yod//} vidyamānasya bhāvasya hetunā kiṃ prayojanam \n athāpyavidyamāno'sau hetunā kiṃ prayojanam \n\n bo.a.36kha/9.145; \n\n• saṃ. sadbhāvaḥ — {don gzhan 'bras bu ma yin pa yod par gyur pa na gzhan yod par 'gyur ba ni rigs pa ma yin te} na hyarthāntarasyākāryasya sadbhāve'parasya sadbhāvo yuktaḥ vā.ṭī.53kha/6; bhāvaḥ — {rgyu mtshan la ni ltos bcas pa'i/} /{sgra la sogs pa rig pa po/} /{rgyu gzhan dag ni yod gyur kyang /} /{mi 'byung myu gu la sogs bzhin//} kāraṇāntarasāpekṣaṃ taddhi śabdādivedanam \n bhāve'pyanyasya saddhetorabhāvādaṅkurādivat \n\n ta.sa.59ka/565; \n\n• dra.— {gal te dkar sogs yod gyur kyang /} /{dbang po'i spyod yul ci 'dra ba/} /{de ni sgra yis brjod min te//} yadyapyasti sitatvādiryādṛgindriyagocaraḥ \n na so'bhidhīyate śabdaiḥ pra.vā.127ka/2.233. yod par 'gyur|• kri. 1. bhavati — {dge ba'i las kyi rnam smin gyis/} /{nor don gnyer ba don yod 'gyur//} śubhakarmavipākena bhavantyarthā dhanārthinām \n a.ka.281kha/36.14; dra.— {ched 'ga' ni 'bras bu med par 'gyur/} {ched 'ga' ni 'bras bu yod par 'gyur ro//} ekadā ca bandhyā bhavatyekadā cābandhyā bo.bhū.167kha/221; vidyate — {du ma rnams ni 'du ba yang /} /{grangs la sogs la'ang yod 'gyur te//} anekasamavāyaśca saṅkhyādiṣvapi vidyate \n ta.sa.29kha/312; sad bhavati — {de bas na nges par byed pa'i shes pas rnam par shes pa sngon por rtogs pa'i ngo bor rnam par gzhag pa ni sngon por rtogs pa'i bdag nyid du yod par 'gyur ro//} tasmānniścayena nīlabodharūpaṃ vyavasthāpitaṃ vijñānaṃ nīlabodhātmanā sad bhavati nyā.ṭī.46kha/84 2. bhaviṣyati— {de'i phyir gzhan nyid kyang yod par 'gyur ro//} ato'nyatvaṃ bhaviṣyati pra.pa.86kha/112; {des na khyod bu pho dang bu mo yod par 'gyur ro//} tataste putrā bhaviṣyanti duhitaraśca vi.va.189ka/1.63 3. āsīt — {mtshams sbyor bar/} /{nus ldan mthong ba gang de la/} /{ci zhig yod 'gyur gang med pa/} /{gang zhig phyi nas mtshams sbyor med//} yad dṛṣṭaṃ pratisandhānaśaktimat \n kimāsīttasya yannāsti paścādyena na sandhimat \n\n pra.a.48kha/56; bhavet — {de yang bdag nyid bor nas ji ltar yod par 'gyur} sa cātmānaṃ parityajya kathaṃ bhavet pra.vṛ.274ka/16; sadbhāvo bhavet — {gsal bar byed pa'i dbye ba yis/} /{khyad par gyi blo yod par 'gyur//} viśeṣabuddhisadbhāvo bhaved vyañjakabhedataḥ \n\n ta.sa.78ka/729 4. abhaviṣyat — {gal te tshor ba thams cad rang gi ngo bo kho nas sdug bsngal ba yin par 'gyur na tshor ba gsum zhes gsungs pa la yon tan ci zhig yod par 'gyur} yadi tu svabhāvata eva sarvaṃ veditaṃ duḥkhamabhaviṣyat, ‘tisro vedanāḥ’ iti vacane ko guṇo'bhaviṣyat abhi.bhā.5kha/883; \n\n• = {yod par 'gyur ba/} yod par 'gyur ba|• saṃ. sadbhāvaḥ — {don gzhan 'bras bu ma yin pa yod par gyur pa na gzhan yod par 'gyur ba ni rigs pa ma yin te} na hyarthāntarasyākāryasya sadbhāve'parasya sadbhāvo yuktaḥ vā.ṭī.53kha/6; \n\n• = {yod par 'gyur/} yod par sgrub|= {yod par sgrub pa/} yod par sgrub pa|• saṃ. bhāvasiddhiḥ — {yod par sgrub pa'i don du ni/} /{shes byed gzhan ni tshol ba min//} na tu tadbhāvasiddhyarthaṃ jñāpakaṃ vidyate param \n\n ta.sa.123ka/1071; \n\n• vi. sattāprasādhakaḥ — {de dag las ni ma rtogs} (? {gtogs} ) {pa'i/} /{yod par sgrub pa'i rtags med do//} na caitadatirekeṇa liṅgaṃ sattāprasādhakam \n\n ta.sa.7ka/93; \n\n• pā. sattāsādhanam, sādhanabhedaḥ mi.ko.96kha \n yod par nges|= {yod par nges pa/} yod par nges pa|sadbhāvaniścayaḥ — {ci ste de gnyis la gcig pa yang yod par nges pa ma yin na ni de nyid la the tshom za ba'i rgyu yin no//} tayoḥ saṃśayaheturyadi tayorekatrāpi sadbhāvaniścayo na syāt nyā.ṭī.81ka/215; {yod par nges par yang gal te gcig la mi 'khrul bar yod par nges na ni 'gal ba'am gtan tshigs su 'gyur ro//} sadbhāvaniścaye tu yadyekatra niyatasattāniścayo heturviruddho vā syāt nyā.ṭī.81ka/215. yod par lta|= {yod par lta ba/} yod par lta ba|sattvadṛk, sattvadarśanam — {yod par lta ba'i gnyen po ni/} /{bdag med nges par mthong ba yin//} sattvadṛkpratyanīkaṃ ca tannairātmyanidarśanam \n ta.sa.127ka/1094; sattvadṛṣṭiḥ — {yod par lta ba la 'jug pas/} /{nyon mongs rtsa nas ma phyung phyir//} sattvadṛṣṭiniviṣṭatvāt kleśamūlānapoddhṛteḥ \n\n ta.sa.127kha/1096. yod par rnam par rtog pa|pā. bhāvavikalpaḥ, vikalpabhedaḥ — {byang chub sems dpas rnam par rtog pa rnam pa bcu spang bar bya ste/} {med par rnam par rtog pa} … {yod par rnam par rtog pa} daśavidhavikalpo bodhisattvena parivarjanīyaḥ \n abhāvavikalpaḥ… bhāvavikalpaḥ sū.vyā.180ka/74. yod par byed|= {yod par byed pa/} yod par byed pa|vi. satkarī — {rdzas dang yon tan dang las rnams la ste/} {dngos po gsum yod par byed pa ni yod pa yin no zhes bya ba'i gzhung gi phyir ro//} dravyaguṇakarmasu tripadārthasatkarī satteti samayāt ta.pa.237ka/189; dra.— {mgon yod par byed pa} sanāthakriyā bo.bhū.150kha/194. yod par ma gyur|kri. nābhaviṣyat — {dge slong dag gal te 'das pa'i gzugs shig yod par ma gyur na 'phags pa nyan thos thos pa dang ldan pa 'das pa'i gzugs la mi lta bar yang mi 'gyur ba zhig na} atītaṃ ced bhikṣavo rūpaṃ nābhaviṣyanna śrutavānāryaśrāvako'tīte rūpe'napekṣo'bhaviṣyat abhi.bhā.239ka/804. yod par mi 'gyur|kri. 1. na bhaviṣyati — {bdag yod ma yin yod mi 'gyur/} /{bdag gi yod min mi 'gyur zhes/} /{byis pa rnams ni de ltar skrag//} nāsmyahaṃ na bhaviṣyāmi na me'sti na bhaviṣyati iti bālasya santrāsaḥ ta.pa.293ka/1048 2. na syāt — {'on te sgra ji bzhin du brtags na ni srid pa bar ma yang yod par mi 'gyur ro//} yathārutaṃ vā kalpyamāne'ntarābhavo'pi na syāt abhi.bhā.20kha/940. yod par mi dmigs pa|vi. anupalabhyamānasattākaḥ — {gang zhig yod par mi dmigs pa de ni rtog pa dang ldan pa rnams kyi med pa'i tha snyad kyi yul yin te} yad…anupalabhyamānasattākam, tat prekṣāvatāmasadvyavahāraviṣayaḥ ta.pa.181ka/79. yod par 'dzin pa|• saṃ. sadgrāhaḥ — {med pa la yod par 'dzin pa} asati sadgrāhaḥ sū.vyā.178kha/72; \n\n• vi. sadgrāhakaḥ — {yod 'dzin tshad ma med tsam gyis/} /{med pa grub pa ma yin te//} sadgrāhakapramābhāvānna vā (') sattā prasidhyati \n ta.sa.21kha/233. yod par shes par byed pa|vi. saṃjñāpakaḥ — {yod par shes par byed pa'i tshad ma'i yul ni dngos po'i de kho na nyid yin te} saṃjñāpakapramāṇaviṣayasya bhāvastattvam ta.pa.261kha/239. yod pas stong pa|sattāśūnyam — {gal te de yod pa ma yin pa ste/} {yod pas stong par gyur na} … {las 'das pa 'bras bu 'byin par mi 'gyur ro//} atītaṃ karma phaladaṃ na syāt, yadi tanniḥsattvaṃ sattāśūnyaṃ bhavet ta.pa.82ka/616. yod byung|sadbhāvaḥ — {nus pa'i rgyu ni yod byung na/} /{de dag sdod par gang gis byas//} samarthahetusadbhāve kṣepasteṣāṃ hi kiṃkṛtaḥ \n\n ta.sa.16ka/183. yod ma mchis|= {yong ma mchis/} yod ma yin|= {yod min/} yod ma lags|kri. nāsti— {rgyal po bag med spyod la byang chub yod ma lags} nāsti pramādacaritasya narendra bodhiḥ rā.pa.248ka/148. yod mi 'gyur|= {yod par mi 'gyur/} yod min|• kri. nāsti — {tshor po 'ga' yang yod min te/} /{des na tshor ba de nyid min//} na cāsti vedakaḥ kaścidvedanā'to na tattvataḥ \n bo.a.34kha/9.102; {grib shing chos dang mtshungs pa gzhan yod min//} chāyātarurdharmasamo'sti nānyaḥ a.ka.21ka/3.20; {rgyu 'bras nyid ni yod pa min//} kāryakāraṇatā nāsti ta.sa.68ka/634; {blo la skye ba las ma gtogs pa'i bya ba yod pa ma yin te} na hi buddherjanmātirekī vyāpāro'sti ta.pa.253kha/223; {bdag yod ma yin yod mi 'gyur//} nāsmyahaṃ na bhaviṣyāmi ta.pa.293ka/1048; {'dod pas bkod pa'i bye brag la/} /{rtsod pa su la'ang yod ma yin//} icchāracitabhede tu na vivādo'sti kasyacit \n\n ta.sa.100ka/884; na samasti — {dbang 'das dngos don shes pa ni/} /{'ga' zhig khyod la yod pa min//} atīndriyapadārthajño na hi kaścit samasti vaḥ \n ta.sa.130kha/1113; {sgra la ni myur ba la sogs pa'i rnam pa yod pa ma yin te} na ca śabdasya drutākāraḥ samasti ta.pa.179kha/820; naivāsti — {de la phyi rol rig pa yi/} /{rnam pa 'di yang yod ma yin//} tasyāyamapi naivāsti prakāro bāhyavedane \n\n ta.sa.73ka/683; {nus pa yang ni yod min te/} /{yang na thams cad nus ldan nyid//} sāmarthyamapi naivāsti samarthe sarvameva vā \n\n ta.sa.118kha/1023; nāste — {grub zin pa la ma grub pa gzhan ni yod pa ma yin te} na ca pariniṣpannasyāparamapariniṣpannamāste pra.a.7kha/9; na vidyate — {bu khyod mtshungs pa yi/} /{mkhas pa smra ba po yod min//} tvatsadṛśaḥ putra vidvān vādī na vidyate a.ka.302ka/39.55; {rnam rig 'di ni ming tsam ste/} /{mtshan nyid kyis ni yod pa min//} vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate \n la.a.93kha/40; {gzung ba'i mtshan nyid dang ldan pa/} /{'dir ni cung zad yod min te//} grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate \n ta.sa.13kha/156; {khyod la sdig pa yod ma yin//} na pāpaṃ vidyate tava a.ka.197kha/83.20; naiva vidyate— {dngos po gcig la rnam pa gnyis/} /{yang dag par ni yod ma yin//} teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate \n\n ta.sa.63kha/599; {mtshungs pa'i blos ni rtogs nyid phyir/} /{du ma nyid du yod pa min//} samānabuddhigamyatvānnānātvaṃ naiva vidyate \n\n ta.sa.81ka/750; {che chung sogs rigs dbye ba yis/} /{gcig nyid yod pa ma yin no//} sthūlasūkṣmādivadbhedādekatvaṃ naiva vidyate \n\n ta.sa.93ka/847; na sambhavati — {ji ltar de dag la yod pa ma yin no zhes de dag dpyad zin to//} cintitametat yathā teṣu na sambhavatīti pra.vṛ.307ka/53; \n\n• saṃ. 1. abhāvaḥ — {de yod min na rjes dpag sogs/} /{tshad mar 'gyur ba ma yin nyid//} tadabhāve tu naiva syāt pramāṇamanumādikam \n\n ta.sa.18kha/201; asambhavaḥ — {sgrub pa yod min gang gsungs pa/} /{spyi la sogs pa med phyir te//} asambhavo vidheruktaḥ sāmānyāderasambhavāt \n ta.sa.40kha/417 2. asattvam — {des na de ltar skad cig ma ma yin pa'i don 'di ni rim pa'am cig car 'ga' zhig don byed pa'i cha phra mo tsam yang sgrub par mi nus pa'i phyir yod pa ma yin no//} tadevamayamakṣaṇikaḥ padārthaḥ krameṇa yugapadvā na kāñcidapyarthakriyāmātrāmaṃśato'pi kṣamo nivartayitumityasattvamevāsya vā.ṭī.56kha/9; niḥsattvam — {gal te de yod pa ma yin pa ste/} {yod pas stong par gyur na} … {las 'das pa 'bras bu 'byin par mi 'gyur ro//} atītaṃ karma phaladaṃ na syāt , yadi tanniḥsattvaṃ sattāśūnyaṃ bhavet ta.pa.82ka/616; {'das pa'i las kyang yod min na/} /{ji ltar 'bras bu ster bar 'dod//} karmātītaṃ ca niḥsattvaṃ kathaṃ phaladamiṣyate \n ta.sa.65kha/615; \n\n• vi. rahitaḥ — {zhe sdang sred sogs dgra rnams ni/} /{rkang lag la sogs yod min la//} hastapādādirahitāstṛṣṇādveṣādiśatravaḥ \n bo.a.9ka/4.28; asatyaḥ — {yod min bye brag yod gang dag/} /{sgra yi rgyu mtshan yin pa'am//} asatyopādhi yat satyaṃ tadvā śabdanibandhanam \n ta.sa.33kha/351; asat — {dper na rang bzhin gcig la yod pa ma yin pa dang rdzas ma yin pa las ldog pa'i spyi du ma brtags pa yin gyi/} {de kho na nyid ma yin pa} yathaikasvabhāvasyāsada– dravyādivyāvṛttasyānekaṃ sāmānyaṃ na tattvena kalpyate ta.pa.113kha/678; na sat — {gang zhig med min yod min yod med ma yin yod med las gzhan du'ang /} /{brtag par mi nus nges tshig dang bral so so rang gis rig zhi ba//} yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato'śakyastarkayituṃ niruktyapagataḥ pratyātma– vedyaḥ śivaḥ \n ra.vi.79kha/1.9; \n\n• kṛ. 1. avidyamānaḥ — {yod pa nyid rjes su 'gro bar byed pa yin gyi yod pa ma yin pa ni ma yin no//} vidyamānasyaivānvetṛtvam, nā– vidyamānasya ta.pa.41kha/532; {yod pa min pa nyid/} /{dam pa'i don du tha dad min//} avidyamānasya na bhedaḥ pāra– mārthikaḥ \n ta.sa.38kha/398; {yang yod pa ma yin pa de yang de dag gis byed na} athāvidyamānā'pi sā tairā– dhīyate ta.pa.221ka/912; asaṃvidyamānaḥ — {'di lta ste thams cad mkhyen pa nyid ces bya ba'i chos 'di ni yod pa ma yin pa ste} asaṃvidyamāna eṣa dharmo yaduta sarvajñatā a.sā.292kha/165 2. na saṅgatam — {dngos po gcig la rnam pa gnyis/} /{yang dag par ni yod ma yin//} vāstavaṃ naikabhāvasya dvairūpyamapi saṅgatam \n\n ta.sa.63kha/599; \n\n• avya. na — {'dod pa} … {rdzogs par nus pa yod min} nālaṃ pūrayituṃ vāñchām bo.a.30ka/8.175; {med dang ma yin pa dag las/} /{dgag pa gzhan ni yod ma yin//} paryudāsaprasajyābhyāmaparaṃ na niṣedhanam \n\n pra.a.190ka/204; {bram ze la sogs par/} /{sgrub byed rig byed tshig 'ga' yang /} /{yod min} na ca vedavacaḥ kiñcid dvijātitvādisādhakam \n pra.a.10ka/11. yod min pa|= {yod min/} yod med|• kri. naivāsti — {ma bskul ba yang yod med pas/} /{de bas sha ni mi bza' 'o//} acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet \n\n la.a.157kha/105; \n\n• dra. {yod pa dang med pa/} yod med kyi phyogs|= {yod pa dang med pa'i phyogs/} yod med kyi phyogs kyi tshig|sadasatpakṣapadam — {yod med kyi phyogs kyi tshig dang yod med kyi phyogs ma yin pa'i tshig dang} sadasatpakṣapadamasadasatpakṣapadam la.a.68ka/17. yod med kyi phyogs kyi tshig dang yod med kyi phyogs ma yin pa'i tshig|pā. sadasatpakṣapadamasadasatpakṣapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ— {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {yod med kyi phyogs kyi tshig dang yod med kyi phyogs ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… sadasatpakṣa– padamasadasatpakṣapadam la.a.68ka/17. yod med kyi phyogs ma yin pa|asadasatpakṣaḥ — {yod med kyi phyogs kyi tshig dang yod med kyi phyogs ma yin pa'i tshig dang} sadasatpakṣapadamasadasatpakṣapadam la.a.68ka/17. yod med kyi phyogs ma yin pa'i tshig|asadasatpakṣapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {yod med kyi phyogs kyi tshig dang yod med kyi phyogs ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…sadasatpakṣapadamasadasatpakṣapadam la.a.68ka/17. yod med rnam par spangs|= {yod med rnam par spangs pa/} yod med rnam par spangs pa|vi. bhāvābhāvavivarjitaḥ — {yod med rnam par spangs pa yi/} /{grub pa'i dngos po yod na ni/} /{yod dang med las grol ba yi/} /{dngos po gnyis su ji ltar 'gyur//} niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ \n bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau \n\n la.a.108ka/54. yod med pa|= {yod med/} yod med phyogs|= {yod pa dang med pa'i phyogs/} yod med phyogs grol ba|vi. sadasatpakṣanirmuktaḥ — {dngos po rgyu las 'byung med pa/} /{rtog dang brtags pa spangs pa ste/} /{yod med phyogs las grol ba ni/} /{skye ba med par ngas bshad do//} ahetuvṛttiṃ bhāvānāṃ kalpyakalpavivarjitām \n sadasatpakṣanirmuktamanutpādaṃ vadāmyaham \n\n la.a.180kha/146. yod med ma yin|= {yod med min/} yod med min|vi. na sadasat — {'jig rten bag chags rgyu las byung /} /{gang na'ang med min yod med min/} /{bdag med chos mkhas gang dag gis/} /{mthong na rnam par grol bar 'gyur//} vāsanāhetukaṃ lokaṃ nāsanna sadasatkvacit \n ye paśyanti vimucyante dharmanairātmyakovidāḥ \n\n la.a.175kha/137; {gang zhig med min yod min yod med ma yin yod med las gzhan du'ang /} /{brtag par mi nus} yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato'śakyastarkayitum ra.vyā.79kha/10. yod mod|kri. 1. bhavatu — {de lta bu yod mod/} {de lta na yang re zhig rjes su dpag pas srid pa ma yin te} bhavatvevam; tathāpyanumānaṃ tāvanna sambhavati ta.pa.281ka/1028 2. asti — {gzhan la'ang bsnyen gnas yod mod kyi/} /{skyabs su ma song ba la med//} anyasyāpyupavāso'sti śaraṇaṃ tvagatasya na \n abhi.ko.12ka/4.30; {bsam gtan bzhi pa'i nyer bsdogs na yang btang snyoms yod mod kyi/} {de ni dbugs rngub pa dang dbugs 'byung ba dag gi sa ma yin no//} caturthadhyāne sāmantake tu yadyapyupekṣā'sti, sā tvabhūmirāśvāsapraśvāsānām abhi.sphu.163ka/898. yod smra|= {yod smra ba/} yod smra ba|1. astivādaḥ — {de yod smra ba'i phyir thams cad/} /{yod par smra bar 'dod de dag/} /{rnam bzhi dngos dang mtshan nyid dang /} /{gnas skabs gzhan gzhan 'gyur zhes bya//} tadastivādāt sarvāstivādā iṣṭāḥ caturvidhāḥ \n\n te bhāvalakṣaṇāvasthā'nyathā'nyathikasaṃjñitāḥ \n abhi.ko.16kha/5.25 2. syādvādaḥ — {rgyal dpog sogs pas smras pa yang /} /{yod smra rtag par brtags par 'gyur//} jaiminīyābhyupetā tu syādvāde pratiṣetsyate \n\n ta.sa.30kha/323. yod 'dzin|= {yod par 'dzin pa/} yod 'dzin pa|= {yod par 'dzin pa/} yod bzhin|kṛ. vidyamānaḥ — {de ste dmigs bya yod bzhin du/} /{shes pas mthong bar mi 'gyur na/} /{de ni shes min} vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati \n ajñānaṃ taddhi la.a.123ka/69; saṃvidyamānaḥ — {bdag gi lus 'di tshang bar yod bzhin du/} /{ci phyir gzhan las sha ni btsal bar bya//} saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam \n jā.mā.5ka/4. yod yin|= {yod pa yin/} yon|• saṃ. 1. dakṣiṇā— {rgyal po slob gnyer gang gi mthar/} /{bdag gi bla ma bla ma'i yon/} /g.{yog 'khor don du skye bo ni/} /{thun mong ba las rnyed dka' bzhed//} rājannadhyayanasyānte gururme gurudakṣiṇām \n īhate paricaryārthī sāmānyajanadurlabhām \n\n a.ka.26kha/3.85; {tshul khrims ldan pa gang dag la/} /{yon grub 'gyur ba rnams la sbyin//} dadyātsampannaśīlebhyo yatra ridhyanti dakṣiṇāḥ \n\n vi.va.186ka /1.61 2. dākṣiṇyam — {sra zhing shin tu 'khyog pa dang /} /{stong zhing mu cor sgrog pa yi/} /{dung nyid la bzhin mi bsrun la/} /{dpal 'byor yon du sten par byed//} kaṭhineṣvativakreṣu śūnyeṣu mukhareṣu ca \n śaṅkheṣviva khaleṣveva lakṣmīrdākṣiṇyamāśritā \n\n a.ka.79kha/8.4; {yon dang chags pa'i bar du ni/} /{skad cig 'phyang mo yug pa bzhin//} kṣaṇaṃ dolāyamāneva madhye dākṣiṇyalobhayoḥ \n\n a.ka.8kha/50.82 3. = {yon tan} guṇaḥ — {skyon yon mi rtogs pa'i phyugs dang byis pa la sogs pa la yang yod pa'i phyir dang} bālapaśvādīnāṃ cāparikalitaguṇadoṣāṇāṃ bhāvāt pra.a.145kha/155 \n 4. = {mchod yon} arghaḥ — {yid la bsams pa'i dge byas pas/} /{gang dang gang du 'gro 'gyur ba/} /{de dang der ni bsod nams des/} /{'bras bu'i yon gyis mngon mchod 'gyur//} manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati \n tatra tatraiva tatpuṇyaiḥ phalārgheṇā– bhipūjyate \n\n bo.a.22kha/7.42 5. ( {gla} ityasya āda.) nirveśaḥ, vetanam — {las gla sgrub gla rngan pa dang /} /{bya dga' gla dang dge dang ni/} /{khur gla gla dang rin dang ni/} /{yon dang rnyed pa zhes pa 'o//} karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam \n bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi \n\n a.ko.205ka/2.10.38; nirviśyate bhujyata iti nirveśaḥ \n viśa praveśane a.vi.2.10.38; \n\n• vi. = {yon po} jihmaḥ — {bu mo smin 'khyog mig yon gyis/} /{mchu ni g}.{yo zhing lta bar byed//} bālā bhrūbhaṅgajihmākṣī paśyati sphuritādharā kā.ā.330ka/2.240; vaṅkaḥ — {yon skyon snyigs mar gsungs pa ni/} /g.{yo dang zhe sdang 'dod chags skyes/} /{dkar nag la sogs bye brag gis/} /{las ni rnam pa bzhi yin no//} vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje \n kṛṣṇaśuklādibhedena punaḥ karma caturvidham \n\n abhi.ko.13ka/4.59. \n (dra.— {phan yon/} {sman yon/} {mchod yon/} ). yon gyi rabs gdon par gsol|kri. dakṣiṇādeśanāṃ kārayāmāsa — {de nas tshe dang ldan pa chu smad kyis sangs rgyas la sogs pa dge slong gi dge 'dun zhal zas bzang pos tshim par byas nas yi dwags mo'i phyir yon gyi rabs gdon par gsol to//} tata āyuṣmānuttaro buddhapramukhaṃ bhikṣusaṅghaṃ praṇītenāhāreṇa santarpya pretyā nāmnā dakṣiṇādeśanāṃ kārayāmāsa a.śa.127kha/117. yon gyi rabs gsungs pa|kri. dakṣiṇāmādiśati— {de nas bcom ldan 'das kyis gsung yan lag lnga dang ldan pas yon gyi rabs gsungs pa} tato bhagavān pañcāṅgopetena svareṇa dakṣiṇāmādiśati a.śa.124kha/114. yon bsngo ba|dakṣiṇādeśanā — {sems gzhan skyed cig ces bka' stsal nas/} {bcom ldan 'das kyis yon bsngo ba mdzad de gshegs so//} anyaccittamutpādayetyuktvā bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ vi.va.131ka/1.20. yon bsngo ba mdzad pa|kri. dakṣiṇāmādiśati— {bcom ldan 'das ni bdag gi bsod snyoms longs spyad cing yon bsngo ba ni mu lto ba'i ming nas brjod nas mdzad do//} mama bhagavān piṇḍapātaṃ paribhuṅkte \n koṭṭamallasya nāmnā dakṣiṇāmādiśati vi.va.166ka/1.55. yon 'chad pa|dakṣiṇādeśanam — {yon 'chad pa na dga' bo dang nye dga' dag gi ming smos par bya'o//} nandopanandayordakṣiṇādeśane nāmagrahaṇam vi.sū.80kha/98; dra. {yon bshad pa/} yon tan|• saṃ. guṇaḥ \ni. doṣapratipakṣaḥ — {slob dpon yon tan blang bya ste/} /{skyon ni nam yang min pa nyid//} ācāryasya guṇā grāhyā doṣā naiva kadācana \n vi.pra.90kha/3.3; {skye bo dam pa'i blo ni rang gi yon tan brtsir ngo tsha//} nijaguṇagaṇane dhīrlajjate sajjanānām a.ka.300ka/39.31; {sbyar ba} … {mdzes dang ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ… kāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.41; {ma 'dres pa'i yon tan} āveṇikaguṇaḥ sū.vyā.259ka/179; {sbyangs pa'i yon tan} dhūtaguṇa(–) da.bhū.278kha/67; {'dod pa'i yon tan lnga las dga' bar myong} pañcabhi kāmaguṇaiḥ ratiṃ vindati śi.sa.92kha/92 \nii. = {gzhu rgyud} maurvī — {gzhu rgyud srad bu rgyud yon tan//} maurvī jyā śiñjinī guṇaḥ a.ko.191kha/2.8.85; guṇyate ākṛṣyamāṇatayā abhyasyate guṇaḥ \n guṇa abhyāse a.vi.2.8.85 \niii. = {thab kha ba} sūpakāraḥ — {zas ma g}.{yos ma thab kha ba/} /{lag bde 'dren tshang phyag tshang ngo /} /{yon tan} sūpakārāstu vallavāḥ \n\n ārālikā āndhasikāḥ sūdā audanikā guṇāḥ \n a.ko.196ka/2.9.28; guṇayanti punaḥ punaḥ pākamāvartayantīti guṇāḥ \n guṇa abhyāse a.vi.2.9.28 \niv. = {gsum} trisaṃkhyābodhakaḥ — {yon tan zhes pa nyin gsum ste} guṇairiti tribhirdinaiḥ vi.pra.249kha/2.63; \n\n• pā. (tī.da.) guṇaḥ 1. padārthabhedaḥ — {rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug} dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ ta.pa.257ka/231; {gzugs dang ro dang dri dang reg pa rnams dang grangs dang tshad dang so so ba nyid dang ldan pa dang rnam par dbye ba dang gzhan dang gzhan ma yin pa nyid dang blo rnams dang bde ba dang sdug bsngal dag dang 'dod pa dang sdang ba dag dang 'bad pa ni yon tan dag go//} rūparasagandhasparśāḥ saṅkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaśca guṇāḥ ta.pa.278kha/262 \n 2. sattvādayaḥ — {snying stobs rdul dang mun pa zhes/} /{bya ba'i yon tan mnyam gnas ni/} /{gtso bo zhes byar rab brjod de/} /{mi mnyam 'gro ba yin//} sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ \n pradhānamiti kathyante viṣamairjagaducyate \n\n bo.a.35kha/9.128 \n 3. vyākaraṇaśāstre — {dbyangs ni a yig la sogs pa thung ngu dang ring po bcu gnyis dang /} {yon tan dang 'phel bar gzhag par bya ba bcu gnyis dang} mātrā akārādayo hrasvadīrghā dvādaśa, guṇavṛddhisthānīyā dvādaśa vi.pra.186kha/5.8; {de'i phyir rnam par bcad pa nyi ma dang rdul u nyid thob par gyur pa na don dam pa'i bden pa las yon tan med do//} {yon tan med pa'i phyir ya Nar bsgyur bar 'gyur te} tato visarge sūryarajasi utvamāpanne sati paramārthasatye guṇābhāvaḥ, guṇābhāvād yaṇādeśaḥ syāt vi.pra.136ka/1, pṛ.35. yon tan brgyad|aṣṭau guṇāḥ — 1. {bsam du med pa nyid} acintyatvam, \n 2. {gnyis su med pa nyid} advayatā, 3. {rnam par rtog pa med pa nyid} nirvikalpatā, 4. {dag pa} śuddhiḥ, 5. {mngon par gsal bar byed pa} abhivyaktikaraṇam, 6. {gnyen po'i phyogs nyid} pratipakṣatā, \n 7. {'dod chags dang bral ba} virāgaḥ, 8. {'dod chags dang bral ba'i rgyu} virāgahetuḥ ra.vyā.80ka/11. {yon tan bcu} daśa guṇāḥ ( {bai dar b+ha'i lam gyi} vaidarbhamārgasya) — 1. {sbyar ba} śleṣaḥ, 2. {rab dwangs} prasādaḥ, 3. {mnyam nyid} samatā, 4. {snyan pa} mādhuryam, \n 5. {shin tu gzhon pa} sukumāratā, 6. {don gsal ba} arthavyaktiḥ, \n 7. {rgya che nyid} udāratvam, 8. {brjid} ojaḥ, 9. {mdzes pa} kāntiḥ, 10. {ting nge 'dzin} samādhiḥ kā.ā.319kha/1.41. yon tan rnam pa gsum|trividho guṇaḥ — 1. {skyes bu byed pa'i yon tan} puruṣakāraguṇaḥ, \n 2. {don byed pa'i yon tan} arthakriyāguṇaḥ, 3. {'bras bu yongs su 'dzin pa'i yon tan} phalaparigrahaguṇaḥ sū.vyā.139ka/15. yon tan kun gyi mthar phyin|vi. sarvaguṇapāragataḥ, buddhasya — {lha dang mi dang klus mchod bde bar gshegs/} /{yon tan kun gyi mthar phyin deng bstod pas//} stutvā'dya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugatam \n śi.sa.173ka/171. yon tan kun gyi 'byung gnas|vi. sarvaguṇākaraḥ — {yon tan kun gyi 'byung gnas 'jig rten sgron/} … /{bdag gis bstod de} stutya mayā…sarvaguṇākara lokapradīpam \n rā.pa.229ka/121. yon tan skud|guṇaḥ — {yon tan skud ldan legs spyod zlum/} /{dben ldan rnams kyi snying la chags/} /{mu tig ma yin legs bshad kyi/} /{rgyan nyid gang zhig don gnyer gyur//} suvṛtte guṇasaṃyukte hṛdi sakte vivekinām \n abhūd bhūṣaṇa evārthī yaḥ sūkte na tu mauktike \n\n a.ka.27kha/53.4; {dman pa'i dra ba dag la skyon bug rtsi min yon tan skud rgyas min//} na cchidrālī na ca guṇatatirgaṇyate jālmajāle a.ka.131ka/66.73; dra. {yon tan srad bu/} {yon tan rgyud/} yon tan skud ldan|vi. guṇasaṃyuktaḥ — {yon tan skud ldan legs spyod zlum/} /{dben ldan rnams kyi snying la chags/} /{mu tig ma yin legs bshad kyi/} /{rgyan nyid gang zhig don gnyer gyur//} suvṛtte guṇasaṃyukte hṛdi sakte vivekinām \n abhūd bhūṣaṇa evārthī yaḥ sūkte na tu mauktike \n\n a.ka.27kha /53.4. yon tan skyon|guṇadoṣam — {skye bo bstan bcos mi shes pas/} /{yon tan skyon dag ji ltar dbye//} guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ \n kā.ā.318kha/1.8. yon tan khyad par can|guṇātiśayaḥ — {bden pa'i yon tan la gnas na yon tan khyad par can mang du yod kyis/} {mdo tsam zhig nyon cig} bahavaḥ satyavacanāśrayā guṇātiśayāḥ \n saṃkṣepastu śrūyatām jā.mā.195ka/227; vaiśeṣikaguṇaḥ — {yon tan khyad par can gyi sgrib pa'i} vaiśeṣikaguṇāvaraṇasya sū.vyā.228kha/139. yon tan khyad par can gyi sgrib pa|vaiśeṣikaguṇāvaraṇam — {yang dag pa'i rtsol ba la sogs pa ni go rims bzhin du shes bya'i sgrib pa dang lam kyi sgrib pa dang yon tan khyad par can gyi sgrib pa'i gnyen po sgom pa ste} pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṃ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca sū.vyā.228kha/139. yon tan khyad 'phags|guṇotkarṣaḥ — {gdong la sogs pa nyid bzlog ste/} /{pad ma la sogs gzugs byas pas/} /{yon tan khyad 'phags gsal byed pa/} /{de nyid bsnyon dor gzugs can no//} mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt \n udbhāvitaguṇotkarṣaṃ tattvāpahnavarūpakam \n\n kā.ā.325ka/2.94. yon tan goms pa|guṇābhyāsaḥ — {yon tan goms pas dge ba rnams/} /{legs par byas pa sems la gnas/} /{pad ma'i 'dab las chu bo bzhin/} /{nyes par byas pa mi chags so//} guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi \n bhraśyatyapakṛtaṃ tasmājjalaṃ padmadalādiva \n\n jā.mā.84kha/153. yon tan gyi khyad par|guṇaviśeṣatā — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti rā.pa.231ka/124. yon tan gyi rgyan thams cad bkod pa|pā. sarvaguṇālaṅkāravyūhaḥ, samādhiviśeṣaḥ — {rigs kyi bu dag de nas rgyal po dge ba bkod pa lo brgyad khri bzhi stong 'das nas yon tan gyi rgyan thams cad bkod pa zhes bya ba'i ting nge 'dzin thob ste} atha khalu kulaputrāḥ sa rājā śubhavyūhasteṣāṃ caturaśītīnāṃ varṣasahasrāṇāmatyayena sarvaguṇālaṅkāravyūhaṃ nāma samādhiṃ pratilabhate sma sa.pu.172kha/261. yon tan gyi rgyal po snang ba|nā. guṇarājaprabhāsaḥ, tathāgataḥ — {de nas shar lho'i phyogs mtshams na de bzhin gshegs pa yon tan gyi rgyal po snang ba'i sangs rgyas kyi zhing 'jig rten gyi khams yon tan gyi 'byung gnas su byang chub sems dpa' sems dpa' chen po yon tan gyi blo gros zhes bya ba} atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrād guṇamatirnāma bodhisattvo mahāsattvaḥ la.vi.144kha/212. yon tan gyi sgra|guṇaśabdaḥ — {'dod rgyal ba'i sgra dag la ming gi khyad par can gyi don brjod pa ni kho bo zhes bya ba lta bu dang} … {yon tan gyi sgra dag la yon tan gyis te dkar po zhes bya ba lta bu dang} yadṛcchāśabdeṣu nāmnā viśiṣṭo'rtha ucyate—ḍittha iti…guṇaśabdeṣu—guṇena śukla iti ta.pa.4ka/452. yon tan gyi dngos|= {yon tan gyi dngos po/} yon tan gyi dngos po|pā. guṇapadārthaḥ — {gal te bdag ni gdon mi za bar khas blang bar bya ste/} {dran pa la sogs pa ni yon tan gyi dngos po yin pa'i phyir la} … {zhe na} avaśyamātmā'bhyupagantavyaḥ \n smṛtyādīnāṃ guṇapadārthatvāt…iti cet abhi.bhā.93ka/1226. yon tan gyi dngos po nyid|guṇapadārthatvam — {'di dag ni yon tan gyi dngos po nyid yin par ma grub bo//} na hyeṣāṃ guṇapadārthatvaṃ siddham abhi.bhā.93ka/1226. yon tan gyi tog|nā. guṇaketuḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {yon tan gyi tog dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…guṇaketunā ca…kāśyapena ca la.vi.4ka/4. yon tan gyi rnam pa|guṇākāraḥ — {grogs po dag srid pa tha ma pa'i byang chub sems dpa' bud med gang gi mngal du 'jug par 'gyur ba'i bud med de ni yon tan gyi rnam pa sum cu rtsa gnyis dang ldan pa yin te} dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati la.vi.16ka/17; dra.— yon tan gyi rnam pa sum cu rtsa gnyis|dvātriṃśat guṇākārāḥ — 1. {kun gyis mngon par shes pa} abhijñātā, 2. {kun gyis mngon par rig pa} abhilakṣitā, 3. {spyod pa la glags mi thob pa} acchidropacārā, 4. {rigs phun sum tshogs pa} jātisampannā, 5. {cho 'brang phun sum tshogs pa} kulasampannā, \n 6. {gzugs phun sum tshogs pa} rūpasampannā, 7. {ming phun sum tshogs pa} nāmasampannā, 8. {chu zheng phun sum tshogs pa} ārohapariṇāhasampa– nnā, 9. {sngan chad ma btsas pa} aprasūtā, 10. {tshul khrims phun sum tshogs pa} śīlasampannā, 11. {gtong ba phun sum tshogs pa} tyāgasampannā, 12. {bzhin 'dzum pa} smitamukhā, 13. {mthun par 'dzin pa} pradakṣiṇagrāhiṇī, 14. {gsal ba} vyaktā, 15. {dul ba} vinītā, 16. {'jigs pa med pa} viśāradā, 17. {mang du thos pa} bahuśrutā, 18. {mkhas pa} paṇḍitā, 19. {sgyu med pa} aśaṭhā, \n 20. g.{yo med pa} amāyāvinī, 21. {mi khro ba} akrodhanā, \n 22. {phrag dog med pa} apagaterṣyā, 23. {ser sna med pa} amatsarā, 24. {mi rgod pa} acañcalā, 25. {mi g}.{yeng ba} acapalā, \n 26. {ca co med pa} amukharā, 27. {bzod cing des pa dang ldan pa} kṣāntisauratyasampannā, 28. {ngo tsha shes shing khrel yod pa} hryapatrāpyasampannā, 29. {'dod chags dang zhe sdang dang gti mug gi shas chung ba} mandarāgadveṣamohā, 30. {bud med kyi skyon dang bral ba} apagatamātṛgrāmadoṣā, 31. {khyim thabs kyi brtul zhugs dang ldan pa} pativratā, 32. {yon tan thams cad phun sum tshogs pa} sarvākāraguṇasampannā la.vi.16ka/17. {yon tan gyi rnam pa thams cad yang dag par ston pa} vi. sarvākāraguṇasandarśakaḥ — {de de lta bu'i} ( {ye shes kyi} ) {sa dang ldan zhing theg pa chen po'i dkyil 'khor la rab tu zhugs pa} … {yon tan gyi rnam pa thams cad yang dag par ston pa} sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ…sarvākāraguṇasandarśakaḥ da.bhū.247ka/47. yon tan gyi blo gros|nā. guṇamatiḥ, bodhisattvaḥ — {de nas shar lho'i phyogs mtshams na de bzhin gshegs pa yon tan gyi rgyal po snang ba'i sangs rgyas kyi zhing 'jig rten gyi khams yon tan gyi 'byung gnas su byang chub sems dpa' sems dpa' chen po yon tan gyi blo gros zhes bya ba} atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrād guṇamatirnāma bodhisattvo mahāsattvaḥ la.vi.144kha/212. yon tan gyi 'byung gnas|nā. guṇākarā, lokadhātuḥ — {de nas shar lho'i phyogs mtshams na de bzhin gshegs pa yon tan gyi rgyal po snang ba'i sangs rgyas kyi zhing 'jig rten gyi khams yon tan gyi 'byung gnas su byang chub sems dpa' sems dpa' chen po yon tan gyi blo gros zhes bya ba} atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrād guṇamatirnāma bodhisattvo mahāsattvaḥ la.vi.144kha/212. yon tan gyi tshogs|1. guṇagaṇaḥ — {bdag gi mthus 'di dag gis yon tan gyi tshogs 'di lta bu thob} ebhirmadīyenāvavādenaivaṃvidhā guṇagaṇā adhigatāḥ \n vi.va.113ka/2.94 2. guṇasambhāraḥ — {byang chub sems dpa'} … {yon tan gyi tshogs kyis 'phags pa dang} bodhisattvena…guṇaprabhāvo (?sambhāro bho.pā.)dgatena ca ga.vyū.276ka/3. yon tan gyi tshogs kyis 'phags pa|nā. guṇasambhārodgataḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {yon tan gyi tshogs kyis 'phags pa dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…guṇaprabhāvo (?sambhāro bho.pā.)dgatena ca ga.vyū.276ka/3. yon tan gyi shes|= {yon tan gyi shes pa/} yon tan gyi shes pa|guṇajñānam — {ji bzhin don shes te don la mi slu ba'i shes pa dang rgyu las byung ba'i yon tan gyi shes pa ste/} {rgyus kun nas bslang ba'i yon tan gyi shes pa zhes gcig tu bsdus pa'i zlas dbye ba'o//} yathārthajñānaṃ ca arthasaṃvādajñānam, hetūtthaguṇajñānaṃ ca kāraṇasamutthaguṇajñānamiti samāhāradvandvaḥ ta.pa.242kha/954. yon tan gyis 'gengs pa|nā. guṇapūrṇī, granthaḥ — {rnal 'byor yan lag drug gi brjed byang yon tan gyis 'gengs pa zhes bya ba} guṇapūrṇināmaṣaḍaṅgayogaṭippaṇī ka.ta.1388. yon tan grags pa thogs pa med pa'i rnam par thar pa'i 'od kyi rgyal po|nā. apratihataguṇakīrtivimokṣaprabharājaḥ, tathāgataḥ — {steng gi phyogs kyi 'jig rten gyi khams mtshan gyi 'od rnam par snang ba na/} {de bzhin gshegs pa} … {yon tan grags pa thogs pa med pa'i rnam par thar pa'i 'od kyi rgyal po zhes bya ba} ūrdhvāyāṃ diśi lakṣaṇaruciravairocanāyāṃ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgataḥ ga.vyū.347ka/66. yon tan grub pa|guṇapariniṣpattiḥ — {de'i phyir de dag ni yon tan rnam pa bzhi grub pa dang dbyer med pa'i mtshan nyid mya ngan las 'das pa'i dbyings las ring du gyur pa yin no//} tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasambhinnalakṣaṇānnirvāṇadhātoḥ ra.vi.105kha/58. yon tan dga' ba|vi. guṇotsukaḥ — {gus pa med pa'ang chos la dga' ba rnams/} /{gzhan la snying brtse phan pa'i tshig smra na/} /{phan par 'dod cing yon tan dga' ba yi/} /{skye bo snod gtsang 'dra la smos ci dgos//} adṛṣṭabhaktiṣvapi dharmavatsalā hitaṃ vivakṣanti parānukampinaḥ \n ka eva vādaḥ śucibhājanopame hitārthini premaguṇotsuke jane \n\n jā.mā.129ka/149; guṇapriyaḥ — {sangs rgyas yon tan dga' ba dang ba dang //} prasādanaṃ buddhaguṇapriyāṇām jā.mā.5kha/4. yon tan rgya che ba|mahāguṇavistīrṇatā— {rigs kyi bu byang chub kyi sems ni} … {yon tan rgya che bas nam mkha' lta bu'o//} bodhicittaṃ hi kulaputra… gaganabhūtaṃ mahāguṇavistīrṇatayā ga.vyū.310ka/396. yon tan rgya chen po gzi brjid kyi 'od|nā. vipulaguṇajyotiḥprabhaḥ, tathāgataḥ— {de'i 'og tu de bzhin gshegs pa yon tan rgya chen po gzi brjid kyi 'od zhes bya ba bsnyen bskur to//} tasyānantaraṃ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. yon tan rgya mtsho|• vi. guṇasāgaraḥ — {mi yi dpa' bo 'gro la lam me ba/} /{mgon po yon tan rgya mtsho bdag gis mthong //} bhāsate hi jagannaravīro dṛṣṭu mayā guṇasāgara nāthaḥ \n rā.pa.229ka/121; guṇārṇavaḥ — {yon tan rgya mtsho mtha' yas pa'i/} /{sangs rgyas rnams dang 'ga' mi mnyam//} na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ \n\n bo.a.19ka/6.116; guṇodadhiḥ — {bdag nyid skyon bcas gzhan la yang /} /{yon tan rgya mtshor shes byas nas//} jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn \n bo.a.28ka/8.113; {bde ba dag ni thams cad kyi/} /{yon tan rgya mtshor gnas phyir ro//} sarveṣāṃ sarvasaukhyānāmākaratvād guṇodadhau \n\n jñā.si.48ka/123; \n\n• saṃ. guṇārṇavaḥ — {dran rgyu rtog pa tsam rig brtan pa dag/} /{myur du yon tan rgya mtsho'i pha rol 'gro//} smṛtigatimavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśu dhīraḥ \n\n sū.a.146kha/26; guṇasamudraḥ — {de bzhin gshegs pa'i yon tan rgya mtsho'i 'od ces bya ba'i ting nge 'dzin} tathāgataguṇasamudrāvabhāso nāma samādhiḥ ga.vyū.142ka/226. yon tan rgya mtsho thams cad kyi nan tan rtogs par 'jug pa|pā. sarvaguṇasāgarapratipattyavatāravigāhanam, prajñāpāramitāmukham — {yas zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo yon tan rgya mtsho thams cad kyi nan tan rtogs par 'jug pa zhes bya ba khong du chud do//} tsa(ysa bho.pā.)kāraṃ parikīrtayataḥ sarvaguṇasāgarapratipattyavatāravigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. yon tan rgya mtsho thams cad la nan tan gyis 'jug pa|pā. sarvasāgaraguṇapratipattyavatāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin yon tan rgya mtsho thams cad la nan tan gyis 'jug pa} sarvasāgaraguṇapratipattyavatāreṇa bodhisattvasamādhinā ga.vyū.305kha/28. yon tan rgya mtsho snang ba'i dkyil 'khor gyi dpal|nā. guṇasamudrāvabhāsamaṇḍalaśrīḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa yon tan rgya mtsho snang ba'i dkyil 'khor gyi dpal zhes bya ba byung ste} tasyānantaraṃ guṇasamudrāvabhāsamaṇḍalaśrīrnāma tathāgata utpannaḥ ga.vyū.130kha/216. yon tan rgya mtsho tshad med pa'i 'od|nā. apramāṇaguṇasāgaraprabhaḥ, tathāgataḥ — {nub byang gi phyogs mtshams kyi 'jig rten gyi khams spos kyi rgyan yid du 'ong ba'i dge ba'i snying po na/} {de bzhin gshegs pa} … {yon tan rgya mtsho tshad med pa'i 'od ces bya ba} paścimottarāyāṃ diśi gandhālaṅkāraruciraśubhagarbhāyāṃ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgataḥ ga.vyū.347ka/66. yon tan rgyan dang ldan|vi. guṇālaṅkaraṇam — {khyod kyi lus ni yon tan rgyan dang ldan/} /{tshul bzang yongs su rdzogs pa bdud rtsi'i gter//} idaṃ guṇālaṅkaraṇaṃ vapuste sampūrṇasaujanyasudhānidhānam \n a.ka.307ka/108.141. yon tan rgyan dang ldan|= {yon tan rgyan dang ldan/} yon tan rgyud|guṇaḥ — {gzhu ltar gug pa'i yon tan rgyud/} /{gzhan dag rtse ru 'dzegs pa nyid//} ārohati parāṃ koṭīṃ namrasya dhanuṣo guṇaḥ \n\n a.ka.47kha/5.11; dra.— {yon tan skud/} {yon tan srad bu/} yon tan sgrub pa|guṇasādhanam — {de bas yon tan sgrub par dbyig tu byos//} kuruṣva tasmād guṇasādhanaṃ dhanam jā.mā.178kha/207. yon tan bsgrags pa|guṇaprakāśaḥ — {phrag dog med pas yon tan bsgrags pa dang /} /{de gnyis grags pa phyogs su rgyas par 'gyur//} guṇaprakāśairapamatsaraiḥ sā kīrtistayordikṣu vitanyamānā \n jā.mā.116ka/135; guṇodīraṇam— {rang gi yon tan bsgrags pa yis/} /{bsod nams me tog rnyis shing 'brul//} svaguṇodīraṇamlānaṃ puṇyapuṣpaṃ hi śīryati \n\n a.ka.229ka/25.50. yon tan bsgribs pa|vi. ācchāditaguṇaḥ — {yon tan bsgribs pa'i pad ma ni/} /{tsha zer can gyi yid du 'ong //} ācchāditaguṇaḥ padmaḥ priyastīkṣṇarucerapi \n\n a.ka.237ka/27.26. yon tan mngon par sgrub pa|guṇābhinirhāraḥ — {yon tan mngon par sgrub pa shin tu rnam par dag pa} guṇābhinirhārasuviśuddhaḥ sū.vyā.168ka/59. yon tan mngon par sgrub pa shin tu rnam par dag pa|pā. guṇābhinirhārasuviśuddhaḥ, prativedhaprāyogikabhedaḥ — {rtogs pa sbyor ba pa ni rnam pa bcu gcig tu rig par bya ste/} {glo bur ba nyid rtogs pa dang} … {yon tan mngon par sgrub pa shin tu rnam par dag pa'o//} prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ \n āgantukatvaprativedhataḥ…guṇābhinirhārasuviśuddhaśca sū.vyā.168ka/59. yon tan lnga'i rang bzhin|vi. pañcaguṇasvabhāvaḥ — {'dir 'chi ba'i nyin zhag la dbu mar srog rab tu zhugs te/} {dus kyi rlung gis dman par gyur pa na lte bar sa'i khams yon tan lnga'i rang bzhin 'dor te} iha madhyamāyāṃ maraṇadine prāṇapraviṣṭaḥ kālavātākrāntaḥ san nābhau pṛthvīdhātuṃ pañcaguṇasvabhāvaṃ tyajati vi.pra.277ka/2.106. yon tan bsngags pa|varṇaḥ — {zhes dge ba'i bshes gnyen gyi yon tan bsngags pa la'ang brjod par bya'o//} kalyāṇamitravarṇe'pi vācyam jā.mā.128ka/148; praśaṃsā — {phal cher yon tan bsngags pa'i me tog 'gyur/} {de ni grags pa'i yan lag can du 'gyur} prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti \n\n jā.mā.167ka/193. yon tan can|vi. guṇī — {yon tan la sdang mi bsrun pas/} /{yon tan can gzhan bstod mi bzod//} nānyastutiṃ guṇadveṣī sahate guṇināṃ khalaḥ \n a.ka.81ka/8.20; {yon tan can rnams bkur mthong nas/} /{de nyams slad du skye bo rnams/} /{rab tu 'bad byed} guṇināṃ mānamālokya prayatnaṃ tadvināśane \n janaḥ karoti a.ka.7ka/50.63; guṇavān — {gzi ldan lang tsho yon tan can/} /{rgyal 'di khyod kyi bdag por 'os//} yuvaiṣa guṇavān rājā yogyaste patirūrjitaḥ \n kā.ā.331ka/2.266; guṇaśālinī — {de yi btsun mo mu tig gi/} /{'khri shing bzhin du yon tan can/} … {tshangs ldan ma zhes gyur//} tasya brahmāvatī muktālateva guṇaśālinī \n… vanitā'bhavat a.ka.289kha/37.24; saguṇaḥ — {nye bar bstan la rab zhugs pa/} /{de yi legs bshad yon tan can//} upadeśapravṛttasya saguṇāstasya sūktayaḥ \n a.ka.27kha/53.7. yon tan bcos ma|racanāguṇaḥ — {yon tan bcos mas bkur sti thob pa rnams/} /{phrag dog me ni gor ma chag par 'bar//} racanāguṇamātrasatkṛteṣu jvalayatyeva pareṣvamarṣavahnim \n\n jā.mā.129kha/150. yon tan che|dra.— {byas pa drin gzo deng sang yon tan che//} kṛtajñatā'pyadya guṇeṣu gaṇyate \n\n jā.mā.152kha/175. yon tan mchog|• vi. guṇavaraḥ, o rā — {bram ze me yi grogs po yi/} /{chung ma yon tan mchog gyur pa//} brāhmaṇasyāgnimitrasya bhāryā guṇavarā'bhavat \n a.ka.162ka/18.6; \n\n• saṃ. sadguṇaḥ — {yon tan mchog spangs rnams la gzugs kyis ci/} /{tshul khrims btang ba rnams la rigs kyis ci//} rūpeṇa kiṃ sadguṇavarjitānāṃ kulena kiṃ śīlavināśakānām \n\n a.ka.54ka/59.40; guṇāgraḥ — {yon tan mchog mthar phyin} guṇāgrapāragaḥ rā.pa.230ka/122. yon tan mchog mthar phyin|vi. guṇāgrapāragaḥ — {gang dag ma byon yon tan mchog mthar phyin/} /{bde gshegs de dag thams cad rab tu mkhyen//} ye anāgata guṇāgrapāragāstāṃ ca sarvasugatān prajānase \n\n rā.pa.230ka/122. yon tan mchog ldan pa|vi. sadguṇabhūṣaṇaḥ — {dam pa yon tan mchog ldan pa/} /{gang na gnas pa} nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ \n jā.mā.164ka/189. yon tan mchog rab ldan pa|vi. pravaraguṇayutaḥ — {gnas gyur chos dkar yon tan mchog rab ldan pa thob pa sangs rgyas nyid//} buddhatvaṃ śukladharmapravaraguṇayutā āśrayasyānyathā''ptiḥ sū.a.154ka/39. yon tan 'joms par byed pa|vi. guṇaghātī — {'doms med yon tan 'joms par byed pa yi/} /{dri mas dga' mgur deng sang 'di na spyod//} guṇaghātibhirmalaiḥ niraṅkuśaṃ svairamihādya caryate abhi.ko.25ka/8.42. yon tan rjod pa mdzad|kri. guṇodbhāvanāṃ kurute — {de'i tshe byang chub sems dpa'} (? {'phags pa} ) {spyan ras gzigs kyi dbang po'i yon tan rjod ba mdzad do//} tadā āryāvalokiteśvarasya guṇodbhāvanāṃ kurute kā.vyū.208kha/266. yon tan brjod|= {yon tan brjod pa/} yon tan brjod pa|• saṃ. guṇākhyānam — {ston pa'i che ba'i bdag nyid shes par bya ba'i phyir de la yon tan brjod pa sngon du 'gro ba'i phyag 'tshal ba rtsom mo//} śāsturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhate abhi.bhā.26kha/3; guṇānukīrtanam — {bcom ldan 'das kyi yon tan brjod pa} bhagavadguṇānukīrtanam a.śa.150kha/140; guṇodbhāvanā— {de'i tshe ngas de bzhin gshegs pa lhag mthong las spyan ras gzigs kyi dbang po'i yon tan brjod pa thos so//} tadā me śrutā vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā kā.vyū.207ka/264; \n\n• vi. guṇodbhāvanaḥ — {nyid kyi yon tan brjod pa gang //} svaguṇodbhāvanāśca yāḥ śa.bu.112kha/63. yon tan nyams|• vi. guṇavihīnaḥ — {bstan pa sun 'byin byed cing yon tan nyams//} śāsanadūṣakā guṇavihīnāḥ rā.pa.240ka/137; \n\n• saṃ. guṇaglāniḥ — {dpon po mthong na khengs nyams shing /} /{yon tan nyams dang gzi brjid mchod/} /{zhi zhing ngal ba 'di dag ni/} /g.{yog byed dag gi dang po'i 'bras//} mānaglānirguṇaglānirojaḥpūjaśamaḥ śramaḥ \n prathamaṃ sevakasyaitat phalamīśvaradarśane \n\n a.ka.73kha/7.36. yon tan nyid|• saṃ. 1. guṇatvam — {de bzhin du rtsa ba'i rang bzhin gyi gnas skabs yod pa'i bde ba la sogs pa nyid yon tan nyid dang sems pa med pa nyid dang za ba po la sogs pa rnams dang ldan pa dang} tathā sukhādayo mūlaprakṛtyavasthābhāvino guṇatvācetanatvā (tva bho.pā.)bhoktṛtvādibhiranvitāḥ ta.pa.164kha/49 2. guṇa eva — {skyon ltar snang ba'i yon tan nyid/} /{gang du nye bar thob gyur pa//} doṣābhāsā guṇā eva labhante hyatra sannadhim \n\n kā.ā.333kha/2.340; \n\n• dra.— {kye ma yon tan nyid kyi zhing /} /{nyes pa thams cad rnam spangs pa//} aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam \n a.śa.145ka/134. yon tan gter|vi. guṇanidhiḥ — {sangs rgyas sras de kun gyi bla na 'dug pa yon tan gter du shes par bya//} sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ \n\n sū.a.254ka/173; {de bzhin du mtha' dag yon tan gter ni rtsa yi rnal 'byor ldan pa ste/} {mi 'gyur ba'i bde ba chen po'i skad cig tshig gis brjod par bya'o//} tathā sakalaguṇanidhirnāḍikāyogayukto mahākṣarasukhakṣaṇo vācā kathanīyaḥ vi.pra.181kha/3.200; guṇanidhānam — {'dir ni nga yi bstan pa yon tan gter/} /{yon tan kun gyi 'byung gnas mchog dga' ba/} /{'di ni tshul khrims nyams dang phrag dog dang /} /{rgyags pa'i skyon rnams kyis ni 'jig par 'gyur//} ima śāsanaṃ guṇanidhānaṃ sarvaguṇākaraṃ paramaramyam \n nāśaṃ prayāsyati mameha śīlavipattirīrṣyamadadoṣaiḥ \n\n rā.pa.241kha/139. yon tan gter gyur|vi. guṇanidhiḥ — {mtha' dag yon tan gter gyur rgyud kyi rgyal po bstan pa'i slad du} sakalaguṇanidhestantrarājasya deśanārtham vi.pra.94ka/3.5. yon tan thams cad kyi tshogs su 'gyur ba|pā. sarvaguṇa– sañcayagataḥ, samādhiviśeṣaḥ — {yon tan thams cad kyi tshogs su 'gyur ba zhes bya ba'i ting nge 'dzin} sarvaguṇasañcayagato nāma samādhiḥ ma.vyu.582 (14ka). yon tan thams cad rnam par dag pa'i snying po|nā. sarvaguṇaviśuddhigarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po yon tan thams cad rnam par dag pa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…sarvaguṇaviśuddhigarbheṇa ca da.bhū.167kha/2. yon tan thob|= {yon tan thob pa/} yon tan thob pa|guṇabhāvanā — {nyan thos dang rang sangs rgyas dang yang dag par rdzogs pa'i sangs rgyas rnams kyis zad pa shes pa'i skad cig ma las yon tan thob par bshad pa yin no//} śrāvakapratyekabuddhasamyaksambuddhānāṃ kṣayajñānakṣaṇe guṇabhāvanoktā abhi.sphu.265ka/1083; dra. {yon tan 'thob pa/} yon tan mthu|guṇaprabhāvaḥ — {dpag bsam shing sbyin rtse dgas rab grags pa/} /{khyod kyi grags pa yon tan mthu yis brgyan//} prakhyātakalpadrumadānaśīlaṃ guṇaprabhāvābharaṇaṃ yaśaste \n a.ka.297ka/108.36. yon tan 'thob pa|guṇabhāvanā — {gang zag thams cad kyis zad pa shes pa'i tshe yon tan 'thob pa'i phyir bshad gyi} sarveṣāṃ pudgalānāṃ kṣayajñāne guṇabhāvanoktā abhi.bhā.55kha/1083; dra. {yon tan thob pa/} yon tan dang ldan|= {yon tan ldan pa/} yon tan dang ldan pa|= {yon tan ldan pa/} yon tan dang ye shes tshad med pa dang ldan pa|vi. aparimitaguṇajñānasamanvāgata: — {byang chub sems dpa'} … {yon tan dang ye shes tshad med pa dang ldan pa} bodhisattvānāṃ…aparimitaguṇajñānasamanvāgatānām da.bhū.171ka/5. yon tan dang yon tan can du gyur pa|vi. guṇaguṇibhūtaḥ — {bum pa la sogs pa ni rgyu dang 'bras bur gyur pa'am yan lag dang yan lag can du gyur pa'am mtshan nyid dang mtshan gzhir gyur pa'am yon tan dang yon tan can du gyur pa dag yin te} ghaṭādayo hi kāryakāraṇabhūtā avayavāvayavibhūtā lakṣaṇalakṣyabhūtā guṇaguṇibhūtā vā syuḥ pra.pa.74ka/92. yon tan dang yon tan can du smra ba|guṇaguṇivādaḥ — {de'i phyir 'dir yon tan dag las don gzhan du gyur pa'i rdzas mi dmigs pas yon tan dang yon tan can du smra ba dang} … {bsal to//} tadatra guṇebhyo'rthāntarabhūtadravyānupalambhena guṇaguṇivādo nirastaḥ ta.pa.259ka/234. yon tan dam pa|sadguṇaḥ — {phyogs kyi mdzes ma'i rna rgyan dang /} /{mtshungs par yon tan dam pa bkod//} dikkāntāśravaṇottaṃsatulāropitasadguṇāḥ \n a.ka.45ka/57.1; {sna tshogs yon tan dam pa rin chen phung po'i 'od kyis rtag tu mun pa bcom gyur cing //} nānāsadguṇaratnarāśikiraṇadhvastāndhakāraḥ sadā vā.ṭī.51ka/3. yon tan dam pa can|vi. sadguṇaḥ — {rgyal po yon tan dam pa can/} /{rdzogs ldan lta bu de 'das tshe//} atīte sadguṇe rājñi tasmin kṛtayugopame \n a.ka.90kha /9.54. yon tan du lta ba|vi. guṇadarśī — {'khor ba la nyes par lta ba dang mya ngan las 'das pa la yon tan du lta bar gyur te} saṃsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā a.śa.103kha/93; guṇadarśinī — {des chos thos nas 'khor ba la nyes par lta ba dang mya ngan las 'das pa la yon tan du lta bar gyur te} yāvadasau dharmaṃ śrutvā saṃsāre doṣadarśinī nirvāṇe guṇadarśinī saṃvṛttā a.śa.129ka/119. yon tan bdag nyid|vi. guṇātmakaḥ — {der yid ches smras la skyon med/} /{yon tan bdag nyid gnyis su snang //} tatrāptokterdvayaṃ dṛṣṭaṃ doṣābhāvaguṇātmakam \n ta.sa.105kha/925. yon tan 'dod|= {yon tan 'dod pa/} yon tan 'dod pa|vi. guṇābhikāṅkṣī — {yon tan 'dod pa sdug bsngal brgya dag bzod//} sahati ca duḥkhaśatāṃ guṇābhikāṅkṣī rā.pa.235ka/129; guṇavatsalaḥ — {khyod ni 'gron la dga' zhing yon tan 'dod//} priyātithitvaṃ guṇavatsalasya te jā.mā.127ka/146; guṇalālasaḥ — {gzugs dang yon tan 'dod pas} rūpaguṇalālasasya pra.a.115ka/123. yon tan ldan|= {yon tan ldan pa/} yon tan ldan nyid|guṇavattvam — {yid ches ngag la skyon med par/} /{yon tan dag gis rtogs she na/} /{yon tan ldan nyid rjes 'gro la/} /{de nyid thug pa med par 'gyur//} doṣābhāvo guṇebhyaścedāptavākyeṣu gamyate \n anavasthā bhavet saiva guṇavattvānugāminaḥ \n\n ta.sa.105kha/925; guṇavattā — {gcig gi tshe nye ba'i yul can gyi rnam par shes pa don byed pa la mi slu bas yon tan dang ldan pa nyid du nges nas} ekadā sannikṛṣṭaviṣayād vijñānārthakriyāsaṃvādato guṇavattāṃ niścitya ta.pa.240kha/951; guṇayogitvam — {dbang 'das don shes dang ldan pas/} /{skyes bu rnams la shes rab sogs/} /{yon tan ldan nyid dmigs 'gyur te/} /{rig la sogs pa'i nus yod phyir//} atīndriyārthavijñānayogenāpyupalabhyate \n prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ \n\n ta.sa.124ka/1075. yon tan ldan pa|• vi. guṇī — {yon tan ldan pa des pa de dag dgon par dga' zhing dbang po dul//} te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ rā.pa.233ka/126; {dbang phyug nyid ni yon tan ldan rnams 'og lhung ngal dub nyon mongs ldan pa ster//} aiśvaryaṃ guṇināmadhonipatanāyāsaprayāsapradam a.ka.320kha/40.158; guṇavān, o vatī — {zhing ni rnam pa lnga ste/} {slong ba dang sdug bsngal ba dang rten med pa dang nyes par spyad pa spyod pa dang yon tan dang ldan pa'o//} kṣetraṃ pañcavidham \n arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca sū.a.206kha/109; {kha na ma tho med mtshungs lta/} /{skyon med yon tan ldan pa dang //} niravadyaḥ samaprekṣī nirdoṣo guṇavānasau \n ra.vi.115ka/78; {yon tan ldan rgyu dang 'brel phyir/} /{ci phyir tshad mar 'dod ma yin//} guṇavatkāraṇāsaṅgāt prāmāṇyaṃ na kimiṣyate \n\n pra.a.20kha/23; guṇayuktaḥ — {don ji lta ba bzhin du mthong ba la sogs pa'i yon tan dang ldan pa ni skyes bu nyes pa zad pa ste} yathārthadarśanādiguṇayuktapuruṣa āptaḥ pra.vṛ.323ka/73; {brtse ba la sogs pa'i yon tan dang ldan pa} kṛpādiguṇayuktaḥ ta.pa.165kha/786; guṇasampannaḥ — {dad pa'i yon tan dang ldan pa rnams la ni dad pa'i yon tan gyi 'brel ba'i gtam gyis yang dag par dga' bar byed do//} śraddhāguṇasampannān śraddhāguṇasaṃkathayā sampraharṣayati bo.bhū.81ka/104; guṇānvitaḥ — {yon tan med pas ci zhig bya/} /{bdag kun yon tan ldan pa nyid//} kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ \n bo.a.29ka/8.143; guṇaiḥ samanvitaḥ — {thogs pa med mnga' mi myur mnyam pas na/} /{gsung ni snyan pa'i yon tan rnams dang ldan//} avilambitamadrutaṃ samaṃ svaramādhuryaguṇaiḥ samanvitam \n vacanam vi.va.126ka/1.15; guṇāḍhyaḥ — {slar yang yon tan ldan pas rang gi phun tshogs thob//} svāmeva sampadamupaiti punarguṇāḍhyaḥ a.ka.342kha/45.1; guṇasamanvāgataḥ — {sbyangs pa'i yon tan dang ldan pa} dhutaguṇasamanvāgataḥ śrā.bhū.62kha/155; guṇasamuditaḥ — {bza' ba dang bca' ba bsung dang ro dang 'jam pa la sogs pa'i yon tan dang ldan pa rnam pa sna tshogs bshams pa dang} samupasthite varṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau jā.mā.18kha/20; \n\n• saṃ. 1. guṇayogaḥ — {ji skad bshad pa'i nyes pa med pa dang yon tan dang ldan pa 'thob bo//} yathoktadoṣābhāvaṃ guṇayogaṃ ca prāpnoti sū.a.221kha/129; sū.vyā.187kha/84; guṇena saṃyogaḥ — {'on te yon tan dang ldan pa med pa'i phyir sgra ni rlung gis bda' bar mi nus pa nyid do} … {zhe na} atha śabdaḥ prerayitumaśakya eva mātariśvanā guṇena saṃyogābhāvāt pra.a.162kha/512 2. guṇayuktatvam — {snyan cing 'jebs pa ni mu stegs can blo gros ngan pa thams cad kyi lta ba 'joms pa'i stobs kyi yon tan dang ldan pa'i phyir ro//} valguḥ sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt sū.vyā.182kha/78; guṇavattvam — {des na yon tan ldan pa'i phyir/} /{des bstsal smra po la skyon med//} guṇavattvādato vakturna doṣāstannirākṛtāḥ \n ta.sa.105kha/925. yon tan ldan ma|vi.strī. guṇocitā — {bu mo yon tan ldan ma ni/} /{mdzes ma tsai la zhes pa btsas//} ajāyata sutā kāntā cailā nāma guṇocitā \n\n a.ka.177kha/20.23. yon tan ldan min|vaiguṇyam — {de dang 'brel ba'i rang bzhin no/} /{yon tan ldan min de dag la//} tatsambaddhasvabhāvasya vaiguṇyānna tayorasau \n ta.sa.29ka/306. yon tan sdang|= {yon tan sdang ba/} yon tan sdang ba|vi. guṇadviṣṭaḥ — {kyi hud rnyed pas zil gnon yon tan sdang /} /{dge slong mang po gang du byung gyur pa/} /{rgyal ba dam pa yi ni bstan pa dag/} /{ring por mi thogs par yang 'jig par 'gyur//} hā śāsanaṃ jinavarasya nāśamupekṣya hi nacireṇa \n lābhābhibhūta guṇadviṣṭā bhikṣavaḥ prādurbhūta bahu yatra \n\n rā.pa.241kha/139; guṇadveṣī — {yon tan la sdang mi bsrun pas/} /{yon tan can gzhan bstod mi bzod//} nānyastutiṃ guṇadveṣī sahate guṇināṃ khalaḥ \n a.ka.81ka/8.20. yon tan rnam dag snying po|nā. guṇaviśuddhigarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {yon tan rnam dag snying po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…guṇaviśuddhigarbheṇa ca ga.vyū.275ka/2. yon tan pad+mo dpal gyi snying po|nā. guṇapadmaśrīgarbhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa yon tan pad+mo dpal gyi snying po zhes bya ba bsnyen bkur to//} ta– syānantaraṃ guṇapadmaśrīgarbho nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. yon tan dpag tu med pa mnga' ba|nā. aparimitaguṇadharmaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yon tan dpag tu med pa mnga' ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…aparimitaguṇadharmasya ga.vyū.267kha/347. yon tan dpal gyi snying po|nā. guṇaśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po yon tan dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…guṇaśrīgarbheṇa ca da.bhū.167ka/1. yon tan pha rol phyin pa|guṇapāramitā — {gtsang bdag bde dang rtag nyid kyi/} /{yon tan pha rol phyin pa 'bras//} śubhātmasukhanityatvaguṇapāramitā phalam \n ra.vi.90kha/30. yon tan phung po|nā. guṇarāśiḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {yon tan phung po dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…guṇarāśinā ca …kāśyapena ca la.vi.4ka/4. yon tan phun tshogs|= {yon tan phun sum tshogs pa/} yon tan phun sum tshogs pa|• saṃ. guṇasampat — {de'i yon tan phun sum tshogs pa thams cad mngon du gyur pa ni bzhed pa tsam la rag las pa yin no//} tasya…icchāmātrapratibaddhaḥ sarvaguṇasampatsammukhībhāvaḥ abhi.bhā.60kha/1106; {de yi yon tan phun tshogs ni/} /{gang gis dbang 'das mthong bas mthong /} /{de la yang ni yid ches pas/} /{smras pa'i tshig gis dgos pa med//} yo'pyatīndriyadṛk paśyet tadīyaguṇasampadam \n tasyāpyāptapraṇītena vacasā kiṃ prayojanam \n\n ta.sa.110kha/961; \n\n• vi. sampūrṇaguṇaḥ — {ji ltar ljon shing yon tan phun sum tshogs//} yathā tu sampūrṇaguṇo mahīruhaḥ jā.mā.138kha/161. yon tan phyug|vi. guṇāḍhyaḥ — {mtshan gyis spras pa ye shes yon tan phyug/} /{thub pa'i rgyal po 'gro ba kun la gsal//} bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ \n\n rā.pa.228kha/121. yon tan 'phel ba|guṇotkarṣaḥ — {gang dag thams cad mkhyen pa'i go 'phang thob pa} ( {ra 'dod pa} ) {de'i don du nyes pa zad pa dang yon tan 'phel ba sgrub par byed} ye sārvajñapadaprāptīcchavastadarthaṃ doṣakṣayo guṇotkarṣāya prasādhyate ta.pa.324ka/1115; guṇavṛddhiḥ — {yon tan 'phel sogs blo bzhin ni bdun pa'i don la 'dra ba yin no//} guṇavṛddhyādivaditi \n saptamyarthe vatiḥ ta.pa.164ka/782. yon tan byed pa|guṇādhānam — {mig sman la sogs pa rnams ni skyon dang bral bar byed pa la bya ba dang ldan pa yin gyi/} {yon tan byed pa ni ma yin no//} añjanādīnāṃ tu doṣāpagame vyāpāraḥ, na guṇādhāne ta.pa.255ka/983. yon tan bral ba|guṇavaikalyam — {de rgyu yon tan bral ba'i phyir/} /{skyon med pa yis brdzun don bzhin//} taddhetuguṇavaikalyāddoṣābhāve mṛṣārthavat \n\n ta.sa.85kha/786. yon tan bla ma nyid|guṇagauravam — {kye ma legs ldan rin thang che ba'i chen po nyid/} /{nor bu bzhin du yon tan bla ma nyid kyis 'thob//} aho mahārhaṃ maṇivanmahattvaṃ bhavyā bhajante guṇagauraveṇa \n a.ka.192ka/22.1. yon tan blun po|vi. guṇajaḍaḥ — {khyu mchog rengs pa'i mig dang dman par 'gro ldan rang bzhin yon tan blun po nya yi dri ru 'gyur zhes pa ni snang ba mtha' yas so//} stabdhākṣo mandagāmī prakṛtiguṇajaḍo matsyagandho vṛṣaḥ syādityamitābhaḥ vi.pra.165kha/3.143. yon tan blo gros|nā. guṇamatiḥ, ācāryaḥ — {slob dpon yon tan blo gros dang dbyig gnyen dag na re} … {zhes zer ro//} ācāryaguṇamativasumitrau tu vyācakṣāte abhi.sphu.124ka/823. yon tan dbul ba|guṇadāridryam — {'on kyang byis pa rang nyid yon tan dbul bas mos pa bcom pa rnams ni yon tan 'byor ba de lta bu de thos su zin kyang sangs rgyas dang de'i chos la gus par mi byed kyi} atha ca punarbālāḥ svaguṇadāridryahatādhimokṣāḥ śṛṇvanto'pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante, tasya ca dharmam abhi.bhā.58kha/1099. yon tan dbyer med pa|guṇāvinirbhāgatā — {de phyir nyi dang zer bzhin yon tan dbyer med pas/} /{sangs rgyas nyid las ma gtogs mya ngan 'das pa med//} ato na buddhatvamṛte'rkaraśmivad guṇāvinirbhāgatayā'sti nirvṛtiḥ \n\n ra.vi.103kha/55. yon tan 'ba' zhig tshol ba|vi. guṇānveṣaṇatatparaḥ — {khyod ni gnod bgyid dgra bo la/} /{phan pa mdzad pa'i bshes lags te/} /{rtag tu skyon dag tshol ba la/} /{yon tan 'ba' zhig tshol ba lags//} ahitāvahite śatrau tvaṃ hitāvahitaḥ suhṛt \n doṣānveṣaṇanitye'pi guṇānveṣaṇatatparaḥ \n\n śa.bu.114kha/120. yon tan 'bar ba|vi. guṇojjvalaḥ — {legs spyod yon tan 'bar ba yi/} /{do shal sems kyang de la 'phangs//} hāraṃ suvṛttaṃ cittaṃ ca cikṣepāsyai guṇojjvalam \n\n a.ka.218kha/24.118. yon tan 'byung gnas|• vi. guṇākaraḥ — {bsod nams rgya mtsho rin chen gter/} /{yon tan 'byung gnas chos kyi tshogs/} /{khyod la sems can gang 'dud pa/} /{de dag la yang phyag 'tshal legs//} puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram \n ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ \n\n śa.bu.116ka/149; \n\n• nā. guṇākaraḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {yon tan 'byung gnas dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…(guṇākareṇa ca)…kāśyapena ca la.vi.4ka/4. yon tan 'byor pa|• vi. guṇāḍhyaḥ — {dge slong yon tan 'byor pa mthong nas ni/} /{de dag la yang mi snyan rjod de//} bhikṣuṇa vīkṣya guṇāḍhyaṃ teṣvapi cāpyavarṇaṃ kathayanti \n rā.pa.240kha/138; \n\n• saṃ. guṇasamṛddhiḥ — {'on kyang byis pa rang nyid yon tan dbul bas mos pa bcom pa rnams ni yon tan 'byor ba de lta bu de thos su zin kyang sangs rgyas dang de'i chos la gus par mi byed kyi} atha ca punarvālāḥ svaguṇadāridryahatādhimokṣāḥ śrṛṇvanto'pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante, tasya ca dharmam abhi.bhā.58kha/1099. yon tan ma yin|= {yon tan ma yin pa/} yon tan ma yin pa|aguṇaḥ — {yon tan ma yin pa dang ldan pa la bdag yon tan dang ldan no//} aguṇavato guṇavānasmi abhi.bhā.232ka/782. yon tan ma yin pa dang ldan pa|vi. aguṇavān — {yon tan ma yin pa dang ldan pa la bdag yon tan dang ldan no snyam pa ni log pa'i nga rgyal lo//} aguṇavato guṇavānasmīti mithyāmānaḥ abhi.bhā.232ka/782. yon tan mi ldan|= {yon tan mi ldan pa/} yon tan mi ldan pa|vi. viguṇam — {rigs kyi yon tan mi ldan pa'i/} /{ngo bo nam yang 'dod} (? {bzlog} ) {mi 'gyur/} jātestu viguṇaṃ rūpaṃ na kadācinnivartate \n\n ta.sa.29ka/307. yon tan mi mtshungs grags pa'i rgyal mtshan|nā. asadṛśaguṇakīrtidhvajaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa yon tan mi mtshungs grags pa'i rgyal mtshan zhes bya ba bsnyen bkur to//} tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ ga.vyū.250kha/331. yon tan me tog dpal gyi rgya mtsho|nā. guṇakusumaśrīsāgaraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa yon tan me tog dpal gyi rgyal mtshan} (? {rgya mtsho} ) {zhes bya ba bsnyen bkur to//} tasyānantaraṃ guṇakusumaśrīsāgaro nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. yon tan me tog dpal gyi rgyal mtshan|nā. guṇakusumaśrīdhvajaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa yon tan me tog dpal gyi rgyal mtshan zhes bya ba bsnyen bkur to//} tasyānantaraṃ guṇakusumaśrīsāgaro (? dhvajo bho.pā.) nāma tathāgata ārāgitaḥ ga.vyū.154ka/237. yon tan med|= {yon tan med pa/} yon tan med pa|• vi. nirguṇaḥ — {'di ni 'jig rten la che dang /} /{bdag dman yon tan med par grag//} ayaṃ kila mahāṃlloke nīco'haṃ kila nirguṇaḥ \n\n bo.a.29ka/8.142; {bcom ldan 'das mu stegs byed rnams kyang} … {yon tan med pa dang khyab pa mi 'jig pa'o zhes bdag tu smra ba ston par bgyid do//} tīrthakarā api bhagavan…nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti la.a.86ka/33; viguṇaḥ — {yon tan med la yon tan brjod/} /{smad cing rtsub pa'i tshig tu 'gyur//} viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā \n\n jā.mā.79ka/91; guṇairvihīnaḥ — {yon tan med cing grags pa med gyur pa//} guṇairvihīnasya vipannakīrteḥ jā.mā.162kha/187; \n\n• saṃ. nairguṇyam — {'khor ba yon tan med la ltos/} /{gcan gzan mo 'di ltogs nas su/} /{byams pa'i mtshams las 'das nas ni/} /{bdag gi bu yang za bar 'dod//} paśya saṃsāranairguṇyaṃ mṛgyeṣā svasutānapi \n laṅghitasnehamaryādā bhoktumanvicchati kṣudhā \n\n jā.mā.4kha/3. yon tan med par|vinā guṇam — {yon tan med par gang zhig lus kyi bla ma nyid/} /{rdo ba'i rags pa bzhin du de ni 'bras bu med//} vinā guṇaṃ yadvapuṣāṃ gurutvaṃ sthūlopalānāmiva niṣphalaṃ tat \n\n a.ka.192ka/22.1. yon tan bstsags pa|nā. guṇasañcayaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yon tan bstsags pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…guṇasañcayasya ga.vyū.268kha/347. yon tan tshogs|guṇagaṇaḥ — {des na 'dir ni 'ga' zhig la/} /{the tshom phyin ci log yod na/} /{ji srid yon tan tshogs rten zhes/} /{de ni rtogs par ma byas dang //} tatsandehaviparyāsau bhavataścātra kasyacit \n yāvad guṇagaṇādhāra ityasau nāvagamyate \n\n ta.sa.111ka/963; {yon tan tshogs ni rgya che ba'i/} /{gzugs ni khyad par med par mthong //} rūpaṃ guṇagaṇodāraṃ nirviśeṣamadṛśyata \n\n a.ka.44ka/4.89; guṇaughaḥ — {yon tan tshogs de sus rtogs nus//} asau guṇaughaḥ kena śakyate \n jñātum ta.sa.110kha/960; {de la 'khor gsum rjes mthun yon tan tshogs/} /{phan tshun 'gran pa bzhin du gnas par gyur//} tasmiṃstrivargānuguṇā guṇaughāḥ saṃharṣayogādiva sanniviṣṭāḥ \n jā.mā.7kha/7; guṇasandohaḥ — {des na dri med mi g}.{yo ba'i/} /{yon tan tshogs kyis brgyan pa can//} ato nirmalaniṣkampaguṇasandohabhūṣaṇaḥ \n ta.sa.125kha/1083. yon tan tshogs kyis brgyan pa can|vi. guṇasandohabhūṣaṇaḥ — {des na dri med mi g}.{yo ba'i/} /{yon tan tshogs kyis brgyan pa can/} /{skyon gyi rlung gis bskyod bdag min/} /{rgyal ba kun mkhyen rtogs par 'gyur//} ato nirmalaniṣkampaguṇasandohabhūṣaṇaḥ \n doṣavātāvikampyātmā sarvajño gamyate jinaḥ \n\n ta.sa.125kha/1083. yon tan mtsho|vi. guṇodadhiḥ — {gang zhig glang chen thal kar ni/} /{mche ba drug pa'i bdag nyid can/} /{rmi ltas bstan nas nyid bltam 'gyur/} /{byang chub sems dpa'i yon tan mtsho//} yo'sau ṣaḍdantamātmānamavadātadvipātmakam \n svapne pradarśya sañjāto bodhisattvo guṇodadhiḥ \n\n ta.sa.128ka/1099; = {yon tan rgya mtsho/} yon tan 'dzin|= {yon tan 'dzin pa/} yon tan 'dzin pa|vi. guṇagrāhī, o hiṇī — {gang zhig thams cad du yon tan 'dzin pa de ni byams pa myur du skyes par byed do//} yastu sarvaguṇagrāhī sa maitrīṃ kṣipramutpādayati abhi.bhā.78kha/1174; {dpal ldan dga' ba snyan dngags mkhan po mkhas la 'dus pa 'di dag yon tan 'dzin//} śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī nā.nā.225kha/5. yon tan rdzogs pa|pūrṇaguṇatā — {gzhan gyi yon tan rdzogs pa dang /} /{bdag nyid de las dman pa ni/} /{mthong nas} parasya pūrṇaguṇatāmātmanastadvihīnatām \n dṛṣṭvā bo.a.9ka/6.98. yon tan zhing|pā. guṇakṣetram, trīṇi ratnāni — {nyon mongs rab dang drag po dang /} /{yon tan zhing dang rgyun chags su/} /{byas pa gang zhig yin pa dang /} /{pha ma gsod gang de nges so//} tīvrakleśaprasādena sātatyena ca yatkṛtam \n guṇakṣetre ca niyataṃ tat pitrorghātakaṃ ca yat \n\n abhi.ko.13ka/4.54; {de la yon tan gyi zhing ni dkon mchog gsum} tatra guṇakṣetram—trīṇi ratnāni abhi.bhā.195ka/661. yon tan gzhi|guṇāśrayaḥ — {de ltar rgyal po'i tshul bzang yon tan gzhis/} /{skye bo ma lus legs par spyod gyur pas//} iti nṛpasya sunītiguṇāśrayāt sucaritābhimukhe nikhile jane \n jā.mā.64kha/74. yon tan gzhir gyur|vi. guṇādhāraḥ— {dbang 'gyur sogs/} /{yon tan gzhir gyur sdig pa ni/} /{ma lus par zad} vaśitvādiguṇādhārāḥ prakṣīṇāśeṣakalmaṣāḥ \n ta.sa.130kha/1112. yon tan bzhi|guṇacatuṣṭayam — {rgya che ba dang zang zing med/} /{don che ba dang mi zad nyid/} /{sbyin la sogs pa thams cad kyi/} /{yon tan bzhir ni shes par bya//} audāryānāmiṣatvaṃ ca mahārthākṣayatā'pi ca \n dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam \n\n sū.a.204kha/107. yon tan bzhi ldan|vi. caturguṇaḥ — {yon tan bzhi ldan gyi tshangs par spyod pa la ma 'dres pa ni gzhan dag dang thun mong ma yin pa'i phyir ro//} caturguṇaṃ brahmacaryaṃ kevalam, parairasādhāraṇatvāt sū.vyā.184kha/80. yon tan zla ba|nā. guṇacandraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yon tan zla ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…guṇacandrasya ga.vyū.268kha/347. yon tan gzi brjid|nā. guṇatejaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {dbang du gyur pa'i} ( {pa dang} ) {yon tan gzi brjid dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vaśībhūtasya guṇatejasya ga.vyū.268ka/347. yon tan 'od|nā. guṇaprabhaḥ, ācāryaḥ ma.vyu.3486 (59kha); mi.ko.112kha \n yon tan 'od gzer rgyal mtshan|nā. guṇaraśmidhvajaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa yon tan 'od gzer rgyal mtshan zhes bya ba bsnyen bkur to//} ta– syānantaraṃ guṇaraśmidhvajo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. yon tan yang dag par bsgrags pa|guṇasaṅkīrtanam — {ston pa'i yon tan yang dag par bsgrags pa dang rgyun chags gsum pa gdon pa la dbyangs kyi nga ro bya'o//} kuryāt śāstṛguṇasaṅkīrtane tridaṇḍakadāne ca svaraguptim vi.sū.43kha/55. yon tan yongs rdzogs|vi. paripūrṇaguṇaḥ — {bA rA Na sI dag tu ni/} /{sa yi bdag po tshangs byin gyi/} /{yon tan yongs rdzogs mdun na 'don/} /{dpal ldan 'phrog byed kyis byin byung //} babhūva brahmadattasya vārāṇasyāṃ mahīpateḥ \n paripūrṇaguṇaḥ śrīmān haridattaḥ purohitaḥ \n\n a.ka.218ka/88.46. yon tan rang bzhin|vi. guṇamayaḥ — {kye ma yon tan rang bzhin zhing /} /{nyes kun rnam par spangs pa la/} /{bdag gis de ring sa bon btab/} /{de ring nyid du 'bras bu thob//} aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam \n adyaivoptaṃ mayā bījamadyaiva phaladāyakam \n\n vi.va.158ka/1.46. yon tan ri bo'i gzi brjid|nā. guṇaparvatatejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa yon tan ri bo'i gzi brjid zhes bya ba bsnyen bkur to//} tasyānantaraṃ guṇaparvatatejo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. yon tan rin chen|= {yon tan rin po che/} yon tan rin chen rgyan|vi. guṇaratnabhūṣaḥ, o ṣā — {shin tu rab gsal grags pa'i tshon ris yon tan rin chen rgyan/} … {dpal} suvyaktakīrtitilakā guṇaratnabhūṣā…śrīḥ a.ka.50ka/59.1. yon tan rin chen 'byung gnas|vi. guṇaratnākaraḥ — {'khor ba pas ni ma goms pa/} /{shes ni phung khrol kun ldog byed/} /{de goms pa dang ldan rnams la/} /{yon tan rin chen 'byung gnas mchog//} saṃsāryanucitaṃ jñānaṃ sarvānarthanivartakam \n tadabhyāsādiyuktānāṃ guṇaratnākaraṃ param \n\n ta.sa.121ka/1049. yon tan rin po che|guṇaratnam — {tshul khrims kyi pha rol tu phyin pa dang ldan pa ni rin po che'i 'byung gnas lta bu ste/} {de las yon tan rin po che thams cad 'byung ba'i phyir ro//} śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt sū.vyā.141ka/18; {yon tan rin chen 'byung gnas} guṇaratnākaraḥ ta.sa.121ka/1049; {rgya mtsho che bzhin dpag med pa'i/} /{yon tan rin chen mi zad gnas//} mahodadhirivāmeyaguṇaratnākṣayākaraḥ \n ra.vi.94kha/37. yon tan rin po che'i 'byung gnas|guṇaratnākaraḥ — {lha'i dbang po yang dag par rdzogs pa'i sangs rgyas rnams ni dpag tu med pa'i yon tan rin po che'i 'byung gnas su gyur pa'o//} devendra samyaksaṃbuddhā aparimitaguṇaratnākarabhūtāḥ sa.du.97ka/122. yon tan rlom pa|guṇamānaḥ — {phyir la yon tan rlom pa yis/} /{mkhas pa dag la bdo bar 'dod//} aparaṃ guṇamānena paṇḍitān vijigīṣate \n\n bo.a.29ka/8.146. yon tan la gus pa|guṇagauravam — {dus kyis yon tan la gus pas/} /{seng ge'i khri la yang dag 'dzegs/} /{mkhas pa chos ni smra ba po/} /{de yis chos ni bstan pa byas//} kālena dharmakathikaḥ sa vidvān guṇagauravāt \n siṃhāsanaṃ samāruhya vidadhe dharmadeśanām \n\n a.ka.305ka/39.91. yon tan la sdang|= {yon tan sdang ba/} yon tan la sdang ba|= {yon tan sdang ba/} yon tan la gnas pa|vi. guṇasthaḥ — {sgra dang reg bya dang ro dang gzugs dang dri dang snying stobs dang rdul dang mun pa'i yon tan la gnas pa} śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52. yon tan la 'os|vi. guṇocitaḥ — {yon tan la 'os rnam pa can/} /{mdza' bas 'jam par smra byed pa//} aho guṇo– citākārā praṇayānmṛduvādinī \n a.ka.355ka/47.46. yon tan las btags pa|dra.— {yang byang chub sems dpa' de dag thams cad kyi ming dbyer med pa 'di lta bu 'di dag ni yon tan las btags par rig par bya ste} teṣāṃ punaḥ sarveṣāṃ eva bodhisattvānāmabhedenemānye– vaṃbhāgīyāni gauṇāni nāmāni veditavyāni bo.bhū.157ka/203. yon tan shes|= {yon tan shes pa/} yon tan shes pa|• vi. guṇajñaḥ — {yon tan shes zhes pa ni dkon mchog gsum la dad pa'o//} guṇajña iti ratnatraye śrāddhaḥ vi.pra.93ka/3.4; \n\n• saṃ. \n 1. guṇajñānam — {de dang der zhes bya ba ni snga ma snga ma'i yon tan gyi shes pa la'o//} tatra tatreti pūrvapūrvasmin guṇajñāne ta.pa.225ka/918 2. guṇajñatā — {yon tan shes pa ni 'di ltar bcom ldan 'das de ni de bzhin gshegs pa zhes bya ba la sogs pa rgyas par 'byung ba lta bu ste rgyu'o//} guṇajñatā ityapi sa bhagavāṃstathāgata iti vistareṇa kāraṇam sū.vyā.149ka/30; {rje yi skyes bu dam pa'i nang /} /{gang gi yon tan shes pas rig//} yadguṇajñatayā vetti svāmisatpuruṣāntaram \n\n a.ka.48kha/5.21. yon tan srad bu|guṇaḥ — {mdza' ba'i snum gyis ma byugs shing /} /{yon tan srad bus ma bcings la/} /{zhe sa bla mas ma smad pa/} /{bud med rang 'dod reg pas bde//} snehena nopalipyante na badhyante guṇena ca \n gauravena ca sajjanti svecchāsparśasukhāḥ striyaḥ \n\n a.ka.267ka/32.20; dra. {yon tan skud/} yon tan gsum|• vi. triguṇaḥ — {'jig pa nyid du bsgrub pa yi/} /{sgra de gang yin zhes brjod dgos/} /{yon tan gsum mam de gang zag/} /{ngo bo'am yang na mkha'i yon tan//} vaktavyaṃ caiṣa kaḥ śabdo vināśitvena sādhyate \n triguṇaḥ paudgalo vā'yamākāśasyātha vā guṇaḥ \n\n ta.sa.84ka/775; {yon tan gsum dang dbye ba med yul dang /} /{spyi dang sems med skye ba'i chos can ni//} triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi \n ta.pa.148ka/22; \n\n• saṃ. traiguṇyam— {bye brag yod par bya ba yin na khyad par de rdul dang mun pa snying stobs kyi yon tan gsum las tha dad par 'gyur te} viśeṣe vā'bhyupagamyamāne sa viśeṣastraiguṇyātsattvarajastamorūpād bhinnaḥ syāt vā.ṭī.94ka/54. yon tan gsum gyi bdag nyid|vi. triguṇātmakaḥ — {de ltar na yon tan gsum gyi bdag nyid o}~{M yig sku rdo rje ste} evaṃ triguṇātmaka OMkāraḥ kāyavajraḥ vi.pra.128ka/3.56. yon tan gsum can|vi. triguṇaḥ — {gsal ba yon tan gsum can du/} /{grub kyang gtso bo rab ma grub//} siddhe'pi triguṇe vyakte na pradhānaṃ prasidhyati \n ta.sa.3ka/47. yon tan gsum ldan|traiguṇyam — {yon tan gsum ldan dbyer med kyang /} /{thams can kun gyi byed po min/} /{gang 'dra med pa'ang de dang 'dra/} /{thams cad byed po kun min na//} traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam \n yadvat tadvadasattve'pi na sarvaṃ sarvakārakam \n\n ta.sa.2kha/38. yon tan bsags pa|vi. guṇacitaḥ — {'dus byas yid byung 'dod ba'i longs spyod don mi gnyer/} /{yon tan bsags pa srid pa'i skyon mthong des smras pa//} so'thābravīdguṇacito bhavadoṣadarśī nirviṇṇa saṃskṛtamanarthika kāmabhogaiḥ \n rā.pa.247kha/147; guṇasambhṛtaḥ — {phongs par gyur la 'jigs pa med byed pa/} /{gzhan la phan 'dogs yon tan bsags pa yi//} āpadgatatrāsaharasya nityaṃ parānukampāguṇasambhṛtasya \n jā.mā.84ka/97. yon tan bsam gyis mi khyab pa'i 'od|nā. acintyaguṇaprabhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {yon tan bsam gyis mi khyab pa'i 'od dang /} {bla na med pa'i chos kyi spyod yul dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…acintyaguṇānu (ṇaprabhasya, anu bho.pā.)ttaradharmagocarasya ga.vyū.269ka/348. yon tan lhag gnas|vi. guṇādhivāsaḥ — {bsod nams yon tan lhag gnas shing /} /{dbyangs can gnas dang mtsho las skyes pa'i dpal} puṇyaguṇādhivāsaṃ sarasvatīvāsasaroruhaśri a.ka.192ka/22.3. yon tan lhag pa|vi. guṇādhikaḥ — {bshes gnyen dul ba zhi zhing nyer zhi ba/} /{yon tan lhag pa brtson bcas lung gis phyug/} … {bsten//} mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyam \n sū.a.212ka/116; {lnga pa dag kyang me long bzhin/} /{yon tan lhag pa byung bar gyur//} babhūvurādarśamukhaḥ pañcamaśca guṇādhikaḥ \n\n a.ka.160ka/17.39. yon bdag|dānapatiḥ — {yon bdag dad pa chen po yis//} śrāddho dānapatirmahān sa.u.273kha/8.4; {yon bdag gis byas sam zin nas blta'o zhes ma smras pa la'o//} kṛtaṃ paśyāmi niścitaṃ cetyanuktasya dānapatinā vi.sū.33ka/41; dātā — {de rjes tshogs kyi gtso bo yis/} /{yon bdag gi ni dge ba bsam//} tataḥ paścād gaṇādhyakṣaṃ dātāraṃ śubhacintitam \n sa.u.274kha/8.36; nimantraṇakaraḥ — {yon bdag gis gtsug lag khang du rang gi don du stan dag g}.{yar po byed na sbyin par bya'o//} dadyurvihāre nimantraṇakarebhyaḥ svārthaṃ yācña(ā)yāmāsanāni vi.sū.32ka/40. yon bdag chen po|mahādānapatiḥ — {nor dang 'brur ni ldan pa yi/} /{bdag ni yon bdag chen por gyur//} mahādānapatiścāhaṃ bhavāmi dhanadhānyavān \n vi.va.292kha/1.116. yon gnas|vi. dakṣiṇīyaḥ — {tshul khrims phun sum tshogs pa yi/} {yon gnas la ni yon du dbul//} dadyātsampannaśīleṣu dakṣiṇīye(ṣu) dakṣiṇām \n\n vi.va.201kha/1.76; {yon gnas dam pa} varadakṣiṇīyāḥ bo.a.4ka/2.6; {yon gnas dang ni mchod pa'i 'os/} /{de la sbyin pa'i 'os zhes bya//} dakṣiṇīyo dakṣiṇārhastatra dakṣiṇya ityapi \n\n a.ko.206ka/3.1.5; paṭutvādinā dakṣiṇāmarhatīti dakṣiṇīyaḥ a.vi.3.1.5. yon gnas kyi khyad par|vi. dakṣiṇīyaviśeṣaḥ — {de la nyon mongs pa med pa zhes bya ba ni dgra bcom pa la la sems can rnams kyi sdug bsngal ni nyon mongs pa las rab tu skye ba dang /} {bdag nyid kyang yon gnas gyi khyad par yin par rig nas} tatrāraṇā nāma kaścidevārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditvā, ātmānaṃ ca dakṣiṇīyaviśeṣam abhi.bhā.58kha/1100. yon gnas gcig pu|vi. ekadakṣiṇīyaḥ — {ma 'ongs pa'i dus na skad snyan zhes bya ba'i rang sangs rgyas} … {'jig rten gyi yon gnas gcig pur 'gyur ro//} anāgate'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti…ekadakṣiṇīyā lokasya a.śa.53ka/45. yon po|• vi. vakraḥ — {sna leb leb por mi 'gyur/} {sna yon por mi 'gyur ro//} na cipiṭanāso bhavati, na vakranāso bhavati sa.pu.131ka/207; vaṅkaḥ — {sbyang bar dka'} … /{byis pa thos nyung yon po g}.{yo byed rnams//} duḥśodhakāḥ … vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ \n sa.pu.20kha/33; anṛjuḥ — {rten yon por gnas pa'i phyir te/} {de'i tshe mig gi dbang po rten drang por mi gnas pa'i phyir ro//} adhiṣṭhānānṛjusthatvāt cakṣurindriyādhiṣṭhānasyārjavena tadā'navasthitatvāt ta.pa.148kha/750; arālaḥ — {yon po kyog po gcu po dang /} /{mi drang 'chus dang sgur ba dang /} /{kyog pa kyag kyog dgye dgu can/} /{mi drang ba dang kyog pa'i ming //} arālaṃ vṛjinaṃ jihmamūrmimatkuñcitaṃ natam \n āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi \n\n a.ko.211ka/3.1.71; arā veṣṭanānyasya santītyarālam a.vi.3.1.71; mi.ko.18ka; \n\n• nā. jihmaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {yon po dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…jihmaḥ ma.mū.99kha/9. yon po med pa|avaṅkatā — {sems g}.{yo med pa dang sems sgyu med pa dang sems gya gyu med pa dang sems yon po med pa yongs su 'dzin to//} cittāśāṭhyatāṃ ca cittāmāyāvitāṃ ca cittākuṭilatāṃ ca cittāvaṅkatāṃ ca parigṛhṇīte a.sā.288kha/163. yon por lta|= {yon por lta ba/} yon por lta ba|vakradṛṣṭiḥ — {yon por lta bas khyod song zhig ces pa'o//} gaccha tvaṃ vakradṛṣṭyeti kathayati vi.pra.179kha/3.194; apāṅgadarśanam— {zur mig dang ni yon por lta//} kaṭākṣo'pāṅgadarśane a.ko.177ka/2.6.94. yon por mi 'gyur ba|kri. na vakrībhavati — {dmyal bar ltung ngo zhes bya ba smra ba 'ga' zhig kha yon por mi 'gyur ba} na…narakapātamiti bruvāṇasya kasyacinmukhaṃ vakrībhavati vā.nyā.347ka/102. yon min|na dākṣiṇyam — {skye bo rnams ni man ngag min/} /{sdom pa ma yin yon min zhing /} /{legs pa nyid min 'dod pa dran//} nopadeśaṃ na niyamaṃ na dākṣiṇyaṃ na sādhutām \n smaranti jantavaḥ kāmam a.ka.5kha/1.41. yon yongs su sbyong ba chen po|vi. mahādakṣiṇāpariśodhakaḥ, śrāvakasya ma.vyu.1113 (24ka). yon bshad pa|dakṣiṇādeśanam — {zos nas mgron du bos pa la yon bshad pa dang chos bshad pa dag go//} dakṣiṇādeśanadharmadeśanayoḥ nimantraṇakaṃ bhuktvā karaṇam vi.sū.80kha/97; {dmigs kyis 'dri ba dang dus khrims 'bogs pa dang yon bshad pa dag ni ma yin no//} na…paripṛcchanikopavāsadānadakṣiṇādeśaneṣu vi.sū.29kha/37; dra. {yon 'chad pa/} yol|= {yol ba/} yol khang|daṇḍacchadanam ma.vyu.5551 (82ka); mi.ko.140ka \n yol go|=(= {snod spyad} ) — {snod du zan bzar rung ngo //} {yol gor ro//} {rdo las byas par yang ngo //} kalpate bhājane bhojanam \n yāryāṃ(?) \n śilāmaye ca vi.sū.80ka/97. yol du byed|= {yol du byed pa/} yol du byed pa|atipattiḥ — {dus las yol du byed na brims shig ces bsgo ba yang ngo //} udyojanaṃ ca pariveṣaṇe'tipattau kālasya vi.sū.46ka/58. yol pa|= {yol ba/} yol ba|• kri. (avi., aka.) 1. atināmayati— {byang chub sems dpa' 'du 'dzi'i gtam la kun tu chags pa'i sems kyis dus yol bar byed na/} {nyes pa dang bcas shing} bodhisattvaḥ saṃraktacittaḥ saṅgaṇikayā kālamatināmayati, sāpattiko bhavati bo.bhū.92kha/118 2. atikramet — {gdul bar bya ba'i sras rnams la/} /{sangs rgyas dus las yol ba med//} na tu vaineyavatsānāṃ buddho velāmatikramet \n\n a.śa.10kha/9; \n\n• saṃ. 1. yavanikā — {de nas re zhig cig} … {sprin gyi mun pa yol ba ltar sgrib pa na} atha kadācitsaṃhṛtameghāndhakārayavanikāsu jā.mā.117kha/137; javanikā mi.ko.141kha; pratisīrā — {yol ba dang ni sgrib g}.{yogs so//} pratisīrā javanikā syāttiraskariṇī ca sā \n\n a.ko.179ka/2.6.120; pratisīyate pratibadhyate pratisīrā \n ṣiñ bandhane a.vi.2.6.120; vastram — {rtsig pa dang sab mo dang yol ba dang thibs po dang mun pa dag gis ni de nyid 'grub bo//} kuḍyavāṭavastragahanāndhakārairetatvaṃ (raistattvaṃ bho.pā.) sampattiḥ vi.sū.52kha/67; dūṣyam — {yol bas chod pa'i bud med kyi} tirodūṣyagatasya vā mātṛgrāmasya śi.sa.48kha/46; kāṇḍapaṭaḥ — {de nas khar chu khyor ba gsum blud de dag par byas nas dkyil 'khor la yol ba bkod cing} tato mukhe culukatrayamudakasya prakṣipya śuddhiṃ kṛtvā maṇḍale kāṇḍapaṭaṃ dattvā vi.pra.145kha/3.87 2. = {'da' ba} atikramaḥ — {rgyal po'i don grub pa dus las yol bas} rājakāryakālātikramāḥ jā.mā.73kha/85; vyatikramaḥ — {nam zhig de ni las kyis brel/} /{dus ni yol bar gyur pa'i tshe/} /{de dag rnams kyi mdun du ni/} /{khyi yis dus kyi brda dag byas//} karmavyākṣepatastasya jāte kālavyatikrame \n kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhāt puraḥ \n\n a.ka.279kha/35.62; atikrāntiḥ — {de tsam gyis nad pa ngal ba dang gnas mal phan tshun du 'gyur ba dang dus las yol ba dang gnod pa 'byung na lan gnyis so//} dvistāvatā glānaklāntiśayanā– sanasambhedakālātikrāntisambādhasampattisambhāvane vi.sū.64ka/81; atikramaṇam — {dus las mi yol ba'i chos ston pa} kālānatikramaṇadharmadeśakaḥ la.vi.212ka/313; \n \n\n• bhū.kā.kṛ. atikrāntaḥ — {des ni de ldang ba'i dus su myur ba myur ba kho nar ldang zhing dus las mi yol bar sad par nus so//} yenāhaṃ (yaṃ bho.pā.) śaknoti laghu laghveva utthānakāle utthātum, na kālātikrāntaṃ pratibudhyati śrā.bhū.42kha/108; {dus las yol bar mi 'dri} kālātikrānte na pṛcchati ma.vyu.9205 (127ka); abhikrāntaḥ — {lha khyod kyang dar ni ma yol te/} {gzhon pa thor bu dar la bab pa} tvaṃ ca deva yuvā anabhikrāntayauvano navo daharastaruṇaḥ la.vi.105kha/152; parivṛttaḥ, o ttā — {des de'i tshe shing thams cad kyi grib ma ni yol} sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttā'bhūt la.vi.69kha/92. \n (dra.— {ma yol ba/} {dar yol ba/} {dar yol ma/} {na tshod yol ba/} {phun yol/} ). yol bar 'gyur|kri. atikramet — {rgya mtsho chu srin rnams kyi gnas/} /{dus rlabs yol bar 'gyur yang srid//} apyevātikramedvelāṃ sāgaro makarālayaḥ \n a.śa.10kha/9. yol bar byed|kri. atināmayati— {byang chub sems dpa' 'du 'dzi'i gtam la kun tu chags pa'i sems kyis dus yol bar byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} bodhisattvaḥ saṃraktacittaḥ saṅgaṇikayā kālamatināmayati, sāpattiko bhavati sātisāraḥ bo.bhū.92kha/118. yol bar ma bya shig|dra.— {de'i tshig gis dge 'dun spyan drangs pa na sbyin bdag la kho bo ma 'ongs pa'i dbang gis brim pa yol bar ma bya shig ces bsgo bar gsum pa la sogs par rgyu ba la yang ngo //} tanmukhikayā ca saṅghopanimantraṇenāsmadanāgamanavaśāt pariveṣo'tipātya ityapariprāpya dātari tṛtīyaprabhṛtau vi.sū.47ka/59. yol bas chod pa|vi. tirodūṣyagataḥ — {rtsig pas chod pa 'am yol bas chod pa'i bud med kyi} tiraḥkuḍyagatasya tirodūṣyagatasya vā mātṛgrāmasya śi.sa.48kha/46. yol zin pa|bhū.kā.kṛ. vṛttaḥ, o ttā — {de dag gis dus yol zin pa lta snyam du bsams nas re ba chad de dman zhing yi bsad pa'i bzhin gyis dong ngo //} te vṛttā veleti nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ śi.sa.38ka/36. yos|dhānāḥ — {dge slong 'di dang dge slong ma 'di ni yos tshig pa bzhin du chos 'dul ba 'di la skyer mi rung ba'i chos can yin gyi} eṣa bhikṣureṣā ca bhikṣuṇī dagdheva dhānā aprarohaṇadharmā asmin dharmavinaye vi.sū.29kha/37; {yos dang nas brngos mo yin no//} dhānā bhṛṣṭayave striyaḥ a.ko.197kha/2.9.47; dhīyante dhānāḥ \n ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.2.9.47; {ba hu ri dang d+hA la dang d+hA nA/} {gsum ka yos kyi ming} mi.ko.38kha; dra.— {'bras yos/} ra|vyañjanapañcaviṃśatitamavarṇaḥ \n asyoccāraṇasthānam— {'di'i nga ro 'don tshul la skye gnas lce steng dang /} {byed pa lce rtse dang nye ba/} {nang gi rtsol ba lce'i steng rtse cung zad phrad pa/} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.2634; ra (devanāgarīvarṇaḥ) — {ra zhes brjod pa dang dga' ba la dga' ba med pa'i don dam par dga' ba zhes bya ba'i sgra byung ngo //} rakāre ratyaratiparamārtharatiśabdaḥ (niścarati sma) la.vi.68ka/89; {tsa ko ra} cakoraḥ vi.pra.167kha/3.151; \n\n• saṃ. 1. chāgaḥ, paśuviśeṣaḥ — {'dod chags shas che bas 'dzag snod bcang bar bya'o//ra'am} {ri dwags sam byi ba'i pags pa las so//} dhārayet tīvrarāgo vastim \n chāgacarmaṇo mṛgasya mūṣikasya vā vi.sū.13ka/14; {don rnams rgyu ni rtog pa dang //mi} {ldan pa ni mi rigs med//ra} {sogs ril ma la sogs kyi//zlum} {po sogs la min nam ci//} aprekṣāvatpadārthānāṃ kāraṇaṃ na na yuktimat \n chāgādīnāṃ purīṣādervartulīkaraṇe na kim \n\n pra.a.34ka/39; {tshe tshe dang /} /{ra dang sba 'phyang ma skyes pa//} stabhacchāgabastacchagalakā aje a.ko.199kha/2.9.76; chyati bhakṣaṇārthaṃ patrāṇīti chāgaḥ \n chagalakaśca \n cho chedane a.vi.2.9.76; chāgalaḥ — {khyi dang wa dang ra dang phyugs de dag dang} śvajambukacchāgalapaśavaḥ kā.vyū.232ka/294; ajaḥ ma.vyu.4826 (74kha); chagalaḥ ma.vyu.4825 (74kha) 2. = {ra mo} chāgalikā, ajā — {kun dga' ra ba'i sgor lhags nas ba lang ngam ma he'am ra dag bsad de} ārāmadvāramāgatya gāṃ hatvā mahiṣīṃ chāgalikāṃ vā vi.va.229kha/2.133; ajā — {ra dang ts+tshA gi} ajā chāgī a.ko.199kha/2.9.76; ajatītyajā \n aja gatikṣepaṇayoḥ a.vi.2.9.76; \n\n• pra. 1. vibhaktipratyayaḥ ( {la don/} {su ru ra du na la tu/} /{la don rnam pa bdun yin te/} /{rnam dbye gnyis bzhi bdun pa dang /} /{de nyid tshe skabs rnams la 'jug//} ) \ni. dvitīyā ( {'bul bar} upasaṃhāram) — {de rnams la rtsa ba dang} … {so shing dag 'bul bar byed do//} teṣāṃ mūla…dantakāṣṭhairupasaṃhāraṃ karoti vi. va.123kha/1.12 \nii. saptamī ( {'dzin par} grahe) — {rigs tsam 'dzin par 'gyur na yang /} /{bye brag gcig tu tha dad pa//} jātimātragrahe tu syādekāntena vibhinnatā \n viśeṣaṇasya ta.sa.48ka/473 \niii. tṛtīyā ( {pang par} utsaṅgena) — {bdag gis khye'u 'di dag thams cad gcig tu bsdus la/pang} {par blangs te} yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya sa.pu.29kha/52; ( {bzlog par} viparyayeṇa) — {'dus ma byas ni 'dus byas las bzlog par shes par bya'o//} saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditavyam ra.vyā.78ka/8 2. tumun ( {byed par} kartum) — {nyer len 'gyur ba med par ni/} /{nyer len can dag 'gyur bar ni/} /{byed par mi nus} upādānāvikāreṇa nopādeyasya vikriyā \n kartuṃ śakyā pra.vā.109kha/1.62; ( {sbyin par} dātum)— {khyod las gzhan gyis gtong phod ni/} /{'di ni sbyin par mi nus so//} tvadanyena vadānyena dātumeṣa na śakyate \n\n a.ka.205ka/23.23; ( {myong bar} anubhavitum) — {thams cad kyi sdug bsngal gyi gnas myong bar spro bar bya'o//} utsahe…sarvaduḥkhavāsamanubhavitum śi.sa.154ka/148; ( {brim par} cārayitum) — {tshul shing brim par brtsams pa} śalākāṃ cārayitumārabdhaḥ vi.va.136kha/1.25 3. tral ( {'dir} atra) — {mig sogs rnams ni gzugs sogs la//gsal} {bar byed pa nyid yin pas//ji} {ltar rnam bzhag snang gyur pa//de} {ltar 'dir yang 'gyur ba yin//} sati prakāśakatve ca vyavasthā dṛśyate yathā \n rūpādau cakṣurādīnāṃ tathā'trāpi bhaviṣyati \n\n ta.sa.73kha/686; ( {der} tatra) — {der yang brtul zhugs mi nyams shog//} santu tatra cākhaṇḍitavratāḥ bo.a.39kha/10.45 4. tasil ( {don dam par} paramārthataḥ) — {bzlog pa'i sgras kyang don dam par de nyid brjod do//} nivṛttaśabdenāpi paramārthataḥ sa evābhidhīyate ta.pa.280kha/1027; {'dir ni sdug bsngal rgyur gyur pa/} /{bden par rtog pa bzlog bya yin//} satyataḥ kalpanā tvatra duḥkhaheturnivāryate \n\n bo.a.31kha/9.26. ra rkang|nā. chagalapādaḥ, kaścit ṛddhimān — {lngas rtsen dang ni ra rkang dang /} /{de bzhin skal ba chen po dang /} … {rdzu 'phrul ldan pa} pāñcikaśchagalapādaśca mahābhāgastathaiva ca \n\n…ṛddhimantaśca su.pra.43kha/86. ra skyong|= {ra skyong ba/} ra skyong ba|= {ra rdzi} ajapālaḥ — {zhag bdun pa drug pa'i tshe ni de bzhin gshegs pa klu'i rgyal po btang bzung gi gnas nas shing n+ya gro d+ha ra skyong gi drung du bzhud do//} ṣaṣṭhe saptāhe tathāgato mucilindabhavanādajapālasya nyagrodhamūlaṃ gacchati sma la.vi.182ka/276; ajājīvaḥ — {ra rdzi dang ni ra skyong ba//} jābālaḥ syādajājīvaḥ a.ko.203ka/2.10.11; ajā eva ājīvo jīvanamasyeti ajājīvaḥ a.vi.2.10.11. ra gan|rītiḥ, pittalam — {ra gan dang zangs dang khar ba dang shing gi lhung bzed bdag gir mi bya'o//} na rītitāmrakaṃsadārupātraṃ svīkuryāt vi.sū.26kha/33; rītikā— {rmongs pa la lcags kyi sbu gu dang rengs pa la ra gan gyi sbu gu'o//} mohane lohanalikā, stambhane rītikānalikā vi.pra.101ka/3.22; ārakūṭaḥ, o ṭam — {rI ti mo dang ra gan dang //} rītiḥ striyāmārakūṭo na striyām a.ko.201ka/2.9.97; ārasya suvarṇasya kūṭo māyārūpamiva iti ārakūṭaḥ \n pittalākhyalohanāmanī a.vi.2.9.97; lohaḥ, o ham — {ras bal btso ma'i gos dag gam/} /{ra gan dngul dang a ga ru//reg} {dang za bar byed pa nyid//} karpāsaṃ kṣaumapaṭṭaṃ vā loharūpyaṃ tathāgurum \n\n sparśane grasane caiva ma.mū.181ka/109. ra gan spungs|= {ra gan} ārakūṭaḥ, o ṭam, pittalam — {ra gan spungs la byis pa rnams/} /{gser du ji ltar rtog pa bzhin//} hā (?ā)rakūṭaṃ yathā bālaiḥ suvarṇaṃ parikalpyate \n la.a.166ka/119. ra gan me tog|rītipuṣpam, añjanabhedaḥ mi.ko.61ka \n ra g+hu|nā. raghuḥ, nṛpaḥ — {ra g+hu'i bdag po} raghupatiḥ me.dū.142ka/1.12. ra g+hu'i bdag po|nā. raghupatiḥ, rāmaḥ — {ra g+hu'i bdag po'i zhabs kyis mtshan pa'i ri ngos rnams la} raghupatipadairaṅkitaṃ mekhalāsu me.dū.142ka/1.12. ra dga'|= {a za mo} ajamodā, yavānikā mi.ko.58kha \n ra bgo|senāpatiḥ — {lnga po 'di dag ni mtshan mo cung zad nyal gyi phal cher mi nyal te} … {chom rkun pa'i ra bgo dang} pañceme rātryāmalpaṃ svapanti bahu jāgrati…caurasenāpatiḥ vi.va.214kha/1.90. ra gdong can|ajavaktraḥ — {'khrul 'khor ra gdong can dang lug lta bu dang skyes bu srin po ser skya'i gzugs can dag kyang gzhom par bgyi'o//} yantrāṇi ca bhaṃktavyāni \n ajavaktro meṇḍhakaḥ puruṣo rākṣasarūpī piṅgalo hantavyaḥ vi.va.213ka/1.88. ra phyar|kutapaḥ, o pam, chāgalomajakambalam — {gzhan bsten pa ni de'i'o//} {skra 'bal ba dang} … {ra phyar dang rnga bal gyi snam bu dang mu stegs can gyi rgyal mtshan yang ngo //} anyadetad bhajanam \n keśaluñcana…kutapoṣṭrakambalatīrthikadhvajaṃ ca vi.sū.67kha/84. ra ba|prākāraḥ — {rin po che sna bdun gyi rang bzhin gyi ra ba de dag gi mda' yab rnams ni dzam+bu chu bo'i gser las byas pa/} {mtho zhing tshad dang ldan pa} teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavanti a.sā.425kha/240; prākārakaḥ — {rdo rje de nyid kyis ni ra ba dang //gur} {bcing ba yang rnam par bsgom pa nyid//} tenaiva vajreṇa vibhāvayecca prākārakaṃ pañjarabandhanaṃ ca \n\n he.ta.4kha/12; śālā — {glang po che'i ra ba} hastiśālā vi.sū.78ka/95; {bsro khang gi ra ba} jentākaśālā vi.sū.61kha/78; {spong sa'i ra ba} sthāpanaśālā vi.sū.72ka/89; vāṭikā — {me tog gi ra ba} puṣpavāṭikā la.vi.14ka/15; śākhāvāṭikā ma.vyu.5596 (82kha); mi.ko.141ka \n ra ba dga'|pā. uṣṇik, chandabhedaḥ mi.ko.93ka \n ra ba lta bur gyur pa|vi. prākāratvamupāgataḥ — g.{yang sa'i mu na gnas rnams la/} /{ra ba lta bur gyur pa'ang khyod//} tvaṃ prapātataṭasthānāṃ prākāratvamupāgataḥ \n\n śa.bu.114ka/107. ra ba'i 'gram|vapram — {ba praM/ra} {ba'i 'gram} … {ra ba bskor ba'i ming} mi.ko.140ka \n ra ba'i sgang|cayaḥ — {tsa yaH ra ba'i sgang} … {ra ba bskor ba'i ming} mi.ko.140ka \n ra bal gyi la ba|ajakambalaḥ — {rnga bal gyi la ba dang ra bal gyi la ba dang skra'i la ba dang ko lpags gyon pa dang} uṣṭrakambalājakambalakeśakambalacarmaniveśanai (niveṣṭanai bho.pā.)śca la.vi.122kha/183. ra ma|• saṃ. = {ra mo} ajā, ajastrī mi.ko.78kha; \n\n• nā. rāmaḥ 1. nṛpaḥ — {yul dang dus dang rang bzhin gyi mtshan nyid ri rab dang ra ma dang lha la sogs pa'i ngo bo lta bu des ma bskal ba} deśakālasvabhāvalakṣaṇena na viprakṛṣṭaṃ merurāmasurādirūpavat vā.ṭī.65kha/20; {srid sgrub nyid 'phong skyen no zhes de las rna can nyid rnam par gcod kyi/ra} {ma la sogs pa ni rnam pa gcod pa ma yin no//} tataḥ karṇa eva vyavacchidyate, pārtha eva dhanurdhara iti \n na rāmādivyavacchedaḥ pra.a.230ka/588 2. bhadantaḥ — {btsun pa ra ma de nyid kyis mi la yang gnyi ga yod de zhes bya ba smras te/} {dman pa nyid dang khyad par du 'phags pa nyid do+o//} sa eva bhadantarāma āha—manuṣyeṣu cobhayamasti—hīnatvaṃ viśiṣṭatvaṃ ca abhi.sphu.110kha/798. ra ma ga pur|kattṛṇam — {b+hu ti kaM ni ti k+ta dang /} /{ra ma ga pur li ga dur//} syād bhūtikaṃ tu bhūnimbe kattṛṇe bhūstṛṇe'pi ca \n a.ko.218ka/3.3.8. ra ma'i ri|nā. rāmagiriḥ, citrakūṭaḥ — {khyod kyi rgyal po mchog ni rgyal po ra ma'i ri yi gnas na gnas shing 'tsho ba nyid//} tava sahacaro rāmagiryāśramasthaḥ me.dū.349kha/2.40. ra mi za|= {zi ra dkar po} ajājī, śvetajīrakaḥ mi.ko.57ka \n ra mo|ajā, ajastrī — {ba dang rta rgod ma dang ra mo dang lug mo la sogs pa la yang de bzhin te} evaṃ govaḍavājaiḍakādiṣu śi.sa.48ka/45. ra rdzi|= {ra skyong ba} jābālaḥ, ajāpālaḥ — {ra rdzi dang ni ra skyong ba//} jābālaḥ syādajājīvaḥ a.ko.203ka/2.10.11; jabamalatīti jabālo chāgaḥ, tasyāyaṃ jābālaḥ a.vi.2.10.11. ra yig|rephaḥ — {de bzhin du mgrin par ra yig yongs su gyur pa las nyi ma'i dkyil 'khor ro//} evaṃ kaṇṭhe rephapariṇataṃ sūryamaṇḍalam vi.pra.57ka/4.100. ra ra por gyur|vi. jarjarībhūtaḥ — {che zhe khyod rgas te/} {khyod kyi nga ro dang po ni snyan cing mnyen la mjug ni ra ra por gyur to zhes byas so//} jīrṇā'si bhagini, prathamaste svaro madhuraḥ snigdhaśca, paścimaste jarjarībhūta iti a.śa.202ka/186. ra ra por gyur pa|= {ra ra por gyur/} ra ri|kalaṅkaḥ — {zla ba ra ri med pa dang /} /{nyi ma 'od dang bral ba dang //} kalaṅkarahitaṃ candraṃ sūryaṃ raśmivivarjitam \n\n sa.du.288kha/19.15. ra ri chags|= {ra ri chags pa/} ra ri chags pa|dra.— {gzhan yang gang gi tshe} ( {shi ba'i ro} ) {dur khrod na keng rus dang sha dang khrag ra ri chags pa chu rgyus brang breng thogs pa mthong na} punaraparaṃ yadā paśyati mṛtaśarīrāṇi śivapathikāyāmasthisaṅkalikāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhām śi.sa.119kha/116. ra ro|= {ra ro ba/} ra ro ba|• vi. = {myos pa} mattaḥ — {ji ltar skyes bu ra ro ba/} /{chang dang bral nas sangs 'gyur bzhin//} yathā hi mattapuruṣo madyābhāvādvibudhyate \n la.a.109ka/55; madākṣiptaḥ — {chang gis ra ro ba rnams kyang sangs par gyur to//} madyamadākṣiptā vimadībhavanti a.śa.58ka/49; unmadiṣṇuḥ — {myos pa dang ni ra ro ba//} sonmādastūnmadiṣṇuḥ syāt a.ko.107kha/3.1.23; unmādyati tācchīlyeneti unmadiṣṇuḥ \n madī harṣaglapanayoḥ a.vi.3.1.23; kṣīvaḥ mi.ko.40ka; \n\n• saṃ. madaḥ — {mthong ma thag tu de dag chang gi ra ro ba de las sangs par gyur to//} sahadarśanācca teṣāṃ yo'sau madyamadaḥ sa prativigataḥ a.śa.85ka/76; {mdza' sde bo mang po zhig kyang chang gis ra ro zhing myos nas} sambahulāśca goṣṭhikā madyamadākṣiptāḥ a.śa.84kha/75; madyamadaḥ — {ra ro ba las sangs} vigatamadyamadāḥ a.śa.85ka/76. ra ro ba med pa|vi. amattaḥ — {des 'bru'i chang dang sbyar ba'i chang bag med pa'i gnas spang bar bya ste/} {de ra ro ba med pa dang} tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyam, amattena bo.pa.97ka/63. ra ro ba las sangs|vi. vigatamadyamadaḥ — {de nas ra ro ba las sangs nas sems dga' zhing dang bar gyur te/gar} {dang glu dang rol mo'i sgra rnams kyis bcom ldan 'das la bsnyen bkur byas so//} tato vigatamadyamadāḥ prasādāvarjitamanaso nṛtyagītavādyairbhagavata upasthānaṃ cakruḥ a.śa.85ka/76. ra lug|1. = {ra dang lug} ajaiḍakam — {ra lug gi rdul gyis} ajaiḍakarajāsam (rajobhiḥ?) vi.sū.23kha/28 2. = {lug} eḍakaḥ — {kho bo ni zas 'dod pa rnams la zas kyi sbyin pa byed do//} … {glang po dang rta dang} … {ma he dang ra lug 'dod pa rnams la glang po dang rta dang} … {ma he dang ra lug dang} so'hamannārthibhyo'nnaṃ dadāmi…hastyaśva…mahiṣaiḍakārthibhyo hastyaśva…mahiṣaiḍakān ga.vyū.13kha/111 3. = {ra} ajaḥ — {ra lug gi bres} ajaśālā ma.vyu.5613 (83ka). ra lug gi bres|ajaśālā ma.vyu.5613 (83ka); mi.ko.141ka \n ra lug gi ra ba|ajaśālā ma.vyu.5613; dra. {ra lug gi bres/} ra sa na|= {ra sa nA/} ra sa nA|pā. = {rtsa ro ma} rasanā, nāḍīviśeṣaḥ — {rigs drug gi rtsa rnams ni la la nA dang ra sa nA dang a ba d+hU tI dang bshang ba dang gci ba dang khu ba 'bab pa rnams so//} ṣaṭkulanāḍyo lalanārasanā'vadhūtīviṇmūtraśukravāhinyaḥ vi.pra.244kha/2.57; {nyi ma'i lam ni dmar ser ram ra sa nA'o//} arkapathaḥ piṅgalā, rasanā vā vi.pra.238ka/2.43. rag|1. = {rag pa/} 2. = {ra gan/} rag chung shing|= {skyur shing} karkandhūḥ, badarī/sthūlabadarī — {de nas gnyis/} /{rag chung shing skyur shing ko lI//} atha dvayoḥ \n karkandhūrbadarī ghoṇṭā kolī a.ko.156kha/2.4.36; karkāṇi lohitāni parṇāni dhatta iti karkandhūḥ \n ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.2.4.36. rag pa|• vi. = {rag las pa} pratibaddhaḥ — {de'i tshe dngos po'i rang gi ngo bo bzhin du de dag kyang bdag nyid gnas pa rgyu la rag pa nyid yin pa'i phyir gang las 'di dag rang bzhin can yin} tadā bhāvasvarūpavat tāsāmapi hetupratibaddhairātmasthitiriti kutaḥ svābhāvikatvamāsām ta.pa.221ka/912; \n\n• dra.— {rma ni gang gi tshe brtol la rag par mthar thug par gyur pa} vraṇo yadā paripāṭanāya niṣṭhāgato bhavati bo.bhū.42kha/55; {bram ze bdag nyid phyugs su bsgyur la rag} nanu vrajeyuḥ paśutāṃ svayaṃ dvijāḥ jā.mā.62ka/72. rag ma las pa|vi. anāyattaḥ — {gang zhig 'ga' zhig tu cung zad rag las pa'am rag ma las pa} yasya kiñcit kvacidāyattamanāyattaṃ vā ta.pa.221ka/912; {rag ma las pa'i ngo bo rnams ni lhan cig 'byung bar nges pa med pa'i phyir ro//} anāyattarūpāṇāṃ sahabhāvaniyamābhāvāt pra.vṛ.262kha/2. rag mod|kri. bhavatu — {gal te de lta na 'jig pa dngos po nyid la rag mod/} {de la nyes pa ci yod ce na} yadyevam, bhavatu vastutvaṃ nāśasya, tatra ko doṣaḥ ta.pa.228ka/171; bhavatu nāma — {skyes bu thams cad yod pa la sogs pas chos mthun pa yin la rag mod/thams} {cad mkhyen pa ma yin pa nyid du ni mi 'grub bo//} bhavatu nāma sarvanarāṇāṃ sattvādinā sādharmyam, asarvajñatvaṃ tu na siddhyati ta.pa.281kha/1029. rag las|= {rag las pa/} rag las pa|• vi. adhīnaḥ — {gzhal bya rtogs pa ni tshad ma la rag las pa yin la} pramāṇādhīno hi prameyādhigamaḥ pra.a.2ka/3; {de rmo ba dang bzho ba la sogs pa la sbyar ba de la rag lus pa yin no//} tadadhīno hi tasyā vāhadohādiṣu viniyogaḥ abhi.sphu.329kha/1227; parādhīnaḥ — {gang gi tshe 'di rgyu la rag las pa} yadā tu punarasau hetuparādhīnaḥ pra.a.129kha/139; āyattaḥ — {gal te dbang phyug mi 'dod bzhin//byed} {na gzhan gyi dbang du thal/} /{'dod na'ang 'dod la rag las 'gyur//} karotyanicchannīśaścetparāyattaḥ prasajyate \n icchannapīcchāyattaḥ syāt bo.a.35kha/9.126; parāyattaḥ— {thams cad las la rag las} sarve karmaparāyattāḥ bo.a.17ka/6.68; {nyon mongs skye la rag las pas/} /{mi snyan smra la cis mi bzod//} kleśotpādaparāyatte kṣamā nāvarṇavādini \n\n bo.a.17ka/6.63; pratibaddhaḥ — {de'i yon tan phun sum tshogs pa thams cad mngon du gyur pa ni bzhed pa tsam la rag las pa yin no//} tasya… icchāmātrapratibaddhaḥ sarvaguṇasampatsammukhībhāvaḥ abhi.bhā.60kha/1106; sambaddhaḥ — {las zhig pa de'i spyi ni las ma yin zhing byed pa ma yin pa'i phyir/} {rag lus pa'i 'brel pa 'di la yang yod pa ma yin pa} vinaṣṭe hi karmaṇi tatsāmānyaṃ na karmaṇi na kartarīti sambaddhasambandho'pyasya nāsti pra.vṛ.306ka/52; upanibaddhaḥ — {tshe rgyud la rag lus te 'jug pa zhes brjod par bya} āyuḥ santatyupanibaddhaṃ vartata iti vaktavyam abhi.bhā.79kha/250; nibandhanaḥ, o nā — {rgyu la rag las nas 'grub pa ni skye ba la brjod la/} {shes pa la rag las te 'grub pa ni rjes su sgrub pa ste} hetunibandhanā hi siddhirutpattirucyate, jñānanibandhanā tu siddhiranuṣṭhānam nyā.ṭī.39ka/30; \n\n• saṃ. 1. pratibandhaḥ — {de lta bas na med na mi 'byung ba'i 'bras bu kho nas rgyu rjes su dpog par byed do//de} {la rag las pa yin pa'i phyir ro//} tasmānnāntarī(ya)kameva kāryaṃ kāraṇamanumāpayati, tatpratibandhāt pra.vṛ.266ka/6 2. adhīnatvam — {gang gi stobs kyis dang po ni//de} {dag la ni rag las 'gyur//} ādyasya tadadhīnatvaṃ yadbalena bhaviṣyati \n\n ta.sa.104kha/919; āyattatvam — {rtags ni gzhan la rag lus pa yin pa'i phyir 'brel ba yin la} liṅgaṃ parāyattatvāt pratibaddham nyā.ṭī.52ka/112; pāratantryam — {de ni rang bzhin phun sum tshogs pa ma lus pa thob pas ltos pa med pa nyid kyis 'ga' la yang rag las par mi 'thad pa'i phyir ro//} tasya samadhigatāśeṣasvabhāvasampatteranapekṣatayā kvacidapi pāratantryāyogāt ta.pa.153ka/30; vidheyatvam — {de dag la rag lus pa'i phyir rgyal po'i mi bzhin no//} tadvidheyatvādvā, rājapuruṣavat abhi.bhā.29kha/28. rag las pa nyid|adhīnatvam — {tshogs pa gcig la rag las nyid//} ekasāmagryadhīnatvam ta.sa.74kha/698; ta.pa.124kha/698; adhīnatā — {bud med la rag las pa nyid yin na de la dris nas ltung ba med do//} anāpattiḥ stryadhīnatāyāṃ tadavalokane vi.sū.53ka/68. rag las pa med|= {rag las pa med pa/} rag las pa med pa|vi. aparādhīnaḥ — {rang gi rgyu las grub pa'i phyir/} /{'bras bu rag las med par yang /} /{rtog pa yis ni 'brel bar byed//} niṣpatteraparādhīnamapi kāryaṃ svahetutaḥ \n sambadhyate kalpanayā pra.vā.119kha/2.26; nirnibandhanaḥ — {rgyu mtshan med pa yin yang ste/} {rag las pa med pa yin na yang mchod sbyin byed pa rnams kyis lcags kyu med pa rang nyid kyi brtags pas 'tsho ba'i don du} niṣkāraṇo'pi nirnibandhano'pi san svotprekṣayā niraṅkuśayā yājñikairājīvikārthameva ta.pa.164ka/782. rag las par gyur pa|vi. vartamānaḥ — {gang zag zhugs zin pa yongs su smin par bya ba la rag las par gyur pa} avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bo.bhū.44ka/57. rag las par 'gyur|kri. āyattaḥ syāt — {'dod na'ang 'dod la rag las 'gyur//} icchannapīcchāyattaḥ syāt bo.a.35kha/9.126. rag las min|nādhīnatā — {gzugs med pa yi dngos po ni/} /{tshogs pa gcig la rag las min//} nīrūpyasya svabhāvasya naikasāmagryadhīnatā \n ta.sa.74kha/698. rag las med|= {rag las pa med pa/} rag las med pa|= {rag las pa med pa/} rag lus|= {rag las pa/} rag lus pa|= {rag las pa/} rags|= {rags pa/} rags pa|• vi. sthūlaḥ, o lā — {rdo ba rags pa bzhin du} sthūlopalānāmiva a.ka.192ka/22.1; {mig gis gzung bar bya ba phyi rol gyi yan lag can yang rags pa yin no//} sthūlaṃ ca bāhyacākṣuṣamavayavidravyam ta.pa.111kha/674; {rdul gnyis po can gyi mthar thug pa'i rags pa yin no//} dvyaṇukaparyantaṃ sthūlam pra.a.36ka/41; {rags pa ni nyin mo'i mtshan nyid do//phra} {mo ni thun mtshams kyi mtshan nyid do//gzhan} {ni mtshan mo chen po'i mtshan nyid do//} sthūlā divālakṣaṇā, sūkṣmā sandhyālakṣaṇā, parā mahāniśālakṣaṇā vi.pra.268kha/2.86; audārikaḥ — {rags pa ni thogs pa dang bcas pa'o//} audārikaṃ sapratigham abhi.bhā.35ka/57; {me'i cha lugs can gyi bu lus 'di ni gzugs can/} {rags pa/} {'byung ba chen po bzhi'i rgyu las byung ba ste} ayaṃ khalvagnivaiśyāyana kāyo rūpī audārikaścāturmahābhūtikaḥ a.śa.280kha/257; {kha zas rags pa bza' bar sems btud do//} audārikamāhāramāhartuṃ cittaṃ nāmayati sma la.vi.130ka/193; audārikī — {rnyed pa dang bkur sti ni rags pa'o//} {sgrub pa ni phra ba'o//} lābhasatkārato audārikī \n pratipattitaḥ sūkṣmā sū.vyā.211kha/115; sthavīyasī — {rgyab kyi tshigs rus lcags sgrog can//rags} {pa 'di ni khyod kyi'o//} sthavīyasī tavaiveyaṃ pṛṣṭhasthūṇāsthiśṛṅkhalā \n\n a.ka.225ka/89.48; mahān — {rags pa nyid kyi rdzas la 'du ba rnams ni dmigs pa'i mtshan nyid du 'gyur ba nyid yin te} mahatyeva hi dravye samavetānāmupalabdhilakṣaṇaprāptatvam ta.pa.274ka/262; \n\n• saṃ. sthaulyam — {sdug bsngal phra mo nyid du yod//'di} {yi rags pa bsal min nam//} asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu \n bo.a.34ka/9.91; sthūlatā— {gal te rdul phra rab nyid rags pa la sogs pa'i rtogs pa ma yin na/de'i} {tshe phreng ring ngo zhes bya bar mi 'gyur ro//} yadi na paramāṇūnāmeva sthūlatā pratipattistadā dīrghā paṃktiriti na syāt pra.a.87ka/95; pīnatā — {gang tshe rdul gnyis can sogs pa//mi} {mthong 'di rags gang la ltos//} dvyaṇukādi yadā (') dṛṣṭaṃ kimapekṣyāsya pīnatā \n pra.a.36ka/41; audārikatā mi.ko.120ka \n\n\n• (dra.— {ska rags/} {ske rags/} ). rags pa nyid|sthūlatā — {rjes su dpag la ltos bcas pas/} /{thams cad rags pa nyid du 'gyur//} anumīyamānasāpekṣā sarvasya sthūlatā bhavet \n pra.a.36ka/41; sthūlatvam — {phyi rol mig gis gzung bya ni//rags} {phyir ri la sogs bzhin du//} sthūlatvādbāhyacākṣuṣam \n parvatādivat ta.sa.72ka/673; {sgra la gnas pa'i rags nyid dang //phra} {ba nyid ni mtshon 'gyur min//} na ca sthūlatvasūkṣmatve lakṣyete śabdavartinī \n\n ta.sa.81kha/752. rags pa dang phra ba|audārikasūkṣmam— {dman dang mchog tu gnas phyir dang /} /{rags pa dang ni phra ba'i phyir//} hīnotkarṣasthānādaudārikasūkṣmataścāpi \n\n sū.a.198ka/99; {rags pa dang phra ba'i de kho na} audārikasūkṣmatattvam ma.bhā.10kha/83. rags pa dang phra ba'i de kho na|pā. audārikasūkṣmatattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang} … {rags pa dang phra ba'i de kho na dang} … {mkhas pa'i de kho na ste} daśavidhaṃ tattvam, yaduta—mūlatattvam…audārikasūkṣmatattvam…kauśalyatattvaṃ ca ma.bhā.10kha/83. rags pa yin pa|vi. sthūlaḥ — {gang dang gang rags pa yin pa de dang de ni phra mo 'dus pa'i bdag nyid yin te/} {ri la sogs pa bzhin no//} yadyat sthūlaṃ tattat sūkṣmapracayātmakam, yathā parvatādayaḥ ta.pa.111kha/674. rags pa'i rnam pa can|vi. audārikākāraḥ — {bar chad med pa'i lam rnams ni rags pa la sogs pa'i rnam pa can dag yin no//} ānantaryamārgā audārikādyākārāḥ abhi.bhā.28kha/977. rags 'dzugs|= {rags 'dzugs pa/} rags 'dzugs pa|setubandhaḥ — {chus khyer ba la rags 'dzugs pas su/} {rags 'dzugs pa ni chu bzlog don du yin//} gatodake kaḥ khalu setubandhaḥ payonirodhāya hi setubandhaḥ \n pra.a.275kha/642. rang|• vi. = {rang gi} svaḥ — {rang don yang dag sgrub pa'ang 'di nyid do//} svārthasya saṃsādhanametadeva bo.a.19kha/6.127; nijaḥ — {rang 'dod yang dag bzhed cing gus//} nijecchāsammatādaram a.ka.39ka/55.24; \n\n• avya. 1. = {rang nyid} svayam — {klu yi rgyal po lhag ma rang /} /{sa gzhi brtol nas yang dag 'thon//} bhittvā bhūmiṃ samudgataḥ \n nāgarājaḥ svayaṃ śeṣaḥ a.ka.325ka/41.13; {rol mo'i cha byad rnam pa sna tshogs khyim khyim na 'dug pa rnams kyang rang sgra 'byin to//} gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti a.śa.57kha/49 2. = {nyid} eva — {des na khyod rang kun mkhyen 'gyur/} /{ring dang bar chod mthong phyir dang /} tataḥ \n\n tavaiva sarvavittā syāddūravyavahitekṣaṇāt \n ta.sa.130ka/1109.\n\n• (dra.— {rang sangs rgyas/} {rang bzhin/} {bdag rang /} ). rang gi|svasya — {rang rang gi ni snang ba ni/} /{rig phyir} svasya svasyāvabhāsasya vedanāt ta.sa.69kha/655; svakaḥ — {bsod nams sprin las legs 'khrungs pa'i/} /{rang gi bde ba'i tshogs char gyis//} puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ \n\n bo.a.37ka/9.167; {rang rang gi skad dag gis smra'o//} svakasvakāni ca rutāni pravyāharanti su.vyū.197ka/255; svakīyaḥ, o yā — {de nas lha'i dbang po rang gi stan las langs nas} atha devendraḥ svakīyādāsanādutthāya sa.du.97kha/122; {bcu'i nang nas rang gi chung ma 'di bzung nas de dang lhan cig tu bdag la gsol ba gdab pa byos shig} imāṃ svakīyāṃ bhāryāṃ daśānāṃ madhye tayā sārdhaṃ mamādhyeṣaṇāṃ kuru vi.pra.158kha/3.119; nijaḥ, o jā— {rang gi mig ni rnam par nyams tshul bshad//} nyavedayat… nijaṃ… netravināśavṛttam a.ka.67ka/59.154; {mi bdag rgyugs pa'i 'phral la ni/} /{rang gi mdzes ma mthong gyur te//} sahasā'bhidrutaḥ kāntāṃ dadarśa nṛpatirnijām \n a.ka.30ka/3.129; dra.— {bzang mo rang gi khyim song nas//} gatvā svabhavanaṃ bhadrā a.ka.8ka/50.75; {rang rang gi grub pa'i mtha'i bsam pa'i dbang gis rtsis kyi tha snyad med cing 'dod pa gcig tu mi 'gyur ro//} atra gaṇitavyavahāro nāsti, svasvasiddhāntābhiprāyavaśāditi ekamataṃ na bhavati vi.pra.189kha/1.53. rang gis|svataḥ — {tha ma rang gis grub pa na/} /{gzhan dag la yang de nges yod//} antyasya tu svataḥ siddhāvanyeṣāmapi sā dhruvam \n ta.sa.74ka/690. \n{rang rang} svakasvakam — {dga' ba dang mgu ba dang yid bde ba skyes nas rang rang gi sgra skad dag 'byin te} prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma la.vi.25ka/29. \n{rang las} svataḥ — {de ni tshad ma la rag las/} /{de yang rang las gnas pa min//} pramāṇādhīnametaddhi svatastaccāpratiṣṭhitam \n\n ta.sa.109kha/955; {rang las te rang bzhin las} svataḥ svabhāvāt ta.pa.180kha/77. rang skyur|kāñjikam — {pi rtsu ma rda yungs mar dang /} /{rang skyur dug dang ldan pa ni//} picumandaṃ kaṭutailaṃ ca kāñjikaṃ viṣapañjamam \n ma.mū.277ka/434. rang skyes|• vi. svajaḥ — {swa dza rdul dang rang skyes dang /} /{khrag dang de bzhin bu la 'o//} śrī.ko.176ka; \n\n• nā. = {khyab 'jug} svabhūḥ, viṣṇuḥ — {khyab 'jug nag po sred med bu/} /{rtul mo'i bu dang rna ba legs/} … {rang skyes} viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…svabhūḥ a.ko.128kha/1.1.18; svato bhavatīti svabhūḥ \n svena hiraṇyena bhavatīti vā svabhūḥ a.vi.1.1.18. rang skyes pa|= {rang skyes/} rang skyes ma|svajā, oṣadhiviśeṣaḥ — {tsha mo ni a dza ka r+NA ste cha lnga dang /} {rang skyes ma ni mo ha nI ba Ta pa tri kA ste cha gnyis so zhes pa ni bzhi pa lnga'o//} bhāgineyā ajakarṇā bhāga 5, svajā mohanī vaṭapatrikā bhāga 2 \n iti caturthapañcakam vi.pra.149ka/3.96. rang khams|svadhātuḥ— {gang gi phyir 'di dag rang gi khams mtha' dag la dmigs par byed pa de'i phyir kun du 'gro ba zhes bya'o//} yasmādete sakalaṃ svadhātumālambante, tasmāt sarvatragā ityucyante abhi.sphu.103kha/786. rang khams pa|vi. svadhātukaḥ, o kā — {der gtogs rnams kyi rang khams pa/} /{ma gtogs rnams kyi rnam pa bzhi//} svadhātukā tadāptānāmanāptānāṃ caturvidhā \n\n abhi.ko.5kha/2.37. rang 'khrungs|vi. naiḥsargikaḥ — {'dod pa na spyod pa'i rang 'khrungs ma yin pa gang yin pa dang /} {rang 'khrungs las ni nyes par spyod pa kun nas slong ba gang yin pa} yaḥ kāmā(va)caro'naiḥsargikaḥ, naiḥsargikastu yo duścaritasamutthāpakaḥ abhi.sa.bhā.20kha/27. rang 'khrungs ma yin pa|vi. anaiḥsargikaḥ — {'dod pa na spyod pa'i rang 'khrungs ma yin pa gang yin pa dang /} {rang 'khrungs las ni nyes par spyod pa kun nas slong ba gang yin pa} yaḥ kāmā(va)caro'naiḥsargikaḥ, naiḥsargikastu yo duścaritasamutthāpakaḥ abhi.sa.bhā.20kha/27. rang ga|svamanīṣikā — {rang gar rjes su bsgrub pa la yang 'bras bu grub pa yod par thal ba'i phyir ro//} svamanīṣikānuṣṭhāne'pi phalasiddhiprasaṅgāt pra.a.6ka/7. rang gi skye bo|svajanaḥ — {rang gi skye bo dang yongs kyi skye bo dang yul dang} … {chung ma la sogs pa yang bsrung bar bgyi'o//} svajanaparijanadeśa…bhāryādirakṣāṃ ca karomi sa.du.118ka/200. rang gi skras yog pa|vi. svakeśasañchannaḥ, o nnā — {der bdag gis yi dwags mo} … {rang gi skras yog pa} … {zhig mthong lags so//} tatrāhaṃ pretīmadrākṣaṃ…svakeśasañchannām a.śa.121ka/110; dra. {rang gi skras lus yog pa/} rang gi skras lus yog pa|vi. svakeśasañchannaḥ — {yi dwags} … {rang gi skras lus yog pa} … {lnga brgya tsam gyis yongs su bskor ba} pañcamātraiḥ pretaśataiḥ parivṛtaḥ…svakeśasañchannaiḥ vi.va.152kha/1.41; dra. {rang gi skras yog pa/} rang gi kha na las pa ma yin pa|vi. asvādhīnaḥ — {byang chub sems dpas lus la zas dang skom las byung ba ste/} {rang gi kha na las pa ma yin par brtag par bya'o//} asvādhīno bodhisattvena kāyaḥ pratyavekṣitavyaḥ annapānasambhūtaḥ śi.sa.129kha/125. rang gi khams|= {rang khams/} rang gi khyim na dpa' ba|vi. svagṛhaśūraḥ — {bsgoms nas kyang nyon mongs pa'i dgra dang 'thab pa la mkhas par bya'i/} {rang gi khyim na dpa' bar ni mi bya'o//} bhāvayitvā ca kleśaripuraṇakuśalena bhavitavyam, na svagṛhaśūreṇa śi.sa.146kha/140. rang gi grub mtha'|= {rang gi grub pa'i mtha'/} rang gi grub pa'i mtha'|svasiddhāntaḥ — {mtha' bzhi'i tshul rnam par dag pa rang gi grub pa'i mtha'i tshul la ni rab tu mi sgom mo//} na svasiddhāntanayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti la.a.123ka/70; {rang gi grub mtha' dang 'gal ba//bzlog} {par dka' bar thal bar 'gyur//} svasiddhāntavirodhaśca durnivāraḥ prasajyate \n\n ta.sa.65kha/618. rang gi dga' ba|= {rang dga'/} rang gi dge ba'i rtsa ba'i stobs dang shugs thob pa|vi. svakuśalamūlabalādhānaprāptaḥ — {byang chub sems dpa'} … {rang gi dge ba'i rtsa ba'i stobs dang shugs thob pa} bodhisattvaḥ…svakuśalamūlabalādhānaprāptaḥ da.bhū.239kha/42. rang gi rgyu|svahetuḥ — {blo gros chen po ri bong gi rwa ni rang gi rgyu dang mtshan nyid med pa'i phyir tshig gi rnam par rtog pa tsam mo//} vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt la.a.79ka/26; svakāraṇam — {yod pa dang 'du ba 'am/} {rang gi rgyu dang 'du ba ni 'bras bu nyid du brjod la} sattāsamavāyaḥ, svakāraṇasamavāyo vā kāryatvamucyate ta.pa.228ka/171. rang gi rgyu la 'du ba|svakāraṇasamavāyaḥ — {'di ltar yod pa dang 'du ba 'am/} {rang gi rgyu dang 'du ba ni 'bras bu nyid du brjod la/'jig} {pa la ni yod pa dang 'du ba 'am/} {rang gi rgyu la 'du ba med de} tathā hi—sattāsamavāyaḥ, svakāraṇasamavāyo vā kāryatvamucyate \n na ca nāśe sattāsamavāyaḥ svakāraṇasamavāyo vā ta.pa.228ka/171. rang gi rgyu la ma ltos pa|vi. svahetunirapekṣaḥ — {gang phyir skyed la rang dbang can/} /{tshad ma nyid dang don nges la/} /{rang gi rgyu la ma ltos par/} /{de dag 'gyur bum la sogs bzhin//} janane hi svatantrāṇāṃ prāmāṇyārthaviniściteḥ \n svahetunirapekṣāṇāṃ teṣāṃ vṛttirghaṭādivat \n\n ta.sa.104ka/917. rang gi rgyud|1. svasantānaḥ — {'brel pa ni sngar rang gi rgyud las grub bo//} svasantāne ca sambandhaḥ pūrvaṃ siddhaḥ ta.pa.46kha/542; {gzhan ni res 'ga' rang gi rgyud las kyang nyon mongs pa mtha' dag yongs su spang bar mi nus so//} anyo hi svasantānādapi kadācit kleśaraṇaṃ(?gaṇaṃ bho.pā.) parihartuṃ na śaknoti abhi.bhā.59ka/1100; {rang rgyud yongs su bcad pa na/} {de dang 'brel ba can rtogs 'gyur//} svasantānaparicchede tatsaṃsargi pratīyate \n pra.a.107ka/115; svasantatiḥ — {gzhan dag ni rang gi rgyud la brten nas so//} anyeṣāṃ svasantatyadhiṣṭhānena abhi.bhā.61kha/1110; ātmasantānaḥ — {gang gi phyir rang gi rgyud la rjes su 'gro ba dang ldog pa dag gi tshig gi rgyu brjod par 'dod pa yin par nges te} yasmādātmasantāne'nvayavyatirekābhyāṃ vacasāṃ hetuḥ sā vivakṣā niścitā ta.pa.45kha/539 2. svatantram — {sgrub byed rang rgyud nyid 'dod na//gtan} {tshigs 'di dag gnyis ka la//ma} {grub thal 'gyur brjod 'dod na//} /{bzlog pa la ni gnod pa med//} naitau hetū dvayoḥ siddhau svatantre sādhane mate \n na viparyayabādhā'sti prasaṅgo'pyabhidhitsite \n\n ta.sa.12kha/147; svakaṃ tantram — {glang chen long ba myos bzhin} … {de yis rang gi rgyud ni nyams byed} so'ndhagajapramatta iva tat tantraṃ svakaṃ dhvaṃsayet vi.pra.109ka/1, pṛ.3 3. svātantryam — {rang rgyud pa'ang thal 'gyur ba'i/} /{bsgrub pas gang zhig 'jug pa na/} /{de ni rang nyid kyis mthong ba/} /{yin na 'brel bar 'gyur ba yin//} svātantryeṇa prasaṅgena sādhanaṃ yat pravartate \n svayaṃ tadupalabdhau hi satyaṃ saṅgacchate ta.sa.24ka/253. rang gi rgyud kyi yul can|vi. svasantativiṣayam — {sngon bdag tu 'dzin pas yongs su bsgos pa rang gi rgyud kyi yul can ma rig pa dang bcas pa'i sems yin no/} pūrvāhaṅkāraparibhāvitaṃ svasantativiṣayaṃ sāva (vi bho.pā.)dyaṃ cittam abhi.bhā.93kha/1227. rang gi rgyud la yod pa|vi. svasantānavartī — {de'i yul ni rang gi rgyud la yod pa'i da lta ba'i sems dang sems las byung ba yin pas} tasya svasantānavartivartamānacittacaittaviṣayatvād ta.pa.267kha/1005; svasantānikaḥ — {de gzhan gyi rgyud la yod pa dang rang gi rgyud la yod pa yang ma 'ongs pa la sogs pa'i sems kyi chos rig par byed mi nus so//} ato na tena parasantānavartinaḥ svasantānikāścānāgatāścetodharmāḥ śakyante vedayitum ta.pa.268ka/1005; svasāntānikaḥ — {'dod chags la sogs pa mthong bas spang bar bya ba rnams kyi dmigs pa ni rang gi rgyud la yod pa'i lta ba yin pa'i phyir ro//} darśanaheyānāṃ rāgādīnāṃ svasāntānikadṛṣṭyālambanatvāt abhi.bhā.246ka/829; svāsāntānikaḥ — {rang gi rgyud la yod pa ni thob pa chad pas so//gzhan} {gyi rgyud la yod pa ni nyon mongs pa dang} svāsāntānikaḥ prāpticchedāt \n pārasāntānikastu kleśaḥ abhi.bhā.254kha/857. rang gi ngang gis|svarasena — {shes rab dang tshul khrims la sogs pa gang dag 'khor bar mi 'os pa 'khor ba ma goms pa de dag rang gi ngang gis 'bad pa med par 'jug par mi 'gyur ro//} ye prajñāśīlādayaḥ saṃsārānucitāḥ saṃsāre nābhyastāḥ, te svarasena ayatnena na vartante ta.pa.109ka/668; svarasataḥ — {des na rang bzhin yin la de nyid kyis lan cig bskyed pa'i shes rab la sogs pa rang gi ngang gis 'jug par 'gyur ba} iti svabhāvatvena prajñādīnāṃ sakṛdāhitānāṃ svarasata eva pravṛttirbhavati ta.pa.310kha/1082. rang gi ngang gis 'gag pa|svarasaniruddhaḥ ma.vyu.7413 (svarasanirodhaḥ ma.vyu.105ka). rang gi ngang gis 'jug pa|vi. svarasavāhī — {brtse ba la sogs pa ni shing la mes byas pa'i khyad par bzhin du rang gi ngang gis 'jug pa yin no//} kṛpādayastu kāṣṭha ivāgnikṛtā viśeṣāḥ svarasavāhinaḥ pra.a.99ka/106; {dmigs pa la rang gi ngang gis 'jug pa'i rnam par rtog pa} ālambane svarasavāhī vikalpaḥ abhi.sa.bhā.13ka/16. rang gi ngang gis 'bab|svarasavāhitā— {rang gi ngang gis 'bab na ni btang snyoms su bya'o//} svarasavāhitāyāmupekṣaṇīyam bo.pa.95ka/60. rang gi ngang gis 'byung ba|svarasavāhitā — {de nas sdom brtson can gyis ni/} /{sems la mngon par 'du byed bcas/} /{rang gi ngang gis 'byung ba 'thob//} tataśca sābhisaṃskārāṃ citte svarasavāhitām \n labheta…yatiḥ sū.a.191ka/89. rang gi ngang du gyur|= {rang gi ngang du gyur pa/} rang gi ngang du gyur pa|vi. svabhāvabhūtaḥ, o tā — {bzod pa chen po rang gi ngang du gyur/} /{gzhan la gnod pa mi byed rab tu brtan//} svabhāvabhūtā mahatī kṣamā ca parāpakāreṣvavikāradhīrā \n jā.mā.163kha/189. rang gi ngo bo|1. svarūpam, nijaṃ rūpam — {rang gi ngo bor grub tsam las/} /{gzhan gyi cha ni de 'dzin min//} svarūpotpādamātrāddhi nānyamaṃśaṃ bibharti sā \n ta.sa.38kha/398; {gang gi tshe gsal bar byed pa rnams kyis tshad ma'i rang gi ngo bo gsal bar byas pa/} {de'i tshe de dmigs par 'gyur gyi} yadā hi vyañjakaiḥ pramāṇasvarūpaṃ vyajyate, tadā tadupalabhyate ta.pa.218kha/907; {de las tha dad rang ngo bo/} /{mi 'dra bar ni mngon par brjod//} tebhyaḥ svarūpaṃ bhinnaṃ hi vairūpyamabhidhīyate \n ta.sa.63ka/595; svaṃ rūpam — {de yi rang gi ngo bo ni//de} {nyid nges sbyor gzhan 'gyur min//} tadeva tasya svaṃ rūpaṃ na niyogo'nyathā bhavet \n\n pra.a.7kha/9; nijaṃ rūpam — {gal te gnyis brdzun pa yin na/} {'o na 'di rnams kyi rang gi ngo bo gang yin zhe na} yadi dvayamalīkaṃ kiṃ tarhyeṣāṃ nijaṃ rūpam kha.ṭī.155ka/234; svasvabhāvaḥ — {rang gi ngo bo ma gtogs pa'i dngos po'i khyad par gzhan las so//} svasvabhāvaṃ muktvā'nyasmād vastuviśeṣāt ta.pa.75kha/603; svaḥ svabhāvaḥ — {rang gi ngo bo yongs su bor nas kyang ji ltar yod par 'gyur te} svaṃ ca svabhāvaṃ parityajya kathaṃ bhāvo bhavet pra.vṛ.270ka/10; svabhāvaḥ — {don gcig la ni phan tshun 'gal ba'i rang ngo bor 'gyur ba mi rigs te} na hyeko'rthaḥ parasparaviruddhasvabhāvo bhavitumarhati nyā.ṭī.85ka/232; svalakṣaṇam — {dge ba dang mi dge ba'i las 'das pa ni rang gi ngo bor yod pa yin te} vidyamānasvalakṣaṇaṃ śubhāśubhamatītaṃ karma abhi.sphu.114ka/805 2. svarūpatvam — {rnam par shes pa'i rang gi ngo bo yin pas de nges par sems las byung ba rnams dang mtshungs par ldan par gyur} vijñānasvarūpatvādavaśyaṃ taccaittaiḥ samprayujyate tri.bhā.153ka/46. rang gi ngo bos|svarūpataḥ — {gal te yang rdzas la sogs pa de dag rang gi ngo bos mngon sum yin gyi} yadyapi tāni dravyādīni pratyakṣāṇi svarūpataḥ ta.pa.131ka/712; svarūpeṇa — {gal te khyed kyi gnas skabs rnams//rang} {gi ngo bos skyes bu la//zhi} {thim 'gyur} svarūpeṇaiva līyante yadyavasthāśca puṃsi vaḥ \n ta.sa.11kha/137; svataḥ — {de bas na bsgrub par bya ba phan tshun mi mthun pa'i phyir gtan tshigs dag kyang tha dad pa yin gyi/rang} {gi ngo bos ni ma yin no//} tataḥ sādhyasya parasparavirodhāt hetavo bhinnāḥ, na tu svata eveti nyā.ṭī.51kha/109. rang gi ngo bo can|vi. svābhāvikaḥ, o kā — {rang gi ngo bo can yang gzung bya'i chos dang bral ba'i rang bzhin gzhan te rang bzhin gyis 'od gsal bar yod pa'o zhes pa ni rang bzhin dang skyes bu'i nges pa'o//} svābhāvikā punargrāhyadharmarahitā'parā prabhāsvarā'stīti prakṛtipuruṣaniyamaḥ vi.pra.233kha/2.32. rang gi ngo bo nyid|svarūpam — {yul ma grub pa'i phyir rang gi ngo bo nyid med pas de ji ltar sgra las rtogs par nus} viṣayasyāpariniṣpatteḥ svarūpābhāvāt kathaṃ śabdādasau pratyetuṃ śakyaḥ pra.a.7kha/9; {'bras bu'i dus su ni sngar gyi rgyu'i rang gi ngo bo nyid yod pa ma yin no//} na ca kāryakāle svarūpaṃ kāraṇasya pūrvakasya pra.a.24ka/27; svabhāvaḥ — {phung po dang ni skye mched dang /} /{khams gcig gis ni thams cad bsdus//rang} {gi ngo bo nyid kyis te//gzhan} {gyi dngos dang mi ldan phyir//} sarvasaṃgraha ekena skandhenāyatanena ca \n dhātunā ca svabhāvena parabhāvaviyogataḥ \n\n abhi.ko.2kha/1.18. rang gi ngo bo thob pa|= {skye ba} svarūpalābhaḥ, utpattiḥ — {skye ba rang gi ngo bo thob pa gang la yod pa de skye ba dang ldan pa'o//} utpattiḥ svarūpalābho yasyāsti tadutpattimat nyā.ṭī.63ka/157. rang gi ngo bo ma grub pa|vi. svarūpāsiddhaḥ — {rang gi ngo bo ma grub pa yang ma yin no zhes ston pa} nāpi svarūpāsiddha iti pratipādayati ta.pa.106kha/663. rang gi ngo bo'i bye brag|svabhāvaviśeṣaḥ — {'di dag gi dmigs pa dang sa dang rang gi ngo bo'i bye brag ni tha dad par brjod de} ālambanabhūmisvabhāvaviśeṣastvāsāṃ pṛthagucyate abhi.bhā.59kha/1102. rang gi ngo bor gyur pa|vi. svabhāvabhūtaḥ — {byed na yang don gzhan byed pa nyid du 'gyur gyi/} {rang gi ngo bor gyur pa'i nus pa byed pa ni ma yin no//} ādhāne vā'rthāntarakaraṇameva syāt, na tu svabhāvabhūtaśaktyādhānam ta.pa.219ka/908. rang gi rjes su thos pa|pā. svānuśrāvaṇam, śrutabhedaḥ — {thos pa ni rnam pa gsum ste/} {bya ba'i mtshan ma dang gzhan phebs par smra ba dang rang gi rjes su thos pa'o//} kriyānimittānāṃ parasaṃlāpasya svānuśrāvaṇasyeti trividhaṃ śrutam vi.sū.89ka/106. rang gi nyer blang skyed nus|vi. svopādeyodayakṣamam — {shi ka'i skad cig rnam shes ni/} /{rang gi nyer blang skyed nus te//} maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam \n ta.sa.69kha/652. rang gi rtog pas brtags|vi. svakalpakalpitaḥ — {'jig rten rang gi rtog pas brtags/} /{sna tshogs bag chags dag las byung //} svakalpakalpitaṃ lokaṃ citraṃ vai vāsanoditam \n la.a.171kha/130. rang gi lta ba|svadṛṣṭiḥ — {rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston} yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19. rang gi dam tshig rig|vi. svasamayavit — {rang gi dam tshig rigs} (? {rig} ) {rnyed nas/} /{gal te tshig 'di mi smra na/} /{gnas bzhi las skyes rnal 'byor ma/} /{de yi tshe na khro bar byed//} svasamayavidāṃ prāpya yadi na bhāṣedidaṃ vacaḥ \n tadā kṣobhaṃ prakurvanti yoginyaścatuḥpīṭhajāḥ \n\n he.ta.19ka/62. rang gi de nyid|ātmatattvam — {sems can kun la phan pa'i phyir/} /{rang gi de nyid ston mdzad pa//} sarvasattvahitārthāya ātmatattvapradarśakaḥ \n\n sa.du.107ka/158. rang gi don|• saṃ. svārthaḥ — {mkhas pa gong ma bzhis ni byang chub sems dpas sems can rnams rang gi don la 'dzud do//} pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati bo.bhū.160kha/212; {blo ma rtogs par rang gi don yongs su gcod pa nyid rigs pa ma yin te} aviditāyāṃ buddhau svārthapariccheda eva na yuktaḥ ta.pa.230ka/930; {de la rang don ni rang gi brjod par bya ba} tatra svārthaḥ svakīyamabhidheyam ta.pa.278kha/1025; {'jig rten pa rnams kyis zhes bya ba ni rang gi don de la phan pa'i rkyen yin no//} laukikairiti svārthataddhitavidhānam ta.pa.206ka/880; ātmārthaḥ — {re zhig rang gi don du gzhung rtsom pa yang ma mthong la} nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam bo.pa.44kha/4; \n\n• pā. 1. svārtham, svārthānumānam — {rang don tshul gsum pa'i rtags las/} /{dpag bya'i don ni shes pa yis//} svārthaṃ trirūpato liṅgādanumeyārthadarśanam \n\n ta.sa.50ka/494 2. svārthā, adhimuktibhedaḥ — {mos pa rang gi don dang ni//rang} {gzhan don dang gzhan don dang //rnam} {gsum shes bya de yang ni//chung} {dang 'bring dang chen po ste//so} {sor rnam pa gsum du 'dod//} adhimuktistridhā jñeyā svārthā ca svaparārthikā \n parārthikaivetyeṣā ca pratyekaṃ trividheṣyate \n\n mṛdvī madhyā'dhimātrā ca abhi.a.5kha/2.18. rang gi don gyi rjes su dpag pa|pā. svārthānumānam, anumānabhedaḥ — {gang gi tshe pha rol po la yang tshul gsum las rtogs pa skye ba de'i tshe rang gi don gyi rjes su dpag pa dang khyad par ci yod} parasyāpi yadā trirūpādupajāyate pratītistadā tasyāḥ svārthānumānāt ko viśeṣaḥ pra.a.142kha/488; {rang gi don gyi rjes su dpag pa'i de ma thag tu gzhan gyi don rjes su dpag pa brjod de} svārthānumānānantaraṃ parārthānumānamucyate pra.a.123ka/467; dra. {rang gi don/} rang gi don rjes su brnyes pa|vi. anuprāptasvakārthaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {rang gi don rjes su brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…anuprāptasvakārtha ityucyate la.vi.204kha/308. rang gi don rjes su thob pa|vi. anuprāptasvakārthaḥ — {btsun pa dge slong rgan po ni dgra bcom pa/} {zag pa zad pa/} {bya ba byas pa/} {byed pa byas pa/} {khur bor ba/} {rang gi don rjes su thob pa} sthavirako bhadanta bhikṣurarhan kṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyo'pahṛtabhāro'nuprāptasvakārthaḥ a.śa.259ka/237; {thams cad kyang dgra bcom pa} … {rang gi don rjes su thob pa} sarvairarhadbhiḥ…anuprāptasvakārthaiḥ a.sā.2ka/1; ma.vyu.1086 ( {bdag gi don rjes su thob pa} ma.vyu.23kha). rang gi don nyid|svārthatvam — {'di la rang gi don nyid ni yan lag ma yin no//} anaṅgamatra svārthatvam vi.sū.28ka/34. rang gi don phun sum tshogs pa|pā. svārthasampat, sampadbhedaḥ — {'di tsam gyis ni bcom ldan 'das kyi ye shes dang spangs pa'i mtshan nyid kyi rang gi don phun sum tshogs pa bstan} etāvatā bhagavato' (?)jñānaprahāṇalakṣaṇā svārthasampat paridīpitā ta.pa.316ka/1099. rang gi don sbyor ba la rjes su brtson pa|vi. svakārthayogamanuyuktaḥ ma.vyu.2438 (46kha). rang gi bdag nyid|svātmā — {'di ltar rang gi bdag nyid la/} /{rang dngos bya ba 'jug mi 'dod//} tathā hi na svabhāvasya svātmani vyāpṛtirmatā \n ta.sa.5kha/78; {rang gi bdag nyid myong min la//gzhan} {dag gis kyang myong ma yin//} svātmānaṃ nānubhavati na cānyenānubhūyate \n\n bo.a.34kha/9.101. rang gi bdag nyid rig pa|svātmasaṃvedanam — {rig pa 'di dag thams cad ni/} /{don gzhan spyod yul can ma yin/} /{rig pa'i rang bzhin nyid kyis rig/} /{rang gi bdag nyid rig pa bzhin//} saṃvedanamidaṃ sarvaṃ na cārthāntaragocaram \n saṃvedanasvabhāvatvāt svātmasaṃvedanaṃ yathā \n\n ta.sa.74ka/695. rang gi 'dod pa|= {rang 'dod/} rang gi sde pa|svayūthyaḥ — {rang gi sde pa kha cig nyid ma 'khrul pa smos par mi 'dod pa} kecittu svayūthyā evābhrāntagrahaṇaṃ necchanti ta.pa.18ka/482; {rang sde rim gyis gsod pa yang //khyod} {kyis mthong bar ma gyur tam//} svayūthyān māryamāṇāṃstvaṃ krameṇaiva na paśyasi \n bo.a.20ka/7.5; bo.pa.137ka/117. rang gi gnas|= {rang gnas/} rang gi spyod pa rnam par ma rung bar byas pas sems can|svacaryāvipranaṣṭasattvaḥ — {sems can thams cad ni rang gi spyod pa rnam par ma rung bar byas pas sems can dang} svacaryāvipranaṣṭasattvāḥ sarvasattvāḥ su.pa.30ka/9. rang gi phyogs|1. svapakṣaḥ — {'dis kyang tshig gi zur gyis rang gi phyogs khyad par du 'phags par smras pa yin no//} anena ca svapakṣotkarṣaṃ vakroktyā kathayati ta.pa.142kha/737; {gnas ma'i bu'i sde dag rang gi phyogs yin pas so//} svapakṣo vātsīputrīyo nikāya iti abhi.sphu.313kha/1191; {rang phyogs dga' ba tsam gyis ni/} /{gtan tshigs gang gis gcig la ni//kun} {mkhyen nyid ni sgrub byed pa//de} {ni gzhan la'ang yod pa yin//} yenaiva hetunaikasya sarvajñatvaṃ prasādhyate \n svapakṣaprītimātreṇa so'nyasyāpyupatiṣṭhate \n\n ta.sa.114kha/996 2. svadik — {gnyis pa la sogs pa la drag mo dang} … {sna chen ma ste tsartsi kA'i nor 'dab pad+ma la rang gi phyogs rnams su'o//} dvitīyādau ugrā…sthūlanāsā kamalāṣṭadaleṣu carcikāyāḥ svadikṣu vi.pra.41ka/4.29; svadeśaḥ — {de nas de ni slar log nas//rang} {gi phyogs su 'gro brtson tshe//} tasmin pratinivṛtte'tha svadeśaṃ gantumudyate \n a.ka.45.21. rang gi phyogs dang mthun pa ma yin pa|asvapakṣaḥ — {yid gcugs pa'i gnas kyi don du yang ngo //} {rang gi phyogs dang mthun pa ma yin pa'i don du mi bya'o//} viśrambhasthānārthaṃ ca \n nāsvapakṣārtham vi.sū.67kha/84. rang gi phyogs pa|svayūthyaḥ — {gang gi phyir 'di rang gi phyogs pa bdag nyid gzhan 'ba' zhig yin gyi/} {gzhan la ltos nas mang po'i sgra de bzhin du sbyar ba ma yin pa'i phyir} naiva yasmādasāvātmani parān svayūthyānapyanyān bahūnapekṣya tathā prayuktavān vā.ṭī.104ka/65. rang gi bya ba|svakartavyam — {rnam bkra rang gi bya ba gzugs brnyan bzhin/} /{skyes bu chags byed nyid kyis rgyan rnams bzung //} babhāra…sā bhūṣaṇaṃ lobhanameva puṃsāṃ mūrtaṃ svakartavyamivāticitram \n\n a.ka.8ka/50.77; svakriyā — {gal te byed pa dpe yin na/} /{bya tshig la 'di dbang bral 'gyur/} /{rang gi bya bsgrub mi nus pa/} /{gzhan gyi ltos byar mi 'gyur ro//} kartā yadyupamānaṃ syānnyagbhūto'sau kriyāpade \n svakriyāsādhanavyagre nālamanyadvyapekṣitum \n\n kā.ā.329kha/2.227. rang gi dbang|= {rang dbang /} rang gi 'bras bu|svakāryam — {rgyu dag ji ltar rang gi 'bras bu la 'jug} kāraṇāni kathaṃ svakārye pravartante pra.a.124ka/133; {bal gyi lte ba can ci'i phyir rang gi 'bras bu ba rgya la sogs pa la ngo bo nyid kyis 'jug pas cig car mi byed} ūrṇanābhaḥ svabhāvataḥ pravṛttaḥ kimiti svakāryāṇi jālādīni yugapanna karoti ta.pa.192ka/100; {bdag nyid thob nas rang 'bras la//rang} {nyid kyis ni 'jug par 'gyur//} labdhātmanāṃ svakāryeṣu pravṛttiḥ svayameva tu \n\n ta.sa.106kha/932. rang gi 'bras bu byed pa|vi. svakāryārambhakaḥ — {chos dang chos min rdul phran kun/} /{sems dang ldan pas byin brlabs te/} /{rang gi 'bras bu byed sdod de/} /{'jug phyir tshig pa rgyu spun bzhin//} dharmādharmāṇavaḥ sarve cetanāvadadhiṣṭhitāḥ \n svakāryārambhakāḥ sthitvā pravṛttesturitantuvat \n\n ta.sa.3kha/54. rang gi mi|svajanaḥ — {gang 'di chos 'di'ang gzhan don nyid na de/} /{rang gi mi la'ang btang snyoms ji ltar bya//} kathaṃ sa kuryāt svajane'pyupekṣāṃ dharmo'pyayaṃ yasya parārtha eva \n\n a.ka.36ka/3.188. rang gi smra ba|svavādaḥ — {de bas na grangs can rnams kyis rang gi smra ba dang mi mthun pa sangs rgyas pa rnams kyis smra ba gang yin rgyur byas nas mi mthun par smra ba bsal ba'i phyir dang rang gi smra gzhag pa'i phyir sgrub pa bkod de} tataḥ sāṃkhyena svavādaviruddhaṃ bauddhavādaṃ hetūkṛtya viruddhavādanirākaraṇāya svavādapratiṣṭhāpanāya ca sādhanamupanyastam nyā.ṭī.70ka/181. rang gi tshad ma|svataḥ pramāṇam ma.vyu.4480 (70ka); dra. {rang gis tshad ma/} rang gi tshig|svavacanam — {de bas na 'dir de ltar rang gi tshig gis dpags pa'i yod pas med pa la gnod pas rang gi tshig dang 'gal ba yin no//} tadevaṃ svavacanānumitena sattvenāsattvaṃ bādhyamānaṃ svavacanena bādhitamuktam nyā.ṭī.71kha/186; svavākyam — {mi shes pas rang tshig sogs dang /} /{'gal bar rtsod par byas pa yin//} svavākyādivirodhānāmajñānāccodanā kṛtā \n ta.sa.99kha/883; svoktiḥ — {rigs pa smra ba su zhig ni/} /{rtsa ba la gnod phyogs nges byed//gang} {gis ngag gi rang tshig gis//de} {grub thabs kyang 'jig par byed//} ko hi mūlaharaṃ pakṣaṃ nyāyavādyadhyavasyati \n yena tatsiddhyupāyo'pi svoktyaivāsya vinaśyati \n\n ta.sa.102kha/905; svavāk — {rang tshig 'gal la gsal ba'i dpe/} /{lung la phyogs tsam bstan pa yin//} svavāgvirodhe vispaṣṭamudāharaṇamāgame \n diṅmātradarśanam pra.vā.143ka/4.97. rang gi tshig dang 'gal|= {rang gi tshig dang 'gal ba/} rang gi tshig dang 'gal ba|svavacanavirodhaḥ — {'dis ni rang gi tshig dang 'gal ba bstan pa yin te} etena svavacanavirodha udbhāvito bhavati ta.pa.156ka/35; svavacanavyāghātaḥ — {'bras bu yod pa yin no zhes kyang dam bcas nas/} {de bkag pa'i phyir rang gi tshig dang 'gal lo//} ‘satkāryam’ iti ca pratijñayā sā niṣiddheti svavacanavyāghātaḥ ta.pa.156ka/35; svavacanavyāhatiḥ — {bum pa la sogs pa rnams mi 'dra ba nyid yin na yang snam bu la sogs pa las tha dad pa med do zhes bya ba ni/rang} {gi tshig dang 'gal ba yin te} satyapi vairūpye paṭādīnām ‘na ca ghaṭādibhyo bhedo'sti’ iti svavacanavyāhatiḥ ta.pa.71kha/595; ta.pa.303kha/1066. rang gi tshul|1. svanayaḥ — {tshig gi don dang nges pa'i tshig la mi mkhas pas ming tha dad pa ma yin par rang gi tshul mi shes so//} padārthaniruktyakuśalā abhinnasaṃjñāḥ na svanayaṃ prajānanti la.a.132kha/78 2. svavṛttiḥ — {rang gi tshul dang las kyi mtha' yongs su spangs pa zhes bya ba ni rang gi tshul yongs su spangs pa dang} … / {de la tshul ni gang gis 'tsho bar byed pa'i 'tsho ba'am/zas} {dang skom la sogs pa'o+o//} parityaktasvavṛttikarmāntebhya iti \n parityaktasvavṛttibhyaḥ…\n tatra vṛttiḥ jīvikā, yayā jīvyate annapānādinā abhi.sphu.161kha/894. rang gi tshul so sor gzhag pa'i gtam|svanayapratyavasthānakathā — {rang gi tshul so sor gzhag pa'i gtam gyi dbang du bya bar de bzhin gshegs pa rnams 'byung ba ni u dum bA ra'i me tog bzhin rnyed par dka'o zhes ni ma bshad do//} na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti la.a.147ka/94. rang gi tshogs yongs su 'dzin par byed|kri. svasambhāraṃ parigṛhṇāti — {nyon mongs pa 'jug pa na bya ba bcu byed de/} {rtsa ba brtan par byed do//} … {rang gi tshogs yongs su 'dzin par byed do//} kleśo hi pravartamāno daśa kṛtyāni karoti—mūlaṃ dṛḍhīkaroti…svasambhāraṃ parigṛhṇāti abhi.bhā.226kha/760. rang gi mtshan nyid|• saṃ. 1. svalakṣaṇam — {de chos tha dad pa yang dag par shes pas chos rnams kyi rang gi mtshan nyid rab tu shes so//} sa dharmapratisaṃvidā svalakṣaṇaṃ dharmāṇāṃ prajānāti da.bhū.254kha/51 2. svalakṣaṇatvam — {yang sgro btags pa'i don 'dzin pa na rang gi mtshan nyid du 'dzin te} sa punarāropito'rtho gṛhyamāṇaḥ svalakṣaṇatvenāvasīyate nyā.ṭī.44kha/72; \n\n• pā. svalakṣaṇam, pratyakṣasya viṣayaḥ — {mngon sum rnam pa bzhi po de'i yul de rtogs par bya ba ni rang gi mtshan nyid yin te/} {rang thun mong ma yin pa de kho na nyid ni rang gi mtshan nyid do//} tasya caturvidhasya pratyakṣasya viṣayo boddhavyaḥ svalakṣaṇam \n svam asādhāraṇaṃ lakṣaṇaṃ tattvaṃ svalakṣaṇam nyā.ṭī.44ka/70. rang gi mtshan nyid kyi dngos po med par rtogs pa'i mya ngan las 'das pa|pā. svalakṣaṇabhāvābhāvāvabodhanirvāṇam, nirvāṇabhedaḥ — {mya ngan las 'das pa rnam pa bzhi} … {dngos po'i rang bzhin med pa'i mya ngan las 'das pa dang} … {rang gi mtshan nyid kyi dngos po med par rtogs pa'i mya ngan las 'das pa dang} caturvidhaṃ nirvāṇam…bhāvasvabhāvābhāvanirvāṇaṃ… svalakṣaṇabhāvābhāvāvabodhanirvāṇam la.a.105kha/51. rang gi mtshan nyid kyi rnam pa|svalakṣaṇākāraḥ — {ci zag pa med pa la rang gi mtshan nyid kyi rnam pa yod dam/} {'on te med ce na} kimanāsravaḥ svalakṣaṇākāro'sti? atha na abhi.bhā.48ka/1056. rang gi mtshan nyid kyi byed pa|svalakṣaṇakṛtyam — {byed pa'i las ni sa la sogs pa'i ste/} {rten pa la sogs pa'o//} {yang na rang gi mtshan nyid kyi byed pa gang yin pa ste 'di lta ste/} {gzugs kyi ni gzugs su yod pa'o//} kāritrakarma pṛthivyādīnāṃ dhāraṇādi \n yadvā yasya svalakṣaṇakṛtyam, tadyathā rūpaṇā rūpasya abhi.sa.bhā.45kha/63. rang gi mtshan nyid kyi yul can|vi. svalakṣaṇaviṣayam — {gzhon nu ma len gyis ni lta ba'i shes pa rtog pa med pa gsal ba rang gi mtshan nyid kyi yul can yin la} kumārilastu ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati ta.pa.9ka/463. rang gi mtshan nyid kyis bdag med pa|pā. svalakṣaṇanairātmyam, nairātmyabhedaḥ — {bdag med pa rnam pa gsum ste/} {mtshan nyid med pas bdag med pa dang mi mthun pa'i mtshan nyid kyis bdag med pa dang rang gi mtshan nyid kyis bdag med pa'o//} trividhaṃ nairātmyam—alakṣaṇanairātmyam, vilakṣaṇanairātmyam, svalakṣaṇanairātmyaṃ ca ma.bhā.11kha/89. rang gi mtshan nyid ngo bo nyid med pa|svalakṣaṇaniḥsvabhāvatā — {de la kun brtags kyi ngo bo nyid ni rang gi mtshan nyid kyis med pa ste/} /{de'i phyir rang gi mtshan nyid ngo bo nyid med pas ngo bo nyid med pa'o//} tatra parikalpitasya svalakṣaṇameva nāstyataḥ svalakṣaṇaniḥsvabhāvatayā niḥsvabhāvaḥ abhi.sa.bhā.84ka/114. rang gi mtshan nyid stong pa nyid|pā. svalakṣaṇaśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang} … {rang gi mtshan nyid stong pa nyid dang} … {dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā—adhyātmaśūnyatā…(sva)lakṣaṇaśūnyatā … abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41; {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni rang gi mtshan nyid stong pa nyid kyi slad du byang chub sems dpa' sems dpa' chen po rnams kyi yum lags so//} svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā a.sā.152kha/86. rang gi mtshan nyid pa'i nyon mongs pa|pā. svalakṣaṇakleśaḥ, kleśabhedaḥ — {mdor bsdu na nyon mongs pa ni rnam pa 'di gnyis te/} {rang gi mtshan nyid pa'i nyon mongs pa ni 'dod chags dang khong khro ba dang nga rgyal rnams so//} {nyon mongs pa spyi pa ni lta ba dang the tshom dang ma rig pa rnams so//} samāsata ime dvividhāḥ kleśāḥ—svalakṣaṇakleśāśca rāgapratighamānāḥ \n sāmānyakleśāśca dṛṣṭivicikitsā'vidyāḥ abhi.bhā.238kha/801. rang gi mtshan nyid la mkhas pa|vi. svalakṣaṇakuśalaḥ — {de ste chos thams cad dang sa'i rang gi mtshan nyid la mkhas} … {par gyur na} atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti la.a.133ka/79. rang gi mtshan nyid la rnam par rtog pa|pā. svalakṣaṇavikalpaḥ, vikalpabhedaḥ — {byang chub sems dpas rnam par rtog pa rnam pa bcu spang bar bya ste} … {rang gi mtshan nyid la rnam par rtog pa ni gang gi gnyen por gzugs gang yin pa de ni ming tsam mo zhes gsungs pa yin no//} daśavidhavikalpo bodhisattvena parivarjanīyaḥ…svalakṣaṇavikalpo yasya pratipakṣeṇāha \n nāmamātramidaṃ yadidaṃ rūpamiti sū.vyā.180kha/75. rang gi mtshan ma|svacihnam — {rang gi mtshan ma hUM yig yongs su gyur pa'i rdo rje rtse lnga pa spros byas nas} sphārayitvā svacihnaṃ pañcaśūkavajraṃ hū˜kārapariṇatam vi.pra.48kha/4.51. rang gi bzhed pa|svecchā — {rim gyis sam ni cig car du/} /{rang gi bzhed pas mkhyen par gyur//} yugapat paripāṭyā vā svecchayā pratipadyate \n ta.sa.132kha/1126. rang gi gzugs|svarūpam 1. nijarūpam — {de nas lha'i dbang po brgya byin} … {bram ze'i cha lugs mi snang bar byas te/} {rang gi gzugs su 'dug nas} tataḥ śakro devendraḥ …brāhmaṇaveṣamantardhāpya svarūpeṇa sthitvā a.śa.94kha/85; {rigs kyi bu de dag gi mdun du skal ba ji lta ba bzhin du de rang gi gzugs kyis gnas par 'gyur te} teṣāṃ sa kulaputro yathābhāgyatayā svarūpeṇāgratastiṣṭhati śi.sa.42ka/40 2. = {rang bzhin} svabhāvaḥ — {yang dag grub dang rang bzhin dang //rang} {gzugs ngo bo nyid dang dngos//} saṃsiddhiprakṛtī tvime \n\n svarūpaṃ ca svabhāvaśca nisargaśca a.ko.145ka/1.8.38; svasya rūpaṃ svarūpam a.vi.1.8.38. rang gi 'od dang ldan pa|vi. svayamprabhaḥ — {der gzugs bzang ba} … {rang gi 'od dang ldan pa} … {dus ring por gnas par 'gyur ba} te tatra bhavanti rūpiṇaḥ…svayamprabhāḥ…dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.94ka/770. rang gi yul|= {rang yul/} rang gi rang bzhin|svarūpam — {rang gi rang bzhin las ji ltar mtshon bya mtshon byed kyi dngos por 'gyur zhe na} svarūpeṇa kathaṃ lakṣyalakṣaṇabhāvaḥ pra.a.197ka/211. rang gi rigs|1. svajātiḥ — {rang gi rigs te mi'i rigs su 'byung ba lha'i mig ma yin pa la sogs pa'i mtshan nyid can gyi rang bzhin} svajātīḥ manuṣyajātibhāvinīḥ prakṛtīradivyacakṣuṣṭvādilakṣaṇāḥ ta.pa.265ka/998; {skyes bu shes rab can yang ni/} /{phra ba'i don mthong nus yin yang /} /{rang rigs mthun pa ma spangs pas//skyes} {bu gzhan las phul byung 'gyur//} prājño'pi hi naraḥ sūkṣmānarthān draṣṭuṃ kṣamo'pi san \n svajātīranatikrāmannatiśete parān narān \n\n ta.sa.115ka/999; {rang rigs snga ma rgyu nyid na/} /{dang po 'byung bar mi 'gyur te//} pūrvasvajātihetutve na syādādyasya sambhavaḥ \n\n pra.a.93ka/100 2. svakulam — {rang gi rigs kyi brtul zhugs kyi mtha' spangs nas 'jug pa} svakulavratasīmānamatipatyāpi vartamānāḥ ta.pa.323ka/1113 3. = {rang ris} svanikāyaḥ — {skal mnyam rgyu ni 'dra ba 'o/} /{rang rigs sa pa'o sngar skyes rnams//} sabhāgahetuḥ sadṛśāḥ svanikāyabhuvo'grajāḥ \n abhi.ko.6ka/2.52. rang gi rigs kyi dpe nye bar sbyar ba'i mtshan nyid|svajātīyadṛṣṭāntopasaṃhāralakṣaṇam ma.vyu.4407(69ka). rang gi rigs can|vi. sajātiḥ — {des na shes rab can skyes bus/} /{don phra rnams mthong nus pa yin/} /{rang gi rigs can spangs nas kyang /} /{mi gzhan zil gyis gnon pa yin//} ataḥ prājño naraḥ sūkṣmānarthān draṣṭuṃ kṣamo bhavet \n sajātīrapyatikrāman parānabhibhavennarān \n\n ta.sa.124ka/1076; dra. {rang rigs/} rang gi lugs|svamatam— {gal te rang gi lugs la grags pa nyid kyi rtog pa mngon par 'dod pa ma yin nam} nanu yadi svamatasiddhaiva kalpanā'bhipretā ta.pa.5ka/454. rang gi lus|svadehaḥ — {de ni rang gi lus la dpal ldan rdul dang byang chub kyi sems bde ba ster ba'am smon pa'i sems dang 'jug pa'i sems so//} tat svadehe (śrī)rajo bodhicittaṃ sukhadamiti praṇidhānacittaṃ prasthānacittaṃ ca vi.pra.241ka/2.50; svakāyaḥ — {'dug nas rang gi lus sems kyis tshar bcad cing gzir to//} niṣadya ca svakāyaṃ cetasā nigṛhṇīte sma, niṣpīḍayati sma la.vi.124kha/184; svaśarīram — {tha na rang gi lus kyi sha dang khrag dang rus pa dang rkang gis kyang sems can ltogs pa rnams tshim par mdzad} antaśaḥ svaśarīramāṃsarudhirāsthimajjayā bubhukṣitāḥ sattvāḥ santarpitāḥ su.pra.3ka/4; svatanuḥ — {rang gi lus las byung ba'i skud pa rnams kyis} guṇaiḥ svatanunirgataiḥ vi.pra.268ka/2.85; svāṅgam — {rdzas dri zhim po dag gis rang gi lus skud pa la'o//} sugandhadravyaiḥ svāṅgodvartane vi.sū.53ka/68; ātmadehaḥ — {phyi nas rang gi lus la ni/} /{bdag nyid dkyil 'khor rab tu gzhug//} paścādātmadeheṣu ātmamaṇḍalaṃ kalpayet \n sa.du.107kha/160; ātmā — {'di yi srog yongs su bsrung ba'i phyir su zhig rang gi lus yongs su gtong bar byed} ko'syāḥ prāṇaparirakṣaṇārthamātmaparityāgaṃ kuryāt su.pra.54kha/108. rang gi lus la lta ba|pā. svakāyadṛṣṭiḥ, dṛṣṭiviśeṣaḥ — {bdag tu lta ba dang} … {rang gi lus la lta ba chen po} mahatyā ātmadṛṣṭyāḥ… svakāyadṛṣṭyāḥ a.sā.16kha/10. rang gi sa|svabhūmiḥ — {lus kyi rnam shes 'og dang ni/} /{rang gi sa yid ma nges te//} kāyavijñānamadharasvabhūmyaniyataṃ manaḥ \n\n abhi.ko.3kha/1.47; {kun 'gro zhes bya nyon mongs can/} /{rnams kyi rang sa kun 'gro snga//} sarvatragākhyaḥ kliṣṭānāṃ svabhūmau pūrvasarvagāḥ \n abhi.ko.6ka/2.54. rang gi sa pa|vi. svabhūmikaḥ — {rna ba'ang de bzhin gsum dag ni/} /{thams cad rang gi sa pa nyid//} tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam \n abhi.ko.3kha/1.47; svabhūmiḥ — {rang gi sa pa yi 'gog pa dang /} /{lam ni phan tshun rgyu yin pas/} /{sa drug sa dgu'i lam ni de'i/} /{spyod yul can gyi yul yin no//} svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ \n tadgocarāṇāṃ viṣayo mārgo hyanyonyahetukaḥ \n\n abhi.ko.16kha/5.15. rang gi sa pa dang rjes su mthun pa|vi. svabhūmyanuguṇaḥ— {gnas pa'i cha dang mthun pa ni rang gi sa pa dang rjes su mthun pa'o//} svabhūmyanuguṇaṃ sthitibhāgīyam abhi.bhā.73kha/1156. rang gi sa pa'i 'gog pa|svabhūmyuparamaḥ, svabhūminirodhaḥ — {rang gi sa pa'i 'gog pa dang /} /{lam ni phan tshun rgyu yin pas/} /{sa drug sa dgu'i lam ni de'i/} /{spyod yul can gyi yul yin no//} svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ \n tadgocarāṇāṃ viṣayo mārgo hyanyonyahetukaḥ \n\n abhi.ko.16kha/5.14. rang gi sems|svacittam, svasya cittam— {khams gsum 'di ni rang gi sems tsam ste//} svacittamātramidaṃ traidhātukam la.a.87ka/34; {rang gi sems snang ba tsam la mi mkhas pa dag} svacittadṛśyamātrākuśalāḥ la.a.128ka/74; svacetaḥ — {rang sems la snang rdzogs sangs rgyas/} … /{sems can rnams kyis mthong bar 'gyur//} sattvāḥ paśyanti saṃbuddhaṃ pratibhāsaṃ svacetasi \n\n ra.vi.123ka/100. rang gi sems kyi rnam par rtog pa snang ba'i rgyud mthong ba|vi. svacittavikalpadṛśyadhārādraṣṭā — {rang gi sems kyi rnam par rtog pa snang ba'i rgyud mthong ba dang /} {zhing mtha' yas pa'i rgyal ba rnams kyis dbang bskur ba dang dbang dang stobs dang mngon par shes pa dang ting nge 'dzin rnams kyang thob par nus so//} śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum la.a.73ka/20. rang gi sems bskyed pa dbang bsgyur ba|vi. svacittotpādavaśavartī — {de de lta bu'i} ( {ye shes kyi} ) {sa dang ldan zhing} … {rang gi sems bskyed pa la dbang bsgyur ba} sa evaṃ jñānabhūmyanugataḥ…svacittotpādavaśavartī da.bhū.247ka/47. rang gi sems snang ba sgom pa la mkhas pa|vi. svacittadṛśyavibhāvanākuśalaḥ — {blo gros chen po de la ji ltar na byang chub sems dpa' sems dpa' chen po rang gi sems snang ba sgom pa la mkhas pa yin zhe na} tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati la.a.87ka/34. rang gi sems snang ba rnam par sgom pa|pā. svacittadṛśyavibhāvanatā — {blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ro//} … {rang gi sems snang ba rnam par sgom pa dang} caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvāḥ (mahāsattvāḥ) mahāyogayogino bhavanti…svacittadṛśyavibhāvanatayā ca la.a.87ka/34. rang gi sems snang ba tsam du khong du ma chud pa'i blo can|vi. svacittadṛśyamātrānavadhāritamatiḥ— {rang gi sems snang ba tsam du khong du ma chud pa'i blo can} … {gcig pa dang tha dad pa dang yod pa dang med pa'i smra ba la mngon par chags so//} ekatvānyatvāstitvanāstitvavādānabhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ la.a.91ka/38. rang gi sems snang ba tsam la mi mkhas pa|vi. svacittadṛśyamātrākuśalaḥ — {nyan thos dang rang sangs rgyas rnams ni} … {rang gi sems snang ba tsam la mi mkhas pas} śrāvakapratyekabuddhāḥ…svacittadṛśyamātrākuśalāḥ la.a.140ka/87; la.a.128ka/74. rang gi sems snang ba la rnam par rtog pa'i spros pa dang bral ba|vi. svacittadṛśyavikalpaprapañcavirahitaḥ — {sa'i mtshan nyid dang shes rab dang ye+e shes la mkhas shing tshig rab tu phye ba la rnam par gdon mi za ba rgyal ba rnams la mtha' yas pa'i dge ba'i rtsa ba bsags pa/} {rang gi sems snang ba la rnam par rtog pa'i spros pa dang bral ba} bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitaiḥ la.a.72kha/20. rang gi sems snang ba'i rgyud|svacittadṛśyadhārā — {bcom ldan 'das la} … {rang gi sems snang ba'i rgyud rnam par dag par bya ba'i phyir yang gsol ba btab pa} punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantamadhyeṣate sma la.a.76ka/24. rang gi sems snang ba'i chos|svacittadṛśyadharmatā — {rang gi sems snang ba'i chos rnams la mngon par zhen pa'i phyir rdza ma la sogs pa'i chos byis pas kun brtags pa lus su ma red pa'i rnams ni med pa yin te} svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ la.a.63ka/8. rang gi sems snang ba'i gnas ngan len gyi bag chags|svacittadṛśyadauṣṭhulyavāsanā — {sems can rang gi sems snang ba'i gnas ngan len gyi bag chags dang bral ba rnams la rgyal ba ye shes bsam gyis mi khyab pa'i yul dang spyod yul cig car yang dag par ston to//} svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ sandarśayati la.a.76kha/25. rang gi sems snang ba'i rnam par rtog pa la mngon par zhen pas zhugs pa|vi. svacittadṛśyavikalpābhiniveśapravṛttaḥ — {de dag dang de 'di snyam du bdag cag ni lhan cig tu phan tshun rgyur gyur cing /} {rang gi sems snang ba'i rnam par rtog pa la mngon par zhen pas zhugs pa'o snyam du mi sems so//} na ca teṣāṃ tasya caivaṃ bhavati, vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti la.a.72kha/20. rang gi sems snang ba'i spyod yul rtogs pa rnam par phye ba'i mtshan nyid|svacittadṛśyagocaragativibhāgalakṣaṇam — {bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa rnam par phye ba'i mtshan nyid} … {bdag la bshad du gsol} deśayatu me bhagavān… svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90ka/37. rang gir ma byas|= {rang gir ma byas pa/} rang gir ma byas pa|bhū.kā.kṛ. na svīkṛtam — {yongs su gzung ba med pa ni bdag gi ba ma yin pa rnams te/} {gang gis kyang rang gir ma byas pa zhes bya ba'i don to//} aparigrahāṇi amamāni, na kenacit svīkṛtānītyarthaḥ bo.pa.60ka/23. rang gis khas blangs|= {rang gis khas blangs pa/} rang gis khas blangs pa|svābhyupagamaḥ — {'on kyang thug pa med pas rang gis khas blangs pa dang 'gal bar byas par 'gyur gyi} yadi paramanavasthayā svābhyupagamavirodhaḥ kṛtaḥ syāt ta.pa.115ka/680. rang gis bcol ba len pa|svayaṃnihitapratyanumārgaṇam— {byed pa po gcig med pa'i phyir sngar bshad pa'i dran pa dang nges pa dang rang gis bcol ba len pa la sogs pa mi srid par rtogs par bya'o//} ekasya karturabhāvāt pūrvoktānāṃ smṛtiniścayasvayaṃnihitapratyanumārgaṇādīnāmasambhavo boddhavyaḥ ta.pa.246kha/207. rang gis dbang bskur|= {rang gis dbang bskur ba/} rang gis dbang bskur ba|vi. svābhiṣiktaḥ, o ktā — {rang gis dbang bskur snying rje can/} /{rdo rje'i bu mo 'di khyer nas/} /{spyod pa bya bar rtogs par bya//} svābhiṣiktāṃ kṛpāvatīm \n vajrakanyāmimāṃ gṛhya caryāṃ kartuṃ vibudhyate \n\n he.ta.7ka/18. rang gis ma mthong|svādṛṣṭiḥ — {kun gyis ma mthong the tshom dang /} /{rang gis ma mthong 'khrul pa ste/} /{'bigs byed ri phug dur ba sogs/} /{ma mthong bar yang yod phyir ro//} sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī \n vindhyādi (dri pā.bhe.)randhradūrvāderadṛṣṭāvapi sattvataḥ \n\n ta.sa.6ka/83. rang gis smras|= {rang gis smras pa/} rang gis smras pa|svoktam — {rang gis smras pa 'di yang ni/} /{'dir ni ci yi phyir ma mthong //} idaṃ ca svoktamaparaṃ kimatra na samīkṣyate \n\n ta.sa.119kha/1038. rang gis tshad ma|svataḥ prāmāṇyam — {'dis ni rang gis tshad ma'i dngos por bstan to//} (?)anena svataḥ prāmāṇyābhāvamāha ta.pa.133ka/715. rang gis rig|= {rang rig pa/} rang gis rig pa|= {rang rig pa/} rang gis lag ma dar ba'i sbyin pa|asvahastadānam — {sems can thams cad la gnod pa'i sbyin pa med pa} … {rang gis lag ma dar ba'i sbyin pa med do//} nāsti sattvotpīḍanādānam… nāstyasvahastadānam śi.sa.149kha/144. rang dga'|• vi. svatantraḥ, o trā — {mig la sogs la ltos med phyir/} /{rang dga' yid kyi blo yin te//} svatantrā mānasī buddhiścakṣurādyanapekṣaṇāt \n ta.sa.70kha/660; {de lta yin pas na dngos po 'di 'ga' zhig gi tshe rang bzhin dang dbang phyug tu brjod pa'i rgyu las sam/} {rgyu gzhan las sam/} {rang dga' ba yin zhes rnam par rtog pa gsum mo//} tataścāsya bhāvaḥ kadācit prakṛtīśvarādeva kāraṇād, anyato vā hetoḥ, svatantro vā syāditi trayo vikalpāḥ ta.pa.180ka/77; svacchandaḥ — {mkhas pa rnams kyang rang dgar ci bder spyod pa'i rigs//} svacchandaramyacarito'tra vicakṣaṇaḥ syāt jā.mā.136ka/157; {rang rgyud rang dbang bdag dbang dang /} /{rang dga' gzhan gyis ma bzung ba//} svatantro'pāvṛtaḥ svairī svacchando niravagrahaḥ \n\n a.ko.207ka/3.1.15; svakīya eva chando'bhilāṣo'syeti svacchandaḥ a.vi.3.1.15; \n\n• saṃ. 1. = {rang 'dod} svecchā, svasyecchā — {lus ni g}.{yog tu btsongs rnams la/} /{rang dgar gnas pa ga la yod//} sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ \n\n a.ka.74ka/7.38; {gal te rang dgas 'grub 'gyur na/} … /{su la'ang sdug bsngal 'byung mi 'gyur//} yadi tu svecchayā siddhiḥ…na bhavetkasyacid duḥkham bo.a.15kha/6.34; ātmecchā — {gang la spyi tsam bstun nas ni/} /{cung zad brjod par bgyid pa de/} /{smra ba po yi rang dga' dang /} /{thabs dang gcam bu tsam du bas//} ātmecchācchalamātraṃ tu sāmānyopāṃśu kiñcana \n yatropakṣipya kathyeta sā vakturatilolatā \n\n śa.bu.111kha/41; yadṛcchā — {bsrungs ma nyug rum bcas par bud med rnams//bdag} {gi gnas su rang dgar lhags pa la//} striyo'bhiyātā yadi te mamāśramaṃ yadṛcchayā'ntaḥpurarakṣibhiḥ saha \n jā.mā.170ka/196 2. svātantryam — {gang yang rag ma las pa rang dga' 'jug pa de ci'i phyir res 'ga' 'ga' zhig tu ldog par 'gyur} na vā yat punaranāyattaṃ svātantryeṇa pravṛttam, tatkimiti kadācit kvacid viramet ta.pa.221ka/912. rang dga' nyid|svātantryam — {khyed kyis rang dga' nyid kyis ni/} /{mi nyid du ni ji ltar nges//} svātantryeṇa tu martyatvaṃ tvayā niścīyate katham \n ta.sa.129kha/1107. rang dga' ba|= {rang dga'/} rang dgar|avya. yatheccham — {dga' mgur rang dgar deng sang 'jig rten 'di na spyod de} svairaṃ yathecchamiha loke adya samprati caryate abhi.sphu.312ka/1188; yadṛcchayā — {bdag gi gnas su rang dgar lhags pa la/} /{bdag gis nongs pa cung zad ci ltar bgyi//} abhiyātā yadi te mamāśramaṃ yadṛcchayā… vyatikramastatra ca no bhavetkiyān jā.mā.170ka/196; dra.— {lus ni g}.{yog tu btsongs rnams la//rang} {dgar gnas pa ga la yod//} sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ \n\n a.ka.74ka/7.38. rang dgar gyur pa|vi. niravagrahaḥ — {ma rig pa'i mun pas de kho na nyid ma mthong ba rang dgar gyur pa bcos su mi btub pa rang gi lta bas rtog ge ngan par zhugs pa khyed cag gis bcom ldan 'das kyi bstan pa tshig dang don gyi sgo nas dkrugs so+o//} avidyāndhena adṛṣṭatattvairniravagrahaiḥ niraṅkuśaiḥ kutarkāpannairbhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187. rang dgar 'jug pa|svecchāvṛttiḥ — {'dzin pa yul dag la rang dgar 'jug pa bzlog pa dang} dhāraṇaṃ svecchāvṛttirviṣayeṣu nivartanam pra.a.149kha/160. rang dgar gnas pa|svecchāviharaṇam — {lus ni g}.{yog tu btsongs rnams la/} /{rang dgar gnas pa ga la yod//} sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ \n\n a.ka.74ka/7.38. rang dgar spyod|= {rang dgar spyod pa/} rang dgar spyod pa|vi. svacchandaḥ — {des mtsho chen po} … {bya rnams la rang dgar spyod cing bde ba'i longs spyod du bstsal te} tena…mahatsaraḥ pakṣibhyaḥ svacchandasukhopabhogyaṃ dattam jā.mā.119ka/137. rang dgar byed pa|vi. svacchandaḥ — {rang dgar byed pa dang} … {bstan pa 'di la spyod par 'gyur} svacchandāḥ…iha śāsane cariṣyanti rā.pa.242kha/140. rang dgar rol pa|vi. svecchāvihārī — {rang dgar rol pa'i bcom ldan 'das/} /{bde gshegs rang nyid gshegs par gyur//} svecchāvihārī bhagavānpratasthe sugataḥ svayam \n\n a.ka.152ka/15.2. rang rgyal|= {rang sangs rgyas} pratyekajinaḥ, pratyekabuddhaḥ — {shes rab bar mar gdags pa ni/} /{de ni rang rgyal zhes kyang bya//} prajñāmadhyavyavasthānāt pratyekajina ucyate \n sa.pu.53kha/94; {mtshan ma sna tshogs de dag ni/} /{mu stegs can lam khrid par byed/} /{nyan thos dag dang rang rgyal gyi/} /{spyod yul du yang ltung bar byed//} nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te \n śrāvakatve nipātayanti pratyekajinagocare \n\n la.a.172ka/130; pratyekabuddhaḥ — {de nas rang rgyal de rnams mngon phyogs te/} /{'gro la phan phyir brtse bas 'khrugs gyur te//} tatastamabhyetya kṛpākulāste pratyekabuddhā jagato hitāya \n a.ka.36ka/3.186; pratyekayānikaḥ — {'di la nyan thos gang yang med//rang} {rgyal ba dag de bzhin te//} na hyatra śrāvakāḥ kecinnāsti pratyekayānikāḥ \n la.a.161kha/112; dra.— {lha yi theg pa tshangs theg dang //nyan} {thos kyi yang de bzhin du//rang} {rgyal de bzhin gshegs pa'i ste/} /{theg pa de rnams ngas bshad do//} devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca \n tāthāgataṃ ca pratyekaṃ yānānetān vadāmyaham \n\n la.a.175kha/137; {phyir mi ldog pa phyir mi 'ong //'dren} {pa rang rgyal bse ru'i tshul//} avaivartiko hyanāgāmī khaḍgaḥ pratyekanāyakaḥ \n vi.pra.156ka/3.105. rang rgyal gyi ye shes|pā. pratyekajñānam — {phyi rol du drag po gang yin pa de ni lus la rang rgyal gyi ye shes kyi ming can no//} yo bāhye rudraḥ sa dehe pratyekajñānasaṃjñī vi.pra.240kha/2.48. rang rgyal ba|= {rang rgyal/} rang rgyal byang chub pa|pā. pratyekabodhiḥ— {byang chub sems dpa' 'di dag nyan thos gyur/} /{rang rgyal byang chub par yang rab tu ston//} tatu śrāvakā bhontimi bodhisattvāḥ pratyekabodhiṃ ca nidarśayanti \n\n sa.pu.77ka/130. rang rgyal ye shes|= {rang rgyal gyi ye shes/} rang rgyal sras po|pratyekajinaputraḥ — {thams cad chos la ma chags dang /} /{gcig pu dben par spyod pa dang /} /{ma brtags pa yi 'bras bu ni/} /{rang rgyal sras po dag la bshad//} sarvadharmeṣvasaṃsaktirvivekā hyekacārikā \n pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam \n\n la.a.166kha/120. rang rgyud|= {rang gi rgyud/} rang rgyud kyis sgrub|= {rang rgyud kyis sgrub pa/} rang rgyud kyis sgrub pa|svatantraṃ sādhanam — {smras pa gal te smra nyid ni/} /{rang rgyud kyis sgrub 'dod pa na//} ucyate yadi vaktṛtvaṃ svatantraṃ sādhanaṃ matam \n ta.sa.123ka/1070; dra. {rang rgyud pa'i sgrub pa/} rang rgyud kyis sgrub par byed pa|svātantryeṇa sādhanam — {res 'ga' 'di rang rgyud kyis sgrub par byed dam/} {thal bar 'gyur ba'i sgrub par byed pas yin grang} kadācididaṃ svātantryeṇa sādhanaṃ syāt, prasaṅgasādhanaṃ vā ta.pa.215ka/147. rang rgyud du gtogs pa|vi. svasantānapatitaḥ — {thob dang ma thob rang rgyud du/} /{gtogs pa rnams kyi'o 'gog gnyis kyi//} prāptyaprāptī svasantānapatitānāṃ nirodhayoḥ \n\n abhi.ko.5ka/2.36. rang rgyud pa'i sgrub pa|svatantraṃ sādhanam — {rigs par rab sgrub nyid yin na/} /{rang rgyud pa yi sgrub par 'gyur//} yuktiprasiddhatāyāṃ ca svatantraṃ sādhanaṃ bhavet \n ta.sa.131kha/1119; dra. {rang rgyud kyis sgrub pa/} rang ngo bo|= {rang gi ngo bo/} rang dngos|svarūpam, nijaṃ rūpam — {'tshod byed ces pa mi dgag pa'ang /} /{rang dngos nyid kyis gnas pa yin//} pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhati \n\n ta.sa.36kha/383; {re zhig rang dngos mi nyams pa//'di} {gnas pa yi dngos yin na//} svarūpāpracyutistāvat sthitirasya svabhāvataḥ \n ta.sa.30kha/319; svabhāvaḥ — {'di ltar rang gi bdag nyid la/} /{rang dngos bya ba 'jug mi 'dod//} tathā hi na svabhāvasya svātmani vyāpṛtirmatā \n ta.sa.5kha/78. rang cag|= {bdag cag/} rang chag|= {rang chags/} rang chags|vardhikā — {kha tshar dang phun tshar gyis mthar rang chags bya'o//} daśāpāśāt tayorvardhikākaraṇam vi.sū.73ka/90. rang chos chos min tsam shes pa|vi. svadharmādharmamātrajñaḥ — {rang chos chos min tsam shes pa/} /{sgrub dang dgag byed yod pa na/} /{des bstan lung ni blang bya dang /} /{dor bya nyid ni rab bsgrub phyir//} svadharmādharmamātrajñasādhanapratiṣedhayoḥ \n tatpraṇītāgamagrāhyahetu (heya bho.pā.)tve hi prasiddhyataḥ \n\n ta.sa.114kha/992. rang 'jug pa dang bral ba|svayaṃ vivartī, uddhārabhedaḥ — {dbyung ba'i rnam pa gnyis te/} {rang 'jug pa dang bral ba dang bcos ma'o//} dvividha uddhāraḥ svayaṃ vivartī kṛtrimaśca vi.sū.66ka/83. rang nyid|• avya. 1. svayameva — {rang nyid tshad ma yin pa'i phyir/} /{byas pas 'di ni rtogs byed min//} svayamevāpramāṇatvāt kṛtako'sya na bodhakaḥ \n ta.sa.76ka/715 2. = {rang} svayam — {rang nyid rgyal po'i khyim song ste//} svayaṃ rājagṛhaṃ gatvā a.ka.289kha/107.18; {de ltar dgongs nas bcom ldan 'das//rang} {nyid phyogs der byon nas ni//} iti sañcintya bhagavān svayaṃ taddiśamāgataḥ \n a.ka.329kha/41.64; {gal te bu ni byung gyur na/} /{rang nyid bdag gis dbang bskur bya//} svayaṃ mayā'bhiṣektavyaḥ suto yadi bhaviṣyati \n\n a.ka.179kha/20.45 3. = {rang nyid kyis} svata eva — {skad cig ma yin shes pa de//yin} {chug rang gi tshad ma nyid//nges} {phyir rang nyid 'jug ce na//} astu vā'kṣaṇikaṃ jñānaṃ svataḥ eva pravartate \n svaprāmāṇyaviniścityai cet ta.sa.106kha/934; \n\n• vi. autsargikam — {de yis bkag par byas pa'i phyir/} /{log pa nyid du bsgrubs pas na/} /{bskul la gnod pa byed mi nus/} /{rang nyid tshad ma yin phyir ro//} tena ca pratiṣiddhatvādayathābhūtasādhanam \n nautsargikapramāṇatvāccodanāṃ bādhituṃ kṣamam \n\n ta.sa.106kha/932. rang nyid kyi|nijaḥ, o jā — {khyod kyis bstan pa rang nyid kyi/} /{brtul zhugs bdag gis bsam par bgyi//} ahaṃ tu bhavatā''diṣṭaṃ cintayāmi nijavratam \n\n a.ka.329ka/41.56; {de yis de mthong rang nyid kyi/} /{lus la dmigs te rab bsams pa//} sa pradadhyau tamālokya samuddiśya nijāṃ tanum \n a.ka.214kha/24.79; svasyaiva — {de phyir nges par rang nyid kyi/} /{'du byed kyis ni rjes 'jug pa'i//} tasmātsvasyaiva saṃskāraṃ niyamenānuvartate pra.vā.110kha/1.80. rang nyid kyis|svataḥ — {'on te rang las tshad ma kun/} /{tshad ma nyid du brjod pa'i phyir/} /{skyes nas rang gi 'bras bu la/} /{rang nyid kyis ni 'jug 'gyur yin//} svatastvasya pramāṇānāṃ prāmāṇyasyopavarṇanāt \n svakārye vṛttirjātānāmathāpyabhimatā svataḥ \n\n ta.sa.104ka/916; svata eva — {gal te de'i rang bzhin 'di rang nyid kyis yin gyi gzhan la ltos pa med pa yin na} evaṃ tarhi yadi svata eva tasyāyaṃ svabhāvaḥ paranirapekṣaḥ ta.pa.197kha/860; svayam — {gang zhig rtag tu yod pa yin/} /{rang nyid kyis de tshad gcig cis//} sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam \n\n ta.sa.78kha/731; {de dag gang rung ma grub na//cig} {shos rang nyid kyis mi grub//} tayoranyatarāsiddhyā netaraḥ siddhyati svayam \n\n ta.sa.76kha/717; svayameva— {bdag nyid thob phyir dngos po rnams/} /{rgyu la ltos} (? {par bzhed pa yin} ) / /{bdag nyid thob nas rang 'bras la/} /{rang nyid kyis ni 'jug par 'gyur//} ātmalābhe hi bhāvānāṃ kāraṇāpekṣiteṣyate \n labdhātmānaḥ svakāryeṣu vartante svayameva tu \n\n ta.sa.104ka/916; svarasenaiva — {rang las tshad ma nyid phyogs la'ang //rang} {nyid kyis ni nges pa skye//} svataḥprāmāṇyapakṣe'pi svarasenaiva niścayāt \n ta.sa.109kha/956. rang nyid kho na|svayameva — {don rtogs pa yi skyes bu ni/} /{rang nyid kho na 'jug par 'gyur ro//} arthapratītau puruṣaḥ svayameva pravartate \n\n pra.a.13ka/15. rang nyid kho nas|svata eva — {ji ltar khyi sha la sogs pa/} /{rang nyid kho nas mi gtsang gnas//} svata evāśucitvaṃ hi śvamāṃsāderyathā sthitam \n ta.sa.31ka/325. rang nyid las|svataḥ — {gal te rig byed rang nyid las don bden par mi 'gyur na} nanu yadi vedaḥ satyārtho na bhavati svataḥ pra.a.8ka/10; svata eva — {gal te de lta na tshad ma ma yin pa yang tshul 'dis rang nyid las yin par thal bar 'gyur ro zhe na} yadyevam, apramāṇamapyanayā nītyā svata eva prasajyate ta.pa.230ka/930. rang nyid kyis byas gtam|utpādyakathā — {rang nyid kyis byas gtam ngo bo'i/} /{zlos gar gtam rgyud la sogs pa/} /{rtag pa'i sgra dang don 'brel ba/} /{brjod 'dod yang dag par yod min//} na cotpādyakathārūpanāṭakākhyāyikādiṣu \n nityaḥ śabdārthasambandho vāstavo'sti vivakṣitaḥ \n\n ta.sa.101ka/890. rang nyid khyo 'dam|= {rang nyid khyo 'dam pa/} rang nyid khyo 'dam pa|svayaṃvaraḥ — {rin cen bzhon par zhon nas ni/} /{rang nyid khyo 'dam sa ru 'ongs//} āruhya ratnaśibikāṃ svayaṃvarabhuvaṃ yayau \n\n a.ka.263kha/31.51; dra. {rang nyid dam pa/} {rang nyid mchog 'dam/} rang nyid mchog 'dam|svayaṃvaraḥ — {de nas yab kyi bka' las ni/} /{rang nyid mchog 'dam de yis byas//} tataḥ svayaṃvaravidhiṃ sā kṛtvā śāsanātpituḥ \n a.ka.345ka/45.35; dra. {rang nyid dam pa/} {rang nyid khyo 'dam pa/} rang nyid dam pa|svayaṃvaraḥ — {'di ni rang nyid dam pa'i cho ga dag la rig pa'i khyim thab spro dga' yin//} vidyānāṃ…svayaṃvaravidhau so'yaṃ vivāhotsavaḥ \n\n a.ka.29kha/53.25; dra. {rang nyid mchog 'dam/} {rang nyid khyo 'dam pa/} rang thag|gharaṭṭaḥ ma.vyu.7518 (107ka). rang rta|kāṣṭhikavittaḥ ma.vyu.3815 (kāṣṭhikāvintaḥ li.pā. ma.vyu.63ka). rang bstod|vi. svotkarṣaṇaḥ — {ma bsdams dang /} /{rang bstod bla mar slob ma ni/} /{blo bzang ldan pas mi bya'o//} asaṃyatam \n svotkarṣaṇaṃ ca no kuryād guruṃ śiṣyaḥ subuddhimān \n\n vi.pra.91ka/3.3. rang bstod pa|= {rang bstod/} rang dang spyi'i mtshan nyid|svasāmānyalakṣaṇam — {bcom ldan 'das} … {kun brtags pa'i rang dang spyi'i mtshan nyid las rnam par log pa} … {bdag la bshad du gsol} deśayatu me bhagavān… parikalpitasvasāmānyalakṣaṇavinivṛttam la.a.90kha/37. rang dang spyi'i mtshan nyid rtogs par byed pa|pā. svasāmānyalakṣaṇāvadhārakam, jñānabhedaḥ — {ye shes rnam pa gsum ni 'di lta ste/} {rang dang spyi'i mtshan nyid rtogs par byed pa dang /skye} {ba dang 'jig pa rtogs par byed pa dang /skye} {ba med pa dang 'gags pa med par rtogs par byed pa'o//} trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ ca utpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca la.a.117kha/64. rang dang spyi'i mtshan nyid la 'dris par bya ba|pā. svasāmānyalakṣaṇaparicayaḥ — {blo gros chen po sa bdun la} … {rang dang spyi'i mtshan nyid la 'dris par bya ba dang} … {byang chub kyi phyogs kyi chos rnam par dbye ba ngas byas so//} saptasu mahāmate bhūmiṣu…svasāmānyalakṣaṇaparicaya…bodhipākṣikadharmavibhāgaḥ kriyate mayā la.a.140ka/86. rang dang gzhan gyi don|= {rang gzhan don/} rang dus pa|vi. svādhvikaḥ — {yid kyi de dag ma 'ongs pas/} /{kun dang gzhan gyis rang dus pa//} sarvatrānāgatairebhirmānasaiḥ svādhvikaiḥ paraiḥ \n abhi.ko.16kha/5.24. rang don|= {rang gi don/} rang don mchog|vi. svārthaparaḥ — {'on kyang bsod nams 'phel bar 'dod pas rang don mchog gi bdag gi blo gros 'di/} /{dge ba 'phel ba'i 'bras bu can gyi de nyid goms pas 'di byed pa la brtson//} kintu svārthaparasya me matiriyaṃ puṇyodayākāṃkṣiṇaḥ tattvābhyāsamimaṃ śubhodayaphalaṃ kartuṃ samabhyudyatā \n\n ta.pa.133kha/1. rang don byed pa|vi. svārthī — {rang don byed pa'i de bran 'dra/} /{gzhan don byed pa'i rgyal po bzhin//} bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām \n\n sū.a.163ka/53. rang bdag nyid|svātmā — {shes byed nyid kyis 'brel pa ni/} /{rang bdag nyid ces rtogs} ( {shes ltos} ) {pa yin//} jñāpakatvāddhi sambandhaḥ svātmajñānamapekṣate \n ta.sa.82kha/762. \n{rang bdag nyid kyis} svayamevātmanā — {'ga' zhig kun mkhyen yin pas na/} /{rang bdag nyid kyis bdag nyid ni/} /{rig par 'gyur gyi} kecit sarvavidaḥ santaḥ…svayamevātmanā''tmānam…sa paśyati \n ta.sa.120ka/1039. rang bdag snang ba|svātmāvabhāsaḥ — {rang bdag snang ba rig pa'i phyir/} /{de ni rang mtshan spyod yul can//} svātmāvabhāsasaṃvittestat svalakṣaṇagocaram \n ta.sa.126kha/1090. rang bdag rig|= {rang bdag rig pa/} rang bdag rig pa|vi. svātmasaṃvit — {de la'ang nyams myong bdag nyid phyir/} /{rang bdag rig pa de rung nyid//} tatrāpyanubhavātmatvāt te yogyāḥ svātmasaṃvidaḥ \n ta.pa.20kha/487. rang bden rnam can|vi. svasatyākāraḥ — {rang dang 'og sa 'gog pa'i mtha'/} /{rang bden rnam can 'bad las byung //} svādhobhūminirodhe'ntyaṃ svasatyākāraṃ yātnikam \n\n abhi.ko.22kha/7.21. rang 'du ba|svayaṃyānam ma.vyu.3613 (60kha). rang 'dun|vi. svacchandaḥ — {na chung bden pa nyams pa'i sa gzhi bsod nams mngon par 'joms pa'i bya ba can/} /{phra ma ldan pa rang 'dun rmad byung smra byed mkha' la ri mo'i las sbyor rnams//} satyavyatyayabhūmayo yuvatayaḥ puṇyābhicārakriyāḥ \n svacchandādbhutavādinaśca piśunāḥ khe citrakarmodyatāḥ a.ka.147ka/68.71. rang 'dod|• saṃ. 1. svecchā — {'bras bu rang gi 'dod pas yod pa dang med pa ni ma yin te} na hi kāryasya svecchayā bhavanamabhavanaṃ vā ta.pa.234ka/183; {rang 'dod brtags pa'i khyad par can//dngos} {po rnams rtsod med phyir ro//} svecchākalpitabhedeṣu padārtheṣvavivādataḥ \n\n pra.vā.142ka/4.77; svamatam — {yang na brjod pa 'ba' zhig nyid/} /{bstan pas rang gi 'dod pa grub/} /{thams cad du yang ming dang don//sbyor} {bas sbyor ba zhes gsungs so//} yadvā svamatasiddhaiva kevalā kalpanoditā \n sarvatra nāmnā yukto'rtha ucyata iti yojanāt \n\n ta.sa.45ka/452 2. svācchandyam — {gang zhig rang 'dod bde ba'i gnas su rnam par rtse dang gang zhig ring du 'ching byed pa//} yatsvācchandyasukhāspadaṃ viharaṇaṃ dīrghaṃ ca yadbandhanam a.ka.284kha/105.33; \n\n• vi. sveṣṭaḥ — {rang 'dod lha} sveṣṭadevatā he.ta.14ka/44; svacchandaḥ — {'byung po kun la rang 'dod kyi//longs} {spyod phun sum tshogs pa bstan//} dideśa sarvabhūtānāṃ svacchandāṃ bhogasampadam \n\n a.ka.277kha/103.9. rang 'dod lha|sveṣṭadevatā — {rang 'dod lha yi gzugs las ni/} /{sems can ji ltar 'grub par 'gyur//} sattvāḥ kathaṃ prasidhyanti sveṣṭadevatārūpataḥ \n\n he.ta.14ka/44. rang 'don pa|svādhyāyaḥ — {ji lta ji ltar smra ba po/} /{gang phyir chags sdang la sogs ldan/} /{de lta de ltar rang 'don pa/} /{shin tu srung byed ma yin nam//} rāgadveṣādiyuktā hi pravaktāro yathā yathā \n tathā tathā hi rakṣanti svādhyāyaṃ sutarāṃ nanu \n\n ta.sa.113ka/978. rang sde|= {rang gi sde pa/} rang gnas|svapadam — {de ni tho rangs rang gnas su/} /{song ba'i tshe na nor 'dzin bdag/} /{rab byung mngon par phyogs pas bu/} /{gtsug phud can ni dbang bskur te//} yātāyāṃ svapadaṃ tasyāṃ prabhāte vasudhādhipaḥ \n pravrajyābhimukhaḥ putramabhiṣicya śikhaṇḍinam \n\n a.ka.311ka/40.48; svabhavanam — {de'i tshe rang gi gnas na char gyi rgyun chen po 'bebs so//} tadā svabhavane mahāvarṣadhārāḥ pramuñcati su.pa.34kha/13. rang po|audārikam ma.vyu.2691 ( {rags pa'am che long} ma.vyu.50ka). rang phyogs|= {rang gi phyogs/} rang byang chub|pā. pratyekabodhiḥ — {rang sangs rgyas ni rang byang chub kyi 'bras bu thob par byed do//} pratyekabuddhaḥ pratyekabodhi(phala)madhigacchati bo.bhū.3ka/2; dra.— {de nas rang byang chub de rnams kyis yul khams dang phyogs sna tshogs na yod pa'i shing dri zhim po rnams blangs te/} {shing dri zhim po thams cad kyis phung por spungs nas bsregs so//} tatastaiḥ pratyekabuddhairnānādigdeśādhiṣṭhāneṣu gandhakāṣṭhāni samādāpya sarvagandhakāṣṭhaiścitāṃ citvā dhmāpitaḥ vi.va.124kha/1.13; dra.— {rang sangs rgyas kyi byang chub/} rang byin gyis rlabs|= {rang byin rlabs pa/} rang byin gyis rlabs pa|pā. svādhiṣṭhānam — {rang byin rlabs pa'i rim pas} svādhiṣṭhānakrameṇa he.ta.20kha/66. rang byin gyis rlabs pa'i rim pa|pā. svādhiṣṭhānakramaḥ — {dkyil 'khor 'khor lo'i thabs dang ni/} {rang byin rlabs pa'i rim pas kyang /} /{kun rdzob don dam gzugs can gyi/} /{byang chub sems ni rab tu bskyed//} maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca \n bodhicittamutpādayed vaivṛtisaṃvṛtirūpakam \n\n he.ta.20kha/66. rang byin gyis brlab pa|svādhiṣṭhānam — {rang byin gyis brlab pa'i rim pa} svādhiṣṭhānakramaḥ ka.ta.1262. rang byin gyis brlab pa'i rim pa|svādhiṣṭhānakramaḥ — {dpal he ru ka'i man ngag rang byin gyis brlab pa'i rim pa zhes bya ba} śrīherukopadeśanāmasvādhiṣṭhānakramaḥ ka.ta.1262. rang byin gyis brlabs|= {rang byin gyis brlabs pa/} rang byin gyis brlabs pa|pā. svādhiṣṭhānam — {de nas bcom ldan 'das dgyes nas rang byin gyis brlabs pa bstan pa} tataḥ paścād bhagavāṃstuṣṭe sati adhi (svādhi bho.pā.)ṣṭhānaṃ darśayanti he.ta.18ka/58. rang byin gyis brlabs pa'i rim pa|svādhiṣṭhānakramaḥ — {dper na sngags kyi lha dang phyi rol gyi dngos grub sgrub pa'i thabs dang dpa' bo'i rim pa dang rang byin gyis brlabs pa'i rim pa yang /bla} {ma brgyud pa'i rim pas 'ongs pa ma yin pa bzhin no//} yathā mantradevatābāhyasiddhisādhanaṃ (nopāyaḥ bho.pā.) vīrakramasvādhiṣṭhānakramaṃ ca (na bho.pā.) gurupāramparyakrameṇāgatam vi.pra.153kha/1, pṛ.51. rang byin rlabs|= {rang byin gyis rlabs pa/} rang byin rlabs pa|= {rang byin gyis rlabs pa/} rang byin brlab|= {rang byin gyis brlab pa/} rang byin brlab pa|= {rang byin gyis brlab pa/} rang byin brlabs|= {rang byin gyis brlabs pa/} rang byin brlabs pa|= {rang byin gyis brlabs pa/} rang byung|• vi. svayambhūḥ — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me bo che//} gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān \n vi.pra.49ka/4.51; {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {rang byung zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… svayambhūrityucyate la.vi.203kha/307; {mi dbang seng ge'i 'gram pa rang byung bim pa'i sgros//} siṃhahanu narendro bimboṣṭhaḥ svayambhūḥ rā.pa.249kha/150; svaprabhavaḥ — {de yang dbang po las 'das pa dag yin te/rang} {las byung ba'i lus dang ngag gi bya ba dang smra bas rjes su dpag pa bya ba dag yin na} te cātīndriyāḥ svaprabhavakāyavāgvyavahārānumeyāḥ syuḥ pra.vṛ.323kha/73; \n\n• bhū.kā.kṛ. svayaṃ nirgataḥ — {de nas khye'u de rang byung nas skra dkar zhing yan lag gnyer mas gang ba} tataḥ svayameva nirgato valipalitacitāṅgaḥ a.śa.255ka/234; \n\n• nā. = {tshangs pa} svayambhūḥ, brahmā — {tshangs pa bdag skyes lha las rgan/} /{mchog la gnas dang mes po dang /} … /{rang byung} brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n… svayambhūḥ a.ko.128ka/1.1.16; svayaṃ bhavatīti svayambhūḥ a.vi.1.1.16. rang byung gi byang chub|pā. svayambhūbodhiḥ — {gzugs med pa'i khams na yod na yang rang byung gi byang chub ni mi srid pa'i phyir nyan thos kyi byang chub kho na yod par 'gyur grang na} ārūpyeṣu śrāvakabodhireva bhavantī bhavet, svayambhūbodherasambhavāt abhi.sphu.212kha/987. rang byung gi ye shes|pā. svayambhūjñānam, jñānaviśeṣaḥ — {rang byung ye shes kyis rtogs par bya ba'i phyir gzhan gyi rkyen gyis rtogs par bya ba ma yin no//} svayambhūjñānādhigamyatvādaparapratyayodayam ra.vyā.78ka/8; {bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba dang chags pa ma mchis pa'i ye shes dang rang byung gi ye shes dang} ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayambhūjñānam su.pa.22ka/2; {sangs rgyas nyid du gnas 'dod cing /} /{rang 'byung ye shes 'dod pa yis/} /{gang rnams tshul 'di 'dzin byed pa//sems} {can de dag bkur sti bya//} buddhatve sthātukāmena svayambhūjñānamicchatā \n satkartavyāśca te sattvā ye dhārenti imaṃ nayam \n\n sa.pu.85kha/143. rang byung gi ye shes dang mthun pa|vi. svayambhūjñānānukūlam — {byang chub sems dpa' rnams kyi sems} … {rang byung gi ye shes dang mthun pa} … {skye bar 'gyur te} cittamutpadyate bodhisattvānāṃ…svayambhūjñānānukūlam da.bhū.174kha/8. rang byung nyid|svayambhūtvam — {de bzhin skye la rang byung nyid/} /{ma rig bag chags sa yis bsgribs//} svayambhūtvaṃ tathā'vidyāvāsabhūmyāvṛtā janāḥ \n\n ra.vi.110ka/69. rang byung ba|= {rang byung /} rang byung me tog|pā. svayambhūkusumam — {rang byung me tog rnyed nas ni/} /{pad ma'i snod du bzhag pa dang //} svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet \n he.ta.18kha/58. rang byung zil gyis ma non pa'i stabs|pā. svayaṃbhvanabhibhūtagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa} … {mi bskyod pa'i stabs dang} … {rang byung zil gyis ma non pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… svayaṃbhvanabhibhūtagatiḥ la.vi.134kha/199. rang byung ye shes|= {rang byung gi ye shes/} rang dbang|• vi. svatantraḥ — {rang dbang de bzhin dri ma rnams//} svatantrāśca tathā malāḥ abhi.ko.17kha/5.52; svacchandaḥ — {ma bsdams grogs po rang dbang du/} /{smra ba ci yang bdud rtsi'i ro//} niryantramitrasvacchandavādaḥ ko'pi sudhārasaḥ \n\n a.ka.181kha/20.71; svavaśaḥ — {bdag nyid ye shes kyi mchog la dbang thob pas 'gro ba nyon mongs pas rang dbang med pa rang dbang yod pa la 'god pa'i phyir dbang gi che ba'i bdag nyid dang} vaśitāmāhātmyaṃ svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt sū.vyā.148ka/29; svādhīnaḥ — {snying stobs dman pa med rnams kyis/} /{rang dbang nyid du thams cad grub//} aparyuṣitasattvānāṃ svādhīnāḥ sarvasiddhayaḥ \n\n a.ka.66ka/6.152; {keng rus nyid yin gzhan min na/} /{rang dbang dang ni bdag min la//} tānyevāsthīni nānyāni svādhīnānyamamāni ca \n\n bo.a.25ka/8.43; \n\n• saṃ. 1. = {rang dbang nyid} svātantryam — {tshig ngag yi ge'i rim pa yis/} /{rang dbang gis kyang byed par 'gyur//} svātantryeṇāpi kurvanti padavākyākṣarakramam \n\n ta.sa.97kha/868; svācchandyam — g.{yog ni skyes bu rnams dag gi/} /{rang dbang skyed tshal rnam par gcod//bde} {ba'i gnyid dang bde ba 'tshong /} svācchandyodyānavicchedaḥ sunidrāsukhavikrayaḥ \n sevā hi puṃsām a.ka.275kha/35.14; svairatvam — {maud gal gyi bu 'di dag la ni rang dbang med de/} {gang gi tshe ngas deng} ( {sa} ) {shig ces bsams na ni de'i tshe 'dong bar 'gyur ro//} {gang gi tshe ngas shog shig ces bsam na ni de'i tshe 'ong bar 'gyur te} na khalu maudgalyāyana svairatvameṣām, api tu yadā me evaṃ bhavati—āgacchantviti, tadā āgacchanti \n yadā me evaṃ bhavati—gacchantviti, tadā gacchanti a.śa.232kha/214; prabhutvam — {bdag la'ang rang dbang med par gyur pa khyod/} /{mi rigs byed la dga' bas pham par gyur//} yasyāsti nātmanyapi te prabhutvamakāryasaṃrāgaparājitasya \n jā.mā.197kha/230 2. svairam — g.{yog 'khor mang po'i khyim du ni/} /{rang dbang gnas skabs bral ba des//} svairāvakāśarahitā bahubhṛtyajane gṛhe \n a.ka.231kha/89.126 3. = {rang gi dbang po} svākṣam, svendriyam — {gzugs kyi skye mched ma yin des/} /{rang dbang grol la mi phan phyir//} na rūpāyatanaṃ tena svākṣamuktānanugrahāt \n\n abhi.ko.8kha/3.39. rang dbang 'gyur|vi. svādhīnaḥ — {'khu med dag pa'i blo ldan la/} /{nor sbyin dpal ni rang dbang 'gyur//} adrohaśuddhabuddhīnāṃ svādhīnānāṃ dhanācchriyaḥ \n\n a.ka.281kha/36.17. rang dbang 'gro ba|vi. svavaśagaḥ — {de dag rang nyams rang dbang 'gro ba ste/} /{lcags kyu btang ba'i glang po'i dbang po 'dra//} uddāmagāḥ svavaśagāste aṅkuśamuktakā iva gajendrāḥ \n\n rā.pa.241ka/138. rang dbang can|• vi. svatantraḥ — {de la 'dzin pa rang dbang can/} /{de las gzhan dngos dbang po 'das//} tasya svatantraṃ grahaṇamato'nyad vastvatīndriyam \n\n pra.vā.120kha/2.59; svairī— {de'i phyir 'dod pa las 'byung ba'i rang dbang gi brda yang rang dbang can gyi 'gras pa gzhan du ci'i phyir 'gal ba'i don spong bar byed} tataśca svatantrecchābhāvī samayo'pi svairī vairī ca kimiti viruddhamarthaṃ pariharet ta.pa.198kha/863; bhujiṣyaḥ ma.vyu.1624 (36kha); \n\n• saṃ. svātantryam — {gang la 'dod pa rang dbang can//de} {la nges pa zhes bya gang //} yatra svātantryamicchāyā niyamo nāma tatra kaḥ \n ta.pa.177ka/813. rang dbang nyid|svatantratā — {skyes bu rnams kyi rang dbang nyid/} /{kho bos 'bad pas bkag pa yin//} yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā \n\n ta.sa.83kha/767; svātantryam — {brjod pa'i khongs su 'du mod kyang /} /{rang dbang nyid kyis 'dir bshad do//} uktāntargatamapyetat svātantryeṇātra kīrtyate \n\n kā.ā.336kha/3.51. rang dbang nyid du gyur|= {rang dbang nyid du gyur pa/} rang dbang nyid du gyur pa|vi. svādhīnaḥ — {'byung por phan pa'i rang bzhin dman la snying rjes brgyan pa'i sems/} /{rang dbang nyid du gyur pa legs ldan bdag nyid rnams kyi yin//} bhavyātmanāṃ bhavati bhūtahitasvabhāvaṃ svādhīnadīnakaruṇābharaṇaṃ ca cetaḥ \n\n a.ka.19ka/51.48. rang dbang thos|svatantraśrutiḥ, svataḥ pramāṇabhūto vedaḥ — {rang dbang thos la mi brten pa/} /{'gro la phan pa mdzad bzhed pas/} /{bskal pa grangs med mi nyung bas/} /{thugs rje chen po'i bdag gyur pa//} svatantraśrutinissaṅgo jagaddhitavidhitsayā \n analpakalpāsaṃkhyeyasātmībhūtamahādayaḥ \n\n ta.sa.1ka/3. rang dbang du 'dzin pa|pā. svatantragrāhaḥ, ātmadarśanaviśeṣaḥ— {bdag tu lta ba rnam pa bcu} … {gcig pur 'dzin pa dang} … {rang dbang du 'dzin pa dang} … {ma grol ba dang grol bar 'dzin pa'o//} daśavidhamātmadarśanam… ekatvagrāhaḥ … svatantragrāhaḥ… amuktamuktatvagrāhaśca ma.bhā.13ka/103. rang dbang spyod|= {rang dbang spyod pa/} rang dbang spyod pa|• vi. svādhīnavṛttiḥ — {rtsod pa med cing 'tshe med par/} /{rang dbang du ni spyod par shog//} nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ \n\n bo.a.39ka/10.28; svacchandacārī — {rang dbang spyod cing chags med par/} /{nam zhig bdag ni gnas par 'gyur//} svacchandacāryanilayo vihariṣyāmyahaṃ kadā \n\n bo.a.24kha/8.28; \n\n• saṃ. svairasañcāraḥ — {khyim ni 'byor zhing longs spyod mang /} /{skye bo bka' las nyan pa 'dir/} /{rang dbang spyod pas dman pa yi/} /{ma ma bdag la dga' ba med//} vibhave bahubhoge'sminnājñādhīnajane gṛhe \n svairasañcārahīnāyā mātaḥ satyaṃ na me ratiḥ \n\n a.ka.231kha/89.127. rang dbang min|vi. srastaḥ — {lus ni bskyangs shing rang dbang min/} /{ngo tsha med cing gos dang bral/} /{lus can gnyid kyis log pa dang /} /{shi la nges par bye brag ci//} saralasrastagātrāṇāṃ nirlajjānāṃ vivāsasām \n suptānāṃ ca mṛtānāṃ ca bhedaḥ ko nāma dehinām \n\n a.ka.220ka/24.133. rang dbang med|= {rang dbang med pa/} rang dbang med pa|• vi. asvatantraḥ — {mi sha 'dod pas rgyal srid nyams par 'gyur/} /{myos par gyur pa bzhin du rang dbang med//} rājyāccyute'sminnaramāṃsalobhādunmādavaktavya ivāsvatantre \n jā.mā.188ka/218; adhīnaḥ — {rang dbang med dang bdag dbang min/} /{gzhan dbang dbang med 'dzin pa can//} adhīno nighna āyatto'svacchando gṛhyako'pyasau \n\n a.ko.207ka/3.1.16; adhyupari inaḥ svāmī yasya adhīnaḥ a.vi.3.1.16; \n\n• saṃ. asvātantryam — {rang dbang med pa las byung ba dang nyes par spyad pa las byung ba'i sdug bsngal nyams su myong bar 'gyur te} asvātantryakṛtaṃ, duścaritakṛtaṃ ca duḥkhaṃ pratisaṃvedayanti śrā.bhū.165kha/440; \n\n• pā. asvātantryam, duḥkhabhedaḥ — {sdug bsngal rnam pa brgyad ni grang ba'i sdug bsngal dang} … {rang dbang med pa'i sdug bsngal dang} aṣṭavidhaṃ duḥkham \n śītaduḥkham…asvātantryaduḥkham bo.bhū.130ka/167. rang dbang med par gyur pa|na prabhutvam — {bdag la'ang rang dbang med par gyur pa khyod/} /{mi rigs byed la dga' bas pham par gyur//} yasyāsti nātmanyapi te prabhutvamakāryasaṃrāgaparājitasya \n jā.mā.197kha/230. rang dbang med par byas|vi. asvatantrīkṛtaḥ — {rtag tu nyon mongs pa rnams kyis rang dbang med par byas pa'i sems dang ldan pa'i skye bo la byang chub sems dpa' nyes par mi 'dzin to//} sadā kleśairasvatantrīkṛtacetane jane na sandoṣamupaiti bodhisattvaḥ sū.vyā.144kha/23. rang dbang med par byas pa|= {rang dbang med par byas/} rang dbang med par byed pa|kri. asvatantrīkriyate — {dga' ba'i bye brag gang gis sems rang dbang med par byed pa des de bdag gi dbang du byed pas yongs su 'dzin par 'gyur te} yena harṣaviśeṣeṇa cittamasvatantrīkriyate tena tadātmatantrīkaraṇāt paryāttaṃ bhavati tri.bhā.160kha/68. rang dbang yod|= {rang dbang yod pa/} rang dbang yod pa|• vi. svādhīnaḥ — {de thar pa la rang dbang yod pa tsam du 'dzin te brtson 'grus ma byas so//} sa svādhīnaṃ mokṣaṃ manyamāno na vyāyacchate a.śa.115kha/105; vaśīkṛtasvātmā — {de ltar rang dbang yod kyis de//rtag} {tu 'dzum pa'i bzhin du gyis//} evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet \n bo.a.13ka/5.71; \n\n• pā. vaśībhūtaḥ, śrāvakaguṇaḥ mi.ko.111kha \n rang 'byung|= {rang 'byung ba/} rang 'byung nyid|svayambhūtvam — {lta la sogs pa byed pa ni/} /{rang 'byung nyid du mi rung ngo //} darśanādiṣu yatnasya svayambhūtvaṃ na yujyate \n\n sū.a.236kha/149. rang 'byung ba|• saṃ. 1. = {sangs rgyas} svayambhūḥ, buddhasya nāmaparyāyaḥ — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} {la las ni rang 'byung bar/} {de bzhin du la las ni 'dren pa dang} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti \n kecitsvayambhuvamiti \n nāyakam la.a.132ka/78 2. svayambhūtvam — {bdag byin brlab pa rang 'byung ba//mi} {shigs 'jig pa med pa ste/} /{skye ba med pa'i ro myong bas//sgom} {pa yang ni de nyid de//} svādhiṣṭhānaṃ svayambhūtvādanāhatamanāśataḥ \n anutpādarasāvedād bhāvanā'pi tathāvidhā \n\n sa.u.267kha/3.14; \n\n• nā. svayambhūḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {rang 'byung ba dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…svayambhūḥ… vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. rang 'bras|= {rang gi 'bras bu/} rang dmigs can|vi. svālambanaḥ — {'dod na thams cad rang dmigs can//} kāme svālambanāḥ sarve abhi.ko.8ka/3.33. rang rtsom par byed pa|vi. svārambhakaḥ — {ba lang nyid la sogs pa nyid ni rdzas rtsom pa'i cha shas kyi dbyibs khyad par du gyur pa yin gyi/} {rang rtsom par byed pa'i cha shas kyi dbyibs kyi khyad par ni ma yin no//} gotvādīni tu dravyārambhakāvayavasanniveśena viśeṣyante, na tu svārambhakāvayavasanniveśeneti ta.pa.167ka/53. rang rtsom byed pa|= {rang rtsom par byed pa/} rang tshig|= {rang gi tshig/} rang mtshan|= {rang gi mtshan nyid/} rang mtshan nyid|= {rang gi mtshan nyid/} rang mtshan spyod yul can|vi. svalakṣaṇagocaram — {rtags dang lung la ma ltos pa'i/} /{yid ni rnal 'byor pa la yod/} /{rang bdag snang ba rig pa'i phyir/} /{de ni rang mtshan spyod yul can//} liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet \n\n svātmāvabhāsasaṃvittestat svalakṣaṇagocaram \n ta.sa.126kha/1090. rang mtshungs|vi. svasamaḥ — {yang na rang mtshungs sems can rnams/} … /{dbang du byas nas de ltar ngag/} /{rgyal ba'i dus 'dab kyis ni smras//} svasamānatha vā sattvān…\n adhikṛtya tathā vākyamṛtuparṇena kīrtitam \n\n ta.sa.126kha/1089. rang mtshungs mdzes|svābhasundarī, nairātmādiḥ — {btsun mo'i khu ba ma byin par/} /{gzhan gyi bud med rang mtshungs mdzes//} yoṣicchukramadattaṃ ca paradārāḥ svābhasundarī \n\n he.ta.17kha/56. rang 'tshed ma|pā. caṇḍālī, mudrāviśeṣaḥ — {rang 'tshed ma ni rin chen rigs/} /{skye gnyis de bzhin gshegs par brjod/} /{tshos ma las kyi rigs nyid de/} /{phyag rgya 'di rnams dngos grub sbyin//} caṇḍālī ratnakulī caiva dvijā tāthāgatī matā \n\n rajakī karmakulī caiva etā mudrāḥ susiddhidā \n he.ta.19ka/60. rang 'dzin|ahaṃkāraḥ — {khyod kyis rang 'dzin byas pa ltar/} /{de bzhin gzhan la'ang goms par gyis//} cakartha tvamahaṅkāraṃ tathā'nyeṣvapi bhāvaya \n\n bo.a.29kha/8.158. rang gzhan|svaparam — {rang dang gzhan la phan pa} svaparānugrahaḥ sū.vyā.177ka/71; {rang gzhan rig pa'i tshor ba yis/} /{kun gyis skad cig mi gnod de//} kṣaṇāt sarve na bādhante svaparasaṃvidvedanam \n\n he.ta.10kha/30. rang gzhan don|• saṃ. svaparārthaḥ — {rang gzhan don du} … {mu stegs gzhan dag gis/} /{mi brdzi khyod la phyag 'tshal lo//} svaparārthe'nyatīrthyānāṃ nirādhṛṣya namo'stu te \n\n sū.a.258ka/178; {byang chub sems dpa' gzhan gyi don du zhugs pa ni rang dang gzhan gyi don bsgrubs nas mya ngan las 'das pa'i bde ba 'thob ste} bodhisattvastu parārthaṃ pratipannaḥ svaparārthaṃ sampādya nirvṛtisukhaṃ prāpnoti sū.vyā.144kha/22; \n\n• pā. svaparārthikā, adhimuktibhedaḥ — {mos pa rang gi don dang ni//rang} {gzhan don dang gzhan don dang //rnam} {gsum shes bya de yang ni//chung} {dang 'bring dang chen po ste/} /{so sor rnam pa gsum du 'dod//} adhimuktistridhā jñeyā svārthā ca svaparārthikā \n parārthikaivetyeṣā ca pratyekaṃ trividheṣyate \n\n mṛdvī madhyā'dhimātrā ca abhi.a.5kha/2.18. rang gzhung|svagranthaḥ — {gal te rang gzhung ma bstan kyang /} /{rang nyid kyis don shes 'dod na//} svagrantheṣvanibaddho'pi vi (sva pā.bhe.)jñāto'rtho yadīṣyate \n ta.sa.114kha/994. rang bzhin|• saṃ. 1. = {ngo bo} svabhāvaḥ — {de la mi 'khrul pa'i me'i tsha ba la ni 'jig rten na rang bzhin zhes brjod la} agnerauṣṇyaṃ hi loke tadavyabhicāritvāt svabhāva ityucyate pra.pa.82ka/105; {de nyid kyi ngo bo ste rang bzhin} saiva rūpaṃ svabhāvaḥ ta.pa.210ka/890; prakṛtiḥ — {sems kyi rang bzhin ni 'od gsal ba lags so//} prakṛtiścittasya prabhāsvarā a.sā.4kha/3; {rigs ni rang gi rang bzhin no//} jātistu nijā prakṛtiḥ ta.pa.162ka/45; {rlung gi rang bzhin las ni gti mug} vātaprakṛtermohaḥ pra.a.112kha/120; {lam 'di rang bzhin mdzes pa yin//} eṣa mārgaḥ prakṛtisundaraḥ kā.ā.319ka/1.21; nisargaḥ — {sbrul ngan 'grogs pa dang bral zhing /} /{rang bzhin gyis ni mngar ba'i gzhi/} … {chu yi gter 'di ni//} nivṛttavyālasaṃsargo nisargamadhurāśayaḥ \n ayamambhonidhiḥ kā.ā.329ka/2.209; {dbang bskur gdams pas rang bzhin mdzes pa'i spyod pa} dīkṣāyantraṇayā nisargalalitā ceṣṭā jā.mā.65ka/75; svarūpam — {de yang bya bar mi nus phyir/} /{de rang bzhin du rtag gnas pa//} sa cāśakyakriyo yasmāt tatsvarūpaṃ sadā sthitam \n\n ta.sa.16ka/183; jātiḥ — {rang bzhin nyid kyis ma rabs rnams/} /g.{yo ldan ltos pa med pa'i gnas//} āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ \n\n a.ka.185kha/21.16; rūpam — {da ltar ba'i rang bzhin 'dzin pa la 'jug pa'i mngon sum ni snga ma dang phyi ma'i rang bzhin mthong bar nus pa ma yin no//} na khalu vartamānarūpopagrahapravṛttamadhyakṣaṃ pūrvāpararūpamīkṣituṃ kṣamate pra.a.7kha/9; gatiḥ — {'jig rten de 'dra'i rang bzhin rtogs nas ni//} etādṛśīṃ lokagatiṃ viditvā la.a.160ka/109; sadbhāvaḥ — {sgrub pa'i ngo bo yang rang bzhin gyi ngo bo dang rgyu'i ngo bor 'gyur te} vidhirūpaṃ ca sadbhāvarūpaṃ kāraṇarūpaṃ vā bhavad bhaved vā.ṭī.53kha/6; bhāvaḥ — {rang bzhin rgya che snying rje'i yon tan ldan/} /{rgyal po de ni nor la dbang yod phyir //} udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ \n jā.mā.7kha/7 2. prākṛtam, vāṅmayabhedaḥ — {ngag gi rang bzhin de dag kyang /} /{legs sbyar de bzhin rang bzhin dang /} /{zur chag 'dren ma zhes pa ste/} /{rnam pa bzhi ru mkhas pas gsungs//} tadetadvāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā \n apabhraṃśaśca miśraṃ cetyāhurāptāścaturvidham \n\n kā.ā.319kha/1.32 3. prakṛtam — {rang gi ngo bo tha mi dad/} /{gal te khyad par mthong na yang /} /{thogs dang bcas pa nyid bzhin du/} /{de ni rang bzhin la phan min//} svarūpād (a)vyatirikto'pi dṛṣṭaḥ sapratighatvavat \n viśeṣaścedidaṃ naiva prakṛtasyopakārakam \n\n ta.sa.66ka/620 4. = {rang bzhin nyid} svabhāvatvam — {'di thams cad ni des phan gdags par bya ba ma yin pa'i shes pa yang de rtogs pa'i rang bzhin du khas blangs nas brjod la} etacca sarvaṃ tadanupakāryasyāpi jñānasya tadbodhasvabhāvatvamabhyupagamyoktam ta.pa.181kha/824; rūpatvam — {tshigs bcad rgya che sa rgas bcings/} /{cha shas rang bzhin phyir ma brjod//} sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ \n\n kā.ā.318kha/1.13; rūpatā — {bems min rang bzhin gang yin pa/} /{de 'di'i bdag nyid shes pa yin//} iyamevātmasaṃvittirasya yā'jaḍarūpatā \n\n ta.sa.73kha/682 5. ākṛtiḥ — {pho'i ngo bo ni pho'i rang bzhin nga ro dang g}.{yo ba dang bsam pa dag ste/} {de ni pho'i pho nyid yin no//} puṃbhāvaḥ—puruṣākṛtiḥ svaraceṣṭā abhiprāyāḥ, etaddhi puṃsaḥ puṃstvam abhi.bhā.54ka/141; \n\n• pā. 1. svabhāvaḥ \ni. liṅga/hetubhedaḥ — {rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste/} {rang bzhin dang /} {'bras bu dang /} {mi dmigs pa'o//} trividhameva hi liṅgamapratyakṣasya siddheraṅgam — svabhāvaḥ, kāryam, anupalambhaśca vā.nyā.326kha/7; {de dag ni 'bras bu dang rang bzhin dang mi dmigs pa'i mtshan nyid can gyi gtan tshigs gsum yin te} ta ete kāryasvabhāvānupalabdhilakṣaṇāstrayo hetavaḥ pra.vṛ.262ka/2 \nii. smṛtyupasthānabhedaḥ — {dran pa nye bar gzhag pa ni rnam pa gsum ste/} {rang bzhin dang 'brel pa dang dmigs pa'i dran pa nye bar gzhag pa'o//} trividhaṃ smṛtyupasthānaṃ svabhāvasaṃsargālambanasmṛtyupasthānam abhi.bhā.12ka/903 2. prakṛtiḥ \ni. (sāṃ.da.) prakṛtitattvam — {rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te/gtso} {bo'o//} prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam ta.pa.142ka/13; {gtso bo rang bzhin mo yin no//} pradhānaṃ prakṛtiḥ striyām a.ko.138kha/1.4.29; prārambhaḥ kriyate'nayā prakṛtiḥ a.vi.1.4.29 \nii. rājyāṅgam — {bdag po blon po thugs gces dang /} /{mdzod dang yul 'khor rdzong dang dpung /} /{rgyal srid yan lag rnams rang bzhin/} /{khab dang pho brang gces pa yang //} svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca \n\n rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo'pi ca \n a.ko.186kha/2.8.18; prakriyate rājyamābhiriti prakṛtayaḥ a.vi.2.8.18; \n\n• vi. = {rang bzhin can} svābhāvikaḥ, o kī — {de dag rang bzhin rim yod pa/} /{mtsho ro zhes bya nyid srid na/} /{phyi nas ro mtsho sogs mi 'gyur//} svābhāvike krame caiṣāṃ sara ityeva sambhavet \n na punā rasa ityādiḥ ta.sa.100kha/889; {de la rang bzhin zhes bya ba'i don ci yin par 'dod} tatra svābhāvikīti ko'rtho'bhipretaḥ ta.pa.217kha/905; prākṛtaḥ — {gzhan yang skyes bus ma byas la/} /{ji ltar rang bzhin gyis bden don/} /{'dod yin de bzhin brdzun nyid ni/} /{ci ste dogs par byed pa min//} api cāpauruṣeyasya yathā prākṛtamiṣyate \n satyārthatvamasatyatvamevamāśaṅkyate na kim \n\n ta.sa.87kha/797; \n\n• u.pa. mayaḥ, o yī — {'tshe ba'i rang bzhin} hiṃsāmayaḥ a.ka.168kha/19.55; {rin po che'i rang bzhin gyi gdugs} ratnamayāni chatrāṇi bo.pa.62kha/27; {bdud rtsi'i rang bzhin ma la ya can 'di//} iyamamṛtamayī…malayavatī a.ka.297ka/108.54; ātmakaḥ — {bum pa la sogs pa chags pa'i rang bzhin 'jig pa'i chos can rnams} ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇām la.a.62ka/7; ātmikā— {'dir ni sa gnyis gnas yin te/} /{sa gzhan nga yi rang bzhin no//} dve hi bhūmī vihāro'tra śeṣā bhūmirmamātmikā \n\n la.a.141ka/87; rūpaḥ, o pā— {'di lta bu'i rang bzhin gyi mdzad pa 'di ni} … {'jug go//} iyamevaṃrūpā kriyā pravartate ra.vyā.75ka/3; jātikaḥ — {ma 'ongs pa yi dus na ni/} /{byis pa'i rang bzhin gzegs zan 'byung /} bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ \n la.a.179ka/143; \n\n• pra. tal ( {chung ba'i rang bzhin} parīttatā) — {zhing gi lus rnams kyi chung ba'i rang bzhin yang rab tu shes so//} kṣetrakāyānāṃ parīttatāṃ ca prajānāti da.bhū.244kha/45; tva ( {sa'i rang bzhin} pārthivatvam) — {sprin ni mes bsreg par bya ba yin te/} {sa'i rang bzhin yin pa'i phyir rtswa la sogs pa bzhin no//} abhrapaṭalamagninā dahyate; pārthivatvāt, tṛṇādivat ta.pa.36kha/522. rang bzhin gyis|svabhāvataḥ — {ba thag pa rkyong yang rang bzhin gyis 'jug pa ma yin no//} ūrṇanābho'pi na svabhāvataḥ pravartate ta.pa.192ka/100; svabhāvena — {rang bzhin gyis nye bar zhi ba} upaśāntā ca svabhāvena śi.sa.150kha/145; nisargataḥ — {rang bzhin gyis ni 'khyog pa yi/} /{gdug pa'i bdag nyid ci mi byed//} vakrāṇāṃ ca nisargataḥ…kimakṛtyaṃ durātmanām \n\n a.ka.40kha/55.41; prakṛtyā — {gal te rang bzhin gyis dbang po rno ba zhig yin na} sa cetprakṛtyā tīkṣṇendriyaḥ a.sā.340ka/192; svarasena — {shes rab tshul khrims bzod sogs ni/} /{'khor bar mi 'jug pa yi chos/} /{rang bzhin gyis 'byung mi 'gyur te/} /{de nyid kyis na skyon} (? {smyon} ) {sogs bzhin//} saṃsārānucitā dharmāḥ prajñāśīlakṛpādayaḥ \n svarasenaiva vartante tathaiva na madādivat \n\n ta.sa.71kha/668; svayam — {ri dwags mig dang 'grogs pa dang /} /{glog gi rtse dga' dag dang ni/} /{sprin gyi rtsom pa'ang rang bzhin gyis/} /{skad cig gnyis par mi gnas so//} saṅgatāni mṛgākṣīṇāṃ taḍidvilasitāni ca \n kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhānyapi svayam \n\n kā.ā.333ka/2.329. rang bzhin du|svabhāvatvena — {blo gros chen po yi ge de dag kyang yi ge'i rang bzhin du bye brag med pas} tānyakṣarāṇi mahāmate nirviśiṣṭānyakṣarāṇyakṣarasvabhāvatvena la.a.111kha/58. rang bzhin skyes|vi. svabhāvajaḥ — {phreng ba lta bu'i gzhon nu ma/} … /{mngon par 'dod pa rang bzhin skyes//} mālānāmiva bālānāmabhilāṣaḥ svabhāvajaḥ \n\n a.ka.224kha/25.6. rang bzhin kha na ma tho|= {rang bzhin gyi kha na ma tho ba/} rang bzhin kha na ma tho ba|= {rang bzhin gyi kha na ma tho ba/} rang bzhin khyad par can|svabhāvaviśeṣaḥ — {dmigs pa'i rig byar gyur pa ni dmigs pa'i rkyen gzhan tshang ba nyid dang rang bzhin khyad par can te} upalabdhilakṣaṇāptirupalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca nyā.ṭī.50kha/104; {de'i phyir rang bzhin khyad par can ni bskal ba rnam pa gsum gyis ma bskal ba'i dngos po'o//} tasmāt sa svabhāvaviśeṣastrividhaviprakarṣāviprakṛṣṭarūpo bhāvaḥ vā.ṭī.85kha/42; {'dir rkyen gzhan tshogs pa dang rang bzhin khyad par can yin pa'i phyir dmigs pa'i rig byar gyur pa'i don bstan la} iha pratyayāntarasākalyāt svabhāvaviśeṣāccopalabdhilakṣaṇaprāpto'rtha uktaḥ nyā.ṭī.53ka/117. rang bzhin khyad par can dang ldan pa|vi. svabhāvaviśeṣayuktaḥ — {lta bar ma zhugs pa na rung ba'i yul na 'dug kyang blta bar bya mi nus pa ni rkyen gzhan dang bral ba can yin la/} {rang bzhin khyad par can dang ni ldan pa yin no//} draṣṭumapravṛttasya tu yogyadeśasthā api draṣṭuṃ te na śakyāḥ pratyayāntaravaikalyavantaḥ, svabhāvaviśeṣayuktāstu nyā.ṭī.50kha/105. rang bzhin khyad par can dang bral ba|vi. svabhāvaviśeṣavikalaḥ — {de lta na 'ga' zhig mthong na ni rkyen gzhan dang bral ba zhes bya ba ma yin la/} {rang bzhin khyad par can dang bral ba yin no//} tadevaṃ paśyataḥ kasyacinna pratyayāntaravikalo nāma, svabhāvaviśeṣavikalastu bhavet nyā.ṭī.50kha/105; svabhāvaviśeṣarahitaḥ — {mi snang ba yin na ni yul dang dus dang ngo bo nyid kyis bskal bas rang bzhin khyad par can dang bral ba yin la} adṛśyamānāstu deśakālasvabhāvaviprakṛṣṭāḥ svabhāvaviśeṣarahitāḥ nyā.ṭī.50kha/104. rang bzhin gyi sku|pā. svābhāvikaḥ kāyaḥ, kāyabhedaḥ — {sangs rgyas kyi chos rnams kyi sku'i rten zhes bya zhing rang bzhin gyi sku zhes brjod par bya ste} buddhadharmāṇāṃ kāya āśraya iti kṛtvā svābhāvikaḥ kāya ityapyucyate kha.ṭī.153kha/231. rang bzhin gyi kha na ma tho ba|pā. prakṛtisāvadyam — {bcas pa'i kha na ma tho ba rnams dang rang bzhin gyi kha na ma tho ba rnams la yang bsam pa drag pos bslab pas} prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇāt abhi.sa.bhā.51kha/71; {rang bzhin gyis kha na ma tho ba ni sems nyon mongs pa can kho nas spyod pa yin} prakṛtisāvadyaṃ hi kliṣṭenaiva cittenādhyācaryate abhi.bhā.185kha/632; prakṛtyā sāvadyam — {bdag ni mi shes gti mug pas/} /{rang bzhin kha na ma tho ba'am/} /{bcas pa'i sdig pa gang yin las/} /{gang yang rung ba bgyis pa rnams//} mayā bālena mūḍhena yatkiñcitpāpamācitam \n prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca \n\n bo.a.6kha/2.64. rang bzhin gyi kha na ma tho ba dang bcas pa|vi. prakṛtisāvadyam— {rang bzhin gyi kha na ma tho ba dang bcas pa las gzhan pa thams cad la gso ba'i don nyid ma gtogs so zhes bya ba'i lhag ma'o//} cikitsārthatāṃ muktvetya (muktvā'nye bho.pā.)prakṛtisāvadye sarvatra (iti) śeṣaḥ vi.sū.77kha/95; dra.— {rang bzhin gyis kha na ma tho ba dang bcas pa/} rang bzhin gyi ngo bo|svarūpam — {rang bzhin gyi sku zhes brjod par bya ste/} {de bzhin nyid dang rab tu gsal ba'i rang bzhin gyi ngo bor shin tu gnas pa'i phyir ro//} svābhāvikaḥ kāya ityapyucyate, tathatāprakāśayoḥ svarūpe'tyantamavasthānāt kha.ṭī.153kha/231; sadbhāvarūpam — {sgrub pa'i ngo bo yang rang bzhin gyi ngo bo dang rgyu'i ngo bor 'gyur te} vidhirūpaṃ ca sadbhāvarūpaṃ kāraṇarūpaṃ vā bhavad bhaved vā.ṭī.53kha/6. rang bzhin gyi gtan tshigs|pā. svabhāvahetuḥ, hetubhedaḥ — {de ltar na rang bzhin gyi gtan tshigs kyi sbyor ba rnam pa gsum du bstan te/} {dag pa dang tha dad pa ma yin pa'i bye brag can dang tha dad pa'i bye brag can no//} tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ śuddho'vyatiriktaviśeṣaṇo vyatiriktaviśeṣaṇaśca nyā.ṭī.64ka/160; {de la sgrub pa'i chos kyi ngo bo tsam dang ldan pa can ni bsgrub par bya ba'i chos kyi rang bzhin gyi gtan tshigs yin no//} tatra sādhanadharmabhāvamātrānvayini sādhyadharme svabhāvo hetuḥ he.bi.240ka/55. rang bzhin gyi rtags|pā. svabhāvaliṅgam, hetubhedaḥ — {'di ltar rjes su dpag pa yin na rang bzhin gyi rtags sam/} {'bras bu'i rtags yin grang} tathā hyanumānaṃ bhavat svabhāvaliṅgaṃ vā bhavet ? kāryaṃ vā ta.pa.220kha/157. rang bzhin gyi dran pa nye bar gzhag pa|pā. svabhāvasmṛtyupasthānam, smṛtyupasthānabhedaḥ — {dran pa nye bar gzhag pa ni rnam pa gsum ste/} {rang bzhin dang 'brel pa dang dmigs pa'i dran pa nye bar gzhag pa'o//} trividhaṃ smṛtyupasthānaṃ svabhāvasaṃsargālambanasmṛtyupasthānam abhi.bhā.12ka/903. rang bzhin gyi rnam par rtog pa|pā. svabhāvavikalpaḥ, vikalpabhedaḥ — {rnam par rtog pa gsum ni rang bzhin gyi rnam par rtog pa dang rjes su dran pa'i rnam par rtog pa dang mngon par spyod pa'i nam par rtog pa'o//} trayo vikalpāḥ svabhāvavikalpo'nusmaraṇavikalpo'bhinirūpaṇāvikalpaśca abhi.sa.bhā.12kha/16. rang bzhin gyi tshig|svabhāvapadam — {tshig brgya rtsa brgyad po} … {rang bzhin gyi tshig dang rang bzhin med pa'i tshig dang} aṣṭottarapadaśatam…svabhāvapadamasvabhāvapadam la.a.68ka/17. rang bzhin gyi tshig dang rang bzhin med pa'i tshig|pā. svabhāvapadamasvabhāvapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {rang bzhin gyi tshig dang rang bzhin med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam…svabhāvapadamasvabhāvapadam la.a.68ka/17. rang bzhin gyi tshul khrims|pā. prakṛtiśīlam 1. śīlabhedaḥ — {tshul khrims rnam pa lnga ste/} {brtan pa'i tshul khrims dang rang bzhin gyi tshul khrims dang} … {yongs su rdzogs pa'i tshul khrims dang} … {rtogs pa'i tshul khrims dang} … {'khrul pa med pa'i tshul khrims kyis so//} pañcavidhena śīlena \n dhruvaśīlena prakṛtiśīlena paripūrṇaśīlena…adhigamaśīlena… askhalitaśīlena ca sū.vyā.151ka/34 2. sarvatomukhaśīlabhedaḥ — {byang chub sems dpa'i thams cad kyi sgo nas tshul khrims} … {rnam pa bzhi} … {yang dag par blangs pa dang rang bzhin gyi tshul khrims dang goms pa dang thabs dang ldan pa'o//} bodhisattvasya sarvatomukhaṃ śīlam…caturvidhaṃ…samāttam, prakṛtiśīlam, abhyastam, upāyayuktaṃ ca bo.bhū.99kha/126. rang bzhin gyi mtshan nyid gsum la mkhas pa|vi. svabhāvalakṣaṇatrayakuśalaḥ — {gzhan yang blo gros chen po byang chub sems dpa' sems dpa' chen pos rang bzhin gyi mtshan nyid gsum la mkhas par bya'o//} punaraparaṃ mahāmate bodhisattvena (mahāsattvena) svabhāvalakṣaṇatrayakuśalena bhavitavyam la.a.81kha/29. rang bzhin gyi 'od|nā. svabhāvābhaḥ, buddhaḥ — {lag bzang dang} … {rang bzhin gyi 'od dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…svabhāvābhaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. rang bzhin gyi rang bzhin med pa'i chos mngon par rtogs par 'gyur ba'i rigs|pā. svabhāvaniḥsvabhāvadharmābhisamayagotram, tathāgatayānābhisamayagotrabhedaḥ — {de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs ni rnam pa gsum ste/} {'di ltar/} {rang bzhin gyi rang bzhin med pa'i chos mngon par rtogs par 'gyur ba'i rigs dang} … {sangs rgyas kyi zhing phyi rol yangs pa mngon par rtogs par 'gyur ba'i rigs so//} tathāgatayānābhisamayagotraṃ trividham, yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram… bāhyabuddhakṣetraudāryābhisamayagotraṃ ca la.a.80kha/28. rang bzhin gyis bskal ba|• vi. svabhāvaviprakṛṣṭaḥ — {gzhan du ni yul dang dus dang rang bzhin gyis bskal ba'i don dmigs pa'i rig byar ma gyur pa rnams la rang gi mngon sum log kyang dngos po med par nges pa med pa'i phyir ro//} anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhāvaniścayābhāvāt nyā.bi.232ka/117; \n\n• saṃ. svabhāvaviprakarṣaḥ — {ches ring bar skye ba'i phyir ram/} {rang bzhin gyis bskal ba'i phyir} dūrataradeśotpatteḥ, svabhāvaviprakarṣādvā ta.pa.106ka/662. rang bzhin gyis kha na ma tho ba|= {rang bzhin gyi kha na ma tho ba/} rang bzhin gyis kha na ma tho ba dang bcas pa|vi. prakṛtisāvadyaḥ — {'dod pa la log par g}.{yem pa ni rang bzhin gyis kha na ma tho ba dang bcas pa rnam par smin pa shin tu drag par gsungs so//} prakṛtisāvadyaḥ kāmamithyācāraḥ kharataravipākaḥ paṭhyate śi.sa.48ka/45; bo.bhū.89ka/113; {rang bzhin gyi kha na ma tho ba dang bcas pa/} rang bzhin gyis grub|= {rang bzhin gyis grub pa/} rang bzhin gyis grub pa|vi. nisargasiddhaḥ, o ddhā — {'gro ba'i bdag po bdag gi zas/} /{rang bzhin gyis ni grub pa 'di//} nisargasiddhametanme bhojanaṃ jagatīpate \n a.ka.38ka/55.15; {skye bo dam pa drin gzo rmad mi che/} /{de yi chos nyid rang bzhin grub pa yin//} na citrarūpā sujane kṛtajñatā nisargasiddhaiva hi tasya sā sthitiḥ \n jā.mā.152kha/175; svabhāvasiddhaḥ — {rang bzhin gyis grub 'jig pa yis//rgyu} {med ces ni de dag smra//} āhuḥ svabhāvasiddhaṃ hi te vināśamahetukam \n ta.sa.84kha/779; naisargikaḥ, o kī— {rang bzhin gyis grub spobs pa dang /} … /{snyan ngag phun sum tshogs pa'i rgyu//} naisargikī ca pratibhā…kāraṇaṃ kāvyasampadaḥ \n\n kā.ā.322ka/1.103. rang bzhin gyis snyun mi mnga'|vi. arogajātīyaḥ — {bcom ldan 'das ni snyun mi mnga' zhing gnod pa ma mchis te/stobs} {dang ldan zhing rang bzhin gyis snyun mi mnga' la} bhagavāṃstvalpābādho'lpātaṅko balavānarogajātīyaḥ a.śa.87ka/78. rang bzhin gyis stong pa nyid|= {rang bzhin stong pa nyid/} rang bzhin gyis tha snyad med pa|pā. prakṛtyavyavahāraḥ, samādhiviśeṣaḥ — {rang bzhin gyis tha snyad med pa zhes bya ba'i ting nge 'dzin} prakṛtyavyavahāro nāma samādhiḥ a.sā.430ka/242. rang bzhin gyis dag pa|vi. svabhāvaśuddhaḥ — {dge 'dun ni chos smra ba/} {chos spyod pa} … {rang bzhin gyis dag pa} saṅgho hi dharmavādī dharmacaraṇaḥ…svabhāvaśuddhaḥ śi.sa.174kha/172; {rang bzhin dag pa'i shel dag ni//} svabhāvaśuddhaḥ sphaṭikaḥ kā.ā.340kha/3.178. rang bzhin gyis dwangs pa|vi. prakṛtyā prasannaḥ — {chu rang bzhin gyis dwangs pa} toyaṃ prakṛtyā prasannam sū.bhā.188kha/86. rang bzhin gyis drang ba|vi. svabhāvṛjukaḥ — {dge 'dun ni chos smra ba chos spyod pa} … {rang bzhin gyis drang ba} saṅgho hi dharmavādī dharmacaraṇaḥ…svabhāvṛjukaḥ śi.sa.174kha/172. rang bzhin gyis dri ma med pa|svabhāvavimalatā — {rang bzhin gyis dri ma med pas bai DU r+ya lta bu'o//} vaiḍūryabhūtaṃ svabhāvavimalatayā ga.vyū.311kha/397. rang bzhin gyis sdug bsngal ba|vi. prakṛtiduḥkhitaḥ — {yi dwags} … {mi bzad pa rang bzhin gyis sdug bsngal ba lnga brgya gnas so//} pañca pretaśatāni prativasanti…ghorāṇi prakṛtiduḥkhitāni ca a.śa.134ka/124. rang bzhin gyis gnas|= {rang bzhin gyis gnas pa/} rang bzhin gyis gnas pa|• vi. prakṛtisaṃsthitaḥ — {sgra ni rtag tu} (? {nyan du} ) {dmigs rung bar/} /{rang bzhin gyis ni gnas she na//} śrotropalabdho yogyaścecchabdaḥ prakṛtisaṃsthitaḥ \n ta.sa.91ka/822; \n\n• pā. prakṛtistham, gotrabhedaḥ — {de la rigs gang zhe na/} {mdor na rnam pa gnyis te/} {rang bzhin gyis gnas pa dang yang dag par bsgrubs pa'o//} tatra gotraṃ katamat \n samāsato gotraṃ dvividham—prakṛtisthaṃ samudānītaṃ ca bo.bhū.2kha/2; dra.— {rang bzhin du gnas pa/} rang bzhin gyis rnam par dag pa|pā. prakṛtiviśuddhiḥ, viśuddhibhedaḥ — {de la rnam par dag pa ni mdor bsdu na rnam pa gnyis te/} {rang bzhin gyis rnam par dag pa dang dri ma med pa'i rnam par dag pa'o//} tatra viśuddhiḥ samāsato dvividhā \n prakṛtiviśuddhirvaimalyaviśuddhiśca ra.vyā.116ka /80. rang bzhin gyis byung ba|vi. svābhāvikaḥ — {gzhan yang rim pa skyes bus byas pa yin nam rang bzhin gyis byung ba yin} kiñca—puruṣakṛto vā kramo bhavet? svābhāviko vā ta.pa.209kha/889. rang bzhin gyis dbang po rnon po|pā. svabhāvatastīkṣṇendriyaḥ, akopyadharmaṇo bhedaḥ — {mi g}.{yo ba'i chos can no+o//} {de yang rnam pa gnyis te/} {rang bzhin gyis dbang po rnon po dang dbang po 'phos pas dbang po rnon po'o+o//} akopyadharmā \n sa ca dvividhaḥ—svabhāvatastīkṣṇendriyaḥ, indriyasañcāratastīkṣṇendriyaśca abhi.sphu.212kha/988. rang bzhin gyis dben pa|• vi. svabhāvaviviktaḥ — {chu'i rang bzhin gyis dben pa'i phyir mya ngam gi thang snang ba'i shes pa} salilasvabhāvaviviktamarusthalīnirbhāsi jñānam ta.pa.243ka/957; \n\n• saṃ. svabhāvavivekaḥ — {gal te spyi dang khyad par dag phan tshun gyi rang bzhin gyis dben par gyur pa} yadi nāma sāmānyaviśeṣayoḥ parasparaṃ svabhāvaviveko jātaḥ ta.pa.72ka/596. rang bzhin gyis 'byung ba|vi. svābhāvikaḥ — {nar ma rang bzhin gyis 'byung ba rnam pa sna tshogs rnam pa du ma} vividhā nānāprakārā nijāḥ svābhāvikāḥ abhi.sphu.274ka/1098. rang bzhin gyis ma skyes pa rnam par bsgom pa|pā. svabhāvānutpattyāśayatā, jñānaparipācakadharmabhedaḥ — {ye shes yongs su smin par byed pa'i chos bcus yang dag par byung ba yin} … {'di lta ste/phyir} {mi ldog pa'i bsam pa dang} … {rang bzhin gyis ma skyes pa rnam par bsgom pa dang} saṃvṛtto bhavati… daśabhirjñānaparipācakairdharmaiḥ…yaduta apratyudāvartyāśayatayā ca… svabhāvānutpattyāśayatayā ca da.bhū.204kha/24. rang bzhin gyis tshul khrims can|vi. prakṛtiśīlī — {de lhag pa'i tshul khrims la gnas pa las rang bzhin gyis tshul khrims can yin te} so'dhiśīlavihāre prakṛtiśīlī bhavati bo.bhū.172kha/228. rang bzhin gyis tshe rabs dran pa|prakṛtijātismaraḥ — {'o na rang bzhin gyis tshe rabs dran pa gang yin pa ji lta bu zhe na/} {de dag gi de ni las kyi khyad par las skyes pa yin te} yattarhi prakṛtijātismarā bhavanti? karmaviśeṣajā'sau teṣām abhi.bhā.65ka/1123. rang bzhin gyis 'od gsal ba|• vi. prakṛtiprabhāsvaraḥ — {de bzhin gshegs pa'i snying po} … {rang bzhin gyis 'od gsal ba rnam par dag pas thog ma nas rnam par dag pa} tathāgatagarbhaḥ…prakṛtiprabhāsvaraviśuddhyādiviśuddhaḥ la.a.86ka/33; {chos rnams rang bzhin 'od gsal ba/} /{gdod nas dag pa nam mkha' bzhin//} prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥsamāḥ \n gu.sa.95ka/9; {sems ni rtag tu rang bzhin 'od gsal 'dod/} /{de ni glo bur nyes pas ma rung byas//} mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitam \n sū.a.188kha/86; \n\n• saṃ. prakṛtiprabhāsvaratā — {rigs kyi bu byang chub kyi sems ni} … {rang bzhin gyis 'od gsal bas shing bal gyi rgyud lta bu'o//} bodhicittaṃ hi kulaputra…karpāsatantubhūtaṃ prakṛtiprabhāsvaratayā ga.vyū.310kha/397. rang bzhin gyis yongs su dag pa|vi. prakṛtipariśuddhaḥ, o ddhā — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni rang bzhin gyis yongs su dag pa lags so//} prakṛtipariśuddheyaṃ bhagavan prajñāpāramitā su.pa.55kha/31. rang bzhin gyis yongs su mya ngan las 'das pa|vi. prakṛtiparinirvṛtaḥ — {ma skyes pa dang ma 'gags pa dang rang bzhin gyis yongs su mya ngan las 'das pa dang} aniruddhā anutpannāḥ prakṛtiparinirvṛtāḥ la.a.117ka/63. rang bzhin gyis shi ba|vi. prakṛtimṛtam — {de'i phyir rang bzhin gyis shi ba bcu'i sha ni ma bkag mod kyi} tato daśaprakṛtimṛtānyapi māṃsāni (na bho.pā.) pratiṣiddhāni la.a.156kha/103. rang bzhin gyur|= {rang bzhin du gyur pa/} rang bzhin grub pa|= {rang bzhin gyis grub pa/} rang bzhin 'gal ba dmigs pa|pā. svabhāvaviruddhopalabdhiḥ, anupalabdhibhedaḥ — {rang bzhin 'gal ba dmigs pa ni dper na/} {'di na me yod pa'i phyir grang ba'i reg pa med do zhes pa lta bu'o//} svabhāvaviruddhopalabdhiryathā—nātra śītasparśo vahneriti nyā.bi.232kha/124; {de dang 'gal ba rtogs pas rang bzhin dang 'gal ba dmigs pa dang} … {rgyu 'gal ba dmigs pa bstan} tadviruddhagatyā svabhāvaviruddhopalabdhiḥ… kāraṇaviruddhopalabdhiśca nirdiṣṭā ta.pa.285kha/1035; svabhāvaviruddhopalambhaḥ — {mi'i seng ge yang sna tshogs pa yin no zhes bya ba ni rang bzhin 'gal ba dmigs pa} citraśca narasiṃha iti svabhāvaviruddhopalambhaḥ ta.pa.73kha/600. rang bzhin bsgyur|upāhitaḥ, dhūmaketuḥ — {mes bsregs pa dang rang bzhin bsgyur//} agnyutpāta upāhitaḥ a.ko.136kha/1.4.10; upa samīpe āhitamatra upāhitaḥ a.vi.1.4.10. rang bzhin ngan pa|vi. durācāraḥ — {des dmod pa bor ba/} {rang bzhin ngan pa khyod kyis da phan chad lo bcu gnyis su char mi 'bebs bar gyur cig ces byas so//} tena śāpo dattaḥ \n durācāra tvayā dvādaśāni varṣāṇi na varṣitavyam vi.va.284kha/1.101. rang bzhin can|• vi. svābhāvikī — {des na nus pa rang bzhin can yin no//} ataḥ svābhāvikī śaktiḥ ta.pa.220kha/912; svabhāvinī— {de la g}.{yon pa dang g}.{yas pa dang dbu ma'i rtsa gsum ni/} {snying stobs dang rdul dang mun pa'i rang bzhin can te} tatra vāmadakṣiṇamadhyamāstisro nāḍyaḥ sattvarajastamaḥsvabhāvinyaḥ vi.pra.252ka/2.65; rūpī — {de bzhin du bcom ldan 'das kyang bde ba chen po'i rang bzhin can de'i nang du gnas so+o//} evaṃ bhagavānapi mahāsukharūpī tatrāntargataḥ vi.pra.128ka/3.56; svarūpakaḥ — {dri za'i grong khyer rnam pa dang //pra} {phab pa yi rang bzhin can//thabs} {dang shes rab bdag nyid sbyor//e} {waM yi ge de la 'dud//} gandharvanagarākāraṃ pratisenāsvarūpakam \n prajñopāyātmakaṃ yogaṃ evaṃkāraṃ praṇamya tam \n\n vi.pra.108ka/1, pṛ.2; rūpiṇī — {srid gsum skyed par mdzad ma stong pa nyid rnam pa thams cad pa nA da'i rang bzhin can} tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī vi.pra.127kha/3.56; {de ltar skye ba rnam pa brgyad ni dngos po'i rang bzhin can te dngos po'i skye ba'o//} evamaṣṭadhā jātirvasturūpiṇī vastujātiḥ vi.pra.45kha/4.47; svarūpiṇī — {ye shes lnga yi rang bzhin can//} pañcajñānasvarūpiṇī he.ta.21ka/68; jātikaḥ — {gal te rang bzhin can yin na dngos gzhi'o//} {gal te ma yin na nyes byas so//} jātikaṃ cet maulam \n na ced duṣkṛtam vi.sū.45kha/58; prakṛtikaḥ — {gzhan de'i rang bzhin can de la dga' ba rnams bsdu ba 'am} … {byed na nyes pa med do//} anāpattiḥ pareṣāṃ tatprakṛtikānāṃ tadārāmāṇāṃ saṃgrahāya vā bo.bhū.91ka/116; prākṛtaḥ — {rang bzhin la yod pa ni rang bzhin can te/} {ngo bo nyid ces bya ba'i don to//} prakṛtau bhavaṃ prākṛtam, svābhāvikamityarthaḥ ta.pa.170ka/797; \n\n• u.pa. śīlaḥ — {ser sna can rnams kyang sbyin pa byed par 'dod par gyur na/stong} {pa'i} (? {gtong ba'i} ) {rang bzhin can rnams lta smos kyang ci dgos pa} dātukāmatā santiṣṭhate…matsariṇāmapi prāgeva tyāgaśīlānām bo.bhū.68ka/88; ātmakaḥ — {nus kun rang bzhin can gyis ni/} /{dngos po gtso bo yin brjod na//} sarvaśaktyātmakaṃ vastu pradhānamiti kathyate \n\n pra.a.34ka/39; {'dod pa sdug bsngal gyi rang bzhin can rnams kyi phyir} … {sdug bsngal mang po drag po dag} … {nyams su myong ba} duḥkhātmakānāṃ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni…anubhūtāni bo.bhū.103kha/132; jātīyaḥ — {byis pa'i rang bzhin can} bālajātīyaḥ a.sā.134ka/77; {mkhas pa'i rang bzhin can} paṇḍitajātīyaḥ vi.va.206kha/1.81; {mi mthun pa'i rang bzhin can} vilomanajātīyaḥ śrā.bhū.72ka/186; rūpaḥ — {de yang 'dul ba'i skal ba med pa'i rang bzhin can zhig yin na nyes pa med do//} anāpattiḥ…sa ca syādabhavyarūpo vinayāya bo.bhū.96ka/122; prakṛtiḥ — {mi dge ba'i bshes gnyen phrag dog gi rang bzhin can dag gis} īrṣyāprakṛtibhirakalyāṇamitraiḥ a.śa.100ka/90; \n\n• saṃ. svābhāvikatvam — {nus pa rnams ni rtag pa'i phyir rang bzhin can ma yin la} na nityatvācchaktīnāṃ svābhāvikatvam ta.pa.220kha/912. rang bzhin gcig|• saṃ. 1. ekasvabhāvaḥ — {phan tshun spangs te gnas pa'i mtshan nyid rnams ni rang bzhin gcig dgag pa rang bzhin gzhan sgrub pa med na mi 'byung ba'i phyir} anyonyaparihārasthitilakṣaṇānāmekasvabhāvaniṣedhasyāparavidhināntarīyakatvāt ta.pa.11kha/468; {kun mkhyen ji ltar 'dod pa yin/} /{rim gyis sam ni cig car ram/} /{dngos kun rang bzhin gcig gis sam//} sarvadarśī kathaṃ mataḥ \n\n yugapat paripāṭyā vā sarvaṃ caikasvabhāvataḥ \n ta.sa.118kha/1020 2. ekasvabhāvatā — {de lta yin dang gcig bdag nyid de/} {yan lag rnams rang bzhin gcig tu 'gyur ro//} tataścaikātmyam ekasvabhāvatā'vayavānāṃ prāptā ta.pa.268ka/251; \n\n• = {rang bzhin gcig pa/} rang bzhin gcig pa|vi. ekarūpaḥ — {rtag pa thams cad kyi tshe rang bzhin gcig pa ni ltos par bya ba phan gdags par nus pa ma yin no//} nityaṃ hi sadaikarūpamapekṣyamāṇenopakartuṃ na śakyam pra.a.29kha/34. rang bzhin gcig pa can|vi. ekarūpaḥ — {sems ni rang bzhin gcig pa can/} /{dus kun du ni gnas pa la//} ekarūpe ca caitanye sarvakālamavasthite \n ta.sa.12ka/143. rang bzhin brjod|= {rang bzhin brjod pa/} rang bzhin brjod pa|pā. svabhāvākhyānam, alaṅkāraviśeṣaḥ — {rang bzhin brjod dang dpe dang ni/} … {dgongs pa can/} /{'di dag tshig rnams dag gi ni/} /{rgyan du sngon gyi mkhas pas bstan//} svabhāvākhyānamupamā…bhāvikam \n iti vācāmalaṅkārā darśitāḥ pūrvasūribhiḥ \n\n kā.ā.322ka/2.4; svabhāvoktiḥ — {de ni rang bzhin brjod pa ste/} /{dang po'i rgyan yin rigs sogs dper//} svabhāvoktiśca jātiścetyādyā sā'laṃkṛtiryathā \n\n kā.ā.322ka/2.8. rang bzhin nyid|1. svabhāvatvam — {spyi dang khyad par dag gi ni/} /{phan tshun rang bzhin nyid la ni/} /{'dre bar gyur pas de nyid du/} /{rnam pa gnyis 'di rigs ma yin//} parasparasvabhāvatve syāt sāmānyaviśeṣayoḥ \n sāṅkaryaṃ tattvato nedaṃ dvairūpyamupapadyate \n\n ta.sa.63ka/596; rūpatā — {'phang mdung dang khab dang mdung dang thur ma la sogs pa rnams kyi lcags la sogs pa'i rang bzhin nyid ni/} {mgar ba la sogs pas byed pa ma yin te/rno} {ba nyid byed pa'i yul yin no//} tomarasūcīśūlatūlikādīnāṃ hi na lohādirūpatā kriyate lohakārādibhiḥ tīkṣṇataiva kriyate pra.a.125ka/133; svābhāvikatvam— {'di de'i rang bzhin nyid yin na/} /{'gro ba'i rang bzhin nyid du 'gyur//} svābhāvikatve tattasya jagat svābhāvikaṃ bhavet \n\n pra.a.35ka/40 2. rūpameva — {nges par myong bya dus ni mig 'phrul byed pa'i bud med 'di//rtag} {tu rmad byung rang bzhin nyid ni rab tu ston par byed//} sandarśayatyaniśamadbhutarūpameva kālendrajālikavadhūrbhavitavyateyam \n\n a.ka.283kha/105.19. \n{rang bzhin nyid kyis} prakṛtyaiva — {de nyid mthong ba'i bdag nyid can/} /{'od gsal ba yi sems 'di ni/} /{rang bzhin nyid kyis gnas pa yin//} prabhāsvaramidaṃ cittaṃ tattvadarśanasātmakam \n prakṛtyaiva sthitam ta.sa.125ka/1082. \n{rang bzhin nyid du o} mayatvena — {dper na bum pa dang kham phor dang blug ma la sogs pa} … {'ji ba'i rang bzhin nyid du grags pa lta bu'o//} yathā ghaṭaśarāvodañcanādayaḥ …mṛṇmayatvena prasiddhāḥ ta.pa.184kha/86. rang bzhin stong pa nyid|pā. 1. prakṛtiśūnyatā, śūnyatābhedaḥ — {stong pa nyid rnam pa bcu drug po 'di lta ste/} {nang stong pa nyid dang} … {rang bzhin stong pa nyid dang} … {dngos po med pa'i ngo bo nyid stong pa nyid do//} ṣoḍaśavidhā śūnyatā—adhyātmaśūnyatā…prakṛtaśūnyatā…abhāvasvabhāvaśūnyatā ca ma.bhā.4kha/41; {rang bzhin gyis stong pa nyid ni yongs su grub pa'i ngo bo nyid de} prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ sū.vyā.193ka/92 2. svabhāvaśūnyatā, samādhiviśeṣaḥ — {byang chub sems dpa'i sa mngon sum 'di la gnas pa'i tshe 'jug pa stong pa zhes bya ba'i ting nge 'dzin skye bar 'gyur ro//rang} {bzhin stong pa nyid dang} asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate \n svabhāvaśūnyatā da.bhū.224ka/34. rang bzhin tha dad|= {rang bzhin tha dad pa/} rang bzhin tha dad pa|1. svabhāvabhedaḥ — {brtan pa dang mi brtan pa'i rang bzhin tha dad pas dngos po'i rnam pa gnyi ga yang cha med pa'i phyir} sthirāsthirasvabhāvabhedena dviprakārasyāpi padārthasya niraṃśatvāt ta.pa.219ka/908 2. bhinnasvabhāvatvam — {re zhig gal te rdzas su yod na ni/de} {rang bzhin tha dad pa'i phyir phung po rnams las gzhan no zhes brjod par bya ste} yadi tāvat dravyataḥ? bhinnasvabhāvatvāt skandhebhyo'nyo vaktavyaḥ abhi.bhā.82kha/1192. rang bzhin tha mi dad pa|vi. abhinnasvabhāvaḥ — {de kho nas so zhe na ni gang zag gzugs las rang bzhin tha mi dad pa'am gzugs kho na la de 'dogs par 'gyur} yadi tayaiva, rūpādabhinnasvabhāvaḥ pudgalaḥ prāpnoti, rūpa eva vā tatprajñaptiḥ abhi.bhā.84ka/1197. rang bzhin dag pa|= {rang bzhin gyis dag pa/} rang bzhin dang 'gal ba dmigs pa|= {rang bzhin 'gal ba dmigs pa/} rang bzhin dang bral ba|vi. svabhāvarahitaḥ — {gang zhig gcig dang du ma'i rang bzhin dang bral ba de ni med pa'i tha snyad du rung ba yin te/} {nam mkha'i pad+mo bzhin no//} yadekānekasvabhāvarahitaṃ tadasadvyavahārayogyam, yathā viyadabjam ta.pa.113ka/677; svabhāvāpagataḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs ni gzugs kyi rang bzhin dang bral ba'o//} rūpasvabhāvāpagataṃ hi suvikrāntavikrāmin rūpam su.pa.37kha/17. rang bzhin dang 'brel ba|• vi. rūpasamanvayī — {thob bya'i rang bzhin dang 'brel ba'i/} /{shes pa'i ngo bo tshad ma yin//} jñānasvarūpaṃ prāmāṇyaṃ prāpyarūpasamanvayi \n pra.a.22ka/25; \n\n• pā. svabhāvapratibandhaḥ — {rang bzhin dang 'brel pa yod na don gyis don 'khrul pa med de/} {de ni de'i bdag nyid yin pa'i phyir ro//} svabhāvapratibandhe hi satyartho'rthaṃ na vyabhicarati, tadātmatvāt pra.vṛ.262ka/2. rang bzhin du gyur|= {rang bzhin du gyur pa/} rang bzhin du gyur pa|• kri. svabhāvo bhavet — {rlung 'di res 'ga' dmigs pa'i rang bzhin du gyur pa} kadācidasau vāyurupalabhyasvabhāvo vā bhavet ta.pa.186ka/833; \n\n• vi. svabhāvabhūtaḥ — {rang bzhin du gyur pa'i sgra} (? {bsgrub bya} ) {ni rang bzhin gyi gtan tshigs kyis bsgrub par bya ba dang} svabhāvabhūtaṃ ca sādhyaṃ svabhāvahetuḥ sādhayati vā.ṭī.53kha/6; svabhāvībhūtaḥ — {de rnams kyi rang gi lus dkyil 'khor gyi 'khor lo'i rang bzhin du gyur par skad cig gis blta bar bya'o//} teṣāṃ svakāyān maṇḍalacakrasvabhāvībhūtān jhaṭiti paśyet vi.pra.46kha/4.49; svābhāvikī — {'bras bu shes pas rjes su dpag par bya ba'i nus pa rang bzhin du gyur pa nyid ni ma yin no//} naiva svābhāvikī śaktirjñānakāryānumeyā ta.pa.182kha/826; dra.— {kye ma'o mtshar byas nyon mongs rang bzhin gyur//} kaṣṭaṃ bata kleśamayaṃ prapannaḥ jā.mā.147ka/170. rang bzhin du gnas|= {rang bzhin du gnas pa/} rang bzhin du gnas pa|• vi. prakṛtisthaḥ — {dge slong rang bzhin du gnas pa dag dang lhan cig gnas par byed} prakṛtisthabhikṣubhiḥ sārdhaṃ prativasati vi.va.130ka/2.107; g.{yo dang mi g}.{yo rang bzhin gnas pa la} prakṛtistheṣu calācaleṣu ca vi.va.126ka/1.15; svasthaḥ — {rang bzhin du gnas pa'i mig la sogs pa'i rnam par shes pa} svasthanetrādijñānasya ta.pa.112ka/674; \n\n• saṃ. vastusthitiḥ — {gtan tshigs rnams ni rtog pas gtan tshigs nyid du rnam par gzhag pa ma yin gyi/rang} {bzhin gnas pas gzhag pa yin no//} na hetuṣu kalpanayā hetutvavyavasthā, api tu vastusthityā nyā.ṭī.84ka/227; \n\n• pā. prakṛtistham, gotrabhedaḥ — {'dis ni rigs rnam pa bzhi ston te/} {rang bzhin du gnas pa dang yang dag par bsgrubs pa dang rten gyi ngo bo nyid dang brten pa'i ngo bo nyid de} etena caturvidhaṃ gotraṃ darśayati \n prakṛtisthaṃ samudānītamāśrayasvabhāvamāśritasvabhāvaṃ ca sū.vyā.137kha/12; dra. {rang bzhin gyis gnas pa/} rang bzhin des pa|prakṛtibhadratā — {de nas spre'u mi srun pa zhig gis de'i rang bzhin des} … {shes nas} athānyatamo duṣṭavānarastasya… prakṛtibhadratāṃ… avetya jā.mā.207ka/241. rang bzhin drang po|vi. saralasvabhāvaḥ — {ka shi'i grong du mi dbang kA sh+ya sngon/} … {rang bzhin drang por gyur//} kāśyaḥ purā kāśipure narendraḥ… āsīt… saralasvabhāvaḥ a.ka.118ka/65.8. rang bzhin gdug pa|vi. prakṛtipraduṣṭaḥ — {rang bzhin gdug pa zhes bya ba ni rang bzhin gyis kha na ma tho ba dang bcas pa ste} prakṛtipraduṣṭa iti prakṛtisāvadyaḥ sū.bhā.134ka/8. rang bzhin bdag|vi. svarūpātmā — {rlom sems med pa'i rang bzhin bdag/} /{thams cad lus la rnam par gnas//} nistaraṅgaḥ svarūpātmā sarve dehe vyavasthitaḥ \n\n he.ta.13ka/38. rang bzhin sdug|= {rang bzhin gyis sdug bsngal ba/} rang bzhin gnas|= {rang bzhin du gnas pa/} rang bzhin gnas pa|= {rang bzhin du gnas pa/} rang bzhin sna tshogs|vaiśvarūpyam — {rang bzhin sna tshogs zhes bya ba ni 'jig rten gsum la brjod do//} vaiśvarūpyamiti trayo lokā ucyante ta.pa.151ka/27. rang bzhin pa|pā. svābhāvikaḥ, kāyabhedaḥ — {rang bzhin pa ni chos kyi sku gnas yongs su gyur pa'i mtshan nyid do//} svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ sū.vyā.159ka/47. rang bzhin 'brel pa|pā. (nyā.) svabhāvapratibandhaḥ — {de bas na rang bzhin 'brel pa yod na ni med na mi 'byung ba nges pa yin la/} {de las go bar bya ba dang go bar byed pa'i dngos po yin no//} tataḥ svabhāvapratibandhe satyavinābhāvitvaniścayaḥ, tato gamyagamakabhāvaḥ nyā.ṭī.52ka/111; {'brel ba'i rang bzhin nyid ni rang bzhin 'brel pa yin gyi} pratibaddhasvabhāvatvaṃ hi svabhāvapratibandhaḥ nyā.ṭī.51kha/110; {de bas na de'i bdag nyid dang de las byung ba gnyis kho nas rang bzhin 'brel pa yin no//} tasmāt tādātmyatadutpattibhyāmeva svabhāvapratibandhaḥ nyā.ṭī.53ka/114. rang bzhin 'brel ba|= {rang bzhin 'brel pa/} rang bzhin 'brel ba nyid|svabhāvapratibaddhatvam — {rang bzhin 'brel ba nyid ni 'brel ba'i rang bzhin nyid ces bya ba'i don te} svabhāvapratibaddhatvaṃ pratibaddhasvabhāvatvamityarthaḥ nyā.ṭī.51kha/110. rang bzhin ma mchis|= {rang bzhin ma mchis pa/} rang bzhin ma mchis pa|vi. asvabhāvaḥ, o vā — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni rang bzhin ma mchis pa lags so//} asvabhāveyaṃ bhagavan prajñāpāramitā su.pa.51kha/28; aprakṛtikaḥ, o kā — {bcom ldan 'das byang chub ni rang bzhin ma mchis pa ste/} {mtshams med pa rnams kyang rang bzhin ma mchis pa lags pas} aprakṛtikā hi bhagavan bodhiḥ, aprakṛtikāni ca pañcānantaryāṇi śi.sa.143kha/137. rang bzhin ma 'brel ba|vi. apratibaddhasvabhāvaḥ — {rang bzhin ma 'brel ba ni med na mi 'byung bar nges pa med pa'i phyir ro//} apratibaddhasvabhāvasyāvinābhāvaniyamābhāvāt pra.vṛ.265ka/5; svabhāvena na pratibaddhaḥ — {gang zhig gang la rang bzhin ma 'brel ba de ni ma 'brel ba'i yul de la gdon mi za bar mi 'khrul pa yin no//} yo yatra svabhāvena na pratibaddhaḥ, sa tamapratibandhaviṣayamavaśyameva na vyabhicarati nyā.ṭī.51kha/110. rang bzhin ma yin pa|asvabhāvatā — {rang bzhin gyi gtan tshigs tha dad pa ste/} {rang bzhin ma yin par 'gyur la} svabhāvahetorbhedo'svabhāvatā prāpnoti ta.pa.39ka/527. rang bzhin ma lags pa|aprakṛtiḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni chos gang gi rang bzhin nam rang bzhin ma lags par yang nye bar gnas pa ma lags so//} neyaṃ bhagavan prajñāpāramitā kasyacid dharmasya prakṛtyā vā aprakṛtyā vā pratyupasthitā su.pa.55kha/31. rang bzhin mi dmigs pa|pā. svabhāvānupalabdhiḥ, anupalabdhibhedaḥ — {rang bzhin mi dmigs pa ni dper na/} {'di na du ba med de/} {dmigs pa'i rig byar gyur pa las mi dmigs pa'i phyir ro//} svabhāvānupalabdhiryathā—nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdheriti nyā.bi.232kha/124; {don dam par ni rang bzhin mi dmigs pa kho na thams cad kyi rtsa bar gyur pa yin te} paramārthatastu svabhāvānupalabdhireva sarvāsāṃ mūlabhūtā ta.pa.285kha/1035. rang bzhin mi bzad|daurātmyam — {'khor ba'i rang bzhin mi bzad brjod/} /{'jigs pa med pa'i phyir kyang bstan//} uktaṃ saṃsāradaurātmyamabhayā dig vidarśitā \n\n śa.bu.115kha/138. rang bzhin med|= {rang bzhin med pa/} rang bzhin med pa|• vi. niḥsvabhāvaḥ — {dngos po rang bzhin med rnams kyi//} bhāvānāṃ niḥsvabhāvānām la.a.64ka/10; {lhag pa'i lha ste rang bzhin med pa} adhidevatā niḥsvabhāvā vi.pra.231ka/2.27; asvabhāvaḥ — {dngos po kun gyi rang bzhin med/} /{tshig kyang de bzhin med pa ste//} sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat \n la.a.90ka/37; svabhāvavirahaḥ — {chos kyi rang bzhin med pa ni/} /{de bzhin gshegs pa'i rigs yin no//} dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet \n\n la.a.174ka/135; \n\n• saṃ. 1. svabhāvābhāvaḥ — {dngos po'i rang bzhin med pa'i mya ngan las 'das pa} bhāvasvabhāvābhāvanirvāṇam la.a.105kha /51 2. = {rang bzhin med pa nyid} asvabhāvatā — {gzhan nyid du ni gnas pa na/} /{snga phyi la yang rang bzhin med//} anyatve vartamānānāṃ prāgūrdhvaṃ vā'svabhāvatā \n ta.sa.65kha/618; niḥsvabhāvatā — {chos thams cad rang bzhin med pa'i de kho na nyid} sarvadharmaniḥsvabhāvatātattvam bo.pa.42ka/1; niḥsvabhāvatvam — {rang bzhin med pa ste rang bzhin mi gnas pa nyid} niḥsvabhāvatvam, svabhāvasyānavasthāyitvam pra.pa.81kha/105; naiḥsvabhāvyam — {rang bzhin med dang dngos po dang /} /{stong pa rtag dang mi rtag rnams/} /{skye bar smra ba'i lta ba ste//} naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā \n utpādavādināṃ dṛṣṭiḥ la.a.167kha/122; nirupākhyatvam — {med dang rang bzhin med pa dang /} /{gsob ces bya sogs ji ltar yin//} abhāvo nirupākhyatvaṃ tucchatetyādi vā katham \n ta.sa.42ka/427. rang bzhin med pa nyid|niḥsvabhāvatvam — {de dag kyang de kho na nyid du zhes bya ba'i khyad par dang bcas pa'i dngos po rnams kyi rang bzhin med pa nyid la brten gyi} te'pi tattvata iti saviśeṣaṇaṃ sarvabhāvānāṃ niḥsvabhāvatvamāśritāḥ ta.pa.27kha/502; asvabhāvatvam — {phan tshun rang bzhin med pa nyid/} /{sna tshogs nyid du rjes su 'jug/} /{de lta bu yi ngo bo yang /} /{rnam pa gnyis ni rigs ma yin//} parasparāsvabhāvatve'pyanayoranuṣajyate \n nānātvamevaṃbhāve'pi dvairūpyaṃ nopapadyate \n\n ta.sa.63ka/596. rang bzhin med pa'i dngos por smra ba|niḥsvabhāvabhāvavādī — {blo gros chen po kun brtags pa'i rang bzhin la mngon par zhen pas stong pa nyid dang} … {rang bzhin med pa'i dngos por smra ba yin no//} parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatā… niḥsvabhāvabhāvavādino bhavanti la.a.84kha/31. rang bzhin med pa'i tshig|asvabhāvapadam — {tshig brgya rtsa brgyad po} … {rang bzhin gyi tshig dang rang bzhin med pa'i tshig dang} aṣṭottarapadaśatam… svabhāvapadamasvabhāvapadam la.a.67kha/16. rang bzhin smra ba|1. svabhāvavādaḥ — {rang bzhin smra ba ni sogs pa'i sgras dngos su ma 'phangs mod kyi} svabhāvavādastu yadyapi ādiśabdenāhatya nopāttaḥ ta.pa.181ka/78; svābhāvikavādaḥ — {pad ma la sogs pa la rang bzhin du smra ba dag ces bsdu'o//} teṣu vā rājīvādiṣu svābhāvikavāda iti samāsaḥ ta.pa.182kha/82 2. svabhāvavādī — {rang bzhin smra ba rnams kyis ni/} /{dngos po rnams kyi skye ba 'di/} /{rgyu kun la ni ltos med smra//} sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate \n svabhāvavādibhiḥ ta.sa.5kha/78. rang bzhin 'od gsal|= {rang bzhin gyis 'od gsal ba/} rang bzhin 'od gsal ba|= {rang bzhin gyis 'od gsal ba/} rang bzhin yod pa'i tshig|svabhāvapadam — {tshig brgya rtsa brgyad po} … {rang bzhin yod pa'i tshig dang rang bzhin med pa'i tshig dang} aṣṭottarapadaśatam… svabhāvapadamasvabhāvapadam la.a.67kha/16. rang bzhin yod pa'i tshig dang rang bzhin med pa'i tshig|pā. svabhāvapadamasvabhāvapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {rang bzhin yod pa'i tshig dang rang bzhin med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… svabhāvapadamasvabhāvapadam la.a.67kha/16. rang bzhin la rnam par rtog pa|pā. svabhāvavikalpaḥ — {blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/} {'di lta ste/} … {rang bzhin la rnam par rtog pa dang} mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta…svabhāvavikalpaḥ la.a.106kha/52. rang bzhin las nyams pa|prakṛtināśaḥ — {dge slong gi dngos por mi shes na rang bzhin las nyams pa yin no//} bhikṣubhāvāsañcetanaṃ prakṛtināśaḥ vi.sū.13kha/15. rang bzhin las 'byung|vi. svābhāvikaḥ — {rang bzhin las 'byung 'jig pa ni/} /{skyes ma thag pa tsam du gnas//} svābhāviko vināśastu jātimātrapratiṣṭhitaḥ \n ta.sa.84kha/779. rang gzugs|= {rang gi gzugs/} rang bzo|kāvyam — {'di ni mdo sde yang ma yin/} {'dul ba yang ma yin/} {chos mngon pa yang ma yin gyi/} {'di ni rang bzo yin te} na hyetat sūtram, na vinayaḥ, nābhidharmaḥ, kāvyametat abhi.bhā.119kha/422; {rang bzo dang gar gyi cho ga dang gtam dang rol mo dang sgrung gtam dga' ba bskyed pa} kāvyanāṭakākhyānagāndharvetihāsasampraharṣaṇāni da.bhū.214kha/29; dra.— {lung bzhin zhes pa ni rang bzor rtsom pa spong ba'i tshig go//} yathāgamamiti svātantryaparihārapadam bo.pa.42ka/1. rang bzo mkhan|kaviḥ — {'di ni rang bzo yin te/} {rang bzo mkhan rang bzo sbyor ba rnams kyi bsam pa kha cig ni sgro 'dogs par yang 'gyur ro//} kāvyametat \n kavīnāṃ ca kāvyaṃ samāyojayatāṃ kecid bhāvāḥ samāropitā gacchanti abhi.bhā.119kha/422. rang bzor byas pa|kāvyam — {'di ni snyan dngags byed pas rang bzor byas pa'o//} kavikṛtaṃ kāvyametat a.sā.289kha/163. rang 'od kyi shes rab|svābhā prajñā — {de'i phyir dus kyi 'khor lo la rang 'od kyi shes rab rnams su mi 'gyur te rang gi bdag nyid la bya ba 'gal ba'i phyir ro//} ataḥ kālacakre svābhāḥ prajñā na bhavanti, svātmani kriyāvirodhāditi vi.pra.189ka/5.12. rang yul|svadeśaḥ — {rang yul bral ba'i nyon mongs ni/} /{bzod par dka' ba ji ltar bzod//} svadeśavirahakleśaṃ duḥsahaṃ sahase katham \n a.ka.146kha/14.89; nijadeśaḥ — {'tsho ba'i don du rang yul dang /} / {gces pa'i bu yang gtong bar byed//} tyajyante jīvitasyārthe nijadeśapriyātmajāḥ \n a.ka.102kha/64.180; svaviṣayaḥ — {rang gi yul gyi mtshams las ma 'das pa} anatikrāntasvaviṣayamaryādāni ta.pa.264ka /997. rang yul bral ba|vi. svadeśavirahī — {rang yul bral ba'i skye bo rnams/} /{nor gyi tshogs ni khur po dang /} /{longs spyod nye bar longs spyod min/} /{yon tan thag pa'i mdud par rig//} bhāraṃ draviṇasambhāraṃ vetti granthiguṇāguṇaḥ \n bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ \n\n a.ka.146kha/14.90. rang yod pa tsam na yod pa|vi. svasattāmātrabhāvī — {de ni rang yod pa tsam na yod pa bsgrub par bya ba yin te} sa svasattāmātrabhāvī sādhyaḥ nyā.ṭī.51ka/106. rang rig|= {rang rig pa/} rang rig ngo bo|vi. svasaṃviditarūpaḥ — {rang rig ngo bo sems dang ni/} /{sems byung mi mthun mtshan nyid yod//} svasaṃviditarūpāśca cittacaittāvilakṣaṇāḥ \n ta.sa.108kha/949. rang rig mngon sum|= {rang rig pa'i mngon sum/} rang rig nyid|svavedyatvam — {de nyid kyi phyir sems rnams la/} /{rang rig nyid ni bsgrub dka' nyid} ( {min} ?) // ata eva svavedyatvaṃ duḥsādhaṃ naiva cetasām \n ta.sa.75ka/703. rang rig bdag nyid|• saṃ. svasaṃvedanātmatvam — {de phyir gsal bar byed pa'i phyir/} /{rang rig bdag nyid sems la yod//} tasmāt svasaṃvedanātmatvaṃ cetaso'sti prakāśanāt \n ta.sa.125ka/1083; \n\n• vi. svasaṃvedyātmikā — {rang rig bdag nyid dag pa nyid//dag} {pa gzhan gyis rnam grol min//} svasaṃvedyātmikā śuddhirnāna (rnānya bho.pā.)śuddhyā vimucyate \n he.ta.10kha/32. rang rig pa|• saṃ. svasaṃvittiḥ — {gal te rang rig yod min na/} /{rnam shes dran par ji ltar 'gyur//} yadi nāsti svasaṃvittirvijñānaṃ smaryate katham \n bo.a.31kha/9.24; {'di yi rang gis rig pa ni//bya} {dang byed pa'i ngo bor min//} kriyākārakabhāvena na svasaṃvittirasya tu \n ta.sa.73ka/682; svasaṃvit — {ci ste gang gi mthus de skad ces brjod par bya bar rang rig pa'i don 'di ci zhig ce na} atha ko'yaṃ svasaṃvidartho yadbalāttathocyate ta.pa.117kha/685; ātmasaṃvit — {rang rig pa yis des min te//mi} {'dod pa dang rtog med phyir//} na tāvadavikalpatvādaniṣṭeścātmasaṃvidaḥ \n\n ta.sa.113ka/977; \n\n• pā. 1. ātmasaṃvedanam, pratyakṣabhedaḥ — {sems dang sems las byung ba thams cad kyi rang rig pa} sarvacittacaittānāmātmasaṃvedanam nyā.bi.231ka/64; {tshu rol mthong ba'i mngon sum ni rnam pa gsum ste dbang po dang yid dang sems dang sems las byung ba thams cad kyi rang rig pa'o//} arvāgdarśinaḥ pratyakṣaṃ trividham—indriyajñānam, mānasam, sarvacittacaittānāmātmasaṃvedanaṃ ca ta.pa.267kha/1004; svasaṃvedanam — {rang rig pa bstan pa'i phyir smras pa/} {sems dang sems las byung ba thams cad kyi rang rig pa} svasaṃvedanamākhyātumāha — sarvacittacaittānāmātmasaṃvedanam nyā.ṭī.43ka/64; svasaṃvittiḥ — {ba lang min las ldog dngos gang /} /{de ni dbang pos nges par byed/} /{gzugs brnyan du ni nges pa ste/} /{rang rig pas ni rtogs pa'ang yin//} agobhinnaṃ ca yad vastu tadakṣairvyavasīyate \n pratibimbaṃ tadadhyastaṃ svasaṃvittyā'vagamyate \n\n ta.sa.39kha/407 2. svasaṃvittiḥ, pramāṇaphalam — {shes pa'i bdag nyid kyi gzhal bya la rang rig pa ni 'bras bu yin la/rung} {ba nyid ni tshad ma yin no//} jñānātmani tu prameye svasaṃvittiḥ phalam, yogyatā pramāṇam ta.pa.20ka/487; svavit — {de phyir rung nyid de tshad bdag//gzhal} {bya rang rig 'bras bu yin//} iti sā yogyatā mānamātmā meyaḥ phalaṃ svavit ta.pa.20kha/488; \n\n• vi. svasaṃviditaḥ — {bde ba la sogs pa 'ba' zhig nyams su myong ba gsal ba yin pa'i phyir rang rig pa yin gyi} sukhādaya eva sphuṭānubhavatvāt svasaṃviditāḥ nyā.ṭī.43kha/64; svasaṃvedyaḥ — {gang phyir nga'o zhes rang rig ste//yul} {ni bdag yin par 'dod do//} svasaṃvedyo hyahaṅkārastasyātmā viṣayo mataḥ \n\n ta.sa.9kha/115; {rang gis rig pa'i ye shes 'di//ngag} {gi lam 'das spyod yul te//} svasaṃvedyamidaṃ jñānaṃ vākpathātītagocaram \n he.ta.10kha/30. rang rig pa'i mngon sum|pā. 1. svasaṃvedanapratyakṣam — {de dag gis cung zad rang las tshad ma nyid du 'dod de/} {dper na rang rig pa'i mngon sum dang} … {goms pa dang ldan pa'i mngon sum lta bu ste} taiḥ kiñcit svataḥpramāṇamiṣṭam, yathā—svasaṃvedanapratyakṣam abhyāsavacca pratyakṣam ta.pa.233kha/938 2. ātmasaṃvedanapratyakṣatā — {don byed pa'i shes pa de yang rang rig pa'i mngon sum du rang nyid kyis 'byung ba yin te} taccārthakriyājñānamātmasaṃvedanapratyakṣatayā svayamevāvirbhavati ta.pa.235kha/942. rang rig ye shes|ātmaparijñānam — {rang rig ye shes kyi lta ba'i nyams len zhes bya ba} ātmaparijñānadṛṣṭyupadeśanāma ka.ta.2412. rang rigs|= {rang gi rigs/} rang rigs sa pa|vi. svanikāyabhūḥ — {skal mnyam rgyu ni 'dra ba 'o/} /{rang rigs sa pa'o sngar skyes rnams//} sabhāgahetuḥ sadṛśāḥ svanikāyabhuvo'grajāḥ \n abhi.ko.6ka /2.52; dra.— {'di dag la rang gi ris dang sa yod pas 'di dag ni rang gi ris dang sa pa dag go//} svo nikāyo bhūścaiṣāṃ ta ime svanikāyabhuvaḥ abhi.bhā.88kha/293. rang ris|svanikāyaḥ — {phra rgyas kun tu 'gro rnams ni/} /{dmigs pa'i sgo nas rang gi sa/} /{thams cad du ni rgyas par 'gyur/} /{kun 'gro ma yin rang ris su//} sarvatragā anuśayāḥ sakalāmanuśerate \n svabhūmimālambanataḥ svanikāyamasarvagāḥ \n\n abhi.ko.16kha/5.17. rang la grags pa|vi. svaprasiddhaḥ, o ddhā — {dor bar bya ba ni rigs la sogs pa dang sbyor ba ste/} {gzhan dag la grags pa'i rtog pa'o/} /{blang bar bya ba ni rang la grags pa ste ming dang sbyor ba'i rtog pa'o//} heyā jātyādiyojanā paraprasiddhā kalpanā, upādeyā svaprasiddhā nāmayojanākalpanā ta.pa.3ka/451. rang la gnas|vi. svasthaḥ — {'di ltar rang gi sems snang ba tsam khong du chud pas rnam par rtog pa mi 'jug pa'i phyir/} {'jig rten rang la gnas shing bya ba med pa yin na} kiṃ tu svacittadṛśyamātrāvabodhādvikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ la.a.135ka/80. rang la gnas pa|= {rang la gnas/} rang la gnod pa|ātmaghātaḥ — {rang la gnod pa'i mtshon bzhin du/} /{de 'bad ci phyir byi dor byed//} sa kiṃ saṃskriyate yatnādātmaghātāya śastravat \n bo.a.26ka/8.69. rang la ma grub pa|pā. svato'siddhaḥ ma.vyu.4495 (70kha). rang la yod pa|vi. svagataḥ — {de la tshad ma rnams kyi rang gi 'bras bu rang la yod pa'i tshad ma nyid nges pa yin nam don nges pa yin} tatra pramāṇānāṃ svakāryaṃ svagataprāmāṇyaniścayaḥ, arthaniścayo vā ta.pa.224ka/916. rang las|• saṃ. = {rang gi las} svakarma — {rang las nye ba nyid thob nas/} /{blo gros blun po gzhan la tshim//} svakarmopanataṃ prāpya tuṣyatyanyasya mugdhadhīḥ \n a.ka.75ka/62.12; \n\n• avya. svataḥ — {'khrul pa'i rgyu ni med pa'i phyir/} /{rang las de ni tshad ma yin//} bhrāntihetorasadbhāvāt svatastasya pramāṇatā \n ta.sa.108kha/946. rang las skyes pa|= {rang skyes/} rang las rtogs|vi. svayampratyayaḥ — {rang las rtogs zhes bya ba ni rang nyid kyis tshad mar gyur pa zhes bya ba'i don to//} svayampratyaya iti \n svata eva pramāṇabhūta ityarthaḥ ta.pa.211ka/892. rang las byung ba|= {rang byung /} rang las med pa|vi. svato'sambhavī — {rang las med pa'i chos ni gzhan gyis bya bar mi nus pa'i phyir} svato'sambhavino dharmasya pareṇādhātumaśakyatvāt ta.pa.217ka/904. rang las tshad ma|1. svato mānam — {des mtshon rang las tshad ma ni/} /{zhes bya de ni phan tshun 'gal//} tallakṣitaṃ svato mānamityetacca parāhatam \n\n ta.sa.110kha/962 2. = {rang las tshad ma nyid} svataḥ pramāṇatā— {'khrul pa'i rgyu ni med pa'i phyir/} /{rang las de ni tshad ma yin//} bhrāntihetorasadbhāvāt svatastasya pramāṇatā \n ta.sa.108kha/ 946; svataḥ prāmāṇyam — {rig byed ni rang las tshad ma yin pa'i phyir rang bzhin gyis bden pa'i don can gyi shes pa'i rgyu nyid yin gyi} svataḥ prāmāṇyādvedasya prakṛtyaiva satyārthajñānahetutvam ta.pa.166kha/788. rang las tshad ma nyid|svataḥ pramāṇatvam — {de phyir kun la spyir btang bas/} /{rang las tshad ma nyid du gnas//} tasmāt svataḥ pramāṇatvaṃ sarvatrautsargikaṃ sthitam ta.pa.241kha/953; svataḥ prāmāṇyam— {'bad mi dgos par de dag la/} /{rang las tshad ma nyid kyang bsal//} svataḥ prāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ \n\n ta.sa.102kha/903. rang las tshad ma nyid du smra ba|svataḥprāmāṇyavādaḥ — {gal te rang las nges pa skye bar mi 'gyur na/} {de'i tshe rang las tshad ma nyid du smra ba nyams par 'gyur te} yadi svato niścayo notpadyate, tadā svataḥprāmāṇyavādo hīyeta ta.pa.244kha/961; {rang las tshad ma nyid smra bas/} /{rang nyid kyis ni nges skye'i phyir//} svataḥprāmāṇyavāde ca svato niścayajātitaḥ \n ta.sa.110kha/961. rang las tshad ma nyid smra ba|= {rang las tshad ma nyid du smra ba/} rang las shes|vi. svayampratyayaḥ — {rig byed sgra ni de lta min/} /{gang phyir de ni rang las shes//} nanvevaṃ vaidike śabde sa svayampratyayo yataḥ \n\n ta.sa.101ka/892. rang las shes pa|= {rang las shes/} rang lus|= {rang gi lus/} rang sa|= {rang gi sa/} rang sangs rgyas|pratyekabuddhaḥ — {'jig rten du rang sangs rgyas dman pa dang ngan pa la snying brtse ba can bas mtha'i gnas mal la dga' ba 'jig rten gyi yon gnas gcig pu dag 'byung bar 'gyur ro//} pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya vi.va.192kha/1.67; {sangs rgyas rnams dang rang sangs rgyas//nyan} {thos rnams} buddhāḥ pratyekabuddhāśca śrāvakāśca la.a.164ka/116. rang sangs rgyas kyi mngon par rtogs pa|pā. pratyekabuddhābhisamayaḥ, abhisamayabhedaḥ — {mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu te} … {rang sangs rgyas kyi mngon par rtogs pa} abhisamayavyavasthānaṃ daśavidham…pratyeka(buddha)ābhisamayaḥ abhi.sa.bhā.90ka/122. rang sangs rgyas kyi theg pa|pā. pratyekabuddhayānam, yānabhedaḥ — {byang chub kyi phyogs dang mthun pa'i spyod pa ni nyan thos dang rang sangs rgyas kyi theg pa la mos pa rnams kyi phyir ro//} bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām sū.vyā.256ka/175; ma.bhā.15ka/120. rang sangs rgyas kyi theg pa mngon par rtogs pa'i rigs|pratyekabuddhayānābhisamayagotraḥ ma.vyu.1262 (27ka); dra.— {rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs/} rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs|• pā. pratyekabuddhayānābhisamayagotram, gotrabhedaḥ — {mngon par rtogs par 'gyur ba'i rigs lnga} … {'di ltar nyan thos kyi theg pa mngon par rtogs par 'gyur pa'i rigs dang rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs dang} … {rigs med pa} pañcābhisamayagotrāṇi…yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ…agotraṃ ca la.a.80ka/27; \n\n• vi. pratyekabuddhayānābhisamayagotrakaḥ — {blo gros chen po de la rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs ni gang gcig pu'i phyir mngon par rtogs pa bstan pa na mchi ma dang /snying} {yer zhes lus kyi spu ldang bar 'gyur zhing} tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ, yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati la.a.80ka/28; dra.— {rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs can/} rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs can|vi. pratyekabuddhayānābhisamayagotrakaḥ — {blo gros chen po 'di ni rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs can gyi mtshan nyid do//} etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam la.a.80kha/28. rang sangs rgyas kyi theg pa can|vi. pratyekabuddhayānikaḥ — {dge slong dag nyan thos kyi theg pa can nam rang sangs rgyas kyi theg pa can nam byang chub sems dpa'i theg can yang rung ste} ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā sa.pu.70ka/119; pratyekabuddhayānīyaḥ — {ji ltar dmus long gis mig mthong ba} ( {'thob pa} ) {de bzhin du nyan thos dang rang sangs rgyas kyi theg pa can du blta'o//} yathā andhaścakṣuḥ pratilabhate, tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ sa.pu.53ka/53. rang sangs rgyas kyi theg pa bstan pa|pratyekabuddhayānadeśanā— {rang sangs rgyas kyi theg pa bstan pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} pratyekabuddhayānadeśanāṃ ca… (yathābhūtaṃ) prajānāti da.bhū.254ka/50. rang sangs rgyas kyi theg pa pa|vi. pratyekabuddhayānikaḥ — {nyan thos kyi theg pa pa'am rang sangs rgyas kyi theg pa pa'i gang zag la} śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā pudgalam śi.sa.60ka/58. rang sangs rgyas kyi theg pa'i rigs 'thob par byed pa|vi. pratyekabuddhayānagotrāvahaḥ, o hā — {nor ba de nyid rang dang spyi'i mtshan nyid la mngon par zhen pa dang 'du 'dzi med pa'i phyir rang sangs rgyas kyi theg pa'i rigs 'thob par byed pa yin no//} tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati la.a.98ka/44. rang sangs rgyas kyi gnas|pratyekabuddhāśrayaḥ — {rang sangs rgyas kyi gnas thams cad snang bar byas nas zhi ba'i ting nge 'dzin gyi tshul gyi sgo yang nye bar sgrub bo/} pratyekabuddhāśrayānavabhāsayanti, śāntisamādhimukhanayaṃ copasaṃharanti da.bhū.263ka/56. rang sangs rgyas kyi spyod pa|pratyekabuddhacaryā — {rang sangs rgyas kyi spyod pa yang dag par bsgrub pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} pratyekabuddhacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. rang sangs rgyas kyi sprul pa|pratyekabuddhanirmāṇam — {rang sangs rgyas kyi sprul pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} pratyekabuddhanirmāṇaṃ ca…(yathābhūtaṃ) prajānāti da.bhū.265kha/58. rang sangs rgyas kyi byang chub|pā. pratyekabodhiḥ — {rang sangs rgyas kyi byang chub tu lung ston par bzhed na ni smin mtshams su mi snang bar 'gyur ro//} pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante a.śa.4kha/3; dra. {rang byang chub/} rang sangs rgyas kyi rigs|pā. pratyekabuddhagotram, gotrabhedaḥ — {rang sangs rgyas kyi rigs rnams ni bzlog par mi nus te} pratyekabuddhagotrāṇi tu vyāvartayitumaśakyāni abhi.bhā.15kha/920. rang sangs rgyas kyi lus|pratyekabuddhakāyaḥ — {rang sangs rgyas kyis 'dul ba'i sems can rnams la rang sangs rgyas kyi lus dang kha dog dang gzugs ston to//} pratyekabuddhavaineyikānāṃ sattvānāṃ pratyekabuddhakāyavarṇarūpamādarśayati da.bhū.244ka/45. rang sangs rgyas kyi sa|pā. pratyekabuddhabhūmiḥ, bhūmibhedaḥ — {rab 'byor so so'i skye bo'i sa gang yin pa dang} … {rang sangs rgyas kyi sa gang yin pa dang sangs rgyas kyi sa gang yin pa de ni de bzhin nyid kyi sa zhes bya ste} yā ca subhūte pṛthagjanabhūmiḥ…yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate a.sā.285kha/161; {sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad cing rab tu bstan te/} {'di ltar nyan thos kyi sa dang rang sangs rgyas kyi sa ste} antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati samprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca sa.pu.72kha/121. rang sangs rgyas kyis 'dul ba|vi. pratyekabuddhavaineyikaḥ — {rang sangs rgyas kyis 'dul ba'i sems can rnams la rang sangs rgyas kyi lus dang kha dog dang gzugs ston to//} pratyekabuddhavaineyikānāṃ sattvānāṃ pratyekabuddhakāyavarṇarūpamādarśayati da.bhū.244ka/45. rang sangs rgyas nyid|pratyekabuddhatvam — {dgra bcom pa nyid la gnas par mi bya'o//} {rang sangs rgyas nyid la gnas par mi bya'o//} nārhattve sthātavyam \n na pratyekabuddhatve sthātavyam a.sā.31ka/18. rang sangs rgyas la yongs su rgyu ba|pā. pratyekabuddhasamudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te} … {rang sangs rgyas la yongs su rgyu ba'am} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati…pratyekabuddhasamudācāramapi da.bhū.240kha/42. rang sad|= {skra tshos} svajāgaraḥ, bhṛṅgarājaḥ mi.ko.60ka \n rang sems|= {rang gi sems/} rang so|svadhārā — {ji ltar ral gri rang so dang /} /{ji ltar mdzub mo rang rtse la/} /{mi gcod reg par mi 'gyur ba/} /{de bzhin sems kyis rang blta 'o//} svadhāraṃ* hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā \n na chindate na spṛśate tathā cittaṃ svadarśane \n\n la.a.179kha/144. rang sor bzhag|sūryaḥ, vyādhiviśeṣaḥ — {sUr+YaH rang sor bzhag ste nad lci ba} mi.ko.52kha \n rangs|1. = {rangs pa/} 2. = {rangs po/} rangs pa|• bhū.kā.kṛ. muditaḥ — {dga' mgu rangs pa'i bsam pa can/} /{khro bo'i lus kyi gzugs ldan pa//} hṛṣṭatuṣṭāśayairmuditaiḥ krodhavigraharūpibhiḥ \n nā.sa.1ka/5; prahlannaḥ — {yid dga' sems dga' tshims dang rangs/} /{rab tu dga' dang mnyes pa 'o//} hṛṣṭe mattastṛptaḥ prahlannaḥ pramuditaḥ prītaḥ \n a.ko.213kha/3.1.103; ucchvasitaḥ, o tā — {ces pa de yis 'bangs mo la ni rangs pa bzhin du smras//} sā… ityavadaducchvasiteva dāsīm a.ka.112kha/64.289; \n\n• vi. unmukhī — {sgra ni sprin gyi lta bu yis//rma} {bya bzhin du de rangs nas//sangs} {rgyas bcom ldan zhes pa 'di/} /{su zhes yang ni de la smras//} unmukhī sā mayūrīva śabdaireva payomucaḥ \n ka eṣa bhagavān buddha iti papraccha tān punaḥ \n\n a.ka.76ka/7.55; \n\n• saṃ. 1. ullāsaḥ — {bsod nams min pa'i rab tu rtsom pa gzu lums dag//dgod} {cing rangs pas bsgrubs pa} apuṇyaprārambhe rabhasahasitollāsavihite a.ka.298kha/39.18; harṣaḥ — {rangs pa dang mos pa dang dga' bar byed pas so//} harṣarucituṣṭīḥ kurvan vi.sū.60ka/76; pramadaḥ — {dga' mgu rangs dang spro ba dang //yi} {rangs dgyes dang mnyes pa dang //nyams} {dga' sdig zad zhi ba dang /} /{mi dge spangs dang legs sgo 'o//} mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ \n syādānandathurānandaḥ śarmasātasukhāni ca \n\n a.ko.138ka/1.4.25; pramadayati harṣayatīti pramadaḥ \n madī harṣe a.vi.1.4.25; pramodanam — {bsgrags pas sdig pa 'phrog par mdzad//khyod} {dran pas ni rangs par 'gyur/} /{btsal bas blo gros skye 'gyur te/} /{yongs su shes pas rnam par 'dag//} kīrtanaṃ kilviṣaharaṃ smaraṇaṃ te pramodanam \n anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam \n\n śa.bu.113kha/94 2. = {rangs pa nyid} prāmodyam — {dga' ba dang rangs pa skyes te} prītiprāmodyajātaḥ sa.pu.30kha/52.\n\n• (dra.— {yi rangs pa/} {nyam rangs/} {rab tu rangs pa/} ). rangs par gyur|bhū.kā.kṛ. hṛṣitam mi.ko.130kha \n rangs par bya|kri. ārādhayiṣyāmi — {ngas dris pa de dang de nyid kyi lung bstan pas khyod kyi sems rangs par bya'o//} ahaṃ te tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi rā.pa.231ka/124. rangs par byed|= {rangs byed/} rangs po|vi. = {thams cad} niḥśeṣam, sarvam— {'dra ba dang ni thams cad pa/} /{sna tshogs ma lus zad par dang /} /{mtha' dag kun dang ril po dang /} /{rangs po} atha samaṃ sarvam \n\n viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni niḥśeṣam \n a.ko.210kha/3.1.65; śeṣānniṣkrāntamiti niḥśeṣam a.vi.3.1.65; kṛtsnam — {de} … {bsam gtan dang rnam par thar pa dang snyoms par zhugs pa rnams kyis mtshan rangs par 'das par byas so//} tena…kṛtsnā rātrirdhyānavimokṣasamāpattibhiratināmitā a.śa.264ka/242. rangs byed|• kri. ramate — {der mngon par dga' ba'i tshul gyis byed cing des dga' bar 'dzin la des rangs par byed de} abhiratarūpastatra karoti, tena ca prīyate, tena ca ramate bo.bhū.93kha/119; \n\n• nā. rāmaḥ, kaścitpuruṣaḥ — {rangs byed kyi bu lhag spyod 'di} ayaṃ khalvapi rudrako rāmaputraḥ la.vi.119kha/180. rangs byed kyi bu|rāmaputraḥ — {rangs byed kyi bu lhag spyod 'di} ayaṃ khalvapi rudrako rāmaputraḥ la.vi.119kha/180. rangs byed kyi bu lhag spyod|nā. rudrako rāmaputraḥ, ācāryaḥ — {rangs byed kyi bu lhag spyod 'di tshogs dang ldan pa/} {tshogs can/} {tshogs kyi slob dpon} … {mkhas pa kun gyis shes pa yin na} ayaṃ khalvapi rudrako rāmaputraḥ saṅghegaṇī gaṇācāryaḥ…paṇḍitasammataḥ la.vi.119kha/180; {rangs byed kyi bu lhag spyod ni dag pa} … {sbyang sla ba} rudrakaḥ khalu rāmaputraḥ śuddhaḥ …suviśodhakaḥ la.vi.193ka/295. rangs byed kyi bu'i brtul zhugs can|rāmavratī ma.vyu.3533 (60ka); mi.ko.98kha \n rangs ma|pā. hṛṣṭā, nāḍīviśeṣaḥ — {mi phyed ma dang} … {brkyang ma dang kun 'dar ma dang ro ma dang gzhol ma dang rangs ma dang shin tu gzugs can ma dang spyi ma dang} … {bdud dral ma'o//} abhedyā…lalanā'vadhūtī rasanā \n pravaṇā kṛṣṇavarṇā (hṛṣṭā/kṛtsnā bho.pā.) ca surūpiṇī sāmānyā …māradārikā he.ta.2kha/4. rad pa|= {gos} vastram — {rad pa bzang po 'jam po chen po phud nas rad pa dri ma can 'tshal te} apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya sa.pu.41kha/73; cīvaram — {bcom ldan 'das de nas mi dbul po de 'tshal ma dang rad pa'i slad du} atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetoḥ sa.pu.40ka/72. rad rod can|gokaṇṭakaḥ, o kam — {nyam nga'i shul du'ang gshegs mdzad cing /} /{rad rod can du'ang mnal ma mdzad//} panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi \n\n śa.bu.114kha/115. rad rod du gyur pa|vi. vyagraḥ ma.vyu.5319 (79kha); mi.ko.51ka \n ran|= {ran pa/} ran bting ba'i gnas mal|tṛṇaśayyā — {gser las bgyis pa'i mal spangs nas/} /{ran mang bting ba'i gnas mal du/} … {nyal bar bgyid//} bahavastṛṇaśayyāsu hitvā śayyāṃ hiraṇmayīm \n aśerata śa.bu.115ka/126. ran pa|• vi. madhyaḥ — {gsher ches na 'dzag la/} {skam ches na 'dris par} ( {'dril bar} ) {'gyur bas de'i phyir ran par ro//} pradharaṇaṃ drave \n cittala (cikkaṇa?)tvamatiśuṣke \n tasmāt madhyasya vi.sū.70ka/87; madhyamaḥ, o mā— {dge 'dun gyi gnas brtan gyis rin thang gdab par bya'o//} {ran par bya'o//} saṅghasthavireṇa mūlyasya karaṇam \n madhyamasya vi.sū.72ka/89; {ran pa tsam du bza' bya ste//} bhuñjīta madhyamāṃ mātrām bo.a.13kha/5.85; pramitaḥ — {ran pa ni mi mthun pa med pa ste} pramitā apratikūlā sū.vyā.182ka/77; mitaḥ — {de'i tshig gzung bar 'os par 'gyur} … {tshig ran par 'gyur ro//} sa ādeyavacanaśca bhaviṣyati…mitavacanaśca bhaviṣyati a.sā.47ka/27; parimitaḥ — {ran pa ni mi mthun pa med pa ste/} {ran pa la mi skyo ba'i phyir ro//} pramitā apratikūlā parimitāyāmakhedāt sū. vyā.182ka/77; yuktaḥ — {stag mos} … {ran par bzung ste khyer ba} vyāghrī…yuktenaiva grahaṇenāpaharati abhi.sphu.322ka/ 1211; {gzhan dag dang dgod par byed na yang ran par dgod par byed kyi} paraiḥ saha yuktaparihāso bhavati bo.bhū.135kha/174; mandaḥ— {'jam zhing ran par smra bar bya//} mṛdumandasvaraṃ vadet bo.a.13ka/5.79; {ran pa'i tshig} mandasvaram bo.pa.100kha/68; parimaṇḍalaḥ — {de ran par bya'o//yon} {bshad par bya'o//} {ran par ro//} parimaṇḍalasyāsya dānam \n dakṣiṇa(ā)deśanakaraṇam \n parimaṇḍalasya vi.sū.56kha/71; \n\n• saṃ. 1. mātrā — {ran par spyad par bya'o//} mātrayā paribhuñjīta vi.sū.7ka/7; {ran pa dang ni mi 'phrod par/} /{rnal 'byor can gyis zas la spyod//} mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret \n\n la.a.157kha/105 2. samayaḥ — {byang chub sems dpa'} … {dus shes pa/tshod} {shes pa/} {ran pa shes par gyur pa} bodhisattvaḥ…kālajño velājñaḥ samayajño'bhūt la.vi.82kha/111 3. yogyatā — {ji ltar rma'i yongs su smin pa brtol ran pa yin pa} yathā vraṇasya srāvaṇayogyatā paripākaḥ sū.vyā.150ka/33 4. tṛṇam, o ṇā — {ran mang bting ba'i gnas mal du/} … {nyal bar bgyid//} bahavastṛṇaśayyāsu… aśerata śa.bu.115ka /126; {ji srid cig na ran bsnams byang chub snying por gshegs//} yāvadupaiti mahimaṇḍi tṛṇāṃ gṛhītvā la.vi.28ka/36; \n\n• pā. pramitā, vāksampattiviśeṣaḥ — {ran pa ni mi mthun pa med pa ste/} {ran pa la mi skyo ba'i phyir ro//} pramitā apratikūlā parimitāyāmakhedāt sū.vyā.182ka/77.\n\n• (dra.— {tshod ran pa/} {bong ran pa/} ). ran pa ma yin pa|vi. amitam — {smra ba chad pas bcad pa ni gang gis smra ba chad pas bcad ces bya ba ste} … {ran pa ma yin pa ni gang tshig lhag ma dang zlos pa dang nyungs pa'o//} vādanigraho yena vādī nigṛhīta ityucyate…amitaṃ yadadhikaṃ punaruktārthaṃ jñātārthaṃ ca abhi.sa.bhā.114kha/153. ran pa shes pa|mātrajñatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang} … {tshod shes pa dang ran pa shes pa dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…samayajñatā, mātrajñatā śi.sa.68ka/67. ran par spyod pa|vi. mātrācārī — {'jig rten shes pas dus dang tshod du ran par spyod} lokajñaśca kālavelāmātra(ā)cārī da.bhū.182ka/12. ran par za|= {ran par za ba/} ran par za ba|vi. mātrābhojī — {de bzhin du ran par za ba dang} … {kha zas sna gcig za ba dang} tathā mātrābhojī …ekaprakārāśanabhojī bo.bhū.144ka/185. rab|• vi. varaḥ — {bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o//} … {rab ces bya'o//} idameva… puṇyakriyāvastu agramākhyāyate… varamākhyāyate a.sā.119kha/69; uttamaḥ — {nad med tshe ring nor dang rigs dang gzugs rnams ni/} /{rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i//} arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā \n jā.mā.166ka/192; utkṛṣṭaḥ — {rab dang 'bring dang tha ma'i bye brag} hīnotkṛṣṭamadhyamaviśeṣaḥ la.a.62kha/8; viśiṣṭaḥ — {tha ma dang 'bring dang rab} hīnamadhyaviśiṣṭaḥ śi.sa.174ka/171; paramaḥ — {byang chub sems dpa'} … {bar ma'i 'jig rten gyi khams kyi rdul phra rab kyi rdul snyed dag} madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvāḥ sa.pu.123ka/196; paraḥ, o rā — {de nas byang chub sems dpas de'i rab tu phan 'dogs par 'dod pa rtogs nas} atha tasya parāmupakartukāmatāmavekṣya bodhisattvaḥ jā.mā.35kha/41; mahat — {khyod la 'di ci dgos/} {kho bo cag la ni dgos rab ste} tavānena kiṃ prayojanam \n asmākaṃ tu mahatprayojanam vi.va.206ka/1.80; {bdag gi srid dang yul yongs su btang ba'i phyir rab tu nyon mongs par gyur to//} svarājyaviṣayaparityāgācca mahadvyasanamāsāditavān la.a.155ka/102; jyeṣṭhaḥ — {de'i bu rab rgyal tshab byed pa} tasya jyeṣṭhaḥ kumāro yuvarājaḥ a.śa.110kha/100; tīvraḥ — {rab gus} tīvrā gurutā sū.a.196kha/98; ugraḥ — {brtson pa'i rab ni brtson 'grus chen po brtsom pa'o//} ugravīryatā adhimātro vīryārambhaḥ sū.vyā.148kha/30; vaiśeṣikaḥ — {rab tu skrag pa'i sems} vaiśeṣikatrāsaparītacittaiḥ jā.mā.161kha/186; adhimātraḥ ma.vyu.2657 (49kha); mi.ko.18kha; \n\n• saṃ. = {mchog} kāṣṭhā, prakarṣaḥ — {'phel ba'i mchog ni 'phel ba'i rab yin no//} vṛddhiprakarṣo hi vṛddhikāṣṭhā abhi.bhā.60kha/1106; {yid kyi yon tan nyid kyis ni//de} {dag rab kyi mthar thug yin//} manoguṇatayā'pyeṣāṃ kāṣṭhāparyantasambhavaḥ \n ta.sa.124kha/1077; prakarṣaḥ — {rtse mo zhes bya ba'i sgra 'di ni rab kyi mtha' ston pa yin te} mūrdhaśabdo'yaṃ prakarṣaparyantavācī abhi.sphu.167ka/908; \n\n• = {rab tu/} \n\n• (dra.— {gsung rab/} {shes rab/} {ri rab/} {rab rgyas/} {rdul phra rab/} {phra rab/} ). rab kyi mtha'|• saṃ. 1. = {phul du byung ba} kāṣṭhā — {rab kyi mtha'i sgra ni phul du byung ba'i rnam grangs so//} kāṣṭhāśabdaḥ prakarṣaparyāyaḥ ta.pa.308ka/1077; prakarṣaḥ — {rnam shes rab mthar phyin byed pa//gang} {yin de ni shes rab ste//} prakarṣakṛtavijñānaṃ yat tat prajñeti bhaṇyate \n gu.sa.150ka/124 2. prakarṣaparyantaḥ — {de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o//} tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68; {rtse mo zhes bya ba'i sgra 'di ni rab kyi mtha' ston pa yin te} mūrdhaśabdo'yaṃ prakarṣaparyantavācī abhi.sphu.167ka/908; prakarṣasya paryantaḥ — {rab kyi mtha' ni gang gi tshe gsal ba'i snang ba cung zad ma rdzogs pa yin te} prakarṣasya paryanto yadā sphuṭābhatvamīṣadasampūrṇaṃ bhavati nyā.ṭī.43kha/67; kāṣṭhāparyantaḥ — {de dag 'dus byas 'phel ba yi/} /{dbye bas gsal ba'i rab kyi mthar/} /{'jug par 'gyur ba srid pa yin//} saṃskārotkarṣabhedena kāṣṭhāparyantavṛttayaḥ \n te sambhavanti vispaṣṭam ta.sa.124kha/1079; dra.— {thugs rje de ni} … {rtogs pa rab gyi mthar sgrub par byed pa yin no//} sā karuṇā… parāṃ prakarṣagatimāsādayati pra.a.46ka/53; \n\n• vi. prāntakoṭikaḥ — {rab kyi mtha'i bsam gtan bzhi pa} prāntakoṭikaṃ caturthaṃ dhyānam abhi.bhā.59ka/1102; dra. {rab kyi mtha' pa/} rab kyi mtha' pa|• vi. prāntakoṭikaḥ — {rab kyi mtha' pa la sogs pa'i chos dang} prāntakoṭikādīn dharmān abhi.sphu.222kha/1004; prākarṣikaḥ — {gzhan rnam par grol ba'i ye shes kyi rab kyi mtha' pa zad pa shes pa la sogs pa gang yin pa de yang de dang 'dra bar brjod par bya ste} evamanyadapi vimuktijñānaṃ yatprākarṣikaṃ kṣayajñānādi, tadapi vaktavyam abhi.sphu.228ka/1013; \n\n• pā. prāntakoṭikam, caturthadhyānam— {rab kyi mtha' pa zhes bya ba ni ci zhe na/} {bsam gtan mtha'/} {bsam gtan bzhi pa yin no//} kiṃ punaridaṃ ´prāntakoṭikaṃ nāma ? dhyānamantyam, caturthaṃ dhyānam abhi.bhā.60kha/1106. rab kyi mtha' las byung ba|vi. prakarṣaparyantajaḥ — {yang dag pa'i don bsgom pa'i rab kyi mtha' las byung ba rnal 'byor pa'i shes pa'o//} bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānam nyā.bi.231ka/67. rab kyi mtha'i cha las byung ba|vi. prāntakoṭikaḥ, o kā — {rab kyi mtha'i cha las byung ba'i bsam gtan dang gzugs med pa rnams ni rnam par dag pa zhes bya ste} prāntakoṭikā dhyānārūpyā viśuddhirityucyate abhi.sa.bhā.59ka/81. rab kyi mthar thug|= {rab kyi mthar thug pa/} rab kyi mthar thug pa|prakarṣaniṣṭhā — {rang gi yul gyi mtshams las ma 'das par yang khyad par du 'phags par 'gyur ba ni shin tu rab kyi mthar thug par 'gro ba ma yin gyi} svaviṣayamaryādā('na bho.pā.)tikrameṇāpyatiśayo bhavannātyantaprakarṣaniṣṭhāṃ gacchati ta.pa.265kha/1000; utkarṣasya niṣṭhā — {bsgom pa'i rab kyi mthar thug pa blo gang la yod pa de la de skad ces bya ste} bhāvanotkarṣasya niṣṭhā yasyāmekabuddhau sā tathoktā ta.pa.311kha/1085; prakarṣaparyantaḥ — {de dag ni legs par bya ba'i khyad par du 'phags pa'i bye brag gis rab kyi mthar thug par 'jug pa srid pa yin no//} te saṃskārotkarṣabhedena sambhavatprakarṣaparyantavṛttayaḥ ta.pa.309ka/1079; kāṣṭhāparyantaḥ — {yid kyi yon tan nyid kyis ni/} /{de dag rab kyi mthar thug yin//} manoguṇatayā'pyeṣāṃ kāṣṭhāparyantasambhavaḥ \n ta.sa.124kha/1077; prakarṣaḥ — {de nyid kyang goms pas 'dod pa can gyi rnam par rtog pa bzhin du rab kyi mthar thug par 'gro ba srid pa'i phyir} sa eva ca bhāvanayā kāminīvikalpavat prakarṣagamanasambhavād ta.pa.296ka/1054. rab kyi mthar thug par 'gro ba|prakarṣagamanam — {de nyid kyang goms pas 'dod pa can gyi rnam par rtog pa bzhin du rab kyi mthar thug par 'gro ba srid pa'i phyir} sa eva ca bhāvanayā kāminīvikalpavat prakarṣagamanasambhavād ta.pa.296ka/1054. rab kyi mthar thug par 'jug pa|prakarṣaparyantavṛttiḥ — {de dag ni legs par bya ba'i khyad par du 'phags pa'i bye brag gis rab kyi mthar thug par 'jug pa srid pa yin no//} te saṃskārotkarṣabhedena sambhavatprakarṣaparyantavṛttayaḥ ta.pa.309ka/1079; prakarṣaparyantagamanam — {dngos po'i rang bzhin rtogs pa'i mtshan nyid can shes rab ni don ma lus pa yongs su shes pa med par rab kyi mthar thug par 'jug pa srid pa ma yin no//} prajñāyāḥ padārthasvabhāvabodhalakṣaṇāyāḥ prakarṣaparyantagamanaṃ nāśeṣārthaparijñānamantareṇa sambhavati ta.pa.308ka/1077. rab kyi mthar phyin pa|• vi. atyantaprakarṣaniṣṭhaḥ — {gal te goms pa yod mod/} {de rab kyi mthar phyin par go ji ltar 'gyur te} nanu bhavatvabhyāsaḥ sa tu kathamatyantaprakarṣaniṣṭhaḥ pra.a.98kha/105; \n\n• saṃ. prakarṣaḥ — {bsgom pa shin tu rab kyi mthar phyin pa mi srid pa'i phyir mngon par brtson pa dang mi ldan pa} bhāvanāyā atyantaprakarṣamasambhāvayannābhiyogavān bhavati ta.pa.296kha/1055; paryantavṛttiḥ — {de dag rab kyi mthar phyin pa/} /{'od gsal kun mkhyen nyid 'byung 'gyur//} teṣāṃ paryantavṛttau ca sarvavittvaṃ prabhāsvaram \n\n ta.sa.124kha/1079. rab kyi mthar phyin pa nyid|kāṣṭhāparyantavṛttitā — {yang na mchongs pa la yang ni/} /{rang rgyu ting 'dzin las byung ba'i/} /{khyad par gyis ni rab kyi mthar/} /{phyin pa nyid du 'dod pa yin//} yadi vā laṅghanasyāpi kāṣṭhāparyantavṛttitā \n samādhibalagatyādiviśeṣāt syāt svahetutaḥ \n\n ta.sa.125ka/1080. rab kyi mthar phyin pa'i bsam gtan|pā. prāntakoṭikaṃ dhyānam ma.vyu.1482 (31kha); dra. {rab kyi mtha' pa/} rab kyi mthar phyin par 'jug pa|vi. prakarṣaparyantavartī— {gang dag dngos po nyid dang shes bya nyid la sogs pa'i chos dang ldan pa de dag ni goms pa rab kyi mthar phyin par 'jug pa'i shes pa gcig la gsal bar snang ba srid pa yin te} ye vastutvajñeyatvādidharmayoginaste sambhavadbhāvanāprakarṣaparyantavartyekajñānasphuṭaprakāśanāḥ ta.pa.311ka/1084. rab kyi rtsal|sama. suvikrāntaḥ— {rab kyi rtsal gyis rnam par gnon pa} suvikrāntavikrāmī sa.pu.3ka/2 ; {'phags pa lha'i bu rab rtsal sems kyis zhus pa zhes bya ba theg pa chen po'i mdo} āryasuvikrāntacintadevaputraparipṛcchānāmamahāyānasūtram ka.ta.161. rab kyi rtsal gyis rnam par gnon pa|• nā. suvikrāntavikrāmī 1. satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang} … {rab kyi rtsal gyis rnam par gnon pa dang} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham \n tadyathā—bhadrapālena…suvikrāntavikrāmiṇā sa.pu.3ka/2 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rab kyi rtsal gyis rnam par gnon pa zhes bya ba} suvikrāntavikrāmī nāma bodhisattvo mahāsattvaḥ su.pa.20ka/1; \n\n• dra.— {'phags pa rab kyi rtsal gyis rnam par gnon pas zhus pa shes rab kyi pha rol tu phyin pa bstan pa} āryasuvikrāntavikrāmiparipṛcchāprajñāpāramitānirdeśaḥ ka.ta.14. rab dka'|= {rab tu dka' ba/} rab dka' ba|= {rab tu dka' ba/} rab dkar|vi. suśuklaḥ — {de yi tshems ni rab dkar kha ba dngul ltar dag//} danta…suśuklā himarajataviśuddhāḥ rā.pa.249kha/150; kṣaumaḥ — {rab dkar 'khyog po g}.{yo zhing bskyod pa wu ba ldan pa'i chu dang mtshungs pa 'dzin//} kṣaume bhaṅgavatī taraṅgitadaśe phenāmbutulye vahan nā.nā.245ka/181. rab dku|vi. kaṭukaḥ — {ji ltar bsnams na rab dku la/} /{myangs na zhim pa'i sman bzhin du//} āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat \n sū.a.130ka/2. rab dkon|= {rab tu dkon pa/} rab bkag|= {rab tu bkag pa/} rab bkag pa|= {rab tu bkag pa/} rab bkan|vi. uttānakaḥ — {lag gnyis de bzhin sbyar byas nas/} /{lag pa gnyis po rab bkan la//} ubhau karau tathā yuktau kuryāduttānakau sadā \n ma.mū.247kha/280. rab bkur|= {rab tu bkur ba/} rab bkod|= {rab tu bkod pa/} rab bkod pa|= {rab tu bkod pa/} rab bkye|= {rab tu bkye/} rab bkram|• saṃ. prasaraḥ — {rtag tu dga' byed snyan pa dag/} /{rab bkram rnam par grags pa des//} sadānandanavikhyātayaśaḥprasarayā tayā a.ka.20kha/3.14; \n\n• vi. prasutaḥ, saṃkhyāviśeṣaḥ ma.vyu.8002 (112kha); mi.ko.20kha \n \n{rab bkram nas} prasārya — {gser gyi seng ge'i khri steng du/} /{de ni rab tu bkram nas bkod//} hemasiṃhāsanotsaṅge sa prasārya nyaveśayat \n\n a.ka.309kha/40.29. rab bkram chen po|mahāprasutaḥ, saṃkhyāviśeṣaḥ ma.vyu.8003 (112kha); mi.ko.20kha \n rab bkrus|= {rab bkrus pa/} rab bkrus pa|bhū.kā.kṛ. prakṣālitaḥ — {bzod pas bsam pa rab bkrus pa/} /{rai ba ta yis de la smras//} kṣāntiprakṣālitāśayaḥ \n taṃ raivato'vadat a.ka.284kha/105.31. rab bkrol|kri. unmumoca — {de nas cod pan mi bdag gis/} /{rab bkrol} athonmumoca nṛpatirmukuṭam a.ka.52ka/5.64. rab skul|atipreraṇam — {khyogs kyis rab skul skrag pa yi/} /{skye bo bud med khas brjod glu/} /{stabs mi mnyam pas 'dod ldan gyi/} /{chags pa dag ni 'phel bar byed//} dolātipreraṇatrastavadhūjanamukhodgatam \n kāmināṃ layavaiṣamyād geyaṃ rāgamavardhayat \n\n kā.ā.341ka/3.182. rab skem|ucchoṣaṇam — {blo bzang mya ngan ma byed cig/} /{don med lus ni rab skem yin//} sumate mā kṛthāḥ śokaṃ śarīrocchoṣaṇaṃ vṛthā \n a.ka.58ka/6.58. rab skem pa|= {rab skem/} rab skor ba|vi. pravartakaḥ — {chos kyi 'khor lo rab skor ba/} … {khyod phyag 'tshal} dharmacakrapravartaka…namo'stu te gu.sa.102ka/25. rab skye|= {rab tu skye ba/} rab skye ba|= {rab tu skye ba/} rab skyed|= {rab tu skyed pa/} rab skyed pa|= {rab tu skyed pa/} rab skyes|= {rab tu skyes pa/} rab skyes pa|= {rab tu skyes pa/} rab skyong|= {rab tu skyong /} rab skyod|= {ru rta} utpalam, kuṣṭham mi.ko.57kha \n rab skrag|= {rab tu skrag pa/} rab skrag pa|= {rab tu skrag pa/} rab brkyang|= {rab tu brkyang ba/} rab brkyang ba|= {rab tu brkyang ba/} rab bskul|= {rab tu bskul ba/} rab bskul ba|= {rab tu bskul ba/} rab bskor|= {rab tu bskor ba/} rab bskor ba|= {rab tu bskor ba/} rab bskyed|= {rab tu bskyed pa/} rab bskyed pa|= {rab tu bskyed pa/} rab bskyod|= {rab tu bskyod pa/} rab bskyod pa|= {rab tu bskyod pa/} rab bskrad|= {rab tu bskrad pa/} rab bskrad pa|= {rab tu bskrad pa/} rab bskrun|• bhū.kā.kṛ. prodbhūtaḥ — {gang zhig sa skyong 'byor pas rab bskrun rgya cher sbyin pa'i bsod nams las lhag pa/} /{dam pa'i 'bru yi khur ni dbul ba rnams kyi sbyin pa shin tu chung bas 'thob//} yadbhūpālaviśāladānavibhavaprodbhūtapuṇyādhikaṃ dānasyātikṛśasya satphalabharamāpnotyalaṃ durgataḥ \n a.ka.324ka/41.1; vinipātitaḥ — {dpal 'byor rnam par gnas dang bral bar rab bskrun kyang /} … /{slar yang yon tan ldan pas rang gi phun tshogs thob//} lakṣmīvihāravirahe vinipātito'pi \n…svāmeva sampadamupaiti punarguṇāḍhyaḥ \n\n a.ka.342ka/45.1; \n\n• saṃ. pracayaḥ — {de ltar khyod kyis legs spyad pas/} /{bdag nyid rab tu bskrun pa mdzad//} tathā''tmā pracayaṃ nītastvayā sucaritairyathā \n śa.bu.111ka/29. rab khod cig|= {rab tu khod cig/} rab khro|= {rab tu khro ba/} rab khro ba|= {rab tu khro ba/} rab khros|= {rab tu khros pa/} rab khros gdong ma|nā. prakupitavadanā, yoginī — {pad ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {rab khros gdong ma'i ri'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…prakupitavadanāyā ri vi.pra.132ka/3.64. rab khros pa|= {rab tu khros pa/} rab mkhas|= {rab tu mkhas pa/} rab mkhas pa|= {rab tu mkhas pa/} rab mkhyen|= {rab tu mkhyen pa/} rab mkhyen pa|= {rab tu mkhyen pa/} rab 'khrug|= {rab tu 'khrug pa/} rab 'khrug pa|= {rab tu 'khrug pa/} rab 'khrugs|= {rab tu 'khrugs pa/} rab 'khrugs pa|= {rab tu 'khrugs pa/} rab 'khrungs|= {rab 'khrungs pa/} rab 'khrungs pa|bhū.kā.kṛ. samudbhūtaḥ — {skyes pa tsam na rab 'khrungs pa/} /{lha yi rin chen gyis brgyan pa'i/} /{khri stan} jātamātraḥ samudbhūte divyaratnavibhūṣite \n…paryaṅke a.ka.199ka/84.3; udbhūtaḥ — {de yi gnas su rab 'khrungs pa'i/} /{'bras bu mchog ni bdag gis myong //} divyaṃ tadāśramodbhūtaṃ phalamāsvāditaṃ mayā \n a.ka.144kha/68.42; utthitaḥ — {bdag la bcos su med pa 'di//chu} {las me ni rab tu 'khrungs//} ayaṃ me niṣpratīkāraḥ salilādagnirutthitaḥ \n\n a.ka.283ka/105.18. rab gang|= {rab tu gang ba/} rab gang ba|= {rab tu gang ba/} rab goms|= {rab tu goms pa/} rab goms pa|= {rab tu goms pa/} rab gyur|= {rab tu gyur pa/} rab gyur pa|= {rab tu gyur pa/} rab gyes|= {rab tu gyes pa/} rab gyes pa|= {rab tu gyes pa/} rab grags|• bhū.kā.kṛ. 1. prasiddhaḥ — {dbyangs la sogs pa'i cho ga} ( {chos de} ) {dag/} /{thos la yod par rab grags pa//} svarādayaśca te dharmāḥ prasiddhāḥ śrutibhāvinaḥ \n ta.sa.128ka/1100; {de yang 'dzin ma'i gzhi la rdo rje sems dpar rab tu grags pa ste/sprul} {pa'i skus so//} sa ca dharaṇitale vajrasattvaḥ prasiddho nirmitakāyena vi.pra.90ka/3.1; {'jig rten la rab tu grags pa'i rjes su dpag pa ni tshu rol mdzes pa rnams kyis kyang 'dod pa nyid yin la} lokaprasiddhamanumānaṃ cārvākairapīṣyata eva ta.pa.39kha/528; prakhyātaḥ — {tshong pa tsan dan byin zhes pa/} … {nyo tshong dag gis ni/} /{rab tu grags pa} vaṇik candanadattākhyaḥ prakhyātakrayavikrayaḥ \n\n a.ka.231ka/89.121; {dpag bsam shing sbyin rtse dgas rab grags pa/} /{khyod kyi grags pa yon tan mthu yis brgyan//} prakhyātakalpadrumadānaśīlaṃ (līlaṃ li.pā.) guṇaprabhāvābharaṇaṃ yaśaste \n a.ka.297ka/108.36; viśrutaḥ — g.{yog 'khor med pa bdag la ni/} /{bu sring spyang po 'di dag blang/} /{gang phyir snying stobs chen po khyod/} /{thams cad sbyin par rab tu grags//} paricārakahīnāya caturau bālakāvimau \n dehi mahyaṃ mahāsattva sarvado hyasi viśrutaḥ \n\n a.ka.206ka/22.31; prathitaḥ — {der ni mi bden ma yin rab grags pa'i/} /{rang gi gtam 'di} … {bshad gyur} avitathāṃ prathitāṃ svakathāmimāṃ kathitavān a.ka.221ka/88.74; pratītaḥ — {gsal ba ni tshig dang yi ge rab tu grags pa'i phyir ro//} prabhāsvarā pratītapadavyañjanatvāt sū.vyā.182kha/78; prakīrtitaḥ — {ji snyed mig ni rnam g}.{yeng ba/} /{de snyed phyag rgya rab tu grags//} yāvanto dṛṣṭivikṣepāstāvanmudrāḥ prakīrtitāḥ \n vi.pra.179kha/3.193; {bskyod pa las ni drod skye ste/} /{'gro bas rlung du rab tu grags//} gharṣaṇājjāyate tejo gamanād vāyuḥ prakīrtitaḥ \n\n he.ta.13ka/40 2. pratināditaḥ — {bya rnams dga' ba mang pos gang /} /{de yi sgra snyan rab tu grags//} muditadvijasaṅkīrṇaṃ tadrutapratināditam \n\n jā.mā.117kha/137; prasṛtaḥ — {gtam de rab tu grags pa'i tshe//} pravāde prasṛte tasmin a.ka.314kha/40.83; \n\n• vi. utkaṭaḥ — {ha la ha la bzhin du ni/} /{rab grags tshig gi tshul gyis spros//} visasarja vacorūpahalāhalamivotkaṭam \n\n a.ka.252ka/29.56; \n\n• saṃ. 1. prasiddhiḥ — {zhes 'jig rten pa la rab tu grags pa yin no//} iti lokaprasiddhiḥ pra.a.189kha/204; yaśaḥ — {krau ny+tsa'i ri yi lam la rab grags b+h+ri gu'i bdag po'i mda' phug ngang pa'i sgo can yod//} haṃsadvāraṃ bhṛgupatiyaśovartma yatkrauñcarandhram \n me.dū.346kha/1.61; pravikhyātiḥ mi.ko.125kha 2. pravādaḥ — {bud med mdza' zhes 'di rab grags/} /{zol med ces pa blo gros 'khrul//} snigdhā strīti pravādo'yaṃ nirvyājeti matibhramaḥ \n a.ka.269ka/32.45 3. prasiddhā, oṣadhiviśeṣaḥ — {'dir tshangs ma zhes pa ni bra h+ma daN+Di ste cha gnyis dang} … {dbang phyug ma ni rab tu grags pa ste cha bzhi dang mchog gi dbang phyug ma ni de ba dA li ste cha lnga'o zhes pa dang po'i dgod pa'o//} iha brāhmīti brahmadaṇḍī bhāga 2 …īśvarī prasiddhā bhāga 4, parameśvarī devadālī bhāga 5 \n iti prathamapātaḥ vi.pra.149ka/3.96. rab grags pa|= {rab grags/} rab grub|= {rab tu grub pa/} rab grub pa|= {rab tu grub pa/} rab grol|• bhū.kā.kṛ. pramuktaḥ — {skye ba'i 'jig ma las rab grol de dag rgyal//} jayanti te janmabhayapramuktāḥ a.ka.224kha/25.1; \n\n• saṃ. pramokṣaṇam — {rab tu grol ba'i phyir ni rab tu dgrol bar bya ba'i don du ste/} {sdug bsngal thams cad nye bar zhi bar bya ba'i rgyu mtshan du'o//} pramokṣaṇe pramokṣe sarvaduḥkhopaśamanimitte bo.pa.52kha/13; \n\n• nā. pramokṣaṇaḥ, parvataḥ — {de nas lam chu sgra can dang} … {'dod dgur sgyur ba'i gzugs can dang} … {rab grol te/} {ri bo de dag khyod kyis rgol cig} kūjako jalapathaḥ…kāmarūpī…pramokṣaṇaḥ \n ete te parvatāḥ samatikramaṇīyāḥ vi.va.213ka/1.88. rab grol 'gyur|kri. mokṣyate — {nyon mongs bcings pa bcad nas ni/} /{kun kyang} … /{myur du rab tu grol 'gyur te//} mokṣyante ca laghuṃ sarve chittvā vai kleśabandhanam \n la.vi.172ka/259. rab grol byed|vi. pramocakaḥ — {mgon po sems can kun gyi mchog/} /{sems can thams cad rab grol byed//} sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ \n\n nā.sa.6kha/119. rab grol mdzad|vi. pramocakaḥ — {gnyis pa dpa' bar 'gro ba mtshan/} /{nyon mongs thams cad rab grol mdzad//} dvitīyo śūraṅgamo nāma sarvakleśapramocakaḥ \n sa.du.109kha/168. rab dga'|= {rab tu dga' ba/} rab dga' ldan|= {rab dga' ldan pa/} rab dga' ldan gyi lha'i rgyal po|santuṣitadevarājaḥ — {de'i 'og tu 'jig rten gyi khams de nyid du rab dga' ldan gyi lha'i rgyal por gyur te/} {de bzhin gshegs pa chos kyi 'khor lo'i 'od rab tu bsgrags pa'i rgyal po zhes bya ba bsnyen bkur te} tasyānantaraṃ tasminneva lokadhātau santuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. rab dga' ldan pa|vi. pramuditaḥ — {de nas sa yi dbang po ni/} /{'ongs par shes nas dbang po ni/} /{lha yi tshogs dang bcas pa dag/} /{rab dga' ldan pas bsu ba byas//} puraṃdarastato jñātvā prāptaṃ bhūmipuraṃdaram \n pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ \n\n a.ka.43kha/4.86; sapramodaḥ — {yul gyi tshogs kyi 'khor ba 'di na bag med rab tu dga' ldan zhing //} saṃsāre'smin viṣayanicaye sapramodaḥ pramādī a.ka.222kha/24.163. rab dga' ldan ma|vi.strī. pramuditā — {rab dga' ldan ma de la des/} … {smras//} te tāmūcuḥ pramuditām a.ka.75kha/7.53. rab dga' ba|= {rab tu dga' ba/} rab dga' ma|nā. pramodā, yakṣiṇī — {pad ma mtho ma rab dga' ma/} /{mi pham ma dang rtag rgyal dang /} /{sngo bsangs ldan pa'i gnod sbyin mo/} /{rdzu 'phrul che 'di gnod sbyin mo//} padmoccā sa (pra bho.pā.)modā ca ajitā cāpi jayā sadā \n śyāmāvarta (vatī bho.pā.) tathā yakṣī ityetā yakṣimaharddhikāḥ \n\n ma.mū.288ka/446; dra.— {rab dga' mo/} rab dga' mo|nā. sunandā, gṛhapatipatnī — {khyim bdag bshes gnyen zhes pa ni/} /{rab tu byung ba nyid du gyur/} /{de yi chung ma dga' mo dang /} /{rab dga' mo yang rab byung ste//} mitranāmā gṛhapatiḥ pravrajyāṃ samupādade \n\n tasya nandā sunandā ca bhārye pravrajite punaḥ \n a.ka.212kha/87.32; dra.— {rab dga' ma/} rab dga' tshal|pramadavanam — {skyes bu rtse gnas skyed mos tshal/} /{rgyal po'i gzhi dang nye ba'i tshal/} /{de dag nyid ni rab dga' tshal/} /{grong khyer mtha' yi bkod pa 'o//} pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam \n syādetadeva pramadavanamantaḥpurocitam \n\n a.ko.154ka/2.4.3; pramadānāṃ vanaṃ pramadavanam \n pramadāvanamiti vā \n rājastrīvinodavananāma a.vi.2.4.3. rab dgar gyur|= {rab tu dga' bar gyur/} rab dgar gyur pa|= {rab tu dga' bar gyur/} rab dgongs mdzad pa|kṛ. pravicintayan — {bskal pa du mar rab dgongs mdzad pa yi//} kalpānanalpān pravicintayadbhiḥ bo.a.2ka/1.7. rab dgyes pa|bhū.kā.kṛ. nirvṛtaḥ — {skabs der bzod pa smra ba ni/} /{dben pa'i gnas na rab dgyes pas//} atrāntare kṣāntivādī viviktoddeśanirvṛtaḥ \n a.ka.251kha/29.51. rab bgyid pa|dra.— {khyod la'ang sdang bar rab bgyid pa'i/} /{rmongs pa mi bzad pa la gzigs//} tvayyapi pratihanyante paśya mohasya raudratām \n\n śa.bu.116ka/148. rab bgrod|= {rab tu bgrod pa/} rab mgu|= {rab tu mgu ba/} rab mgu ba|= {rab tu mgu ba/} rab mgyogs|= {rab tu mgyogs pa/} rab mgyogs pa|= {rab tu mgyogs pa/} rab 'gul|= {rab tu 'gul ba/} rab 'gul ba|= {rab tu 'gul ba/} rab 'gog|= {rab tu 'gog pa/} rab 'gog pa|= {rab tu 'gog pa/} rab 'god|= {rab tu 'god pa/} rab 'god pa|= {rab tu 'god pa/} rab 'gyur|• kri. prabhavati — {de'i phyir me la tshor ba gtso bos grub par 'gyur te/} {lhag ma rnams ni phal pas rab tu 'gyur ro//} ato vahnau vedanā siddhā bhavati mukhyataḥ, śeṣā gauṇataḥ prabhavanti vi.pra.229ka/2.21; bhavati — {rmongs pas 'du bar rab tu 'gyur//skye} {ste 'grol bar mi 'gyur ro//} mūḍhasya saṅgatirbhavati jāyate na ca mucyate \n\n la.a.157ka/104; prayāti — {grogs kyi mdza' gcugs rtsa ba nas/} /{'byin pa'i rgyur ni rab 'gyur gang //} yatprayāti suhṛtsnehamūlonmūlanahetutām \n\n a.ka.282ka/36.23; prasajyate — {gzhan ma yin phyir mi brtag go//} {lta ba'i nyes par rab tu 'gyur//} na kalpayedananyatvād dṛṣṭidoṣaḥ prasajyate \n\n la.a.184ka/152; \n\n• vi. prabalaḥ, o lā — {de la rab tu 'gyur ba ni 'jig rten pa'i dngos grub gtan du ba ma yin pa'i phyir ro//} tatra prabalā laukikī siddhiranātyantikatvāt sū.vyā.208ka/111. rab 'gyur ba|= {rab 'gyur/} rab 'gyed|= {rab tu 'gyed pa/} rab 'gyed pa|= {rab tu 'gyed pa/} rab 'gro|• kri. prayāti — {dngos po 'di dag btang na mi zad mchog gi gnas su rab tu 'gro ste} etasmiṃśca bhāve tyakte prayātyakṣayaparamapadam vi.pra.272ka/2.95; \n\n•nā. bhṛguḥ, maharṣiḥ — {rab 'gro shes ldan la sogs dka' thub rab bsgrims kyang //go} {'phang mchog de ma thob mir gyur khyod ci smos//} bhṛgvaṅgiraprabhṛtibhistapaso prayatnāt prāptaṃ na tatpadavaraṃ manujaḥ kutastvam \n\n la.vi.162kha/244. rab 'gro ba|= {rab 'gro/} rab rgyas|= {rab tu rgyas pa/} rab rgyas gyur|= {rab tu rgyas par gyur pa/} rab rgyas mdo|= {rab tu rgyas pa'i mdo/} rab rgyas pa|= {rab tu rgyas pa/} rab rgyu|= {rab tu rgyu ba/} rab rgyu ba|= {rab tu rgyu ba/} rab rgyug|= {rab tu rgyug pa/} rab rgyug pa|= {rab tu rgyug pa/} rab sgom|= {rab tu sgom pa/} rab sgom pa|= {rab tu sgom pa/} rab sgrib|pracchannam — antardvāram {nang sgo/} {de'i ming} pracchannam {rab sgrib zer} mi.ko.140kha \n rab sgrub|= {rab tu sgrub pa/} rab sgrub pa|= {rab tu sgrub pa/} rab brgad|= {rab tu brgad pa/} rab brgad pa|= {rab tu brgad pa/} rab brgyan|= {rab tu brgyan pa/} rab brgyan pa|= {rab tu brgyan pa/} rab brgyus pa|bhū.kā.kṛ. gumphitaḥ, o tā — {chos kyi phreng ba yid 'ong brgya stong rab brgyus pa//} hāraśatasahasrā gumphitā dharmamālā rā.pa.249kha/151. rab bsgom|= {rab tu bsgom pa/} rab bsgom pa|= {rab tu bsgom pa/} rab bsgoms|= {rab tu bsgoms pa/} rab bsgoms pa|= {rab tu bsgoms pa/} rab bsgos|= {rab bsgos pa/} rab bsgos pa|• bhū.kā.kṛ. vāsitaḥ — {dri bzang mchog gis rab bsgos pa/} … {lus} varasaurabhavāsite…kāye a.ka.159ka/72.32; kalitaḥ — {de nas dus kyis sa bdag ni/} /{nyes pa'i rnyog pas rab bsgos shing //mngon} {pa'i nga rgyal chags pa yis/} /{zil mnan yid la 'dod par gyur//} atha kālena kāluṣyakalitasya manorathaḥ \n abhūllobhābhibhūtasya bhūpaterabhimāninaḥ \n\n a.ka.45ka/4.102; \n\n• u.pa. lepaḥ — {rtog pa'i dri mas rab bsgos pa} saṅkalpakalaṅkalepāt a.ka.202ka/22.92; \n\n• dra.— {dri rab bsgos pa ni a ga ru la sogs pa'i bdug spos rnams kyis so//} pradhūpitaiḥ aguruprabhṛtidhūpaiḥ bo.pa.61kha/25. rab bsgrags|= {rab tu bsgrags pa/} rab bsgrags pa|= {rab tu bsgrags pa/} rab bsgral|= {rab tu bsgral ba/} rab bsgral ba|= {rab tu bsgral ba/} rab bsgribs|• bhū.kā.kṛ. pracchannaḥ — {rgyal po 'dod ldan rab bsgribs pa//} rājā pracchannakāmukaḥ a.ka.182kha/20.88; praticchannaḥ — {bcom ldan 'das ni mthong gyur te/} /{de yi mthu yis rab bsgribs pas//mdun} {na gnas pa'i bu ma mthong //} bhagavantaṃ vyalokayat \n tatprabhāvapraticchannaṃ na tu putraṃ puraḥsthitam \n\n a.ka.81ka/62.83; channaḥ — {rgyan dang gos kyis rab bsgribs} … {lus} vibhūṣaṇāṃśukacchanne … kāye a.ka.159ka/72.32; \n\n• saṃ. pracchādanam — {rtag tu ni/} /{rab tu bsgribs pa'i sdug bsngal 'di/} /{mi bzod} imāṃ nityaṃ pracchādanakadarthanām \n na sahe a.ka.233kha/89.152; āvaraṇam — {'bangs mo'i gos kyi 'dab ma yis/} /{mdoms ni rab tu bsgribs byas shing //} jaghanāvaraṇaṃ kṛtvā dāsyā vasanapallavam \n a.ka.158kha/72.26. rab bsgribs te|pracchādya — {'jigs par mi bya zhes smra bzhin/} /{bya ni phyag gis rab bsgribs te//} na bhetavyamitīvāha khagaṃ pracchādya pāṇinā \n\n a.ka.38kha/55.20. rab bsgribs pa|= {rab bsgribs/} rab bsgrims|prayatnaḥ — {rab 'gro shes ldan la sogs dka' thub rab bsgrims kyang /} /{go 'phang mchog de ma thob mir gyur khyod ci smos//} bhṛgvaṅgiraprabhṛtibhistapaso prayatnāt prāptaṃ na tatpadavaraṃ manujaḥ kutastvam \n\n la.vi.162kha/244. \n{rab bsgrims nas} prayatnataḥ — {bslab pa bsrung bar 'dod pa yis/} /{rab tu bsgrims nas sems bsrung ste//} śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ \n bo.a.10ka/5.1. rab bsgrims pa|= {rab bsgrims/} rab bsgrub|= {rab tu bsgrub/} {o pa/} rab bsgrub pa|= {rab tu bsgrub/} {o pa/} rab bsgrubs|= {rab tu bsgrubs/} {o pa/} rab bsgrubs pa|= {rab tu bsgrubs/} {o pa/} rab bsgreng|= {rab tu bsgreng ba/} rab bsgreng ba|= {rab tu bsgreng ba/} rab ngal|• vi. śrāntataraḥ — {skabs der rngon la chags pas rab ngal zhing /} /{nags nang phyin par gyur pas sa yi dbang //} atrāntare śrāntataraḥ kṣitīśaḥ prāpto vanāntaṃ mṛgayārasena \n a.ka.201ka/22.82; \n\n• saṃ. pariśramaḥ — {gang tshe gzhan gyi don phyir lus dang ni//srog} {la mi lta rab ngal khas len pa//} yadā'napekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam \n sū.a.142ka/19. rab ngus|= {rab tu ngus/} rab nges|bhū.kā.kṛ. suniścitaḥ — {chos kyi bye brag ldan chos can/} /{de ni rtags can du rab nges//} dharmī dharmaviśiṣṭo hi liṅgītyetat suniścitam \n ta.sa.55ka/531. rab nges pa|= {rab nges/} rab dngangs|= {rab tu dngangs pa/} rab dngangs pa|= {rab tu dngangs pa/} rab snga|nā. suprathamā, devakumārikā — {lho phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{dpal ldan ma dang} … {rab snga dang} … {bde sgrub ma//} dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī…suprathamā…sukhāvahā la.vi.186ka/283. rab bsngags|= {rab tu bsngags pa/} rab bsngags pa|= {rab tu bsngags pa/} rab bsngags ma|vi.strī. praśastā — {bcom ldan 'das ma dbu bcad ma rab bsngags ma} bhagavati chinnamaste praśaste ba.mā.168kha \n rab bsngags zhes bya ba|oṃkāraḥ — {rab bsngags zhes bya ba dang} … {klag pa 'dzin cing byed pas dag par khong du chud do//} oṃkāra…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183. rab gces|= {rab tu gces pa/} rab gces pa|= {rab tu gces pa/} rab gcod|= {rab tu gcod pa/} rab gcod pa|= {rab tu gcod pa/} rab bcad|= {rab tu bcad pa/} rab bcad pa|= {rab tu bcad pa/} rab bcings|• bhū.kā.kṛ. atibaddhaḥ — {bdag gzhan sna tshogs 'ching bas rab bcings pa//} svaparavividhabandhanātibaddhaḥ sū.a.142kha/20; prasitaḥ mi.ko.126kha; \n\n• saṃ. prabandhaḥ — {chu bo'i rgyun ni rab 'bab dang /} /{mar me'i rtse mo rab bcings ltar/} /{rtag tu de nyid rnal 'byor gyis/} /{nyin dang mtshan du rnam par gzhag/} nadīsrotaḥpravāhena dīpajyotiḥprabandhavat \n satataṃ tattvayogena sthātavyamahorātrataḥ \n\n he.ta.10kha/32. rab bcings pa|= {rab bcings/} rab bcug|= {rab tu bcug pa/} rab bcug pa|= {rab tu bcug pa/} rab bcom|= {rab tu bcom pa/} rab bcom pa|= {rab tu bcom pa/} rab lci|vi. gurutaraḥ — {rnam pa sna tshogs rab lci'i khur bu mngal gyi mal stan dri mas mtshan/} /{lus kyi sbyar ma'i tshogs ni shin tu yun ring bzung nas ngal zhing 'khyam//} nānākārairgurutarabharairgarbhaśayyāmalāṅkaiḥ bhrāntaḥ śrāntaścirataradhṛteḥ kāyakanthāsamūhaiḥ \n a.ka.226ka/89.60; {myur du rab lci rtsom pa yis//byis} {pa 'di ni rnam par choms//} tūrṇaṃ gurutarārambhairdārako'sau vidāryatām \n a.ka.127kha/66.28. rab chags|= {rab chags pa/} rab chags pa|• kri. pralubhyate — {rnam shes yul du snang ba yi/} /{nor pa mthong nas rab tu chags//} vijñānaṃ viṣayābhāsaṃ bhrāntiṃ dṛṣṭvā prala (pralu bho.pā.) bhyate \n\n la.a.167ka/121; pralīyate — g.{yo rmongs mi bsrun brtul zhugs kyis//gzhan} {ni de nyid na rab chags//} tatraivānye pralīyante haṭhamūrkhāḥ khalavrataiḥ \n\n a.ka.76ka/62.29; \n\n• bhū.kā.kṛ. prasaktaḥ — {ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing //} tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; avasaktaḥ — {smug rtsi rkang pa'i mthil la rab chags shing //} alaktake pādatalāvasakte a.ka.8ka/50.76; saṃsaktaḥ — {ri khrod ma yi rkang bkod pas//sen} {rtsi rab tu chags pa bzhin//} śabarīcaraṇanyāsasaṃsaktālaktakairiva \n\n a.ka.202ka/84.36; \n\n• vi. praṇayinī — {bde sogs bdag po'i gzhu yi 'khri shing yang dag rgyu ba ni/} /{chu 'dzin gzhon nu dag la rab tu chags shing yun ring mdzes//} bālāmbudapraṇayinī suciraṃ cakāśe sañcāricāpalatikeva śacīdhavasya \n\n a.ka.252kha/93.41. rab chags lha mo|nā. ilādevī, devakumārikā — {byang phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rab chags lha mo stong} (? {chang} ) {lha mo/} /{sa dang de bzhin pad ma can/} /{rgyal po che la nyer gnas dang /} /{re dad khrel yod dpal ldan ma//} uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n ilādevī surādevī pṛthvī padmāvatī tathā \n\n upasthitā mahārājā āśā śraddhā hirī śirī \n la.vi.186kha/284. rab chung|= {rab tu chung ba/} rab chung ba|= {rab tu chung ba/} rab chud za|= {rab tu chud za ba/} rab che|= {rab tu che ba/} rab che ba|= {rab tu che ba/} rab mched|1. udbhedaḥ — {lha mos rnal gnas de mthong nas/} /{gsang ba rab mched dogs pa yis//} svasthamālokya taṃ devī rahasyodbhedaśaṅkitā \n a.ka.85ka/8.71 2. = {gze ma} yāsaḥ, gokṣurakaḥ mi.ko.58ka \n rab mchog|• vi. pravaraḥ — {rab mchog lha dang mi la sogs pa 'di rnams kyis shes pa ma yin pa dus kyi 'khor lo'i rnal 'byor} pravarasuranarādibhirna jñātaṃ kālacakrayogam vi.pra.154ka/1.3; {rab mchog zhi ba'i grong} pravaraśivapuram vi.pra.164kha/3.137; varaparamaḥ — {gling ni/} {zla ba 'od dkar dag dang rab mchog ku sha dang ni mi'am ci dang} dvīpaṃ candraṃ sitābhaṃ varaparamakuśaṃ kinnaram vi.pra.169kha/1.16; varaḥ śreṣṭhaḥ — {phyag rgya 'di ni rab mchog ste} eṣā mudrā varā śreṣṭhā ma.mū.253ka/288; paramaḥ — {rab mchog rgyal ba'i bdag po} paramajinapatiḥ vi.pra.57ka/4.100; \n\n• saṃ. 1. utkarṣaḥ — {lam rgyas spro ba sgrub byed kyis/} /{rab mchog mkhas pa dga' ba'i sa//bA} {rA Na sI zhes pa'i grong //mtho} {ris sde yis mtshams gyur yod//} asti vistīrṇamārgasya svargavargāvadhirvidheḥ \n purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ \n\n a.ka.56ka/6.31 2. = {a ga ru} pravaram, aguruḥ mi.ko.55ka 3. = {shing tsha} sūtkaṭam mi.ko.56ka \n rab mchog rgyal ba'i bdag po|paramajinapatiḥ — {de bzhin du rab mchog rgyal ba'i bdag po lha mo rnams kyis zhes pa rnal 'byor ma rnams kyis bkru bar bya'o//} tathā paramajinapatiṃ snāpayed devatībhiryoginībhiḥ vi.pra.57ka/4.100. rab mchog can|vi. pravaraḥ — {thar pa rab mchog can} … {bsam pa legs par mdzad pa la bdag gis bstod pa 'di bgyis so//} mokṣapravarāya…sucetanakarāya idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275. rab mchog ldan|nā. pravarāṇikā, nakṣatram — {'di lta ste/} {tha skar dang} … {rab mchog ldan dang} … {de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī…pravarāṇikā…ityete nakṣatrarājñaḥ ma.mū.104kha/13. rab mchog nor bu'i phyag|pravaramaṇikaraḥ — {don yod grub pa'i cod pan la ni rab mchog nor bu'i phyag ste khrag las sha 'byung ba'i phyir ro//} pravaramaṇikaro'moghasiddheśca maulau, raktato māṃsasambhavāditi vi.pra.51kha/4.69. rab mchog zhi ba'i grong|pravaraśivapuram — {rab mchog zhi ba'i grong du yum gcig ma ni ye shes kyi khams te/} {shes rab kyi pha rol tu phyin ma'o//} pravaraśivapure ekamātā jñānadhātuḥ prajñāpāramitā vi.pra.164kha/3.137. rab mchod|= {rab tu mchod pa/} {rab mchod nas} prapūjya — {de nas dri dang} … {me tog dmar po rnams kyis rab mchod nas/gos} {dmar po bskon par bya ste} tato gandhaiḥ …raktapuṣpaiḥ prapūjya raktavastreṇa paridhānaṃ kṛtvā vi.pra.78kha/4.160. rab mchod pa|= {rab tu mchod pa/} rab 'chad|= {rab tu 'chad pa/} rab 'chad pa|= {rab tu 'chad pa/} rab 'jam|= {rab tu 'jam pa/} rab 'jam pa|= {rab tu 'jam pa/} rab 'jal|= {rab tu 'jal ba/} rab 'jig|= {rab tu 'jig pa/} rab 'jig pa|= {rab tu 'jig pa/} rab 'jigs|= {rab tu 'jigs pa/} rab 'jigs pa|= {rab tu 'jigs pa/} rab 'jil|= {rab tu 'jil ba/} rab 'jil ba|= {rab tu 'jil ba/} rab 'jug|= {rab tu 'jug pa/} rab 'jug pa|= {rab tu 'jug pa/} rab 'jog|= {rab tu 'jog pa/} rab 'jog pa|= {rab tu 'jog pa/} rab 'jom|= {rab tu 'jom/} rab 'jom pa|= {rab tu 'jom/} rab 'joms|= {rab tu 'joms pa/} rab 'joms bdag|nā. = {lha chen} pramathādhipaḥ, mahādevaḥ — {bde 'byung dbang ldan} … {rab 'joms bdag} śambhurīśaḥ… pramathādhipaḥ a.ko.129kha/1.1.32; pramathānām adhipaḥ pramathādhipaḥ a.vi.1.1.32. rab 'joms pa|= {rab tu 'joms pa/} rab brjod|= {rab tu brjod pa/} rab brjod pa|= {rab tu brjod pa/} rab nyams|= {rab tu nyams pa/} rab nyams pa|= {rab tu nyams pa/} rab nyung|vi. alpataraḥ — {legs rmos zhing la rab nyung gang btab dang /} /{byas shes dag la phan pa gang byas dang //} kṣetre sukṛṣṭe'lpataraṃ yaduptaṃ kṛtaṃ kṛtajñasya hitāya yacca \n a.ka.189ka/81.1. rab nye|= {rab tu nye ba/} rab nye ba|= {rab tu nye ba/} rab nyon|= {rab tu nyon/} rab nyon mongs|bhū.kā.kṛ. susaṃkliṣṭaḥ — {nyon mongs pas ni rab nyon mongs/} /{byang chub dam pa 'thob par 'gyur//} kleśena ca susaṃkliṣṭā labhante bodhimuttamām \n\n sū.a.185ka/80. rab nyon mongs pa|= {rab nyon mongs/} rab rnyed dka'|vi. atidurlabhaḥ — {ji ltar nor bu bzang po 'gro 'dir rab rnyed dka'//} iha śubhamaṇiprāptiryadvajjagatyatidurlabhā ra.vi.126ka/110. rab rnyed dka' ba|= {rab rnyed dka'/} rab brnyes|= {rab tu brnyes pa/} rab brnyes pa|= {rab tu brnyes pa/} rab bsnyen|vi. niṣevamāṇaḥ — {dge ba'i bshes gnyen dag la rab bsnyen zhing /} /{sdig pa'i grogs po dag ni yongs spong ba//} kalyāṇamitrāṃśca niṣevamāṇāḥ pāpāṃśca mitrān parivarjayantaḥ \n sa.pu.38kha/69. rab bsnyen byas|bhū.kā.kṛ. sūpāsitaḥ — {rdzogs pa'i sangs rgyas rab bsnyen byas/} /{bsod nams ye shes tshogs rab bsags//} sūpāsitasaṃbuddhe susambhṛtajñānapuṇyasambhāre \n sū.a.140ka/16. rab tu|• avya. 1. atīva — {khyed gnyis mthong bar gyur pas na/} /{bdag ni rab tu dga' bar 'gyur//} atīva prīṇitaścāsmi yuṣmatsandarśanotsavāt \n\n jā.mā.126ka/145; atyantam — {rab tu bag med par gnas pa} atyantapramādavihāriṇaḥ sa.pu.107ka/172; abhyadhikam — {gru yang 'jigs pa bzhin du rab g}.{yos} bhīteva naurabhyadhikaṃ cakampe jā.mā.81ka/93; bhṛśam — {mi 'phrogs pa dang yan lag ldan pa rab//} ahāryatā'ṅgaiḥ samupetatā bhṛśam sū.a.148kha/30; {rus pa'i tshal pa 'di 'dra ba zhig gre bar zug ste} … {zug rngus zug pa bzhin du bdag rab tu sdug bsngal zhing mchis} idaṃ tvasthiśakalaṃ galāntare vilagnaṃ śalyamiva māṃ bhṛśaṃ dunoti jā.mā.210kha/246; pragāḍham — {rgyu mtshan ni rab tu dang ba dang ldan pa'i sems so//} nimittaṃ pragāḍhaprasādasahagataṃ cittam sū.vyā.211ka/115; gāḍham— {rab dang sems dang ldan pa yis//tshogs} {gnyis rdzogs par bya ba'i phyir//} gāḍhaprasannacittasya sambhāradvayapūraye \n\n sū.a.211ka/115; param — {de yis rab tu zlog gyur kyang /} /{lang tshos myos pa'i skyon gyis ni/} /{zlog par ma gyur} vāritā'pi paraṃ tena…yauvanonmādadoṣeṇa na nirvṛttā a.ka.149ka/68.90; pareṇa — {de nas tshong pa de dag gis rab tu 'bad kyang gru bo che zlog ma nus} atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantaḥ jā.mā.83ka/96; paramam — {rgyal bu gzhon nu de gnyis rab tu mya ngan gyis non} tau rājakumārau paramaśokābhibhūtau su.pra.56ka/110; {de nas rngon pa de rab tu ya mtshan cher gyur te} … {smras pa} atha sa naiṣādaḥ paramavismitamatiḥ…uvāca jā.mā.122kha/141; alam — {gang gi lus kyi gzhan phan 'di/} /{mi chung rab tu rgyas par byed//} paropakāramatanuṃ tanuryasya tanotyalam \n\n a.ka.35ka/54.10; suṣṭhu — {mig ya gcig la legs par rab tu rjes su bsrung bar bya'o snyam du sems} ekamakṣi sādhu ca suṣṭhu cānurakṣitavyaṃ manyeran abhi.sphu.213ka/989; suṣṭhutaram — {rgyal po de rab tu khros shing} sa rājā…suṣṭhutaraṃ kopamupetya jā.mā.168kha/194; sphuṭataram — {de lta yin dang de rtag pa nyid du khas len pa la tshad ma gnyis kyis rab tu gnod pa yin no//} tataśca tasya nityatvābhyupagamaḥ sphuṭatarameva pramāṇābhyāṃ bādhyate ta.pa.218kha/906; tīvram — {ro la chags pas rab rmongs pas/} /{mdzub mos ro ni myang byas nas//} aṅgulyā rasamāsvādya tattṛṣṇātīvramohitāḥ \n a.ka.233ka/26.8 2. su ( {rab 'byor} subhūtiḥ) — {rab 'byor de'i phyir chags pa rab tu phra ba bzhan dag kyang brjod par bya ste} tena hi subhūte anyānapi sūkṣmatarān saṅgānākhyāsyāmi a.sā.170ka/95; ( {rab tu goms pa} svabhyastaḥ) — {'dod chags kyi dbang du gyur kyang chos la sems pa rab tu goms pa'i phyir} madanavaśagato'pi svabhyastadharmasaṃjñatvāt jā.mā.76ka /87; ( {rab nges} suniścitam) — {chos kyi bye brag ldan chos can/} /{de ni rtags can du rab nges//} dharmī dharmaviśiṣṭo hi liṅgītyetat suniścitam \n ta.sa.55ka/531; ( {rab nyon mongs} susaṃkliṣṭā) — {nyon mongs pas ni rab nyon mongs//byang} {chub dam pa 'thob par 'gyur//} kleśena ca susaṃkliṣṭā labhante bodhimuttamām \n\n sū.a.185ka/80 3. (u. sa.) pra ( {rab dga'} praharṣaḥ) — {lha yi pho nya mngon phyogs te//rab} {dga' rnam par rgyas pas smras} abhyetya devadūtastān praharṣākulito'vadat \n\n a.ka.41ka/4.55; ( {rab tu bskul ba} pracodanam) — {gdug pa'i sems can gzhan rnams la'ang /} /{rab tu bskul ba 'di bya 'o//} anyeṣāmapi duṣṭānāmidaṃ kāryaṃ pracodanam \n\n gu.sa.113kha/51; ( {rab tu zos} prabhuktaḥ) — {las dang po la yang rab tu zhes pa'i sgra yod de/dper} {na 'bras chan rab tu zos so zhes bya ba lta bu'o+o//} ādikarmaṇi praśabdo vartate, prabhukta odana iti yathā abhi.sphu.212ka/987; ( {rab tu shes} prajānāti) — {sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so//} buddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti da.bhū.266ka/58; pravi ( {rab tu zhu ba} pravilīyamānaḥ) — {de ltar 'jigs pas dkrugs pa'i bzhin du gyur nas rkang lag dang yan lag dang nying lag thams cad rab tu zhu ba} tasyaivaṃ bhayaviklavavadanasya karacaraṇasarvāṅgapratyaṅgapravilīyamānasya śi.sa.45kha/43; ati ( {rab skul} atipreraṇam) — {khyogs kyis rab skul skrag pa yi/} /{skye bo bud med khas brjod glu//} dolātipreraṇatrastavadhūjanamukhodgatam \n …geyam kā.ā.341ka/3.182; ( {rab rnyed dka'} atidurlabhā) — {ji ltar nor bu bzang po 'gro 'dir rab rnyed dka'//} iha śubhamaṇiprāptiryadvajjagatyatidurlabhā ra.vi.126ka/110; ( {rab bcings pa} atibaddhaḥ) — {bdag gzhan sna tshogs 'ching bas rab bcings pa//} svaparavividhabandhanātibaddhaḥ sū.a.142kha/20; ud ( {rab tu skye ba} udbhavaḥ) — {med pa nyid ni bdag cag gis/} /{rab tu skye bar mthong gang phyir//} asatāmeva dṛśyante yasmādasmābhirudbhavāḥ \n\n kā.ā.340kha/3.175; ( {rab 'joms} unmāthaḥ) — {khengs pa rab 'joms grags dang nor nyams bde blag tu ni nye bar rgod//} mānonmāthaiḥ prathitavibhavabhraṃśahelopahāsaiḥ a.ka.64kha/59.135; ( {rab tu brtson pa} udyuktaḥ) — {'jam dpal gzhon nur gyur pa ni sems can gyi khams thams cad yongs su smin par bya ba dang gdul ba la rab tu brtson pa'o//} udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya ga.vyū.343kha/418; ( {rab tu bka' stsal} udghoṣayati) — {gsang ba dag pa dmigs med pas/} /{dkyil 'khor rab tu bka' stsal to//} guhyaśuddhanirālamba udghoṣayati maṇḍalam \n\n gu.sa.103kha/29; sam ( {rab tu chags pa} saṃsaktaḥ) — {ri khrod ma yi rkang bkod pas//sen} {rtsi rab tu chags pa bzhin//} śabarīcaraṇanyāsasaṃsaktālaktakairiva \n\n a.ka.202ka/84.36; ( {rab skyes} sañjātaḥ) — {slong ba bkag pas ngo tsha dag/} /{rab skyes bzhin ras dman gyur pa'i//} arthisaṃrodhasañjātalajjayā namitānanaḥ \n\n a.ka.50ka/5.40; sampra ( {rab tu snang ba} samprakhyānam) — {rdzogs pa'i byang chub rab tu snang ba'i rnam pa bsgom pa} saṃbodhisamprakhyānākārabhāvanaḥ sū.vyā.167ka/58; ( {rab tu g}.{yos} sampracalitaḥ) — {rin po che'i ta la de dag kyang rab tu g}.{yos te} te'pi…ratnatālāḥ sampracalitāḥ ga.vyū.33ka/128; ( {rab tu bstan} samprakāśayati) — {sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad cing rab tu bstan te} antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati samprakāśayati sa.pu.72kha/121; samud ( {rab brtson pa} samudyamaḥ) — {ngal dub 'bad rtsol ldan pa khyed//'khor} {ba yi ni las la bzhin//bya} {ba 'di la rab brtson pa/} /{kye ma nyon mongs 'bras bu rtsom//} aho kleśaphalārambhaḥ prayāsavyavasāyinām \n saṃsārakarmaṇīvāsmin vyāpāre vaḥ samudyamaḥ \n\n a.ka.152kha/15.10; ( {rab tu brtson} samudyataḥ) — {kye ma bdag la bdud dag ni/} /{bar chad bya bar rab tu brtson//} aho batāntarāyaṃ me māraḥ kartuṃ samudyataḥ \n a.ka.228kha/25.48; ( {rab tu chad pa} samucchinnaḥ) — {bstan pa thams cad rab tu chad pa de ni mya ngan las 'das pa'i dbyings zhes bya'o//} sarvanirdeśasamucchinno nirvāṇadhātuḥ su.pa.27ka/6; samā ( {rab tu drangs} samākṛṣṭaḥ) — {glang po chags ldan glang mo la/} /{dga' ba'i zhags pas rab tu drangs//} kariṇīpremapāśena samākṛṣṭaḥ sa kuñjaraḥ \n…rāgī a.ka.269kha/100.6; ā ( {rab tu gzigs pa} ālokanam) — {mnyes gshin spyan ni bdud rtsi'i gnyen/} /{dang bas rab tu gzigs pa yis/} /{de yis myur bar dug bzhin du//dug} {dang bcas pa dug med thob//} prasannālokanasudhābandhunā snigdhacakṣuṣā \n sa nināyāśu saviṣaṃ viṣaṃ nirviṣatāmiva \n\n a.ka.43ka/56.11; ( {rab tu 'khyud} āliṅgitā)— {rba rlabs ltar g}.{yo ma yis rlung 'tshub dag la dogs pa med par rab tu 'khyud//} vātālī jananī taraṅgataralā niḥśaṅkamāliṅgitā a.ka.236kha/89.188; ( {rab tu rten} āśrayate) — {phyi rol gyi dngos po dang dngos po med pa la rab tu rnam par 'byed pa mi dmigs pas chad par lta ba la rab tu rten to//} bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante la.a.123ka/69; pari ( {rab tu 'khrugs pa} parikopaḥ) — {lha rnams rab tu 'khrugs pas na/} /{de yi yul ni rnam par 'jig//} devatānāṃ parikopādviṣayo'sya vinaṅkṣyati su.pra.38ka/72; ( {rab tu 'grub pa} pariniṣpattiḥ) — {kye rgyal ba'i sras de bzhin du sangs rgyas kyi chos thams cad kyang spyod pas rab tu 'grub pas sa sngon du 'gro ba'o//} evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāśca caryāpariniṣpattitaḥ da.bhū.172ka/5; ( {rab tu 'dzin} parigrahīṣyati) — {dam pa'i chos mchog rnams kyang rab tu 'dzin//} saddharmaṃ śreṣṭhaṃ ca parigrahīṣyati sa.pu.77kha/131; vi ( {rab tu skyes pa} virūḍhaḥ) — {chos thams cad la dbang po dang ye shes kyi myu gu rab tu skyes pa} sarvadharmendriyajñānāṅkuravirūḍhānām ga.vyū.309ka/31; ( {rab brgyan} vibhūṣitaḥ)— {rgyan dang bral ba 'i mdzes sdug gis/} /{rna ba'i zhags pa rab brgyan cing //} nirābharaṇalāvaṇyakarṇapāśavibhūṣitam \n a.ka.70kha/60.18; ( {rab tu snang} vidṛśyate) — {sems can dag gi sems sems la/} /{sangs rgyas gzugs ni rab tu snang //} citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate \n\n la.a.170ka/127; vyava ( {rab tu lta ba} vyavalokayati) — {de chos thams cad la 'pho ba med pa dang 'jig pa med pa dang rten cing 'brel bar 'byung ba shes pas rab tu lta} sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati da.bhū.201ka/22; vyati ( {rab tu 'das pa} vyatikrāntaḥ)— {ye shes ni} … {yul thams cad las rab tu 'das pa ste} sarvaviṣayavyatikrāntaṃ hi jñānam su.pa.24ka/4; prati ( {rab tu gnas pa} pratiṣṭhā) — {'dir sku gzugs la sogs pa rnams kyi rab tu gnas pa ni} iha pratimādīnāṃ pratiṣṭhā vi.pra.156kha/3.117; ( {rab bsgribs pa} praticchannaḥ) — {bcom ldan 'das ni mthong gyur te//de} {yi mthu yis rab bsgribs pas/} /{mdun na gnas pa'i bu ma mthong //} bhagavantaṃ vyalokayat \n tatprabhāvapraticchannaṃ na tu putraṃ puraḥsthitam \n\n a.ka.81ka/62.83; ( {rab tu rtogs pa} pratibudhyate) — {rab kyi rtsal gyis rnam par gnon pa gang de ltar chos khong du chud cing rab tu rtogs pa} evaṃ hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante su.pa.30ka/9; pratyud ( {rab tu rgal ba} pratyuttīrṇaḥ) — {de bzhin gshegs pa} … {'jig rten gyi khams thams cad kyi gnod pa dang skyo ba las rab tu rgal ba zhes bya ba} sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgataḥ sa.pu.71ka/119; pratyava ( {rab tu rtog pa} pratyavekṣaṇam) — {bsam gtan la mkhas shing rtogs pa'i blos rab tu rtog pa de yang thos pas mkhas pa med par mi 'byung ngo //} tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyāt da.bhū.197ka/19; ( {rab tu rtog} pratyavekṣate) — {sngon gyi mtha' kun nas ma byung ba dang phyi ma'i mtha' 'pho ba med pa dang da ltar byung ba mi gnas par rab tu rtog go//} pūrvāntāsambhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca…pratyavekṣate da.bhū.196ka/19; pratisam ( {rab tu tshor} pratisaṃvedayati) — {bde ba yang lus kyis rab tu tshor te} sukhaṃ ca kāyena pratisaṃvedayati da.bhū.198ka/20; ni ( {rab tu 'gog par byed} nirodhakaḥ) — {skye bo'i 'dren byed rnams kyi bya ba mtha' dag rab tu 'gog par byed//} sakalanayanavyāpārāṇāṃ janeṣu nirodhakaḥ \n a.ka.340ka/44.45; ( {rab tu 'gyel} nipatitā) — {bdag po de ltar gyur mthong nas//smre} {sngags 'don cing rab tu 'gyel//} patiṃ dṛṣṭvā tathāgatam \n vilapantī nipatitā a.ka.25kha/3.72; ( {rab bcad} nikṛttaḥ) — {lag pa rkang pa rab bcad cing //} nikṛttapāṇicaraṇā a.ka.158ka/72.21; ( {rab tu bshad} nyavedayat) — {de dus mthong ba'i rmi lam ni/} /{bdag po nyid la rab tu bshad//} tatkālopanataṃ svapnaṃ dayitāya nyavedayat \n\n a.ka.220kha/24.139; nis ( {rab tu gzir} niṣpīḍyamānaḥ) — {sems can gyi sdug bsngal dag gis rab tu gzir} sattvaduḥkhairniṣpīḍyamānāḥ la.a.148ka/94; nir ( {rab tu skyo} nirviṇṇaḥ) — {shi 'pho skye ba kun las rab tu skyo/} /{bdag gi zhing yang yongs su dag par byed//} nirviṇṇa sarvāsu cyutopapattiṣu sa.pu.77ka/130; ava ( {rab tu rtogs pa} avabodhaḥ) — {ji lta ba bzhin du yod pa la brten nas blo ste/} {yang dag pa ji lta ba bzhin du rab tu rtogs pa'i phyir ro+o//} yathāvadbhāvikatāmupādāya buddhiḥ; yathābhūtārthāvabodhāt abhi.sphu.211ka/985; ( {rab tu gnas} avasthitaḥ) — {sems can don phyir brtson 'grus yid ldan sbyin dang dul la rab tu gnas//} sattvārthāya ca vīryayuktamanaso dāne dame'vasthitāḥ rā.pa.233ka/127; ( {rab tu 'gyed} avamuñcati) — {ye shes kyi snang ba chen po rab tu 'gyed do//} mahājñānālokamavamuñcati ga.vyū.314kha/400; abhi ( {rab gsar} abhinavaḥ) — {rab gsar sprin gyi sgra la dga' zhing mngon 'dod gsal ba yis/} /{rma bya rol sgeg gar dang 'phyar ba'i spyod la reg par byed//} abhinavaghananāde vyaktaharṣābhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ \n\n a.ka.186kha/21.26; ( {rab sbyor} abhiyujyate) — {de mthong nas kyang 'dod ldan pa/} /{sangs rgyas nyid phyir rab sbyor te//} taṃ ca dṛṣṭvā'bhiyujyante buddhatvāya spṛhānvitāḥ \n ra.vi.123ka/101; abhipra ( {rab tu 'bud pa} abhiprapūraṇam) — {chos kyi dung chen po rab tu 'bud pa dang} mahādharmaśaṅkhābhiprapūraṇaṃ ca sa.pu.7kha/11; ( {rab tu spyangs pa} abhipralambitaḥ) — {glang gi shing rta byin te} … {dril bu g}.{yer kha'i dra ba rab tu spyangs pa} gorathakānevānuprayacchet… sakiṅkiṇījālābhipralambitān sa.pu.30kha/53; abhisam ( {rab tu 'gas 'gyur} abhisaṃsphuṭati) — {bltas pa tsam gyis snying yang rab tu 'gas 'gyur la//} samprekṣaṇena hṛdayānyabhisaṃsphuṭanti la.vi.152ka/224; upa ( {rab tu rgyu ba} upacāraḥ)— {sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te} sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; ( {rab tu gtses} upadrutam)— {'di gnyis kyis ni 'di kun rab tu gtses/} /{de bas chos kyi don du dgon par mchi//} upadrutaṃ sarvamitīdamābhyāṃ dharmārthamasmādvanamāśrayiṣye \n\n jā.mā.204ka/236; ( {rab tu skye ba} upajāyate) — {rnam shes bems po'i rang bzhin las/} /{bzlog par rab tu skye ba ste//} vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate \n ta.sa.73ka/682; dra. ( {rab mdzes} cārutaram) — {rab mdzes snyan ngag} kāvyaṃ cārutaram a.ka.28kha/53.14; \n\n• pra. tarap ( {dpa' rab} śūrataraḥ)— {'jig rten pha rol 'jigs pas sbyin gtong de/} /{bdag ni dpa' bo'i dpa' rab yin par sems//} dadāti dānaṃ paralokabhīruḥ śūreṣvasau śūrataro mato me \n\n vi.va.202ka/1.76; ( {gsal rab tu} sphuṭataram) — {der bcom ldan 'das shAkya thub pa 'di nyid thams cad mkhyen pa yin par gsal rab tu 'don te} tatra sphuṭataramayameva bhagavān śākyamuniḥ sarvajñaḥ paṭhyate ta.pa.316ka/1099. rab tu klog par byed|kri. paṭhyate — {rtag tu thos pas ne tso dag kyang rig byed tshig 'di rab tu klog par byed//} nityākarṇanayā śukena ca padaṃ sāmnāmidaṃ paṭhyate nā.nā.227ka/19. rab tu dka'|= {rab tu dka' ba/} rab tu dka' ba|vi. kṛcchraḥ — {dgos pa'i don sgrub mkhas la brten byas na/} /{rab tu dka' ba'ang sla bas thar bar 'gyur//} dhairyāttu kāryapratipattidakṣāḥ kṛcchrāṇyakṛccheraṇa samuttaranti \n\n jā.mā.81kha/94; durabhisambhavaḥ — {dgon pa'i gnas na 'dug pa ni rab tu dka'o//} durabhisambhavāni hyaraṇyāyatanāni jā.mā.110kha/128; durlabhaḥ — {yab cig khyod dang yum de yi//zhal} {ni mthong bar rab tu dka'//} durlabhaṃ hi punastāta tava tasyāśca darśanam \n\n jā.mā.56kha/65; dra. {rab tu dkon pa/} rab tu dkar|= {rab dkar/} rab tu dkar ba|= {rab dkar/} rab tu dkon|= {rab tu dkon pa/} rab tu dkon pa|vi. sudurlabhaḥ — {'di lta bu'i/} /{bza' dang bca' ba rab tu dkon//} idamannapānaṃ sudurlabham jā.mā.40ka/40; durlabhaḥ — {de bzhin du chos sgrub pa'i grogs byed pa rab tu dkon no//} evaṃ durlabhā dharmapratipattisahāyā jā.mā.109kha/127. rab tu bkag|= {rab tu bkag pa/} rab tu bkag pa|bhū.kā.kṛ. pratiṣiddhaḥ — {sangs rgyas byang chub sems dpa' yis/} /{mngon spyod rab tu bkag pa yin//} buddhairbodhisattvaiśca pratiṣiddhamābhicārukam \n ma.mū.308ka/481; {ji ltar rigs pas rnam brtags pa/} /{rnam pa dang bcas rab bkag nas//} pratiṣiddhaṃ tu sākāraṃ yathāyuktiprakalpitam \n jñā.si.43kha/112. rab tu bkang|= {rab tu bkang ba/} rab tu bkang ba|bhū.kā.kṛ. prapūritaḥ — {'di yi phyag rgya phyag g}.{yas na/} /{dri yis dung ni rab tu bkang //} mudreyaṃ dakṣiṇahaste gandhaśaṅkhaṃ prapūritam \n\n sa.du.109kha/168; pratipūrṇaḥ — {sangs rgyas re re la yang gang gA'i klung gi bye ma snyed kyi sangs rgyas kyi zhing nor bu rin po che dbang gi rgyal pos rab tu bkang ste dbul ba phul la} buddhebhyaḥ pratyekaṃ sarvebhyo gaṅgānadīvālukāsamāni buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni kṛtvā dadyāt śi.sa.12ka/12. rab tu bka' stsal|kri. udghoṣayati — {gsang ba dag pa dmigs med pas/} /{dkyil 'khor rab tu bka' stsal to//} guhyaśuddhanirālamba udghoṣayati maṇḍalam \n\n gu.sa.103kha/29. rab tu bkur|= {rab tu bkur ba/} rab tu bkur ba|vi. sammataḥ — {rgyal po de'i blon po chen po'i bu mo} … {bud med rin po cher rab tu bkur ba zhig yod par gyur to//} atha tasya rājñaḥ pauramukhyasya duhitā…strīratnasammatā babhūva jā.mā.72kha/84. rab tu bkod|= {rab tu bkod pa/} {rab tu bkod nas} samāropya — {pang du rab bkod nas} aṅkaṃ samāropya a.ka.64ka/59.130; pratiṣṭhāpya — {b+ha gar ling ga rab bkod nas/} /{byang chub sems ni spro mi bya//} bhage liṅgaṃ pratiṣṭhāpya bodhicittaṃ na cotsṛjet \n vi.pra.62kha/4.110; prastutya — {gang zhig dngos 'ga' rab bkod nas/} /{de yi sgrub byed nus pa can/} /{dngos po gzhan dag 'god pa de/} /{don gzhan bkod par shes par bya//} jñeyaḥ so'rthāntaranyāso vastu prastutya kiñcana \n tatsādhanasamarthasya nyāso yo'nyasya vastunaḥ \n\n kā.ā.327kha/2.166. rab tu bkod pa|• bhū.kā.kṛ. pratiṣṭhāpitaḥ — {bcom ldan 'das kyis} … {de 'khor gyi skye bo dang bcas te bden pa rnams la rab tu bkod do//} bhagavatā…saparijanaḥ satyeṣu pratiṣṭhāpitaḥ vi.va.120kha/1.9; {dge ba'i lam la ni rab tu bkod} pratiṣṭhāpite'smin kalyāṇe vartmani jā.mā.4ka/3; prāpitaḥ — {lus mchog sprul la phra rab rdul dag gal te 'dod pas rab tu bkod pa na//} nirmāṇe paramāṇutāṃ varatanoḥ kāmena cet prāpitāḥ a.ka.299kha/108.71; \n\n• saṃ. sanniveśaḥ — {de nas nag po'i mtshan ma'i ri mo ni//'phrin} {gyi ngang tshul yig 'phreng rab bkod pa/} /{ku mud can dga'i legs byas bsil zer can/} /{pad mo'i 'byung gnas dpal 'phrog spring yig byung //} athāyayau śyāmalalakṣmalekhāsandeśaśīlalipisanniveśaḥ \n kumudvatīharṣasuhṛ (kṛ li.pā.)tsitāṃśuḥ padmākaraśrīparihāralekhaḥ \n\n a.ka.64ka/59.127; nyasanam — {dngos po 'ga' zhig nyer bkod nas/} /{de yi chos mthun rab bkod pa/} /{mnyam pa nyid du rtogs pa can/} /{zla bo dngos po'i dpe yin dper//} vastu kiñcidupanyasya nyasanāt tatsadharmaṇaḥ \n sāmyapratītirastīti prativastūpamā yathā \n\n kā.ā.323kha/2.46. rab tu bkye|kri. prāmuñcat — {de'i tshe mdzod spu nas 'od gzer 'gro ba thams cad kyi sems kyi sgron ma zhes bya ba rab tu bkye'o//} tasyāṃ velāyāmūrṇākośātsarvajagaccittapradīpaṃ nāma raśmiṃ prāmuñcat ga.vyū.245ka/327. rab tu bkye ste|pramuñciya — {me tog phal chen me tog bla re dang /} /{me tog bkod pa'i 'od zer rab bkye ste//} raśmi pramuñciya mālyaviyūhā mālyavataṃsaka mālyavitānāḥ \n śi.sa.176ka/174. rab tu bkram|= {rab bkram/} rab tu bkram pa|= {rab bkram/} rab tu bkru ba|prakṣālanā — {phrag dog gi dri ma rab tu bkru ba'i phyir} … {gsungs pa} īrṣyāmalaprakṣālanāmāha bo.pa.99kha/67. rab tu bkrus|= {rab bkrus pa/} rab tu bkrus pa|= {rab bkrus pa/} rab tu skams|vi. saṃśuṣkaḥ — {rab tu lus skams srid pa gsum chags pa//} saṃśuṣkagātrāṃstribhave vilagnān \n sa.pu.49ka/87. rab tu skams pa|= {rab tu skams/} rab tu skul|= {rab skul/} rab tu skul ba|= {rab skul/} rab tu skem|= {rab skem/} rab tu skem pa|= {rab skem/} rab tu skor|= {rab skor ba/} rab tu skor ba|= {rab skor ba/} rab tu skye|= {rab tu skye ba/} rab tu skye ba|• kri. prajāyate — {nor skal la/} /{'khu bas rtsod pa nyid rab skye//} bhāgadhanadrohāt kalireva prajāyate a.ka.90kha/9.56; prasūyate — {'di ltar de ni myong bzhin du/} /{sdig pa gzhan dag rab tu skye//} tasmāttadvedayanneva pāpamanyat prasūyate \n\n bo.a.9ka/4.22; upajāyate — {rnam shes bems po'i rang bzhin las//bzlog} {par rab tu skye ba ste//} vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate \n ta.sa.73ka/682; utpadyate — {'phral la bsad pa'i sha dang ni/} /{shin tu mang ba'i khrag dag gis/} /{bdag cag tshim pa rab tu skye//} sadyohatasya māṃsena rudhireṇa ca bhūyasā \n tṛptirutpadyate'smākam a.ka.24kha/3.62; prādurbhavati — {thob pa de yod na de las rnam par grol ba'i ye shes rab tu skye'o//} tatastasmin prāpte matirvi(sati vi bho.pā.)muktijñānaṃ prādurbhavati sū.vyā.133ka/6; prarohati — {'dir mngal du zla ba gcig gi bar du khrag dang sa bon bdud rtsi lnga'i ror gyur pa rab tu skye'o//} atra garbhe māsamekaṃ yāvad raktaṃ bījaṃ prarohati pañcāmṛtarasagatam vi.pra.225ka/2.9; pravartate — {nus pa ma lus dang ldan pa'i/} /{gtso bo nyid ni 'ba' zhig las/} /{'bras bu'i khyad par rab skye ste//} aśeṣaśaktipracitāt pradhānādeva kevalāt \n kāryabhedāḥ pravartante ta.sa.2ka/20; upajāyate — {rnam shes bems po'i rang bzhin las/} /{bzlog par rab tu skye ba ste//} vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate \n ta.sa.73ka/682; \n\n• saṃ. prabhavaḥ — {ma rtogs rtogs dang} … {rab tu skye ba rtogs/} … /{des na byang chub sems dpa' zhes bya 'o//} abodhabodhād…prabhavānubodhāt \n tenocyate hetunā bodhisattvaḥ \n\n sū.a.249kha/167; {'phel ba'i tshul gyis rab tu skye ba'o//} prabhavaḥ prasaraṇayogena abhi.bhā.49ka/1059; {brten nas dngos rab skye bar mngon 'jug pa'i/} /{skye bo ji ltar gzhan gyis byas la brten//} pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam \n sū.a.145kha/24; prasūtiḥ — {mi yi seng ge'i dngos po la rab tu skye bar 'gyur te} nārasiṃhe bhāve prasūtirbhavati vi.pra.224kha/2.7; udbhavaḥ — {ser skyas gnas la yod min nyid/} /{rab tu skye bar nye bar brjod/} /{med pa nyid ni bdag cag gis/} /{rab tu skye bar mthong gang phyir//} kāpilairasadudbhūtiḥ sthāna evopavarṇyate \n asatāmeva dṛśyante yasmādasmābhirudbhavāḥ \n\n kā.ā.340kha/3.175; udbhūtiḥ — {ser skyas gnas la yod min nyid/} /{rab tu skye bar nye bar brjod//} kāpilairasadudbhūtiḥ sthāna evopavarṇyate \n kā.ā.340kha/3.175; prādurbhāvaḥ — {gnas skabs kyi ldog pa dang rab tu skye ba dag dang /} {ldog pa med pa dang rab tu skye ba med pa dang ldan pa'i nus pa tha dad pa ni khyed mi 'dod pa} avasthānivṛttiprādurbhāvābhyāmanivṛttiprādurbhāvavatyāḥ śakterabhedo (terbhedo bho.pā.) neṣyate tvayā vā.ṭī.88kha/46; prabhavanam — {sred pa ni rab tu skye ba nyid du mthong ba yin te} dṛśyate ca tṛṣṇāyāḥ prabhavanam pra.a.126ka/134; prabhāvanam — {'khor bar rab tu skye ba'i mthu 'joms pa'i tshul du} saṃsāraprabhāvanaśaktighātayogena ma.ṭī.276kha/135; \n\n• bhū.kā.kṛ. ( {rab tu skyes pa} ityasya sthāne) jātaḥ — {grong khyer 'phel byed nyams dga' bar/} /{grags ldan de ni rab tu skye//} jāto'sau nagare ramye vardhamāne yaśasvinaḥ \n\n ma.mū.314kha/491. rab tu skye bar 'gyur|kri. prasūtirbhavati — {de bzhin du zla ba bdun pa nas skye ba'i nyin zhag gi bar du mi yi seng ge'i dngos po la rab tu skye bar 'gyur te} evaṃ saptamāsājjātadinaṃ yāvat nārasiṃhe bhāve prasūtirbhavati vi.pra.224kha/2.7; prajāto bhavati — {de bzhin gshegs pa thams cad kyi rigs su rab tu skye bar 'gyur ro//} sarvatathāgatakule prajātāśca bhavanti sa.du.100ka/132. rab tu skyed|= {rab tu skyed pa/} rab tu skyed pa|• kri. prabhāvayati ma.vyu.7430; \n\n• saṃ. sambhavaḥ — {yang yang las rlabs rtsom pa yis/} /{rab skyed 'khrugs pa'i rnam 'phrul can/} /{dpal rnams ri gzar chu bo bzhin//bgrod} {pa dag ni su yis bzlog//} muhuḥ karmormisaṃrambhasambhavakṣobhavibhramāḥ \n gacchantyaḥ kena vāryante śailakulyā iva śriyaḥ \n\n a.ka.5kha/50.45. rab tu skyes|= {rab tu skyes pa/} rab tu skyes pa|• kri. prajāyate — {srid pa'i nags 'dir rtag tu ni/} /{yon tan skyon gyis yang dag gang /} /{dpag bsam shing rnams rab skyes te/} /{dug gi shing rnams skyes par gyur//} asmin bhavavane nityaṃ guṇadoṣasamākule \n kalpavṛkṣāḥ prajāyante jāyante ca viṣadrumāḥ \n\n a.ka.49kha/5.33; \n\n• bhū.kā.kṛ. prajātaḥ — {srid gsum mtha' dag dus kyi sbyor ba dag las rab tu skyes} tribhuvanaṃ sakalaṃ kālayogāt prajātam vi.pra.167ka/1.11; sañjātaḥ — {slong ba bkag pas ngo tsha dag/} /{rab skyes bzhin ras dman gyur pa'i//} arthisaṃrodhasañjātalajjayā namitānanaḥ \n\n a.ka.50ka/5.40; jātaḥ — {sgra 'di thos nas tshim pa rab skyes te/} /{rnam 'dren chen po bdag ni ngo mtshar gyur//} āścaryaprāpto'smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā \n sa.pu.25kha/44; samutpannaḥ — {rab tu skyes shing skyes shing 'jig pa'i yongs su 'gyur ba dag la chags//} samutpannotpannapralayapariṇāmapraṇayinaḥ \n\n a.ka.239kha/91.9; virūḍhaḥ — {chos thams cad la dbang po dang ye shes kyi myu gu rab tu skyes pa} sarvadharmendriyajñānāṅkuravirūḍhānām ga.vyū.309ka/31; \n\n• saṃ. udbhavaḥ — {skye rgu bral ba'i sdug bsngal las/} /{rab skyes cho nge'i sgra ni} … {rgyal po des ni ji ltar bzod//} sa rājā sahate kathaṃ nu…prajānāṃ viyogaduḥkhodbhavamārtanādam \n\n a.ka.32kha/3.155. rab tu skyes par gyur|= {rab tu skyes par gyur pa/} rab tu skyes par gyur pa|bhū.kā.kṛ. prasūtaḥ — {de bzhin du rtsa ni 'chad pa dag kyang rab tu skyes par gyur pa nas nyin zhag so sor rim pas zung gi grangs su 'gyur} evaṃ nāḍīcchedo'pi prasūte sati bhavati pratidinaṃ yugmasaṃkhyākrameṇa vi.pra.233ka/2.31. rab tu skyes par 'gyur|kri. prajāyate — {rma yang} … {rab tu skyes par 'gyur//} vraṇāśca… prajāyate la.a.165kha/118. rab tu skyes par 'gyur ba|= {rab tu skyes par 'gyur/} rab tu skyo|= {rab tu skyo ba/} rab tu skyo ba|vi. nirviṇṇaḥ — {shi 'pho skye ba kun las rab tu skyo/} /{bdag gi zhing yang yongs su dag par byed//} nirviṇṇa sarvāsu cyutopapattiṣu sa.pu.77ka/130. rab tu skyong|• kri. praśāsti — {khams rab tu skyong ngo //} janapadān praśāsti ga.vyū.22kha/120; \n\n• saṃ. prasāraṇī — {dmag dpung gi las rab 'byams kyis khyab par byed pa'i mi/} {A sA raH khyab 'gro/} {pra sA ra NI/} {rab skyong} mi.ko.49kha \n rab tu skrag|= {rab tu skrag pa/} rab tu skrag pa|• saṃ. santrāsaḥ — {de nas lag na zhags pa de/} /{mthong nas 'phral la rab skrag cing /} /g.{yo ba ri dwags mig can ma/} /{mi 'am ci rnams mtho ris song //} tataḥ santrāsataralāḥ sahasā hariṇekṣaṇāḥ \n kinnaryo divamutpetuḥ pāśahastaṃ vilokya tam \n\n a.ka.94kha/64.83; trāsaḥ — {der ni glang pos rab skrag nas//dge} {slong thams cad bros pa'i tshe//} vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu \n a.ka.242kha/28.23; \n\n• vi. santrāsavaśagaḥ — {rab tu skrag cing snying 'dar bzhin du la gor du langs nas} santrāsavaśagāḥ sphuranmanasaḥ sahasaivotthāya jā.mā.83kha/96; kātarataraḥ — {rab skrag mig ni 'khrul byed cing /} /{yan lag kun tu 'khums pa de/} /{mthong nas} taṃ kātaratarodbhrantanetraṃ saṅkocitāṅgakam \n dṛṣṭvā a.ka.37kha/55.11; \n\n• bhū.kā.kṛ. santrastaḥ — {yid ni 'jigs shing rab skrag nas/} /{sems dpa'i rdo rje rjes su dran//} bhītāḥ santrastamanaso vajrasattvamanusmaran \n\n gu.sa.121kha/68. rab tu skrun par byed pa|prabhavaḥ — {rgyal po mang pos bkur ba rgyal rigs rab tu skrun par byed pa mang pos bkur bas sprul pa'i mchod sdong 'khor los sgyur ba dung gis 'degs par 'gyur ba nyid} rājā mahāsammataḥ prabhavo rājavaṃśasya, śaṅkhaścakravartī mahāsammatanirmitasya yūpasyotthāpayitā vā.nyā.329ka/25. rab tu skrod par gyur|kri. pravāsayāmāsa — {rdo 'phen cing dbyig pa gdengs te/} {skrod pa'i tshig rtsub pos rab tu skrod par gyur to//} samudyataloṣṭadaṇḍā nirbhartsanaparuṣavacasaḥ pravāsayāmāsuḥ jā.mā.144kha/167. rab tu brkyang|• kri. prasārayet — {rdo rje khu tshur gnyis bcings la/} /{mdzub mo gnyis ni rab tu brkyang //} vajramuṣṭidvayaṃ baddhvā tarjanī dve prasārayet \n\n sa.du.110kha/172; \n\n• = {rab tu brkyang ba/} rab tu brkyang ba|• vi. pralambaḥ — {de bzhin gshegs pa phyag rab tu brkyang ba zhes bya ba 'jig rten du byung ste} pralambabāhurnāma tathāgato loke udapādi ga.vyū.39ka/133; prasāritaḥ — {de bzhin lag gnyis byas nas ni/} /{rab brkyang dang po dgug par bya//} tathaiva hastau kurvīta prasāritāgraṃ tu kuñcitam \n ma.mū.249kha/282; {mthe mo gnyis ni rab gshib nas/} /{gung mo gnyis ni rab brkyang bya//} vinyastāṅguṣṭhayugale madhyāṅgulyau prasāritau \n ma.mū.247kha/279; sāritaḥ — {gung mo gnyis ni rab brkyang zhing} madhyamāṅgulisāritam ma.mū.248kha/281; \n\n• saṃ. prasāraḥ — {khe Ta ka la ste phub la dpung pa g}.{yon pa rab tu brkyang zhing lag pa'i mthil ni steng du son pa mi 'jigs pa'i lag mthil lta bur 'gyur te} vāme bāhuprasāro bhavati karatalamūrdhvagamabhayakaratalavat kheṭake phalake vi.pra.175kha/3.179; \n\n• = {rab tu brkyang /} rab tu brkyangs|vi. prasārī — {brkyang ba bdal ba rab tu brkyangs/} /{rnam brkyangs} visṛtvaro visṛmaraḥ prasārī ca visāriṇi \n a.ko.208ka/3.1.31; visartuṃ śīlamasyāstīti visṛtvaraḥ \n visṛmaraḥ prasārī ca \n sṛ gatau a.vi.3.1.31. rab tu brkyangs pa|= {rab tu brkyangs/} rab tu bskur|kri. prāhiṇot— {de yis de la tshos pa'i snod/} /{mtho ris skye bo la 'os pa/} /{nyi shu gus pas chags pa dang /} /{dad ldan sems kyis rab tu bskur//} sa tasmai viṃśatisthālīpākaṃ nākajanocitam \n prāhiṇodbhaktisaṃsaktaśraddhāyuktena cetasā \n\n a.ka.236ka/27.16. rab tu bskul|= {rab tu bskul ba/} rab tu bskul ba|• kri. preryate— {rna ba mig kyang rab bskul cing /} /{bde ba'i sgra la dbyangs can no//} preryate śrotranetreṇa sukhākhyāne sarasvatī \n\n a.ka.44kha/4.93; \n\n• bhū.kā.kṛ. pracoditaḥ — {rdo rje rgyal po rab bskul na/} /{'jigs shing skrag nas 'phar bar 'gyur//} uttiṣṭhanti bhayatrastā vajrarājapracoditāḥ \n gu.sa.128ka/82; preritaḥ — {des kyang dgrol bar ma nus tshe/} /{pad ma skyes kyis rab bskul te/} /{de nas dregs pa nyams pa'i bdud/} /{de nyid la ni skyabs su song //} teṣu moktumaśakteṣu preritaḥ padmajanmanā \n bhagnadarpo'tha kandarpastameva śaraṇaṃ yayau \n\n a.ka.161ka/72.50; prayuktaḥ — {pad ma dang ldan thub pa yis/} /{rab bskul rgyal po'i sras dang 'gro+ogs nas ni//} muninā prayuktā padmāvatī rājasutena sārdham \n a.ka.36ka/3.185; \n\n• saṃ. pracodanam— {gdug pa'i sems can gzhan rnams la'ang /} /{rab tu bskul ba 'di bya 'o//} anyeṣāmapi duṣṭānāmidaṃ kāryaṃ pracodanam \n\n gu.sa.113kha/51. rab tu bskor|= {rab tu bskor ba/} {rab tu bskor nas} pravartya — {chos kyi 'khor lo skor bar 'gyur ba dang /} {rab tu bskor nas kyang} dharmacakraṃ pravartayiṣyanti, pravartya ca a.sā.400ka/226. rab tu bskor ba|• kri. pravarteti — {bA rA Na sIr} … /{chos kyi 'khor lo rab bskor te//} dharmacakraṃ pravartesi…vārāṇasyām sa.pu.28kha/50; \n\n• saṃ. pravartanam — {chos kyi 'khor lo rab tu bskor ba gang yin pa dang} yacca dharmacakrapravartanam a.sā.121ka/69; {chos kyi 'khor lo rab tu bskor ba'i stobs} dharmacakrapravartanabalam ma.vyu.766 (17kha); \n\n• bhū.kā.kṛ. pravartitaḥ— {'di yis rdzogs sangs rgyas kun gyis/} /{chos kyi 'khor lo rab tu bskor//} anena sarvasaṃbuddhairdharmacakraṃ pravartitam \n\n vi.pra.159kha/3.120; pravṛttaḥ — {gang rtogs 'gro bar 'jigs med dam chos 'khor lo chen po rab bskor ba//} yadbodhājjagati pravṛttamabhayadaṃ saddharmacakraṃ mahat ra.vi.120kha/94; vṛtaḥ — {sman pas pho brang khang pa rab tu bskor//} vaidyairvṛto'ntaḥpuradhāmni a.ka.56kha/59.64. rab tu bskor bar 'gyur|kri. pravartayiṣyati — {khyod} … {chos kyi 'khor lo} … {rab tu bskor bar 'gyur} pravartayiṣyasi tvaṃ…dharmacakram su.pra.23kha/46. rab tu bskol|= {rab tu bskol ba/} rab tu bskol ba|prakvāthaḥ — {rab tu bskol ba'i shugs kyis dbang med rnam par gyur//} prakvāthavegavaśagaṃ vivaśaṃ bhramantam jā.mā.177ka/206. rab tu bskos|kri. ādiśat — {shA ri'i bu ni 'bod pa dang /} /{mo gal bu la rab tu bskos//} śāriputrasamāhvāne maudgalyāyanamādiśat \n\n a.ka.2ka/50.7. rab tu bskyal ba|bhū.kā.kṛ. prāpitaḥ — {de nas sdig can de yis de/} /{bsil ba'i tshal gyi dur khrod du/} /{rab tu bskyal tshe} tataḥ śītavanaṃ tasyāṃ śmaśānaṃ tena pāpinā \n prāpitāyām a.ka.88ka/9.19. rab tu bskyed|• kri. 1. utpādayati— {sems can thams cad kyi bde ba rab tu bskyed} sarvasattvānāṃ sukhamutpādayati ga.vyū.377kha/88; prabhāvayati—prabhāvayanti {rab tu byed do'am rab tu 'jog go'am rab tu bskyed de} ma.vyu.7430 (105kha) 2. utpādayet— {kun rdzob don dam gzugs can gyi/} /{byang chub sems ni rab tu bskyed//} bodhicittamutpādayed vaivṛtisaṃvṛtirūpakam \n\n he.ta.20kha/66; \n\n• = {rab tu bskyed pa/} rab tu bskyed ldan|vi. pravardhamānaḥ — {de ni rab tu bskyed ldan zhing /} /{byis pa'i rtse dgas rnam par rol//} tasya pravardhamānasya bālakrīḍāvilāsinaḥ \n a.ka.38ka/4.16. rab tu bskyed pa|• bhū.kā.kṛ. samudbhūtaḥ — {yang dag rig pa legs ldan mthu/} /{rab tu bskyed pa'i sa gzhir gyur//} sā babhūva samudbhūtasaṃvidbhavyānubhāvabhūḥ \n\n a.ka.76ka/7.54; udbhūtaḥ — {slong ba rdzogs pas rab bskyed pa/} /{dga' bas mig ni rab rgyas pa'i//} arthisampūraṇodbhūtapraharṣotphullalocanaḥ \n\n a.ka.188kha/80.95; janitaḥ — {rtog pas 'dod chags rab tu bskyed//} saṅkalpajanito rāgaḥ la.a.157ka/104; udbhinnaḥ — {de yi 'gram par rngul gyi thigs//nyi} {ma'i zer gyis rab bskyed pas//} tasyārkakiraṇodbhinnāḥ kapole svedabindavaḥ \n a.ka.142ka/68.12; \n\n• saṃ. 1. prabhavaḥ — {'byor pa yis//rab} {bskyed rgyags pa} vibhavaprabhavo madaḥ a.ka.41kha/4.58 2. prabhāvitatvam — {de yang nye bar len pa'i phung po lnga ste/} {nyon mongs pa'i gnas ngan len gyis rab tu bskyed pa'i phyir ro//} sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt sū.vyā.145kha/24; \n\n• = {rab tu bskyed/} rab tu bskyod|• kri. cālayet— {kha sbyar tho ba de nyid las/} /{cung zad rab tu bskyod pa ni/} /{mda' chen mchog tu gsungs pa ste/} /{phyag rgya dgra ni 'jig byed pa'o//} tadeva mudgaramīṣaccālayet karasampuṭe \n tomaraṃ kathitaṃ hyagraṃ mudraṃ śakra (śatru bho.pā.)nāśanam \n\n ma.mū.251kha/286; \n\n• = {rab tu bskyod pa/} rab tu bskyod pa|• kṛ. 1. prakṣobhitaḥ — {chu srin mtshan ma lhung bas rab bskyod pa'i/} /{rba rlabs can bzhin} prakṣobhitānāṃ makarāṅkapātaiḥ \n taraṅgiṇīnāmiva a.ka.52kha/59.27; uddhūtaḥ — {skyed tshal rlung gis rab bskyod pa/} /{tsU ta tsam pa ka yi rdul//} udyānamārutoddhūtāścūtāścampakareṇavaḥ \n kā.ā.333kha/2.335; udañcitaḥ — {mtho ris mdzes ma'i lag pas mchog tu rab bskyod mdzes pa'i rnga yab dag dang ni/} /{gdugs dkar 'dzum pa'i phun tshogs dag gis} nākakāntākaraprauḍhodañcitacārucāmarasitachatrasmitāḥ sampadaḥ \n a.ka.37ka/4.1 2. udvellat — {rlung gis rab bskyod 'khri shing rab tu g}.{yo ba'i 'dab rtse ltar mi brtan//} vicaladanilodvelladvallīdalāñcalacañcalaḥ a.ka.65ka/59.136; \n\n• saṃ. pratisyandanam — {rigs kyi bu khyod kyis} … {sems kyi grong khyer rab tu bskyod pa la brtson par gyis shig} cittanagarapratisyandanaprayuktena te kulaputra bhavitavyam ga.vyū.257ka/340; \n\n• pā. pracalitaḥ, bhūkampabhedaḥ — {'di bshad ma thag tu 'jig rten gyi khams 'di thams cad g}.{yos} … {bskyod rab tu bskyod yang dag par rab tu bskyod} asyāṃ bhāṣitamātrāyāṃ sarvopamalokadhātuḥ kampitaḥ…calitaḥ pracalitaḥ sampracalitaḥ sa.du.115ka/190. rab tu bskrad|= {rab tu bskrad pa/} rab tu bskrad pa|bhū.kā.kṛ. pravāsitaḥ — {gang gis dpal ni rab tu bstar/} /{grags pa kho na rab tu bskrad//} lakṣmīḥ prasādhitā yena kīrtireva pravāsitā \n\n a.ka.89kha/64.10. rab tu bskrun|= {rab bskrun/} rab tu bskrun pa|= {rab bskrun/} rab tu khod cig|kri. pratiṣṭhāpaya — {bdag dang sems can thams cad bla na med pa yang dag par rdzogs pa'i byang chub la rab tu khod cig} māṃ sarvasattvāṃścānuttarasamyaksaṃbodhau pratiṣṭhāpaya ba.mā.172ka \n rab tu khyab par byas|kri. vyāptaṃ cakāra — {spos ngad ldang gi ngos las blangs shing snying po thob gyur pa/} /{gur gum gsar pa'i rtsa ba'i tshogs kyis rab tu khyab par byas//} tāṃ gandhamādanataṭoddhṛtalabdhasārairvyāptāṃ cakāra navakuṅkumakandavṛndaiḥ \n\n a.ka.154kha/70.8. rab tu khyab par byas pa|= {rab tu khyab par byas/} rab tu khro|= {rab tu khro ba/} rab tu khro ba|prakopaḥ — {de las kyang phan tshun du phyag rgya dang phyag rgya'i lan te/} {rdo rje dang rde rje dril bu dag dang} … {rab tu khro ba dang gtsug phud dgrol ba dag dang} tataśca parasparaṃ mudrāpratimudreti \n vajravajraghaṇṭayoḥ… prakopaśikhāmokṣaṇayoḥ vi.pra.179ka/3.191. rab tu khro bar byed|kri. prakopaṃ karoti — {gang gi tshe rdo rje'i spun rgan po'am gzhon nu bslab pa dang ldan pa la rab tu khro bar byed na'o//} yadā jyeṣṭhe vā kaniṣṭhe vā vajrabhrātari śikṣyamāṇe prakopaṃ karoti vi.pra.154ka/3.102. rab tu khros|= {rab tu khros pa/} rab tu khros gyur|= {rab tu khros gyur pa/} rab tu khros gyur pa|vi. prakupitaḥ — {zhabs drung gnas dang yig mkhan mi bzad kha skyon rab tu khros gyur pa//} padasthāḥ kāyasthā viṣamamukharogāḥ prakupitāḥ a.ka.90ka/64.21. rab tu khros pa|• kri. prakupyati — {lha yi dbang po rab khros shing /} /{lha rnams kyis kyang yal bar 'dor//} prakupyati ca devendra upekṣyanti ca devatāḥ \n\n su.pra.38ka/72; \n\n• bhū.kā.kṛ. prakupitaḥ — {'di rnams rab tu khros pa'i zhal rnams kyis sna tshogs te/} {lus yang dag sdud byed} etā viśvaṃ śarīraṃ saṃhārayanti prakupitavadanāḥ vi.pra.164kha/3.137; paraṃ kruddhaḥ — {nor can la ni rab khros te/} /{gnas nas dbyung ba'i rtsom pa byas//} dhanikāya paraṃ kruddhaścakrurniṣkāsanodyamam \n\n a.ka.238ka/90.16; kruddhaḥ — {rab khros nyi ma 'char ka'i mig can} kruśvo (kruddho bho.pā.) bālāruṇākṣaḥ vi.pra.111kha/1, pṛ.8; kupitaḥ — {de yi 'dod pa'i rnam 'gyur de/} /{mthong nas mi bdag rab khros te//} tasya smaravikāraṃ taṃ dṛṣṭvaiva kupito nṛpaḥ \n a.ka.220ka/88.66; \n\n• saṃ. prakopaḥ — {mig gsum rab tu khros tshe me yi pang du phye ma leb nyid gyur ldan pa//} agnyutsaṅgapataṅgatāṃ gatavatastryakṣaprakopakṣaṇe a.ka.144kha/68.37; kopaḥ — {dmyal srung rab tu khros pa yis/} /{tho bas brdungs shing phye mar btags//} kopānnarakapālena mudgarāghātacūrṇitaḥ \n a.ka.195ka/82.37. rab tu khros pa'i gdong ma|nā. prakupitavadanā, patradevī — {de nas phag mo'i 'dab ma dang po la sogs pa la keng rus ma dang dus mtshan ma dang rab tu khros pa'i gdong ma dang} … {gzugs ngan ma rnams} tato vārāhyāḥ prathamapatrādau kaṅkālī, kālarātrī, prakupitavadanā…virūpā vi.pra.41ka/4.30. rab tu mkhas|= {rab tu mkhas pa/} rab tu mkhas pa|vi. viśāradaḥ — {gang gis de dag bstan pa yi/} /{chos la rab tu mkhas pa gyur//} ye śāsanadharmeṣu babhūvuste viśāradāḥ \n\n a.ka.171kha/77.7; sukovidaḥ — {dran ldan byang chub sems dpa' de na mang //spyod} {pa mngon par bsgrub la rab mkhas shing //} smṛtimanta tasmin bahubodhisattvāḥ caryābhinirhārasukovidāśca \n sa.pu.28ka/49; kuśalaḥ — {chos la bdag med pa'i yang dag pa ji lta ba bzhin la ni rab tu mkhas pas rin po che'i pad mo chen po bting ba la ting nge 'dzin gyi rgyal bas dbang bskur ba thob par 'gyur} dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase la.a.61ka/7. rab tu mkhyen|= {rab tu mkhyen pa/} rab tu mkhyen pa|• kri. prajānāti — {'di ni sdug bsngal 'phags pa'i bden pa'o zhes bya ba yang dag pa ji lta ba bzhin du rab tu mkhyen to+o//} idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti abhi.sphu.151kha/874; \n\n• kṛ. 1. suviditaḥ — {de yang bcom ldan 'das kyis stong pa nyid du rab tu gzigs rab tu mkhyen legs par mngon du mdzad pas} tacca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtam śi.sa.142kha/136 2. prajānat— {rdzogs pa'i sangs rgyas rab mkhyen gyis/} … /{tshor ba sdug bsngal bar gsungs so//} vedanā duḥkhataḥ proktā saṃbuddhena prajānatā abhi.bhā.5kha/882. rab tu 'khums|= {rab tu 'khums pa/} rab tu 'khums pa|kri. saṅkocameti — {rgan po'i lus dang lhan cig tu/} /{blo yang rab tu 'khums pa'am//} saṅkocameti vṛddhasya dehena saha sā matiḥ \n\n a.ka.214ka/24.72. rab tu 'khod|kri. vasati — {sbrul dang rkang brgya pa dang gcan gzan rnams/} /{de yi gnas dang gnas na rab tu 'khod//} deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ \n\n sa.pu.34ka/57. rab tu 'khor|kri. caṃkramyate — {blo gros chen po} … {de dag 'khor ba'i 'gro ba'i 'khor lor rab tu 'khor ro//} te saṃsāragaticakre punarmahāmate caṃkramyante la.a.79kha/27. rab tu 'khor ba|= {rab tu 'khor/} rab tu 'khyam|kri. bhramati— {tshul 'di rab tu mi shes pas/} /{srid gsum gnas na rab tu 'khyam//} ajānānā nayamidaṃ bhramanti tribhavālaye \n\n la.a.97kha/44. rab tu 'khyam pa|= {rab tu 'khyam/} rab tu 'khyud|= {rab tu 'khyud pa/} rab tu 'khyud pa|bhū.kā.kṛ. āliṅgitaḥ, o tā — {rba rlabs ltar g}.{yo ma yis rlung 'tshub dag la dogs pa med par rab tu 'khyud//} vātālī jananī taraṅgataralā niḥśaṅkamāliṅgitā a.ka.236kha/89.188. rab tu 'khrug pa|• kri. prakupyati — {'thab dang spro ba'i rgyu dag gis/} /{rab tu 'khrug dang dga' bar byed//} prakupyanti prahṛṣyanti kalahotsavahetubhiḥ \n\n bo.a.37ka/9.155; \n\n• saṃ. prakopaḥ — {'dus pa dag ste zhes pa ni 'dus pa rab tu 'khrug pa'o//} sannipātāḥ sannipātaprakopā iti vi.pra.245kha/2.59; {rab tu 'khrug pa'i lta ba} prakopadṛṣṭiḥ abhi.sa.bhā.83ka/113; \n\n• vi. pracalaḥ — {rgya mtsho gzhan zhig rlabs kyi 'phreng ba rab tu 'khrug pa gser gyi mdog 'dra ba} … {mthong nas} suvarṇaprabhānurañjitapracalormimālam…aparaṃ samudramālokya jā.mā.82kha/95. rab tu 'khrug par 'gyur|vi. prakupyati — {phan pa bstan kyang rab tu 'khrug par 'gyur//} hitamapi cābhihitaḥ prakupyati jā.mā.34kha/40. rab tu 'khrugs|= {rab tu 'khrugs pa/} rab tu 'khrugs pa|• vi. ākulaḥ — {dmyal ba'i me 'bar rab tu 'khrugs pa las/} /{gzhan du 'gro ba'i gnas ni ci zhig yod//} gatirbhavettasya ca nāma kā'nyā jvālākulebhyo narakānalebhyaḥ jā.mā.162kha/187; \n\n• bhū.kā.kṛ. samudbhrāntaḥ — {re ba nyams pas rab 'khrugs pa//rab} {bzang gis ni de la smras//} āśābhaṅgasamudbhrāntaḥ subhadrastamabhāṣata \n\n a.ka.184kha/80.47; \n\n• saṃ. saṃkṣobhaḥ — {khams rnams rab tu 'khrugs pa'i phyir//} dhātusaṃkṣobhāt la.a.160ka/109; parikopaḥ — {lha rnams rab tu 'khrugs pas na/} /{de yi yul ni rnam par 'jig//} devatānāṃ parikopādviṣayo'sya vinaṅkṣyati su.pra.38ka/72; \n\n• pā. (bhūkampabhedaḥ) 1. prākṣubhyat — {stong gsum gyi stong chen po'i 'jig rten gyi khams 'di'ang rnam pa drug ltas chen po bcwa brgyad du g}.{yos} … {'khrugs rab tu 'khrugs kun tu rab tu 'khrugs so//} ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat… akṣubhyat prākṣubhyat samprākṣubhyat la.vi.30ka/39; praraṇati sma — {'khrugs rab tu 'khrugs kun tu rab tu 'khrugs} raṇati praraṇati sampraraṇati…sma a.sā.451ka/255 2. prakṣubhitaḥ ma.vyu.3011 (53kha); mi.ko.34ka \n rab tu 'khrugs par gyur pa|dra.— {rgyal po'i 'khor ni rab tu 'khrugs par gyur pa dang} prakṣubhite vyākule rājakule jā.mā.171kha/198. rab tu 'khrungs|= {rab 'khrungs pa/} rab tu 'khrungs pa|= {rab 'khrungs pa} rab tu 'khrul gyur|= {rab tu 'khrul gyur pa/} rab tu 'khrul gyur pa|bhū.kā.kṛ. praskhalitaḥ — {yi ge rab tu 'khrul gyur pa/} /{rgan po 'di ni smad par byed//} jugupsāṃ janayatyeṣa vṛddhaḥ praskhalitākṣaraiḥ \n a.ka.214ka/24.74. rab tu gang|= {rab tu gang ba/} rab tu gang ba|• bhū.kā.kṛ. ākīrṇaḥ — {skye bo dang mi mang pos rab tu gang ba} ākīrṇabahujanamanuṣyam vi.va.134ka/1.23; pratipūrṇaḥ — {byang chub sems dpa'} … {stong gsum gyi stong chen po'i 'jig rten gyi khams me mar mur gyis rab tu gang bar spyod lam rnam pa bzhi byed cing} yadbodhisattvaḥ… trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṃ kalpayan sū.vyā.199ka/101; pūrṇaḥ — {'bab chu chu gsar du brug pas rab tu gang ba/} {rab tu shugs drag pos mi zhig khyer nas} navāmbupūrṇayā mahāvegayā nadyā hriyamāṇasya puruṣasya jā.mā.151ka/174; \n\n• vi. bharitaḥ — {me tog 'phreng ba mgul na bkod/} /{mgrin pa man chad rab tu gang //} puṣpamālāhasatkaṇṭhamimaṃ bharitamākaṇṭham \n jā.mā.91kha/105. rab tu gus pa|gauravam — {rab tu gus pa'i dbang gis thal mo sbyar te bzhin bzangs la smras pa} gauravavaśāt samānītāñjaliḥ sumukhamuvāca jā.mā.123ka/142. rab tu goms|= {rab tu goms pa/} rab tu goms pa|vi. svabhyastaḥ — {'dod chags kyi dbang du gyur kyang chos la sems pa rab tu goms pa'i phyir} madanavaśagato'pi svabhyastadharmasaṃjñatvāt jā.mā.76ka/87; {bsod nams spyod pa la rab goms} svabhyastapuṇyakarmā jā.mā.66ka/77. rab tu goms par byas pa|bhū.kā.kṛ. svabhyastaḥ — {chos kyi 'du shes rab tu goms par byas pa'i phyir} svabhyastadharmasaṃjñatvāt jā.mā.79ka/91. rab tu gyur|= {rab tu gyur pa/} rab tu gyur pa|• kri. prayayau — {che ba'i dpung pas sa dang ni/} /{sems kyis bzod pa thob pa dag/} /{mthong nas mngon par 'dod pa dang /} /{ya mtshan dbang du rab tu gyur//} vahantaṃ mahatā doṣṇā kṣamāṃ cittena ca kṣamām \n prayayau sābhilāṣasya vismayasya vidheyatām \n\n a.ka.23ka/3.43; \n\n• bhū.kā.kṛ. parāvṛttaḥ — {sems ni rab tu gyur pa na//theg} {pa med cing 'gro ba'ang med//} citte tu vai parāvṛtte na yānaṃ na ca yāyinaḥ \n\n la.a.175kha/137; nivṛttaḥ — {sangs rgyas sa dang sa rnams 'thob/} /{gnas ni rab tu gyur pa'i phyir//} bhūmiṃ buddhabhūmiṃ labhanti ca \n\n āśrayeṇa nivṛttena la.a.191kha/165; prakṛṣṭaḥ — {khyod kyi sa min mi+ing mthun gang /} /{rab gyur skra ming can las rgyal//} jitaprakṛṣṭakeśākhyo yastavābhūmisāhvayaḥ \n kā.ā.339ka/3.118; \n\n• saṃ. 1. parāvṛttiḥ — {rnam par rtog pa mi 'jug pa/} /{rab tu gyur pa gnas med pa'o//} apravṛttiḥ vikalpasya parāvṛttiḥ nirāśrayaḥ \n la.a.182kha/150; {bag chags kyi gnas rab tu gyur pa sngon du 'gro ba} vāsanāśrayaparāvṛttipūrvakaḥ la.a.116kha/63 2. prakarṣaḥ — {dum bu gang dang gang du kla klo'i chos zhugs pa'i dum bu de dang de nyid du rab tu gyur pas bgrod pa byed pa} yatra yatra mlecchadharmaṃ vahati khaṇḍe, tatra tatraiva khaṇḍaṃ prakarṣeṇa yāti vi.pra.171kha/1.22; utkarṣaḥ — {'di rnams dag dang mdzes ma de'i/} /{mdzes sdug khyad par ji snyed cig/} /{gzhan gyi cha las rab gyur pa/} /{gsal ba kho nar rtogs par bya//} āsāṃ tasyāśca sundaryā lāvaṇye kiyadantaram \n utkarṣaḥ parabhāgeṇa sphuṭamevābhibhāvyate \n\n a.ka.110kha/10.119. rab tu gyes|= {rab tu gyes pa/} rab tu gyes pa|dra.— {gal te yang de ni gzugs de kho na yin te/} {rdul phra rab tu gyes pa 'ba' zhig tu zad do zhe na} yadi ca tattadeva rūpaṃ kevalaṃ paramāṇuśo vibhaktam abhi.bhā.242ka/814. rab tu gyon|= {rab tu gyon pa/} rab tu gyon pa|prāvṛtiḥ — {rab tu gyon pa las lhag pa'i/} /{mdzes pa'i gos kyi tshogs btang nas//} cārucīvarasañcayam \n prāvṛtyābhyadhikaṃ tyaktvā a.ka.289ka/37.20; prāvāraḥ — {gang phyir chos gos bkra ba'i tshogs/} /{bdag cag kho nas rab tu gyon//} vicitracīvaracayaprāvārā vayameva yat \n\n a.ka.289ka/37.18. rab tu grags|= {rab grags/} rab tu grags pa|= {rab grags/} rab tu grub|= {rab tu grub pa/} rab tu grub pa|• kri. prasiddhyati — {dpe yang med pa nyid du ni/} /{'di nyid kyis ni rab tu grub//} dṛṣṭānte'pi hi nāstitvamanayaiva prasiddhyati \n\n ta.sa.62ka/588; siddhyati — {gal te gcig dngos 'di yod na'ang //chos} {kyi dbye ba rab grub phyir//gal} {te tha dad gnas 'gal min//dper} {na byed pa'i nus pa bzhin//} satyapyekasvabhāvatve dharmabhedo'tra siddhyati \n bhedasaṃsthā'virodhaśca yathā kārakaśaktiṣu \n\n ta.sa.63ka/597; \n\n• saṃ. prasiddhiḥ — {skye ba gzhan rab tu grub pa} janmāntaraprasiddhiḥ pra.a.127ka/135; {de ni ma grub dngos nyid na/} /{de yi rab grub gzhan cir 'gyur//} tasyāprasiddhirūpatve prasiddhistasya kā parā \n\n ta.sa.73kha/688; prasādhanam — {'dis ni tshad mar rab tu grub pa yang gtan la phab pa yin te} anena prāmāṇyaprasādhanamapi nirṇītam pra.a.160kha/174; \n\n• bhū.kā.kṛ. prasiddhaḥ — {ma dpyad rab tu grub don gang //} avicāraprasiddho'rtho yaḥ ta.sa.100ka/884; {tha dad dngos la rab grub pa/} /{sgra mtshungs pas tha dad med phyir//} vastubhede prasiddhasya śabdasāmyādabhedinaḥ \n pra.a.37kha/42; siddhaḥ — {byin rlabs yod med rjes 'jug can/} /{dbyibs sogs ci 'dra rab grub pa//} siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat \n sanniveśādi pra.vā.108ka/1.13. rab tu grub pa min|kri. na prasiddhyati — {nyams myong bdag nyid skye na yang /} /{don rig rab tu grub pa min//} jāte'pyanubhavātmatve nārthavittiḥ prasiddhyati \n\n ta.sa.73kha/687. rab tu grub pa yin|kri. prasidhyati — {'gal bar rab tu grub pa yin//} virodhaḥ…prasidhyati \n pra.a.137ka/146. rab tu grol|= {rab grol/} rab tu grol ba|= {rab grol/} rab tu dga'|= {rab tu dga' ba/} rab tu dga' ldan|= {rab dga' ldan pa/} rab tu dga' ba|• saṃ. 1. praharṣaḥ — {skye bo'i mig gi rab dga' spungs pa dang /} … /{snang ba'i gter de mthong nas 'jig rten rnams//} praharṣarāśiṃ janalocanānāṃ…lokastamālokanidhiṃ vilokya a.ka.193kha/22.17; {lha yi pho nya mngon phyogs te//rab} {dga' rnam par rgyas pas smras} abhyetya devadūtastān praharṣākulito'vadat \n\n a.ka.41ka/4.55; pramodaḥ — {'dod pa'i bsod nyams dang bdag nyid dub par byed pa'i mtha' gnyis spangs pa'i phyir kha na ma tho ba med pa dang rab tu dga' ba'i gnas dang mthun pa dang} kāmasukhallikātmaklamathāntadvayavivarjitatvādanavadyapramodasthānīyam bo.bhū.99kha/127; pramadaḥ — {rab dga' rnam rgyas spros pas gsal ba'i spyan gyi phreng 'dzin cing //} pramadavikacavyaktotsāhā vahannayanāvalīḥ a.ka.296kha/38.21; uddharṣaḥ — {rgyags pa ni bdag gi phun sum tshogs pa la chags pa'i rab tu dga' ba ste/sems} {yongs su 'dzin pa'o//} madaḥ svasampattau raktasyoddharṣaścetasaḥ paryādānam tri.bhā.160kha/68; harṣaḥ — {rab dga' ldan pas 'di brjod tshe//} ityukte harṣayuktena a.ka.51kha/5.57; suratiḥ — {de dag rab dga' tshul mkhas dbyangs kyi yan lag snyan//} etāḥ svara(ā)ṅgarucirāḥ suratervidhijñāḥ rā.pa.247kha/146; prītiḥ — {rab tu dga' bas ngal ba'i sdug bsngal med par byas//} prītyudgamena vinivartitakhedaduḥkham jā.mā.152ka/175; pramodanā — {des dman dar ba'i sems can la/} /{mi dga' ba dang rab dga' ba'o//} taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā \n\n sū.a.179ka/73; prahlādanam — {sems rab tu dga' ba'i rnam pa dang} cittaprahlādanākāram śi.sa.107ka/105 2. anurāgaḥ — {tshul la mi lta chos la rab dga' bas/} /{'di ni dka' thub nags na gnas par 'os//} dharmānurāgānnayanirvyapekṣastapovanādhyāsanayogya eṣaḥ \n\n jā.mā.49ka/58 3. prāmodyam — {sems rab tu dga' ba dang} cittasya prāmodyam śi.sa.103ka/102; {byang chub sems dpa' ni rab tu dga' ba mang ba yin} bodhisattvaḥ prāmodyabahulo bhavati da.bhū.175ka/8; sumanojñatā — {de la sbyin pa la sogs pa'i rjes su sbyor ba ni 'dzin du 'jug pa dang bsngags pa brjod pa dang rab tu dga' ba'o//} tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca abhi.sa.bhā.81kha/111; \n\n• bhū.kā.kṛ. pramuditaḥ — {de nas tshe dang ldan pa shA ri'i bu de'i tshe tshim zhing mgu la yi rangs shing rab tu dga' ste} atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ sa.pu.24kha/44; {yid dga' sems dga' tshims dang rangs/} /{rab tu dga' dang mnyes pa 'o//} hṛṣṭe mattastṛptaḥ prahlannaḥ pramuditaḥ prītaḥ \n a.ko.213kha/3.1.103; pramodata iti pramuditaḥ \n muda harṣe a.vi.3.1.103; abhipramuditaḥ — {klu'i rgyal po} … {rang gi gnas na dga' bas yan lag brgyad dang ldan pa'i char pa'i chu chen po 'bebs so//} nāgarājaḥ…svabhavane'bhipramudito mahāvṛṣṭimutsṛjati aṣṭāṅgopetasya pānīyasya su.pa.34ka/13; prahṛṣṭaḥ — {rab dga' rgyal bus smras} rājaputraḥ prahṛṣṭaḥ…uvāca a.ka.264kha/31.64; praharṣitaḥ — {de phra ba la mnyam par bzhag pa'i sems dang mi g}.{yo ba'i sems dang rab tu dga' ba'i sems dang} sā sūkṣmasamāhitacittā aniñjanacittā praharṣitacittā ga.vyū.127kha/214; suharṣitaḥ— {rab tu dga' ba'i 'od la dbang bsgyur ba} suharṣitaprabheśvarā ga.vyū.215kha/295; hṛṣṭaḥ — {gzugs can snying po'i lag rtags can/} /{spring yig thang ka'i sngon byung ba/} /{mi bdag u drA ya na ni/} /{rab tu dga' bas rang gis bklags//} bimbisārasya hastāṅkalekhāmudrāyaṇo nṛpaḥ \n paṭasya purataḥ prāptāṃ hṛṣṭaḥ svayamavācayat \n\n a.ka.309ka/40.24; muditaḥ — {e ma thub pa'i skye bo rab tu dga' ba rnams ni rig byed kyi tshig rgyas pa la the tshom rnam par gcod} (? {dpyod} ) {par byed la} aho nu khalu muditamunijanapravicāryamāṇasandigdhavedavākyavistarasya nā.nā.227ka/19; nirataḥ — {bden pa'i brtul zhugs snying rje rab dga' de ni nga nyid do//} satyavrataḥ sa karuṇānirato'hameva a.ka.19ka/51.50; dra— {sbyin la rab dga' bram ze'i khye'ur gyur tshe//} atidānarataśca yadāsīt māṇavaḥ rā.pa.237kha/133; \n\n• vi. udagraḥ — {'khor bzhi 'di dag rab tu dga' sems kyis//} catvārimā parṣa udagracittāḥ sa.pu.7ka/10; atiharṣoddhataḥ — {sbyin la rab tu dga' ba'i yid kyis su/} /{'di ni rgyal pos gyi nar rnam brtags sam//} dānātiharṣoddhatamānasena vitarkitaṃ kiṃsvididaṃ nṛpeṇa \n jā.mā.8kha/8; \n\n• pā. pramuditā 1. prathamā bodhisattvabhūmiḥ — {rab tu dga' ba zhes bya ba byang chub sems dpa'i sa dang po dang} pramuditā ca nāma (prathamā) bodhisattvabhūmiḥ da.bhū.170ka/3; {sa ni bcu ste/rab} {tu dga' ba dang} … {chos kyi sprin no//} bhūmayo daśa—pramuditā …dharmameghā ca ma.ṭī.236kha/75; muditā— {sa ni rab tu dga' ba} … {'thob//} muditāṃ labhate bhūmim la.a.191kha/164 2. vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/mnyen} {pa dang} … {rab tu dga' ba ni mi skyo ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…pramuditā akheditvāt sū.vyā.183kha/78; \n\n• nā. 1. supriyaḥ, gandharvarājaḥ — {sngon tshe dpal ldan 'byer 'jig ni/} /{dga' bar 'dod pas dga' ba yi//grogs} {po dri za'i rgyal po ni/} /{rab dga' dag gi khang par phyin//} purā purandaraḥ śrīmān priyasya priyakāmyayā \n sādhu (sakhyu li.pā.)rgandharvarājasya supriyasya gṛhaṃ yayau \n\n a.ka.181ka/80.2; {de'i tshe mnyan du yod pa na rol mo mkhan mdza' sde gcig pa lnga brgya tsam 'khod do//} {de'i tshe rol mo mkhan gyi rgyal po rab dga' zhes bya ba zhig gsar du 'ongs pa} tena khalu samayena śrāvastyāṃ pañcamātrāṇi gāndharvikaśatāni goṣṭhikānāṃ prativasanti \n tatra ca kāle supriyo nāma gāndharvikarājo'bhyāgataḥ a.śa.49kha/42 2. sunandaḥ, sārathiḥ — {de nas rgyal po de} … {kha lo sgyur ba rab tu dga' ba zhes bya ba la gsang ste dris pa} atha sa rājā…sunandaṃ sārathiṃ rahasi paryapṛcchat jā.mā.74kha/86 3. sunandā, brāhmaṇasya bhāryā— {nor las byung ba'i grong gnas pa/} /{bram ze dga' ba zhes pa ni/} /{dang po'i rkang pa la brten 'di'i/} /{chung ma rab dga' zhes pa bdag//gnyis} {pa'i rkang pa la btags pa//bu} {ni brtse med ces pa yin//} brāhmaṇasyāsya bhāryā'haṃ pūrvapādāvalambinaḥ \n nandanāmnaḥ sunandākhyā vāsavagrāmavāsinaḥ \n\n dvitīyapādasaṃsaktaḥ putro me niṣṭhurābhidhaḥ \n a.ka.171kha/19.95. rab tu dga' ba mang ba|vi. prāmodyabahulaḥ — {byang chub sems dpa'i sa rab tu dga' ba la gnas pa'i byang chub sems dpa' ni rab tu dga' ba mang ba yin/} {yid bde ba mang ba yin/} {mos pa mang ba yin} pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahulaḥ da.bhū.175ka/8. rab tu dga' ba la dga' ba skye|pā. pramuditasya prītirjāyate, navasu prāmodyapūrvakeṣu dharmeṣvanyatamaḥ ma.vyu.1586 (36ka); mi.ko.120ka \n rab tu dga' ba la gnas|= {rab tu dga' ba la gnas pa/} rab tu dga' ba la gnas pa|pā. pramuditavihāraḥ, bodhisattvavihāraḥ — {byang chub sems dpa'i gnas pa bcu gnyis gang zhe na/} {rigs la gnas pa dang /} {mos pas spyod pa la gnas pa dang /} {rab tu dga' ba la gnas pa dang} dvādaśabodhisattvavihārāḥ katame \n (gotravihāraḥ) adhimukticaryāvihāraḥ \n pramuditavihāraḥ bo.bhū.164kha/217. rab tu dga' ba'i mig 'gro bar rnam par snang ba|nā. pramuditanayanajagadvirocanā, rātridevatā — {rnam par snang mdzad kyi snying po byang chub kyi g}.{yas rol cig na mtshan mo'i lha mo rab tu dga' ba'i mig 'gro bar rnam par snang ba zhes bya ba 'dug gis} vairocanabodhimaṇḍe pradakṣiṇena pramuditanayanajagadvirocanā nāma rātridevatā prativasati ga.vyū.94kha/185. rab tu dga' ba'i 'od la dbang bsgyur ba|nā. suharṣitaprabheśvarā, rājabhāryā— {rgyal po rin po che'i 'od 'phro ba'i mig gi 'od de la btsun mo rab tu dga' ba'i 'od la dbang bsgyur ba zhes bya ba mnga'o//} ratnārcinetraprabhasya rājñaḥ suharṣitaprabheśvarā nāma bhāryā'bhūt ga.vyū.215kha/295. rab tu dga' ba'i sems dang ldan pa|vi. praharṣitacittaḥ, o ttā — {de phra ba la mnyam par bzhag pa'i sems dang mi g}.{yo ba'i sems dang rab tu dga' ba'i sems dang} … {ldan pas} sā sūkṣmasamāhitacittā, aniñjanacittā, praharṣitacittā ga.vyū.127kha/214. rab tu dga' bar gyur|• kri. pramodo'bhūt — {sbrang rtsi'i brtul zhugs sbrang rtsis myos pa can/} /{ku mud 'byung gnas ci yang rab dgar gyur//} abhūnmadhukṣībamadhuvratānāṃ ko'pi pramodaḥ kumudākarāṇām \n\n a.ka.304ka/108.114; saharṣaṃ prayayau — {brgyal bas 'khrugs kyang slong ba'i re ba dag/} /{yongs su rdzogs pas de ni rab dgar gyur//} mūrcchākulo'pi prayayau saharṣaṃ sampūraṇenārthimanorathasya \n\n a.ka.33kha/3.164; \n\n• bhū.kā.kṛ. pramuditaḥ — {rgyal po des de skad zer ba thos pa dang /yid} {rab tu dga' bar gyur to//} tacchrutvā sa rājā pramuditamanāḥ jā.mā.154ka/177; ānanditaḥ — {ngang pa'i rgyal po de btang bas snying rab tu dga' bar gyur te} haṃsarājavimokṣāt paramānanditahṛdayaḥ jā.mā.123kha/142; paramapratītaḥ — {de ni phyin nas rab tu dga' bar gyur//} uddhṛtya cainaṃ paramapratītaḥ jā.mā.242ka/164; samabhiprasāditaḥ — {lha'i dbang po brgya byin yid rab tu dga' bar gyur nas} śakro devendraḥ samabhiprasāditamanāḥ jā.mā.24kha/28; \n\n• vi. labdhaharṣaḥ — {'brug gi rnga sgras rab tu dga' gyur nas/} /{glog phreng 'gyu ba bro gar byed pa bzhin/} /{yang dang yang du gser 'od gsal ba yi/} /{'od zer 'phro bas phyogs rnams khyab par gyur//} muhurmuhuḥ kāñcanapiñjarābhirbhābhirdigantānanurañjayantī \n payodatūryasvanalabdhaharṣā vidyullatā nṛttamivācacāra \n\n jā.mā.88ka/101. rab tu dga' bar gyur pa|= {rab tu dga' bar gyur/} rab tu dga' bar 'gyur|kri. ramaṇīyataratvamīyāt — {chos dang ldan pa'i gtam gyis rab tu dga' bar 'gyur//} dharmyāḥ kathāśca ramaṇīyataratvamīyuḥ jā.mā.2ka/1. rab tu dga' byas|nā. prahasitaḥ, kinnararājaḥ — {'khor der mi'am ci} ( {'i rgyal po} ) {brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang} … {mi'am ci'i rgyal po rab tu dga' byas dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni \n tadyathā — sumukhaśca kinnararājaḥ…prahasitaśca kinnararājaḥ kā.vyū.201ka/258. rab tu dga' ma|nā. pramodā, yakṣiṇī — {rab tu dga' ma'i sngags ni} pramodāyā mantraḥ ma.mū.289ka/447. rab tu dgug pa|ākṛṣṭiḥ — {gnas skabs der ni sgrub pa po/} /{sngags pa yis kyang sbyin sreg mes/} /{bcing bar 'dod pas klu yi ni/} /{rgyal po rab tu dgug par byas/} asminnavasare mantrasādhako'pi hutānalaḥ \n ākṛṣṭiṃ nāgarājasya vidadhe bandhanotsukaḥ \n\n a.ka.92ka/64.51. rab tu dgod|kri. pragalbhate — {bud med bdag po med rnams kyi/} /{mdun du khyi yang rab tu dgod//} asvāmikānāṃ nārīṇāmagre śvāpi pragalbhate \n\n a.ka.216ka/88.25. rab tu dgod pa|= {rab tu dgod/} rab tu dgod par bya|• kri. sthāpayiṣyāmi — {nga nyid 'ongs nas gtsug phud can/} /{chos la rab tu dgod par bya//} sthāpayiṣyāmyahaṃ dharme svayametya śikhaṇḍinam \n\n a.ka.314ka/40.81; \n\n• kṛ. pratiṣṭhāpayitavyaḥ — {de dag bdag gis nyon mongs pa thams cad shin tu zhi zhing gtse ba med pa'i mya ngan las 'das pa la rab tu dgod par bya'o//} te'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ da.bhū.191ka/17. rab tu dgyes pa|= {rab dgyes pa/} rab tu dgrol ba|pramokṣaṇam — {gang nas bzung ste sems can khams/} /{mtha' yas rab tu dgrol ba'i phyir//} yataḥprabhṛtyaparyantasattvadhātupramokṣaṇe \n bo.a.2kha/1.18. rab tu bgrod|= {rab tu bgrod pa/} rab tu bgrod dka'|vi. mahān durgaḥ — {mtsho yi nang nas rab tu bgrod dka' yang /} /{bde bar thar 'gyur slad du bdag cag mchis//} durge mahatyapi ca toyanidhāvamuṣmin svasti vrajediti bhavantamupāgatāḥ smaḥ \n\n jā.mā. 80ka/92. rab tu bgrod pa|bhū.kā.kṛ. udgataḥ — {de nas shes rab dang thabs las byung ba rdo rje pad+ma las skyes rab bgrod khro bo'i rgyal po rnams dag gis} tataḥ prajñopāyodbhūtaiḥ kuliśakamalajairudgataiḥ krodharājaiḥ vi.pra.141ka/3.78. rab tu bgrod par byed pa|kri. prayāti — {dum bu gang dang gang du kla klo'i chos zhugs pa'i dum bu de dang de nyid du rab tu gyur pas bgrod pa byed pa ni rab tu bgrod par byed pa'o//} yatra yatra mlecchadharmaṃ vahati khaṇḍe, tatra tatraiva khaṇḍaṃ prakarṣeṇa yāti prayāti vi.pra.171kha/188. rab tu mgu|= {rab tu mgu ba/} rab tu mgu ba|vi. prahṛṣṭaḥ, o ṭā — {zhes pa thos nas khyim bdag ni/} /{rab tu mgu nas khyim song ste//} iti śrutvā gṛhapatiḥ prahṛṣṭaḥ prayayau gṛham \n a.ka.77kha/62.42; {skye bo dge ma rab mgu bas/} /{song nas pha la nges par bshad//} prahṛṣṭā janakalyāṇī gatvā pitre nyavedayat \n\n a.ka.346ka/45.49; hṛṣṭaḥ — {rab tu mgu ba'i pha yis der/} … /{rgyal tshab dag gi gnas la bkod//} sa tatra pitrā hṛṣṭena…yauvarājye pade dhṛtaḥ a.ka.346kha/45.51. rab tu mgu bar gyur pa|vi. samāvarjitam — {rgyal po 'khor dang bcas pa sems rab tu mgu bar gyur par shes nas} samāvarjitahṛdayāṃ ca sarājikāṃ parṣadamavetya jā.mā.137ka/159. rab tu mgyogs|= {rab tu mgyogs pa/} rab tu mgyogs pa|• vi. pradrutaḥ — {rigs kyi bu gzhan yang gang mgyogs pa rab tu mgyogs pa mi gnas par rgyu ba spre'u dang rlung dang 'dra ba} punaraparaṃ kulaputra yadupadrutapradrutānavasthitapracārasya vānaramārutasadṛśasya śi.sa.131kha/127; \n\n• saṃ. javaḥ — {glang po dag la dregs pas brgal drags sam/} /{rab tu mgyogs pas ri dwags bsnyags drags sam/} /{mchongs pa drags pas 'di ltar khyod snad dam//} dvipeṣu darpātirasānuvṛttyā javaprasaṅgādatha vā mṛgeṣu \n kṛtaṃ tavāsvāsthyamidaṃ śrameṇa jā.mā.210ka/245. rab tu mgyogs ma|nā. atijavā, mahādūtī — {'di lta ste/} {'og pag ma dang} … {rab tu mgyogs ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…atijavā…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. rab tu 'gas 'gyur|kri. abhisaṃsphuṭati— {bltas pa tsam gyis snying yang rab tu 'gas 'gyur la//} samprekṣaṇena hṛdayānyabhisaṃsphuṭanti la.vi.152ka/224. rab tu 'gugs pa|ānayanam— {gzi brjid gter de rab tu 'gugs pa yi/} /{gnod med rigs pa ci yang bsam par mdzod//} tejonidherānayane tu tasya vicintyatāṃ kā'pyanapāyayuktiḥ \n\n a.ka.119ka/65.20. rab tu 'gul|= {rab tu 'gul ba/} rab tu 'gul ba|• saṃ. mahāprakampaḥ — {gal te nam gru las skyes pa/} /{rab tu 'gul ba nyin phyed la//} revatyāṃ yadi jāyate \n\n mahāprakampo madhyāhne ma.mū.199ka/214; \n\n• pā. (bhūkampabhedaḥ) 1. \ni. prāvedhat — {stong gsum gyi stong chen po'i 'jig rten gyi khams 'di'ang rnam pa drug ltas chen po bcwa brgyad du g}.{yos} … {'gul rab tu 'gul kun tu rab tu 'gul to//} ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat…avedhat prāvedhat samprāvedhat la.vi.30ka/39 \nii. prakampate — {'gul rab tu 'gul kun tu rab tu 'gul} kampate prakampate samprakampate a.sā.451ka/255 2. prakampitaḥ ma.vyu.3002 (53kha); mi.ko.33kha \n rab tu 'gengs|kri. prapūryate — {rdo rje'i bsam gtan 'di yis ni/} /{dgang dka' ba yang rab tu 'gengs//} anena dhyānavajreṇa duṣpūro'pi prapūryate \n\n gu.sa.115ka/54. rab tu 'gengs pa|= {rab tu 'gengs/} rab tu 'gems pa|utpāṭaḥ — {rnga ma g}.{yo zhing sder mo gug la brtan pas glang chen myos pa'i klad pa rab tu 'gems//} nā (?lā)ṅgūlaṃ sphālamānaḥ kuṭiladṛḍhanakho khota (khotpāṭa bho.pā.)mattebhakumbhaḥ \n vi.pra.111kha/1, pṛ.8. rab tu 'gog|= {rab tu 'gog pa/} rab tu 'gog pa|pratirodhaḥ — {da ltar rab tu 'gog pa'i tshe/} /{nags nyid du ni 'gro bar byas//} samprati pratirodhe'smin vanameva vigāhyatām \n\n a.ka.28kha/3.107. rab tu 'gog par byed|= {rab tu 'gog par byed pa/} rab tu 'gog par byed pa|vi. nirodhakaḥ — {skye bo'i 'dren byed rnams kyi bya ba mtha' dag rab tu 'gog par byed//} sakalanayanavyāpārāṇāṃ janeṣu nirodhakaḥ \n a.ka.340ka/44.45. rab tu 'god|= {rab tu 'god pa/} rab tu 'god pa|• kri. pratiṣṭhāpayati — {sems can tshul khrims ngan pa can rnams ni tshul khrims la rab tu 'god do//} duḥśīlān sattvān śīle pratiṣṭhāpayāmi ga.vyū.160ka /243; abhiniveśayati — {'du ba dang zad par lta bar mngon par chags pa la rab tu 'god na mi rnams lta ci smos} āyavyayadṛṣṭābhiniveśenābhiniveśayati kimaṅga punarmānuṣān la.a.124kha/71; niveśayati ma.vyu.6336 (90ka); \n\n• saṃ. prasthāpanam — {ngo tsha ba de nyid la gzhan dag rab tu 'god pa'i phyir ro//} tasyāmeva lajjāyāṃ paraprasthāpanāt sū.vyā.220kha/128; viniyojanam — {gnyis su smra ba med pa la rab tu 'god pa} advayabhaṇitāviniyojanam ga.vyū.156kha/239. rab tu 'gyur|= {rab 'gyur/} rab tu 'gyur ba|= {rab 'gyur/} rab tu 'gyed|= {rab tu 'gyed pa/} rab tu 'gyed pa|• kri. avamuñcati — {ye shes kyi snang ba chen po rab tu 'gyed do//} mahājñānālokamavamuñcati ga.vyū.314kha/400; \n\n• saṃ. pramuñcanam — {de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang} sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; sampramuñcanam — {me tog yid du 'ong ba'i ri rab kyi sprin mtha' yas pa rab tu 'gyed pa'i kha dog dang} anantarucirapuṣpasumerumeghasampramuñcanavarṇā ga.vyū.187ka/270; āmuñcanam — {byang chub sems dpa'i ting nge 'dzin sems can thams cad la 'od rab tu 'gyed pas rab tu zhi ba'i lus su 'gyur ba dang} sarvasattvaprabhāmuñcanapraśāntakāyena bodhisattvasamādhinā ga.vyū.307ka/30; \n\n• kṛ. pramuñcat — {'od zer bye ba khrag khrig rab 'gyed cing /} /{khyod kyi smin ma'i mtshams kyi mdzod spu mdzes//} raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe \n rā.pa.230kha/123. rab tu 'gyel|bhū.kā.kṛ. nipatitaḥ — {bdag po de ltar gyur mthong nas/} /{smre sngags 'don cing rab tu 'gyel//} patiṃ dṛṣṭvā tathāgatam \n vilapantī nipatitā a.ka.25kha/3.72. rab tu 'gyel ba|= {rab tu 'gyel/} rab tu 'gyel bar gyur|kri. nipapāta — {de thos rdo rjes bcom pa bzhin/} … /{sa la rab tu 'gyel bar gyur//} nipapāta tamākarṇya vajrāhata iva kṣitau \n\n a.ka.230kha/25.68. rab tu 'gran|kri. pratigarjati — {myos pas kun du dmar ba yis/} /{bkab pa bzhin gyi zla ba 'di/} /{'char ka'i dmar ba phun tshogs pa'i/} /{zla ba la ni rab tu 'gran//} ayamālohitacchāyo madena mukhacandramāḥ \n sannaddhodayarāgasya candrasya pratigarjati \n\n kā.ā.325ka/2.88. rab tu 'grub|= {rab tu 'grub pa/} rab tu 'grub pa|• saṃ. pariniṣpattiḥ — {kye rgyal ba'i sras de bzhin du sangs rgyas kyi chos thams cad kyang spyod pas rab tu 'grub pas sa sngon du 'gro ba'o//} evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāśca caryāpariniṣpattitaḥ da.bhū.172ka/5; \n\n• vi. prasiddhaḥ — {kun rdzob lam du rab 'grub phyir/} /{de nyid don du 'dod bsgrub yin//} prasiddhaṃ sāṃvṛte mārge tāttvike tviṣṭasādhanam \n\n ta.sa.40kha/414. rab tu 'grub par 'gyur|kri. prasiddhyati — {de ma grub na yod mi 'grub/} /{grub na'ang rab tu 'grub par 'gyur//} tadasiddhau na sattā'sti na vā (')sattā prasiddhyati \n\n ta.sa.36ka/376. rab tu 'grub mi 'gyur|kri. na prasiddhyati — {dmigs pa mngon sum ma yin no/} /{don mthong rab tu 'grub mi 'gyur//} apratyakṣopalambhasya nārthadṛṣṭiḥ prasiddhyati ta.pa.230ka/930. rab tu 'gro|= {rab 'gro/} rab tu 'gro ba|= {rab 'gro/} rab tu 'gro bar 'gyur|kri. prayāti — {blun po'i lag tu gter dag lhung yang rab tu 'gro bar 'gyur//} mūḍhasya hastapatito'pi nidhiḥ prayāti a.ka.71kha/61.1. rab tu 'grogs pa|vi. prasaṅginī — {bya dang bung ba chags gyur pa/} /{pad mo can gyi phun tshogs rgya/} /{rnam rgyas rab tu 'grogs pa yis/} /{gnyid bzhin yang dag byung bar gyur//} līnabhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī \n vikāsasampadā mudrā nidreva samajāyata \n\n a.ka.166kha/19.35. rab tu rgal|= {rab tu rgal ba/} rab tu rgal ba|vi. pratyuttīrṇaḥ — {de bzhin gshegs pa} … {'jig rten gyi khams thams cad kyi gnod pa dang skyo ba las rab tu rgal ba zhes bya ba} sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgataḥ sa.pu.71ka/119. rab tu rgod pa|nā. prahasitaḥ, vidyārājaḥ — {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang} … {rab tu rgod pa dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…prahasitaḥ ma.mū.96ka/7. rab tu rgod byed|nā. prahasanaḥ, grahaḥ — {'di lta ste/} {nyi ma dang} … {rab tu rgod byed dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…prahasanaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. rab tu rgya che|= {rab tu rgya che ba/} rab tu rgya che ba|pravistaraḥ — {zol gyis bstod pa'i rnam pa rnams/} /{rab tu rgya che mtha' dang bral//} vyājastutiprakārāṇāmaparyantaḥ pravistaraḥ \n\n kā.ā.333kha/2.344; prayāmaḥ — {phyogs rnams rab tu rgya chen mthong gyur kyang} dṛṣṭaprayāmāsu ca dikṣu tasya jā.mā.46kha/55. rab tu rgya chen|= {rab tu rgya che ba/} rab tu rgya chen po|= {rab tu rgya che ba/} rab tu rgyas|= {rab tu rgyas pa/} rab tu rgyas pa|• kri. prapuṣṇāti — {lta ba gnyis po rab rgyas te/} /{rnam par bzlog par mi mthong ngo //} dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt \n\n la.a.114kha/61; sphurati— {don dam rnam par rig min su zhig gi ni ming tsam las//gang} {yang skye bas bcings pa'i lhan skyes dngos po rab tu rgyas//} aviditaparamārthe kasyacinnāmamātre sphurati sahajabhāvaḥ ko'pi janmānubandhaḥ \n a.ka.186kha/21.26; \n\n• kṛ. 1. pravṛddhaḥ — {nor gyi tshogs pa rab rgyas kyang //} pravṛddhairapi vittaughaiḥ a.ka.92kha/9.75; protphullaḥ — {pad ma rab tu rgyas pa'i zhal//} protphullakamalānanaḥ nā.sa.1ka/2; samutphullaḥ — {rab rgyas pad ma'i 'phreng ldan gyis//pad+mo} {can ltar} samutphullakamalālīlākamalinī (kamalinīva li.pā.) a.ka.37kha/55.12; samphullaḥ — {lo 'dab gsar 'khrungs nags tshal dang /} /{'dab brgya rab tu rgyas pa'i rdzing //} utprabālānyaraṇyāni vāpyaḥ samphullapaṅkajāḥ \n kā.ā.330ka/2.239; utphullaḥ — {ut+pa la rab tu rgyas pa'i nags tshal} utphullotpalakānanasya a.ka.358ka/48.13; prabuddhaḥ — {nyi ma'i 'od kyis pad mo ni/} /{rab tu rgyas pa lta bur mdzes//} babhāse sūryakiraṇaprabuddhakamalopamaḥ \n\n a.ka.335ka/43.8; pratibuddhaḥ — {byang chub sems dpa'i ting nge 'dzin chos kyi dbyings ma lus pa thams cad kyi gnas kyi pad mo'i tshal rab tu rgyas pa} niravaśeṣasarvadharmadhātupadma (?pada bho.pā.)nalinīpratibuddhena bodhisattvasamādhinā ga.vyū.307ka/29; vikasitaḥ — {zhal gyi pad+ma rab tu rgyas pa} vikasitavadanakamala(–) ta.si.68ka/179; unmīlitaḥ — {rab rgyas dzA ti'i me tog dri ldang} unmīlitamālatīsurabhayaḥ nā.nā.231kha/58; {pad ma rab tu rgyas pa'i mtsho 'gram na/} /{btsun mo rnams ni rab tu dga' zhing rtse//} toyeṣu conmīlitapaṅkajeṣu reme svabhāvātiśayairvadhūnām \n\n jā.mā.164ka/190; prabhūtaḥ — {dbul dang mgon med rnams la ster zhing nye bar mkho bar gyur pa rab tu rgyas pa'i dpal//} dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ a.ka.184ka/21.1; pratataḥ — {rab rgyas blo yis rtogs par dka'} durvijñeyāḥ pratatamatibhiḥ a.ka.268ka/32.33; vitataḥ — {der ni jo bo'i bka' yis skye rgu rnams/} /{nye bar gdung ba rab rgyas ci yang gyur//} tatra prajānāṃ vitatopatāpaḥ ko'pi pravṛttaḥ prabhuśāsanena \n a.ka.314ka/40.78; prakīrṇaḥ — {'phral la snying rje'i 'od zer snang ba rab tu rgyas pa yis//} sadyaḥprakīrṇakaruṇākiraṇaprakāśaḥ a.ka.260kha/95.1; prapannaḥ — {lta ba kun la rnam sdang zhing /} /{gti mug rab tu rgyas pa des/} /{rmongs las zad byed pa nyid la/} /{mngon par gus pa lhag par gyur//} maurkhyānmohaprapannasya sarvadarśanavidviṣaḥ \n tasya kṣapaṇakeṣveva babhūvābhyadhikādaraḥ \n\n a.ka.86kha/9.3; ūrjitaḥ — {mi yi dbang po'i snying stobs ni/} /{rab rgyas de mthong lha dbang gis//} manujendrasya devendrastaddṛṣṭvā sattvamūrjitam \n a.ka.25kha/3.73; sphītaḥ — {shA kya rnams kyi grong khyer sngon/} /{ser skya'i gzhi ni rab rgyas par//} śākyānāṃ nagare pūrvaṃ sphīte kapilavastuni \n a.ka.113kha/11.2; prauḍhaḥ mi.ko.146kha; prabhūtaḥ— {dbul dang mgon med rnams la ster zhing nye bar mkho bar gyur pa rab tu rgyas pa'i dpal//} dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ a.ka.184ka/21.1; ucchalitaḥ — {mkha' ltar dri med rang dbang du//dran} {pa rab tu rgyas pas smras//} jagāda gaganasvacchasvacchandocchalitasmṛtiḥ \n\n a.ka.219kha/24.130 2. jṛmbhamāṇaḥ — {nu ma rab rgyas 'di dag gi//} anayoḥ…stanayorjṛmbhamāṇayoḥ \n kā.ā.1321kha/1.87; lasat — {rab rgyas me tog mtshungs pas til rnams dag la bsgo ba bzhin/} /{srog chags rnams la rang gi bag chags bzhag nas 'gro bar 'gyur//} gacchanti jantuṣu lasatkusumopamāni līnaṃ tileṣviva nidhāya nijādhivāsam \n\n a.ka.141ka/68.1; \n\n• vi. pṛthuḥ — {ngal dub rab rgyas ro dang bral//'og} {gi mya ngam sa gzhi 'di//'bar} {ba'i dpal bzhin rings par ni/} /{bdag gi sred pa rab rgyas byed//} pṛthuprayāsavirasā dīpitā śrīrivāyatā \n tṛṣṇāṃ tanoti nitarāmiyaṃ marumahītale \n\n a.ka.165ka/19.16; pṛthutaraḥ — {chos kyi ljon pa rab rgyas 'bras smin 'di} dharmadrumaḥ pṛthutaraḥ phalito'sya a.ka.82kha/62.105; prājyaḥ — {longs spyod kun gyis rnam mdzes pa'i/} /{rab rgyas rgyal srid chen po thob//} sarvairvirājitaṃ bhogaiḥ prājyaṃ rājyamavāptavān \n\n a.ka.349ka/46.26; nirbharaḥ, o rā — {gus pa rab rgyas pas} bhaktinirbharaiḥ a.ka.242kha/92.5; {bsod nams dri bzang rab tu rgyas//} puṇyasaurabhanirbhare a.ka.19kha/3.4; {stug po'i lang tsho rab rgyas pa//} ghanayauvananirbharā a.ka.113kha/64.300; praphullitaḥ— {de bzhin gshegs pa chos kyi pad+mo rab tu rgyas pa'i dpal gyi sprin} dharmapadmapraphullitaśrīmegho nāma tathāgataḥ ga.vyū.154ka/237; unnidraḥ — {khyod kyi rgya mtsho'i grags pa ni//rab} {rgyas de dag rgya yis btab//} tadunnidraṃ samudrasya mudritaṃ bhavatā yaśaḥ \n\n a.ka.361kha/48.46; vikaṭaḥ — {nags sreg me yi du ba rab rgyas khro gnyer ldan pa'i bzhin/} /{pha wang gnas dang 'ug pa'i phug ni stug por gyur pa'i khyim//} dāvāgnidhūmavikaṭabhrukuṭīmukheṣu gonāsavāsaghanaghūkaguhāgṛheṣu \n a.ka.249kha/29.31; ākulaḥ — {nyon mongs dbang gyur mthong gyur nas/} /{snying rje rab tu rgyas par gyur//} vilokya kleśavivaśān babhūva karuṇākulaḥ \n\n a.ka.216ka/24.95; kalilaḥ — {nags kyi sa gzhi me tog rab rgyas 'khor ba dag la dgod pa 'dra//} hasantyaḥ saṃsāraṃ kusumakalilāḥ kānanabhuvaḥ a.ka.292kha/37.57; mūrdhanyaḥ — {nu ma me tog chun po dag/} /{rab rgyas bud med so sum bA/} … {mthong} śyāmāṃ dadarśa sośumbāṃ mūrdhanyastabakastanām \n\n a.ka.148ka/14.104; taralaḥ — {de nas rgyal sras rjes 'brang bcas/} /{nyi ma'i 'od zer rab rgyas pa/} /{nyin gung tshan pa chen po'i tshe/} /{de nas phyir ni log par gyur//} tataḥ pratinivṛtto'tha sānugaḥ pārthivātmajaḥ \n madhyāhnapṛthusantāpe taralastaraṇitviṣaḥ \n\n a.ka.216kha/24.97; \n\n• saṃ. 1. prasaraḥ — {yan lag ji snyed bsgyur ba dang/} /{tshig rnams rab tu rgyas pa nyid/} /{he ru ka dpal gnas bzhugs pas/} /{de snyed sngags dang phyag rgya yin//} yāvanto (hya)ṅgavikṣepā vacasaḥ prasarāṇi ca \n tāvanto mantramudrāḥ syuḥ śrīherukapade sthite \n\n he.ta.8kha/24; utsekaḥ — {stobs rab rgyas pas} balotsekāt a.ka.277kha/103.12; tatiḥ — {'di ni sbyin pa'i dpag bsam shing gi mtshungs med 'bras bu rab rgyas} atulaphalatatiḥ sā dānakalpadrumāṇām a.ka.46kha/4.119; pratānaḥ — {gang zhig phug tu rgyal ba'i rtogs brjod dang /} /{gser gyi gzugs brnyan rab tu rgyas par gyur//} yeṣāṃ suvarṇapratimāpratānajināvadānānyabhavan guhāsu \n a.ka.292kha/108.11; sambhāraḥ — {grags pa'i dri bzang rab rgyas pas/} /{phyogs kyi khongs ni yang dag rdzogs//} yaśaḥsaurabhasambhārasampūritadigantaraḥ \n a.ka.24ka/3.55; utsāhaḥ — {gser gyi phreng bas spras pa yi//rta} {yis bgrod par byed de la/} /{yon tan rab rgyas mi bzod pa'i/} /g.{yo can sngon du phyogs nas smras//} taṃ vrajantaṃ turaṅgeṇa kāñcanadāmaśobhinam \n ūcurviṭāḥ samabhyetya guṇotsāhāsahiṣṇavaḥ \n\n a.ka.324kha/41.7 2. = {rab rgyas nyid} pratānatā — {rab tu rgyas pa'i dmigs pa} pratānatālambanam ma.bhā.26ka/187; vaipulyam — {rab rgyas bdag gis ma brlabs zhes//thog} {mar tshig de brjod par bya//} prathamaṃ vāca bhāṣeyā nāhaṃ vaipulyaśikṣitaḥ \n\n śi.sa.190kha/189. rab tu rgyas pa'i mdo|nā. vaipulyasūtram, granthaḥ — {sangs rgyas bye ba mang la lhag byas pa/} /{de dag la ni rab rgyas mdo dag bshad//} kṛtādhikārā bahubuddhakoṭiṣu vaipulyasūtrāṇi vadāmi teṣām \n\n sa.pu.20ka/30. rab tu rgyas pa'i dmigs pa|pā. pratānatālambanam, ālambanabhedaḥ — {dmigs pa ni rnam pa bcu gnyis po 'di dag ste/} {'di ltar chos brtags pa rnam par gzhag pa'i dmigs pa dang} … {rab tu rgyas pa'i dmigs pa dang} … {phul du byung ba'i dmigs pa'o//} ityetad dvādaśavidhamālambanam, yaduta—dharmaprajñaptivyavasthānālambanam… pratānatālambanam… prakarṣālambanaṃ ca ma.bhā.26ka/187. rab tu rgyas par gyur pa|• kri. samudbhavo'bhūt — {nam zhig gnam gyi skyon gyis ni/} /{yul dang dus ni mi bzad las/} /{grong pa rnams la bzod dka' yi/} /{nad ni rab tu rgyas par gyur//} kadāciddevadoṣeṇa vaiṣamyāddeśakālayoḥ \n duḥsahaḥ sarvapaurāṇāmabhūd vyādhisamudbhavaḥ \n\n a.ka.268ka/99.5; \n\n• bhū.kā.kṛ. prabuddhaḥ, o ddhā — {'dod pa'i me des rab tu rgyas par gyur pa na lte ba sprul pa'i 'khor lor rnam par snang mdzad la sogs pa} … {sreg} tena kāmāgninā prabuddhā satī nābhau nirmāṇacakre dahati vairocanādīn vi.pra.63ka/4.110. rab tu rgyas par bya ba|pravistaraṇam — {rigs kyi bu khyod kyis} … {sems kyi grong khyer rab tu rgyas par bya ba la brtson par gyis shig} cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyam ga.vyū.257ka/339. rab tu rgyas par byed pa|pravistaraṇatā — {don dang ldan pa'i bstan bcos mdor bsdus pa rnams rab tu rgyas par byed pa dang ha cang rgya che ba rnams mdor bsdus pa dang} saṃkṣiptānāṃ cārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā, ativistṛtānāṃ cābhisaṃkṣepaṇatayā bo.bhū.140ka/180. rab tu rgyu|= {rab tu rgyu ba/} rab tu rgyu ba|pracāraḥ — {mi 'gyur ba'i bde ba'i 'bras bu ster ba ste zla ba nyi ma'i rab tu rgyu ba dbugs 'jug pa dang dbugs 'byung ba 'gog pas bsgom par bya'o//} akṣarasukhaphaladaiḥ, candrasūryapracāraiḥ śvāsaniśvāsarodhairbhāvanīyaḥ vi.pra.71kha/4.132; {gyen du rab rgyu mgyogs par thur du yang //} ūrdhvaṃ pracāreṇa javādadhaśca a.ka.58kha/59.84; upacāraḥ — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; pravāhaḥ — {rtsa g}.{yas pa la chu tshod lnga rab tu rgyu bas tshe lo brgya'o//} … {nyin zhag bzhi rab tu rgyu bas tshe lo lnga'o//} dakṣiṇanāḍyāṃ pañcanāḍīpravāheṇa varṣaśatamāyuḥ…caturdinapravāheṇa pañcavarṣāṇyāyuriti vi.pra.250kha/2.64; {chu tshod bcu rab tu rgyu bas} daśanāḍīpravāheṇa vi.pra.250kha/2.64. rab tu rgyug|= {rab tu rgyug pa/} rab tu rgyug pa|• kri. pradhāvati — {smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug} mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38; dhāvati — {rang nyid bde ba kho na'i phyir/} /{ma rungs spyod la rab tu rgyug//} svasukhāyaiva dhāvanti nṛśaṃsacaritā dhiyaḥ \n\n a.ka.28ka/3.101; \n\n• saṃ. uttaraṅgaḥ — {btung bas myos shing rab rgyug rnam par g}.{yo} pānamadottaraṅgavicalat a.ka.93kha/9.82. rab tu sgom pa|• kri. prativibhāvayati — {mtha' bzhi'i tshul rnam par dag pa rang gi grub pa'i mtha'i tshul la ni rab tu mi sgom mo//} na svasiddhāntanayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti la.a.123ka/70; \n\n• saṃ. prabhāvanam — {'phags pa theg pa chen po la dad pa rab tu sgom pa zhes bya ba theg pa chen po'i mdo} āryamahāyānaprasādaprabhāvananāmamahāyānasūtram ka.ta.144. rab tu sgra bsgrags|nā. praṇādaḥ, cakravartī nṛpaḥ ma.vyu.3576 (60kha). rab tu sgra bsgrags chen po|nā. mahāpraṇādaḥ, cakravartī nṛpaḥ ma.vyu.3577 (60kha). rab tu sgra 'byin|kri. ninādayati — {'thab mo byed de rab tu sgra yang 'byin//} kalahaṃ karontāśca ninādayanti sa.pu.34ka/57. rab tu sgra 'byin pa|= {rab tu sgra 'byin/} rab tu sgrib pa|= {rab sgrib/} rab tu sgrib byed|kri. pidadhāti — {'jig pa'i sprin dang mtshungs pa gshog rtsa'i phreng ba dag gis nam mkha' rab tu sgrib byed cing} tulyāḥ saṃvartakābhraiḥ pidadhati gaganaṃ paṅktyaḥ pakṣatīnām nā.nā.244ka/173. rab tu sgrub|= {rab tu sgrub pa/} rab tu sgrub pa|• kri. pratipadyate — {cig shos phyir mi 'ong ba dang /} /{ldan phyir sprul pas rab tu sgrub//} eko'nāgāmitāyogānnirmāṇaiḥ pratipadyate \n\n sū.a.175kha/69; prapadyate — {shes pa de yongs rdzogs bya'i phyir//mthun} {pa'i chos ni rab tu sgrub//} tajjñānapariniṣpattāvanudharmaṃ prapadyate \n\n sū.a.186kha/83; \n\n• vi. prasādhakaḥ — {de nas rgyal po rdo rje 'dzin//'dod} {chags thar pa rab sgrub pa//} atha vajradharo rājā rāgamoha (mokṣa pā.bhe.)prasādhakaḥ \n gu.sa.103ka/29; prasādhikā — {phyag rgya 'di ni kun gyis bzhed//me} {yi las ni rab sgrub pa'o//} mudrā bahumatā hyeṣā agnikarmaprasādhikā \n\n ma.mū.252kha/288; prasādhinī — {sangs rgyas rnams kyi zhi skyed ma/} /{las rnams thams cad rab sgrub cing //} buddhānāṃ śāntijananī sarvakarmaprasādhinī \n gu.sa.119kha/64; \n\n• saṃ. prasādhanam — {de min rang bzhin las ldog pa'i/} /{dngos po tsam zhig rab sgrub phyir//} atadrūpaparāvṛttavastumātraprasādhanāt \n pra.a.16ka/18; {'di de rdo rje thams cad kyi//sangs} {rgyas byang chub rab sgrub pa'o//} idaṃ tatsarvavajrāṇāṃ buddhabimba (bodhi pā.bhe.)prasādhanam \n\n gu.sa.105kha/32. rab tu sgrub pa nyid|prasiddhatā — {rigs par rab sgrub nyid yin na/} /{rang rgyud pa yi sgrub par 'gyur//} yuktiprasiddhatāyāṃ ca svatantraṃ sādhanaṃ bhavet \n ta.sa.131kha/1119. rab tu sgrub par byed|= {rab tu sgrub par byed pa/} rab tu sgrub par byed pa|• kri. prasādhayati — {de'i rang bzhin khyad par can gyi med pa'i tha snyad rab tu sgrub par byed do+o//} tasya svabhāvaviśeṣasyāsadvyavahāraṃ prasādhayati vā.ṭī.85kha/42; prasādhyate— {de yi dngos can don nyid la/} /{skad cig ma nyid rab sgrub byed//} tadrūpasyaiva cārthasya kṣaṇikatvaṃ prasādhyate \n ta.sa.17ka/190; pratipadyate— {me don gnyer ba gtsub shing ltar/} /{rtag par rab tu sgrub par byed//} agnyarthīvādharāraṇyāṃ sātatye pratipadyate \n sū.a.189kha/87; prapadyate — {gcig ni smon lam dbang gis ni/} /{skye ba rab tu sgrub par byed//} praṇidhānavaśādeka upapattiṃ prapadyate \n sū.a.175kha/69; \n\n• vi. prasādhakaḥ — {blta rung ma yin dmigs med pa/} /{med par rab sgrub byed ma yin//} adṛśyānupalambho hi nābhāvasya prasādhakaḥ \n\n pra.a.58kha/66; \n\n• saṃ. prasādhanam — {dngos po de yi tha snyad du//rung} {ba nyid du rab sgrub byed/} /{brda yis dngos} (? {yi dus} ) {su rtogs pa yis/} /{don yod nges par mthong ba'o//} tadbhāvavyavahāre tu yogyatāyāḥ prasādhane \n saṅketakāle vijñāto vidyate'rtho nidarśanam \n\n ta.sa.62ka/589. rab tu sgrub par mdzad|kri. prabhāvayati— {gang dag sems can thams cad la mi 'jigs pa dang khon med pa dang mi skrag pa rab tu sgrub par mdzad cing rab tu ston par mdzad pa} ye sarvasattvānāmabhayamavairamanuttrāsaṃ prabhāvayanti prakāśayanti a.sā.49ka/28. rab tu sgrub byed|= {rab tu sgrub par byed pa/} rab tu sgrub byed pa|= {rab tu sgrub par byed pa/} rab tu sgrog pa|nirghoṣaḥ — {smon lam rgya mtsho thams cad rab tu sgrog pa'i rin chen rgyal po'i gtsug phud dang} sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ca ga.vyū.275kha/2; dra.— {chos kyi sgra chen po rab tu sgrog pa} mahādharmanirnādanam da.bhū.269ka/61. rab tu sgrogs par byed pa|• kri. garjati — {sprin 'di rab tu sgrogs byed} amī garjanti jīmūtāḥ kā.ā.339ka/3.129; \n\n• saṃ. khyāpanam — g.{yon can blon po rnams kyis rang nyid kyi//grags} {pa rab tu sgrogs par byed pa yin//} svayaśaḥkhyāpanāyaiva jāyante dhūrtamantriṇaḥ \n\n a.ka.313kha/40.71. rab tu sgrogs byed|= {rab tu sgrogs par byed pa/} rab tu sgrol ba|uttaraṇam — {khyod ni snying stobs mthu rgyas shing /} /{'khor ba rab tu sgrol bar bzod//} sphītasattvaprabhāvastvaṃ saṃsārottaraṇakṣamaḥ \n\n a.ka.59ka/6.66. rab tu brgad pa|aṭṭahāsaḥ, atihāsaḥ — {mig gsum pa yi rab tu brgad pa} tryambakasyāṭṭahāsaḥ me.dū.346kha/1.62. rab tu brgyang ba|prasaraḥ — {ku ru kul+le'i las rab tu brgyang ba sbyor ba} kurukullekarmaprasaraprayogaḥ ka.ta.3579. rab tu brgyangs|= {rab tu brgyangs pa/} rab tu brgyangs pa|bhū.kā.kṛ. ātataḥ — {phur pa brgyas ni lce yang rab tu brgyangs//} śaṅkuśatairātatajihvā jā.mā.176kha/205; samātataḥ — {spa thag de ni rab tu brgyangs pa dang /} /{ljon shing de yi yal gas btud pa las//} samātatāṅgaṃ latayā tayā ca śākhāgrahastena ca pādapasya \n jā.mā.161kha/186. rab tu brgyan|= {rab tu brgyan pa/} rab tu brgyan pa|• bhū.kā.kṛ. pratimaṇḍitaḥ — {der des sngo zhing 'jam la mthing gar 'dug pa'i spang gi ngos me tog gi dri zhim pa rnam pa sna tshogs kyis rab tu brgyan pa'i sa phyogs zhig gzigs so//} sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṃ pṛthivīpradeśam su.pra.53ka/106; prasādhitaḥ — {phrag dog spangs nas dus mnyam du//mkhas} {pa yis ni rab brgyan pa//} īrṣyāvirahitāstulyaṃ vidagdhena prasādhitāḥ \n a.ka.203kha/23.6; abhyalaṃkṛtaḥ — {mtsho yi 'gram dag rab tu brgyan//} abhyalaṃkṛtatīrāntam jā.mā.117kha/136; bhūṣitaḥ — {de nas rin cen khang par de/} /{mchog gi rgyan gyis rab brgyan cing //} tataḥ sa ratnabhavane varābharaṇabhūṣite \n a.ka.180ka/20.57; alaṃkṛtaḥ — {mya ngan med/} … /{me tog gzhon nus rab brgyan pa//} aśokaṃ…kalikālaṃkṛtam a.ka.204kha/23.18; vibhūṣitaḥ — {rgyan dang bral ba'i mdzes sdug gis//rna} {ba'i zhags pa rab brgyan cing //} nirābharaṇalāvaṇyakarṇapāśavibhūṣitam \n a.ka.70kha/60.18; subhūṣitaḥ, o tā — {rab tu brgyan pa'i bu mo} kanyāḥ subhūṣitāḥ su.pra.29ka/56; upaśobhitaḥ — {gzhal med khang} … {rin po che dang mu tig du mas rab tu brgyan pa la 'dug ste} anekaratnamuktopaśobhite …vimāne…niṣaṇṇaḥ la.a.82kha/30. rab tu brgyan par gyur|kri. alaṃcakāra — {khyim na gnas pa nad bzhin yongs spangs nas/} /{nags tshal gnas shig rab tu brgyan par gyur//} gārhasthyamasvāsthyamivāvadhūya kaṃcidvanaprasthamalaṃcakāra \n\n jā.mā.3kha/2; pratimaṇḍito'bhūt — {de'i tshe thams cad dang ldan pa'i 'jig rten gyi khams mi mjed 'di rin po che'i shing ljon pas rab tu brgyan par gyur to//} tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitā'bhūt sa.pu.91kha/151. rab tu brgyug|kri. sampradhāvāmi— {yid kyis rab tu brgyug snyam na'ang /} /{bdag gi yid ni kun tu rmongs//} manasā sampradhāvāmi mano me sampramuhyati \n vi.va.214ka/1.89. rab tu brgyud pa|paramparā — {dpung gi glang po rnams ni gzhan dang gzhan/} /{stobs ldan sgra sgrogs rab tu brgyud pa yis//} paramparāyā balavāraṇānāṃ paraṃ parāyā balavāraṇānām \n\n kā.ā.337ka/3.64. rab tu bsgul|pā. prakṣubhitaḥ, bhūkampabhedaḥ — {'di bshad ma thag tu 'jig rten gyi khams 'di thams cad g}.{yos} … {bsgul rab tu bsgul yang dag par rab tu bsgul} asyāṃ bhāṣitamātrāyāṃ sarvopamalokadhātuḥ kampitaḥ…kṣubhitaḥ prakṣubhitaḥ samprakṣubhitaḥ sa.du.115ka/190. rab tu bsgul ba|= {rab tu bsgul/} rab tu bsgom|• kri. 1. prabhāvayet — {khros shing khro bcas gnag pa dang /} /{mche ba rnon po rab tu bsgom//} kruddhaṃ saroṣaṇaṃ kṛṣṇaṃ tīkṣṇadaṃṣṭraṃ prabhāvayet \n\n gu.sa. 118kha/61; vibhāvayet — {spyan ma} … /{mdzes pa'i gzugs su rab tu bsgom//} locanāṃ…cārurūpāṃ vibhāvayet \n\n gu.sa.116ka/56 2. prabhāvyate — {chos rnams rang bzhin dag pa la/} /{rol mo 'di dag rab tu bsgom//} svabhāvaśuddhadharmeṣu nāṭako'yaṃ prabhāvyate \n\n gu.sa.108kha/40; \n\n• = {rab tu bsgom pa/} rab tu bsgom pa|• saṃ. prabhāvanā— {lus dang ngag sems rdo rje la/} /{'jam pa'i rdo rje rab tu bsgom//} kāyavākcittavajreṣu mañjuvajraprabhāvanā \n gu.sa.108kha/40; {nus pa ni rab tu bsgom pa'o//} prabhāvaḥ prabhāvanā kha.ṭī.165kha/248; \n\n• = {rab tu bsgom/} rab tu bsgoms|= {rab tu bsgoms pa/} rab tu bsgoms pa|bhū.kā.kṛ. prabhāvitaḥ — {ye shes chen po rab tu bsgoms pa'i rnal 'byor gyi dbang phyug chen po'i mthu ni} … {brjod par mi nus mod kyi} mahājñānaprabhāvitamahāyogīśvarasya prabhāvaṃ…na śakyaṃ varṇayitum jñā.si.58kha/152; subhāvitaḥ — {gang phyir skyes pa tshun chad nas/} /{byams pa'i sems ni rab bsgoms pa//} janmaprabhṛti yasmānme maitraṃ cittaṃ subhāvitam \n vi.va.194ka/1.69. rab tu bsgos|= {rab bsgos pa/} rab tu bsgos pa|= {rab bsgos pa/} rab tu bsgrag par bya|kri. udghoṣayati— {rdo rje slob dpon gyis rgan pa dang gzhon pa'i don du lo la sogs pa rab tu bsgrag par bya ste} vajrācāryo jyeṣṭhakaniṣṭhārthaṃ saṃvatsarādikamudghoṣayati vi.pra.151ka/3.97. rab tu bsgrags|= {rab tu bsgrags pa/} rab tu bsgrags pa|• kri. 1. aśrāvayat — {blon po chen pos sa bdag bka'/} /{gdengs can dbang la rab tu bsgrags//} aśrāvayanmahāmātyaḥ pārthivājñāṃ phaṇīśvaram \n\n a.ka.128kha/66.37 2. samudīrayati — {legs zhes bya ba'i sgra yang rab bsgrags te//} sādhuṃ ti ghoṣaṃ samudīrayanti sa.pu.23kha/40; kīrtyate — {khyad par med par sngar brjod pa/} /{gal te slar yang rab bsgrags pa//} aviśeṣeṇa pūrvoktaṃ yadi bhūyo'pi kīrtyate \n kā.ā.339kha/3.135; pragīyate — {skye ba med pa sbyor ba yis/} /{skye ba 'di ni rab tu bsgrags//} anutpādaprayogeṇa utpādo'yaṃ pragīyate \n\n gu.sa.84ka/8; \n\n• bhū.kā.kṛ. prathitaḥ — {bdag ni rab tu byung bar gyur ces rab tu bsgrags//} dīkṣāmupāśrita iti prathito'smi jā.mā.107ka/124; prakīrtitaḥ — {brgya byin de nas lha rnams kyi//nges} {pa'i tshig} (? {tshe} ) {ni rab tu bsgrags//} śakraśca atha devānāṃ niyatāyuḥ prakīrtitaḥ \n\n ma.mū.327ka/513; śabditaḥ — {ji ltar byas pa de bzhin spyod/} /{rgyu mthun zhes ni rab tu bsgrags//} yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditam \n he.ta.21kha/68; \n\n• saṃ. nirghoṣaḥ — {de bzhin gshegs pa chos kyi 'khor lo'i 'od rab tu bsgrags pa'i rgyal po} dharmacakraprabhanirghoṣarājo nāma tathāgataḥ ga.vyū.197kha/278. rab tu bsgral|= {rab tu bsgral ba/} {rab tu bsgral nas} uttīrya — {chu srin 'byung gnas rab bsgral nas/} /{skye bo med pa'i lam bgrod de//} makarākaramuttīrya vrajatastasya nirjane \n…pathi a.ka.164kha/19.10. rab tu bsgral ba|bhū.kā.kṛ. tāritaḥ — {de la bdag ni rus sbal gyis/} /{rgyab tu bkod nas rab tu bsgral//} kacchapena mayā tatra pṛṣṭhamāropya tāritāḥ \n a.ka.265ka/97.14. rab tu bsgribs|= {rab bsgribs/} rab tu bsgribs pa|= {rab bsgribs/} rab tu bsgrims|= {rab bsgrims/} rab tu bsgrims pa|= {rab bsgrims/} rab tu bsgrub|• kri. 1. prasādhayet — {rgyu med smra bas brtsad byas te/} /{ma skyes pa yang rab tu bsgrub//} vigṛhyāhetuvādena anutpādaṃ prasādhayet \n la.a.180ka/145 2. samprasādhyate — {gal te spyir ni gzhan don du/} /{de dag la ni rab bsgrub pa/} /{de lta na yang sgrub don med//} sāmānyena tu pārārthyaṃ yadyeṣāṃ samprasādhyate \n tathāpi sādhanaṃ vyartham ta.sa.13ka/149; \n\n• = {rab tu bsgrub pa/} rab tu bsgrub pa|• saṃ. prasiddhiḥ — {skyes bu'i don kun mkhyen pa yi/} /{don kun mkhyen pa rab bsgrub phyir//tshad} {ma de la sngar bstan zin//} pradhānapuruṣārthajñasarvārthajñaprasiddhaye \n tacca mānaṃ puraḥ proktam ta.sa.120kha/1045; \n\n• vi. prasādhakaḥ — {skye ba rnam par bzlog pa'i phyir//mi} {skye ba ni rab tu bsgrub//} utpādavinivṛttyarthamanutpādaprasādhakam \n la.a.135kha/81; \n\n• = {rab tu bsgrub/} rab tu bsgrub par byas|bhū.kā.kṛ. prasādhitaḥ, o tā — {rig bya rig byed rnam pa med/} /{blo ni sngar nyid rab bsgrub byas//} avedyavedakākārā buddhiḥ pūrvaṃ prasādhitā \n ta.sa.129ka/1104. rab tu bsgrubs|= {rab tu bsgrubs pa/} {rab tu bsgrubs nas} prasādhya — {chos can la dang por yod pa nyid rab tu bsgrubs nas} dharmiṇi prāk sattvaṃ prasādhya vā.nyā.327ka/8; vidhāya — {mig dag phyung nas long bar rab bsgrubs te//ji} {ltar nye bar 'khor ba rim gyis bsad//} andhaṃ vidhāyākṣivipāṭanena yathopayuktaṃ nyavadhīt krameṇa \n\n a.ka.68ka/59.166; ādhāya — {zhes pa'i gros ni rab bsgrubs te//thub} {pa de dag rab tu gnas//} iti saṃvidamādhāya te tasthurmauninaḥ param \n\n a.ka.137kha/67.40; upārjayitvā — {der ni spyod pa stobs rnams rab bsgrubs nas//} caryābalaṃ tatra upārjayitvā sa.pu.27kha/49. rab tu bsgrubs pa|• kri. 1. samādadhe — {de nas} … /{smon lam dag ni rab bsgrubs pa//} tataḥ…praṇidhānaṃ samādadhe \n\n a.ka.227ka/89.69; pravidadhe — {dri za'i bdag po nyid kyi ni/} /{ched du smon lam rab tu bsgrubs//} praṇidhānaṃ pravidadhe gandharvādhipatiṃ prati \n\n a.ka.188ka/80.85 2. prasādhyate — {skye ba med par rab bsgrubs na//nga} {yi tshul ni mi 'jig go//} anutpāde prasādhyante mama netrī na naśyati \n la.a.135kha/81; \n\n• bhū.kā.kṛ. prasādhitaḥ — {bcom ldan 'das kyis rdzing gi chu'i nor bu'i dpe rab tu bsgrubs te} bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ ra.vyā.113ka/74; {'thad pas bsgrubs pa'i rigs pas rab tu bsgrubs shing} upapattisādhanayuktyā prasādhitam bo.bhū.21ka/25; sampāditaḥ — {lha dbang gis/} /{rab bsgrubs gser gyi gzhal yas khang chen du//} surendrasampādite hemamahāvimāne a.ka.198ka/22.54; arjitaḥ — {shing rta chen po'i sde 'di ni/} /{gang gi mthu yis rab bsgrubs pa//} yatprabhāvārjitā seyaṃ mahārathavarūthinī \n\n a.ka.204ka/23.11; vivardhitaḥ — {'dod pa'i me gang khengs pas rab bsgrubs pa//} smarānalo mānavivardhito yaḥ kā.ā.337ka/3.61; uttaptaḥ — {rgyun chad med par dge bsgrubs pa/} /{sa yis 'dzin par bzod ma gyur//sems} {can dge ba rab bsgrubs pa//rab} {mtho ri bo brgya bas lci//} acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ \n sa tva (sattva li.pā.)muttaptakuśalaḥ proccaśailaśatād guruḥ \n\n a.ka.226kha/25.27. rab tu bsgrubs zin|bhū.kā.kṛ. prasādhitam — {'gro ba med pa'i phyir ro zhes bya ba ni rab tu bsgrubs zin to//} gatyabhāvāditi prasādhitametat sū.vyā.235kha/147. rab tu bsgreng|= {rab tu bsgreng ba/} rab tu bsgreng ba|• vi. samucchritaḥ — {gdugs dang rgyal mtshan rab tu bsgreng ba dang} samucchritacchatradhvajapatākaḥ ga.vyū.279ka/5; ucchritaḥ — {gos sna tshogs kyi lha'i ba dan ni rab tu bsgreng} nānāvastrocchritapatākaṃ kṛtvā la.a.61kha/7; \n\n• saṃ. samucchrayaṇam — {chos kyi rgyal mtshan chen po rab tu bsgreng ba dang} mahādharmadhvajasamucchrayaṇaṃ ca sa.pu.7kha/11. rab tu bsgrengs|kri. apātayat — {de la mgon med zas sbyin gyis/} /{chu yi rgyun ni rab tu bsgrengs//} anāthapiṇḍadastasmai vāridhārāmapātayat \n\n a.ka.190kha/21.75. rab tu ngal|= {rab ngal/} rab tu ngal ba|= {rab ngal/} rab tu ngus|kri. ruroda — {zhes pa smras nas chu srin der/} /{nga ro drag pos rab tu ngus//} ityuktvā makarastatra ruroda paruṣasvaram \n\n a.ka.298kha/39.16. rab tu nges|= {rab nges/} rab tu nges pa|= {rab nges/} rab tu dngangs|= {rab tu dngangs pa/} rab tu dngangs pa|bhū.kā.kṛ. uttrastaḥ — {byis pa kun kyang rab tu dngangs//} uttrastāḥ sarvabāliśāḥ ma.mū.272kha/427. rab tu mngon par gyur|bhū.kā.kṛ. pravyaktaḥ — {'dod chags kyis myos par gyur pa'i rnam pa ni rab tu mngon par gyur to//} pravyaktamadanākāro babhūva jā.mā.75kha/87. rab tu bsngags|= {rab tu bsngags pa/} rab tu bsngags pa|• kri. praśasyate — {gcad pa dang ni dbug pa dang /} /{bsreg dang btso ba'i las la ni/} … {rab tu bsngags//} chedane bhedane karme dāhapāke praśasyate \n\n sa.u.270kha/5.45; śasyate— {kun gyi don kun sgrub byed cing //thabs} {bzang yin par rab tu bsngags//} sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate \n\n sū.a.210kha/114; praśaṃsayati — {'dod pa la 'dod chags dang 'dod pa la 'dun pa spong ba rnam grangs du mar bstod pa dang bsngags pa dang rab tu bsngags pa} kāmarāga(kāmacchanda)prahāṇamanekaparyāyeṇa stuvanti, varṇayanti, praśaṃsayanti śrā.bhū.40ka/102; \n\n• saṃ. 1. praśaṃsā ma.vyu.2611 (49ka); ślāghā — ślāghā {rab bsngags bsnyen bkur la} śrī.ko.174kha 2. = {myang 'das} śreyaḥ, nirvāṇam— {grol ba ma 'dres mya ngan 'das/} /{rab bsngags nges legs 'chi med dang /} /{thar pa dang ni spangs pa 'o//} muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam \n\n mokṣo'pavargaḥ a.ko.139ka/1.5.6; atiśayena praśasyaṃ śreyaḥ a.vi.1.5.6; \n\n• avya. om — {rab bsngags zhes bya ba dang} … {klag pa 'dzin cing byed pas dag par khong du chud do//} oṃkāra…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183; ma.vyu.2757 (50kha); \n\n• bhū.kā.kṛ. praśaṃsitaḥ — {de bas sangs rgyas thams cad kyis//las} {ni gcig pu rab tu bsngags//} tasmāt sarvabuddhaistu karmamekaṃ praśaṃsitam \n\n ma.mū.189kha/124; praśastaḥ — {rgyu skar gro bzhin mon gru ni/} /{drag po'i las la rab tu bsngags//} praśastau…śravaṇadhaniṣṭhanakṣatrau krūrakarmaṇi ma.mū.194ka/205; {mkhas pas rab bsngags pa} vijñapraśastāḥ śi.sa.178ka/176. rab tu gces|= {rab tu gces pa/} rab tu gces pa|vi. priyaḥ — {dge slong la rab tu gces pa'i mdo zhes bya ba} bhikṣupriyasūtranāma ka.ta.302. rab tu gcod|= {rab tu gcod pa/} rab tu gcod pa|1. ucchedaḥ — {nang mi rab gcod rtsub mo yis/} /{rgyal srid bsrung ba yongs mi shes//} rājyarakṣāṃ na jānāti svajanocchedakarkaśām \n\n a.ka.317ka/40.114 2. saṃchedanatā— {rigs kyi bu byang chub kyi sems ni} … {sdug bsngal gyi shing rab tu gcod pas sta re lta bu'o//} bodhicittaṃ hi kulaputra…kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā ga.vyū.310kha/397. rab tu bcags par byed|kri. kalanāṃ karoti— {gang zhig mthong nas sems med rnams kyang mya ngan dag la rab tu bcags par byed//} dṛṣṭaṃ yacca karoti śokakalanāṃ niścetanānāmapi a.ka.316kha/40.110. rab tu bcad|= {rab tu bcad pa/} {rab tu bcad nas} utkṛtya — {rtag tu bdag gis phyugs rnams kyi/} /{sha la rab tu bcad nas btsongs//} paśūnāṃ māṃsamutkṛtya vikrītaṃ satataṃ mayā \n\n a.ka.168ka/19.53. rab tu bcad pa|• kri. ciccheda — {gtum po'i bu dang dung gi ni/} /{kha yi mgo dag rab tu bcad//} caṇḍālasūnościccheda śiraḥ śaṅkhamukhasya ca \n\n a.ka.131kha/66.77; \n\n• bhū.kā.kṛ. utkṛttaḥ — {gdug pa dung gi kha dag gis//mgrin} {pa rab bcad don mthun gyi//} kruddhaśaṅkhamukhotkṛttakaṇṭhānāṃ sārthagāminām \n a.ka.130ka/66.58; samutkṛttaḥ — {byin pa g}.{yas pa'i sha dag ni//rab} {bcad de dang mtshungs bar bkod//} dakṣiṇorusamutkṛttaṃ māṃsaṃ tattulyamādadhe \n\n a.ka.40kha/55.43; nikṛttaḥ — {lag pa rkang pa rab bcad cing //} nikṛttapāṇicaraṇā a.ka.158ka/72.21; protpāṭitaḥ — {gang zhig dge ba rnams kyis bkug dang} … /{rab bcad gcus dang nges par brdar dang phye mar byas kyang zad pa nyid mi 'gyur//} yā''kṛṣṭā…protpāṭitā moṭitā nirghṛṣṭā kaṇaśaḥ kṛtā'pi kuśalairnaiva prayāti kṣayam \n\n a.ka.4kha/50.33. rab tu bcings|= {rab bcings/} rab tu bcings pa|= {rab bcings/} rab tu bcug|= {rab tu bcug pa/} rab tu bcug pa|bhū.kā.kṛ. prakṣiptaḥ — {lus kyi nang du mdangs rab tu bcug pas shin tu bde ba myong bar 'gyur} ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati a.sā.82ka/46; praveśitaḥ — {'jigs rung mun can btson khang ni/} /{rgyu ba med par rab tu bcug//} ghorāndhabandhanāgāraṃ niḥsañcāraṃ praveśitaḥ \n\n a.ka.336kha/44.4; pravartitaḥ — {rigs pas rab tu bcug pa'i las/} /{rnam gsum kun slong bcas pa ni//} yogapravartitaṃ karma sasamutthāpakaṃ tridhā \n abhi.ko.15kha/4.126. rab tu bcugs gyur|dra.— {mdza' bshes dag gis rab tu bcugs} ( {gcugs} pā.bhe.) {gyur kyang /} /{khro bas mi rigs g}.{yang sar ltung bar 'gyur//} roṣeṇa gacchatyanayaprapātaṃ nivāryamāṇo'pi suhṛjjanena \n jā.mā.114kha/133. rab tu bcom|= {rab tu bcom pa/} {rab tu bcom ste/} {o nas} vinihatya — {tshig dang yi ge la so sor rnam par rtog pa rnams blos rab tu bcom ste} vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā la.a.118kha/65; prabhañjayitvā — {bdud kyi sde thams cad rab tu bcom zhing pham par byas so//} {rab tu bcom zhing pham par byas nas} sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt \n prabhañjayitvā parājayitvā sa.pu.60ka/105. rab tu bcom pa|• kri. prābhañjīt — {bdud kyi sde thams cad rab tu bcom zhing pham par byas so//} sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt sa.pu.60ka/105; \n\n• bhū.kā.kṛ. prahṛtaḥ — {de ltar rnam pa thams cad du/} /{nyes pa khyod kyis rab tu bcom//} tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā \n śa.bu.111ka/31; prahīṇaḥ — {gang zhig phung po la sogs sgrib pa rab bcom yul} skandhādyāvaraṇaprahīṇaviṣayā yā vi.pra.109kha/1, pṛ.4; unmathitaḥ — {glang chen myos pa'i tshul gyis a mra'i shing /} /{'joms bzhin gang gis gzhon nu rab bcom pa//} mātaṅgavṛttyā''mrataruṃ nipātya mattena yenonmathitaḥ kumāraḥ \n\n a.ka.273kha/101.29; vipāṭitaḥ — {khyod ni mkha' lding mchu rtse yis/} /{rab tu bcom par rnam rtog cing //} utprekṣamāṇā tvāṃ tārkṣyacañcukoṭivipāṭitam nā.nā.250ka/227; \n\n• saṃ. unmūlanam — {yon tan can rnams rab bcom pas/} /{gtum po dag ni yongs su tshim//} unmūlanena guṇināṃ mātaṅgaḥ parituṣyati \n\n a.ka.242ka/28.22; \n\n• pā. pramuṣitā, prahelikāviśeṣaḥ — {sbyor ba shin tu 'khrugs pa yis/} /{rmongs byed rim pa bral ba ste/} /{gang la don rtogs dka' ba yi/} /{tshig phreng de ni rab bcom yin//} vyutkrāntātivyavahitaprayogānmohakāriṇī \n sā syātpramuṣitā yasyāṃ durbodhārthā padāvalī \n\n kā.ā.338ka/3.99. rab tu chags|= {rab chags pa/} rab tu chags pa|= {rab chags pa/} rab tu chad pa|bhū.kā.kṛ. samucchinnaḥ — {bstan pa thams cad rab tu chad pa de ni mya ngan las 'das pa'i dbyings zhes bya'o//} sarvanirdeśasamucchinno nirvāṇadhātuḥ su.pa.27ka/6. rab tu chung|= {rab tu chung ba/} rab tu chung ba|vi. kṛśaḥ — {bram ze rnams kyis nor sgrub tu/} /{blang ba'i thabs ni rab tu chung //} pratigrahakṛśopāyaṃ viprāṇāṃ hi dhanārjanam \n jā.mā.69kha/81; pratanuḥ — {rab tu chung ba nyid} pratanutā a.ka.104kha/64.200. rab tu chung ba nyid|pratanutā — {bkrus pas mi yi dri ma ni/} /{rab tu chung ba nyid du gyur//} martyāmodaḥ pratanutāṃ kṣālitāyāḥ śanairyayau \n a.ka.104kha/64.200. rab tu chud mi za|= {rab tu chud mi za ba/} rab tu chud mi za ba|apraṇāśaḥ — {chud za ba dang chud mi za ba'i sgo ni gang du rab tu chud za ba dang /} {rab tu chud mi za ba dang /} {de gnyi ga'i thabs dang /} {de gnyi ga'i rab tu dbye ba ston pa te} nāśānāśamukhaṃ yatra praṇāśo'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate abhi.sa.bhā.106ka/143. rab tu chud za ba|praṇāśaḥ — {chud za ba dang chud mi za ba'i sgo ni gang du rab tu chud za ba dang /} {rab tu chud mi za ba dang /} {de gnyi ga'i thabs dang /} {de gnyi ga'i rab tu dbye ba ston pa te} nāśānāśamukhaṃ yatra praṇāśo'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate abhi.sa.bhā.106ka/143. rab tu che|= {rab tu che ba/} rab tu che ba|• vi. udāraḥ — {rab tu che ba'i gos kyis de g}.{yogs te} vastrairudāraiḥ parisaṃvṛtāśca sa.pu.35kha/61; mahat — {rab tu che ba'i lus kyi gzugs/} /{'di dag gang nas ji ltar lhags//} mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ \n\n sa.pu.113kha/182; \n\n• saṃ. 1. prakarṣaḥ — {rigs dang} … /{stobs ni rab tu che zhing nor gyis phyug gyur kyang /} /{phyi ma'i tshe la su yang bde ba thob mi 'gyur//} kulena…balaprakarṣeṇa dhanodayena vā \n paratra nāpnoti sukhāni kaścana jā.mā.166ka/191 2. mahattvam — {gzhan gyi don bsgrub pa la sems ni brtan gyur pas//bdag} {nyid phun sum tshogs pa rab tu che ba bstan//} parārthasampādanadhīracetasā mahattvamudbhāvitamātmasampadaḥ \n\n jā.mā.25ka/28; dra.— {kha na ma tho rab che} mahāvadyatamaḥ abhi.ko.15ka/4.105; {'bras bu rab tu che ba} mahāphalatamā abhi.bhā.218kha/ 733. rab tu che ba'i lus|vi. mahātmabhāvaḥ — {rab tu che ba'i lus kyi gzugs/} /{'di dag gang nas ji ltar lhags//} mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ \n\n sa.pu.113kha/182. rab tu chem chem|pā. bhūkampabhedaḥ 1. prāraṇat — {byang chub sems dpas sa chen po 'di la reg ma thag tu rnam pa drug tu g}.{yos rab tu g}.{yos kun tu rab tu g}.{yos so//} {chem chem rab tu chem chem kun tu rab tu chem chem mo//} saṃspṛṣṭamātrā ceyaṃ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat prākampat samprākampat \n araṇat prāraṇat samprāraṇat la.vi.156ka/233; prāgarjat — {chem chem rab tu chem chem kun tu rab tu chem chem mo//} agarjat prāgarjat samprāgarjat la.vi.30ka/39; pragarjati sma — {chem chem rab tu chem chem kun tu rab tu chem chem} garjati pragarjati sampragarjati sma a.sā.451ka/255 2. pragarjitaḥ ma.vyu.3017 (53kha); mi.ko.34ka \n rab tu cher gyur|bhū.kā.kṛ. pravṛddhaḥ — {rgyal sras rab tu cher gyur kyang /} /{ldang ba ma yin smra ba min//} rājaputraḥ pravṛddho'pi nodatiṣṭhanna cāvadat \n\n a.ka.290kha/37.33. rab tu choms|kri. pramatha — {bdag gi dgra thams cad} … {choms choms rab tu choms rab tu choms} mama sarvaśatrūn…matha matha pramatha pramatha ba.mā.170kha \n rab tu mchi|kri. prayāti — {gang du bdud kyis mi rdzi ba/} /{der yang dga' mgur rab tu mchi//} prayāti tatra tu svairī yatra mṛtyoragocaraḥ \n\n śa.bu.113kha/89. rab tu mchog|= {rab mchog /} rab tu mchod|• kri. 1. pūjayati — {blo gros chen por rab mchod cing /} /{gsol ba yang dang yang 'debs pa//} mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ \n la.a.58ka/3 2. apūjayat — {rdzogs sangs rgyas sogs dge 'dun ni//longs} {spyod kun gyis rab tu mchod//} sa buddhapramukhaṃ saṅghaṃ sarvabhogairapūjayat \n\n a.ka.73ka/61.18 3. pūjayet — {ston pas shes rab rab tu mchod//} prajñāṃ pūjayecchāstā he.ta.17ka/54; \n\n• = {rab tu mchod pa/} rab tu mchod pa|• saṃ. prapūjanam — {bdag med ma yis go mdzad pa/} /{lha mo rab tu mchod pa nyon//} nairātmyāṃ bodhayāmāsa śṛṇu devi prapūjanam \n\n he.ta.29kha/98; \n\n• bhū.kā.kṛ. supūjitaḥ — {'jig rten thams cad kyis rab tu mchod pa} sarvalokasupūjitāḥ ma.mū.289kha/448; \n\n• = {rab tu mchod/} rab tu 'chad|= {rab tu 'chad pa/} rab tu 'chad pa|• kri. prabhāṣate — {bdag med gnyis po dag pa ni/} /{rnam par 'dren pas rab tu 'chad//} nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ \n\n la.a.175ka/136; \n\n• pā. prakāśanā, dharmacaryābhedaḥ — {chos spyod bcu} …lekhanā {yi ger bri ba} …prakāśanā {rab tu ston pa'am 'chad pa} mi.ko.105ka \n rab tu 'jam|= {rab tu 'jam pa/} rab tu 'jam pa|vi. sukumāraḥ — {ri dwags ru ru} … {spu rab tu 'jam pa} sukumāraromā…rurumṛgaḥ jā.mā.151ka/174. rab tu 'jal ba|pramāṇam — {rtog ge ni 'jig rten pa'i dngos po rab tu 'jal ba'i bstan bcos rnams so//} tarko laukikavastupramāṇaśāstrāṇi vi.pra.272ka/2.96. rab tu 'jig|= {rab tu 'jig pa/} rab tu 'jig pa|• kri. pralujyate — {chos kyi nges pa'i tshig la zhes bya ba ni 'di lta ste/} {'jig pa dang rab tu 'jig pas de'i phyir 'jig rten zhes bya ba dang} dharmanirvacane ceti tadyathā lujyate pralujyate tasmāllokaḥ abhi.sa.bhā.95ka/128; \n\n• saṃ. 1. pralayaḥ — {'byung ba dang 'byung ba las gyur pa rab tu 'jig pa'i bar du mi 'gyur ro//} na bhūtabhautikaṃ vinaśyati āpralayāt la.a.138ka/84 2. praṇāśanā— {tshangs pa'i dbyangs kyis blo ngan rab 'jig pa//} brahmaghoṣa kumatipraṇāśanā rā.pa.231kha/124; \n\n• vi. prabhaṅguraḥ — {rab tu 'jig pa'i mi sdug pa nyid} prabhaṅgurāśubhatā śrā.bhū.79ka/202; ma.vyu.2589 (48kha); pradhvaṃsī — {srid pa'i gnas su rnam shes dang //gzugs} {lhung rab tu 'jig pa ste//} pradhvaṃsi patitaṃ rūpaṃ vijñānaṃ ca bhavālaye \n la.a.178ka/141. rab tu 'jig pa'i mi sdug pa nyid|pā. prabhaṅgurāśubhatā, aśubhatābhedaḥ — {mi sdug pa ni rnam pa drug ste} … {'di lta ste/} {mi gtsang ba'i mi sdug pa nyid dang} … {rab tu 'jig pa'i mi sdug pa nyid do//} ṣaḍvidhā aśubhā \n tadyathā—pratyaśubhatā…prabhaṅgurāśubhatā ca śrā.bhū.79ka/202. rab tu 'jigs|= {rab tu 'jigs pa/} rab tu 'jigs gyur|vi. bhayagrastamanāḥ — {de dag rab tu 'jigs gyur kyang /} /{bkres skom ngal bas nyams smad cing /} … /{'bros pa rtsol ni ma nus so//} bhayagrastamanaso'pi kṣuttarṣapariśramavihatotsāhā nāpayānaprayatnaparā babhūvuḥ jā.mā.180kha/209. rab tu 'jigs pa|vi. atibhīṣaṇaḥ — {bar der sems can dmyal ba chen po rab tu 'jigs pa de mthong bar gyur to//} tamatibhīṣaṇamantarā narakaṃ dadarśa jā.mā.19kha/21; sudāruṇaḥ — {de yis mi yi 'jig rten du/} /{rab 'jigs sdig pa ci bgyis na//} kiṃ tena prakṛtaṃ pāpaṃ martyaloke sudāruṇam \n\n a.śa.118ka/108; sapratibhayaḥ — {lam 'di ni 'jigs pa dang bcas pa'o//} {rab tu 'jigs pa dang bcas pa'o//} sabhayaścaiṣa mārgaḥ sapratibhayaḥ śi.sa.48kha/46; bhayānakaḥ — {sems can dmyal ba} … {mthong na rab tu 'jigs pa} bhayānakadarśanaṃ…narakam jā.mā.19ka/20; bhīmaḥ — {rab tu 'jigs pa'i sems can dmyal bar ltung //} patanti bhīmānnarakaprapātān jā.mā.93kha/108; pratibhayaḥ — {srid pa'i rgya mtsho rab tu 'jigs las} bhavasāgarātpratibhayāt su.pra.55kha/109. rab tu 'jigs par byed pa|vi. subhairavaḥ — {'jigs byed chen po legs so legs so//} {rab tu 'jigs par byed pas} … {shod cig} sādhu sādhu mahābhairava subhairava bhāṣasva sa.du.120ka/206. rab tu 'jil|= {rab tu 'jil ba/} rab tu 'jil ba|praśamanam — {sdug bsdal gyi me rab tu 'jil ba las ni} duḥkhāgnipraśamane ra.vyā.125ka/106. rab tu 'jug|• kri. 1. praviśati — {sa 'og snang ba min pa'i yul du rab 'jug} pātālaṃ praviśantyalokaviṣayam a.ka.4ka/50.32; prasarpati — {tha dad mtshungs pa yin na rigs/} /{nye ba gang gis 'ga' zhig la/} /{rab 'jug} tulye bhede yayā jātiḥ pratyāsattyā prasarpati \n\n kvacit pra.vṛ.307kha/54; avatarati — {sangs rgyas kyi rnam par 'phrul ba rgya mtsho de dag la rab tu 'jug go//} tān…buddhavikurvitasamudrānavataranti ga.vyū.307ka/30; da.bhū.255kha/52; pravartate — {dbyangs bdun rdzogs pa 'di dag ni/} /{tha dad lam du rab tu 'jug//} pūrṇasaptasvaraḥ so'yaṃ bhinnamārgaḥ pravartate \n\n kā.ā.340kha/3.170; sampravartate — {mtshan ma 'brel las nor ba yi/} /{rnam par rtog pa rab tu 'jug//} bhrāntinimittasambandhādvikalpaḥ sampravartate \n la.a.173ka/132; vartate — {sangs rgyas thams cad byon 'gyur na/} /{gzhan rnams rab 'jug lta ci smos//} sarvabuddhāḥ samāyānti kā kathā'nyeṣu vartate \n\n sa.du.110kha/172 2. pravartet— {'di ni nor bu ma yin no snyam pa'i 'du shes rab tu 'jug go//} nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ ra.vyā.113ka/75; \n\n• = {rab tu 'jug pa/} rab tu 'jug pa|• saṃ. 1. pravṛttiḥ — {gzugs la sogs pa'i yul la rab tu 'jug pa} rūpādiviṣayapravṛttiḥ vi.pra.65ka/4.114; {yang dag pa'i shes pa yod na sngar mthong ba dran no//} {dran pa las mngon par 'dod do//} {mngon par 'dod pa las rab tu 'jug go//} samyagjñāne hi sati pūrvadṛṣṭasmaraṇam, smaraṇādabhilāṣaḥ, abhilāṣāt pravṛttiḥ nyā.ṭī.38kha/28; udvṛttiḥ — {gnas la 'jug dang rab 'jug mi 'jug dang /} … /{de bzhin gshegs pa rnams kyi yongs gyur 'dod//} pravṛttirudvṛttiravṛttirāśrayaḥ… tathāgatānāṃ parivṛttiriṣyate \n\n sū.a.154kha/39; pravartanam — {'di ni slar yang 'dod pa la/} /{rab tu 'jug pa'i rgyu dag nyon//} kāraṇaṃ śrūyatāmasya punaḥ kāmapravartane \n a.ka.218ka/88.45; {nye bar btags pa rab 'jug ni//rtsod} {pa spong ba'i don du yin//} codyasya parihārārthamupacārapravartanam \n pra.a.204kha/561; sampravartanam — {de la chags pa de ni thams cad la rab tu 'jug pa'i rgyu yin te} tatra yaḥ snehaḥ sarvatra sampravartane…hetutvam pra.a.126kha/135 2. praveśaḥ — {da ni sgra gcan rab tu 'jug pa gsungs te} idānīṃ rāhoḥ praveśa ucyate vi.pra.189ka/1.52 3. praveśanatā — {gong nas gong du de bzhin gshegs pa'i sa la rab tu 'jug par 'bad do//} uttarottaratathāgatabhūmipraveśanatayā vyāyamate la.a.108kha/54; \n\n• kṛ. 1. pravṛttaḥ — {mtshan nyid gcig pa'i rnam par shes pa yul la mngon par 'dzin par rab tu 'jug pa'i} vijñānānāmekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānām la.a.62kha/8; {rgyun zhugs 'bras bur rab 'jug dri ma dang bral snang ba'i rim pa 'di yis ni//} srotaḥprāptiphalapravṛttavimalālokakrameṇāmunā a.ka.68kha/59.171; sampravṛttaḥ — {skye bo mtha' dag rmongs par rab 'jug pa} sakalajanatāmohane sampravṛttāḥ a.ka.268ka/32.33 2. pravartamānaḥ — {rab tu 'jug pa'i nus pa med pa ni mtshan nyid med pa na 'dren par byed do//} pravartamānamasallakṣaṇamasāmarthyamākarṣayati vā.ṭī.58ka/14; \n\n• = {rab tu 'jug/} rab tu 'jug pa med pa|apravṛttiḥ — {lus la yul dang yul can bcu po rnams kyi 'brel pas rnam par shes pa rab tu 'jug pa med pa ste} śarīre viṣayaviṣayiṇāṃ daśānāṃ sambandhenāpravṛttirvijñānasya vi.pra.66ka/4.116. rab tu 'jug pa yin|kri. pravartate — {sems dang sems byung bye brag ni/} /{'jug pa rab tu 'jug pa yin//} cittacaittasya bhedena vartamānaṃ pravartate \n la.a.185ka/154; avatarati — {de'i tshe/} {'don par byed pa po mthong ba'i phyir ma grub pa nyid gsal rab tu 'jug pa yin no//} tadā'dhyetṝṇāṃ dṛṣṭatvāt sphuṭataramavataratyasiddhatā ta.pa.173ka/803. rab tu 'jug par 'gyur|kri. 1. praviśati — {de nas mdo 'dzin pa zhes bya ba la sogs pa 'don pa dang gar byed pa dang glu len pa la rab tu 'jug par 'gyur ro//} tataḥ praviśati sūtradhāraḥ iti paṭhet, nṛtyed, gāyecca vā.nyā.335kha/66; {de'i tshe gzhi de yis ni 'phral la myur bar rtsa ba'i 'khor lo drug de dag la dus mun pa chen po'i rlung ni rab tu 'jug par 'gyur ro//} tadā śīghraṃ tenāśrayeṇa praviśati sahasā mūlacakreṣu ṣaṭsu kālo mahātamo vāyuḥ vi.pra.262kha/2.72; pravartate — {de la rten nas rab 'jug 'gyur/} /{'das dang ma 'ongs bstan pa 'o//} tāmāśritya pravartante'tītānāgatadeśanāḥ \n\n ta.sa.67kha/632; sampravartate — {bdag tu chags pa'i rgyu nyid las/} /{bde min bde bar 'du shes pas/} /{kun la rab tu 'jug 'gyur ba//} sarvatra cātmasnehasya hetutvāt sampravartate \n\n asukhe sukhasaṃjñasya pra.vā.114kha/1.187; pravṛttirbhavati — {de bas kyang dge ba'i dbang gis dang po'i theg pa nyan thos dang rang sangs rgyas kyi theg pa la rab tu 'jug par 'gyur ba'o//} tato'pi śubhavaśādādiyāne pravṛttirbhavati śrāvakapratyekabuddhayāne vi.pra.226ka/2.13; avatarati — {'das pa'i sangs rgyas bcom ldan 'das rnams kyi ye shes kyi sa la yang rab tu 'jug par 'gyur ro//} atītānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti da.bhū.169kha/3 2. pravṛttirbhaviṣyati — {ma kha'i yul grong bye bas rnam par brgyan par} … {lha ma yin gyi chos rab tu 'jug par 'gyur ro//} makhaviṣaye koṭigrāmavibhūṣite… asuradharmapravṛttirbhaviṣyati vi.pra.174ka/1.26. rab tu 'jug par byas|bhū.kā.kṛ. praveśitaḥ — {btsun mos zas dag btson khang du/} /{gsang nas rab tu 'jug par byas//} patnyā praveśitaṃ tasya bandhane gūḍhabhojanam \n a.ka.336kha /44.5. rab tu 'jug par byas pa|= {rab tu 'jug par byas/} rab tu 'jug par byed|= {rab tu 'jug par byed pa/} rab tu 'jug par byed pa|• kri. pratāryate — {brjo+od dang shes pas gcig nyid du/} /{tha snyad rab tu 'jug par byed//} ekatvenābhidhājñānaiḥ vyavahāraṃ pratāryate \n\n pra.vṛ.286ka/29; vivartate — {yul gyi rnam pa can blo ni/} /{thog mar rab tu 'jug byed cing /} /{de yis nges par byas pa'i don/} /{skyes bu yis ni rtogs par 'gyur/} … {snyam na//} syānmataṃ viṣayākārā buddhirādau vivartate \n tayā vyavasitaṃ cārthaṃ puruṣaḥ pratipadyate \n\n ta.sa.12kha/145; \n\n• vi. pravartakaḥ — {de gnyis las rab tu 'jug par byed pa gang yin pa de 'dir dpyad par bya ba yin la} tayormadhye yat pravartakaṃ tadiha parīkṣyate nyā.ṭī.38kha/28. rab tu 'jug byed|= {rab tu 'jug par byed pa/} rab tu 'jug par mdzad|kri. pratārayati — {sems can srid gsum skyo bskyed nas/} /{mya ngan 'das la rab 'jug mdzad//} udvejya tribhavāt sattvān pratārayati nirvṛtau \n\n ra.vi.119ka/88. rab tu 'jebs pa|prācuryam— {yid kyis byin gyis brlabs pa'i dbang po thams cad ni rang rang gi yul 'dzin pa la 'jebs par 'gyur ro//} sarveṣāmindriyāṇāṃ manasā'dhiṣṭhitānāṃ svasvaviṣaye grahaṇaprācuryaṃ bhavati śi.sa.157kha/151. rab tu 'jog|= {rab tu 'jog pa/} rab tu 'jog pa|• kri. pratiṣṭhāpayati — {phyir mi ldog pa'i sa'i bar la yang rab tu 'jog go//} yāvadavaivartikabhūmau ca pratiṣṭhāpayati śi.sa.42ka/40; pradadhāti — {sems rab tu 'dzin to/} {yang dag par rab tu 'jog go//} cittaṃ pragṛhṇāti, samyak pradadhāti sū.vyā.226kha/136; prasthāpayati — {rab tu 'jog pa dang rnam par 'byed pa dang rnam par 'brel} (? {'grel} ) {pa ni go rims bzhin du bstan pa dang rnam par 'byed pa dang the tshom gcod pa rnams kyis so//} prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ sū.vyā.183kha/79; prabhāvayati ma.vyu.7430 (105kha); praṇidadhāti — {sdig pa mi dge ba'i chos ma skyes pa rnams mi bskyed pa'i phyir 'dun pa skyed do//} … {yang dag par rab tu 'jog go//} anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati… samyakpraṇidadhāti śi.sa.191kha/190; \n\n• saṃ. 1. pratiṣṭhāpanam — {kla klo'i chos bcom nas sangs rgyas kyi chos rab tu 'jog pa'i ngo bo nyid kyis gnas pa dang} mlecchadharmotpāṭanabuddhadharmapratiṣṭhāpanasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ. 13 2. pradhānam — {de'i 'og tu yang dag par rab tu 'jog pa dag gi rjes la ting nge 'dzin rnam par sbyong ba'i phyir rdzu 'phrul gyi rkang pa rnams rab tu 'byed do+o//} tataḥ samyakpradhānebhyo'nantaraṃ samādherviśodhanādṛddhipādāḥ prabhāvyante abhi.sphu.233kha/1022; prahāṇam— {dran pa nye bar gzhag pa dang yang dag par rab tu 'jog pa dang rdzu 'phrul gyi rkang pa rnams} smṛtyupasthānasamyakprahāṇarddhipādāḥ abhi.bhā.38kha/1017; dra. {yang dag par spong ba/} \n\n• vi. pratiṣṭhāpikā — {rnam par rtog pa'i mtshan nyid 'dzin pa la mngon par chags pas rab tu 'jog pa'i blo} vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ la.a.104ka/50. rab tu 'jog par 'gyur|kri. pratiṣṭhāpayati — {sems can gyi sems kyi rjes su 'jug pa'i sprul pa'i gzugs dang /} {sems tsam tu 'jug pas sa'i rim pa'i mtshams sbyor ba 'brel bar rab tu 'jog par 'gyur ro//} sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhāraṇatayā bhūmikramānusandhau pratiṣṭhāpayati la.a.72ka/20. rab tu 'jog par byed|kri. prasthāpayati — {de shin tu rigs bzhi po rnam par dag par 'dod de} … {rab tu 'jog par byed} so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati…prasthāpayati vi.va.124kha/1.13. rab tu 'jom|kri. pramardayati — {lha'i dbang po brgya byin rdo rje'i lag cha thogs pa ni lha ma yin gyi tshogs thams cad rab tu 'jom mo//} vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṃ pramardayati ga.vyū.320kha/404. rab tu 'jom pa|= {rab tu 'jom/} rab tu 'joms|= {rab tu 'joms pa/} rab tu 'joms pa|• kri. pramardayati — {dge ba'i rtsa ba des ma byin par len pa'i rgyu las byung ba'i bar gyi las kyi sgrib pa 'joms so//rab} {tu 'joms so//} sa tena kuśalamūlena yāvadadattādānahetukaṃ karmāvaraṇaṃ mardayati pramardayati śi.sa.99ka/98; \n\n• saṃ. 1. unmāthaḥ — {khengs pa rab 'joms grags dang nor nyams bde blag tu ni nye bar rgod//} mānonmāthaiḥ prathitavibhavabhraṃśahelopahāsaiḥ a.ka.64kha/59.135; pramathanam — {sems can nyon mongs sdug bsngal rab 'joms zhi ba} sattveṣu kleśaduḥkhapramathanaśamanam ra.vyā.123kha/102; {'joms} … /{u d+bA sa naM rab tu 'joms/} /{'tshe ba byed dang dz+dzA sa na ni//} nirvāpaṇaṃ…udvāsanapramathanakrathanojjāsanāni ca \n a.ko.194ka/2.8.115; pramathyate pramathanam \n mathe hiṃsāyām a.vi.2.8.115; ma.vyu.6605 (94kha); pratiyātanā — {rnam pa 'di lta bu ni rab 'joms pa'i/} /{rgud pa'i gnas nyid rab tu mi 'gyur ro//} evaṃvidhāni pratiyātanānāṃ naivāspadatvaṃ vipadāṃ prayānti \n\n a.ka.305kha/108.123 2. = {rlung} prabhañjanaḥ, vāyuḥ — {dbugs 'byin} … {rab 'joms} śvasanaḥ…prabhañjanāḥ a.ko.132ka/1.1.64; prabhañjayati śākhādikaṃ prabhañjanaḥ \n bhañjo āmardane a.vi.1.1.64 3. pramathāḥ, śivapāriṣadaḥ — {rab 'joms bdag} pramathādhipaḥ a.ko.129kha/1.1.32 4. = g.{yul} pravidāraṇam, yuddham mi.ko.44kha; \n\n• vi. pramardakaḥ — {dpa' bo} … {gzhan gyi sde rab tu 'joms pa} śūrāṇāṃ … parasainyapramardakānām ga.vyū.231kha/309; {bdud kyi bu bdud rab tu 'joms pa zhes bya ba} mārapramardako nāma māraputraḥ la.vi.155ka/231; pramardī— {spyan ras gzigs rdo rje'i snying pos rab tu 'joms pa} vajragarbhapramardī avalokiteśvaraḥ lo.ko.1497; pramardanī— {stong chen po rab tu 'joms pa'i sgrub thabs} mahāsahasrapramardanīsādhanam ka.ta.3253; {stong chen rab tu 'joms ma} mahāsāhasrapramardanī ba.mā.174ka; mathanaḥ — {lang ka'i bdag po 'di ni rgyal ba'i sras rnal 'byor chen po'i rnal 'byor dang ldan pa/} {pha rol rgol ba rab tu 'joms pa} … {rnams kyi dam tshig go//} eṣa laṅkādhipate abhisamayo mahā(yoga)yogināṃ parapravādamathanānām… jinaputrāṇām la.a.59ka/5; \n\n• pā. prabhañjanaḥ, samādhiviśeṣaḥ — {spyan ras gzigs kyi dbang po ni ting nge 'dzin brgya phrag du ma dang ldan te/} {'di lta ste/} {rab tu 'joms zhes bya ba'i ting nge 'dzin dang} avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā—prabhañjano nāma samādhiḥ kā.vyū.244ka/305; \n\n• nā. prasphoṭakaḥ, nāgaḥ ma.vyu.3346 (57kha). rab tu 'joms byed pa|• vi. uddhārī — {zlum zhing rgyas pa'i lag pa can/} /{grogs min rab tu 'joms byed pa/} /{rnam 'dren khyod kyis bsten pa'i sa/} /{mi mtshungs pa 'di 'jigs pa med//} vināyakena bhavatā vṛttopacitabāhunā \n svamitroddhāriṇā'bhītā pṛthvīyamatulāśritā \n\n kā.ā.337ka/3.68; \n\n• saṃ. = g.{yul} pravidāraṇam, yuddham — {'khrug pa 'gyed pa rgyal byed pa//'joms} {pa rab tu 'joms byed pa//} yuddhamāyodhanaṃ janyaṃ pradhanaṃ pravidāraṇam \n\n a.ko.193ka/2.8.103; prakarṣeṇa vidāraṇamatrāstīti pravidāraṇam a.vi.2.8.103. rab tu 'joms ma|vi.strī. pramardanī — {lha dang lha ma yin dang} … {lto 'phye chen po la sogs pa'i nyer 'tshe rab tu 'joms ma} devāsura… mahoragādyupadravapramardanī ba.mā.165kha \n rab tu brjod|= {rab tu brjod pa/} rab tu brjod pa|• kri. pravadati — {gtam gang rab dben bde ba skyed byed cing /} /{rab tu zhi ba 'ba' zhig rab brjod pa//} pravivekakathāḥ sukhāvahāḥ praśamaṃ yāḥ pravadanti kevalam \n vi.va.127ka/1.16; pracaṣṭe — {snyan ngag mdzes par byed pa yi/} /{chos rnams rgyan zhes rab tu brjod//} kāvyaśobhākarān dharmānalaṅkārān pracakṣate \n kā.ā.322ka/2.1; {nan tan byed pa yod ma yin/} /{zhes ni kha cig rab tu brjod//} nāstyanuṣṭhānamiti kecit pracakṣate pra.a.44ka/50; prakathyate — {de yi 'og tu rgyal po ni//dpa'} {bo'i sde zhes rab tu brjod//} tasyāpyanantare rājā śūrasenaḥ prakathyate \n ma.mū.306ka/477; nirdiśyate — {byis pa rnams kyis grangs dang bgrang bar brjod pas rab tu brjod de} saṃkhyāgaṇanānirdeśena nirdiśyante bālaiḥ la.a.105ka/51; pragīyate — {dung can ma 'di phyag rgya che/} /{de ni gtum mor rab tu brjod//} śaṅkhinīyaṃ mahāmudrā caṇḍālī sā pragīyate vi.pra.62kha/4.110; samprakīrtyate — {dus gsum dang ni dus med dang /} /{brjod pa med dang rnam pa lnga/} /{de ni sangs rgyas zhes bya bar/} /{rtog ge can rnams rab tu brjod//} adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ \n jñeyametaddhi buddhānāṃ tārkikaiḥ samprakīrtyate \n\n la.a.190kha/163; \n\n• saṃ. pralāpaḥ — {mang du rab tu brjod pas ci//} kiṃ bahunā pralāpena he.ta.25kha/84; pravādaḥ — {de skad rab brjod rnam mang mthu yis ni/} /{thub pa'i dkyil 'khor rnam par 'phel ba'i tshe//} iti pravāde vividhānubhāve vijṛmbhamāṇe munimaṇḍalasya \n a.ka.35ka/3.176; pravyāhāraḥ — {de bzhin du} … {brtsegs pa'i sngags rnams kyang rab tu brjod pa'i brdas rig par bya'o//} evam…kūṭamantrāśca veditavyāḥ pravyāhāramantrasaṅketena vi.pra.154kha/1.3; prabhāvanā — {khyod nyid kyi ye shes kyi khyad par gyis byang chub sems dpa' thams cad la sangs rgyas kyi chos snang ba bsam gyis mi khyab pa rab tu brjod cing ye shes kyi sa la 'jug par bya ba dang} tava ca puṇyajñānaviśeṣeṇa sarvabodhisattvānāṃ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya da.bhū.168ka/2; prakīrtanam — {de yi yul la nyer btags pas/} /{de nyid du ni rab tu brjod//} viṣaye tasya tattvena upacārāt prakīrtanam \n\n pra.a.12kha/14; \n\n• pā. samprasāraṇam— {ya yig la sogs pa ni ka yig la sogs pa'i sde pa'i nang du mi 'gyur te rab tu brjod pas dbyangs kyi chos can nyid yin pa'i phyir ro//} yakārādīni kakārādivargamadhye na bhavanti, samprasāraṇena svaradharmitvāt vi.pra.160kha/1, pṛ.61; \n\n• kṛ. 1. proktaḥ — {grangs dang rim pa bzhin zhes pa/} /{grangs bzhin zhes par rab tu brjod//} yathāsaṃkhyamiti proktaṃ saṃkhyānaṃ krama ityapi \n\n kā.ā.331ka/2.270; vyāhṛtaḥ — {gnod sbyin rnams kyi gnod sbyin gyi skad dang} … {gnod sbyin gyi rab tu brjod pa gang yin pa de dag smras pa ni shes par rung gi} yāni tāni yakṣāṇāṃ yakṣabhāṣitāni…yakṣavyāhṛtāni, tāni vijñāyante jalpyamānāni a.sā.34ka/19; udīritaḥ — {ces pa rab tu brjod tsam gyis/} /{de lus rab mdzes rnal gnas gyur//} ityudīritamātreṇa kāntaṃ svasthamabhūdvapuḥ \n a.ka.189ka/80.97; prabhāvitaḥ — {drang srong de dag rnams kyis rab tu brjod//} prabhāvita tebhi ṛṣībhiḥ śi.sa.178ka/176; mataḥ — {rdo rje dril bu mnyam sbyor bas/} /{slob dpon dbang du rab tu brjod//} ghaṇṭāvajrasamāyogādācāryasecanaṃ matam \n\n he.ta.17ka/54 2. procyamānaḥ — {de 'dra ba ni rab brjod pa'i/} … /{ldog na the tshom za bar ni/} /{sgrub par 'grub ste grog mkhar dag/} /{rdza mkhan gyis ni byas pa bzhin//} tādṛśaḥ procyamānastu sandigdhavyatirekatām \n āsādayati valmīke kumbhakārakṛtādiṣu \n\n ta.sa.4ka/61; \n\n• vi. pravādī — {dngos po med pa'i phyogs bzhag nas/} /{spyi yi don ni rab brjod pa/} /{grub min dang po'i bsgrub bya yang //dam} {bca'i don du yul gcig nyid//} abhāvapakṣe nikṣiptasāmānyārthapravādinām \n asiddhirādyasādhye ca pratijñārthaikadeśatā \n\n ta.sa.56kha/547; pralāpī — {de ltar nags tshal skyibs rnams su/} /{bla bcol rab brjod de yis ni/} /{mya ngan gyis bzhin mtshan mo ni/} /{zla ba'i bzhin ras mdog bral song //} iti kānanakuñjeṣu tasyonmādapralāpinaḥ \n śokādiva vivarṇenduvadanā rajanī yayau \n\n a.ka.109ka/64.248. rab tu brjod pa'i brda|pravyāhārasaṅketakam — {gang du rab tu brjod pa'i brda yin pa der oM AH hUM zhes pa la sogs pa sngags kyi ming ngo //} yatra pravyāhārasaṅketakaṃ tatra OM āḥ hū˜ ityādimantrasaṃjñā vi.pra.154kha/1, pṛ.53. rab tu brjod par 'gyur|kri. pravadati — {de bzhin du g}.{yon pa'i mthe bo khu tshur bcings pas skal bzang dge ba rab tu brjod par 'gyur ro//} tathā pravadati subhagā kṣemaṃ vāmāṅguṣṭhamuṣṭibandhāt vi.pra.177kha/3.186. rab tu brjod par bya|kri. prakathyate — {gang de'i thabs ni yang dag pa/} /{thig le'i rnal 'byor rab brjod bya//} yattasyopāyaḥ samyag binduyogaḥ prakathyate \n\n vi.pra.62ka/4.110. rab tu brjod par byed|kri. pracaṣṭe — {bde gshegs par sems 'ga' zhig kyang /} /{gang zag tha snyad sgo nas ni/} … /{bdag tu rab tu brjod par byed//} kecittu saugatammanyā apyātmānaṃ pracakṣate \n pudgalavyapadeśena ta.sa.14ka/159. rab tu nyams|= {rab tu nyams pa/} rab tu nyams gyur|bhū.kā.kṛ. pradhvastaḥ — {bzhin gyi mdzes pa rab tu nyams gyur} pradhvastavaktradyuteḥ a.ka.242kha/28.28; parimuṣitaḥ — {gang gi blo ni rab tu nyams gyur nas//pha} {ma nyes pa med pa'ang gsod 'gyur zhing //} parimuṣitamatiryayā nihanyādapi pitaraṃ jananīmanāgasaṃ vā \n jā.mā.93kha/107. rab tu nyams dga' ba|kṛ. abhilaṣaṇīyam — {mtsho'i gnas rab tu nyams dga' ba/} {me tog pad+ma dang ut+pa la kha bye ba ni rgod pa bzhin du 'dug pa} prahasitakamalakuvalayālaṃkṛtābhilaṣaṇīyajalāśayāni jā.mā.111ka/129. rab tu nyams pa|• kri. kṣayo'bhavat — {de dang de yi gzi brjid ni/} /{de yi mthu yis rab tu nyams//} tasya tasyābhavat tasyāḥ prabhāveṇaujasaḥ kṣayaḥ \n\n a.ka.180kha/20.58; \n\n• bhū.kā.kṛ. pranaṣṭaḥ — {dad pa nyams na tshul khrims rab tu nyams//} śraddhāvipannasya pranaṣṭaśīlam rā.pa.243ka/141; {lus ni rab nyams} pranaṣṭaḥ kāyaḥ a.ka.225kha/89.51; naṣṭaḥ — {e ma'o byang chub sems dpa' che/} /{dad pa'i shugs kyis rab tu nyams//} śraddhāvegena naṣṭo'yaṃ mahābodhisattva iti \n he.ta.15kha/48; praṇāśitaḥ, o tā — {bza' dang btung la brkam chags pas/} /{'od de dag ni rab tu nyams//} āhārapānalubdhānāṃ sā prabhā praṇāśitā \n ma.mū.194kha/206; pramuṣitaḥ, o tā — {skad cig rab nyams dga' ba ni/} /{yon tan la'ang dman par gyur//} kṣaṇapramuṣitā prītirmalaṃ yāti guṇeṣvapi \n\n a.ka.111ka/10.127; pratyastaḥ — {de yi mig dag mdzes pas mig gi dpal ni rab tu nyams pa'i ri dwags dag//} sāraṅgasya ca tadvilocanarucipratyastanetraśriyaḥ \n a.ka.298kha/108.68; \n\n• saṃ. praṇāśaḥ — {dben par byas pa'i las 'bras nges par smin/} /{las rnams 'bras bu rab nyams yod ma yin//} rahaḥ kṛtaṃ karma phalatyavaśyaṃ na karmaṇāmasti phalapraṇāśaḥ \n a.ka.55kha/59.56; {byang chub sems ni rab tu nyams pa las} bodhicittapraṇāśāt vi.pra.154ka/3.102; atibhaṅgaḥ — {gang zhig lam nas dal gyis 'gro ba lhung zhing lus ni rab tu nyams pa thob//} sanmārgeṇa śanairvrajannipatitaḥ prāpto'tibhaṅgaṃ tanoryaḥ a.ka.273ka/101.24. rab tu nyams par 'gyur|= {rab tu nyams par 'gyur ba/} rab tu nyams par 'gyur ba|• kri. 1. nāśaṃ prayāti — {de la 'jigs pa thams cad rab tu nyams par 'gyur te} tasya sarvāṇi bhayāni nāśaṃ prayānti vi.pra.183ka/3.203 2. avasānaṃ bhaviṣyati — {de rjes 'di yi sdug bsngal me/} /{mi bzad rab tu nyams par 'gyur//} tato'sya tīvraduḥkhāgneravasānaṃ bhaviṣyati \n a.ka.170kha/76.23; \n\n• saṃ. pracyāvanam — {de las rab tu nyams par 'gyur ba'i phyir ro//} tataḥ pracyāvanāt sū.a.215ka/120. rab tu nye|= {rab tu nye ba/} rab tu nye ba|• vi. pratyāsannaḥ — {de nas lha mo grags 'dzin mas/} /{rgyal po'i bu las mngal thob pa/} /{zla ba rab tu nye ba yis/} /{ston ka'i mkha' bzhin rab tu mdzes//} rājaputrādatha prāptagarbhā devī yaśodharā \n babhāṣe śāradīva dyauḥ pratyāsannendupāṇḍurā \n\n a.ka.219ka/24.124; \n\n• saṃ. pratyāsattiḥ ma.vyu.7634 (109ka). rab tu nye bar gnas|= {rab tu nye bar gnas pa/} rab tu nye bar gnas pa|vi. pratyāsannaḥ — {'khor ba dag ni med par dgyes kyang yongs su 'dzin cing rab tu nye bar gnas/} /{phul du byung ba 'di ni rdul bral rnams kyi chags pa nyid dang bral bar bgyid//} ayamatiśayaṃ pratyāsannaḥ karoti virāgatāṃ vigatarajasāṃ niḥsaṃsāraḥ priyo'pi parigrahaḥ \n\n a.ka.188ka/21.43. rab tu nyed pa|dra.— {de yi nu rgyas dkyil 'khor rab tu nyed pa'i lag pas lhung bzed legs par bzung //} tatpīnastanamaṇḍalapraṇayinā pātraṃ dhṛtaṃ pāṇinā a.ka.103kha/10.42. rab tu nyon|kri. śṛṇotu — {rdo rje mchod pa'i byin brlabs kyis/} /{bshad kyis 'dod pas rab tu nyon//} vajrapūjāprabhāvena kathayāmi śṛṇutecchayā \n\n he.ta.18ka/58. rab tu rnyong|= {rab tu rnyong ba/} rab tu rnyong ba|vi. śātataraḥ — {stag mo} … {bkres pas lto ba rab tu rnyong //} vyāghravanitāṃ…kṣudhā* chātatarodarīm jā.mā.4kha/3. rab tu snyan|= {rab tu snyan pa/} rab tu snyan pa|mādhuryam — {bung ba'i na chung glu len pa/} /{rab tu snyan cing ma smad pa'ang //} mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām \n jā.mā.51ka/60. rab tu brnyas|= {rab tu brnyas pa/} rab tu brnyas pa|vi. suparibhūtaḥ — {bkres dang skom pa'i 'jigs pas yongs su gdungs/} /{yang na de ni rtag par rab tu brnyas//} kṣuttṛṣṇa (bha)yena paritaptāste ca bhavanti sadā suparibhūtāḥ \n\n rā.pa.242ka/140. rab tu brnyes|= {rab tu brnyes pa/} rab tu brnyes pa|bhū.kā.kṛ. pratilabdhaḥ — {des ni gzungs dang spobs pa snang ba'i tshul thams cad la rab tu brnyes pa lags} tena pratilabdhāḥ sarvadhāraṇīpratibhānā ālokanayāḥ ga.vyū.305kha/393. rab tu gtang|= {rab tu gtang ba/} rab tu gtang ba|tyāgaḥ — {yid ni rab tu dang byas nas/} /{lus ni rab tu gtang bar bsam//} suprasannaṃ manaḥ kṛtvā dehatyāgamacintayat \n\n a.ka.212ka/24.47. \n{rab tu gtang bar} utsraṣṭum — {sdug par gyur kyang yul dag ni/} /{rab tu gtang bar ji ltar nus//} kathamutsraṣṭuṃ deśaḥ kṛcchre'pi śakyate a.ka.21kha/52.25. rab tu gtang bar mdzod|kri. pravimucyatām — {khyod kyi mig zhags kyis bcings pa'i/} /{bya 'di rab tu gtang bar mdzod//} tvaddṛṣṭipāśabaddho'yaṃ vihagaḥ pravimucyatām \n a.ka.40ka/55.35. rab tu gtum|= {rab gtum/} rab tu gtum pa|= {rab gtum/} rab tu gtong|= {rab tu gtong ba/} rab tu gtong ba|• kri. muñcati — {reg rnams sbyong ba'i 'od zer rab gtong zhing //} sparśaviśodhani muñcati raśmīn śi.sa.182ka/182; {sprin dang ldan pa'i 'od zer rab gtong zhing //} muñcati meghavatī yada raśmim śi.sa.181kha/181; prayojayati — {la la skyed dang spogs su rab tu gtong} kecit prayogaṃ ca prayojayanti sa.pu.44ka/77; sampreṣayati — {de de bas kyang 'du byed thams cad las sems gyen du bskyod cing //de} {bzhin gshegs pa'i ye shes la rab tu gtong ste} saḥ…bhūyasyā mātrayā sarvasaṃskārebhyaścittamuccālayati, tathāgatajñāne ca sampreṣayati da.bhū.196ka/19; \n\n• saṃ. pradānam — {gang zhig lus ni rab tu gtong yang spu long tshogs 'dzin 'dar ba mi mnga' ba//} niṣkampaḥ pulakotkaraṃ vahati yaḥ kāyaṃ pradāneṣvapi a.ka.47ka/5.1; utsargaḥ — {rang bzhin nyid kyis 'bras bu rab tu gtong tshe dpag bsam shing yang 'dar ro lo//} kampante ca nisargataḥ kila phalotsargeṣu kalpadrumāḥ \n a.ka.46kha/5.1. rab tu gtor|= {rab tu gtor ba/} {rab tu gtor nas} prakṣipya — {chu dang zan de phyi rol du rab tu gtor nas der bsang gtor byas la} tattoyabhaktaṃ bāhye prakṣipya tatrācamanaṃ kṛtvā vi.pra.140ka/3.76. rab tu gtor ba|• kri. cikṣepa — {de yis ni/} /{chu gter dag las chu blangs nas/} /{bar snang la ni rab tu gtor//} tena… ambhaḥ payonidheḥ \n antarīkṣe samutkṣipya cikṣepa a.ka.355kha/47.53; \n\n• bhū.kā.kṛ. prakīrṇaḥ — {lha yi me tog rab tu gtor/} /{cod pan gyis ni sa la reg/} … /{de yis de la gus phyag 'tshal//} prakīrṇadivyakusumaḥ kirīṭaspṛṣṭabhūtalaḥ \n…taṃ bhaktyā praṇanāma saḥ \n\n a.ka.306kha/39.105; utsāritaḥ — {gshog rlung gis/} /{chu 'dzin rab tu gtor ba} pakṣānilotsāritavārivāhaḥ a.ka.254kha/93.66; udgīrṇaḥ — {chu 'dzin gyis ni rab gtor chu//} jalaṃ jaladharodgīrṇam kā.ā.325kha/2.104. rab tu btang|= {rab tu btang ba/} {rab tu btang nas} samutsṛjya — {sa bdag gis/} /{mdun sa pa bkye mdun sa rab btang nas//} kṣitīśaḥ sabhāṃ samutsṛjya visṛjya sabhyān a.ka.30ka/53.29; utsṛjya — {ci slad rin chen rab btang nas/} /{legs bshad tsam ni khyod kyis bzung //} ratnāni kasmādutsṛjya sūktamātramidaṃ tvayā \n gṛhītam a.ka.190ka/107.21; saṃtyajya — {rje bo mnyes gshin rnyed sla ba/} /{dbang chen sde ni rab btang nas/} /{sdig can bdag cag gzhan sgo na/} /{dmod pa'i gdung ba bzod par byed//} mahendrasenaṃ saṃtyajya peśalaṃ sulabhaṃ prabhum \n paradvāri vayaṃ pāpāḥ śāpatāpaṃ sahāmahe \n\n a.ka.179ka/79.42. rab tu btang ba|• kri. tatyāja — {pha ma'i zhabs pad bsten pa yis/} /{'bral ba'i gdung ba rab tu btang //} viyogatāpaṃ tatyāja pitroḥ pādābjasevayā \n\n a.ka.294ka/108.28; \n\n• bhū.kā.kṛ. pramuktaḥ — {'jam dpal ci yi phyir na 'di lta bu//mi} {yi mgon pos 'od zer 'di} … {rab tu btang //} kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena \n sa.pu.5ka/3; pratimuktaḥ — {de ni sa bdag gis rab btang //} pratimuktaḥ sa bhūbhujā a.ka.276kha/35.24; samutsṛṣṭaḥ — {btsun mo ni/} /{gsod sar rab tu btang ba dag//skyon} {med shes nas mi yi bdag/} /{'gyod pas gzir bas mya ngan byas//} nirdoṣāṃ dayitāṃ jñātvā…nṛpaḥ \n vadhyabhūmisamutsṛṣṭāṃ śuśocānuśayākulaḥ \n\n a.ka.147kha/68.74; utsṛṣṭaḥ — {lus dang de bzhin srog kyang rab tu btang} utsṛṣṭakāyā tatha jīvite ca sa.pu.38kha/69; tyaktaḥ — {ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing //} tyakte prāṇa (ṇi li.pā.)vadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; ujjhitaḥ — {chags pa rab tu btang ba'i mchu ni rab tu dmar dang bcas//} rāgojjhitasya sutarāmadharaḥ sarāgaḥ \n\n a.ka.251ka/93.27. rab tu btang bar dka' ba|vi. sudustyajaḥ — {mig ni rab tu btang dka' zhes grags pa'i//} sudustyajaṃ cakṣuriti pravādaḥ jā.mā.9kha/9. rab tu btang bar gyur|bhū.kā.kṛ. samutsṛṣṭavān — {shin tu mtho ba'i ri yi rtse mor 'dzegs nas lus ni rab tu btang bar gyur//} āruhyādriśiraḥ samunnatataraṃ dehaṃ samutsṛṣṭavān a.ka.32kha/53.51. rab tu bting|= {rab tu bting ba/} rab tu bting ba|pratyāstṛtam ma.vyu.5178. rab tu btud|= {rab btud/} rab tu btud pa|= {rab btud/} rab tu bton|= {rab tu bton pa/} rab tu bton pa|bhū.kā.kṛ. niṣkāsitaḥ — {bskal pa bye ba mang por bsregs pa yi/} /{sdug bsngal dag las ngas ni rab tu bton//} mayā ca niṣkāsita yūyaṃ duḥkhāt \n paridahyamānā bahukalpakoṭyaḥ sa.pu.36kha/63. rab tu rtab pa|vi. capalataraḥ — {de nas spre'u de dag} … {rab tu rtab pa'i 'gros kyis} … {bde bar bros te song ngo //} atha te vānarāḥ… capalataragatayaḥ… svastyapacakramuḥ jā.mā.160kha/184. rab tu rten|= {rab tu rten pa/} rab tu rten pa|• kri. āśrayate — {de dag shes pa dang shes byar so sor rnam par rtog pas phyi rol gyi dngos po dang dngos po med pa la rab tu rnam par 'byed pa mi dmigs pas chad par lta ba la rab tu rten to//} te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante la.a.123ka/69; \n\n• saṃ. pratiśaraṇatā — {rigs kyi bu byang chub kyi sems ni} … {'jig rten thams cad rab tu rten pas sa lta bu'o//} bodhicittaṃ hi kulaputra…dharaṇibhūtaṃ sarvalokapratiśaraṇatayā ga.vyū.309kha/396; \n\n• u.pa. pratiśaraṇaḥ — {de bzhin gshegs pa'i ye shes la rab tu rten pas sems can thams cad yongs su bskyab par bya ba la brtson pa} tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ da.bhū.196kha/19. rab tu rtog|= {rab tu rtog pa/} rab tu rtog pa|• kri. pratyavekṣate — {sngon gyi mtha' kun nas ma byung ba dang phyi ma'i mtha' 'pho ba med pa dang da ltar byung ba mi gnas par rab tu rtog go//} pūrvāntāsambhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca…pratyavekṣate da.bhū.196ka/19; samprakalpyate — {skye bar 'jig dang kun 'brel bar//rtog} {ge pa dag rab tu rtog//} utpādabhaṅgasaṃba़ddhaṃ tārkikaiḥ samprakalpyate \n\n la.a.189kha/161; kalpati— {thog ma med kyi nyes 'brel pas/} /{byis pa rmongs pa rab tu rtog//} anādidoṣasambandhād bālāḥ kalpanti mohitāḥ \n\n la.a.93kha/40; utprekṣyate — {gang du rnam gzhan rab rtog pa/} /{de ni rab rtog tu rig} anyathotprekṣyate yatra tāmutprekṣāṃ viduḥ kā.ā.329kha/2.218; \n\n• saṃ. pratyavekṣaṇam — {bsam gtan la mkhas shing rtogs pa'i blos rab tu rtog pa de yang thos pas mkhas pa med par mi 'byung ngo //} tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyāt da.bhū.197ka/19; prarūpaṇam — {rab tu rtogs} (? {rtog} ) {pa'i phyir zhes bya ba ni rtogs} (? {rtog} ) {pa} ( {dang dpyod pa} ) {rnams dmigs pa la rab tu rtog pa'i phyir ro//} prarūpaṇato vitarkavicārāṇāmālambanaprarūpaṇāt abhi.sa.bhā.17kha/22; prarūpaṇā ma.vyu.7455 (106ka); \n\n• kṛ. pratyavekṣamāṇaḥ — {de de ltar rten cing 'brel bar 'byung ba la rnam pa bcur} ( {bcu gnyis su} ) {rab tu rtog cing bdag med pa dang} … {stong pa nyid kyi rnam par thar pa'i sgo skyes pa yin} tasyaivaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmataḥ…śūnyatāvimokṣamukhamājātaṃ bhavati \n da.bhū.223ka/33; \n\n• pā. utprekṣā, alaṅkāraviśeṣaḥ — {sems ldan dag gam cig shos kyi/} /{rnam pa gzhan du gnas pa'i tshul/} /{gang du rnam gzhan rab rtog pa/} /{de ni rab rtog tu rig} anyathaiva sthitā vṛttiścetanasyetarasya vā \n anyathotprekṣyate yatra tāmutprekṣāṃ viduḥ kā.ā.329kha/2.218. rab tu rtog pa'i ngang tshul can|vi. pratyavekṣaṇajātīyaḥ — {ji skad du thos pa'i chos rnams la yang tshul bzhin du rab tu rtogs} (? {rtog} ) {pa'i tshul can yin te} yathāśruteṣu dharmeṣu ca yoniśaḥ pratyavekṣaṇajātīyo bhavati da.bhū.198ka/20. rab tu rtogs|= {rab tu rtogs pa/} {rab tu rtogs nas} pratividhya — {chos kyi dbyings ni mnyam pa nyid/} /{rab tu rtogs nas de yi tshe//} dharmadhātośca samatāṃ pratividhya punastadā \n sū.a.192kha/91; avabudhya — {des khams gsum rab tu rtogs nas phyogs bcu'i 'jig rten stong pa dang sprul pa lta bu dang} … {mthong ngo //} so'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ…lokaṃ paśyati sa.pu.53ka/93. rab tu rtogs pa|• kri. pratividhyati — {chos kyi dbyings rab tu rtogs so//} dharmadhātoḥ pratividhyati ma.ṭī.238ka/77; pratibudhyate — {rab kyi rtsal gyis rnam par gnon pa gang de ltar chos khong du chud cing rab tu rtogs pa de'i phyir byang chub sems dpa' zhes bya'o//} evaṃ hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante, tenocyante bodhisattvā iti su.pa.30ka/9; pratyavekṣate — {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa ni 'du byed kyi rnam pa thams cad la mi rtag pa yang dag par ji lta ba bzhin du rab tu rtogs so//} bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate da.bhū.195kha/19; pratipadyate — {byis pa la yang sngon goms pa'i//'du} {byed gang zhig rab tu rtogs//} yāṃ pūrvāhitasaṃskāro bālo'pi pratipadyate ta.pa.2kha/450; \n\n• bhū.kā.kṛ. prabuddhaḥ — {de kho na nyid rab tu rtogs pa ni de kho na nyid khong du chud pa'i phyir ro//} prabuddhatattvaṃ tattvādhigamāt sū.bhā.212ka/116; prativibuddhaḥ — {gnas shin tu gyur pa dang rang gi sems snang ba tsam du khong du chud pa rab tu rtogs ma thag tu} samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame la.a.58kha/5; pratividdhaḥ — {chos kyi dmigs pa thams cad rab tu rtogs pa} sarvadharmārambaṇapratividdhānām ga.vyū.308ka/30; supratividdhaḥ — {bcom ldan 'das byang chub sems dpas chos gcig rab tu gzung zhing rab tu rtogs par bgyis na} eko dharmo bhagavan bodhisattvena svārādhitaḥ supratividdhaḥ kartavyaḥ śi.sa.157kha/151; suviditaḥ — {bsam pa de yang ma byas pas na bcos ma ma yin no//} … {sgyu med pas na rab tu rtogs pa'o//} sa khalu punarāśayo'kṛtrimaḥ akṛtakatvāt… suvidito nirmāyatvāt śi.sa.157ka/150; vyutpannaḥ — {sgrub byed bstan pa'i lam 'dis skyon dang yon tan dag/} /{rab tu rtogs pa'i blo can skal bzang dbang gyur pa'i//} vyutpannabuddhiramunā vidhidarśitena mārgeṇa doṣaguṇayorvaśavartinībhiḥ \n …dhanyaḥ kā.ā.341ka/3.187; sūpalakṣitaḥ — {ming dang tshig dang yi ge'i tshogs rab tu rtogs pa gang gis} … {myur du bla na med pa yang dag par rdzogs pa'i byang chub tu mngon par rdzogs par sangs rgyas nas} yairnāmapadavyañjanakāyaiḥ sūpalakṣitaiḥ…kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya la.a.100ka/46; \n\n• saṃ. 1. avabodhaḥ — {ji lta ba bzhin du yod pa la brten nas blo ste/} {yang dag pa ji lta ba bzhin du rab tu rtogs pa'i phyir ro+o//} yathāvadbhāvikatāmupādāya buddhiḥ; yathābhūtārthāvabodhāt abhi.sphu.211ka/985; prabodhanam — {'gro ba rab tu rtogs par bsgrub la chas shing skyon rnams ma lus 'joms byed pa/} … {bcom ldan} sannaddhaṃ jagataḥ prabodhanavidhau niḥśeṣadoṣāpahaṃ…bhagavantam a.ka.292ka/108.8 2. prativedhaḥ — {rab kyi rtsal gyis rnam par gnon pa de ltar skye ba med cing 'gog pa med pa'i phyir gang 'byung ba dang nub pa rtogs pa de nub pa rab tu rtogs pa ste} evaṃ suvikrāntavikrāmin yaḥ samudayāstaṅgamaprativedhaḥ anutpādāya anirodhāya, so'staṅgamaprativedhaḥ su.pa.26ka/6; {des ni bag chags rtogs dang zhi ba dang rab tu rtogs pas rnam par grol bar byed} vāsanabodhanaśamanaprativedhaistadvimocayati sū.vyā.164kha/55; {'di ni rten cing 'brel bar 'byung ba rab tu rtogs pa zhes bya'o//} ayamucyate pratītyasamutpādaprativedhaḥ su.pa.26ka/6; \n\n• pā. prātivedhikam, nirvedhabhāgīyabhedaḥ — {nges par 'byed pa'i cha dang mthun pa ni rnam pa drug ste/} {rjes su mthun pa dang khyad par ba dang rab tu rtogs pa dang} … {stan gcig pa'o//} nirvedhabhāgīyaṃ ṣaḍvidham—ānulomikaṃ prākarṣikaṃ prātivedhikam…ekāsanikaṃ ca abhi.sa.bhā.86kha/118; = {rab tu rtogs pa pa/} rab tu rtogs pa pa|pā. prātivedhikam, nirvedhabhāgīyabhedaḥ — {gang tshe 'di nyid la bden pa rtogs pa shas chen por gyur pa de ni rab tu rtogs pa pa'o//} yadadhimātraṃ satyaprativedhāya tatraiva janmani saṃvartate tatprātivedhikam abhi.sa.bhā.87ka/118; = {rab tu rtogs pa/} rab tu rtogs pa ma yin pa|vi. apratividdhaḥ — {chos thams cad ni khong du chud pa ma yin rab tu rtogs pa ma yin te} sarvadharmā hyananubuddhā apratividdhāḥ su.pa.27kha/7. rab tu rtogs pa med pa|aprativedhaḥ — {khong du chud pa med pa dang rab tu rtogs pa med pas rjes su rtogs pa zhes bya ste} ananubodhādaprativedhādanubudhyetyucyate su.pa.27kha/7. rab tu rtogs pa'i dmigs pa|pā. prativedhālambanam, ālambanabhedaḥ — {dmigs pa ni rnam pa bcu gnyis po 'di dag ste/} {'di ltar/} {chos brtags pa rnam par gzhag pa'i dmigs pa dang} … {rab tu rtogs pa'i dmigs pa dang} … {phul du byung ba'i dmigs pa'o//} ityetad dvādaśavidhamālambanam, yaduta—dharmaprajñaptivyavasthānālambanam…prativedhālambanam…prakarṣālambanaṃ ca ma.bhā.26ka/187. rab tu rtogs par 'gyur ba yin|kri. pratīyate — {dngos kyi rnam pa gcig nyid la/} /{de ltar rab tu bsgrubs pa yi/} /{shugs kyis med par dgag pa yang /} /{rab tu rtogs par 'gyur ba yin//} sākṣādākāra eta (eka bho.pā.)sminnevaṃ ca pratipādite \n prasajyapratiṣedho'pi sāmarthyena pratīyate \n\n ta.sa.38ka/393. rab tu rtogs par bya|kri. pratīyate — {de ltar rgyan 'di rnam pa ni/} /{du ma nyid du rab rtogs bya//} ityanekaprakāro'yamalaṅkāraḥ pratīyate \n kā.ā.333kha/2.337. rab tu rtogs par bya ba|= {rab tu rtogs par bya/} rab tu rtogs par byed|= {rab tu rtogs par byed pa/} rab tu rtogs par byed pa|• kri. avatarati— {'jig rten thams cad kyang rnam par dmigs pa dang mnyam par rab tu rtogs par byed do//} vijñaptisamaṃ ca sarvalokamavatarati ga.vyū.206ka/287; \n\n• vi. prabodhikā — {de nas ston pas de la chos kyi gtam//'phags} {pa'i bden bzhi rab tu rtogs byed bstan//} śāstā tu tasmai caturāryasatyaprabodhikāṃ dharmakathāṃ dideśa \n a.ka.198kha/22.59. rab tu rtogs byed|= {rab tu rtogs par byed pa/} rab tu lta|= {rab tu lta ba/} rab tu lta ba|• kri. vyavalokayati — {de chos thams cad la 'pho ba med pa dang 'jig pa med pa dang rten cing 'brel bar 'byung ba shes pas rab tu lta} sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati da.bhū.201ka/22; pratīkṣate — {gzhan dag phyir 'thon gzhan ni 'jug//gzhan} {dag phyi nas rab lta ba'i//smad} {'tshong gang de mdzes pa ste//} niryāntyanye viśantyanye pratīkṣante bahiḥ pare \n yasyāḥ sā śobhate veśyā a.ka.9kha/50.91; \n\n• saṃ. = {blo} prekṣā, buddhiḥ a.ṭī.289ka; dra. {rab tu lta ba'i rjes su song ba/} rab tu lta ba'i rjes su song ba|vi. prekṣānugataḥ — {de de ltar 'du byed kyi rnam pa thams cad las skyo ba'i rjes su song zhing sems can thams cad la rab tu lta ba'i rjes su song ba dang} sa evaṃ nirvidanugataśca sarvasaṃskāragatyā upekṣā(prekṣā bho.pā.)nugataśca sarvasattveṣu da.bhū.196kha/19; dra. {rab tu lta ba/} rab tu lta bar byed|kri. vilokayati— {de na phyogs bzhir rab tu lta bar byed//} caturdiśaṃ cātra vilokayanti sa.pu.34kha/58. rab tu lta bar byed pa|= {rab tu lta bar byed/} rab tu sten byed|kṛ. pratiṣevamāṇaḥ — {'dod pa dag ni rab tu sten byed cing /} /{bu dang chung ma dag la sred byed na/} /{smad par bya ba'i khyim la brten pa de//nam} {yang bla med byang chub mchog mi 'thob//} na jātu kāmān pratiṣevamāṇaḥ putreṣu dāreṣu janitva tṛṣṇām \n gṛhaṃ ca sevitva jugupsanīyamanuttarāṃ prāpsyati so'grabodhim \n\n śi.sa.108kha/107. rab tu ster|= {rab tu ster ba/} rab tu ster ba|• kri. prayacchati — {mi dge ba dag ring du byed/} /{dge ba myur bar rab tu ster//} karotyakuśalaṃ dūre śubhamāśu prayacchati \n a.ka.188kha/21.50; pradiśati — {dam pa'i mdzod na gnas pa'i dpal//rtag} {tu 'di yis rab ster} pradiśatyeṣa satataṃ śriyaṃ satkośasaṃśrayām \n a.ka.47kha/5.9; visṛjati — {ji ltar yid bzhin nor bu rin chen 'dod pa'i nor/} /{'bad pa med par gzhan pa dag la rab ster ltar//} yathāvikalpaṃ(cintā bho.pā.)maṇiratnamīpsitaṃ dhanaṃ parebhyo visṛjatyayatnataḥ \n ra.vi.126ka/109; \n\n• saṃ. pradānam — {der ni gser ni mang po dag/} /{rngan pa rab tu ster ba'i sgra/} /{bsgrags nas} tataḥ prabhūtakanakapradānapaṇaghoṣaṇām \n kṛtvā a.ka.91kha/64.38; \n\n• vi. pradāyakaḥ — {gzhan la gnod las bden pa ni/} /{mnar med la sogs rab tu ster//} parāpakārataḥ satyamavīcyādipradāyakam \n\n vi.pra.165kha/1, pṛ.66; \n\n• u.pa. pradaḥ — {mtshan phyed smag rum mun pa sman gyi nags la mchog tu mdzes pa rab tu ster//} niśīthatimirāndhyamauṣadhivanasyātyantakāntipradam a.ka.86kha/9.1; {mang po rab tu ster ba} bahupradaḥ a.ka.299ka/39.25; {longs spyod grol 'bras rab tu ster//} bhuktimuktiphalapradāḥ vi.pra.158ka/3.119. rab tu ston|= {rab tu ston pa/} rab tu ston 'gyur|= {rab tu ston par 'gyur/} rab tu ston pa|• kri. 1. pradarśyate — {med na mi 'byung ba nyid dpe de dag gis rab tu ston to//} sa evāvinābhāvo dṛṣṭāntābhyāṃ pradarśyate pra.vṛ.270ka/11; samprakāśayati — {chos kyi rnam grangs 'di rab tu ston te} imaṃ dharmaparyāyaṃ samprakāśayati sa.pu.107ka/172; samprakāśeti— {yon tan rnam par 'gyur ba yang /} /{slob ma rnams la rab tu ston//} śiṣyebhyaḥ samprakāśeti guṇānāṃ ca vikāritā \n\n la.a.179ka/144; nidarśayati— {byang chub sems dpa' 'di dag nyan thos gyur/} /{rang rgyal byang chub par yang rab tu ston//} tatu śrāvakā bhontimi bodhisattvāḥ pratyekabodhiṃ ca nidarśayanti \n\n sa.pu.77ka/130; darśayati — {bdag nyid 'dod chags bcas shing zhe sdang bcas/} /{gti mug bcas par yang ni rab tu ston//} sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca \n sa.pu.77ka/130; pravadati — {mchog tu dga' skyes chos rnams rab ston cing //} prāmodyajātāḥ pravadanti dharmam sa.pu.6ka/7; upadiśyate — {'di yod pas ni 'di 'byung ste//rkyen} {rnams la ni rgyu med pa//gsal} {bar byed pas rab tu ston//} asmin satīdaṃ bhavati pratyayāścāpyahetukāḥ \n vyañjakenopadiśyante la.a.190kha/163 2. samprakāśayati sma — {tshangs par spyod pa} … {don bzang po tshig 'bru bzang po} … {yang dag par rab tu ston to//} svarthaṃ suvyañjanaṃ…brahmacaryaṃ samprakāśayati sma rā.pa.228ka/120; \n\n• vi. pradeśakaḥ — {rdo rje theg pa rab ston pa/} … {khyod phyag 'tshal} vajrayānapradeśaka…namo'stu te gu.sa.101kha/25; praṇetā— {thar pa'i lam ni rab ston pa//} mokṣamārgapraṇetā gu.sa.101kha/25; nidarśakaḥ — {sgyu ma'i mtshan nyid ston pa yi//sgyu} {mkhan mkhas pa ji lta ba//de} {ltar sangs rgyas mkhyen dbang yang //rnam} {par 'phrul ba rab tu ston//} māyākāro yathā vidvān māyālakṣaṇadarśakaḥ \n evaṃ jñānavaśī buddho vikurvitanidarśakaḥ \n\n ga.vyū.298ka/19; darśayī — {rga ba dang ni na bar 'gyur/} /{bdag nyid shi bar rab tu ston//} te jīrṇavyādhitā bhonti mṛtamātmāna darśayī \n śi.sa.175ka/172; \n\n• saṃ. pradarśanam — {phrad par byed pa'i phrad byed kyi bya ba yang 'jug pa'i yul rab tu ston pa kho na yin no//} pravṛttiviṣayapradarśanameva prāpakasya prāpakavyāpāro nāma nyā.ṭī.45kha/79; prakāśanam — {las ni dam pa'i chos rab tu ston pa dang 'dzin pa yin no//} saddharmasya prakāśanaṃ dhāraṇaṃ ca karma sū.vyā.230ka/141; prabhāvanam — {mi 'phrogs mi zad pa'i yon tan rgya mtsho rab tu ston pa'i kha dog} anācchedyākṣayaguṇasamudraprabhāvanavarṇā ga.vyū.186ka/270; \n\n• pā. prakāśanā, dharmacaryābhedaḥ — {chos spyod bcu'i ming la/} lekhanā {yi ger bri ba/} prakāśanā {rab tu ston pa} ma.vyu.909 (21ka); \n\n• bhū.kā.kṛ. ( {rab tu bstan pa} ityasya sthāne) 1. pradarśitaḥ — {gang phyir rtag tu spyad pa ni/} /{de las rgya cher rab ston pas/} /{bslab pa kun las btus pa yang /} /{nges par yang dang yang du blta//} śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ \n vistareṇa sadācāro yasmāttatra pradarśitaḥ \n\n bo.a.14ka/5.105; \n\n• dra.— {dge slong gang zhig mya ngan nga 'das nas/} /{phrag dog med par 'di ni rab ston pa//} yaścāpi bhikṣuḥ mama nirvṛtasya anīrṣuko eta prakāśayeyā \n sa.pu.106kha/171. rab tu ston par 'gyur|kri. prakāśayiṣyati — {'jig rten mgon mchog rgyal ba de dag kyang /} /{thabs 'di rnams ni rab tu ston par 'gyur//} te pī jinā uttamalokanāthāḥ prakāśayiṣyanti upāyametam \n\n sa.pu.22kha/37; {chos sgo bye ba stong phrag du ma dag//ma} {'ongs dus na rab tu ston 'gyur te//} dharmāmukhā koṭisahasra neke prakāśayiṣyanti anāgate'dhve \n sa.pu.22kha/37. rab tu ston par 'dod pa|vi. samprakāśayitukāmaḥ — {chos kyi rnam grangs 'di rab tu ston par 'dod pa ni bde ba la gnas pa yin no//} imaṃ dharmaparyāyaṃ samprakāśayitukāmaḥ sukhasthito bhavati sa.pu.106ka/169. rab tu ston par byed|= {rab tu ston par byed pa/} rab tu ston par byed pa|• kri. pradarśayati — {gang dag de ltar rnam pa du ma rjes su dran pa zhes bya bar rab tu ston par byed do//} evamanekavidhaṃ ye samanusmarantīti pradarśayati abhi.bhā.87ka/1205; sandarśayati — {nges par myong bya dus ni mig 'phrul byed pa'i bud med 'di//rtag} {tu rmad byung rang bzhin nyid ni rab tu ston par byed//} sandarśayatyaniśamadbhutarūpameva kālendrajālikavadhūrbhavitavyateyam \n\n a.ka.283kha/105.19; prakāśayati — {de ltar sbyar ba ni don de gegs byed pa med par rab tu ston par byed do//} tathā niyuktāstamapratibandhena prakāśayanti pra.vṛ.279ka/21; \n\n• vi. pratipādakaḥ — {mchog gi dang po'i sangs rgyas las zla ba bzang pos gsol ba btab pa'i don rab tu ston par byed pa} paramādibuddhāt sucandrādhyeṣaṇārthapratipādakam vi.pra.88kha/3.1; \n\n• kṛ. ādarśayan — {chu ma dang sbyor 'phel ba yi/} /{dmar ba rab tu ston byed cing /} /{tsha zer can ni nub gyur te/} /{lus skyes dag ni rnam par rgyas//} rāgamādarśayanneṣa vāruṇīyogavardhitam \n parābhavati gharmāṃśuraṅgajastu vijṛmbhate \n\n kā.ā.332kha/2.315. rab tu ston par byed pa po|vi. pravartakaḥ — {de bzhin gshegs pas chos kyi seng ge'i sgra dang sems can so so'i sgra dag gis bstan pa'i chos rnams rab tu ston par byed pa po} tathāgatadeśitadharmasiṃhanādena sarvasattvānāṃ pratyekarutairdharmapravartakaḥ vi.pra.120ka/1, pṛ.17. rab tu ston mdzad|kri. prakāśayati — {zhi ba'i sa mchog 'di ni sangs rgyas nas/} /{thabs la mkhas pas rab tu ston mdzad cing //} upāyakauśalya prakāśayanti…buddhā imāmuttamaśāntabhūmim \n\n sa.pu.22kha/38. rab tu stor|= {rab tu stor ba/} rab tu stor gyur pa|vi. pranaṣṭakaḥ — {lam ni rab tu stor gyur pa//} mārgapranaṣṭakān sū.a.215ka/120. rab tu stor ba|vi. pranaṣṭakaḥ — {lam rab tu stor ba ni mngon pa'i nga rgyal can rnams te/} {thar pa'i lam nor ba'i phyir ro//} mārgapranaṣṭakā abhimānikā mokṣamārgabhrāntatvāt sū.vyā.215ka/120. rab tu brtag|• kri. 1. prakalpayet — {phyag rgya bkug la rab tu brtag/} /{de yang khyer la spyod pa spyad//} kṛṣṭvā mudrāṃ prakalpayet \n\n tāṃ ca gṛhya careccaryām he.ta.15ka/46 2. prakalpyate — {bgegs 'joms byed pa'i sngags rnams ni//de} {yi dus su rab tu brtag//} vighnaghātanamantraṃ tu tasmin kāle prakalpyate \n ma.mū.184ka/114; \n\n• = {rab tu brtag pa/} rab tu brtag pa|• saṃ. prarūpaṇam — {kha cig ni rab tu brtag pa dang mthun par bstan to/} /{dper na yang dag par spong ba rnams lta bu ste} keṣāṃcit prarūpaṇānukūlā deśanā, yathā samyak prahāṇānām abhi.bhā.2ka/872; \n\n• = {rab tu brtag/} rab tu brtag pa dang mthun pa|vi. prarūpaṇānukūlaḥ, o lā— {kha cig ni rab tu brtag pa dang mthun par bstan to/} /{dper na yang dag par spong ba rnams lta bu ste} keṣāṃcit prarūpaṇānukūlā deśanā, yathā samyak prahāṇānām abhi.bhā.2ka/872. rab tu brtags|= {rab tu brtags pa/} {rab tu brtags te} utprekṣya — {mig zur char ni lhung gyur pa/} /{mig gi 'od kyis ut+pa la la/} /{reg pa min yang snyan ngag mkhan/} /{de ltar rab tu brtags te brjod//} apāṅgabhāgapātinyā dṛṣṭeraṃśubhirutpalam \n spṛśyate vā na caivaṃ tu kavinotprekṣya kathyate \n\n kā.ā.329kha/2.222. rab tu brtags pa|• kri. prakalpayati — {mthun dang mi mthun ngo bo yis/} /{'di dag shes bya yin 'dod la/} /{spyi dang bye brag tu gnas par/} /{bdag nyid kyis ni rab tu brtags//} vaiṣamyasamabhāvena jñāyamānā ime kila \n prakalpayanti sāmānyaviśeṣasthitimātmani \n\n ta.sa.47ka/467; prakalpyate — {gang phyir dus kyi rnam dbye 'di/} /{bya ba'i sgo nas rab tu brtags//} kāritreṇa vibhāgo'yamadhvanāṃ yat prakalpyate ta.pa.81kha/615; \n\n• bhū.kā.kṛ. prakalpitaḥ — {'gro ba can nam gzhan kun yang /} /{las kyi gzhir ni rab brtags las//} gantā'paro vā sarvaśca karmādhāraḥ prakalpitaḥ \n\n ta.sa.26kha/288; {shA kya'i seng ge dgra las rgyal/} /{'di ni bdun par rab tu brtags//} śākyasiṃho jitāmitraḥ saptamo'yaṃ prakalpitaḥ \n ma.mū.190ka/125; utprekṣitaḥ — {de phyir 'byug pa 'di dang ni/} /{mun pa byed po lus kyang las/} /{nye bar sbyar don skyes bu yis/} /{de ltar rab brtags zhes 'dod bya//} tadupaśleṣaṇārtho'yaṃ limpatirdhvāntakartṛkaḥ \n aṅgakarmā ca puṃsaivamutprekṣita itīṣyate \n\n kā.ā.329kha/2.230; \n\n• saṃ. pratyavekṣaṇam — {sems can gyi spyod pa rab tu brtags pa dang thos pa'i ye shes kyi 'od rab tu 'byung bar gyur te} sattvacaritapratyavekṣaṇaśrutajñānāvabhāsasamprayuktaśca da.bhū.278kha/67; prarūpaṇam— {kha cig ni rab tu brtags pa dang mthun par bstan zhes bya ba ni rab tu brtags pa dang mthun par te/} {rtogs sla bar bstan zhes bya ba'i tha tshig go+o//} keṣāñcit prarūpaṇānukūleti pradarśanānukūlā, avabodhānukūletyarthaḥ abhi.sphu.150kha/873; prakalpanam — {tshogs pa gcig la rag las dang /} … /{tshogs pa gcig tu rab brtags pas//} ekasāmāgryadhīnatvāt samudāyaprakalpane \n pra.a.173ka/188; pradarśanam — {rab tu brtags pa dang mthun par bstan zhes bya ba ni rab tu brtags pa dang mthun par te} prarūpaṇānukūleti pradarśanānukūlā abhi.sphu.150kha/873; \n\n• pā. 1. utprekṣā, śabdālaṅkāraviśeṣaḥ — {bsdus dang phul byung rab brtags dang /} /{rgyu dang phra mo cha dang rim//} samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ \n kā.ā.322ka/2.5 2. prakalpitā, prahelikāviśeṣaḥ — {gang du ngag don rnam pa bzhan/} /{snang ba de ni rab brtags nyid//} anyathā bhāsate yatra vākyārthaḥ sā prakalpitā \n\n kā.ā.338ka/3.101. rab tu brtags pa yin|kri. prakalpyate — {rnam shes nyid kyi snang ba la/} /{brten nas rab tu brtags pa yin//} vijñānasyaiva nirbhāsaṃ samāśritya prakalpyate \n ta.sa.69ka/650. rab tu brtan|= {rab brtan/} rab tu brtan pa|= {rab brtan/} rab tu brtan par byed pa|• kri. pratiṣṭhāpayati ma.vyu.6337 (90ka); \n\n• vi. susthiraḥ — {dpal rdo rje mkha' 'gro rgyud kyi de kho na nyid rab tu brtan par byed pa zhes bya ba'i dka' 'grel} śrīvajraḍākatantratattvasusthiranāmapañjikā ka.ta.1417. rab tu brtan par mdzad|kri. sārīkaroti — {chud za bar mi 'gyur bar bya ba'i phyir rab tu brtan par mdzad do//} \n sārīkaroti avipraṇāśatāyai ga.vyū.128kha/215. rab tu brtabs pa|vi. capalataraḥ — {rab tu brtabs pa'i 'gros kyis} capalataragatayaḥ jā.mā.160ka/184. rab tu brtas pa|vi. paripuṣṭataraḥ — {dge ba'i chos kyi sa bon rnams phyir zhing phyir zhing rab tu brtas la/} {phul du brtas pa skye zhing gnas pa} uttarottarāṇāṃ kuśaladharmabījānāṃ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ bo.bhū.44ka/56. rab tu brten drags|atyupasevanā — {ma brten pa dang rab tu brten drags dang //slang} {ba drags na byams pa med par 'gyur//} asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm \n jā.mā.131kha/152. rab tu blta ba|sandarśanam — {dbang chen sde yi zla ba ni/} /{rab tu blta bar 'dod par gyur//} mahendrasenacandrasya spṛhā sandarśane'bhavat \n\n a.ka.179kha/79.44. rab tu bltas|kri. vyalokayat — {de yi lus la mtshan rnams ni/} … {rab tu bltas//} lakṣaṇāni… tasya dehe vyalokayat \n\n a.ka.210ka/24.26. \n{rab tu bltas shing} vilokya — {bcom ldan 'das la rab bltas shing /} /{de yi zhabs la phyag 'tshal byas//} bhagavantaṃ vilokyāsya vidadhe pādavandanam \n\n a.ka.238kha/27.43. rab tu bstan|= {rab tu bstan pa/} {rab tu bstan nas} pradarśya — {mdun gnas gcig cig rab bstan nas/} /{'di shing yin zhes brdar byed pa//} pradarśyaikaṃ puraḥ sthitam \n\n vṛkṣo'yamiti saṅketaḥ kriyate pra.vṛ.294ka/38. rab tu bstan pa|• kri. 1. pratipādyate — {mig la sogs pa rnams la ni/} /{gzhan don nyid gang rab bstan nas//} pārārthyaṃ cakṣurādīnāṃ yat punaḥ pratipādyate \n ta.sa.13ka/149; prakāśyate — {rigs} … /{khyad par de la 'jug don can/} /{sgra rnams kyis ni rab tu bstan//} tadviśeṣāvagāhārthairjātiḥ śabdaiḥ prakāśyate \n\n pra.vā.119kha/2.28; samprakāśayati — {sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad cing rab tu bstan te} antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati samprakāśayati sa.pu.72kha/121 2. uddekṣyati — {ming dang tshig dang yi ge'i tshogs kyi mtshan nyid rab tu bstan to//} nāmapadavyañjanakāyānāṃ lakṣaṇamuddekṣyāmaḥ la.a.100ka/46 3. sandideśa— {mchog gi chos/} /{'jig rten gsum po dge ba la/} /{sbyor ba de yis rab tu bstan//} sandideśa sa saddharmaṃ trailokyakuśalodyataḥ \n\n a.ka.347ka/46.3; prakāśayati sma — {tshigs su bcad pa'i dbyangs kyis rab tu bstan pa} gāthābhigītena samprakāśayati sma ma.vyu.6372 (91ka) 4. pradarśayet— {gang zhig nu ma ston pa la/} /{de yi mtshams ni rab tu bstan//} stanaṃ darśayed yastu sīmāṃ tasya pradarśayet \n he.ta.7kha/22; darśayet — {nor skyong 'dul ba'i phyag gis lag pa rab tu bstan na khyi 'bros par 'gyur ro//} dhanapālavaineyahastena hastaṃ darśayet \n śvā palāyate he.ta.4kha/10; {gang zhig gos ni ston pa la/} /{de yi rtse gsum rab tu bstan//} paṭaṃ sandarśayed yastu triśūlaṃ tasya darśayed \n\n he.ta.7kha/22; \n\n• saṃ. pradarśanam — {kun nas nyon mongs pa dang rnam par byang ba'i phyogs rab tu bstan pa'i phyir} sāṃkleśikavyāvadānikapakṣapradarśanārtham abhi.sphu.9kha/16; {byang chub sems dpa'i spyod pa rab bstan cing /} … /{de ni rmad 'byung mchog tu dka' ba yin//} duṣkaraṃ paramametadadbhutaṃ bodhisattvacaritapradarśanam \n da.bhū.171ka/4; darśanam — {khyad par rab tu bstan pa'i phyir/} /{yon tan rigs dang bya ba sogs/} /{gang du ma tshang nyid bstan pa/} /{de ni khyad par brjod par 'dod//} guṇajātikriyādīnāṃ yadvaikalyadarśanam \n viśeṣadarśanāyaiva sā viśeṣoktiriṣyate \n\n kā.ā.333ka/2.320; prakāśanam — {de ltar rab tu bstan pa'i phyir} … {'di ni rta ma yin pa yin no zhes rab tu sbyor ro//} tathāprakāśanāya prayuñjate—anaśvo'yamiti pra.vṛ.279kha/21; prakāśanā — {de las gong na bdag nyid kyis mngon par rdzogs par byang chub pa yang med na/pha} {rol dag la rab tu bstan pa lta ga la yod} ata uttari svayamabhisaṃbodho nāsti kutaḥ punaḥ pareṣāṃ prakāśanā bo.bhū.137ka/176; nirdeśaḥ — {de} … {chos kyi gzungs rab tu bstan pa las shin tu 'byung ba yin} sa dharmadhāraṇīnirdeśābhinirjāto bhavati da.bhū.257kha/53; pratipādanam — {dngos po la sgrub pa'i gtan tshigs khas len du zin kyang nus pa rab tu ma bstan pa'i phyir} vastutaḥ samarthasya hetorupādāne'pi sāmarthyāpratipādanāt vā.nyā.327kha/14; \n\n• bhū.kā.kṛ. pradarśitaḥ — {de nyid nas ni bu mo dag//de} {yis blangs nas rab bstan pa//shes} {nas} tata eva samānītāṃ tayā kanyāṃ pradarśitām \n jñātvā a.ka.126kha/66.16; {gang zhig des rab tu bstan pa de nyid des thob par bya ba yin te} yacca tena pradarśitaṃ tadeva prāpaṇīyam nyā.ṭī.38ka/24; darśitaḥ — {de rnams kyis ni snyan ngag gi/} /{lus dang rgyan yang rab tu bstan//} taiḥ śarīraṃ ca kāvyānāmalaṅkāraśca darśitaḥ kā.ā.318kha/1.10; {che long tsam 'di ni bdag gi blos rtogs par bya ba rab tu bstan pa yin te} yathāsthūlamidamasmadbuddhigamyaṃ darśitam abhi.bhā.95ka/1231; pradiṣṭaḥ — {bar chad rnam bzhi'i gnyen po'i dbye ba yis/} /{brtson 'grus yongs shes bya zhes rab tu bstan//} caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam \n\n sū.a.207kha/110; sandiṣṭaḥ — {ma mes kyis ni rab bstan pa/} /{de dag thos nas sa yi bdag//} mātāmahena sandiṣṭametadākarṇya bhūpatiḥ \n a.ka.278ka/103.15; uddiṣṭaḥ — {dngos po rab tu bstan pa rnams/} /{rim pa bzhin du rjes ston pa//} uddiṣṭānāṃ padārthānāmanudeśo yathākramam \n kā.ā.331ka/2.270; prakāśitaḥ, o tā — {de phyir chos mi mthun pa'i dpe//rdul} {phran rab tu bstan 'di las/} /{bsgrub bya nyid du mngon 'dod pa'i/} /{chos 'di log pa ma yin no//} na vyāvṛttastato dharmaḥ sādhyatvenābhivāñchitaḥ \n aṇūdāharaṇādasmādvaidharmyeṇa prakāśitāt \n\n ta.sa.4kha/65; {lung du mi ston thams cad kyang //de} {dag nyid kyis rab tu bstan//} avyākṛtāni sarvāṇi taireva hi prakāśitā \n\n la.a.101kha/48; samprakāśitaḥ — {dri ma rnam dgu pad ma yi/} /{sbubs sogs dpes ni rab bstan te//} malāḥ \n\n padmakośādidṛṣṭāntairnavadhā samprakāśitāḥ \n ra.vi.108kha/67; pratipāditaḥ — {sna tshogs gtso bos sbas te byis pa rnams la dbang po gnyis kyi bde ba rab tu bstan to//} gopitaṃ viśvabhartrā dvīndriyasukhaṃ pratipāditaṃ bālānām vi.pra.88ka/4.234; prakarṣitaḥ — {nyon mongs pa dag las rnam par grol lo zhes bya bar rab tu phye zhing rab tu bstan pas zhes bya ba'i tha tshig go+o//} kleśebhyo vimukto'smīti prabhāvitaḥ, prakarṣita ityarthaḥ abhi.sphu.236ka/1028; \n\n• vi. darśayī — {sems can rtag par 'du shes pa//mi} {rtag par ni rab bstan to//} nityasaṃjñina sattvānāmanityamiti darśayī \n\n śi.sa.175ka/172. rab tu bstan pa byas|kri. deśanāṃ vidadhe — {thub pas} … /{chos rnams rab tu bstan pa byas//} munibhirvidadhe dharmadeśanām \na.ka.82ka/8.35. rab tu bstan pa mdzad|kri. udyotayati — {sngon gyi dge ba'i rtsa ba yongs su bskul ba mdzad do//rab} {tu bstan pa mdzad do//} pūrvakuśalamūlāni sañcodayati udyotayati ga.vyū.128kha/215. rab tu bstan par gyur|• kri. prakāśayati sma — {zla ba bzang pos gsol ba btab pa dang sangs rgyas bcom ldan 'das kyi lan gyi gsung tshigs su bcad pa dang pos 'khor chen po la rab tu bstan par gyur pa} sucandrādhyeṣaṇaṃ buddhabhagavataḥ prativacanaṃ prathamavṛttena mahāparṣadaḥ prakāśayati sma vi.pra.29ka/4.1; \n\n• bhū.kā.kṛ. prakāśitaḥ — {gang du dpe dgu po 'di dag/} /{rgyas par rab tu bstan gyur pa//} yatraite nava dṛṣṭāntā vistareṇa prakāśitāḥ \n\n ra.vi.126kha/111. rab tu bstan par bya|• kri. pradarśyate — {slar yang mtshungs pa'i ldog pa can/} /{gzhan rab tu bstan par bya//} sadṛśavyatirekaśca punaranyaḥ pradarśyate \n\n kā.ā.328kha/2.189; \n\n• kṛ. samprakāśayitavyaḥ — {byang chub sems dpa' mi zhan pa'i sems kyis} … {rab tu bstan par bya'o//} anavalīnacittena bodhisattvena…samprakāśayitavyaḥ sa.pu. 87kha/146. rab tu bstan zin|bhū.kā.kṛ. pratipāditaḥ — {dngos po rnams ni tha dad kyang /} /{rang bzhin nyid kyis gcig rtogs pa'i/} /{nus pa nges par yod min te/} /{sngar ni rab tu bstan zin to//} prakṛtyaiva padārthānāmekapratyavamarśane \n bhede'pi śaktiniyamaḥ purastāt pratipāditaḥ \n\n ta.sa.90ka/815; upapāditaḥ — {ngo shes pa ni bslad pa ru//sngar} {ni rab tu bstan zin pas//} viplave pratyabhijñāyāḥ purastādupapāditaḥ \n ta.sa.90ka/817. rab tu bstan zin pa|= {rab tu bstan zin/} rab tu bstar|• kri. samavartata — {de nas grub pa'i bdag po ni/} /{phun tshogs mang ba'i khyim dag tu/} /{bu mo bag ma'i dga' ston dag/} /{rtsom pa'i chas ni rab tu bstar//} tataḥ siddhādhināthasya bhavane bhūrisampadaḥ \n sutāpariṇayārambhasambhāraḥ samavartata \n\n a.ka.302kha/108.98; \n\n• bhū.kā.kṛ. prasādhitam — {gang gis dpal ni rab tu bstar/} /{grags pa kho na rab tu bskrad//} lakṣmīḥ prasādhitā yena kīrtireva pravāsitā \n\n a.ka.89kha/64.10. rab tu bsten|= {rab tu bsten pa/} rab tu bsten pa|• kri. 1. aśiśriyat — {phug ron} … {sa bdag gi/} /{byin pa'i rtsa ba rab tu bsten//} pārāvataḥ kṣitipaterūrumūlamaśiśriyat \n\n a.ka.37kha/55.10 2. ārādhyate — {mchod dang zhabs la gtugs byas pas/} /{nad pas sman pa rab bsten te//} sapādapatanairmānairārtairārādhyate param \n…bhiṣak a.ka.13ka/50.130; \n\n• bhū.kā.kṛ. āśritaḥ — {thabs dang smon lam ye shes dang /} /{stobs kyis rab tu bsten pa'i thugs//} upāyapraṇidhijñānabalairāśritacetasām \n\n a.ka.55kha/6.21. rab tu bstod|= {rab bstod pa/} rab tu bstod pa|= {rab bstod pa/} rab tu tha dad pa rtogs pa|vi. suprativibhāgaviddhaḥ — {kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid rab tu tha dad pa rtogs pa gang gis} yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena la.a.106ka/52. rab tu thar pa|= {rab tu thar ba/} rab tu thar ba|• bhū.kā.kṛ. atikrāntaḥ — {bdag ni rab thar ces brjod nas/} /{de la zhus nas mtho ris song //} atikrānto'hamityuktvā tamāmantrya yayau divam \n\n a.ka.175ka/78.25; \n\n• saṃ. pramokṣaḥ — {rab tu thar bar bya phyir 'bad par byed//} udyamate pramokṣahetoḥ rā.pa.234kha/129; pramocanam — {bdag gi bu rnams rab tu thar bya'i phyir//} pramocanārthāya tadātmajānām sa.pu.35ka/59. rab tu thar bar byed pa|• saṃ. pramokṣaḥ — {sems can thams cad rab tu thar bar byed pa'i snying rje chen pos brtson 'grus brtsams pa las mi phyed pa dang} na bhidyate sarvasattvapramokṣamahākaruṇāvīryārambhāt śi.sa.104ka/103; \n\n• vi. pramocanī — {gangs kyi ri'i rgyal po la sman sna bzhi yod de/} … {gnyis pa nad thams cad las rab tu thar bar byed pa zhes bya ba dang} santi tu himavati parvatarāje catasra oṣadhayaḥ \n… dvitīyā sarvavyādhipramocanī nāma sa.pu.51kha/91. rab tu thar bar mdzad pa po|vi. pramocakaḥ — {sman pa'i rgyal po ni byung /} {sdug bsngal thams cad las rab tu thar bar mdzad pa por ni gyur} utpanno vaidyarājaḥ pramocakaḥ sarvaduḥkhebhyaḥ la.vi.169ka/254. rab tu thim|= {rab tu thim pa/} rab tu thim pa|• kri. pralīyate— {gang tshe dngos po khra bo ni/} /{cig car du ni rtog par byed/} /{de tshe gzhan dang gzhan min sogs/} /{dbye ba thams cad rab thim nyid//} yadā tu śabalaṃ vastu yugapatpratipadyate \n tadā'nyānanyabhedādi sarvameva pralīyate \n\n ta.sa.64ka/602; \n\n• saṃ. pralayaḥ — {mtshan mo rab thim zhes bya yin//las} {kun thim pa nyid kyi phyir//nyin} {mo 'byin pa zhes bya ste//las} {rnams kun ni 'jug pa yin//} rātrirvā pralayo nāma līnatvāt sarvakarmaṇām \n divasaḥ sṛṣṭisaṃjñaśca sarvaceṣṭātisarjanāt \n\n ta.sa.83ka/764; {yang na yul zhig rigs rgyud ni//chad} {pa'i ngo bor rab thim yin//} deśotsādakulotsādarūpo vā pralayo bhavet \n ta.sa.83ka/765. rab tu thim pa chen po|mahāpralayaḥ — {'gro ba thams cad res 'ga' yang /} /{mi 'dra bar ni 'dod pa min/} /{rab tu thim pa chen po zhes/} /{don dam par ni rtogs 'gyur min//} iṣyate hi jagat sarvaṃ na kadācidanīdṛśam \n na mahāpralayo nāma jāyate pāramārthikaḥ \n\n ta.sa.83ka/764; ta.sa.113kha/979. rab tu thu bo|vi. jyeṣṭhaḥ — {slob dpon dang slob ma'i gtso bo bzhin gzhan ni slob ma phal pa bzhin/} {rnam pa gcig tu ni pha dang bu rab tu thu bo bzhin gzhan ni bu phal pa bzhin no//} ārya (ācārya bho.pā.)śiṣyamukhyāviva pariśeṣaṃ śiṣyagaṇaṃ pitṛjyeṣṭhaputrāviva ca śreṣṭha (? jyeṣṭha)śeṣaṃ putragaṇam jā.mā.115kha/135. rab tu thul dka'|nā. duṣpradharṣaḥ, tathāgataḥ — {de bzhin du byang phyogs na} … {de bzhin gshegs pa rab tu thul dka' zhes bya ba dang} evamuttarāyāṃ diśi…duṣpradharṣo nāma tathāgataḥ su.vyū.198kha/256. rab tu thogs|prakarṣaṇā — {de mchog tu thogs na srid pa lan bdun zhes bya ba ni de rab tu thogs na srid pa lan bdun du zad kyi} saptakṛtvaḥ paramaṃ janmāsyeti \n saptakṛtvo janmaprakarṣaṇā asya abhi.sphu.183kha/939. rab tu thogs pa|= {rab tu thogs/} rab tu thon cig|kri. pravartayatu — {glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shig} … {rab tu thon cig} te itaḥ pustakātprajñāpāramitāṃ paśyantu…pravartayantu a.sā.79ka/44. rab tu thob|= {rab tu thob pa/} rab tu thob gyur|= {rab tu thob par gyur/} {rab tu thob gyur nas} labdhvā — {sdug bsngal can rnams gdung la snying rje gnyen khyod rab tu thob gyur nas/} … {bdag} tvāṃ labdhvā'haṃ vyasanakaruṇābāndhavaṃ duḥkhitānām a.ka.226kha/89.60. rab tu thob pa|• kri. 1. pratilabhate — {tshe'i dbang rab tu thob bo//} āyurvaśitāṃ ca pratilabhate da.bhū.245ka/46; {byang chub sems dpa'i rnam par thar pa rab tu thob bo//} bodhisattvavimokṣaṃ pratilabhate da.bhū.267ka/59 2. pratyalabhata— {de bzhin gshegs pa thams cad kyi smon lam rgya mtsho yang dag par 'byung ba} ( {'i 'od} ) {zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvatathāgatapraṇidhānasāgarasambhavāvabhāsaṃ nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/326; pratipede — {zag pa kun las rnam grol ba'i/} /{dgra bcom nyid ni rab tu thob//} te sarvāśrama (srava bho.pā.)nirmuktamarhattvaṃ pratipedire \n\n a.ka.265ka/97.10; \n\n• bhū.kā.kṛ. pratilabdhaḥ — {don dang ldan pa'i gzungs rab tu thob pa} arthavatīdhāraṇīpratilabdhaḥ da.bhū.256ka/52; {rim khang brgyad pa'i nang na byang chub sems dpa' ma nyams par 'gro ba'i mngon par shes pa rab tu thob pa} aṣṭame pure'cyutagāminyabhijñāpratilabdhānām… bodhisattvānām ga.vyū.17kha/115; prāptaḥ — {de bzhin gshegs pa dang 'grogs pa rab tu thob cing} tathāgatasamavadhānaprāptaḥ da.bhū.257kha/53; \n\n• saṃ. pratilambhaḥ — {de ni ting nge 'dzin de nyid kyi chos nyid rab tu thob pa dang} … {tshogs shin tu bstsags pa dang} yathāpi nāma asyaiva samādherdharmatāpratilambhena…susambhṛtasambhāratayā ca da.bhū.169kha/2. rab tu thob pa dam pa|pā. pratilambhaparamatā, paramāyāḥ pratipattyāḥ bhedaḥ — {rnam pa bcu gnyis po 'di dag ni dam pa ste/} {'di ltar/} {rgya che ba dam pa dang} … {rab tu thob pa dam pa dang} … {'grub pa dam pa'o//} ityeṣā dvādaśavidhā paramā matā, yaduta—audāryaparamatā… pratilambhaparamatā…niṣpattiparamatā ca ma.bhā.20ka/151. rab tu thob pa yin|kri. pratilabdho bhavati — {don dang ldan pa'i gzungs rab tu thob pa yin} … {blo gros bzang po dang ldan pa'i gzungs dang} arthavatīdhāraṇīpratilabdhaśca bhavati… sumatidhāraṇī da.bhū.256ka/52; prāpto bhavati — {de sngon bas kyang de bzhin gshegs pa'i chos kyi mdzod rab tu thob pa yin} sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati da.bhū.225ka/35; anuprāpto bhavati — {de} … {byang chub sems dpa'i rnam par thar pa zab mo rab tu thob pa yin} saḥ…gambhīrabodhisattvavimokṣānuprāpto bhavati da.bhū.257kha/53. rab tu thob par gyur|• kri. pratilabhate sma — {mi nyams shing rjes su 'brang ba'i mngon par shes pa rab tu thob par gyur to//} acyutā(nu)gāminīrabhijñāḥ pratilabhante sma ga.vyū.317kha/39; \n\n• bhū.kā.kṛ. pratilabdhaḥ — {de bzhin gshegs pa re re'i spyan sngar 'gro ba'i tshe'ang ting nge 'dzin gyi sgo sna tshogs rab tu thob par gyur to//} ekaikaṃ ca tathāgatamupasaṃkrāmantyā nānāsamādhimukhāni pratilabdhāni ga.vyū.198kha/279. rab tu thob par 'gyur|kri. 1. pratilabhate — {rnal 'byor gyi lam gyis 'phags pa'i rigs kyi lam bcu} … {rab tu thob par 'gyur ro//} yogamārgairdaśāryagotramārgaṃ pratilabhate la.a.143ka/90; pratipadyate — {rab bzang tshegs ni chung ngu yis/} /{'dul ba rab tu thob par 'gyur//} akleśena subhadrastu vinayaṃ pratipadyate \n a.ka.182kha/80.22 2. pratilabheta — {sangs rgyas kyi zhing thams cad dang dga' ldan gyi pho brang dang 'og min gyi gnas su nye bar bzhud pa'i de bzhin gshegs pa'i sku rab tu thob par 'gyur ba} sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran la.a.75ka/23; pratilabdho bhavet — {de dag las sems can gcig thos pa 'dzin pa'i gzungs rab tu thob par 'gyur te} tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavet da.bhū.268kha/60. rab tu thob par 'gyur ba|= {rab tu thob par 'gyur/} rab tu thob par byed|= {rab tu thob par byed pa/} rab tu thob par byed pa|kri. adhigacchati — {shes rab kyis kyang snang med dang /} /{mthu yang rab tu thob par byed//} prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati \n\n la.a.117kha/64. rab tu thos|= {rab tu thos pa/} rab tu thos pa|bhū.kā.kṛ. śrutaḥ — {lha cig} … /{nags na spyod rnams gleng gyur pa/} /{de dag bdag gis rab tu thos//} śrutametanmayā deva kathyamānaṃ vanecaraiḥ \n a.ka.39ka/4.30. rab tu mtho|= {rab tu mtho ba/} rab tu mtho ba|vi. samunnataḥ — {rab tu mtho ba'i rigs} samunnatasya vaṃśasya a.ka.296ka/108.46; abhyunnataḥ — {mthu yis rab mtho grags snyan dag/} /{gsal ba'i gos can sa gsum du//} abhyunnataprabhāvo'yaṃ lasatsitayaśoṃśukaḥ \n…tribhuvane a.ka.44ka/4.92; prāṃśuḥ — {rab mtho gser zhun lta bur mdzes pa'i sku/} /{phrag mdzes dpung pa pus mo'i bar mngon dga'//} prāṃśuṃ kṣaratkāñcanakāntakāyaṃ suskandhamājānubhujābhirāmam \n a.ka.77kha/7.70; proccaḥ — {rgyun chad med par dge bsgrubs pa/} /{sa yis 'dzin par bzod ma gyur/} /{sems can dge ba rab bsgrubs pa//rab} {mtho ri bo brgya bas lci//} acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ \n sa tva (sattva li.pā.)muttaptakuśalaḥ proccaśailaśatād guruḥ \n\n a.ka.226kha/25.27; prāṅguḥ — {rtse gsum zhes pa'i ri /} /{rab tu mtho ba dag tu slebs//} āsādyate prāṅgustriśaṅkurnāma parvataḥ a.ka.60kha/6.84; tuṅgaḥ — {mdzes sdug rgyun bzhin rab tu mtho ba'i shangs//} lāvaṇyadhārāyitatuṅganāsam a.ka.77kha/7.70; uccaḥ — {nga rgyal bzhin du rtse mo ni/} /{rab tu mtho ba'i ri de zhig//} ahaṅkāra ivātyuccaśirāḥ so'drirvyagīryata \n\n a.ka.226kha/25.24. rab tu mthong|= {rab tu mthong ba/} rab tu mthong ba|• kri. prapaśyati — {yang dag dag pa'i rgyu mtshan ni/} /{ma brtags pa dag rab tu mthong //} akalpitāni saṃśuddhau nimittāni prapaśyati \n\n sū.a.191kha/90; prativipaśyati — {blo gros chen po} … {'byung ba chen po 'di dag ni yang dag par ma byung ba'o zhes rab tu mthong ngo //} asambhūtāni cemāni mahāmate bhūtānīti prativipaśyati la.a.104kha/50; paśyati — {gang gis gang gA'i bye mnyam du/} … /{'dren pa rab tu mthong ba ni//} gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān la.a.148kha/95; prapaśyate — {lha rdzas 'du byed gtogs pa yi/} /{'du byed gnas pa rab tu mthong //} divyaṃ saṃskāravigataṃ saṃskārasthaṃ prapaśyate \n\n la.a.190kha/163; pradṛśyate — {gang du lus ngag sems med pa/} /{der ni gzugs su rab tu mthong //} yatra kāyo na vāk cittaṃ tatra rūpaṃ pradṛśyate \n\n gu.si.6ka/13; pratidṛśyate — {khu byug zung bas gnag gyur cing /} /{dus kyis bral ba rnams kyi dus/} /{bzod dka' mya ngan 'grems byed pa/} /{mya ngan med gsar rab tu mthong //} kokilālikulaiḥ kālaḥ kālaḥ kālo viyoginām \n śīrṇaśokanavāśokaduḥsahaḥ pratidṛśyate \n\n a.ka.149ka/14.115; \n\n• vi. pratyakṣaḥ — {rang 'dod lha mnyam rnal 'byor pa/} /{rab mthong sngags kyi pha rol son//} sveṣṭadevatāsaṃyogī pratyakṣamantrapāragaḥ \n\n he.ta.13kha/42. rab tu 'thibs|vi. pracalāyitaḥ, ghūrṇitaḥ — {gnyid yur ba dang rab tu 'thibs//} ghūrṇitaḥ pracalāyitaḥ a.ko.208ka/3.1.32; pracala ivācaratīti pracalāyitaḥ a.vi.3.1.32. rab tu 'thu|= {rab tu 'thu ba/} rab tu 'thu ba|kṛ. cinvānaḥ, o nā — {sngon med me tog 'dzum pa yi/} /{snye ma rab tu 'thu zhing der//} apūrvakusumasmerāścinvānāstatra mañjarīḥ \n a.ka.251kha/29.50. rab tu 'thul|kri. pravāyate — {ngan skyugs tshig pa'i dri nga yid mi 'ong /} /{'jig rten dag na phyogs bzhir rab tu 'thul//} uccāra dahyatyamanojñagandhaḥ pravāyate loki caturdiśāsu \n\n sa.pu.35ka/58. rab tu 'thob|= {rab tu 'thob pa/} rab tu 'thob pa|• kri. 1. pratilabhate — {tshe'i dbang rab tu 'thob bo//} āyurvaśitāṃ ca pratilabhate da.bhū.245ka/46; labhate — {de tshe ris su gtogs pa'i lus/} … {rab tu 'thob//} tadā nairvāṇikaṃ (naikāyikaṃ bho.pā.) kāyaṃ…labhante la.a.162kha/113; avāpnoti — {sngon chad ma thob pa yi bde ba'ang rab 'thob cing //} aprāptapūrvamapi saukhyamavāpnuvanti śi.sa.3ka/3 2. pratilapsyate — {de bzhin du sbyangs pa'i yon tan dang ldan na/} {mngon par shes pa rab tu 'thob bo//} tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase sa.pu.52ka/92; \n\n• saṃ. pratilambhaḥ — {sangs rgyas kyi rigs mi 'chad pa'i phyir skye gnas kyi bye brag rab tu 'thob par shes so//} buddhavaṃśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante la.a.133kha/79; \n\n• vi. pratilābhī — {blo gros chen po de bas na byang chub sems dpa' sems dpa' chen po de bzhin gshegs pa'i sku'i rjes su 'brang ba rab tu 'thob pa rnams kyis} … {rnam par rtog pa'i spros pa dang bral bar sems tsam gyi rjes su 'brang bar bya'o//} tasmāttarhi mahāmate bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā… vikalpaprapañcarahitairbhavitavyaṃ cittamātrānusāribhiḥ la.a.71kha/20; \n\n• bhū.kā.kṛ. ( {rab tu thob pa} ityasya sthāne) labdhaḥ, o dhā— {mchod rten 'khor sar spos kyi chus btang bas/} /{sprin dang ldan pa'i 'od de rab tu 'thob//} stūpavarāṅgaṇa gandhajalenā siñciya meghavatī prabha labdhā \n\n śi.sa.181kha/181. rab tu 'thob par 'gyur|kri. 1. pratilabhate — {rnal 'byor gyi lam gyis 'phags pa'i rigs kyi lam bcu} … {rab tu thob par 'gyur ro//} yogamārgairdaśāryagotramārgaṃ pratilabhate la.a.143kha/90; samadhigacchati — {blo gros chen po 'di ni yongs su mya ngan las mi 'da' ba'i chos can rnams kyi rang gi mtshan nyid de/} {des 'dod chen pa rnams kyi tshul rab tu 'thob par 'gyur ro//} etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti la.a.81ka/28 2. pratilapsyate — {blo gros chen po} … {byang chub sems dpa' rnams} … {de bzhin gshegs pa'i sku rab tu 'thob par 'gyur ro//} tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante la.a.71kha/20. rab tu 'thob par bya ba|pratilambhaḥ — {'di ltar byang chub sems dpa'i sa bcu brtsam pa rab tu 'thob par bya ba dang} yadidaṃ daśānāṃ bodhisattvabhūmīnāmārambhapratilambhāya da.bhū.168kha/2. rab tu 'thob par byed pa|vi. prāpakaḥ — {lang ka'i bdag po bdag gi so so rang gis rig pa rtogs par byed pa'i theg pa chen po khong du chud par byed pa 'di ni gzugs sna tshogs rab tu 'thob par byed pa'o//} viśvarūpagatiprāpako'yaṃ laṅkādhipate svapratyātmagatibodhako'yaṃ mahāyānādhigamaḥ la.a.59kha/5. rab tu 'thor|= {rab 'thor/} rab tu 'thor ba|= {rab 'thor/} rab tu dag|= {rab dag pa/} rab tu dag pa|= {rab dag pa/} rab tu dag byed pa|= {rab dag byed/} rab tu dang|= {rab tu dang ba/} rab tu dang gyur|= {rab tu dang bar gyur pa/} rab tu dang ldan|= {rab tu dang ldan pa/} rab tu dang ldan pa|vi. prāsādikaḥ — {mchod rten zhig pa rab tu rgyas byas pas/} /{rab tu dang ldan mdzes pa'i rang bzhin gyur//} viśīrṇacaityapratipūraṇena prāsādikaḥ kāntimayaśca jātaḥ \n\n a.ka.68kha/59.170; prasādinī — {bdag sems rab tu dang ldan pas//bsod} {snyoms kyis ni de la mchod//} mayā cittaprasādinyā piṇḍapātena so'rcitaḥ \n a.ka.172ka/19.98. rab tu dang ba|• kri. prasīdati — {gang dang phrad pa tsam nyid na/} /{sems kyi spyod tshul rab dang ba//} yasya sandarśanenaiva manovṛttiḥ prasīdati \n\n a.ka.137kha/27.33; \n\n• bhū.kā.kṛ. prasannaḥ — {re zhig rab tu dang ba'i blo/} /{yid ni chags bral kho na yis/} /{tshangs spyod spyod cig} arāgeṇaiva manasā brahmacaryaṃ prasannadhīḥ \n cara tāvat a.ka.110kha/10.121; suprasannaḥ — {shin tu nges dang rab dang dang /} /{brtan dang gus dang zhe sar bcas//} suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam \n bo.a.12ka/5.55; abhiprasannaḥ — {gcig tu rab tu dang ba de dag ni dang ba tsam gyis kyang rnam par smin par ma nges pa'i sdig pa'i tshogs rnams zil gyis mnan te} te hi śraddhāmātrakeṇāpyaikāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya abhi.bhā.58kha/1099; āttaḥ — {khro gnyer med pa dang} … {rgyud rab tu dang ba yin te} vigatabhṛkuṭirbhavati…āttasantānaḥ śrā.bhū.66ka/164; prayataḥ — {sa skyong gangs can ngos kyi nags/} /{yang dag thob pas rab dang zhing /} /{rab tu zhi ba dag tu gyur//} himavattaṭakānanam \n samprāpya pṛthivīpālaḥ prayatapraśamo'bhavat \n\n a.ka.28kha/3.110; \n\n• vi. prasādī — {rab dang byang chub sems dpa' yis//} prasādī bodhisattvaḥ a.ka.225kha/25.16; {ces rab dang des slar smras} ityavādīt sa punaḥ prasādī a.ka.296kha/38.17; prasādinī — {de la lha mos sangs rgyas la/} /{rab dang mngon du phyogs te gnas} (? {smras} ) // buddhaprasādinī devī samabhyetya jagāda tam \n\n a.ka.152kha/69.17; \n\n• saṃ. prasādaḥ — {sems rab tu dang bas byas pa'i tshul khrims kyang rab tu dang ba yin} cittaprasādakṛtaḥ śīlaprasādaḥ abhi.bhā.41ka/1026; {rab tu dang ba dad pa yin zhes bya ba ni/} {dad pa nyid rab tu dang ba yin pas rab tu dang ba dad pa yin no//} śraddhāprasāda iti \n śraddhaiva prasādaḥ śraddhāprasādaḥ abhi.sphu.296ka/1148; {de yi rab dang 'dzum pa yi//snang} {bas rab rib bcom pa bzhin//} tatprasādasmitālokairvinaṣṭatimirā iva \n\n a.ka.54ka/6.8; samprasādaḥ — {bsam gtan gnyis pa la yan lag bzhi ste/} {nang rab tu dang ba dang dga' ba dang bde ba dang sems rtse gcig pa nyid do//} dvitīye dhyāne catvāryaṅgāni—adhyātmasamprasādaḥ, prītiḥ, sukham, cittaikāgratā ca abhi.bhā.69ka/1140; prasādanam — {phyi ma med pa'i phyag 'di yis/} /{khyod la rab tu dang ba mtshon//} apaścimaḥ praṇāmo'yaṃ tvatprasādanalakṣaṇaḥ \n\n a.ka.312ka/108.188; \n\n• pā. prasādaḥ, kāvyaguṇaviśeṣaḥ — {snyan ngag gi rgyan la yon tan bcu ste/} śleṣaḥ {sbyar ba} …prasādaḥ {rab dang} mi.ko.90kha \n rab tu dang ba nyid|prasannatā — {bstan bcos man ngag rnams kyis dag byas kyang /} /{nges par blo ngan rab dang nyid mi 'gyur//} śāstropadeśaiḥ parimṛjyamānaḥ prasannatāṃ yāti na nāma jālmaḥ \n a.ka.32ka/53.46. rab tu dang ba'i sgrol ma|nā. prasannatārā, devī — {rab tu dang ba'i sgrol ma'i gtor ma'o//} prasannatārābaliḥ ba.mā.170ka \n rab tu dang ba'i rang bzhin|vi. prasādamayaḥ, o mayī — {spyod tshul snying rje dar la bab pa'i dbang gyur rab tu dang ba'i rang bzhin blo//} taruṇakaruṇāyattā vṛttiḥ prasādamayī matiḥ \n a.ka.188ka/21.43. rab tu dang bar gyur|= {rab tu dang bar gyur pa/} rab tu dang bar gyur pa|• kri. prasādaṃ yayau — {nam zhig chung ma dang bcas des/} /{lam du rgyal ba nyan thos dang /} /{lhan cig byon pa mthong gyur nas/} /{'phral la rab tu dang bar gyur//} sa kadācitsamāyāntaṃ śrāvakaiḥ sahitaṃ pathi \n jinaṃ jāyāsakho dṛṣṭvā prasādaṃ sahasā yayau \n\n a.ka.72ka/61.4; prasādo'bhūt — {chags dang gdung ba ldan pa'i sems/} /{nyi ma song tshe nam mkha' ni/} /{zla ba dag pa'i snying ldan pas/} /{ci yang ma bslad rab dang gyur//} sarāgatāpe nabhasaścetasīva gate ravau \n śuddhenduhṛdayasyābhūt prasādaḥ ko'pyaviplavaḥ \n\n a.ka.219ka/24.128; \n\n• bhū.kā.kṛ. abhiprasannaḥ — {sems rab tu dang bar gyur pa'i 'khor la ya mtshan rtse gcig tu gyur par rig nas} abhiprasannamanasaṃ parṣadaṃ vismayaikāgrāmavetya jā.mā.17ka/18; prasannaḥ — {'di ni de ltar rab tu dang bar gyur pa'i sgrub pa yin pa'i phyir ro//} {yang na nad med pa lta bur gyur pa yin pa'i phyir ro//} evaṃ prasannasyaiṣā pratipattiriti; ārogyabhūtatvādvā abhi.bhā.41ka/1026; prasāditaḥ — {de yi tshig dang lus des kyang /} /{rab tu dang bar gyur pa des//} sa tasyāstena vacasā vapuṣā ca prasāditaḥ \n a.ka.218kha/24.118; dra.— {brgya byin yid rab tu dang bar gyur nas} śakraḥ…bhūyasyā mātrayā samprasāditamatiḥ jā.mā.33kha/39. rab tu dang bar 'gyur|kri. prasīdati — {'di'i sems stong pa nyid la mi 'jug cing rab tu dang bar mi 'gyur la} śūnyatāyāmasya cittaṃ na praskandati, na prasīdati abhi.bhā.86kha/1203. rab tu dang bar byed|kri. prasādayati — {de chur bcug na 'dam dang rnyog pa thams cad rab tu dang bar byed do//} tadvāriprakṣiptaṃ sarvakardamakāluṣyaṃ prasādayati ga.vyū.313kha/399. rab tu dang bar mi 'gyur|kri. na prasīdati— {'di'i sems stong pa nyid la mi 'jug cing rab tu dang bar mi 'gyur la} śūnyatāyāmasya cittaṃ na praskandati, na prasīdati abhi.bhā.86kha/1203. rab tu dad|= {rab tu dad pa/} {rab tu dad nas} prasādya — {de nas mig bzang ma de la/} /{rab tu dad nas} … {rab dga' rgyal bus smras//} rājaputraḥ prahṛṣṭo'tha tāṃ prasādya sulocanām \n uvāca a.ka.264kha/31.64. rab tu dad pa|• saṃ. prasādaḥ — {las mthong ba tsam gyis gzhan dag rab tu dad bskyed par mdzad pa nyid yang dag par bstan to//} darśanamātrātpareṣāṃ prasādajanakatvaṃ karma sandarśitam sū.vyā.257kha/177; \n\n• bhū.kā.kṛ. prasannaḥ — {dkon mchog gsum la mchod byed dang /} /{rgyal ba'i bstan la rab dad dang //} triratnapūjakā ye ca prasannā jinaśāsane \n ma.mū.243ka/272. rab tu dad byos|kri. prasīda — {des na rab tu dad byos} tatprasīda nā.nā.226ka/9. rab tu dar ba|parā vṛddhiḥ — {nya rigs de dag rab tu dar bar gyur//} vṛddhiṃ parāṃ mīnakulaṃ jagāma jā.mā.86kha/99; {chos dang srid dar ba gnyis kyis} … {rab tu dar bar gyur to//} dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa jā.mā.116ka/135. rab tu dud|= {rab tu dud pa/} {rab tu dud pa} vi. namraḥ — {'phyar ba su yis sdang bya min/} /{rab 'dud su yis snying sdug min/} /{ljon pa rengs pa rlung gis sgyel/} /{rab tu dud pa srung bar byed//} uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ \n drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ \n\n a.ka.237ka/27.27. rab tu dud pa nyid|praṇayitā — {skyon rtsom g}.{yo can mi bsrun pa/} /{rab dud nyid la yang dag brten//} doṣodyataḥ praṇayitāṃ khalaḥ samavalambate \n\n a.ka.260kha/31.14. rab tu dul|= {rab tu dul ba/} rab tu dul ba|• vi. vinītaḥ — {rab tu dul ba bzhin byas te/} /{bsnyems pa bor nas de la ni/} /{dman pa'i tshul gyis spyod par 'gyur//} vinīta iva nīcakaiścarati tatra śāntoddhavaḥ \n\n jā.mā.207kha/241; \n\n• pā. suvinītā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/mnyen} {pa dang} … {rab tu dul ba ni theg pa gsum char gyis 'dul ba ston pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…suvinītā yānatraya(vi)nayopadeśikatvāt sū.vyā.182kha/78. rab tu des pa|vi. sūrataḥ — {gang dag rtag tu rnam par dag gyur pa/} /{gsal gtsang rab tu des pa sangs rgyas sras//} bhavanti ye ceha sadā viśuddhā vyaktā śucī sūrata buddhaputrāḥ \n sa.pu.20ka/30. rab tu dor|= {rab tu dor ba/} rab tu dor ba|bhū.kā.kṛ. prakṣiptaḥ — {zhes pas so shing byin nas lhag par gnas pa'i mthar steng nas rab tu dor} iti dantakāṣṭhaṃ dattvā antyādhivāsane ūrdhvataḥ prakṣiptam vi.pra.113ka/3.35. rab tu dwangs|= {rab dwangs/} rab tu drag|= {rab drag/} rab tu drag pa|= {rab drag/} rab tu drangs|= {rab tu drangs pa/} rab tu drangs pa|• saṃ. prasaraṇam — {shing /} … /{lo ma dag ni bcom dang dkrugs dang rab tu drangs pa'i nyon mongs 'phreng ba su yis shes//} jānāti…śākhābhañjanamoṭanaprasaraṇakleśāvalīṃ kastaroḥ \n\n a.ka.185ka/80.49; \n\n• bhū.kā.kṛ. samākṛṣṭaḥ — {glang po chags ldan glang mo la/} /{dga' ba'i zhags pas rab tu drangs//} kariṇīpremapāśena samākṛṣṭaḥ sa kuñjaraḥ \n…rāgī a.ka.269kha/100.6. rab tu dris|kri. papraccha — {sa bdag ni/} /{khros pas de yi byung tshul dag/} /{btsun mo'i tshogs la rab tu dris//} nṛpaḥ \n kupitastatra vṛttāntaṃ papracchāntaḥpurāṅganāḥ \n\n a.ka.147kha/68.72; {'di dag ci zhig rab tu dris//} kimetaditi papraccha a.ka.105kha/10.61. rab tu dregs myos|vi. pramattaḥ — {'di ltar byis pa dag ni mi shes pas/} … /{rtsed mo dga' 'am rab tu dregs myos zhes//} ramanti te krīḍanakapramattā yathāpi bālā avijānamānāḥ \n\n sa.pu.35ka/59. rab tu drongs shig|kri. gacchatu — {rings par rab tu drongs shig} śīghraṃ śīghraṃ bhavanto gacchantu a.śa.276kha/254. rab tu gdags|kri. prajñapyate — {ci'i slad du da ltar byung ba'i dus na nyan thos dang rang sangs rgyas dang byang chub sems dpar gdags pas rab tu gdags} kiṃ kāraṇaṃ pratyutpanne'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate sa.pu.50kha/91. rab tu gdags pa byas|kri. prajñaptiḥ kriyate — {chos rnams thams cad med pa la/} /{nga yis rab tu gdags pa byas//} asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā \n la.a.174kha/135. rab tu gdu ba|vi. gurukaḥ — {gcig rnyed pa la rab tu gdu ba bkur sti la gdu ba} ekaḥ…adhimātraṃ lābhaguruko'bhūt satkāragurukaḥ sa.pu.10ka/14. rab tu gdug|= {rab tu gdug pa/} rab tu gdug pa|vi. praduṣṭaḥ — {rgyal po de sems rab tu gdug pas} praduṣṭabhāvāttu sa rājā jā.mā.168kha/194; {gdug pa dang rab tu gdug pa'i mi dang mi ma yin pa rnams thams cad rmugs par gyis} sarvaduṣṭān praduṣṭān manuṣyānamanuṣyān jambhaya ba.mā.167kha; ativiṣaḥ — {gshin rje 'di ni myur ba'i dug bas rab gdug pa//} āśīviṣastvativiṣo'yam… kṛtāntaḥ jā.mā.204kha/237; krūrataraḥ — {ces pa de dag rnams kyi tshig/} /{rab gdug ma bzung mi bdag ni//} iti teṣāmanādṛtya vacaḥ krūrataraṃ nṛpaḥ \n a.ka.356kha/93.88. rab tu gdung|= {rab tu gdung ba/} rab tu gdung ba|• saṃ. pratāpaḥ — {rtsod ldan dus dang bdag po byis//de} {yis rab gdung bsreg pa'i me//} kaliḥ kālaḥ patirbālastatpratāpaścitānalaḥ \n a.ka.92ka/9.71; {smin byed me yis rab tu gdung ba'i byed pas khyab} jāṭharāgnipratāpavyāpāravyāpya(–) a.ka.24ka/52.51; santāpaḥ — {bsam pas yid ni rab gdung ba/} /{lha mo snang ba min par gyur//} jagāmādarśanaṃ devī cintāsantāpamānasā \n\n a.ka.50kha/5.45; vyasanam — {dbang po rnams ni ma bsdams pas/} /{mi rnams rab tu gdung bar 'gyur//} anigraheṇa cākṣāṇāṃ jāyate vyasanaṃ nṛṇām \n\n kā.ā.330ka/2.244; \n\n• vi. 1. pravyathitaḥ — {de nas brgya byin der phyogs smras//rgyal} {po rab gdung khyed kyis ni/} /{lus ni rab tu byin pa la/} /{rnam 'gyur byung ngam bden par smros//} ūce śakrastametyātha rājan pravyathitasya te \n api dehapradāne'bhūdvikāraḥ satyamucyatām \n\n a.ka.188kha/80.94; prataptaḥ — {de nas sa dbang mchog tu rab gdung bas//bum} {pa blangs nas de dag bsti gnas phyin//} kumbhaṃ samādāya tataḥ kṣitīśaḥ tadāśramaṃ prāpya bhṛśaṃ prataptaḥ \n a.ka.273kha/101.27 2. vatsalaḥ, o lā — {bu la rab tu gdung ba'i ma} jananī sutavatsalā su.pra.56ka/111. rab tu gdung bar gyur|bhū.kā.kṛ. utkaṇṭhitaḥ — {gnas skabs de lta bu mthong nas ches rab tu gdung bar gyur te lag pa la rkom tshugs byas nas sems khong du chud cing 'dug go/} tāmevāvasthāṃ dṛṣṭvā suṣṭhutaramutkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.9kha/8. rab tu gdung bar bya|kri. santāpayet — {ske tshe dang lan tshwas gzugs brnyan la byugs nas mes rab tu gdung bar bya'o//} rājikālavaṇaiḥ puttalakaṃ lepayitvā agninā santāpayet vi.pra.101ka/3.22. rab tu gdung bar byed pa|vi. pratāpanaḥ — {tshogs ngan pa rab tu gdung bar byed pa} kugaṇapratāpanaḥ ma.vyu.6609 (94kha). rab tu gdung byed|= {rab tu gdung bar byed pa/} rab tu gdungs|= {rab gdungs pa/} rab tu gdungs pa|• kri. kaṣati — {'di na mi rnams lus dag nyon mongs phung pos rab tu gdungs//} iha kaṣati śarīraṃ kleśarāśirnarāṇām a.ka.69ka/60.1; \n\n• bhū.kā.kṛ. vyathitaḥ — {grong khyer bcom pas rab gdungs te/} /{skye bo ku cos 'khrugs pa'i tshe/} /{rab myos blo ldan lhas byin ni/} /{ba gam che ldan steng du 'dzegs//} purapramāthavyathite jane kolāhalākule \n āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ \n\n a.ka.242ka/28.21; santaptaḥ — {phrag dog dug gis rab gdungs pas//} mātsaryaviṣasantaptāḥ a.ka.132kha/13.3; {lang tsho tsha bas rab gdungs pa//khyod} {kyis spyod pa ji ltar bsrung //} kathaṃ rakṣasi cāritraṃ santaptā yauvanoṣmaṇā \n a.ka.232ka/89.133; {snying rab tu gdungs kyang} santaptahṛdayā'pi jā.mā.50kha/60; taptaḥ — {de ltar sems shing 'gyod pa yi//me} {yis rab tu gdungs pa de//} iti cintayatastasya taptasyānuśayāgninā \n a.ka.58ka/6.56. rab tu gdul bar bya ba|damanam — {tshul mi shes pa g}.{yon dang ldan pa brgya stong du ma rab tu gdul bar bya ba'i phyir btson rar btsud par gyur to//} anāryajñānāmaparādhināmanekāni śatasahasrāṇi cārake prakṣiptānyabhūvan damanārthāya ga.vyū.191ka/273. rab tu gdon par bya ba|kṛ. pravartayitavyaḥ, o yā — {shes rab kyi pha rol tu phyin pa 'di nyid mnyan par bya gzung bar bya} … {rab tu gdon par bya'o//} iyameva prajñāpāramitā śrotavyā udgrahītavyā…pravartayitavyā a.sā.5ka/4. rab tu bdas gyur|vi. viśasyamānaḥ — {bu yug rlung gis rab tu bdas gyur cing /} /{'khun pa'i sgra yang 'byin par mi nus so//} viśasyamānaṃ himamārutena vā nikūjitavye'pi vipannavikramam \n jā.mā.177kha/206. rab tu mdangs dang ldan par bgyi|kri. ojasvitaraṃ kariṣyāmi — {sa chen po 'di rab tu mdangs dang ldan par bgyi'o//} ojasvitarāṃ cemāṃ mahāpṛthivīṃ kariṣyāmi su.pra.33ka/64. rab tu mdangs dang ldan par 'gyur|kri. ojasvitaraṃ bhaviṣyati — {lo tog rnam pa sna tshogs thams cad kyang rab tu mdangs dang ldan par 'gyur/} {dri dang rab tu ldan pa dang} sasyāni ca nānāvidhānyojasvitarāṇi bhaviṣyanti, gandhatarāṇi su.pra.33ka/64. rab tu 'da'|kri. atikrāmati — {de thams cad dge bar nges par rtogs te/} {de nges par rtogs pa'i shes rab kyis rab tu 'da'o//} sa sarvaṃ kuśalamiti nirvidhyati, nairvedhikyā prajñayā atikrāmati su.pa.25ka/5. rab tu 'dar|= {rab tu 'dar ba/} rab tu 'dar ba|• saṃ. prakampaḥ — {gang de'i rab tu 'dar zhing g}.{yo ba'i tshig gis 'gro bar mi bya zhes smras shing /} /{bla ma'i skye bo gnas tshe gang zhig rlung yab dor te thu ba nas kyang bzung //} no gantavyamiti prakampataralā vākyaṃ yadūce na sā saṃtyajya vyajanaṃ sthite gurujane jagrāha pāṇyañcalam \n a.ka.103kha/10.44; utkampaḥ — {smin 'khyog rab 'dar glal 'dzum logs su lta ba mtho ris bu mo'i skye bo dang //} bhrūbhaṅgotkampajṛmbhāsmitacalitadṛśaṃ divyanārījanena nā.nā.225ka/3; \n\n• bhū.kā.kṛ. utkampitaḥ — {zhes pa de yi gdug pa'i tshig//thos} {nas bsam pa rab 'dar zhing //} iti tasyā vacaḥ śrutvā krūramutkampitāśayaḥ \n a.ka.5ka/50.42; kampitaḥ — {sangs rgyas thams cad sras dang bcas//rab} {tu 'dar zhing brgyal bar gyur//} sarvabuddhāḥ sahaurasāḥ \n kampitā mūrcchāmāpede gu.sa.105ka/31. rab tu 'das|= {rab tu 'das pa/} {rab tu 'das nas} atikramya — {zla ba nyi ma rlung sa mkha'/} /{sbyin sreg byed dang me dang chu/} /{zhes pa'i gzugs rnams rab 'das nas/} /{lha khyod lta bar nged kyis ci//} somaḥ sūryo marudbhūmirvyoma hotā'nalo jalam \n iti rūpāṇyatikramya tvāṃ draṣṭuṃ deva ke vayam \n\n kā.ā.331ka/2.275; utkramya — {skyon gyi grangs las rab 'das nas/} /{yon tan lam ni rnam par 'dzin//} utkramya doṣagaṇanāṃ guṇavīthiṃ vigāhate \n\n kā.ā.341ka/3.179; ullaṅghya — {'di snyed sa 'di rab 'das nas/} /{khyod ni gzhan gyi don du 'ongs//} iyatīṃ bhūmimullaṅghya parārthe tvamupāgataḥ \n a.ka.62kha /6.110. rab tu 'das pa|• kri. prayayau — {dbang po drug ni rab 'das dus/} /{bsod nams kyis rtsen mi zad tshe/} /{de ni rab tu bskyed ldan zhing /} /{byis pa'i rtse dgas rnam par rol//} tasya pravardhamānasya bālakrīḍāvilāsinaḥ \n ṣaḍindraḥ prayayau kālaḥ puṇyakrīḍākṣayāyuṣaḥ \n\n a.ka.38ka/4.16; \n\n• bhū.kā.kṛ. atikrāntaḥ — {sems bskyed pa de bskyed ma thag tu byang chub sems dpa' sems dpa' chen po so so'i skye bo'i sa las rab tu 'das pa yin} yena cittotpādena sahotpannena bodhisattvo(mahāsattvo) 'tikrānto bhavati pṛthagjñāna(jana bho.pā.)bhūmīn da.bhū.175ka/8; vyatikrāntaḥ — {mig gi lam las rab 'das pa/} /{gzugs med bstan du med pa yi//} cakṣuṣpathavyatikrānte'pyarūpiṇyanidarśane \n\n ra.vi.126kha/110; {ye shes ni} … {yul thams cad las rab tu 'das pa ste} sarvaviṣayavyatikrāntaṃ hi jñānam su.pa.24ka/4; prayātaḥ — {kye ma bdag ni zhugs gyur nas/} /{ji snyed dus ni rab tu 'das//} aho bata kiyān kālaḥ prayātaḥ prasthitasya me \n a.ka.64ka/6.127; dra.— {mya ngan rab 'das zhi brnyes pa//thugs} {las chung ngur mdzad du gsol//} alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ \n\n sa.pu.103kha/165; \n\n• saṃ. samatikramaḥ — {sdig pa rnams las rab 'das pa//'dod} {chags bral ba 'jig rten bde//} sukhā virāgatā loke pāpānāṃ samatikramaḥ \n la.vi.182ka/276. rab tu 'dug|kri. tatasthire* — {mtshungs med smre sngags byas nas ni/} /{btud dang bcas pas rab tu 'dug//} ākrandamatulaṃ kṛtvā sapraṇāmā tatasthire \n\n ma.mū.293kha/456. rab tu 'dud|= {rab tu 'dud pa/} rab tu 'dud pa|• kri. praṇamati — {nga rgyal med pa gang gis 'phags pa rnams la mngon par 'dud pa dang rab tu 'dud pa dang phyag 'tshal ba'o//} yayā nirmānatayā āryāṇāmabhinamati, praṇamati, namasyati śi.sa.170kha /168; praṇāmaṃ karoti — {yang nas yang du rab 'dud pa/} /{de ltar sgrub pa po yis bya//} muhurmuhuḥ praṇāmaṃ ca kurvanti tatra sādhakāḥ \n\n he.ta.27ka/88; \n\n• vi. praṇāmī — {'gran zla la ni khro bas stong /} /{dman pas kun la rab tu 'dud/} /{gnod pa byas la mi sems pa'i/} /{skyes pa de yis ci zhig byed//} saṅgharṣāmarṣaśūnyena dainyāt sarvapraṇāminā \n dharṣaṇānirvimarṣeṇa kriyate puruṣeṇa kim \n\n a.ka.304kha/39.86; praṇataḥ — {'phyar ba su yis sdang bya min//rab} {'dud su yis snying sdug min/} /{ljon pa rengs pa rlung gis sgyel/} /{rab tu dud pa srung bar byed//} uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ \n drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ \n\n a.ka.237ka/27.27; \n\n• saṃ. 1. praṇāmaḥ — {mchod bya'i tshogs la rab 'dud dul bas phyag byed de dag mtho ba thob par 'gyur//} pūjyaguṇāḥ (gaṇāḥ bho.pā.) praṇāmavinayaiste prāpnuvantyunnatim \n a.ka.207kha/86.1; praṇatiḥ — {ri bo 'dzeg dang skye bo ni//chen} {pos rab tu 'dud pa mthong //} gatamārohaṇaṃ śaile praṇatiṃ ca mahājanāt \n\n a.ka.208kha/24.1 2. praṇamanatā— {de la rnam par 'dud pa dang rab tu 'dud pa ni sems can thams cad la nga rgyal med pa nyid do//} tatrāvanamanapraṇamanatāyāṃ sarvasattveṣu nirmānatā śi.sa.86kha/85; \n\n• pā. praṇamaḥ, mānanāparyāyaḥ ma.vyu.1769 (praṇamyam ma.vyu.38kha). rab tu 'dud par 'gyur|kri. namati — {rnam shes dba' rlabs sna tshogs kyis/} /{gar byed rab tu 'dud par 'gyur/} /{gzung dang 'dzin pa'i dngos por ni/} /{lus can rnams kyi sems 'jug go/} citraistaraṅgavijñānairnṛtyamānaḥ pravartate \n\n grāhyagrāhakabhāvena cittaṃ namati dehinām \n la.a.161ka/111. rab tu 'dun|= {rab tu 'dun pa/} rab tu 'dun pa|vi. pravaṇaḥ — {de nas byang chub sems dpas de'i bsam pa snod du gyur cing chos mnyan pa la'ang yid rab tu 'dun par rig nas smras pa} athainaṃ bodhisattvaḥ pātrīkṛtāśayaṃ dharmaśravaṇapravaṇamānasamavetyovāca jā.mā.196kha/228. rab tu 'dul|= {rab tu 'dul ba/} rab tu 'dul ba|vi. pramardanaḥ — {bdud kyi dkyil 'khor thams cad rab tu 'dul ba'i dbyangs} sarvamāramaṇḍalapramardanaghoṣaḥ ga.vyū.276ka/3; {de bzhin gshegs pa} … {rdo rje rab tu 'dul ba zhes bya ba} vajrapramardano nāma tathāgataḥ ga.vyū.346kha/65. rab tu 'dul bar 'gyur|kri. pramardati — {bdud dang phas kyi rgol ba thams cad rab tu 'dul bar 'gyur ro//} pramardati sarvamāraparapravādinaḥ ga.vyū.316kha/38. rab tu 'dus|= {rab 'dus/} rab tu 'dus pa|= {rab 'dus/} rab tu 'debs par 'gyur|kri. prakaroti — {spyan sngar thal mo sbyar 'khod nas/} /{smon lam rab tu 'debs par 'gyur//} praṇidhānaṃ prakurvanti sthitvā prāñjalayaḥ puraḥ \n sa.du.119kha/206. rab tu 'dod|= {rab tu 'dod pa/} rab tu 'dod pa|• vi. utkaṇṭhitaḥ — {bsod nams bcud len} … {mgrin pa'i bar du rab tu 'dod pas 'thung//} puṇyarasāyanaṃ piba haṭhādākaṇṭhamutkaṇṭhitaḥ \n\n a.ka.309ka/40.26; {bu yi bzhin ras pad mo dag/} /{blta bar yid la rab tu 'dod pa yi//} putramukhāravindasandarśanotkaṇṭhitamānasasya a.ka.56ka/59.63; \n\n• saṃ. praharṣaḥ — {'dod pa'i lha yi rtsed mo'i gnas 'gyur 'dra/} /{yid la lta bar rab tu 'dod par gyur//} ākrīḍabhūtāni manobhavasya draṣṭuṃ bhavatyeva manaḥpraharṣaḥ \n\n jā.mā.111kha/129; \n\n• avya. prakāmam — {keng rus nyid yin gzhan min na/} /{rang dbang dang ni bdag min la/} /{rab tu 'dod cing yongs zhen nas//ci} {phyir mya ngan 'das mi 'gro//} tānyevāsthīni nānyāni svādhīnānyamamāni ca \n prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim \n\n bo.a.25ka/8.43; {'dod pa rab 'dod gdung ba dang /} /{zhen pa chags pa sred pa 'o//} kāmaṃ prakāmaṃ paryāptaṃ nikāmeṣṭaṃ yathepsitam \n a.ko.198ka/2.9.57; kāmyate sarvairiti kāmam \n prakāmaṃ ca a.vi.2.9.57. rab tu 'dod pa dang ldan pa|vi. sotkaṇṭhaḥ — {chu 'dzin sgra yis mgrin sngon dang /} /{rab 'dod ldan pa mtshungs par gyur//} payodanādasotkaṇṭhanīlakaṇṭhatulāṃ yayau \n\n a.ka.310ka/40.32. rab tu 'don|= {rab tu 'don pa/} rab tu 'don pa|kri. 1. paṭhyate — {der bcom ldan 'das shAkya thub pa 'di nyid thams cad mkhyen pa yin par gsal rab tu 'don te} tatra sphuṭataramayameva bhagavān śākyamuniḥ sarvajñaḥ paṭhyate ta.pa.316ka/1099; pravartayati — {gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} … {rab tu 'don pa dang} ya imāṃ prajñāpāramitāmudgṛhṇāti…pravartayati a.sā.46ka/26; dra.— {smre sngags rab tu 'don} paridevayanti su.pra.59kha/120 2. pravartayiṣyati— {rigs kyi bu'am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} … {rab tu 'don pa dang} ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati…pravartayiṣyati a.sā.46ka/26. rab tu 'don par 'gyur|= {rab tu 'don par 'gyur ba/} rab tu 'don par 'gyur ba|kri. pravartayiṣyati — {gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} … {rab tu 'don par 'gyur ba} yo hi…imāṃ prajñāpāramitāmudgrahīṣyati…pravartayiṣyati a.sā.45ka/25. rab tu 'dra|= {rab tu 'dra ba/} rab tu 'dra ba|vi. sannibhaḥ — {'jig rten skye 'jig ma mchis te/} /{nam mkha'i me tog rab tu 'dra//} utpādabhaṅgarahito lokaḥ khapuṣpasannibhaḥ \n la.a.64ka/10; pratīkāśaḥ — {de nas de phyir thugs dkyil 'khor/} /{mchog thugs rdo rje rab 'dra ba/} /{sku dang gsung dang thugs rnams kyi//dkyil} {'khor yang dag rab bshad bya//} athātaḥ sampravakṣyāmi cittamaṇḍalamuttamam \n cittavajrapratīkāśaṃ kāyavākcittamaṇḍalam \n\n gu.sa.96kha/13. rab tu 'dren pa|vi. pariṇāyikā — {shes rab kyi pha rol tu phyin pa 'di ni pha rol tu phyin pa drug po 'di dag gi sngon du 'gro ba'o 'dren pa'o rab tu 'dren pa'o//} eṣā hi prajñāpāramitā ṣaṇṇāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā a.sā.350kha/198. rab tu rdol ba|kṛ. prollasat — {de ni gshegs pa'i sa gzhi la/} /{chu rnams rab tu rdol bas dkrigs//} pṛthivī vrajatastasya prollasatsalilākulā \n a.ka.226kha/25.30. rab tu ldang ba|• kri. vavau — {khyo bral 'dod ldan ma yi mi mthun phyogs/} /{lho phyogs rlung ni yang yang rab tu ldang //} adakṣiṇaḥ proṣitakāminīnāṃ vavau muhurdakṣiṇamātariśvā \n a.ka.294kha/108.30; \n\n• bhū.kā.kṛ. udgataḥ — {nya dang ro ni rul pa yis/} /{dri nga rab tu ldang ba bzhin//} praklinnamatsyakuṇapāt pūtigandha ivodgataḥ \n\n a.ka.108ka/10.93. rab tu ldan|= {rab ldan/} rab tu ldan pa|= {rab ldan/} rab tu ldeg|pā. bhūkampabhedaḥ 1. kri. pravedhate sma — {ltas chen po bco brgyad dang rnam pa drug tu g}.{yos pa 'di lta ste/} {'gul} … {ldeg rab tu ldeg kun tu rab tu ldeg} ṣaḍvikāramaṣṭādaśamahānimittaṃ kampate…vedhate pravedhate sampravedhate…sma a.sā.451ka/255; prācalat — {rnam pa drug dang ltas chen po bcwa brgyad du g}.{yos} … {ldeg rab tu ldeg kun tu rab tu ldeg go//} ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat…acalat prācalat samprācalat la.vi.30ka/39 2. bhū.kā.kṛ. pravedhitaḥ ma.vyu.3008 (53kha); mi.ko.34ka \n rab tu sdang|= {rab tu sdang ba/} rab tu sdang ba|• kri. pradviṣati— {gang dag skur ba 'debs par lta ba de la mi mos pa nyan thos kyi theg pa pa de dag la rab tu sdang ba} ye ca tāmapavādadṛṣṭimanadhimuktāḥ śrāvakayānīyāstān pradviṣanti abhi.sa.bhā.83ka/113; \n\n• saṃ. pradveṣaḥ — {da ni rnam par rig byed ma yin pa ni spong bar byed} … {rab tu sdang ba de gang zhe na} ka idānīmeṣa pradveṣo yadavijñaptiḥ prakṣipyate abhi.bhā.171ka/587; \n\n• vi. praduṣṭam — {khyod kyis rab tu sdang sems kyis/} /{ma cig dka' ba byed byed pa'i//} tvayā praduṣṭacittena mātā duṣkarakārikā \n a.śa.102ka/92. rab tu sdang ba'i lta ba|pā. pradveṣadṛṣṭiḥ — {de dag la rab tu sdang ba'i lta ba 'di gnyis te/} {dbang za ba'i lta ba dang rab tu 'khrug pa'i lta ba'o//} te ete dve (pradveṣa)dṛṣṭī bhavato'vajñādṛṣṭiḥ prakopadṛṣṭiśca abhi.sa.bhā.83ka/113. rab tu sdang bar 'gyur|kri. praduṣyati— {rgyal rigs 'khor dang bcas pa de yang dge slong spong ba la brtson pa rnams la rab tu sdang bar 'gyur 'phya bar 'gyur} sa ca kṣatriyaḥ saparivāraḥ prahāṇābhiyuktānāṃ bhikṣūṇāmantike praduṣyati avadhyāyati śi.sa.41kha/39. rab tu sdug|= {rab sdug/} rab tu sdug pa|= {rab sdug/} rab tu brdung ba|parāhaṇanam — {chos kyi rnga bo che chen po rab tu brdung ba dang} mahādharmabherīparāhaṇanaṃ ca sa.pu.7kha/11; sampravādanam — {chos kyi rnga chen po rab tu brdung ba dang} mahādharmadundubhisampravādanam sa.pu.7kha/11. rab tu brdungs|kri. abhipravādayāmāsa — {rgyal chen bzhi'i ris kyi lha'i bu dag kyang} … {lha yul pa'i lha'i rnga rab tu brdungs te} cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ sa.pu.60kha/106. rab tu brdungs pa|= {rab tu brdungs/} {rab tu brdegs pa} prahāraḥ — {sad pa gdon mi za bar ni/} /{bsnun sogs nyid las skye ba min/} /{rab tu brdegs pa med par yang /} /{sad pa dag ni dmigs pa yin//} nāvaśyaṃ jātabodhatvaṃ prahārādeva jāyate \n prahāramantareṇāpi prabodha upalabhyate \n\n pra.a.66kha/76. rab tu bsdams pa|vi. susaṃvṛtam— {byang chub sems dpa'i sems kyi mchog de skyes ma thag tu sems can mtha' yas pa'i rten can gyi nyes pa byed pa las sems rab tu bsdams par 'gyur te} tasya cittavarasya sahodayād bodhisattvasya susaṃvṛtaṃ cittaṃ bhavatyanantasattvādhiṣṭhānād duṣkṛtāt sū.vyā.142ka/19. rab tu bsdus|= {rab tu bsdus pa/} {rab tu bsdus nas} samāhṛtya — {lhag pas dman pa bya ba yi/} /{cho ga gcig la rab bsdus nas/} /{gang smras de ni mtshungs pa dag/} /{sbyor ba'i dpe ru bshad de dper//} adhikena samāhṛtya hīnamekakriyāvidhau \n yad bruvanti smṛtā seyaṃ tulyayogopamā yathā \n\n kā.ā.323kha/2.48. rab tu bsdus pa|bhū.kā.kṛ. samāhitam — {thog ma med dus spros pa yis/} /{gnas ngan len rnams rab tu bsdus//} anādikālaprapañcadauṣṭhulyaṃ hi samāhitam \n la.a.164kha/117; prarohitam — {chu yis rab tu bsdus pa'i sa bon 'di me yis rab tu smin par byed do//} asya bījasya ambunā prarohitasya tejaḥ prabodhaṃ karoti vi.pra.223kha/2.4. rab tu bsdoms|= {rab bsdoms/} rab tu bsdoms pa|= {rab bsdoms/} rab tu nag|vi. sukṛṣṇakaḥ — {dkyil 'khor de yi dbus bzhugs pa/} /{phyag na rdo rje rab tu nag/} … {bri} tasya madhye likhennāthaṃ vajrapāṇiṃ sukṛṣṇakam \n\n sa.du.119kha/204. rab tu nub pa|• bhū.kā.kṛ. astaṃgataḥ — {thub pa'i zla ba rab nub cing /} /{sa yi dkyil 'khor stongs pa na//} astaṃgate municandre śūnye bhūtalamaṇḍale \n ma.mū.189ka/123; \n\n• saṃ. pralayaḥ — {mi bdag gnyen dang yul 'khor dang /} /{bcas pa rab tu nub par gyur//} sabandhurāṣṭraḥ pralayaṃ prayayau narakātithiḥ (narādhipatiḥ bho.pā.) \n\n a.ka.321kha/40.171. rab tu non pa|bhū.kā.kṛ. ( {rab tu mnan pa} ityasya sthāne) ākrāntaḥ — {bya rnams dmod pas gdungs pa la/} /{snying rjes rab tu non pas smras//} uvāca karuṇākrāntastaptaḥ śāpena pakṣiṇām \n\n a.ka.39kha/4.36. rab tu gnang ba|pratyādeśaḥ — {de nas ril bu bsgrub pa'i slad du lhas rab tu gnang bar 'gyur te} tato devatāpratyādeśo bhavati gulikāsādhanāya vi.pra.82kha/4.169. rab tu gnas|= {rab tu gnas pa/} rab tu gnas pa|• kri. 1. tiṣṭhati — {yod med nyes dang bral ba'i las/} /{kun gzhi la ni rab tu gnas//} nāstyastidoṣanirmuktaṃ karma tiṣṭhati ālaye \n\n la.a.178ka/141; vasati — {rgya mtsho zhes bya klu yi rgyal//chu} {gter che la rab tu gnas//} nāgarājaḥ sāgarākhyo mahodadhau \n vasati a.ka.352kha/47.19 2. tasthau — {dri mar bcas pa'i nyin rnams rab tu gnas//} dineṣu tasthau… malīmaseṣu \n\n a.ka.56ka/59.62; \n\n• bhū.kā.kṛ. pratiṣṭhitaḥ, o tā — {sangs rgyas kun gyi sdom pa ni/} /{e ba}~{M rnam par rab tu gnas//} saṃvaraṃ sarvabuddhānāmevaṃkāre pratiṣṭhitam \n he.ta.16kha/52; {drang srong chen po 'di lta ste/} {sa chen po 'di ni chu la rab tu gnas pa} tadyathā mārṣā iyaṃ mahāpṛthivyapsu pratiṣṭhitā ra.vyā.98ka/44; supratiṣṭhitaḥ, o tā— {byang chub sems dpa'} … {mos pa dang lhag pa'i bsam pa la rab tu gnas pa} bodhisattvānāṃ …supratiṣṭhitādhyāśayādhimuktīnām da.bhū.171ka/5; {nang gi rig pa la shin tu rnam par byang zhing rab tu gnas pa'i shes rab dang} adhyātmavidyāyāṃ suvyavadātā supratiṣṭhitā prajñā bo.bhū.114kha/147; avasthitaḥ — {sems can don phyir brtson 'grus yid ldan sbyin dang dul la rab tu gnas//} sattvārthāya ca vīryayuktamanaso dāne dame'vasthitāḥ rā.pa.233ka/127; suvyavasthitaḥ — {byang chub sems dpa'i rnam par dgod pa la rab tu gnas pa yin} suvyavasthito bhavati bodhisattvāvasthānena da.bhū.175ka/8; susthitaḥ — {lhag ma kun las rnam grol zhing /} /{nam mkha'i lam la rab gnas pa//} sarvopādhivinirmukto vyomavartmani susthitaḥ \n vi.pra.139kha/1, pṛ.38; saṃsthitaḥ — {de la blo thob pa dang ma thob pa dang rab tu gnas pa ni rtogs pa 'das pa dang ma 'ongs pa dang da ltar byung ba dag dang go rims bzhin no//} tatra lābhī alābhī dhīsaṃsthitaścātītānāgatapratyutpannairbodhairyathākramam sū.vyā.250ka/167; \n\n• saṃ. 1. pratiṣṭhā — {rnal 'byor gnas pa ni rab tu gnas pa ste} yogasya pīṭhaṃ pratiṣṭhā kha.ṭī.157ka/237; {bsod nams dga' tshal gtsug lag khang dang mchod rten bcom ldan sku gzugs rab gnas la sogs kyis/} /{nor ldan 'di} dhanyo'sau… puṇyārāmavihāracaityabhagavadbimbapratiṣṭhādibhiḥ \n\n a.ka.184ka/21.1; pratiṣṭhā kṛtyamāspadam a.ko.224kha/3.3.94; pratiṣṭheti sthānam a.pā.3.3.94; pratiṣṭhānam — {rnam pa gzhan du mkhas pa dag la rigs pa ston pa dag ni rab tu gnas pa yin pa'i phyir ro//} anyathāpi nyāyopavarṇane vidvatpratiṣṭhānāt vā.nyā.337kha/69 2. pratiṣṭhā, pratimādiṣu devatānāmavasthānam — {rab gnas mtshan nyid bzang po nyid/} /{rim pa ji bzhin bshad du gsol//} deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham \n he.ta.13kha/42; {'dir sku gzugs la sogs pa rnams kyi rab tu gnas pa ni} iha pratimādīnāṃ pratiṣṭhā vi.pra.156kha/3.117; {rab gnas kyi le'u} pratiṣṭhāpaṭalaḥ he.ta.14ka/44; supratiṣṭhā — {dpal dus kyi 'khor lo'i rab tu gnas pa'i cho ga zhes bya ba} śrīkālacakrasupratiṣṭhāvidhiḥ ka.ta.1392; {dpal 'khor lo sdom pa'i rab gnas} śrīcakrasaṃvarasupratiṣṭhā ka.ta.1487 3. pratiṣṭhā, pratiṣṭhāpanam — {gdugs la sogs pa rab tu gnas pa dang rnying pa 'byon pa'i cho ga} chatrādipratiṣṭhājīrṇodbhāvavidhiḥ ka.ta.2497; {rdo rje slob dpon bdag po'i dbang gi cho ga'i rab tu gnas pa'i nges pa'o//} vajrācāryādhipatyabhiṣekavidhipratiṣṭhāniyamaḥ vi.pra.156kha/3.105 4. prasthaḥ, o tham, sānuḥ mi.ko.147kha; \n\n• pā. 1. pratiṣṭhaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/lug} {dang} … {rab tu gnas dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…pratiṣṭha…adhamaśceti ma.mū.105ka/14 2. supratiṣṭhitaḥ, samādhiviśeṣaḥ — {rab tu gnas pa zhes bya ba'i ting nge 'dzin} supratiṣṭhito nāma samādhiḥ ma.vyu.563 (13kha); \n\n• u.pa. prasthaḥ — {nags na rab tu gnas pa'i chung ma} vānaprasthapatnī vi.pra.163kha/3.131; saṃsthaḥ — {nang la rab tu gnas pa ni theg pa chen po las mi g}.{yo ba'i phyir te} adhyātmasaṃstho mahāyānāvikampanāt sū.vyā.248ka/165; {rnal 'byor rgyu mtshan la mkhas lta ngan med/} /{nang du rab gnas byang chub sems dpa' yin//} yogī nimitte kuśalo'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ \n\n sū.a.248ka/165; vartī — {rgyu skar lam la rab gnas pa/} /{mtshan mor byed pa dang bsdongs nas/} /{srod la yis ni bdag 'di ltar/} /{dga' ba med par cis ma mnar//} doṣākareṇa sambadhnannakṣatrapathavartinā \n rājñā pradoṣo māmitthamapriyaṃ kiṃ na bādhate \n\n kā.ā.332kha/2.309. rab tu gnas pa yin|kri. suvyavasthito bhavati— {sems bskyed pa de bskyed ma thag tu} … {byang chub sems dpa'i rnam par dgod pa la rab tu gnas pa yin} yena cittotpādena sahotpannena… suvyavasthito bhavati bodhisattvāvasthānena da.bhū. 175ka/8. rab tu gnas pa'i nges pa|pratiṣṭhāniyamaḥ — {rdo rje slob dpon bdag po'i dbang gi cho ga'i rab tu gnas pa'i nges pa'o//} vajrācāryādhipatyabhiṣekavidhipratiṣṭhāniyamaḥ vi.pra.154kha/3.104. rab tu gnas pa'i cho ga|pratiṣṭhāvidhiḥ — {'dir dpal mchog gi dang po'i sangs rgyas las rab tu gnas pa'i cho ga} iha śrīparamādibuddhāt pratiṣṭhāvidhiḥ vi.pra.154kha/3.104; supratiṣṭhāvidhiḥ — {dpal dus kyi 'khor lo'i rab tu gnas pa'i cho ga zhes bya ba} śrīkālacakrasupratiṣṭhāvidhiḥ ka.ta.1392; pratiṣṭhānavidhiḥ — {rab gnas kyi cho ga'i tshul zhes bya ba} pratiṣṭhānavidhināma ka.ta.1257. rab tu gnas par bya|kri. pratisthāpayet — {lag gi blas 'gro ba dang 'ong ba dang ldan pa'i gzhir gtsug lag khang rab tu gnas par bya'o//} gamanāgamanasampannavastuni navakarmiko vihāraṃ pratisthāpayet vi.sū.93kha/112. rab tu gnas par byed|kri. pratiṣṭhāpayati— {chos kyi phung po brgyad khri bzhi stong} … {gzhan dag la yang rgya cher yang dag par rab tu ston par byed rab tu gnas par byed} caturaśītisahasradharmaskandhān… parebhyaśca vistareṇa samprakāśayanti pratiṣṭhāpayanti vi.pra.142ka/1, pṛ.41. rab tu gnas par byed pa po|vi. pratiṣṭhākartā — {'phags pa'i yul 'dir yang khyim na gnas pa gos dkar po 'dzin pa ni ngur smrig 'dzin pa rnams kyi bla ma dang gtsug lag khang la sogs pa rab tu gnas pa byed pa po ci ltar yin} iha punarāryaviṣaye kathaṃ kāṣāyadhāriṇāṃ śvetāmbaradharo gṛhastho gururvihārādipratiṣṭhākartā vi.pra.92kha/3.3. rab tu gnas par mdzad|kri. sthāpayati — {thams cad mkhyen pa nyid lhur len par bya ba'i phyir rab tu gnas par mdzad de} sthāpayati sarvajñatāpramāṇīkaraṇatāyai ga.vyū.128kha/215. rab tu gnas byas|bhū.kā.kṛ. pratiṣṭhāpitaḥ — {des der gser las bsgrubs pa'i khang par ni/} /{grub pas rab tu gnas byas rin chen gzugs/} /{go rI mchod nas} sa tatra hemapratibaddhadhāmni siddhapratiṣṭhāpitaratnamūrtim \n abhyarcya gaurīm a.ka.295kha/108.38. rab tu gnod|= {rab tu gnod pa/} rab tu gnod pa|• kri. pravyathate — {ri yi dbang po lta bur bzod mdzad de/} /{thugs brtan khyod la rab tu gnod mi mnga'//} adhivāsayase nagendravanna ca te pravyathate sthiraṃ manaḥ \n\n vi.va.126kha/1.16; \n\n• saṃ. prabādhā— {rtogs par 'gyur te 'di nyid kyis//bdag} {med pa la rab tu gnod//} pramīyate prabādhā ca nairātmyasyāmunaiva hi \n\n ta.sa.10ka/123; prabādhanam— {gal te bstan bcos khas blangs phyir/} /{thams cad gzung bas de gcig la/} /{rab tu gnod gang gtan tshigs dang /} /{dam bca' ba dag skyon 'gyur na//} śāstrābhyupagamādeva sarvādānāt prabādhane \n tatraikasyāpi doṣaḥ syād yadi hetupratijñayoḥ \n\n pra.a.154kha/502; \n\n• bhū.kā.kṛ. praduṣṭaḥ — {de ltar na 'dod pa 'di dag ni rab tu gnod pa'i tshor ba dang ldan pa dang} evamamī kāmāḥ praduṣṭavedanānugatāśca śrā.bhū.165ka/440; pratyastaḥ — {de ltar na 'dod pa 'di dag ni} … {rab tu gnod pa'i nyon mongs pa dang ldan pa yin no//} evamamī kāmāḥ… pratyastakleśānugatāśca śrā.bhū.165ka/440. rab tu gnod par 'gyur|kri. prabādhyate — {mngon sum gyis ni rab gnod 'gyur//} pratyakṣeṇa prabādhyate ta.pa.182kha/82. rab tu gnon|= {rab gnon/} rab tu gnon pa|= {rab gnon/} rab tu mnar ba|bhū.kā.kṛ. prapīḍitaḥ — {yi dwags bkres pa dang skom pas rab tu mnar ba} … {brgya stong mang po kun nas 'dus} bahūni pretaśatasahasrāṇi samāgatāni kṣutpipāsāprapīḍitāni ga.vyū.292kha/14. rab tu rnam par rgyas|kri. vikasati — {bde gshegs nyid ni 'khrungs pa na/} /{me tog 'di dag 'byung 'gyur te/} /{bla med ye shes brnyes pa na/} /{kun nas rab tu rnam par rgyas//} puṣpāṇyetāni jāyante sugatasyaiva janmani \n anuttarajñānalābhe vikasanti samantataḥ \n\n a.ka.183kha/80.33. rab tu rnam par 'jog|= {rab tu rnam par 'jog pa/} rab tu rnam par 'jog pa|kri. vyavasthāpyate — {go rims bzhin rab tu 'byed cing rab tu rnam par 'jog pa'am gtso bor byed pa yin te} yathākramaṃ prabhāvyante, vyavasthāpyante, pradhānīkriyante vā abhi.sphu.232kha/1020. rab tu rnam par phye ba|• bhū.kā.kṛ. pravibhaktaḥ — {don tha dad pa yang dag par shes pas theg pa rab tu rnam par phye ba'i rnam pa tha dad pa rab tu shes so//} arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti da.bhū.255ka/51; \n\n• saṃ. pravibhāgaḥ — {rab tu rnam par phye bas sngon gyi mtha' dang phyi ma'i mtha' 'gags pas lam gyi rgyun mi 'chad pa'o//} pravibhāgataḥ pūrvāntāparāntanirodhavartmano (')vyavacchedaḥ da.bhū.222kha/33. rab tu rnam par dbye ba|prabhedaḥ — {shes rab rab tu rnam par dbye bar 'gyur ba zhes bya ba ni shes rab kyi khyad par phul du phyin par 'gyur ba'o+o//} prajñāprabhedāyeti prajñāviśeṣakarṣāya abhi.sphu.304ka/1169. rab tu rnam par 'byed|= {rab tu rnam par 'byed pa/} rab tu rnam par 'byed pa|• kri. pravicinoti — {phung po dang khams dang skye mched la sogs pa'i chos kyi sgo rnams kyis chos kyi sgo brgya yang rab tu rnam par 'byed do//} (dharmamukhaśataṃ ca) pravicinoti skandhadhātvāyatanādikānāṃ dharmamukhānām bo.bhū.172ka/227; \n\n• saṃ. pravicayaḥ — {chos rnams rab tu rnam 'byed med par nyon mongs rnams//gang} {phyir nye bar zhi bar bya ba'i thabs med la//} dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ \n abhi.ko.1ka/1.3; {rnam par 'byed par byed pas rab tu rnam par 'byed pa ste} pravicinotīti pravicayaḥ tri.bhā.155kha/54; {blo gros ni shes rab ste/} {chos rab tu rnam par 'byed pa'o//} matiḥ prajñā dharmapravicayaḥ abhi.bhā.64kha/187; vicayaḥ — {de'i tshe chos rab tu rnam par 'byed pa dang brtson 'grus dang dga' ba yang dag byang chub kyi yan lag rnams bsgom pa'i dus kyang ma yin no//} akālastasminsamaye dharmavicayavīryaprītisambodhyaṅgānāṃ bhāvanāyā api abhi.sphu.248ka/1051; pravicayanam— {rab tu rnam par 'byed pas na rab tu rnam par 'byed pa'o//} pravicayanaṃ pravicayaḥ ma.ṭī.275kha/133. \n{rab tu rnam par 'byed par} pravicetum — {chos mngon pa bstan pa med par ni slob mas chos rab tu rnam par 'byed par mi nus so//} na hi vinā abhidharmopadeśena śiṣyaḥ śakto dharmān pravicetumiti abhi.bhā.27kha/15. rab tu rnam par 'byed pa'i rnam pa bsgom pa|pā. pravicayākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} … {de la rnam pa sum cu rtsa bdun bsgom pa ni} … {rab tu rnam par 'byed pa'i rnam pa bsgom pa} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ…pravicayākārabhāvanaḥ sū.vyā.167ka/58. rab tu rnam par 'byed pa'i blo|pā. pravicayabuddhiḥ, buddhibhedaḥ — {blo rnam pa gnyis te/} {rab tu rnam par 'byed pa'i blo dang rnam par rtog pa'i mtshan nyid 'dzin pa la mngon par chags pas rab tu 'jog pa'i blo'o//} dviprakārā buddhiḥ—pravicayabuddhiśca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca la.a.103kha/50. rab tu rnam par 'byed par byed|kri. pravicinoti— {lhag mthong gi rnam pa dag gis rnam par lta bar byed cing /} {rnam par 'byed par byed/} {rab tu rnam par 'byed par byed} vipaśyanākārairvipaśyati \n vicinoti \n pravicinoti śrā.bhū.75ka/193. rab tu rnam par rig par bya ba ma yin pa|kṛ. aprajñapanīyaḥ, o yā — {de bzhin gshegs pas ni byang chub rnam par ma rig ste/} {byang chub ni rnam par rig par bya ba ma yin/} {rab tu rnam par rig par bya ba ma yin no//} nāpi tathāgatena bodhirvijñaptā \n avijñapanīyā aprajñapanīyā bodhiḥ su.pa.27kha/7. rab tu rnam 'byed|= {rab tu rnam par 'byed pa/} rab tu rno ba|= {rab rno/} rab tu snang|= {rab tu snang ba/} rab tu snang ba|• kri. pradṛśyate — {du ba mjug rings rab tu snang //} dhūmaketu pradṛśyate ma.mū.198kha/213; vidṛśyate — {sems can dag gi sems sems la/} /{sangs rgyas gzugs ni rab tu snang //} citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate \n\n la.a.170ka/127; khyāyate — {mgal me dang ni smig rgyu rnams//med} {kyang mi la rab tu snang //} alātaṃ mṛgatṛṣṇā ca asantaṃ khyāyate nṛṇām \n\n la.a.175ka/136; \n\n• saṃ. 1. prabhāsaḥ — {byang chub sems dpa'i ting nge 'dzin theg pa chen po rab tu snang ba zhes bya ba la snyoms par 'jug ste} mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante la.a.95ka/42; pratibhāsaḥ — {de mthong ma thag tu kho mos mun pa'i rdul thams cad dang bral ba'i rab tu snang ba zhes bya ba'i ting nge 'dzin thob bo//} tasya ca me sahadarśanena sarvāndhakāravirajaḥpratibhāso nāma samādhiḥ pratilabdhaḥ ga.vyū.143ka /227; prakāśaḥ — {ji ltar mtshan mo mun nag sprin rum na/} /{glog 'gyu skad cig rab snang ston pa ltar//} rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam \n bo.a.2ka/1.5; avabhāsaḥ — {de bzhin gshegs pa spos kyi 'od 'phro ba rab tu snang ba'i rgyal po zhes bya ba} gandhārciravabhāsarājo nāma tathāgataḥ ga.vyū.154kha/237; {byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad dran pa'i rang bzhin gyis rab tu snang ba dang} sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā ga.vyū.307kha/30; samprakhyānam — {rdzogs pa'i byang chub rab tu snang ba'i rnam pa bsgom pa dang} saṃbodhisamprakhyānākārabhāvanaḥ sū.vyā.167ka/58 2. = {'od zer} prabhā mi.ko.144kha; \n\n• vi. prabhāsvaraḥ, o rā — {shar lho'i phyogs mtshams kyi 'jig rten gyi khams spos kyi 'od zer rab tu snang ba na/} {de bzhin gshegs pa} … {spos kyi mar me zhes bya ba} pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgataḥ ga.vyū.346kha/66; \n\n• nā. pradyotaḥ 1. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rab tu snang ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…pradyotasya ga.vyū.267kha/347 2. nṛpaḥ — {rgyal po mu khyud mtha' yas kyis bsams pa/} {bdag gi bu btsas pa na 'jig rten rab tu snang bas snang bar gyur pas gzhon nu 'di'i ming rab snang zhes bya bar gdags so//} rājā anantanemiracintayat \n mama putro jāto lokadhātau udyadbhāskara iva samujjvalaḥ \n ato'sya pradyota iti nāma kāryam vi.va.3kha/2.75. rab tu snang ba dang ldan pa|vi. prabhāsavatī — {mig yongs su dag pa rdul dang bral bas rab tu snang ba dang ldan pa zhes bya ba} virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ ga.vyū.294kha/16. rab tu snang bar 'gyur|kri. prapaśyati — {de nas don kun snang ba ni/} /{sems su rab tu snang bar 'gyur//} sarvārthapratibhāsatvaṃ tataścitte prapaśyati \n sū.a.192ka/91. rab tu snang bar byed|= {rab tu snang bar byed pa/} rab tu snang bar byed pa|• kri. prabhāsayati — {nor bu rin po che chen po ni mun pa thams cad yongs su sel cing 'gro ste/} {khyim gyi nang na gnas na yang rab tu snang bar byed do//} mahāmaṇiratnaḥ sa tamo'ndhakāraṃ vidhaman gacchati, antaḥpuramadhyagataṃ ca prabhāsayati ga.vyū.314kha/400; \n\n• saṃ. pradīpaḥ — {sems can thams cad kyi las rgya mtsho rab tu snang bar byed pa'i snying po'i gzungs kyi dkyil 'khor dang} sarvasattvakarmasamudrapradīpagarbheṇa ca dhāraṇīmaṇḍalena ga.vyū.150kha/234. rab tu bsnun|= {rab tu bsnun pa/} rab tu bsnun pa|• saṃ. prahāraḥ — {grong khyer ma yi rkang pas rab bsnun pas/} /{yal 'dab gsar pa dag la tshon 'phos bzhin//} pādaprahārairiva nāgarīṇāṃ saṃkrāntarāgā navapallaveṣu \n\n a.ka.294kha/108.32; abhipatanam— {yid srubs dag gi mda' yis rab tu bsnun tshe} manmathamārgaṇābhipatane a.ka.298ka/108.46; \n\n• bhū.kā.kṛ. āsphālitaḥ — {chu gter rlabs rnams rab tu bsnun pas phug dang lung pa dag ni cho nges sgrogs//} krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ nā.nā.226kha/16. rab tu par|kri. pronnanāma — {'khar ba'i snod bzhin sgra ldan zhing /} /{rab tu par zhes nems zhes kyang //} raṇantī kāṃsyapātrīva pronnanāma nanāma ca \n\n a.ka.227ka/25.30. rab tu dpa'|= {rab tu dpa' ba/} rab tu dpa' ba|• vi. parākrāntaḥ— {e ma'o rab tu dpa' ba 'jigs pa med//} aho parākrāntamapetasādhvasam jā.mā.6ka/6; dṛṣṭavikramaḥ — {skyon med g}.{yul ngor rab tu dpa' ba dang /} /{mtshon cha'i dgra thabs mkhas pa de lta bu//} adṛṣṭadoṣaṃ yudhi dṛṣṭavikramaṃ tathā balaṃ yaḥ prathitāstrakauśalam \n jā.mā.138kha /160; \n\n• saṃ. parākramatvam — {gcig pur gyur kyang rab tu dpa' srid pas//} eko'pi sambhāvyaparākramatvāt \n\n jā.mā.68ka/79. rab tu dpyangs pa|bhū.kā.kṛ. pralambitaḥ — {sgo rgyab na mu tig dang dar gyi tshogs rab tu dpyangs so//} dvārakoṣṭhe ca muktāpaṭakalāpapralambitāni kā.vyū.203kha/261; ma.vyu.6127 (87kha). rab tu dpyad pa|(?)bhū.kā.kṛ. prayuktaḥ — {de'i tshe smra ba po thams cad la gzhan gyis rab tu dpyad pa'i sgra dag bdag gis brjod do zhes bya ba'i brjod par 'dod pa 'dir mi 'gyur ba zhig na} tadā sarveṣāṃ prayoktṛṇāṃ ‘paraprayuktāneva śabdān brūmahe’ ityeṣā vivakṣā na syāt ta.pa.157kha/768. rab tu spa gong 'gyur|kri. durāsadaṃ bhavet — {seng ge dag kyang rab tu spa gong 'gyur//} durāsadaṃ kesariṇo'pi te bhavet jā.mā.208ka/242. rab tu spang ba|prahāṇam — {bcom ldan 'das} … {the tshom ma mchis nas kyang sems can rnams kyi the tshom rab tu spang ba'i slad du chos bshad par 'tshal te} niḥsaṃśayāśca bhagavan sarvasattvebhyaḥ saṃśayaprahāṇāya dharmaṃ deśayitukāmāḥ su.pa.22kha/3. rab tu spangs|= {rab spangs pa/} {rab tu spangs te/} {o nas} prahāya — {skye ba'i 'khor ba rab spangs nas/} /{sdug bsngal zad par byed par 'gyur//} prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati \n\n a.śa.4ka/3; vihāya — {de la ma dad rab spangs te/} … /{phrag dog bral bas rab tu bsams//} acintayat tadaśraddhāṃ vihāya gatamatsaraḥ \n\n a.ka.304ka/39.79; utsārya — {gdug pa de yis dpal bzhin du/} /{rkang pas rab tu spangs nas song //} saḥ… dṛptaḥ śriyamivotsārya caraṇena viniryayau \n\n a.ka.244ka/92.18; vijahya — {'dod chags spangs shing zhe sdang rab spangs nas//} vijahya rāgaṃ vijahya doṣam śi.sa.64ka/62; hitvā — {thibs po'i dpe rnams rab spangs te/} /{de dag 'phags pa'i spyod yul dong //} dṛṣṭāntagahanaṃ hitvā gatāste āryagocaram \n\n la.a.191ka/163. rab tu spangs pa|• bhū.kā.kṛ. projjhitaḥ — {chu srin kha zas rab spangs nas/} /{lus btang lha yi gnas su song //} makaraḥ projjhitāhārastyaktvā dehaṃ divaṃ yayau \n\n a.ka.306ka/39.102; ujjhitaḥ — {ston pas gzigs pa nyid kyis de//kun} {rmongs rab rib rab spangs pa//} sa śāsturdarśanenaiva sammohatimirojjhitaḥ \n a.ka.335ka/43.8; utsṛṣṭaḥ — {rgyal po dang ni de bzhin rgyal sras dag/} /{do shal dpung rgyan rna rgyan rab spangs pa//} rājñastathā rājakumārakāṇāmutsṛṣṭahārāṅgadakuṇḍalānām \n a.ka.200ka/22.74; prahīṇaḥ — {kun nas ldang ba'i nyon mongs pa rab tu spangs nas bag chags kyi nyon mongs pa rab tu ma spangs pa} paryutthānakleśaprahīṇo vāsanakleśāprahīṇaḥ la.a.80ka/27; pravirataḥ — {phyi nas snang ba rab spangs pa'i/} /{'jig rten pha rol dag tu 'grogs//} punaḥ praviratāloke paralokasamāgamaḥ \n\n a.ka.232kha/89.138; pranaṣṭaḥ — {snying rje dang des pa'i ngo bo nyid ni rab tu spangs} pranaṣṭakāruṇyasaumyasvabhāvaḥ jā.mā.143ka/165; \n\n• saṃ. prahāṇam — {lta ba thams cad rab spangs pa/} /{de ni skye med mtshan nyid do//} sarvadṛṣṭiprahāṇaṃ yattadanutpādalakṣaṇam \n\n la.a.180kha/146; \n\n• vi. pravijahyam ma.vyu.2606 (49ka). rab tu spel|= {rab spel/} rab tu spel ba|= {rab spel/} rab tu spong|= {rab tu spong ba/} rab tu spong 'gyur|= {rab tu spong bar 'gyur/} rab tu spong ba|• kri. prajahāti — {de bdag gi gti mug gi bag la nyal yang rab tu spong ngo //} ātmanaśca mohānuśayaṃ prajahāti śi.sa.130ka/125; \n\n• saṃ. pratikṣepaḥ — {des na de nyid rab spong la//kho} {bo la ni cher mos med//} tenaivaitatpratikṣepe nāsmākaṃ gururādaraḥ \n ta.sa.87kha/801. rab tu spong bar 'gyur|kri. prajahāti — {mkhas pas chen po byas kyang gnod pa rab tu spong bar 'gyur//} kṛtvā budho mahadapi prajahātyanartham \n abhi.bhā.21ka/943; {'phags pa nyan thos rnams ni} … {mi dge ba rab tu spong bar 'gyur ro//} āryaśrāvako'kuśalaṃ prajahāti jā.mā.71ka/83; prahīyate — {rtog pa dang ni mi rtog pas/} /{rnam rtog rab tu spong 'gyur te//} vikalpenāvikalpena vikalpo hi prahīyate \n la.a.163kha/115. rab tu spong bar byed|kri. prajahāti — {de dag gis de rnams rnam par mnan nas spong ba'i lam rnams kyis rab tu spong bar byed do//} taistān viṣkambhya prahāṇamārgaiḥ prajahāti abhi.bhā.78kha/1174. rab tu spyangs pa|bhū.kā.kṛ. pralambitaḥ — {gser gyi pad ma rab tu sbyangs so//} suvarṇapadmapralambitam rā.pa.246ka/145; abhipralambitaḥ — {glang gi shing rta byin te} … {dril bu g}.{yer kha'i dra ba rab tu spyangs pa} gorathakānevānuprayacchet…sakiṅkiṇījālābhipralambitān sa.pu.30kha/53. rab tu spyod|= {rab tu spyod pa/} rab tu spyod pa|• kri. 1. prabhuñjate — {mtho ris phan byed chos ston pa/} /{gling bzhi rnams la rab tu spyod//} svargaṃ prabhuñjate dvīpāṃścaturo dharmaśāsanaḥ \n la.a.188ka/159; pratyanubhavati — {snang ba dang mi snang ba la'ang rab tu spyod de} āvirbhāvaṃ tirobhāvamapi pratyanubhavati da.bhū.199ka/21; carati — {sgro 'dogs pa dang skur ba la/} /{mi mkhas de dag rab tu spyod//} samāropāpavādeṣu te carantyavipaścitaḥ \n\n la.a.83ka/30 2. pracariṣyati — {gang na sdig rab tu spyod pa de na} yatra pāpaṃ pracariṣyati tatra sa.du.126ka/226; \n\n• vi. pracārī — {skye dang 'jig las rnam grol te/} /{snang ba med la rab tu spyod//} utpādabhaṅganirmuktaṃ nirābhāsapracāriṇam \n\n la.a.122ka/68; \n\n• saṃ. pracāraḥ — {rab spyod bskyod pa I} (? {rI} ) {ti'o//} pracārasyandayo rītiḥ a.ko.222kha/3.3.68; pracāro vyavahāraḥ a.viva.3.3.68; pracāraḥ kulācāraḥ a.pā.3.3.68. rab tu spras|= {rab spras pa/} rab tu spras pa|= {rab spras pa/} rab tu spring ba|sampreṣaṇam— {gal te nus na 'bad pa yis/} /{de ni rab tu spring bar mdzod//} tasya sampreṣaṇe yatnaḥ kriyatāṃ yadi śakyate \n\n a.ka.308ka/40.16. rab tu springs pa|• kri. dideśa — {de nas sa bdag} … /{grogs la dge slong rdzongs zhes pa'i/} /{'phrin gyi lan ni rab tu springs//} atha bhūpatiḥ \n dideśa pratisandeśaṃ sakhyurbhikṣuvisarjanaiḥ \n\n a.ka.310ka/40.34; \n\n• bhū.kā.kṛ. prahitaḥ — {dge ba'i grogs po khyod kyis ni/} /{bde gshegs sku gzugs thang ka gang /} /{phan slad rab tu springs pa de/} /{bdag gi chags bral bla mar gyur//} tvayā kalyāṇamitreṇa sugatapratimāpaṭaḥ \n yo'sau hitāya prahitaḥ sa vairāgyagururmama \n\n a.ka.312ka/40.56. rab tu spro|= {rab tu spro ba/} rab tu spro ba|• kri. sarpati — {'od kyi bdud rtsis phyogs tshim rab tu spro//} prabhāmṛtaiḥ sarpati tarpitāśaḥ a.ka.254kha/93.67; \n\n• saṃ. 1. utsāhaḥ — {ba da ra yi gling 'gro la/} /{rab tu spro ba yongs su zungs//} badaradvīpayātrāyāmutsāhaḥ parigṛhyatām \n\n a.ka.59ka/6.65; protsāhanā — {slar rab tu spro bar byed par 'gyur snyam nas sprul pa'i byin gyi rlabs kyis mngon par rtogs par rab tu ston to//} punarapi protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā la.a.110kha/57 2. prasaraḥ — {'od rab spro bas nyi ma dang /} /{skye bo dga' bas zla ba dang //mthong} {bas stobs gcod dbang po yi/} /{gzugs mchog 'di yis rnam par 'dzin//} pratāpaprasarāt sauramaindavaṃ jananandanāt \n aindraṃ dṛpta (dṛṣṭa li.pā.)balacchedād divyaṃ rūpaṃ bibhartyayam \n\n a.ka.41kha/4.60; utsarjanam — {slar yang shes rab thabs kyi bdag nyid thugs dang gsung dang sku'i chos kyis dkyil 'khor rab tu spro bar bya ste} punaḥ prajñopāyātmakena cittakāyavāgdharmeṇa maṇḍalotsarjanaṃ kuryāt vi.pra.47kha/4.49; \n\n• vi. 1. viniḥsṛtaḥ — {nyi bzhin ye shes snang ba rab spro gang /} /{rnam dag rin chen yid bzhin nor 'dra'i thugs//} sadārkavajjñānaviniḥsṛtadyutirviśuddhacintāmaṇiratnamānasaḥ \n\n ra.vi.127ka/112 2. udbhaṭaḥ — {sa gzhi skyong ba'i dmag gi tshogs/} /g.{yul du 'jug pa rab spror gyur//} babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam \n\n a.ka.27kha/3.94. rab tu spro bar bya ba|protsāhanam — {theg pa chen po la rab tu spro bar bya ba'i phyir sprul pa'i nyan thos rnams la sprul pa'i sku dag gis lung bstan gyi} mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti la.a.151kha/98. rab tu spros|= {rab tu spros pa/} rab tu spros pa|• kri. 1. sasarja — {de yi sdig rdul dag bya'i slad/} /{bsod nams dbyangs can rab tu spros//} sasarja tatpāparajaḥśuddhyai puṇyasarasvatīm \n\n a.ka.339kha/44.36 2. prasarati — {de la'ang brtse med blo ldan rnams ni ral gri rnon po'i bya ba rab tu spros//} tatrāpi prasaranti nirghṛṇadhiyāṃ nistriṃśatīkṣṇāḥ kriyāḥ \n\n a.ka.316kha/40.110; \n\n• saṃ. prasaraḥ — {bde med las kyi sprul pa gsal ba'i rtags can gzong dag gis//skye} {dang 'chi bar rab spros yi ge dag tu bkod gyur pa//} niḥśarmakarmaghaṭitaprakaṭāṅkaṭaṅkaiḥ \n nyastāni janmamaraṇaprasarākṣarāṇi a.ka.74kha/7.44; prapañcaḥ — {yon tan gyi khyad par med pa'i tshig las shin tu thal bar 'gyur ba'i phyir rab tu spros pa don med do//} guṇātiśayamantareṇa vacanādare'tiprasaṅgāt vyarthaḥ prapañca iti vā.nyā.351kha/117; \n\n• bhū.kā.kṛ. prasṛtaḥ — {nyes spyod smad pa rab tu spros pa de ni ngu bar byed//} sā roditi prasṛtaduścaritāpavādā a.ka.232kha/89.140; utsṛṣṭaḥ — {srog chags phra mos rab spros te//so} {yi dug gis 'khrugs par byas/} kṣudrajantubhirutsṛṣṭaiścakre daṃśaviṣākulam \n\n a.ka.274ka/34.26. rab tu phan 'dogs par gyur|kri. paramanugrahaṃ cakāra — {sems dpa' chen po des nya de rnams la bdag gi bu sdug pa rnams la byams pa bzhin du} … {rab tu phan 'dogs par gyur to//} iṣṭānāmiva ca sveṣāmapatyānāmupari niviṣṭahārdo mahāsattvasteṣāṃ mīnānāṃ… paramanugrahaṃ cakāra jā.mā.86kha/99. rab tu phab|= {rab tu phab pa/} rab tu phab pa|• kri. 1. pramumoca — {mi yi 'dren pa byang chub sangs rgyas la/} /{der ni me tog char pa rab tu phab//} puṣpāṇa varṣaṃ pramumocu tatra buddhe ca bodhiṃ naranāyake'smin \n\n sa.pu.73ka/121 2. pravarṣayati — {me tog gi char de} … {rgyun mi 'chad par rab tu phab ste} tat puṣpavarṣaṃ …avyucchinnaṃ pravarṣayanti sa.pu.60kha/105; \n\n• bhū.kā.kṛ. pravarṣitam — {de ltar me tog gi char de rab tu phab ste} tathā pravarṣitaṃ ca tatpuṣpavarṣam sa.pu.60kha/106. rab tu pham|= {rab tu pham pa/} rab tu pham pa|bhū.kā.kṛ. parājitaḥ — {lus 'phags ma'i bu rgyal po ma skyes dgra yang pham zhing skrag la grug te rab tu pham} rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitam a.śa.31kha/27. rab tu phung byed pa|dra.— {ma dul 'phyar ba rnams la 'phyas 'gyur ba/} /{blun po rnams ni rab tu phung byed pa//} viḍambanevāvinayoddhatānāṃ durmedhasāmāpadivātikaṣṭā \n jā.mā.7kha/7. rab tu phul|= {rab tu phul ba/} {rab tu phul te/} {o nas} pratipādayitvā — {de bzhin du zhabs bsil thams cad rab tu phul te} … {sbyin sreg bya'o//} evaṃ sarvapādyaṃ pratipādayitvā…homaṃ kārayet vi.pra.139ka/3.75; dattvā — {zhes bsams dogs dang bcas pa de/} /{de la yon ni rab phul nas//} iti sañcintya sāśaṅkastasmai dattvā sa dakṣiṇām \n a.ka.224kha/89.42. rab tu phul ba|• kri. pradadau — {de nas byang phyogs nas 'ongs pa'i/} /{ded dpon nor sbyin zhes pa yis/} /{de yi ched du rna ba'i rgyan/} /{sa yi rin du rab tu phul//} athottarāpathāyātaḥ sārthavāho'rthadābhidhaḥ \n pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam \n\n a.ka.175ka/19.135; nyavedayat — {de la zas ni rab tu phul//} bhojyaṃ tasmai nyavedayat a.ka.224kha/89.37; \n\n• saṃ. pradānam — {pad+ma} … /{rab tu phul bas 'di yi rkang pa ni/} /{bkod pa rnams la mtsho skyes 'khrungs par gyur//} padmapradānena babhūvurasyāḥ pādāvatāreṣu saroruhāṇi \n a.ka.150kha/68.108; \n\n• kṛ. dattavān — {srid pas byin zhes gyur pa na/} /{'khor ba 'jig la rab tu phul//} bhavadattābhidho bhūtvā ka (kra li.pā.)kucchandāya dattavān \n a.ka.191ka/21.81. rab tu phongs|= {rab tu phongs pa/} rab tu phongs gyur|vi. suṣṭhu durgataḥ — {spyan stong mnga' ba rab tu phongs gyur kyang /} /{'phags pas ma rabs chos bya rab tu dka'//} anāryamāryeṇa sahasranetra suduṣkaraṃ suṣṭhvapi durgatena \n jā.mā.23ka/26. rab tu phongs pa|1. kṛcchraḥ, o chram — {ya rabs rnams ni bden pa srog dang 'dra//de} {bas rab tu phongs kyang de mi 'dor//} satāṃ tu satyaṃ vasu jīvitaṃ ca kṛcchre'pyatastanna parityajanti \n\n jā.mā.190kha/221 2. ārtatā — {de nas spre'u chen po de la mi des rab tu phongs te phyag 'tshal nas} atha sa puruṣastaṃ mahākapimārtatayā samabhipraṇamya jā.mā.141kha/163. rab tu phyin|= {rab tu phyin pa/} rab tu phyin pa|bhū.kā.kṛ. pragataḥ, o tā — {'di la mthar rab tu phyin pa yod pa'i phyir rab kyi mtha' pa'o+o//} pragatā antaṃ prāntā \n prāntā koṭirasyeti prāntakoṭikā abhi.sphu.277ka/1106; kāṣṭhāgataḥ — {de ni sa kun gyis mthun byas/} /{'phel ba'i rab tu phyin pa yin//} sarvabhūmyanulomitam \n vṛddhikāṣṭhāgataṃ tacca abhi.ko.23ka/7.41. rab tu phyis|= {rab tu phyis pa/} rab tu phyis pa|bhū.kā.kṛ. unmṛṣṭaḥ — {ston pa'i chos kyi yang dag gtam gyis de ni myur nyid du/} /{bden pa mthong zhing yid ni rab tu phyis pa bzhin du gyur//} dharmopadeśakathayaiva babhūva śāsturunmṛṣṭamānasa ivāśruta (śu saḥ li.pā.)dṛṣṭasatyaḥ \n\n a.ka.195kha/82.40; samunmṛṣṭaḥ — {de yis bde gshegs mngon mchod cing /} /{zhabs la cod pan gyis gtugs te/} /{de yi spyan ni rab dang bas/} /{rab tu phyis pa bzhin du gyur//} sa tenābhyarcya sugataṃ caraṇālīnaśekharaḥ \n dṛśā tasya prasādinyā sa sam (samun li.pā.)mṛṣṭa ivābhavat \n\n a.ka.203kha/84.53; unmārjitaḥ — {ston pas chos bstan rab byung gis/} /{bsam pa rab phyis de dag gis//} dharmadeśanayā śāstuḥ pravrajyonmārjitāśayāḥ \n a.ka.265ka/97.10. rab tu phyug|= {rab tu phyug pa/} rab tu phyug pa|vi. mahādhanaḥ — {rab tu phyug pas khyim bdag rin po che ltar bkur ba rgyal po zhig gi tshong dpon du gyur to//} mahādhanatvād gṛhapatiratnasammato'nyatamasya rājñaḥ śreṣṭhī babhūva jā.mā.104kha/121. rab tu phyung|= {rab tu phyung ba/} {rab tu phyung nas} utpāṭya — {de yis brtan par bcings pa de'i/} /{mig gi chu skyes rab phyung nas//} utpāṭya gāḍhabaddhasya sa tasya nayanāmbujam \n a.ka.261ka/31.20; {mchu yis phyung zhing rab phyung nas//} utpāṭyotpāṭya tuṇḍena a.ka.16ka/51.23; uddhṛtya — {chu la 'o ma nges par zhugs pa de/} /{ngang pas rab tu phyung nas 'thung bar byed//} toye payo niviṣṭaṃ pibanti haṃsāstaduddhṛtya \n\n vi.pra.109kha/1, pṛ.5. rab tu phyung ba|bhū.kā.kṛ. 1. pravrajitaḥ — {skye ba gzhan du bco+om ldan 'das/} /{'od srungs kyis ni rab tu phyung //} pravrajito bhagavatā kāśyapenānyajanmani \n\n a.ka.163kha/18.24; pravrājitaḥ, o tā — {de nas des rab tu phyung bsnyen par rdzogs par byas te gdams ngag byin no//} tatastayā pravrājitā upasampāditā avavādo dattaḥ vi.va.132kha/1.21 2. utpāṭitaḥ — {sha ra'i nags ni rab phyung ba//mnyam} {par til ni bre gang btab//} utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam \n\n a.ka.115ka/64.320. rab tu phyung shig|kṛ. pravrajitavyam — {da 'di rab tu byung gis shAkya khyim re mi re bsnyen bkur bya ba'i phyir rab tu phyung shig} tadidānīmasya pravrajitasya ekaikena kulapuruṣeṇa śākyenopasthāyakena pravrajitavyam a.śa.244ka/224. rab tu phye|= {rab tu phye ba/} {rab tu phye nas} prabhidya — {rab tu phye nas bstan pa las gyur pa} prabhidyasāndarśikaḥ abhi.sa.bhā.81ka/110. rab tu phye nas bstan pa las gyur pa|prabhidyasāndarśikaḥ— {de la rab tu phye nas bstan pa las gyur pa ni gcig nas rtogs pa la sogs pa ste/} /{'di lta ste/} /{sbyin pa'i pha rol tu phyin pa gang yin pa tshul khrims kyi pha rol tu phyin pa'ang de yin nam} tatra prabhidyasāndarśika ekāvacārakādibhiḥ \n tadyathā, yā dānapāramitā śīlapāramitā'pi sā abhi.sa.bhā.81kha/111. rab tu phye ba|• kri. prakāśate — {rdo rje pad ma mnyam sbyor nas/} /{dgyes pas lha yis rab phye ba//} vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate \n\n he.ta.26kha/88; \n\n• bhū.kā. kṛ. prabhinnaḥ — {slar yang nyi ma'i cha las nyin zhag rab phye ste nyin zhag sum brgya drug cus rab tu phye ba ni} punaḥ sūryāṃśe'haḥ prabhinnaṃ ṣaṣṭyuttaratriśatadinaprabhinnam vi.pra.243kha/2.55; sambhinnaḥ — {tsher mas gtams shing stag gis snom/} /{nags tshal mchog tu gnas par bya/} /{rje bo mang pos rab phye ba/} /{ma bsdams skye bo'i nang du min//} vāstavyaṃ kaṇṭakākīrṇe vyāghrāghrāte varaṃ vane \n anekasvāmisambhinnajane na tu viśṛṅkhale \n\n a.ka.178ka/20.32; prabhāvitaḥ — {'du byed rnams kyi gnas skabs ni mdor bsdu na gnyis kyis rab tu phye ba ste/yod} {pas rab tu phye ba dang med pas rab tu phye ba'o//} saṃskārāṇāṃ samāsato dvayāvasthāprabhāvitāni—bhāvaprabhāvitānyabhāvaprabhāvitāni ca bo.bhū.146ka/189; {nga yi shes rab rnam gsum ste//gang} {gis 'phags pa rab phye ba//} prajñā hi trividhā mahyamāryaṃ yena prabhāvitam \n la.a.170ka/126; vivṛtaḥ — {slong la sgo ni rab phye ba//mi} {bdag khang pa der 'ongs la//} tasminnṛpagṛhaṃ prāpte vivṛtadvāramarthinām \n a.ka.50kha/5.47; utpāṭitaḥ — {gdug pa'i bsam pas 'bangs mo gdug pa'i blos/} /{de bsad lte ba'i mdzod ni rab phye ste//} krūrāśayā krūradhiyaiva dāsyā hatvā tamutpāṭitanābhikoṣam \n a.ka.58kha/59.83; vibheditaḥ — {rgyu mthun sogs pas rab phye ba'i/} /{'bras bu rnam pa bzhi zhes brjod//} phalaṃ caturvidhaṃ proktaṃ niṣyandādyairvibheditam \n he.ta.21kha/68; prakāśitaḥ — {ji ltar phyi rol de bzhin nang /} /{sdom pa de nyid rab tu phye//} yathā bāhyaṃ tathā'dhyātmaṃ saṃvaraṃ tat prakāśitam \n\n he.ta.21ka/68; \n\n• saṃ. 1. pravibhāgaḥ — {de dag rab tu phye bas na//rnam} {par thar dang bden mthong na//} eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam \n la.a.186kha/156; {ci phyir khyod kyis sa brjod de/} /{rab tu phye ba bshad mi bgyi//} kasmādudīrya bhūmīśca pravibhāgaṃ na bhāṣase \n\n da.bhū.170kha/4; prabhedaḥ — {blo gros chen po 'phrul bas sprul pa'i sangs rgyas rnams ni sbyin pa dang} … {rnam par shes pa 'jug pa'i mtshan nyid rab tu phye ba rgyu ba rnam par gzhag go//} nirmitanirmāṇabuddhaḥ punarmahāmate dāna…vijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati la.a.77kha/25 2. prabhāvitatvam — {'gro ba'i bye brag gis rab tu phye ba'i phyir rdzu 'phrul gyi mngon par shes pa ste/} {de'i yul ni kun tu 'gro ba'i phyir mngon par shes par bya ba nyid do//} gamanaviśeṣaprabhāvitatvādṛddhyabhijñāyāstadviṣayasya saṃkrāntito'bhijñeyatvam abhi.sa.bhā.16kha/21 0. prabhāvanā ma.vyu.6917 (vyavasthānam {rab tu phye ba'am rab tu bzhag pa'am rnam par bzhag pa} ma.vyu.98kha). rab tu phye ba'i don gyi mdzod|pā. prabhedārthakośaḥ, bodhisattvasamādhiviśeṣaḥ — {de de ltar byang chub sems dpa'i sa bdun pa 'di la gnas pa'i tshe/byang} {chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba zhes bya ba la mnyam par gzhog ste} … {rab tu phye ba'i don gyi mdzod ces bya ba dang} so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate…prabhedārthakośaṃ ca da.bhū.233ka/39. rab tu phra|= {rab tu phra ba/} rab tu phra ba|vi. sūkṣmataraḥ — {rab 'byor de'i phyir chags pa rab tu phra ba gzhan dag kyang brjod par bya ste} tena hi subhūte anyānapi sūkṣmatarān saṅgānākhyāsyāmi a.sā.170ka/95. rab tu 'phangs|= {rab 'phangs pa/} rab tu 'phangs pa|= {rab 'phangs pa/} rab tu 'phar|bhū.kā.kṛ. utplutaḥ — {de nas dang po'i rgyud dag la/} /{reg pas nyer 'tshe rab bskyed de/} /{gzings ni rab tu 'phar zhing chag//} athādyatantrisaṃsparśādutpannopaplavotplute \n bhagne pravahaṇe a.ka.147kha/14.102. rab tu 'phel|= {rab tu 'phel ba/} rab tu 'phel ba|• saṃ. pravṛddhiḥ — {lta ba'i rnam pa dang dra ba rab tu 'phel bas ming dang gzugs kyi myu gu 'byung ste/} dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati da.bhū.219kha/31; prasavaḥ — {de ltar yun ring rgyun chags dgrar gyur pa//gnod} {pa'i tshogs rab 'phel ba'i rgyu gcig pu//} iti santatadīrghavairiṣu vyasanaughaprasavaikahetuṣu \n bo.a.9ka/4.34; pravardhanam — {mi bskyod dam tshig dbu rgyan la//bsgoms} {na mnyes pa rab tu 'phel//} mukuṭe'kṣobhyasamayaṃ dhyātvā tuṣṭipravardhanam \n gu.sa.118kha/61; \n\n• bhū.kā.kṛ. pravṛddhaḥ — {rdzogs pa'i byang chub kyi sems gang las bde ba 'phel ba yin no//} … {ci'i phyir rab tu 'phel zhe na} yataḥ sambodhicittāt sukhaṃ pravṛddham …kathaṃ pravṛddham bo.pa.46kha/7; mi.ko.146kha \n rab tu 'phel bar 'gyur|kri. pravardhate — {'khor los sgyur pa'i rigs rgyal byung bas na/} /{rgyal po'i rigs ni rab tu 'phel bar 'gyur//} rājavaṃśa nṛpateḥ pravardhate cakravartikularājasambhavaḥ \n la.vi.31kha/41. rab tu 'phyang|= {rab tu 'phyang ba/} rab tu 'phyang ba|• kri. pralambate — {mngon par rab tu 'phyang} abhipralambate ma.vyu.6129 (87kha); \n\n• saṃ. pralambanam — {byang chub sems dpa' me tog gi 'od kun nas 'phro bar gtsug phud rab tu 'phyang ba la sogs pa byang chub sems dpa'i 'khor gyi dkyil 'khor thams cad dang} samantakusumārciḥpralambanacūḍabodhisattvapūrvaṅgamena sarvabodhisattvaparṣanmaṇḍalena ga.vyū.347ka/66; \n\n• bhū.kā.kṛ. pralambitaḥ — {cod pan dang rna cha dang phreng ba'i lda ldi dang dpung rgyan dang rkang pa'i gdu bu brgya stong rab tu 'phyang ba} vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni kā.vyū.203kha/261. rab tu 'phro|= {rab tu 'phro ba/} rab tu 'phro ba|• saṃ. prasaraḥ — {sems rab tu 'phror mi ster ba ni dul bar byed pa'o//} cittasya prasarādānaṃ damanam abhi.sa.bhā.65kha/90; \n\n• kṛ. prasphurat— {rdo rje rtse mo rab 'phro ba/} /{rang gi lag gis gsor byed pa//} ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ \n nā.sa.1ka/4; udvahat — {brag la phog pa'i chu 'phros pas//rlabs} {kyi 'phreng ba} ( {phye ma} pā.bhe.) {rab tu 'phro//} upalāsphālanotkīrṇamūrmicūrṇamivodvahat \n\n jā.mā.117kha/137. rab tu 'phrog par byed|= {rab tu 'phrog par byed pa/} rab tu 'phrog par byed pa|• kri. harati — {rgyal po 'di/} /{mr}-{i du ka ras 'jig rten gyi/} /{yid ni rab tu 'phrog par byed//} rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ \n\n kā.ā.332kha/2.308; \n\n• vi. apahārī — {rtag tu dam pas bsten 'os shing /} /{rtsod dus rab tu 'phrog byed pa/} /{rdzogs ldan lta bu gang gis ni/} /{skye bo chos rnams 'dzin par byas//} sadā sadāśrayārheṇa kalikālāpahāriṇā \n kṛtaḥ kṛtayugeneva yena dharmadharo janaḥ \n\n a.ka.20ka/3.6. rab tu 'phrog byed pa|= {rab tu 'phrog par byed pa/} rab tu 'phror mi ster ba|prasarādānam — {rnam par g}.{yeng ba'i rgyu gzugs la sogs pa la nyes dmigs kyi 'du shes kyi dbang du byas nas thog ma nyid du sems rab tu 'phror mi ster ba ni dul bar byed pa'o//} pūrvameva vikṣepanimitteṣu rūpādiṣvādīnavasaṃjñāmadhipatiṃ kṛtvā cittasya prasarādānaṃ damanam abhi.sa.bhā.65kha/90. rab tu 'phros|• kri. pramuñcati — {'od zer gyi snang ba rab tu 'phros te} raśmyulkā pramuñcati sa.du.116ka/194; \n\n• bhū.kā.kṛ. prasṛtaḥ — {de nas dri med 'phreng ba cod pan dpung rgyan do shal las/} /{rab 'phros nor bu'i 'od kyis rmad byung dpal ni 'dri byed cing //} atha sa vimalamālāmaulikeyūrahāraprasṛtamaṇimayūkhollikhyamānādbhutaśrīḥ \n a.ka.195kha/82.39. rab tu bya|kri. prakuryāt— {lte ba ro smad gsang ba rgyal ba'i sras/} /{rigs lnga rnams ni dgod par rab tu bya//} nābhikaṭiguhye jinātmajānāṃ nyāsaṃ prakuryāt kulapañcakānām \n\n gu.sa.102ka/25; vi.pra.108kha/3.33; kurvīta — {chu la sogs pas byug pa yang /} /{rgyal ba mchod phyir rtag par rab tu bya//} toyādivilepanaṃ vā kurvīta śaśvajjinapūjāhetoḥ gu.sa.102ka/25. rab tu byams|= {rab tu byams pa/} rab tu byams pa|• vi. paramavatsalaḥ— {sems can thams cad la rgyu med par rab tu byams pa'i rang bzhin can/} {sems can thams cad bdag gir gyur pa} sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ jā.mā.6kha/6; abhisnigdhaḥ — {de nas rgyal po des lha mo bzhin du dpal 'bar ba'i lha mo la rab tu byams pas bltas nas} atha sa rājā devīṃ devīmiva śriyā jvalantīmabhisnigdhamavekṣya jā.mā.16kha/18; \n\n• saṃ. atisnehaḥ — {de bas na nga la rab tu byams pas chos kyi gegs la 'dzem pa med pa 'di thong zhig} tadalamasmadatisnehāddharmavighnaniḥsādhvasatayā jā.mā.42ka/49. rab tu byas|= {rab byas/} rab tu bying ba|bhū.kā.kṛ. praskannaḥ — praskannaḥ {rab tu zhugs pa 'am bying ba} ma.vyu.7172 (102ka). rab tu byin|= {rab tu byin pa/} {rab tu byin nas} arpayitvā— {pad ma'i spyan ldan mdzes pa khyod ni lang tsho dar la nags tshal 'dir/} /{phun tshogs rnams la 'bral ba'i gdung ba rab tu byin nas rnam par gnas//} nalinanayana kāntastvaṃ vane yauvane'smin viharasi virahārtiṃ sampadāmarpayitvā \n a.ka.227ka/25.34. rab tu byin gyur|= {rab tu byin par gyur/} rab tu byin gyur pa|= {rab tu byin par gyur/} rab tu byin pa|• kri. prādāt — {mi bdag gis/} /{tsam pa ka shing lo ma la/} /{skra tshogs kyis btags bcad nas mgo/} /{gnyis skyes la ni rab tu byin//} campakataroḥ śākhāyāṃ nṛpatiḥ śiraḥ \n baddhvā kacakalāpena chittvā prādād dvijanmane \n\n a.ka.53ka/5.73; pradadau— {de nas dur khrod nags su de/} /{song nas spu gris lus bkas te/} /{gan kyal nyal nas sha za ba'i/} /{'dab chags rnams la rab tu byin//} sa śmaśānavanaṃ gatvā kṣureṇollikhya vigraham \n uttānaśāyī pradadau tanuṃ kravyādapakṣiṇām \n\n a.ka.16ka/51.22; \n\n• bhū.kā.kṛ. pradattaḥ — {rgyal po phyogs kyi tog du gyur pa'i tshe/} … /{'khor lo'i mtshan can pad ma lta bu yi/} /{lag pa phrugs kyang ma bltas rab tu byin//} cakrāṅkitaṃ kamalatulyaṃ pāṇiyugaṃ pradattamanapekṣam \n nṛpa āśāketu yada āsīd rā.pa.238kha/135; dattaḥ — {sngon tshe gnyis skyes be la mas//shin} {tu mang ba rab tu byin/} /{dad pa dang bral thun mong bas/} /{de bzhin du ni 'phel ma gyur//} purā bahutaraṃ dattaṃ velamena dvijanmanā \n śraddhāvirahasāmānyānna tathā vṛddhimāyayau \n\n a.ka.273kha/34.16; pratipāditaḥ — {mchog gi kun dga' ra ba yi/} /{sa phyogs 'di nyid rab tu byin//} ayameva varārāmapradeśaḥ pratipāditaḥ \n\n a.ka.191ka/21.79; \n\n• u.pa. pradaḥ — {gnod sbyin Dam ba ra zhes pa/} /{bslab gnas rab tu byin pas btul//} vinīya ḍambaraṃ nāma yakṣaṃ śikṣāpadapradaḥ \n\n a.ka.46ka/57.9. rab tu byin par gyur|bhū.kā.kṛ. pratipāditaḥ — {sngon gyi sangs rgyas rnams la 'dis/} /{gnas 'di yi ni 'di nyid du/} /{rab tu byin par gyur to zhes/} /{chu rgyun 'di ni gzhan du lhung //} anena pūrvabuddhebhyo asminnevedamāspadam \n pratipāditamityeṣā vāridhārā'nyataścyutā \n\n a.ka.191ka/21.78; {gang la bla ma'i tshig gis sngon/} /{khyod ni rab tu byin gyur pa/} /{skal ba bzang po rgyal po'i bu/} /{dge byed de ni nga nyid yin//} kalyāṇakārī subhagaḥ sa evāhaṃ nṛpātmajaḥ \n yasmai purā tvaṃ guruṇā vacasā pratipāditā \n\n a.ka.264kha/31.65. rab tu byin par gyur pa|= {rab tu byin par gyur/} rab tu byugs|bhū.kā.kṛ. praghṛṣṭaḥ — {de bzhin du lag pa gnyis ka'i mthil la rgya skyegs tshon gyis rab tu byugs kyang lag mthil gyi pags pa la dmar po nyid du byed pa ma yin} tathā lākṣārāgapraghṛṣṭo'pyubhayakaratale naiva rāgaṃ karoti karatalacarmaṇi vi.pra.266kha/2.80. rab tu byung|= {rab tu byung ba/} {rab tu byung nas} pravrajya — {rab tu byung nas kyang dgra bcom pa mngon sum du bgyis} pravrajyārhattvaṃ ca sākṣātkṛtam vi.va.132kha/1.21. rab tu byung nas ring po ma lon pa|vi. acirapravrajitaḥ — {dge slong gi dge 'dun dang gsar bu las dang po pa rab tu byung nas ring po ma lon pa dag dang lhan cig tu} bhikṣusaṅghena sārdhaṃ navakairādikarmikairacirapravrajitaiḥ rā.pa.229kha/122. rab tu byung ba|• kri. 1. prādurbabhūva — {ces brjod tsam la de yi dus nyid na/} /{mi bdag bu yi spyan gyi mtsho skyes zung/} … {rab tu byung //} ityuktamātre nṛpanandanasya prādurbabhūvākṣisarojayugmam \n a.ka.67kha/59.162 2. \ni. pravrajito babhūva — {sangs rgyas 'od srung gi drung la rab tu byung ste} kāśyape bhagavati pravrajito babhūva a.śa.246kha/226 \nii. pravrājayati — {drug sde dag gi kun tu spyod pa ni gang rab tu byung ba dang bsnyen par rdzogs par byas pa} ācaritaṃ ṣaḍvargikāṇāṃ yaṃ pravrājayanti upasampādayanti vā vi.va.130ka/2.106; \n\n• kṛ. 1. \ni. prādurbhūtaḥ — {mtshan ma ngan par rab byung ba/} /{mthong bas dogs par gyur de dag//} tau dṛṣṭvā durnimittāni prādurbhūtāni śaṅkitau \n a.ka.48kha/5.23; niryātaḥ — {ma rig pa las rab tu byung ba/} {phung po dang khams dang skye mched du gtogs pa thams cad dang /} {khams gsum du skyes pa'i chos thams cad la} avidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānām la.a.62kha/8; pravartitaḥ — {nor bu mu tig gser 'byung ba'i//rigs} {rnams su yis rab tu byung //} kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ \n\n la.a.65ka/12 \nii. pravrajitaḥ — {byang chub sems dpa' rab tu byung ba ni brtul zhugs la nges par gnas pa'i phyir gzhan dag la tshig btsun pa yin gyi} pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati bo.bhū.162ka/213; {pha ma gnyis kyis gnang nas bcom ldan 'das kyi bstan pa la rab tu byung ngo //} mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ a.śa.103kha/93; pravrājitaḥ — {dge slong tshur shog ces bya bas rab tu byung ngo //} ehi bhikṣukayā pravrājitaḥ vi.va.134ka/1.22 2. pramuñcamānaḥ — {ta ma la'i 'dab ma dang tsan dan gyi dri rab tu byung bas} tamālapatracandanagandhaṃ pramuñcamānaḥ sa.pu.89ka/149; udbhavan — {zhal bzhi pa zhabs gnyis pa shes rab dang thabs las rab tu byung ba} caturmukhaṃ dvicaraṇaṃ prajñopāyodbhavantam vi.pra.49kha/4.52; \n\n• vi. pāṣaṇḍikaḥ — {des re zhig na rab tu byung ba thams cad la mchod sbyin byas nas} yāvadasau sarvapāṣaṇḍikaṃ yajñamārabdho yaṣṭum a.śa.2ka/1; \n\n• saṃ. 1. prabhavaḥ — {rab byung la sogs 'das pa zhes pa ni lo drug cu po gang dag gi dang po rab byung yin pa de dag ni rab byung la sogs pa ste} prabhavamukhagatamiti \n prabhavo mukhamādiryeṣāṃ ṣaṣṭisaṃvatsarāṇāṃ te prabhavamukhāḥ vi.pra.175ka/1.27 2. pravrajyā — {ji ltar byas na bdag cag rab tu byung ba don yod pa dang /'bras} {bu dang bcas pa dang /bde} {ba skyed pa dang /bde} {ba'i rnam par smin par 'gyur la} kaccinnaḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222; {skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o//} nikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇaṃ ca vi.pra.141ka/1.1 3. pravrājikā — {mdzes ma rab byung de yis ni//rdzun} {gyis khyod la smad pa ci//} mithyākṣipto'si sundaryā kiṃ pravrājikayā tayā \n\n a.ka.3kha/50.26. rab tu byung ba byin|bhū.kā.kṛ. pravrajyā'rpitā — {rab tu byung ba 'di byin te/} /{khyi la me tog 'phreng ba bzhin//} śunaḥ kusumamāleva pravrajyeyaṃ tvayā'rpitā \n\n a.ka.105ka/10.59. rab tu byung ba mo|vi.strī. pravrajitā — {dge slong gis rab tu byung ba mo'i phyir zang zing nye bar bsgrub tu rung ste chung mar gyur pa nyid la yang ngo //} kalpikaṃ bhikṣorāmiṣopasaṃharaṇaṃ pravrajitāyai \n patnīcaritatve'pi vi.sū.52ka/66. rab tu byung ba 'dzin pa|pravrajyāgrahaṇam — {rab tu byung ba 'dzin pa med pas na nya pa la sogs pa rnams kyis ni ma yin no//} pravajyā'grahaṇaṃ ca na kaivartādibhiḥ vi.pra.141ka/1, pṛ.40. rab tu byung ba'i kun dga' ra ba|pravrajitārāmaḥ — {rab tu byung ba'i kun dga' ra ba rtsig pas bskor ba nyid kyang ngo //} {rtsig pa la chu khung gdod pa nyid kyang ngo //} {rtsang dang 'obs dag kyang ngo //} veṣṭikatvaṃ ca kanthāyāṃ pravrajitārāmasya \n muktodakabhramatvaṃ ca bhitteḥ \n vāṭaparikhābhyāṃ ca vi.sū.95ka/114. rab tu byung ba'i gzhi|pā. pravrajyāvastu — {rab tu 'byung ba'i gzhi'i spyi sdom la/sha} {ri'i bu dang mu stegs can//} atha pravrajyāvastunaḥ saṃvibhāgāḥ \n śārīputratīrthikaḥ vi.va.2ka/2.74. rab tu byung bar gyur|• kri. 1. prādurabhūt — {rnyed pa dang bkur sti dang grags pa'i khyad par rnams rab tu byung bar gyur to//} mahā˜llābhasatkārayaśoviśeṣaḥ prādurabhūt jā.mā.3kha/2; prādurbabhūva — {sngon gyi ltas snang ba chen po bcu po de dag rab tu byung bar gyur te} imāni daśa mahāvabhāsanimittāni prādurbabhūvuḥ ga.vyū.210ka/291 2. pravrajyā'bhūt— {de nyid kyis tshe dang ldan pa de rab tu byung bar gyur te/} {bsnyen par rdzogs pa yang de yin la/} {dge slong gi dngos po yang de yin no//} saiva tasyāyuṣmataḥ pravrajyā'bhūt, sopasampat, sa bhikṣubhāvaḥ a.śa.113kha/103; pravavrāja — {de} … {khyim gyi rdzas dang dbyig brgya stong du ma yod pa} … {byin nas rab tu byung bar gyur to//} saḥ…anekaśatasahasrasaṃkhyaṃ gṛhavibhavasāraṃ…atisṛjya pravavrāja jā.mā.95kha/110; \n\n• bhū.kā.kṛ. pravrajitaḥ, o tā — {de ni rab tu byung gyur kyang /} … /{sngo bsangs dga' ma rtag tu 'dzin//} priyāmuvāha satataṃ śyāmāṃ pravrajito'pi saḥ \n a.ka.103ka/10.35; {btsun pa ka tsang ga las las ci zhig bgyis na des na rgas nas rab tu byung bar gyur} kiṃ bhadanta kacaṅgalāyāḥ karma kṛtaṃ yena vṛddhā pravrajitā vi.va.132kha/1.21. rab tu byung bar gyur pa|= {rab tu byung bar gyur/} rab tu byung shig|kri. pravraja — {da song la/} {bcom ldan 'das kyi bstan pa la rab tu byung shig} gacchedānīṃ bhagavacchāsane pravraja a.śa.276kha/254. rab tu bye|kri. unmīlati— {ku Ta dzong ga ma rab gsal/} /{ka n+da l+ya ni rab tu bye//} unmīlanti ca kandalyo dalanti kakubhāni ca \n\n kā.ā.326ka/2.116. rab tu bye ba|= {rab tu bye/} rab tu byed|= {rab tu byed pa/} rab tu byed pa|• kri. 1. prakaroti — {shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed/} /{skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} prakurvantyastādrerudayagiriṇā śleṣakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati \n a.ka.318ka/40.128; prakurute— {don shes don ston rab tu byed pa} arthajño'rthavibhāvanāṃ prakurute sū.vyā.129kha/1; sampravartate — {ji ltar snying rje'i bdag nyid gzhan gyi don gyi phyir/} /{bdag la sdug bsngal mi bzad gdung ba rab byed pa//} yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani sampravartate \n\n sū.a.143kha/21 2. prakariṣyati — {rang gi sems ni dri med cing /} /{rgya che bar yang rab byed la//} vipulaṃ vimalaṃ cittamātmānaṃ prakariṣyati \n su.pra.2kha/3 3. prakuryāt — {de dang thabs kyis srog chags tshogs/} /{kun nas bral bar rab tu byed pa bzhin//} samantataḥ prāṇigaṇasya tasmādupāyato'pakramaṇaṃ prakuryāt ra.vi.107ka/61; \n\n• saṃ. 1. prakaraṇam \ni. prakaraṇagranthaḥ — {rab tu byed pa'i lus ni rnam pa gnyis te/} {sgra dang don to//} dvividhaṃ hi prakaraṇaśarīram—śabdaḥ, arthaśca nyā.ṭī.36kha/7; {rtsod pa'i rigs pa zhes bya ba'i rab tu byed pa} vādanyāyo nāma prakaraṇam vā.nyā.355kha/136; {rab tu byed pa rigs pa'i sgo las} nyāyamukhaprakaraṇe pra.a.161kha/510 \nii. prastāvaḥ — {br}-{i t+tA n+ta ni rab byed dang /} /{bye brag tshogs pa gtam rnams la'o//} vṛttāntaḥ syāt prakaraṇe prakāre kārtsnyavārtayoḥ \n\n a.ko.222kha/3.3.63; prakaraṇaṃ prastāva ityarthaḥ a.viva.3.3.63; prakaraṇaṃ prakriyā a.pā.3.3.63 2. prakāraḥ — {bdag gis ci bsams mchog tu smad 'os 'di/} /{nges par rno ba'i rab byed 'di lta ci//} kiṃ cintitaṃ nindyaparaṃ mayaitat ko'yaṃ prakāraḥ khalu tīkṣṇatāyāḥ \n a.ka.202ka/22.92; {mar me'i spyod tshul bde ba skyed/} /{'tsho byed grags pa rab tu 'bar/} /{bdud rtsi'i rab tu byed pa 'di/} /{legs pa dang 'grogs dam pa'i spyod//} dīpavṛttyā sukhaṃ sūte jīvayatyujjvalaṃ yaśaḥ \n amṛtasya prakāro'yaṃ suvṛttaḥ satsamāgamaḥ \n\n a.ka.340ka/44.42 3. prakriyā — {bcom ldan 'das bdag la dbang bskur ba'i rab tu byed pa'i bka' drin mdzad du gsol} me bhagavān sekaprakriyāprasādaṃ karotu vi.pra.159kha/3.120; {rgyud kyi rgyal po dpal dus kyi 'khor lo'i dbang gi rab tu byed pa'i 'grel pa} śrīkālacakratantrarājasekaprakriyāvṛttiḥ ka.ta.1355; \n\n• kṛ. prakurvan — {sngags pas thab kyi g}.{yas su khrag dang bcas pa'i sha rnams dag gis sbyin sreg nyid ni rab byed pa zhes pa ni} mantrī kuṇḍasya savye sarudhirapalalairhomamevaṃ prakurvanniti vi.pra.79ka/4.162; \n\n• nā. prakaraṇam, granthaḥ — {'o na rab tu byed pa las mngon par shes pa gang zhe na/} {shes pa dge ba yin no zhes gang bshad pa} yattarhi prakaraṇeṣūktam—‘abhijñā katamā? kuśalā prajñā’ iti abhi.bhā.62ka/1112; prākaraṇam — {rab tu byed pa las bstan pa yongs su bzung ste zhes bya ba ni rab tu byed pa'i rkang pa las bstan pa yin no+o//} prākaraṇaṃ tu nirdeśaṃ parigṛhyeti prakaraṇapādanirdeśaḥ abhi.sphu.102ka/783. rab tu byed pa mdzad pa|prakaraṇakaraṇam — {smra ba po rab tu byed pa mdzad par rtsol ba'i dgos pa dang nyan pa rnams nyan pa'i dgos pa yang 'dir bsam par bya ste} prayojanaṃ cātra vaktuḥ prakaraṇakaraṇavyāpārasya cintyate, śrotuśca śravaṇavyāpārasya nyā.ṭī.37ka/11. rab tu byed pa'i rkang pa|nā. prakaraṇapādaḥ, granthaḥ — {rab tu byed pa las bstan pa yongs su bzung ste zhes bya ba ni rab tu byed pa'i rkang pa las bstan pa yin no//} prākaraṇaṃ tu nirdeśaṃ parigṛhyeti prakaraṇapādanirdeśaḥ abhi.sphu.102ka/783. rab tu byed pa'i gzhung|prakaraṇagranthaḥ — {de ltar na rab tu byed pa'i gzhung} … {zhes 'byung ba dang 'gal bar 'gyur ro//} prakaraṇagrantho hyevaṃ virudhyeta…iti abhi.bhā.87ka/285. rab tu byed pa'i lus|prakaraṇaśarīram — {rtog pa dang ldan pa rnams rab tu byed pa'i lus ma brjod par 'jug par mi 'gyur ba} nānavadhāritaprakaraṇaśarīrāḥ pravartante prekṣāvantaḥ vā.ṭī.52ka/4. rab tu byed pa'i lus rnam pa gnyis|dvividhaṃ prakaraṇaśarīram — 1. {sgra} śabdaḥ, 2. {don} arthaḥ nyā.ṭī.36kha/7. rab tu bros|= {rab tu bros pa/} rab tu bros pa|• bhū.kā.kṛ. prapalāyitaḥ — {bros par gyur pa la rab tu bros pa zhes bya ba} prapalāyamānasya prapalāyitaṃ nāma vā.nyā.344kha/93; vidrutaḥ — {'khor gyi skye bo rgyugs pa'i tshe//'jigs} {pas nyen pa de rab bros//} pradhāvite parijane bhayadigdhaḥ sa vidrutaḥ \n a.ka.194kha/82.27; \n\n• saṃ. pradrāvaḥ mi.ko.50ka \n rab tu blang ba|pratigrahaḥ — {dag cing grub pa yongs mkhyen nas/} /{zhal zas rab tu blang ba mdzad//} śuddhisiddhiṃ parijñāya cakre bhojyapratigraham \n\n a.ka.331ka/41.83. rab tu blangs|= {rab tu blangs pa/} rab tu blangs pa|bhū.kā.kṛ. gṛhītaḥ — {dogs pa bcom pa'i lhas byin gyis/} /{khyod kyi grong khyer rab tu blangs//} gṛhītaṃ hataśaṅkena devadattena te puram \n a.ka.228kha/25.46; pratīṣṭaḥ — {des ni de bzhin gshegs pa thams cad kyi lung bstan pa rab tu blangs pa lags} tena pratīṣṭāni sarvatathāgatavyākaraṇāni ga.vyū.305kha/393; samuddhṛtaḥ — {mdzes ma de dag dga' ba yis//mgron} {gyi cha ni rab blangs tshe//} harṣādatithibhāge'tha kanyakābhyāṃ samuddhṛte \n a.ka.225ka/25.9; samutkṣiptaḥ — {yongs su spyod pa'i chu dag ni//len} {du song bar gyur pa de'i//yang} {yang bkang zhing rab blangs tshe//bum} {pa stong pa nyid du gyur//} tasyāhartuṃ gatasyātha salilaṃ pārabhā (pāribho li.pā.)gikam \n muhuḥ pūrṇasamutkṣiptaḥ śūnya evābhavadghaṭaḥ \n\n a.ka.107kha/10.86. rab tu blong blong por gyur|vi. paramabhayaviṣādavihvalaḥ — {de lta bu mthong nas rab tu blong blong por gyur te/} {legs par pha rol tu phyin pa'i drung du lhags nas smras pa} dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ jā.mā. 83kha/96. rab tu dbul|dra.— {gang dag ngo tsha shes par mngon pa dang /} /{cho rigs btsun zhing nor spel mkhas pa dang /} /{rab tu dbul yang bu lon 'jal byed pa/} /{de la byin na nor ni 'phel bar 'gyur//} yameva paśyanti tu savyapatrapaṃ śamābhijātaṃ vyavahāranaipuṇam \n ṛṇaṃ prayacchanti raho'pi tadvidhe tadarpaṇaṃ hyabhyudayāvahaṃ dhanam \n\n jā.mā.175kha/203. rab tu dbul bar bya|kri. pradāpayet — {der sngar gsungs pa'i dri la sogs pa dang zhabs bsil rab tu dbul bar bya'o//} tatra pūrvoktagandhādikaṃ pādyaṃ pradāpayet vi.pra.141ka/3.78. rab tu dben|= {rab tu dben pa/} rab tu dben pa|• vi. praviviktaḥ — {gal te 'dod pa nyung zhing chog shes pa rab tu dben pa zhig yin nam} sacedalpecchaḥ santuṣṭaḥ pravivikto bhaviṣyati a.sā.340ka/192; viviktaḥ — {nags tshal rab tu dben zhing zab pa la/} /{'jigs pa'i sa na grogs kyang yod med par//} viviktagambhīrabhayānakeṣu sahāyahīnasya vanāntareṣu \n\n jā.mā.38ka/44; {blo gros chen po 'phags pa'i dngos po'i rang bzhin bstan pas ngas rab tu dben pa'i chos bstan pa med par bya ba'ang ma yin} na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate…āryavastusvabhāvanirdeśena la.a.121ka/67; \n\n• saṃ. 1. pravivekaḥ — {gcig pu rab tu dben par mngon par dga' ba yin la} pravivekābhirataśca bhavati ekākī bo.bhū.76kha/98; {rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so//} pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; vivekaḥ — {nyan thos dang rang sangs rgyas thams cad ni de bzhin gshegs pa'i 'dul ba dang rab tu dben pa'i rnal 'byor gyi lung gis 'grol gyi} sarvaśrāvakapratyekabuddhāstathāgatavinayavivekayogopadeśena vimucyante la.a.108kha/55 2. praviviktatā — {tshul khrims} … {rab tu dben pa dang /} … /{de ni slob ma rnams la ci nus ston//} śīle…praviviktatāyām \n yathābalaṃ so'nuśaśāsa śiṣyān \n\n jā.mā.4ka/3; prāvivekyam — {de la yongs su gdung ba ni nges par 'byung ba dang rab tu dben pa la brtson pa'i nyon mongs pa can gyi 'dod pa dang mi dga' ba dang} tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ śrā.bhū.156ka/399. rab tu dben pa la dga' ba|vi. pravivekakāmaḥ — {rnal 'byor pa rab tu dben pa la dga' ba bzhin du 'brog dgon pa de brgyan te} pravivekakāma iva yogī tamaraṇyapradeśamabhyalañcakāra jā.mā.145kha/169. rab tu dben pa las skyes pa|vi. pravivekajaḥ, o jā ma.vyu.6344 (90kha). rab tu dben pa las byung ba|pā. prāvivekyaḥ, manaskārabhedaḥ — {yid la byed pa bdun} … {de goms pas thog ma kho nar spong ba'i lam dang ldan pa'i yid la byed pa ni rab tu dben pa las byung ba ste} sapta manaskārāḥ…tadabhyāsāttatprathamataḥ prahāṇamārgasahagato manaskāraḥ prāvivekyaḥ abhi.sa.bhā.58ka/80. rab tu dben pa'i chos bstan pa|viviktadharmopadeśaḥ — {blo gros chen po ngas thog ma med pa'i dus nas dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa'i sems can rnams kyi skrag pa'i gnas yongs su spang ba'i phyir 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bas rab tu dben pa'i chos bstan par bya ste} uttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67. rab tu dben pa'i bde ba|pravivekasukham — {rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so//} pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; pravivekajā prītiḥ — {gang gi tshe 'phags pa nyan thos rab tu dben pa'i bde ba lus kyis mngon sum du byas nas rdzogs par byas te gnas pa} yasmin samaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtyopasampadya viharati abhi.bhā.70ka/1144. rab tu dben pa'i rnal 'byor|pā. vivekayogaḥ, yogaviśeṣaḥ — {blo gros chen po 'di ltar nyan thos dang rang sangs rgyas thams cad ni de bzhin gshegs pa'i 'dul ba dang rab tu dben pa'i rnal 'byor gyi lung gis 'grol gyi} yasmānmahāmate sarvaśrāvakapratyekabuddhāstathāgatavinayavivekayogopadeśena vimucyante la.a.108kha/55. rab tu dben pa'i bar chad|pā. prāvivekyāntarāyaḥ, antarāyabhedaḥ — {bar chad ni mdor na rnam pa gsum ste/} {sbyor ba'i bar chad dang rab tu dben pa'i bar chad dang nang du yang dag 'jog pa'i bar chad do//} samāsatastrividho'ntarāyaḥ — prayogāntarāyaḥ, prāvivekyāntarāyaḥ, pratisaṃlayanāntarāyaśca śrā.bhū.59ka/145. rab tu dben par gnas pa|prāvivekyam— {rab tu dben par gnas pa gang zhe na} prāvivekyaṃ katamat śrā.bhū.6ka/12. rab tu dbyung|= {rab tu dbyung ba/} rab tu dbyung ba|1. pravrajyā — {'di ltar 'di rab tu dbyung ba'i phyir srog phangs pa gtong bar 'bad pa las} yatra nāmāyaṃ pravrajyāhetoridamiṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ a.śa.276kha/254 2. pravrājanam — {rab tu dbyung ba dang bsnyen par rdzogs pa dang gnas sbyin pa dang dge tshul nye bar gzhag pa dag mi bya'o//} pravrājanopasampādananiḥśrayadānaśramaṇoddeśopasthāpanānāmakaraṇam vi.sū.87ka/105. rab tu dbyung bar bya|kri. 1. pravrājayāmi — {mi 'di nga la byin cig dang rab tu dbyung bar bya'o//} anuprayaccha me etaṃ puruṣam, pravrājayāmi a.śa.55ka/47 2. pravrājayet — {legs par so sor brtags par byas nas rab tu dbyung bar bya'o//} supratyavekṣitaṃ kṛtvā pravrājayet vi.sū.14ka/15. rab tu dbyung bar mi bya|• kri. na pravrājayet — {lham mkhan dang gdol pa dang g}.{yung po dang de lta bu rab tu dbyung bar mi bya'o//} na rathakāracaṇḍālapukkasatadvidhān pravrājayet vi.sū.4kha/4; {de yul thag ring na yang dge 'dun la ma zhus par rab tu dbyung bar mi bya'o//} nānārocitaṃ dūradeśamapyenaṃ saṅghe pravrājayet vi.sū.5ka/5; \n\n• kṛ. na pravrājayitavyaḥ — {smad 'chal dang} … {rkang 'bam dag rab tu 'byin par byed nas} … {de lta bu dag kyang rab tu dbyung bar mi bya'o//} kāṇḍarika… ślīpadān pravrājayanti…evaṃvidhā api na pravrājayitavyāḥ vi.va.131ka/2.107. rab tu dbye|• kri. 1. pravibhajyate — {phyogs la sogs pa brtags pa ste/} /{phyogs brjod pa ni yod ma yin/} /{bstan bcos kyi ni rab dbye bas/} /{de ltar tha snyad 'dogs pa yin//} na sādhanābhidhāne'sti sapakṣādivikalpanā \n śāstre tu pravibhajyante vyavahārāya te tathā \n\n ta.sa.52kha/513; prakāśate — {bdag med ma la 'o mdzad nas/} /{bzlas pa'i yul ni rab tu dbye//} nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate \n\n he.ta.29ka/96 2. prakāśayet — {dge ba bcu las brtsams nas ni/} /{de la chos ni rab tu dbye//} daśakuśalādārabhya tasyāṃ dharmaṃ prakāśayet \n\n he.ta.15ka/46; \n\n• = {rab tu dbye ba/} rab tu dbye ba|• saṃ. 1. prabhedaḥ — {sems bskyed pa rab tu dbye bar tshigs su bcad pa} cittotpādaprabhede ślokaḥ sū.vyā.139ka/15; {ting nge 'dzin dpag tu med pa'i rab tu dbye ba dag gis so//} apramāṇasamādhiprabhedaiḥ sū.vyā.148ka/29; {rab tu dbye ba rnam pa drug po} ( {sa} )… {brtson 'grus yongs su shes par bya} ṣaḍvidhena prabhedena vīryaṃ parijñeyam sū.vyā.207kha/111; bhedaḥ — {de la yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba gang zhe na} tatra pāriṇāmikyā ṛddheḥ prakārabhedaḥ katamaḥ bo.bhū.32ka/40; pravibhāgaḥ — {de las gzhan pa dka' ba'i tshul khrims la sogs pa ni tshul khrims thams cad 'di'i rab tu dbye ba yin par rig par bya'o//} asyaiva ca sarvaśīlasya pravibhāgastadanyānyapi duṣkaraśīlādīni veditavyāni bo.bhū.99ka/126; vibhāgaḥ — {ngo bo tha dad pa med pa 'di la ni rab tu dbye ba mi rigs pa/} {yod na yang tha dad pa med pa mi 'gyur ro zhes bstan pa'i phyir ro//} na hyasati rūpabhede'yaṃ vibhāgo yuktaḥ \n sati vā, avyatireko na syādityuktam pra.vṛ.297kha/43; prabhedanam — {de nyid phyir na dga' ba nyid/} /{bzhi yi rab tu dbye ba yis//} atraivāpi hyānandānāṃ catasṛṇāṃ prabhedanam \n he.ta.9kha/28; sū.a.195kha/97; prabhāvanā — {rkyen de dag med na rin po che de dag rab tu dbye ba'ang med par 'gyur ro//} teṣāṃ pratyayānāmasatāṃ na teṣāṃ ratnānāṃ prabhāvanā bhavati a.sā.450ka/254; pravicayaḥ — {blo gros chen po 'dus pa phan tshun du ltos pa dang rab tu dbye ba'i khyad par med pa'i phyir rang dang spyi'i mtshan nyid du 'jug pa med de} parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvānmahāmate svasāmānyalakṣaṇasyāpravṛttiḥ la.a.84kha/32 2. prakaraṇam, prakṛtam — {gtan tshigs rab tu dbye ba'i don/} /{bde bar bzung ba grub bya'i phyir/} /{phyogs chos rab tu dbye ba yis/} /{mdor bsdus pa ni gsungs pa yin//} pakṣadharmaprabhedena sukhagrahaṇasiddhaye \n hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate \n\n pra.vā.146kha/4.189; \n\n• bhū.kā.kṛ. pravibhaktaḥ — {dus ni gcig yin khyab cing rtag/} /{rab tu dbye ba'ang rtogs par 'gyur//} kālaścaiko vibhurnityaḥ pravibhakto'pi gamyate \n ta.sa.83kha/772; prabhāvitaḥ — {sangs rgyas nyid ni dbyer med pa/} /{dag pa'i chos kyis rab dbye ba//} buddhatvamavinirbhāgaśukladharmaprabhāvitam \n ra.vi.116ka/80; \n\n• vi. prabhāvakaḥ — {rab tu dbye ba nyid} prabhāvakatvam vi.sū. 45kha/58; \n\n• = {rab tu dbye/}\n{rab tu dbye bar} prabhettum — {blos ji tsam du cha shas kyis bshig pa'i mthar rab tu dbye bar nus pa de tsam du rdul phra rab tu rnam par 'jog par byed pa'o//} buddhyā yāvānavayavāpakarṣaparyantaḥ śakyate prabhettuṃ tāvatā paramāṇuvyavasthānaṃ kriyate abhi.sa.bhā.38kha/53. rab tu dbye ba nyid|prabhāvakatvam — {'dus pa dag la ni shas che bas mtshan nyid dag rab tu dbye ba nyid yin no//} prābhūtyena samudāyeṣu lakṣaṇānāṃ prabhāvakatvam vi.sū.45kha/58. rab tu dbye ba dang bcas pa|vi. saprabhedaḥ — {mi sdug pa'i mtshan nyid rab tu dbye ba dang bcas te bshad zin to//} uktamaśubhāyāḥ saprabhedaṃ lakṣaṇam abhi.bhā.10ka/898. rab tu dbye ba las gyur pa|pā. prābhedikaḥ, anyonyaviniścayabhedaḥ — {gcig la gcig rnam par nges pa ni rnam pa gsum ste/} {sbyor ba las gyur pa dang rab tu dbye ba las gyur pa dang rab tu phye nas bstan pa las gyur pa'o//} anyonyaviniścayastrividhaḥ—prāyogikaḥ, prābhedikaḥ, prabhidyasāndarśikaśca abhi.sa.bhā.81ka/110. rab tu dbye ba'i de kho na|pā. prabhedatattvam, tattvabhedaḥ — {de kho na rnam pa bcu ste/} {'di lta ste/} {rtsa ba'i de kho na dang} … {rab tu dbye ba'i de kho na dang} … {mkhas pa'i de kho na ste} daśavidhaṃ tattvam, yaduta—mūlatattvam…prabhedatattvam …kauśalyatattvaṃ ca ma.bhā.10kha/83; dra.— {rab tu dbye ba'i de kho na rnam pa bdun} saptavidhaṃ prabhedatattvam — 1. {'jug pa'i de kho na} pravṛttitattvam, 2. {mtshan nyid kyi de kho na} lakṣaṇatattvam, 3. {rnam par rig pa'i de kho na} vijñaptitattvam, 4. {gnas pa'i de kho na} sanniveśatattvam, 5. {log par sgrub pa'i de kho na} mithyāpratipattitattvam, 6. {rnam par dag pa'i de kho na} viśuddhitattvam, 7. {yang dag par sgrub pa'i de kho na} samyakpratipattitattvam ma.bhā.13ka/101. rab tu dbye ba'i mtshan nyid|prabhedalakṣaṇam — {da ni yang dag pa ma yin pa kun tu rtog pa nyid kyi rab tu dbye ba'i mtshan nyid ston te} tasyaivedānīmabhūtaparikalpasya prabhedalakṣaṇaṃ khyāpayati ma.bhā.3ka/24. rab tu 'bad|= {rab tu 'bad pa/} rab tu 'bad pa|• kri. yatate — {sdig pa spangs te dge ba'i las la rab tu 'bad//} apāsya pāpaṃ yatate śubhāśrayaḥ jā.mā.173kha/200; \n\n• saṃ. prayatnaḥ — {bkra shis grangs ni rdzogs pa la/} /{gcig ni rab tu 'bad pas bya//} maṅgalasaṃkhyāpūraṇamekaṃ kāryaṃ prayatnena \n\n a.ka.291ka/108.3; {rab tu 'bad pas gzhan la phan pa bya//} kāryaḥ prayatnena paropakāraḥ a.ka.302ka/39.53; paraḥ yatnaḥ — {de nas tshong pa de dag gis rab tu 'bad kyang gru bo che zlog mi nus nas} atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantaḥ jā.mā.83ka/96. rab tu 'bab|= {rab tu 'bab pa/} rab tu 'bab pa|• kri. pravahati — {dus sbyor 'char ba'i mtshams su mnyam pa rab tu 'bab ste} pravahati viṣuvaṃ lagnodayābhisandhau vi.pra.237ka/2.39; pravarṣati— {chos kyi sprin chen po'i char rab tu 'bab bo//} mahādharmameghavarṣaṃ pravarṣati ga.vyū.48ka/141; \n\n• saṃ. pravāhaḥ — {chu bo'i rgyun ni rab 'bab dang /} /{mar me'i rtse mo rab bcings ltar//} nadīsrotaḥpravāhena dīpajyotiḥprabandhavat \n he.ta.10kha/32; vi.pra.35kha/4.11. rab tu 'bar|= {rab 'bar/} rab tu 'bar ba|= {rab 'bar/} rab tu 'bal|= {rab 'bal/} rab tu 'bal ba|= {rab 'bal/} rab tu 'bud pa|abhiprapūraṇam — {chos kyi dung chen po rab tu 'bud pa dang} mahādharmaśaṅkhābhiprapūraṇaṃ ca sa.pu.7kha/11. rab tu 'bebs|= {rab 'bebs/} rab tu 'bebs pa|= {rab 'bebs/} rab tu 'byin|= {rab tu 'byin pa/} rab tu 'byin du 'jug pa|pravrājanam — {gsol ba thos na de grub pa nyid yin no//} {skal ba dang ldan pa'i rang bzhin can la mngag pa 'dra bas rab tu 'byin du 'jug pa ni cho ga ma yin pa ma yin no//} sampannatvaṃ jñaptiśrutāvasya \n nāvidhirbhavyarūpe pratinidhinā dūtena pravrājanam vi.sū.84ka/101. rab tu 'byin pa|• kri. niścārayati — {rang gi sku las 'od zer rab tu 'byin} raśmīṃśca svavigrahebhyo niścārayati la.a.60kha/6; \n\n• saṃ. pravrājanam — {rab tu 'byin pa la'o//} pravrājane vi.sū.51ka/64; \n\n• kṛ. 1. niścāryamāṇaḥ — {mdzod spu dang rtsib logs dang brla dang sked pa'i phyogs dang dpal gyi be'u dang spu'i khung bu thams cad nas ni 'od zer rab tu 'byin} ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyaḥ la.a.60ka/6 2. ( {rab tu phyung ba} ityasya sthāne) uddhṛtaḥ — {de nyid rab tu 'byin pa ni phung po'i bdud nyid glang chen ma lus bshus nas} tadevoddhṛtaṃ sakalaṃ pāṭayitvā skandhamārebham vi.pra.71ka/4.131. rab tu 'byin pa'i dge 'dun lhag ma|pā. pravrājane saṅghāvaśeṣaḥ, saṅghāvaśeṣaviśeṣaḥ — {rab tu 'byin pa'i dge 'dun lhag ma'o//} (iti) pravrājana (o ne saṅghāvaśeṣaḥ)m vi.sū.51ka/64. rab tu 'byin par 'gyur|kri. pravrajiṣyati — {rtag tu 'phags min mi dag kha cig kyang /} /{'ongs shing lhags pa rab tu 'byin par 'gyur//} pravrajiṣyanti nara keṣu āgatā āgatā sada anāryāḥ \n\n rā.pa.240kha/138; pravrājayiṣyati — {nye sbas de rab tu 'byin par 'gyur} sa upaguptaṃ pravrājayiṣyati vi.va.123ka/1.11. rab tu 'byin par byed|= {rab tu 'byin par byed pa/} rab tu 'byin par byed pa|• kri. pravrājayati — {smad 'chal dang} … {rkang 'bam dag rab tu 'byin par byed} kāṇḍarika…ślīpadān pravrājayanti vi.va.131ka/2.107; \n\n• saṃ. pravrājakaḥ — {rab tu 'byin par byed gyur pa//rab} {byung gegs zhes byar mi rung //} na ca pravrājake prāpte pravrajyāvighna ucyate \n\n bo.a.18kha/6.105. rab tu 'byung|= {rab tu 'byung ba/} rab tu 'byung du gzhug|kri. pravrājayeyam — {bdag gis shAkya rnams las khyim re mi re rab tu 'byung du gzhug gor ma chag snyam mo//} yannvahaṃ śākyakulebhya ekaikaṃ pravrājayeyamiti a.śa.244ka/224. rab tu 'byung ba|• kri. 1. \ni. prabhavati — {'du shes kyi 'dzin pa dang bral ba las ni/} {thams cad mkhyen pa'i ye shes rang byung gi ye shes thogs pa med par rab tu 'byung ngo //} saṃjñāgrāhavigamāt punaḥ sarvajñajñānaṃ svayambhūjñānamasaṅgataḥ prabhavati ra.vyā.86ka/22; prādurbhavati — {gtsub shing dang gtsub stan dang mi'i lag pa bskyod pa'i rkyen gyis du ba rab tu 'byung} kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītya dhūmaḥ prādurbhavati gu.sa.104ka/30; {de sngon bas kyang sems can thams cad la snying rje mngon du 'gyur ro//} {byams pa chen po'i snang ba yang rab tu 'byung ste} tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati da.bhū.213ka/27; pravartate — {lus kyi las tshad med pa mtshan ma dang bral ba rab tu 'byung ngo //} apramāṇaṃ kāyakarma nimittāpagataṃ pravartate da.bhū.233kha/39; {rab tu 'byung zhes bya ba ni dngos sam rgyud pas skyed ces bya ba'i don te} pravartanta iti sākṣāt pāramparyeṇa votpadyanta ityarthaḥ ta.pa.147ka/21 \nii. pravrajati — {gos kha dog bsgyur ba gyon nas dad pas yang dag par khyim nas khyim med par rab tu 'byung} kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṃ pravrajati abhi.sphu.94ka/770; dīkṣate — {bgo ba sna tshogs su rab tu 'byung ba 'di lta ste/} {dbang po'i bgo ba dang dkar po'i bgo ba dang bsten pa'i bgo ba ste} nānāpaṭeṣu dīkṣante, tadyathā indrapaṭam, śvetapaṭam, adhyuṣitapaṭam kā.vyū.237ka/299 2. pravrajiṣyati — {yab bdag legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar gnang bar mdzad du gsol} anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye a.śa.71kha /62; \n\n• saṃ. 1. = {skye ba} prasavaḥ, utpādaḥ — {dngos 'di rnams kyi skye ba ni//rab} {tu 'byung yin 'jig pa ni/} /{nyams pa nyid de gnas pa ni/} /{rang dngos grub par brjod bya ste//} utpādaḥ prasavaścaiṣāṃ nāśaḥ saṃstyānamiṣyate \n ātmarūpaṃ tu bhāvānāṃ sthitirityabhidhīyate \n\n ta.sa.41kha/425; prasūtiḥ — {skye ba'i gdung ba rgyun rab 'byung rgyu can//} jātivyasanaprabandhaprasūtihetoḥ nyā.ṭī.36kha/1; prabhavaḥ — {des ni sangs rgyas kyi chos thams cad rab tu 'byung ba lags} tataḥ prabhavaḥ sarvabuddhadharmāṇām ga.vyū.306ka/394; udbhavaḥ — {de nas srog yang dag par rgyu ba'i dbang gis so ni rab 'byung gang zhig tshig ni gsal min dag kyang gang de 'du shes pa'i mtshan nyid de} tasmāt prāṇasañcāravaśād dantodbhavo yo'sphuṭamapi vacanaṃ yat tat saṃjñālakṣaṇam vi.pra.227ka/2.16; udayaḥ — {de bas bsod nams spyod pa dpal ldan pa/} /{bde ba rab 'byung bsgrub la blo byos shig//} śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam \n\n jā.mā.27ka/31 2. prarohaṇatā — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50 3. pravrajyā — {rab tu 'byung ba dka' thub can gyi 'dul ba dang sdom pa la rab tu 'bad par gyur to//} tāpasapravrajyāvinayaniyamaparo babhūva jā.mā.31ka/36; pravrajanam — {rab tu 'byung bar 'dod pa ni rab tu 'byung bar 'dod pa'o+o//} {rab tu 'byung bar 'dod pa'i mi de slar btang ba ni rab tu 'byung bar 'dod pa'i mi phyir btang ba'o//} pravrajanaṃ pravrajyā prekṣyate pravrajyāprekṣaḥ \n tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānam abhi.sphu.268kha/1088; {smras pa bdag ni rab tu 'byung ba'i dus/} /{rim pas 'ong la khyod ni ci zhig brjod//} uvāca me pravrajanasya kālaḥ samāgataḥ kiṃ bhavatā'bhidheyam \n\n a.ka.199ka/22.65; pravrājanam — {rab tu 'byung ba dang mthun pa bstan pas khyim rgyas pa bya ba spong du bcug nas rab tu mi 'byin pa la'o//} pravrājanānukūlyasandarśanena saṃkṣepya gṛhavistaramapravrājane vi.sū.52ka/67 4. pravrajitaḥ — {khyim pa dang rab tu 'byung ba'i phyogs slu bar byed pa'i phyir} gṛhipravrajitapakṣavipralambhanāt abhi.sphu.129kha/833. \n{rab tu 'byung bar} pravrajitum — {gang gi tshe nga rab tu 'byung bar 'dod pa} yadā'haṃ pravrajitumicchāmi vi.va.133ka/1.21. rab tu 'byung ba'i gzhi|pā. pravrajyāvastu— {rab tu 'byung ba'i gzhi'i spyi sdom la/} {shA ri'i bu dang} … /{nye sdes tshogs ni bsdus pa dang //lnga} {pa'i sde tshan bsdus pa yin//} atha pravrajyāvastunaḥ saṃvibhāgāḥ—śārīputra… upasenādi iti samāsataḥ pañca vibhāgāḥ vi.va.2ka/2.74. rab tu 'byung bar bgyid|= {rab tu 'byung bar bgyid pa/} rab tu 'byung bar bgyid pa|kri. pravrajati — {dad pa yang dag pa kho nas khyim nas khyim med par rab tu 'byung bar bgyid pa} samyageva śraddhayā agārādanagārikāṃ pravrajanti vi.va.146kha/1.34. rab tu 'byung bar 'gyur|kri. 1. pravartate— {sna tshogs rnam shes dba' rlabs rnams/} /{gar zhing rab tu 'byung bar 'gyur//} citraistaraṅgavijñānairnṛtyamānaḥ pravartate \n\n la.a.73ka/21; udbhavo bhavati— {dbugs kyi dang po gang zhig dbu ma'i rtsa la rab tu 'byung bar 'gyur ba yon tan med pa de ni gsung rdo rje'i yul la yang dag pa'i sku'o//} śvāsasya prathama udbhavo yo madhyanāḍyāṃ bhavati, sa nirguṇo vāgvajraviṣaye saṃśuddhakāyaḥ vi.pra.226kha/2.16 2. pravrajiṣyati — {btsun mo blon po'i tshogs dang bcas/} … /{rgyal po'ang rab tu 'byung bar 'gyur//} sāntaḥpurāmātyagaṇo rājā'pi pravrajiṣyati \n\n a.ka.156ka/16.17. rab tu 'byung bar 'dod pa|vi. pravrajanaprekṣaḥ — {'dir dpe ni gnas brtan shA ri'i bus rab tu 'byung bar 'dod pa'i mi phyir btang ba dang} sthaviraśāriputreṇa pravrajanaprekṣapuruṣapratyākhyānam…cātrodāharaṇam abhi.bhā.56ka/1088; {rab tu 'byung bar 'dod pa'i mi de slar btang ba ni rab tu 'byung bar 'dod pa'i mi phyir btang ba'o//} tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānam abhi.sphu.268kha/1088. rab tu 'byung bar bya|kri. pravrajeyam— {ma la bdag bcom ldan 'das kyi bstan pa la rab tu 'byung bar bya ba'i thabs ci yod snyam mo//} ko me upāyo bhavedyadahaṃ bhagavacchāsane pravrajeyamiti a.śa.276ka/253. rab tu 'byung bar bya ba|= {rab tu 'byung bar bya/} rab tu 'byung bar byed|kri. pravrajati — {yang dag pa'i dad pa kho nas khyim nas khyim med par rab tu 'byung bar byed pa} samyageva śraddhayā agārādanagārikāṃ pravrajanti a.śa.113kha/103. rab tu 'byung bar 'tshal ba|vi. pravrajitukāmaḥ — {btsun pa bcom ldan 'das kyis ci'i slad du gnag rdzi dga' bo legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar 'tshal ba bzlog ste sdum par btang lags} kasmādbhadanta bhagavatā nando gopālakaḥ svākhyāte dharmavinaye pravrajitukāmaḥ punarapyagārāyodyojitaḥ vi.va.148kha/1.37. rab tu 'byung bar mdzad|kri. pravrājayati — {bu de bzhin gshegs pa rnams sam de bzhin gshegs pa'i nyan thos rnams ni/} {pha mas ma gnang bar rab tu 'byung ba'am bsnyen par rdzogs par mi mdzad do//} na hi vatsa tathāgatā vā tathāgataśrāvakā vā ananujñātaṃ mātāpitṛbhyāṃ pravrājayanti, upasampādayanti ca a.śa.247kha/227. rab tu 'byed|= {rab tu 'byed pa/} rab tu 'byed pa|• kri. prabhāvayati ma.vyu.7430 (prabhāvayanti {rab tu byed do'am rab tu 'jog go'am rab tu bskyed de} ma.vyu.105kha); prabhāvyate — {sde tshan bdun go rims bzhin rab tu 'byed cing rab tu rnam par 'jog pa'am gtso bor byed pa yin te} sapta vargā yathākramaṃ prabhāvyante, vyavasthāpyante, pradhānīkriyante vā abhi.sphu.232kha/1020; \n\n• saṃ. 1. pravicayaḥ — {rab tu 'byed pa'i blos} … {rnam par dpyod cing} pravicayabuddhyā vicārayamāṇaḥ la.a.61ka/6; {'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes pa bya ba'i chos kyi rnam grangs bcom ldan la zhus so//} āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ…bhagavantaṃ paripṛcchati la.a.74kha/23; vibhāgaḥ — {chos dang chos ma yin pa rab tu 'byed pa la mkhas pa dang} dharmādharmavibhāganipuṇena ca jā.mā.95kha/110; prabhedaḥ — {mig sman de nyid ni gter bsgrub pa'i slad du sa rab tu 'byed par 'gyur ro//} tadevāñjanaṃ nidhānasiddhaye bhūprabhedaṃ bhavati vi.pra.83ka/4.169; prabhāvanā — {rten 'di la brten nas ni thams cad mkhyen pa'i ye shes rab tu 'byed par 'gyur} enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati a.sā.51kha/29 2. unmeṣaḥ — {mtshungs med zhi ba'i khyad par rab tu 'byed cing chog shes skye ba'i rgyu/} /{khyod ni srid pa'i mtsho las lus can rnams kyi bden pa'i zam stegs 'gyur//} aśama (asama bho.pā.)śamaviśeṣonmeṣasantoṣaheturbhavasi bhavasamudre dehināṃ satyasetuḥ \n\n a.ka.227ka/25.34. rab tu 'byer bar 'gyur|kri. prapalāyati — {thams cad bor nas rab tu 'byer bar yang 'gyur} sarvamavamucya prapalāyati vā ma.mū.282ka/440. rab tu 'byor pa|= {rab 'byor/} rab tu 'byor ba|= {rab 'byor/} rab tu 'bri bar byed pa|kṛ. ullikhan, o ntī — {dga' dang 'dzum skyes sen mo'i 'od zer dag gis 'gro ba la/} /{'phags pa'i spyod pa ngo mtshar rab tu 'bri bar byed pa bzhin//} āścaryamāryacaritasya jagatsu jātaharṣasmitairiva nakhāṃśubhirullikhantī \n\n a.ka.18ka/51.43. rab tu 'bros|kri. palāyati — {seng ges sgra bsgrags 'jigs pa thos pa dang /} /{skrag nas phyogs phyogs dag tu rab tu 'bros//} te siṃhanādaṃ tu niśāmya bhīmaṃ trastā palāyanti diśo daśāsu \n\n la.vi.154ka/229. rab tu sbar|dra.— {po son cha'i shing dang tsher ma can gyi shing gis me rab tu sbar la} madanakaṇṭakakāṣṭhairagniṃ prajvālya ma.mū.279kha/438. \n{rab tu sbar te} prajvālya — {'dir thab khung du rgyal rigs kyi khyim nas blangs pa'i me seng ldeng gi shing gis rab tu sbar te} atra kuṇḍe kṣatriyagṛhāgniṃ khadirakāṣṭhaiḥ prajvālya vi.pra.79ka/4.162. rab tu sbar gyur|kṛ. udīryamāṇaḥ — {rtswa rnams tshang tshing skam po 'dab chags la/} /{me de rlung gis rab tu sbar gyur kyang //} udīryamāṇo'pyanilena so'gnirviśuṣkasaṃsaktatṛṇe'pi kakṣe \n jā.mā.90ka/103. rab tu sbar bar bya|kri. prajvālayet — {gsad pa la sogs pa la dmangs rigs kyi khyim nas so//} … {tsher ma can gyi shing gis rab tu sbar bar bya'o//} māraṇe punaścaṇḍālagṛhādānayitvā prajvālayet kaṇṭakakāṣṭhaiḥ vi.pra.138kha/3.75. rab tu sbyar|= {rab tu sbyar ba/} rab tu sbyar ba|• kri. prayujyate — {de ltar legs sbyar sbyar byas la/} /{gang zhig sgra nyams rab sbyar ba//} evaṃ sādhau prayoktavye yo'pabhraṃśaḥ prayujyate \n ta.pa.200ka/866; \n\n• bhū.kā.kṛ. prayuktaḥ — {mkhas pas yang dag rab sbyar ba'i/} /{ngag ni 'dod 'jo'i ba ru bshad//} gaurgauḥ kāmadudhā samyak prayuktā smaryate budhaiḥ \n kā.ā.318kha/1.6; {tshad ma tshol ba thams cad ni mi slu ba'i don du gnyer bas rab tu sbyar ba yin no//} avisaṃvādārthī hi sarvaḥ pramāṇānveṣaṇaprayuktaḥ pra.a.2kha/3; suyojitaḥ — {bdud kyis bgegs ni rnam mang po/} /{rnam pa du ma rab tu sbyar//} māreṇa bahudhā vighnā anekākārasuyojitāḥ \n ma.mū.292ka/453; yojitaḥ, o tā — {lha/} /{rgyud mang la ni glu dbyangs rgyun/} /{bdag gis rab tu sbyar ba 'di/} /{phyi nas bya ba sla mi 'gyur//} deva vīṇāyāṃ gītisāraṇā \n yojiteyaṃ mayā paścātsukarā na bhaviṣyati \n\n a.ka.182ka/80.14; racitaḥ — {'dod pas rab tu sbyar ba yi/} /{brda ni yid byed rjes 'gro ba//bum} {sogs gcig sogs rnam shes 'di/} /{shes pa sogs bzhin 'jug pa ste//} icchāracitasaṅketamanaskārānvayaṃ tvidam \n ghaṭādyekādivijñānaṃ jñānādāviva vartate \n\n ta.sa.24kha/263; vimiśritaḥ — {de bzhin rtse mo gsum bya ste/} /{sor mo rnams ni rab sbyar nas//} tatraiva triśikhaṃ kuryādaṅgulībhirvimiśritaiḥ \n\n ma.mū.247ka/279; \n\n• saṃ. prabandhaḥ — {bag ma'i cho gas rab tu sbyar byas pa/} … {de dag} nirvartitodvāhavidhiprabandhau tau a.ka.303kha/108.109; {ngag gcig gis ni rab sbyar ba/} /{snga ma phyi ma gzhan 'joms pa/} /{'gal ba'i don can nyid kyi skyon/} /{don 'gal zhes par rab tu brjod//} ekavākye prabandhe vā pūrvāparaparāhatam \n viruddhārthatayā vyarthamiti doṣeṣu paṭhyate \n\n kā.ā.339ka/3.131. rab tu sbyar bar bya|= {rab tu sbyar bar bya ba/} rab tu sbyar bar bya ba|kṛ. prayojyaḥ — {ji ltar rab tu sbyar bar bya ba rang gi bya bas stong par bdag nyid rtogs pas rab tu sbyor bar byed pa'i rtogs pa la gnod par 'gyur ba'i phyir rab tu sbyor bar byed pa dmigs pa med pa} yathaiva hi prayojakasya prayojyena svavyāpāraśūnyamātmānaṃ pratiyatā prayojakapratītirbādhyamānā nirālambanā pra.a.13kha/15; prayoktavyaḥ — {rjes su 'gro ba'am ldog pa nges pa dang ldan pa kho na rab tu sbyar bar bya'i} niyamavānevānvayo vyatireko vā prayoktavyaḥ nyā.ṭī.48kha/95. rab tu sbyar bar byas|kri. prayujyeta — {mi sdug zhig cig kun mkhyen srid/} /{yang na la lar kun mkhyen nyid/} /{yod kyang sgrub gang rab sbyar byas/} /{de ni dam bca' ma tshang nyid//} naraḥ ko'pyasti sarvajñastatsarvajñatvamityapi \n sādhanaṃ yat prayujyeta pratijñānyūnameva tat \n\n ta.sa.117kha/1016. rab tu sbyin|= {rab tu sbyin pa/} rab tu sbyin pa|• kri. 1. prayacchati — {mngon par 'dod pa bla ma'i yon/} /{thub pa khyod la rab tu sbyin//} prayacchāmi mune tubhyamīpsitāṃ gurudakṣiṇām \n a.ka.27ka/3.89; prado bhavati — {phrag dog med pa dang bslangs pa thams cad rab tu sbyin} anīrṣurbhavati sarvayācitapradaśca bhavati bo.bhū.145ka/186 2. pradāsyati — {nyin re bzhin du lan drug tu/} /{sbyin pa rnam bzhi rab tu sbyin//} caturdānaṃ pradāsyāmi ṣaṭkṛtvā tu dine dine \n sa.du.104ka/146; \n\n• saṃ. pradānam — {rab tu sbyin dang tshul khrims la sogs ma sbyangs na} pradānaśīlādiguṇairasaṃskṛtaḥ jā.mā.166ka/191; {sbyin pa dang rab tu sbyin pa rnams kyang phul te} dānapradānāni dattvā a.śa.194kha/180; anupradānam — {pha rol tu phyin pa yongs su sbyang bar bya ba'i gdams ngag dang rjes su bstan pa rab tu sbyin pas brtan pa'i sems bskyed pa mngon par bsgrub pa'i phyir} pāramitāparikarmāvavādānuśāsanyanupradānopastambhacittotpādābhinirhārāya śi.sa.160kha/153; \n\n• nā. sudattaḥ, gṛhapatiputraḥ — {dpal ldan mnyan du yod par ni/} /{khyim bdag sbyin pa zhes pa byung //de} {yi bu ni rab sbyin dag//bsod} {nams phun tshogs 'byung gnas gyur//} śrīmān babhūva śrāvastyāṃ datto nāma gṛhādhipaḥ \n sutastasya sudatto'bhūdākaraḥ puṇyasampadām \n\n a.ka.184kha/21.2; \n\n• u.pa. pradaḥ — {'jigs pa med pa rab tu sbyin pa ni phyag na ral gri zhes pa don yod grub pa'i mi 'jigs pa'i phyag rgya'o//} abhayapradaṃ khaḍgapāṇeramoghasiddherabhayamudrā vi.pra.173kha/3.172; {rnyed dka' rab tu sbyin pa} durlabhapradaḥ a.ka.26kha/3.86. rab tu sbyin pa po|vi. pradātā — {srid pa gsum gyi gnas na bde ba dang sdug bsngal rab tu sbyin pa po 'ga' yang yod pa ma yin te} duḥkhasaukhyapradātā na kaścidasti tribhuvananilaye vi.pra.270ka/2.91. rab tu sbyin pa la mngon par dga' ba|vi. pradānābhirataḥ — {de yang dad pa dang ldan la} … {rab tu sbyin pa la mngon par dga' ba/gtong} {ba chen po la gnas pa zhi+ig ste} sa ca śrāddhaḥ… pradānābhirato mahati tyāge vartate a.śa.2ka/1. rab tu sbyin pa'i 'os su gyur pa|vi. prāhavanīyaḥ ma.vyu.1973. rab tu sbyin par bgyid pa|vi. pradāyakaḥ — {sems can thams cad la mchog tu bde ba rab tu sbyin par bgyid pa} sarvasattvānāṃ paramasukhapradāyakaḥ su.pra.15ka/36. rab tu sbyin par bya|• kri. pradadyāt — {de nas lha rnams gang 'dod pa'i/} /{dngos grub rab tu sbyin par bya//} tataḥ sarvaṃ pradadyāt tad devānāṃ tu yathepsitam \n sa.du.121kha/210; \n\n• kṛ. pradātavyaḥ, o yā — {rang rigs las skyes rig ma bcu//thar} {pa 'dod pa'i khyim pa yis//dbang} {gi dus su rab sbyin bya//} daśavidyāḥ svagotrajāḥ \n sekakāle pradātavyā gṛhiṇā mokṣakāṅkṣiṇā \n\n vi.pra.158ka/3.119. rab tu sbyin par bya ba|= {rab tu sbyin par bya/} rab tu sbyin par byed|= {rab tu sbyin par byed pa/} rab tu sbyin par byed pa|kṛ. prayacchan— {sems can thams cad la bdag nyid de lta bu'i chos dang ldan par rab tu sbyin par byed pa dang} evaṃdharmopetamātmānaṃ sarvasattveṣu prayacchan śi.sa.16kha/17. rab tu sbyin par byed pa po|vi. pradātā— {da ni bdag ces pa la sogs pas bde ba dang sdug bsngal rab tu sbyin par byed pa po gsungs te} idānīṃ duḥkhasaukhyapradātocyate ātmetyādinā vi.pra.270ka/2.91. rab tu sbyin dpa'|nā. pradānaśūraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang} … {byang chub sems dpa' rab tu sbyin dpa' dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…pradānaśūreṇa ca sa.pu.2kha/1. rab tu sbyor|= {rab tu sbyor ba/} rab tu sbyor ba|• kri. prayujyati — {'phags rigs bzhi la dga' zhing g}.{yo med tshul 'chos med/} /{bag yod de dag bsam pa lhag pas rab tu sbyor//} caturāryavaṃśaniratā akuhā aśāṭhyā adhyāśayena ca prayujyati so'pramattaḥ rā.pa.233kha/127; prayujyate — {tshul gnas thos dang bsam ldan po//bsgom} {pa la ni rab tu sbyor//} vṛttasthaḥ śrutacintāvān bhāvanāyāṃ prayujyate abhi.sphu.174kha/922; prayuṅkte — {gos dmar kun du thams cad dang //lhag} {med de bzhin ma lus pa//de} {la thams cad rab sbyor ba/} /{'dod pa tsam gyis 'byung ba yin//} raktaṃ vāso'khilaṃ sarvaṃ niḥśeṣaṃ nikhilaṃ tathā \n tatrecchāmātrasambhūtamiti sarve prayuñjate \n\n ta.sa.23ka/247; abhiyujyate — {de mthong nas kyang 'dod ldan pa/} /{sangs rgyas nyid phyir rab sbyor te//} taṃ ca dṛṣṭvā'bhiyujyante buddhatvāya spṛhānvitāḥ \n ra.vi.123ka/101; prasajyate — {tshul khrims kyi yan lag gis rnam par mi rtog pa/} {zag pa med pa'i chos kyi mtshan nyid lta bur rab tu sbyor ro//} nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ la.a.102kha/49; \n\n• saṃ. 1. prayogaḥ — {ci ltar ltad mo pa rnams thog ma med pa can gyi nye bar bstan pa mthong ba las lta 'dod pa tshim pa'i phyir gar byed pa gar la rab tu sbyor ba de bzhin du 'khor ba pa'i skyes bu rnams kyang yin no//} yathā sāmājikānāmanādyupadeśadarśanād didṛkṣāvinivṛttyarthaṃ naṭasya nāṭakaprayogaḥ tathā saṃsāripuruṣāṇāmapi pra.a.33kha/38; prayuktiḥ — {sbyor ba} … {sgra'i byed pa'i bye brag gis so//} {sbyor ba ni rab tu sbyor ba ste don brjod pa'o//} prayogasya śabdavyāpārasya bhedāt \n prayuktiḥ prayogo'rthābhidhānam nyā.ṭī.61kha/152 2. prasaṅgaḥ — {las kyi phyag rgya'i rab sbyor dang /} /{ye shes phyag rgya'i rjes chags la'ang /} /{bde ba chen po byang chub sems/} /{brtul zhugs brtan pos bsrung bar bya//} karmamudrāprasaṅge'pi jñānamudrānurāgaṇe \n rakṣaṇīyaṃ mahāsaukhyaṃ bodhicittaṃ dṛḍhavrataiḥ \n\n vi.pra.159kha/3.120 3. prabandhaḥ, racanā— {snyan ngag mkhan bsam dgongs pa ste/} /{snyan ngag grub par gang gnas pa/} /{rab sbyor yul gyi yon tan can/} /{de ni dgongs pa can zhes brjod//} bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇaḥ \n bhāvaḥ kaverabhiprāyaḥ kāvyeṣvāsiddhi yaḥ sthitaḥ \n\n kā.ā.334ka/2.360 4. sanniyojanatā — {bag yod pa'i gnas la rab tu sbyor bas na phan pa nyid dang} hitatvam…apramādasanniyojanatayā ca ra.vyā.124ka/103; prayuktatvam — {mi 'gyur ba ni dus la bab par rab tu sbyor ba'i phyir ro//} acañcalā āgamitakālaprayuktatvāt sū.vyā.183kha/78; prayoktṛtvam — {mi 'di shing gi bsam pa dang /} /{ldan pa yin par shes byas te/} /{shing gi sgra la rab sbyor phyir/} /{dper na sngon dus bdag bzhin no//} pādapārthavivakṣāvān puruṣo'yaṃ pratīyate \n vṛkṣaśabdaprayoktṛtvāt pūrvāvasthāsvahaṃ yathā \n\n ta.sa.56ka/542; \n\n• bhū.kā.kṛ. ( {rab tu sbyar ba} ityasya sthāne) prayuktaḥ— {bdag nyid mya ngan las 'da' ba'i don du rab tu sbyor ba de bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par 'tshang rgya bar 'gyur ro//} sa ātmana eva parinirvāṇārthaprayukto'nuttarāṃ samyaksaṃbodhimabhisambhotsyate sū.vyā.131kha/4; samudyataḥ — {khyu mchog nyams las 'khrig pa'i bya ba la/} /{rab tu sbyor zhing sdig pas bzung ba bzhin//} vṛṣavyapā (yā li.pā.)yānmithunakriyāyāṃ samudyataḥ karkaṭadurgraheṇa \n a.ka.219ka/88.56. rab tu sbyor bar byed|= {rab tu sbyor bar byed pa/} rab tu sbyor bar byed pa|• kri. prayujyate — {don nyan par byed do//} {thos nas phyin ci ma log par sems par byed do//} {bsams nas ting nge 'dzin sgom pa la rab tu sbyor bar byed do//} arthaṃ vā śṛṇoti \n śrutvā cintayati aviparītam, cintayitvā bhāvanāyāṃ prayujyate abhi.bhā.7kha/891; \n\n• vi. prayojakaḥ — {ji ltar rab tu sbyor byed der/} /{gnod pa'i rtogs pa can yin pa//} yathā prayojakastatra bādhyamānapratītikaḥ \n pra.a.13kha/15. rab tu sbyor byed|= {rab tu sbyor bar byed pa/} rab tu ma grub|= {rab tu ma grub pa/} rab tu ma grub pa|vi. aprasiddhaḥ — {bsgrub bya rab tu ma grub dang /} /{rtogs pa grub pa'i bdag nyid can/} /{phan tshun du ni 'gal ba dag/} /{gcig la ji ltar 'dod pa yin//} aprasiddhasya sādhyatvaṃ bodhaḥ siddhātmakasya ca \n parasparaviruddhatvamekasya kathamiṣyate \n\n pra.a.12kha/14. rab tu ma bsgrubs pa|asādhanam — {rtsom pa'i don rab tu ma bsgrubs pa nyid kyi phyir ro//} prārabdhārthāsādhanāt vā.nyā.327kha/14. rab tu ma rtogs pa|aprativedhaḥ — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//} {chos gang} … {rab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no//} na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya…aprativedhāya vā pratyupasthitā su.pa.46kha /24. rab tu ma bstan|= {rab tu ma bstan pa/} rab tu ma bstan pa|• vi. apradarśitaḥ — {rjes su 'gro ba rab tu ma bstan pa ni dpe gang la rjes su 'gro ba yod kyang smra ba pos ma bstan pa de ni rjes su 'gro ba ma bstan pa yin no//} apradarśitānvayaśca—yasmin dṛṣṭānte vidyamāno'pyanvayo na pradarśito vaktrā so'pradarśitānvayaḥ nyā.ṭī.87kha/241; aprakāśitaḥ — {don dam pa gang yin pa de ni brjod du med pa ste} … {ma bstan pa rab tu ma bstan pa} yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ… adeśito'prakāśitaḥ śi.sa.142kha/136; \n\n• saṃ. apratipādanam — {dngos po la sgrub pa'i gtan tshigs khas len du zin kyang nus pa rab tu ma bstan pa'i phyir} vastutaḥ samarthasya hetorupādāne'pi sāmarthyāpratipādanāt vā.nyā.327kha/14. rab tu ma dang|= {rab tu ma dang ba/} rab tu ma dang ba|vi. aprasannaḥ, o nnā — {rtog pa dang dpyod pas dkrugs pa'i rgyud ni chu bo dba' rlabs dang bcas pa bzhin du rab tu ma dang ba yin no//} sormikeva hi nadī vitarkavicārakṣobhitā santatiraprasannā vartate abhi.bhā.70kha/1147. rab tu ma zhi|= {rab tu ma zhi ba/} rab tu ma zhi ba|vi. apraśāntaḥ — {rab tu ma zhi ba'i mtshan nyid} apraśāntalakṣaṇatā abhi.sa.bhā.40ka/56. rab tu ma zhi ba'i mtshan nyid|apraśāntalakṣaṇatā — {rab tu ma zhi ba'i mtshan nyid ni nyon mongs pa rnams kyi spyi'i mtshan nyid du rig par bya'o//} apraśāntalakṣaṇatā kleśānāṃ sāmānyalakṣaṇaṃ veditavyam abhi.sa.bhā.40ka/56. rab tu ma rung|kri. praṇaśyati — {kye ma'o bcom ldan 'das 'jig rten 'di ni rab tu ma rung ngo //} praṇaśyati batāyaṃ bhagavan lokaḥ la.vi.188kha/287. rab tu ma rungs pa|vi. mahāghoraḥ — {dge slong rgyal po rab 'khrug cing /} /{de ltar rab tu ma rungs pa//} evaṃvidhe mahāghore bhikṣurājāna kṣobhaṇe \n śi.sa.31kha/29. rab tu mang|= {rab mang /} rab tu mang po|= {rab mang /} rab tu mang ba|= {rab mang /} rab tu mi skye ba|aprādurbhāvaḥ — {gsal ba khyad par can gyi dbyibs rab tu mi skye ba'i phyir} vyakteravi (ktervi bho.pā.)śiṣṭasaṃsthānāyā aprādurbhāvāt vā.ṭī.97ka/57. rab tu mi 'grub|kri. na prasiddhyati — {dmigs pa rab tu ma grub na/} /{don mthong rab tu mi 'grub bo//} aprasiddhopalambhasya nārthavittiḥ prasiddhyati \n ta.sa.75kha/706. rab tu mi rtog pa|vi. apratarkyaḥ — {de bzhin gshegs pa kun gyi gsang /} /{rab tu mi rtog gnas med pa'o//} sarvatāthāgataṃ guhyaṃ apratarkyamanāvilam \n\n gu.sa.81kha/3. rab tu mi brtan|vi. sudurbalaḥ — {de ltar khyim de mi bzad 'jigs gyur la/} /{che zhing mtho la rab tu mi brtan te//} etādṛśaṃ bhairavu tad gṛhaṃ bhavet mahantamuccaṃ ca sudurbalaṃ ca \n sa.pu.34kha/58. rab tu mi sdug pa|atidur — {gos dri ma can gon pa/} {pa char gyis mdoms dkris te/} {lta na rab tu mi sdug pa zhig mthong nas} malinavasanaṃ nātipracchannakaupīnamatidurdarśanamabhivīkṣya jā.mā.91kha/167. rab tu mi gnas|= {rab tu mi gnas pa/} rab tu mi gnas pa|vi. apratiṣṭhitam — {'dir thams cad mkhyen pa'i gsung thams cad kyi skad sems can thams cad kyi snying la rang rang gi skad gzhan gyis 'gyur ba gang yin pa de nyid ni rab tu mi gnas pa ste/} {sems can thams cad kyi skad yin pa nyid kyi phyir ro//} iha sarvajñasya vacanaṃ sarvarutaṃ yat sarvasattvānāṃ hṛdaye bhavati svasvabhāṣāntareṇa, tadevāpratiṣṭhitaṃ sarvasattvarutatvāt vi.pra.69ka/4.124. rab tu mi 'byin pa|apravrājanam — {rab tu 'byung ba dang mthun pa bstan pas khyim rgyas pa bya ba spong du bcug nas rab tu mi 'byin pa la'o//} pravrājanānukūlyasandarśanena saṃkṣepya gṛhavistaramapravrājane vi.sū.52ka/67. rab tu mi 'byung|• kri. na pravarteta — {dran pa rab tu mi 'byung ste/} /{skyes ma thag sogs sems bzhin no//} smaraṇaṃ na pravarteta sadyojātādicittavat \n\n ta.sa.70kha/659; \n\n• = {rab tu mi 'byung ba/} rab tu mi 'byung ba|• saṃ. apravrajanam — {rab tu chud za ba'i thabs ni rab tu mi 'byung ba dang rab tu byung nas kyang zag pa zad par bya ba la bag mi byed pa'o//} praṇāśopāyo'pravrajanaṃ pravrajitasya cāsravakṣayaṃ prati pramādaḥ abhi.sa.bhā.106ka/143; \n\n• = {rab tu mi 'byung /} rab tu mi bzad pa|vi. dāruṇadāruṇaḥ — {bya rnyi rab tu mi bzad pa/} /{bdag gis shin tu mang po btsugs//} nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ \n jā.mā.124ka/143. rab tu mi shes|= {rab tu mi shes pa/} rab tu mi shes pa|• kri. na prajānāti — {bdag gi skye ba zad do//} {'di las srid pa gzhan rab tu mi shes so//} kṣīṇā me jātiḥ, nāparamasmādbhavaṃ prajānāmi abhi.bhā.48ka/1055; \n\n• saṃ. aprajñānam — {bden pa yang dag pa ji lta ba bzhin du rab tu mi shes pa'i phyir} yathābhūtaṃ satyāprajñānāt abhi.bhā.27ka/973. rab tu myur ba|vi. prajavī mi.ko.50ka \n {rab tu myur bar} kṣiprataram — {rtsa ba dang 'bras bu khyer te rab tu myur bar 'ong 'dod kyang} mūlaphalānyādāya kṣiprataramāgantukāmā'pi jā.mā.57ka/66; tūrṇam — {rgyal po nyes par dogs te rab myur bar//rgyal} {po'i pho brang mya ngan 'khrugs par 'ongs//} nṛpātyayāśaṅkitatūrṇamāyayau nṛpālayaṃ śokabhayākulākulam \n\n jā.mā.45kha/53. rab tu myong|= {rab tu myong ba/} rab tu myong ba|pravedanam — {'di rig med na sngo sogs kyang /} /{rab tu myong bar mi 'gyur te//} asyāvittau hi nīlāderapi na syāt pravedanam \n ta.sa.6kha/88. rab tu myos|= {rab myos/} rab tu myos pa|= {rab myos/} rab tu myos ma|= {rab myos ma/} rab tu dman|= {rab tu dman pa/} rab tu dman pa|vi. dīnaḥ— {skya sngo lus rid rab tu dman/} /{skra ni rdul gyis gang zhing g}.{yengs//} pāṇḍuḥ kṛśatanurdīno rajorūkṣaśiroruhaḥ \n\n jā.mā.144kha/167; malinaḥ — {kye ma 'dab chags dbang gis 'bad pa ni/} /{gdug pas rjes su 'brel 'di rab tu dman//} aho batāyaṃ patageśvarasya krauryānubandhī malinaḥ prayatnaḥ \n a.ka.306kha/108.118. rab tu dma' ba|vi. nīcataraḥ — {bdag gi stan rab tu dma' ba gding bar bgyi} ātmanaśca nīcataramāsanaṃ prajñāpayitavyam lo.ko.1183. rab tu rmongs|= {rab tu rmongs pa/} rab tu rmongs pa|• kri. pramuhyate — {snang ba rnam pa sna tshogs med/} /{sems ni snang bas rab tu rmongs//} dṛśyaṃ na vidyate cittaṃ (citraṃ bho.pā.) cittaṃ dṛśyātpramuhyate \n la.a.175ka/136; \n\n• bhū.kā.kṛ. sammūḍhaḥ — {chos thos nas ni rab rmongs shing //legs} {par smras zhes smra bar byed//} dharmaṃ śrutvā'rthasammūḍhā bhāṣante ca subhāṣitam \n śi.sa.51kha/49; pramohitaḥ — {rab tu rmongs nas bud med dang /} /{phyir zhing sten par byed par 'gyur//} bhūyaḥ kurvanti saṃsargaṃ strībhiḥ sārdhaṃ pramodi (pramohi bho.pā.)tāḥ \n\n śi.sa.51kha/49; \n\n• saṃ. pramohaḥ — {bdag ni mi dge'i bshes gnyen dag/} /{rab tu rmongs pas sdig pa yi/} /{lam la nye bar gdams pa byas/} /{de la khyod nyid dran pa skyabs//} mamākalyāṇamitreṇa yo'yaṃ pāpapathe kṛtaḥ \n upadeśaḥ pramoheṇa tatra trāṇaṃ bhavatsmṛtiḥ \n\n a.ka.82kha/8.40; {mun pa'i tshogs kyis gtibs shing rab rmongs pas//} tamaḥsamūhopahitapramohaḥ a.ka.197kha/22.51. rab tu rmongs byed|vi. pramohanī — {'phags pa rdo rje mi 'pham pa me ltar rab tu rmongs byed ces bya ba'i gzungs} āryavajrājitānalapramohanīnāmadhāraṇī ka.ta.752. rab tu rmya|bhū.kā.kṛ. parītaḥ — {nga ni ngal zhing lus kyang rab tu rmya/} /{de bas cung zhig nga ni nyal bar 'dod//} dṛḍhaṃ śrameṇāsmi parītamūrtistatsvaptumicchāmi muhūrtamātram \n\n jā.mā.142kha/164. rab tu smad|= {rab smad/} rab tu smad pa|= {rab smad/} rab tu smin|= {rab tu smin pa/} rab tu smin pa|• saṃ. prapācanam — {rtag tu 'phel dang nyams pa dang /} /{sems can rab tu smin pa dang /} … /{bla na med pa'i byang chub 'dod//} vṛddhiṃ hāniṃ ca kāṅkṣanti sattvānāṃ ca prapācanam \n…bodhiṃ cānuttarāṃ sadā \n\n sū.a.242kha/157; prapācanā — {yongs smin rab smin mthun par smin byed gzhan//} paripācanā tathā prapācanā cāpyanupācanā'parā \n sū.vyā.150kha/33; {'jig rten zhi ba'i lam la 'jug pa dang /} /{rab tu smin dang lung ston rgyu yi gzugs/} /{gang yin} lokeṣu yacchāntipathāvatāraprapācanāvyākaraṇe nidānam \n bimbam ra.vi.118ka/86; \n\n• vi. satpākaḥ — {tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de//} na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27. rab tu smin par byed|= {rab tu smin par byed pa/} rab tu smin par byed pa|• kri. prabodhaṃ karoti — {me yis rab tu smin par byed do//} tejaḥ prabodhaṃ karoti vi.pra.223kha/2.4; \n\n• saṃ. prapācanā — {phyi rol pa'i yongs su smin pa las khyad par du 'phags pa'i phyir mchog tu smin par byed pa ni rab tu smin par byed pa'o/} bāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā sū.vyā.150kha/33; sū.a.150kha/33. rab tu smin bya|kṛ. prapācyaḥ — {'di ni rab tu smin bya} prapācyo'yam sū.a.158kha/45. rab tu smra|= {rab tu smra ba/} rab tu smra ba|• kri. vadati — {mi yi keng rus 'phreng ba can/} /{nags kyi sa gzhi rab tu smra//} narakaṅkālamālinyo vadanti vanabhūmayaḥ \n\n a.ka.131ka/66.70; \n\n• saṃ. pravādaḥ — {longs spyad par bya ba'i rang bzhin nges par sbyor ba yin par 'dod pa rnams rab tu smra ba ni} bhogyarūpaniyogavādināṃ pravādaḥ pra.a.12ka/14; {de skad de dag rab smra zhing /} /{nye bar dgod pas thams cad ni/} /{dur khrod blta ba kho na'i phyir/} /{skye bo yang dag 'dus par gyur//} iti teṣāṃ pravādena sopahāsena sarvataḥ \n śmaśānadarśanāyaiva babhūva janasaṅgamaḥ \n\n a.ka.88ka/9.22; pralāpaḥ — {sa bdag khyod kyis bdag cag bu drung du/} /{khrid ces snying rje rab smra de dag smra//} putrāntikaṃ bhūpa naya tvamāvāmityūcatustau karuṇapralāpau \n\n a.ka.274ka/101.32; \n\n• vi. pralāpī — {gdung ba rab smra skom pa ni/} /{drag pos gzir de la des smras//} tīvratṛṣṇāturānūce sa tānārtapralāpinaḥ \n a.ka.165kha/19.24; pralāpavān — {bdag gi ma ni chom rkun gyis/} /{bsad ces skad cher rab smra zhing //} hatā me jananī caurairiti tārapralāpavān \n a.ka.194kha/82.28; prakhyaḥ — {dman dang cung zad dman sogs dang /} /{rab tu smra dang so sor bzlas//} deśīyadeśyādiḥ prakhyapratinidhī api kā.ā.324ka/2.59. rab tu smras|= {rab smras/} rab tu smras pa|= {rab smras/} rab tu gtses|= {rab tu gtses pa/} rab tu gtses pa|• bhū.kā.kṛ. upadrutaḥ — {'di gnyis kyis ni 'di kun rab tu gtses/} /{de bas chos kyi don du dgon par mchi//} upadrutaṃ sarvamitīdamābhyāṃ dharmārthamasmādvanamāśrayiṣye \n\n jā.mā.204ka/236; \n\n• saṃ. prabādhanā — {mthu med 'dra bar spre ngan sdig can 'dis/} /{rab tu gtses pa'i sdug bsngal bzod par byed//} kimasya jālmasya kaperaśaktavatprabādhanāduḥkhamidaṃ titikṣase \n\n jā.mā.208ka/242. rab tu btsa'|= {rab tu btsa' ba/} rab tu btsa' ba|prasavanam — {rab tu btsa' ba'i dus su skye gnas nas 'byu+ung ba ni mngal du sprul pa'i skur gsungs so//} prasavanasamayo yonerutpādo nirmāṇakāya ucyate garbhe vi.pra.226kha/2.15. rab tu btsir|= {rab tu btsir ba/} rab tu btsir ba|kṛ. niṣpīḍyamānaḥ, o nā — {blo gros chen po gang gA'i klung gi bye ma rnams ni mar dang 'bru mar 'dod pas rab tu btsir kyang mar dang 'bru mar med pa} mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ la.a.148ka/94. rab tu rtsen|kri. ramate — {legs byas skyed tshal dga' ster du/} /{grong khyer pa rnams rab tu rtsen//} ramante sukṛtodyāne nandane puravāsinaḥ \n\n a.ka.20ka/3.4. rab tu rtsen pa|= {rab tu rtsen/} rab tu rtsom|= {rab tu rtsom pa/} rab tu rtsom pa|• kri. ārabhate — {sems can thams cad la gtse ba med pa dang} … {phyir rab tu rtsom ste} sarvasattvānupadravāya…ārabhate da.bhū.213kha/28; \n\n• saṃ. prārambhaḥ— {blo gros chen po rab tu rtsom pa zhes bya ba ni skye ba yin te/} {mi skye ba ni mi rtag pa nyid do//} prārambho nāma mahāmate utpādo'nutpādo'nityatā la.a.136kha/83; {bsod nams min pa'i rab tu rtsom pa} apuṇyaprārambhe a.ka.298kha/39.18. rab tu rtsom pa las ldog pa|pā. prārambhavinivṛttiḥ, anityatābhedaḥ — {de la rab tu rtsom pa las ldog pa mi rtag pa nyid ces bya ba ni 'byung ba rnams 'byung ba gzhan mi rtsom mo//} tatra prārambhavinivṛttirnāma anityatā na punarbhūtāni bhūtāntaramārabhante la.a.137kha/84; dra. {rab tu rtsom pa las rnam par ldog pa/} rab tu rtsom pa las rnam par ldog pa|pā. prārambhavinivṛttiḥ, anityatābhedaḥ — {mi rtag pa nyid} … {blo gros chen po mu stegs byed thams cad kyis rnam pa brgyad du rnam par brtags te} … {de la blo gros chen po la la ni rab tu rtsom pa las rnam par ldog pa mi rtag pa nyid ces zer te} aṣṭaprakārā hi mahāmate sarvatīrthakarairanityatā kalpyate…tatra kecittāvanmahāmate āhuḥ — prārambhavinivṛttiranityateti la.a.136kha/83; dra. {rab tu rtsom pa las ldog pa/} rab tu rtsol|= {rab rtsol/} rab tu brtsam par bya|kri. prārabhyate — {de nyid bsdus pa 'di yi dka' 'grel ches rab gsal ba rab tu brtsam par bya//} tattvānāmiha saṃgrahe sphuṭatarā prārabhyate pañjikā ta.pa.133kha/1. rab tu brtsams|= {rab tu brtsams pa/} rab tu brtsams pa|• kri. udyayau — {sdang bas gzings la sbas pa yi/} /{bug pa bya bar rab tu brtsams//} dveṣātpravahaṇe chidraṃ pracchannaṃ kartumudyayau \n\n a.ka.6ka/50.54; pracakrame — {mi bdag bu/} /{brtan pas nor 'dzin} (? {nor sbyin} ) {gnas pa yi/} /{phyogs su 'gro bar rab tu brtsams//} nṛpātmajaḥ \n dhīraḥ pracakrame gantuṃ dhanadādhyuṣitāṃ diśam \n\n a.ka.110ka/64.259; \n\n• saṃ. prārambhaḥ — {chags pa rab tu brtsams pa'i tshe/} /{de dus 'jigs shing long bar byed//} andhīkaroti prārambhe ratistatkālakātaram \n a.ka108ka/10.91. rab tu brtson|= {rab tu brtson pa/} rab tu brtson pa|• bhū.kā.kṛ. prayuktaḥ — {de ltar bsgom pa la rab tu brtson pa de ji ltar na sgom pa rdzogs par 'gyur zhe na} tasya punarevaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā sampadyate abhi.bhā.8ka/892; {theg pa gsum la rab tu brtson pa'i skye bo gang yin pa} yānatraye prayukto yo janaḥ sū.vyā.208kha/112; suyuktaḥ — {sems can don la rab brtson pa/} /{gtong dang mi gnod bzod pas byed//} sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute \n sū.a.196ka/97; udyuktaḥ — {'jam dpal gzhon nur gyur pa ni sems can gyi khams thams cad yongs su smin par bya ba dang gdul ba la rab tu brtson pa'o//} udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya ga.vyū.343kha/418; samudyataḥ — {kye ma bdag la bdud dag ni/} /{bar chad bya bar rab tu brtson//} aho batāntarāyaṃ me māraḥ kartuṃ samudyataḥ \n a.ka.228kha/25.48; \n\n• saṃ. samudyamaḥ — {ngal dub 'bad rtsol ldan pa khyed//'khor} {ba yi ni las la bzhin//bya} {ba 'di la rab brtson pa/} /{kye ma nyon mongs 'bras bu rtsom//} aho kleśaphalārambhaḥ prayāsavyavasāyinām \n saṃsārakarmaṇīvāsmin vyāpāre vaḥ samudyamaḥ \n\n a.ka.152kha/15.10. rab tu brtson par byed|kri. prayujyate — {byang chub sems dpa' ni} … {dge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do//} bodhisattvaḥ…prayujyate sarvakuśalamūlasamudāgamāya da.bhū.176kha/9; prayuṅkte — {dngos po thams cad la phangs par sems pa'i sems yongs su spangs nas sangs rgyas kyi ye shes la mos pa dang dad pa rlabs po che'i blos sbyin pa chen po la rab tu brtson par byed de} sarvavastuṣu sāpekṣacittaṃ parivarjya buddhajñāne ca udāraspṛhābhilāṣabuddhirmahātyāgeṣu prayuñjate da.bhū.181kha/12. rab tu brtson par byed pa|= {rab tu brtson par byed/} rab tu bstsu ba|bhū.kā.kṛ. pratyudgataḥ — {byang chub sems dpa'} … {brgya byin dang tshangs pa dang 'jig rten gyi mgon pos rab tu bstsu ba yin} bodhisattvaḥ…śakrabrahmalokapālapratyudgataśca (bhavati) da.bhū.246kha/47. rab tu tsha|= {rab tsha ba/} rab tu tsha ba|= {rab tsha ba/} rab tu tshim pa|• saṃ. pratoṣaḥ — {de ltar las kyi rjes su mthun pas yul gang du sems ni rab tu tshim par 'gyur ba der ni bsgrub par bya'o mi yi bdag po yi zhes pa'o//} evaṃ karmānurūpeṇa yasmin deśe cittapratoṣo bhavati narapate sādhanaṃ tatra kuryāt vi.pra.30kha/4.3; \n\n• avya. = {chog pa} prakāmam — {gzhan yang chog pa'i ming la/} {kA maM/} {ngoms/pra} {kAmaM/} {rab tshim} mi.ko.41ka \n rab tu tshim par byas pa|• kri. prahlādayāmāsa — {gnyen dang mdza' bshes rten dang phongs rnams dang} … {rab tu tshim byas pa} sa bandhumitrāśritadīnavargān…prahlādayāmāsa jā.mā.30kha/36; \n\n• kṛ. santarpayan — {kun tu slong ba rnams ji ltar 'dod pa bzhin du} … {nor sbyin pa rlabs chen pos rab tu tshim par byas pa dang} yathābhilaṣitaiḥ…vipulairarthavisargairyācanakajanaṃ samantataḥ santarpayataḥ jā.mā.22ka/24. rab tu tshim byed|nā. prahlādaḥ, dānavendraḥ — {de bzhin du lha ma yin gyi dbang po rab tu tshim byed dang} … {sgra gcan dang lag pa dang de dag la sogs pa} evaṃ dānavendrā—prahlāda…rāhubāhupramukhāḥ ma.mū.104ka/13. rab tu tshor|kri. pratisaṃvedayati — {bde ba yang lus kyis rab tu tshor te} sukhaṃ ca kāyena pratisaṃvedayati da.bhū.198ka/20. rab tu mtshon|= {rab tu mtshon pa/} rab tu mtshon pa|• kri. lakṣyate— {ri rtse chen po'i 'phreng ba bzhin/} /{so yi 'phreng ba rab tu mtshon//} mahādriśṛṅgamāleva lakṣyate daśanāvalī \n\n a.ka.222kha/89.18; \n\n• bhū. kā.kṛ. lakṣitaḥ — {'di yi dbye ba de lta sogs/} /{sbyor ba rnams la rab tu mtshon//} ityevamādayo bhedāḥ prayogeṣvasya lakṣitāḥ \n kā.ā.327kha/2.168. rab tu 'tsho|= {rab tu 'tsho ba/} rab tu 'tsho ba|vartanam — {gang gi char med kyis dag pa'i/} /{mu ge lo ni bcu gnyis la/} /{zas kyis sems can kun gyi srog/} /{rab tu 'tsho ba nyid du bsgrubs//} avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarṣake \n vihitaṃ sarvasattvānāmaśanaprāṇavartanam \n\n a.ka.161ka/17.50. rab tu mdzad|= {rab mdzad pa/} rab tu mdzad pa|= {rab mdzad pa/} rab tu mdza' ba|1. parā prītiḥ — {de nas byang chub sems dpas rgyal po de rab tu mdza' bar 'dod pa} … {shes nas} atha bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya jā.mā.127ka/146 2. sauhārdam — {rab tu mdza' ba'i rgyu 'brel chung ngu dag/} /{de lta bu ni yid la byed mi 'gyur//} na hyalpasauhārdanibandhanānāmevaṃ manāṃsi prataranti kartum \n\n jā.mā.161ka/185. rab tu mdza' bar 'dod pa|parā prītikāmatā — {de nas byang chub sems dpas rgyal po de rab tu mdza' bar 'dod pa} … {shes nas} atha bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya jā.mā.127ka/146. rab tu mdzes|= {rab tu mdzes pa/} rab tu mdzes pa|• kri. 1. śobhate— {de ni 'di thor tshugs can rab tu byung ba'i g}.{yog byas pa ni rab tu mi mdzes kyis} sa tarhi jaṭilapravrajitaparivāro na śobhate a.śa.244ka/224; rājate — {me tog rdul gyis spras pa yi/} /{nags 'phreng 'di dag rab tu mdzes//} rājante kausumarajorañjitā vanarājayaḥ \n\n a.ka.96kha/64.106 2. babhau — {'phral la nyid du mi rnams bdud rtsi 'thungs bzhin rab tu mdzes//} pītāmṛtā iva babhuḥ sahasaiva martyāḥ \n\n a.ka.36ka/54.20; {de ni rngul gyi chu thigs dag/} /{'gram par chags pas rab mdzes pas//} sa kapolapraṇayibhirbabhau svedodabindubhiḥ \n a.ka.96ka/64.101; \n\n• vi. suśobhanaḥ, o nā — {sangs rgyas 'byung ba rab mdzes pa/} /{mnyes par byed 'di dal ba gcig//} kṣaṇaṃ cārāgayatyekaṃ buddhotpādaṃ suśobhanam \n\n śi.sa. 163ka/156; {gar mkhan bu mo rab mdzes shing /} /{bzhin bzang mig ni dkyus ring ba//} cāruvaktrāṃ viśālākṣīṃ naṭakanyāṃ suśobhanām \n gu.sa.125kha/76; śobhanakaḥ — {rab tu lus mdzes} śobhanakaṃ śarīram śi.sa.50ka/47; cārutaraḥ — {snying ldan rnams kyis nang gi de nyid dpyod pa med na rab mdzes snyan ngag ni/} /{stong pa nyid de dben sa'i khron pa'i mar me bzhin du bsten par 'gyur//} kāvyaṃ cārutaraṃ vinā sahṛdayaistattvāntarālocanāśūnyaṃ nirjanakūpadīpakalanāmantaḥ samālambate \n\n a.ka.28kha/53.14; cāruḥ — {mig ni ngo mtshar bkod pa yis/} /{'gugs pa rab tu mdzes pa'i mig//} āścaryaracanākṛṣṭalocanaścārulocanaḥ \n a.ka.257ka/30.26; ruciraḥ — {byis pa} … /{rab tu mdzes pa mthong gyur nas//} ruciraṃ vīkṣya dārakam a.ka.89ka/9.32; kāntaḥ — {'di yi zhabs gnyis rab tu mdzes/} /{dmar zhing pad ma lta bur mnyen//} aruṇau caraṇāvasya kāntau kamalakomalau \n\n a.ka.210kha/24.29; virājitaḥ, o tā — {de nas de ni der gnas te/} /{bcom ldan dbu skra sen cha la/} /{rin chen mchog gis rab mdzes pa'i//mchod} {rten rab tu gnas par byas//} tatra sthito bhagavataḥ so'tha keśanakhāṃśake \n stūpapratiṣṭhāmakarodvararatnavirājitām \n\n a.ka.124ka/11.122; ujjvalaḥ — {me tog sna tshogs tshom bu rab tu mdzes/} /{dpyid kyi dpal gyis ched du bshams pa bzhin//} vicitrapuṣpastavakojjvalāni kṛtacchadānīva vasantalakṣmyā \n jā.mā.111ka/129; \n\n• u.pa. śobhaḥ — {me tog rna cha gsar pa rab tu mdzes pa dang //} pratyagraśobhairapi karṇapūraiḥ jā.mā.164kha/190; \n\n• nā. sundaraḥ, nāgaḥ ma.vyu.3312 (57ka). rab tu mdzod|kri. kriyatām — {re zhig khyod kyis gzings la ni/} /{'tsham pa'i khur dag rab tu mdzod//} sadyastāvatpravahaṇe bhavadbhiḥ kriyatāṃ bharaḥ \n a.ka.221kha/89.6. rab tu 'dzin|= {rab tu 'dzin pa/} rab tu 'dzin pa|• kri. 1. pragṛhṇāti — {sdig pa mi dge ba'i chos ma skyes pa rnams mi bskyed pa'i phyir 'dun pa skyed do//} … {sems rab tu 'dzin to//} anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati… cittaṃ pragṛhṇāti śi.sa.191kha/190; pratigṛhṇāti — {brtson 'grus gang gis thams cad mkhyen pa de la 'dod pa mi 'dor zhing sems kyi stobs bskyed pa yang rab tu 'dzin la} yena vīryeṇa taṃ sarvajñatāchandaṃ notsṛjati, cittabalādhānaṃ ca pratigṛhṇāti śi.sa.105ka/103 2. parigrahīṣyati — {dam pa'i chos mchog rnams kyang rab tu 'dzin//} saddharmaṃ śreṣṭhaṃ ca parigrahīṣyati sa.pu.77kha/131; \n\n• saṃ. saṃgrāhaḥ — {lhag mthong gi bar chad gang zhe na/} {'di lta ste bdag nyid rab tu 'dzin pa dang mi brtan pa'o//} vipaśyanāntarāyaḥ katamaḥ \n yadutātmasaṃgrāhaścāpalyaṃ ca śrā.bhū.60ka/147; pragrāhaḥ— {mi bzad me ni ring du bdag spong ste/} /{ri ka rab 'dzin gshin rje'i rgyal srid 'gro//} kravyādamagniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravā (rikpragrā bho.pā.)haḥ vi.pra.139ka/3.75; pradhāraṇam — {don du snang ba ni brjod pa las yin par rab tu 'dzin pa'i phyir bsams pa las byung ba'i shes pas de rnyed de} jalpādarthakhyānasya pradhāraṇāccintāmayena (jñānena) tallābhaḥ sū.vyā.165kha/57; \n\n• pā. pragrahaḥ — {de la rab tu 'dzin pa gang zhe na} tatra pragrahaḥ katamaḥ śrā.bhū.153ka/392; {byang chub sems dpa' zhi gnas dang rab tu 'dzin pa dang btang snyoms kyi mtshan ma rnams dang} … {rtag tu byed cing gus par byed pa} bodhisattvaḥ śamathapragrahopekṣānimittānāṃ…sātatyakārī bhavati satkṛtyakārī bo.bhū.110ka/142; \n\n• bhū.kā.kṛ. ( {rab tu zin pa} ityasya sthāne) samuddhṛtaḥ — {yongs rdzogs bson nams rin chen ni/} /{chos gter bsgrub pa rab 'dzin pas/} /{phongs pa'i sdug bsngal rgyas pa las/} /{rtag tu bsrungs shing rab tu bsrung //} pūrṇapuṇyamaṇirdharmanidhirvidhisamuddhṛtaḥ \n vipadvipuladuḥkhebhyaḥ sadā rakṣati rakṣitaḥ \n\n a.ka.21ka/3.19. rab tu 'dzin pa'i dmigs pa|pā. pradhāraṇālambanam, ālambanabhedaḥ — {dmigs pa ni rnam pa bcu gnyis po 'di dag ste/'di} {ltar chos brtags pa rnam par gzhag pa'i dmigs pa dang} … {rab tu 'dzin pa'i dmigs pa dang} … {phul du byung ba'i dmigs pa'o//} ityetad dvādaśavidhamālambanam, yaduta—dharmaprajñaptivyavasthānālambanam… pradhāraṇālambanam… prakarṣālambanaṃ ca ma.bhā.26ka/187. rab tu 'dzin pa'i mtshan ma|pā. pragrahanimittam — {de la rab tu 'dzin pa'i mtshan ma gang zhe na/} {dang bar 'gyur ba'i dmigs pa gang gis sems rab tu 'dzin par byed pa dang} tatra pragrahanimittaṃ yena ca prasādanīyenālambanena nimittena cittaṃ pragṛhṇāti śrā.bhū.153ka/392. rab tu 'dzin par byed|kri. sannidhatte — {mtha' dag rig dang sgyu rtsal rnams kyis skye ba 'phen byed cing /} /{skad cig bde ba'i rgyur ni nor rnams rab tu 'dzin par byed//} kṣapayati sakalābhirjanma vidyākalābhiḥ kṣaṇikasukhanimittaṃ sannidhatte ca vittam \n a.ka.301kha/39.51. rab tu 'dzud|kri. praviśati — {dbul po sbyin pa dag dang bral bas slar yang dbul por rab tu 'dzud//} daridro dāridryaṃ praviśati punardānavirahāt a.ka.72kha/61.10; avatārayati — {theg pa gcig po la yang rab 'dzud de//} ekaṃ ca yānamavatārayanti sa.pu.21ka/33. rab tu 'dzud pa|= {rab tu 'dzud/} rab tu 'dzum pa|bhū.kā.kṛ. prahasitaḥ — {rab tu 'dzum pa'i spyan dang} prahasitanetreṇa ca la.vi.4ka/4. rab tu 'dzum pa'i spyan|nā. prahasitanetraḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {rab tu 'dzum pa'i spyan dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…prahasitanetreṇa ca…kāśyapena ca la.vi.4ka/4. rab tu rdzogs|= {rab rdzogs/} rab tu rdzogs pa|= {rab rdzogs/} rab tu zhi|• kri. 1. praśāmyati— {gang tshe dngos dang dngos med dag/} /{blo yi mdun na mi gnas pa/} /{de tshe rnam pa gzhan med pas/} /{dmigs pa med par rab tu zhi//} yadā na bhāvo nābhāvo mateḥ santiṣṭhate puraḥ \n tadā'nyagatyabhāvena nirālambā praśāmyati \n\n bo.a.32ka/9.35 2. praśaśāma — {de yis char phab mu tig gtor ba bzhin/} /{chu rgyun bab pas rdul rnams rab tu zhi//} muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ \n jā.mā.88ka/100; \n\n• = {rab tu zhi ba/} rab tu zhi bgyid|kri. praśamaṃ vrajati — {mtsho chen chab ni bas par ma gyur kyang /} /{skye bo'i gdung ba rab tu zhi bgyid ltar//} akarṣaṇenaiva mahāhradāmbhasāṃ janasya tarṣāḥ praśamaṃ vrajanti ha \n\n śa.bu.116ka/152. rab tu zhi thugs ldan|vi. sudāntamanāḥ — {dus ngan rnyog pa bsal zhing rab tu zhi thugs ldan//} kalikaluṣa uddhṛta sudāntamanā la.vi.172kha/261. rab tu zhi ba|• saṃ. praśamaḥ — {mig 'phrul sbyor ba shes pa de/} /{rab tu zhi zhing ri+igs pa'i chas/} /{byas shing} indrajālaprayogajñaḥ sa kṛtvā praśamocitam \n veṣam a.ka.49kha/5.32; {gal te slob dpon gyis ston pa sdug bsngal rab tu zhi ba'i thabs nyid du bstan pa ma yin nam} nanvācāryeṇa śāsanamupāyatvena duḥkhapraśamasya nirdiṣṭam pra.a.108ka/115; praśāntiḥ — {thal bas dkar ba'i glang po dang ni} … {rngon pa rnams kyis kyang /} /{yul la chags pa ma btang rab tu zhi ba 'ga' yang rtogs mi 'gyur//} na bhūtidhavalairibhaiḥ…lubdhakaiḥ amuktaviṣayaspṛhairadhigatā praśāntiḥ kvacit \n\n a.ka.138kha/67.50; {gdod nas rab zhi'i phyir} ādipraśāntitaḥ ra.vi.119ka/89; śāntiḥ — {gang gis gsal bar reg pas mchog tu rtsub pa'i rnam 'gyur gnod pa dag/} /{rnam par btang nas rmongs pa'i phyugs kyang nang du rab tu zhi ba sten//} yayā spṛṣṭaspaṣṭaṃ kharataravikāravyatikaraṃ vimucyāntaḥśāntiṃ śrayati hatamohaḥ paśurapi \n\n a.ka.244ka/28. 41; praśamanam— {skye bo'i tshogs ni dbugs phyung ste/} /{sred ldan rab tu zhi bar byas//} lubdhapraśamanaṃ cakre janatāśvāsanena saḥ \n\n a.ka.133kha/66.99; \n\n• vi. praśāntaḥ — {shar gyi zhal ni nag po mche ba gtsigs pa drag po dang} … g.{yon pa ni rab tu zhi ba dkar po dang} pūrvamukhaṃ kṛṣṇaṃ daṃṣṭrākarālogram \n…vāmaṃ praśāntaṃ śuklam vi.pra.36ka/4.11; {chos rnams 'di dag kun/} /{gdod nas rab zhi} ādipraśāntā imi sarvadharmāḥ sa.pu.21ka/33; {spyod lam rab tu zhi ba} praśānteryāpathaḥ bo.bhū.127kha/164; {dbang po rab tu zhi ba} praśāntendriyaḥ a.śa.136kha/126; śāntaḥ — {rab zhi 'gog pa'i bden pa'i phyir//} śāntaṃ nirodhasatyatvād ra.vi.117kha/85; \n\n• nā. praśāntaḥ, śuddhāvāsakāyiko devaputraḥ — {de nas de'i nub mo mi nyal tsam na gnas gtsang ma'i ris kyi lha'i bu dbang phyug ces bya ba dang} … {rab zhi dang} atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputraḥ…praśāntaśca la.vi.3kha/3. rab tu zhi ba ma yin pa|vi. apraśāntaḥ — {byis pa so so'i skye bo 'di dag zhi ba ma yin rab tu zhi ba ma yin} imān punaraśāntānapraśāntān bālapṛthagjanān da.bhū.240kha/43. rab tu zhi ba yongs su smin pa|praśamaparipākaḥ — {rab tu zhi ba yongs su smin pa las brtsams te tshigs su bcad pa} praśamaparipākamārabhya ślokaḥ sū.a.149ka/31. rab tu zhi ba'i sgra|nā. praśāntasvaraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rab tu zhi ba'i sgra dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…praśāntasvareṇa ca ga.vyū.276kha/3. rab tu zhi ba'i bde ba|praśamasukham — {rab tu zhi ba'i bde ba'i ro myong ba de} tasya samāsvāditapraśamasukharasasya jā.mā.132ka/152. rab tu zhi ba'i bde ba mngon par shes pa|pā. praśamasukhābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — {me des reg nas kyang byang chub sems dpa'i ting nge 'dzin rab tu zhi ba'i bde ba mngon par shes pa zhes bya ba thob par gyur} tena cāgnisparśanena praśamasukhābhijño nāma bodhisattvasamādhiḥ pratilabdhaḥ ga.vyū.387ka/94. rab tu zhi ba'i spos kyi gtsug bzang po|(?)nā. praśamagandhasunābhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rab tu zhi ba'i spos kyi gtsug bzang po zhes bya ba bsnyen bkur to//} tasyānantaraṃ praśamagandhasunābho nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. rab tu zhi ba'i spyod lam dang ldan pa|vi. praśānteryāpathaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {rab tu zhi ba'i spyod lam dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…praśānteryāpatha ityucyate la.vi.206ka/309. rab tu zhi ba'i 'od|praśāntaprabhaḥ, kalpaviśeṣaḥ — {bskal pa rab tu zhi ba'i 'od ces bya ba} … {byung ste} praśāntaprabho nāma kalpo'bhūt ga.vyū.87kha/178. rab tu zhi bar gyur|= {rab tu zhi bar gyur pa/} rab tu zhi bar gyur pa|bhū.kā.kṛ. praśamitaḥ — {skye bo phongs pa rnams kyi sdug bsngal dang gnod pa ni rab tu zhi bar gyur} praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ jā.mā.65ka/75; praśamābhijātaḥ — {rab tu zhi bar gyur cing de na sdod//} tatrāvatasthe praśamābhijātaḥ saḥ jā.mā.19ka/20. rab tu zhi bar bgyi|kri. praśamayiṣyāmi — {gza' dang} … {ro langs thams cad rab tu zhi bar bgyi'o//} sarvagraha…vetālānpraśamayiṣyāmi su.pra.29kha/57. rab tu zhi bar bgyid|= {rab tu zhi bgyid pa/} rab tu zhi bar bgyid pa|• kri. praśamaṃ vrajati — {mtsho chen chab ni bas par ma gyur kyang /} /{skye bo'i gdung ba rab tu zhi bgyid ltar//} akarṣaṇenaiva mahāhradāmbhasāṃ janasya tarṣāḥ praśamaṃ vrajanti ha \n\n śa.bu.116ka/152; \n\n• vi. praśamayitā — {gnod pa rnam pa sna tshogs rab tu zhi bar bgyid pa} vividhanānopadravapraśamayitā su.pra.15ka/36. rab tu zhi bar 'gyur|= {rab tu zhi bar 'gyur ba/} rab tu zhi bar 'gyur ba|• kri. praśamayiṣyati — {gang gnod pa sna tshogs brgya dang} … {yul du 'byung ba 'di lta bu 'di dag rab tu zhi bar 'gyur ro//} imānyevaṃrūpāṇi viṣayagatāni nānāvidhānyupadravaśatāni…ca praśamayiṣyanti su.pra.16ka/37; praśamaṃ yāsyati— {byad dang ro langs thams cad rab tu zhi bar 'gyur} sarvakākhordavetālāḥ praśamaṃ yāsyanti su.pra.29ka/55; \n\n• vi. vyupaśamitaḥ, o tā — {de'i tshe yi dwags kyi grong khyer de bsil bar 'gyur/} {rdo rje'i ser ba de yang rab tu zhi bar 'gyur ro//} tadā sa pretanagaraḥ śītībhāvamanugacchati, sā ca vajrāśanirvyupaśamitā *kā.vyū.206ka/263; \n\n• dra.— {bsod nams rab dang rang bzhin 'di ni rab tu zhi bar 'gyur ba'i dus kyi lugs//} praśamasamayasyeyaṃ puṇyaprasādamayī sthitiḥ a.ka.227kha/25.36. rab tu zhi bar bya ba|praśamanam — {tshangs pa'i 'khor lo bskor ba ni nad rab tu zhi bar bya ba'i thabs lta bur blta bar bya'o//} vyādhipraśamanopāyavad brāhmacakrapravartanā draṣṭavyā bo.bhū.198ka/266. rab tu zhi bar byas|bhū.kā.kṛ. praśamaṃ nītaḥ — {pha ni rab tu byung ba yang /} /{'di yi rgyal srid 'phrog tu 'ongs/} /{bdag cag rnams kyis rab zhi byas/} /{de la ci zhig brjod par bya//} pitā pravrajito'pyasya rājyaṃ hartumupāgataḥ \n āvābhyāṃ praśamaṃ nītastatra kā nāma vācyatā \n\n a.ka.317ka/40.115. rab tu zhi bar byed|= {rab tu zhi bar byed pa/} rab tu zhi bar byed pa|• kri. praśamayati — {byol song gi skye gnas kyi gnas thams cad snang bar byas nas sdug bsngal rnams kyang rab tu zhi bar byed do//} sarvatiryagyonibhavanānyavabhāsayanti, sarvatiryagyoniduḥkhāni ca praśamayanti da.bhū.263ka/56; pratiprasrambhayati — {sdug bsngal rnams kyang rab tu zhi bar byed do//} sarvaduḥkhāni pratiprasrambhayati da.bhū.262kha/56; \n\n• saṃ. praśamanam — {sman chen dang zhes bya ba ni gnod pa dang gzir ba thams cad rab tu zhi bar byed pa'i rgyu gcig pu nyid gang yin pa'o//} mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ bo.pa.72kha/41; {gzugs ma yin pa la ni nad med pa'i rgyu ste/} {nyon mongs pa'i nad rab tu zhi bar byed pa'i phyir ro//} arūpe ārogyahetuḥ kleśavyādhipraśamanāt sū.vyā.179kha/74; śamanam — {bzhi pa la gzhan dag gi nad rab tu zhi bar byed pa dang} caturthe pareṣāṃ vyādhiśamanam sū.vyā.223ka/192; \n\n• vi. praśamanī — {kau shi ka 'di lta ste dper na rtsi ma g+hi zhes bya ba dug thams cad rab tu zhi bar byed pa zhig yod de} tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī a.sā.46ka/26. rab tu zhi bar byed ma|vi.strī. praśamanī — {nad thams cad rab tu zhi bar byed ma} sarvarogapraśamanī ba.mā.162kha \n rab tu zhi bar bzhugs|vi. praśāntavihārī — {tshangs pa ltar rab tu zhi bar ni bzhugs} brahmeva praśāntavihārī rā.pa.228ka/120. rab tu zhig|= {rab tu zhig pa/} rab tu zhig pa|pralayaḥ — {gang blo rab tu zhig gi bar du ming dang mtshan ma shin tu mi dmigs pa ni} yannāmanimittayoratyantānupalabdhitā buddhipralayād la.a.146kha/93. rab tu zhim|= {rab tu zhim pa/} rab tu zhim pa|• vi. svāduḥ — {'thungs na thog mar rab tu zhim/} /{skyon du lta ba rmongs par 'gyur//} pramukhasvādu pānaṃ hi doṣadarśanaviklavān \n jā.mā.91ka/104; \n\n• avya. su — {gos dri rab tu zhim pa bgo bar bya'o//} sugandhavasanadhāriṇā bhavitavyam su.pra.31kha/61. rab tu zhu ba|kṛ. pravilīyamānaḥ — {de ltar 'jigs pas dkrugs pa'i bzhin du gyur nas rkang lag dang yan lag dang nying lag thams cad rab tu zhu ba} tasyaivaṃ bhayaviklavavadanasya karacaraṇasarvāṅgapratyaṅgapravilīyamānasya śi.sa.45kha/43. rab tu zhugs|= {rab tu zhugs pa/} {rab zhugs te} praviśya — {bkag par gyur kyang spyi brtol gyis/} /{mi bdag mdun sar rab zhugs te//} niṣiddhāvapi dhārṣṭyena praviśya nṛpateḥ sabhām \n a.ka.318kha/40.131; āviśya — {'phral la nam mkhar rab zhugs te//'gro} {ba sprin gyi rang bzhin byas//} sahasā''kāśamāviśya cakre meghamayaṃ jagat \n\n a.ka.43ka/56.14. rab tu zhugs pa|• bhū.kā.kṛ. praviṣṭaḥ — {'khor ba'i 'brog dgon pa chen por rab tu zhugs la} saṃsārāṭavīkāntārapraviṣṭasya ma.mū.192ka/128; {'dir 'chi ba'i nyin zhag la dbu mar srog rab tu zhugs te} iha madhyamāyāṃ maraṇadine prāṇapraviṣṭaḥ vi.pra.277ka/2.106; anupraviṣṭaḥ — {de de lta bu'i} ( {ye shes kyi} ) {sa dang ldan zhing theg pa chen po'i dkyil 'khor la rab tu zhugs pa} sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ da.bhū.246kha/47; prayātaḥ — {stobs ldan sa 'og rab tu zhugs/} /{da d+hi tsa yang rus lhag nyid//} baliḥ prayātaḥ pātālaṃ dadhīco'pyasthiśeṣatām \n a.ka.41kha/4.61; anuprayātaḥ — {kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen cing phung po'i gnas las ma 'phags pa phyin ci log bzhi la rab tu zhugs pa} ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāścaturviparyāsānuprayātāḥ da.bhū.192ka/18; prasthitaḥ — {lam gol rab zhugs stobs chung ba'i/} /{sems can rnams la snying rje 'o//} utpathaprasthitān sattvāndurbalān karuṇāyate \n\n sū.a.215ka/120; pravṛttaḥ — {da ni mi bdag zhe sdang gis/} /{tshul ngan gnod byed la rab zhugs//} adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ \n a.ka.91kha/9.65; {spyi bo 'gems la rab tu zhugs//} śirā pāṭayituṃ pravṛttaḥ a.ka.33ka/3.158; sampravṛttaḥ — {phan par rab zhugs} hitasampravṛttaḥ a.ka.33ka/53.54; prayuktaḥ — {de la byang chub sems dpa' rnams kyi bsdu ba dman pa dang 'bring dang mchog ni theg pa gsum la rab tu zhugs pa dag la rig par bya ste} tatra hīnamadhyottamaḥ saṃgraho bodhisattvānāṃ yānatrayaprayukteṣu veditavyaḥ sū.a.210kha/114; avatīrṇaḥ — {zhi ba'i lam la rab zhugs pa/} /{mya ngan 'das thob 'du shes can//} śāntimārgāvatīrṇāṃśca prāpyanirvāṇasaṃjñinaḥ \n ra.vi.119ka/88; avakrāntaḥ — {de ni byang chub sems dpa'i skyon med par rab tu zhugs pa lags} so'vakrānto bodhisattvaniyāmam ga.vyū.305ka/393; pratiṣṭhitaḥ — {bsam gyis mi khyab pa'i de bzhin gshegs pa'i phrin las gang la rab tu zhugs pa'i de bzhin gshegs pa'i sku nam mkha'i rang bzhin yang mi 'dor la} yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṃ ca kāyasya na vijahāti ra.vyā.87kha/24; ārūḍhaḥ — {de} … {lang tsho gsar par rab zhugs te/} /{rig gnas kun gyi pha rol phyin//} saḥ… navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ \n a.ka.38ka/4.17; prahitaḥ — {thog mar go cha'i brtson 'grus de nas ni/} /{tshul bzhin rab zhugs sbyor ba'i brtson 'grus te//} sannāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivat prahitam \n sū.a.208ka/111; praskannaḥ ma.vyu.7172 (102ka); \n\n• saṃ. 1. praveśaḥ — {dpral bar srog ni rab tu zhugs shing gnyis ka'i bgrod pa bcom pa zhes pa 'gro ba dang 'ong ba dang bral ba ni rtse gcig sems pa zhes bya ba dpral bar srog 'dzin pa'o//} lalāṭe prāṇapraveśaḥ \n ubhayagatihata iti gamanāgamanarahitaḥ \n dhāraṇā prāṇasya lalāṭe ekacittaṃ nāma vi.pra.66kha/4.116 2. prasthānam, vijigīṣo prayāṇam mi.ko.50ka \n rab tu zhugs par gyur pa|• kri. avatarati sma — {rdzu 'phrul gyi rnam par 'phrul ba mngon par bsgrub pa bcu la yang rab tu zhugs par gyur to//} daśarddhivikurvitavihā (tābhinirhā bho.pā.)rān…avataranti sma ga.vyū.317ka/38; \n\n• bhū.kā.kṛ. praviṣṭaḥ — {seng ge bum par rab tu zhugs par gyur pa na ste nyi ma lnga pa rlung gi zur gyi phyed la gnas pa dang} siṃhe kumbhe praviṣṭe sati sūrye pañcame vāyavyakoṇārdhasthite vi.pra.191kha/1.56. rab tu zhon|vi. ārūḍhaḥ — {rgya mtsho'i gling du mgyogs par de/} /{gzings la rab tu zhon nas song //} yayau pravahaṇārūḍhaḥ samudradvīpamāśu saḥ \n\n a.ka.283ka/36.32; a.ka.22kha/89.4. rab tu zhon pa|= {rab tu zhon/} rab tu gzhag|= {rab tu gzhag pa/} rab tu gzhag pa|• kri. prabhāvyate ma.vyu.6381; \n\n• saṃ. pratiṣṭhāpanam — {da ni 'khrul 'khor rab tu gzhag pa'i cho ga gsungs te} idānīṃ yantrapratiṣṭhāpanavidhirucyate vi.pra.100kha/3.21; prasthāpanam ma.vyu.6408 ( {rab tu bzhag pa} ma.vyu.91kha). rab tu gzhil ba|pramārjanam— {gnod pa rab gzhil nyid kyi phyir/} /{gang gis snyan par smra ba bslab/} /{skye bo 'di ni brtse med g}.{yo/} /{grogs mo de yis bdag la ci//} capalo nirdayaścāsau janaḥ kiṃ tena me sakhi \n āgaḥpramārjanāyaiva cāṭavo yena śikṣitāḥ \n\n kā.ā.331ka/2.268. rab tu gzhil bar 'dod pa|vi. praśamayitukāmaḥ — {nyon mongs pa'i gdung ba thams cad rab tu gzhil bar 'dod pa} sarvakleśapratāpaṃ praśamayitukāmaḥ ga.vyū.377ka/88. rab tu gzhug|• kri. veṣayet — {nam mkhar bzhugs pa'i sangs rgyas kun/} /{sku gzugs snying gar rab tu gzhug//} gaganasthān sarvabuddhān pratimāhṛdi veṣayet \n he.ta.13kha/42; \n\n• kṛ. praveṣṭavyaḥ, o yā — {rig ma bde chen brgyad pa nyid/} … /{dkyil 'khor du ni rab tu gzhug//} maṇḍale ca praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ \n he.ta.25kha/84. rab tu gzhog|= {rab tu gzhog pa/} rab tu gzhog pa|• kri. pratiṣṭhāpayati — {de mi dge ba bcu'i las kyi lam 'di dag spangs nas dge ba bcu'i las kyi lam la gnas shing gzhan yang de nyid la rab tu gzhog go//} sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapathapratiṣṭhitaḥ parāṃsteṣveva pratiṣṭhāpayati da.bhū.190kha/17; \n\n• saṃ. pratiṣṭhāpanam — {bden pa la rab tu gzhog pa'i mthar phyin pa} satyapratiṣṭhāpanaparyavasānam ga.vyū.156kha/239; \n\n• vi. pratiṣṭhāpakaḥ — {de nas rgyal po nor gyi bdag pos sangs rgyas byung bar thos nas} … {shin tu bde zhing ldan pa la ni rab tu gzhog par sems} atha khalu rājā dhanapatirbuddhotpādaśravaṇena… atyantayogakṣemapratiṣṭhāpakasaṃjñī ga.vyū.244kha/327. rab tu gzhon|= {rab tu gzhon pa/} rab tu gzhon pa|• vi. sukumāraḥ — {kye ma rab gzhon chung ngu yi/} /{zas can 'di ni bdag gis thob//} aho mayā'yaṃ samprāptaḥ sukumāro'lpakāśanaḥ \n a.ka.224kha/89.40; \n\n• saṃ. saukumāryam — {rab tu gzhon pas ngal mi bzod//} saukumāryātklamāsahau jā.mā.56kha/66. rab tu gzhol|= {rab tu gzhol ba/} rab tu gzhol ba|u.pa. parāyaṇaḥ — {rtsol ba med par bas mtha' na/} /{zhi la rab tu gzhol zhing 'khod//} anutsuko vanānteṣu vasañchamaparāyaṇaḥ \n jā.mā.100ka/116; praṇayī — {khyod ni nga'i don spyod pa la rab tu gzhol bar sems mod kyi} addhā madarthacaryāpraṇayimatirbhavān jā.mā.78ka/90; samavasṛṣṭaḥ — {kye ma sems can 'di dag ni} … {'dod pa dang srid pa'i ma rig pa dang lta ba'i chu bo la rab tu gzhol ba} bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ da.bhū.191kha/17. rab tu gzhol bar gyur|= {rab tu gzhol bar gyur pa/} rab tu gzhol bar gyur pa|u.pa. parāyaṇaḥ — {de nas lha'i dbang po brgya byin gyis sems dpa' chen po de} … {sbyin pa la rab tu gzhol bar gyur par rig nas} atha śakro devendrastyāgaparāyaṇameva taṃ mahāsattvamavetya jā.mā.22ka/25. rab tu gzhol bar byed|kri. pravaṇaṃ cakre — {de ni lha rnams yid kyang mgu gyur nas/} /{dang zhing gus la rab tu gzhol bar byed//} sa devatānāmapi mānasāni prasādabhaktipravaṇāni cakre \n\n jā.mā.4ka/2. rab tu bzhag|= {rab tu bzhag pa/} rab tu bzhag pa|• kri. pratiṣṭhāpayati — {ded dpon ltar snang ba med pa brgya rtsa brgyad dang} … {mthar gyis rab tu bzhag go//} sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti la.a.93kha/40; \n\n• bhū.kā. kṛ. pratiṣṭhāpitaḥ — {gsing ma can du gnod sbyin chen po 'khor dang bcas pa skyabs su 'gro ba dang bslab pa'i gzhi rnams la rab tu bzhag go//} (śādvalāyāṃ mahāyakṣaḥ saparivāraḥ śaraṇagamanaśikṣāpadeṣu pra)tiṣṭhāpitaḥ vi.va.120kha/1.9; {rnam par grol ba'i lam la rab tu bzhag pa} vimuktimārge pratiṣṭhāpitāḥ sa.du.97ka/122; prajñaptaḥ — {de bzhin gshegs pa'i snying po nyid kyi dbang du mdzad nas/} {sngon gyi mtha' mi dmigs so zhes bstan cing rab tu bzhag pa gang yin pa'o//} yattathāgatagarbhamevādhikṛtya bhagavatā pūrvakoṭirna prajñāyata iti deśitaṃ prajñaptam ra.vyā.112ka/72; \n\n• saṃ. pratiṣṭhāpanam — {byang chub spyod pa nyid la rab tu bzhag//} bodhisattvacaryāpratiṣṭhāpanam sa.du.97ka/122; prasthāpanam ma.vyu.6408 (91kha); vyavasthānam — vyavasthānam {rab tu phye ba'am rab tu bzhag pa'am rnam par bzhag pa} ma.vyu.98kha; prabhāvanā ma.vyu.6917. rab tu bzhad|= {rab tu bzhad pa/} rab tu bzhad ldan|dra.— {de rnams dag la rab tu bzhad ldan thog ser char pa drag phab mang pos gzhom par mdzod//} tānkurvīthāstumulakarakāvṛṣṭipātāvakīrṇān me.dū.346ka/1.58. rab tu bzhad pa|• saṃ. prahasanam — {de nas rab tu bzhad mdzad nas/} /{tshems kyis ma mchu btsir nas ni//} prahasanaṃ tataḥ kṛtvā dantaiḥ sampīḍya cādharam \n he.ta.26ka/86; \n\n• kṛ. 1. prahasitaḥ — {rab tu bzhad pa'i spyan dang} prahasitanetrasya ga.vyū.268ka/347 2. prahasan — {de nas sde dpon yongs 'dren gyis/} /{rab tu bzhad cing de la smras//} prahasannatha taṃ prāha senānāṃ pariṇāyakaḥ \n a.ka.42ka/4.63. rab tu bzhad pa'i spyan|nā. prahasitanetraḥ, bodhisattvaḥ— {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rab tu bzhad pa'i spyan dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…prahasitanetrasya ga.vyū.268ka/347. rab tu bzhad pa'i zhal|vi. prahasitavadanaḥ — {rdo rje shugs 'od zer sngon po 'jigs pa'i sku rab tu bzhad pa'i zhal mche ba phyed gtsigs pa} nīlābhaṃ…vajravegaṃ bhīmakāyaṃ prahasitavadanaṃ cārdhadaṃṣṭrākarālam vi.pra.49kha/4.52. rab tu bzhugs pa|kṛ. 1. praviṣṭaḥ — {rang khyim dgon pa dag tu rab bzhugs la/} /{yul ngan chom rkun rnams kyis 'phrog par byed//} hriyate kuviṣayacauraiḥ svagṛhāraṇyaṃ praviṣṭasya \n\n vi.pra.110kha/9; pratiṣṭhitaḥ — {byang chub sems dpa' bzhi rnams kyang /} /{lho sgor rab tu bzhugs pa 'o//} catvāro bodhisattvāśca dakṣiṇadvāre pratiṣṭhitāḥ \n\n sa.du.109kha/166 2. āsīnaḥ — {rdo ba de la rab bzhugs te/} /{bcom ldan rgyal bas bka' stsal pa//} tasyāṃ śilāyāmāsīnaḥ provāca bhagavān jinaḥ \n\n a.ka.154ka/15.23. rab tu bzhengs|kri. vartayet — {tshal dang skye bo med gnas dang /} … /{dkyil 'khor khang pa'i nang du yang /} /{dkyil 'khor dam pa rab tu bzhengs//} udyāne vijane deśe…maṇḍalāgāramadhye ca vartayenmaṇḍalaṃ varam \n\n he.ta.11kha/34. rab tu bzhed pa|= {rab bzhed/} rab tu bzhes pa|pratigrahaḥ — {nor can khang par bcom ldan 'das/} /{dge slong rnams dang bcas byon nas/} /{lha yi rmad byung phun sum tshogs/} /{mchod ston rab tu bzhes pa mdzad//} dhanikasya gṛhaṃ gatvā bhagavān saha bhikṣubhiḥ \n divyādbhutarddhisambhāraṃ cakre bhojyapratigraham \n\n a.ka.237kha/40.13; {dge slong rnams dang bcas pa yis/} /{de yi zas ni rab bzhes mdzad//} bhikṣubhiḥ sahitaścakre tasya bhojyapratigraham \n\n a.ka.196ka/83.2. rab tu za|kṛ. bhakṣayan — {ce spyang mi bzad khro bo de na 'khod/} /{mi ro rnams la 'khren cing rab tu za//} bheruṇḍakā dāruṇa tatra santi manuṣyakuṇapāni ca bhakṣayantaḥ \n sa.pu.34ka/56. rab tu zag|• kri. pragharati ma.vyu.6967 (99kha); \n\n• = {rab zags pa/} rab tu zad pa|= {rab zad/} rab tu zin|= {rab tu zin pa/} rab tu zin pa|bhū.kā.kṛ. pragṛhītaḥ — {de la lus drang pos rab tu zin pas ni/} {rmugs pa dang gnyid kyi sems yang dag par blangs te gnas par mi byed do//} tatra ṛjunā kāyena pragṛhītena styānamiddhaṃ cittaṃ na paryādāya tiṣṭhati śrā.bhū.139ka/361. rab tu zug pa|dra.— {'phags pa min zhing phrag dog dag gis gdung ba rnam par brtson pa ma bzlog pa/} /{bdag cag rnams ni} … {tshig gi lcags mda' dug gis yongs su bsgos pas zug rngu rab tu zug par byas//} anāryairmānavyasanerṣyābhiravāryavyatikaraiḥ \n kṛtāsmābhiḥ…vacobhirnārācairviṣaparicitaiḥ… śalyakalanā a.ka.166ka/19.28. rab tu zum pa|• vi. nimīlitam — {mig ni rab tu zum pa de/} /{snying stobs gsal ba'i lhag mar gyur//} sattvaprakāśaśeṣo'bhūtsa nimīlitalocanaḥ \n\n a.ka.312kha/108.193; \n\n• saṃ. prasuptiḥ — {ji ltar nyi mas gdungs pa dus gcig tshe nyid la/} /{pad sogs rgyas dang ku mu ta ni rab zum pa//} sūrye yathā tapati padmagaṇaprabuddhirekatrakālasamaye kumudaprasuptiḥ \n ra.vi.125kha/107. rab tu zlog|kṛ. niyacchan — {phan tshun gnod pa byed las rab tu zlog/} /{gcig la gcig ni byams pa rab tu bskyed//} anyonyahiṃsāpraṇayaṃ niyacchan parasparaprema vivardhayaṃśca \n jā.mā.86kha/99. rab tu zlog gyur|bhū.kā.kṛ. vāritaḥ — {bdag ni 'dod 'bras la chags pa/} /{de yis rab tu zlog gyur kyang /} /{lang tshos myos pa'i skyon gyis ni/} /{zlog par ma gyur ci zhig bya//} vāritā'pi paraṃ tena mama kāmaphalaspṛhā \n yauvanonmādadoṣeṇa na nirvṛttā karomi kim \n\n a.ka.149ka/68.90. rab tu gzigs|= {rab tu gzigs pa/} rab tu gzigs nas|prasamīkṣya — {srid pa'i sred par zhugs shing mun bsgribs pa'i/} /{'gro ba 'khrugs pa la ni rab gzigs nas//} prasamīkṣya jagat samākulaṃ…bhavatṛṣṇāprasṛtaṃ tamovṛtam \n\n vi.va.126ka/1.15. rab tu gzigs pa|• saṃ. ālokanam — {mnyes gshin spyan ni bdud rtsi'i gnyen/} /{dang bas rab tu gzigs pa yis/} /{de yis myur bar dug bzhin du/} /{dug dang bcas pa dug med thob//} prasannālokanasudhābandhunā snigdhacakṣuṣā \n sa nināyāśu saviṣaṃ viṣaṃ nirviṣatāmiva \n\n a.ka.43ka/56.11; \n\n• bhū.kā.kṛ. sudṛṣṭaḥ— {de yang bcom ldan 'das kyis stong pa nyid du rab tu gzigs} tacca bhagavatā śūnyataḥ sudṛṣṭam śi.sa.142kha/136. rab tu gzims|= {rab gzims pa/} rab tu gzims pa|= {rab gzims pa/} rab tu gzir|= {rab tu gzir ba/} rab tu gzir ba|kṛ. niṣpīḍyamānaḥ — {sems can gyi sdug bsngal dag gis rab tu gzir} sattvaduḥkhairniṣpīḍyamānāḥ la.a.148ka/94. rab tu gzung|= {rab tu gzung ba/} rab tu gzung du gsol|kri. pratigṛhṇātu — {nongs pa rab tu gzung du gsol} atyayaṃ pratigṛhṇātu su.pra.8kha/15. rab tu gzung ba|• kri. pratigṛhṇāmi — {rdo rje chen po'i rigs bsdus la/} /{rdo rje dril bu phyag rgya yang /} /{de nyid kyis ni rab tu gzung //} vajraghaṇṭāṃ ca mudrāṃ ca pratigṛhṇāmi tattvataḥ \n… mahāvajrakuloccaye \n sa.du.104ka/146; \n\n• saṃ. grahaṇam — {rgyal ba'i sku ni lta byed pa/} /{de dag gzugs kyi dbang byas nas//spobs} {dang ldan yang tshad dag ni//rab} {tu gzung bar nus ma gyur//} jinasyālokayantaste mūrtiṃ rūpavaśīkṛtāḥ \n yayuḥ pramāṇagrahaṇe pragalbhā apyaśaktatām \n\n a.ka.308kha/40.21; \n\n• vi. pragṛhītaḥ — {'dod chags dang bcas pa dang 'dod chags dang bral ba ji lta ba bzhin du} … {zhum pa dang rab tu gzung ba dang} yathā sarāgam vigatarāgam, evaṃ…līnaṃ pragṛhītam abhi.sphu.244ka/1045. rab tu gzung bar gyis|kri. pratigṛhyatām — {bdag gi mgo yi rtsa ba las skyes nor bu 'di/} /{myur du nges par chod la rab tu gzung bar gyis//} ayaṃ maṇirmastakamūlajanmā niṣkṛtya tūrṇaṃ pratigṛhyatāṃ me \n a.ka.32kha/3.156. rab tu gzung bar bya|kri. pradhārayet — {rnam pa de lta bu dag gis 'gags pa de yang rab tu gzung bar bya'o//} evaṃvidhānāmapi taṃ pratikṣepaṃ pradhārayet \n vi.sū.5ka/5. rab tu bzang|= {rab bzang /} rab tu bzang po|= {rab bzang /} rab tu bzang ba|= {rab bzang /} rab tu bza'|kri. bhakṣayet — {de nas dam tshig rab tu bza'//} bhakṣayet samayaṃ tataḥ he.ta.26kha/86; {bza' dang bca' de bzhin btung ba nyid/} /{ji ltar rnyed pa rab tu bza'//} bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet \n he.ta.7kha/20; dra.— {dur khrod} … /{bza' ba 'di ni rab tu bza'//} śmaśāne…idaṃ bhojanamārabhet \n\n he.ta.26kha/88. rab tu bzung|= {rab tu bzung ba/} rab tu bzung ba|bhū.kā.kṛ. pragṛhītaḥ — {rab tu bzung ba ni brtson 'grus dang mtshungs par ldan pa'i phyir dge ba yin no//} pragṛhītaṃ kuśalam, vīryasamprayogāt abhi.bhā.46ka/1048. rab tu bzung byas pa|bhū.kā.kṛ. gṛhītaḥ — {gos dmar bka' ni rab tu bzung byas pa//} gṛhītaśoṇāṃśukaśāsanasya a.ka.306ka/108.129. rab tu bzo|naipuṇaṃ param — {e ma'o shin tu yongs dag pa'i/} /{phrin las rnams kyang rab tu bzo/} /{de yis rin chen gsung rnams kyi/} /{snod 'di 'dra ba 'di bgyis so//} aho supariśuddhānāṃ karmaṇāṃ naipuṇaṃ param \n yairidaṃ vākyaratnānāmīdṛśaṃ bhājanaṃ kṛtam \n\n śa.bu.112kha/71. rab tu bzod dka'|nā. duṣprasahaḥ, nṛpaḥ — {b+h+r}-{i gu'i bu sogs thub pa dang /} /{mi bdag rab tu bzod dka' sogs/} /{'dod pa kun gyis ma bsdams pa'i/} /{mchod sbyin der ni yang dag 'ongs//} tasmin yajñe samājagmuḥ sarvakāmairanargale \n munayo bhārgavamukhā nṛpā duṣprasahādayaḥ \n\n a.ka.24kha/3.57. rab tu bzlog|= {rab tu bzlog pa/} rab tu bzlog pa|• kri. avārayat — {de yi grib ma bsil ba des/} /{gdung bas nyen pa rab tu bzlog//} sā tasya śītalacchāyā tāpaklāntimavārayat \n a.ka.216kha/24.102; \n\n• vi. pratinivartakaḥ— {pha rol gyi dmag tshogs thams cad rab tu bzlog pa} sarvaparacakrapratinivartakaḥ su.pra.15ka/36. rab tu 'ur 'ur|pā. (bhūkampabhedaḥ) 1. prāraṇat — {'jig rten gyi khams 'di'ang rnam pa drug dang ltas chen po bcwa brgyad du g}.{yos} … {'ur 'ur /rab} {tu 'ur 'ur /kun} {tu rab tu 'ur 'ur ro //} ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt \n akampat… araṇat prāraṇat samprāraṇat la.vi.30ka/39; prākṣubhyan — {rnam pa drug dang ltas chen po bcwa brgyad du g}.{yos so} … {'ur 'ur rab tu 'ur 'ur kun tu} ( {rab tu} ) {'ur 'ur ro //} ṣaḍvikāramaṣṭādaśamahānimittamakampanta…akṣubhyan prākṣubhyan samprākṣubhyan da.bhū.279ka/67; pragarjati sma — {stong gsum gyi stong chen po'i 'jig rten gyi khams 'di thams cad ltas chen po bco brgyad dang rnam pa drug tu} … {'ur 'ur rab tu 'ur 'ur kun tu rab tu 'ur 'ur te} sarvaśca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittaṃ…garjati pragarjati sampragarjati sma a.sā.451ka/255 2. praraṇitaḥ — {sa g}.{yos pa'i rnam pa'i ming la} … {'ur 'ur /} {rab tu 'ur 'ur /kun} {du rab tu 'ur 'ur /} (bhūmikampākārāḥ)… raṇitaḥ, praraṇitaḥ, sampraraṇitaḥ ma.vyu.3013 (53kha); mi.ko.34ka \n rab tu 'ong 'gyur ba|kri. sameṣyati — {da ni sdig pa byed pa'i mi/} /{gang zhig rab tu 'ong 'gyur ba//} adhunā ye sameṣyanti narāḥ pātakakāriṇaḥ \n a.ka.247ka/92.57. rab tu ya mtshan cher gyur|vi. paramavismitamatiḥ — {de nas rngon pa de rab tu ya mtshan cher gyur te/} {ba spu zing zhes byed par gyur nas bzhin bzangs la yang smras pa} atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141. rab tu yangs|= {rab yangs/} rab tu yangs pa|= {rab yangs/} rab tu yid mi bde|= {rab tu yid mi bde ba/} rab tu yid mi bde ba|vi. udvignamānasaḥ— {'jigs shing skrag la/} {mi dga' nas ba spu zing zhes bgyid cing rab tu yid mi bde} bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ sa.pu.41ka/72. rab tu yid 'ong|= {rab tu yid 'ong ba/} rab tu yid 'ong ba|vi. manoharaḥ — {chu gtsang ma mang pos gang ba/} {rab tu yid du 'ong ba'i mtsho chen po zhig byed du bcug go//} vimalasalilamatimanoharaṃ mahatsaraḥ kārayāmāsa jā.mā.117ka/136; sumanojñaḥ — {rab tu yid 'ong dbyangs dang} sumanojñaghoṣeṇa ca la.vi.4ka/4. rab tu yid 'ong dbyangs|nā. sumanojñaghoṣaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {rab tu yid 'ong dbyangs dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca… sumanojñaghoṣeṇa ca… kāśyapena ca la.vi.4ka/4. rab tu rangs pa'i sems|vi. prahṛṣṭacittaḥ — {des snying rje med pa dang bag tsha ba med pa'i sems dang rab tu rangs pa'i sems kyis sdig pa thams cad lhag par spyod par byed} yenāyamaghṛṇacittaścāsaṅkucitacittaśca prahṛṣṭacittaśca sarvasyāya (?sarvaṃ pāpa bho.pā.)madhyācarati śrā.bhū.7kha/17. rab tu rig|= {rab tu rig pa/} rab tu rig pa|• saṃ. pravedanā — {yongs su shes pa ni lam mo//} {yongs su shes pa'i 'bras bu ni rnam par grol ba'o//} {de rab tu rig pa ni rnam par grol ba'i ye shes mthong ba'o//} parijñā mārgaḥ \n parijñāphalaṃ vimuktiḥ \n tatpravedanā vimuktijñānadarśanam sū.vyā.166kha/58; \n\n• vi. pratisaṃvedī — {mtshan nyid rab tu rig pa'i yid la byed pa} lakṣaṇapratisaṃvedī manaskāraḥ abhi.sa.bhā.58ka/80. rab tu ring|= {rab tu ring ba/} rab tu ring ba|vi. sudūraḥ — {bdag cag yul ni gnyis ka las/} /{rab tu ring du dong bar gyur//} sudūramapakṛṣṭāḥ smaḥ pattanadvitayādapi \n jā.mā.82ka/94; {dge slong tshul khrims yon tan rab ring ba//} bhikṣava śīlaguṇeṣu sudūre rā.pa.235ka/130; atidūraḥ — {da ni rab tu ring du thal/} /{'di las zlog par rab tu dka'/} /{'jig rten tha mar byed pa bzhin/} /{rgya mtsho 'di ni 'dam bu'i 'phreng //} atidūramupetāḥ stha duḥkhamasmānnivartitum \n paryanta iva lokasya nalamālyeṣa sāgaraḥ \n\n jā.mā.83kha/96; pralambitaḥ — {phyag ring phyag ni rab tu ring ba ste//} lambitahasta pralambitabāhum su.pra.12ka/25. rab tu rid|= {rab tu rid pa/} rab tu rid pa|• vi. kṛśataraḥ — {de'i lus ni rab tu rid/} {'gram pa dag dang mig ni kong} … {mthong ba} dadṛśuścainaṃ kṛśataraśarīraṃ parikṣāmakapolanayanam jā.mā.101ka/116; \n\n• saṃ. paridurbalatvam — {rab tu rid pas yan lag dang nying lag gi phyogs rnams ni gsal bar mngon} paridurbalatvādālakṣyamāṇāṅgapratyaṅgapradeśaḥ jā.mā.89ka/102. rab tu rlob pa|saṃkacchanam — {chos ston pa mthong ngo //} … {la la ni chu'i phung po rab tu rlob pa'i sgra skad kyis} deśayamānānapaśyat… keṣāṃcidapskandhasaṃkacchananirnādarutena ga.vyū.106ka/194. rab tu langs|kri. samuttasthau — {de nas de yis bdud rtsi'i char/} /{spros pas gdengs can thams cad ni/} /{gdengs ka'i nor bu'i 'od rgyas pa'i/} /{snang ba dang ldan rab tu langs//} tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ \n sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ \n\n a.ka.313ka/108.201. rab tu lus skams|vi. saṃśuṣkagātraḥ — {rab tu lus skams srid pa gsum chags pa/} /{sems can thams cad ngas ni ngoms par byas//} santarpayiṣyāmyahu sarvasattvān saṃśuṣkagātrāṃstribhave vilagnān \n sa.pu.49ka/87. rab tu len pa|grahaṇam — {rgyal bas gzigs pa nyid kyis ni/} /{byis pa rab tu len pa'i tshe/} /{ro sreg me dag de la ni/} /{ha ri tsan dan ltar bsil gyur//} jināvalokanenaiva bālakagrahaṇakṣaṇe \n abhūccitānalastasya haricandanaśītalaḥ \n\n a.ka.89ka/9.31. rab tu lo ma|nā. praśākhaḥ, rājakumāraḥ — {ka ling ga yi yul du sngon/} /{mi bdag} … {mya ngan med ces gyur/} /{de yi sras ni mtshungs pa bzhi/} /{lo ma rab tu lo ma dang /} /{rjes su lo ma khyad par gyi/} /{lo ma} … {gyur//} purā kaliṅgaviṣaye nṛpatiḥ… abhūdaśokākhyaḥ… tasya śākhaḥ praśākhaśca catvāraḥ sadṛśāḥ sutāḥ \n anuśākho viśākhaśca a.ka.265kha/32.4. rab tu shig shig|pā. prāgarjan, bhūkampabhedaḥ — {'jig rten gyi khams} … {rnam pa drug dang ltas chen po bco brgyad du g}.{yos so//} {rab tu g}.{yos so//} {kun tu g}.{yos so//} … {shig shig/} {rab tu shig shig/} {kun tu shig shig} lokadhātavaḥ ṣaḍvikāramaṣṭādaśamahānimittamakampanta prākampanta samprākampanta… agarjan prāgarjan samprāgarjan da.bhū.279ka/67. rab tu shes|= {rab tu shes pa/} rab tu shes nas|pratyabhijñāya — {des kyang de ni rab shes nas/} /{mdza' ba'i tshig gis yang dag bshad//} sā'pi taṃ pratyabhijñāya sambhāṣya snigdhayā girā \n a.ka.171kha/19.90; ākalayya— {'char kas legs par bshad la rab shes nas//} udāyinā sūcitamākalayya a.ka.194ka/22.18. rab tu shes pa|• kri. 1. prajānāti — {sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so//} sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti da.bhū.266ka/58; {des kun nas nyon mongs pa skyes pa de nyid legs pa kho nar rab tu shes} sa utpadyamānameva taṃ saṃkleśaṃ samyageva prajānāti śrā.bhū.42kha/107; sañjānāti— {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} {la las ni} … {stobs can dang chu bdag ces rab tu shes so//} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti…baliṃ varuṇamiti caike sañjānanti la.a.132ka/78; prajñāyate — {gang skye ba yang rab tu shes shing gnas pa dang 'jig pa yang rab tu shes pa ni 'dus byas zhes brjod la} saṃskṛtamucyate yasyotpādo'pi prajñāyate sthitirapi bhaṅgo'pi prajñāyate ra.vyā.78ka/8 2. vigataṃ bhavati sma — {gang 'di} … {brten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so//} yānīmāni…niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū.207ka/25; \n\n• saṃ. 1. prajñānam— {gcig gis sems dmigs pa las mi 'phro bar byed pa'i phyir dang gnyis pas 'phro ba rab tu shes pa'i phyir ro//} ekena cittasyālambanāvisārāt, dvitīyena visāraprajñānāt sū.vyā.227ka/137; pravedanā — {de rab tu shes pa ni rnam par grol ba'i ye shes mthong ba'o//} tatpravedanā vimuktijñānadarśanam abhi.sa.bhā.105ka/142; prajānanā — {rab kyi rtsal gyis rnam par gnon pa gang 'di ltar rab tu shes pa dang rjes su rtogs pa dang kun shes pa de ni shes rab ces bya'o//} yaivaṃ suvikrāntavikrāmin prajānanā anubodhanā a(ā)jānanā, iyamucyate prajñeti su.pa.24ka/4 2. praviṣṭatā — {de bzhin legs bshad nyes par smras pa dag/} /{rab shes} praviṣṭatā sūktaduruktayostathā sū.a.149kha/32; supraviṣṭatā — {legs par bshad pa dang nyes par smras pa don rab tu shes pa} subhāṣitadurbhāṣitārthasupraviṣṭatā ca sū.vyā.149kha/32; \n\n• kṛ. samāgamyam — {sna tshogs dang ni rnam smin dang /} /{rnam nyed de bzhin mtshan nyid bral/} /{skad cig bzhi ni rab shes par/} /{de ltar rnal 'byor pas shes 'gyur//} vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā \n catuḥkṣaṇasamāgamyamevaṃ jānanti yoginaḥ \n\n he.ta.16kha/52; \n\n• u.pa. jñatā — {de'i phyir de gtsug lag thams cad la rab tu shes pa yin te} ato'sya (sarva bho.pā.)śāstrajñatā sambhavati da.bhū.182ka/12. rab tu shes pa yin|kri. sampratīyate — {cha gzhan dag na grib ma ni/} /{yod par rab tu shes pa yin//} chāyāyāḥ parabhāgeṣu sadbhāvaḥ sampratīyate \n\n ta.sa.52ka/509. rab tu shes par 'gyur|kri. prajānāti — {sems mnyam par gzhag na yang dag pa ji lta ba bzhin rab tu shes par 'gyur ro//} samāhitacitto yathābhūtaṃ prajānāti abhi.bhā.39ka/1020; pravedyate — {de yi rnam par nyer bsgyur ba'i/} /{gzhan gyis rab tu shes par 'gyur//} tadākāroparaktena yadanyena pravedyate \n ta.sa.8kha/107. rab tu shes par bya|kri. pratīyate — {gang de yongs su gyur pa ni/} /{dngos po'i grong nyid rab shes bya//} yattasya pariṇāmo'yaṃ bhāvagrāmaḥ pratīyate \n\n ta.sa.6kha/85. rab tu shes par byed|kri. prajānāti — {nag po bstan pa dang chen po bstan pa rnams kyang yang dag pa ji lta ba bzhin du rab tu shes par byed do//} kālāpadeśamahāpadeśāṃśca yathābhūtaṃ prajānāti bo.bhū.58kha/76. rab tu gshegs|= {rab tu gshegs pa/} rab tu gshegs pa|• kri. 1. prasarpati — {mi yi lha ni nam mkha' las/} /{sde dang bcas pa rab tu gshegs//} nabhasā naradevo'yaṃ saha sainyaiḥ prasarpati \n a.ka.41kha/4.57 2. prayayau — {bcom ldan slar yang rab tu gshegs//} prayayau bhagavān punaḥ a.ka.107kha/10.84; \n\n• kṛ. 1. prayātaḥ — {dus tshod der ni} … {tshangs pas byin/} … {mtho ris lam du rab gshegs} tasmin kāle…svargamārgaṃ prayāte…brahmadatte a.ka.70ka/6.190; prasthitaḥ — {lha yis bstan pa'i lam nas de/} /{rab gshegs} devatādiṣṭamārgeṇa prasthitasyāsya a.ka.226kha/25.29 2. vrajan — {bltar 'os pho brang 'khor gyi lha/} /{'dren byed g}.{yo ba'i u t+pa la/} /{mchi ma'i thigs rdzogs gang gyur pa/} /{rab tu gshegs pa de mthong gyur//} kīrṇāśrubindukalitā vilolanayanotpalāḥ \n vrajantaṃ dadṛśurdṛśyāstamantaḥpuradevatāḥ \n\n a.ka.221kha/24.155. rab tu bshad|= {rab tu bshad pa/} rab tu bshad pa|• kri. 1. pracaṣṭe— {'dir ni blo bzangs 'ga' gang dag/} /{rgyal ba mi gnas mya ngan 'das/} /{theg pa gnyis ni de'i theg par/} /{'dus par yang ni rab tu bshad//} ye ceha sudhiyaḥ kecidapratiṣṭhitanirvṛtīn \n jināṃstadyānaniṣṭhatvaṃ yānayośca pracakṣate \n\n ta.sa.70ka/657; pragīyate — {'di ni bskul ba thams cad kyi/} /{gsang ba yin par 'di rab bshad//} eṣo hi sarvastobhānāṃ rahasyo'yaṃ pragīyate \n\n gu.sa.128ka/82 2. pravakṣyati — {de nas kha sbyar 'byed pa yi/} /{mtshan nyid yang dag rab tu bshad//} athātaḥ sampravakṣyāmi sampuṭodghāṭalakṣaṇam \n he.ta.27kha/90 3. nyavedayat — {de dus mthong ba'i rmi lam ni/} /{bdag po nyid la rab tu bshad//} tatkālopanataṃ svapnaṃ dayitāya nyavedayat \n\n a.ka.220kha/24.139; \n\n• kṛ. 1. prativarṇitaḥ — {sangs rgyas rnams kyis rnal 'byor bshad//ngas} {kyang rab tu bshad pa yin//} buddhā deśenti vai yogaṃ mayā ca prativarṇitāḥ \n\n la.a.181kha/148; prakāśitaḥ — {rdzogs pa'i sangs rgyas snga mas kyang //so} {sor rang rig spyod yul ni//rtse} {mo rin chen brgyan pa yi/} /{grong rdal dbus su rab tu bshad//} pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram \n śikhare ratnakhacite puramadhye prakāśitam \n\n la.a.57ka/2; {rtsa brgyad brgya yi tshad du ni//'di} {dag phyag rgya phyag rgyas btab/} /{lhag dang nyung ba ma yin par/} /{mngon sum sangs rgyas kyis rab bshad//} mudrāmudritā hyete pramāṇasthā sāṣṭaśataṃ tathā \n na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ \n\n ma.mū.243ka/272; udāhṛtaḥ — {de bzhin don chen chos spobs 'od mdzad pa/} /{thub la brten nas 'di ni rab tu bshad//} mahārthadharmapratibhāprabhākaraṃ muniṃ pratītyedamudāhṛtaṃ tathā \n\n ra.vi.128kha/117; niveditaḥ — {de ni rngon pa mig ser can/} /{zhes pa yis ni rab bshad de/} /{lam ni thob pa'i skyes bu dag/} /{lus kun bcad pa mthong bar gyur//} tatra piṅgalakākhyena lubdhakena niveditam \n mārgamāsādya puruṣaṃ kṛttagātraṃ vyalokayat \n\n a.ka.129kha/66.53 2. pratyācakṣāṇaḥ, o ṇā — {mdza' bo 'gro bar sbyor ba yis/} /{rgyu rnams dag ni rab bshad nas/} /{dbang nyid kyis ni de 'gog pa/} /{'di 'dra dbang gis 'gog pa 'o//} pratyācakṣāṇayā hetūn priyayātrāvibandhinaḥ \n prabhutvenaiva ruddhastatprabhutvākṣepa īdṛśaḥ \n\n kā.ā.326kha/2.137; nirdiśyamānaḥ — {'du 'dzi med pa'i rkyen gyis dngos po la mngon par zhen pa dang /} {rang gi lus kyi rdzu 'phrul sna tshogs rnam pa mang po bsnor ba dang zung gi cho 'phrul bstan par rab tu bshad na dga' bar 'gyur ba yin te} asaṃsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate la.a.80kha/28; \n\n• saṃ. pratinirdeśaḥ — {dang po'i sangs rgyas 'di la rdo rje'i tshig de dag nyid rab tu gsal bar bstan pa dang bshad pa dang rab tu bshad pa dag gis bcom ldan 'das kyis gsal bar mdzad do//} asminnādibuddhe vajrapadaṃ prakaṭamuddeśanirdeśapratinirdeśairbhagavatā prakāśitam vi.pra.121kha/1, pṛ.19; prakāśanam — {bshad pa las brtsams nas sbyin par 'dun pa yid la byed pa ni gzhan dag la chos dang don rab tu bshad pa'i phyir ro//} deśanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṃ pareṣām sū.vyā.177ka/71. rab tu bshad par bya|kri. pravakṣyāmi — {chos mngon mdzod kyi bstan bcos rab bshad bya//} śāstraṃ pravakṣyāmyabhidharmakośam abhi.ko.1ka/1.1; {de nas gzhan yang rab bshad bya/} /{spyod pa pha rol phyin mchog nyid//} ataḥ paraṃ pravakṣyāmi caryāṃ pāraṃgatāṃ varām \n he.ta.6kha/18; nirdekṣyāmi — {ji ltar shes rab kyi pha rol tu phyin pa tha snyad kyi tshig tu 'gyur ba de ltar rab tu bshad par bya'o//} tathā nirdekṣyāmi yathā prajñāpāramitāyāṃ vyavahārapadānyāgamiṣyanti su.pa.36kha/16; pravakṣyate — {gang gis slob ma dbang bskur ba'i//cho} {ga'ang rab tu bshad par bya//} śiṣyo'bhiṣicyate yena vidhiścāpi pravakṣyate \n\n he.ta.11kha/34. rab tu sad|= {rab tu sad pa/} rab tu sad pa|• bhū.kā.kṛ. prabuddhaḥ, o ddhā — {mtshan mo skad cig lhag ma la/} /{skye bo gnyid kyi rgyas btab tshe/} /{ming chen zhes pa rgyal po'i gnyen/} /{rab tu sad pas de mthong gyur//} kṣapāyāṃ kṣaṇaśeṣāyāṃ jane nidrābhimudrite \n taṃ dadarśa mahānāma prabuddho rājabāndhavaḥ \n\n a.ka.222ka/24.157; {de nas bden rmi lha mo de/} /{rab sad mi yi bdag la smras//} satyasvapnā'tha sā devī prabuddhā nṛpamabravīt \n a.ka.256kha/30.21; pratibuddhaḥ — {de nas rab sad shin tu dgyes//} pratibuddho'tha supriyaḥ \n a.ka.66kha/6.156; \n\n• saṃ. prabodhaḥ — {de nas dbang po rab tu sad pa ni ye shes sems dpa' gzhug pa ste byis pa la ji lta ba de bzhin du lha la} … {rnal 'byor pa rnams kyis bsgom par bya'o//} tata indriyaprabodho jñānasattvapraveśo bālasya yathā tathā devatāyāṃ (yāḥ pā.bhe.) bhāvanīyā yogibhiḥ vi.pra.49ka/4.51. rab tu sad par gyur pa|• kri. pratibudhyate — {'di yi 'thab mo'i smra brjod kyis/} /{skye bo rnams kyang rab sad gyur//} tadasyāḥ kalahālāpairjano'pi pratibudhyate \n\n a.ka.193kha/82.17; \n\n• bhū.kā.kṛ. prabodhitaḥ — {'dir stong pa nyid la rab tu zhugs pa'i bcom ldan 'das glu rnams kyis rab tu sad par gyur pa na 'gro ba mtha' dag sgyu ma lta bur gzigs nas} atra śūnyatāyāṃ praviṣṭo bhagavān gītikābhiḥ prabodhitaḥ san māyopamaṃ sakalaṃ jagad dṛṣṭvā vi.pra.48kha/4.51. rab tu sad par byas|bhū.kā.kṛ. pratibodhitaḥ — {rmongs pa'i gnyid du song ba bdag/} /{khyod kyis rab tu sad par byas//} ajñānanidrāśayito bhavatā pratibodhitaḥ \n nā.nā.250ka/224. \n{rab tu sad par byas te} pratibodhya — {de 'dod bsgrub par chas gyur pas/} /{rab sad byas te de la smras//} tadyācñāsiddhisannaddhaḥ pratibodhya tamabhyadhāt \n\n a.ka.25kha/52.62. rab tu sad byed pa|vi. prabodhakaḥ — {'dir 'ga' zhig ni 'ga' zhig gi/} /{bag chags rab tu sad byed pa/} /{de phyir blo ni rnam nges kyi/} /{phyi rol don ltos ma yin no//} kasyacit kiñcidevāntarvāsanāyāḥ prabodhakam \n tato dhiyāṃ viniyamo na bāhyārthavyapekṣayā \n\n pra.vā.131ka/2.336. rab tu sim pa|1. prahlādaḥ ma.vyu.7227 (103ka) 2. audbilyam — {sems rab tu dga' ba dang lus rab tu sim pa dang} cittasya prāmodyaṃ kāyasyaudbilyam śi.sa.103ka/102. rab tu sim par gyur|bhū.kā.kṛ. prahlāditaḥ — {de nas rgyal pos tshigs su bcad pa 'di thos ma thag tu yid rab tu sim par gyur te/} {dbang po dga' zhing yid bde ba skyes nas gnod sbyin la smras pa} tato rājā asyā gāthāyāḥ sahaśravaṇātprahlāditamanāḥ prītisaumanasyendriyajāto yakṣamuvāca a.śa.96kha/87; {byams pa'i 'od zer dag kyang bkye ste/} {de dag gis de'i lus la phog ma thag tu rab tu sim par gyur nas} maitryaṃśava utsṛṣṭāḥ, yairasya spṛṣṭamātraṃ śarīraṃ prahlāditam a.śa.10kha/9. rab tu sim par byas|bhū.kā.kṛ. prahlāditaḥ — {su'i mthus bdag gi lus rab tu sim par byas} kasya prabhāvānmama śarīraṃ prahlāditam a.śa.10kha/9. rab tu sim par byed|= {rab sim byed/} rab tu sim byed|= {rab sim byed/} rab tu sim byed pa|= {rab sim byed/} rab tu sun 'byin pa|vi. pradūṣakaḥ — {'od gsal bar byung ba ni rtse bas rab tu slu ba rnams dang yid rab tu sun 'byin pa rnams dang} prabhāsvarotpannaṃ krīḍāpramoṣakāṇāṃ manaḥpradūṣakāṇām abhi.sa.bhā.19ka/25. rab tu sems|parā manīṣā — {nga ni 'bangs rnams bsrung bar rab tu sems/} /{de rnams kun kyang da ni sbyin gnas gyur//} parā manīṣā mama rakṣituṃ prajā gatāśca tāḥ samprati dakṣiṇīyatām \n jā.mā.64ka/74. rab tu sems dang ba|vi. prasannacittaḥ — {mkhas pa gang zhig rab tu sems dang bas/} /{sangs rgyas mchod rten mar me 'bul byed na//} yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān \n\n vi.va.161kha/1.50. rab tu sems par byed|kri. pradhyāyati — {'dod pa'i 'dod chags kyis kun nas dkris pa de 'dod pa'i 'dod chags kyis kun nas dkris pa nang du byas nas sems par byed/} {rab tu sems par byed do zhes rgyas par 'byung ba yin te} sa kāmarāgaparyavasthitaḥ kāmarāgaparyavasthānamantarīkṛtvā dhyāyati pradhyāyatīti vistaraḥ abhi.sphu.285kha/1128. rab tu ser skyar byed|kri. kapiśayati — {bcu gnyis nyi ma ltar 'bar lus kyi 'od kyis phyogs bcu dag ni rab tu ser skyar byed//} dehoddyoto daśāśāḥ kapiśayati śiśu (muhur pā.bhe.)dvādaśādityadīptiḥ nā.nā.244ka/173. rab tu sel|= {rab tu sel ba/} rab tu sel ba|• kri. praśamayati — {sems can rnams kyi nyon mongs pa'i mun pa rab tu sel to//} sattvānāṃ kleśatamāṃsi praśamayati da.bhū.247kha/47; uparamayati — {mdud par 'dzin pa ni rab tu sel to//} vairamuparamayāmi ga.vyū.53ka/146; \n\n• saṃ. pramārjanam— {bzod pa khong khro'i rdul rnams rab sel chu bo} kṣāntiḥ krodharajaḥpramārjananadī a.ka.51ka/5.50; \n\n• vi. pravirataḥ — {srid par goms pa'i ngal ba rab sel 'gro ba skad cig dag gis gyur/} praviratabhavābhyāsāyāsaḥ kṣaṇādabhavajjanaḥ \n\n a.ka.52kha/5.74. rab tu sel bar 'gyur|kri. nirghātayati — {de bcangs na nad thams cad sel bar 'gyur ro//} tadgṛhītaḥ sarvavyādhīnnirghātayati ga.vyū.312kha/398. rab tu song|= {rab tu song ba/} rab tu song ba|• kri. prayayau — {ngang pa lnga brgya dag gis ni/} /{de btang mgyogs par rab tu song //} śatāni pañca haṃsānāṃ tyaktvā taṃ prayayurjavāt \n\n a.ka.245kha/28.54; {mgo yis ston pa'i zhabs dag la/} /{phyag 'tshal} … {de rab song //} śirasā caraṇadvayam \n sa śāstuḥ prayayau natvā a.ka.144kha/28.43; \n\n• bhū.kā.kṛ. prayātaḥ — {'dun pa yis kyang rta blangs nas//rab} {tu song ste nyin bdun gyis//} chandako'pyaśvamādāya prayātaḥ saptabhirdinaiḥ \n a.ka.223kha/24.174; {khyed gnyis mdza' ba'i pho nyar ni/} /{su zhig rab song ngas mi shes//} na jāne yuvayoḥ ko nu prayātaḥ premadūtatām \n\n a.ka.182kha/20.86; pragataḥ — {theg pa mchog phyir dkon mchog skyabs rab song ba gang /} /{de nyid skyabs su song ba rnams kyi mchog ces bya//} ratnāni yo hi śaraṇapragato'tra yāne jñeyaḥ sa eva paramaḥ śaraṇagatānām \n sū.a.134ka/9; \n\n• saṃ. pretaḥ, mṛtaḥ — {me tog rab song gnas rnyed pas/} /{mgo skyes legs par bcing bar bya//} puṣpaṃ pretālaye prāpya bandhayenmūrddhajaṃ varam \n\n he.ta.18kha/58. rab tu song bar gyur|kri. prayayau — {de nas yab ni mig chu dang /} /{bcas pas rjes gnang nags tshal du/} … {rab tu song bar gyur//} tataḥ sa pitrā'nujñātaḥ sāśrunetreṇa kānanam \n prayayau a.ka.293ka/37.66. rab tu son|= {rab son/} rab tu son pa|= {rab son/} rab tu sreg pa|nirdahanatā — {rigs kyi bu byang chub kyi sems ni} … {lta ba'i nye bar len pa'i rtswa thams cad rab tu sreg pas me lta bu'o//} bodhicittaṃ hi kulaputra…agnibhūtaṃ sarvadṛṣṭyupādānakakṣanirdahanatayā ga.vyū.309kha/396. rab tu sreg par byed pa|= {rab tu sreg byed/} rab tu sreg byed|vi. pradāhakaḥ — {'di ltar byang chub phyogs mthun chos/} /{rab tu sreg byed 'od lta bu/} /{de dang ldan phyir sa de ni/} /{gnyis po sreg phyir 'od 'phro can//} arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ \n arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ \n\n sū.a.255ka/174. rab tu sred pa|autsukyam — {khyed rnams rab tu sred pa yis/} /{brgyud mar zhon pa 'di ni ci/} /{chu gter rba rlabs rtse mo 'di/} /{khyim gyi khyams ni yongs ma yin//} keyaṃ yuṣmākamautsukyādārohaṇaparamparā \n tuṅgataraṅgaśṛṅgo'yaṃ na gṛhāṅgaṇamambudhiḥ \n\n a.ka.221kha/89.5. rab tu slu|= {rab tu slu ba/} rab tu slu ba|• vi. pramoṣakaḥ — {'od gsal bar byung ba ni rtse bas rab tu slu ba rnams dang yid rab tu sun 'byin pa rnams dang} prabhāsvarotpannaṃ krīḍāpramoṣakāṇāṃ manaḥpradūṣakāṇām abhi.sa.bhā.19ka/25; \n\n• saṃ. vipravādanam — {thabs dang skyabs dang dag pa dang /} /{theg chen nges par 'byung ba la/} /{sems can rnams la rab slu ba'i/} /{bdud 'joms khyod la phyag 'tshal lo//} upāye śaraṇe śuddhau sattvānāṃ vipravādane \n mahāyāne ca niryāṇe mārabhañja namo'stu te \n\n sū.a.258ka/177; dra. {rab tu slu bar byed pa/} rab tu slu bar byed pa|vipravādanam — {'dir don bzhi la sems can rnams la rab tu slu bar byed pa'i bdud gang yin pa de 'joms par mdzad pa nyid kyis/} {bcom ldan 'das kyi stobs} ( {bcu} ) {rnams kyi las yang dag par bstan te} atra caturṣvartheṣu sattvānāṃ vipravādanāya māro yastadbhañjakatvena bhagavato daśānāṃ balānāṃ karma sandarśitam sū.vyā.258ka/177. rab tu gsar|= {rab tu gsar pa/} rab tu gsar pa|vi. bālaḥ — {ljon shing ldum bu'i myu gu rab tu gsar/} … {shing tog rnams kyis 'tsho ba chog par 'dzin//} bālaiḥ pravālaiḥ sa mahīruhāṇāṃ…phalaiśca…santoṣavṛttiṃ bibharāñcakāra jā.mā.209kha/245; abhinavaḥ — {rab gsar sprin gyi sgra la dga' zhing mngon 'dod gsal ba yis/} /{rma bya rol sgeg gar dang 'phyar ba'i spyod la reg par byed//} abhinavaghananāde vyaktaharṣābhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ \n\n a.ka.186kha/21.26. rab tu gsal|= {rab gsal/} rab tu gsal ba|= {rab gsal/} rab tu gsal bar bya ba|prabhāsanam — {rigs kyi bu khyod kyis} … {sems kyi grong khyer rab tu gsal bar bya ba la brtson par gyis shig} cittanagaraprabhāsanaprayuktena te kulaputra bhavitavyam ga.vyū.257ka/340. rab tu gsal bar mdzad|bhū.kā.kṛ. prakaṭitaḥ — {de nyid thub pas rab tu gsal bar mdzad do//} tadeva prakaṭitaṃ muninā vi.pra.229kha/2.23; prakāśitaḥ — {de nyid bsgrub pa la phyag rgya chen po bsgom pa du ba la sogs pa mtshan ma'i lam rab tu gsal bar mdzad de} asyaiva sādhanāya mahāmudrābhāvanā dhūmādinimittamārgaḥ prakāśitaḥ vi.pra.121kha/1, pṛ.19. rab tu gsal bar mdzad pa|= {rab tu gsal bar mdzad/} rab tu gsung|kri. pravadati — {'khor gyi dbus na chos ni rab tu gsung //} parṣāya madhye pravadanti dharmam sa.pu.11ka/16; vadati— {sangs rgyas de bzhin sems can la/} /{sems tsam du yang rab tu gsung //} buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti te \n\n la.a.174ka/134; prabhāṣate — {bdag med gnyis po dag pa yang /} /{rnam par 'dren pa rab tu gsung //} nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ \n\n la.a.76ka/24. rab tu gsung ba|= {rab tu gsung /} rab tu gsung bar mdzad|kri. prabhāṣate — {rnam par nges pa'i gtam dag thub pa che/} /{'gro ba'i don slad rab tu gsung bar mdzad//} vacanāni mune prabhāṣate jagadarthāya viniścitāni ca \n\n vi.va.127ka/1.16. rab tu gsungs|= {rab gsungs pa/} rab tu gsungs pa|= {rab gsungs pa/} rab tu gsol mdzad pa|vi. pradāyakaḥ — {khams gsum la gnas thams cad la/} /{dbang bskur rab tu gsol mdzad pa//} traidhātukaṃ sthitaṃ sarvamabhiṣekapradāyakaḥ \n\n sa.du.107ka/158. rab tu bsags|= {rab bsags/} rab tu bsags pa|= {rab bsags/} rab tu bsam par mdzod|kri. cintyatām — {ltung ba dag la nye ba 'dir/} /{rten ni rab tu bsam par mdzod//} āsanne'sminnipatane cintyatāmavalambanam \n\n a.ka.173kha/78.6. rab tu bsams|kri. pradadhyau — {de yis de mthong rang nyid kyi/} /{lus la dmigs te rab bsams pa//} sa pradadhyau tamālokya samuddiśya nijāṃ tanum \n a.ka.214kha/24.79; samacintayat — {gnyid med sprin gyi bzhon pa yi/} /{bsam gtan ldan pas rab bsams pa//} jīmūtavāhanadhyānanirnidrā samacintayat \n\n a.ka.301kha/108.90; acintayat — {'dar zhing gdengs can bdag po ni/} /{bcings pa'i skrag pas rab bsams pa//} kampamānaḥ phaṇipatirbandhatrāsādacintayat \n\n a.ka.91kha/64.44; {nyer sbas kyis ni rnam 'gyur la//'os} {pa'i phyir bcos rab tu bsams//} acintayadvikārārhāmupaguptaḥ pratikriyām \n\n a.ka.160kha/72.46. rab tu bsal bar gyur|bhū.kā.kṛ. pramṛṣṭaḥ — {e ma'o rlabs chen khyad par 'phags pa gsal ba yis/} /{snying gi ser sna'i mun pa rab tu bsal bar gyur//} aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ \n jā.mā.25ka/29. rab tu bsil bar byed|kri. śītalīkaroti— {lus thams cad kyang rab tu bsil bar byed do//} sarvaṃ cāśrayaṃ śītalīkaroti ga.vyū.316ka/401. rab tu bsos|= {rab tu bsos pa/} rab tu bsos pa|• kri. ajīvayat — {bdud rtsi'i char rgyun dag gis ni/} /{sprin gyi bzhon pa rab tu bsos//} ajīvayatsudhāsāraiḥ… jīmūtavāhanaḥ a.ka.313ka/108.201; \n\n• bhū.kā.kṛ. vivardhitaḥ — {bdag gi lhag ma nyid kyis ni//rab} {tu bsos pa 'bangs phrug 'di//} dāsasūnurmayaivāyamutsṛṣṭena vivardhitaḥ \n a.ka.216ka/88.26; \n\n• vi. svasthaḥ — {ri sras mi snang gyur pa na/} /{sprin gyi bzhon pa rab bsos nas//} antarhitāyāṃ pārvatyāṃ svastho jīmūtavāhanaḥ \n a.ka.313ka/108.200. rab tu bsrung|kri. rakṣati — {phongs pa'i sdug bsngal rgyas pa las/} /{rtag tu bsrungs shing rab tu bsrung //} vipadvipuladuḥkhebhyaḥ sadā rakṣati rakṣitaḥ \n\n a.ka.21ka/3.19. rab tu bsrungs|= {rab tu bsrungs pa/} rab tu bsrungs pa|bhū.kā.kṛ. surakṣitaḥ — {nags kyi mtha' ru rab bsrungs te/} /{skye bo rnams la phan slad bkod//} nyastaṃ hitāya lokānāṃ vanopānte surakṣitam \n\n a.ka.36ka/54.17; rakṣitaḥ — {bdag gis gnod pa byas mod kyang /} /{bde gshe+egs bdag nyid chen po yis/} … {rab tu bsrungs//} ahaṃ kṛtāparādho'pi sugatena mahātmanā …rakṣitaḥ a.ka.161ka/72.53. rab tu bsrungs par 'gyur|kri. surakṣito bhavati — {srog chags bye bas rab tu bsrungs par 'gyur} surakṣito bhoti ca prāṇikoṭibhiḥ sa.pu.107kha/173. rab tu bsrubs|= {rab bsrubs/} rab tu bsrubs pa|= {rab bsrubs/} rab tu bsregs pa|bhū.kā.kṛ. samprataptaḥ — {lcags kyi thu lum mam thong lcags me kun du 'bar ba rab tu bsregs pa lcags kyi tho bas brgyab pa rnams kyi} ayoguḍānāṃ vā'yasphālānāṃ vā dīptāgnisamprataptānāmayoghanena hanyamānānām abhi.sphu.192kha/954. rab tu bslang|vi. samunnamitaḥ — {ri dwags} … {rna ba gcig rab tu bslangs ste} ( {bslang ste} pā.bhe.) /{btang nas} samunnamitadattaikakarṇāḥ…hariṇāḥ nā.nā.227ka/21. rab tu bslangs|= {rab tu bslangs pa/} rab tu bslangs pa|• kri. yayāce — {rgyal srid bsrung bar nus gyur pa'i/} /{rgyal po'i sras ni rab tu bslangs//} śaktaṃ rājyasya rakṣāyai rājaputraṃ yayācire \n\n a.ka.29ka/3.113; \n\n• bhū.kā.kṛ. dattaḥ — {ri dwags} … {rna ba gcig rab tu bslangs te gtang nas mig zum pa dang bcas pas nyan par byed pa lta bu mtshon no//} samunnamitadattaikakarṇāḥ nimīlitalocanā ākarṇayanta iva hariṇā lakṣyante nā.nā.227ka/21; udbhūtaḥ — {'jigs rung stug po'i rlung gyis rab bslangs rba rlabs rnam sprul pas/} /{ma lus phyogs kun yongs 'gengs drag po'i sgra dang rab tu ldan//} udbhūtabhairavaghanānilanirmitormisampūritākhiladigantaraghoraghoṣaḥ \n a.ka.221ka/89.1. rab tu lhung|= {rab tu lhung ba/} rab tu lhung ba|• kri. prapatati — {de dag gcig pa dang tha dad pa dang yod pa dang med par 'dzin par rab tu lhung ngo //} te ekatvānyatvanāstyastitvagrāhe prapatanti la.a.91ka/38; \n\n• saṃ. prapātaḥ — {so skyes pa de nas ji srid so rab tu lhung bar 'gyur ba de srid ni rgyal ba byang chub kyi sems rdo rje'i longs spyod rdzogs pa'i sku ste} tato dantotthānād yāvad dantaprapāto bhavati tāvat sambhogakāyo jinasya bodhicittavajrasya vi.pra.226kha/2.14; sampatanam — {kye ma 'dod chags la chags dang /} /{bag med rab tu lhung ba dag//} aho āsaktaraktānāṃ sampatanapramādinam \n a.ka.170kha/19.80. rab gtang|= {rab tu gtang ba/} rab gtang ba|= {rab tu gtang ba/} rab gtum|• vi. pracaṇḍaḥ — {rab tu gtum} … {gdengs can dbang} pracaṇḍaḥ…phaṇīndraḥ vi.pra.112ka/1, pṛ. 9; uccaṇḍaḥ — {rab gtum dbyug pa blangs 'dra'i sna} uddaṇḍoccaṇḍaśuṇḍa(–) a.ka.242ka/28.20; {mig nyid kyis bsgrubs dmod pa dag/} /{'bras med rab gtum bslad par ro//} dṛśaiva vidadhe śāpaṃ viphaloccaṇḍaviplavam \n\n a.ka.42kha/4.68; prabalacaṇḍaḥ, o ḍā — {snying rje med cing mi bzad rab gtum pa'i/} /{srin mo brgya dag shin tu tshar bcad nas//} vinigṛhya rākṣasiśatāni nirghṛṇadāruṇaprabalacaṇḍā \n rā.pa.238ka/134; praduṣṭaḥ — {rab tu gtum pa de'i phyi bzhin du 'gro bar bya'o//} pṛṣṭhato'sya praduṣṭasya gamanam vi.sū.15kha/17; suraudraḥ — {rab tu gtum sems sems can gzhan zos pas} parasattva khāditva suraudracittāḥ sa.pu.34ka/57; sudāruṇaḥ — {nam mkha' rdo rjer srin po ni/} /{drag cing khro la rab gtum dang /} … {gang bar bsgom//} khavajraṃ rākṣasaiḥ krūraiścaṇḍaiḥ krodhasudāruṇaiḥ \n…prabhāvayet \n\n gu.sa.116ka/56; \n\n• saṃ. caṇḍatā— {rgyal po rab tu gtum zhing bcos dka' bar shes nas yid mi dga' zhing mya ngan gyis ni gdungs} prajānānāśca tasya rājñaścaṇḍatāṃ duranuneyatāṃ ca vaimanasyadainyākrāntamanasaḥ jā.mā.169ka/195; \n\n• nā. pracaṇḍaḥ, maṇḍalādhidevaḥ — {shar gyi sgor ni rab gtum ral gri 'dzin pa shin tu stobs te/} {de'i phyag rgya rengs byed ma'o//} pūrvadvāre pracaṇḍastvasidhṛgatibalaḥ stambhakī tasya mudrā vi.pra.50kha/4.57. rab gtum pa|= {rab gtum/} rab gtum ma|• saṃ. pracaṇḍā — {khyi gdong ma la sogs pa rab gtum ma rnams} śvānāsyādipracaṇḍānām vi.pra.29kha/4.1; {shar du kla klo ma dang} … {rlung du b+hil lI dang dbang ldan du ri khrod ma ste rab gtum ma brgyad do//} pūrve mlecchā…vāyavye bhillī, īśāne śabarī ityaṣṭau pracaṇḍāḥ vi.pra.162kha/3.126; \n\n• nā. pracaṇḍā, patradevī /yoginī — {'dab ma dang po la 'jigs ma ste gnyis pa la sogs pa la drag mo dang} … {rab gtum ma dang} prathamapatre bhīmā \n evaṃ dvitīyādau ugrā…pracaṇḍā vi.pra.41ka/4.29; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {rab gtum ma'i yu'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…yu pracaṇḍāyāḥ vi.pra.132ka/3.63. rab gtum mo|pracaṇḍā — {de bzhin du lag pa zung la lta na bdag ni rab tu gtum mo zhes brjod do//} tathā bhujayugālokane'haṃ pracaṇḍeti vadati vi.pra.180ka/3.196; dra. {rab gtum ma/} rab gtong|= {rab tu gtong ba/} rab gtong ba|= {rab tu gtong ba/} rab gtor|= {rab tu gtor ba/} rab gtor ba|= {rab tu gtor ba/} rab btang|= {rab tu btang ba/} rab btang ba|= {rab tu btang ba/} rab btud|• bhū.kā.kṛ. praṇataḥ — {de nas bcom ldan mthong gyur nas/} /{gzhon nus bzhin ni rab btud de//} bhagavantamathālokya kumāraḥ praṇatānanaḥ \n a.ka.325kha/41.17; {mdza' zhing phan pas rab btud pa/} /{byas shes de ni} snehopakārapraṇataḥ kṛtajñaḥ saḥ a.ka.280kha/36.7; ānataḥ — {phyag 'tshal rab tu btud pa des//} sa praṇāmānataḥ a.ka.174kha/78.22; \n\n• saṃ. praṇāmaḥ — {bdag khrims ldan la rab btud nas/} /{skyes pa rnams ni tshe 'phel 'gyur//} pativratāpraṇāmena puṃsāmāyurvivardhate \n\n a.ka.269ka/32.43; praṇatiḥ — {rab btud gus pa'i spyod pa dang /} /{rim gro dag gis tshim par byas//} praṇatipraṇayācāraistoṣitaḥ paricaryayā \n\n a.ka.162ka/18.8; \n\n• vi. prahvaḥ — {de yis} … {zas/} … /{rab tu btud de de la phul//} saḥ…bhojyaṃ…prahvastasmai nyavedayat \n\n a.ka.239kha/27.57; avanāmyaḥ — {'khar gsil de nyid cung zad tsam/} /{legs par rab tu btud pa ni/} /{mthe bo gnyis la rnam par sbyar/} /{de 'dir bya ma bum du brjod//} tadeva khakharīṣadavanāmyaṃ tu śobhanam \n kuryādaṅguṣṭhavinyastaṃ kalaśaṃ tadihocyate \n\n ma.mū.251kha/286. rab btud pa|= {rab btud/} rab btud byas|vi. kṛtapraṇāmaḥ — {de nas slar yang bcom ldan gyis/} /{rab tu btud byas de yi yang /} /{rmongs pa chos gtam rigs pa yis/} /{'od kyi mun pa bzhin du phrogs//} tataḥ kṛtapraṇāmasya tasyāpi bhagavān punaḥ \n dharmyayā kathayā mohaṃ tviṣā tama ivāharat \n\n a.ka.81ka/62.85. rab rten|= {rab tu rten pa/} rab rten pa|= {rab tu rten pa/} rab rtog|= {rab tu rtog pa/} rab rtog pa|= {rab tu rtog pa/} rab rtogs|= {rab tu rtogs pa/} rab rtogs pa|= {rab tu rtogs pa/} rab lta|= {rab tu lta ba/} rab lta ba|= {rab tu lta ba/} rab ltung|prapātaḥ — {gang dag 'ga' zhig tu ni mkha' las rdo rje rab ltung bud med 'grogs las rtag par yang} yeṣāṃ vajraprapātaḥ kvacidapi nabhasaḥ strīprasaṅgācca nityam vi.pra.113ka/1, pṛ.10. rab ltung ba|= {rab ltung /} rab ster|= {rab tu ster ba/} rab ster mchog|vi. pradātā — {rnyed dka'i don ni rab ster mchog/} /{khyod lta bu ni shin tu nyung //} durlabhārthapradātāro viralāstu bhavadvidhāḥ \n\n a.ka.51ka/5.52. rab ster ba|= {rab tu ster ba/} rab ster byed|kri. prayacchati — {gal te 'dod dang rjes mthun pa/} /{rang bzhin gyis rab ster byed de//} abhilāṣānurūpeṇa prakṛtiścetprayacchati \n ta.sa.12kha/144. rab ston|= {rab tu ston pa/} rab ston pa|= {rab tu ston pa/} rab stobs|= {bdud} pradyumnaḥ, māraḥ — {myos byed yid srubs bdud dang ni/} /{rab stobs nya yi tog can dang /} … {bdag las byung //} madano manmatho māraḥ pradyumno mīnaketanaḥ \n\n… ātmabhūḥ \n a.ko.129ka/1.1.25; prakṛṣṭaṃ dyumnaṃ balam asyāstīti pradyumnaḥ a.vi.1.1.25. rab stor|= {rab tu stor ba/} rab stor ba|= {rab tu stor ba/} rab brtag|= {rab tu brtag pa/} rab brtag pa|= {rab tu brtag pa/} rab brtags|= {rab tu brtags pa/} rab brtags pa|= {rab tu brtags pa/} rab brtags dpe|pā. utprekṣitopamā, upamābhedaḥ — {de yi bzhin dpal nga nyid la/} /{yod ces zla ba snyems mi dgos/} /{pad ma la yang de yod phyir/} /{zhes pa 'di ni rab brtags dpe//} mayyevāsyā mukhaśrīrityalamindorvikatthanaiḥ \n padme'pi sā yadastyevetyasāvutprekṣitopamā \n\n kā.ā.322kha/2.23. rab brtan|• vi. sudṛḍhaḥ, o ḍhā — {byang chub sems zhes bya ba rab brtan zung //} sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam bo. a.2kha/1.10; {grub pa rnams kyis rab brtan sa/} /{kun nas bug pa bcas par mthong //} sacchidrāṃ sudṛḍhāṃ bhūmiṃ siddhāḥ paśyanti sarvataḥ \n vi.pra.165kha/1.10; sudhīraḥ — {gzhan la phan bya gcig tu mngon dga' ste/} /{sing ge bzhin du rab brtan srid na spyod//} parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ \n\n sū.a.148ka/29; nibiḍaḥ — {gzhan na glo bur nyams byed rta gdong me ni rab brtan me lce'i dkyil 'khor gtum pa yod} caṇḍo'nyatrāstyakāṇḍakṣayanibiḍaśikhāmaṇḍalo vāḍavāgniḥ a.ka.222ka/89.7; \n\n• bhū.kā.kṛ. upastabdhaḥ— {byang chub sems dpa' rnams kyi sems} … {bsam pa dang lhag pa'i bsam pas rab tu brtan pa} … {skye bar 'gyur te} cittamutpadyate bodhisattvānāṃ…āśayādhyāśayopastabdham da.bhū.174kha/8; \n\n• nā. supratisthitaḥ, devaputraḥ — {lha'i bu ud ka li zhes bya ba dang} … {rab brtan dang} utkhalī ca nāma devaputraḥ… supratisthitaśca la.vi.137ka/202. rab brtan pa|= {rab brtan/} rab brtas|= {rab tu brtas pa/} rab brtas pa|= {rab tu brtas pa/} rab blta|= {rab tu blta ba/} rab blta ba|= {rab tu blta ba/} rab bltas|= {rab tu bltas/} rab bstan|= {rab tu bstan pa/} rab bstan pa|= {rab tu bstan pa/} rab bsten|= {rab tu bsten pa/} rab bsten pa|= {rab tu bsten pa/} rab bstod|= {rab bstod pa/} rab bstod pa|• kri. praśaṃsati— {dam chos rab tu bstod pa dang /} /{dam chos ma lags smod mdzad kyang //} praśaṃsasi ca saddharmānnasaddharmān vigarhasi \n śa.bu.111kha/47; \n\n• kṛ. 1. stutaḥ — {rgyal po mdun sar sa yi lha rnams dag gi zhal/} /{chang gis ma bcom nor gyis mdzes pas rab bstod pa'i//} sabhāsu rājannasurāhatairmukhairmahīsurāṇāṃ vasurājitaḥ stutāḥ \n kā.ā.335kha/3.40; varṇitaḥ — {bde bar gshegs pas bag yod rab bstod cing /} /{bde gshegs rnams kyis bag med rnams kyang dmad//} apramāda sugatena varṇito ninditā hi sugataiḥ pramattakāḥ \n\n rā.pa.244kha/142; praśaṃsitaḥ ma.vyu.2615(49ka) 2. saṃstūyamānaḥ — {rma bya rab dga' ze ba 'brel ba rnams/} /{glu gar mdzes pas rab tu bstod pa bzhin//} saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṃstūyamānā iva nṛttacitraiḥ \n jā.mā.87kha/100. rab thar|= {rab tu thar ba/} rab thar ba|= {rab tu thar ba/} rab thim|= {rab tu thim pa/} rab thim pa|= {rab tu thim pa/} rab thob|= {rab tu thob pa/} rab thob pa|= {rab tu thob pa/} rab thos|= {rab tu thos pa/} rab thos pa|= {rab tu thos pa/} rab mtha'|= {rab kyi mtha'/} rab mtha' pa|= {rab kyi mtha' pa/} rab mtho|= {rab tu mtho ba/} rab mtho ba|= {rab tu mtho ba/} rab mthong|= {rab tu mthong ba/} rab mthong ba|= {rab tu mthong ba/} rab 'thab bral|nā. suyāmaḥ, devaputraḥ — {lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang} … {bdud kyi bu ded dpon dang} śakraśca devānāmindraḥ suyāmaśca devaputraḥ… sārthavāhaśca māraputraḥ la.vi.26kha/31; {skye bas ni lha'i rgyal po rab 'thab bral du 'gyur te} upapattitaśca suyāmo bhavati devarājaḥ bo.bhū.176ka/232. rab 'thon|• saṃ. udgamaḥ — {'di de bsod nams 'khri shing gi/} /{me tog rab 'thon dang po yin//} so'yaṃ sukṛtavallīnāṃ prathamaḥ kusumodgamaḥ \n\n a.ka.39ka/4.24; a.ka.43kha/56.15; \n\n• bhū.kā.kṛ. ( {rab thon} ityasya sthāne) utthitaḥ — {klu ni dga' bo nye dga' dag//sa} {'og nas ni rab 'thon te//'jigs} {nas bcom ldan la phyag 'tshal//} nāgau nandopanandakau \n pātālādutthitau bhītyā bhagavantaṃ praṇematuḥ \n\n a.ka.2kha/50.16. rab 'thob|= {rab tu 'thob pa/} rab 'thob pa|= {rab tu 'thob pa/} rab 'thor|• kri. siñcati— {de dag chus ni rab 'thor zhing //} siñcanti te jalena su.pra.58ka/116; \n\n• kṛ. 1. ucchalat— {khu byug ca cor sgrog byed cing /} /{ma la ya rlung bdag la 'ong /} /{nyar ma rab 'thor dwangs shing dwangs/} /{chu rgyun chu thigs kyis bran pa'i//} kokilālāpavācālo māmeti malayānilaḥ \n ucchalacchīkarācchācchanirjharāmbhaḥkaṇokṣitaḥ \n\n kā.ā.320ka/1.48 2. prakīrṇaḥ — {dga' bas de yi zhabs la gtugs//lha} {yi me tog rab 'thor la/} /{de la de bzhin gshegs pa yis/} … /{chos ni bstan mdzad de} hṛṣṭā sā papātāsya pādayoḥ \n\n prakīrṇadivyapuṣpāyāstasyāścakre tathāgataḥ \n dharmopapādanam a.ka.311ka/40.46. rab 'thor ba|= {rab 'thor/} rab dag|= {rab dag pa/} rab dag pa|bhū.kā.kṛ. praśuddhaḥ — {tshul khrims nor gyis rab dag pa//} śīladhanapraśuddhaḥ ra.vyā.83kha/17; suviśuddhaḥ — {ma dag rnam dag rab dag pa/} /{sems can rnams la bsam par 'dod//} sattveṣvāśaya iṣyate \n aśuddhaśca viśuddhaśca suviśuddhaḥ sū.a.250kha/168. rab dag byed|pramārjanam — {khon gyi rdul ni rab tu dag byed bzod pa'i chu bo sems la rtag gnas pa//} nityaṃ vairarajaḥpramārjananadī kṣāntiḥ sthitā cetasi \n a.ka.266ka/97.21. rab dang|= {rab tu dang ba/} rab dang ba|= {rab tu dang ba/} rab dad|= {rab tu dad pa/} rab dad pa|= {rab tu dad pa/} rab dud|= {rab tu dud pa/} rab dud pa|= {rab tu dud pa/} rab dul|= {rab tu dul ba/} rab dul ba|= {rab tu dul ba/} rab des|= {rab tu des pa/} rab des pa|= {rab tu des pa/} rab dor|= {rab tu dor ba/} rab dor ba|= {rab tu dor ba/} rab dwangs|• vi. svacchaḥ — {tshems ni bzhi bcu mnyam pa dang /} /{rab dwangs tshems thags bzang ba dang //} samā \n\n catvāriṃśaddaśanatā svacchāviraladantatā \n ra.vi.121ka/95; \n\n• saṃ. = {chang} prasannā, surā— {chang dang gshol ldan mnyes pa dang /} /{hA lA yongs dag chu bdag skyes/} /{dri mchog rab dwangs e rA dang //ka} {da m+bar yang yongs su thos/} /{myos byed dga' byed ma rgya chang //} surā halipriyā hālā parisrudvaruṇātmajā \n gandhottamā prasannerākādambaryaḥ parisrutā \n\n madirā kaśyamadye ca a.ko.205ka/2.10.39; prasīdatīti prasannā \n ṣadḶ viśaraṇādau a.vi.2.10.39; \n\n• pā. prasādaḥ, vākyarītibhedaḥ — {sbyar ba rab dwangs mnyam nyid dang /} /{snyan dang shin tu gzhon pa dang /} /{don gsal ba dang rgya che nyid/} /{brjid dang mdzes dang ting nge 'dzin/} / {yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojaḥkāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.41. rab dwangs ldan pa|vi. prasādavān — {rab dwangs ldan pa grags don can/} /{zla ba'i mtshan ma ud pal gyi/} /{'od kyis mdzes pa rgyas zhes pa/} /{rtogs pa'i skal bzang ldan pa'i tshig//} prasādavat prasiddhārthamindorindīvaradyuti \n lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ \n\n kā.ā.320ka/1.45. rab dwangs pa|= {rab dwangs/} rab drag|vi. pracaṇḍaḥ — {tho ba rab tu drag po yis/} /{brtul zhugs can gyis snying gar brdeg//} mudgareṇa pracaṇḍena urasi tāḍayed vratī \n gu.sa.129ka/84; uccaṇḍaḥ — {rab drag nyi ma'i phreng ba bzhin/} /{gzi byin ser skya rgya chen tshogs kyis phyogs ni ser byed pas//} uccaṇḍamārtaṇḍamālākapilavipulatejaḥpuñjapiñjīkṛtāśaḥ a.ka.309ka/108.157; atyugraḥ — {rab drag mya ngan gyis bcom 'dar ba de'i/} /{snying rje'i cho nge rab tu gsang ba thos//} atyugraśokāhatikampitāyāḥ śuśrāva tāraṃ karuṇapralāpam \n\n a.ka.305ka/108.119; utkaṭaḥ — {gang na nyi mas mun pa spro byed gang na zla ba me char 'bebs/} /{gang na bdud rtsi las ni rab drag nag po brtsegs pa rab gsal skye//} yatra dhvāntaṃ sṛjati taraṇiryatra candro'gnivarṣī yatrodeti prakaṭamamṛtādutkaṭaḥ kālakūṭaḥ \n a.ka.314ka/40.79; krūrataraḥ — {der ni rab drag rnam mang dmyal ba'i nyon mongs} tatra krūrataraprakāranarakakleśa(–) a.ka.169ka/76.1; uttālaḥ — {dus min rnam bslad rab tu drag/} /{mi bsrun ro langs tshogs kyis gang //} akālaviplavottālakhalavetālasaṅkulaḥ \n\n a.ka.92ka/9.71. rab drag pa|= {rab drag/} rab drangs|= {rab tu drangs pa/} rab drangs pa|= {rab tu drangs pa/} rab dris|= {rab tu dris/} rab gdags|= {rab tu gdags/} rab gdug|= {rab tu gdug pa/} rab gdug pa|= {rab tu gdug pa/} rab gdung|= {rab tu gdung ba/} rab gdung ba|= {rab tu gdung ba/} rab gdungs|= {rab tu gdungs pa/} rab gdungs pa|= {rab tu gdungs pa/} rab 'dar|= {rab tu 'dar ba/} rab 'dar ba|= {rab tu 'dar ba/} rab 'das|= {rab tu 'das pa/} rab 'das pa|= {rab tu 'das pa/} rab 'dud|= {rab tu 'dud pa/} rab 'dud pa|= {rab tu 'dud pa/} rab 'dul|= {rab tu 'dul ba/} rab 'dul ba|= {rab tu 'dul ba/} rab 'dus|utsarpaḥ — {glang po che la bung ba ni/} /{rab 'dus rnga yab 'khrug cing 'ongs//} ājagāma gajotsarpatrastabhramaracāmaraḥ \n\n a.ka.217ka/24.103. rab 'dod|= {rab tu 'dod pa/} rab 'dod pa|= {rab tu 'dod pa/} rab 'dra|= {rab tu 'dra ba/} rab 'dra ba|= {rab tu 'dra ba/} rab 'dren|= {rab tu 'dren pa/} rab 'dren pa|= {rab tu 'dren pa/} rab ldang|= {rab tu ldang ba/} rab ldang ba|= {rab tu ldang ba/} rab ldan|• vi. prayuktaḥ, o ktā — {zhes sogs gsal byed yin mod kyang /} /{snga ma snga ma ltos pa yi/} /{ngag gi phreng ba rab ldan phyir/} /{de ni phreng ba'i gsal byed 'dod//} ityādidīpakatve'pi pūrvapūrvavyapekṣiṇī \n vākyamālā prayukteti tanmālādīpakaṃ matam \n\n kā.ā.325kha/2.107; udyuktaḥ — {rnam gsum sbyor ba rab ldan pa/} /{'dod chags zhe sdang gti mug yin//} tridhā prayogodyuktāni rāgadveṣamohinām \n ma.mū.182ka/111; pratisaṃyuktaḥ — {bcom ldan 'das 'di ni byang chub sems dpa'i dgon pa la gnas pa dang rab tu ldan pa'i bdud kyi lcags kyu ste bdun pa'o//} ayaṃ bhagavan bodhisattvasyāraṇyavāsapratisaṃyuktaḥ saptamo mārāṅkuśaḥ śi.sa.33kha/32; prapannaḥ — {bcom ldan zhi ba brjod pas} … {bslab pa nyer bstan cing /} /{skyabs 'gro rab ldan 'dul ba dag la bkod//} bhagavān…śikṣopadeśaṃ śaraṇaṃ prapannaṃ śamābhidhāyī vinaye nyayuṅkta \n\n a.ka.294kha/38.3; suyuktaḥ — {zhi gnas rab tu ldan pa'i lhag mthong gis/} /{nyon mongs rnam par 'joms par shes byas nas//} śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya \n bo.a.23kha/8.4; saṃyutaḥ— {bag chags sna tshogs gnas ngan len/} /{sems dang lhan cig rab tu ldan/} /{mi la phyi rol rnams snang ste//} dauṣṭhulyavāsanāścitrāścittena saha saṃyutāḥ \n bahirdhā dṛśyate nṛṇām la.a.168kha/124; sunibaddhaḥ — {mthar thug pa'i gnas bcu dang rab tu ldan pa'i chos su gyur te} daśaniṣṭhāpadasunibaddhadharmāṇaḥ la.a.104ka/50; \n\n• dra.— {rtswa dang shing gel pa dang sman dang nags tshal sna tshogs rnams mdangs dang rab tu ldan par 'khrungs par 'gyur} nānātṛṇagulmauṣadhivanaspataya ojasvitarāḥ prarohayiṣyanti su.pra.33ka/64; {dri dang rab tu ldan pa dang snum dang rab tu ldan pa dang ro zhim por 'gyur ba dang blta na rab tu sdug pa dang rab tu che bar 'gyur ro//} gandhatarāṇi snigdhatarāṇyāsvādanīyāni darśanīyatarāṇi mahattarāṇi ca bhaviṣyanti su.pra.33kha/64; {mel tshe rab ldan 'jig rten dag na 'tsho//shi} {dang gnyid kyis log la bye brag ci//} prajāgaro jīvitameva loke mṛtasya suptasya ca ko viśeṣaḥ \n\n a.ka.220ka/24.136. rab ldan pa|= {rab ldan/} rab ldeg|= {rab tu ldeg/} rab sdang|= {rab tu sdang ba/} rab sdang ba|= {rab tu sdang ba/} rab sdig|vi. sudāruṇaḥ, o ṇā — {de dag rnams kyi sdig pa'i spyod pa dang /} /{chos min ldan 'gro rab sdig 'di thos nas//} śrutvā ca teṣāmiha pāpacaryāmadharmayuktāṃ ca gatiṃ sudāruṇām \n rā.pa.235kha/131. rab sdig pa|= {rab sdig/} rab sdug|• vi. susnigdhaḥ — {de ltar ni/} /{skye bo bdag la byams par mi 'dod na/} /{rab sdug skye bo gzhan bsten smos ci dgos//} tathā jano nātmani vatsalo mataḥ kuto'pi susnigdhaparāśraye jane \n sū.a.150kha/34; atipriyaḥ — {'dod chags bral bar ma gyur pas/} /{bu smad rab tu sdug pa dag//} avītarāgeṇa satā putradāramatipriyam \n jā.mā.59kha/69; dayitaḥ — {rab tu sdug pa'i bu gnyis kyang /} /{tsham tshom med par sbyin zhes smras//} dadāmītyavadad dhṛṣṭaṃ dayitau tanayāvapi \n\n jā.mā.54kha/63; \n\n• nā. supriyaḥ, anāthapiṇḍadasya putraḥ — {re zhig na khyim bdag mgon med zas sbyin gyi bu tha chungs rab sdug ces bya ba} yāvadanāthapiṇḍadasya supriyo nāma kanīyaḥ putraḥ a.śa.206kha/190. rab sdug pa|= {rab sdug/} rab sdug ma|nā. supriyā, anāthapiṇḍadasya dārikā — {khyim bdag mgon med zas sbyin gyi chung ma la bu chags nas} … {bu mo 'di'i ming rab sdug ma zhes gdags so zhes zer ro//} anāthapiṇḍadasya gṛhapateḥ patnī āpannasattvā saṃvṛttā…bhavatu dārikāyāḥ supriyeti nāmeti a.śa.192ka/177. rab brdung|= {rab tu brdung ba/} rab brdung ba|= {rab tu brdung ba/} rab brdungs|= {rab tu brdungs/} rab brdungs pa|= {rab tu brdungs/} rab brdegs|= {rab tu brdegs pa/} rab brdegs pa|= {rab tu brdegs pa/} rab bsdams|= {rab tu bsdams pa/} rab bsdams pa|= {rab tu bsdams pa/} rab bsdus|= {rab tu bsdus pa/} rab bsdus pa|= {rab tu bsdus pa/} rab bsdebs|= {rab bsdebs pa/} rab bsdebs pa|saṅghaṭṭaḥ — {'khrul 'khor ri gnyis rab bsdebs pas/} /{srog ni 'phrog par de yis sleb//} sa yantraparvatau prāpya saṅghaṭṭaiḥ prāṇahāriṇam \n a.ka.111ka/64.272. rab bsdoms|bhū.kā.kṛ. susaṃvṛtam — {blo ldan sems mchog skyes ma thag tu yang /} /{mtha' yas nyes pa byed las sems rab bsdoms//} sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt \n sū.a.142ka/19. rab nub|= {rab tu nub pa/} rab nub pa|= {rab tu nub pa/} rab non|= {rab tu non pa/} rab non pa|= {rab tu non pa/} rab gnang|= {rab tu gnang ba/} rab gnang ba|= {rab tu gnang ba/} rab gnas|= {rab tu gnas pa/} rab gnas kyi cho ga|= {rab tu gnas pa'i cho ga/} rab gnas pa|= {rab tu gnas pa/} rab gnas byed 'gyur|= {rab gnas byed 'gyur ba/} rab gnas byed 'gyur ba|kri. pratiṣṭhāpayiṣyati — {dus kyis yul 'dir mi yi bdag/} /{gang zhig 'jig rten la phan slad/} /{mchod rten rab gnas byed 'gyur ba'i/} /{mya ngan med ces bya ba 'byung //} aśoko nāma deśe'smin kālenotpatsyate nṛpaḥ \n caityaṃ hitāya lokasya yaḥ pratiṣṭhāpayiṣyati \n\n a.ka.36kha/54.23. rab gnod|= {rab tu gnod pa/} rab gnod pa|= {rab tu gnod pa/} rab gnon|pā. praskandī— {glang po che phal pa bcu'i stobs gang yin pa de ni spos kyi glang po che gcig gi stobs yin no//} {de bzhin du tshan po che chen po dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu rnams gong nas gong du bcu 'gyur du bskyed de brjod par bya'o//} yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ \n evaṃ mahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ daśottaravṛddhirvaktavyā abhi.bhā.56kha/1089; dra. {rab gnon gyi stobs/} rab gnon gyi stobs|pā. praskandibalam, balaviśeṣaḥ — {glang po dang spos kyi glang po che dang tshan po che dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu dang bdun yin no+o//de'i} {stobs bcur bsgres pa ste} hastigandhahastimahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhiradhikam abhi.sphu.269ka/1089; ma.vyu.8212 (114kha). rab mnar|= {rab tu mnar ba/} rab mnar ba|= {rab tu mnar ba/} rab rnam 'byed|= {rab tu rnam par 'byed pa/} rab rno|vi. tīkṣṇataraḥ — {dge slong shA ri'i bu 'di de/} /{da lta rab rno blo mchog ldan//} sa eṣa śāriputro'dya bhikṣustīkṣṇatarāgradhīḥ \n a.ka.162kha/18.12; sutīkṣṇaḥ— {rab rno mtshon bas kyang /} /{rno ba'i sems ldan} sutīkṣṇaśastrādapi tīkṣṇacittaḥ a.ka.33ka/3.158; niśitaḥ — {rnam sdang skyon gyi dug gis yid ni sun phyung gyur rnams kyis/} /{dam pa dag la gnod pa bsgrub la 'bad pa rab rno gang //} vidveṣadoṣaviṣadūṣitamānasānāṃ yatsādhubādhanavidhau niśitaḥ prayatnaḥ \n a.ka.264ka/97.1; paramanipuṇaḥ — {de yang 'di ltar byang chub sems dpa' sems dpa' chen po blo rab tu rno ba gru'i kha lo sgyur ba zhig tu gyur to zhes grag go//} bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva jā.mā.79ka/92; dra.— {de nas de yi gzings chen ni/} /{rab rno chu srin sen mo yi/} /{sog le drag pos dral bar byas//} makarasphāranakharakrūrakrakacadāritam \n tatastasya pravahaṇam a.ka.244kha/92.21. rab rno ba|= {rab rno/} rab snang|= {rab tu snang ba/} rab snang gi rigs|pradyotakulam, kulaviśeṣaḥ — {rab snang gi rigs 'di ni dpung che zhing bzhon pa mang ba pha rol gyi g}.{yul ngor rgyal ba 'thob pa yin te} idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca la.vi.14ka/15. rab snang ba|= {rab tu snang ba/} rab snum|dra.— {gdong dang bzhin gyi mdangs ni rab snum zhing //} snigdhena śīrṣeṇa mukhena cāpi śi.sa.190ka/189. rab bsnun|= {rab tu bsnun pa/} rab bsnun pa|= {rab tu bsnun pa/} rab dpa'|= {rab tu dpa' ba/} rab dpa' ba|= {rab tu dpa' ba/} rab dpyangs|= {rab tu dpyangs pa/} rab dpyangs pa|= {rab tu dpyangs pa/} rab spang|= {rab tu spang ba/} rab spang ba|= {rab tu spang ba/} rab spangs|= {rab tu spangs pa/} rab spangs pa|= {rab tu spangs pa/} rab spel|pā. 1. saṃsṛṣṭiḥ, śabdālaṅkāraviśeṣaḥ — {lhan cig brjod dang yongs brjes shis/} /{rab spel de nas dgongs pa can/} /{'di dag tshig rnams dag gi ni/} /{rgyan du sngon gyi mkhas pas bstan//} sahoktiḥ parivṛttyāśīḥ saṃsṛṣṭiratha bhāvikam \n iti vācāmalaṅkārā darśitāḥ pūrvasūribhiḥ \n\n kā.ā.322ka/2.7 2. = {spar gang} prasṛtaḥ, mānaviśeṣaḥ — {de'i bzhi cha/} {ni kuny+tsa kaH ste spar gang /} {spar gang de'i ming gzhan/} {pra sr}-{i taHste rab spel kyang zer ro//} mi.ko.23ka \n rab spong|= {rab tu spong ba/} rab spong ba|= {rab tu spong ba/} rab spyangs|= {rab tu spyangs pa/} rab spyangs pa|= {rab tu spyangs pa/} rab spyod|= {rab tu spyod pa/} rab spyod pa|= {rab tu spyod pa/} rab spras|= {rab spras pa/} rab spras pa|bhū.kā.kṛ. pratimaṇḍitaḥ — {khyod dang mtshungs mnyam ma mchis ga la lhag/} … /{mtshan rnams kyis kyang sku ni rab spras pa//} nāsti te samasamaḥ kutottaro lakṣaṇaiśca pratimaṇḍitāśrayaḥ \n rā.pa.230ka/123; pracitaḥ — {kha dog sna tshogs me tog rnams/} /{lhung ba'i tshogs kyis rab spras pa//dga'} {ba'i nags tshal} nānāvarṇapatatpuṣpaprakāra (prakara li.pā.)pracitāni…vanāni ramyāṇi a.ka.252ka/29.48. rab spring|= {rab tu spring ba/} rab spring ba|= {rab tu spring ba/} rab springs|= {rab tu springs pa/} rab springs pa|= {rab tu springs pa/} rab spro|= {rab tu spro ba/} rab spro ba|= {rab tu spro ba/} rab spror gyur|kri. udbhaṭaṃ babhūva — {ku ru'i rgyal po'i dpung rnams kyis/} /{grong khyer lam rnams bkag pa la/} /{sa gzhi skyong ba'i dmag gi tshogs/} /g.{yul du 'jug pa rab spror gyur//} balinā kururājena ruddheṣu puravartmasu \n babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam \n\n a.ka.27ka/3.94. rab spros|= {rab tu spros pa/} rab spros pa|= {rab tu spros pa/} rab phab|= {rab tu phab pa/} rab phab pa|= {rab tu phab pa/} rab pham|= {rab tu pham pa/} rab pham pa|= {rab tu pham pa/} rab phul|= {rab tu phul ba/} rab phul ba|= {rab tu phul ba/} rab phongs|= {rab tu phongs pa/} rab phongs pa|= {rab tu phongs pa/} rab phyin|= {rab tu phyin pa/} rab phyin pa|= {rab tu phyin pa/} rab phyis|= {rab tu phyis pa/} rab phyis pa|= {rab tu phyis pa/} rab phyug|= {rab tu phyug pa/} rab phyug pa|= {rab tu phyug pa/} rab phyung|= {rab tu phyung ba/} rab phyung ba|= {rab tu phyung ba/} rab phye|= {rab tu phye ba/} rab phye ba|= {rab tu phye ba/} rab phra|= {rab tu phra ba/} rab phra ba|= {rab tu phra ba/} rab 'phangs|= {rab 'phangs pa/} rab 'phangs pa|• kri. cikṣepa — {mu cor sgrogs pa'i shing de dang /} /{bdud dpung mtshon dang bcas pa dag/} /{nam mkha'i lha yis blangs nas ni/} /{lcags ri'i phyi rol rab tu 'phangs//} taṃ tāramukharaṃ vṛkṣaṃ māraṃ ca sabalāyudham \n cakravāṭe samutkṣipya cikṣipurvyomadevatāḥ \n\n a.ka.230ka/25.64; \n\n• bhū.kā.kṛ. utsṛṣṭaḥ — {de yis rab 'phangs rdul dang ni//dug} {dang rdo ldan mtshon gyi char//} śastravṛṣṭistadutsṛṣṭā saha pāṃśuviṣāśmabhiḥ \n a.ka.230ka/25.61; muktaḥ — {lus can khyod mig zur ces pa/} /{rgyal byed lus med dag gi mtshon/} /{gang de gzhan la rab 'phangs pa//} tvadapāṅgāhvayaṃ jaitramanaṅgāstraṃ yadaṅgane \n muktaṃ tadanyataḥ kā.ā.330kha/2.252. rab 'phar|= {rab tu 'phar ba/} rab 'phar ba|= {rab tu 'phar ba/} rab 'phen|= {thag mdung} prāsaḥ, astraviśeṣaḥ — {prA sa/} {rab 'phen zhes thag mdung ngam mdung ste/} {yu ba la thag pa btags nas 'phen pa'i mdung yin pas 'phang mdung yang zer} mi. ko.47kha \n rab 'phel|= {rab tu 'phel ba/} rab 'phel ba|= {rab tu 'phel ba/} rab 'phyang|= {rab tu 'phyang ba/} rab 'phyang ba|= {rab tu 'phyang ba/} rab 'phyang ma|nā. pralambā, vidyā — {gzhan yang rig pa mang po ni/} {sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo gtsigs ma} … {rab 'phyang ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ tadyathā kālikarāli…pralambe ba.mā.169kha \n rab 'phyang gsod|nā. = {stobs bzang} pralambaghnaḥ, balabhadraḥ — {stobs bzang dang ni rab 'phyang gsod/} /{stobs lha mi 'dzag sngon skyes dang /} … {stobs ldan no//} balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n…balaḥ \n a.ko.128kha/1.1.18; pralambanāmānaṃ rakṣo hatavān iti pralambaghnaḥ a.vi.1.1.23. rab 'phyar|vi. utsiktaḥ — {blo gros rab 'phyar de yis ni/} /{ma yi bsam bcom khur lci bas/} /{gzings ni zhig par gyur pa des/} /{dmod pa bzhin du rmongs pa thob//} tasyotsiktamatermāturāśābhaṅgagurorbharāt \n bhagne pravahaṇe tasmin samohaḥ śāpa ivābhavat \n\n a.ka.244kha/92.22. rab 'phyur|kri. samucchalati — {kye ma sred pa'i yongs gdung zhi ba'i slad/} /{zhi ba'i bdud rtsi'i chu bo rab 'phyur bzhin//} aho nu tṛṣṇāparitāpaśāntyai samucchalantīva śamāmṛtaughāḥ \n\n a.ka.78ka/7.76. rab 'phrul dga'|nā. sunirmitaḥ, devaputraḥ — {de nas lha'i bu rab 'phrul dga' rgyal po zas gtsang ma'i gan du 'ongs te 'di skad ces smras so//} atha khalu sunirmito devaputro rājānaṃ śuddhodanamupasaṃkramyaivamāha la.vi.33kha/46. rab 'phrul dga'i lha'i rgyal po|sunirmitadevarājaḥ — {rab 'phrul dga'i lha'i rgyal por gyur te de bzhin gshegs pa nam mkha' mdzes pa'i rgyal po zhes bya ba bsnyen bkur to//} sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. rab 'phro|= {rab tu 'phro ba/} rab 'phro ba|= {rab tu 'phro ba/} rab 'phros|= {rab tu 'phros/} rab bya|= {rab tu bya/} rab byams|= {rab tu byams pa/} rab byams pa|= {rab tu byams pa/} rab byas|kri. cakre — {slar yang bdud dpung gis 'phangs pa/} /{mtshon gyi char ni 'dzin bzod pa/} /{de la rdo rje ra ba'i gnas/} /{lha rnams dag gis rab tu byas//} punarmārabalotsṛṣṭā śastravṛṣṭirdhṛtakṣame \n cakrire devatāstasya vajrapratisamāśrayam \n\n a.ka.230ka/25.62; akārayat — {ston pa log par dad sel gyi//sku} {yi mchod rten rab tu byas//} krakucchandasya śārīraṃ stūpaṃ śāsturakārayat \n\n a.ka.175ka/78.28. rab byin|= {rab tu byin pa/} rab byin pa|= {rab tu byin pa/} rab byugs|= {rab tu byugs/} rab byung|= {rab tu byung ba/} rab byung ba|= {rab tu byung ba/} rab byed|= {rab tu byed pa/} rab byed ldan|pā. prakṛtiḥ, chandabhedaḥ — {pra kr}-{i ti/} {rab byed ldan/} {nyer gnyis pa} mi.ko.93kha \n rab byed pa|= {rab tu byed pa/} rab bros|= {rab tu bros pa/} rab bros pa|= {rab tu bros pa/} rab blang|= {rab tu blang ba/} rab blang ba|= {rab tu blang ba/} rab blangs|= {rab tu blangs pa/} rab blangs pa|= {rab tu blangs pa/} rab blugs|= {rab blugs pa/} rab blugs pa|bhū.kā.kṛ. arpitaḥ — {rab dang mngar ba'i bsod nams bcud len khyod kyi mig gi snod du rab blugs pa/} … {'thung //} prasannamadhuraṃ tvannetrapātrārpitaṃ…puṇyarasāyanaṃ piba a.ka.309ka/40.26. rab dben|= {rab tu dben pa/} rab dben pa|= {rab tu dben pa/} rab dbyung|= {rab tu dbyung ba/} rab dbyung ba|= {rab tu dbyung ba/} rab dbye|= {rab tu dbye/} {o ba/} rab dbye ba|= {rab tu dbye/} {o ba/} rab 'bad|= {rab tu 'bad pa/} rab 'bad pa|= {rab tu 'bad pa/} rab 'bab|= {rab tu 'bab pa/} rab 'bab pa|= {rab tu 'bab pa/} rab 'bar|• kri. jājvalati— {dus mtha'i me ni 'bar ba bzhin/} /{bdag tu smra 'di rab tu 'bar//} jājvalatyātmavādo'yaṃ yugāntāgnirivotthitaḥ \n\n la.a.187ka/157; jvalati — {thabs kyis kyang rab tu 'bar te/de} {ltar 'bar yang tshig par mi 'gyur ba yin} upāyena ca jvalati \n jvalaṃśca na dahate da.bhū.235ka/40; udyati — {rab tu 'bar yang de nas med par 'gyur//} udyanti bhūyaśca tirobhavanti \n\n jā.mā.203ka/235; \n\n• kṛ. 1. pradīptaḥ — {rab 'bar dgra yi dbang du song /} … {stobs chung ba'i/} /{sems can rnams la snying rje 'o//} pradīptān śatruvaśagān…sattvān durbalān karuṇāyate \n\n sū.a.215ka/120; {lcags kyi sa rab tu 'bar ba la} bhūmau…pradīptāyomayām śi.sa.46kha/44; {mtshan rgyu mig ni rab 'bar ba//} kṣapācaraḥ \n pradīptanetraḥ a.ka.59kha/6.74; sampradīptaḥ — {'dod chags dang zhe sdang dang gti mug gi me rab tu 'bar ba} rāgadveṣamohāgnisampradīptam da.bhū.196ka/19; dīptaḥ — {ma ma bdag gi mdzes ldan grogs po 'di//rab} {'bar me yi dpang can grogs med kyis//'dod} {par bya ba'i gzugs can 'bad pas thob//} mātarmamāyaṃ dyutimān vayasyaḥ \n prāptaḥ prayatnātspṛhaṇīyarūpaḥ sakhyena dīptānalasākṣikena \n\n a.ka.124kha/65.74; prajvalitaḥ — {me mdag dang lci skam gyi me rab tu 'bar ba 'bogs nas} prajvalitāṅgārakarṣūrlaṅghayitvā śi.sa.46ka/43; samprajvalitaḥ — {kun tu 'bar zhing rab 'bar ba'i/} /{'khor lo mgo la 'khor bar gyur//} cakraṃ vahati mastake \n ādīptaṃ samprajvalitam a.śa.102ka/92; ujjvalitaḥ — {dpal gyi gzi brjid rab tu 'bar bas rnam par brgyan pa} śrītejojjvalitavyūham ga.vyū.170kha/253; jvalitaḥ — {nags tshal rab tu 'bar ba der//byi} {'u ti ti ri gcig pu//byams} {pa'i byang chub la dmigs pas/} /{sreg byed rab tu zhi bar bsgrubs//} kānane jvalite tasminnekastittiriśāvakaḥ \n maitryā bodhiṃ samālambya dahanapraśamaṃ vyadhāt \n\n a.ka.81kha/8.28; {me mdag phung po chen po ni/} /{btso ma'i gser ltar rab tu 'bar ba na//} jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsu jā.mā.176kha/204; taptaḥ — {byu ru bzhin du rab 'bar shing dag gi/} /{lcags kyi 'tsher ma 'bar zhing rtsub pa las//} tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu \n jā.mā.176kha/204 2. prajvalat — {lhag par 'bral ba'i rta gdong me ni rab 'bar rtag tu gnas pa la/} /{skyes bu rnams ni sgrol lam chags bral drag po kho na bsdams pa'i stegs//} nityāsannaprabalavirahaprajvaladvāḍavāgnau puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva \n\n a.ka.102ka/10.25; jvalat — {rab 'bar me yi dra ba'i rtse mo'i tshogs pa} jvalajjvalanajālaśikhākalāpaḥ a.ka.243ka/92.8; jvalantī— {nyin dang mtshan du rab 'bar ba/} /{mig sman du 'os sman thob 'gyur//} prāpyoṣadhīṃ divārātraṃ jvalantīmañjanocitām \n\n a.ka.60ka/6.81; spharyat — {kun nas me lce rab 'bar phyogs dang mtshams su du ba kun gyis mun pa chen po gtibs//} spharyajjvālaḥ samantād diśi vidiśi mahāsarvadhūmāndhakāraḥ vi.pra.111kha/1, pṛ.9; \n\n• vi. ujjvalaḥ, o lā — {rin cen rab 'bar shel dang gser gyi ba gam dag dang ldan/} … {gtsug lag khang //} ratnojjvalaḥ sphaṭikakāñcanaramyaharmyaḥ…vihāraḥ a.ka.156ka/71.16; {gang du gser gyi khang pa'i 'phreng /} /{mu tig tshogs rab 'bar bas mdzes//} muktājālojjvalā yatra bhāti hemagṛhāvalī \n a.ka.47ka/5.5; samujjvalaḥ — {brgya byin gyis kyang de la ni/} … {shing rta dag/} /{bsod nams rab 'bar rnam par sprul//} śakrastu…tasya puṇyasamujjvalam \n rathaṃ vinirmame a.ka.48kha/58.19; jvalanaprakāśaḥ — {gser gyi kha dog lta bur rab 'bar zhing //yid} {du 'ong ba'i bdag lus 'di la ltos//} kāyaṃ mamekṣadhvamimaṃ manojñaṃ suvarṇavarṇaṃ jvalanaprakāśam \n śi.sa.50ka/47; mahājvālaḥ — {rab 'bar phyag na rdo rje bsnams//rnam} {par gtsigs gsal 'jigs su rung //} vajrahastaṃ mahājvālaṃ vikaṭotkaṭabhīṣaṇam \n\n gu.sa.95kha/11; ruciraḥ, o rā— {'jig rten gyi khams rin po che thams cad rab tu 'bar ba na} sarvaratnarucirāyāṃ lokadhātau ga.vyū.346kha/66; \n\n• saṃ. 1. jvalanam — {de bzhin gshegs pa chos kyi sgron ma rab tu 'bar ba'i dpal gyi zla ba zhes bya ba} dharmolkājvalanaśrīcandro nāma tathāgataḥ ga.vyū.154ka/237 2. udbhavaḥ — {khro bo chen po rta mgrin ni/} /{bskal pa'i me bzhin rab tu 'bar/} /{zhal gsum gdug pa zhabs kyis mnan/} /{sbyor ba can gyis rtag tu bsgom//} hayagrīvaṃ mahākrodhaṃ kalpoddāhamivodbhavam \n trimukhaṃ duṣṭapadākrāntaṃ bhāvayedyogataḥ sadā \n\n gu.sa.116kha/57. rab 'bar 'gyur|vi. jvalitaḥ — {me ni rab tu 'bar bar 'gyur ba yang} jvalito'pi pāvakaḥ jā.mā.166kha/192. rab 'bar ba|= {rab 'bar/} rab 'bar bya|• kri. pradīpayet — {yang dag par reg ste snyim pas bkab nas rab tu 'bar bar bya'o//} saṃspṛśyāñjalyā pihitvā pradīpayet vi.pra.111kha/3.35; \n\n• kṛ. pradīpanīyam — {de bzhin du bza' ba dang btung ba dang} … {ni 'chad par 'gyur ba'i rim pas sbyang ba dang rgyas pa dang rab tu 'bar bar bya'o//} tathā'nnaṃ pānaṃ…vakṣyamāṇakrameṇa śodhanīyaṃ bodhanīyaṃ pradīpanīyam vi.pra.174kha/3.174. rab 'bar byed|prajvālanam — {'dir thab rab tu 'bar bar byed pa'i dus su} … {kha'i rlung mi bya ste} atra kuṇḍaprajvālanakāle na mukhavātaṃ kartavyam vi.pra.140ka/3.76. rab 'bar mdzad|samprajvālanam — {chos kyi sgron ma chen po rab tu 'bar bar mdzad pa dang} mahādharmolkāsamprajvālanaṃ ca sa.pu.7kha/11. rab 'bal|• vi. ulluñcitaḥ — {skra dang sma ra rab 'bal zhing /} /{dka' thub drag pos kun nyon mongs//} ulluñcitakacaśmaśrusaṃkleśaniśitavratāḥ \n\n a.ka.249kha/93.15; \n\n• saṃ. unmūlanam — {skra ni rab tu 'bal ba'i las dag nyid kyis brtse ba med pa drag po bstan//} keśonmūlanakarmaṇaiva niśitaṃ nairghṛṇyamāveditam \n a.ka.250ka/93.21. rab 'bal ba|= {rab 'bal/} rab 'bud|= {rab tu 'bud pa/} rab 'bud pa|= {rab tu 'bud pa/} rab 'bebs|vi. pravṛttaḥ — {sa spyod sdig pas skye rgu rnams/} /{mchi ma'i char ni rab 'bebs shing //} pravṛttabāṣpavarṣāśca prajāḥ pāpena bhūbhujām \n\n a.ka.333ka/42.10. rab 'byam|prasaraḥ — {ye shes sam/} {'jig rten pa'i las rab 'byam bsgrub pa'i don du} sādhanāya jñānasya laukikasya vā karmaprasarasya vi.pra.173ka/3.169; visaraḥ — {'od rin po che'i tshogs kyis rab 'byam 'das pa dang da ltar byung ba dang ma 'ongs pa'i shes pa rgyal po'i dbang phyug lung ston par byed pa} jyotiratnapaṭalavisarātītānāgatavartamānajñānarājyaiśvaryavyākaraṇa(–) ma.mū.90ka/2; dra. {rab 'byams/} rab 'byams|= {rgya che ba} prasaraḥ, vistāraḥ — {nam mkha'i khams kyi rab 'byam mthar gtugs pa zhes bya ba la/} {nam mkha'i khams rab 'byam ni skabs sam rgya che ba'o//} {de srid kyi mthar gtugs pa ni de'i mthar thug pa'o//} ākāśadhātuprasarāvadhīni \n ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni bo.pa.60ka /23; visaraḥ — {ji ltar nyi ma 'bad med phyogs kun tu 'od zer dag/} /{rab 'byams gsal ba mang pos lo tog rnam smin byed pa ltar//} yathā'yatnaṃ bhānuḥ pratataviṣadairaṃśuvisaraiḥ prapākaṃ sasyānāṃ diśi samantātprakurute \n sū.a.158kha/46; dra. {rab 'byam/} rab 'byin|= {rab tu 'byin pa/} rab 'byin pa|= {rab tu 'byin pa/} rab 'byung|= {rab tu 'byung ba/} rab 'byung ba|= {rab tu 'byung ba/} rab 'byed|= {rab tu 'byed pa/} rab 'byed bdag nyid|vi. pravicayātmakaḥ — {sems can btags pa'i spyod yul dang /} /{chos btags pa dang stong min nyid/} /{chags dang rab 'byed bdag nyid dang //} sattvaprajñaptigocaraḥ \n dharmaprajñaptyaśūnyatvasaktipravicayātmakaḥ \n\n abhi.a.10kha/5.30. rab 'byed pa|= {rab tu 'byed pa/} rab 'byor|• saṃ. samṛddhiḥ — {mtsho de yang chus gang zhing rab tu 'byor bar gyur to//} tacca saraḥ parāṃ toyasamṛddhimavāpa jā.mā.88kha/101; \n\n• nā. subhūtiḥ, bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa rab 'byor dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca subhūtinā… evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1; {nyan thos kyi dge 'dun chen po} … {'di lta ste/'od} {srung chen po'i bu dang} … {rab 'byor dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ… subhūtiḥ ma.mū.99kha/9; {nyan thos chen po} … {tshe dang ldan pa rab 'byor dang} mahāśrāvakaiḥ…āyuṣmatā ca subhūtinā sa.pu.2ka/1; {de nas byang chub sems dpa' sems dpa' chen po byams pas gnas brtan tshe dang ldan pa rab 'byor la 'di skad ces smras so//} atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma a.sā.119kha/69; {khye'u 'di'i pha 'byor pa yin pas na de'i phyir khye'u 'di'i ming rab 'byor zhes gdags so//} yasmādasya pitā bhūtiḥ, tasmādbhavatu dārakasya subhūtiriti nāma a.śa.252ka/231. rab 'byor chen po|nā. mahāsubhūtiḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {rab 'byor chen po dang} mahāśrāvakasaṅghena …tadyathā—mahākāśyapaḥ…mahāsubhūtiḥ ma.mū.99kha/9. rab 'bros|= {rab tu 'bros/} rab 'bros pa|= {rab tu 'bros/} rab sbyangs|= {rab sbyangs pa/} {rab sbyangs nas} satkṛtya — {de yi gdung ni rab sbyangs nas/} /{mchod rten rin chen rang bzhin dag} … {byas//} śarīramasya satkṛtya stūpaṃ ratnamayaṃ vyadhāt \n a.ka.335kha/43.17 rab sbyangs pa|vi. kṛtaśramaḥ — {de nas dus kyis sa bdag gi/} /{sras ni 'phreng can ma la gyur/} /{'phags skyes po zhes bya ba ste/} /{rig dang sgyu rtsal rab sbyangs pa'o//} atha kālena bhūbharturmālikāyāmabhūt sutaḥ \n virūḍhaketimukhyākhyo vidyāsu ca kṛtaśramaḥ \n\n a.ka.117kha/11.47. rab sbyar|= {rab tu sbyar ba/} rab sbyar ba|= {rab tu sbyar ba/} rab sbyin|= {rab tu sbyin pa/} rab sbyin pa|= {rab tu sbyin pa/} rab sbyin bya|= {rab tu sbyin par bya/} rab sbyor|= {rab tu sbyor ba/} rab sbyor ba|= {rab tu sbyor ba/} rab mang|• vi. prabhūtaḥ — {gal te rgyal po 'di la nor rdzas rab tu mang po yod na} yadyasya rājñaḥ prabhūtaṃ sampatsvāpateyamasti vi.va.166ka/1.55; {rgyal po dbyig gi snying} … /{skye bo rtsa lag rab tu mang //} rājā hiraṇyagarbhaḥ…prabhūtajanabāndhavaḥ \n\n ma.mū.311kha/486; {sdig pa rab tu mang ba khyod/} /{tshegs chen dag gis nyan thos gyur//} prabhūtapāpaḥ kṛcchreṇa śrāvakastvaṃ bhaviṣyasi \n\n a.ka.227kha/89.72; {bza' ba dang bca' ba bsod pa rab tu mang po} āhāraṃ… praṇītaṃ prabhūtaṃ ca vi.va.142kha/1.31; prabhūtataraḥ — {bkra ba'i gos dang dam pa'i snod/} /{pus 'khyud la sogs bsags pa dag/} /{rab tu mang po gzigs gyur nas/} /{bcom ldan 'das kyis yang dag bsams//} citracīvarasatpātrayogapaṭṭādisañcayam \n prabhūtataramālokya bhagavān samacintayat \n\n a.ka.287kha/37.3; pracuraḥ — {'jig rten 'di na mi g}.{yon can dang thub chod can rab tu mang na} pracuradhūrtasāhasikapuruṣe'smiṃlloke jā.mā.112ka/130; {gti mug klong ni rab mang 'gro 'ong nor dang dpal la brkam pa'i rba rlabs can//} mohormipracure gatāgatadhanaśrīlobhavelātaṭe \n vi.pra.109ka/1, pṛ.4; bahutaraḥ — {rab mang nyon mongs drag pos gdung byed pa} bahutarakleśograsantāpakṛt a.ka.134ka/67.1; subahuḥ — {gzung bar bya ba rab mang la/} /{'di ni nyung na 'dis ci bya//} grahītāraḥ subahavaḥ svalpaṃ cedamanena kim \n śi.sa.151ka/146; bahuḥ — {ldem po ngag rnams rab tu mang por bshad/} /{'di ni ma bslabs rnams kyis rig par dka'//} bahūhi sandhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi \n\n sa.pu.24kha/43; saṃbahulaḥ — {dge slong rab tu mang po dag} saṃbahulāśca bhikṣavaḥ vi.va.153kha/1.42; bahulaḥ — {chags pa'i cho nge rab mang zhing /} /{yang yang sgyu dang rmongs rang bzhin/} /{'khor ba snying po med pa la/} /{'phyon ma ngu zhing bden pa med//} rāgapralāpabahule māyāmohamaye muhuḥ \n veśyārodananiḥsāre saṃsāre nāsti satyatā \n\n a.ka.247kha/29.6; adabhraḥ — {gang gi grags pa 'jig rten rgyan/} … /{rab mang 'jig rten rnams su rgyu//} yasya…bhramatyadabhraṃ lokeṣu bhuvanābharaṇaṃ yaśaḥ \n\n a.ka.37kha/4.6; prabalaḥ — {gzhan srog bsrung la rab mang spu long gis brgyan lus can gzhon nu dag//} kumāraḥ…paraprāṇatrāṇaprabalapulakālaṃkṛtatanuḥ \n a.ka.309ka/108.155; bhūriḥ— {bza' ba rab mang bshams pa 'di/} /{rgyal po mgron du gnyer ram ci//} bhūribhakṣyotsavaḥ ko'yamapi rājā nimantritaḥ \n\n a.ka.186ka/21.23; sumahān — {de yis chos ni bstan pa yis/} /{skye bo rab mang 'dus pa rnams//} dharmadeśanayā tasya saṅgataḥ sumahān janaḥ \n a.ka.310ka/40.37; \n\n• dra.— {'jig rten rab mang skyon gyis gang} doṣapracayavasatiḥ…lokaḥ \n\n a.ka.131ka/66.73; {sems ni dang ba drag po yis/} /{'bras chan rab mang phul ba'i tshe//} tīvracittaprasādena bhaktasārasamarpaṇe \n a.ka.157kha/17.7. rab mang nyid|dra.— {gnas ngan len rab tu mang ba nyid kyis mi mthun par gyur pa'i phyir ro//} bahudauṣṭhulyataratvena pratikūlabhāvāt abhi.bhā.29ka/978. rab mang ba|= {rab mang /} rab mang brtsegs|nā. prabhūtakūṭaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang} … {rab mang brtsegs dang} … {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…prabhūtakūṭaḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94ka/6. rab med|nā. vaitaraṇī, nadī — {chu bo rab med me dang 'dra nang bying ba dag//} dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ \n bo.a.37kha/10.10. rab myur|= {rab tu myur ba/} rab myur ba|= {rab tu myur ba/} rab myong|= {rab tu myong ba/} rab myong ba|= {rab tu myong ba/} rab myos|• bhū.kā.kṛ. pramattaḥ — {rab myos blo ldan lhas byin ni/} /{ba gam che ldan steng du 'dzegs//} āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ \n\n a.ka.242ka/28.21; mattaḥ — {ting 'dzin myos pas rab myos te//} samādhimadamattāḥ la.a.109ka/55; \n\n• = {rab myos ma/} rab myos pa|= {rab myos/} rab myos blo ldan|vi. pramattadhīḥ — {rab myos blo ldan lhas byin ni/} /{ba gam che ldan steng du 'dzegs//} āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ \n\n a.ka.242ka/28.21. rab myos ma|pramadā, strīviśeṣaḥ — {rab tu myos ma dbang du bya bar 'dod pas mya ngan med pa'i brgyad la mya ngan med pa'i 'og tu song ste/} {gos dmar po bgos nas myos byed kyi 'bras bu bza' zhing} pramadāṃ vaśīkartukāmena aśokāṣṭamyāṃ aśokatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet he.ta.4ka/10; {bye brag yan lag mchog ldan ma/} … {rab myos} viśeṣāstvaṅganā…pramadā a.ko.169kha/2.6.3; prakṛṣṭo madaḥ kāmāvego'syā astīti pramadā a.vi.2.6.3. rab dman|= {rab tu dman pa/} rab dman pa|= {rab tu dman pa/} rab dma'|= {rab tu dma' ba/} rab dma' ba|= {rab tu dma' ba/} rab rmongs|= {rab tu rmongs pa/} rab rmongs pa|= {rab tu rmongs pa/} rab smad|• kri. abhartsayat — {deng 'dir gtsug lag khang ma phyags/} /{dregs pa ldan pa 'bangs mo'i bu/} /{su yis res la bab pa zhes/} /{brjod cing de la rab tu smad//} dṛptasyopadhivāro'dya vihāro'sminna mārjitaḥ \n kasya dāsīsutasyeti bruvāṇastamabhartsayat \n\n a.ka.287ka/36.80; \n\n• saṃ. pratikṣepaḥ — {de nas de la sa bdag gis/} /{bshad pas rab smad bstan pa'i tshe/} /{de yis smras pa} tataḥ khyātapratikṣepe tasyādiṣṭe mahībhujā \n so'vadat a.ka.291ka/37.42. rab smad pa|= {rab smad} rab smin|= {rab tu smin pa/} rab smin pa|= {rab tu smin pa/} rab smra|= {rab tu smra ba/} rab smra ba|= {rab tu smra ba/} rab smras|kri. avadat — {pad mo can gyis} … {rab smras pa} padmako'vadat a.ka.212ka/87.23; abravīt— {gzhon nu gar mkhan ma yi gzugs/} /{spangs nas 'phral la rab smras pa//} vihāya nartakīrūpaṃ kumāraḥ sahasā'bravīt \n\n a.ka.133ka/66.96; abhāṣata — {bdag ni ring por mi thogs par//'ong} {ba 'di nyid ces rab smras//} ayamāgata evāhamacirādityabhāṣata \n\n a.ka.101ka/10.18; {klu yis gzhon nu dbugs phyung nas/} /{'dug cig ces pa rab tu smras//} nāgaḥ kumāramāśvāsya sthīyatāmityabhāṣata \n\n a.ka.128ka/66.35; abhyadhāt — {yi ge 'thor bar rab smras pa//} prakīrṇākṣaramabhyadhāt a.ka.312ka/108.172; jagāda — {ma yi chun ma de yis rab smras pa//} yavīyasī sā jananī jagāda a.ka.52ka/59.23; provāca— {de yis 'di dris khyim bdag gis/} /{'dzum dang bcas pas rab smras pa//} iti pṛṣṭo gṛhapatistena provāca sasmitaḥ \n a.ka.186kha/21.28; uvāca — {mchu mdzes dmar bas phye ba so yi 'od/} /{yal 'dab lta bu 'dzin cing rab smras pa//} uvāca śoṇādharakāntibhinnāṃ dantadyutiṃ pallavitāṃ dadhānaḥ \n\n a.ka.30kha/53.35; prāha — {thub pa des/} /{gcom bskyungs de la rab smras pa//} maunī sa tāṃ prāha laghusvanaḥ a.ka.138ka/67.45. rab smras pa|= {rab smras/} rab smre|vi. pralāpī— {de ltar sdug bsngal drag pos bcings pa las/} /{rab smre mnyam pa la yang 'gred de la//} tasyeti tīvravyasanānubandhāt pralāpinaḥ praskhalataḥ same'pi \n a.ka.108ka/64.239. rab gtses|= {rab tu gtses pa/} rab gtses pa|= {rab tu gtses pa/} rab btsa'|= {rab tu btsa' ba/} rab btsa' ba|= {rab tu btsa' ba/} rab btsir|= {rab tu btsir/} rab rtsal|= {rab kyi rtsal/} rab rtsen|= {rab tu rtsen/} rab rtsom|= {rab tu rtsom pa/} rab rtsom pa|= {rab tu rtsom pa/} rab rtsol|kri. prayacchatu — {chu rab rtsol} prayacchatu jalam a.ka.277ka/35.28. rab brtsams|= {rab tu brtsams pa/} rab brtsams pa|= {rab tu brtsams pa/} rab brtson|= {rab tu brtson pa/} rab brtson pa|= {rab tu brtson pa/} rab tsha|= {rab tsha ba/} rab tsha ba|• kri. pratapyate — {chu tshan gyis ni reg pa na/} /{gzhon sha can la rab tsha ba'i//} spṛṣṭa uṣṇodakenāpi sukumāra pratapyase \n bo.a.20kha/7.12; \n\n• vi. tīkṣṇaḥ — {tsha ba rab tsha tsha drag go//} tigmaṃ tīkṣṇaṃ kharam a.ko.136ka/1.3.35; tejayatīti tigmam \n tija niśātane \n tīkṣṇaṃ ca a.vi.1.3.35; \n\n• saṃ. tāpaḥ — {rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur la} hutavahatāpavidrutakatāmraniṣiktatanuḥ bo.a.22ka/7.45; \n\n• nā. pratāpanaḥ, narakaḥ — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang} … {tsha ba dang rab tu tsha ba dang} … {pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ sañjīvaṃ…tapanaṃ pratāpanam…mahāpadmaṃ narakān gatvā a.śa.3kha/2; {tsha ba rab tsha ba} … /{dmyal ba nas ni shi 'phos bdag//mi} {yi srid pa thob nas yang //} tāpane'tha pratāpane \n\n narakāt pracyutaścāhaṃ labdhvā vai mānuṣaṃ bhavam \n vi.va.291ka/1.113. rab tshim|= {rab tu tshim pa/} rab tshim pa|= {rab tu tshim pa/} rab tshor|= {rab tu tshor/} rab mtshan|= {rab mtshan pa/} rab mtshan pa|bhū.kā.kṛ. bhūṣitaḥ — {'deng ngo 'deng ngo khyim bzang 'dir/} /{rgyal mtshan gyis ni rab mtshan pa'o//} gaccha gaccha imaṃ śreṣṭhaṃ mandiraṃ dhvajabhūṣitam \n ma.mū.301kha/469. rab mtshe ma|nā. suyāmaḥ, devarājaḥ — {rigs kyi bu lha'i rgyal po rab mtshe ma'i gnas na spos kyi rnam pa dag pa'i mdzod ces bya ba yod de} asti kulaputra suyāmadevarājabhavane śuddhakośā nāma gandhajātiḥ ga.vyū.48ka/141. rab mtshe ma'i lha'i rgyal po|suyāmadevarājaḥ — {rab mtshe ma'i lha'i rgyal por gyur te de bzhin gshegs pa sa'i dpal ri bo'i gzi brjid ces bya ba bsnyen bkur to//} suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. rab mtshon|= {rab tu mtshon pa/} rab mtshon pa|= {rab tu mtshon pa/} rab 'tshe|= {gsod pa} pramāpaṇam, māraṇam mi.ko.50kha \n rab mdzad|= {rab mdzad pa/} rab mdzad pa|• saṃ. praṇetā — {bstan bcos 'di ni rab mdzad pa/} … {mngon mchod nas} śāstrasyāsya praṇetāramabhyarhya ma.bhā.1ka/3; \n\n• pra. 1. śānac ( {'dzud par rab mdzad} niyojyamānaḥ) — {'phags pa'i lam du 'dzud par rab mdzad cing //thugs} {rje'i dgongs pa'i thugs mnga' 'di yang mdzes//} āryapathe ca niyojyamānaḥ śobhati eṣa kṛpāśayabuddhiḥ \n\n rā.pa.228kha/121 2. tṛc ( {ston par rab mdzad pa} veditā) — {mtshungs med chos la snang bar gyur pa ste/} /{mun sel tshul bzang ston par rab mdzad pa//} ālokabhūtaṃ tamatulyadharmaṃ tamonudaṃ sannayaveditāram \n la.vi.3ka/3. rab mdza'|= {rab tu mdza' ba/} rab mdza' ba|= {rab tu mdza' ba/} rab mdzes|= {rab tu mdzes pa/} rab mdzes pa|= {rab tu mdzes pa/} rab 'dzin|= {rab tu 'dzin pa/} rab 'dzin pa|= {rab tu 'dzin pa/} rab 'dzud|= {rab tu 'dzud/} rab 'dzum|= {rab tu 'dzum pa/} rab 'dzum pa|= {rab tu 'dzum pa/} rab rdzogs|• bhū.kā.kṛ. prapannaḥ — {dge bar rab tu rdzogs rnams la/} /{chos ni rab tu bstan pa mdzad//} kuśalānāṃ prapannānāṃ vidadhe dharmadeśanām \n\n a.ka.332kha/42.2; {pang nas skyes dang nye rgyal te/} /{kun tu rgyu ni gnyis po sngon/} /{dge slong dngos por rab rdzogs pas/} /{zhi ba dag tu zhugs par byas//} kolitaṃ copatiṣyaṃ ca dvau parivrājakau purā \n prapannau bhikṣubhāvena cakāra śamasaṃvṛtau \n\n a.ka.121kha/18.3; sampannaḥ — {mtshan nyid thams cad rab rdzogs shing /} /{'dzam bu chu bo'i 'od zer 'bar//} sarvalakṣaṇasampannaṃ dīptajāmbūnadadyutim \n a.ka.227ka/25.33; \n\n• saṃ. 1. prapūraḥ — {gzugs sogs de mi rtag sogs dang /} /{de ma rdzogs dang rab rdzogs dang //} rūpādau tadanityādau tadapūriprapūrayoḥ \n abhi.a.6kha/3.8; prapūriḥ — {de bzhin chos sku rab rdzogs dang /} /{rnam par dag par bya ba'i phyir/} /{blo dang ldan pas rnam kun du/} /{rtag tu rgyu yongs 'dzin par byed//} prapūrau ca viśuddhau ca dharmakāyasya sarvathā \n karoti satataṃ dhīmānevaṃ hetuparigraham \n\n sū.a.191kha/90; prapūraṇam — {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan shes rab rab rdzogs pas/} /{slob ma dang ni bse ru la/} /{dga' dang skrag pa'i sems spangs pa//} dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt \n śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ \n\n abhi.a.4ka/1.58 2. supūrṇatvam — {bsod nams ye shes rab rdzogs phyir/} /{zla ba nya pa lta bur 'dod//} puṇyajñānasupūrṇatvāt pūrṇacandropamā matā \n sū.a.155kha/41. rab rdzogs pa|= {rab rdzogs/} rab rdzogs byed|kri. pratipūrayati — {rigs kyi bu de dag ni byang chub sems dpa' rnams kyi byang chub sems dpa'i skye ba bcu rnams te/} {de dag gis byang chub sems dpa' rnams skye bar 'gyur ba'o//} … {rab tu rdzogs par byed pa'o//} imāni kulaputra bodhisattvānāṃ daśa bodhisattvajanmāni yeṣu bodhisattvā jāyante…pratipūrayanti ga.vyū.207ka/288. rab zhi|= {rab tu zhi ba/} rab zhi dul ba'i cho ga mkhyen|vi. praśamadamavidhijñaḥ — {drang srong chen po thugs brtse thugs rje gnas pa bsam gtan mdzad/} … {rab zhi dul ba'i cho ga mkhyen//} kṛpakaruṇavihāro dhyāyamāno maharṣiḥ praśamadamavidhijñaḥ a.śa.211kha/195. rab zhi ba|= {rab tu zhi ba/} rab zhi mdzad|kṛ. praśamayat — {khyod kyi gsung ni 'dod chags kyi/} /{rdul rab zhi mdzad char sprin 'dra//} rāgareṇuṃ praśamayad vākyaṃ te jaladāyate \n śa.bu.113ka/73. rab zhig|= {rab tu zhig pa/} rab zhig pa|= {rab tu zhig pa/} rab zhim|= {rab tu zhim pa/} rab zhim pa|= {rab tu zhim pa/} rab zhu|= {rab tu zhu ba/} rab zhu ba|= {rab tu zhu ba/} rab zhugs|= {rab tu zhugs pa/} rab zhugs pa|= {rab tu zhugs pa/} rab zhugs ma|vi.strī. praviṣṭā — {khrus la chur ni rab zhugs ma/} /{khyod kyi 'dzum mig gdong mdzes ni/} /{ku mud ut+pa la pad ma yis/} /{brkus par nges so gzugs can ma//} dhruvaṃ te coritā tanvi smitekṣaṇamukhadyutiḥ \n snātumambhaḥpraviṣṭāyāḥ kumudotpalapaṅkajaiḥ \n\n kā.ā.331ka/2.271. rab zhon|= {rab tu zhon/} rab gzhag|= {rab tu gzhag pa/} rab gzhag pa|= {rab tu gzhag pa/} rab gzhil|= {rab tu gzhil ba/} rab gzhil ba|= {rab tu gzhil ba/} rab gzhug|= {rab tu gzhug/} rab gzhog|= {rab tu gzhog pa/} rab gzhog pa|= {rab tu gzhog pa/} rab gzhon|= {rab tu gzhon pa/} rab gzhon pa|= {rab tu gzhon pa/} rab gzhol|= {rab tu gzhol ba/} rab gzhol ba|= {rab tu gzhol ba/} rab bzhag|= {rab tu bzhag pa/} rab bzhag pa|= {rab tu bzhag pa/} rab bzhad|= {rab tu bzhad pa/} rab bzhad pa|= {rab tu bzhad pa/} rab bzhugs|= {rab tu bzhugs pa/} rab bzhugs pa|= {rab tu bzhugs pa/} rab bzhengs|= {rab tu bzhengs/} rab bzhed|bhū.kā.kṛ. sammataḥ — {dge slong rab bzhed rgyal po la/} /{'os pa'i zas kyis rtag tu ni/} /{rdzogs sangs rgyas sogs dge 'dun mchod//} rājārhairbhikṣusammataiḥ \n saṃbuddhapramukhaṃ saṅghaṃ sadā bhojyairapūjayat \n\n a.ka.326ka/41.24. rab bzhed pa|= {rab bzhed/} rab bzhes|= {rab tu bzhes pa/} rab bzhes pa|= {rab tu bzhes pa/} rab zags pa|kṛ. kṣarat — {glang po rnams} … {khrag ni rab zags pas/} /{thun mtshams dag gi sprin bzhin mdzes//} kareṇavaḥ kṣaradraktā bhānti saṃdhyāghanā iva \n\n kā.ā.335kha/3.26; vigalat — {mchi ma rab zags de yis ni/} /{ldab ldib sgra yis cho nge byas//} sa cukrośa bhṛśaṃ bāṣpavigaladgadgadasvaraḥ \n a.ka.310kha/108.158. rab zad|kṣayaḥ — {der ni dbul mos mar me ni/} /{shin tu chung ba dag cig phul/} /{thams cad snum ni rab zad nas/} /{rab tu bzlas tshe gang ma song //} dīpamekaṃ dadau tatra svalpakaṃ durgatāṅganā \n snehakṣayātprayāteṣu sarveṣu na jagāma yaḥ \n\n a.ka.158kha/17.20. rab zad pa|= {rab zad/} rab zin|= {rab tu zin pa/} rab zin pa|= {rab tu zin pa/} rab zum|= {rab tu zum pa/} rab zum pa|= {rab tu zum pa/} rab gzigs|= {rab tu gzigs pa/} rab gzigs pa|= {rab tu gzigs pa/} rab gzims pa|vi. śāyī — {me tog dga' tshal} … {na rab gzims pa//} kusumārāmaśāyinaḥ a.ka.184ka/80.41. rab gzung|= {rab tu gzung ba/} rab gzung ba|= {rab tu gzung ba/} rab bzang|• vi. suśubhaḥ — {mtshungs med khyod la dad pa bskyed pa ni/} … /{rin chen rab bzangs bdun ldan thob par 'gyur//} ratnāni sapta labhate suśubhāḥ tvayi samprasādajanako'pratimaḥ \n\n śi.sa.172kha/170; śubhaḥ, o bhā — {me dong 'di ni bdag gi bsod nams mthu yis rdzing bu rab bzang ba/} … {'gyur} eṣā cāgnikhadā bhaviṣyati śubhā puṇyānubhāvānmama a.śa.109ka/99; suśobhanaḥ, o nā — {mtshan nyid thams cad yongs su dag/} /{bzhin yang mdzes la rab tu bzang //} sarvalakṣaṇasaṃśuddhāṃ cāruvaktrāṃ suśobhanām \n gu.sa.125ka/76; \n\n• saṃ. 1. atiśayaḥ — {rab tu bzang po'i skyes bzhin du/} /{dga' bas bdag ni bzod pa smra//} prābhṛtātiśayaprītyā kathayāmi kṣamāmaham \n\n jā.mā.170kha/197 2. cāturyam — {de'i byad gzugs ni rab tu bzang na/} {mtshan ngan te/} {dpal dang mi ldan pa zhig lags pas} asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṃ tu jā.mā.73kha/85; \n\n• nā. 1. subhadraḥ \ni. parivrājakaḥ — {de nas bcom ldan 'das kyis kun tu rgyu rab bzang la bka' stsal pa/} {dge slong tshur shog/} {tshangs par spyad pa spyod cig} tatra bhagavān subhadraṃ parivrājakamāmantrayate—ehi bhikṣo, cara brahmacaryam a.śa.113kha/103; {skabs der sdom brtson brtul zhugs can//rab} {bzang mi yi 'jig rten gyi/} /{ku sha'i grong khyer mtsho yi 'gram/} /{u dum ba ra'i nags na gnas//} atrāntare martyaloke kuśipuryāṃ sarastaṭe \n udumbaravane tasthau subhadrākhyo yativrataḥ \n\n a.ka.181kha/80.8 \nii. pauraḥ — {sa bdag gzugs can snying po yi/} /{grong khyer rgyal po'i khab ces par/} /{rab bzang zhes pa'i grong khyer pa/} … {byung /} … /{de'i chung ma} … {bden ldan ma zhes bya ba} rājagṛhābhikhye bimbisārasya bhūpateḥ \n abhūtpauraḥ subhadrākhyaḥ…tasya satyavatī nāma jāyā a.ka.86kha/9.4 2. varavāḍaḥ, nāgarājaḥ — {klu'i rgyal po rab bzang} varavāḍo nāgarājā ma.vyu.3284 (56kha). rab bzang ba|= {rab bzang /} rab bzangs|= {rab bzang /} rab bza'|= {rab tu bza'/} rab bzung|= {rab tu bzung ba/} rab bzung ba|= {rab tu bzung ba/} rab bzung ma|dra.— {slar yang rgyan ni rab bzung ma/} /{pad mo'i rtsa la myur bar ni/} /{byon zhes sdang ba sbas pa yi/} /{grogs mo de ni rnam par springs//} visasarja mṛṇālāya punarāttaprasādhanā \n sā sakhīṃ gūḍhavidveṣāṃ tūrṇamāgamyatāmiti \n\n a.ka.10ka/50.100. rab bzlums|vi. vartulaḥ — {sa ni rab bzlums ril bu dag/} /{mnyam par bzhag nas skud pas brgyu//} pārthivairvartulairgulikairgrathet sūtre samāhitaḥ \n ma.mū.168kha/88. rab bzlog|= {rab tu bzlog pa/} rab bzlog pa|= {rab tu bzlog pa/} rab yangs|vi. 1. prabhūtaḥ, o tā — {de yi ljags ni rab yangs rang gi zhal gdong khebs//} svakamukhapraticchādā tasya jihvā prabhūtā \n\n rā.pa.249kha/150; suvipulaḥ — {'phags pa'i yan lag brgyad chu'i char/} /{rab yangs brtse sprin snying po las 'thon pa//} āryāṣṭāṅgāmbuvarṣaṃ suvipulakaruṇāmeghagarbhād vimuktam ra.vi.124kha/105 2. navaraḥ, saṃkhyāviśeṣaḥ ma.vyu.7783 ( {rab yas} ma.vyu.110ka). rab yas|navaraḥ, saṃkhyāviśeṣaḥ ma.vyu.110ka; dra. {rab yangs/} rab rig|= {rab tu rig pa/} rab rig pa|= {rab tu rig pa/} rab ring|= {rab tu ring ba/} rab ring ba|= {rab tu ring ba/} rab rid|= {rab tu rid pa/} rab rid pa|= {rab tu rid pa/} rab rib|1. timiraḥ, o ram \ni. andhakāraḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni gti mug dang mun pa dang rab rib rnams dang bral bar bgyid pa lags so//} mohatamastimiravikariṇī bhagavan prajñāpāramitā a.sā.152ka/86; {dmigs pa kun la chags pa dang /} /{sdang dang rab rib rnam par 'joms mdzad dam chos nyi ma de la 'dud//} tasmai dharmadivākarāya…sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.79kha/11; tamaḥ — {mig yongs su dag pa rdul dang bral bas rab tu snang ba dang ldan pa zhes bya ba rab rib dang mun pa thams cad dang mi 'grogs pa yod de} asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, yā sarvatamo'ndhakāreṇa sārdhaṃ na saṃvasati ga.vyū.294kha/16 \nii. ajñānam — {rab rib bcas zhes bya ba'i rab rib kyi sgra 'di ni mi shes pa'i rnam grangs yin te} sataimiramiti tu timiraśabdo'yamajñānaparyāyaḥ ta.pa.18ka/483 \niii. netravikāraḥ — {rab rib ni mig la gnod pa ste/'khrul} {pa'i rgyu 'di ni dbang po la yod pa'o//} timiramakṣṇorviplavaḥ \n indriyagatamidaṃ vibhramakāraṇam nyā.ṭī.42ka/55; {mig rab rib la sogs pas ma bslad pa} timirādidoṣānupaplutaṃ cakṣuḥ ta.pa.132ka/714; paṭalam — {'khor ba kun rmongs rab rib kyi/} /{long bar brtse ba dang ldan pas/} /{sems dpa' snang ba'i rnam rig can/} /{sa skyong khyod ni mdzes par gyur//} sammohapaṭalāndheṣu saṃsāreṣu dayālutā \n śobhate tava bhūpāla sattvalokavivekinaḥ \n\n a.ka.28ka/3.106 2. vivaraṇam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin} … {sems can rab rib kyi phyir ma yin} na sattvaśatasyārthāya…na sattvavivaraṇasya ga.vyū.370ka/82. rab rib kyi ling thog|timirapaṭalam — {kye ma sems can 'di dag ni gti mug gi mun pa dang rab rib kyi ling thog gyis bsgribs shing} … {shes rab kyi snang ba dang ring du gyur te} mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā bateme sattvā…prajñālokasudūrībhūtāḥ da.bhū.191ka/17. rab rib kyis nyams pa|vi. timiropahataḥ — {rab rib kyis nyams pa las skra shad kyi tshogs mthong ba'i rnam pa lta bu} timiropahatakeśakalāpālocanākāravat pra.a.57ka/65; {dper na rab rib kyis nyams pa'i/} /{mig can zla ba gnyis zhes smra//} timiropahatākṣo hi yathā prāha śaśidvayam \n ta.sa.44kha/448. rab rib can|vi. taimirikaḥ — {rab rib can gnyis kyis zla ba gnyis mthong ba bzhin} taimirikadvayadvicandradarśanavat ta.pa.46ka/541; {rab rib can dang lhan cig tu/} /{nad med mig can su zhig 'gran//} ko hi taimirikaiḥ spardhāṃ kuryāt svasthekṣaṇe nare \n\n ta.sa.129kha/1108; taimiraḥ — {rab rib can gyi rnam shes kyi/} /{rtogs bya'ang khyab byed nyid du 'gyur//} taimirajñānagamyānāmapi vyāpakatā bhavet \n\n pra.a.172kha/187; {rjes dpag la sogs tshad ma med/} /{gnod phyir rab rib can sogs bzhin//} nānumānādimānaṃ syād bādhātastaimirādivat \n\n ta.sa.18kha/201; taimiraḥ janaḥ — {ji ltar rab rib can dag gis/} /{skra shad log par 'dzings pa ltar//} keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ \n la.a.162ka/112; timiraḥ— {rab rib can la snang ba} … {slong la dpag bsam ljon pa} ālokastimire… yācñākalpataruḥ a.ka.21ka/3.21. rab rib can shes|timirajñānam — {rab rib can shes rtogs bya ba/} /{skra sogs bden min} asatyāstimirajñānagamyāḥ keśādayaḥ pra.a.175kha/190. rab rib bcas|vi. sataimiram — {rab rib bcas zhes bya ba'i rab rib kyi sgra 'di ni mi shes pa'i rnam grangs yin te} sataimiramiti tu timiraśabdo'yamajñānaparyāyaḥ ta.pa.18ka/483. rab rib 'joms|= {rab rib 'joms pa/} rab rib 'joms pa|• vi. timiradārakaḥ — {'gro ba'i rab rib 'joms pa'i bu/} /{lha mo las ni btsas par gyur//} asūta dārakaṃ devī jagattimiradārakam \n\n a.ka.21kha/3.23; timiraghnaḥ — {thub pa khyod kyi ye shes kyi/} /{snang bas mi shes rab rib dag/} /{'joms pa'i thad na nyi ma yang /} /{me khyer tsam du'ang mi spyod do//} ajñānatimiraghnasya jñānālokasya te mune \n na ravirviṣaye bhūmiṃ khādyotīmapi vindati \n\n śa.bu.111kha/37; \n\n• kṛ. timiraṃ nudat — {yang dang yang du mi shes pa'i/} /{rab rib 'joms pas gdugs dang 'dra//} divākarāyate bhūyo'pyajñānatimiraṃ nudat \n śa.bu.113ka/74; \n\n• nā. = {nyi ma} bradhnaḥ, sūryaḥ mi.ko.31ka \n rab rib dang bral|= {rab rib dang bral ba/} rab rib dang bral ba|• vi. vitimiraḥ — {snying rje las bzhin bsil zer gyi/} /{zla 'od bdud rtsi'i thur ma yis/} /{rab gsal skar ma 'gro ba'i mig/} /{de nas rab rib bral bar byas//} kāruṇyādiva śītāṃśurjyotsnāmṛtaśalākayā \n sphāratāraṃ jagannetraṃ cakre vitimiraṃ tataḥ \n\n a.ka.167ka/19.36; \n\n• saṃ. vitimiram, cakṣurviśeṣaḥ — {sems can gyi rang bzhin khong du chud par byed pa'i mig rab rib dang bral ba zhes bya ba thob par gyur to//} vitimiraṃ nāma cakṣuḥ pratilebhe, yena sattvasvabhāvamavatarati ga.vyū.258kha/340. rab rib dang bral bar bgyid pa|vi. vitimirakarī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni khams gsum po thams cad kyi rab rib dang bral bar bgyid pa lags so//} sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā a.sā.151kha/86. rab rib rnam 'joms pa|• vi. timiraghnaḥ — {mkhas pa rnams kyi dga' ba bskyed/} /{bar ma rnams kyi blo yang spel/} /{tha ma'i rab rib rnam 'joms pas/} /{gsung 'di skye bo kun la sman//} viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam \n timiraghnaṃ mandānāṃ sārvajanyamidaṃ vacaḥ \n\n śa.bu.113ka/78; \n\n• saṃ. timiravyāghātaḥ — {sdang dang rab rib rnam par 'joms mdzad} … {de la 'dud//} tasmai …doṣatimiravyāghātakartre namaḥ \n\n ra.vi.79kha/11. rab rib rnam par 'joms|= {rab rib rnam 'joms pa/} rab rib rnam par 'joms mdzad|vi. timiravyāghātakartā — {sdang dang rab rib rnam par 'joms mdzad dam chos nyi ma de la 'dud//} tasmai dharmadivākarāya… doṣatimiravyāghātakartre namaḥ \n\n ra.vi.79kha/11. rab rib 'phrog pa|vi. timirāpahaḥ — {snying rje'i chu gter des btsal nas/} /{de dag rnams la rin chen tshogs/} /{dbul ba'i rab rib 'phrog pa byin//} so'nviṣya karuṇāmbudhiḥ \n ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham \n\n a.ka.326kha/41.26. rab rib med|= {rab rib med pa/} rab rib med pa|• vi. vitimiraḥ — {sems can gyi khams sems can med pa dang srog med pa yongs su shes pas rab rib med pa} vitimirairniḥsattvanirjīvasattvadhātuparijñayā ga.vyū.277ka/3; \n\n• pā. timirāpagataḥ, samādhiviśeṣaḥ — {rab rib med pa zhes bya ba'i ting nge 'dzin} timirāpagato nāma samādhiḥ ma.vyu.578 (13kha). rab rib med par byed pa|vi. vitimirakaraḥ ma.vyu.2593 (48kha). rab rib tshogs|timirotkaraḥ — {nub mor gyur pa'i rab rib tshogs/} /{dri ma can ni shar cha nas/} /{'char bar rtag tu nyin par la/} /{rang nyams bya slad 'gran par byed//} malinaiḥ svavināśāya parabhāgoditaiḥ sadā \n kriyate vāsaraspardhā śārvaraistimirotkaraiḥ \n\n a.ka.250kha/29.41. rab shar|vi. praphullaḥ — {rab shar nyer bye yang dag rgyas/} /{sbubs grol rnam bye 'phro ba can/} /{me tog kha bye rnam rgyas yin//} praphullotphullasamphullavyākośavikacasphuṭāḥ \n\n phullaścaite vikasite syuḥ a.ko.154kha/2.4.7; praphullati utphullati samphullatīti praphullaḥ utphullaḥ samphullaśca a.vi.2.4.7. rab shes|= {rab tu shes pa/} rab shes pa|= {rab tu shes pa/} rab gshegs|= {rab tu gshegs pa/} rab gshegs pa|= {rab tu gshegs pa/} rab gshib|vi. vinyastaḥ — {mthe mo gnyis ni rab gshib nas/} /{gung mo gnyis ni rab brkyang bya//} vinyastāṅguṣṭhayugale madhyāṅgulyau prasāritau \n ma.mū.247kha/279. rab bshad|= {rab tu bshad pa/} rab bshad pa|= {rab tu bshad pa/} rab sad|= {rab tu sad pa/} rab sad pa|= {rab tu sad pa/} rab sim|= {rab tu sim pa/} rab sim pa|= {rab tu sim pa/} rab sim byed|• kri. prahlādayati — {ye shes kyi lus kyang rab tu sim par byed do//} jñānāśrayaṃ ca prahlādayati ga.vyū.316ka/401; \n\n• saṃ. sucandraḥ, puṣpaviśeṣaḥ — {me tog man dA ra dang kun nas 'du ba dang /} /{sim byed rab tu sim byed s+tha la rnam snang dang //} māndāravaiśca kusumaistatha pārijātaiścandraiḥ sucandra tatha sthālavirocamānaiḥ \n la.vi.28ka/35; \n\n• nā. prahlādaḥ, asurendraḥ — {stobs can sgra gcan mi gtong dang /} /{thags bzangs ris dang bde mchog dang /} /{rab sim byed dang phrag rtsub dang /} /{de bzhin lha min dbang gzhan dang //} balī rāhurnamuciśca vemacitraśca saṃvaraḥ \n prahlādaḥ kharaskandhaśca tathā'nye cāsurādhipāḥ \n\n su.pra.43kha/87. rab sim byed pa|= {rab sim byed/} rab sel|= {rab tu sel ba/} rab sel ba|= {rab tu sel ba/} rab song|= {rab tu song ba/} rab song gnas|= {dur khrod} pretālayaḥ, śmaśānam — {me tog rab song gnas rnyed pas/} /{mgo skyes legs par bcing bar bya//} puṣpaṃ pretālaye prāpya bandhayenmūrddhajaṃ varam \n\n he.ta.18kha/58. rab song ba|= {rab tu song ba/} rab son|pretaḥ — {dur khrod rab son dge 'dun dang /} /{dur khrod rgya mtsho'i 'gram nyid do//} śmaśānaṃ pretasaṅghātaṃ śmaśānaṃ codadhestaṭam \n he.ta.8ka/24. rab son dge 'dun|pretasaṅghātaḥ — {dur khrod rab son dge 'dun dang /} /{dur khrod rgya mtsho'i 'gram nyid do//} śmaśānaṃ pretasaṅghātaṃ śmaśānaṃ codadhestaṭam \n he.ta.8ka/24. rab son pa|= {rab son/} rab sreg|= {rab tu sreg pa/} rab sreg pa|= {rab tu sreg pa/} rab sred|= {rab tu sred pa/} rab sred pa|= {rab tu sred pa/} rab slu ba|= {rab tu slu ba/} rab gsar|= {rab tu gsar pa/} rab gsar pa|= {rab tu gsar pa/} rab gsal|• kri. prakāśate — {smra ba po yi byed pa'i yul/} /{don gang blo la rab gsal ba/} /{sgra ni de la tshad ma yin//} vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate \n prāmāṇyaṃ tatra śabdasya pra.a.6ka /7; prathate — {gang phyir ji ltar don de ni//gnas} {pa de ltar de rab gsal//} yathā niviśate so'rtho yataḥ sā prathate tathā \n pra.vā.131kha/2.350; sphuṭati — {ka dam pa ni rnam par rgyas/} /{ku Ta dzong ga ma rab gsal//} vikasanti kadambāni sphuṭanti kuṭajoṅgamāḥ \n kā.ā.326ka/2.116; \n\n• kṛ. 1. pravyaktaḥ — {bzhin bzangs kyis de skad zer ba thos nas tshig 'bru rab tu gsal zhing spel legs la} … {smras pa} tadupaśrutya sumukhaḥ pravyaktākṣarapadavinyāsena…uvāca jā.mā.122ka/141; suvyaktaḥ — {yi ge rab gsal tshig gis ni/} /{phyogs su rnam par gzigs shing smras//} diśo vilokayannūce suvyaktākṣarayā girā \n\n a.ka.209kha/24.15; ativyaktaḥ — {rgya che gnyis po 'di dag kyang /} /{rab tu gsal bar mtshon pa yin//} suvyañjitamativyaktamudāttadvayamapyadaḥ \n\n kā.ā.332ka/2.300; vyaktaḥ — {rmongs pa'i mtshan dang bral sprin song nam mkha' rab gsal dri ma med pa dag gis bsten//} mohaśyāmāvirāme gataghanagaganavyaktavaimalyabhājām a.ka.161kha/17.53; prasannaḥ — {chu ni rab gsal mi g}.{yo bas//} prasannastimitāmbutvāt jā.mā.117kha/136; viprasannaḥ — {tshe dang ldan pa gau ta ma'i dbang po rnams ni rab tu gsal lo//} viprasannāni te āyuṣman gautamendriyāṇi la.vi.196ka/298; prakaṭitaḥ — {su zhig kyang ni rab tu gsal ba ru//bde} {bar 'gro ba skyes bu rin chen skyes//} ko'pi prakaṭitasugatiḥ puruṣamaṇirjāyate a.ka.19kha/3.1; prasādhitaḥ — {'od kyis phyogs rnams rab gsal zhing /} /{de dang lhan cig de rnams gshegs//} prabhāprasādhitadiśaste tena sahitā yayuḥ \n\n a.ka.28kha/3.109 2. prakāśamānaḥ, o nā — {rgyal khang nor bu gser gyi ba gam can/} /{rab gsal de ni mun la rab mdzes te//} sā rājadhānī maṇihemaharmyā prakāśamānā timire rarāja \n a.ka.63kha/59.125; unmiṣat — {zhes pa bde gshegs gsung ni bdud rtsi ltar dkar ba/} /{tshems kyi 'od bzhin rab tu gsal ba'i rang bzhin dag//} iti sugatavacaḥ sudhāvadātaṃ daśanamayūkhamivonmiṣatsvabhāvam \n a.ka.240ka/27.60; \n\n• vi. vispaṣṭaḥ — {myur ba dang bar ma dang dal ba'i stabs rnam pa gsum rab tu gsal bar yongs su bcad de} vispaṣṭo drutamadhyalambitaparicchinnastridhā'yaṃ layaḥ nā.nā.227kha/25; ativispaṣṭaḥ — {gzhan sel ba 'di rab gsal ba/} /{kho nar shes par bya ba yin//} ativispaṣṭa evāyamanyāpoho'vagamyate \n\n ta.sa.37kha/392; spaṣṭaḥ — {phyag zhabs phrag pa mgrin pa'i mchog/} /{rab gsal 'dab ma bdun pa'i dbyibs//} hastapādāṃsakaṇṭhāgraspaṣṭasaptacchadākṛtiḥ \n\n a.ka.211ka/24.32; {rab gsal mig ni rkang drug pas//} spaṣṭalocanaṣaṭpadaiḥ a.ka.44ka/4.90; vikacaḥ — {'od zer rab tu gsal ba yis/} /{gnam ni dgod pa ltar byed pa'i/} /{ston ka'i zla ba de dang ni//} hāsabhūtena nabhasaḥ śaradvikacaraśminā \n…candramasā saha jā.mā.201kha/234; sphuṭataraḥ — {ring po nyid nas do shal 'od zer rab gsal rnam 'phro chags gyur pa/} … {de ni rgyal pos shes gyur nas//} dūrādeva sphuṭatarakarāsaktavisphārahāram…taṃ parijñāya rājā \n a.ka.33kha/53.56; sphuṭaḥ — {mtho ris gang gA'i dbu ba rab gsal brtsegs/} /{mdzes shing dgod pa'i lha yi ri bo bzhin//} svargīyagaṅgāsphuṭaphenakūṭavilāsahāsāṅga ivāmarādriḥ \n\n a.ka.193ka/22.13; sutāraḥ — {rin chen yid 'ong rab gsal do shal bkod pa bkra ba'i} ratnodārasutārahāraracanācitreṇa a.ka.27ka/53.1; tāraḥ — {do shal rab gsal gos mchog cod pan dang /} /{gdugs dang rnga yab dkar pos 'dzum pa'i dpal//} tārahāravaravastraśekharacchatracāmarasitasmitāḥ śriyaḥ \n a.ka.276kha/103.1; suviśadaḥ — {rab tu gsal ba zhes bya ba'i sgrub pa'i thabs} suviśadasādhanam ka.ta.1891; ujjvalaḥ — {zhes pa rab gsal ye shes rang bzhin des/} /{rigs ni ji ltar bshad bzhin thos gyur nas//} ityujjvalajñānamayena tena vaṃśaṃ yathāvatkathitaṃ niśamya \n a.ka.234kha/26.27; pratyagraḥ — {sa ni bsrung bar chas gyur cing /} /{rab tu gsal ba'i dpal la gnas//} bhuvanatrāṇasannaddhaḥ pratyagrakamalāśrayaḥ \n a.ka.38kha/4.23; ugraḥ — {mchu ni bim pa'i 'od rab gsal} bimbādharogratviṣaḥ a.ka.104kha/10.53; divyadyutiḥ — {de nas mtho ris phun tshogs nye/} /{sing ga la yi gling du de/} /{'o ma'i rgya mtshor zla ba yi/} /{ri mo bzhin du rab gsal skyes//} tataḥ sā siṃhaladvīpe samīpe svargasampadām \n candralekheva dugdhābdhau divyadyutirajāyata \n\n a.ka.75ka/7.47; sthūlaḥ — {byang chub sems dpas smras pa/rgyal} {po chen po 'di ni rab tu gsal te} bodhisattva uvāca—sthūlametanmahārāja jā.mā.174ka/201; prakāśikā — {sgron ma gsal bar byed pa'i dgongs pa rab gsal zhes bya ba bshad pa'i TI kA} pradīpoddyotanābhisandhiprakāśikānāmavyākhyāṭīkā ka.ta.1793; \n\n• avya. prakaṭam — {gang na bdud rtsi las ni rab drag nag po brtsegs pa rab gsal skye//} yatrodeti prakaṭamamṛtādutkaṭaḥ kālakūṭaḥ a.ka.314ka/40.79; {dang po'i sangs rgyas 'di la rdo rje'i tshig de dag nyid rab tu gsal bar bstan pa dang bshad pa dang rab tu bshad pa dag gis bcom ldan 'das kyis gsal bar mdzad do//} ata evāsminnādibuddhe vajrapadaṃ prakaṭamuddeśanirdeśapratinirdeśairbhagavatā prakāśitam vi.pra.121kha/1, pṛ.19; \n\n• saṃ. 1. prakāśaḥ — {nyi ma'i rab gsal} raveḥ prakāśaḥ a.ka.262kha/96.1; {yon tan sdang ba'i rang bzhin gyis/} /{dgrar gyur rab gsal mi mthun phyogs//} guṇidveṣaḥ prakṛtyaiva prakāśaparipanthinaḥ \n a.ka.49kha/5.35; prakāśanam — {mtshan mo nyal ba bslangs nas ni/} /{byang chub rab tu gsal bar byas//} vibodhya niśi suptasya cakre bodhiprakāśanam \n\n a.ka.311ka/40.47 2. = {rab gsal nyid} prasannatā — {rab dwangs rab tu gsal ba dang //} prasādastu prasannatā a.ko.134kha/1.3.16; prasannasya bhāvaḥ prasannatā a.vi.1.3.16 3. pradīpanaḥ, viṣabhedaḥ — {kA ko la/} /{ha lA ha lA nag po brtsegs/} /{mi gsal rngub dang khrag gi dug/} /{tshangs dug rab gsal 'joms byed ster/} /{bu lte dug dbye 'di rnams dgu//} kākolakālakūṭahalāhalāḥ \n saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ \n\n dārado vatsanābhaśca viṣabhedā amī nava \n a.ko.146ka/1.10.7; pradīpayatīti pradīpanaḥ \n dīpī dīptau a.vi.1.10.7 4. = {snye nag 'gyur byed} sauvarcalam, sarjikākṣāraḥ mi.ko.61kha; \n\n• nā. prabhāsaḥ, nṛpaḥ — {grong khyer ni/} /{'od ldan zhes bya} … {yod/} … /{rab gsal zhes bya'i sa bdag de//der} {ni sa yi thig ler gyur//} a़sti prabhāvatī nāma…\n purī…abhūd bhūtilakastasyāṃ prabhāso nāma bhūpatiḥ \n a.ka.3ka/1.7. rab gsal 'gyur|vi. prasannaḥ — {mig dang bzhin mdangs rab tu gsal 'gyur zhing} prasannanetrānanavarṇarāgaiḥ jā.mā.192ka/223. rab gsal nyid|prakāśatā — {rnam pa du mar thabs mang po/} /{yun ring dus su goms pa las/} /{de la skyon dang yon tan dag/} /{rab tu gsal ba nyid du 'gyur//} bahuśo bahudhopāyaṃ kālena bahunā'sya ca \n gacchantyabhyasyatastatra guṇadoṣāḥ prakāśatām \n\n pra.a.102kha/110; prabhāsatā — {de yi bsod nams smon lam gyis/} /{rab gsal nyid thob de yi ni/} /{sems la byang chub myu gu bskrun/} /{da lta bdag la 'bras 'di grub//} tatpuṇyapraṇidhānena tasyāptasya prabhāsatām \n bodhiraṅkuritā citte phaliteyaṃ mamādhunā \n\n a.ka.270kha/100.16. rab gsal ba|= {rab gsal/} rab gsal byas pa|bhū.kā.kṛ. prakāśitaḥ — {'dir dang por gsol ba 'debs pa'i tshigs su bcad pa stong pa zhes pa la sogs pas rgyud kyi sbas pa'i don rab tu gsal bar byas na} śūnyamityādinā iha prathamamadhyeṣaṇāvṛttena tantraguptārthaḥ prakāśitaḥ san vi.pra.148ka/1.2; prakaṭitaḥ — {rab tu gsal byas chu tshod drug cu lte ba'i pad+ma la ste} prakaṭitaghaṭikā nābhipadme ca ṣaṣṭiḥ vi.pra.235kha/2.37. rab gsal byed|• kri. prakāśate — {gang zhig spyod tshul gzhan cha las/} /{grags pa de dag rab gsal byed//} yadvṛttaparabhāgeṇa yaśasteṣāṃ prakāśate \n\n a.ka.91kha/9.67; prakāśayati — {dngos por gyur pa cung zad rab tu gsal bar byed do//} kiñcidvastujātaṃ prakāśayati bo.pa.45kha/5; prakaṭayati — {phra dang re khA ngan pas rdzas ni nyams pa rab tu gsal bar byed do//} kṛśā dravyahāniṃ prakaṭayati kurekhā vi.pra.124kha/3.49; \n\n• vi. prakāśakaḥ — {dbang bskur ba 'jig rten pa'i bcu dang 'jig rten las 'das pa'i bcu gcig pa rab tu gsal bar byed pa} laukikadaśalokottaraikādaśābhiṣekaprakāśakam vi.pra.114ka/1, pṛ.12; suprabhāsvaraḥ — {brjod pa kun kyi rgyu yi mchog /tshig} {kun rab tu gsal bar byed//} sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ \n\n vi.pra.138kha/1, pṛ.37; prakāśitaḥ — {phyogs mtshams rab tu gsal byed pa/} /{nyi ma 'dra ba khyod ni su/} /{skabs gsum dbang ngam ri bong can/} /{lha 'am nor gyi dbang po 'am//} ko bhavānarkasaṅkāśaḥ prakāśitadigantaraḥ \n tridaśeśaḥ śaśāṅko vā devo vā draviṇeśvaraḥ \n\n a.ka.235kha/27.9; \n\n• saṃ. 1. prakāśanam — {gzhan don rjes su dpag pa ni/} /{rang gis mthong don rab gsal byed//} tatra parārthānumānaṃ tu svadṛṣṭārthaprakāśanam pra.a.123ka/467 2. prasarā, oṣadhiviśeṣaḥ — {der ni rab gsal byed ces pa/} /{phug na gtams pa'i sman chen po//} tatrāste prasarā nāma guhālīnā mahauṣadhiḥ \n a.ka.65ka/6.138; \n\n• nā. = {nyi ma} prabhākaraḥ, sūryaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} /{nyin byed} … /{rab tu gsal byed rnam gsal byed//} sūrasūryāryamādityadvādaśātmadivākarāḥ \n…prabhākaravibhākarāḥ a.ko.135kha/1.3.28; prabhāṃ karotīti prabhākaraḥ a.vi.1.3.28; mi.ko.31ka \n rab gsal byed pa|= {rab gsal byed/} rab gsal ma byas|vi. aprakāśitaḥ — {'di ltar gnod pa can mthong na/} /{sgrub byed rab gsal ma byas kyang /} /{the tshom skye bar 'gyur ba} (?)tathā hi bādhake'dṛṣṭe sādhake cāprakāśite \n saṃśayo jāyate ta.sa.126kha/1089. rab gsal mdzad|= {rab gsal mdzad pa/} rab gsal mdzad pa|• vi. prakāśakaḥ — {chos rnams thams cad rab gsal mdzad//} sarvadharmaprakāśakaḥ sa.du.110ka/170; \n\n• bhū.kā.kṛ. prakāśitaḥ — {ma lus chos bdag med mthong ba/} /{de yis rab gsal mdzad pa yis/} /{'jig tshogs lta las byung ba yi/} /{nyon mongs tshogs 'di la med 'gyur//} samastadharmanairātmyadarśanāt tatprakāśitāt \n satkāyadarśanodbhūtakleśaughasya nivartanam \n\n ta.sa.127ka/1093. rab gsung|= {rab tu gsung /} rab gsungs|= {rab gsungs pa/} rab gsungs pa|• kri. 1. provāca — {kA t+yA ya na zhes 'phags pa/} /{snying rje'i gter ni bsod snyoms la/} /{byon pas bdag la rab gsungs pa/} /{las ngan 'di las rnam par log//} piṇḍapātāya samprāpto māmāryaḥ karuṇānidhiḥ \n kātyāyanākhyaḥ provāca viramāsmāt kukarmaṇaḥ \n\n a.ka.168kha/19.54; babhāṣe — {kun gzigs de yi tshems kyi 'od rnams kyis//phyogs} {sgor snang ba byin cing rab gsungs pa//} dantaprabhābhiḥ kakubhāṃ mukheṣu diśan prakāśaṃ bhagavān babhāṣe \n\n a.ka.256ka/93.83; abravīt — {der ni bltar 'ongs dbang po la//bcom} {ldan 'das kyis rab gsungs pa//} tatra sandarśanāyātaṃ bhagavānindramabravīt a.ka.46kha/57.15; abhāṣata — {grong khyer pad mo ldan pa na/} /{bcom ldan 'dzum dang bcas pa la//lha} {yi rgyal pos 'dzum pa'i rgyu//dris} {nas slar yang rab gsungs pa//} nagaryāṃ puṣkalāvatyāṃ sasmitaḥ smitakāraṇam \n surarājena bhagavān pṛṣṭaḥ punarabhāṣata \n\n a.ka.47ka/58.2 2. pragīyate — {rgyud chen sgyu 'phrul dra ba 'dir/} … /{gang yang yang dag rab gsungs pa//} māyājāle mahātantre yā cāsmin sampragīyate \n nā.sa.2ka/13; \n\n• bhū.kā.kṛ. proktaḥ — {'dus pa sbyor bar rab gsungs te//} samājaṃ mīlanaṃ proktam vi.pra.187kha/5.9. rab gsod|= g.{yul} pradhanam, yuddham mi.ko.44kha \n rab gson|= {rab son/} rab bsags|• bhū.kā.kṛ. susambhṛtaḥ — {rdzogs pa'i sangs rgyas rab bsnyen byas/} /{bsod nams ye shes tshogs rab bsags//} sūpāsitasaṃbuddhe susambhṛtajñānapuṇyasambhāre \n sū.a.140ka/16; \n\n• saṃ. sañcayaḥ — {mig la sogs pa ni rdul phra rab bsags pa'i ngo bo yin pa/} {de bas na 'dus pa'i ngo bo zhes smos so//} cakṣurādayo hi paramāṇusañcayarūpāḥ \n tataḥ saṅghātarūpā ucyante nyā.ṭī.79kha/212. rab bsags pa|= {rab bsags/} rab bsams|= {rab tu bsams/} rab bsams pa|= {rab tu bsams/} rab bsil ba|vi. śiśiraḥ — {zla ba'i 'od zer rab bsil bas/} /{bsreg bya 'dzin pa 'dod ldan ni/} /{bud med dang bral nyon mongs kyis/} /{'khrugs pa 'di yis rtsi bar byed//} aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam \n abalāvirahakleśavihvalo gaṇayatyayam \n\n kā.ā.341ka/3.183. rab bsos|= {rab tu bsos pa/} rab bsos pa|= {rab tu bsos pa/} rab bsrung|= {rab tu bsrung /} rab bsrungs|= {rab tu bsrungs pa/} rab bsrungs pa|= {rab tu bsrungs pa/} rab bsrubs|pramāthaḥ — {rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/} /{smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang //} jātā (jñātā li.pā.)svādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām \n\n a.ka.24ka/52.51. rab bslangs|= {rab tu bslangs pa/} rab bslangs pa|= {rab tu bslangs pa/} rabs|kāṇḍam — {'dir sngon gyi mtha' dang phyi ma'i mtha' dang bar gyi mtha' zhes bya ba rabs gsum du ni ma yin gyi} nātra pūrvāntāparāntamadhyāntāni trīṇi kāṇḍāni ma.ṭī.210kha/34. rabs chad pa|uddāyādaḥ ma.vyu.6972 (99kha). ram|1. ( {'byed sdud/} {gam ngam dam nam bam mam 'am/} /{ram lam sam tam 'byed sdud de/} /{sbyor tshul slar bsdu'i skabs dang mtshungs//} ) \ni. vā — {the tshom mam yid gnyis sam nem nur ram tsham tshom mam} vimarśo vā vimatirvā sandeho vā saṃśayo vā ga.vyū.276ka/354; {thal mo brdabs pa'am thal ba'am yungs kar ram chu'am lta ba'am yid kyis kyang mtshams gcod par byed do//} hastatāḍena bhasmanā sarṣapairudakena dṛṣṭyā manasā vā sīmābandhaṃ karoti śi.sa.78kha/77; {don dbye ba'i phyir ram don dgrol ba'i phyir ram so sor dbye ba'i phyir} arthavivecane arthavivaraṇe pṛthagbhāvakaraṇe vā ma.ṭī.191ka/5; {gzhan yang /} {bsgrub par bya ba bstan pa ni phyogs so zhes bya ba 'dir sngar nges par gzung bar 'gyur ram/} {'on te phyis nges par gzung} api ca ‘sādhyanirdeśaḥ pratijñā’ ityatra pūrvāvadhāraṇaṃ vā syāt parāvadhāraṇaṃ vā pra.a.205kha/562 \nii. ca — {me shor ram chu byung ba na dge 'dun gyi yang gdon par bya'o//} dagdhāvuḍhau ca sāṅghikasyāpi niṣkāsanam vi.sū.32kha/41 2. saṃśayabodhakaḥ — ( {ram ci} ) — {pad nang bung ba 'khor ram ci/} /{khyod gdong la mig g}.{yo 'am ci/} /{bdag gi sems ni rnam par g}.{yo/} /{zhes pa 'di ni the tshom dpe//} kiṃ padmamantarbhrāntāli kiṃ te lolekṣaṇaṃ mukham \n mama dolāyate cittamitīyaṃ saṃśayopamā \n\n kā.ā.323ka/2.26; {dmigs par byed pa'i khyad par gyis dmigs par bya ba gzhan du dmigs par 'gyur ram ci} kimupalambhakaviśeṣādupalabhyo'nyathopalabhyate pra.a.80ka/88; {gang gis nag mo bdag mdun nas/} /{skra nas bzung ste drangs gyur pa/} /{bstan dka' sdig can thob pa 'di/} /{skad cig 'tsho bar 'gyur ram ci//} nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama \n so'yaṃ duḥśāsanaḥ pāpo labdhaḥ kiṃ jīvati kṣaṇam \n\n kā.ā.331kha/2.279; ( {ci} … {ram} ) — {ci sems can thams cad skye bar 'gyur ram zhes 'dri na/} {nyon mongs pa dang bcas pa rnams ni skye bar 'gyur gyi nyon mongs pa med pa rnams ni ma yin no zhes rnam par phye ste lung bstan par bya'o//} ‘kiṃ sarve janiṣyante’ iti vibhajya vyākartavyam — sakleśā janiṣyante, na niḥkleśāḥ abhi.bhā.237ka/797; {yang ci sprul pa'i sems kho na las ldang bar 'gyur ram zhe na} kiṃ khalu nirmāṇacittādeva syād vyutthānam abhi.bhā.63kha/1118; ( {mi} … {ram} ) — {'di dag thams cad ma spyad par chud zos par mi 'gyur ram} mā…sarvamidamaparibhuktaṃ vinaśyet sa.pu.40kha/72; {dam pa'i sems ni ngo tshar gyur pa yi/} /{gar mkhan spyod pa bzhin du mi 'gyur ram//} mā bhūnnaṭānāmiva vṛttametad vrīḍākaraṃ sajjanamānasānām \n\n jā.mā.108kha/126; {ci tshe dang ldan pa rab 'byor 'di bdag nyid kyi rang gi shes rab kyi spobs pa'i stobs bskyed pa dang rang gi shes rab kyi spobs pa'i stobs byin gyis brlabs pas byang chub sems dpa' sems dpa' chen po rnams kyi shes rab kyi pha rol tu phyin pa nye bar ston par 'gyur ram/} {'on te sangs rgyas kyi mthus yin} kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti a.sā.3ka/2.\n\n• dra.— {bu ram/} ram phyis|= {rams phyis/} ram b+hA|nā. rambhā, patradevī/yoginī — {de bzhin du dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang rdo rje lus dang gser ldan ma dang ur ba sI dang bkra ba'i ri mo dang ram b+hA dang zug rngu med dang shin tu sgrol ma ste pad+ma nor 'dab rdo rje lag ma lhag pa'i lha can la'o//} tathā aindryāḥ pūrvapatrādau vajrābhā, vajragātrā, kanakavatī, urvaśī, citralekhā, rambhā, ahalyā, sutārā kamalavasudale vajrahastādhidaive vi.pra.41kha/4.31; {pad ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {ram b+hA'i lu'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…rambhāyā lu vi.pra.132kha/3.64. rams|nīlī ma.vyu.5920 (85kha); mi.ko.25kha; = {rams shing /} rams kyi tshon|nīlīrāgaḥ — g.{yon ma mchog tu mngon 'dod pas/} /{ci yang khyod snying la chags 'di/} /{da dung yang ni mi 'bral te/} /{gang zhig rams kyi tshon bzhin no//} alaṃ vāmābhilāṣeṇa nīlīrāga ivaiṣa te \n saṃsaktaḥ ko'pi hṛdaye yannādyāpi virajyase \n\n a.ka.108ka/10.90. rams phyis|= {snag bum} melāndhukaḥ — {mtshon gyi shubs dang khab ral dang ram} ( {sa} ) {phyis ni ma gtogs so//} samutsṛjya śastrakośaṃ sūcīgṛhakaṃ melandu (?lāndhu)kaṃ ca vi.sū.98kha/119. rams shing|nīlī — {rams shing nag/} /{klI ta ki} nīlī kālā klītakikā a.ko.160kha/2.4.94; nīlavarṇatvānnīlī a.vi.2.4.94. ra'i sgra|ajaśabdaḥ — {phyi nang gi sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra'am} … {ra'i sgra'am} vividhāḥ śabdā niścaranti… sāntarbahiḥ, tadyathā—hastiśabdā vā…ajaśabdā vā sa.pu.132kha/210. ra'i mtshan|pā. ajalakṣaṇam, karmakalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang grad kyi 'dzin stangs dang rgyang nas phog pa dang} … {ra'i mtshan dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… ajalakṣaṇe… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. ra'i 'o ma|ajākṣīram — {yungs kar dkar po'i til dang 'bras/} /{ra yi 'o ma yang dag ldan/} /{dri bskus yam shing de srid du/} /{cho ga ji bzhin sbyin sreg bya//} tilaśvetasarṣapataṇḍulā ajākṣīrasaṃyuktāḥ \n\n samidhāśca gandhāktāstāvad yathāvidhi hotavyāḥ \n sa.du.130kha/244. ra'i lus|= {sge'u gsher} śṛṅgaberam, ārdrakam mi.ko.55kha \n ra'i shing rta|ajarathakam — {glang gi shing rta dang ra'i shing rta dang ri dwags kyi shing rta} gorathakānyajarathakāni mṛgarathakāni sa.pu.30ka/52. ral|1. = {ral pa/} 2. = {ral ba/} (dra.— {zhig ral/} {khab ral/} ). ral ga|kañcukaḥ — {ral ga'i nang gnas skyes bu la//} … {dbyibs kyi khyad par ral ga gang la} kañcukāntargate puṃsi…saṃsthānaviśeṣo yasya kañcukasya ta.pa.260kha/237; dra. {ral gu/} {ral gos/} ral gu|= {ber} colaḥ ma.vyu.5845 (85ka); dra. {ral ga/} {ral gos/} ral gos|celam ma.vyu.5843 (84kha); dra. {ral ga/} {ral gu/} ral gri|• saṃ. khaḍgaḥ, śastraviśeṣaḥ — {ral gri dang lcags mda' dang mtshon rtse gcig pa dang dgra sta dang mtshon rnam pa sna tshogs kyi khyad par} khaḍganārācabhiṇḍipālaparaśunānāvidhāṃśca praharaṇaviśeṣān ma.mū.151ka/64; {ji ltar ral gri rang so dang /} /{ji ltar mdzub mo rang rtse la/} /{mi gcod reg par mi 'gyur ba/} /{de bzhin sems kyis rang blta 'o//} svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā \n na chindate na spṛśate tathā cittaṃ svadarśane \n\n la.a.179kha/144; a.ko.192ka/2.8.89; khaṇḍayati śiraḥ kapālādikamiti khaḍgaḥ \n khaḍi bhedane a.vi.2.8.89; asiḥ — {ral gri dang} … {mtshon rtse gcig pa la sogs pa mtshon cha sna tshogs} asi… bhindipālādīni nānāpraharaṇāni la.vi.150kha/222; nistriṃśaḥ — {de la'ang brtse med blo ldan rnams ni ral gri rnon po'i bya ba rab tu spros//} tatrāpi prasaranti nirghṛṇadhiyāṃ nistriṃśatīkṣṇāḥ kriyāḥ \n\n a.ka.316kha/40.110; karavālaḥ— {mu tig gsal bar dgod byed pa/} /{rgyal po'i phun tshogs nga rgyal can/} /{btang nas slar yang mi 'ong ste/} /{ral gri dag gis 'khri shing bzhin//} vyaktamauktikahāsinyaḥ karavālalatā iva \n tyaktā na punarāyānti māninyo nṛpasampadaḥ \n\n a.ka.250ka/29.34; sāyakaḥ — {mda' dang ral gri sA ya ka//} śare khaḍge ca sāyakaḥ a.ko.218ka/3.3.2; śāyakaḥ — {shA ya ka ni ral gri mda'} śrī.ko.169kha; \n\n• pā. khaḍgaḥ \ni. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {ral gri dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…khaḍgaḥ…adhamaśceti ma.mū.105ka/14 \nii. hastamudrāviśeṣaḥ — {de bzhin ral gri bstan pa yang /} /{srin lag mdzub mo bkug pas so//} tathaiva khaḍganirdiṣṭā anāmikāgraiḥ sukocinaiḥ \n\n ma.mū.249ka/282 \niii. hastacihnaviśeṣaḥ — {shel gyi mdog can 'od bzang ba/} /{'di yi phyag rgya ral gri bsnams//} sphaṭikavarṇaprabhādivyo mudreyaṃ khaḍgadhāriṇaḥ \n sa.du.109kha/168; asiḥ — {lag na 'khor lo ral gri mda' dang rtse gsum lcags kyu rdo rje thogs pas} cakrāsīṣutriśūlāṅkuśakuliśakaraiḥ vi.pra.112kha/1, pṛ.10 \niv. siddhiviśeṣaḥ — {ral gri dang mig sman dang lham dang bum pa bzang po la sogs pa'i dngos grub stsol ma bcom ldan 'das ma sgrol ma} khaḍgāñjanapādukābhadraghaṭādisiddhide bhagavati tāre ba.mā.172ka \n ral gri kyog po thogs pa|kāravālikaḥ ma.vyu.3729 (62kha). ral gri skyogs po thogs pa|kāravālikaḥ ma.vyu.3729; dra. {ral gri kyog po thogs pa/} ral gri mkhan|asidhāvakaḥ, śastramārjaḥ — {mtshon cha mkhan dang ral gri mkhan//} śastramārjo'sidhāvakaḥ a.ko.202kha/2.10.7; asiṃ dhāvatīti asidhāvakaḥ \n dhāvu gatiśuddhyoḥ a.vi.2.10.7. ral gri dgu bo|karavālaḥ ma.vyu.6092 (87ka); kaḍintalaḥ ma.vyu.6093 (87ka). ral gri sgur po|karavālaḥ ma.vyu.6092; dra. {ral gri dgu bo/} ral gri can|khaḍgī — {srog rtsol dag kyang ral gri can no zhes pa 'du byed kyi phung po ste rnam pa bcu ni g}.{yon dang g}.{yas kyi dkyil 'khor bcu po gcig tu 'dres par gyur pa nyid kyi phyir ro//} prāṇāyāmaśca daśavidhaḥ \n khaḍgīti saṃskāraskandhaḥ, vāmadakṣiṇadaśamaṇḍalaikalolībhūtatvāditi vi.pra.66ka/4.115. ral gri che|vi. mahākhaḍgaḥ — {rgyal po sgyu 'phrul sna tshogs 'chang /} /{che ba sangs rgyas rig sngags 'dzin/} /{rdo rje rnon po ral gri che/} /{'gyur med mchog ste rnam par dag//} viśvamāyādharo rājā buddhavidyādharo mahān \n vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ \n\n vi.pra.137kha/1, pṛ.36. ral gri lta bu|vi. khaḍgabhūtam — {rigs kyi bu byang chub kyi sems ni} … {nyon mongs pa'i klad 'gems pas ral gri lta bu'o//} bodhicittaṃ hi kulaputra…khaḍgabhūtaṃ kleśaśiraḥprapātanatayā ga.vyū.310kha/397. ral gri thogs|= {ral gri thogs pa/} ral gri thogs pa|asihastaḥ — {yungs mar bkang ba'i snod bkur la/} /{ral gri thogs pas drung bsdad de/} /{bo na gsod bsdigs 'jigs pa ltar/} /{brtul zhugs can gyis de bzhin sgrim//} tailapātradharo yadvadasihastairadhiṣṭhitaḥ \n skhalite maraṇatrāsāttatparaḥ syāttathā vratī \n\n bo.a.23ka/7.70; naistriṃśikaḥ mi.ko.45ka; dra.— {bdud kyis byang chub sems dpa'i lag na ral gri thogs par mthong nas lho phyogs su bros pa dang} māraśca paśyati sma bodhisattvasya haste khaḍga iti dakṣiṇāmukhaḥ prapalāyate sma la.vi.155ka/232. ral gri gdengs pa|vi. utkṣiptāsikaḥ — {dper na ral gri gdengs pa'i gshed ma'i skyes bu la bya ba bzhin te} syādyathāpi nāmotkṣiptāsike vadhakapuruṣe ra.vyā.84kha/19. ral gri 'debs pa|khaḍgapraharaṇam— {chos kyi ral gri 'debs pa dang} dharmakhaḍgapraharaṇam a.sā.121ka/69. ral gri bsnams|vi. khaḍgadhārī — {shel gyi mdog can 'od bzang ba/} /{'di yi phyag rgya ral gri bsnams//} sphaṭikavarṇaprabhādivyo mudreyaṃ khaḍgadhāriṇaḥ \n sa.du.109kha/168; dra.— {spyan dmar mche ba rnam par gtsigs/} /{phyag na ral gri bsnams par bsgom//} raktākṣaṃ daṃṣṭrāvikaṭaṃ khaḍgapāṇiṃ vibhāvayet \n\n gu.sa.118ka/60. ral gri pa|khaḍgikaḥ ma.vyu.3730 (khāḍgikaḥ ma.vyu.62kha). ral gri phyag na bsnams pa|vi. khaḍgahastaḥ — g.{yas su dpa' bo lus 'phags po/} /{ral gri phyag na bsnams pa bri//} dakṣiṇena likhed vīraṃ khaḍgahastaṃ virūḍhakam \n sa.du.116kha/196. ral gri 'bar|nā. khaḍgajvalanā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} … {mi'am ci'i bu mo ral gri 'bar zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…khaḍgajvalanā nāma kinnarakanyā kā.vyū.203ka/260. ral gri ma|nā. khaḍgā, mahādūtī — {'di lta ste/} {'og pag ma dang} … {dril bu ma dang ral gri ma dang paT+Ti sa dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…ghaṇṭākhaḍga(ā)paṭṭisā… sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. ral gri 'dzin pa|vi. asidhṛk — {shar gyi sgor ni rab gtum ral gri 'dzin pa shin tu stobs te/} {de'i phyag rgya rengs byed ma'o//} pūrvadvāre pracaṇḍastvasidhṛgatibalaḥ stambhakī tasya mudrā vi.pra.50kha/4.57. ral gri lag thogs|vi. asihastaḥ — {mdung dang ni/} {'khor lo ral gri lag thogs} sellacakrāsihastāḥ vi.pra.112ka/1, pṛ.9. ral gri lo ma'i nags tshal|nā. asipatravanam, narakapradeśaḥ — {ral gri lo ma'i nags tshal yang /} /{de la tsan dan nags stug} ( {dga' tshal sdug gur} pā.bhe.) {shog//} asipatravanaṃ teṣāṃ syānnandanavanadyuti \n bo.a.37kha/10.6. ral gri gshin rje gshed gtum po|nā. caṇḍakhaḍgayamāriḥ — {ral gri gshin rje gshed gtum po'i sgrub thabs zhes bya ba} caṇḍakhaḍgayamārisādhananāma ka.ta.1950. ral gri'i char zung|tsaruḥ mi.ko.46kha \n ral gri'i gnyen|vi. nistriṃśabāndhavaḥ — {der ni rgyal po dgra mang rnams/} /{rnam par skrag byed ral gri'i gnyen//} tatra vitrāsitānekaśatrunistriṃśabāndhavaḥ…nṛpaḥ a.ka.240kha/28.3. ral gri'i thabs|sarau, kalāviśeṣaḥ mi.ko.27kha \n ral gri'i rno rgyun|khaḍgadhārā — {mang chags dga' mas mgu byas nas/} /{gang zhig dga' bar bgrod byed de/} /{bsil zhing dri med 'jam pa yis/} /{ral gri'i rno rgyun 'thung bar byed//} pracarantīṃ (bahuraktīṃ li.pā.) priyāṃ kaṇṭhe kṛtvā ye yānti nirvṛtim \n śītalāṃ vimalāṃ snigdhāṃ khaḍgadhārāṃ pibanti te \n\n a.ka.84kha/8.65. ral gri'i phyag rgya|pā. khaḍgamudrā, mudrāviśeṣaḥ — {'jig rten gsum las rnam par rgyal ba'i phyag rgyas yul gyi bdag po spyan drang bar bya zhing} … {ral gri'i phyag rgyas lha rnams dang} trailokyavijayamudrayā deśādhipasyāvāhanaṃ kuryāt…devatānāṃ khaḍgamudrayā vi.pra.111kha/3.35. ral gri'i mtshon can|asihetiḥ mi.ko.45ka \n ral gri'i rig pa 'dzin pa|pā. khaḍgavidyādharaḥ — {de nas ril bu bzung ba'i grangs kyis mi rnams ril bu'i rig pa 'dzin par 'gyur ro//} {de bzhin du mig sman gyi rig pa 'dzin pa'o//} {ral gris ral gri'i rig pa 'dzin pa ste} tato gulikāsaṃkhyayā narān gṛhītvā gulikāvidyādharo bhavati \n evamañjanavidyādharaḥ \n khaḍgena khaḍgavidyādharaḥ vi.pra.83kha/4.170. ral gri'i rigs|pā. khaḍgakulam, kulaviśeṣaḥ — {ral gri'i rigs dang rin po che'i rigs dang pad+ma'i rigs dang 'khor lo'i rigs dang gri gug gi rigs la sngags rnams bsgrubs nas} khaḍgakule ratnakule padmakule cakrakule kartikākule mantrān sādhayitvā vi.pra.151kha/3.97; {de bzhin du spyi bor chu'i pad+ma la pad+ma'i rigs su 'gyur ro//} {snying khar rlung gi pad+ma la ral gri'i rigs su 'gyur ro//} evaṃ śirasi toyakamale kamalakulaṃ bhavati; hṛdaye vāyukamale khaḍgakulaṃ bhavati vi.pra.231kha/2.28. ral gri'i shubs|khaḍgakośaḥ — {pa ri bA ra dgab yang dang /} /{ral gri'i shubs dang gos la'o//} syājjaṅgame parīvāraḥ khaḍgakośe paricchade \n a.ko.230ka/3.3.169; khaḍgakośaḥ khaḍgasya pidhānam a.viva.3.3.169; kośaḥ — {ko Sha mo min grol med dang /} /{ral gri'i shubs dang don tshogs mnan//} kośo'strī kuḍmale khaḍgapidhāne'rthaughadivyayoḥ \n\n a.ko.234ka/3.3.218; kūyate stūyata iti kośaḥ \n ku śabde a.vi.3.3.218; ṭaṅkaḥ — {TaM ka/} {rdo ba 'joms pa dang} … {ral gri'i shubs} śrī.ko.164ka \n ral gri'i so|asipatram — {nga rgyal dang dregs pa dang rlom pa'i go ca 'dral bas ral gri'i so lta bu'o//} asipatrabhūtaṃ mānamadadarpasannāhacchedanatayā ga.vyū.310kha/397; asidhārā ma.vyu.4940 (75kha). ral gri'i so lta bu|vi. asipatrabhūtam — {rigs kyi bu byang chub kyi sems ni} … {nga rgyal dang dregs pa dang rlom pa'i go cha 'dral bas ral gri'i so lta bu'o//} bodhicittaṃ hi kulaputra…asipatrabhūtaṃ mānamadadarpasannāhacchedanatayā ga.vyū.310kha/397; asidhāropamaḥ ma.vyu.5389 ( {ral gri lta bu} ma.vyu.80kha). ral gri'i so'i nags tshal|nā. asipatravanam, narake vanam — {spu gri'i so bshibs pa'i ri de dag dang} … {ral gri'i so'i nags tshal de dag kyang mthong bar gyur tam} tāṃśca kṣuradhārāparvatān…tacca asipatravanaṃ paśyet ga.vyū.337kha/414. ral can|= {ral pa can/} ral can ma|= {spang spos} jaṭilā, jaṭāmāṃsī— {dka' thub can ma ral can ma/} /{spang spos spu can mi sI 'o//} tapasvinī jaṭāmāṃsī jaṭilā lomaśā misī \n a.ko.163kha/2.4.134; jaṭāḥ santyasyā iti jaṭā \n jaṭilā ca a.vi.2.4.134. ral gcig ma|nā. ekajaṭā, o ṭī, devī/rākṣasī — {tshur byon ral gcig ma} … {zhi bar mdzod} ehyehi ekajaṭī…śāntiṃ kuru ba.mā.164kha; {srin mo ral pa gcig ma dang} rākṣasyaikajaṭā ca ba.mā.169kha; dra. {ral gcig ma dkar mo/} {ral gcig ma dmar mo/} ral gcig ma dkar mo|nā. śuklaikajaṭī, devī — {ral gcig ma dkar mo} … {ral gcig ma dkar mo'i gtor ma} śuklaikajaṭī…śuklaikajaṭābaliḥ ba.mā.172kha; {ral gcig ma dkar mo'i sgrub thabs} śuklaikajaṭīsādhanam ka.ta.1732; dra. {ral gcig ma/} ral gcig ma dmar mo|nā. raktaikajaṭī, devī — {ral pa gcig ma dmar mo'i sgrub pa'i thabs} raktaikajaṭīsādhanam ka.ta.1733; dra. {ral gcig ma/} ral chung|kañcikā — {khye'u gzugs bzang zhing blta na sdug la mdzes pa/} {lha'i sna ma'i me tog gi ral chung gyon pa zhig btsas so//} dārako jātaḥ abhirūpo darśanīyaḥ prāsādiko divyasumanaḥkañcikayā prāvṛtaḥ a.śa.220kha/204. ral pa|• saṃ. 1. jaṭā, vratināṃ śikhā — {khro dang rmongs pa mi thul na/} /{bdag cag don med khur gyur ces/} /{de dag ral pa ngo tsha nas/} /{sa gzhi la ni 'byar ba bzhin//} ajitakrodhamohānāṃ bhārabhūtā vṛthā vayam \n itīva lajjayā teṣāṃ līnāḥ kṣititale jaṭāḥ \n\n a.ka.42kha/4.70; saṭā — {brtul zhugs ral pa dza TA 'o//} vratinastu jaṭā saṭā a.ko.177ka/2.6.97; saṭatīti saṭā \n ṣaṭa avayave a.vi.2.6.97 2. = {seng ge'i ral pa} kesaraḥ, o ram — {kha dang sder mo dang ral pa'i rtse mo rnams ni de'i khrag gis sbags pas} tadrudhirānurañjitavadananakharakesarāgram jā.mā.211ka/246; {smra ba'i seng ge dregs pa yi//ral} {pa dag ni chad par byas//} cakāra vādisiṃhasya darpakesarakartanam \n\n a.ka.300kha/39.38; kesarasaṭā— {seng ge} … {ral pa rnams ni rdul gyis gos shing dri ma can du gyur pa 'dzings pa zhig mthong nas} reṇusamparkavyākulamalinakesarasaṭaṃ siṃhaṃ dadarśa jā.mā.210ka/245; \n\n• vi. jaṭī — {gtsug phud phud bu lcang lo can//ral} {pa mu ny+dza cod pan thogs//} śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭavān \n vi.pra.156ka/3.105. ral pa can|• vi. jaṭilaḥ— {shAkya dang me pa ral pa can ma gtogs pa sems mgu bar ma gyur pa'i mu stegs can rab tu dbyung ba dang bsnyen par rdzogs par mi bya'o//} nānārādhitacittamutsṛjya śākyamāgneyaṃ ca jaṭilaṃ tīrthyaṃ pravrājayeyurupasampādayeyurvā vi.sū.3kha/3; {gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang /} /{gang zhig ma rungs rnam pa'i sbrul nag nor bu 'od zer ral can 'dzin//} kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ krūrākāraḥ kiraṇajaṭilaṃ yanmaṇiṃ kṛṣṇasarpaḥ \n a.ka.4kha/50.34; kesarī — {de nas bcom ldan 'das kyis mdun logs su seng ge ral pa can ral pa g}.{yengs pa lnga sprul te} tato bhagavatā purastātpañca kesariṇaḥ saṭādhāriṇaḥ siṃhā nirmitāḥ a.śa.159kha/148; \n\n• saṃ. 1. = {seng ge} keśarī, siṃhaḥ — {rab khros nyi ma 'char ka'i mig can ro 'dzin ral gri g}.{yo ba'i gsod 'dod ral pa can//} kruśvo (kruddho bho.pā.) bālāruṇākṣo laladasirasanaḥ keśarī hantukāmaḥ vi.pra.111kha/1, pṛ.8; kesarī — {seng ge gdong lnga ri dwags dbang /} /{ral can 'phrog byed ha r+ya'i mig//} siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ \n a.ko.166ka/2.5.1; ke śirasi sarantīti kesarāḥ saṭāḥ, te'sya santīti kesarī a.vi.2.5.1 2. jaṭī, plakṣaḥ — {p+la k+Sha ral can pa rka TI//} plakṣo jaṭī parkaṭī syāt a.ko.156kha/2.4.32; jaṭāḥ santyasyeti jaṭī \n jaṭa saṅghāte a.vi.2.4.32 3. = {spang spos} jaṭilā mi.ko.59ka; dra. {ral can ma/} \n\n• u. pa. jaṭaḥ — {gal te de ltar dgang lugs dang /} /{'bru dang gser ral can sogs rnams/} /{rtag bdag nyid yod de yis ni//mi} {rtag ngo bo ji ltar brjod//} yadyevamājyanīvāracāmīkarajaṭādayaḥ \n anityāḥ kathamucyante tena nityātmanā satā \n\n ta.sa.128kha/1101; {gser gyi ral pa can ni me'o//} cāmīkarajaṭaḥ agniḥ ta.pa.317ka/1101; \n\n• nā. 1. kesarī, nṛpaḥ — {rgyal po ral pa can zhes sngon gyur tshe//sman} {pa mchog gis nga yi ched du ni/} /{mtshungs med sman rnams ma lus sbyar ba yang /} /{srog btang nas ni de dag gzhan la byin//} kṛtsnamupārjitamāpya bhiṣagbhirbhaiṣajamapratimaṃ mama pūrvam \n jīvitaṃ tyajya parasya dadau taṃ kesarirāja babhūva yadā'ham \n\n rā.pa.237kha/133 2. = {lha chen} kapardī, mahādevaḥ — {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba mdung thogs dbang phyug che/} … {ral can} śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…kapardī a.ko.129kha/1.1.33; kapardo'syāstīti kapardī a.vi.1.1.33. ral pa gcig ma|= {ral gcig ma/} ral pa bcings|jaṭājūṭaḥ — {chus gang dag byed ral pa bcings//} kapardo'sya jaṭājūṭaḥ a.ko.130ka/1.1.36. ral pa 'phyang ba|jaṭāvalambitam ma.vyu.4343 (68kha). ral pa breg pa'i dus ston mo|jaṭāmahaḥ ma.vyu.5674; mi.ko.134kha; dra. {ral bu breg pa'i dus ston/} ral pa 'dzin|nā. jaṭiṃdharaḥ, śreṣṭhī — {rgyal po lha'i dbang phyug 'od kyi yul du tshong dpon ral pa 'dzin ces bya ba} … {zhig byung bar gyur to//} rājñaḥ sureśvaraprabhasya viṣaye jaṭiṃdharo nāma śreṣṭhī babhūva su.pra.47ka/93. ral pa ring|vi. dīrghajaṭaḥ — {ral pa ring dang gzhon nu'i brtul zhugs can/} /{de dag tu yang slob dpon 'gyur ba yin//} dīrghajaṭāna kumāravratānāṃ te(ṣva)pi ācariyā hi bhavanti \n\n śi.sa.178ka/176. ral pa shin tu ser skya|vi. sukapilajaṭilaḥ — {ral pa shin tu ser skya dang mig dmar ser dang gos dmar ser te las thams cad la mi bskyod pa spyi bor 'dzin pa'o//} sukapilajaṭilaṃ piṅganetraṃ piṅgavastraṃ sarvakarmaṇi akṣobhyaśirodhāriṇam vi.pra.138ka/3.75. ral pa gsum pa|nā. trijaṭā, nāgakanyā — {klu'i bu mo brgya} ( {stong} ) {phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang} … {klu'i bu mo ral pa gsum pa zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni \n tadyathā—vibhūṣaṇadharā nāma nāgakanyā…trijaṭā nāma nāgakanyā kā.vyū.201kha/259. ral pa'i khur can|nā. = {lha chen} dhūrjaṭiḥ, mahādevaḥ — {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba mdung thogs dbang phyug che/} … {ral pa'i khur can} śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n… dhūrjaṭiḥ a.ko.130kha/1.1.34; dhūḥ gaṅgā jaṭāsu yasya saḥ dhūrjaṭiḥ a.vi.1.1.34. ral pa'i cod pan|jaṭāmukuṭam — {ral pa'i cod pan la sna tshogs rdo rje zla ba phyed pa dang rdo rje sems dpa'i dbu rgyan can} jaṭāmukuṭe viśvavajramardhacandraṃ vajrasattvamukuṭam vi.pra.36ka/4.11. ral pa'i cod pan can|vi. jaṭāmukuṭī — {bcom ldan 'das mi bskyod pa} … {nor bu rin po ches mtshan pa'i ral pa'i cod pan can} bhagavantamakṣobhyam…maṇiratnāṅkajaṭāmukuṭinam kha.ṭī.162kha/244; jaṭāmukuṭadharaḥ — {skyes bu ji ltar 'dod pa'i gzugs can ral pa'i cod pan can lus rgyan thams cad kyis brgyan pa phyin pa dang bsil bar gyur te} śītībhāvamupagatam \n kāmarūpī ca tatra puruṣaḥ praviṣṭo jaṭāmukuṭadharaḥ divyālaṅkārabhūṣitaśarīraḥ kā.vyū.204kha/262; dra. {ral pa'i cod pan 'chang ba/} ral pa'i cod pan 'chang ba|vi. jaṭāmukuṭadharaḥ — {'dam bu'i mda' bzhin du kha dog dkar ba ral pa'i cod pan 'chang ba thams cad mkhyen pa mgo la bzhag pa} … {de 'dra ba'i gzugs mthong nas} śaratkāṇḍagauravarṇaṃ jaṭāmukuṭadharaṃ sarvajñaśirasikṛtaṃ… śarīram \n sa tādṛśaṃ rūpaṃ dṛṣṭvā kā.vyū.238ka/300. ral pa'i thor tshugs|jaṭāmukuṭam — {ral pa'i thor tshugs ni sangs rgyas lngas rnam par spras pa/} {des brgyan pa'i bcom ldan 'das so//} jaṭāmukuṭena ca pañcabuddhavirājitena (\n tena )maṇḍitaṃ bhagavantam kha.ṭī.157ka/237. ral pa'i thor tshugs can|vi. jaṭāmukuṭī — {sangs rgyas lnga yis brgyan pa ral pa'i thor tshugs can} … g.{yas na sna tshogs rdo rje 'dzin pa/} g.{yon pas sna tshogs rdo rjes mtshan pa'i dril bu 'dzin pa} pañcabuddhālaṃkṛtajaṭāmukuṭī dakṣiṇena viśvavajradharo vāmena viśvavajrāṅkitaghaṇṭādharaḥ kha.ṭī.158ka/239. ral pa'i tshogs|jaṭākalāpaḥ — {ral pa'i tshogs bkram} kīrṇajaṭākalāpaḥ a.ka.273ka/101.21; jaṭākaṭaprūḥ — {sdig pa'i brtul zhugs de yi spyi bor ral pa'i tshogs dag ni/} /{rab 'bar me yi dra ba'i rtse mo'i tshogs pa dag tu 'gyur//} tasya jvalajjvalanajālaśikhākalāpaḥ pāpavrate bhavati mūrdhni jaṭākaṭapraḥ (yūḥ li.pā., prūḥ?) \n\n a.ka.243ka/92.8. ral pa'i tshogs bkram|vi. kīrṇajaṭākalāpaḥ — {ral pa'i tshogs bkram gzhon nu rang bzhin gyis/} /{khro med yid ldan} … {de la smras//} tamabravītkīrṇajaṭākalāpaḥ svabhāvanirmanyumanāḥ kumāraḥ \n\n a.ka.273ka/101.21. ral ba|• kri. (avi., aka.) sphuṭati — {rnga brdungs sgra ni grag pa yis/} /{nam mkha'i ngos ni ral ba bzhin//} paṭahadhvaninotkruṣṭaiḥ sphuṭatīva nabhastalam \n\n jā.mā.67ka/77; \n\n• saṃ. ucchedaḥ — {des de lta bus rkyen byas te gnas de nas song ba las dbyar ral na ltung ba med do//} sa tasmādāvāsāt prakrāmatyetadeva pratyayaṃ kṛtvā anāpattirvarṣocchede vi.va.245ka/2.146; chedaḥ — {ral na btsem par bya'o//} chede sambandhanam vi.sū.25kha/31; patanam — {de nas ri 'or na gnas pa de rnams kyis dpung gi tshogs de dang ra ba dag ral ba mthong nas mchog tu ngo mtshar skyes te dris pa} tataste karvaṭakanivāsinaṃ balaughaṃ dṛṣṭvā *vacca prākārapatanaṃ paraṃ viṣādamāpannā papracchuḥ vi.va.211ka/1.86; \n\n• bhū.kā.kṛ. vibhagnaḥ — {'od srung mchod rten ral ba dang /} /{shag shig 'dug pa mthong gyur nas//} dṛṣṭvā stūpaṃ kāśyapasya vibhagnaṃ śakalīkṛtam \n\n vi.va.294kha/1.119; srastaḥ — {gos ral shi ba bzhin du ni/} /g.{yo med de dag mthong gyur nas//} vilokya srastavasanāstā mṛtā iva niścalāḥ \n a.ka.79kha/62.67; chinnaḥ — {dbyar gnas par khas ma blangs pa dang dbyar ral ba dang dbyar phyi mar gnas par khas blangs pa dang dbyar gnas gzhan du gnas par khas blangs pa dag la de mi 'byung ngo //} anutthānamasyāvārṣikacchinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu vi.sū.65kha/82; {dbyar ral ba ni mi dbang ba nyid ma yin no//} na chinnavarṣatvenarta (tvamanarha bho.pā.)tvam vi.sū.73kha/90; khaṇḍamupagataḥ — {gnas kyi gzhi ral ba dang 'grums pa bcos par bya'o//} khaṇḍaphullamupagato vāsavastunaḥ pratisaṃskurvīta vi.sū.62ka/78. ral bar gyur|= {ral bar gyur pa/} ral bar gyur pa|• kri. prapapāta — {gnod sbyin rnams kyi rang gi mthus ra ba dag ral bar gyur to//} yakṣāṇāṃ svaprabhāvācca prākārāḥ prapapāta vai \n\n vi.va.211ka/1.86; \n\n• vi. jarjaraḥ — {phan tshun mtshon 'debs phye mar lhags/} /{go cha rnams ni ral bar gyur//} anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ \n\n jā.mā.67ka/77. ral bu can|nā. jaṭilikā, dārikā — {grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang} … {ral bu can dang legs skyes ma zhes bya ba ste} balā ca nāma dārikā …jaṭilikā ca sujātā ca nāma (daśa) grāmikaduhitāḥ la.vi.130kha/194. ral bu breg pa'i dus ston|jaṭāmahaḥ ma.vyu.5674 (83kha); dra. {ral bu 'breg pa'i dus ston/} ral bu 'breg pa'i dus ston|jaṭāmahaḥ ma.vyu.5674; dra. {ral bu breg pa'i dus ston/} ras|1. vastram — {dper na zar ma'i me tog gam yul wA rA Na si+Ar byas pa'i ras phun sum tshogs pa sngon po//} {kha dog sngon po/} {sngon po lta bur ston pa/} {'od sngon po 'byung ba} tadyathā umakāpuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam abhi.sa.bhā.93ka/126; {ras dang 'dra bar dag par 'gyur//} vastravat pariśudhyate la.a.186kha/157; paṭaḥ, o ṭam — {spu dma' ba la sogs pa ras kyi rnam pa yang ba gzhan dag kyang ngo //} anyeṣāṃ ca laghūnāṃ paṭaprakārāṇāṃ nikaṭaromaprabhṛtīnām vi.sū.73ka/90; {rang gi sku gzugs ras la bkod/} /{bcom ldan gyis ni de la springs//} bhagavān prāhiṇot tasyai nyastāṃ svapratimāṃ paṭe \n\n a.ka.76kha/7.62; {gser gyi seng ge'i khrir bkod pa'i/} /{ras la de bzhin gshegs mthong nas//} hemasiṃhāsananyaste paṭe dṛṣṭvā tathāgatam \n a.ka.76kha/7.64; paṭakaḥ — {rang gi lus las ras phud de khyim bdag mgon med zas sbyin gyi steng du bor ba} svaśarīrātpaṭakamapanīya anāthapiṇḍadasyopari kṣiptavatī a.śa.150kha/140; {sgo drung du snam bu'am ras dpyangs te nyal bar bya} dvārasthūlapaṭṭikāṃ vā paṭakaṃ vā lambayitvā śayitavyam vi.va.188kha/2.111; paṭṭakaḥ — {spang leb bam ras la mngon par bris la} phalake paṭṭake vā'bhilikhya ma.mū.282kha/441; vāsaḥ— {de nas de dag rnams kyis mig/} /{ras kyis dam du bcings pas bkab//} tatastābhirniruddhākṣī dṛḍhabandhena vāsasā \n a.ka.146kha/68.60; dūṣyam — {mnga' bdag rgyal pos de dag la/} /{bka' yis ras ni byin pa dang //} atha tebhyaḥ prabhū rājā prayacched dūṣyamājñayā \n ra.vi.105ka/57; cailam — {des lam ka na mi shi bar gyur pa/khyogs} {la bzhag pa/} {ras kyi bla re phub pa/} {nye du'i tshogs kyis bskor te} … {mthong ngo //} so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṅghaparivṛtam la.vi.96ka/137; śāṭakaḥ, o kam — {khrus ras kyis phyi bar bya'o//} snānaśāṭakena proñchanam vi.sū.6ka/6; {ras dang} … {glegs bam gzhan dang dam rgya gzhan dang tshon rtsi gzhan dag ni gnyis par 'os pa nyid yin no//} arhatvaṃ śāṭaka…anyapustakalekhyavarṇakānāṃ dvitīyasya vi.sū.69ka/86; śāṭī — {zhing pa} … {sha na'i ras kyi smad g}.{yogs gyon pa lnga brgya zhing rmed do//} pañca kārṣikaśatāni…śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti vi.va.158ka/1.46; vi.va.129kha/1.19; karpaṭam — {dur khrod kyi ras la nye bar 'dug nas sngags bzlas shing dral te} śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet he.ta.4ka/8; {rtag tu dur khrod ras la ni/} /{'khor lo gnyis ni mngon bris te//} cakradvayamabhilikhya śmaśānakarpaṭe sadā \n sa.u.277kha/10.33 2. (= {ra yis} )— {nya'i rigs chu srin ma ka ras} makareṇa matsyajātena a.śa.100kha/90.\n\n• (dra.— {bzhin ras/} {zhal ras/} {spyan ras gzigs/} ). ras kyi kha tshar|daśikā — {de bzhin gshegs pa grags pa tha ga par gyur pas ras kyi kha tshar phul te dang po byang chub tu sems bskyed do//} yaśasā tathāgatena prathamaṃ bodhicittamutpāditaṃ daśikāṃ dattvā tantravāyabhūtena śi.sa.8kha/9. ras dkar|1. śuklaṃ vāsaḥ — {dri dag gis bskus pa'i tshul shing gzeb kyi sprog mar ras dkar po bting bas dkris pa dag rgan rims su bzhag nas} aktagandhaiścāṅgerīpaṭalakagate śukle vāsasyupanikṣiptāḥ śalākā vṛddhānte niveśya vi.sū.61ka/77 2. dukūlam — {zhi ba la reg dri med tshul khrims ras dkar rtse dga' yis/} /{mdzes pas bsten cing yul dang chas las phyi rol phyogs rnams la//} śāntispṛśāṃ vimalaśīladukūlalīlāśobhājuṣāṃ viṣayaveṣaparāṅmukhānām \n a.ka.155ka/71.1. ras dkar bzang|= {ras dkar bzang po/} ras dkar bzang po|dukūlam— {nags tshal dag na mtshan mo'i zla 'od ni/} /{ras dkar bzang pos g}.{yogs pa'i rdo leb dang //} vaneṣu…āstīryamāṇāni ca śarvarīṣu jyotsnādukūlena śilātalāni \n jā.mā.51ka/60. ras bcos bu|dūṣyam — {de nas rgyal po legs mthong chen pos chos dang mthun pa'i khang bzangs su rang sangs rgyas lnga brgya la zan byin te/} {re re la yang ras bcos bu zung re bskon nas tshigs su bcad de smras pa} atha mahāsudarśano rājā dharmaprāsāde pañca pratyekabuddhaśatāni bhojayitvā pratyekaṃ ca dūṣyayugenācchādayitvā gāthāṃ bhāṣate vi.va.186ka/1.61; {ras bcos bu'i mdzod dang rin po che sna tshogs kyi mdzod rnams kyang sgo bye bar snang ba dang} dūṣyagañjāśca vividharatnagañjāśca prāvṛtāḥ sandṛśyante sma la.vi.42kha/57. ras chen|śāṭī — {dbyar gyi ras chen gyi spang ba'o//} varṣāśāṭīnaiḥsargikaḥ vi.sū.28ka/35; {dbyar gyi ras chen btsal bar bya'o//} varṣāśāṭīṃ parīcchet vi.sū.28ka/35; {dbyar gyi ras chen gyi'o//} varṣāśāṭyāḥ vi.sū.48ka/61. ras 'dab|= {ras bal gyi 'dab ma/} ras phran|dūṣyam — {bdag gis gnas khang de yi gzhir/} /{ras phran rnams kyis sa gzhi g}.{yogs//} saṃstīrya layanasyāhaṃ dūṣyametattavāsṛjam \n vi.va.288kha/1.109. ras bal|karpāsaḥ — {ji ltar ras bal sa bon dang /} /{ma tu lung ga'i me tog la//} karpāsabīje puṣpe ca mātuluṅgasya abhi.sphu.331kha/1232; {ras bal legs par rmel ba'i nang du} suvihite karpāse a.śa.182kha/168; tūlaḥ, o lam — {gal te de dag 'gro na de dag nye ba na gnas pa'i rtswa dang ras bal la sogs pa ci'i phyir sreg par mi byed ce na} nanu yadi prasarpaṇadharmāṇaste tatsamīpavarti tṛṇatūlādi kiṃ na dahanti ta.pa.209ka/888; {ras bal gyi 'dab ma bzhin du 'gyur te} tūlapicūpamaśca sa bhavati a.sā.253ka/143; picuḥ — {dam tshig la zhugs pa'i sems can gyis ras bal de yang dag par byas te} samayapraviṣṭaiḥ sattvaiḥ tatpicuṃ saṃśodhayitavyam ma.mū.129kha/38. ras bal gyi stan|mandurakaḥ, āstaraṇapratyāstaraṇaviśeṣaḥ — {ji ltar yul gzhan dag na 'di lta bu'i gding ba dang dgab pa 'di lta ste/} {bal stan dang shing shun gyi stan dang srin bal gyi stan dang ras bal gyi stan dag mchis pa} tadanyeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ vi.va.368kha/2.167. ras bal gyi 'dab|= {ras bal gyi 'dab ma/} ras bal gyi 'dab ma|tūlapicuḥ — {ras bal gyi 'dab ma bzhin du 'gyur te} tūlapicūpamaśca sa bhavati a.sā.253ka/143; aṃśuḥ — {don de mthong med ras 'dab bzhin/} /{de yi 'bras bu'ang rtogs pa med//} nanvadṛṣṭoṃ'śuvat so'rtho na ca tatkāryamīkṣyate \n pra.vā.146kha/4.161; {phra mo nas brtsams rdzas 'phreng dag/} /{gcal nyid phyir na rdzas gzhan gi/} /{lci nyid mi rtogs ras bal gyi/} /{'dab bzhag bzhin} āsūkṣmād dravyamālāyāstolyatvādaṃśupātavat \n dravyāntaragurutvasya gatirna pra.vā.145kha/4.156; dra. {ras bal gyi 'da' ba/} ras bal gyi 'da' ba|karpāsapicuḥ — {de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te/} {dper na shing bal gyi 'da' ba'am ras bal gyi 'da' ba bzhin du cung zad kyang gnod pa skyed par mi byed do//} tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā na ca kiñcidābādhaṃ janayati vi.va.156ka/1.44; karpāsapindhuḥ — {dper na shing bal gyi 'da' ba'am ras bal gyi 'da' ba'am} tadyathā tūlapindhurvā karpāsapindhurvā śrā.bhū.174kha/462; dra. {ras bal gyi 'dab ma/} ras bal las byas pa|vi. kārpāsikaḥ, o kā— {de ni rnam pa bzhi'o//mun} {dza las byas pa dang bal ba dza las byas pa dang sha na las byas pa dang ras bal las byas pa'o//} cāturvidhyamasya—mauñjo vālvajaḥ śāṇakaḥ kārpāsika iti vi.sū.94kha/113; {de ni rnam pa bzhi'o//} {bal las byas pa dang zar ma las byas pa dang du gu la las byas pa dang ras bal las byas pa'o//} cāturvidhyamasyāḥ —aurṇikā kṣaumikā dukūlikā kārpāsiketi vi.sū.73ka/90. ras bris|= {ras ris/} ras ma|kauśeyam — {thags ma ni lnga ste/} {mun dza'i dang sha na'i dang gres ma'i dang ras ma'i dang sba phra mo'i 'o//} pañca bāṇāḥ — muñjaśāṇavalvajakauśeyavaṃśajāḥ vi.va.133kha/2.110; kauśeyakam — {gzhan yang lnga ste/} {bal dang sha na dang shing bal dang ras bal dang ras ma dang lo ma'i tshogs dag gis bkang ba dag yin no//} aparāṇyapi pañcarūpāṇi ūrṇā śāṇaḥ kārpāsaḥ kauśeyakāni parṇakāni \n pūritā bhavanti vi.va.187ka/2.110; paṭṭaḥ, o ṭṭam — {blangs nas gos kyi yal 'dab la/} /{ras ma yis ni mdud par bcings//} ādāya granthipaṭṭena babandhāṃśukapallave \n\n a.ka.344ka/45.22; *natukam— {khab dang gri dag btsas mi zos par bya ba'i phyir spra tshil gyis bskus pa'i ras mar gzhug par bya'o//} madhusikthamrakṣite sūcīśastrakāṇāṃ kauṭakābhakṣaṇāya natuke sthāpanam vi.sū.69kha/86; *nadukam— {shig rnams ni ras mar gzhug par bya'o//de} {ni gseb dag tu'o//rtswa} {shig rnams ni gsing mar ro//} naduke yūkānāṃ sthāpanam \n śuṣire tasya \n śādvale matkuṇānām vi.sū.39ka/49; *natrakam — {mdzes pa yang bzang ngo /} /{de'i phyir ras ma dkar pos btsag par bya'o//} prāsādikaṃ ca sādhu \n tasmācchuklanatrakena sūtīkaraṇam vi.sū.77kha/95; dra.— {ko ba'i ras ma rnams} carmakhaṇḍāni vi.va.294ka/1.118. \n{ras mar byas te} cīrīkṛtya — {mi nus pa nyid na ras mar byas te shing bu'i rtse mo la btags nas sprug go//} aśakyatāyāṃ cīrīkṛtya yaṣṭyāmupanibadhya prasphoṭanam vi.sū.96ka/115. ras ma snod|kolāhalasthavikā ma.vyu.9004 (124kha). ras zung|yamalī — {de nas tshe dang ldan pa chu smad kyis lan mang du spyos nas smras pa dang /} {de'i 'og tu de las ras zung cig thob bo//} yāvadāyuṣmatā uttareṇa subahu paribhāṣya ekā yamalī labdhā a.śa.127kha/117. ras yug|paṭaḥ — {dkar po'i tshul dang ldan pas ras yug dkar po} śauklyayogācchuklaḥ paṭaḥ abhi.sphu.207kha/979; {sems ni ras yug dkar po 'dra/} /{bag chags rnams kyis mi mdzes so//} paṭaśuklopamaṃ cittaṃ vāsanairna virājate \n\n la.a.168ka/123; paṭakaḥ — {zla ba gsum gyis ras yug cig rnyed nas des ras de gyon te srang du zhugs pa dang} tayā tribhirmāsaiḥ kṛcchreṇa paṭaka upārjitaḥ \n sā taṃ paṭakaṃ prāvṛtya vīthīmavatīrṇā \n a.śa.150ka/140; śāṭakaḥ, o kam — {ras yug la sogs pa'i dngos por rtogs} ( {gtogs} ) {pa'i dmar po la sogs par bstan par 'dod pa} śāṭakādipadārthagataraktādipratipādanecchā ta.pa.265kha/247; śāṭikā— {bum pa'i mgrin pa bcings pa'i ras yug dag ni gzhon nu ma rnams la zhes pa bu mo rnams la byin nas} śāṭikāṃ kalaśagrīvāveṣṭitāṃ kanyakānāmiti kumārikāṇāṃ dattvā vi.pra.182ka/3.202. ras yug chen|śāṭakaḥ, o kam— {snal ma 'di dag gis ras yug chen btags so zhes bya ba ni mthong ba ma yin no//} na hyasya sūtrasya śāṭakaṃ vayeti dṛśyate pra.a.205ka/562; paṭaḥ — {dar dang ras yug chen po dang be'u ras dang dar la dang du gu la'i ras dang ko tam pa'i ras kyi reg pa} paṭṭapaṭaprāvarāṃśukadukūlakoṭṭambakasparśānām vi.sū.45ka/57; paṭakaḥ — {ras dang ras yug chen dang be'u ras dang} … {'bru mar dang 'bru mar snod dang bya ma bum dang ril ba spyi blugs dang} śāṭakapaṭakaprāvara…tailakutupakarakakuṇḍikā(–) vi.sū.69ka/86. ras yug chen po|= {ras yug chen/} ras ris|= {ras bris} paṭaḥ, o ṭam, citrapaṭaḥ — {mar ngo'i zla phyed ci 'dod par/} /{sa steng ras ris bzhag nas ni//} yatheṣṭaṃ kṛṣṇapakṣe ca paṭaṃ saṃsthāpya mahītale \n ma.mū.276ka/434; {dgra yi 'jigs pa byung ba na/} /{ras ris 'di ni bri bar bya//} arīṇāṃ bhayamutpanne paṭametaṃ likhāpayet \n\n ma.mū.274kha/431; dra.— {bcom ldan 'das 'jam dpal gzhon nur gyur pa'i ras ris glang po che'i mtshog ma la bzhag ste/} {dpung gi tshogs kyis sngon du btang nas} hastiskandhe mañjuśriyamagrato balasya dattvā ma.mū. 225kha/244. rA kA|rākā — {rA kA/} {mthong ba'i rdul dang ni/} /{bu mo dang ni 'bab chu'i bar/} /{zla ba gang zhing rdzogs pa dang /} /g.{ya' ba yi nad la 'ang blta//} śrī.ko.164kha \n rA ma|= {ra ma/} {rA ma'i} rāmyaḥ — {dgra sta rA ma la yang mi bdag gnyis te/} {sum cu rtsa gnyis kyi so rnams 'byung bar 'gyur ro//} {rA ma'i dngos po la ni lhung bar 'gyur ro//} dvinṛpati dvātriṃddaśanānyudbhavaṃ yānti rāmye (paraśurāmye bho.pā.), paraśurāmye (rāmye bho.pā.)bhāve patanti vi.pra.224kha/2.8. rA ma'i gnas skabs|rāmāvasthā, viṣṇoravasthābhedaḥ — {so lhung ba nas lo bcu drug gi bar du rgyas pa dang po rA ma'i gnas skabs so//} dantapātāt ṣoḍaśavarṣāvadheḥ prathamavipulā rāmāvasthā vi.pra.224ka/2.6. rA mA ya na|nā. rāmāyaṇam, kāvyam — {grog mkhar gyi snyan ngag rA mA ya na dang} vālmīkakāvyaṃ rāmāyaṇam vi.pra.272ka/2.96. rA me shwa ri|nā. rāmeśvaram, upapīṭham — {nye gnas go da ba rI ste/} /{de bzhin rA me shwa ri'i ming //} godāvaryupapīṭhaṃ syāt tathā rāmeśvarā dvaya (rāhvaya bho.pā.)m \n sa.u.275kha/9.15. ri|• saṃ. 1. = {ri bo} parvataḥ — {ri las} … {du ba dag mthong nas} parvate dhūmamālokya a.ka.282ka/105.5; {byang phyogs logs kyi phyogs cha na/} /{spos ngad ldang ba'i ri bo yod//} uttare'smin diśo bhāge parvato gandhamādanaḥ \n la.vi.187ka/284; {sems can thams cad kyi nyon mongs pa'i ri rnam par 'joms pa'i ye shes} ( {chen po} ) {rdo rje'i mtshon cha mnga' ba} sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ ga.vyū.161kha/244; giriḥ — {'dir mi 'gro ba'i sgras 'gro ba med pa'i phyir shing dang ri la 'dod do//} agaśabdenātra ‘na gacchanti’ iti kṛtvā taravo girayaścābhipretāḥ ta.pa.307kha/329; {ri dang 'bab chu dang rdzing rnam pa sna tshogs kyis mdzes par byas pa'i yul} vividhagirinadītaḍāgopaśobhitaṃ janapadam la.a.91ka/38; {pad ma'i skud pa bas kyang phra/} /{ri bo las kyang shin tu brling /} /{rgya mtsho bas kyang zab pa ste/} /{bde blag tu ni 'thob ma yin//} sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī \n samudrebhyo'pi gambhīrā sā sukhena na labhyate \n\n a.ka.159ka/17.26; adriḥ — {shin tu mtho ba'i ri yi rtse mor 'dzegs nas lus ni rab tu btang bar gyur//} āruhyādriśiraḥ samunnatataraṃ dehaṃ samutsṛṣṭavān a.ka.32kha/53.51; {bsil ba'i ri ni lag pa'i rus pa'o//} śītādriḥ karāsthīni vi.pra.235ka/2.35; {khor yug ri bo'i khongs su} cakravālādrikuñjeṣu kā.ā.325ka/2.98; a.ko.153ka/2.3.1; narāṇāmupajīvanīyatvād adyata ityadriḥ \n ada bhakṣaṇe a.vi.2.3.1; acalaḥ — {tsha zer can ni yongs ngal bzhin/} /{nub kyi ri dang nye bar sleb//} avāpāstācalopāntaṃ pariśrānta ivāṃśumān \n\n a.ka.65kha/6.144; {gang zhig} … {ri bo sul bcas dag la} … {'gong byed pa//} yadacalāḥ śvabhraiḥ saha…laṅghyante a.ka.53kha/6.2; śailaḥ — {mgo chen zhes pa'i ri bo la/} /{rtsom pa chen po dag gis 'dzegs//} urumuṇḍābhidhaṃ śailamāruroha mahodyamaḥ \n\n a.ka.156ka/71.13; {brtan pa 'dzin ma'i gzhi la gling dang ri dang rgya mtsho rnams zhes pa ni} sthiradharaṇitale dvīpaśailāḥ samudrā iti vi.pra.166kha/1.11; agaḥ — {lus dang ri sogs chos can la/} /{gal te de 'dra nyid snang na//} tādṛgeva yadīkṣyeta tanvagādiṣu dharmiṣu \n ta.sa.4ka/60; {ri ni ri bo'am shing ngo //} agāḥ parvatāḥ, vṛkṣā vā ta.pa.171ka/60; nagaḥ — {ri yi ri dwags chung ma ltar rmongs pha rol bslu la mchog tu sgrin//} nagamṛgavadhūmugdhāstīkṣṇāḥ paraṃ paravañcane a.ka.369ka/32.49; dharaṇīdharaḥ — {de nas sa dang ri rnams g}.{yos par gyur//} ākampayannatha dharāṃ dharaṇīdharāṃśca jā.mā.183ka/212; dharādharaḥ — {de nas ri dang bcas pa'i sa chen g}.{yos//} tataścakampe sadharādharā dharā jā.mā.13ka/13; bhūdharaḥ — {bsags pa'i ngo bo'i ri la sogs pa la phyogs cha'i dbye ba yod pa'i phyir ro//} bhūdharādipracitarūpāṇāṃ digbhāgabhedasya vidyamānatvāt ta.pa.113ka/677; {khyod lus sha yi ri bo ni/} /{dben pa'i snang ba dag gi sprin//} vivekālokajaladaḥ kāyo'yaṃ māṃsabhūdharaḥ \n a.ka.243ka/28.31; bhūmidharaḥ — {sa 'dzin ri dang rgyal po la'o//} bhūbhṛd bhūmidhare nṛpe a.ko.222ka/3.3.61; bhūmidharaḥ parvataḥ a.viva.3.3.61; mahīdharaḥ — {ri yi rtse mo} śṛṅgāṇi mahīdharāṇām jā.mā.202kha/235; {rin chen ri bo dang ni de bzhin du/} /{nags tshal sa phyogs dben zhing nyams dga' dang //} mahīdharā ratnamayāstathā'nye vanapradeśāśca vivekaramyāḥ \n bo.a.3kha/2.3; mahībhṛt — {ri bo 'di yi g}.{yang sa 'di/} /{rdo ba yi ni zhun gyis khyab//} pāṣāṇabhedavyāpto'yaṃ prāgbhāro'sya mahībhṛtaḥ \n a.ka.267kha/32.27; śikharī — {mtsho chu dri ma med pa'i 'gram na gnas pa'i shing dang ri la sogs pa'i gzugs brnyan} vimalasalile sarasi taṭāntasthitaśākhiśikhariṇāṃ pratibimbāni ta.pa.129kha/710; {gangs kyi ri bo rlung gis bskyod par mi nus bzhin/} /{rab tu sbyin la bdag gis bskyod par ma nus so//} himāvadātaḥ śikharīva vāyunā na yatpradānādasi kampito mayā \n\n jā.mā.25ka/29; grāvā a.ko.153ka/2.3.1; grasyate kāleneti grāvā \n grasu adane a.vi.2.3.1; nākuḥ — {nA ku grog mkhar ri bo dang /} /{thub pa'i bye brag rnams la 'o//} śrī.ko.164kha 2. parvatabodhakapūrvapadamātram — {lang ka'i ri ma la ya la gzigs te} … {'dzum pa mdzad do//} laṅkāmalayamavalokya smitamakarot la.a.56ka/1 3. = {bdun} agaḥ, sapta — {pa sangs la ni ri dang rgyal ba mig ces pa nyis stong nyis brgya bzhi bcu rtsa bdun du 'gyur ro//} bhārgave'go jinākṣau saptacatvāriṃśadadhikadviśatadvisahasraṃ bhavati vi.pra.201ka/1.80 4. = {bdun pa} giriḥ, saptamī— {ri bo zhes pa bdun par 'gyur te} giririti saptamī bhavati vi.pra.154kha/3.102 5. = {ri mo} citram — {ri mkhan las skyes ri mo ni//bya} {la'ang de bzhin ci ltar yin//} citraṃ citrakarājjātaṃ patatriṣvapi kiṃ tathā \n pra.a.48ka/55; \n\n• pā. dharaṇaḥ, o ṇam, parimāṇaviśeṣaḥ — {yungs kar la ni rdul phran du/} /{'ol ma se la yungs kar du/} /{ri gcig la ni 'ol se du/} /{nas gcig la ni ri du yod/} /{zho gcig la ni nas du yod//} sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati \n katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati \n\n la.a.66kha/15; \n\n• nā. giriḥ, nāgarājaḥ — {de'i tshe rgyal po'i khab kyi grong khyer na klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa zhes bya ba'i dus ston byung ste} tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185; girikaḥ — {klu'i rgyal po ri bo} giriko nāgarājā ma.vyu.3253 (56kha). \n{ri bdun} sapta parvatāḥ/śailāḥ — 1. {'od sngon} nīlābhaḥ, 2. {man+dar ri} mandrādriḥ, 3. {ni Sha Ta} niṣadaḥ, 4. {nor bu'i 'od zer} maṇikaraḥ, 5. {dro Na} droṇaḥ, 6. {bsil ri} śītādriḥ, 7. {rdo rje} vajraḥ vi.pra.169kha/1.16; vi.pra.166kha/1.11. ri ka|dra.— {mi bzad me ni ring du bdag spong ste/} /{ri ka rab 'dzin gshin rje'i rgyal srid 'gro//} … {zhes pa rig byed kyi don de 'dir yang don de nyid mi bzad pa'i me'o//} kravyādamagniṃ prahiṇomi dūraṃ yamarājño gacchatu ri(k)pravāhaḥ \n…iti vedārthaḥ \n atrāpi sa evārthaḥ kravyādāgneḥ vi.pra.139ka/3.75. ri skegs|sārikā, pakṣiviśeṣaḥ — {bya 'dab spen dang ne tso dang ri skegs dang} … {shang shang te'u la sogs pa} patraguptaśukasārikā…jīvaṃjīvakādayaḥ la.vi.24kha/28; {gang gi tshe ne tso dang ri skegs la sogs pa dag gis sgra sgrogs pa} yadā hi śukasārikādibhirvyāhriyate śabdaḥ ta.pa.176kha/811; śārikā — {ngang pa dang} … {ri skegs dang khu byug dang shang shang te'u rnams skad 'byin pa'i nags khrod du} haṃsa…śārikākokilajīvaṃjīvakanirghoṣite vanaṣaṇḍe vi.va.154kha/1.42; ta.sa.89ka/811; śārikaḥ ma.vyu.4887 (75ka). ri sked|kaṭakaḥ, parvatamadhyabhāgaḥ mi.ko.147kha \n ri skyes|• saṃ. girijam 1. = {brag zhun} śilājatu — {brag zhun ma r+th+ya ri skyes dang /} /{rdo skyes shi lA dza tu 'o//} gaireyamarthyaṃ girijamaśmajaṃ ca śilājatu \n a.ko.kha/2.9.104; girau giriśilāyāṃ bhavaṃ gaireyam \n girijaṃ ca a.vi.2.9.104 2. = {lhang tsher} abhrakam — {lhang tsher ri skyes dri ma med//} abhrakaṃ girijāmale a.ko.201kha/2.9.100; girau jāyata iti girijam a.vi.2.9.100; mi.ko.60kha; \n\n• nā. = {lha mo u ma} girijā, pārvatī — {de nas bdud rtsi'i bum pa yis/} /{lag pa'i mtsho skyes brel ba yis/} /{ri skyes rang nyid mngon phyogs te//} tataḥ pīyūṣakalaśavyagrapāṇisaroruhā \n svayamabhyetya girijā a.ka.313ka/108.198; pārvatī — {dka' zlog} … {ri skyes rdzong gnas lo ma med/} /{tshim byed} umā…aparṇā pārvatī durgā mṛḍānī a.ko.130ka/1.1.38; parvatasya putrī pārvatī a.vi.1.1.38. ri skyes dga' byed|= {smin drug bu} pārvatīnandanaḥ, kārttikeyaḥ — {smin drug bu dang sde chen dang /} /{'dam bu'i tshal skyes gdong drug pa//ri} {skyes dga' byed} kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ \n pārvatīnandanaḥ a.ko.130ka/1.1.40; pārvatyā nandanaḥ pārvatīnandanaḥ a.vi.1.1.40. ri kha ba can|nā. himavān parvataḥ ma.vyu.5273 (79ka); mi.ko.147kha \n ri khrod|girigahvaraḥ — {de nas ri khrod de na ni/} /{stag mo} … {mthong //} athātra vyāghravanitāṃ dadarśa girigahvare \n jā.mā.4ka/3; ma.vyu.5280 (79ka); girigahanam — {thar pa 'dod pa ri khrod gnas par byed//} girigahane vicaranti mokṣakāmāḥ rā.pa.234kha/129; parvatakandaraḥ — {ri khrod dam ri phug gam} … {dur khrod dam nags 'dab bam} parvatakandaragiriguhā… śmaśānavanaprasthāni śrā.bhū.6ka/12. ri khrod rje|nā. śabarasvāmī, ācāryaḥ — {de la ri khrod rje na re sgra las byung ba'i mtshan nyid ni/} {sgra'i shes pa las skabs kyi don shes pa ni sgra las byung ba yin no zhes zer te} tatra śabarasvāmī śābdalakṣaṇamāha—śabdajñānādasannikṛṣṭe'rthajñānaṃ śābdam ta.pa.41ka/530. ri khrod pa|• saṃ. śabaraḥ — {nags tshal de na gnas pa'i ri khrod pa la sogs pa rnams kyis drang srong thams cad bcings nas} tasmin vananivāsibhiḥ sa (?śa)barādibhiḥ sarve ṛṣayo bandhayitvā vi.pra.130ka/60; \n\n• nā. śabaraḥ, bhāṣyakāraḥ — {bshad pa byed pa ri khrod pas/} {'dzin pa nyams su myong ba med na yang gzung ba rig pa yin no zhes bstan to//} bhāṣyakṛtā śabareṇa grāhyasaṃvittirgrāhakānubhavādvinā'pīti pratipāditam ta.pa.127kha/705; {ri khrod pas kyang} … {zhes zer ro//} śabareṇoktam ta.pa.186kha/834. ri khrod pa'i bshad pa|nā. śābaraṃ bhāṣyam, granthaḥ — {ji skad du ri khrod pa'i bshad pa las/gzugs} {kyi khyad par dag la dmus long rnams kyi tshig bzhin du de lta bu'i rigs can gyi don la skyes bu'i tshig tshad mar 'gyur ba ma yin no zhes bshad do//} yathoktaṃ śābare bhāṣye— naivaṃjātīyakeṣvartheṣu puruṣavacanaṃ prāmāṇyamupaiti, jātyandhānāmiva vacanaṃ rūpaviśeṣeṣu ta.pa.168ka/793; dra. {ri khrod pas byas pa'i bshad pa/} ri khrod pas byas pa|nā. śābaram, śābarabhāṣyam— {nye bar 'jal bar grags ldan pa/} /{de la slar yang ri khrod pas/} /{byas pa'i lung las de nyid kyis/} /{nang du 'dus par gzhan smras pa//} etasminnupamānatvaṃ prasiddhaṃ śābare punaḥ \n asyāgamābahirbhāvādanyathaivopavarṇitam \n\n ta.sa.56ka/543. ri khrod pas byas pa'i bshad pa|nā. śābaraṃ bhāṣyam, granthaḥ — {ji skad du ri khrod pas byas pa'i bshad pa las} … {zhes bstan par 'gyur ro//} yathoktaṃ śābare bhāṣye…iti ta.pa.130kha/712. ri khrod ma|• saṃ. śabarī, bhīlanī — {ri khrod ma yi skra tshogs me tog la reg dri bzang can/} /{myos pa'i nags mtha'i rlung gis de yi ngal ba'i chu dag phrogs//} jahnuḥ śramāmbuśabarīkabarīkalāpapuṣpaspṛśaḥ surabhimattavanāntavātāḥ \n\n a.ka.142kha/68.14; {ri khrod ma yi rkang bkod pas/} /{sen rtsi rab tu chags pa bzhin/} /{mi khrag gsar pas bsgos pa yi/} /{bkas} (? {skas} ) {dag gis ni dmar ba'i 'od//} pratyagranararaktāktaiḥ sopānairaruṇaprabham \n śabarīcaraṇanyāsasaṃsaktālaktakairiva \n\n a.ka.202ka/84.36; \n\n• nā. śavarī, devī/pracaṇḍā — {pu k+ka sI ni rdo rje'i lag/} /{de bzhin ri khrod ma ro 'dzin//} pukkasī vajrahastā ca śavarī rasadharī tathā \n he.ta.5ka/12; {dbang ldan du ni pu k+ka sI/} /{mer ni de bzhin ri khrod ma//} aiśānyāṃ pukkasī khyātā'gnau śavarī kīrtitā \n he.ta.11ka/32; {shar du kla klo ma dang} … {rlung du b+hil lI dang dbang ldan du ri khrod ma ste rab gtum ma brgyad do//} pūrve mlecchā… vāyavye bhillī, īśāne śabarī ityaṣṭau pracaṇḍāḥ vi.pra.162kha/3.126. ri khrod ma gzhon nu ma|nā. śavarakumārī, devī — {ri khrod ma gzhon nu ma dug sun 'byin ma dug za byed ma skyod cig kun du bkums shig} śavarakumārīye viṣadūṣaṇīye viṣabhakṣaṇīye cālaya saṅghaṭṭaya ba.mā.170ka \n ri khrod ma lo ma can|nā. parṇaśavarī — {'phags ma ri khrod ma lo ma can gyi gzungs} āryaparṇaśavarīsādhanam ka.ta.3540; dra. {ri khrod lo ma can/} ri khrod zhabs|nā. śavarapādaḥ — {dpal ri khrod zhabs kyi bstod pa rin po che} śrīśavarapādastotraratnam ka.ta.1176. ri khrod lo ma can|nā. parṇaśavarī — {ri khrod lo ma can gyi sgrub thabs} parṇaśavarīsādhanam ka.ta.3360; {ri khrod lo ma can gyi gtor ma'o//} parṇaśavarībaliḥ ba.mā.162kha; dra. {ri khrod ma lo ma can/} ri mkhan|= {ri mo mkhan/} ri 'khor gyi phyogs|karvaṭapradeśaḥ mi.ko.147kha \n ri ga yA|nā. gayā, gayāśīrṣaparvataḥ — {yang de'i tshe rgyal po'i khab dang ri ga yA'i bar na tshogs gzhan dag cig dus ston byed de} tena khalu punaḥ samayenāntarā ca rājagṛhasya gayāyā yo'nyatamo gaṇa utsavaṃ karoti sma la.vi.121ka/181; dra. {ri ga yA'i rtse mo/} ri ga yA'i rtse mo|nā. gayāśīrṣaḥ parvataḥ, parvataḥ — {dge slong dag} … {ri ga yA'i rtse mo der byang chub sems dpas spong ba'i phyir gnas te} tatra khalvapi bhikṣavo bodhisattvaḥ prahāṇārthī viharati sma gayāśīrṣe parvate la.vi.121ka/181. ri gangs can|nā. himācalaḥ, himālayaḥ — {'di snyam du gang dag ri gangs can la sogs pa'i dngos po de dag brtan pa dang gcig pu'i ngo bo yin pa'i phyir yul dang dus la sogs pa'i tha dad pa srid pa ma yin te} syādetad—ye himācalādayo bhāvāsteṣāṃ sthiraikarūpatvānna deśakālabhedādibhedaḥ sambhavati ta.pa.314kha/343. ri rgyal|= {ri'i rgyal po/} ri ngos|= {ri'i ngos/} ri chen|= {ri chen po/} ri chen po|mahāparvataḥ — {de'i tshe thams cad dang ldan pa'i 'jig rten gyi khams mi mjed 'di} … {ri'i rgyal po ri rab kyang med par gyur/} {ri chen po dang ri gzhan yang med par gyur} tasmin samaye iyaṃ sarvāvatī lokadhātuḥ…apagatasumeruparvatā apagatatadanyamahāparvatā sa.pu.91kha/151; mahāśailaḥ — {shA ri kAs rmi lam du} … {bdag ri chen po'i spo la 'dzeg go//} śārikayā svapno dṛṣṭaḥ…mahāśailaṃ parvatamadhirohāmi vi.va.14ka/2.84. \n{ri chen po brgyad} aṣṭau mahāparvatāḥ — 1. {lhun po} meruḥ, 2. {gnya' shing 'dzin} yugandharaḥ, 3. {gshol mda' 'dzin} īśādhāraḥ, 4. {seng ldeng can} khadirakaḥ, 5. {blta na sdug} sudarśanaḥ, 6. {rta rna} aśvakarṇaḥ, 7. {rnam 'dud} vinitakaḥ, 8. {mu khyud 'dzin} nimindharaḥ abhi.bhā.144kha/507; vi.va.175ka/1.59. ri 'joms|nā. = {brgya byin} gotrabhid, indraḥ — {dbang po lnga ldan mchod byed dang /} /{khyab stobs dang ni smin pa 'joms/} … {ri 'joms} indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…gotrabhid a.ko.130kha/1.1.43; gotrān girīn bhinattīti gotrabhit \n bhidir vidāraṇe a.vi.1.1.43. ri ljongs|sānuḥ — {ri stengs bang rim ri ljongs dang /} /{mo min} snuḥ prasthaḥ sānurastriyām a.ko.153kha/2.3.5; sanoti sukhaṃ dadāti upaveśana iti sānuḥ \n astriyām \n ṣaṇu dāne a.vi.2.3.5; mi.ko.147kha \n ri steng|= {ri stengs/} ri stengs|1. adhityakā, adrerūrdhvabhūmiḥ — {ri rtsa ri 'og sa gzhi dang /} /{ri stengs dang ni sa gzhi mtho//} upatyakādrerāsannā bhūmirūrdhvamadhityakā a.ko.153kha/2.3.7; adreradhibhūḥ ūrdhvabhūradhityakā a.vi.2.3.7; mi.ko.147kha 2. snuḥ, prasthaḥ — {ri stengs bang rim ri ljongs dang /} /{mo min} snuḥ prasthaḥ sānurastriyām a.ko.153kha/2.3.5; snauti jalamita snuḥ \n ṣṇu prasravaṇe a.vi.2.3.5. ri mthon po|śiloccayaḥ — {lha khang stong dang shing dang ni/} /{mtshan gcig ri ni mthon po dang /} … {mnyam bzhag sngags ni bzla bar bya//} śūnyadevakule vṛkṣe ekaliṅge śiloccaye \n\n…japenmantraṃ samāhitaḥ ma.mū.155ka/69. ri dwags|• saṃ. 1. mṛgaḥ — {bdag nyid gcig pu gsod gyur la/} /{ri dwags 'di kun 'tsho gyur cig//} ekasyaiva vadho me'stu sarve jīvantvamī mṛgāḥ \n\n a.ka.258kha/30.42; {'ji ba'i ri dwags sna tshogs kyis//} vicitrairmṛnmayairmṛgaiḥ la.a.90ka/37; {gser gyi ri dwags bgyid du stsol//} kurvantu kāñcanamṛgam a.ka.257ka/30.26; {ri dwags sa lus rlung gi srog/} /{ri dwags pags pa'i skye gnas rnams//} mṛge kuraṅgavātāyuhariṇājinayonayaḥ \n a.ko.167ka/2.5.8; mṛgyate vyādhairmāṃsārthamiti mṛgaḥ \n mṛga anveṣaṇe a.vi.2.5.8; hariṇaḥ — {gzhan mi bsten pa'i ri dwags rnams/} … /{nags rnams su ni bde bar 'tsho//} sukhaṃ jīvanti hariṇā vaneṣvaparasevinaḥ \n kā.ā.333kha/2.338; {rngon pa de ni byams pa yis/} /{ri dwags ri dwags mor bcas btang //} mumoca lubdhakaḥ prītyā hariṇaṃ hariṇīsakham \n\n a.ka.246kha/28.67; sāraṅgaḥ — {grogs po rgya la zin pa yi/} /{ri dwags bzhin du g}.{yo ba med//} saṃsaktapāśasacivaḥ sāraṅga iva niścalaḥ \n\n a.ka.21kha/52.22; kuraṅgaḥ — {kye ma gnas dang gnas rnams su//ri} {dwags skom pas long ba bzhin/} /{mya ngam gyi ni smig rgyu yis/} /{bdag la rmongs pa bskyed pa nyid//} aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade \n mamāpi janayantyeva mohaṃ marumarīcikāḥ \n\n a.ka.165ka/19.17; nyaṅkuḥ — nyaṅkuḥ {ri dwags drang srong dbye//} śrī.ko.164kha; śarabhaḥ — {bdag nyid phyugs sam ri dwags yin/} /{ri dwags gzugs can 'di ni gzhan//} ahameva mṛgo gaurvā ko'pyayaṃ śarabhākṛtiḥ \n\n jā.mā.147kha/171; {bdag gi srog kyang ri dwags khyod mnga' na/} /{bdag la bdog pa gzhan lta smos ci dgos//} prāṇā amī me śarabha tvadīyāḥ prāgeva yatrāsti mama prabhutvam \n jā.mā.148kha/172; śvāpadaḥ — {bcom ldan 'das dang nyan thos rnams la mi'am mi ma yin pa'am gnod sbyin nam srin po'am ri dwags sam gcan gzan gnod pa byed du dogs te} mā haiva kaścidbhagavantaṃ saśrāvakasaṅghaṃ viheṭhayiṣyatīti manuṣyo vā amanuṣyo vā yakṣo vā rākṣaso vā śvāpadaścaṇḍaśṛṅgo veti a.śa.153ka/142 2. = {ri dwags mo} mṛgī — {ri dwags bu bdag ri dwags steng du ni/} /{rkang pas mi reg ces pa de la smras//} mṛgīsuto'haṃ na mṛgāgrametaṃ spṛśāmi padbhyāmiti tāmuvāca \n\n a.ka.121kha/65.42; {bdag ni pad ma can zhes bya/} /{ri dwags mngal skyes thub pa ni/} /{shAM Di l+ya yi bu mo yin//} ahaṃ padmāvatī nāma…mṛgīgarbhasamudbhūtā śāṇḍilyasya sutā muneḥ \n\n a.ka.143kha/68.27; kuraṅgī — {stag bzhin} … {ri dwags ni/} … {bsad nas} vyāghra iva…kuraṅgīm \n hatvā a.ka.11ka/50.110 3. mṛgabodhakapūrvapadamātram— {ri dwags ldang sko ska} śarabhaḥ la.vi.150ka/222; {ri dwags ru ru} ruruḥ jā.mā.150kha/174; {shing gi shun lpags dang ri dwags a dzi na'i pags pa gyon pa} valkalājinasaṃvītam jā.mā.91kha/104; \n\n• pā. mṛgaḥ, yogijātibhedaḥ — {de bzhin du rnal 'byor pa yang rnam pa lnga ste/} {seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so//} evaṃ yogyapi pañcadhā—siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt vi.pra.165ka/3.140; sāraṅgaḥ — {ri dwags mgyogs 'gro dang ldan 'gyur byed yang ba'i yul dang skrag pa'i sems te shin tu 'jigs pa'o zhes pa ni don yod grub pa'o//} sāraṅgaḥ śīghragāmī kṣaralaghuviṣayastrastacitto'tibhītaḥ, amoghasiddhiḥ vi.pra.165kha/3.142. ri dwags kyi khyu|mṛgayūtham — {ri dwags kyi khyu de rngon pas bya ra byas nas rgyal po la gsol to//} tacca mṛgayūthaṃ lubdhakena vicārya rājñe niveditam a.śa.114kha/104. ri dwags kyi khyu'i gtso bo|mṛgayūthapaḥ — {dge slong dag sngon byung ba 'das pa'i dus na/ri'i} {sul zhig na ri dwags kyi khyu'i gtso bo} … {zhig 'dug pa} bhūtapūrvaṃ bhikṣavo'tīte'dhvani anyatarasyāṃ parvatadaryāṃ mṛgayūthapaḥ prativasati a.śa.114kha/104. ri dwags kyi 'khor lo pa'i yi ge|mṛgacakralipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am} … {ri dwags kyi 'khor lo pa'i yi ge'am} … {yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…mṛgacakralipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. ri dwags kyi rgyal po|= {ri dwags rgyal po/} ri dwags kyi rgyal po can|nā. mṛgarājinī, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo ri dwags kyi rgyal po can zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni, tadyathā — priyamukhā nāma gandharvakanyā…mṛgarājinī nāma gandharvakanyā kā.vyū.202ka/260. ri dwags kyi rngon pa|mṛgalubdhakaḥ — {de dag dang lhan cig tu 'dris par mi byed} … {ri dwags kyi rngon pa rnams dang ma yin} na ca taiḥ sārdhaṃ saṃstavaṃ karoti…na mṛgalubdhakān sa.pu.104ka/166. ri dwags kyi ltas|mṛgaśakuniḥ — {nyi ma dang zla ba dang gza' dang rgyu skar dang sa g}.{yo ba dang ri dwags kyi ltas dang rmi lam dang} candrasūryagrahajyotirnakṣatrabhūmicālamṛgaśakunisvapnanimittāni da.bhū.215ka/29. ri dwags kyi bdag po|• saṃ. = {seng ge} mṛgādhipatiḥ, siṃhaḥ — {nags kyi ri dwags kyi bdag po zhes pa bzhin du ro ldan na gnas pa gnod sbyin chen po rnams kyi bdag po'o//} aṭavyāṃ mṛgādhipatiriva aḍakavatīnivāsī mahāyakṣādhipatiḥ vi.pra.119kha/1, pṛ.17; \n\n• nā. mṛgādhipaḥ, caityam — {skal ldan dge la yid chags rngon pa ni/} /{bcom ldan 'das kyis rjes su bzung ba las/} /{der ni mchod rten ri dwags bdag po dag/} /{des gnang dbu skra sen mos mtshan pa byas//} bhāgyavān bhagavato hyanugrahāllubdhakaḥ kuśalalubdhamānasaḥ \n tatpradiṣṭanakhakeśalāñchanaṃ tatra caityamakaronmṛgādhipam \n\n a.ka.45ka/56.30. ri dwags kyi nags|mṛgadāvaḥ — {de grong khyer bA rA Na sI na drang srong smra ba ri dwags kyi nags na rten cing bzhugs so//} sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve a.śa.163ka/151. ri dwags kyi gnas|mṛgadāvaḥ — {bcom ldan 'das yul bA rA Na sI na drang srong lhung ba ri dwags kyi gnas na bzhugs so//} bhagavān vārāṇasyāṃ viharati sma ṛṣipatane mṛgadāve abhi.sphu.209kha/983. ri dwags kyi pags pa|= {ri dwags pags pa/} ri dwags kyi phru gu|= {ri dwags phru gu/} ri dwags kyi bu|= {ri dwags bu/} ri dwags kyi tshul khrims|mṛgaśīlam — {ba lang gi tshul khrims dang ri dwags kyi tshul khrims dang bya gag gi tshul khrims yang dag par blangs te gnas pa ste} gośīlaṃ samādāya vartate mṛgaśīlaṃ kukkuṭaśīlam abhi.bhā.230kha/774. ri dwags kyi tshogs|mṛgakulam — {ri dwags kyi tshogs 'di dag phyogs gang logs nas thar bar 'gyur zhig gu snyam mo//} katamena pradeśenāsya mṛgakulasya niḥsaraṇaṃ syāditi a.śa.114kha/104; mṛgasaṅghaḥ — {ka ling ga yi mi bdag sngon/} /{ri dwags tshogs rnams 'joms pa la/} /{yang dag brtson pas dum bu gling /} /{zhes pa'i nags tshal bsregs par gyur//} purā kaliṅganṛpatiḥ khaṇḍadvīpābhidhāvanīm \n dadāha mṛgasaṅghānāṃ saṃkṣepe sa samudyataḥ \n\n a.ka.81kha/8.27; hariṇīvṛndam— {ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing //} tyakte prāṇa (ṇi li.pā.)vadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41. ri dwags kyi rigs|mṛgakulam — {'brog dgon pa} … {ri dwags kyi rigs mang po gnas pa} … {zhig tu} araṇyavanapradeśe…vividhamṛgakulādhivāse jā.mā.145kha/169. ri dwags kyi shing rta|mṛgarathakam— {glang gi shing rta dang ra'i shing rta dang ri dwags kyi shing rta} gorathakānyajarathakāni mṛgarathakāni sa.pu.30ka/52. ri dwags skom|mṛgatṛṣṇikā ma.vyu.2817 ( {ma ri tsi dang ma 'dom na smig rgyu 'dom na ri dwags skom} ma.vyu.51ka). ri dwags skom bskyed|mṛgatṛṣṇikā — {rmongs pa rnams ni ri dwags skom bskyed mya ngam sa gzhi lus ni zad byed yin//} mugdhānāṃ mṛgatṛṣṇikāmarumahī sevā śarīrakṣayaḥ \n\n a.ka.74ka/7.37. ri dwags skyes|• saṃ. = {gla rtsi} mṛgaḥ, kastūrī mi.ko.53kha; \n\n• nā. mṛgajā, kanyā — {ri dwags skyes zhes ri dwags mig/} /{ri dwags las skyes dri bzang can/} /{gzhon nu ma yi chas rab 'bar//yang} {thog son pas der de mthong //} tatra harmyagatā'paśyat taṃ kanyābhijanojjvalā \n mṛgajā nāma mṛgajāmodinī mṛgalocanā \n\n a.ka.218ka/24.113. ri dwags khyu'i bdag|mṛgayūthapaḥ — {de yis ri dwags khyu yi bdag/} /{gser gyi logs la mngon phyogs smras//} suvarṇapārśvamabhyetya jagāda mṛgayūthapam \n a.ka.257kha/30.34; mṛgayūthapatiḥ — {ri dwags khyu yi bdag de nga}*/ /{ri dwags mo de kun dga' bo/} /{de ltar mdza' ba'i 'brel pa 'di//sngon} {gyi spyod pas rjes su zhugs//} mṛgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā \n ityeṣa prītisambandhaḥ prāgvṛttamanuvartate \n\n a.ka.246kha/28.68. ri dwags khra bo|pṛṣataḥ, mṛgaviśeṣaḥ mi.ko.85ka \n ri dwags dgra|= {rngon pa} mṛgaripuḥ, lubdhakaḥ— {legs bshad 'di ni mi bdag de nyid rjes su 'brang bas ri dwags dgra las rnyed//} samprāpyeti subhāṣitaṃ mṛgaripostattvānusārī nṛpaḥ a.ka.32kha/53.51. ri dwags mgo|nā. 1. = {rgyu skar mgo} mṛgaśiraḥ, nakṣatram — {mgo ni ri dwags mgo zhes bya/} /{de la lo yi thog ma 'o//} mṛgaśīrṣaṃ mṛgaśirastasminnevāgrahāyaṇī \n a.ko.135ka/1.3.23; mṛgasyeva śīrṣamasya mṛgaśīrṣam \n evaṃ mṛgaśiraḥ a.vi.1.3.23 2. mṛgaśīrṣaḥ, nāgarājaḥ — {klu'i rgyal po ri dwags mgo dang} mṛgaśīrṣaśca nāgarājaḥ kā.vyū.200kha/258. ri dwags mgo can|mārgaśīrṣaḥ, agrahāyaṇamāsaḥ — {ri dwags mgo can nus ldan mgo/} /{de ni lo yi dang po yin//} mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ \n a.ko.137ka/1.4.15; mṛgaśīrṣanakṣatrayuktā mārgaśīrṣī, sā yasminnasti sa mārgaśīrṣaḥ a.vi.1.4.15. ri dwags rgyal|= {ri dwags rgyal po/} ri dwags rgyal po|= {seng ge} mṛgarājaḥ, siṃhaḥ — {ri dwags rgyal po'i tshul gyis de na gnas//} cacāra tasmin mṛgarājalīlayā \n\n jā.mā.25kha/30; {ri dwags rgyal po seng ger gyur pa'i tshe/} /{mthu stobs ldan par gyur cing snying rjer ldan//} siṃho babhūva yadā mṛgarājā sthāmabalānvita kāruṇikaśca \n rā.pa.239ka/136; {ngang pa rma bya ri dwags rgyal gyi stabs/} /{glang po dregs pa dal gyis mchi stabs kyis//} haṃsabarhimṛgarājavikramā mattavāraṇavilambagāminaḥ rā.pa.230kha/123. ri dwags chang|= {gla rtsi} mṛgamadaḥ, kastūrikā— {ri dwags lte ba ri dwags chang /} /{gla rtsi} mṛganābhirmṛgamadaḥ kastūrī ca a.ko.2.6.129; mṛgasya mado mṛgamadaḥ a.vi.2.6.129. ri dwags 'ching|= {ri dwags 'ching ba/} ri dwags 'ching ba|= {ri dwags 'dzin} mṛgabandhanī, vāgurā — {ri dwags 'dzin dang ri dwags 'ching //} vāgurā mṛgabandhanī a.ko.204ka/2.10.26; mṛgā anayā badhyanta iti mṛgabandhanī \n bandha bandhane a.vi.2.10.26. ri dwags 'chor ba|1. mṛgayā— {lho phyogs kyi lnga len pa'i rgyal po ri dwags 'chor ba'i tshul du byas nas yul rnams brtag pa'i phyir byung ba dang} dakṣiṇapañcālo rājā mṛgayāvyapadeśena janapadān vyavalokanāya nirgataḥ vi.va.203ka/1.77 2. mṛgalubdhakaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang} … {ri dwags 'chor ba rnams dang} … {ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā—aurabhrikāḥ …mṛgalubdhakāḥ…vāgurikāśca abhi.bhā.187kha/640. ri dwags ltar mgyogs|vi. mṛgavegaḥ — {ri dwags ltar mgyogs ring bgrod de/} /{tsam pa ka zhes bya ba yi/} /{klu yi gnas kyi chu la bying //} mṛgavegaḥ sa dūragaḥ \n campakākhyasya nāgasya mamajja bhavanāmbhasi \n\n a.ka.128ka/66.33. ri dwags lte ba|= {gla rtsi} mṛganābhiḥ, kastūrikā— {ri dwags lte ba ri dwags chang /} /{gla rtsi} mṛganābhirmṛgamadaḥ kastūrī ca a.ko.2.6.129; mṛganābhibhavatvād mṛganābhiḥ a.vi.2.6.129; {rngul kyang dri zhim ldan 'gyur te/} /{ri dwags lte ba'i dri dang mtshungs//} prasvedaṃ ca sugandhi syānmṛganābhisamaprabham \n he.ta.27ka/90. ri dwags stong phrag du ma'i 'khor dang ldan pa|vi. anekamṛgasahasraparivāraḥ — {ri'i sul zhig na ri dwags kyi khyu'i gtso bo ri dwags stong phrag du ma'i 'khor dang ldan pa} … {zhig 'dug pa} parvatadaryāṃ mṛgayūthapaḥ prativasati anekamṛgasahasraparivāraḥ a.śa.114kha/104. ri dwags bdag 'gro ma|= {ri dwags bdag pos 'gro ma/} ri dwags bdag po|= {ri dwags kyi bdag po/} ri dwags bdag pos 'gro ma|nā. mṛgapatigamanā, patradevī/yoginī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang lus med ma dang gzhon nu ma dang ri dwags bdag pos 'gro ma dang rin chen phreng ba ma dang mig bzang ma dang rul ma dang bzang mo ste} kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī, mṛgapatigamanā, ratnamālā, sunetrā, klīnā, bhadrā vi.pra.41kha/4.31; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {ri dwags bdag 'gro ma'i r+R}-{I'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…mṛgapatigamanāyā rṛ vi.pra.132ka/3.64. ri dwags mdog|vi. = {dkar ser} hariṇaḥ mi.ko.14ka \n ri dwags gnas|nā. rorukam, nagaram — {lho phyogs kyi rgyud 'di nyid na grong khyer ri dwags gnas shes bya ba yod de/} {de na khyim bdag mi pham sde zhes bya ba 'dug gis} idamihaiva dakṣiṇāpathe rorukaṃ nāma nagaram \n tatra ajitaseno nāma gṛhapatiḥ prativasati ga.vyū.277kha/357. ri dwags pa|mṛgavyam, ākheṭaḥ — {kun zas ri dwags pa dang ni/} /{rngon pa ri dwags mthar byed mo//} ācchodanaṃ mṛgavyaṃ syādākheṭo mṛgayā striyām \n\n a.ko.204ka/2.10.23; mṛgān vyayantyatreti mṛgavyam \n vyeñ saṃvaraṇe a.vi.2.10.23. ri dwags pags|= {ri dwags pags pa/} ri dwags pags pa|mṛgājinam — {ri dwags kyi/} /{pags pas lus stod g}.{yogs pa} mṛgājinācchāditapūrvakāyaḥ a.ka.272kha/101.20; {ri dwags kyi pags pa se ral du thogs} mṛgājinenottaryaḥ kā.vyū.214kha/274; carma — {a dzi naM ni ri dwags lpags//pags} {pa 'dzin pa mo min no//} ajinaṃ carma kṛttiḥ strī a.ko.184ka/2.7.46; mekhalādinā saha carati carma \n cara gatibhakṣaṇayoḥ a.vi.2.7.46. ri dwags pags pa 'chang|vi. ajinadharaḥ — {brtul zhugs rnam pa mang po rtsom ste ri dwags pags pa 'chang /} /{skra dang sen mo ag tsom ring du 'jog cing} nekavidhā ārabhante vratānajinajaṭādhara (nadhara bho.pā.) sudīrghakeśanakhā śmaśrucīrāḥ la.vi.106kha/153. ri dwags lpags|= {ri dwags pags pa/} ri dwags spyod|vi. mṛgacaryā — {nyi ma'i rjes lta dka' thub lnga ldan dang /} /{khyi dang ba lang brtul zhugs ri dwags spyod/} /{gle'u can dang} sūryanuvartaka pañcatapānāṃ kukkuragovratikā mṛgacaryā \n cārika śi.sa.178ka/176. ri dwags spyod tshul|mṛgavṛttiḥ — {skabs su ma bab nyid du 'dir/} /{ri dwags spyod tshul 'di dag bsngags//} seyamaprastutaivātra mṛgavṛttiḥ praśasyate \n kā.ā.333kha/2.339. ri dwags phra mo|kṣudramṛgaḥ — {rdzing brkos nas rdo thal gyis byugs shing legs bar bstar nas ri dwags phra mo rnams kyi khrag sogs pa la zhugs so//} puṣkariṇī khātā sudhayā liptā saṃmṛṣṭā kṣudramṛgāṇāṃ ca rudhiramupāvartitam vi.va.212ka/1.87. ri dwags phru gu|mṛgaśāvakaḥ — {ri dwags kyi phru gu gcig da dung ma rgal ba mthong ngo //} sa paśyati mṛgaśāvakamekamalaṅghitam a.śa.114kha/104; bālahariṇaḥ — {seng ge'i nu 'og ri dwags phru gu rgyu ba dben pa'i nags tshal 'dir//} vivikte'smin siṃhīstanatalavaladbālahariṇe vane a.ka.44kha/56.28. ri dwags phrug|= {ri dwags phru gu/} ri dwags bu|mṛgaśāvakaḥ — {kye ma dran pa'i rngon pa mi bzad pas/} /{dka' thub can rmongs ri dwags bu 'di ni/} kaṣṭaṃ tapasvī mṛgaśāvako'yaṃ tīvreṇa mugdhaḥ smaralubdhakena \n a.ka.123ka/65.56. ri dwags dbang|= {seng ge} mṛgendraḥ, siṃhaḥ — {seng ge gdong lnga ri dwags dbang /} /{ral can 'phrog byed ha r+Ya'i mig//} siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ \n a.ko.166ka/2.5.1; mṛgāṇāmindraḥ śreṣṭhaḥ mṛgendraḥ a.vi.2.5.1. ri dwags dbang po|= {seng ge} mṛgendraḥ, siṃhaḥ — {ri dwags dbang po ji ltar nags mthar rtag 'jigs med//} nityaṃ vanānteṣu yathā mṛgendro nibhīḥ ra.vyā.120ka/92. ri dwags mang|= {ri dwags mang po/} ri dwags mang po|vi. mṛgākulam — {mi srun mi med shing dang chu ma bcad/} /{bya rnams sna tshogs sgra 'byin ri dwags mang /} … {dka' thub nags tshal} nirdurjanānyanupabhuktasarittarūṇi nānāvihaṅgavirutāni mṛgākulāni \n…tapovanāni jā.mā.51ka/60; \n\n• saṃ. mṛgasārthaḥ — {ri dwags mang po rjes su 'brangs pa rnams la'ang slob dpon dang pha bzhin du slob pa} anugāminaṃ ca mṛgasārthamavabodhayannācārya iva piteva ca jā.mā.151ka/174. ri dwags mig|saṃ. mṛgekṣaṇam — {khyod gdong ri dwags mig gis mtshan/} /{zla ba ri dwags nyid kyis mtshan/} /{de lta na yang 'di mtshungs nyid/} /{khyad 'phags min zhes ngo bstod} ( {mdzes pa'i} pā.bhe.) {dpe//} mṛgekṣaṇāṅkaṃ te vaktraṃ mṛgeṇaivāṅkitaḥ śaśī \n tathāpi sama evāsau notkarṣīti caṭūpamā \n\n kā.ā.323ka/2.35; \n\n• vi. mṛgākṣī — {ri dwags mig dang 'grogs pa dang /} /{glog gi rtse dga' dag dang ni/} /{sprin gyi rtsom pa'ang rang bzhin gyis/} /{skad cig gnyis par mi gnas so//} saṅgatāni mṛgākṣīṇāṃ taḍidvilasitāni ca \n kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhānyapi svayam \n\n kā.ā.333ka/2.329; hariṇākṣī — {ri bong can gyi mdzes sdug dregs rgyas zhi byed ri dwags mig/} /{mi'am ci mo su zhig thub pa mchog gis gzigs sam ci//} api śamitaśaśāṅkoddāmasaundaryadarpā munivara hariṇākṣī kinnarī kā'pi dṛṣṭā \n\n a.ka.109ka/64.250; mṛgalocanā — {ri dwags skyes zhes ri dwags mig/} /{ri dwags las skyes dri bzang can//} mṛgajā nāma mṛgajāmodinī mṛgalocanā \n\n a.ka.218ka/24.113. ri dwags mig gis mtshan|vi. mṛgekṣaṇāṅkam — {khyod gdong ri dwags mig gis mtshan/} /{zla ba ri dwags nyid kyis mtshan//} mṛgekṣaṇāṅkaṃ te vaktraṃ mṛgeṇaivāṅkitaḥ śaśī \n kā.ā.323ka/2.35. ri dwags mig can|vi. mṛgākṣī — {ma la ya can zhes pa'i bu mo ri dwags mig can de/} /{rtse dga'i bla ma me tog mtshon gyi rol rtsed skyed byed ma//} bālā vilāsajananī kusumāyudhasya līlāgurormalayavatyabhidhā mṛgākṣī \n\n a.ka.299kha/108.73; {mdza' ba'i rang bzhin rkun po'i longs spyod chur/} /{ri dwags mig can gyis 'phangs de lhung ste//} nipātitaḥ prītimaye mṛgākṣyā sa cauryasambhogarase mamajja \n a.ka.219kha/88.58; hariṇākṣī — {sngar nyid ri dwags mig can ma'i/} /{chags pa'i rgya mtsho rgyas par gyur/} /{phyis nas 'od zer rab 'phros pas/} /{zla ba yi ni dkyil 'khor shar//} paścāt paryasya kiraṇānudīrṇaṃ candramaṇḍalam \n prāgeva hariṇākṣīṇāmudīrṇo rāgasāgaraḥ \n\n kā.ā.333kha/2.254; sāraṅgākṣī— {ri dwags mig can dpe med ma de yongs 'dris brtag pa mi nyung zhing /} /{rnam mang rnam par rtog pas kyang ni bri bar nus pa nyid ma yin//} analpaiḥ saṅkalpairbahuvidhavikalpairanupamā na sā sāraṅgākṣī likhitumapi śakyā paricitaiḥ \n a.ka.109ka/10.108; hariṇalocanā — {bdag bral ri dwags mig can de/} /{'jug ngogs ngur pa mo bzhin du/} /{ba gam can na mya ngan dag/} /{sgrog cing mi nyal yod dam snyam//} madviyuktā na sā nūnaṃ śete śokapralāpinī \n puline cakravākīva harmye hariṇalocanā \n\n a.ka.104ka/10.45; hariṇekṣaṇā — {dga' mgur spyod pa la chags pa'i/} /{ri dwags mig can de dag rnams/} /{de dang rol pas yun ring du/} /{skal bzang don byas nyid dag thob//} ratibhogapraṇayinā tāstena hariṇekṣaṇāḥ \n ramamāṇāściraṃ prāpuḥ saubhāgyasya kṛtārthatām \n\n a.ka.245ka/92.28; hariṇīdṛk — {gang gi grags pa'i me tog gi/} /{dog pa yon tan dri bzang tshogs/} /{phyogs kun ri dwags mig can gyi/} /{rna ba yi ni rgyan du gyur//} guṇasaurabhasambhārāḥ sarvāśāṃ hariṇīdṛśām \n yadyaśaḥpuṣpamañjaryo yātāḥ karṇāvataṃsatām \n\n a.ka.3ka/1.8; mṛgīdṛk— {ri dwags mig can khengs pa dag/} /{nyams pa'i pho nya tsU ta ni/} /{rab tu rgyas dag chags pa yis/} /{myos pa'i rgyu yi 'od kyis mdzes//} madanonmādabhūtasya prodbhūtasya mṛgīdṛśām \n mānavidhvaṃsadūtasya cūtasya ruruce ruciḥ \n\n a.ka.251ka/29.45; dra. {ri dwags mig can ma/} ri dwags mig can ma|vi.strī. hariṇekṣaṇā — {de nas lag na zhags pa de/} /{mthong nas 'phral la rab skrag cing /} /g.{yo ba ri dwags mig can ma/} /{mi 'am ci rnams mtho ris song //} tataḥ santrāsataralāḥ sahasā hariṇekṣaṇāḥ \n kinnaryo divamutpetuḥ pāśahastaṃ vilokya tam \n\n a.ka.94kha/64.82; dra. {ri dwags mig can/} ri dwags med pa|vi. nirmṛgaḥ — {de nas rngon pa 'ongs pas kyang /} /{zhags par ri dwags med mthong nas/} /{khro bas long bas rang sangs rgyas/} /{dug gis byugs pa'i mda' yis bsad//} lubdhako'pi tato'bhyetya pāśānālokya nirmṛgān \n pratyekabuddhaṃ krodhāndho viṣadigdheṣuṇā'vadhīt \n\n a.ka.323ka/40.186. ri dwags mo|mṛgī — {mig chu ldan pa'i ri dwags mo/} /{rjes su chags pas ma btang ste//} anuraktā na tatyāja taṃ mṛgī sāśrulocanā \n a.ka.246kha/28.65; hariṇī — {bu mo ri dwags mo dag dang /} /{'grogs nas dar ba 'tshong du song //} hariṇyā sutayā saha…takraṃ vikretumāyayau \n\n a.ka.198kha/83.30; kuraṅgī — {kye ma ri dwags mo khyod rtswa chu lo ma za/} /{khyod ni legs gyur pa bder spyod bdag ni rngon pa min//} he tvaṃ kuraṅgi tṛṇavāripalāśabhakṣe svastyastu te cara sukhaṃ na mṛgārirasmi \n vi.va.215ka/1.91; kuraṅgikā — {ri dwags khyu yi bdag de nga}*/ /{ri dwags mo de kun dga' bo/} /{de ltar mdza' ba'i 'brel pa 'di/} /{sngon gyi spyod pas rjes su zhugs//} mṛgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā \n ityeṣa prītisambandhaḥ prāgvṛttamanuvartate \n\n a.ka.246kha/28.68; mṛgavadhūḥ — {ri dwags mo ltar mig dkyus ring bas gzugs bzang ba} dīrghekṣaṇā mṛgavadhūkamanīyarūpā vi.va.215ka/1.91. ri dwags dmar po|rohitamṛgaḥ — {gnod sbyin gzhon nu bzhi zhig ri dwags dmar po'i gzugs su bsgyur nas} rohitamṛgarūpiṇaścatvāro yakṣakumārāḥ jā.mā.52kha/61. ri dwags gtso|= {ri dwags gtso bo/} ri dwags gtso bo|= {seng ge} mṛgādhipaḥ, siṃhaḥ — {mche ba'i mthu stobs ldan pa'i ri dwags gtso bo dang /} /{me yis nags sreg pa na grogs shig ga las mchis//} daṃṣṭrābalena balinaśca mṛgādhipasya \n agneśca dāvadahane kva sahāyabhāvaḥ vi.va.217ka/1.94. ri dwags tshogs|= {ri dwags kyi tshogs/} ri dwags mtshan|= {zla ba} mṛgāṅkaḥ, candraḥ — {bsil zer sim byed ga pur dang /} /{dbang po ku mud gnyen byed dang /} … {ri dwags mtshan} himāṃśuścandramāścandra induḥ kumudabāndhavaḥ \n\n…mṛgāṅkaḥ a.ko.134ka/1.3.14; mṛgaḥ aṅko yasya saḥ mṛgāṅkaḥ a.vi.1.3.14; dra. {ri dwags mtshan ma/} ri dwags mtshan ma|= {zla ba} mṛgāṅkaḥ, candraḥ — {ri dwags mtshan ma'i mtshan ma las/} /{sgra gcan dogs pas 'thon pa bzhin//} aṅkādiva mṛgāṅkasya nirgataṃ rāhuśaṅkayā \n\n a.ka.256kha/30.22; dra. {ri dwags mtshan/} ri dwags mtshan ma 'dzin|vi. mṛgalāñchanadhartrī — {dkar mo ri dwags mtshan ma 'dzin/} /{chom rkun bdud las rgyal ba'i snod//} cau (gau bho.pā.)rī mṛgalāñchanadhartrī gau (cau bho.pā.)rī mārtaṇḍabhājanam \n he.ta.5ka/12. ri dwags 'dzin|= {ri dwags 'ching} vāgurā, mṛgabandhanī — {ri dwags 'dzin dang ri dwags 'ching //} vāgurā mṛgabandhanī a.ko.204ka/2.10.26; mṛgabandhane'vāgurata iti vāgurā \n gurī udyamane a.vi.2.10.26. ri dwags 'dzin gyi ma|mṛgāramātā — {mi rnams ni rnam pa bzhi ste/} {re zhig sgo nga las skyes pa ni 'di lta ste/} {khrung khrung mo las skyes pa brag dang nye brag dang ri dwags 'dzin gyi ma'i bu sum cu rtsa gnyis dang} manuṣyāścaturvidhāḥ—aṇḍajāstāvad, yathā—krauñcīniryātau śailopaśailau sthavirau, mṛgāramātuśca dvātriṃśat putrāḥ abhi.bhā.115kha/402; {ri dwags 'dzin kyi ma sa ga dang} viśākhā mṛgāramātā a.śa.110ka/100. ri dwags zas can|= {seng ge} mṛgāhārī, siṃhaḥ — {ji ltar lo yi mtshams su rgya lam na/} /{ri dwags zas can 'khrig pa'i bde ba tshol//} varṣāvadheḥ kadācit surataratiṃ mṛgayati mṛgāhārī \n vi.pra.110ka/1, pṛ.5. ri dwags gzugs|vi. mṛgākṛtiḥ — {ri dwags gzugs la mi ltar brtan pa'i sems//} mṛgākṛtirmānuṣadhīracetāḥ jā.mā.146ka/169. ri dwags gshor ba|mṛgayā — {ri dwags bshor ba la mi shis/} /{de ni de nas 'ongs mthong nas/} /{rngon pa rnams kyis gzhu bkang ste/} /{khro bas gsod par yang dag gzas//} tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam \n lubdhakaścāpamākṛṣya hantaṃ krodhāt samādravat \n\n a.ka.284ka /36.45; jā.mā.146kha/170. ri dwags sred skyed|mṛgatṛṣṇā — {ri dwags sred skyed chu lta bu/} /{rmongs pa skyed byed bdag smad do//} sammohajananaṃ dhiṅ māṃ mṛgatṛṣṇājalopamam \n\n a.ka.23kha/52.45. ri dwags slu ba|vi. mṛgollāpinī — {blo gros chen po 'di lta ste dper na/} {smig rgyu ba ni ri dwags slu ba yin te/} {chu'i dngos por mngon par zhen pas mngon par zhen par byed de} tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate la.a.85kha/33. ri dwags a dzi na'i pags pa|ajinam — {shing gi shun lpags dang ri dwags a dzi na'i pags pa gyon pa/tshangs} {pa'i lus gzi brjid dang ldan pa zhig tu mngon par sprul nas} valkalājinasaṃvītamojasvi brāhmaṃ vapurabhinirmāya jā.mā.91kha/104. ri 'dor|nā. = {ri byi} agastyaḥ, ṛṣiḥ mi.ko.33ka \n ri rdob pa'i stabs|pā. śailarājasaṅghaṭanagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa} … {mi bskyod pa'i stabs dang} … {ri rdob pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…śailarājasaṅghaṭanagatiḥ la.vi.134ka/199. ri nag po|nā. kālaparvataḥ, parvataḥ — {'jig rten gyi bar dag dang ri nag po dang khor yug dang khor yug chen po dag kyang mi snang bar gyur to//} na ca bhūyo lokāntarikā na ca kālaparvatā na ca cakravālamahācakravālāḥ prajñāyante sma la.vi.137ka/202; {byang phyogs logs na ri nag po gsum mchis so//} … {de dag rgal ba dang ri'i rgyal po gangs can mchis so//} uttare digbhāge trayaḥ kālaparvatāḥ… tānatikramya himavān parvatarājaḥ vi.va.213ka/1.88; kṛṣṇaparvataḥ — {'dzam bu'i gling 'di'i byang phyogs 'dzam bu'i gling 'di nyid na ri nag po gsum yod do//} ihaiva jambūdvīpe uttareṇāsya jambūdvīpasya kṛṣṇaparvatāstrayaḥ abhi.bhā.146kha/513; kīṭaparvataḥ — {ri nag po dgu 'das pa'i pha rol na gangs ri yod do//} navabhyaḥ kīṭaparvatebhyaḥ pareṇa himavān parvataḥ abhi.bhā.146kha/513; kīṭādriḥ — {'di nas byang du ri nag po/} /{dgu 'das gangs ri'o//} ihottareṇa kīṭādrinavakād himavān abhi.ko.9ka/3.57; kulaparvataḥ — {lha mo 'di lta ste dper na/ri'i} {rgyal po ri rab kyi gnam 'phang dang zheng rgyas ri nag po thams cad zil gyis mnan nas kun du thal le zhing mngon par thal la 'dug go//} syādyathāpi nāma devi sumeruḥ parvatarājaḥ sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca śi.sa.30ka/27. ri nag pos gang ba|vi. kālaparvatākīrṇaḥ, o rṇā— {rigs kyi bu 'jig rten gyi khams mi mjed de ni mthon dman can dang sa las grub pa dang ri nag pos gang ba dang} sā khalu punaḥ kulaputra lokadhāturutkūlanikūlā mṛnmayī kālaparvatākīrṇā sa.pu.159ka/245. ri gnas|= {klu} nāgaḥ, kādraveyaḥ — {ri gnas ka dru'i bu dang ni//} nāgāḥ kādraveyāḥ a.ko.145kha/1.10.1; padbhyāṃ nāṅganti gacchantīti nāgāḥ a.vi.1.10.1. ri phug|giriguhā — {dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o//} araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194; śailaguhā — {de nas seng ge ri phug gnas/} /{grags pa'i ral can zhes pa dang //} yaśaḥkesarasaṃjño'tha siṃhaḥ śailaguhāśayaḥ \n a.ka.276ka/102.13; adrirandhram — {'bigs byed ri phug dur ba sogs/} /{ma mthong bar yang yod phyir ro//} viṃdhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ \n\n ta.sa.6ka/83; guhā — {ri phug seng ges bsrungs pa'i ri dwags bzhin/} /{sa yi bdag po gzhan rnams glags mi lta//} atarkaṇīyānyamahīpatīnāṃ siṃhābhigupteva guhā mṛgāṇām \n\n jā.mā.46ka/55; gahvaram mi.ko.148ka \n ri phran|pratyantaparvataḥ — {ri yi rkang pa ri phran no//} pādāḥ pratyantaparvatāḥ a.ko.153kha/2.3.7; pratyante samīpe parvatāḥ pratyantaparvatāḥ a.vi.2.3.7; pādaḥ mi.ko.147ka \n ri ba|• kri. mūlyaṃ kriyate — {chos nyid kyis rin thang gcad par mi nus pa'i rin po che gang yin pa de ni bye ba ri ba yin pas} dharmatā khalu yasya ratnasya na śakyate mūlyaṃ kartuṃ tasya koṭirmūlyaṃ kriyate vi.va.253ka/2.155; \n\n•saṃ. mūlyam — {dge slong re re la yang 'bum ri ba'i gos re re bskon te} ekaikaśca bhikṣuḥ śatasahasramūlyena vastreṇācchāditaḥ vi.va.168ka/1.57; {khyim bdag rin po che 'di ni bye ba ri'o//} gṛhapate eṣāṃ ratnānāṃ koṭirmūlyam vi.va.253ka/2.155; dra.— {dge slong re re la yang 'bum ri ba'i gos re re bskon te} ekaikaśca bhikṣuḥ śatasāhasrakeṇa vastreṇācchāditaḥ vi.va.168ka/1.57; {'bum ri ba'i na bza' phul te} śatasāhasreṇa vastreṇācchādya a.śa.19kha/16. ri bo|= {ri/} ri bo che|= {ri chen po/} ri bo che lta bu|vi. mahāmerubhūtam — {rigs kyi bu byang chub kyi sems ni} … {sems can thams cad la sems mnyam pas ri bo che lta bu'o//} bodhicittaṃ hi kulaputra…mahāmerubhūtaṃ sarvasattvasamacittatayā ga.vyū.310ka/396. ri bo bde ba|nā. sātāgiriḥ, yakṣaḥ — {gang po ma 'gags kun dga' bo/} /{de yi tshe na spun du gyur/} … /{bran pho khyim bdag mdzes pa yin/} /{gnod sbyin ri bo bde ba yin//} pūrṇāniruddhāvānanda ityāsurbhrātarastadā \n\n…citro gṛhapatirdāso yakṣaḥ sātāgiriḥ jā.mā.104ka/120. ri bo 'bigs byed la gnas|nā. viṃdhyavāsī, ācāryaḥ — {yod la the tshom za ba la/} /{yod par rtogs phyir tshad ma ste/} /{de yang khyad par mthong ba zhes/} /{ri bo 'bigs byed la gnas smra//} sandihyamānasadbhāvavastubodhāt pramāṇatā \n viśeṣadṛṣṭametacca likhitaṃ viṃdhyavāsinā \n\n ta.sa.53ka/517. ri bo ma la ya|= {ma la ya/} ri bo rtse mthon|= {rtse mthon/} \n{ri bo brtsegs pa} śailakūṭaḥ — {ri bo brtsegs pa kha ba yi/} /{phung pos bsgribs pa bzhin du mdzes//} tuṣārarāśisaṃchannaḥ śailakūṭa ivābabhau \n\n a.ka.223kha/89.31. ri bo shin tu mtho ba'i dpal|nā. merūdgataśrīḥ, lokadhātuḥ — {bskal pa dge ba'i 'od de la 'jig rten gyi khams ri bo shin tu mtho ba'i dpal zhes bya ba} … {zhig byung ste} tasmin khalu punaḥ śubhaprabhe kalpe merūdgataśrīrnāma lokadhāturabhūt ga.vyū.269kha/348. ri bo gsum brtsegs|nā. trikūṭaḥ, parvataḥ — {ri bo gsum brtsegs rtse gsum mtshungs//} trikūṭastrikakutsamau a.ko.153ka/2.3.2; trayaḥ kūṭāḥ śikharāṇyasyeti trikūṭaḥ a.vi.2.3.2. ri bo lhun po|nā. = {lhun po} meruḥ giriḥ, parvataḥ — {gal te bltas pas ri bo lhun po 'jig 'gyur yang //} meruṃ giriṃ yadi bhinatsi nirīkṣaṇena la.vi.152ka/224. ri bong|śaśaḥ, jantuviśeṣaḥ — {drang srong de'i mdza' bo yang ri bong mi'i skad shes pa zhig yod de} tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī a.śa.104kha/94; {bdag nyid du ma red pa'i chos rnams gang zhe na/} {'di lta ste/ri} {bong dang rnga mo dang bong bu dang rta'i rwa dang mo gsham gyi bu la sogs pa'i chos rnams te} alabdhātmakā dharmāḥ katame? yaduta śaśakharoṣṭravājiviṣāṇabaṃdhyāputraprabhṛtayo dharmāḥ la.a.63ka/8; śaśakaḥ — {ba men dang ni ri bong dang /} /{spre'u de bzhin glang po'i mchog/} /{de dag dam pa'i spyod tshul can/} /{phan tshun mdza' bas bcings par gyur//} kapiñjalo'tha śaśakaḥ kapirgajavarastathā \n te babhūvuḥ sadācārāḥ snehabaddhāḥ parasparam \n\n a.ka.208ka/86.5. ri bong gi rdul|= {ri bong rdul/} ri bong gi rwa|= {ri bong rwa/} ri bong gis mtshan|nā. = {zla ba} śaśalāñchanaḥ, candraḥ — {zla ba nyid ces brjod pa'i phyir/} /{ri bong gis mtshan zla min min/} /{'di ni mtshan nyid gnyis pa 'o/} /{gtan tshigs gzhan yang brjod bya ste//} candratvenāpadiṣṭatvānnācandraḥ śaśalāñchanaḥ \n iti dvilakṣaṇo heturayaṃ cāpara ucyate \n\n ta.sa.50kha/497. ri bong rgya|śaśavāguraḥ ma.vyu.5895 (85ka). ri bong can|nā. = {zla ba} śaśī, candraḥ — {ri bong can zlar mi 'dod pa/} /{de grags gang zhig 'dod par 'gyur//} candratāṃ śaśino'nicchan kāṃ pratītiṃ sa vāñchati \n pra.vā.144ka/4.120; nā.nā.232kha/70; śaśāṅkaḥ — {pad ma chen po 'dab ma brgyad/} /{ri bong can bzhin dri med pa//} aṣṭapatraṃ mahāpadmaṃ śaśāṅkamiva nirmalam gu.sa.130ka/86; candramāḥ u.vṛ.37kha \n ri bong can gyi cha|śaśikalā — {ri bong can gyi cha gzhan khams rnams gnyis kyi rang bzhin no//} {'dir cha rnam pa gnyis te/} {spu la sogs pa'i khams kyi rnam par 'gyur bas gcig dang khu ba 'pho ba'i chos kyis gzhan no//} aparaśaśikalā dhātavo dvisvabhāvā \n atra kalā dvidhā —lomādidhātuvikāreṇaikā, śukracyavanadharmeṇetyaparā vi.pra.234ka/2.34. ri bong rdul|pā. śaśarajaḥ, mānaviśeṣaḥ — {rdul phra rab kyi rdul bdun la ni rdul phra mo gcig go} … {nyi zer gyi rdul bdun la ni ri bong rdul gcig go//} sapta paramāṇurajāṃsyaṇuḥ… sapta vātāyanarajāṃsyekaṃ śaśarajaḥ la.vi.77ka/104; mi.ko.21kha \n ri bong ldan pa|= {zla ba} śaśī, candraḥ — {chu ni bsil zhing dri ma med/} /{chog shes ri bong ldan pa bsil//} śītalā nirmalajalāḥ santoṣaśaśiśītalāḥ \n a.ka.292ka/37.54. ri bong spu'i nor bu|śaśaromamaṇiḥ — {ri bong spu yi nor bu bzhin/} /{grol ba rnams la tshul yang bshad//} śaśaromamaṇiprakhyaṃ muktānāṃ deśayennayam \n\n la.a.191kha/165. ri bong mo|śaśakaḥ — {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te} … {ri bong mo ni bya rog gdong ma dang} ṣaṭtriṃśatsamayā ucyante yoginīnāṃ rūpaparivarteneti…śaśakaḥ śvānā (kākā bho.pā.)syā vi.pra.167ka/3.150. ri bong mtshan ma|nā. = {zla ba} śaśāṅkaḥ, candraḥ — {ri bong mtshan ma'i gdong can sogs/} /{'bru mang po yi tshig sdud dang //} samāsaśca bahuvrīhiḥ śaśāṅkavadanādiṣu \n\n kā.ā.324ka/2.60; a.ka.20ka/3.5. ri bong mtshan ma can|nā. = {zla ba} śaśāṅkaḥ, candraḥ — {de dag phyin chad 'jig rten pas/} /{ku mu da ni kha 'byed pa/} /{mtshan mo'i mtshan ma zla ba la/} /{ri bong mtshan ma can zhes grags//} tataḥprabhṛti lokena kumudākarahāsanaḥ \n kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate \n\n jā.mā.30ka/35; {de nas ri bong mtshan ma can gyi lus su bdag nyid bsgom par bya ste} tataḥ śaśāṅkavapurātmānaṃ dhyāyāt vi.pra.109kha/3.35. ri bong mtshan ma'i gdong can|vi. śaśāṅkavadanā— {ri bong mtshan ma'i gdong can sogs/} /{'bru mang po yi tshig sdud dang //} samāsaśca bahuvrīhiḥ śaśāṅkavadanādiṣu \n\n kā.ā.324ka/2.60. ri bong 'dzin|= {ri bong 'dzin pa/} {o ma/} ri bong 'dzin gdong ma|= {ri bong 'dzin pa'i gdong ma/} ri bong 'dzin pa|nā. = {zla ba} śaśadharaḥ, candraḥ — {ro bong 'dzin pa sgra gcan gyis phyogs mtshams su 'dzin no//} śaśadharaṃ rāhurgrasati vidikṣu vi.pra.189ka/1.52; {de ltar lha dang lha mo nag dang dmar dang ser ba dang ni ri bong 'dzin pa lta bur dkar ba ste} evaṃ kṛṣṇā raktā ca pītā śaśadharadhavalā devatā devatī ca vi.pra.38kha/4.19; śaśabhṛt — {ri bong 'dzin pa'i rgyags pa bzhin gyis mi bzod mdzes pas bdud rtsi dman byed cing /} /{ut+pa la rab tu rgyas pa'i nags tshal 'od ni mig gis rab tu nyams par byed//} vaktraṃ na kṣamate madaṃ śaśabhṛtaḥ kliśnāti kāntiḥ sudhāmutphullotpalakānanasya kurute dṛṣṭiḥ prabhābhartsanam \n a.ka.358ka/48.13. ri bong 'dzin pa ltar dkar ba|vi. śaśadharadhavalaḥ, o lā — {'dir zhi ba la bsam gtan zhi ba dang ri bong 'dzin pa ltar dkar ba'i lha zhi ba'i gzugs bsgom par bya'o//} iha śāntau dhyānaṃ ca śāntaṃ śaśadharadhavalā devatā śāntarūpā dhyātavyeti vi.pra.73kha/4.138. ri bong 'dzin pa'i gdong ma|nā. śaśadharavadanā, patradevī /yoginī — {de nas dpal mo'i mdun gyi 'dab ma la sogs pa la dpal ldan dkar mo dang zla ba'i ri mo dang ri bong 'dzin pa'i gdong ma dang} … {dri med ri bong 'dzin ma ste dbang ldan pad+ma dag la mtshan mar bcas pa'o//} tato lakṣmyāḥ pūrvapatrādau śrīśvetā, candralekhā, śaśadharavadanā…vimalaśaśadharā īśapadme sacihnā iti vi.pra.41kha/4.33. ri bong 'dzin ma|vi.strī. śaśadharā — {de nas dpal mo'i mdun gyi 'dab ma la sogs pa la dpal ldan dkar mo dang} … {dri med ri bong 'dzin ma ste} tato lakṣmyāḥ pūrvapatrādau śrīśvetā…vimalaśaśadharā vi.pra.41kha/4.33. ri bong 'dzin zhal ma|nā. śaśadharavadanā, yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {ri bong 'dzin zhal ma'i wI'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante… śaśadharadhavalāyā (vadanāyā bho.pā.) vī vi.pra.132kha/3.64. ri bong gzugs|śaśabimbaḥ, o bam — {zla ba'i dkyil 'khor gang ba la/} /{ding sang du yang ri bong gzugs/} /{me long dkyil na gzugs brnyan bzhin/} /{rab tu mngon par mdzes par snang //} sampūrṇe'dyāpi tadidaṃ śaśabimbaṃ niśākare \n chāyāmayamivādarśe rājate divi rājate \n\n jā.mā.30ka/35. ri bong rwa|śaśaviṣāṇam — {blo gros chen po ri bong gi rwa ni rang gi rgyu dang mtshan nyid med pa'i phyir tshig gi rnam par rtog pa tsam mo//} vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt la.a.79ka/26; ta.pa.169kha/57; śaśaśṛṅgam— {nam mkha' ri bong rwa dag dang /} /{mo gsham gyi ni bu dag kyang /} /{med bzhin tshig tu brjod pa ltar/} /{dngos la rtog pa'ang de bzhin no//} ākāśaṃ śaśaśṛṅgaṃ ca baṃdhyāyāḥ putra eva ca \n asanto hyabhilapyante tathā bhāveṣu kalpanā \n\n la.a.97kha/44. ri bo'i bu mo|nā. mekhalakanyakā, nadī — {re bA dang ni na rma dA/} /{zlas byung ri bo'i bu mo dang //} revā tu narmadā somodbhavā mekhalakanyakā \n a.ko.149ka/1.12.33; mekhalādreḥ kanyakā, udbhavatvāt, mekhalakanyakā a.vi.1.12.33. ri bo'i dbang po|= {ri'i dbang po/} ri bos 'phangs|nā. agastyaḥ, muniḥ — {ri bos 'phangs dang bum pa skyes/} /{grogs po chu lha'i bu} agastyaḥ kumbhasambhavaḥ \n maitrāvaruṇiḥ a.ko.134kha/1.3.20; agaṃ viṃdhyaṃ giriṃ styāyati stambhayatīti agastyaḥ \n agastiriti vā pāṭhaḥ \n styai śabdasaṅghātayoḥ a.vi.1.3.20; dra. {ri byi/} ri byi|nā. agastyaḥ, ṛṣiḥ — {bskam par brtson des ri byi yi/} /{khyor ba'i rnam pa de yis ni/} /{chu gter dag las chu blangs nas/} /{bar snang la ni rab tu gtor//} sa tenāgastyaculukākāreṇāmbhaḥ payonidheḥ \n antarīkṣe samutkṣipya cikṣepa kṣamaṇodyataḥ \n\n a.ka.355kha/47.53; a.ka.24ka/52.51; agastiḥ ma.vyu.3457 (59ka); dra. {ri bos 'phangs/} ri byi ba|= {ri byi/} ri brag|1. śailaḥ — {rtsig pa la yang thad kar/} {ri brag la yang thad kar/} {ra ba la yang thad kar lus kyis thogs pa med par 'gro ste} tiraḥ kuḍyaṃ tiraḥ śailaṃ tiraḥ prākāramasajyamānena kāyena gacchati bo.bhū.33kha/42 2. karvaṭaḥ — {skye bo'i mtha' yi gtsug lag khang //ri} {brag dag la brten par song //} jagāma janaparyantaṃ vihāraṃ karvaṭāśrayam \n\n a.ka.201ka/84.25; {ri brags na gnas pa'i skye bo'i tshogs des 'phags pa de na'o zhes thos nas} karvaṭanivāsinā janakāyena śrutaṃ glāna āryaka iti vi.va.117ka/2.97; {ri brags ltar mtha' 'khob kyi gnas su gyur pa} karvaṭamiva pratyantavāsam la.vi.13kha/15. ri brag gi phyogs|karvaṭapradeśaḥ mi.ko.147kha \n ri brag pa|vi. kārvaṭikaḥ — {der des bslab pa'i gnas byin pa/} /{ri brag pa yi skye bo rnams//} dattaśikṣāpadastena tatra kārvaṭiko janaḥ \n a.ka.201kha/84.26. ri brags|= {ri brag/} ri dbang|= {ri'i dbang po/} ri dbang rgyal po 'thab pa'i dbyangs|nā. śailendrarājasaṅghaṭṭanaghoṣaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ri dbang rgyal po 'thab pa'i dbyangs dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…śailendrarājasaṅghaṭṭanaghoṣeṇa ca ga.vyū.276ka/3. ri ma|nā. śailā, bhikṣuṇī — {de nas gzugs can snying po yis/} /{bcom ldan 'das la gsol byas nas/} /{kA t+yA ya na dge slong ma/} /{ri ma zhes pa'ang de la springs//} bimbisārastatastasmai kṛtvā bhagavato'rthanām \n kātyāyanaṃ ca vyasṛjat śailākhyāṃ cāpi bhikṣuṇīm \n\n a.ka.310ka/40.35. ri ma la ya|nā. malayaḥ, parvataḥ mi.ko.147kha; = {ma la ya/} ri mi|dra.— {'jug sred dang nam mkha' lding dang gcer bu pa dang ri mi dang gnas de dag tu rab tu 'byung ste} bailmavegarudreṣu nagnaśramaṇeṣu ca \n eṣu sthāneṣu dīkṣante kā.vyū.237ka/299. ri mo|• saṃ. 1. citram — {bri mkhan las skyes ri mo ni/} /{bya la'ang de bzhin ci ltar yin//} citraṃ citrakarājjātaṃ patatriṣvapi kiṃ tathā \n pra.a.48ka/55; {sems can drang ba'i don gyi phyir/} /{tshon gyis ri mo rnam par brtag//} sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate \n la.a.73kha/22; {brten pa rten med par byed par rigs pa ma yin te/} {rtsig pa med par ri mo bzhin te} na hyāśritasyāśrayābhāve karaṇaṃ yuktam, yathā—kuḍyābhāve citram ta.pa.222kha/914; ālekhyam — {rten dang brten pa rtsig pa dang ri mo dag ni cig car rtsom pa ma yin la} na hi kuḍyālekhyayorāśrayāśritayoryugapadārambhaḥ sambhavati ta.pa.222kha/914; {bar gyi tshong khang gi phreng ba ri mo sna tshogs su bris pa lta bur blta na sdug pa phigs par gyur pa} antarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhāḥ a.sā.425kha/240; pratimā — {de ma tshang phyir ri mo de/} /{yan lag thams cad yongs rdzogs par/} /{mi 'byung} pratimā tadviyogataḥ \n na sā sarvāṅgasampūrṇā bhavet ra.vi.105ka/57; dra.— {kye ma rdo steng ri mo bzhin/} /{las kyi rgyun ni g}.{yo ba med//} aho grāvāgralikhitā niścalā karmasantatiḥ \n a.ka.284ka/105.26 2. rekhā — {'bring po ni bye ma'i ri mo ltar yang rlung gis mnyam pa nyid du 'gyur ba lta bu'o//} madhyamo bālukārekhāvad vātena punaḥ samatvaṃ yāti vi.pra.154ka/3.102; {sen mo dang dbyug pa la sogs pas ri mo 'dren cing 'bri ba la sogs pa} nakhadaṇḍādinā rekhākarṣaṇalekhanādi bo.pa.96ka/61; {lce 'og tu nag po'i thig ste ri mo rnams nag por rab tu 'gyur ro//} jihvādhaḥ kālasūtraṃ kṛṣṇarekhā bhavati vi.pra.266kha/2.81; {mig la tshangs pa'i ri mo shin tu phra mo skra'i tshad tsam gyi ri mo ste} nayane brahmarekhā'tisūkṣmā keśapramāṇarekhā vi.pra.266kha/2.81; lekhā — {rdo yi dum bu'i ri mo bzhin//} śilāśakalalekheva a.ka.339kha/44.39; {phyag gi ri mo rim par 'tsham pa dang} anupūrvapāṇilekhaḥ la.vi.57kha/75; {sa la ri mo bris te bcom ldan 'das la gsol pa} pṛthivyāṃ lekhāṃ niṣkṛṣya bhagavantamuvāca a.śa.109kha/99; {'o ma'i rgya mtshor zla ba yi/} /{ri mo bzhin du rab gsal skyes//} candralekheva dugdhābdhau divyadyutirajāyata \n\n a.ka.75ka/7.47 3. citrīkāraḥ — {byang chub sems dpa' sems dpa' chen po chos 'phags la dga' ba dang dad pa dang ri mo dang gus par bya ba nye bar bzhag ste} dharmodgate bodhisattve mahāsattve prema ca prasādaṃ ca citrīkāraṃ ca gauravaṃ ca upasthāpayati a.sā.433kha/244; \n\n• pā. citram, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {ri mo dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede… citre… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. ri mo mkhan|citrakaraḥ — {de bzhin gshegs pa rnams kyi yon tan thams cad pa nyid ni ri mo mkhan gyi dpes rig par bya} tathāgatānāṃ…citrakaradṛṣṭāntena guṇasarvatā veditavyā ra.vyā.105ka/57; {ri mkhan las skyes ri mo ni//bya} {la'ang de bzhin ci ltar yin//} citraṃ citrakarājjātaṃ patatriṣvapi kiṃ tathā \n pra.a.48ka/55; citrakāraḥ — {ri mo mkhan gyis sa skyong gi//gzugs} {ni de yi khang par bris//} akāri citrakārairbhūpālapratikṛtirgṛhe \n\n a.ka.180kha/20.62. ri mo mkhan gyi slob dpon|citrakalācāryaḥ — {de ri mo mkhan gyi slob dpon zhig gi khyim du zhugs} sa citrakalācāryagṛhe'vatīrṇaḥ vi.va.285ka/1.102. ri mo mkhan gyi slob ma|citrāntevāsikaḥ — {ri mo'i mkhan po la la 'am/} /{ri mo mkhan gyi slob ma'ang rung /} /{ri mo'i don du tshon 'gyed pa/} /{bshad pa 'di yang de dang 'dra//} citrācāryo yathā kaściccitrāntevāsiko'pi vā \n citrārthe nāmayedraṅgān deśayāmi tathā hyaham \n\n la.a.73kha/22. ri mo mkhan po|= {ri mo'i mkhan po/} ri mo mkhas pa|citrakovidaḥ — {de yis dris la dal bur ni/} /{ri mo mkhas pas de la smras//} iti pṛṣṭastayā svairaṃ tāmūce citrakovidaḥ \n a.ka.181ka/20.67. ri mo bgyis|= {ri mor bgyis pa/} ri mo can|• vi. citraḥ — {ngan skyugs bum pa ri mo can/} /{gang dang gang du snang ba yang //} kīṭa (mīḍha bho.pā.)kumbho yathā citro yatra yatraiva dṛśyate \n śi.sa.50kha/48; \n\n• saṃ. citrā, mūṣikaparṇī — {ri mo nye ba'i ri mo can/} … {byi ba'i rna ba'o//} citropacitrā…mūṣikaparṇyapi \n a.ko.160ka/2.4.87; citravarṇaparṇatvāt citrā a.vi.2.4.87. ri mo 'dri byed pa|citralekhakaḥ — {ji ltar ri mo 'dri byed pa/} /{gzhan dang gzhan la mkhas pa dag//} anyonyakuśalā yadvadbhaveyuścitralekhakāḥ \n ra.vi.105ka/57. ri mo 'dren pa|lekhākarṣaṇam — {sa dang byang bu la sogs pa la sen mo dang dbyug pa la sogs pas ri mo 'dren cing 'bri ba la sogs pa} bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi bo.pa.96ka/61; lekhakarṣaṇam — {phur pa 'byin pa dang ri mo 'dren pa dang} kīlakotpāṭanalekhakarṣaṇa(–) vi.sū.46ka/58. ri mo bya|= {ri mor bya ba/} ri mo bya ba|= {ri mor bya ba/} ri mo byas|= {ri mor byas pa/} ri mo byas pa|= {ri mor byas pa/} ri mo byed|= {ri mor byed pa/} ri mo byed pa|= {ri mor byed pa/} ri mo bri|citraṇam — {gtsang khang phyur bu dag kyang ri mo bri'o//} rā (?ga)hānāṃ citraṇam vi.sū.64ka/80. ri mo bri ba|= {ri mo bri/} ri mo bri ba nyid|citritatvam — {rab tu byung ba'i kun dga' ra ba la ri mo bri ba nyid rung ngo //} kalpate citritatvaṃ pravrajitārāmasya vi.sū.95ka/114. ri mo bri bar bya|kri. vicitrayet — {rma bya'i mdongs su 'dra ba yis/} /{steng g}.{yogs ri mo bri bar bya//} moracandrasamaiścandrairuttarīyaṃ vicitrayet \n\n la.a.188kha/160. ri mo bris|= {ri mor bris pa/} ri mo bris pa|= {ri mor bris pa/} ri mo bris pa'i gzhi|citrakarakṛtapradeśaḥ — {ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go//} citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38. ri mo 'bri ba|dra.— {bya yi 'dab ma sna tshogs ri mo 'bri ba su//} patrāṇi citrayati ko'tra patatriṇām jā.mā.132ka/152. ri mo'i mkhan po|1. citrācāryaḥ — {ri mo'i mkhan po la la 'am/} /{ri mo'i slob ma ji lta bur/} /{ri mo'i don du tshon 'gyed pa/} /{nga yi bshad pa de dang 'dra//} citrācāryo yathā kaściccitrāntevāsiko'pi vā \n citrārthe nāmayedraṅgaṃ deśanā'pi tathā mama \n\n la.a.173kha/133; la.a.73kha/22 2. citrakaraḥ — {de nas de yis rjes gnang ste/} /{ri mo mkhan po mchog rnams la/} /{bcom ldan sku gzugs bri ba'i las/} /{mi yi bdag pos myur bar bskos//} anujñātastatastena nṛpaścitrakarān varān \n ādideśāśu bhagavatpratimollekhakarmaṇi \n\n a.ka.308kha/40.20. ri mo'i gnas|citraśālā — {bla ma bsten pa dang bral ba/} /{bdag la dpal ni bde med gyur/} /{mig gis dman pa dag la ni/} /{ri mo'i gnas dag 'bras med bzhin//} gurusevāviyuktasya mama niḥsukhatāṃ gatā \n iyaṃ śrīrnetrahīnasya citraśāleva niṣphalā \n\n a.ka.294ka/108.23. ri mo'i gnod sbyin|citrayakṣaḥ — {mgal me'i 'khor lo dang ri mo'i gnod sbyin la 'khrul pa bzhin no//} alātacakracitrayakṣabhrāntivat abhi.bhā.232ka/780. ri mo'i gzugs|dra.— {lang ka'i bdag po 'di ltar yang sems can gyi spyod pa rnams ni rtsig pa'i ri mo'i gzugs dang 'dra ste} api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ la.a.63kha/9. ri mo'i rang bzhin|vi. lekhāmayaḥ — {'dod pas bkod bzhin de yi brla rtsa na/} /{ri mo'i rang bzhin bkra shis mdzes pa yod//} nyastaṃ smareṇeva tadūrumūle lekhāmayaṃ svastikamasti kāntam \n a.ka.150ka/14.127. ri mo'i las|citrakarma — {lha 'di ni ri mo'i las ma lags te/} {'on kyang rtsig ngos bstar ba lags so//} (deva nai)taccitrakarma \n apitu bhittiparikarmaivamiti vi.va.284ka/1.101. ri mo'i slob ma|citrāntevāsikaḥ — {ri mo'i mkhan po la la 'am/} /{ri mo'i slob ma ji lta bur/} /{ri mo'i don du tshon 'gyed pa/} /{nga yi bshad pa de dang 'dra//} citrācāryo yathā kaściccitrāntevāsiko'pi vā \n citrārthe nāmayedraṅgaṃ deśanāpi tathā mama \n\n la.a.173kha/133. ri mor gyur|= {ri mor gyur pa/} ri mor gyur pa|vi. citragataḥ, o tā — {rdo ba'i gzhi 'di la de nyid bris te/} {ri mor gyur pa de dang bdag nyid rtse zhing 'dug par bya'o//} tāmevāsmin śilātale ālikhya tayā citragatayā''tmānaṃ vinodayeyam nā.nā.232kha/68. ri mor bgyis pa|• kri. arcayet — {mchod pa rnam pa mang po dag gis bkur stir bgyis} … {ri mor bgyis pa dang} bahuvidhābhiśca pūjābhiḥ satkuryāt…arcayet a.sā.50ka/28; \n\n• bhū.kā.kṛ. susatkṛtaḥ — {srog chags bye ba stong gis ri mo bgyis//} susatkṛtaḥ prāṇisahasrakoṭibhiḥ sa.pu.44ka/76. ri mor bya|= {ri mor bya ba/} ri mor bya ba|• kri. mānayiṣyāmi — {ston pa la bkur sti bya'o//} {bla mar bya'o//} {ri mor bya'o//} śāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ a.śa.5ka/4; \n\n• kṛ. arcanīyaḥ — {kau shi ka shes rab kyi pha rol tu phyin pa 'di nyid kyis sa phyogs la sems can rnams kyi mchod rten du gyur par byas pa dang phyag bya ba dang} … {ri mor bya ba dang} anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyaḥ…arcanīyaḥ a.sā.50ka/28; mānayitavyaḥ — {ri mor bya ba la ri mor byed} mānayitavyaṃ ca mānayet a.sā.326ka/183; \n\n• saṃ. 1. arcanā — {bcom ldan 'das la bkur stir bya ba dam pa dang} … {ri mor bya ba dam pa dang} … {bkur stir byas} bhagavantaṃ parameṇa satkāreṇa…arcanayā…satkṛtya a.sā.141ka/80; bahumānaḥ ma.vyu.1784 (38kha) 2. citraṇam — {rtsig pa la ni gal te gnas khang gi ni ri mo bya ba'i phyir ro//} bhittau llapa (laya bho.pā.)ne ceccitraṇāya vi.sū.72ka/88. ri mor byas|= {ri mor byas pa/} ri mor byas pa|bhū.kā.kṛ. 1. mānitaḥ — {mnyes par byas nas bsti stang byas/} {btsun par byas/} {ri mor byas/} {mchod pa dang bkur ba dang rim gro byas so//} ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni sa.pu.10ka/14; a.śa.2ka/1; apacitaḥ — {mchod pa bkur sti rim gro dang /} /{bsnyen bkur dang ni ri mo byas//} syādarhite namasyitanamasitamapacāyitārcitāpacitam \n\n a.ko.213kha/3.1.101; apacāyyate pūjyata ityapacāyitam \n apacitaṃ ca a.vi.3.1.101; puraskṛtaḥ — {blo gros chen po dge ba'i bshes gnyen gyi skye bo la ri mor byas pa rnams kyis} … {srid pa'i rgya mtsho las} … {rgal bar nus so//} kalyāṇamitrajanapuraskṛtairmahāmate śakyaṃ…bhavodadhiṃ…tartum la.a.73ka/21 2. citritaḥ, o tā— {sangs rgyas dang byang chub sems dpa' rnams kyi sku gzugs ri mor byas pa dang lugs ma'am dkyil 'khor gyi 'khor lo bris nas} evaṃ pratimā ghaṭitā citritā buddhabodhisattvānāṃ maṇḍalacakraṃ vā likhitvā vi.pra.87ka/4.232. ri mor byed|= {ri mor byed pa/} ri mor byed pa|• kri. 1. mānayati— {'on kyang nga la bkur sti byed/} {nga la gtso bor byed/} {ri mor byed/} {mchod par byed de} atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca mām la.a.132kha/78; mānyate— {dge slong dag khyim gang dag na pha ma gnyis la legs par ri mo byed pa dang} … {khyim de dag ni tshangs pa dang ldan pa yin no//} sabrahmakāṇi bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete a.śa.97ka/87 2. mānanāṃ kariṣyati— {nga'i nyan thos dge slong 'od srung 'di sangs rgyas bye ba stong phrag sum cu la bkur sti byed/} {btsun par byed/} {ri mor byed/} {mchod par byed} ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāṃ…kariṣyati sa.pu.54kha/97 3. mānayet — {ri mor bya ba la ri mor byed} mānayitavyaṃ ca mānayet a.sā.326ka/183; \n\n• saṃ. citrakaraḥ — {ri mo byed pa'i gzugs shes pa la sogs pa'i rjes su 'gro ba can rtsig pa la brten pa dang ri mo ni ri mo byed pa'i 'bras bu'i ngo bo nyid do//} citrakararūpavijñānādyanvayinaḥ kuḍyāśritāścitrakarakāryarūpāḥ pra.a.47ka/53; citrakāraḥ — {tshon rtsis 'tsho ba ri mo byed//} raṅgājīvaścitrakāraḥ a.ko.202kha/2.10.7; citraṃ karotīti citrakāraḥ a.vi.2.10.7; \n\n• vi. upacāyakaḥ — {rigs kyi nang nas rgan rabs la ri mor byed pa} kulajyeṣṭhopacāyakaḥ ma.vyu.2434 (46kha). ri mor byed pa'i rnam pa|pā. gauravākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang} … {ri mor byed pa'i rnam pa dang} aśītyākāraṃ śrutam, tadyathā—chandākāram… gauravākāram śi.sa.106kha/105. ri mor bris pa|• vi. citralikhitaḥ, o tā — {ri mor bris pa'i gnod sbyin mthong nas de'i dus su gnod sbyin no snyam du 'khrul pa skye'i} citralikhitaṃ ca yakṣaṃ dṛṣṭvā tatkālaṃ bhrāntirutpadyate—yakṣa iti abhi.sphu.101ka/780; {sems kyi me long dag byed pa/} /{de mthong rgyal po'i btsun mo'i tshogs/} /{de dag ri mor bris pa bzhin/} /{de nyid du ni g}.{yo med gnas//} taṃ dṛṣṭvā rājalalanāścittadarpaṇamārjanam \n tatraiva niścalāstasthustāścitralikhitā iva \n\n a.ka.251kha/29.54; \n\n• bhū.kā. kṛ. citritaḥ — {bcos nas kyang ri mo bris so//} {ri mo bris nas kyang rin po ches shin tu brgyan to//} pratisaṃskārya citritaḥ \n citrayitvā ratnapratimaṇḍitaḥ kṛtaḥ ga.vyū.128kha/215. ri rtsa|upatyakā, girerāsannā bhūmiḥ — {ri rtsa ri 'og sa gzhi dang //} upatyakā'drerāsannā bhūmiḥ a.ko.153kha/2.3.7; upa samīpe bhūrupatyakā a.vi.2.3.7; ma.vyu.5282 (79ka); ; mi.ko.147kha \n ri rtse|śikharam, parvataśṛṅgam — {de nas shar gyi ri rtser ri bong can/} /{'od zer 'phreng ba shel gyi dra bas bsdams//} athodayādreḥ śikharaṃ śaśāṅkaḥ karāvalīsphāṭikajālapaṭṭam \n a.ka.304ka/108.113; kūṭaḥ — kūṭaḥ {'joms byed de ri rtse} mi.ko.147kha; dra.— {gang zhig shes pas de yi 'jig tshogs la//lta} {ba'i ri rtse nyi shu dag kyang bcom//} jñānena yā viṃśatiśṛṅgamasya satkāyadṛgbhūdharamapyabhāṅkṣīt \n\n a.ka.198kha/22.59; = {ri'i rtse mo/} ri rtse gsum|nā. trikūṭaḥ, parvataḥ mi.ko.147kha \n ri zhol|nitambaḥ, kaṭakaḥ — {byang gi phyogs ni thams cad du/} /{rtsom pa sna tshogs ri zhol brtan/} /{sna tshogs rigs la gnas pa yi/} /{rgyal po rnams ni mtha' yas gsungs//} uttarāṃ diśi sarvatra nānārambhanitambayoḥ \n\n anantā nṛpatayaḥ proktā nānājātisamāśritāḥ \n ma.mū.313ka/489; kaṭakaḥ — {ri zhol mo min ri rtsa dang //} kaṭako'strī nitambo'dreḥ a.ko.153kha/2.3.5; kaṭatyākāśamāvṛṇotīti kaṭakaḥ \n kaṭe varṣavaraṇayoḥ a.vi.2.3.5; {ka Ta kaM ni ri ngos dang /} /{ri zhol} śrī.ko.165kha \n ri gzhong|snuḥ, parvatasya samabhūbhāgaḥ mi.ko.147kha \n ri gzar|bhṛguḥ, śikharādadhastaṭaḥ — {lhung gnas g}.{yang sa ri gzar dang //} prapātastvataṭo bhṛguḥ a.ko.153kha/2.3.4; bhṛjjayate sūryāgnitejasā pacyata iti bhṛguḥ \n bhrasja pāke a.vi.2.3.4; mi.ko.147kha \n ri gzar chu bo|śailakulyā — {yang yang las rlabs rtsom pa yis/} /{rab skyed 'khrugs pa'i rnam 'phrul can/} /{dpal rnams ri gzar chu bo bzhin/} /{bgrod pa dag ni su yis bzlog//} muhuḥ karmormisaṃrambhasambhavakṣobhavibhramāḥ \n gacchantyaḥ kena vāryante śailakulyā iva śriyaḥ \n\n a.ka.5kha/50.45. ri gzar po'i chu'i shugs|girinadīvegaḥ — {'dod pa 'di dag ni mi rtag pa/} {mi brtan pa/} {ther zug ma yin pa} … {ri gzar po'i chu'i shugs dang 'dra ba} anityāḥ khalvete kāmā adhruvā aśāśvatāḥ… girinadīvegatulyāḥ la.vi.106ka/153. ri 'or|karvaṭakaḥ — {ri 'or gzhan zhig na bram ze dbyug pa can zhes bya ba zhig gnas pa} anyatamasmin karvaṭake daṇḍī nāma brāhmaṇa prativasati vi.va.199ka/1.72; {de nas ri 'or de na gnas pa'i skye bo'i tshogs des skye bo'i tshogs chen po mthong nas} tataścāsau karvaṭakanivāsī janakāyastaṃ mahāntaṃ janakāyaṃ dṛṣṭvā vi.va.148kha/1.36. ri 'or na gnas pa|karvaṭakanivāsī — {de nas ri 'or na gnas pa'i skye bo'i tshogs de bag phebs so//} tato'sau karvaṭakanivāsī janakāyaḥ samāśvastaḥ vi.va.148kha/1.37. ri 'or ba|karvaṭakaḥ — {lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung /} {sna bo bskos lags te/} {dpya dang skyes kyang 'di dag lags kyis} deva tava prasādāt karvaṭakaḥ sannāmitaḥ \n nīpakā gṛhītāḥ \n citrakaḥ sthāpitaḥ \n ime tu karapratyayāḥ vi.va.213kha/1.89; {'di'i grogs byas te/} {ri 'or ba 'di rnams srog chags 'ga' yang gnod par mi 'gyur bar dbab bo snyam du bsams nas} sahāyyamasya karaṇīyam \n ayaṃ karvaṭakaḥ sannāmayitavyaḥ \n na ca kasyacitprāṇinaḥ pīḍā kartavyeti viditvā vi.va.211ka/1.85; kārvaṭikaḥ — {gzhon nu dmag dang lhan cig tu dong la/} {ri 'or ba rnams phobs shig} gaccha kumāra daṇḍasahīyaḥ, kārvaṭikaṃ sannāmaya vi.va.210ka/1.85; vi.va.190ka/1.64. ri rab|nā. = {lhun po} sumeruḥ, parvataḥ — {ri chen po brgyad po 'di dag ni gser gyi dkyil 'khor la brten pa yin te/} {ri rab ni dbus na'o//} itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ \n madhye sumeruḥ abhi.bhā.144kha/507; {gang zag tu lta ba ri rab tsam} sumerumātrā pudgaladṛṣṭiḥ la.a.113kha/59; meruḥ — {ri rab kyi gtsug tor gyi 'og skra'i gnas te zad par stong pa rnam pa bzhi bsgoms pa rnams kyi'o//} meroruṣṇīṣādhaḥ keśasthānaṃ śūnyakṛtsnaṃ caturvidhaṃ bhāvitānām vi.pra.167kha/1.14; {ri rab la ni srang du yod//} meruḥ kati palo bhavet la.a.66kha/15; acalendraḥ— {rgya mtsho 'dra bar shes bya gzhan/} /{rdo rje dang 'dra ri rab 'dra//} anyaḥ \n sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ \n\n sū.a.140kha/17. ri rab kyi rdul phra rab dang mnyam pa|vi. sumeruparamāṇurajaḥsamaḥ — {de dag la sogs pa ri rab gyi rdul phra rab dang mnyam pa'i rnal 'byor ma rnams} evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ he.ta.21kha/70. ri rab kyi bang rim|sumerupariṣaṇḍā — {dge slong rnams} … {kha cig ni ri rab kyi bang rim na bsam gtan byed} tatra kecid bhikṣavaḥ sumerupariṣaṇḍāyāṃ gatvā dhyāyanti vi.va.165ka/2.97; a.śa.251kha/231; sumerupariṣaṇḍaḥ ma.vyu.4159 (66ka); mi.ko.147ka \n ri rab rgyal mtshan|nā. merudhvajaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ri rab rgyal mtshan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…merudhvajena ca ga.vyū.275ka/2. ri rab rgyal mtshan spyan yangs shing zhi ba'i dpal|nā. sumerudhvajāyataśāntanetraśrīḥ, tathāgataḥ — {de bzhin gshegs pa} … {ri rab rgyal mtshan spyan yangs shing zhi ba'i dpal zhes bya ba 'jig rten du byung ste} sumerudhvajāyayatana (yata bho.pā.)śāntanetraśrīrnāma tathāgato loka udapādi ga.vyū.88kha/179. ri rab chen po 'dzin|pā. mahāmerudharaḥ, samādhiviśeṣaḥ — {ri rab chen po 'dzin ces bya ba'i ting nge 'dzin dang} mahāmerudharo nāma samādhiḥ kā.vyū.235ka/297. ri rab lta bu|nā. sumerukalpaḥ, tathāgataḥ — {de bzhin gshegs pa ri rab lta bu zhes bya ba} sumerukalpo nāma tathāgataḥ su.vyū.199ka/257. ri rab 'dra ba|pā. merukalpaḥ, samādhiviśeṣaḥ — {ri rab 'dra ba zhes bya ba'i ting nge 'dzin} merukalpo nāma samādhiḥ a.sā.431ka/243. ri rab rnam par dag pa'i rgyan gyi rgyal mtshan|nā. meruviśuddhavyūhadhvajā, rājadhānī— {gling bzhi pa de'i 'dzam bu'i gling gi dbus su rgyal po'i gnas ri rab rnam par dag pa'i rgyan gyi rgyal mtshan zhes bya ba byung ste} tasyāṃ khalu cāturdvīpikāyāṃ madhye jambudvīpasya meruviśuddhavyūhadhvajā nāma rājadhānyabhūt ga.vyū.215kha/295. ri rab dpal|nā. meruśrīḥ, tathāgataḥ — {de'i snga rol tu de bzhin gshegs pa ri rab dpal zhes bya ba byung ngo //} tasya pareṇa meruśrīrnāma tathāgato'bhūt ga.vyū.368kha/82. ri rab dpal gyi snying po|nā. meruśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} … {byang chub sems dpa' sems dpa' chen po ri rab dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…meruśrīgarbheṇa ca da.bhū.167kha/2. ri rab mar me'i rgyal po|nā. merupradīparājaḥ, tathāgataḥ— {nub phyogs kyi 'jig rten gyi khams spos thams cad kyi 'od dang ldan pa na/} {de bzhin gshegs pa} … {ri rab mar me'i rgyal po zhes bya ba} paścimāyāṃ diśi sarvagandhaprabhāsavatyāṃ lokadhātau merupradīparājo nāma tathāgataḥ ga.vyū.346kha/65. ri rab lhun|= {ri rab lhun po/} ri rab lhun po|nā. = {lhun po} sumeruḥ parvatarājaḥ, parvataḥ — {ri rab lhun po dpag tshad brgyad khri bzhi stong 'og tu nub pa dang /} {'phang gi srid du dpag tshad brgyad khri bzhi stong yod pa} sumeruḥ parvatarājaḥ caturaśītiyojanasahasrāṇi adhastādupagataḥ ūrdhveṇa caturaśītiyojanasahasrāṇyucchrayeṇa ca kā.vyū.213ka/272; sumeruḥ — {ri rab lhun po'i ngos la ni/} /{'dug nas bsam gtan skyong byed pa//} sumerupariṣaṇḍāyāṃ sthitvā dhyānaparāyaṇāḥ \n a.ka.270ka /33.3; meruḥ — {klu'i bu mo ri rab lhun po'i dpal zhes bya ba} meruśrīrnāma nāgakanyā kā.vyū.201kha/259. ri rab lhun po'i dpal|nā. meruśrīḥ, nāgakanyā — {klu'i bu mo brgya} ( {stong} ) {phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang} … {klu'i bu mo ri rab lhun po'i dpal zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni, tadyathā—vibhūṣaṇadharā nāma nāgakanyā… meruśrīrnāma nāgakanyā kā.vyū.201kha/259. ri lu|gulikā — {de'i ri lu til gyi 'bru tsam gcig gi dris kyang 'dzam bu'i gling thams cad rgyas par gang bar 'gyur te} yasya tilamātrā gulikā sakalaṃ jambudvīpaṃ gandhena spharati ga.vyū.47kha/141; {dper na ri lu gcig gcig gi sho mig tu bzhag cing gnas gcig tu bzhag na gcig ces bya la} yathaikā gulikā ekāṅke nikṣiptā ekasthāne sthāpitā ekamityucyate abhi.sphu.114kha/807; guḍikā — {dper na 'ji ba'i ri lu gcig gi sho mig tu gzhag na gcig ces bya la/} {brgya'i sho mig tu gzhag na brgya} yathā mṛdguḍikā ekāṅke prakṣiptā ekamityucyate, śatāṅke śatam ta.pa.81ka/25; {mig sman ri lu'i ni sgye'u'o//} goṇikā guḍikāñjanasya vi.sū.76kha/93; golakaḥ — {de lta yin dang tha dad pa dag la tha mi dad par nges pas 'jug pa'i phyir sgyu ma'i ri lu'i rnam par shes pa bzhin du 'di ni 'khrul pa yin no zhes bya ba 'di ni ma tshang ba med pa nyid yin no//} tataśca bhinneṣvabhedādhyavasāyena pravṛttermāyāgolakavijñānavad bhrāntamidamityavikalametat ta.pa.241kha/198; vartiḥ, o rtī — {dper na ri mo mkhan gyi ri lu gcig gis gzugs kyi sa bcad nas yongs su rdzogs par byed pa dang 'dra ste} yathā citrakara ekayā vartyā rūpamālikhya bahvībhiḥ paripūrayati abhi.bhā.214kha/721; {ril bu/} ri lu'i rig pa 'dzin pa|= {ril bu'i rig pa 'dzin pa/} ri Sha b+ha|pā. ṛṣabhaḥ, gītasvarabhedaḥ — {glu'i dbyangs Sha D+dza dang ri Sha b+ha dang gAn d+ha ra dang d+hai wa ta dang ni ShA da dang ma d+h+ya ma dang kai shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing} ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1. ri sul|parvatakandaraḥ — {chos kyi gter ri sul dang shing gi nang du bcug pa dang} parvatakandaravṛkṣamadhyeṣu dharmanidhānāni nikṣiptāni śi.sa.106kha/105; {spyan ras gzigs dbang} … /{rin chen ri yi sul na gnas par des kyang mthong //} so paśyate ratnaparvatakandarastham avalokiteśvaram ga.vyū.72ka/161; {phyis re zhig na 'bras bu dang rtsa ba'i phyir ri'i sul zhig tu song ba dang} yāvadapareṇa samayena phalānā (phalamūlānāmartha bho.pā.)manyataraṃ parvatakandaramanupravṛttaḥ a.śa.202ka/186; girikandaraḥ — {ri'i sul chu 'bab cing me tog dang 'bras bu dang rdo gu phun sum tshogs pa dang ldan pa zhig na} anyatarasmin girikandare prasravaṇapuṣpaphalakandasampanne a.śa.104kha/94; kandaraḥ — {ri dang ri sul gnas par 'gyur ba'i tshe/} /{bsam pa 'di dag nyid ni rjes su sems//} girikandarāṃścāpyupasevamāno anucintayāmi imameva cintām \n\n sa.pu.25kha/45; ma.mū.231kha/251; parvatadarī — {dge slong dag sngon byung ba 'das pa'i dus na/} {ri'i sul zhig na ri dwags kyi khyu'i gtso bo} … {zhig 'dug pa las} bhūtapūrvaṃ bhikṣavo'tīte'dhvani anyatarasyāṃ parvatadaryāṃ mṛgayūthapaḥ prativasati a.śa.114kha/104; darī — {ri sul ngam grog} darī tu kandaraḥ a.ko.153kha/2.3.6; dīryate darī \n dṝ vidāraṇe a.vi.2.3.6; ma.vyu.5260 (78kha); parvatakuharaḥ — {'di ltar sa phyogs kyang sgra'i rgyu nyid yin te/} {ri sul la sogs par gzhan 'dra ba'i sgra thos pa'i phyir ro//} tathā hi—pradeśasyāpi śabdakāraṇatvamastyeva; parvatakuharādāvanyādṛśaśabdaśravaṇāt ta.pa.46kha/542; śailadeśaḥ — {srog chags phra dang ri sul song ba dag la ji ltar sprin ltos med//} sūkṣmaprāṇakaśailadeśagamikānnāpekṣate toyadaḥ \n ra.vi.125ka/106; nikuñjaḥ — {rma bya'i sgra grag pa'i phyir ri sul 'di na rma bya yod do//} iha nikuñje mayūraḥ, kekāyitāt nyā.bi.235ka/193; {ri mthon po'i phan tshun bsnol ba'i sa phyogs kyi ri sul} parvatoparibhāgena tiryaṅnirgatena pracchādito bhūbhāgo nikuñjaḥ nyā.ṭī.74ka/193; kuñjaḥ — {ri bo tshang tshing ri sul dang //} girigahvarakuñjeṣu sa.u.273ka/8.2; dra.— {yi dwags} … {lto ri sul ltar 'dug pa/} {khab kyi mig tsam gyi kha yod pa brgya stong} pretasahasraiḥ…parvatasannibhodaraiḥ sūcīcchidropamamukhaiḥ vi.va.256kha/2.158. ri sras|nā. = {ri'i sras mo} pārvatī, umā — {ri sras mi snang gyur pa na/} /{sprin gyi bzhon pa rab bsos nas//} antarhitāyāṃ pārvatyāṃ svastho jīmūtavāhanaḥ \n a.ka.313ka/108.200. ri yig skyes|= {dbang po} ṛbhukṣāḥ, indraḥ — {dbang po lnga ldan mchod byed dang /} /{khyab stobs dang ni smin pa 'joms/} … r-{i yig skyes//} indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n…ṛbhukṣāḥ a.ko.130kha/1.1.45; iyartīti ṛbhukṣāḥ \n ṛ gatau \n ṛbhūn devān kṣipati karmasu iti vā ṛbhukṣāḥ \n nakārāntaḥ \n kṣipa preraṇe a.vi.1.1.45. ri yig bu|= {lha} ṛbhuḥ, devaḥ — {'chi med rgas med skabs gsum lha/} /{rnam par sad dang bcud ldan dang /} … r-{i yig bu dang} amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…ṛbhavaḥ a.ko.127kha/1.1.8; ṛte satye bhavantīti ṛbhavaḥ \n ṛ svarge bhavantīti vā ṛbhavaḥ \n ṛśabdo nītivācī \n tasmād bhavantīti vā a.vi.1.1.8. rig|• kri. (avi., saka.) 1. vetti — {de yang rig la} taṃ ca vetti ta.pa.126kha/704; {ngas rig go//} ahaṃ vedmi ta.pa.204ka/123; {de dag rig pas na gsum rig pa ste bram ze rnams la brjod do//} tāṃ vidantīti trayīvido brāhmaṇā ucyante ta.pa.274ka/1016; veda — {de ni byung min dpe zhes rig//} tāmabhūtopamāṃ viduḥ kā.ā.323ka/2.38; {gzhan ni dmyal ba myong 'gyur dang /} /{'dod gzhan myong 'gyur gnyis su rig//} anye narakavedyānyakāmavedyaṃ dvayaṃ viduḥ \n abhi.ko.13ka/4.63; pravetti — {da ltar ba ni yul nyid na/} /{rig pa 'thad par byed do zhes//} vartamāne tu viṣaye pravedmītyupapadyate \n ta.sa.10ka/124; avaiti — {mtshungs par skye bas dman pa'i rgyal srid ni/} /{srin bus zos pa'i shing bzhin bdag gis rig//} avaimi tulyaprasavāvahīnaṃ ghuṇakṣataṃ vṛkṣamivādhipatyam \n\n a.ka.118ka/65.11; vedayati— {de dag bdag gis bdag shes pa'am rig pa'am rtogs pa med do//} na te ātmanā''tmānaṃ jānanti vā vedayanti vā budhyanti vā sa.pu.48ka/85; vidyate — {de yi bdag nyid phyi rol min/} /{de bzhin du de ji bzhin rig//} bāhyaśca na tadātmeti kimasau vidyate tathā \n\n ta.sa.91ka/820; vedyate — {sems ni bdag nyid kyis rig ste/} /{lus ni gzhan dag gis kyang rig/} svenaiva vedyate ceto dehastu svaparairapi \n ta.sa.69kha/655; saṃvedyate — {shes pa gang la rnam pa gang kho na snang ba de kho na des rig go//} ya evākāro yasmin jñāne pratyavabhāsate sa eva tena saṃvedyate ta.pa.126kha/703; gamyate — {kun gzhi 'jug pa de bzhin du/} /{ci yi phyir na blos mi rig//} ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate \n\n la.a.73kha/21; avadhāryate — {de ni rab tu ma grub na/} /{ji ltar skad cig 'jig par rig//} na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo'vadhāryate \n\n la.a.150kha/97 2. vidyāt — {spu la reg pas phan par byed pa nyid du rig go//} romasaṃsparśenopakartṛtāṃ vidyāt vi.sū.75ka/92 3. viveda — {dpal sbas kyis ni brtsams pa de/} /{grong khyer dag tu skye bos rig//} śrīguptasya tamārambhaṃ viveda nagare janaḥ \n a.ka.80kha/8.16; ajñāsīt — {mtshan ma shes pas de yi ni/} /{'tsho ba zhag bdun mtshams su rig//} tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām \n\n a.ka.310kha/40.41; \n\n• = {rig pa/} rig 'gyur|= {rig par 'gyur/} rig sngags|1. vidyā — {rtog byed ces bya ba'i rig sngags gang gis na pha rol gyi sems shes pa yang yod mod kyi} īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti abhi.bhā.62kha/1115; {gsang sngags kyi tshig dang rig sngags kyi tshig} … {de'i lag tu 'ongs na 'grub par 'gyur} mantrapadāni vidyāpadāni taddhastagatāni sidhyanti bo.bhū.11kha/13; {myos 'gyur rig sngags sdug bsngal rgyur 'gyur ba//sdig} {pa'i ma mo'i byur ngan mngon sum bzhin//} unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām \n jā.mā.93kha/107; {bu de bsrung ba'i phyir} … {'byung po'i rig sngags kyi cho ga dang rig byed las byung ba'i rim pas} tanayasya rakṣārthaṃ…bhūtavidyāparidṛṣṭena vedavihitena ca krameṇa jā.mā.201ka/233; {gang zhig rig sngags 'di lan cig thos pas kyang de la} ( {lo bdun} ) {sbrul gyis mi za'o//} ya imāṃ vidyāṃ sakṛcchraṇoti, sa sapta varṣāṇyahinā na daśyate śi.sa.79kha/78; {rdzu 'phrul dang kun brjod pa dag ni rig sngags kyis kyang byed de} ṛddhyādeśane hi vidyayā vikriyete abhi.bhā.62kha/1115 2. vidyāmantraḥ — {'phags pa mig rnam par sbyong ba zhes bya ba'i rig sngags} āryacakṣurviśodhanīnāmavidyāmantram ka.ta.619. rig sngags kyi rgyal mo|vidyārājñī — {rig sngags kyi rgyal mo rma bya chen mo'i mdo'i 'bum 'grel zhes bya ba} mahāmayūrīvidyārājñīsūtraśatasahasraṭīkā ka.ta.2691. rig sngags kyis byas pa|vi. vidyākṛtam — {gang yang rig sngags kyis byas pa de yang rnam pa gsum yin par rig par bya ste} yacca vidyākṛtam, tadapi trividhaṃ veditavyam abhi.bhā.65ka/1123. rig sngags grub pa|• vi. siddhavidyaḥ — {rig sngags grub pa'i skyes bu} siddhavidyaḥ puruṣaḥ ga.vyū.293kha/15; {rig sngags grub ces bya ba ni gsang sngags grub pa ste} siddhavidyeti siddhamantraḥ bo.pa.72kha/41; \n\n• saṃ. siddhavidyā— {yid bzhin nor dang bum pa bzang /} /{rig sngags grub dang sman chen dang /} /{dpag bsam gyi ni shing dag dang /} /{lus can rnams kyi 'dod 'jor gyur//} cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ \n bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām \n\n bo.a.7ka/3.19. rig sngags chen mo|mahāvidyā — {gang dag yi ge drug pa'i rig sngags chen mo 'di 'dzab tu bgyid pa} ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti kā.vyū.234kha/297; {kau shi ka 'di lta ste shes rab kyi pha rol tu phyin pa 'di ni rig sngags chen mo'o//} mahāvidyeyaṃ kauśika yaduta prajñāpāramitā a.sā.48kha/27; dra. {rig pa chen po/} rig sngags chen mo'i rgyal mo|mahāvidyārājñī— {yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/} {'di ni} ( {mnyam pa med pa'i} ) {rdo rje'i tshig go//} … {bla na med pa'i ye shes kyi tshig go//} durlabhaṃ ṣaḍakṣarīmahāvidyārājñyā asamavajrapadam… niruttara(jñāna)padam kā.vyū.237ka/299. rig sngags 'chang|= {rig sngags 'chang ba/} rig sngags 'chang ba|• saṃ. vidyādharaḥ, devayoniviśeṣaḥ — {rig sngags 'chang grub pa'i sman pa chen po'i lus yongs su 'dzin par byed do//} siddhavidyādharamahāvaidyātmabhāvaṃ parigṛhṇāti bo.bhū.186ka/247; {shing ljon pa} … {rig sngags 'chang rnams kyi rtsed mo'i sar rung ba zhig na spre'u chen po gcig pu rgyu ba zhig tu gyur to//} pādape vidyādharākrīḍabhūte mahākāyaḥ kapirekacaro babhūva jā.mā.139kha/162; \n\n• vi. vidyāmantradharaḥ mi.ko.11kha \n rig sngags 'dzin pa|vidyādharaḥ — {rgyal po sgyu 'phrul sna tshogs 'chang /} {che ba sangs rgyas rig sngags 'dzin pa} viśvamāyādharo rājā buddhavidyādharo mahān vi.pra.72ka/4.133; dra. {rig sngags 'chang ba/} rig can|= {rig pa can/} rig ldan|= {rig pa dang ldan pa/} rig sdom|avagam, saṃkhyāviśeṣaḥ ma.vyu.7713 (109kha); ārāvam ma.vyu.7839 (agavam ma.vyu.110kha). rig gnas|= {rig pa'i gnas/} rig pa|• saṃ. 1. = {shes pa} vittiḥ, jñānam — {rig pa dang dmigs pa dang don} ( {rtogs pa dang} ) {rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no//} vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686; {rang bzhin gnyis ni rig pa'i tshe/} /{mngon sum gnyis su 'dod pa yin//} dvayarūpasya vittau hi dvayaṃ pratyakṣamiṣyate \n pra.a.166ka/180; {'bras bu de rgyus bskyed bya min/} /{yod phyir rgyu dang rig pa bzhin//} hetujanyaṃ na tatkāryaṃ sattāto hetuvittivat \n ta.sa.2kha/32; saṃvittiḥ — {lha sbyin gson po de rig pa nges pa de ni lha sbyin phyi rol na yod pa ma gtogs} ( {ma rtogs} ) {par 'byung ba ma yin no//} tasya jīvato devadattasya saṃvittiḥ niścayaḥ, sā devadattasya bahirbhāvamabuddhvā na jāyate ta.pa.55kha/562; {ming dang sbyor ba rig pa ni ming dang sbyor ba 'brel pa'i shes pa ste} nāmayogasaṃvittiḥ saṃjñāsambandhajñānam ta.pa.52ka/555; vit — {rig par byed pas na rig pa ste shes pa'o//} vettīti vit jñānam abhi.bhā.43kha/1037; {skyes bu de dag gi rig pa ni yang dag par rig pa dag ste} teṣāṃ puruṣāṇāṃ vidaḥ saṃvittayaḥ ta.pa.162kha/46; saṃvit — {phyi rol gyi don yod par smra ba thams cad la sgra la sogs pa rig pa'i ngo bo dang bral bar grub pa'i phyir ro//} bāhyārthavādināṃ sarveṣāmeva śabdādiṣu saṃvidrūparahitatvasya siddhatvāt ta.pa.161kha/45; {blo dang rnam zhen pa dang ni/} /{de bzhin rig dang rig byed dang /} /{sems dang nyams myong zhes bya ba/} /{thams cad sems kyi rjod byed yin//} buddhiradhyavasāyo hi saṃvit saṃvedanaṃ tathā \n saṃvittiścetanā ceti sarvaṃ caitanyavācakam \n\n ta.sa.12kha/147; bodhaḥ — {gang zhig shes pa yin pa de ni bdag nyid rig pa la gzhan gyi byed pa la ltos pa ma yin te} yajjñānaṃ tadātmabodhaṃ pratyanapekṣitānyavyāpāram ta.pa.120ka/691; gatiḥ — {lus kyi nang du chud nyid na/} /{bsgribs par gnas pa 'ba' zhig ni/} /{ji ltar rig 'gyur yul gzhan dag/} /{rnam par rtog par byed pa na//} śarīrāntargatatve ca kevalasya kathaṃ gatiḥ \n andhakārasthitasyānyaviṣayasya vikalpane \n\n pra.a.119ka/127; {de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul} tathāgatasya pratyātmagatigocaraḥ la.a.70ka/18; vedanam — {shes pa'i ngo bo rig pa de yang} tacca jñānarūpavedanam nyā.ṭī.43kha/66; {so sor nges pa'i rang bzhin thams cad rig pa} pratiniyatasvabhāvasākalyavedanam pra.a.103ka/111; saṃvedanam — {sngon po 'dra ba myong bas na sngon po rig par rnam par gzhag go//} nīlasadṛśaṃ tu anubhūyamānaṃ nīlasya saṃvedanamavasthāpyate nyā.ṭī.46ka/82; {ngo bo gang gis bdag nyid rig pa'i ngo bo de ni bdag nyid rig pa'i mngon sum mo//} yena hi rūpeṇātmā vedyate tadrūpamātmasaṃvedanaṃ pratyakṣam nyā.ṭī.43kha/64; pravedanam — {gal te ltos pa med par ni//de} {yi rang bzhin rig min na//} nanvapekṣā vinā nāsti tadrūpasya pravedanam \n pra.a.84kha/92; prativedanam — {des na rgyu dang 'bras bu dag nges par rig pa yin te} tataśca karmaphalayorniyamaprativedanam \n\n pra.a.103ka/110; grahaṇam — {gnyis kyi rang gi ngo bo ni/} /{rig pa yin na 'brel par rig//} dvayasvarūpagrahaṇe sati sambandhavedanam \n\n pra.a.2kha/4; vijñāpanam — {rig pa'i phyir rnam par shes pa'o//} vijñāpanārthena vijñānam pra.pa.187ka/246 2. vidyā \ni. śāstram — {byang chub sems dpa' ni gtan tshigs kyi rig pa tshol bar byed de} … {phas kyi rgol ba tshar bcad pa'i phyir dang} hetuvidyāṃ bodhisattvaḥ paryeṣate…paravādanigrahārtham bo.bhū.57ka/74; {bzo yi rig pa} śilpavidyā la.a.171kha/129; {nor gyi rig pa} arthavidyā la.vi.80kha/108; {nang gi rig pa} adhyātmavidyā bo.bhū.52ka/68; {dbyar gyi rnam pa zhes bram ze//rig} {kun legs par pha rol phyin//} varṣakārābhidho vipraḥ sarvavidyāsu pāragaḥ \n\n a.ka.308ka/40.15; {ma goms pa yis rig pa 'joms/} /{rgyags pa rgyas pas dpal 'byor 'joms//} hanti vidyāmanabhyāsaḥ śriyaṃ hanti madodayaḥ \n a.ka.45kha/4.110; āmnāyaḥ — {dgag la tshad smra gang yin de//rig} {pa'i rjes 'brang can min de//} pramāṇoktirniṣedhe yā na sā''mnāyānusāriṇī \n\n pra.vā.122ka/2.91 \nii. vidyādevatā — {rig pa thams cad tshim par byed par 'dod na ba gcin dang nas kyi kha zas za zhing} sarvavidyānāmāpyāyanaṃ kartukāmaḥ gomūtrayāvakāhāraḥ ma.mū.212kha/231 3. veditā — {byas pa rig pa ni chos snang ba'i sgo ste/} {gzhan la brnyas pa med par 'gyur ro//} kṛtaveditā dharmālokamukhaṃ parābhimanya (navamanyana bho.pā.)tāyai saṃvartate la.vi.20ka/23 4. = {mkhas pa} vidvān ma.vyu.2905 (52kha); vijñaḥ ma.vyu.2907; \n\n• pā. vidyā \ni. pūrvanivāsādayaḥ — {mngon par shes pa 'di rnams las gsum ni rig pa/sngon} {gyi gnas dang /} {'chi 'pho ba dang skye ba dang /} {zag pa zad pa shes pa mngon sum du bya ba rnams mi slob pa'i rig pa gsum zhes bya'o//} āsāṃ cābhijñānām—tisro vidyāḥ \n pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante abhi.bhā.62ka/1113 \nii. īkṣaṇikādayaḥ — {dbang 'das don shes dang ldan pas/} /{skyes bu rnams la shes rab sogs/} /{yon tan ldan nyid dmigs 'gyur te/} /{rig la sogs pa'i nus yod phyir//} atīndriyārthavijñānayogenāpyupalabhyate \n prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ \n\n ta.sa.123kha/1075; {lha mo chen mo dpal dgug par 'dod pa des rig pa'i gsang sngags 'di dag dran par bya'o//} tena śrīrmahādevīmāvāhayitukāmeneme vidyāmantrāḥ smarayitavyāḥ su.pra.32ka/61 \niii. anāsravaṃ jñānam — {rig pa ni zag pa med pa'i ye shes so//} vidyā'nāsravaṃ jñānam ma.ṭī.307ka/177; \n\n• kṛ. 1. viditaḥ — {de nas spyod tshul rig pa yis/} /{sa la spyod pa bsod nams sdes/} /{stong grogs byas te rang gi ni/} /{rgyal srid mdzes ma ldan de thob//} tato viditavṛttena puṇyasenena bhūbhujā \n kṛtasāhāyakaḥ prāpa svarājyaṃ sapriyāsakhaḥ \n\n a.ka.265ka/31.68; saṃviditaḥ — {de ni sngar rig pa'i dngos po don yul du gang la yod pa de ni don can/} {de'i dngos po ni de'i don can nyid do//} sa pūrvasaṃvidito bhāvo'rtho viṣayo'syeti tadartham, tadbhāvastādarthyam ta.pa.241kha/198; jñātaḥ — {gzhan gyi mngon sum bzhin des na/} /{shes pa rig par 'dod par gyis//} parapratyakṣavat tasmājjñānaṃ jñātamitīṣyatām \n\n ta.sa.112kha/974; gataḥ — {'phags pa'i mthong ba phun sum tshogs/} /{yang dag ji bzhin rtogs rig cing //} āryadarśanasampannā yathābhūtagatiṃgatāḥ \n la.a.178ka/141 2. vedyaḥ — {de bzhin dkar po la sogs par/} /{rig pa yis kyang srid pa 'gyur//} śuklādayastathā vedyā ityevaṃ cāpi sambhavet \n ta.sa.22ka/237; saṃvedyaḥ — {des na thams cad} ( {thams cad} ) {rig par mi 'gyur ro//} tena na sarvaḥ sarvasaṃvedyo bhaviṣyati ta.pa.124ka/697; {rang gis rig pa'i ye shes 'di/} /{ngag gi lam 'das spyod yul te//} svasaṃvedyamidaṃ jñānaṃ vākpathātītagocaram \n he.ta.10kha/30; vijñeyaḥ — {gal te rnam bcas rnam shes kyis/} /{dngos rnams rig par khyod 'dod dam//} yadi sākāravijñānavijñeyaṃ vastu vo matam \n\n ta.sa.21ka/225; vedanīyaḥ — {'phags pa mkhas pa dang mdzangs pas rig pa ste/} {'di lta ste/} {phung po thams cad bor ba} alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargaḥ la.vi.187kha/286; \n\n• vi. vettā — {gang dag rin chen bzang po rig pa rnams//rin} {chen chen po yongs su rtog tu gzhug//} yebhyaḥ kārayati mahāratnaparīkṣāṃ suratnavettṛbhyaḥ \n vi.pra.111ka/1, pṛ.7; vedī — {brjod par 'dod pa de yang thams cad thams cad rig pa ni ma yin te} sa ca vivakṣitā na sarvaḥ sarvavedī pra.a.6ka/7; saṃvedī — {'khrul pa rig pa gang yin pa de ni rnam par dpyad nas 'jug go//} yastu vyabhicārasaṃvedī sa vicārya pravartate pra.a.3kha/5; \n\n• u.pa. vid — {pha rol sems rig pa} paracittavit abhi.ko.21kha/7.5; {de nyid rig pa nges par ni/} /{mya ngan 'das 'gyur} niyamāt tattvavid yāti nirvāṇam ta.sa.127kha/1095; {rnal 'byor rig pa} yogavit sa.du.113ka/184; {bdag rig} ātmavit pra.vā.132ka/2.364; {'jig rten rig pa} lokavit sa.pu.20kha/32; jñaḥ — {ji ltar na drod rig pa yin zhe na} kathaṃ mātrajño bhavati śrā.bhū.65ka/162; vatsalaḥ — {thabs dang shes rab cho ga yis/} /{de nyid rig pas rtag tu mchod//} sadā…prajñopāyavidhānena pūjayet tattvavatsalaḥ \n\n he.ta.6ka/16; \n\n• = {rig/} \n\n• (dra.— {rnam par rig pa/} {yang dag par rig pa/} {so sor rig pa/} {rjes su rig pa/} {rab tu rig pa/} {ma rig pa/} ). rig pa can|vi. vedinī — {ji ltar de yi bdag nyid phyir/} /{gsal byed rab tu gsal ba na/} /{rang gi ngo bo gsal byed 'dod/} /{de ltar blo bdag rig can yin//} prakāśamānastādātmyāt svarūpasya prakāśakaḥ \n yathā prakāśo'bhimatastathā dhīrātmavedinī \n\n pra.vā.131ka/2.329. rig pa chen po|mahāvidyā, locanādyā devyaḥ — {rig pa chen po spyan la sogs/} /{rtag tu 'dod pa'i don brtson pa//} locanādyā mahāvidyā nityaṃ kāmārthatatparāḥ \n gu.sa.113ka/50; {yi ge drug pa'i rig pa chen po 'thob pa thob par 'gyur ro//} ṣaḍakṣarī mahāvidyā labdhalābhā bhaviṣyati kā.vyū.216ka/275; dra. {rig sngags chen mo/} rig pa mchog|nā. vidyottamaḥ, vidyārājaḥ — {rig pa mchog dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.96kha/7. rig pa nyid|1. o jñatā — {zas kyi tshod rig pa nyid} bhojane mātrajñatā śrā.bhū.5kha/10 2. vidyaiva — {dbang po rnam rgyal rnams kyi mig ni rig pa nyid//} vidyaiva cakṣurvijitendriyāṇām a.ka.68ka/6.177. rig pa thams cad kyi nang spyod|nā. sarvavidyāntaścaraḥ, vidyārājaḥ — {rig pa mchog dang} … {rig pa thams cad kyi nang spyod dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…sarvavidyāntaścaraḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. rig pa thob|= {rig pa thob pa/} rig pa thob pa|vi. prāptavidyaḥ — {nor rnams kun dang lhan cig tu/} /{rig pa thob cing 'phel bar gyur//} prāptavidyaḥ sa sarvārthaiḥ saha vṛddhimupāgataḥ \n a.ka.235kha/27.7. rig pa dang rkang par ldan pa|vi. vidyācaraṇasampannaḥ, buddhasya — {shAkya thub pa zhes bya ba de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rig pa dang rkang par ldan pa} śākyamunirnāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ a.sā.43ka/24; dra. {rig pa dang zhabs su ldan pa/} rig pa dang mngon par shes pa dang so so yang dag par rig pa thob pa|vi. vidyābhijñāpratisaṃvitprāptaḥ — {dgra bcom pa khams gsum pa'i 'dod chags dang bral bar gyur nas} … {rig pa dang mngon par shes pa dang so so yang dag par rig pa thob pa} arhan saṃvṛttaḥ traidhātukavītarāgaḥ…vidyābhijñāpratisaṃvitprāptaḥ a.śa.51ka/44. rig pa dang mthun pa'i yi ge|vidyānulomalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am} … {rig pa dang 'thun pa'i yi ge 'am} … {yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…vidyānulomalipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. rig pa dang ldan pa|vi. gatimān— {mdo'i don dang tshul dang ldem po'i ngag khong du chud pas rig pa dang ldan pa yin} gatimāṃśca bhavati, sūtrārthagatisandhāyabhāṣitāvabodhatayā da.bhū.214ka/28; vidvān — {rig ldan rnam gsal nyes pa shes/} /{mdzes ldan blo bzangs kun rig dang /} /{rtogs ldan} vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ \n a.ko.181ka/2.7.5; vetti sarvamiti vidvān \n vida jñāne \n sāntaḥ a.vi.2.7.5; mi.ko.119kha; {b+hA ba zhes pa rig ldan no//} bhāvo vidvān a.ko.143ka/1.8.12; vidaḥ mi.ko.119kha \n rig pa dang zhabs su ldan pa|vi. vidyācaraṇasampannaḥ, buddhasya — {bcom ldan 'das de ni de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rig pa dang zhabs su ldan pa bde bar gshegs pa 'jig rten mkhyen pa skyes bu 'dul ba'i kha lo sgyur ba bla na med pa lha dang mi rnams kyi ston pa sangs rgyas bcom ldan 'das zhes bya ste} sa bhagavāṃstathāgato'rhansamyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān bo.bhū.49ka/64; dra. {rig pa dang rkang par ldan pa/} rig pa ldan pa|= {rig pa dang ldan pa/} rig pa po|vi. vedakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {rig pa po zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… vedaka ityucyate la.vi.205ka/308. rig pa blangs pa|vidyopādānam — {phung po gzhan len pa'i phyir te/} {dper na rig pa blangs pa'i phyir mchod sbyin pa skyes so//} {brda sprod pa pa skyes so zhes bya ba dang} skandhāntaropādānāt, yathā hi yājñiko jātaḥ, vaiyākaraṇo jāta ityucyate; vidyopādānāt abhi.bhā.88ka/1208. rig pa med|= {rig med/} rig pa med pa|= {rig med/} rig pa 'dzin|= {rig 'dzin/} rig pa 'dzin pa|= {rig 'dzin/} rig pa 'dzin pa'i 'khor los sgyur ba|vidyādharacakravartī — {de'i phyir yun ring po ma yin pa na rig pa 'dzin pa'i 'khor los sgyur bas lag pa 'dzin par 'gyur ro//} tad vidyādharacakravartī acireṇa te pāṇigrahaṇaṃ nirvartayiṣyati nā.nā.228ka/31. rig pa 'dzin pa'i sde snod|vidyādharapiṭakam — {rig pa 'dzin pa'i sde snod du gsungs pa'i mdor bsdus pa'i 'jam dpal gyi sgrub pa'i thabs} vidyādharapiṭakasaṃkṣiptamañjuśrīsādhanam ka.ta.3316. rig pa 'dzin pa'i bu mo|vidyādharadārikā — {ci lha mo'am/} {klu'i bu mo'am/} {yang na rig pa 'dzin pa'i bu mo'am} kiṃ devī uta nāgakanyakā āho'thavā vidyādharadārikā vā nā.nā.228ka/28. rig pa 'dzin pa'i dbang|vidyādhareśvaraḥ — {dpal ldan rig pa 'dzin pa'i dbang /} /{sprin gyi tog ni sprin bzhin du/} /{slong ba'i gdung ba 'phrog pa dag/} /{grong khyer gser du byung bar gyur//} babhūva kāñcanapure śrīmān vidyādhareśvaraḥ \n jīmūtaketurjīmūta iva tāpaharo'rthinām \n\n a.ka.293kha/108.17. rig pa 'dzin ma|= {rig 'dzin ma/} rig pa bzang po|nā. suvidyaḥ, vidyārājaḥ — {rig pa mchog dang} … {rig pa bzang po dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…suvidyaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.96kha/7. rig pa yin|kri. vetti — {sgyu ma byed pa bzhin du ni/} /{de yis dmigs med de rig yin//} taṃ hi vetti nirālambaṃ māyākārasamo hyasau \n\n ta.sa.131ka/1117; vedyate — {sngon po sogs su snang ba yang /} /{mig sogs shes pas rig pa yin//} nīlādipratibhāsā ca vedyate cakṣurādidhīḥ \n\n ta.sa.22kha/243; saṃvedyate — {don byed par yang snang ba yi/} /{shes pa gsal bar rig pa yin//} arthakriyāvabhāsaṃ ca jñānaṃ saṃvedyate sphuṭam \n ta.sa.108ka/942; pratīyate— {med pa ni rang gi ngo bos rig pa yin no//} abhāvo hi svarūpeṇa pratīyate pra.a.4kha/6. rig pa yis bla ma|vidyāguruḥ, adhyāpakaḥ — {de la rig pa yis/} /{bla ma gang dag yin pa 'am/} /{rtag tu gnod par byed pa pos//} ye vidyāguravastatra sahādhyāyina eva ca \n ta.sa.105ka/924. rig pa gsum brnyes pa|vi. traividyānuprāptaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {rig pa gsum brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…traividyānuprāpta ityucyate la.vi.205ka/308. rig pa'i skyes pa med pa'i bud med|vi.strī. avijñapuruṣā — {rig pa'i skyes pa med pa'i bud med dang lhan cig lam du 'gro ba la'o//} adhvanyavijñapuruṣayā sārddhamūḍhau vi.sū.19kha/22. rig pa'i rgyal po|vidyārājaḥ — {rig pa mchog dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8; {rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/} {bcom ldan 'das phyag bcu gnyis pa dang} … {dbang phyug dang} abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…īśvaraḥ ma.mū.96ka/7. rig pa'i rgyal mo|vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…candrāvatī ceti ma.mū.96kha/7; {rig pa'i rgyal mo'i 'dus pa brjod par bya te/} {'di lta ste/} {mdzod spu dang} … {mchog sbyin} vidyārājñīnāṃ samāgamaṃ vakṣyate \n tadyathā—ūrṇā…varā ma.mū.95ka/7. rig pa'i dngos grub|vidyāsiddhiḥ — {de bzhin shar du rtse mo bstan/} /{dngos grub 'bring du yongs su grags/} /{byang du bstas na thad ka nyid/} /{rig pa'i dngos grub 'jig rten pa//} prāgagreṇa tathā siddhirmadhyamā parikīrtitā \n udaṅmukhena tiryakṣu vidyāsiddhistu laukikī \n\n sa.du.128ka/236. rig pa'i bdag po|vi. vidyādhipatiḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} … {rig pa'i bdag po} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya…vidyādhipataye kā.vyū.205kha/263. rig pa'i 'du ba|saṃvittisamavāyaḥ, saṃvitsamavāyaḥ — {bde dang sdug bsngal sogs rig pa'i/} /{'du ba las ni za ba po//} sukhaduḥkhādisaṃvittisamavāyastu bhoktṛtā \n\n ta.sa.8ka/102. rig pa'i gnas|pā. vidyāsthānam — {rig pa'i gnas lnga dag la brtson par ma byas par/} /{'phags mchog gis kyang thams cad mkhyen nyid mi 'gyur te//} vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathañcitparamāryaḥ \n sū.a.176ka/70; {rig pa'i gnas bco brgyad dang} aṣṭādaśasu vidyāsthāneṣu jā.mā.3ka/2; {rig pa'i gnas dang bzo yi rnams/} /{gang gis ji ltar rab tu bshad//} vidyāsthānakalāścaiva kathaṃ kena prakāśitam \n\n la.a.65ka/12; ma.vyu.4969 (75kha); mi.ko.28kha; dra.— \n{rig pa'i gnas lnga} pañca vidyāsthānāni — 1. {nang rig pa} adhyātmavidyā, 2. {gso ba rig pa} cikitsāvidyā, 3. {gtan tshigs rig pa} hetuvidyā, 4. {sgra rig pa} śabdavidyā, 5. {bzo'i las kyi gnas rig pa} śilpakarmasthānavidyā ca sū.vyā.176ka/70; bo.bhū.52ka/68. rig pa'i gnas bco brgyad|aṣṭādaśa vidyāsthānāni — 1. {rol mo} gandharvaḥ, 2. {'khrig thabs} vaiśikam, 3. {'tsho tshis} vārtā, 4. {grangs can} sāṃkhyā, 5. {sgra} śabdaḥ, 6. {gso dpyad} cikitsitam, 7. {chos lugs} nītiḥ, 8. {bzo} śilpam, 9. {gzhu'i rig pa ste 'phong dpyad} dhanurvedaḥ, 10. {gtan tshigs} hetuḥ, 11. {rnal 'byor} yogaḥ, 12. {thos pa} śrutiḥ, 13. {dran pa} smṛtiḥ, 14. {skar ma'i dpyad} jyotiṣam, 15. {rtsis} gaṇitam, 16. {mig 'phrul} māyā, 17. {sngon gyi rabs} purāṇam, 18. {sngon byung ba} itihāsakam ma.vyu.4969 (75kha); mi.ko.28kha \n rig pa'i rnal 'byor|pā. vidyāyogaḥ — {mi'i 'jig rten 'dir gal te rnal 'byor pa rig pa'i rnal 'byor goms par byed pa dag rnal 'byor ma thob} … {shi bar gyur pa na} iha martye yadi yogī vidyāyogamabhyasyamāno maraṇamupaiti aprāptayogaḥ vi.pra.272kha/2.97. rig pa'i bla ma|vidyāguruḥ — {rtag tu rig pa'i bla ma dag gis de 'don du bcug pa po rnams dang 'don pa po rnams kyis bskyangs pa'i phyir ro//} nityaṃ vidyāgurubhiradhyāpakairadhyetṛbhiśca pālyamānatvāt ta.pa.227ka/924. rig pa'i tshogs|vidyāgaṇaḥ — {byang chub sems dpa' phyag na rdo rjes rang gi rig pa'i tshogs rnams la smras pa} vajrapāṇiḥ bodhisattvaḥ svakaṃ vidyāgaṇamāmantrayate sma ma.mū.96kha/7. rig pa'i gsang sngags|vidyāmantraḥ — {lha mo chen mo dpal dgug par 'dod pa des rig pa'i gsang sngags 'di dag dran par bya'o//} tena śrīrmahādevīmāvāhayitukāmeneme vidyāmantrāḥ smarayitavyāḥ su.pra.32ka/61. rig pa'i lha mo|vidyādevī — {rig pa'i lha mo stobs chen ma/} /{mA ma kI dang khro gnyer can/} … {gtsug nor ma} vidyādevyo mahābalāḥ \n māmakī bhṛkuṭī…maṇicūḍā ba.mā.169kha \n rig par dka'|= {rig par dka' ba/} rig par dka' ba|vi. durbodhyaḥ — {ldem po ngag rnams rab tu mang por bshad/} /{'di ni ma bslabs rnams kyis rig par dka'//} bahūni sandhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi \n\n sa.pu.24kha/43. rig par bgyi|kṛ. veditavyaḥ — {gzugs mu ma mchis pas na byang chub sems dpa' yang mu ma mchis par rig par bgyi'o//} rūpāparyantatayā hi bodhisattvāparyantatā veditavyā a.sā.22ka/12; boddhavyaḥ — {blo dang rig par bgyi dang bral/} /{yod dang med pa'i phyogs kyang spangs/} … /{thub pa zhi ba sus mthong ba//} buddhiboddhavyarahitaṃ sadasatpakṣavarjitam \n\n ye paśyanti muniṃ śāntam la.a.159ka/107. rig par 'gyur|kri. 1. vetti — {'ga' zhig kun mkhyen yin pas na/} /{rang bdag nyid kyis bdag nyid ni/} /{rig par 'gyur gyi dogs yin te//} kecit sarvavidaḥ santo vidantīti hi śaṅkyate \n\n svayamevātmanā''tmānam ta.sa.120ka/1039; vidyate — {'di na kha dog dkar sogs su/} /{snang ba gsal bar rig 'gyur na//} gauravarṇādinirbhāso vyaktaṃ tatra tu vidyate \n ta.sa.9kha/116; vedyate — {yang dag don bsgoms las byung ba//yid} {kyi rnam par shes pa yis/} /{smad par gyur kyang kun rdzob tu/} /{ma phrad nyid dag rig par 'gyur//} bhūtārthabhāvanodbhūtamānasenaiva cetasā \n aprāptā eva vedyante ninditā api saṃvṛtau \n\n ta.sa.121ka/1047; {rnam shes de ma thag gcig las/} /{rnam shes drug po 'byung ba ni/} /{gsal bar cig car rig 'gyur te//} ekānantaravijñānāt ṣaḍvijñānasamudbhavaḥ \n yugapad vedyate vyaktam ta.sa.9ka/110; ājānāti — {skyes bu mkhas pa kha cig ni dpes bshad pa'i don rig par 'gyur te} upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti sa.pu.51ka/91 2. saṃvittirbhaviṣyati — {yang ci ste phyi rol gyi bdag nyid rig pa bzhin du gzung ba dang 'dzin pa'i ngo bo med na yang rig par 'gyur ro snyam na} athāpi syād — bāhyasyāpyātmasaṃvittivadvinaiva grāhyagrāhakabhāvena saṃvittirbhaviṣyati ta.pa.116ka/682. rig par 'gyur ba|= {rig par 'gyur/} rig par bya|= {rig bya/} rig par bya ba|= {rig bya/} rig par bya ba yin|kri. saṃvedyate — {gal te nyes pa rim gyis rig par bya ba yin gyi/} {rnam par rtog pa ni rig par bya ba ma yin no//} yadi nāma krameṇa jñāne saṃvedyete, na tu vikalpaḥ saṃvedyata iti ta.pa.7ka/459. rig par bya bar 'gyur|kri. vedyeta— {gang gi tshe phyi'i dngos po dmigs pa'i shes pa dang dus mnyam du bde ba la sogs pa nyams su myong ba/} {de'i tshe gang gis na don gcig la rten pa'i shes pas rig par bya bar 'gyur} yadā bāhyavastvavalambanajñānasamakālaṃ sukhādayo'nubhūyante; tadā katamenaikārthāśrayiṇā jñānena vedyeran ta.pa.19ka/484. rig par byas pa|• kri. viditaṃ cakre — {de la spyod mtha' rig par byas//} cakre viditavṛttāntaṃ tam a.ka.182kha/20.88; \n\n• bhū.kā.kṛ. niveditam — {spyan gyis rgyal po la rig par byas pa dang} adhiṣṭhāyikena rājñe niveditam vi.va.158ka/1.46. rig par byed|= {rig byed/} rig par byed pa|= {rig byed/} rig par byed pa ma yin pa|vi. avedakaḥ — {rang rig pa ma yin pa 'ba' zhig tu ma zad kyi/} {phyi rol gyi don rig par byed pa ma yin pa de ni shes pa'i rang bzhin yang ma yin no zhes bya ba'i tha tshig go//} na kevalaṃ svasaṃvedanā na bhavanti, bāhyasyāpyarthasyāvedakāḥ \n na jñānasvabhāvā iti yāvat ta.pa.19ka/484. rig par byed po|vi. boddhā — {da ltar rig par byed po bzhin//} idānīntanaboddhṛvat ta.sa.10kha/125. rig par ma gyur|kri. na vidito bhavet — {gal te chos la sogs pa des dngos su rig par ma gyur na} yadi dharmādayastena sākṣānna viditā bhaveyuḥ ta.pa.273ka/1014. rig par ma byas|bhū.kā.kṛ. ajñātaḥ — {gang phyir rig par ma byas 'dis/} /{yul gyi rnam pa nyams myong min//} viṣayānubhavo yasmādajñātānnaiva labhyate \n\n ta.sa.112kha/975. rig par mdzad pa|vi. vedakaḥ — {blang dang dor bya'i de nyid ni/} /{thabs dang bcas pa rig mdzad pa/} /{gang de tshad ma nyid 'dod kyi/} /{thams cad rig mdzad ma yin no//} heyopādeyatattvasya sābhyupāyasya vedakaḥ \n yaḥ pramāṇamasāviṣṭo na tu sarvasya vedakaḥ \n\n pra.vā.108kha/1.34. rig pas sgo nga'i sbubs bcom pa|vi. vidyāvidāritāṇḍakoṣaḥ — {dgra bcom pa khams gsum pa'i 'dod chags dang bral bar gyur nas} … {rig pas sgo nga'i sbubs bcom pa} arhan saṃvṛttaḥ traidhātukavītarāgaḥ…vidyāvidāritāṇḍakoṣaḥ a.śa.51ka/44. rig pas nyer 'tsho|cumbakaḥ — {tsu m+ba ka ni khab len dang /} /{khram pa rig pas nyer 'tsho dang //} śrī.ko.166kha \n rig bya|• kri. vidyāt — {byang chub sems dpa'i sdom pa ni/} /{rgyas par theg pa che las byung /} /{gang gis ltung bar mi 'gyur ba'i/} /{gnad kyi gnas rnams 'dir rig bya//} (vistareṇa) mahāyānādbodhisattvasya saṃvaraḥ \n marmasthānānyato vidyādyenānāpattiko bhavet \n\n śi.kā.1ka/1; \n\n• kṛ. vedyaḥ — {de yi rig bya don gzhan na/} /{tshor bya tshor byed 'thad par dka'//} tasyāścārthāntare vedye durghaṭau vedyavedakau \n pra.vā.131ka/2.330; {gsum gyi rang bzhin ni rig bya dang rig byed dang rig pa'i bye brag gis so//} trairūpyam— vedyavedakavittibhedena ta.pa.116ka/682; saṃvedyaḥ — {gang zhig rnam pa gang la mi snang ba de ni des rig par bya ba ma yin te} yo yasminnākāre na pratibhāsate na sa saṃvedyaḥ ta.pa.126kha/704; veditavyaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ bo.bhū.162kha/215; boddhavyaḥ — {yang mu stegs byed kha cig ni blo dang rig par bya ba mthong ba rnam par zhig pas thar par brjod do//} anye punarvarṇayanti tīrthakarāḥ buddhiboddhavyadarśanavināśānmokṣa iti la.a.128ka/74; avaboddhavyaḥ, o yā— {shes rab kyi pha rol tu phyin pa ni phung po dang khams dang skye mched las gzhan na'ang med par rig par bya ste} na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā a.sā.158ka/89; unneyaḥ — {ji ltar 'dir rgyu tha dad pa'i nye bar sbyor ba'i yul tha dad pa'i phyir 'bras bu gcig pa ma yin pa/} {de bzhin du mig la sogs pa las mig gi rnam par shes pa skye ba la yang rig par bya ste} yathā iha kāraṇabhedo bhinnaviśeṣopa (viṣayopa bho.pā.)yogānnaikakāryaḥ, tathā cakṣurādibhyo vijñānotpattau unneyaḥ he.bi.243ka/58; \n\n• saṃ. pratipattiḥ — {'jigs pa'i rgyu rkun mo la sogs pa rig par bya ba'i don du} bhayahetucaurādipratipattyartham bo.pa.94kha/59. rig bya rig byed rnam pa med|vi. avedyavedakākāraḥ, o rā — {rig bya rig byed rnam pa med/} /{blo ni sngar nyid rab bsgrub byas//} avedyavedakākārā buddhiḥ pūrvaṃ prasādhitā \n ta.sa.129ka/1104. rig byar gyur pa|• vi. lakṣaṇaprāptaḥ — {phyogs kyi bye brag 'ga' zhig na bum pa med de/} {dmigs pa'i rig byar gyur pa las mi dmigs pa'i phyir} na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇaprāptasyānupalabdheḥ nyā.bi.232ka/101; \n\n• saṃ. lakṣaṇāptiḥ — {dmigs pa'i rig byar gyur pa ni dmigs pa'i rkyen gzhan tshang ba nyid dang rang bzhin khyad par can te} upalabdhilakṣaṇāptirupalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca nyā.bi.232ka/103. rig byed|• kri. vetti — {rig par byed pas na rig pa ste shes pa'o//} vettīti vit jñānam abhi.bhā.43kha/1037; pravetti — {bdag rig byed do//} ahameva pravedmi ta.sa.10ka/123; vindati — {rdo rje sems dpa'i lam mchog ni/} /{gang gis rnal 'byor pas rig byed//} sanmārgaṃ vajrasattvasya yayā vindanti yoginaḥ \n vi.pra.113kha/1, pṛ.11; vedayate — {gang gis de'i bdag nyid rig par byed kyi} yena tadevātmānaṃ vedayate ta.pa.20ka/487; saṃvedayate — {gal te shes pa bems po'i ngo bo nyid kyis bdag nyid rig par byed pa ma yin pa} yadi vijñānaṃ jaḍarūpatayā''tmānaṃ na saṃvedayate ta.pa.118kha/688; \n\n• saṃ. 1. saṃvedanam — {blo dang rnam zhen pa dang ni/} /{de bzhin rig dang rig byed dang //sems} {dang nyams myong zhes bya ba/} /{thams cad sems kyi rjod byed yin//} buddhiradhyavasāyo hi saṃvit saṃvedanaṃ tathā \n saṃvittiścetanā ceti sarvaṃ caitanyavācakam \n\n ta.sa.12kha/147; {de ltar nges par ma bzung ba'i ngo bos shes pa don rig par byed pa yin pa'i phyir gsal por the tshom mi za bar bstan par 'gyur ro//} na cetthamanavadhāritena rūpeṇārthasya saṃvedanaṃ jñānamiti vispaṣṭamasaṃśayaṃ nirdiṣṭaṃ bhavati ta.pa.117ka/685 2. vedaḥ \ni. śrutiḥ — {yan lag dang bcas rig byed de yan lag drug dang bcas pa'o//} {yan lag drug rnams kyang mdo dang dbyangs kyis bsnyad pa dang lung ston pa dang sdeb sbyor dang nges tshig dang skar rtsis ste} vedaḥ sāṅgaḥ ṣaḍbhiraṅgaiḥ saha, aṅgāni ca sūtraṃ geyaṃ vyākaraṇaṃ chando niruktaṃ jyotiśceti vi.pra.272ka/2.96; {thos pa mo'o rig byed man ngag/} /{gsum pa} śrutiḥ strī veda āmnāyastrayī a.ko.140kha/1.6.3; dharmādharmau vedayatīti vedaḥ \n vida jñāne a.vi.1.6.3; śrutiḥ — {kha cig sgra yi bstan bcos dag dang ni/} /{gzhan ni rig byed lam dang rtog ge rtsod pas} kecid vyākaraṇaiḥ pare śrutipathaistarkapravādaiḥ a.ka.72kha/7.22; āmnāyaḥ — {rig byed rnams mthar tshig smras pa'i/} /{glu dang dga' ba yams nad 'jigs//} āmnāyānāmāhāntyā vāggītīrītīrbhītīḥ prītīḥ \n kā.ā.337kha/3.84; brahma — {rig byed shes la de ni tshangs pa bzhin/} … {gyur pa} sa brahmavad brahmavidāṃ babhūva jā.mā.3ka/2 \nii. = {bzhi} catuḥ — {rig byed phyag ces pa phyag bzhi} vedahastā caturbhujāḥ vi.pra.40kha/4.26; {rig byed ces pa de'i 'og tu bzhi'o//} vedā iti tato'dhaścatvāri vi.pra.177ka/1.32; {rig byed zhal zhes pa zhal bzhi pa} vedavaktramiti caturmukham vi.pra.72kha/4.134 \niii. vidyā — {tshe yi rig byed sgrub shes shing /} /{'chi ba'i mtshan nyid shes pa des/} /{zla drug mjug nyid de yi tsher/} /{shes nas} āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ \n ṣaṇmāsaśeṣamevāyurjñātvā a.ka.61kha/6.102; {brtan dang 'ben la sogs pa yi/} /{gzhu yi rig byed mkhas pa ston//} sandarśaya dhanurvede dṛḍhalakṣyādikauśalam \n a.ka.115ka/64.315; {nye ba'i rig byed ni/} {tshe'i rig byed dang 'phong dpyad kyi rig byed la sogs pa'o//} upavedāḥ āyurvedadhanurvedādayaḥ ta.pa.262ka/994; vidyā — {bdag gi bu ni rig byed dang /} /{yon tan gang gis sa la 'tsho//} vidyāguṇena kenāsau putro me bhuvi jīvati \n a.ka.147ka/14.96; {chung mas rtag tu mtshan mo na/} /{sdang ba'i rig byed bslabs pa yi/} /{spun zla bye ba'i brgyud dag ni/} /{nges pa nyid du ji ltar zlog//} bhrātṝṇāṃ santato bhedaḥ kathaṃ nāma nivartate \n adhyāpitānāṃ patnībhirdveṣavidyāṃ sadā niśi \n\n a.ka.282ka/36.20 3. = {rig byed nyid} vedakatvam — {shes pa de'i 'bras bu nyid de'i rig par byed par brtags par rigs pa yang ma yin no//} na ca tatkāryatvameva tadvedakatvaṃ vijñānasyeti yuktaṃ kalpayitum ta.pa.116kha/684; jñāyamānatvam — {des na tshad ma nyid 'di la/} /{rig par byed par nyer mkho yin//} tenātra jñāyamānatvaṃ prāmāṇyamupayujyate \n ta.sa.112kha/975; \n\n• vi. 1. vedakaḥ — {gsum gyi rang bzhin ni rig bya dang rig byed dang rig pa'i bye brag gis so//} trairūpyam—vedyavedakavittibhedena ta.pa.116ka/682; ta.sa.74kha/699; ma.vyu.7645 (109ka); saṃvedakaḥ — {rmi lam dang rmi lam gyi mtha'i shes rab kyi khyad par rnams ni bdag gi lus la sogs pa las tha dad pa'i rig par byed pas rig par bya ba yin te} svapnasvapnāntikāḥ prajñānaviśeṣā madīyaśarīrādivyatiriktasaṃvedakasaṃvedyāḥ ta.pa.193kha/103; nivedakaḥ — {rang rgyal tshogs dag gi/} /{zas kyi dus ni rig byed pa//} pratyekabuddhasaṅghasya bhaktakālanivedakaḥ \n a.ka.279kha/35.61; vidyākaraḥ — {yang dag rig byed ces bya ba phyi ma'i rgyud kyi rnam par bshad pa} samyagvidyākaranāmottaratantravyākhyānam ka.ta.1850 2. = {rig byed kyi} vaidikaḥ — {rig byed sgra ni de lta min//gang} {phyir de ni rang las shes//} nanvevaṃ vaidike śabde sa svayampratyayo yataḥ \n\n ta.sa.101ka/892; \n\n• nā. = {tshangs pa} vedhāḥ, brahmā — {tshangs pa} … /{rig byed rnam byed sna tshogs byed//} brahmā…vedhā vidhātā viśvasṛḍ a.ko.128ka/1.1.16; vidadhāti karotīti vedhāḥ a.vi.1.1.16. rig byed kyi|vaidikam — {'jig rten pa dang rig byed kyi gau la sogs pa'i sgra rnams} gavādayo laukikavaidikāḥ śabdāḥ ta.pa.198ka/862; {rig byed kyi tshig} vaidikaṃ vākyam ta.pa.215ka/900. rig byed bzhi|catvāro vedāḥ — 1. {nges brjod kyi rig byed} ṛgvedaḥ, 2. {mchod sbyin gyi rig byed} yajurvedaḥ, 3. {snyan tshig gi rig byed} sāmavedaḥ, 4. {srid srung gi rig byed} atharvavedaḥ mi.ko.28kha \n rig byed kyi mtha'|vedāntaḥ, śāstraviśeṣaḥ — {de bzhin du rig byed kyi mtha' las smras pa} tathā vedānte cāha vi.pra.139ka/3.75. rig byed kyi rtsa can|= {rig byed kyi rtsa ba can/} rig byed kyi rtsa ba can|vi. vedamūlaḥ — {de dag ni rig byed shes pa'i phyir chos la sogs pa nye bar bstan pa rig byed kyi rtsa ba can kho na yin gyi} teṣāṃ vedajñatvād vedamūla eva dharmādyupadeśaḥ ta.pa.274ka/1016; {gal te de ni rig byed kyi/} /{rtsa can yin na yid sogs bzhin/} /{rig byed smra po kho na la//de} {dag de ltar ston par 'gyur//} yadyasau vedamūlaḥ syād vedavādibhya eva tu \n upadeśaṃ prayaccheyuryathā manvādayastathā \n\n ta.sa.117kha/1015; {sangs rgyas rnams kyis nyer bstan 'di/} /{rig byed rtsa ba can ma yin//} vedamūlaṃ ca naivedaṃ buddhānāmupadeśanam \n ta.sa.130ka/1111. rig byed kyi tshig|vedavākyam — {gang zhig rig byed tshig gi don/} /{log par rjes su dpag pas brjod//} vedavākyārthamithyātvaṃ yo vadatyanumānataḥ \n ta.pa.174kha/808; vedavacaḥ — {bram ze la sogs par/} /{sgrub byed rig byed tshig 'ga' yang /} /{yod min} na ca vedavacaḥ kiñcid dvijātitvādisādhakam \n pra.a.10ka/11; vaidikaṃ vākyam — {skul bar byed pa smos pas 'ga' zhig tu rig byed kyi tshig thams cad brjod kyi/} {thams cad du 'jug par byed pa nyid ma yin te} codanāgrahaṇena kvacit sarvameva vaidikaṃ vākyamucyate, na tu sarvadā pravartakameva ta.pa.215ka/900; vaidikaṃ vacaḥ — {rig byed kyi tshig ni brdzun ma yin te} amṛṣā vaidikaṃ vacaḥ ta.pa.231ka/932. rig byed kyi yan lag|vedāṅgam — {bram ze rig byed dang rig byed kyi yan lag gi pha rol tu son pa} brāhmaṇo vedavedāṅgapāragaḥ vi.va.7ka/2.78; dra.— \n{rig byed kyi yan lag drug} vedānāṃ ṣaḍaṅgāni — 1. {bslab pa} śikṣā, 2. {rtog pa} kalpaḥ, 3. {byA ka ra Na} vyākaraṇam, 4. {sdeb sbyor} chandaḥ, 5. {nges tshig} niruktam, 6. {skar ma shes pa} jyotiṣam ta.pa.262ka/994. rig byed kyi lus|vedadehaḥ — {des na rig byed lus nyid ni/} /{tshangs la sogs pa rigs pa min//} tataśca vedadehatvaṃ brahmādīnāmasaṅgatam \n ta.sa.129kha/1106. rig byed kyi lus can|vi. vedadehaḥ — {rig byed kyi bdag nyid du gyur pa'i phyir rig byed kyi lus can zhes bya'o//} sātmībhūtavedatvāt vedadehā ucyante ta.pa.272ka/1012. rig byed kyi lus nyid|vedadehatvam— {des na rig byed lus nyid ni/} /{tshangs la sogs pa rigs pa min//} tataśca vedadehatvaṃ brahmādīnāmasaṅgatam \n ta.sa.129kha/1106. rig byed kyis rtogs|vi. vedabodhitaḥ — {rig byed kyis rtogs kun mkhyen gyis/} /{bar chod chos ni rtogs pa bas//} vedabodhitasarvajñajñānāddharmāt tirohitāt \n\n ta.sa.117ka/1013. rig byed sgrub|vi. vaidikam, vedādāgatam — {de yi rig byed sgrub shes pa'i/} /{stobs kyis phyogs ni ldog par 'gyur//} tasya vaidikavijñānabalāt pakṣo nivartate \n\n ta.sa.77ka/719. rig byed ngag|vedavākyam — {rig byed ngag rnams ma mthong ba'am/} … /{de bzhin bstan bcos rtsom pa'am/} /{ston par 'thad pa ma yin no//} nādṛṣṭvā vedavākyāni…\n granthapraṇayanaṃ teṣāmarpaṇaṃ copapadyate \n\n ta.sa.117kha/1016. rig byed can|• vi. vaidikam — {rig byed las byung ba ni rig byed can te} vedādāgataṃ vaidikam ta.pa.134kha/719; \n\n• nā. = {tshangs pa} vedhāḥ, brahmā — {tshangs pa la yang zhes bya ba ni rig byed can la'o//} brahmaṇāṃ vā vedhasām bo.pa.53kha/14. rig byed snying po|nā. = {tshangs pa} vedagarbhaḥ, brahmā ṅa.ko.23/rā.ko.4.500. rig byed dang rig byed kyi yan lag|vedavedāṅgam — {bram ze rig byed dang rig byed kyi yan lag gi mthar phyin pa} brāhmaṇo vedavedāṅgapāragaḥ a.śa.56ka/48. rig byed dang rig byed kyi yan lag gi mthar phyin pa|vi. vedavedāṅgapāragaḥ — {rgyal po'i pho brang 'khor de na bram ze rig byed dang rig byed kyi yan lag gi mthar phyin pa rgyal po'i grong na 'dug pa zhig yod do//} tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño'grāsanikaḥ a.śa.56ka/48; dra. {rig byed dang rig byed kyi yan lag gi pha rol tu phyin pa/} rig byed dang rig byed kyi yan lag gi pha rol tu phyin pa|vi. vedavedāṅgapāragaḥ — {dge slong dag sngon byung bA rA Na sI na bram ze rig byed dang rig byed kyi yan lag gi pha rol tu phyin pa zhig} bhūtapūrvaṃ bhikṣavo vārāṇasyāmanyatamo brāhmaṇo vedavedāṅgapāragaḥ vi.va.316kha/1.130. rig byed de nyid shes|vi. vedatattvajñaḥ — {yid dang rgyas pa la sogs kyang /} /{gzhan las rig byed de nyid shes//} parato vedatattvajñā manuvyāsādayo'pi ca \n ta.sa.86kha/793. rig byed gdon rmongs|vi. vedādhītijaḍaḥ — {rig byed gdon rmongs bram ze ni/} /{dpyod byed nus pa ma yin zhes//} vedādhītijaḍā viprā na parīkṣākṣamā iti \n\n ta.sa.130kha/1114. rig byed 'don|= {rig byed 'don pa/} rig byed 'don pa|1. vedādhyayanam — {rig byed 'don pa brjod nyid la/} /{de ltar khyab pa nges pa med//} vedādhyayanavācyatve na tvevaṃ vyāptiniścayaḥ \n ta.sa.101kha/895; {rig byed 'don pas dngos po rtogs par nus pa ring du spangs pa} vedādhyayanena dūrīkṛtavastubodhaśaktayaḥ ta.pa.323ka/1114; vedādhītiḥ — {rig byed 'don pas byas pa'i rmongs pa ni} ( {rig byed 'don pas rmongs pa'o//} ) vedādhītyā kṛtā jaḍā vedādhītijaḍāḥ ta.pa.323ka/1114 2. vedādhyāyī— {rig byed 'don skyes bus} vedādhyāyino narāḥ ta.sa.113ka/979; {gal te rig byed 'don pa dag pa'i blo can rnams kyang gzhan gyis rig byed bshig pa na} yadi vedādhyāyinaḥ śuddhadhiyo'pi parairvināśyamānaṃ vedam ta.pa.252kha/979. rig byed 'don par byed pa|vedapāṭhakaḥ — {rig byed 'don par byed pa nyon mongs de ji ltar rig byed gus par mi 'don} sa kathaṃ vedapāṭhako vedamādarānna paṭhet ta.pa.252kha/978. rig byed pa|• vi. vaidikaḥ — {rig byed pa ngo bo nyid kyi don dang 'brel pa gang yin pa de dag yang nges pa med pa ci ltar 'gyur} ye tu vaidikāḥ svābhāvikārthasambandhāsteṣu kathamaniyamaḥ pra.a.179ka/532; \n\n• saṃ. = {rig byed byed pa po} vedakāraḥ — {rig byed byed pa po'i lung ni rig byed pa ston pa'o//} vedakārāgamaḥ vedakārapratipādakaḥ ta.pa.133ka/716. rig byed pa ma yin pa|= {rig byed min/} rig byed byung|= {rig byed las byung ba/} rig byed byung ba|= {rig byed las byung ba/} rig byed byed|= {rig byed byed pa/} rig byed byed pa|vedakāraḥ — {don gyis go ba med par 'chad pa ni/} {gal te rig byed byed med par//} {zhes bya ba ste} arthāpatterabhāvamāha— vedakārādṛta iti ta.pa.133ka/716. rig byed byed pa po|vedakāraḥ — {rig byed byed pa po'i lung ni rig byed pa ston pa'o//} vedakārāgamaḥ vedakārapratipādakaḥ ta.pa.133ka/716; {khyed la rig byed byed po yang /} /{de 'dra dbang 'das don mthong yod//} vedakārastavāpyasti tādṛśo'tīndriyārthadṛk \n\n ta.sa.119ka/1026; ta.sa.76kha/716. rig byed byed pa po'i lung|vedakārāgamaḥ — {rig byed byed pa po'i lung ni rig byed pa ston pa'o//} vedakārāgamaḥ vedakārapratipādakaḥ ta.pa.133ka/716. rig byed byed po|= {rig byed byed pa po/} rig byed mi shes|vi. avedajñaḥ — {rig byed mi shes gang zhig ni/} /{de dag rig byed las byung min//} ye hi tāvadavedajñāsteṣāṃ vedādasambhavaḥ \n ta.sa.117kha/1015. rig byed min|• vi. avedakaḥ — {gzhan rig byed pa'ang ma yin pa/} /{rang rig ji ltar yin par dpyod//} avedakāḥ parasyāpi svavidbhājaḥ kathaṃ nu te \n ta.sa.49ka/484; \n\n• saṃ. avedaḥ — {rig byed min nyid} avedatvam ta.sa.128kha/1101. rig byed min nyid|avedatvam — {yang na rig byed min nyid du/} /{khyed kyi rigs pas shes par gyis//} jñāpanīyamavedatvaṃ yadvā yuktyā dhruvaṃ tvayā \n ta.sa.128kha/1101. rig byed smra|= {rig byed smra ba/} rig byed smra po|= {rig byed smra ba po/} rig byed smra ba|vedavādī — {rig byed smra ba'i khar gnas pa'i/} /{rigs pa bzang yang ngan pa nyid/} /{smad pa'i rten la gnas pa'i phyir/} /{mgul rgyan rkang pa la btags bzhin//} vedavādimukhasthā tu yuktiḥ sādhvyapi durbhagā \n kaṇṭhikā caraṇastheva jaghanyāśrayasaṃsthiteḥ \n\n ta.sa.123ka/1071; vedavit— {de'i phyir rig byed kyi rtag pa nyid mi sgrub na ji ltar rig byed smra ba'i don byas par 'gyur zhe na} tat kathamasādhayanto vedasya nityatvaṃ kṛtārthā bhaveyurvedavidaḥ ta.pa.133kha/718; upaniṣadvādī — {de skad du smra ba kha cig kyang yod de/} {dper na rig byed smra ba rnams ltar gang dag lus la sogs pa rnams ni bdag yongs su 'gyur ba'i ngo bo yin par smra bar byed do//} santi hi kecidevaṃvidhā ye śarīrādīnātmapariṇāmarūpān varṇayanti, yathā— upaniṣadvādinaḥ ta.pa.202ka/119. rig byed smra ba po|vedavādī — {de ltar kun mkhyen 'dra ba dag/} /{phan tshun 'joms par byed pa na/} /{kun mkhyen kun gyi cung zad lhag/} /{rig byed smra ba pos 'joms byed//} evaṃ sarvajñakalpeṣu nihateṣu parasparam \n alpaśeṣīkṛtān sarvān vedavādī haniṣyati \n\n ta.sa.115ka/997; {gal te de ni rig byed kyi//rtsa} {can yin na yid sogs bzhin/} /{rig byed smra po kho na la/} /{de dag de ltar ston par 'gyur//} yadyasau vedamūlaḥ syād vedavādibhya eva tu \n upadeśaṃ prayaccheyuryathā manvādayastathā \n\n ta.sa.117kha/1015. rig byed rtsa ba can|= {rig byed kyi rtsa ba can/} rig byed tshig|= {rig byed kyi tshig/} rig byed zhal|vi. vedavaktraḥ, caturmukhaḥ — {rig byed zhal zhes pa zhal bzhi pa} vedavaktramiti caturmukham vi.pra.72kha/4.134. rig byed zhal ldan|vi. vedavaktraḥ, o trā — {rig byed zhal ldan ni zhal bzhi'o//} vedavaktrā caturmukhā vi.pra.36kha/4.15. rig byed la sdang ba|vi. vedadviṣaḥ — {tshangs lta sdang ba zhes bya ba ni rig byed la sdang ba'o//} brahmadviṣa iti vedadviṣaḥ ta.pa.135ka/721. rig byed las byung ba|• vi. vedādāgataḥ — {rig byed las byung ba ni rig byed can te} vedādāgataṃ vaidikam ta.pa.134kha/719; vaidikaḥ — {rig byed las byung ba'i gsang tshig lung nod cing kha ton du bya bas dag pa'i mthar thug par 'gyur bar mos pa'i sems can rnams} vaidikamantroddeśasvādhyāyaśuddhiniṣṭhāgamanādhimuktān bo.bhū.139ka/179; vedaprabhavaḥ — {gsum rig pas bsten bstan bcos can/} /{de dag rig byed byung tshig ltar//} trayīvidāśritagranthāste vedaprabhavoktayaḥ \n\n ta.sa.117kha/1016; vaidyaḥ — {tha snyad kyi don sbyar ba'i sgras nye bar bkod pa'i rig byed las byung ba la sogs pa'i tha snyad kyi yul thams cad dang 'gal ba med pa can ni smyon pa ma yin pas dgag par bya ba ma yin no//} na hi vyavahārārthaṃ śabdamupanibadhya viracito vaidyādivyapadeśaviṣayaḥ sarvāvirodhyanunmattena pratiṣedhyaḥ prasiddhaḥ pra.a.177kha/530; \n\n• dra.— {rig byed mi shes gang zhig ni/} /{de dag rig byed las byung min//} ye hi tāvadavedajñāsteṣāṃ vedādasambhavaḥ \n ta.sa.117kha/1015. rig byed lus|= {rig byed kyi lus/} rig byed shes|vi. brahmavit — {rig byed shes la de ni tshangs pa bzhin/} … {gyur pa} sa brahmavad brahmavidāṃ babhūva jā.mā.3ka/2. rig byed gsum|trayī — {rgan pa la bsnyen bkur nges par byas pas rig byed gsum dang brtag pa'i don gyi de kho na nyid khong du chud pa} vṛddhopāsananiyamāt trayyānvīkṣikyorupalabdhārthatattvaḥ jā.mā.46ka/55. rig ma|vidyā, tārādayaḥ devyaḥ — {rig ma ni sgrol ma dang gos dkar mo dang mA ma kI dang spyan ma'o//} vidyāstārāpāṇḍarāmāmakīlocanā iti vi.pra.55kha/4.95; {der ni rigs lnga las byung ba'i/} /{rig ma bzang mo rnam par gzhug//} vidyā tatra praveṣṭavyā divyā pañcakulodbhavā \n\n he.ta.11kha/34. rig ma che|= {rig ma chen mo/} rig ma chen mo|mahāvidyā — {dmangs rigs mo/} /{rgyal rigs de bzhin bram ze mo/} /{rje mo g}.{yung mo nya pa mo/} /{gar ma de bzhin tshos mkhan mo/} /{ko pags byed ma gtum mo ni/} /{mthar skyes chos khams ma ste bcu/} /{rig ma chen mor yang dag brjod//} śūdrī kṣatriṇī brāhmaṇī tathā \n vaiśyā ḍombī ca kaivartī naṭikā rajakī tathā \n\n carmakārī ca cāṇḍālī dharmadhātvantyajā daśa \n mahāvidyāḥ samākhyātāḥ vi.pra.158ka/3.119; {rig pa'i lha mo stobs chen ma/} /{mA ma kI dang} … /{rdo rje 'phreng ma rig ma che//} vidyādevyo mahābalāḥ \n māmakī…vajramālā mahāvidyā ba.mā.169ka \n rig ma yin|kri. na vidyate — {shes pa gsal ba yin zhes bshad/} /{de yi shes pa rig ma yin//} jñānaṃ hi vyaktirityāhustajjñānaṃ na ca vidyate \n ta.sa.99ka/876. rig ma'i brtul zhugs|pā. vidyāvrataḥ, o tam— {rig ma'i brtul zhugs dag gis} … {sangs rgyas rnams kyi ni/} /{bde ba} … {rnal 'byor pas thob 'gyur//} vidyāvratena…sukhaṃ yogī prāpnoti sarvabuddhānām \n\n vi.pra.110kha/1, pṛ.6. rig min|= {rig ma yin/} rig med|• vi. avit — {rig med ni 'di la rig pa med do//} na vidyate vidasyeti avit pra.a.27ka/31; \n\n• saṃ. avittiḥ — {'di rig med na sngo sogs kyang /} /{rab tu myong bar mi 'gyur te//} asyāvittau hi nīlāderapi na syāt pravedanam \n ta.sa.6kha/88. rig mdzad|= {rig par mdzad pa/} rig mdzad pa|= {rig par mdzad pa/} rig mdzod|kri. vettu — {rgyang nas mchongs pa'i seng ge dag gis glang po'i dbang po bzhin/} /{nyams pa ma tang ga ni g}.{yul du 'joms pa nyid rig mdzod//} ārānnipatya hariṇeva mataṅgajendramājau mataṅgahatakaṃ hatameva viddhi \n\n nā.nā.239kha/130. rig 'dzin|vidyādharaḥ, devayoniviśeṣaḥ — {rig 'dzin gyi 'khor los sgyur pa'i dbang thob par 'gyur ro//} vidyādharacakravartyabhiṣekaṃ pratilabhate kā.vyū.230kha/293; {rig 'dzin grub pa bsgrub bcas lha rnams ni/} … /{snying stobs ma zhum blta phyir yang dag 'ongs//} surāḥ savidyādharasiddhasādhyāḥ samāyayurdraṣṭumaluptasattvam \n\n a.ka.33ka/3.159; {rig pa 'dzin pa'i skyes rabs las brtsams pa/} {klu kun du dga' ba zhes bya ba'i zlos gar} vidyādharajātakapratibaddhaṃ nāgānandaṃ nāma nāṭakam nā.nā.225ka/4; {rig pa 'dzin pa la ni po son cha'i shing gi yam shing gis so//} vidyādharāṇāṃ damanakasamidhābhiḥ ma.mū.212ka /231; {de nas ril bu bzung ba'i grangs kyi mi rnams ril bu'i rig pa 'dzin par 'gyur ro//} {de bzhin du mig sman gyi rig pa 'dzin pa'o//} tato gulikāsaṃkhyayā narān gṛhītvā gulikāvidyādharo bhavati \n evamañjanavidyādharaḥ vi.pra.83kha/4.170; vidyādhṛk — {bdag gis gus pas mnyes byas pa/} /{'byung po'i dga' ma bcom ldan mas/} /{rig 'dzin kun gyi 'khor los sgyur/} /{mchog ni bdag la rab tu byin//} bhaktyā mayā bhagavatī toṣitā bhavavallabhā \n ādiśanme varaṃ sarvavidyādhṛkcakravartinam \n\n a.ka.1312kha/108.195. rig 'dzin gyi 'khor los sgyur pa'i dbang|vidyādharacakravartyabhiṣekaḥ — {rigs kyi bu'am rigs kyi bu mo la la zhig yi ge drug pa'i rig sngags chen mo 'di zlos par byed na de ni} … {rig 'dzin gyi 'khor los sgyur pa'i dbang thob par 'gyur ro//} yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti saḥ…vidyādharacakravartyabhiṣekaṃ pratilabhate kā.vyū.230kha/293. rig 'dzin rgyal po|• saṃ. vidyādhararājaḥ, vidyādharāṇāṃ rājā— {me tog rab rgyas 'khri shing tshal gyi gzhir/} /{rig 'dzin rgyal po'i sras ni rnam par rgyu//} utphullavallīṣu vanasthalīṣu cacāra vidyādhararājasūnuḥ \n\n a.ka.295ka/108.37; \n\n• nā. vidyādhararājaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n rig 'dzin nyid|vidyādharatvam— {brgya byin nyid dang gnod sbyin dbang /} /{srin po nyid dang rig 'dzin nyid//} śakratvaṃ yakṣaiśvaryaṃ rākṣasatvaṃ vidyādharatvam \n sa.du.121ka/210. rig 'dzin ma|vidyādharī — {gal te rig 'dzin ma yin gzhan rigs las rgyal bdag cag rigs ni 'bras dang bcas//} jātirnaḥ saphalā'nyajātijayinī vidyādharī cediyam nā.nā.228ka/29; {rig pa 'dzin ma rtsen ma'i rdo rje rnal 'byor ma'i rjes su gnang ba'i cho ga} vidyādharīkelivajrayoginyājñāvidhiḥ ka.ta.1588. rig yin|= {rig pa yin/} rig rig|sañcāraḥ — {la la na mig rig rig byas pas} ( {chos ston te} ) kvacinnetrasañcāreṇa (dharmo deśyate) la.a.97ka/43; dra. {rig rig po/} {rig rig por gyur pa/} rig rig po|vi. lolaḥ — {ngo mtshar che bas mig rig rig por ni blta} kautūhalalolacakṣuṣaḥ jā.mā.202ka/234; dra. {rig rig/} {rig rig por gyur pa/} rig rig por gyur|= {rig rig por gyur pa/} rig rig por gyur pa|vi. cañcalaḥ — {sems can dmyal ba mthong ba dang /} {'jigs shing skrag nas mig rig rig por gyur te/} {sgo drung nas slar log pa dang} narakamālokya dvārakoṣṭhakasamīpe bhayaviṣādacañcalākṣī sahasā nyavartata jā.mā.19ka/21; viplutaḥ — {bu gnyis kyis byin pa'i gtam thos nas skrag pas mig rig rig por gyur pa la} pradānakathāśravaṇotpatitaviṣādaviplutākṣayoḥ sutayoḥ jā.mā.54kha/63. rigs|• saṃ. 1. kulam \ni. = {rigs rgyud} vaṃśaḥ — {nyi ma'i rigs kyi rgyan gyur grags pa'i gter/} /{dpal ldan sa bdag mya ngan med pa byung //} yaśonidhiḥ sauryakulāvataṃsaḥ śrīmānaśokaḥ kṣitipo babhūva \n\n a.ka.50ka/59.2; {go'u tam sangs rgyas bcom ldan 'das/} /{shA kya'i rgyal po'i rigs las 'khrungs//} gotamo bhagavān buddhaḥ śākyarājakulodbhavaḥ \n a.ka.187ka/21.31; {bu byung na rigs rgyun mi 'chad par 'gyur} putrotpattau kulāvyuparatatā vartate ma.ṭī.264kha/117; {dri za'i rigs las byung ba} gandharvakulasambhavā kā.ā.333ka/2.322; {bram ze'i rigs su skye ba blangs//} jagrāha brāhmaṇakule janma a.ka.224ka/24.179; {de bzhin gshegs pa'i rigs su skye ba dang} tathāgatakule janma sū.vyā.143kha/22; vaṃśaḥ — {mtshan ni zla ba skyabs zhes bya/} /{zla ba'i rigs las de skyes so//} somagupteti nāmnā'sau somavaṃśasamudbhavaḥ \n la.a.188kha/159; {dkon mchog gsum gyi rigs mi 'chad par bya ba la brtson pa las mi phyed pa} na bhidyate triratnavaṃśānupacchedaparākramāt śi.sa.104ka/103; {'phags pa'i rigs bzhi dang mthun par byed pa} caturṇāmāryavaṃśānāmanuvartanatā rā.pa.233kha/127; {de bzhin gshegs pa'i rigs su nges pa} tathāgatavaṃśaniyataḥ bo.bhū.169ka/223; anvayaḥ — {bu mo 'di ni grub rigs chu gter gyi/} /{zla ba grub bdag sna tshogs nor gyi ste//} siddhānvayāmbhodhisudhākarasya viśvāvasoḥ siddhapateḥ suteyam \n a.ka.297ka/108.53; {rigs ni shes rab dang thabs kyi bdag nyid gzung ba dang 'dzin pa'i mtshan nyid kyi chos te rigs de gang gis spangs pa de ni rigs med pa ste} anvayaḥ prajñopāyātmako grāhyagrāhakalakṣaṇo dharmaḥ, so'nvayo nirasto yenāsau niranvayaḥ vi.pra.119ka/1, pṛ.17; gotram — {rgyud dang rigs dang cho 'brang dang /} /{rus dang rtsa lag rjes skyes dang /} /{baM sha rtsa brid brgyud pa 'o//} santatirgotrajananakulānyabhijanānvayau \n vaṃśo'nvavāyaḥ santānaḥ a.ko.180kha/2.7.1; gūyate śabdyate gārgyo vasiṣṭha iti gotram \n guṅ avyakte śabde a.vi.2.7.1; {byams pa'i rigs su bcom ldan 'das su 'gyur//} maitreyagotro bhagavān bhaviṣyati sa.pu.12ka/19; {bcu gsum de dag rim pa yis/} /{rigs ldan rigs la 'byung bar 'gyur//} kalkigotre bhaviṣyanti trayodaśānye krameṇa te \n vi.pra.127kha/1, pṛ.25; {sha za'i rigs su skyes pa rnams//sha} {'tshal bar yang ji ltar 'gyur//} kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai \n\n la.a.65kha/13; {'phags pa'i rigs sam byis pa so so'i skye bo'i rigs} āryagotrasya vā bālapṛthagjanagotrasya vā la.a.98ka/44 \nii. sajātīyagaṇaḥ— {'brog dgon pa} … {ri dwags kyi rigs mang po gnas pa} araṇyavanapradeśe… vividhamṛgakulādhivāse jā.mā.145kha/169; {phyi rol du chu'i skye gnas srin bu'i rigs la sogs pa drod gsher las skyes pa} bāhye udakayoniḥ kṛmikulādayaḥ saṃsvedajāḥ vi.pra.234kha/2.34; {nya rigs de dag rab tu dar bar gyur//} vṛddhiṃ parāṃ mīnakulaṃ jagāma jā.mā.86kha/99; {sprin gyi rigs te sprin tshogs} ghanakulaṃ meghavṛndam vi.pra.73ka/4.136 \niii. = {rigs mthon po} uccakulam — {rigs su skye dang dam tshig can/} /{smyo med kye yi rdo rje ston/} /{bla ma la gus snying rjer ldan/} /{skye zhing skye bar 'gyur bar shog//} kulajanmā'nunmādī samayī hevajradeśakaḥ \n kṛpavān gurubhaktaśca bhaveyaṃ janmajanmani \n\n he.ta.27ka/90; {yon tan mchog spangs rnams la gzugs kyis ci/} /{tshul khrims btang ba rnams la rigs kyis ci//} rūpeṇa kiṃ sadguṇavarjitānāṃ kulena kiṃ śīlavināśakānām \n\n a.ka.54ka/59.40 2. = {khams} gotram \ni. dhātuḥ — {rigs kyi don ni khams kyi don te/} {dper na ri 'ga' zhig la lcags dang zangs dang dngul dang gser la sogs pa rigs mang po dag yod pa la khams zhes brjod pa} gotrārtho dhātvarthaḥ \n yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāṇi dhātava ucyante abhi.bhā.35kha/59; {gser gyi rigs chen po ni gser rnam pa bzhi'i gnas su 'gyur te} mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati sū.vyā.138ka/13; {nor bu rin po che'i rigs} maṇigotrāt ra.vyā.76kha/5; {gser dang} … {rin po che thams cad 'byung zhing skye ba dang rigs dang 'byung khungs dang rin thang gi rgyus shes par bya ba dang} suvarṇa…sarvaratnasambhavotpattigotrākaramūlyajñāneṣu ga.vyū.275kha/354; {chos dkar po thams cad 'byung bas rigs lta bu'o//} gotrabhūtaṃ sarvaśukladharmasambhāvanatayā ga.vyū.311ka/397 \nii. = {gdung} kāśyapādeḥ gotram — {ci rigs par 'jig rten gyis rgyal rigs bkur ba'i tshe ni rgyal rigs su 'byung la/} {bram ze bkur ba'i tshe ni bram zer ro+o//} {dus ji lta ba bzhin du 'od srungs la sogs pa'i rigs dang gau ta ma la sogs pa'i rigs su yang 'byung ngo //} yathāsambhavaṃ kṣatriyaguruke loke kṣatriyā bhavanti, brāhmaṇaguruke brāhmaṇāḥ \n yathākālameva ca kāśyapādigotrāḥ \n gautamagotrāśca abhi.sphu.273ka/1096; {nga ni kA t+yA ya na'i rigs/} /{gtsang ma'i gnas nas byung ba ste/} /{mya ngan 'das pa'i grong 'gro ba'i/} /{chos ni sems can rnams la ston//} kātyāyanasya (nasa)gotro'haṃ śuddhāvāsādviniḥsṛtaḥ \n deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam \n\n la.a.187ka/158 \niii. = {tshogs} gaṇaḥ — {de na rjes su gnang ba thob nas slar yang tshogs kyi 'dus par zhes pa rigs kyi dbus su sngar thu bo'i ming gang yin pa de ni chung ba nyid du 'gyur te/} {gzhon pa nyid du 'gyur ro//} tatrājñāṃ labdhvā hi bhūyo vrajati gaṇakule gotramadhye yaḥ prāg jyeṣṭhanāmā sa laghutvaṃ vrajati kaniṣṭho bhavati vi.pra.153kha/3.101; kulam — {rnam par sel ba dang sa'i snying po dang 'jig rten dbang phyug dang nam mkha'i snying po ste 'di rnams ni byang chub sems dpa'i rigs so//} viṣkambhikṣitigarbhalokeśvarakhagarbha etāni bodhisattvakulāni vi.pra.74ka/4.139; {da ni tshogs kyi rigs rnams kyis zhi ba la sogs pa 'grub par gsungs pa} idānīṃ gaṇakulaiḥ śāntyādisiddhirucyate vi.pra.73kha/4.139 \niv. = {rten} pratiṣṭhā — {ye shes rtsol ba mi mnga' bar/} /{'jug pas rten la rigs shes bya//} jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate \n\n abhi.a.5kha/1.39 3. = {ri bo} gotraḥ, parvataḥ — {nor bu mu tig gser 'byung ba'i/} /{rigs rnams su yis rab tu byung //} kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ \n\n la.a.65ka/12 4. varṇaḥ, brāhmaṇādayaḥ — {de shin tu rigs bzhi po rnam par dag par 'dod} so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati vi.va.124kha/1.13; {de tshe bram ze'i rigs la ni/} /{skye bo rnams ni dga' bar 'gyur//} bhaviṣyanti tadā kāle dvijavarṇaratā janā \n\n ma.mū.300ka/466; jātiḥ — {sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa las ni bye brag yod de} … {rgyal rigs dang bram ze'i rigs tha dad pa'i phyir} āyurjātigotrapramāṇakṛtastu bhedo bhavati…kṣatriyabrāhmaṇajātibhedāt abhi.bhā.57kha/1096 5. jātiḥ \ni. = {rnam pa} prakāraḥ — {stong gsum gyi stong chen po'i 'jig rten gyi khams na yod pa'i me tog gi rigs las de na med pa gang yang med do//} nāsti sā kācittrisāhasramahāsāhasre lokadhātau puṣpajātiryā tatra nāsti a.sā.426kha/240; {shing gi rigs rtsa ba med pa zhes bya ba yod de} astyamūlā nāma vṛkṣajātiḥ ga.vyū.322kha/405; {bu ram shing gi zhing phun sum tshogs pa la nad kyi rigs dmar po zhes bya ba byung na} sampanne vā ikṣukṣetre mañjiṣṭhikānāma rogajātirnipatet vi.sū.29kha/37; {dug gi rigs} viṣajātiḥ abhi.sphu.186ka/942; {de bzhin du dbyangs la sogs pa'i rigs kyang de dang sgra gcig gi yul yin pa nyid kyis mtshon pa yin no//} tathā'jādijātīnāmapi tadekaśabdagocaratvameva lakṣaṇam pra.a.177kha/530; jātam — {nya'i rigs chu srin ma ka ras} makareṇa matsyajātena a.śa.100kha/90 \nii. = {rang bzhin} svabhāvaḥ — {rigs ni rang gi rang bzhin no//} jātistu nijā prakṛtiḥ ta.pa.162ka/45 6. kalkaḥ — {bum pa dang gsang ba dang shes rab ye shes kyi dbang bskur ba 'di las rigs thams cad rigs gcig tu 'gyur ro//rigs} {de 'di la yod pa'i phyir rigs ldan no//} ataḥ kalaśaguhyaprajñājñānābhiṣekataḥ sarvavarṇānāmekakalko bhavati \n sa kalko'syāstīti kalkī vi.pra.124ka/1, pṛ.22 7. = {ris} nikāyaḥ — {gsum gyis rigs ni 'phen par byed//} nikāyākṣepaṇaṃ tribhiḥ abhi.ko.12kha/4.51; {byang chub sems dpa'} … {dga' ldan gyi lha'i rigs su skyes te} bodhisattvaḥ…tuṣite devanikāye upapadyate bo.bhū.143ka/184; {bcom ldan 'das sum cu rtsa gsum pa'i lha'i rigs 'di nas lha'i bu nor bu dri ma med pa'i 'od ces bgyi ba zhig shi 'phos shing dus las 'das nas} bhagavan itastrayastriṃśaddevanikāyād vimalamaṇiprabhanāmno devaputrasya cyutasya kālagatasya sa.du.97kha/124; \n\n• pā. 1. kulam \ni. vajrādīni — {rdo rje pad ma de bzhin las/} /{de bzhin gshegs dang rin chen nyid/} /{snying rje chen po dam pa yi/} /{rigs ni rnam pa lnga ru brjod//} vajraṃ padmaṃ tathā karma tathāgata ratnaiva ca \n kulāni pañcavidhānyāhuruttamāni mahākṛpa \n\n he.ta.6ka/16; he.ta.29ka/98 \nii. khaḍgādīni — {ral gri'i rigs dang rin po che'i rigs dang pad+ma'i rigs dang 'khor lo'i rigs dang gri gug gi rigs la sngags rnams bsgrubs nas} khaḍgakule ratnakule padmakule cakrakule kartikākule mantrān sādhayitvā vi.pra.151kha/3.97; {lus kyi 'khor lo drug la khams drug gi dbang gis rigs drug tu 'gyur te} … {'khor lo'i rigs} … {rin chen gyi rigs} … {gri gug gi rigs} … {pad+ma'i rigs} … {ral gri'i rigs} … {rdo rje'i rigs} śarīre ṣaḍdhātuvaśena ṣaṭcakreṣu ṣaṭkulāni bhavanti…cakrakulaṃ…ratnakulaṃ …kartikākulaṃ…kamalakulaṃ…khaḍgakulaṃ…vajrakulam vi.pra.231kha/2.28 \niii. krodhādeḥ kulam — {dbus su dbang chen dkyil 'khor ni/} /{bsams te khro bo'i rigs gzhag la//} māhendramaṇḍalaṃ dhyātvā madhye krodhakulaṃ nyaset \n gu.sa.114kha/53; {'jig rten gyi kun rdzob kyis rigs gsum dang rigs drug dang rigs sum cu rtsa drug gi rnal 'byor ma'i rgyud de rnal 'byor ma'i rgyud kyi nges pa'o//} lokasaṃvṛtyā trikulaṣaṭkulaṣaṭtriṃśatkulāni yoginītantra iti yoginītantraniyamaḥ vi.pra.241kha/2.51; {de bzhin du gzugs 'jug par byed pa drug dang tshor ba 'jug par byed pa drug dang} … {ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} evaṃ ṣaḍ rūpapravartinyaḥ ṣaṭ vedanāpravartinyaḥ…ṣaḍ jñānapravartinyaḥ iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57 2. kulakam, mātrāvṛttam— {grol ba dang ni rigs dang mdzod/} /{'dus pa zhes bya de 'dra yi/} /{tshigs bcad rgya ches sa rgas bcings/} /{cha shas rang bzhin phyir ma brjod//} muktakaṃ kulakaṃ koṣaḥ saṅghāta iti tādṛśaḥ \n sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ \n\n kā.ā.318kha/1.13 3. gotram — {byang chub sems dpa'i rigs kyi rtags ni rnam pa bzhi} caturvidhaṃ liṅgaṃ bodhisattvagotre sū.vyā.138ka/12; {rigs ni mdor na rnam pa bzhi ste/} {nges pa dang ma nges pa dang de dag nyid go rims bzhin du rkyen rnams kyis mi 'phrog pa dang 'phrog pa'o//} samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti sū.vyā.137kha/12; {rigs de ni dge ba'i rtsa ba rnams khyad par du 'phags pa dang thams cad dang don chen po dang mi zad pa nyid kyi rgyu mtshan yin no//} taddhi gotraṃ kuśalamūlānāmudagratve nimittam, sarvatve, mahārthatve, akṣayatve ca sū.vyā.137kha/11; {rigs de ni gzhi zhes kyang bya/} {rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro+o ba dang gnas zhes kyang bya'o//} tatpunaretadgotramādhāra ityucyate \n upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.3kha/2; dhātuḥ — {rigs gsum pa dang bya ba byed//} tridhātukaḥ kṛtyakaraḥ sū.a.166ka/57; {de la rigs nges pa ni nyan thos la sogs pa'i rigs su nges pa gang yin pa'o//} tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ sū.vyā.166ka/57 4. jātiḥ (tī.da.) — {tsam pa'i bu ni rigs sgra'i don yin no zhes zer zhing /} {bya chen gyi bu rdzas yin no zhes zer la/drang} {srong pa ni gnyi ga'o//} ‘jātiḥ padārthaḥ’ iti kātyāyanaḥ, ‘dravyam’ iti vyāḍiḥ, ubhayaṃ pāṇiniḥ ta.pa.317ka/348; {ba lang nyid la sogs pa'i mtshan nyid kyi rigs} gotvādilakṣaṇā jātiḥ ta.pa.316kha/347; \n\n• u.pa. jātīyaḥ — {tshor ba 'di rnams kyi gzhi ni gang yin/} … {rigs ni gang yin} … {zhe na/} {tshor ba 'di rnams kyi gzhi ni reg pa'o//} … {rigs ni reg pa'o//} imā vedanāḥ kiṃnidānāḥ…kiṃjātīyāḥ…iti \n imā vedanā sparśanidānāḥ… sparśajātīyāḥ a.śa.281ka/257; vaṃśyaḥ — {lhas byin zhes pa shA kya'i rigs/} /{de yi snying gi grogs por gyur//} śākyavaṃśyaḥ suhṛttasya devadattābhidho'bhavat \n a.ka.240kha/28.4; kulī— g.{yung mo rdo rje'i rigs su bshad/} /{gar ma de bzhin pad ma'i rigs//} ḍombī vajrakulī khyātā naṭī padmakulī tathā \n he.ta.19ka/60; kāyikaḥ — {'og min zhes bya ba ni lha dag ste/} {de dag gi phyogs gcig na gnas gtsang ma'i rigs kyi lha rnams yod do//} akaniṣṭhā nāma devāḥ, teṣāmekadeśe śuddhāvāsakāyikā nāma devāḥ ta.pa.320kha/1107; {thos pas rgan pa ni mkhas pa/} {mchod par 'os pa/} {bstan pa gsal bar byed pa/} {phas kyi rgol ba bdud kyi rigs rnams 'dul bar byed pa ste} śrutavṛddhaḥ paṇḍitaḥ pūjyaḥ śāsanoddyotakaḥ paravādināṃ mārakāyikānāṃ damakaḥ vi.pra.155kha/1, pṛ.54; \n\n• = {rigs pa/} rigs kyi|jātīyaḥ — {sna tshogs gang yin de gcig min/} /{sna tshogs rigs kyi rin chen bzhin//} yat citraṃ na tadekaṃ hi nānājātīyaratnavat \n\n ta.sa.63kha/599. rigs lnga|(ka) pañca gotrāṇi ( {mngon par rtogs par 'gyur ba'i rigs lnga} pañcābhisamayagotrāṇi) — 1. {nyan thos kyi rigs} śrāvakagotram, 2. {rang sangs rgyas kyi rigs} pratyekabuddhagotram, 3. {de bzhin gshegs pa'i rigs} tathāgatagotram, 4. {ma nges pa'i rigs} aniyatagotram, 5. {rigs med pa} agotram la.a.80ka/27. \n (kha) pañca kulāni — 1. {rdo rje'i rigs} vajrakulam, 2. {rin chen gyi rigs} ratnakulam, 3. {pad+ma'i rigs} padmakulam, 4. {las kyi rigs} karmakulam, 5. {de bzhin gshegs pa'i rigs} tathāgatakulam he.ta.6ka/16; sa.du.101kha/140. rigs drug|ṣaṭ kulāni — 1. {'khor lo'i rigs} cakrakulam, 2. {rin chen gyi rigs} ratnakulam, 3. {gri gug gi rigs} kartikākulam, 4. {pad+ma'i rigs} kamalakulam, 5. {ral gri'i rigs} khaḍgakulam, 6. {rdo rje'i rigs} vajrakulam vi.pra.231ka/2.28; he.ta.6ka/16. \n{rigs rnam pa bzhi} caturvidhaṃ gotram — 1. {rang bzhin du gnas pa} prakṛtistham, 2. {yang dag par bsgrubs pa} samudānītam, 3. {rten gyi ngo bo nyid} āśrayasvabhāvam, 4. {brten pa'i ngo bo nyid} āśritasvabhāvam sū.vyā.137kha/12. rigs rnam pa gsum|trividhaṃ kulam — {rigs ni rnam pa drug brjod cing /} /{mdor bsdus pas ni rnam pa lnga/} /{sku gsung thugs kyi dbye ba yis/} /{phyi nas rnam pa gsum du 'gyur//} kulāni ṣaḍvidhānyāhuḥ saṃkṣepeṇa tu pañcadhā \n paścācca traividhyaṃ yānti kāyavākcittabhedena \n\n he.ta.6ka/16. rigs bzhi|catvāro varṇāḥ — 1. {bram ze} brāhmaṇaḥ, 2. {rgyal rigs} kṣatriyaḥ, 3. {rje'u rigs} vaiśyaḥ, 4. {dmangs rigs} śūdraḥ ma.vyu.3857 (63kha). rigs kyi sgra|jātiśabdaḥ — {'o na bum pa la sogs pa'i sgra 'di yang ba lang la sogs pa'i sgra bzhin du rigs kyi sgra yin na} nanvayaṃ ghaṭādiśabdo gavādiśabdavajjātiśabdaḥ vā.ṭī.76kha/32; {rigs kyi sgra dag la rigs kyis te/} {ba lang zhes bya ba lta bu dang} jātiśabdeṣu jātyā gauriti ta.pa.4ka/452. rigs kyi brgyud|= {rigs brgyud/} rigs kyi chos|kuladharmaḥ — {bdag cag gi rigs kyi chos ni 'di lta bu lags te/} {sgyu rtsal shes pa la bu mo gtong gi/} {sgyu rtsal mi shes pa la mi gtong ba lags} asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti la.vi.74ka/100. rigs kyi 'jig rten dbang phyug|nā. kulalokeśvaraḥ — {rigs kyi 'jig rten dbang phyug sgrub pa'i thabs} kulalokeśvarasādhanam ka.ta.2137. rigs kyi nyes dmigs|pā. gotrasyādīnavaḥ — {nyon mongs goms dang grogs ngan dang /} /{phongs dang gzhan gyi dbang nyid de/} /{mdor na rigs kyi nyes dmigs ni/} /{rnam pa bzhi ru shes par bya//} kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā \n gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ \n\n sū.a.138ka/12; gotre ādīnavaḥ — {byang chub sems dpa'i rigs kyi nyes dmigs} … {mdor na rnam pa bzhi ste/} {nyon mongs pa mang ba dang mi dge ba'i grogs po dang yo byad kyis phongs pa dang gzhan gyi dbang du gyur pa'o//} bodhisattvagotre samāsena caturvidha ādīnavaḥ…kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṃ ca sū.vyā.138ka/12. rigs kyi rtags|gotre liṅgam — {sbyor ba'i sngon du snying rje dang /} /{mos pa dang ni bzod pa dang /} /{dge ba yang dag spyod pa ni/} /{rigs kyi rtags su shes par bya//} kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ \n samācāraḥ śubhasyāpi gotre liṅgaṃ nirūpyate \n\n sū.a.137kha/12. rigs kyi thig le|vi. kulatilakaḥ — {kye rgyal po chen po mchog gi rgyal po dbang phyug dam pa} … {dpal shAkya'i rigs kyi thig le} he mahārājādhirāja, parameśvara…śrīśākyakulatilaka vi.pra.129kha/1, pṛ.28. rigs kyi bdag po|1. kulapatiḥ — {rigs kyi bdag po kau shi kas bdag la bka' bsgos pa} kulapatinā kauśikena ahamājñāpito'smi nā.nā.228kha/36 2. kuleśaḥ — {dbang bskur nas spyi bor rang gi rigs kyi bdag por 'gyur ro//} abhiṣicyamāne mūrdhni svakuleśo bhavati he.ta.5kha/14 3. = {rgyal po} viśāṃpatiḥ, nṛpaḥ — {yul ni rig byed kyis dbul ba/} /{rigs kyi bdag po nyid kyi skyon//} vidyādaridratā deśe doṣa eva viśāṃpateḥ \n\n a.ka.300kha/39.36. rigs kyi na chung|kulakumārī — {rigs kyi bud med dam rigs kyi na chung la gshes sam kha ngan smras sam reg pas} kulastrī vā kulakumārī vā ākruṣṭā bhavatyābhāṣṭā parāmṛṣṭā vā vi.va.230ka/2.133. rigs kyi nang nas rgan pa la ri mor byed pa|vi. kulajyeṣṭhopacāyakaḥ ma.vyu.2434 (46kha); dra.— {rigs kyi nang nas rgan rabs la ri mor byed pa/} rigs kyi nang nas rgan rabs la ri mor byed pa|vi. kulajyeṣṭhopacāyakaḥ mi.ko.125ka; dra. {rigs kyi nang nas rgan pa la ri mor byed pa/} rigs kyi gnas|kulapīṭham — {rigs kyi gnas btang snyoms yang dag byang chub kyi yan lag go//} kulapīṭhamupekṣāsaṃbodhyaṅgam vi.pra.172ka/3.167. rigs kyi spyod|= {rigs spyod/} rigs kyi spyod pa|= {rigs spyod/} rigs kyi phyag rgya|1. kulamudrā — {cod pan de dag la de bzhin gshegs pa gang dag rigs kyi phyag rgya'i rang bzhin gyis bzhugs pa de dag ni phyogs bcu'i 'jig rten khams bzhugs rnams so//} teṣu mukuṭeṣu ye tathāgatāḥ kulamudrāsvarūpeṇāvasthitāste daśadiglokadhātusthāḥ vi.pra.91kha/3.3; {'dir rdo rje khu tshur gyi steng du mthe bo bstan pa ni mkha' 'gro ma thams cad kyi thun mong du rigs kyi phyag rgyar 'gyur ro//} iha sarvāsāṃ ḍākinīnāṃ sādhāraṇamaṅguṣṭhadarśanaṃ vajramuṣṭyupari kulamudrā bhavati vi.pra.176kha/3.183 2. jātimudrā— {'dir lag pa gcig gam gnyi ga'i mthil du sor mo lnga po rnams phyed 'khyog pa seng ge'i sder mo'i rnam pas sder mo can rnams kyi rigs kyi phyag rgya'o//} iha pañcāṅgulyardhavakrā siṃhanakhākāreṇa jātimudrā nakhīnāmekakaratale ubhaye vā vi.pra.177ka/3.184; {rigs kyi phyag rgya dud 'gro'i gdong can rnams la bstan par bya'o//} jātimudrā tiryaṅmukhīnāṃ darśanīyā vi.pra.177kha/3.185. rigs kyi bu|kulaputraḥ — {rigs kyi bu'am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati a.sā.46ka/26; {blo gros chen po yi ge'i phyir 'brang ba'i rigs kyi bu'am rigs kyi bu mo ni bdag kyang don las nyams par byed cing /} {gzhan yang khong du chud par mi byed do//} vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati, parārthāṃśca nāvabodhayati la.a.133ka/79. rigs kyi bu mo|kuladuhitā — {rab 'byor rigs kyi bu'am rigs kyi bu mo de bdud kyis byin gyis brlabs pa} mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā a.sā.164ka/92; {blo gros chen po yi ge'i phyir 'brang ba'i rigs kyi bu'am rigs kyi bu mo ni bdag kyang don las nyams par byed cing gzhan yang khong du chud par mi byed do//} vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati, parārthāṃśca nāvabodhayati la.a.133ka/79; kulasya kanyā— {gtams pa'i nor bzhin gzhan la gtad bya ba/} /{rigs kyi bu mo bsam pa'i 'bras bu nyid//} nyāsārthatulyā hi parārpaṇīyāścintāphalā eva kulasya kanyāḥ \n\n a.ka.118kha/65.13. rigs kyi bud med|kulastrī — {rigs kyi bud med dam rigs kyi na chung la gshes sam kha ngan smras sam reg pas} kulastrī vā kulakumārī vā ākruṣṭā bhavatyābhāṣṭā parāmṛṣṭā vā vi.va.230ka/2.133. rigs kyi gtso bo|1. kulajyeṣṭhaḥ — {da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pa} … {rigs kyi gtso bo la rim gro mi byed pa} etarhi sattvā yadbhūyasā (a)mātṛjñā apitṛjñāḥ…na kulajyeṣṭhāpacāyakāḥ bo.bhū.134ka/173 2. kulaśreṣṭhī, śilpikulapradhānaḥ — {bzo bo'i tshogs kyi gtso bo'i ming /} kulakaḥ {rigs can} …kulaśreṣṭhī {rigs gtso} mi.ko.24kha \n rigs kyi tshig|gotrapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rigs kyi tshig dang rigs med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…gotrapadamagotrapadam la.a.68ka/17. rigs kyi tshig dang rigs med pa'i tshig|pā. gotrapadamagotrapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {rigs kyi tshig dang rigs med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…gotrapadamagotrapadam la.a.68ka/17. rigs kyi tshogs|saṅghakulam — {gang gA'i klung ni bcu yi bye snyed kyis/} /{rigs gcig la ni de bzhin gshegs pa'i tshogs/} /{rigs kyi tshogs la rigs ni du ma rnams//} daśagaṅgānadīvālukātulyā ekakuleṣu tathāgatasaṅghāḥ \n saṅghakuleṣu (hi) anekakulāni he.ta.16kha/52. rigs kyi mtshan nyid|pā. jātilakṣaṇam, vijñānabhedaḥ — {rnam par shes pa ni rnam pa gsum ste/} {'jug pa'i mtshan nyid dang las kyi mtshan nyid dang rigs kyi mtshan nyid do//} trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca la.a.69kha/18. rigs kyi ri bo|nā. kulācalaḥ, parvataḥ — {rigs kyi ri bo dag gi rtse mo shin tu mtho ba dang /} /{dma' zhing mi gtsang tshogs dang phyag dar khrod kyis gang bar yang //} atyunnateṣu śikhareṣu kulācalānāṃ nimneṣu cāśucicayāvakarotkareṣu \n a.ka.266ka/98.1. rigs kyi lugs|kulasthitiḥ — {de nas lha mo dpe med ma/} /{bdag po song bas bag med cing /} /{gzugs dang lang tsho'i dregs pas long /} /{rigs kyi lugs ni mthong ma gyur//} tataścānupamā devī patyau yāte pramādinī \n rūpayauvanadarpāndhā nāluloke kulasthitim \n\n a.ka.84kha/8.60. rigs kyi sa|pā. gotrabhūmiḥ, bodhisattva/śrāvakabhūmiviśeṣaḥ — {rigs kyi sa dang mos pas spyod pa'i sa dang} … {mthar thug par 'gro ba'i sa'o//} {'di dag ni byang chub sems dpa'i sa bdun yin te} gotrabhūmiḥ, adhimukticaryābhūmiḥ…niṣṭhāgamanabhūmiśca \n itīmāḥ sapta bodhisattvabhūmayaḥ bo.bhū.189kha/253; ( {nyan thos kyi sa'i ming la/} ) {dkar po rnam par mthong ba'i sa/} {rigs kyi sa} śuklavidarśanabhūmiḥ, gotrabhūmiḥ ma.vyu.1142 (24kha); gotrabhūḥ — {sems can kun la gnas pa ste/} /{rigs kyi sa ni rtog pa spangs//} āśritā sarvabhūteṣu gotrabhūstarkavarjitā \n la.a.159kha/108. rigs kyi lha|kuladevatā — {gang gi gnas su me tog bzang po yi ge gsum gyis mngon par bsngags pa lhung ba der gnas pa'i lha ni de'i rigs kyi lhar 'gyur te} yasmin sthāne supuṣpaṃ tryakṣarābhimantritaṃ patati, tatrasthā devatā tasya kuladevatā bhavati vi.pra.148kha/3.95. rigs kyi lha mo|kuladevī — {thugs rdo rje rigs kyi lha mo rnams kyis bdag nyid la dbang bskur bar bsgoms nas byin gyis brlab par bya} cittavajrakuladevībhirabhisiñcyamānamātmānaṃ vibhāvyādhiṣṭhānaṃ kārayet vi.pra.57kha/4.100; kuladevatā — {bcom ldan 'das la rigs kyi lha mo byang chub} ( {sems dpa'} ) {yang dag par bsdus pas 'di skad ces gsol to//} bodhisattvasamuccayā kuladevatā bhagavantametadavocat su.pra.44kha/90. rigs kyis rgyags pa|jātimadaḥ — {lan brgyar rigs ni bkag byas pas/} /{rigs kyis rgyags pa ci phyir byed//} śataśaḥ pratiṣiddhāyāṃ jātau jātimadaśca kim \n ta.sa.130kha/1112. rigs kyis btsun pa|vi. kulīnaḥ — {sangs rgyas kyi rigs dam par skyes la/} {smon lam chen po'i lus dang ldan pas rigs kyis btsun pa yin no//} kulīno bhavati uttamabuddhakulasambhūto mahāpraṇidhigarbhaśarīraḥ ga.vyū.342ka/417. rigs skyes|= {rigs las skyes pa/} rigs rgyan|kulālī, añjanaviśeṣaḥ mi.ko.60kha \n rigs rgyud|1. kulavaṃśaḥ — {kho bo'i rigs rgyud yun ring du gnas par sgrub pa dang} kulavaṃśo me cirasthitikaḥ syāt vi.va.207ka/1.81; kulam — {yang na yul zhig rigs rgyud ni/} /{chad pa'i ngo bo thim pa yin//} deśotsādakulotsādarūpo yaḥ pralayo bhavet \n ta.sa.97kha/867; anvayaḥ — {rigs med} (? {rig byed} ) {kyang khyed cag gi rigs rgyud rnam par dag par ston pa ma yin no//} nāpi vedo nivedayati bhavato'nvayaśuddhim ta.pa.323ka/1113; gotram — {yang na khros pas bzlas pa ma btang zhing g}.{yas phyogs su rtags kyang yod na dgra de 'chi bar 'gyur zhing rigs rgyud 'jig par 'gyur ro//} yadi jāpaṃ na tyajate kruddho vā dakṣiṇamūrtaistiṣṭhate sa śatrurmṛyate \n gotrotsādo bhavati ma.mū.279kha/438 2. sanābhiḥ — {mtshun mchod pa dang rigs rgyud do//} sapiṇḍāstu sanābhayaḥ a.ko.172ka/2.6.33; samāno nābhirmūlaṃ kūṭasthapuruṣo sanābhayaḥ \n ye pitṛkarmaṇi piṇḍabhāgitvena lepabhāgitvena vā parasparaṃ manaḥsampraviṣṭāsteṣāṃ nāmanī a.vi.2.6.33; dra. {rigs brgyud/} rigs rgyud chad pa|kulotsādaḥ — {yang na yul zhig rigs rgyud ni/} /{chad pa'i ngo bo thim pa yin//} deśotsādakulotsādarūpo yaḥ pralayo bhavet \n ta.sa.97kha/867. rigs brgyud|vaṃśaḥ — {rigs brgyud khyad 'phags khyad par gyis/} /{re ba rnam par 'god pa byas//} vaṃśotkarṣaviśeṣāśāviniveśaṃ pracakratuḥ \n\n a.ka.192ka/82.3; {gang gi rigs brgyud 'gro ba na/} /{gdugs gcig nyid ldan chen po byung //} jagatyekātapatrasya yasya vaṃśo mahānabhūt \n\n a.ka.233kha/26.12; anvayaḥ — {de yi rigs brgyud chen po la/} /{dpal ldan mi bdag gso sbyong 'phags/} … {byung //} tasyānvaye mahatyāsīnnṛpaḥ śrīmānupoṣadhaḥ \n a.ka.233ka/26.11; dāyādaḥ — {rang gi rigs brgyud la yang g}.{yo mi byed cing /} {klan ka mi tshol lo//} svadāyādaṃ na vañcayate na vipralambhayati bo.bhū.5ka/3; = {rigs rgyud/} rigs ngan|• vi. nīcaḥ — {rigs med dman pa rigs ngan dang /} … {dman pa'o//} vivarṇaḥ pāmaro nīcaḥ…itaraśca saḥ a.ko.203ka/2.10.16; nikṛṣṭaṃ cinotīti nīcaḥ \n ciñ cayane a.vi.2.10.16; nikṛṣṭaḥ— {rigs ngan dmangs rigs mtshon cha ba/} /{mthar gnas sdig can gshed ma dang //} nikṛṣṭapratikṛṣṭārvarephayāpyāvamādhamāḥ \n a.ko.210ka/3.1.54; nikṛṣyate tiraskriyata iti nikṛṣṭaḥ a.vi.3.1.54; aṇakaḥ — {rigs ngan dmangs rigs} … {rigs ngan mtshungs//} nikṛṣṭapratikṛṣṭa…aṇakāḥ samāḥ \n\n a.ko.210ka/3.1.54; aṇati bahu jalpatītyaṇakaḥ \n aṇa śabde a.vi.3.1.54; \n\n• saṃ. caṇḍālaḥ — {de nas re zhig na rigs ngan zhig gi khyim du bsod snyoms la song ngo //} yāvadanyataracaṇḍālakaṭhinaṃ piṇḍāya praviṣṭaḥ a.śa.245ka/225; bo.bhū.121ka/155; mātaṅgaḥ — {grong khyer bA rA Na sI na rigs ngan dur khrod kyi rdzas la rku ba zhig gnas pa} vārāṇasyāṃ nagaryāmanyatamaḥ śmaśānamoṣako mātaṅgaḥ a.śa.277kha/254. rigs nges pa|pā. dhātuniyataḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang} … {rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…vipulamanaskāraśca sū.vyā.166ka/57. rigs lnga las byung ba|vi. pañcakulodbhavaḥ, o vā — {der ni rigs lnga las byung ba'i/} /{rig ma bzang mo rnam par gzhug//} vidyā tatra praveṣṭavyā divyā pañcakulodbhavā \n\n he.ta.11kha/34. rigs can|• vi. kulī — {de dag la mngon du phyogs pa tshor ba'i rigs can ni thabs te r}-{i yig las skyes pa'o//} tasyāḥ sammukho vedanākulī upāya ṛkārajanmā vi.pra.54ka/4.83; vi.pra.227kha/2.18; kulinī — {de ltar mtshan ma sum cu rtsa drug gang la mthong ba de rnams ni de'i rigs can te} evaṃ ṣaṭtriṃśaccihnāni yāsāṃ dṛśyante, tāstatkulinyaḥ vi.pra.169ka/3.158; \n\n• u.pa. jātīyaḥ — {'dun pa'i rigs can zhes bya ba ni 'dun pa'i rkyen can zhes bya ba'i tha tshig go//} chandajātīyā iti chandapratyayā ityarthaḥ abhi.sphu.253ka/1059; {ji ltar rigs can tshad ma yis/} /{ji ltar rigs pa'i don snang bar/} /{da ltar 'jig rten na ni mthong /} /{de bzhin dus gzhan dag la'ang yin//} yajjātīyaiḥ pramāṇaiśca yajjātīyārthadarśanam \n dṛṣṭaṃ samprati lokasya tathā kālāntare'pi naḥ \n\n ta.sa.123kha/1073; jātīyakaḥ — {skul bar byed pas} … {zhes bya ba de lta bu'i rigs can gyi don rtogs par nus kyi} codanā hi…ityevañjātīyakamarthaṃ śakto'bhyavagamayitum ta.pa.131kha/713; jātikaḥ — {gang gis de yongs su bsngos pa de'ang de'i rigs can de'i mtshan nyid can de'i ris su gtogs pa de'i rang bzhin can yin} yenāpi tatpariṇāmitaṃ tadapi tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam a.sā.133ka/76; gotraḥ — {mi g}.{yo ba'i chos can rnam pa gnyis te/} {sbyangs pa las gyur pa dang dang po nas de'i rigs can no//} akopyadharmā ca dvividhaḥ—uttāpanāgataḥ, āditaśca tadgotraḥ abhi.bhā.36ka/1007; {ci dgra bcom pa drug po 'di dag dang po kho na nas de'i rigs can kho na dag cig yin nam/} {'on te phyis yin zhe na} kiṃ punarete ṣaḍarhanta ādita eva tadgotrā bhavanti? atha paścāt abhi.bhā.31kha/990; gotrakaḥ — {ma nges pa'i rigs can} aniyatagotrakaḥ la.a.80kha/28; {kha cig ni dang po nyid nas 'chi bar sems pa'i chos can gyi rigs can yin la} kaścit prathamata eva cetanādharmagotraka iti abhi.sphu.213kha/990; \n\n• saṃ. 1. kaulaḥ — {des na rnal 'byor pa de nyid thob dbang bskur ba} … {sangs rgyas par gyur kyang rung} … {rigs can nam} tena yogī labdhatattvābhiṣeko bauddho vā…kaulo vā vi.pra.173ka/3.169 2. kulālī, añjanaviśeṣaḥ — {mig sman rigs can dang} ( {ku lata thika//} ) cakṣuṣyākulālyau tu kulutthikā a.ko.201kha/2.9.102; kulaṃ pāṣāṇakulam \n alati bhūṣayatīti kulālī \n ala bhūṣaṇādau a.vi.2.9.102 3. kulakaḥ, śilpikulapradhānaḥ — {bzo bo'i tshogs kyi gtso bo'i ming /} {ku la kaH rigs can} mi.ko.24kha \n rigs can ma|vi.strī. kulinī — {phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o//} vārāhī kaumārī vedanākulinī vi.pra.54ka/4.83; {tsA muN+DA dang khyab 'jug ma ni 'du byed kyi rigs can ma'o//} cāmuṇḍā vaiṣṇavī saṃskārakulinī vi.pra.54ka/4.83; kulīnā — {bcu drug lo lon rigs can ma/} /{gzugs dang lang tshos brgyan pa la/} /{dang por legs par bslab byas nas/} /{dbang bskur nas ni sgrub pa brtsam//} ṣoḍaśābdāṃ kulīnāṃ vā rūpayauvanamaṇḍitām \n ādau suśikṣitāṃ kṛtvā siktvā sādhanamārabhet \n\n vi.pra.62kha/4.110. rigs bcas|vi. yuktimān — {gzhan du min te 'di ltar yang /} /{'di ni rtsod pa rigs bcas min//} nānyatheti na cāpyevamanuyogo'tra yuktimān \n ta.sa.108kha/948. rigs chad pa|kulotsādaḥ — {yul 'jig pa dang rigs chad pa'i ngo bo'i 'jig par 'gyur} deśotsādakulotsādarūpo vā pralayo bhavet ta.pa.200ka/867. rigs che|= {rigs chen po/} rigs chen|= {rigs chen po/} rigs chen po|• vi. abhijātaḥ — {yongs su byang ste dri ma dang bral ba ni bai DUr+ya'i rigs chen po zhes brjod do//} paryavadāpitaṃ cāpagatakācamabhijātavaiḍūryamityucyate ra.vyā.67kha/5; {me tog gi rigs che zhing bzang la dri bzang po'i ngad dang ldan pa gzhan dag gis kyang khebs te} anyaiśca abhijātābhijātaiḥ sugandhagandhibhiḥ puṣpaiḥ sañchāditam a.sā.426ka/240; māhākulaḥ — {rigs chen rigs bzang 'phags rigs dang //mchog} {dang skyes bu dam pa legs//} māhākulakulīnāryasabhyasajjanasādhavaḥ \n a.ko.180kha/2.7.3; mahākulasya sūryavaṃśāderapatyaṃ māhākulaḥ a.vi.2.7.3; \n\n• saṃ. mahākulam — {mi rnams su ni slar 'ongs nas/} /{phyug po'i rigs chen dag tu skyes//} mānuṣaṃ (bhavamāga)mya tato jātā mahākule \n vi.va.294kha/1.119; mahat kulam — {bram ze'i rigs chen po} … {zhig tu skye ba yongs su bzung bar gyur to//} mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80. rigs mchog|uttamaṃ kulam — {bud med dang ni skyes pa yi/} /{gang gi srin lag rtsa ba la/} /{rdo rje rtse dgu par gyur pa/} /{mi bskyod pa yi rigs mchog nyid//} anāmikāmūle yasya striyo vā puruṣasya vā \n navaśūkaṃ bhaved vajramakṣobhyakulamuttamam \n\n he.ta.29ka/98; satkulam — {'od srungs rigs skyes 'jig rten na//n+ya} {gro d+ha yis rtog pa yin/} /{rigs mchog rigs ni rnam par grags//} satkulaṃ kulaviśrutam \n loke nyagrodhakalpasya gotre jātasya kāśyape \n\n a.ka.84kha/63.22; udagragotram — {bdag dang gzhan la phan bde byed pa 'bras bu'i phyir/} /{rigs mchog de ni rtsa ba bzang po lta bu yin//} svaparahitasukhakriyāphalatvād bhavati sa(n)mūlamudagragotrametat \n\n sū.a.139ka/14. rigs mchog can|nā. gautamaḥ, śākyamuniḥ buddhaḥ mi.ko.2kha \n rigs 'chol|vyastakulam — {phyag rgya rtags dang mtshan ma ste/} /{'dis ni rigs ni mtshon par bya/} /{rigs 'chol bsgom pa'i sbyor ba las/} /{dngos grub med cing sgrub po'ang med//} mudraṇaṃ liṅganāṅkaṃ cāṅkena lakṣate kulam \n vyastakulaṃ bhāvanāyogaṃ na siddhi nāpi sādhakaḥ \n\n he.ta.20ka/64. rigs 'jal|kulmāṣam mi.ko.60ka \n rigs rjod par byed pa|= {rigs rjod byed/} rigs rjod byed|vi. jātivācī — {rigs ni tshig gi don yin na/} /{rigs sam rigs ldan khyad par ni/} /{sgra yis byed ces gang gi phyir/} /{de phyir de dag rigs rjod byed//} jātau padārthe jātirvā viśeṣo vā'pi jātivat \n śabdairapekṣyate yasmādataste jātivācinaḥ \n\n ta.pa.4kha/454; jātyabhidhāyī — {'dod rgyal ba'i sgra yang rigs rjod par byed pa yin no//} yadṛcchāśabdā api jātyabhidhāyinaḥ santu ta.pa.4kha/454. rigs brjod pa|jātivādaḥ — {rigs brjod pa la kha na ma tho ba med pa yin} anavadyo bhavati sarvajātivādena da.bhū.175ka/8. rigs lta bu|vi. gotrabhūtam — {rigs kyi bu byang chub kyi sems ni} … {chos dkar po thams cad 'byung bas rigs lta bu'o//} bodhicittaṃ hi kulaputra…gotrabhūtaṃ sarvaśukladharmasambhāvanatayā ga.vyū.311ka/397. rigs ltos|kulikaḥ, śilpikulapradhānaḥ — {bzo bo'i tshogs kyi gtso bo'i ming /} {ku la kaH rigs can/} {ku li kaH rigs ltos} mi.ko.24kha \n rigs tha dad pa|jātibhedaḥ — {tshe dang rigs dang gdung dang sku bong tshod du mdzad pa la ni bye brag yod de} … {rgyal rigs dang bram ze'i rigs tha dad pa'i phyir dang} āyurjātigotrapramāṇakṛtastu bhedo bhavati… kṣatriyabrāhmaṇajātibhedāt abhi.bhā.57kha/1096. rigs mthun|= {rigs mthun pa/} rigs mthun pa|• vi. sajātīyaḥ — {rigs mthun pa dang rigs mi mthun/} /{du ma las ldog dngos po la/} /{de dang de las ldog pa na/} /{chos kyi tha dad rab tu brtags//} sajātīyavijātīyānekavyāvṛttavastunaḥ \n tatastataḥ parāvṛtterdharmabhedastu kathyate \n\n ta.sa.63ka/599; {rang gi nyer len pa ni rigs mthun pa'i skad cig snga ma snga ma'o//} svopādānaṃ pūrvaḥ pūrvaḥ sajātīyaḥ kṣaṇaḥ ta.pa.235kha/941; samānajātīyaḥ — {gang dag rigs mthun snga ma yi/} /{sa bon las ni 'byung 'gyur ba//} ye vā samānajātīyapūrvabījapravṛttayaḥ \n ta.sa.124kha/1078; {rigs dang mthun pa yi/} /{bag chags yongs su smin gyur pa//} samānajātīyavāsanāparipākajāḥ ta.sa.71kha/667; tulyajātīyaḥ — {sngo sogs so sor snang ba ni/} /{mi slu nyid kyis shes pa yi//rnam} {pa nyid kyi rigs mthun las//skye} {bar bsgrub na shes pa bzhin//} nīlādipratibhāsasya saṃvāditvena sādhyate \n jñānākāratayā tulyajātīyājjanma bodhavat \n\n ta.sa.75ka/701; sajātiḥ — {rigs mthun lha mig dag pas mthong /} /{las kyi rdzu 'phrul shugs dang ldan/} /{dbang po kun tshang thogs med ldan/} /{mi zlog de ni dri za 'o//} sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān \n sakalākṣo'pratighavānnanivartyaḥ sa gandhabhuk \n\n abhi.ko.7kha/424; {mngon par 'dod la slu med phyir/} /{thams cad tshad ma yin par brjod/} /{rigs mthun pa dang mi mthun pa'i/} /{shes pa skye ba tsam las min//} abhiprāyāvisaṃvādāt pramāṇaṃ sarvamucyate \n na sajātivijātīyavijñānotpattimātrataḥ \n\n pra.a.4ka/6; samānajātiḥ — {rigs mthun rnams kyis rab tu gus byas nas/} /{gus par phyag 'tshal bkur sti cher byas pa'i//} praṇāmasatkārapuraḥsarasya bhaktiprayuktasya samānajātyaiḥ \n jā.mā.162ka/187; sagotraḥ — {'di ltar b+ha ra dwa dza'i rigs su 'thun pa de bzhin gshegs pa nyi khri byung ngo //} yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan sa.pu.8ka/12; savarṇaḥ — {rigs mthun mnyam byas sgra dag dang /} /{gang yang dman min don can tshig//} savarṇatulitau śabdau ye cānyūnārthavācinaḥ \n kā.ā.324ka/2.60; sabhāgaḥ — {gnas brtan kun dga' bo'i sngon gyi rigs mthun par bstan par bya ba la} sthavirāryānandapūrvasabhāgapradarśane ca jā.mā.128ka/148; nikāyasabhāgaḥ ma.vyu.1991 (41ka); sadṛśaḥ — {de phyir rigs mthun goms nus las/} /{dmigs pa med pa nyid du ni//tshe} {'di'i 'dod chags sogs 'byung ste//chags} {sogs nyid phyir phyi ma bzhin//} (rāgādayaḥ)…tadanālambanā eva sadṛśābhyāsaśaktitaḥ \n ihatyā api vartante rāgāditvād yathottare \n\n ta.sa.71ka/667; \n\n• saṃ. jātīyatvam — {de dang rigs mthun pa'i phyir ma 'ongs pa dag la yang mi 'gal te/} {'o ma dang shing bzhin no//} tajjātīyatvādanāgateṣvavirodhaḥ, dugdha (dugdhendhana bho.pā.)vat abhi.bhā.29ka/26. rigs mthun lha mig dag pas mthong|vi. sajātiśuddhadivyākṣidṛśyaḥ — {rigs mthun lha mig dag pas mthong /} /{las kyi rdzu 'phrul shugs dang ldan//} sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān \n abhi.ko.7kha/3.14. rigs mtho|= {rigs mtho ba/} rigs mtho ba|• vi. prāṃśuvaṃśaḥ — {yon tan kun ldan rigs su mtho/} /{kun gyi gdung skyob zla ba'i 'od/} /{gang zhig gnas pa'i spyi bor gyur/} /{sa yi bdag po kun gyi 'o//} guṇinaḥ prāṃśuvaṃśasya babhūvendudyuteḥ sthitiḥ \n yasya sarvātapatrasya mūrdhni sarvamahībhṛtām \n\n a.ka.37ka/4.5; kulīnaḥ — {rigs mtho brtan dang dpa' ba dang /} … /{de la grub pa rnyed mi dka'//} kulīno dṛḍhaśūraśca…siddhisteṣāṃ na durlabhā \n\n ma.mū.157kha/72; \n\n• saṃ. uccakulam ma.vyu.3865 (63kha). rigs mthon po|uccakulam — {rigs mthon por skye bar 'dod pa las kyang mi 'dod bzhin du rigs dma' bar skye bar 'gyur ba dang} uccakulopapattikāmasya cākāmaṃ nīcakulopapattitaḥ bo.bhū.131ka/168; ślāghanīyakulam — {rigs mthon po'i nang nas gtso bor gyur pa} ślāghanīyakulatilakabhūtaḥ jā.mā.115kha/135. rigs mthon por skye|= {rigs mthon por skye ba/} rigs mthon por skye ba|• vi. uccakulīnaḥ — {'dis na bdag gang dang gang du skyes pa de dang der rigs mthon por skye ba dang /} {'di lta bu'i chos dag thob par gyur cig} anenāhaṃ… yatra yatra jāyeya, tatra tatroccakulīnaḥ syām, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām a.śa.246kha/226; kulajaḥ — {bde 'gror rigs mthor skye dbang tshang /} /{phor 'gyur tshe rabs dran mi ldog//} sugatiḥ kulajo'vyakṣaḥ pumān jātismaro'nivṛt \n\n abhi.ko.15ka/4.108; \n\n• saṃ. uccakulopapattiḥ — {rigs mthon por skye bar 'dod pa las kyang mi 'dod bzhin du rigs dma' bar skye bar 'gyur ba dang} uccakulopapattikāmasya cākāmaṃ nīcakulopapattitaḥ bo.bhū.131ka/168. rigs mthor skye|= {rigs mthon por skye ba/} rigs mthor skye ba|= {rigs mthon por skye ba/} rigs dang mthun|= {rigs mthun pa/} rigs dang mthun pa|= {rigs mthun pa/} rigs dang ldan|= {rigs ldan/} rigs dang ldan pa|= {rigs ldan/} rigs dang po|prathamagotram — {gang gi rigs dang po gang yin pa de las ni de yongs su nyams par mi 'gyur te/} {slob pa dang mi slob pa'i lam dag gis brtan por byas pa'i phyir ro//} yasya yat prathamagotraṃ sa tasmānna parihīyate; śaikṣāśaikṣamārgābhyāṃ dṛḍhīkṛtatvāt abhi.bhā.32kha/992. rigs dang bral ba|vi. jātivarjitaḥ — {rigs dang bral ba'i 'don pa dang 'don du 'jug pa'i 'du byed pa la sogs pa ni bram ze nyid la sogs pa sgrub par byed pa ma yin te} jātivarjitasya hi na svādhyāyādhyayanasaṃskārādayo dvijātitvādikamādadhati pra.a.9kha/11. rigs dang tshogs pa'i sgra|jātisamudāyaśabdaḥ — {gzhan yang rigs dang tshogs pa'i sgra ni dper na bum pa la sogs pa'o//} {tshogs pa gzhan la tshogs pa gzhan ltos pa'i phyir ro//} apare punarjātisamudāyaśabdāḥ, yathaita eva ghaṭādiśabdāḥ samudāyāntarasamudāyyapekṣayeti vā.ṭī.76kha/32. rigs drug gi rtsa|ṣaṭkulanāḍyaḥ — {rigs drug gi rtsa rnams ni la la nA dang ra sa nA dang a ba d+hU tI dang bshang ba dang gci ba dang khu ba 'bab pa rnams so//} ṣaṭkulanāḍyo lalanārasanāvadhūtīviṇmūtraśukravāhinyaḥ vi.pra.244kha/2.57. rigs drug dang ldan|= {rigs drug dang ldan pa/} rigs drug dang ldan pa|vi. ṣaḍgotraḥ — {ci dgra bcom pa de dag kho na rigs drug dang ldan nam/} {'on te gzhan dag kyang rigs drug dang ldan zhe na} kiṃ punarime'rhanta eva ṣaḍgotrā bhavanti? athānye'pi ṣaḍgotrā bhavanti abhi.bhā.35ka/1002. rigs drug ldan|= {rigs drug dang ldan pa/} rigs 'dra|= {rigs 'dra ba/} rigs 'dra ba|vi. sajātīyaḥ — {de lta bas na thog ma med pa'i rigs 'dra ba snga ma snga ma goms pas bskyed pa'i bdag tu lta bas ni bdag gir 'dzin pa skyed par byed la} tasmādanādikālikaṃ pūrvapūrvasajātīyābhyāsajanitamātmadarśanamātmīyagrahaṃ prasūte ta.pa.295kha/1053; samānajātīyaḥ — {dbang po'i rnam par shes pa'i yul gyi nye bar len pa las byung ba rigs 'dra ba'i skad cig ma gnyis par 'byung ba} samānajātīyo dvitīyakṣaṇabhāvyupādeyakṣaṇa indriyavijñānaviṣayasya nyā.ṭī.42kha/58; {rigs 'dra ba'i shes pa rnams kyang} samānajātīyānyapi jñānāni ta.pa.123kha/697. rigs ldan|• vi. jātimān — {rigs ldan rigs min gang gi phyir/} /{gsal ba'i ngo bo gzhan rten med//} na jātirjātimad vyaktirūpaṃ yenāparāśrayam \n pra.vā.119kha/2.25; {de'i bu mang po rigs dang ldan zhing ma rgyud kyis kyang dag pa} bahavaścāsya putrā bhaveyurjātimanto mātṛśuddhāḥ su.pa.34kha/13; jātyaḥ — {rin chen rigs ldan rin thang med//} ratnaṃ jātyamanargham sū.a.130ka/2; {rin po che'i rigs chen po ni rin po che bzhi'i gnas su 'gyur te/} {rigs dang ldan pa dang /} {kha dog phun sum tshogs pa dang /} {dbyibs phun sum tshogs pa dang /} {tshad phun sum tsho+ogs pa'i 'o//} mahāratnagotraṃ hi caturvidharatnāśrayo bhavati \n jātyasya varṇasampannasya saṃsthānasampannasya pramāṇasampannasya ca sū.vyā.138ka/13; kulīnaḥ, o nā— {drang po la yang gya gyu can/} /{gnas pa na yang shin tu g}.{yo/} /{rigs ldan yin yang logs gnas pa'i/} /{bud med 'khri shing 'khyud par byed//} saralatve'pi kuṭilāḥ sthāyinyo'pyaticañcalāḥ \n kulīnā api pārśvasthamāliṅgantyabalā latāḥ \n\n a.ka.145ka/14.72; kulī — {smra mkhas rdo rje'i rigs dang ldan/} /{grags pa rdo rje'i rigs la ni//rigs} {bzhi rigs gcig byas gang des/} /{rigs ldan tshangs pa'i rigs kyis min//} vāgmī vajrakule yena tena vajrakulī yaśaḥ \n caturvarṇaikakalkena kalkī brahmakulena na \n\n vi.pra.127ka/1, pṛ.24; abhijātaḥ— {de ni byang chub sems dpa' rigs dang ldan pa rnams kyi mig gi lam gyis blta ba yin gyis} abhijātabodhisattvacakṣuṣpathavijñeyaṃ hi tat ga.vyū.292ka/14; *jātivat — {rigs ni tshig gi don yin na/} /{rigs sam rigs ldan khyad par ni/} /{sgra yis byed ces gang gi phyir/} /{de phyir de dag rigs rjod byed//} jātau padārthe jātirvā viśeṣo vā'pi jātivat \n śabdairapekṣyate yasmādataste jātivācinaḥ \n\n ta.pa.4kha/454; \n\n• saṃ. 1. = {tshangs par spyod pa} varṇī, brahmacārī — {rigs ldan tshangs par spyod pa 'o//} varṇino brahmacāriṇaḥ a.ko.184ka/2.7.42; varṇāḥ stutaya eṣāṃ santīti varṇinaḥ a.vi.2.7.42 2. kālkyam — {rigs ldan la ni 'chi bar 'gyur te/} {rigs ldan gyi dngos po la sngar brjod pa'i cho gas 'chi bar 'gyur ro zhes pa ni 'jug pa bcu'o//} mṛtyuṃ ca kālkye \n kālkye bhāve pūrvoktavidhinā maraṇaṃ yātīti daśāvatāraḥ vi.pra.224kha/2.8; \n\n• pā. kulikā — {de ltar na lnga bcu rtsa drug lhag pa'i brgya phrag gcig ni dus kyi 'khor lo ste/} {bdun gyi cha'i lhag ma ni rigs ldan gyi gnas kyi lhag pa'i lha'o//lha} {dang lha mo'i 'khor lo dang rigs ldan gyi mtshan nyid do//} evaṃ ṣaṭpañcāśadadhikaśataṃ kālacakram; saptabhāgāvaśeṣaṃ kulikāsthānādhidaivaṃ devatādevīcakraṃ kulikālakṣaṇamiti vi.pra.241kha/2.51; \n\n• nā. 1. kalkiḥ, nṛpaḥ — {'khor los sgyur ba chen po la sogs pa rigs ldan gyi mthar thug pa mi rnams kyi mchog gi tshe'i ngo bo nyid kyis gnas pa} mahācakravartyādikalkiparyantaṃ narāṇāṃ paramāyuḥsvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13; kalkī — {de ltar 'jam dpal grags pa ni rigs ldan du lung bstan cing /} {grags pa 'di'i rigs la 'jig rten dbang phyug bdag rigs ldan gnyis par lung bstan to//} evaṃ mañjuśrīryaśaḥ kalkī vyākṛto'sya yaśaso gotre'haṃ lokeśvaro dvitīyaḥ kalkī vyākṛtaḥ vi.pra.124ka/1, pṛ.22 2. kulikaḥ, nāgarājaḥ — {dga' bo dang} … {rigs ldan dang} … {nye ba'i rgya mtsho ste/} {de dag dang gzhan yang klu'i rgyal po chen po} nandaḥ…kulikaḥ…upasāgaraśceti \n etaiścānyaiśca mahānāgarājānaiḥ ma.mū.103ka/12; {ltos 'gro chen po} … /{mtha' yas 'jog po de bzhin du/} /{stobs kyi rgyu dang rigs ldan dang //} mahoragam \n anantaṃ takṣakaṃ caiva karkoṭaṃ kulikaṃ tathā \n\n sa.du.119kha/204. rigs ldan gyi gnas skabs|pā. kalkyavasthā, avasthābhedaḥ — {'chi ba'i nyin zhag la 'byung ba thams cad gcig tu 'dres par gyur pa nyid kyi phyir lus la rigs ldan gyi gnas skabs su 'gyur te} maraṇadine sarvabhūtasyaikalolībhūtatvāccharīre kalkyavasthā bhavati vi.pra.224ka/2.6. rigs ldan gyi rigs|kalkigotram, gotraviśeṣaḥ — {bum pa dang gsang ba dang shes rab ye shes kyi dbang bskur ba 'di las rigs thams cad rigs gcig tu 'gyur ro//} {rigs de 'di la yod pa'i phyir rigs ldan no//} {de'i rigs ni rigs ldan gyi rigs te} ataḥ kalaśaguhyaprajñājñānābhiṣekataḥ sarvavarṇānāmekakalko bhavati \n sa kalko'syāstīti kalkī, tasya gotraṃ kalkigotram vi.pra.124ka/1, pṛ.22. rigs ldan gyi longs spyod|kulikā bhuktiḥ — {'dir phyi rol du gza' bdun te/} {brgyad pa ni rigs ldan gyi longs spyod do//} iha bāhye saptavārāḥ \n aṣṭamī kulikā bhuktiḥ vi.pra.235kha/2.37; kulikābhogaḥ — {dbang ldan du rigs ldan gyi longs spyod la mjug rings te} īśāne kulikābhoge ketuḥ vi.pra.235kha/2.37. rigs ldan don nyid|yuktārthatvam — {bdag nyid chen po gang dag gis/} /{rang gsungs rigs ldan don nyid dang /} /{bdag la de don} (? {rtogs} ) {nus pa ni/} /{gsal bar nges par mdzad pa yin//} yaiḥ punaḥ svoktiṣu spaṣṭaṃ yuktārthatvaṃ viniścitam \n tat pratyāyanasāmarthyamātmanaśca mahātmabhiḥ \n\n ta.sa.130kha/1114. rigs ldan drag po|nā. raudrakalkī — {mtha' yas rnam rgyal rigs ldan dang /} /{grags pa rigs ldan de nas slar/} /{de sras 'khor lo chen po can/} /{rigs ldan drag po 'byung 'gyur te//} anantavijayaḥ kalkī yaśaḥ kalkī tataḥ punaḥ \n tasya putro mahācakrī raudrakalkī bhaviṣyati \n vi.pra.127kha/1, pṛ.26. rigs ldan ma|kulikā — {dbu ma mchog gi dbugs dang ni/} /{dri dang chu dang ldan pas kyang /} /{rtag tu rigs ldan ma mchod bya/} /{khyad par dus la pho nya mo zhes so//} madhyamottamaśvāsena gandhodakayutena ca \n kulikāṃ pūjayennityaṃ kālaviśeṣeṇa dūtikāḥ \n\n vi.pra.64ka/4.112. rigs nas rigs|pā. kulaṃkulaḥ, avasthāviśeṣaprāptaḥ śrāvakapudgalaḥ — {tshe gnyis gsum du rigs nas rigs zhes nges par bya ba'i phyir smos pa yin no+o//} dvitrijanmā kulaṃkula iti niyamārthamidamiha vicāryate abhi.sphu.187kha/945; = {rigs nas rigs su skye ba/} rigs nas rigs su skye ba|pā. kulaṃkulaḥ, avasthāviśeṣaprāptaḥ śrāvakapudgalaḥ — {rigs nas rigs su skye ba ni rgyun du zhugs pa nyid de/} {lan cig phyir 'ong ba'i 'bras bu la 'jug pa lha'am mi rnams kyi nang du nges par srid pa gnyis 'khor bar byas nas yongs su mya ngan las 'da' ba'o//} kulaṃkulaḥ srotāpanna eva sakṛdāgāmiphalapratipannako deveṣu vā manuṣyeṣu vā niyamena dvau bhavau saṃsṛtya parinirvāti abhi.sa.bhā.88ka/120; {rigs nas rigs su skye ba de ni rnam pa gnyis te/} {lha'i rigs nas rigs su skye ba} … {mi'i rigs nas rigs su skye ba} sa eva kulaṃkulo dvividhaḥ—devakulaṃkulaḥ…manuṣyakulaṃkulaḥ abhi.bhā.21kha/946; abhi.bhā.21ka/944. rigs gnas|varṇāśramaḥ — {nad kyis gzir rnams sman pas gso/} /{chos la zhugs rnams bstan bcos kyis/} /{sdig las can rnams mi bdag ni/} /{rigs gnas lugs ldan bla ma yin//} śāstraṃ dharmapravṛttānāṃ rogārtānāṃ cikitsakaḥ \n varṇāśramagururnetā nṛpatiḥ pāpakarmaṇām \n\n a.ka.197kha/83.18. rigs pa|• kri. 1. arhati — {shes pa po la ngo shes ni/} /{bag chags kyis ni byed rigs kyi//} jñātari pratyabhijñānaṃ vāsanā kartumarhati \n ta.sa.12ka/140; {bcom ldan de ni bdag gus la/} /{bka' drin mdzad par rigs lags so//} tanme bhaktasya bhagavan prasādaṃ kartumarhasi \n\n sa.du.128kha/236; yujyate — {rnam pa yod par snang ba dang /} /{shes pa de ni 'dzin par rigs//} ākāre sati vijñānaṃ grāhakaṃ tasya yujyate \n\n ta.sa.95kha/845 2. yokṣyate — {de lta ma yin na ji ltar dpe bsgrub bya ma tshang nyid du thal bar 'gyur bar rigs} anyathā kathaṃ sādhyavikalatāprasaṅgo dṛṣṭāntasya yokṣyate ta.pa.163kha/781; \n\n• saṃ. 1. yuktiḥ — {su zhig tshul 'di rigs pas dpog byed pa//} imaṃ nayaṃ yo'numinoti yuktitaḥ la.a.191ka/164; {khas blangs pa dang 'di 'gal phyir/} /{'di ltar rigs pas kyang gnod yin//} abhyupetavirodho'yamevaṃ yuktyā'vabādhanam \n\n ta.sa.106kha/934; {gang yang kho bo cag lta bus tshad mas 'thad pa'i don 'dzin pa nyid kyis rigs pa kho na don du gnyer ba} ye tu punarasmadvidhāḥ pramāṇopapannārthagrāhitayā yuktimeva prārthayante ta.pa.276ka/1020; {lung dang rigs pas rnam dpyod pa/} /{sdug bsngal nyid kyi khyad par gyis/} /{sdug bsngal rgyu dang de mi rtag/} /{la sogs rang bzhin rtogs par mdzad//} yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate \n tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ \n\n pra.a.101ka/109; nyāyaḥ — {'das ma thag brjod rigs pa ni/} /{rig byed tshad ma min pa'i rgyu//} anantaroditaṃ nyāyaṃ vedāprāmāṇyakāraṇam \n ta.sa.89ka/810; {gang phyir der yang 'di 'dra ba'i/} /{rigs pa 'di ni brjod par nus//} tatrāpi śakyate vaktuṃ yasmānnyāyo'yamīdṛśaḥ \n\n ta.sa.109ka/954 2. nyāyaḥ \ni. hetuvidyā — {rigs pa ni tshul gsum pa'i rtags kyi mtshan nyid rigs pa ste/} {'dod pa'i don grub pa 'dis 'dren cing thob par bya'o zhes byas so//} nyāyaḥ trirūpaliṅgalakṣaṇā yuktiḥ, nīyate prāpyate vivakṣitārthasiddhiranena iti kṛtvā vā.ṭī.51ka/3; {rigs pa zhes bya gtan tshigs kyi/} /{rig pa dang 'gal bstan par bya//} virodho hetuvidyāsu nyāyākhyāsu nidarśyate \n\n kā.ā.340kha/3.173 \nii. = {tshul} yuktimūlakadṛṣṭāntaviśeṣaḥ — {sngar brjod pa'i 'byung po'i tshogs ni rtag pa min par 'gyur te mi'i bdag po mig 'phrul ji bzhin nyid du brtags na med pa zhes pa'i rigs pa las so//} no nityaṃ bhūtavṛndaṃ pūrvoktaṃ bhavati narapate śakrajālaṃ yathaiva dṛṣṭanaṣṭamiti nyāyāt vi.pra.46ka/4.47 \niii. vyavasthitiḥ — {lam 'di nyid kyis gzhan dag kyang /} /{rigs pa mtshungs pas dpag par bya//} anenaiva pathā'nyacca samānanyāyamūhyatām \n\n kā.ā.321ka/1.78 3. = {'thad pa} upapattiḥ— {rigs pa 'di nyid kho na yis/} /{tshad min pa yang rang las yin//} anayaivopapattyā syādaprāmāṇyamapi svataḥ \n ta.sa.109ka/954; {ces zer ba'i dogs pa de yang skyed par mi rigs so//dus} {nges pa dang ma nges pa las 'gyur bar snang ba dang //'bad} {par rigs pa dang mi rigs pa'i phyir te/} /{pad ma kha 'bye 'dzum la dus nges yod} sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṃ ca \n dṛṣṭo hi kālaniyamaḥ kamalaprabodhe sammīlane ca jā.mā.175ka/202; yogaḥ — {rigs pa dang ldan pa'i phyir zhes bya ba ni 'thad pa dang ldan pa'i phyir ram thabs dang ldan pa'i phyir ro//} yogayuktatvād \n upapattiyuktatvāt, upāyayuktatvādvā abhi.sphu.252ka/1058; {mdor bsdus nas ci rigs par sdug bsngal mthong bas spang bar bya ba nas bsgom pas spang bar bya ba'i bar rnam pa lnga'o//} abhisamasya yathāyogaṃ pañcaprakāraṃ duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyam abhi.sphu.124kha/824 4. = {lugs} nayaḥ, nītiḥ — {gang na rigs pa'i gzhung ldan 'di 'dra ba//de} {na mi rigs 'khrul pa ci 'dra ge//} iyaṃ vibhūtiśca nayasya yatra tatrānayaḥ kīdṛśavibhramaḥ syāt \n jā.mā.137ka/159 5. aucityam — {rigs shing brjod pa mkhas pa yi/} /{rtsub mo la yang mi rnams dga'//} aucityacaturālāpaḥ karkaśo'pi nṛṇāṃ priyaḥ \n a.ka.362ka/48.54; {rigs shing mdzes pa'i spyod pa can/} /{chags pa med la su mi dga'//} aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ \n\n a.ka.360kha/48.37 6. dik — {sngar bshad pa'i rigs pa ni de ma thag tu bshad pa'i tshigs su bcad pa'o//} pūrvoktā dik samanantaraślokoktā ta.pa.160kha/774; \n\n• bhū.kā.kṛ. yuktaḥ, o tā — {wa dang bya rgod kyis/} /{zas kyi don du 'di bsrung rigs//} yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum \n bo.a.12kha/5.66; {spyir mi dmigs pa'i tshad mar smra ba la/mi} {dmigs pa las med pa nyid du rigs pa ma yin nam} anupalambhādabhāva eva yuktaḥ sāmānyenānupalambhapramāṇavādinaḥ pra.a.16ka/18; {lha mo chos ni bya bar rigs/} /{mya ngan bya bar mi 'os so//} devi dharmakriyā yuktā na śokaṃ kartumarhasi \n a.ka.31kha/3.143; ucitaḥ — {bu gcig dge ba'i slad du ni/} /{rigs pa mdzod ces rab tu smras//} ucitaṃ kriyatāṃ putra kuśalāyetyabhāṣata \n\n a.ka.293ka/37.66; {'dod pas gzir na rigs pa'i lugs/} /{mkhas pa rnams kyang mi dran no//} vidvāṃso'pyucitāṃ nītiṃ na smaranti smarāturāḥ \n\n a.ka.182ka /20.79; samucitaḥ, o tā — {yum gcig tshul khrims yongs gtong ba//'di} {ni dam pa'i rigs pa min//} neyaṃ mātaḥ samucitā sataḥ śīlaparicyutiḥ \n a.ka.262kha/31.36; upapannaḥ — {ci 'dra ba las dmigs pa de 'dra ba las de 'dra ba'i byin gyis rlob pa po rjes su dpog par rigs kyi} yādṛśādupalabdhā tādṛśyāstādṛgadhiṣṭhātranumānamupapannam pra.a.37kha/42; \n\n• pā. 1. (tī.da.) yuktiḥ, pramāṇabhedaḥ — {de yod na yod pa nyid kyis de'i 'bras bu nyid du rtogs pa gang yin pa 'di ni rigs pa yin te} tadbhāvabhāvitvena yatkāryatāpratipattiriyaṃ yuktiḥ ta.pa.68kha/588 2. yuktā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} … {rigs pa ni tshad ma dang mi 'gal ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…yuktā pramāṇāviruddhatvāt sū.vyā.183ka/78; \n\n• vi. nyāyyaḥ — {gang dag mgu bas che nyid dang /} /{ma mgus mi bzad rgud 'gyur ba/} /{de dag srog kyang yongs btang nas/} /{mgu bar bya bar rigs pa yin//} yānārādhya mahattvaṃ virādhya kaṣṭāṃ vipattimāpnoti \n prāṇaparityāgairapi teṣāṃ nanu toṣaṇaṃ nyāyyam \n\n śi.sa.87kha/86; yogyaḥ— {ngag tshad tshig ni mtshams sbyor rnams la rigs pa yod min zhing //} vākyapramāṇapadasandhiṣu naiva yogyāḥ a.ka.330kha/41.74; madhyaḥ — {ma d+h+ya bar ma rigs pa la} mi.ko.88kha; \n\n• u.pa. jātīyaḥ — {ji lta'i rigs can tshad ma yis/} /{ji ltar rigs pa'i don snang yang //} yajjātīyaiḥ pramāṇaiśca yajjātīyārthadarśanam \n ta.sa.123kha/1073; \n\n• pra. 1. anīyar ( {bya ba'i rigs pa} karaṇīyam) — {las gang bya ba'i rigs pa yang dag par rdzogs pa'i sangs rgyas kyis bsngags pa} yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni da.bhū.207kha/25 2. kyap ( {bya ba'i rigs pa} kṛtyam) — {da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pa} … {bya ba'i rigs pa mi byed pa} etarhi sattvā yadbhūyasā'mātṛjñā apitṛjñāḥ… na kṛtyakarāḥ bo.bhū.134ka/173. rigs pa bzhi|catasraḥ yuktayaḥ, dra.— {rigs pa gdags pa rnam par gzhag pa rnam pa bzhi/} rigs pa mkhyen|= {rigs pa mkhyen pa/} rigs pa mkhyen pa|vi. nyāyavit — {'jig rten rjes 'brang 'di yod par/} /{rigs pa mkhyen pas gsungs pa yin//} satyaṃ lokānuvṛttyedamuktaṃ nyāyavidedṛśam \n ta.sa.45kha/454. rigs pa 'gyur ba|pā. yuktipariṇāmaḥ, pariṇāmadṛṣṭibhedaḥ — {mu stegs byed smra ba rnams kyi 'gyur bar lta ba rnam pa dgu yod de/} {'di lta ste/} {dbyibs 'gyur ba dang} … {rigs pa 'gyur ba dang} navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmaḥ …yuktipariṇāmaḥ la.a.118ka/65. rigs pa can|naiyāyikaḥ — {de'i tshe shes pa'i rten rigs pa can gyis brtags pa'i bdag gam rnam par shes pa'i rgyun med pa'i phyir ro//} jñānāśrayasyātmano naiyāyikādiprakalpitasya vijñānaprabandhasya vā tadānīmabhāvāt ta.pa.91ka/636; ta.pa.226ka/167. rigs pa nyid|arhatvam — {byin gyis brlab par bya ba thams cad med na slong bar rigs pa nyid do//} sarvasyābhāve'dhiṣṭheyasya vijñapanārhatvam vi.sū.24kha/30; {gnas mal du ma mnod par rigs pa nyid do//} arhatvamanekaśayanāsanagrāhe vi.sū.83kha/101. rigs pa bstan pa|yuktideśanā — {tshul bstan pa ni rnam bzhi ste/} /{rigs pa bstan dang grub pa'i mtha'/} /{dbyibs dang byad kyi khyad par gyis/} /{nor ba mthong nas rnam par rtog//} caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā \n\n saṃsthānākṛtiviśeṣairbhrāntiṃ dṛṣṭvā vikalpyate \n la.a.168ka/123. rigs pa thags thogs med mngon brjod|= {rigs pa dang thags thogs med par mngon par brjod pa/} rigs pa dang grol ba'i spobs pa can|vi. yuktamuktapratibhānaḥ — {de'i gsung rab la gnag rdzi dga' bo rab tu byung ba sde snod gsum pa chos smra ba rigs pa dang grol ba'i spobs pa can} tasya pravacane nando gopālakaḥ pravrajitaḥ \n tripiṭo dhārmakathiko yuktamuktapratibhānaḥ vi.va.150ka/1.38; vi.va.100ka/2.86. rigs pa dang 'gal ba|pā. yuktivirodhaḥ, virodhahetubhedaḥ — {mi mthun pa'i rgyu ni mdor bsdu na rnam pa drug ste/} {tshig mi mthun pa} … {rigs pa dang 'gal ba} virodha(hetu): samāsataḥ ṣaḍvidhaḥ \n vāgvirodhaḥ…yuktivirodhaḥ bo.bhū.58kha/69. rigs pa dang 'gal ba med pa|yuktyavirodhaḥ — {phyin chad sdom pa skye ba la yang rigs pa dang 'gal ba ni med pa'i phyir ro//} ahorātrāt pareṇāpi saṃvarotpattau yuktyavirodhāt abhi.bhā.181ka/621. rigs pa dang thags thogs med par mngon par brjod pa|• vi. yuktamuktābhilāpī — {rigs pa dang thags thogs med par mngon par brjod pa nyid dang} yuktamuktābhilāpitāyām abhi.bhā.59kha/1103; \n\n• saṃ. yuktamuktābhilāpaḥ — {bzhi pa rigs pa thags thogs med/} /{mngon brjod lam la dbang nyid la//} caturthī yuktamuktābhilāpamārgavaśitvayoḥ \n\n abhi.ko.23ka/7.38. rigs pa dang thags thogs med par mngon par brjod pa nyid|yuktamuktābhilāpitā — {spobs pa so so yang dag par rig pa ni rigs pa dang thags thogs med par mngon par brjod pa nyid dang /} {ting nge 'dzin la dbang gsal bar bya ba la thogs pa med par shes pa yin no//} yuktamuktābhilāpitāyāṃ samādhivaśisamprakhyānam, tatra cāvivartyaṃ jñānaṃ pratibhānapratisaṃvit abhi.bhā.59kha/1103. rigs pa dang ldan|= {rigs pa dang ldan pa/} rigs pa dang ldan pa|• vi. yuktimān — {dang por rang gi sems brtags nas/} /{brtan pas rigs pa ldan par bya//} svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat \n\n bo.a.12ka/5.47; yuktimatī — {de'i tshe} … {de la ltos pa rigs dang ldan pa ma yin no//} tadā… na tadapekṣā yuktimatī ta.pa.304ka/320; ta.pa.220kha/158; yuktiyuktaḥ — {blo gros chen po 'jig rten rgyang phan pa ni sngags dang spobs pa sna tshogs can te/} {rgyu dang tshig dang yi ge sna tshogs kyis byis pa dag rnam par rmongs par byed de/} {rigs pa dang ldan pas ma yin/} {don dang ldan pas ma yin no//} vicitramantrapratibhāno mahāmate lokāyatiko vicitrairhetupadavyañjanairbālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam la.a.124ka/70; yuktyupetaḥ — {gal te don 'di rigs pa dang ldan par gyur na/} {de'i tshe 'di ci'i phyir sangs rgyas pa khas len par mi 'gyur} yadyayamartho yuktyupetaḥ syāt, tadā kimiti bauddho nābhyupagacchet ta.pa.213kha/897; \n\n• saṃ. yuktiyuktatvam — {shes pa'i rgyu shes pa nyid rigs pa dang ldan pa yin pa'i phyir brjod par bya ba ma yin no//} jñānasya jñānahetutvaṃ yuktiyuktatvādavacanīyam ta.pa.102ka/654; yogayuktatvam — {rigs pa dang ldan pa'i phyir rigs pa'o//} yogayuktatvānnyāyaḥ abhi.bhā.49ka/1058. rigs pa dang bral|= {rigs pa dang bral ba/} rigs pa dang bral ba|• vi. niryuktikaḥ — {de lta yin dang rtogs pa'i rgyu mtshan mtshungs pa nyid yin na skyes bus ma byas pa kho na tshad ma yin gyi cig shos ni ma yin no zhes bya ba gang yin pa 'di ni rigs pa dang bral ba yin no//} tataśca tulye pratītinibandhanatve yadapauruṣeyasyaiva prāmāṇyaṃ tada (netara pā.bhe.)syeti niryuktikametat ta.pa.175kha/810; anupapattikaḥ — {rigs pa dang bral gzhung gis ni/} /{ji ltar 'dir ni ma grub 'gyur//} nanu cāsiddhatā kena mate'trānupapattike \n\n ta.sa.123ka/1070; ayuktaḥ — {rigs bral mang du de dag gis/} /{smras yin} bahvevāyuktamuktaṃ yaiḥ ta.sa.121ka/1049; aniṣṭaḥ — {des na de lta bu sogs tshig/} /{gzhan gyis rigs pa dang bral smras//} ityādikamato'niṣṭaṃ parairuktam ta.sa.123kha/1073; \n\n• saṃ. niryuktikatvam — {rang la rtogs pa'i nus med pa'am/} /{yang na rig byed rigs bral yin//} niryuktikatvaṃ vedārthe jñāpanāśaktatā''tmani \n ta.sa.130kha/1113; \n\n• pā. yuktibhinnam, anarthākārabhedaḥ — {don dang ldan pa ma yin pa ni} … {rnam pa lngar blta bar bya ste/} {don med pa dang don dang bral ba dang rigs pa dang bral ba dang bsgrub par mtshungs pa dang ltag chod dang ldan pa ste} anartham… pañcākāraṃ draṣṭavyam—nirarthakam, apārthakam, yuktibhinnam, sādhyasamam, jāticchalopasaṃhitam abhi.sa.bhā.114kha/153. rigs pa dang mi ldan pa|vi. niryuktikam — {rigs pa dang mi ldan pa'i tshig tsam las bsam pa las 'das pa'i rtog pa dang ldan pa gzhan de'i rang bzhin nges pa skye ba ma yin te} na hi vacanamātrānniryuktikāt parasya prekṣāvato vyutthitacetasastatsvabhāvanirṇayo jñāyate ta.pa.243ka/957; ayuktiyuktam — {de ltar log pa'i mu stegs can rtog pa can rnams kyis gzhan dag bstan kyang de rigs pa dang mi ldan zhing mkhas pas spangs pa yin te} evamanyānyapi yāni tārkikaiḥ kutīrthyapraṇītāni tānyayuktiyuktāni vidvadbhiḥ parivarjitāni la.a.128kha/75. rigs pa dang mi rigs pa|yuktāyuktam— {de dag ni rigs pa dang mi rigs pa dag spyod} (? {dpyod} ) {pa med par rang dbang du 'jug ste} te hi yuktāyuktamanālocya svātantryeṇaiva vartante ta.pa.83kha/619. rigs pa gdags pa rnam par gzhag pa|pā. yuktiprajñaptivyavasthānam, prajñaptivyavasthānabhedaḥ — {byang chub sems dpa' rnams kyi gdags pa rnam par gzhag pa ni bzhi po 'di dag yin te} … {chos gdags pa rnam par gzhag pa dang bden pa gdags pa rnam par gzhag pa dang rigs pa gdags pa rnam par gzhag pa dang theg pa gdags pa rnam par gzhag pa'o//} catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni… dharmaprajñaptivyavasthānam, satyaprajñaptivyavasthānam, yuktiprajñaptivyavasthānam, yānaprajñaptivyavasthānaṃ ca bo.bhū.153ka/198; {rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste} yuktiprajñaptivyavasthānaṃ caturvidham sū.vyā.245ka/161; dra.— {rigs pa gdags pa rnam par gzhag pa rnam pa bzhi} caturvidhaṃ yuktiprajñaptivyavasthānam — 1. {ltos pa'i rigs pa} apekṣāyuktiḥ, 2. {bya ba byed pa'i rigs pa} kāryakāraṇayuktiḥ, 3. {'thad pa sgrub pa'i rigs pa} upapattisādhanayuktiḥ, 4. {chos nyid kyi rigs pa} dharmatāyuktiḥ sū.vyā.245ka/161. rigs pa pa|= {rigs pa can/} rigs pa ma yin|= {rigs min/} rigs pa ma yin pa|= {rigs min/} rigs pa ma yin pa'i tshig|ayuktipadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rigs pa'i tshig dang rigs pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…yuktipadamayuktipadam la.a.68ka/17. rigs pa ma yin pas bskyed pa|vi. ayogavihitaḥ — {blo ni shes rab bo//de} {yang brtag pa'i dngos po nyid rab tu rnam par 'byed pa ste/} {rigs pa dang rigs pa ma yin pas bskyed pa dang gzhan pa'o//} dhīḥ prajñā \n sā'pyupaparīkṣya eva vastuni pravicayo yogāyogavihito'nyathā veti tri.bhā.155kha/54. rigs pa mi shes|= {rigs pa mi shes pa/} rigs pa mi shes pa|vi. ayuktijñaḥ — {ji ltar sman gyi bsod pa dang /} /{ji ltar me ni shing rnams la/} /{rigs pa mi shes pas mi mthong /} /{de bzhin gang zag phung po la'o//} auṣadhīnāṃ yathā sāramagniṃ vā indhanairyathā \n na paśyanti ayuktijñāstathā skandheṣu pudgalam \n\n la.a.187ka/157; nyāyānabhijñaḥ — {'ga' zhig rigs pa mi shes pa} kecit…nyāyānabhijñāḥ vā.ṭī.105kha/69. rigs pa min|= {rigs min/} rigs pa min pa|= {rigs min/} rigs pa smra|= {rigs pa smra ba/} rigs pa smra ba|nyāyavādī — {rigs pa smra ba ni tshar gcad pa'i 'os ma yin pas tshar gcod par byed pa 'di srid par 'os pa ma yin mod} nyāyavādinaṃ tvanigrahārhamapi yannigṛhṇanti—tanna sambhāvyate vā.ṭī.51kha/3. rigs pa yin|• kri. yujyate — {rnam pa dang bcas shes pa na/} /{thams cad de ni rigs pa yin//} ākāravati vijñāne sarvametacca yujyate \n ta.sa.99kha/880; {skyes bu 'dod tsam las byung ba'i/} /{brda ni 'ba' zhig las kyang ni/} /{tha snyad kyang ni rigs yin te//} narecchāmātrasambhūtasaṅketādapi kevalāt \n yujyate vyavahāraśca ta.sa.97ka/864; upapadyate — {de ltar don byed shes pa yis/} /{rgyu yi dag pa nges byas nas/} /{don byed ma byas pa'i yul la//'jug} {pa'i skyon mi brjod rigs yin//} evaṃ cārthakriyājñānāddhetuśuddhiviniścitau \n akṛtārthakriye vṛtterarthe'vācyopapadyate \n\n ta.sa.109ka/953; \n\n• bhū.kā.kṛ. yuktaḥ — {gzhan ni med par nges pa na/} /{de ltar nges 'di rigs pa yin//} ityayaṃ niyamo yukto hyanyāsattve viniścite \n\n ta.sa.120kha/1045; ta.sa.110kha/962. rigs pa la rnam par rtog pa|pā. yuktivikalpaḥ — {blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/} {'di lta ste/} … {rigs pa la rnam par rtog pa dang} mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta…yuktivikalpaḥ la.a.106kha/52. rigs pa shes|= {rigs pa shes pa/} rigs pa shes pa|• vi. yuktijñaḥ — {rigs pa shes pa ni de lta bu'i rnam pa'i lung la gus par mi 'gyur} na caivaṃvidhānāgamānādriyante yuktijñāḥ vā.nyā.347ka/102; {rigs pa shes pa sus shes pa//de} {dag nga yi tshul shes so//} ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n la.a.184ka/152; yuktivit — {don rnams rtogs pa sngon 'gro can/} /{ma yin par ni dmigs pa'i phyir/} /{de rgyu sems pa can min zhes/} /{rigs pa shes pa'i tshul yin no//} aprekṣāpūrvakatvasya padārtheṣūpalabdhitaḥ \n acetanatvaṃ taddhetoriti yuktividāṃ nayaḥ \n\n pra.a.34ka/39; nyāyajñaḥ — {rigs pa shes pas de dag gi/} /{dbye ba gang yang rtogs mi 'gyur//} nyāyajñairna tayoḥ kaścid viśeṣaḥ pratipadyate \n ta.sa.55kha/537; ta.pa.44ka/537; \n\n• saṃ. yuktijñatā — {zhi gnas kyi skabs nas kyang tshod shes pa dang rigs pa shes par gsungs te} śamathaprastāvena ca mātrajñatā yuktijñatā coktā śi.sa.81ka/80; \n\n• pā. yuktijñānam, prajñābhedaḥ — {'di ni shes rab rnam pa drug go//} {rnam pa bdun ni/} {chos shes pa dang} … {stobs bcu sngon du 'gro ba'i shes pa dang rigs pa bzhi po dag la rigs pa shes pa'o//} iyaṃ tāvat ṣaḍvidhā prajñā \n saptavidhā punaḥ dharmajñānam…daśabalapūrvaṅgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam bo.bhū.114kha/147. rigs pa gsungs pa|nyāyavādī — {gang de de yi bdag nyid dang /} /{de las byung ba'i 'brel par nges/} /{de bzhin sgrub pa sgrub byed pa/} /{yin par rigs pa gsungs pa bstan//} yattādātmyatadutpattyā sambandhaṃ pariniścitam \n tadeva sādhanaṃ prāhuḥ siddhaye nyāyavādinaḥ \n\n ta.sa.54ka/525. rigs pa'i ngo bo|vi. yuktarūpaḥ — {de la re zhig dang po ni rigs pa'i ngo bo ma yin te} na tatra tāvadādyo yuktarūpaḥ ta.pa.135ka/4. rigs pa'i bstan bcos|nyāyaśāstram — {dam pa rnams ni rnyed pa la sogs pa nye bar bsags pa'i phyir rigs pa'i bstan bcos byed par mi 'gyur ro//} na ca nyāyaśāstrāṇi sadbhirlābhādyupārjanāya praṇīyante vā.nyā.337ka/68. rigs pa'i dbang phyug dam pa|vi. nyāyaparameśvaraḥ — {de'i phyir rigs pa smra ba mtha' dag gi gtso bo rigs pa'i dbang phyug dam pa'i dgongs pa ni 'di nyid yin no//} tasmādayamevābhiprāyaḥ pradhānabhūtasya sakalanyāyavādināṃ nyāyaparameśvarasya pra.a.190kha/545. rigs pa'i tshig|yuktipadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rigs pa'i tshig dang rigs pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…yuktipadamayuktipadam la.a.68ka/17. rigs pa'i tshig dang rigs pa ma yin pa'i tshig|pā. yuktipadamayuktipadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {rigs pa'i tshig dang rigs pa ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…yuktipadamayuktipadam la.a.68ka/17. rigs par 'gyur|kri. 1. yujyate — {don yod phyag rgyas g}.{yung mo la/} /{gtso bo phyag rgyar rigs par 'gyur//} ḍombinyamoghamudreṇa mudraṇaṃ yujyate prabho \n\n he.ta.22kha/74 2. yuktaṃ syāt— {zhes bya ba ni rigs par 'gyur ro//} evaṃ tu yuktaṃ syāt…iti abhi.bhā.50kha/1062. rigs par 'gyur ba|= {rigs par 'gyur/} rigs par ldan|vi. upayuktaḥ — {dpal 'byor dri med sbyin pa'i chu ni mngon 'thor tshig ni bden zhing rigs par ldan//} lakṣmīrdānajalābhiṣekavimalā satyopayuktaṃ vacaḥ a.ka.51ka/5.50; dra. {rigs pa dang ldan pa/} rigs par smra|= {rigs par smra ba/} rigs par smra ba|nyāyavādī — {grags pa cung zad phyir ni gzhung byed pa/} /{rigs par smra de ji ltar khas blang byas//} kuryānnayaṃ nāma yaśolavārthaṃ tannyāyavādī kathamabhyupeyāt \n\n jā.mā.137kha/159; {'di ltar rigs pa smra ba sangs rgyas pa rnams kyi rgyu med pa ni med pa kho na yin te} yato nyāyavādināṃ bauddhānāmakāraṇamasadeva ta.pa.230kha/176. rigs par zhugs pa|vi. nyāyapratipannaḥ, śrāvakasya ma.vyu.1120 (24ka). rigs par 'os pa|vi. nyāyyaḥ — {rigs par 'os pa'i lam la blon po rnams sbyar dam pa rnams ni bde la bzhag//} nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṃ sthāpitāḥ nā.nā.226ka/11. rigs par sems pa|yuktinidhyānam — {dad pas zhes bya ba ni mngon par yid ches pa ste/} {rigs par sems pa las skyes pa'i nges pas zhes bya ba'i tha tshig go//} śraddhayeti abhisampratyayena, yuktinidhyānajena niścayeneti yāvat ta.pa.210kha/892. rigs par sems pa las skyes pa|vi. yuktinidhyānajaḥ — {dad pas zhes bya ba ni mngon par yid ches pa ste/} {rigs par sems pa las skyes pa'i nges pas zhes bya ba'i tha tshig go//} śraddhayeti abhisampratyayena, yuktinidhyānajena niścayeneti yāvat ta.pa.210kha/892. rigs pas bskyed pa|vi. yogavihitaḥ — {blo ni shes rab bo//de} {yang brtag pa'i dngos po nyid rab tu rnam par 'byed pa ste/} {rigs pa dang rigs pa ma yin pas bskyed pa dang gzhan pa'o//} dhīḥ prajñā \n sā'pyupaparīkṣya eva vastuni pravicayo yogāyogavihito'nyathā veti tri.bhā.155kha/54. rigs pas nges par brtags pa|yuktinidhyānam — {rigs pas nges par brtags pa las skyes pa} yuktinidhyānajā abhi.bhā.8ka/892. rigs pas nges par brtags pa las skyes pa|vi. yuktinidhyānajā — {bsam pa las byung ba ni rigs pas nges par brtags pa las skyes pa yin no//} yuktinidhyānajā cintāmayī abhi.bhā.8ka/892. rigs pas bstan pa|pā. nyāyopadeśaḥ, priyavāditāyā adhiṣṭhānabhedaḥ — {lnga po 'di dag ni byang chub sems dpa' rnams kyi snyan par smra ba'i gnas yin te} … {legs par smra bar bya ba dang} … {rigs pas bstan pa'o//} pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni…samyagālapanā…nyāyopadeśaśca bo.bhū.158ka/208. rigs pas 'thad pa|vi. yuktisaṅgataḥ — {sgrub byed zhugs pa thams cad ni/} /{phyin ci log ni bzlog pa dang /} /{nges pa skyed byed de lta bur/} /{'di ni rigs pas 'thad ma yin//} sarvaṃ ca sādhanaṃ vṛttaṃ viparyāsanivartakam \n niścayotpādakaṃ cedaṃ na tathā yuktisaṅgatam \n\n ta.sa.2kha/35; nyāyopapannaḥ — {gang gi phyir rigs pas 'thad pa'i don ni rtog pa dang ldan pas khas mi blang bar mi 'gyur te} na hi nyāyopapanne'rthe prekṣāvato'nabhyupagamo yuktaḥ ta.pa.213kha/897. rigs pas gnod pa|yuktibādhā — {rigs pas gnod pa bstan pa ni} yuktibādhāṃ darśayati ta.pa.232ka/934. rigs pas rab tu bcug pa|vi. yogapravartitam, upāyaviśeṣapravartitam — {rigs pas rab tu bcug pa'i las/} /{rnam gsum kun slong bcas pa ni//} yogapravartitaṃ karma sasamutthāpakaṃ tridhā \n abhi.ko.15kha/4.126. rigs spyod|kulācāraḥ — {'dod pas 'phangs pa'i bud med ni/} /{ngo tsha bral ba'i ltos pa dag/} /{rigs spyod la med khrims la med/} /{the tshom la med khengs la med//} na śīlaṃ na kulācāraṃ nābhimānaṃ na saṃśayam \n apekṣante smarakṣiptā vailakṣyarahitāḥ striyaḥ \n\n a.ka.262ka/31.33. rigs byung|= {rigs su byung ba/} rigs byung ba|= {rigs su byung ba/} rigs byed ma|nā. kurukullā, devī — {lha mo rig byed ma'i sgrub pa'i thabs} kurukullāsādhanam ka.ta.3367; {dpal ldan 'phags ma rigs byed ma'i sgrub thabs} āryaśrīmatīkurukulle (? llā)sādhanam ka.ta. 3565. rigs byed ma dkar mo|nā. śuklakurukullā, devī — {rigs byed ma dkar mo'i sgrub thabs} śuklakurukulle (? llā)sādhanam ka.ta.3575. rigs byed ma phyag brgyad ma|nā. aṣṭabhujakurukullā, devī — {rigs byed ma phyag brgyad ma'i sgrub thabs} aṣṭabhujakurukulle (? llā)sādhanam ka.ta.3572. rigs byed ma phyag drug ma|nā. ṣaḍabhujakurukullā, devī — {rigs byed ma phyag drug ma'i sgrub thabs} ṣaḍbhujakurukulle (? llā)sādhanam ka.ta.3571. rigs bral|= {rigs pa dang bral ba/} rigs ma yin|= {rigs min/} rigs mang ba|bahugotratvam — {lam ni rigs mang ba'i phyir/} {mthong bas spang ba'i gnyen por thams cad bsgom par mi nus pas khyad par cher yod do//} mārgastaddarśanaheyapratipakṣo na sarvaḥ śakyate bhāvayitum; bahugotratvādityasti mahān viśeṣaḥ abhi.bhā.52kha/1070. rigs mi mthun|= {rigs mi mthun pa/} rigs mi mthun pa|vi. vijātīyaḥ — {dngos po bdag nyid gang gis rigs mthun pa dang rigs mi mthun pa dag las ldog pa} yenātmanā sajātīyavijātīyābhyāṃ vyāvṛttaṃ vastu ta.pa.76ka/605; {de nyid du na rigs mi mthun/} /{rnam shes skye ba tsam du zad//} tattvatastu vijātīyavijñānotpattimātrakam \n\n pra.a.4kha/6; vijātiḥ — {rigs mi mthun rnams rtsom med phyir//ri} {mo sogs blo sna tshogs min//} vijātīnāmanārambhādālekhyādau na citradhīḥ \n pra.vā.126ka/2.205. rigs mi mthun pa las ldog pa|• vi. vijātīyaparāvṛttam — {dngos po nyid rigs mi mthun pa las ldog pa'i spyi ni rtags zhes bya'i/} {gzhan ni ma yin te} vastveva vijātīyaparāvṛttaṃ sāmānyaṃ liṅgamucyate, nānyat ta.pa.177kha/814; vijātīyavyāvṛttam — {dngos po bdag nyid gang gis rigs mthun pa dang rigs mi mthun pa dag las ldog pa} yenātmanā sajātīyavijātīyābhyāṃ vyāvṛttaṃ vastu ta.pa.76ka/605; \n\n• saṃ. vijātīyavyāvṛttiḥ — {gzhan du mi 'thad pa dang lhan cig pa'i rigs mthun pa la grub pa dang rigs mi mthun pa las ldog pa mngon par dpyad nas mtshan nyid gnyis pa'o//} anyathā'nupapattisahitāṃ sajātīyasiddhatāṃ vijātīyavyāvṛttiṃ cābhisamīkṣya dvilakṣaṇaḥ ta.pa.24kha/496. rigs mi 'dra|= {rigs mi 'dra ba/} rigs mi 'dra ba|vi. vijātīyaḥ — {de dang rigs mi 'dra ba las/} /{log pa'i ngo bor nges pa tsam/} /{brda yi bye brag la ltos pa/} /{me la sogs pa'i blo yin no//} tadvijātīyaviśleṣirūpamātrāvasāyinī \n saṅketabhedasāpekṣā pācakādiṣu śemuṣī \n\n ta.sa.29ka/308. rigs min|• kri. na yujyate — {de phyir rig byed la yang ni/} /{rang las tshad ma nyid rigs min//} tasmāt svataḥ pramāṇatvaṃ vedasyāpi na yujyate \n ta.sa.113ka/978; {de lta yin na sa 'dzin sogs/} /{rgyas par 'gyur ba rigs pa min//} pracayo bhūdharādīnāmevaṃ sati na yujyate \n\n ta.sa.72kha/678; nopapadyate — {brtan pas de ni yul gzhan du/} /{phyin par rigs pa ma yin no//} na hi deśāntaraprāptiḥ sthairye tasyopapadyate \n\n ta.sa.93kha/851; {'dre bar gyur pas de nyid du/} /{rnam pa gnyis 'di rigs ma yin//} sāṅkaryaṃ tattvato nedaṃ dvairūpyamupapadyate \n\n ta.sa.63ka/596; \n\n• bhū.kā.kṛ. ayuktaḥ — {de yang rigs pa ma yin no zhes bdag brtag par bshad zin to//} sa cāyukta ityāveditamātmaparīkṣāyām ta.pa.211ka/892; {gal te rigs pa min yang 'di/} /{bdag tu 'dzin pas 'jug ce na//} ayuktamapi cedetadahaṅkārātpravartate \n bo.a.27kha/8.100; na yuktaḥ — {bsgribs pa dang ma bsgribs pa 'gal ba'i chos dang ldan pa dag gcig la cig car rigs pa ma yin no//} na hyekasyāvṛtatvamanāvṛtatvaṃ ceti yugapadviruddhadharmasaṃsargo yuktaḥ ta.pa.73kha/600; {gal te sel ba ma gtogs par/} /{sgra dang rtags dag 'jug rigs min//} yadyapyapohanirmukte na vṛttiḥ śabdaliṅgayoḥ \n yuktā ta.sa.35kha/373; {'gal ba bsgrub par ma byas par/} /{gzhan ni ldog par rigs ma yin//} nāviruddhavidhāne ca yuktamanyanivartanam \n ta.sa.122kha/1066; asaṅgataḥ — {des na rig byed lus nyid ni/} /{tshangs la sogs pa rigs pa min//} tataśca vedadehatvaṃ brahmādīnāmasaṅgatam \n ta.sa.129ka/1106; na saṅgataḥ — {tshad ma} (? {min} ) {la ni tshad ma nyid/} /{phyin ci log par rigs pa min//} apramāṇe pramāṇatvaviparyāso na saṅgataḥ \n ta.sa.107kha/941; anupapannaḥ — {mthong ba la yang rigs min med//} na dṛṣṭe'nupapannaṃ ca ta.sa.63ka/597; anucitaḥ — {shin tu rigs min dris gyur cing /} /{gang yang bla mas gdams gyur pa'i//} atyantānucitaḥ praśnaḥ ko'pi gauravayantritaḥ \n\n a.ka.109ka/10.103; {rmi lam gyis bskyed rigs pa min pa'i tshig smra} svapnotpannānucitavacanāḥ a.ka.219kha/24.132; \n\n• vi. na yuktimān — {dngos po gcig pu'i bdag nyid ni/} /{de la tha dad rigs pa min//} ekavastvātmakatve hi na bhedo'trāpi yuktimān \n\n ta.sa.63ka/598; ayuktimān — {gzugs sogs las ni tha dad par/} /{'byung ba dmigs par ga la yod/} /{de dag kyang lnga de yi phyir/} /{grangs nges gzung ba rigs ma yin//} rūpādivyatirekeṇa kuto bhūtopalambhanam \n tāni pañca tataḥ saṃkhyāvadhāraṇamayuktimat \n\n pra.a.47kha/54; asāmprataḥ — {rigs min shin tu phra ba yang /} /{ji zhig ltar stes gang byas pa/} /{nang du rjes su gdung ba 'dzin/} /{de nyid de yi rnam dag nyid//} susūkṣmamapi yaḥ kṛtvā daivātkiṃcidasāmpratam \n paścāttāpaṃ vahatyantastasya saiva viśuddhatā \n\n a.ka.197kha/83.21; aślīlaḥ — {des ngo tsha med mkha' gos can/} /{gang ci'ang rigs min 'khrul smra ba/} /{de dag kyang ni bsal ba yin//} etenaiva yadahrīkāḥ kimapyaślīlamākulam \n\n pralapanti pratikṣiptam pra.vṛ.311kha/59; \n\n• saṃ. 1. anyāyaḥ — {rigs pa ma yin pa'i mi mthun pa'i phyogs kyis rigs pa'o//} anyāyavipakṣeṇa nyāyaḥ abhi.bhā.49ka/1059 2. ayogaḥ — {de yang brtag pa'i dngos po nyid rab tu rnam par 'byed pa ste/} {rigs pa dang rigs pa ma yin pas bskyed pa dang gzhan pa'o//} sā'pyupaparīkṣya eva vastuni pravicayo yogāyogavihito'nyathā veti tri.bhā.155kha/54; {sngar bshad gnod pa rigs min par/} /{rgyas par bsgrub par byas pas na//} pūrvoktabādhakāyoge sādhite tu savistaram \n ta.sa.128kha/1103. rigs min bskyed pa|vi. ayogavihitam — {rigs min bskyed pa nyon mongs can/} /{kha cig cho ga nyams pa'ang zhe'o//} ayogavihitaṃ kliṣṭaṃ vidhibhraṣṭaṃ ca kecana \n\n abhi.ko.14kha/4.94. rigs min pa|= {rigs min/} rigs min smra|vi. ayuktamantraḥ — {rigs min smra dang dam pa ma yin smra/} /{rnam pa kun tu yongs su spang bar bya//} sarveṇa sarvaṃ parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ \n śi.sa.64ka/62. rigs med|= {rigs med pa/} rigs med pa|• vi. agotraḥ — {rigs med grogs ngan sngon dge ma bsags blo ma sbyangs//} agotro'sanmitro'kṛtamatirapūrvācitaśubhaḥ sū.a.132kha/5; vivarṇaḥ — {rigs med dman pa rigs ngan dang //phal} {pa dang ni so so skyes//ngan} {pa dmangs rigs dza l+ma dang //chung} {ba dang ni dman pa 'o//} vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ \n nihīno'paśado jālmaḥ kṣullakaścetaraśca saḥ \n\n a.ko.303ka/2.10.16; viruddho varṇo'syeti vivarṇaḥ a.vi.2.10.16; agotrakaḥ ma.vyu.1265 (27kha); niranvayaḥ — {rnal 'byor pas shes rab dang thabs kyi bdag nyid gnyis su med pa'i rnal 'byor rigs med pa rtogs par bya'o//} prajñopāyātmako'dvayo yogo niranvayo yoginā'vagantavyaḥ vi.pra.136ka/1.1; {mchog gi dang po'i sangs rgyas stong phrag bcu gnyis pa/} {rigs med pa/} {rgyud kyi rgyal po dus kyi 'khor lo} dvādaśasāhasraṃ paramādibuddhaṃ niranvayaṃ kālacakraṃ tantrarājam vi.pra.114kha/1, pṛ.12; \n\n• pā. agotram, abhisamayagotrabhedaḥ — {mngon par rtogs par 'gyur ba'i rigs lnga} … {nyan thos kyi theg pa mngon par rtogs par 'gyur ba'i rigs dang rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs dang de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs dang gang du'ang ma nges pa'i rigs dang rigs med pa} pañcābhisamayagotrāṇi…śrāvakayānābhisamayagotram, pratyekabuddhayānābhisamayagotram, tathāgatayānābhisamayagotram, aniyataikataragotram, agotraṃ ca la.a.80ka/27; \n\n• nā. nakulaḥ, pāṇḍuputraḥ — g.{yul ngor brtan pa la ni chos kyi bu zhes zer} … {rigs med dang lhar bcas la ni tha skar gyi bu zhes zer te} yudhiṣṭhiro dharmasya putra iti kathayati…nakulasahadevāvaśvinoriti la.vi.14kha/16. rigs med pa la gnas pa|vi. agotrasthaḥ — {rigs med pa la gnas pa rnam par dbye bar tshigs su bcad pa} agotrasthavibhāge ślokaḥ sū.vyā.138kha/13. rigs med pa'i tshig|agotrapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rigs kyi tshig dang rigs med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…gotrapadamagotrapadam la.a.68ka/17. rigs dman|= {rigs dman pa/} rigs dman pa|• vi. hīnakulaḥ — {skye bo mang pos smad pa dang yongs kyis spangs pa dang rigs dman par 'gyur} bahujananindito'śeṣaparityakto hīnakulo bhavati sa.du.98ka/124; \n\n• saṃ. nīcakulam — {rigs dman de bzhin mtho ba'i rigs rnams dang //} nīcakulāṃstatha uccakulāṃśca śi.sa.143ka/137. rigs dma' ba|nīcakulam — {rigs mthon por skye bar 'dod pa las kyang mi 'dod bzhin du rigs dma' bar skye bar 'gyur ba dang} uccakulopapattikāmasya cākāmaṃ nīcakulopapattitaḥ bo.bhū.131ka/168; hīnakulam— {byang chub sems dpa' ni rigs dma' ba gdol pa'i rigs sam smyig ma mkhan gyi rigs sam} … g.{yung rigs su mi skye'o//} na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā… pukkasakule vā la.vi.13ka/14. rigs dma' bar skye ba|pā. nīcakulopapattiḥ, bodhiparipanthakaradharmabhedaḥ — {gang zag de lta bu de dag la byang chub kyi bar chad byed pa'i chos brgyad yod par smra ste} … {rigs dma' bar skye ba dang} tathārūpāṇāṃ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi… nīcakulopapattiḥ rā.pa.242kha/141. rigs smra ba|jātivādaḥ — {gang gis na khyed cag rigs smra ba'i stobs kyis khengs pa nyid kyis} … {zhes brjod par 'gyur ba} yena bhavatā jātivādāvalepoddhatenaivamabhidhīyate ta.pa.322kha/1112; {'khor ba'i sdug bsngal ster bar byed pa log pa'i nga rgyal skyed par byed pa rigs su smra ba mngon par khengs par byed pa dag} saṃsāraduḥkhadāyikī (?nī) mithyāhaṅkārakāriṇī jātivādābhimāninī vi.pra.141kha/1, pṛ.41. rigs smra ba po|jātivādī — {drang srong rigs ni smra ba po/} /{rnams kyi nga rgyal gzhil don du//} ahaṅkāravināśārthamṛṣīṇāṃ jātivādinām \n vi.pra.118ka/3.36. rigs gtso|= {rigs kyi gtso bo/} rigs btsun|kulam, uttamakulam — {khyim ni 'byor na phal cher rgyags par 'gyur/} /{rigs btsun nga rgyal che zhing stobs kyis bsnyems//} prāyaḥ samṛddhyā madameti gehe mānaṃ kulenāpi balena darpam \n jā.mā.97kha/112. rigs btsun pa|abhijanaḥ — {rig byed bslab pa'i phyir bla ma thos pa dang rigs btsun pa dang spyod tshul phun sum tshogs pa zhig la bcar te gnas par gyur to//} vedādhyayananimittaṃ śrutābhijanācārasampanne gurau prativasati sma jā.mā.69ka/80; abhijātaḥ ma.vyu.3866 (63kha). rigs tshogs pa'i nang na 'dug|vi. yuktakulamadhyagataḥ ma.vyu.6436 (92ka). rigs mtshungs|vi. sabhāgaḥ, sadṛśaḥ — {spyod pa ma mthong ma thos pas/} /{phag dang ri dwags la sogs ni/} /{rigs mtshungs 'gro ba la sbyor ba/} /{bya ba sna tshogs grub par 'gyur//} adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ \n sabhāgagatisamparke prayāntyeva hi vikriyām \n\n ta.sa.71kha/668. rigs mtshungs 'gro ba la sbyor ba|sabhāgagatisamparkaḥ — {spyod pa ma mthong ma thos pas/} /{phag dang ri dwags la sogs ni//rigs} {mtshungs 'gro ba la sbyor ba//bya} {ba sna tshogs grub par 'gyur//} adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ \n sabhāgagatisamparke prayāntyeva hi vikriyām \n\n ta.sa.71kha/668. rigs mtshungs pa|= {rigs mtshungs/} rigs bzhi|• vi. cāturvarṇaḥ — {rigs bzhi mi mgon dbang po dang /} /{drang song rnams dang chos kyang ste/} … {'byung bar 'gyur//} cāturvarṇā nṛpendrāśca ṛṣayo dharmameva ca \n\n…vartsyate la.a.188ka/159; \n\n• saṃ. cāturvarṇyam — {gang gi phyir nga'i bstan pa 'di la ni cho rigs dang byad gzugs dang lang tsho dang dbang phyug dang rigs bzhi rnam par dag pa dang sbyar ba med kyis} yasmādidaṃ māmakaṃ śāsanaṃ na kularūpayauvanaiśvaryacāturvarṇyaviśuddhimapekṣate a.śa.245ka/225. rigs bzang|vi. kulīnaḥ, satkulaprasūtaḥ — {rigs chen rigs bzang 'phags rigs dang /} /{mchog dang skyes bu dam pa legs//} māhākulakulīnāryasabhyasajjanasādhavaḥ \n a.ko.180kha/2.7.3; kulasyāpatyaṃ kulīnaḥ a.vi.2.7.3; abhijātaḥ — {rigs bzang por skye ba'i sa'i mthu kun du bstan pa} abhijātajanmabhūmiprabhāvasandarśanaḥ la.vi.3kha/3. rigs bzang po|= {rigs bzang /} rigs bzang ma|vi.strī. kulīnā — {sngo bsangs dal ma rigs bzang ma/} /{siha la ga pur 'byung ba'i gnas//} śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasambhavām \n\n he.ta.20kha/66. rigs yang dag par grub pa|gotrasamudāgamaḥ — {phung po lhag ma med pa'i mya ngan las 'das pa gang yin pa de ni rigs yang dag par grub pa yin par rig par bya'o//} nirupadhiśeṣaparinirvāṇaṃ cāyaṃ gotrasamudāgamo veditavyaḥ śrā.bhū.7ka/15. rigs yin|= {rigs pa yin/} rigs la gnas|= {rigs la gnas pa/} rigs la gnas pa|• vi. gotrasthaḥ — {de dag ni mdor bsdu na rnam pa bcur rig par bya ste/} {rigs la gnas pa dang zhugs pa dang} … {srid pa tha ma pa'o//} te samāsato daśa veditavyāḥ \n gotrasthaḥ, avatīrṇaḥ…caramabhavikaśca bo.bhū.156kha/202; gotre vyavasthitaḥ — {mos pas spyod pa can gyi byang chub sems dpa' ni rigs la gnas pa} adhimukticārī bodhisattvagotre vyavasthitaḥ abhi.sa.bhā.89ka/121; \n\n• pā. gotravihāraḥ, bodhisattvavihārabhedaḥ — {byang chub sems dpa'i gnas bcu gnyis} … {rigs la gnas pa dang mos pas spyod pa la gnas pa dang} dvādaśa bodhisattvavihārāḥ… (gotravihāraḥ) adhimukticaryāvihāraḥ bo.bhū.164kha/217. rigs la gnas pa'i nges par zhugs pa|pā. gotrasthaniyatipātaḥ, niyatipātabhedaḥ — {byang chub sems dpa'i nges par zhugs pa ni rnam pa gsum ste} … {rigs la gnas pa'i nges par zhugs pa dang sems bskyed pa'i nges par zhugs pa dang spyod pa 'bras bu yod pa'i nges par zhugs pa'o//} traya ime bodhisattvasya niyatipātāḥ …gotrasthaniyatipātaḥ, cittotpādaniyatipātaḥ, abaṃdhyacaryāniyatipātaśca bo.bhū.152kha/197. rigs la rnam par blta|= {rigs la rnam par blta ba/} rigs la rnam par blta ba|pā. kulavilokitam, mahāvilokitabhedaḥ — {byang chub sems dpa' dga' ldan gyi gnas dam pa na 'dug pa ni rnam par blta ba chen po bzhi la rnam par lta ste} … {dus la rnam par lta ba dang gling la rnam par lta ba dang yul la rnam par lta ba dang rigs la rnam par lta ba'o//} bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma…kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam la.vi.12kha/14. rigs la phan yon|gotre'nuśaṃsaḥ — {byang chub sems dpa'i rigs la phan yon rnam pa bzhi ste} caturvidho bodhisattvasya gotre'nuśaṃsaḥ sū.vyā.138ka/12. rigs la sogs pa dang sbyor ba|jātyādiyojanā — {de la dor bar bya ba ni rigs la sogs pa dang sbyor ba ste gzhan dag la grags pa'i rtog pa'o//blang} {bar bya ba ni rang la grags pa ste ming dang sbyor ba'i rtog pa'o//} tatra heyā jātyādiyojanā paraprasiddhā kalpanā, upādeyā svaprasiddhā nāmayojanākalpanā ta.pa.3ka/451. rigs las skyes|= {rigs las skyes pa/} rigs las skyes pa|vi. kulajaḥ, o jā — {tshor ba'i rigs las skyes pa} … {rnams kyi g}.{yas kyi phyag dang po na me'i mda' dang} savye prathamahaste'gnibāṇaḥ…vedanākulajānām vi.pra.39kha/4.22; {mA ma kI ni gnyis skyes skye bo'i rigs skyes bram ze mo ste gnyis skyes kyi chos las rnam pa bdun} dvijajanakulajā māmakī saptadhā brāhmaṇī dvijadharmataḥ vi.pra.163kha/3.131; kulotpannaḥ, o nnā — {da ni sgrol ma la sogs pa'i rigs las skyes pa rnams kyi mtshan ma sum cu rtsa drug gsungs te} idānīṃ tārādikulotpannānāṃ ṣaṭtriṃśaccihnānyucyante vi.pra.169ka/3.156; vaṃśajaḥ — {shA kya'i rigs las skyes pa'i mi/} /{bdag gi spun dang mtshungs shing mnyam//} tulyaḥ samāno me bhrātā manuṣyaḥ śākyavaṃśajaḥ \n a.ka.342kha/45.3. rigs las byung|= {rigs las byung ba/} rigs las byung ba|• vi. gautrikaḥ — {rigs ni bskyed par nus pa'i rgyu yin no+o//} {de las byung ba na rigs las byung ba ni kun rdzob shes pa yin te} gotraṃ tadutpādanasamartho hetuḥ, tatra bhavaṃ gautrikam, saṃvṛtijñānam abhi.sphu.258kha/1071; \n\n• u.pa. jātīyaḥ — {de rnams kyis gdol pa'i yul na gdol pa'i rigs las byung ba'i drang srong zhig yod de} … {zhes thos nas} taiḥ śrutaṃ mataṅgaviṣaye mataṅgajātīyaḥ ṛṣiḥ vi.va.193kha/1.68. rigs su skye|= {rigs su skye ba/} rigs su skye ba|• vi. kulajanmā — {rigs su skye dang dam tshig can/} /{smyo med kye yi rdo rje ston//} kulajanmā'nunmādī samayī hevajradeśakaḥ \n he.ta.27ka/90; \n\n• saṃ. kulodayaḥ, kule janma — {yon tan khyad par can 'grub de bzhin du/} /{rigs su skye dang lung bstan dbang bskur dang //} guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā \n sū.a.143kha/21. rigs su mthun|= {rigs mthun pa/} rigs su mthun pa|= {rigs mthun pa/} rigs su mtho|= {rigs mtho ba/} rigs su mtho ba|= {rigs mtho ba/} rigs su 'thun|= {rigs mthun pa/} rigs su 'thun pa|= {rigs mthun pa/} rigs su byung ba|vi. kulodbhavaḥ, o vā — {rgyal po mi yi lha zhes pa/} /{li ts+tsha bI rnams rigs su byung //} rājā mānavendrastu licchavīnāṃ kulodbhavaḥ \n ma.mū.311ka/485; {yang na gzhan gyi rigs byung ba/} /{byang chub sa bon gdab pa dang /} /{sbyang ba yis ni gzung bar bya//} athavā'nyakulodbhavām \n bodhibījanikṣepeṇa saṃskṛtāṃ imāṃ gṛhṇīyāt \n\n he.ta.7ka/18. rigs su byed ma|nā. kurukullā, devī — {rigs su byed ma/} {sems can thams cad dbang du byed ma} … {rigs su byed ma'i gtor ma'o//} kurukulle sarvasattvavaśaṃkari…kurukullābaliḥ ba.mā.164kha \n rigs su smra|= {rigs smra ba/} rigs su smra ba|= {rigs smra ba/} rigs su 'dzin pa|kulagrahaḥ — {rigs su 'dzin pa rnam par gzhig pa'i slad du bdud rtsi lnga la sogs pa'i dam tshig rnams bsten par bya'o//} samayān pañcāmṛtādyān sevayet kulagrahavināśāya vi.pra.151kha/3.97. rigs sum cu rtsa drug|pā. ṣaṭtriṃśatkulāni — {'jig rten gyi kun rdzob kyis rigs gsum dang rigs drug dang rigs sum cu rtsa drug gi rnal 'byor ma'i rgyud de/} {rnal 'byor ma'i rgyud kyi nges pa'o//} lokasaṃvṛtyā trikulaṣaṭkulaṣaṭtriṃśatkulāni yoginītantramiti yoginītantraniyamaḥ vi.pra.241kha/2.51. rigs sum cu rtsa drug gi gtso mo|ṣaṭtriṃśat kulanāyikāḥ — {de ltar thams cad rigs sum cu rtsa drug gi gtso mor 'gyur te} evaṃ sarvāḥ ṣaṭtriṃśat kulanāyikā bhavanti vi.pra.244kha/2.57. rigs sum cu rtsa drug gi rtsa|pā. ṣaṭtriṃśat kulanāḍyaḥ — {ro'i rang bzhin can drug dang khams kyi rang bzhin can drug dang dbang po'i rang bzhin can drug dang yul gyi rang bzhin can drug dang las kyi dbang po'i rang bzhin can drug dang las kyi dbang po'i yul gyi rang bzhin can drug go//de} {bzhin du gzugs 'jug par byed pa drug dang tshor ba 'jug par byed pa drug dang 'du shes 'jug par byed pa drug dang 'du byed 'jug par byed pa drug dang rnam par shes pa 'jug par byed pa drug dang ye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams} ṣaḍ rasarūpiṇyaḥ, ṣaḍ dhāturūpiṇyaḥ, ṣaḍindriyarūpiṇyaḥ, ṣaḍ viṣayarūpiṇyaḥ, ṣaṭ karmendriyarūpiṇyaḥ, ṣaṭ karmendriyaviṣayarūpiṇyaḥ \n evaṃ ṣaḍ rūpapravartinyaḥ ṣaṭ vedanāpravartinyaḥ, ṣaṭ saṃjñāpravartinyaḥ, ṣaṭ saṃskārapravartinyaḥ, ṣaḍ vijñānapravartinyaḥ, ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57. rigs sum cu rtsa drug gi lha mo|ṣaṭtriṃśat kuladevyaḥ — {rigs sum cu rtsa drug gi lha mo'i phyag rgya dang lta stangs dang mtshan ma dang dam tshig gi brda dang rigs la sogs pa'i ngo bo nyid kyis gnas pa} ṣaṭtriṃśatkuladevīmudrādṛṣṭicihnasamayasaṅketajātyādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; ṣaṭtriṃśat kuladevatīḥ — {de la rigs sum cu rtsa drug gi lha mo rnams spyan drang bar bya ste} tatra ṣaṭtriṃśat kuladevatīrnimantrayet vi.pra.161kha/3.126. rigs gsum|trikulam — {lo gsum po de nyid rigs gsum ste sku dang gsung dang thugs kyi rigs so//} {lo'i dbye bas snying stobs dang rdul dang mun pa'i rang bzhin no//} tadeva trivarṣaṃ trikulaṃ kāyavākcittakula(m,)varṣabhedena sattvarajastamaḥ svabhāvamiti vi.pra.241ka/2.51. rigs gsum gyi rtsa|pā. trikulanāḍyaḥ — {'dir lus la rigs gsum gyi rtsa gsum ni} … {lus dang ngag dang sems kyi thig le 'dzin pa rnams so//} iha śarīre trikulanāḍyastisraḥ kāyavākcittabindudhāriṇyaḥ vi.pra.244kha/2.57. rigs gsum pa|pā. tridhātukaḥ, manaskārabhedaḥ — {rigs gsum pa dang bya ba byed/} /{mi gnod rten bcas gzhan yin te/} … /{rnal 'byor rnams kyi yid byed 'di//} tridhātukaḥ kṛtyakaraḥ sasambādhāśrayo'paraḥ \n…yogināṃ hi manaskāraḥ eṣaḥ sū.a.166ka/57; dra. {rigs nges pa/} ring|• kri. vardhate — {dbyar gyi zla ba gnyis pa yi/} /{tha ma'i tshes dgu nas mtshan ring //} prāvṛṇmāse dvitīye'ntyanavamyāṃ vardhate niśā \n abhi.ko.9ka/3.61; \n\n• vi. dīrghaḥ, o rghā — {khyu mchog rwa ring} dīrghaviṣāṇasya vṛṣabhasya pra.a.48kha/55; {che dang ring sogs dbye ba yis/} /{bong tshod gang zhig rjod byed pa'i//} mahaddīrghādibhedena parimāṇaṃ yaducyate \n ta.sa.25ka/266; {dbugs ring de la rmi lam du/} /{lha ni mthu chen ldan pas smras//} taṃ…dīrghocchvāsaṃ maheśākhyā svapne provāca devatā \n\n a.ka.58ka/6.57; {blo gros ring} dīrghamatiḥ a.ka.148ka/68. 81; āyataḥ— {pad ma 'dra ba'i mig ring} kamalāyatekṣaṇaḥ su.pra.56ka/111; {smin tshugs ring dang 'jam pa dang /} /{snum dang spu ni mnyam pa dang /} /{phyag ring rgyas dang} āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau \n pīnāyatau abhi.a.12kha/8.30; prabhūtaḥ — {ljags ring mtha' med bsam med pa/} /{ro bro ba yi mchog nyid dang //} prabhūtajihvatānantācintyarasarasāgratā \n ra.vi.121ka/95; uruḥ — {byin pa e na ya'i 'dra phyag ring mdzes//} aiṇeyajaṅghaśca paṭūrubāhuḥ abhi.a.12ka/8.14; guruḥ — {ring dang thung dang de bzhin du/} /{bar ma'i yi ges brgyan pa'ang yin//} guru laghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā ma.mū.237kha/263; dūraḥ — {lam ring gis ngal dub pa des//} dūrādhvaśramasantaptaḥ saḥ a.ka.37kha/4.9; {gang la yang ni phul byung mthong /} /{de yang rang don ma spangs phyir/} /{ring dang phra sogs mthong ba yin//} yatrāpyatiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt \n dūrasūkṣmādidṛṣṭau syāt ta.sa.123kha /1073; \n\n• avya. dūre — {nam mkha' dang ni sa gzhi'i bar yang ring /} /{rgya mtsho'i pha rol tshu rol 'gram yang ring //} nabhaśca dūre vasudhātalācca pārādavāraṃ ca mahārṇavasya \n jā.mā.197kha/229; \n\n• pra. dus — g.{yung mo gdol pa ko lpags mkhan/} /{phyag dar mkhan sogs reg ring dang /} /{bram ze rgyal rigs rje'u dmangs rnams/} /{bdag gi lus ltar reg pa nyid//} ḍombacaṇḍālacarmārahaḍḍikādyān tu duḥspṛśān \n brahmakṣatrivaiśyaśūdrādyān ātmadehamiva spṛśet \n\n he.ta.18kha/58. \n\n• (dra.— {de ring /} {tshe ring /} {thag ring /} {yun ring /} {dus ring /} ). ring du|dūram — {nam zhig nags su gzhu 'dzin des/} /{rngon gyi rtse dga'i dge mtshan la/} /{shin tu mgyogs 'gro rta yis ni/} /{gcig pur byas te ring du zhugs//} sa kadācidvanaṃ dhanvī mṛgayākelikautukī \n viveśa dūramekākī hṛto'śvenātiraṃhasā \n\n a.ka.142ka/68.11; {ha cang dka' bar spyod khyod kyis/} /{de yang ring du spangs par gyur//} tvayā'paviddhā sā dūramatiduṣkarakāriṇā \n\n jā.mā.143kha/166; {mi bzad me ni ring du bdag spong ste//} kravyādamagniṃ prahiṇomi dūram vi.pra.139ka/3.75; dūre — {bum pa'i sbyor bas rgyal bas na/} /{'chi bdag las ni ring du 'jug//} jitakumbhakayogasya mṛtyurdūre pravartate \n\n sa.u.271kha/5.64; {ba lang ka ba las ring du 'khor ba gang yin pa} yo balīvardaḥ stambhād dūre bhramati vi.pra.189ka/1, pṛ.99; dūrataḥ — {tshig byed bdag nyid me ltar de dag ring du rnam par spong //} dūrato vivarjayanti te'gnivacca dāhanātmakān rā.pa.232kha/125; la.a.91kha/38; ārāt — {chu sogs nang du zhugs pa 'di/} /{gzugs ni ring du gnas pa yin//} jalādyantargataṃ cedaṃ bimbaṃ tvārādavasthitam \n\n ta.sa.92kha/846; dīrgham — {dbyangs can ma ni kho bo yi/} /{yid la ring du gnas par mdzod//} mānase ramatāṃ dīrghaṃ…sarasvatī \n\n kā.ā.318kha/1.1; {wa skyes gcig gi sder mo yis/} /{ring du brkos nas bdag thar byas//} ekena ca nakhaiḥ khātaṃ dīrghaṃ kṛtvā'smi mokṣitaḥ \n jambukena a.ka.246ka/28.63; dīrgharātram — {gang rnams brtson 'grus ldan zhing rtag byams sems/} /{byams pa de la de dag ring du bsgoms//} ye vīryavantaḥ sada maitracittā bhāventi maitrīmiha dīrgharātram \n sa.pu.38kha/69; ciram — {bcom ldan 'das la ring du bsnyen bkur bgyis pas yan lag dang nying lag kyang bro 'tshal} bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti sa.pu.39kha/71; bahu — {gal te brjed pa las lam ring du 'das sam phyin nas dran pa rnyed na} vismṛtya ced bahusamatikrāntādhvano gato vā smṛtiṃ labheta vi.sū.31kha/40. ring nas|ārāt — {mun par mgal dum tshig mthong bas/} /{ring nas du ba dpogs par byed//} tamasyulmukadṛṣṭau ca dhūma ārāt pratīyate \n ta.sa.52ka/509; dūrāt — {ring nas rdog sgra dag la rna gtod cing /} /{mdza' bas rab tu 'dod ldan} … {de dag} dūrātpadaśabdadattakaṇṭhau (? karṇau) samutkaṇṭhitamānasau tau \n a.ka.273kha/101.28; {ring nas rgyal ba la phyag 'tshal//} praṇanāma jinaṃ dūrāt a.ka.339ka/44.31; cirāt— {'jig rten ring nas gnyid log 'di/} /{mun pa'i phung pos gtibs pa la//} ciraprasuptamimaṃ lokaṃ tamaḥskandhāvaguṇṭhitam \n la.vi.172ka/259. ring bgrod|vi. dūragaḥ — {ri dwags ltar mgyogs ring bgrod de/} /{tsam pa ka zhes bya ba yi/} /{klu yi gnas kyi chu la bying //} mṛgavegaḥ sa dūragaḥ \n campakākhyasya nāgasya mamajja bhavanāmbhasi \n\n a.ka.128ka/66.33. ring 'gugs|atinirhārī, dūravyāpiparimalaḥ — {kun mos dang /} /{ring 'gugs} āmodaḥ so'tinirhārī a.ko.139kha/1.5.10. ring mthong|• vi. dūradarśī — {gal te ring mthong tshad yin na/} /{tshur shog bya rgod bsten par gyis//} pramāṇaṃ dūradarśī cedeta gṛdhrānupāsmahe \n\n pra.vā.108kha/1.35; pra.a.46ka/52; {rig ldan rnam gsal nyes pa shes/} /{mdzes ldan blo bzangs kun rig dang /} /{rtogs ldan} … {ring po mthong} vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ \n…dūradarśī a.ko.181ka/2.7.6; dūrādapratyakṣamapi ūhena paśyatīti dūradarśī \n dṛśir prekṣaṇe a.vi.2.7.6; dīrghadṛṣṭiḥ — {de yi grogs po bya rog ni/} /{rgan po ring du mthong bar gyur//} dīrghadṛṣṭirbabhūvāsya vayasyo vṛddhavāyasaḥ \n a.ka.255kha/30.9; \n\n• saṃ. dūradarśanam — {ring por mthong ba yod do zhes bya ba tsam gyis ni thams cad rig par 'gyur ba ma yin no//} na hi dūradarśanamastītyeva sarvavedanaṃ sambhāvyate pra.a.46ka/52. ring du khyab|nirhārī, karpūrādigandhadravyam — {mtshungs pa 'bod byed ring du khyab/} /{dri bzang sna tshim} samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ \n a.ko.139kha/1.5.11; nirharati ākarṣatyavaśyaṃ cittamiti nirhārī a.vi.1.5.11. ring du gyur|= {ring du gyur pa/} ring du gyur pa|vi. dūrībhūtaḥ — {bdag ni byis pa'i sa las ring du gyur ro//} dūrībhūto'smi bālapṛthagjanabhūmeḥ da.bhū.175kha/9; sudūrībhūtaḥ — {kye ma sems can 'di dag ni} … {mun pa chen po thibs po'i nang du song bas shes rab kyi snang ba dang ring du gyur te} bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtāḥ da.bhū.191ka/17. ring du bgyid|kri. dūrīkariṣyati— {bcom ldan 'das gal te byang chub sems dpa' sems dpa' chen po de ltar yang 'du shes par bgyid na/} {shes rab kyi pha rol tu phyin pa 'di ring du bgyid} sa cedevamapi bhagavan bodhisattvo mahāsattvo saṃjñāsyate, dūrīkariṣyati imāṃ prajñāpāramitām a.sā.155ka/87. ring du 'gro ba|1. dūragatiḥ — {de la rgyu las de 'dra yi/} /{ring du 'gro ba'i nus pa'ang yod//} śaktiḥ syādīdṛśī hetostasya dūragatāvapi \n\n ta.sa.125ka/1081 2. dūraṃgamatvam — {'phel ba ring du 'gro ba yis/} /{dngos gzhi'i gnas pa des 'thob bo//} vṛddhidūraṃgamatvena maulīṃ sa labhate sthitim \n sū.a.191kha/90. ring du rgyu ba|dīrghacārikā — {ring du rgyu ba'i sbyor ba dang ldan pa yin} dīrghacārikāyogamanuyukto bhavati abhi.sphu.214kha/991. ring du rgyu ba'i sbyor ba dang ldan pa yin|pā. dīrghacārikāyogamanuyukto bhavati, parihāṇipratyayabhedaḥ — {yongs su nyams par 'gyur ba'i rkyen rnams} … {lnga} … {las kyi mtha' la zhugs pa yin} … {ring du rgyu ba'i sbyor ba dang ldan pa yin} parihāṇipratyayāḥ…pañca—karmāntaprasṛto bhavati…dīrghacārikāyogamanuyukto bhavati abhi.sphu.214kha/991. ring du rjes su 'brel ba|vi. dīrghānuparivartī ma.vyu.2161 ( {ring du rjes su 'brang ba} ma.vyu.43ka). ring du mthong ba|= {ring mthong /} ring du 'dug pa|dra.— {mgron du gnyer ba las ring du 'dug pa} pravāritārthātisevā vi.sū.46ka/58. ring du 'dren pa|dīrghaḥ — {de la blo gros chen po yi ge'i tshogs ni 'di lta ste/} {thung ngu 'dren pa dang ring du 'dren pa dang yi ge'i mjug go/} tatra vyañjanaṃ punarmahāmate yaduta hrasvadīrghaplutavyañjanāni la.a.100kha/47. ring du gnas|= {ring gnas/} ring du gnas pa|= {ring gnas/} ring du gnas par mdzod|kri. ramatāṃ dīrgham — {dbyangs can ma ni kho bo yi/} /{yid la ring du gnas par mdzod//} mama \n mānase ramatāṃ dīrghaṃ…sarasvatī \n\n kā.ā.318kha/1.1. ring du gnas par shog shig|kri. cirasthitikaḥ syāt— {bdag gi rigs rgyud ring du gnas par shog shig} kulavaṃśo me cirasthitikaḥ syāt a.śa.9ka/8. ring du spangs pa|bhū.kā.kṛ. dūrīkṛtaḥ — {dngos po rtogs par nus pa ring du spangs pa} dūrīkṛtavastubodhaśaktayaḥ ta.pa.323ka/1114. ring du 'phyang|= {ring du 'phyang ba/} ring du 'phyang ba|vi. pralambaḥ — {ngo bo nyid kyis mdzes par rtogs bya ba/} /{rgyan med snyan gyi zhags pa ring du 'phyang //} svabhāvabhavyaṃ pravibhāsamānaṃ pralambanirbhūṣaṇakarṇapāśam \n a.ka.77kha/7.71. ring du byas pa|bhū.kā.kṛ. vidūrīkṛtaḥ — {gang la bsgrub bya dang 'brel pa dri tsam yang ring du byas pas sgra mtshungs pa lta ci smos} kiṃ punaḥ śabdasamānatāyā yasyāḥ sādhyasambandhagandho'pi vidūrīkṛtaḥ pra.a.39kha/45. ring du byas par gyur|bhū.kā.kṛ. dūrīkṛtaḥ — {nyi ma mang por yongs su dpyad} (? {spyad} ) {pas dka' thub kyi nags de yam shing dang ku sha dang me tog dang} … {ring du byas par gyur gyis} bahudivasaparibhogeṇa dūrīkṛtaṃ samitkuśakusumam…idaṃ sthānam nā.nā.226kha/14. ring du byed|kri. dūre karoti — {mi dge ba dag ring du byed/} /{dge ba myur bar rab tu ster//} karotyakuśalaṃ dūre śubhamāśu prayacchati \n a.ka.188kha/21.50. ring du mi gnas|= {ring du mi gnas pa/} ring du mi gnas pa|• vi. acirasthāyī — {'dod pa 'di dag ni mi rtag pa} … {zil pa'i thigs pa ltar ring du mi gnas pa} anityāḥ khalvete kāmāḥ…avaśyāyabinduvadacirasthāyinaḥ la.vi.106ka/153; \n\n• saṃ. acirasthitikatā — {'du byed kyi rnam pa thams cad la mi rtag pa yang dag par ji lta ba bzhin du rab tu rtog go//} … {ring du mi gnas pa dang} anityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate… acirasthitikatāṃ ca da.bhū.195kha/19. ring du lon pa|• vi. dīrghakālikaḥ — {byang chub sems dpa'i bslab pa'i gzhi rgya che zhing dpag tu med la bsam gyis mi khyab cing de ltar ring du lon pa dang} bodhisattvaśikṣāpadāni… udārāṇyaprameyāṇyacintyāni dīrghakālikāni bo.bhū.76kha/98;\n\n• sama. ciram — {rgya mtsho'i gru} … {bcing ba bcings nas ring du lon pa zhig chu'i nang du drangs nas} sāmudrikāṃ nāvam… cirabandhanabaddhāmudake'vatārya a.sā.255ka/144; {'o na de lta na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam} nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameva ta.pa.206ka/880; {de'i khang pa yang mtho zhing yangs la/brtsigs} {nas ring du lon pa} mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca sa.pu.29ka/51. ring du song ba|• bhū.kā.kṛ. dūrānugataḥ — {ring du song zhing rgyun mi 'chad pa dang nyon mongs pa bstsal bas bsgos pa dang} dūrānugatānupacchedakleśo (śā bho.pā.)pakarṣaṇa…vāsitatāṃ ca da.bhū.252kha/50; \n\n• saṃ. 1. pravāsaḥ, deśāntaragamanam — {kha cig byes bgrod nyon mongs dang /} /{ring du song ba'i sdug bsngal can//} daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ \n bo.a.26ka/8.74 2. dūrānugatatā — {de ni nyon mongs pa rnams ring du song ba yang dag pa ji lta ba bzhin du rab tu shes te/} {sbyor ba mtha' yas pa dang} sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti \n prayogānantatāṃ ca da.bhū.252ka/49; \n\n• pā. 1. dūraṃgamā, saptamī bodhisattvabhūmiḥ — {sa ni bcu ste/} {rab tu dga' ba dang} … {ring du song ba dang} … {chos kyi sprin no//} bhūmayo daśa—pramuditā…dūraṃgamā…dharmameghā ca ma.ṭī.236kha/75; {byang chub sems dpa'i sbyor ba las byung ba'i spyod pa yongs su rdzogs pas bsdus pa'i phyir ring du song ba zhes bya ste} bodhisattvaprāyogikacaryāparipūrisaṃgṛhītatvāt dūraṃgametyucyate bo.bhū.181kha/239; da.bhū.170ka/3 2. dūragā, adhimuktibhedaḥ — {skyes dang} … /{brtan zhugs ring du song ba'i mos pa 'o//} jātā…gāḍhaṃ viṣṭā dūragā cādhimuktiḥ \n\n sū.a.162kha/52; {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//} … {ring du song ba ni sa lhag ma rnams la'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau… dūragā pariśiṣṭāsu bhūmiṣu sū.vyā.162kha/52; \n\n• nā. dūraṃgamaḥ, buddhaḥ — {lag bzang dang} … {ring du song ba dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ …dūraṃgamaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. ring na gnas|= {ring gnas/} ring na gnas pa|= {ring gnas/} ring gnas|• vi. dūrasthaḥ — {ring na gnas pa'i sgra brnyan bzhin/} /{rtsed mo byed par smras sam ci//} krīḍadbhirupadiṣṭāḥ syurdūrasthapratiśabdakaiḥ \n\n ta.sa.118ka/1020; {kye ma gti mug gyis bcings pas/} /{rmongs pa ring du gnas pas kyang //lus} {can rnams la snang ba sgrib//sprin} {gyi rnam par 'gyur bas bzhin//} aho mohānubandhena dūrasthairapi dehinām \n ālokaśchādyate mūrkhairmeghairiva vikāribhiḥ a.ka.88kha/9.24; dūravartī — {'phral la nyo ba yongs btang nas/} /{ring na gnas la bsgugs pa na/} /{zong 'grems sa ru smad 'tshong ma//'phreng} {ba bzhin du myur du bskam//} sadyaḥkrayaparityāgā dūravartipratīkṣayā \n mālā ivāśu śuṣyanti veśyāḥ paṇyaprasārake \n\n a.ka.9kha/50.94; dūrasthitaḥ — {ring du gnas na'ang de dag la/} /{legs par byas pa'ang mtshungs pa yin//} saṃskāraḥ sa samānaśca teṣu dūrasthiteṣvapi \n\n ta.sa.95ka/841; cirasthaḥ — {ring du gnas kyang mdza' gcugs med//skye} {gnyis ldan pa ne tso bzhin//} cirasthā api niḥsnehāḥ śukā iva dvijātayaḥ \n\n a.ka.147ka/14.94; cirasthitikaḥ — {ming ni 'di zhes bya'o//} … {'di srid cig tu ring du gnas so//} evaṃnāmā… evaṃcirasthitikaḥ da.bhū.200ka/22; {bdag gi rigs rgyud ring du gnas par shog shig} kulavaṃśo me cirasthitikaḥ syāt a.śa.9ka/8; ārādavasthitaḥ — {chu sogs nang du zhugs pa 'di/} /{gzugs ni ring du gnas pa yin//} jalādyantargataṃ cedaṃ bimbaṃ tvārādavasthitam \n\n ta.sa.92kha/846; bahiṣkṛtaḥ — {tshangs la gang dag sdang ba ni/} /{sdig can rig byed las ring gnas/} /{rig byed skyon dang yon tan tshig/} /{ngo tsha med par ji ltar brjod//} ye tu brahmadviṣaḥ pāpā vedāddūraṃ bahiṣkṛtāḥ \n te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ \n\n ta.sa.77ka/721; \n\n• saṃ. dūrabhāvaḥ — {mkha' nyid rna bar 'dod phyogs la/} /{khyab pa nyid phyir mtshungs thob 'gyur/} /{ring du gnas kyang sgra rnams kyi/} /{shes pa 'byung bar thal bar 'gyur//} ākāśaśrotrapakṣe ca vibhutvād prāptitulyatā \n dūrabhāve'pi śabdānāmiti jñānaṃ prasajyate \n\n ta.sa.78kha/733; dūradeśasthitiḥ — {rdzas gzhan gyis bar du chod pa dang ring po na gnas pa dag kyang} dravyāntareṇa vyavadhāne dūradeśasthitau ca vā.ṭī.86ka/43; dūrasthānam — {bar du chod pa dang ring po na gnas pa 'di la yod pa ma yin pa zhes bya bar sbyar ro//} na vidyete vyavadhānadūrasthāne cāsyeti vigrahaḥ vā.ṭī.86ka/43; \n\n• avya. dūre — {mdza' bo dag ni ring na gnas/} /{chu 'dzin bgrod ldan 'di ni 'ongs//} dūre priyatamaḥ so'yamāgato jaladāgamaḥ \n kā.ā.326kha/2.132. ring po|• vi. dīrghaḥ — {der gzugs bzang ba yid las byung ba} … {tshe ring ba/} {dus ring por gnas par 'gyur ba} te tatra bhavanti rūpiṇo manomayāḥ…dīrghāyuṣā dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.94ka/770; {de nas gnyid ni ring po'i slad/} /{gus pas mal stan 'dzegs de la/} /{gzhon nu gar mkhan ma yi gzugs/} /{spangs nas 'phral la rab smras pa//} tatastaṃ dīrghanidrāyai śayyāmārūḍhamādarāt \n vihāya nartakīrūpaṃ kumāraḥ sahasā'bravīt \n\n a.ka.133ka/66.96; uccaḥ — {gang gi tshe} … {kha cig gis shing sha pa ring po zhig bstan te/} {'di shing yin no zhes brjod pa} yadā kenaciduccāṃ śiṃśapāmupadarśyocyate — ayaṃ vṛkṣaḥ iti nyā.ṭī.51ka/106; dūraḥ — {lha gcig yul gzhan ring po nas/} /{bdag po'i khrims ldan su zhig 'ongs//} dūradeśāntarāddeva prāptā kā'pi pativratā \n a.ka.268kha/32.42; ciraḥ — {rin chen rna rgyan dpung rgyan dang /} /{zur phud 'od zer ring po yi/} /{mtshams las 'das pa'i ngo mtshar dag/} /{phyogs kyi gdong la 'dri ba bzhin//} ratnakuṇḍalakeyūrakirīṭikacirāṃśubhiḥ \n ālikhantamivāścaryamamaryādaṃ diśāṃ mukhe \n\n a.ka.167kha/19.42; \n\n• saṃ. 1. dīrghaḥ — {dbyangs bcu gnyis dang bcas pas sum brgya drug cur 'gyur te yi ge rnams thung ngu dang ring po'i dbyangs kyis phye bas so//} dvādaśasvaraiḥ saha ṣaṣṭyuttaratriśatā bhavanti varṇā hrasvadīrghasvarabhedataḥ vi.pra.203kha/1.91; {de ltar dbyangs ring por pha rol tu byung bas sngon ma'i rjes su nga ro ma nyid thob par 'gyur ro//} evaṃ dīrghasvare parabhūte pūrvo'nusvāro matvamāpadyate vi.pra.128ka/3.56 2. udāttaḥ — {dbyangs la sogs zhes bya ba ni ring po la} ( {sogs pa'o//} ) {sogs pa'i sgras myur ba dang} ( {bar ma dang} ) {dal ba la sogs pa gzung ngo //} svarādibhiriti udāttādibhiḥ \n ādiśabdena drutamadhyavilambitādiparigrahaḥ ta.pa.201ka/869 3. dairghyam, dīrghatā — {ring po mA yAM A ro ha//} dairghyamāyāma ānāhaḥ (ārohaḥ li.pā.) a.ko.178kha/2.6.114; \n\n• pā. dīrgham, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang} … {ring po dang} … {mun pa'o//} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam…dīrgham…andhakāramiti abhi.bhā.30ka/32; {gzugs rnam gnyis dang /} {kha dog dang dbyibs so//} … {dbyibs ni rnam pa brgyad de/} {ring po la sogs pa nas phya le ba ma yin pa la thug pa'o//} rūpaṃ dvidhā—varṇaḥ, saṃsthānaṃ ca… saṃsthānamaṣṭavidhaṃ dīrghādi visātāntam abhi.bhā.30ka/32. \n\n• (dra.— {rgyang ring po/} {thag ring po/} {yun ring po/} ). ring po nas|dūrāt — {de yis ri las ring po nas/} /{chos gos tshos khu 'tshed pa yi/} /{me las skyes pa'i du ba dag/} /{mthong nas} sa dūrāccīvarakvāthapāke vahnisamudgatam \n parvate dhūmamālokya a.ka.282ka/105.5; {lha mo rnams kyis ring po nas/} /{mi bdag byon pa bstan par gyur//} dūrānnṛpatimāyāntaṃ suranāryaḥ siṣevire \n\n a.ka.49ka/58.20. ring po nyid|uccatvam — {de'i tshe glen pa de ni shing sha pa ring po nyid shing sha pa tha snyad kyi rgyu mtshan ma yin par rtogs pa} tadā'sau jāḍyācchiṃśapāyā uccatvamapi vṛkṣavyavahārasya nimittamavasyati nyā.ṭī.51ka/106. ring po mthong|= {ring mthong /} ring po mthong ba|= {ring mthong /} ring po na gnas pa|= {ring gnas/} ring po nas 'ong ba|dūrāgamanam — {bkres skom ngal bas gzir ba de/} /{mi bdag gis kyang mthong gyur nas/} /{snying rje'i rgya mtshos ring po nas/} /{'ong ba yi ni rgyu mtshan dris//} naranātho'pi taṃ dṛṣṭvā kṣutpipāsāśramāturam \n papraccha karuṇāsindhurdūrāgamanakāraṇam \n\n a.ka.22kha/52.37. ring po ma thogs pa|= {ring por mi thogs/} ring po ma lon|= {ring po ma lon pa/} ring po mi thogs|= {ring por mi thogs/} ring po shes pa|vi. = {mkhas pa} dīrghadarśī, vidvān — {rig ldan rnam gsal nyes pa shes/} /{mdzes ldan blo bzangs kun rig dang /} /{rtogs ldan} … {ring po shes//} vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ \n…dīrghadarśī a.ko.181ka/2.7.6; dūrādapratyakṣamapi ūhena paśyatīti dūradarśī \n dṛśir prekṣaṇe \n dīrghadarśī ca a.vi.2.7.6. ring po'i nad|dīrgharogaḥ — {ring po'i nad kyis mnar ba yis/} /{yongs su nyams pa de mthong nas//} sa taṃ dṛṣṭvā parimlānaṃ dīrgharogeṇa durgatam \n a.ka.47kha/58.6. ring po'i nad ldan|vi. dīrgharogī — {ring po'i nad ldan ma yin srog song bde//} sukhī gatāsurna tu dīrgharogī a.ka.57ka/59.71. ring por mthong|= {ring mthong /} ring por mthong ba|= {ring mthong /} ring por ma lon pa|= {ring po ma lon pa/} ring 'phur|ārāḍaḥ — {dge slong dag de nas nga sgyu rtsal shes kyi bu ring 'phur ga la ba der song ste} tato'haṃ bhikṣavo yenārāḍaḥ kālāpastenopasaṃkramya la.vi.117kha/174. ring ba|• vi. dīrghaḥ — {ri dwags mo ltar mig dkyus ring bas gzugs bzang ba} dīrghekṣaṇā mṛgavadhūkamanīyarūpā vi.va.215ka/1.91; {sor mo ring ba} dīrghāṅgulī la.vi.207ka/310; dūraḥ — {byang chub kyi tshogs de yang rnam pa gnyis te/} {byang chub dang nye ba dang ring ba'o//} sa punarbodhisambhāro dvividhaḥ—bodherdūraścāsannaśca bo.bhū.194ka/260; {ring ba ni yul mi snang ba can no//} {nye ba ni yul snang ba can no//} dūramadṛśyadeśam, antikaṃ dṛśyadeśam abhi.bhā.35kha/58; viprakṛṣṭaḥ — {ring ba la sred pa dang nye ba la sred pa ste} viprakṛṣṭatṛṣṇā sannikṛṣṭatṛṣṇā ca abhi.sa.bhā.15ka/19; \n\n• saṃ. 1. āyatiḥ, vistāraḥ — {'di ni bdag gi ring ba dag/} /{'gog byed rna ba'i rgyan zhes te//} karṇasya bhūṣaṇamidaṃ madāyatinirodhinaḥ \n kā.ā.329kha/2.221 2. viprakarṣaḥ — {dmigs pa'i bgegs byed pa ha cang nye ba dang ha cang ring ba la sogs pa med na} asatyupalabdhivighne'tisannikarṣātiviprakarṣādike abhi.sphu.312kha/1190; asannidhānam— {sgro btags pa de nye ba dang ring ba las ni shes pa'i snang ba tha dad pa med do//} tasya samāropitasya sannidhānādasannidhānācca jñānapratibhāsasya na bhedaḥ nyā.ṭī.45ka/77 3. dīrghatvam — {rdul phra rab gsum pa la sogs pa la 'jug pa'i chen po dang ring ba dag dang} tryaṇukādiṣu vartamānayormahattvadīrghatvayoḥ ta.pa.276ka/266 4. dīrghaḥ — {sogs pa'i sgras ni ring ba dang 'phar ba dang steng du 'don pa dang rjes su 'don pa dang 'bring du 'don pa dang drug skyes pa la sogs pa yongs su bzung ngo //} ādiśabdena dīrghaplutodātta(ānudātta)svaritaṣaḍjādibhedaparigrahaḥ ta.pa.139kha/731; \n\n• avya. ārāt ma.vyu.7050 (100kha). \n\n• (dra.— {phyag ring ba/} {dbugs ring ba/} {gting ring ba/} ). \n{ring ba bas kyang ches ring ba} dūrāddūrataram — {'phags pa rab 'byor ni ring ba bas kyang ches ring du 'jug pa} dūrāddūrataramāryasubhūtiḥ praviśati a.sā.34kha/19. ring ba nyid|dūratā — {yul rnam par 'chad pas ni yul gyis ring ba nyid de/} {dper na shar gyi rgya mtsho las nub kyi rgya mtsho lta bu'o//} deśavicchedād deśadūratā \n tadyathā— pradeśasya paścimasamudrasya pūrvasamudrāt abhi.sphu.141kha/858. ring ba la gnas pa|nā. dūrasthitaḥ, buddhaḥ — {lag bzang dang} … {ring ba la gnas pa dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…dūrasthitaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. ring ba'i don|nā. dūrāśayaḥ, buddhaḥ — {lag bzang dang} … {ring ba'i don dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…durālabhaḥ (dūrārthaḥ/dūrāśayaḥ bho.pā.)… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. ring bar 'gyur|• kri. 1. dūrībhavati — {byang chub sems dpa' la ltung bas gleng na byang chub dang ring bar 'gyur ro//} bodhisattva āpattyā codayati, dūrībhavati bodhiḥ śi.sa.56ka/54 2. dūrībhavet — {ji ltar rang bzhin gcig 'byar ba na de nyid kyi tshe gzhan ring bar 'gyur te} kathaṃ hi nāmaikasya svabhāvasya saṃśleṣe tadaivāparo dūrībhavet ta.pa.183ka/827; \n\n• dra.— {gang dag tshad ma'i spyod yul la'ang /} /{tshad ma'i gnod dkrugs tshig brjod na/} /{de dag dbang po las 'das pa'i/} /{shes pa'i nus ldan ring bar 'gyur//} pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ \n teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ \n\n ta.sa.122ka/1062. ring bar gnas|= {ring bar gnas pa/} ring bar gnas pa|vi. dūrasthaḥ — {sgro btags nas nye ba dang ring bar gnas pa yin no//} āropācca dūrastho nikaṭasthaśca nyā.ṭī.45ka/77. ring mo|vi. dīrghaḥ — {de nas sems can de dus ring mo zhig 'das pa dang mi dga' bar gyur nas sems can gzhan dag kyang 'dir bdag dang skal ba mnyam par skyes kyang ci ma rung du sred pa skyes so//} atha tasya sattvasya dīrghasyādhvano'tyayāt tṛṣṇotpannā, aratiḥ sañjātā— aho batānye'pi sattvā ihopapadyeran mama sabhāgatāyām abhi.sphu.94ka/770; unnataḥ — {mtho dang mthon po ring mo dang /} /{ring dang rtse mo bsgreng dang mtho//} uccaprāṃśūnnatodagrocchritāstuṅge a.ko.211ka/3.1.70; unnamatyūrdhvamityunnataḥ \n ṇama prahvatve śabde ca a.vi.3.1.70. \n\n• (dra.— {yun ring mo/} ). ring mo zhig lon pa|= {ring zhig lon pa/} ring zhig|= {ring mo zhig/} ring zhig ma mthong|vi. ciradṛṣṭaḥ — {rgyal pos smras pa/} {ngas bcom ldan 'das ring zhig ma mthong ngo //} rājovāca—ciradṛṣṭo me sugataḥ a.śa.152ka/142. ring zhig lon pa|avya. sucirāt — {'gyel nas ring zhig lon pa dang /} {'du shes rnyed de/langs} {nas} sucirātsaṃjñāmupalabhyotthāya su.pra.56ka/111; ciram — {thos pa dang bsams pa dang bsgoms pa byas nas ring mo zhig lon pa dang smras nas ring mo zhig lon pa mi brjed pa dang} śrutacintitabhāvitacirakṛtacirabhāṣitānāmasammoṣatā sū.vyā.149kha/32. ring la gnas par gyur pa|vi. dūrasthaḥ — {phul byung mig ni thob pas kyang /} /{ring la gnas par gyur pa yi/} /{phra ba'i gzugs sogs gsal bar byed//} cakṣuṣā'pi ca dūrasthasūkṣmarūpaprakāśanam \n kriyate'tiśayaprāptyā ta.sa.115ka/999. ring bsrel|dhātuḥ — {dpal ldan 'bras phung mchod rten na/} /{rgyal ba'i ring bsrel gnas pa'i sa//} śrīdhānyakaṭake caitye jinadhātudhare bhuvi \n\n ma.mū.149kha/62; {'das pa'i sangs rgyas sku yi ni//ring} {bsrel gzi brjid 'bar rnams dang //} atītabuddhaśārīradhātūnāṃ dīptatejasām \n\n a.ka.151kha/69.4; asthi — {ring bsrel gyi tshogs ma zhig par bzhugs so//} avikopito'sthisaṅghātastiṣṭhati vi.va.159kha/1.48. ring bsrel gyi mchod rten|pā. dhātustūpaḥ, stūpabhedaḥ — {rgyal po} (? {bu} ) {gzi brjid dri ma med gyur tshe/} /{nga yis rgyal ba'i ring bsrel mchod rten mdun/} /{mchog tu gus pas lus la me btang ste//stobs} {bcu mnga' ba rnams la mchod pa byas//} jinadhātustūpapurato me jvalita āśrayaḥ paramabhaktyā \n pūjā kṛtā daśabalānām āsi nṛpātmajo vimalatejāḥ \n\n rā.pa.237kha/134; kā.vyū.230ka/293. ring bsrel gyi tshogs|asthisaṅghātaḥ — {phyogs 'di na yang dag par rdzogs pa'i sangs rgyas 'od srung gi ring bsrel gyi tshogs ma zhig par bzhugs so//} etasmin pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito'sthisaṅghātastiṣṭhati vi.va.160ka/1.48; śarīrasaṅghātaḥ — {dge slong dag khyed yang dag par rdzogs pa'i sangs rgyas 'od srung gi ring bsrel gyi tshogs ma zhig pa rnams lta bar 'dod dam} icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṅghātamavikopitaṃ draṣṭum vi.va.160kha/1.49. ring bsrel mchod rten|= {ring bsrel gyi mchod rten/} ring bsrel ldan|= {ring bsrel ldan pa/} ring bsrel ldan pa|vi. sadhātuḥ — {de bzhin gshegs pa'i pho brang ngam/} /{ring bsrel ldan pa'i mchod rten du/} /{lha rnams thams cad cho ga bzhin/} /{sgrub pa po yis rtag tu bsgrub//} gṛhe tathāgate cāpi sadhātuvaracaityake \n\n sādhayet sādhako nityaṃ sarvadevān yathāvat sa.du.121kha/212. ring bsrel gnas pa|dhātudharaḥ, stūpaḥ — {gang gis ring bsrel gnas pa de dag la//g}.{yengs pa'i sems kyis phyag 'tshal sangs rgyas shes/} /{tshig gcig lan 'ga' brjod par byas pa yang /} /{de dag kun gyis byang chub mchog 'di 'thob//} namo'stu buddhāya kṛtaikavāraṃ ye hī tadā dhātudhareṣu teṣu \n vikṣiptacittairapi ekavāraṃ te sarvi prāptā imamagrabodhim \n\n sa.pu.22ka/37. rings|1. = {rings pa/} 2. = {rings po/} \n\n• (dra.— {rdzing rings/} {sen rings/} {mjug rings/} {'phan rings/} ). rings ldan pa|dra.— {mdza' mo shugs rings ldan pa la/} /{dga' bo bzhin ni phyir phyogs nas/} /{bdag ni ring por mi thogs par/} /{'ong ba 'di nyid ces rab smras//} nandaḥ praṇayinīṃ dṛṣṭvā socchvāsāṃ calitānanām \n ayamāgata evāhamacirādityabhāṣata \n\n a.ka.101ka/10.18. rings pa|• saṃ. tvarā — {ma yis gtsug gi nor byin nas/} /{btang ba de ni rings pas 'khrugs//} dattvā cūḍāmaṇiṃ mātrā sa visṛṣṭastvarākulaḥ \n a.ka.128ka/66.31; {bram ze de} … {byang chub sems dpa'i bu dbrog par rings pas} sa brāhmaṇaḥ…bodhisattvatanayāpaharaṇatvarayā jā.mā.55kha/64; \n\n• avya. drutam — {ha cang ring ba} ( {rings pa} ) {ma yin pa dang ha cang brtad pa ma yin pa dang gcig tu 'gro ba dang ldog pa la sbyor ba} ( {ma} ) {yin par} nātidrutam, nāticapalam, naikāntena gamanapratyāgamanapratisaṃyuktena śrā.bhū.50ka/125; tvaritena — {dogs pa rab tu che bas rings pa des/} /{rdo des} … {'phangs pa} śilā…kāryātirāgāt tvaritena tena \n…muktā jā.mā.143ka/165; \n\n• = {ring ba/} \n{rings pa rings par} tvaritatvaritam — {de 'gron pa lam stor ba bzhin du rings pa rings par de rnams kyi drung du song ngo //} sa mārgapranaṣṭa ivādhvagastvaritatvaritaṃ teṣāṃ sakāśamupasaṃkrāntaḥ vi.va.124ka/1.12; śīghraśīghram — {mthong nas kyang rings pa rings par rtabs pa'i tshul gyis} … {mi gtsang ba'i gnas der babs te/} {bu gcig po phyung bar gyur to//} dṛṣṭvā ca śīghraśīghraṃ tvaramāṇarūpaḥ…mīḍhakūpamavaruhyaikaputrakamabhyutkṣipet ra.vyā.100ka/48; tvaritatvaritā — {de nas ka tsang ga las chus bum pa bkang nas rings pa rings par bcom ldan 'das gang na ba der song ba dang} tataḥ kacaṃgalā udakaghaṭaṃ pūrayitvā tvaritatvaritā yena bhagavāṃstenopasaṃkrāntā vi.va.131kha/1.20. rings par|drutataram — {sems dpa' chen po de/} {der rings par song ste} sa mahātmā drutataraṃ tato'bhyagacchat jā.mā.180ka/209; śīghram — {rings par rab tu drongs shig} śīghraṃ bhavanto gacchantu a.śa.276kha/254; {'jigs pa bor la rings par tshur shog} āyātāyāta śīghraṃ bhayamapanayata bo.a.38ka/10.13; satvaram— {pang du sbrul 'ongs na/} /{ji ltar rings par ldang ba} utsaṅgage sarpe yathottiṣṭhati satvaram bo.a.23ka/7.71; {rang gi 'dod pas de dag rnams/} /{shin tu rings par bgrod pa yis//} svagṛhotkaṇṭhayā teṣāṃ vrajatāmatisattvaram \n a.ka.135kha/67.19. rings pa ma yin pa|vi. avilambitaḥ — {rings pa ma yin pa'i stabs} avilambitagatiḥ la.vi.134ka/199. rings pa ma yin pa'i stabs|pā. avilambitagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa} … {mi bskyod pa'i stabs dang} … {rings pa ma yin pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…avilambitagatiḥ la.vi.134ka/199. rings po|vi. ( {ring po} ityasya prā.) viśālaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {mi dkar rings po'i spyan dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…(a)sitaviśālākṣasya ga.vyū.268ka/347. rings rings skad du smra ba'i tshig|āmreḍitapadam— {de nas byang chub sems dpa' rtabs shing rings rings skad du smra ba'i tshig rang bzhin khyad par can gsal bar ston pa} … {slob ma la smras pa} atha sa bodhisattvaḥ sasambhramāmreḍitapadaṃ svabhāvātiśayavyañjakaṃ…śiṣyamuvāca jā.mā.4kha/3. rid|= {rid pa/} rid cing skam pa'i lus can|vi. rūkṣaśuṣkakāyaḥ — {bdud kyi ris bkres pa dang skom pas gzir ba rid cing skam pa'i lus can} mārakāyikān kṣutpipāsārtarūkṣaśuṣkakāyān vi.pra.113kha/3.35. rid de ba|vi. kṛśaḥ — {de nas khye'u de rang byung nas skra dkar zhing yan lag gnyer mas gang ba} … {rid de ba} tataḥ svayameva nirgato valipalitacitāṅgaḥ… kṛśaḥ a.śa.255ka/234. rid pa|• vi. kṛśaḥ — {rid kyang mdzes sdug ma nyams pa/} /{thog ma'i ri bong can shar bzhin//} kṛśo'pyakṛśasaundaryaḥ śaśīva prathamoditaḥ \n\n a.ka.251kha/29.52; {lus rid cing lus nyam chung bar gyur} kṛśaśarīrā durbalāṅgāḥ a.śa.87ka/78; {dka' thub kyis/} /{rid} tapaḥkṛśaḥ a.ka.225ka/25.12; {rid pa'i rnam pa} kṛśākāraḥ a.ka.284ka/105.25; parikṛśaḥ — {bdag dkar sham mo//} {mig zhan pa'o//rid} {pa'o//} gauro'haṃ mandalocanaḥ parikṛśaḥ ta.pa.200ka/116; kṣāmaḥ — {ltogs shing rid pas ngal bar gyur//} kṣutkṣāmaḥ klāntimāyayau a.ka.158kha/17.14; durbalaḥ — {gcer bu gnag cing de bzhin rid pa yi//yi} {dwags che zhing ring ba'ang der gnas te//} tatra \n\n nānā (nagnā bho.pā.)śca kṛṣṇāśca tathaiva durbalā uccā mahantāśca vasanti pretāḥ \n sa.pu.34kha/57; chātaḥ — {sha med nyam chung rid pa dang //stobs} {ldan 'tshag ldan yan lag rgyas//} amāṃso durbalaśchāto balavān māṃsaloṃ'salaḥ \n a.ko.173ka/2.6.44; vātādidoṣeṇa chinnamāṃsatvāt chātaḥ \n cho chedane a.vi.2.6.44; kliṣṭaḥ — {rid pa ni chod pa} kliṣṭaṃ vyavahitam ta.pa.213ka/896; karśitaḥ — {dge slong dag ngas zas su rgya shug 'bru gcig pu kho na ste gnyis su med pa zos pas lus shin tu nyam chung zhing rid par gyur to//} tasya me bhikṣava ekameva kolamāhāramāharato'dvitīyaṃ kāyo'tyarthaṃ karśito'bhūd durbalaḥ la.vi.125kha/186; \n\n• saṃ. kraśimā — {des sdug pa dang bral ba'i mya ngan shin tu che ba skyes nas mchi ma'i sprin 'thibs pa'i gdong gis bsams pa'i rgya mtshor zhugs pa na lus shin tu rid par gyur te} so'tīva samupajātapriyāvirahaśokāśrudurdinavadanaścintājaladhimavagāhamāno'tiśayasañjātaśarīrakraśimā ta.pa.266ka/1001. rid pa'i rnam pa|vi. kṛśākāraḥ — {btson ra dag las keng rus bzhin/} /{rid pa'i rnam pa mdog mi sdug/} /{gos med skra ni gyen du langs/} /{de ni yi dwags bzhin du 'thon//} kārāgārāt kṛśākāraḥ kaṅkāla iva dhūsaraḥ \n ūrdhvakeśo vivasanaḥ sa preta iva niryayau \n\n a.ka.284ka/105.25. rid par gyur|= {rid par gyur pa/} rid par gyur pa|• vi. kṛśaḥ — {rgyal po me tog bzang zhes byar gyur tshe/} /{nga yis lus las rus pa phyung nas ni/} /{nad kyis rid par gyur la rkang byin te/} /{ngas ni nam yang sems can ma btang ngo //} hitvā svamasthi ca śarīrād vyādhikṛśasya majja mayā dattam \n na ca sattva tyakta maya jātu āsi nṛpo yadā kusuma nāma \n\n rā.pa.238kha/135; {rdul dang nyi ma'i 'od zer gyis//kha} {dog nyams shing rid par gyur//} rajaḥsūryāṃśusamparkādvivarṇākṛtayaḥ kṛśāḥ \n jā.mā.180kha/210; \n\n• saṃ. kārśyam — {'di ci nongs zhes rid par gyur pa'i rgyu de la dris so//} kimidamiti kārśyanimittamenamapṛcchat jā.mā.101ka/116. rin|1. mūlyam — {'di dag tshong 'dus nas 'ongs pa'i/} /{rin gyis nyos pa tsam du zad//} haṭṭāgatānāmeṣāṃ tu mūlyena krayamātrakam \n\n pra.a.48kha/55; {de yi ched du rna ba'i rgyan//sa} {yi rin du rab tu phul//} pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam \n\n a.ka.175ka/19.135; {mdor na dpa' bo'i rin du ni/} /{ji ltar 'dod pa de la bya//} yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsataḥ \n ma.mū.275kha/432; {rin ma phul} adattamūlyam vi.sū.72ka/89; {rin dang gzhal bya ba kra ya//} mūlyaṃ vasno'pyavakrayaḥ a.ko.200ka/2.9.79; mūlenānāmyam anabhibhavanīyaṃ mūlyam a.vi.2.9.79; paṇyaḥ — {rin du 'os pa de sbyin mdzod//} paṇyārho'sau samarpyatām a.ka.289kha/107.16; paṇaḥ — {pa Na sho sogs rgyal byas gla/} /{rin dang nor la yang de 'o//} paṇo dyūtādiṣūtsṛṣṭe bhṛtau mūlye dhane'pi ca \n\n a.ko.221ka/3.3.46; paṇyata iti paṇaḥ \n paṇa vyavahāre stutau ca a.vi.3.3.46; niṣkrayaḥ — {de yi rin du rgyal srid nyid kyang sbyin//} tanniṣkrayaṃ rājyamapi prayacchan \n\n jā.mā.191kha/223; krayaḥ — {der mi'i snying dang khrag dang rus pa dang rkang dag nga la dgos na/} {de'i rin gyis nyor byin cig} tatra me puruṣasya hṛdayena kṛtyam, lohitena ca asthimajjayā ca \n taddāsyasi tvaṃ krayeṇa a.sā.435kha/245 2. śulkaḥ, o kam — {nged kyi brgyud kyi bu mo rnams/} /{rin ni shin tu che ba ste//} vaṃśe'smākaṃ tu kanyānāṃ śulkamādīyate mahat \n\n a.ka.185ka/21.10; {bram zes bu mo'i rin rnams ni//ma} {lus kha yis blangs pa'i tshe//} brāhmaṇenākhile tasmin kanyāśulke pratiśrute \n a.ka.185ka/21.13. rin cen|= {rin chen/} rin chung|= {rin chung ba/} rin chung ba|alpamūlyam — {nyon mongs pa can ni 'bad pas bsgrub par bya ba ma yin pa'i phyir rin chung ba yin no//} kliṣṭamalpamūlyam, ayatnasādhyatvāt abhi.bhā.46ka/1048. rin che ba|vi. bahumūlyam — {rin che ba} … / {rin chen byang chub sems legs brtan par zungs//} bahumūlyaṃ…sudṛḍhaṃ gṛhṇata bodhicittaratnam \n\n bo.a.2kha/1.11; {dge ba ni tshegs chen pos bsgrub par bya ba yin pa'i phyir rin che ba yin no//} kuśalaṃ bahumūlyam; mahābhisaṃskārasādhyatvāt abhi.bhā.46ka/1048; dra. {rin chen/} rin chen|• saṃ. 1. ratnam — {nor bu dang mu tig dang} … g.{yas su 'khyil ba la sogs pa ni rin po che'o//} maṇimuktā…dakṣiṇāvartaprabhṛti ratnam vi.sū.26kha /33; {rin po che 'bring po ni mu tig dang byi ru dang mu men dang /} {shU la ma Ni dang thig le drug pa'o//} madhyamaratnāni muktāpravālarājapaṭṭaśūlamaṇiṣaḍbindukāśceti vi.pra.149kha/3.96; {rdo rje rin po che} vajraratnam ga.vyū.323kha/406; {chos rin po che} dharmaratnam su.pa.35ka /14; {'khor lo rin po che} cakraratnam abhi.sphu.209ka/982; {sangs rgyas rin chen za ma tog//} buddharatnakaraṇḍakam he.ta.16kha/52; {thams cad mkhyen pa'i rin po che} sarvajñatāratnam sa.pu.43kha/75; {tshul khrims rin chen} śīlaratnam a.ka.232kha/89.139; {legs bshad rin chen dag gi mtsho//} sāgaraḥ sūktiratnānām kā.ā.319kha/1.34; {rgyal ba nyid rin chen te/} {rnyed dka' ba thob pa la sogs pa'i yon tan dang ldan pa'i phyir ro//} jina eva ratnam, durlabhapratilambhādiguṇayogāt bo.pa.47kha/8; maṇiḥ — {sol phung de dag rin chen phung por gyur//} so'ṅgārarāśirmaṇirāśirastu bo.a.37kha/10.8; {dngul rin po che'i ba so 'phreng ba mdzes pas brgyan pa} rajatamaṇiruciradantamālāracitā ga.vyū.28ka/124; {smon lam rgya mtsho thams cad rab tu sgrog pa'i rin chen rgyal po'i gtsug phud dang} sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ga.vyū.275kha/2; maṇiratnam — {gser gyi shing rta dam pa} … {rin po che sna tshogs kyi 'od gsal bar snang ba} vividhamaṇiratnadīptivyavabhāsitam…haimaṃ rathavaram jā.mā.67ka/77 2. ratnabodhakapūrvapadamātram — {rin chen margad mdog ltar sngo ba'i chu//} marakataharitaprabhairjalaiḥ jā.mā.83ka/96; {rin po che mu sar gal bas btab} musāragalvasṛṣṭam da.bhū.215kha/29 3. puṣkalaṃ mūlyam— {de nas re zhig na ded dpon gyis rin po ches phyir blus nas/} {chung ma de nyid la byin} yāvatsārthavāhena puṣkalena mūlyena niṣkrīya tasyai patnyai dattaḥ a.śa.207kha/191 4. = {rin chen nyid} mahārghatā — {de ltar ma byas na ni nor bu bzang po yang /} /{nor bu de ni grags dang rin chen mi ldom mo//} maṇirhi śobhānugato'pyato'nyathā na saṃspṛśedratnayaśomahārghatām \n\n jā.mā.25ka/29 5. = {rin po che chen po} mahāratnam, cintāmaṇiratnam — {rin chen gzi brjid 'bar ba yi/} /{phreng ba 'khrugs pa lha mo ltos/} /{ma phug pas ni sbyor bral 'gyur/} /{phug pas dga' ba sbyin pa'o//} paśya devī mahāratnaṃ jvālāmālākulaṃ vapuḥ \n ayogyaḥ syādaviddhena viddhaḥ san rucidāyakaḥ \n\n he.ta.27kha/92 6. = {gser} hiraṇyam, kanakam— {gser dang mdog bzang ka na kaM/} /{rin chen he ma tshong dus 'drim//} svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam \n a.ko.201ka/2.9.94; haryatīti hiraṇyam \n harya gatikāntyoḥ a.vi.2.9.94; \n\n• pā. ratnam 1. kulaviśeṣaḥ — {rdo rje pad ma de bzhin las/} /{de bzhin gshegs dang rin chen nyid/} /{snying rje chen po dam pa yi/} /{rigs ni rnam pa lnga ru brjod//} vajraṃ padmaṃ tathā karma tathāgata ratnaiva ca \n kulāni pañcavidhānyāhuruttamāni mahākṛpa \n\n he.ta.6ka/16 2. hastacihnaviśeṣaḥ — {tsartsi kA la sogs pa rnams kyi g}.{yas kyi phyag gnyis la mtshan ma rnams rim pa bzhin du gsungs te} … {dpal chen mo'i pad+ma dang rin po che nyid do//} carcikādīnāṃ yathākrameṇa savyabhujadvayena cihnānyucyante…mahālakṣmyāḥ kamalaṃ ratnameva ca vi.pra.41ka/4.29; \n\n• nā. ratnaḥ, tathāgataḥ — {rnam snang mi bskyod don yod dang /} /{rin chen dpag med sems dpa' po//} vairocanākṣobhyāmoghaśca ratnārolicca sāttvikaḥ \n he.ta.6ka/16; {lhor ni rin chen bri bya zhing /} /{nub tu chu skyes pad ma} (? {dam pa} ) {ste/} /{byang du gdon mi za zhes grags//} dakṣiṇena likhed ratnaṃ paścimenāmbujottamam \n uttareṇāmoghākhyātam sa.du.115ka/190; ratnapāṇiḥ — {rin chen gyi mchog sbyin gyi phyag rgya'o//} ratnapāṇervaradamudrā vi.pra.173kha/3.172; \n\n• vi. 1. anarghaḥ — {rin chen yon tan khyod kyi ni/} /{gzugs 'di nyid la bdag dga' 'o//} tavānarghaguṇā mūrtiriyameva mama priyā \n\n a.ka.361ka/48.41 2. ratnamayaḥ — {rin chen theg pa 'di ni dam pa mchog//} ratnamayaṃ yānamidaṃ variṣṭham sa.pu.36kha/63; \n\n• u.pa. maṇiḥ — {yid bzhin rin chen las lhag mdzes shing 'jig rten kun gyis smad par mi 'os pa/} /{skyes bu'i rin chen gzhan pa sngon med mthu ldan su zhig de rnams phyag bgyi 'os//} cintāratnādadhikarucayaḥ sarvalokeṣvanindyā vandyāste'nyaiḥ puruṣamaṇayaḥ ke'pyapūrvaprabhāvāḥ \n a.ka.203ka/23.1; ratnam— {khyod sku bltar 'os rin chen te/} /{legs gsungs mnyan 'os rin chen lags/} /{chos ni spyad} ( {dpyad} ?) {'os rin chen bas/} /{khyod ni rin chen 'byung gnas lags//} rūpaṃ draṣṭavyaratnaṃ te śravyaratnaṃ subhāṣitam \n dharmo vicāraṇāratnaṃ guṇaratnākaro hyasi \n\n śa.bu.113kha/97; \n\n• dra. {rin po che/} rin chen kun tu 'phags|pā. ratnasamudgataḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.737 (17ka). rin chen bkod|= {rin po che bkod pa/} rin chen bkod pa|= {rin po che bkod pa/} rin chen bkra ba|citraratnam — {byu ru'i 'khri shing rwa co dang /} /{rin chen bkra ba'i pags pas rgyas/} /{ngo mtshar bdud rtsi'i chu gter gyi/} /{rba rlabs de yi 'od zer mdzes//} prabālavalliśṛṅgasya citraratnacitatvacaḥ \n tasyāścaryasudhāmbhodhilaharī ruruce ruciḥ \n\n a.ka.255kha/30.7. rin chen skas ldan|vi. ratnasopānaḥ — {rin chen skas ldan pad mo can/} /{dri med chu ldan nad pa'i phyir//} rogiṇāṃ ratnasopānāḥ padminyaścāmalodakāḥ \n\n a.ka.48ka/58.12. rin chen sku|ratnavigrahaḥ — {ngo bo nyid sku mdzes pa ni/} /{rin chen sku 'drar shes bya ste//} ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ \n ra.vi.111kha/72. rin chen skra|nā. ratnakeśaḥ — {khab kyi spu dang gnyi bshes dang /} /{de bzhin rin chen skra dang ni/} … /{rdzu 'phrul ldan pa de dag kun//} sūciromaḥ sūryamitro ratnakeśastathaiva ca \n\n…sarve ta ṛddhimantaśca su.pra.43kha/86. rin chen khrag 'thung|nā. ratnaherukaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n rin chen gyi rigs|= {rin po che'i rigs/} rin chen grags|nā. ratnakīrtiḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {rin chen grags dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…ratnakīrtinā ca …kāśyapena ca la.vi.4ka/4. rin chen gling|= {rin po che'i gling /} rin chen mgon po|nā. ratnanāthaḥ, ratnakulādhidevaḥ — {gnyi ga nas ni rgyu ba'i khams/} /{gser gyi mdog ltar gsal ba ni/} /{dbang chen dkyil 'khor nyid yin te/} /{rin chen mgon po'i rgyu ba 'o//} dvandvasya prasaro dhātuḥ kanakavarṇasannibhaḥ \n māhendramaṇḍalaṃ caiva ratnanāthasya sañcaret \n\n sa.u.272ka/6.7. rin chen rgyal po|nā. maṇirājaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rin chen rgyal po dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…maṇirājasya ga.vyū.268kha/347. rin chen rgyal mtshan|nā. ratnadhvajaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin chen rgyal mtshan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…ratnadhvajena ca ga.vyū.275ka/2. rin chen sgron ma|• saṃ. ratnadīpaḥ — {rin chen sgron me'i 'phreng phul nas//} ratnadīpāvaliṃ datvā a.ka.159ka/17.22; ratnapradīpaḥ — {gser gyi pad ma tshar du dngar ba yi/} /{rin chen sgron ma rnams kyang dbul bar bgyi//} ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktīn \n bo.a.4kha/2.17; \n\n• nā. ratnolkā ma.vyu.4287 (67kha). rin chen sgron me|= {rin chen sgron ma/} rin chen char 'bebs|nā. mahāratnavarṣā ma.vyu.4320 ( {rin chen char 'bebs ma} ma.vyu.68kha); dra. {rin chen char 'bebs ma/} rin chen char 'bebs ma|nā. ratnavarṣā mi.ko.7ka; dra. {rin chen char 'bebs/} rin chen chu|ratnāmbu — {chos sku rgyal ba'i ye shes dang /} /{thugs rje'i khams ni bsdus pa'i phyir/} /{snod dang rin chen chu yis ni/} /{rgya mtsho dang ni mtshungs par bstan//} dharmakāyajinajñānakaruṇādhātusaṃgrahāt \n pātraratnāmbubhiḥ sāmyamudadherasya darśitam \n\n ra.vi.94kha/37. rin chen che|= {rin po che chen po/} rin chen chen po|= {rin po che chen po/} rin chen chen po'i rigs|pā. mahāratnakulam, kulaviśeṣaḥ — {rin chen chen po'i rigs mchog gis/} /{dam tshig yid du 'ong ba la/} /{nyin re bzhin du lan drug tu/} /{sbyin pa rnam bzhi rab tu sbyin//} caturdānaṃ pradāsyāmi ṣaṭkṛtvā tu dine dine \n mahāratnakule yoge samaye ca manorame \n\n sa.du.104ka/146. rin chen chos|dharmaratnam — {rin chen chos gang brnyes nas khyod/} /{mchog tu gyur pa de nyid dang /} /{khyad du bsgrun zhing de dang ni/} /{khyod dang bstun ldom kho nar bas//} yasyaiva dharmaratnasya prāptyā prāptastvamagratām \n tenaiva kevalaṃ sādho sāmyaṃ te tasya ca tvayā \n\n śa.bu.111kha/40; = {bla na med pa yang dag par rdzogs pa'i byang chub/} rin chen mchog|• saṃ. vararatnam— {de nas de ni der gnas te/} /{bcom ldan dbu skra sen cha la/} /{rin chen mchog gis rab mdzes pa'i//mchod} {rten rab tu gnas par byas//} tatra sthito bhagavataḥ so'tha keśanakhāṃśake \n stūpapratiṣṭhāmakarodvararatnavirājitām \n\n a.ka.124ka/11.122; agraratnam — {rin chen mchog 'di sbyangs te rin chen gyis/} /{bsgrub par bya ba gyis} agraratnaṃ viśodhya ratnena kuruṣva kāryam ra.vi.107ka/62; \n\n• nā. ratnavaraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rin chen mchog dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā …ratnavarasya ga.vyū.268kha/347. rin chen mchog gi 'od kyi gzi brjid|nā. ratnāgraprabhatejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rin chen mchog gi 'od kyi gzi brjid zhes bya ba bsnyen bkur to//} tasyānantaraṃ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. rin chen nyi ma'i 'khor lo rnam par snang ba'i 'od|nā. maṇisūryacandravidyotitaprabhā, lokadhātuḥ — {rigs kyi bu sngon 'das pa'i dus de'i yang pha rol gyi bskal pa bcu pa la 'jig rten gyi khams rin chen nyi ma'i} ( {zla'i} ) {'khor lo rnam par snang ba'i 'od ces bya bar} bhūtapūrvaṃ kulaputra atīte'dhvani tataḥ pareṇa daśame kalpe maṇisūryacandravidyotitaprabhāyāṃ lokadhātau ga.vyū.128kha/215. rin chen snying po|• nā. ratnagarbhaḥ 1. buddhaḥ — {lag bzang dang} … {rin chen snying po dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…ratnagarbhaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin po che'i snying po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… ratnagarbheṇa ga.vyū.275ka/2; {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang byang chub sems dpa' sems dpa' chen po rin po che'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena, ratnagarbheṇa ca da.bhū.167ka/1; mi.ko.105ka; \n\n• saṃ. 1. = {sa gzhi} ratnagarbhā, bhūḥ mi.ko.146ka 2. ratnasāraḥ — {rin chen snying po mkhyen} ratnasārajñaḥ śa.bu.111ka/25. rin chen snying po mkhyen pa|vi. ratnasārajñaḥ — {rin chen snying po mkhyen khyod kyis/} /{legs bshad srog gis 'jal ba na/} /{skye ba de dang de dag tu/} /{byang chub slad du dpa' stsal bstan//} krīṇatā ratnasārajña prāṇairapi subhāṣitam \n parākrāntaṃ tvayā bodhau tāsu tāsūpapattiṣu \n\n śa.bu.111ka/25. rin chen snye ma|pā. ratnamañjarikā, hastacihnaviśeṣaḥ — {kun du bzang po zhes bya ste/} … /g.{yas pa'i phyag gi phyag rgya ni/} /{rin chen snye ma bsnams pa la/} /g.{yon pa khu tshur dkur brten pa'o//} samantabhadranāmataḥ \n…mudrā dakṣiṇapāṇinā \n\n ratnamañjarikādivyaṃ vāmamuṣṭikaṭisthitaḥ \n sa.du.110kha/170. rin chen tog|= {rin po che'i tog/} rin chen gter|• vi. ratnanidhiḥ — {bsod nams rgya mtsho rin chen gter/} /{yon tan 'byung gnas chos kyi tshogs/} /{khyod la sems can gang 'dud pa/} /{de dag la yang phyag 'tshal legs//} puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram \n ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ \n\n śa.bu.116ka/149; \n\n• saṃ. ratnakośaḥ — {de bzhin yid kyi nang chud rin chen gter//} tadvanmano'ntargatam …ratnakośam ra.vi.59kha/63. rin chen theg pa|ratnamayaṃ yānam— {'dis ni byang chub snying po der 'gro ste/} /{rin chen theg pa 'di ni dam pa mchog//} ratnamayaṃ yānamidaṃ variṣṭhaṃ gacchanti yeno iha bodhimaṇḍe \n sa.pu.36kha/63. rin chen mtha' yas|pā. ratnakoṭiḥ, samādhiviśeṣaḥ ma.vyu.564 ( {rin chen mtha' zhes bya ba'i ting nge 'dzin} ma.vyu.13kha). rin chen dam pa|vararatnam — {bu gcig rin chen dam pa nga la ltos shing smros//nga} {ni mya ngan gzir te khyim nang sa la 'gyel//} prekṣasva putravararatna mama pralāpaṃ śokārdito nipatito'smi bhuvi rā.pa.247ka/145. rin chen dra ba|ratnajālam — {'phrul gyi lang ka'i grong rdal 'di/} /{mdangs dga' rin chen sna tshogs dang /} … /{rin chen dra ba'i bla res brgyan//} divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām \n…ratnajālavitānakaiḥ \n\n la.a.57ka/2. rin chen gdugs|vi. ratnacchatraḥ — {dpal ldan pad ma gar dbang phyug/} /{khyab bdag chen po rin chen gdugs//} padmanarteśvaraḥ śrīmān ratnacchatro mahāvibhuḥ \n\n nā.sa.6ka/105. rin chen bdag|= {rin chen bdag po/} rin chen bdag po|nā. ratneśaḥ, tathāgataḥ/kuladevatā — {'khor lo'i gzugs kyis mi bskyod pa/} /{rna cha'i bdag nyid 'od dpag med/} /{mgul gyi phreng ba rin chen bdag/} /{lag gdub rnam par snang mdzad brjod//} akṣobhyaścakrīrūpeṇāmitābhaḥ kuṇḍalātmakaḥ \n ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ \n\n he.ta.7ka/18; {rnal 'byor pa gang ser po che/} /{rin chen bdag po rigs kyi lha//} yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā \n\n he.ta.29kha/98. rin chen rdul brtsegs|nā. = {ri rab} ratnasānuḥ, sumeruḥ ṅa.ko.20/rā.ko.4.89. rin chen rdo rje ma|nā. ratnavajrī, mudrā — {de nas rdo rje gtsug tor la sogs pa'i de bzhin gshegs pa rnams kyis sems ma rdo rje ma dang rin chen rdo rje ma dang chos kyi rdo rje ma dang las kyi rdo rje ma rnams spros te} tato vajroṣṇīṣāditathāgataiḥ sattvavajrīratnavajrīdharmavajrīkarmavajrīṃ sphārayitvā sa.du.111ka/174. rin chen ldan|= {sa gzhi} ratnavatī, bhūḥ mi.ko.146ka \n rin chen nor|ratnadhanam — {dman byin rin chen nor ni rtswa yi rtse/} /{dad pas byin pa'i rtswa yang rin thang med//} helārpitaṃ ratnadhanaṃ tṛṇāgraṃ śraddhāvitīrṇaṃ tṛṇamapyanarghyam \n a.ka.239ka/90.30. rin chen rnam brgyan|vi. ratnavibhūṣitaḥ — {rin chen rnam brgyan ri bo la/} /{ma 'ongs rnams kyang gsung bar 'gyur//} anāgatāśca vakṣyanti girau ratnavibhūṣite \n\n la.a.57kha/3. rin chen sna tshogs|= {rin po che sna tshogs/} rin chen snang|= {rin po che snang ba/} rin chen snang ba|= {rin po che snang ba/} rin chen snod|maṇibhājanam — {de dag thos nas gzhon nu mas/} /{bos te rin chen snod du ni/} /{phog nas blugs te gus pa yis/} /{sbrang rtsi'i 'o thug de la phul//} etadākarṇya kanyābhyāmāhūya maṇibhājane \n avatīryārpitaṃ bhaktyā tadasmai madhupāyasam \n\n a.ka.225kha/25.13; ratnapeṭā — {rin chen snod ni phye ba ltar/} /{sangs rgyas nyid ni yang dag bstan//} vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam \n\n sū.a.152kha/37; ratnakaraṇḍakaḥ — {rin chen snod nyid du} … {rnam par gzhag} sthāpitaṃ… ratnakaraṇḍake gu.si.3kha/8. rin chen paT+Ta|= {rin po che'i paT+Ta/} rin chen pad+mo snang ba'i snying po|nā. ratnapadmāvabhāsagarbhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rin chen pad+mo snang ba'i snying po zhes bya ba bsnyen bkur to//} tasyānantaraṃ ratnapadmāvabhāsagarbho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. rin chen pad+mos rnam par gnon pa|nā. ratnapadmavikrāmī, tathāgataḥ — {de bzhin gshegs pa tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa la phyag 'tshal lo//} … {rin chen pad mos rnam par gnon pa la phyag 'tshal lo//} namo brahmajyotirvikrīḍitābhijñāya tathāgatāya…namo ratnapadmavikrāmiṇe śi.sa.95ka/94. rin chen dpal|nā. 1. ratnaśrīḥ \ni. tathāgataḥ — {lag bzang dang} … {rin chen dpal dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…ratnaśrīḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5 \nii. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin po che'i dpal dang} … {rin po che'i dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…(ratnaketunā) ca…ratnaśriyā ca ga.vyū.276ka/3 2. ratnaketuḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin po che'i dpal dang} … {rin po che'i dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…(ratnaketunā) ca…ratnaśriyā ca ga.vyū.276ka/3. rin chen dpal gyi ngang pas brgyan pa|nā. ratnaśrīhaṃsacitrā, lokadhātuḥ — {rin chen dpal gyi ngang pas brgyan pa'i 'jig rten gyi khams na de bzhin gshegs pa rnam par snang mdzad bzhugs pa yang mthong ngo //} ratnaśrīhaṃsacitrāyāṃ lokadhātau vairocanaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. rin chen dpal gyi rtse mo'i sprin rab tu snang ba|nā. ratnaśrīśikharameghapradīpaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rin chen dpal gyi rtse mo'i sprin rab tu snang ba zhes bya ba bsnyen bkur to//} tasyānantaraṃ ratnaśrīśikharameghapradīpo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238. rin chen dpal 'byung|nā. ratnaśrīsambhavā, lokadhātuḥ — {'jig rten gyi khams ni rin chen dpal 'byung zhes bya bar gyur to//} {'jig rten gyi khams de'i gling bzhi pa 'bring po rin chen zla ba sgron ma'i 'od ces bya ba de na rgyal po'i gnas pad mo'i 'od ces bya ba yod de} ratnaśrīsambhavā nāma lokadhāturabhūt \n tasyāṃ…ratnacandrapradīpaprabhā nāma madhyamā cāturdvīpikā \n tasyāṃ padmaprabhā nāma rājadhānī ga.vyū.87kha/178. rin chen phung po|• saṃ. ratnarāśiḥ — {dbul po rnams kyi khyim khyim du/} /{rang gi bsod nams ma yin pas/} /{rin chen phung po des byin pa/} /{skad cig nyid kyis sol phung gyur//} nijairapuṇyairniḥsvānāṃ ratnarāśirgṛhe gṛhe \n tadvitīrṇaḥ kṣaṇenaiva jagāmāṅgārarāśitām \n\n a.ka.200kha/84.18; \n\n• pā. ratnakūṭaḥ, o ṭam, hastacihnaviśeṣaḥ — {phyag rgya phyag g}.{yas pad ma la/} /{gnas pa'i rin chen phung po nyid/} /g.{yon pa khu tshur dkur gnas pa'o//} mudrā dakṣiṇapāṇinā \n padmastharatnakūṭaṃ tu vāmamuṣṭikaṭisthitaḥ \n\n sa.du.110ka/170. rin chen phyag|• nā. ratnahastaḥ, bodhisattvaḥ — {'di lta ste/phyag} {na rin chen dang} … {rin chen phyag dang} … {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…ratnahastiḥ (hastaḥ bho.pā.)…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94ka/6; \n\n• saṃ. ratnapāṇiḥ — {dang po bdud rtsi 'od ces bya/} /{zla ba'i mdog gis rnam par mdzes/} /{bdud rtsi'i bum pa legs par bsnams/} /{cod pan rin chen phyag gis so/} /g.{yon pa khu tshur dkur 'jog cing //} prathamamamṛtaprabhaścandravarṇavirājitaḥ \n\n amṛtakalaśaṃ sandhārya mukuṭaṃ ratnapāṇinā \n vāmamuṣṭikaṭinyastaḥ sa.du.110ka/168. rin chen phyag rgya|= {rin po che'i phyag rgya/} rin chen phreng ba|• saṃ. 1. ratnāvaliḥ, o lī — {grogs mo lus phra nu ma'i ngos la rin chen 'phreng ba'i khur gyis ci zhig byed//} tanvaṅgyāḥ sakhi kiṃ kṛtaḥ stanataṭe ratnāvalībhirbharaḥ a.ka.302kha/108.101; \n\n• pā. ratnamālā, cihnaviśeṣaḥ — {rje rigs ma ste spyan ma'i rigs las skyes pa'i smyu gu dang rin chen phreng ba'o//} lekhanī ratnamālā vaiśyāyā locanākulajāyāḥ vi.pra.169kha/3.159; \n\n• nā. 1. ratnamālā \ni. gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo rin po che'i phreng ba zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…ratnamālā nāma gandharvakanyā kā.vyū.202ka/259 \nii. granthaḥ — {de kho na nyid kyi sgron ma'i rgyud kyi dka' 'grel rin chen phreng ba zhes bya ba} tattvapradīpanāmatantraratnamālāpañjikā ka.ta.1205 2. ratnāvalī, granthaḥ — {mdor bsdus pa'i sgrub thabs kyi 'grel pa rin chen phreng ba zhes bya ba} piṇḍīkṛtasādhanavṛttiratnāvalīnāma ka.ta.1826. rin chen phreng ba ma|nā. ratnamālā, patradevī/yoginī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang lus med ma dang gzhon nu ma dang ri dwags bdag pos 'gro ma dang rin chen phreng ba ma dang mig bzang ma dang rul ma dang bzang mo ste} kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī, mṛgapatigamanā, ratnamālā, sunetrā, klīnā, bhadrā vi.pra.41kha/4.31; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {rgyab tu rin chen phreng ba ma'i k+Sh+R}-{I'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante … pṛṣṭhe kṣṝ ratnamālāyāḥ vi.pra.132ka/3.64. rin chen 'phags|nā. ratnodgataḥ, buddhaḥ — {lag bzang dang} … {rin chen 'phags dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…ratnodgataḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5. rin chen 'phreng ba|ratnarājiḥ — {rin chen 'phreng bas rnam mdzes pa'i/} /{mdun sa'i sa gzhi} … {bsten//} ratnarājivirājitām \n…sabhābhūmiṃ bheje a.ka.44ka/4.87; dra. {rin chen phreng ba/rin} {chen 'bar ba} \n\n• vi. ratnadīptaḥ— {bA lo k+ShI ya zhes pa yi/} /{mchod rten rin chen 'bar ba byas//} bālokṣīyābhidhaṃ stūpaṃ ratnadīptaṃ nyaveśayat \n\n a.ka.46ka/57.8; \n\n• pā. jvalitaratnam, hastacihnaviśeṣaḥ — {gsum pa bzang skyong zhes bya ba/} … /{phyag rgya phyag ni g}.{yas pa yis//rin} {chen 'bar ba yang dag bsnams//g}.{yon pa khu tshur dkur gnas pa'o//} tṛtīyo bhadrapāleti…mudrā dakṣiṇapāṇinā \n jvalitaratnaṃ sandhārya vāmamuṣṭikaṭisthitaḥ \n\n sa.du.110ka/170. rin chen 'byung|nā. 1. ratnasambhavaḥ \ni. tathāgataḥ — {mi bskyod rnam snang rin chen 'byung /} /{dpag med don grub rdo rje sems//} akṣobhya vairocana ratnasambhava amitaprabha amoghasiddhi vajrasattvaḥ he.ta.23ka/76; {nur nur rang bzhin mi bskyod pa/} /{mer mer po ni rin chen 'byung /} /{'od dpag med mgon ltar ltar po/} /{gor gor po ni don yod grub/} /{mkhrang 'gyur rnam par snang mdzad de/} /{rnam pa lngar ni bstan pa yin//} kalalenākṣobhyarūpeṇārbudaṃ ratnasambhavaḥ \n peśyamitanāthasya ghano'moghasiddhayeḥ \n praśākhā vairocanasyāpi pañcākāraṃ tu darśayet \n\n sa.u.266kha/2.21 \nii. bodhisattvaḥ — {de nas lho nub kyi phyogs mtshams na de bzhin gshegs pa rin chen srog shing gi sangs rgyas kyi zhing 'jig rten gyi khams rin po che 'byung bar byang chub sems dpa' sems dpa' chen po rin po che 'byung ba zhes bya ba} atha khalu dakṣiṇapaścimāyā diśo ratnasambhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrād ratnasambhavo nāma bodhisattvo mahāsattvaḥ la.vi.144kha/213 \niii. nṛpaḥ — {sdom brtson rgyal po'i tshul gyis ni/} /{'byung bar 'gyur bar the tshom med/} /{dper na ma khol zhes bya dang /} … {rin chen 'byung zhes bya ming} bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ \n\n tadyathā mātṛcīnā (?ceṭā)khyaḥ…ratnasambhavanāmataḥ ma.mū.325kha/510 2. ratnasambhavam, buddhakṣetram — {de bzhin gshegs pa} … {zla ba'i tog zhes bya ba} … {sangs rgyas kyi zhing rin po che 'byung ba zhes bya bar 'gyur ro//} śaśiketurnāma tathāgataḥ…ratnasambhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati sa.pu.56ka/99 3. ratnasambhavā, lokadhātuḥ— {de nas lho nub kyi phyogs mtshams na de bzhin gshegs pa rin chen srog shing gi sangs rgyas kyi zhing 'jig rten gyi khams rin po che 'byung bar byang chub sems dpa' sems dpa' chen po rin po che 'byung ba zhes bya ba} atha khalu dakṣiṇapaścimāyā diśo ratnasambhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrād ratnasambhavo nāma bodhisattvo mahāsattvaḥ la.vi.144kha/213. rin chen 'byung ldan|• nā. ratnasambhavaḥ, tathāgataḥ — {gang phyir 'dod chags khrag bshad pa/} /{khrag ni rin chen 'byung ldan nyid//} rāgo raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavaḥ \n he.ta.22kha/72; {de bzhin du tshor ba'i rigs las skyes pa rin chen 'byung ldan dang gos dkar mo dang rmugs byed dang sa'i snying po dang ro rdo rje ma ste dmar po rnams kyi g}.{yas kyi phyag dang po na me'i mda' dang} tathā lohitānāṃ savye prathamahaste'gnibāṇaḥ…vedanākulajānāṃ ratnasambhavapāṇḍarājambhakakṣitigarbharasavajrāṇām vi.pra.39kha/4.22; \n\n• pā. ratnasambhavaḥ, yogibhedaḥ — {de bzhin du rnal 'byor pa yang rnam pa lnga ste/} {seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so//} … {rin chen 'byung ldan ni rta dang} … {rnam par snang mdzad ni glang po che'o//} evaṃ yogyapi pañcadhaḥ siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt \n…ratnasambhavo'śvaḥ…vairocano gaja iti vi.pra.165ka/3.140. rin chen 'byung gnas|• saṃ. = {rgya mtsho} ratnākaraḥ, samudraḥ — {dpal mo g}.{yo ba nyid kyis 'phral la nges pa btang gyur pa'i/} /{rin chen 'byung gnas dag ni bag kyang dman par gyur pa med//} tyaktasya cañcalatayā sahasaiva lakṣmyā ratnākarasya na manāgapi hīnatā'bhūt \n a.ka.180ka/79.54; {zla ba tshes pa rin chen 'byung gnas las gzhan gang las 'khrungs par 'gyur} ratnākarādṛte kutaścandralekhāprasūtiḥ nā.nā.234kha/85; {tshul khrims kyi pha rol tu phyin pa dang ldan pa ni rin po che'i 'byung gnas lta bu ste/} {de las yon tan rin po che thams cad 'byung ba'i phyir ro//} śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt sū.vyā.141ka/18; \n\n• pā. ratnākaraḥ, bodhisattvasamādhiviśeṣaḥ mi.ko.106kha; \n\n• nā. ratnākaraḥ, bodhisattvaḥ ma.vyu.660 ( {dkon mchog 'byung gnas} ma.vyu.15kha). rin chen 'byung gnas zhi ba|nā. ratnākaraśāntiḥ, ācāryaḥ \n rin chen mang|• pā. bahuratnaḥ, o tā, mahāsamudrasyākāraviśeṣaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste} … {rin po che mang ba dang} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…bahuratnataśca da.bhū.277kha/66; \n\n• nā. prabhūtaratnaḥ, tathāgataḥ — {der de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rin chen mang zhes bya ba byung ste} tasyāṃ prabhūtaratno nāma tathāgato'rhan samyaksaṃbuddho'bhūt sa.pu.90ka/149. rin chen mang ba|= {rin chen mang /} rin chen mig|= {rin po che'i mig/} rin chen me|nā. ratnāgniḥ, tathāgataḥ— {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} … {rin chen me la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo ratnaśriye (ratnāgnaye bho.pā.) śi.sa.94kha/94. rin chen me tog kun tu snang ba|nā. samantaratnakusumaprabhā, rājadhānī— {'jig rten gyi khams chos kyi 'od 'phro ba'i grong khyer dpal gyi sprin gyi gling bzhi pa dbu ma rgyal mtshan sna tshogs shes bya ba byung ste/} {de'i dbus na rgyal po'i gnas rin chen me tog kun tu snang ba zhes bya ba yod par gyur te} tasyāṃ ca dharmārcinagara(śrī bho.pā.)meghāyāṃ lokadhātau madhyamā vicitradhvajā nāma cāturdvīpikā'bhūt \n tasyā madhye samantaratnakusumaprabhā nāma rājadhānyabhūt ga.vyū.151kha/235. rin chen me tog sgron ma'i rgyal mtshan|nā. ratnakusumapradīpadhvajā, cāturdvīpikā — {'jig rten gyi khams rnam par snang mdzad gzi brjid dpal zhes bya ba de'i shar phyogs logs kyi khor yug gi mtshams na/} {gling bzhi pa'i rin chen me tog sgron ma'i rgyal mtshan zhes bya ba} tasyāḥ khalu punarvairocana(tejaḥ bho.pā.)śriyo lokadhātoḥ pūrveṇa cakravālānusandhau ratnakusumapradīpadhvajā nāma cāturdvīpikā ga.vyū.118kha/207. rin chen me tog shin tu rgyas pa'i rigs|nā. ratnakusumasampuṣpitagotraḥ, tathāgataḥ — {steng gi phyogs na de bzhin gshegs pa tshangs pa'i dbyangs zhes bya ba dang} … {de bzhin gshegs pa rin chen me tog shin tu rgyas pa'i rigs zhes bya ba dang} upariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgataḥ…ratnakusumasampuṣpitagātro (gotro bho.pā.) nāma tathāgataḥ su.vyū.199ka/257. rin chen myu gu|nā. ratnāṅkurā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo rin chen myu gu zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni \n tadyathā — priyamukhā nāma gandharvakanyā…ratnāṅkurā nāma gandharvakanyā kā.vyū.202ka/260. rin chen dmar po|= {rin po che dmar ba/} rin chen gtsug|nā. ratnaśikhī, tathāgataḥ — {der ni rin cen gtsug ces pa/} /{yang dag rdzogs sangs rgyas nyid thob//} tatra ratnaśikhī nāma samyaksaṃbuddhatāṃ gataḥ \n a.ka.156kha/16.22; {de ltar dam pa'i smon lam bsod nams rgyas pa las ni sa bdag nor lha'i bu/} /{mi yi bdag po dung zhes bya bas blo gros thob 'gyur rin chen gtsug gis bstan//} evaṃ satpraṇidhānataḥ kṣitipatiḥ puṇyodayādvāsavaḥ śaṅkho nāma nṛpaḥ sa ratnaśikhinā''diṣṭaḥ śriyaṃ prāpsyati \n a.ka.157ka/16.29; dra. {rin chen gtsug tor can/} rin chen gtsug tor|nā. ratnoṣṇīṣaḥ, tathāgataḥ — {pad ma zla ba'i dbus su ni/} /{rin chen gtsug tor de bzhin gshegs/} /{thugs ka nas ni nges bton nas/} /{sangs rgyas mtshan gyis yang dag brgyan//} padmahastacandramadhyeṣu ratnoṣṇīṣastathāgataḥ \n avatīrya hṛdayād buddhalakṣaṇaiḥ samalaṃkṛtaḥ \n\n sa.du.108kha/164; {mnyam nyid de nyid bsgoms pa yis//khams} {gsum la gnas thams cad la/} /{dbang bskur rab tu gsol mdzad pa/} /{rin chen gtsug tor khyod phyag 'tshal//} namaste ratnoṣṇīṣāya samatātattvabhāvanaiḥ \n traidhātukaṃ sthitaṃ sarvamabhiṣekapradāyakaḥ \n\n sa.du.107ka/158. rin chen gtsug tor can|nā. ratnaśikhī, tathāgataḥ — {bcom ldan 'das} … {de bzhin gshegs pa rin chen gtsug tor can la phyag 'tshal lo//} namo bhagavate ratnaśikhinaḥ tathāgatasya su.pra.32kha/63; ma.mū.134kha/44; ma.vyu.98 (3ka); dra.— {rin chen gtsug/} rin chen gtsug phud|nā. ratnacūḍaḥ 1. nṛpaḥ — {gang tshe nga sngon mi yi rgyal po ni/} /{rin chen gtsug phud gyur tshe me tog dang /} /{spos mchog rnams dang gser gyis brgyan pa yi//cod} {pan dpal ldan dam pa ngas btang ngo //} puṣpairvarairapi gandhaiḥ kāñcanamuktikāpravara śrīmān \n tyaktaśca me mukuṭa pūrva āsi nṛpo yadā ratanacūḍaḥ \n\n rā.pa.238ka/134 2. śreṣṭhī — {lho phyogs kyi rgyud 'di nyid na grong khyer seng ge'i gzugs} (? {gzings} ) {shes bya ba yod de/} {de na chos kyi tshong dpon rin chen gtsug phud ces bya ba 'dug gis} ihaiva dakṣiṇāpathe siṃhapotaṃ nāma nagaram \n tatra ratnacūḍo nāma dharmaśreṣṭhī prativasati ga.vyū.15kha/113. rin chen brtseg pa|= {rin chen brtsegs pa/} rin chen brtsegs|= {rin chen brtsegs pa/} rin chen brtsegs pa|nā. 1. ratnakūṭaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang} … {rin chen brtsegs dang} … {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…ratnakūṭaḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94ka/6; ma.vyu.659 (15kha) 2. = {lhun po} ratnasānuḥ, sumeruparvataḥ — {lhun po ri rab gser gyi ri/} /{rin chen brtsegs dang lha yi gnas//} meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ \n\n a.ko.131ka/1.1.50; ratnāni sānuṣu yasya ratnasānuḥ a.vi.1.1.50. rin chen tshogs|ratnarāśiḥ — {de dag rnams la rin chen tshogs/} /{dbul ba'i rab rib 'phrog pa byin//} ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham \n\n a.ka.326kha/41.26; ratnanicayaḥ — {snying stobs kyis ni nyi ma'i 'od zer mun pa la bzhin gsal/} /{chos dag gis ni rin chen tshogs rnams mkha' las 'bab par 'gyur//} sattvena sūryarucayastamasi sphuranti dharmeṇa ratnanicayā nabhasaḥ patanti \n a.ka.332ka/42.1; ratnanikaraḥ — {de yis mu tig rin chen tshogs//phyag} {'tshal nas ni de la phul//} tanmuktāratnanikaraṃ praṇamyāsmai nyavedayan \n\n a.ka.78ka/7.78. rin chen 'dzin|= {rin chen 'dzin pa/} rin chen 'dzin pa|vi. vasudhaḥ, o dhā — {phreng ba na bza' rgyan dang tsan dan phye ma char bab pas/} /{de yi sku gdung rin chen 'dzin pa'i sa gzhi khebs par byas//} mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva \n\n jā.mā.6kha/6. rin chen za ma tog|ratnakaraṇḍakaḥ — {rdo rje btsun mo'i b+ha ga ni/} /{e yi rnam pa'i cha byad gzugs/} /{sangs rgyas rin chen za ma tog/} /{bde ba can du rtag tu bzhugs//} vihare'haṃ sukhāvatyāṃ sadvajrayoṣito bhage \n ekārākṛtirūpe tu buddharatnakaraṇḍake \n\n he.ta.15kha/48. rin chen zla ba|nā. ratnacandraḥ 1. tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} … {rin chen zla ba la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya…namo ratnacandrāya śi.sa.94kha/94 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang} … {byang chub sems dpa' rin chen zla ba dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…ratnacandreṇa ca sa.pu.2kha/1. rin chen zla ba'i rgyal mtshan|nā. ratnacandradhvajaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rin chen zla ba'i rgyal mtshan zhes bya ba bsnyen bkur to//} tasyānantaraṃ ratnacandradhvajo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. rin chen zla 'od|nā. ratnacandraprabhaḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} … {rin chen zla 'od la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo ratnacandraprabhāya śi.sa.94kha/94. rin chen gzi brjid|nā. ratnatejāḥ 1. tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {rin chen gzi brjid dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca … (ratnatejasā) ca…kāśyapena ca la.vi.4ka/4 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin chen gzi brjid dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…ratnatejasā ca ga.vyū.275ka/2. rin chen gzugs|ratnabimbam — {bud med ngan ma'i lto na mi bdag dang /} /{sa la rin chen gzugs yod ji lta bar//} jaghanyanārījaṭhare nṛpatvaṃ yathā bhavenmṛtsu ca ratnabimbam \n ra.vi.106kha/60. rin chen bzang|= {rin chen bzang po/} rin chen bzang po|• saṃ. suratnam — {gang dag rin chen bzang po rig pa rnams/} /{rin chen chen po yongs su rtog tu gzhug//} yebhyaḥ kārayati mahāratnaparīkṣāṃ suratnavettṛbhyaḥ \n vi.pra.111ka/1, pṛ.7; \n\n• nā. suratnaḥ, buddhaḥ — {lag bzang dang} … {rin chen bzang po dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…suratnaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5. rin chen 'od|• saṃ. ratnaprabhā, ratnasya prabhā — {rin chen 'od kyis sa gzhi dag/} /{brgyan pas phyag 'tshal byas pa la//} praṇāmaṃ cakratū ratnaprabhābhūṣitabhūtalau \n\n a.ka.271ka/33.17; \n\n• nā. 1. ratnaprabhaḥ \ni. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang} … {byang chub sems dpa' rin chen 'od dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…ratnaprabheṇa ca sa.pu.2kha/1; {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin po che'i 'od dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… ratnaprabheṇa ca ga.vyū.275kha/2 \nii. devaputraḥ — {lha'i bu zla ba dang} … {rin chen 'od dang} candreṇa ca devaputreṇa…ratnaprabheṇa ca devaputreṇa sa.pu.3ka/2 2. ratnaprabhā \ni. śreṣṭhidārikā — {de'i tshe tshong dpon gyi bu mo rin chen 'od ces bya ba bu mo drug cu'i 'khor dang ldan pa} … {zhig mchod sbyin gyi ra ba chen po der 'ongs te} tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe sannipatitā'bhūt ga.vyū.173ka/254 \nii. lokadhātuḥ — {de'i tshe de'i dus na 'jig rten gyi khams rin po che'i 'od ces bya ba zhig byung ste} tena kālena tena samayena ratnaprabhā nāma lokadhātuḥ ga.vyū.190kha/272. rin chen 'od 'phro|nā. ratnārciḥ, tathāgataḥ — {lho phyogs na de bzhin gshegs pa rin chen 'od 'phro'i sangs rgyas kyi zhing 'jig rten gyi khams rin po che bkod par byang chub sems dpa' sems dpa' chen po rin po che'i gdugs brtsegs pa kun tu ston pa zhes bya ba} dakṣiṇasyāṃ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrād ratnacchatrakūṭasandarśano nāma bodhisattvo mahāsattvaḥ la.vi.143kha/211. rin chen 'od 'phro ba'i ri bo dpal gyi gzi brjid rgyal po|nā. ratnārciḥparvataśrītejorājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rin chen 'od 'phro ba'i ri bo dpal gyi gzi brjid rgyal po zhes bya ba bsnyen bkur to//} tasyānantaraṃ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. rin chen 'od bzhin kun tu zer gtong|nā. samantaratnakiraṇamuktaprabhaḥ, gandharvarājaḥ ma.vyu.3388 (58ka). rin chen yal ga'i ljon pa'i 'od|nā. drumaratnaśākhāprabhaḥ, kinnararājaḥ ma.vyu.3419 (58kha). rin chen ri bo|= {rin po che'i ri bo/} rin chen ri bo'i spo'i 'od zer sgron ma|nā. ratnaśikharārciḥparvatapradīpaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rin chen ri bo'i spo'i 'od zer sgron ma zhes bya ba byung ste} tasyānantaraṃ ratnaśikharārciḥparvatapradīpo nāma tathāgataḥ utpannaḥ ga.vyū.130ka/216. rin chen rigs|= {rin po che'i rigs/} rin chen las byas|= {rin po che las byas pa/} rin chen shes|vi. ratnajñaḥ — {rin chen shes la rin chen dang /} /g.{yul ngo dag tu dpa' bo bzhin//} ratnajñeṣviva ratnānāṃ śūrāṇāṃ samareṣviva \n\n jā.mā.70ka/128. rin chen sog pa|nā. ratnoccayaḥ, bhikṣuḥ — {'phags pa'i dge 'dun 'di na rin chen sog/} /{yon tan ldan pa'i dge slong gang yod ces//} kva cāsti bhikṣūriha cāryasaṅghe ratnoccayo nāma guṇānvitaśca \n\n su.pra.40kha/78. rin chen srog shing|nā. ratnayaṣṭiḥ, tathāgataḥ — {de nas lho nub kyi phyogs mtshams na de bzhin gshegs pa rin chen srog shing gi sangs rgyas kyi zhing 'jig rten gyi khams rin po che 'byung bar byang chub sems dpa' sems dpa' chen po rin po che 'byung ba zhes bya ba} atha khalu dakṣiṇapaścimāyā diśo ratnasambhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrād ratnasambhavo nāma bodhisattvo mahāsattvaḥ la.vi.144kha/213. rin chen gsung|vākyaratnam — {e ma'o shin tu yongs dag pa'i/} /{phrin las rnams kyang rab tu bzo/} /{de yis rin chen gsung rnams kyi/} /{snod 'di 'dra ba 'di bgyis so//} aho supariśuddhānāṃ karmaṇāṃ naipuṇaṃ param \n yairidaṃ vākyaratnānāmīdṛśaṃ bhājanaṃ kṛtam \n\n śa.bu.112kha/71. rin chen bsags pa'i rgya mtsho|vi. ratnasañcayasāgaraḥ — {grong khyer slob ma lta bur ni/} /{ded dpon blo ldan rnams kyi mchog/} /{rin chen bsags pa'i rgya mtsho ni/} /{'byor pa zhes pa byung bar gyur//} śūrpārakākhye nagare ratnasañcayasāgaraḥ \n bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ \n\n a.ka.280kha/36.3. rin chen uta pa la'i dpal|nā. ratnotpalaśrīḥ, tathāgataḥ — {steng gi phyogs na de bzhin gshegs pa tshangs pa'i dbyangs zhes bya ba dang} … {de bzhin gshegs pa rin chen uta pa la'i dpal zhes bya ba dang} upariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgataḥ…ratnotpalaśrīrnāma tathāgataḥ su.vyū.199ka/257. rin thang|mūlyam — {chos nyid kyis rin thang gcad par mi nus pa'i rin po che gang yin pa de ni bye ba ri ba yin pas} dharmatā khalu yasya ratnasya na śakyate mūlyaṃ kartuṃ tasya koṭirmūlyaṃ kriyate vi.va.253ka/2.155; arghaḥ — {mi gtsang lus 'di blangs nas rgyal ba'i sku/} /{rin chen rin thang med par bsgyur bas na//} aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām \n bo.a.2kha/1.10; {a r+g+ha mchod byed rin thang la//} śrī.ko.174kha \n rin thang chung ngu|vi. samargham — {rin po che mang po rnyed na bdag mi spyod de/} {rin thang chung ngur 'tshong zhing 'dor ro//} na… udāraṃ ratnaṃ labdhvā svayaṃ paribhuñjate \n te samarghaṃ vā vikrīṇanti ujjhanti vā su.pa.35kha/14. rin thang che|vi. mahārhaḥ — {bdag nyid dang mnyam grags pa'i mthu ldan rin thang che/} /{nor bu 'di ni khyod kyis rab tu bzung bar mdzod//} maṇirmahārhaḥ prathitaprabhāvaḥ pragṛhyatāmātmasamastvayā'yam \n a.ka.68kha/6.181; {kye ma legs ldan rin thang che ba'i chen po nyid//nor} {bu bzhin du yon tan bla ma nyid kyis 'thob//} aho mahārhaṃ maṇivanmahattvaṃ bhavyā bhajante guṇagauraveṇa \n a.ka.192ka/22.1; mahārghamūlyaḥ — {rin po che rin thang chen po gos dri ma can gyis yongs su dkris pa ltar} mahārghamūlyaratnaṃ malinavastu (vastra bho.pā.)pariveṣṭitamiva la.a.86ka/33. rin thang che ba|= {rin thang che/} rin thang chen po|= {rin thang che/} rin thang gdab|kri. mūlyaṃ kuryāt — {rin thang mi gdab bo//} na mūlyaṃ kuryāt vi.sū.27ka/33. rin thang gdab par bya|mūlyasya karaṇam — {dge 'dun gyi gnas brtan gyis rin thang gdab par bya'o//} saṅghasthavireṇa mūlyasya karaṇam vi.sū.72ka/89. rin thang 'debs|kri. mūlyaṃ kriyate — {de'i rin thang bye bar 'debs so//} tasya…koṭimūlyaṃ kriyate lo.ko.1257. rin thang med|= {rin thang med pa/} rin thang med pa|vi. anarghaḥ — {nor bu rin po che baiDUr+ya rin thang med pa} anarghaṃ vaiḍūryamaṇiratnam ra.vi.100kha/49; anarghyaḥ — {rin thang med pa'i rin cen rnams/} /{gus pas bsdu ba byas nas ni//} anarghyāṇāṃ ca ratnānāṃ kṛtvā saṃgrahamādarāt \n a.ka.151kha/69.5; {dad pas byin pa'i rtswa yang rin thang med//} śraddhāvitīrṇaṃ tṛṇamapyanarghyam a.ka.239ka/90.30; {gos} … {rin thang med pas} anarghyeṇa vastreṇa la.a.56ka/1. rin thang med par 'gyur|kri. anarghyatāmāyāti — {yongs su brtag pas thar ba de/} /{kun tu rin thang med par 'gyur//} tatparīkṣāsamuttīrṇaṃ sarvatrāyātyanarghyatām \n\n a.ka.28ka/53.13. rin 'da' bar mi bya|kri. na mūlyaṃ yāceta — {de'i rin 'da' bar mi bya'o//} naitanmūlyaṃ yāceta vi.sū.79ka/96. rin po che|= {rin chen/} {rin po che'i} ratnamayaḥ — {rin po che'i me tog rnams} ratnamayāni puṣpāṇi a.śa.5kha/5; ratnamayī — {de btsas pa na rin po che'i rdzing lha'i spos chus gang ba dang} … {zhig byung ste} janmani cāsya divyagandhodakaparipūrṇā ratnamayī puṣkariṇī prādurbhūtā a.śa.285ka/262. rin po che bdun|sapta ratnāni — 1. {'khor lo rin po che} cakraratnam, 2. {glang po /} {bal glang rin po che} hastiratnam, 3. {nor bu rin po che} maṇiratnam, 4. {rta rin po che} aśvaratnam, 5. {bud med rin po che} strīratnam, 6. {khyim bdag rin po che} gṛhapatiratnam, 7. {blon po rin po che} pariṇāyakaratnam kā.vyū.208ka/266; la.vi.9kha/11. rin po che sna bdun|= {rin po che bdun/} rin po che bkod pa|• nā. ratnavyūhā, lokadhātuḥ — {lho phyogs na de bzhin gshegs pa rin chen 'od 'phro'i sangs rgyas kyi zhing 'jig rten gyi khams rin po che bkod par byang chub sems dpa' sems dpa' chen po rin po che'i gdugs brtsegs pa kun tu ston pa zhes bya ba} dakṣiṇasyāṃ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrād ratnacchatrakūṭasandarśano nāma bodhisattvo mahāsattvaḥ la.vi.143kha/211; \n\n• saṃ. ratnaviyūha (ratnavyūhaḥ), raśmiviśeṣaḥ — {rin chen bkod pa'i 'od zer rab gtong zhing /} /{sems can gang dag 'od des bskul byas pa//} ratnaviyūha ya osari raśmi tāya prabhāsaya codita sattvāḥ \n śi.sa.181ka/180. rin po che kha dog mtha' yas pa|anantavarṇaratnam ma.vyu.5967 (86ka). rin po che brgya byin thogs pa|śakrābhilagnaratnam ma.vyu.5960 (85kha). rin po che chen po|mahāratnam — {de dag nyid rin po che chen po ste/} {de bzhin gshegs pa rnams ni de dag gi 'byung gnas yin no//} eta eva mahāratnāni \n teṣāmākārāstathāgatāḥ abhi.sphu.274kha/1098; {bcom ldan 'das de bzhin du thams cad mkhyen pa nyid kyi rin po che chen po ni de bzhin gshegs pa} … {rnams kyi shes rab kyi pha rol tu phyin pa'i rgya mtsho chen po las btsal bar bgyi'o//} evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānām…prajñāpāramitāmahāsamudrād gaveṣitavyam a.sā.72ka/40; {rin chen chen po kha dog lnga/} /{yungs kar gyi ni 'bru tshad tsam//} pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam \n gu.sa.96ka/12; mahāmaṇiratnam — {rin po che chen po me 'byung ba zhes bya ba ni gcig pu gnas kyang mun pa thams cad rnam par sel to//} ekamāgneyaṃ nāma mahāmaṇiratnaṃ sarvatamo'ndhakāraṃ vidhamati ga.vyū.315ka/400. rin po che chen po'i 'byung gnas|mahāratnākaraḥ — {re zhig de ltar na de bzhin gshegs pa rnams ni yon tan dang ye shes dang mthu dang phan 'dogs pa mtha' yas shin tu rmad du byung ba ni rin po che chen po'i 'byung gnas yin no//} evaṃ ca tāvadanantādbhutaguṇajñānaprabhāvopakāramahāratnākarāstathāgatāḥ abhi.bhā.58kha/1098. rin po che chen pos brgyan pa|nā. mahāratnapratimaṇḍitaḥ, kalpaḥ — {shA ri'i bu bskal pa de'i ming yang rin po che chen pos brgyan pa zhes bya bar 'gyur ro//} mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati sa.pu.27ka/48. rin po che nyi ma rab tu snang ba'i snying po|nā. maṇisūryapratibhāsagarbhā, lokadhātuḥ — {'jig rten gyi khams rin po che nyi ma rab tu snang ba'i snying po zhes bya ba de bzhin gshegs pa chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal po'i sangs rgyas kyi zhing nas byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba} maṇisūryapratibhāsagarbhāyā lokadhātordharmacandra(cakra bho.pā.)samantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9. rin po che brtag pa|ratnaparīkṣā — {de gang gi tshe chen por gyur pa de'i tshe yi ge dang} … {rin po che brtag pa dang} … {nye bar zhugs te} sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ…ratnaparīkṣāyām vi.va.354kha/2.155. rin po che thams cad kyi snying po 'od sna tshogs can|nā. sarvaratnagarbhavicitrābhaḥ, bodhimaṇḍaḥ — {'jig rten gyi khams de na snying po byang chub rin po che thams cad kyi snying po 'od sna tshogs can zhes bya ba yod de} tasmin lokadhātau sarvaratnagarbhavicitrābho nāma bodhimaṇḍo'bhūt ga.vyū.142ka/226. rin po che thams cad kyi mdog kun tu snang ba'i dpal|nā. sarvaratnavarṇasamantaprabhāsaśrīḥ, lokadhātuḥ— {rigs kyi bu 'jig rten gyi khams bar ma'i rgyud phyogs kun tu sgo mngon par bltas pa rgyal mtshan gyis rnam par brgyan pa der 'jig rten gyi khams rin po che thams cad kyi mdog kun tu snang ba'i dpal zhes bya ba} tasmin khalu punaḥ kulaputra samantadigabhimukhadvāradhvajavyūhe madhyame lokadhātuvaṃśe sarvaratnavarṇasamantaprabhāsaśrīrnāma lokadhātuḥ ga.vyū.166ka/249. rin po che thams cad kyis nang yongs su spras pa|vi. sarvapravararatnapratyuptagarbham — {rin po che'i pad mo} ( {'i rgyal po chen po} )… {rin po che thams cad kyis nang yongs su spras pa} … {'byung bar 'gyur te} mahāratnarājapadmaṃ prādurbhavati…sarvapravararatnapratyuptagarbham da.bhū.262ka/55. rin po che thams cad rab tu 'bar ba|nā. sarvaratnarucirā, lokadhātuḥ — {byang shar gyi phyogs mtshams kyi 'jig rten gyi khams rin po che thams cad rab tu 'bar ba na/} {de bzhin gshegs pa} … {mi dmigs pa'i spyan rnam par dmigs pa} (? {snang ba} ) {zhes bya ba} uttarapūrvāyāṃ diśi sarvaratnarucirāyāṃ lokadhātau anilambhacakṣurvairocano nāma tathāgataḥ ga.vyū.346kha/66. rin po che bdun dang ldan pa|vi. saptaratnasamanvāgataḥ — {phal cher 'khor los sgyur ba'i rgyal po gling bzhi la dbang bar 'gyur te/} {chos kyis dbang bsgyur ba rab tu thob cing rin po che bdun dang ldan pa} bhūyastvena rājā bhavati cakravartī caturdvīpādhipatirdharmādhipatyapratilabdhaḥ saptaratnasamanvāgataḥ da.bhū.193ka/18. rin po che 'du shes pa'i rnam pa|pā. ratnasaṃjñākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang} … {rin po che 'du shes pa'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…ratnasaṃjñākāram śi.sa.107ka/105. rin po che rnam par dag pa|nā. ratnaviśuddhā, lokadhātuḥ — {spobs pa chen po} … {'jig rten gyi khams rin po che rnam par dag pa zhes bya ba yod de} asti mahāpratibhāna …ratnaviśuddhā nāma lokadhātuḥ sa.pu.90ka/149. rin po che sna bdun|saptaratnam — {khang pa brtsegs pa rin po che sna bdun gyi rang bzhin las byas pa} saptaratnamayaṃ kūṭāgāraṃ kāritamabhūt a.sā.442kha/249; {rin po che sna bdun dang ldan pa} saptaratnasamanvāgataḥ la.vi.9kha/11. rin po che sna bdun gyi pad ma la gom pas 'gro ba|nā. saptaratnapadmavikrāntagāmī, tathāgataḥ — {sgra gcan 'dzin khyod ma 'ongs pa'i dus na de bzhin gshegs pa} … {rin po che sna bdun gyi pad ma la gom pas 'gro ba zhes bya bar 'gyur ro//} bhaviṣyasi tvaṃ rāhulabhadra anāgate'dhvani saptaratnapadmavikrāntagāmī nāma tathāgataḥ sa.pu.82kha/139. rin po che sna bdun gyi rang bzhin|vi. saptaratnamayaḥ — {mda' yab thams cad kyi rtse mo las kyang rin po che sna bdun gyi rang bzhin gyi shing skyes te} sarvasmiṃśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jātaḥ a.sā.425kha/240. rin po che sna bdun dang ldan pa|vi. saptaratnasamanvāgataḥ — {'khor los sgyur ba'i rgyal po} … {rin po che sna bdun dang ldan par 'gyur te} rājā bhavati cakravartī…saptaratnasamanvāgataḥ la.vi.9kha/11; ma.vyu.3621 (61ka). rin po che sna tshogs|nānāratnam — {'phrul gyi lang ka'i grong rdal 'di/} /{mdangs dga' rin chen sna tshogs dang /} … {brgyan//} divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām \n la.a.57ka/2; vividharatnam — {khyim dang bang ba dang mdzod thams cad du nor dang 'bru dang dbyig dang gser dang rin po che sna tshogs kyi char mngon par bab par gyur to//} gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni ga.vyū.319kha/40; vicitraratnam— {rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no//} vicitraratnakośa iva marakatapadmarāgādiḥ ta.pa.75ka/603. rin po che sna tshogs bkod|= {rin po che sna tshogs bkod pa/} rin po che sna tshogs bkod pa|nā. nānāratnavyūhaḥ, mahāprāsādaḥ — {rgyal po zas gtsang mas} … {nyid kyi khyim du zhugs te/} {rin po che sna tshogs bkod pa zhes bya'i khang bzangs chen po der byang chub sems dpa' zhugs par gyur to//} rājā śuddhodanaḥ…bodhisattvaṃ svagṛhe praveśayati sma \n tatra ca nānāratnavyūho nāma mahāprāsādaḥ la.vi.54ka/71. rin po che sna tshogs pa|= {rin po che sna tshogs/} rin po che sna tshogs pa'i mdzod|vicitraratnakośaḥ — {rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no//} vicitraratnakośa iva marakatapadmarāgādiḥ ta.pa.75ka/603. rin po che sna tshogs bzang po las brtsegs pa|nā. śubharatnavicitrakūṭam, kūṭāgāram — {de'i tshe bza' shing gi ra ba chen po'i 'od kyi dkyil 'khor gser gyi me tog ces bya ba de'i dbus su pho brang brtsegs pa rin po che sna tshogs bzang po las brtsegs pa zhes bya ba byung ste} tena khalu punaḥ samayena suvarṇapuṣpābhamaṇḍalasya *nāma mahodyānasya madhye śubharatnavicitrakūṭaṃ nāma kūṭāgāramabhūt ga.vyū.215kha/295. rin po che snang ba|nā. 1. ratnāvabhāsaḥ, kalpaḥ — {bskal pa de ni rin po che snang ba zhes bya bar 'gyur ro//} ratnāvabhāsaśca nāma sa kalpo bhaviṣyati sa.pu.56ka/99 2. ratnaprabhāsam, nagaram— {yul 'khor skyong rgyal po 'od zer ldan de rgyal po'i pho brang gang na gnas pa rgyal po 'od zer ldan de'i grong khyer rin po che snang ba zhes bya ba} … {yod do//} tasya khalu punā rāṣṭrapāla rājño'rciṣmato ratnaprabhāsaṃ nāma nagaramabhūdrājadhānī, yatra sa rājā arciṣmān prativasati rā.pa.243kha/142 3. ratnābhaḥ, āvāsaḥ — {'dir gnas gang na rin po che rnams kyis snang ba'i gnas de ni rin chen snang ste/} {lha ma yin dang klu'i 'jig rten de nas 'og tu dpag tshad stong phrag nyi shu rtsa lnga'i tshad de rin chen snang de nas gseg ma'i chu ni dmyal bar nges par brjod de} iha ratnairyasminnāvāse ābhāḥ, sa āvāso ratnābhaḥ; tasmādasuranāgalokāt pañcaviṃśatsahasrādadho yojanamānam; tasmāt ratnābhāt śarkarāmbho nigadito narakaḥ vi.pra.169kha/179 4. ratnadyutiḥ, granthaḥ — {rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi dkyil 'khor gyi cho ga rin chen snang ba zhes bya ba} vajravidāraṇānāmadhāraṇīmaṇḍalavidhiratnadyutināma ka.ta.2932. rin po che snang ba'i rgyan|nā. ratnālokālaṅkāraḥ, granthaḥ — {mdo kun las btus pa'i bshad pa rin po che snang ba'i rgyan zhes bya ba} sūtrasamuccayabhāṣyaratnālokālaṅkāranāma ka.ta.3935. rin po che pad+ma la rab tu bzhugs pa'i ri dbang gi rgyal po|nā. ratnapadmasupratiṣṭhitaśailendrarājaḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rin po che pad+ma la rab tu bzhugs pa'i ri dbang gi rgyal po la phyag 'tshal lo//} namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṃbuddhāya śi.sa.95ka/94. rin po che dpal gyi snying po|śrīgarbharatnam ma.vyu.5961 (85kha). rin po che dpyod pa|ratnaparīkṣakaḥ — {rin po che dpyod pa} … {thams cad khyim bdag stobs kyi sdes} … {bkug nas smras pa/} {shes ldan dag rin po che rin thang chod cig} bala(senena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ \n bhavanto ratnānāṃ mūlyaṃ kuruta iti) vi.va.253ka/2.155. rin po che 'byung ba|= {rin chen 'byung /} rin po che 'bring po|madhyamaratnam — {de bzhin du rin po che 'bring po ni mu tig dang byi ru dang mu men dang shu la ma Ni dang thig le drug pa'o//} tathā madhyamaratnāni muktāpravālarājapaṭṭaśūlamaṇiṣaḍbindukāśceti vi.pra.149kha/3.96. rin po che mang|= {rin chen mang /} rin po che mang ba|= {rin chen mang /} rin po che mu med pa'i dra bas kun nas yog pa|vi. aparyantamahāratnajālasañchannam — {rin po che'i pad mo} ( {'i rgyal po chen po} )… {rin po che mu med pa'i dra bas kun nas yog pa} … {'byung bar 'gyur te} mahāratnarājapadmaṃ prādurbhavati…aparyantamahāratnajālasañchannam da.bhū.262ka/55. rin po che me tog sgron ma|= {rin po che'i me tog sgron ma/} rin po che me mdog|agnivarṇaratnam ma.vyu.5962 (85kha). rin po che med pa'i tshig|aratnapadam— {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rin po che'i tshig dang rin po che med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…ratnapadamaratnapadam la.a.69ka/17. rin po che me'i stobs|agnibalaratnam ma.vyu.5962. rin po che dmar po|lohitikā, maṇiviśeṣaḥ — {nor gyi dngos po gang zhe na/} {'di lta ste/} {nor bu dang} … {rin po che dmar po dang g}.{yas su 'khyil lam} dhanavastu tadyathā maṇi…lohitikādakṣiṇāvartamiti śrā.bhū.61kha/153; śoṇaratnam — {rin chen dmar po lo hi ta/} /{pad ma rA ga} śoṇaratnaṃ lohitakaḥ padmarāgaḥ a.ko.200kha/2.9.92; śoṇavarṇaṃ ratnaṃ śoṇaratnam a.vi.2.9.92. rin po che dmar ba|= {rin po che dmar po/} rin po che 'dzam bu chu bo'i gser|jāmbūnadaratnam ma.vyu.5968 (86ka). rin po che bzang po|nā. śubharatnaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rin po che bzang po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… śubharatnasya ga.vyū.268ka/347. rin po che 'od 'phro ba'i ri bo|nā. ratnārciḥparvataḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rin po che 'od 'phro ba'i ri bo dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…ratnārciḥparvatasya ga.vyū.267kha/347. rin po che yid du 'ong ba'i dpal gyi rgyal po|nā. ratnaruciraśrīrājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa rin po che yid du 'ong ba'i dpal gyi rgyal po zhes bya ba bsnyen bkur to//} tasyānantaraṃ ratnaruciraśrīrājo nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. rin po che las grub pa|vi. ratnamayaḥ — {rin po che las grub pa'i sgron ma} ratnamayāḥ pradīpāḥ bo.pa.62kha/27. rin po che las byas pa|vi. ratnamayaḥ — {khri ni rin po che las byas pa la sogs pa man chad nas lcags las byas pa'i bar dag go//} mañcasya ratnamayāderayomayāt vi.sū.72kha/89; {ji ltar rin chen las byas rgyal ba'i gzugs/} /{gos hrul dri ngan gyis ni gtums gyur pa//} bimbaṃ yathā ratnamayaṃ jinasya durgandhapūtyambarasanniruddham \n ra.vi.108ka/64. rin po che slong ba'i spang ba|pā. ratnavijñapane naiḥsargikaḥ — {rin po che slong ba'i spang ba'o//} (iti) ratnavijñapanam (o ne naiḥsargikaḥ) vi.sū.51kha/65. rin po che gsal ba|nā. ratnābhāsvarā, granthaḥ — {'phags pa rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi rgya cher 'grel pa rin po che gsal ba zhes bya ba} āryavajravidāraṇānāmadhāraṇīṭīkāratnābhāsvarānāma ka.ta.2680. rin po che in dra nI la|indranīlaḥ, maṇiviśeṣaḥ — {ba spu'i khung bu de nyid na ri brgya phrag du ma yod de} … {kha cig ni rin po che in dra nI la'i'o//} tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi… kecidindranīlamayāḥ kā.vyū.228kha/291. rin po che'i dkyil 'khor rin po che thams cad kyis rnam par brgyan pa'i kha dog|nā. sarvaratnavicitravarṇamaṇimaṇḍalaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rin po che'i dkyil 'khor rin po che thams cad kyis rnam par brgyan pa'i kha dog dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…sarvaratnavicitravarṇamaṇiku (? ma bho.pā.)ṇḍalasya ga.vyū.268ka/347. rin po che'i khri|ratnapīṭhakam— {spyan ras gzigs kyi dbang po la rin po che'i khri phul te} avalokiteśvarasya…ratnapīṭhakaṃ dattvā kā.vyū.212ka/271. rin po che'i khri'u|nā. ratnapīṭhā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo rin po che'i khri'u zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni, tadyathā — priyamukhā nāma gandharvakanyā…ratnapīṭhā nāma gandharvakanyā kā.vyū.202kha/260. rin po che'i gling|• saṃ. ratnadvīpaḥ, o pam— {byang chub kyi phyogs kyi chos rin po che thams cad kyi 'byung gnas su gyur pas rin po che'i gling lta bu'o//} ratnadvīpabhūtaṃ sarvabodhipakṣyadharmaratnākaratayā ga.vyū.311ka/397; {de dag bdag gis} … {thams cad mkhyen pa'i rin po che'i gling} … {la rab tu dgod par bya'o//} te'smābhiḥ…sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ da.bhū.191kha/18; \n\n• nā. ratnadvīpaḥ, dvīpaḥ — {sangs rgyas kyi mthus rin po che'i gling du phyin nas/} {rin po che chen po bsdus te} buddhānubhāvena ca ratnadvīpaṃ samprāpya mahāratnasaṃgrahaṃ kṛtvā a.śa.13ka/12; {de ltar yun ring bsams nas de/} /{don mthun chen pos bskor nas ni/} /{rin chen gling gi grong khyer du/} /{phyin nas rin chen bsdu ba byas//} iti sañcintya sa ciraṃ sārthena mahatā vṛtaḥ \n ratnadvīpapuraṃ gatvā vidadhe ratnasaṃgraham \n\n a.ka.57kha/6.47. rin po che'i gling chen po|nā. mahāratnadvīpaḥ, dvīpaḥ — {'di snyam du nyon mongs 'di dag rin po che'i gling chen po de lta bur mi 'gro bar gyur na mi rung ngo snyam du bsams nas} evaṃ cintayet— mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti sa.pu.72ka/120. rin po che'i gling lta bu|vi. ratnadvīpabhūtam — {rigs kyi bu byang chub kyi sems ni} … {byang chub kyi phyogs kyi chos rin po che thams cad kyi 'byung gnas su gyur pas rin po che'i gling lta bu'o//} bodhicittaṃ hi kulaputra… ratnadvīpabhūtaṃ sarvabodhipakṣyadharmaratnākaratayā ga.vyū.311ka/397. rin po che'i rgyan|nā. ratnavyūham, nagaram — {lho phyogs kyi rgyud 'di nyid kyi yul bgrod dka' ba na grong khyer rin po che'i rgyan ces bya ba yod de} ihaiva dakṣiṇāpathe durge janapade ratnavyūhaṃ nāma nagaram ga.vyū.61kha/153. rin po che'i sgrom|ratnapeṭakam ma.vyu.5896 (85ka). rin po che'i gcal|ratnaśilā — {lha rgyal srid kyi dbang bskur ba la ni mang du 'tshal te/} {rin po che'i gcal dang seng ge'i khri dang gdugs dang} deva rājyābhiṣeke prabhūtena prayojanam \n ratnaśilayā siṃhāsanena chatreṇa vi.va.156kha/1.45. rin po che'i snying po|= {rin chen snying po/} rin po che'i tog|nā. ratnaketuḥ 1. buddhaḥ — {lag bzang dang} … {rin po che'i tog dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…ratnaketuḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5; {rin chen tog ces bya ba ni rin chen 'byung ldan gyi'o//} ratnaketoriti ratnasambhavasya kha.ṭī.155ka/234; {de nas de bzhin gshegs pa mi bskyod pa dang de bzhin gshegs pa rin chen tog dang} atha khalu akṣobhyastathāgataḥ ratnaketustathāgataḥ gu.sa.91ka/2 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rin po che'i tog dang} ratnaketorbodhisattvasya mahāsattvasya a.sā.393ka/222. rin po che'i tog gi rgyal po|nā. ratnaketurājaḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rin po che'i me tog} (? {tog} ) {gi rgyal po zhes bya bar 'jig rten du 'byung ste} ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti sa.pu.83ka/140. rin po che'i gter|= {rin chen gter/} rin po che'i gdugs mngon par 'phags pa snang ba|nā. ratnacchatrābhyudgatāvabhāsaḥ, tathāgataḥ — {de nas byang shar gyi phyogs mtshams na de bzhin gshegs pa rin po che'i gdugs mngon par 'phags pa snang ba'i sangs rgyas kyi zhing 'jig rten gyi khams gser gyi dra bas khebs pa na byang chub sems dpa' sems dpa' chen po gser gyi dra bas brgyan pa zhes bya ba} atha khalūttarapūrvasyā diśo hemajālapraticchannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrād hemajālālaṃkṛto nāma bodhisattvo mahāsattvaḥ la.vi.145ka/213. rin po che'i gdugs gcig 'dzin pa|vi. ekaratnachatradhārī — {de bzhin gshegs pa} … {rin po che'i gdugs gcig 'dzin pas rgyal rigs su gyur pa dang} tathāgataṃ…kṣatriyamekaratnachatradhāriṇam la.vi.170ka/255. rin po che'i gdugs brtsegs pa kun tu ston pa|nā. ratnacchatrakūṭasandarśanaḥ, bodhisattvaḥ — {lho phyogs na de bzhin gshegs pa rin chen 'od 'phro'i sangs rgyas kyi zhing 'jig rten gyi khams rin po che bkod par byang chub sems dpa' sems dpa' chen po rin po che'i gdugs brtsegs pa kun tu ston pa zhes bya ba} dakṣiṇasyāṃ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrād ratnacchatrakūṭasandarśano nāma bodhisattvo mahāsattvaḥ la.vi.143kha/211. rin po che'i 'dam skyes sngon po chen po dang glegs bam bsnams ma|vi.strī. mahānīlaratnapaṅkajapustakahastā, bhagavatyāḥ prajñāpāramitāyāḥ — {rin po che'i 'dam skyes sngon po chen po dang glegs bam bsnams ma} … {shes rab kyi pha rol phyin ma'i gtor ma'o//} mahānīlaratnapaṅkajapustakahaste…prajñāpāramitābaliḥ ba.mā.170ka \n rin po che'i rna cha|nā. ratnakuṇḍalaḥ, romavivaraḥ — {ba spu'i khung bu rin po che'i rna cha zhes bya ba de na dri za'i bu mo bye ba khrag khrig brgya stong phrag du ma dag gnas te} ratnakuṇḍalo nāma romavivaraḥ \n tatrānekāni gandharvakanyākoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.226kha/289. rin po che'i snod|= {rin chen snod/} rin po che'i paT+Ta|• saṃ. ratnapaṭṭaḥ, o ṭṭam — {de nas rin po che'i paT+Ta dang gser gyi paT+Ta'am/} {ma rnyed na me tog gi phreng ba dpral bar bcing bar bya'o//} tato ratnapaṭṭaṃ svarṇapaṭṭaṃ vā, alābhe puṣpamālāṃ lalāṭe bandhayet vi.pra.150ka/3.96; \n\n• pā. ratnapaṭṭaḥ, o ṭṭam, cihnaviśeṣaḥ — {rgyal rigs ma ste gos dkar mo'i rigs las skyes pa'i rin chen paT+Ta'o//} kṣatriṇyāḥ pāṇḍarākulajāyā ratnapaṭṭam vi.pra.169ka/3.159. rin po che'i pad+mo chen po|mahāratnapadmam — {rin po che'i pad mo chen po bting ba la ting nge 'dzin gyi rgyal bas dbang bskur ba thob par 'gyur} mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase la.a.61ka/7. rin po che'i pad+mo'i rgyal po chen po|mahāratnarājapadmam, padmaviśeṣaḥ — {rin po che'i pad+mo'i rgyal po chen po de la byang chub sems dpa' de 'dug ma thag tu} samanantaraniṣaṇṇaśca sa bodhisattvastasmin mahāratnarājapadme da.bhū.262kha/55. rin po che'i dpal|= {rin chen dpal/} rin po che'i phyag rgya|pā. ratnamudrā 1. hastamudrāviśeṣaḥ — {sor mo lnga po rnams kyi dbus su gung mo byas nas steng du brkyang pa'i phyag ces pa ni rin po che'i phyag rgya'o//} pañcāṅgulīnāṃ madhye madhyamāṃ kṛtvā ūrdhvaṃ pāṇāviti ratnamudrā vi.pra.176ka/3.181; {rin po che'i phyag rgyas gza' rnams dang pad+ma'i phyag rgyas klu rnams dang 'khor lo'i phyag rgyas yi dwags rnams spyan drang bar bya ste} grahāṇāṃ ratnamudrayā, nāgānāṃ padmamudrayā, pretānāṃ cakramudrayā āvāhanaṃ kṛtvā vi.pra.111kha/3.35 2. samādhiviśeṣaḥ ma.vyu.507 (12ka). rin po che'i phreng ba|= {rin chen phreng ba/} rin po che'i bya ru|ratnamayaviṣāṇam ma.vyu.6053 (86kha). rin po che'i brag phug|ratnaguhā — {de nas yang dag par rdzogs pa'i sangs rgyas rgyal gyis} … {rin po che'i brag phug tu zhugs nas skyil mo krung bcas te me'i khams la snyoms par zhugs so//} atha puṣyaḥ samyaksaṃbuddhaḥ…ratnaguhāṃ praviśya paryaṅkaṃ baddhvā tejodhātuṃ samāpannaḥ a.śa.273kha/251. rin po che'i blo|nā. ratnabuddhiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin po che'i blo dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…ratnabuddhinā ca ga.vyū.276kha/3. rin po che'i 'byung khungs|ratnākaraḥ — {khyod ni legs par smras pa rin po che'i 'byung khungs su gyur to//} subhāṣitaratnākaraḥ khalvatrabhavān jā.mā.35kha/41. rin po che'i 'byung gnas|= {rin chen 'byung gnas/} rin po che'i mig|nā. 1. ratnanetraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {rin po che'i mig dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…ratnanetreṇa ca ga.vyū.275kha/2 2. ratnanetrā, nagaradevatā — {grong khyer gyi lha mo rin cen mig ces bya ba} … {tshong dpon gyi bu nor bzangs la 'di skad ces smras so//} ratnanetrā nāma nagaradevatā…sudhanaṃ śreṣṭhidārakametadavocat ga.vyū.256ka/339. rin po che'i me tog|ratnapuṣpam — {mi'i dbang po grags pa'i zhabs kyi drung du rin po che'i me tog gi snyim pa gtor te} yaśonarendrasya pādamūle ratnapuṣpāñjaliṃ prakṣipya vi.pra.130kha/1, pṛ.29; ratnakusumam — {snying po byang chub rin po che'i me tog gi sprin ces bya ba} ratnakusumamegho nāma bodhimaṇḍaḥ ga.vyū.190kha/273. rin po che'i me tog gi rgyal po|nā. ratnakusumarājaḥ, tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rin po che'i me tog gi rgyal po zhes bya bar 'jig rten du 'byung ste} ratnaketu (kusuma bho.pā.)rājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti sa.pu.83ka/140; dra.— {rin po che'i tog gi rgyal po/} rin po che'i me tog gi sprin|nā. ratnakusumameghaḥ, bodhimaṇḍaḥ — {nags tshal 'od bzang po der snying po byang chub rin po che'i me tog gi sprin ces bya ba byung ngo //} tasmin khalu punaḥ suprabhe vanaṣaṇḍe ratnakusumamegho nāma bodhimaṇḍo'bhūt ga.vyū.190kha/273. rin po che'i me tog sgron ma|nā. ratnakusumapradīpā, rājadhānī — {gling bzhi pa de'i 'dzam bu'i gling gi dbus na rgyal po'i pho brang dbu ma rin po che'i me tog sgron ma zhes bya ba yod par gyur to//} tasyāṃ khalu punaścāturdvīpikāyāṃ jambudvīpasya madhye ratnakusumapradīpā nāma madhyamā rājadhānyabhūt ga.vyū.119ka/207. rin po che'i rtse mo|nā. ratnaśikharaḥ, bodhisattvaḥ ma.vyu.661 (15kha). rin po che'i tshig|ratnapadam— {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rin po che'i tshig dang rin po che med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…ratnapadamaratnapadam la.a.68kha/17. rin po che'i tshig dang rin po che med pa'i tshig|pā. ratnapadamaratnapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {rin po che'i tshig dang rin po che med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… ratnapadamaratnapadam la.a.68kha/17. rin po che'i tshogs|= {rin chen tshogs/} rin po che'i mdzod|ratnakośaḥ — {de dag ni chos rin po che'i mdzod 'di tshol ba ste} te khalvasya dharmaratnakośasya pratyeṣakāḥ su.pa.35ka/14; ratnagañjaḥ — {de dag thams cad bkug nas rin po che'i mdzod bgos te/} {bu gang la yang mi slu bar byin no//} tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kañcit putraṃ vañcayet su.pa.34kha/13. rin po che'i za ma tog|= {rin chen za ma tog/} rin po che'i 'od|= {rin chen 'od/} rin po che'i 'od 'phro ba'i mig gi 'od|nā. ratnārcinetraprabhaḥ, nṛpaḥ — {gling bzhi pa de'i 'dzam bu'i gling gi dbus su rgyal po'i gnas ri rab rnam par dag pa'i rgyan gyi rgyal mtshan zhes bya ba byung ste/rgyal} {po'i gnas der rgyal po rin po che'i 'od 'phro ba'i mig gi 'od ces bya ba byung ngo //} tasyāṃ khalu cāturdvīpikāyāṃ madhye jambudvīpasya meruviśuddhavyūhadhvajā nāma rājadhānyabhūt \n tasyāṃ khalu rājadhānyāṃ ratnārcinetraprabho nāma rājā abhūt ga.vyū.215kha/295. rin po che'i 'od gzer sgron ma'i rgyal mtshan rgyal po|nā. ratnaraśmipradīpadhvajarājaḥ, tathāgataḥ — {de'i 'og tu kho mos snying po byang chub de nyid du de bzhin gshegs pa rin po che'i 'od gzer sgron ma'i rgyal mtshan rgyal po zhes bya ba bsnyen bkur te} tasyānantaraṃ tatraiva bodhimaṇḍe ratnaraśmipradīpadhvajarājo nāma tathāgata ārāgitaḥ ga.vyū.142kha/226. rin po che'i rang bzhin|vi. ratnamayaḥ — {mu tig gis mdzes par byas pa rin po che'i rang bzhin gyi gdugs} muktākhacitāni ratnamayāni chatrāṇi bo.pa.62kha/27; {de las ri rab gru bzhi pa rin po che'i rang bzhin rin po che thams cad kyis brgyan pa bskyed la} tena sumeruṃ caturasraṃ ratnamayaṃ sarvaratnavibhūṣitaṃ niṣpādya sa.du.107kha/160. rin po che'i rang bzhin can|vi. ratnamayaḥ — {byang chub kyi shing kha cig ni rin po che'i rang bzhin can la 'phang du dpag tshad 'bum phrag bcu pa yang yod} kecid bodhivṛkṣā ratnamayā daśayojanaśatasahasrāṇyuccaistvena la.vi.142ka/210. rin po che'i ri|= {rin po che'i ri bo/} rin po che'i ri bo|• saṃ. ratnaparvataḥ — {khye'u le lo can gyis sangs rgyas bcom ldan 'das sku skyes bu chen po'i mtshan sum cu rtsa gnyis kyis brgyan pa} … {rin po che'i ri bo 'gro ba lta bu kun nas bzang ba mthong ngo //} dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam…jaṅgamamiva ratnaparvataṃ samantato bhadrakam a.śa.10kha/9; {thang las skyes pa'i rin po che'i ri rnams} sthalajā ratnaparvatāḥ śi.sa.159kha/153; ratnagiriḥ mi.ko.147ka; \n\n• nā. 1. ratnaśailaḥ, buddhaḥ — {dge slong dag sngon byung ba 'das pa'i dus na} … {sangs rgyas bcom ldan 'das rin po che'i ri bo zhes bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani ratnaśailo nāma…loka udapādi… buddho bhagavān a.śa.48kha/42 2. ratnaparvataḥ, parvataḥ — {gnod sbyin dbang po 'das pa yi/} /{mgon pos rin chen ri bo la/} /{so so rang rig chos rnams bstan/} /{khyod nyid la yang thugs brtser dgongs//} atītairapi yakṣendra nāyakai ratnaparvate \n\n pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ \n la.a.57kha/3. rin po che'i ri rab rnam par snang ba'i rgyal mtshan mar me|nā. maṇisumeruvirocanadhvajapradīpā, lokadhātuḥ — {'jig rten gyi khams rin po che'i ri rab rnam par snang ba'i rgyal mtshan mar me zhes bya ba de bzhin gshegs pa chos kyi dbyings kyi ye shes sgron ma'i sangs rgyas kyi zhing nas byang chub sems dpa' dpal kun nas 'phags pa'i gzi brjid ces bya ba} maṇisumeruvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrāt samantaśrīsamudgatarājo (tejāḥ bho.pā.) nāma bodhisattvaḥ ga.vyū.282kha/7. rin po che'i rigs|• pā. ratnakulam, kulabhedaḥ — {ral gri'i rigs dang rin po che'i rigs dang pad+ma'i rigs dang 'khor lo'i rigs dang gri gug gi rigs la sngags rnams bsgrubs nas} khaḍgakule ratnakule padmakule cakrakule kartikākule mantrān sādhayitvā vi.pra.151kha/3.97; {mgrin par me'i pad+ma la rin chen gyi rigs su 'gyur ro//} kaṇṭhe agnipadme ratnakulaṃ bhavati vi.pra.231ka/2.28; \n\n• saṃ. ratnagotram — {rin po che'i rigs chen po ni rin po che bzhi'i gnas su 'gyur te} mahāratnagotraṃ hi caturvidharatnāśrayo bhavati sū.vyā.138ka/13; \n\n• vi. ratnakulī — {rang 'tshed ma ni rin chen rigs/} /{skye gnyis de bzhin gshegs par brjod//} caṇḍālī ratnakulī caiva dvijā tāthāgatī matā \n\n he.ta.19ka/60. rin po che'i rigs chen po|mahāratnagotram — {rin po che'i rigs chen po ni rin po che bzhi'i gnas su 'gyur te/} {rigs dang ldan pa dang kha dog phun sum tshogs pa dang dbyibs phun sum tshogs pa dang tshad phun sum tshogs pa'i 'o//} mahāratnagotraṃ hi caturvidharatnāśrayo bhavati \n jātyasya varṇasampannasya saṃsthānasampannasya pramāṇasampannasya ca sū.vyā.138ka/13. rin po che'i shing|ratnavṛkṣaḥ — {mig mangs ris de kun tu rin po che'i shing skyes te/} {rtag par rgyun du rin po che sna bdun gyi me tog dang 'bras bu dang ldan par 'gyur ro//} teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ sa.pu.27ka/48; kā.vyū.208ka/266. rin po che'i shing ljon pa|ratnavṛkṣaḥ — {de'i dbus su skyed mos tshal byas te/} {me tog gi shing ljon pa thams cad dang 'bras bu'i shing ljon pa thams cad dang rin po che'i shing ljon pa thams cad kyis khyab par bkang ngo //} tatra ca madhye udyānaṃ māpitamabhūt sarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṃ sañchāditamabhūt rā.pa.245kha/144. rin po che'i sa las rnam par brgyan pa sprin gyi sgron ma|nā. ratnasālavyūhameghapradīpā, rājadhānī — {gling bzhi pa de'i 'dzam bu gling gi dbus su rgyal po'i gnas rin po che'i sa las rnam par brgyan pa sprin gyi sgron ma zhes bya ba grong khyer stong phrag bcu'i 'khor dang ldan pa byung ngo //} tasmiṃśca khalu punaḥ cāturdvīpake jambudvīpasya madhye ratnasālavyūhameghapradīpā nāma rājadhānyabhūddaśanagarasahasraparivārā ga.vyū.166kha/249. rin po che'i seng ge snang zhing 'bar ba|nā. ratnasiṃhāvabhāsajvalanā, lokadhātuḥ — {'og gi phyogs kyi 'jig rten gyi khams rin po che'i seng ge snang zhing 'bar ba na/} {de bzhin gshegs pa} … {'od zer chos kyi dbyings su snang ba zhes bya ba} adho diśi ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnāma tathāgataḥ ga.vyū.347ka/66. rin po cher gyur pa|vi. ratnabhūtam — {gos rin po cher gyur pas dgon par gnas par mi bya'o//} na ratnabhūtena vastrenāraṇye nivaset vi.sū.97kha/117. rin po cher bya ba|bahumānaḥ ma.vyu.1784 (38kha). rin po cher byed|kri. ratnaṃ karoti — {ji ltar dri med nor bu chen po reg pa tsam gyis rdo la sogs pa'i khams rin po cher byed de} amalamaṇiryathā sparśamātreṇa pāṣāṇādikaṃ dhātukaṃ ratnaṃ karoti vi.pra.72ka/4.133. rin po cher smos pa|vi. ratnasammatam — {rin po che'am rin po cher smos pa man chad kAr ShA pa Na yan chad la rmongs pa de la} ratnaṃ vā ratnasammatamupādāya yāvat kārṣāpaṇe'pi sammūḍhānām bo.bhū.136ka/175. rin phyed du nye ba|upārddhamūlyam — {de ni chos bshad pas bslang bar bya'o//rin} {phyed du nye bas kyang ngo //} yācanaṃ dharmadeśanayā \n upārddhamūlyena vi.sū.15ka/17. rin med par 'tshong bar byed|vi. amūlyadānakrayī — {khyed kyis bum pa 'di gzugs la sogs pa las tha dad par khas blangs pas ci 'di rin med par 'tshong bar bye+ed dam} ayaṃ punarghaṭādirbhavadbhiḥ rūpādivyatirekeṇābhyupagataḥ, ko'sāvamūlyadānakrayī yaḥ vā.ṭī.81ka/37. rin rtsa|= {spog rtsa} nīviḥ, mūladhanam mi.ko.42ka \n rin la 'tshong ba|vi. mūlyadānakrayī— {rin yod par 'tshong bar 'dod pa yod pa ni rin la 'tshong ba} mūlyadānakrayā vidyante'sya mūlyadānakrayī vā.ṭī.81ka/37. rib ma|vāṭaḥ — {rib mas bskor ba la} vāṭaparikṣipte vi.sū.23ka/28; {rib mas bskor ba} vāṭadattikā ma.vyu.5549 (82ka); mi.ko.140ka \n rim|= {rim pa/} (dra.— {bang rim/} ). rim khang|puraḥ — {rim khang bdun pa'i nang na} … {rim khang brgyad pa'i nang na byang chub sems dpa' ma nyams par 'gro ba'i mngon par shes pa rab tu thob pa} saptame pure … aṣṭame pure'cyutagāminyabhijñāpratilabdhānām…bodhisattvānām ga.vyū.17kha/115. rim khang tha ma|prathamaḥ puraḥ — {des khyim de'i nang du phyin te/} {kun tu bltas na rim khang tha ma'i nang na bza' ba dang btung ba'i rnam pa yongs su gtong ba mthong ngo //} sa tadgṛhaṃ praviśya samantādanuvilokayati sma \n sa prathame pure'nnapānavidhiparityāgamadrākṣīt ga.vyū.16kha/114. rim gyis|avya. krameṇa — {rim gyis de dag cher skyes te/} /{chom rkun dar bab nyid du gyur//} krameṇa vardhamānau tau prauḍhacauratvamāgatau \n a.ka.261ka/95.7; {chu mig dang mtsho dang mtshe'u la sogs par chu dag rim gyis 'phel ba dang skam pa dmigs so//} utsasarastaṭāgādiṣvapāṃ krameṇa vṛddhiḥ śoṣaścopalabhyate sū.vyā.235ka/147; kramāt — {tshod ma la sogs sbyin pa la'ang //'dren} {pas thog mar sbyor bar mdzad//de} {la goms nas phyi nas ni/} /{rim gyis rang gi sha yang gtong //} ādau śākādidāne'pi niyojayati nāyakaḥ \n tatkaroti kramātpaścādyatsvamāṃsānyapi tyajet \n\n bo.a.21ka/7.25; kramaśaḥ — {shing a mra'i 'bras bu ni rim gyis smin par 'gyur gyi/} {cig car ma yin no//} āmraphalāni kramaśaḥ pacyante na yugapat la.a.76kha/24; anupūrvam — {phung po lnga byung nas lam gyi rgyud lngar rim gyis dengs par 'gyur ro//} unmagnaṃ skandhapañcakaṃ gatipañcake'nupūrvaṃ mlāyati da.bhū.220ka/31; anupūrveṇa — {dge slong shing sdong po chen po de ni rim gyis rgya mtshor gzhol bar 'gyur/} {rgya mtshor 'bab par 'gyur} evameṣa bhikṣo dāruskandho'nupūrveṇa samudranimno bhaviṣyati samudrapravaṇaḥ vi.va.146kha/1.35; ānupūrvīkam — {mang du ni ma yin zhes bya ba ni rim gyis rgyun du zhugs pa bzhin du ches mang ba ni ma yin no snyam du bsams pa yin no//} na bhūyasya iti na bahutarāḥ \n ānupūrvīkasrotāpannatvādityabhiprāyaḥ abhi.sphu.149ka/868; paripāṭyā — {ci cig car ma lus pa rnam par shes pa'i phyir thams cad mkhyen pa yin nam/} {'on te rim gyis te go rims su yin} kiṃ yugapadaśeṣapadārthaparijñānāt sarvavit, āhosvit paripāṭyā krameṇa ta.pa.276ka/1020; paripāṭikayā — {smra ba po med na rim gyis dran par bya zhing} … {smra bar bya'o//} asati bhāṣaṇake paripāṭikayotsmārya bhāṣeran vi.sū.59kha/76; paryāyeṇa — {ji ltar rim gyis skyes bu ni/} /{tha dad yul du 'gro ba yang /} /{lha sbyin tha dad mi 'gyur te/} /{de ltar sgra yang tha dad min//} paryāyeṇa yathā caiko bhinnadeśān vrajannapi \n devadatto na bhidyeta tathā śabdo na bhidyate \n\n ta.sa.81ka/751; paryāyāt — {gal te rim gyis 'gal med na/} /{khyab pa nyid du'ang lta bar gyis//} paryāyādavirodhaśced vyāpitvādapi dṛśyatām \n ta.sa.81ka/751; śanaiḥ — {de ni dang po phyis nyid} (? {bzhin} ) {du/} /{mchongs min lus mi mthun pa'i phyir//rtsol} {bas rim gyis mi mthun pa//bsal} {na rang stobs nyid du gnas//} tasyādau dehavaiguṇyāt paścādvadavilaṅghanam \n śanairyatnena vaiguṇye niraste svabale sthitiḥ \n\n pra.vā.112kha/2.130; {rim gyis de yi mig g}.{yas ni/} /{mthon por 'gro ba'i mkhar bgrod kyis/} /{mchu yis phyung zhing rab phyung nas/} /{yang dang yang du rab tu btang //} uccairgativihaṅgo'sya dakṣiṇaṃ nayanaṃ śanaiḥ \n utpāṭyotpāṭya tuṇḍena protsasarja punaḥ punaḥ \n\n a.ka.16ka/51.23; śanaiḥ śanaiḥ — {de lta na ni 'o na bcom ldan 'das thams cad mkhyen pa yin nam ma yin zhes bya ba 'di yang rim gyis mi brjod par gyis shig} evaṃ tarhi idamapi śanaiḥ śanairavaktavyaṃ kriyatām—sarvajño vā na vā bhagavān abhi.bhā.90ka/1213; śanakaiḥ — {tshong pa rim gyis rang yul du/} /{song nas} svadeśaṃ śanakairvaṇik \n gatvā a.ka.314kha/40.82. \n{rim gyis rim gyis} śanaiḥ śanaiḥ — {rim gyis rim gyis zhes smos pa ni shAkya bu'i mtshungs pa dag rab tu 'khrug pa yongs su spangs pa'i phyir ro//} śanaiḥ śanairgrahaṇaṃ samānaśākyaputrīyaprakopaparihārārtham abhi.sphu.322kha/1213. rim gyis rku ba|vi. nirlopāpahārakaḥ; nirlopahārakaḥ ma.vyu.5363 (80ka); dra. {ril gyis rku ba/} rim gyis skye ba|krameṇa janma— {de bzhin du rim gyis skye ba dang gnas pa dang 'jig pa rnams dngos po la mi srid pa yang bstan pa dang} tathā krameṇa janmasthitinivṛttayo'sambhavinyo'pi bhāvānāṃ nirdiṣṭāḥ ta.pa.211ka/893. rim gyis nges pa|kramavyavasāyaḥ — {gzhan yang rigs mi mthun pa'i mig gi rnam par shes pa la sogs pas bar ma chod pa'i rnam pa du ma'i rten sems pa'i ngo bo'i rnam par rtog pa la 'ba' zhig skye ba na mgyogs par 'jug pa yod pa'i phyir/rim} {gyis nges par mi 'gyur te} kiṃ ca—buddhervijātīyacakṣurādivijñānāvyavahite nānāvidyā (dhā bho.pā.)rthacintārūpe vikalpe samutpadyamāne śīghravṛttirastīti na kramavyavasāyaḥ prāpnoti ta.pa.7kha/460. rim gyis 'chi ba|kramamṛtyuḥ — {rim gyis 'chi ba dag la bzhi/} /{dge la thams cad dag tu lnga//} kramamṛtyostu catvāri śubhe sarvatra pañca ca \n abhi.ko.4kha/2.16. rim gyis 'jug pa|kramavṛttiḥ — {blo gros chen po bu ma skyes par pha zhes gdags pa dang 'dra bar rtog pa pa rnams kyi rim gyis 'jug pas 'brel pa'i tshul yang mi rung ngo //} ajātaputrapitṛśabdavanmahāmate kramavṛttisambandhayogā na ghaṭante tārkikāṇām la.a.88kha/35; {tshig rnams rnam pa gzhan yod min/} /{zhes bya ba smos te/} {rim dang cig car gyis 'jug pa dag las zhes bya ba la ltos par bya'o//} nānyo'sti vacasāṃ vidhiriti \n yugapatkramavṛttibhyāmityapekṣaṇīyam ta.pa.75ka/603. rim gyis bstan|= {rim gyis bstan pa/} rim gyis bstan pa|vyutpattikramaḥ — {ldog pa khyad par med pa ni ldog pa khyad par med pa ste/} {bdag nyid kyis mngon sum log pa khyad par med pa ni bdag nyid mngon sum log pa khyad par med pa zhes rim gyis bstan to//} aviśeṣeṇa nivṛttiḥ aviśeṣanivṛttiḥ, ātmapratyakṣasyāviśeṣanivṛttiḥ ātmapratyakṣāviśeṣanivṛttiriti vyutpattikramaḥ vā.ṭī.85kha/42. rim gyis 'phrog pa|vi. nirlopāpahārakaḥ; nirlopahārakaḥ ma.vyu.5363 (80ka); dra. {ril gyis 'phrogs pa/} rim gyis 'byung|= {rim gyis 'byung ba/} rim gyis 'byung ba|• kri. krameṇa jāyate — {gang dag rim gyis 'byung ba yang /} /{de dag dbang phyug rgyu can min//} ye vā krameṇa jāyante te naiveśvarahetukāḥ \n ta.sa.5ka/70; \n\n• saṃ. 1. kramotpattiḥ — {rtsod pa'i gnas gyur bye brag gi/} /{stobs kyis mtshan nyid mi 'dra'i blo//de} {rnams dag ni 'byung min te/} /{rim gyis 'byung phyir bde sogs bzhin//} na vivādāspadībhūtaviśeṣabalabhāvinī \n vailakṣaṇyamatisteṣu kramotpatteḥ sukhādivat \n\n ta.sa.31ka/326; kramasambhūtiḥ — {snga de phyi de'i zhag la ni/} /{ba lang sgra shes kun 'di dag/} /{don gcig pa min rim 'byung phyir//} hyastanādyatanāḥ sarve gośabdapratyayā ime \n naikārthāḥ kramasambhūteḥ ta.sa.90ka/815; kramodayaḥ — {gzhan yang 'bras bu'i ngo bor ni/} /{'gro ba'i sgra tshangs rang bzhin na/} /{de lta na yang 'gyur med phyir/} /{de las rim par 'byung ba med//} athāpi kāryarūpeṇa śabdabrahmamayaṃ jagat \n tathā'pi nirvikāratvāttato naiva kramodayaḥ \n\n ta.sa.7ka/90; kramabhāvaḥ — {don gcig las byung shes rnams la/} /{rim gyis 'byung ba 'gal ba yin//} kramabhāvavirodho hi jñāneṣvekārthabhāviṣu \n ta.sa.19ka/207; {rim gyis 'byung yang mgyogs pa na/} /{cig car du ni 'khrul} lāghavāt kramabhāve'pi yugapadbhrāntiḥ ta.sa.92kha/834 2. kramabhāvitvam — {blo rnams rim par 'byung ba'i phyir/} /{tha dad 'grub 'gyur myug sogs bzhin//} buddhīnāṃ kramabhāvitvād bhedaḥ siddho'ṅkurādivat \n\n ta.sa.89kha/814; \n\n• vi. kramabhāvī — {rnam par rtsod pa'i yul gyur pa'i/} /{shes pa rim gyis 'byung gang dag//} vivādaviṣayā ye ca pratyayāḥ kramabhāvinaḥ \n ta.sa.18kha/204; {shes bya rim can dang 'brel phyir/} /{dbang phyug shes pa rim pas 'byung //} kramabhāvīśvarajñānaṃ kramivijñeyasaṅgateḥ \n ta.sa.4kha/64; kramī — {gang dang gang rim gyis 'byung ba'i shes pa de dag ni yul gcig pa ma yin te/} {dper na ro dang gzugs la sogs pa'i shes pa rim gyis 'byung ba bzhin no//} ye ye kramiṇaḥ pratyayāste naikaviṣayāḥ, tadyathā rasarūpādipratyayāḥ kramiṇaḥ ta.pa.178ka/815. rim gyis 'byung ba dang gnas pa|kramabhāvavyavasthitiḥ — {dper na sngon po sogs dngos rnams/} /{rim gyis 'byung dang gnas pa las/} /{gzhan ma'i rgyu mtshan gyis dben pa'ang /} /{de ltar bstan cing gzhan de bzhin//} yathā nīlādirūpāṇi kramabhāvavyavasthiteḥ \n anyopādhiviveke'pi tathocyante tathā'pare \n\n ta.sa.16ka/278. rim gyis 'dzin pa|kramagrahaṇam — {de phyir yul rnams thams cad la/} /{rim gyis 'dzin par mi 'gyur gyi//} ataḥ sarvatra viṣaye na kramagrahaṇaṃ bhavet \n ta.sa.46ka/460. rim gyis gzhol ba|pā. anupūrvanimnaḥ, o tā, mahāsamudrasyākāraviśeṣaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste} … {'di lta ste/} {rim gyis gzhol ba dang} … {sprin chen po'i char thams cad yongs su 'dzin pas mi ngoms pa'o//} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…yaduta anupūrvanimnataśca… sarvameghavārisampratyeṣaṇātṛptitaśca da.bhū.277kha/66; dra.— {smin ma rim gyis gzhol ba} anupūrvabhrūḥ la.vi.58ka/75. rim gyis zad par 'gyur|kri. paryādānaṃ gacchati ma.vyu.2579 (48kha). rim gyis shes|kramijñānam — {'di ni rab tu grub na yang /} /{rig byed rtag pa nyid yod min/} /{gang gis btsal ma thag 'byung shes/} /{rim gyis shes sogs de 'bras yin//} na khalvasmin prasiddhe'pi vede nityatvamasti yat \n prayatnānantarajñānakramijñānādi tatphalam \n\n ta.sa.128ka/1100. rim gyis lhung|kramanipatanam — {gang gis mngal nas brtsams te rim gyis lhung dang rga dang 'jig pa'i dus rnams dag/} /{gang du yang ni lus kyi rtsis ris gzhan pa nyid du 'gyur ba ma yin pa//} yayā garbhārambhe kramanipatane vṛddhisamaye kṣaye vā nānyat prābhajata tanulekhācchavirapi \n\n a.ka.75ka/7.45. rim gro|= {bkur sti} paricaryā — {rab btud gus pa'i spyod pa dang /} /{rim gro dag gis tshim par byas//} praṇatipraṇayācāraistoṣitaḥ paricaryayā \n\n a.ka.162ka/18.8; {smras pa nyin dang mtshan mor ni/} /{nad pa rnams kyi rim gro mdzod//} avadat kriyatāṃ rogiparicaryā divāniśam \n\n a.ka.48ka/58.11; upacāraḥ — {de nas rgyal po mi med ngal gyur pa//de} {yi bsil ba'i rim gros gdung ba bral//} tenātha rājā vijane śramāturaḥ śītopacārairapanītatāpaḥ \n a.ka.201kha/22.87; {rdzun gyis rim gro bral ba} mithyopacārarahitaḥ a.ka.240kha/28.6; satkāraḥ — {bstod dang grags pa'i rim gros ni/} /{bsod nams mi 'gyur tsher mi 'gyur//} stutiryaśo'tha satkāro na puṇyāya na cāyuṣe \n bo.a.18ka/6.90; satkṛtiḥ — {de nyid gzhan la spo byas na//bde} {'gro rim gro 'thob par 'gyur//} tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ \n\n bo.a.28kha/8.127; satkriyā — {gang zhig khe dang rim gro'i phyir/} /{pha dang ma yang gsod byed cing //} yo lābhasatkriyāhetoḥ pitarāvapi mārayet \n bo.a.28ka/8.123; namasyā — {mchod pa rim gro rgyas byed dang /} /{legs byed ri mo zhabs 'bring mtshungs//} pūjā namasyā'pacitiḥ saparyārcārhaṇāḥ samāḥ \n\n a.ko.183ka/2.7.34; namanaṃ namasyā \n ṇama prahvatve śabde ca a.vi.2.7.34; gauravam — {tshong dpon gyi bu nor bzangs rim gro dang phu dud dang mchod pa dang} … {'du shes kyi rjes su song ba de lta bu'i yid dang ldan pa} sudhanaḥ śreṣṭhidārakaḥ evaṃ gauravacitrīkārapūjā…saṃjñānugatamānasaḥ ga.vyū.290ka/368; satkaraṇam — {dbyung ba dang rim gro dang chos mnyan pa dang yon bshad ma byas par byin gyis brlab par mi bya'o//} nākṛte nirhārasatkaraṇadharmaśravaṇadakṣiṇādeśane'dhitiṣṭheyuḥ vi.sū.68ka/85; upasthānam — {bdag sems rim gro 'dod gyur na//de} {tshe shing bzhin gnas par bya//} upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat \n\n bo.a.12ka/5.51; {rim gro ni rkang pa 'khru ba dang nyed pa la sogs pa'o//} upasthānaṃ pādadhāvanamardanādi bo.pa.96kha/62; paricaraṇam — {de rang gi yul du bzhag nas slob dpon la slob mas bya ba bzhin du rim gro dang bkur sti tshul bzhin du byas te mchod cing bkur to//} enaṃ praveśya svaviṣayaṃ śiṣya ivācāryaṃ paricaraṇaparyupāsanavidhinā sammānayāmāsa jā.mā.129ka/149; upasthāpanam — {sangs rgyas thams cad} … {la mchod cing rim gro bya ba'i phyir} sarvabuddhapūjopasthāpanāya da.bhū.177ka/9; dra.— {byang chub sems dpa'i rim gror ma ma sum cu rtsa gnyis bskos par gyur te} bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhūvan la.vi.54ka/72. rim gro bgyi ba|upasthānam — {de'i tshe lha'i bu dag bdag gi rim gro bgyi ba'i slad du mchi'o//} tadā mama devaputrā upasthānāyāgacchanti a.sā.85ka/48. rim gro bgyid|= {rim gro bgyid pa/} rim gro bgyid pa|vi. mānayitā — {mi'i rgyal po gang la la gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di mnyan pa dang rim gro bgyid pa dang} yaḥ kaścit tasya manuṣyarājasya suvarṇaprabhāsottamasya sūtrendrarājasya śroturmānayituḥ su.pra.17kha/39. rim gro bcas|= {rim gror bcas pa/} rim gro bcas pa|= {rim gror bcas pa/} rim gro pa|= {rim gro ba/} rim gro ba|upasthāyakaḥ — {sems can thams cad kyi nad thams cad gso ba'i phyir sman pa dang sman dang rim gro ba dang 'tsho ba'i yo byad sna tshogs kyi rkyen phun sum tshogs pa yongs su bshams so//} sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṃpadamupasthāpayāmāsa ga.vyū.168kha/251; su.pra.54kha/107; paricārakaḥ — {de nas de dag rnams kyi slad/} /{rim gro ba ni mkhas pa bskos/} /{gang phyir dam pa'i rim gro ba/} /{nad gso'i yan lag dang po yin//} ādideśa tatastebhyaḥ kuśalān paricārakān \n prathamaṃ hi cikitsāṅgaṃ vyādheḥ satparicārakaḥ \n\n a.ka.47kha/58.9. rim gro bya ba|upasthānam — {chos smra ba thams cad la rim gro bya ba dang de bzhin gshegs pa thams cad kyi bstan pa yongs su bzung ba la brtson pa dang} sarvadharmabhāṇakopasthānasarvatathāgataśāsanasamanvāharaṇaprayuktasya śi.sa.152kha/147; ma.vyu.1762 (38kha). rim gro bya ba bla na med pa|pā. paricaryānuttaryam, ṣaḍanuttaryeṣvanyatamam ma.vyu.1578 (35kha). rim gro byas|= {rim gror byas/} {rim gro byas te} satkṛtya— {nad pa rnams la rim gro byas te/} {snying rjes nad g}.{yog byed pa yin no//} glānānāṃ satkṛtya kāruṇyena glānopasthānasya kartā bhavati bo.bhū.75ka/96. rim gro byed|= {rim gro byed pa/} rim gro byed pa|• kri. 1. satkaroti — {des de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas de dag mthong nas bsam pa rgya chen pos rim gro byed do/} sa tāṃstathāgatānarhataḥ samyaksaṃbuddhān dṛṣṭvā udārādhyāśayena satkaroti da.bhū.182kha/12 2. mānayiṣyati — {grogs po dag gang la la zhig rgya cher rol pa'i chos kyi rnam grangs 'di glegs bam du bris te 'chang ngam} … {rim gro byed dam} yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ pustakalikhitaṃ kṛtvā dhārayiṣyati…mānayiṣyati la.vi.214ka/317; \n\n• saṃ. 1. paricaryā — {bdag bla ma'i zhabs kyi rim gro byed pa'i bde ba yongs su btang nas ji ltar khyim du 'dug par byed} kathamahaṃ gurucaraṇaparicaryāsukhaṃ parityajya gṛhe tiṣṭhāmi nā.nā.225kha/7; upakāraḥ — {yid brtan rim gro byed pa'i bde ba'ang de las 'thob//} viśvāsabhāvamupakārasukhaṃ ca tebhyaḥ \n prāpnoti jā.mā.145ka/168; upasthānam — {'di ni de bzhin gshegs pa la mchod pa dang rim gro byed pa bla na med pa ste} idaṃ ca niruttaraṃ tathāgatapūjopasthānam śi.sa.168kha/166; paricaryācaraṇam — {mkhan po dang slob dpon dag la lus kyi rim gro byed pa dang} ācāryopādhyāyānāṃ kāyaparicaryācaraṇena śi.sa.168kha/166 2. śuśrūṣaṇatā — {sbyin pa'i gnas rnams la rim gro byed pa'o//} śuśrūṣaṇatā sarvadakṣiṇīyeṣu śi.sa.157kha/151; gauravam — {bla ma la rim gro byed pa'o//} gauravaṃ guruṣu śi.sa.157ka/151 3. paricārakaḥ — {de'i nad g}.{yog ni nad pa de'i rim gro byed pa'o//} tadupasthāyakaḥ tasya glānasya paricārakaḥ bo.pa.70ka/38; paricārikā — {byang chub sems dpa' la rim gro byed pa'i lha mo bzhi yod de} santi khalu punaścatasro bodhisattvaparicāra(? ri)kā devatāḥ la.vi.37ka/50. rim gro ma byas|= {rim gro ma byas pa/} rim gro ma byas pa|vi. asatkṛtaḥ — {skyes bu dam pa rnams ni} … {rim gro ma byas kyang sngon phan 'dogs pa la snying brtse ba lhod par mi 'gyur ro//} asatkṛtānāmapi satpuruṣāṇāṃ pūrvopakāriṣvanukampā na śithilībhavati jā.mā.128kha/149. rim gro mi byed pa|vi. nāpacāyakaḥ — {da ltar gyi sems can dag ni phal cher phar mi 'dzin pa/} {mar mi 'dzin pa/} {dge sbyong du mi 'dzin pa/} {bram zer mi 'dzin pa/} {rigs kyi gtso bo la rim gro mi byed pa} etarhi sattvā yadbhūyasā (a)mātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā na kulajyeṣṭhāpacāyakāḥ bo.bhū.134ka/173. rim gro yongs bsgrub pa|vi. paricaryāparaḥ — {gang 'di de yi bsti gnas na/} /{rtag tu rim gro yongs bsgrub pa/} /{rngon pa pad ma can zhes pa/} /{de yis bdag ni bsrung bar bzod//} tasyāśramapade yo'sau paricaryāparaḥ sadā \n lubdhakaḥ padmako nāma sa me saṃrakṣaṇakṣamaḥ \n\n a.ka.92ka/64.48. rim gro'i bkod pa|upacāraracanā — {der ni de bzhin lha mo brgyad/} /{spyad bya nyid du gyur rnams kyis/} /{de la rim gro'i bkod pa dag/} /{de las lhag pa yun ring byas//} aṣṭāvapsarasastatra tadvadbhogyatvamāgatāḥ \n tasyopacāraracanāṃ ciraṃ cakrustato'dhikām \n\n a.ka.245ka/92.32. rim gro'i gnas|upasthānaśālā — {kun dga' bo song la gnod sbyin bong bu'i gnas na dge slong ji snyed nye bar rten cing gnas pa de dag thams cad rim gro'i gnas su sdus shig} gacchānanda yāvanto bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ sannipātaya vi.va.128kha/1.18. rim gror bgyi|• kri. mānayiṣyāmi — {de'i dus na mdo 'di bstan par bgyi} … {rim gror bgyi/} {mchod par bgyi'o//} tasmin kāle idaṃ sūtramuddekṣyāmaḥ…mānayiṣyāmaḥ pūjayiṣyāmaḥ sa.pu.101ka/162; \n\n• kṛ. mānayitavyaḥ — {gdon mi 'tshal bar gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di bsti stang du bgyis te/} {mnyan par bgyi} … {rim gror bgyi} avaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ… mānayitavyaḥ su.pra.34ka/65. rim gror bgyid par 'gyur ba|kri. pratimānayati— {sems can gyi khams ji ltar gnyer ba'i tshul bzhin du rim gror bgyid par 'gyur ba dang} pratimānayati yathānimantritaṃ sattvadhātum ga.vyū.306ka/394. rim gror bcas|= {rim gror bcas pa/} rim gror bcas pa|vi. sagauravaḥ — {phan tshun rtog cing rim gror bcas pa dang /} /{gang rnams byis pa dag kyang mi sten zhing //} anyonyasaṅkalpa sagauravāśca teṣāṃ ca bālehi na saṃstavo'sti \n sa.pu.38kha/69; {phan tshun gcig la gcig lta zhing /} /{kun kyang rim gro bcas par gnas//} nirīkṣamāṇā anyonyaṃ sthitāḥ sarve sagauravāḥ \n da.bhū.171ka/4. rim gror bya ba|= {rim gro bya ba/} rim gror byas|• kri. upasthīyate — {de nas re zhig na khyim bdag de'i chung ma de na bar gyur nas de la rtsa ba dang sdong bu dang lo ma dang me tog dang 'bras bu'i sman rnams kyis rim gro byas} yāvadasau gṛhapatipatnī glānyapatitā \n sā upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣajyena a.śa.254kha/234; \n\n• bhū.kā.kṛ. satkṛtaḥ — {de yang kho bo cag gis bsnyen bkur to//rim} {gror byas so//bsti} {stang du byas so//phu} {dud du byas so//mchod} {do//} so'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ ga.vyū.249ka/330; abhirādhitaḥ — {de bzhin gshegs pa de dag thams cad kyang kho mos bsnyen bkur to//rim} {gror byas so//} sarve ca mayā te tathāgatā ārāgitā abhirādhitāḥ ga.vyū.199ka/279; gurukṛtaḥ — {'jig rten thams cad kyis kyang lhag par bkur sti byas/} {rim gror byas/} {rjed par byas/} {mchod par byas te dgra bcom par bkur ro//} sarvalokasya cātyarthaṃ satkṛto gurukṛto mānitaḥ pūjito'rhatsammataḥ vi.va.145kha/1.33; apacāyitaḥ — {mnyes par byas nas bsti stang byas/} {btsun par byas/} {ri mor byas/} {mchod pa dang bkur ba dang rim gro byas so//} ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni sa.pu.10ka/14. rim gror byas pa|= {rim gror byas/} rim gror byed pa|= {rim gro byed pa/} rim rgyu|kramakāraṇam — {rtsod pa'i rtsa bar gyur pa dang /} /{'khor ba'i rgyu phyir rim rgyu'i phyir/} /{sems byung rnams las tshor ba dang /} /{'du shes logs shig phung por gzhag//} vivādamūlasaṃsārahetutvāt kramakāraṇāt \n caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau \n\n abhi.ko.2kha/1.21. rim dngos nyid|kramarūpatvam — {gsal byed yi ge'i dngos yod phyir/} /{zlos gar gyi ni gtam sogs bzhin/} /{skyes bus byas nyid rig byed la/} /{rjes su dpag pas kyang rtogs 'gyur/} /{gzhan du rim dngos nyid min te/} /{rtag nyid phyir dang khyab byed phyir//} vyañjanakrama (varṇa bho.pā.)rūpatvānnāṭakākhyāyikādivat \n vedānāṃ pauruṣeyatvamanumā'pyavagacchati \n\n anyathā kramarūpatvaṃ nityatvād vyāptitaśca na \n ta.sa.88ka/804. rim can|= {rim pa can/} rim can ma yin pa|= {rim pa can ma yin pa/} rim dang cig car|kramayaugapadyam — {skad cig pa ma yin pa ni 'ga' yang gang du nus pa med de/} {rim dang cig car dag gis don byed par 'gal ba'i phyir ro//} na caivākṣaṇikasya kvacit kadācit śaktirasti, kramayaugapadyābhyāṃ kāryakriyāśaktivirahāt he.bi.247ka/63; kramākramam — {rtag pa'i tshig gi nus pa ni/} /{rang dang gzhan las kyang med de/} /{rang gi don shes skyed pa la/} /{rim dang cig car 'gal phyir ro//} nityasya vacasaḥ śaktirna svato vā'pi nānyataḥ \n svārthajñāne samutpādye kramākramavirodhataḥ \n\n ta.sa.119ka/1025. rim dang cig car 'jug pa|yugapatkramavṛttī — {rim dang cig car 'jug pa yis/} /{tshig rnams rnam pa gzhan yod min//} yugapatkramavṛttibhyāṃ nānyo'sti vacasāṃ vidhiḥ \n\n ta.sa.64ka/602. rim dang rim min|kramākramam— {rim dang rim min 'gal ba'i phyir/} /{rtag pa yi ni rgyu nyid ni/} /{sngar sun phyung ste} nityasya hetutā pūrvaṃ kramākramavirodhataḥ \n niṣiddhā ta.sa.65kha/618. rim ldan|= {rim pa dang ldan pa/} rim ldan pa|= {rim pa dang ldan pa/} rim pa|1. = {go rims} kramaḥ — {rim dang cig car 'jug pa yis/} /{tshig rnams rnam pa gzhan yod min//} yugapatkramavṛttibhyāṃ nānyo'sti vacasāṃ vidhiḥ \n\n ta.sa.64ka/602; {tshig ngag yi ge'i rim pa yis//} padavākyākṣarakramam ta.sa.97kha/868; {ma bsdams rim pa 'di ni ci//} ko'yamucchṛṅkhalaḥ kramaḥ a.ka.250ka/93.20; {dpa' bo'i rim pa bdag byin brlab pa yi/} /{rim pa dag kyang thar pa'i lam ma yin//} vīrakramo na mārgaḥ svādhiṣṭhānakramaśca mokṣāya \n vi.pra.111ka/1, pṛ.7; {rdzogs pa'i rim pa'i rnal 'byor 'di//} utpannakramayogo'yam he.ta.15kha/48; anukramaḥ — {des na don de rigs pas brtan par byas nas sgom par byed pas mngon du byed par 'gyur ro zhes bya ba ni rim pa'o//} tato yuktyā tasyārthasya sthirīkṛtya bhāvayataḥ sākṣātkaraṇamityanukramaḥ pra.a.101ka/109; prakramaḥ — {dang po chung ngu'i tshad do//de} {nas rim pa gnyis pa la yon tan gyi dbye bas} prathamamṛdumātreti \n tato dvitīyaprakramo guṇabhedaḥ vi.pra.159ka/1.8; paryāyaḥ — {pha gu'i rim pa gsum las lhag par rtsig pa byas pa la'o//} trayādūrdhvamiṣṭakāparyāyadānasampādane vi.sū.33ka/42; {khyim rim gyis thur mas 'drim} kulaparyāyeṇa śalākā caryate ma.vyu.9204 (127ka); {sngon rjes mo 'am rim pa dang //go} {rims rim bzhin rim pa 'o//} ānupūrvī striyāṃ vā''vṛtparipāṭī anukramaḥ \n\n paryāyaśca a.ko.183kha/2.7.36; paritaḥ eti paryāyaḥ \n iṇ gatau a.vi.2.7.36; āvṛt a.ko.183kha/2.7.36; āvartanam āvṛt a.vi.2.7.36; mālā — {skye bo'i chos min lam ni bsgribs nas su/} /{mtho ris lam ni them skas rim pa bzhin//} adharmyamāvṛtya janasya mārgaṃ sopānamāleva divo babhūva \n\n jā.mā.72kha/84; veṇiḥ, o ṇī — {lag gnyis de bzhin kun bsdus nas//bkrol} {zhing rim par yang dag bsgreng //} tadeva hastau saṅkocya muktvā veṇi samucchrayet \n ma.mū.252kha/288 2. puṭaḥ, o ṭam — {gding ba bcang bar bya'o//} {de ni stug na gcig kyang rung ngo //} {sengs pa ni nyis rim mo//} dhāraṇaṃ pratyāstaraṇasya yena (ghane bho.pā.) ekapuṭaṃ nyāyyam \n dvipuṭaṃ pailotikam vi.sū.67ka/84; {thog mar pags pa'i rim pa 'di/} /{rang gi blo yis tha dad phye//} imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru \n bo.a.12kha/5.62; {'dir khyim gyi 'khor lo dgod pa ni/} {khyim gyi 'khor lo'i rim pa gnyis pa byas nas rim pa dang po la 'chi ltas kyi nyin zhag rnams dang} atra rāśicakranyāsaḥ —rāśicakraṃ dvipuṭaṃ kṛtvā prathamapuṭe ariṣṭadināni vi.pra.247kha/2.61; {rlung gis bzlog pa dang char pas rim pa gzhan slebs pa dang} vātena parivartanam, vṛṣṭyā puṭāntaraprāptiḥ vi.sū.31kha/40; puṭī — {gsus po che khyod ji snyam du sems/} {ji ltar bdag mal stan rim brgyad la nyal ba bzhin nye dga' yang de bzhin snyam mam} gillapeṭha kiṃ tvaṃ na jānīṣe yathāhamaṣṭapuṭīṃ śayyāṃ kalpayāmyupanando'pi tathaiveti vi.va.268kha/2.171 3. vimātratā — {sems can thams cad kyi dbang po dang brtson 'grus kyi rim pa mkhyen pa'i stobs dang ldan pa zhes bya'o//} sarvasattvendriyavīryavimātratājñānabalopeta ityucyate la.vi.210ka/312; vaimātram ma.vyu.7208 (102kha); \n\n• dra.— {grong khyer} … {'obs rim pa bdun dang shing ta la'i 'phreng ba rim pa bdun gyis yongs su bskor ba} nagarī…saptabhiḥ parikhābhiḥ saptabhistālapaṃktibhiranuparikṣiptā a.sā.425kha/240. \n{rim pas} krameṇa— {a sogs rnams ni gtsug tor 'khor lo snying mgrin mgo bo lte ba'i 'khor lo dag la rim pas te} āderuṣṇīṣacakre hṛdi galaśiraso nābhicakre krameṇa vi.pra.164ka/1.9; {dbyangs can pir gyis rnam par bkra ba yi/} /{rtogs pa brjod pa yi ge'i rim pas bris//} sarasvatītūlikayā vicitravarṇakramaiḥ saṅkalitāvadānaḥ \n a.ka.292kha/108.12; kramāt — {de phyir grags 'dod rnams kyis rtag tu ni/} /{snyom las med par rim pas dbyangs can bsten//} tadastatandrairaniśaṃ sarasvatī kramādupāsyā khalu kīrtimīpsubhiḥ \n kā.ā.322ka/1.105; śanaiḥ — {gzhal yas khang nas skyes bu de/} /{lhung bar gyur cing sbrul gzugs kyi/} /{rtse brgya pas ni rim pa yis/} /{lan bdun dkris shing rnam par bcings//} vimānapatitaḥ so'pi puruṣaḥ sarparūpayā \n śanaiḥ saptabhirāvartaiḥ śatapadyā viveṣṭitaḥ \n\n a.ka.169kha/19.71; śanakaiḥ — {de yi spyi bor bu ga dag/} /{de yis byas nas klad pa khrag/} /{za bar byed cing rim pa yis/} /{mgo bo dag ni tshags mar byas//} sā tasya mūrdhni vivaraṃ kṛtvā mastiṣkaśoṇitam \n āsvādayantī śanakaiścakāra śuṣiraṃ śiraḥ \n\n a.ka.169kha/19.72. rim pa nges pa|kramaniyamaḥ — {ci'i phyir rtag tu de dang 'dra ba kho nar skye bar mi 'gyur zhing myu gu dang sdong po dang 'dab ma la sogs pa bzhin du rim pa nges par skye bar mi 'gyur zhe na} kasmānna nityaṃ tādṛśamevotpadyate, na ca kramaniyamenāṅkurakāṇḍapatrādivat abhi.bhā.92ka/1220. rim pa nges pa dang ldan pa|• vi. niyatakramayogī — {de'i phyir rim pa nges pa dang ldan pa de dag skyes bus ma byas par 'dod la} ataste niyatakramayogino'pauruṣeyā iṣṭāḥ ta.pa.177ka/812; \n\n• saṃ. niyatakramayogitvam — {rim pa nges pa dang ldan par ma grub ste} niyatakramayogitvamasiddham ta.pa.177ka/813. rim pa nges par sbyor ba can|vi. niyatakramayogī — {gsal byed rim pa gnas pa'i phyir/} /{'ga' zhig rim pa nyid du gnas/} /{rim pa nges par sbyor ba can/} /{de dag skyes bus ma byas 'dod//} kecit sthitakramā eva vyañjakakramasaṃsthiteḥ \n iṣṭā apauruṣeyāste niyatakramayoginaḥ \n\n ta.sa.89kha/812. rim pa lnga pa|pañcakramaḥ — {rim pa lnga pa'i dka' 'grel zhes bya ba} pañcakramapañjikānāma ka.ta.1838. rim pa can|• vi. kramī — {rim pa can la rgyu gcig nyid/} /{med ces de ma thag tu bstan//} kramiṇāṃ tvekahetutvaṃ naivetyuktamanantaram \n ta.sa.9ka/111; {sngar mthong ba gang yin pa de nyid phyis mthong ba yang ma yin te/} {rim can ma yin pa las shes pa rim can du mi 'thad pa'i phyir ro//} na ca yadeva pūrvadṛṣṭaṃ tadeva paścād dṛśyate; akramiṇaḥ sakāśāt kramijñānānutpatteḥ ta.pa.176ka/811; \n\n• saṃ. kramitvam — {gal te rim pa dang ldan pa'i yul gyi dbang phyug gi shes pa de sna tshogs su snang ba skye bar 'gyur na/} {de'i tshe rim pa can du grub pa nyid do//} yadi kramavatā viṣayeṇa tadīśvarajñānaṃ svanirbhāsamupajanyeta, tadā siddhameva kramitvam ta.pa.173ka/64. rim pa can nyid|kramitvam — {gang dag rim can nyid dang rjes su 'jug pa nyid dang dngos po nyid dang skye ba dang ldan pa nyid la sogs pa'i chos dang ldan pa} ye kramitvānugāmitvavastutvotpattimattvādidharmopetāḥ ta.pa.305ka/323. rim pa can du 'gyur ba|kramabhāvitvam— {de lta yin dang rim can du 'gyur bas zhig pa de nyid du 'gyur ro zhe na/} tathā ca sati kramabhāvitve sa eva vināśaḥ pra.a.141kha/151. rim pa can ma yin pa|vi. akramaḥ — {zhes bya ba'i rim pa 'dis tha snyad brjod ma thag tu 'jig pa'i rim can ma yin pa la ji ltar 'gyur} ityayaṃ krameṇa vyavahāra uccāritapradhvaṃsino'kramasya kathaṃ syāt ta.pa.152ka/756; {shes pa rim pa can ma yin pa la yi ge rnams rim can du snang ba yang ri+igs pa ma yin no//} na cākrame jñāne kramiṇāṃ varṇānāṃ pratibhāso yuktaḥ ta.pa.205kha/879; akramī— {sngar mthong ba gang yin pa de nyid phyis mthong ba yang ma yin te/rim} {can ma yin pa las shes pa rim can du mi 'thad pa'i phyir ro//} na ca yadeva pūrvadṛṣṭaṃ tadeva paścād dṛśyate; akramiṇaḥ sakāśāt kramijñānānutpatteḥ ta.pa.176ka/811. rim pa bcings|= {rim pa bcings pa/} rim pa bcings pa|kramabandhanam — {tsa yig gis ni g}.{yo ba'i sems/} /{kra yig rim pa bcings las so//} cakārāccalacittasya krakārāt kramabandhanāt \n\n vi.pra.113kha/1, pṛ.11. rim pa ji lta ba|avya. yathākramam — {yang yig las dug gzhil ba la sogs pa la yang rim pa ji lta bas te nges pa'o//} cakārānnirviṣādike'pi yathākrameṇa niyamaḥ vi.pra.95ka/3.8. rim pa ji bzhin|avya. yathākramam— {mi yi dbang po rnams bos te/} /{rim pa ji bzhin 'khod pa la/} /{rin chen bzhon par zhon nas ni/} /{rang nyid khyo 'dam sa ru 'ongs//} āhūteṣu narendreṣu niviṣṭeṣu yathākramam \n āruhya ratnaśibikāṃ svayaṃvarabhuvaṃ yayau \n\n a.ka.263kha/31.51. rim pa nyams|= {rim pa nyams pa/} rim pa nyams pa|vi. apakramaḥ, kramavirahitaḥ — {don nyams don 'gal don gcig pa/} /{the tshom can dang rim pa nyams//} apārthaṃ vyarthamekārthaṃ sasaṃśayamapakramam \n kā.ā.339ka/3.125. rim pa nye bar rtog pa sbyor ba pa|pā. kramopalakṣaṇaprāyogikaḥ, prāyogikamanaskārabhedaḥ — {rim pa nye bar rtog pa sbyor ba pa ni gang gi ming 'dzin pa sngon du 'gro ba can gyi don 'dzin pa la 'jug pa nye bar rtog par byed pa'o//} kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate sū.vyā.167kha/59. rim pa dang ldan|= {rim pa dang ldan pa/} rim pa dang ldan pa|vi. kramavān — {go rims ldan pa'i rgyu med par/} /{de dag rim ldan ji ltar 'gyur//} kramavantaḥ kathaṃ te syuḥ kramavaddhetunā vinā \n pra.vā.111kha/1.110; ta.pa.173ka/64; kramavatī — {yid kyi blo 'di ni rim pa dang ldan pa yin te} iyaṃ hi manobuddhiḥ kramavatī pra.a.52kha/60; {blo rnams dag ni thams cad kyang /} /{dus mtshungs ci ltar de dag la//'ga'} {zhig rim min snang ba dang //gzhan} {ni rim ldan snang bar 'gyur//} tulyakālāḥ sarvāśca buddhayaḥ \n\n kāścit tāsvakramābhāsāḥ kramavatyo'parāśca kim \n pra.vā.126ka/2.199; kramayogī — {don bcas rnam dbye'i don can gyi/} /{khyad par rim dang ldan nyid ni/} /{skyes bus ma byas la bkag zin//} sārthakapravibhaktārthaviśiṣṭakramayogitā \n niṣiddhā'pauruṣeyatve ta.sa.101kha/895; kramavartī — {'on te yi ge rnams ni rim pa dang ldan pa yin la yan lag rnams kyang rim gyis nyams su myong zhing nyams su myong ba ji lta ba bzhin du yang dran pa ma yin nam} nanu ca kramavartino hi varṇāḥ krameṇaiva cānubhūtāḥ, yathānubhavaṃ ca smaraṇam ta.pa.205kha/879; kramavartinī — {gang gi phyir 'di ni rim pa dang ldan par mthong bar sbyor ba skye ba'i yid kyi 'khrul pa ni ma yin no//} yato neyaṃ mānasī bhrāntiḥ kramavartinī darśanāni ghaṭayantī samupajāyate ta.pa.7kha/460. rim pa dang 'brel pa'i lus can|vi. kramasaṅgamūrttiḥ — {gsal ba thams cad lcags kyi ni/} /{thur ma dang 'dra rim pa dang /} /{'brel pa'i lus can dag tu snang /} /{rtog dang 'dres pa'i bdag nyid can//} ayaḥśalākākalpā hi kramasaṅgamūrttayaḥ \n dṛśyante vyaktayaḥ sarvāḥ kalpanāmiśritātmikāḥ \n\n ta.sa.3ka/48. rim pa bral ba|pā. vyutkrāntā, prahelikāviśeṣaḥ — {sbyor ba shin tu 'khrugs pa yis/} /{rmongs byed rim pa bral ba ste/} /{gang la don rtogs dka' ba yi/} /{tshig phreng de ni rab bcom yin//} vyutkrāntā'tivyavahitaprayogānmohakāriṇī \n sā syātpramuṣitā yasyāṃ durbodhārthā padāvalī \n\n kā.ā.338ka/3.99. rim pa ma yin|= {rim pa ma yin pa/} rim pa ma yin pa|akramaḥ — {rim dang rim ma yin pas don byed pa mi 'thad pa'i phyir} kramākramābhyāmarthakriyā'yogāt vā.ṭī.59kha/12; {rim bzhin 'bab pa de nyid la//ji} {ltar rim min 'dzin mi 'gyur//} teṣveva kramapātiṣu \n kiṃ nākramagrahaḥ pra.vā.126ka/2.198; {rtag rnams rim dang rim min pa//'gal} {phyir bya ba byed ma yin//} kramākramavirodhena nityā no kāryakāriṇaḥ \n ta.sa.4kha/64; utkramaḥ — {de'i dbang gis sbyin pa dang dor ba ni/} {rim pa min pa'i dbang gis sbyin pa dang rim pa'i dbang gis dor ba'o//} tadvaśācca deyaṃ heyam; utkramavaśād deyam, kramavaśād heyam vi.pra.184kha/1.42. rim pa min|= {rim pa ma yin pa/} rim pa min pa|= {rim pa ma yin pa/} rim pa med|= {rim med/} rim pa med pa|= {rim med/} rim pa gzhan du sbyar ba|bhinnakramaḥ ma.vyu.6721 (96ka). rim pa bzhin|= {rim bzhin/} rim pa'i tha snyad|kramavyapadeśaḥ — {'di lta ste/} {dper na/} {tshogs pa'i tshogs las myu gu mang po skye ba lta bu'o//} {bzlog pa ni rim pa'i tha snyad la brten pa yin te} tadyathā — samagrasāmagrīkā bahavo'ṅkurāḥ samutpadyamānāḥ, viparyayāt kramavyapadeśabhājaḥ ta.pa.233kha/181. rim par snang ba|vi. kramadṛṣṭaḥ — {rim par snang ba de nyid ni//khas} {len byed pa min zhe na//} na cet tadabhyupeyeta kramadṛṣṭeṣu ta.sa.99ka/880. rim par phye ba|paṭalaḥ — {'di ni dam tshig gi brda'i cho ga rim par phye ba ste brgyad pa'o//} iti samayasaṅketavidhipaṭalo'ṣṭamaḥ sa.u.275ka/8.40; ma.vyu.1471 (30kha). rim par 'byung|= {rim gyis 'byung ba/} rim par 'byung ba|= {rim gyis 'byung ba/} rim par 'tsham pa|avya. anupūrvam — {dpe byad bzang po brgyad cu} … {phyag gi ri mo rim par 'tsham pa dang} aśītyanuvyañjanāni…anupūrvapāṇilekhaśca la.vi.57kha/75. rim par zhen pa|kramavyavasāyaḥ — {de lta na mtsho dang ro zhes bya ba la sogs pa la yang rim par zhen par mi 'gyur te} evaṃ hi saro rasa ityādāvapi kramavyavasāyo na syāt ta.pa.184kha/830. rim par yongs su bkod pa|vi. kramapariracitaḥ — {sde pa ka la sogs pa} ( {drug} ) {rim par yongs su bkod pa de rnams kyi rigs drug ni rgyal ba rnams kyi rdo rje la sogs pa'i mtshan ma rnams te} vargāṇāṃ kādiṣaṇṇāṃ kramapariracitānāṃ kulāni ṣaḍ jinānāṃ vajrādicihnānīti vi.pra.185kha/5.5. rim pas 'jug|= {rim pas 'jug pa/} rim pas 'jug pa|vi. kramavartī — {yang na yi ge nyid khyad par can gyi rim pas 'jug pas ngag yin nam} yadvā—varṇā eva viśiṣṭāḥ kramavartino vākyam ta.pa.209kha/889. rim pas 'byung|= {rim gyis 'byung ba/} rim pas 'byung ba|= {rim gyis 'byung ba/} rim pas 'ongs pa|vi. kramāgataḥ — {lang tsho gsar par rab tu zhugs te/} /{rig gnas kun gyi pha rol phyin/} /{yab ni mtho ris gshegs la des/} /{rim pas 'ongs pa'i rgyal srid bzung //} navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ \n sa yāte pitari svargaṃ bheje rājyaṃ kramāgatam \n\n a.ka.38ka/4.17. rim 'byung|= {rim gyis 'byung ba/} rim 'byung ba|= {rim gyis 'byung ba/} rim ma yin|= {rim pa ma yin pa/} rim ma yin pa|= {rim pa ma yin pa/} rim min|= {rim pa ma yin pa/} rim min pa|= {rim pa ma yin pa/} rim med|vi. akramaḥ — {rim med la ni yongs gyur med//} pariṇāmastu nākrame ta.sa.6kha/90; {'on te rim gyis rtogs pas rgyu rim pa can yin no zhe na/} {de lta na rim pa med pa ma yin no//} atha krameṇa pratīyamānaṃ kramavataḥ kāraṇam \n tathā sati nākramam pra.a.53ka/61; kramaśūnyaḥ — {rim med yi ge rnams la ni/} /{brjod pa nyid med} varṇānāṃ kramaśūnyānāṃ vācakatvaṃ na vidyate \n ta.sa.100kha/889. rim mo|vi. jvaritaḥ — {gang gi shas che na/} {rim mo rim mo zhes bya ba'i grangs su 'gro ba dang} yasya cotsadatvājjvarito jvarita iti saṃkhyāṃ gacchati śi.sa.137ka/133; dra. {rims kyis btab/} rim bzhin|• avya. = {rim bzhin du} yathākramam — {tshul khrims yan lag bag yod pa'i/} /{yan lag brtul zhugs yan lag ste/} /{bzhi gcig de bzhin gsum rim bzhin//} śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam \n catvāryekaṃ tathā trīṇi abhi.ko.12ka/4.29; kramāt — {de dag gling gcig gling gnyis dang /} /{gsum dang bzhi las mas rim bzhin//} te'dharakramāt \n\n ekadvitricaturdvīpāḥ abhi.ko.10kha/3.95; ānupūrvyā — {byang chub sems dpa'i bslab pa la/} /{de dag rim bzhin gnas pa ltar//} te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ \n\n bo.a.7kha/3.22; yāthāsaṃkhyena — {de bzhin mkhas pas 'di gnyis kyi/} /{bye brag rim bzhin shes par bya//} tathā bhedo'nayorjñeyo yāthāsaṃkhyena paṇḍitaiḥ \n\n bo.a.2kha/1.16; anukramam — {mi dge'i dge sogs gnyis dang ni/} /{gsum dang bzhi ste rim pa bzhin//} aśubhasya śubhādyā dve trīṇi catvāryanukramam \n abhi.bhā.213ka/716; \n\n• saṃ. = {go rims} anukramaḥ — {sngon rjes mo 'am rim pa dang /} /{go rims rim bzhin rim pa 'o//} ānupūrvī striyāṃ vā''vṛtparipāṭī anukramaḥ \n\n paryāyaśca a.ko.183kha/2.7.36; anukramyate'nukramaḥ \n kramu pādavikṣepe a.vi.2.7.36; \n\n• sama. kramaḥ — {rim bzhin 'bab pa de nyid la/} /{ji ltar rim min 'dzin mi 'gyur//} teṣveva kramapātiṣu \n kiṃ nākramagrahaḥ pra.vā.126ka/2.198. \n{rim bzhin du} yathākramam — {de nas rtsa yi 'khor lo ni/} /{rim pa bzhin du rab bshad bya//} athātaḥ sampravakṣyāmi nāḍīcakraṃ yathākramam \n sa.u.272ka/7.1; yathākrameṇa — {tsartsi kA la sogs pa rnams kyi g}.{yas kyi phyag gnyis la mtshan ma rnams rim pa bzhin du gsungs te} carcikādīnāṃ yathākrameṇa savyabhujadvayena cihnānyucyante vi.pra.41ka/4.27; krameṇa — {dang por de nus ldan min na/} /{rim bzhin du yang nus med 'gyur//} krameṇāpi na śaktaḥ syānno cedādau sa śaktimān \n ta.sa.7kha/99; {de nas rgyal po ji skad ston pa'i rim pa bzhin du khrus la chas te khrag gis gang ba'i rdzing bur zhugs nas byung ba dang} tato rājā yathānirdiṣṭena krameṇa snānaprayato rudhirapūrṇāṃ puṣkariṇīmavatīrṇottīrṇaḥ vi.va.212kha/1.87; kramavat — {yi ge rnams rim pa bzhin du mar gnas te/} {rtag pa nyid yin na yang tha snyad rtag pa nyid kyis don rtogs pa'i tha snyad 'grub pa ma yin no//} na hi varṇānāṃ kramavadakauṭasthyanityatve'pi vyavahāranityatayā'rthapratipattivyavahāraḥ siddhyati ta.pa.157ka/768; anupūrvaśaḥ — {de nas de ni rim bzhin du/} /{tshig rab dbye la dpyod byed cing //} tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ \n sū.a.190ka/88. rim bzhin skye ba can|vi. kramajanmā — {rim bzhin skye ba can dag ni/} /{rtag las skye ba mi 'thad phyir//} kramajanmanām \n\n nityādutpattiviśleṣāt pra.vā.107kha/1.10. rim bzhin 'bab pa|vi. kramapātī — {rim bzhin 'bab pa de nyid la/} /{ji ltar rim min 'dzin mi 'gyur//} teṣveva kramapātiṣu \n kiṃ nākramagrahaḥ pra.vā.126ka/2.198. {rim yod pa} dra.— {de dag rang bzhin rim yod pa/} /{mtsho ro zhes bya nyid srid na/} /{phyi nas ro mtsho sogs mi 'gyur//} svābhāvike krame caiṣāṃ sara ityeva sambhavet \n na punā rasa ityādiḥ ta.sa.100kha/889. rim las 'das|= {rim las 'das pa/} rim las 'das pa|vyatikramaḥ — {bcom ldan bdag ni sdig can gyi/} /{rim las 'das 'di bzod par bgyi//} bhagavan mama pāpasya kṣantavyo'yaṃ vyatikramaḥ \n a.ka.82kha/8.39. rims|• pā. jvaraḥ, vyādhiviśeṣaḥ— {mdze'am sha bkra'am} … {rims sam} … {rkang shu la sogs pa'i nad kyis btab par gyur pa} kuṣṭhakilāsa…jvara…vicarcikādyai rogaiḥ sampīḍyante sma la.vi.40kha/53; {phag rnams nyams par byed pa'i rims//} sūkarāṇāṃ kṣayajvaraḥ a.ka.130kha/66.62; {lang tsho yi ni rims dag nyams//} galito yauvanajvaraḥ kā.ā.330ka/2.245; \n\n• nā. jvaraḥ, vidyārājaḥ — {rig pa mchog dang} … {rims dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ …jvaraḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8; \n\n• dra.— {rims su 'bab pa/}\n \n\n• (dra.— {go rims/} {rgan rims/} {gral rims/} ). rims kyis btab|bhū.kā.kṛ. jvaritaḥ — {khyod rims kyis ma btab bam zhes brda skad brjod pa ni 'dir thabs yin no//} mā tvaṃ jvarita iti saṃjñayā khyāpanamityatropāyaḥ vi.sū.92kha/ 111; {gang gi shas che bar gyur na/} {rims kyis btab bo zhes bya ba'i grangs su 'gro ba gang yin pa ste} yasya cotsadatvāt jārito jārita (jvarito jvaritaḥ?) iti saṃkhyāṃ gacchati śrā.bhū.82kha/214; dra. {rim mo/} rims kyis btab|= {rims kyis btab pa/} rims bskyed pa|jvarotpādanam — {dbang la ji lta ba de bzhin du dgug pa dang bskyod pa dang rims bskyed pa la yang ngo //} yathā vaśye tathā''kṛṣṭau stobhane jvarotpādane ca vi.pra.73kha/4.138. rims nyin bzhi pa|pā. cāturthako jvaraḥ, vyādhiviśeṣaḥ — {dper na rims nyin bzhi pa ni nyi ma bzhi zhing 'debs kyi phan chad kyang ma yin la/} {tshun chad kyang ma yin te} yathā cāturthako jvaraścaturtha evāhani bhavati, na pareṇa, nārvāk abhi.sphu.186ka/942. rims nye bar zhi ba|jvaropaśamanam — {zhi ba la ji lta ba de bzhin du rgyas pa dang rims nye bar zhi ba dang dug gzhil ba la 'gyur ro//} yathā śāntau tathā puṣṭau jvaropaśamane viṣāpaharaṇe ca bhavati vi.pra.73kha/4.138. rims drag po|pā. viṣamajvaraḥ, vyādhiviśeṣaḥ — {dug dang thog dang rims drag po dang 'byung po dang gdon la sogs pa'i gnod pa yang dag par zhi ba sgrub pa'i gsang sngags rnams byin gyis rlob pa'i bsam gtan} viṣāśaniviṣamajvarabhūtagrahādyupadravasaṃśamakānāṃ siddhaye mantrāṇāmadhiṣṭhāyakaṃ dhyānam bo.bhū.112ka/144; prajvaraḥ mi.ko.52ka \n rims nad|pā. jvaraḥ, jvararogaḥ — {klu 'jog po'i spyi bo na rims nad sel ba'i rin po che'i rgyan gyi man ngag bzhin du bsgrub par mi nus pa} aśakyānuṣṭhānaṃ vā jvaraharatakṣakacūḍāratnālaṅkāropadeśavad nyā.ṭī.37kha/14; = {rims/} rims nad dang bcas pa|vi. sajvaraḥ — {le lo can ni sdug bsngal bzhin du gnas pa ste/} {sdig pa mi dge ba'i chos kun nas nyon mongs par byed pa/} {yang srid par skye bar byed pa/} {rims nad dang bcas pa} duḥkhaṃ hi kusīdo viharati vyavakīrṇa, pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sajvaraiḥ a.śa.241kha/222. rims nad bral|vi. vigatajvaraḥ, o rā — {rims nad bral zhing 'gro ba thar mdzad pa/} /{mthong na dga' ba thugs rje mchog ldan pa//} vigatajvarā jagati mokṣakarā priyadarśanā paramakāruṇikā \n rā.pa.253ka/155. rims nad ma mchis|vi. nirjvaraḥ — {bde gshegs gang gis zhi ba'i gnas mchi ba/} /{bde ba rims nad ma mchis lam yang ston//} mārga darśayasi kṣema nirjvaraṃ yena yānti sugatāḥ śivaṃ padam \n\n rā.pa.230kha/123. rims nad med pa|vi. nirjvaram — {rims nad med pa ni 'dod pas phongs pa'i gdung ba thams cad med pa'i phyir ro//} nirjvaraṃ sarvecchāvighātasantāpābhāvāt abhi.sa.bhā.54ka/75; ma.vyu.6519 (93ka). rims nad sel|= {rigs nad sel ba/} rims nad sel ba|vi. jvaraharaḥ — {klu 'jog po'i spyi bo na rims nad sel ba'i rin po che'i rgyan gyi man ngag bzhin du bsgrub par mi nus pa'am} aśakyānuṣṭhānaṃ vā jvaraharatakṣakacūḍāratnālaṅkāropadeśavad nyā.ṭī.37kha/14. rims phra mo|pā. ītiḥ, vyādhiviśeṣaḥ — {i ti/} {yams nad dam cham pa'am rims phra mo} mi.ko.52ka \n rims 'phrog pa|jvarāpaharaṇam — {'khrul 'khor 'di zhi ba dang rgyas pa dang rims 'phrog pa dang dug med par byed pa la} idaṃ yantraṃ śāntipuṣṭau jvarāpaharaṇe nirviṣīkaraṇe vi.pra.85ka/4.186. rims mi bzad pa|pā. viṣamajvaraḥ, vyādhiviśeṣaḥ mi.ko.52ka \n rims gzhug pa|jvarasaṃkrāmaṇam — {gsad pa la ji lta ba de bzhin du bskrad pa dang dbye ba dang rims gzhug pa la yang ngo //} yathā māraṇe tathoccāṭane vidveṣe jvarasaṃkrāmaṇe ceti vi.pra.73kha/4.138. rims su 'bab pa|vi. anupūrvaḥ, o rvā — {byang chub sems dpa' rnams kyi sems can rnams la don spyod pa rnam pa lnga gang zhe na/} {kha na ma tho ba med pa dang phyin ci mi ldog pa dang rims su 'bab pa dang kun du 'gro ba dang mthun mthun du sbyor ba ste} bodhisattvānāṃ pañcavidhā sattveṣvarthacaryā katamā? anavadyā'parāvṛttā'nupūrvā sarvatragā yathāyogaṃ ca bo.bhū.119kha/154. ri'i rkang pa|pādaḥ, pratyantaparvataḥ — {ri yi rkang pa ri phran no//} pādāḥ pratyantaparvatāḥ a.ko.153kha/2.3.7; pādā iva tiṣṭhantīti pādāḥ a.vi.2.3.7. ri'i khams|giridhātuḥ — {da ni dga' ba'i dmigs rten du/} /{rdo yi glegs bu 'di nyid la/} /{ri yi khams ni yid 'ong gis/} /{zla bzhin ma de bdag gis bris//} asminneva śilāpaṭṭe rucirairgiridhātubhiḥ \n likhāmi tāṃ śaśimukhīṃ samprāpyālambanaṃ dhṛteḥ \n\n a.ka.104ka/10.51 ri'i rgyal po|• saṃ. parvatarājaḥ — {ri'i rgyal po gangs can} himavān parvatarājaḥ vi.va.213ka/1.88; {ri'i rgyal po ri rab} sumerau parvatarāje jā.mā.8kha/8; śailarājaḥ — {'dir ri'i rgyal po lhun po ni dum bu bcu gnyis la gnas pa'i skye bo rnams kyi byang du 'gyur ro//} iha dvādaśakhaṇḍe sthitānāṃ janānāṃ śailarājo meruruttare bhavati vi.pra.184ka/1.61; \n\n• nā. 1. = {gangs ri} śailarājaḥ, himālayaḥ — {de nas bgrod pa'i phyi nas ka kha pa} (? {ka na kha la} ) {yi grong yod dzahu'i bu mo ri rgyal gyi/} /{ngos la bgrod pa dug can rgyal po'i bu ni mtho ris de yi them skas bgrod pa bzhin//} tasmād gaccheranukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim \n me.dū.345kha/1.54; adrirājaḥ — {rgya mtsho dang ni ri rgyal lta bur brtan pa yi/} /{mgon po rdzogs sangs rgyas rnams gyin da 'dzum mi ston//} nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ \n a.śa.4kha/3 0. girirājaḥ — {thams cad ri yi rgyal po ltar/} /{spyi bor bsams nas rab tu bsgom//} girirāja iva sarvān dhyātvā mūrdhni prabhāvayet \n\n gu.sa.114kha/53; {khyod kyi gtsug tor 'di na ri rgyal bzhin//} girirājatulya tava coṣṇiriha śi.sa.171kha/169. ri'i rgyal po chen po lta bu|dra. {ri'i dbang po'i rgyal po chen po lta bu/} ri'i rgyal po ri rab|nā. = {lhun po} sumeruḥ parvatarājā, parvataḥ ma.vyu.4148 (66ka). ri'i ngos|adritaṭaḥ — {tsha zer ldan pa'i zer 'phreng nub ri yi/} /{ngos la 'khod pas dal gyis ngal gso bsten//} viśrāntimastādritaṭe niṣaṇṇā bheje śanairaṃśumatoṃ'śumālā \n\n a.ka.303kha/108.110; giritaṭaḥ — {des na ri'i ngos 'di nyid nas ldong ros kyi dum bu dag long la shog cig} tadita eva giritaṭān manaḥśilāśakalānyānaya nā.nā.232kha/68; sānuḥ ca.u.72ka; mekhalā — {ra g+hu'i bdag po'i zhabs kyis mtshan pa'i ri ngos rnams la} raghupatipadairaṅkitaṃ mekhalāsu me.dū.342ka/1.12; kaṭakam — {ka Ta kaM ni ri ngos dang //} śrī.ko.165kha \n ri'i chu|giritoyam — {mi dbang dar la bab pa mi rtag cir mi rung /} /{srog kyang ri yi chu ltar myur 'gro cir mi rung //} dhigyauvanena manujeśvara yanna nityaṃ dhigjīvitasya gamanaṃ giritoyaśīghram \n rā.pa.248ka/148. ri'i chu klung|girinadī — {de nas de lag gis bzung ba'i/} /{thag par dal bus 'chel byas te/} /{ri yi chu klung drag la brdabs/} /{sgra sgrogs ngogs su de yis babs//} tatpāṇidhṛtarajjvā'tha vihitālambanaḥ śanaiḥ \n so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam \n\n a.ka.267kha/32.29. ri'i gnas|nā. śailavihāraḥ, vihāraḥ — {kha cher ri yi gnas su ni/} /{rai ba ta ka zhes pa sngon/} /{'byung po kun la brtse ba'i gnas//dge} {slong brtul zhugs gtsang ba byung //} purā raivatako nāma kāśmīreṣu śucivrataḥ \n bhikṣuḥ śailavihāre'bhūtsarvabhūtadayāśrayaḥ \n\n a.ka.282ka/105.2. ri'i rna|= {ri'i rna ba/} ri'i rna ba|nā. girikarṇikaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {ri'i rna ba dang} mahāśrāvakasaṅghena… tadyathā— mahākāśyapaḥ…girikarṇikaḥ ma.mū.99kha/9. ri'i rnam pa can|vi. parvatākāraḥ — {mgo bo bco brgyad seng ge dang /} /{gnyis 'thung stag dang bong bu'i bzhin/} /{lus ni ri yi rnam pa can/} /{mi ni stong phrag dag gis drangs//} aṣṭādaśaśirāḥ siṃhadviradapra (dvipadvīpi li.pā.)kharānanaḥ \n nṛṇāṃ sahasrairākṛṣṭaḥ parvatākāravigrahaḥ \n\n a.ka.297kha/39.4; śikharākāraḥ — {'brel pa'i khyim du phyin pa na/} /{rgyal po la 'os zas kyi tshogs/} /{phun tshogs ri yi rnam pa can/} /{ngo mtshar bskyed pa de yis mthong //} sa sambandhigṛhaṃ prāpya dadarśāścaryakāriṇīm \n śikharākārarājārhabhakṣyasambhārasampadam \n\n a.ka.186ka/21.22. ri'i spo|girimūrdhā — {ri yi spo la me 'bar 'dra ba ste//} hutāśano vā girimūrdhni saṃsthitaḥ la.vi.69kha/92. ri'i phug|= {ri phug/} ri'i phreng|= {dug mo nyung} girimallikā, kuṭajaḥ — {de nas bcad skye brgya byin shing /} /{bu yi shing dang ri yi phreng //} atha kuṭajaḥ śakro vatsako girimallikā \n\n a.ko.158kha/2.4.66; girau mallikāvat tiṣṭhatīti girimallikā a.vi.2.4.66. ri'i bya skyibs|girikuñjaḥ, giriguhā — {dur khrod ri yi bya skyibs dang /} /{de bzhin mi med grong khyer dang /} … /{bza' ba 'di ni rab tu bza'//} śmaśāne girikuñje vā'mānuṣapure ca tathā \n…idaṃ bhojanamārabhet \n\n he.ta.26kha/88. ri'i dbang|= {ri'i dbang po/} ri'i dbang po|nā. 1. = {gangs ri} śailendraḥ, himālayaḥ — {ri bo'i dbang po de nyid la gnas pa'i phyugs dang} … {de ma yin pa'i mi sman gyi tshul mi shes pa gzhan dag gis} tatraiva ca śailendrābhirūḍhāḥ paśu…tadanye vā punarauṣadhyavidhijñāḥ puruṣāḥ ga.vyū.293kha/15; {de bzhin gshegs pa ri'i dbang po dpal gyi snying po'i rgyal po} śailendraśrīgarbharājo nāma tathāgataḥ ga.vyū.153kha/237; girīndraḥ — {ri dbang rtse mo'i rnam pa can//} girīndraśīrṣakākārā a.ka.153ka/15.16; nagendraḥ — {ri yi dbang po lta bur bzod mdzad de/} /{thugs brtan khyod la rab tu gnod mi mnga'//} adhivāsayase nagendravanna ca te pravyathate sthiraṃ manaḥ \n\n vi.va.126kha/1.16; {shin tu chung ba'i sbyin pa'i me tog 'bras bu'i cha shas ni/} /{ri dbang gser ri ro ha na dang bdud rtsi'i gter sbyin pa'i/} /{'bras bu phun tshogs dag dang mtshungs pa nyid du nyer mi 'gro//} svalpasya dānakusumasya phalāṃśakena \n hemādrirohaṇanagendrasudhābdhidānasampatphalaṃ na hi tulākalanāmupaiti \n\n a.ka.157ka/17.1 2. = {kai la sha} nagendraḥ, kelāsaḥ me.dū.346kha/1.66 3. = {lha chen} girīśaḥ, mahādevaḥ — {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba gdung thogs dbang phyug che/} … {ri dbang} śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…girīśaḥ a.ko.129kha/1.1.32; girīṇāmīśo girīśaḥ a.vi.1.1.32. ri'i dbang po dang 'dra|= {ri'i dbang po dang 'dra ba/} ri'i dbang po dang 'dra ba|vi. śailendrasamaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {ri'i dbang po dang 'dra ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …śailendrasama ityucyate la.vi.203kha/307. ri'i dbang po dpal gyi snying po'i rgyal po|nā. śailendraśrīgarbharājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ri'i dbang po dpal gyi snying po'i rgyal po zhes bya ba bsnyen bkur to//} tasyānantaraṃ śailendraśrīgarbharājo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237. ri'i dbang po'i rgyal po|nā. śailendrarājaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {ri'i dbang po'i rgyal po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…śailendrarājena ca ga.vyū.276ka/3. ri'i dbang po'i rgyal po chen po|mahāśailendrarājaḥ — {ri'i dbang po'i rgyal po chen po ltar thams cad mkhyen pa nyid kyi sems mi sgul ba dang} mahāśailendrarājopamasarvajñatācittāprakampanatayā da.bhū.176kha/9. ri'i dbang po'i rgyal po chen po lta bu|vi. mahāśailendrarājabhūtam — {rigs kyi bu byang chub kyi sems ni} … {'jig rten gsum las mngon par 'phags pas ri'i} ( {dbang po'i} ) {rgyal po chen po lta bu'o//} bodhicittaṃ hi kulaputra …mahāśailendrarājabhūtaṃ sarvatrailokyācyuta (trailokyābhyudgata bho.pā.)tayā ga.vyū.311kha/398; dra. {ri'i dbang po'i rgyal po chen po/} ri'i dbang phyug|nā. = {gangs ri} girīśvaraḥ, himālayaḥ — {ri yi dbang phyug la 'dzeg brgya byin gnas ni kun tu mnan nas mngon par 'jug//} ārohanti girīśvarānabhisarantyākramya śakrālayam a.ka.4ka/50.32. ri'i rtsa ba|= {ri rtsa/} ri'i rtse|= {ri'i rtse mo/} ri'i rtse mo|parvataśikharam — {shing n+ya gro d+ha chen po zhig yod pa'i ri'i rtse mo mthon po bzhin du nam mkha' la reg la thug pa} mahāntaṃ nyagrodhapādapaṃ parvataśikharamiva vyomollikhantam jā.mā.157kha/182; giriśikharam — {ri rab ri'i rtse mo la sogs pa'i yul gyi khyad par} sumerugiriśikharādideśaviśeṣaḥ ta.pa.249kha/973; śailaśikharam — {de ni ri yi rtse las ji srid lhung gyur pa} sa śailaśikharānnipapāta yāvat a.ka.33ka/53.52; adriśiraḥ — {ri yi rtse mor 'dzegs nas} āruhyādriśiraḥ a.ka.32kha/53.51; parvatāgraḥ, o gram — {phyi rol gyi sa'i khams de yang gang zhe na/} {'di lta ste/} {shing dang} … {ri'i rtse mo dang} sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ \n kāṣṭhāni vā…parvatāgrā vā śrā.bhū.82ka/212; mahīdharasya śṛṅgam — {rlung gi mthus kyang ri yi rtse mo bsnyil/} /{sprin gyi tshogs kyang drag po'i shugs kyis gtor//} hṛtvā'pi śṛṅgāṇi mahīdharāṇāṃ vegena vṛndāni ca toyadānām \n jā.mā.202kha/235; = {ri rtse/} ri'i rtse mo mngon par 'phags pa'i gzi brjid|nā. śailaśikharābhyudgatatejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa ri'i rtse mo mngon par 'phags pa'i gzi brjid ces bya ba bsnyen bkur to//} tasyānantaraṃ śailaśikharābhyudgatatejo nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. ri'i rtse mo'i gter|parvatāgre nidhiḥ, nidhibhedaḥ — {shes rab kyis so sor brtag par bya ba drug po nang gi gter dang phyi'i gter dang} … {ri'i rtse mo'i gter dang chu 'gram gyi gter shes par bya dgos so//} ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhiḥ…parvatāgre nidhirudakānte nidhiḥ vi.va.198kha/1.72. ri'i sul|= {ri sul/} ri'i sras mo|nā. = {lha mo u ma} pārvatī, devī — {rgyal bas po lo ma bzhin dang /} /{gzhon nus ri yi sras mo bzhin/} /{mchod par 'os par skyes pa yi/} /{gzhon nu de yis yum yang mdzes//} paulomīva jayantena jananī pūjyajanmanā \n babhau tena kumāreṇa kumāreṇeva pārvatī \n\n a.ka.22ka/3.31; girisutā ma.vyu.3173 (55kha). rir nyal|nā. = {lha chen} giriśaḥ, mahādevaḥ — {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba gdung thogs dbang phyug che/} … {rir nyal} śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…giriśaḥ a.ko.129kha/1.1.32; girau śete iti giriśaḥ a.vi.1.1.32. ril|• vi. = {mtha' dag} sakalaḥ — {ba lang zhes bya bas ni rnam pa gcig tu 'dzin pa can gyi don de ril brjod pa yin la} gauriti tadekākāraparāmarśayogī sakala eva padārtha ucyate pra.a.90ka/97; {rgyal po'i khab ril gyis 'od chen pos snang bar byas nas} sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsya a.śa.47ka/40; {des byis pa slong ba dag la bsod snyoms las snum khur sbyin par bya zhing ril gyis ni mi sbyin no//} dadyādasya yācamānebhyo bālebhyaḥ piṇḍapātrā (tā bho.pā.)t pūpikāmasakalām vi.sū.48kha/62; samastaḥ — {gang la rgyu 'di dag ril gyis yod pa de dag ni phyin ci log tu rnam par gzhag go//} yatraitāni samastāni kāraṇāni santi, te viparyāsāḥ sthāpitāḥ abhi.sphu.100ka/779; kṛtsnaḥ — {khams mtha' dag las 'dod chags dang bral ba'i phyir zhes bya ba smos te/} {khams ril las 'dod chags dang bral ba'i phyir yin gyi nyams par byas pa tsam gyi phyir ni ma yin te} kṛtsnadhātuvairāgyāt \n kṛtsnasya dhātorvairāgyāt, na vikalīkaraṇamātratvāt abhi.sphu.147ka/866; viśvaḥ — {gal te de dag kyang tha dad par byed pa min na gang yang gang las kyang tha dad par byed pa med pas ril rdzas gcig tu 'gyur ro//} tau cenna bhedakau; na kasyacit kutaścidbheda ityekaṃ dravyaṃ viśvaṃ syāt pra.vṛ.272ka/13; sarvaḥ — {'dir ni thams cad kyi thams cad du kun thabs med par ril gyis bkag ste} iha tu sūtre sarveṇa sarvaṃ sarvathā nirupāyena sarvaṃ pratiṣiddham la.a.156kha/103; {bdog pa ril yang} sarvaṃ ca svāpateyam vi.va.206ka/1.80; \n\n• saṃ. kārtsnam — {ril gyis bsko bar bya'o//} kārstnena coddeśam vi.sū.62ka/79; \n\n• = {ril po/} {ril ba/} {ril bu/} ril gyis rku ba|vi. nirlopahārakaḥ — {ril gyis phrogs pa 'am rku ba} ma.vyu.5363 ( {rim gyis phrogs pa'am rku ba} ma.vyu.80ka); nirlopāpahārakaḥ ma.vyu.5363. ril gyis bcang ba|abhinigrahaḥ — {ril gyis bcang ba dang dam du bcang ba ni med par yang ngo //} vinā'pyabhinigrahābhinipīḍanābhyām vi.sū.18kha/21. ril gyis 'phrogs pa|vi. nirlopāpahārakaḥ ma.vyu.5363; nirlopahārakaḥ ma.vyu.5363. ril pa|= {ril ba/} ril po|• saṃ. piṇḍaḥ, o ḍam— {ba lang glang po sogs rnams la/} /{glang sogs sgra dang shes bye brag/} /{brda dang dbyibs dang ril po sogs/} /{tha dad don gyi rgyu mtshan no//} gavādiśabdaprajñānaviśeṣā gogajādiṣu \n samayākṛtipiṇḍādivyatiriktārthahetavaḥ \n\n ta.sa.27kha/294; {ril por 'dzin pa'i rnam par rtog pa} piṇḍagrāhavikalpaḥ bo.bhū.28kha/34; \n\n• vi. akhilam — {de nas/} /{'dra ba dang ni thams cad pa/} /{sna tshogs ma lus zad par dang /} /{mtha' dag kun dang ril po dang //} atha samaṃ sarvam \n\n viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni a.ko.210kha/3.1.65; nāsti khilamupekṣitāṃśo'treti akhilam a.vi.3.1.65; sakalam — {kun dga' bo 'di lta ste/} {dge ba'i bshes gnyen} … {'di ni tshangs par spyod pa ril po dang ma 'dres pa dang yongs su rdzogs pa dang yongs su dag pa dang yongs su byang ba yin gyi} sakalamidamānanda kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā a.śa.105kha/95. ril po'i bdag nyid du 'dzin pa|piṇḍātmagrahaṇam — {kha cig ni sems las byung ba rnams la ril po'i bdag nyid du 'dzin pas rmongs so//} keciccaitteṣu sammūḍhāḥ piṇḍātmagrahaṇataḥ abhi.bhā.36kha/63. ril po'i 'du shes|piṇḍasaṃjñā — {ci'i phyir de ltar lus med kyang rdul phra rab tu rnam par 'jog ce na/ril} {po'i 'du shes rnam par bshig pa'i phyir te} kiṃ punaḥ kāraṇaṃ yadevaṃ niḥśarīro'pi paramāṇurvyavasthāpyate \n piṇḍasaṃjñāvibhā(va)natāmupādāya abhi.sa.bhā.38kha/53; dra. {ril por 'du shes pa/} ril por 'du shes|= {ril por 'du shes pa/} ril por 'du shes pa|piṇḍasaṃjñā — {rtag par 'du shes pa dang ril por 'du shes pa spang ba'i phyir de skad du bshad de} nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitumevaṃ dyotitā abhi.bhā.229kha/772; dra. {ril po'i 'du shes/} ril por 'dzin|= {ril por 'dzin pa/} ril por 'dzin pa|piṇḍagrāhaḥ — {chos mang po bsdus pa dag la ril por 'dzin pa'i rgyu las byung ba 'jug pa gang yin pa} yaḥ…piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate bo.bhū.29ka/35; {ril por 'dzin pa'i rnam par rtog pa} piṇḍagrāhavikalpaḥ bo.bhū.28kha/35; ma.vyu.4643 (72ka). ril por 'dzin pa'i rnam par rtog pa|pā. piṇḍagrāhavikalpaḥ, vikalpabhedaḥ — {ngo bo nyid du rnam par rtog pa dang bye brag tu rnam par rtog pa dang ril por 'dzin pa'i rnam par rtog pa dang} … {rnam par rtog pa rnam pa brgyad po} svabhāvavikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ…aṣṭavidho vikalpaḥ bo.bhū.28kha/35. ril ba|kuṇḍaḥ, o ḍam, pātraviśeṣaḥ — {dus kyis de dag ril ba dang /} /{shing shun bsags pa de yis mthong //} teṣāṃ kālena so'paśyat kuṇḍavalkalasañcayam \n\n a.ka.293kha/37.67; kuṇḍī — {dbyig pa gsum dang ril ba'i tshogs/} /{lam 'gron gyis ni khur bzhin btang //} tridaṇḍakuṇḍīsambhāraṃ tyaktvā bhāramivādhvagaḥ \n a.ka.186ka/80.61; kuṇḍikā — {rdzab tu rdeg 'chos nas ril ba chag par gyur to//} kardame patitaḥ \n kuṇḍikā bhagnā vi.va.284kha/1.101; kamaṇḍaluḥ — {gser gyi dbyig pa ril ba dang} haimau daṇḍakamaṇḍalū a.ka.228ka/89.83; vardhanī — {bum pa dang phru ba dang ril ba dang kham phor dang} golāghaṭavardhanīśarāve vi.sū.44kha/56; bhṛṅgāraḥ — {gser gyi ril ba btud de de dag gi mdun du 'dug go//} samudyatakāñcanabhṛṅgārasteṣāṃ purastādavatasthe jā.mā.47kha/56. ril ba spyi blugs|kamaṇḍaluḥ — {bram ze} … {ril ba spyi blugs dbyig pa la btags pa phrag pa la thogs pa} daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ jā.mā.54ka/63; vi.va.155ka/1.43; kuṇḍikā — {mkhan pos gral dpon gyi mdun du 'dug tu bcug nas ril ba spyi blugs chus bkang ste byin nas} upādhyāyena vṛddhānte niṣādayitvā udakapūrṇā kuṇḍikā dattā a.śa.230ka/212; {sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril ba spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89; {kun tu rgyu'i yo byad dbyig pa gsum dang ril ba spyi blugs la} tridaṇḍakuṇḍikādyāṃ parivrājakabhāṇḍikām jā.mā.130kha/150. ril ba zhabs tshags can|*dharmakarakaḥ — {chu tshags nye bar gzhag par bya'o//chu} {tshags gru gsum mam/ril} {ba zhabs tshags can nam/bsal} {tshags kyang ngo //} pariśrāvaṇamupasthāpayet \n khallagaṃ (? kaṃ) dha (ca?)rmakarakaṃ mocanapaṭṭakaṃ vā vi.sū.38kha/49. ril bu|gulikā — {gu gul gyi ril bu rgya shug gi tshig gu'i tshad tsam la mar gyis btags pas brgya phrag stong gi sbyin sreg bya} guggulugulikānāṃ badarāsthipramāṇānāṃ ghṛtāktānāṃ śatasahasraṃ juhuyāt ma.mū.230kha/250; {ril bu'i rig pa 'dzin pa} gulikāvidyādharaḥ vi.pra.83kha/4.170; {tsa Na ka'i tshad kyi ril bu byas te} caṇakapramāṇāṃ gulikāṃ kṛtvā vi.pra.82kha/4.169; guṭikā — {oM yig ril bu tsa na ka'i/} /{'bru tshad du ni bsams nas ni//} oṃkāraguṭikāṃ dhyātvā caṇakāsthipramāṇataḥ \n gu.sa.109kha/41; dra.— {ri lu/} ril bu'i rig pa 'dzin pa|gulikāvidyādharaḥ — {de nas ril bu bzung ba'i grangs kyi mi rnams ril bu'i rig pa 'dzin par 'gyur ro//} tato gulikāsaṃkhyayā narān gṛhītvā gulikāvidyādharo bhavati vi.pra.73kha/4.170. ril ma|purīṣam — {don rnams rgyu ni rtog pa dang /} /{mi ldan pa ni mi rigs med/} /{ra sogs ril ma la sogs kyi/} /{zlum po sogs la min nam ci//} aprekṣāvatpadārthānāṃ kāraṇaṃ na na yuktimat \n chāgādīnāṃ purīṣādervartulīkaraṇe na kim \n\n pra.a.34ka/39. ril mo|vi. = {zlum po} nistalam — {zlum po ril mo zur med} vartulaṃ nistalaṃ vṛttam a.ko.211ka/3.1.69; nirgataṃ talamatreti nistalam \n vartulasya kandukādernāmāni a.vi.3.1.69; vṛttam mi.ko.18ka \n ris|• saṃ. 1. = {ri mo} rekhā — {de nas sa gzhi dag gi zla ris de/} /{rab byung rjes su mthun pa'i chas bzung nas/} /{bde bas btang ste phyogs su yongs 'khyam zhing /} /{zhi bar bzhin du bA rA Na sIr phyin//} veṣaṃ tataḥ pravrajitānurūpaṃ vidhāya sā bhūtalacandrarekhā \n sukhojjhitā dikṣu paribhramantī vārāṇasīṃ śāntimivāsasāda \n\n a.ka.149kha/68.99; lekhā — {ci slad glo bur 'dzum pa'i zla ris kyis/} /{khyod zhal chu skyes rmad byung slad du mdzes//} kasmādakasmāt smitacandralekhā mukhāmbuje bhāti tavādbhuteyam \n a.ka.295ka/38.5 2. = {sde tshan} nikāyaḥ — {tshangs pas bskyod nas} … {gcig nas gcig tu brgyud de/} {sems can gyi ris thams cad du 'khor ba/} {de'i phyir tshangs pa'i 'khor lo zhes bya'o//} pāramparyeṇa brahmā preritaṃ sarvasattvanikāye bhramati \n tasmād brāhmaṃ cakramityucyate bo.bhū.198ka/266; {thams cad du ni 'gro ba ma yin pa rnams ni dmigs pa'i sgo nas rang gi sar rang gi ris kho na la rgyas par 'gyur gyi/} {gzhan du ni ma yin te} asarvatragāstu svasyāṃ bhūmau svameva nikāyamālambanato'nuśerate, nānyam abhi.bhā.235ka/792; {de la ltung ba ni ltung ba'i ris lnga} tatrāpattiḥ pañcāpattinikāyāḥ sū.vyā.165ka/56; {lha'i ris} devanikāyaḥ abhi.sphu.188ka/946; jātiḥ — {ris mthun lha mig dag pas mthong //} sajātiśuddhadivyākṣidṛśyaḥ abhi.bhā.119kha/423 3. = {bris pa/} \n\n• u.pa. kāyikaḥ— {tshangs pa tshangs ris kyis bskor ba lta bu} brahmā iva brahmakāyikaparivṛtaḥ a.śa.57kha/49; {gnas gtsang ma'i ris kyi lha'i bu} śuddhāvāsakāyiko devaputraḥ la.vi.3kha/3; {rgyal chen bzhi'i ris} cāturmahārājakāyikāḥ vi.pra.168kha/1.15; {bdud kyi ris kyi lha rnams la} mārakāyikeṣu deveṣu bo.bhū.62kha/82. \n\n• (dra.— {mtho ris/} {ras ris/} {tshon ris/} {thags bzang ris/} {mig mangs ris/} {byug ris/} {'phral ris/} ). ris bkra|nā. citraḥ, nāgarājaḥ ma.vyu.3268 (vicitro nāgarājā {klu'i rgyal po ris bkra} ma.vyu.56kha). ris mthun|= {ris mthun pa/} ris mthun pa|• vi. sajātiḥ — {ris mthun lha mig dag pas mthong //} sajātiśuddhadivyākṣidṛśyaḥ abhi.bhā.119kha/423; sajātīyaḥ — {ci ste ris mthun pa gzhan 'dzin pa na de nyid don dang bcas par 'gyur ro zhes brjod na} atha sajātīyānyagrahaṇe sati sa eva sārthako bhavatītyucyate ta.pa.151kha/755; \n\n• saṃ. 1. nikāyasabhāgaḥ — {rgyun chad pa'i sdug bsngal te/} {ris mthun pa 'dor ba 'chi ba las skye ba gang yin pa dang} samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate bo.bhū.129kha/167; {ris mthun pa zhes bya ba ni tshe gcig gi phung po'i rgyun no//} nikāyasabhāga ekajanmikaḥ skandhasantānaḥ abhi.sa.bhā.8kha/9 2. nikāyaḥ — {de yi ris mthun khyad par dang //blo} {rnams dang ni tshor ba ni/} /{sngar med rnams dang 'brel pa yis/} /{de la skye bar mngon par brjod//} nikāyena viśiṣṭābhirapūrvābhiśca saṅgatiḥ \n buddhibhirvedanābhiśca janma tasyābhidhīyate \n\n ta.sa.8ka/102; {ris mthun pa ni lha dang mi la sogs pa'i bye brag go//} devamanuṣyādirbhoganikāyaḥ ta.pa.193ka/102. ris mi mthun pa|visabhāgaḥ— {sa brgyad rnam gnyis 'brel pa dang /} /{gcig rgal song zhing 'ongs nas ni/} /{ris mi mthun pa gsum par 'gro/} /{thod rgal gyi ni snyoms 'jug yin//} gatvā''gamya dvidhā bhūmīraṣṭākṛṣṭaikalaṅghitāḥ \n vyutkrāntakasamāpattirvisabhāgatṛtīyagā \n\n abhi.ko.24ka/8.19; {sems can thams cad ris mi mthun pa dang phrad pa'i 'jigs pa dang shin tu bral bar bya ba dang} sarvasattvānāṃ visabhāgasamavadhānabhayātyantavigamāya śi.sa.162kha/154. ris su gtogs pa|vi. naikāyikaḥ — {de tshe ris su gtogs pa'i lus/} … {rab tu 'thob//} tadā nairvāṇikaṃ (naikāyikaṃ bho.pā.) kāyaṃ…labhante la.a.162kha/113. ris su lhan cig skyes pa'i 'du byed kyi bya ba'i yid kyi lus|pā. nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ, manomayakāyabhedaḥ — {blo gros chen po yid kyi lus rnam pa gsum ste} … {ting nge 'dzin gyi bde ba la snyoms par 'jug pa'i yid kyi lus dang chos kyi ngo bo nyid rtogs pa khong du chud pa'i yid kyi lus dang ris su lhan cig skyes pa'i 'du byed kyi bya ba'i yid kyi lus} triprakāro mahāmate kāyo manomayaḥ…samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaśca la.a.109kha/56. ri Sha b+ha|pā. ṛṣabhaḥ, svaraviśeṣaḥ — {glu'i dbyangs Sha D+dza dang r}-{i Sha b+ha dang gAn d+hA ra dang d+hai wa ta dang ni ShA da dang ma d+h+ya ma dang kai shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing /} {rgyud rjes su 'thun pa dang pi bang gi nang du chud par byas te tshigs su bcad pa'i dbyangs kyis glu blangs pa} ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma la.a.56kha/1. ru|• saṃ. 1. = {rwa co} śṛṅgam— {be'u la chags rmongs bcas pa yi/} /{ba yi ru yis brdungs par gyur//} vatsavātsalyavivaśā śṛṅgābhyāmājaghāna gauḥ \n\n a.ka.74kha/7.41; ga.vyū.30kha/126 2. ru, rukāraḥ — {shrI ni gnyis med ye shes te/} /{he ni rgyu sogs stong pa nyid/} /{ru ni tshogs dang bral ba nyid/} /{ka ni gang du'ang mi gnas pa'o//} śrīkāramadvayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā \n rukārāpagatavyūhaṃ kakāraṃ na kvacit sthitam \n\n he.ta.8kha/24; {tum bu ru} tumburuḥ ma.mū.289kha/448; \n\n• pra. 1. vibhaktipratyayaḥ ( {la don/} {su ru ra du na la tu/} /{la don rnam pa bdun yin te/} /{rnam dbye gnyis bzhi bdun pa dang /} /{de nyid tshe skabs rnams la 'jug/} … /{'a dang mtha' med ra dang ru//} ) — \ni. dvitīyā ( {mtha' ru} koṭim) — {ci slad khyod kyi nga rgyal ni/} /{mchog gi mtha' ru 'dzegs par gyur//} ahaṅkāraḥ parāṃ koṭimārohati kutastava \n\n kā.ā.333kha/2.343; ( {sa ru} bhuvam) — {rin chen bzhon par zhon nas ni/} /{rang nyid khyo 'dam sa ru 'ongs//} āruhya ratnaśivikāṃ svayaṃvarabhuvaṃ yayau \n\n a.ka.263kha/31.51 \nii. saptamī ( {sgo ru} dvāre) — {dkar mo dbang po'i phyogs phyung nas/} /{shar gyi sgo ru yang dag gnas//} niḥsṛtā indradiggaurī pūrvadvāre susaṃsthitā \n\n he.ta.24ka/78; ( {lho ru} dakṣiṇe — {'dir lho ru phag mo'i mdun du keng rus ma'i h+R}-{i'o//} iha dakṣiṇe vārāhyā agrato hṛ kaṅkālyāḥ vi.pra.132ka/3.64; ( {mtha' ru} ante) — {dri med yid ldan rnams kyi mtha' ru gnas pa} vimalamanasāmantevāsī a.ka.274kha/34.28 2. tumun ( {blta ru} draṣṭum) — {bu mo gser 'od ldan pa ni/} /{blta ru nga nyid 'gro bar bya//} eṣa vrajāmyahaṃ draṣṭuṃ kanyakāṃ kanakaprabhām \n\n a.ka.84ka/63.16; ( {za ru} bhoktum) — {gzan chang zhig} … {des thob nas/} /{gus dang bcas pas za ru song //} kulmāṣapiṇḍimāsādya bhoktuṃ sādaramāyayau \n\n a.ka.158kha/17.15 3. tasil ( {yang dag pa ru} vastutaḥ) — {kun rdzob tu ni sgra rjod byed/} /{'gyur zhing yang dag pa ru ni/} /{rjod byed de min zhes bsgrubs zin//} śabdo bhavati vācakaḥ \n saṃvṛtyā vastutastveṣa vācako neti sādhitam \n\n ta.sa.93kha/852; ( {rgyas pa ru} vyāsataḥ) — {de ni yod pa na yang 'di/} /{ji bzhin shes don rgyu nyid du/} /{mi 'dod par ni 'das ma thag/} /{rgyas pa ru ni bshad zin to//} tasmin satyapi naivāsya yathārthajñānahetutā \n upagamyata ityuktaṃ vyāsataḥ samanantaram \n\n ta.sa.87kha/801 4. tral ( {de ru} tatra)— {de ru blo ni yang dag bsdus//} buddhistatra hi saṃhṛtā ta.pa.147ka/746. ru skya|karṇaḥ — {gru la ni ru skya'o//} {de 'dzin pa'i rten la yang ngo //} karṇasya nāvi \n āsanasya ca taddhāraṇārthasya vi.sū.37ka/46; vi.sū.34ka/43. ru skya 'dzin|= {ru skya 'dzin pa/} ru skya 'dzin pa|karṇadhāraḥ — {zho shas 'tsho ba rnam pa lnga ste/} {gru pa dang chu 'phyag pa dang mnyan pa dang byi'u zul mkhan dang ru skya 'dzin pa rnams kyang khrid de} pañca pauruṣeyān gṛhītvā'hāraṃ nāvikaṃ (dāśaṃ) kaivartaṃ karṇadhāraṃ ca a.śa.100kha/90; vi.sū.34ka/43; karṇadhārakaḥ (ma.vyu.63kha); mi.ko.51ka; karṇadharaḥ ma.vyu.3854. ru mchog|balāgraḥ — {de btsun mo'i 'khor du song nas btsun mo'i 'khor la zas dang skom sbyin par byed do//} … {dpa' bo dang ru mchog dang} so'ntaḥpuraṃ praviśyāntaḥpurajanasya bhaktācchādanaṃ prayacchati… bhaṭabalāgrasya a.śa.94ka/84. ru rta|• saṃ. kuṣṭham, gandhadravya/oṣadhiviśeṣaḥ — {lig bu mig dang ut+pal sngon po dang ru rta dang tsan+dan dag gcig tu byas te} srotāñjanaṃ nīlotpalaṃ kuṣṭhaṃ candanaṃ caikataḥ kṛtvā ma.mū.211ka/230; a.ko.241kha/3.5.34; kuṣṭhaṃ gandhadravyaviśeṣaḥ a.viva.3.5.34; vyādhiḥ — {ru rta ku Sh+Tha yongs bsgos dang /} /{byA pyaM pA ka la ru rta//} vyādhiḥ kuṣṭhaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam \n a.ko.163ka/2.4.126; kuṣṭhavyādhināmānyasya santīti vyādhiḥ a.vi.2.4.126; utpalam a.ko.163ka/2.4.126; utpalābhapuṣpatvād utpalam \n kuṣṭhanāmāni a.vi.2.4.126; \n\n• nā. kuṣṭhaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {ru rta dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…kumbha (?kuṣṭhaḥ)…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. ru Ta dza TA|rudrajaṭā, oṣadhiviśeṣaḥ — {'dir tshangs ma zhes pa ni brah+ma daN+Di ste cha gnyis dang} … {drag mo zhes pa ru Ta dza TA ste cha gsum dang} … {zhes pa dang po'i dgod pa'o//} iha brāhmīti brahmadaṇḍī bhāga 2…raudrīti rudrajaṭā bhāga 3…iti prathamapātaḥ vi.pra.149ka/3.96. ru thag|varatram — {de nas rmon pa stong po de dag gnya' shing dang ru thag bcad nas bcom ldan 'das gang na ba de logs su dong ste} atha tadbalīvardasahasraṃ yoktrāṇi varatrāṇi chittvā yena bhagavāṃstenopasaṃkrāntam vi.va.129kha/1.19. ru dan+tI|rudantī, oṣadhiviśeṣaḥ — {sa mo zhes pa ni mu Sha lI ste/} {cha lnga dang /} {chu mo zhes pa ni ru dan+tI ste/} {cha gnyis dang} … {zhes pa ni gsum pa lnga'o//} pārthivīti muṣalī bhāga 5, vāruṇīti rudantī bhāga 2…iti tṛtīyapañcakam vi.pra.149ka/3.96. ru dar|vaijayantī — {rnam rgyal lam ru dar} mi.ko.49kha \n ru drA k+Sha|rudrākṣam — {mdzes dang kha dog mdzes pa dang /} /{de bzhin gas med bu ga med/} /{ru drA k+Sha dang bo de tse/} /{in drA k+Sha yi 'bras bu nyid//} śobhanāṃ cāruvarṇāṃ tu acchidrāmasphuṭitāṃ tathā \n rudrākṣaṃ sutajīvaṃ vā indrākṣaphalameva tu \n\n ma.mū.168ka/88; {dbang po'i mig ces pa ru drA k+Sha'i bgrang phreng ngo //} īśākṣa iti rudrākṣairakṣasūtram vi.pra.99kha/3.20. ru gdug|śṛṅgī — {'di lta ste mi dga' ba dang} … {ru gdug dang 'phya smod dang} … {'khrug pa zhes bya ba dag yin no//} tadyathā—aratiḥ…śṛṅgī, bhittirīkā…upāyāsa iti abhi.sphu.135ka/844. ru sbal|= {rus sbal/} ru mA skyes|= {rgya tshwa} raumakam — {ru mA skyes sam rgya tshwa} mi.ko.57ka \n ru mtshon|dhvajaḥ — {rigs kyi bu byang chub kyi sems ni} … {nga rgyal gyi rgyal mtshan snyol bas dpa' bo'i ru mtshon lta bu'o//} bodhicittaṃ hi kulaputra… śūradhvajabhūtaṃ mānadhvajaprapātanatayā ga.vyū.310kha/397; ketuḥ — {'gro ba thams cad kyi nyon mongs pa dang lta ba'i rnam pa thams cad yongs su zad par bya ba'i smon lam can ru mtshon phyir mi ldog pa dang ldan pa} sarvajagatkleśadṛṣṭiparyādattapraṇidhānānāmapratyudāvartyaketūnām ga.vyū.387kha/94; patākā — {de nas shAkya lag na be con can gyi bu mo sa 'tsho ma rgyal ba'i ru mtshon du bzhag ste} daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitā'bhūt la.vi.74kha/101; patākī — {theg pa 'di dang grags pa'i ru mtshon dang //} anena yānena yaśaḥpatākinā jā.mā.178kha/208; vaijayantī — {dga' ma'i bdag po dag gi ru mtshon de/} /{skal ldan 'jig rten gsum gyi mtshon bya nyid//} dhanyeva lokatrayalakṣyabhūtā sā vaijayantī rativallabhasya \n a.ka.300ka/108.76. ru ru|• saṃ. ruruḥ, jantuviśeṣaḥ — {ri dwags ru ru dang} … {la sogs pa mang po rgyu ba} ruru…ādimṛgavicarite jā.mā.150kha/174; \n\n• nā. ruruḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/'od} {srung chen po'i bu dang} … {ru ru dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ …rūhaḥ(? ruruḥ) ma.mū.99kha/9. ru ru'i bu|nā. rauravaḥ, mahāśrāvakaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/'od} {srung chen po'i bu dang} … {ru ru'i bu dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ …rauravaḥ ma.mū.99kha/9. ru shing ltar 'dzin pa|asthīkṛtyaḥ — {ru shing ltar 'dzin pa'am ched cher 'dzin pa} ma.vyu.39ka; mi.ko.123ka; dra. {rus shing ltar 'dzin pa/} rug ma|nā. rukmaḥ, deśaḥ — {de bzhin du chu bo sngon po'i byang du rug ma zhes bya ba'i yul gyi skad dang} tathā nīlanadyuttare ruhya (rukma pā.bhe.)viṣayabhāṣayā vi.pra.142kha/1, pṛ.41. rung|• kri. 1. kalpati — {'dres par gyur pa'i 'tsho ba de/} /{rnal 'byor can la rung ma yin//} taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām \n\n la.a.171kha/129; kalpate — {dkon mchog gi don du blang du rung ngo //} kalpate ratnārthaṃ bhikṣaṇam vi.sū.72ka/89; {srin bal gyi dang bal gyi dang sha na'i dang zar ma'i rung ngo //} kalpate kauśeyamūrṇakaṃ śānakaṃ kṣaumakaṃ ca vi.sū.67ka/84; yujyate — {tshig gcig gis mtshams gnyis gcad pa dang dgrol du rung ngo //} yujyate dvayoḥ sīmnorekena vacasā bandho mokṣo vā vi.sū.57ka/71 2. syāt — {shes pa rnam bcas phyogs la yang //sems} {ni gzung ba las gzhan yang /} /{de yi gzugs brnyan ngo bo yis/} /{phal pa yang ni rig tu rung //} nirbhāsijñānapakṣe hi grāhyādbhede'pi cetasaḥ \n pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam \n\n ta.sa.50ka/492; \n\n• = {rung ba/} rung nyid|= {rung ba nyid/} rung ba|• vi. kalpikaḥ — {snam sbyar dang chos gos dang lhung bzed 'chang ba rung ba dang /} {rung ba ma yin pa gang yin pa de yang yang dag pa kho nar rab tu shes pa dang} yacca sāṅghāṭīcīvarapātradhāraṇaṃ kalpikamakalpikaṃ vā tadapi samyageva prajānāti śrā.bhū.46ka/116; {gzhi dag pa ni dug dang mtshon dang chang la sogs pa spangs pa'i sgo nas dngos po rung ba sbyin pa'i phyir ro//} śuddhapadaṃ kalpikavastu dānāt, viṣaśastramadyādivivarjanataḥ sū.vyā.219ka/125; {nad pa'i rung ba'i khang par} glānakalpikaśālāyām vi.sū.95kha/114; ānucchavikaḥ — {bde ba ni rung ba ste/} {sgra nyam nga ba med pa'i phyir ro//} ślākṣṇyādānucchavikairakaṣṭaśabdatayā sū.vyā.182ka/77; \n\n• kṛ. 1. yogyaḥ, o yā — {sreg pa dang 'tshed pa la sogs pa'i 'bras bu la rung ba'i me la sogs pa'i dngos po gang yin pa} yattaddāhapākādikāryayogyamanalādikaṃ vastu ta.pa.86ka/624; {de ni sgra des brjod par rung ba yin te} sa tena śabdenābhidhātuṃ yogyaḥ pra.a.178kha/531; {sgra don 'drer rung ba//} śabdārthaghaṭanāyogyā ta.sa.45ka/449; kalpyaḥ — {blo gros chen po gal te ngas gnang bar bya bar 'dod dam/} {nga'i nyan thos rnams kyis bsnyen par rung ba zhig yin na ni} yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt la.a.156ka/103; nyāyyaḥ — {dge slong byin len byas pas brim pa nyid ni rung ba nyid yin no//} nyāyyaṃ bhikṣoścārakatvaṃ pratigrāhitvasya vi.sū.37kha/47; {'di la gral gyi cha las byar rung ngo //} nyāyyamatrāṃśataḥ paṅktau vyāpāraṇam vi.sū.64ka/81 2. yuktaḥ — {de phyir 'di ni shes pa yi/} /{rang bzhin yin pas bdag shes rung //} tadasya bodharūpatvādyuktaṃ tāvatsvavedanam \n ta.sa.73ka/682; kalyaḥ, o yā — {ma rung zhing zla mtshan dang ldan pa dang} … {gyur} mātā kalyā'pi bhavati, ṛtumatī ca abhi.bhā.117ka/410; \n\n• avya. bāḍham — {tshogs kyis rung zhes smras nas ni//gus} {pas nges pa brtan po byas//} gaṇaḥ \n akarod bāḍhamityuktvā dṛḍhaniścayamādarāt \n\n a.ka.180ka/20.56; api — {btsag gam rdo rgyus dag kyang rung /} … {khar bcug nas ni bsgrub par bya//} gairikāṃ khaṭikāṃ vā'pi… mukhe prakṣipya sādhayet \n\n gu.sa.123ka/71; {de nyid da rung thugs la bcangs pa 'dra//} adyāpi tadeva citte nivartyamānā'smi jā.mā.113ka/131; vā — {bA/} {'am mam rung} mi.ko.64ka; \n\n• dra.— {nyung ngu'am mang po yang rung sbyin pa dag byin zhing} alpaṃ vā prabhūtaṃ vā dānāni dattvā vi.va.252kha/2.155; {byas kyang rung ma byas kyang rung kha na ma tho ba des sems bag la 'khums pa'i 'dzem pa gang yin pa de ni ngo tsha shes pa'o//} tenāvadyena kṛtenākṛtena vā yā cittasyāvalīnatā lajjā sā hrīḥ tri.bhā.156ka/56; {za yang rung btung yang rung rtag par rgyun du dran par gyis la} bhuñjāno'pi pibannapi satatasamitamanusmara śi.sa.8ka/9; {de dang 'dra ba'am gzhan 'dra'ang rung /} /{shes pa de ltar snang ba yin//} tathāvabhāsamānasya tādṛśo'nyādṛśo'pi vā \n jñānasya pra.vā.131kha/2.352; {mi ngan de 'dra gson te ci zhig rung //} kiṃ jīvatā'nena narādhamena jā.mā.155kha/179; {gzugs su rung bas ni de'i phyir/gzugs} {zhes bya ba} rūpyate tasmādrūpamiti abhi.bhā.60ka/1105; \n\n• saṃ. 1. sambhāvanā — {phyogs gcig nas ni spyi'i rung ba mi 'byung ngo //} naikataḥ pradeśāt samudāyasya sambhāvanotthānam vi.sū.30kha/38 2. = {rung ba nyid} yogyatvam — {dge goms rung ba de lta bu/} /{dkon pa nam zhig thob par 'gyur//} kadā…kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham \n\n bo.a.8kha/4.15; yogyatā— {rung ba tsam gyi sgo nas ni rtags sgron ma bzhin du lkog tu gyur pa rtogs pa'i rgyu mtshan du 'dod pa ni ma yin gyi} na hi yogyatayā pradīpavat parokṣārthapratipattinimittamiṣṭaṃ liṅgam nyā.ṭī.52ka/111; kalpatā — {phyis 'ongs pa rnams kyi don du de gnyis yang byar rung ngo //} kalpatā paścādāgatānāmarthe punaḥ karaṇamanayoḥ vi.sū.59ka/75; sahatā— {gal te gtsug lag las 'byung ba'i thabs de dag bdag cag gis bsgrub tu rung bar dgongs na gsungs shig} tadyadi nasteṣāṃ śāstravihitānāmupāyānāṃ pratipattisahatāṃ manyase, taducyatām jā.mā.70ka/81; \n\n• pra. 1. yat ( {las su rung ba} karmaṇyam) — {ting nge 'dzin de ni thams cad bas las su rung ba dang lam sla ba rnams kyi nang na mchog yin pa'i phyir ro//} sa hi sarvakarmaṇyaḥ samādhiḥ, sukhapratipadāmagratvāt abhi.bhā.24kha/960; ( {bsam du rung ba} cintyam) — {rnam par rig par byed pa ni bsam du rung ba'i chos yang dag par ston pa'i phyir ro//} vijñāpanīyā cintyadharmasamyagdeśikatvāt sū.vyā.183ka/78; ( {dmigs su rung ba} upalabhyam) — {bar du gcod pa de dmigs su rung ba las ma dmigs pa'i phyir ro//} tasyopalabhyasyāntarāle'nupalabhyamānatvāt ta.pa.17kha/482 2. ṭhak ( {tshad mar rung ba} prāmāṇikaḥ) — {tshad mar rung ba'i zla grogs ni gang dag gi tshig smra ba dang phyir rgol ba gnyi gas mi gcod pa'o//} prāmāṇikāḥ sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ abhi.sa.bhā.112kha/151; ( {dus su rung ba} kālikaḥ) — {de'i rdzas de nyid ma yin pa'i phyir gal te dus su rung ba yin na} atattvāt tad dravyasya kālikaṃ cet vi.sū.75kha/92 3. ṇyat ( {bzar rung} bhakṣyam) — {shan pa dag rin gyi phyir bzar rung ngo zhes zer zhing srang gi dbus dag tu 'tshong bar byed pas} vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante la.a.153kha/100 4. kyap ( {byar rung} kṛtyam) — {de dag gis ni} … /{byar rung bzhin du khas blangs so//} kṛtyavatpratipannaṃ taiḥ jā.mā.70kha/81; \n\n• u.pa. bhūtaḥ — {lha dang mi rnams kyi nang du gang du bden pa rnams kyi snod du rung bar 'gyur ba der nying mtshams 'dzin par 'gyur ro//} devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti a.śa.3kha/2; kalpaḥ — {dge sbyong la rung ba chos gos gsum po} tricīvaraṃ śramaṇakalpaḥ bo.pa.102kha/71; {rang gi rung bar ma byas pa yang ngo //} svasya cākṛtakalpasya vi.sū.26ka/32; \n\n• = {rung /} rung ba nyid|• saṃ. yogyatā — {rung ba nyid ni 'dod pa tsam dang rjes su 'brel ba yin la} yogyatā cecchāmātrānurodhinī pra.a.178kha/531; yogyatvam — {skal ba mnyam pa'i rgyu la sogs pa 'das pa 'bras bu la rung ba nyid du 'dod de} atītasya sabhāgahetvādeḥ kāryayogyatvamiṣyata eva ta.pa.86ka/624; kalpamānatā— {de ni thams cad la dus ma yin par yang rung ba nyid do//} kalpamānatā ca sarvasyākāle vi.sū.36kha/46; \n\n• dra.— {phan par byas kyang bzar ni rung ba nyid//} kṛtopakāro'pi ca bhakṣya eva jā.mā.143ka/165. rung ba nyid dang ldan pa|= {rung ba nyid ldan pa/} rung ba nyid ldan pa|vi. yogyatāyogī— {gal te de dmigs rung min na/} /{phyis kyang de ni ji ltar 'gyur/} /{'gyur na rung ba nyid ldan pa'i/} /{sgra gzhan skye bar 'gyur ba yin//} nopalabdhau sa yogyaścet paścādapi kathaṃ bhavet \n bhāve ca yogyatāyogī śabdo jāto'paro bhavet \n\n ta.sa.91ka/822; {rung ba nyid kyis 'brel pa gang la yod pa de ni rung ba nyid dang ldan pa'o//} yogyatayā sambandho yasyāsti sa yogyatāyogī ta.pa.180kha/822. rung ba nyid min|ayogyatvam— {shes pa skyed rung nyid min na/} /{kun gyis sgra 'di thams cad du/} /{nam yang rtogs par mi 'gyur te//} jñānotpattāvayogyatve gamyeta na kadācana \n sarvaiḥ sarvatra śabdo'yam ta.sa.95ka/840. rung ba byed pa|kalpikārakaḥ — {khyod kyis sems can phru chen lta bu gang dag mthong ba de dag ni sngon dge slong rnams kyi rim gro ba rung ba byed pa yin te} yāṃstvaṃ sattvānadrākṣīḥ sthālyākārān, te kalpikārakā āsan bhikṣūṇāmupasthāyakāḥ śi.sa.38kha/36. rung ba ma yin|= {rung ba ma yin pa/} rung ba ma yin pa|• kri. na prakalpate — {'gal ba'i chos kyi gtan tshigs ni/} /{khyab par rung ba ma yin no//} na viruddhena dharmeṇa vyāptirhetoḥ prakalpate \n\n ta.sa.5ka/68; \n\n• vi. akalpikaḥ — {rung ba ma yin pa dang mi 'phrod pa slong ba na nyes pa med do//} anāpattirakalpikamapathyaṃ vastu yācitaḥ bo.bhū.96ka/122; {gzhan yang yo byad rung ba ma yin pa dag gis mi byed pa} na…anyaiścākalpikairupakaraṇaiḥ bo.bhū.125kha/161. rung ba'i yul na 'dug|= {rung ba'i yul na 'dug pa/} rung ba'i yul na 'dug pa|vi. yogyadeśasthaḥ — {lta bar ma zhugs pa na rung ba'i yul na 'dug kyang blta bar bya mi nus pa ni rkyen gzhan dang bral ba can yin la} draṣṭumapravṛttasya tu yogyadeśasthā api draṣṭuṃ te na śakyāḥ pratyayāntaravaikalyavantaḥ nyā.ṭī.50kha/105. rung ba'i yul na gnas pa|vi. yogyadeśasthaḥ — {nye ba ma yin pa na rung ba'i yul na gnas pa nyid kyi ni mi gsal bar byed de} asannihitastu yogyadeśastha evāsphuṭaṃ karoti nyā.ṭī.44kha/74. rung bar bya ba|• kṛ. yogyam — {yongs smin rnam par sbyang bya dang /} /{thob bya smin par rung bya dang /} /{yang dag bshad pa'i dngos po ni/} /{blo ldan rnams kyi dpag tu med//} paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane \n samyaktvadeśanāvastu aprameyaṃ hi dhīmatām \n\n sū.a.247ka/163; \n\n• saṃ. 1. kalpanam — {'bras bu dag mes rung bar bya ba la spyi'i tshoms ni gtso cher byas pa yang dag pa'i grangs nyid do//} samyaktvasaṃkhyāmagninā kalpane phalānāṃ kalpane (?) samudāyarūpasya tantrīkaraṇam vi.sū.30kha/39; kalpakaraṇam — {de la dri ma med pa nyid du bsgrub pa'i phyir mes rung bar bya'o//} nirmāditatāsampattyarthamasyāgnikalpakaraṇam vi.sū.6ka/6; kalpikīkaraṇam — {rung bar bya ba dang sngo chung ngu brdab dang me tog dang 'bras bu btog pa dang /} {so shing nye bar bsgrub pa la sogs par yang dge tshul bsko'o//} kalpikīkaraṇālpaharitatāpādanapuṣpaphaloccayadantakāṣṭhopasaṃhārādyapi śramaṇoddeśe vi.sū.9kha/10 2. kalpakāraḥ — {gal te rung bar bya ba yod na sngo bsrab par byed du gzhug go//} saṃścet kalpakāro'lpaharitatāṃ kārayet vi.sū.98ka/118. rung bar byas pa|vi. vikalpitaḥ — {dre'u rngog dang khyim pa'i gos dang sngas nang tshangs can dang rung bar byas pa dang spangs pa dang dge 'dun gyi rnams la ni nyes byas so//} duṣkṛtaṃ ciliminikāgṛhacoḍopadhānakavikalpitaniḥsṛṣṭasāṅghikānām vi.sū.24kha/29. rung bar byed|= {rung bar byed pa/} rung bar byed pa|1. kalpanam— {rung bar byed pa na sa bon ma yin pa nyid du gyur gyi bar du ltos par bya mi dgos pa nyid do//} nābījatvagate kalpane'pekṣatvam vi.sū.30kha/39 2. kalpakāraḥ — {lag gi blas rgyu skar gyi sbyor bas rung bar byed pa med na thur ma sor bzhi tsam 'jugs pa ma gtogs so//} muktvā caturaṅgulamātrakīlakanikhananaṃ navakarmikasya nakṣatraprayogenāsannihitakalpakārasya vi.sū.45kha/58; vikalpakaḥ — {'di la rung bar byed pa bdag po nyid do//} vikalpakasyātra svāmitvam vi.sū.73kha/90. rung bar mi bya|kri. na vikalpayet — {sems mi brtan pa la rung bar mi bya'o//} nāsthiracittasya vikalpayet vi.sū.73ka/90. rung bya|= {rung bar bya ba/} rungs|dra. {ma rungs pa/} rud rud pa|paruṣatā — {rtsub pa nyid ni rud rud pa'o//} karkaśatvaṃ paruṣatā abhi.bhā.31ka/35; dra. {rud rud po/} rud rud po|vi. paruṣam mi.ko.18kha; dra. {rud rud pa/} rub|= {rub pa/} rub pa|bhū.kā.kṛ. saṃvṛtaḥ — {dkyil du skar khung phyi rub la nang yangs pa rgya mtsho'i rnam pa lta bur gdod do//} bahiḥsaṃvṛtasyāntarviśālasya samudrākṛtervātāyanasya mokṣo madhye vi.sū.6ka/6; vi.sū.94ka/113; mi.ko.18ka \n rub pa nyid|vyavakīrṇatā — {gal te de lta bu'i rkyen gyis na khyim pa dag rub pa nyid la cig car gdeg par skad sbyar te bya'o//} bhajeta rūpaścet pratyayo vyavakīrṇatāyāṃ gṛhasthairniyuktatāyāṃ samotkṣepe vi.sū.17kha/19. rub par gyur|bhū.kā.kṛ. abhinipatitaḥ — {de nas de dag thams cad nga rgyal gyis rlom zhing byang chub sems dpa' la rub par gyur to//} atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ la.vi.78kha/106. rum|( {mngal} ityasya prā.) garbhaḥ — {rum dang 'khor lo skye de bzhin/} /{'byung dang dga' ldan gyi gnas dang //} garbhaścakraṃ tathā jātirnaiṣkramyaṃ tuṣitālayam \n la.a.171ka/128; kukṣiḥ — {lha dbang rnams kyi byin rlabs kyis//ma} {yi rum du 'jug 'gyur te//} devendrāṇāmadhiṣṭhāne mātuḥ kukṣau pravekṣyati \n su.pra.37kha/71. \n\n• (dra.— {mun rum/} {nyug rum/} {smag rum/} ). rum du 'jug pa|garbhāvakrāntiḥ ma.vyu.7153 (102ka). rul|= {rul ba/} rul 'gyur|kledaḥ — {chu dang 'o mas rul 'gyur bzhin/} /{du ma las gcig ci ltar 'gyur//} ekaṃ kathamanekasmāt kledavad dugdhavāriṇaḥ \n pra.a.263ka/627. rul can|= {rtswa ku sha} kuthaḥ, kuśaḥ mi.ko.59ka \n rul dri|vi. pūtigandhiḥ, durgandhaḥ — {rul dri dang ni dri ngan no//} pūtigandhistu durgandhaḥ a.ko.139kha/1.5.12; pūtigandho'syāstīti pūtigandhiḥ a.vi.1.5.12. rul pa|= {rul ba/} rul ba|• vi. pūtiḥ — {shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sa bon rul ba dang mgal me'i 'khor lo dang sems can shi ba bzhin no//} dagdhakāṣṭhaśuṣkahradaśukanāsāpūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646; pūtikaḥ — {nga yi 'di ni phyag dar rul pa dang /} /{gcin dang bshang bas ma rung gyur pa rnams//} saṅkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca \n sa.pu.44kha/78; klinnaḥ — {rul pa'i dri nga'i mthu las} klinnagandhaprabhāvāt vi.pra.112kha/1, pṛ.9; {rul na grong khyer thams cad dri mi zhim pas gang bar 'gyur ro//} so'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyati la.vi.74kha/101; praklinnaḥ — {nya dang ro ni rul pa yis/} /{dri nga rab tu ldang ba bzhin//} praklinnamatsyakuṇapāt pūtigandha ivodgataḥ \n\n a.ka.108ka/10.93; \n\n• saṃ. vikledaḥ — {'bras bu rul ba yang de bzhin te/} {don dam par na rul ba yang gcig nyid ni ma yin gyi} tathā kāryasyāpi vikledasya \n na hi vikledo'pi paramārthato'bhinnaḥ pra.a.263ka/627; pūtībhāvaḥ — {khong rul bar ma gyur na} … {khong rul ba ni ci lags} nāntaḥpūtībhāvaṃ gamiṣyati…ko'ntaḥpūtībhāva iti vi.va.147ka/1.35; dra. {nas rul pa/} rul ba nyid|klinnatā — {phyogs kyi dang po cung zad zin pa nyid dang skrangs pa nyid dang rul ba nyid dang myags pa nyid dang srog chags dag gis zos pa nyid lta bu ni nyams pa nyid do//} * >pradeśasyāsyādaṣṭatvaṃ daṣṭatā śūnyatvaṃ klinnatā śaṭitatvaṃ khāditatā prāṇakairiti vikopitatā vi.sū.13ka/14. rul ba lta bu|vi. pūtikaḥ — {'dod pa ni rul ba lta bu} pūtikāḥ kāmāḥ ma.vyu.5385 (80kha). rul ba ma|= {rul ma/} rul ba las skyes pa|vi. kledajaḥ — {chu skyes kyi dam tshig dang /} {mngal skyes sam drod gsher las skyes pa'am/} {sogs pa'i sgras rul ba las skyes pa'i dam tshig gam} salilajaṃ samayaṃ garbhajaṃ vā svedajaṃ vā \n ādiśabdena kledajaṃ vā samayam vi.pra.174kha/3.174. rul ba'i dri|pūtigandhaḥ — {dri rnam pa mang po yod pa 'di lta ste/} {rul ba'i dri'am yid du 'ong ba'i dri'am} vividhagandhāḥ saṃvidyante, tadyathā— pūtigandhā vā manojñagandhā vā sa.pu.134ka/213. rul bar gyur pa|vi. pūtikaḥ — {rul bar gyur pa'i lus 'di dang /} … {la/} /{byis pa 'di dag chags pas na//} adhyavasitā ye bālāḥ kāye'smin pūtike śi.sa.13kha/14. rul bar byed pa|kledanam — {me dang chu dang rlung 'tshig par byed pa dang rul bar byed pa dang skam par byed pa'i bdag nyid kyi 'jig pa rnams dang} agnyambuvāyusaṃvartanībhirdahanakledanaśoṣaṇātmikābhiḥ abhi.sa.bhā.36kha/50. rul ma|nā. klinnā, patradevī/yoginī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang} … {mig bzang ma dang rul ma dang bzang mo} kaumāryāḥ pūrvapatrādau padmā …sunetrā, klīnā (? klinnā), bhadrā vi.pra.41kha/4.31; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {rul ba ma'i rl}-{I'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…klinnāyā rḸ vi.pra.132ka/3.64. rus|1. gotram — {gzhan yang rigs dang rus dang ni/} /{bya ba sogs las bram ze sogs/} /{rnam dbye shes par nus min na/} /{gang phyir bram ze khyad can 'gyur//} kiṃ ca dvijātitā nāma jātigotrakriyāditaḥ \n śakyā jñātuṃ vivekānna dvijānāṃ śiṣṭatā kutaḥ \n\n pra.a.8kha/10; {byang chub sems dpa' bram ze'i rigs chen po rus dang spyod pa ma smad pa} … {zhig tu skye ba yongs su bzung bar gyur to//} bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre…mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80; {mi shes na ming rus dri'o//} ajñāto nāmagotrapraśnaḥ vi.sū.82ka/99 2. = {rigs rgyud} kulam, vaṃśaḥ — {rgyud dang rigs dang cho 'brang dang /} /{rus dang rtsa lag rjes skyes dang /} /{baM sha rtsa brid brgyud pa 'o//} santatirgotrajananakulānyabhijanānvayau \n vaṃśo'nvavāyaḥ santānaḥ a.ko.180kha/2.7.1; kulyate'nena bandhuvarga iti kulam \n kula saṃstyāne bandhuṣu ca a.vi.2.7.1; vaṃśaḥ — {rus kyi tshig dang rus med pa'i tshig dang} vaṃśapadamavaṃśapadam la.a.68kha/17. \n{rus ni 'di zhes bya} evaṃgotraḥ — {'di la ni 'di ltar tshe dang ldan pa de'i ming ni 'di zhes bya} … {rus ni 'di zhes bya} … {'di ni tha snyad yin no//} atrāyaṃ vyavahāraḥ—ityapi sa āyuṣmānevaṃnāmā… evaṃgotraḥ abhi.bhā.86ka/1202. rus kyi tshig|vaṃśapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rus kyi tshig dang rus med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…vaṃśapadamavaṃśapadam la.a.68kha/17. rus kyi tshig dang rus med pa'i tshig|pā. vaṃśapadamavaṃśapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {rus kyi tshig dang rus med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha— utpādapadamanutpādapadam…vaṃśapadamavaṃśapadam la.a.68kha/17. rus gong|1. kaṅkālaḥ, asthipañjaraḥ — {rus gong nyid du mthong nas ni/} /{mi 'gul yang ni khyod skrag na//} niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt \n bo.a.25ka/8.48; {rus gong las te rus pa'i sgal tshigs las so//} kaṅkālāt asthipañjarāt bo.pa.158ka/145; {dur khrod song nas gzhan dag gi/} /{rus gong dag dang bdag gi lus/} /{'jig pa'i chos can dag tu ni/} /{nam zhig mgo snyoms byed par 'gyur//} kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha \n svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam \n\n bo.a.24kha/8.30; asthiyantram— {yi dwags sdong dum tshig pa 'dra ba rus go+ong bsgreng ba lta bu} … {brgya stong du mas yongs su bskor nas} pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ…anuparivāritaḥ vi.va.256kha/2.158 2. asthi— {phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang} … {rus gong dang} bahirdhā copādāya aśubhā (? pratyaśubhatā) katamā \n tadyathā vinīlakaṃ vā…asthi vā śrā.bhū.79kha/203. rus gong gi 'du shes|pā. asthisaṃjñā, aśubhabhāvanāviśeṣaḥ ma.vyu.1164 (25ka). rus gcig pa|vi. sagotraḥ, o trā — {rtswa bcad do/} /{ma'i gan du nyal po la 'gro'o/} /{sring mo'i gan du 'gro'o/} /{rus gcig pa'i gan du 'gro'o zhes bya ba dang} tṛṇāni cchinatti, upaiti mātaram,upa svasāram, upa sagotrām abhi.bhā.202ka/681. rus bcud|majjā, asthisāraḥ — {rgyu ma rus bcud khrag la sogs/} /{kun gyis drangs par rnam par bsgom//} antramajjārudhirādyaṃ sarvākṛṣṭaṃ prabhāvayet \n gu.sa.116ka/56. rus mthun|= {rus mthun pa/} rus mthun pa|vi. sagotraḥ, o trā — {kun tu rgyu gnas pa dang rus mthun pa} vatsasagotraḥ parivrājakaḥ abhi.bhā.89ka/1210; {gnas byed dang rus mthun pa'i bram ze mos bcom ldan 'das rgyang nas mthong ste} adrākṣīd vasiṣṭhasagotrā brāhmaṇī bhagavantaṃ dūrādeva abhi.sphu.48ka/666. rus pa|• saṃ. asthi, haḍḍam — {lus 'di la skra dang} … {rus pa dang} … {yod do//} santi asmin kāye keśāḥ…asthi vi.va.184kha/2.109; {dur khrod na rus pa phyogs dang phyogs mtshams su 'thor ba} śivapathikāyāmasthīni digvidikṣu kṣiptāni śi.sa.119kha/117; {'dir skye ba'i lus la mdzod drug tu 'gyur te/} {khu ba las rkang du 'gyur ba dang rus par 'gyur ba dang rgyus pa ste/} {chu rgyus rnams su 'gyur ba'o//} iha śarīre ṣaṭ koṣā jātakasya bhavanti—śukre majjā bhavati, asthīni bhavanti, nāḍyaśca snāyavo bhavanti vi.pra.224kha/2.8; haḍḍam — {rta yi rus pas skrod pa nyid/} /{bram ze'i rus pas dgug pa nyid//} uccāṭanamaśvahaḍḍenākarṣaṇaṃ brahmāsthinā \n he.ta.29ka/96; kīkasam — {rus pa gdung dang g}.{yo byed do//} kīkasaṃ kulyamasthi ca a.ko.175ka/2.6.68; kī iti dhvaniṃ janayan kasati calatīti kīkasam \n kasa gatau a.vi.2.6.68; \n\n• dra.— {a mra rus pa ma chags pa nyid kyi gnas skabs su bza' bar mi bya'o//} nāvardhako kilikabhāvasyāmāmaṃ bhakṣayet vi.sū.79kha/97; \n\n• pā. = {sku gdung} asthi — {yon tan dpag med gnas gyur gyi/} /{rus pa bdag cag blta ba'i dus lags de legs shod//} draṣṭum \n asmābhirasthīṇyaparimitaguṇaśritasya tatsādhu ghāṭaya \n\n su.pra.53kha/106; śarīram— {dge slong dag khyod bya dka' ba'i las byed pa'i byang chub sems dpa'i rus pa rnams blta bar 'dod dam} icchatha yūyaṃ bhikṣavo duṣkarakārīṇāṃ bodhisattvānāṃ śarīrāṇi draṣṭum su.pra.53kha/106. rus pa 'dus pa|vi. asthisaṅghātaḥ — {lus nyes dmigs mang ba 'di ni rus pa 'dus pa chu rgyus kyis sbrel ba} kāyo hyayaṃ bahvādīnavaḥ, asthisaṅghātaḥ snāyusambaddhaḥ śi.sa.49ka/46. rus pa 'byed pa|asthibhedaḥ — {rus pa la zugs pa'am rus pa 'byed pa} mi.ko.52ka \n rus pa med ma|nā. ahalyā, gautamamunipatnī — {brgya byin la gsol ba btab ste/} {rus pa med ma'i skyes bu gshegs su gsol/} {gshegs su gsol zhes byas so//} śakramāyācituṃ pravṛttāḥ — ehyehi ahalyājāra a.śa.44ka/38. rus pa med ma'i skyes bu|nā. = {brgya byin} ahalyājāraḥ, indraḥ — {brgya byin la gsol ba btab ste/} {rus pa med ma'i skyes bu gshegs su gsol/} {gshegs su gsol zhes byas so//} śakramāyācituṃ pravṛttāḥ — ehyehi ahalyājāra a.śa.44ka/38. rus pa la zugs pa|asthibhedaḥ — {rus pa la zugs pa 'am rus pa 'byed pa} mi.ko.52ka \n rus pa las byas pa|vi. asthighaṭitaḥ — {rus pa las byas pa'i dra ba'i 'khrul 'khor las} asthighaṭitapañjarād yantrāt bo.pa.98kha/65. rus pa'i ka ba|vi. asthisthūṇaḥ — {lus ni rab nyams} … {dbyibs bral rus pa'i ka ba} visaṃsthāsthisthūṇaḥ…pranaṣṭaḥ kāyaḥ a.ka.225kha/89.51. rus pa'i keng rus|asthiśaṅkalā — {rus pa'i keng rus de las rkang pa'i rus pa rnams bor nas lhag ma yid la byed} tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasikaroti abhi.bhā.10ka/896; asthisaṅkalā — {gtsug lag khang dang} … {zhing dang rim gyis rgya mtsho'i mthas klas pa'i bar gyi sa gzhi rus pa'i keng rus kyis gang bar mos par byed do//} vihāra… kṣetrakrameṇa samudraparyantāṃ pṛthivīmasthisaṅkalāṃ pūrṇāmadhimucyate abhi.bhā.9kha/896; asthiśaṅkalikā — {shi ba'i dus byas pa de la rim gyis rnam par gyur pa'i gnas skabs 'di lta ste/} {rnam par bsngos pa dang rus pa'i keng rus kyi bar dag kyang yod pa dang} asya mṛtasya kālagatasyānupūrveṇa vipariṇatā imā avasthāḥ prajñāyante, yaduta vinīlakamiti vā yāvadasthiśaṅkalikāyā vā śrā.bhū.137kha/376; asthikaṅkālaḥ, o lam— {'dod pa 'di dag ni nag po'i phyogs kho nar gtogs pa ste/} {rus pa'i keng rus lta bu dang} kṛṣṇapakṣapatitā ete kāmāḥ \n asthikaṅkālopamāḥ śrā.bhū.165ka/440. rus pa'i 'khrul 'khor|asthiyantram — {de ltar gcer bu skras yog pa/} /{rus pa'i 'khrul 'khor bsgreng ba bzhin//} nagnaḥ svakeśasañchanno asthiyantravaducchritaḥ \n a.śa.118ka/108. rus pa'i rgyan|asthyābharaṇam — {ma da na chang ba la sha/} … /{rus pa'i rgyan ni ni raM shu//} madanaṃ madyaṃ balaṃ māṃsaṃ…asthyābharaṇaṃ niraṃśukam \n\n he.ta.19ka/60. rus pa'i dum bu|asthikhaṇḍaḥ — {de bzhin rna ba mgrin dpung pa/} /{rus pa'i dum bus rnam par brgyan//} karṇe gale tathā bāhau asthikhaṇḍairvibhūṣitam \n gu.si.24ka/51. rus pa'i dra ba|= {rus gong} asthipañjaraḥ — {sha yang rus pa'i dra ba las/} /{shes rab mtshon gyis gud du phye//} asthipañjarato māṃsaṃ prajñāśastreṇa mocaya \n\n bo.a.12kha/5.62. rus pa'i phrag na gnas pa|asthivivarāśī, nārakīyaḥ pakṣiviśeṣaḥ — {de bzhin du rus pa'i phrag na gnas pa dang} … {bya rnams} evamasthivivarāśinaḥ…pakṣiṇaḥ śi.sa.45ka/43. rus pa'i phreng ba|asthimālikā— {lag pa'i rtsa bar dpung rgyan nyid/} /{mgrin par rus pa'i phreng ba ste//} bāhumūle ca keyūraṃ grīvāyāmasthimālikā \n\n he.ta.6kha/18. rus pa'i tshigs|asthisandhiḥ — {gzhan dag tshigs na zhes bshad pa/} {rus pa'i tshigs kyi khyad par nye bar dgod pa'i phyir} sandhiṣvanye ityuktam, asthisandhiviśeṣopanyāsaḥ abhi.sphu.269ka/1089. rus pa'i gzeb|= {rus gzeb/} rus pa'i rus gong|asthiśaṅkalikā — {des ni dur khrod 'gro bar gyis/} … /{de nas rnam par bam rus pa'i/} /{rus gong la sogs blta bar gyis//} gacchedasau śivipathikāṃ…tato vyādhmātakaṃ paśyedasthiśaṅkalikāmapi \n\n abhi.sphu.162ka/896; asthisaṅkalā — {ting nge 'dzin gyi dmigs pa ste rus pa'i rus gong la sogs pa'o//} samādherālambanamasthisaṅkalādi abhi.sphu.10kha/583. rus phung|asthikūṭaḥ — {'di ni gdengs can lus zos dor ba yi/} /{keng rus phreng bas bsgrubs pa'i rus phung yin//} sa eṣa bhuktojjhitabhogikāyakaṅkālamālākalito'sthikūṭaḥ \n\n a.ka.306ka/108.128; {de dag rnams kyi rus phung gangs ri dag gi 'od can 'di//} teṣāmamī tuhinaśailaruco'sthikūṭāḥ nā.nā.241ka/145. rus bu|śarīram — {skye bo'i tshogs chen po dang lhan cig tu bu'i rus bu la mchod pa byas} mahatā janakāyena sārdhaṃ putrasya śarīrapūjāṃ kṛtvā su.pra.57ka/114; {de'i rus bu la rus bu'i mchod pa byas nas} asya śarīre śarīrapūjāṃ kṛtvā a.śa.130kha/120. rus sbal|• saṃ. kūrmaḥ, jantuviśeṣaḥ — {de nyid phyir na bcom ldan gyis/} /{rgya mtsho cher g}.{yengs gnya' shing gi/} /{bu gar rus sbal mgrin chud ltar/} /{mi nyid shin tu thob dkar gsungs//} ata evāha bhagavānmānuṣyamatidurlabham \n mahārṇavayugacchidrakūrmagrīvārpaṇopamam \n\n bo.a.8kha/4.20; {rus sbal bul 'gro ka ts+tsha 'o//} kūrme kamaṭhakacchapau a.ko.148ka/1.12.21; kutsitaḥ ūrmiḥ vego'sya kūrmaḥ \n kaṃ jalam ūrvati prāṇibhakṣaṇāyeti vā \n urvī hiṃsāyām a.vi.1.12.21; kacchapaḥ — {rus sbal skye gnas gyur kyang byams dang ldan//} kacchapayonigato'pi ca maitraḥ rā.pa.239ka/136; {blo gros chen po 'di lta ste/} {gang gA klung gi bye ma rnams ni nya dang ru sbal dang} … {la sogs pas dkrugs kyang dkrugs so zhe 'am/ma} {dkrugs so zhes mi rtog rnam par mi rtog} tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapa…ādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti—saṃkṣobhyāmahe na veti la.a.147kha/94; \n\n• pā. kūrmaḥ 1. śarīrasthavāyuviśeṣaḥ— {srog gi rlung} … {khyab byed dang klu dang rus sbal dang rtsangs pa dang lha sbyin dang nor las rgyal ba ste rlung bcu'o//} prāṇavāyuḥ…vyāno nāgaḥ kūrmaḥ kṛkaraḥ devadatto dhanañjayaśceti daśavāyavaḥ vi.pra.158ka/1.7; {rus sbal ni chu'i 'dab mar rtsa rgyal ba la'o//} kūrmo vāruṇyadale jayānāḍyām vi.pra.238ka/2.42; {rlung gi khams las rus sbal du 'gyur ro//} vāyudhātoḥ kūrmo bhavati vi.pra.230ka/2.24 2. hastacihnaviśeṣaḥ — {ro langs ma g}.{yas rus sbal te/} /g.{yon pa yis ni pad ma'i snod//} vetālyā dakṣiṇe kūrmaṃ vāme padmabhājanam \n he.ta.24kha/80 3. viṣṇoravasthāviśeṣaḥ — {de rnams las mngal gyi nang du nya dang rus sbal dang phag gi gnas skabs gsum du 'gyur ro//} teṣu garbhamadhye matsyakūrmavarāhāvasthāstisro bhavanti vi.pra.224ka/2.6. \n{rus sbal gyi} kaurmaḥ — {rus sbal gyi yul} (? {spu} ) {bshor ram 'jam zhes bya ba bzhin no//} kaurmasyeva romṇo'ntaḥ kharatā mṛdutā vā abhi.bhā.88kha/1209; kaurmyaḥ— {de nas rus sbal gyi dngos po la ni rus sbal gyi dngos por 'gyur te} tataḥ kaurmye bhāve kūrmabhāvo bhavati vi.pra.224kha/2.7. rus sbal skyes ma|pā. kūrmajā, nāḍībhedaḥ — {brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas//} … {rus sbal skyes ma dang sgom pa ma dang dbang ma dang skyon ma dang 'jug ma dang ma mo dang} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n…kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarī \n\n he.ta.2kha/4. rus sbal gyi gnas skabs|pā. kūrmāvasthā, avasthāviśeṣaḥ — {gnas skabs bcu} … {de rnams las mngal gyi nang du nya dang rus sbal dang phag gi gnas skabs gsum du 'gyur ro//} daśāvasthā…teṣu garbhamadhye matsyakūrmavarāhāvasthāstisro bhavanti vi.pra.224ka/2.6; {rus sbal gyi gnas skabs la gdong dang rkang pa dang lag pa'i gnas rnams su 'bur po lngar 'gyur ro//} kūrmāvasthāyāṃ mukhakaracaraṇasthāneṣu pañca sphoṭakā bhavanti vi.pra.225ka/2.9. rus sbal gyi spu|kūrmaroma — {'di ltar ri bong gi rwa dang ru sbal gyi spu dang mo sham gyi bu la sogs pa 'jig rten na brjod par snang mod kyi} yaduta śaśaviṣāṇakūrmaromabandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ la.a.97ka/43. rus sbal can|kacchapaḥ, nidhiviśeṣaḥ — {gter gyi bye brag dgu ste/} padmaḥ {pad+ma/} …kacchapaḥ {ru sbal can} situ {cha/} 11kha \n rus sbal dang chu srin dang nya rnams dbugs 'byin par mdzad pa|vi. kūrmamakaramatsyāśvāsanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po dbang phyug chen po} … {rus sbal dang chu srin dang nya rnams dbugs 'byin par mdzad pa} … {la phyag 'tshal lo//} namo'stvavalokiteśvarāya, maheśvarāya…kūrmamakaramatsyāśvāsanakarāya kā.vyū.205ka/262. rus sbal mo|kūrmī, kūrmastrī — {rus sbal mo dang dbyangs can ma'i/} /{pi wang ka ts+tsha pI yin no//} kūrmī vīṇābhedaśca kacchapī a.ko.227kha/3.3.132; kacchapī mi.ko.87kha \n rus sbal zhabs|• vi. kūrmapādaḥ — {phyag zhabs 'khor lo'i mtshan dang rus sbal zhabs/} /{phyag dang zhabs sor dra bas 'brel ba dang //} cakrāṅkahastakramaḥ kūrmapādo jālāvanaddhāṅgulipāṇipādaḥ \n abhi.a.11kha/8.13; \n\n• nā. kūrmapādaḥ, siddhācāryaḥ — {rus sbal zhabs kyi sgrub pa'i thabs} kūrmapādasādhanam ka.ta.1559. rus sbal rlung|pā. kūrmavāyuḥ, dehasthavāyuviśeṣaḥ — {klu yang sgregs pa byed pa nyid de gsal bar lag pa rkang pa bskum pa dag ni rus sbal rlung gis so//} nāgo'pyudgāraṃ karotyeva sphuṭakaracaraṇāt saṃkucan kūrmavāyuḥ vi.pra.238kha/2.44; dra. {rus sbal/} rus med pa'i tshig|avaṃśapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rus kyi tshig dang rus med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha… vaṃśapadamavaṃśapadam la.a.68kha/17. rus tshigs|= {rus pa'i tshigs/} rus tsho|= {pus mo} aṣṭhīvān, o vat, jānu — {pus mo brla 'og tshigs pa dang /} /{rus tsho zhes pa mo min no//} jānūruparvāṣṭhīvadastriyām a.ko.175ka/2.6.72; sthūlamasthi vidyate'treti aṣṭhīvat a.vi.2.6.72. rus gzeb|asthipañjaraḥ— {kye ma da ni rgan po dag/} /{rus gzeb lus po chu rgyus kyi/} /{rgyun gyi zhags pas spras pa ru/} /{rmongs pa'i mkha' 'gro gso 'am snyam//} śarīre santatasnāyupāśaprotāsthipañjare \n vṛddhaḥ puṣṇāti manye'hamaho mohavihaṅgamam \n\n a.ka.214ka/24.71; {'jigs su rung ba'i lus 'di ni//bskams} {shing rags pa rus pa'i gzeb//} ayaṃ bhayaṅkaraḥ kāyaḥ śuṣkaḥ sthūlāsthipañjaraḥ \n\n a.ka.225ka/89.47; bo.a.25kha/8.52. rus bzod|nā. gotrakṣāntiḥ, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} … {mi'am ci'i bu mo rus bzod ces bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni, tadyathā—manasā nāma kinnarakanyā…gotrakṣāntirnāma kinnarakanyā kā.vyū.203ka/260. rus shing ltar 'dzin pa|asthīkṛtya ma.vyu.1809 (asthīkṛtyaḥ {ru shing ltar 'dzin pa'am ched cher 'dzin pa} ma.vyu.39ka); dra. {ru shing ltar 'dzin pa/} rus lhag nyid|asthiśeṣatā — {stobs ldan sa 'og rab tu zhugs/} /{da d+hi tsa yang rus lhag nyid//} baliḥ prayātaḥ pātālaṃ dadhīco'pyasthiśeṣatām \n a.ka.41kha/4.61. re|1. ekaḥ — {rgyal ba sangs rgyas sogs sems can/} /{bden par smra ba thams cad kyi/} /{rtsi sogs phyogs re shes pa la//khyad} {par nges par gzung du med//} gaṇitādyekadeśe tu sarveṣāṃ satyavāditā \n jinabuddhādisattvānāṃ viśeṣo nāvadhāryate \n\n ta.sa.114kha/995; {phung po la sogs gtam re yin} skandhādīnāṃ kathaikaśaḥ abhi.ko.3ka/1.26 2. ṣaṣṭisaṃkhyādyotakasahāyakapadam — {re gcig} (/ {drug cu rtsa gcig} ) ekaṣaṣṭiḥ ma.vyu.8129; {re gnyis} (/ {drug cu rtsa gnyis} ) dvāṣaṣṭiḥ ma.vyu.8130 3. niṣedhādibodhakanipātatvena prayogaḥ — {bag med dbang du song bar gyur ta re} mā pramādavaśamabhyupeṣyase rā.pa.244ka/142; {gzhon nu bag med par ni gyur ta re} mā kumāra bhava supramattakaḥ rā.pa.244ka/142; {de ste mi gtong zhing de rnams kyi le lan du shi bar gyur ta re zhes pa dang} yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti ga.vyū.193ka/274; {bu mo 'bras chan gyi gzeb de ga re} dārike kva sā bhaktapeḍā a.śa.194ka/179; {kye ma re skyid} aho bata saukhyam a.śa.245kha/225; {kye ma rang sems la yang ngo re tsha} aho nu lajjā nijacetaso'pi a.ka.202ka/22.92; {ya rabs ma rabs chos gnyis ni/} /{e ma khyad par re che ge//} aho vikṛṣṭāntaratā sadasaddharmayoryathā \n jā.mā.59kha/69; {gtsug lag khang 'di re zhe'am ltos shig ce'am} eṣa vihāraḥ paśya ca vi.sū.31kha/40; {khrel med mi dag phyung ba bas/} /{chu yi shugs kyis khyer ba yi/} /{shing dag phyung yang bla 'o zhes/} /{gtam du grags pa de re bden//} sa satya eva pravādo'yamudakaughagataṃ kila \n dārveva varamuddhartuṃ nākṛtajñamatiṃ janam \n\n jā.mā.155ka/178 4. = {re ba/} 5. = {re re/} \n\n• (dra.— {re re/} {bla re/} {na re/} {ta re/} {nyin re/} {de'u re/} ). re skan|dra.— {de dag gi spyod pa shes pa'am yon tan brjod par nus re skan} kiṃ mayā śakyaṃ…(teṣāṃ) caryā jñātum, guṇān vā vaktum ga.vyū.327kha/49. re khA|= {ri mo} rekhā — {ra ba'i re khA rnams kyi mtshan nyid dang bral ba'i skyon gsungs pa} prākārarekhānāṃ vilakṣaṇadoṣamāha vi.pra.124kha/3.49; {de'i steng du de'i phyed kyis 'byung ba dang dpangs te mchu'i phyi rol gyi steng du re khA'i dkyil 'khor ro//} tadupari tadardhena nirgamocchrayamoṣṭhabāhyopari rekhāmaṇḍalam vi.pra.136ka/3.72; {mtshan ma'i mthar ni re khA gang /} /{de la sna tshogs rgyu mi rgyu/} /{ma lus bsgom par bya} nimittānte tu yā rekhā tasyāṃ bimbaṃ (viśvaṃ pā.bhe.) carācaram \n bhāvayet vi.pra.63ka/4.110. re khA ngan pa|kurekhā — {de la sboms pas ni sbyin bdag gam slob dpon la nad dag byed cing phra dang re khA ngan pas rdzas ni nyams pa rab tu gsal bar byed do//} tatra sthūlā vyādhiṃ karoti dāturācāryasya vā, kṛśā dravyahāniṃ prakaṭayati kurekhā vi.pra.124kha/3.49. re chad|= {re ba chad pa/} re che|dra.— {bdag ni 'di ltar rab tu phongs gyur kyang /} {snying rje'i snod du ma gyur sdig re che} pāpā kṛpāpātratarā na vā'hamevaṃvidhāmāpadamabhyupetā jā.mā.113ka/131. re thag bcad|bhū.kā.kṛ. hatā pratyāśā — {e ma ma la kho bo cag gi re thag bcad do//} aho bata hatā pratyāśā asmākam pra.pa.144ka/191. re thag chad|= {re thag chad pa/} re thag chad pa|• vi. nirāśaḥ — {nye du re thag chad pa dang /} /{gshin rje'i pho nya'i bzhin la blta//} bandhūnnirāśān sampaśyan yamadūtamukhāni ca \n\n bo.a.20kha/7.9; {re ba kun skong khyod kyis ni/} /{ci slad re thag chad par byed//} kasmānnirāśaḥ kriyate sarvāśābharaṇa tvayā \n\n a.ka.222ka/24.160; nairāśyakṛtaḥ — {chang gi sgo nas kyang byang chub sems dpa' la re thag chad de khong khro ba lci bar 'gyur bas/'dis} {sems can bsdu ba nyams par 'gyur te} madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān, sattvasaṃgrahahāniśca śi.sa.149kha/144; chinnamanorathaḥ — {shin tu che ba'i rtsom pa nyams shing re thag chad pas 'phral la brgyal bar gyur//} chinnamanorathaḥ pṛthutarārambhakṣayānmūrcchati \n\n a.ka.25ka/52.59; \n\n• saṃ. 1. āśāvighātaḥ — {re thag chad pa'i me yis sems bsregs te//} āśāvighātāgniparītacetāḥ jā.mā.189kha/220 2. nairāśyam — {re thag chad pas nges par de gdungs dran nas} nairāśyena sa dahyate dhruvamiti smṛtvā jā.mā.190ka/220. re thag chad par byed|kri. nirāśaḥ kriyate— {re ba kun skong khyod kyis ni/} /{ci slad re thag chad par byed//} kasmānnirāśaḥ kriyate sarvāśābharaṇa tvayā \n\n a.ka.222ka/24.160. re 'dod|manorathaḥ — {re 'dod dga' ba lta ba yi/} /{ro la mig g}.{yo grogs mo dag/} /{rgyang na 'dug pa'i ma ma 'dis/} /{'di 'dra blta bar bzod ma yin//} manorathapriyālokarasalolekṣaṇe sakhi \n ārādvṛttirasau mātā na kṣamā draṣṭumīdṛśam \n\n kā.ā.339kha/3.140; ālokanam — {bdag gi mig ni de la lta bar 'dod//} dṛṣṭistadālokanamīhate me a.ka.122kha/65.54. re lde|kaṭaḥ, o ṭam — {blo gros chen po ji ltar 'jim pa'i gong bu las rdza ma 'byung ba de bzhin du thags las snam bu dang /} {rtsi skyang las re lde dang /} {sa bon las myu gu dang} yathā ca mahāmate ghaṭo mṛtpiṇḍādeva, tantubhyaḥ paṭāḥ, vīraṇebhyaḥ kaṭāḥ, bījādaṅkuraḥ la.a.88ka/35; {snal ma 'di rnams la snam bu/} /{smyig tshal 'di rnams la re lde/} /{zhes sogs 'di yi blo 'byung bas//'du} {ba rtogs par bya ba yin//} tantuṣveva paṭo'mīṣu vīraṇeṣu kaṭaḥ punaḥ \n ityādīhamaterbhāvāt samavāyo'vagamyate \n\n ta.sa.31ka/326; kiliñjaḥ — {lce 'bar 'bur can re lde dang 'dra ba} suṇḍikakiliñjasadṛśajihvām la.vi.149kha/221; {re lde dang phyar ba'i reg pa lta bu dag} kiliñjakutapasparśānām vi.sū.45ka/56; kiliñcaḥ — {las ni phyag dar re lde tsam mam} sammārjanaṃ kiliñcamātrasya…karma vi.sū.34kha/44. re Nu ka|reṇukā, gandhadravyaviśeṣaḥ — {ha re Nu dang re Nu ka//} hareṇū reṇukā a.ko.162kha/2.4.120; reṇuyogād reṇukā a.vi.2.4.120. re pha|rephaḥ, ravarṇaḥ — {re phas nyi ma sngon du rnam bsgom nas/} /{nyi der hUM byung sna tshogs rdo rje de nyid kyis ni ra ba dang /} {gur bcing ba yang rnam par bsgom pa nyid//} rephena sūryaṃ purato vibhāvya tasmin nābhau (ravau pā.bhe.)hū˜bhavaviśvavajram \n tenaiva vajreṇa vibhāvayecca prākārakaṃ pañjarabandhanaṃ ca \n\n he.ta.4kha/12. re ba|• saṃ. 1. āśā — {de yi srid dang bdag gi re ba dag/} /{spyan stsal bas ni 'bras bu mchi bar mdzod//} sambhāvanāṃ tasya mamaiva cāśāṃ cakṣuḥpradānāt saphalīkuruṣva \n\n jā.mā.9kha/9; {bdag ni gson re stobs dang ldan/} /{nor gyi bsam pa stobs ldan min//} jīvitāśā balavatī dhanāśā durbalā mama \n kā.ā.326kha/2.138; pratyāśaṃsā — {kha bskang ba la re ba med na} asatyāṃ pūrakapratyāsāśā (pratyāśaṃsā bho.pā.)yām vi.sū.23kha/28; apekṣā — {lan la re ba med pa'i 'du shes dang} pratikāranirapekṣasaṃjñā sū.vyā.178kha/72; manorathaḥ — {re thag chad pa} chinnamanorathaḥ a.ka.25ka/52.59; chandaḥ — {dbul la 'bras bu re ba med/} /{bdag gis mi la'ang smrar med cing /} /{dga' ston tshe yang dga' mi myong /} /{kyi hud sbyin pa'i gtam yang zhan//} svajane'pi nirākrandamutsave'pi hatānandam \n dhik pradānakathāmandaṃ dāridryamaphalacchandam \n\n jā.mā.69ka/80; icchā — {yid bzhin nor bu dpag bsam shing //ji} {ltar re ba yongs skong ba//} cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ \n bo.a.32ka/9.36; ākāṅkṣā — {gcig tu gzhan don la dga' bas/} /{rnam smin 'bras bu'i re ba med//} na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā \n\n bo.a.27kha/8.109; kāṅkṣā — {khyad par mchi gu dang sgra gcan gyi sgras rtogs pa po'i re ba sel bar byed do//} śilāputrakarāhuviśeṣaṇadhvaninā…pratikartuḥ (pattuḥ bho.pā.) kāṅkṣāmapahanti pra.pa.22kha/22; īhā — {de nas ni/} /{'jo dang 'dod dang mngon 'dod dang /} /{brkam dang re ba 'dod spro dang /} /{mngon 'dod yid kyi shing rta dang /} /{'dod dang mngon zhen sred pa dang //} atha dohadam \n icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ \n\n kāmo'bhilāṣastarṣaśca a.ko.144kha/1.8.27; īhanaṃ īhā \n īha ceṣṭāyām a.vi.1.8.27; mi.ko.126kha; spṛhā mi.ko.126kha; āsthā — {rtsol ba yang 'dod chags dang bral bas spang bar 'gyur te/btang} {snyoms pa nyid kyis de ni 'ga' yang re ba mi 'cha' ba'i phyir ro//} yatnaśca vītarāgasya pratihanyate \n upekṣayā na tasya kvacidāstheti pra.a.128kha/138; āśayaḥ — {rab tu sbyin pa chen pos kyang /} /{re ba chen po khengs ma yin//} mahatā'pi pradānena pūryate na mahāśayaḥ \n a.ka.361kha/48.47; praṇayaḥ — {longs spyod yon tan phun sum tshogs/} /{khyim du re ba'i 'gron 'ongs na//} vibhūtiguṇasampannamupetaḥ praṇayād gṛham \n jā.mā.129ka/149; abhiprāyaḥ — {sbyin pa'i khang pa} … {brtsig tu bcug nas/bdag} {gi bdag nyid che ba dang rjes su mthun pa/} {re ba ji lta ba bzhin du skong ba} dānaśālāḥ kārayitvā svamāhātmyānurūpaṃ yathābhiprāyasampāditam jā.mā.7kha/7; āśaṃsanam — {lan re ba yid la byed pa ni gzhan dag sbyin pa la sogs pa'i yon tan la 'jug pas so//} pratyupakārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ sū.vyā.178kha/73; sambhāvanā — {de bas 'jig rten kun gyis 'tshal bar gsung ba'i rigs/} /{khyod kyi yon tan mtshar zhig mchis par bdag cag re//} tadvaktumarhasi yathā vidito'si loke sambhāvanā hi guṇatastvayi no vicitrā \n\n jā.mā.92ka/105; {gang dag brtag nas yon tan rnams/} /{re ba bzhin du rtogs par 'gyur//} guṇasambhāvanāvyaktiryatparīkṣyopalabhyate \n jā.mā.103kha/120 2. kambalaḥ — {lan tshwa'i chu rnon pos sbangs nas skra'i re ba'i yongs su sbyong bas sbyong bar byed do//} tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati ra.vyā.76kha/5; \n\n• vi. kāṅkṣī — {thams cad mkhyen nyid re ba phyir zhing brtson 'grus shin tu brtan 'dir rtsom//} bhūyo vīryamihārabhanti sudṛḍhaṃ sarvajñatākāṅkṣiṇaḥ rā.pa.233kha/127; \n\n• kṛ. pratyāśaṃsamānaḥ — {tshe phyi ma la sdug pa'i rnam par smin pa la re ba'i phyir ni ma yin te} na…paratra ca vipākamiṣṭaṃ pratyāśaṃsamānaḥ bo.bhū.162kha/214; \n\n• nā. āśā, devakumārikā — {byang phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rab chags lha mo} … / {re dad khrel yod dpal ldan ma//} uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n ilādevī…āśā śraddhā hirī śirī \n la.vi.186kha/284. re ba skong|= {re ba skong ba/} re ba skong ba|vi. āśābharaṇaḥ — {re ba kun skong khyod kyis ni/} /{ci slad re thag chad bar byed//} kasmānnirāśaḥ kriyate sarvāśābharaṇa tvayā \n\n a.ka.222ka/24.160. re ba bskongs pa|tṛptatvam — {de nas re zhig cig rgyal po de sbyin gtong gi khang pa rnams nyul du song song ba dang /} {phongs pa rnams re ba bskongs pas} atha kadācit sa rājā dānaśālāḥ samanuvicaraṃstṛptatvādarthijanasya jā.mā.8ka/8. re ba bcas|vi. āśābandhaḥ — {re ba bcas pa bstan pa yis/} /{lam nas dga' bas sna drangs te//} āśābandhopadiṣṭena pathā harṣapuraḥsaraḥ \n\n a.ka.22kha/52.35. re ba nyams|= {re ba nyams pa/} re ba nyams pa|• saṃ. āśābhaṅgaḥ — {re ba nyams pas rab 'khrugs pa/} /{rab bzang gis ni de la smras//} āśābhaṅgasamudbhrāntaḥ subhadrastamabhāṣata \n\n a.ka.184kha/80.47; \n\n• vi. bhagnamanorathaḥ — {slong ba re ba nyams pa dag/} /{'di rnams mdun du mi bgrod gang /} /{de nyid skye bo legs rnams kyi/} /{'tsho ba 'gro bar mchod par 'os//} etadeva sujātānāṃ pūjyaṃ jagati jīvitam \n yadeṣāmagrato yāti nārthī bhagnamanorathaḥ \n\n a.ka.50kha/5.43. re ba chad|= {re ba chad pa/} re ba chad pa|• vi. viluptāśaḥ, o śā — {bdag gi khyim thab bu dang bcas/} /{re ba chad pas rnam nyams 'gyur//} vinaṃkṣyati viluptāśā saputrā me kuṭumbinī \n\n a.ka.38ka/55.16; \n\n• bhū.kā.kṛ. ākāṃkṣā vinivṛttā — {de tsam nyid kyis skyes bu'i mngon par 'dod pa'i don grub pa'i re ba chad pa} tāvanmātreṇaiva ca puruṣasyābhīṣṭārthasaṃsiddherākāṃkṣā vinivṛttā ta.pa.237kha/946; nairāśyamāpannaḥ — {de dag gis dus yol zin pa lta snyam du bsams nas re ba chad de dman zhing yi bsad pa'i bzhin gyis dong ngo //} te vṛttā veleti nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ śi.sa.38ka/36. re ba thams cad sbyin pa|vi. sarvābhiprāyadātā, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {re ba thams cad sbyin pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate … sarvābhiprāyadātetyucyate la.vi.205kha/309. re ba thams cad yongs su skong ba|vi. sarvāśāparipūrakaḥ ma.vyu.867 (20ka). re ba dang bcas pa|vi. sākāṅkṣaḥ — {lus dang mgo'i sgra tsam la dmigs pa'i blo skyes pa lta zhig gang gi lus gang gi mgo snyam du lhan cig dpyod pa'i dngos po gzhan la re ba dang bcas pa nyid du 'gyur la} śarīraśiraḥśabdamātrālambano buddhyupajananaḥ sahacāripadārthāntarasākāṅkṣa eva vartate, kasya śarīram, kasya śira iti pra.pa.22kha/22. re ba bral|= {re bral ba/} re ba bral ba|= {re bral ba/} re ba ma mchis|= {re ba ma mchis pa/} re ba ma mchis pa|vi. niḥspṛhaḥ — {bdag cag re ba ma mchis mi 'tshal} … {'phral la} … {thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitam…sarvajñatāratnaṃ pratilabdham sa.pu.43ka/75. re ba med|= {re ba med pa/} re ba med pa|• vi. anabhilāṣī — {bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te} adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15; apratikāṅkṣī — {ji skad dkon mchog brtsegs pa las/} {rnam par smin pa la re ba med pa'i sbyin pa dang zhes bya ba la sogs pa rgyas par 'byung ba lta bu'o//} yathoktaṃ ratnakūṭe — vipāko'pratikāṅkṣiṇo dāneneti vistaraḥ \n sū.vyā.243ka/158; niḥpratikāṅkṣī — {sems dang yid dang rnam par shes pa dang bral zhing chos thams cad la re ba med pa} cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī śi.sa.149kha/144; tyaktāśaḥ — {bdag cag ni rgya mtsho'i klong gi khar song ngo snyam nas gson du re ba med cing shi ba'i 'jigs pas sems blong blong por gyur te} vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ jā.mā.84ka/96; nirapekṣaḥ — {lan la re ba med pa'i 'du shes dang} pratikāranirapekṣasaṃjñā sū.vyā.178kha/72; nirāśaḥ — {kyi hud bsad tshe re med de dag bsad/} /{gsum gsod drag po'i bsad 'di su zhig gis//} kaṣṭaṃ hate tau nihatau nirāśau kasyāyamugrastrivadhe prayatnaḥ \n\n a.ka.272kha/101.16; \n\n• saṃ. 1. āsthābhāvaḥ — {re ba med pa de nyid kyi phyir skye ba gzhan 'grub pa ma yin no//} ata evāsthābhāvāt nāparajanmopārjanam pra.a.128kha/138 2. nirapekṣatā — {de dag las khyad par du 'phags pa brgya byin la sogs pa las mchod pa la sogs pa rnyed du zin kyang lan la re ba med pa dang} tadviśiṣṭebhyaśca śakrādibhyaḥ pūjādilābhe sati pratikāranirapekṣatā sū.vyā.178kha/73; apratikāṅkṣatā — {bdog pa thams cad yongs su gtong zhing rnam par smin pa la re ba med pa dang} sarvasvaparityāgino vipākāpratikāṅkṣatā rā.pa.234kha/128. re ba med pa nyid|nairāśyam — {re ba med pa nyid na ma sbran na yang ngo //} nairāśye cāśrāvaṇe vi.sū.25ka/31; apratyāśatvam — {'khor gyi phyed mi khebs pa re ba med pa nyid do//} apratyāśatvamacchādane'rddhamaṇḍalasya vi.sū.23kha/29. re ba yongs skong ba|vi. icchāparipūraṇaḥ — {yid bzhin nor bu dpag bsam shing /} /{ji ltar re ba yongs skong ba//} cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ \n bo.a.32ka/9.36. re ba las gyur pa|vi. āśikaḥ — {re bas kyang re ba las gyur pa zhes bya ba ni yid la sems pa'i zas te} āśāta āśikaḥ manaḥsañcetanāhāraḥ abhi.sa.bhā.32kha/45. re ba'i 'ching ba|āśābandhaḥ — {skad cig la ni re ba'i 'ching ba yangs par byed cing dog par byed//} kṣaṇādāśābandhaṃ vipulayati saṅkocayati ca a.ka.22ka/52.30. re ba'i zhags pa|āśāpāśaḥ — {re ba'i zhags pas ma bkug cing /} /{rtog dpyod dag gis ma gzir la/} /{'bad pa'i khur gyis ma ngal bar/} /{nges par myong bya grub pa nyid//} āśāpāśairanākṛṣṭaṃ vicārairakadarthitam \n prayatnabhārairaśrāntaṃ vidhatte bhavitavyatā \n\n a.ka.360ka/48.31. re bar bya|= {re bar bya ba/} re bar bya ba|kṛ. pratikāṅkṣitavyaḥ — {de'i gzhi las sbyin pa po'i sbyin bdag gi bsod nams kyi rgyu mthun pa dang} … {tshad med par re bar bya'o//} apramāṇastannidānadāyakasya dānapateḥ puṇyābhiṣyandaḥ…pratikāṅkṣitavyaḥ abhi.bhā.170kha/585; ma.vyu.6382 (91ka). re bral|= {re bral ba/} re bral ba|• vi. nirāśaḥ, o śā — {de ni g}.{yo ldan yang zhing re bral 'gyur/} /{phyi phyir zhing ni rnam par 'gyed pa rtsom//} śaṭhaśca so bhoti laghurnirāśaḥ punaḥ punaścārabhate vivādam \n śi.sa.64kha/63; {de dang 'grogs dang 'khyud pa dag gi re bral ba'i//} tatsaṅgamāliṅganayornirāśā a.ka.88kha/64.4; \n\n• saṃ. nairāśyam — {gnyen thar re ba bral ba las/} /{de ni sa la 'gyel bar gyur//} bandhumokṣaṇanairāśyāt sa papāta mahītale \n\n a.ka.24kha/52.56. re mig|koṣṭhaḥ — {re mig drug gis rta babs 'og tu nor gyi pad+ma dang ldan rnal 'byor ma rnams snam bu'o zhes pa ste} ṣaṭkoṣṭhaistoraṇādho vasukamalayutā paṭṭikā yoginīnāmiti vi.pra.121ka/3.39; kakṣaḥ — {de ltar re mig nas ni re mig bar la 'gyur te mi yi bdag po bsgrub bya'i ming dang sngags 'di'o//} evaṃ kakṣāntarāle bhavati narapate sādhyanāmaiṣa mantraḥ vi.pra.86ka/4.189; kakṣyā — kakṣyā {re mig bsil khang sogs} mi.ko.88kha \n re med|= {re ba med pa/} re mo can|= {re mos can/} re mos|vāraḥ — {re mos kyis/} /{gdengs can 'dren pa dag gis klu de ni/} /{gos dang rtags kyis mtshan pa spring bar byed//} vāreṇa nāgaḥ phaṇināyakena visṛjyate pāṭalapaṭṭacihnaḥ \n\n a.ka.305kha/108.127; {de re mos bsko'o//} vāreṇāsyoddeśaḥ vi.sū.72kha/89; paryāyaḥ — {rgud pa dag ni bde ba'i mtha'/} /{phun tshogs nyon mongs dag la mdza'/} /{lus can rnams la re mos kyis/} /{nges pa nyid du 'khor ba yin//} vipadaḥ sukhaparyantāḥ kleśaprāptā(prītā li.pā.)śca sampadaḥ \n a (ā li.pā.)vartinyo bhavantyeva paryāyeṇa śarīriṇām \n\n a.ka.244kha/92.27; a.ka.90kha/64.27. re mos can|= {smad 'tshong ma} vārastrī, veśyā — {re mo} (? {re mos} ) {can dang tshogs can ma/} /{smad 'tshong ma dang gzugs 'tshong ma//} vārastrī gaṇikā veśyā rūpājīvā a.ko.171ka/2.6.19; vārasya samūhasya strī vārastrī \n vāraṃ vāraṃ rājasevārthamāgatā strī vā a.vi.2.6.19. re mos 'bab pa|upadhivārikaḥ— {nam zhig de yis gtsug lag khang /} /{sa gzhi byi dor ma byas mthong /} /{re mos 'bab pa'i rab byung la/} /{khro ba drag pos rab tu smras//} sa kadācidasammṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam \n prāha pravrajitaṃ tīvraṃ krodhādupadhivārikam \n\n a.ka.286kha/36.79. re zhig|avya. tāvat — {re zhig rab tu dang ba'i blo/} /{yid ni chags bral kho na yis/} /{tshangs spyod spyod cig} arāgeṇaiva manasā brahmacaryaṃ prasannadhīḥ \n cara tāvat a.ka.110kha/10.121; {'di ni re zhig dpyad par bya ba yin te/} {ci de dag rdzas su 'dod dam/} {'on te btags par 'dod} vicāryaṃ tāvadetat—kiṃ te dravyata icchanti, āhosvit prajñaptitaḥ abhi.bhā.82ka/1191; {'di ni re zhig rdzubs pas gcig las 'phros pa'i chos ston gyis} ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati vi.va.100ka/2.86; {de la re zhig tshu rol mdzes pa tshad ma 'god pa ni} tatra tāvaccārvākāḥ pramāṇayanti ta.pa.36ka/520; nanu— {re zhig rang gi don du gzhung rtsom pa yang ma mthong la} nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam bo.pa.44kha/4. \n{re zhig gal te} yadi tāvat — {re zhig gal te phyi rol gyi don du smra ba'i sangs rgyas pa la rtsod pa byed na} yadi tāvad bāhyārthavādinaṃ bauddhaṃ prati codyate ta.pa.239ka/948; {re zhig gal te rdzas su yod na zhes bya ba ni phyogs snga ma la brten na'o//} yadi tāvad dravyata iti pakṣa āśrīyate abhi.sphu.314ka/1192. \n{re zhig gi} tāvat kālikam — {re zhig gi sems kyis na ltung ba med do//rin} {sbyin pa na brjed pa la'o//} anāpattistāvat kālikacittena vismṛtya mūlyadāne vi.sū.24kha/30. \n{re zhig gi dus su} tāvatkālam — {re zhig gi dus su gzhan 'dug pa'i bar du yang de'o//} etat tāvatkālamantaramanyenādhiṣṭhite vi.sū.31kha/40. \n{re zhig cig} kadācit — {de nas re zhig cig rgyal po'i btsun mo rtsa ba dang 'bras bu tshol du song ba'i 'og tu/} {byis pa gnyis bskyang ba'i phyir} atha kadācinmūlaphalārthaṃ gatāyāṃ rājaputryāṃ putrayoḥ paripālananimittam jā.mā.54ka/63. \n{re zhig de lta na} evaṃ tāvat — {re zhig de lta na mdo las bde ba'i tshor ba med par mi 'grub bo//} evaṃ tāvanna sūtrāt sukhavedanā'bhāvaḥ sidhyati abhi.bhā.6ka/885. \n{re zhig na} yāvat — {des re zhig na rab tu byung ba thams cad la mchod sbyin byas nas/} {der mu stegs can la sogs pa stong phrag du mas zan zos so//} yāvadasau sarvapāṣaṇḍikaṃ yajñamārabdho yaṣṭum, yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma a.śa.2ka/1; {re zhig na de na dge slong gnyis shig mdza' zhing 'dug ste} yāvattatra dvau bhikṣū saṃśīlikau a.śa.262kha/240. re zhig gi gnas|upaniḥśrayaḥ — {gnas dang re zhig gi gnas 'char 'jug nus pa nyid dang yang sbyar ro//} sahagrāhaṇapratibalatvena niḥśrayasyopaniḥśrayasya vā vi.sū.3kha/3. re zhig pa|vi. mitakālaḥ — {'jig rten pa yi dpe dngos kun/} /{gegs bgyid pa dang sgrib pa can/} /{re zhig pa dang nyi tshe ba/} /{shin tu rnyed par sla ba lags//} upaghātāvaraṇavanmitakālaṃ pradeśi ca \n sulabhātiśayaṃ sarvamupamāvastu laukikam \n\n śa.bu.111ka/33. re bzhin|avya. prati — {nyin re bzhin rtswa btsongs pa de'i rin rnyed pa tsam gyis skye bo phongs pa rnams slong ba la mgu bar byed do//} pratyahaṃ tṛṇavikrayopalabdhayā vibhavamātrayā'rthijanapraṇayasammānatāṃ cakāra jā.mā.23ka/25. re yang mi re ba|vi. asambhāvitam — {khyod la mgu bar gyur pa'i nor chen rnams/} /{re yang mi re ba dag rtsol bar 'gyur//} dāsyatyasambhāvitavistarāṇi dhanāni te prītivivardhanāni \n\n jā.mā.123kha/142. re re|• vi. ekaikaḥ — {de dag las byang chub sems dpa' re re yang g}.{yog byang chub sems dpa' gang gA'i klung drug cu'i bye ma snyed yod cing /} {tshogs dang tshogs chen po dang tshogs kyi slob dpon no//} yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ sa.pu.111ka/179; {ma tshang ba nyid ni drug ste/} {re re dang gnyis gnyis kyis sgrub par ma brjod pa'o//} nyūnatvaṃ ṣaṭprakāram \n ekaikadvidvirūpānuktau vā.ṭī.105ka/67; vyastaḥ — {gzugs la sogs pa re re 'am mtha' dag spyi'i shes pas rtogs grang} rūpādayo hi vyastāḥ samastā vā sāmānyajñānena pratīyeran pra.a.177kha/191; vyastam {so so'am re re} mi.ko.18kha; \n\n• avya. prati — {skad cig re re la byang chub kyi phyogs dang mthun pa'i chos thams cad yang dag par 'grub par byed pa dang} pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca bo.bhū.181ka/238; {nyi ma re re zhing lnga brgya'i bza' ba dang bca' ba sna bcwa brgyad dang} … {tshos shig} pratidivasamaṣṭādaśaprakāraṃ khādyakaṃ pacata vi.va.134kha/1.23; {tshig re re nas brjod nas sun 'byin pa rtsom pa} pratipadamuccārya dūṣaṇopakramaṇam ta.pa.225kha/166; {gzhan gyi gzhung lugs ma shes pas/} /{mi re re la brda re 'am/} /{yang na bzlas nas brjod pa yin/} /{zhes bya la sogs gzhan gyis smras//} samayaḥ pratimartyaṃ ca pratyuccāraṇameva ca \n ityādyataḥ pareṇoktaṃ paranītimajānatā \n\n ta.sa.94ka/856; pratyekam — {rdul phra rab de dag kyang re re rgyu yin nam/} {tshogs pa rgyu yin grang} te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ, samuditā vā ta.pa.94kha/641; {de dag re re zhing yang chung ngu dang 'bring dang chen po nyid kyis rnam pa gsum yin pa'i phyir dgur rnam par gzhag ste} teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante abhi.bhā.19kha/938; {tshig 'di ni re re la sbyar bar bya'o//} etat padaṃ pratyekaṃ yojyam abhi.sphu.287kha/1132. \n{re re na} ekaikasmin — {skyed mos tshal de dag re re na'ang 'di lta ste/} {rdzing bu bzang po zhes bya ba dang} … {brgyad brgyad yod de} ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca a.sā.427ka/241; dra. ( {sgo re re na} dvāre dvāre) — {de dag gi sgo re re na lhag pa bzhi bzhi yod de} dvāre dvāre teṣāṃ catvāra utsadāḥ abhi.bhā.147ka/515. \n{re re nas} ekaikataḥ — {chos rnams ni re re nas btsal na} ekaikato dharmān mṛgyamāṇān śi.sa.139ka/134; ekaśaḥ — {tshogs pa rnams re re nas rgyu'i ngo bor gyur pa'i phyir ram/} {yul lhan cig byed pa yin pa'i phyir dbang po las logs shig tu skye mched du yang mi 'gyur ro//} ekaśaḥ samagrāṇāṃ kāraṇabhāvāt viṣayasahakāritvād vā nendriyaṃ pṛthagāyatanaṃ syāt abhi.bhā.36ka/61; dra. ( {tshig re re nas} padaśaḥ) — {mnyan du yod pa na bram ze} … {yi ge'i rab tu dbye ba dang lnga pa ste gtam rgyud dang bcas pa rnams tshig re re nas brda sprod nus pa zhig go//} śrāvastyāmanyatamo brāhmaṇaḥ… sākṣaraprabhedānāmitihāsapañcamānāṃ padaśo vyākaraṇaḥ a.śa.197kha/182. re re la|ekaikasyām — {rdzing bu de dag re re la'ang them skas them pa rin po che'i rang bzhin sna tshogs pa rnam pa tha dad pas brgyan pa brgyad brgyad yod de} ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitraiḥ ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni a.sā.427kha/241; ekaikatra — {mchod rten re re la yang mar me'i rdza bo brgya stong nas mar me bus so//} ekaikatra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān rā.pa.255kha/158; ekaikasya — {chos re re la yang gzugs can dang gzugs can ma yin pa dang bstan du yod pa la sogs pa'i bye brag gis mang du ston pa'i phyir ro//} ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt sū.vyā.165ka/56; pratyekam — {spyi bzhin du ni 'dra ba nyid/} /{re re la yang tshang ba yin//} sāmānyavaddhi sādṛśyaṃ pratyekaṃ ca samāpyate \n ta.sa.56ka/544; prati — {mtshan ma med pa la gnas pa la rtsol ba dang bcas pa 'di ni} … {skad cig re re la byang chub kyi phyogs dang mthun pa'i chos thams cad yang dag par 'grub par byed pa dang} ayaṃ sābhogo nirnimitto vihāraḥ…pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca bo.bhū.181ka/238. re re nas bgrang ba|pā. ekaikagaṇanā, gaṇanāparicayabhedaḥ — {bgrang bas yongs su sbyang ba ni rnam pa bzhi ste} … {'di lta ste/} {re re nas bgrang ba dang zung du bgrang ba dang rjes su mthun par bgrang ba dang rjes su mi mthun par bgrang ba'o//} caturvidho gaṇanāparicayaḥ, tadyathā—ekaikagaṇanā, dvayaikagaṇanā, anulomagaṇanā, pratilomagaṇanā ca śrā.bhū.85ka/223. re re ba|avya. pṛthak — {skye ba la sogs pa 'di dag 'dus byas kyi mtshan nyid du rtog pa na/} {so so ba ste re re ba zhig gam/} {'dus pa ste lhan cig pa zhig mtshan nyid du rtog pa zhig na} ime utpādādayaḥ saṃskṛtasya lakṣaṇatvena parikalpyamānā vyastā vā pṛthagvā lakṣaṇatvena parikalpyeran, samastā vā sahabhūtā vā pra.pa.49ka/59; ekaikam — {rnam grangs des ni yongs su brtags nas sems can de rnams thams cad las re re la'ang byang chub sems dpa' de rnams thams cad las kyang byang chub sems dpa' re res} etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃśca sarvabodhisattvānekaiko bodhisattvaḥ a.sā.139kha/80. re re las ma yin|naikaśaḥ ma.vyu.6580 (94ka). reg|= {reg pa/} reg nas|spṛṣṭvā — {de nas sa yi bdag po'i bkas/} /{pho brang 'khor gyi bud med kyis/} /{lag pas glang mo la reg nas/} /{der ni bden pa'i byin brlabs byas//} śāsanādatha bhūbhartuḥ spṛṣṭvā hastena hastinīm \n antaḥpurāṅganāścakrustatra satyopayācanam \n\n a.ka.143kha/14.57; saṃspṛśya — {de rdo rje rtse lnga pa'i phyag rgyas rkang pa'i mthil du reg nas rdo rje'i stabs kyis dkyil 'khor gyi dbus kyi sa la bcag par bya ste} pañcaśūkavajramudrayā pādatalaṃ saṃspṛśya vajrapadairmaṇḍalamadhye bhūmyāṃ caṅkramet vi.pra.112kha/3.35. reg dka'|= {gze ma} duḥsparśaḥ, yāsaḥ mi.ko.58ka \n reg gyur|= {reg par gyur pa/} reg gyur pa|= {reg par gyur pa/} reg tu mi rung|= {reg tu mi rung ba/} reg tu mi rung ba|kṛ. asparśanīyaḥ — {de las gzhan pa'i dmigs pa ni mi dmigs pa yin te/} {ma yin par 'jug pas bzar mi rung ba dang reg tu mi rung ba bzhin no//} tasmādanyā upalabdhiranupalabdhiḥ… abhakṣyāsparśanīyavat paryudāsavṛttyā he.bi.248kha/64. reg tu med pa|vi. aspṛṣṭaḥ — {rtog pa med pa} … {reg tu med pa} … {de la sogs pa ni nye bar zhi ba'i tshig gi rab tu dbye ba bstan pa'o//} akalpaḥ…aspṛṣṭaḥ…ityevamādirupaśamaprabhedapradeśanirdeśaḥ ra.vyā.78kha/9. reg 'dod|= {reg par 'dod pa/} reg ldan|= {rlung} sparśanaḥ, vāyuḥ — {dbugs 'byin reg ldan ma mos 'phel//rtag} {'gro} śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ \n\n a.ko.132ka/1.1.62; spṛśatīti sparśanaḥ \n spṛśa saṃsparśane a.vi.1.1.62. reg sdug|= {gze ma} durālabhā, yāsaḥ mi.ko.58ka \n reg na 'jam|= {reg na 'jam pa/} reg na 'jam pa|vi. mṛdusaṃsparśaḥ — {yul ka ling ka'i gos ltar reg na 'jam pa'o//} kāliṅgaprāvāramṛdusaṃsparśāni vi.va.139kha/1.29. reg na bde ba|vi. sukhasaṃsparśaḥ — {'phags pa} … {ri'i lam spu gris gtams pa 'di yang de ltar reg na bde ba de ni ngo mtshar che'o//} āścaryamārya yāvatsukhasaṃsparśo'yaṃ…eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ ga.vyū.387ka/94; ma.vyu.7154 (102ka). reg rnams sbyong ba|sparśaviśodhanī, raśmiviśeṣaḥ — {reg rnams sbyong ba'i 'od zer rab gtong zhing /} /{reg na rtsub pa 'jam zhing bde bar 'gyur//} sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī \n śi.sa.182ka/182. reg pa|• kri. (avi.; saka.) 1. spṛśati — {gang ci mthong ba dang thos pa dang bsnams pa dang myangs pa dang reg pa dang rnam par shes pa de dag thams cad nges par rtogs so//} saḥ… yatkiṃcit paśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṃ nirvidhyati su.pa.25ka/5; {de tshe bar chad med pa yi/} /{ting nge 'dzin la myur du reg//} ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ \n\n sū.a.192ka/91; spṛśyate — {mthong ba 'am ni reg pa yang //rmi} {lam sgyu 'dra'i bdag nyid kyis//} dṛśyate spṛśyate cāpi svapnamāyopamātmanā \n bo.a.34kha/9.100; parāmṛśati — {des mi chen po'i mtshan lag pa shin tu ring ba thob par gyur pa/} {des lus ma btud de/} {lus drang por 'dug kyang pus mo'i lha nga gnyis la nyug cing reg go//} pralambabāhutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat \n so'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa ga.vyū.233ka/310 2. spṛṣṭo'bhūt — {'od phyung nas/'od} {des rgyal bu gzhon nu bsod nams kyi 'od zer la reg go//} prabhāṃ prāmuñcat, yayā puṇyaraśmī rājakumāraḥ spṛṣṭo'bhūt rā.pa.251ka/152; asprākṣam— {dge slong dag de nas nga gang gi tshe lag pas lto ba la byug go snyam na sgal tshigs nyid la reg go/} tato yadā'haṃ bhikṣavaḥ pāṇinā kukṣiṃ spṛśāmīti pṛṣṭhikaṇṭakamevāsprākṣam la.vi.126ka/186; \n\n• saṃ. 1. sparśaḥ — {tsan dan chu dang zla ba'i zer/} /{zla shel sogs bzhin khyod kyi ni/} /{reg pa bsil zhes khyad par dag/} /{gsal bar byed pa mang ba'i dpe//} candanodakacandrāṃśucandrakāntādiśītalaḥ \n sparśastavetyatiśayaṃ prathayantī bahūpamā \n\n kā.ā.323ka/2.40; {bde bar reg pa la gnas} sukhasparśaṃ viharati sa.pu.107ka/172; {reg pa rtsub mo} kharasparśaḥ pra.a.80ka/88; saṃsparśaḥ — {byang chub sems dpa'i reg pa yis/} /{bsod nams thob cing gtsang ba des//} sa bodhisattvasaṃsparśapuṇyaprāptipavitritaḥ \n a.ka.224ka/24.179; {'on te yang /} {rdul phra rab gnyis kyis ni ldan pa don gzhan skyed par byed kyi/} {bdag nyid thams cad dam phyogs gcig gis reg pa ni ma yin no snyam na} athāpi syāt—dvayoḥ paramāṇvoḥ saṃyoga upajāyate padārthāntaram, na tu saṃsparśaḥ sarvātmanaikadeśena vā pra.a.36kha/41; spṛṣṭiḥ — {chags pa'i sems dang ldan pa nyid na gzhal ba'i ched nyid kyis reg pa ni sbyor ba ma yin pa yang ma yin no//} na māpanārthatayā raktacittatāyāṃ spṛṣṭiraprayogaḥ vi.sū.18kha/22; sparśanam — {mig dang reg pa'i rnam shes ni/} /{tha dad snang ba nye bar skye//} cakṣuḥsparśanavijñānaṃ bhinnābhamupajāyate \n ta.sa.4ka/57; {ras bal btso ma'i gos dag gam/} … /{reg dang za bar byed pa nyid/} /{bad kan rmi lam dag tu 'dod//} karpāsaṃ kṣaumapaṭṭaṃ…sparśane grasane caiva śleṣmike svapnamiṣyate \n ma.mū.181ka/109; saṃsparśanam— {de'i tshe de'i ngo bos reg na ste/} {tha dad pa'i ngo bos reg na bzung na} tadā tadrūpasaṃsparśane bhedarūpasaṃsparśane grahaṇe ta.pa.11kha/468; śleṣaṇam — {nga yi sku la reg pa las/} /{gal te 'di ni bzlog byas na/} /{de'u re mod la khrag dron dag/} /{'di yi kha nas skyug par 'gyur//} sā cedeṣā nivāritā mama gātrasya śleṣaṇāt \n\n idānīṃ rudhiraṃ hyuṣṇaṃ kaṇṭhādeṣā vamet kṣaṇāt \n vi.va.132ka/1.20; saṃsargaḥ — {gang yang lce'i dbang pos reg nas ro la sogs pa de dag myong bar mdzad na/} {de 'jig rten smad par bya ba nyid du 'gyur na} yo rasanādīndriyasaṃsargeṇa tān rasanā (rasā bho.pā.)dīn saṃvedayate sa lokasaṃvṛtyā nindyo bhavet ta.pa.291kha/1046; {phyogs gcig gis ni reg na de/} /{ji ltar rdul phran yin par 'gyur//} ekadeśena saṃsargaḥ paramāṇurasau katham \n\n pra.a.36ka/41; saṃśleṣaḥ — {thugs rje dang ni thugs brtse bas/} /{sku la reg tu gnang bar bya//} kāruṇyād gātrasaṃśleṣaṃ pradadāmyanukampayā \n\n vi.va.132ka/1.20; saṃyogaḥ — {dper na me dang reg pa las tshig par 'gyur ba bzhin no//} yathā—agnisaṃyogād dāhaḥ abhi.bhā.203kha/686; saṅghaṭṭaḥ — {do shal phan tshun reg cing g}.{yo ba yis//} anyonyasaṅghaṭṭavilolahāraiḥ a.ka.198ka/22.56; vyatikaraḥ — {nor bu'i rgyan gyi 'od dag reg pas dwangs shing bkra bar byas pa'i gos dang ldan//} māṇikyābharaṇaprabhāvyatikaraiścitrīkṛtācchāṃśukāḥ nā.nā.238ka/119; ghaṭṭanam — {shu ba mi yi gzugs 'dra ba/} /{reg tu mi bzod} … {bdag gis bzung gyur na//} gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ \n… mayā bo.a.16ka/6.44; samparkaḥ — {saM pa rka ni sbyangs stobs dang /} /{'du 'dzi dang ni reg pa 'o//} śrī.ko.169kha; āmṛśam — {blo gros chen po zang zing gang zhe na/} {'di lta ste/} {zang zing ni reg pa dang} … {myang ba dang phyi rol gyi yul la mngon par chags pa dang} āmiṣaṃ mahāmate katamat? yaduta āmiṣamāmṛśam…svādo bāhyaviṣayābhiniveśaḥ la.a.127ka/73; spariśaḥ — {de na sna tshogs kyi yang gzugs rnams snang /} /{reg dang longs spyod lus kyi mthar 'gro dang /} /{'jig rten gtso dang byed pa rnams mtshungs so//} rūpāṇi citrāṇi hi tatra cāpi \n dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca \n\n la.a.160ka/109; vedhaḥ — {de la yang nor bu khab long gi 'od zer reg pa'i dbang gis lcags len pa yin gyi} tatrāpyayaskāntamaṇiprabhāvedhavaśādevākarṣaṇamayasaḥ ta.pa.183kha/829 2. spṛśyatā — {gzugs kyi yul spangs nas reg pa'am myangs par rtogs pa'i blo ni med do zhe na} na rūpadeśaparihāreṇa spṛśyatā āsvādyatā vā pratītimatī pra.a.173kha/188; \n\n• pā. sparśaḥ 1. mahābhūmikacaittabhedaḥ — {tshor dang sems pa 'du shes dang /} /{'dun dang reg dang blo gros dran/} /{yid la byed dang mos pa dang /} /{ting nge 'dzin sems thams cad la//} vedanā cetanā saṃjñā chandaḥ sparśo matiḥ smṛtiḥ \n manaskāro'dhimokṣaśca samādhiḥ sarvacetasi \n\n abhi.ko.4kha/2.24; {reg pa ni yul dang dbang po dang rnam par shes pa 'dus pa las skyes pa'i reg pa'o//} sparśa indriyaviṣayavijñānasannipātajā spṛṣṭiḥ abhi.bhā.64kha/187; {reg pa dang yid la byed pa dang tshor ba dang 'du shes dang sems pa zhes bya ba kun tu 'gro ba'i chos lnga po 'di dag dang ldan no//} ebhiḥ sparśamanaskāravedanāsaṃjñācetanākhyaiḥ pañcabhiḥ sarvatragairdharmairanvitam tri.bhā.151ka/40 2. pratītyasamutpādasyāṅgaviśeṣaḥ — {de la yan lag bcu gnyis ni/} {ma rig pa dang} … {reg pa dang} … {rga shi} tatra dvādaśāṅgāni—avidyā…sparśaḥ…jarāmaraṇaṃ ca abhi.bhā.124ka /435; {ma rig pa'i rkyen gyis 'du byed rnams} … {reg pa'i rkyen gyis tshor ba} avidyāpratyayāḥ saṃskārāḥ…sparśapratyayā vedanā su.pra.51ka/102; {reg pa ni gsum 'dus shing tshogs pa'o//} trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; {chos gsum 'dus pa ni reg pa'o//} trayāṇāṃ dharmāṇāṃ sannipātaḥ sparśaḥ śi.sa.124kha/121 3. mahābhūtabhedaḥ — {gzugs dang ro dang dri dang sgra dang reg pa ste/} {'byung ba chen po ni lnga yin no//} rūpaśabdagandharasasparśāḥ pañcamahābhūtāni pra.a.47kha/54; \n\n• bhū.kā.kṛ. 1. spṛṣṭaḥ — {chu tshan gyis ni reg pa na/} /{gzhon sha can la rab tsha ba'i//} spṛṣṭa uṣṇodakenāpi sukumāra pratapyase \n bo.a.20kha/7.12; {zhi ba'i gnas la reg pa min} naiva spṛṣṭaṃ śamapadam a.ka.215kha/24.87; parāmṛṣṭaḥ, o ṭā— {rigs kyi bud med dam rigs kyi na chung la gshes sam kha ngan smras sam reg pas} kulastrī vā kulakumārī vā ākruṣṭā bhavatyābhāṣṭā parāmṛṣṭā vā vi.va.230ka/2.133; lagnaḥ — {de rnams kyis dud pa ni dma' bar gyur pa ste/} {yal ga gang zhig sa la reg pa bzhin du gyur pa} tairnamrā avanatā, bhūmilagnā iva śākhā yeṣām bo.pa.60ka/23; {mdzes ma'i gur gum gyis reg chags pa'i skal bzang lus la snam sbyar legs par bgos//} kāntākuṅkumalagnarāgasubhage gātre kṛtaṃ cīvaram a.ka.103kha/10.42; ālagnaḥ — {grong khyer} … /{nor bu'i ba gam nam mkha' la/} /{reg pa'i 'od zer rgod pa can//} nagarī gaganālagnamaṇiharmyāṃśuhāsinī \n\n a.ka.37ka/55.4; līnaḥ — {phul byung mdzad pa goms pas reg pa ni/} /{nges par skye bo'i ya mtshan rgyu ma yin//} abhyāsalīnāni janasya nūnaṃ sotkarṣakṛtyāni na vismayāya \n\n a.ka.197kha/22.53; nirataḥ — {kha cig nyan thos byang chub ldan par gyur/} /{nyi tshe'i byang chub reg dang la la dag//} kecidyayuḥ śrāvakabodhiyuktapratyekabodhau niratāśca kecit \n a.ka.197ka/22.49; āsaktaḥ — {khang bzang la reg them skas las/} /{babs nas de ni phyi rol byung //} sa harmyāsaktasopānairavatīrya viniryayau \n\n a.ka.221ka/24.147; saṃsaktaḥ — {las kyi rang bzhin lta bu yi/} /{phreng ba snying la reg par bzung /} /{ring du 'gro bar chas gyur pa/} /{'di ni yi dwags gnas su 'gro//} eṣa pretavanaṃ yāti saṃsaktāṃ hṛdaye vahan \n dīrghāṃ prasthānayātrāyāṃ mālāṃ karmamayīmiva \n\n a.ka.215ka/24.84; abhimṛṣṭaḥ — {bu yis reg pa'i rgyan rnams thogs pa yi//} bibhradvibhūṣāśca sutābhimṛṣṭāḥ jā.mā.101kha/117 2. spṛṣṭavān — {reg pa dag gis gos dang bcas te khrus bya'o//} spṛṣṭavadbhiḥ sacelasnānasya vi.sū.99ka/119; \n\n• vi. sparśī — {de skad mi mgon gyis brjod pa/} /{blo ldan snying la reg pa'i tshig/} /{thos nas blon po chen po yis/} /{sa yi bdag la lan gsol ba//} ityuktaṃ naranāthena hṛdayasparśi dhīmatām \n vacaḥ śrutvā mahāmātyaḥ pratyabhāṣata bhūpatim \n\n a.ka.28kha/53.17; āsparśī — {ga bur rkang 'thung la reg pa'i/} /{ma la ya rlung dri bzang can//} karpūrapādapāsparśī surabhirmalayānilaḥ \n kā.ā.340kha/3.165; spṛśī — {de nas de grags ngo mtshar can//'jig} {rten gsum reg grags pa'i tshe//} trailokyaspṛśi sāścarye tasyā yaśasi viśrute \n a.ka.15ka/51.13; \n\n• u.pa. niṣṭhā — {phyi rol nus pa rnam gcod la/} /{reg pa med kyang sgra de ni/} /{rnam par rtog pa'i gzugs brnyan ni/} /{de yi mthar thug rnams dang 'brel//} bāhyaśaktivyavacchedaniṣṭhābhāve'pi tacśrutiḥ \n\n vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate \n pra.vā.124kha/2.163. \n{reg par} spraṣṭum — {sa sogs mi gtsang gis gos pa/} /{gal te reg par mi 'dod na//} mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi \n bo.a.25kha/8.58. reg pa 'jam|= {reg pa 'jam pa/} reg pa 'jam pa|vi. sukhasaṃsparśaḥ, o rśā — {gnas brtan 'di dag ni chos kyi tshul shing ya yo med pa} … {dri zhim pa reg pa 'jam pa dag yin gyis long shig ces so//} sthavireṇa dharmaśalākā ajihmā…sugandhā sukhasaṃsparśā gṛhāṇeti vi.sū.91ka/109. reg pa nyid|spṛṣṭatā — {de dang 'brel ba'i rgyun gyis reg pa ni de la reg pa nyid ma yin no//} na tatsaṃyuktabhā (? dhā)rāspṛṣṭau tasya spṛṣṭatā vi.sū.36kha/46. reg pa dang ldan|= {reg pa dang ldan pa/} reg pa dang ldan pa|sparśayogaḥ — {bde bar gshegs pa pa rnams la ni reg pa dang ldan pa lus can yin pa'i phyir ro//} sparśayogaśca mūrttiriti saugatāḥ pra.a.41kha/47. reg pa gdug pa|vi. sparśaviṣaḥ — {thag ring por mchis te lung nod pa gang lags pa de ni reg pa gdug pa lags so//} yo'pyeṣa dūrataḥ sthitvoddeśaṃ gṛhṇāti eṣo'pi sparśaviṣaḥ vi.va.104ka/2.89. reg pa po|vi. spraṣṭā — {reg med reg pa po yang med/} /{sems med sems las byung ba'ang med//} na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikam \n\n he.ta.6ka/14. reg pa ma yin|= {reg min/} reg pa ma yin pa|= {reg min/} reg pa med|= {reg pa med pa/} reg pa med pa|bhū.kā.kṛ. aspṛṣṭaḥ — {ri dwags mig la smin sgeg dang /} /{myos pa'i dmar bas reg pa med/} /{khyod kyi mig ni gnyis po 'di//} abhrūvilāsamaspṛṣṭamadarāgaṃ mṛgekṣaṇam \n idaṃ tu nayanadvandvaṃ tava kā.ā.328kha/2.188. reg pa med pa can|vi. asaṃsparśitaḥ — {gang gi sgra las don la reg pa med pa can rang gi rnam pa nyid kyis shes pa skye ba de'i ltar na don la 'jug ce na} yasyāpi śabdāt svākārameva jñānamutpadyate'rthāsaṃsparśitasyāpi kathamarthe pravartanamiti cet pra.a.179ka/194. reg pa 'dzin pa|vi. sparśagrāhiṇī — {rigs sum cu rtsa drug gi rtsa rnams ni gtsug tor la sogs pa 'khor lo drug gi rtsa drug dang /} {sgra 'dzin pa gnyis dang reg pa 'dzin pa gnyis dang} ṣaṭtriṃśat kulanāḍyaḥ uṣṇīṣādiṣaṭcakranāḍyaḥ ṣaṭ, dve śabdagrāhiṇyau, dve sparśagrāhiṇyau vi.pra.244kha/2.57. reg pa gzugs su rung ba|= {reg pas gzugs su rung ba/} reg pa las byung ba|dra.— {'dus te reg pa las byung ba/} reg pa'i skye mched|pā. sparśāyatanam — {rgyal po chen po skyes bu 'di ni khams drug pa/} {reg pa'i skye mched drug pa/} {yid kyi nye bar spyod pa bco brgyad pa'o//} ṣaḍdhāturayaṃ mahārāja puruṣaḥ ṣaṭsparśāyatanaḥ aṣṭādaśamanupavicāraḥ śi.sa.134ka/131; dra.— \n{reg pa'i skye mched drug} ṣaṭ sparśāyatanāni — 1. {mig reg pa'i skye mched} cakṣuḥ sparśāyatanam, 2. {rna ba reg pa'i skye mched} śrotraṃ sparśāyatanam, 3. {sna reg pa'i skye mched} ghrāṇaṃ sparśāyatanam, 4. {lce reg pa'i skye mched} jihvā sparśāyatanam, 5. {lus reg pa'i skye mched} kāyaḥ sparśāyatanam, 6. {yid reg pa'i skye mched} manaḥ sparśāyatanam śi.sa.134ka/131. reg pa'i 'dod chags|pā. sparśarāgaḥ, rāgabhedaḥ — {de la 'dod chags ni rnam pa bzhi ste/} {kha dog gi 'dod chags dang dbyibs kyi 'dod chags dang reg pa'i 'dod chags dang bsnyen bkur gyi 'dod chags so//} caturvidho rāgaḥ—varṇarāgaḥ, saṃsthānarāgaḥ, sparśarāgaḥ, upacārarāgaśca abhi.bhā.9kha/895; {'dod chags rnam pa bzhi dang ldan pa/} {kha dog gi 'dod chags dang dbyibs kyi 'dod chags dang reg pa'i 'dod chags dang nye bar spyod pa'i 'dod chags dang ldan pa las} caturvidhā(d) rāgapratisaṃyuktād varṇarāgasaṃsthānarāgasparśarāgopacārarāgapratisaṃyuktāt śrā.bhū.80ka/205. reg pa'i pham par 'gyur ba|pā. sparśapārājayikam, pārājayikaviśeṣaḥ — {reg pa'i pham par 'gyur ba'o//} (iti) sparśapārājayikam vi.sū.50ka/63. reg pa'i tshogs|sparśakāyaḥ — {skye mched drug po dag las reg pa'i tshogs drug 'byung ste/} {de ni skye mched drug gi rkyen gyis reg pa zhes bya'o//} ṣaḍbhyaścāyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante, ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate pra.pa.187kha/246. reg pa'i zas|pā. sparśāhāraḥ, āhārabhedaḥ — {yul gyis kyang yul las gyur pa zhes bya ba ni reg pa'i zas te/} {yid du 'ong ba'i yul gyi gnas kyis reg pas lus la phan 'dogs pa'i phyir ro//} viṣayato vaiṣayikaḥ sparśāhāraḥ, iṣṭaviṣayādhiṣṭhānena sparśenāśrayānugrahaṇāt abhi.sa.bhā.32kha/45; sparśa āhāraḥ — {zas bzhi} … {kham gyi zas rags pa dang phra ba dang /} {gnyis pa reg pa'i zas dang /} {gsum pa yid la sems pa'i zas dang /} {bzhi pa rnam par shes pa'i zas so//} catvāra āhārāḥ…kavalīkārāhāra audārikaḥ sūkṣmaḥ, sparśo dvitīyaḥ, manaḥsañcetanā tṛtīyaḥ, vijñānamāhāraścaturthaḥ abhi.sphu.289kha/1135. reg par dka'|= {reg dka'/} reg par dka' ba|= {reg dka'/} reg par gyur|= {reg par gyur pa/} reg par gyur pa|• kri. spṛśati — {sa skyong mkhas na rig pa'i rtse dga'i spro la mchog tu reg par gyur//} bhūpāle viduṣi spṛśatyatiśayaṃ vidyāvilāsotsavam a.ka.29ka/53.22; \n\n• bhū.kā.kṛ. āliṅgitaḥ — {rtse mo mkha' la reg gyur pa/} /{dkar ba'i ri la 'dzeg par 'gyur//} ārohati sudhāśailaṃ śṛṅgairāliṅgitāmbaram \n\n a.ka.61ka/6.92; \n\n• u.pa. samparkaḥ — {dge ba'i grogs kyis reg gyur pa//rnam} {pa kun tu dge ba 'dzin//} kalyāṇamitrasamparkaḥ sarvathā kuśalāvahaḥ \n a.ka.108ka/10.94. reg par 'gyur|kri. spṛśati — {de'i tshe bar chad med pa'i ting nge 'dzin la yang myur du reg par 'gyur te} ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ \n\n sū.a.192kha/91. reg par 'gyur ba|= {reg par 'gyur/} reg par 'dod pa|sparśākāṅkṣā— {dang po reg par 'dod pa dang /} /{gnyis pa bde bar 'dod pa nyid/} … /{des na bzhi pa bsgom par bya//} prathamaṃ sparśākāṅkṣayā dvitīyaṃ sukhavāñchayā \n…caturthaṃ tena bhāvyate \n\n he.ta.10ka/28. reg par gnas|= {reg par gnas pa/} reg par gnas pa|pā. sparśavihāraḥ — {reg pa ni bde ba ste/} {de dang lhan cig gnas pa ni reg par gnas pa'o//} sparśaḥ sukham, tena sahito vihāraḥ sparśavihāraḥ tri.bhā.157kha/60. reg par bya|= {reg bya/} reg par bya dka'|= {reg par bya dka' ba/} reg par bya dka' ba|vi. duḥsparśanīyaḥ — {'dod pa 'di dag ni mi rtag pa} … {sbrul gyi mgo ltar reg par bya dka' ba} anityāḥ khalvete kāmāḥ…sarpaśirovad duḥsparśanīyāḥ la.vi.106ka/153. reg par bya ba|= {reg bya/} reg par bya ba ma yin pa|= {reg bya ma yin pa/} reg par bya ba ma yin pa nyid|aspṛśyatā — {reg par bya ba ma yin pa nyid la ni mi 'gyur ro//} naivāspṛśyatāyām vi.sū.31kha/40. reg par bya ba ma yin pa dang bsten pa las gyur pa'i ltung byed|pā. asaṃsparśisaṃsargagatāni prāyaścittikāni, prāyaścittikabhedaḥ — {reg par bya ba ma yin pa dang bsten pa las gyur pa'i ltung byed bcu gcig go//} (iti ekādaśa) asaṃsparśisaṃsargagatāni (prāyaścittikāni) vi.sū.53ka/67. reg par byas|= {reg par byas pa/} reg par byas pa|bhū.kā.kṛ. parāmṛṣṭaḥ — {de dag gis de dag gi yan lag dang nying lag dag la reg cing} taistāsāmaṅgapratyaṅgāni parāmṛṣṭāni vi.va.271ka/2.173. reg par byed|= {reg byed/} reg par byed pa|= {reg byed/} reg par mi 'gyur ba|kri. na spṛśate — {ji ltar ral gri rang so dang /} /{ji ltar mdzub mo rang rtse la/} /{mi gcod reg par mi 'gyur ba/} /{de bzhin sems kyis rang blta 'o//} svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā \n na chindate na spṛśate tathā cittaṃ svadarśane \n\n la.a.179kha/144. reg par mi gnas pa|pā. asparśavihāraḥ — {reg pa ni bde ba ste/} {de dang lhan cig gnas pa ni reg par gnas pa'o//} {reg pa dang gnas ma yin pa ni reg par mi gnas pa ste/} {sdug bsngal lhan cig ces bya ba'i tha tshig go//} sparśaḥ sukham, tena sahito vihāraḥ sparśavihāraḥ \n na sparśavihāro'sparśavihāraḥ, duḥkhasahita ityarthaḥ tri.bhā.157kha/60. reg par mi rung ba|vi. asaṃsparśaḥ — {ji ltar nam mkha'i khams gzung du mi rung /} {reg par mi rung ba de bzhin du rigs kyi bu ba spu'i khung bu de yang gzung du mi rung /} {reg par mi rung ste} yathā ākāśadhāturagrāhyo'saṃsparśaḥ, evameva te kulaputra romavivarā agrāhyā asaṃsparśāḥ kā.vyū.227ka/290. reg par mdzad pa|= {reg mdzad pa/} reg par mdzod|kri. spṛśatu — {gang gA bzhin/} /{dri ma 'khru bzod dag byed pa/} /{'di yis bdag la reg par mdzod//} māmiyaṃ…puṇyā spṛśatu gaṅgeva malaprakṣālanakṣamā \n\n a.ka.339ka/44.34. reg par gzugs su rung ba|= {reg pas gzugs su rung ba/} reg pas bde|vi. sparśasukhaḥ, o khā — {mdza' ba'i snum gyis ma byugs shing /} /{yon tan srad bus ma bcings la/} /{zhe sa bla mas ma smad pa/} /{bud med rang 'dod reg pas bde//} snehena nopalipyante na badhyante guṇena ca \n gauravena ca sajjanti svecchāsparśasukhāḥ striyaḥ \n\n a.ka.267ka/32.20. reg pas gzugs su rung ba|sparśarūpaṇā ma.vyu.7546 (107ka); mi.ko.13ka \n reg bya|• kri. 1. spṛśet — {dge slong ma la reg par mi bya'o//} na bhikṣuṇīṃ spṛśet vi.sū.19kha/23 2. spṛśyate — {dngos po lus kyis reg par bya/} /{yid kyis bde sogs thob pa ni//} kāyena spṛśyate vastu manaḥ sukhādimāpnute \n he.ta.11ka/32; sparśanaṃ karoti — {shes rab kyi nu ma la thabs kyis reg par bya} prajñāyā stanasparśanamupāyaḥ karoti vi.pra.159ka/3.120; \n\n• kṛ. sparśanīyaḥ, o yā — {des na de ni blta bar bya ba dang reg par bya ba dang mchod par bya'o//} sā tena darśanīyā sparśanīyā pūjanīyā vi.pra.156kha/3.118; sparśitavyaḥ — {sdug bsngal rgyu dang de 'gog pa dang de bzhin lam/} /{shes bya spang bya reg par bya zhing bsten par bya//} duḥkhaṃ hetustannirodho'tha mārgo jñeyaṃ heyaḥ sparśitavyo niṣevyaḥ \n\n ra.vi.125ka/106; \n\n• saṃ. sparśaḥ — {sgra dang reg bya dang ro dang gzugs dang dri dang snying stobs dang rdul dang mun pa'i yon tan la gnas pa} śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52; {gang zhig grang la rgyun du bdag gis reg bya 'jam pa'i gos kyis g}.{yogs bya zhing //} śīte yasya karomi santatamṛdusparśāṃśukairgūhanam a.ka.328ka/41.45; spṛṣṭiḥ — {tsha ba dang rlung dang char pa'i gnod pas mi reg par bya ba'i phyir} gharmavātavarṣopadraveṇāspṛṣṭyai vi.sū.72ka/89; sparśanam— {de bzhin du rdo rje lcags sgrog ma las skyes pa reg bya 'dod ma dang} tathā sparśanecchā vajraśṛṅkhalājanyā vi.pra.45ka/4.45; \n\n• pā. 1. spraṣṭavyam \ni. arthabhedaḥ — {don lnga po mig la sogs pa rnams de dag nyid kyi yul gang dag yin pa gzugs dang sgra dang dri dang ro dang reg bya rnams} pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā.29kha/30; {reg bya rdzas kyi rang bzhin ni bcu gcig ste/} {'byung ba chen po bzhi dag dang 'jam pa nyid dang rtsub pa nyid dang lci ba nyid dang yang ba nyid dang grang ba dang bkres pa dang skom pa'o//} spraṣṭavyamekādaśadravyasvabhāvam—catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ceti abhi.bhā.30kha/35 \nii. āyatanabhedaḥ — {reg bya'i skye mched} spraṣṭavyāyatanam śrā.bhū.92kha/246 \niii. dhātubhedaḥ — {reg bya'i khams} spraṣṭavyadhātuḥ śrā.bhū.92ka/245; {khams bzhi ni reg bya'i khams kyi nang du 'dus so//} catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ abhi.bhā.39kha/78 2. sparśaḥ \ni. viṣayabhedaḥ— {gzugs sgra de bzhin dri dang ni/} /{ro dang de bzhin reg bya dang /} /{chos kyi khams kyi rang bzhin nyid/} /{'di rnams yul ni drug tu brjod//} rūpaśabdastathā gandho rasasparśastathaiva ca \n dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ \n\n he.ta.18ka/56 \nii. (sāṃ.da.) tanmātrabhedaḥ — {nga rgyal las sgra dang reg bya dang ro dang gzugs dang dri'i bdag nyid de tsam lnga dang} ahaṅkārāt pañcatanmātrāṇi śabdasparśarasarūpagandhātmakāni ta.pa.147ka/21 3. spārśanam, dravyabhedaḥ — {rdzas ni rnam pa gnyis te blta bar bya ba dang reg par bya ba'o//} dvividhaṃ dravyaṃ dārśanaṃ spārśanaṃ ca pra.a.172kha/187. reg bya nyid|spṛśyatā — {mig gi dbang pos rtogs na ni gzugs nyid yin la/} {lus kyis rtogs na ni reg bya nyid dang} cakṣurindriyeṇa pratītau rūpatā sparśanena spṛśyatā pra.a.173kha/688. reg bya 'dod ma|nā. sparśanecchā, icchādevī— {de bzhin du rdo rje lcags sgrog ma las skyes pa reg bya 'dod ma dang} tathā sparśanecchā vajraśṛṅkhalājanyā vi.pra.45ka/4.45. reg bya rdo rje ma|nā. sparśavajrā, viṣayadevī — {phyogs bral du gnas ni me'i zur du rlung las skyes pa reg bya rdo rje ma ste dbyibs la sogs pa sgrol ma lta bu'o//} vidiśi gatā''gneyakoṇe vāyujanyā sparśavajrā tārāvat saṃsthānataḥ vi.pra.38kha/4.20; {reg bya rdo rje ma ni thags mkhan ma} sparśavajrā tantravāyī vi.pra.163kha/3.131. reg bya ma yin|= {reg bya ma yin pa/} reg bya ma yin pa|vi. aspṛśyaḥ — {reg bya ma yin pa nyams su myong ba'o//} aspṛśyānubhūteḥ vi.sū.19ka/22; {reg par bya ba ma yin pa nyid la} aspṛśyatāyām vi.sū.31kha/40. reg bya'i skye mched|pā. spraṣṭavyāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang} … {reg bya'i skye mched dang} … {chos kyi skye mched de} dvādaśāyatanāni—cakṣurāyatanam…spraṣṭavyāyatanam…dharmāyatanaṃ ca śrā.bhū.92kha/246. reg bya'i khams|pā. spraṣṭavyadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/mig} {gi khams dang gzugs kyi khams dang mig gi rnam par shes pa'i khams dang} … {lus kyi khams dang reg bya'i khams dang lus kyi rnam par shes pa'i khams dang} aṣṭādaśa dhātavaḥ \n cakṣurdhātuḥ, rūpadhātuḥ, cakṣurvijñānadhātuḥ…kāyadhātuḥ, spraṣṭavyadhātuḥ, kāyavijñānadhātuḥ śrā.bhū.92ka/245. reg byas|= {reg par byas pa/} reg byed|• kri. spṛśati— {rab gsar sprin gyi sgra la dga' zhing mngon 'dod gsal ba yis/} /{rma bya rol sgeg gar dang 'phyar ba'i spyod la reg par byed//} abhinavaghananāde vyaktaharṣābhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ \n\n a.ka.186kha/21.26; {sems rtse gcig pa nyid la yang reg par byed la} cittaikāgratāṃ ca spṛśati śrā.bhū.13ka/27; parimārṣṭi — {nyi ma dang zla ba 'di dag 'di ltar rdzu 'phrul che zhing 'di ltar mthu che la/} {'di ltar dbang che bar grags pa dag kyang lag pas nyug cing reg par byed do//} imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parāmṛśati parimārṣṭi da.bhū.199ka/21; \n\n• saṃ. sparśanam — {lta dang nyan dang snom pa dang /} /{myong bar byed dang reg byed yid/} /{dbang po drug ste de dag gi/} /{spyod yul blta bar bya la sogs//} darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ \n indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ \n\n pra.pa.38ka/43; \n\n• kṛ. spṛśan, o ntī — {de} … {'dar bcas lag pa'i yal 'dab kyis/} /{de lag pad la reg byed cing //} sā…spṛśantī tatkarāmbhojaṃ sakampakarapallavā \n\n a.ka.262ka/31.31. reg ma thag|vi. saṃspṛṣṭamātraḥ, o trā — {byang chub sems dpas sa chen po 'di la reg ma thag tu rnam pa drug tu g}.{yos/} {rab tu g}.{yos/} {kun tu rab tu g}.{yos so//} saṃspṛṣṭamātrā ceyaṃ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat prākampat samprākampat la.vi.156ka/233. reg min|vi. asparśaḥ — {reg min DiN Di maM zhes brjod//} asparśaṃ ḍiṇḍimaṃ proktam he.ta.19ka/60. reg mdzad pa|sparśanam — {bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa rnam grol reg mdzad pas//} mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā \n rā.pa.231kha/124. reg 'os|vi. saṃsparśayogyaḥ, o yā — {dka' thub me lce 'bar bzhin de yis ni/} /{ji zhig ltar yang reg 'os nyid ma gyur//} tapaḥpradīptāgniśikheva tasya saṃsparśayogyā na kathañcidāsīt \n\n a.ka.158ka/68.100. reg ring|vi. duḥspṛśaḥ — g.{yung mo gdol pa ko lpags mkhan/} /{phyag dar mkhan sogs reg ring dang /} /{bram ze rgyal rigs rje'u dmangs rnams/} /{bdag gi lus ltar reg pa nyid//} ḍombacaṇḍālacarmārahaḍḍikādyān tu duḥspṛśān \n brahmakṣatrivaiśyaśūdrādyān ātmadehamiva spṛśet \n\n he.ta.18kha/58. reg shog|kri. spṛśatām — {'gro ba thams cad byang chub mchog reg shog//} sarvajagatspṛśatāṃ varabodhim rā.pa.229ka/121. reng bu|vi. riktaḥ — {skye bo ring por} (? {reng bur} ) {skyes gyur zhing /} /{yon tan nyes pa ma mthong la/} /{grub mtha' mi zad gdon 'di ni/} /{kye ma su yis bsgos pa yin//} riktasya jantorjātasya guṇadoṣamapaśyataḥ \n vilabdhā bata kenāmī siddhāntaviṣamagrahāḥ \n\n pra.vā.141kha/4.54; pra.a.157kha/506; dra. {reng bu'i du ba/} reng bu'i du ba|dhūpavartiḥ, o rtī — {gso ba'i phyir reng bu'i du ba brngub par bya'o/} /{de ni sman gce'us grub bo//} pānaṃ vicikitsāyai dhūpavarteḥ netrikayā'sya sampattiḥ vi.sū.77ka/94. reng reng po|ūrdhvatā — {mi dang tho yor med par ni/} /{reng reng po tsam lta bar nus/} /{khyab dang cig shos med par ni/} /{'dir ni don gyi blo yod min//} sthāṇutvaṃ puruṣatvaṃ ca vinā draṣṭuṃ hi śakyate \n ūrdhvatāmātrakaṃ vyāpītaratvānna vinā'rthadhīḥ \n\n pra.a.211kha/569. rengs|= {rengs pa/} rengs pa|• saṃ. 1. stambhaḥ — {rdul gyi 'bras bu ni gdung ba dang skem pa dang tha dad pa dang rengs pa dang skyo ba rnams yin no//} tāpaśoṣabhedastambhodvegā rajasaḥ kāryam ta.pa.150kha/27; {chu 'di rengs pa yi/} /{rgyu ni rab tu mnyan par gyis//} śrūyatāmetad vāristambhasya kāraṇam a.ka.191ka/21.77 2. jāḍyam — {gdung ba rgyas kyang rengs dang mi 'bral ba'i/} /{ring po'i nad ldan ma yin srog song bde//} pravṛddhatṛṣṇo'pyanapetajāḍyaḥ sukhī gatāsurna tu dīrgharogī \n\n a.ka.57ka/59.71 3. = {rgyam tshwa} vasiram, sāmudralavaṇam mi.ko.57ka; \n\n• pā. 1. stambhanam, karmaviśeṣaḥ — {gsad pa la sogs pa dang rengs pa la sogs pa'i las la phyag nyi shu rtsa drug pa'o//} māraṇādistambhanādikarmaṇi ṣaḍviṃśatibhujam vi.pra.76kha/4.156; {rang bzhin yon tan dbang gis phur bus gdab pa dang rmongs pa dang rengs pa la phaT yig gi mtha' can du 'gyur ro//} prakṛtiguṇavaśāt kīlanastambhanamohane phaṭkārānto bhavati vi.pra.142ka/3.80; {rengs pa la dbang po'i mig ces pa ru drA k+Sha'i bgrang phreng ngo //} stambhane īśākṣaḥ \n īśākṣa iti rudrākṣairakṣasūtram vi.pra.99kha/3.20; {ri bor rengs pa dang rmongs pa dang phur bus gdab pa'i don du'o//} parvate stambhanamohanakīlanārtham vi.pra.30kha/4.3 2. stambhaḥ, sāttvikabhāvabhedaḥ mi.ko.30kha; \n\n• vi. stabdhaḥ — {ljon pa rengs pa rlung gis skyel/} /{rab tu dud pa srung bar byed//} drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ \n\n a.ka.237ka/27.27; {khyu mchog rengs pa'i mig dang dman par 'gro ldan rang bzhin yon tan blun po nya yi dri ru 'gyur zhes pa ni snang ba mtha' yas so//} stabdhākṣo mandagāmī prakṛtiguṇajaḍo matsyagandho vṛṣaḥ syādityamitābhaḥ vi.pra.165kha/3.143; kṣībaḥ — {rgyags pa rgod pa g}.{yo ldan rengs//} matte śauṇḍotkaṭakṣībāḥ a.ko.207kha/3.1.23; kṣībate mādyatīti kṣībaḥ \n kṣībṛ made a.vi.3.1.23. rengs pa'i lta stangs|pā. stambhanādṛṣṭiḥ — g.{yas pa'i cha la dgugs pa nyid/} /{steng nas kyang ni gzugs brnyan gnyis/} /{dbu ma rengs pa'i lta stangs nyid/} /{sna yi rtse mo'i dbus su gnyis//} ākṛṣṭirdakṣiṇe bhāge puttalī dvau (hi) cordhvataḥ \n madhyamā stambhanādṛṣṭirdvau ca nāsājaḍāntare \n\n he.ta.13ka/40. rengs pa'i mig|vi. stabdhākṣaḥ — {khyu mchog rengs pa'i mig dang dman par 'gro ldan rang bzhin yon tan blun po nya yi dri ru 'gyur zhes pa ni snang ba mtha' yas so//} stabdhākṣo mandagāmī prakṛtiguṇajaḍo matsyagandho vṛṣaḥ syādityamitābhaḥ vi.pra.165kha/3.143. rengs pa'i gzugs|vi. stabdharūpaḥ, o pā — {rengs pa la bsam gtan rmongs pa dang lha kha dog ser po rengs pa'i gzugs so//} stambhane dhyānaṃ mūḍhaṃ devatā pītavarṇā stabdharūpeti vi.pra.73kha/4.138. rengs par gyis|kri. stambhayatu — {gdug pa dang rab tu gdug pa'i mi dang mi ma yin pa rnams thams cad rmugs par gyis rengs par gyis} sarvaduṣṭān praduṣṭān manuṣyānamanuṣyān jambhayata stambhayata ba.mā.167kha \n rengs par 'gyur|= {rengs par 'gyur ba/} rengs par 'gyur ba|• kri. stambhayati— {khu tshur bcings pas sngags thams cad rengs par 'gyur ro//} muṣṭibandhena sarvamantrān stambhayati ma.mū.205ka/224; \n\n• vi. stambhitaḥ — {rengs par 'gyur ba nyid} stambhitatvam a.sā.44kha/25. rengs par 'gyur ba nyid|stambhitatvam — {'jigs par 'gyur ba'am rengs par 'gyur ba nyid mi 'byung mi skye'o//} na… bhayaṃ vā bhaviṣyati, stambhitatvaṃ vā bhaviṣyati, utpatsyate vā a.sā.44kha/25. rengs par 'dod ma|nā. stambhanecchā, icchādevī — {gsung gi dkyil 'khor gyi stegs bu la 'dod ma rnams so//} … {nub tu spyan ma las skyes pa rengs par 'dod ma ste} vāṅmaṇḍale vedikāyāmicchāḥ…paścime stambhanecchā locanājanyā vi.pra.44kha/4.43. rengs par byas|= {rengs byas/} rengs par byas pa|= {rengs byas/} rengs par byed|= {rengs byed/} rengs par byed pa|= {rengs byed/} rengs byas|bhū.kā.kṛ. saṃstambhitam — {de nas gtsug gi nor bu yi/} /{mthu yis chu ni rengs byas shing /} /{klu yis gzhon nu dbugs phyung nas/} /{'dug cig ces pa rab tu smras//} cūḍāmaṇiprabhāveṇa saṃstambhitajalaṃ tataḥ \n nāgaḥ kumāramāśvāsya sthīyatāmityabhāṣata \n\n a.ka.128ka/66.35. rengs byed|• kri. 1. stambhayati — {srog chags thams cad rengs par byed do//} {rmongs par byed do//} {ltung bar byed do//} sarve prāṇinaḥ stambhayati, mohayati, pātayati ma.mū.213ka/232 2. stambhayet — {'dis ni bzlas pa 'bum gyis ni/} /{'gro ba rtag tu rengs par byed//} anena lakṣajāpena stambhayejjagat sarvadā \n\n he.ta.28ka/92; \n\n• saṃ. stambhaḥ — {rengs par byed dang skrod pa nyid/} /{sde rengs byed dang mngon spyod dang //} stambhanoccāṭanaṃ caiva sainyastambhābhicārukam \n\n he.ta.2ka/2; jaḍībhāvaḥ— {sta m+b+ho ka ba rengs byed la//} stambhau sthūṇājaḍībhāvau a.ko.227kha/3.3.135; \n\n• pā. stambhanam, karmaviśeṣaḥ — {rdo rje ma dang dkar mo dang chu ma dang rdo rje mkha' 'gro ma dang bdag med ma dang sa spyod ma dang mkha' spyod ma'i rnal 'byor las rengs par byed pa la sogs pa brtul zhugs can gyis byed do//} vajrā gaurī ca vārī ca vajraḍākī nairātmikā \n bhūcarī khecarīyogāt stambhanādi kared vratī \n\n he.ta.4kha/10; {rengs par byed dang skrod pa nyid//} stambhanoccāṭanaṃ caiva he.ta.2ka/2; ma.vyu.4368 (68kha); mi.ko.12kha; \n\n• nā. stambhakaḥ, krodhaḥ — {nub kyi sgor rengs byed de kha dog dang zhal dang phyag ni rnam par snang mdzad lta bu ser po'o//} paścimadvāre stambhako vairocanavad varṇamukhabhujataḥ pītaḥ vi.pra.38kha/4.19; {nub kyi sgor rengs byed dang de'i phyag rgya mtha' yas brtson 'grus ma} paścimadvāre stambhako'nantavīryā tasya mudrā vi.pra.51ka/4.58. rengs byed ma|• vi. stambhanī — {gdug pa thams cad rengs byed ma} sarvaduṣṭastambhanī ba.mā.166kha; \n\n• nā. stambhī, krodhadevī— {shin tu sngon mo dang shin tu stobs ldan ma dang rmugs byed ma dang khengs ldan ma dang rengs byed ma dang 'od zer can ma dang tsun dA dang khro gnyer can ma dang rdo rje lcags sgrog ma dang drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā atibalā jambhī mānī stambhī mārīcī cundā bhṛkuṭī vajraśṛṅkhalā raudrākṣīti daśakrodhadevyaḥ vi.pra.157ka/3.118; stambhakī — {shar gyi sgor ni rab gtum ral gri 'dzin pa shin tu stobs te/} {de'i phyag rgya rengs byed ma'o//} pūrvadvāre pracaṇḍastvasidhṛgatibalaḥ stambhakī tasya mudrā vi.pra.50kha/4.57; stambhanī — {rengs byed ma las skyes pa gnyen pa 'dod ma dang} bandhanecchā stambhanījanyā vi.pra.45ka/4.45. red pa|• bhū.kā.kṛ. = {rnyed pa} labdhaḥ — {rdza ma la sogs pa'i chos byis pas kun brtags pa lus su ma red pa rnams} ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ la.a.63ka/8; pratilabdhaḥ — {rgyu'i mtshan nyid du ma red pa'i phyir bya ba dang byed pa'i bye brag kyang med par 'gyur ro//} kāryakāraṇavibhāgo na syādapratilabdhahetulakṣaṇatvāt la.a.88kha/35; \n\n• saṃ. lābhaḥ — {skad cig ces bya ba 'di ci zhe na/} {bdag nyid du red ma thag tu 'jig pa'o//} {de 'di la yod pas na skad cig pa ste/} {dbyug pa pa bzhin no//} ko'yaṃ kṣaṇo nāma ? ātmalābho'nantaravināśī, so'syāstīti kṣaṇikaḥ; daṇḍikavat abhi.bhā.166kha /569. red par 'dod pa|vi. upagantukāmaḥ — {'byung po thams cad bdag bzhin du red par 'dod pa} … {byang chub sems dpa'} sarvabhūtātmabhūtatāmupagantukāmānāṃ… bodhisattvānām la.a.155ka/102. rem 'drol|saraḍaḥ, saṃkhyāviśeṣaḥ — {brnang ya brnang ya na rem 'drol lo//} {rem 'drol rem 'drol na rdzi ngad do//} meluḥ melūnāṃ saraḍaḥ, saraḍaḥ saraḍānāṃ bheruduḥ ga.vyū.3kha/103. re'u mig|koṣṭhaḥ, o ṭham — {grwa bzhi kun gyi dbus kyi ni/} /{re'u mig stong pa nyid byas la//} catuṣkoṇeṣu madhye ca sarveṣu śūnyakoṣṭhaṃ tu kārayet \n sa.u.277ka/10.26; koṣṭhakaḥ — {re'u mig bzhi bcu rtsa dgu ste//} ūnapañcāśa koṣṭhakāḥ sa.u.277ka/10.24; gṛham — {re'u mig gsum cu gnyis ldan pa'i//rim} {gnyis 'khor lo bris nas ni//} dvipuṭaṃ cakramālikhya dvātriṃśadgṛhasaṃyutam \n sa.u.270ka/5.33; kakṣyā mi.ko.25kha; śuddhāntaḥ mi.ko.25kha \n res|1. = {re mos} vāraḥ — {de nas dbang po'i zla zhes pa/} /{bram ze'i bu ni dbul po yis/} /{res la bab tshe 'bad pa yis/} /{de la 'os pa'i bza' ba sbyar//} tato daridraḥ samprāptavāro brāhmaṇadārakaḥ \n indrasomābhidhaścakre yatnāt tadyogyabhojanam \n\n a.ka.239kha/27.56; a.ka.306ka/108.127 2. ( {re yis} ) — {de dag rdzis bskyod mkha' la sprin ltar chags//la} {lar bla res bres shing bya rgyus bzhin//} tadabhravadvyomani māruteritaṃ patatriseneva vitānavat kvacit jā.mā.45ka/53. res 'ga'|avya. ekadā — {gzhan yang dgra bcom pa res 'ga' dgon pa na nags khrod chen por rgyu ba na lam nor te} punarayamarhannekadā'raṇye pravaṇe'nvāhiṇḍan mārgādapanaśya abhi.sa.bhā.98ka/132; kadācit — {res 'ga' ni skal ba mi mnyam pa'i khams gcig la dmigs so//} {res 'ga' ni gnyi ga la dmigs zhes bya'i} kadācid visabhāgamekaṃ dhātumālambante, kadācid dve iti abhi.sphu.104kha/787; {lta ba dang sems skyo ba spang ba'i phyir res 'ga' ste bar skabs su phyogs su rnam par lta'o//} dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet bo.pa.94kha/59; kadācana — {sems can kun gyis ma rtogs nyid/} /{the tshom za yin de res 'ga'//} sarvasattvairagamyatvaṃ sandigdhaṃ tu kadācana \n ta.sa.88ka/803; kvacit — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n śa.bu.114kha/115; ekasmin samaye — {res 'ga' ni ang ga'i rgyal po dpung dang mthu che ba yin la/res} {'ga' ni rgyal po pad ma chen po dpung dang mthu che ba yin no//} ekasmin samaye aṅgarājasya balakāyo mahān saṃvṛttaḥ, ekasmin samaye ca rājño mahāpadmasya balakāyaḥ vi.va.2ka/2.74; kācit — {rtag pa ni phan gdags par bya ba ma yin pa nyid kyis res 'ga' ltos par 'gyur ba yang ma yin te} na cāpi nityasyānupakāryatayā kācidapekṣā sambhavinī ta.pa.176kha/811. res 'ga' ba|• vi. kādācitkaḥ, o kā— {tshad ma rnams kyi rang bzhin res 'ga' bar mngon sum nyid kyis grub pa yin la/} {'bras bu rim can dpog pa'i rjes su dpag pas kyang yin te} pramāṇānāṃ svarūpaṃ kādācitkaṃ pratyakṣata eva siddham \n anumānato'pi kāryakramato'numitam ta.pa.218kha/906; {brtags pa'i rang bzhin tha dad pa//sna} {tshogs snang ba de dag ni//rtog} {pa med sems sna tshogs min/} /{res 'ga' ba yi spyod yul min//} te kalpitā rūpabhedād nirvikalpasya cetasaḥ \n na vicitrasya citrābhāḥ kādācitkasya gocaraḥ \n\n pra.vā.127ka/2.232; \n\n• saṃ. = {res 'ga' ba nyid} kādācitkatā — {khyab} * {min lhan cig 'gyur gang yin/} /{de las rjes dpog skye min te/} /{de ni res 'ga' ba yin pas/} /{yang na kun tu rjes dpag 'gyur//} sahabhāvastayorvyāptyā na tasmādanumodayaḥ \n kādācitkatayā tasya sarvatrāstvanumā'thavā \n\n pra.a.21kha/24. res 'ga' ba nyid|kādācitkatā — {des na rgyu gzhan nye ba dang mi nye ba dag las 'bras bu res 'ga' ba nyid du 'gyur ba yin no//} tena kāraṇāntarasannidhānāsannidhānābhyāṃ kāryasya kādācitkatā bhavati ta.pa.218kha/907; kādācitkatvam — {ci ste rang dga' ba yin mod/} {res 'ga' ba nyid ni ci 'gal zhe na} atha svātantrye sati kādācitkatvasya ko virodhaḥ ta.pa.180kha/77. res 'ga' ba nyid du 'gyur ba yin|kri. kādācitkatā bhavati — {des na rgyu gzhan nye ba dang mi nye ba dag las 'bras bu res 'ga' ba nyid du 'gyur ba yin no//} tena kāraṇāntarasannidhānāsannidhānābhyāṃ kāryasya kādācitkatā bhavati ta.pa.218kha/907. res 'ga' ba'i sdom pa|niyamaḥ mi.ko.12ka \n res 'ga' 'byung|= {res 'ga' 'byung ba/} res 'ga' 'byung ba|• vi. kādācitkaḥ — {nyon mongs pa res 'ga' 'byung ba ni shugs drag kyang gzhom par nus kyis} śakto hyadhimātravego'pi kleśaḥ kādācitko nihantum abhi.bhā.215ka/722; \n\n• saṃ. kādācitkatā — {dper na tsher ma la sogs pa'i//rno} {sogs rgyu med can nyid de//res} {'ga' 'byung phyir de bzhin du/} /{sdug bsngal la sogs rgyu med nyid//} yathaiva kaṇṭakādīnāṃ taikṣṇyādikamahetukam \n kādācitkatayā tadvad duḥkhādīnāmahetutā \n\n ta.sa.5kha/79. res 'ga' min|avya. = {rtag tu} ajasram, nityam— {kun tu rgyun du ngal med dang /} /{mtshams med bar med rgyun mi 'chad/} /{rtag tu ltos med res 'ga' min//} satatānāratāśrāntasaṃtatāviratāniśam \n\n nityānavaratājasramapi a.ko.132kha/1.1.68; na jasyatīti ajasram \n jasu upakṣaye a.vi.1.1.68. res 'ga' yang|avya. kadācit — {de phyir sgra ni bcos ma min/} /{res 'ga' yang ni 'jig mi 'gyur//} tasmādakṛtrimaḥ śabdo na kadācid vinaśyati \n ta.sa.77kha/726. res 'ga'i tshe|avya. kadācit — {rang gi chung ma bor nas ni/} /{bud med gzhan dag 'dod pa yin/} /{res 'ga'i tshe ni spyod tshul dag/} /{'dod chags kyi ni rgyur 'gyur te//} svāṃ yoṣitaṃ tiraskṛtya kāmino yoṣidantare \n\n kadācidupacārasya hetunā rāgitāṃ prati \n pra.a.115ka/123. res bcol ba|pratidānam — pratidānam {slar gtad de/} {res bcol ba la yang 'jug go//} mi.ko.42ka \n res ma|vāraḥ — {res ma'i gtso mo bsten mi bya/} /{ji snyed longs spyod 'tsho ba gzhan//} vāramukhyānna seveta ye cānye bhogavṛttinaḥ \n śi.sa.32kha/31. res ma'i gtso mo|vāramukhyā — {res ma'i gtso mo bsten mi bya/} /{ji snyed longs spyod 'tsho ba gzhan//} vāramukhyānna seveta ye cānye bhogavṛttinaḥ \n śi.sa.32kha/31. res gzhi|nāsā — {shing 'og rdo yi ma them dang /} /{res gzhi de yi steng du gnas//} adhastāddāruṇi śilā nāsā dārūpari sthitam \n\n a.ko.152kha/2.2.13; gṛhasya nāsikeva tiṣṭhatīti nāsā \n dvāropari tiryaksthitapūjyadārunāma a.vi.2.2.13. res la bab pa|• vi. samprāptavāraḥ — {de nas dbang po'i zla zhes pa/} /{bram ze'i bu ni dbul po yis/} /{res la bab tshe 'bad pa yis/} /{de la 'os pa'i bza' ba sbyar//} tato daridraḥ samprāptavāro brāhmaṇadārakaḥ \n indrasomābhidhaścakre yatnāt tadyogyabhojanam \n\n a.ka.239kha/27. 56; \n\n• saṃ. upadhivāraḥ — {deng 'dir gtsug lag khang ma phyags//dregs} {pa ldan pa 'bangs mo'i bu//su} {yi res la bab pa zhes/} /{brjod cing de la rab tu smad//} dṛptasyopadhivāro'dya vihāro'sminna mārjitaḥ \n kasya dāsīsutasyeti bruvāṇastamabhartsayat \n\n a.ka.286kha/36.80. ro|• saṃ. 1. rasaḥ \ni. = {bro ba} svādaḥ — {rgyal po de'i kha zas ro zhim po phun sum tshogs kyang} tasya rājñaḥ svādurasabhojanasamucitasyāpi jā.mā.158kha/183; {tshod ma sna tshogs dang ro sna tshogs dang kha dog sna tshogs dang dri sna tshogs kyis tshim par byed de} santarpayāmi nānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ ga.vyū.7ka/106; svādaḥ — {srog gi zungs ni shin tu chung zhing ro dang bral ba'i zas kyis kyang //} prāṇādhāraṃ tanutaramapi svādanirmuktamannam \n a.ka.152kha/69.19; āsvādaḥ — {dga' bar bya ba des mi dga'//bza'} {ba rnams kyi ro mi rig//} na nāma ramate ramye nāsvādaṃ vetti bhojane \n a.ka.145ka/14.70; svādanam — {dri ni sna yis tshor bar bya/} {lce yis ro ni myang bar bya//} gandhaṃ nāsikayā vetti jihvayā svādanaṃ viduḥ \n\n he.ta.11ka/32 \nii. ālaṅkārikaḥ prayogaḥ — {chos kyi ro'i zas la mos pas sems can thams cad la bu gcig lta bur sdug pa dang ldan} dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ la.a.152kha/100; {dga' ba'i ro} prītirasaḥ sū.vyā.247ka/164; {snying rje'i ro yis} karuṇārasena a.ka.32kha/3.154; {bde ba'i ror chags pa} sukharasāsaktaḥ a.ka.302ka/108.93 \niii. ikṣvādeḥ rasaḥ — {gang cung zad bza' ba dang} … {bu ram shing gi ro dang} yatkiñcid bhojyaṃ vā… ikṣurasaṃ vā śrā.bhū.62ka/153; {hwags kyi ro dang} … {tshwa dang dar ba dang tha na chu yang rung ste/} {btung bar bya ba gang yin pa de ni 'thungs pa zhes bya'o//} yatpunaḥ pīyate khaṇḍarasaṃ vā…śuktaṃ vā takraṃ vā'ntataḥ pānīyamapi \n idamucyate pītam śrā.bhū.46kha/117; {'dir ro dang phye ma dang sbyar ba'i btung ba dag 'dus pa nyid yin no//} {sman rtsabs shin tu sla ba yang ngo //} praviṣṭatvamatra rasacūrṇāriṣṭayoḥ \n sauvīrakasya ca svacchasya vi.sū.75kha/93 \niv. sāraḥ — {re zhig sman la sogs pa gzugs can rnams la yang ro mang po kha cig gi ro'i khyad par dbang pos gzung bar bya ba rnams nges par gzung bar dka' na} rūpiṇīnāmapi tāvadoṣadhīnāṃ bahurasānāṃ kāsāñcid indriyagrāhyā rasaviśeṣā duravadhārā bhavanti abhi.bhā.64kha/188; {mtshungs med mthu bsung ro dang gzi ldan pa'i/} /{bdud rtsi zas mchog lha mos phul ba dag/} /{bor nas} atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām \n jā.mā.62ka/72 \nv. = {drug} ṣaṭ — {ro dang bcas pa'i chu gter zhes pa ni drug dang bcas pa'i bzhi'o//} sarasajaladhaya iti ṣaḍbhiḥ saha catasraḥ vi.pra.157ka/3.118; {de nas te gsung gi dkyil 'khor gyi mtha' nas ro yis bsgyur ba'i dus kyis zhes pa sor phyed pa nyi shu rtsa bzhis dpal ldan tshon gyi sar 'gyur} tasmādvāṅmaṇḍalāntān śrīraṅgabhūmī rasaguṇitayugairiti caturviṃśadbhirardhāṅgulairbhavati vi.pra.121kha/3.40 \nvi. = {rnam pa} prakāraḥ — {'du byed kyi sdug bsngal du ro gcig pas zhes bya ba ni 'du byed kyi sdug bsngal du rnam pa gcig pas so//} saṃskāraduḥkhataikarasatvāditi \n saṃskāraduḥkhataikaprakāratvāt abhi.sphu.154ka/878 2. śavaḥ — {ro la zhon zhing gzi brjid 'bar/} /{phyag gnyis gyen du dbu skyes ser//} śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ \n\n he.ta.9kha/26; {legs byas dag gi ro yang gson//sdig} {ldan shi ba min yang shi//} sukṛtī jīvati śavaḥ sapāpastu mṛto'mṛtaḥ \n a.ka.293ka/37.63; {blo gros chen po shi ba'i ro dri mi zhim zhing mi 'phrod pa dang mtshungs pa'i phyir yang byang chub sems dpas sha mi bza'o//} mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṃsamabhakṣyaṃ bodhisattvasya la.a.154ka/101; kuṇapaḥ, o pam — {shi ba'i ro dang mi 'grogs pa dang} mṛtakuṇapāsaṃvāsataśca da.bhū.277kha/66; {zhi ba'i nags ni mi shis pa/} /{ro yis khengs mthong} … {kha lo sgyur la smras//} sa dṛṣṭvā kuṇapākīrṇamaśivaṃ śivakānanam \n…sārathiṃ prāha a.ka.217ka/24.106; śarīram — {de dang mi ring ba zhig na ri de'i kha nas lhung ba'i glang po che'i ro cig kyang yod kyis} tasyaiva nātidūre'smāt parvatasthalāt patitasya hastinaḥ śarīraṃ drakṣyatha jā.mā.182kha/212; {gang gi tshe shi ba'i ro dur khrod du bor ba rnam par zos pa} … {mthong na} yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāni śi.sa.119kha/116; kalevaraḥ, o ram — {de yi ro ni mi gtsang ba//chu} {gter dag gi ngogs su 'phangs//} klinnaṃ kalevaraṃ tasya…kṣiptaṃ jalanidhestaṭe \n\n a.ka.223kha/89.30 3. mṛtakaḥ — {'og gi phyi rol du ro'i skras spras pa'o//} adho bāhye mṛtakakeśaracanā vi.pra.137ka/3.73 4. pretaḥ — {de ltar dkyil 'khor dang thab khung dag gi dbus su ro'o//g}.{yas su rkang pa'o zhes pa ni lhor rkang pa dang byang du mgo bo'i} evaṃ maṇḍalakuṇḍayormadhye pretaṃ savyapādamiti dakṣiṇapādamuttaraśiraḥ vi.pra.79ka/4.161; {dpal ngan song thams cad yongs su sbyong ba'i ro'i sbyin sreg gi cho ga} śrīsarvadurgatipariśodhanapretahomavidhiḥ ka.ta.2632 5. = {shi ba'i tshogs} aḍakaḥ, mṛtakasamūhaḥ — {ro ldan na gnas pa ni phyi rol du ro'i sgras srog nyams pa shi ba'i tshogs so//} aḍakavatīnivāsī \n bāhye aḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ vi.pra.119kha/1, pṛ.17 6. kāyaḥ — {de la 'bar bar byed pa ni/} {ro stod nas me 'bar bar byed la/} {ro smad nas chu grang mo'i rgyun 'byin pa dang} tatra jvalanam \n ūrdhvaṃ kāyāt prajvalati \n adhaḥ kāyācchītalā vāridhārāḥ syandante bo.bhū.32kha/41; dra. {ro smad/} \n\n• pā. rasaḥ \ni. viṣayabhedaḥ — {gzugs sgra de bzhin dri dang ni/} /{ro dang de bzhin reg bya dang /} /{chos kyi khams kyi rang bzhin nyid/} /{'di rnams yul ni drug tu brjod//} rūpaṃ śabdastathā gandho rasasparśastathaiva ca \n dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ \n\n he.ta.18ka/56; {don lnga po mig la sogs pa rnams de dag nyid kyi yul gang dag yin pa gzugs dang sgra dang dri dang ro dang reg bya rnams} pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañcaviṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā.29kha/30 \nii. mahābhūtaviśeṣaḥ — {gzugs dang ro dang dri dang sgra dang reg pa ste/} {'byung ba chen po ni lnga yin no//} rūpaśabdagandharasasparśāḥ pañcamahābhūtāni pra.a.47kha/54 \niii. dravyabhedaḥ — {rdzas brgyad ni 'byung ba chen po bzhi dag dang rgyur byas pa'i gzugs bzhi ste/} {gzugs dang dri dang ro dang reg bya rnams so//} aṣṭau dravyāṇi — catvāri mahābhūtāni, catvāri copādāyarūpāṇi rūpagandharasaspraṣṭavyāni abhi.bhā.63ka/180 \niv. kaṣāyādayaḥ — {chang la brten pa'i myos pa'i nus pa ni bska ba la sogs pa'i ro dang 'brel pa las snga na med pa 'byung ba yin la} madaśaktistu madyāśritā kaṣāyādirasasamparkādapūrvā prādurbhavati pra.a.47ka/54; vi.pra.223ka/2.3 \nv. vikāraviśeṣaḥ — {dbang po lnga dang yul lnga dang sa la sogs pa rnams kyi ro drug ni rnam par 'gyur ba bcu drug ste} pañcendriyāṇi, pañca viṣayāḥ, pṛthivyādīnāṃ ṣaḍ rasā iti ṣoḍaśa vikārāḥ vi.pra.152kha/1, pṛ.51; \n\n• vi. = {tshe 'das} mṛtaḥ, gataprāṇaḥ — {de dag rgyal byed dpa' bo ste/} /{lhag ma ro la gsod pa 'o//} te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ \n\n bo.a.15ka/6.20; {pha rol 'das dang lnga po nyid/} /{pha rol song dang yi dwags gnas/} /{ro dang tshe 'das gsum zhes so//} parāsuprāptapañcatvaparetapretasaṃsthitāḥ \n mṛtapramītau triṣvete a.ko.194ka/2.8.117; mriyate sma mṛtaḥ \n mṛṅ prāṇatyāge a.vi.2.8.117; \n\n• ni. ‘ {ra} ’ ityasya paścāt prayujyamānaḥ nipātaśabdaḥ ( {slar bsdu/} {go ngo do no bo mo 'o/} /{ro lo so to slar bsdu ste/} /{rdzogs tshig zla sdud ces kyang bya//} ) — {phra mas ni de mdza' bo dang 'byed par 'gyur ro//} paiśunyena mitrabhedo'sya bhavati abhi.bhā.211ka/710; {byang chub kyi sems kyi thig le rdzogs pa ni thig le'i rnal 'byor ro//} bodhicittabinduniṣpattirbinduyogaḥ vi.pra.62ka/4.110; {tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro//} ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhuḥ ta.pa.257ka/231; {de'i gnas ni wa khar ro//} sthānamasya praṇāḍīmukham vi.sū.6kha/7. ro drug|ṣaḍ rasāḥ — 1. {lan tshwa} lavaṇaḥ, 2. {mngar ba} madhuraḥ, 3. {tsha ba} kaṭuḥ, 4. {kha ba} tiktaḥ, 5. {bska ba} kaṣāyaḥ, 6. {skyur ba} amlaḥ vi.pra.223ka/2.3. ro khang|citā — {lus 'jam gang la pad ma yi/} /{mal stan dag kyang rtsub byed na/} /{lha mo de ni ro khang dag/} /{sreg za ldan par ji ltar nyal//} yasyāḥ kusumaśayyā'pi komalāṅgyā rujākarī \n sā'dhiśete kathaṃ devī hutāśanavatīṃ citām \n\n kā.ā.331kha/2.283. ro sgyur|= {spod} upaskaraḥ — {zas dang sbyar ba'i spod kyi ming la/} … {u paska raHro sgyur} mi.ko.39kha \n ro brgya dang ldan pa|vi. śatarasaḥ — {zhal zas ro brgya dang ldan pa yang bshams nas bcom ldan 'das la phrin gyis gdugs tshod bskul ba} śatarasamāhāraṃ sajjīkṛtya bhagavato dūtena kālamārocayati a.śa.6ka/5. ro brgya pa|vi. śatarasam — {zas ro brgya pa} śatarasaṃ bhojanam vi.sū.72kha/89. ro gcig|= {sgog skya} rasonakaḥ, laśunam— {de nas sman chen sgog skya dang /} /{sgog pa a ri Sh+Ta chen po/} /{ro gcig} atha mahauṣadham \n laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ \n\n a.ko.164kha/2.4.148; ṣaṭsu raseṣu ekenāmlarasenonaḥ rasonakaḥ a.vi.2.4.148; \n\n• = {ro gcig pa/} ro gcig nyid du 'gyur|kri. ekarasatāṃ yāti — {khyod kyi gsung ni rnam brtags na/} /{gang zhig 'jam dang rtsub pa dang /} /{gang yang de gnyis ldan pa dag/} /{thams cad ro gcig nyid du 'gyur//} yacchlakṣṇaṃ yacca paruṣaṃ yadvā tadubhayānvitam \n sarvamevaikarasatāṃ vimarde yāti te vacaḥ \n\n śa.bu.112kha/70. ro gcig tu gyur pa|vi. ekarasaḥ — {bdag kyang mi 'tshal na 'jig rten gyi mgon po khyod kyi bstan pa thugs rje'i ro gcig tu gyur pa yang dag par rdzogs pa'i sangs rgyas kyis gsungs pa la rang sha 'tshal ba dang /} {'tshal ba mi bzlog pa lta cis 'byung} svayaṃ ca na bhakṣyate, prāgeva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe \n tava śāsane māṃsaṃ svayaṃ ca bhakṣyate, bhakṣyamāṇaṃ ca na nivāryate la.a.152kha/100. ro gcig 'dres pa|vi. sammiśraḥ — {dri chu khrag ni mi bskyod pa/} /{sa bon rang bzhin 'od dpag med/} /{gong bu rin chen 'byung ldan te/} /{ro gcig 'dres pa rnam snang bzhugs//} akṣobhyamūtraraktasyāmitābhaśukrarūpiṇaḥ \n piṇḍamātraṃ tu ratnasya sammiśravairocanaḥ sthitaḥ \n\n sa.u.266ka/2.22. ro gcig pa|• vi. ekarasaḥ — {sa gcig la gnas pa'i sman mang po sa bon mang po de thams cad chu ro gcig pas bangs pa} ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ sa.pu.47ka/84; {bcom ldan 'das de'i slad du mya ngan las 'das pa'i dbyings ni ro gcig pa ro mtshungs pa zhes brjod do//} tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate ra.vyā.106ka/59; {'od srung 'di lta ste/} {rnam par grol ba'i ro dang mya ngan las 'das pa'i mthar thug pa dang} … {nam mkha'i spyod yul du ngas chos rnams ro gcig par rtogs kyang} so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ…nirvāṇaparyavasānaṃ…ākāśagatikam sa.pu.48ka /85; \n\n• saṃ. ekarasatā — {blo gros chen po rnam par grol ba ro gcig pa'i phyir nyan thos dang rang sangs rgyas rnams nyon mongs pa'i sgrib pa spangs pa ni bye brag med mod kyi} na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā la.a.151kha/98; ekarasatvam — {'du byed kyi sdug bsngal du ro gcig pas zhes bya ba ni 'du byed kyi sdug bsngal du rnam pa gcig pas so//} saṃskāraduḥkhataikarasatvāditi saṃskāraduḥkhataikaprakāratvāt abhi.sphu.154ka/878; \n\n• pā. ekarasaḥ, o tā, mahāsamudrasyākāraviśeṣaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste} … {'di lta ste/} {rim gyis gzhol ba dang} … {ro gcig pa dang} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…yaduta anupūrvanimnataśca…ekarasataśca da.bhū.277kha/66. ro mchog|vi. rasāgraḥ — {ro bro sbyong ba'i 'od zer rab gtong zhing /} /{dug can dug med ro yi mchog tu 'gyur//} te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasāgrāḥ śi.sa.182ka/182. ro mchog tu byung ba dang ldan pa|vi. rasāgropetam— {de'i tshe de dag} … {lha'i zas ro'i nang na ro mchog tu byung ba dang ldan pas tshim par gyur nas} tena caite divyarasarasāgropetenāhāreṇa santarpitāśca bhavanti kā.vyū.206ka/262. ro mchog tu zhim pa|vi. rasarasāgram — {man shel gyi snod kha zas dang spyan gzigs sna tshogs ro mchog tu zhim pas yongs su gang ba} śilābhājanāni nānābhakṣyabhojyarasarasāgraparipūrṇāni ga.vyū.319kha/40. ro mchog ldan pa|rasāgravatī, raśmiviśeṣaḥ — {ro mchog ldan pa'i 'od zer rab gtong zhing /} /{bkres pa kha zas ro mchog thob par 'gyur//} raśmi rasāgravatī yada muñcī bhukṣita bhojya rasāgra labhantī \n śi.sa.181kha/181. ro nyal|= {dur khrod} śmaśānam mi.ko.142ka \n ro nyid|rasatā — {mig gi dbang pos rtogs na ni gzugs nyid yin la/} … {lces rtogs pa na ni ro nyid yin} cakṣurindriyeṇa pratītau rūpatā… rasanena ca rasatā pra.a.173kha/688. ro nye|1. sīsam — {zha nye dang khro chu dang ro nye dang lcags dag la yang ngo //dge} {tshul gnyis kyis kyang ngo //} trapusajjaśī (?sī)salohānāṃ śrāmaṇerayośca vi.sū.26ka/32; vapram — {nA ga zha nye tshon mo steng /} /{ro nye} nāgasīsakayogeṣṭavaprāṇi a.ko.201kha/2.9.105; suvarṇayoge upyata iti vapram \n ḍuvap bījasantāne a.vi.2.9.105 2. trapu — {bu gu'i lhan par bu ram dang rgya skyegs kyi tshigs ma dang spra tshil dang ro nye dang tshon mo steng dag mi bzang ngo //} chidrasyaitadasādhu guḍajatusikthatrapusīsaiḥ vi.sū.7kha/8. ro mnyam|= {ro mnyam pa/} ro mnyam pa|vi. samarasaḥ, o sā — {de nas byang chub sems dpa'i 'phar ma'i shar gyi pad+ma la sna dang dri ro mnyam pa'o//} tato bodhisattvapuṭe ghrāṇo gandhaśca pūrvakamale samarasaḥ vi.pra.50kha/4.56; {ro mnyam slob ma'i spyod yul nyid//de} {nyid la yang bya bar bya//} kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram \n he.ta.11kha/36; {de bzhin du shar gyi 'dab ma la nag mo 'bar ma ro mnyam pa'o//} evaṃ pūrvapatre kṛṣṇadīptā samarasā vi.pra.50ka/4.54. ro mnyam pa nyid|samarasatvam — {gzung ba dang 'dzin pa dag gcig pa nyid ni phan tshun ro mnyam pa nyid do//} grāhyagrāhakayoḥ parasparamekatvaṃ samarasatvam vi.pra.231kha/2.29; {da ni khro bo'i rgyal po rnams kyi ro mnyam pa nyid gsungs te} … {nub tu brtson 'grus mtha' yas te/} {stobs po che dang lcags sgrog ma ro mnyam pa'o//} idānīṃ krodharājānāṃ samarasatvamucyate… paścime śṛṅkhalā'nantavīryo mahābala iti samarasaḥ vi.pra.50kha/4.58. ro mnyam pa nyid du gyur pa|vi. samarasībhūtam — {de ltar ye shes kyi 'khor lo yang dag par mchod de sngar bzhin dam tshig gi 'khor lo la ro mnyam pa nyid du gyur pa bsgom par bya'o//} evaṃ jñānacakraṃ sampūjya pūrvavat samayacakraṃ samarasībhūtaṃ bhāvayet vi.pra.50ka/4.53. ro mnyam par gyur pa|vi. samarasagataḥ — {dga' ba dang mchog dga' dang khyad par dga' ba dang lhan cig skyes pa'i dga' ba rnams kyis rdo rje chu skyes dag la ro mnyam gyur pas mi 'pho ba nyid kyi phyir sgom pa 'di ni rdo rje gsum ste khu ba dang bshang ba dang gci ba 'gog pa'o//} ānandaparamaviramasahajairvajrābjaiḥ samarasagatairacyutatvād bhāvaneyaṃ trivajrā śukraviṇmūtranirodhaḥ vi.pra.64ka/4.112. ro mnyam par byas|bhū.kā.kṛ. samarasīkṛtam — {de ltar na rnam pa lnga ni dzaHyig gis dgug pa dang hUM yig gis gzhug pa dang ba}~{M yig gis bcing ba dang hoHyig gis mnyes pa dang hI yi+ig gis ro mnyam par byas te} evaṃ pañcaprakāraṃ jaḥkāreṇākṛṣṭam, hū˜kāreṇa praviṣṭam, vaṃkāreṇa baddham, hoḥkāreṇa toṣitam, hīḥkāreṇa samarasīkṛtam vi.pra.50ka/4.53. ro mnyam par byed pa|samarasakaraṇam— {ro mnyam par byed pa ni sna'i dbang po las skyes pa sna'i rnam par shes pa shin tu stobs kyis byed do//} samarasakaraṇaṃ ghrāṇendriyajanitaṃ ghrāṇavijñānamatibalaḥ karoti vi.pra.50ka/4.53. ro stod|• saṃ. ūrdhvakāyaḥ — {de la 'bar bar byed pa ni ro stod nas me 'bar bar byed la/} {ro smad nas chu grang mo'i rgyun 'byin pa dang} tatra jvalanam \n ūrdhvakāyāt prajvalati \n adhaḥkāyācchītalā vāridhārāḥ syandante bo.bhū.32kha/41; pūrvakāyaḥ — {ro stod gyen du mngon bstod nas} samabhyunnatapūrvakāyaḥ jā.mā.148ka/172; {de yang dga' ches te ro stod ni bteg lag pa g}.{yas pa ni brkyang nas} … {ces dga' ba'i tshig brjod do//} so'pyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasārya udānamudānayati a.śa.9ka/8; pūrvārdhakāyaḥ — {ro stod seng ge 'dra ba dang /} /{thal gong bar med rgyas pa dang //} siṃhapūrvārdhakāyatvaṃ nirantaracitāṃśatā \n ra.vi.120kha/94; \n\n• u.pa. pūrvārdhaḥ — {nu ma'i g}.{yur gyis ro stod bags kyis 'dud pa} stanabhārāvanāmyamānapūrvārdham vi.va.209ka/1.83. \n{ro stod nas} uparimāt kāyāt — {ro stod nas chu grang mo'i rgyun 'byin pa dang} uparimāt kāyāt śītalā vāridhārāḥ syandante bo.bhū.32kha/41. ro stod seng ge'i lta bu dang ldan pa|pā. siṃhapūrvārdhakāyaḥ, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste} … {ro stod seng ge'i lta bu dang ldan pa} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…siṃhapūrvārdhakāyaḥ la.vi.57ka/74. ro stod seng ge'i 'dra ba|pā. siṃhapūrvārdhakāyaḥ, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma.vyu.254 (7kha). ro thab|= {ro khang} citā — {ro thab sgong phug tsi ti mo//} citā cityā citiḥ striyām a.ko.194ka/2.8.117; cīyante ekatra kāṣṭhāni puñjīkriyante citā \n cityā \n citiśca \n ciñ cayane a.vi.2.8.117; mi.ko.142ka \n ro dang 'dra|= {ro dang 'dra ba/} ro dang 'dra ba|vi. śavabhūtaḥ — {byis pa ngan pa'i rtog ge pa/} /{ro dang 'dra bas 'di dag brtags//} bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ \n\n la.a.162kha/113. ro dang ldan|= {ro ldan/} ro dang ldan pa|= {ro ldan/} ro dang bral|= {ro bral/} ro dang bral ba|= {ro bral/} ro dang mtsho|= {ro mtsho/} ro rdo rje ma|nā. rasavajrā, viṣayadevī — {de bzhin du bden bral gyi zur du me'i khams las skyes pa ro rdo rje ma ni gos dkar mo lta bu'o//} evaṃ tejodhātujanyā rasavajrā pāṇḍarāvarnnaiṛtyakoṇe vi.pra.38kha/4.20; {de bzhin du tshor ba'i rigs las skyes pa rin chen 'byung ldan dang gos dkar mo dang rmugs byed dang sa'i snying po dang ro rdo rje ma ste dmar po rnams kyi g}.{yas kyi phyag dang po na me'i mda' dang} tathā lohitānāṃ savye prathamahaste'gnibāṇaḥ…vedanākulajānāṃ ratnasambhavapāṇḍarājambhakakṣitigarbharasavajrāṇām vi.pra.39kha/4.22. ro ldan|• vi. rasavān — {lha la 'os pa'i btung ba dang /} /{ro ldan bza' ba de la byin//} surocitaṃ dadau tasmai rasavat pānabhojanam \n\n a.ka.171kha/19.90; {legs par smin zhing ro dang ldan/} /{legs par bshad pa gsar pa ni/} /{me tog lta bu 'ga' zhig ni/} /{khyod kyis rnyed par gyur tam ci//} apyanviṣṭāni satpākarasavanti navāni ca \n subhāṣitāni bhavatāṃ kusumānīva kānicit \n\n a.ka.28ka/53.10; sarasaḥ — {'dod pa ro ldan kho na srid pa na/} /{'dab brgya'i rtsa ba sbom po nyid du nges//} sarasaṃ pṛthumūlameva mene śataśākhasya manobhavaṃ bhavasya \n\n a.ka.117ka/64.337; {ro dang ldan yang rnam par yangs pa'i me tog don mthun yongs btang nas/} … {rkang drug pa ni nags rnams su/} … {'khyam par byed//} sarasamapi vihāya vyāyataṃ puṣpasārthaṃ… bhramati… ṣaṭpadaḥ kānaneṣu \n\n a.ka.28ka/53.12; madhuraḥ — {'khor brgya phrag du ma yang dbang po rnams mi g}.{yo bar bcom ldan 'das las chos ro dang ldan no cog nyan par byed do//} anekaśatā ca parṣad bhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ a.śa.118ka/107; rasikaḥ — {'phags rgyal skyed mos tshal du sngon/} /{rgyal po dpal ldan 'char byed ni/} /{rtse dga'i ro dang ldan pa dag/} /{btsun mor bcas pa rnam par gnas//} udyāne kelirasikaḥ śrīmānudayanaḥ purā \n avantiviṣaye rājā vijahāra vadhūsakhaḥ \n\n a.ka.262kha/96.2; \n\n• saṃ. 1. rasālaḥ \ni. = {bur shing} ikṣuḥ — {ro ldan dang ni bur shing ngo //} rasāla ikṣuḥ a.ko.165kha/2.4.163; rasyata iti rasālaḥ \n rasa āsvādane \n rasenālata iti vā \n ala bhūṣaṇādau a.vi.2.4.163 \nii. = {a mra} āmraḥ — {A mra 'dzag byed ro ldan no//} āmraścūto rasālaḥ a.ko.156kha/2.4.33; rasamalati bhūṣayatīti rasālaḥ \n ala bhūṣaṇaparyāptivāraṇeṣu \n rasamālātīti vā \n lā dāne a.vi.2.4.33 2. = g.{yos khang} rasavatī, pākasthānam — {ro ldan g}.{yos khang tshang mang ngo //} rasavatyāṃ tu pākasthānamahānase a.ko.196ka/2.9.27; anekarasayogāt rasavatī a.vi.2.9.27 3. = {dur khrod kyi sa} aḍakavatī, śmaśānabhūmiḥ — {ro ldan na gnas pa ni phyi rol du ro'i sgras srog nyams pa shi ba'i tshogs so//} {de 'di la yod pa'i phyir ro ldan te dur khrod kyi sa'o//} aḍakavatīnivāsī \n bāhye aḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ, so'syāmastīti aḍakavatī śmaśānabhūmiḥ vi.pra.119kha/1, pṛ.17 4. sarasī — {gang tshe ngang pa'i rgyal po ni/} /{rdzing bu gtsang ma dran pa na/} /{de tshe nor gyi blo gros ma/} /{ro ldan la yang nga mi sred//} yadaiva rājahaṃsena smaryate śuci mānasam \n tadaivāsmai vasumatī sarasīva na rocate \n\n a.ka.93ka/9.81 5. = {ma nu} rasā, pāṭhā mi.ko.57kha \n ro mnan pa|vi. mṛtakākrāntaḥ — {khams gsum gyi bdag nyid can gyi ro mnan pa'o//} traidhātukātmakamṛtakākrāntaḥ he.ta.5kha/14. ro phun sum tshogs pa|vi. rasasampannaḥ — {dri phun sum tshogs pa dang ro phun sum tshogs pa ma myangs par 'bras bu chen po'i shing bor te} sa udāraphalavṛkṣamapahāya gandhasampannaṃ rasasampannamanāsvādya śi.sa.41ka/39. ro bam pa|vi. vyādhmātakaḥ — {der khyi ro bam pa zhig kyang bris so//} tasyāṃ ca kukkuro vyādhmātako likhitaḥ vi.va.285ka/1.102. ro bral|• vi. virasaḥ, o sā — {bde bas rnam par 'khrul pa yi/} /{ro bral mjug ni sdug bsngal yin//} duḥkhāvasāno virasaḥ sarvo'yaṃ bhogavibhramaḥ a.ka.31kha/3.143; {ro bral snying po med pa'i lus//} niḥsāravirasaḥ kāyaḥ a.ka.16ka/51.25; {ngal dub rab rgyas ro dang bral/} /{'og gi mya ngam sa gzhi 'di/} /{'bar ba'i dpal bzhin rings par ni/} /{bdag gi sred pa rab rgyas byed//} pṛthuprayāsavirasā dīpitā śrīrivāyatā \n tṛṣṇāṃ tanoti nitarāmiyaṃ marumahītale \n\n a.ka.165ka/19.16; {rgya che ro ldan kha zas yongs 'dris ro dang bral ba zar mi byed//} rasodārāhārairna hi paricito'śnāti virasam a.ka.39kha/55.29; \n\n• dra.— {phan tshun bzhin gyi chu skyes la/} /{rnam par lta ba'i ro bral ba'i/} /{'o yi dga' mgur spyod pa la/} /{bde ba'i dga' ston 'ga' yod min//} anyonyavadanāmbhojavilokanarasaṃ vinā \n na cumbane na surate kaścidasti sukhotsavaḥ \n\n a.ka.233kha/89.153. ro bro ba|āsvādaḥ — {'khor ba la dga' ba ro bro ba med pa} … {rnam par sems shing} vicintayan…saṃsāraratinirāsvādam rā.pa.245ka/143; rasāsvādanam — {ro bro ba'i don du nag po la lan tshwa dang skyur ba bsre bar bya'o//} rasāsvādanārthaṃ kṛṣṇāyāṃ lavaṇāmbuṃ (mlaṃ bho.pā.) kṣepayet vi.pra.95kha/3.8. ro bro ba chung ba|vi. alpāsvādaḥ, o dā — {ji ltar 'jug pa ro bro ba chung ba dang} yathā'lpāsvādā ca pravṛttiḥ rā.pa.250kha/152. ro bro ba med pa|vi. nirāsvādaḥ — {'khor ba la dga' ba ro bro ba med pa} … {rnam par sems shing} vicintayan…saṃsāraratinirāsvādam rā.pa.245ka/143; ma.vyu.6894 (98kha). ro bro ba'i mchog nyid|rasarasāgratā — {ljags ring mtha' med bsam med pa/} /{ro bro ba yi mchog nyid dang //} prabhūtajihvatā'nantācintyarasarasāgratā \n ra.vi.121ka/95. ro bro ba'i mchog dang ldan pa|• vi. rasarasāgravān— {rgyal po chen po gzhon nu don thams cad grub pa ni tshangs pa'i dbyangs dang ldan/} {ro bro ba'i mchog dang ldan pa} brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ \n rasarasāgravān la.vi.57ka/74; \n\n• pā. rasarasāgratā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ ma.vyu.245 (7kha). ro bro sbyong ba|nā. rasaśodhani, raśmiviśeṣaḥ — {ro bro sbyong ba'i 'od zer rab gtong zhing /} /{dug can dug med ro'i mchog tu 'gyur//} te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasāgrāḥ \n śi.sa.182ka/182. ro 'bab|= {ro 'bab pa/} ro 'bab pa|• vi. rasavāhinī — {nang du ni ro 'bab pa'i rtsa stong phrag bdun cu rtsa gnyis su 'gyur ro//} adhyātmani dvāsaptatisahasranāḍyo rasavāhinyo bhavanti vi.pra.234ka/2.34; \n\n• saṃ. rasasravaṇam — {rgyu ma ni sprin du 'gyur te/} {ro 'bab pa'i phyir dang sgra sgrogs pa'i mtshan nyid kyi phyir ro//} antrāṇi meghā bhavantīti rasasravaṇād garjanalakṣaṇācca vi.pra.234ka/2.34. ro ma|pā. rasanā, nāḍīviśeṣaḥ — {brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas/} /{kun 'dar ma ni dbus gnas su//gzung} {dang 'dzin pa rnam par spangs//} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n avadhūtī madhyadeśe grāhyagrāhakavarjitā \n\n he.ta.2kha/4; {brkyang ma mi bskyod 'bab pa ste/} /{ro ma de bzhin khrag 'bab cing //} akṣobhyāvahā lalanā rasanā raktavāhinī \n he.ta.2kha /4. ro ma tshang ba|= {sgog skya} rasonakaḥ, laśunam mi.ko.59ka \n ro mi myang ba|anāsvādanam — {de'i ro mi myang ba dang gong du zhi gnas la sbyor bas mi 'dor bar blta'o//} tadanāsvādanāduttaraśamathaprayogāccāsyāriñcanaṃ veditavyam abhi.sa.bhā.73ka/102. ro mi shes|vi. na rasajñaḥ — {bdag cag nags na gnas rnams kyis/} /{rgyal po'i longs spyod ro mi shes//} na vayaṃ rājabhogānāṃ rasajñā vanavāsinaḥ \n a.ka.39ka/55.26. ro med|= {ro med pa/} ro med pa|1. na rasaḥ — {dri med snom pa po yang med/} /{ro med myong ba po yang med//} na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ \n he.ta.6ka/14 2. nirāsvādatā — {'das pa'i 'dod pa yongs su tshol ba'i spyod pa ro med pa la yongs su bsam pas} atītakāya (kāma bho.pā.)samudācāranirāsvādatāsamanvāhāreṇa śi.sa.152ka/147. ro med par byed pa|virasīkaraṇam — {de bzhin du ro med par byed pa dang dus ma yin par btung ba la zas dang yang ngo //} tathā virasīkaraṇenākālapāne cāmiṣeṇa vi.sū.77kha/94. ro myags|nā. kuṇapam, utsadaḥ — {de dag gi ni ngos bzhi na/} /{me ma mur dang ro myags dang /} /{spu gri'i lam sogs chu bo yin//} kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī teṣāṃ caturdiśam abhi.ko.9ka/3.59; {lhag pa bcu drug gang zhe na//de} {dag gi ni ngos bzhi na/me} {ma mur dang ro myags dang /} /{spu gri la sogs chu bo yin//de} {dag gi sgo re re na lhag pa bzhi bzhi yod de} ṣoḍaśotsadāḥ katame? kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī \n teṣāṃ caturdiśam, dvāre dvāre teṣāṃ catvāra utsadāḥ abhi.bhā.147ka/515; ma.vyu.4938 (75kha); mi.ko.137ka \n ro myang|= {ro myang ba/} ro myang ldan|vi. āsvādanavat, āsvādanasamprayuktam — {ro myang ldan dang dag pa dang /} /{zag med} āsvādanavacchuddhānāsravāṇi abhi.ko.24ka/8.5. ro myang ba|• kri. rasamāsvādayati — {gang kho na'i tshe gar mkhan mthong ba de kho na'i tshe glu la sogs pa'i sgra thos pa dang ga pur la sogs pa'i ro myang ba dang} yadaiva nartakīmutpaśyati tadaiva gītādiśabdaṃ śṛṇoti, karpūrādirasamāsvādayati ta.pa.7kha/460; \n\n• saṃ. 1. āsvādaḥ — {gzugs kyi ro myang ba dang gzugs kyi nyes dmigs dang nges par 'byung ba yang dag pa ji lta ba bzhin rab tu shes so//} rūpasyāsvādamādīnavaṃ niḥsaraṇaṃ yathābhūtaṃ prajānāti abhi.sphu.184kha/940; {skad cig bde ba'i cha yi ro myang tshogs dang 'grogs pa smad 'os 'di ni gang //} kvāyaṃ nindyaḥ kṣaṇasukhalavāsvādasaṃvāda eṣaḥ a.ka.105kha/10.65; svādanam — {sbyor ba med par phyung ba la ro myang ba ni de dang ldan pa nyid do//} tadvattvaṃ niṣprayogāyāṃ muktau svādane vi.sū.19ka/22; āsvādanam — {pad rtsa'i ro myang ngang pa nyid ni 'dam gyi 'jigs pa rtsi mi byed//} paṅkātaṅkaṃ gaṇayati bisāsvādane naiva haṃsaḥ a.ka.76kha/62.32; āsvādanā — {ro myang ba dang mtshungs par ldan pa rnams dang dag pa pa rnams dang zag pa med pa rnams so//} āsvādanāsamprayuktāni śuddhakānyanāsravāṇi ca abhi.bhā.68kha/1139; lehaḥ mi.ko.41ka; lepaḥ mi.ko.41ka 2. = {lce} rasanā, jihvā — {ro shes ro myang lce yin no//} rasajñā rasanā jihvā a.ko.176kha/2.6.91; rasyate'nayā raso rasanā \n rasa āsvādane a.vi.2.6.91. ro myang ba dang mtshungs par ldan pa|pā. āsvādanāsamprayuktam, dhyānaviśeṣaḥ — {ro myang ba dang mtshungs par ldan pa rnams dang dag pa pa rnams dang zag pa med pa rnams so//} āsvādanāsamprayuktāni śuddhakānyanāsravāṇi ca abhi.bhā.68kha/1139; {bsam gtan ni rnam pa gsum ste/} {ro myang ba dang mtshungs par ldan pa dang dag pa dang zag pa med pa'o//} (dhyānaṃ trividhaṃ) āsvādanāsamprayuktaṃ śuddhakamanāsravam abhi.sphu.285ka/1128. ro myang ba dang mtshungs par ldan pa'i ting nge 'dzin|pā. āsvādanāsamprayuktasamādhiḥ, samādhiviśeṣaḥ — {dbang po rtul po rnams ni nyon mongs pas 'jigs pa'i yang phyir te/} {ro myang ba dang mtshungs par ldan pa'i ting nge 'dzin thag bsrings pa'i sgo nas yongs su mi nyams par bya ba'i phyir ro//} mṛdvindriyāḥ kleśabhīrutayā cāsvādanāsamprayuktasamādhidūrīkaraṇādaparihāṇyartham abhi.bhā.25ka/961; dra. {ro myang ba dang mtshungs par ldan pa/} ro myang ba med|= {ro myang ba med pa/} ro myang ba med pa|• saṃ. anāsvādaḥ — {bde la ro myang med nyid dang /} /{mtshan ma rnam par mi rtog pa/} /{sa rnams kun la brtan pa yis/} /{rtag tu bya ba dag yin no//} anāsvādaḥ sukhe caiva nimittānāmakalpanā \n sātatyakaraṇīyaṃ hi dhīmatāṃ sarvabhūmiṣu \n\n sū.a.244ka/160; anāsvādanam — {dran pa nye bar gzhag ste lus kyi reg pa'i ro myang ba med par} upasthitasmṛtiranāsvādane'ṅgasaṃsparśasya vi.sū.53ka/68; \n\n• vi. anāsvāditam — {'jig rten pa'i dag pas rnam par dag pa ro myang ba med pa'i bsam gtan dang} laukikyā śuddhyā (vi)śuddhamanāsvāditaṃ dhyānam bo.bhū.113ka/145. ro myang bar bya ba|kṛ. āsvādanīyam — {gzhan dag na re ro myang bar bya ba yin pa'i phyir zhes zer ro//} āsvādanīyatvādityapare abhi.sphu.219ka/998. ro myang med|= {ro myang ba med pa/} ro myang med pa|= {ro myang ba med pa/} ro myang mtshungs ldan|= {ro myang ba dang mtshungs par ldan pa/} ro myangs|= {ro myangs pa/} ro myangs te|āsvādya — {bsam gtan dang po'i ro myangs te bsam gtan gsum las yongs su nyams pa tshangs ris dag gi nang du skyes nas} dhyānatrayāt parihīṇaḥ prathamaṃ dhyānamāsvādya brahmakāyikeṣūpapannaḥ abhi.bhā.22kha/951. ro myangs pa|• kri. āsvādayāmāsa — {de nas rgyal po des 'bras bu de blangs nas sman pa yid ches pa rnams kyis brtags te bdag rang gis ro myangs so//} atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṃ svayamāsvādayāmāsa jā.mā.158kha/183; \n\n• bhū.kā.kṛ. āsvāditaḥ — {de dag g}.{yo dang mi g}.{yo dang /} /{chags pas ro myangs min shes bya//} te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ \n sū.a.213kha/118. ro myangs pa ma yin pa|bhū.kā.kṛ. anāsvāditaḥ — {ro myangs pa ni nyon mongs pa can no/} /{ro myangs pa ma yin pa ni nyon mongs pa can ma yin pa ste} āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ sū.vyā.213kha/118; nāsvāditaḥ — {de dag g}.{yo dang mi g}.{yo dang /} /{chags pas ro myangs min shes bya//} te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ \n sū.a.213kha/118. ro myong|= {ro myong ba/} ro myong ba|• saṃ. āsvādaḥ — {chos kyi ro myong bar bgyid pa} āsvādo dharmāṇāṃ ca paripūraṇam kā.vyū.230kha/293; āsvādanā— {gang gis ro myong bar byed pa de la ni snyoms par zhugs pa yin no zhes bya ba ni ro myong ba dang mtshungs par ldan pa la'o//} yenāsvādayati tatsamāpanna iti āsvādanāsamprayuktam abhi.sphu.291kha/1140; rasāvedaḥ — {bdag byin brlab pa rang 'byung ba/} /{mi shigs 'jig pa med pa ste/} /{skye ba med pa'i ro myong bas/} /{sgom pa yang ni de nyid de//} svādhiṣṭhānaṃ svayambhūtvādanāhatamanāśataḥ \n anutpādarasāvedād bhāvanā'pi tathāvidhā \n\n sa.u.267kha/3.14; rasāsvādanam — {dri bsnams pa dang ro myong ba dang reg bya reg pa rnams kyi thun mong ma yin pa'i rgyu nyid la dbang byed pa'o//} (ādhipatyam) gandhaghrāṇarasāsvādanaspraṣṭavyasparśanānāṃ cāsādhāraṇakāraṇatve abhi.bhā.53ka/136; \n\n• vi. rasajñaḥ — {rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so//} pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; labdhāsvādaḥ — {rab tu dben pa'i ro myong nas 'dod pa las slar ldog go//} labdhāsvādāḥ praviveke na kāmeṣvāvartante jā.mā.98ka/113; labdharasaḥ — {dge slong nga ni bsod nams kyis chog mi shes te/} {dge slong ngas ni bsod nams kyi ro myong bas na de'i phyir nga bsod nams kyis chog mi shes so//} atṛpto'haṃ bhikṣo puṇyaiḥ, labdharaso'haṃ puṇyaiḥ, ato me tṛptirnāstīti a.śa.93kha/84. ro myong bar bgyid pa|āsvādaḥ paripūraṇam — {chos kyi ro mong bar bgyid pa} āsvādo dharmāṇāṃ ca paripūraṇam kā.vyū.230kha/293. ro myong bar byed|= {ro myong bar byed pa/} ro myong bar byed pa|• kri. āsvādayati — {sems can de dag kyang snyoms par 'jug pa rten dang bcas pa ro myong bar byed pa na 'dod pa'i 'dod chags dang bral ba'i phyir lus kho na ro myong bar byed pa yin te} te ca sattvāḥ samāpattiṃ sāśrayāmāsvādayanta ātmabhāvamevāsvādayanti, kāmavītarāgatvāt abhi.bhā.228ka/765; {byang chub sems dpa' bsam gtan gyi ro myong bar byed} bodhisattvo dhyānamāsvādayati bo.bhū.93ka/118; āsvādyate — {ro myang ba dang mtshungs par ldan pa des ci zhig ro myong bar byed ce na} kiṃ punastenāsvādanāsamprayuktenāsvādyate abhi.bhā.68kha/1139; \n\n• saṃ. āsvādanam — {ting nge 'dzin gyi ro myong bar mi byed pa'i phyir dang} samādhyanāsvādanāt sū.vyā.189kha/87; āsvādanā — {nang gi g}.{yeng ba zhes bya ba ni ting nge 'dzin du zhugs pa nyid kyi tshe de las nyams par byed pa bying ba dang rgod pa dang ro myong bar byed pa'o//} adhyātmavikṣepaḥ samādhiprayuktasyaiva taccyutikarau layauddhatyamāsvādanā ca abhi.sa.bhā.7kha/8; \n\n• kṛ. āsvādayan — {de ni snyoms par 'jug pa gzhan rnams ro myong bar byed cing gnas gzhan thams cad du skye la} sa hi samāpattyantarāṇyāsvādayan sarvasthānāntareṣūpapadya abhi.bhā.23ka/952. ro myong bar byed pa yin|kri. āsvādayati — {sems can de dag kyang snyoms par 'jug pa rten dang bcas pa ro myong bar byed pa na 'dod pa'i 'dod chags dang bral ba'i phyir lus kho na ro myong bar byed pa yin te} te ca sattvāḥ samāpattiṃ sāśrayāmāsvādayanta ātmabhāvamevāsvādayanti, kāmavītarāgatvāt abhi.bhā.228ka/765. ro myong bar mi byed pa|anāsvādanam — {ting nge 'dzin gyi ro myong bar mi byed pa'i phyir dang} samādhyanāsvādanāt sū.vyā.189kha/87. ro smad|1. adhaḥkāyaḥ — {ro smad nas chu grang mo'i rgyun 'byin pa dang} adhaḥkāyācchītalā vāridhārāḥ syandante bo.bhū.32kha/41 2. śroṇiḥ — {rked pa phra zhing ro smad sbom/} … {lus} tanumadhyaṃ pṛthuśroṇi…vapuḥ kā.ā.333ka /2.333; kaṭiḥ, o ṭī — {nu ma'i dbus gang spyi gtsug mtha' dbus su/} /{cho ga shes pas rkang pa'i bar du yang /} /{lte ba ro smad gsang ba rgyal ba'i sras/} /{rigs lnga rnams ni dgod par rab tu bya//} stanāntaraṃ yāvacchikhāntamadhye valgā(caraṇā pā.bhe.)ntare cāpi nyasedvidhijñaḥ \n nābhikaṭiguhye jinātmajānāṃ nyāsaṃ prakuryāt kulapañcakānām \n\n gu.sa.102ka/25. ro smad sbom|vi. pṛthuśroṇi — {rked pa phra zhing ro smad sbom/} /{mchu dmar mig ni dkar ba min/} /{lte ba dma' zhing nu ma mtho/} /{bud med lus kyis su ma bcom//} tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam \n\n kā.ā.333ka/2.333. ro tsa|vṛṣyam — {gang zhig legs par sbyangs pa dag/} /{de ni slar yang 'byung mi 'gyur/} /{dus shes pa yis de phan chad/} /{rim pa bzhin du ci rigs par/} /{bcud kyis len rnams grub pa dang /} /{ro tsa'i sbyor ba sbyar bar bya//} ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ \n\n yathākramaṃ yathāyogamata ūrdhvaṃ prayojayet \n rasāyanāni siddhāni vṛṣyayogāṃśca kālavit \n\n a.hṛ.51kha/1.4.27. ro tsa na|rocanaḥ, maṇiviśeṣaḥ — {byi dor byas pa ni ro tsa na la sogs pa'i nor bus phyi bdar byas pa'o//} sūnmṛṣṭaṃ roṣāṇādi (rocanādi bho.pā.)maṇisammārjitam bo.pa.61kha/26. ro mtshungs|= {ro mtshungs pa/} ro mtshungs pa|vi. samarasaḥ — {bcom ldan 'das de'i slad du mya ngan las 'das pa'i dbyings ni ro gcig pa ro mtshungs pa zhes brjod do//} tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate ra.vyā.106ka/59. ro mtsho|rasaḥ — {de dag rang bzhin rim yod pa/} /{mtsho ro zhes bya nyid srid na/} /{phyi nas ro mtsho sogs mi 'gyur/} /{brtan pa'i rim pa dang 'gal phyir//} svābhāvike krame caiṣāṃ sara ityeva sambhavet \n na punā rasa ityādiḥ sthitakramavirodhataḥ \n\n ta.sa.100kha/889. ro 'dzin|• vi. rasagrāhiṇī — {rigs sum cu rtsa drug gi rtsa rnams ni} … {ro 'dzin pa gnyis dang} … {thun tshod brgyad kyi rtsa rnams te} ṣaṭtriṃśat kulanāḍyaḥ…dve rasagrāhiṇyau…aṣṭapraharanāḍyaḥ vi.pra.244kha/2.57; rasadharī — {pu k+ka sI ni rdo rje'i lag/} /{de bzhin ri khrod ma ro 'dzin//} pukkasī vajrahastā ca śavarī rasadharī tathā \n he.ta.5ka/12; \n\n• saṃ. = {lce} rasanam, jihvā — {rab khros nyi ma 'char ka'i mig can ro 'dzin ral gri g}.{yo ba'i gsod 'dod ral pa can//} kruśvo (? kruddho) bālāruṇākṣo laladasirasanaḥ keśarīṃ hantukāmaḥ vi.pra.111kha/1, pṛ.8; rasanā — {dpal 'di yud tsam gar mkhan dang /} /{dus kyi sprin glog 'khyug pa dang /} /{'khor ba'i sbrul gyi ro 'dzin ni/} /{rnam par rtse bzhin rab tu g}.{yo//} imā muhūrtanartakyaḥ kālameghataḍillatāḥ \n saṃsārasarparasanā vilāsacapalāḥ śriyaḥ \n\n a.ka.31kha/3.145; a.ka.121ka/65.39. ro 'dzin pa|= {ro 'dzin/} ro 'dzin ral gri lta bur 'khyug|vi. laladasirasanaḥ — {ro 'dzin ral gri lta bur 'khyug cing 'bar la mche ba rnon po mig gsum pa} jvalan vai laladasirasanastīkṣṇadaṃṣṭrastrinetraḥ vi.pra.79kha/4.163. ro zhim por 'gyur ba|vi. āsvādanīyam — {dri dang rab tu ldan pa dang /} {snum dang rab tu ldan pa dang /} {ro zhim por 'gyur ba dang /} {blta na rab tu sdug pa dang /} {rab tu che bar 'gyur ro//} gandhatarāṇi snigdhatarāṇyāsvādanīyāni darśanīyatarāṇi mahattarāṇi ca bhaviṣyanti su.pra.33kha/64. ro bzhin|vi. śavabhūtaḥ — {'di dag ro bzhin byis pa yi/} /{log pa'i rtog pa can gyis brtags//} bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ la.a.121kha/68. ro zan|= {srin po} kauṇapaḥ, rākṣasaḥ — {srin po ro zan sha rjen za/} /{sha za khrag 'thung kun du rgyu/} /{mtshan mo rgyu dang nam la spyod/} /{sna tshogs mdog can gsod bdag skyes//} rākṣasaḥ kauṇapaḥ kravyāt kravyādo'srapa āśaraḥ \n\n rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ \n a.ko.132ka/1.1.60; kuṇapaṃ śavamattīti kauṇapaḥ \n koṇaṃ pātīti vā a.vi.1.1.60. ro bzang ldan ma|nā. surasavatī, mahādūtī — {'di lta ste/} {'og pag ma dang} … {ro bzang ldan ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… surasavatī… sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. ro bzang ma|nā. surasā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {ro bzang ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…surasā…candrāvatī ceti ma.mū.96ka/7. ro yod|lāvaṇyam — {shing kun dri dang sgog pa dang /} /{sbrum ma'i bur ni mthong ba dang /} /{lan tshwa la sogs ro yod dang /} /{ci phyir sa bon bzhin mi 'gyur//} hiṅgugandhaḥ palāṇḍuśca garbhiṇyā garbhadarśanam \n lavaṇādibhiśca lāvaṇyaṃ bījavatkiṃ na vartate \n\n la.a.189kha/163. ro la ma zhen pa|vi. arasagṛdhraḥ — {ro la ma zhen pa/} {ro la mi brkam pa} … {byang chub sems dpa'} arasagṛdhrāṇāmalolupānāṃ…bodhisattvānām la.a.155ka/102. ro la zhon|= {ro la zhon pa/} ro la zhon pa|vi. śavārūḍhaḥ, o ḍhā — {ro la zhon zhing gzi brjid 'bar/} /{phyag gnyis gyen du dbu skyes ser//} śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ \n\n he.ta.9kha/26. ro la sred pa|rasatṛṣṇā — {sha'i zas la chags pa'i sems can rnams kyi ro la sred pa spang ba'i slad du} sattvānāṃ…māṃsabhoja(na)gṛddhāṇāṃ rasatṛṣṇāprahāṇāya la.a.152kha/100; la.a.156ka/103. ro la gsod pa|• saṃ. mṛtamāraṇam — {mngon par 'dod pa'i 'bras bu thob zin par 'gyur ba'i phyir 'bras bu thob pa ni ro la gsod pa bzhin du 'bras bu med pa nyid do//} abhimataphalasiddherjātatvāt prāptaphalasya mṛtamāraṇavanniṣphalaḥ ta.pa.261kha/993; \n\n• vi. mṛtamārakaḥ — {de dag rgyal byed dpa' bo ste/} /{lhag ma ro la gsod pa 'o//} te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ \n\n bo.a.15ka/6.20. ro langs|vetālaḥ — {byad dang ro langs thams cad rab tu zhi bar 'gyur} sarvakākhordavetālāḥ praśamaṃ yāsyanti su.pra.29ka/55; {de nas des bkug ro langs la/} /{shA ri'i bu yis phur bus btab//} tadāhūto'tha vetālaḥ śāriputreṇa kīlitaḥ \n a.ka.190ka/21.65; vetāḍaḥ— {gcan gzan gyi gnod pa'i 'jigs pa las kyang sems can rnams srung ngo //} … {ro langs kyi 'jigs pa las kyang} kṣudramṛgabhayādapi sattvān rakṣati…vetāḍabhayādapi bo.bhū.79ka/101; vetāḍakaḥ — {'phags pa ro langs bdun pa zhes bya ba'i gzungs} āryasaptavetāḍakanāmadhāraṇī ka.ta.1083. ro langs ma|nā. vetālī, devī — {ro langs ma ni chu lag ma/} /{g+ha sma rI ni sman 'dzin cing //} vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī \n\n he.ta.5ka/12; {ro langs ma ni gser btsos bzhin//g+ha} {sma rI ni marga da mtshungs//} vetālī taptahemābhā ghasmarī marakatopamā \n\n he.ta.24kha/80; {ro langs ma g}.{yas rus sbal te/} /g.{yon pa yis ni pad ma'i snod//} vetālyā dakṣiṇe kūrmaṃ vāme padmabhājanam \n he.ta.24kha/ 80. ro lA|rolā, kalakalaḥ — {g+ha Na ki bi Ta ho ba dz+dza i/} /{ka ru Ne ki a i na ro lA//} ghaṇa kibiḍa ho vājjai karuṇe kiai na rolā \n\n he.ta.19kha/62. ro shes|= {lce} rasajñā, jihvā — {ro shes ro myang lce yin no//} rasajñā rasanā jihvā a.ko.176kha/2.6.91; rasaṃ jānātīti rasajñā \n jñā avabodhane a.vi.2.6.91. ro sreg mkhan|jodiṅgaḥ — {sems kyi yon tan de'i bdag nyid dang ldan pa ni gtsang sbra mkhan dang ro sreg mkhan gyi brtse ba med pa bzhin du 'bad pa med par spang bar nus pa ma yin la} sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṅganairghṛṇyavanna yatnaḥ sambhavati ta.pa.310kha/1083; {dper na gtsang sbra can dang ro bsreg mkhan brtse ba med pa bzhin no//} yathā śrotriyajodiṅganairghṛṇyam ta.pa.308ka/1077; jodviṅgaḥ — {gtsang sgra can gyis smad par bya ba gang yin pa de ro sreg mkhan gyis ma yin no//} śrotriyasya yannindyaṃ na tajjodviṅgasya ta.pa.292ka/1046; koṭiṅgaḥ — {rdzas gang kho na gtsang sbra can la sogs pa 'ga' zhig mi gtsang ba nyid du snang ba de kho na gzhan ro sreg mkhan la sogs pa gtsang ba nyid du snang ngo //} yadeva dravyaṃ kasyacicchrotriyāderaśucitvenābhāti, tadevānyasya koṭiṅgādeḥ (kauṭikādeḥ pā.bhe.) śucitvena ta.pa.306ka/326. ro sreg gi cho ga|śmaśānavidhiḥ — {gshin rje gshed ro sreg gi cho ga zhes bya ba} śmaśānavidhikṛṣṇayamārināma ka.ta.1954. ro sreg pa|śavadahanam — {rgyal po chen po'i gnas la ni phyogs brgyad na ro sreg pa la sogs pa'i dur khrod brgyad de} mahārājadhānyāṃ punaraṣṭadikṣu śavadahanādiśmaśānāṣṭakam vi.pra.95kha/3.9. ro sreg ma|nā. pukkasī, pracaṇḍā — {de nas zlum skor lnga pa dur khrod kyi gnas la/} {shar du kla klo ma dang} … {bden bral du ro sreg ma dang} … {dbang ldan du ri khrod ma ste rab gtum ma brgyad do//} tataḥ pañcame parimaṇḍale śmaśānasthāne pūrve mlecchā…rnaiṛtye pukkasī…īśāne śabarī ityaṣṭau pracaṇḍāḥ vi.pra.162kha/3.126. ro sreg me|citānalaḥ — {ro sreg me dag de la ni/} /{ha ri tsan dan ltar bsil gyur//} abhūccitānalastasya haricandanaśītalaḥ \n\n a.ka.89ka/9.31. ro sreg sa|= {dur khrod} citibhuvanam, śmaśānam — {ro sreg sar ni zhes pa dur khrod du} … {ro de bkru bar bya'o//} citibhuvane śmaśāne snāpayet taṃ śavam vi.pra.78kha/4.160. ro bsreg mkhan|= {ro sreg mkhan/} ro bsregs thal ba|mṛcchāraḥ — {smad g}.{yogs kha dog sna tshogs dang /} /{ro bsregs thal bas de bzhin brgyan//} kaupinaṃ viśvavarṇaṃ ca mṛcchārairbhūṣaṇaṃ tathā \n he.ta.18kha/58. ro bsregs pa'i sa brkos pa|mṛtadagdhakhānikā — {bsad pa dang bskrad pa la ro bsregs pa'i sa brkos pa'i 'og tu gzhug par bya'o//} māraṇoccāṭane mṛtadagdhakhānikātale nidhāpayet vi.pra.100kha/3.22. ro bsregs pa'i sol ba|cityaṅgāraḥ — {shrI khaN+DA dang sA li btags pa dang khrag dang dug dang ro bsregs pa'i sol ba dang gur gum dang tsan+dan dmar po dang yung ba dang ba bla'i chus} śrīkhaṇḍaśālipiṣṭarudhiraviṣacityaṅgārakuṅkumaraktacandanaharidrātālakodakena vi.pra.117kha/3.35. ro hi ka|nā. rohikā, nadī — {thur bgrod ro hi ka zhes pa/} /{de ni shing chen gyis bkag pas/} /{ngang tshul nyams pa'i bud med bzhin/} /{rgyun las rab tu bzlog ste song //} sā sphāratarusaṃruddhā rohikā nāma nimnagā \n śīlabhraṣṭeva vanitā prayayau pratilomatām \n\n a.ka.213ka/24.58. ro hi ta|• saṃ. rohitaḥ, matsyaviśeṣaḥ — {chu klung zlog byed kyi nang du nya bo che ro hi ta zhes bya ba skyes pa de ni/} {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o//} eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ vālukāyāṃ mahān rohitamatsyaḥ prādurbhūtaḥ a.śa.88kha/79; {de dag nad ni zlog pa la/} /{nya chen ro hi ta zhes pa//} rohitākhyo mahāmatsyasteṣāṃ roganivṛttaye \n a.ka.268ka/99.7; a.ko.148ka/1.12.20; rohitavarṇatvāt rohitaḥ a.vi.1.12.20; \n\n• pā. rohitaḥ, hastacihnaviśeṣaḥ — {dkar mo'i g}.{yas na gri gug ste//de} {bzhin g}.{yon na ro hi ta//} gauryā (hi) dakṣiṇe kartryavasavye rohitastathā \n he.ta.24kha/80. ro hi ta ka|nā. rohitakam, puram — {ro hi ta kaM zhes grong khyer/} … /{mtho ris dang mtshungs mthong bar 'gyur//} puraṃ rohitakaṃ nāma dṛśyate svargasannibham \n\n a.ka.61ka/6.93; {de nas bcom ldan 'das} … {ro hi ta kar gshegs te gtsug lag khang du zhugs nas nang du yang dag bzhag go//} tato bhagavān…rohitakamāgatya vihāraṃ praviśya pratisaṃlīnaḥ vi.va.122ka/1.10. ro hi ta kaM|= {ro hi ta ka/} rog|dra.— {kha rog pa/} {bya rog/} rogs pa|=( {byis pa} ityasya prā.) kumāraḥ — {gang nas gang du song ba de dang der rogs pa brgya phrag du ma dang bu mo brgya phrag du ma zhig srang dang lam gyi bzhi mdo dang lam gyi sum mdo dag na tshogs te rjes su 'brang ngo //} yato yataḥ paryaṭati, tena tenaiva anekāni kumāraśatāni anekāni kumārikāśatāni rathyācatvaraśṛṅgāṭakebhyaḥ sambhūya anubandhanti sma ga.vyū.54kha/148. rong|durgaḥ, śvabhraḥ — {de nas rgyal po rong nas phyung ba dang //} uddhṛtya durgādatha taṃ narendram jā.mā.148ka/172; dra.— {gcong rong /} rod rod por gyur|bhū.kā.kṛ. abhidrutaḥ — {der gzhon nu tshol ba la zhugs pa na skye bo'i tshogs dag rod rod por gyur to//} tatra pravṛtte kumārānveṣaṇābhidrute janakāyaḥ su.pra.56kha/112. rod rod por gyur pa|= {rod rod por gyur/} ron|dra.— {phug ron/} ro'i skye mched|pā. rasāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang} … {ro'i skye mched dang} … {chos kyi skye mched de} dvādaśāyatanāni—cakṣurāyatanam…rasāyatanam…dharmāyatanaṃ ca śrā.bhū.92kha/246. ro'i khams|pā. rasadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang gzugs kyi khams dang mig gi rnam par shes pa'i khams dang} … {lce'i khams dang ro'i khams dang lce'i rnam par shes pa'i khams dang} aṣṭādaśa dhātavaḥ—cakṣurdhātuḥ, rūpadhātuḥ, cakṣurvijñānadhātuḥ… jihvādhātuḥ, rasadhātuḥ, jihvāvijñānadhātuḥ śrā.bhū.92ka/245. ro'i gos|śavacīvaram — {ro'i gos ni bla gab med par shing ljon pa la sogs pa'i steng du} … {bzhag ste 'khrur bcug nas spyad par bya'o//} parivāsyābhyavakāśe vṛkṣādyupari …śocayitvā śavacīvaraṃ bhuñjīta vi.sū.71kha/88. ro'i bcud|= {rtsi ro'i bcud/} ro'i mchog|= {ro mchog/} ro'i dam pa|rasāgram — {de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//} … {ro'i dam pa 'dod pa rnams la ro'i dam pa dang} so'hamannārthibhyo'nnaṃ dadāmi…rasāgrārthibhyo rasāgram ga.vyū.13kha/111. ro'i rdo rje ma|rasakuliśāḥ — {nges par ro yi rdo rje ma zhes pa ni sgra rdo rje ma dang reg bya rdo rje ma dang gzugs rdo rje ma dang ro rdo rje ma dang dri rdo rje ma dang chos kyi khams kyi rdo rje ma ste} khalu rasakuliśā iti śabdavajrā, sparśavajrā, rūpavajrā, rasavajrā, gandhavajrā, dharmadhātuvajrā vi.pra.55kha/4.95. ro'i gzugs can|vi. śavarūpī — {de la gdan du brtag pa ni/} /{ro yi gzugs can dgu dang ni/} /{yang na stag gi lpags pa dang /} /{dur khrod ras ni de bzhin no//} kalpayedāsanaṃ tatra navākhyaṃ śavarūpiṇam \n athavā vyāghracarmaṃ ca śmaśānakarpaṭaṃ tathā \n\n he.ta.26kha/88. ro'i rang bzhin can|vi. rasarūpiṇī — {de ltar thams cad rigs sum cu rtsa drug gi gtso mor 'gyur te/} {ro'i rang bzhin can drug dang} evaṃ sarvāḥ ṣaṭtriṃśat kulanāyikā bhavanti—ṣaḍ rasarūpiṇyaḥ vi.pra.244kha/2.57. ro'i ro mchog|rasarasāgram — {bdag la lha'i ro'i ro mchog dang ldan pa'i zas kyis 'dzin par bgyid do//} mama divyarasarasāgropetairāhāraiḥ sandhārayati kā.vyū.224ka/286. ro'i lus|pretakāyaḥ — {ro yi lus la lha min dbang po zhugs pa ste/} {de ltar gyur pa thab kyi mtha' ru gnas nas ka ha ka ha rgod par byed cing 'jigs pa'i lus kyis gar byed de} saḥ pretakāye praviṣṭo'surendra itthaṃbhūtaḥ sthitvā kuṇḍāntarāle hasati kahakahaṃ nṛtyate bhīmakāyaḥ vi.pra.79kha/4.163. ro'i sred pa|rasatṛṣṇā — {sems can de dag ro'i sred pa bsal te/} {chos kyi ro'i zas la mos pas} te…sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā la.a.152kha/100; dra. {ro la sred pa/} ro'i sred pa la chags pa|vi. rasatṛṣṇādhyavasitaḥ — {ro'i sred pa la chags pa rnams sha za ba'i gtan tshigs su snang ba de dang de dag ston te} rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti la.a.156ka/103. ror|dra.— {thub pa'i slob mas de brjod pa'i/} /{'phral nyid sa yi bdag po la/} /{mdza' dang sbyin pa'i ror gcags pa/} /{rnam pa gnyis yid byung bar gyur//} ityukte muniśiṣyeṇa sahasaiva mahīpateḥ \n snehadānarasāviddhaṃ dvidhābhūtamabhūnmanaḥ \n\n a.ka.11kha/2.46. rol|• kri. (avi.; saka.) 1. krīḍati — {lha gzhon nu ni mi rol to//} na deva kumāraḥ krīḍati rā.pa.247ka/145; {thams cad mkha' mnyam ni lha mo rnams dang sangs rgyas rnams kyi rol pa ste/} {tshogs nas sna tshogs pa'i don spyod pa ni mchog tu rol pa'o//} sarve khasamā devyo buddhāśca krīḍanti, sametya viśvārthacaryayā ramante kha.ṭī.159kha/241; krīḍate— {rnal 'byor ma brgyad yongs bskor nas/} /{dur khrod du ni mgon po rol//} śmaśāne krīḍate nātho'ṣṭayoginībhiḥ parivṛtaḥ \n he.ta.5ka/14 2. vijahāra— {mdzes mas nags kyi mthar ni dal gyis phyin/} /{gzugs bzang rtsed 'jos mngon par dga' bas rol//} kāntā vanāntaṃ śanakairavāpya līlābhirāmā vijahāra tanvī \n a.ka.119kha/65.23; \n\n• saṃ. = {rmos rol gyi ri mo} sītā, lāṅgalapaddhatiḥ mi.ko.36ka; \n\n• = {rol pa/} {rol ba/} \n\n• (dra.— {tshu rol/} {pha rol/} {phyi rol/} {snga rol/} {sngon rol/} g.{yas rol/} g.{yon rol/} {'og rol/} ). \n{rol zhing} vihṛtya — {rol zhing rtse dga' ngal gso bas/} /{skad cig gnyid ni thob par gyur//} vihṛtya rativiśrāntaḥ kṣaṇaṃ nidrāmavāptavān \n\n a.ka.251kha/29.49. rol gyur cig|kri. viharatu — ( {klu yi tshogs rnams rgya mtsho chen por bde ba nyid du rol gyur cig//} ) samājo nāgānāṃ viharatu mahodanvati sukham nā.nā.250ka/225. rol sgal|lāṅgalapaddhatiḥ, {rmos rol gyi ri mo'i ming} mi.ko.36ka \n rol sgeg|• saṃ. līlā— {khyod gdong 'dam skyes do ra 'dir/} /{smin ma'i 'khri shing gar mkhan ma/} /{rol sgeg dga' bas gar byed do/} /{zhes pa gzugs can gyi gzugs can//} mukhapaṅkajaraṅge'smin bhrūlatānartakī tava \n līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam \n\n kā.ā.325ka/2.92; \n\n• vi. lalitam — {rab gsar sprin gyi sgra la dga' zhing mngon 'dod gsal ba yis/} /{rma bya rol sgeg gar dang 'phyar ba'i spyod la reg par byed//} abhinavaghananāde vyaktaharṣābhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ \n\n a.ka.186kha/21.26. rol sgeg ma|lāsikā mi.ko.30ka \n rol rnyed|nā. sītā, janakarājanandinī — {rol rnyed phrogs pa} sītāharaṇam ma.vyu.7629 ( {rol snyed phrogs pa} ma.vyu.109ka). rol rnyed phrogs pa|sītāharaṇam ma.vyu.7629 ( {rol snyed phrogs pa} ma.vyu.109ka). rol snyed|nā. sītā, janakarājanandinī — {rol snyed phrogs pa} sītāharaṇam ma.vyu.7629 (109ka). rol snyed phrogs pa|sītāharaṇam ma.vyu.7629 (109ka). rol gnas|= {nam mkha'} dyauḥ, ākāśam — {lha rtsen rol gnas gnyis po mo//} dyodivau dve striyām a.ko.133ka/1.2.1; dīvyatīti dyauḥ a.vi.1.2.1; mi.ko.145ka \n rol pa|• saṃ. 1. līlā — {gang dag chu tshogs 'khrug cing gyen 'thor rgya mtsho dag la rol pas ba lang rjes/} /{gang yang nags tshal stug po'i khyon la dga' bder khang pa'i thang bzhin 'gong byed pa//} yadvā goṣpadalīlayā jalabharakṣobhoddhatāḥ sindhavaḥ \n laṅghyante bhavanasthalīkalanayā ye cāṭavīnāṃ taṭāḥ a.ka.53kha/6.2; {rol pa'i 'dzum dkar dag dang 'jam por smra ba dang /} … {dza g+ha na dag ston pa des/} /{bsnun pa} līlāsmitena śucinā mṛdunoditena… jaghanena ca darśitena sā hanti kā.ā.336ka/3.43; kā.ā.321ka/1.79; a.ka.31ka/53.37; vilāsaḥ — {bde sogs gus btud rol pas g}.{yo zhing dal bus rnga yab dag ni rab bskyod par//} bhaktiprahvaśacīvilāsacalanāhelocchvasaccāmaram a.ka.94kha/9.94; {de dag rnams la dga' bo'i snying ni cig car du/} /{phyogs lhung bung ba rol cing g}.{yo ba dang mtshungs thob//} nandasya tāsu hṛdayaṃ yugapannipatya dolāvilāsataralālitulāmavāpa \n\n a.ka.110ka/10.117; krīḍā — {dpal dgyes rol pa rnam 'phrul ba/} /{sna tshogs kyis ni rnam par rol//} vikrīḍati vicitraiḥ śrīratikrīḍāvikurvitaiḥ \n jñā.si.59ka/153; {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de} … {gzhon nu rol pa dang} tuṣitabhavanavāsamādiṃ kṛtvā…kumārakrīḍā śi.sa.160ka/153; {'pho dang} … {dgyes rol pa dang dben par spyod dang bdud bcom dang //} cyutiṃ…ratikrīḍāraṇyapravicaraṇamārapramathanam \n ra.vi.125kha/107; raṅgaḥ — {sa skyong mkhas na rig pa'i rtse dga'i spro la mchog tu reg par gyur/} /{dpa' na g}.{yul gyi rol pa dang 'grogs brtul zhugs brtul zhugs 'dzin par 'gyur//} bhūpāle viduṣi spṛśatyatiśayaṃ vidyāvilāsotsavaṃ śūre saṅgararaṅgasaṅgamarucirgṛhṇāti vīravratam \n a.ka.29ka/53.22 2. chalitam, nṛtyaviśeṣaḥ — {sgeg dang rol dang stabs la sogs/} /{lta ba'i don yin cig shos kyang /} /{mnyan par bya ba nyid ces pa/} /{'di yang lugs gnyis dag tu brjod//} lāsyacchalitasāmyā (śampā/śamyā pā.bhe.)di prekṣyārthamitaratpunaḥ \n śravyameveti saiṣā'pi dvayī gatirudāhṛtā \n\n kā.ā.319kha/1.39; \n\n• kṛ. 1. vikrīḍitaḥ — {lha khyod kyang dar ni ma yol te/} {gzhon pa} … {'dod pa la ma rol ba} tvaṃ ca deva yuvā anabhikrāntayauvanaḥ…avikrīḍitaḥ kāmaiḥ la.vi.105kha/153; krīḍitaḥ — {dpal he ru ka snying rje rol pa'i rgyud gsang ba zab mo'i mchog ces bya ba} śrīherukakaruṇākrīḍitatantraguhyagambhīrottamanāma ka.ta.840; lalitaḥ — {mi dman mtshan mo'i bdag po yi//'od} {kyi dpal 'byor gzugs brnyan bzhin/} /{'jo sgeg rol pa'i bzhin ras can/} /{mdzes ma mchog cig bzung bar gyur//} divyakanyāṃ samādāya lāvaṇyalalitānanām \n mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ \n\n a.ka.22kha/3.36; {zla ba'i cha bzhin rol pa'i 'dzum dag gis/} /{mi bdag sna tshogs rin chen 'od 'phros pa'i/} /{rgyal po'i dpal ni mi snang 'dzad pa bzhin//} śaśāṅkalekhālalitasmitena \n saṃkrāntanānānṛparatnarāgāṃ kurvannalakṣāmiva rājalakṣmīm \n\n a.ka.195kha/22.33 2. ramamāṇaḥ, o ṇā — {mtshan mo sgra med nu rgyas ma/} /{de ni de dang rol ba na/} /{dogs med 'khrig pas ma tshims pas//bdag} {po gegs su gyur par bsams//} sā tena niśi niḥśabdaṃ ramamāṇā ghanastanī \n niḥśaṅkasuratātṛptā patiṃ vighnamamanyata \n\n a.ka.267ka/32.21; \n\n• vi. vihārī, o riṇī — {de yi chung ma gzugs bzang ma/} /{zhes pa khang pa'i skyed tshal na/} /{rol pa} tasya bhāryā surūpākhyā gṛhodyānavihāriṇī a.ka.83ka/63.3; \n\n• avya. lalitam — {yal 'dab rol par bskyod pa yi/} /{myu gu mdzes dang ldan par byed//} kurute lalitādhūtaprabālāṅkuraśobhinaḥ \n\n kā.ā.340ka/3.150; \n\n• nā. śītā, devakumārikā — {nub phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rna cha} … /{rol dang gnag dang stabs myur srid//} paścime'smin diśo bhāge aṣṭau devakumārikāḥ \n alambuśā…śītā kṛṣṇā draupadī \n la.vi.186kha/283; \n\n• dra. {rol/} rol pa na|ramamāṇaḥ — {mtshan mo sgra med nu rgyas ma/} /{de ni de dang rol pa na//} sā tena niśi niḥśabdaṃ ramamāṇā ghanastanī \n a.ka.267ka/32.21. rol pa bkod pa|pā. lalitavyūhaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa' ni rol pa bkod pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs te} bodhisattvaśca lalitavyūhaṃ nāma samādhiṃ samāpadyate sma la.vi.142ka/210. rol pa'i stabs|pā. lalitapadam, āsanaviśeṣaḥ — {de bzhin du sa ga'i stabs dang zlum po dang rol pa'i stabs dang pad+ma'i 'dug stangs dang rdo rje'i 'dug stangs gang yin pa} evaṃ vaiśākhapadaṃ maṇḍalaṃ ca lalitapadaṃ ca padmāsanaṃ ca vajrāsanaṃ ca yat vi.pra.62ka/4.109. rol pa'i rdo rje|nā. lalitavajraḥ, siddhācāryaḥ mi.ko.6ka \n rol pa'i rdzing|krīḍāpuṣkariṇī — {ri'i rtse mo'i gter zhes bya ba ni rgyal po de rol pa'i rdzing de na khrus kyi rdo leb yod pa de'i 'og na yod pa'i gter yin no//} parvatāgre nidhiḥ \n tasya rājñaḥ krīḍāpuṣkariṇī tatra snānaśilā tasyādhastānnidhiḥ vi.va.199ka/1.72. rol ba|= {rol pa/} rol ba ma|nā. lalitā, kācit strī — {de nas dus kyis de yi ni/} /{chung ma rol ba ma zhes la/} /{yan lag thams cad mtshan nyid ldan/} /{byis pa gser 'od can de btsas//} tataḥ kālena tatpatnī lalitā nāma bālakam \n sarvāṅgalakṣaṇopetamasūta kanakadyutim \n\n a.ka.77kha/62.43. rol mo|• saṃ. 1. vādyam, vādyabhāṇḍam/vādyarutam — {glu dang gar dang rol mo'i sgra yang gzung bya min//} gītaṃ na nṛtyamapi vādyarutaṃ na grāhyam pra.pa.41ka/47; {mchod pa rdzogs shing rol mo brtul ba dag na skye bo'i tshogs phyir dong ba'i tshe rgyan brtul lo//} samāptāyāṃ pūjāyāṃ nirvṛteṣu vādyeṣu viprakrānte janakāye maṇḍanāpanamanam vi.sū.100ka/121; vāditram— {gar dang glu dang rol mo dang} nṛtyagītavāditrād abhi.bhā.177ka/608; vāditam — {bsdus dbyangs ni tshogs pa'i glu zhes bya ba'i don to//} {yang na bsdus dbyangs ni gar dang glu dang rol mo rnams tshogs pa la brjod do//} saṅgītayaḥ sametya gītayaḥ \n samudāyagītānītyarthaḥ \n athavā saṅgītakāni nṛttagītavāditāni samuditānyucyante bo.pa.62kha/27 2. = {sil snyan} tūryaḥ, o ryam — {rol mo dang pheg rdob thams cad dang} … {mchod par byed de} sarvatūryatālāvacaraiḥ… satkuryāt a.sā.63ka/35; {de las gzhan yang mchod pa'i tshogs/} /{rol mo dbyangs snyan yid 'ong ldan/} … {sprin rnams so sor gnas gyur cig//} ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ \n tūryasaṅgītimeghāśca bo.a.4kha/2.20 3. gāndharvam — {rang bzo dang gar gyi cho ga dang gtam dang rol mo dang sgrung gtam dga' ba bskyed pa} kāvyanāṭakākhyānagāndharvetihāsasampraharṣaṇāni da.bhū.214kha/29; {rgyal po khyod rol mo shin tu mkhyen to zhes bdag gis thos} śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti a.śa.49kha/43 4. nāṭakaḥ — {chos rnams rang bzhin dag pa la/} /{rol mo 'di dag rab tu bsgom//} svabhāvaśuddhadharmeṣu nāṭako'yaṃ prabhāvyate \n\n gu.sa.108kha/40 5. lāsaḥ — {lha mos bzhad gad rol mo yis//rab} {tu mchod cing grong du gshegs//} apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṃ gatāḥ \n\n la.a.57kha/3; krīḍā — {de ltar sems dpa' chen po de de na lang tsho la bab cing bsod nams phun sum tshogs pa'i mthu las byung ba'i rol mo byed pa la lta zhing 'dug 'dug pa las} iti sa mahāsattvo yauvanānuvṛttyā puṇyasamṛddhiprabhāvopanataṃ krīḍāvidhimanubhavan jā.mā.187kha/218; \n\n• pā. gandharvaḥ, vidyāsthānaviśeṣaḥ ma.vyu.4954 ( {rig pa'i gnas bco brgyad kyi ming la/} gandharvaḥ {rol mo} ma.vyu.75kha); mi.ko.28kha \n rol mo mkhan|gandharvaḥ — {rol mo mkhan mkhas pas brdungs shing blangs na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung ba} kuśalairgandharvaiḥ sampravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati a.sā.426ka/240; gāndharvikaḥ — {de'i tshe mnyan du yod pa na rol mo mkhan mdza' sde gcig pa lnga brgya tsam 'khod do//} tena khalu samayena śrāvastyāṃ pañcamātrāṇi gāndharvikaśatāni goṣṭhikānāṃ prativasanti a.śa.49kha/42; cāraṇaḥ — {glu dang gar dang snyan dngags brjod pa dang bro brdung ba dang rol mo mkhan gyi gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; kuśīlavaḥ — {nyer zhi mchog la gnas bzhin du/} /{thugs rje gtso dang ldan pas na/} /{rol mo mkhan gyi sgyu rtsal la'ang /} /{khyod kyi zhabs kyis 'dor bar mdzad//} paramopaśamastho'pi karuṇāparavattayā \n kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi \n\n śa.bu.112kha/62. rol mo mkhan gyi rgyal po|gandharvarājaḥ — {de nas rol mo mkhan gyi rgyal po rab dgas bcom ldan 'das kyi spyan sngar pi bang blangs te} tataḥ supriyo gandharvarājo bhagavataḥ purastādvīṇāmanuśrāvitumārabdhaḥ a.śa.50kha/43; gāndharvikarājaḥ — {de'i tshe rol mo mkhan gyi rgyal po rab dga' zhes bya ba zhig gsar du 'ongs pa} tatra ca kāle supriyo nāma gāndharvikarājo'bhyāgataḥ a.śa.49kha/42. rol mo mkhan gyi sgyu rtsal|kuśīlavakalā — {nyer zhi mchog la gnas bzhin du/} /{thugs rje gtso dang ldan pas na/} /{rol mo mkhan gyi sgyu rtsal la'ang /} /{khyod kyi zhabs kyis 'dor bar mdzad//} paramopaśamastho'pi karuṇāparavattayā \n kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi \n\n śa.bu.112kha/62. rol mo mkhan gyi gnas|ghoṣaḥ — {rol mo mkhan gyi gnas dang smad 'tshong ma'i gnas dang chang 'tshong ma'i gnas dang rgyal po'i pho brang dang gdol pa'i khyim gyi gnas dag bsten par mi bya'o//} na ghoṣaveśapānāgārarājakulacaṇḍālakaṭhinasthatāṃ bhajeta vi.sū.97kha/117. rol mo 'dod ma|nā. vādyecchā, icchādevī — {de bzhin du gdengs can rigs dang bcas pa'i phyir 'dod ma rnams sku'i dkyil 'khor gyi phyi rol du stegs bu la'o//} {de'i phyir gsung gi dkyil 'khor gyi stegs bu la 'dod ma rnams so//} … {de bzhin du sgra las skyes pa rol mo 'dod ma dang} evaṃ bāhye kāyamaṇḍale phaṇikulasahitā vedikāyāṃ pratīcchāḥ \n ato vāṅmaṇḍale vedikāyāmicchāḥ…evaṃ śabdajanyā vādyecchā vi.pra.44kha/4.44. rol mo byed|= {rol mo byed pa/} rol mo byed du gzhug pa|vādanam— {rol mo byed du gzhug pa'i phyir kye mi dag ston pa la mchod pa dag gyis shig ces brjod pa la kha na ma tho ba med do//} niravadyaṃ vādanāya kuru kuru bhoḥ puruṣa śāstuḥ pūjāmityudīraṇam vi.sū.99kha/120. rol mo byed pa|• kri. vādayati — {drang srong gzhon nu de mthong nas chags par gyur te/} {gar byed cing glu len la/} {rol mo byed do//} ṛṣikumāraṃ dṛṣṭvā saṃraktā nṛtyati gāyati vādayati a.śa.202ka/186; vādayate — {bcom ldan 'das kyi spyan sngar 'dug ste/} {gar byed cing glu len la/} {rol mo byed do//} bhagavataḥ purastāt sthitvā nṛtyati gāyati vādayate a.śa.200kha/185; \n\n• saṃ. vāditram — {de la rol mo byed pa dag gis rol mo bya ba dang bkur sti chen po gzhan yang bzang ngo //} vāditreṇaitadvādyamānena ca mahatā satkāreṇa vi.sū.99kha/120; dra.— {de'i bsam pas mgrin sgyur gang yang rung ba'o//rol} {mo byed pa la'o//} yatra tatra tadabhiprāyeṇa svaravikāre \n vādane vāditrasya vi.sū.53ka/68. rol mo ma|nā. vādyā, pūjādevī — {rol mo ma dang gar ma dang} … {'dod ma ste/} {de dag la sogs pa rnams kyis de bzhin gshegs pa rnams la} … {mchod pa byas nas} nṛtyā vādyā… kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra.31ka/4.4. rol mo shin tu mkhyen|vi. gāndharvakuśalaḥ — {rgyal po khyod rol mo shin tu mkhyen to zhes bdag gis thos na} śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti a.śa.49kha/43. rol mo'i sgra|vādyaśabdaḥ — {sgra rnam pa mang po gang dag 'byung ba 'di lta ste/} {glang po che'i sgra'am} … {rol mo'i sgra'am} vividhāḥ śabdā niścaranti… tadyathā—hastiśabdā vā…vādyaśabdā vā sa.pu.133ka/210; vādyarutam — {glu dang gar dang rol mo'i sgra yang gzung bya min//} gītaṃ na nṛtyamapi vādyarutaṃ na grāhyam pra.pa.41ka/47; vāditaśabdaḥ — {de khrus byed pa'i tshe bro gar dang glu dang rol mo'i sgra snyan pas bya dang ri dwags rnams kyang yid 'phrog par byed do//} snānakāle cāsya madhuranṛtyagītavāditaśabdena mṛgapakṣiṇo'pahriyante vi.va.208ka/1.82; vādyam — {de dag ni rol mo'i sgra'i khyad par rnam pa sna tshogs len par byed do//} ye vicitrairvādyaviśeṣairvādyaṃ kurvanti a.śa.60ka/51; {lha'i me tog phreng dang rol mo'i sgra dang bdug pa dang} divyairmālyairvādyairdhūpaiḥ bo.bhū.40kha/52; vāditam — {gar dang glu dang rol mo'i sgra bslab pa rnams dang /} {gar dang glu dang rol mo'i sgra'i cha byad rnams dang} nṛttagītavāditaśikṣā nṛttagītavāditabhājanāni ca bo.bhū.64ka/83. rol mo'i sgra mkhas pa|vi. vādyakuśalaḥ — {de dag thams cad kyang gzugs bzang ba} … {rol mo'i sgra mkhas pa} tāśca sarvā abhirūpāḥ…vādyakuśalāḥ rā.pa.246kha/145. rol mo'i sgra'i cha byad|vāditabhājanam — {gar dang glu dang rol mo'i sgra bslab pa rnams dang /} {gar dang glu dang rol mo'i sgra'i cha byad rnams dang} nṛttagītavāditaśikṣā nṛttagītavāditabhājanāni ca bo.bhū.64ka/83. rol mo'i cha byad|1. vādyabhāṇḍam — {lha'i rol mo'i cha byad dag kyang brdungs so//} divyāni vādyabhāṇḍāni parāhatāni a.śa.187ka/172; abhi.bhā.57kha/49 2. vādyabhāṇḍabodhakapūrvapadatvena prayogaḥ — {btsun mo'i 'khor rol mo'i cha byad rgyud gcig pa dang} … {pa Ta ha dang glu dang gar dang rol mo'i dbyangs sgra dang glu dbyangs sbyar ba legs par bslabs pa} antaḥpuraṃ tuṇava…paṭahanṛtyagītavāditrasaṅgītisamprayogasuśikṣitam la.vi.105kha/152. rol mo'i cho ga|vādyavidhiḥ — {de kho na'i tshogs kyi rjes su 'brang ba'i rol mo'i cho ga yang dag pa gsum bstan to//} tattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ nā.nā.227kha/25. rol mo'i dbyangs sgra|vāditram — {btsun mo'i 'khor rol mo'i cha byad rgyud gcig pa dang} … {pa Ta ha dang glu dang gar dang rol mo'i dbyangs sgra dang glu dbyangs sbyar ba legs par bslabs pa} antaḥpuraṃ tuṇava…paṭahanṛtyagītavāditrasaṅgītisamprayogasuśikṣitam la.vi.105kha/152. rol mor bcas|vi. tāṇḍavānvitaḥ — {mgo bo'i phreng bas do shal mdzad/} /{nyi mar bzhugs shing rol mor bcas//} muṇḍamālākṛtahāraṃ sūryasthaṃ tāṇḍavānvitam \n he.ta.23kha/78. rol mor spyad pa|gandharvāvacaram — {de ni g}.{yul du bcad pa'i mtshon cha dang rol mor spyad pa'i lag cha'o//} śastrametat saṃgrāmāvacaraṃ bhāṇḍaṃ ca gandharvāvacaram vi.sū.42kha/53. rol rtsed|1. krīḍā — {skyed tshal chu yi rol rtsed dang /} /{chang 'thung dga' ba'i dga' ston dang //} udyānasalilakrīḍāmadhupānaratotsavaiḥ \n\n kā.ā.319ka/1.16; vinodaḥ — {shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed/} /{skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} prakurvantyastādrerudayagiriṇā śleṣakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati \n a.ka.318ka/40.128; līlā — {de la yang ni mi 'jig pa bzhin rol rtsed dag gis rmongs rnams dga' ba rab tu 'dzin//} tatrāpyakṣayalīlayā kṣaṇapadaṃ mugdhairnibaddhā dhṛtiḥ \n\n a.ka.72kha/7.22; vilāsaḥ — {ma la ya can zhes pa'i bu mo ri dwags mig can de/} /{rtse dga'i bla ma me tog mtshon gyi rol rtsed skyed byed ma//} bālā vilāsajananī kusumāyudhasya līlāgurormalayavatyabhidhā mṛgākṣī \n\n a.ka.299kha/108.73; {mdzes pa'i gar dang rol rtsed kyis/} /{bde blag tu ni sems phrogs pa/} /{gdul bya rnams kyi yid ni der/} /{nges par 'dod pa'i rang bzhin gyur//} kāntānṛtyavilāsena helāpahṛtacetasām \n abhūttatra vineyānāṃ kāmaṃ kāmamayaṃ manaḥ \n\n a.ka.160kha/72.45; vilasitam — {kye ma nyin mtshan mtha' med par/} /{kun tu rmongs pa'i gnyid 'di ni/} /{rmi lam sgyu ma'i rol rtsed gyis/} /{rmad du byung ba'i rnam 'phrul byed//} aho sammohanidreyaṃ nirantato divāniśam \n svapnamāyāvilasitaiḥ karotyadbhutavibhramam \n\n a.ka.173ka/19.112; ratidevanam — g.{yul bsham rol rtsed ston mo dang /} /{gcad pa dang ni dbug pa dang /} /{sreg dang btso ba'i las la ni/} /{snying rje'i bdag nyid rab tu bsngags//} kṛpātmakastu saṃgrāmaratidevanabhuktiṣu \n chedane bhedane karme dāhapāke praśasyate \n\n sa.u.270kha/5.45 2. nāṭyam — {gar dang ni/} /{zlos gar rol rtsed bro dang ni/} /{rtsed 'jo dang ni 'chi ba 'o//} tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane \n a.ko.143ka/1.8.10; naṭasya karma nāṭyam a.vi.1.8.10 3. = {gar ma} lāsikā, nartakī — {gar ma dang ni rol rtsed mtshungs//} nartakīlāsike same a.ko.143ka/1.8.8; lasati krīḍati raṅgabhūmāviti lāsikā \n lasa śleṣaṇakrīḍanayoḥ a.vi.1.8.8. rol mtsho|nā. 1. śītaḥ, ābhyantaraḥ samudraḥ — {de dag bar bdun rol mtsho yin//} śītāḥ saptāntarāṇyeṣām abhi.ko.8kha/3.51; {mu khyud 'dzin la thug pa'i ri de dag gi bar bdun ni rol mtsho bdun zhes bya ste/} {yan lag brgyad dang ldan pa'i chus gang ngo //} eṣāṃ ca nimindharāntānāṃ parvatānāṃ saptāntarāṇi sapta śītā ucyante pūrṇā aṣṭāṅgopetasya pānīyasya abhi.bhā.145kha/510 2. prakhyātodakam — {der ni rol mtsho las 'thon pa'i/} /{klu rnams dag la rab brtsams nas/} /{gnod sbyin lag na gzhong thogs dang //'phreng} {'dzin zhes pa'i lha dang ni//} nāgāstatra kṛtārakṣāḥ prakhyātodakaniḥsṛtāḥ \n karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ \n\n a.ka.42kha/4.72. rol sa|= {mtho ris} dyauḥ, svargaḥ — {lha yi 'jig rten rol sa mkha'/} /{gnyis mo ma ning gzhi gsum pa//} suraloko dyodivau dve striyāṃ klībe triviṣṭapam \n\n a.ko.127kha/1.1.6; dīvyantyasyāmiti dyauḥ…divu krīḍāvijigīṣādyutistutimodamadasvapnakāntigatiṣu a.vi.1.1.6. ros|=( {ro yis} ) — {nyam thag nga ros zhes bya ba ni bya ba'i khyad par te} ārtaravamiti kriyāviśeṣaṇam bo.pa.66kha/33; dra.— {ldong ros/} rwa|1. viṣāṇaḥ, o ṇam — {ba lang nyid kyi mtshan nyid lkog shal dang mjug ma dang nog dang rmig pa dang rwa rnams kyang} sāsnālāṅgūlakakudaśaphaviṣāṇādīni ca gotvalakṣaṇāni abhi.bhā.82kha/262; {blo gros chen po ri bong gi rwa ni rang gi rgyu dang mtshan nyid med pa'i phyir tshig gi rnam par rtog pa tsam mo//} vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt la.a.79ka/26.; {bdag nyid du ma red pa'i chos rnams gang zhe na/} {'di lta ste/} {ri bong dang rnga mo dang bong bu dang rta'i rwa dang mo gsham gyi bu la sogs pa'i chos rnams te} alabdhātmakā dharmāḥ katame ? yaduta śaśakharoṣṭravājiviṣāṇabaṃdhyāputraprabhṛtayo dharmāḥ la.a.63ka/8; śṛṅgam — {nam mkha' ri bong rwa dag dang /} /{mo gsham gyi ni bu dag kyang /} /{med bzhin tshig tu brjod pa ltar/} /{dngos la rtog pa'ang de bzhin no//} ākāśaṃ śaśaśṛṅgaṃ ca baṃdhyāyāḥ putra eva ca \n asanto hyabhilapyante tathā bhāveṣu kalpanā \n\n la.a.97kha/44; {mi yi rwa sogs med pa las//ldog} {pa gang yin rang mtshan nyid//} asato naraśṛṅgāderyacca bhinnaṃ svalakṣaṇam \n ta.sa.39kha/405 2. = {rtse mo} śṛṅgam — {de ni bdun pa'i phyogs thob pa na lhun po'i rwa la reg cing gangs kyi ri'i steng du 'gro'o zhes pa'i rigs pas} sa saptamakhaṇḍadikprāpto meruśṛṅgaṃ spṛśati himaparvatordhvaṃ vrajatīti nyāyāt vi.pra.193ka/1.60; {de bzhin du zla ba'i rwa mtho ba yang} evaṃ candrasyāpi śṛṅgonnatiḥ vi.pra.188ka/1.51. rwa can|• vi. viṣāṇavān — {sgrub byed mi rigs ngag la sogs/} /{gau yin phyir rwa can bzhin//} na yuktaṃ sādhanaṃ gotvācchaśā (d vāgā pā.bhe.)dīnāṃ viṣāṇavat \n\n pra.a.39kha/45; viṣāṇī — {'jig rten na dbyig pa can dang rwa can zhes bya ba la sogs pa'i sgra dang blo dag rdzas kyi khyad par can du grags la} ‘daṇḍī’, ‘viṣāṇī’ ityādidhīdhvanī loke dravyopādhikau prasiddhau ta.pa.311kha/338; \n\n• saṃ. = {sge'u gsher} śṛṅgaberam, ārdrakam — {sge'u gsher dang ni rwa can no//} ārdrakaṃ śṛṅgaberaṃ syāt a.ko.196kha/2.9.37; śṛṅgopetaṃ beraṃ śarīramasyeti śṛṅgaberam a.vi.2.9.37. rwa can nyid|viṣāṇitā — {gal te tshul 'di mi brten par/} /{gzhan du go sgra'i brjod pa tsam/} /{nyid kyis rdo rje la sogs la/} /{rwa can nyid ni 'grub par 'gyur//} gośabdavācyatāmātrād vajrādīnāṃ viṣāṇitā \n saṃsiddhyedanyathā hyeṣa nyāyo nāśrīyate yadi \n\n ta.sa.4ka/62. rwa can ma|śṛṅgī, madguramatsyasya strī — {nya yi dga' ma rwa can ma//} madgurasya priyā śṛṅgī a.ko.148kha/1.12.25; śṛṇātīti śṛṅgī \n śṛ hiṃsāyām a.vi.1.12.25. {rwa co} śṛṅgam — {gang lugs ba lang rwa co ltar//gya} {gyu gzhan gyis mi shes pa//} gośṛṅgakuṭilā yasya nītirna jñāyate paraiḥ \n\n a.ka.126kha/66.11; = {rwa /} rwa gcig can|nā. ekaśṛṅgaḥ, munikumāraḥ — {'bangs mo'i tshogs rnams rjes 'brang 'khri shing ni/} /{me tog 'dzum ldan dag gis dpal bsten cing /} /{lus can lus med gsar mtshungs rwa gcig can/} /{'byor bas mtho ba'i lus ldan brten pas phyin//} dāsīgaṇenānugatā latānāṃ puṣpasmitānāṃ śriyamāśrayantī \n sāṅgaṃ navānaṅgamivaikaśṛṅgamāsādya hṛṣṭā vibabhau na (vibhavonna li.pā.)tāṅgī \n\n a.ka.124ka/65.65. rwa bcad pa|vi. chinnaviṣāṇaḥ — {rwa bcad pa lta bur nga rgyal ma mchis pa} … {byang chub sems dpa' sems dpa' chen po rnams kyi} (?)nihatamānānāṃ…chinnaviṣāṇavṛṣabhopamānāṃ bodhisattvānāṃ mahāsattvānām su.pa.22ka/2. rwa ldan ma|= {ba mo} śṛṅgiṇī, gauḥ — {ba mo ba dang gau ru srA/} /{mchod byed ma dang rwa ldan ma//} māheyī saurabheyī gaurusrā mātā ca śṛṅgiṇī \n\n a.ko.199ka/2.9.66; śṛṅgayogāt śṛṅgiṇī a.vi.2.9.66. rwa nas bzung ba|śṛṅgagrāhikā — {kho bo cag gis ni 'di thams cad mkhyen pa yin no zhes rwa nas bzung ba de lta bur 'grub par 'dod pa ni ma yin no//} na hyasmābhiḥ śṛṅgagrāhikayā'yamasau sarvajña ityevaṃ sādhayitumiṣṭaḥ ta.pa.294ka/1051. rwa rtse|viṣāṇāgram — {khyod kyi rwa rtse rdo rje'i shugs kyis kyang /} /{rdo rje'am ri yang rdo rje bzhin du 'joms//} vegāviddhaṃ tvadviṣāṇāgravajraṃ vajraṃ bhindyādvajravadvā nagendrān \n jā.mā.208ka/242; viṣāṇakoṭiḥ, o ṭī— {de bas 'di ni rmig pas rgyob la chom/} /{yang na rwa rtses 'di yi dregs pa sel//} mathāna dhṛtvā tadimaṃ kṣureṇa vā viṣāṇakoṭyā madamasya voddhara \n jā.mā.208ka/242. rwa gzhu can|nā. = {khyab 'jug} śārṅgī, viṣṇuḥ — {khyab 'jug nag po sred med bu/} … {rwa gzhu can} viṣṇurnārāyaṇaḥ kṛṣṇaḥ…śārṅgī a.ko.128kha/1.1.19; śṛṅgavikāraḥ śārṅgaṃ dhanuḥ asyāstīti śārṅgī a.vi.1.1.19. rwa'i sbubs|nāḍikaḥ, o kam — {de'i snod ni rwa'i sbubs bzang ngo //} nāḍikasya sādhu sthānaṃ sāṅgā(?) vi.sū.76kha/94. rlag|= {rlag pa/} rlag pa|• saṃ. saṃkṣayaḥ — {ma mes kyis ni rab bstan pa/} /{de dag thos nas sa yi bdag/} /{skye bo rlag la snying rje bas/} /{de la dang bar byed du song //} mātāmahena sandiṣṭametadākarṇya bhūpatiḥ \n janasaṃkṣayakāruṇyāttaṃ prasādayituṃ yayau \n\n a.ka.278ka/103.15; nāśaḥ — {thams cad rlag par 'gyur ba las/} /{cung zad cig ni thob pa bla//} sarvanāśe samutpanne kiñcidāsāditaṃ param \n pra.a.172kha/523; \n\n• kṛ. cūrṇayan— {'di ltar rdo rje'i ting 'dzin gyis/} /{sku gdung til 'bru bzhin rlag nas//mjug} {tu'ang khyod kyis shin tu ni//dka'} {spyad yal bar ma dor ro//} yastvaṃ samādhivajreṇa tilaśo'sthīni cūrṇayan \n atiduṣkarakāritvamante'pi na vimuktavān \n\n śa.bu.115kha/144. rlag par byed|= {rlag par byed pa/} rlag par byed pa|• kri. kṣapayati — {'dod pas dul ba nyams byed khro bas skad cig nyid kyis bzod pa rlag par byed//} kāmaḥ karṣati saṃyamaṃ kṣapayati krodhaḥ kṣaṇena kṣamām a.ka.216kha/88.32; nāśayati — {skye bo mang po rlag par byed//} janatāṃ nāśayanti la.a.179ka/143; naśyati — {rlag byed pa ni 'chi bar byed pa'o//} naśyanti mriyante bo.pa.67kha/34; \n\n• saṃ. kṣayaḥ — {glang po rta dang shing rta rnams/} /{rlag byed g}.{yul ni rgyas pa der//} vartamāne raṇe tasmin gajavājirathakṣaye \n a.ka.20ka/52.9. rlag byed|= {rlag par byed pa/} rlag byed pa|= {rlag par byed pa/} rlags pa|=( {brlags pa} ityasya sthāne). {rlangs pa} \n\n• saṃ. bāṣpaḥ, o pam — {gang gi tshe du ba yang rlangs pa la sogs pa nyid du the tshom za bar gyur na de'i tshe ma grub pa yin te} yadā dhūmo'pi bāṣpāditvena saṃdigdho bhavati tadā'siddhaḥ nyā.ṭī.74ka/193; ūṣmā— {bA Sh+pA rlangs pa mig chu 'o//} bāṣpamūṣmā'śru a.ko.227ka/3.3.130; \n\n• nā. bāṣpaḥ, bhikṣuḥ/mahāśrāvakaḥ— {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa rlangs pa dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca bāṣpeṇa…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; {tshe dang ldan pa rlangs pa dang} … {de dag dang nyan thos chen po gzhan dag dang} āyuṣmatā ca bāṣpeṇa…ebhiścānyaiśca mahāśrāvakaiḥ sa.pu.2ka/1; a.śa.255ka/234. rlangs pa 'thul zhing 'dug par gyur pa|vi. bāṣpāyamānaḥ — {khron pa rnying pa de thug pas gang nas rlangs pa 'thul zhing 'dug par gyur to//} sa jīrṇakūpo bāṣpāyamānaḥ peyāpūrṇaḥ vi.va.157kha/1.46. rlan|= {rlan pa/} rlan can|= {sge'u gsher rlon pa} klinnam, ārdram — {sge'u gsher rlon pa rlon can dang /} /{bangs so thags can sge'u gsher rlon//} ārdraṃ sārdraṃ klinnaṃ timitaṃ stimitaṃ samunnamuttaṃ ca \n\n a.ko.214ka/3.1.105; klidyata iti klinnam \n klidū ārdrībhāve a.vi.3.1.105. rlan dang bcas|= {rlan dang bcas pa/} rlan dang bcas pa|vi. sārdram ma.vyu.7483 (106kha). rlan ldan|vi. sarasaḥ — {rlan ldan byu ru'i yal 'dab dag la 'khu bar brtson pa dang //} drohodyataḥ sarasavidrumapallavānām a.ka.358ka/48.12. rlan pa|snehaḥ — {nyi ma'i 'od kyis ni 'dzam bu'i gling gi rlan phal cher yongs su skem par byed la} sūryābhā jambūdvīpe yadbhūyasā snehaśca pariśoṣayati bo.bhū.181ka/238; {gang ci yang rung ste lus 'di la nang gi khong na chu dang chu'i rnam pa dang chu nyid dang /} {rlan pa dang rlan pa'i rnam pa dang rlan pa nyid dang} yadidamasmin kāye'dhyātmaṃ pratyātmamāpaḥ abgatam aptvam \n snehaḥ snehagataṃ snehatvam śi.sa.136ka/132. rlan pa nyid|snehatvam — {gang ci yang rung ste lus 'di la nang gi khong na chu dang chu'i rnam pa dang chu nyid dang /} {rlan pa dang rlan pa'i rnam pa dang rlan pa nyid dang} yadidamasmin kāye'dhyātmaṃ pratyātmamāpaḥ, abgatam, aptvam \n snehaḥ, snehagatam, snehatvam śi.sa.136ka/132. rlan pa'i rnam pa|vi. snehagatam — {gang ci yang rung ste lus 'di la nang gi khong na chu dang chu'i rnam pa dang chu nyid dang /} {rlan pa dang rlan pa'i rnam pa dang rlan pa nyid dang} yadidamasmin kāye'dhyātmaṃ pratyātmamāpaḥ abgatam aptvam \n snehaḥ snehagataṃ snehatvam śi.sa.136ka/132. rlan 'dzin|= {sprin} jaladharaḥ, meghaḥ — {chu 'dzin chu 'bebs chu khur dang /} … {rlan 'dzin} abhraṃ megho vārivāhaḥ… jaladharaḥ a.ko.133kha/1.3.7; jalasya dharo jaladharaḥ a.vi.1.3.7. rlabs|taraṅgaḥ — {chu rlabs kyi tshul du 'ongs pa'i phyir ma chod pa yin no zhe na} jalataraṅganyāyenāgateravyavahita eveti cet pra.a.184kha/199; ūrmiḥ — {yang yang ngang pa gzhal yas khang 'od kyis//yud} {tsam bar snang 'dzum rlabs dga' ldan par//} vimānahaṃsadyutibhirmuhūrtaṃ smitormiramyaṃ muhurantarīkṣam \n a.ka.255ka/93.71; laharī — {de nas rab dga' bdud rtsi yi/} /{rlabs de mi yi bdag pos blangs//} tatastāṃ harṣapīyūṣalaharīmagrahīnnṛpaḥ \n\n a.ka.145kha/68.50; {longs spyod kyi ni rlabs gnyis la/} /{rang gi g}.{yas dang lag gzhan gyi/} /{mthe bong dang ni srin lag gis//de} {ni rnal 'byor pa yis btsir//} svasavyetarapāṇestu vṛddhā vā'nāmikā ca yā \n tābhyāṃ prapīḍayed yogī sambhoge laharīdvayam \n\n he.ta.26ka /84; vīciḥ — {rgya mtsho de yang ltad mo'i rlabs bskyod pas/} /{dga' bas de'i drung du 'ongs pa 'dra//} mudā'bhigantuṃ tamivāsa cārṇavaḥ kutūhalotkampitavīcivibhramaḥ \n\n jā.mā.183kha/212; velā— {mtha' dag chu gter rlabs kyi ni//ske} {rags ldan pa'i nor 'dzin ma//} vasundharāṃ samastābdhivelākalitamekhalām \n a.ka.38kha/4.22; kallolaḥ — {gzhan dag sgra ni chu rlabs dang /} /{'dra bar 'dod pa min nam ci//} jalakallolagamanaḥ paraiḥ śabdo na kiṃ mataḥ \n\n pra.a.163ka/512. rlabs kyi phreng ba|taraṅgamālā — {bser bu bsil ba langs pas rlabs kyi phreng ba 'khrigs par byas shing} taraṅgamālāvicaraṇakṛtavyāpāraiḥ sukhaśiśirairmṛdubhiranilaiḥ jā.mā.118ka/137. rlabs can|śauṭīryam— {de nas rgyal po de sbyin pa la goms kyis/} {'jungs shing slong ba la ma goms pa'i phyir brtan pas ngo mtshar mi che zhing rlabs can du smras pa} atha sa rājā pradānasamucitatvādanabhyastayācñākārpaṇyamārgo vidhṛtya (tyā' bho.pā.)vismayaśauṭīryamenamuvāca jā.mā.12kha/12. rlabs che|= {rlabs chen/} rlabs che ba|= {rlabs chen/} rlabs chen|• vi. vipulaḥ — {yong ye skal ba chen po 'di/} … {thugs rje shin tu rlabs che ba} … {la phyag 'tshal lo//} sarvathā namo'stvasmai mahābhāgāya…ativipulakāruṇyāya jā.mā.6kha/6; {slong ba rnams} … {nor sbyin pa rlabs chen pos rab tu tshim par byas pa dang} vipulairarthavisargairyācanakajanaṃ samantataḥ santarpayataḥ jā.mā.22ka/24; udāraḥ ma.vyu.2688 (49kha); \n\n• saṃ. udāttatā — {de ltar ma chags sbyin byed pa//'di} {'dra'i rlabs chen su la yod//} niḥsaṅgamiti dātavyaṃ kā nāmeyamudāttatā \n\n jā.mā.59kha/69; audāryam — {e ma'o rlabs chen khyad par 'phags pa gsal ba yis//snying} {gi ser sna'i mun pa rab tu bsal bar gyur//} aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ \n jā.mā.25ka/29; {e ma'o rlabs che e ma'o snying rje che//} aho bataudāryamaho kṛpālutā jā.mā.13kha/14; {brgya byin gyis sbyin pa rlabs chen po thos nas yid la ya mtshan che bar gyur te} pradānaudāryaśravaṇādvismayāvarjitamanāḥ śakraḥ jā.mā.22ka/24. rlabs chen po|= {rlabs chen/} rlabs chen lha|nā. udāradevaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rlabs chen lha dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…udāradevasya ga.vyū.268ka/347. rlabs po che|• vi. udāraḥ — {mi 'jigs pa de dag dang ldan na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas khyu mchog gi gnas rlabs po che zhal gyis 'che zhing tshangs pa'i 'khor lo bskor bar mdzad} yairvaiśāradyaiḥ samanvāgatastathāgato'rhan samyaksambuddhaḥ udāramārṣabhaṃ sthānaṃ pratijānāti, brāhmaṃ cakraṃ pravartayati abhi.sphu.269kha/1090; atyudāraḥ— {de nas rgyal po'i sbyin pa rlabs po che/} /{bdag gi lus la'ang rab tu ma chags par//} atha kṣitīśasya tamatyudāraṃ gātreṣvapi sveṣu nivṛttasaṅgam \n jā.mā.8kha/8; vipulaḥ — {dran pa dang blo gros dang rtogs pa dang khrel yod pa dang dga' ba 'bar ba'i blo rlabs po che dang ldan pa} smṛtimatigati(trapā)dhṛtyuttaptavipulabuddheḥ la.vi.5kha/7; \n\n• saṃ. audāryam — {de nas rgyal po de'i sbyin pa rlabs po che thos nas} atha tasya rājñaḥ pradānaudāryaśravaṇāt jā.mā.8ka/7. rlabs po che'i sems kyi bsam pa yid la bya ba|pā. udāracittāśayamanaskāraḥ, cittāśayamanaskārabhedaḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te} … {rlabs po che'i sems kyi bsam pa yid la bya ba dang bdag nyid che ba'i sems kyi bsam pa yid la bya ba'o//} sa daśabhiścittāśayamanaskārairākramati…udāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca da.bhū.195kha/19. rlabs po che'i bsam pa|pā. udārāśayatā, cittāśayabhedaḥ — {de'i sems kyi bsam pa bcu 'byung ngo //} … {rlabs po che'i bsam pa dang} tasya daśa cittāśayāḥ pravartante…udārāśayatā ca da.bhū.187kha/15. rlabs med|= {rlabs med pa/} rlabs med pa|vi. nistaraṅgaḥ — {de yis rgyud mang yid 'phrog pa/} /{rna ba'i bdud rtsi'i rgyun dag gis/} /{skad cig skad cig rgya mtsho yang /} /{rlabs ni med pa bzhin du gyur//} vīṇāmūrcchanayā tasya śrotrapīyūṣadhārayā \n kṣaṇe kṣaṇe samudro'pi nistaraṅga ivābhavat \n\n a.ka.147kha/14.102. rlam|=(?)puṣpam — {gos la sogs pa'i rlam rnams ni phyed skyes pa nyid du'o//} cīvarādipuṣpāṇāmarddhaprodbhūtatvena vi.sū.30kha/38. rlig|= {rlig pa/} rlig sgong|aṇḍakośaḥ, vṛṣaṇaḥ — {rlig sgong dang /} /{shubs dang sbubs} muṣko'ṇḍakośo vṛṣaṇaḥ a.ko.175kha/2.6.76; aṇḍayoḥ kośo'ṇḍakośaḥ \n aṇḍakośāviti vā pāṭhaḥ \n tadā aṇḍa iti kośa iti dve nāmanī a.vi.2.6.76. rlig gcig|vi. ekāṇḍaḥ — {pho mtshan chad dang rlig rlugs dang /} /{rlig gcig dang ni rlig med dang //} lāṅgūlacchinnā vātāṇḍā ekāṇḍā (a)pyanaṇḍakāḥ \n\n vi.sū.5ka/5. rlig pa|aṇḍaḥ, aṇḍakośaḥ — {pho mtshan chad dang rlig rlugs dang /} /{rlig gcig dang ni rlig med dang //} lāṅgūlacchinnā vātāṇḍā ekāṇḍā (a)pyanaṇḍakāḥ \n\n vi.sū.5ka/5; pelaḥ, o lam ma.vyu.4002 (64kha) 0. śiśnaḥ — {rlig pa sgro ba me ha na//she} {pha sI} śiśno meḍhro mehanaśephasī a.ko.175kha/2.6.76; śinoti vṛścati retasā bhagamiti śiśnaḥ \n śiñ niśāne \n niśānaṃ saṅgharṣaṇam a.vi.2.6.76; śukralaḥ — {rlig pa byi ba mchog dang ni//legs} {byas khyu mchog br}-{i Sha 'o//} śukrale mūṣike śreṣṭhe sukṛte vṛṣabhe vṛṣaḥ \n a.ko.234ka/3.3.221. rlig pa'i nang du mtshan nub pa|vi. aṇḍalāṅgūlapraticchannaḥ — {rlig pa'i nang du mtshan nub pa dang /} {glen pa dang /} {lce med pa dang /} {rkang lag gcig pa dang} * >aṇḍalāṅgūlapraticchannamūrdhajitvaikahastapāda(–) vi.sū.12ka/13. rlig med|vi. anaṇḍakaḥ — {pho mtshan chad dang rlig rlugs dang /} /{rlig gcig dang ni rlig med dang //} lāṅgūlacchinnā vātāṇḍā ekāṇḍā (a)pyanaṇḍakāḥ \n\n vi.sū.5ka/5. rlig med pa|= {rlig med/} rlig rlug|vātāṇḍaḥ mi.ko.52kha; dra. {rlig rlugs/} rlig rlugs|vi. vātāṇḍaḥ — {pho mtshan chad dang rlig rlugs dang /} /{rlig gcig dang ni rlig med dang //} lāṅgūlacchinnā vātāṇḍā ekāṇḍā (a)pyanaṇḍakāḥ \n\n vi.sū.5ka/5; dra. {rlig rlug/} rling|vi. guruḥ — {rling dang snying brtan mi phyed pas/} /{drang srong stobs ni rdo rje 'dra//} gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam \n\n ra.vi.121kha/96. rlugs|= {rlugs pa/} rlugs pa|viriktam— {de ni dpe yin no//} {bshang ba dang gci ba dang mchil ma dang snabs dang skyugs pa dang rlugs pa gzhan dag kyang ngo //} nidarśanametat \n uccāraprasrāvakheṭasiṅghāṇakavāntaṃ viriktamasya (a)nyacca vi.sū.9ka/9; vi.sū.41ka/52; riktam— {mi dor bar ro//} {mchil ma dang snabs dang skyugs pa dang rlugs pa yang ngo //} na chorayet \n kheṭasiṅghāṇakavāntaṃ riktaṃ ca vi.sū.50ka/63. rlung|• saṃ. anilaḥ — {khu byug ca cor sgrog byed cing /} /{ma la ya rlung bdag la 'ong //} kokilālāpavācālo māmeti malayānilaḥ \n kā.ā.320ka/1.48; a.ko.132ka/1.1.63; anityanena anilaḥ \n ana prāṇane a.vi.1.1.63; pavanaḥ — {de dang rnam par 'gal ba'i chos ni de'i gnod par byed pa yin te/} {rlung la dro ba dang snum pa la sogs pa bzhin no//} tadākāravirodhī hi dharmastasya bādhakaḥ \n pavanasyeva snigdhatauṣṇyādayaḥ pra.a.102ka/110; vātaḥ — {tsha ba dang rlung dang char pa'i gnod pas ma reg par bya ba'i phyir} gharmavātavarṣopadraveṇāspṛṣṭyai vi.sū.72ka/89; mārutaḥ — {ljon pa rengs pa rlung gis sgyel/} /{rab tu dud pa srung bar byed//} drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ \n\n a.ka.237ka/27.27; samīraḥ — {chu klung dag ni rnam par dud cing mgyogs pa btang nas bgrod//rlung} {yang 'phral la rab tu g}.{yo zhing bgrod ma yin//} vegaṃ vihāya vinatāḥ saritaḥ prayānti vānti prasahya caturaṃ na tathā samīrāḥ \n a.ka.184kha/80.46; samīraṇaḥ — {shugs ring ring zhing dro ba'i rlung dag gis//mi} {bzad gdung ba gsal byas de la smras//} tamūcire sūcitatīvratāpāḥ dīrghoṣṇaniśvāsasamīraṇena \n\n a.ka.32ka/3.150; prabhañjanaḥ — {smin drug 'char ba'i rgyur gyur pa//rlung} {gi khyad par gang yin pa'i//tshogs} {pa yin pas de dag ni/} /{snar ma nye ba'i rgyu yin no//} prabhañjanaviśeṣaśca kṛttikodayakāraṇam \n yaḥ sa eva hi santatyā rohiṇyāsattikāraṇam \n\n ta.sa.52kha/510; mātariśvā — {khyo bral 'dod ldan ma yi mi mthun phyogs/} /{lho phyogs rlung ni yang yang rab tu ldang //} adakṣiṇaḥ proṣitakāminīnāṃ vavau muhurdakṣiṇamātariśvā \n a.ka.294kha/108.30; āśugaḥ — {A shu ga ni mda' dang rlung //} śrī.ko.173kha; sṛkaḥ — {sr}-{i ka rlung dang ut+pa la mda'//} śrī.ko.165ka; sṛdākuḥ — {sr}-{i dA ku ni} … {rlung} śrī.ko.169kha; kaḥ — {kaH ni tshangs pa rlung nyi ma//} śrī.ko.164; \n\n• pā. 1. vāyuḥ \ni. mahābhūtaviśeṣaḥ — {stsogs pa'i sgras chu dang me dang rlung bzung ste/} {'byung ba chen po bzhi po dag go//} ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni bo.pa.72kha/41 \nii. (vai.da.) dravyapadārthabhedaḥ — {rnam pa dgu zhes bya ba ni/} {mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o//} navadheti ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231 2. vātaḥ \ni. doṣaviśeṣaḥ — {'byung ba chen po ma mnyam pas ji lta bu zhe na/} {rlung dang mkhris pa dang bad kan dag 'khrugs par gyur pa'o//} kathaṃ mahābhūtavaiṣamyeṇa? vātapittaśleṣmāṇaḥ prakopamāpadyante abhi.bhā.196kha/666 \nii. = {rlung nad} vyādhiviśeṣaḥ mi.ko.52ka 3. vātulā, caryāviśeṣaḥ — {yang na rlung zhes bya ba yi/} /{spyod pa bde zhing dga' bar spyad//} athavā vātulāṃ nāma caryāṃ kartuṃ sukhotsahaḥ \n sa.u.190kha/21.13; \n\n• nā. 1. = {rlung lha} vāyuḥ, devaḥ — {brgya byin rlung dang chu sogs lha rnams dang /} /{thub mchog rnams kyang gang slad rnam 'gyur du//'gyur} {ba'i dran bde rtswa ltar gcod pa'i gnas//} śakravāyuvaruṇādayaḥ surā vikriyāṃ munivarāśca yatkṛte \n yānti tatsmarasukhaṃ tṛṇāyate yasya a.ka.83ka/63.1; marut — {zla ba nyi ma rlung sa mkha'/} /{sbyin sreg byed dang me dang chu/} /{zhes pa'i gzugs rnams rab 'das nas/} /{lha khyod lta bar nged kyis ci//} somaḥ sūryo marudbhūmirvyoma hotā'nalo jalam \n iti rūpāṇyatikramya tvāṃ draṣṭuṃ deva ke vayam \n\n kā.ā.331ka/2.275 2. anilaḥ, gaṇadevatā — {nyi ma sna tshogs nor lha dang //dga'} {ldan dang ni 'od gsal rlung /} … /{de rnams tshogs pa'i lha rnams so//} ādityaviśvavasavastuṣitābhāsvarānilāḥ \n…gaṇadevatāḥ \n\n a.ko.127kha/1.1.10; yaiḥ ananti sañcarante prāṇinaḥ te anilāḥ \n ana prāṇane \n ilāyāṃ na carantīti vā \n te ekonapañcāśat a.vi.1.1.10. \n{rlung gi} vāyavyam — {'gro la rgyal slad nya yi rgyal mtshan gyis/} /{rlung gi mtshon ni 'phral la rab sbyar bzhin//} jagajjayāyeva jhaṣadhvajena vāyavyamastraṃ sahasā prayuktam \n\n a.ka.294kha/108.30. rlung bcu|daśa vāyavaḥ — 1. {srog} prāṇaḥ, 2. {thur sel} apānaḥ, 3. {mnyam gnas} samānaḥ, 4. {gyen du rgyu ba} udānaḥ, 5. {khyab byed} vyānaḥ, 6. {klu} nāgaḥ, 7. {rus sbal} kūrmaḥ, 8. {rtsangs pa} kṛkaraḥ, 9. {lha sbyin} devadattaḥ, 10. {nor las rgyal ba} dhanañjayaḥ vi.pra.238ka/2.42. rlung du|vāyavye — {rlung du pa sangs so//} vāyavye śukraḥ vi.pra.235kha/2.37. rlung skran|pā. vātāṣṭhīlaḥ, ādhyātmiko vāyudhātuviśeṣaḥ — {gyen du 'gro ba'i rlung dang thur du 'gro ba dang} … {rlung skran dang} … {rlung dag} ūrdhvaṃgamā vāyavo'dhogamāḥ…vātāṣṭhīlāḥ…vāyavaḥ śi.sa.137kha/133; dra. {rlung skran sra ba/} rlung skran sra ba|pā. vātāṣṭhīlaḥ, ādhyātmiko vāyudhātuviśeṣaḥ — {lus 'di nyid la gyen du 'gro ba'i rlung dang} … {rlung skran sra ba'i rlung dang} … {dag yod pa ste} santyasmin kāye ūrdhvaṃgamā vāyavaḥ…vāyvaṣṭhīlā (? vātāṣṭhīlā) vāyavaḥ śrā.bhū.83ka/216; dra. {rlung skran/} rlung gi dkyil 'khor|1. vāyumaṇḍalam — {de la snod kyi 'jig rten gyi/} /{gnas par 'dod pa'i 'og dag gi/} /{rlung gi dkyil 'khor rngams su ni/} /{sa ya drug 'bum grangs med do//} tatra bhājanalokasya sanniveśamuśantyadhaḥ \n lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam \n\n abhi.ko.8kha/3.45; vi.pra.157ka/1.5 2. vātamaṇḍalī — {rgya mtsho chen po la zhen ma thag tu rlung gi dkyil 'khor gyis bstsu bas ched du bskyod mi dgos pa yin/des} {rgya mtsho chen po la nyin gcig gis} … {'gro bas} sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate da.bhū.242ka/44; ga.vyū.105kha/194. rlung gi dkyil 'khor lta bu|vi. vātamaṇḍalībhūtam — {sgrib pa dang bar chad kyi rtswa thams cad rnam par 'thor bas rlung gi dkyil 'khor lta bu'o//} vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇabṛṃhaṇatayā ga.vyū.311ka/397. rlung gi skye gnas|pā. vāyuyoniḥ — {phyi rol du rlung gi skye gnas sgong skyes ni nang du shig rnams so//} bāhye vāyuyoniraṇḍajāḥ, adhyātmani yūkāḥ vi.pra.234kha/2.34. rlung gi skye ba|pā. vāyujātiḥ — {de ltar sa'i skye ba ni ljon shing la sogs pa brtan pa rnams dang} … {rlung gi skye ba ni sgong skyes rnams dang} evaṃ pṛthivījātistarvādayaḥ sthāvarāḥ …vāyujātiraṇḍajāḥ vi.pra.45kha/4.47. rlung gi khams|pā. vāyudhātuḥ — {sa dang chu dang me dang rlung gi khams 'di dag ni go rims bzhin du 'dzin pa dang sdud pa dang smin par byed pa dang rgyas par byed pa'i las dag tu grub po//} dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ abhi.bhā.32ka/42; {gang lus kyi dbugs phyi nang du rgyu ba'i bya ba byed pa de ni rlung gi khams zhes bya'o//} ya kāyasyāśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ śi.sa.124ka/120. rlung gi grogs po|= {me} vāyusakhaḥ, agniḥ — {'khyog 'gro me dang rnyed za dang /} /{byin za nor las rgyal ba dang /} … {rlung gi grogs po} agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n… vāyusakhaḥ a.ko.131kha/1.1.56; vāyoḥ sakhā vāyusakhaḥ \n vāyuḥ sakhā asyeti vā a.vi.1.1.56; mi.ko.145kha \n rlung gi ngo bo|= {rlung ngo bo/} rlung gi bdag po|nā. = {rlung lha} vāyavyādhipatiḥ — {de nas rlung gi bdag pos 'di skad ces gsol to/} /{bcom ldan 'das bdag gis kyang sems can chen po de la dus thams cad du rlung gi 'jigs pa mi 'byung bar bgyi} atha vāyavyādhipatirevamāha— ahamapi bhagavan tasya mahāsattvasya sarvadā vāyubhayaṃ notsṛjāmi sa.du.118ka/200. rlung gi nad|= {rlung nad/} rlung gi nad can|= {rlung nad can/} rlung gi rnal 'byor|pā. mārutayogaḥ, yogaviśeṣaḥ — {rtag tu nang par langs nas rlung /} /{stong phrag gcig tu bgrang bya ste/} /{de bas rlung gi rnal 'byor la/} /{rtag tu mnyam gzhag gnas par bya//} prātarutthāya pavanaṃ sahasraṃ gaṇayet sadā \n ato mārutayogena tiṣṭhennityaṃ samāhitaḥ \n\n sa.u.271ka/5.59. rlung gi pad+ma|pā. vāyukamalam — {snying khar rlung gi pad+ma la ral gri'i rigs su 'gyur ro//} hṛdaye vāyukamale khaḍgakulaṃ bhavati vi.pra.231kha/2.28. rlung gi sprin|vātabalāhakaḥ — {dge slong dag de ltar klung nai ran dza na dang byang chub kyi snying po'i bar der rlung gi sprin gyi lha'i bu rnams kyis lam phyag dar byas par gyur to//} iti hi bhikṣavo yāvacca nadyā nairañjanāyā yāvacca bodhimaṇḍādestasminnantare vātabalāhakairdevaputraiḥ sammṛṣṭamabhūt la.vi.134kha/199. rlung gi phyogs|= {rlung phyogs/} rlung gi mu khyud|nā. anilanemaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {rlung gi mu khyud dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… anilanemasya ga.vyū.269ka/347. rlung gi rtsa|vātanāḍī— {rlung gi rtsa zad pa ni mun pa'i khams zhes brjod de} vātanāḍīkṣayastamodhāturityucyate vi.pra.253ka/2.65. rlung gi tshig|vāyupadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rlung gi tshig dang rlung med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha… vāyupadamavāyupadam la.a.68ka/17. rlung gi tshig dang rlung med pa'i tshig|pā. vāyupadamavāyupadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {rlung gi tshig dang rlung med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha— utpādapadamanutpādapadam… vāyupadamavāyupadam la.a.68ka/17. rlung gi zad par|pā. vāyukṛtsnam, dhyānaviśeṣaḥ — {de bzhin du rlung gi zad par char pa ni nyams pa'i don to//} evaṃ vāyukṛtsnaṃ cātivṛṣṭervināśārthamiti vi.pra.77ka/4.157. rlung gi zas|= {sbrul} pavanāśanaḥ, sarpaḥ — {sa la 'khyog dang sa la 'phye/} /{lag 'gro myur 'gro gya gyur 'gro/} … {rlung gi zas//} sarpaḥ pṛdākurbhujago bhujaṃgo'hirbhujaṃgamaḥ \n\n…pavanāśanaḥ \n\n a.ko.146ka/1.10.5; pavano'śanaṃ yasya saḥ pavanāśanaḥ a.vi.1.10.5. rlung gi gzugs can|vi. vāyurūpakaḥ — {gang phyir g}.{yung mo rlung nyid de/} /{don yod rlung gi gzugs can nyid//} yasmād ḍombinī vāyuramogho vāyurūpakaḥ \n he.ta.22kha/74. rlung gi yi ge|vāyvakṣaram — {gzhan pa rlung gi yi ge thams cad chu'i yi ge rnams kyi dgra ste} … {de bzhin du chu'i yi ge rnams me'i yi ge rnams kyi'o//} apare śatravaḥ sarve vāyvakṣarāstoyākṣarāṇām… evaṃ toyākṣarāṇyagnyakṣarāṇām vi.pra.80kha/4.168. rlung gi rang bzhin can|vi. samīraṇarūpakam — {ka k+ko lar ni gang zhig sems/} /{de ni rlung gi rang bzhin can//} kakkolakeṣu yaccittaṃ tatsamīraṇarūpakam \n he.ta.16ka/50. rlung gi las|vātakarma — {rlung gi las sgra dang bcas par mi bya'o//} na saśabdaṃ vātakarma kurvīta vi.sū.81ka/98. rlung gi shugs|• saṃ. vāyuvegaḥ — {de dag ni} … {bya ngang pa'i rgyal po mgyogs pa dang rlung gi shugs 'ong ba bzhin du} … {'gro'o//} te…rājahaṃsāḥ plutavāyuvegā iva gacchanti kā.vyū.210ka/268; \n\n• nā. 1. vātajavaḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong} … g.{yon rol nas rlung gi shugs zhes bya bas smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…vāme vātajavo nāmāha la.vi.153kha/228 2. vāyuvegā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} … {mi'am ci'i bu mo rlung gi shugs zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā—manasā nāma kinnarakanyā…vāyuvegā nāma kinnarakanyā kā.vyū.202kha/260. rlung gi shugs can|vi. vāyuvegaḥ — {mche ba 'khyog po lce gnyis dang ldan 'chi ba'i 'jigs byed rlung gi shugs can rab tu gtum//} daṃṣṭravakro dvijihvo maraṇabhayakaro vāyuvegaḥ pracaṇḍaḥ \n vi.pra.112ka/1, pṛ.9. rlung gi shugs ma|nā. vāyuvegā, patradevī/yoginī — {de la 'dab ma dang po la 'jigs ma ste/} {gnyis pa la sogs pa la drag mo dang dus kyi mche ba ma dang me 'bar gdong ma dang rlung gi shugs ma dang} tatra prathamapatre bhīmā \n evaṃ dvitīyādau ugrā, kāladaṃṣṭrā, jvaladanalamukhā, vāyuvegā vi.pra.41ka/4.29; {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te} … {rgyab tu rlung shugs ma'i hI'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…pṛṣṭhe hī vāyuvegāyāḥ vi.pra.132ka/3.63. rlung gi lha|= {rlung lha/} rlung gis khyab pa|pā. vāyukṛtsnam, samādhiviśeṣaḥ — {'di lta ste dper na/} {dge slong la la zhig skye bo mang po'i tshogs kyi dbus su sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am} … {rlung gis khyab pa'am} tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyet…vāyukṛtsnaṃ vā ga.vyū.295ka/16. rlung gis 'jig pa|pā. vāyusaṃvartanī, kalpabhedaḥ — {me yis bdun no de nas ni/} /{mjug tu rlung gis 'jig pa yin//} tejasā saptakaḥ paścād vāyusaṃvartanī tataḥ \n\n abhi.ko.10kha/3.102; vātasaṃvartanī — {phyogs bcur rlung gis 'jig pa dang mes 'jig pa dang chus 'jig pa yang byin gyis rlob la} daśadiśaṃ ca vātasaṃvartanīṃ tejaḥsaṃvartanīmapsaṃvartanīmadhitiṣṭhati da.bhū.271ka/62. rlung gis zin pa|vi. vātagṛhītaḥ — {ji ltar rlung gis zin pa la/} /{mon sran sde'u yi bza' ba sbyin//} yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate \n he.ta.16ka/50. rlung grogs|= {rlung gi grogs po/} rlung rgyas|= {phyogs} kakubham, dik mi.ko.17ka; kakubhaḥ mi.ko.17ka \n rlung sgrogs|kāravī 1. = {shing kun 'dab} hiṅgupatrī mi.ko.56kha 2. = {zi ra nag po} suṣavī mi.ko.57ka \n rlung bsgrib|= {go cha} kaṅkaṭaḥ, kavacaḥ mi.ko.46ka \n rlung ngo bo|vi. vāyurūpam — {'on te yig gzhan sgra bdag nyid/} /{yang na brjod min rlung ngo bo/} /{tshig ngag bdag nyid gsal ba'am/} /{yang na 'dra nyid gzhan sel yin//} varṇādanyo'tha nādātmā vāyurūpamavācakam \n padavākyātmakaḥ sphoṭaḥ sārūpyānyanivartane \n\n ta.sa.84ka/775. rlung can|vi. = {rlung nad can} vātakī, vātarogī mi.ko.51kha \n rlung chen|1. mahāvāyuḥ — {lha rnams kyis ni rlung chen dang /} /{ji ltar sgom po 'byung ba yang /} /{chos 'byung las skyes 'khor lo nyid/} /{'phar ma gnyis dag skyon med pa//} devatānāṃ mahāvāyurbhāvakaśca yathodayam \n\n dharmodayodbhavaṃ cakraṃ dvipuṭaṃ hi nirāmayam \n he.ta.8kha/24; mahāvātaḥ— {de nas gnyis pa'i thun dkyil du/} /{sa ni rab tu 'gul byung na/} /{rlung chen 'byung bar shes bya ste//} tato dvitīyamadhye tu yāme kampaḥ prajāyate \n mahāvātaṃ tato vindyād ma.mū.200ka/215 2. = {rlung 'tshub} vātāliḥ — {de nas rgyu skar me tog gi/} /{rlung chen tho rangs 'od dag gis/} /{mi rtag pas bzhin zla ba yis/} /{dpal 'byor yongs su nyams par byas//} tārākusumavātāliprabhā prābhātikī tataḥ \n anityateva śaśinaścakre lakṣmīparikṣayam \n\n a.ka.167kha/19.45. rlung lta bu|• vi. vāyubhūtam — {rigs kyi bu byang chub kyi sems ni} … {'jig rten thams cad brten pa med pas rlung lta bu'o//} bodhicittaṃ hi kulaputra… vāyubhūtaṃ sarvalokāniketatayā ga.vyū.309kha/396; \n\n• pā. anilābhaḥ, samādhiviśeṣaḥ — {rlung lta bu'i ting nge 'dzin thob} anilambha (anilābha bho.pā.)samādhipratilabdhaḥ sa.pu.pu.158ka/244. rlung ltar mgyogs shing mthu dang ldan pa|vi. vātajavasampannaḥ — {shA ri'i bu de nas skyes bu des de dag gi bu rnams la rlung ltar mgyogs shing mthu dang ldan pa'i glang gi shing rta byin te} atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakānevānuprayacchet sa.pu.30kha/52. rlung dang mtshungs|= {rlung dang mtshungs pa/} rlung dang mtshungs pa|vi. vāyusamaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {rlung dang mtshungs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…vāyusama ityucyate la.vi.204ka/307. rlung nad|pā. vātagadaḥ, vyādhiviśeṣaḥ — {bur chu gzan dag gsol ba des/} /{rlung nad kyis nyen rang sangs rgyas//} bhuktenekṣurasānnena tena vātagadārditaḥ \n pratyekabuddhaḥ a.ka.349kha/46.30; vātaḥ — {rlung nad nyams su mi bde bas nyam thag par gyur pa} viṣamavātopahataśarīrān ga.vyū.191kha/273. rlung nad can|vi. vātikaḥ — {rlung nad can la kha zas rtsub po rgyas par mi 'gyur ba bzhin no//} vātikasya rūkṣānanuśayanavat abhi.sphu.107kha/793; vātarogī — {rlung dang rlung gi nad can no//} vātakī vātarogī syāt a.ko.174ka/2.6.59; mi.ko.51kha \n rlung phyogs|vāyavī — vāyavī {rlung gi phyogs te/} {nub byang} mi.ko.17ka \n rlung phyogs ma|nā. vāyavyā, mahāmātā — {gang yang ma mo dang ma mo chen mo dag} … {'di lta ste/} {tshangs pa ma dang} … {rlung phyogs ma dang} … {skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…vāyavyā…skandā ceti ma.mū.106ka/14. rlung byung|= {rlung las byung ba/} rlung byed|= {a sha na'i 'dab ma} vātakaḥ, aśanaparṇī mi.ko.59kha \n rlung ma|nā. anilā, mahādūtī — {'di lta ste/} {'og pag ma dang} … {rlung ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā— mekhalā…anilā…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. rlung mar|= {rlung dmar/} rlung med|nivātam — {dper na rlung med pa'i mar me rlung gis mi g}.{yo ba} yathā nivāte dīpo na kampyate vāyunā abhi.sphu.296kha/1150; {mdo las rlung med pa'i mar me dper mdzad pa'i phyir} sūtre nivātapradīpanidarśanāt abhi.bhā.71kha/1150; nirvātam — {'jig rten du ni mkhas pa yis/} /{rlung med sgron ma nyid mtshungs thob//} loke nirvātadīpasya tulyatāṃ prāpa paṇḍitaḥ \n\n a.ka.329kha/41.65; avātam — {ni bA ta ni rlung med gnas/} /{mtshon gyis mi chod go cha la'ang //} nivātāvāśrayāvātau śastrābhedyaṃ ca varma yat \n\n a.ko.224ka/3.3.84. rlung med gnas|nivātam mi.ko.88kha; dra.— {ni bA ta ni rlung med gnas/} /{mtshon gyis mi chod go cha la'ang //} nivātāvāśrayāvātau śastrābhedyaṃ ca varma yat \n\n a.ko.224ka/3.3.84. rlung med pa|= {rlung med/} rlung med pa'i tshig|avāyupadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {rlung gi tshig dang rlung med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…vāyupadamavāyupadam la.a.68ka/17. rlung mo|vāyavī, oṣadhiviśeṣaḥ — {sa mo zhes pa ni mu Sha lI ste/} {cha lnga dang} … {rlung mo ni ladz+dzA lu ste/} {cha gsum dang mkha' spyod ma ni arka ste cha bzhi'o zhes pa ni gsum pa lnga'o//} pārthivīti muṣalī bhāga 5…vāyavī lajjālu bhāga 3, khecarī arkā bhāga 4 \n iti tṛtīyapañcakam vi.pra.149ka/3.96. rlung dmar|mārutaḥ — {ngan rtog rlung dmar 'tshubs pas dkrugs pa yi/} /{'gro ba'i sems ni rnal du gnas par shog//} asadvitarkākulamāruteritaṃ prayātu cittaṃ jagatāṃ vidheyatām \n\n śa.bu.116ka/153; {sems can dam pa khyod ni rlung} ( {da} ) {mar ltar 'jig rten gyi khams thams cad la rtag tu mi chags shing thugs gnas ma mchis pa'o//} aniketabuddhistvaṃ agrasattva māruta iva sarvaloke sadāprasaktaḥ \n\n la.vi.161kha/242; ma.vyu.7395 (105ka). rlung tshub can|vi. vātulaḥ mi.ko.82ka \n rlung 'tshub|vātāliḥ, o lī — {rgya che dus min rlung 'tshub kyis/} /{bskyod pa'i rba rlabs stobs kyis der/} /{dus kyi rtse dga' g}.{yo ba yis/} /{gzings ni bsdams pa med par gyur//} vipulākālavātālīva (lica li.pā.)litormibalairabhūt \n tatra pravahaṇaṃ kāladolākeliviśṛṅkhalam \n\n a.ka.189kha/81.7. rlung yab|1. = {bsil g}.{yab} vyajanam — {rlung yab gtsang dang de bzhin gos/} /{lo mas kyang ni rlung yab bya//} śucivyajanena tathā vastre parṇe cāpi pravātaye \n\n ma.mū.170kha/91; tālavṛntakam — {rlung yab bsil yab ces pa 'o//} vyajanaṃ tālavṛntakam a.ko.180kha/2.7.1; tālavṛntavad vṛntamasyeti tālavṛntakam a.vi.2.7.1 2. vyajanānilaḥ — {rlung yab la sogs pa'i reg bya la reg pa dang} vyajanānilādisparśaṃ ca spṛśati ta.pa.7kha/460; dra. {rlung g}.{yab/} rlung yab bya|kri. pravātayet — {rlung yab gtsang dang de bzhin gos/} /{lo mas kyang ni rlung yab bya//} śucivyajanena tathā vastre parṇe cāpi pravātaye \n\n ma.mū.170kha /91. rlung yor|karṇaḥ — {rlung yor thogs} karṇadhāraḥ a.ko.147kha/1.12.12; karṇam aritram a.vi.1.12.12. rlung yor thogs|= {gru pa} karṇadhāraḥ, nautārayitā — {rlung yor thogs dang gru pa'o//} karṇadhārastu nāvikaḥ a.ko.147kha/1.12.12; karṇam aritraṃ dhārayatīti karṇadhāraḥ \n dhṛñ dhāraṇe a.vi.1.12.12. rlung yor thogs pa|= {rlung yor thogs/} rlung yor 'dzin|tārakaḥ, karṇadhāraḥ — {tA ra ka ni lha min dang /} /{rlung yor 'dzin dang} śrī.ko.167ka; niyāmakaḥ — {ni yA ma ka} … {rlung g}.{yor 'dzin} śrī.ko.170kha \n rlung la dmigs pa|vi. vāyvālambanaḥ, o nā — {bsgyur ba zhes bya ba ni rlung la dmigs pa'i blo bsgyur te chos kyi mchog gi bar du gong nas gong du dge ba'i rtsa ba rnams la yang dag par sbyor ba'o//} vivarto nāma vāyvālambanāṃ vṛddhiṃ (buddhiṃ bho.pā.) vivarttyottarottareṣu kuśalamūleṣu sanniyojanaṃ yāvadagradharmeṣu abhi.bhā.11ka/900. rlung langs|kri. vāyuḥ vāti — {ci rin po che'i gling du rlung langs sam} athavā ratnadvīpeṣu vāyavo vānti kā.vyū.222kha/285. rlung lam|= {skar khung} vātāyanam mi.ko.141ka \n rlung las gyur pa|vi. vātikaḥ — {gang cung zad nad gyur pa de thams cad rnam pa bzhi ste/} {rlung las gyur pa dang mkhris pa las gyur pa dang bad kan las gyur pa dang 'dus pa las gyur pa'o//} ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ—vātikāḥ paittikāḥ ślaiṣmikāḥ sānnipātikāśca sa.pu.51ka/91; vātasamutthaḥ — {nad shes te/} {rlung las gyur pa dang mkhris pa las gyur pa dang bad kan las gyur pa dang} vyādhīn prajānāmi vātasamutthānapi, pittasamutthānapi, śleṣmasamutthānapi ga.vyū.20ka/117. rlung las byung ba|vi. vāyavīyaḥ — {gsal bar byed pa ni rlung las byung ba'i ldan pa dang rnam par dbye ba dag go//} vyañjakāḥ vāyavīyāḥ saṃyogavibhāgāḥ ta.pa.138kha/729; vātikaḥ — {dang po'i thun gyi rmi lam gang /} /{bad kan las byung shes par bya/} … /{gsum pa rlung byung shes par bya//} prathame yāme tu ye svapnā tāṃ viduḥ śleṣmasambhavām \n… tṛtīye vātikaṃ vidyāt ma.mū.180kha/108. rlung las 'byung ba|vi. vāyusambhavaḥ — {phrag dog don yod grub pa yin/} /{don yod rlung las 'byung ba nyid//} īrṣyā hyamoghasiddhiḥ syādamogho vāyusambhavaḥ \n\n he.ta.16ka/50. rlung shugs ma|= {rlung gi shugs ma/} rlung lha|nā. 1. vāyuḥ, devaḥ/devaputraḥ — {gu lang chu lha ku be ra dang rlung lha me lha dbang chen dang //} śivavaruṇakuberā vāyuragnirmahendraḥ a.śa.217kha/201; {nyi ma dang zla ba dang rlung gi lha dang chu'i lha la sogs pa lha'i bu de dag tshogs pa dang lhan cig tu/} {brgya byin lha'i dbang po dang tshangs pa mi mjed kyi bdag po dag kyang tshogs so//} śakro devānāmindro brahmā ca sahāmpatiścandrādityavāyuvaruṇādayo devaputrāḥ sannipatitāstasmin parṣadi kā.vyū.200kha/258 2. marut, dikpālaḥ — {dbang po me dang gshin rje bdag/} /{bden bral chu dang rlung lha dang /} /{lus ngan dbang ldan bdag po rnams/} /{shar phyogs la sogs rim bzhin gnas//} indro vahniḥ pitṛpatirnaiṛto varuṇo marut \n\n kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt \n a.ko.133ka/1.3.2. rlubs|paṅkaḥ — {khyim pa rnams ni sdig pa'i 'dam/} /{nyon mongs nya lcibs dra ba can/} /{khyim nyid du ni nyams 'gyur te/} /{rlubs su glang ni rgan po bzhin//} kleśaśaivālajāleṣu pāpapaṅkeṣu veśminaḥ \n avasannā gṛheṣveva paṅkeṣviva jaradgavāḥ \n\n a.ka.87kha/63.56. rlo ba|vi. ( {'phyang ba} ityasya prā.) unnataḥ — {nu ma gser gyi bum pa dang ru sbal ltar rgyas shing rlo ba dang mkhrang zhing mkhregs pas shin tu legs par zlum pa} kāñcanakalaśakūrmapīnonnatakaṭhinasaṃhatasujātavṛtta…stanīm vi.va.209ka/1.83. rlog|= {rlog pa/} rlog pa|bhedaḥ — {thong gshol gyis rlog par dka' ba'i phyir} lāṅgalairdurbhedārthena abhi.sa.bhā.42ka/59. rlog par dka' ba|vi. durbhedaḥ — {gnyen po thong gshol gyis rlog par dka' ba'i phyir tha bar rnam par gzhag par rig par bya ste} pratipakṣalāṅgalairdurbhedārthena khilavyavasthānaṃ veditavyam abhi.sa.bhā.42ka/59. rlog par byed|kri. nāśeti — {de dag gnyis kyi mthar bying ste/} /{brlag nas byis pa rlog par byed//} antadvayanimagnāste naṣṭā nāśenti bāliśān \n\n la.a.131ka/77. rlon|= {rlon pa/} rlon pa|• vi. sārdraḥ — {ljon shing rlon pa dag la} sārdreṣu dāruṣu jā.mā.176ka/204; snigdhaḥ — {rlon pa'i shing la ltung byed nyid/} /{dbang ni me tog rab tu grags//} pātanā snigdhavṛkṣeṣu vaśyā puṣpaprakīrtitā \n he.ta.13ka/40; syandinī — {nus yod na yang gnod pa can/} /{skye nus snying po can dngos la/} /{yun du gnas nus yod min te/} /{sa rlon la ni me bzhin no//} nālaṃ praroḍhumatyantaṃ syandinyāmagnivad bhuvi \n\n bādhakotpattisāmarthyagarbhe śakto'pi vastuni \n pra.vā.115kha/1.211; uttam mi.ko.146kha; āmaḥ — {dper na drod chung bas tshos dang drod che bas rlon pa lta bu'o//} tadyathā, mandāgnau pakvasyāmasya dīpa (? dīp)tāgnau vi.sū.80ka/97; \n\n• saṃ. 1. = {sge'u gsher rlon po} sārdram, ārdram — {sge'u gsher rlon pa rlon can dang /} /{bangs so thags can sge'u gsher rlon//} ārdraṃ sārdraṃ klinnaṃ timitaṃ stimitaṃ samunnamuttaṃ ca \n\n a.ko.214ka/3.1.105; ārdreṇa saha vartata iti sārdram a.vi.3.1.105 2. pariṣyandaḥ ma.vyu.6949. rlon pa'i shing|snigdhavṛkṣaḥ — {rlon pa'i shing la ltung byed nyid/} /{dbang ni me tog rab tu grags//} pātanā snigdhavṛkṣeṣu vaśyā puṣpaprakīrtitā \n he.ta.13ka/40. rlom|= {rlom pa/} rlom bsnyal|pramātram, saṃkhyāviśeṣaḥ — {tham thim tham thim na rlom bsnyal lo//} {rlom bsnyal rlom bsnyal na gzhal 'phyos so//} visadaṃ visadānāṃ pramātram, pramātraṃ pramātrāṇām amantram ga.vyū.3kha/103. rlom pa|• kri. manyate — {steng gnas te gong na gnas pa'i nyi ma 'og nyid de 'og phyogs na gnas pa lta bur rlom mo//} ādityamūrdhvavṛttim uparisthaṃ ca tamādityamavāgiva adhaḥ sthitamiva manyate ta.pa.148kha/750; \n\n• saṃ. mananā — {ting 'dzin de yi byed pa nyid//lung} {ston pa dang rlom pa zad//} samādhistasya kāritraṃ vyākṛtirmananākṣayaḥ \n\n abhi.a.3ka/1.33; mānaḥ — {phyir la yon tan rlom pa yis/} /{mkhas pa dag la bdo bar 'dod//} aparaṃ guṇamānena paṇḍitān vijigīṣate \n\n bo.a.29ka/8.146; abhimānaḥ — {de bzhin du shes pa rnams mgyogs par 'byung ba'i phyir cig car 'byung ba rlom pa yin no//} evaṃ jñānānāṃ śīghrotpattitaḥ sakṛdbhāvābhimāna iti ta.pa.7ka/459; dra. {rlom sems/} rlom pa'i sems|= {rlom sems/} rlom pa'i sems kyi bsam pa yid la bya ba|pā. atṛptacittāśayamanaskāraḥ, cittāśayamanaskārabhedaḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te} … {rlom pa'i sems kyi bsam pa yid la bya ba dang} … {bdag nyid che ba'i sems kyi bsam pa yid la bya ba'o//} sa daśabhiścittāśayamanaskārairākramati… atṛptacittāśayamanaskāreṇa ca… māhātmyacittāśayamanaskāreṇa ca da.bhū.195kha/19. rlom par 'gyur|kri. manyeta — {shes par 'gyur te/} {rigs pa ma yin pas bskyed pa'i sgo nas} … {chags pa dang sdang ba dang rlom pa dang rmongs par 'gyur ro//} rajyeta dviṣyānmanyeta muhyedayogavihitato vijānīyād abhi.bhā.48kha/1057. rlom mi mnga'|kri. na manyate — {'di bas bdag mchog ces kyang rlom mi mnga'/} /{'di bas bdag chung zhes kyang rlom mi mnga'//} pravaro'hamito na manyase'tyavaro'hamito na manyase \n vi.va.126kha/1.16. rlom sems|mananā — {bsnyen par dka' zhing rlom sems thams cad spangs te nyon mongs pa thams cad sreg par gnas pa'i phyir me dang mtshungs pa zhes bya'o//} tejaḥsama ityucyate durāsadasarvamananāprahīṇasarvakleśadāhapratyupasthānatvāt la.vi.204ka/307; manyanā — {rgyal po chen po rlom sems ni bdud kyi spyod yul lo//} manyanā ca nāma mahārāja māragocaraḥ śi.sa.139ka/134; madaḥ — {de ltas gzhan gyi don byas kyang //rlom} {sems dang ni ngo mtshar med//} ataḥ parārthaṃ kṛtvā'pi na mado na ca vismayaḥ \n bo.a.27kha/8.109. rlom sems thams cad yongs su bcom pa|pā. sarvamanyanāsamudghātitaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa rlom sems thams cad yongs su bcom pa zhes bya ba thob bo//} ahaṃ kulaputra sarvamanyanāsamudghātitasya bodhisattvavimokṣasya lābhinī ga.vyū.60ka/152. rlom sems thams cad las yang dag par 'das pa|vi. sarvamanyanāsamatikrāntaḥ — {bcom ldan 'das sems can gang dag sangs rgyas kyi ye shes la yang rlom sems su mi bgyid cing mngon par mi zhen la chags par mi gnas shing /} {rlom sems thams cad las yang dag par 'das pa'i lam la gnas pa} ye te bhagavan sattvā bodhi(buddha bho.pā.)jñānamapi na manyante nābhiniviśante nādhyavasāya tiṣṭhanti, sarvamanyanāsamatikrāntā mārgasthitāḥ su.pa.22kha/3. rlom sems dang bral ba|vi. manyanāpagataḥ — {chos thams cad ni rlom sems dang bral ba'o//} manyanāpagatā hi sarvadharmāḥ śi.sa.139kha/134. rlom sems byed|kri. manyati — {sems kyis su ni lus 'dzin te/} /{yid ni rtag tu rlom sems byed//} cittena dhāryate kāyo mano manyati vai sadā \n la.a.175kha/137; manyate — {rnam par shes pas rnam par rig/} /{yid kyis kyang ni rlom sems byed//} vijñānena vijānāti manasā manyate punaḥ \n la.a.173kha/133; {de dag byang chub la dmigs pa snyam du rlom sems su byed de} te bodhimapi ārambaṇīkṛtya manyante su.pa.29kha/9. rlom sems byed pa|= {rlom sems byed/} rlom sems ma yin pa|amanyanatā— {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa rlom sems ma yin/} g.{yo ba ma yin/} {spros pa med pa} (?) {ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmamanyanatā aspandanatā aprapañcatā, iyaṃ prajñāpāramitā su.pa. 44ka/21. rlom sems med|= {rlom sems med pa/} rlom sems med pa|• kri. na manyate — {yid dang mtshan nyid dngos po la/} /{rtag dang mi rtag rlom sems med//} manaśca lakṣaṇaṃ vastu nityānitye na manyate \n la.a.169ka/125; \n\n• saṃ. amanyanā — {rgyal po chen po rlom sems ni bdud kyi spyod yul lo/} /{rlom sems med pa ni sangs rgyas kyi spyod yul lo//} manyanā ca nāma mahārāja māragocaraḥ \n amanyanā buddhagocaraḥ śi.sa.139kha/134; \n\n• vi. nistaraṅgaḥ — {bsgom dang sgom pa po med bshes dang dgra med cing //rlom} {sems med pa'i lhan cig skyes pa'i sna tshogs nyid//} bhāva na bhāvaka mitra na śatru nistaraṅga sahajākhyavicitram \n\n he.ta.12kha/38. rlom sems med pa'i rang bzhin can|vi. nistaraṅgasvarūpī — {bdag med lhan cig mnyam sbyor zhing /} /{dga' ba gnyis gnyis snyoms 'jug pas/} /{dba' rlabs med pa'i bde ba thob/} /{rlom sems med pa'i rang bzhin can//} ratidvandvasamāpannaṃ nairātmyā saha saṃyutam \n\n nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇam \n he.ta.23kha/78. rlom sems su byed|= {rlom sems byed/} rloms|bhū.kā.kṛ. utprekṣitaḥ — {rloms te spyi'i rnam pas ston pa na/} {sgra gcig nyid bstan pa mchog yin gyi} utprekṣitasāmānyākāreṇa ca nirdeśe varamekayaiva śrutyā pratipādanam ta.pa.263ka/242. brla|ūruḥ, jaṅghaikadeśaḥ — {brla dang rked pa'ang lus ma yin//} noru kāyaḥ kaṭirna ca bo.a.33kha/9.79; {pad rtsa'i lag pa chu shing brla/} /{pad ma'i gdong dang ut+pa la mig/} /{khyod kyi gzugs kyis bdag cag rnams/} /{gdung nus min nam lus can ma//} mṛṇālabāhū rambhoru padmotpalamukhekṣaṇam \n api te rūpamasmākaṃ tanvi tāpāya kalpate \n\n kā.ā.333kha/2.334; dra.— {de bzhin du dpyi dang brla'i mtshams dag la'o//} evaṃ hi phiccakakaṭisandhau vi.pra.150ka/3.96. brla skyes|= {rje rigs} ūrujaḥ, vaiśyaḥ — {brlas byung brla skyes 'phags pa dang /} /{rje rigs sa 'dzin rje'u 'o//} ūravyā ūrujā aryā vaiśyā bhūmispṛśo viśaḥ \n a.ko.194ka/2.9.1; ūrusthāne bhavā ūravyāḥ \n ūrujāśca a.vi.2.9.1. brla can|nā. urvaśī, apsarasā ṅa.ko.22/rā.ko.4.272. brla mi bsnol ba|kri. na sakthini sakthi — {shin tu bsdams shing khyim gzhan du 'gro bar bya'o/} /{legs par bgos shing ngo /} /{sgra bskyung zhing ngo //mig} g.{yeng bar mi bya zhing ngo//gnya'} {shing gang tsam du blta zhing ngo //} … {brla mi bsnol bar ro//} susaṃvṛto'ntargṛhaṃ gacchet \n supraticchanno'lpaśabdo'nutkṣiptacakṣuḥ yugamātradarśī…na sakthini sakthi vi.sū.49ka/62. brla med|nā. anūruḥ, sūryasārathiḥ — {nyi ma'i kha lo skya rengs dang /} /{brla med 'od srung khyung sngon skyes//} sūrasūto'ruṇo'nūruḥ kāśyapirgaruḍāgrajaḥ \n a.ko.135kha/1.3.32; na vidyete ūrū yasya saḥ anūruḥ a.vi.1.3.32. brla legs par zlum pa|pā. suvivartitoruḥ, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste} … {brla legs par zlum pa} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…suvivartitoruḥ la.vi.57ka/75. brlag|= {brlag pa/} brlag gyur|= {brlag par gyur pa/} brlag pa|• saṃ. nāśaḥ — {bsags dang bsrung dang brlag pa'i gdung ba yis//} arjanarakṣaṇanāśaviṣādaiḥ bo.a.26kha/8.79; {lus med me la phye ma leb/} /{'bab bzhin brlag par ma 'gro zhig//} anaṅgāgnau patannāśaṃ pataṅga iva mā gamaḥ \n\n a.ka.170kha/19.79; vināśaḥ — {de nas dal gyis rgyal khab tu/} /{bran khol blun po 'dun pa yi/} /{rjes su 'jug pas brlag pa'i slad/} /{bcos ma'i bud med rab tu bcug//} tataḥ svairaṃ gṛhaṃ rājñaśceṭakaiḥ kūṭakāminī \n chandānuvṛttibhirmūḍhairvināśāya praveśitā \n\n a.ka.133ka/66.94; {sngon gyi las ni} … {brlag par 'ong mi 'gyur//} na hi bhavati vināśaḥ karmaṇaḥ prāktanasya a.ka.198kha/83.34; kṣayaḥ — {gzings ni} … {chag/} /{tshong pa thams cad brlag par gyur//} bhagne pravahaṇe sarvavaṇijāmabhavat kṣayaḥ \n\n a.ka.147kha/14.102; {de lta glo bur brlag rtsom pa'i/} /{'jigs pa'i rnam 'phrul gyis skrag pa//} ityakāṇḍakṣayārambhabhayasambhramakātaraiḥ \n a.ka.222kha/89.15; saṃkṣayaḥ — {nor rnams bsrung bar gyur mod kyang /} /{skad cig gis ni brlag par 'gyur//} kṣaṇenāyānti vittāni rakṣitānyapi saṃkṣayam \n\n a.ka.5ka/50.44; kṣatiḥ — {legs par gsungs pa'ang spangs pas na/} /{brlag 'gyur} svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti sū.a.134ka/7; atyayaḥ — {skyes bu dam pa rnams ni bdag brlag par gyur pa la yang mi 'dzem par sbyin pa byin par byed na/} {bde bar 'dug pa lta su zhig sbyin par mi byed} atyayamapyavigaṇayya ditsanti satpuruṣāḥ \n kena nāma svasthena na dātavyaṃ syāt jā.mā.18ka/20; vilayaḥ — {chos gos dang bsod snyoms la sogs pa rnyed pa nyams bla zhing ni brlag kyang bla'i 'o//} cīvarapiṇḍapātādayo naśyantu, vilayaṃ yāntu bo.pa.92ka/56; apanayaḥ — {bag med brlag pa'i 'byung khungs} pramādāpanayākaraḥ jā.mā.120kha/139; viśasanam — {mjug tu dug ldan rno ba'i mtshon rnams dag gis brlag pa thob par 'gyur//} labhante paryante viṣaya(ni li.pā.)śitaśastrairviśasanam a.ka.193ka/82.11; vyasanam — {bdag cag brlag par dga' ba yi/} /{nged kyi dgra yang de'u re 'ong //} asmadvyasanasaṃkṛṣṭāḥ samāyānti ca no dviṣaḥ \n\n jā.mā.87ka/100; \n\n• bhū.kā.kṛ. ( {brlags pa} ityasya sthāne) naṣṭaḥ — {de dag gnyis kyi mthar bying ste/} /{brlag nas byis pa rlog par byed//} antadvayanimagnāste naṣṭā nāśenti bāliśān \n\n la.a.131ka/77; kṣataḥ — {yongs brlag de mthong nas} vīkṣya parikṣataṃ tam a.ka.34ka/3.169; hataḥ — {nor ni 'khor gsum khyad par rgyu yin te/} /{de med byas na su yi chos ma brlag//} arthastrivargasya viśeṣahetustasmin hate kena hato na dharmaḥ \n jā.mā.19kha/21; nāśitaḥ — {khyod kyis kho bo gar brlag pa'i/} /{sngon gyi dus de gzhan yin te//} anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ \n\n bo.a.30ka/8.169; luptaḥ — {gang zhig 'thungs na myos pas dran brlag ste//} yāṃ pītavanto madaluptasaṃjñāḥ jā.mā.93ka/106. \n\n• (dra.— {bcom brlag/} {phye mar brlag/} {bzod brlag pa/} ). brlag par gyur|= {brlag par gyur pa/} brlag par gyur pa|• bhū.kā.kṛ. kṣayaṃ gataḥ — {mtha' dag yul gyi grong du ni/} /{nges par byings shing brlag par gyur//} nimagnā viṣayagrāme samagrā me kṣayaṃ gatā \n\n a.ka.170ka/19.77; kṣapitaḥ — {mu ges 'jig rten brlag gyur cing /} /{mi bzad nyon mongs kyis 'khrugs tshe//} durbhikṣakṣapite loke viṣamakleśavihvale \n a.ka.350kha/46.42; \n\n• saṃ. atyayaḥ — {skyes bu dam pa rnams ni bdag brlag par gyur pa la yang mi 'dzem par sbyin pa byin par byed na/} {bde bar 'dug pa lta su zhig sbyin par mi byed} atyayamapyavigaṇayya ditsanti satpuruṣāḥ \n kena nāma svasthena na dātavyaṃ syāt jā.mā.18ka/20. brlag par dga'|= {brlag par dga' ba/} brlag par dga' ba|vi. vyasanasaṃkṛṣṭaḥ — {bdag cag brlag par dga' ba yi/} /{nged kyi dgra yang de'u re 'ong //} asmadvyasanasaṃkṛṣṭāḥ samāyānti ca no dviṣaḥ \n\n jā.mā.87ka/100. brlag par bgyid|kri. vipraghātaṃ karoti — {skyed mos tshal ga ge mo zhig na sbrul gdug pa/} {sbrul nag po chen po mig gdug pa zhig mchis te/} {skye bo mang po brlag par bgyid lags} amuṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati, mahājanavipraghātaṃ karoti a.śa.139ka/128. brlag par 'gyur|• kri. 1. nidhanamupayāti — {che ge mo'i skyed mos tshal du song ba de dag thams cad brlag par 'gyur ro //} ye amukamudyānaṃ praviśanti, sarve te nidhanamupayānti a.śa.138kha/128; kṣatiṃ prāpnoti — {legs par gsungs pa'ang spangs pas na/} /{brlag 'gyur} svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti sū.a.134ka/7; patati — {rgyal po rnams kyang 'dod pa'i phyir ni brlag par 'gyur//} kāmārthameva ca mahīpatayaḥ patanti jā.mā.103ka/119 2. vilopsyate — {sdig can khyod ni mi mdza' ba'i grong khyer la rgyal po chen po bab pa ltar do mod byang chub sems dpas brlag par 'gyur ro//} vilopsyase tvamadya pāpīyaṃ bodhisattvenāmitranagaramiva mahārājena la.vi.162ka/243; \n\n• vi. vañcitaḥ — {mang du smos kyang ci dgos te/} /{khyod dang ma phrad brlag par 'gyur//} bahunā tu kimuktena vañcitāstvadadarśinaḥ \n\n jā.mā.114kha/133. brlag par 'gyur ba|= {brlag par 'gyur/} brlag par byed pa|krathanam mi.ko.50kha \n brlag par byed par 'gyur|kri. nāśayiṣyati — {rang nyid brlags nas gzhan yang brlag par byed par 'gyur} svayaṃ naṣṭāḥ parānapi nāśayiṣyanti a.sā.161kha/91. brlang|= {brlang po/} {brlang ba/} brlang po|vi. khalaḥ — {brlang pos zil mnan skye bo dam pa ni/} /{yul gzhan dag tu btsongs bzhin ci zhig brjod//} alaṃkṛtaḥ sādhujanaḥ khalena kiṃ vakti vikrīta ivānyadeśe \n\n a.ka.285kha/105.42; caṇḍaḥ — {'tshig pa ni tshig brlang pos zher 'debs pa nyid do//} pradāśaścaṇḍavacodāśitā tri.bhā.159kha/66; śaṭhaḥ — {khyod kyi mgrin pa 'di la mtshon/} /{brlang po sdig can su zhig bsnun//} śastraṃ kaṇṭhe śaṭhenāsminkena pāpena pātyate \n\n a.ka.25kha/52.66; niṣṭhuraḥ, o rā — {byang chub sems dpa' ni slong ba la khyod la mi sbyin no zhes tshig brlang pos phyir zlog par mi byed mod kyi} na khalu punarbodhisattvaḥ utsahate yācanakaṃ niṣṭhurayā vācā pratikṣeptum—na te dāsyāmīti bo.bhū.69ka/89; dra.— {tshig brlang por smra ba/} brlang ba|vi. paruṣaḥ, o ṣā — {dbang po brlang ba} paruṣendriyaḥ śrā.bhū.71kha/186; {tshig de ni kun shes par byed pa dang} … {mi brlang ba dang} yā'sau vāgājñāpanī…aparuṣā la.vi.141ka/208; kharaḥ — {rig pa'i khyad par dag la 'bad byas kyang /} /{mi bsrun nges par brlang ba'i rang bzhin nyid//} vidyāviśeṣe'pi kṛtaprayatnaḥ khalo bhavatyeva kharasvabhāvaḥ \n a.ka.32ka/53.45; karkaśaḥ, o śā — {zhe gcod pa'i tshig dang bral ba yin te/} {snyogs pa dang brlang ba dang rtsub pa dang} … {tshig gi rnam pa de lta bu spangs te} paruṣavacanātprativirataḥ khalu punarbhavati \n sa yeyaṃ vāgadeśā karkaśā parakaṭukā…tathārūpāṃ vācaṃ prahāya da.bhū.188ka/15; kaṭukaḥ — {de lta bu'i chad pa sna tshogs du ma mi bzad pa drag pa brlang ba yid du mi 'ong ba srog 'phrog pa dag kyang byed par mthong ngo //} evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat ga.vyū.24kha/121; raudraḥ — {sems can rgyal po'am blon po chen po gang dag shas cher brlang zhing} ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ bo.bhū.89kha/114; rabhasaḥ — {rgyal po ma skyes dgra de ni yong ye gtum zhing brlang la zhe rtsub cing gzu lums can zhig yin gyis} sarvathā'yaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca a.śa.276ka/253. brlang ba med pa|akarkaśatā — {sems la brlang ba med pa dang} cittākarkaśatā śi.sa.103ka/102. brlangs pa|vi. karkaśaḥ mi.ko.127kha; dra. {brlang ba/} brlan|= {brlan pa/} brlan te 'jog pa|avasthāpanā — {brjed nas phyi rol tu g}.{yengs par gyur pa de yang phyir bkug pa ste brlan te 'jog pa'o//} tasya smṛtisampramoṣādbahirdhā vikṣiptasya punaḥ pratisaṃharaṇamavasthāpanā abhi.sa.bhā.66ka/90. brlan dang ldan pa|= {brlan ldan/} brlan ldan|vi. ārdraḥ — {bdag po bzhin du rjes mthun par/} /{sbyin pas brlan ldan lag pa'i rdzing //} prabhorivānukāreṇa dānārdrakarapuṣkaraḥ \n\n a.ka.22kha/3.34; sajalaḥ — {sprin brlan dang ldan pa lta bu} sajala iva jaladharaḥ a.śa.57kha/49; syandī — {bdud rtsi'i brlan ldan rnyed na ni/} /{de yis rgud pa 'di las thar//} labhyate sa sudhāsyandī teneyaṃ tīryate vipat \n\n a.ka.29kha/3.121. brlan pa|• saṃ. dravaḥ — {dmigs pa des yang dang yang du dad pas brlan pa'i sems kyis mchi ma khrug ces byed pa dang spu zing zhes byed pa 'thob par 'gyur te} bhūyo bhūyastenālambanena prasādadravacittatayā asraprapātādromāñcā(dīni) pratilabhate śrā.bhū.14ka/30; snehaḥ — {rlan} ( {brlan} pā.bhe.) {pa dang rlan par gyur pa yod pa gang yin pa ste} yad…snehaḥ snehagatam śrā.bhū.82kha/213; pariṣyandaḥ ma.vyu.6949 (99ka); pariṣyandanam — {las kyi zhing gi gzhi dang ma rig pa'i mun pa dang sred pa'i snum dang nga'i nga rgyal gyis brlan pa'i lta ba'i rnam pa dang dra ba rab tu 'phel bas ming dang gzugs kyi myu gu 'byung ste} karmakṣetrālayamavidyāndhakāraṃ tṛṣṇāsnehamasmimānapariṣyandanataḥ dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati da.bhū.219kha/31; \n\n• vi. ārdraḥ — {de mthong bden pa'i brtul zhugs ni/} /{snying rjes brlan pas yang dag bsams//} satyavratastāmālokya dayārdraḥ samacintayat \n\n a.ka.17ka/51.36; snigdhaḥ — {mthu dang gzhan du mi 'gyur dang /} /{brlan pa'i ngo bo rang bzhin phyir//} prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ \n ra.vi.88kha/27; digdhaḥ — {chus brlan pas lus kyang byug go//} gātrasyodakadigdhenānuparimārjanam vi.sū.95kha/115; abhiṣyanditaḥ — {ri} … {mes tshig pa'am chus brlan pa} parvatāni…agninā dagdhāni, udakābhiṣyanditāni śrā.bhū.183kha/483; ma.vyu.6584 (94kha); viklinnaḥ — {lan 'ga' ni kha chu'i tshogs kyis brlan pa dang} ekadā lālāvisaraviklinnam śrā.bhū.183kha/483; \n\n• u.pa. śiśiraḥ — {snying rje'i chus brlan sems la 'khrug pa'i me 'bar yong mi 'gyur//} na kopāgniścitte jvalati hi dayātoyaśiśire \n\n jā.mā.157ka/181. brlan pa'i bya ba byed|kri. snehayati — {sred pas ni sa bon rnam par shes pa brlan pa'i bya ba byed do//} tṛṣṇā vijñānabījaṃ snehayati pra.pa.188ka/247. brlan par gyur|= {brlan par gyur pa/} brlan par gyur pa|bhū.kā.kṛ. ākleditaḥ — {de nas bdag nyid chen po de de dag gis snying rje rje skad du gsol ba btab pa dang /} {de dag gi sems rab tu brlan par gyur nas} atha sa mahātmā tai karuṇaiḥ prayācitaisteṣāṃ bhṛśataramākleditahṛdayaḥ jā.mā.182kha/212; samākleditaḥ — {byang chub sems dpa'i spyod pa la rab tu snying rje ba shin tu bya dka' ba thos nas snying brlan par gyur te} tadatikaruṇamatiduṣkaraṃ ca bodhisattvasya karma śrutvā samākleditahṛdayāḥ jā.mā.60ka/69. brlan par bgyi|kri. snehayiṣyāmi — {sa'i dkyil 'khor 'di sa'i bcud kyi snum gyis brlan par bgyi'o//} pṛthivīmaṇḍalaṃ snigdhena pṛthivīrasena snehayiṣyāmi su.pra.33ka/64. brlan par bya|• kri. snehayāmi — {bdag gis sa bon rnam par shes pa brlan par bya'o//} ahaṃ vijñānabījaṃ snehayāmi śi.sa.126ka/122; \n\n• kṛ. nikṣeptavyaḥ — {grangs can gyi phyogs la brlan par bya'o//} sāṅkhyapakṣe nikṣeptavyaḥ abhi.sphu.114kha/807. brlan par byed|kri. snehayati — {sred pa ni sa bon rnam par shes pa brlan par byed do//} tṛṣṇā vijñānabījaṃ snehayati śi.sa.126ka/122. brlan byas|vi. samunnam mi.ko.146kha \n brlab pa|dra.— {byin gyis brlab/} {byin gyis brlab pa/} brlab yas|= {brlabs yas/} brlabs|= {brlabs pa/} brlabs pa|dra.— {byin gyis brlabs pa/} brlabs yas|utpalaḥ, saṃkhyāviśeṣaḥ ma.vyu.7797 ( {brlab yas} ma.vyu.110ka); ma.vyu.7926 ( {rlab yas} ma.vyu.111ka). brlams|= {brlams pa/} brlams pa|• bhū.kā.kṛ. āviṣṭaḥ — {log par lta ba shin tu mang po la chags pa med pa'i gdon gyis brlams pa'i blo can rnams kyis} ativikalairmithyādarśanasaṃrāgapiśācāviṣṭabuddhibhiḥ vā.ṭī.73kha/29; \n\n• saṃ. āveśaḥ — {byang chub sems dpa' ni de dag nyid la shas cher nyon mongs pas brlams pa'i rang bzhin can yin par rtogs nas snying brtse ba'i sems kho na nye bar gzhag ste/} {sbyin pa sbyin par byed do//} bodhisattvo bhūyasyā mātrayā kleśāveśaprakṛtitāmavagamyānukampācittamupasthāpya dānaṃ dadāti bo.bhū.65ka/84; unmādaḥ — {'dod 'jigs mya ngan gyis brlams dang /} /{rkun po rmi sogs kyis bslad pas/} /{mdun na gnas pa bzhin du ni/} /{yang dag min pa mthong bar 'gyur//} kāmaśokabhayonmādacaurasvapnādyupaplutāḥ \n abhūtānapi paśyanti purato'vasthitāniva \n\n pra.vā.129ka/2.282. brla'i tshigs|ūrusandhiḥ — {'di ltar lus kyi dpung pa'i tshigs gnyis la zhing gnyis so//} {brla'i tshigs gnyis la nye ba'i zhing ngo //} iha śarīre kṣetradvayaṃ bāhusandhidvaye, upakṣetramūrusandhidvaye vi.pra.240ka/2.47; {de bzhin du g}.{yas pa'i byin pa dang brla'i tshigs la ye shes la sogs pa'i dbyangs drug gis phye ba'i ta sde'o//} evaṃ jānūrusandhau dakṣiṇe jñānādiṣaṇmātrābhinnaḥ tavargaḥ vi.pra.256ka/2.67. brla'i mtshams|kaṭisandhiḥ — {de bzhin du dpyi dang brla'i mtshams dag la'o//} evaṃ hi phiccakakaṭisandhau vi.pra.150ka/3.96. brla'i rus pa|jaṅghāsthi — {gzhan yang gang gi tshe dur khrod na rus pa phyogs dang phyogs mtshams su 'thor ba 'di lta ste/} … {brla'i rus pa yang gzhan na} punaraparaṃ yadā paśyati śivapathikāyāmasthīni digvidikṣu kṣiptāni, yaduta …anyena jaṅghāsthīni śi.sa.119kha/117. brlas byung|= {rje rigs} ūravyaḥ, vaiśyaḥ — {brlas byung brla skyes 'phags pa dang /} /{rje rigs sa 'dzin rje'u 'o//} ūravyā ūrujā aryā vaiśyā bhūmispṛśo viśaḥ \n a.ko.194ka/2.9.1; ūrusthāne bhavā ūravyāḥ a.vi.2.9.1. brlas byung ba|= {brlas byung /} brling|= {brling ba/} brling nyid|= {brling ba nyid} brling ba|• vi. guruḥ — {brling dang snying brtan mi phyed pas/} /{drang srong stobs ni rdo rje 'dra//} gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam \n\n ra.vi.121kha/96; {gang phyir brling ba snying po'i phyir/} /{gang phyir snying po brtan pa'i phyir//} guruṃ kasmādyataḥ sāraṃ sāraṃ kasmādyato dṛḍham \n ra.vi.121kha/96; gurvī — {rab mang gser tshogs brling ba yis/} /{bsten 'di bdag gis yongs mi bzod//} prabhūtahemasambhārāṃ gurvīṃ sevāmimāmaham \n na sahe a.ka.360kha/48.40; gariṣṭhaḥ — {mthong ba las brling ba'i tshad ma yang med pas} na ca dṛṣṭād gariṣṭhaṃ pramāṇamastīti abhi.bhā.166kha/569; dra.— {pad ma'i skud pa bas kyang phra/} /{ri bo las kyang shin tu brling /} /{rgya mtsho bas kyang zab pa ste/} /{bde blag tu ni 'thob ma yin//} sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī \n samudrebhyo'pi gambhīrā sā sukhena na labhyate \n\n a.ka.159ka/17.26; \n\n• saṃ. ghanatvam — {de la rang bzhin gyis brling ba dang gsal ba dang 'bras bu shin tu che ba dang phan yon shin tu che ba'i phyir sbyangs pa zhes bya'o//} tatra prakṛtyā ghanatvādujjvalatvādadhimātramahāphalatvānmahānu़śaṃsatvāccottaptā ityucyante bo.bhū.47ka/61; gauravam — {snga mar bsam pa'i bdag nyid che/} /{'dir ni mngon par 'byor bas brling //} pūrvatrāśayamāhātmyamatrābhyudayagauravam \n kā.ā.332ka/2.300. brling ba nyid|gauravam — {khyod ni zab pas rgya mtsho ste/} {brling ba nyid kyis ri bo yin//} gāmbhīryeṇa samudro'si gauraveṇāsi parvataḥ \n kā.ā.325ka/2.84. la|vyañjanaṣaḍviṃśativarṇaḥ \n asyoccāraṇasthānam— {'di'i nga ro 'don tshul la skye gnas so dang /} {byed pa lce rtse/} {nang gi rtsol ba so dang lce rtse cung zad phrad pa dang /} {phyi'i rtsol ba srog chung sgra ldan} bo.ko.2743; la (devanāgarīvarṇaḥ) — {la zhes brjod pa dang 'khri shing chad pa'i sgra byung ngo //} lakāre latācchedanaśabdaḥ (niścarati sma) la.vi.68ka/89; {la yig} lakāraḥ vi.pra.113kha/16; {ma la ya} malayaḥ kā.ā.330ka/2.235; {dzam b+ha la} jambhalaḥ ma.mū.122kha/31; \n\n• saṃ. parvataḥ — {khrag dang mchi ma'i rgya mtsho bskams pa dang /} {rus pa'i la bsgral ba dang} ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ a.śa.78ka/69; \n\n• pra. 1. vibhaktipratyayaḥ ( {la don/} {su ru ra du na la tu/} /{la don rnam pa bdun yin te/} /{rnam dbye gnyis bzhi bdun pa dang /} /{de nyid tshe skabs rnams la 'jug/} ) \ni. dvitīyā ( {shing la} drumam)— {sa skyong bu yis ni/} /{skyu ru ra yi shing la 'dzegs//} āruroha bhūpālasūnurāmalakadrumam \n\n a.ka.130kha/66.65; ( {mgo la} śīrṣam) — {byang chub sems dpa' rdo rje snying po'i mgo la byug pa mdzad do//} vajragarbhasya bodhisattvasya śīrṣaṃ sampramārjayanti sma da.bhū.169kha/3; ( {de la} tam) — {sa skyong gis ni de la smras//} tamuvāca mahīpālaḥ a.ka.360kha/48.39 \nii. caturthī ( {bu la} putrāya) — {bu mo mu tig bdag gi bu la byin cig} dīyatāṃ muktā dārikā mama putrāya a.śa.206kha/190; ( {bsod snyoms la} piṇḍāya) — {bsod snyoms la zhugs pa} piṇḍāya prāvikṣat vi.va.129kha/1.19; ( {rgyal la} rājñe) — {ces pa rtsis pas bstan pa ni/} /{blon po rnams kyis rgyal la smras//} iti mauhūrtikādiṣṭaṃ rājñe mantrī nyavedayat \n\n a.ka.143kha/14.56; ( {'gro ba la} jagate) — {'gro phan ni 'gro ba la phan pa'o//} jagate hitaṃ jagaddhitam ta.pa.145kha/19; \n ( {khyod la} te) — {khyod la phyag 'tshal lo//} namo'stu te sū.a.257kha/177 \niii. saptamī ( {lcags la} lohe)— {ji ltar lcags la tsha ba dang /} /{mig la rab rib zhi ba ltar//} dāhaśāntiryathā lohe darśane timirasya ca \n sū.a.155kha/41; ( {tshul khrims la} śīle) — {sems can tshul khrims ngan pa can rnams ni tshul khrims la rab tu 'god do//} duḥśīlān sattvān śīle pratiṣṭhāpayāmi ga.vyū.160ka/243; ( {chos la} dharme) — {grong khyer ku shi'i gyad yul pa mang po chos la btsud pa} bahavaśca kauśīnāgarā mallā dharme niyuktāḥ a.śa.114ka/103 \niv. ṣaṣṭhī ( {rnal 'byor can la} yoginām) — {rnal 'byor can la de mi rung //} na tatkalpati yoginām la.a.171kha/129; ( {byang chub sems dpa' rnams la} bodhisattvānām) — {'phags pa ni byang chub sems dpa' rnams la gdams ngag dang rjes su bstan pa mdzad do//} āryo bodhisattvānāmavavādānuśāsanīṃ dadāti ga.vyū.273kha/353; ( {'di la} asya) — {'di la yid 'phrog ma stsol cig} dīyatāmasya manoharā vi.va.218ka/1.96; ( {de la} tasya) — {de la yang ni nus yod de/} /{gang tshe nyer bstan mdzad pa yin//} sāmarthyamapi tasyāsti deśanāṃ kurute yadā \n\n ta.sa.132kha/1129; ( {de la} tasyāḥ) — {de la bu ni btsas par gyur //} tasyāḥ putramajījanat a.ka.280kha/36.7; ( {khyed la} tava)— {gang gi phyir khyed la thams cad mkhyen pa dmigs pa'i mtshan nyid du gyur pa ma yin pa} yasmādupalabdhilakṣaṇaprāptastava na bhavati sarvajñaḥ ta.pa.285ka/1034; ( {bdag la} mama) — {bdag la lha'i ro'i ro mchog dang ldan pa'i zas kyis 'dzin par bgyid do//} mama divyarasarasā– gropetairāhāraiḥ sandhārayati kā.vyū.224ka/286 \n \nv. tṛtīyā ( {gro ga la} bhūrjapatreṇa) — {zla ba gzas zin pa la btsag yug snam gro ga la btums te} candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṣṭayitvā ma.mū.285ka/443; ( {tha ga pa la} tantuvāyaiḥ) {bdag nyid kyis rgyu skud pa blangs pa nye dur mi 'ong ba'i tha ga pa la 'thag tu 'jug pa} svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāyayitavyāni bo.bhū.89ka/113 2. tral ( {de la} tatra) — {de la ste mngon sum dang rjes su dpag pa de gnyis la zhes tshogs pa bstan pa yin no//} tatra tayoḥ pratyakṣānumānayoriti samudāyanirdeśaḥ nyā.ṭī.40ka/40; ( {thams cad la} sarvatra) — {de bzhin gshegs pa'i snying po de yang thams cad kyi tshe thams cad la khyad par med pa'i tshul du yod do//} sa khalveṣa tathāgatagarbhaḥ…sarvadā ca sarvatra ca niravaśeṣayogena sattvadhātau ra.vyā.112ka/73 3. tumun ( {khrus la} snātum) — {khrus la chur ni rab zhugs ma/} /{khyod kyi 'dzum mig gdong mdzes ni/} /{ku mud ut+pa la pad ma yis/} /{brkus par nges so gzugs can ma//} dhruvaṃ te coritā tanvi smitekṣaṇamukhadyutiḥ \n snātumambhaḥpravi– ṣṭāyāḥ kumudotpalapaṅkajaiḥ \n\n kā.ā.331ka/2.271; \n \n\n• avya. prati — {gang gi phyir sgra gcig pa yin na yang skyes bu 'ga' zhig la legs par ma byas pa dang /} {la la la legs par byas pa yin te} yasmādeko'pi śabdaḥ kañcit puruṣaṃ pratyasaṃskṛtaḥ kañcit prati saṃskṛtaḥ ta.pa.141ka/734; {shes pa gang su 'ga' zhig 'dod/} /{de dag la ni sgrub pa yin//} yairiṣṭaṃ vedanaṃ kaiścididaṃ tān prati sādhanam \n\n ta.sa.74ka/696; {re zhig gal te phyi rol gyi don du smra ba'i sangs rgyas pa la rtsod pa byed na} yadi tāvad bāhyārthavādinaṃ bauddhaṃ prati codyate ta.pa.239ka/948; \n\n• dra.— ( g.{yo la} vicalati) — {blun na rmongs shing g}.{yo na rnam par g}.{yo la} mūḍhe muhyati cañcale vicalati a.ka.29kha/53.22; ( {gshegs la} āgaccha) — {gshegs la rgyal srid bzhes su gsol} āgaccha rājyaṃ pratīccha vi.va.156kha/1.45; ( {thong la} tyaja) — {gdung ba thong la dang bar mdzod//} prasīda tyaja santāpam a.ka.148kha/68.85; ( {phyir 'byin par byed la} niṣkāsyate) — {dper na gnyis las gcig gis ni rkun po phyir 'byin bar byed la/} {gnyis pas ni de nang du mi shor bar bya ba'i phyir sgo gcod pa} yathā dvābhyāmekena cauro niṣkāsyate \n dvitīyena tadapraveśāya kapāṭaḥ pidhīyate abhi.sphu.178kha/929; ( {yin la} asti) — {kha che yin la bye brag tu smra ba ma yin pa yang yod de} santi kāśmīrā na vaibhāṣikāḥ abhi.sphu.311ka/1186; {khye'u 'di mdza' bo'i bu yin la} ayaṃ dārako mitrasya putraḥ a.śa.99kha/89. la k+Sha Na|lakṣmaṇā, oṣadhiviśeṣaḥ — {dbang mo zhes pa ni in+d+ra bA ru Ni ste cha gsum dang dpal mo ni la k+Sha Na ste cha bzhi dang} … {tsartsi kA zhes pa ni a d+ho puSh+pi ka ste cha gcig go zhes pa ni gnyis pa lnga dgod pa'o//} aindrīti indravāruṇī bhāga 3, lakṣmīti lakṣmaṇā bhāga 4…carciketi adhopuṣpikā bhāga 1 \n iti dvitīyapañcakanyāsaḥ vi.pra.149ka/3.96. la gcan gyi btsas|gulmaḥ — {khyed kyi nang nas ded dpon mdza' bo'i bu mo dang lhan cig tu sho gam mi dgos pa dang la gcan gyi btsas mi dgos pa dang gru btsas mi dgos par rgya mtsho chen po'i nang du 'gro 'dod pa} ye yuṣmākamutsahante maitrakanyakena sārthavāhena sārdhama– śulkenāgulmenātarapaṇyena mahāsamudramavatartum a.śa.100ka/90. la gcan pa|gaulmikaḥ ma.vyu.3803 (63ka). la cha|jatu, vṛkṣaniryāsaviśeṣaḥ — {la cha shing sbyor ba yin pa'i phyir de la yang shing dang sbyor ba byed pa gzhan yod par 'gyur ba ni ma yin te} na hi jatunaḥ kāṣṭhasaṃyoga iti tasyāpi kāṣṭhena saṃyoge'pareṇa saṃyojakena bhāvyam pra.a.225ka/583. la nye|śakunam, lakṣaṇam — {rtag tu la nye sna tshogs pa/} /{las de las ni nye bar dmigs//} vividhaiḥ śakunairnityaṃ tatkarmaṃ copalabhyate \n ma.mū.192kha/129; {la nye'i rig pa} śakunavidyā ma.vyu.5058 (76kha). la nye can|nā. śakunaḥ, nṛpaḥ — {rgyal po chen po sngon byung ba rgyal po la nye can zhes bya ba} … {zhig byung ste} bhūtapūrvaṃ mahārāja śakuno nāma rājā'bhūt vi.va.188kha/1.62. la nye can chen po|nā. mahāśakuniḥ, nṛpaḥ — {rgyal po la nye can chen po ni de rnams dang lhan cig g}.{yul sprod ma phod nas} rājā mahāśakunirna śaknoti taiḥ sārdhaṃ saṃgrāmayitum vi.va.189ka/1.63. la nye'i rig pa|śakunavidyā ma.vyu.5058 (76kha). la thu|= {la du/} la da|nā. = {lA Ta} lāḍaḥ, deśaḥ/tannivāsī — {'phags rgyal zhes bya'i pha rol tu/} /{la da'i yul gyi skye bo ni/} /{ngang tshul zhes bya'i rgyal po yod//} ujjayanyāmataḥ pare \n samudratīraparyantaṃ lāḍānāṃ janapade tathā \n\n śīlāhvo nāma nṛpatiḥ ma.mū.312kha/488. la du|laḍḍukaḥ — {'o ma dang mar dang 'o thug dang khaN+D+Da dang la du la sogs pa mngar ba'i zas rnams kyis} dugdhena ghṛtena pāyasena khaṇḍalaḍḍukādyairmadhurāhāraiḥ vi.pra.182ka/3.202; modakaḥ, o kam — {zhes pa bzhin bzang ma yi tshig/} /{snyan zhing bdud rtsis brlan pa dag/} /{sa bdag gis myang lam brgyags kyi/} /{la du byin nas de la smras//} iti mugdhāvacaḥ svādu sudhārdraṃ vasudhādhipaḥ \n āsvādya dattvā pātheyamodakaṃ tāmabhāṣata \n\n a.ka.144ka/68.33. la phug|mūlakam, kandaviśeṣaḥ — {bza' ba dang bca' ba dag blangs shing zos pa la ste/} {ga gon dang la phug dang ldam ldum mod pa dag ni ma gtogs so//} khādanīyabhojanīyayorutsṛjyakarkaṭikāmūlakaharitakamavighātyabhyavahṛtau vi.sū.48kha/62. la phug chen po|mahāmūlam ma.vyu.6768. la phug nar son pa|mahāmūlam ma.vyu.6768. la phug gzhon nu|bālamūlam ma.vyu.5767. la phug gsar pa|bālamūlam ma.vyu.5767. la ba|• saṃ. kambalaḥ — {rnga bal gyi la ba dang ra bal gyi la ba dang skra'i la ba dang ko lpags gyon pa dang} uṣṭrakamba– lājakambalakeśakambalacarmaniveśanai (niveṣṭanai bho.pā.)śca la.vi.122kha/183; rallakaḥ — {mtshungs pa la ba snam bu 'o//} samau rallakakambalau a.ko.178kha/2.6.116; ramante'sminniti rallakaḥ \n ramu krīḍāyām a.vi.2.6.116; kocavaḥ — {sbom po ni la ba dang} … {khri dang khri'u dang stan nang tshangs can dang khri'i gseb dang} sthūlakocava… mañcapīṭhavṛśipīṭhāntare vi.sū.19ka/22; ma.vyu.5861 (85ka); kocavakam ma.vyu.8982 (124kha); \n \n\n• nā. kambalaḥ, nāgaḥ — {dga' bo dang nye dga' bo dang la ba dang nye ba'i la ba dang} … {rgya mtsho dang nye ba'i rgya mtsho ste/} {de dag dang gzhan yang klu'i rgyal po} ( {chen po} ) nanda upananda kambala upakambala…sāgara upasāgaraśceti, etaiścānyaiśca mahānāgarājānaiḥ ma.mū.103ka/12. la ba ka|lāvakaḥ, pakṣiviśeṣaḥ — {glang po che dang rta dang bya gag dang bya la ba ka dang bya ba rta ka dang skyes pa dang bud med 'thab pa la sogs pa bya ba dang byed du gzhug pa dang blta bar mi bya'o//} na hastyaśvakukkuṭalāvakavartakastrīpuruṣayuddhādi kuryāt kārayennirīkṣeta vā vi.sū.40kha/51. la ba can|nā. kambalaḥ — {de skad du/} {lus nyid las zhes bya ba ni mdo ste/} {la ba can dang rta mchog gnyis zer ro//} tathā ca sūtram—‘kāyādeva’ iti \n kambalāśvataroditamiti ta.pa.91ka/635; sāmaṭaḥ — \n{da ni la ba can dang mchod sbyin can dag gi lugs kyis slar thams cad mkhyen pa sun 'byin pa smras pa} sāmprataṃ sāmaṭayajñaṭayormatena punarapi sarvajñadūṣaṇamāha ta.pa.276ka/1020. la ba pa|nā. kambalapādaḥ, siddhācāryaḥ — {lwa ba pa'i glu} (kambalapādagītikā) ka.ta.2370. la ba lo pa|= {don med tshig} pralāpaḥ, anarthakaṃ vacaḥ — {la ba lo pa don med tshig//} pralāpo'narthakaṃ vacaḥ a.ko.141kha/1.6.15; pralapatīti pralāpaḥ \n a.vi.1.6.15. la m+b+ha|= {lam+b+ha/} la dmar|kṛmivarṇā ma.vyu.9174 (126kha). la 'ur|avya. = {myur} maṅkṣu mi.ko.68ka \n la ya|layaḥ śa.ko.216. la la|• vi. = {kha cig} ekatyaḥ — {kun dga' bo 'di na la la srog gcod pa spong ba nas log par lta ba spong ba'i bar du yin la} ihānanda ekatyaḥ prāṇātipātāt prativirato bhavati, yāvan mithyādṛṣṭeḥ abhi.sphu.93ka/769; {'di na la la zas kyi rgyu dang zas kyi gzhi'i phyir} … {zhing las sam phyugs btsal ba'am tshong bya ba'am} … {rtsol bar byed} ihaikatyaḥ āhārahetorāhāranidānaṃ…vyāyacchate kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā śrā.bhū.30kha/78; ekīyaḥ — {ci'i phyir la la'i gzhung lugs kyis 'dod chags kyi gnyen po ni 'dod chags dang bral ba yin no zhes zer} kiṃ punaḥ kāraṇam ekīyamatena rāgapratipakṣo vigatarāgamityucyate abhi.sphu.244kha/1046; eke— {la la rmongs pas nyes pa byed/} /{la la rmongs te khros gyur na//} mohādeke'parādhyanti kupyantyanye vimohitāḥ \n bo.a.17ka/6.67; \n \n\n• avya. kaścit— {mi gang la la 'bru'i phung po spel bar 'dod pa} yaḥ kaścit puruṣo dhānyarāśiṃ vivardhayitukāmo bhavet su.pra.31kha/61; kecit — {kha cig ni rjes su dpag pa tshul gsum pa'i rtags kyi rgyu can du 'dod la/} {la la ni tshul gnyis las byung ba'o//} kecit trirūpaliṅgahetukamanumānamicchanti, kecid dvirūpaliṅgajam ta.pa.234ka/938; {la la ni tshul bzhin yid la byed pas rtogs par byed} kecid yoniśomanasikāreṇānugacchanti a.sā.428kha/242; kvacit — {sgra brjod dang ni 'brel byed dang /} /{'jig rten tha snyad bya ba rnams/} /{rim pa'i rang bzhin nyid yin pas/} /{su zhig la la cig car byed//} śabdoccāraṇasambandhakaraṇavyāvahārikīḥ \n kriyāḥ kramasvabhāvatvāt kaḥ kuryādyugapat kvacit \n\n ta.sa.82ka/756. la la dag gi|keṣāṃcit — {skye bu 'di ni lung gi tshad ma la ma brten par gzhag par nus pa ma yin te/} {'bras bu mngon sum du gyur pa ma yin pa can la la dag gi 'jug pa dang ldog pa'i phan yon chen po dang ngan song dag thos pa'i phyir dang} nāyaṃ puruṣo'nāśrityāgamaprāmāṇyamāsituṃ samartho'tyakṣaphalānāṃ keṣāṃcit pravṛttinivṛttyormahānuśaṃsā'pāyaśravaṇāt pra.vṛ.322ka/72. la la dag tu|kvacit — {sems las byung ba nyi shu gnyis/} /{la la dag tu 'gyod pa bsnan//} dvāviṃśatiścaitasikāḥ kaukṛtyamadhikaṃ kvacit \n\n abhi.ko.5ka/2.28. la la dag na|kvacitkvacit — {la la dag na nyi ma'i 'od zer tig tig po de dag gis me tog sil ma bkram pa ltar 'dug pa me tog sna tshogs kyi phye mas khebs pa'i sa gzhi gtsang ma zhig tu} kvacitkvaciddinakarakira– ṇacandrakairnānākusumarajo'vakīrṇadharaṇītale śucau vanoddeśe jā.mā.111ka/129. la la la|kvacit — {dper rgyud khyad par la la la/} /{stag nyid dang ni khrag la sogs/} /{thos pa dang ni mthong ba las/} /{rmongs pa la sogs 'byung 'gyur bzhin//} śārdūlaśoṇitādīnāṃ santānātiśaye kvacit \n mohādayaḥ sambhavanti śravaṇekṣaṇato yathā \n\n pra.a.77ka/84. la la'i|= {'ga' zhig gi/} la las|kaścit— {la las gcig 'dor/} {la las gnyis/} {la las lnga/} {la las ni drug 'dor ro zhes bya ba'i tha tshig go//} ekāṃ kaścit jahāti, tyajatītyarthaḥ \n kaścit dve, kaścit pañca…kaścit ṣaṭ abhi.sphu.149ka/869. la la rtag par smra ba|vi. ekatyaśāśvatikaḥ — {las rnam par 'byed pa chen po'i mdo dang sngon gyi mtha' las rtog pa spong ba rnams las rtag par smra ba rnams dang /} {la la rtag par smra ba rnams dang /} {rgyu med pa las kun du 'byung bar smra ba 'dod chags dang bral ba rnams la 'dod pa'i khams las dmigs pa'i lta ba kun du 'byung bar gsungs te} mahākarmavibhāgasūtre pūrvāntakalpakānāṃ ca śāśvatavādināmekatyaśāśvatikānām ahetusamutpattikānāṃ ca vītarāgāṇāṃ ca kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ abhi.bhā.229ka/770. la la na|= {la la nA/} la la nA|• pā. = {rtsa brkyang ma} lalanā, nāḍīviśeṣaḥ — {snying po'i pad+mar zla ba nyi ma me yi steng du ni zhes pa la la nA dang ra sa nA dang a ba d+hU tI'i steng du} hṛtkamale candrasūryāgnimūrdhni lalanārasanā'vadhūtīmūrdhni vi.pra.35kha/4.11; {zla ba'i lam ni i Da'am la la nA ste} śaśipatha iḍā, lalanā vā vi.pra.238ka/2.43; \n\n• avya. kvacit — {la la na de ltar mthong ba rnams kyang} ( {yul dang} ) {dus dang 'du bya ba'i khyad par las gzhan du snang ba'i phyir te} kvacittathādṛṣṭānāmapi deśakālasaṃskārabhedenānyathā darśanāt pra.vṛ.266ka/6. la la phud|yavānī — {shing kun go snyong kha ru tsha/} /{la la phud dang 'u su dang /} /{kru trug tres dang} hiṅgusauvarcalājājīyavānīdhānyacitrakāḥ \n\n a.hṛ.77ka/1.14.25. la la zhig|avya. kaścit — {dper na mi la la zhig rin po che'i gling du 'gro bar 'dod nas gru las rgya mtshor zhugs la} yathā kaścitpuruṣo ratnadvīpaṃ gantuṃ nāvā samudramavatarate śi.sa.40kha/38. \n{la la zhig gis} kenacit — {dge slong dag} … {'jig rten gyi khams de rnams ni rtsis pa'am rtsis pa chen po la la zhig gis bgrang zhing rtogs par nus kyi} śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇaka– mahāmātreṇa vā gaṇanayā paryanto'dhigantum sa.pu.59ka/104; kenāpi — {skyin gor gcig dang zho ni rdzi'u gang zhig/} /{la la zhig gis bor ba rnyed pa 'di//} ekā ca godhā dadhibhājanaṃ ca kenāpi saṃtyaktamihādhyagaccham \n jā.mā.28kha/33. la lar|• avya. kvacit — {ngag dang tshig don 'jig rten na/} /{la lar nye bar bslad par mthong //} loke ca dṛśyate vākyapadārthopaplavaḥ kvacit \n pra.a.8ka/10; {phal cher gzugs kyi dbye ba dang /} /{la lar de khyad sgrub las dang /} /{kha cig lhan cig spyod las kyang /} /{pho mo ma ning shes par bya//} prāyaśo rūpabhedena sāhacaryācca kutracit \n strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit \n\n a.ko.2ka/1.1.3; kvacit tu— {la lar sna tshogs 'khrul pa yi/} /{rgyu mtshan stobs kyis 'byung ba can//} kvacit tu vividhabhrāntinimittabalabhāvinī \n ta.sa.112kha/974; \n\n• vi. eke — {la lar zad pa'i sa'o//} pṛthivīkṛtsnamityeke ma.vyu.1539 (35ka). \n{la lar yang} kvacit — {ltos pa dang bcas tshad nyid ni/} /{la lar yang ni gzhag byas min//} sāpekṣaṃ hi pramāṇatvaṃ na vyavasthāpyate kvacit \n ta.sa.102kha/905. la li ta|lalitaḥ lo.ko.2289. lag|• nā. ārdrā, nakṣatram— {'di lta ste/} {tha skar dang} … {lag dang} … {de ltar rgyu skar gyi rgyal po de dag} tadyathā—aśvinī… ārdrā… ityete nakṣatrarājñaḥ ma.mū.104kha/13; {thur ma dang po la snar ma'o//} {gnyis pa la mgo'o//} {gsum pa la lag go//} prathamasa (śa)lākāyāṃ rohiṇī, dvitīyāyāṃ mṛgaśirā, tṛtīyāyāmārdrā vi.pra.236ka/2.37; \n\n• = {lag pa/} \n\n• (dra.— {gtsug lag/} {yan lag/} {nying lag/} {srin lag/} {rtsa lag/} {gza' lag/} ). lag rkyal|dra.— {lag rkyal dag gis pha rol tu phyin na'o//} pāraprāptau bāhubhyām vi.sū.51ka/64. lag rkyong|= {lag rkyong ba/} lag rkyong ba|pā. muktahastatā, bodhisattvaliṅgabhedaḥ — {lnga po 'di dag ni yang dag pa'i byang chub sems dpa' rnams kyi byang chub sems dpa'i rtags yin te/} … {snying brtse ba dang snyan par smra ba dang brtan pa dang lag rkyong ba dang don dang dgongs pa zab mo nges par 'grol ba'o//} pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni …anukampā priyavāditā dhairyaṃ muktahastatā gambhīrārthasandhinirmocanatā ca bo.bhū.157ka/207; dra.— {lag brkyang nyid/} lag skyes|1. = {sen mo} kararuhaḥ, nakhaḥ — {yang srid can dang lag skyes dang /} /{gcod byed sen mo mo ma yin//} punarbhavaḥ kararuho nakho'strī nakharo'striyām \n a.ko.176ka/2.6.83; kare rohatīti kararuhaḥ \n ruha bījajanmani prādurbhāve ca a.vi.2.6.83 2. = {rgyal rigs} bāhujaḥ, kṣatriyaḥ — {spyi bo'i dbang bskur rgyal po'i bu/} /{lag skyes rgyal rigs rnam par rgyal//} mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ \n a.ko.185ka/2.8.1; brahmaṇo bāhvorjātaḥ bāhujaḥ a.vi.2.8.1 3. karajam — {ka ra dzaM ni lag skyes dang /} /{stag sen dang ni sen mo la'o//} śrī.ko.176ka \n lag skyogs|dāruhastakaḥ — {skya ba srub byed kha dzA kA/} /{gzar bu dang ni lag skyogs so//} darviḥ kambiḥ khajākā ca syāttardūrdāruhastakaḥ \n a.ko.196kha/2.9.34. lag skyong|= {ral gri} karapālaḥ, khaḍgaḥ mi.ko.46kha \n lag brkyang|= {lag brkyang ba/} lag brkyang nyid|pā. muktahastatā, bodhisattvaliṅgaviśeṣaḥ — {brtse dang snyan par smra ba dang /} /{brtan pa nyid dang lag brkyang nyid/} /{dgongs pa zab mo nges 'grel ba/} /{'di dag blo ldan rnams kyi rtags//} anukampā priyākhyānaṃ dhīratā muktahastatā \n gambhīrasandhinirmokṣo liṅgānyetāni dhīmatām \n\n sū.a.250ka/168; dra.— {lag rkyong ba/} lag brkyang ba|vi. pratatapāṇiḥ, muktahastaḥ — {lhug par gtong ba dang lag brkyang ba dang gtong ba la dga' ba dang} muktatyāgaḥ pratatapāṇirvyavasargarataḥ abhi.sa.bhā.51ka/71; ma.vyu.2845 (51kha). lag bskyod|= {lag pa bskyod pa/} lag gi bla|navakarmikaḥ — {lag gi blas 'gro ba dang 'ong ba dang ldan pa'i gzhir gtsug lag khang rab tu gnas par bya'o//} gamanāgamanasampannavastuni navakarmiko vihāraṃ pratisthāpayet vi.sū.93kha/112; {lag gi blas mchod rten dang dge 'dun gyi don du shing ljon pa bcad par bya'o//} chedayennavakarmiko vṛkṣaṃ stūpasaṅghārtham vi.sū. 30ka/38; utthānakārakaḥ — {lag gi blas khye'u sus sbyor du gzhug go//} purobhaktikamutthānakārakaḥ samādāpayet vi.sū.94ka/113. lag gi las byed pa|utthānakārakaḥ ma.vyu.9293 (128ka). lag gis bzung|= {lag bzung /} lag gis bzung ba|= {lag bzung /} lag goms pa|vi. kṛtahastaḥ — kṛtahastaḥ {lag goms pa'am 'phong skyen pa} mi.ko.45ka \n lag mgo|= {phrag pa} bhujaśiraḥ, skandhaḥ — {phrag pa dang ni lag mgo dang /} /{dpung pa rnams ni mo min no/} /{de yi mtshams ni dza tru NI//} skandho bhujaśiroṃ'so'strī sandhī tasyaiva jatruṇī a.ko.175kha/2.6.78; bhujasya śiro'graṃ bhujaśiraḥ a.vi.2.6.78. lag 'gro|• saṃ. 1. = {sbrul} bhujagaḥ, sarpaḥ — {gang gi don du dug mtshon me dang lag 'gro'i tshogs las mchog tu 'jigs pa 'thob//} yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ a.ka.328ka/41.45; {'jig rten gsum na lha dang lag 'gro mi rnams kyi nang na} trailokye surabhujaganṛṇāṃ madhye vi.pra.265kha/2.78; {sa la 'khyog dang sa la 'phye/} /{lag 'gro myur 'gro gya gyur 'gro/} /{'phye 'gro} sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ \n\n a.ko.146ka/1.10.3; bhujaṃ kuṭilaṃ gacchatīti bhujagaḥ, bhujaṅgaḥ, bhujaṅgamaśca \n gamḶ gatau \n bhujatīti bhujaḥ \n bhuja kauṭilye \n bhujaḥ sarpadehaḥ, tena gacchatīti vā a.vi.1.10.3; bhujaṅgaḥ — {rgyal po 'dod chags gter de ni/} /{lag 'gro'i tshogs kyis yang dag bkag//} bhujaṅgagaṇasaṃruddhaḥ sa rājan mānmatho nidhiḥ \n\n a.ka.181kha/20.76; {lag 'gro 'di ni su zhes der ni 'dab chags rgyal po dag//} ko'yaṃ bhujaṅga iti tatra vihaṅgarājaḥ a.ka.309ka/108.141; agaḥ — {a ga 'gro med shing ri bo/} /{nyi ma lag 'gro dag la 'o//} śrī.ko.172kha; nagaḥ — {na ga ri shing 'gro med dang /} /{nyi ma lag 'gro dag la 'o//} śrī.ko.172kha 2. bhujaṅgī — {rang nyid lag 'gro'i longs spyod dbang /} /{gal te 'chad par mi 'dod na/} /{rgyal po'i rgyal po mi phan pa/} /{rgyal po'i bu ni yongs su thong //} bhujaṅgībhogavicchedaṃ na cedicchasi tatsvayam \n ahitaṃ rā– jarājasya rājaputraṃ parityaja \n\n a.ka.128kha/66.39; \n\n• nā. bhujaṅgamaḥ, nāgaḥ ma.vyu.3342 (57kha). lag 'gro dgra|= {lag 'gro'i dgra/} lag 'gro ma|bhujaṅgī — {'khyud pa'i sgrub byed dag la lag 'gro ma rnams dug ni mi bzad pa/} /{yang yang rgyal} (? {brgyal} ) {rmongs 'jig byed rang bzhin lus la nges par zhugs pa dag//} muhurmūrchāmohapraṇa (la li.pā.)yamayamāliṅganavidhau bhujaṅgīnāṃ nūnaṃ viṣamaviṣamaṅge nivasati \n\n a.ka.219ka/88.57. lag 'gro med|vi. abhujaṅgavān — {bde byed yin yang lag 'gro med//} śaṅkaro'pyabhujaṅgavān kā.ā.332kha/2.319. lag 'gro'i dgra|= {mkha' lding} bhujaṅgaśatruḥ, garuḍaḥ — {snying la brtse med lag 'gro yi/} /{dgra yang brtse ba byed dam snyam//} akaruṇahṛdayaḥ karuṇāṃ kurvīta bhujaṅgaśatrurapi \n\n nā.nā.242kha/159; {'dod pa 'di ni 'bad pa dang bral bar/} /{a la bdag gis thob pas myur nyid du/} /{lag 'gro dgra yi rdo can 'gro bar bya//} samīhitaṃ… yatnādvinā'vāptamidaṃ vrajāmi kṣiptāṃ (kṣipraṃ li.pā.) śilāmeva bhujaṅgaśatroḥ \n\n a.ka.308ka/108.149. lag 'gro'i longs spyod|bhujaṅgabhogaḥ — {khyod kyi btsun mo sa gzhi ni/} /{lag 'gro'i longs spyod dag la chags/} /{ci slad khyod kyi nga rgyal ni/} /{mchog gi mtha' ru 'dzegs par gyur//} bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī \n ahaṅkāraḥ parāṃ koṭimārohati kutastava \n\n kā.ā.333kha/2.343; bhujaṅgībhogaḥ — {rang nyid lag 'gro'i longs spyod dbang /} /{gal te 'chad par mi 'dod na/} /{rgyal po'i rgyal po mi phan pa/} /{rgyal po'i bu ni yongs su thong //} bhujaṅgībhogavicchedaṃ na cedicchasi tatsvayam \n ahitaṃ rāja– rājasya rājaputraṃ parityaja \n\n a.ka.128kha/66.39. lag rgyan|= {gdu bu} aṅgadaḥ — {lag rgyan mtshar po can gang yin pa de ni lha sbyin zhes bstan la} citrāṅgado yaḥ sa devadatta ityuktaḥ ta.pa.51kha/553; hastābharaṇam — {lag pa'i rgyan dang} … {dung dang man shel dang byi ru yang sbyin par byed} hastābharaṇāni… śaṅkhaśilāpravālānyapi dadāti sa.pu.108kha/174; ma.vyu.6039 (86kha); hastopagaḥ ma.vyu.6050 (86kha). lag rgyan mtshar po can|vi. citrāṅgadaḥ — {lag rgyan mtshar po can gang yin pa de ni lha sbyin zhes bstan la} citrāṅgado yaḥ sa devadatta ityuktaḥ ta.pa.51kha/553. lag brgya pa|nā. śatabāhuḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong} … g.{yon rol nas lag brgya pa zhes bya bas smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram… vāme śatabāhurnāmāha la.vi.152ka/225. lag ngar|bāhuḥ — {lag ngar dag ni rdo rjer bcings/} /{rdo rje se gol rnams grol bas//} bāhubhyāṃ vajrabandhena vajrachaṭakavimokṣaṇe \n sa.du.110kha/172; {bdun gyis ni gnyis ka'o//} {lag ngar gnyis kyang bkru'o//} saptabhirubhayoḥ bāhoḥ śocanam vi.sū.81kha/98; prakoṣṭhaḥ — {de yi steng du bar lhu yin/} /{lag ngar de yi 'og tu 'o//} asyopari pragaṇḍaḥ syāt prakoṣṭhastasya cāpyadhaḥ \n\n a.ko.176ka/2.6.80; prakuṣyate prāvaraṇād bahiḥ niḥsāryate prakoṣṭhaḥ \n kuṣa niṣkarṣe a.vi.2.6.80. lag ca|= {lag cha/} lag bcangs|1. pāṇivyāptiḥ — {de nas bla mas} … {lag bcangs dang gnyis gnyis 'khyud pa byed pa'i ched du phyag rgya de slob ma la sbyin par bya'o//} tato mudrā sā śiṣyāya deyā pāṇivyāptidvandvakaraṇāya ca guruṇā vi.pra.157kha/3.119; pāṇyāptiḥ — {gnyis gnyis 'khyud dang lag bcangs dang /} /{dgod dang bltas pas 'khrig pa yin//} dvandvāliṅganapāṇyāptihasitekṣitamaithunāḥ \n\n abhi.ko.9kha/3.69; pāṇyāvāptiḥ — {lag bcangs las ni shes rab nyid/} /{gnyis gnyis 'khyud pa de yang nyid//} prajñā hi pāṇyāvāptau ca tat punardvandvatantrake \n\n he.ta.17ka/54 2. muṣṭiḥ — {sgyu ma lta bur sems ni rmongs par byed/} /{lag bcangs stong pas byis pa 'drid dang mtshungs//} māyopama cittamohanā bālollāpana riktamuṣṭivat \n\n śi.sa.132kha/128. lag cha|1. = {mtshon cha} āyudham — {mi'am ci'i bu mo lag cha brgya pa zhes bya ba} śatāyudhā nāma kinnarakanyā kā. vyū.203ka/260; praharaṇam — {dpa' bo lag cha dang ldan pa ni dgra'i 'khor gyis tshugs par dka'o//} praharaṇagṛhītaḥ śūro durdharṣo bhavati śatrumaṇḍalena ga.vyū.316ka/401; {lha'i dbang po brgya byin rdo rje'i lag ca thogs pa ni lha ma yin gyi tshogs thams cad rab tu 'jom mo//} vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṃ pramardayati ga.vyū.320kha/404; {mtshon cha lag cha rdeg cha 'o/} /{rgyan cha} āyudhaṃ tu praharaṇaṃ śastramastram a.ko.191ka/2.8.82; praharatyaneneti praharaṇam \n hṛñ haraṇe a.vi.2.8.82; śastram — {mi shes pa'i shing sgyel bar byed pas lag cha lta bu'o//} śastrabhūtamajñānataruprapātanatayā ga.vyū.310kha/397 2. = {spyad cha} bhāṇḍam— {de ni} … {rol mor spyad pa'i lag cha'o//} etat…bhāṇḍaṃ ca gandharvāvacaram vi.sū.42kha/53; {'dreg mkhan gyi lag cha yang ngo //} nāpitabhā– ṇḍaṃ ca vi.sū.97ka/116. lag cha brgya pa|nā. śatāyudhā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang} … {mi'am ci'i bu mo lag cha brgya pa zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni \n tadyathā — manasā nāma kinnarakanyā… śatāyudhā nāma kinnarakanyā kā.vyū.203ka/260. lag cha lta bu|vi. śastrabhūtam — {rigs kyi bu byang chub kyi sems ni} … {mi shes pa'i shing sgyel bar byed pas lag cha lta bu'o//} bodhicittaṃ hi kulaputra…śastrabhūtamajñānataruprapātanatayā ga.vyū.310kha/397. lag cha dang ldan pa|vi. praharaṇagṛhītaḥ — {rigs kyi bu 'di lta ste dper na dpa' bo lag cha dang ldan pa ni dgra'i 'khor gyis tshugs par dka'o//} tadyathā kulaputra praharaṇagṛhītaḥ śūro durdharṣo bhavati śatrumaṇḍalena ga.vyū.316ka/401. lag chu|hastodakam — {stan la 'dug shig/} {lag chu zed cig/} {bza' ba dang sran tshod dang bca' ba long la/zo} {zhig} āsane niṣīda, hastodakaṃ gṛhāṇa, bhojanaṃ pratigṛhāṇa, sūpikaṃ bhuṅkṣva vi.sū.18kha/21. lag chen|mahābāhuḥ lo.ko.2290. lag mchod|hastapūjā — {dpal 'khor lo sdom pa'i lag mchod kyi cho ga zhes bya ba} śrīcakrasaṃvarahastapūjāvidhināma ka.ta.1468. lag nyar blangs pa|vi. udgṛhītam — {lag nyar blangs pa mid par mi bya'o//} nodgṛhītaṃ gilet vi.sū.36ka/45; {lag nyar blangs pa dang sog 'jog byas pa dang} … {dge slong gis btsos pa dag la byin gyis brlabs pa mi 'chags so//} nodgṛhītasannihita… bhikṣupakveṣvadhiṣṭhānasya rūḍhiḥ vi.sū.76kha/93. lag nyar blangs pa nyid|udgṛhītatvam — g.{yel bas lag nyar blangs pa nyid dang byin len blangs pa nyid ni ma yin no//} na vaitarikenodgṛhītatvaṃ pratigrāhitatā vā vi.sū.36kha/46. lag nyal|= {rdo rje} kuliśam, vajram — {sgra sgrogs rdo rje mo ma yin/} /{lag nyal 'bigs byed thog dang ni//} hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ \n a.ko.131ka/1.1.48; kulyate santanyate kīrtiraneneti kuliśam \n kula santāne \n kuṃ pṛthivīṃ leśayatīti vā \n liśa alpībhāve \n kulinaḥ parvatān śyatīti vā \n śo tanūkaraṇe a.vi.1.1.48. lag tu ltung ba|vi. hastagataḥ — {bshes gnyen ma yin pa'i lag tu ltung ba rnams la yang dag pa'i dge ba'i bshes gnyen bstan par 'dod pa} amitrahastagatānāṃ bhūtakalyāṇamitrāṇi darśayitukāmaḥ ga.vyū.308ka/395. lag tu thob pa|vi. hastagataḥ — {su zhig lag tu thob pa'i rdzas/} /{rkang gis bgrod par byed pa'am/} /{sen mo yis ni gcad bya ba/} /{sta res gcad par su zhig bzod//} ko hi hastagataṃ dravyaṃ pādagāmi kariṣyati \n paraśucchedyatāṃ ko vā nakhacchedye sahiṣyate \n\n pra.a.61ka/69. lag tu phyin pa|vi. = {dbang du song ba} hastagataḥ — {rdo rje rin po che ni skye bo ma rabs kyi lag tu phyin par mi 'gyur ro//} vajraratnaṃ na prākṛtajanahastagataṃ bhavati ga.vyū.323kha/406; vaśagataḥ — {kho mos gsod ma mi'i lag tu phyin pa las rang gi lus dang srog yongs su btang ste btson ra de dag nas bkye ba de dag rnams} ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṃ parityajya tato bandhanāt parimokṣitāḥ ga.vyū.196ka/277. lag tu ma blangs pa|vi. apāṇistham — {mtshams kyi phyi rol dang mi 'thob pa'i phyogs dang mdun ma yin pa na 'dug pa las lhag por bya ba mi 'byung ngo //} {bya ba lag tu ma blangs pa la yang mi 'byung ngo //} na bahiḥsīmāna– bhisambhāvanīyapradeśānagratasthe niriktakaraṇasyotthānam \n nāpāṇisthaṃ karaṇīye vi.sū.35kha/45. lag tu mi blang|kri. na kareṇa gṛhyet — {de ni lag tu mi blang zhing /} /{nya phyis dung chos nyid du min//} na kareṇa tato gṛhyet śuktikayā na śaṅkhakaiḥ \n he.ta.20kha/66. lag tu 'ong|= {lag tu 'ong ba/} lag tu 'ong ba|vi. hastagataḥ — {rgya mtsho chen po nas grus blangs pa'i nor bu rin po che rin thang med pa tshong pa'i lag tu song ba} mahāsamudre potāropitamanarghyeyamaṇiratnaṃ vaṇigghastagatam ga.vyū.315ka/400; āgataḥ — {'jigs pa thams cad med 'gyur zhing /} /{dge ba thams cad lag tu 'ong //} bhayamastaṅgataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam \n\n bo.a.10ka/5.3. lag tu 'ongs pa|vi. hastagataḥ — {lag tu 'ongs pa nyid} hastibhūtatvam (hastagatatvam bho.pā.) vi.sū.24kha/ 30; āgataḥ — {'bras bu lag tu 'ongs pa} āgataphalam ma.vyu.6341 (90ka). lag tu 'ongs pa nyid|hastagatatvam — {lag tu 'ongs pa nyid na thob pa nyid do//} hastibhūta (hastagata bho.pā.)tvaṃ labdhadāne vi.sū.24kha/30. lag tu len pa|grahaṇam — {dge slong ma las zas lag tu len pa} bhikṣuṇīpiṇḍakagrahaṇam ma.vyu.8519 (118ka). lag tu song ba|vi. hastagataḥ — {gang sdig pa'i grogs po'i lag tu song ba de dag ni 'di la skrag par gyur} uttrastā ete ye pāpamitrahastagatāḥ su.pa.33ka/12; {de'i lag tu song na gzhan snod du ma gyur pa rnams la chos 'phel du dogs na nyes pa med do//} anāpattistadhastagatasya parebhyaḥ abhājanabhūtebhyo visāraṃ dharmasya sambhāvayet bo.bhū.88ka/112. lag tu song bar gyur|vi. hastagataḥ — {rab 'byor gal te theg pa la gsar du zhugs pa'i byang chub sems dpa' sems dpa' chen po rnams sdig pa'i grogs po'i lag tu song bar gyur na ni} yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti a.sā.15ka/8. lag tu son pa|vi. hastagataḥ, o tā — {mi'am ci'i rgyal po ljon pa'i sras mo yid 'phrog ma zhes bgyi ba zhig mchis/} {de mi'i lag tu son par gyur pas} asti drumasya kinnararājasya duhitā manoharā nāma \n sā manuṣyahastagatā babhūva vi.va.217ka/1.94. lag rtags can|vi. hastāṅkaḥ — {gzugs can snying po'i lag rtags can/} /{spring yig thang ka'i sngon byung ba/} /{mi bdag u drA ya na ni/} /{rab tu dga' bas rang gis bklags//} bimbisārasya hastāṅkalekhāmudrāyaṇo nṛpaḥ \n paṭasya purataḥ prāptāṃ hṛṣṭaḥ svayamavācayat \n\n a.ka.309ka/40.24. lag stabs|= {bag ma len pa} pāṇipīḍanam, vivāhaḥ — {thag ma nye zung mtshungs pa 'o/} /{de bzhin khyim thab gnyis ldan dang /} /{u pa yA ma lag stabs so//} vivāhopayamau samau \n tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam \n\n a.ko.185ka/2.7.56; vadhūpāṇeḥ varapāṇinā pīḍanaṃ grahaṇamatreti pāṇipīḍanam a.vi.2.7.56. lag stobs|bāhubalam — {nyid kyi lag stobs kyi bsod nams las byung ba'i khams gsum na chos kyi rgyal po mdzad pa} svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati sa.pu.108kha/174. lag stobs che ba|vi. bāhubalikaḥ — {shA ri'i bu skyes bu de yang stobs dang ldan zhing lag stobs che ba yin te} sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ sa.pu.29kha/52. lag stobs yod|vi. bāhubalikaḥ — {bdag stobs dang ldan zhing lag stobs yod na} ahamasmi balavān bāhubalikaśca sa.pu.29kha/52. lag mthil|karatalam — {byis pa lag mthil 'dra ba yis/} /{'du byed sdug bsngal spu mi rtogs//} karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma \n abhi.bhā.3kha/877; {de lta bas na byang chub sems dpa' sa bcu pa la rab tu gnas pa ni/} {shes bya'i dngos po'i rnam pa thams cad skyu ru ra lag mthil du gzhag pa} … {bzhin} evaṃ sati bodhisattvasya daśamyāṃ bhūmau pratiṣṭhitasya sarvākāraṃ jñeyaṃ vastu karatalasthamivāmalakam ma.ṭī.191ka/5; {lag pa gnyis ka'i mthil la rgya skyegs tshon gyis rab tu byugs kyang lag mthil gyi pags pa la dmar po nyid du byed pa ma yin} lākṣārāgapraghṛṣṭo'pyubhayakaratale naiva rāgaṃ karoti karatalacarmaṇi vi.pra.266kha/2.80; pāṇitalam — {nam mkha' dang lag mthil du 'dra ba'i sems dang ldan pa} ākāśapāṇitalasamacittaḥ a.śa.51ka/44; {lag mthil ltar mnyam par gyur pa dang} samāḥ pāṇitalajātāḥ bo.bhū.41kha/53; hastatalam — {nam mkha'i dbyings nas kha zas dang btung ba rnam pa sna tshogs} … {mang po 'thon te lag mthil du 'ong bar gyur to//} tasya tato gaganatalādvividhā bhojanapānavidhayaḥ avalambya hastatale pratyatiṣṭhan ga.vyū.14kha/112; prahastaḥ — {thal mo thal lcag pra ta la/} /{lag mthil sor mo brkyang ba'o//} pāṇau capeṭapratalaprahastā vistṛtāṅgulau \n\n a.ko.176ka/2.6.84; prasṛto hastaḥ prahastaḥ a.vi.2.6.84; dra.— {lag mthil skyu ru ra bzhin du/} /{yul dang dus dang skyes bu gzhan/} /{gang gis mngon sum du ni gyur/} /{des der gnod med 'di nges 'gyur//} karāmalakavadyasya deśakālanarāntaram \n pratyakṣaṃ tatra tenāyaṃ bādhābhāvo'vasīyate \n\n ta.sa.102ka/901. \n{lag mthil na skyu ru ra'i 'bru bzhin} karatalāmalakavat — {blo gros chen po de bzhin gshegs pa rnams la ni lag mthil na skyu ru ra'i 'bru bzhin du mngon sum gyi spyod yul du 'gyur ro//} tathāgatānāṃ punarmahāmate karatalāmalakavatpratyakṣagocaro bhavati la.a.143kha/91. \n{lag mthil du shel sgong bzhag pa bzhin} (?)karatalāmalakavat— {lag mthil du shel sgong bzhag pa bzhin du bsgom pa'i don mthong ba gang yin pa de ni rnal 'byor ba'i mngon sum yin no//} karatalāmalakavad bhāvyamānasyārthasya yad darśanaṃ tad yoginaḥ pratyakṣam nyā.ṭī.44ka/69. lag mthil gyi rnam pa lta bu|vi. pāṇitalakaḥ — {byang chub dang pa ta la'i lo ma'am lag mthil gyi rnam pa lta bu'o//} bodhivaṭa (pāṭala bho.pā.)patrasya pāṇitalakasya vā vi.sū.7ka/7. lag mthil ltar mnyam pa|vi. samapāṇitalajātaḥ ma.vyu.5605 (82kha). lag mthil du gnas pa|vi. karatalagataḥ — {chos kyi glegs bam du gyur pa mtha' yas pa dag kyang lag mthil du gnas par 'gyur ro//} dharmamukhānyanantāni pustakagatāni karatalagatāni bhavanti śi.sa.106kha/105. lag mthu|bāhubalam — {bdag gi lag mthus bsgrubs pa} svabāhubalopārjitam ma.vyu.7054 (100kha); dra.— {lag dar ba'i mthu/} lag dar ba'i mthu|bāhubalam — {lag dar ba'i mthus bsgrubs pa zhes bya ba 'dis ni sbyin par bya ba'i dngos po gzhan las phrogs pa ma yin pa ston to//} bāhubalopārjitairityanenāparāpahṛtadeyavastutām abhi.sa.bhā.51ka/71. lag gdu bu|= {lag gdub/} lag gdub|• saṃ. kaṭakaḥ — {lag gdub nyid la tha dad kyang /} /{rna rgyan ci ltar gser ma yin//} kaṭakatvena bhede'pi suvarṇaṃ kuṇḍalaṃ na kim \n pra.a.193kha/207; pārihāryaḥ — {gdu bu lag gdub ka Ta kaM/} /{ba la ya ni mo min no//} āvāpakaḥ pārihāryaḥ kaṭako valayo'striyām \n a.ko.178ka/2.6.107; parito harantyaneneti parihāro hastaḥ, tatra vartata iti pārihāryaḥ a.vi.2.6.107; \n \n\n• pā. haste rucakaḥ, mudrāviśeṣaḥ— {'khor lo rna cha nor bu dang /} /{lag gdub dang ni ska rags nyid/} /{sangs rgyas lnga ni rnam dag pas/} {'di rnams phyag rgyar rab tu grags//} cakrī kuṇḍala kaṇṭhī ca haste rucaka mekhalā \n pañcabuddhaviśuddhyā caitā mudrāḥ prakīrtitāḥ \n\n he.ta.5ka/12; rucakaḥ — {'khor lo dang rna cha dang mgul rgyan dang lag gdub dang ske rags dang thal ba rnam par dag pas rnal 'byor pa rnams kyi phyag rgya rnams te} cakrīkuṇḍalakaṇṭhikārucakamekhalābhasmaviśuddhyā mudrā yoginām vi.pra.161ka/3.125. lag bde|= {ma chen} āndhasikaḥ — {zas ma g}.{yos ma thab kha ba/} /{lag bde 'dren tshang phyag tshang ngo /} /{yon tan} sūpakārāstu vallavāḥ \n\n ārālikā āndhasikāḥ sūdā audanikā guṇāḥ \n a.ko.196ka/2.9.28; andho'nnaṃ prayojanameṣāmiti āndhasikāḥ a.vi.2.9.28; mi.ko.37kha \n lag bde ba|= {lag bde/} lag bde'i dpon po|= g.{yos dpon/} lag 'dar|hastakampaḥ — {'di ltar lag 'dar la sogs pa/} /{gcig nyid min te myur bul sogs/} /{dbye bas tha dad blo yin phyir/} /{de yi gsal ba'ang bstsal byas zin//} tathā hi hastakampādernaikatvaṃ buddhibhedataḥ \n śīghramandādibhedena tadvyaktiśca nirākṛtā \n\n ta.sa.93kha/853. lag rdum|vi. hastacchinnaḥ — {lag rdum dag dang rkang rdum dang //} hastacchinnāḥ pādacchinnāḥ vi.va.130ka/2.106; {lham mkhan dang gdol pa dang g}.{yung po dang de lta bu rab tu dbyung bar mi bya'o//} {lag rdum la sogs pa ni mtshon pa yin no//} na rathakāracaṇḍālapukkasatadvidhān pravrājayet \n nidarśanaṃ hastacchinnādayaḥ vi.sū.4kha/4; hastacchinnakaḥ — {ji tsam dus gzhan zhig na nye dga' kun du 'khyam pas mi lag rdum zhig mthong nas} yāvadapareṇa samayena upanandena paribhramatā hastacchinnakaḥ puruṣo dṛṣṭaḥ vi.va.130ka/2.107; kuṇḍaḥ — {lag rdum du mi 'gyur} na kuṇḍo bhavati ma.vyu.7363 (104kha). lag rdum du mi 'gyur|kri. na kuṇḍo bhavati ma.vyu.7363 (104kha). lag ldan|• saṃ. = {glang po} karī, gajaḥ — {khrus dang btung dang pad rtsa dag/} /{bza' phyir lag ldan chur 'jug pa//} snātuṃ pātuṃ visānyattuṃ kariṇo jalagāhanam \n kā.ā.329kha/2.220; {lag ldan phru gu} karikalabhakaḥ a.ka.227kha/25.36; hastī — {lag ldan sde rnams mtha' dag byang grol la/} /{rnam par 'god pa'i mda' ni rab tu 'dzin//} hastena vinyastasamastahastivargāpavargaṃ viśikhaṃ dadhānam \n\n a.ka.30kha/53.33; a.ko.187kha/2.8.34; hastaḥ śuṇḍā'syāstīti hastī a.vi.2.8.34; \n\n• vi. hastavān mi.ko.82ka \n lag ldan gyi lce|pā. hastijihvā, nāḍīviśeṣaḥ — {gyen rgyu ni me'i 'dab mar rtsa lag ldan gyi lce la'o//} udāna āgneyadale hastijihvānāḍyām vi.pra.238ka/2.42. lag ldan bdag|= {lag ldan bdag po/} lag ldan bdag po|hastipakaḥ — {de ni glang po'i sgra yis mi g}.{yo zhing /} /{'khrul pa med mthong lag ldan bdag po yis//} taṃ niścalaṃ kuñjaragarjitena niḥsambhramaṃ hastipakā (ko li.pā.) vilokya \n a.ka.63ka/59.119. lag ldan lag rtse|karṇikā, karihastāṅguliḥ — {kar+Ni kA/} /{rna rgyan gling bu sogs bskul lcag/} /{lag ldan lag rtse} śrī.ko.165kha \n lag brda|hastasaṃjñā — {nyug rum rnams kyang 'jigs shing skrag pas 'khrug pa'i lag brdas ni bskrad} strījanādhi– kṛtairbhayaviṣādavyākulitairhastasaṃjñābhirapasāryamāṇāḥ jā.mā.169ka/195; hastamudrā — {des na lag brda la sogs pa ltar 'dod pas rgyu dang 'bras bu'i dngos po yin gyi} tata icchayā hastamudrādivadatra kāryakāraṇabhāvaḥ pra.a.180ka/533; hastakampaḥ — {lag brda la sogs pa zhes bya ba la sogs pas mig brda la sogs pa gzung ngo //} hastakampāderityādiśabdenākṣinikocādiparigrahaḥ ta.pa.194ka/853; mudrā — {yi ge dang gtsug lag dang lag brda dang grangs dang rtsis dang shod thabs la stsogs pa} … lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni da.bhū.214kha/29. lag brda' byed pa|vi. hastasaṃvācakaḥ ma.vyu.7685. lag na khar ba|= {lag na 'khar ba/} lag na 'khar ba|nā. daṇḍapāṇiḥ, śākyaḥ — {shAkya lag na} ( {'a} ) {khar ba'i chung ma kho mo'i ma mig mdzes shes bya ba 'di ni de'i tshe de'i dus na sprul 'tshong ma'i gtso mo blta na sdug pa zhes bya bar gyur to//} eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikā'bhūt ga.vyū.248kha/330. lag na mkhar ba thogs pa|vi. daṇḍapāṇiḥ ma.vyu.8620; dra. {lag na 'khar ba thogs pa/} lag na 'khar ba thogs pa|vi. daṇḍapāṇiḥ — {lag na 'khar ba thogs pa la chos mi bshad} na daṇḍapāṇaye dharmān deśayiṣyāmaḥ ma.vyu.8620 (120ka). lag na 'khor lo can|nā. = {khyab 'jug} cakrapāṇiḥ, viṣṇuḥ — {rgyab tu tshangs pa'i rnam par bri/} /g.{yon du lag na 'khor lo can//} pṛṣṭhato vilikhed brahmāṇaṃ vāmataścakrapāṇim \n sa.du.121ka/210. lag na gyo mo thogs|vi. kapālapāṇiḥ — {lag na gyo mo thogs shing rgyu/} /{sha na'i ras kyi smad g}.{yogs gyon/} /{phyag dar phung po'i steng na nyal/} kapālapāṇirvyāhāraṃ gaṇa (? śaṇa)śāṭīnivāsitaḥ \n\n saṅkārakūṭaśayanaḥ vi.va.290kha/1.112. lag na dgra cha thogs pa|vi. āyudhapāṇiḥ — {lag na dgra cha thogs pa la chos mi bshad} nāyudhapāṇaye dharmān deśayiṣyāmaḥ ma.vyu.8620 (120ka). lag na thogs|= {lag na thogs pa/} lag na thogs pa|u.pa. vyagrahastaḥ — {lus sa la btud de spos kyi snod lag na thogs pa} pṛthivyāmavanatajānudehaṃ dhūpakaṭacchukavyagrahastam ma.mū.135kha/45. lag na gdugs thogs pa|vi. chatrapāṇiḥ — {lag na gdugs thogs pa la chos mi bshad} na chatrapāṇaye dharmān deśayiṣyāmaḥ ma.vyu.8620 (120ka). lag na mdung thogs|nā. śūlapāṇiḥ, devatā ma.vyu.3123 (55ka). lag na mdung rtse gsum thogs pa|nā. = {lha chen} triśūlapāṇiḥ, mahādevaḥ — {dka' zlog gi bdag po khyu mchog la zhon pa/} /{lag na mdung rtse gsum thogs pa} umāpati– rvṛṣavāhanastriśūlapāṇiḥ ma.mū.121kha/31. lag na mda' gzhu thogs|vi. cāpabāṇavyagrapāṇiḥ — {rgyal po zhig} … {lag na mda' gzhu thogs te bdag nyid ri dwags la 'phong skyen nam mi skyen tshad pa'i phyir} rājā…cāpabāṇavyagrapāṇirmṛgeṣvastrakauśalamātmano jijñāsamānaḥ jā.mā.146ka/169. lag na rdo rje|nā. = {phyag na rdo rje} vajrapāṇiḥ, guhyakādhipatiḥ — {mi mjed kyi bdag po tshangs pa dang lha rnams kyi dbang po brgya byin dang} … {gnod sbyin gyi sde dpon chen po lag na rdo rje dang} brahmā ca sahāṃpatiḥ śakraśca devānāmindraḥ…vajrapāṇiśca guhyakādhipatiḥ su.pra.22ka/44; {tshig mi btsun par bya bar 'dod pa dag la byang chub sems dpa' lag na rdo rje'am gnod sbyin kha dog spa zhing lus che la stobs che ba gang yang rung ba zhig tu mngon par sprul nas 'jigs par byed/} {skrag par byed de} anādeyaṃ vacanaṃ kartukāmān bodhisattvo vajrapāṇiṃ vā'nyatamaṃ vā udāravarṇamahākāyaṃ (mahābalaṃ) yakṣamabhinirmimīya bhīṣayatyuttrāsayati bo.bhū.81kha/104; {kun dga' bo nga gnod sbyin lag na rdo rje dang thabs cig tu byang phyogs su gshegs nas ta ma sa'i tshal rnams lung bstan to//} gato'hamānanda vajrapāṇisahīya uttarāpatham \n vyākṛtaṃ tamasāvanaṃ yāvad vi.va.122ka/1.10; vajrahastaḥ — {blo dang ldan pa gnod sbyin gyi bdag po lag na rdo rjes nga la dris} pṛṣṭo'yaṃ (haṃ bho.pā.) yakṣarājena vajrahastena dhīmatā \n ma.mū.190ka/125. lag na rdo rje skrag par mdzad pa|vi. vajrapāṇividrāvaṇakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} … {lag na rdo rje skrag bar mdzad pa} … {phyag 'tshal lo//} namo'stvavalokiteśvarāya… vajrapāṇividrāvaṇakarāya kā.vyū.205kha/263. lag na rdo rje gos sngon po can|nā. nīlāmbaradharavajrapāṇiḥ — {lag na rdo rje gos sngon po can gyi sgrub pa'i thabs mdor bsdus pa zhes bya ba} nīlāmbaradharavajrapā– ṇisādhanapiṇḍīkṛtanāma ka.ta.2150. lag na rdo rje rtag par rjes su 'brang ba|vi. vajrapāṇisatatānubaddhaḥ — {byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing} … {lag na rdo rje rtag par rjes su 'brang ba yin} evaṃjñānasvabhinirhṛtaḥ…bodhisattvaḥ…vajrapāṇisatatānubaddhaśca da.bhū.246kha/47. lag na rdo rje 'dzin pa|vi. vajradharaḥ — {sgor gnod sbyin lag na rdo rje 'dzin pa dag bri'o//} dvāre yakṣāṇāṃ citraṇaṃ vajradharāṇām vi.sū.95ka/114. lag na phub|vi. phalakapāṇiḥ — {tsa rmI lag na phub yin no//} carmī phalakapāṇiḥ syāt a.ko.190kha/2.8.71; phalakaṃ pāṇau yasya phalakapāṇiḥ a.vi.2.8.71. lag na phyag rgya rin po che|nā. ratnamudrāhastaḥ, bodhisattvaḥ ma.vyu.656 (15kha). lag na bum pa thogs|= {lag na bum pa thogs pa/} lag na bum pa thogs pa|vi. kalaśahastaḥ, o tā — {chu'i khang par klu lag na bum pa thogs pa rgyan sna tshogs kyis brgyan pa dag dang /} {klu'i bu mo chu 'brim par byed pa dag go//} nānālaṅkāravibhūṣitānāṃ kalaśahastānāṃ (nāgānāṃ) nāgakanyakānāṃ codakaṃ dhā (cā bho.pā.)rayantīnāṃ pānīyamaṇḍape vi.sū.95kha/114. lag na be con can|nā. daṇḍapāṇiḥ, śākyaḥ — {de nas rim gyis shAkya lag na be con can gyi khyim du phyin nas} so'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat la.vi.72kha/98. lag na dbyug to|vi. daṇḍahastaḥ — {mtshon cha sna tshogs mi bzad ldan/} /{lag na dbyug to 'jigs par byed//} nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam \n ma.mū.275ka/431. lag na myu gu thogs pa|vi. aṅkurahastaḥ — {mdzod kyi sgor gnod sbyin lag na myu gu thogs pa dag go//} gañjadvāre'ṅkurahastānāṃ yakṣāṇām vi.sū.95kha/114. lag na myu gu dang bum pa thogs pa|vi. aṅkurakalaśahastaḥ — {bsro khang gi khang par lag na myu gu dang bum pa thogs pa dag go//} jentākaśālāyāmaṅkuraka(la)śahas– tānām vi.sū.95kha/114. lag na rtse gsum|vi. śūlapāṇiḥ — {de yi mdun du dpa' bo ni/} /{dbang phyug lag na rtse gsum bri//} tasyāgrato likhed vīramīśvaraṃ śūlapāṇim \n\n sa.du.121ka/210. lag na mtshon cha thogs|= {lag na mtshon cha thogs pa/} lag na mtshon cha thogs pa|vi. śastravyagrakaraḥ — {thos ma thag tu skye bo phal po ches lag na mtshon cha thogs nas skon pa khyer te} sahaśravaṇānmahājanakāyaḥ śastravyagrakaraḥ piṭakānādāya a.śa.88kha/79; dra. {lag na mtshon thogs pa/} lag na mtshon thogs|= {lag na mtshon thogs pa/} lag na mtshon thogs pa|vi. śastrapāṇiḥ — {gang zhig lag na mtshon thogs g}.{yul ngor 'jug/} /{de ni dpa' bo min zhes thub rnams gsung //} na taṃ hi śūraṃ munayo vadanti yaḥ śastrapāṇirvicaratyanīke \n vi.va.192ka/1.67; dra. {lag na mtshon cha thogs pa/} lag na zhags pa|vi. pāśahastaḥ — {de nas lag na zhags pa de/} /{mthong nas 'phral la rab skrag cing /} /g.{yo ba ri dwags mig can ma/} /{mi 'am ci rnams mtho ris song //} tataḥ santrāsataralāḥ sahasā hariṇekṣaṇāḥ \n kinnaryo divamutpetuḥ pāśahastaṃ vilokya tam \n\n a.ka.94kha/64.83. lag na gzhong thogs|karoṭapāṇiḥ — {gnod sbyin lag na gzhong thogs dang /} /{'phreng 'dzin zhes pa'i lha dang ni//} karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ \n\n a.ka.42kha/4.72. lag na yod|vi. agrahastaḥ — {mkhas pa'i gzi brjid brtan pas gzengs bstod na/} /{don rnams thams cad 'grub pa lag na yod//} prājñasya dhairyajvalitaṃ hi tejaḥ sarvārthasiddhigrahaṇāgrahastaḥ \n\n jā.mā.81kha/94. lag na ral gri thogs pa|vi. khaḍgapāṇiḥ — {lag na ral gri thogs pa la chos mi bshad} na khaḍgapāṇaye dharmān deśayiṣyāmaḥ ma.vyu.8620 (120ka). lag na rin chen|nā. ratnapāṇiḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang} … {byang chub sems dpa' lag na rin chen dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena… ratnapāṇinā ca sa.pu.2kha/1; {byang chub sems dpa' sems dpa' chen po lag na rin po che dang} ratnapāṇinā ca bodhisattvena mahāsattvena kā.vyū.200ka/258. lag na rin chen phyag rgya|nā. ratnamudrāhastaḥ, bodhisattvaḥ ma.vyu.656. lag na rin po che|= {lag na rin chen/} lag na shing thogs pa|vi. kāṣṭhavyagrahastaḥ — {khyogs} … {skyes bu lag na shing thogs pa ni phyi bzhin 'brang zhing} śivikām… kāṣṭhavyagrahastaiḥ puruṣaiḥ pṛṣṭhato'nubaddhām vi.va.155ka/1.43. lag na gshol|nā. = {stobs bzang} sīrapāṇiḥ, balabhadraḥ — {stobs bzangs dang ni rab 'phyang gsod/} /{stobs lha mi 'dzag sngon skyes dang /} … {lag na gshol} balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n…sīrapāṇiḥ a.ko.129ka/1.1.25; sīraḥ pāṇau yasya saḥ sīrapāṇiḥ a.vi.1.1.25. lag na gser thogs|nā. hiraṇyapāṇiḥ, gṛhapatiputraḥ — {'di btsas ma thag tu lag pa gnyis la las kyi rnam par smin pa las byung ba'i gser gyi dong tse gnyis byung bas na/} {de'i phyir khye'u 'di'i ming lag na gser thogs zhes gdags so//} yasmādasya jātamātrasya pāṇidvaye lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayaṃ prādurbhūtam, tasmād bhavatu dārakasya hiraṇyapāṇiriti nāmeti a.śa.223kha/206. lag na lhung bzed can|vi. pātrapāṇiḥ — {der ni de tshe ngur smrig gos/} /{mgo zlum lag na lhung bzed can/} /{skyes bu chen po'i mtshan rnams kyis/} /{gser gyi 'od zer lta bur mdzes//} nandaḥ (muṇḍaḥ li.pā.) kāṣāyāvaraṇaḥ pātrapāṇiḥ sa tatkṣaṇam \n babhau cāmīkararucirmahāpuruṣalakṣaṇaiḥ \n\n a.ka.102kha/10.33. lag nas spyad pa|vi. hastagataḥ — {rigs kyi bu 'di lta ste dper na/} {skyes bu chen po'i lag nas spyad pa'i mde'u thung gis ni go cha ji lta bu sra yang rtol to//} tadyathā kulaputra mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti ga.vyū.319ka/403. lag nom|hastāmoṣaḥ — {ji ltar mun khung na lag nom dag gi shes pa yul chung ba dang mngon sum ma yin pa dang mi gsal ba} yathā hastāmoṣaistamasi jñānaṃ parīttaviṣayamapratyakṣamavyaktaṃ ca sū.vyā.206ka/109; āmoṣaḥ — {ji ltar mtshan mo lag nom dang /} /{khebs sgron de bzhin shes pa gsum//} āmoṣaistamasi yathā dīpaiśchanne tathā trayajñānam \n sū.a.206ka/108. lag pa|• saṃ. 1. hastaḥ — {zhe sdang sred sogs dgra rnams ni/} /{rkang lag la sogs yod min la//} hastapādādirahitāstṛṣṇādveṣādiśatravaḥ \n bo.a.9ka/4.28; {lag pa byed pa spyod pa dang} … {rnam grangs kyi tshig} hastaḥ karaḥ pāṇiḥ…paryāyavācakāḥ śabdāḥ la.a.132ka/78; {sbyin pas lag brlan} dānārdrahastaḥ a.ka.205ka/23.22; pāṇiḥ — {'khor lo rin po che de lag pa gnyis kyis blangs nas} taccakraratnamubhābhyāṃ pāṇibhyāṃ pratigṛhya vi.va.137kha/1.26; {'khor lo'i mtshan can pad ma lta bu yi/} /{lag pa phrugs} cakrāṅkitaṃ kamalatulyaṃ pāṇiyugam rā.pa.238kha/135; a.ko.176ka/2.6.81; paṇati vyavaharatyaneneti pāṇiḥ \n paṇa vyavahāre stutau ca a.vi.2.6.81; karaḥ — {de nas re zhig na khyim bdag de mya ngan gyi khang bur zhugs te/} {lag pa la rkom tshugs bcas nas sems khong du chud cing 'dug ste} yāvadasau gṛhapatiḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.182kha/168; {lus} … {lag sogs rnams las gzhan med na/} /{de ni ji ltar yod pa yin//} kāyaḥ…karādibhyaḥ pṛthaṅ nāsti kathaṃ nu khalu vidyate \n\n bo.a.34ka/9.83; {lag pa yi/} /{sor mo} karāṅguliḥ a.ka.157kha/17.7; hastakaḥ — {kye ma bdag gi lag gu gnyis shin tu yun ring mo zhig nas gdod rnyed do//} aho bata me hastakau sucireṇa labdhau a.śa.261ka/239; bāhuḥ — {lag pa dag la pad rtsa gzhon nu} bāhvorbālamṛṇālikāḥ a.ka.299kha/108.71; {lag pa mnyam du mi mnye 'o//} na bāhuṃ mardayetsamam śi.sa.72ka/70; \n{kha cig ni lag pa rkyang te bya rmyang byed cing mchan khung ston pa dang} kāścid bāhūnutkṣipya vijṛmbhamāṇān kakṣān darśayanti sma la.vi.156kha/233; bhujaḥ — {sa spyod rnams la mtshon bsnun pa/} /{ster byed khyod kyi lag pa yis//} śastraprahāraṃ dadatā bhujena tava bhūbhujām \n kā.ā.334ka/2.353; karakaḥ — {ka ra ka ni thod pa dang} … {lag pa la//} śrī.ko.165kha 2. = {gnyis} karaḥ, dvau — {lag pa zhes pa de'i 'og tu gnyis so//} kara iti tato'dho dve vi.pra.177ka/1.31; \n \n\n• pā. 1. (sāṃ.da.) pāṇiḥ, karmendriyaviśeṣaḥ — {las kyi dbang po lnga ni ngag dang lag pa dang rkang pa dang rkub dang mdoms so//} pañca karmendriyāṇi vākpāṇipādapāyūpasthāḥ ta.pa.147ka/21 2. = {khru} hastaḥ, parimāṇaviśeṣaḥ — {sor} … {de nyi shu rtsa bzhir bsgyur ba ni/} hastaḥ {lag pa zhes khru gang} mi.ko.21kha; \n \n\n• nā. bāhuḥ, vidyārājaḥ/dānavendraḥ — {rig pa mchog dang} … {lag pa dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… bāhuḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8; {de bzhin du lha ma yin gyi dbang po rab tu tshim byed dang stobs ldan dang} … {lag pa dang de dag la sogs pa} evaṃ dānavendrāḥ—prahlādabali …bāhupramukhāḥ ma.mū.104ka/13. lag pa bkru ba|karaprakṣālanam — {lag pa bkru ba'i sngags so//} iti karaprakṣālanamantraḥ vi.pra.109kha/3.35. lag pa brkyang ba|= {lag brkyang ba/} lag pa bskyod|1. = {lag brda} pāṇikampaḥ — {gzhan min pa nyid ma yin yang /} /{lag pa bskyod sogs las bzhin du/} /{sgra rnams kyis ni don rtogs par/} /{'gal bar 'gyur ba ma yin no//} ananyatvaviyoge'pi śabdānāṃ na virudhyate \n arthapratyāyanaṃ yadvat pāṇikampādikarmaṇām \n\n ta.sa.59kha/570; hastakampaḥ — {de yis brjod 'dod sgra dag gis/} /{rtogs par 'gyur te lag bskyod bzhin//} sa vivakṣāṃ prapadyeta śabdebhyo hastakampavat \n\n ta.sa.94ka/855 2. hastavyāyāmaḥ — {gtsub shing dang gtsub stan dang mi'i lag pa bskyod pa'i rkyen gyis du ba rab tu 'byung} kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītya dhūmaḥ prādurbhavati gu.sa.104ka/30; dra.— {lag pa'i rtsol ba/} 3. = {ral gri} karavālaḥ, khaḍgaḥ — {ral gri gcod byed mda' mdzums dang /} /{a si ral gri} … {lag pa bskyod} khaḍge tu nistriṃśacandrahāsāsiriṣṭayaḥ \n…karavālaḥ a.ko.192ka/2.8.89; kare valata iti karavālaḥ \n vala sañcalane \n karapāla iti vā pāṭhaḥ a.vi.2.8.89. lag pa kha sbyar|karasampuṭaḥ — {de bzhin lag pa rnam bkod nas/} /{de yi lag pa kha sbyar bya//} tathaiva hastau vinyastau kuryāt tatkarasampuṭam \n ma.mū.247ka/279; udghaḥ — udgha {lag pa kha sbyar dang /} /{lus kyi rlung dang smin pa la//} śrī.ko.174kha \n lag pa sgyur ba|karasphoṭaḥ — {lag pa sgyur ba phyag rgya yin/} /{sor mo nyed pa'ang de bzhin no//} karasphoṭo bhavenmudrā aṅgulyāmoṭanaṃ tathā \n he.ta.6kha/18. lag pa brgya stong pa|vi. śatasahasrabhujaḥ — {lag pa brgya stong pa/} {mig bye ba brgya stong pa} śatasahasrabhujaḥ koṭiśatasahasranetraḥ kā.vyū.227ka/290. lag pa bsgreng|vi. ūrdhvabāhuḥ — {des lag pa bsgreng ste bu bu zhes bcom ldan 'das la 'khyud par brtsams pa dang} sā ūrdhvabāhuḥ putra putreti bhagavantaṃ pariṣvaṅktumārabdhā vi.va.131kha/1.20; ūrdhvahastakaḥ — {kha cig ni lag pa bsgreng nas 'dug go//} kecidūrdhvahastakāstiṣṭhanti vi.va.124ka/1.12. lag pa can|nā. hastaḥ, dārakaḥ — {sdom ni/} /{rab 'byor dang ni rgan po dang /} /{lag pa can dang 'de gus gsol//} tasyoddānam—subhūtiḥ sthaviraścāpi hasta lekuñcikastathā \n a.śa.251ka/231; hastakaḥ — {'di btsas ma thag tu lag pa bzung ste 'o byed cing mthang la 'jor la 'khyud par byed pas na de'i phyir khye'u 'di'i ming lag pa can zhes gdags so//} yasmādayaṃ jātamātra eva hastāvāliṅgate cumbati, tasmādbhavatu dārakasya hastaka iti nāma a.śa.261ka/239. lag pa gcig|= {lag pa gcig pa/} lag pa gcig pa|vi. ekahastaḥ ma.vyu.8923 (123kha). lag pa bcangs pa stongs pa|riktamuṣṭiḥ — {'dod pa 'di dag ni mi rtag pa} … {zil pa'i thigs pa ltar ring du mi gnas pa/} {lag pa bcangs pa stongs pas byis pa brid pa ltar snying po med pa} anityāḥ khalvete kāmāḥ…avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ la.vi.106ka /153. lag pa chen po|nā. mahābāhuḥ, vidyārājaḥ — {rig pa mchog dang} … {lag pa chen po dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… mahābāhuḥ …etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8. lag pa 'jas te ltebs pa|vi. samudrakalekhaḥ — {sen mo gcig pa dang lag pa 'jas te ltebs pa dang} … {spyod lam gyis dub pa de dag las mi na ba rnams so//} ekanakhasamudrakalekha…īryāpathacchinnebhyaścānābādhikānām vi.sū.12ka/13; ma.vyu.8898 (123kha); sāmudrakalekhakaḥ ma.vyu.8898. lag pa gtad pa|hastārpaṇam — {dang por sbyin sreg du bas mchi ma rtag tu 'bab la rab tu 'jug/} /{mtshungs par lag pa gtad pas gdung ba'i lam la bden par mdud pa mdzad//} bāṣpasyādyā satatapatane homadhūmaiḥ pravṛttiḥ satyagranthirvyasanasaraṇau tulyahastārpaṇena \n a.ka.83kha/63.9. lag pa lta bu|vi. hastabhūtam — {rigs kyi bu byang chub kyi sems ni} … {pha rol tu phyin pa'i lus yongs su srung bas lag pa lta bu'o//} bodhicittaṃ hi kulaputra… hastabhūtaṃ pāramitāśarīraparipālanatayā ga.vyū.310kha/397. lag pa stong pa|• vi. riktahastaḥ — {chom pos phrogs pa ji bzhin du/} /{sgren mo lag pa stong par 'gro//} riktahasta– śca nagnaśca yāsyāmi muṣito yathā \n\n bo.a.17ka/6.59; \n\n• nā. sahasrabhujaḥ, gandharvarājaḥ — {dri za'i rgyal po lag pa stong pa dang} sahasrabhujaśca gandharvarājaḥ kā.vyū.201ka/258. lag pa dag pa|karaśuddhiḥ — {da ni lag pa dag pa dang dgod pa'i sngags brjod par bya ste} idānīṃ karaśuddhinyāsamantramucyate vi.pra.109kha/3.35. lag pa dang rkang pa|hastapādam — {'dir byis pa'i lag pa dang rkang pa la sogs pa bskum pa dang tshig mi gsal ba chos kyi sku yin pa ji lta ba de bzhin du lha bcu gnyis te} iha yathā bālasya hastapādādisaṅkucanamasphuṭavacanaṃ dharmakāyastathā devā dvādaśa vi.pra.56ka/4.98; pāṇipādam — {phrag dog khro ba'i me ni blta dka' des/} /{de yi lag pa rkang pa myur du bcad//} īrṣyāprakopānaladurnirīkṣyaḥ ciccheda tasyāśu sa pāṇipādam \n\n a.ka.296ka/38.13; pāṇicaraṇam — {de nas de yis zhing pa rnams/} … /{lag pa rkang pa rnam par gas/} … {mthong gyur nas//} tataḥ sa karṣakān…vidīrṇapāṇicaraṇān…vilokya a.ka.216ka/24.94; dra.— {pad ma'i 'dab mnyen lta bur 'jam gzhon pa'i/} /{lag pa rkang pa dag kyang ngas btang ngo //} komalapadmapatrasukumārau \n tyaktau karau sacaraṇau me rā.pa.238ka/134. lag pa dang rkang pa 'jam zhing mnyen pa|vi. mṛdutaruṇahastapādaḥ — {de lus yongs su dag pa yin te} … {lag pa dang rkang pa 'jam zhing mnyen pa dang} sa kāyapariśuddhaśca bhavati…mṛdutaruṇahastapādaḥ śi.sa.85ka/84. lag pa brdabs pa|nā. pāṇihatā, puṣkariṇī — {deng sang du'ang lag pa brdabs pa'i rdzing zhes grags so//} adyāpi sā pāṇihateti puṣkariṇī saṃjñāyate la.vi.131ka/194. lag pa na me tog pad ma bzang po thogs pa|vi. śubhapadmahastaḥ, avalokiteśvarasya — {'dam bu'i mda' bzhin du kha dog dkar ba} … {lag pan me tog pad ma bzang po thogs pa/} {pad ma'i dpal gyis brgyan pa de 'dra ba'i gzugs mthong nas} yāvatpaśyati śaratkāṇḍagauravarṇaṃ… śubhapadmahastaṃ padmaśriyā'laṃkṛtaṃ śarīram kā.vyū.238ka/300. lag pa sbyar ba|karasampuṭaḥ — {lag pa sbyar bas khyod dgra'i khrag/} /{'thung zhing 'thung zhing gar byed do//} pāyaṃ pāyaṃ tavārīṇāṃ śoṇitaṃ karasampuṭaiḥ \n… nṛtyanti kā.ā.331kha/2.285. lag pa mi kyog pa|na bāhupracālakam — {shin tu bsdams shing khyim gzhan du 'gro bar bya'o//} … {lag pa mi kyog par ro//} susaṃvṛto'ntargṛhaṃ gacchet…na bāhupracālakam vi.sū.49ka/62; ; dra. {lag pa mi bskyod/} {lag pa mi skyog/} lag pa mi skyog|na bāhupracālakam ma.vyu.8551; dra. {lag pa mi kyog pa/} {lag pa mi bskyod/} lag pa mi bskyod|na bāhupracālakam ma.vyu.8551 (118kha); dra. {lag pa mi kyog pa/} lag pa mi bldag pa|na hastāvalehakam ma.vyu.8587 ( {lag pa mi bltab} ma.vyu.119ka); dra. {lag pa la ldag pa/} lag pa mi sprug|na hastasaṃdhunakam ma.vyu.8589 (119ka). lag pa mi sbrel|na hastasaṃlagnikayā ma.vyu.8554 (118kha). lag pa med pa|= {lag med/} lag pa 'dzin pa|pāṇigrahaḥ — {grong khyer bu ram shing 'phel gyi/} /{dpal ldan don mthun mgon po'i bu/} /{khyu mchog byin zhes bya ba ni/} /{de yi lag pa 'dzin par 'dod//} śrīmataḥ sārthanāthasya nagare puṇḍravardhane \n sūnurvṛṣabhadattākhyas– tatpāṇigrahamiṣyate \n\n a.ka.248kha/93.4; pāṇigrahaṇam — {bag ma len pa na lag pa 'dzin pa} vivāhe pāṇigrahaṇam vi.pra.58ka/4.100. lag pa 'dzin par 'gyur|kri. pāṇigrahaṇaṃ nirvartayiṣyati — {de'i phyir yun ring po ma yin pa na rig pa 'dzin pa'i 'khor los sgyur bas lag pa 'dzin par 'gyur ro//} tad vidyādharacakravartī acireṇa te pāṇigrahaṇaṃ nirvartayiṣyati nā.nā.228kha/31. lag pa bzhi|= {lag pa bzhi pa/} lag pa bzhi pa|• vi. caturbhujaḥ — {drag po dkar po mig gsum pa gdong gcig pa lag pa bzhi pa} rudrastrinetra ekānanaścaturbhujaḥ…śuklaḥ vi.pra.35kha/4.11; \n\n• nā. = {khyab 'jug} caturbhujaḥ, viṣṇuḥ — {khyab 'jug nag po sred med bu/} … {lag pa bzhi pa} viṣṇurnārāyaṇaḥ kṛṣṇaḥ…caturbhujaḥ a.ko.128kha/1.1.20; catvāro bhujā yasya saḥ caturbhujaḥ a.vi.1.1.20. lag pa zed par byed|= {lag pa zed par byed pa/} lag pa zed par byed pa|vi. prasāritakaraḥ — {'od srung gi dge sbyong 'di rnams ni yi dwags rnams su skyes pa bzhin rtag tu lag pa zed par byed do//} ime śramaṇāḥ kāśyapīyāḥ pretopapannā iva nityaṃ prasāritakarāḥ vi.va.153kha/1.42. lag pa gzung ba|karagrahaṇam — {des na rnal 'byor ma rnams kyi lag pa gzung ba'i slad du bud med dang skyes pa'i mtshan nyid bslab par bya'o//} tena yoginīnāṃ karagrahaṇāya nārīpuruṣalakṣaṇaṃ śikṣitavyam vi.pra.168kha/3.156. lag pa bzang po|= {lag bzang /} lag pa bzang po dang ldan pa|nā. subāhuyuktaḥ, gandharvarājaḥ — {dri za'i rgyal po lag pa bzang po dang ldan pa} subāhuyuktaśca gandharvarājaḥ kā.vyū.201ka/253. lag pa bzung ba|= {lag bzung /} lag pa ring ba|vi. pralambabāhuḥ — {gzhon nu gzugs bzang po mdzes pa} … {lag pa ring ba/} {dpral ba'i dbyes che ba} … {zhig byung ngo //} dārako jātaḥ \n abhirūpo darśa– nīyaḥ… pralambabāhurvistīrṇalalāṭaḥ vi.va.170ka/1.59. lag pa la ldag pa|hastapralehakaḥ — {sngags spyod pa dang lag pa la ldag pa dang} … {khyim gcig dang gsum dang lnga dang bdun nas zas len pa dang} mantravicārakairhastapralehakaiḥ… ekatripañcasaptakulabhikṣāgrahaṇaiḥ la.vi.122kha/182. lag pa las ltung ba byung ba|pā. hastāpattiḥ, āpattibhedaḥ — {byang chub sems dpa' mtshams med pa lnga dang ldan pa'i ltung ba dang bud med las ltung ba byung ba dang lag pa las ltung ba byung ba dang} … {bshags par bya'o//} pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattiḥ …hastāpattiḥ…deśayitavyāḥ śi.sa.94kha/94. lag pad|pāṇipadmam — {lag pa'i pad mas btud de las//} tasmāt…pāṇipadmāvanāmitāt a.ka.277ka/35.30; pāṇisarojam — {mtho ris mdzes ma'i lag pad kyis gtor ba/} /{man da ra ba'i 'phreng rgyas mdzes pa de//} dyusundarīpāṇisarojamuktamandāramālākalitaścakāśe \n a.ka.193ka/22.13; karāmbhojam — {de} … {'dar bcas lag pa'i yal 'dab kyis/} /{de lag pad la reg byed cing //} sā…spṛśantī tatkarāmbhojaṃ sakampakarapallavā \n\n a.ka.262ka/31.31. lag pa'i mkhrig ma|agrahastaḥ — {de yi lag pa'i mkhrig mar bcad pa na/} … {sdug bsngal ma gyur to//} chinne'grahaste'pi tu tasya nāsīd duḥkham jā.mā.170kha/197. lag pa'i 'khri shing|bāhulatā — {lag pa'i 'khri shing sor mo rnams/} /{yal 'dab sen mo'i 'od zer ni/} /{me tog tu gyur dpyid kyi dpal/} /{khyod ni nged la mngon sum rgyu//} aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ \n bāhū late vasantaśrīstvaṃ naḥ pratyakṣacāriṇī \n\n kā.ā.324kha/2.67; kā.ā.321kha/1.87. lag pa'i rgyan|= {lag rgyan/} lag pa'i rgyab|hastapṛṣṭham ma.vyu.3975 (64kha). lag pa'i sgra|= {thal mo rdeb} pāṇivādaḥ, pāṇighaḥ — {lag pa'i sgra dang thal mo rdeb//} pāṇivādāstu pāṇighāḥ a.ko. 203ka/2.10.13; pāṇī vādayantīti pāṇivādāḥ \n vada vyaktāyāṃ vāci a.vi.2.10.13. lag pa'i mthil|= {lag mthil/} lag pa'i mthu|= {lag mthu/} lag pa'i pad ma|= {lag pad/} lag pa'i pad+ma|= {lag pad/} lag pa'i phyag rgya|pā. hastamudrā — {de la bsten pa'i don du las kyi phyag rgya med par gyur na lag pa'i phyag rgya sbyin par bya ste} tasya sevārthaṃ karmamudrā'bhāve sati hastamudrāniyamo deyaḥ vi.pra.181kha/3.200. lag pa'i dbang po|pā. pāṇīndriyam, karmendriyaviśeṣaḥ— {khams kyi dbang gis las kyi dbang po rnams gsungs pa} … {lag pa'i dbang po ni me'i khams las so//} dhātuvaśena karmendriyāṇyāha…pāṇīndriyaṃ tejodhātoḥ vi.pra.229kha/2.23. lag pa'i rtsa ba|bāhumūlam — {lag pa'i rtsa bar dpung rgyan nyid/} /{mgrin par rus pa'i phreng ba ste//} bāhumūle ca keyūraṃ grīvāyāmasthimālikā \n\n he.ta.6kha/18; {lag rtsa gnyis po mchan khung ngo //} bāhumūle ubhe kakṣau a.ko.175kha/2.6.79; bāhvormūle bāhumūle a.vi.2.6.79. lag pa'i rtse|= {lag rtse/} lag pa'i rtsol ba|hastavyāyāmaḥ — {gtsub shing dang gtsub stan dang skyes bu'i lag pa'i rtsol ba las glo bur du me skye bar 'gyur ro//} tadyathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītyākasmādagnirupajāyate he.ta.18ka/56. lag pa'i tshad|hastavālaḥ — {rab tu byed pa lag pa'i tshad kyi tshig le'ur byas pa} hastavālaprakaraṇakārikā ka.ta.3848. lag pa'i tshigs|karasandhiḥ — {lag pa'i tshigs gnyis la 'dus pa'o//} {rkang pa'i tshigs gnyis la nye ba'i 'dus pa'o//} melāpakaṃ karasandhidvaye, upamelāpakaṃ pādasandhidvaye vi.pra.240ka/2.47. lag pa'i mtshon|nā. karadaṇḍī, yodhaḥ — {stong dang g}.{yul 'gyed lho phyogs pa/} /g.{yul gyi dus su sngon 'gro zhing /} /{lag pa'i mtshon zhes grags pa ni/} /{de yi bslu med grogs por gyur//} sahasrayodhastasyābhūd dākṣiṇātyo niratyayaḥ \n karadaṇḍīti vikhyātaḥ saṃgrāmāgresaraḥ priyaḥ \n\n a.ka.245kha/28.59. lag pa'i zhags pa|bhujapāśaḥ — {skyon bcas bud med lag pa'i zhags pas bsdams/} /{'khor ba'i btson ra dag tu mya ngan byed//} śocanti yoṣidbhujapāśabaddhāḥ saṃsārakārāsadane sadoṣāḥ \n\n a.ka.123ka/65.59. lag pa'i yal ga|= {sor mo} karaśākhā, aṅguliḥ — {sor mo lag pa'i yal ga 'o//} aṅgulyaḥ karaśākhāḥ syuḥ a.ko.176ka/2.6.82; karasya śākhā iva tiṣṭhantīti karaśākhāḥ a.vi.2.6.82. lag pa'i yal 'dab|= {sor mo} karapallavaḥ, aṅguliḥ — {de} … {'dar bcas lag pa'i yal 'dab kyis/} /{de lag pad la reg byed cing //} sā… spṛśantī tatkarāmbhojaṃ sakampakarapallavā \n\n a.ka.262ka/31.31. lag pa'i rus pa|karāsthi — {bsil ba'i ri ni lag pa'i rus pa'o//} … {ni Sha Ta ni rkang pa'i rus pa'o//} śītādriḥ karāsthīni…niṣaṭaḥ pādāsthīni vi.pra.235ka/2.35. lag pa'i sen mo|karanakhaḥ — {rdo rje'i ri ni rkang pa dang lag pa'i sen mo rnams so//} vajraparvatāḥ pādakaranakhāḥ vi.pra.235ka/2.35. lag pa'i sor mo|karāṅguliḥ, o lī — {tshes dang po la ni sor mo'i tshigs dang por ro//} … {bdun pa la ni g}.{yon gyi lag pa'i sor mo'i tshigs dang po'i mtshams su'o//} prathamā tithiḥ prathamāṅgulīparve… saptamī vāmakarāṅgulipra– thamaparvasandhau vi.pra.70ka/4.125; aṅguliḥ — {gnyis skyes rnams la rang gi lag sor gyi/} /{yal 'dab 'dar bzhin nor bu byin nas de//} sa kampamānāṅgulipallavena dattvā svahastena maṇiṃ dvijebhyaḥ \n a.ka.33kha/3.165. lag pa'i sor mo zlum por 'jas pa|vi. aṅgulīphaṇahastakaḥ ma.vyu.8776 (122ka). lag pas rdo rje dril bu 'khrol|vi. vajraghaṇṭāraṇatpāṇiḥ — {lag pas rdo rje dril bu 'khrol/} /{zab mo'i chos ni klog pa dang //} vajraghaṇṭāraṇatpāṇirgambhīradharmapāṭhakaḥ \n he.ta.27ka/90. lag pod kyi las|pratikarma — {lag pod kyi las kyis las bya zhing bsod nams kyi blos kyang gla rngan gyis ni ma yin no//} kutyā (? kuryāt) pratikarmaṇā karma puṇyabuddhyā ca \n na bhṛtikayā vi.sū.15ka/17. lag dpya|karaḥ, pāṇiḥ/rājagrāhyabhāgaḥ — {chu gter bzhi yi ske rags can/} /{sa yi lag dpya 'dzin la mkhas/} /{khyod nyid thob nas da lta ni/} /{skye dgu rgyal po bzang ldan gyur//} rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāmpratam \n caturaṃ caturambhodhirasanorvīkaragrahe \n\n kā.ā.334kha/3.6. lag phub|phalam — phalakaḥ {phub/} {pha laM dang pha raM/} {lag phub} mi.ko.46kha; pharam mi.ko.46kha \n lag phur|abhyūṣaḥ — {ma smin pa'i 'bru brngos pa la} …abhyūṣaḥ {lag phur} mi.ko.38kha \n lag byin|= {lag sbyin/} lag 'brag|= {lag gzan} talam — {gzhu rgyud kyis brdung ba skyob phyir pags pa sogs las byas pa lag ngar la gon pa'i ming /} godhā {lag gzan/} talam {lag 'brag} mi.ko.47ka \n lag sbyin|karakuḥ, saṃkhyāviśeṣaḥ — {bye ba phrag brgya na ther 'bum zhes bya'o//} … {rgyu rig phrag brgya na lag sbyin zhes bya'o//} śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ hetuhilānāṃ karakurnāmocyate la.vi.76kha/103. lag ma|u.pa. hastā — {dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang} … {shin tu sgrol ma ste pad+ma nor 'dab rdo rje lag ma lhag pa'i lha can la'o zhes pa nub tu'o//} aindryāḥ pūrvapatrādau vajrābhā…sutārā kamalavasudale vajrahastā'dhidaive paścime vi.pra.41kha/4.31. lag med|vi. ahastaḥ ma.vyu.8924 (123kha). lag rtsa|= {lag pa'i rtsa ba/} lag rtsis|pā. mudrā, kalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite… lipimudrāgaṇa– nāsaṃkhyasālambhadhanurvede… gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; {yi ge dang rtsis dang shod dgod pa dang bgrang ba dang lag rtsis kyis lo tog la sogs pa dang rnyed pa la sogs pa'i 'bras bu mngon par 'grub pa gang yin pa} lipigaṇananyasanasaṃkhyāmudrayā sasyādikaṃ lābhādikaṃ ca phalamabhinirvartayati bo.bhū.55kha/72; mi.ko.27kha \n lag rtse|karāgram — {brtan pa sten cig khyod kyi 'dod pa gang /} /{de ni 'bad med lag pa'i rtse na gnas//} bhajasva dhairyaṃ tava vāñchitaṃ yat tadaprayatnopanataṃ karāgre \n a.ka.300kha/108.78; {bud med dag pa'i lag rtse yis/} /{reg pas mngal ni grol bar gyur//} sādhvīkarāgrasaṃsparśādiyaṃ garbhaṃ vimuñcati \n a.ka.143kha/14.56; agrahastaḥ — {khyod kyi lag rtse dag yongs su mi ngal lam} na khalu te pariśramo'grahastānām nā.nā.227kha/26. lag 'dzin|= {lag 'dzin pa/} lag 'dzin pa|muṣṭiḥ — {phub ni mo min pha la 'o/} /{tsar ma bsdus gang lag 'dzin pa//} phalako'strī phalaṃ carma saṃgrāho muṣṭirasya yaḥ \n\n a.ko.192ka/2.8.90; dra. {lag pa 'dzin pa/} lag zungs|āyāmapaṭṭaḥ — {gnas khang gi sgo gdod do//} {sgo glegs gzhug go//} {lag zungs dang yang mig dang ko ba'i dum bu dag go//} na (? la)yanānāṃ dvārakaraṇam \n kavā– ṭadānam \n āyāma(paṭṭa)kaṭakacarmakhaṇḍikayoḥ vi.sū.94ka/113; āyāmapaṭakaḥ — {sgo glegs gzhug par bya'o/} /{dbye dka' nas bcom ldan 'das kyis bka' stsal pa/} {lag zungs gdags par bya'o//} (kavāṭārgalaṃ niveśayitavyam \n duḥkhaṃ badhyate) \n bhagavānāha \n āyāmapaṭako dātavyaḥ vi.va.133ka/2.110; daṇḍaḥ — {blo gros chen po} … {'jim pa'i gong bu dang lag zungs dang 'khor lo dang srad bu dang chu dang mi'i nan tan la sogs pa'i rkyen rnams kyis rdza ma 'byung ngo //} mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayairmahāmate ghaṭa utpadyate la.a.88ka/35; la.a.86ka/33; dra. {lag gzungs/} lag gzan|godhā — {gzhu rgyud kyis brdung ba skyob phyir pags pa sogs las byas pa lag ngar la gon pa'i ming /} godhā {lag gzan/} talam {lag 'brag} mi.ko.47ka \n lag gzungs|āyāmapaṭṭaḥ — {sgor sgo glegs dang sgo gtan dang yang mig dang lag gzungs legs par bya'o//} dvāre kavāṭārgaḍakaṭakāyāmapaṭṭasamāyojanam vi.sū.6ka/6; dra. {lag zungs/} lag bzang|nā. subāhuḥ 1. buddhaḥ — {lag bzang dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…śākyamuniśceti \n etaiś– cānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5 2. bhikṣuḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa lag bzangs dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca subāhunā…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1 3. śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang} … {lag pa bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ …subāhunā ca ga.vyū.318kha/39 4. yaśodasacivaḥ — {de nas grags sbyin grogs po ni/} /{dpal dang ldan pa rnams kyi mchog/} /{dri med gang po lag bzang dang /} /{ba glang bdag ces bya ba bzhis//} tato yaśodasacivāścatvāraḥ śrīmatāṃ varāḥ \n vimalākhyaḥ subāhuśca pūrṇako'tha gavāṃpatiḥ \n\n a.ka.81kha/62.88 5. nāgarājaḥ — {klu'i rgyal po lag bzangs} subāhurnāgarājā ma.vyu.3242 (56ka). lag bzangs|= {lag bzang /} lag bzangs kyis zhus pa|nā. subāhupṛcchā, granthaḥ — {'di ni 'thad pa dang bcas par/} /{lag bzangs kyis ni zhus pa las/} /{dman mos sems can don gyi phyir/} /{de bzhin gshegs pa nyid kyis gsungs//} idaṃ subāhupṛ– cchāyāṃ sopapattikamuktavān \n hīnādhimuktisattvārthaṃ svayameva tathāgataḥ \n\n bo.a.3ka/1.20; {'phags pa lag bzangs kyis zhus pa zhes bya ba theg pa chen po'i mdo} āryasubāhuparipṛcchānāmamahāyānasūtram ka.ta.70. lag bzung|• saṃ. pāṇigrahaḥ — {de nas bag ma'i dga' ston chen po la/} /{cho ga bzhin zhugs grub bdag bu mo yi/} /{lag bzung reg pa gsar pa'i bdud rtsi yis/} /{rig 'dzin rgyal po'i bu ni dga' bar gyur//} tataḥ pravṛtte vidhivadvivāhamahotsave siddhanṛpātmajāyāḥ \n pāṇigrahasparśanavāmṛtena nananda vidyādhararājasūnuḥ \n\n a.ka.303kha/108.107; \n\n• vi. pāṇidhṛtaḥ — {de nas de lag gis bzung ba'i/} /{thag par dal bus 'chel byas te/} /{ri yi chu klung brag la brdabs/} /{sgra sgrogs ngogs su de yis babs//} tatpāṇidhṛtarajjvā'tha vihitālambanaḥ śanaiḥ \n so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam \n\n a.ka.267kha/32.29. lag bzed nyid|uttānapāṇitā — {de dus don gnyer gzhan la ni/} /{lag bzed nyid du ji ltar 'gyur//} kathaṃ…gacchāmi prārthitānyasya tatkṣaṇottānapāṇitām \n\n a.ka.8kha/50.83. lag bzo|= {lag bzo ba/} lag bzo ba|śilpī — {gser mgar la sogs pa'i lag bzo ba rnams ni gser la sogs pa byed ces bya ba la sogs pa'o//} suvarṇakārādīnāṃ ca śilpināṃ suvarṇādighaṭanamityevamādi abhi.sa.bhā.71kha/99; {phongs shing slong ba rnams ni mngon par 'khor ba/} {lag bzo rnams kyis 'tsho ba'i gnas su gyur pa} abhigamanīye kṛpaṇavanīpakānāmupajīvye śilpijanasya jā.mā.95ka/110. lag ya cig|vi. ekahastaḥ ma.vyu.8923. lag yangs|vi. dāpitaḥ — {lag yangs dang ni gter 'dod 'dra//} dāpitaḥ sādhitaḥ samau a.ko.208kha/3.1.40; rājñā dāpyata iti dāpitaḥ \n ḍudāñ dāne…rājñā vi– vāde'parājitasya nāmanī a.vi.3.1.40. lag yig|hastamudrā — {spring yig dang lag yig dang yul phyogs dang brda dang mtshan ma rnams ni tshig nyid dang 'dra'o//} vāktvaṃ lipihastamudroddeśaṃ saṅkete nimittānām vi.sū.20kha/24. lag rings|nā. dīrghabāhuḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong} … g.{yon rol nas lag rings kyis bsgyings te smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram… vāme dīrghabāhurgarvita āha la.vi.152kha/226. lag len|prakriyā — {rdo rje rnam par 'joms pa zhes bya ba'i} ( {gzungs kyi} ) {dkyil 'khor gyi lag len go rims ji lta ba zhes bya ba} vajravidāraṇanāmadhāraṇīmaṇḍalaprakriyāyathākramanāma ka.ta.2937; vidhānam — vidhānam {cho ga zhib mo/} {lag len} mi.ko.11ka \n lag gshog|karapatram, krakacaḥ — {de'i spyad cha/} krakacaḥ {sog le/} karapatraṃ {lag gshog} mi.ko.26kha \n lag song|= {lag tu song ba/} lag sor|= {lag pa'i sor mo/} lag sor rdum|= {lag sor rdum po/} lag sor rdum po|kuṇiḥ — {smad 'chal dang zhar ba dang lag sor rdum po dang sgur po dang mi'u thung dang wa ba can dang lkugs pa dang 'on pa dang rten 'phye dang rkang 'bam dag rab tu 'byin par byed} kāṇḍarikakāṇakuṇikubjavāmanagalagaṇḍajātamūkāndhabadhirapīṭhasarpiślīpadān pravrājayanti vi.va.131ka/2.107; ma.vyu.8785 (122kha). lag sor zlum por 'jas pa|vi. aṅgulīphaṇahastakaḥ — {lag rdum dag dang rkang rdum dang /} /{lag sor zlum por 'jas pa dang //} hastacchinnāśca pādacchinnā aṅgulīphaṇahastakāḥ \n vi.sū.4kha/4. lag son|= {lag tu son pa/} lag srung|= {gri chung} karavālikā mi.ko.47kha \n lags|( {yin} ityasya āda.) \n\n• kri. 1. asti — {khyod ni snyan pa'i spobs par ldan pa lags/} /{'dzum pa'i gsung dang dran ldan bsnyengs pa med//} madhurapratibhānavānasi smitavākyaḥ smṛtimān viśāradaḥ \n vi.va.125kha/1.14; {bcom ldan 'das bdag ni dam pa stsal ba'i 'os lags kyis} varārho'smi bhagavan a.śa.55ka/47; bhavati — {bcom ldan 'das de bzhin gshegs pa'i snying por smra ba 'di mu stegs byed kyi bdag tu smra ba dang ji ltar mi 'dra ba lags} tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati la.a.86ka/33 2. syāt — {yul chen po'i nang na nor dang ldan pa lags la} mahājanapadeṣu ca dhanikaḥ syāt sa.pu.40ka/71; bhavet — {ji ltar theg pa gsum po lags//} kathaṃ yānatrayaṃ bhavet la.a.64kha/11; {gang phyir rdo rje sems dpa' lags//} vajrasattvo bhavet kasmāt he.ta.1ka/2; \n\n• dra.— {rang gi gnas skabs smos pa lags} svāvasthā tu niveditā kā.ā.326kha/2.138; {bdag ni 'di'i bro g}.{yog lags so//} ahamasyopasthāyikaḥ vi.va.136kha/1.25; {btsun pa spyan 'dren 'di ga las mchis lags} kuta idaṃ bhadanta nimantraṇamāyātam a.śa.2kha/1; {ji ltar nam mkha' 'dra ba lags//} kathaṃ ca gaganopamāḥ la.a.65ka/12; {bcom ldan 'das thos lags} śrutaṃ bhagavan vi.va.129ka/1.18; {yul de rnams kyang ci lags/} {dbang po rnams ni gang lags} ke punaste viṣayāḥ kānīndriyāṇi he.ta.18ka/56; {kye bcom ldan 'das rdo rje'i lus la rtsa du lags} he bhagavan vajradehe katamā nāḍyaḥ he.ta.2kha/4; \n\n• avya. om — {des kyang lags so zhes khas long shig} tena omiti (prati)jñātavyam bo.bhū.83ka/105. lags pa|dra. — {ma lags pa/} lang|dra.— {sems can mi srun nam mkha' bzhin/} /{de dag gzhom gyis yong mi lang //} kiyato mārayiṣyāmi durjanān gaganopamān \n bo.a.10kha/5.12; {dgra la sogs pa'i dngos po bdag gis phyir bzlog par mi lang gi} śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ bo.pa.90kha/54.\n\n• (dra.— {ba lang /} {gu lang /} ). lang ka|• nā. laṅkā, nagaram/dvīpaḥ — {dus gcig na/} {bcom ldan 'das lang ka'i grong rdal na/} {rgya mtsho'i ri ma la ya'i rtse mo} … {bzhugs te} ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma la.a.56ka/1; {'phrul gyi lang ka'i grong rdal} divyalaṅkāpurī la.a.57ka/2; {de bas bdag cag khyod kyi bkas shI ta dang kha ba can gyi lho lang+ka'i gling gi byang 'phags pa'i yul du 'gro ba mchog go//} tavājñayā varaṃ śītānadīdakṣiṇe himavato laṅkādvīpasya madhye āryaviṣayaṃ gamiṣyāmaḥ vi.pra.129kha/1, pṛ.28; \n \n\n• saṃ. laṅkā, śākhā/kulaṭā/śākinī — {lang kA srin po'i grong yal ga/} /{ku la TA dang shA ki nI//} śrī.ko.164kha \n lang ka pu ri|= {lang ka'i grong rdal/} lang ka'i grong rdal|laṅkāpuram — {dus gcig na bcom ldan 'das lang ka'i grong rdal na/} {rgya mtsho'i ri ma la ya'i rtse mo} … {bzhugs te} ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma la.a.56ka/1; laṅkāpurī— {'phrul gyi lang ka'i grong rdal 'di/} /{mdangs dga' rin chen sna tshogs dang /} … {rin chen dra ba'i bla res brgyan//} divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām \n…ratnajālavitānakaiḥ \n\n la.a.57ka/2. lang ka'i gling|nā. laṅkādvīpaḥ, dvīpaḥ — {de bas bdag cag khyod kyi bkas shI ta dang kha ba can gyi lho lang+ka'i gling gi byang 'phags pa'i yul du 'gro ba mchog go//} tavājñayā varaṃ śītānadīdakṣiṇe himavato laṅkādvīpasya madhye āryaviṣayaṃ gamiṣyāmaḥ vi.pra.129kha/1, pṛ.28. lang ka'i bdag po|• saṃ. laṅkādhipatiḥ — {lang ka'i bdag po mgrin bcus} … {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas mtshan rab sum cu rtsa gnyis kyis brgyan pa'i sku dang} … {mthong bar gyur to//} adrākṣīddaśagrīvo laṅkādhipatiḥ…tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum la.a.60ka/6; \n \n\n• nā. = {'bod sgrogs} laṅkādhipatiḥ, rāvaṇaḥ — {de nas bcom ldan 'das kyis de'i tshe lang ka'i bdag po ma skyes pa'i chos la bzod pa thob par thugs su chud nas} atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipateranutpattikadharmakṣāntyadhigataṃ viditvā la.a.60ka/6; la.a.56kha/2. lang ka'i dbang|nā. laṅkeśvarī, vidyā — {thod pa can ma skal chen ma/} /{de bzhin dpal mo lang ka'i dbang /} /{gzhan yang rig pa mang po ni//} kapālinī mahābhāgā dhanyā laṅkeśvarī tathā \n anyāśca bahavo vidyāḥ ba.mā.169kha \n lang ka'i dbang phyug|nā. laṅkeśvaraḥ, laṅkādhipo rāvaṇaḥ — {rin chen rtsig pa las 'phos pa'i/} /{gzugs brnyan brgya yis bskor gyur pa/} /{lang ka'i dbang phyug de kho na/} /{a ny+dza na bus dka' bas shes//} ratnabhittiṣu saṅkrāntaiḥ pratibimbaśatairvṛtaḥ \n jñāto laṅkeśvaraḥ kṛcchrādāñjaneyena tattvataḥ \n\n kā.ā.332ka/2.299. lang ka'i ri ma la ya|nā. laṅkāmalayaḥ, parvataḥ — {lang ka'i ri ma la ya la gzigs te} … {'dzum pa mdzad do//} laṅkāmalayamavalokya smitamakarot la.a.56ka /1. lang kar gnas pa|vi. laṅkānivāsī — {de na srin po'i dbang po rnams/} /{gang dag lang kar gnas pa'ang} rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ \n la.a.58ka/4. lang kar gshegs pa'i mdo|nā. laṅkāvatārasūtram, sūtragranthaḥ— {glang po'i rtsal dang sprin chen dang /} /{mya ngan 'das dang sor phreng dang /} /{lang dkar gshegs pa'i mdo las kyang //} hastikakṣye mahāmeghe nirvāṇāṅgulimālike \n laṅkāvatārasūtre ca la.a.157kha/105. lang kar gshegs pa'i mdo sde|nā. laṅkāvatārasūtram, sūtragranthaḥ — {bshad pa'i tshul las rnam grol ba/} /{so so rang rig spyod yul te/} /{lang kar gshegs pa'i mdo sde ni//} deśanānayanirmuktaṃ pratyātmagatigocaram \n laṅkāvatārasūtram la.a.57ka/2. lang kA|= {lang ka/} lang ga li'i me tog|lāṅgalīpuṣpam ma.vyu.6181 (88ka). lang tang|dhūrdhūrakam — {lang tang rtsa bas sbyin sreg byas/} /{de la rims nad 'byung bar 'gyur//} dhūrdhūrakamūlaṃ juhuyādekaṃ unmattistasya jāyate \n ma.mū.277ka/435; dra.— {lang tang tse/} {lang tang tshe/} lang tang tse|dhurdhūrakam — {lang tang tse yi rtsa ba dang /} /{de bzhin ko sha ta ka'i dang //} dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca \n\n ma.mū.277ka/435; dra. {lang tang /} {lang tang tshe/} lang tang tse'i rtsa ba|dhurdhūrakamūlam — {lang tang tse yi rtsa ba dang /} /{de bzhin ko sha ta ka'i dang //} dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca \n\n ma.mū.277ka/435; dra. {lang tang rtsa ba/} {lang tang tshe/} lang tang rtsa ba|dhūrdhūrakamūlam — {lang tang rtsa bas sbyin sreg byas/} /{de la rims nad 'byung bar 'gyur//} dhūrdhūrakamūlaṃ juhuyādekaṃ unmattistasya jāyate \n ma.mū.277ka/435; dra.— {lang tang tse'i rtsa ba/} {lang tang tshe/} lang tang tshe|ārdrakam — {yungs mar dang ni dug nyid dang /} /{star bu dang ni lang tang tshe/} /{ske tshe dang yang khrag nyid kyang /} /{mi las yang dag byung ba dag//} kaṭutailaviṣaṃ caiva ālavetasamārdrakam \n rājikaṃ rudhiraṃ caiva mānuṣodbhavasambhavam \n\n ma.mū.275kha/433; dra. {lang tang tse/} {lang tang /} lang tso|= {lang tsho/} lang tsho|• saṃ. yauvanam — {de'i gzugs dang lang tsho dang mdzes pa rjes su dran nas 'dod chags kyi rgyags pas myos te} tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ a.śa.204kha /189; {lang tsho smyon par dogs pa yi/} /{thub pas mdzes ma de la smras//} tāmuvāca munirmugdhāṃ yauvanonmādaśaṅkitaḥ \n\n a.ka.145ka/68.44; {lang tsho tsha bas rab gdungs pa//} santaptā yauvanoṣmaṇā a.ka.232ka/89.133; {lang tsho yi ni rims} yauvanajvaraḥ kā.ā.330ka/2.245; tāruṇyam — {des kyang mdzes pa'i rnam pa can/} /{brtan pa byis pa lang tsho yi/} /{mtshams kyi dbus gnas nyid gyur pa/} /{de mthong ya mtshan dag tu gyur//} sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau \n dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam \n\n a.ka.148ka/14.106; {lang tsho 'byor pa yis/} /{myos pa} tāruṇyavibhavonmadaḥ a.ka.182kha/80.22; vayaḥ — {rigs dang gzugs dang lang tsho yon tan rnams dang ni/} /{stobs ni rab tu che zhing nor gyis phyug gyur kyang /} /{phyi ma'i tshe la su yang bde ba thob mi 'gyur//} kulena rūpeṇa vayoguṇena vā balaprakarṣeṇa dhanodayena vā \n paratra nāpnoti sukhāni kaścana jā.mā.166ka/191; {lang tsho'i tshe yang zhi zhing chos bzang bas//} vayasyapi śamābharaṇā sthitiśca jā.mā.69ka/80; \n \n\n• vi. = {lang tsho can} yuvā — {mngal na gnas pa dang byis pa dang gzhon nu dang lang tsho dang dar la bab pa dang rgan po'i gnas skabs dag na} garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.vyā.233kha/145; śiśuḥ — {mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa gzhon nu thor bu lang tsho skra nag po thog ma'i na tshod dang ldan pa 'ga' zhig mchis la} kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; \n \n\n• dra.— {'di lta bur zhes bya ba la sogs pas skyes bu gzhan pa yod pa'i lang tsho la sogs pa'i kun du rtog pa dag gis 'khrul pa nyid sgrub par byed pa yin no//} tathā hītyādinā puruṣāntarabhāvibhiśchātrādisaṅkalpairvyabhicāritāmeva samarthayate ta.pa.172kha/803. lang tsho can|vi. yuvā — {skal bzang dbang gyur pa'i/} /{tshig dang mngon par 'grogs byas chang mig ma dag dang /} /{lang tsho can bzhin dga' dang grags pa thob par gyur/} vaśavartinībhiḥ \n vāgbhiḥ kṛtābhisaraṇo madirekṣaṇābhiḥ dhanyo yuveva ramate labhate ca kīrtim \n\n kā.ā.341ka/3.187. lang tsho can ma|yuvatiḥ mi.ko.78kha; dra. {lang tsho ma/} lang tsho gnyis pa'i bud med|ciriṇṭī — {tsi riN TI ni legs gnas ma/} /{lang tsho gnyis pa'i bud med dang /} /{spyod pa me tog ngan pa la 'o//} śrī.ko.178kha \n lang tsho dang ldan pa|= {lang tsho ldan pa/} lang tsho dar|yauvanam — {pad ma'i spyan ldan mdzes pa khyod ni lang tsho dar la nags tshal 'dir/} /{phun tshogs rnams la 'bral ba'i gdung ba rab tu byin nas rnam par gnas//} nalinanayana kāntastvaṃ vane yauvane'smin viharasi virahārtiṃ sampadāmarpayitvā \n a.ka.227ka/25.34. lang tsho dar la bab pa|vi. prathamayauvanaprāptaḥ — {lam srang gi sgo thams cad na bu mo glu mkhas pa/} {gar mkhas pa/} {lang tso dar la bab pa/} {skye bo thams cad kyis spyad pa'i 'os su gyur pa lnga brgya lnga brgya bkod do//} sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitānyabhūvan gītakuśalāni nṛttakuśalāni prathamayauvanaprāptāni sarvajagatparibhogyāni rā.pa.245kha/144. lang tsho ldan|= {lang tsho ldan pa/} lang tsho ldan pa|• vi. yuvā — {khyim bdag legs sbyin gyi/} /{bu ni rdzu 'phrul stobs zhes pa/} /{lang tsho ldan pa} gṛhapatiḥ sudattasyātmajo yuvā…ṛddhibalo nāma a.ka.273ka/34.10; \n \n\n• saṃ. yauvanam — {rje nyid yin yang bzod ldan tshul/} /{lang tsho ldan yang dbang po thul//} kṣamāśīlaḥ prabhu– tve'pi yauvane'pi jitendriyaḥ \n\n a.ka.20ka/3.9. lang tsho ma|yuvatī — {snying stobs kyi dbye bas bcu gcig pa la dang po'i tshes gcig gi cha chen po'i tshad bu mo'o//} … {bcu gsum pa la lang tsho ma'o//} ekādaśyāṃ sattvaguṇabhedena prathamapratipatkalādhimātrā bālā… trayodaśyāṃ yuvatī vi.pra.159kha/1, pṛ.59; yūnī mi.ko.78kha; dra. {lang tsho can ma/} lang tsho rdzogs gyur pa|vi. pūrṇayauvanaḥ — {mdzes sdug lang tsho rdzogs gyur pa/} /{de dag mthong nas 'phral nyid du/} /{kun dga'i bzhin ldan dga' bo ni/} /{rngul gyis bkrus pa bzhin du gyur//} pūrṇayauvanalāvaṇyāḥ sahasaiva vilokya tāḥ \n nandaḥ sānandavadanaḥ svedasnāta ivābhavat \n\n a.ka.110ka/10.116. lang tsho gzhon pa|navayauvanam — {sems can rnams kyi tshe srog g}.{yo/} /{lang tsho gzhon pa de bas kyang /} /{glog ni 'khyug pa bzhin du g}.{yo/} /{de bas kyang ni 'byor ba 'di//} capalaṃ prāṇināmāyustato'pi navayauvanam \n vidyudvilāsacapalāstato'pyetā vibhūtayaḥ \n\n a.ka.335kha/43.12; dra. {lang tsho gsar pa/} lang tsho la bab pa|vi. yuvā — {bdag ji srid du lang tsho la bab pa de srid du ni nor spel bar bya'o//} yāvadahaṃ yuvā, tāvaddhanasañcayaṃ karomi a.śa.217kha/201; śiśuḥ — {lha khyod kyang} … {lus 'jam pa/} {lang tsho la bab pa/} {dbu skra gnag pa} tvaṃ ca deva…komalaśarīraḥ śiśuḥ kṛṣṇakeśaḥ la.vi.105kha/152; yauvanavatī — {de'i chung ma lang tsho la bab pa} tasya bhāryā yauvanavatī a.śa.67ka/59. lang tsho gsar pa|navayauvanam — {de} … {lang tsho gsar par rab zhugs te/} /{rig gnas kun gyi pha rol phyin//} saḥ…navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ \n a.ka.38ka/4.17; navaṃ yauvanam— {gzugs ni 'dod pa rgyas ldan zhing /} /{lang tsho gsar pa rtsom tshe de/} /{longs spyod rtsom la chags bral bas/} /{chags bral nyid la mngon phyogs gyur//} sa nave yauvanārambhe rūpakandarpahāsini \n bhogodyogavi– rāgeṇa vairāgyābhimukho'bhavat \n\n a.ka.210ka/87.4; navavayaḥ — {lus kyi pad mar lang tsho gsar pa'i nyi 'od gzhon nu dmar ba g}.{yo/} /{srog gi thigs pa srid pa'i mya ngam thang la myur du 'jig par 'gyur//} śarīrābje bālātapacapalarāgaṃ navavayaḥ kṣayaṃ yāti kṣipraṃ bhavamarutaṭe jīvitakaṇaḥ \n\n a.ka.220ka/11.76. lang tsho'i dregs|yauvanadarpaḥ — {rga bas skra dkar ldan pa'i khyo/} /{bdag gi lang tsho'i dregs 'di la/} /{bsod nams min pas nye bar gnas//} anarho'yaṃ jarāsāraśiroruhaḥ \n mama yauvanadarpe'sminnapuṇyopanataḥ patiḥ \n\n a.ka.176ka/79.6. lang tsho'i nor bu|yauvanamaṇiḥ — {sa la lang tsho'i nor bu ni/} /{stor ba 'tshol bar byed pa bzhin//} hāritaṃ yauvanamaṇiṃ vīkṣamāṇa ivāvanau \n\n a.ka.176ka/79.8. lang tsho'i gnas skabs|yuvāvasthā — {'di ltar lang tsho'i gnas skabs nyid la gnas pa'i gzhon tshul ni gzhan du 'gyur ba yod pa ma yin no//} tathā hi yūno yuvāvasthāyāmeva vartamānasya nāsti anyathātvam pra.pa.82ka/106. lang tsho'i tsher ma|varaṇḍakaḥ — {ba raN Da ka glang po yi/} /{tshor reg lang tsho'i tsher ma dang /} /{de bzhin kun nas zlum po la//} śrī.ko.170kha \n lang tshor ldan|vi. yuvā — {'dod chags can gyi mig ltar lang tshor ldan/} /{rgyal po bde bar gnas pa smos ci dgos//} prāgeva bhāvārpitadṛṣṭivṛṣṭeryūnaḥ kṣitīśasya sukhe sthitasya \n\n jā.mā.73kha/85. lang tshos brgyan|vi. yauvanamaṇḍitaḥ, o tā — {na chung yangs pa'i mig can ni/} /{gzugs dang lang tshos brgyan rnyed nas//} prāpya kanyāṃ viśālākṣīṃ rūpayauvanamaṇḍitām \n gu.sa.102ka/25. lang tshos 'phyar ba|vi. yauvanoddhataḥ — {nam zhig bde bas myos gyur cing /} /{phan tshun kyal ka'i gtam gyis gnas/} /{lang tshos 'phyar ba de dag gis/} /{rang sangs rgyas ni byon pa mthong //} te kadācit sukhakṣībā mithaḥ ka (ke bho.pā.)likathāsthitāḥ \n pratyekabuddhamāyāntaṃ dadṛśuryauvanoddhatāḥ \n\n a.ka.340kha /44.51. lang ling|dhavaram, saṃkhyāviśeṣaḥ ma.vyu.7916 (111ka). lang long gyur|= {lang long du gyur pa/} lang long du gyur pa|vi. ākīrṇaḥ — {byang chub sems dpa' thabs la mkhas pa yang gang gi tshe 'dod pa'i yon tan lnga la dga' bar myong zhing de dag dang lang long du gyur pas gnas} upāyakuśalo bodhisattvaḥ pañcabhiḥ kāmaguṇai ratiṃ vindati, taiścākīrṇo viharati śi.sa.92kha/92; samākulaḥ — {deng ni pho brang 'byor cing rgyas gyur la/} /{bye ba khrag khrig lha rnams lang long gyur//} ṛddha sphīta puramadya bheṣyatī devakoṭinayutaiḥ samākulam \n la.vi.31kha/41. langs|• kri. ( {lang ba} ityasya bhūta.) 1. vāti — {rlung langs pa'am char pa 'bab pa'am} vāto vāti, devo varṣati…vā abhi.bhā.122ka/431; {bser ma ni sing g+ha la'i gling du langs kyis} siṃhaladvīpeṣu vāyavo vānti kā.vyū.222kha/285 2. ( {longs shig} ityasya sthāne) utpata — {ni tsu la ni gsar pa'i gnas 'di las ni khyod langs} sthā– nādasmāt sarasaniculādutpata me.dū.342kha/1.12; \n\n• = {langs pa/} langs pa|• bhū.kā.kṛ. 1. utthitaḥ — {de thos 'phral la rgyal po ni/} /{'tsho ba thob pa bzhin du langs//} śrutvaitatsahasā rājā labdhajīva ivotthitaḥ \n a.ka.148ka/68.82; {gsus pa na gnas pa'i rlung ni lte ba'i phyogs nas langs nas brang du rgyas te/} {mgrin par bsdus nas} koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ kaṇṭhe varttitaḥ ta.pa.143ka/737; samutthitaḥ — {sems can rnams kyi mi shes pa las langs pa'i nyon mongs pa'i rdul gyi me lce thams cad rab tu zhi bar byed de} sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati da.bhū.269kha/61; vyutthitaḥ, o tā — {ting nge 'dzin las langs pa'i} samādhervyutthitasya a.sā.82ka/46; {de nas phyi zhig na btsun mo dam pa de langs nas} tataḥ paścātsā agramahiṣī vyutthitā vi.va.189ka/1.63; uditaḥ — {'dod chags langs shing ya mtshan cher gyur nas/} /{bud med de la mig gis ring zhing bltas//} uditamadanavismayaḥ striyaṃ tāṃ ciramanimeṣavilocano dadarśa \n\n jā.mā.74kha/86; prativibuddhaḥ — {de nas byang chub sems dpas nang par nam langs nas dus bzhin du langs nas bltas na} atha bodhisattvaḥ prabhātāyāṃ rajanyāṃ yathocitaṃ prativibuddhaḥ paśyati sma jā.mā.22kha/25; dra. — {gos med skra ni gyen du langs/} /{de ni yi dwags bzhin du 'thon//} ūrdhvakeśo vivasanaḥ sa preta iva niryayau \n\n a.ka.284ka/105.25 2. pravātaḥ — {dgos pa bskyed pa'i mod la dbang chen gyi char phab ste/} {ser bu bsil ba yang langs pa ngo mtshar lags so//} āścaryaṃ…sahacittotpādācca māhendravarṣaṃ vṛṣṭam \n śītalāśca vāyavaḥ pravātā iti a.śa.39kha/34; \n \n\n• saṃ. utthānam — {rdo rje rtag tu langs pa ni sku'i phyag rgya'o//} vajrasya sadotthānaṃ kāyamudrā vi.pra.161ka/3.126; vyutthānam — {rang gi sa pa'i dag pa pa dang zag pa med pa dag ces bya ba ni langs pa'i tshe dang rgyun kyi tshe'o+o//} svabhūmike śuddhānāsrave iti vyutthānakāle, pravāhe ca abhi.sphu.297kha/1153; \n \n\n• vi. utthāyī — {gnyis ka cig car spyod spyod pa la ni phyis langs pas bya ba dang ldan pa yin no//} dva– yorekatra niṣāde paścādutthāyinaḥ karaṇīyavattā vi.sū.31kha/39. langs par gyur pa|bhū.kā.kṛ. vyutthitaḥ — {de nas tshong dpon gyi bu nor bzangs se gol gyi sgra des ting nge 'dzin de las langs par gyur pa dang} atha khalu sudhanaḥ śreṣṭhidārakaḥ tenācchaṭāśabdena tataḥ samādhervyutthitaḥ ga.vyū.339kha/415. langs par 'gyur|kri. vyutthitaḥ syāt — {gal te lus kyi rnam par shes pa skyes pa'i tshe langs par 'gyur ro zhe na} kāyavijñānakāle vyutthitaḥ syāditi cet abhi.bhā.70ka/1144. lan|• saṃ. 1. uttaram — {zhes bya ba la sogs pas gzhan gi lan gyi dogs pa bsu ba yin} ityādinā parasyottaramāśaṅkate ta.pa.215ka/147; {'bras bu yod par smra ba khyed cag gi rtsod pa'i lan gang yin pa de ni 'bras bu med par smra ba blo bzangs te/} {sangs rgyas pa rnams kyi yang yin par 'gyur ro//} tasyāṃ ca codanāyāṃ yaduttaraṃ bhavatāṃ satkāryavādinām, tadasatkāryavādināṃ sudhiyāṃ bauddhānāṃ bhaviṣyati ta.pa.154ka/32; prativacanam — {de'i tshe ni lan du gzhi mthun pa nyid kyis ba lang ngo zhes so//} tadā prativacanaṃ gauriti samānādhikaraṇatayā \n pra.a.90ka/97; la.vi.71kha/96; vivarjanam — {re zhig dri ba dang po'i lan ni de lta bu yin no//} evaṃ prathamasya praśnasya vivarjanam abhi.sphu.297ka/1152 2. parihāraḥ — {tshu rol mdzes pa la yang lan yod pa nyid de de 'dra ba'i lus med pa'i phyir ro zhe na} cārvākasyāpi tarhi parihāro'styeva tādṛśasya dehasyābhāvāt pra.a.65kha/74; {rnam 'grel gyi mtshan nyid ni/} {mdo rnams la mi rigs par brgal ba dang de'i lan dang khyad par brjod pa yin te} sūtrāṇāmanupapatticodanā tatparihāro viśeṣābhidhānaṃ ceti vārttikalakṣaṇam pra.a.171ka/512; samādhānam — \n{lan zhes bya ba ni lan gdab pa'o//} samādhānamiti parihāraḥ ta.pa.255ka/226; pratividhānam — {de'i lan brtsam par bya ste} asya pratividhānamārabhyate abhi.sphu.220ka/999; pratyavasthānam — {zhes de ltar sems pa na gzhan gyi lan gyi dogs pa bsu ba ni/} {smras pa} ityevaṃ manyamānasya parasya pratyavasthānamāśaṅkamāna āha ta.pa.148ka/748; samādhiḥ — {'di la lan du} atra samādhiḥ pra.a.128ka/137 3. pratyupakriyā — {de ltar 'bad pa de yi lan/} /{'di lta bu yi phan gdags sam/} /{bdag la phan pa'ang ma mthong na/} /{tshul min mthong bar ga la 'gyur//} pariśramasya tasyeyamīdṛśī pratyupakriyā \n ātmano'pi na dṛṣṭo'yaṃ hitasyāpanayaḥ katham \n\n jā.mā.155ka/178; pratikāraḥ — {lan mi re ba mtshungs pa nyid kyis ni bdag nyid las bzhin du gzhan las lan mngon par mi 'dod pa'i phyir ro//} niṣpratikārasamatayā \n ātmana iva parataḥ pratikārānabhinandanāt sū.vyā.193ka/92; {khyod kyi lan la lta dang bral bas na/} /{'bras bu shin tu gzhan la gtong ba yin//} pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṃ te \n\n sū.a.219ka/125; pratikṛtiḥ — {snying rjes gzhan las lan kyang mi re 'dod pa'i 'bras bu don mi gnyer//} kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitam \n sū.a.203kha/105; pratikriyā — {phan dang gnod pa dag la yang /} /{lan ni chung ba zug rngu yin//} alpapratikriyā śalyamupakārāpakārayoḥ \n\n a.ka.308ka/40.13; phalam — {de lta na ni gzhan gyi don/} /{byas kyang ngo mtshar rlom mi 'gyur/} /{bdag nyid kyis ni zas zos nas/} /{lan la re ba mi 'byung bzhin//} evaṃ parārthaṃ kṛtvā'pi na mado na ca vismayaḥ \n ātmānaṃ bhojayitvaiva phalāśā na ca jāyate \n\n bo.a.28ka/8.116 4. pratyādeśaḥ — {gang gis sngags 'di ma grub bam lan ma thob na 'di nyid dang lhan cig tu bzlas brjod byas na myur du 'grub bam lan thob cing} yo mantro na sidhyati, pratyādeśaṃ vā na dadāti, anenaiva sa jayet (saha japet bho.pā.) \n śīghraṃ sidhyati, pratyādeśaṃ vā dadāti ma.mū.205kha/224 \n 5. āvartaḥ — {dga' bral dga' ba la smod pa/} /{lan bdun pas ni 'grub par 'gyur//} saptāvarte bhavet siddhirviramānandadūṣakī \n he.ta.13kha/40; {gzhal yas khang nas skyes bu de/} /{lhung bar gyur cing sbrul gzugs kyi/} /{rtse brgya pas ni rim pa yis/} /{lan bdun dkris shing rnam par bcings//} vimānapatitaḥ so'pi puruṣaḥ sarva (sarpa bho.pā.)rūpayā \n śanaiḥ saptabhirāvartaiḥ śatapadyā viveṣṭitaḥ \n\n a.ka.169kha/19.71; vāraḥ — {lan gcig} ekavāram ga.vyū.233ka/310; dra.— {lan brgya rtsa brgyad bzlas brjod byas pas} aṣṭaśatajaptena ma.mū.212ka/231; {le brgan du btsos pa'i skud pa la lan bdun bzlas brjod byas te} saptajaptena sūtreṇa kusumbharaktena ma.mū.205ka/224; {chos kyi 'khor lo lan gsum du bzlas pa rnam pa bcu gnyis su rab tu bskor ba la} triparivartasya dvādaśākārasya dharmacakrasya pravartanāya a.sā.372ka/210; \n \n\n• avya. 1. prati — {ces smra bram ze de la ni/} /{mi yi bdag pos lan smras pa//} iti bruvāṇaṃ nṛpatirbrāhmaṇaṃ pratyuvāca tam \n a.ka.26ka/52.68; {tshig gi lan} prativacanam jā.mā.177kha/206; {'phrin gyi lan ni rab tu springs//} dideśa pratisandeśam a.ka.310ka/40.34; {smin legs tshig gi lan dag sbyin//} dehi prativacaḥ subhru a.ka.107ka/64.232; {phan tshun du phyag rgya dang phyag rgya'i lan te/} {rdo rje dang rdo rje dril bu dag dang} parasparaṃ mudrāpratimudreti vajravajraghaṇṭayoḥ vi.pra.179ka/3.191 \n 2. kṛtvaḥ — {sbyin pa'i ma chags pa nyid lan bdun bshad do//} saptakṛtvo dānasyāsaktatvamuktam sū.vyā.203ka/105; {de bzhin gshegs pa de la lan brgya stong du phyag 'tshal lo//} śatasahasrakṛtvastathāgataṃ vandate sma rā.pa.251ka/152; {de'i steng du nyin gcig bzhin du lan bdun bdun bye tshan 'bab ste} tasyopari divase divase saptakṛtvaḥ taptavālukā nipatati a.śa.163ka/151; kṛtvā— {de rnams nyin lan gsum tshan lan gsum sangs rgyas dang byang chub sems dpa' rnams la 'bul lo//} tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati śi.sa.159kha/152; \n \n\n• pra. śas — {de ni lan brgyar bkrus byas kyang /} /{chang bum bzhin du gtsang mi 'gyur//} śataśo'pi hi taddhautaṃ surābhāṇḍamivāśuci \n\n pra.a.175kha/527. lan kan|vediḥ, o dī — {de nas pad 'dra'i lan kan ni/} /{kun nas dkyil 'khor 'dra ba 'o//} padmākāraṃ tato vediḥ samantānmaṇḍalākṛtiḥ \n\n ma.mū.169kha/90; vedikā — {lan kan gyis bskor ro//} {rta babs bsgreng bar bya'o//} vedikayā veṣṭanam \n toraṇasyotsrayaṇam vi.sū.99kha/120; kṣoḍakaḥ — {rdo rje rin po che'i ra ba de dag thams cad kyang} … {'dzam bu chu klung gi gser gyi lan kan dang ba so mdzes par bkye ba} sarve ca vajraratnamahāprākārāḥ …jāmbūnadakanakakṣoḍakaruciradantamālāracitāḥ ga.vyū.28ka/124; khoṭakaḥ — {khang pa brtsegs pa de dag} … {rin po che'i lan kan du mas brgyan pa} kūṭāgāramaneka– ratnakhoṭakapratimaṇḍitam ga.vyū.29ka/125; vitardiḥ mi.ko.141ka; cāpam — {yang na 'bad pas zur bzhi yang /} /{de bzhin lan kan dbyibs su bya//} caturasraṃ cāpi yatnena kuryāccāpākṛtiṃ tathā \n ma.mū.169kha/90; sūcakaḥ — sūcakaḥ {lan kan nam kha khyer ram stegs bu 'am gzungs gzer kyang zer} mi.ko.140kha \n lan kan gyi ka ba|stambhakaḥ ma.vyu.5584 (82kha); mi.ko.140kha \n lan kan gyi rten ma|adhiṣṭhānam ma.vyu.5591 (82kha); mi.ko.140kha \n lan kan gyi dra ba|vedikājālam ma.vyu.5583 (82kha); mi.ko.140kha \n lan gyi tshig|prativacaḥ — {lan gyi tshig ni mi brjod par/} /{de btang nas ni gzhan du song //} anuktvaiva prativacastyaktvā taṃ yayuranyataḥ \n\n a.ka.305kha/39.96; prativacanam — {da ni sdud par byed pa po 'jam dpal gyis} … {tshigs su bcad pa gsum pas mchog gi dang po'i sangs rgyas las bcom ldan 'das kyi lan gyi tshig yang dag par bsdus pa de nyid bdag gis dgrol bar bya'o//} idānīṃ bhagavataḥ prativacanaṃ paramādibuddhāt mañjuśriyā saṅgītikāreṇa tṛtīyavṛttena saṅgītam, tadeva vitanomi vi.pra.154ka/1, pṛ.52; dra. {lan gyi gsung /} lan gyi gsung|prativacanam — {sangs rgyas bcom ldan 'das kyi lan gyi gsung tshigs su bcad pa dang pos 'khor chen po la rab tu bstan par gyur pa} buddhabhagavataḥ prativacanaṃ prathamavṛttena mahāparṣadaḥ prakāśayati sma vi.pra.29ka/4.1; dra. {lan gyi tshig/} lan grangs|1. vāraḥ — {lan grangs lnga bcu brjod na ni/} /{nges par rtag tu 'gugs par 'gyur//} pañcāśavārānuccārya dhruvamākṛṣyate sadā \n\n gu.sa.122kha/70 2. paryāyaḥ — {gang zhig der skye bar 'gyur ba de la ni gdon mi za bar 'dod pa na spyod pa'i lan grangs gzhan la myong bar 'gyur ba'i las yod de} yena ca tatropapattavyam, tasyāvaśyaṃ kāmāvacaraṃ karmāparaparyāyavedanīyaṃ bhavati abhi.bhā.75ka/234; ma.vyu.2310 (45ka). lan grangs du mar|avya. anekaśaḥ — {lan grangs du mar bcad pa dang /} /{dbug dang bsreg dang gshags 'gyur gyi//} chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'nekaśaḥ bo.a.21ka/7.21; prāyaḥ — {gang gi tshig las mi slu bar/} /{lan grangs du mar mthong ba yi/} /{yid ches gyur pa de yi tshig/} /{lkog rtogs phyir ni gzung zhe na//} prāyaḥ sampratyayo dṛṣṭo yadvākyāt tasya gṛhyate \n parokṣapratipattyarthaṃ vākyaṃ pratyayataḥ sa cet \n\n ta.sa.55kha/537. lan grangs gzhan|aparaparyāyaḥ — {lan grangs gzhan la myong bar 'gyur ba'i las bsags pa'i phyir gong du 'pho ba yin te} aparaparyāyavedanīyasya karmaṇaḥ upacitatvādūrdhvaṃsrotāḥ abhi.sphu.193kha/955. lan grangs gzhan la myong bar 'gyur ba|vi. aparaparyāyavedanīyam — {re zhig gsum po ni go rims bzhin du mngon par 'grub pa dang skyes pa dang lan grangs gzhan la myong bar 'gyur ba'i las bsags pa'i phyir dang} trayāṇāṃ tāvadabhinirvṛttyupapadyāparaparyāyavedanīyakarmopacitatvāt abhi.bhā.23kha/955. lan glan pa|• saṃ. 1. parihāraḥ — {'on te 'du ba la sogs pa'i 'brel ba khas mi len na/} {de yang lan glan pa ni} atha samavāyādisanbandhaṃ nāṅgīkuryāt \n tatrāpi parihāraḥ pra.a.140ka/149 2. ānṛṇyam — {bdag cag la chos 'chad pa'i drin la lan glan par bgyi'o//} yāvadadhyāpanapariśramasyānṛṇyaṃ te gacchāma iti jā.mā.70ka/81; \n\n• bhū.kā. kṛ. nirākṛtam lo.ko.2296. lan glon|= {lan glon pa/} lan glon pa|• kṛ. = {lan gdab pa} parihāryaḥ — {tshig kyal pa spangs pa yin te/} {legs par lan glon pa'i tshig dang dus su smra ba dang} sambhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī da.bhū.188kha/ 16; \n \n\n• saṃ. pratikṛtikaḥ — {de lta bas na thabs de ni byas pa la lan glon pa zhes bya'o//} tasmādayamupāyaḥ kṛtipratikṛtika ityucyate bo.bhū.143ka/184. lan 'ga'|avya. kadācit — {dge sbyong gau ta ma la bdag gis lan mang po zhig tho btsam par byas na/} {lan 'ga' yang skabs ma rnyed kyis} bahuśo mayā śramaṇo gautamo viheṭhitaḥ, na kadācidavatāro labdhaḥ vi.va.141ka/1.30; ekadā — {chu mig dang mtsho dang mtshe'u dang chu klung dang khron pa la sogs pa dag kyang lan 'ga' ni chus rgyas par snang la/} {lan 'ga' ni chu yongs su zad pa} utsasarastaḍāganadīprasravaṇakūpādīnyekadā samṛddhoda– kāni paśyatyekadā parikṣīṇodakāni śrā.bhū.183kha/483; sakṛt — {de las 'byung ba can ma yin pa de ni/} {lan 'ga' yang de las mi 'byung ba'i phyir te} atadbhāvinastasya sakṛdapi tato'bhāvāt he.bi.247kha/63. lan 'ga' yang|kadācit — {'di 'dra ba'i me tog phreng ba ni khyod kyis sngon lan 'ga' yang ma brgyus} na tvaṃ kadācidīdṛśīṃ mālāṃ grathitapūrvaḥ vi.va.190kha/1.65. lan 'ga' 'byung ba|kādācitkatvam — {res 'ga' 'byung ba zhe'am lan 'ga' 'byung ba'i phyir} kādācitkatvāt ma.vyu.6561 (94ka). lan brgyar|avya. śataśaḥ — {khyad par bogs dbyung du med pa de ni 'ga' zhig la yang ltos pa ma yin no zhes lan brgyar dpyad zin to//} na cāpi tasyānādheyātiśayasya kācidapekṣeti śataśaścarcitam ta.pa.199ka/864; {de ni lan brgyar bkrus byas kyang /} /{chang bum bzhin du gtsang mi 'gyur//} śataśo'pi hi taddhautaṃ surābhāṇḍamivāśuci \n\n pra.a.175kha/527; śatakṛtvaḥ — {ba lang la sogs pa'i sgra rnams lan brgyar sbyar na yang tha snyad 'dogs pa po rnams kyis blo tha dad par mi 'gyur te} na ca gavādiśabdānāṃ śatakṛtvo'pi prayoge vyavahartṛṇāṃ bhedabuddhirbhavati ta.pa.153ka/759; śatadhā — {'di ltar res 'ga' brtan pas gang /} /{gzhan don bsgrub pa mdzad slad du/} /{khyod ni lan brgyar phyogs dag tu/} /{gtor ma bzhin du btang ba lags//} tathā hi kṛtvā śatadhā dhīrā balimiva kvacit \n pareṣāmarthasiddhyarthaṃ tvāṃ vikṣiptavatī diśaḥ \n\n śa.bu.112kha/65. \n{lan brgyar dpyad zin} śataśaścarcitam — {khyad par bogs dbyung du med pa de ni 'ga' zhig la yang ltos pa ma yin no zhes lan brgyar dpyad zin to//} na cāpi tasyānādheyātiśayasya kācidapekṣeti śataśaścarcitam ta.pa.199ka/864. lan cig|• avya. sakṛt — {lan cig ste phyogs gcig rna ba legs par byas na sgra thams cad rtogs par 'gyur te 'dzin par 'gyur ro//} sakṛdekavāraṃ saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet grāhayet ta.pa.140kha/733; {'jig rten 'dir lan cig phyir 'ongs nas sdug bsngal mthar byed par 'gyur ro//} sakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyati a.sā.32kha/18; {de la gtan du ba ni 'di ltar sems lan cig log nas phyis byang chub kyi phyir mi skyed pa'o//} tatrātyantikī yatsakṛdvyāvṛttaṃ cittaṃ na punarutpadyate bodhāya bo.bhū.8ka/9; ekadā — {lan cig sgra ni legs byas nas/} /{bdag ni de ni nam du yang /} /{spong bar byed min} saṃskṛtaścaikadā śabdastamātmānaṃ na jātucit \n jahāti ta.sa.95kha/842; ekavāram — {ji ltar chu shing lan cig 'bras bu bskyed nas yang 'bras bu mi skyed pa} kadalī yathā phalamekavāraṃ datvā na punaḥ phalati bo.pa.49ka/9; \n \n\n• vi. ekaḥ — {lag pa g}.{yas pas thal mo lan cig bsnun pas bsad par gyur to//} dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt la.vi.74kha/101. lan cig skyes|• vi. sakṛjjātaḥ— {de lta na lan cig skyes nas zhig pa'i don gyi yul can gyi shes pa} … {tshad ma nyid du mi 'gyur te} evaṃ sati sakṛjjātavinaṣṭārthaviṣayasya jñānasya…prāmāṇyaṃ na prāpnoti ta.pa.228kha/927; \n \n\n• saṃ. = {bya rog} sakṛtprajaḥ, kākaḥ — {kA ka khwa ta 'chi ba med/} /{gtor ma'i 'tshag ldan lhan cig skyes//} kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ \n a.ko.167kha/2.5.20; sakṛdeva prajā santatirasyeti sakṛtprajaḥ a.vi.2.5.20. lan cig gnyis sprad pa|pāṭapāṭikaḥ ma.vyu.9397 (pāṭāpāṭikā ma.vyu.129ka). lan cig phyir 'ong|= {lan cig phyir 'ong ba/} lan cig phyir 'ong ba|• saṃ. sakṛdāgamanam — {lha dag gi nang du song nas mi'i 'jig rten du lan cig phyir 'ong ba'i phyir phyir 'ong ba ste} devān gatvā sakṛnmanuṣyalokāgamanāt sakṛdāgāmī abhi.bhā.21kha/946; \n \n\n• pā. sakṛdāgāmī, pudgalabhedaḥ — {rgyun du zhugs pa'i 'bras bu la gnas pa dang lan cig phyir 'ong ba'i 'bras bu la gnas pa dang phyir mi 'ong ba'i 'bras bu la gnas pa dang dgra bcom pa nyid kyi 'bras bu la gnas pa ste/} {de ni gang zag 'bras bu la gnas pa zhes bya'o//} srotāpannaḥ, sakṛdāgāmī, anāgāmī, arhan \n ayamucyate phalasthaḥ pudgalaḥ śrā.bhū.68kha/174. lan cig phyir 'ong ba la 'jug pa|vi. sakṛdāgāmipratipannaḥ ma.vyu.5133 (78ka). lan cig phyir 'ong ba la yongs su rgyu ba|pā. sakṛdāgāmisamudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te} … {lan cig phyir 'ong ba la yongs su rgyu ba'am} sarveṇa sarvaṃ… bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati… sakṛdāgāmisamudācāramapi da.bhū.240kha/42. lan cig phyir 'ong ba'i 'bras bu|pā. sakṛdāgamiphalam — {lan cig phyir 'ong ba'i 'bras bu dang phyir mi 'ong ba'i 'bras bu dang dgra bcom pa nyid la gnas par mi bya'o//} na sakṛdāgāmiphale, na anāgāmiphale, nārhattve sthātavyam a.sā.31ka/18. lan cig phyir 'ong ba'i 'bras bu la gnas pa|pā. sakṛdāgāmī, phalasthapudgalabhedaḥ — {rgyun du zhugs pa'i 'bras bu la gnas pa dang lan cig phyir 'ong ba'i 'bras bu la gnas pa dang phyir mi 'ong ba'i 'bras bu la gnas pa dang dgra bcom pa nyid kyi 'bras bu la gnas pa ste/} {de ni gang zag 'bras bu la gnas pa zhes bya'o//} srotāpannaḥ, sakṛdāgāmī, anāgāmī, arhan \n ayamucyate phalasthaḥ pudgalaḥ śrā.bhū.68kha/173. lan cig phyir 'ong ba'i 'bras bu la zhugs pa|pā. sakṛdāgāmiphalapratipannakaḥ, pratipannakabhedaḥ — {ci'i phyir rnam pa lnga spangs kyang sems bcu drug pa la rgyun du zhugs pa kho na zhes bya la/} {lan cig phyir 'ong ba'i 'bras bu la zhugs pa zhes mi bya zhe na} kiṃ punaḥ kāraṇaṃ prahīṇapañcaprakāro'pi ṣoḍaśe citte srotāpanna evocyate, na sakṛdāgāmiphalapratipannakaḥ abhi.bhā.19ka/935; dra. {lan cig phyir 'ong ba'i 'bras bu'i phyir zhugs pa/} lan cig phyir 'ong ba'i 'bras bu'i phyir zhugs pa|pā. sakṛdāgāmiphalapratipannakaḥ, pratipannakabhedaḥ — {rgyun du zhugs pa'i 'bras bu'i phyir zhugs pa dang lan cig phyir 'ong ba'i 'bras bu'i phyir zhugs pa dang phyir mi 'ong ba'i 'bras bu'i phyir zhugs pa dang dgra bcom pa nyid kyi 'bras bu'i phyir zhugs te/} {de ni gang zag zhugs pa zhes bya'o//} srotāpattiphalapratipannakaḥ, sakṛdāgāmiphalapratipannakaḥ, anāgāmiphalapratipannakaḥ, arhattvaphalapratipannakaḥ \n ayamucyate pratipannakaḥ pudgalaḥ śrā.bhū.68kha/172; dra.— {lan cig phyir 'ong ba'i 'bras bu la zhugs pa/} lan cig min|= {lan cig min pa/} lan cig min pa|avya. asakṛt— {der ni ba men mthong ba na/} /{sngon chad lan cig min par yang /} /{ba lang gzugs kyi yan lag dag/} /{mthong phyir 'di yi dran pa byung //} tatrāsya gavaye dṛṣṭe smṛtiḥ samupajāyate \n asakṛd dṛṣṭapūrveṣu gorūpāvayaveṣviyam \n\n ta.sa.57ka/548; {lan cig min par rna bskyod pas/} /{brten pa'i gdung ba la chags pa/} /{bung ba rnams kyi srog 'phrog byed/} /{bdag po ngan pas g}.{yog gi bzhin//} sevāvyasanasaktānāmasakṛtkarṇacāpalāt \n prāṇāpahārī bhṛṅgāṇāṃ bhṛtyānāmiva duṣpatiḥ \n\n a.ka.241kha/28.18; dra. {lan gcig min pa/} lan cig 'ong ba|= {lan cig phyir 'ong ba/} lan gcig|avya. = {lan cig} sakṛt, ekavāram — {de ltar rkang pa lan gcig dang /} /{gnyis dang gsum dang bzlas pa bstan//} sakṛddvistriśca yo'bhyāsaḥ pādasyaivaṃ pradarśitaḥ \n kā.ā.337ka/3.67; vi.sū.64ka/81; ekavāram — {so ma tshang ba med la/} {zas shig za na yang lan gcig bldad pas} anūnadaśanaḥ \n tasya kiṃcidbhaktaparibhogeṣu ekavāramapi mukhabhaktaṃ parivartamānam ga.vyū.233ka/310. lan gcig na|karhicit — {bdag gis lha mnyes par byas nas/} {brgya lam na lan gcig na bu skyes pa de yang le lo can mchog tu le lo che ba zhig tu gyur te} yo'pi me kadācitkarhiciddevatārādhanayā putro jātaḥ, so'pi kusīdaḥ paramakusīdaḥ a.śa.9kha/8. lan gcig gnyis phrad pa|pāṭapāṭikaḥ ma.vyu.9397. lan gcig ma yin|= {lan gcig min pa/} lan gcig ma yin pa|= {lan gcig min pa/} lan gcig min|= {lan gcig min pa/} lan gcig min pa|avya. asakṛt— {gang zhig lan gcig ma yin mkhas pa nyams shing dpal bsten le lo can/} /{las kyi ri mo rtsis} (? {rtsig} ) {pa med par bdag nyid kun gyis bkod de rnam par bkra//} yatsīdatyasakṛtprayatnacaturaḥ śrīsaṃśrayaścālasaḥ tadvaicitryamabhitticitraracanaṃ sarvātmanā karmaṇām \n\n a.ka.273ka/101.24; = {lan cig min pa/} lan brjod pa|parihāraḥ — {rnam par bshad pa bsdu ba'i sgo ni gang na mdo sde 'byung ba'i dgos pa dang tshig gi don dang mtshams sbyar ba dang dgongs pa dang brgal ba dang lan brjod pa'o//} vyākhyāsaṃgrahamukhaṃ yatra sūtrasyotpattiprayojanaṃ padārtho'nusandhirabhiprāyaścodyaparihāraśca varṇyate abhi.sa.bhā.105ka/142; parihāropavarṇanam — {rim pa 'bras bu nyid min te/} /{zhes bya ba la sogs pa'i lan brjod pa} ‘na ca kramasya kāryatvam’ ityādi parihāropavarṇanam ta.pa.201ka/868. lan gnyis|dviḥ — {des sdom pa btang ba lan gnyis su slar yang mnod par bya'o//} tena tyaktaḥ saṃvaraḥ dvirapi punarādātavyaḥ bo.bhū.97kha/124; {de tsam gyis nad pa ngal ba dang gnas mal phan tshun du 'gyur ba dang dus las yol ba dang gnod pa 'byung na lan gnyis so//} dvistāvatā glānaklāntiśayanāsanasambhedakālāti– krāntisaṃbādhasampattisambhāvane vi.sū.64ka/81. \n{lan gnyis su} dvaitīyakam — {yang tshe dang ldan pa shA ri'i bus bcom ldan 'das la lan gnyis su gsol ba btab pa} dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma sa.pu.15kha/25. lan gnyis brjod|dviruktam mi.ko.84kha \n lan gnyis rmos|dvihalyam mi.ko.35kha \n lan btab|= {lan btab pa/} lan btab pa|• saṃ. 1. parihāraḥ — {'dir des rtsod pa bkod pa sngon du 'gro ba can gyi lan btab pa smras pa} sa hi codyopakrame parihāraṃ kilātrāha ta.pa.72kha/597; {'di la lan du} atra parihāraḥ pra.a.43ka/49; visarjanam — {de ltar na 'dis ni ci'i phyir rtag tu de dang 'dra ba kho nar skye bar mi 'gyur zhes dris pa gang yin pa de'i lan btab pa yin no//} evamanena kasmāt na nityaṃ sadṛśamevotpadyata iti yat pṛṣṭaṃ tadvisarjanam abhi. sphu.326ka/1220; samādhānam — {'di la lan btab pa ni} atra samādhānam pra.a.131ka/140 2. vyākaraṇam — {des lan btab pas dga' mgu rangs par 'gyur ro//} tasya ca vyākaraṇena tuṣṭā udagrā āttamanaskā bhaviṣyanti sa.pu.108ka/173 3. uktottaratvam — {gal te dngos brten dngos 'brel phyir/} /{dngos po shes 'gyur zhe na min/} /{lan btab phyir dang 'das sogs la/} /{rnam pa gzhan du mthong phyir ro//} yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ \n noktottaratvād dṛṣṭatvād atītādiṣu cānyathā \n\n pra.vā.120kha/2.52; \n \n\n• bhū.kā.kṛ. parihṛtaḥ — {ces smras pa gnyi ga'i lan yang btab pa yin te} tadanenobhayamapi parihṛtaṃ bhavati abhi.sphu.185kha/941; prativihitaḥ — {'di thams cad kyis ni slob dpon dpa' bos bshad pa'i skyon gyi thog tu rtsod pa phab pa gang yin pa de'i lan btab pa yin no//} etena sarveṇa yadāryasūroktadūṣaṇasyopari codyamāpatati tatprativihitaṃ bhavati ta.pa.184ka/84; visarjitaḥ — {de la ngas de skad du lan btab pa dang /} {cang mi zer bar gyur te song ngo //} sa ca mayaivaṃ visarjitastūṣṇībhāvena prakrāntaḥ la.a.126kha/72; ma.vyu.6592 (94kha). lan btab pa yin|kri. prativihitaṃ bhavati — {slob dpon dpa' bos bshad pa'i skyon gyi thog tu rtsod pa phab pa gang yin pa de'i lan btab pa yin no//} yadāryasūroktadūṣaṇasyopari codyamāpatati tatprativihitaṃ bhavati ta.pa.184ka/84. lan btab zin|• bhū.kā.kṛ. parihṛtaḥ — {rtsod pa 'di/} {gal te rang bsgrub bya la nus zhes bya ba la sogs pas lan btab zin pa} idaṃ codyam ‘nanu tadetat’ ityādinā parihṛtam ta.pa.71ka/593; \n\n• vi. kṛtottaraḥ — {phyogs 'di la ni lan btab zin//} pakṣaścāyaṃ kṛtottaraḥ pra.vā.120kha/2.56; uktottaraḥ — {phyogs 'di ni lan btab zin to//} uktottara eṣa pakṣaḥ abhi.bhā.90ka/1214. lan btab zin pa|= {lan btab zin/} lan ltar snang ba|pā. (nyā.da.) jātyuttaram — {sgrub byed dang chos mthun pa la sogs pa thams cad du lan ltar snang ba yin no//} sarvāṇi sādharmyavaidharmyasamādīni jātyuttarāṇi vā.nyā.337kha/70. lan bstan pa|vyākaraṇam, uttarapradarśanam— {gcig gis ni dris la/} {gnyis pas ni lan bstan pa'o//} ekena praśno dvitīyena vyākaraṇam ra.vyā.114kha/77. lan dang bral|= {lan dang bral ba/} lan dang bral ba|vi. niruttaraḥ — {ngo tshas lan dang bral ba de/} /{bdar bas rab tu bskyod pa yis/} /{dril chung sgra ldan mi bdag la/} /{legs par 'ongs sam 'dri ba bzhin//} lajjāniruttare tasyāḥ kampavyatikare param \n raṇantī rasanā cakre svāgataṃ nṛpateriva \n\n a.ka.182ka/20.82. lan dang lan|avya. uttarottaram — {gzhan dag na re lan dang lan la spobs pas na spobs pa yin no zhes zer ro//} uttarottarapratibhā pratibhānamityapare abhi.bhā.60ka/1105. lan du mchod pa|pratipūjanam — {legs par smras pa'i lan du mchod pa 'di bdag las khyod kyis bzhes pa'i rigs so//} idaṃ ca tāvatsubhāṣitapratipūjanamarhati no'trabhavān pratigrahītum jā.mā.94ka/108. lan du gnod pa byed pa|kri. pratyapakāraḥ kriyate — {rma 'byin pa'i sems zhes bya ba ni gang gis gnod pa byed pa rnams la lan du gnod pa byed pa ste} kṣaticittaṃ punaryenāpakāriṇāṃ pratyapakāraḥ kriyate abhi.sa.bhā.76kha/105. lan du gnod byas|vi. pratyapakārī— {'on te lan du gnod byas na/} /{de dag bsrungs par ma gyur la/} /{bdag gi spyod pa'ang nyams par 'gyur/} /{des na dka' thub zhig par 'gyur//} atha pratyapakārī syāṃ tathā'pyete na rakṣitāḥ \n hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ \n\n bo.a.16kha/6.51. lan du phan 'dogs|= {lan du phan 'dogs pa/} lan du phan 'dogs pa|• kri. pratyupakāraṃ karoti — {byas pa gzo zhing byas pa tshor ba ste/} {phan 'dogs pa rnams la lan du phan 'dogs pa} kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṃ karoti bo.bhū.110kha/143; \n \n\n• saṃ. pratyupakāraḥ — {rnam pa lngas sems can dag byang chub sems dpa' phan 'dogs 'dogs pa la lan du phan 'dogs par nye bar gnas pa yin te} pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthitā bhavanti bo.bhū.150kha/194; pratikāraḥ — {bzhin mdzes lan du phan 'dogs dang /} /{rnam par smin la mi lta ba//} sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ \n sū.a.242ka/157; \n \n\n• vi. pratyupakārī — {pha rol phyin pa drug po la/} /{de ltar 'jug pa'i lus can dag /byang} {chub sems dpa' rnams la ni/} /{de bzhin lan du phan 'dogs yin//} ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ \n bhavanti bodhisattvānāṃ tathā pratyupakāriṇaḥ \n\n sū.a.242kha/157; anugrahakārī — {ma la lan du phan 'dogs pa'i/} /{bu mchog gis ni bgyi ba gang /} /{thar pa sems gzhol 'gyur ba de/} /{khyod kyis de ring bdag la mdzod//} yatkartavyaṃ suputreṇa mātānugrahakāriṇā \n tatkṛtaṃ bhavatā me'dya cittaṃ mokṣaparāyaṇam \n\n vi.va.132ka/1.21. lan du phan 'dogs pa la mi re ba|apratyupakāraḥ — pratyupakārakāṃkṣā, apratyupakāraḥ {lan du phan 'dogs su re ba/} {lan du phan 'dogs pa la mi re ba} ma.vyu.52ka; dra. {lan du phan 'dogs su mi re ba/} {lan du phan 'dogs pa la re ba med} niṣpratikāraḥ lo.ko.2297; dra. {lan du phan 'dogs pa la mi re ba/} lan du phan 'dogs su mi re ba|apratyupakārākāṃkṣā ma.vyu.2877; dra. {lan du phan 'dogs pa la mi re ba/} lan du phan 'dogs su re ba|pratyupakārākāṃkṣāḥ ma.vyu.2876 (pratyupakārakāṃkṣā 52ka). lan du sbyin 'os pa|kṛ. pratideyam — {'di la lan du sbyin 'os pa/} /{de las lhag pa ngas ma mthong //} na paśyāmyasya sadṛśaṃ pratideyaṃ tathā'dhikam \n a.ka.308ka/40.13. lan du ma zhig|avya. asakṛt — {des ngang pa'i rgyal po de dang ngang pa'i sde dpon de'i yon tan khyad par can gyi gtam} … {lan du ma zhig thos nas} sa tāṃ haṃsādhipateḥ sasenādhipaterguṇātiśayāśrayāṃ kathāṃ… asakṛdupaśrutya jā.mā.116kha/136; anekaśatakṛtvaḥ — {las kyi rnam par smin pas lan du mar lha'i nang du skyes/} {lan du mar mi'i nang du skyes te} karmaṇo vipākena anekaśatakṛtvo deveṣūpapanno'bhūḥ \n anekaśatakṛtvo manuṣyeṣūpapanno'bhūḥ śi.sa.8ka/9. lan du smra|= {lan smra ba/} lan du smra ba|= {lan smra ba/} lan du smras|= {lan smras pa/} lan du smras pa|= {lan smras pa/} lan gdab|= {lan gdab pa/} lan gdab dka'|vi. duruttaram — {'jig rten pha rol med pa ni/} /{de nyid yin phyir lan gdab dka'//} abhāvaḥ paralokasya sa eveti duruttaram \n\n pra.a.70kha/79. lan gdab dgos|kṛ. parihāryam — {sol ba'i phung po lta bu'i mdo'i lan gdab dgos so//} aṅgārakarṣūpamaṃ tarhi parihāryam abhi.bhā.34kha/1001. lan gdab pa|• saṃ. parihāraḥ — {lan zhes bya ba ni lan gdab pa'o//} samādhānamiti parihāraḥ ta.pa.255ka/226; samādhānam ma.vyu.4448 (69kha); mi.ko.96kha; pratividhānam ma.vyu.6593 (94kha); \n\n• pā. jātyuttaram, padārthabhedaḥ ma.vyu.4541 ( {ltag chod} ma.vyu.71ka). lan gdab par bya|kri. prativadet — {zhes gzhan la lan gdab par bya'o//} iti prativadeyuranyatra vi.sū.89kha/107; prativedayet — {nad pa de la ni rgal zhing brtag pa ma yin no zhes lan gdab par bya'o//} glāno'sāvananu– (yu)jyā iti prativedayeyuḥ vi.sū.88kha/106. lan gdab par bzhed pa|vi. parijihīrṣuḥ — {zhes pa 'di'i lan gdab par bzhed pas rnam pa gsum kho na zhes pa la sogs pas dang po'i gnas skabs mdzad de} ityetat parijihīrṣuḥ ādiprasthānamāracayati — trividhamevetyādinā vā.ṭī.53kha/6. lan bdun|= {lan bdun pa/}\n{lan bdun gyi bar du sbyang bar byas pa} vi. saptapātanākṛtam — {dri ma dag dang bral ba zhes pa ni lan bdun gyi bar du sbyang bar byas pas te bsgongs pas srang ni drug tu bya'o//} malavigata iti saptapātanākṛte piṣṭaṃ ṣaṭ palaṃ kārayet vi.pra.7kha/2.131. lan bdun pa|• vi. saptakṛt — {'bras gnas bsgom spang bya ma zad/} /{de ltar thogs na lan bdun pa//} akṣīṇa– bhāvanāheyaḥ phalasthaḥ saptakṛt paraḥ \n abhi.ko.20ka/6.34; {thams cad du ni lan bdun pa ma yin pas de ltar thogs na zhes bya ba ni thams cad kyi tha shal ba'o//} paraḥ sarvāntyaḥ \n na hi sarvasaptakṛditi abhi.bhā.20ka/939; \n \n\n• avya. saptakṛtvaḥ — {mdo las/} {mchog tu thogs na lan bdun pa zhes 'byung ba ni de mchog tu thogs na skye ba lan bdun pa zhes bya ba'i tha tshig ste} saptakṛtvaḥparama iti sūtrapāṭhaḥ \n saptakṛtvaḥ paramaṃ janma asyetyarthaḥ abhi.bhā.20ka/939; {re zhig 'bras bu la gnas pa bsgom pas spang bar bya ba ma zad pa mchog tu thogs na lan bdun pa ni de lta bu yin no//} evaṃ tāvadakṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati abhi.bhā.21ka/944; saptāvartam — {rgyal mtshan dang ni mtshon bsnun nyid/} /{lan bdun pa yang bza' bar bya//} dhvajaṃ śastrahataṃ caiva saptāvartaṃ ca bhakṣayet \n he.ta.8kha/24; saptāvarte — {dga' bral dga' ba la smod pa/} /{lan bdun pas ni 'grub par 'gyur//} saptāvarte bhavet siddhirviramānandadūṣakī \n he.ta.13kha/40. lan 'debs|= {lan 'debs pa/} lan 'debs pa|• kri. visarjayiṣyati — {de dag gis gang dang gang la chos 'dri ba de dang des rjes su 'thun par lan 'debs shing rjes su 'thun par smra bar byed do//} te yato yato dharmān pṛcchyante, tatastata eva anulomaṃ visarjayiṣyanti, anulomaṃ ca sandhayanti su.pa.33kha/12; \n \n\n• saṃ. pratyudāhāraḥ — {ya mtshan du 'dzin te/} {'dri ba tsam dang dris pa'i lan 'debs pa tsam byed pa la nyes pa med do//} anāpattiḥ kautukajātasya paripraśnamātre pṛṣṭasya ca pratyudāhāramātre bo.bhū.93ka/118; pratividhānam — {'di la lan 'debs pa ni gzhan gyis cha'i zhes bya ba la sogs pa smos te} atra pratividhānamāha—apetetyādi ta.pa.115ka/680; \n \n\n• kṛ. prativācyam — {mkhas pa yon tan dkar po 'di/} /{rta yi yin zhes lan 'debs te/} /{tha dad ldan pa dri ba'i phyir/} /{'dir ni de lta nyid du nges//} ayaṃ śuklo guṇo'śvasya prativācyaṃ vipaścitām \n praśnasya vyatirekitvāt tathaivetyatra nirṇayaḥ \n\n pra.a.90ka/97. lan 'debs pa yin|kri. pariharati — {ci ste zhes bya ba la sogs pas dogs pa bsu nas/} {ma yin zhes bya ba la sogs pas lan 'debs pa yin te} ityetadathetyādinā''śaṅkya netyādinā pariharati ta.pa.206ka/881. lan 'debs par 'gyur|kri. codyaṃ parihariṣyati — {'di yang phyir rgol ba bgags par byas nas lan 'debs par 'gyur te} etacca paścādāśaṅkya codyaṃ parihariṣyati ta.pa.305ka/1069. lan 'debs par byed|= {lan 'debs par byed pa/} lan 'debs par byed pa|• kri. pariharati — {kha cig ni de dag 'dod pa na spyod pa'i lta ba ma yin gyi/} {de dag ni log pa'i shes pa yin no zhes lan 'debs par byed de} naitāḥ kāmāvacaryo dṛṣṭayaḥ, mithyājñānāni punaretāni—iti kecit pariharanti abhi.sphu.95ka/771; pratividhatte — {'byar ba dang ni zhes bya ba la sogs pas lan 'debs par byed de} saṃyuktamityādinā pratividhatte ta.pa.113ka/677; \n \n\n• saṃ. visarjanam — {dris pa'i lan 'debs par byed do//} praśnavisarjanam abhi.sphu.131ka/837; samādhiḥ — \n{de la kha cig lan 'debs par byed pa ni} atra kaścit samādhimāha abhi.sphu.97kha/776. lan 'debs par byed pa yin|kri. pariharati — {smras pa zhes bya ba la sogs pas lan 'debs par byed pa yin te} ucyata ityādinā pariharati ta.pa.40kha/530; pratividhānamārabhate — {de phyir 'di la zhes bya ba la sogs pas lan 'debs par byed pa yin no//} tadatretyādinā pratividhānamārabhate ta.pa.151kha/28. lan ldon|= {lan ldon pa/} lan ldon pa|• kri. visarjayati — {mi rtsod cing dri ba dris kyang nyan thos kyi theg pas lan mi ldon te} avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati sa.pu.106ka/170; \n\n• saṃ. visarjanam ma.vyu.6591 (94kha); \n\n• vi. visarjakaḥ — {rtag par ni/} /{mnyam par gzhag cing 'dri kun gyi/} {lan ldon khyod la phyag 'tshal lo//} samāhita \n sadaiva sarvapraśnānāṃ visarjaka namo'stu te \n\n sū.a.257ka/176; visarjayitā — {'dri ba bye ba khrag khrig brgya stong gi lan ldon pa yin no//} praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā sa.pu.127kha/202; pratikṛtikaḥ — {de la byang chub sems dpa'i byas pa la lan ldon pa'i thabs gang zhe na} tatra katamo bodhisattvasya kṛtapratikṛtika upāyaḥ bo.bhū.143ka/183. lan bu|alakaḥ — {nu stug khyod gdong lan bu yi/} /{'khri shing bung ba ltar sngo zhing /} … {su ma bcom//} alinīlālakalataṃ kaṃ na hanti ghanastani \n kā.ā.338ka/3.89; {gang du chu skyes bzhin ras dang /} /{bung ba lan bus mtshungs gyur pa//} yatrābjairvadanairbhṛṅgairalakaistulyatāṃ gatāḥ \n a.ka.43ka/4.78; veṇiḥ — {lus kyis reg pa bdag gir byed na'o//} {'dir lan bu ni de dang ldan pa nyid do//} gātrasaṃsargasvīkāre \n tadvattvamatra veṇeḥ vi.sū.19kha/23; a.ko.177ka/2.6.98; veti nirmalatvena śobhata ita veṇiḥ \n veṇī vā a.vi.2.6.98. lan bu'i 'khri shing|alakalatā — {nu stug khyod gdong lan bu yi/} /{'khri shing bung ba ltar sngo zhing /} /{'dren byed pad ma'i gzugs brnyan can/} /{zla ltar mdzes pas su ma bcom//} alinīlālakalataṃ kaṃ na hanti ghanastani \n ānanaṃ nalinacchāyanayanaṃ śaśikānti te \n\n kā.ā.338ka/3.89. lan bon|dra.— {gzhan dag gis lus dang ngag gis bstings su zin kyang so sor brtags nas chos nyid la rton tam/} {yang na bdag nyid kyi lan bon yin par lta bar byed do//} paraiśca kāyena vācā vā''hataḥ san pratisaṃkhyāya dharmatāṃ vā pratisarati ātmānameva vā'parādhikaṃ paśyati bo.bhū.135kha/174. lan bral|= {lan dang bral ba/} lan blan|• kri. prativacanaṃ dāsyāmi — {gal te bdag gis de la lan blan na de bas kyang khros par 'gyur ro snyam nas kha rog ste 'dug go//} yadyahamasmai prativacanaṃ dāsyāmi, bhūyasyā mātrayā prakopamāpatsyatīti tūṣṇīmavasthitaḥ śi.sa.38ka/36; \n \n\n• bhū.kā.kṛ. visarjitam — {sngon gyi de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams la'ang bdag gis zhus nas/} {de rnams kyis kyang lan blan te} pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ \n taiścāpi visarjitam la.a.61kha/7. lan ma thebs|bhū.kā.kṛ. nottaraṃ dattam — {ci yang lan ma thebs} na kiñciddattamuttaram ta.sa.2kha/34. lan ma lon|vi. nānṛṇaḥ — {skye bo gang dag mya ngan 'das/} /{de dag gis kyang lan ma lon//} api ye parinirvānti te'pi te nānṛṇā janāḥ \n\n śa.bu.115ka/135. lan mang|avya. asakṛt — {zhes pa lan mang des smras kyang /} /{gang tshe rin chen des ma byin//} ityuktā'pyasakṛttena sā ratnaṃ na dadau yadā \n a.ka.355kha/47.51; bahulam — {de de ltar lta zhing de la lan mang du gnas pa na 'dod pa la 'dod chags dang bral ba thob} sa tathādarśī tadbahulavihārī satkāya (sankāma bho.pā.)vairāgyamanuprāpnoti śrā.bhū.15ka/35; bahuśaḥ — {dge sbyong gau ta ma la bdag gis lan mang po zhig tho btsam par byas na/} {lan 'ga' yang skabs ma rnyed kyis} bahuśo mayā śramaṇo gautamo viheṭhitaḥ, na kadācidavatāro labdhaḥ vi.va.141ka/1.30. \n{lan mang du} anekadhā — {sems can kun gyis lan mang du/} /{sangs rgyas thams cad mchod byed cing //} pūjyantāṃ sarvasambuddhāḥ sarvasattvairanekadhā \n bo.a.39kha/10.48; bahuśaḥ — {lan mang du dpyad pas gsal ba'i phyir logs shig tu sun 'byin pa ma brjod do//} spaṣṭatvādbahuśaścarvitatvānna pṛthak tasya dūṣaṇamuktam ta.pa.115kha/681; {zhes de 'bad pas lan mang du/} /{rang gi chad pa don gnyer ba/} /{de la nu bo rgyal pos smras/} /{nang par bdag gis gang bzod bya//} ityāgraheṇa bahuśo yācamānaṃ svaśāsanam \n tamuvācānujo rājā prātaḥ kartā'smi yatkṣamam \n\n a.ka.198ka/83.24; bhūyasyā mātrayā — {de ni lan mang du sems can rnams kyi thad du rab tu 'gro} ( {grol} ) {ba'i sems skye'o//} tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate ra.vi.101ka/49; bahukṛtvaḥ — {sgra rtag pa la lan mang du brjod cing sngar thos pa na ba lang gzhan dang gzhan dag la rjes su 'gro ba dang ldog pa dag gi spyi brjod pa nyid rtogs par 'gyur te} nitye tu khalu vai śabde bahukṛtva uccāritaḥ śrutapūrvastvanyānyāsu goṣvanvayavyatirekābhyāmākṛtivacanatvamavagamayiṣyati ta.pa.137kha/726. lan mang du byas|= {lan mang du byas pa/} lan mang du byas pa|vi. bahulīkṛtaḥ, o tā — {gang zag gang gis sngon tshe rabs gzhan dag tu 'dod chags kun du bsten cing /} {goms par byas lan mang du byas pa} yena pudgalena pūrvamanyāsu jātiṣu rāga āsevito bhāvito bahulīkṛtaḥ śrā.bhū.67kha/170; {ting nge 'dzin bsgom pa kun tu brten bsgoms par byas lan mang du byas na/} {mthong ba'i chos la bde bar gnas par 'gyur ba yang yod} asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate abhi.bhā.77ka/1168. lan mang du byed pa|bahulīkāraḥ — {lan mang du byed pa dang ldan par ston pa} bahulīkārānugatā deśanā sū.vyā.183kha/79. lan mang du byed pa dang ldan pa|vi. bahulīkārānugataḥ, o tā — {gsal bar byed pa ni bshad pa la nges pa'i stobs bskyed pa'i phyir lan mang du byed pa dang ldan par ston pa yin no//} uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārtham sū.vyā.183kha/79; {lan mang byed dang ldan pa ni/} /{mgo smos rnam spros go rnams la//} bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu \n\n sū.a.183kha/79. lan mang po|= {lan mang /} lan mang byed|= {lan mang du byed pa/} lan mang byed pa|= {lan mang du byed pa/} lan mi gdab pa|vi. avyākṛtam — {ci'i slad du 'di skad du 'di ni lan mi gdab pa yin no zhes gzhan kho na gsungs} kimidamanyadevoktam—avyākṛtametaditi abhi.bhā.88kha/1210. lan mi gdags pa|vi. avyākṛtam — {gnas brtan gyis 'di ni lan mi gdags pa yin no zhes smras pa dang} ‘avyākṛtametat’ ityavocat sthaviraḥ abhi.bhā.88kha/1210. lan mi rung|anuttaram — {'di yi nus pa nges pa'i phyir/} /{de lta min zhes lan mi rung /} śaktīnāṃ niyamādeṣāṃ naivamityapyanuttaram \n ta.sa.2ka/25. lan mi re ba|niṣpratikāraḥ — {lan mi re ba mtshungs pa nyid kyis ni bdag nyid las bzhin du gzhan las lan mngon par mi 'dod pa'i phyir ro//} niṣpratikārasamatayā ātmana iva parataḥ pratikārānabhinandanāt sū.vyā.193ka/92. lan med|= {lan med pa/} lan med pa|vi. niruttaraḥ — {skyon ni mngon sum mtshon 'di la/} /{lan med bdag ni ci zhig smra//} doṣe pratyakṣalakṣye'smin kiṃ bravīmi niruttaraḥ \n\n a.ka.283ka/105.16; anuttaraḥ — {e ma'o lan med par skyon dka' zhing dog pa khyed lta ba la zhen pas 'jug pas kyang bdag nyid yang dag par rig pa med pa yin no//} anuttaraṃ bata doṣasaṅkaṭamatrabhavān dṛṣṭirāgeṇa praveśyamāno'pi nātmānaṃ cetayati vā.nyā.332ka/46. lan med byas pa|vi. niruttaraḥ — {de lta ma yin na/} {bdag nyid mngon 'dod 'ga' zhig bsgrub byas pa/} {de la gzhan gyis lan med byas pa na} anyathā yatkiṃcidātmābhimatavidhāva(nyena bho.pā.) niruttarastatra kṛtam pra.a.30kha/35. lan smra|= {lan smra ba/} lan smra ba|vi. uttaravādī — {rigs pa'i spro ba zhan gyur cing/} /{lan smra kun tu bcom pa dang /} /{smad par 'os pa'i dam bca' bzhin/} /{ngan pa skyes pa bdag skye smad//} ucitotsāhahīnasya vyāhatottaravādinaḥ \n vikatthanapratijñasya dhiṅ me janma kujanmanaḥ \n\n a.ka.58ka/6.55. lan smras pa|• kri. pratyabhāṣata — {de yis de skad brjod de la/} /{bram zes 'dzum zhing lan smras pa//} ityukte tena taṃ vipraḥ sasmitaḥ pratyabhāṣata \n a.ka.185ka/21.12; a.ka.29.81; pratyuvāca — {ces smra bram ze de la ni/} /{mi yi bdag pos lan smras pa//} iti bruvāṇaṃ nṛpatirbrāhmaṇaṃ pratyuvāca tam \n a.ka.26ka/52.68; {log par lta ba'i dug gi sgregs pa dang 'dra ba mi rigs pa'i tshig de'i lan du rigs pa'i tshul gyis smras pa} asya…mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yuktenaiva krameṇa pratyuvāca jā.mā.175kha/203; \n \n\n• bhū.kā.kṛ. pratyuktam — {de nas mgo bor lag pa g}.{yon pa bzhag ste phyogs su nges par bltas pa rnal 'byor pa yis gnas nas 'ongs pa brjod pa ste lan smras par 'gyur ro//} tataḥ pratyuktaṃ yoginaḥ syāt śirasi vāmakaragatasyekṣaṇāt taddiśo vai sthānādāgamanakathanam vi.pra.179kha/3.194. lan tsha|= {lan tshwa/} lan tshwa|• saṃ. lavaṇam — {lan tshwa'o/} /{'di lta ste/} {rgyam tshwa dang kha ru tshwa dang tshwa dmar dang rgya mtsho'i tshwa dang ba tshwa'o//} lavaṇam \n tadyathā—saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam vi.sū.76ka/93; {phyi nas me med pa'i phyir 'dzin ma dag ni sra ba nyid spangs te lan tshwa bzhin du zhu bar gyur nas chur 'gyur te} paścādagnerabhāvād dharitrī kaṭhinatāṃ tyaktvā lavaṇavad dravībhūtā toyaṃ bhavati vi.pra.32kha/4.7; {lan tshwa yis bzhin nor can rnams/} /{nor dag gis ni sred pa 'phel/} dhanena dhanīnāṃ tṛṣṇā lavaṇeneva vardhate \n\n a.ka.231ka/89.123; kṣāraḥ — {lan tshwa'i rgya mtsho chu'i dkyil 'khor gyi mthar 'og dang thad ka'i cha la gnas so//} kṣārasamudraḥ toyavalayānte adhastiryagvibhāgena sthitaḥ vi.pra.166kha/1.11; paṭuḥ — paṭuḥ {pho/} {gdugs dang lan tshwa dag la} mi.ko.87kha; \n\n• pā. lavaṇaḥ, rasabhedaḥ — {ro ni rnam pa drug/} {mngar ba dang skyur ba dang lan tshwa dang tsha ba dang kha ba dang bska ba'i bye brag gis so//} rasaḥ ṣoḍhā madhurāmlalavaṇakaṭukatiktakaṣāyabhedāt abhi.bhā.30kha/35; \n\n• nā. kṣāraḥ, samudraḥ — {lan tshwa dang chang dang chu dang 'o ma dang zho dang mar dang sbrang rtsi'i rgya mtsho bdun te} kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16. \n{lan tshwa srang gcig gi dpe} lavaṇapalopamanyāyaḥ — {byang chub kyi sems la sogs pa'i bsod nams kyi tshogs skad cig so so la nam mkha'i khams khyab par byed pa chen po'i nang du chud par gyur pas rgya mtshor lan tshwa srang gcig gi dpe bzhin du mi mngon pa'i phyir} bodhicittaprasūte pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe'ntarbhūtatayā lavaṇapalopamanyāyena aprajñāyamānatvāt bo.pa.50ka/10. lan tshwa rgya mtsho|= {lan tshwa'i rgya mtsho/} lan tshwa rgya mtsho'i nang skyes|vi. lavaṇasāgaramadhyajam — {ts+tshan do ha ri ke la dang /} /{lan tshwa rgya mtsho'i nang skyes dang //} chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam \n he.ta.8ka/22. lan tshwa can|vi. saloṇam (salavaṇam) — {lan tshwa can gyi zas ni khyod la sbyin/} /{ras dang tshod ma dag kyang sbyin par bya//} saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi \n\n sa.pu.44kha/79. lan tshwa nag po|sauvarcalam — {ma zhu ba dang gsud pa dang 'khru ba'i nad la ni lan tshwa nag po'am rgyam tshwa'am tshwa gzhan gang yang rung ba la lan bdun bsngags te zos na} ajīrṇavisūcikāyā (?)tisāre mūleṣu sauvarcalaṃ saindhavaṃ vā anyaṃ vā lavaṇaṃ saptavārānabhimantrya bhakṣayet ma.mū.145ka/57. lan tshwa ba|= {lan tshwa/} lan tshwa ma btab pa|vi. alavaṇikā — {zan dron lan tshwa dag gis ma btab cing /} /{snum bag med pa} rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ vi.va.166kha/1.55. lan tshwa'i rgya mtsho|nā. kṣārasamudraḥ, samudraḥ — {lan tshwa'i rgya mtsho chu'i dkyil 'khor gyi mthar 'og dang thad ka'i cha la gnas so//} kṣārasamudraḥ toyavalayānte adhastiryagvibhāgena sthitaḥ vi.pra.166kha/1.11; {lan tshwa dang chang dang chu dang 'o ma dang zho dang mar dang sbrang rtsi'i rgya mtsho bdun te} kṣāro madyāmbudugdhā dadhighṛtamadhurāḥ sāgarā sapta vi.pra.169kha/1.16; {lus la rgya mtsho bdun po} … {de dag las lan tshwa'i rgya mtsho ni gci ba'o//} śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram vi.pra.235ka/2.35; lavaṇasāgaraḥ — {ts+tshan do ha ri ke la dang /} /{lan tshwa rgya mtsho'i nang skyes dang //} chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam \n he.ta.8ka/22; lavaṇasamudraḥ — {lan tshwa'i rgya mtsho'i mtha' nas lan ch+wa'i rgya mtsho'i mthar 'bum phrag bzhi'i phyed de} lavaṇasamudrāntāllavaṇasamudramarddhaṃ caturlakṣāṇām vi.pra.166kha/168; kṣārodadhiḥ — {'dzam bu'i gling ni lan tshwa'i rgya mtsho'i ngogs na ste} jambūdvīpaṃ kṣārodadhitaṭāt vi.pra.169kha/1.16. lan tshwa'i chu|kṣārodakam — {lan tshwa'i chu'i dkyil 'khor de las} tasmāt kṣārodakavalayāt vi.pra.166kha/1.11; khārodakam — {yongs su ma dag pa'i nor bu rin po che blangs te lan tshwa'i chu rnon pos sbangs nas} sa aparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya ra.vyā.76kha/5. lan tshwa'i chu'i dkyil 'khor|kṣārodakavalayaḥ — {lan tshwa'i chu'i dkyil 'khor de las g}.{yas dang g}.{yon du me dang rlung gi dkyil 'khor 'bum phrag gnyis su 'gyur ro//} tasmāt kṣārodakavalayāt savyāvasavye śikhivāyuvalayaṃ dvilakṣaṃ bhavati vi.pra.166kha/1.11. lan tshwa'i dri|vi. kṣāragandhaḥ, o dhā — {de bzhin du dri las te/} {rmag gi dri ni dmangs rigs so//} {lan tshwa'i dri ni rje'u rigs dang pad+ma'i dri ni rgyal rigs dang mchog gi dri ni bram ze'i rigs te rim pas so//} tathā gandhataḥ \n pūtigandhā śūdrī, kṣāragandhā vaiśyā, padmagandhā kṣatriṇī, divyagandhā brāhmaṇī jātiḥ krameṇa vi.pra.95ka/3.7. lan tshwa'i mtsho|lavaṇābdhiḥ — {lan tshwa'i mtsho yi chu yis bzhin/} /{mi rnams sred bral nyid ma yin//} nṛṇām \n lavaṇābdheriva jalairvitṛṣṇā naiva jāyate \n\n a.ka.92kha/9.75; = {lan tshwa'i rgya mtsho/} lan tshwas ma btab pa|= {lan tshwa ma btab pa/} lan re|ekaikasmin — {gang gi tshe phyag dar khrod kyi gos 'drub pa de'i tshe khab lan re 'dzugs pa la rnam par thar pa brgyad la snyoms par 'jug cing ldang bar byed do//} yadā pāṃsukūlaṃ pratisaṃskaroti, tadā ekaikasmin sūcīpradeśe aṣṭau vimokṣān samāpadyate ca vyuttiṣṭhate ca a.śa.221ka/204. lan re re zhing blangs pa|pratyādānam — {phung po las rku na lan re re zhing blangs pa tha dad do//} pratyādānaṃ rāśeḥ hārabhedaḥ vi.sū.16ka/18. lan la re ba|phalāśā — {bdag nyid kyis ni zas zos nas/} /{lan la re ba mi 'byung bzhin//} ātmānaṃ bhojayitvaiva phalāśā na ca jāyate \n\n bo.a.28ka/8.116; pratikāraḥ — {lan la re ba la chags pa} pratikārasaktiḥ sū.vyā.203ka/105. lan la re ba la chags pa|pā. pratikārasaktiḥ, saktibheda— — {chags pa rnam pa bdun ni/} {sbyin pa'i mi mthun pa'i phyogs yin te/} {longs spyod la chags pa dang bshol ba la chags pa dang de tsam gyis chog par 'dzin pa la chags pa dang lan la re ba la chags pa dang rnam par smin pa la chags pa} saptavidhā saktirdānasya vipakṣaḥ \n bhogasaktiḥ vilambanasaktiḥ tanmātrasantuṣṭisaktiḥ pratikārasaktiḥ vipākasaktiḥ sū.vyā.203ka/105. lan lon|niṣkṛtiḥ — {gzhan yang g}.{yo med gnyen gyur cing /} /{phan pa dpag med mdzad rnams la/} /{sems can mgu bya ma gtogs par/} /{gzhan gang zhig gis lan lon 'gyur//} kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām \n sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet \n\n bo.a.19ka/6.119; śi.sa.87kha/86. lan gsum|avya. triḥ — {byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blang ba lan gsum gyi bar du phog ste} yāvat trirapi bodhisattvaśīlasaṃvarasamādānaṃ dattvā bo.bhū.83kha/106; {bum pa can sngar shes byas nas/} /{bdag nyid skyil mo krung bcas te/} /{lag pa lan gsum mnyes nas ni/} /{de nas lan drug se gol brdab//} vidhāya kumbhakaṃ pūrvamātmano jānumaṇḍalam \n trisparāmṛśya hastena ṣaḍ dadyād choṭikāstataḥ \n\n sa.u.271kha/5.60; trīn vārān — {rang gi lus sbrul gyi shun pa bzhin du lan gsum du dor bar bya'o//} svaśarīraṃ sarpakañcukavat tyajet trīn vārān vi.pra.109kha/3.35; triṣkṛtvā — {de rnams nyin lan gsum tshan lan gsum sangs rgyas dang byang chub sems dpa' rnams la 'bul lo//} tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati śi.sa.159kha/152. lan gsum du|triṣkālam — {nyin dang mtshan mo lan gsum du/} /{phung po gsum pa gdon bya zhing //} rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet \n bo.a.14ka/5.98; traitīyakam — {tshe dang ldan pa shA ri'i bus bcom ldan 'das la lan gsum du yang gsol ba btab pa} traitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma sa.pu.15kha/26. \n{lan gsum du bskor ba byas te} = {lan gsum bskor ba byas te/} lan gsum brjod|trirabhihitam — {tshogs dang phyir rgol ba dag la lan gsum brjod kyang mi shes pa nyid ni don mi shes pa nyid de} parṣatprativādibhyāṃ trirabhihitamapratijñātārtham vā.nyā.345kha/96; triruktam mi.ko.84kha \n lan gsum du bzlas|= {lan gsum du bzlas pa/} lan gsum du bzlas te chos kyi 'khor lo rnam pa bcu gnyis su bskor ba|triparivartadvādaśākāradharmacakrapravartanam ma.vyu.1309 (28ka). lan gsum du bzlas pa|• vi. triparivartaḥ — {ji ltar na de lan gsum du bzlas pa dang rnam pa bcu gnyis yin zhe na} kathaṃ tat triparivartaṃ dvādaśākāraṃ ca abhi.bhā.30kha/984; trivācikā — {don gang la dgag dbye lan gsum bzlas pa yin zhe na} kasminnarthe trivācikā pravāraṇā vi.va.232kha/2.135; \n\n• saṃ. triḥparivartanam — {ji ltar na lan gsum du bzlas pa yin zhe na/} {bden pa rnams lan gsum du bzlas pa'i phyir ro//} kathaṃ ca punastriparivartam ? satyānāṃ triḥparivartanāt abhi.bhā.30kha/986. lan gsum rmos|trihalyam — {zhing lan gsum rmos pa'i ming /} trihalyam {lan gsum rmos} mi.ko.35kha \n lan gsum bzlas pa|= {lan gsum du bzlas pa/} lan gsol ba|kri. pratyabhāṣata — {de skad mi mgon gyis brjod pa/} /{blo ldan snying la reg pa'i tshig/} /{thos nas blon po chen po yis/} /{sa yi bdag la lan gsol ba//} ityuktaṃ naranāthena hṛdayasparśi dhīmatām \n vacaḥ śrutvā mahāmātyaḥ pratyabhāṣata bhūpatim \n\n a.ka.28kha/53.17; pratyuvāca lo.ko.2298. lab|= {lab pa/} lab pa|vacaḥ — vacaḥ {lab pa'am tshig go//} mi.ko.62kha \n lab son|= {la phug gi sa bon/} lam|• saṃ. 1. mārgaḥ — {mi 'am ci yi grong khyer lam/} /{bgrod dka' nyon mongs brgya yi rten//} durgamaḥ kinnarapure mārgaḥ kleśaśatāśrayaḥ \n a.ka.105kha/64.216; {yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.42; {mya ngan las 'das pa'i rgyun ni lam ste/} {des na der 'gro ba'i phyir ro//} nirvāṇasroto hi mārgaḥ, tena tatra gamanāt abhi.bhā.20ka/939; {ngan song lam} apāyamārgaḥ a.śa.78ka/69; pathaḥ — {lam der mig ni gtad pa yi//} tatpathe dattanayanaḥ a.ka.297kha/108.44; {dge ba bcu'i las kyi lam} daśakuśalakarmapatha(–) sū.vyā.151ka/34; panthāḥ — {khyod kyis grong khyer lho yi lam/} /{bdag nyid kun gyis spang bar bya//} nagare dakṣiṇaḥ panthā varjyaḥ sarvātmanā tvayā \n a.ka.245ka/92.29; {lam 'di nyid kyis gzhan dag kyang /} /{rigs pa mtshungs pas dpag par bya//} anaineva pathā'nyacca samānanyāyamūhyatām \n\n kā.ā.321ka/1.78; pratipat — {yod pas med pas yod pas na/} /{de ni dbu ma'i lam yin no//} sattvādasattvāt sattvācca madhyamā pratipacca sā \n\n ma.bhā.2ka/13; adhvā — {tshangs pa mtshungs par spyod pa na ba lam du dor bar mi bya'o//} na glānaṃ sabrahmacāriṇo'dhvani chorayeyuḥ vi.sū.34ka/43; vartma — {'di dag phal cher bzlog pas ni/} /{gau Da'i lam dag mtshon pa yin//} eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani \n\n kā.ā.319kha/1.42; {de yis chu yi lam dag tu/} /{long bu tsam la nyin bdun phyin//} gulphamātreṇa saptāhaṃ gatvā jaṅgamavartmanā \n a.ka.353ka/47.23; vartanī — {lam 'dis gzhan yang khong du chud par bya ste} anayā vartanyā'nyadapi gantavyam abhi.bhā.245ka/826; {lam 'dis sbyar bar bya'o//} anayā vartanyā yojyaḥ abhi.sphu.203kha/971; saraṇiḥ — {'jig rten du ni skyes bu'i las lam grib ma bzhin/} /{lus la lhan cig spyod 'di nges par mi mtshon te//} laṅghyā (lakṣmā li.pā.) na nāma vapuṣaḥ sahacāriṇīyaṃ chāyeva karmasaraṇiḥ puruṣasya loke \n\n a.ka.125kha /66.1; paddhatiḥ — {de lho phyogs kyi lam der 'gror mi ster ba dang lhag par yang der 'gro 'dod par gyur nas} sa yato dakṣiṇāyāḥ paddhaternivāryate, tataḥ suṣṭhutaramut– kaṇṭhito gantum a.śa.100kha/90; {snyan ngag lam} kāvyapaddhatiḥ kā.ā.320ka/1.50; vīthiḥ — {skyon gyi grangs las rab 'das nas/} /{yon tan lam ni rnam par 'dzin//} utkramya doṣagaṇanāṃ guṇavīthiṃ vigāhate \n\n kā.ā.341ka/3.179; padavī — {gang yang kha yi 'od de skyon med bdud rtsi'i zer gyi don mthun dag gi lam/} /{mdzes ma lus ni ngo mtshar snying po ri mo'i lam du ji ltar 'gro bar 'gyur//} nirdoṣāmṛtaraśmisārthasaraṇiḥ sā kā'pi vaktradyutiḥ sundaryāḥ kathameti citrapadavīmāścaryasāraṃ vapuḥ \n\n a.ka.104kha/10.53; kramaḥ — {bros te 'dong ba'i lam yang med/} /{gzhan du khyer ba'ang su yang med//} apayānakramo nāsti netā'pyanyatra ko bhavet \n jā.mā.87ka/100; gatiḥ — {mkhas pa khyod ni 'jig rten mig dang lam/} /{nga yi chos 'dzin shin tu yid brtan pa//} lokasya cakṣuśca gatiśca tvaṃ vidurvaiśvāsiko dharmadharaśca mahyam \n sa.pu.11kha/17; setuḥ — {mi mthun phyogs la bzod ldan pa/} /{dam pa rnams ni legs byas lam//} vipakṣeṣu kṣamāvantaḥ santaḥ sukṛtasetavaḥ \n\n a.ka.26ka/3.76; \n\n• pā. 1. mārgaḥ \ni. āryasatyabhedaḥ — {'phags pa'i bden pa bzhi ni/} {sdug bsngal ba dang kun 'byung ba dang 'gog pa dang lam mo//} caturāryasatyāni — duḥkhasamudayanirodhamārgāśceti he.ta.3ka/4; {lam gyi bden pa ma gtogs pa 'dus byas kyi chos gzhan rnams ni zag pa dang bcas pa dag go//} mārgasatyaṃ varjayitvā'nye sarve saṃskṛtāḥ sāsravāḥ abhi.bhā.28ka/16 \nii. sambhāramārgādayaḥ — {lam rnam pa lnga} … {tshogs kyi lam} pañcavidho mārgaḥ…sambhāramārgaḥ abhi.sa.bhā.55ka/76 \niii. vastuparīkṣāmārgādayaḥ — {yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste} punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate abhi.sa.bhā. 61ka/84 \niv. jyotirmārgādayaḥ — {'dir lam ni rnam pa gsum ste/} {'od zer gyi lam dang} iha khalu trividho mārgaḥ—jyotirmārgaḥ vi.pra.274kha/2.101 2. panthāḥ, karmakalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {lam dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…granthe (? panthe)…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; \n\n• avya. ( {'byed sdud/} {gam ngam dam nam bam mam 'am/} /{ram lam sam tam 'byed sdud de/} /{sbyor tshul slar bsdu'i skabs dang mtshungs//} ) vā — {rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa la tshu rol lam pha rol gang yang med do//} na hi suvikrāntavikrāmin prajñāpāramitāyāḥ kiñcidāraṃ vā pāraṃ vā su.pa.27ka/7; {bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam} ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā da.bhū.273ka/63; \n\n• dra.— {mya ngan 'das grong lam gcig pa/} /{bdag med 'phags pa stong gis bgrod pa 'di//} imāṃ hi nirvāṇapuraikavartinīṃ…nirātmatāmāryasahasravāhitām abhi.bhā.95ka/1233. \n\n• (dra.— {rmi lam/} {smon lam/} {spyod lam/} {brgya lam/} {tshong lam/} {mig lam/} {rna lam/} {bshang lam/} ). lam bcu gcig|ekādaśavidho mārgaḥ — 1. {dngos po la yongs su rtog pa'i lam} vastuparīkṣāmārgaḥ, 2. {rtsol ba las byung ba'i lam} vyāvasāyiko mārgaḥ, 3. {ting nge 'dzin yongs su sbyong bar byed pa'i lam} samādhiparikarmamārgaḥ, 4. {mngon par rtogs par bya ba'i sbyor ba'i lam} abhisamayapra(ā)yogiko mārgaḥ, 5. {mngon par rtogs pa dang 'dres pa'i lam} abhisamayaśliṣṭo mārgaḥ, 6. {mngon par rtogs pa'i lam} abhisamayamārgaḥ, 7. {rnam par dag pa nges par 'byin pa'i lam} viśuddhinairyāṇiko mārgaḥ, 8. {gnas dang dbang po tha dad pa'i lam} niśrayendriyabhinno mārgaḥ, 9. {bslab pa gsum yongs su sbyong} \n{ba'i lam} śikṣātrayapariśodhano mārgaḥ, 10. {yon tan thams cad sgrub par byed pa'i rnal 'byor gyi lam} sarvaguṇābhinirhārako yogamārgaḥ, 11. {lam sdud pa'i lam} mārgasaṃgrahamārgaḥ abhi.sa.bhā.61ka/84. lam rnam pa lnga|pañcavidho mārgaḥ — 1. {tshogs kyi lam} sambhāramārgaḥ, 2. {mthong ba'i lam} darśanamārgaḥ, 3. {bsgom pa'i lam} bhāvanāmārgaḥ, 4. {sbyor ba'i lam} prayogamārgaḥ, 5. {rnam par grol ba'i lam} vimuktimārgaḥ abhi.sa.bhā.55ka/76. lam rnam pa gsum|trividho mārgaḥ — 1. {'od zer gyi lam} jyotirmārgaḥ, 2. {du ba'i lam} dhūmamārgaḥ, 3. {rnam par 'dres pa'i lam} vimiśramārgaḥ vi.pra.274kha/2.101. lam ka|antarmārgaḥ — {gal te lam kar rlung dang char pa byung na/} {shing ljon pa'am rtsig drung du bcer bar bya'o//} vātavarṣaścedantarmārge syād vṛkṣasya mūle kuḍyasya vā sthalaṃ kuryuḥ vi.sū.32ka/41; antaramārgaḥ — {gal te lam kar dge slong mthong na phyogs de de la brjod par bya'o//} antaramārge ced bhikṣuṃ paśyet taṃ pradeśamasmai brūyāt vi.sū.31kha/41; dra.— {mi rgan po} … {'khar ba la rten pa mthu zad pa} … {zhig lam kar bstan par gyur to//} mārge puruṣo jīrṇaḥ…daṇḍaparāyaṇa āturaḥ…darśito'bhūt la.vi.95kha/136; {de rta bzang po des snyags pa dang lam ka na grog po chen po zhig yod pa la ba lang gi rjes la bya ba bzhin du mchongs nas bros te song ngo //} so'nugamyamānastena turaṅgameṇānumārgāgataṃ mahacchvabhraṃ goṣpadamiva javena laṅghayitvā pradudrāva jā.mā.146ka/169; {lam ka'i 'bras mchog ldan pa'i shing las longs spyod ji lta bar//} pathi paramaphalāḍhyādbhogavṛkṣādyathaiva sū.a.207kha/110. lam dka'|= {lam dka' ba/} lam dka' ba|duḥkhā pratipat — {mngon par 'du bya ba dang bcas pas drang ba yin pa'i phyir/} {dga' ba dang mtshungs par ldan pa yang ma yin te/} {de nyid kyi phyir lam dka' ba yin no//} na prītisamprayuktaṃ sābhisaṃskāravāhitvāt \n ata eva duḥkhā pratipat abhi.bhā.75kha/1163. lam kha|= {lam ka/} lam kha brag|vi. vedanāpathaḥ — {lam 'di ni 'jigs pa dang bcas pa'o//} … {lam kha brag go//} sabhayaścaiṣa mārgaḥ …vedanāpathaḥ śi.sa.48kha/46. lam mkhas|= {lam mkhas pa/} lam mkhas pa|vi. mārgakovidaḥ — {nga ni lam ston pa'o//} {lam 'chad pa'o//} {lam rig pa'o//} {lam mkhas pa'o//} ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ sa.pu.47kha/84. lam mkhyen|= {lam mkhyen pa/} lam mkhyen pa|vi. mārgavit, buddhasya ma.vyu.441 (11ka); mārgajñaḥ ma.vyu.440. lam mkhyen pa nyid|pā. mārgajñatā — {kun mkhyen dang po'i sangs rgyas thams cad mkhyen pa nyid dang rnam pa thams cad mkhyen pa nyid dang lam mkhyen pa nyid dang lam gyi rnam pa mkhyen pa nyid thob pa/} {srid gsum gyis btud} sarvajñaścādibuddhaḥ sarvajñatāsarvākārajñatāmārgajñatāmārgākārajñatāprāptatribhuvananamitaḥ vi.pra.270kha/2.92. lam gol|= {lam gol ba/} lam gol ba|utpathaḥ — {de dgon par song yang rung} … {lam du song yang rung lam gol bar song yang rung} araṇyagatasya vā…pathi gatasya vā utpathagatasya vā a.sā.44kha/25; apathaḥ — {lam gol ba ni lam dang 'dra'o//} pathivadapatham vi.sū.16ka/18; duṣpathaḥ — {de dag rtag tu bzang lam khrid bar byed/} /{lam gol las kyang rtag tu zlog par byed//} satpathe upanayanti te sadā duṣpathā ca satataṃ nivārakāḥ \n\n rā.pa.244kha/143; unmārgaḥ — {lam 'di ni 'jigs pa dang bcas pa'o//} … {lam gol ba'o//} sabhayaścaiṣa mārgaḥ…unmārgaḥ śi.sa.48kha/46. lam gol bar zhugs pa|vi. unmārgapratipannaḥ — {mu stegs can rnams dang khyad par med par 'gyur zhes bya ba ni gnyis pa'o//} {lam gol bar zhugs par 'gyur zhes bya ba ni gsum pa'o//} nirviśeṣo bhavati tīrthikairiti dvitīyaḥ \n unmārgapratipanno bhavatīti tṛtīyaḥ abhi.sphu.319ka/1203. lam gol bas 'tsho ba|vi. utpathājīvaḥ — {gnag rdzi dang phyugs rdzi dang rtswa thun dang shing thun dang lam gyis 'tsho ba dang lam gol bas 'tsho ba'i mi gzhan dag kyang de rnams mthong nas brgyug par brtsams so//} tān dṛṣṭvā anye'pi gopālakā aśvapālakāstṛṇahārakāḥ kāṣṭhahārakāḥ pathājīvā utpathājīvāśca manuṣyāḥ pradhāvitumārabdhāḥ vi.va.148kha/1.36. lam gyi rgyan|mārgavyūhaḥ — {sngon gyi dge ba'i rtsa bas yongs su bzung ba dang lam gyi rgyan 'gro na lam mig mangs ris su gnas pa dang} pūrvakuśalamūlasuparigṛhītān mārgavyūhāṃśca gacchato'ṣṭāpado mārgaḥ santiṣṭhate ga.vyū.315ka/37. lam gyi rgyud|= {lam rgyud/} lam gyi rgyun ma chad pa|vi. apratiprasrabdhamārgaḥ mi.ko.106ka \n lam gyi sgrib pa|pā. mārgāvaraṇam — {yang dag pa'i rtsol ba la sogs pa ni go rims bzhin du shes bya'i sgrib pa dang lam kyi sgrib pa dang yon tan khyad par can gyi sgrib pa'i gnyen po sgom pa ste} pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṃ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca sū.vyā.228kha/139. lam gyi brgyags|pātheyam — {phongs par gyur na chos 'di grub pa yin/} /{de bas 'di ni lam gyi brgyags su rung //} āpatprasiddhaśca kilaiṣa dharmaḥ pātheyatāmityupaneya eṣaḥ \n\n jā.mā.143ka/165. lam gyi ngal bas dkos thag|vi. mārgaśramaparipīḍitaḥ — {de dag lam gyi ngal bas dkos thag cing rgyags zad la} te gharma (mārga bho.pā.)śramaparipīḍitāḥ kṣīṇapathyādanāśca a.śa.38ka/33. lam gyi dam pa|mārgavaraḥ — {glen pa dmigs bu ma mchis mgon ma mchis/} /{de la lam gyi dam pa ston mdzad pa//} mūḍhā adeśika anāthagatā tasya pradarśayasi mārgavaram \n\n śi.sa.172kha/170. lam gyi bden pa|pā. mārgasatyam, āryasatyabhedaḥ — {zag med lam gyi bden pa dang} anāsravā mārgasatyam abhi.bhā.2ka/872; {lam gyi bden pa ma gtogs pa 'dus byas kyi chos gzhan rnams ni zag pa dang bcas pa dag go//} mārgasatyaṃ varjayitvā'nye sarve saṃskṛtāḥ sāsravāḥ abhi.bhā.28ka/16. lam gyi mdun nas 'ong ba|vi. ānupathikaḥ — {lam gyi mdun nas 'ong ba rnams kyis de dag de ltar sgra 'byin pa mthong nas de rnams kyis dris pa} ānupathikairdṛṣṭāstathā vikrośantaḥ pṛṣṭāḥ vi.va.148kha/1.36. lam gyi gnas gyur pa|pā. mārgāśrayaparivṛttiḥ — {lam gyi gnas gyur pa ni 'jig rten pa'i lam snga ma mngon par rtogs pa'i dus na 'jig rten las 'das pa nyid du gyur pa ste/} /{bya ba'i lhag ma yod pa'i phyir slob pa zhes kyang bya'o//} mārgāśrayaparivṛttiḥ pūrvaṃ laukiko mārgo'bhisamayakāle lokottaratvena parivṛttaḥ śaikṣaścocyate sāvaśeṣakaraṇīyatvāt abhi.sa.bhā.67kha/93. lam gyi rnam pa|mārgākāraḥ — {lam gyi rnam pa rnams su yang ma yin te/} {sun dbyung bar bya ba yin pa'i phyir ro//} na mārgākāraiḥ dūṣaṇīyatvāt abhi.bhā.76kha/1166. lam gyi rnam pa mkhyen pa|vi. mārgākārajñaḥ — {kun mkhyen dang po'i sangs rgyas thams cad mkhyen pa nyid dang rnam pa thams cad mkhyen pa nyid dang lam mkhyen pa nyid dang lam gyi rnam pa mkhyen pa nyid thob pa/} {srid gsum gyis btud} sarvajñaścādibuddhaḥ sarvajñatāsarvākārajñatāmārgajñatāmārgākārajñatāprāptatribhuvananamitaḥ vi.pra.270kha/2.92. lam gyi rnam pa mkhyen pa nyid|pā. mārgākārajñatā — {sangs rgyas nyid ni thams cad mkhyen pa nyid dang rnam pa thams cad mkhyen pa nyid dang lam mkhyen pa nyid dang lam gyi rnam pa mkhyen pa nyid dang stobs bcu dang mi 'jigs pa la sogs pa'i yon tan rnam par 'byor ba ste} buddhatvaṃ sarvajñatāsarvākārajñatāmārgajñatāmārgākārajñatādaśabalavaiśāradyādiguṇavibhūtayaḥ vi.pra.118kha/1, pṛ.16; {kun mkhyen dang po'i sangs rgyas thams cad mkhyen pa nyid dang rnam pa thams cad mkhyen pa nyid dang lam mkhyen pa nyid dang lam gyi rnam pa mkhyen pa nyid thob pa/} {srid gsum gyis btud} sarvajñaścādibuddhaḥ sarvajñatāsarvākārajñatāmārgajñatāmārgākārajñatāprāptatribhuvananamitaḥ vi.pra.270kha/2.92. lam gyi bar mal|mārgāntarasthānam — {de lam gyi bar mal dang po nas gyen du ma 'phags par thams cad mkhyen pa'i grong rdal chen por phyin par bya ba'i bar du mkhas pa yin} sa yāvatsarvajñatāmahānagarānuprāptikuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt da.bhū.184kha/14; mārgasthānāntaram— {lam las log pa'i nyes pa dang lam gyi bar mal gyi khyad par dang lam gyi bar mal 'khrul na nyes par 'gyur ba dang} … {yongs su tshol zhing kun tu 'dri'o//} mārgavivartadoṣāṃśca mārgasthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca…parimārgayati parigaveṣayate da.bhū.183kha/13. lam gyi bar mal 'khrul na nyes par 'gyur ba|mārgasthānāntaravivartadoṣaḥ — {lam las log pa'i nyes pa dang lam gyi bar mal gyi khyad par dang lam gyi bar mal 'khrul na nyes par 'gyur ba dang} … {yongs su tshol zhing kun tu 'dri'o//} mārgavivartadoṣāṃśca mārgasthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca…parimārgayati parigaveṣayate da.bhū.183kha/13. lam gyi bar mal gyi khyad par|mārgasthānāntaraviśeṣaḥ — {lam las log pa'i nyes pa dang lam gyi bar mal gyi khyad par dang lam gyi bar mal 'khrul na nyes par 'gyur ba dang} … {yongs su tshol zhing kun tu 'dri'o//} mārgavivartadoṣāṃśca mārgasthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca…parimārgayati parigaveṣayate da.bhū.183kha/13. lam gyi bzhi mdo|catvaram — {nags tshal gyi lha dang lam gyi bzhi mdo'i lha dang} vanadevatāścatvaradevatāḥ a.śa.8kha/7; catuṣpathaḥ — {lam gyi bzhi mdo'am shing gcig drung /} /{mtshan ma gcig dang zhi gnas su/} /{rdo rje dgug pa'i khyad par gyis/} /{sgrub pa pos ni rtag tu bsgrub//} catuṣpathaikavṛkṣe vā ekaliṅge śivālaye \n sādhayet sādha– ko nityaṃ vajrākarṣaṃ viśeṣataḥ \n\n gu.sa.110ka/43; {lam gyi bzhi mdor mi bya'o//} na catuṣpathe vi.sū.97kha/117. lam gyi bzhi mdo'i lha|catvaradevatā — {kun dga' ra ba'i lha dang nags tshal gyi lha dang lam gyi bzhi mdo'i lha dang} ārāmadevatā vanadevatāścatvaradevatāḥ a.śa.8kha/7. lam gyi yan lag|mārgāṅgam — {'gro bas rab tu phye ba'i phyir mthong ba'i lam la ni lam gyi yan lag rnams te/} {de ni myur bar 'gro ba yin pa'i phyir ro//} gamanaprabhāvitvā– d darśanamārge mārgāṅgāni; tasyāśugāmitvāt abhi.bhā.39kha/1021; abhi.ko.21ka/6.71. lam gyi ye shes la 'jug pa|mārgajñānāvatāraḥ — {lam gyi ye shes la 'jug pa'i bden pa la mkhas pa} mārgajñānāvatārasatyakuśalaḥ da.bhū.212kha/27. lam gyi ye shes la 'jug pa'i bden pa|mārgajñānāva– tārasatyam — {lam gyi ye shes la 'jug pa'i bden pa la mkhas pa yin} mārgajñānāvatārasatyakuśalaśca bhavati da.bhū.212kha/27. lam gyi ye shes la 'jug pa'i bden pa la mkhas pa|vi. mārgajñānāvatārasatyakuśalaḥ — {de kun rdzob kyi bden pa la mkhas pa yin} … {lam gyi ye shes la 'jug pa'i bden pa la mkhas pa yin} sa saṃvṛtisatyakuśalaśca bhavati …mārgajñānāvatārasatyakuśalaśca bhavati da.bhū.212kha/27. lam gyis dub|= {lam gyis dub pa/} lam gyis dub pa|vi. adhvapariśrāntaḥ — {lam gyis dub pa rmya ba la ni nyes pa med do//} nirdoṣamadhvapariśrāntasya klāntau vi.sū.41kha/52; mārgacchinnaḥ— {bud med kyis dub khur gyis dub/} /{mi gang lam gyis dub rnams dang //} strīchinnā bhāracchinnā mārgacchinnāśca ye narāḥ \n vi.sū.4kha/4. lam gyis 'tsho|= {lam gyis 'tsho ba/} lam gyis 'tsho ba|vi. pathājīvaḥ — {gnag rdzi dang phyugs rdzi dang rtswa thun dang shing thun dang lam gyis 'tsho ba dang lam gol bas 'tsho ba'i mi gzhan dag kyang de rnams mthong nas brgyug par brtsams so//} tān dṛṣṭvā anye'pi gopālakā aśvapālakāstṛṇahārakāḥ kāṣṭhahārakāḥ pathājīvā utpathājīvāśca manuṣyāḥ pradhāvitumārabdhāḥ vi.va.148kha/1.36; mārgajīvī ma.vyu.5129 (78ka); mi.ko.122kha \n lam gyis yongs su dub pa|mārgapariśramaḥ — {ma la ya'i rlung 'di ni nges par lam gyis yongs su dub pa dag sel zhing} … {grogs po mdza' bo la spu long rgyas par byed pa 'dra'o//} mārgapariśramamapanayan romāñcayati priyavayasyaṃ malayamārutaḥ nā.nā.226kha/15. lam grogs|sārthaḥ — {ded dpon chen po mkhas pas lam grogs yongs su gdon pa'i bsam pa dang ldan pa} kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyaḥ da.bhū.183kha/13; sārthikaḥ — {yang na ston par byed pa dang lam dang lam grogs dang bzhon pa lta bu yin no//} daiśikamārgasārthikayānavadvā abhi.sphu.235kha/1027. lam bgrod|pathikaḥ — {khyod} … {lam bgrod mdzes ma rnams} … {blta zhing} tvām… prekṣiṣyante pathikavanitāḥ me.dū.142ka/1.8. lam bgrod pa|= {lam bgrod/} lam 'gog pa|paripanthaḥ — {lam 'gog pa ni mi mthun phyogs/} /{slong zhing dang du len pa'o//} utthāpanā vipakṣasya paripantho'dhivāsanā \n\n sū.a.139kha/15; paripanthakaḥ ma.vyu.5364 (80ka); dra. {lam gcod pa/} lam 'grul|pānthaḥ — {lam pa tshong pa 'gron po dang /} /{lam 'grul dag ni 'gron lam dang //} adhvanīno'dhvago'dhvanyaḥ pānthaḥ pathika ityapi \n a.ko.186kha/2.8.17; panthānaṃ gacchatīti pānthaḥ a.vi.2.8.17. lam 'gron|adhvagaḥ — {grib bsil dag la nye bar 'khod cing bsil bas rab dga'i dga' ston thob 'gyur ba/} /{rtag tu gsar pa gsar pa'i lam 'gron 'dzegs shing 'bras bu 'dzin pas gzir ba'i shing //} chāyāyāmupaviśya śītalatayā labdhapramodotsavairāruhyāttaphalaiḥ sadā navanavaiḥ sampīḍitasyādhvagaiḥ \n a.ka.185ka/80.49; pānthaḥ — {mi bzad yul gyi nyon mongs 'khor ba'i lam 'gron kun tu gdung gyur zhing /} /{nyon mongs can bdag zhi bas dga' ba nyer gyur tsan dan grib mas bzhin//} santapto'haṃ viṣayaviṣamakleśasaṃsārapānthaḥ klāntaḥ śāntyāśriti (yā prīti li.pā.)mupagataścandanacchāyayeva \n a.ka.231kha/25.78; pathikaḥ — {dgon par lam 'gron skye bo rgyu ba dang phrad 'joms byed drag po'i mig can chom rkun pa//} āraṇye… samprāptā raudranetrāḥ pathikajanavaraṃ (caraṃ bho.pā.) taskarā luṇṭhamānāḥ vi.pra.112ka/1, pṛ.9. lam rgyags|pātheyam — {lam rgyags bkur bar bya'o//} vāhayeyuḥ pātheyam vi.sū.33kha/43; pathyādanam — {'brog dgon par lam rgyags chad pa ltar} kṣīṇapathyādana ivāṭavīkāntāre la.vi.162kha/243; dra. {lam brgyags/} lam rgyal ba|pā. mārgajinaḥ, śramaṇaviśeṣaḥ — {de la dge sbyong ni rnam pa bzhi ste/} {lam rgyal ba dang lam ston pa dang lam gyis 'tsho ba dang lam sun par byed pa'o//} tatra catvāraḥ śramaṇāḥ—mārgajinaḥ, mārgadeśikaḥ, mārgajīvī, mārgadūṣī ca śrā.bhū.123kha/338. lam rgyas|vistīrṇamārgaḥ — {lam rgyas spro ba sgrub byed kyis/} /{rab mchog mkhas pa dga' ba'i sa/} /{bA rA Na sI zhes pa'i grong /} /{mtho ris sde yis 'tshams gyur yod//} asti vistīrṇamārgasya svargavargāvadhirvidheḥ \n purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ \n\n a.ka.56ka/6.31. lam rgyud|gatiḥ — {phung po lnga byung nas lam gyi rgyud lngar rim gyis dengs par 'gyur ro//} unmagnaṃ skandhapañcakaṃ gatipañcake'nupūrvaṃ mlāyatida.bhū.220ka/31; {byol song gi skye gnas kyi lam gyi rgyud} \n{thams cad rnam par gcod par 'gyur} sarvatiryagyonigatiṃ vyavacchetsyati ga.vyū.377kha/888; {lam gyi rgyud gang dang ji ltar 'brel ba'i bag chags kyis bsgos pa dang} yathāgatisambandhavāsanāvāsitatāṃ ca da.bhū.253kha/50. lam sgugs shing 'phrog pa|vi. panthamoṣakaḥ — {rku ba gzhan gyi nor la 'phrog pa sems can gyi longs spyod chud gson pa lam sgugs shing 'phrog pa} corāṇāṃ parasvāpahāriṇāṃ parasattvabhogavipralopināṃ panthamoṣakāṇām ga.vyū.24ka/121. lam brgyags|pātheyam — {lam brgyags kyi/} /{la du byin nas de la smras//} dattvā pātheyamodakaṃ tāmabhāṣata a.ka.144ka/68.33; {lam brgyags zad} kṣīṇapātheyāḥ a.ka.265kha/32.6; dra. {lam rgyags/} lam brgyags zad|vi. kṣīṇapātheyaḥ — {de rnams rim gyis lam brgyags zad/} /{bzod dka' gnas skabs ngan pa bzhin/} /{nags tshal stug por phyin gyur nas/} /{bkres pas nyen pas yang dag bsams//} te śanaiḥ kṣīṇapātheyā durdaśāmiva duḥsahām \n vikaṭāmaṭavīṃ prāpya kṣutkṣāmāḥ samacintayan \n\n a.ka.265kha/32.6. lam bsgom pa|pā. mārgabhāvanā — {lam bsgom pa rnam pa bzhi ni yang dag par spong ba'i dbang du byas pa ste/} {ji ltar mthun mthun du sbyar ro//} caturvidhā mārgabhāvanā samyakprahāṇānadhikṛtya yathāyogam abhi.sa.bhā.60kha/83; dra.— \n{lam bsgom pa rnam pa bzhi} caturvidhā mārgabhāvanā — 1. {thob par bya ba'i phyir bsgom pa} pratilambhabhāvanā, 2. {brten pa bsgom pa} niṣevaṇabhāvanā, 3. {bsal ba'i phyir bsgom pa} nirdhāvanabhāvanā, \n 4. {gnyen po bsgom pa} pratipakṣabhāvanā abhi.sa.bhā.60kha/83. lam ngang gis 'byung ba|vāhimārgaḥ — {skyes nas yongs su mya ngan las 'da' ba ni skyes pa tsam las mi 'chi bar phung po'i lhag ma dang bcas pa'i mya ngan las 'da' bas yongs su mya ngan las 'da' ba ste/} {mngon par brtson pa dang lam ngang gis 'byung ba nyid kyi phyir ro//} upapadyaparinirvāyī, ya upapannamātro na cirāt parinirvātyabhiyuktavāhimārgatvāt sopadhiśeṣanirvāṇena abhi.bhā.22ka/949. lam ngang gis 'byung ba dang ngang gis 'byung ba ma yin pa|vāhyavāhimārgau — {mdo las ni mngon par 'du byed pa med par yongs su mya ngan las 'da' ba sngar 'byung bas de kho na bzhin du rung ste/} {lam ngang gis 'byung ba dang ngang gis 'byung ba ma yin pa dag ni 'bad pa med pa dang 'bad pas 'thob pa'i sgo nas mngon par 'du byed pa med pa dang mngon par 'du byed pas bsgrub par bya ba yin pa'i phyir ro//} sūtre tvanabhisaṃskāraparinirvāyī pūrvaṃ paṭhyate, tathaiva yujyate; vāhyavāhimārgayoranabhisaṃskārābhisaṃskārasādhyatvādayatnayatnaprāptitaḥ abhi.bhā.22ka/950. lam ngang gis 'byung ba ma yin pa|avāhimārgatvam — {mngon par 'du byed pa dang bcas pas yongs su mya ngan las 'da' ba ni skyes nas sbyor ba ma btang zhing mngon par 'du byed pa dang bcas pas yongs su mya ngan las 'da' ba gang yin pa ste/} {mngon par brtson pa dang lam ngang gis 'byung ba ma yin pa'i phyir ro//} sābhisaṃskāraparinirvāyī kila upapadyāpratiprasrabdhaprayogaḥ sābhisaṃskāraṃ parinirvāti; abhiyuktāvāhimārgatvāt abhi.bhā.22kha/949. lam ngang gis 'byung ba med pa|vāhimārgābhāvaḥ — {mngon par 'du byed pa med par yongs su mya ngan las 'da' ba ni mngon par 'du byed pa med par yongs su mya ngan las 'da' ba ste/} {mngon par mi brtson pa dang lam ngang gis 'byung ba med pa'i phyir ro zhes grag go//} anabhisaṃskāraparinirvāyī tvanabhisaṃskāreṇa (parinirvāti bho.pā.); abhiyogavāhimārgābhāvāt abhi.bhā.22kha/949. lam ngan|kumārgaḥ — {lam 'di ni 'jigs pa dang bcas pa'o//} … {lam ngan pa'o//} sabhayaścaiṣa mārgaḥ… kumārgaḥ śi.sa.48kha/46; {de/} /{tshul khrims rin chen lam ngan du/} /{stor bar gyur pa 'tshol ba bzhin//} sā…kumārge hāritaṃ yāntī śīlaratnamivekṣyate \n\n a.ka.232kha/89.139; kāpathaḥ — {de yis bstan pa skye bo lam ngan song /} /{ngan song mi bde dog pa'i nang na 'khod//} vivartate kaṣṭamapāyasaṅkaṭe janastadādeśitakāpathānugaḥ \n\n jā.mā.62ka/71; nīcamārgaḥ — {skyes bu dam pa rnams ni bdag rang sran thub pas brtan pa'i phyir sdug bsngal mi bzad pas gdungs kyang lam ngan par 'jug par mi 'gyur ro//} tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt jā.mā.72ka/84; vyadhvaḥ — {lam ngan sdug 'gro bi pa tha//} vyadhvo duradhvo vipathaḥ a.ko.151kha/2.1.16; viruddho'dhvā vyadhvaḥ a.vi.2.1.16; mi.ko.143ka \n lam ngan pa|= {lam ngan/} lam mngon rtogs|pā. mārgābhisamayaḥ — {bden gsum mthong na tshul khrims dang /} /{chos la shes nas dad pa 'thob/} /{lam mngon rtogs na sangs rgyas dang /} /{de yi dge 'dun dag la yang //} trisatyadarśane śīladharmāvetyaprasādayoḥ \n\n lābho mārgābhisamaye buddhatatsaṅghayorapi \n abhi.ko.21kha/6.74. lam mngon par bsgrub pa|mārgābhinirhāraḥ — {de skad cig gcig tu yang lam mngon par bsgrub pa las sdang bar mi byed do//} sa ekakṣaṇamapi mārgābhinirhārānna vyuttiṣṭhate da.bhū.230ka/37. lam snga ma|pūrvamārgaḥ — {de lam snga ma zad par btang ba'i phyir dang 'bras bu'i lam 'ba' zhig thob pa'i phyir sa gong ma'i nyon mongs pa'i bral ba dang mi ldan par yang 'gyur la} sa kṛtsnapūrvamārgatyāgāt kevalaphalamārgalābhācca ūrdhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt abhi.bhā.28ka/975. lam snga ma btang ba|pā. pūrvamārgatyāgaḥ, prahāṇamārgāvasthāyāṃ kāraṇaviśeṣaḥ — {spong ba'i lam gyi gnas skabs gang la rgyu lnga srid pa} … {lam snga ma btang ba dang sngon med pa'i lam thob pa} prahāṇamārgāvasthāyāṃ pañca kāraṇāni sambhavanti…pūrvamārgatyāgaḥ, apūrvamārgāptiḥ abhi.bhā.29kha/980. lam gcod|= {lam gcod pa/} lam gcod cing 'dug pa|kri. paripanthaṃ tiṣṭhati ma.vyu.5351 (80ka). lam gcod pa|paripanthaḥ — {byang chub sems dpa' rnams kyi sems bskyed pa rnam pa bzhi po 'di'i rtsa ba ni gang} … {nyes dmigs ni gang} … / {lam gcod pa ni nyes dmigs te/} {lam gcod pa de yang gang zhe na/} {mi mthun pa'i phyogs theg pa gzhan gyi sems slong zhing dang du len pa'o//} kiṃ mūla eṣa caturvidho bodhisattvānāṃ cittotpādaḥ…kimādīnavaḥ…\n paripantha ādīnavaḥ \n kaḥ punastatparipanthaḥ ? vipakṣasyānyayānacittasyotthāpanā'dhivāsanā vā sū.vyā.139kha/16; dra. {lam 'gog pa/} lam chu sgra can|nā. kūjako jalapathaḥ, parvataḥ — {ri'i rgyal po gangs can mchis so/} /{de'i byang phyogs na ni ri bo phur pa'i rtse mchis so/} /{de nas lam chu sgra can dang seng ldeng can dang} … {rab grol te/} {ri bo de dag khyod kyis rgol cig} himavān parvatarājaḥ \n tasyottareṇotkīlakaparvataḥ \n tataḥ kūjako jalapathaḥ khadirakaḥ…pramokṣaṇaḥ \n ete te parvatāḥ samatikramaṇīyāḥ vi.va.213ka/1.88. lam chung|kāpathaḥ, kutsitaḥ pathaḥ mi.ko.143ka \n lam chen|1. = {lam po che} mahāpathaḥ — {gtong la dga' ba rjes su yi rang rnams/} /{mtho ris lam chen rnam par sbyang phyir ro//} viśodhanaṃ svargamahāpathasya tyāgapriyāṇāmanumodi nṛṇām \n\n jā.mā.5kha/5; {yan lag brgyad pa'i lam gyi lam chen gyis/} /{mya ngan chu chen pha rol bsgral du gsol//} santāra māṃ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena \n\n rā.pa.252ka/153; {spu gri'i so'i lam chen por rkang pa yang 'chad par 'gyur ro//} kṣuradhāropacite mahāpathe pādā viśīryante kā.vyū.216ka/276; rathyā — {bdag nyid chen po tshogs spyod pas/} /{de tshe lam chen grong bar ru} (?) // vargacāriṇo mahātmānaḥ rathyāyāmavatare tadā \n\n ma.mū.315ka/492 2. adhimātramārgaḥ — {dang po kho nar lam chen po mi srid pa'i phyir dang /} {lam chen po skyes pa la nyon mongs pa chen po mi srid pa'i phyir ro//} ādita evādhimātramārgāsambhavādutpannādhimātramārgasya cādhimātrakleśāsambhavāt abhi.bhā.19kha/938. lam chen bstan|nā. mahāpanthakaḥ, śrāvakaḥ ma.vyu.1055 (23ka); cūḍāpānthakaḥ {lam phran bstan dang} mahāpanthakaḥ {lam chen bstan gnyis spun yin te} mi.ko.110ka \n lam chen po|= {lam chen/} lam mchog|sanmārgaḥ — {rdo rje sems dpa'i lam mchog ni/} /{gang gis rnal 'byor pas rig byed/} /{de phyir dri ma med pa'i 'od/} /{'grel bshad 'di ni myur du bri//} sanmārgaṃ vajrasattvasya yayā vindanti yoginaḥ \n tasmāt sā likhyate kṣipraṃ ṭīkeyaṃ vimalaprabhā \n\n vi.pra.113kha/1, pṛ.11. lam mchog 'gro|nā. uttaramantriṇaḥ, antaradvīpaḥ — {de yi bar gyi gling brgyad ni/} /{lus dang lus 'phags sgra mi snyan/} /{sgra mi snyan gyi zla dang ni/} /{rnga yab dang ni rnga yab gzhan/} /g.{yo ldan dang ni lam mchog 'gro//} dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ \n\n abhi.ko.9ka/3.56; ma.vyu.3056 (54ka); mi.ko.135kha \n lam mchog 'gro ba|= {lam mchog 'gro/} lam nyams|= {lam nyams pa/} lam nyams pa|• vi. pranaṣṭamārgaḥ — {lam nyams pa la de ring ston gyur cig//} pranaṣṭamārgasya bhavādya deśikaḥ rā.pa.251ka/152; naṣṭamārgī — {slong mo dang ni gos dmar gyis/} /{ngan pa'i bdag gang ngo tsha nas/} /g.{yem bcas phyag dang mchod byed pa/} /{sangs rgyas pa rnams lam nyams pa//} bhikṣayā raktavastreṇa lajjā yasya durātmanaḥ \n vandyaḥ pūjyaḥ saraṇḍānāṃ bauddhānāṃ naṣṭamārgiṇām \n\n vi.pra.92kha/3.3; \n \n\n• bhū.kā.kṛ. mārgo vinaṣṭaḥ — {skyes bu gang dag bdud kyi grogs kyis rtag tu mi bden mun par song zhing lam nyams pa} yeṣāṃ mārgo vinaṣṭo'nṛtatamasi sadā mārasaṅgairgatānāṃ…puṃsām vi.pra.113ka/1, pṛ.11. lam brnyes|= {lam brnyes pa/} lam brnyes pa|vi. mārgaprāptaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {lam brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mārgaprāpta ityucyate la.vi.204kha/308. lam lta bu|vi. mārgabhūtam— {rigs kyi bu byang chub kyi sems ni} … {thams cad mkhyen pa nyid kyi grong khyer du phyin par byed pas lam lta bu'o//} bodhicittaṃ hi kulaputra…mārgabhūtaṃ sarvajñatānagarapraveśanatayā ga.vyū.309kha/396. lam lta bur gyur pa|pathibhūtatvam — {lam lta bur gyur pa'i phyir lam mo//} pathibhūtatvānmārgaḥ abhi.bhā.50ka/1061. lam ston|= {lam ston pa/} lam ston pa|• kri. mārgaṃ dideśa — {gang zhig} … {ma rtogs rtogs phyir 'jigs med rtag pa'i lam ston pa} yaḥ…abuddhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam ra.vyā.77kha/7; \n\n• vi. mārgadarśakaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {lam ston pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mārgadarśaka ityucyate la.vi.204kha/308; mārgadarśikaḥ ma.vyu.5128; mārgadaiśikaḥ — {rlom sems thams cad las yang dag par 'das pa'i lam la gnas pa/lam} {du zhugs pa/} {lam ston pa} sarvamanyanāsamatikrāntā mārgasthitā mārgapratipannā mārgadaiśikāḥ su.pa.22kha/3; mārgadeśikaḥ ma.vyu.5128 (78ka); mi.ko.122kha; mārgadarśayitrī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni spyan lnga yongs su 'dzin par bgyid pas sems can thams cad la lam ston pa lags so//} pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā a.sā.152ka/86; mārgasyākhyātā — {nga ni lam ston pa'o//} {lam 'chad pa'o//} {lam rig pa'o//} {lam mkhas pa'o//} ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ sa.pu.47kha/84; daiśikaḥ — {de ni 'khor ba'i 'brog dgon par lus pa rnams kyi lam ston pa lags} sa daiśikaḥ saṃsārāṭavī– prāptānām ga.vyū.305kha/393; upadarśakaḥ — {lam stor bal lam ston par mdzod cig} naṣṭamārgasyopadarśako bhava kā.vyū.236ka/299; \n\n• pā. mārgasandarśanaḥ, samādhiviśeṣaḥ — {lam ston pa zhes bya ba'i ting nge 'dzin} mārgasandarśano nāma samādhiḥ kā.vyū.222kha/284. lam stor|= {lam stor ba/} lam stor ba|vi. mārgapranaṣṭaḥ — {de 'gron pa lam stor ba bzhin du rings pa rings par de rnams kyi drung du song ngo //} sa mārgapranaṣṭa ivādhvagastvaritatvaritaṃ teṣāṃ sakāśamupasaṃkrāntaḥ vi.va.124ka/1.12; mārgabhraṣṭaḥ — {sdig can khyod ni 'gron pa lam stor ba ltar lam ngan par gnas pa'o//} kupathasthitastvaṃ pāpīyaṃ mārgabhraṣṭaḥ iva sārthikaḥ \n la.vi.161kha/243; mārgātpranaṣṭaḥ — {de nas mi zhig ba bor ba tshol ba'i phyir kun du rgyu zhing song song ba las lam stor zhing} athānyatamaḥ puruṣo gāṃ pranaṣṭāmanveṣituṃ kṛtodyogaḥ samantato'nuvicaran mārgātpranaṣṭaḥ jā.mā.140ka/162; mārgātparibhraṣṭaḥ — {de dag lam stor nas bye ltongs shig tu phyin te} te mārgātparibhraṣṭā vālukāsthalamanuprāptāḥ a.śa.38ka/33; naṣṭamārgaḥ — {lam stor ba la lam ston par mdzod cig} naṣṭamārgasyopadarśako bhava kā.vyū.236ka/299. lam brten pa|mārgāśrayaṇam — {bla na med pa'i mchod pa dang} … {byang chub tu sems bskyed pa dang lam brten pa dang stong pa nyid la dmigs pa la sogs pa'i ngo bo nyid kyis gnas pa dang} anuttarapūjā…bodhicittotpādana– mārgāśrayaṇaśūnyatālambanādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14. lam bstan|bhū.kā.kṛ. mārga ākhyātaḥ — {bcom ldan 'das kyis de dag la lam yang bstan te/} {des na mnyan du yod par phyin to//} bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīmanuprāptāḥ a.śa.39ka/34. lam mthong spang bya ba|= {lam mthong bas spang bar bya ba/} lam mthong bas spang bar bya ba|vi. mārgadarśanaprahātavyaḥ — {yang na tshul khrims dang brtul zhugs mchog tu 'dzin pa lam mthong bas spang bar bya ba gzhan ji lta bu zhig yod} kīdṛśo vā'nyaḥ śīlavrataparāmarśo mārgadarśanaprahātavyaḥ abhi.bhā.230kha/774; mārgadarśanaheyaḥ — {lam mthong bas spang bar bya ba ni brgyad de/} {'jig tshogs la lta ba dang mthar 'dzin par lta ba ma gtogs so//} aṣṭau mārgadarśanaheyāḥ, satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā abhi.bhā.228kha/766; mārgadṛggheyaḥ — {'gog dang lam mthong spang bya ba/} /{log lta the tshom de dag dang /} /{ldan dang 'ba' zhig ma rig dang /} /{drug ni zag med spyod yul can//} mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā \n nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ \n\n abhi.ko.16kha/5.14. lam mthong bas spang bar bya ba la dmigs pa|vi. mārgadarśanaprahātavyālambanaḥ — {yang na tshul khrims dang brtul zhugs mchog tu 'dzin pa lam mthong bas spang bar bya ba gzhan ji lta bu zhig yod/} {lam mthong bas spang bar bya ba la dmigs pa gang yin pa'o//} kīdṛśo vā'nyaḥ śīlavrataparāmarśo mārgadarśanaprahātavyaḥ? yo mārgadarśanaprahātavyālambanaḥ abhi.bhā.230kha/774. lam dang gang zag bstan pa|mārgapudgalanirdeśaḥ — {chos mngon pa mdzod kyi bshad pa las lam dang gang zag bstan pa zhes bya ba mdzod kyi gnas drug pa'o//} abhidharmakośabhāṣye mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānam abhi.bhā.42kha/1032. lam dang po|ādyamārgaḥ, darśanamārgaḥ — {ji ltar na zhugs pa yin/} {gal te lam dang po thob pa'i phyir ro zhe na ni brgyad pa yang yin par 'gyur ro//} kathamāpannaḥ? ādyamārgalābhāccet, aṣṭamako'pi syāt abhi.bhā.20ka/939. lam dang lam ma yin pa shes pas bsam pa rnam par dag pa mnyam pa nyid|pā. mārgāmārgajñānaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//} … {lam dang lam ma yin pa shes pas bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayavi– śuddhisamatābhiravatarati… mārgāmārgajñānaviśuddhyāśayasamatayā ca da.bhū.212ka/27. lam dam pa|satpathaḥ — {'jig rten pa rnams ni nges pa'i lam dam pa la btsud} avatārite naiṣkramyasatpathaṃ loke jā.mā.4ka/3; kalyāṇaṃ vartma — {lam dam pa la btsud} kalyāṇe vartmanyavatārite jā.mā.4ka/3. lam du 'gro|= {lam du 'gro ba/} lam du 'gro ba|vi. adhvagaḥ — {lam du 'gro bas chos gos sprugs shing} prasphoṭitacīvaro'dhvagaḥ vi.sū.71ka/88. lam du 'gro ba gnas pa|sthitādhvagaḥ — {'phags pa rang bzhin du gnas ji ltar slob pa'i ngang tshul can yin zhe na/} {bsam pa'i sgo nas te/} {lam du 'gro ba gnas pa bzhin no//} prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ? āśayataḥ, sthitādhvagavat abhi.bhā.27ka/972. lam du 'jug pa|• saṃ. mārgāvataraṇam — {byang chub sems dpa' thams cad kyi lam la 'jug pa'i rgyal mtshan zhes bya ba'i ting nge 'dzin} sarvabodhisattvamārgāvataraṇadhvajo nāma samādhiḥ ga.vyū.127kha/214; \n\n• pā. adhvāvatāraḥ, saṅghāvaśeṣaviśeṣaḥ — {lam du 'jug pa'i dge 'dun lhag ma} adhvāvatāraḥ (rasaṅghāvaśeṣaḥ) vi.sū.51ka/64. lam du nye bar zhugs pa|vi. mārgaprapannaḥ — {lam zhugs rnams kyi ded dpon dang /} /{zhes bya ba ni lam du nye bar zhugs pa rnams kyi ded dpon gyi gtso bor ro//} sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām bo.pa.72ka/41. lam du lta|= {lam du lta ba/} lam du lta ba|• kri. mārgaṃ paśyati — {grangs can dang rnal 'byor gyi shes pa la sogs pa thar pa'i lam ma yin na de dag la yang lam du lta ba ste} sāṃkhyayogajñānādayaśca na mārgo mokṣasya, tāṃśca mārgaṃ paśyati abhi.bhā.230ka/773; \n\n• saṃ. mārgadṛṣṭiḥ — {rgyu ma yin pa la rgyur lta ba dang lam ma yin pa la lam du lta ba ni tshul khrims dang brtul zhugs mchog tu 'dzin pa yin te} ahetau hetudṛṣṭiramārge ca mārgadṛṣṭiḥ śīlavrataparāmarśaḥ abhi.bhā.230ka/773. lam du gnas|= {lam gnas/} lam du gnas pa|= {lam gnas/} lam du byas|= {lam du byas pa/} lam du byas pa|vi. yānīkṛtaḥ ma.vyu.2418 (46kha). lam du 'dzud pa|vi. mārgāvatāraṇī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni lam log par mchis pa'i sems can rnams lam du 'dzud pa lags so//} utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152ka/86. lam du zhugs|= {lam du zhugs pa/} lam du zhugs pa|• kri. mārgaṃ pratipadyate — {des phyugs kyi shing rta la zhon te lam du zhugs nas} sa paśurathamabhiruhya mārgaṃ pratipadyate śi.sa.6ka/7; \n\n• vi. adhvagaḥ — {lam du zhugs pa ni 'gron po ngo mi shes pa mthong bas kyang dga' la} adhvagasyāsambandhād adhvagadarśanādapi prītiḥ abhi.sphu.302ka/1166; {de bzhin srid pa'i lam zhugs pa'ang /} /{skye ba'i gnas ni yongs su 'dzin//} tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ \n\n bo.a.24kha/8.34; adhvagataḥ — {bdag gi pha} … {'di ni rgas 'khogs gtugs lam du zhugs/} {na tshod rjes su thob pa} ayaṃ ca mama pitā…vṛddho jīrṇo mahallako'dhvagato vayo'nuprāptaḥ su.pra.47ka/94; adhvavartī — {lam la zhugs zhes pa la lam ni yang dag par rdzogs pa'i sangs rgyas kyi lam ste/} {de la zhugs pa'i ngang tshul can no//} adhvavartī, adhvā samyaksambuddhamārgaḥ, tatra vartata iti vi.pra.90ka/3.2; mārgapratipannaḥ — {de'i tshe mnyan du yod pa na tshong pa lnga brgya tsam dgon pa'i lam du zhugs pa} tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni a.śa.38ka/33; mārgaprapannaḥ — {kye ma'o sems can 'di dag ni 'khor ba'i mya ngam gyi lam du zhugs pa} saṃsārāṭavī– kāntāramārgaprapannā bateme sattvāḥ śi.sa.158kha/152; pathāvatīrṇaḥ — {rtag tu rgyun mi chad par shes rab snang ba'i 'od zer gtong ba/} {chos kyi dbyings chags pa med pa'i lam du zhugs pa} satatasamitaṃ pramuktaprajñālokaraśmirasaṅgadharmadhātupathāvatīrṇaḥ da.bhū.246kha/47; yāyī — {bdag ni mgon med rnams kyi mgon/} /{lam zhugs rnams kyi ded dpon dang //} anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām \n bo.a.7ka/3.17; bo.pa.72ka/41. lam gdags pa|mārgaprajñaptiḥ — {nyan thos kyi dge 'dun legs pa zhugs pa dang /} {gzugs mi rtag pa nas rnam par shes pa'i bar mi rtag pa dang /} {sdug bsngal gdags pa nas lam gdags pa'i bar ni don dang ldan pa yin pa'i phyir/} {mgo gcig tu lung bstan par bya'o//} supratipannaḥ śrāvakasaṅghaḥ rūpamanityaṃ yāvadvijñānaṃ duḥkhapra– jñaptiryāvanmārgaprajñaptirekāṃśena vyākartavyamarthopasaṃhitatvāt abhi.bhā.237kha/799. lam mdo sa|= {bzhi mdo} śṛṅgāṭakam, catuṣpatham — {lam mdo sa dang bzhi mdo} śṛṅgāṭakacatuṣpathe a.ko.151kha/ 2.1.17; śṛṅgavannānādigāśritairmārgairaṭatīti śṛṅgāṭakam \n śṛṅgairutsavairjano'ṭatīti vā \n aṭa gatau a.vi.2.1.17. lam ldan|= {mda'} mārgaṇaḥ, śaraḥ — {mda' dang bA Na rtse mo can/} /{drang 'gro mkha' 'gro myur 'gro dang /} /{nyag phran lam ldan 'bigs byed dang /} /{gshog ldan 'debs byed mda' ni gnyis//} pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n\n kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ \n a.ko.191kha/2.8.87; vedhyameva mārgayati anviṣyatīti mārgaṇaḥ \n mārga anveṣaṇe a.vi.2.8.87. lam sdud pa|mārgasaṃgrahaḥ — {lam sdud pa'i lam ni dbang po gsum po dag ste} mārgasaṃgrahamārgastrīṇīndriyāṇi abhi.sa.bhā.61kha/84. lam sdud pa'i lam|pā. mārgasaṃgrahamārgaḥ — {lam sdud pa'i lam ni dbang po gsum po dag ste//de} {la mi shes pa kun shes par byed pa'i dbang pos ni sbyor ba dang mthong ba'i lam sdud do//kun} {shes pa'i dbang pos ni bsgom pa'i lam sdud do//} {kun shes pa dang ldan pa'i dbang pos ni mthar phyin pa'i lam sdud do//} mārgasaṃgrahamārgastrīṇīndriyāṇi, tatrānājñātamājñāsyāmīndriyeṇa prayogadarśanamārgayoḥ saṃgrahaḥ, ājñendriyeṇa bhāvanāmārgasya, ājñātāvīndriyeṇa niṣṭhāmārgasyeti abhi.sa.bhā.61kha/84. lam nag|= {me} kṛṣṇavartmā, agniḥ — {'khyog 'gro me dang rnyed za dang /} /{byin za nor las rgyal ba dang /} … {lam nag} agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…kṛṣṇavartmā a.ko.131kha/1.1.54; kṛṣṇaṃ vartma mārgo'sya kṛṣṇavartmā a.vi.1.1.54; mi.ko.145kha \n lam nor|= {lam nor ba/} {lam nor te} mārgādapanaśya — {gzhan yang dgra bcom pa res 'ga' dgon pa na nags khrod chen por rgyu ba na lam nor te} punarayamarhannekadā– 'raṇye pravaṇe'nvāhiṇḍanmārgādapanaśya abhi.sa.bhā.98ka/132. lam nor ba|• vi. mārgapranaṣṭaḥ — {lha rnams kyi dbang po brgya byin bram ze'i gzugs su bsgyur nas lam nor ba 'dra bar byas te} śakro devānāmadhipatirbrāhmaṇarūpo bhūtvā mārgapranaṣṭa iva jā.mā.28ka/33; mārgāt paribhraṣṭaḥ — {gor ma chag par 'di dag ni phyogs bslad nas lam nor ba dag cig yin nam} vyaktaṃ tvete pari– bhraṣṭā mārgādvā mūḍhadaiśikāḥ \n jā.mā.180ka/209; \n\n• pā. mārgavibhramaḥ, deśāntaragamane antarāyaviśeṣaḥ — {yul gzhan du bgrod par bya ba la bar chad byed pa ni gsum yod do/} {'gro mi 'dod pa dang} … {lam nor ba dang lam la the tshom za ba'o//} trayo'ntarāyā deśāntaragamane bhavanti—agantukāmatā, mārgavibhramaḥ…mārgasaṃśayaśca abhi.bhā.249kha/842. lam gnas|• kri. mārge prativasati — {re zhig na rang sangs rgyas shig dgon pa'i lam de na gnas pa} yāvadanyataraḥ pratyekabuddhastasmin kāntāramārge prativasati a.śa.250ka/229; \n\n• vi. mārgasthaḥ — {mnyam bzhag 'phags lam gnas de gnyis/} /{da ltar dang ldan par gnas la//} samāhitāryamārgasthau tau yuktau vartamānayā \n abhi.ko.11kha/4.21; mārgasthitaḥ — {rlom sems thams cad las yang dag par 'das pa'i lam la gnas pa/} {lam du zhugs pa/} {lam ston pa} sarvamanyanāsamatikrāntā mārgasthitā mārgapratipannā mārgadaiśikāḥ su.pa.22kha/3; adhvagaḥ — {lha yis} … /{lam gnas don de de la smra ba ltar//} yathā… devatā… vadedadhvagametamartham \n\n ra.vi.108ka/64; dra.— {'dul ba'i lam du gnas pa thob} labdhasthitervinayavartmani a.ka.37ka/55.6. lam pa|1. = {'gron po} adhvanīnaḥ, pathikaḥ — {lam pa tshong pa 'gron po dang /} /{lam 'grul dang ni 'gron lam dang //} adhvanīno'dhvago'dhvanyaḥ pānthaḥ pathika ityapi \n a.ko.186kha/2.8.17; adhvānaṃ gacchatīti adhvanīnaḥ a.vi.2.8.17 2. = {slong mkhan} mārgaṇaḥ, yācakaḥ — {slong mo sprang po lam pa dang /} /{slong mo pa dang don 'dod pa//} vanīyako yācanako mārgaṇo yācakārthinau \n\n a.ko.209kha/3.1.49; dātārameva mārgayatīti mārgaṇaḥ \n mārga anveṣaṇe a.vi.3.1.49. lam pa kA|= {lam pA ka/} lam pA ka|nā. lampākam, chandoham — {ka ling ga dang lam pA ka 'ang /} /{de bzhin tshan do ha yin te//} kaliṅgalampākayośca cchandohaṃ ca tathaiva ca \n sa.u.275kha/9.17; {ts+tshan do ha ri ke la dang /} /{lan tshwa rgya mtsho'i nang skyes dang /} /{lam pA ka dang kA ny+tsi nyid/} /{de bzhin sau rA Sh+Ta nyid do//} chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam \n lampākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca \n\n he.ta.8ka/22. lam po che|mahāpathaḥ — {de bzhin gzhan ni mdzod lta bu/} /{lam po che dang 'drar shes bya//} koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ \n\n sū.a.140kha/17; mahāmārgaḥ — {rgyal po mdzod dang lam po che/} /{bzhon pa bkod ma'i chu dang ni/} … {sprin rnams kyis/} /{rnam pa nyi shu rtsa gnyis so//} nṛpagañjamahāmārgayānaprasravaṇodakaiḥ \n… meghairdvāviṃśatividhaḥ sa ca \n\n abhi.a.2kha/1.21; rājamārgaḥ — {ngan song gi sgo ni bcad pa bzhin du byas/} {bde 'gro'i lam ni lam po che bzhin du byas nas} saṃvṛteṣvivāpāyadvāreṣu rājamārgīkṛteṣviva sugatimārgeṣu jā.mā.4ka/3; nṛpatipathaḥ — {dran pa med par lam po che na'ang nyal 'gyur ba//} niḥsaṃjñā nṛpatipathiṣvapi svapanti jā.mā.93ka/106; mahārājapathaḥ — {byang chub kyi phyogs dang mthun pa dang ldan pa ni lam po che lta} \n{bu ste/} {'phags pa'i gang zag thams cad gshegs shing rjes su gshegs pa'i phyir ro//} bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.vyā.141kha/18; rathyā — {kun dga' bo song la} … {dgra mtha'i lam po che dang tshong 'dus dang bzhi mdo dang sum mdo rnams su} gacchānanda…vairaṃbhye rathyāvīthīcatvaraśṛṅgāṭakeṣu vi.va.135kha/1.24; śrā.bhū.64ka/159; atimārgaḥ — {phyogs phyogs su pha gong dang} … {ra ba dang bya skyibs dang lam po che dang khron pa la sogs pa} … {brtags nas} śaila…prākāraprāgbhārātimārgodapānādau pratidiśaṃ saṃlakṣya vi.sū.57ka/71. lam po che'i skyes bu|rathyāpuruṣaḥ — {de lta yin dang skyes bus byas pa'i phyir lam po che'i skyes bu'i ngag bzhin du rig byed tshad ma ma yin par 'gyur ro//} tataśca pauruṣeyatvād rathyāpuruṣavākyavadapramāṇaṃ vedaḥ syāt ta.pa.164ka/782; dra. {lam po che'i mi/} lam po che'i mi|rathyāpuruṣaḥ — {bde bar gshegs pa ni thams cad mkhyen pa ma yin te/} {shes bya nyid dang gzhal bya nyid dang dngos po nyid dang yod pa nyid dang smra ba nyid dang skyes bu nyid la sogs pa'i phyir lam po che'i mi bzhin no//} sugato'sarvajñaḥ, jñeyatvaprameyatvavastutvasattvavaktṛtvapuruṣatvādibhyaḥ, rathyāpuruṣavat ta.pa.264ka/997; dra. {lam po che'i skyes bu/} lam phran bstan|nā. cūḍāpanthakaḥ, mahāśrāvakaḥ — {de nas dge slong gnas brtan gnas brtan rnams kyis tshe dang ldan pa lam phran bstan la 'di skad ces smras so//} atha sthavirasthavirā bhikṣava āyuṣmantaṃ cūḍāpanthakamidamavocan vi.va.299kha/1.126; cūḍāpanthakaḥ {lam phran bstan dang} mahāpanthakaḥ {lam chen bstan gnyis spun yin te} mi.ko.110ka; *śuddhipanthakaḥ — {gnas brtan shA ri'i bu dang} … {lam phran bstan dang} … {de dag dang nyan thos chen po gzhan dag dang} sthavireṇa ca śāriputreṇa…śuddhipanthakena…etaiścānyaiśca sambahulairmahāśrāvakaiḥ su.vyū.195kha/254. lam bla na med pa nyid|pā. pratipadānuttaryam, ānuttaryabhedaḥ — {bla na med pa nyid gsum ste/} {shes pa bla na med pa nyid dang lam bla na med pa nyid dang rnam par grol ba bla na med pa nyid do//} trīṇyānuttaryāṇi — jñānānuttaryaṃ pratipadānuttaryaṃ vimuktyānuttaryaṃ ca abhi.sa.bhā.45ka /63. lam ma nor bar ston pa|vi. aviparītamārgadeśikaḥ ma.vyu.2761 (50kha). lam ma yin|= {lam min/} lam ma yin pa|= {lam min/} lam min|amārgaḥ — {bdag dang bdag gi rtag chad dang /} /{med dang dman la mchog lta dang /} /{rgyu min lam min der lta ba/} /{de dag lta ba lnga yin no//} ātmātmīyadhruvocchedanāstihīnāgradṛṣṭayaḥ \n ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ \n\n abhi.ko.16ka/5.7; {rgyu ma yin pa la rgyur lta ba dang lam ma yin pa la lam du lta ba ni tshul khrims dang brtul zhugs mchog tu 'dzin pa yin te} ahetau hetudṛṣṭiramārge ca mārgadṛṣṭiḥ śīlavrataparāmarśaḥ abhi.bhā.230ka/773; {lam ma yin pa la ni de gnyis sbom po'i dbang du byas pa nyid do//} sthūlakṛtatvamanayoramārge vi.sū.13kha/15; utpathaḥ — {de bas lam min su zhig dga' bar 'gyur//} tadutpathe kena dhṛtiṃ labheta \n\n jā.mā.23kha/26; unmārgaḥ — {'di yi bka' la zla gsum du/} /{dge 'dun dag gis mthong med pa'i/} /{nges pa gang de lam min nas/} /{bgrod pa khyod kyis ji ltar bshig//} māsatrayaṃ darśane'sya niyamaḥ śāsanena* yaḥ \n sa kathaṃ bhavatā bhagnaḥ saṅghasyonmārgagāminā \n\n a.ka.288ka/37.11. lam me|= {lam me ba/} lam me thal le ba|dra.— {mkha' la nyi ma lam me thal le ba/} /{nor bu me 'od mog mog byed 'di ltar//} agnimaṇiprabhadhyāmakaro'sau bhāsati khe pratiyanniva sūryaḥ \n rā.pa.228kha/121. lam me ba|• kri. bhāsati — {nor bu'i rgyal po bzang po gzi brjid 'bar/} /{nor bu thams cad zil mnan lam me ltar//} sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya \n rā.pa.228kha/121; {mkha' la nyi ma lam me thal le ba/} /{nor bu me 'od mog mog byed 'di ltar//} agnimaṇiprabhadhyāmakaro'sau bhāsati khe pratiyanniva sūryaḥ \n rā.pa.228kha/121; bhāsayate — {mi yi dpa' bo 'gro la lam me ba/} /{mgon po yon tan rgya mtsho bdag gis mthong //} bhāsayate hi jagannaravīro dṛṣṭu mayā guṇasāgara nāthaḥ \n rā.pa.229ka/121; \n\n• vi. virocanaḥ — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me po che/} /{'od chen rnam par snang bar byed/} /{ye shes snang ba lam me ba//} gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān \n vairocano mahādīptirjñānajyotirvirocanaḥ \n\n vi.pra.49ka/4.51. lam med|apanthāḥ — {lam med a pa tha yin no//} apanthāstvapatham a.ko.151kha/2.1.17; panthā na bhavatītyapanthāḥ \n apathaṃ ca a.vi.2.1.17; apatham mi.ko.143ka \n lam mer mi rung|kri. na bhāsati — {'di lta ste dper na 'dzam bu'i chu bo'i gser gyi gan du snag tsa'i yug bzhag na lam mer mi rung /} {lhan ner mi rung /} {lhang nger mi rung ngo //} tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati, na tapati, na virocate la.vi.65ka/85. lam mer bzhugs|kri. bhāsati — {rgyal ba'i sku ni gser gyi mdog 'dra ba/} /{'gro kun zil gyis mnan nas lam mer bzhugs//} kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya \n rā.pa.228kha/121; bhāsate — {lhun po'i rgyal po lta bur spyi gtsug 'phags/} /{bsod nams rgya chen byung ba lam mer bzhugs//} merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasambhavaḥ \n\n rā.pa.230ka/123. lam mtshon pa|vi. mārgadeśikaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} … {lam mtshon pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mārgadeśika ityucyate la.vi.204kha/308. lam 'dzin|= {mchod sbyin} adhvaraḥ, yajñaḥ mi.ko.29ka \n lam zhugs|= {lam du zhugs pa/} lam zhugs pa|= {lam du zhugs pa/} lam bzang|sumārgaḥ — {bla ma dam pas gnang ba yi/} /{lam bzang rin chen} sadgurudattaṃ sumārgaratnam vi.pra.111ka/1, pṛ.7; supanthāḥ — {shin tu 'jug bya lam bzangs dang /} /{bden lam mchod par bya ba'i lam//} atipanthāḥ supanthāśca satpathaścārcite'dhvani \n a.ko.151ka/2.1.16; supūjyaḥ panthā supanthāḥ a.vi.2.1.16; supatham mi.ko.143ka \n lam bzangs|= {lam bzang /} lam bzlog pa|unmārgaḥ — {nga'i grogs rjes su mthun par byas na/} {rigs pas dpyad par bya'o//} {lam bzlog par 'gro ba las log pa'i yid can du byas la} nyāyopaparīkṣayā kriyatāmasmatsācivyasadṛśamunmārgāvaraṇaṃ manasaḥ jā.mā.42kha/49; = {lam log pa/} lam yan lag|= {lam gyi yan lag/} lam yan lag brgyad pa|aṣṭāṅgamārgaḥ — {sangs rgyas} … {lam yan lag brgyad pa ston pa} buddhānāṃ…aṣṭāṅgamārgadeśikānām a.śa.10ka/8; dra. {'phags pa'i lam yan lag brgyad pa/} lam yan lag brgyad pa ston pa|vi. aṣṭāṅgamārgadeśikaḥ, buddhasya — {sangs rgyas} … {lam yan lag brgyad pa ston pa} buddhānāṃ…aṣṭāṅgamārgadeśikānām a.śa.10ka/8. lam yongs su rdzogs pa|vi. suparipūrṇamārgaḥ — {kye rgyal ba'i sras dag de ltar byang chub sems dpa'i sa lnga pa la sa'i lam yongs su rdzogs pa'i byang chub sems dpa' de ni byang chub sems dpa'i sa drug pa la 'jug go//} yo'yaṃ bhavanto jinaputrā bodhisattvaḥ pañcamyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṃ bodhisattvabhūmimavatarati da.bhū.219ka/31. lam rab tu stor ba|vi. mārgapranaṣṭakaḥ — {lam rab tu stor ba ni mngon pa'i nga rgyal can rnams te/} {thar pa'i lam nor ba'i phyir ro//} mārgapranaṣṭakā abhimānikā mokṣa– mārgabhrāntatvāt sū.vyā.215ka/120. lam rig|= {lam rig pa/} lam rig pa|vi. mārgavit — {nga ni lam ston pa'o//} {lam 'chad pa'o//} {lam rig pa'o//} {lam mkhas pa'o//} ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ sa.pu.47kha/84. lam ring|dūrādhvā — {lam ring gis ngal dub pa des/} /{chu yis gang ba 'thungs par gyur//} dūrādhvaśramasantaptaḥ sa payaḥpūrṇamāpapau \n\n a.ka.37kha/4.9. lam la chos shes pa|pā. mārge dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ — {'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o//} kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam abhi.bhā.17ka/924; ma.vyu.1230 (27ka). lam la chos shes pa'i bzod pa|pā. mārge dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ — {'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o//} kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam abhi.bhā.17ka/924; ma.vyu.1229 (27ka). lam la 'jug pa|= {lam du 'jug pa/} lam la rjes su rtogs pa'i shes pa|pā. mārge'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1232 (27ka); dra. {lam la rjes su shes pa/} lam la rjes su rtogs par shes pa'i bzod pa|pā. mārge'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1231 (27ka); dra. {lam la rjes su shes pa'i bzod pa/} lam la rjes su shes pa|pā. mārge'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ — {'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o//} {lam lhag ma rnams la rjes su shes pa'i bzod pa dang lam la rjes su shes pa skye ste} kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam, śeṣe mārge'nvayajñānakṣāntirmārge'nvayajñānam abhi.bhā.17ka/924. lam la rjes su shes pa'i bzod pa|pā. mārge'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ — {'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o//} {lam lhag ma rnams la rjes su shes pa'i bzod pa dang lam la rjes su shes pa skye ste} kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam, śeṣe mārge'nvayajñānakṣāntirmārge'nvayajñānam abhi.bhā.17ka/924. lam la rten|= {lam la rten pa/} lam la rten pa|mārgāśrayaṇam — {byang chub kyi sems bskyed pa dang lam la rten pa byas te de nas stong pa nyid la dmigs pa byas nas} bodhicittotpādanaṃ mārgāśrayaṇaṃ kṛtvā tataḥ śūnyatālambanaṃ kṛtvā vi.pra.109ka/3.35. lam la the tshom|pā. mārgasaṃśayaḥ, deśāntaragamane antarāyaviśeṣaḥ — {'gro mi 'dod dang lam nor dang /} /{lam la the tshom de snyed cig/} /{thar pa bgrod pa gegs byed pa/} /{de yi phyir na gsum bstan to//} agantukāmatā mārgavibhramo mārgasaṃśayaḥ \n ityantarāyā mokṣasya gamane'tastrideśanā \n\n abhi.ko.17kha/5.44; = {lam la the tshom za ba/} lam la the tshom za ba|mārgasaṃśayaḥ, deśāntaragamane antarāyaviśeṣaḥ — {yul gzhan du bgrod par bya ba la bar chad byed pa ni gsum yod do//} {'gro mi 'dod pa dang} … {lam nor ba dang lam la the tshom za ba'o//} trayo'ntarāyā deśāntaragamane bhavanti—agantukāmatā, mārgavibhramaḥ… mārgasaṃśayaśca abhi.bhā.249kha/842; = {lam la the tshom/} lam la gnas|= {lam gnas/} lam la gnas pa|= {lam gnas/} lam la dmigs pa|vi. mārgālambanaḥ, o nā — {yang gang la lam la dmigs pa log par lta ba'am the tshom yod pa} yasya ca mārgālambanā mithyādṛṣṭirvicikitsā vā'sti abhi.bhā.230kha/774. lam la zhugs|= {lam du zhugs pa/} lam la zhugs pa|= {lam du zhugs pa/} lam las gol ba'i nyes pa|mārgavivartadoṣaḥ — {lam gyi yon tan dang lam las gol ba'i nyes pa dang} … {yongs su tshol zhing kun tu 'dri'o//} mārgaguṇāṃśca mārgavivartadoṣāṃśca…parimārgayati parigaveṣayate da.bhū.183kha/13. lam las log|= {lam log pa/} lam las log pa|= {lam log pa/} lam lum|* >thavanam, saṃkhyāviśeṣaḥ — {mtshungs med mtshungs med na lam lum mo//} {lam lum lam lum na yal yol lo//} avanaṃ avanānāṃ thavanam, thavanaṃ thavanānāṃ viparyam ga.vyū.3ka/103; varaṇam — {sems can brgya'i phyir ma yin} … {sems can lam lum gyi phyir ma yin} na sattvaśatasyārthāya… na sattvavaraṇasya ga.vyū.370ka/82. lam log pa|utpathaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni lam log par mchis pa'i sems can rnams lam du 'dzud pa lags so//} utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152ka/86; {lam log par zhugs} utpathacāriṇaḥ bo.bhū.90kha/115; kuvartma — {de ni de yis drangs pa na/} /{lam log par ni ltung bar 'gyur//} sa tayā kṛṣyamāṇaśca kuvartmanyapi sampatet \n ta.sa.86kha/791; mārgavivartaḥ — {lam las log pa'i nyes pa dang lam gyi bar mal gyi khyad par dang lam gyi bar mal 'khrul na nyes par 'gyur ba dang} … {yongs su tshol zhing kun tu 'dri'o//} mārgavivartadoṣāṃśca mārgasthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca… parimārgayati parigaveṣayate da.bhū.183kha/13. lam log par mchis pa|vi. utpathaprayātaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni lam log par mchis pa'i sems can rnams lam du 'dzud pa lags so//} utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152ka/86. lam log par zhugs pa|vi. utpathacārī — {sems can lam log par zhugs shing mi rigs pa rnams} utpathacāriṇo'nyāyacāriṇaḥ sattvān bo.bhū.90kha/115. lam lom|aupamyam, saṃkhyāviśeṣaḥ — {bun lob bun lob na lam lom mo/} /{lam lom lam lom na bsnyad yas so//} upagamupagānāmaupamyam, aupamyamaupamyānāmasaṃkhyeyam ga.vyū.4ka/103. lam shes|= {lam shes pa/} lam shes nyid|mārgajñatā — {shes rab pha rol phyin pa ni/} /{dngos po brgyad kyis yang dag bshad/} /{rnam kun mkhyen nyid lam shes nyid//} prajñāpāramitā'ṣṭābhiḥ padārthaiḥ samudīritā \n sarvākārajñatā mārgajñatā abhi.a.2ka/1.4. lam shes pa|pā. mārgajñānam 1. jñānabhedaḥ — {shes pa bcu yin te/} {'di lta ste/} {chos shes pa dang} … {lam shes pa dang} … {mi skye ba shes pa'o//} daśa jñānāni bhavanti yaduta dharmajñānam…mārgajñānam…anutpādajñānaṃ ca abhi.bhā.44kha/1040 2. prajñābhedaḥ — {bden pa rnams la sdug bsngal shes pa dang kun 'byung ba shes pa dang 'gog pa shes pa dang lam shes pa dang mthar thug par zad pa shes pa dang mi skye ba shes pa/} {'di ni shes rab rnam pa drug go//} satyeṣu duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānam \n niṣṭhāyāṃ kṣayajñānamanutpādajñānam \n iyaṃ tāvat ṣaḍvidhā prajñā bo.bhū.114ka/147. lam sun par byed pa|vi. mārgadūṣī ma.vyu.5130 (78ka); mi.ko.122kha \n lam srang|vīthiḥ, o thī — {sems can rgyal po dang chom rkun dang zas dang skom dang smad 'tshong ma dang lam srang gi gtam la sogs pa la mos pa rnams la} rājacaurānnapānaveśyāvīthīkathādyadhimuktānāṃ ca sattvānām bo.bhū.90kha/115; rathyā — {gzhan las gla ni blang ba dag/} /{lam srang dag gi bud med bzhin/} /{de dus don gnyer gzhan la ni/} /{lag bzed nyid du ji ltar 'gyur//} kathaṃ rathyāṅganevāhamanyasmādāttavetanā \n gacchāmi prārthitānyasya tatkṣaṇottānapāṇitām \n\n a.ka.8kha/50.83; panthalikā — {de ste yid mi ches na g}.{yas phyogs kyi lam srang zung ste bzhud cig dang} yadi na pratīyasi, dakṣiṇapanthalikāṃ gṛhītvā anuvicaran gaccha kā.vyū.223ka/285. lam srang sgo|vīthimukham — {grong dang grong khyer dag dang lam srang sgo/} /{thams cad du yang rgya che sman gyi rnams/} /{de dag sems can don phyir ngas bzhag go//} sarvatra grāmanagareṣu vīthimukheṣu bhaiṣajamudāram \n sattvārtha sthāpita mayā rā.pa.238ka/134. lam srol|pathaḥ — {de nas 'khor lo rin po che de 'khor los sgyur ba'i rgyal pos spar ba dang} … {sngon gyi 'khor los sgyur ba 'phags pa'i lam srol gang yin par 'gro bar 'gyur ro//} atha cakra(ra)tnaṃ rājñā cakravartinā anupravartitam …yenāryaḥ purāṇaścakravartipathaḥ anveti vi.va.137kha/1.26. lam sla ba|sukhapratipat — {ting nge 'dzin de ni thams cad bas las su rung ba dang lam sla ba rnams kyi nang na mchog yin pa'i phyir ro//} sa hi sarvakarmaṇyaḥ samādhiḥ, sukhapratipadāmagratvāt abhi.bhā.24kha/960. lam gsum 'gro|nā. = {chu bo gang gA} tripathagā, gaṅgā — {gang gA khyab 'jug rkang pa dang /} … {lam gsum 'gro} gaṅgā viṣṇupadī… tripathagā a.ko.149ka/1.12.32; trayāṇāṃ pathāṃ samāhārastripatham \n tena gacchatīti tripathagā a.vi.1.12.32. lam+b+ha|pā. lambhaḥ, kathāparicchedaḥ — {'phags pa sogs bzhin sgo dang ni/} /{gzhan gyi sgo dag cis mi 'jug/} /{la m+b+ha sogs la a shrA} ( {A shwA} ) {sa'i/} /{dbye ba mthong yang de las ci//} āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ \n bhedaśca dṛṣṭo lambhādirāśvāso vā'stu kiṃ tataḥ \n\n kā.ā.319ka/1.27. ladz+dzA lu|lajjāluḥ, oṣadhiviśeṣaḥ — {sa mo zhes pa ni mu Sha lI ste/} {cha lnga dang} … {rlung mo ni ladz+dzA lu ste/} {cha gsum dang mkha' spyod ma ni arka ste cha bzhi'o zhes pa ni gsum pa lnga'o//} pārthivīti muṣalī bhāga 5… vāyavī lajjālu bhāga 3, khecarī arkā bhāga 4. iti tṛtīyapañcakam vi.pra.149ka/3.96. las|( {phrin las} iti āda.) \n\n• saṃ. 1. karma \ni. kṛtyam — {gal te nga yi las byed na/} /{'di la 'tsho ba tsam byin nas//} dattvā'smai yāpanāmātramasmatkarma karoti cet \n\n bo.a.29kha/8.153; {gos la btso blag mkhan bzhin du/} /{las la rab tu sgrub par byed//} yathaiva rajako vastre karmaṇe pratipadyate \n sū.a.189kha/87; kṛtyam — {gzhan gyi las dang gzhan gyi bya ba dag la grogs byed du 'gro ste} parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati bo.bhū.6ka/4; kriyā — {dge ba'i las ni rtsom par 'gyur//} prārabhante śubhāḥ kriyāḥ ta.sa.21ka/228; {las rnams dang ni bral ba der/} /{'tshed po sogs blo med gyur te//} pācakādimatirna syāt tatra coparatakriye \n ta.sa.28kha/305; {bya ba yi/} /{las ni rmi} \n{lam longs spyod bzhin//} kṛtyakriyā svapnopabhogavat ra.vi.115ka/78; {khro ba'i las kyis chags par mi byed do//} kopakriyābhiḥ kriyate na saṅgaḥ a.ka.296ka/38.16; {rnam pa sna tshogs las byed} \n{de/} /{de bzhin gcod dang dral ba'i las//} karoti karmavaicitryaṃ chedabhedakriyāṃ tathā \n ma.mū.251ka/285; vyāpāraḥ — \n{kha cig ni/} /{nyin rangs las kyis yongs dub ste//} kecid dināntavyāpāraiḥ pariśrāntāḥ bo.a.26ka/8.73; {de dag brim pa dang zan gyu nas brub pa ni de'i las yin no//} cāraṇe'syaiṣāṃ vyāpāro bhukte ca gopane vi.sū.93ka/111; ceṣṭā — {nyin mo 'byin pa zhes bya ste/} /{las rnams kun ni 'jug pa yin//} divasaḥ sṛṣṭisaṃjñaśca sarvaceṣṭātisarjanāt \n\n ta.sa.83ka/764 \nii. vyavasāyaḥ — {de yis nor gyi las la ni/} /{gzhon nu rtas byin rnam bkod nas/} /{rtag tu khang bzang ba gam du/} /{gnas te rgyal po'i lam la bltas//} kumāramaśvadattaṃ sā nidhāya dhanakarmaṇi \n sadā prāsādaśṛṅgasthā rājamārgaṃ vyalokayat \n\n a.ka.231kha/89.125; {zhing las} kṣetrakarma a.ka.72ka/61.3; {ri mo'i las} citrakarma vi.va.284ka/1.101; {bzo'i las kyi gnas rig pa} śilpakarmasthānavidyā sū.vyā.176ka/70; {gdon gyi las rnams mi bya'o//} grahakarmāṇi na kurvīta sa.du.128kha/238; {bya gshor ba'i las la mkhas par grags shing grub pa zhig btsal nas} śākunikakarmaṇi prasiddhaprakāśanaipuṇaṃ…samanviṣya jā.mā.120kha/139; karmāntaḥ — {zhing las dang gru'i las dang} kṛṣikarmāntānnaukarmāntān śrā.bhū.183kha/483 \niii. jātakarmādīni — {skyes pa'i las la sogs pa bya ba rnams ni byas} jātakarmādīn saṃskārānadhītya jā.mā.30kha/36 2. = {sngon las} daivam, purātanaṃ karma— {las ni sngon gyi las yin la} daivaṃ purātanaṃ karma bo.pa.163kha/153; {dal 'byor phun sum rnyed dka' 'di/} /{las kyis mnar ba rnams kyis bcom//} hatā daivahateneyaṃ kṣaṇasampatsudurlabhā \n\n bo.a.26kha/8.81 3. upasthānam — {mdo sde rnams su brjod pa'i rgya che ba'i mchod pa'i las gang 'di rnams} … {de bzhin du des sna tshogs pa'i mchod pa'i las rnams yongs su sems par byed do//} sa yānīmāni sūtrānteṣu udārāṇi pūjopasthānāni śṛṇoti…tathā sa vividhāni pūjopasthānānyanuvicintayati bo.pa.63kha/29; \n\n• pā. karma 1. punarjanmānubandhakakarma — {las las yang skye ba 'brel pa kho nar gyur ro//} karmataśca punarjanmānubandha eva bhavati ra.vyā.81kha/13; {gti mug ni las dang 'bras bu dang bden pa dang dkon mchog rnams mi shes pa'o//} mohaḥ karmaphalasatyaratneṣvajñānam tri.bhā.156kha/57; {las dang 'bras bu 'dzin pa po'i byed pa gcig} \n{med pas byas pa chud zos pa dang ma byas pa dang phrad ba'i skyon du thal bar 'gyur ba'i phyir ro//} karmaphalaparigrāhakasyaikasya karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt ta.pa.246kha/208 \n 2. manaskarmādīni — {las gsum mo//} {gtso bor ni yid kyi las yin no//} trīṇi karmāṇi, prādhānyena tu manaskarma abhi.bhā.16ka/921; {las gnyis po de dag ni gsum yin te/} {lus dang ngag dang yid kyi las rnams so/} te ete dve karmaṇī trīṇi bhavanti—kāyavāṅmanaskarmāṇi abhi.bhā.166ka/567 3. kuśalādīni — {las ni gsum ste/} {las dge ba dang mi dge ba dang lung du ma bstan pa} trīṇi karmāṇi—kuśalaṃ karma, akuśalam, avyākṛtaṃ karma abhi.bhā.191kha/652 4. puṇyādīni — {las ni gsum ste/} {bsod nams dang bsod nams ma yin pa dang mi g}.{yo ba'o//} trīṇi karmāṇi—puṇyam, apuṇyam, āniñjyaṃ ca abhi.bhā.192ka/652; {bsod nams dang bsod nams ma yin pa dang mi g}.{yo ba'i sems pa ni las te} puṇyāpuṇyāneñjyacetanā karma tri.bhā.165kha/82 5. sukhavedanīyādīni — {yang gsum ste/bde} {ba myong bar 'gyur ba'i las dang /} {sdug bsngal myong bar 'gyur ba'i las dang /} {bde ba yang ma yin sdug bsngal ba yang ma yin pa myong bar 'gyur ba'o//} punaḥ trīṇi—sukhavedanīyaṃ karma, duḥkhavedanīyam, aduḥkhāsukhavedanīyaṃ ca abhi.bhā.192ka/652 \n 6. śāntyādīni — {zhi ba la sogs pa dang dbang la sogs pa'i las la} śāntyādivaśyādikarmaṇi vi.pra.76kha/4.156; {de bzhin du drag po'i las ni mi dge ba'i nyin zhag la nges pa'o//} evaṃ krūrakarmāśubhadinaniyamaḥ vi.pra.108ka/3.30 7. kulaviśeṣaḥ — {rdo rje pad ma de bzhin las/} /{de bzhin gshegs dang rin chen nyid/} /{snying rje chen po dam pa yi/} /{rigs ni rnam pa lnga ru brjod//} vajra padma tathā karma tathāgata ratnaiva ca \n kulāni pañcavidhānyāhuruttamāni mahākṛpa \n\n he.ta.6ka/16 \n 8. dhṛtyādīni — {sa dang chu dang me dang rlung gi khams 'di dag ni go rims bzhin du 'dzin pa dang sdud pa dang smin pa byed pa dang rgyas par byed pa'i las dag tu grub po//} dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ abhi.bhā.32ka/42; {byed pa'i las ni sa la sogs pa'i ste/} {rten pa la sogs pa'o//} kāritrakarma pṛthivyādīnāṃ dhāraṇādi abhi.sa.bhā.45kha/63 9. kārakaviśeṣaḥ — {gal te bsgrub par bya bar zhes las la bya rkyen ma yin nam/} {las kyang byed pa'i 'dod phugs yin no//} nanu sādhyamiti karmaṇi kṛtyapratyayaḥ \n karma ca karturīpsitatamam pra.a.203kha/560; {bya ba ni byed pa po dang las las tha dad par brjod par 'dod pa yin la} kriyā hi kartuḥ karmaṇaśca bhedena vivakṣyate pra.a.14kha/17 10. (jyo.) — {'dir myur ba'i las te myur ba'i bya ba la rim pas nor du 'gyur ro//} atra śīghrakarmaṇi śīghrakārye krameṇa dhanaṃ bhavati vi.pra.185ka/1.43; {myur ba'i las te rgyu skar gyi las la} śīghrakarmaṇi nakṣatrakarmaṇi vi.pra.186kha/1.69; kāryam — {pa sangs kyi dal ba'i las la yang} mandakārye bhṛgośca vi.pra.187ka/1.47 11. (tī. da.) padārthabhedaḥ — ( {rkang mig pa la sogs pa na re/} {rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro//} dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhurakṣapādādayaḥ ta.pa.257ka /231; \n\n• pra. 1. vibhaktipratyayaḥ \n \ni. pañcamī ( {sa bon las} bījāt) — {myu gu sa bon las skye} aṅkuro jāyate bījād bo.a.35ka/9. 115; ( {rta las} turagāt) — {de nas rta las babs nas} avaruhyātha turagāt a.ka.223ka/24.167; ( {grong khyer las} purāt) — {bcom ldan gtsug tor can/} /{grong khyer las ni bsod snyoms thob//} purātsamprāptapiṇḍakaḥ…bhagavān śikhī a.ka.82ka/62.95; ( {gzhan las} parasmāt) — {de ni gzhan las ni/} /{tshad ma nyid nges de ltar 'gyur//} evaṃ ca parasmāt te bhavet prāmāṇyaniścayaḥ ta.sa.109ka/953; ( {chos las} dharmāt) — {de nas chos las su yang g}.{yos ma gyur//} ataśca dharmānna cacāla kaścana jā.mā.64ka/73; ( {gtso bo las} pradhānāt) — {dang por gtso bo las blo skye'o//} pradhānād buddhiḥ prathamamutpadyate ta.pa.147ka/21 \nii. tṛtīyā ( {nam mkha' las} nabhasā) — {mi yi lha ni nam mkha' las/} /{sde dang bcas pa rab tu gshegs//} nabhasā naradevo'yaṃ saha sainyaiḥ prasarpati \n a.ka.41kha/4.57; \n ( {legs par sbyar ba las} saṃskṛtena)— {tshig mi gsal ba ni gang} … {legs par sbyar ba las brtsams te tha mal pas mthar phyung ba dang} apradīptavacanaṃ yat…saṃskṛtenārabhya prākṛtenāvasitam abhi.sa.bhā.114kha/154; ( {bka' las} śāsanena)— {rgyal ba'i bka' las dge slong mau gal bus/} /{rdzu 'phrul chen pos rgyags dang bral bar byas//} maudgalyabhikṣurjinaśāsanena maharddhibhirvītamadaṃ cakāra \n\n a.ka.197kha/22.52; ( {a yig las} akāreṇa) — {'dir pad+ma rnams kyi rtsa ba dang sdong bu ni a yig las byung ba'o//} atra kamalānāṃ kandaṃ nālaṃ ca akāreṇodbhūtam vi.pra.46kha/4.49; ( {hUM yig las} hū˜kāreṇa) — {hUM yig las rdo rje ste de las phyag na rdo rjer 'gyur ro//} hū˜kāreṇa vajram, tena vajrahastā bhavati vi.pra.76ka/4.143 \niii. saptamī ( {mdo las} sūtre) — {mdo las} … {gtsang byed gsum gsungs pa} trīṇi śauceyāni uktāni sūtre abhi.bhā.198kha/673; ( {le'u lnga pa las} pañcamapaṭale) — {le'u lnga pa las sngags 'di rnams} … {brjod par bya'o//} pañcamapaṭale idaṃ mantraṃ vaktavyam vi.pra.116kha/3.35; ( {bden pa las} satye) — {gang zhig bden min gyis 'gyur na/} /{bden pa las ni smos ci dgos//} asatyo'pi vikārāya yatra satye tu kā kathā \n\n pra.a.49ka/56; \n ( {bstan bcos las} śāstre)— {de nyid bstan bcos las kyang dpyad par bya ba yin} tadeva śāstre vicāryate nyā.ṭī.38ka/23; ( {nam mkha' las} gagane) — {nam mkha' las ni lha yi tshogs rnams kyis/} /{skyes chen brtson 'grus brtan pa legs zhes bsgrags//} gagane'bhyanadansurasaṅghāḥ sādhu mahāpuruṣa sthiravīrya \n\n rā.pa.237kha/133; ( {dbang po'i tshogs las} indriyagrāme) — {'di nyid phyir na dbang po yi/} /{tshogs las mig nyid} \n{dga' ba'i gnas//} ata evendriyagrāme cakṣureva spṛhāspadam \n a.ka.44kha/4.95; ( {de dag las} teṣu) — {de dag las lan tshwa'i rgya mtsho ni gci ba'o//} teṣu kṣārasamudro mūtram vi.pra.235ka/2.35; ( {'di rnams las} eṣu) — {'di rnams las rtsa drug ni} eṣu ṣaṭ nāḍyaḥ vi.pra.245ka/2.58 \niv. dvitīyā ( {yon tan skyed pa las} guṇādhānam) — {yang na na tshod dang yon tan dag gis dma' ba zhig} \n{mthong na yon tan skyed pa las brtsams te nus pa bzhin du spro ba skyed par byed} hīnaṃ vā punarvayasā guṇaiśca dṛṣṭvā śaktyā guṇādhānamārabhya protsāhayati bo.bhū.135ka/174; ( {yongs su smin pa las} paripākam)— {yid gzhungs pa yongs su smin pa las brtsams te tshigs su bcad pa} medhāparipākamārabhya ślokaḥ sū.vyā.149kha/32; ( {shes rab kyi pha rol tu phyin pa las} prajñāpāramitām) — {byang chub sems dpa' sems dpa' chen po rnams kyi shes rab kyi pha rol tu phyin pa las brtsams te} bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya a.sā.2kha/2 \nv. ṣaṣṭhī ( {dmigs pa'i rig byar gyur pa las} upalabdhilakṣaṇaprāptasya) — {phyogs kyi bye brag 'ga' zhig na bum pa med de/} {dmigs pa'i rig byar gyur pa las mi dmigs pa'i phyir ro//} na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇaprāptasyānupalabdheḥ nyā.bi.232ka/101; ( {tshul gsum las} trayāṇāṃ rūpāṇām) — {tshul gsum las gcig ma smras na yang sgrub pa ltar snang ba yin no//} tatra trayāṇāṃ rūpāṇā– mekasyāpi rūpasyānuktau sādhanābhāsaḥ nyā.bi.235ka/188 2. tasil ( {'di las} \n itaḥ) — {'di las phyi rol tu gyur pa tsa ra ka dang kun tu rgyu dang gcer bu pa la sogs pa'i rnam pa du ma'i mu stegs pa mang po} ito bāhyā bahunānāprakārāścarakaparivrājakanirgranthiputraprabhṛtayo'nyatīrthyāḥ ra.vyā.89kha/28; ( {rang las} svataḥ) — {de phyir rang las tshad ma nyid/} /{kun la spyir bstan pa can gnas//} tasmāt svataḥ pramāṇatvaṃ sarvatrautsargikaṃ sthitam \n ta.sa.104kha/919; ( {ga las} kutaḥ) — {bcom ldan 'das rang sangs rgyas tsan dan ga las byung lags} kuto bhagavaṃścandanasya pratyekabuddhasyotpattiḥ a.śa.63ka/55; ( {shar ba las} udayataḥ) — {smin drug shar ba las kyang ni/} /{snar ma nye ba yin par rtog//} kṛttikodayataścāpi rohiṇyāsattikalpanā \n\n ta.sa.52ka/509; ( {rgyu las} kāraṇataḥ) — {blo gros} \n{chen po mu stegs byed rnams ni rgyu las rgyun 'byung bar smra'i} kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti la.a.70ka/18 3. ( {la yis} ) — {rtags ngan gzhan yang zhes bya ba ni ku} \n{mA ra ri las smras pa ste} anye'pi kuhetava iti kumārilagaditāḥ ta.pa.302ka/317; {la las lnga 'thob bo//} kaścit pañca āpnoti abhi.sphu.149ka/869; {btsun pa ka tsang ga las las} \n{gang dag bgyis na des} kiṃ bhadanta kacaṅgalayā karma kṛtaṃ yena a.śa.209kha/193; \n \n\n• avya. sakāśāt — {kun dga' ra ba'i srung ma las pad ma blangs te/} {de bzhin gshegs pa'i dbu la bor ro//} ārāmikasakāśātpadmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān a.śa.65ka/57; {glang po che'i rdzi bo las ba lang gi rkyal pa brgya blangs te} nāgaśauṇḍikānāṃ sakāśācchataśo dṛtīnāṃ pratigṛhya su.pra.50ka/100; {gang las bu chags pa shes pa dang} yasya sakāśādgarbho'vakrāmati taṃ jānāti a.śa.8kha/7; \n \n\n• dra.— {de lta bas na dge slong dag mig ni ma byung ba las 'byung zhing} \n{byung nas kyang slar 'jig par 'gyur ro//} iti hi bhikṣavaścakṣurabhūtvā bhavati, bhūtvā ca pratigacchati abhi.bhā. 241kha/813; {gang gi phyir gnas skabs ma byung ba las byung zhing byung nas kyang 'jig par 'gyur ba} yasmādabhūtvā bhavantyavasthāḥ, bhūtvā ca vinaśyanti ta.pa.85kha/623; {mar las btsos nas btung bar bya'o//} ghṛtaṃ paktvā pātavyam vi.va.216ka/1.92; {dmigs pa yod pa las sems 'byung bar 'gyur ro//} ālambane sati cittamutpadyate śi.sa.131kha/127. las rnam pa lnga|pañcavidhaṃ karma — 1. {dmigs pa'i las} upalabdhikarma, 2. {byed pa'i las} kāritrakarma, 3. {rtsol ba'i las} vyavasāyakarma, 4. {bsgyur ba'i las} pariṇatikarma, 5. {'thob pa'i las} prāptikarma abhi.sa.bhā.45kha/63. las gsum|trīṇi karmāṇi—(ka) 1. {dge ba} kuśalam, \n 2. {mi dge ba} akuśalam, 3. {lung du ma bstan pa} avyākṛtam abhi.bhā.191kha/652. \n (kha) 1. {bsod nams} puṇyam, 2 {bsod nams ma yin pa} apuṇyam, 3. {mi g}.{yo ba} āniñjyam abhi.bhā.192ka/652. \n (ga) 1. {bde ba myong bar 'gyur ba} sukhavedanīyam, 2. {sdug bsngal myong bar 'gyur ba} duḥkhavedanīyam, 3. {bde ba yang ma yin sdug bsngal ba yang ma yin pa myong bar 'gyur ba} aduḥkhāsukhavedanīyam abhi.bhā.192ka/652. \n (gha) 1. {lus kyi las} kāyakarma, 2. {ngag gi las} vākkarma, \n 3. {yid kyi las} manaskarma abhi.bhā.16ka/921. las ka|karma — {sgrub thabs thams cad kyi las ka zhes bya ba} sarvasādhanakarmanāma ka.ta.3137; = {las/} las kun pa|nā. viśvakarmā, devaśilpī — {khra'i gzugs su byas nas las kun pa bya thi ba'i gzugs dang cha byad 'chang ba shin tu gtses par gyur te} śyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto'bhūt la.a.155ka/102. las kyi kun nas nyon mongs pa|pā. karmasaṃkleśaḥ, saṃkleśabhedaḥ — ( {kun nas nyon mongs pa rnam gsum ni nyon mongs pa'i kun nas nyon mongs pa dang las kyi kun nas nyon mongs pa dang skye ba'i kun nas nyon mongs pa'o//} tredhā saṃkleśaḥ—kleśasaṃkleśaḥ, karmasaṃkleśaḥ, janmasaṃkleśaśca ma.bhā.3kha/1.12. las kyi rkyen rnam par log pa|karmapratyayavinivṛttiḥ — {blo gros chen po gzhan yang mi shes pa dang sred pa dang las kyi rkyen rnam par log pa} … {bshad par bya'o//} punaraparaṃ mahāmate…ajñānatṛṣṇākarmapratyayavinivṛttiṃ…bhāṣiṣye la.a.70kha/19. las kyi skye gnas pa|karmayoniḥ ma.vyu.2315 (45ka). las kyi khyad par las skyes pa|vi. karmaviśeṣajaḥ, o jā— {'o na rang bzhin gyis tshe rabs dran pa gang yin pa ji lta bu zhe na/} {de dag gi de ni las kyi khyad par las skyes pa yin te} yattarhi prakṛtijātismarā bhavanti ? karmaviśeṣajā'sau teṣām abhi.bhā.65ka/1123. las kyi 'khor ba|karmasaṃsāraḥ — {las kyi 'khor ba lci gang dang /} /{nye ba gang dang goms pa gang /} /{sngon byas gang yin de las ni/} /{snga ma snga ma rnam smin 'gyur} yad guru yaccāsannaṃ yaccābhyastaṃ kṛtaṃ ca yat pūrvam \n pūrvaṃ pūrvaṃ pūrvaṃ vipacyate karmasaṃsāre abhi.bhā.94kha/1230. las kyi 'khor lo|pā. karmacakram — {'dir lus la las kyi 'khor lo ni lag pa dag gi tshigs drug dang rkang pa dag gi tshigs drug po rnams la} iha śarīre karmacakraṃ hastayoḥ ṣaṭsandhiṣu, pādayoḥ ṣaṭsandhiṣu vi.pra.255kha/2.67. las kyi gaN+DI|pā. karmagaṇḍī, gaṇḍībhedaḥ — {gaN+DI de ni lnga ste/} {dge 'dun bsdu ba'i gaN+DI dang las kyi gaN+DI dang shi ba'i gaN+DI dang spong ba'i gaN+DI dang gnod pa byung ba'i gaN+DI 'o//} pañca gaṇḍī—sārvasaṅghikā, karmagaṇḍī, antagaṇḍī, prahāṇagaṇḍī, āpadgaṇḍī ca vi.va.136ka/2.112. las kyi bgo skal la spyod pa|karmadāyādaḥ ma.vyu.2314 (45ka). las kyi mgon po|nā. karmanāthaḥ, karmakulādhidevatā — {kha dog ljang zhing gsal ba ni/} /{las kyi mgon po'i 'byung ba'o//} haritaśyāmasaṅkāśaṃ karmanāthasya sañcaret \n\n sa.u.272ka/6.6. las kyi rgyal po mchog|pā. karmarājāgrī, samādhiviśeṣaḥ — {las kyi rgyal po mchog ces bya ba'i ting nge 'dzin to//} karmarājāgrīnāmasamādhiḥ sa.du.112ka/178; {'dir dkyil 'khor rgyal mchog dang las rgyal} \n{mchog dang thig le'i rnal 'byor dang phra mo'i rnal 'byor bsgoms nas} iha maṇḍalarājāgrīṃ karmarājāgrīṃ binduyogaṃ sūkṣmayogaṃ bhāvayitvā vi.pra.68ka/4.123. las kyi rgyu ba|karmaplotiḥ — {da ni tshe dang ldan pa mdzes ldan gyis kyang rang gi las kyi rgyu ba lung ston cig} athāyuṣmānapi śobhitaḥ svakāṃ karmaplotiṃ vyākarotu vi.va.287kha/1.107; vi.va.290ka/1.112. las kyi rgyun|karmasantatiḥ — {kye ma rdo steng ri mo bzhin/} /{las kyi rgyun ni g}.{yo ba med//} aho grāvāgralikhitā niścalā karmasantatiḥ \n a.ka.284ka/105.26; {rnam par bkra ba las kyi rgyun//} vaicitryaṃ karmasantateḥ a.ka.4ka/50.30. las kyi rgyus ma byung|vi. akarmahetukaḥ — {mu tig nor bu gser 'byung ba'i/} /{'byung khungs 'jig rten na yod pa/} /{sna tshogs las kyi rgyus ma byung /} /{bus pa rnams kyi 'tsho ba ltar//} ākarā hi yathā loke suvarṇamaṇimuktijāḥ \n akarmahetukāścitrā upajīvyāśca bāliśām \n\n la.a.178kha/142. las kyi sgrib pa|pā. karmāvaraṇam, āvaraṇabhedaḥ — {bcom ldan 'das kyis las kyi sgrib pa dang nyon mongs pa'i sgrib pa dang rnam par smin pa'i sgrib pa dang /} {sgrib pa gsum gsungs pa} trīṇyāvaraṇānyuktāni bhagavatā — karmāvaraṇam, kleśāvaraṇam, vipākāvaraṇaṃ ca abhi.bhā. 215ka/722; {bdag smas pa dang las kyi sgrib pa yongs su 'dzin to//} kṣiṇotyātmānaṃ karmāvaraṇaṃ ca gṛhṇāti śi.sa.56ka/54. las kyi sgrib pa rnam par dag pa'i mdo|nā. karmāvaraṇaviśuddhisūtram, granthaḥ — {las kyi sgrib pa rnam par dag pa'i mdo las kyang sgrib pa'i sgra ni gnod par gsungs te} karmāvaraṇaviśuddhisūtre'pyāvaraṇaśabdenānartha uktaḥ śi.sa.55kha/53. las kyi sgrib pa'i rgyun bcad pa|vi. karmāvaraṇapratiprasrabdhaḥ mi.ko.106kha \n las kyi sgrib pa'i gnas ngan len|pā. karmāvaraṇadauṣṭhulyam, dauṣṭhulyabhedaḥ — {gnas ngan len thams cad ni nyi shu rtsa bzhi yin te/} {'di lta ste/} {mngon par brjod pa'i gnas ngan len ni kun tu 'gro ba ni} … {las kyi sgrib pa'i gnas ngan len} … {shes bya'i sgrib pa'i gnas ngan len} sarvadauṣṭhulyāni caturviṃśatirbhavanti, tadyathā—sarvatra– gamabhilāpadauṣṭhulyaṃ…karmāvaraṇadauṣṭhulyaṃ…jñeyāvaraṇadauṣṭhulyam abhi.sa.bhā.66kha/92. las kyi nga rgyal nyid|karmamānitā — {bdag nyid gcig pus bya 'o zhes/} /{'di ni las kyi nga rgyal nyid//} mayaivaikena kartavyamityeṣā karmamānitā \n\n bo.a.22ka/7.49. las kyi cho ga|karmavidhiḥ — {da ni myur ba'i las kyi cho ga gsungs pa} idānīṃ śīghrakarmavidhirucyate vi.pra.185ka/1.43. las kyi brten par bya ba|karmapratisaraṇam ma.vyu.2316 (45ka). las kyi mtha'|karmāntaḥ — {las kyi mtha' ni zhing dang bzo la sogs pa'o//} karmāntaḥ kṛṣiśilpādiḥ abhi.sphu.161kha/894; {brtson 'grus kyis ni rtsom pa phun sum tshogs pa ste/} {las kyi mtha' thams cad 'grub pa'i phyir ro//} vīryeṇārambhasampat sarvakarmāntasampattitaḥ sū.vyā.196ka/97. las kyi mtha' dam pa|dṛḍhakarmāntaḥ — {las kyi mtha' dam pa dang} … {brtul zhugs dam pa dang} dṛḍhakarmāntaḥ…dṛḍhavrataḥ śrā.bhū.71kha/185. las kyi mtha' pa|= {zhing pa} karmāntikaḥ, kṛṣakaḥ mi.ko.34kha \n las kyi mtha' byed pa|vi. karmāntacārī — {nyes par byas pa'i las kyi mtha' byed pa de} sa eṣa duṣkṛtakarmāntacārī śi.sa.45kha/43. las kyi mtha' ma nges pa|vi. aniścitakarmāntaḥ — {'dun pa dang ldan pa dang brtul zhugs mi brtan pa dang brtul zhugs ma nges pa dang las kyi mtha' mi brtan pa dang las kyi mtha' ma nges pa dang} … {yin no//} chandikaśca bhavatyasthiravrataḥ, aniścitavrataḥ, asthirakarmāntaḥ, aniścitakarmāntaḥ śrā.bhū.73ka/189. las kyi mtha' ma log pa|pā. aparivṛttakarmāntatā— {las kyi mtha' ma log pa gang zhe na/} {gang gis tshe 'di nyid la 'tshams med pa'i las lnga po} … {ma byas shing byed du ma bcug pa yin te} aparivṛttakarmāntatā yena pañcānāmānantaryāṇāṃ karmaṇāṃ…dṛṣṭa eva dharme na kṛtaṃ bhavati nādhyācaritam śrā.bhū.4ka/6. las kyi mtha' mi brtan pa|vi. asthirakarmāntaḥ — {'dun pa dang ldan pa dang brtul zhugs mi brtan pa dang brtul zhugs ma nges pa dang las kyi mtha' mi brtan pa dang las kyi mtha' ma nges pa dang} … {yin no//} chandikaśca bhavatyasthiravrataḥ, aniścitavrataḥ, asthirakarmāntaḥ, aniścitakarmāntaḥ śrā.bhū.73ka/189. las kyi mtha' la zhugs pa|vi. karmāntaprasṛtaḥ — {rkyen lnga dang rgyu lngas dus kyis rnam par grol ba'i dgra bcom pa yongs su nyams par 'gyur ro/} /{lnga gang zhe na/} {las kyi mtha' la zhugs pa yin} pañca hetavaḥ, pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartante \n katame pañca? karmāntaprasṛto bhavati abhi.sphu.214kha/991. las kyi mtha' legs par byas pa|pā. sukṛtakarmāntatā — {de la byang chub sems dpa'i las kyi mtha' legs par byas pa gang zhe na/} {gang pha rol tu phyin pa rnams la nges par byed pa dang byang bar byed pa dang} tatra katamā bodhisattvasya sukṛtakarmāntatā? yā pāramitāsu niyatakāritā nipuṇakāritā bo.bhū.160ka/211; bo.bhū.161kha/213. las kyi mtha' log pa|pā. parivṛttakarmāntatā — {tshe 'di nyid la mtshams med pa'i las lnga po de dag byas shing bsags la yongs su ma spangs na yongs su mya ngan las 'da' zhing 'phags pa'i lam skyed pa'i skal ba med pas na de'i phyir de dag ni las kyi mtha' log pa zhes bya'o//} itīmāni pañcānantaryāṇi karmāṇi kṛtopacitāni dṛṣṭa eva dharme parivartyābhavyo bhavati parinirvāṇāyāryamārgasyotpattaye tasmādetāni parivṛttakarmāntatetyucyate śrā.bhū.4ka/6. las kyi rdo rje|karmavajrī — {gtsang zhing dul dang dpa' ba'i sems/} /{sred dang gti mug rnam par spangs/} /{thams cad mtshungs par lta ba ni/} /{las kyi rdo rjer rab tu brtag//} śuciḥ śāntamatirdakṣastṛṣṇāmohavivarjitaḥ \n\n sarvasādhāraṇadṛṣṭiḥ karmavajrī prakalpayet \n sa.u.274ka/8.22. las kyi rdo rje can|pā. karmavajrī — {maN+Dal byas nas/} {slob mas las kyi rdo rje can dang lhan cig tu mchod pa'i rdzas dbul bar bya'o//} maṇḍalaṃ kṛtvā śiṣyaḥ karmavajribhiḥ sārdhaṃ pūjādravyaṃ ḍhaukayet vi.pra.162kha/3.126. las kyi nus pa|kārmukam — {karmu kaM ni 'od ma gzhu/} /{las kyi nus pa brjod byar ldan//} śrī.ko.165kha \n las kyi gnas|karmasthānam — {byang chub sems dpa' rnams ni bzo'i gnas dang las kyi gnas de dang de rnams la mkhas pa yin pas} kuśalā bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu vi.va.190kha/1.65; {'jig rten pa'i bzo'i gnas dang las kyi gnas dang yi ge dang grangs dang lag rtsis dang rtsis dang} … {kun tu bstan pa} laukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanā…sandarśanaḥ la.vi.3kha/3; rā.pa.246kha/145. las kyi gnas kyi bya ba shes pa|vi. karmasthānavidhijñaḥ — {gzhon nu} … {thams cad bzo'i gnas dang las kyi gnas kyi bya ba shes pa} kumārakāḥ…sarvaśilpasthānakarmasthānavidhijñāḥ rā.pa.246kha/145. las kyi gnas ngan len|pā. karmadauṣṭhulyam, dauṣṭhulyabhedaḥ — {gnas ngan len thams cad ni nyi shu rtsa bzhi yin te/} {'di lta ste/} {mngon par brjod pa'i gnas ngan len ni kun tu 'gro ba ni} … {las kyi gnas ngan len} … {shes bya'i sgrib pa'i gnas ngan len} sarvadauṣṭhulyāni caturviṃśatirbhavanti, tadyathā—sarvatragamabhilāpadauṣṭhulyaṃ…karmadauṣṭhulyaṃ… jñeyāvaraṇadauṣṭhulyam abhi.sa.bhā.66kha/92. las kyi rnam pa|karmaplotiḥ — {des khyod la bdag gi las kyi rnam pa lung ston par 'gyur ro//} sa te asmākīnāṃ karmaplotiṃ vyākariṣyati a.śa.117kha/107. las kyi rnam par 'gyur ba|nā. karmavibhaṅgaḥ, granthaḥ — {las kyi rnam par 'gyur ba zhes bya ba'i chos kyi gzhung} karmavibhaṅganāmadharmagranthaḥ ka.ta.339. las kyi rnam par smin pa|karmavipākaḥ — {'di ni bza' ba dang btung ba'i grogs yin gyi/} {'di las kyi rnam par smin pa myong ba'i grogs ni ma yin no//} annapānasahāyikaiṣā, naiṣā karmavipākānubhavanasahāyikā śi.sa.49kha/47; {dge ba'i las kyi rnam smin gyis/} /{nor don gnyer ba don yod 'gyur//} śubhakarmavipākena bhavantyarthā dhanārthinām \n a.ka.281kha/36.14; karmaṇo vipākaḥ — {bdag khros te khyod la nongs pa bgyis pa de'i las kyi rnam par smin pa bdag gis myong bar ma gyur cig} yanmayā krodhābhibhūtena tavāparādhaḥ kṛtaḥ, mā asya karmaṇo vipākaṃ pratyanubhaveyam a.śa.272ka/249; karmaṇāṃ vipākaḥ — {'jig rten pha rol med pas/} {dge ba dang mi dge ba'i las kyi rnam par smin pa lta ga la yod} nāsti paralokaḥ, kutaḥ śubhāśubhānāṃ karmaṇāṃ vipākaḥ jā.mā.173ka/200; karmaplutiḥ — {'dir las kyi rnam par smin pa ni dngos po la ma bstan te} na ca karmaplutiriha vastuto darśitā bo.pa.57ka/19. las kyi rnam par smin pa mkhyen pa'i stobs|pā. karmavipākajñānabalam, daśasu tathāgatabaleṣu anyatamam ma.vyu.121 (3kha). las kyi rnam par smin pa las byung ba|vi. karmavipākajaḥ — {de'i lag pa gnyis la las kyi rnam par smin pa las byung ba'i gser gyi dong tse mtshan mas btab pa gnyis byung ste} pāṇidvaye cāsya lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayam a.śa.223kha/206. las kyi rnam smin|= {las kyi rnam par smin pa/} las kyi rnam smin skyes|vi. karmavipākajaḥ — g.{yengs pa'i sems ni yid sems la/} /{de ni las kyi rnam smin skyes//} cittakṣepo manaścitte sa ca karmavipākajaḥ \n abhi.ko.13ka/4.58. las kyi spyad|karmabhāṇḍam — {des na 'di la nyes mang yang /} /{las kyi spyad bzhin gzung bar bya//} ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat \n\n bo.a.30kha/8.184. las kyi phyag rgya|pā. karmamudrā, mudrābhedaḥ — {las kyi phyag rgya'i rnam par dag pa gsungs pa} karmamudrāviśuddhirucyate vi.pra.161ka/3.125; {las kyi phyag rgya ni 'dzag pa'i bde ba sbyin pa mo} karmamudrā kṣarasukhadāyinī vi.pra.66kha/4.117; {de dag 'dus pa'i rtsed mo la tsum+ba na la sogs pa ni las kyi phyag rgya zhes brjod do//} tayormelāpake krīḍāṅgaṃ cumbanādikaṃ karmamudrocyate vi.pra.165ka/3.139; {bcom ldan 'das rdo rje sems dpa'i las kyi phyag rgya bcings la} bhagavato vajrasattvasya karmamudrāṃ baddhvā sa.du.102kha/142. las kyi bag chags|karmavāsanā — {las kyi bag chags kyi stobs ji lta ba bzhin du de 'dzin pa gnyis kyi bag chags dang bcas pas rnam par smin pa spyad zin pa las rnam par smin pa gzhan} … {skyed de} yathābalaṃ karmavāsanā grāhadvayavāsanāsahitā upabhuktādvipākād anyadvipākaṃ…janayanti tri.bhā.165kha/83; {'debs pa'i phyir ni 'du byed rnams kyis rnam par shes pa la las kyi bag chags 'jog pa'i phyir ro//} ropaṇāt saṃskārairvijñāne karmavāsanāyāḥ pratiṣṭhāpanāt ma.bhā.3kha/28. las kyi bya ba|1. karmakriyā — {mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag} vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123 \n 2. karma — {byed pa po dang las kyi bya ba la gzhir 'gyur ba gang yin pa ni rten yin no//} ādhāro dhāraṇātkartṛkarmaṇoḥ pra.a.73kha/81. las kyi byin gyi rlabs|pā. karmādhiṣṭhānam — {de sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so//} … {las kyi byin gyi rlabs dang} sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti…karmādhiṣṭhānaṃ ca da.bhū.266ka/58. las kyi dbang|• pā. karmavaśitā, vaśitābhedaḥ — {las kyi rnam par smin pa'i byin gyi rlabs dus bzhin du ma nor bar bstas pa'i phyir las kyi dbang rab tu 'thob bo//} karmavaśitāṃ ca (pratilabhate) yathākālaṃ karmavipākādhiṣṭhānasandarśanatayā da.bhū.245ka/46; dra. {dbang bcu/} \n\n• vi. karmāyattaḥ — {khyim bdag gis ni bu thob pa'i/} /{las kyi dbang ni yang dag bsams//} putralābhaṃ gṛhapateḥ karmāyattamacintayat \n\n a.ka.76kha/62.34. \n{las kyi dbang gis} karmavaśāt — {las kyi dbang gis mi mkhas rnam par rmongs//} karmavaśādabudho hi vimūḍhaḥ \n rā.pa.236kha/132; {de nas las kyi dbang gis rnam par shes pa gzhan du 'pho ba ni} tataḥ karmavaśādanyatra vijñānasaṃkramaṇamiti vi.pra.261ka/2.68; karmavaśena — {las kyi dbang gis 'dod pa'i gnas su skye ba} karmavaśenābhipretasthānopapattiḥ sū.bhā.251ka/169. las kyi dbang po|pā. karmendriyam, vāgādīni — {las kyi dbang po lnga ni/} {ngag dang lag pa dang rkang pa dang rkub dang mdoms so//} pañca karmendriyāṇi vākpāṇipādapāyūpasthāḥ ta.pa.147ka/21; {bshang lam la} \n{sogs pa'i las kyi dbang po lnga} gudādyāni pañca karmendriyāṇi vi.pra.253kha/2.65. \n{las kyi dbang po lnga} pañca karmendriyāṇi — 1. {ngag} vāk, \n 2. {lag pa} pāṇiḥ, 3. {rkang pa} pādaḥ, 4. {rkub} pāyuḥ, 5. {mdoms} upasthaḥ ta.pa.147ka/21; vi.pra.60ka/4.104. \n{las kyi dbang po drug} ṣaṭ karmendriyāṇi — 1. {ngag gi dbang po} vāgindriyam, 2. {lag pa'i dbang po} pāṇīndriyam, 3. {rkang pa'i dbang po} pādendriyam, 4. {bshang lam gyi dbang po} pāyvindriyam, 5. {gsang ba'i dbang po} guhyendriyam, 6. {mchog gi dbang po} divyendriyam vi.pra.229kha/2.23. las kyi dbang po'i bya ba|karmendriyakriyā — {b+ha ga dang ngag dang lag pa dang rkang pa dang bshang lam gyi las kyi dbang po lnga po rnams kyis te las kyi dbang po'i bya ba rnams kyis drag spyan ma la sogs pa dang lhan cig yongs su dag pa'o//} pañcakarmendriyairbhagavākpāṇipādapāyubhiḥ karmendriyakriyābhiḥ raudrākṣyādibhiḥ sārdhaṃ pariśuddhā iti vi.pra.60ka/4.104; vi.pra.187kha/5.10. las kyi dbang po'i yul|pā. karmendriyaviṣayaḥ — {bshang lam la sogs pa'i las kyi dbang po lnga dang /} {smra ba la sogs pa'i las kyi dbang po'i yul lnga ste} gudādyāni pañca karmendriyāṇi, ālāpādayaḥ pañca karmendriyaviṣayāḥ vi.pra.253kha/2.65. las kyi dbang po'i yul gyi rang bzhin can|vi. karmendriyaviṣayarūpiṇī — {de ltar thams cad rigs sum cu rtsa drug gi gtso mor 'gyur te/} {ro'i rang bzhin can drug dang} … {las kyi dbang po'i yul gyi rang bzhin can drug go//} evaṃ sarvāḥ ṣaṭtriṃśat kulanāyikā bhavanti—ṣaḍ rasarūpiṇyaḥ… ṣaṭ karmendriyaviṣayarūpiṇyaḥ vi.pra.244kha/2.57. las kyi dbang po'i rang bzhin can|vi. karmendriyarūpiṇī — {de ltar thams cad rigs sum cu rtsa drug gi gtso mor 'gyur te/} {ro'i rang bzhin can drug dang} … {las kyi dbang po'i rang bzhin can drug dang} evaṃ sarvāḥ ṣaṭtriṃśat kulanāyikā bhavanti—ṣaḍ rasarūpiṇyaḥ…ṣaṭ karmendriyarūpiṇyaḥ vi.pra.244kha/2.57. las kyi 'bras bu|karmaphalam — {ji ltar sA li'i sa bon las sA li 'grub pa de bzhin du dge ba'i las las dge ba'i las kyi 'bras bu 'grub bo//} yathā śālibījācchāliniṣpattistathā śubhakarmaṇā śubhakarmaphalaniṣpattiḥ vi.pra.269kha/2.88; {rang gi las kyi 'bras bu la spyod pa} svakarmaphalabhogī vi.va.155ka/1.43; {las kyi 'bras bu 'pho bar mi 'gyur te/} /{rgyu med par yang myong bar mi 'gyur} \n{ro//} no'pi tu saṃkrama karmaphalasya no ca ahetuka pratyanubhoti \n\n pra.pa.80kha/103; dra. {las dang 'bras bu/} las kyi 'bras bu mngon sum du mthong ba|vi. pratyakṣakarmaphaladarśī — {dge slong dag gang zag 'di ni las kyi 'bras bu mngon sum du mthong ba yin no//} pratyakṣakarmaphaladarśī bhikṣavo'yaṃ pudgalaḥ a.śa.262ka/240. las kyi 'bras bu'i nges pa|karmaphalaniyamaḥ — {las kyi 'bras bu nges pa'o//} iti karmaphalaniyamaḥ vi.pra.269kha/2.88. las kyi rba rlabs|karmormiḥ — {de yang las kyi rba rlabs kyis/} /{dus min gdos pa chag pa bzhin//} bhagnaplava ivākāle so'pi karmormiviplavaiḥ \n\n a.ka.64ka/6.128. las kyi sbyor ba|karmayogaḥ — {de nas las kyi sbyor ba yis/} /{lam du 'phral la bgrod de la/} /{be'u la chags rmongs bcas pa'i/} /{ba yi ru yis brdungs par gyur//} atha tāṃ karmayogena vrajantīṃ sahasā pathi \n vatsavātsalyavivaśā śṛṅgābhyāmājaghāna gauḥ \n\n a.ka.74ka/7.41. las kyi tshul|karmavidhiḥ — {sems can las kyi tshul rnams mi shes pa//} karmavidhīṣu ajānaka sattvāḥ śi.sa.178ka/176. las kyi tshogs|pā. kriyākalpaḥ, karmakalāviśeṣaḥ — {mchongs pa dang} … {las kyi tshogs dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…kriyākalpe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. las kyi mtshan nyid|pā. karmalakṣaṇam, vijñānabhedaḥ — {rnam par shes pa ni rnam pa gsum ste/} {'jug pa'i mtshan nyid dang las kyi mtshan nyid dang rigs kyi mtshan nyid do//} trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca la.a.69kha/18. las kyi rdzu 'phrul|pā. karmarddhiḥ — {las kyi rdzu 'phrul shugs dang ldan//} karmarddhivegavān abhi.ko.7kha/3.14. las kyi rdzu 'phrul shugs dang ldan|vi. karmarddhivegavān — {rigs mthun lha mig dag pas mthong /} /{las kyi rdzu 'phrul shugs dang ldan/} /{dbang po kun tshang thogs med ldan/} /{mi zlog de ni dri za 'o//} sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān \n sakalākṣo'pratighavānanivartyaḥ sa gandhabhuk \n\n abhi.ko.7kha/3.14. las kyi zhags pa|karmapāśaḥ — {las kyi zhags pas yang dag drangs/} /{dbang med lus can rnams kyis ni/} /{mi 'dod bzhin du legs byas sam/} /{nyes byas dag ni thob par 'gyur//} karmapāśasamākarṣavivaśaiḥ samavāpyate \n anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ \n\n a.ka.197ka/83.15; {las kyi zhags} \n{pas nges par bcings pa dag} karmapāśairnibaddhaḥ vi.pra.271kha/2.94. las kyi zhing|karmakṣetram — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50; {las kyi zhing dang nyon mongs pa'i zhing las sems can rnams sgrol ba} karmakṣetrakleśakṣetrāt sattvānuttārayanti śi.sa.42ka/39. las kyi zhing tshad med pa|karmakṣetrāpramāṇatā — {de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te} … {las kyi zhing tshad med pa dang} sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti… karmakṣetrāpramāṇatāṃ ca da.bhū.252kha/49. las kyi gzhi|karmavastu — {las kyi gzhi gzhir gtogs pa'o//} (iti) karmavastu(gatam) vi.sū.82kha/100. las kyi ri mo|karmarekhā — {bdag la khro ba chung ngu'ang med/} /{las kyi ri mos yongs bcad pas/} /{rgyal po 'di 'dra myong bya nyid//} rājan manyurna me'ṇvapi \n karmarekhāparicchedādīdṛśī bhavitavyatā \n\n a.ka.253kha/29.73. las kyi rigs|• pā. karmakulam, kulaviśeṣaḥ — {phyogs bcu na sangs rgyas dang byang chub sems dpa' thams cad dang de bzhin gshegs pa dang rdo rje dang nor bu dang pad+ma dang las kyi rigs su bzhugs pa thams cad dang} … {bdag la dgongs su gsol} samanvāharantu māṃ daśasu dikṣu sarvabuddhabodhisattvāḥ sarvatathāgatavajramaṇipadmakarmakulāvasthitāśca sa.du.101kha/140; \n\n• vi. karmakulī — g.{yung mo rdo rje'i rigs su bshad/} … /{tshos ma las kyi rigs nyid de/} /{phyag rgya 'di rnams dngos} \n{grub sbyin//} ḍombī vajrakulī khyātā… rajakī karmakulī caiva etā mudrāḥ susiddhidā \n he.ta.19ka/60; {rigs nyid rigs can no//} kulameva kulī yo.ra.46ka/145. las kyi rigs su bzhugs pa|vi. karmakulāvasthitaḥ — {de bzhin gshegs pa dang rdo rje dang nor bu dang pad+ma dang las kyi rigs} \n{su bzhugs pa thams cad} sarvatathāgatavajramaṇipadmakarmakulāvasthitāḥ sa.du.101kha/140. las kyi rlung|karmavāyuḥ — {las rlung 'byung ba chen po yis/} /{shing tog bzhin du 'byung bar 'gyur//} karmavāyumahābhūtaiḥ phalavatsamprapadyate \n\n la.a.165kha/117; karmamārutaḥ — {las rlung gis bskul ba} karmamārutacoditā he.ta.21kha/68; karmavātaḥ — {las kyi rlung gis myur bskyod pas/} /{rgyal po'i bu yis ngogs phyin nas//} karmavāteritastūrṇaṃ kūlaṃ prāpya nṛpātmajaḥ \n a.ka.261ka/31.18. las kyi rlung gis bskul ba|vi. karmamārutacoditaḥ, o tā — {las kyi rlung gis bskul ba yis/} /{las la bcom ldan shes rab spyod//} karmabhug bhagavatī prajñā karmamārutacoditā \n\n he.ta.21kha/68. las kyi lam|karmapathaḥ — {de dag mi dge ba bcu'i las kyi lam yongs su 'dzin pa'i rgyus tshe thung ba} … {gyur} te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan ga.vyū.166kha/250; {skyob pas slar yang dge ba yi/} /{las lam bcu po gang gsungs pa//} daśa karmapathāḥ proktāḥ śubhā ye tāyinā punaḥ \n ta.sa.127kha/1096. \n{las kyi lam bcu} daśa karmapathāḥ — {de las che long bsdus nas ni/} /{dge dang mi dge ci rigs par/} /{las kyi lam ni bcur gsungs so//} tadaudārikasaṃgrahāt \n daśa karmapathā uktā yathāyogaṃ śubhāśubhāḥ \n\n abhi.ko.13kha/4.66. las kyi lus|karmakāyatā— {des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so//} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti da.bhū.244kha/45. las kyi sa|karmabhūmiḥ — {ci'i phyir khyed kyi las kyi sa yongs su zad dam} kiṃ kāraṇaṃ yuṣmākamapi karmabhūmiḥ parikṣīṇā kā.vyū.204kha/262; {las kyi sa 'dir sangs rgyas bcom ldan 'das ma gtogs pa bud} \n{med kyi mngal nas skyes pa gzhan ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang} … {mngon par shes pa drug dang ldan pa ma yin no//} iha karmabhūmyāṃ bhagavato vinā nānyasya nārīgarbhajātasya dvātriṃśanmahāpuruṣalakṣaṇāni… ṣaḍabhijño bhavati vi.pra.125ka/1, pṛ.23. las kyi srid pa|pā. karmabhavaḥ, bhavabhedaḥ — {srid pa ni bdun te/} {dmyal ba'i srid pa dang dud 'gro'i srid pa dang} \n{yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o//} sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarābhavaḥ abhi.bhā.111kha/390; {yang srid pa 'am las kyi srid pa'i rtsa ba ni phra rgyas rnams yin} punarbhavasya karmabhavasya vā mūlam anuśayāḥ abhi.sphu.88ka/760. las kyi srid pa mngon par sgrub par byed|kri. karmabhavamabhinirharati — {nyon mongs pa 'jug pa na bya ba bcu byed de/} {rtsa ba brtan par byed do//} … {las kyi srid pa mngon par sgrub par byed do//} kleśo hi pravartamāno daśa kṛtyāni karoti—mūlaṃ dṛḍhīkaroti…karmabhavamabhinirharati abhi.bhā.226kha/760. las kyi srid par skye ba rnam par bsgom pa|pā. karmabhavopapattyāśayatā, jñānaparipācakadharmabhedaḥ — {yongs su smin par byed pa'i chos bcus} … \n{las kyi srid par skye ba rnam par bsgom pa dang} daśabhirjñānaparipācakairdharmaiḥ…karmabhavopapattyāśayatayā ca da.bhū.204kha/24. las kyi lhag ma|karmaśeṣaḥ — {las kyi lhag mas gtum po'i rigs/} /{thob pas sun phyung de dag rnams/} /{rgyal ba mthong bas pad ma yi/} /{'byung gnas bzhin du dri med gyur//} te karmaśeṣasamprāptamātaṅgakuladūṣitāḥ \n padmākara iva prāpurvaimalyaṃ jinadarśanāt \n\n a.ka.46ka/57.11. las kyis bcings pa|vi. karmabaddhaḥ — {las kyis bcings pa'i 'bras thob pa/} /{su yis byin cing gang du lha/} karmabaddhaphalalābhe kva devaḥ kena dāpitaḥ \n\n a.ka.76ka/62.23. las kyis rnam pa sna tshogs byas|vi. karmacitritaḥ — {sla gar rman bu 'bras mi sdug/} /{las kyis rnam pa sna tshogs byas//} peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam \n la.a.165kha /117. las kyis rnam bslad pa|karmaviplavaḥ — {rgya mtshor las kyis rnam bslad pas/} /{gzings ni zhig par gyur pa na/} /{khyod kyi phrag par bdag blang bya//} samudre karmaviplavāt \n ahaṃ grāhyastvayā skandhe jāte pravahaṇakṣaye \n\n a.ka.260kha/31.13. las kyis spangs|= {las kyis spangs pa/} las kyis spangs pa|vi. karmavarjitaḥ, o tā — {de bzhin sems can rigs rnams ni/} /{rnam pa sna tshogs las kyis spangs//} tathā hi sattvagotrāṇi citrā vai karmavarjitā \n la.a.178kha/142. las kyis sprul pa|vi. karmanirmitaḥ — {bcom ldan bdag cag 'tsho ba 'di/} /{smad par 'os pa las kyis sprul//} bhagavan jīvikā'smākaṃ nindyeyaṃ karmanirmitā \n a.ka.54ka/6.8; {lus can rnams kyi bde dang sdug} \n{bsngal 'di dag thams cad sngon gyi las kyis sprul//} sarvaṃ prāktanakarmanirmitamidaṃ duḥkhādikaṃ dehinām \n\n a.ka.148kha/68.87. las kyis byas pa|• vi. karmakṛtaḥ — {bde ba dang mi bde ba 'di dag thams cad sngon gyi las kyis byas kyi/} {'bad pa'i mthus byas pa ni ma yin no//} sarvamidaṃ pūrvakarmakṛtaṃ sukhāsukham \n na prayatnasāmarthyamasti jā.mā.132kha/153; \n \n\n• pā. karmakṛtaḥ, pariṇāmaviśeṣaḥ — {sa la yongs su 'gyur ba rnam pa bzhi yang dmigs te/} {las kyis byas pa ni sems can rnams kyi las kyi khyad par gyis so//} caturvidhaśca pariṇāmaḥ pṛthivyā upalabhyate \n karmakṛtaḥ sattvānāṃ karmaviśeṣāt \n sū.vyā.235kha/147. las kyis brel|= {las kyis brel pa/} las kyis brel pa|karmavyākṣepaḥ — {nam zhig de ni las kyis brel/} /{dus ni yol bar gyur pa'i tshe/} /{de dag rnams kyi mdun du ni/} /{khyi yis dus kyi brda dag byas//} karmavyākṣepatastasya jāte kālavyatikrame \n kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhāt puraḥ \n\n a.ka.279kha/35.62. las skud|karmasūtram — {lus can rnams ni dmar dang dkar dang gnag dang khra ba'i las skud kyis/} /{rnam par bkra ba skye ba'i gos kyis lan mang dag tu g}.{yogs par gyur//} raktaiḥ śuklairasitaśabalairdehināṃ karmasūtraiścitrākāraṃ bhavati bahuśaḥ prāvṛtaṃ janmavastram \n a.ka.140kha/67.75; karmatantuḥ — {skye bo mtshungs med dus kyi glang pos phyung ba dag gi ni/} /{las skud 'di ni pad skud tshul gyis nges par g}.{yo mi 'gyur//} nāsau calatyatulakālagajoddhṛtasya jantormṛṇālakalayā kila karmatantuḥ \n\n a.ka.196ka/83.1. las skyes|= {las las skyes pa/} las skyes pa|= {las las skyes pa/} las gla|= {rngan pa} karmaṇyā, vetanam — {las gla sgrub gla rngan pa dang /} /{bya dga' gla dang dge dang ni//} karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam \n a.ko.205ka/2.10.38; karmaṇi sādhvī karmaṇyā a.vi.2.10.38. las dge|= {las dge ba/} las dge ba|• saṃ. kuśalaṃ karma — {las dge de 'dra byas pa'i phyir/} /{bdag ni lhag par mngon du mdzes//} tatkarma kuśalaṃ kṛtvā rājate'bhyadhikaṃ mama \n a.śa.145ka/134; \n\n• pā. kuśalaṃ karma, karmabhedaḥ — {las ni gsum ste/} {las dge ba dang mi dge ba dang lung du ma bstan pa} trīṇi karmāṇi—kuśalaṃ karma, akuśalam, avyākṛtaṃ karma abhi.bhā.191kha/652; = {dge ba'i las/} las bgyid pa|karmakaraḥ — {las bgyid pa rnams kyi kha zas} … {myur du rdzongs shig} bhojanaṃ…karmakarasya kṛtaśaḥ…śīghraṃ śīghraṃ visarjaya su.pra.50kha/100; karmakarī — {khyod la bu mo dbul lo/} /{khyod la} \n{mna' ma dang khyod la bran mo dang las bgyid pa 'bul lo//} duhitaraṃ te dāsyāmi snuṣāṃ te dāsīṃ te karmakarīṃ te dāsyāmi vi.va.245ka/2.146. las mgo thon|vi. karmaṭhaḥ — {las la dpa' dang las mgo thon//} karmaśūrastu karmaṭhaḥ a.ko.207ka/3.1.18; karmaṇi ghaṭate ceṣṭata iti karmaṭhaḥ \n ghaṭe ceṣṭāyām a.vi.3.1.18. las rgyal mchog|= {las kyi rgyal po mchog/} las rgyas|karmaprasaraḥ — {thams cad rig byed grub mtha' dang /} /{de bzhin las rgyas la sogs pas/} … {dngos grub min//} samastavedasiddhāntaiḥ karmaprasarādibhistathā \n siddhirna syād he.ta.10kha/30. las sgyur ba|karma ma.vyu.4373 ( {bsgyur ba'i las} karmaḥ ma.vyu.69ka). las ngan|duṣkarma — {las ngan smin pa nyer gnas bzod dka' yi/} /{rnam pa 'di ni bdag la dus min lhung //} akālapātī mama duḥsaho'yaṃ duṣkarmapākopanataprakāraḥ \n\n a.ka.305kha/108.125; kukarma — {las ngan 'di las rnam par log//} viramāsmāt kukarmaṇaḥ a.ka.168kha/19.54. las ngan pa|vi. karmahīnaḥ — {lus kyi las ngan pa ni khyim 'bigs pa'i rkun po ste/} /{'tsho ba shin tu smad pa'i phyir ro//} kāyakarmahīnaścauraḥ sandhicchedakaḥ, atyarthaṃ garhitajīvitatvāt abhi.sa.bhā.116ka/155. las mngon par 'du byed pa|karmābhisaṃskāraḥ — {las mngon par 'du byed pa la 'dun pa} karmābhisaṃskāracchandaḥ abhi.bhā.49kha/1059. las mngon par 'du byed pa la 'dun pa|pā. karmābhisaṃskāracchandaḥ, chandabhedaḥ — {'dun pa ni rnam pa bzhi ste/} {bzhi pa ni nying mtshams sbyor ba'i 'ching ba la 'dun pa yin no//} {yang na las mngon par 'du byed pa la 'dun pa yin no//} caturvidho hi cchandaḥ… pratisandhibandhacchandaścaturthaḥ, karmābhisaṃskāracchando vā abhi.bhā.49kha/1059. las can|• u.pa. karmakaḥ — {sku dang gsung dang thugs sprul pa'i/} /{sbyor ba'i thabs kyi las can te//} kāyavākcittanirmāṇaprayogopāyakarmakaḥ \n sū.a.159ka/47; \n\n• saṃ. = {gzhu} kārmukam, dhanuḥ mi.ko.47ka \n las gcig nas gcig tu brgyud pa|karmaparamparā — {de nas bcom ldan 'das kyis bram ze che zhing mtho ba gang po'i rgyu gcig nas gcig tu brgyud pa dang las gcig nas gcig tu brgyud pa mkhyen nas 'dzum pa mdzad do//} atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt a.śa.3kha/2; a.śa.6ka/5. las chen|mahākarma — {las chen rigs ni bsdus pa la//} mahākarmakuloccaye sa.du.104ka/146; mi.ko.12kha \n las chen po|= {las chen/} las chen rigs|pā. mahākarmakulam — {las chen rigs ni bsdus pa la/} /{sdom pa thams cad yang dag ldan/} /{mchod pa'i las ni ci nus bzhin/} /{kun nas so sor gzung bar bgyi//} saṃvaraṃ sarvasaṃyuktaṃ pratigṛhṇāmi tattvataḥ \n pūjākarma yathāśaktyā mahākarmakuloccaye \n\n sa.du.104ka/146. las ji lta ba bzhin du skye ba|yathākarmopapattitā — {de ni skye ba rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes so/} /{las ji lta ba bzhin du skye ba dang} sa upapattinānātvatāṃ ca \n yathākarmopapattitāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.253ka/50. las ji lta ba bzhin du rjes su 'brang ba|vi. yathākarmopagaḥ — {las ji lta ba bzhin du rjes su 'brang ba'i sems can rnams yang dag pa ji lta ba bzhin du rab tu shes to//} yathākarmopagān sattvān yathābhūtaṃ prajānāti da.bhū.200ka/22. las brjod pa|karmavācanā — {las brjod pa dang po dang gnyis pa yang byas zin gyi} prathamā karmavācanā kṛtā dvitīyeti vi.sū.42ka/53. las thams cad pa|• vi. sarvakarmikaḥ — ( {khro bo} ) {las thams cad pas mngon par bsngags pa yang ngo //} {bdug pa la sogs gzhag go//} sarvakarmikakrodhenābhimantritāśca dhūpādikaṃ sthāpayet sa.du.123ka/216; sārvakarmikaḥ — {ci ste ljang gu la thun mong gi las thams cad pa bya ba yin na de'i tshe sa'i snying por rin po che lnga gzhug par bya'o//} atha haritāyāṃ sādhāraṇaṃ sārvakarmike kāryam, tadā pañcaratnāni bhūmigarbhe nidhāpayet vi.pra.95kha/3.8; \n \n\n• nā. viśvakarmā, devaśilpī — {dgongs pa bskyed pa'i mod la lha'i dbang po brgya byin lha'i tshogs kyis g}.{yog byas pa/} {gang na las thams cad pa dang} … \n{lhags te} sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā a.śa.36ka/32. las thibs po rab tu rgyu ba|karmagahanopacāraḥ — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te/} … {las thibs po rab tu rgyu ba dang} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti \n…karmagahanopacāraṃ ca da.bhū.251kha/49. las thog ma pa|vi. prathamakarmikaḥ— {byang chub sems dpa' las dang po pa las thog ma pa'i brtson 'grus dang ldan pa ma yin te} iha bodhisattvo na ādikarmikatatprathamakarmikavīryeṇa samanvāgato bhavati bo.bhū.110ka/141. las mtha'|= {las kyi mtha'/} las dang nyon mongs pa la goms pa ji lta ba bzhin du bsgos pa|yathākarmakleśābhyāsavāsitatā — {las dang nyon mongs pa la goms pa ji lta ba bzhin du bsgos pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} yathākarmakleśābhyāsavāsitatāṃ ca… (yathābhūtaṃ) prajānāti da.bhū.253kha/50. las dang rnam par smin pa mkhyen pa'i stobs|pā. karmavipākajñānabalam, tathāgatabalaviśeṣaḥ — {las dang rnam par smin pa mkhyen pa'i stobs ni shes pa brgyad de/} {'gog pa dang lam shes pa dag ma gtogs so//} karmavipākajñānabalamaṣṭau jñānāni, nirodhamārgajñāne hitvā abhi.bhā.55kha/1085. las dang po|= {las dang po pa/} las dang po pa|• vi. ādikarmikaḥ — {'dir las dang po pas dang por sgrub thabs kyi cho gas bsnyen pa bya ste} ihādikarmikeṇa prathamaṃ sevā kartavyā sādhanavidhinā vi.pra.64ka/4.112; {byang chub sems dpa' las} \n{dang po pa des de nyid du byang chub kyi sems mi brjed pa zhes bya ba'i ting nge 'dzin 'thob bo//} sa ādikarmiko bodhisattvastatraiva bodhicittāsampramoṣaṃ nāma samādhiṃ pratilabhate śi.sa.42kha/40; \n \n\n• pā. ādikarmikaḥ, yogācārabhedaḥ — {de la rnal 'byor spyod pa rnam pa du zhe na/} {smras pa/} {gsum ste/} {gsum gang zhe na/} {'di lta ste/} {las dang po pa dang yongs su sbyangs pa byas pa dang yid la byed pa las 'das pa'o//} tatra kati yogācārāḥ? āha, trayastadyathā \n ādikarmikaḥ, kṛtaparicayaḥ, atikrāntamanaskāraśca śrā.bhū.105ka/284; {mi sdug pa bsgom pa'i rnal 'byor spyod pa ni rnam pa gsum du brjod de/} {las dang po pa dang yongs su sbyang ba byas pa dang yid la byed pa rdzogs pa'o//} sa punarayamaśubhāṃ bhāvayan yogācārastrividha ucyate—ādikarmikaḥ, kṛtaparijayaḥ, atikrāntamanaskāraśca abhi.bhā.9kha/896. las dang po pa ma yin|= {las dang po pa ma yin pa/} las dang po pa ma yin pa|vi. anādikarmikaḥ — {byang chub sems dpa' 'byung ba de dag ni las dang po pa ma yin te} anādikarmikāśca te bodhisattvā bhaviṣyanti sa.pu.27ka/48. las dang po pa'i rnal 'byor spyod pa|ādikarmiko yogācāraḥ — {rnal 'byor spyod pa ni rnam pa gsum du brjod de/} {las dang po pa dang yongs su sbyang ba byas pa dang yid la byed pa rdzogs pa'o//} … {'di ni las dang po pa'i rnal 'byor spyod pa yin no//} yogācārastrividha ucyate—ādikarmikaḥ, kṛtaparijayaḥ, atikrāntamanaskāraśca…ayamādikarmiko yogācāraḥ abhi.bhā.9kha/896. las dang po pa'i sa|pā. ādikarmikabhūmiḥ — {las dang po pa'i sa sbyang ba} ādikarmikabhūmipariṣkāraḥ ka.ta.4494. las dang bya ba chud mi za ba|karmakriyāvipraṇāśaḥ— {sems can las dang bya ba chud zos pa rnams kyi las dang bya ba chud mi za ba bstan par bya ba} karmakriyāpraṇaṣṭānāṃ ca sattvānāṃ karmakriyāvipraṇāśamādarśayeyam la.vi.123kha/183. las dang bya ba chud zos pa|vi. karmakriyāpraṇaṣṭaḥ — {sems can las dang bya ba chud zos pa rnams kyi las dang bya ba chud mi za ba bstan par bya ba} karmakriyāpraṇaṣṭānāṃ ca sattvānāṃ karmakriyāvipraṇāśamādarśayeyam la.vi.123kha/183. las dang bya ba la 'jug pa gsang ba|pā. karmakriyāvatāraguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ — {gang 'di de bzhin gshegs pa dgra} \n{bcom pa yang dag rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am} … {las dang bya ba la 'jug pa gsang ba 'am} … {rab tu shes so//} sa yānīmāni tathā– gatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā…karmakriyāvatāraguhyaṃ vā…prajānāti da.bhū.266ka/58. las dang 'bras bu|karmaphalam — {las dang 'bras bu 'dzin pa po'i byed pa gcig med pas byas pa chud zos pa dang ma byas pa dang phrad pa'i skyon du thal bar 'gyur ba'i phyir ro//} karmaphalaparigrāhakasyaikasya karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt ta.pa.206kha/208; {las dang 'bras bu la longs spyod pa} karmaphalānāṃ ca bhoktā ta.pa.211ka/892; {de phyir las 'bras sogs rnams kyi/} /{'brel pa nyid ni} \n{'thad pa yin//} tataḥ karmaphalādīnāṃ sambandha upapadyate \n\n ta.sa.20ka/215; {las dang las 'bras} … /{de bzhin snod dang gnas dang ni/} /{cha byad rmi lam zhar la gsungs//} karma karmaphalaṃ…\n pātraṃ sthānaṃ tathā veṣaṃ svapnaprasaṅge pracoditam \n\n ma.mū.190ka/125; dra. {las kyi 'bras bu/} las dang 'bras bu'i 'brel pa|pā. karmaphalasambandhaḥ — {rgyu dang 'bras bu'i dngos po bsgrubs pa na/} {las dang 'bras bu'i 'brel pa la sogs pa thams cad 'thad pa yin la/} {sun 'byin pa yang mi 'thad pa yin no//} kāryakāraṇabhāve sādhite sarvaṃ karmaphalasambandhādi ghaṭate, dūṣite ca vighaṭate ta.pa.251kha/217; {de'i tshe las dang 'bras bu'i 'brel pa la sogs pa gang dag 'jig rten dang bstan bcos dag la grags pa de dag ji ltar bsgrub par 'gyur} tadā ye'mī karmaphalasambandhādayo lokaśāstrayoḥ pratītāste kathaṃ siddhyeyuḥ ta.pa.246kha/207. las drag|= {las drag po/} las drag po|niṣṭhurakarma — {sems cad de dag kyang de ltar byang chub sems dpa' las drag po la 'jug la} te ca sattvā evaṃ niṣṭhurakarmaṇā pratipadyamānasya bodhisattvasya bo.bhū.142ka/182. las drug ldan pa|ṣaṭkarmā — {gnyis skyes} … /{'di dag las ni drug ldan pa/} /{mchod sbyin la sogs nus pa 'o//} dvijāti… asau ṣaṭkarmā yāgādibhiryutaḥ a.ko.180kha/2.7.4; asau brāhmaṇaḥ yāgādibhiryutaścet ṣaṭkarmetyucyate \n yajanayājanādhyayanādhyāpanadānapratigrahalakṣaṇāni ṣaṭkarmāṇi \n tāni asya santīti ṣaṭkarmā a.vi.2.7.4. las bdag gir bya ba|karmasvakaḥ — {las bdag gir bya ba mkhyen pa'i stobs} karmasvakajñānabalam bo.bhū.197ka/265; karmasvakatā — {las bdag gir bya ba shes pa'i stobs} karmasvakatājñānabala(–) bo.bhū.56ka/73; dra. {las bdag gir byed pa/} las bdag gir bya ba mkhyen pa'i stobs|pā. karmasvakajñānabalam, tathāgatabalabhedaḥ — {de bzhin gshegs pa'i stobs bcu} … {gnas dang gnas ma yin pa mkhyen pa'i stobs dang las bdag gir bya ba mkhyen pa'i stobs dang} … {zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni… sthānāsthānajñānabalaṃ karmasvakajñānabalaṃ…āsravakṣayajñānabalaṃ ca bo.bhū.197ka/265; dra.— {las bdag gir bya ba shes pa'i stobs/} las bdag gir bya ba shes pa'i stobs|pā. karmasvakatājñānabalam, tathāgatabalabhedaḥ — {las bdag gir bya ba shes pa'i stobs kyis rigs rim gyis rnam par dag par byed} karmasvakatājñānabalagotraṃ krameṇa viśodhayati bo.bhū.56ka/73; dra. {las bdag gir bya ba mkhyen pa'i stobs/} las bdag gir byed pa|karmasvakaḥ ma.vyu.2313 ( {las bdag gir bya ba} karmasvakaḥ ma.vyu.45ka). las rnam par 'byed pa chen po'i mdo|nā. mahākarmavibhāgasūtram, granthaḥ — {'di ltar las rnam par 'byed pa chen po'i mdo} … {las} … {gsungs te} tathāhi—mahākarmavibhāgasūtre…uktaḥ abhi.bhā.229ka/769; mahākarmavibhaṅgasūtram — {las rnam par 'byed pa chen po'i mdo las} mahākarmavibhaṅgasūtre abhi.sphu.93ka/769. las rnam par smin pa'i lus|karmavipākakāyaḥ — {las rnam par smin pa'i lus rnam par phye ba'i brda yang rab tu shes so//} karmavipākakāyānāṃ vibhaktisaṅketaṃ prajānāti da.bhū.244kha/45. las sna tshogs can|viśvakarmā ma.vyu.6941 (99ka); dra. {las kun pa/} {las thams cad pa/} {las sna tshogs byed pa/} las sna tshogs pa|nā. viśvakarmā, devaśilpī ṅa.ko.21/rā.ko.4.437. las sna tshogs byed pa|nā. viśvakarmā, devaśilpī — {brgya byin gyis bka' stsal te las sna tshogs byed pa nyid kyis byas pa shing lo'i khang pa} … {zhig tu gnas bcas te 'dug go//} viśvakarmaṇā śakrasandeśātsvayamabhinirmitāṃ…parṇaśālāmadhyāvasat jā.mā.53kha/63. las phyir bstan pa|karmaparibhāṣā— {las phyir bstan pa'o//} (iti) karmaparibhāṣā vi.sū.83kha/101. las phran|alpakarmaḥ — alpakarmaḥ {las phran/} mahākarmaḥ {las chen po} mi.ko.12kha \n las phran tshegs|kṣudrakarma — {de la 'di ni las phran tshegs kyi rdo rje gsang ba'o//} tatredaṃ kṣudravajrakarmarahasyam gu.sa.129kha/85; dra. {las phran/} las phran tshegs kyi rdo rje gsang ba|kṣudravajrakarmarahasyam — {de la 'di ni las phran tshegs kyi rdo rje gsang ba'o//} tatredaṃ kṣudravajrakarmarahasyam gu.sa.129kha/85. las bya ba|• kri. karma kuryāt — {de nas de la phan pa yi/} /{dbang du bya ba'i las bya ste//} tataḥ kuryād vaśyaṃ tu tasya karma hitāya \n sa.du.125ka/224; \n\n• saṃ. karmadānam — {las bya ba'i don du ni rgyud gcig dang} karmadānārthaṃ ca ghumā tvekā vi.sū.56kha/71; dra.— {de skyes pa'i las bya ba la sogs pas sbyang ba rim bzhin du byas shing mngon par mtho bar skyes pa na} sa kṛtasaṃskārakramo jātakarmādibhirabhivardhamānaḥ jā.mā.3ka/1. las bye ba'i gzhi|karmabhedavastu — {las bye ba'i gzhi'o//} (iti) karmabhedavastu vi.sū.89kha/107. las bye ba'i gzhi zhu ba|karmabhedavastugate pṛcchā — {las bye ba'i gzhi zhu ba dang bram ze'i bu mo'i skabs so//} (iti) karmabhedavastugate pṛcchā māṇavike vi.sū.89kha/107. las byed|= {las byed pa/} las byed pa|• kri. karma karoti — {gal te nga yi las byed na/} /{'di la 'tsho ba tsam byin nas//} dattvā'smai yāpanāmātramasmatkarma karoti cet \n\n bo.a.29kha/8.153; \n\n• vi. karmakārakaḥ— {las byed pa yi mi de rab tshol cig//} paryeṣathā taṃ naru karmakārakam \n\n sa.pu.44kha/78; {gsang ste ston pa dang las byed pa dang gnas sbyin pa dang klog pa yang ngo //} raho'nuśaṃsakakarmakārakaniḥśrayadāyakapāṭhakāśca vi.sū.2ka/1; karmakṛt — {gnyug mar gnas pa dang las byed pa dang 'dun pa phul ba dag kho na la dngos gzhi'o//} naivāsikakarmakṛcchandadāyakānāmeva maulasya vi.sū.29ka/37; {gang na gzung ste byang chub sems dpa' zhes brjod par bya/} {gang nas mtshan gyi las byed pa} kuta upādāya bodhisattvo vaktavyaḥ? yato lakṣaṇakarmakṛt abhi.bhā.219ka/735; karmī — {gzhan yang skye ba dman gang dang /} /{rmongs dang ma rungs las byed dang //} api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ \n\n he.ta.14kha/46; \n\n• saṃ. 1. karmakaraṇam — {tshogs tha dad pas 'dun pa la sogs pas mthun par byas te las byed pa la mi rung ba med do//} na gaṇaśaścchandādisaṅgatyā karmakaraṇamanyāyyam vi.sū.57ka/72 2. karmakaraḥ — {gzhan gyi las byed pa dag kyang /} /{bdag gi khyim na re gnas bde//} parakarmakarasyāpi sve nipānasukhā gṛhāḥ \n jā.mā.96kha/111; {gla mi gla zan las byed pa/} /{zho shas 'tsho ba zhes pa 'o//} bhṛtako bhṛtibhukkarmakaro vaitaniko'pi saḥ \n a.ko.203ka/2.10.15; niyuktaṃ karma karotīti karmakaraḥ a.vi.2.10.15; karmikaḥ— {dge 'dun gyi rdzas de g}.{yogs pa la dge 'dun gyi las byed pa la gtad do//} (?)saṅghena tadarthaṃ saṅghakarmikeṇodhisya dānam vi.sū.27ka/33; kārmikaḥ — {skye ba gzhan du dbul po las byed la/} /{drang srong chen po 'ga' zhig brtse ba yis/} /{lhung bzed chos gos dag ni byin gyur nas//} anyajanmani daridraḥ kārmikaḥ kenacidapi dayayā maharṣiṇā \n dattapātracīvaro'bhavat a.ka.163kha/18.26 3. = {mgar ba} karmakāraḥ mi.ko.27ka; \n\n• u.pa. kārī — {dge slong dag khyod bya dka' ba'i las byed pa'i byang chub sems dpa'i rus pa rnams blta bar 'dod dam} icchatha yūyaṃ bhikṣavo duṣkarakārīṇāṃ bodhisattvānāṃ śarīrāṇi draṣṭum su.pra.53kha/106. las byed pa mo|vi. karmakārikā — {las byed pa mos mi nus na des dge slong gis byas pa'i tshig nges par brtags rung ngo //} kalpikamaśaktau karmakārikāyā (? kayā) nitīritaṃ tayā bhikṣuṇā kṛtaṃ vacanam vi.sū.82ka/99. las byung|= {las las byung ba/} las byung ba|= {las las byung ba/} las brel|= {las kyis brel pa/} las 'byung|= {las las 'byung ba/} las 'byung ba|= {las las 'byung ba/} las 'bras|= {las dang 'bras bu/} las sbyin pa|karmadānam — {las sbyin pa dang dbyung ba dang bsnyen par rdzogs par bya ba dang gzhig pa dang bsrang ba yang ngo //} karmadānābarhaṇopasampādanaprasrambhanno (prabhañjano bho.pā.)nmañjanaṃ ca vi.sū.84kha/102. las ma yin pa|akarma — {gzhan yang rnam pa gsum ste/} {khyad par gyi las dang} ( {las dang} ) {las ma yin pa'o//} (punaraparaṃ) trividhaṃ vikarma karma akarma vi.pra.269kha/2. 88; {brnab sems la sogs las min yang /} /{yid kyi nyes spyad rnam gsum mo//} akarmāpi tvabhidhyādi manoduścaritaṃ tridhā \n\n abhi.ko.13ka/4.65. las mi|karmakaraḥ — {de la sems can du bgrang ba'i dngos po gang zhe na/} {'di lta ste/} {bu dang} … {las mi dang} … {gzhan yang gang dag de lta bu dang mthun pa'i dngos po rnams dang} tatra sattvasaṃkhyātaṃ vastu katamat? tadyathā putra…karmakara… yadvā punaranyadapyevaṃbhāgīyaṃ vastu śrā.bhū.61kha/152. las mi dge ba|pā. akuśalaṃ karma, karmabhedaḥ — {las ni gsum ste/} {las dge ba dang mi dge ba dang lung du ma bstan pa} trīṇi karmāṇi — kuśalaṃ karma, akuśalam, avyākṛtaṃ karma abhi.bhā.191kha/652. las min|= {las ma yin pa/} las med|• vi. akarmakaḥ— {gang gi tshe las la bya ba gnyis pa med pas mi byed pa de'i tshe ni las de'i byed pa po ni las med pa ste/} {las mi bdog cing las de mi byed pa kho nar byed pa por 'gyur na} yadā ca na karoti karmaṇo dvitīyakriyā'bhāvāt, tadā akarmaka eva avidyamānakarmaka eva tasya karmaṇaḥ kārakaḥ syāt pra.pa.61kha/76; \n\n• nā. akarmaḥ, buddhaḥ — {lag bzang dang} … {las med dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…akarṣaḥ (akarmaḥ bho.pā.)…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. las med pa|= {las med/} las smra ba|karmavādaḥ — {gal te dbang phyug la ni nus med na/} /{legs te 'gro ba las kyis bsgrub par 'gyur/} /{gal te 'jig rten rang dbang skyes na 'dir/} /{las smra ba nyid dge bar brjod pa yin//} īśvarasya yadi nāsti *na śaktiḥ sādhu karmavidhireva janaḥ syāt \n sa svatantracari (jani bho.pā.)to yadi lokaḥ karmavāda iha śasta udagraḥ \n\n pra.a.42kha/48. las tshogs|karmagaṇaḥ mi.ko.11ka \n las tshon|nā. karmaraṅgaḥ, dvīpaḥ — {las tshon zhes bya'i gling dang ni/} /{na li ke ra 'byung ba'i gnas//} karmaraṅgākhyadvīpeṣu nāḍikesara (?rasa)mudbhave \n\n ma.mū.234kha/257. las 'dzin pa|pā. karmadhārayaḥ, samāsabhedaḥ — {'di ni blta bar nus pa'i dngos po snang ba yang yin la/} {mngon sum yang yin no zhes bya ba ni las 'dzin pa'o//} śakyadarśanavastvābhaṃ ca tat pratyakṣaṃ ceti karmadhārayaḥ ta.pa.64ka/580. las 'dzin pa'i bsdu ba|pā. karmadhārayaḥ samāsaḥ, samāsabhedaḥ — {der ni las 'dzin pa'i bsdu ba bya ste} tatra karmadhārayaḥ samāsaḥ kāryaḥ ta.pa.163ka/780; karmadhārayaḥ — {byed pa po mi shes pa'i srung brgyud la sogs pa gang dag yin pa de dag la de skad ces bya/} {de'i 'og tu srung la sogs pa las 'dzin pa'i bsdu ba'o//} avijñātaḥ kartā yeṣāmākhyāyikādīnāṃ te tathoktāḥ \n paścādākhyāyikādiśabdena karmadhārayaḥ ta.pa.172kha/802. las zhi ba rgya mtsho'i mdzod rnam par 'byed pa|pā. karmaniśāntasāgarakośavicayam, prajñāpāramitāmukham — {k+Sha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo las zhi ba rgya mtsho'i mdzod rnam par 'byed pa zhes bya ba khong du chud do//} kṣakāraṃ parikīrtayataḥ karmaniśāntasāgarakośavicayaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. las gzhan mi byed|vi. ananyakarmā — {las gzhan mi byed rab tu chos 'chad de/} /{'gro ba dang ni 'greng dang 'dug pa dang //} ananyakarmā pravadāmi dharmaṃ gacchantu tiṣṭhantu niṣīdamānaḥ \n sa.pu.49ka/87. las bzang|• saṃ. satkarma — {gdung bas gzir ba bsrung ba dang mnyam las bzang chos ni gang du ci zhig mthong //} dṛṣṭaḥ kiṃ vyasanārtarakṣaṇasamaḥ satkarmadharmaḥ kvacit \n\n a.ka.55ka/59.49; \n \n\n• pā. (jyo.) sukarmā, yogaviśeṣaḥ — {sel ba dang} … {las bzang dang} … {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…sukarmā…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. las bzang can|nā. sukarmā, devaśilpī ṅa.ko.21/rā.ko.5.362. las rab 'byam|karmaprasaraḥ — {gang du mgo bo gang yin pa lhung ba der gnas pa'i las rab 'byam la sogs pa der 'grub par 'gyur ro//} yatra patita yena śirasā tatrasthaṃ karmaprasarādikaṃ tasya siddhyati vi.pra.113kha/3.35. las rung|= {las su rung ba/} las rung ba|= {las su rung ba/} las rlabs|karmormiḥ — {yang yang las rlabs rtsom pa yis/} /{rab skyed 'khrugs pa'i rnam 'phrul can/} /{dpal rnams ri gzar chu bo bzhin/} /{bgrod pa dag ni su yis bzlog//} muhuḥ karmormisaṃrambhasambhavakṣobhavibhramāḥ \n gacchantyaḥ kena vāryante śailakulyā iva śriyaḥ \n\n a.ka.5kha/50.45. las rlung|= {las kyi rlung /} las la mkhas|= {las la mkhas pa/} las la mkhas pa|vi. karmavit — {de nyid bcu ni yongs su shes/} /{dkyil 'khor 'bri ba'i las la mkhas//} daśatattvaparijñātā maṇḍalālekhyakarmavit \n vi.pra.91ka/3.3. las la dga' ba|vi. karmanirataḥ — {hi ru ka dang b+hi ru ka/} /{blon chen dag gis chos min gyi/} /{las la dga' zhing dbang ma gyur/} /{khro ldan jo bo de btang gyur//} anāyattaṃ mahāmātyau hiruko bhirukaśca tam \n adharmakarmanirataṃ kruddhau tatyajatuḥ prabhum \n\n a.ka.313ka/40.69. las la chags|karmavyagratā — {las la chags nas myur min zhing /} /{thogs par gal te khyod bsgrubs na//} karmavyagratayā'kṣipraṃ vilambaṃ vidadhāsi cet \n a.ka.2ka/50.9. las la dpa' ba|vi. karmaśūraḥ — {las la dpa' dang las mgo thon//} karmaśūrastu karmaṭhaḥ a.ko.207ka/3.1.18; karmaṇi śūraḥ karmaśūraḥ a.vi.3.1.18. las la spyod|vi. karmabhuk — {rgyu mthun sogs pas rab phye ba'i/} /{'bras bu rnam pa bzhi zhes brjod/} /{las kyi rlung gis bskul ba yis/} /{las la bcom ldan shes rab spyod//} phalaṃ caturvidhaṃ proktaṃ niṣyandādyairvibheditam \n karmabhug bhagavatī prajñā karmamārutacoditā \n\n he.ta.21kha/68. las la dbang ba|pā. karmavaśitā, vaśitābhedaḥ — {dbang rnam pa bzhi ni/} {rnam par mi rtog pa la dbang ba dang zhing yongs su dag pa la dbang ba dang ye shes la dbang ba dang las la dbang ba'o//} caturdhā vaśitā—nirvikalpavaśitā, kṣetrapariśuddhivaśitā, jñānavaśitā, karmavaśitā ca ma.bhā.9kha/75; abhi.sa.bhā.53ka/73. las lam|= {las kyi lam/} las las skyes|= {las las skyes pa/} las las skyes pa|• vi. karmajam — {ngo bo sna tshogs las skyes pa/} vaiśvarūpyaṃ hi karmajam ta.sa.4kha/65; \n\n• pā. karmajā 1. ṛddhibhedaḥ — {rdzu 'phrul ni mdor bsdu na rnam pa lnga'o zhes brjod de/} {bsgoms pa'i 'bras bu dang} … {las las skyes pa ste} samāsataḥ pañcavidhāmṛddhiṃ varṇayanti—bhāvanāphalam…karmajāṃ ca abhi.bhā.64kha/1121 2. pūrvanivāsānusmṛtibhedaḥ — {sngon gyi gnas rjes su dran pa ni rnam pa gsum ste/} {bsgoms pa'i 'bras bu dang skye bas thob pa dang las las skyes pa'o//} trividhā hi pūrvanivāsānusmṛtiḥ—bhāvanāphalam, upapattipratilabdhā, karmajā ca abhi.bhā.65kha/1124. las las byung|= {las las byung ba/} las las byung ba|vi. karmaprabhavaḥ — {sprul pa'i sangs rgyas thams cad ni las las byung ba ma yin te} sarve hi nirmitabuddhā na karmaprabhavāḥ la.a.152ka/98; karmajaḥ, o jā — {snang ba med phyir las med do/} /{las las byung ba'i 'gro ba'ang med//} dṛśyābhāvānna karmāsti na ca vai karmajā gatiḥ \n\n la.a.178kha/142; dra {las las 'byung ba/} las las 'byung ba|vi. karmasambhavaḥ — {'gro ba rnams kyi sems rgyud rab tu mkhyen/} /{spyod pa gang dang ji ltar las 'byung dang /} /{tshul sgo gang gis rnam par grol 'gyur ba/} /{de ni bcom ldan mi yi mchog gis mkhyen//} cittadhāra jagataḥ prajānase yā cariryatha ca karmasambhavaḥ \n yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottamā \n\n rā.pa.230ka/122; dra. {las las byung ba/} las lung du ma bstan pa|pā. avyākṛtaṃ karma, karmabhedaḥ — {las ni gsum ste/} {las dge ba dang mi dge ba dang lung du ma bstan pa} trīṇi karmāṇi—kuśalaṃ karma, akuśalam, avyākṛtaṃ karma abhi.bhā.191kha/652. las su bskos pa|vi. adhikṛtaḥ — {de'i las su bskos pa de dag rab tu dga' zhing stobs dag spro ba skyes te/} {bsgo ba bzhin du byas so//} pramodādudbhūtabalotsāhāste tadadhikṛtāstathā cakruḥ jā.mā.85ka/98. las su bya ba|vyāpāraḥ — {shes pa 'di'i gdon mi za bar bya ba gang byas na don dang phrad par byed pa'i las su bya ba 'ba' zhig yod pa yin la/} {gang rjes su bsgrubs pas shes pa phrad byed du gyur pa/} {de nyid kyang tshad ma'i 'bras bu yin no//} asya jñānasyāsti kaścidavaśyakartavyaḥ prāpakavyāpāro yena kṛtenārthaḥ prāpito bhavati \n sa eva ca pramāṇaphalam nyā.ṭī.45kha /79; karma — {las su bya ba'i tshig} karmapadam mi.ko.63ka; śramaḥ — {khyim ni chos kyi gnyen po dang 'dom po dang las su bya ba mang ches pas} dharmapratipakṣasambādhatvācchramabāhulyācca gṛhasya jā.mā.97ka/111. las su bya ba'i tshig|karmapadam mi.ko.63ka \n las su mi bya|kṛ. na kartavyam — {de yi tshe/} /{las su mi bya smra mi bya/} /{shing bzhin du ni gnas par bya//} na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā \n\n bo.a.12ka/5.48. las su mi rung ba|akarmaṇyam — {le lo ni bya ba la las su mi rung ba yin te/} {snyom las zhes bya ba'i don to//} alasaṃ kriyāsu akarmaṇyam, kusīdamityarthaḥ bo.pa.96kha/62; akarmaṇyatā — {rmugs pa ni sems las su mi rung ba ste slong ba nyid do//} styānaṃ cittasyākarmaṇyatā staimityam tri.bhā.161ka/69. las su mi rung ba nyid|akarmaṇyatā — {rmugs pa ni lus dang sems las su mi rung ba nyid do//} kāyacittākarmaṇyatā styānam abhi.sphu.135kha/844. las su rtsa ba rko ba|vi. mūlikaḥ — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na bram ze las su rtsa ba rko ba zhig gnas pa} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ mahānagaryāmanyatamo mūliko brāhmaṇaḥ a.śa.250kha/230. las su rung ba|• vi. karmaṇyam — {gser gyi rigs chen po ni gser rnam pa bzhi'i gnas su 'gyur te/} {mang po dang 'od gsal ba dang dri ma med pa dang las su rung ba'o//} mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati \n prabhūtasya, prabhāsvarasya, nirmalasya, karmaṇyasya ca sū.vyā.138ka/13; g.{yeng ba thams cad spangs nas ni/} /{sems ni las rung sgom gyur cig//} karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ \n\n bo.a.39kha/10.43; \n\n• saṃ. 1. karmaṇyabhāvaḥ — * {gnyis med las su rung ba'i phyir/} /{rtsub pa'i reg dang bral ba'i phyir//} paruṣasparśanirmuktaṃ mṛdukarmaṇyabhāvataḥ \n\n ra.vi.117kha/85 2. karmaṇyatā — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang} … {las su rung ba dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…karmaṇyatā śi.sa.68ka/67; {de nyid la rnam par 'byed pa dang spro ba dang yid bde ba dang las su rung ba dang sems gnas pa dang mnyam pa nyid kyi rnam pa bsgom pa} tatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ sū.vyā.167ka/58. las su rung ba'i sems dang ldan pa|vi. karmaṇyacittaḥ — {de ltar smon lam shin tu bsgrubs shing} … {las su rung ba'i sems dang ldan pa} … {yin te} sa evaṃ svabhinirhṛtapraṇidhānaḥ karmaṇyacitto…bhavati da.bhū.180ka/11. las su rung ba'i bsam pa|pā. karmaṇyāśayatā, cittāśayabhedaḥ — {de'i sems kyi bsam pa bcu 'byung ngo //} … {las su rung ba'i bsam pa dang} tasya daśa cittāśayāḥ pravartante…karmaṇyāśayatā ca da.bhū.187kha/15. lA TI|lāṭī, bhāṣāviśeṣaḥ — {sau ra se na gau Da dang /} {lA Di gzhan yang de 'dra'i skad/} /{rang bzhin nyid ces bya ba yi/} /{tha snyad rnams la nye bar 'gyur //} saurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī \n yāti prākṛtamityeva vyavahāreṣu sannidhim \n\n kā.ā.319kha/1.35. lA Di|= {lA TI/} lA ba|lāvaḥ, pakṣiviśeṣaḥ — {de bzhin du sgra rdo rje ma la sogs pa drug ni lA ba dang phug ron dang bya dkar dang mchil pa dang ngur pa dang ngang pa'o//} tathā śabdavajrādayaḥ ṣaṭ \n lāvaḥ pārāvataḥ bakaḥ caṭakaḥ cakravākaḥ haṃsaḥ iti vi.pra.167ka/3.150. li|nā. lī, deśaḥ — {de bzhin du bod dang li dang rgya nag la sogs pa'i yul rnams su} evaṃ bhoṭalīca (lī bho.pā.)– cīnādideśeṣu vi.pra.191ka/1.54. li ka ra|= {li kha ra/} li kha ra|śarkarā— {bu ram dang hwags dang li kha ra la sogs pa thams cad ni bu ram gyi dbu ba nyid kyis 'phangs so//} sarveṣāṃ guḍakhaṇḍaśaka (? rka)rādīnāṃ phāṇitatvenākṣepaḥ vi.sū.75kha/92. li kha ra tshang tshing|nā. puṇḍrakakṣaḥ, vanam— {nye ba 'khor shar phyogs na li kha ra shing 'phel zhes bya ba'i grong yod pa/} {de'i shar phyogs na li kha ra tshang tshing zhes bya ba'i tshal yod de} pūrveṇodā (pā?)lin puṇḍravardhanaṃ nāma nagaram \n tasya pūrveṇa puṇḍrakakṣo nāma dāvaḥ vi.va.266kha/2.169; dra. \n{li kha ra'i shing tshang tshing can/} li kha ra shing 'phel|nā. puṇḍravardhanam, nagaram — {nye ba 'khor shar phyogs na li kha ra shing 'phel zhes bya ba'i grong yod pa/} {de'i shar phyogs na li kha ra tshang tshing zhes bya ba'i tshal yod de} pūrveṇodā (pā?)lin puṇḍravardhanaṃ nāma nagaram \n tasya pūrveṇa puṇḍrakakṣo nāma dāvaḥ vi.va.266kha/2.169; pūrṇavardhanam — {yul dbus kyi mtshams so//} {shar du ni li khar shing 'phel gyi mdun gyi nags li kha ra'i shing tshang tshing can zhes bya'o//} … {nub tu ni bram ze'i grong ka ba dang nye ba'i ka ba zhes bya'o//} maryādā madhyadeśasya \n pūrveṇa puṇḍrakaccho nāma dāvaḥ purataḥ pūrṇavardhanasya… paścimena sthūṇopasthūṇau brāhmaṇagrāmakau vi.sū.74ka/91. li kha ra'i shing tshang tshing can|nā. puṇḍrakacchaḥ, vanam — {yul dbus kyi mtshams so//} {shar du ni li kha ra shing 'phel gyi mdun gyi nags li kha ra'i shing tshang tshing can zhes bya'o//} … {nub tu ni bram ze'i grong ka ba dang nye ba'i ka ba zhes bya'o//} maryādā madhyadeśasya \n pūrveṇa puṇḍrakaccho nāma dāvaḥ purataḥ pūrṇavardhanasya…paścimena sthūṇopasthūṇau brāhmaṇagrāmakau vi.sū.74ka/91; dra. {li kha ra tshang tshing /} li khri|sindūram 1. nāgasambhavam — {de nas bung ba'i tshogs ni glu len cing /} /{kiM shu ka dpal li khris rgyas pa 'dra//} athāyayau bhṛṅgagaṇopagītaḥ sindūrapūrāyitakiṃśukaśrīḥ \n a.ka.51kha/59.18; nāgasambhavam — {sin du raM dang li khri 'o//} sindūraṃ nāgasambhavam a.ko.201kha/2.9.105; nāgāt sīsāt sambhavo'sya nāgasambhavam a.vi.2.9.105 2. aṣṭasu maṅgalyavastuṣvanyatamam mi.ko.8kha \n li ga dur|kuṭannaṭam, kaivartīmustakam — {li ga dur dang da sha pur/} /{nags skyes pa ri pe la baM/} /{p+la ba go pur go na rda/} /{ke brti mu sta kA ni tsa//} kuṭannaṭaṃ dāśapuraṃ vāneyaṃ paripelavam \n\n plavagopuragonardakaivartīmustakāni ca \n a.ko.163kha/2.4.131; kuṭan vakrībhavannaṭatīti kuṭannaṭam \n naṭa nṛttau a.vi.2.4.131; mustā — {n+ya gro d+ha/} /{u dum lbA ra a shwad+tha/} /{p+lag sha ka pi ta na dang /} /{pu tse shel dang li ga dur/} /{nim pa srang ni gnyis gnyis la//} udumbarāśvatthavaṭaplakṣakapītanān \n\n kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān \n a.hṛ.200ka/4.10.42. li dong gra|= {bca' sga} nāgaram, śuṇṭhī mi.ko.55kha; = {dong gra/} li dong ra|nāgaram ma.vyu.84kha); = {dong gra/} li tsa bI|licchaviḥ, vaṃśaviśeṣaḥ — {shAkya rnams kyi} … {ma yin no//} {li tsa bI rnams kyi yan lag bzhi pa'i dpung gi tshogs kyi bkod pa'ang ma yin gyi} nāpi śākyānāṃ…nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ a.sā.70kha/39. li shi|lavaṅgam — {li shi'i yal 'dab dag ni zos gyur pa'i/} /{lag ldan chu srin sgregs pa'i dri bzangs kyi/} /{chu dang ldan pa rgya mtsho'i dba' rlabs 'di/} /{rin chen 'od zer dag gis spras te mdzes//} kavalitalavaṅgapallavakarimakarodgārasurabhiṇā payasā \n eṣā samudravelā ratnadyutirañjitā bhāti \n\n nā.nā.240kha/140; {li shi lha yi me tog dpal/} /{ming can} lavaṅgaṃ devakusumaṃ śrīsaṃjñam a.ko.179kha/2.6.125; lūyate chidyate lavaṅgam \n lūñ chedane a.vi.2.6.125. li shi la wang ga|lavaṅgam — {de'i nyin zhag la ga bur dang gur gum dang li shi la wang ga'i dri zhim pos dri zhim par byas pa} tadaho karpūrakuṅkumalavaṅgasugandhamukhagandhinaḥ ma.mū.123kha/32. lig bu mig|srotāñjanam — {lig bu mig dang ut+pal sngon po dang ru rta dang tsan+dan dag gcig tu byas te/} srotāñjanaṃ nīlotpalaṃ kuṣṭhaṃ candanaṃ caikataḥ kṛtvā ma.mū.211ka/230; srotojam — {mu tig lcags zangs rgyam tsha dung /} /{rgya mtsho'i lbu ba lig bu mig/} /{ba bla zho ga chur sbyar bya//} muktāyastāmrasaindhavaiḥ \n\n srotojaśaṅkhaphenālairlekhanaṃ mastukalkitaiḥ \n a.hṛ.93kha/1.24.16; tārkṣyaśailam yo.śa.4ka/55; rasāñjanam yo.śa.2kha/23. lig mig|= {lig bu mig/} lig shi ber|jātiphalam ma.vyu.5811 ( {spos kyi rgyal po 'am lig shi ber} ma.vyu.84kha). ling|piṇḍaḥ — {rgyur byas pa'i gzugs bzhi dang ldan pa yang yod de/} {'di lta ste/} {bu ram gyi ling lta bu'o//} caturupādā– yarūpikastadyathā guḍapiṇḍaḥ abhi.sa.bhā.38kha/53. \n \n\n• (dra. — {pi pi ling /} ). ling ga|liṅgam — {b+ha gar ling ga rab bkod nas/} /{byang chub sems ni spro mi bya//} bhage liṅgaṃ pratiṣṭhāpya bodhicittaṃ na cotsṛjet \n vi.pra.62kha/4.110; he.ta.26kha/88. ling nga|liṅ — {ling nga sogs pa sgra yi gnas/} /{sgom pa gzhan du brjod pa yin/} /{kun 'dod bshad pa thams cad la/} /{yod pa 'di ni gzhan yin no//} śabdātmabhāvanāmāhuranyāmeva liṅādayaḥ \n iyaṃ tvanyaiva sarvārthā sarvākhyā teṣu vidyate \n\n pra.a.13ka/14. ling tog|pā. kācaḥ, netrarogaviśeṣaḥ — {sogs pa smos pa ni ling tog dang mig ser la sogs pa ni dbang po la gnas pa yin par gzung ngo //} ādigrahaṇena kācakāmalādaya indriyasthā gṛhyante nyā.ṭī.42kha/55; paṭalam — {bcom ldan 'das gang su dag mig la chu bur ram rab rib bam mig nad dam ling tog byung na} yeṣāmapi keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet a.sā.87ka/49; {rigs kyi bu byang chub kyi sems ni} … {ma rig pa'i pri'i ling tog yongs su sel bas mig mkhan lta bu'o//} bodhicittaṃ hi kulaputra… śalākībhūtamavidyākośapaṭalapariśodhanatayā ga.vyū.310kha/397; {mun pa'i ling thog dang nyon mongs pa sel ba'i stabs dang} tamaḥpaṭalakleśavidhamanagatiḥ la.vi.134kha/199; {kye ma sems can 'di dag ni} … {rab rib kyi ling thog gis bsgribs} timirapaṭala…āvṛtā bateme sattvāḥ da.bhū.191ka/17; pillam yo.śa.4kha/59. ling tog dkar|pā. śukram, netrarogaviśeṣaḥ yo.śa.4kha/57. ling tog ser po|kācapaṭalam mi.ko.52ka \n ling thog|= {ling tog/} ling pa|( {lings pa} ityasyārthe). lings|dra.— {rngon pa rnyi pa shan pa lings//} vaitaṃsikaḥ kauṭikaśca māṃsikaśca samaṃ trayam \n\n a.ko.203ka/2.10.14. lings btab pa|bhū.kā.kṛ. abhiprayuktaḥ — {nags mes btang ba la sogs pa dag gis bzung ba'i phyir ri dwags dang bya dang sdig sbrul lings btab pa rnams la ni lings pa ma yin pa bdag po nyid ma yin no//} nānabhiyoktṛsvatvamabhiprayuktānāṃ davadāhādibhirādānārthaṃ mṛgapakṣisarīsṛpāṇām vi.sū.14ka/15. lings pa|• vi. abhiyoktā — {nags mes btang ba la sogs pa dag gis bzung ba'i phyir ri dwags dang bya dang sdig sbrul lings btab pa rnams la ni lings pa ma yin pa bdag po nyid ma yin no//} nānabhiyoktṛsvatvamabhiprayuktānāṃ davadāhādibhirādānārthaṃ mṛgapakṣisarīsṛpāṇām vi.sū.14ka/15; \n\n• saṃ. = {rngon pa} lubdhakaḥ, vyādhaḥ — {gsod byed ri dwags gsod pas 'tsho/} /{gshed ma rngon pa lings pa 'o//} vyādho mṛgavadhājīvo mṛgayurlubdhako'pi saḥ \n a.ko.203kha/2.10.21; mṛgeṣu lubhyati gṛdhyatīti lubdhakaḥ \n lubha gārdhye a.vi.2.10.21. lings pa ma yin pa|vi. anabhiyoktā — {nags mes btang ba la sogs pa dag gis bzung ba'i phyir ri dwags dang bya dang sdig sbrul lings btab pa rnams la ni lings pa ma yin pa bdag po nyid ma yin no//} nānabhiyoktṛsvatvamabhiprayuktānāṃ davadāhādibhirādānārthaṃ mṛgapakṣisarīsṛpāṇām vi.sū.14ka/15. lings po|vi. ghanaḥ — {skra dang sbrang ma sha la sogs pa yul bar dang bcas par gnas pa yin yang lings po gcig gi rnam pa can gyi shes pa skyed par byed pa} yathā viraladeśasthitā api keśamaśakamakṣikādayaḥ ekaghanākāraṃ pratyayamupajanayanti pra.a.86kha/94. lip+tA|pā. = {chu srang} liptā — {de ltar dbugs drug gis 'khor lo ste/} \n{de ni lip+tA 'am chu srang gcig tu 'gyur ro//} evaṃ ṣaṭśvāsaiścakram, tadekaṃ liptā pāṇīpalaṃ vā bhavati vi.pra.254ka/2.66. lits+tsha bI|= {li tsa bI/} lits+tsha bI gzhon nu|licchavikumāraḥ— {de nas lits+tsha bI gzhon nu 'jig rten thams cad kyis mthong na dga' bas} atha …sarvasattvapriyadarśano nāma litsa (ccha li.pā.)vikumāraḥ su.pra.5ka/6. lu gu rgyud|• saṃ. śaṅkalā— {rang sangs rgyas rnams kyi tshigs ni lu gu rgyud lta bu yin no//} śaṅkalāsandhayaḥ pratyekabuddhāḥ abhi.sphu.269ka/1089; śṛṅkhalā — {gang gi phyir shes pa dang shes bya dag gi rang bzhin lu gu rgyud bzhin du sbrel pa/} {de'i phyir gcig yod pa na gnyis pa yang yod par 'gyur te} yasmājjñeyajñānayoḥ svabhāvau śṛṅkhalayeva baddhau, tasmādekasvabhāvasadbhāve dvitīyasya prāptisadbhāvaḥ ta.pa.181ka/824; gaṇḍura* — {sems can ma rig pa'i sgrib pa dang ldan pa/} {sred pa'i kun tu sbyor ba can/} {sred pa'i lu gu rgyud kyis bcings pa/} {'khor zhing rgyug pa rnams kyi sngon gyi mtha' mi mngon no//} avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇāgaṇḍurabaddhānāṃ saṃsaratāṃ sandhāvatāṃ pūrvā koṭirna prajñāyate pra.pa.75ka/95; \n \n\n• pā. śaṅkalā, hastamudrāviśeṣaḥ — {lag gnyis de bzhin rnam bkod pa/} /{sor mo'i rtse mo legs par sbyar/} /g.{yon min lag pa'i nang du ni/} /{'bad pas lag g}.{yon gzhug par bya/} /{thams cad 'og tu byas pa yi/} /{lu gu rgyud du bstan pa yin//} tadeva hastau vinyastau aṅgulyāgrasaveṇikau \n bhūyo dāmoṭayed yatnādapasavyaṃ tu kārayet \n adhastāt sarvataḥ kṛtvā śaṅkaleti udāhṛtā \n\n ma.mū.252kha/288; dra. \n{lu gu brgyud/} lu gu rgyud byas|dra.— {rdo rje khu tshur gnyis bcings la/} /{mdzub mo gnyis ni rab tu brkyang /} /{mthe chung lu gu rgyud byas la//} vajramuṣṭidvayaṃ baddhvā tarjanī dve prasārayet \n\n kaniṣṭhāṃ śṛṅkhalīkṛtya sa.du.110kha/172. lu gu rgyud ma|• saṃ. śṛṅkhalā — {'phags pa rdo rje lu gu rgyud ma'i rgyud kyi rtog pa} āryavajraśṛṅkhalātantrakalpaḥ ka.ta.758; \n\n• nā. siṅkalā, mahādūtī — {'di lta ste/} {'og pag ma dang} … {lu gu rgyud ma dang} … {'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā… siṅkalā… sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.97kha/8. lu gu brgyud|śaṅkalā — {sangs rgyas dang rang sangs rgyas dang 'khor los sgyur ba rnams kyi tshigs kyi mdud pa dang lu gu brgyud dang gzar bus btab pa lta bu dag yin no//} nāgagranthiśaṅkalāśaṅkusandhayaśca buddhapratyekabuddhacakravartinaḥ abhi.bhā.56kha/1089; dra. {lu gu rgyud/} lu na'i yi ge|lūnalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am} … {lu na'i yi ge'am} … {yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ… lūnalipiṃ… catuṣṣaṣṭīlipīnām la.vi.66kha/88. lu ma|utsaḥ — {snying rje chen po la brtson pa'i lu ma dang mtsho dang mtshe'u dang rdzing bu dang khron pa dang chu klung gi lha dag dang} mahākaruṇāprayuktābhiśca utsasarohradataḍāgodadhāna (? pāna)nadīdevatābhiḥ ga.vyū.313kha/36; palvalam — {mtsho dang lu ma'i 'gram dag na/} /{bya rnams rgyu ba'i sa phyogs su//} vihagākrīḍadeśeṣu palvaleṣu sarassu ca \n\n jā.mā.124ka/143; taḍāgaḥ — {lu ma brgya stong phrag bcu dus dang mthun pa'i tsan dan gyi 'dam gyis mtha' 'khor ba} taḍāgaśatasahasrāṇi kālānusāricandanakardamopacitāni ga.vyū.365ka/79. lug|• saṃ. meṣaḥ, jantuviśeṣaḥ — {gang na lug gnyis phan tshun nas/} /{rdung bar byed pa mthong na ni//} yatra paśyeta dvau meṣau saṅghaṭṭantau parasparam \n vi.va.213ka/1.88; {bsdus 'joms ni gang du phyogs gnyis nas lug lta bu'i ri la sogs pa 'ongs te sems can rnams 'joms par byed pa'o//} saṅghātaḥ, yatra meṣākṛtayaḥ parvatādaya ubhayata āpatantaḥ sattvān pīḍayanti abhi.sphu.243ka/381; eḍakaḥ — {rigs de ni glang po che dang rta dang rnga mo dang ba lang dang lug shin tu mang ba yin} prabhūtahastyaśvoṣṭragaveḍakaṃ ca tatkulaṃ bhavati la.vi.16ka/17; {'thab pa dang rtsod pa'i nang du bdag gis bem po lta bu dang lug ltar lkugs pa lta bur bya'o//} jaḍasamena, eḍakamūkasamena mayā kalahavivādeṣu bhavitavyam śi.sa.105kha/104; meḍhraḥ — {lug dang lto 'phyang bal ldan dang /} /g.{yang dkar dang ni e Da ka//} meḍhrorabhroraṇorṇāyurmeṣavṛṣṇaya eḍake \n\n a.ko.199kha/2.9.76; mehati retaḥ siñcatīti meḍhraḥ \n miha secane a.vi.2.9.76; urabhraḥ — {lug gsod pas na shan pa rnams te} urabhrān ghnatīti aurabhrikāḥ abhi.bhā.187kha/641; ūrṇāyuḥ — {lug gis gang bar gyur pa'i skye bo'i nags tshal gnas dag tu//} ūrṇāyupūrṇajanakānanasanniveśe a.ka.74ka/62.1; ajaḥ — {de nas lug gi lam zhes pa'i/} /{sa 'dzin dag ni rab tu brgal//} athājapathanāmānamaticakrāma bhūdharam \n a.ka.110kha/64.264; \n\n• pā. 1. meṣaḥ \ni. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…adhamaśceti ma.mū.105ka/14; vi.pra.237kha/2.40 \nii. saṃkrāntiviśeṣaḥ — {da ni lo'i nges pa la lug la sogs pa'i 'pho ba la snon par byed pa la snon byed bcu gnyis gsungs pa} idānīṃ meṣādisaṃkrāntau kṣepaṇe kṣepakā dvādaśa varṣadhruvake ucyate vi.pra.181ka/1.37 \niii. lagnaviśeṣaḥ — {'dir g}.{yon pa la rgyu ba'i nyin zhag lnga dang 'pho ba'i nyin zhag rnams kyis lug la sogs pa mi mnyam pa'i 'dab ma drug po rnams la stong pa'i dkyil 'khor rab tu 'bab pa srog gi rlung gis 'dor ro//} atra vāme pañcadinārohaṇena saṃkrāntidinairmeṣādiviṣamalagneṣu ṣaṭsu śūnyamaṇḍalapravāhaṃ prāṇavāyuḥ tyajati vi.pra.252kha/2.65 2. iḍā, nāḍīviśeṣaḥ — {ser skya lug dang kun 'dar ma ste nyi zla sgra gcan lam gsum bgrod rnams rnal 'byor ma//} yoginyo'rkendurāhutrividhapathagatāḥ piṅgaleḍāvadhūtyaḥ vi. pra.113ka/1, pṛ.10; \n\n• nā. eḍaḥ, nāgarājaḥ — eḍo nāgarājā {klu'i rgyal po lug} ma.vyu.56kha; {e Da me to nA ga rA dzA no/} /{klu'i rgyal po lug dang 'du ba gnyis} ma.vyu.57ka; elaḥ — {lug dang 'du ba gnyis} elamelau nāgarājānau ma.vyu.3291; ma.vyu.3263; \n\n• dra.— {chun pa rnams dang phyugs lug 'tsho ba rnams//} kṛṣipradhānān paśupālanodyatān jā.mā.138ka/160. lug gi pags pa|meṣacarma — {shar du 'khar ba mkhan mo dang lhor 'od ma'i gar mkhan mo dang} … {'di rnams kyi gdan rnams ni grangs bzhin du lug gi pags pa dang 'brog dgon pa'i khyi'i pags pa dang} pūrve kaṃsakārī, dakṣiṇe veṇunartakī…āsāmāsanāni yathāsaṃkhyaṃ meṣacarmāraṇyāśva (yaśva bho.pā.)carma vi.pra.162ka/3.126. {lug gi bal} eḍakaroma — {chos gos rnying pa'i gnas su lug gi bal dag go//} purāṇacīvarasya sthāne eḍakaromāṇi vi.sū.26ka/32; {lug gi bal nag po 'ba' zhig dag go//} śuddhakālakaiḍakaromṇām vi.sū.25kha/31. lug gi mtshan|pā. meṣalakṣaṇam, karmakalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {lug gi mtshan dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…miśra(?meṣa)lakṣaṇe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. lug gi lam|nā. ajapathaḥ, parvataḥ — {de nas lug gi lam zhes pa'i/} /{sa 'dzin dag ni rab tu brgal//} athājapathanāmānamaticakrāma bhūdharam \n a.ka.110kha/64.264. lug ltar lkugs|= {lug ltar lkugs pa/} lug ltar lkugs pa|eḍakamūkaḥ — {'thab pa dang rtsod pa'i nang du bdag gis bem po lta bu dang lug ltar lkugs pa lta bur bya'o//} jaḍasamena, eḍakamūkasamena mayā kalahavivādeṣu bhavitavyam śi.sa.105kha/104; eḍamūkaḥ ma.vyu.7684. lug mdog|nā. eḍavarṇaḥ, nāgarājaḥ — eḍavarṇo nāgarājā {klu'i rgyal po lug mdog} ma.vyu.56kha; ilavarṇaḥ ma.vyu.3267. lug rdul|pā. eḍakarajaḥ, parimāṇaviśeṣaḥ — {nyi zer gyi rdul bdun la ni ri bong rdul gcig go/} /{ri bong rdul bdun la ni lug rdul gcig go//} sapta vātāyanarajāṃsyekaṃ śaśarajaḥ \n sapta śaśarajāṃsyekameḍakarajaḥ la.vi.77ka/104; avirajaḥ ma.vyu.8195 (114ka); mi.ko.21kha \n lug mo|eḍakā, bheḍī — {ba dang rta rgod ma dang ra mo dang lug mo la sogs pa la yang de bzhin te/} {'dod pa la log par g}.{yem pa ni rang bzhin gyis kha na ma tho ba dang bcas pa} evaṃ govaḍavājaiḍakādiṣu prakṛtisāvadyaḥ kāmamithyācāraḥ śi.sa.48ka/45; meṣī — {lug mo ni sgra rdo rje ma dang /} {ra mo ni reg bya rdo rje ma dang} meṣaḥ(? meṣī) śabdavajrā \n ajā sparśavajrā vi.pra.166kha/3.149. lug ru lta bu|vi. meṣaviṣāṇikā — {mtha' 'khob tu mchil lham dag bcang bar bya'o//} … {lug ru lta bu dag mi bcang ngo //} dhārayet pratyanta upānahau… na veśa (meṣa bho.pā.)viṣāṇikām vi.sū.74kha/91. lugs|1. nītiḥ — {gang zhig phur bu'i lugs kyis ni/} /{ma phye gros kyi gsang sngags kyis/} /{mi mthun phyogs kyi dpa' bo dag/} /{sbrul gyi dug bzhin btang bar gyur//} mantraṇā'bhinnamantrasya yasya nītibṛhaspateḥ \n tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ \n\n a.ka.48kha/5.18; {gang lugs ba lang rwa co ltar/} /{gya gyu gzhan gyis mi shes pa//} gośṛṅgakuṭilā yasya nītirna jñāyate paraiḥ \n\n a.ka.126kha/66.11; {'dod pas gzir na rigs pa'i lugs/} /{mkhas pa rnams kyang mi dran no//} vidvāṃso'pyucitāṃ nītiṃ na smaranti smarāturāḥ \n\n a.ka.182ka /20.79; {tsa na ka'i rgyal po'i lugs kyi bstan bcos} cāṇakyarājanītiśāstram ka.ta.4334 2. = {tshul} nyāyaḥ — ( {sa bon gyi chos kyi tshul gyis rgyu'o/} /{'byung ba'i chos kyi tshul gyis kun 'byung ba'o/} /{'brel pa'i tshul gyis rab tu skye ba'o//} heturbījadharmayogena \n samudayaḥ prādurbhāvayogena \n prabhavaḥ prabandhayogena abhi.bhā.48kha/1058); {tshul zhes bya ba'i sgras ni 'dir lugs kyi don yin no//} yogaśabdo'tra nyāyārthaḥ abhi.sphu.252ka/1058; yuktiḥ — {tshig gi lugs 'di ni dper na gang gi rten gang yin pa lta bu zhes lan btab zin to//} yathā kaḥ kimāśrita ityuktottaraiṣā vācoyuktiḥ abhi.bhā.94ka/1229; a.ka.363kha/48.67 3. gatiḥ, paddhatiḥ — {zhes pa 'di 'dra dus dang ni/} /{'gal ba'i lugs dag bstan pa yin//} iti kālavirodhasya darśitā gatirīdṛśī \n kā.ā.340kha/3.169; {sgeg dang rol dang stabs la sogs/} /{lta ba'i don yin cig shos kyang /} /{mnyan par bya ba nyid ces pa/} /{'di yang lugs gnyis dag tu brjod//} lāsyacchalitasāmyādi prekṣyārthamitaratpunaḥ \n śravyameveti saiṣā'pi dvayī gatirudāhṛtā \n\n kā.ā.319kha/1.39; {rgyal po ci bya mi bzad pa'i/} /{las kyi lugs ni 'di 'dra yin//} rājan kiṃ kriyate krūrakarmaṇāṃ gatirīdṛśī \n a.ka.338ka/44.18; vidhiḥ — {gzhan yang 'di ni ye shes la 'jug pa las bshad pa'i lugs yin gyi} api cāstyeva jñānaprasthānavihito vidhiḥ abhi.bhā.232kha/783; prakriyā — {zhes bya ba 'di ni de dag gi lugs yin no//} ityeṣā tasya prakriyā ta.pa.9ka/463; kramaḥ— {tshe dpag med dkar po mi tra'i lugs} mitrakramasitāmitāyuḥ lo.ko.1949 4. sthitiḥ \ni. = {khrims} maryādā — {de nas lha mo dpe med ma/} /{bdag po song bas bag med cing /} /{gzugs dang lang tsho'i dregs pas long /} /{rigs kyi lugs ni mthong ma gyur//} tataścānupamā devī patyau yāte pramādinī \n rūpayauvanadarpāndhā nāluloke kulasthitim \n\n a.ka.84kha/8.60; {'jig rten lugs dang 'gal ba yi/} /{yul rnams la ni khyad par du/} /{srog chags yang dag 'dod gyur te/} /{gnod pa'i zas la nad can bzhin//} lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ \n spṛhā sañjāyate jantorapathyeṣviva rogiṇaḥ \n\n a.ka.314kha/40.87; saṃsthā — {lugs dang khrims dang yul chos khrims//} saṃsthā tu maryādā dhāraṇā sthitiḥ a.ko.187ka/2.8.26; santiṣṭhate'nayā saṃsthā a.vi.2.8.26; dharmaḥ — {des smras pa/} {bu gcig khyim 'di na khyim gyi lugs kyis de yin no//} sā kathayati—putraka iha kule eṣa kuladharma iti a.śa.266ka/243 \nii. = {gnas lugs} avasthā — {mig zur g}.{yo ba'i ri dwags mo rnams mdun du gus pas gyen du phyogs par gyur/} /{bsod nams rab dang rang bzhin 'di ni rab tu zhi bar 'gyur ba'i dus kyi lugs//} bhavati hariṇī lolāpāṅgā puraḥ praṇayonmukhī praśamasamayasyeyaṃ puṇyaprasādamayī sthitiḥ \n\n a.ka.227kha/25.36; {de nas de la dad pa dag/} /{skyes par gus pa de dag gis/} /{bsod nams rang bzhin bcom ldan gyi/} /{spyod pa'i lugs ni ma lus smras//} tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ \n nyavedayan puṇyamayīṃ bhagavaccaritasthitim \n\n a.ka.76ka/7.56 5. sīmā, vyavahāraḥ — {gzhan gyi chos de gzhan dag la/} /{'jig rten lugs kyi rjes 'brangs nas/} /{gang du yang dag 'dzin byed pa/} /{ting nge 'dzin du brjod de dper//} anyadharmastato'nyatra lokasīmānurodhinā \n samyagādhīyate yatra sa samādhiḥ smṛto yathā \n\n kā.ā.321kha/1.93; vyavahāraḥ — {nor rnams kun dang lhan cig tu/} /{rig pa thob cing 'phel bar gyur/} /{pha yi lugs rnams bzung ba yis/} /{bde ba nyid du ngal gso byas//} prāptavidyaḥ sa sarvārthaiḥ saha vṛddhimupāgataḥ \n cakāra sukhaviśrāntiṃ vyavahāradharaḥ pituḥ \n\n a.ka.235kha/27.7; yātrā — {'di na kun du mchog rnams kyang /} /{mchog gi rjes su bstan pa yi/} /{tshig rnams nyid kyi drin gyis ni/} /{'jig rten lugs la 'jug par byed//} iha śiṣṭānuśiṣṭānāṃ śiṣṭānāmapi sarvathā \n vācāmeva prasādena lokayātrā pravartate \n\n kā.ā.318kha/1.3; vṛttiḥ — {mtshan nyid thams cad ldan mod kyang /} /{rgyal po'i lugs kyi snod ma gyur//} sarvalakṣaṇayukto'pi rājavṛtterabhājanam \n a.ka.290ka/37.32 6. = {gzhung lugs} matam — {grangs can gyi lugs} sāṅkhyamatam ta.pa.147ka/20; {rnal 'byor spyod pa'i lugs kyis dmigs pa ma grub pa'i phyir} yogācāramatenālambanāsiddheḥ ta.pa.17ka/479; {btsun pa sbyor ba'i sde'i lugs} bhadantayogasenamatam ta.pa.238kha/192; {bde byed bdag po'i lugs kyis} śaṅkarasvāmimatena ta.pa.183kha/828; nayaḥ — {bye brag tu smra ba'i lugs kyis ni phra rgyas kun nas dkris pa yin no//} vaibhāṣikanayena paryavasthānamevānuśayaḥ abhi.sphu.89ka/761; {dbu ma'i lugs kyi snying po mdor bsdus pa'i rab tu byed pa} madhyamakanayasārasamāsaprakaraṇam ka.ta.3893; netrī — {de ltar na gnas brtan nye bsrungs kyi lugs kyi tshig} … {'di tshad mar byas pa yin no//} evaṃ ca sthaviropaguptasyāpīdaṃ netrīpadaṃ prāmāṇikaṃ bhaviṣyati abhi.bhā.76kha/239. \n \n\n• (dra.— {gzhung lugs/} {cha lugs/} {gnas lugs/} {dgang lugs/} {rgyun lugs/} ). lugs ka|saṃsthā — {lugs srol gyi ming la/} saṃsthā {lugs ka/} maryādā {srol ka} mi.ko.43ka \n lugs kong|= {bzhu snod} mūṣā, taijasāvartanī — {'od dang lugs kong mU ShA 'o//} taijasāvartanī mūṣā a.ko.204kha/2.10.33; mi.ko.27ka \n lugs kyi bstan bcos|nītiśāstram — {lugs kyi bstan bcos shes rab sdong po zhes bya ba} nītiśāstraprajñādaṇḍanāma ka.ta.4329. lugs mkhyen|vi. nayajñaḥ — {chos mkhyen lugs mkhyen gang zag mkhyen pa dang /} /{drug po mngon mkhyen khyod la rtag phyag 'tshal//} dharmajña nayajña pudgalajña tvāṃ vande ṣaḍabhijña sarvadaiva \n vi.va.127ka/1.17. lugs ngan|durnayaḥ — {lhag ma blo ngan lugs ngan yin//} śeṣāḥ kumatidurnayāḥ pra.vā.134ka/2.416. lugs btod|bhū.kā.kṛ. prajñaptaḥ — {mchod rten gyi dus ston yang lugs btod do//} stūpamahaśca prajñaptaḥ a.śa.171ka/158. lugs tha dad|= {lugs tha dad pa/} lugs tha dad pa|matabhedaḥ — {'di la kho bo cag gis khyed cag gi 'dod pa de dag lugs tha dad par khas blangs nas tshad mar brjod pa yin te} atrāsmābhiḥ pramāṇaṃ bhavanmatyā teṣāṃ matabhedamaṅgīkṛtyābhidhīyate ta.pa.294ka/1051; matavikalpaḥ — {'am zhes bya ba'i sgra ni lugs tha dad pa'i don te} vāśabdo matavikalpārthaḥ abhi.bhā.14kha/915. lugs mthun|= {lugs dang mthun pa/} lugs dang mthun pa|vi. anulomaḥ — {lugs dang mthun pa dang lugs dang mi mthun pa'i snyoms par 'jug pa'i sgo nas byang bar byas nas} anulomapratilomasamāpattito nirjitya abhi.bhā.74ka/1157; {zhes bya ba ni spel ma dang spel ma ma yin pa lugs dang mthun pa dang lugs dang mi mthun pa dang thod rgal du snyoms par 'jug pa'i dus dag na'o//} iti amiśrakamiśrakānulomapratilomavyutkrāntasamāpattikāleṣu abhi.sphu.297kha/1154; {rten cing 'brel 'byung lugs mthun dang /} /{lugs mi mthun la rtog par byed//} anulomaṃ vilomaṃ ca pratītyotpādamīkṣate \n\n abhi.a.10ka/5.23. lugs dang mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes|pā. anulomacarisandarśanāvatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ — {gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud} (? {kyi 'jug} ) {pa'i ye shes 'di lta ste/} {skra'i rtse mo la 'jug pa'i ye shes sam} … {lugs dang mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes sam} … {yang dag pa ji lta ba bzhin du des rab tu shes so//} sa yānīmāni tathāgatānām… avatārajñānāni yaduta bālapathāvatārajñānaṃ vā…anulomacarisandarśanāvatārajñānaṃ vā…yathābhūtaṃ prajānāti da.bhū.267ka/59. lugs dang ldan|= {lugs ldan/} lugs dang ldan pa|= {lugs ldan/} lugs dang mi mthun|= {lugs dang mi mthun pa/} lugs dang mi mthun pa|vi. pratilomaḥ, o mā— {lugs dang mi mthun par snyoms par 'jug pa na'o//} tathaiva pratilomasamāpattau abhi.sphu.297kha/1153; vilomaḥ — {rten cing 'brel 'byung lugs mthun dang /} /{lugs mi mthun la rtog par byed//} anulomaṃ vilomaṃ ca pratītyotpādamīkṣate \n\n abhi.a.10ka/5.23. lugs dang mi mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes|pā. pratilomacarisandarśanāvatārajñānam, tathāgatānāmavatārajñānaviśeṣaḥ — {gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud} (? {kyi 'jug} ) {pa'i ye shes 'di lta ste/} {skra'i rtse mo la 'jug pa'i ye shes sam} … {lugs dang mi mthun pa'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes sam} … {yang dag pa ji lta ba bzhin du des rab tu shes so//} sa yānīmāni tathāgatānām… avatārajñānāni yaduta bālapathāvatārajñānaṃ vā…pratilomacarisandarśanāvatārajñānaṃ vā…yathābhūtaṃ prajānāti da.bhū.267ka/59. lugs ldan|• vi. nītimān — {mkhas pa dag dang ni/} /{bstan bcos de nyid don lugs ldan//} paṇḍitaścāpi śāstratattvārthanītimān \n ma.mū.199kha/215; sthitimān — {lugs dang ldan zhing brtan pa dang /} /{rin chen 'byung gnas yin mod kyang /} /{dri ma ldan pa chu srin gnas/} /{khyod kyi 'gran zla 'gyur ma yin//} sthitimānapi dhīro'pi ratnānāmākaro'pi san \n tava kakṣāṃ na yātyeva malino makarālayaḥ \n\n kā.ā.328ka/2.184; \n\n• saṃ. netā — {nad kyis gzir rnams sman pas gso/} /{chos la zhugs rnams bstan bcos kyis/} /{sdig las can rnams mi bdag ni/} /{rigs gnas lugs ldan bla ma yin//} śāstraṃ dharmapravṛttānāṃ rogārtānāṃ cikitsakaḥ \n varṇāśramagururnetā nṛpatiḥ pāpakarmaṇām \n\n a.ka.197kha/83.18. lugs 'byung|vi. anulomaḥ — {lugs las 'byung dang ldog bcas pa'i/} /{rten cing 'brel bar 'byung dang bcas/} /{de bzhin 'phags lam yan lag brgyad/} /{mchog gi bdud rtsis rdzogs gyur pa'o//} sapratītyasamutpādaḥ sānulomaviparyayaḥ \n āryāṣṭāṅgastathā mārgaḥ paramāmṛtanirbharaḥ \n\n a.ka.77ka/7.66; ma.vyu.2649(49kha); mi.ko.18kha \n lugs 'byung ba|= {lugs 'byung /} lugs ma|• saṃ. pratimā — {gtso bo'i ri mo lugs ma dang /} /{rdo rje can dang lhan cig gzhag//} paṭapratimāṃ tu nāthasya sthāpayed vajriṇā saha \n sa.du.125ka/222; \n\n• vi. ghaṭitaḥ, o tā — {sangs rgyas dang byang chub sems dpa' rnams kyi sku gzugs ri mor byas pa dang lugs ma'am dkyil 'khor gyi 'khor lo bris nas} pratimā ghaṭitā citritā buddhabodhisattvānāṃ maṇḍalacakraṃ vā likhitvā vi.pra.87ka/4.232. lugs mi mthun|= {lugs dang mi mthun pa/} lugs mi mthun pa|= {lugs dang mi mthun pa/} lugs 'tshal ba|vi. nayajñaḥ — {khyod kyi bstan pa'i lugs 'tshal ba/} /{dga' na bskal par yang gnas la//} tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā \n śa.bu.113kha/89. lugs bzhin|vi. anulomaḥ — {bsam gtan gnyis pa dang gsum pa'i sa pa'i zhes bya ba ni/} {spel ma dang spel ma ma yin pa lugs bzhin snyoms par 'jug pa dang thod rgal du snyoms par 'jug pa na'o//} dvitīyatṛtīyadhyānabhūmike ceti miśrakāmiśrakānulomasamāpattau vyutkrāntakasamāpattau ca abhi.sphu.297kha/1153. lugs bzang|saujanyam— {byams pas dag cing rnam 'gyur med pa rgya che'i snying stobs dang /} /{lugs bzang bsod nams chu bo 'jig rten rnams su grags pa dang //} maitrīpavitramavikāramudārasattvaṃ saujanyapuṇyataṭinī bhuvaneṣu kīrtiḥ \n a.ka.19ka/51.48. lugs la mkhas|= {lugs la mkhas pa/} lugs la mkhas pa|vi. sthitikovidaḥ — {zhes brjod de dang lhan cig tu/} /{lugs la mkhas pa sa yi bdag/} /{gus pas de bzhin gshegs pa ni/} /{blta ru rkang pa nyid kyis song //} ityukte tena sahitaḥ pratasthau sthitikovidaḥ \n bhaktyā tathāgataṃ draṣṭuṃ padbhyāmeva mahīpatiḥ \n\n a.ka.238ka/27.38. lugs las 'byung|= {lugs 'byung /} lugs las 'byung ba|= {lugs 'byung /} lugs las bzlog|= {lugs las bzlog pa/} lugs las bzlog pa|• vi. pratilomaḥ — {'di ltar dgra bcom pa nas bzung ste lugs las bzlog pa'i rim gyis} tathā hi pratilomakrameṇārhata ārabhya abhi.sphu.183kha/939; \n\n• saṃ. pratilomatvam — {rkang phyed tshigs bcad spyod yul can/} /{lugs las bzlog pas bskor ba ni/} /{zung ldan lugs las bzlog pa'i phyir/} /{lugs las bzlog pa zhes pa bshad//} āvṛttiḥ pratilomyena pādārdhaślokagocarā \n yamakaṃ pratilomatvāt pratilomamiti smṛtam \n\n kā.ā.337kha/3.73; prātilomyam — {de'i lugs las bzlog ste zhes bya ba ni} tatprātilomyeneti abhi.sphu.279ka/1110. lugs las bzlog pa'i rim|pratilomakramaḥ — {'di ltar dgra bcom pa nas bzung ste lugs las bzlog pa'i rim gyis} tathā hi pratilomakrameṇārhata ārabhya abhi.sphu.183kha/939. lugs shig|kri. prakṣipatu — {bram ze khyod kyis gal te yongs su btang na khron pa rnying pa 'dir lugs shig} sa cette brāhmaṇa parityājyāḥ asmin jīrṇakūpe prakṣipa vi.va.157kha/1.46; dīyatām— {sring mo gal te khyod kyis btang ba yin na lhung bzed 'dir lugs shig} yadi te bhagini parityaktaṃ taddīyatāmasminpātre vi.va.163kha/1.52. lugs shes|vi. nītijñaḥ — {sa bdag rang nyid 'ong bar ni/} /{brtson pa lugs shes gru 'dzin gyis/} /{shes nas dben pa dag tu bu/} /{gro bzhin bye ba la smras pa//} potalaḥ kṣitipaṃ jñātvā svayamāgamanodyatam \n nītijñaṃ putramekānte śroṇakoṭīmabhāṣata \n\n a.ka.236kha/27.21; nyāyavit — {lugs shes rnams kyi dang po'i gros/} /{rgyal sras nges par lhung byed pa'o//} ādyaṃ mataṃ nyāyavidāṃ rājaputra nipātanam \n\n a.ka.315ka/40.93. lugs shes pa|= {lugs shes/} lugs su mthun pa|vi. anulomākāraḥ— {byang chub sems dpa'} … {lugs su mthun par rten cing 'brel ba la rab tu rtog go//} bodhisattvo'nulomākāraṃ pratītyasamutpādaṃ pratyavekṣate da.bhū.220ka/31; dra. {lugs dang mthun pa/} lugs su 'byung|= {lugs 'byung /} lugs su 'byung ba|= {lugs 'byung /} lugs su mi mthun pa|vi. pratilomaḥ ma.vyu.2648; dra. {lugs dang mi mthun pa/} lugs su mi 'byung ba|vi. pratilomaḥ ma.vyu.49kha; mi.ko.18kha \n lugs su gzhug pa|saṃvartanam— {de'i tshe des phan btags pa la drin bsab par bstan pa dang sangs rgyas kyi mchod pa lugs su gzhug pa dang} … {phyir bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa rgyal po'i pho brang 'khor du gdugs tshod la spyan drangs so//} tadā tena kṛtapratyupakārasandarśanārthaṃ buddhapūjāsaṃvartanārthaṃ…bhagavān saśrāvakasaṅgho rājakule bhaktenopanimantritaḥ a.śa.57ka/48. lung|• saṃ. 1. āgamaḥ — {gang phyir lung las lam 'di ni/} /{med par byang chub med par gsungs//} na vinā'nena mārgeṇa bodhirityāgamo yataḥ \n\n bo.a.32ka/9.40; śrutiḥ — {lung dang gtsug lag rigs par mi 'gal lam dag gis/} /{de ltar 'jig rten don gyur snyam nas 'di brtsams so//} lokārthamityabhisamīkṣya kariṣyate'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ \n jā.mā.2kha/1; siddhāntaḥ — {lung la grags pa yin pa'i phyir 'dir yid kyi mtshan nyid ma byas la} siddhāntaprasiddhatvānmānasa– syātra na lakṣaṇaṃ kṛtam ta.pa.19ka/484 2. uddeśaḥ — {rgyab kyis phyogs te lung nod pa gang lags pa ni dbugs gdug pa lags so//} yo'pyayaṃ pṛṣṭhatomukha uddeśaṃ gṛhṇāti eṣo'pi śvāsaviṣaḥ vi.va.103kha/2.89; {de na gcig ni mig btsums te lung nod par byed do//} tatraikaścakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti vi.va.103kha/2.89; upadeśaḥ — {lung med pa'i phyir zhes bya ba ni phyi rol pa rnams la srog 'dzin pa'i lung yod kyi dbugs rngub pa dang dbugs 'byung ba dran pa'i lung ni med do//} upadeśābhāvāditi bāhyānāṃ hi prāṇāyāmopadeśo'sti, nānāpānasmṛtyupadeśa iti abhi.sphu.163kha/899; {gnas brtan gyis sman pa'i lung bzhin du sman mar blud} sthavireṇāsya vaidyopadeśād ghṛtaṃ pānāya dattam a.śa. 230ka/212 3. tsaruḥ — {zla ba yar gyi ngo'i tshes bcu bzhi la dkyil 'khor yongs rdzogs su nye ba nyi ma dang thag ring ba rnam par dkar zhing mdzes pa/} {dngul gyi me long lung med pa 'dra ba ngos cig cung zad sngo ba shar ba la bltas nas} paripūrṇaprāyamaṇḍalamādityaviprakarṣādvayavadāyamānaśobhaṃ rūpyadarpaṇamiva tsaruvirahitamīṣa– tpārśvāpavṛttabimbaṃ śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya jā.mā.26ka/31; dra.— {bu gur lung byas te'o//} saṃgṛhya randhre vi.sū.38kha/48; \n\n• pā. āgamaḥ 1. saddharmabhedaḥ — {ston pa'i dam chos rnam gnyis te/} {lung dang rtogs pa'i bdag nyid do//} saddharmo dvividhaḥ śās– turāgamādhigamātmakaḥ abhi.bhā.81kha/1186; {lung dang rtogs pa dang tshig tu smra ba dang zang zing med pa'i sems dang snyom las med pa nyid kyi yon tan dang ldan pa'i phyir ro//} āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt sū.vyā.187kha/84 2. pramāṇabhedaḥ — {tshad ma gsum ni mngon sum dang rjes su dpag pa dang lung ngo //} pramāṇatrayaṃ punaḥ pratyakṣamanumānamāgamaśca ma.ṭī.251kha/98; {mngon sum la sogs tshad ma yis/} /{'jig rten pha rol rtogs ma yin/} /{lung las yin zhes gzhan 'dzer ba//} pratyakṣādipramāṇena paraloko na gamyate \n āgamādaparaḥ prāha pra.a.25kha/29. \n \n\n• (dra.— {bka' lung /} {yid ches pa'i lung /} ). lung gi gdams ngag|pā. āgamāvavādaḥ — {de la lung gi gdams ngag gang zhe na/} {des bla ma rnams sam} … {de bzhin gshegs pa'i nyan thos rnams las ji ltar lung mnos pa} tatrāgamāvavādo tathā tena gurūṇāmantikādāgamitaṃ bhavati… tathāgataśrāvakasya vā śrā.bhū.96kha/260. lung gi tshad ma|āgamaprāmāṇyam — {skyes bu 'di ni lung gi tshad ma la ma brten par gzhag par nus pa ma yin te} nāyaṃ puruṣo'nāśrityāgamaprāmāṇyamāsituṃ samarthaḥ pra.vṛ.322ka/72; ta.pa.135kha/4. lung gi tshig|āgamapāṭhaḥ — {nyin zhag so so'i dus su rtsa ni zung dag nges par 'joms zhes pa ni lung gi tshig ste} pratidinasamaye nāḍīyugmaṃ nihantītyāgamapāṭhaḥ vi.pra.262ka/2.71; vi.pra.107kha/3.29. lung gis gnod pa|pā. āgamabādhā — {lung gis gnod pa smras pa} āgamabādhāmāha ta.pa.160kha/774. lung gis phyug|vi. āgamāḍhyaḥ — {bshes gnyen dul ba zhi zhing nyer zhi ba/} /{yon tan lhag pa brtson bcas lung gis phyug/} … {bsten//} mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyam \n sū.a.212ka/116. lung bsgo ba|abhyanujñāvākyam — {lung bsgo ba ni/} {'di ltar gyis shig/} /{sgra mi rtag pa sgrubs shig pa'o//} abhyanujñāvākyam—evaṃ kuru, śabdamanityaṃ sādhayeti ta.pa.32ka/512. lung can nyid min|anāgamitvam — {lung can nyid min yang zhes bya ba ni sgra las byung ba nyid ma yin yang ste} anāgamitve'pīti aśābdatve'pi ta.pa.54kha/560. lung tang|ariṣṭaḥ, vṛkṣaviśeṣaḥ — {lung tang 'bras bu} ariṣṭaphalam ma.mū.275kha/433; {rmongs pa la lung tang gi bgrang phreng ngo //} mohane'riṣṭākṣasūtram vi.pra.99kha/3.20; riṣṭikā — {lung tang gis ni mngon spyod nyid/} /{ni raM shus ni sdang ba la//} riṣṭikayā'bhicārukaṃ vidveṣaṃ niraṃśukaistathā \n\n he.ta.29ka/96. lung tang gi bgrang phreng|ariṣṭākṣasūtram — {rmongs pa la lung tang gi bgrang phreng ngo //} {rengs pa la dbang po'i mig} mohane'riṣṭākṣasūtram, stambhane īśākṣaḥ vi.pra.99kha/3.20. lung tang 'bras bu|ariṣṭaphalam — {lung tang 'bras bu} … /{rtsa ba dang ni shun pa'ang blang //} gṛhyāriṣṭaphalaṃ patraṃ tvacaṃ cāpi samūlataḥ \n ma.mū.275kha/433. lung ston|1. = {lung ston cig/} 2. = {lung ston pa/} lung ston cig|kri. vyākarotu— {da ni tshe dang ldan pa mdzes ldan gyis kyang rang gi las kyi rgyu ba lung ston cig} athāyuṣmānapi śobhitaḥ svakāṃ karmaplotiṃ vyākarotu vi.va.287kha/1.107; {da ni khyod kyis kyang rang gi las kyi rgyu ba lung ston cig} idānīṃ tvamapi svakāṃ karmaplotiṃ vyākuru vi.va.286kha/1.105. lung ston pa|• kri. vyākaroti — {theg pa mchog la smin mdzad de/} /{byang chub mchog tu lung ston to//} paripācyottame yāne vyākarotyagrabodhaye \n\n ra.vi.119ka/88; {de'i tshe ka tsang ga las de rgyas par lung ston to//} tadā taṃ kacaṅgalā vistareṇa vyākaroti vi.va.132kha/1.21; vyākriyate — {sangs rgyas bcom ldan 'das de dag gis byang chub sems dpa' sems dpa' chen po gang dag bla na med pa yang dag par rdzogs pa'i byang chub tu lung bstan pa dang lung ston par 'gyur ba dang lung ston pa} ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau a.sā.131ka/75; \n\n• saṃ. vyākaraṇam 1. vyākṛtiḥ — {de la gang zag gi bye brag gis lung ston pa ni/} {gang zag rigs la gnas pa sems bskyed pa mngon sum dang mngon sum ma yin par gnas pas lung ston pa'i phyir ro//} tatra pudgalabhedena vyākaraṇaṃ gotrasthotpāditacittasammukhāsamakṣapudgalavyākaraṇāt sū.vyā.243kha/159; {'dri ba thams cad lung ston pa'i mthu dang ldan pas} sarvapraśnavyākaraṇaśaktiyogāt abhi.sa.bhā.2ka/1; {dus kyi bye brag gis ni dus dpag tu yod pa dang dpag tu med par lung ston pa'i phyir ro//} kālabhedena parimitāparimitakālavyākaraṇāt sū.vyā.243kha/159; {de ji ltar na de gnyis kyi 'dri ba yin/} {ji ltar na lung du ston pa yin} tatkathamanayoḥ praśno bhavati, kathaṃ vā vyākaraṇam abhi.bhā.238ka/800 2. vedāṅgaviśeṣaḥ — {rig byed} … {yan lag drug rnams kyang mdo dang dbyangs kyis bsnyad pa dang lung ston pa dang sdeb sbyor dang nges tshig dang skar rtsis te} vedaḥ…aṅgāni ca sūtraṃ geyaṃ vyākaraṇaṃ chando niruktiḥ jyotiśceti vi.pra.272ka/2.96 3. śāstraviśeṣaḥ — {lung du ston pa'i rtsa ba sum cu pa zhes bya ba} vyākaraṇamūlatriṃśakanāma ka.ta.4348; {lung ston pa tsa n+d+ra pa'i mdo} candravyākaraṇasūtram ka.ta.4269; {lung du ston pa rtags kyi 'jug pa zhes bya ba} vyākaraṇaliṅgāvataraṇa (? tāra)nāma ka.ta.4349; \n\n• vi. vyākṛtaḥ — {'di ni rigs la gnas pa'o//} … {lung ston pa'o//} {chos brjod pa'o//} {dbang bskur ba'o//} gotrastho'yam…vyākṛtaḥ, dhārmakathikaḥ, abhiṣiktaḥ ma.ṭī.283kha/144; = {lung bstan pa/} lung ston par 'gyur|kri. vyākariṣyati — {des khyod la bdag gi las kyi rnam pa lung ston par 'gyur ro//} sa te asmākīnāṃ karmaplotiṃ vyākariṣyati a.śa.117kha/107; vyākariṣyate — {sangs rgyas bcom ldan 'das de dag gis byang chub sems dpa' sems dpa' chen po gang dag bla na med pa yang dag par rdzogs pa'i byang chub tu lung bstan pa dang lung ston par 'gyur ba dang lung ston pa} ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau a.sā.131ka/75. lung ston par 'gyur ba|= {lung ston par 'gyur/} lung ston par byed|kri. vyākaroti — {de nas tshe dang ldan pa me skyes kyis de'i tshe rang gi las kyi rgyu ba lung ston par byed de} athāyuṣmān jyotiṣkastasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti vi.va.295kha/1.120; \n vi.va.290ka/1.112. lung ston par bzhed|kri. vyākartukāmo bhavati — {mir skye bar lung ston par bzhed na ni pus mo gnyis su mi snang bar 'gyur ro//} manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante a.śa.4ka/3. lung bstan|= {lung bstan pa/} lung bstan du gsol|kri. vyākarotu — {bcom ldan 'das de'i phyir 'dzum pa mdzad pa'i rgyu lung bstan du gsol} tasmād bhagavān vyākarotu smitasya kāraṇam sa.du.122ka/214. lung bstan pa|• kri. 1. vyākṛtamabhūt — {ltas pa dang mtshan mkhan kun gyis kyang} … {zhes lung bstan to//} naimittikairvaipañcikaiśca vyākṛtamabhūt…iti la.vi.95ka/135; vyākaraṇamanuprayacchati sma— {de nas} … {sbyan ras gzigs kyi dbang pos lha ma yin gyi dbang po gtor ma la lung bstan pa} atha…avalokiteśvaro baleri– (rasure bho.pā.)ndrasya vyākaraṇamanuprayacchati sma kā.vyū.216ka/275 2. vyākaroti — {theg pa chen po la rab tu spro bar bya ba'i phyir sprul pa'i nyan thos rnams la sprul pa'i sku dag gis lung bstan gyi} mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti la.a.151kha/98; vyākriyate — {sangs rgyas su ni 'jig rten 'di 'gyur zhes/} /{de ma thag tu de dag lung yang bstan//} te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke \n\n sa.pu.45kha/80; \n\n• saṃ. vyākaraṇam 1. bhaviṣyakathanam — {bram ze'i khye'u khyod ma 'ongs pa'i dus na shAkya thub pa zhes bya ba de bzhin gshegs pa} … {'gyur ro//} … {de'i tshe sring mo 'dis nga lung bstan pa thos nas} … {snyam du sems skyes so//} bhaviṣyasi tvaṃ māṇavaka anāgate'dhvani śākyamunirnāma tathāgataḥ…tadā etasyā bhaginyā mama vyākaraṇaṃ śrutvā evaṃ cittamudapādi a.sā.323kha/182; {mi skye ba'i chos la bzod pa ni chos snang ba'i sgo ste/} {lung bstan pa thob par 'gyur ro//} anutpattikadharmakṣānti dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate la.vi.22kha/25; {'phags pa mya ngan med kyis byin pa lung bstan pa zhes bya ba theg pa chen po'i mdo} āryāśokadattavyākaraṇanāmamahāyānasūtram ka.ta.76 \n 2. dvādaśāṅgapravacaneṣu ekam — {mdo dang dbyangs kyis bsnyad pa dang lung bstan pa dang tshigs su bcad pa dang} sūtraṃ geyaṃ vyākaraṇagāthā kā.vyū.237kha/299; ra.vi.110kha/70; \n \n\n• bhū.kā.kṛ. 1. vyākṛtaḥ — {bcom ldan 'das 'od srung gis bram ze'i khye'u bla ma la} … {zhes lung bstan pa} bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ a.śa.253kha/233; a.śa.5ka/4 \n 2. vyākṛtavān — {des kyang bdud rtsi 'thob pa nyid du lung bstan to//} so'pi tathaivāmṛtādhigamanameva vyākṛtavān la.vi.132ka/195; \n \n\n• pā. vyākaraṇam — {mgo gcig dang ni rnam phye dang /} /{dri dang gzhag par lung bstan pa//} ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca \n sthāpyaṃ ca abhi.bhā.237ka/797; {lung bstan pa ni rnam pa bzhi ste} caturvidhaṃ vyākaraṇam la.a.101kha/48; dra.— lung bstan pa rnam pa bzhi|caturvidhaṃ vyākaraṇam — 1. {mgo gcig} ekāṃśam, 2. {dri ba} paripṛcchanam, 3. {rnam par dbye ba} vibhajyam, 4. {gzhag pa} sthāpanīyam la.a.101kha/48. lung bstan pa med pa'i tshig|avyākaraṇapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {lung bstan pa'i tshig dang lung bstan pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…vyākaraṇapadamavyākaraṇapadam la.a.69ka/17. lung bstan pa'i sde|pā. vyākaraṇam, dvādaśāṅgapravacaneṣvanyatamam — {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung du bstan pa'i sde dang} … {gtan la dbab par bstan pa'i sde} sūtraṃ geyaṃ vyākaraṇaṃ… upadeśāḥ śrā.bhū.39kha/100; {nges pa'i don gyi mdo sde ni lung du bstan pa'i sde ste/} {des rnam par phye nas dgongs pa lung ston pa'i phyir ro//} nītārthaṃ sūtraṃ vyākaraṇam, tena vivṛtyābhisandhivyākaraṇāt abhi.sa.bhā.69ka/95. lung bstan pa'i tshig|vyākaraṇapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {lung bstan pa'i tshig dang lung bstan pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha… vyākaraṇapadamavyākaraṇapadam la.a.69ka/17. lung bstan pa'i sa|pā. vyākaraṇabhūmiḥ — {de ltar na dbang po lnga po 'di dag ni lhan cig tu 'grogs shing rjes su 'brel ba ste/} {sangs rgyas kyi chos thams cad yongs su rdzogs par byed do//} {lung bstan pa'i sar yang gzhog go//} evamimāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti, vyākaraṇabhūmiṃ cāpyāpayanti śi.sa.171ka/168. lung bstan par bgyi|kri. 1. vyākaromi — {rgyal po chen po de bzhin du srog de nyid med na ci'i slad du 'di lus las gzhan pa nyid dam gzhan ma yin pa nyid du lung bstan par bgyi} evameva mahārāja, sa eva jīvo nāsti kuto'sya śarīrādanyatāmananyatāṃ vā vyākaromi abhi.bhā.89ka/1210 2. vyākuryāt — {bdag cag} … {bcom ldan 'das kyi spyan sngar rang rang gi las kyi rgyu ba lung bstan par bgyi'o//} (vayam… bhagavataḥ purastāt svaka)svakānāṃ karmaṇāṃ plotiṃ vyākuryāma vi.va.281kha/1.98. lung bstan par 'gyur|kri. vyākriyate — {ri bong gi rwa la sogs pa med pa la ni gang gis 'di lung bstan par 'gyur ba rno ba la sogs pa srid pa ma yin no//} na hyasataḥ kharaviṣāṇādestīkṣṇatādi sambhavati yenāsau vyākriyate ta.pa.224ka/164. lung bstan par bya|• kri. 1. vyākaromi — {ji ltar na shing ljon pa med pa'i 'bras bu rnams skyur ba'am mngar ba nyid du lung bstan par bya} kathamasato vṛkṣasya phalānāmamlatāṃ madhuratāṃ vā vyākaromi abhi.bhā.89ka/1210 2. vyākriyatām — {de yang 'ga' yang med na 'di ji ltar gzhan nyid dam gzhan ma yin pa nyid lung bstan par bya} sa ca kasmiṃścinnāstīti kathamasyānyatvamananyatvaṃ vā vyākriyatām abhi.bhā.88kha/1209; \n\n• = {lung bstan par bya ba/} lung bstan par bya dgos|kṛ. vyākartavyam — {mi la yang dman pa dang khyad par du 'phags pa gnyi ga yod de/} {ltos pa yin pas mgo gcig tu gnyis kar lung bstan par bya dgos te} manuṣyeṣu cobhayamasti—hīnatvaṃ viśiṣṭatvaṃ cāpekṣikamityubhayamekāṃśena vyākartavyam abhi.bhā.237ka/798. lung bstan par bya ba|kṛ. vyākartavyam — {ci sems can thams cad 'chi bar 'gyur ram zhes 'dri na/} {'chi bar 'gyur ro zhes mgo gcig tu lung bstan par bya'o//} kiṃ sarvasattvā mariṣyanti ityekāṃśena vyākartavyam—mariṣyantīti abhi.bhā.237ka/797; vyākaraṇīyam — {rab 'byor} … {'di ni rnam par phye ste lung bstan par bya ba yin no//} vibhajya vyākaraṇīyametatsubhūte a.sā.158kha/89. lung bstan par mi bya|kṛ. na vyākartavyam — {bdag gis snga nas btsun pa gzhan lung bstan par mi bya'o zhes dam 'char gsol ba ma lags sam} nanu bhadantaḥ pūrvameva pratijñāṃ kāritaḥ—nānyadvyākartavyamiti abhi.bhā.88kha/1210. lung bstan min|vi. avyākṛtaḥ — {lung bstan min thob lhan cig skye//} avyākṛtāptiḥ sahajā abhi.ko.5kha/2.38. lung bstan min pa|= {lung bstan min/} lung bstan gsol|kri. vyākarohi — {phan par bzhed pa thugs brtse ba/} /{dpa' bo chen po lung bstan gsol//} vyākarohi mahāvīra hitaiṣī anukampakaḥ \n sa.pu.56ka/99. lung thag|dra.— {bskur ba ni lung thag btags te mchan khung gis so//} kakṣayā'sya nayanamālayanakaṃ (lānakaṃ ?) dattvā vi.sū.7kha/8. lung dang 'gal|= {lung dang 'gal ba/} lung dang 'gal ba|āgamavirodhaḥ — {'das pa dang ma 'ongs pa dag med na de la dmigs pa'i rnam par shes pa gnyis la brten par mi 'gyur ba'i phyir lung dang 'gal lo//} asati cātītānāgate tadālambanaṃ vijñānaṃ dvayaṃ pratītya na syādityāgamavirodhaḥ ta.pa.82ka/616; {lung dang 'gal ba dag la ni/} /{bdag nyid chen pos brtson par byas//} āgamārthavirodhe tu parākrāntaṃ mahātmabhiḥ \n ta.sa.14kha/164. lung dang ldan pa|vi. āgamopetā, satpuruṣaprajñāyāḥ — {sangs rgyas rnams dang sa chen po la zhugs pa'i byang chub sems dpa' rnams kyis yang dag par bstan pa'i chos dang don len cing 'dzin pa'i phyir lung dang ldan pa} āgamopetā buddhairmahābhūmipraviṣṭaiśca bodhisattvaiḥ samprakāśitadharmārthasyodgrahaṇadhāraṇāt bo.bhū.114ka/147. lung dang rigs pa|yuktyāgamau — {lung dang rigs pas rnam dpyod pa/} /{sdug bsngal nyid kyi khyad par gyis/} /{sdug bsngal rgyu dang de mi rtag/} /{la sogs rang bzhin rtog par mdzad//} yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate \n tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ \n\n pra.vā.112kha/1.135. lung du ston pa|= {lung ston pa/} lung du bstan pa|= {lung bstan pa/} lung du ma bstan pa|• kri. na vyākriyate — {de'i phyir yongs su mya ngan las 'da' ba ni lam la rag lus pa'i phyir rnam pa bzhi char yang nges par lung mi bstan te} ato mārgādhīnatvāt parinirvāṇasya caturdhā'pi niyamo na vyākriyate abhi.bhā.89kha/1212; \n \n\n• saṃ. avyākaraṇam — {phung po dag las sems can gzhan nam zhes 'dri ba 'di ni lung du ma bstan pa kho na yin te/} {lung du ma bstan pa kho na ni lung bstan par mi rung ba'o//} skandhebhyo'nyaḥ sattva ityetadavyākṛtameva \n na cāvyākaraṇameva vyākaraṇaṃ yujyate abhi.bhā.237ka/799; {'jig rten rtag ces bya ba la sogs pa yang 'dri ba po'i bsam pa la ltos nas lung ma bstan te} śāśvatalokādīnāmapyavyākaraṇaṃ praṣṭurāśayāpekṣayā abhi.bhā.89kha/1212; \n \n\n• bhū.kā.kṛ. avyākṛtaḥ — {dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba yang dag pa ji lta ba bzhin du rab tu shes so//} kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; {bram ze 'di ni lung du ma bstan pa yin no//} avyākṛtametad brāhmaṇa abhi.sphu.110kha/798; na vyākṛtaḥ — {byang chub sems dpa' 'di ni de bzhin gshegs pa dag gis lung ma bstan pa ste} nāyaṃ vyākṛto bodhisattvastathāgataiḥ a.sā.290ka/164; \n \n\n• pā. 1. avyākṛtam, karmabhedaḥ — {las ni gsum ste/} {las dge ba dang mi dge ba dang lung du ma bstan pa} trīṇi karmāṇi—kuśalaṃ karma, akuśalam, avyākṛtaṃ karma abhi.bhā.191kha/652 2. avyākṛtaḥ, asaṃskṛtabhedaḥ — {'dus ma byas rnams la dge ba dang lung du ma bstan pa'i bye brag gis rnam pa gnyis su bya'o//} asaṃskṛtā dvidhā kriyante, kuśalāvyākṛtabhedāt abhi.bhā.51kha/1066. lung du ma bstan pa yin|kri. na vyākṛto bhavati— {gzhag par bya ba'i 'dri ba gang yin pa gzhag par bya ba nyid du lung ston pa de ji ltar na lung du ma bstan pa yin} yastu sthāpanīyaḥ praśnaḥ sthāpanīyatvena vyākriyate, kathaṃ na vyākṛto bhavati abhi.bhā.237kha/799. lung du ma bstan pa'i dngos po|pā. avyākṛtavastu— {mdo las lung du ma bstan pa'i dngos po bcu bzhi gsungs pa ci de dag lung du ma bstan pa'i phyir yin nam/} {smras pa ma yin no//} yāni sūtre caturdaśāvyākṛtavastūni, kiṃ tāni avyākṛtatvāt? netyāha abhi.bhā.236kha/797. \n{lung du ma bstan pa'i dngos po bcu bzhi} caturdaśāvyākṛtavastūni — \n 1. {'jig rten rtag} śāśvato lokaḥ, 2. {'jig rten mi rtag} aśāśvato lokaḥ, 3. {rtag kyang rtag la mi rtag kyang mi rtag} śāśvataścāśāśvataśca, 4. {rtag pa yang ma yin mi rtag pa yang ma yin} naiva śāśvato nāśāśvataśca, 5. {'jig rten mtha' yod pa} antavān lokaḥ, 6. {'jig rten mtha' yod pa ma yin pa} anantavān lokaḥ, 7. {mtha' yod kyang yod la mtha' med kyang med} antavāṃścānantavāṃśca, 8. {mtha' yod pa yang ma yin med pa yang ma yin} naivāntavān nānantavān, 9. {de bzhin gshegs pa shi nas yod} bhavati tathāgataḥ paraṃ maraṇāt, 10. {de bzhin gshegs pa shi nas med} na bhavati tathāgataḥ paraṃ maraṇāt, 11. {de bzhin gshegs pa shi nas yod kyang yod la med kyang med} bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāt, 12. {de bzhin gshegs pa shi nas yod pa yang ma yin med pa yang ma yin} naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāt, \n 13. {srog de lus de yin} sa jīvastaccharīram, 14. {srog kyang gzhan la lus kyang gzhan} anyo jīvo'nyaccharīram ma.vyu.4652 (72kha); abhi.sphu.110ka/797. lung du ma bstan pa'i rtsa ba|pā. avyākṛtamūlam— {lung ma bstan pa'i rtsa ba gsum//} trīṇyavyākṛtamūlāni abhi.bhā.236kha/795; {kha che ba rnams na re/} {sred pa dang ma rig pa dang shes rab tha na rnam par smin pa las skyes pa yang rung ste/} {gang cung zad lung du ma bstan pa de thams cad ni lung du ma bstan pa'i rtsa ba dag kyang yin no//} yā kācidavyākṛtā tṛṣṇā avidyā prajñā cāntato vipākajā api sarvā'sāvavyākṛtamūlamiti kāśmīrāḥ abhi.bhā.236kha/795. lung du ma bstan pa'i sems|vi. avyākṛtacittaḥ — {de lta bu'i bsam pas byang chub sems dpas dge ba'i sems sam lung du ma bstan pa'i sems su rig nas 'dzem bzhin du phyi ma la snying brtse ba'i sems kho nas srog chags de bsad na} evamāśayo bodhisattvastaṃ prāṇinaṃ kuśalacitto'vyākṛtacitto vā viditvā ṛtīyamānaḥ anukampācittamevāyatyāmupādāya jīvitādvyaparopayati bo.bhū.89kha/113. lung du mi ston pa|• kri. na vyākaroti — {mi mkhyen pa'i phyir lung mi ston to//} ajñānānna vyākaroti abhi.bhā.90ka/1213; \n \n\n• vi. avyākṛtam — {ci'i phyir bcom ldan 'das kyis} … {'di ni lung du mi ston pa yin no zhes gsungs} kasmādbhagavatā… uktam—avyākṛtametat ta.pa.224ka/164. lung du mi bstan pa|= {lung du ma bstan pa/} lung mda'|= {lung pa'i sgo} droṇamukham mi.ko.143ka \n lung nod|= {lung nod pa/} lung nod pa|• kri. uddiśati — uddiśati {lung nod pa'am 'bogs pa} ma.vyu.2777 (50kha); mi.ko.105ka; \n\n• saṃ. uddeśaḥ — {zhugs pa'i gang zag ni/} {lung nod pa dang kha ton bya ba dang yongs su zhu ba dang rnal 'byor du bya ba dang yid la bya ba dag la 'dun cing 'dun pa drag po dang ldan la} avatīrṇaḥ pudgalaḥ chandiko bhavati; tīvracchandaḥ uddeśe, svādhyāye, paripṛcchāyāṃ, yoge, manasikāre śrā.bhū.14ka/30; {lung nod pa dang kha ton byed pa dang} … {dran par byed pa dang} uddeśaḥ svādhyāyaḥ…smāraṇā bo.bhū.37ka/48. lung nod par byed|kri. uddeśaṃ gṛhṇāti — {de na gcig ni mig btsums te lung nod par byed do//} tatraikaścakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti vi.va.103kha/2.89. lung mnos pa|upadeśaḥ — {de skye ba dang mthun pa'i bdag nyid du red pa'i phyir gzhan las lung mnos pa med par sngon gyi bsam gtan gyi bag chags yod na bsam gtan skye'o//} tadutpattyānuguṇyena ātmalābhāt tadupadeśamantareṇānyataḥ pūrvadhyānavāsanāyāṃ satyāṃ dhyānotpattiriti abhi.sphu.311ka/1185. lung rnam par ma dag pa bstan pa'i mtshan nyid|aviśuddhāgamopadeśalakṣaṇam ma.vyu.4416 (69kha). lung pa|kandaraḥ — {chu gter rlabs rnams rab tu bsnun pas phug dang lung pa dag ni cho nges sgrogs//} krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ nā.nā.226kha/16; droṇiḥ — {bal yul gyi ni bdag po dang /} /{kha sha'i lung par gnas pa yi/} /{der ni mi bdag ma lus pa//} nepālādhipateścaiva khaśadroṇisamāśritāḥ \n\n sarve nṛpatayastatra ma.mū.199ka/214. lung pa'i mgo|droṇaśiraḥ — droṇaśiraḥ {lung pa'i sgo'am phu} mi.ko.143ka \n lung pa'i sgo|droṇamukham — droṇamukham {lung pa'i sgo lung mda'} mi.ko.143ka \n lung pa'i phu|droṇaśiraḥ — droṇaśiraḥ {lung pa'i sgo'am phu} mi.ko.143ka \n lung phog|1. = {lung phog cig/} 2. = {lung phog pa/} {lung phog cing} uddiśya — {bltas shing} … {lung phog cing kha ton byas te yang phyir 'gro bar sems so//} prekṣya… uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante a.sā.77kha/43. lung phog cig|kri. uddiśatu — {glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shig} … {lung phog cig/} {kha ton gyis shig} itaḥ pustakātprajñāpāramitāṃ paśyantu …uddiśantu svādhyāyantu a.sā.79ka/44; {kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa lung phog cig} uddiśa tvaṃ kauśika prajñāpāramitām a.sā.65kha/36; upadiśatu — {theg pa chen po lhogs shig/} {gzhan dag la yang lung phog cig} mahāyānaṃ paṭhata, mahāyānaṃ pareṣāṃ copadiśata śi.sa.40ka/38. lung phog pa|• kri. uddiśati sma ma.vyu.6657 (95ka); \n \n\n• bhū.kā.kṛ. vyapadiṣṭaḥ — {de nas de dag sems dga' bar gyur nas byams pa'i lung phog go//} tatasteṣāṃ prasannacittānāṃ maitrī vyapadiṣṭā a.śa.253ka/232; dattaḥ — {de nas bcom ldan 'das kyis de la yid la byed pa'i lung phog ste} tato'sya bhagavatā manasikāro dattaḥ a.śa.136kha/126; \n \n\n• saṃ. upadeśaḥ ma.vyu.7569 (108ka); mi.ko.11ka \n lung phran tshegs|nā. kṣudrakaḥ, āgamagranthaḥ — {lung phran tshegs las kyang /} {bram ze rgya shug gi bu'i dbang du byas nas} … {gsungs so//} kṣudrake'pi cāgame daridra (? bāda– ra)brāhmaṇamadhikṛtyoktam abhi.bhā.86ka/1202. lung bong|= {bong bu} kharaḥ, jantuviśeṣaḥ — {'dod la brkam pa rtag tu} … {phag dang rnga mo dang /} /{lung bong spre'u dang glang chen ba lang dang stag dang rta dang phye leb sbrang mar 'gyur//} sūkaroṣṭrāḥ kharavānarāśca \n hastyaśvagovyāghrapataṅgamakṣā bhavanti nityaṃ khalu kāmalolāḥ \n śi.sa.50kha/48; gardabhaḥ— {mi gtsang mthong nas lung bong brgyug pa} … {ltar} dṛṣṭvā'śuciṃ dhāvati gardabho yathā \n śi.sa.50kha/48; śaṅkhasvaraḥ — {lung bong ltar spyod pa} śaṅkhasvarasamācāraḥ vi.va.147kha/1.35; śi.sa.41kha/39. lung bong ltar spyod pa|vi. śaṅkhasvarasamācāraḥ — {khong rul ba zhes bya ba ni ji ltar 'di na la la tshul khrims 'chal pa/} {sdig pa'i chos can/} {khong myags shing phyir 'dzag pa/} {shing rul lta bur gyur pa/} {lung bong ltar spyod pa} antaḥpūtībhāva iti yathāpīhaiko duḥśīlo bhavati pāpadharmā antaḥpūtiravasrutaḥ kaṣaṃbakajātaḥ śaṅkhasvarasamācāraḥ vi.va.147kha/1.35; {tshangs par spyod pa ma yin par tshangs par spyod par khas 'che zhing lung bong ltar spyod pas so//} abrahmacāriṇo brahmacāripratijñāḥ, śaṅkhasvarasamācārāḥ śi.sa.41kha/39. lung byed pa po|āgamapraṇetā — {de'i don du lung byed pa po rnams kyis lung byed pa} tadarthamāgamapraṇetṛbhirāgamaḥ praṇīyate ta.pa.137ka/7. lung dbog|• kri. uddiśeyam — {gal te khyed las lan gcig smras pas 'dzin nus pa 'ga' zhig yod na ni ngas lung dbog go//} yadi yuṣmākaṃ kācidutsahate sakṛduktaṃ dhārayitum, evamahamuddiśeyam a.śa.199ka/183; \n\n• = {lung dbog pa/} lung dbog tu gsol|kri. uddiśatu — {bcom ldan 'das kyis so sor thar pa'i mdo lung dbog tu gsol/} {bde bar gshegs pas so sor thar pa'i mdo lung dbog tu gsol} uddiśatu bhagavān prātimokṣam, uddiśatu sugataḥ prātimokṣam a.śa.198kha/183. lung dbog pa|uddeśaḥ — {lung dbog pa dang dmigs kyis 'dri ba dang gnas dang rjes su bstan pa dang gdams ngag sbyin na'o//} uddeśa(sya )dāne, paripra (? pṛ)cchanikāyāḥ, saniḥśrayasya, anuśāsanyāḥ, avavādasya vi.sū.42ka/53; {lung dbog pa dang mnod pa ni shin tu legs par bklags pa dang shin tu yongs su byang ba dang the tshom med par byas te'o//} susvādhyāyitaṃ suparimṛṣṭaṃ niḥsaṃdigdhaṃ kṛtvoddeśadhāraṇaṃ ca vi.sū.93ka/111. lung dbog pa mdzad pa|bhū.kā.kṛ. uddiṣṭaḥ — {de nas bcom ldan 'das kyis rgyas par lung dbog pa mdzad} tato bhagavatā vistareṇoddiṣṭaḥ a.śa.199ka/184. lung dbog par bya|= {lung dbog par bya ba/} lung dbog par bya ba|kṛ. uddeṣṭavyaḥ, o yā — {byang chub sems dpa' sems dpa' chen pos ni shes rab kyi pha rol tu phyin pa 'di nyid rgyun mi chad par mnyan par bya} … {lung dbog par bya} bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā…uddeṣṭavyā a.sā.133kha/76. lung 'bog|= {lung 'bog pa/} lung 'bog pa|• kri. upadeśati ma.vyu.2777 ( {lung 'bogs pa} ma.vyu.50kha); uddiśati ma.vyu.2777 ( {lung 'bogs pa} ma.vyu.50kha); \n \n\n• kṛ. uddiśyamānaḥ — {de shes rab kyi pha rol tu phyin pa zab mo 'di 'chad pa dang} … {lung 'bog pa nyan te} sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ…uddiśyamānāṃ śṛṇuyāt a.sā.157kha/89. lung 'bogs|= {lung 'bogs pa/} lung 'bogs pa|• kri. 1. uddiśati — {gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} … {lung 'bogs pa dang} ya imāṃ prajñāpāramitāmudgṛhṇāti…uddiśati a.sā.46ka/26 2. uddekṣyati — {rigs kyi bu'am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang} … {lung 'bogs pa dang} ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati…uddekṣyati a.sā.46ka/26; \n \n\n• saṃ. uddeśaḥ — {chos nye bar sgrub pa gang zhe na/} {lung 'bogs pas sam don yang dag par 'grel pas chos rnams sbyin par byed pa gang yin pa'o//} dharmopasaṃhāraḥ katamaḥ \n yaduddeśato vā dharmāṇāmanupradānaṃ samyagarthavivaraṇato vā bo.bhū.44kha/58; upadeśaḥ — {thams cad du rigs par lung 'bogs pas tshe 'di dang tshe phyi ma la phan pa dang bde bas sems can rnams la yang phan 'dogs so//} sarvatra nyāyopadeśena dṛṣṭe dharme samparāye ca hitasukhābhyāṃ sattvānapyanugṛhṇāti bo.bhū.40kha/52. lung 'bogs byed pa po|upadeṣṭṛtvam — {kha med lung 'bogs byed pa po/} /{gal te dad pas rtogs 'gyur gyi//} vimukhasyopadeṣṭṛtvaṃ śraddhāgamyaṃ paraṃ yadi \n ta.sa.4kha/67. lung ma bstan|= {lung du ma bstan pa/} lung ma bstan pa|= {lung du ma bstan pa/} lung ma nos pa|vi. anuddiṣṭaḥ — {lung ma nos pa'i chos 'di lta ste/} {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung bstan pa'i sde la sogs pa rgyas par sngar smos pa dag gis lung nod cing kun chub par byed pa dang} anuddiṣṭāṃśca dharmānuddiśati, paryavāpnoti; tadyathā—sūtram, geyam, vyākaraṇamiti vistareṇa pūrvavat śrā.bhū.47ka/119. lung ma yin pa|anāgamaḥ — {rtog pa sngon du gtong ba 'jug par 'dod pa can thams cad ni lung ngam lung ma yin pa tshol bar byed kyi} sarva evāyamāgamamanāgamaṃ vā pravṛttikāmo'nveṣate prekṣāpūrvakārī pra.vṛ.323ka/73. lung mi ston|= {lung du mi ston pa/} lung mi ston pa|= {lung du mi ston pa/} lung mig|chidram — {rdzas kyi blas lung mig nas thag gus btags te dben par gzhag go/} chidreṇopanivartya sūtrakenāsyāsthāpanamupadhivārikeṇa guptena vi.sū.6ka/6. lung tsam|= {lung tsam pa/} lung tsam pa|vi. āgamamātrakaḥ — {lung tsam dag ces bya ba ni 'di dag la rigs pa dang bral ba lung tsam yod pa yin pas lung tsam pa dag go//} āgamamātrakā iti āgamamātramapetayuktikameṣāmastītyāgamamātrakāḥ ta.pa.257ka/231. lung bzhin du byed pa|vi. ājñākaraḥ — {nyin re zhing gnod sbyin lung bzhin du byed pa dgos so zhes brjod par bya ste} vaktavyāḥ—ekaikaṃ dine yakṣa ājñākaraṃ yakṣaṃ preṣayeti ma.mū.210ka/229. lung la ltos pa'i rjes su dpag pa|pā. āgamāpekṣānumānam — {bcad pa'i dpes mtshon pa'i lung la ltos pa'i rjes su dpag pas kyang rnam par 'gyur ba ma yin te} āgamāpekṣānumānenāpi chedadṛṣṭāntasūcitena na vikriyate ta.pa.302kha/1063. lung la brten pa'i rjes su dpag pa|pā. āgamāśrayamanumānam — {lung la brten pa'i rjes su dpag pa la brten te/} {'gal ba mi 'khrul ba can bstan te} āgamāśrayamanumānamāśritya vyabhicāryuktaḥ nyā.ṭī.83kha/227. lung las byung ba|vi. āgāmikaḥ — {shes pa 'di gnyis ni rjes su dpag pa las byung ba lta bu'am/} {lung las byung ba lta bur lkog tu 'jug pa ni ma yin no//} na hyetajjñānadvaye ānumānikavad āgāmikavad vā parokṣavṛttiḥ abhi.sphu.241kha/1040. lung shin tu rnam par dag pas gtan la dbab pa'i mtshan nyid|suviśuddhāgamopadeśalakṣaṇam ma.vyu.69ka \n lung shin tu rnam par dag pas gtan la dbab par bstan pa'i mtshan nyid|suviśuddhāgamopadeśalakṣaṇam ma.vyu.4409. lud|1. pāśiḥ — {lud ni ba lang gi lci ba skam po'o//} pāśiḥ śuṣko gomayaḥ abhi.sphu.253kha/1060; pāṣī ma.vyu.5309 (79ka); mi.ko.35kha 2. = {lud pa/} lud cig|dra.— {maud gal gyi bu chen po yi dwags rnams la chu lud cig} santarpaya maudgalyāyana pretān vi.va.153ka/1.41; {sman zhig bskur gyis/} {btsun mo rnams la lud cig} oṣadhiṃ preṣayiṣyāmi \n devyaḥ pāsyanti vi.va.189ka/1.63. lud nad|pā. kṣavathuḥ, vyādhiviśeṣaḥ mi.ko.52ka; = {lud pa/} lud pa|• saṃ. 1. utkāsanam — {de nas ngas lud pa'i sgra byas pa dang} tato mayā teṣāmutkāsanaśabdaḥ kṛtaḥ kā.vyū.223kha/286; {rkang pa dang se gol dang lud pa'i sgra dag gis go bar mi byed na} padacchaṭotkāśa (? sa)na– śabdādibhiracetayataḥ vi.sū.46ka/58 2. śleṣmā — {lud pa dang ni snabs dag gis/} /{bsres nas brtul zhugs can gyis btung //} śleṣmasiṅghāṇakānāṃ tu miśrīkṛtya pibed vratī \n\n he.ta.18kha/58; \n\n• pā. kāsaḥ, vyādhiviśeṣaḥ — {lus la lus kyi nad rnam pa mang po 'di lta ste/} {'bras dang} … {rims dang lud pa dang} kāye bahavaḥ kāyikā ābādhāḥ; tadyathā—gaṇḍaḥ… jvaraḥ kāsaḥ śrā.bhū.30kha/77; a.hṛ.46ka/1.1.42; dra. — \n{glo dang lud pa skyigs bu 'o//} kāsastu kṣavathuḥ pumān a.ko.173kha/2.6.52. lud pa lu ba|kāsaḥ ma.vyu.4091 (65kha). lud pa'i sgra|utkāsanaśabdaḥ — {de nas ngas lud pa'i sgra byas pa dang} tato mayā teṣāmutkāsanaśabdaḥ kṛtaḥ kā.vyū.223kha/286. lud par gyur pa|bhū.kā.kṛ. vṛddhiḥ saṃvṛttā — {de'i 'bras khu dang 'bras bkrus pa'i khu bas lo bcu gnyis tshang bar bkang bas lud par gyur pa'i kha de nas 'bab chur bab pas 'bras khu'i chu 'bras khu'i chu zhes bya bar grags so//} tasyācāmena taṇḍulāmbunā ca dvādaśavārṣikeṇa sampūryamāṇasya vṛddhiḥ saṃvṛttā \n tata iyaṃ mukhena nadī prasṛtā \n ācāmanadīti saṃjñā saṃvṛttā iti vi.va.155kha/1.43. lud par 'gyur|kri. utthāsyati — {gang gi tshe des cho ga de lta bu byas par gyur pa de'i tshe mtsho'i nang gi chu khol zhing lud par 'gyur te} yadā tenāyamevaṃrūpaḥ prayogaḥ kṛto bhavati tadā hradamadhyātkvathamānaṃ pānīyamutthāsyati vi.va.205ka/1.79. lum ba'i tshal|= {lum bi ni'i nags tshal/} lum bi ni|nā. lumbinī, vanam — {de nas dus kyis yang dag rdzogs/} /{lu m+bi ni yi nags gnas pa'i/} /{lha mo de la sras bltams te/} /{a di ti las nyin byed bzhin//} atha kālena sampūrṇaṃ sā lumbinīvane sthitā \n asūta tanayaṃ devī divākaramivāditiḥ \n\n a.ka.209ka/24.12; ma.vyu.66ka; dra. {lum bi ni'i nags tshal/} lum bi ni'i nags tshal|nā. lumbinīvanam, vanam — {'dzam bu'i gling 'di nyid kyi lum bi ni'i nags tshal na lum bi ni'i nags tshal gyi lha mo gzi brjid kyi dkyil 'khor bzang pos dga' ba'i dpal zhes bya ba 'dug gis} iyamihaiva jambudvīpe lumbinīvane sutejomaṇḍalaratiśrīrnāma lumbinīvanadevatā prativasati ga.vyū.201ka/284; lumbinī ma.vyu.4123; dra. {lum bi ni/} lums|1. pariṣvedanam — {nga de dag thams cad zhi bar bya ba yang shes te} … {lums dang} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi… pariṣvedanam ga.vyū.20ka/117 2. padāṃśaḥ — {gzu lums can} sāhasikaḥ a.śa.276kha/253. lum+bi ni|= {lum bi ni/} lus|• saṃ. 1. śarīram \ni. jantoḥ śarīram — {'dir skye ba'i lus la mdzod drug tu 'gyur te} iha śarīre ṣaṭ koṣā jātakasya bhavanti vi.pra.224kha/2.8; {'dir lus la tshangs pa'i yul sa gtsug tor nas mgrin pa'i mthar thug pa ni mtho ris kyi 'jig rten du 'gyur te} iha śarīre brahmāṇḍamuṣṇīṣāt kaṇṭhacakraparyantaṃ svargaloko bhavati vi.pra.234kha/2.35; śarīrakam — {khyod ni gcig pur lus kyang nyam chung la/} /{lam yang mi shes nags na 'khyam na ni//} ekākinaṃ kṣāmaśarīrakaṃ tvāṃ mārgānabhijñaṃ hi vane bhramantam \n jā.mā.144ka/167; kāyaḥ — {lus 'di la skra dang} … {tshil dang} … {yod do//} santi asmin kāye keśāḥ…medaḥ vi.va.184kha/2.109; {skye ba'i lus bor te sprul pa'i lus 'dzin pa} janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.vyā.176ka/70; {lus dang ngag dang sems dang tshangs par spyod pa'i sdom pa} kāyavākcittabrahmacaryasaṃyamaḥ vi.pra.64kha/4.113; dehaḥ — {lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o//} dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2; {'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni} atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47; gātram — {mdze can lus ni lus rma can/} /{sha bri ngan cing rtsa 'thon pa//} kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ \n\n vi.va.290ka/1.112; {de nas tshogs pa lus dang 'dus/} … {gzugs} atha kalebaram \n gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; gāte gacchatīti gātram \n gāṅ gatau a.vi.2.6.70; aṅgam — {rdzas dri zhim po dag gis rang gi lus skud pa la'o//} sugandhadravyaiḥ svāṅgodvartane vi.sū.53ka/68; {lus ni 'dar bar byed cing mchus//} tuṇḍenāṅgāni ghaṭṭayan \n\n kā.ā.338kha/3.110; vapuḥ — {rked pa phra zhing ro smad sbom/} /{mchu dmar mig ni dkar ba min/} /{lte ba dma' zhing nu ma mtho/} /{bud med lus kyis su ma bcom//} tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam \n natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam \n\n kā.ā.333ka/2.333; samucchrayaḥ — {de nas lus tha ma la de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas} … {'dzam bu'i chu bo'i gser gyi 'od ces bya ba 'jig rten du 'byung ngo //} sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhavi– ṣyati sa.pu.57ka/101; {'du ba dang 'bral ba'i gter du gyur pa'i lus} saṃyogaviyoganidhānabhūtaṃ samucchrayam śi.sa.152kha/147; tanuḥ — {mi yi lus la yang dag brten//} mānuṣyaṃ tanumāśritāḥ ma.mū.194kha/206; {nags sreg mjug gi mer} … {ri bong gis ni lus po 'phangs} dāvaśeṣāgnau cikṣepa śaśakastanum a.ka.82ka/8.33; tanūḥ — {der ni rjes su gdung ba yis/} /{lus po dum bur gyur bzhin sems//} tatra cyutāmiva tanūṃ paścāttāpādamanyata \n\n a.ka.111kha/10.133; vigrahaḥ — {de la bcom ldan rgyal ba yis/} /{lus ni mngon byung dag pa yi/} /{dam pa'i chos ni bstan pa mdzad//} tasyātha bhagavān jinaḥ \n pratyakṣavigrahaścakre śuddhasaddharmadeśanām \n\n a.ka.183ka/80.27; {mchog dgar bsgom pa med cing sgom pa po yang med/} /{lus kyang med cing gzung ba med dang 'dzin pa'ang med//} paramaratau na ca bhāva na bhāvaka na ca vigraha na ca grāhya na grāhaka \n he.ta.12kha/38; ātmabhāvaḥ — {kye skyes bu tshur shog /lus} {la me 'bar ba ma zhi bar 'dod pa'i yon tan lnga dang phrad cing ldan par rtses shig} ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva śi.sa.93ka/93; {tshul khrims kyis lus phun sum tshogs pa'o//} śīlenātmabhāvasampat sū.vyā.196ka/97; kalevaraḥ, o ram — {lus las bog pa'i skra sogs la//} keśādiṣu kalevarāt \n\n cyuteṣu pra.vā.116ka/1.231; {sems kyi spyod yul thams cad kyang /} /{lus 'di nyid du bshad pa yin//} asmin kalevare sarvaṃ kathitaṃ cittagocaram \n\n la.a.168ka/123; pañjaraḥ — {lus bkan pa la'o//} pañjaropanikṣepe vi.sū.50ka/63; mūrtiḥ — {ji ltar bran ni rtag tu 'jigs shing skrag pa'i lus kyis rnam par rgyu} yathā bhṛtyo nityamupacakitamūrtirvicarati sū.vyā.163ka/53; ākṛtiḥ— {sangs rgyas mngon brjod thos nyid kyis/} /{de ni spu long gis brgyan lus//} buddhābhidhānaṃ śrutvaiva pulakālaṃkṛtākṛtiḥ \n a.ka.75kha/7.54; āśrayaḥ — {nam mi'i lus spangs te tshangs pa'i 'jig rten du skyes par gyur pa} yadā punarmanuṣyāśrayaṃ hitvā brahmalokopapanno bhavati da.bhū.232ka/38; {sems can phan phyir nga yis lus btang ste//} tyakta mayā''śraya sattvahitāya rā.pa.239ka/136; varṣma — {A t+man 'bad pa 'dzin dang blo/} /{rang bzhin tshangs pa lus la yang //} ātmā yatno dhṛtirbuddhiḥ svabhāvo brahma varṣma ca \n\n a.ko.225kha/3.3.109; kṣetram — kṣetram {chung ma lus dag go//} mi.ko.88kha; beraḥ, o ram — {lus ngan gyis} kubereṇa a.ka.45kha/57.6; śṛṅgaberam {rwa'i lus} mi.ko.55kha; ghanaḥ — ghanaḥ {sprin dang lus yon tan/} /{mkhrigs dang bar med pa la 'o//} mi.ko.88kha; pratimā — {mi gtsang lus 'di blangs na rgyal ba'i sku/} /{rin chen rin thang med par bsgyur bas na//} aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām \n bo.a.2kha/1.10; nilayaḥ — {skye ba po dag lus ni bu ga mang zhing 'chi dang rga ba'i gnas gyur pa/} /{mthong nas} jantūnāṃ nilayaṃ anekasuṣiraṃ mṛtyuṃ jarāṃ cāśritaṃ dṛṣṭvā la.vi.104ka/150; sattvaḥ — {bdag gis gzhan la phan par bya/} /{sems can yin phyir bdag lus bzhin//} anugrāhyā mayā'nye'pi sattvatvādātmasattvavat \n\n bo.a.27ka/8.94 \nii. granthasya śarīram — {rab tu byed pa'i lus ni rnam pa gnyis te/} {sgra dang don to//} dvividhaṃ hi prakaraṇaśarīram—śabdaḥ, arthaśca nyā.ṭī.36kha/7; {de rnams kyis ni snyan ngag gi/} /{lus dang rgyan yang rab tu bstan/} /{lus ni re zhig 'dod pa yi/} /{don gyi rnam bcad tshig gi phreng //} taiḥ śarīraṃ ca kāvyā– nāmalaṅkāraśca darśitaḥ \n śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī \n\n kā.ā.318kha/1.10; ma.bhā.1ka/6 2. = {tshogs} kāyaḥ — {tshogs dang lus zhes bya ba don tha mi dad de} kāyaḥ śarīramityanarthāntaram la.a.100ka/46 3. = {lus nyid} maurttyam — {'ug pa pa la sangs rgyas pas/} /{lus sogs sgrub byed bshad pa bzhin//} aulūkyasya yathā bauddhenoktaṃ maurttyādi sādhanam \n\n pra.a.41kha/47 0. ullapanakaḥ — {de dag la mtshan ma gdab bo//} {snag tsha'i thig le ni zhes bya'o//} {lus dag kyang ngo //} upacayānāṃ eṣu dānam \n mapiṭipyakastadāsyaḥ (masitilakastadākhyaḥ bho.pā.) \n ullapanakānāṃ ca vi.sū.73ka/90; \n \n\n• pā. 1. kāyaḥ, indriyaviśeṣaḥ — {dbang po rnams ni drug ste/} /{mig dang rna ba sna dang ni/} /{lce dang lus dang de bzhin yid//} indriyāṇi ca ṣaṭ—cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā \n he.ta.18ka/56 2. dehaḥ, grāhyavijñaptibhedaḥ — {lus dang gnas dang longs spyod rnams/} /{gzung ba rnam rig gsum po ste/} /{yid dang 'dzin pa'i rnam rig dang /} /{rnam par rtog ni 'dzin pa gsum//} dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ \n mana udgrahavijñaptirvikalpo grāhakāstrayaḥ \n\n la.a.161kha/112; \n \n\n• nā. dehaḥ, antaradvīpaḥ — {de yi bar gyi gling brgyad ni/} /{lus dang lus 'phags sgra mi snyan/} /{sgra mi snyan gyi zla dang ni/} /{rnga yab dang ni rnga yab gzhan/} /g.{yo ldan dang ni lam mchog 'gro//} dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ \n\n abhi.ko.9ka/3.56; {mi'i gnas kyi ming /} pūrvavidehaḥ {shar gyi lus 'phags/} dehaḥ {lus/} videhaḥ {lus 'phags} mi.ko.135kha; \n \n\n• vi. mūrtaḥ — {'chi bdag kha yi nang du mchis pa las/} /{khyed ni dbugs 'byin lus dang 'dra bar gshegs//} nimajjatāṃ mṛtyumukhe tu yeṣāṃ mūrtastvamāśvāsa ivābhyupetaḥ \n\n jā.mā.181ka/210; \n \n\n• = {lus pa/} lus rnam pa sum cu rtsa lnga|pañcatriṃśadvidhaḥ kāyaḥ — 1. {nang gi} ādhyātmikaḥ, 2. {phyi rol gyi} bāhyaḥ, 3. {dbang pos zin pa} indriyasaṃgṛhītaḥ, 4. {dbang pos zin pa ma yin pa} anindriyasaṃgṛhītaḥ, 5. {sems can du bgrang ba} sattvasaṃkhyātaḥ, 6. {sems can du bgrang ba ma yin pa} asattvasaṃkhyātaḥ, 7. {gnas ngan len dang ldan pa} dauṣṭhulyasahagataḥ, 8. {shin tu sbyangs pa dang ldan pa} praśrabdhisahagataḥ, 9. {'byung ba'i lus} bhūtakāyaḥ, 10. {'byung ba las gyur pa'i lus} bhautikakāyaḥ, 11. {ming gi lus} nāmakāyaḥ, 12. {gzugs kyi lus} rūpakāyaḥ, 13. {sems can dmyal ba pa} nārakaḥ, 14. {dud 'gro'i skye gnas pa} tairyagyonikaḥ, 15. {yi dwags kyi yul pa} paitṛviṣayikaḥ, 16. {mi'i} mānuṣyaḥ, 17. {lha'i} divyaḥ, 18. {rnam par shes pa dang bcas pa} savijñānakaḥ, 19. {rnam par shes pa med pa} avijñānakaḥ, 20. {nang gi lus} antaḥkāyaḥ, 21. {phyi rol gyi lus} bahiḥkāyaḥ, 22. {yongs su gyur pa} vipariṇataḥ, 23. {yongs su ma gyur pa} avipariṇataḥ, 24. {bud med kyi lus} strīkāyaḥ, 25. {skyes pa'i lus} puruṣakāyaḥ, 26. {ma ning gi lus} ṣaṇḍakakāyaḥ, 27. {mdza' bshes kyi lus} mitrakāyaḥ, 28. {dgra bo'i lus} amitrakāyaḥ, 29. {tha mal pa'i lus} udāsīnakāyaḥ, 30. {lus ngan pa} hīnakāyaḥ, 31. {lus 'bring} madhyakāyaḥ, 32. {lus bzang po} praṇītakāyaḥ, 33. {gzhon nu'i lus} daharakāyaḥ, 34. {lang tsho'i lus} yuvakāyaḥ, 35. {rgan po'i lus} vṛddhakāyaḥ śrā.bhū.107ka/291. lus kyi|kāyikaḥ — {lus kyi bde ba kho na yan lag tu rnam par gzhag ste} kāyikameva sukhamaṅgavyavasthāpitam abhi.sphu.292kha/1142; {bdag la lus kyi gnod pa dang sems kyi gnod pa mchis so//} kāyikaṃ ca me duḥkhaṃ cetasikaṃ ceti a.śa.19ka/15; kāyikī — {mtshang 'bru ba ni lus kyi tho 'tshams pa ste} utprāsaḥ kāyikī viheṭhanā bo.pa.96kha/62; śārīraḥ — {lus kyi nad/} /{reg pa dang ni sems kyi yang /} /{nor gyis phrogs pas} roge sparśena śārīre mānase draviṇena ca \n hate a.ka.35ka/54.12; śārīrikī — {de lta na 'o na ni lus kyi tshor ba yang las las skyes pa'i 'byung ba las byung ba'i phyir rnam par smin pa ma yin par 'gyur ro//} evaṃ tarhi śārīrikyapi vedanā karmajabhūtasambhūtatvānna vipākajā syāt abhi.bhā.44kha/99. lus kyi dkyil 'khor|dehamaṇḍalam — {'thor dang dgang ba'i sbyor ba yis/} /{lus kyi dkyil 'khor sbyang bar bya//} recakaṃ pūrakaṃ yogaṃ śodhayed dehamaṇḍalam \n sa.u.289ka/19.28. lus kyi skye mched|pā. kāyāyatanam, āyatanabhedaḥ — {skye mched ni bcu gnyis te/} {mig gi skye mched dang} … {lus kyi skye mched dang} … {chos kyi skye mched de} dvādaśāyatanāni—cakṣurāyatanam… kāyāyatanam… dharmāyatanaṃ ca śrā.bhū.92kha/246. lus kyi skyon yang dag par sel ba|pā. kāyakalisampramathanaḥ, samādhiviśeṣaḥ — {lus kyi skyon yang dag par sel ba zhes bya ba'i ting nge 'dzin} kāyakalisampramathano nāma samādhiḥ ma.vyu.621 (15ka). lus kyi khams|• pā. kāyadhātuḥ, dhātubhedaḥ — {khams ni bco brgyad de/} {mig gi khams dang} … {lus kyi khams dang} … {yid kyi rnam par shes pa'i khams} aṣṭādaśa dhātavaḥ —cakṣurdhātuḥ… kāyadhātuḥ… manovijñānadhātuḥ śrā.bhū.92ka/245; \n \n\n• saṃ. śarīradhātuḥ — {de bzhin du stong pa gcig pu dri ma dang bral ba ni sa la sogs pa'i lus kyi khams rnams kun nas 'bigs par byed do//} tathā śūnya eko vimalo bhūmyādīnāṃ śarīradhātūnāṃ samantād vedhaka iti vi.pra.72ka/4.133. lus kyi gos|kañcukaḥ — {ka ny+tsu ka ni go cha dang /} … {lus kyi gos la'o//} śrī.ko.165kha \n lus kyi mjug|dehāntaḥ — {lus kyi mjug tu da lta nyid/} /{khyod la dge ba nye bar gnas//} adhunaiva tavāsannā dehātte ku (ntaku li.pā.)śalasthitiḥ \n a.ka.338ka/44.23; dra. {lus kyi mtha'/} lus kyi rjes su lta|= {lus kyi rjes su lta ba/} lus kyi rjes su lta ba|• vi. kāyānupaśyī — {'di ltar nang gi lus la lus kyi rjes su lta zhing gnas so zhes kyang gsungs te/} {'di la rjes su lta ba ste lta ba yod pas na rjes su lta ba'o//lus} {la rjes su lta ba ni lus kyi rjes su lta ba'o//} ‘adhyātmaṃ kāye kāyānupaśyī viharati’ iti \n anupaśyamasyāsti darśanamityanupaśyī, kāye'nupaśyī kāyānupaśyī abhi.bhā.12ka/904; \n \n\n• saṃ. kāyānupaśyanā — {lus la lus kyi rjes su lta ba ni dran pa nye bar gzhag pa'o zhes 'byung ba'i phyir ro//} kāye kāyānupaśyanā smṛtyupasthānamiti vacanāt abhi.bhā.12ka/903. lus kyi nyes par spyad pa|kāyaduścaritam — {'chi 'pho dang skye ba shes pas 'di ltar sems can 'di dag ni lus kyi nyes par spyad pa dang ldan no//} cyutyutpādajñānenaiva amī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ abhi.bhā.62ka/1111. lus kyi bsnyen bkur|kāyaparicaryā — {lus kyi bsnyen bkur bya ba'i phyir bdag nyid phyogs bcu'i 'jig rten gyi khams ma lus pa'i de bzhin gshegs pa thams cad kyi zhabs kyi drung du phyin par lhag par mos pa byas la} daśasu dikṣvaśeṣasarvatathāgatapādamūlagatamātmānamadhimucya kāyaparicaryārtham sa.du.103ka/144. lus kyi stod|ūrdhvakāyaḥ — {bar snang de nyid la lus kyi smad nas chu'i rgyun gtong zhing /} {lus kyi stod nas me'i phung po rab tu 'bar bar byed do//} tatraivāntarīkṣe'dhaḥkāyādvāridhārāṃ pramumocatuḥ, ūrdhvakāyādagniskandhaṃ prajvālayataḥ sma sa.pu.170kha/259; pūrvakāyaḥ — {ri dwags kyi/} /{pags pas lus stod g}.{yogs pa} mṛgājinācchāditapūrvakāyaḥ a.ka.272kha/101.20. lus kyi stobs|kāyabalam — {grong khyer 'di na gzhu gzhan la la bdag gis bdung bzod pa'am lus kyi stobs dang mthu bzod pa mchis sam} astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca la.vi.79kha/107; kāyikaṃ balam— {lus kyi stobs de ni thams cad kyang reg bya'i skye mched kyi rang bzhin 'byung ba chen po'i khyad par kho na yin par rig par bya'o//} taccaitat kāyikaṃ balaṃ sarvasyaiva spraṣṭavyāyatanasvabhāvaṃ mahābhūtaviśeṣa eva abhi.bhā.56kha/1090. lus kyi thig le|pā. kāyabinduḥ — {'og tu lte bar lus kyi thig le'i chos thur sel 'dor ro//} adho nābhau kāyabindudharma(ma)pānaṃ tyajati vi.pra.277ka/2.106. lus kyi mtha'|= {'chi ba} dehāntaḥ, mṛtyuḥ — {gzugs can snying po'ang lus kyi mthar/} /{de dus nyid na mtho ris su/} /{dpal ldan rnam thos sras kyi bu/} /{rgyal ba'i khyu mchog ces par gyur/} bimbisāro'pi dehānte tasminneva kṣaṇe divi \n abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ \n\n a.ka.338kha/44.24. lus kyi mthar 'gro|vi. dehāntagaḥ — {de na sna tshogs kyi yang gzugs rnams snang /} /{reg dang longs spyod lus kyi mthar 'gro dang /} /{'jig rten gtso dang byed pa rnams mtshungs so//} rūpāṇi citrāṇi hi tatra cāpi \n dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca \n\n la.a.160ka/109. lus kyi dag pa|= {lus dag pa/} lus kyi dri ma 'dod ma|nā. aṅge malecchā, icchādevī — {de bzhin du sgra las skyes pa rol mo 'dod ma dang} … {phag mo las skyes pa lus kyi dri ma 'dod ma dang} evaṃ śabdajanyā vādyecchā…aṅge malecchā vārāhījanyā vi.pra.45ka/4.44. lus kyi bdag nyid|vi. kāyātmakaḥ — {phyi rol gyi don la mngon par zhen pa khyed cag gis rnam par shes pa lus kyi bdag nyid yin no zhes ni brjod par rigs pa ma yin no//} na hi tava bahirarthābhiniveśino vaktuṃ yuktam —kāyātmakaṃ vijñānamiti ta.pa.102kha/654. lus kyi bdun mtho ba|vi. saptocchrayakāyaḥ — {khye'u gzugs bzang zhing blta na sdug pa} … {lus kyi bdun mtho ba/} {che bar grags pa zhig btsas so//} putro jāto'bhirūpo darśanīyaḥ…maheśākhyaḥ prā (sa bho.pā.)ptocchrayakāyaśca a.śa.172ka/159. lus kyi bde ba|kāyasukham — {ting nge 'dzin las skyes pa lus kyi bde ba nang du 'byung ba'i lus kyi bde ba ni ting nge 'dzin dang mthun pa'i phyir ro//} samādhijasyāntaḥkāyasambhūtasya kāyasukhasya samādhyanukūlatvāt abhi.bhā.70ka/1144. lus kyi 'du byed|pā. kāyasaṃskārāḥ, āśvāsapraśvāsaparyāyaḥ — {dbugs rngub pa dang dbugs 'byung ba dag gi ming gi rnam grangs 'di ni rnam pa bzhi ste} … {rlung dang dbugs 'ong ba dang dbugs 'gro ba dang /} {dbugs rngub pa dang dbugs 'byung ba dang /} {lus kyi 'du byed dag go//} catvāryāśvāsapraśvāsānāṃ paryāyanāmāni…vāyavaḥ, ānāpānāḥ, āśvāsapraśvāsāḥ, kāyasaṃskārāśca śrā.bhū.84kha/222. lus kyi 'dus te reg pa|kāyasaṃsparśaḥ — {mig dang rna ba dang sna dang lce dang lus kyi 'dus te reg pa lnga ni thogs pa dang bcas pa'i dbang po la brten pa'i phyir thogs pa'i reg pa zhes bya'o//} cakṣuḥśrotraghrāṇajihvākāyasaṃsparśāḥ pañca pratighasaṃsparśa ityucyate, sapratighendriyāśrayatvāt abhi.bhā.134ka/471. lus kyi 'dus te reg pa las byung ba'i tshor ba|pā. kāyasaṃsparśajā vedanā — {de yang dbye na tshor ba'i tshogs drug ste/} {mig gi 'dus te reg pa las byung ba'i tshor ba nas yid kyi 'dus te reg pa las byung ba'i tshor ba'i bar ro//} sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanmanaḥsaṃsparśajā vedaneti abhi.bhā.33ka/48. lus kyi sdug bsngal|kāyikaṃ duḥkham — {'di ni khyod kyi lus kyi sdug bsngal tsha ba zhi bar byed pa yin no//} iyaṃ te kāyikasya duḥkhasya paridāhaśamanī a.śa.19kha/16; {de bzhin du sems can de dag kyang mnar ma mchis pa'i sems can dmyal ba chen po der lus kyi sdug bsngal nyams su myong na} evaṃ te sattvā avīcau mahānarake kāyikaṃ duḥkhaṃ pratyanubhavanti kā.vyū.204kha/262. lus kyi sdom pa|pā. kāyasaṃvaraḥ — {de dag med na} … {ji ltar de dag gi sdom pa ste lus dang ngag gi sdom pa dag tu 'gyur} kathaṃ tadabhāve tatsaṃvarau kāyavāksaṃvarau bhaviṣyataḥ abhi.sphu.286kha/1131. lus kyi brda|kāyasaṃjñā — {sgra rnams ni ngo bo nyid kyis don dang ldan pa ma yin gyi brda las yin te/} {de las don rtogs pa'i phyir lus kyi brda la sogs pa lta bu'o//} na hi śabdāḥ prakṛtyā'rthavantaḥ, samayāt \n tato'rthakhyāteḥ kāyasaṃjñādivat pra.vṛ.325ka/75. lus kyi nang na 'khod pa|vi. kāyāntarībhūtaḥ — {byang chub sems pa'i 'khor de dag thams cad dang} … {byang chub sems dpa' rdo rje'i snying po'i lus kyi nang na 'khod pa rang rang gis shes par gyur te} sā sarvāvatī bodhisattvaparṣat…vajragarbhasya bodhisattvasya kāyāntarībhūtamātmānaṃ sañjānīte sma da.bhū.271kha/62. lus kyi gnas ngan len|kāyadauṣṭhulyam — {'di lta ste/} {mi dga' ba dang glal byed pa dang sems zhum pa nyid dang} … {lus kyi gnas ngan len dang} tadyathā—aratiḥ, vijṛmbhikā, cetaso līnatvam… kāyadauṣṭhulyam abhi.sphu.135ka/844; kāyavaiguṇyam — {lus ngag sems kyi gnas ngan len//} kāyavāgbuddhivaiguṇyam pra.vā.112kha/1.144. lus kyi rnam par rig byed|pā. kāyavijñaptiḥ — {de dag rnam rig rnam rig min/} /{lus rnam rig byed dbyibs su 'dod//} te tu vijñaptyavijñaptī kāyavijñaptiriṣyate \n saṃsthānam abhi.ko.10kha/4.2; {sems kyi dbang gis lus de dang de ltar gnas pa ni lus kyi rnam par rig byed yin no//} cittavaśena kāyasya tathā tathā saṃ– sthānaṃ kāyavijñaptiḥ abhi.bhā.166kha/568; {dben par bgyi zhes pa ni ngag gi rnam par rig byed bslang ba yin la/} {thal sbyar zhes pa ni lus kyi rnam par rig byed do//} deśayāmīti vāgvijñaptimutthāpayati \n kṛtāñjaliriti kāyavijñaptiḥ bo.pa.68kha/36. lus kyi rnam par shes pa|pā. kāyavijñānam, vijñānabhedaḥ — {gal te snyoms par zhugs pa la ji ltar lus kyi rnam par shes pa 'byung zhe na} samāpannasya kathaṃ kāyavijñānamiti cet abhi.bhā.70ka/1144; {stong pa drug gis thugs kyi rdo rje zhes pa ni mig gi rnam par shes pa dang rna ba'i rnam par shes pa dang sna'i rnam par shes pa dang lce'i rnam par shes pa dang lus kyi rnam par shes pa dang yid kyi rnam par shes pa rnam par dag pas rnam pa drug ste} ṣaṭśūnyaiścittavajramiti cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ viśuddhayā ṣaḍvidham vi.pra.185ka/5.4. lus kyi rnam par shes pa'i khams|pā. kāyavijñānadhātuḥ, dhātubhedaḥ— {khams ni bco brgyad de/} {mig gi khams dang} … {lus kyi rnam par shes pa'i khams dang} … {yid kyi rnam par shes pa'i khams} aṣṭādaśadhātavaḥ—cakṣurdhātuḥ…kāyavijñānadhātuḥ…manovijñānadhātuḥ śrā.bhū.92ka/245. lus kyi pags pa|chaviḥ — {de nas mi de de lta bu'i sdig pa'i las mi bzad pa byas pas} … {lus kyi pags pa ni shu bas khra bor song} atha sa puruṣastadatikaṣṭaṃ pāpaṃ kṛtvā…kilāsacitracchaviḥ jā.mā.144kha/167. lus kyi spu ldang ba|vi. romāñcitatanuḥ — {blo gros chen po de la rang sangs rgyas kyi theg pa mngon par rtogs par 'gyur ba'i rigs ni gang gcig pu'i phyir mngon par rtogs pa bstan pa na mchi ma dang snying yer zhes lus kyi spu ldang bar 'gyur} tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ, yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati la.a.80kha/28. lus kyi spyod pa|śarīraceṣṭā — {tshig tu gzhan smra lus kyi spyod pa gzhan/} /{bsam pa gdug cing yid la gzhan du sems//} vāganyathā'nyaiva śarīraceṣṭā duṣṭāśayaṃ mānasamanyathaiva \n jā.mā.169ka/194; kāyacaryā — {lus kyi spyod pa'i stobs thams cad dang ldan pa} sarvakāyacaryābalopagataḥ da.bhū.246kha/47. lus kyi spyod pa'i stobs thams cad dang ldan pa|vi. sarvakāyacaryābalopagataḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing} … {lus kyi spyod pa'i stobs thams cad dang ldan pa yin} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvaḥ… sarvakāyacaryābalopagataśca da.bhū.246kha/47. lus kyi phyogs cha rnams rgan shar gyur pa|vi. parijīrṇaśarīrāvayavaḥ — {de nas khye'u de rang byung nas skra dkar zhing yan lag gnyer mas gang ba/} {lus kyi phyogs cha rnams rgan shar gyur pa} … {nyam stobs chung ngu zhig byung ngo //} tataḥ svayameva nirgato valipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ…alpasthāmaḥ a.śa.255ka/234. lus kyi bya ba|kāyakaraṇīyam — {lus kyi bya ba bsgrubs ma thag tu mchod rten la phyag bya'o//} caityamanantaraṃ kāyakaraṇīyānuṣṭhānād vandeta vi.sū.9ka/10. lus kyi dbang po|pā. kāyendriyam 1. indriyabhedaḥ — {mdo las/} {mig gi dbang po dang} … {lus kyi dbang po dang} … {kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…kāyendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; {dbang po lnga po mig dang rna ba dang sna dang lce dang lus kyi dbang po rnams} pañcendriyāṇi—cakṣuḥśrotraghrāṇajihvākāyendriyāṇi abhi.bhā.29kha/30 2. maṇḍalabhedaḥ — {lus kyi dbang po b+ha ga sems/} /{sku gsung thugs kyi rdo rje yi/} /{dkyil 'khor rnam pa gsum du 'gyur/} /{gzhan pa tshon lnga ldan pa min//} kāyendriyaṃ bhagaścittaṃ maṇḍalaṃ trividhaṃ bhavet \n kāyavākcittavajrāṇāṃ nāparaṃ pañcaraṅgikam \n\n vi.pra.89ka/3.1. lus kyi sbyin pa|śarīradānam — {lus kyi sbyin pa slong ba'i tshogs/} /{kun gyi 'bras bu med pa'i rgyu/} /{dpag bsam sar skyes gnas pa ni/} /{kun la rab tu byin gyur nyid/} śarīradānaṃ sarvārthisārthanaiṣphalyakāraṇam \n sarvaprado bhavatyeva tiṣṭhan kalpamahīruhaḥ \n\n a.ka.9kha/2.22. lus kyi rma|kāyakṣatiḥ — {de la lus kyi rma ni 'di lta ste/} {rnyed pa'i rgyu rnyed pa'i phyir brgyug pa dang kun du brgyug pa dang tshul khrims 'chal pa la spyod pa'o//} tatra kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca śi.sa.148kha/143. lus kyi smad|adhaḥkāyaḥ — {bar snang de nyid la lus kyi smad nas chu'i rgyun gtong zhing} tatraivāntarīkṣe'dhaḥkāyādvāridhārāṃ pramumocatuḥ sa.pu.170kha/259. lus kyi rtsa thig mnyam pa nyid kyi man ngag ces bya ba|nā. śarīranāḍikābindusamatāmnāyanāma, granthaḥ ka.ta.2410. lus kyi rtsis ris|tanulekhācchaviḥ — {gang gis mngal nas brtsams te rim gyis lhung dang rga dang 'jig pa'i dus rnams dag/} /{gang du yang ni lus kyi rtsis ris gzhan pa nyid du 'gyur ba ma yin pa//} yayā garbhārambhe kramanipatane vṛddhisamaye kṣaye vā nānyat prābhajata tanulekhācchavirapi \n\n a.ka.75ka/7.45. lus kyi tshig|dehapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {lus kyi tshig dang lus med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha… dehapadamadehapadam la.a.69ka/17. lus kyi tshogs|kāyanicayaḥ — {mang du yongs 'dris lus kyi tshogs ni brtan gnas min//} cirasthāyī nāyaṃ bahuparicayaḥ kāyanicayaḥ a.ka.186ka/80.59. lus kyi tshor ba|kāyikī vedanā — {de ni lus kyi tshor ba ji lta ba de bzhin du rig par bya'o//} sā tu yathā kāyikī vedanā, tathā veditavyā abhi.bhā.65ka/189. lus kyi 'od|dehaprabhā — {lus kyi 'od kyis phyogs cha khebs pa ni/} /{dgyes pa gsal bar mdzad bzhin de la smras//} dehaprabhāpūritadigvibhāgā babhāṣire harṣamivodgirantaḥ \n\n a.ka.36ka/3.186; {gang gi lus 'od zla nya yi/} /{'od ltar rdzogs pa'i 'phrog byed kyis/} /{gsal byed can min snang ba'i mtshan/} /{byams pa'i yon tan zad ma gyur//} yasya dehaprabhāpūraiḥ pūrṇendudyutihāribhiḥ \n niśāsu dīpakābhāsu nābhūtsnehaguṇakṣayaḥ \n\n a.ka.47kha/5.7. lus kyi yan lag|śarīrāvayavaḥ — {ji tsam na mi lus gnyer mas gang ba/} {mgo skya ba/} {lus kyi yan lag rnyis pa/} {dbang po rgud pa} yāvadanyatamaḥ puruṣo valīpalitottamāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ vi.va.154kha/1.42; aṅgāvayavaḥ — {rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral ba'i dbyes sam yang na de gang dga' bar sems gtod par byed} svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; aṅgam — {shing lo stug po dang de na chu gting zab mo zhig kyang yod pas lus kyi yan lag la chag grugs su ni cung zad kyang ma gyur to//} parṇasañcayaguṇāttvasya gāmbhīryācca salilasya na kiṃcidaṅgamabhajyata jā.mā.140kha/162; dra.— {lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i} vikalāvikalāṅgadehajanitayoḥ ta.pa.94kha/642. lus kyi ye shes mngon par bsgrub pa|pā. kāyajñānābhinirhāraḥ — {des lus kyi ye shes mngon par bsgrub pa de lta bu rab tu thob pas} … {tshe'i dbang rab tu 'thob bo//} sa evaṃ kāyajñānābhinirhāraprāptaḥ… āyurvaśitāṃ ca pratilabhate da.bhū.245ka/46. lus kyi ris su gtogs pa|vi. śarīrakāyikaḥ — {de nas lus kyi ris su gtogs pa'i lha mo chos kyi pad mo dpal gyi dkyil 'khor ces bya ba dang} tatra dharmapadmaśrīkuśalā (maṇḍalā bho.pā.) śarīrakāyikadevatā ga.vyū.258ka/340. lus kyi reg pa|kāyasaṃsargaḥ — {lus kyi reg pa dge 'dun lhag ma rnam par 'byed pa'o//} kāyasaṃsarge (rgasaṅghāvaśeṣe) vibhaṅgaḥ vi.sū.20ka/23; {lus kyi reg pa zhu ba'i skabs so//} kāyasaṃsarge pṛcchā vi.sū.20ka/23; {lus kyi reg pa 'dul byed dag go//} kāyasaṃsarge vinītakāni vi.sū.20ka/23. lus kyi las|kāyakarma — {de ltar byang chub sems dpa'i sa bdun pa la gnas pa'i byang chub sems dpa' ni lhag pa'i bsam pas yongs su dag pa'i lus kyi las dang ldan pa yin} so'syāṃ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo'dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati da.bhū.232kha/38. lus kyi las kyi mtha' ma log pa|vi. avipannakāyakarmāntaḥ — {bslab pa'i gzhi ji ltar yang dag par blangs pa dag la lus kyi las kyi mtha' ma log pa dang ngag gi las kyi mtha' ma log par gyur} yathāsamātteṣu śikṣāpadeṣu avipannakāyakarmāntaśca bhavatyavipannakāya– (vāk bho.pā.)karmāntaśca śrā.bhū.16ka/37. lus kyi las ngan pa|vi. kāyakarmahīnaḥ — {lus kyi las ngan pa ni khyim 'bigs pa'i rkun po ste/} /{'tsho ba shin tu smad pa'i phyir ro//} kāyakarmahīnaścauraḥ sandhicchedakaḥ, atyarthaṃ garhitajīvitatvāt abhi.sa.bhā.116ka/155. lus kyi las thams cad ye shes kyi sngon du 'gro zhing ye shes kyi rjes su 'brang ba|pā. sarvakāyakarmajñānapūrvaṃgamaṃ jñānānuparivarti, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.148 (4ka). lus kyi las la so sor rtog pa|pā. kāyakarmapratyavekṣā — {tshul khrims kyi sdom pa de yang yongs su dag par bya ba'i phyir rnam pa gsum la so sor rtog par byed do//} … {'di lta ste/} {lus kyi las la so sor rtog pa dang ngag gi las la so sor rtog pa dang yid kyi las la so sor rtog pa'o//} asya khalu śīlasaṃvarasya trividhā pratyavekṣā pariśuddhinimittaṃ…yaduta kāyakarmapratyavekṣā, vākkarmapratyavekṣā, manaḥkarmapratyavekṣā śrā.bhū.23ka/55. lus kyi legs par spyad pa|kāyasucaritam — {lus kyi legs par spyad pa thams cad ni lus gtsang byed yin no/} /{ngag dang yid kyi legs par spyad pa thams cad ni ngag dang yid kyi gtsang byed yin te} sarvaṃ kāyasucaritaṃ kāyaśaucam \n sarvaṃ vāṅmanaḥsucaritaṃ vāṅmanaḥśaucam abhi.bhā.199ka/673. lus kyi legs par bya ba|śarīrasatkriyā — {mi sbyin gyis ni 'phral la de'i/} /{lus kyi legs par bya ba byas/} /{ka t+yA ya na zhes thob nas/} /{grub slad wa ra Na sIr song /} śarīrasatkriyāṃ tasya kṛtvā sapadi nāradaḥ \n yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām \n\n a.ka.212ka/24.50. lus kyi longs spyod la ltos pa med pa|pā. kāyabhoganirapekṣatā, kāyasaṃyamaḥ — {chu gter rdo rje rnams dang zhes pa ni lus kyi longs spyod la ltos pa med pa dang ngag gi longs spyod la ltos pa med pa dang sems kyi longs spyod la ltos pa med pa dang 'pho ba'i bde ba la ltos pa med pa ni bsnyen pa ste/} {lus dang ngag dang sems dang tshangs par spyod pa'i sdom pa'o zhes pa'i don to//} jalanidhikuliśairiti kāyabhoganirapekṣatā, vāgbhoganirapekṣatā, cittabhoganirapekṣatā, cyavanasukhanirapekṣatā sevā, kāyavākcittabrahmacaryasaṃyama ityarthaḥ vi.pra.64kha/4.113. lus kyis ngan du spyod pa dang ldan pa|vi. kāyaduścaritena samanvāgataḥ — {sems can 'di dag ni lus kyis ngan du spyod pa dang ldan pa/} {ngag gis ngan du spyod pa dang ldan pa/} {yid kyis ngan du spyod pa dang ldan pa} ime…sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā (manoduścaritena samanvāgatāḥ) da.bhū.200ka/22. lus kyis mngon du byed pa|pā. kāyasākṣī, anāgāmibhedaḥ— {'gog pa thob pa'i phyir mi 'ong /} /{lus kyis mngon sum byed par 'dod//} nirodhalābhyanāgāmī kāyasākṣī punarmataḥ \n\n abhi.ko.20ka/6.43; {lus kyis mngon du byed pa zhes bya ba ni phyir mi 'ong ba rnam par thar pa brgyad thob pa'o//} {rnam par thar pa brgyad po de dag lus kyis mngon sum du byas nas rdzogs par byas te gnas pa'i phyir ro//} kāyasākṣī vimokṣalābhyanāgāmī, aṣṭau vimokṣān kāyena sākṣātkṛtvopasampadya viharaṇāt abhi.sa.bhā.87ka/119; {lus kyis mngon du byed pa ni dad pas mos pa dang mthong bas thob pa'i nang du 'dus pas mi rtsi'o//} {gal te rtsi na dbang po'i sgo nas ni gsum mo//} kāyasākṣī śraddhādhimuktadṛṣṭiprāptayorantarbhūta iti na gaṇyate \n yadi punargaṇyate, indriyatastrayaḥ abhi.sphu.226kha/1010; śrā.bhū.74ka/1791; dra. {lus kyis mngon sum du thob pa/} {lus kyis mngon sum du byed pa/} lus kyis mngon sum du thob pa|pā. kāyasākṣī, anāgāmibhedaḥ— {phyir mi 'ong ba gang la la 'gog pa} ( {'i snyoms par 'jug pa} ) {thob pa de ni mya ngan las 'das pa dang 'dra ba'i chos lus kyis mngon sum du byed pa'i phyir lus kyis mngon sum du thob pa zhes bya'o//} yo hi kaścidanāgāmī nirodhasamāpattilābhī sa kāyasākṣītyucyate; nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt abhi.bhā.25kha/962; dra.— {lus kyis mngon du byed pa/} {lus kyis mngon sum du byed pa/} lus kyis mngon sum du byed pa|pā. kāyasākṣī, āryapudgalabhedaḥ — {'phags pa'i gang zag rnams ni thams cad du bdun yin te/} {dad pas rjes su 'brang ba dang chos kyis rjes su 'brang ba dang dad pas mos pa dang mthong bas thob pa dang lus kyis mngon sum du byed pa dang shes rab kyis rnam par grol ba dang gnyi ga'i cha las rnam par grol ba'o//} sarva eva tvāryapudgalāḥ sapta bhavanti—śraddhānusārī, dharmānusārī, śraddhādhimuktaḥ, dṛṣṭiprāptaḥ, kāyasākṣī, prajñāvimuktaḥ, ubhayatovimuktaśca abhi.bhā.36kha/1007; {gang zag lus kyis mngon sum du byed pa gang zhe na} kāyasākṣī pudgalaḥ katamaḥ śrā.bhū.69ka/177; dra {lus kyis mngon du byed pa/} {lus kyis mngon sum du thob pa/} lus kyis rjes su lta ba|vi. kāyānudarśī — {nang gi lus la lus kyis rjes su lta bar gnas so//} adhyātmaṃ kāye kāyānudarśī viharati da.bhū.204kha/24. lus kyis nyes par spyod pa|kāyaduścaritam ma.vyu.1682 ( {lus kyi nyes par spyod pa gsum} trīṇi kāyaduścaritāni ma.vyu.37kha). lus kyis rnam par shes par bya ba|vi. kāyavijñeyam — {sna dang lce dang lus kyis rnam par shes par bya ba} ghrāṇajihvākāyavijñeyam abhi.bhā.84ka/1196. lus kyis phyin byed|= {lus phyin byed/} lus kyis tshul 'chos pa|kāyakuhanā — {de ltar lus kyis tshul 'chos pa mi byed do//} evaṃ kāyakuhanāṃ na karoti śi.sa.148ka/143. lus kyis legs par spyad pa|vi. kāyasucaritaḥ — {lus kyis legs par spyad pa ni/} {tshe 'di dang phyi ma la rnam par smin pa 'dod pa yin te} kāyasucaritasyeṣṭo vipāko dṛṣṭe dharme abhisamparāye ca śrā.bhū.22ka/53. lus kyis legs par spyod pa|kāyasucaritam — {sems can 'di dag ni lus kyis legs par spyod pa dang ldan pa} ime…sattvāḥ kāyasucaritena samanvāgatāḥ da.bhū.200ka/22; ma.vyu.1686 (37kha). lus kyis legs par spyod pa dang ldan pa|vi. kāyasucaritena samanvāgataḥ — {sems can 'di dag ni lus kyis legs par spyod pa dang ldan pa/} {ngag gis legs par spyod pa dang ldan pa/} {yid kyis legs par spyod pa dang ldan pa} ime… sattvāḥ kāyasucaritena samanvāgatā (vāksucaritena samanvāgatā manaḥsucaritena samanvāgatāḥ) da.bhū.200ka/22. lus kyis shes par bya ba|vi. kāyavijñeyam — {rna bas shes par bya ba'i sgra rnams dang} … {lus kyis shes par bya ba'i reg bya rnams dang} śrotravijñeyāḥ śabdāḥ…kāyavijñeyāni spraṣṭavyāni a.śa.103kha/93. lus bkan pa|pañjaropanikṣepaḥ — {lus bkan pa la'o//} pañjaropanikṣepe vi.sū.50ka/63. lus bkres shing nyam chung bas non|vi. kṣutkṣāmaparigataśarīraḥ — {dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na sprang po zhig gnas la/} {lus bkres shing nyam chung bas non nas phan tshun du 'khor 'khor ba las} bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ koṭṭamallakaḥ kṣutkṣāmaparigataśarīraḥ itaścāmutaścānvāhiṇḍate a.śa.246ka/226. lus skams|vi. śuṣkagātraḥ — {de dang de na dbyig pas kun bsdigs la/} /{bkres shing skom par gyur pas lus kyang skams//} daṇḍena santrāsita tatra tatra kṣudhāpipāsāhata śuṣkagātrāḥ \n\n sa.pu.37kha/66. lus skyes|• vi. tanujaḥ — {da ni mi'i lus skyes la sogs pa rnams kyi dbugs kyi tshad gsungs pa} idānīṃ manuṣyatanujādīnāṃ svasvaśvāsamānamucyate vi.pra.172ka/1.24; \n \n\n• saṃ. 1. = {spu} tanūruham, roma — {lus skyes spu dang ba spu 'o//} tanūruhaṃ roma loma a.ko.177ka/2.6.99; tanvāṃ rohatīti tanūruham \n tanuruhaṃ vā a.vi.2.6.99 2. aṅgajaḥ, madanaḥ — {chu ma dang sbyor 'phel ba yi/} /{dmar ba rab tu ston byed cing /} /{tsha zer can ni nub gyur te/} /{lus skyes dag ni rnam par rgyas//} rāgamādarśayanneṣa vāruṇīyogavardhitam \n parābhavati gharmāṃśuraṅgajastu vijṛmbhate \n\n kā.ā.332kha/2.315; kā.ā.330kha/2.252. lus skyon|doṣaḥ — {de nas de yi lus skyon gyi/} /{sman ni sa yi dbang pos dris/} /{sman pas smras pa} pṛṣṭāstataḥ kṣitīśena vaidyāstaddoṣabheṣajam \n avadan a.ka.290kha/37.34. lus skyob|= {go cha} tanutram, varma — {de nas lus skyob go cha dang /} /{ya lad brang khebs go cha khrab/} /{ka ba tsa ni mo min no//} atha tanutraṃ varma daṃśanam \n uraśchadaḥkaṅkaṭako jagaraḥ kavaco'striyām \n\n a.ko.190ka/2.8.64; tanuṃ trāyate tanutram a.vi.2.8.64. lus khrag gis bsgos pa|vi. rudhirabinducitaḥ, o tā — {der bdag gis yi dwags mo} … {lus khrag gis bsgos pa} … {zhig mthong lags so//} tatrāhaṃ pretīmadrākṣaṃ…rudhirabinducitām a.śa.132ka/122. lus 'khogs pa|kuṭilakāyaḥ — {rgan po 'khar ba la brten gyi/} /{blo ni chos la ma yin no/} /{rga bas lus ni 'khogs pa la/} /{rang bzhin gyis ni dben pa med//} vṛddho'valambate yaṣṭiṃ na tu dharmamayīṃ dhiyam \n jarākuṭilakāyasya svabhāvo nirvivekatā \n\n a.ka.214ka/24.73. lus gas shing hrud hrud po|vi. sphuṭitaparuṣagātraḥ — {yang mi skya bo rbab rbab po/} {lus gas shing hrud hrud po/} {lto ri sul ltar 'dug pa} … {mthong ngo //} punarapi puruṣaṃ paśyatyutpāṇḍotpāṇḍukaṃ sphuṭitaparuṣagātraṃ parvatopamakukṣim vi.va.154kha/1.42. lus glebs 'dra|vi. ślipāṭakaḥ — {skra ser dang ni} … {ha cang sbom dang lus glebs 'dra//} haridrakeśāḥ…atisthūlāḥ ślipāṭakāḥ vi.sū.5ka/5. lus rgyas|vi. sphītagātraḥ — {mkha' la sngon mo'i shing rta yi mkhar bgrod khro ba dang bcas kha dog lnga pa lus rgyas mig gsum ldan pa a ni la zhes pa'o//} vyomni nīlārathasya sakrūraḥ pañcavarṇo'nila iti khagaḥ sphītagātrastrinetra iti vi.pra.44ka/4.41. lus ngan|• nā. kuberaḥ, dhanādhipaḥ/yakṣādhipatiḥ — {de nas bA lo k+Sha zhes pa'i/} /{yul du de bzhin gshegs pa byon/} /{lus ngan gyis bzhin tshong dpon ni/} /{legs par rab sad ces pas mchod//} atha bālokṣanāmānaṃ deśaṃ prāptastathāgataḥ \n śreṣṭhinā suprabuddhena kubereṇeva pūjitaḥ \n\n a.ka.45kha/57.6; {rgyal po chen po lus ngan ni gnod sbyin nor bu rin po che skar ma'i 'od zer thogs pa} … {bye ba khrag khrig brgya stong phrag du ma dag dang lhan cig tu byang phyogs nas 'ongs par gyur te} uttarasyā diśaḥ kubero mahārāja āgato'bhūt sārdhamanekairyakṣakoṭiniyutaśatasahasraiḥ jyotīrasamaṇiratnaparigṛhītaiḥ la.vi.108kha/157; {de dag bdag po rgyal po ni/} /{mi la zhon pa lus ngan po//} teṣāṃ cādhipatī rājā kubero naravāhanaḥ \n la.vi.186kha/284; {de nas gnod sbyin gyi rgyal po chen po lus ngan pos bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to//} atha kubero mahāyakṣarājā bhagavantaṃ namasyaivamāha sa.du.118ka/200; {lus ngan dang ni mig gsum grogs/} /{gnod sbyin rgyal po gsang ba'i bdag/} … /{dpal ster bsod nams skye bo'i dbang //} kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n…śrīdapuṇyajaneśvarāḥ \n\n a.ko.132kha/1.1.71; kutsitaṃ beraṃ śarīramasyeti kuberaḥ a.vi.1.1.71; \n \n\n• vi. kauveraḥ — {lus ngan por ni g+ha sma rI/} /{'og tu sa spyod ma zhes brjod//} kauvere ghasmarī caivādhastād bhūcarī smṛtā \n\n he.ta.11ka/32; kauverī — {lus ngan rdo rje mkha' 'gro ma/} /{dbus su bdag med rnal 'byor ma//} kauverī vajra– ḍākī ca madhye nairātmyayoginī \n\n he.ta.9ka/26; kuveraḥ — {shar gyi 'dab ma la nyi ma'o//} … {lus ngan du spen pa'o//} pūrvadale ādityaḥ…kuvere śaniḥ vi.pra.235kha/2.37; \n \n\n• saṃ. 1. śarīrakam — {gtsang ba min pa kun gyi gter/} /{byas pa mi gzo rnam par 'jig/} /{lus ngan dag gi ched du yang /} /{rmongs pa dag ni sdig par byed//} sarvāśucinidhānasya kṛtaghnasya vināśinaḥ \n śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate \n\n nā.nā.241ka/145 2. = {ru rta} kauveram, kuṣṭham mi.ko.57kha \n lus ngan gyi phyogs|= {byang} kauverī, uttarā dik — kauverī {lus ngan gyi phyogs te byang} mi.ko.17ka \n lus ngan po|= {lus ngan/} lus ngan bu|nā. = {nor lha} kuberaḥ, yakṣarājaḥ — {gang gis dbang phyug lus ngan bu'i/} /{mdzod na gnas pa'ang zum par byed//} aiśvaryaṃ yaḥ kuberasya kośalīnaṃ nyavedayat (nyamīlayat li.pā.) \n\n a.ka.74ka/62.3. lus ngal ba|kāyaklamathaḥ — {'khor de na sems can 'ga' yang lus ngal ba yang med/} {sems skyo ba yang med do//} na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklama– tho'bhūt, na ca cittaklamathaḥ sa.pu.9kha/13. lus mngon par btud|vi. abhinatakāyaḥ — {lus btud lus mngon par btud lus rnam par btud} avanatakāyā abhinatakāyāḥ praṇatakāyāḥ sa.pu.39ka/71. lus can|• vi. mūrttimān — {lus can gyi rdzas lnga po dag la} pañcasu mūrttimatsu dravyeṣu ta.pa.285ka/282; {lus can dag ni gdon mi za bar pha rol dang tshu rol gyi yul gyi rnam par dbye ba ldan par 'gyur dgos so//} avaśyaṃ hi pūrvāparadigbhāgena bhāvyaṃ mūrtimatām pra.a.200kha/556; vigrahī — {las ni gang du'ang lus can min//} na kvacid vigrahī karma ma.mū.192kha/129; aṅgī — {skyon med lus can khyod kyi ni/} /{lag pa'i 'khri shing bar dag tu/} /{nu ma rab rgyas 'di dag gi/} /{go skabs rnyed par 'gyur ma yin//} anayoranavadyāṅgi stanayorjṛmbhamāṇayoḥ \n avakāśo na paryāptastava bāhulatāntaram \n\n kā.ā.321kha/1.87; {dud pa'i lus can rnams kyi} natāṅgīnām kā.ā.325ka/2.97; mūrttaḥ — {lus can gyi rdzas kyi dbang du byas nas lus can gyi rdzas dag kho na la} mūrttaṃ dravyamavadhiṃ kṛtvā mūrtteṣveva dravyeṣu ta.pa.270kha/256; \n \n\n• saṃ. 1. mūrttiḥ — {bde bar gshegs pa rnams la ni reg pa dang ldan pa lus can yin pa'i phyir ro//} sparśayogaśca mūrttiriti saugatāḥ pra.a.41kha/47; {rdzas thams cad du song ba ma yin pa tshad yod pa ni lus can yin la/} {thams cad du song ba ma yin pa dang rdzas kyi rdul phra rab ni bye brag pa dag rtag par 'dod do//} asarvagatadravyaparimāṇaṃ mūrttiḥ \n asarvagatāśca dravyarūpāśca paramāṇavaḥ nityāstu vaiśeṣikairiṣyante nyā.ṭī.87ka/240 2. = {srog chags} śarīrī, prāṇiḥ — {lus can 'khor ba'i sdug bsngal las/} /{nges par thar la yi rang ngo //} saṃsāraduḥkhanirmokṣamanumode śarīriṇām \n bo.a.6kha/3.2; {mtshams ni nges pa lus can gyi/} /{srog ni nges par 'gro ba nyid//} nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām \n a.ka.62kha/6.111; dehī — {stong phrag bzhi bcu dag dang ni/} /{brgya phrag dag gi lo rnams kyang /} /{lus can rnams kyi tsher gyur pa/} /{de dus rtsod la sdang ba byung //} catvāriṃśatsahasrāṇi vatsarāṇāṃ śatāni ca \n babhūva dehināmāyustasya kāle kalidviṣaḥ \n\n a.ka.48ka/5.12; bo.a.7kha/3.19; tanubhṛt — {las kyi 'khri shing ring po gsar pa nyid la rtag tu 'bras bu rnying pas khyab/} /{ngo mtshar dang bcas lus can lhan cig spyod cing de la'ang nges par g}.{yo ba med//} dīrghā karmalatā naveva satataṃ vyāptā purāṇaiḥ phalaiḥ sāścaryā sahacāriṇī tanubhṛtāṃ tatrāpyalaṃ niścalā \n a.ka.4ka/50.33 3. = {lus can nyid} mūrttitā — {zhes brjod pa 'ba' zhig la gzung ba'i rnam pa dang bral ba'i lus can gyi 'dzin pa shel gong dag pa lta bur dran pa yang ma yin no//} na cāpi kevalo grāhya(ā)– kārānaṅkitamūrttitayā grāhakaḥ śuddhasphaṭijasaṃkāśaḥ smaryate ta.pa.128kha/707; \n \n\n• u.pa. dehaḥ — {rig byed kyi bdag nyid du gyur pa'i phyir rig byed kyi lus can zhes bya'o//} sātmībhūtavedatvāt vedadehā ucyante ta.pa.272ka/1012; vapuḥ — {grub pa yan lag mchog btud rnams dang mtshar bas spu langs lus can nor lha yis} siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena nā.nā.225ka/3; vigrahaḥ — {nam zhig skom pas gzir gyur cing /} /{gdung bas nyen pa'i lus can des/} /{so ga'i tsA ta ka bzhin du/} /{'gar yang chu ni thob ma gyur//} sa kadācittṛṣākrāntaḥ santāpaklāntavigrahaḥ \n nidāghe cātaka iva na kvacijjalamāptavān \n\n a.ka.259kha/94.9; śarīraḥ — {btsun pa bdag cag yi dwags rnams ni rnam par ltung ba'i lus can rnams lags te/} {sngon gyi las kyi nongs pas chab kyang mi rnyed lags na} vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ vi.va.153ka/1.41. lus can nyid|mūrttatvam — {gang gi chos 'ga' zhig dus gsum du yang mi skye ba de ni ji ltar de'i yin par 'gyur te/} {dper na nam mkha'i lus can nyid bzhin no//} yasya hi yo dharmaḥ kālatraye'pi na sañjāyate, sa kathaṃ tasya sambhavet, yathā''kāśasya mūrttatvam ta.pa.223kha/916. lus can ma|aṅganā, sundarī — {sprin med mkha' la lus can ma/} /{lan cig mig gnyis sbyin pa mdzod//} aghane gagane dṛṣṭiraṅgane dīyatāṃ sakṛt \n\n kā.ā.338ka/3. 88; tanvī — {khyod kyi gzugs kyis bdag cag rnams/} /{gdung nus min nam lus can ma//} api te rūpamasmākaṃ tanvi tāpāya kalpate \n\n kā.ā.333kha/2.334. lus can ma yin pa|vi. amūrttaḥ — {'bo ba med pa ni 'bo ba dang bral ba rnams te/} {lus can ma yin pa dang thams cad du song ba dag gis 'bo ba med pa'i phyir ro//} agatīnāmiti gatirahitānām; amūrtasarvagatatvābhyāṃ gaterabhāvāt ta.pa.303kha/320; {lus can dang lus can ma yin pa'i tshul 'dra ba yang med de mthun pa med pa'i phyir ro//} na ca sārūpyaṃ mūrttāmūrttayoḥ sādṛśyābhāvāt pra.a.178kha/193. \n{lus can ma yin pa'i phyir} amūrtatvāt — {de la tshul gnyis pa ni sgra mi rtag ste/} {mig gis gzung bar bya ba yin pa'i phyir/} {mnyan par bya ba yin pa'i phyir/} {lus can ma yin pa'i phyir zhes bya ba lta bu ste} tatra dvidvirūpo yathā — dhvaniranityaścākṣuṣatvācchrāvaṇatvādamūrtatvāditi ta.pa.24ka/495. lus can ma yin pa nyid|amūrtatvam — {sogs pa'i sgras mi rtag pa nyid dang yang mi rtag pa nyid dang lus can ma yin pa nyid gzung ngo /} ādiśabdādanityatvam, punaranityatvam, amūrtatvaṃ ca gṛhyate nyā.ṭī.74kha/196. lus gcig gis mngon par bsgrubs pa|ekakāyābhinirhāratā— {kye rgyal ba'i sras dag} … {sngon chad lus gcig gis mngon par bsgrubs pas spyod pa mngon par bsgrub par gyur gyi} bho jinaputra pūrvamekakāyābhinirhāratayā caryābhinirhāro'bhūt da.bhū.241kha/43. lus gcig la 'du shes gcig pa dag|pā. ekatvakāyā ekatvasaṃjñinaḥ — {sems can gyi gnas dgu} … {lus gcig la 'du shes gcig pa dag/} {dper na dge rgyas kyi lha rnams so//} nava sattvāvāsāḥ…ekatvakāyāḥ ekatvasaṃjñinaḥ; tadyathā—devāḥ śubhakṛtsnāḥ ma.vyu.2292 (44kha). lus gcig la 'du shes tha dad pa dag|pā. ekatvakāyā nānātvasaṃjñinaḥ, sattvāvāsabhedaḥ — {sems can gyi gnas dgu} … {lus gcig la 'du shes tha dad pa dag/} {dper na/} {'od gsal ba rnams so//} nava sattvāvāsāḥ…ekatvakāyāḥ nānātvasaṃjñinaḥ; tadyathā — ābhāsvarāḥ ma.vyu.2291(44kha). lus gcu ba|gātramoṭanam — {bya rmyang ba dang lus gcu ba dang le los nyams pas gnas par mi bya ste} na tu jṛmbhikāṃ gātramoṭanaṃ kurvannālasyopahitaścireṇa bo.pa.105kha/75. lus gcod pa|śarīracchedanam — {phung po nyon mongs pa la sogs pa ni bsnyung bar gnas pa la bkod pa la sogs pa dang lus gcod pa la sogs par brjod de} skandhakleśādirūpavāsaḥ saṃnyastādi śarīracchedanādikamucyate vi.pra.154kha/3.103. lus cha ba'i tshul dang ldan pa|vi. kāyamaṇḍanayogānuyuktaḥ — {gzugs kyis rgyags shing dregs pa med pa yin te/} {lus cha ba'i tshul dang ldan pa ma yin no//} na ca rūpamadamatto bhavati, na kāyamaṇḍanayogānuyuktaḥ śi.sa.85kha/84. lus chung ba|vi. bālyaśarīraḥ — {gang yang lus chung ba'i ma nu'i skye ba de dag blo dman pa dang lus chen po ni blo gsal bar 'gyur te} ye bālyaśarīramanujanmānaste mandadhiyaḥ, mahāśarīrāstu paṭudhiyaḥ ta.pa.94kha/642. lus che|= {lus chen/} lus che ba|= {lus chen/} lus chen|• vi. mahākāyaḥ — {de yi nang na skyes bu ni/} /{lus chen gnas pa de yis mthong //} tadantare mahākāyaṃ so'paśyatpuruṣaṃ sthitam \n a.ka.245kha/92.39; {byang chub sems dpa'} … {glang po che lus chen po gcig pu rgyu ba zhig tu skyes par gyur to//} bodhisattvaḥ…mahākāya ekacaro hastī babhūva jā.mā.179kha/209; {gnod sbyin kha dog spa zhing lus che la stobs che ba gang yang rung ba zhig tu mngon par sprul nas} anyatamaṃ vā udāravarṇa– mahākāyaṃ (mahābalaṃ) yakṣamabhinirmimīya bo.bhū.81kha/104; mahāśarīraḥ {gang yang lus chung ba'i ma nu'i skye ba de dag blo dman pa dang lus chen po ni blo gsal bar 'gyur te} ye bālyaśarīramanujanmānaste mandadhiyaḥ, mahāśarīrāstu paṭudhiyaḥ ta.pa.94kha/642; \n \n\n• saṃ. = {rnga mo} mahāṅgaḥ, uṣṭraḥ — {rnga mo rigs} (? {rim} ) {can rang bzhin dang /} /{lus chen} uṣṭre kramelakamayamahāṅgāḥ a.ko.199kha/2.9.75; mahānti grīvādyaṅgāni yasyeti mahāṅgaḥ a.vi.2.9.75; \n \n\n• nā. mahākāyaḥ, garuḍendraḥ — {nam mkha' lding gi dbang po bzhi 'di lta ste/} {nam mkha' lding gi dbang po gzi brjid chen po dang lus chen dang} … {'phrul chen thob} caturbhiśca garuḍendraiḥ…tadyathā—mahātejasā ca garuḍendreṇa, mahākāyena ca… maharddhiprāptena ca sa.pu.3kha/2. lus chen po|= {lus chen/} lus chen po dang ldan pa|vi. mahākāyaḥ — {sems can 'di ni lus chen po dang ldan pa ste} mahākāyo'yaṃ sattvaḥ la.vi.74kha/101. lus mchog|varatanuḥ — {kye ma mdzes sdug kun rdzogs shing /} /{bsngags 'os lus mchog ldan pa'i lus//} aho sampūrṇalāvaṇyā dhanyā varatanostanuḥ \n a.ka.132ka/66.84; {lus mchog sprul la phra rab rdul dag gal te 'dod pas rab tu bkod pa na//} nirmāṇe paramāṇutāṃ varatanoḥ kāmena cet a.ka.299kha/108.71. lus mchog can|vi. sadvapuḥ — {thub 'od kyis rgyas pad ma las byung lus mchog can//} munikarabodhitāmbujavinirgatasadvapuṣaḥ bo.a.21kha/7.44. lus mchog ma|= {yan lag mchog ma/} lus 'ching|1. = {chu} kabandham, udakam — {chu ni mo ste} … {lus 'ching} āpaḥ strī… kabandham a.ko.147ka/1.12.4; kaṃ sukhaṃ badhyate'tra kabandham \n bandha bandhane \n kaṃ sukhaṃ badhnātīti vā a.vi.1.12.4 2. adhikāṅgam — \n{go khrab kyi sked ching gi ming} …adhikāṅgam {lus 'ching zhes so//} mi.ko.46ka \n lus 'jam|= {lus 'jam pa/} lus 'jam pa|vi. komalaśarīraḥ — {lha khyod kyang} … {lus 'jam pa/} {lang tsho la bab pa/} {dbu skra gnag pa} tvaṃ ca deva …komalaśarīraḥ śiśuḥ kṛṣṇakeśaḥ la.vi.105kha/152; komalāṅgaḥ, o ṅgī — {lus 'jam gang la pad ma yi/} /{mal stan dag kyang rtsub byed na/} /{lha mo de ni ro khang dag/} /{sreg za ldan par ji ltar nyal//} yasyāḥ kusumaśayyā'pi komalāṅgyā rujākarī \n sā'dhiśete kathaṃ devī hutāśanavatīṃ citām \n\n kā.ā.331kha/2.283. lus brjes pa|parivṛttāśrayaḥ — {gnyen dang gnyen lta bur gyur pa de dag tshe gzhan du lus brjes pa ri dwags dang phyugs dang bya'i skye gnas gang yang rung bar gyur la} tasya anyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhorbandhubhūtasya vā la.a.153ka/100. lus nyam chung bar gyur|vi. durbalāṅgaḥ — {de nas ston gyi dus kyi tshe dge slong dag skya rbab ser po'i nad kyis thebs te lus rid cing lus nyam chung bar gyur to//} śaratkālasamaye bhikṣavo rogeṇa bādhyante pītapāṇḍukāḥ kṛśaśarīrā durbalāṅgāḥ a.śa.87ka/78. lus nyams|vi. vikaṭakaḥ — {sha mdog kha dog rnam bzhi dang /} /{de bzhin gyol po lus nyams so//} caturbhiśca chavivarṇai ce (? rṇaiḥ khe)lā vikaṭakāstathā \n\n vi.sū.5ka/5. lus nyi tshe lus par gyur|= {lus nyi tshe lus par gyur pa/} lus nyi tshe lus par gyur pa|vi. svaśarīrāvaśeṣaḥ — {des bdog pa thams cad yongs su btang bas gos ya gcig tsam gyon par zad de lus nyi tshe lus par gyur nas bsam pa} sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaścintāmāpede a.śa.94ka/84. lus nyed pa|aṅgasammardaḥ — {de 'dra ba dag tshogs can ma'i/} /{lus nyed par yang byed par 'gyur//} gaṇikāsvāṅgasammardamapi kuryāt sa tādṛśaḥ \n\n pra.a.137kha/147. lus gnyer mas gang ba|vi. valīnicitakāyaḥ — {mi rgan po gtugs pa} … {lus gnyer mas gang ba/} {skra byi ba} puruṣo jīrṇo vṛddhaḥ… valīnicitakāyaḥ palitakeśaḥ la.vi.95kha/136. lus mnyam pa nyid|kāyasamatā — {lus mnyam pa nyid thob pas sems can gyi lus rab tu shes so//} kāyasamatāprāptaḥ…sa sattvakāyaṃ ca prajānāti da.bhū.244ka/45. lus mnye ba|aṅgaprapīḍanam — {lus mnye bas ngal dub pa'i sdug bsngal sel bar byed do//} aṅgaprapīḍanena śramaklamaduḥkhaṃ prativinodayati bo.bhū.78kha/101. lus btud|= {lus btud pa/} lus btud pa|• vi. avanatakāyaḥ — {lus btud lus mngon par btud lus rnam par btud} avanatakāyā abhinatakāyāḥ praṇatakāyāḥ sa.pu.39ka/71; prahvakāyaḥ — {thal mo sbyar byas te/} /{lus btud nas ni spyan sngar 'dug//} kṛtāñjalipuṭo bhūtvā prahvakāyaḥ sthito'grataḥ \n\n nā.sa.2kha/16; \n \n\n• saṃ. praṇāmaḥ — {zhing rdul kun gyi grangs snyed kyi/} /{lus btud pa yis bdag phyag 'tshal//} sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham \n bo.a.4kha/2.24. lus stod|= {lus kyi stod/} lus brtan|• vi. dṛḍhakāyaḥ — {mtshan ma ma byung na yang 'jig rten na nad med pa dang} … {lus brtan zhing tshe lo brgya thub par 'gyur ro//} nirmitena (nirnimittena bho.pā.) bhavelloke nirvyādhiḥ…dṛḍhakāyaḥ śatāyuḥ sa.du.116ka/194; \n \n\n• saṃ. = {a ru ra} kāyasthā, harītakī mi.ko.53ka \n lus tha dad|vi. nānātvakāyaḥ — {lus tha dad cing 'du shes tha dad pa dag} nānātvakāyāḥ nānātvasaṃjñinaḥ ma.vyu.2289 (44kha). lus tha dad cing 'du shes tha dad pa|pā. nānātvakāyāḥ nānātvasaṃjñinaḥ, sattvāvāsabhedaḥ — {sems can gyi gnas dgu/} {lus tha dad cing 'du shes tha dad pa dag/} {dper na/} {mi rnams dang lha kha cig go//} nava sattvāvāsāḥ \n nānātvakāyāḥ nānātvasaṃjñinaḥ; tadyathā—manuṣyāḥ ekatyāśca devāḥ ma.vyu.2289 (44kha). lus tha dad la 'du shes gcig pa|pā. nānātvakāyā ekatvasaṃjñinaḥ, sattvāvāsabhedaḥ— {sems can gyi gnas dgu} … {lus tha dad la 'du shes gcig pa dag/} {dper na/} {tshangs ris kyi lha dag dang por 'byung ba'o//} nava sattvāvāsāḥ…nānātvakāyāḥ ekatvasaṃjñinaḥ; tadyathā—devāḥ brahmakāyikāḥ prathamābhinirvṛttāḥ ma.vyu.2290 (44kha). lus tha ma 'dzin pa|vi. antimadehadhārī — {srid pa tha ma pa'i sems can} … {lus tha ma 'dzin pa zhig} … {de'i chung ma'i rum du zhugs so//} sa(ttvaścaramabhavikaḥ)…antimadehadhārī… tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ \n vi.va.252ka/2.154. lus thams cad|sarvaśarīram — {lus thams cad kyis dang rdo rje thal mo brkyang bas shar phyogs su phyag byas te} sarvaśarīreṇa vajrāñjaliprasāritena pūrvasyāṃ diśi praṇamedanena sa.du.101kha/138. lus thams cad la khyab pa|vi. sarvaśarīravyāpī — {ci 'di dag lus thams cad la khyab pa dag cig gam phyogs 'ga' zhig na rgyu ba dag yin} kimete sarvaśarīravyāpina ekadeśacāriṇa iti abhi.bhā.11ka/899. lus thogs pa|śarīrabhārodvahanam — {de nas de lus thogs pas yongs su skyo nas cho 'phrul rnam pa sna tshogs bstan te/} {shing zad pa'i me bzhin du mya ngan las 'das par song ste} sa śarīrabhārodvahanaparikhinno vicitrāṇi prātihāryāṇi darśayitvā indhanakṣayādivāgnirnirvṛtimupajagāma a.śa.71kha/62. lus dag pa|kāyaśuddhiḥ — {blun po dag gdung bas yongs su gdung ba rnam pa sna tshogs kyis lus dag pa tshol zhing ston pa} nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca sammūḍhāḥ la.vi.122kha/182; ātmabhāvasya śuddhiḥ — {lus kyi dag pa gang zhe na/} /{sdig dang nyon mongs rnams sbyang yin//} ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam \n śi.sa.89kha/89. lus dang ngag gi kun tu spyod pa kha na ma tho ba med pa|pā. anavadyakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa kha na ma tho ba med pa ni srid pa dang longs spyod kyi phyir yongs su mi bsngo bas dam pa rnams kyis bsngags pa'i phyir ro//} anavadyakāyavāksamudācāro bhavabhogāpariṇāmitatvena sadbhiḥ praśastatvāt abhi.sa.bhā.51kha/72. lus dang ngag gi kun tu spyod pa dge ba|pā. kuśalakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa dge ba ni nyon mongs pa can gyi rtog pa dang ma 'dres pa'i phyir te/} {gcig tu dge ba'i phyir ro//} kuśala(kāya)vāksamudācāraḥ kliṣṭavitarkāvyavakīrṇatayaikā– ntaśubhatvāt abhi.sa.bhā.51kha/72. lus dang ngag gi kun tu spyod pa rjes su mthun pa|pā. ānulomikakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa rjes su mthun pa ni mya ngan las 'das pa thob par byed pa dang mthun pa'i phyir te/} {'phags pa'i lam 'dren pa'i phyir ro//} ānulomikakāyavāksamudācāro nirvāṇānuprāptyanukūlatayā''ryamārgāvāhanāt abhi.sa.bhā.51kha/72. lus dang ngag gi kun tu spyod pa rjes su 'byor ba|pā. anucchavikakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa rjes su 'byor ba ni rang gi nyes pa dang yon tan sgrogs pa dang mi spyoms pa'i phyir ro//} anucchavikakāyavāksamudācāraḥ svadoṣaguṇāviṣkambhaṇachādanārtham abhi.sa.bhā.51kha/72. lus dang ngag gi kun tu spyod pa thabs dang ldan pa|pā. aupayikakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa thabs dang ldan pa ni tshangs pa mtshungs par spyod pa nye bar sdud pa'i tshul khrims yin pa'i phyir te/} {nye bar 'gro bar bya ba'i 'os yin pa'i phyir ro//} aupayikakāyavāksamudācāraḥ sabrahmacāryupagrahaṇaśīlatayopagamanārhatvāt abhi.sa.bhā.51kha/72. lus dang ngag gi kun tu spyod pa mthun pa|pā. pradakṣiṇakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa mthun pa ni gdams ngag la mthun par 'dzin pa'i phyir te/} {rang gi lta ba la mchog tu 'dzin pa med pa'i phyir ro//} pradakṣiṇakāyavāksamudācāro'vavāde pradakṣiṇagrāhitayā'svayaṃdṛṣṭiparāmarśatvāt abhi.sa.bhā.52ka/72. lus dang ngag gi kun tu spyod pa gdung ba med pa|pā. ataptakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa gdung ba med pa ni dka' thub drag po dang ngan ngon la mos pa spangs pa'i phyir te/} {bdag la gdung bar mi byed pa'i phyir ro//} ataptakāyavāksamudācāraḥ kaṣṭatapolūhādhimuktivivarjitatayā'nātmatapatvāt abhi.sa.bhā.52ka/72. lus dang ngag gi kun tu spyod pa gnod pa med pa|pā. avyābādhyakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa gnod pa med pa ni bdag la bstod pa la sogs pas gzhan dag khyad du gsod cing 'grogs na mi bde bas zher 'debs pa med pa'i phyir ro//} avyāba(ā)– dhyakāyavāksamudācāra ātmotkarṣaṇādibhiḥ pareṣāmavajñāduḥkhasaṃvāsenāghaṭṭanāt abhi.sa.bhā.51kha/72. lus dang ngag gi kun tu spyod pa phyis 'gyod pa med pa|pā. ananutāpyakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa phyis 'gyod pa med pa ni longs spyod pa rnams dang las kyi mtha' rnams spangs pa la brtsams nas 'gyod pa med pa'i phyir te/} {phyis 'gyod pa med pa'i phyir ro//} ananutāpyakāyavāksamudācāraḥ samutsṛṣṭān bhogān karmāntāṃścārabhyāvipratisāritayā paścāttāpābhāvāt abhi.sa.bhā.52ka/72. lus dang ngag gi kun tu spyod pa 'tsham pa|pā. pratirūpakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa 'tsham pa ni/} {bla ma rnams dang bla ma dang 'dra ba rnams la nga rgyal bcag pa'i phyir te/} {ci rigs su bsnyen bkur byed pa'i phyir ro//} pratirūpakāyavāksamudācāro guruṣu gurusthānīyeṣu ca nihitamānatayā yathārhamupacaraṇāt abhi.sa.bhā.52ka/72. lus dang ngag gi kun tu spyod pa yid la gcags pa med pa|pā. avipratisārakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa yid la gcags pa med pa ni dge ba'i phyogs la brtsams nas cung zad tsam gyis chog par mi 'dzin pa'i yid la gcags pa med pa'i phyir te/} {bsgrub nus pa'i bar du'o//} avipratisārakāyavāksamudācāraḥ kuśalapakṣamārabhyālpamātreṇāsantuṣṭasyāvipratisāritayā yāvacchakyaṃ sampādanāt abhi.sa.bhā.52ka/72. lus dang ngag gi kun tu spyod pa yongs su dag pa|pā. pariśuddhakāyavāksamudācāraḥ — {lus dang ngag gi kun tu spyod pa yongs su dag pa ni ting nge 'dzin la gnas pa'i phyir te/} {ting nge 'dzin gyi stobs kyis 'chal pa'i tshul khrims kyi dri ma thag bsring ba'i phyir ro//} pariśuddhakāyavāksamudācāraḥ samādhisanniśrayatayā samādhibalena dauḥśīlyamaladūrīkaraṇāt abhi.sa.bhā.51kha/72. lus dang ngag gi rnam par rig byed|kāyavāgvijñaptī— {rang gis rtogs pa'i don 'dis gzhan la gsal bar byed pa yin la/} {de yang lus dang ngag gi rnam par rig byed kyi rang bzhin yin no//} prakāśyate'nena svapratīto'rthaḥ paraṃ prati \n tacca kāyavāgvijñaptirūpam pra.a.123ka/467. lus dang ngag gi las|kāyavākkarma — {'dod pa na spyod pa'i lus dang ngag gi las ni 'dod pa na spyod pa'i 'byung ba dag kho na rgyur byas pa yin la} kāmāvacaraṃ kāyavākkarma kāmāvacarāṇyeva mahābhūtānyupādāya abhi.bhā.172ka/590; {lus dang ngag las chags las skyes/} /{log 'tsho} lobhajaṃ kāyavākkarma mithyājīvaḥ abhi.ko.14ka/4.86. lus dang ngag dang yid kyi las kyi mtha' dge ba bcu dang ldan pa rnams|pā. daśakuśalopetakāyavāṅmanaskarmāntāḥ, bodhisattvasyāveṇikadharmaviśeṣaḥ mi.ko.107kha \n lus dang ngag dang sems kyi rtsol ba thams cad dang bral|vi. sarvakāyavākcittautsukyāpagataḥ— {byang chub sems dpa' yang byang chub sems dpa'i sa brgyad pa mi g}.{yo ba 'di thob ma thag tu ched du bya ba thams cad bral te lhun gyis grub pa'i chos nyid thob cing lus dang ngag dang sems kyi rtsol ba thams cad dang bral te} bodhisattvo'syā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhātsarvābhogavigato'nābhogadharmatāprāptaḥ (sarva bho.pā.)kāyavākcittautsukyāpagataḥ da.bhū.240ka/42. lus dang ngag dang sems byams pas yongs su bsgos pa|vi. maitrīparibhāvitakāyavākcittaḥ — {lus dang ngag dang sems byams pas yongs su bsgos pa/} {de bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa/} {shes rab chen po} maitrīparibhāvitakāya(vāk)cittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ sa.pu.2kha/1. lus dang ngag las|= {lus dang ngag gi las/} lus dang bcas pa|vi. sadehaḥ — {de bzhin mnyan yod du ni 'phyar rnams kyis/} /{bskul bar gyur pa'i mu stegs bud med dag/} /{ston pa'i grags pa gzhom par brtson gyur pa/} /{lus dang bcas pa dmyal bar ltung bar gyur//} śrāvastyāṃ preritāstadvad durvṛttaistīrthikāṅganāḥ \n kīrtibhaṅgodyatāḥ śāstuḥ sadehā narake'patan \n\n a.ka.1ka/50.2. lus dang dus mnyam pa|vi. kāyaparyantikā — {de lus dang dus mnyam pa'i tshor ba myong ba na lus dang dus mnyam pa'i tshor ba myong ngo snyam du yang dag pa ji lta ba bzhin du rab tu shes so//} sa kāyaparyantikāṃ vedanāṃ vedayamānaḥ kāyaparyantikāṃ vedanāṃ vedaya iti yathābhūtaṃ prajānāti a.śa.281ka/258. lus dang ldan pa|• saṃ. śarīreṇa saṃyogaḥ — {bde ba la sogs pa dang 'du ba'i 'brel pa'o//} {lus dang ni ldan pa'o//} sukhādinā samavāyasambandhaḥ, śarīreṇa saṃyogaḥ pra.a.139kha/149; \n \n\n• u.pa. kāyaḥ, o yā — {yongs su rdzogs par bya ba'i sems las phyir phyogs su ma gyur cing dran pas yongs su 'dzin pa'i lus dang ldan pa} paripūrṇaceto'parāṅmukhasmṛtisaṃdhāraṇakāyām ga.vyū.180ka/265. lus dang longs spyod dang gnas su snang ba|vi. dehabhogapratiṣṭhābham — {lus dang longs spyod dang gnas su snang ba'i kun gzhi rnam par shes pa dang /} {yul dang gzung ba dang 'dzin pa dang rnam par bral ba} dehabhogapratiṣṭhāsa (bha bho.pā.)mālayavijñānaviṣayagrāhyagrāhakavisaṃyuktam la.a.71ka/19; dra. {lus dang longs spyod gnas lta bu/} lus dang longs spyod gnas lta bu|vi. dehabhogapratiṣṭhānam — {lus dang longs spyod gnas lta bur/} /{mi yi rnam par shes par snang //} dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām \n la.a.73kha/21; dra.— {lus dang longs spyod dang gnas su snang ba/} lus do shal dang se mo dos brgyan pa|vi. hārārdhahāravirājitagātraḥ — {de nas sngon yi dwags su gyur pa'i lha'i bu rna cha gdub kor dag cing 'gul ba thogs pa/} {lus do shal dang se mo dos brgyan pa} atha pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrāḥ a.śa.125ka/115. lus dran pa nye bar gzhag pa|pā. kāyasmṛtyupasthānam, smṛtyupasthānabhedaḥ — {lus dran pa nye bar gzhag pa ni ji ltar rags pa bzhin dmigs pa'i sgo nas te/} {rgyu ba phra ba dang rags pa'i sgo nas sam/} {snga ma dang phyi ma rgyu dang 'bras bur gyur pa'i sgo nas sngar skyes la} kāyasmṛtyupasthānaṃ hi pūrvamutpadyate yathaudārikālambanataḥ, sūkṣmaudārikapracārato vā pūrvottarahetuphalabhāvato vā abhi.sphu.150kha/872; kāyānusmṛtyupasthānam — {'dir lha mo bzhi ni rim pa bzhin du ste/} {lus dran pa nye bar gzhag pa ni/} {spyan ma dang tshor ba dran pa nye bar gzhag pa ni gos dkar mo'o zhes pa rgyab dang g}.{yas so//} iha catasro devyo yathākrameṇa kāyānusmṛtyupasthānaṃ locanā, vedanānusmṛtyupasthānaṃ pāṇḍarā iti paścimadakṣiṇam vi.pra.172ka/3.167. lus dri zhim|vi. sugandhikāyaḥ— {gang} … {spyan ras gzigs kyi dbang po la me tog 'bul ba de dag ni lus dri zhim zhing /} {gang la lar skyes par lus yongs su rdzogs par 'gyur ro//} ye cāvalokiteśvarasyaikamapi puṣpaṃ niryātayanti, te sugandhikāyā bhavanti \n yatra yatropapadyante tatra tatra paripūrṇakāyāśca bhavanti kā.vyū.220kha/283. lus bde ba'i rnam pa|pā. kāyaudbilyākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang} … {lus bde ba'i rnam pa dang} aśītyākāraṃ śrutam \n tadyathā—chandākāram…kāyaudbilyākāram śi.sa.107ka/105. lus 'dor|= {lus 'dor ba/} lus 'dor ba|kāyasyotsargaḥ — {gang lus 'dor ba dang lus yongs su gtong ba dang lus la mi lta ba 'di ni/} {de'i sbyin pa'i pha rol tu phyin pa'o//} yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānapekṣā, iyamasya dānapāramitā śi.sa.105ka/103. lus rdul gyis yog pa|vi. rajasā'vacūrṇitagātraḥ — {ston pa dang bral ba'i mya ngan gyis non par gyur la/} {'gro 'gro bas dub cing lus rdul gyis yog par mthong ngo //} dṛṣṭaḥ śāstṛviyogācchokārto'dhvapariśrānto rajasā'vacūrṇitagātraḥ a.śa.286ka/263. lus sdug bsngal ba|kāyaduḥkhatā — {lus sdug bsngal bar yang so sor rtog la} kāyaduḥkhatāṃ ca pratyavekṣate śi.sa.16kha/16. lus ni lus rma can|vi. gātreṣvarurgātraḥ — {rab tu byung 'di} … /{mdze can lus ni lus rma can/} /{sha bri ngan cing rtsa 'thon gyur//} ayaṃ pravrajitaḥ… kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ \n\n vi.va.290kha/1.112. lus gnag|vi. kuṇṭhakaḥ — {nam zhig mi lus thob par gyur pa na/} … /{de na de dag lus gnag 'theng por 'gyur//} puruṣātmabhāvaṃ ca yadā labhante te kuṇṭhakā laṅgaka bhonti tatra \n sa.pu.37kha/67. lus gnas|= {lus la gnas pa/} lus gnas par byed pa|vi. āśrayasthitikaḥ — {ma dag pa'i lus gnas par byed pa ni 'dod pa na spyod pa'i so so'i skye bo rnams kyi ste/} {mtha' dag ni 'ching ba dang ldan pa'i phyir} aśuddhāśrayasthitikaḥ kāmāvacarāṇāṃ pṛthagjanānām, sakalabandhanatvāt abhi.sa.bhā.32kha /45. lus rnam pa sna tshogs kyi gzugs 'chang ba|vi. vicitradeharūpadhārī — {'khor ba srid pa'i 'gro ba'i 'khor lo la lus rnam pa sna tshogs kyi gzugs 'chang ba sgyu ma dang ro langs dang 'khrul 'khor lta bur 'jug cing 'byung ste} saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate la.a.82ka/29. lus rnam par btud|vi. praṇatakāyaḥ — {lus btud lus mngon par btud lus rnam par btud} avanatakāyā abhinatakāyāḥ praṇatakāyāḥ sa.pu.39ka/71. lus rnam par dag pa|kāyaviśuddhiḥ — {chos kyi rnam grangs 'di bzung nas mig rnam par dag pa dang} … {lus rnam par dag pa dang yid rnam par dag pa de lta bu thob bo//} imaṃ dharmaparyāyamudgṛhītavān, imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ… kāyaviśuddhiṃ manoviśuddhiṃ ca pratilabdhavān sa.pu.141ka/225. lus rnam par phye ba|1. kāyavibhaktiḥ — {de sems can rnams kyi lus rnam par phye ba dang mos pa dang bsam pa ji lta ba bzhin du} … {de lta de ltar rang gi lus ston te} yādṛśī sattvānāṃ kāyavibhaktiśca… adhimuktyadhyāśayaśca…tathā tathā svakāyamādarśayati da.bhū.243kha/45 2. kāyavibhaktitā — {de sems can gyi lus che ba dang lus yangs pa dang lus phra ba dang lus rnam par phye ba yang rab tu shes so//} sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṣmatāṃ ca kāyavibhaktitāṃ ca prajānāti da.bhū.243ka/44. lus rnam par phye ba tshad med pa|apramāṇakāyavibhaktiḥ — {lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de} apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43. lus rnam par phye ba tshad med pa mngon par bsgrub pa|vi. apramāṇakāyavibhaktyabhinirhṛtaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing} … {lus rnam par phye ba tshad med pa mngon par bsgrub pa yin} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvaḥ…apramāṇakāyavibhaktyabhinirhṛtaśca da.bhū.246kha/47. lus rnam rig byed|= {lus kyi rnam par rig byed/} lus rnams sbyong ba|kāyaviśodhanī, raśmiviśeṣaḥ — {lus rnams sbyong ba'i 'od zer rab gtong zhing /} /{dbang po nyams pa dbang po ldan par 'gyur//} kāyaviśodhani muñcati raśmīn indriyahīna suindriya bhonti \n śi.sa.182ka/181. lus snad|vi. kṣataśarīraḥ — {spre'u'i bdag po 'di spre'u mang po 'jigs te bros pa'i rkang lag gis brdzis pas lus snad la} bhayodbhrāntavānaragaṇacaraṇakṣobhitakṣataśarīraḥ …vānarādhipatiḥ jā.mā.160kha/185. lus pa|• kri. avaśiṣyate — {de nas de la 'dzin pa yi/} /{rnam par g}.{yeng ba 'ba' zhig lus//} tato grāhakavikṣepaḥ kevalo'syāvaśiṣyate \n sū.a.192ka/91; \n \n\n• bhū. kā.kṛ. śiṣṭaḥ — {gang zhig thos la rab tu brnyas byed pa/} /{rnam pa sna tshogs dpag tu med lus la/} /{rmongs pa gang gi phyir na nges par byed//} śrute yaḥ prakarotyavajñām \n śrute vicitre sati cāprameye śiṣṭe kuto niścayameti mūḍhaḥ \n\n sū.a.133kha/7; avaśiṣṭaḥ — {de dag gi nang nas nga 'ba' zhig lus so//} ahamekasteṣāmavaśiṣṭaḥ a.śa.40kha/35; {srog chags phra mo rnams lus pa de dag ci zhig gis tshim par bya} kṣudrajantavo'vaśiṣṭāḥ kena santarpayitavyāḥ a.śa.94ka/84; apasṛtaḥ — {rta rab tu mgyogs pas rta dang glang po che dang shing rta dang rkang thang gi tshogs rnams rgyang ring por lus bzhin du phyogs der 'ongs pa dang} javena vājinā dūrādapasṛtahastyaśvarathapadātikāyastaṃ pradeśamupajagāma jā.mā.146ka/169; \n \n\n• saṃ. avaśeṣaḥ — {lus pa med par sbyor ba ni nges par sbyor ba'o//} niravaśeṣo yogo niyogaḥ pra.a.6kha/8; śeṣaḥ, o ṣam — {'dzam gling} … /{bsams pa las byung bskal pa brgya/} /{lus pa dag tu 'phen par byed//} jambūdvīpe… cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat \n\n abhi.ko.15ka/4.109. lus pa med|= {lus pa med pa/} lus pa med pa|vi. niravaśeṣaḥ — {lus pa med par sbyor ba ni nges par sbyor ba'o/} /{lus pa med pa nyid ni/} {mi sbyor ba cung zad kyang med pa'i phyir ro//} niravaśeṣo yogo niyogaḥ \n niravaśeṣatvamayogasya manāgapyabhāvāt pra.a.6kha/8; sakalaḥ — {ji srid nam mkha' la gnas pa/} /{ma lus ngo bo nyid kyis ni/} /{lus pa med par rtogs nus min//} na hi sāmastyarūpeṇa yāvad vyoma vyavasthitaḥ \n śakyate sakalo boddhum ta.sa.78kha/732. lus par bya|śeṣaṇam— {zas kyi bya ba'i dus lus par bya'o//} bhaktakaraṇīyakālasya śeṣaṇam vi.sū.94ka/112. lus par byed|kri. śeṣaḥ kriyate — {de'i steng du nyin gcig bzhin du lan bdun bdun bye tshan 'bab ste des rus pa 'ba' zhig lus par byed do//} tasyopari divase divase saptakṛtvaḥ taptavālukā nipatati yayā so'sthiśeṣaḥ kriyate a.śa.163kha/151; avaśeṣaḥ kriyate — {keng rus nyi tshe lus par byed do//} asthikaṅkālāvaśeṣaḥ kriyate śi.sa.47kha/45. lus po|1. śephaḥ — {bdag la lhod pa nyid gyur te/} /{rgan po yi ni lus po bzhin//} śepha iva vṛddhasya yātaḥ śithilatāṃ mama \n\n a.ka.176kha/20.12 2. = {lus/} lus sprul ba|kāyanirmāṇam — {lus sprul ba de yang bdag dang 'dra ba'am mi 'dra ba'am/} {gzhan dang 'dra ba'am mi 'dra bar sprul ba ste} tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṃ visadṛśaṃ vā parasya vā sadṛśaṃ visadṛśaṃ vā nirmimīte bo.bhū.35ka/44. lus phun sum tshogs pa|pā. ātmabhāvasampattiḥ — {rnam par smin pa la brten pa ni lus phun sum tshogs pa'i stobs kyis gang yin pa'o//} vipākasanniśritā ya ātmabhāvasampattibalena sū.vyā.198kha/100; ātmabhāvasampat — {tshul khrims kyis lus phun sum tshogs pa'o//} śīlenātmabhāvasampat sū.vyā.196ka/97. lus phyin par byed pa|= {lus phyin byed/} lus phyin byed|• saṃ. śarīravāhanam — {nyan thos dang rang sangs rgyas rnams la ni lus phyin byed kyi 'gro ba yang yod de/} {bya bzhin du rim gyis lus phyin par byed pa'i phyir ro//} śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ \n pakṣivat krameṇa śarīravāhanāt abhi.bhā.63ka/1115; \n \n\n• pā. śarīravāhinī, gatibhedaḥ — {lus phyin byed kyi 'gro ba} śarīravāhinī ca gatiḥ abhi.bhā.63ka/1115. lus phyin byed kyi 'gro ba|pā. śarīravāhinī gatiḥ — {nyan thos dang rang sangs rgyas rnams la ni lus phyin byed kyi 'gro ba yang yod de/} {bya bzhin du rim gyis lus phyin par byed pa'i phyir ro//} śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ \n pakṣivat krameṇa śarīravāhanāt abhi.bhā.63ka/1115. lus phyin byed pa|= {lus phyin byed/} lus phyis|kāyaproñchanam — {lus phyis bcang bar bya'o//} dhārayet kāyaproñchanam vi.sū.6ka/6. lus phra|1. tanvaṅgī — {lus phra khyod kyi yan lag rnams/} /{'jam pa nyid du gnas pa brdzun//} tava tanvaṅgi mithyaiva rūḍhamaṅgeṣu mārdavam \n kā.ā.326ka/2.126; a.ka.302kha/108.86; tanvī — {yid srubs dag gi mda' yis rab tu bsnun tshe skyengs pa yis ni chags shing gnas/} /{lus phra chom rkun ma de bdag yid la zhugs lam gang nas ni yongs mi shes//} tanvī manmathamārgaṇābhipatane vailakṣyalīnasthitiḥ no jāne katamena sā mama pathā corī praviṣṭā manaḥ \n\n a.ka.298ka/108.61 2. kāyasūkṣmatā — {de sems can gyi lus che ba dang lus yangs pa dang lus phra ba dang lus rnam par phye ba yang rab tu shes so//} sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṣmatāṃ ca kāyavibhaktitāṃ ca prajānāti da.bhū.243ka/44. lus phra ba|= {lus phra/} lus 'phags|nā. 1. videhaḥ (o hāḥ) \ni. antaradvīpaḥ — {de yi bar gyi gling brgyad ni/} /{lus dang lus 'phags sgra mi snyan/} /{sgra mi snyan gyi zla dang ni/} /{rnga yab dang ni rnga yab gzhan/} /g.{yo ldan dang ni lam mchog 'gro//} dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ \n aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ \n\n abhi.ko.9ka/3.56; {de la lus dang lus 'phags ni shar gyi lus 'phags kyi gling 'khor yin no//} tatra dehavidehau pūrvavidehaparivārau abhi.bhā.146ka/513; {de bzhin bzhi pa la lhun po'i shar gyi dum bu la shar lus 'phags por gro bzhin gyi zla ba byed do//} evaṃ caturthe meroḥ pūrvakhaṇḍapūrvavidehe śrāvaṇamāsaṃ karoti vi.pra.193kha/1.60; {shar gyi lus 'phags} pūrvavidehaḥ ma.vyu.3049(54ka); mi.ko.135kha \nii. deśaḥ — \n{lus 'phags kyi ni mi thi lar/} /{mi bdag chu yi sems dpa'i ming /} … {gyur//} mithilāyāṃ videheṣu jalasattvābhidho nṛpaḥ \n abhūd a.ka.175kha/20.2; a.ka.196kha/83.9; {'dod pa'i khams} … {la bltas na/yul} {lus 'phags po'i rgyal po yan lag byin zhes bya ba} … {mthong ngo //} kāmadhātuṃ vyalokayan dadarśa videharājamaṅgadinnaṃ nāma jā.mā.173ka/200 2. virūḍhakaḥ \ni. mahārājākhyaḥ kumbhāṇḍādhipatiḥ — {phyugs dang gnyen bcas dus min pa'i/} /{'chi bdag lus 'phags po yis 'joms//} virūḍhako'kālamṛtyuṃ hanyāt sapaśubāndhavān \n\n sa.du.117ka/198 \nii. prasenajitaḥ putraḥ — {de bzhin du lus 'phags po dang khyim bdag mgon med zas sbyin dang} … {srog chags brgya stong phrag du ma ngo mtshar skyes te chas so//} evaṃ virūḍhako'nāthapiṇḍadaḥ…anekāni prāṇiśatasahasrāṇi kutūhalajātāni samprasthitāni vi.va.160kha/1.49. lus 'phags kyi rgyal po|videharājaḥ — {lus 'phags kyi rgyal po pho brang 'khor gyi mi dang bcas pa pha rol gyi dmag tshogs byung ste ci bya gtol med nas nags khung du zhugs te} videharājaḥ saparivāraḥ paracakravitrāsi– to'ṭavīmanuprāptaḥ a.śa.249kha/229. lus 'phags kyi rigs|vaidehīkulam — {yul ma ga d+ha na lus 'phags kyi rigs 'di 'byor cing rgyas la lo legs pa dang bde ba dang ldan pa yin te} idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca la.vi.13kha/14. lus 'phags skyes|= {pi pi ling} vaidehī, pippalī mi.ko.56ka \n lus 'phags pa'i ri|nā. vaidehakaparvataḥ, parvataḥ ma.vyu.4158 (66ka); mi.ko.147kha \n lus 'phags po|= {lus 'phags/} lus 'phags ma|vi.strī. vaidehī — {lus 'phags ma'i bu rgyal po ma skyes dgra yang pham zhing skrag la rdugs te rab tu pham} rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhīta– bhagnaparājitam a.śa.31kha/27; {de yis gsol btab sa yi bdag/} /{bu don gnyer pas lus 'phags ma/} /{chos bzang zhes pa khab tu blangs//} putrārthī pṛthivīpatiḥ \n sudharmāṃ nāma vaidehīmupayeme tayā'rthitaḥ \n\n a.ka.126ka/66.6. lus 'phags ma'i bu|nā. = {ma skyes dgra} vaidehīputraḥ, ajātaśatruḥ — {lus 'phags ma'i bu rgyal po ma skyes dgra yang pham zhing skrag la rdugs te rab tu pham} rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitam a.śa.31ka/27. lus bor|vi. utsṛṣṭakāyaḥ — {klu des kyang bsnyen gnas yan lag brgyad dang ldan pa bsrungs nas thang la phyung ste lus bor nas de kha 'tshos te 'dug go//} sa ca nāgo'ṣṭāṅgasamanvāgatamupavāsamupoṣya sthalamudgamyotsṛṣṭakāyo'vasthitaḥ \n so'nāhāratāṃ pratipannaḥ a.śa.164ka/152. lus byad|rūpam — {lus byad mdzes pa bstan nas sprin gyi steng na glog 'gyu ba bzhin du yang tog gi steng na rab tu gsal bar snang bar byas te 'dug go//} sandṛśyamānarūpaśobhā vidyudiva ghanaśikharaṃ harmyatalamavabhāsayantī vyatiṣṭhata jā.mā.74ka/85. lus byad bzang po|vapuḥ — {de} … {lus byad bzang po skye bo'i mig tu sdug pa dang} … {'jig rten pa rnams kyi nang mi bzhin du snying la chags par gyur to//} saḥ…jananayanakāntena ca vapuṣā…svajana iva lokasya hṛdayeṣu paryavartata jā.mā.95ka/110. lus bral slob ma|= {tshong pa} vaidehakaḥ, vaṇik mi.ko.41kha \n lus dbang|= {lus kyi dbang po/} lus dbang ldan|vi. kāyendriyī — {lus dbang ldan la rdzas dgu 'o//} kāyendriyī navadravyaḥ abhi.ko.4kha/2.22; {'di la lus kyi dbang po yod pas na 'di ni lus dbang ldan no//} kāyendrayamatrāstīti so'yaṃ kāyendriyī abhi.bhā.63kha/181. lus dbus gnas|vi. dehamadhyastham — {rnal 'byor ma lus dbus gnas su/} /{a yig rnam pa sdom pa'i gnas/} /{ji ltar phyi rol de bzhin nang /} /{sdom pa de nyid rab tu phye//} yoginyā dehamadhyasthamakārasaṃvarasthitam \n yathā bāhyaṃ tathā'dhyātmaṃ saṃvaraṃ tat prakāśitam \n\n he.ta.21ka/68. lus dben pa|• saṃ. kāyavivekaḥ — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang} … {lus dben pa dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…kāyavivekaḥ śi.sa.68ka/67; \n \n\n• pā. kāyavyapakarṣaḥ, vyapakarṣabhedaḥ — {dben pa phun sum tshogs pa gang zhe na/} {smras pa/} {rnam pa gnyis te/} {lus dben pa dang sems dben pa'o//} vyapakarṣaḥ katamaḥ? āha—dvividhaḥ, kāyavyapakarṣaḥ cittavyapakarṣaśca śrā.bhū.131kha/362. lus 'bab|= {rngul} gharmaḥ, svedaḥ — {lus 'bab tshad pa rngul yin no//} gharmo nidāghaḥ svedaḥ syāt a.ko.145ka/1.8.33; aṅgaṃ jighartīti gharmaḥ \n ghṛ kṣaraṇadīptyoḥ a.vi.1.8.33. lus 'bul ba|ātmaniryātanam — {byang chub sems dpa' rnams la lus 'bul ba} bodhisattvebhya ātmaniryātanam bo.pa.66kha/33; ātmaniryātanā — {lus 'bul ba la sogs pa mchod pa'i yo byad thams cad phul nas} sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya bo.pa.61ka/24. lus sbyong ba|dehasatkāraḥ — {de nas de yi lus sbyong la/} /{dge slong rnams dang mu stegs dag/} /{su yi tshangs spyod dang ldan zhes/} /{rnam par rtsod pa yang dag skyes//} tasyātha dehasatkāre bhikṣūṇāṃ saha tīrthikaiḥ \n kasya sa brahmacārīti vivādaḥ samājāyata \n\n a.ka.186kha/80.65. lus ma bsgoms pa|vi. abhāvitakāyaḥ ma.vyu.2479 (47ka). lus ma sbyangs pa|vi. abhāvitakāyaḥ ma.vyu.2479 (47ka). lus ma legs pa|vi. duḥsaṃsthitaśarīraḥ — {de dag mi dge ba bcu'i las kyi lam yongs su 'dzin pa'i rgyus tshe thung ba dang longs spyod chung ba dang} … {lus ma legs pa dang} te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan alpabhogāḥ…duḥsaṃsthitaśarīrāḥ ga.vyū.166kha/250. lus mi skyong ba|= {me} tanūnapāt, agniḥ — {'khyog 'gro me dang rnyed za dang /} /{byin za nor las rgyal ba dang /} … {lus mi skyong ba dang //} agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n… tanūnapāt a.ko.131kha/1.1.54; tanūṃ na pātayati tanūnapāt \n patḶ gatau a.vi.1.1.54. lus mi bsgyur ba|na kāyapracālakam — {shin tu bsdams shing khyim gzhan du 'gro bar bya'o//} … {lus mi bsgyur bar ro//} susaṃvṛto'ntargṛhaṃ gacchet…na kāyapracālakam vi.sū.49ka/62. lus mi 'dud pa|vi. apraṇatakāyaḥ — {lus mi 'dud pa dang gsong por smra ba dang phyag 'tshal ba dang mngon du ldang ba dang} … {ma yin pa} apraṇatakāyo nābhivādanavandanapratyutthānānām śrā.bhū.72kha/188. lus mi sdug|= {lus mi sdug pa/} lus mi sdug gyur|virūpitatanuḥ — {mdze yis lus ni mi sdug gyur/} /{shu bas lus kyi pags pa bkra//} virūpitatanuḥ kuṣṭhaiḥ kilāsaśavalacchaviḥ \n jā.mā.144kha/167. lus mi sdug pa|vi. vikṛtāśrayaḥ, o yā — {de dag gis yi dwags mo de'i lus mi sdug pa mthong nas shin tu skyo ba skyes te} te tāṃ pretīṃ vikṛtāśrayāṃ dṛṣṭvā paraṃ saṃvegamupagatāḥ a.śa.127ka/117. lus mi snang ba|vi. antarhitatanuḥ — {lha mo lus ni mi snang ba'i/} /{tshig de thos nas sa bdag ni//} antarhitatanordevyāḥ śrutveti vacanaṃ nṛpaḥ \n a.ka.147kha/68.72. lus mi gtsang bas bsgos pa|vi. amedhyamrakṣitagātraḥ — {khye'u mdog ngan zhing} … {lus mi gtsang bas bsgos pa dri nga ba zhig btsas so//} dārako jāto durvarṇaḥ… amedhyamrakṣitagātro durgandhaśca a.śa.134kha/124. lus med|• saṃ. 1. dehasyābhāvaḥ — {tshu rol mdzes pa la yang lan yod pa nyid de/} {de 'dra ba'i lus med pa'i phyir ro zhe na} cārvākasyāpi tarhi parihāro'styeva, tādṛśasya dehasyābhāvāt pra.a.65kha/74; na kāyaḥ — {phyi dang nang na lus med na//} naivāntarna bahiḥ kāyaḥ bo.a.34ka/9.83 2. aśarīratā — {thams cad kyi rjes su song ba dang lus med pa dang nor ba med cing mtha' yas pa dang} … {yang rab tu shes so//} sarvatrānugatatāṃ ca aśarīratāṃ ca avitathānantatāṃ ca…prajānāti da.bhū.245ka/46; \n \n\n• vi. aśarīraḥ — {rgyang ring por 'gro ba/} {lus med pa} … {sems gnas pa} … g.{yeng ba med pa/} {'di ni sems gnas pa zhes bya'o//} dūraṅgamacāriṇo'śarīrasya…cittasyāvasthānam…avikṣepaḥ, iyamucyate cittasya smṛtiḥ śi.sa.131kha/127; niḥśarīraḥ — {rdul phra rab lus med pa zhes bya ba ni rang gi ngo bo nyid med pa ste/} {rnam par gzhag pa tsam du zad do zhes bya ba'i tha tshig go//} niḥśarīraḥ paramāṇuriti niḥsvabhāvo vyavasthānamātramityarthaḥ abhi.sa.bhā.38kha/53; amūrtaḥ — {rnam shes lus med pa la ni/} /{phrad pa 'thad pa ma yin nyid//} vijñānasya tvamūrtasya saṃsargo naiva yujyate \n bo.a.34kha/9.97; \n \n\n• nā. = {'dod lha} anaṅgaḥ, kāmadevaḥ — {lus med kyi ni me tog gi/} /{mda' lngas kun las rgyal bar gyur/} /{zhes pa mi srid} anaṅgaḥ pañcabhiḥ puṣpairviśvaṃ vyajayateṣubhiḥ \n ityasambhāvyam kā.ā.326ka/2.120; = {lus pa med pa/} lus med pa|= {lus med/} lus med thul|= {de bzhin gshegs pa} anaṅgajitaḥ, tathā– gataḥ ma.vyu.45 (2kha). lus med mda'|anaṅgaśaraḥ — {skyob pa yin yang lus med mdas gzir skye bo 'di dag srung ba min la ltos//} paśyānaṅgaśarāturaṃ janamimaṃ trātā'pi no rakṣasi nā.nā.263ka/2. lus med pa|= {lus med/} lus med pa'i tshig|adehapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa} … {lus kyi tshig dang lus med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha…dehapadamadehapadam la.a.69ka/17. lus med ma|nā. anaṅgā, patradevī — {gzhon nu ma'i mdun gyi 'dab ma la sogs pa la pad+ma dang lus med ma dang gzhon nu ma dang ri dwags bdag pos 'gro ma dang rin chen phreng ba ma dang mig bzang ma dang rul ma dang bzang mo ste} kaumāryāḥ pūrvapatrādau padmā, anaṅgā, kumārī, mṛgapatigamanā, ratnamālā, sunetrā, klīnā, bhadrā vi.pra.41kha/4.31. lus dmar|nā. 1. raktāṅgaḥ, vidyārājaḥ — {rig pa mchog dang} … {lus dmar dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…raktāṅgaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8 2. = {mig dmar} lohitāṅgaḥ, maṅgalagrahaḥ — {mig dmar sa skyes sa las byung /} /{lus dmar dang ni sa gzhi'i bu//} aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ \n\n a.ko.135ka/1.3.25; lohitam aṅgaṃ yasya saḥ lohitāṅgaḥ a.vi.1.3.25. lus smad|= {lus kyi smad/} lus smas shing rma byung ba|vi. kṣatavikṣatagātraḥ — {rmon pa de dag kyang lcags gzer bu can gyis gzhus pas lus smas shing rma byung bas rnag 'dzag la sngam pa 'don bzhin du zhing rmod do//} te'pi balīvardā vraṇapūyotkīrṇaiḥ prato– dayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurniśvasanto vahanti vi.va.158ka/1.47. lus gtsang byed|pā. kāyaśaucam, śaucabhedaḥ — {lus kyi legs par spyad pa thams cad ni lus gtsang byed yin no//} {ngag dang yid kyi legs par spyad pa thams cad ni ngag dang yid kyi gtsang byed yin te} sarvaṃ kāyasucaritaṃ kāyaśaucam \n sarvaṃ vāṅmanaḥsucaritaṃ vāṅmanaḥśaucam abhi.bhā.199ka/673; kāyaśauceyam — {mdo las lus gtsang byed dang ngag gtsang byed dang yid gtsang byed dang /} {gtsang byed gsum gsungs pa} trīṇi śauceyāni uktāni sūtre—kāyaśauceyam, vākśauceyam, manaḥśauceyaṃ ca abhi.bhā.198kha/673. lus rtsa phyir 'thon pas khebs pa|vi. dhamanīsantatagātraḥ ma.vyu.4094 (65kha). lus tsha ba|gātrasantāpaḥ — {gnad chad pa'i tshor ba dag ces pa ni skom pa dang lus tsha ba la sogs pa'i sdug bsngal} marmacchedādivedaneti pipāsāgātrasantāpādiduḥkham bo.pa.65ka/31; aṅgadāhaḥ — aṅgadāhaḥ {lus sam yan lag tsha ba} mi.ko.52ka \n lus tshad med|= {lus tshad med pa/} lus tshad med pa|kāyāpramāṇatā — {rigs kyi bu khyod nged kyi lus tshad med pa dang} … {la ltos} api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca da.bhū.241ka/43. lus mtshan gyis legs par brgyan pa|vi. lakṣaṇasamalaṃkṛtagātraḥ — {de lus yongs su dag pa yin te/} {lus mtshan gyis legs par brgyan pa dang} sa kāyapariśuddhaśca bhavati \n lakṣaṇasamalaṃkṛtagātraḥ śi.sa.85ka/84. lus mdzes|= {lus mdzes pa/} lus mdzes pa|• kri. kāyo vibhāti — {snying rje rgyas pa rnams kyi lus mdzes pa/} /{gzhan phan gyis yin tsan dan byugs pas min//} vibhāti kāyaḥ karuṇākulānāṃ paropakāreṇa na candanena \n\n a.ka.196ka/22.37; \n \n\n• vi. kāyaprasādikaḥ — {de nas khyim bdag des spyod lam zhi ba lus mdzes pa sems dang ba de mthong ngo //} tatastena gṛhapatinā dṛṣṭaḥ śānteryāpathaḥ kāyaprasādikaścittaprasādikaśca vi.va.316ka/1.129; \n \n\n• saṃ. sundaraṃ vapuḥ — {lus mdzes kyang /} /{skyon gcig gis ni skal ngan 'gyur//} syādvapuḥ sundaramapi śvitreṇaikena durbhagam \n\n kā.ā.318kha/1.7. lus 'dzag pa|vi. sravatkāyaḥ — {lus 'dzag pas rnag gzan no//} śra (sra bho.pā.)vatkāyaḥ kāyodgharṣaṇam vi.sū.70kha/87. lus 'dzin|• vi. dehadhārī — {'gro ba dang ni lus 'dzin kyang /} /{ci yi slad du bya ba 'byung //} kriyā pravartate kena gamanaṃ dehadhāriṇām \n la.a.64kha/11; \n\n• saṃ. dehalī mi.ko.140kha \n lus 'dzin pa|= {lus 'dzin/} lus rdzogs pa|kāyaniṣpattiḥ — {'dir sngags kyi tshul la mngal nas skyes pa skye ba'i rim pas zla ba dgus byis pa'i lus rdzogs shing} iha mantranaye jarāyujotpattikrameṇa navamāsairbālakasya kāyaniṣpattiḥ vi.pra.47kha/4.49. lus gzugs kyi mchod rten|ātmabhāvavigrahastūpaḥ — {de dang de dag tu nga'i lus gzugs kyi mchod rten 'di mngon par byung ste} teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet sa.pu.90ka/150. lus bzang ma|( {yan lag mchog ldan ma} ityasya pā.bhe.). lus bzang mo|nā. sugātrā, upāsikā — {de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dang lus bzang mo dang} … {dge bsnyen ma lnga brgyas bskor cing} tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṃ sugātrayā ca… pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39. lus zhi ba|• vi. śāntamūrtiḥ — {de bzhin du sems can lus zhi ba mthong nas 'di ni gzugs med pa nas shi 'phos pa'o zhes bya ba dang /} {gzugs med pa dag tu skye bar 'gyur ro zhes bya bar rjes su dpog go//} evaṃ śāntamūrtisattvaṃ dṛṣṭvā anuminoti—ārūpye cyuto'yam, ārūpyeṣu cotpatsyate iti abhi.sphu.275kha/1102; \n \n\n• saṃ. kāyaśāntiḥ — {de} … {rnam par shes pa dang bcas pa'i lus zhi ba sngon ma thob pa thob par 'gyur te} sa hi… apratilabdhapūrvāṃ savijñānakāṃ kāyaśāntiṃ pratilabhate abhi.bhā.25kha/962. lus 'od|= {lus kyi 'od/} lus yang ba|kāyalaghutā — {brtson 'grus gang gis lus yang ba dang sems yang ba 'thob pa} yena vīryeṇa kāyalaghutāṃ cittalaghutāṃ ca pratilabhate śi.sa.170kha/168. lus yangs pa|dra.— {de sems can gyi lus che ba dang lus yangs pa dang lus phra ba dang lus rnam par phye ba yang rab tu shes so//} sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṣmatāṃ ca kāyavibhaktitāṃ ca prajānāti da.bhū.243ka/44. lus yongs su gtong ba|kāyaparityāgaḥ — {gang lus 'dor ba dang lus yongs su gtong ba dang lus la mi lta ba/} {'di ni de'i sbyin pa'i pha rol tu phyin pa'o//} yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānapekṣā, iyamasya dānapāramitā śi.sa.105ka/103. lus yongs su dag pa|• vi. kāyapariśuddhaḥ — {de lus yongs su dag pa yin te} sa kāyapariśuddhaśca bhavati śi.sa.85ka/84; \n \n\n• saṃ. kāyapariśuddhiḥ — {khyim la ser sna byed pa la lus yongs su dag pa zhes nga mi smra'o//} na kulamatsarasya kāyapariśuddhiṃ vadāmi rā.pa.243ka/141. lus yongs su mdzes pa|nā. pariśobhitakāyā 1. apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang} … {lha'i bu mo lus yongs su mdzes pa zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ; tadyathā — tilottamā nāmāpsarasā…pariśobhitakāyā nāmāpsarasā kā.vyū.201ka/259 2. gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang} … {dri za'i bu mo lus yongs su mdzes pa zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni; tadyathā — priyamukhā nāma gandharvakanyā…pariśobhitakāyā nāma gandharvakanyā kā.vyū.202ka/259. lus yongs su rdzogs pa|vi. paripūrṇagātraḥ — {gang gi tshe na de dag gis chu myong ba/} {de'i tshe de dag mgrin pa yangs par gyur/} {lus kyang yongs su rdzogs par gyur} yadā ca te pretasattvāstadudakamāsvādayanti, tadā te vipulakaṇṭhā bhavanti, paripūrṇagātrāśca bhavanti kā.vyū.206ka/263; paripūrṇakāyaḥ — {de dag ni lus dri zhim zhing /} {gang la lar skyes par lus yongs su rdzogs par 'gyur ro//} te sugandhikāyā bhavanti \n yatra yatropapadyante tatra tatra paripūrṇakāyāśca bhavanti kā.vyū.220kha/283. lus ring|vi. dīrghātmabhāvaḥ — {srog chags lus ring rnams su gyur nas su/} /{shin tu blun zhing rmongs la 'gre zhing ldog//} dīrghātmabhāvā hi bhavanti prāṇino jaḍāśca mūḍhāḥ parivartamānāḥ \n\n sa.pu.37kha/67. lus rid|vi. kṛśaśarīraḥ — {ston gyi dus kyi tshe dge slong dag skya rbab ser po'i nad kyis thebs te lus rid cing lus nyam chung bar gyur to//} śaratkālasamaye bhikṣavo rogeṇa bādhyante pītapāṇḍukāḥ kṛśaśarīrā durbalāṅgāḥ a.śa.87ka/78; durbalakāyaḥ — {glang po lus rid 'dam du song ba bzhin//} paṅki gajo yatha durbalakāyaḥ rā.pa.237ka/132. lus la rgyas pa|kāyaspharaṇam — {ting nge 'dzin gyi khyad par las skyes pa shin tu sbyangs pa zhes bya ba bde ba myong bar 'gyur ba'i rlung gis lus la rgyas pa'i phyir ro//} samādhiviśeṣajena prasrabdhināmnā sukhavedanīyena vāyunā kāyaspharaṇāt abhi.bhā.70ka/1144. lus la chags pa|vi. śarīralagnaḥ — {bsam pa che rnams yang dag mthong nyid na/} /{sdang ba'i dug tshan gdung bas gtses pa yang /} /{'od kyi zol gyis lus la chags pa yi/} /{zhi ba'i bdud rtsis bsil ba nyid du 'gyur//} sandarśanenaiva mahāśayānāṃ prabhāpadeśena śarīralagnaiḥ \n hiṃsrā api dveṣaviṣoṣmataptāḥ śamāmṛtaiḥ śītalatāṃ vrajanti \n\n a.ka.271kha/33.20. lus la rjes su lta ba|vi. kāyānupaśyī — {lus la rjes su lta ba ni lus kyi rjes su lta ba'o zhes bdun par tshig bsdu ba yin no//} saptamītatpuruṣaḥ—kāye'nupaśyī kāyānupaśyīti abhi.sphu.165ka/ 904. lus la brten pa|• vi. dehāśritaḥ — {blo lus la brten pa} dehāśritā buddhiḥ pra.a.46kha/53; kāyāśritaḥ — {yid ni lus la brten par bshad//} uktaṃ kāyāśritaṃ manaḥ pra.a.52ka/59; śarīrāśritaḥ — {ji ltar 'khor ba'i tshe blo dang nga rgyal dang dbang po'i mtshan nyid can byed pa rnam pa bcu gsum dang ldan pa phra ba'i lus la brten pa'i gsal ba 'khor ba} yathā ca saṃsārakāle trayodaśavidhena buddhayahaṅkārendriyalakṣaṇena śarīreṇa karaṇena saṃyuktaṃ sūkṣmaśarīrāśritaṃ vyaktaṃ saṃsarati ta.pa.148ka/22; \n \n\n• saṃ. 1. dehāśrayaṇam — {gal te pha ma'i lus la brten pa mthong ba'i phyir blo lus la brten pa dang lus kyi 'bras bur dmigs pa ma yin nam} nanu dehāśritā buddhirupalabhyate dehakāryā mātāpitṛdehāśrayaṇadarśanāt pra.a.46kha/53 \n 2. dehāśritatvam — {tha dad lus la brten na yang //} bhinnadehāśritatve'pi ta.sa.70kha/663. lus la dri byug pa|sthāsakaḥ — {spyod byed lus la dri byug go//} carcā tu cārcikyaṃ sthāsakaḥ a.ko.179ka/2.6.122; ciraṃ tiṣṭhatīti sthāsakaḥ \n ṣṭhā gatinivṛttau \n gajādyaṅgakṛtapāṇipratibimbanāmāni a.vi.2.6.122. lus la gdung bar byed pa|vi. śarīropatāpikā — {lus la gdung bar byed pa'i sdug bsngal gyi tshor ba drag po mi bzad pa tsha ba myong ste} śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante la.vi.121kha/181. lus la 'dun pa|kāyacchandaḥ — {de'i lus la} ( {lus la} ) {'dun pa dang lus la byams pa dang} … {lus la lhag par zhen pa gang yin pa} yo'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ…kāyādhyavasānam a.śa.280kha/257; ātmabhāvacchandaḥ — {'dun pa ni rnam pa bzhi ste/} {nga'o snyam pa ni bye brag med par lus la 'dun pa yin no//} caturvidho hi cchandaḥ \n asmītyabhedenātmabhāvacchandaḥ abhi.bhā.49kha/1059. lus la sdug bsngal|kāyaduḥkham — {shA ri'i bu 'jig rten gyi khams bde ba can de na sems can rnams kyi lus la sdug bsngal med} tatra khalu punaḥ śāriputra sukhāvatyāṃ lokadhātau nāsti sattvānāṃ kāyaduḥkham su.vyū.196ka/254. lus la gnas|= {lus la gnas pa/} lus la gnas pa|• kri. kāye santiṣṭhati — {sgra de thos nas sangs rgyas rjes su dran pa dang chos rjes su dran pa dang dge 'dun rjes su dran pa lus la gnas so//} taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye santiṣṭhati, dharmānusmṛtiḥ kāye santiṣṭhati, saṅghānusmṛtiḥ kāye santiṣṭhati kā.vyū.197ka/255; \n \n\n• vi. dehasthaḥ — {lus la ye shes chen po gnas/} /{rtog pa thams cad yang dag spangs//} dehasthaṃ ca mahājñānaṃ sarvasaṅkalpavarjitam \n he.ta.2ka/2; {dngos po kun la khyab pa po/} /{lus gnas lus las ma skyes pa'o//} vyāpakaḥ sarvavastūnāṃ dehastho'pi na dehajaḥ \n\n he.ta.2ka/2; śarīrasthaḥ — {lus la gnas pa'i chos bcu med de} daśa śarīrasthā dharmā na saṃvidyante ga.vyū.190ka/272; dehavartinī— {glang po la sogs pa'i lus la gnas pa'i yid kyi blo khyad par du 'phags par 'gyur gyi} gajādidehavartinī ca manomatiratiśayavatī prāpnoti ta.pa.94kha/642; \n \n\n• saṃ. 1. kāyālayaḥ — {de'i lus la} ( {lus la} ) {'dun pa dang} … {lus la gnas pa dang} … {lus la lhag par zhen pa gang yin pa} yo'sya bhavati kāye kāyacchandaḥ… kāyālayaḥ… kāyādhyavasānam a.śa.280kha/257 2. dehavṛttitvam — {rtsod pa'i gzhir gyur sems dag ni/} /{tha dad lus la gnas pa'i phyir/} /{rgyu 'bras nyid ni yod pa min/} /{ba lang rta yi shes pa bzhin//} kāryakāraṇatā nāsti vivādapadacetasoḥ \n vibhinnadehavṛttitvād gavāśvajñānayoriva \n\n ta.sa.68ka/634. lus la snam sbyar gyon|vi. sāṅghāṭiparītadehaḥ — {de bzhin gshegs pas tshur zhes bka' stsal pas/} /{de ni mgo bregs lus la snam sbyar gyon//} ehīti coktaḥ sa tathāgatena muṇḍaśca sāṅghāṭiparītadehaḥ a.śa.136kha/126. lus la phangs pa|kāyapremā — {de'i lus la} ( {lus la} ) {'dun pa dang lus la byams pa dang lus la phangs pa dang} … {lus la lhag par zhen pa gang yin pa} yo'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ kāyapremā…kāyādhyavasānam a.śa.280kha/257. lus la byams pa|kāyasnehaḥ — {de'i lus la} ( {lus la} ) {'dun pa dang lus la byams pa dang} … {lus la lhag par zhen pa gang yin pa} yo'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ …kāyādhyavasānam a.śa.280kha/257. lus la mi lta|= {lus la mi lta ba/} lus la mi lta ba|kāyānapekṣā — {gang lus 'dor ba dang lus yongs su gtong ba dang lus la mi lta ba/} {'di ni de'i sbyin pa'i pha rol tu phyin pa'o//} yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānapekṣā, iyamasya dānapāramitā śi.sa.105ka/103. lus la dmigs pa|vi. kāyālambanaḥ — {rnam par 'jog pa yang lus la dmigs pa'i nyon mongs pa thag bsring ba yin no//} vibhāvanā'pi kāyālambanasya kleśasya nirdhāvanam abhi.sphu.265ka /1082. lus la dmigs pa'i dran pa|pā. kāyālambanānusmṛtiḥ — {lus la lus kyi rjes su lta zhing gnas pa de'i lus la dmigs pa'i dran pa gnas pa yang dag par gnas} tasya kāye kāyānupaśyino viharataḥ kāyālambanānusmṛtistiṣṭhati santiṣṭhate abhi.bhā.12kha/905. lus la rma mtshan can|vi. citrāṅgaḥ — {mchu med lus la rma mtshan can/} /{rgan ches pa dang gzhon ches dang //} anoṣṭhakāśca citrāṅgā ativṛddhā atibālakāḥ \n\n vi.sū.4kha/4. lus la zhen pa|kāyaviṣaktiḥ — {de'i lus la} ( {lus la} ) {'dun pa dang} … {lus la zhen pa dang lus la lhag par zhen pa gang yin pa} yo'sya bhavati kāye kāyacchandaḥ…kāyaviṣaktiḥ kāyādhyavasānam a.śa.280kha/257. lus la yod|= {lus la yod pa/} lus la yod pa|vi. kāyagataḥ — {de bde ba la gnas nas chos 'chad do//} {lus la yod dam glegs bam du byas sam} sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā sa.pu.106ka/169. lus la ril por 'dzin pa|kāyapiṇḍagrāhaḥ — {bdag ni 'dzam bu'i gling 'dir snyigs ma lnga'i dus la bab cing sems can rnams dman pa la mos pa dang} … {lus la ril por 'dzin pa la zhen pa'i tshe 'ongs te} pañcakaṣāyakāle'hamiha jambudvīpe'vatīrṇo hīnādhimuktikeṣu sattveṣu…kāyapiṇḍagrāhābhiniviṣṭeṣu la.vi.122kha/182. lus la sha bkra can|vi. citragātraḥ — {de la nad kyis non dang mdze can mang /} /{lus la sha bkra can dang gzugs mi sdug//} rogābhibhūta bahu tatra kuṣṭhilāścitragātrasuvirūpāḥ \n rā.pa.240kha/138. lus la song ba'i dran pa|pā. kāyagatānusmṛti, dharmālokamukhabhedaḥ — {lus la song ba'i dran pa ni chos snang ba'i sgo ste/} {lus dben par 'gyur ro//} kāyagatānusmṛti dharmālokamukhaṃ kāyavivekatāyai saṃvartate la.vi.21ka/24. lus la lhag par zhen pa|kāyādhyavasānam — {de'i lus la} ( {lus la} ) {'dun pa dang lus la byams pa dang} … {lus la lhag par zhen pa gang yin pa} yo'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ…kāyādhyavasānam a.śa.280kha/257. lus las byung ba|vi. kāyikaḥ — {lus las byung ba dang sems las byung ba thams cad kyi bde ba kun gyis tshim pa dang ste ngoms par byed pa'o//} tṛptimāpyāyanaṃ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ bo.pa.55ka/16. lus las ma skyes pa|vi. na dehajaḥ — {dngos po kun la khyab pa po/} /{lus gnas lus las ma skyes pa'o//} vyāpakaḥ sarvavastūnāṃ dehastho'pi na dehajaḥ \n\n he.ta.2ka/3. lus las rtsa rgyus 'thon pa|vi. dhamanīsantatagātraḥ — {mi rgan po gtugs pa/} {'khogs pa/} {lus las rtsa rgyus 'thon pa} puruṣo jīrṇo vṛddho mahallako dhamanīsantatagātraḥ la.vi.95kha/136. lus las su mi rung ba nyid|kāyākarmaṇyatā — {rmugs pa gang zhe na/} {lus lci ba nyid dang sems lci ba nyid dang lus las su mi rung ba nyid dang sems las su mi rung ba nyid gang yin pa'o//} styānaṃ katamat? yā kāyagurutā, cittagurutā, kāyākarmaṇyatā, cittākarmaṇyatā abhi.bhā.65kha/191. lus las su rung ba|kāyakarmaṇyatā — {lus las su rung ba de ni sems las su rung ba byang chub kyi yan lag 'dren par byed do//} sā hi kāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgamāvahati abhi.bhā.65ka/189. lus shin tu bkra ba|nā. sucitrāṅgaḥ, asurendraḥ ma.vyu.3398 (58ka). lus shin tu sbyangs|= {lus shin tu sbyangs pa/} lus shin tu sbyangs pa|• vi. prasrabdhakāyaḥ — {lus shin tu sbyangs pas bde ba myong bar byed do//} praśra (sra)bdhakāyaḥ sukhaṃ vedayate śrā.bhū.24ka/60; \n \n\n• saṃ. kāyikaprasrabdhiḥ — {lus shin tu sbyangs pa yang dag byang chub kyi yan lag tu gsungs pas} kāyikaprasrabdhisambodhyaṅgavacanāt abhi.bhā.70ka/1145. lus sa ltar bzang ba|nā. dharaṇīśubhakāyaḥ, yakṣendraḥ ma.vyu.3376 (58ka). lus sim par byed pa|• pā. kāyaprahlādanakarī, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} … {lus sim par byed pa ni ting nge 'dzin bskyed pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…kāyaprahlādanakarī samādhyāvāhakatvāt sū.vyā.183ka/78; \n \n\n• nā. śarīraprahlādanaḥ, gandharvarājaḥ — {dri za'i rgyal po lus sim par byed pa} śarīraprahlādanaśca gandharvarājaḥ kā.vyū.201ka/258. lus su gyur pa|vi. śarīrabhūtaḥ — {bstan bcos zhes bya ba ni ye shes la 'jug pa yin no//} {lus su gyur pa de la yan lag drug yod de} śāstramiti jñānaprasthānam \n tasya śarīrabhūtasya ṣaṭ pādāḥ abhi.sphu.7kha/12. lus su ma red pa|vi. alabdhaśarīraḥ — {rdza ma la sogs pa'i chos byis pas kun btags pa lus su ma red pa rnams ni med pa yin te} na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ la.a.63ka/8. lus sun 'byin pa'i sems|kāyavidūṣaṇācittam — {bud med kyi mjug thogs su gal te de'i lus sun 'byin pa'i sems sam/} {de'i khyo'am bu la sogs pa'i sems skye bar 'gyur la} strīcittādanantaraṃ yadi tatkāyavidūṣaṇācittamutpannaṃ bhavati tatpatiputrādicittaṃ vā abhi.bhā.92ka/1220. lus sems can thams cad la mngon du byin gyis rlob pa|pā. sarvasattvābhimukhakāyādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin lus sems can thams cad la mngon du byin gyis rlob pa} sarvasattvābhimukhakāyādhiṣṭhānena bodhisattvasamādhinā ga.vyū.307kha/30. lus srul po|kaṭapūtanāḥ, sattvajātiviśeṣaḥ — {gnod sbyin dang srin po dang yi dwags dang sha za dang lus srul po dang grul bum gyi gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} na yakṣarākṣasapretapiśācakaṭapū– tanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti a. sā.295kha/167; {de nas klu dang klu chen po de dag dang} … {lus srul po dang lus srul po chen po dang} atha te nāgā mahānāgāḥ… kaṭapūtanā mahākaṭapūtanāḥ ma.mū.102ka/11; {lus srul po'am/} {lus srul mo'am} kaṭapūtano vā kaṭapūtanī vā la.a.158kha/106. lus srul po chen po|mahākaṭapūtanāḥ, sattvajātiviśeṣaḥ — {de nas klu dang klu chen po de dag dang} … {lus srul po dang lus srul po chen po dang} atha te nāgā mahānāgāḥ…kaṭapūtanā mahākaṭapūtanāḥ ma.mū.102ka/11. lus srul mo|• saṃ. kaṭapūtanī, kaṭapūtanastrī — {lus srul po'am/lus} {srul mo'am} kaṭapūtano vā kaṭapūtanī vā la.a.158kha/106; \n \n\n• nā. kaṭapūtanā, mahāmātā — {gang yang ma mo dang ma mo chen mo dag} … {'di lta ste/} {tshangs pa ma dang} … {lus srul mo dang} … {skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…kaṭapūtanī…skandā ceti ma.mū.106ka/14. lus sred med kyi bu'i lus ltar mkhregs pa|vi. nārāyaṇasaṃhananakāyaḥ — {de nas byang chub sems dpa' sems dpa' chen po sang sang po'i dbyangs} … {lus ni mtshan rnams kyis rnam par spras/} {lus sred med kyi bu'i lus ltar ni mkhregs pa} atha khalu gadgadasvaro bodhisattvo mahāsattvaḥ…lakṣaṇairvicitritagātro nārāyaṇasaṃhananakāyaḥ sa.pu.160kha/246. lus gso ba'i dpyad|pā. kāyacikitsā, vidyāviśeṣaḥ mi.ko.51ka \n lus bsrungs|śarīrarakṣakaḥ ma.vyu.3828 ( {lus srung} ma.vyu.63ka). lus ha cang yang lci|vi. atigurukāyaḥ — {lus ha cang yang lci na ni gnyid kyis non par 'gyur ro//} atigurukāyo middhāvaṣṭabdho bhavati śi.sa.73kha/72. le|dra.— {thig le/} {sa le sbram/} {sog le/} {ne'u le/} {na le sham/} {phya le ba/} le rgan rtsi|= {le brgan rtsi/} le brgan|1. kusumbham, kusumbhapuṣpam — {le brgan du btsos pa'i skud pa la lan bdun bzlas brjod byas te mdud pa bor na bcing bar 'gyur ro//} saptajaptena sūtreṇa kusumbharaktena granthiṃ kuryāt \n baddhā bhavati ma.mū.205ka/224; {de nas btsag ces bya ba 'o/} /{le brgan me lce tshon chen po//} atha kamalottaram \n syātkusumbhaṃ vahniśikhaṃ mahārajanamityapi \n\n a.ko.201kha/2.9.106; kusyatyaṅgulyādikamiti kusumbham \n kusa saṃśleṣaṇe a.vi.2.9.106 2. = {le brgan shing} karakaḥ — {ka ra ka ni thod pa dang} … {le brgan/} {se 'bru/} {lag pa la} śrī.ko.165kha 3. = {dmar po} māñjiṣṭham, lohitavarṇaḥ— {smin mtshams kyi mdzod spu nas 'od zer sngon po dang ser po dang dkar po dang le brgan dang shel gyi kha dog lta bu byung ste} ūrṇākośād raśmayo niścaranti sma nīlapītāvadāta– māñjiṣṭhasphaṭikavarṇāḥ ma.mū.191kha/128; lohitaḥ — {dmar po le brgan khrag gi mdog//} lohito rohito raktaḥ a.ko.140ka/1.5.15; rohita prādurbhavati saṃdhyādau rohitaḥ \n lohitaśca \n ruha bījajanmani prādurbhāve ca a.vi.1.5.15; mi.ko.13kha \n le brgan rtsi|kusumbham — {e ren da rtsa nas tshig thal/} /{le brgan rtsi dang gze ma dang /} … {'di kun cha mnyam byas nas ni/} /{ras ris nye bar sbyin sreg bya//} eraṇḍamūlaṃ yavakṣāraṃ kusumbhaṃ cāpi kaṇṭakam \n…sarvānyetāni samaṃ kṛtvā juhuyāt agnau paṭasannidhau \n\n ma.mū.277ka/435; kusumbhaḥ ma.vyu.5919 (85kha); dra. {le brgan/} le dong ra|nāgaram ma.vyu.5792 ( {li dong ra} ma.vyu.84kha); = {dong gra/} le tshe|kakṣaḥ — {zar ma dang ba ra TI dang bar+NA dang ku lata tha dang tsa na ka nag po ste le tshe sbyar ba'i chas 'bru lnga ji ltar rnyed pa gzung bar bya'o//} atasī, varaṭī, varṇā, kulatthāḥ, kṛṣṇacaṇakāḥ \n iti pañcaśasyāni yathā labdhāni grāhyāṇi kakṣapuṭabhāgena vi.pra.149kha/3.96; {de bzhin du lha mo sangs rgyas bar rnams su ni le tshe brgyad kyi gnas su bdud rtsi'i ro'i bum pa rnams ro mnyam par 'gyur ro//} evaṃ devībuddhānāmantarāleṣvamṛtarasaghaṭā aṣṭakakṣapradeśe samarasā bhavanti vi.pra.50kha/4.56. le lan|pratīkāraḥ — {mi bzad nyon mongs chu gter du/} /{skyon med nga ni khyod kyis 'phangs/} /{de yi le lan sems byed bdag/} /{rang gi las ni sbyor bas thar//} nirdoṣaḥ kleśajaladhau kṣipto'haṃ viṣame tvayā \n svakarmayogāduttīrṇastatpratīkāracintakaḥ \n\n a.ka.133kha/66.98; aparādhaḥ — {'di ni rang gi las kyi le lan yin te/} {des na bdag rang gis byas pa'i mi dge ba'i las kyi sdug bsngal gyi 'bras bu 'di 'dra ba nyams su myong la} svakarmāparādha eṣa me \n yenāhaṃ svayaṃkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṃ phalaṃ pratyanubhavāmi bo.bhū.102ka/130; dra.— {de ste mi gtong zhing de rnams kyi le lan du shi bar gyur ta re zhes pa dang} yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti ga.vyū.193ka/274. le lo|• saṃ. ālasyam — {le los sog 'jog byas nas ni/} /{'dzin bcas rnams kyis zhing dpon bstabs//} ālasyāt sannidhiṃ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ \n abhi.ko.10kha/3.98; {le lo ngan la zhen pa dang /} /{sgyid lug bdag nyid brnyas pa 'o//} ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā \n\n bo.a.20ka/7.2; kausīdyam — {bcom ldan 'das kyis de la le lo'i nyes pa dang brtson 'grus rtsom pa'i phan yon rnam pa du ma bka' stsal nas} tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ, vīryārambhasya cānuśaṃsaḥ a.śa.11ka/9; {gang la le lo lhag cing shas che la rgod pa ni bag la zha bar 'dug pa de ni zhum pa yin la} yatra kausīdyamadhikam, auddhatyaṃ tu nyagbhāvena vartate; tallīnam abhi.sphu.248kha/1052; tandrī — {bdag nyid chen po de} … {le lo dang gnyid ni chung} atha sa mahātmā… vijitatandrīnidraḥ jā.mā.79kha/92; \n \n\n• vi. kusīdaḥ — {de de ltar don du gnyer bas le los gnas pa ma yin zhing /} {brtson 'grus mi zhan pa dang} sa evamarthī na kusīdo viharati, (na) hīnavīryaḥ bo.bhū.98kha/125; alasaḥ — {mi bzod le lo 'jigs pa dang /} /{de bzhin spyi rtol mu cor dang /} /{rang gi phyogs zhen sems byung na/} /{de tshe shing bzhin gnas par bya//} asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā \n svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat \n\n bo.a.12ka/5.53; \n \n\n• pā. 1. kausīdyam/kauśīdyam \ni. kleśamahābhūmikadharmabhedaḥ — {rmongs dang bag med le lo dang /} /{ma dad pa dang rmugs dang rgod/} /{nyon mongs can la rtag tu 'byung //} mohaḥ pramādaḥ kauśīdyamāśraddhyaṃ styānamuddhavaḥ \n kliṣṭe sadaiva abhi.ko.5ka/2.26 \nii. bodhiparipanthakārakadharmaviśeṣaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi byang chub la bgegs byed pa'i chos te} … {le lo} … {ma dad pa} … {nga rgyal} … {pha rol gyi mchod pa la phrag dog dang ser sna'i sems dang ldan pa} catvārā ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ… aśraddadhānatā…kausīdyaṃ…mānaḥ…parapūjerṣyāmātsaryacittam rā.pa.235kha/130 2. ālasyam, bhogānāmapāyasthānaviśeṣaḥ — ṣaḍ bhogānāmapāyasthānāni {longs spyod bri ba'i gnas drug/} madyapānam {chang 'thung ba} … ālasyam {le lo} ma.vyu.2510 (47kha); mi.ko.128kha \n le lo can|vi. alasaḥ — {mi mkhas pa dang le lo can dang sgrub mi phod pa yin} adakṣaśca bhavatyalasaḥ, anutthānasampannaḥ śrā.bhū.19kha/47; {de yang le lo can zhig ste} so'lasaḥ a.śa.229kha/212; ālasaḥ — {gang zhig lan gcig ma yin mkhas pa nyams shing dpal bsten le lo can/} /{las kyi ri mo rtsig pa med par bdag nyid kun gyis bkod de rnam par bkra//} yatsīdatyasakṛtprayatnacaturaḥ śrīsaṃśrayaścālasaḥ tadvaicitryamabhitticitraracanaṃ sarvātmanā karmaṇām \n\n a.ka.173ka/101.24; kusīdaḥ — {sems can 'di ni le lo can dge ba'i chos dang bral ba ste} eṣa sattvaḥ kusīdaḥ śukladharmarahitaḥ śi.sa.105kha/104; {khye'u le lo can gyis nga mthong na brtson 'grus rtsom par 'gyur te} ayaṃ dārakaḥ kusīdo maddarśanādvīryamārapsyate a.śa.10kha/9; kuśīdaḥ — {bag med pa ni le lo can rnams so//} pramattāḥ kuśīdāḥ sū.vyā.219kha/126; kausīdyaprāptaḥ — {byang chub sems dpa' grags 'dod ces bya ba le lo can du gyur pa yin no//} yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ sa.pu.10kha/14. le lo thams cad dang bral ba|pā. sarvakausīdyāpagataḥ, samādhiviśeṣaḥ — {le lo thams cad dang bral ba zhes bya ba'i ting nge 'dzin} sarvakausīdyāpagato nāma samādhiḥ a.sā.431ka/243. le lo pa|vi. ālasyaḥ — {tha shal lto 'gengs le lo pa/} /{ltar ba glan glen mi gsal ba//} mandastundaparimṛja ālasyaḥ śītako'laso'nuṣṇaḥ \n\n a.ko.203kha/2.10.18; na lasati jāḍyādityalasaḥ \n alasa eva ālasyaḥ \n lasa śleṣaṇakrīḍanayoḥ a.vi.2.10.18. le lo ma yin pa|akausīdyatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa brtson 'grus kyang ma yin/} {le lo yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpaveda– nāsaṃjñāsaṃskāravijñānānāmavīryatā akausīdyatā, iyaṃ prajñāpāramitā su.pa.42kha/20. le lo med|= {le lo med pa/} le lo med pa|• vi. analasaḥ — {'khor bzhi po dag la chos ston pas} … {mkhas pa dang le lo med pa dang} … {brtson 'grus brtsams pa'i rang bzhin can yin} catasṛṇāṃ parṣadāṃ dharmadeśanāyai dakṣo bhavatyanalasaḥ… ārabdhavīryajātīyaḥ śrā.bhū.53ka/129; kausīdyāpagataḥ — {'khor 'di shin tu rnam dang ste/} /{le lo med cing dge dang ldan//} parṣaddhi viprasanneyaṃ kausīdyāpagatā śubhā \n da.bhū.170kha/4; \n \n\n• saṃ. anālasyam — {le lo med pa bskyed pa gang zhe na/} {gang brtson 'grus bskyed pa ste} anālasyavardhanaṃ katamat? yadvīryavardhanam śi.sa.151ka/146. le lo lhag pa can|pā. kausīdyādhikaḥ, tṛṣṇācaritasya bhedaḥ — {sred pa spyad pa yang rnam pa gnyis te nga'o snyam pa'i nga rgyal gyis nyams pa dang le lo lhag pa can no//} tṛṣṇācarito'pi dvividhaḥ—asmimānopahataḥ, kausīdyādhikaśca abhi.sphu.169ka/911. le lo'i zil gyis non pa|vi. kausīdyābhibhūtaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} … {le lo'i zil gyis non pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na kausīdyābhibhūtānām su.pa.21kha/2. le los nyams pa|vi. ālasyopahitaḥ — {skyen par ldang bar bya'o//} {bya rmyangs dang lus gcu ba dang le los nyams pas gnas par mi bya ste} śīghramevottiṣṭhet \n na tu jṛmbhikāṃ gātramoṭanaṃ kurvannālasyopahitaścireṇa bo.pa.105kha/75. le los bsnun pa|vi. kausīdyopahataḥ — {gang zhig le los bsnun pa dang /} /{rmongs pa gang gis nga mi shes//} māṃ na jānanti ye mugdhāḥ kausīdyopahatāśca ye \n\n he.ta.15kha/48. le shi|lavaṅgam ma.vyu.5813 ( {li shi} ma.vyu.84kha); dra. {li shi/} legs|= {legs pa/} legs bkod|bhū.kā.kṛ. sunikṣiptaḥ — {khyod sku rten pa'i yon tan la/} /{nga dpal che zhes gsung gsung ltar/} /{de yi yon tan rnams kyang slar/} /{nged legs bkod ces gsungs pa 'dra//} dhanyamasmīti te rūpaṃ vadatīvāśritān guṇān \n sunikṣiptā vayamiti pratyāhuriva tadguṇāḥ \n\n śa.bu.112ka/57. legs bkrus|vi. susnātaḥ — {de nas nang par rab sngar langs/} /{legs bkrus} ( {legs khrus} pā.bhe.) {gos dkar 'chang zhing gtsang /} … /{dkyil 'khor drung du kun nas 'gro//} tataḥ pradoṣe susnātaḥ śi (si bho.pā.)tāmbaradharaḥ śuciḥ \n…āgacchenmaṇḍalāntikam \n\n sa.du.127ka/232. legs skul|= {zi ra nag po} suṣavī, kṛṣṇajīrakaḥ mi.ko.57ka \n legs skyes|• nā. sujātaḥ 1. buddhaḥ — {lag bzang dang} … {legs skyes dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…sujātaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 2. rājñaḥ kṛkeḥ putraḥ — {de nas shi nas rgyal po kr}-{i ki'i bur skyes te de'i bu'i ming legs skyes zhes btags} sa kālaṃ kṛtvā rājñaḥ kṛkeḥ putratvamabhyupagataḥ \n tasya sujāta iti nāmadheyaṃ vyavasthāpitam a.śa.163ka/151 3. anāthapiṇḍadasya putraḥ — {mgon med zas sbyin zhes bya ba/} /{mnyan yod na yod grags ldan de'i/} /{bu ni legs par skyes pa la/} /{mdzes ma byin zhes de yis smras//} anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ \n tatputrāya sujātāya kanyāṃ dehītyuvāca saḥ \n\n a.ka.185ka/21.9 4. ājāneyaḥ balīvardaḥ — {de gnyis la glang bu cang shes legs skyes dang grags pa zhes bya ba gnyis yod do//} tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām la.vi.182ka/276; \n\n• saṃ. prābhṛtam, pradeśanam mi.ko.44ka \n legs skyes ma|nā. sujātā, grāmikaduhitā/mahāśrāvikā — {de na lha rnams kyis lteng rgyas kyi sde dpon gyi grong na dga' byed ces bya ba'i grong mi zhig yod pa'i bu mo legs skyes ma la nam phyed tsam na smras pa} tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye la.vi.131kha/195; {dge slong dag de nas grong pa'i bu mo legs skyes mas 'o thug sbrang rtsi can gyis gser gyi snod chen po bkang ste byang chub sems dpa' la phul lo//} atha khalu bhikṣavaḥ sujātā grāmikaduhitā suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma la.vi.132kha/196; \n{grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang} … {legs skyes ma zhes bya ba ste} balā ca nāma dārikā… sujātā ca nāma (daśa) grāmikaduhitāḥ la.vi.130kha/194; {grags 'dzin ma dang} … {legs skyes ma dang} … {de dag dang gzhan yang gnas brtan ma chen mo nyan thos chen mo dag} yaśodharā… sujātā… etāścānyāśca mahāsthaviṣṭhā mahāśrāvikāḥ ma.mū.100ka/10. legs skyob|nā. = {brgya byin} sutrāmā, indraḥ — {dbang po} … {legs skyob ri 'joms rdo rje can/} /{dbyig ldan 'phel 'joms char 'bebs dang //} indraḥ…sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā \n\n a.ko.130kha/1.1.43; suṣṭhu trāyate iti sutrāmā \n traiṅ pālane \n śobhanaṃ trāma balaṃ yasyeti vā a.vi.1.1.43. legs khyab|nā. santānaḥ, devataruḥ — {lnga po lha yi ljon shing ste/} /{ma n+dA ra ba rgya mtsho skyes/} /{legs khyab dang ni dpag bsam shing /} /{ha ri tsan dan skyes pa yang //} pañcaite devataravo mandāraḥ pārijātakaḥ \n santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam \n\n a.ko.131ka/1.1.51; santanoti vāñchitaṃ santānaḥ \n tanu vistāre a.vi.1.1.51. legs khrus|dra.— {legs bkrus/} legs 'khrungs|bhū.kā.kṛ. sujātaḥ — {spu ni re re nas g}.{yas legs 'khrungs dang //} pradakṣiṇaikaikasujātaromā abhi.a.12ka/7.15; samudbhūtaḥ — {bsod nams sprin las legs 'khrungs pa'i/} /{rang gi bde ba'i tshogs char gyis//} puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ \n\n bo.a.37ka/9.167. legs 'khrungs pa|= {legs 'khrungs/} legs goms pa|vi. svabhyastaḥ — {chos la bdag med legs goms pa/} /{zhes bya ba la sogs pa} svabhyastadharmanairātmyetyādi ta.pa.330kha/1129. legs grub|= {snye nag 'gyur byed} svarjiḥ, o kā, sarjikākṣāraḥ mi.ko.61kha \n legs 'gugs|nā. = {stobs bzang} saṅkarṣaṇaḥ, balabhadraḥ — {stobs bzangs dang ni rab 'phyang gsod/} /{stobs lha mi 'dzag sngon skyes dang /} … {legs 'gugs} balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n…saṅkarṣaṇaḥ a.ko.129ka/1.1.25; saṅkarṣatīti saṅkarṣaṇaḥ \n kṛṣa vilekhane a.vi.1.1.25. legs 'gro|• nā. sugatiḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang} … {legs 'gro dang} … {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…sugatiḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94ka/6; \n \n\n• vi. sādhuvāhī — {cang shes dang ni go ling ngo /} /{rnam par dul dang legs 'gro dang //} ājāneyāḥ kulīnāḥ syurvinītāḥ sādhuvāhinaḥ \n\n a.ko.188kha/2.8.44; \n \n\n• kṛ. sampradhāryam ma.vyu.6563 (94ka). legs 'grogs|satsaṅgaḥ — {legs 'grogs longs spyod kyi ni rdo rje} satsaṅgabhogāśaniḥ a.ka.74ka/7.37. legs brgyan|= {legs par brgyan pa/} legs brgyan pa|= {legs par brgyan pa/} legs bsgoms|= {legs par bsgoms pa/} legs bsgoms pa|= {legs par bsgoms pa/} legs bsgyur|= {legs bsgyur ba/} legs bsgyur ba|bhū.kā.kṛ. suraktam — {legs bsgyur ba ni legs pa'i tshon gyis shin tu legs par bsgyur ba ste} suraktāni śobhanarāgaiḥ suṣṭhu vā raktāni bo.pa.61kha/25. legs bsgral|santāraṇam — {bying ba rnams ni legs bsgral dang /} /{bcings pa rnams kyang dgrol ba dang //} saṃtāraṇāya magnānāṃ baddhānāmapi muktaye \n\n a.ka.254ka/29.81. legs bsgrubs|= {legs par bsgrubs pa/} legs bsgrubs pa|= {legs par bsgrubs pa/} legs sngo|nā. sunīlaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {legs sngo dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ …sulīlaḥ (sunīlaḥ bho.pā.)… vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. legs mchod|nā. sumahaḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang} … {legs mchod dang} … {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…sumayaḥ (mahaḥ/mahitaḥ bho.pā.)…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6. legs brjod|= {legs par brjod pa/} legs brjod pa|= {legs par brjod pa/} legs nyid|= {legs pa nyid/} legs rnyed|vi. sulabdhaḥ — {bdag deng rnyed pa legs rnyed cing /} /{bdag ni bkur 'gyur 'di la min//} sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu \n\n bo.a.29ka/8.149. legs rten|saṃśrayaḥ — {don kun 'grub phyir dpal yangs te/} /{yon tan legs rten bkra shis lags//} dhanyaḥ sarvārthasiddhatvānmaṅgalyo guṇasaṃśrayāt \n\n śa.bu.114ka/101. legs rtogs|= {blo} saṃvit, buddhiḥ — {blo gros yid 'dod spobs pa can/} /{blo dang shes rab nyal slong blo gros/} … {legs rtogs} buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ \n…saṃvit a.ko.138kha/1.5.1; anayā samyagvettīti saṃvit \n vida jñāne a.vi.1.5.1. legs ster|• vi. mānadaḥ — {khyod la song ba'i bdag nyid 'di/} /{mdza' bo byas pa mi shes bzhin/} /{bud med rnams la rnyed sla ba'i/} /{legs ster ngo tsha mi dran no//} lalanāsulabhāṃ lajjāṃ mamedaṃ tvadgataṃ manaḥ \n akṛtajña iva prītiṃ na saṃsmarati mānada \n\n a.ka.262ka/31.32; \n\n• nā. su– dattaḥ, kaścitpuruṣaḥ — {de ni khyim legs ster zhes gyur/} /{khyim na shin tu chung ngur brjod//} abhūd gṛhī sudattākhyo gṛhaṃ hi svalpamucyate \n\n a.ka.273ka/34.13. legs ston|= {legs par ston pa/} legs ston pa|= {legs par ston pa/} legs brtan pa|vi. sudṛḍhaḥ — {'gro ba'i gnas dang bral bar 'dod pa rnams/} /{rin chen byang chub sems legs brtan par zung //} gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam \n\n bo.a.2kha/1.11. legs thos|nā. suśrutaḥ, maharṣiḥ ma.vyu.3448 (59ka). legs mthong|• saṃ. valgudarśanā, strīviśeṣaḥ — {ba la dzA ni legs par mthong //} balajā valgudarśanā a.ko.220ka/3.3.31; valgudarśanā vāmalocanā a.viva.3.3.31; \n \n\n• nā. sudarśanaḥ, nṛpaḥ ma.vyu.3569. legs mthong dga' byed|nā. sudarśanaprītikaraḥ, kinnareśvaraḥ ma.vyu.3420 (58kha). legs mthong can|nā. sudarśanaḥ, o nam, viṣṇoḥ cakram — {dung can lnga skyes dpal mo'i bdag/} /{'khor lo legs mthong can dang ni//} śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanam \n a.ko.129ka/1.1.29; suṣṭhu dṛśyate sudarśanam \n puṃliṅgapakṣe suṣṭhu śatrūn paśyatīti sudarśanaḥ \n dṛśir prekṣaṇe a.vi.1.1.29. legs mthong chen po|nā. mahāsudarśanaḥ, nṛpaḥ — {rgyal po chen po sngon byung ba rgyal po legs mthong chen po zhes bya ba 'khor los sgyur ba'i rgyal po} … {zhig byung ngo //} bhūtapūrvaṃ mahārāja mahāsudarśano nāma rājā'bhūt cakravartī vi.va.182kha/1.61. legs 'thul|vi. āmodī — {legs 'thul kha la chags} āmodī mukhavāsanaḥ a.ko.139kha/1.5.11; āmodo'trāstīti āmodī a.vi.1.5.11. legs dag|vi. saṃśuddhaḥ — {ye shes stong nyid ye shes kyis/} /{legs dag rnam dag 'gyur ba med//} śūnyatājñānasaṃśuddhaṃ viśuddhajñānamakṣaram \n vi.pra.107kha/1, pṛ.1. legs gdams|= {legs par gdams pa/} legs 'du ba|sumelakam — {rnal 'byor ma yi legs 'du ba/} /{nyin par nyid kyang rab bshad bya//} divasaṃ caiva vakṣ– yāmi yoginīnāṃ sumelakam \n he.ta.8kha/24. legs 'dul byed|vi. sudāntakaḥ — {zhi gyur khyod la phyag 'tshal lo/} /{thams cad ldan pa} (? {ma dul} ) {legs 'dul byed//} namaste śāntāya sarvādāntasudāntaka \n\n ma.mū.91ka/3. legs 'doms|svavavādaḥ — {gshegs nas spyod pa mkhyen mdzad de/} /{de dag skad kyis sems can gyi/} /{'ong dang 'gro dang nges 'byung la/} /{legs 'doms khyod la phyag 'tshal lo//} upetya vacanaisteṣāṃ carijña āgatau gatau \n niḥsāre caiva sattvānāṃ svavavāda namo'stu te \n\n sū.a.257kha/177. legs 'dres|nimilanam — {thugs kha las byung bzhugs pa ni/} /{spro dang bsdu ba'i sbyor ba yis/} /{sngags dang 'od zer legs 'dres dang /} /{sku ni bskyed cing yang dag rdzogs/} /{ji bzhin gnas su bzhugs par bya//} spharaṇasaṃhārayogena mantraraśminimilanam \n bimbaniṣpattisampūrṇahṛdayādavatīrya ca \n\n niṣīdeta yathāsthāne sa.du.108kha/164. legs ldan|• vi. 1. bhavyaḥ — {kye ma legs ldan rin thang che ba'i chen po nyid/} /{nor bu bzhin du yon tan bla ma nyid kyis 'thob//} aho mahārhaṃ maṇivanmahattvaṃ bhavyā bhajante guṇagauraveṇa \n a.ka.192ka/22.1; a.ka.296ka/108.30; bhagavān — {legs ldan 'gro ba rnams kyi mig/} /{nyi ma dang ni zla ba dang /} /{nub par gyur pa nyid la ltos/} /{nges pa la ni su zhig 'gongs//} bhagavantau jagannetre sūryacandramasāvapi \n paśya gacchata evāstaṃ niyatiḥ kena laṅghyate \n\n kā.ā.327kha/2.169; {legs ldan phyogs 'dir khyod bzhugs nas yun ji srid cig lags} bhagavan kiyacciramasminpradeśe tava prativasataḥ vi.va.208ka /1.82 2. samanvitaḥ — {A li kA li legs ldan dpal/} /{dus 'khor 'di la rnal 'byor ni//} yogaṃ śrīkālacakre'sminnālike (kā bho.pā.)lisamanvite \n\n vi.pra.134kha/1, pṛ.33; \n \n\n• u.pa. śālī — {sa spyod snying stobs legs ldan pa/} /{rab dga' ldan pas 'di brjod tshe//} ityukte harṣayuktena bhūbhujā sattvaśālinā \n a.ka.51kha/5.57; {yongs skyobs dpa' bo gcig pu dang /} /{rtag tu gnyis med gsung nyid dang /} /{rig pa gsum gyi gsal ba dang /} /{dri med bzhi dang legs par ldan//} paritrāṇaikavīrāṇāṃ sadaivādvayavādinām \n vidyātrayapradīptānāṃ caturvaimalyaśālinām \n\n a.ka.55kha/6.22; \n \n\n• nā. 1. bhāviviktaḥ, ācāryaḥ — {gzhan dag ces bya ba las yang gsal bar byed pa dang legs ldan pa la sogs pa'i lugs kyis dogs pa bsu ba yin te} anyairityādinā punarapyuddyotakarabhāviviktādermatamāśaṅkate ta.pa.199kha/115 2. subhagaḥ, śaṅkaraputraḥ — śaṅkaraḥ {bde byed de dbang phyug chen po/} /{de'i sras} subhagaḥ {legs ldan} mi.ko.7kha \n legs ldan pa|= {legs ldan/} legs ldan 'byed|nā. bhāvavivekaḥ, ācāryaḥ \n legs sdom|= {legs par sdom pa/} legs sdom dga'|vi. saṃyamarataḥ — {des pa gang dag 'di na bag yod cing /} /{legs sdom dga' la ser sna med pa dang //} apramatta iha ye ca sūratā dānasaṃyamaratā amatsarāḥ \n rā.pa.244ka/142. legs sdom pa|= {legs par sdom pa/} legs bsdams|vi. susaṃvṛtaḥ — {dben pa'i tshul 'chos 'dzin pa'i lhas byin gyis/} /{mdun sar legs bsdams de la slar smras pa//} taṃ pratyuvācāttavivekadambhaḥ susaṃvṛtaḥ saṃsadi devadattaḥ \n a.ka.199ka/22.66; saṃyataḥ — {zhes yid la bzhag la/} {de bzhin du bdag nyid legs par bsdams shing bsdad do//} iti manasi nidhāya tathaiva saṃyatātmā tiṣṭhet bo.pa.94ka/58. legs bsdams pa|= {legs bsdams/} legs gnas|• kri. sādhvī vyavatiṣṭhate — {de nyid phyir na rjes dpag kyang /} /{de ni legs par gnas pa min//} ata evānumā'pyeṣā na sādhvī vyavatiṣṭhate \n\n ta.sa.117kha/1015; \n \n\n• bhū.kā.kṛ. susthitaḥ— {de lta bas na bdag gis tshul khrims la legs par gnas pa dang mi bskyod pa dang mi lhod par gyur par bya'o//} tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyam bo.pa.97kha/63; {phyin ci log la legs par gnas/} /{zhes bya ba ni rtag pa dang bde ba dang gtsang ba dang bdag tu 'dzin pa las bzlog ste} viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇa sū.vyā.185ka/80; supratiṣṭhitaḥ — {legs gnas 'khor los mtshan pa dang /} /{yangs dang zhabs long mi mngon dang //} supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā \n ra.vi.120kha/94; {glang po ni thal kar} … {legs par gnas pa} hastī bhavati sarvaśvetaḥ…supratiṣṭhitaḥ vi.va.138kha/1.27; suvyavasthitaḥ — {byang chub sems dpa'i sa rab tu dga' ba la mi g}.{yo ba'i tshul gyis legs par gnas pa yin no//} pramuditāyāṃ bodhisattvabhūmau suvyavasthito bhavatyacalanayogena śi.sa.8kha/9; suniviṣṭaḥ — {de bzhin gshegs pa'i yon tan 'di/} /{gzhan gang zhig la legs gnas 'gyur//} kvānyatra suniviṣṭāḥ syurime tāthāgatā guṇāḥ \n śa.bu.112ka/56; susanniviṣṭaḥ — {brtson 'grus 'bar ba ma yin no//} {zab mo la dga' ba legs par gnas pa ma yin no//} nottaptavīryo na gambhīrasusanniviṣṭaprasādaḥ bo.bhū.167ka/221; susaṃsthitaḥ ma.vyu.7410 (105ka); sanniviṣṭaḥ— {'jig rten gsum po bka' la legs gnas de//} śāsanasanniviṣṭalokatrayaḥ…saḥ a.ka.194ka/22.20; \n \n\n• vi. svasthaḥ — {de bzhin tshogs na thub pa'i dbang po seng ge yang /} /{legs gnas ltos med brtan pa'i rtsal dang ldan par gnas//} munīndrasiṃho'pi tathā gaṇeṣu svastho nirāsthaḥ sthiravikramasthaḥ \n\n ra.vi.120ka/93; susthaḥ — {'dir yang tha snyad zhen pa 'am/} /{nus pa'i bye brag rgyu yin pas/} /{thams cad legs par gnas so//} atrāpi vyavahāranirūḍhiḥ śaktibhedo vā nibandhanamiti sarvaṃ sustham pra.a.91ka/98; śītakaḥ — {shi ta ka ni legs gnas dang /} /{grang ba'i dus dang ma 'ongs mthong //} śrī.ko.169kha; \n \n\n• saṃ. 1. sanniveśaḥ — {skyes bu rnams kyi rnam pa de lta'i yon tan dag/} /{legs gnas 'di ni khrims kyis dri ma med par 'gyur//} evaṃvidho'yaṃ guṇasanniveśaḥ śīlena vaimalyamupaiti puṃsām \n a.ka.68ka/6.178 2. = {legs gnas nyid} sausthityam — {rang gi phyogs legs par gnas par bstan pa'i phyir} … {zhes bya ba la sogs pa smos te} svapakṣasya sausthityaṃ darśayannāha…iti ta.pa.158kha/40 3. = {btsod} mañjiṣṭhā — {btsod kyi ming la/} mañjiṣṭhā \n{btsod dam legs gnas} mi.ko.58ka \n legs gnas ma|ciriṇṭī, suvāsinī — {tsi riN+TI legs gnas ma} śrī.ko.178kha \n legs gnas shog|kri. susthito'stu — {gtsug lag khang rnams klog pa dang /} /{kha thon gyis brgyan legs gnas shog//} pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ \n bo.a.39kha/10.42. legs snang|= {snye nag 'gyur byed} suvarcikā, sarjikākṣāraḥ mi.ko.61kha; sauvarcalam mi.ko.57ka \n legs pa|• vi. sādhuḥ — {legs pa'i sgra dang tshig la zhon/} /{yon tan rgyan dang yang dag ldan//} sādhuśabdapadārūḍhairguṇālaṅkāraśālibhiḥ \n a.ka.27kha/53.9; {de nas tshe dang ldan pa shA ri'i bus tshe dang ldan pa rab 'byor la legs so zhes bya ba byin te/} {tshe dang ldan pa rab 'byor} … {legs so legs so//} atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt—sādhu sādhvāyuṣman subhūte a.sā.5ka/3; {shin tu mdzes dang sdug pa dang /} /{mdzes dang sdug dang legs pa dang //} sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam \n a.ko.209kha/3.1.52; sādhnoti sidhyatīti sādhu \n sādha saṃsiddhau a.vi.3.1.52; sādhvī — {du ma sogs 'gyur phyir de nyid/} /{ma yin de phyir brjod med legs//} nānanyo'nekatādyāpteḥ sādhvī tasmādavācyatā \n\n ta.sa.14ka/159; sādhīyān — {'di yang legs pa ma yin te} naitadapi sādhīyaḥ pra.a.112ka/120; san — {legs dang mi legs yod nyid min/} /{dga' ba nyid du chags pas lta//} sattā sadasatornāsti rāgaḥ paśyati ramyatām \n a.ka.108kha/10.99; dhanyaḥ — {gal te skye bo slong ba'i sdug bsngal 'dzad pa yi/} /{rgyu nyid du ni skad cig bdag 'gro bdag legs so//} dhanyo'smi yadyarthijanasya duḥkhakṣaye kṣaṇaṃ kāraṇatāṃ vrajāmi \n\n a.ka.32kha/3.156; śreyaḥ— {de bas 'bangs la phan brtson pa/} /{legs} iti prajāhitodyogaḥ śreyaḥ jā.mā.65kha/76; {legs pa'i lam} śreyaḥpatham jā.mā.16kha/18; śreyasī — {de'i phyir 'khrul pa ni 'khrul pa'i mthong ba gzhan la rag las pa yin la/} {de yang gzhan las yin pa'i phyir/} {'khrul pa thog ma med pa nyid legs pa yin no//} tasmādaparabhrāntidarśanāyātaiva bhrāntiḥ sā'pyaparasmādityanāditaiva bhrānteḥ śreyasī pra.a.186ka/200; śobhitaḥ — {kye ma bdag cag gnyis ni sa phyogs 'di nyid du/} /{shi na legs kyis gson na de lta ma yin no//} aho hi asmākamihaiva śobhitaṃ nanū pradeśe maraṇaṃ na jīvitam \n su.pra.56ka/111; ślāghyaḥ ma.vyu.2751 (50kha); kalyāṇaḥ — {sems bskyed pa de yang byang chub kyi phyogs kyi dge ba'i rtsa ba thams cad sdud pa'i thog mar 'gro ba'i phyir/} {dge ba dang} … {legs pa dang} sa ca cittotpādaḥ sarvabodhipakṣyakuśalamūlasaṃgrahāya pūrvaṅga– matvātkuśalaḥ…kalyāṇaḥ bo.bhū.7kha/8; śastaḥ — \n{bde gshegs/} /{nyid yin sdug bsngal rten min phyir/} /{legs yin} sugatatvamaniḥśrayāt \n\n duḥkhasya śastam pra.vā.112kha/1.142; praṇītaḥ — {bzhin gyi dbyibs legs pa} praṇītamukhamaṇḍalaḥ sa.pu.131ka/207; dharmyaḥ, o ryā — {khyim bdag gru 'dzin zhes/} /{bya la legs pa'i gtam dag mdzad//} dharmyāṃ gṛhapateścakre potalākhyasya satkathām \n\n a.ka.46kha/57.13; sabhyaḥ— {sgra la'ang grong pa nyid yod de/} /{de ni legs pa'i cig shos grags/} /{dga' ba'i dga' ston brjod pa la/} /{ji ltar ya yig la sogs bzhin//} śabde'pi grāmyatā'styeva sā sabhyetarakīrtanāt \n yathā yakārādipadaṃ ratyutsavanirūpaṇe \n\n kā.ā.320kha/1.65; \n \n\n• avya. sādhu — {ces pa nyid kyi ngag 'di la/} /{gtong ba khyad 'phags legs par mtshon//} iti tyāgasya vākye'sminnutkarṣaḥ sādhu lakṣyate \n kā.ā.321ka/1.78; {sems 'dul ba ni legs pa ste//} cittasya damanaṃ sādhu bo.pa.89ka/51; suṣṭhu — {mthus yang dag par shin tu kun nas 'joms pa ni mtshan gyis yang dag par legs par 'joms zhes bya ba'i don to//} sthāmaśaḥ susamavahatam \n balaśaḥ suṣṭhu samyag avahatamityarthaḥ abhi.sphu.89ka/761; varam— {de phyir btang snyoms bzhag legs nyes pa med//} tasmādupekṣaiva varaṃ hyadoṣā sū.a.134ka/8; samyak — {sems mi gnas pa gnas par bya ba'i phyir thog ma dmigs pa la legs par gtod pa dang} asthitasya cittasyādito'vasthitaye samyagālambanopanibandhaḥ bo.bhū.60ka/78; \n \n\n• saṃ. 1. śreyaḥ — {dpyod pa can dag ni bdag dang gzhan gyi bstan bcos la mkhas par gyur pa dang legs pa dang nyes pa dpyod pa dag} mīmāṃsakāḥ svaparaśāstrapaṇḍitāḥ śreyodoṣaparīkṣakāḥ ma.ṭī.251kha/98; {chen po dag la rab tu dang ba ni legs pa thams cad 'thob pa'i rgyu yin no//} mahatsu ca prasādaḥ sarvaśreyo'dhigateḥ kāraṇam ta.pa.133kha/2; niḥśreyasaḥ — {des na gang zhig skyes bu la legs par bsgrub pa de kho na chos kyi sgras brjod do//} tena yaḥ puruṣaṃ niḥśreyasena saṃyunakti sa eva dharmaśabdenocyate ta.pa.130kha/712; kalyāṇam — \n{drang srong skyes mchog khyod kyi bstan/} /{de ltar legs pas khyab 'di la//} evaṃ kalyāṇakalilaṃ tavedam ṛṣipuṅgava \n śāsanam śa.bu.113kha/91; śobhanam — {dbyibs shin tu legs pa mi skyed pa yin} saṃsthānamatiśobhanaṃ na jāyate pra.a.38ka/43; śivam — {gal te rang bzhin dri nga bas/} /{'di la ma chags legs min nam//} yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu \n bo.a.26ka/8.66; guṇaḥ — {sha 'tshal ba'i nongs pa legs pa bshad du gsol} māṃsabhakṣaṇe guṇadoṣān deśayatu la.a.153ka/100; śrīḥ — {de dag ni} … {lha dang mi'i legs pa nyams su myong nas bgrod par bya ba'i mchog mya ngan las 'das par 'gyur ro//} te hi… daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante abhi.bhā.58kha/1099; bhadram — {legs pa nyid thog tu bab ste phyir rgol bas ma shes mod ngas de la bde blag bsgrub pas ci bya/} bhadramevāpatitaṃ mā jñāsītprativādī kiṃ mayā tasya saukaryaṃ karaṇīyam pra.a.144kha/491; {khyod kyi bstan pas} … /{legs pa bzhi po 'di kun thob//} prāpyate tvanmatāt sarvamidaṃ bhadracatuṣṭayam \n\n śa.bu.113ka/86; sukṛtam — {khyod la sems can gang 'dud pa/} /{de dag la yang phyag 'tshal legs//} ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ \n\n śa.bu.116ka/149 2. sādhuḥ — {legs pa rnams kyi yid gcugs 'joms/} /{rnam par sdang ba'i dug bzod dka'//} svacchandaghātī sādhūnāṃ vidveṣaviṣaduḥsahaḥ \n a.ka.50ka/5.36 3. sādhukāraḥ — {legs par smras pa la legs so zhes bya ba ma byin} subhāṣite sādhukāraṃ na dadāti bo.bhū.96kha/123; \n \n\n• pra. su ( {legs par gsungs pa} svākhyātam) — {yab bdag legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar gnang bar mdzad du gsol} anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye a.śa.71kha/62; ( {dbyibs legs pa} surūpā) — \n{lha skyed mos tshal du rdzing dbyibs legs pa tshad la bab pa bgyis la} deva udyāne puṣkariṇī surūpā prāmāṇikā kartavyā vi.va.211kha/1.86; ( {smin ma legs pa} subhrūḥ)— {bzhin gyi dbyibs legs pa dang smin ma legs pa dang dpral ba'i dbyes che bar 'gyur} praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati sa.pu.131ka/207; ( {mgul legs pa} sugrīvaḥ) — {de na mgul legs pa zhes bya ba'i ri yod pa} tatra sugrīvo nāma parvataḥ ga.vyū.324ka/47. legs par|samyak — {khyim gang dag na pha ma gnyis la legs par ri mo byed pa} yeṣu kuleṣu mātāpitarau samyaṅ mānyete a.śa.97ka/87; {des na ngas zos pa dang} … {myangs pa rnams legs par bde bar zhu bar gyur te} yena me aśita…svāditaṃ samyak sukhena pariṇamati a.śa.89ka/80; svastinā — {de nas skyes bu des byis pa de dag bde zhing legs par 'thon pa mthong nas} atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā sa.pu.30ka/52; divyam — {rdo rje snying pos rtogs bya'i phyir/} /{the tshom legs par sel ba ni/} /{'dod chags med cing chags bral med/} /{dbu mar dmigs par mi 'gyur ro//} saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye \n\n na rāgo na virāgaśca madhyamaṃ nopalabhyate \n he.ta.12ka/36; param — {glu dang gar ni 'di dag gis/} /{legs par glu blang gar kyang bya//} ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate param \n\n he.ta.19kha/62; vyaktam — {khyod kyi bzhed pa kho na dang /} /{mthun 'jug pa ni legs par gda'//} tvadicchayaiva tu vyaktamanukūlā pravartate \n śa.bu.112kha/66; sādhu — {smra dang bgyid pa phal cher ni/} /{legs par rngo thog ma lags kyi//} na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate \n śa.bu.115ka/132; satkṛtya — {thams cad du legs par zas blang bar bya'o//} sarvaṃ satkṛtya piṇḍapātaṃ pratigṛhṇīyāt vi.sū.49ka/62. legs pa nyid|1. sādhutā — {skye bo rnams ni man ngag min/} /{sdom pa ma yin yon min zhing /} /{legs pa nyid min 'dod pa dran//} nopadeśaṃ na niyamaṃ na dākṣiṇyaṃ na sādhutām \n smaranti jantavaḥ kāmam a.ka.5kha/1.41; {rnam sdang gis ni legs nyid 'joms/} /{chags pas yang dag mtho ba 'joms//} vidveṣaḥ sādhutāṃ hanti hanti lobhaḥ samunnatim \n\n a.ka.45kha/4.110; praśastatvam — {rang gi don phun sum tshogs pa ni/} {don rnam pa gsum bzung bas na bde bar gshegs pa nyid kyis te/} {legs pa nyid ni gzugs bzang ba bzhin no//} svārthasampat sugatatvena trividhamarthamupādāya — praśastatvaṃ surūpavat pra.a.1kha/3; praśastatā — {de ltar re zhig legs pa nyid kyi yon tan gcig yin no//} evaṃ tāvatpraśastatā guṇa ekaḥ pra.a.108kha/116 2. sādhveva — {nyi ma nub gyur zla ba mdzes/} /{'dab chags rnams ni gnas su song /} /{zhes pa 'di yang dus kyi skabs/} /{go bar byed pa legs pa nyid//} gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ \n itīdamapi sādhveva kālāvasthānivedane \n\n kā.ā.330ka/2.242. legs pa byed pa|satkriyā — {des de rab tu phyung nas gcer bur 'khyam zhing 'dug la legs pa byed pa la yang gnas so//} sa tena pravrājito nagnaḥ paryaṭati satkriyāsu ca vartate a.śa.134kha/124; dra.— {legs par byed pa/} legs pa la brten pa|vi. sadāśrayaḥ — {sngon byung gtam las gyur pa'am/} /{cig shos legs pa la brten pa/} /{sde bzhi 'bras bu'i dbang gyur dang /} /{mkhas shing yid 'ong 'dren pa dang //} itihāsakathodbhūtamitaradvā sadāśrayam \n caturvargaphalāyattaṃ caturodāttanāyakam \n\n kā.ā.319ka/1.15. legs pa'i gtam|satkathā — {de nas bde gshegs rjes 'brang bcas/} /{pA Ta la yi grong khyer byon/} /{dpal ldan khyim bdag gru 'dzin zhes/} /{bya la legs pa'i gtam dag mdzad//} avāpya pāṭalagrāmaṃ sānugaḥ sugatastataḥ \n dharmyāṃ gṛhapateścakre potalākhyasya satkathām \n\n a.ka.46kha/57.13. legs pa'i blo gros|• pā. sādhumatī, navamī bodhisattvabhūmiḥ — {sa ni bcu ste/} {rab tu dga' ba dang} … {legs pa'i blo gros dang chos kyi sprin no//} bhūmayo daśa—pramuditā … sādhumatī, dharmameghā ca ma.ṭī.236kha/75; {byang chub sems dpa'i sa legs pa'i blo gros 'di thob pa'i byang chub sems dpa' ni} … {de bzhin gshegs pa dang 'grogs pa rab tu thob cing} imāṃ sādhumatīṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ…tathāgatasamavadhānaprāptaḥ da.bhū.257kha/53; da.bhū.170ka/3; \n \n\n• nā. sumatiḥ, digambarācāryaḥ — {'on te zhes bya ba la sogs pas gcer bu pa legs pa'i blo gros kyi lugs kyis gtan tshigs dang po ma grub par rtogs par byed pa yin te} nanvityādinā prathame hetau sumaterdigambarasya matenāsiddhatāmāśaṅkate ta.pa.9ka/463. legs pa'i blo gros ma|nā. sādhumatī, devī ma.vyu.4295 (67kha); mi.ko.7ka \n legs pa'i ma|sumātā — {phyag rgya rnams las te snga ma dang phyi ma dgu po rnams las de ni legs pa'i ma skyed byed mar mngal nas skyes pa'i dus nas brtsams te 'chi ba'i mthar 'gyur ro//} mudrāṇāṃ pūrvāparāṇāṃ navānāṃ sā sumātā jananī garbhotpādakālādāmaraṇāntaṃ bhavati vi.pra.161kha/3.126. legs pa'i lam|sanmārgaḥ — {khyod ni yon tan ldan pa'i grogs/} /{sgyu rtsal pad mo ldan pas mdzes/} /{shar tshe skye bo mtha' dag ni/} /{snang bcas legs pa'i lam nas 'gro//} kalākamalinīkānte mitre guṇavatāṃ tvayi \n udite yāti sālokaḥ sanmārgeṇākhilo janaḥ \n\n a.ka.29ka/53.20; satpathaḥ — {de dag legs pa'i lam la brten//} te satpathaṃ śritāḥ a.ka.68ka/6.175; supathaḥ — {legs pa'i lam bstan pa'i gtam} supathanirdeśaparikathā ka.ta.4175. legs pa'i las|sukṛtakarma — {sems can legs pa'i las bgyid pa rnams kyang mchis} santi sattvāḥ sukṛtakarmakāriṇaḥ vi.va.155kha/1.43. legs pa'i las bgyid pa|vi. sukṛtakarmakārī — {sems can legs pa'i las bgyid pa rnams kyang mchis/} {nyes pa'i las bgyid pa rnams kyang mchis} santi sattvāḥ sukṛtakarmakāriṇaḥ santi duṣkṛtakarmakāriṇaḥ vi.va.155kha/1.43. legs par kun du dga' bar bya ba|pā. samyagānandanā, priyavāditāyā adhiṣṭhānaviśeṣaḥ — {lnga po 'di dag ni byang chub sems dpa' rnams kyi snyan par smra ba'i gnas yin te} … {legs par smra bar bya ba dang legs par kun du dga' bar bya ba dang} … {rigs pas bstan pa'o//} pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni…samyagālapanā samyagānandanā…nyāyopadeśaśca bo.bhū.158ka/208. legs par bkal ba|vi. suniyuktam — {sar legs par bkal ba dang /} /{shin tu tshad ma mdzes pa yi/} /{srad bus shes rab can gyis gdab//} navena suniyuktena supramāṇena cāruṇā \n sūtreṇa sūtrayet prājñaḥ he.ta.12kha/38. legs par bkrus|= {legs par bkrus pa/} legs par bkrus pa|vi. sudhautaḥ — {phyag dar khrod ni legs par bkrus pa dang btsems pa dang kha bsgyur ba bcang bar bya'o//} sudhautasyūtaraktaṃ pāṃsukūlaṃ dhārayet vi.sū.69kha/86; {rkang pa legs par bkrus} sudhautapādaḥ śi.sa.190ka/189; susnātaḥ — {chos smra bas gtsang sbra dang kun tu spyod pa gzob pa dang legs par bkrus pa dang legs par gos bgo bar bya'o//} dharmabhāṇakena caukṣeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyam śi.sa.191ka/190; suprakṣālitam ma.vyu.2597 (48kha). legs par skyes|= {legs skyes/} legs par skyes pa|= {legs skyes/} legs par bskor|= {legs par bskor ba/} legs par bskor ba|bhū.kā.kṛ. suveṣṭitaḥ — {rdo rje 'phreng bas legs par bskor//} vajrāvalyā suveṣṭitam vi.pra.34kha/4.9. legs par bskyed pa|sañjananam ma.vyu.7420 (105kha). legs par kha bsgyur ba|vi. suraktaraṅgam — {bzang po'i tshon gyis legs par kha bsgyur ba/} /{chos gos gtsang ma de ni rab bgos nas//} caukṣaṃ cāsau cīvara prāvaritvā suraktaraṅgaṃ supraśastaraṅgaiḥ \n sa.pu.106ka/170. legs par khong du chud pa|vi. suprabuddhaḥ — suprabuddhaḥ {legs par sad pa'am legs par khong du chud pa} ma.vyu.2383 (46ka); mi.ko.124ka \n legs par 'khod|kṛ. samyak vastavyam — {de bas na khyed kun phan tshun byams pa dang bkur sti ni byed/} {tshul khrims dang gtsang sbra spyad pa la ni 'bad} … {khyim na legs par 'khod} tatsarvaireva bhavadbhiḥ parasparaṃ snehagauravābhimukhaiḥ śīlasamudācāreṣvaśithilādaraiḥ…samyaggṛhaṃ vastavyam jā.mā.98kha/114. legs par 'khrungs pa|= {legs 'khrungs/} legs par gang ba|vi. supūrṇaḥ — {rang gi don phun sum tshogs pa ni/} {don rnam pa gsum bzung bas na bde bar gshegs pa nyid kyis te} … {ma lus pa'i don ni bum pa legs par gang ba bzhin no//} svārthasampat sugatatvena trividhamarthamupādāya…niḥśeṣārthaṃ supūrṇaghaṭavat pra.a.1kha/3. legs par go ba|vi. suvijñāpakaḥ — {bcom ldan 'das khyod kyi sems can rnams tshul mdzes lags sam/} {legs par go ba lags sam/} {gdul sla ba lags sam/} {rnam par sbyang sla ba lags sam} kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ sa.pu.112kha/181. legs par go bar byed pa|saṃjñapanam — {gzhan la legs par go bar byed nus shing sangs rgyas kyi bka' la brtson pa nyid mi gtong na} samarthaḥ parasaṃjñapane, anutsṛjan buddhavacanābhiyogam vi.sū.98kha/119. legs par goms pa|= {legs goms pa/} legs par grub|= {legs par grub pa/} legs par grub pa|vi. susiddhaḥ — {des grub de ni legs par grub/} /{de tshe bstan bcos ltos ma yin//} siddhaṃ tena susiddhaṃ tanna tadā śāstramīkṣyate \n\n pra.a.156ka/504; susaṃvṛttaḥ — {dpung mgo legs par grub pa} susaṃvṛttaskandhaḥ bo.bhū.193ka/259. legs par grub pa nyid|susiddhameva — {de lta na ni 'o na des grub pa'i bsgrub par bya ba de ni legs par grub pa nyid do//} evaṃ tarhi siddhaṃ tena susiddhameva sādhyam pra.a.156kha/504. legs par dga' ma|nā. subhagā — {legs par dga' ma'i sgrub thabs} subhagāsādhanam ka.ta.2061. legs par dgongs|= {legs par dgongs pa/} legs par dgongs pa|bhū.kā.kṛ. samanvāhṛtaḥ — {khyod sangs rgyas thams cad kyis legs par dgongs so//} samanvāhṛtaścāsi sarvabuddhaiḥ ga.vyū.309kha/396. legs par dgongs par mdzad pa|vi. sucetanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po chen po} … {legs par dgongs par mdzad pa/} {chos 'dzin pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya…sucetanakarāya dharmadharāya kā.vyū.242kha/304. legs par bgos|vi. supraticchannaḥ — {legs par bgos shing ngo //} {sgra bskyung zhing ngo //} {mig g}.{yeng bar mi bya zhing ngo//} {gnya' shing gang tsam du blta zhing ngo //} supraticchanno'lpaśabdo'nutkṣiptacakṣuḥ yugamātradarśī \n vi.sū.49ka/62. legs par bgyis|= {legs par bgyis pa/} legs par bgyis pa|vi. sukṛtam — {gang gis bde 'gror mchi bar 'gyur ba'i las/} /{'gro bas legs par bgyis dang nongs bgyis mkhyen//} yena yānti sugatiṃ ca karmaṇā jānase sukṛtaduṣkṛtaṃ jage \n\n rā.pa.230ka/122. legs par bgrangs pa|bhū.kā.kṛ. sugaṇitaḥ — {mtshams ni legs par bgrangs pa'i dus/} /{bu lon pa bzhin 'ongs pa'i tshe//} uttamarṇa iva prāpte kāle sugaṇitāvadhau \n a.ka.301kha/39.49. legs par mgu ba|vi. svārādhitaḥ — {de lta bas na bdag gis rang gi sems shin tu gzung ba dang legs par mgu ba dang shin tu mthar gtugs pa dang shin tu dul ba dang shin tu mnyam par brtsams pa dang shin tu tshar gcod par bya'o//} tasmānmayā svacittaṃ (suparigṛhītaṃ) svārādhitaṃ svadhiṣṭhitaṃ suparijitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyam bo.pa.91kha/55. legs par 'gyed pa|saṃvibhāgaḥ — {lhug par gtong ba dang} … {sbyin pa legs par 'gyed pa la dga' ba zhes bya'i tshig 'di dag ni mi gnas par sbyin pa la sogs pa dang go rims bzhin du rig par bya'o//} muktatyāgaḥ…dānasaṃvibhāgarata ityebhiḥ padairyathākramamaniśritadānatādayo veditavyāḥ abhi.sa.bhā.51ka/71. legs par 'gro ba|= {legs 'gro/} legs par sgrub pa|sampratipādanam — {ches mang ba'i blos legs par gzhag pa ni legs par sgrub pa'i rnam pa gzhan yin no//} bahutaramatena saṃsthāpanamityaparaḥ sampratipādanaprakāraḥ vi.sū.90kha/108; dra. {legs par bsgrub pa/} legs par sgrub byed pa|śreyaḥsādhanatā — {'di dag legs par sgrub byed pa/} /{rtag tu rig byed kyis rtogs 'gyur//} śreyaḥsādhanatā hyeṣāṃ nityaṃ vedāt pratīyate \n\n ta.pa.131ka/713. legs par brgyan|= {legs par brgyan pa/} legs par brgyan pa|bhū.kā.kṛ. samalaṃkṛtaḥ — {sku skyes bu chen po'i mtshan sum cu rtsa gnyis kyis legs par brgyan pa/} {dpe byad bzang po brgyad cus mdzes par byas pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto'śītyā'nu– vyañjanairvirājitagātraḥ a.śa.64ka/56; {mdog ldan gzugs ni phun sum tshogs/} /{mtshan gyis legs par brgyan pa dang //} varṇavān rūpasampanno lakṣaṇaiḥ samalaṃkṛtaḥ \n śi.sa.163ka/156; {thams cad mkhyen pa nyid kyi gzhi/} /{dpal kun gyis ni legs brgyan pa//} mūlaṃ sarvajñatattvasya sarvaśrīsamalaṃkṛtam \n\n su.pra.2ka/2. legs par bsgoms pa|bhū.kā.kṛ. subhāvitaḥ, o tā — {tshangs spyod 'di la legs spyad cing /} /{lam la'ang legs par bsgoms pa ni//} sucīrṇabrahmacarye'smin mārge cāpi subhāvite \n abhi.sphu.223kha/1005; {legs bsgoms yang dag lta ba yis/} /{sred pa rjes 'brang bcas 'joms byed//} hanti sānucarāṃ tṛṣṇāṃ samyagdṛṣṭiḥ subhāvitā \n pra.vā.118ka/1.274; suvibhāvitaḥ, o tā — {lta ba can sogs zhes bya ba'i/} /{rig pa yod pa legs bsgoms gang /} /{tshe 'di nyid la gzhan gyi sems/} /{yongs su shes par byed pa dang //} asti hīkṣaṇikādyākhyā vidyāyāṃ (? vidyā yā) suvibhāvitā \n paracittaparijñānaṃ karotīhaiva janmani \n\n ta.sa.124ka/1075; svabhyastaḥ — {chos la bdag med legs bsgoms pas/} /{gang gi bstan pa dri med 'di//} svabhyastadharmanairātmyā yasyeyaṃ deśanā'malā \n ta.sa.132kha/1129. legs par bsgyur ba|= {legs bsgyur ba/} legs par bsgribs|= {legs par bsgribs pa/} legs par bsgribs pa|vi. saṃvṛtaḥ — {yul 'di skye bos spangs shing legs par bsgribs//} janojjhitaḥ saṃvṛta eṣa deśaḥ a.ka.55ka/59.50. legs par bsgrims|= {legs par bsgrims pa/} legs par bsgrims pa|vi. sampiṇḍitaḥ — {rgyu rnam pa lnga yang dag par rjes su mthong ba'i phyir te/} {lus legs par bsgrims na/} {spyod lam de shin tu sbyangs pa skye ba dang rjes su mthun pa yin pa'i phyir/} {myur ba myur ba kho nar shin tu sbyangs pa skye bar 'gyur ba dang} pañca kāraṇāni samanupaśyan sampiṇḍitena kāyena praśrabdhirutpadyate \n praśrabdhyutpattaye anukūlo'yamīryāpatha iti śrā.bhū.131kha/360. legs par bsgrub pa|• saṃ. sampratipādanam — {'gyed pa gnyis rang gis mi nus na tshogs par dbyung ba dag gis legs par bsgrub bo//} sabhyaiḥ svayamaśaktau vivaditroḥ sampratipādanam vi.sū.90ka/108; samudānayanam ma. vyu.7421 (samudāna(ya)nāya {legs par sbyar ba'am legs par bsgrub pa'am legs par bsdu ba'i phyir} ma.vyu.105kha); śreyaḥsādhanam — {de'i ngo bo nyid kyis zhes bya ba ni legs par bsgrub pa'i ngo bos so//} tādrūpyeṇa ceti śreyaḥsādhanarūpeṇa ta.pa.131ka/713; \n\n• vi. ghaṭitaḥ — {'on te ri la sogs pa ni sa 'dzin pa tsam byed pa la nye bar mkho bas/} {ri la sogs pa de yang dbyibs legs par bsgrub pas ci bya zhe na} atha pṛthivīdhāraṇamātrakaraṇe parvatāderupayogaḥ \n kiṃ tatra parvatādiṣu ghaṭitasaṃsthāneneti pra.a.38ka/43; dra.— {legs par sgrub pa/} legs par bsgrubs|= {legs par bsgrubs pa/} legs par bsgrubs pa|bhū.kā.kṛ. saṃsiddhaḥ — {de nas sman pa mchog rnams kyis/} /{sman pa stong gis legs bsgrubs pa/} /{kun gyi snying po zhes pa'i mar/} /{de ni bsos slad nye bar bsten//} upadiṣṭaṃ tatastasya svāsthyāya bhiṣajāṃ varaiḥ \n sahasrapākasaṃsiddhaṃ sarvasārābhidhaṃ ghṛtam \n\n a.ka.205kha/85.18; sunirvartitaḥ — {'dod rnams ni} … {legs par bsgrubs/} {nye bar bsags nas kyang} kāmāḥ…sūpacitā api, sunirvartitā api śrā.bhū.166ka/442. legs par nges par bshad pa|vi. suniruktam — {legs par bshad pa ni rnam par gsal ba ste/} /{yi ge legs par nges par bshad pa'i phyir ro//} sūktā vispaṣṭā suniruktākṣaratvāt sū.vyā.182ka/77. legs par nges byas|vi. suviniścitaḥ — {shes rab snying rje sogs ldan pa'i/} /{skyes bus byas pa'i tshig dam pa/} /{de ltar legs par nges byas na/} /{ji bzhin don shes rgyu ru 'gyur//} prajñākṛpādiyuktānāṃ tathā hi suviniścitāḥ \n pauruṣeyo'pi sadvāco yathārthajñānahetavaḥ \n\n ta.sa.87kha/798. legs par mngon du mdzad|= {legs par mngon du mdzad pa/} legs par mngon du mdzad pa|bhū.kā.kṛ. susākṣātkṛtaḥ — {de yang bcom ldan 'das kyis stong pa nyid du rab tu gzigs rab tu mkhyen legs par mngon du mdzad pa} tacca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtam śi.sa.142kha/136. legs par mngon par bri bar bya|kri. abhisaṃlikhet — {rgyab tu 'khor los sgyur ba yang /} /{legs par mngon par bri bar bya//} pṛṣṭhato'bhisaṃlikheccakravartinaṃ ca \n sa.du.112kha/182. legs par mngon par rdzogs par sangs rgyas pa|bhū.kā. kṛ. svabhisaṃbuddhaḥ — {byang chub sems dpas ni chos rnam pa 'di bzhis chos thams cad bdag nyid kyis legs par mngon par rdzogs par sangs rgyas par 'gyur la} ebhiścaturbhirākāraiḥ sarvadharmā bodhisattvena svayaṃ ca svabhisaṃbuddhā bhavanti bo.bhū.137ka/176. legs par brngos pa|vi. suparibharjitaḥ — {zas kyi bye brag sbyor ba'i ming la} … bharjitā {brngos pa/} suparibharjitā {legs par brngos pa} mi.ko.38kha \n legs par bcom|= {legs par bcom pa/} legs par bcom pa|• bhū.kā.kṛ. nihataḥ — {sems can rnams la nga rgyal legs par bcom pa ni rigs phun sum tshogs pa'i rgyu yin no//} nihatamānatā sattveṣu kuśala (kula bho.pā.)sampado hetuḥ bo.bhū.16ka/20; \n \n\n• saṃ. samudghātaḥ — {bral ba'i 'bras bu ni 'phags pa'i lam gyi bag la nyal legs par bcom pa'o//} visaṃyogaphalaṃ tadyathā''ryamārgeṇānuśayasamudghātaḥ abhi.sa.bhā.104kha/141. legs par bcos pa nyid bya'o|saṃyojyatvam — {gal te dbyar byung na de'i bya ba'i bar du bsku ba dang rtsub khrus nyid kyis legs par bcos pa nyid bya'o//} varṣāścaitad vilakṣaṇe (ced vilepana bho.pā.)mrakṣitatvena kāryāntarāle'sya saṃyojyatvam vi.sū.7kha/8. legs par chub pa|susamāptam ma.vyu.1626 (36kha). legs par mchod|= {legs par mchod pa/} legs par mchod pa|bhū.kā.kṛ. mahitaḥ — {nor chung skyes bu yis ni kA shi grong khyer du/} /{ta gar shi khI rang gi zas kyis legs par mchod//} kṛśadhanapuruṣeṇa kāśipuryāṃ tagaraśikhī mahitaḥ svabhojanena \n\n a.ka.88ka/63.63; sampūjitaḥ ma.vyu.6134 (87kha). legs par mchod sbyin byas|bhū.kā.kṛ. suyaṣṭaḥ, o ṭā ma.vyu.2852 (suyaṣṭaḥ {mchod sbyin legs par byas} ma.vyu.51kha). legs par 'ju ba|dra.— {zas kyi tshod mi zin te zos pa dang 'thungs pa dang 'chos pa dang myangs pa'i bcud legs par 'ju ba'i 'tshag tu mi 'gyur ba dang} āhāre ca mātrāṃ na jānāti nāpyaśitapītakhāditāsvāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati la.a.154kha/101. \n{legs par 'jug pa} vi. supraveśaḥ — {chos de yang ci rigs pa dang legs par 'jug par 'gyur ba dang brda phrad par} … {don dang ldan par ston to//} taṃ ca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ…arthopasaṃhitaṃ ca deśayati bo.bhū.140ka/180. legs par 'joms pa|samudghātaḥ — {bsam gtan gyis ni nyon mongs pa rnam par gnon te/} {shes rab kyis ni bag la nyal legs par 'joms so//} dhyānena kleśaviṣkambhaṇam, prajñayā kleśānuśayasamudghātaḥ abhi.sa.bhā.73kha/102. legs par 'joms par byed|kri. samudghātayati — {shes rab kyis ni bag la nyal legs par 'joms par byed do//} prajñayā'nuśayaṃ samudghātayati abhi.sa.bhā.74ka/103. legs par brjod|= {legs par brjod pa/} legs par brjod pa|• saṃ. 1. sūktiḥ — {yul 'khor chen po la brten skad/} /{legs bshad rin cen dag gi mtsho/} /{se tus bcings pa rang bzhin gang /} /{rang bzhin mchog tu gyur par rig//} mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ \n sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam \n\n kā.ā.319kha/1.34; suvacanam — {shin tu legs smra legs par brjod//} supralāpaḥ suvacanam a.ko.141kha/1.6.17; subhāṣitam — {des na sgra nam mkha'i yon tan yin no zhes bya ba ni legs par brjod pa ma yin no//} tasmādākāśaguṇaḥ śabda iti na subhāṣitam pra.a.166kha/516; sulapitam — {mi phongs pa dang} … {dga' byed legs par brjod pa de yi phyir/} /{gzhan gyi don ni rang gi don yin no//} avighātaiḥ… āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt \n\n sū.a.196kha/97; supravyāhṛtam — {de bzhin du legs par gsungs pa/} {legs par bsnyad pa/} {legs par brjod pa 'di lta ste/} {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung du bstan pa'i sde la sogs pa'i chos rnams la dad pa dang} tathā subhāṣite sulapite supravyāhṛte'dhimuktistadyathā sūtraṃ geyaṃ vyākaraṇādiṣu dharmeṣu bo.bhū.51kha/67 2. sādhuvādaḥ — {bu ni bsod nams dag gis bskyed/} /{gtong ba rjes 'brang dpal gyi legs brjod bzhin//} putramasūta puṇyaistyāgānugā śrīriva sādhuvādam \n\n a.ka.50kha/59.5; {de nas mkha' la rgyu ba'i lha rnams kyi/} /{mi bdag legs brjod phyogs mthar rgyu ba'i tshe//} digantasañcāriṇi cāraṇānāṃ nabhaścarāṇāṃ nṛpasādhuvāde \n a.ka.34ka/3.170; \n \n\n• bhū.kā.kṛ. = {bsngags pa} abhiṣṭutam — {ngag snyan tshig snyan bsngags pa dang /} /{legs brjod grags brjod yon tan brjod//} avagīrṇavarṇitābhiṣṭutelitāni stutārthāni \n a.ko.214ka/3.1.110; abhiṣṭūyata ityabhiṣṭutam \n stutaṃ ca \n ṣṭuñ stutau a.vi.3.1.110. legs par brjod pa yin|bhū.kā.kṛ. sādhūktam — {zhes bya ba legs par brjod pa yin no//} tataḥ sādhūktam pra.a.48kha/56. legs par mnyan pa|vi. suśrutaḥ ma.vyu.2386 (46ka); mi.ko.124ka \n legs par mnyes|vi. susammṛṣṭaḥ — {dkyil 'khor phyogs nyid shin tu yang /} /{nye bar byugs shing legs par mnyes//} sūpalipte susammṛṣṭe pradeśe maṇḍalasya tu \n sa.du.127ka/232. legs par rnyed|= {legs par rnyed pa/} legs par rnyed pa|• vi. sulabdhaḥ — {de ni btsun pa kun dga' bos rnyed pa legs par rnyed do//} lābhā bhadanta ānandena sulabdhāḥ a.śa.113kha/103; \n \n\n• saṃ. sulābhaḥ — {legs par rnyed pa ni chos gos dang bsod snyoms la sogs pa'i 'tsho ba'i yo byad rnams tshegs chung ngus rnyed pa'i phyir ro//} sulābhaścīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt sū.vyā.187ka/84. legs par brnyes pa|vi. sulabdhaḥ — {sems can dam pa khyod ni ring por mi thogs par stobs bcu dang ldan par byon pas brnyes pa legs par brnyes pa'o//} sulabdhalābhastvamagrasattva daśabalasamagvyo (nvāgato bho.pā.)– 'cirādbhaviṣyasi \n\n la.vi.161kha/242. legs par bsnyad pa|sulapitam — {de bzhin du legs par gsungs pa/} {legs par bsnyad pa/} {legs par brjod pa 'di lta ste/} {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung du bstan pa'i sde la sogs pa'i chos rnams la dad pa dang} tathā subhāṣite sulapite supravyāhṛte'dhimuktistadyathā sūtraṃ geyaṃ vyākaraṇādiṣu dharmeṣu bo.bhū.51kha/67. legs par bsnyen par rdzogs pa|vi. sūpasampannaḥ, śrāvakasya ma.vyu.1093 (23kha). legs par rtog pa|avakalpanā ma.vyu.7289 (103kha). legs par rtogs|= {legs par rtogs pa/} legs par rtogs pa|• bhū.kā.kṛ. sugataḥ — {sangs rgyas kyi tshul la gus par byed pa rjes su 'gro ba'i thos pa dang sems la legs par rtogs pa} … {sems can de dag nyid kyi} buddhanetrīcitrīkārānugatasugataśrutacittānāṃ sattvānām a.sā.427ka/241; supratividdhaḥ ma.vyu.2886 (52ka); mi.ko.118ka; \n\n• saṃ. saṃvit mi.ko.118ka \n legs par rtogs par bya|kri. sādhu nīyatām — {'di ltar sgyu rtsal drug cu bzhir/} /{'gal ba legs par rtogs par bya//} itthaṃ kalācatuḥṣaṣṭau virodhaḥ sādhu nīyatām \n kā.ā.340kha/3.171. legs par rtogs shig|kri. svāgamitaṃ kuru — {gal te de lta na legs par rtogs shig} yadyevaṃ svāgamitaṃ kuru vi.va.212kha/1.87. legs par lta ba|anuśaṃsadarśitā — {gang sangs rgyas kyi chos rnams dran pa dang rjes su dran pa dang dga' ba dang} … {thams cad la legs par lta ba dang}(?)yāvaddharmānusmaraṇāt prītiḥ…sarvatrānuśaṃsadarśitā śi.sa.103ka/102. legs par ston|= {legs par ston pa/} legs par ston pa|• saṃ. sudeśanā — {legs par ston dang} … {de bzhin gshegs mkhyen bla med go 'phang ste/} /{bcu gsum bdag nyid 'di ni gzhan gyi don//} sudeśanā…tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ \n\n sū.a.143kha/21; \n \n\n• vi. sudeśikaḥ — {blo gros rtag thogs mi mnga' ba/} /{legs ston khyod la phyag 'tshal lo//} avyāhatamate nityaṃ sudeśika namo'stu te \n\n sū.a.257ka/176. legs par brtags pa|bhū.kā.kṛ. svabhyūhitaḥ — {yang na bdag nyid kyis legs par bsams shing legs par brtags pa yin te} svayaṃ vā suvici(nti)to bhavati svabhyūhitaḥ bo.bhū.133kha/172. legs par brten|= {legs par brten pa/} legs par brten pa|bhū.kā.kṛ. sūpastabdhaḥ — {khyod ni dkar po'i chos kyis legs par brten to//} sūpastabdhaśca śukladharmaiḥ ga.vyū.309ka/396. legs par bstan|bhū.kā.kṛ. sunirdiṣṭaḥ, o ṭā — {bcom ldan 'das 'di ltar} … {shes rab kyi pha rol tu phyin pa 'di legs par bshad cing legs par bstan te shin tu mthar gtugs pa ni ngo mtshar to//} āścaryaṃ bhagavan—yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā a.sā.169ka/95; sunītaḥ — {ngas ni don kyang legs par bstan/} /{byis pa rnams kyis mi shes so//} arthaṃ sunītaṃ hi mayā na ca budhyanti bāliśāḥ \n\n la.a.177kha/141. legs par bstan pa|= {legs par bstan/} legs par bstabs pa|pā. samyak pravāraṇā, priyavāditāyā adhiṣṭhānaviśeṣaḥ — {lnga po 'di dag ni byang chub sems dpa' rnams kyi snyan par smra ba'i gnas yin te} … {legs par smra bar bya ba dang} … {legs par bstabs pa dang rigs pas bstan pa'o//} pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni…samyagālapanā…samyak pravāraṇā nyāyopadeśaśca bo.bhū.158ka/208. legs par bstar|bhū.kā.kṛ. sammṛṣṭaḥ — {rdzing brkos nas rdo thal gyis byugs shing legs bar bstar nas ri dwags phra mo rnams kyi khrag sogs pa la zhugs so//} puṣkariṇī khātā sudhayā liptā sammṛṣṭā kṣudramṛgāṇāṃ ca rudhiramupāvartitam vi.va.212ka/1.87; susammṛṣṭaḥ — {de nas rdo thal gyis byugs te/} {legs par bstar la ri dwags phra mo rnams kyi khrag gis bkang la} tataḥ sudhayā praleptavyā \n susammṛṣṭāṃ kṛtvā kṣudramṛgāṇāṃ rudhireṇa pūrayitavyā vi.va.211kha/1.86. legs par thob|= {legs par thob pa/} legs par thob pa|bhū.kā.kṛ. sulabdhaḥ — {deng du bdag tshe 'bras bu yod/} /{mi yi srid pa legs par thob//} adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ \n bo.a.7kha/3.25; supratilabdhaḥ, o dhā — {dad pa phun sum tshogs pa ni legs par thob bo//} supratilabdhā śraddhāsampat a.śa.276kha/254; svāgataḥ — {khyod kyis mi'i lus legs par thob bo//} svāgataśca tvaṃ manuṣyapratilambhaḥ ga.vyū.309ka/396. legs par 'thad pa|vi. sūpapannaḥ, o nnā — {legs par 'thad pa dang rab tu grags pa'i rigs pas yid ches par byed pa na yang} sūpapannayā prasiddhayā yuktyā pratyāyamānā api abhi.sa.bhā.83kha/113. legs par 'thab pa|nā. suyodhanaḥ, rākṣasaḥ — {gang yang srin po'i rgyal po chen po de dag} … {'di lta ste/} {sgra sgrogs dang} … {legs par 'thab pa dang} … {mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ… tadyathā—rāvaṇaḥ… suyodhanaḥ…anantaśiraśceti ma.mū.103ka/12. legs par dag pa|= {legs dag/} legs par dul ba|sādhu damaḥ ma.vyu.1634( {dul ba legs} ma.vyu.36kha). legs par drangs|= {legs par drangs pa/} legs par drangs pa|bhū.kā.kṛ. sunītaḥ — {de ltar byas na shes rab kyi pha rol tu phyin pa'i gzhung mtshan nyid stong pa nyid nye bar bzung nas rnam par shes pa ni rnam par shes pa'i ngo bos stong ngo zhes bya ba 'di yang legs par drangs par 'gyur ro//} evaṃ ca kṛtvā, ayamapi prajñāpāramitāpāṭhaḥ sunīto bhavati—‘vijñānaṃ vijñānasvabhāvena śūnyaṃ lakṣaṇaśūnyatāmupādāya’ iti ta.pa.129ka/708. legs par gdams|= {legs par gdams pa/} legs par gdams pa|bhū.kā.kṛ. susaṃyataḥ — {legs gdams de yis de bzhin nyid du dam chos kyi/} /{gtam dag zhar la byung bas tshim gyur de dag ni//} tathaiva saddharmakathāprasaṅgaistāstoṣitāstena susaṃyatena \n a.ka.69ka/6.186; susaṃvṛtaḥ — {byang chub sems dpa' sdom pa'i tshul khrims la gnas pa} … {ji ltar na legs par gdams pa'i tshul khrims can} … {'gyur zhe na} kathaṃ ca bodhisattvaḥ saṃvaraśīle sthitaḥ… susaṃvṛtaśīlī ca bhavati bo.bhū.76ka/97; svabhihitaḥ — {khyed kyis bdag la phan phyir legs par gdams pa de/} /{spyod pa nyams su blangs te tshul bzhin mnyes par bgyi'o//} tāvattvayā svabhihitaṃ hitakāmyayā me tatkarmaṇā vidhivadarcayituṃ yatiṣye \n\n jā.mā.94ka/108. legs par 'dod pa|• vi. śreyo'rthī — {'di dag ni legs par 'dod pa rnams kyis ring du spang bar bya'o//} ete śreyo'rthibhirdūrataḥ parivarjyāḥ la.a.91kha/38; \n\n• saṃ. kalyāṇakāmatā — {gal te 'gyur na legs par 'dod pa'i rmongs pa'i blo can gyi legs pa nyid du 'byung ba kho nar zad pa'i phyir mtha'i blo la cha yongs su rdzogs pa'i sgra snang ba'i phyir rmi lam bzhin du spyod do//} kevalamevaṃ yadi syāt sādhu me syāditi kalyāṇakāmatāmūḍhamatirantyāyāṃ buddhau samāptakālaḥ (kalaḥ bho.pā.) śabdo bhātīti svapnāyate ta.pa.204ka/877. legs par 'doms pa|= {legs 'doms/} legs par 'doms mdzad|vi. sudaiśikaḥ — {ston pa rin chen lha dbang gzugs brnyan bzhin/} /{legs par 'doms mdzad lha yi rnga dang 'dra//} surendraratnapratibhāsadarśanaḥ sudaiśiko dundubhivad vibho rutam \n ra.vi.127ka/112. legs par ldan|= {legs ldan/} legs par ldan pa|= {legs ldan/} legs par sdud pa|upasaṃhāraḥ — {yang dag pa'i tshul rjes su bstan pas legs par sdud pa yang shin tu dkon} durlabho bhūtanayānuśāsanopasaṃhāraḥ ga.vyū.381kha/90. legs par sdom pa|• saṃ. saṃyamaḥ — {des pa gang dag 'di na bag yod cing /} /{legs sdom dga' la ser sna med pa dang //} apramatta iha ye ca sūratā dānasaṃyamaratā amatsarāḥ \n rā.pa.244ka/142; ma.vyu.1614 (36kha); saṃyamanam — {'di ni nyes par spyod pa legs par sdom pa'i rten byed pa'i las can no//} iyaṃ ca duścaritasaṃyamanasanniśrayadānakarmikā tri.bhā.156ka/56; \n\n• vi. saṃyamakaḥ — {bdag nyid legs par sdom pa dang /} /{gzhan la phan 'dogs byams sems gang //} ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat \n maitram pra.pa.101ka/132; susaṃyataḥ — {tshul khrims dri med nor bu rin chen 'dra ba srung /} /{de dag la ni khrims ldan legs sdom yin mi sems//} rakṣanti śīlamamalaṃ maṇiratnatulyaṃ na ca teṣu bhoti anuśīla susaṃyato vā \n rā.pa.233kha/127. legs par bsdams|= {legs bsdams/} legs par bsdams pa|= {legs bsdams/} legs par bsdus|= {legs par bsdus pa/} legs par bsdus pa|• bhū.kā.kṛ. susaṃgṛhītaḥ — {ji ltar na legs par gdams pa'i tshul khrims can dang dge ba legs par bsdus pa'i tshul khrims can dang sems can gyi don gyi rnam pa thams cad bya ba'i tshul khrims can du 'gyur zhe na} kathaṃ ca…susaṃvṛtaśīlī ca bhavati susaṃgṛhītakuśalaśīlī ca sarvākārasattvārthakriyāśīlī ca bo.bhū.76ka/97; \n \n\n• saṃ. 1. samāhṛtiḥ, saṃgrahagranthaḥ — {dran pa chos dang bcas pa rnams/} /{legs par bsdus dang bsdus pa 'o//} smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ \n\n a.ko.140kha/1.6.6; samāhriyate'nayeti samāhṛtiḥ a.vi.1.6.6 2. samudānayanam ma.vyu.7421 (samudāna(ya)nāya {legs par sbyar ba'am legs par bsgrub pa'am legs par bsdu ba'i phyir} ma.vyu.105kha). legs par bsdebs pa|bhū.kā.kṛ. saṃhitaḥ mi.ko.104kha \n legs par gnas|= {legs gnas/} legs par gnas pa|= {legs gnas/} legs par gnas par bya|kṛ. avasthāpyaḥ — {logs shig pa la yin na yang snga ma bzhin du legs par gnas par bya'o//} bhinne punaḥ pūrvavadavasthāpyaḥ bo.pa.95ka/59. legs par rnam par 'jog pa'i 'phen pa|nā. suvinyāsakṣepaḥ, vidyārājaḥ — {rig pa mchog dang} … {legs par rnam par 'jog pa'i 'phen pa dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…sa( su bho.pā.)vinyāsakṣepaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. legs par rnam par bzhag pa|bhū.kā.kṛ. suvyavasthitaḥ — {de lta bas na rnam par ma dpyad pa'i ngo bos dngos po rnam par 'jog pa na dngos po rnams legs par rnam par bzhag pa yin pa'i phyir 'di ci yang ma yin no//} tasmādanirūpitena rūpeṇa bhāvavyavasthāne suvyavasthitā bhāvā iti yatkiñcidetat ta.pa.117kha/685. legs par dpyad pa|= {legs dpyad/} legs par dpyad par bya|kṛ. samācaritavyam — {sems can thams cad la bla mar gus pa'i blos legs par dpyad par bya'o//} sarvasattveṣu gurugauravadhiyā samācaritavyam bo.pa.99kha/67. legs par dpyod pa|samyagvyavacāraṇatā — {'jig rten rnams kyi 'byung ba dang 'jig pa la rten cing 'brel bar 'byung ba'i legs par dpyod pa'i rnam pa thams cad kyis dpyod par byed cing rab tu shes so//} lokānāṃ sambhavaṃ ca vibhavaṃ ca sarvākārayā pratītyasamutpādasamyagvyavacāraṇatayā vyavacārayati prajānāti bo.bhū.178kha/235. legs par spangs pa|kṛ. samyak pariharan — {de sems rno bas phyogs gang dang gang na rngon pa rnams rgyu ba dang 'khrul 'khor dang rtod dang rgya mo dang rnyi btsugs pa dang rnyong dang shing gi wa 'dzol rnams legs par spangs nas} paṭuvijñānatvācca tatra tatra vyādhajanavicari (raci bho.pā.)tāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharan jā.mā.151ka/174. {legs par spel ba} bhū.kā.kṛ. saṃvardhitam — {de slad nyid la'ang ma gzigs par/} /{khyod kyis brtson 'grus legs par spel//} ityātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā \n\n śa.bu.110kha/20. legs par spyad pa|• saṃ. 1. sucaritam — {legs spyad gsum po thams cad ni/} /{gtsang byed rnam pa gsum yin no//} tridhā śaucaṃ sarvaṃ sucaritatrayam abhi.ko.13ka/4.64; {lus kyi legs par spyad pa thams cad ni lus gtsang byed yin no/} /{ngag dang yid kyi legs par spyad pa thams cad ni ngag dang yid kyi gtsang byed yin te} sarvaṃ kāyasucaritaṃ kāyaśaucam \n sarvaṃ vāṅmanaḥsucaritaṃ vāṅmanaḥśaucam abhi.bhā.199ka/673 2. saujanyam — {sems can snying po drang zhing legs spyad bsod nams gnas de su yang phyag byar 'os//} ślāghyaḥ ko'pi sa sattvasārasaralaḥ saujanyapuṇyasthitiḥ a.ka.254kha/30.1; \n\n• bhū.kā.kṛ. sucīrṇaḥ — {tshangs spyod 'di la legs spyad cing /} /{lam la'ang legs par bsgoms pa ni//} sucīrṇabrahmacarye'smin mārge cāpi subhāvite \n abhi.sphu.223kha/1005. legs par spyod|= {legs par spyod pa/} legs par spyod pa|• saṃ. 1. sucaritam — {de ltar rgyal po'i tshul bzang yon tan gzhis/} /{skye bo ma lus legs par spyod gyur pas//} iti nṛpasya sunītiguṇāśrayāt sucaritābhimukhe nikhile jane \n jā.mā.64kha/74; {lus kyi legs par spyod pa} kāyasucaritam ma.vyu.1686(37kha); suvṛttam — {legs spyod phyogs su lhung ba yi/} /{nam mkha'i lha yis der smras pa//} suvṛttapakṣapātinyastamūcurvyomadevatāḥ \n\n a.ka.230kha/25.69; saccaritam — {khyod kyi legs spyod bdud rtsi dag la mchog tu sred ldan yang dag blta la chags//} lubdhāḥ saccaritāmṛte tava paraṃ saṃdarśane rāgiṇaḥ a.ka.299kha/39.28 \n 2. saujanyam — {de yi yon tan legs spyod dang /} /{mdza' ba 'bebs pas dbang byas gyur//} tasyāsīd guṇasaujanyasnehāveśavaśīkṛtaḥ \n\n a.ka.261kha/31.24; \n\n• vi. sucaritaḥ — {legs spyod chos ni spyad par bya/} /{nyes par spyod pa de mi bya//} dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret \n a.śa.108kha/98; suvṛttaḥ — {legs spyod yon tan 'bar ba yi/} /{do shal sems kyang de la 'phangs//} hāraṃ suvṛttaṃ cittaṃ ca cikṣepāsyai guṇojjvalam \n\n a.ka.218kha/24.118; \n\n• nā. sucaritaḥ, nakṣatram— {byi bzhin legs par spyod pa dang /} /{grub dang bsod nams rab tu grags//} abhijit sucaritaścaiva siddhi puṇyā prakīrtitā \n\n ma.mū.194ka/205; \n\n• pā. aṣṭiḥ, chandobhedaḥ — {bcu drug pa/} {yaSh+Ni} (? aṣṭiḥ) mi.ko.93ka \n legs par pha rol tu phyin pa|• nā. 1. supāragaḥ, bodhisattvaḥ — {de nas byang chub sems dpa' legs par pha rol du phyin pas de dag spro bsring ba'i phyir smras pa} athaitān supārago bodhisattvo vyavasthāpayannuvāca jā.mā.81ka/94; {de lta bu mthong nas rab tu blong blong por gyur te/} {legs par pha rol tu phyin pa'i drung du lhags nas smras pa} dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ jā.mā.83kha/96 2. supāragam, pattanam — {de nas re zhig cig yul b+ha ru kats+tsha nas tshong pa gser gling du 'dong ba don grub par 'dod pa dag cig yul legs par pha rol tu phyin par lhags nas} atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṃ pattanamupetya jā.mā.80ka/92; \n\n• vi. pāragaḥ — {dbyar gyi rnam pa zhes bram ze/} /{rig kun legs par pha rol phyin//} varṣakārābhidho vipraḥ sarvavidyāsu pāragaḥ \n\n a.ka.308ka/40.15. legs par pha rol tu phyin par byed pa|nā. supāragaḥ, bodhisattvaḥ — {de 'gro ba'i don rab tu grub par gyur pa'i phyir ming yang legs par pha rol du phyin par byed pa zhes bya'o//} tasya paramasiddhayātratvātsupāraga ityeva nāma babhūva jā.mā.79kha/92; = {legs par pha rol tu phyin pa/} legs par pha rol phyin|= {legs par pha rol tu phyin pa/} legs par pha rol phyin rta|nā. supārśvaḥ, pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang} … {legs par pha rol phyin rta dang} … {nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā—gandhamādanaḥ…supārśvaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9. legs par phug|bhū.kā.kṛ. sunirviddham — {kye rgyal ba'i sras 'di lta ste dper na/} {nor bu rin po che ni rin po che'i mkhan po mkhas pas shin tu bsregs} … {legs par phug} tadyathāpi bho jinaputra mahāmaṇiratnaṃ…kuśalakarmārasuparitāpitaṃ ca…sunirviddhaṃ ca da.bhū.278ka/66. legs par phyag dar bgyis pa|bhū.kā.kṛ. suśodhitaḥ — {lus mi gda' bar bgyis te/} {mi'i rgyal po de khang pa brtsegs pa phyag dar ma mchis pa legs par phyag dar bgyis pa} adṛśyairātmabhāvairyena tasya manuṣyarājasyopa (yāpa pā.bhe.)gatasaṃskārakūṭasuśodhitam su.pra.24ka/47. legs par bya|= {legs par bya ba/} legs par bya ba|• saṃ. 1. saṃskāraḥ — {'di ltar rlung rna 'brug gi rtsa bar phyin pa rna ba legs par bya bar nus kyi} yataḥ prāptakarṇaśaṣkulīmūlā eva vāyavaḥ śrotrasaṃskārāyālam ta.pa.144kha/740; {spyi ni rnam par shes pa skyed par byed pa'i rang bzhin yin pas rang bzhin las mi 'da' ba'i phyir/} {dbang po legs par bya ba ltos pa med pa kho nar rnam par shes pa bskyed do//} sāmānyasya vi– jñānajananasvabhāva iti svabhāvādacyuteranapekṣyaivendriyasaṃskāraṃ vijñānaṃ janayet pra.vṛ.302kha/48; saṃ– skriyā — {cha shas med pa'i khyab pa la/} /{phyogs gcig legs par byar mi 'dod//} nirbhāgasya vibhorna syādekadeśe hi saṃskriyā \n\n ta.sa.78kha/731 \n 2. saṃskāryatā — {de dag kyang de dag gis legs par bya ba kho na skyes bus byas pa can kho na nyid du rigs kyi/} {skyes pa ni ma yin no//} tatsaṃskāryataiva caiṣāṃ pauruṣeyatā yuktā, notpattiḥ pra.vṛ.325ka/75 \n 3. satkriyā — {mi sbyin gyis ni 'phral la de'i/} /{lus kyi legs par bya ba byas/} /{ka t+yA ya na zhes thob nas/} /{grub slad wa ra Na sIr song //} śarīra– satkriyāṃ tasya kṛtvā sapadi nāradaḥ \n yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām \n\n a.ka.212ka/24.50; saṃskāraḥ — {rang sangs rgyas ni mya ngan las/} /{'das pa'i legs par bya ba byas//} cakre pratyekabuddhasya saṃs– kāraṃ parinirvṛtau \n\n a.ka.191kha/21.84; \n\n• vi. sukṛtam — {shin tu brtags te las byed pa dang legs par bya ba'i las byed pa} susamīkṣitakarmakāritā sukṛtakarmakāritā ca śi.sa.81ka/80; {legs par bya ba'i las byed pa} sukṛtakarmakārī ma.vyu.1101 (24ka). legs par bya ba'i las|sukṛtakarma ma.vyu.1101 (24ka). legs par bya ba'i las byed pa|• vi. sukṛtakarmakārī, śrāvakasya ma.vyu.1101 (24ka); \n\n• saṃ. sukṛtakarmakāritā — {drag shul can gyis zhus pa las kyang /} {shin tu brtags te las byed pa dang legs par bya ba'i las byed pa zhes bslab pa'i gzhi gsungs pas} ugraparipṛcchāyāṃ hi śikṣāpadamuktam—susamīkṣitakarmakāritā sukṛtakarmakāritā ca śi.sa.81ka/80. legs par bya bar 'gyur|kri. saṃskriyate — {des na bsod nams bsod nams min/} /{dbang byas rna bug gis yongs bcad/} /{phyogs rdzas cha yi rna gang yin/} /{de ni legs par bya bar 'gyur//} tasmād digdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ \n karṇarandhraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ \n\n ta.sa.80kha/744. legs par byang|= {legs par byang ba/} legs par byang ba|vi. sunaṣṭaḥ — {rang gi don phun sum tshogs pa ni/} {don rnam pa gsum bzung bas na bde bar gshegs pa nyid kyis te} … {slar mi ldog pa nyid ni rims nad legs par byang ba bzhin no//} svārthasampat sugatatvena trividhamarthamupādāya… apunarāvṛttyarthaṃ sunaṣṭajvaravat pra.a.1kha/3; paricitaḥ ma.vyu.2412 (46kha); suparijitaḥ mi.ko.124kha \n legs par byas|= {legs par byas pa/} legs par byas pa|• kri. saṃskriyate — {de la gal te sgra legs byas/} /{thams cad kyis ni rtogs par 'gyur//} tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi \n ta.pa.146kha/745; \n\n• vi. sukṛtī— {legs byas dag gi ro yang gson/} /{sdig ldan shi ba min yang shi//} sukṛtī jīvati śavaḥ sapāpastu mṛto'mṛtaḥ \n a.ka.293ka/37.63; sukṛtaḥ — {bu mo'i gzugs bzang zhing} … {legs par byas te} dāri– kārūpaṃ prāsādikaṃ…sukṛtam śi.sa.89kha/89; sādhuḥ — {rtsa ba ste gtso bo la legs par byas pa'i ga'i rjes su 'brangs nas} mūlaṃ pradhānaṃ sādhugośabdamanusṛtya ta.pa.200ka/866; svanindanākṛtaḥ — {legs par byas pa rnams la mi smod pa'o//} aninditā suanindanākṛteṣu śi.sa.157kha/151; saṃskārakārī — {sgra ni dmigs pa'i dus su ni/} /{rna ba legs par byas pa dang /} /{rna bug mtha' la gnas gyur pa'i/} /{rlung rnams rtogs par 'gyur ba min//} śabdopalambhavelāyāṃ karṇaparyantavartinaḥ \n na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ \n\n ta.sa.90kha/819; \n\n• kṛ. 1. \ni. saṃskṛtaḥ — {lan cig sgra ni legs byas nas/} /{bdag ni de ni nam du yang /} /{spong bar byed min} saṃskṛtaścaikadā śabdastamātmānaṃ na jātucit \n jahāti ta.sa.95kha/842; {lan cig ste phyogs gcig rna ba legs par byas na sgra thams cad rtogs par 'gyur te 'dzin par 'gyur ro//} sakṛdekavāraṃ saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet grāhayet ta.pa.140kha/733; upaskṛtaḥ — {de dag kyang brda ji lta ba bzhin du rgyud bag chags kyis legs par byas ba nyid kyi phyir ro//} te'pi yathāsaṅketavāsanopaskṛtatvāt pra.vṛ.304ka/49 \nii. sajjīkṛtaḥ — {rgyu skar sbyor ba'i mchod pa la/} /{zas kyi nye sbyor bdag gis sngon/} /{legs par byas tshe bdag khyim du/} /{'phags pa kA t+yA ya na byon//} nakṣatrayogapūjāyāṃ purā sajjīkṛte mayā \n bhaikṣyopahāre me gehamāryakātyāyano'viśat \n\n a.ka.172ka/19.97 \n 2. abhisaṃskṛtavān — {bcom ldan 'das kyi phyir tsan dan sa mchog pa'i khang bzang legs par byas so//} bhagavato'rthe gośīrṣacandanamayaṃ prāsādamabhisaṃskṛtavantaḥ a.śa.36kha/32; \n\n• saṃ. \n 1. sukṛtiḥ — {legs byas rnams kyi bsod nams kyi/} /{'bras bu de ni 'di zhes bsams//} acintayat sukṛtināmimāstāḥ phalabhūmayaḥ \n\n a.ka.43kha/4.84; sukṛtam — {las kyi zhags pas yang dag drangs/} /{dbang med lus can rnams kyis ni/} /{mi 'dod bzhin du legs byas sam/} /{nyes byas dag ni thob par 'gyur//} karmapāśasamākarṣavivaśaiḥ samavāpyate \n anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ \n\n a.ka.197ka/83.15; {mdzes ldan legs byas snying po'i gnas skabs dag gi khyad par gyis//} śobhājuṣaḥ sukṛtasāradaśāviśeṣaiḥ a.ka.37ka/55.6; kṛtam — {yon tan goms pas dge ba rnams/} /{legs par byas pa sems la gnas/} /{pad ma'i 'dab las chu bo bzhin/} /{nyes par byas pa mi chags so//} guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi \n bhraśyatyapakṛtaṃ tasmājjalaṃ padmadalādiva \n\n jā.mā.84kha/153; vṛṣaḥ — {br}-{i Sha/} {rlig pa dang byi ba dang mchog dang legs byas dang khyu mchog go//} mi.ko.89ka 2. saṃskāraḥ — \n{tha ma'i yi ge rnams rtogs nas/} /{legs byas thams cad kyis byas pas/} /{yi ge rnams la cig car du/} /{dran pa thams cad skye bar 'gyur//} antyavarṇe hi vijñāte sarvasaṃskārakāritam \n smaraṇaṃ yaugapadyena sarvavarṇeṣu jāyate \n\n ta.sa.99ka/879; {res 'ga' legs par byas pa ni/} /{yod pa nyid na res 'ga' yang /} /{shes pa 'byung 'gyur zhes bya ba/} /{legs byas brtags pa mdzes pa yin//} kādācitke hi saṃskāre satyeva jñānasambhavaḥ \n kadāciditi śobheta saṃskāraparikalpanā \n\n ta.sa.91kha/826; {myu gu skyed la sa la sogs/} /{rang bzhin yongs su 'gyur nas ni/} /{rgyu yin de legs byas pa na/} /{de yi khyad par mthong phyir ro//} svabhāvapariṇāmena heturaṅkurajanmani \n bhūmyādistasya saṃskāre tadviśeṣasya darśanāt \n\n pra.a.43ka/49; saṃskṛtiḥ — {des na gtso bo tha dad pas/} /{rna ba'i legs byas tha dad 'gyur//} tena pradhānavaideśyād viguṇā śrotrasaṃskṛtiḥ \n\n ta.sa.80ka/741; {ji ltar 'di legs par byas pa mi 'thad pa/} {de ltar re zhig rgyas par bstan par bya ba'i phyir} … {smos te} yathā cāsau saṃskṛtirnopapadyate, tathā tāvadvistareṇa darśayannāha ta.pa.188ka/839; saṃskriyā — {sgra tsam rna phyogs ma phyin pas/} /{rna ba'i dbang po legs byas min//} aprāptakarṇadeśatvād dhvanerna śrotrasaṃskriyā \n ta.sa.79kha/740 3. susaṃvihitatvam — {bsod nams bsags pa'i mthu dang bsrungs pa legs par byas pas gdon rnams kyis ma tshugs so//} puṇyopacayaprabhāvāt susaṃvihitatvācca rakṣāyā nāmānuṣāḥ prasehire jā.mā.201kha/234. legs par byas pa yin|kri. saṃskriyate — {sgra tsam gyis rna ba legs par byas pa yin no//} nādena śrotraṃ saṃskriyate ta.pa.179ka/819. legs par byas par 'gyur ba|kṛ. saṃskṛtirbhavantī — {legs par byas par 'gyur ba tha dad pa'am tha mi dad pa yin zhes bya ba phyogs gnyis te} saṃskṛtirbhavantī vyatiriktā vā bhaved, avyatiriktā vā—iti pakṣadvayam ta.pa.188ka/839. legs par byi dor byas pa|vi. suparikarmakṛtaḥ — {bu mo'i gzugs bzang zhing} … {legs par byi dor byas pa} dārikārūpaṃ prāsādikaṃ…suparikarmakṛtam śi.sa.89kha/89; paryavadāpitaḥ — {legs par bkrus/} {legs par sbyangs/} {legs par byi dor byas pa na dag cing dri ma med pa nor bu rin po che'i ngo bo de nyid mi 'dor ro//} tatsudhautaṃ pariśodhitaṃ paryavadāpitaṃ samānaṃ tameva śuddhavimalamaṇiratnasvabhāvaṃ na jahyāt ra.vyā.101ka/49. legs par byin pa chen po|nā. mahāsudattaḥ, bhikṣuḥ — {dge slong drug bcu tsam gyis bskor cing} … {'di ltar dge slong rgya mtsho'i blo dang legs par byin pa chen po dang} ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ…yaduta sāgarabuddhinā ca bhikṣuṇā, mahāsudattena ca ga.vyū.314kha/36. legs par byung|= {legs par byung ba/} legs par byung ba|• saṃ. sukhodayaḥ — {khyod kyi thos pa rnam grags don dang ldan/} /{nga yi 'bad pa don yod legs par byung //} tavārthavatsucaritaviśrutaṃ śrutaṃ sukhodayaḥ saphalatayā śramaśca me \n\n jā.mā.71kha/83; \n\n• nā. susambhavaḥ, nṛpaḥ— {rin chen sog pa'i rkang la phyag 'tshal te/} /{rgyal po legs par byung bas 'di skad smras//} vanditva pādau ratanoccayasya sūsambhavo rāja idaṃ pravīddhi \n su.pra.40kha/78. legs par byed|= {legs par byed pa/} legs par byed pa|• kri. saṃskāraṃ karoti — {de lta na yang phrad pa nyid yin pa na legs par byed pa'i rten gyi dngos po legs par byed pa yin gyi/} {ma phrad pa la ni ma yin pa} tathāpi prāptā eva santaḥ saṃskārabhāji padārthe saṃskāraṃ kurvanti, nāprāptāḥ ta.pa.144kha/740; saṃskriyate— {de la gal te sgra legs par byed pa yin na} tatra yadi śabdaḥ saṃskriyate ta.pa.139kha/731; saṃskāraḥ kriyate — {de lta yin dang rtag pa'i phyir 'di sus kyang legs par byed pa ma yin te} tataśca nityatvādasau saṃskāro na kenacit kriyate ta.pa.188kha/839; \n \n\n• vi. śreyaskaraḥ — {legs par byed pa gang yin pa de kho na chos kyi sgras brjod do//} ya eva śreyaskaraḥ sa eva dharmaśabdenocyate ta.pa.130kha/712; saṃskārakaḥ — {gal te yang sgra tsam rten legs par byed dam/} {de'i yul du dbang po legs par byed kyang rung ste} yadyapyadhiṣṭhānasaṃskārakāriṇo nādāḥ, taddeśendriyasaṃskārakā vā ta.pa.144kha/740; saṃskārakārī — {gal te rna ba legs par byed pa'i rlung rnams tshad ma 'ga' zhig gis grub par gyur na} yadi hi śrotrasaṃskārakāriṇo vāyavaḥ kenacit pramāṇena siddhāḥ syu ta.pa.179ka/819; sukṛtaḥ — {nyes pa byas zhi ba'i phyir/} /{legs par byed la 'dzud pa ste//} duṣkṛtānāṃ śamanārthāya sukṛtānāṃ pravartakaḥ \n su.pra.39ka/74; suvṛttiḥ — {skye bo legs byed blo ldan blon po dang /} /{mi bdag mkhas shing bden par smra byed pa//} janaḥ suvṛttirmatimānamātyaḥ satyābhilāṣī nṛpatirmanīṣī \n a.ka.29kha/53.24; \n\n• saṃ. 1. saṃskāraḥ — {'o na de ltar na rten mi rtag pa'i phyir de legs par byed pa'i sgo nas rna ba rtag pa yang dbang du byed par 'gyur ro zhe na} evaṃ tarhyadhiṣṭhānasyānityatvāt tatsaṃskāradvāreṇa nityasyāpi śrotrasya vaśīkriyā bhaviṣyati ta.pa.188ka/837; {phyogs dang po la rna ba dang sgra dag gis legs par byed pa mi 'grub par thal bar 'gyur te} prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅgaḥ ta.pa.188kha/839; saṃskṛtiḥ — {yul tha dad pa'i phyir thams cad du song ba'i rna ba yang legs par byed par mi 'thad do//} bhinnadeśatvāt śrotrasyaivaṃ sarvagatasyāpi saṃskṛtirviguṇā ta.pa.144kha/741; saṃskaraṇam — {de bzhin du sgra rna legs byas phyir te/} {rna ba legs par byed pa'i phyir sgra'i mngon par gsal bar byed par 'gyur ro//} tathā dhvanirapi śrotrasaṃskṛteḥ śrotrasaṃskaraṇāt, śabdasyābhivyañjako bhaviṣyati ta.pa.142ka/735; saṃskārakaraṇam — {gang gis de dang 'brel ba'i legs par byed pa'i sgo nas de dag legs par byas par 'gyur ba} yena tatsambandhisaṃskārakaraṇadvāreṇa tau saṃskṛtau syātām ta.pa.188kha/839 2. sukṛtiḥ — {sems can legs byed dgod pa dang /} /{lha yi gnas su dgye ba'i phyir//} sukṛtau sthā– payetsattvānpreṣaṇārthaṃ surālaye \n\n su.pra.37kha/71; \n \n\n• pā. (vyā.) saṃskāraḥ — {yi ge gzhan rtogs par bya ba'i don du gang zhig rna ba'i 'du byed pa la yi ge gzhan legs par byed pa'i sgras brjod kyi} anyavarṇapratītyarthaḥ saṃskāro yaḥ śrotrasya so'nyavarṇasaṃskāraśabdenoktaḥ ta.pa.145kha/742. legs par byon|= {legs par byon pa/} legs par byon pa|1. āgamanam — {legs par byon pa de thos nas/} /{rim gro dag la rab brtson pa/} /{dge ba 'tshol ba de dag gis/} /{lam ni legs par sbyang ba byas//} te tadāgamanaṃ śrutvā kalyāṇaṃ kuśalaiṣiṇaḥ \n vartmasaṃśodhanaṃ cakrurupacārapadodyatāḥ \n\n a.ka.152ka/15.3 2. svāgatam— {mthong na gus par byas te/} {tshur spyon legs par byon to zhes brjod pas smra zhing kun tu smra la/} {yang dag par dga' bar byed} dṛṣṭvā satkṛtyālapati (saṃlapati) pratisammodayati—ehi svāgatavāditayā bo.bhū.79ka/101; {de'i tshe de'i 'ongs pa'i byad tsam rig par byas la/} {legs par byon nam zhes smra bas phebs par smra ba'i don du rnam par blta bar bya'o//} tadā tasya praticchāyāmātraṃ viditvā svāgatavādena santoṣaṇārthaṃ vilokayet bo.pa.94kha/59. legs par bri|kri. saṃlikhet — {pad ma chen po 'dab brgyad pa/} /{kha dog dkar po legs par bri//} aṣṭapatraṃ mahāpadmaṃ saṃlikhecchvetavarṇakam \n sa.du.119kha/204. legs par bris|= {legs bris/} legs par bris shig|kri. ālikhatu — {bdag gis ni ri 'di las rnyed sla ba'i tshon kha dog lnga yang blangs te mchis so//} {des na legs par bris shig} mayā punariha parvatāt pañca varṇā ānītāḥ \n tadālikhatu bhavān nā.nā.232kha/69. legs par blangs pa|bhū.kā.kṛ. sugṛhītaḥ — {dge sbyong gi tshul dang rdzogs pa'i byang chub 'dod pa'i phyir yin gyi/} {'tsho ba 'dod pa'i phyir ma yin pas dang po nyid nas legs par blangs pa dang} ādita eva sugṛhīta bhavati śrāmaṇyasaṃbodhikāmatayā na jīvikānimittam bo.bhū.100kha/128. legs par dbugs dbyung ba|pā. samyagāśvāsanā, priyavāditāyā adhiṣṭhānaviśeṣaḥ — {lnga po 'di dag ni byang chub sems dpa' rnams kyi snyan par smra ba'i gnas yin te} … {legs par smra bar bya ba dang} … {legs par dbugs dbyung ba dang} … {rigs pas bstan pa'o//} pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni…samyagālapanā… samyagāśvāsanā… nyāyopadeśaśca bo.bhū.158ka/208. legs par 'byung ba|= {legs 'byung /} legs par 'byor ba|samṛddhiḥ — {nor dang 'bru thams cad legs par 'byor bar bgyi'o//} sarvadhanadhānyasamṛddhiṃ ca karomi sa.du.118ka/200. legs par 'byor bar bgyi|kri. samṛddhiṃ karomi — {nor dang 'bru thams cad legs par 'byor bar bgyi'o//} sarvadhanadhānyasamṛddhiṃ ca karomi sa.du.118ka/200. legs par 'brel|= {legs par 'brel ba/} legs par 'brel ba|vi. svanubandhi — {bgrod pa gcig dang thabs bde dang /} /{legs par 'brel dang nyes pa med/} /{thog ma bar dang mthar dge bas/} /{khyod kyi bstan 'dra gzhan la med//} ekāyanaṃ sukhopāyaṃ svanubandhi niratyayam \n ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam \n\n śa.bu.113ka/82. legs par sba bar bya|kṛ. suguptaṃ kartavyam — {chom rkun rtsa lag yongs su btang byas te/} /{'bad pas shin tu legs par sba bar bya//} kartavyamatisuguptaṃ cauraṃ kuṭumbaṃ parityajya \n\n vi.pra.111ka/91, pṛ.7. legs par sbed pa|vi. saṃguhyam ma.vyu.6342. (90ka). legs par sbyang ba|saṃśodhanam — {legs par byon pa de thos nas/} /{rim gro dag la rab brtson pa/} /{dge ba 'tshol ba de dag gis/} /{lam ni legs par sbyang ba byas//} te tadāgamanaṃ śrutvā kalyāṇaṃ kuśalaiṣiṇaḥ \n vartmasaṃśodhanaṃ cakrurupacārapadodyatāḥ \n\n a.ka.152ka/15.3. legs par sbyangs|= {legs par sbyangs pa/} legs par sbyangs pa|bhū.kā.kṛ. pariśodhitam — {legs par bkrus/} {legs par sbyangs/} {legs par byi dor byas pa na dag cing dri ma med pa nor bu rin po che'i ngo bo de nyid mi 'dor ro//} tatsudhautaṃ pariśodhitaṃ paryavadāpitaṃ samānaṃ tameva śuddhavimalamaṇiratnasvabhāvaṃ na jahyāt ra.vyā.101ka/49. legs par sbyar|= {legs par sbyar ba/} legs par sbyar ba|• saṃ. 1. saṃskāraḥ — {gal te don med pa ma yin te/} {sgra legs par sbyor ba sgrub pa'i don yin pa'i phyir ro zhe na/} {sgra'i legs par sbyar ba 'di gang yin} na vyartham, saṃskṛtaśabdavyutpattyarthamiti cet, ko'yaṃ śabdānāṃ saṃskāraḥ vā.nyā.347ka/101; abhisaṃskāraḥ — {'di la byang chub sems dpa' ni don 'dod pa'i phyir gzhan las chos nyan par byed kyi/} {tshig 'bru legs par sbyar bar 'dod pa'i phyir ma yin te} iha bodhisattvaḥ arthārthī parato dharmaṃ śṛṇoti, na vyañjanābhisaṃskārārthī bo.bhū.136ka/175 2. saṃskṛtam \ni. bhāṣāviśeṣaḥ — {legs sbyar zhes pa lha yi ni/} /{skad du drang srong chen pos gsungs//} saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ \n kā.ā.319kha/1.33; {sde snod gsum ma ga d+ha'i skad kyis bris so//} … {rgyud dang rgyud gzhan dag ni legs par sbyar ba'i skad dang tha mal pa'i skad dang} piṭakatrayaṃ magadhabhāṣayā…tantratantrāntaraṃ saṃskṛtabhāṣayā prākṛtabhāṣayā…likhitaḥ vi.pra.142ka/1, pṛ.41 \nii. vāṅmayabhedaḥ — {ngag gi rang bzhin de dag kyang /} /{legs sbyar de bzhin rang bzhin dang /} /{zur chag 'dres ma zhes pa ste/} /{rnam pa bzhi ru mkhas pas gsungs//} tadetadvāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā \n apabhraṃśaśca miśraṃ cetyāhurāptāścaturvidham \n\n kā.ā.319kha/1.32; {legs sbyar sargas bcings la sogs/} /{zlos gar la sogs 'dres pa'o//} saṃskṛtaṃ sargabandhādi…nāṭakādi tu miśrakam \n\n kā.ā.319kha/1.37 3. suprayuktatvam— {legs par sbyar bas go sla ste/} /{khyod kyi gsung ni legs gsum ldan//} gamakaṃ suprayuktatvāt trikalyāṇaṃ hi te vacaḥ \n\n śa.bu.113ka/75 0. sambhāraka(?) — {legs par sbyar ba'i khrus kyis bkru'o//} snānaṃ sambhārakasnātreṇa vi.sū.6kha/7; \n\n• bhū.kā.kṛ. \n 1. suyojitaḥ — {me la mngon phyogs bstan byas nas/} /{me yi sngags dang legs par sbyar/} /{me yi las la thams cad du/} /{me la spyan ni drang bya ste//} dattvā'bhimukhaṃ hyagnervahnimantrasuyojitaḥ \n āvāhayecchikhinaṃ home agnikarmeṣu sarvadā \n\n ma.mū.252kha/288 2. saṃskṛtaḥ — {'di ltar de dag ni slar la legs par sbyar ba'i sgra nyid kyis don ston par byed pa na mgo rmongs par 'gyur te} tathā hi—teṣāṃ pratyuta saṃskṛtenaiva śabdenārthe pratipādyamāne vyāmoha eva bhavati ta.pa.200ka/867; susaṃskṛtaḥ — {dka' bas bsgrubs dang legs par sbyar//} praśastaṃ syātsusaṃskṛtam a.ko.197kha/2.9.45; karpūrādisaṃskṛtasya lehyādernāmanī a.vi.2.9.45; \n\n• vi. sādhuḥ — {de ltar legs sbyar sbyar bya la/} /{gang zhig sgra nyams rab sbyar ba/} /{de yis legs sbyar gyis chod pa'i/} /{don 'ga' zhig ni rjes dpag byed//} evaṃ sādhau prayoktavye yo'pabhraṃśaḥ prayujyate \n tena sādhuvyavahitaḥ kaścidartho'numīyate \n\n ta.pa.200ka/866; \n\n• dra.— {byA ka ra Na'i sgra shes pas/} /{legs sbyar ma sbyar sgra dag la/} /{blo ni phul du byung gyur kyang /} /{rgyu skar tshes grangs gza' shes min//} jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ \n prakṛṣyate na nakṣatratithigrahaṇanirṇaye \n\n ta.sa.115ka/999. legs par sbyar ba nyid|sādhutvam — {b+ha wa ti sogs sgra rnams kyi/} /{legs par sbyar nyid shes 'gyur min//} na bhavatyādiśabdānāṃ sādhutvaṃ jñātumarhati \n\n ta.sa.115kha/1000. legs par sbyar ba'i khrus|sambhārakasnātram — {legs par sbyar ba'i khrus kyis bkru'o//} snānaṃ sambhārakasnātreṇa vi.sū.6kha/7. legs par sbyin sreg byas|bhū.kā.kṛ. suhutam ma.vyu.2854 (51kha). legs par sbyor ba|saṃskāraḥ — {sgra'i bstan bcos kyang rnam pa gnyis te/} {skad kyi byings kyi ngo bo bsgrub pa rnam par gzhag pa ston pa'i rnam pa dang /} {tshig legs par sbyor ba'i phan yon ston pa'i rnam pa'o//} śabdaśāstramapi dvyākāram \n dhāturūpasādhanavyavasthānaparidīpanākāraṃ vāksaṃskārānuśaṃsaparidīpanākāraṃ ca bo.bhū.52ka/68. legs par ma bgos pa nyid|duḥprāvṛtatvam — {legs par ma bgos pa nyid dam legs par ma sbyangs pa nyid yin na mdzes par bya ba'i phyir de gnyis la brda bya'o//} duḥprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthamanayornimittamasmai kurvīta vi.sū.10kha/11. legs par ma bsgrubs|vi. asusaṃskṛtaḥ — {ji ltar sA lu bra bo nas 'bru'i snying po sbun las ma byung gra ma can/} /{legs par ma bsgrubs mi rnams kyis ni spyad bya bza' ba zhim por mi 'gyur ltar//} yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt \n sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām \n\n ra.vi.107ka/62. legs par ma bsgrubs pa|= {legs par ma bsgrubs/} legs par ma rtogs pa|bhū.kā.kṛ. asupratividdhaḥ — {byang chub legs par ma rtogs pa/} {byang chub par bya ba'i thabs legs par ma rtogs pa} asupratividdhabodhyasupratividdhabodhyupāyam bo.bhū.168kha/222; na supratividdhaḥ — {ji srid du spyod pa legs par ma rtogs pa de srid du slob pa de ltar spyod pa la yang nyon mongs pa 'byung ba srid pa yod pas} yāvattu cāro na supratividdhastāvadevaṃ carato'pi śaikṣasyāsti sambhavaḥ kleśotpattāviti abhi.bhā.35ka/1002. legs par ma mthong ba|durdṛṣṭiḥ — {legs par ma mthong ba la sogs pas gleng ba la'o//} codane durdṛṣṭyādinā vi.sū.54kha/69. legs par ma spyad pa|apacāraḥ — {de nas rgyal po des bsams pa/} {'di ni bdag gam skye dgu rnams kyis chos legs par ma spyad pas lan gyi ma rung bar gyur to snyam du blo nges par gyur to//} atha sa rājā vyaktamayaṃ mama prajānāṃ vā dharmāpacārātsamupanato'nartha iti niścitamatiḥ jā.mā.61ka/70. legs par ma byas|= {legs par ma byas pa/} legs par ma byas pa|• vi. asaṃskṛtaḥ — {gang gi phyir sgra gcig pa yin na yang skyes bu 'ga' zhig la legs par ma byas pa dang /} {la la la legs par byas pa yin te} yasmādeko'pi śabdaḥ kañcit puruṣaṃ pratyasaṃskṛtaḥ kañcit prati saṃskṛtaḥ ta.pa.141ka/734; asādhuḥ — {rjod par byed pa go'i sgra legs par sbyar ba yod na ga ba la sogs pa legs par ma byas pa sbyar ba las ba lang gi blor 'gyur ba yin no zhes brjod kyi/} {de nyid las byung ba ni ma yin no//} gośabde sādhau vācake sati yā gāvyāderasādhoḥ prayogāt gobuddhirbhavatītyucyate, na sā tata eva bhavati ta.pa.200ka/866; \n\n• saṃ. asaṃskaraṇam — {rna ba legs par ma byas kyang /} /{gsal bar shes pa 'phen bar 'gyur//} śrotrāsaṃskaraṇe'pīti jñānamākṣipyate sphuṭam \n\n ta.sa.91kha/824. legs par ma sbas pa|vi. kunihitaḥ — {mes tshig gam/} {chus khyer ram/} {gter dag tu legs par ma sbas pas chud zos pa 'am} agninā vā dagdhā udakena vā apahṛtāḥ kunihitā vā nidhayaḥ pranaṣṭā bhavanti bo.bhū.79kha/101. legs par ma sbyangs pa|vi. asaṃskṛtam — {de 'dra ba'i chos kyang dman pa la ni/} {blo legs par ma sbyangs pa'am dman pa la mos pa rnams la ste mi bshad do//} tādṛśaṃ ca dharmamalpeṣu asaṃskṛtabuddhiṣu hīnādhimuktiṣu vā na vadet bo.pa.104ka/73. legs par ma sbyangs pa nyid|dra.— {legs par ma bgos pa nyid dam legs par ma sbyangs pa nyid yin na mdzes par bya ba'i phyir de gnyis la brda bya'o//} duḥprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthamanayornimittamasmai kurvīta vi.sū.10kha/11. legs par ma lobs pa|vi. aśikṣitaḥ — {dper na stong rkyal legs par ma lobs pa chu'i nang du 'ju bar bya ba mi gtong ba kho na yin la} tadyathā—ambhasi plotuma– śikṣitaḥ plavanneva muñcati abhi.bhā.8ka/891. legs par smin|= {legs par smin pa/} legs par smin pa|satpākaḥ — {legs par smin zhing ro dang ldan/} /{legs par bshad pa gsar pa ni/} /{me tog lta bu 'ga' zhig ni/} /{khyod kyis rnyed par gyur tam ci//} apyanviṣṭāni satpākarasavanti navāni ca \n subhāṣitāni bhavatāṃ kusumānīva kānicit \n\n a.ka.28ka/53.10; supariṇataḥ ma.vyu.7406 (105ka). legs par smin par byed pa|pā. supācanā, paripākabhedaḥ — {lus can bral bar smin byed de bzhin du/} /{yongs smin} … {legs par smin byed} … {rtag smin gong du smin byed bshad par 'dod//} vipācanoktā paripācanā tathā…supācanā… matā nipācanotpācanā ca dehiṣu \n\n sū.a.150kha/33; {gus par smin par byed pa ni legs par smin par byed pa'o//} satkṛtya pācanā supācanā sū.vyā.150kha/33. legs par smin byed|= {legs par smin par byed pa/} legs par smra|= {legs par smra ba/} legs par smra ba|• saṃ. 1. subhāṣitam — {de de na 'dug pa'i drung du bram ze legs par smra ba la mkhas pa zhig 'ongs te} tatrasthaṃ cainamanyatamaḥ subhāṣitākhyāyī brāhmaṇaḥ samabhijagāma jā.mā.187kha/218; sūktam ma.vyu.2772 (50kha) \n 2. sādhuvādaḥ — {gang gi legs smra rgyal ba'i rgyan ldan sgrog pa'i rnga nyid du/} /{sbyin pas gyur te glang po'i bdag po dag gi bzhin du'o//} yasyāyayau vijayamaṇḍanaḍiṇḍimatvaṃ dānena kuñjarapateriva sādhuvādaḥ \n\n a.ka.37ka/55.6 3. praṇādaḥ — {legs par smra ba yi/} /{sgra ni rjes chags skyed pa 'o//} praṇādastu śabdaḥ syādanurāgajaḥ a.ko.141ka/1.6.11; praṇadyate'nurāgeṇa praṇādaḥ \n ṇada avyakte śabde a.vi.1.6.11 4. saubhāṣaṇikaḥ — {dge 'dun la gos 'bul ba dang legs par smra ba la ltung ba med do//} anāpattiḥ paṭakapradāne saṅghāya saubhāṣaṇikasya vi.sū.24kha/30; \n \n\n• vi. sukathikaḥ — {byang chub sems dpa' legs par smra ba yin pa ste//} bhavati sukathiko hi bodhisattvaḥ sū.a.186ka/82; saṅgataḥ — {shin tu snyan dang zhi ba dang /} /{legs par smra dang yid la bab//} atyarthamadhuraṃ sāntvaṃ saṅgataṃ hṛdayaṅgamam \n\n a.ko.141kha/1.6.18. legs par smra ba la mkhas pa|vi. subhāṣitākhyāyī — {de de na 'dug pa'i drung du bram ze legs par smra ba la mkhas pa zhig 'ongs} tatrasthaṃ cainamanyatamaḥ subhāṣitākhyāyī brāhmaṇaḥ samabhijagāma jā.mā.187kha/218. legs par smra bar bya ba|pā. samyagālapanā, priyavāditāyā adhiṣṭhānaviśeṣaḥ — {lnga po 'di dag ni byang chub sems dpa' rnams kyi snyan par smra ba'i gnas yin te} … {legs par smra bar bya ba dang} … {rigs pas bstan pa'o//} pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni…samyagālapanā…nyāyopadeśaśca bo.bhū.158ka/208. legs par smras pa|= {legs smras/} legs par smras pa brjod pa|vi. subhāṣitabhāṣī, śrāvakasya ma.vyu.1100 (24ka). legs par brtsams pa|bhū.kā.kṛ. susamārabdhaḥ ma.vyu.1627 (36kha). legs par tshos pa|vi. samyaksiddham — {'bras chan legs par tshos pa dang //} samyaksiddhasya bhaktasya śi.sa.89ka/89. legs par mtshon|kri. saṃlakṣyate — {'jig rten dag na yongs su mtshon byed mngon sum mtshan nyid kyis/} /{skye bo bzang dang ngan pa'i khyad par 'di dag legs par mtshon//} pratyakṣalakṣaṇaparīkṣita eṣa loke saṃlakṣyate sujanadurjanayorviśeṣaḥ \n a.ka.259kha/31.1. legs par 'tsho|sujīvitam — {bya rog ltar} … /{ngo tsha med pa legs par 'tsho//} sujīvitamahrīkeṇa dhvāṃkṣeṇa jā.mā.89kha/102. legs par 'tshos|sujīvitam — {'tsho ba'i 'jig rten du khyod legs par 'tshos so//} sujīvitaṃ te jīvalokeṣu ga.vyū.309ka/396. legs par mdzad pa|= {legs mdzad/} legs par mdzes pa|vi. bandhuram ma.vyu.5215 (bandhuram {legs pa'am mdzes pa} ma.vyu.78ka). legs par mdzes par byas pa|bhū.kā.kṛ. suśobhitam ma.vyu.5600 (suśobhitam {legs par shin tu mdzes par byas pa} ma.vyu.82kha). legs par 'dzin pa|vi. susamāptam — susamāptam {legs par 'dzin pa'am legs par chub pa} ma.vyu.1626 (36kha). legs par zhi ba|sādhu śamaḥ ma.vyu.1635 (sādhu śamaḥ {zhi ba legs} ma.vyu.36kha). legs par zhugs pa|vi. supratipannaḥ — {nyan thos kyi dge 'dun legs pa zhugs pa dang} supratipannaḥ śrāvakasaṅghaḥ abhi.bhā.237kha/799; sukhapraviṣṭaḥ — {sems can shes rab rgya che zhing sangs rgyas kyi bstan pa'i tshul la legs par zhugs pa rnams la/} {shin tu rgya che zhing zab pa'i gnas rnam par 'grel ba gang yin pa'o//} yā pṛthuprajñānāṃ sattvānāṃ sukhapraviṣṭabuddhaśāsananayānāmatyudāragambhīrasthānavivaraṇatā bo.bhū.49kha/58. legs par gzhag pa|saṃsthāpanam — {ches mang ba'i blos legs par gzhag pa ni legs par sgrub pa'i rnam pa gzhan yin no//} bahutaramatena saṃsthāpanamityaparaḥ sampratipādanaprakāraḥ vi.sū.90kha/108. legs par bzhag pa|bhū.kā.kṛ. suvyavasthāpitaḥ — {sangs rgyas kyis gsungs pa'i dam pa'i chos legs par bzhag pa'i} buddhavihite sudharme suvyavasthāpite sū.bhā.146kha/26. legs par bzhugs|• vi. samyakprayuktaḥ — {de ltar legs par bzhugs pa de dge ba'i phyogs la sbyor bas brten pa'i phyir 'dod pa na spyod pa'i nyon mongs pa'i kun nas dkris pa kun nas mi 'byung bas} tasyaivaṃ samyakprayuktasya kuśalapakṣaprayogopastabdhatvāt kāmāvacarakleśaparyavasthānāsamudācāre sati abhi.sa.bhā.58kha/80; \n\n• nā. susamprasthitaḥ, bodhisattvaḥ mi.ko.105kha \n legs par bzhud pa|nā. suprayāṇaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {legs par bzhud pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…suprayāṇasya ga.vyū.267kha/347. legs par zin pa|• vi. suniṣṭhitaḥ — {bu mo'i gzugs bzang zhing} … {legs par byas te/} {legs par zin cing} dārikārūpaṃ prāsādikaṃ… sukṛtaṃ suniṣṭhitam śi.sa.89kha/89; susamāptaḥ — {legs par zin na phyi ma dang /} /{phyi ma 'dod pas de spang bya//} susamāptaṃ ca taṃ muñceduttarottaratṛṣṇayā \n\n bo.a.23ka/7.66; \n\n• pā. sugṛhītam, viśuddhavīryabhedaḥ — {byang chub sems dpa'i rnam par dag pa'i brtson 'grus} … {rnam pa bcu} … {'tsham pa dang} … {legs par zin pa dang} bodhisattvasya viśuddhaṃ vīryam…daśavidhaṃ… anurūpam… sugṛhītam bo.bhū.109kha/141. legs par bzung|= {legs par bzung ba/} legs par bzung ba|• kri. sugṛhīto bhavati — {'di la byang chub sems dpa' rig pa'i gnas lnga po dag las brtsams te/} {ming gi tshogs dang tshig gi tshogs dang yi ge'i tshogs dang ldan pa'i chos gzhan las legs par bzung ste} iha bodhisattvena pañcavidyāsthānānyārabhya nāmakāyapadakāyavyañjanakāyapratisaṃyukto dharmaḥ parataḥ sugṛhīto bhavati bo.bhū.133kha/172; \n\n• bhū.kā.kṛ. suparigṛhītaḥ — {rigs kyi bu khyod ni dge ba'i bshes gnyen gyis legs par bzung ngo //} suparigṛhītaśca tvaṃ kulaputra kalyāṇamitraiḥ ga.vyū.309kha/396. legs par 'ongs|= {legs 'ongs/} legs par 'ongs pa|= {legs 'ongs/} legs par yang dag 'grogs|vi. susaṃhataḥ — {mkhas shing rtul phod bsrung bar bzod/} /{nor mod legs par yang dag 'grogs/} /{dam pa gnas pa'i yangs pa can//} dakṣā rakṣākṣamāḥ śūrāḥ prabhūtārthāḥ susaṃhatāḥ \n santaḥ santi viśālāyāṃ vāsaḥ a.ka.177ka/20.17. legs par yang dag par sdom pa|sādhu saṃyamaḥ ma.vyu.1636 (sādhu saṃyamaḥ {yang dag par sdom pa legs} ma.vyu.36kha). legs par yang dag bzhugs|nā. susamprasthitaḥ, bodhisattvaḥ ma.vyu.718 (16kha). legs par yongs su brtags|bhū.kā.kṛ. suparīkṣitam — {'gro ba'i ded dpon gcig pu tshad med blos/} /{legs par yongs su brtags na rin che bas/} /{'gro ba'i gnas dang bral bar 'dod pa rnams/} /{rin chen byang chub sems legs brtan par zung //} suparīkṣitamaprameyadhībhirbahumūlyaṃ jagadekasārthavāhaiḥ \n gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam \n\n bo.a.2kha/1.11. legs par rab tu rtogs pa|samodahanam ma.vyu.7473 (samodahanaḥ {legs par rab tu rtog pa} ma.vyu.106ka). legs par rab tu gnas|vi. supratiṣṭhitaḥ — {sor mo'i 'dab ring 'khor lo yis/} /{mtshan zhing legs par rab tu gnas//} dīrghāṅgulidalau cakralāñchanau supratiṣṭhitau \n a.ka.210kha/24.29. legs par rab tu byung ba|vi. supravrajitaḥ, śrāvakasya ma.vyu.1092 (23kha). legs par rab sad|nā. suprabuddhaḥ 1. śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {legs par rab sad dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…suprabuddhaḥ ma.mū.100ka/9 2. śreṣṭhī — {de nas bA lo k+Sha zhes pa'i/} /{yul du de bzhin gshegs pa byon/} /{lus ngan gyis bzhin tshong dpon ni/} /{legs par rab sad ces pas mchod//} atha bālokṣanāmānaṃ deśaṃ prāptastathāgataḥ \n śreṣṭhinā suprabuddhena kubereṇeva pūjitaḥ \n\n a.ka.45kha/57.6 3. gṛhapatiḥ — {bA rA Na sIr khyim bdag ni/} /{legs par rab sad ces pa byung //} vārāṇasyāṃ gṛhapatiḥ suprabuddhābhidho'bhavat \n\n a.ka.74ka/62.2. legs par langs|nā. sūtthitā, devakumārikā — {lho phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{dpal ldan ma dang} … {legs par langs dang} … {bde sgrub ma//} dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī…suutthitā…sukhāvahā la.vi.186ka/283. legs par lan glon pa'i tshig|vi. suparihāryavacanaḥ — {tshig kyal pa spangs pa yin te/} {legs par lan glon pa'i tshig dang dus su smra ba dang} sambhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī da.bhū.188kha/16. legs par lung bstan pa|vi. suvyākṛtaḥ — {byang chub sems dpa' legs par lung bstan pa} suvyākṛtabodhisattvaḥ la.vi.205kha/309. legs par lobs pa|vi. suśikṣitaḥ — {mgar ba'am mgar ba'i slob ma legs par lobs pas} suśikṣitena karmakāreṇa karmāntevāsinā vā a.śa.6ka/5; {legs par lobs pa ni 'ju bar bya ba la mi ltos bar rgal ba} suśikṣitaḥ plavan nirapekṣastarati abhi.bhā.8ka/891. legs par shin tu bkra ba|nā. śālasucitraḥ, kumbhāṇḍādhipatiḥ ma.vyu.3442 (59ka). legs par shin tu sbyangs|bhū.kā.kṛ. suviśodhitaḥ — {khyod kyis mos bcabs chen po dang dge ba'i bsam pa legs par shin tu sbyangs so//} suviśodhitā ca te udārādhimuktikalyāṇādhyāśayatā ga.vyū.309ka/396. legs par shin tu sbyangs pa|= {legs par shin tu sbyangs/} legs par shin tu mdzes par byas pa|bhū.kā.kṛ. suśobhitam mi.ko.141kha \n legs par shed rdzogs pa|vi. suprabuddhaḥ ma.vyu.2383 (suprabuddhaḥ {legs par sad pa'am legs par khong du chud pa} ma.vyu.46ka). legs par shes|= {legs par shes pa/} legs par shes pa|vi. suvijñaḥ — {legs par shes pa ni thos pa mang ba'i phyir ro//} suvijño bahuśrutatvāt sū.a.190ka/88; dra.— {nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa} kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5. legs par bshad|= {legs bshad/} legs par bshad pa|= {legs bshad/} legs par bshams|= {legs bshams pa/} legs par bshams pa|= {legs bshams pa/} legs par sad|= {legs par sad pa/} legs par sad pa|• vi. suprabuddhaḥ ma.vyu.2383 (46ka); \n\n• nā. suprabuddhā, devakumārikā — {lho phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{dpal ldan ma dang} … {legs par sad dang bde sgrub ma//} dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ \n śriyāmatī …suprabuddhā sukhāvahā la.vi.186ka/283. legs par so btang ba|vi. suparipakvaḥ — {bum pa legs par so btang bas 'bab chu'am} … {las chu bcus te} suparipakvena ghaṭena nadīto vā… udakaṃ parivahet a.sā.254kha/143. legs par so sor brtags pa|supratyavekṣitam — {legs par so sor brtags par byas nas rab tu dbyung bar bya'o//} supratyavekṣitaṃ kṛtvā pravrājayet vi.sū.14ka/15. legs par srungs shig|(?)kri. parīkṣyatām— {rgyal pos kyang pad ma de legs par srungs shig ces bsgo'o//} rājñā uktaḥ parīkṣyatāmetatpadmamiti a.śa.63kha/55. legs par gsung ba|subhāṣitam ma.vyu.2773 (sūktam, subhāṣitam {legs par bshad pa gsungs pa'am legs par smra ba} ma.vyu.50kha); sūktam ma.vyu.2772; suvyākhyātam ma.vyu.2774; suvacaḥ mi.ko.89kha; dra. {legs par gsungs pa/} legs par gsungs pa|• bhū.kā.kṛ. svākhyātaḥ — {btsun pa bcom ldan 'das kyis ci'i slad du gnag rdzi dga' bo legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar 'tshal ba bzlog ste sdum par btang lags} kasmādbhadanta bhagavatā nando gopālakaḥ svākhyāte dharmavinaye pravrajitukāmaḥ punarapyagārāyodyojitaḥ vi.va.148kha/1.37; a.śa.113kha/103; suvyākhyātaḥ ma.vyu.2774; ākhyātaḥ — {dge slong tshur shog dogs med cing /} /{mi mthun phyogs bral nyams pa spangs/} /{legs par gsungs pa'i chos 'dul la/} /{tshangs pa'i spyod pa spyad 'dod pa'o//} ehi bhikṣo nirāśaṅke nirvipakṣe kṣayojjhite \n ākhyāte dharmavinaye brahmacaryāṃ carepsitam \n\n a.ka.283kha/36.41; \n\n• saṃ. 1. subhāṣitam — {khye'u 'di ma btsas bzhin du legs par gsungs pa tshol bas na} yasmādayaṃ dārako'jāta eva subhāṣitaṃ gaveṣate a.śa.108ka/98; sūktam — {de bzhin legs gsungs rtag tu rang bzhin yon tan ldan pa yi/} /{chos kyang} tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satatam sū.a.130ka/2 2. saṅgītiḥ — {rdo rje 'dzin pas legs par gsungs pa'i bstod pa} vajradharasaṅgītistutiḥ ka.ta.3145 \n 3. svākhyātatā — {legs par gsungs pa'ang spangs pas na/} /{brlag 'gyur} svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti sū.a.134ka/7. legs par gsungs pa smra ba|saubhāṣaṇikaḥ — {de nas rgyal po des legs par gsungs pa smra ba btsal ba'i phyir gser bye ba thogs te grong dang grong rdal dang yul 'khor dang rgyal po'i pho brang 'khor dag tu bskor} tatastena rājā saubhāṣaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭitaḥ a.śa.108ka/97. legs par gsungs pa tshol ba|• kri. subhāṣitaṃ gaveṣate — {khye'u 'di ma btsas bzhin du legs par gsungs pa tshol bas na} yasmādayaṃ dārako'jāta eva subhāṣitaṃ gaveṣate a.śa.108ka/98; \n\n• nā. subhāṣitagaveṣī, brahmadattasya rājñaḥ putraḥ — {khye'u 'di ma btsas bzhin du legs par gsungs pa tshol bas na/} {de'i phyir khye'u 'di'i ming legs par gsungs pa tshol ba zhes bya'o//} yasmādayaṃ dārako'jāta eva subhāṣitaṃ gaveṣate, tasmādbhavatu dārakasya subhāṣitagaveṣī nāmeti a.śa.108ka/98. legs par gsos|= {legs par gsos pa/} legs par gsos pa|bhū.kā.kṛ. vardhitaḥ, o tā — {mdzes ma me tog mig can 'di/} /{pad ma'i khongs nas yang dag byung /} /{sbyin sreg lhag ma'i 'o ma yis/} /{bdag gis gnas su legs par gsos//} padmodarasamudbhūtā kanyā kamalalocanā \n homāvaśeṣapayasā vardhiteyaṃ mayā''śrame \n\n a.ka.23kha/3.49. legs par bsags|= {legs par bsags pa/} {legs par bsags nas} sambhṛtya— {mtha' yas pha rol tshogs rnams legs bsags nas//} sambhṛtya sambhāramanantapāram sū.a.146ka/25. legs par bsags pa|vi. sūpacitaḥ — {lha'i dbang po 'di ni ngo mtshar mi che ste/} {sangs rgyas bcom ldan 'das rnams ni tshad med pa'i bsod nams kyi tshogs rnams legs par bsags pa'o//} nedaṃ devendrāścaryaṃ buddhānāṃ bhagavatāṃ sūpacitāpramāṇapuṇyasambhārāṇām sa.du.97ka/122. legs par bsams pa|sucintitam — {legs par bsams pa sems pa} sucintitacintī ma.vyu.1099 (24ka). legs par bsams pa sems pa|vi. sucintitacintī, śrāvakasya ma.vyu.1099 (24ka). legs par bsrung ba|• saṃ. saṃrakṣaṇam — {'chag pa dang 'dug pa dang nyal ba dag gi tshe yang rtag tu legs par bsrung ba lhur byed cing 'dug go//} nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; \n\n• vi. surakṣitam — {de bas bdag gis sems 'di ni/} /{legs gzung legs par bsrung bar bya//} tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam \n bo.a.10kha/5.18. legs par bsrung ba lhur byed|vi. saṃrakṣaṇaparaḥ — {bram ze de yang khye'u de la lhag par byams par gyur te/} {'chag pa dang 'dug pa dang nyal ba dag gi tshe yang rtag tu legs par bsrung ba lhur byed cing 'dug go//} sa brāhmaṇastasmin bhūyasyā mātrayā'dhyavasito nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131. legs par bsrung bar bya|kṛ. saṃrakṣyam — {sman shing ljon pa blta na sdug ces pa'i/} /{rtsa ba la sogs spyad 'os sa bon ltar/} /{rdzogs sangs rgyas kyi sman shing de bzhin du/} /{byis pa dus min spyod las legs bsrung bya//} bhaiṣajyavṛkṣasya sudarśanasya mūlādibhogyasya yathaiva bījam \n dattvā'pi saṃrakṣyamakālabhogāt saṃbuddhabhaiṣajyatarostathaiva \n\n bo.pa.103kha/72; surakṣitaṃ kāryam — {de bas bdag gis sems 'di ni/} /{legs gzung legs par bsrung bar bya//} tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam \n bo.a.10kha/5.18. legs par bslab pa|vi. suśikṣitaḥ — {bdag nyid legs par bslab pa yin/} {thams cad slob pa yin/} svayaṃ suśikṣito bhavati \n sarvaṃ śikṣayati sū.vyā.242ka/157; dra. {legs par bslabs pa/} legs par bslabs pa|bhū.kā.kṛ. suśikṣitaḥ — {rab 'byor 'di lta ste dper na 'phong gi slob dpon stobs dang ldan pa mda'i mtshon la legs par bslabs pa shin tu mthar phyin pa} tadyathāpi nāma subhūte balavāniṣvastrācārya iṣvastraśikṣāyāṃ suśikṣitaḥ supariniṣṭhitaḥ a.sā.328ka/185; {btsun mo'i 'khor rol mo'i cha byad rgyud gcig pa dang} … {pa Ta ha dang glu dang gar dang rol mo'i dbyangs sgra dang glu dbyangs sbyar ba legs par bslabs pa} antaḥpuraṃ tuṇava… paṭahanṛtyagītavāditrasaṅgītisamprayogasuśikṣitam la.vi.105kha/152. legs pas khyab|vi. kalyāṇakalilaḥ — {drang srong skyes mchog khyod kyi bstan/} /{de ltar legs pas khyab 'di la/} /{mi gus gang lags de las ni/} /{sdug bsngal chen po'ang ci zhig mchis//} evaṃ kalyāṇakalilaṃ tavedamṛṣipuṅgava \n śāsanaṃ nādriyante yat kiṃ vaiśasataraṃ tataḥ \n\n śa.bu.113kha/91. legs dpyad|• vi. śubham — {dge ba mtha' dag rtsa ba grags pa'i me tog dpal rab 'bar/} /{legs dpyad 'bru yi tshogs bskyed chos kyi 'khri shing mi rnams kyis//} nikhilakuśalamūlā kīrtipuṣpojjvalaśrīḥ śubhaphalabharasūtirdharmavallī narāṇām \n a.ka.79ka/7.86; \n\n• kṛ. sampradhāryam ma.vyu.6563 (94ka). legs spyad|= {legs par spyad pa/} legs spyod|= {legs par spyod pa/} legs spyod pa|= {legs par spyod pa/} legs spyod zlum|suvṛttam— {me long la bzhin dri med legs spyod zlum/} /{de la rang gi rgyal srid 'phos pa lta'i//} paśyāmi tasmin vimale suvṛtte saṃkrāntamadyaiva kṛtaṃ (mādarśa iva li.pā.) svarājyam \n\n a.ka.57kha/59.75. legs phyin|samāptaḥ, saṃkhyāviśeṣaḥ ma.vyu.8024 (113ka); mi.ko.21ka \n legs phyin chen po|mahāsamāptaḥ, saṃkhyāviśeṣaḥ ma.vyu.8025 (113ka); mi.ko.21ka \n legs phra|vi. susūkṣmaḥ — {ba spu legs phra 'jam zhing re re nas/} /{sku yi gyen du g}.{yas phyogs 'khyil ba dang //} ekaikaviśliṣṭamṛdūrdhvadehapradakṣiṇāvartasusūkṣmaromā ra.vi.121ka/95. legs bab|= {gnyid} saṃveśaḥ, nidrā — {gnyid dang nyal dang gzims pa dang /} /{rmi lam legs bab ces kyang bya//} syānnidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi \n\n a.ko.145ka/1.8.36; saṃviśatyatreti saṃveśaḥ \n viśa praveśane a.vi.1.8.36. legs bya ba|= {legs par bya ba/} legs byas|= {legs par byas pa/} legs byas ldan|= {legs byas ldan pa/} legs byas ldan pa|vi. sukṛtī — {sa bdag sa rnams kun gyi bdag/} /{don grub ces pa legs byas ldan/} /{sa skyong kun gyi mgo bo la/} /{bka' ni rnam par rtse bar gyur//} āsīdakhilabhūpālamaulilālitaśāsanaḥ \n siddhārtho nāma sukṛtī sārvabhaumo mahīpatiḥ \n\n a.ka.351kha/47.3; {bla ma legs byas ldan pa bka' ni rab tu sbyin mdzad pas/} /{yongs su rdzogs pa'i slad du bdag la skal ba'i cha shas mdzad//} asmin kṛtaḥ sukṛtinā diśatā niyogaṃ sampūraṇāya guruṇā mama saṃvibhāgaḥ \n\n a.ka.292kha/108.10; sukṛtaḥ — {khyod ni mi skyo drang po dang /} /{gtong phod zol med legs byas ldan/} /{'di nyid phyir na khyad par du/} /{blo ldan rnams kyis bsten byar gyur//} akhedasaralo dātā nirvyājasukṛto bhavān \n ata eva viśeṣeṇa mānanīyo manīṣiṇām \n\n a.ka.23kha/3.48; sukṛtocitaḥ — {legs byas ldan pa rnams kyi re ba ni/} /{nges par dam pa'i lam du 'gro bar 'gyur//} bhavatyavaśyaṃ sukṛtocitānāṃ manorathaḥ satpathapāntha eva \n\n a.ka.300ka /108.60. legs byas pa|= {legs par byas pa/} legs byas ma byas|saṃskṛtāsaṃskṛtatvam — {sgra ni gcig nyid yin pa na/} /{legs byas ma byas mi 'grub bo//} saṃskṛtāsaṃskṛtatve na śabdaikatvena siddhyataḥ \n ta.sa.79ka/734. legs byung|= {legs par byung ba/} legs byed|= {legs par byed pa/} legs byed ldan|pā. saṅkṛtiḥ, chandabhedaḥ — {nyer bzhi pa/} {saM kr}-{i ti/} {legs byed ldan} mi.ko.93kha \n legs bris|• bhū.kā.kṛ. viracitaḥ — {drang srong bu mo'i chu bo 'bigs byed ri'i zhabs na rtsub pa'i rdo la 'og tu 'bab ldan ma/} /{so gnyis yan lag mchog las dkar mo tshon gyis legs bris bzhin du khyod kyis mthong bar 'gyur//} revāṃ drakṣyasyupalaviṣame viṃdhyapāde viśīrṇāṃ bhakticchedairiva viracitāṃ bhūtimaṅge gajasya \n\n me.dū.343ka/1.19; \n \n\n• saṃ. = {lha} lekhaḥ, devaḥ — {'chi med rgas med skabs gsum lha//} … {legs bris} amarā nirjarā devāstridaśāḥ…lekhāḥ a.ko.127kha/1.1.8; likhyante paṭādau lekhāḥ \n likha lekhane \n prāṇināṃ śubhāśubhāni likhantīti vā \n likha akṣaravinyāse a.vi.1.1.8. legs bris gtso|nā. = {brgya byin} lekharṣabhaḥ, indraḥ — {dbang po lnga ldan mchod byed dang /} /{khyab stobs dang ni smin pa 'joms/} … {legs bris gtso//} indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n… lekharṣabhaḥ a.ko.130kha/1.1.43; lekhānāṃ devānām ṛṣabhaḥ śreṣṭhaḥ lekharṣabhaḥ a.vi.1.1.43. legs 'byung|sambhūtaḥ, saṃkhyāviśeṣaḥ ma.vyu.7794 (110ka); ma.vyu.7923 ( {legs byung} ma.vyu.111ka). legs sbyangs|= {legs par sbyangs pa/} {legs sbyangs nas} saṃśodhya — {ngan song thams cad legs sbyangs nas/} /{sems can byang chub thob bya'i phyir/} /{de nas sngags rab bshad bya ste//} sarvadurgatiṃ saṃśodhya sattvānāṃ bodhiḥ prāpyate \n atha mantraṃ pravakṣāmi sa.du.106kha/156. legs sbyar|= {legs par sbyar ba/} legs sbyar ba|= {legs par sbyar ba/} legs sbyar ma sbyar sgra|śabdāpaśabdau — {byA ka ra Na'i sgra shes pas/} /{legs sbyar ma sbyar sgra dag la/} /{blo ni phul du byung gyur kyang /} /{rgyu skar tshes grangs gza' shes min//} jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ \n prakṛṣyate na nakṣatratithigrahaṇanirṇaye \n\n ta.sa.115ka/999. legs sbyar min|vi. asaṃskṛtam — {ngag ni legs sbyar legs sbyar min/} /{ci ste don dang don med min} (?) // saṃskṛtāsaṃskṛtaṃ vākyaṃ arthānartha tathā pare \n ma.mū.237kha/263. legs sbyin|nā. sudattaḥ, gṛhapatiḥ — {skabs der khyim bdag legs sbyin gyi/} /{bu ni rdzu 'phrul stobs zhes pa/} /{lang tsho ldan pa rdzun skyon gyis/} /{rgyal po yis ni mngon par bsad//} atrāntare gṛhapatiḥ (pateḥ bho.pā.) sudattasyātmajo yuvā \n mithyādoṣādṛddhibalo nāma rājñā'bhighātitaḥ \n\n a.ka.273ka/34.10. legs ma|sundarī, strīviśeṣaḥ — {bud med} … {bye brag yan lag mchog ldan ma/} … {legs ma} strī…viśeṣāstvaṅganā …sundarī a.ko.169kha/2.6.3; suṣṭhu ādriyate puṃseti sundarī \n dṛṅ ādare a.vi.2.6.4. legs min|vi. asādhuḥ — {dam pa gal te legs byed nus med kyang /} /{legs min bya la de ni 'jug gam ci//} āryasya kartuṃ yadi sādhu (? dhva)śaktirasādhukṛtyaṃ kimasau vidhātā \n\n pra.a.42kha/48. legs rmos|vi. sukṛṣṭaḥ — {legs rmos zhing la rab nyung gang btab dang //} kṣetre sukṛṣṭe'lpataraṃ yaduptam a.ka.189ka/81.1. legs smin|= {legs par smin pa/} legs smra|= {legs par smra ba/} legs smras|• bhū.kā.kṛ. subhāṣitam — {gzhan gyis rig pa grub smra na/} /{de ltar de ni legs smras yin//} parasaṃvidi siddhastu sa ityetat subhāṣitam \n\n ta.sa.74ka/688; atisubhāṣitam — \n{de ni legs par smras pa yin te} etadatisubhāṣitam ta.pa.119ka/689; suvyākhyātam ma.vyu.2774 (50kha); mi.ko.104kha; sūktam— {kye ma de nyid de'i don du sbyor ro zhes bya ba ni bsod nams kyis bskyed pa rnams kyis legs par smras so//} aho sūktāni sukhaidhitānām — saiva hi nāma tadarthaṃ viniyoktavyeti abhi.bhā.91ka/1217; sādhugītam — {phan pa gdags par bya ba ste/} /{des na 'di ltar legs smras yin//} upakārastu kartavyaḥ sādhugītamidaṃ tataḥ \n\n ta.sa.130ka/1111; \n\n• saṃ. subhāṣitam — {chos thos nas ni rab rmongs shing /} /{legs par smras zhes smra bar byed//} dharmaṃ śrutvā'rthasammūḍhā bhāṣante ca subhāṣitam \n śi.sa.51kha/49; ta.sa.95kha/844. legs mtshams sbyar|vi. susandhiḥ — {brgyan par gyur cing mdor bsdus min/} /{nyams dang 'gyur ba dag gis gtams/} /{sa rga shin tu rgya che min/} /{mnyan 'os br}-{i t+ta legs mtshams sbyar//} alaṃkṛtamasaṃkṣiptaṃ rasabhāvanirantaram \n sargairanativistīrṇaiḥ śravyavṛttaiḥ susandhibhiḥ \n\n kā.ā.319ka/1.18. legs mtshon|= {legs par mtshon/} legs mdzad|vi. sādhuḥ — {legs mdzad khyod kyis srog kyang ni/} /{slong ba'i skye bo rnams la btang //} prāṇairapi tvayā sādho mānitaḥ praṇayī janaḥ \n\n śa.bu.110kha/12; dra.— {bsam pa legs par mdzad pa la bdag gis bstod pa 'di bgyis so//} sucetanakarāya idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275. legs bzhag pa|vi. suvyavasthaḥ — {thub pas gsungs pa'i dam chos legs bzhag pa} munivihitasudharmasuvyavasthaḥ sū.a.146kha/26. legs zlum|vi. saṃvṛttaḥ — {dpung pa legs zlum phyag 'jam ring /} /{zlum zhing mthon dman med pa dang //} saṃvṛttaskandhatā vṛttaślakṣṇānunnāmabāhutā \n\n ra.vi.121ka/94. legs gzigs dbang phyug|nā. sulokiteśvaraḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang} … {legs gzigs dbang phyug dang} … {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā—ratnapāṇiḥ…sulokiteśvaraḥ…etaiścā– nyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6. legs bzung|= {legs par bzung ba/} legs 'ongs|• saṃ. svāgatam — {phyag 'tshal ba'i sbyor bas sor mo thams cad rtse mo brkyang bas skal bzang legs par 'ongs pa brjod 'gyur rnal 'byor pa la yang} abhivādanayogena sarvāṅgulyagrasārāt pravadati subhagā svāgataṃ yoginaśca vi.pra.177kha/3.187; {kwa ye thub pa'i sras khyed legs 'ongs sam//} bhoḥ svāgataṃ te muniputra a.ka.120ka/65.30; \n\n• nā. svāgataḥ, bhikṣuḥ/mahāśrāvakaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa legs 'ongs dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena… āyuṣmatā ca svāgatena… evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.2ka/1; {nyan thos chen po lnga brgya po} … {ga yA 'od srung dang} … {legs 'ongs la sogs pa} pañca mahāśrāvakaśatāni…gayākāśyapaḥ…svāgataḥ \n ityevaṃpramukhāni sa.pu.78ka/132; vi.va.290ka/1.111. legs bshad|• saṃ. 1. sūktiḥ — {legs bshad rin chen dag gi mtsho//} sāgaraḥ sūktiratnānām kā.ā.319kha/1.34; {legs bshad mgrin par rnam gnas bla ma la 'dud mgo dang} sūktiḥ kaṇṭhavivartinī gurunatirmaulau a.ka.27ka/53.1; sūktam — {mdun sa 'dir ni cung zad gang /} /{legs bshad rin chen rnam dpyad de//} asmin sadasi yatkiṃcit sūktaratnaṃ vicāryate \n a.ka.28ka/53.13; {rgyal po khyod kyi tshigs bcad nyid/} /{mngon par gsar pa srid gsum na/} /{sgrogs na mkhas pa'i dbang phyug dag/} /{legs bshad rgyas pa gzhan gyis ci//} rājannabhinavaślokastavaiva bhuvanatraye \n gīyate vibudhādhīśa kimanyaiḥ sūktavistaraiḥ \n\n a.ka.29ka/53.18; {legs bshad nyes par smras pa dag} sūktaduruktayoḥ sū.a.149kha/32; subhāṣitam — {legs bshad kyis ni sa gzhi dang /} /{nor ni tshegs chen dag gis 'thob//} subhāṣitairbhūmirdhanaṃ kṛcchreṇa labhyate a.ka.290ka/107.22; {snang ba med pa'i gnas rnams dag tu sgron me bzhin/} /{legs par bshad pa bden pa'i lam ni gsal bar byed//} subhāṣitaṃ satyapathaprakāśanaṃ karotyanālokapade sudīpavat \n a.ka.239ka/91.1; sukathitam — {rgyal ba'i legs bshad pas} jinānāṃ sukathitaiḥ sū.a.157kha/45 2. sudeśanā— {shes rab kyis 'tsho ba dang legs par bshad pa ni 'di'i las yin te} prajñājīvaḥ sudeśanā cāsya karma sū.vyā.202kha/104; \n\n• bhū.kā.kṛ. svākhyātaḥ — {bcom ldan 'das de bzhin gshegs pa dgra bcom pa} … {de'i legs par bshad pa'i chos dang} tathāgato bhagavānarhan…svākhyāto'sya dharmaḥ abhi.bhā.237kha/799; {shes rab kyi pha rol tu phyin pa 'di legs par bshad cing legs par bstan te} iyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā a.sā.169ka/95; sūktaḥ, o tā — {rgyal sras tshig ni mi zhan pa/} /{snyan zhing legs bshad grags pa dang //} adīnā madhurā sūktā pratītā vāgjinātmaje \n sū.a.182ka/77; sudeśitaḥ — {zab cing rgya che legs par bshad pa'i chos/} /{'di la gal te mos med grub pa yin//} audāryagāmbhīryasudeśite'smin dharme'dhimuktiryadi nāsti siddham \n\n sū.a.133kha/7; suvihitaḥ — {legs par bshad pa mi zad pa'i chos kyi char chen po} mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya sū.vyā.153ka/38; suvyāhṛtaḥ — {'di ni shes pa'i ming gi rnam grangs yin pa'i phyir ro//} {bdag nyid las bdag nyid kho nas byed pa yin no zhes bya ba 'di ni legs par bshad pa yin no//} jñānaparyāyatvādasyātmānameva karotīti suvyāhṛtametat ta.pa.231kha/933; sūcitaḥ — {ngo mtshar mdzad gyur mdzes pa'i mthu ldan pa/} /{'char kas legs par bshad la rab shes nas//} āścaryabhūtaṃ ruciraprabhāvamudāyinā sūcitamākalayya \n a.ka.194ka/22.18. legs bshad 'tshol ba|nā. subhāṣitagaveṣī, nṛpaḥ — {bA rA Na sIr mi yi bdag/} /{legs bshad 'tshol ba zhes pa byung /} /{gang gi grags pa dri med rigs/} /{dpal gyi 'phreng ba bzhin du mdzes//} subhāṣitagaveṣīti vārāṇasyāmabhūnnṛpaḥ \n yasya jātyujjvalā kīrtirmāleva vibabhau śriyaḥ \n\n a.ka.27ka/53.3. legs bshams pa|bhū.kā.kṛ. svāstīrṇam — {khri dang mal stan legs bshams pa/} /{der ni dge slong dge 'dun ni/} /{chos gos mdzes pa zhi ba yi/} /{mtshan nyid nyams pa med pa mthong //} svāstīrṇāsanaparyaṅke tasmin ruciracīvaram \n dadarśa saṅghaṃ bhikṣūṇāmakṣuṇṇaśamalakṣaṇam \n\n a.ka.136ka/67.25. legs sangs pa|bhū.kā.kṛ. = {dag byas} sammṛṣṭam, śodhitam — {legs sangs pa dang dag byas mnyam//} sammṛṣṭaṃ śodhitaṃ same a.ko.197kha/2.9.46; sammṛjyata iti sammṛṣṭam \n mṛjūṣ śuddhau a.vi.2.9.46. legs su smon pa|āśīrvādaḥ — {de nas gnas brtan ma 'gags pas de la chos gos tshon can dag byin te/} {tshe ring bar gyur cig ces legs su smon pa yang byas so//} tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni, āśīrvādaśca—dīrghāyurbhavatviti a.śa.220kha/204; āśiṣaḥ ma.vyu.2740 (50ka); mi.ko.131ka \n legs so zhes bya ba|sādhukāraḥ — {de nas tshe dang ldan pa shA ri'i bus tshe dang ldan pa rab 'byor la legs so zhes bya ba byin te} atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt a.sā.5ka/3. legs so'i tshig|sādhukāraḥ — {bcom ldan 'das legs so//} {bde bar gshegs pa legs so zhes bya ba legs so'i tshig gis mnyes par byas nas} sādhu bhagavan sādhu sugateti sādhukāreṇa harṣayitvā sa.du.98kha/124. legs gsung|= {legs par gsung ba/} legs gsungs|= {legs par gsungs pa/} legs bsags|= {legs par bsags pa/} legs bsags pa|= {legs par bsags pa/} legs bsrung|= {legs par bsrung ba/} legs bsrung ba|= {legs par bsrung ba/} len|= {len pa/} {len na} upādīyamānaḥ — {de yang dngos su ma grub la/} {brgyud nas len na yang ma nges pa nyid yin no//} tadapi sākṣādasiddham \n pāramparyeṇāpyupādīyamānamanaikāntikameva ta.pa.17kha/481. \n{len du} artham — {de la mi'am ci mo rnams chu len du 'ongs pa mthong nas} kinnarīstatra cāpaśyat pānīyārthamupāgatāḥ \n\n vi.va.217ka/1.94; āhartum — {'di yi zas ni len du bdag/} /{gal te rang gi khyim song na//} asyā bhojanamāhartuṃ vrajāmi svagṛhaṃ yadi \n a.ka.15ka/51.9. len mkhan|vi. grāhakaḥ — {nor gyi bdag dang bu lon pa/} /{gnyis po rab sbyor len mkhan rim//} uttamarṇādhamarṇau dvau prayoktṛgrāhakau kramāt \n a.ko.194kha/2.9.5. len du 'jug|kri. ādideśa — {'jigs med yin yang de yi ngo tsha ni/} /{de tshe mi smra brtul zhugs len du 'jug//} viśāradasyāpi hi tasya lajjā tatkālamaunavratamā– dideśa \n\n jā.mā.211ka/246. len 'dod pa|jighṛkṣā — {'dis len mi 'dod pa nyid ni ma byas pa nyid do//} nāsyājighṛkṣāyāṃ kṛtatvam vi.sū.54ka/70. len pa|• kri. (varta.; saka.; {blang} bhavi., {blangs} bhūta., {longs} vidhau) upādadāti — {yang srid par skye ba len pa} punareva bhavopapattimupādadāti ra.vyā.100kha/48; ādatte — \n{chu 'dzin dag gi phreng ba 'dis/} … /{deng yang bdag gi srog rnams len//} ādatte cādya me prāṇānasau jaladharāvalī \n\n kā.ā.325kha/2.110; upādatte — {sA lu'i 'bras bu don du gnyer ba rnams sA lu'i sa bon kho na len par byed kyi} śāliphalārthinaḥ śālibījamevopādadate ta.pa.149ka/24; {yon tan mthong bas yongs sred pa/} /{nga yi zhes de'i sgrub byed len//} guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte \n\n pra.vā.116ka/1.220; gṛhṇāti — {gzhan la sdug bsngal byas pa'i rgyus/} /{rmongs pas sdug bsngal mi bzad len//} anyonyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ \n\n bo.a.28kha/8.133; gṛhṇīte — {sbom po ni gang gis gang len pa de de yis rnam par gzhag pa la gzhan gyis rku ba'o//} sthūlaṃ yo yad gṛhṇīte tasya taditi vyavasthāyāmanyahāre vi.sū.16kha/18; udgṛhṇāti — {de dag las rim gror chos nyan to/} /{len to 'dzin to//} teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoti udgṛhṇāti dhārayati da.bhū.201ka/22; āharati — {'ga' zhig la la las ldan pa'i rdzas long} ( {sa} ) {shig ces brjod pa na/} {rdzas gang dag gi ldan pa kho na dmigs pa de kho na len gyi} kaścit kenacit saṃyukte dravye āharetyukte yayoreva dravyayoḥ saṃyogamupalabhate te evāharati ta.pa.277ka/271; karṣati {dper na khab long zhes bya ba'i rdo bas ma phrad pa'i lcags len na yang ma phrad pa thams cad mi len pa bzhin no//} yathā—ayaskānto nāmopalo'prāptamayaḥ karṣannapi na sarvamaprāptaṃ karṣati ta.pa.183kha/828; \n\n• saṃ. 1. āptiḥ — {skyes bu kun gyi 'jug pa ni/} /{de spong len pa'i 'bras can yin//} tattyāgāptiphalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ \n pra.vṛ.309kha/57; upādiḥ — {len pa ni len par byed pa'o//} upādānam upādiḥ tri.bhā.150ka/37; ādānam — {mtshon cha len pa la sogs pa} śastrādānādi abhi.sa.bhā.18kha/24; {khur len pa yang phung pos ma bsdus par yang thal bar 'gyur ro//} bhārādānasyāpi skandhāsaṃgrahaprasaṅgācca abhi.bhā.87kha/1206; {'thob pa khyad par can la sgrib pa ni len pa dang spong ba gang yin pa'o//} prāptiviśeṣāvaraṇaṃ yadādānavivarjane ma.bhā.10ka/82; {rab byung len pas thob pa} ādānalabdhā pravrajyā sū.a.250kha/168; {ma byin par len pa} adattādānam vi.pra.32ka/4.5; upādānam — {de 'grub pa ni dor ba dang len pa} tasya siddhiḥ hānam, upādānaṃ ca nyā.ṭī.39ka/30; {spong ba dang len pa'i mtshan nyid rjes su bsgrub pa ni tha snyad do//} hānopādānalakṣaṇamanuṣṭhānaṃ vyavahāraḥ ta.pa.173kha/804; udgrahaḥ — {sangs rgyas bsten dang kun 'dri dang /} /{sbyin dang tshul khrims sogs spyod pas/} /{len dang 'dzin la sogs pa yi/} /{snod du dam pa rnams bzhed do//} buddhopāsanasampraśnadānaśīlādicaryayā \n udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam \n\n abhi.a.7ka/4.7; parigrahaḥ — {gnas gsum par ni 'pho ba na/} /{bstan bcos len par rigs ldan yin//} tṛtīyasthānasaṃkrāntau nyāyyaḥ śāstraparigrahaḥ \n\n pra.vā.141ka/4.51; pratigrahaḥ — {chom rkun pa la sbyin bdag gi sems kyis len pa la nyes pa med do//} na harturdānapaticittena pratigrahe doṣaḥ vi.sū.16kha/19; grahaṇam — {med pa mi byed pa'i phyir dang rgyu len pa'i phyir dang} … {rgyu yod pa'i phyir 'bras bu yod pa yin no//} asadakāraṇādupādānagrahaṇāt…kāraṇabhāvācca satkāryam \n\n ta.pa.148kha/23; {sdom pa len pa} saṃvaragrahaṇa(–) bo.pa.51ka/11; {yid gzhungs pa ni len pa dang 'dzin pa dang khong du chud pa dag la'o//} medhā grahaṇadhāraṇaprativedheṣu sū.vyā.148kha/30; udgrahaṇam — {len pa ni dang ba chen pos bdag la bdog par byed pa'o//} udgrahaṇaṃ mahatā prasādenātmasātkaraṇam ma.ṭī.294ka/159; {shi ba'i nor len pa la'o//} mṛtadhanodgrahaṇe vi.sū.51ka/64; āharaṇam — {mdzes ma'i gzugs su g}.{yo med ni/} /{bdud rtsi len du 'ong ba bzhin//} amṛtāharaṇāyātaṃ kāntārūpamivācyutam \n\n a.ka.132ka/66.82; {de nas nyin gzhan sna tshogs bya ba byas/} /{thub pa 'bras bu yam shing len du song //} athāpare dyurvihitasvakṛtye – (śvakṛtyakṛto li.pā.) munau phaledhmāharaṇe prayāte \n a.ka.123kha/65.64 2. pratyanumārgaṇam — {sogs pa'i sgras ni dran pa dang} … {rang gis gtams pa len pa dang} … {bcings pa dang thar pa la sogs pa'i rnam par gzhag pa gzung ngo //} ādiśabdena smṛti…svayaṃnihitapratyanu– mārgaṇa…bandhamokṣādivyavasthāparigrahaḥ ta.pa.142ka/14; anveṣaṇam — {gzugs la sogs pa nyams su myong ba las dran pa dang the tshom las nges pa dang bcol ba las len pa dang} rūpādyanubhavāt smaraṇam, vimarśānnirṇayaḥ, sthāpanādanveṣaṇam ta.pa.250ka/215 3. ākarṣaṇam — {gang yang yul thams cad na gnas pa'i lcags rnams len par thal bar 'gyur ba'i phyir ro//} sarvadeśāvasthitānāmayasāmākarṣaṇaprasaṅgād ta.pa.184ka/829; \n\n• pā. 1. upādānam, pratītyasamutpādāṅgaviśeṣaḥ — {de la yan lag bcu gnyis ni/} {ma rig pa dang} … {sred pa dang len pa dang srid pa dang} tatra dvādaśāṅgāni—avidyā…tṛṣṇā, upādānam, bhavaḥ abhi.bhā.124ka/435; {sred pa 'phel ba ni len pa'o//} tṛṣṇāvaipulyamupādānam śi.sa.124kha/121 2. udgrahaḥ, dharmacaryābhedaḥ — {chos spyod rnam pa bcu gang zhe na/} {yi ge 'bri mchod sbyin pa dang /} /{nyan dang klog dang len pa dang /} /{'chad dang kha ton byed pa dang /} /{de sems pa dang sgom pa 'o//} katamad daśadhā dharmacaritam? lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ \n\n prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat \n ma.bhā.21ka/157; udgrahaṇam — {theg pa chen po'i yi ge 'bri ba dang} … {len pa dang} … {sgom pa'o//} mahāyānasya lekhanam… udgrahaṇam… bhāvanaṃ ca ma.bhā.21kha/157 3. ādānam, pāṇīndriyasya karma — ( {ngag dang} ) {lag pa dang rkang pa dang rkub dang mdoms rnams kyi tshig dang len pa dang 'gro ba dang rtug pa dang kun tu dga' ba'i bya ba dag la dbang byed pa'i phyir dbang po nyid du kha bskang bar bya'o zhe na} vākpāṇipādapāyūpasthānāmapi cendriyatvamupasaṃkhyātavyam, vacanādānaviharaṇotsargānandeṣvādhipatyāt abhi.bhā.54kha/142; \n\n• vi. = {len pa po} ādāyī — \n{mi ma byin pa len pa} … {mar mi shes pa phar mi shes pa} adattādāyināṃ puruṣāṇāṃ…amātṛjñānāmapitṛjñānām ga.vyū.191ka/273; grāhakaḥ — {dge slong yongs su dag pa len pas yongs su dag pa blangs nas brgyug par mi bya'o//} pāriśuddhigrāhakeṇa bhikṣuṇā pāriśuddhiṃ gṛhītvā na dhāvitavyam vi.va.150ka/2.124; {len pa kun ni rlung dang 'dra/} /{sbyin pa byed pa zhing bzhin no//} vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet \n\n la.a.189ka/160; pratigrāhakaḥ ma.vyu.2864 (52ka); pratigrāhikā — {gtor ma len pa'i lha} balipratigrāhikā devatāḥ a.śa.8kha/7; vi.va.206kha/1.80; pratigrahītā — {nor sbyin pas ni dmyal bar 'gro ba dang /} /{len pa lha yul 'gro zhes bya ba yang //} yaccāttha ( rtha bho.pā.)dātā narakaṃ prayāti pratigrahītā tu surendralokam \n jā.mā.20kha/22; \n\n• u.pa. bhuk — {grong dang mchod rten gyis/} /{bskor ba'i khang par gtor len tshang skyed rtsom pa'i} nīḍārambhairgṛhabalibhujāmākulagrāmacaityāḥ me.dū.343kha/1.24; \n\n• dra. — {btsun pa dpal len} bhadantaśrīlātaḥ abhi.sphu.155ka/880; {zho gang yin pa de 'o ma/} /{'o ma gang yin de zho zhes/} /{drag po len gyis bstan pa ste//} yadeva dadhi tatkṣīraṃ yatkṣīraṃ taddadhīti ca \n vadatā rudrilena ta.pa.152ka/29. \n \n\n• (dra.— {nye bar len pa/} {yongs su len pa/} {yang dag par len pa/} {nyams su len pa/} {dang du len pa/} {glu len pa/} {pi wang len pa/} {bag mar len pa/} {khas len pa/} {lhur len pa/} {gnas ngan len/} {bcud len/} {hong len/} {lnga len/} {byin len/} ). len pa po|vi. grahītā — {gta' nyi rir blang bar bya'o//} {dpang po dang lo dang zla ba dang nyi ma dang dge 'dun gyi gnas brtan dang dge skos dang len pa po dang rdzas dang bskyed rnams dpang rgyar bris nas so//} bandhakaṃ dviguṇamādāya sākṣisaṃvatsaramāsadivasasaṅghasthaviro(padhi)– vārikagrahītṛdhanalābhānāropya patre vi.sū.26kha/33; pratigrāhakaḥ — {sbyin pa'i ngo bo nyid ni len pa po rnams la don gtong ba'o//} arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ sū.a.200kha/102; {sbyin pa po dang len pa po dang sbyin par rnam par rtog pa'i phyir} dāyakapratigrāhakadānavikalpanāt sū.vyā.203ka/105; {sbyin pa po dang sbyin par bya ba dang len pa po rnams su rnam par mi rtog pa'i phyir} dātṛdeyapratigrāhakāvikalpanāt sū.vyā.206kha/109. len pa ma mchis pa|vi. nirupādānaḥ — {nyon mongs bcings pa bcad nas ni/} /{kun kyang len pa ma mchis par/} /{myur du rab tu grol 'gyur te/} /{dge ba mchog gi 'bras bu 'thob//} mokṣyante ca laghuṃ sarve chittvā vai kleśabandhanam \n yāsyanti nirupādānāḥ phalaprāptivaraṃ śubham \n\n la.vi.172ka/259. len pa ma yin pa|apratigrahatā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa sbyin par byed pa yang ma yin/len} {pa yang ma yin pa gang yin pa/} {de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmadānatā apratigrahatā, iyaṃ prajñāpāramitā su.pa.42kha/20. len pa mi mnga' ba|nirādānaḥ, tathāgatasya nāmaparyāyaḥ ma.vyu.64 (2kha). len pa mi rig pa|asaṃviditakopādiḥ — {de ni 'di la 'di'o zhes tshor ba'i rnam par mi rig pas de'i phyir de ni len pa mi rig pa zhes bya'o//} so'smin idaṃ taditi pratisaṃvedanākāreṇāsaṃvidita ityatastadasaṃviditakopādītyucyate tri.bhā.150ka/37. len pa med pa|• vi. anādānaḥ — {kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa} … {len pa med pa/} {nye bar len pa med pa} gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ…anādāno'nupādānaḥ la.vi.187kha/286; \n\n• saṃ. anupādānam — {lta ba 'di yang spangs pa dang bor ba dang bstsal bar 'gyur la/} {lta ba gzhan yang nying mtshams sbyor ba med pa dang len pa med pa dang 'byung ba med par 'gyur ro//} asyāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ, anyasyāśca dṛṣṭerapratisandhiranupādānamaprādurbhāvaḥ a.śa.279ka/256. len pa med pa'i spyan|nā. aninetraḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {len pa med pa'i spyan dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…aninetrasya ga.vyū.267kha/347. len pa med pa'i mu khyud|nā. aninemaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {len pa med pa'i mu khyud dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…aninemasya ga.vyū.267kha/347. len pa las gyur pa|vi. aupādānikaḥ — {len pas kyang len pa las gyur pa zhes bya ba ni rnam par shes pa'i zas te/} {kun gzhi rnam par shes pa nye bar len pa'i dbang gis lus gnas pa'i phyir te} upādānata aupādānikaḥ vijñānamāhāraḥ, ālayavijñānopādānavaśenātmabhāvopasthānāt abhi.sa.bhā.32kha/45. len pa'i rgyu|pā. upādānahetuḥ ma.vyu.7066 (101ka); dra. {nye bar len pa'i rgyu/} len pa'i rnam par shes pa|pā. = {kun gzhi rnam shes} ādānavijñānam, ālayavijñānam — {yang dang yang nying mtshams sbyor bar byed pas len pa'i rnam par shes pa'o//} punaḥ punaḥ pratisandhibandhe ātmabhāvopādānādādānavijñānam abhi.sa.bhā.9kha/11. len pa'i spang ba|pā. pratigrahanaissargikaḥ, naissargikabhedaḥ — {len pa'i spang ba rnam par 'byed pa'o//} pratigrahanaissargikavibhaṅgaḥ vi.sū.24kha/30; {len pa'i spang ba zhu ba'o//} pratigrahanaissargikapṛcchā vi.sū.24kha/30. len par 'gyur|kri. 1. grahīṣyati — {ma tang gas rgyal srid len par 'gyur ro zhes bya ba'i dogs pa yod dam ci} kiṃ mataṅgo rājyaṃ grahīṣyatītyāśaṅkase nā.nā.226ka/13; hariṣyati — {bgos pa min pa'i nor dag las/} /{khyed ni tshul gyis len par 'gyur//} avibhaktadhanādardhaṃ nyāyenaiṣa hariṣyati \n\n a.ka.5ka/50.39 2. \ni. āharet — {gzhan du na gang yang rung ba len par 'gyur ro//} anyathā yatkiñcidāharet ta.pa.279ka/271 \nii. ākarṣaṇaṃ syāt— {de lta ma yin na yul thams cad na gnas pa'i lcags len par 'gyur ro//} anyathā sarvadeśāvasthitānāmayasāmākarṣaṇaṃ syāt ta.pa.183kha/829. len par 'dod pa|= {len 'dod pa/} len par byed|• kri. 1. \ni. ādānaṃ karoti — {len par byed pas dkyil 'khor nyid/} /{'dus pa dkyil 'khor nyid du brjod//} ādānaṃ tatkarotīti maṇḍalaṃ mīlanaṃ matam \n\n he.ta.17kha/56; pratigṛhṇāti — {khyim bdag de yang gzhan la phan gdags pa'i phyir len par byed do//} gṛhapatirapi parānugrahārthaṃ pratigṛhṇāti a.śa.150ka/140; upādatte — {sA lu'i 'bras bu don du gnyer ba rnams sA lu'i sa bon kho na len par byed kyi} śāliphalārthinaḥ śālibījamevopādadate ta.pa.149ka/24; {dus kyi khyad par mtshams bcad pa'i dngos po dang ldan pa'i rigs brjod pa nyid kyis len par byed de} kālaprakarṣamaryādāvacchinnavastusamavetāṃ jātimabhidheyatvenopādadate ta.pa.4kha/453; upādīyate — {nus pa gang yin pa'i rgyu cung zad len par byed kyi} kiñcidevopādānamupādīyate, yadeva samartham ta.pa.149kha/25 \nii. karoti — {de dag ni rol mo'i sgra'i khyad par rnam pa sna tshogs len par byed do//} ye vicitrairvādyaviśeṣairvādyaṃ kurvanti a.śa.60ka/51 \niii. upāditsate — {'dod pa dang mi 'dod pa'i sgrub par byed pa'i 'bras bu nyams su ma myong ba de dag ni 'dor ba'am len par byed pa ma yin te} na hyananubhūteṣṭasiṣṭa (ṣṭāniṣṭa bho.pā.)sādhanaphalāni niyamena jihāsantyupāditsante vā ta.pa.100ka/649 \niv. nīyate — {ma ma su yi ched du ni/} /{chu 'di 'bad nas len par byed//} mātaḥ kasya kṛte toyamidaṃ yatnena nīyate \n a.ka.112ka/64.284 2. upādāsyate — \n{de lta yin dang re zhig rgol ba rang nyid ma rtogs par ji ltar gzhan rtogs par bya ba'i don du sgrub par byed pa len par byed} tataśca vādī svayameva vā tadapratipannaḥ kathaṃ parapratipādanāya sādhanamupādāsyate ta.pa.217kha/905 3. ānayet — {ji ltar bu la ma zhig ni/} /{mkha' las shing thog len byed cing //} mātā yathā hi putrasya ākāśāt phalamānayet \n la.a.177kha/140; \n\n• = {len par byed pa/} len par byed pa|• vi. upādātā — {de lta bas na phung po rnams len par byed pa yang 'ga' yang med la/} {'dor bar byed pa yang med do//} tasmānnāsti skandhānāṃ kaścidupādātā, nāpi nikṣiptā abhi.bhā.88ka/1208; pratigrahītā — {gal te tshes bco lnga la thams cad kyis ltung ba shes sam yid gnyis su gyur na len par byed pa bsgrub pa'i phyir dge slong 'ga' zhig rang gi phyir bcos pa'i don du gnas gzhan du gtang bar bya'o//} sarve cet pañcadaśyāmāpattiṃ pratīyurvimatiṃ vā svapratikriyārthamāvāsāntare kañcit prasthāpayeyuḥ pratigṛhītṛsaṃvat – (grahītṛsampatt)yartham vi.sū.58ka/74; \n\n• saṃ. 1. upādānam — {len pa ni len par byed pa'o//} upādānam upādiḥ tri.bhā.150ka/37; saṃgrahaḥ — {chad pas bcad pa gzhan gyis len par byed pa la nyes pa sbom por 'gyur ro//} avasāditasaṃgrahe'nyasya sthūlātyayaḥ vi.sū.8kha/9 2. paryāhāraḥ — {len byed lam ni bi ba d+hau/} /{bI ba d+hau yang de bzhin no//} paryāhāraśca mārgaśca vivadhau vīvadhau ca tau \n\n a.ko.224kha/3.3.96; vikretṛbhiḥ deśāntarādāhṛtaṃ vikrayasthānasthaṃ taṇḍulādidravyaṃ paryāhāraḥ a.vi.3.3.96; \n\n• = {len par byed/} len pas thob pa|pā. ādānalabdhā, pravrajyābhedaḥ — {sa rnams kun la blo ldan gyi/} /{rab byung len pas thob pa dang /} /{chos nyid kyis ni thob pa gzhan/} /{rab tu byung ba ston byed yin//} ādānalabdhā pravrajyā dharmatopagatā parā \n nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu \n\n sū.a.250kha/168; = {yang dag par len pas thob pa/} len byed|= {len par byed/} {o pa/} len byed pa|= {len par byed/} {o pa/} len mi 'dod pa|ajighṛkṣā — {'dis len mi 'dod pa nyid ni ma byas pa nyid do//} nāsyājighṛkṣāyāṃ kṛtatvam vi.sū.54ka/70. len med rtogs pa|nirupādigatiḥ — {mngon par rtogs mtha'i ye shes dang /} /{de bzhin len med rtogs pa dang /} /{zhum pa rnams kyang spro bya'i phyir/} /{de dag dgongs te bshad pa'o//} abhisamayāntikaṃ jñānaṃ nirupādigatistathā \n protsāhanā ca līnānāmetatsandhāya deśitam \n\n la.a.152kha/99. leb|= {leb leb po/} (dra.— {spang leb/} {shing leb/} {rdo leb/} {phye ma leb/} leb ma|paṭṭaḥ, o ṭṭam — {lcags kyi leb ma 'bar bas kha cig dkris/} /{gzhan dag lcags kyi rdza chen nang du bskol//} āveṣṭyante lohapaṭṭairjvaladbhirniṣkvāthyante lohakumbhīṣvathānye \n jā.mā.176kha/205. leb leb po|vi. cipiṭaḥ — {sna leb leb por mi 'gyur/} {sna yon por mi 'gyur ro//} na cipiṭanāso bhavati, na vakranāso bhavati sa.pu.131ka/207; {sna leb cing mi sdug pa dang} sphuṭitacipiṭavirūpaghoṇāni jā.mā.39kha/46. le'u|paricchedaḥ — {spyod yul la log par rtogs pa ni mngon sum gyi le'ur bsal nas} pratyakṣaparicchede tu gocaravipratipattirnirākṛtā nyā.ṭī.47kha/91; paṭalaḥ — {lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o//} dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2; {kye'i rdo rje las bris sku'i cho ga'i le'u ste drug pa'o//} hevajrapaṭavidhānapaṭalaḥ ṣaṣṭhaḥ he.ta.26kha/86; parivartaḥ — {rnam pa thams cad mkhyen pa nyid kyi spyod pa'i le'u zhes bya ba ste dang po'o//} sarvākārajñatācaryāparivarto nāma prathamaḥ a.sā.29ka/16; {'bod 'grogs kyis gsol ba btab pa'i le'u ste dang po'o//} rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ la.a.63kha/9; vargaḥ — {'od srung gi le'u ste dang po'o//} kāśyapavargaḥ prathamaḥ vi.va.286ka/1.104; adhyāyaḥ — {sarga rang bzhin nges grol dang /} /{nges pa le'u skyed rnams la//} sargaḥ svabhāvanirmokṣaniścayādhyāyasṛṣṭiṣu \n a.ko.219kha/3.3.22; adhyāyo nāma rāmāyaṇādimahākāvyeṣu kathānāṃ viśrāntisthānam; yathā—sargabandho mahākāvyam a.viva.3.3.22; sargaḥ — {sarga/} {rang bzhin} … {le'u rnams la'o//} śrī.ko.173ka; aṅkaḥ — {arka} (? {aMka} ) /{ri mo} … {le'u dang} śrī.ko.164ka \n le'u grangs|granthaḥ ma.vyu.1466 (30kha); mi.ko.104kha \n le'ur bcad pa|paricchedaḥ ma.vyu.1469 (30kha). le'ur phye ba|sargaḥ ma.vyu.1470 (30kha); mi.ko.104kha \n lo|• saṃ. varṣam — {des der lo khri'i bar du tshangs par spyod pa'i gnas bsrungs pa} tatrānena daśa varṣasahasrāṇi bra– hmacaryāvāsaḥ pratipālitaḥ a.śa.246kha/226; {dan da ka yi nags tshal tshig/} /{lo mang zhig tu rtswa ma skyes//} uddagdhadaṇḍakavanaṃ varṣairbahubhistṛṇa na jātā \n\n la.vi.154kha/231; {mi rnams tshe ni de bzhin du/} /{lo brgya dag tu bsgrags pa yin//} mānuṣāṇāṃ tathā''yuṣyaṃ śatavarṣāṇi kīrtitāḥ \n\n ma.mū.198kha/213; varṣakam — {gang gi char med kyis dag pa'i/} /{mu ge lo ni bcu gnyis la/} /{zas kyis sems can kun gyi srog/} /{rab tu 'tsho ba nyid du bsgrubs//} avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarṣake \n vihitaṃ sarvasattvānāmaśanaprāṇavartanam \n\n a.ka.161ka/17.50; vatsaraḥ — {stong phrag bzhi bcu dag dang ni/} /{brgya phrag dag gi lo rnams kyang /} /{lus can rnams kyi tsher gyur pa/} /{de dus rtsod la sdang ba byung //} catvāriṃśatsahasrāṇi vatsarāṇāṃ śatāni ca \n babhūva dehināmāyustasya kāle kalidviṣaḥ \n\n a.ka.48ka/5.12; saṃvatsaraḥ — {gling chen po bzhir zla ba bcu gnyis kyi lor nyin mtshan du char pa bab} dvādaśamāsikena saṃvatsareṇa caturmahādvīpeṣu rātrindivamavicchinnaṃ devo varṣati kā.vyū.209ka/267; {lo drug gis} saṃvatsaraiḥ ṣaḍbhiḥ a.ka.141ka/68.2; abdaḥ — {lo zhes bya ba ni lo skor gyi rnam grangs yin no//} abda iti saṃvatsaraparyāyaḥ ta.pa.329kha/1127; {dus kyi lo ste lo gsum dang phyogs gsum gyi bar du} kālābdaṃ trivarṣatripakṣaṃ yāvat vi.pra.252ka/2.65; {lo ni stong phrag bdun cu gnyis/} /{skye bo tshe ring gyur tshe sngon//} dvāsaptatisahasrābdadīrghāyuṣi jane purā \n a.ka.34kha/54.4; hāyanaḥ, o nam — {lo ni drug bcu lon pa'i glang /} /{glang chen gang du khyer gyur pa/} /{der ni ba dang lug khyer bar/} /{rjes su dpags nas shes par bya//} hastino yatra uhyante kuñjarāḥ ṣaṣṭihāyanāḥ \n upamānena vijñeyā ūḍhāstatra gaveḍakāḥ \n\n vi.va.191kha/1.66; vatsaḥ — {ba t+sau be 'u lo dag gnyis//} vatsau tarṇakavarṣau dvau a.ko.234kha/3.3.226; vasyate chādyata iti vatsaḥ \n vasa ācchādane a.vi.3.3.226; mi.ko.88ka; \n\n• avya. 1. kila \ni. niścaye — {nam yang mtshon dang bud med kyi/} /{nu ma'i dkyil 'khor la ma reg/} /{mi ma yin pa 'ga' zhig ni/} /{lag ni 'bras med yin no lo//} na spṛśatyāyudhaṃ jātu na strīṇāṃ stanamaṇḍalam \n amanuṣyasya kasyāpi hasto'yaṃ na kilāphalaḥ \n\n kā.ā.339ka/3.121 \nii. arucau — {lo'i sgra ni ma rangs pa ston par byed pa yin no//} kilaśabdo'rucisūcakaḥ ta.pa.165kha/786 \niii. vārttāyām — {sangs rgyas ma ru bdag gyur cig/} /{ces pa'i smon lam sngon btab pas/} /{dri med mdzes par mi yul 'ongs/} /{bi shwa ka rma'i bu mo lo//} syāmahaṃ śuddha (buddha li.pā.)māteti purā praṇidhitaḥ kila \n viśvakarmasutā martyamājagāmāmaladyutiḥ \n\n a.ka.208kha/24.5 2. {la} ityasya paścāt prayujyamānaḥ nipātaśabdaḥ ( {slar bsdu/} {go ngo do no bo mo 'o/} /{ro lo so to slar bsdu ste/} /{rdzogs tshig zla sdud ces kyang bya//} ) — ( {phyag 'tshal lo} ) {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya śi.sa.94kha /94; ( {gsol lo} ) — {'phags pa bdag gis khyod la tshig rtsub po smras pa de bzod par gsol lo//} kṣamasva ārya yanmayā tvayi paruṣā vāg niścāritā a.śa.137kha/127; ( {'grol lo} )— {de dag rtog pa tsam yin par/} /{gang gis rtogs pa de 'grol lo//} kalpanāmātramevedaṃ yo budhyati sa mucyati la.a.159ka/107; ( {tshul lo} )— {rnam pa ni tshul lo//} vidhiḥ prakāraḥ ta.pa.75ka/603. \n \n\n• (dra.— {'khor lo/} {'phang lo/} {le lo/} {tshe lo/} {cho lo/} ). lo skor|= {lo} saṃvatsaraḥ, abdaḥ — {lo zhes bya ba ni lo skor gyi rnam grangs yin no//} abda iti saṃvatsaraparyāyaḥ ta.pa.329kha/1127. lo grag ce'o|kila ma.vyu.5457 (81ka); mi.ko.64kha \n lo grags ce'o|= {lo grag ce'o//} lo rgyus|1. vṛttāntaḥ — {de nas bya ra bar bkod pa'i mi de dag rgyal po zas gtsang ma'i drung du song nas lo rgyus de dag smos te} tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito'bhūt la.vi.73kha/100; {de dag lo rgyus bshad nas de/} /{de la phyag 'tshal nye bar 'khod//} sa tadvṛttāntamāvedya praṇamya samupāviśat \n\n a.ka.271ka/33.16; pravṛttiḥ — {gtam dang lo rgyus kha skong dang /} /{bka' mchid yin te} vārttā pravṛttirvṛttānta udantaḥ syāt a.ko.141ka/1.6.7; pravartate'treti pravṛttiḥ \n vṛtu vartane a.vi.1.6.7; mi.ko.62kha; upākhyānam — {'di ltar bdag po la gus pa la sogs pa'i lo rgyus thos pa yin no//} tathā hi pativratopākhyānaṃ śrūyate pra.a.278kha/644 2. prakriyā \ni. paddhatiḥ — {snang ba'i sa bon ldan pa'i phyir/} /{skye mched rnams ni bcu gnyis so/} /{gnas dang dmigs bya ldan pa'i phyir/} /{lo rgyus su ni ngas bshad do//} ābhāsabījasaṃyogād dvādaśāyatanāni vai \n āśrayālambyasaṃyogāt prakriyā varṇyate mayā \n\n la.a.177ka/139 \nii. adhyāyaḥ — śāstram {bstan bcos zhes bya zhing /} {de dag gi bye brag} prakaraṇam {rab tu byed pa/} prakriyā {lo rgyus} mi.ko.104ka \n lo brgya|varṣaśatam — {'di lta ste/} {da ltar gyi mi rnams ni 'tsho ba'i yun thung ste/} {gang yun ring du 'tsho ba des kyang lo brgya thub par zad do//} tadyathā etarhyalpaṃ jīvitaṃ manuṣyāṇāṃ yaściraṃ jīvati sa varṣaśatam bo.bhū.134ka/173; {rmi lam lo brgyar bde myong nas/} /{sad par gyur pa gang yin dang //} svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate \n bo.a.16kha/6.57; {lo brgya 'tsho bar shog cig} jīvatu varṣaśatam ba.mā.169kha; śatābdam — {mi rnams kyi lo brgya gang yin pa/} {de dag gza' rnams dag gi lo'i longs spyod kyis ni bsgyur bar bya} mānuṣyāṇāṃ śatābdaṃ yat tadguṇitaṃ varṣabhuktyā grahāṇām vi.pra.202kha/1.87. lo lnga pa'i dga' ston|pañcavārṣikam — {de nas rgyal po dang grong khyer gyi mi sems dad par gyur pa rnams kyis/} {de bzhin gshegs pa nyan thos kyi dge 'dun dang bcas pa lo lnga pa'i dga' ston byas so//} tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvakasaṅghasya pañcavārṣikaṃ kṛtam a.śa.48kha/42. lo lnga pa'i dga' ston byas|= {lo lnga pa'i dga' ston byas pa/} lo lnga pa'i dga' ston byas pa|• kri. pañcavārṣikamakārṣīt — {zhi bar 'dod phyir gsol ba btab/} /{lo lnga pa yi dga' ston byas//} adhīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam a.śa.49ka/42; \n\n• bhū.kā.kṛ. pañcavārṣikaṃ kṛtam — {de nas rgyal po dang grong khyer gyi mi sems dad par gyur pa rnams kyis/} {de bzhin gshegs pa nyan thos kyi dge 'dun dang bcas pa lo lnga pa'i dga' ston byas so//} tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvakasaṅghasya pañcavārṣikaṃ kṛtam a.śa.49ka/42. lo lnga'i dus ston|pañcavārṣikamahaḥ ma.vyu.5676 (83kha); mi.ko.134kha; dra. {lo lnga pa'i dga' ston/} lo sngon|haritakam — haritakam {lo sngon/} {shi gru'ang ngo //} mi.ko.39kha \n lo bcu gnyis ma lon pa bsnyen par rdzogs par byed pa'i ltung byed|pā. ūnadvādaśavarṣopasampādane prāyaścittikam, prāyaścittikabhedaḥ vi.sū.52ka/66. lo chun|patalikā — {ma 'byor na gzhi nyid du lo chun gzhag par bya'o//} asampattau patalikādhāratvenopayogaḥ vi.sū.81kha/98. lo chen|mahāvarṣam — {de nas zla ba bcu gnyis la/} /{lo yi sgrar ni rab tu bsgrags/} /{de nas lo ni bcu gnyis la/} /{lo chen zhes ni de la bya//} tato dvādaśame māse varṣaśabdaḥ prakīrtitaḥ \n\n tato dvādaśa varṣāṇi mahāvarṣaṃ taducyate \n ma.mū.201kha/218. lo nyi shu ma lon pa bsnyen par rdzogs par byed pa'i ltung byed|pā. ūnaviṃśativarṣopasampādane prāyaścittikam, prāyaścittikabhedaḥ — {lo nyi shu ma lon pa bsnyen par rdzogs par byed pa'i ltung byed do//} (iti) ūnaviṃśativarṣopasampādana (ne prāyaścittika)m vi.sū.52ka/66. lo nyes|durbhikṣam — {de'i yul du nam lo nyes byung ba de'i tshe bden pa gsol bas lhas char pa 'bebs pas} tasya viṣaye yadā durbhikṣaṃ bhavati tadā satyopayācanena devo varṣati vi.va.193kha/1.68; {lo nyes byung ba'i tshe} durbhikṣe labdhāyām vi.sū.50kha/64. lo tang nyan|dra.— {lo rang dang nyan/} lo tog|sasyam— {'di ltar 'jig rten na 'bras bu'i grangs su gtogs pa'i lo tog gang dag gis 'jig rten 'di 'tsho bar byed pa gang yin pa} yānīmāni vividhāni sasyāni dhānyasaṃkhyātāni loke yairayaṃ loko jīvikāṃ kalpayati bo.bhū.53kha/70; {bsdu ba'i dngos po dang ldan pa bzhi ni nyi ma dang 'dra ste/} {gdul ba'i lo tog yongs su smin par byed pa'i phyir ro//} saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt sū.vyā.141ka/18; śasyam — {dge ba'i rtsa ba'i lo tog rnam pa sna tshogs kyang skyed par byed} vicitrāṇi ca kuśalamūlaśasyāni virohayati bo.bhū.184ka/242; {lha rnams dus dus su char 'bebs pas sa gzhi lo thog dang ldan zhing} devaḥ kālavarṣī śasyavatī vasumatī vi.va.154ka/1.42; dhānyam — {lo tog rnams dang 'bras bu yi/} /{snum dngos khu ba zad pas na//} dhānyānāṃ ca phalānāṃ ca snigdhabhāvo rasaḥ kṣayet \n su.pra.38kha/74; balajam— {ba la dzaM ni sa dang zhing /} /{lo tog yul dang ba lang lhas//} śrī.ko.176kha \n lo tog gi gra ma|sasyaśūkam mi.ko.36ka \n lo tog gi snye ma|sasyamañjarī mi.ko.36ka \n lo tog dang ldan pa|vi. śasyavatī — {lha rnams dus dus su char 'bebs pas sa gzhi lo thog dang ldan zhing} devaḥ kālavarṣī śasyavatī vasumatī vi.va.154ka/1.42. lo thang|karaḥ — {des ang ga'i rgyal po'i zho shas 'tsho ba dag lo thang dang dpya sdud pa mthong nas} tena te dṛṣṭā aṅgasya rājñaḥ pauruṣeyāḥ karapratyāyānudgrāhayantaḥ vi.va.4kha/2.76. lo thang 'bul ba|vi. karadaḥ — {de dag gis smras pa/} {lha lo thang 'bul ba lags so//} (te kathayanti—) deva karadāḥ vi.va.4kha/2.76. lo thog|= {lo tog/} lo drug gi dus ston|ṣaḍvārṣikamahaḥ ma.vyu.5677 (83kha); mi.ko.134kha \n lo drug cu|ṣaṣṭisaṃvatsaraḥ — {rgyud kyi rgyal po 'di la nges pa ni mi rtag pa ste lo drug cu'i mthar slar yang nges pa 'god pa'i phyir ro//} iha dhruvako'nityastantrarāje ṣaṣṭisaṃvatsarānte punardhruvakakaraṇāditi vi.pra.174kha/1. 27; {lo drug cu po gang dag gi dang po rab byung yin pa de dag ni rab byung la sogs pa ste} prabhavo mukhamādiryeṣāṃ ṣaṣṭisaṃvatsarāṇāṃ te prabhavamukhāḥ vi.pra.175ka/1.27. lo drug cu po|= {lo drug cu/} lo drug bcang ba'i spang ba|pā. ṣaḍvarṣanaiḥsargikaḥ, naiḥsargikabhedaḥ — {lo drug bcang ba'i spang ba'o//} (iti) ṣaḍ– varṣanaiḥsargikaḥ vi.sū.25kha/32. lo 'dab|1. = {lo ma} chadaḥ, parṇam — {ltung byed lo ma grib byed dang /} /{'dab ma shing lo lo 'dab pho//} patraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān \n a.ko.155ka/2.4.14; chādyate vṛkṣo'neneti chadanam \n chadaśca \n chada apavāraṇe a.vi.2.4.14 2. pravālaḥ — {thun mtshams sprin chags lha yi ri bo bzhin/} /{lo 'dab gsar pa ltar dmar na bzas mtshan//} bālapravālāruṇavalkalāṅkaṃ saṃsaktasaṃdhyābhramivāmarādrim \n\n a.ka.77kha/7.71; śākhā — {legs byas can gyi dad pa'i sbyin pa'i cha yi myu gu lo 'dab brgya yis 'phel//} śraddhādānakaṇāṅkuraḥ sukṛtināṃ śākhāśatairvardhate \n a.ka.191kha/81.30; dra. {lo 'dab gsar pa/} lo 'dab brgya ldan|vi. śataśākhaḥ — {skad cig srid pa'i bde ba sdug bsngal tshogs la chags pas 'phangs rnams la/} /{lo 'dab brgya ldan phra rgyas nang du zhugs te gdung ba ster bar byed//} spṛhānikṣiptānāṃ kṣaṇabhavasukhe duḥkhanicaye praviśyāntaḥ śoṣaṃ diśati śataśākho hyanuśayaḥ \n\n a.ka.197kha/83.16. lo 'dab rul pa lta bur gyur pa|vi. kasambakajātaḥ — {shA ri'i bu gang zag de lta bu'i rang bzhin can de dag ni lo 'dab rul pa lta bur gyur par rig par bya'o//} kasa– (kaṣa ityapi pāṭhaḥ)mbakajātāste śāriputra tathārūpāḥ pudgalā veditavyāḥ a.sā.162ka/91. lo 'dab gsar|= {lo 'dab gsar pa/} lo 'dab gsar 'khrungs|• vi. utprabālaḥ — {lo 'dab gsar 'khrungs nags tshal dang /} /{'dab brgya rab tu rgyas pa'i rdzing //} utprabālānyaraṇyāni vāpyaḥ samphullapaṅkajāḥ \n kā.ā.330ka/2.239; \n \n\n• saṃ. kisalayam, pallavaḥ — {sa hA kA ra'i lo 'dab gsar pa rnams} sahakārasya kisalayāni kā.ā.340ka/3.157. lo 'dab gsar pa|bālapravālaḥ — {lo 'dab gsar pa ltar dmar na bzas mtshan//} bālapravālāruṇavalkalāṅkam a.ka.77kha/7.71; kisalayaḥ, o yam — {sa hA kA ra'i lo 'dab gsar pa rnams//} sahakārasya kisalayāni kā.ā.340ka/3.157. lo ldan|vi. = {rgan ches pa} varṣīyān, vṛddhatamaḥ — {lo ldan bcu pa rgan ches pa//} varṣīyāndaśamī jyāyān a.ko.173ka/2.6.43; atiśayena vṛddho varṣīyān a.vi.2.6.43. lo sdong|nālikā — {tshod ma'i ngar ba la/} nālikā {lo sdong} mi.ko.39kha \n lo be ma|= {be mangs ma} pareṣṭukā, bahusūtiḥ — {be mangs ma dang lo be ma//} bahusūtiḥ pareṣṭukā a.ko.199ka/2.9.70; utpannāpatyebhyaḥ paramanyadapatyamicchatīti pareṣṭukā \n iṣu icchāyām a.vi.2.9.70. lo ma|• saṃ. 1. = {'dab ma} patram, parṇam — {yal ga dang lo ma dang me tog dang 'bras bu phun sum tshogs pa'i shing n+ya gro d+ha chen po} śākhāpatrapuṣpaphalasamṛddho mahānyagrodhaḥ a.śa.82kha/73; {ta la'i lo ma} tālapatra(–) ta.pa.285kha/282; patrikā — {dper na lo ma re re la 'dab ma bdun yod par 'dra ba'i phyir/} {'dab ma brgya phrag du ma zhig yod kyang shing de la lo ma bdun pa zhes bya ba de dang 'dra'o//} yathā ca patrikāyāṃ saptaparṇasādṛśyādanekaśatapattro'pi san sa vṛkṣaḥ saptaparṇa ityucyate, tadvat abhi.sphu.184kha/940; parṇam — {pad+ma'i lo ma chen po la} mahatsu padminīparṇeṣu jā.mā.63kha/115; {shing gi lo ma gzhon nu dag} taruṇāni taruparṇāni jā.mā.32ka/37; {smon lam rnams lo ma 'dor ba dang len pa dang chos mthun par rig par bya'o//} parṇatyāgādānasādharmyaṃ praṇidhānānāṃ veditavyam sū.bhā.216kha/122; pallavaḥ, o vam — {lam me tog dang lo ma sna tshogs kyis gtor ba} vividhakusumastabakapallavanikarapaddhatim jā.mā.167kha/193; dalaḥ, o lam — {pad ma'i sdong po lo ma me tog snying po dang /} /{kha dog dbyibs dang 'jam la sogs pa'i rgyu ni gang //} kaḥ padmanāladalakesarakarṇikānāṃ saṃsthānavarṇaracanāmṛdutādihetuḥ \n jā.mā.84ka/152; {a r+k+ka'i lo ma la} arkadale he.ta.4ka/8; palāśam — {shing lo ma sngo zhing snum pa} vṛkṣā haritasnigdhapalāśāḥ vi.va.199kha/1.73; {ltung byed lo ma grib byed dang /} /{'dab ma shing lo lo 'dab pho//} patraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān \n a.ko.155ka/2.4.14; palyate bhidyata iti palāśam \n pala chedane a.vi.2.4.14 2. śākam — {tshod ma'i rgyu lo ma la/} śākam {lo ma} mi.ko.39kha 3. = {yal ga} śākhā — \n{de ltar dmigs nas mi bdag gis/} /{tsam pa ka shing lo ma la/} /{skra tshogs kyis btags bcad nas mgo/} /{gnyis skyes la ni rab tu byin//} dhyātveti campakataroḥ śākhāyāṃ nṛpatiḥ śiraḥ \n baddhvā kacakalāpena chittvā prādād dvijanmane \n\n a.ka.53ka/5.73; {legs rmos zhing la rab nyung gang btab dang /} /{byas shes dag la phan pa gang byas dang /} /{yon tan dag gis mtho la gang byin pa/} /{de ni lo ma stong phrag 'phel bar 'gyur//} kṣetre sukṛṣṭe'lpataraṃ yaduptaṃ kṛtaṃ kṛtajñasya hitāya yacca \n samarpitaṃ yacca guṇonnatāya śākhāsahasraistadupaiti vṛddhim \n\n a.ka.189ka/81.1; viṭapaḥ — {yal ga dang lo ma reg pa'i shing ljon pa rnams ni gnas gcig pa nyid do//} saṃsaktaśākhāviṭapavṛkṣāṇāmekasthānatvam vi.sū.23ka/27 0. arbhakaḥ — {ngo shes pa 'di ni rnam pa gcig tu 'dzin pa sgrub pa bregs pa yang skyes pa'i rtswa dUr ba la sogs pa'i lo ma dag las skye bar mthong ste} na tu…adṛṣṭaścāyaṃ pratyabhijñodayaḥ samānākāraparāmarśavidhāyiṣu lūnapunaḥprasūtadarbhārbhakādiṣu pra.a.233kha/592; \n\n• nā. śākhaḥ, rājakumāraḥ — {ka ling ka yi yul du sngon/} … /{dpal ldan mya ngan med ces gyur/} /{de yi sras ni mtshungs pa bzhi/} /{lo ma rab tu lo ma dang /} /{rjes su lo ma khyad par gyi/} /{lo ma} purā kaliṅgaviṣaye nṛpatiḥ…śrīmānabhūdaśokākhyaḥ…tasya śākhaḥ praśākhaśca catvāraḥ sadṛśāḥ sutāḥ \n anuśākho viśākhaśca a.ka.265kha/32.4; \n\n• vi. = {lo ma'i} pārṇaḥ — {khyad par snang ba zhes bya ba ni dper na du ba'i spyi las rtswa dang lo ma la sogs pa ming gis} (? {me'i} ) {khyad par rtogs pa lta bu'o//} bhedābhāseti yathā—dhūmasāmānyāttārṇapārṇādivahniviśeṣapratītiḥ ta.pa.70kha/592. lo ma skams pa|śākhoṭakaḥ — {phyogs ga ge mo zhig na shing lo ma skams pa zhig mchis pa de la khwa zhig mchis te} yāvadanyatamasminpradeśe śākhoṭakavṛkṣe vāyasastiṣṭhati vi.va.199kha/1.73. lo ma bskyod|= {byang chub shing} caladalaḥ, bodhivṛkṣaḥ — {byang chub shing dang lo ma bskyod/} /{pi p+pa la dang glang po'i zas/} /{a shwa t+tha 'o//} bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ \n\n aśvatthe a.ko.155kha/2.4.20; svalpe'pi vāte calāni dalāni yasya caladalaḥ a.vi.2.4.20. lo ma kha|• saṃ. = {klu shing} tiktaśākaḥ, varaṇavṛkṣaḥ — {klu shing chu shing dkar po dang /} /{lo ma kha dang gzhon nu ma//} varuṇe varaṇaḥ setustiktaśākaḥ kumārakaḥ \n a.ko.155kha/2.4.25; tiktaścāsau śākaśca tiktaśākaḥ a.vi.2.4.25; \n \n\n• vi. = {ljang khu} haritam mi.ko.14ka \n lo ma 'khum pa|patrasaṅkocaḥ — {ljon shing ni srog dang bcas pa yin te/} {nyal ba'i phyir ro zhes ljon shing phyogs su byas pa la lo ma 'khum pa'i mtshan nyid kyi nyal ba ni phyogs gcig la ma grub pa yin te} cetanāstaravaḥ svāpāditi pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ nyā.ṭī.48ka/92. lo ma 'khum pa la brten pa|vi. patrasaṅkocabhāk — {'di ltar shing thams cad ni mtshan mo lo ma 'khum pa la brten pa ma yin te/} {'ga' 'ga' tsam kho nar zad pa lta bu'o//} na hi sarve vṛkṣā rātrau patrasaṅkocabhājaḥ, kintu kecideva nyā.ṭī.48ka/92. lo ma gyon pa|parṇaśāṭī — {skra 'bal ba dang lo ma gyon pa dang g}.{yang gzhi'i smad g}.{yogs dang stod g}.{yogs dang bcas pas 'tsho ba dang} keśaluñcanaparṇaśāṭyajinasāntarottarayāpana(–) vi.sū.67kha/84. lo ma can|• saṃ. = {ljon shing} palāśī, vṛkṣaḥ — {shing dang sa skyes yal 'dab can/} /{ljon pa rkang 'thung chur mi ltung /} … {lo ma can//} vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ \n…palāśī a.ko.154ka/2.4.5; palāśāni parṇāni santyasyeti palāśī a.vi.2.4.5; mi.ko.148ka; \n\n• u.pa. patram — {pad mo} … {'dzam bu chu klung gi gser ltar snang ba'i lo ma can} padmaṃ…jāmbūnadasuvarṇāvabhāsapatram da.bhū.262ka/55. lo ma dra ba|pā. patracchedaḥ, karmakalāviśeṣaḥ — {mchongs pa dang} … {lo ma dra ba dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…patracchede…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. lo ma bdun pa|saptaparṇaḥ, vṛkṣaviśeṣaḥ — {dper na lo ma re re la 'dab ma bdun yod par 'dra ba'i phyir/} {'dab ma brgya phrag du ma zhig yod kyang shing de la lo ma bdun pa zhes bya ba de dang 'dra'o//} yathā ca patrikāyāṃ saptaparṇasādṛśyādanekaśatapattro'pi san sa vṛkṣaḥ saptaparṇa ityucyate, tadvat abhi.sphu.184kha/940; {lo ma bdun pa shun pa mthug/} /{ston ka 'byung dang mi mnyam mnga'} (? {'dab} ) // saptaparṇo viśālatvak śārado viṣamacchadaḥ \n a.ko.155kha/2.4.23; sapta parṇāni yasya saptaparṇaḥ a.vi.2.4.23. lo ma med|= {lha mo u ma} aparṇā, umā — {dka' zlog} … {ri skyes rdzong gnas lo ma med/} /{tshim byed} umā…aparṇā pārvatī durgā mṛḍānī a.ko.130ka/1.1.38; apagatam ṛṇaṃ pituryasyāḥ sā aparṇā \n tapaḥkāle apagatāni parṇāni yataḥ aparṇā \n tapasi harārthaṃ parṇamapi naicchadityaparṇā a.vi.1.1.38. lo ma ral gri lta bu'i nags|nā. asipatravanam, narakapradeśaḥ — {lo ma ral gri lta bu'i nags byung ba dag su yis byas} asipatravanasamudbhūtāni vā kena kṛtāni bo.pa.89ka/51. lo ma legs|= {shing tsha} cocam, tvakpatram mi.ko.56ka \n lo ma ser|vi. pāṇḍupatram — {nags tshal 'di dag lo ma ser/} /{shing rnams 'dab ma lhags gyur na//} pāṇḍupatraṃ vanaṃ hyetacchīrṇapatro vanaspatiḥ \n\n a.śa.256ka/235; pāṇḍupalāśaḥ ma.vyu.4228 ( {lo ma ser} ma.vyu.67ka). lo ma ser po|= {lo ma ser/} lo ma gsar pa|= {lo 'dab gsar pa/} lo ma lhags pa|patraśaṭanam— {gal te me 'byung ba'am khrag 'dzag pa'am yal ga 'gul ba'am lo ma lhags pa la sogs pa rnam par 'gyur ba ston na} vikāraścedagnimokṣarudhirasyandanaśākhākampanapatraśaṭanādiruddṛśyeta vi.sū.30ka/38. lo ma'i chang bu|patravaibhaṅgukam — {gal te na na than kor du lo ma'i chang bu dag gzhag go//} sāmantake duḥkhanaṃ cet patravaibhaṅgukānāṃ dānam vi.sū. 81ka/98; dra. {lo ma'i chun po/} {lo ma'i tshogs/} lo ma'i chun po|patravaibhaṅgukam — {steng du lo ma'i chun po 'am rtswa'i chun po bzhag go//} patravaibhaṅgukānāmupari dānam, kakṣapiṇḍakasya vā vi.sū.94kha/113; dra. {lo ma'i chang bu/} {lo ma'i tshogs/} lo ma'i sta re|patraparaśuḥ mi.ko.27kha \n lo ma'i mdog|= {ljang khu} palāśaḥ — palāśaḥ, pālāśaḥ {lo ma'i mdog ste ljang khu} mi.ko.14ka; pālāśaḥ mi.ko.14ka \n lo ma'i spyil po|parṇakuṭiḥ — {des chu klung gang gA'i 'gram du lo ma'i spyil po byas te bsam gtan byed do//} sa gaṅgātīre parṇakuṭiṃ kṛtvā dhyāyati a.śa.126kha/116; parṇakuṭikā ma.vyu.5556 ( {lo ma'i spyil po} ma.vyu.82ka); mi.ko.139kha; parṇaśālā — {lo ma'i spyil por zhugs te bsam gtan gyi cho ga tshul bzhin du rtsom mo//} praviśya parṇaśālāyāṃ yathocitaṃ dhyānavidhimārebhe jā.mā.100kha/116; {thub rnams lo ma'i spyil po dang /} /{rtswa skyes spyil po mo min no//} munīnāṃ tu parṇaśāloṭajo'striyām a.ko.152ka/2.4.6; parṇaiḥ kṛtā śālā parṇaśālā a.vi.2.4.6; uḍayaḥ, o yam — {skyed mos tshal gyi me tog ldum ra'i nang du lo ma'i spyil po byas te} udyānapuṣpavāṭikāyāṃ madhye uḍayaṃ ( uṭajaṃ) kṛtvā ma.mū.288ka/446; {gtsang ba'i phyogs su lo ma'i spyil po byas la} śucau deśe uḍayaṃ kṛtvā ma.mū.180kha/108; dra.— {shing lo'i spyil po/} lo ma'i spyil bu|= {lo ma'i spyil po/} lo ma'i me|dra.— {de lta ma yin na ji ltar so sor nges pa'i rtswa dang lo ma'i me la sogs pa'i khyad par gyi ngo bos mngon sum gyi shes pa la snang ba/} {de ltar rjes su dpag pa'i shes pa la yang snang bar 'gyur ro//} anyathā hi yathāpratiṣṭhitena tārṇapārṇādibhedato rūpeṇa pratyakṣe jñāne pratyavabhāsate, tathaivānumānajñāne'pi bhāseta ta.pa.126ka/702. lo ma'i tshogs|vaibhaṅgukam — {sa'am lo ma'i tshogs dag gis g}.{yogs par bya'o//} pāṃsunā vaibhaṅgukairvā chādayet vi.sū.42kha/54; dra. {lo ma'i chun po/} {lo ma'i chang bu/} lo tsa nA|nā. = {spyan ma} locanā, devī — {de dag gi dbus su lo tsa nA dang mA ma kI dang gos dkar mo dang sgrol ma dag phyag na rang gi mtshan ma can bri'o//} tayormadhye locanāmāmakīpāṇḍuravāsinītārāḥ svacihnakarā likhet sa.du.129kha/240. lo rtsi ba pa|= {lo rtsis pa/} lo rtsis pa|nā. vārṣagaṇyaḥ, ācāryaḥ — {de lta na lo rtsis pa rnams kyi rtsod pa} ( {'di} ) {skad du/} {gang yod pa de ni yod pa kho na'o//} {gang med pa de ni med pa kho na'o//} {med pa la ni skye ba yang med do//} {yod pa la ni 'jig pa yang med do zhes brjod pa yin no//} vārṣagaṇyavādaścaivaṃ dyotito bhavati — ‘yadastyastyeva tat \n yannāsti nāstyeva tat \n asato nāsti sambhavaḥ, sato nāsti vināśaḥ’ iti abhi.bhā.243ka/817. lo tshigs|varṣāgram — {lo tshigs mi shes na mtshan gyi nyen kor du spu skyes pa bsnyen par rdzogs par khas blang bar bya'o//} {de ni sgyu thabs kyis brtag par bya'o//} prarohasya parivyañjanamajñāto varṣāgrasyopasampadyaṅgīkaraṇam, vyājenāsya pratyavekṣaṇam vi.sū.8ka/8. lo rang dang nyan|nā. karakarṇī ma.vyu.3663 (karakarṇṇīḥ {lo tang nyan} ma.vyu.61kha). lo legs|= {lo legs pa/} lo legs pa|• vi. subhikṣaḥ — {'byor pa dang rgyas pa dang bde ba dang lo legs pa skye bo dang mi mang pos rab tu gang ba na rgyal srid byed du 'jug go//} rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca vi.va.134ka/1.23; {mu ge ma mchis par 'gyur ba dang lo legs par 'gyur ba dang} durbhikṣaścāntardhāpayet \n subhikṣaśca prādurbhavet su.pra.31ka/60; ma.vyu.6416 (91kha); \n\n• saṃ. saubhikṣam — {tho rangs 'gul bar gyur na ni/} /{tshe ring nad med lo legs byed//} āyurārogyasaubhikṣaṃ kuryāt pratyūṣakampane \n ma.mū.200kha/216. lo lon|dra.— {rgyan rnams thams cad dang ldan zhun ma'i gser dang mtshungs shing bcu gnyis lo lon mdzes ma'i bu mo lo nyi shu'i mthar thug pa} sarvālaṅkārayuktāṃ drutakanakanibhāṃ dvādaśābdāṃ sukanyāṃ viṃśativarṣaparyantām vi.pra.159ka/3.120. {lo shes} = {rtsis pa} sāṃvatsaraḥ, jyautiṣikaḥ — {lo shes rtsis mkhan lha shes dang /} /{rtsis grangs yud tsam thang tsam dang /} /{dus shes pa dang rtsis pa 'o//} sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi \n syurmauhūrtikamauhūrtajñānikārtāntikā api \n\n a.ko.186ka/2.8.14; saṃvatsaraṃ kālamadhīte vetti vā sāṃvatsaraḥ a.vi.2.8.14; mi.ko.31ka \n lo so so|vi. prativārṣikaḥ, o kā — {shes rab kyi pha rol tu phyin pa gcig pu rnam pa bcur 'gyur te/} {lo so sor sbyin pa la sogs pa rnam par dag pas so//} yata ekā prajñāpāramitā daśavidhā bhavati \n dānādiviśuddhyā prativārṣikā vi.pra.156kha/3.118. lo gsar|pravālaḥ yo.śa.4kha/64; dra. {lo 'dab gsar pa/} log|• kri. ( {ldog} ityasya bhūta., vidhau) 1. = {log shig} virama — {dam pa ma yin pa'i chos sdig pa de las log shig} virama tvamasmāt pāpakādasaddharmāt vi.va.121kha/1.10 2. nivartate — {rgyu ldog pa na rgyu dang ldan pa log ste} hetunivṛttau hi satyāṃ hetumānnivartate ta.pa.283ka/1031; = {log pa/}\n{log nas} pratyudāvṛtya — {'od des 'jig rten gyi khams mtha' yas mu med pa khyab par byas nas tshangs pa'i 'jig rten gyi bar du mngon par byung ste slar log nas} tadanantāparyantān lokadhātūnābhayā spharitvā yāvad brahmalokamabhyudgabhya punareva pratyudāvṛtya a.sā.321ka/180. log gyur pa|vi. mlānaḥ — {ma byin len ni sdig pa la/} /{rtog cing bzhin ni log gyur pas/} /{'gyod pa las ni rab tu bsams//} adattādānapātakam \n kalayan mlānavadanaḥ paścāttāpādacintayat \n\n a.ka.197ka/83.14. log nyid|= {log pa nyid/} log rtogs|= {log par rtogs pa/} log rtogs pa|= {log par rtogs pa/} log lta|= {log par lta ba/} log ston|= {log par ston pa/} log mthong|= {log par mthong ba/} log dad sel|= {log par dad sel/} log 'dren|nā. = {tshogs bdag} vināyakaḥ, gaṇeśaḥ — {log 'dren bgegs kyi rgyal po dang /} /{ma gnyis pa dang tshogs kyi bdag/} … {glang po gdong //} vināyako vighnarājadvaimāturagaṇādhipāḥ \n…gajānanāḥ \n\n a.ko.130ka/1.1.39; vigato nāyako niyantā yasya saḥ vināyakaḥ \n vinayati śikṣayati duṣṭāniti vā \n ṇīñ prāpaṇe a.vi.1.1.39 dra.— {bum pa sar pa 'bru thams cad dang spos chus bkang ba la lan brgya rtsa brgyad bzlas brjod byas pas log 'dren gyis gtses shing zin pa bkrus te dbang bskur na} sarvavrīhigandhodakaparipūrṇaṃ navaṃ kalaśaṃ kṛtvā aṣṭaśatajaptena vināyakopadrutaṃ spṛṣṭvā snāpayet ma.mū.212ka/231; {'dir 'chad par 'gyur ba'i rim pas bdud dang bgegs dang log 'dren rnams phur bus gdab pa'i don dang gnas bsrung ba'i don du sngags pas bsrung ba'i 'khor lo bsgom par bya'o//} iha vakṣyamāṇakrameṇa māravighnavināyakānāṃ kīlanārthaṃ sthānarakṣārthaṃ rakṣācakraṃ bhāvayenmantrī vi.pra.102kha/3.23; {bgegs dang log par 'dren pa las/} /{sems can rnams kyi srog bsrung phyir/} /{rdo rje sems dpas gtor ma bstan//} vajrasattvo diśed balim \n sattvānāṃ prāṇarakṣāya vighnād vināyakādapi \n\n he.ta.22kha/74. log 'dren gyi nang du 'phen pa|nā. vināyakāntakṣepaḥ, vidyārājaḥ — {rig pa mchog dang} … {log 'dren gyi nang du 'phen pa dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…vināyakāntakṣepaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. log nas song ba|bhū.kā.kṛ. pratiyātaḥ — {mi bdag rnams/} /{'ong ba 'bras bu med pa las/} /{skyengs shing log nas song ba'i tshe//} nṛpeṣu pratiyāteṣu vilakṣeṣvaphalāgamāt \n a.ka.264ka/31.54. log nor|= {rkun rdzas} loptram, coritadhanam — {rkun rdzas log nor} loptraṃ tu taddhanam a.ko.204ka/2.10.25; lupyata iti loptram \n lupḶ chedane a.vi.2.10.25. log pa|• saṃ. 1. nivṛttiḥ — {khyab par byed pa log na khyab par bya ba mi gnas pa'i phyir ro//} vyāpakanivṛttau vyāpyasyānavasthānāt ta.pa.217kha/904; {me log kyang shing gi 'gyur ba mi ldog pa} dahananivṛttāvapi na kāṣṭhavikāranivṛttiḥ pra.a.66ka/74; vinivṛttiḥ — {nyon mongs pa can ma yin pa rnams kyi ni sems kyi rgyun gtan du log pa ste/} {gang gi tshe yongs su mya ngan las 'das pa na'o//} akliṣṭānāṃ cittasantānātyantavinivṛtteryadā parinirvāti abhi.bhā.94kha/1230; vyāvṛttiḥ — {don rnams kyi ni spyi gang yin/} /{gzhan las log pa'i mtshan nyid can//} arthānāṃ yacca sāmānyamanyavyāvṛttilakṣaṇam \n pra.vā.119kha/2.30; {de ma yin pa las log pa'i yul can gyi dran pa skyes pa ni} atadvyāvṛttiviṣayā smṛtirutpannā he.bi.239ka/53; viratiḥ — {'dis brdzun du smra ba las log pa'i yon tan ston te} etena mṛṣāvādādviratiguṇaṃ darśayati sū.vyā.205ka/107; apravṛttiḥ — {'dir stong pa nyid ni 'di lta bar gyur pa thams cad kyi mngon par zhen pa thams cad nges par 'byung ba ste/} {log pa gang yin pa de yin la} iha sarveṣāmeva dṛṣṭikṛtānāṃ sarvagrahābhiniveśānāṃ yanniḥsaraṇamapravṛttiḥ sā śūnyatā pra.pa.83kha/108; nivartanam — {nyer len gnod pa med par ni/} /{yid ni log par 'gyur ma yin//} upādānopaghātena vinā na ca nivartanam \n\n pra.a.70kha/78 2. viparyayaḥ — {de nyid don byed pa log pa yin te/} {dmigs pa'i rig byar ma gyur pa dag gis ni 'grub par mi 'gyur ro//} sa eva viparyayo'rthakriyāyā anupalabdhilakṣaṇaprāpteṣu na siddhyati vā.ṭī.83ka/39; vyatirekaḥ — {de la yang ni me yod na/} /{log pa ci yang brten pa yin//} tatrāpyanalasadbhāve vyatirekaḥ kimāśrayaḥ \n\n ta.sa.123ka/1072 3. vivartaḥ — {lam las log pa'i nyes pa dang lam gyi bar mal gyi khyad par dang lam gyi bar mal 'khrul na nyes par 'gyur ba dang} … {yongs su tshol zhing kun tu 'dri'o//} mārgavivartadoṣāṃśca mārga– sthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca …parimārgayati parigaveṣayate da.bhū.183kha/13 4. mithyātvam — {gang zhig rig byed tshig gi don/} /{log par rjes su dpag pas brjod//} vedavākyārthamithyātvaṃ yo vadatyanumānataḥ \n ta.pa.174kha/808; vyāvṛttatvam — {thog mar gang dag rjes 'jug phyir/} /{spyi zhes bya bar grags pa yin/} /{de las gzhan ni log pa'i phyir/} /{khyad par yang ni brjod pa yin//} ādyā ete'nuvṛttatvātsā– mānyamiti kīrtitāḥ \n viśeṣāstvabhidhīyante vyāvṛttatvāt tato'pare \n\n ta.sa.63ka/596; \n\n• vi. = {phyin ci log pa} vitathaḥ — {log pa'i rnam par rtog pa} vitatho vikalpaḥ bo.bhū.29kha/35; {de la blo gros chen po log pa zhes bya ba ni ji ltar dngos po'i rang bzhin brtags pa de bzhin du'ang ma yin} tatra vitathamiti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate la.a.135ka/80; viparītaḥ, o tā — {bstan bcos mdzad pa rnams rab tu byed pa rtsom pa la ni brjod par bya ba la sogs pa'i log par ston pa'i dgos pa ma mthong la} śāstrakṛtāṃ tu prakaraṇaprārambhe na viparītābhidheyādyabhidhāne prayojanamutpaśyāmaḥ nyā.ṭī.37ka/14; {ci ga snang ba log pa 'am/} /{yang na log pa snang ba 'dod/} /{gal te phyin ci log snang na/} /{de la phyin ci log yod min//} viparītā'thavā khyātirviparītasya kiṃ matā \n viparīte yadi khyātirna tasyāsti viparyayaḥ \n\n pra.a.181ka/195; vāmaḥ — {dbang po blun pa dang dbang po zhan pa dang} … {log par 'dzin pa dang} jaḍendriyaśca bhavati, mattendriyaśca…vāmagrāhī śrā.bhū.72ka/187; viṣamaḥ — {byang chub sems dpa'} … {yang dag pas 'tsho ba yin gyi/} {log pas 'tsho ba ma yin no//} bodhisattvaḥ…samyagājīvo bhavati, na viṣamājīvaḥ śi.sa.147kha/143; asat — {log par spyod las yid ni ma bzlog cing //} asatpravṛtteranivṛttamānasaḥ jā.mā.62ka/72; alīkaḥ — {de phyir grub mtha' mi shes pa/} /{log pa'i nga rgyal gyis ni bslad//} tasmādajñāna (ta pā.bhe.)siddhāntāḥ plavante'līkamāninaḥ \n\n ta.sa.100ka/886; \n\n• bhū.kā.kṛ. nivṛttaḥ — {de nas rngon pa de dag rnams/} /{nags su btsal nas phyir log ste//} tataḥ pratinivṛttāste vanamanviṣya lubdhakāḥ \n a.ka.257ka /30.24; vyāvṛttaḥ — {bdag bcas skad cig min sogs las/} /{gang zhig log par rang mtshan nyid//} sātmakākṣaṇikādibhyo yadvyāvṛttaṃ svalakṣaṇam \n ta.sa.132kha/1127; {ci gal te rdo'i dum bu las 'dod chags dang bcas pa nyid dang smra ba nyid gnyis ka log pa yin mod kyi} yadyapi upalakhaṇḍādubhayaṃ vyāvṛttaṃ sarāgatvaṃ ca vaktṛtvaṃ ca nyā.ṭī.90ka/249; parāvṛttaḥ — {khyad par mi snang ba ni dper na/} {du ba las rigs mi mthun pa las log pa'i me tsam rtogs pa lta bu'o//} abhedābhāsā yathādhūmād vijātīyaparāvṛttavahnimātrādhyavasāyinī ta.pa.70kha/592; ta.sa.4ka/61; parivṛttaḥ — {de'i phyir de dag ni las kyi mtha' log pa zhes bya'o//} tasmādetāni parivṛttakarmāntatetyucyate śrā.bhū.4ka/6; virataḥ — {gang tshe sdig las ma log pa//} yadā na virataḥ pāpāt a.ka.168kha/19.56; bhinnaḥ — {de yi ngo bo kun las log//} tadrūpaṃ sarvato bhinnam pra.vṛ.286kha/29; \n \n\n• avya. 1. mithyā — {'di nyid bden gyi gzhan ni log pa'o//} etadeva tathyaṃ mithyā'nyat abhi.sa.bhā.83kha/113; {de bzhin dngos por rnam rtog 'di/} /{log par byis pas rnam par brtags//} tathā bhāvavikalpo'yaṃ mithyā bālairvikalpyate \n\n la.a.122ka/68; mṛṣā — {ji srid sangs rgyas kun mkhyen min/} /{de srid de tshig log pa yin//} yāvadbuddho na sarvajñastāvat tadvacanaṃ mṛṣā \n ta.sa.117kha/1017; vṛthā— {phyogs gnyis ka la yang nyes pa gnyis sngar bstan pa gang yin pa de ni log pa ste/} {don med pa yin no//} doṣadvayamubhayorapi pakṣayoryat prāguktam, tattu vṛthā anarthakam ta.pa.147ka/746; mudhā — {khyad par gyis ni don thams cad/} /{yongs} ( {dngos} ) {su mngon sum gyis mthong ba/} /{gang zhig rtogs} ( {rtog} ) {par byed pa de/} /{rtog de don med log pa yin//} viśeṣeṇa tu sarvārthasākṣātpratyakṣadarśinam \n yaḥ kalpayati tasyāsau mudhā mithyā ca kalpanā \n\n ta.sa.114ka/991; avāk — {gal te bdag gis brgyud nas gtod pa'i steng na gnas pa'i nyi ma log par rtogs pa ma yin na ci+i'i phyir log pa nyid du mthong gi steng du ma yin} yadi nāmātmā (nātmanā bho.pā.) pāramparyārpitamuparisthitamādityamavāgvṛttyā'vabudhyate, kimityavāgeva manyate, nordhvam ta.pa.191ka/845 \n 2. ku — {de ni de yis drangs pa na/} /{lam log par ni ltung bar 'gyur//} sa tayā kṛṣyamāṇaśca kuvartmanyapi sampatet \n ta.sa.86kha/791; ut— {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni lam log par mchis pa'i sems can rnams lam du 'dzud pa lags so//} utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā a.sā.152ka/86; {lam log par zhugs} utpathacāriṇaḥ bo.bhū.90kha/115 3. dur — {bdag gi bu ni de 'dra blo gros log//} sa tādṛśo durmati mahya putraḥ sa.pu.44ka/77. \n \n\n• (dra.— {rnam par log pa/} {phyir log pa/} {gnyid log pa/} {yid log pa/} ). log pa na|nivartamānaḥ, o nā — {gang gi phyir mig gi 'od zer dag me long la sogs pa'i ngos la gtugs nas log pa na rang gi byad la sogs pa dang 'brel ba yin la} yasmānnayanaraśmayo darpaṇāditalapratihatā nivartamānāḥ svamukhādinā sambadhyante ta.pa.129kha/709; {de log pa na log pa dang yang dag pa'i shes pa gnyis ldog par byed} sā nivartamānā mithyāsamyagjñāne nivartayati ta.pa.171ka/800. \n{log par} mithyā — {ji ltar log par skra shad 'dzings/} /{skye bo rab rib can gyis mthong //} keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ \n la.a.122ka/68; avāgvṛttyā — {gal te bdag gis brgyud nas gtod pa'i steng na gnas pa'i nyi ma log par rtogs pa ma yin na ci+i'i phyir log pa nyid du mthong gi steng du ma yin/} yadi nāmātmā (nātmanā bho.pā.) pāramparyārpitamuparisthitamādityamavāgvṛttyā'vabudhyate, kimityavāgeva manyate, nordhvam ta.pa.191ka/845. log pa brgyad du log par nges pa|aṣṭamithyātvamithyāniyatatā — {log pa brgyad du log par nges pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} aṣṭamithyātvamithyāniyatatāṃ ca… (yathābhūtaṃ) prajānāti da.bhū.253kha/50. log pa nyid|mithyātvam — {'phags dang mtshams med byed pa dag/} /{yang dag log pa nyid du nges//} samyaṅmithyātvaniyatā āryānantaryakāriṇaḥ \n\n abhi.ko.8kha/3.44; {de yi log nyid tshad ma gzhan/} /{med na gzung bar mi 'gyur ro//} mithyātvaṃ tasya gṛhyeta na pramāṇāntarād ṛte \n\n ta.sa.106ka/930; mṛṣātvam — {gcig rtogs log nyid yin pa na/} /{kun mkhyen 'khrul pa thob bar 'gyur//} mṛṣātve tvekabodhasya bhrāntaḥ prāpnoti sarvavit \n ta.sa.118kha/1022; vaitathyam — {gang phyir skyes bus byas tshig gis/} /{log pa nyid du rtog par 'gyur//} vaitathyaṃ pratipadyante pauruṣeyo giro yataḥ \n\n ta.sa.76ka/714. log pa nyid du nges pa|vi. mithyātvaniyataḥ — {log pa nyid du nges pa'i phung po} mithyātvaniyatarāśiḥ ma.vyu.1738 (38ka); ma.vyu.6830 (97kha). log pa nyid du nges pa'i phung po|mithyātvaniyatarāśiḥ ma.vyu.1738 (38ka). log pa dad sel|= {log par dad sel/} log pa med pa|vi. avirataḥ — {des na bdag dang bdag gi ba yang chags pa dang bcas par 'gyur bas nyes pa thams cad bsgribs pas thams cad du 'jug pa dang ldan par 'gyur ba'i phyir/} {'di 'khor ba dang 'brel pa nyid log pa med pa yin no//} tasmādātmani ātmīye ca snehavān sakaladoṣatiraskaraṇena sarvatrāvṛttimānitisaṃsārasaṅgama evāsyāvirataḥ pra.a.138kha/148. log pa la bden par chags pa|mithyāsatyābhiniveśaḥ — {log pa la bden par chags pas ni phung po lnga 'dus pa dang 'byung ba chen po dang 'byung ba las gyur pa skye'o//} mithyāsatyābhiniveśāt pañcaskandhakadambakaṃ mahābhūtabhautikaṃ pravartate la.a.104kha/51. log pa'i nga rgyal|• saṃ. mithyābhimānaḥ — {log pa'i nga rgyal bsten phyir dang /} … {dgra bcom rnams kyi chos spong byed//} mithyābhimānāśrayāt…dharmān kṣipantyarhatām \n\n ra.vi.128kha/118; \n \n\n• pā. mithyāmānaḥ, mānabhedaḥ — {nga rgyal bdun} … {nga rgyal dang} … {log pa'i nga rgyal lo//} sapta mānāḥ—mānaḥ…mithyāmānaśca abhi.bhā.232ka/782; {yon tan ma yin pa dang ldan pa la bdag yon tan dang ldan no snyam pa ni log pa'i nga rgyal lo//} aguṇavato guṇavānasmīti mithyāmānaḥ abhi.bhā.232kha/782; \n \n\n• vi. alīkamānī— {de phyir grub mtha' mi shes pa/} /{log pa'i nga rgyal gyis ni bslad//} tasmādajñāna (jñāta pā.bhe.)siddhāntāḥ plavante'līkamāninaḥ \n\n ta.sa.100ka/886. log pa'i rjes su 'brang ba|vi. mithyānucārī — {byis pa'i blo can bdag tu mngon par zhen pa} … {log pa'i rjes su 'brang ba de dag ni} ime bālabuddhaya ātmābhiniviṣṭāḥ…mithyānucāriṇaḥ da.bhū.219kha/31. log pa'i gti mug|mithyāmohaḥ — {log pa'i gti mug spangs shing mi stsogs par gnas te} anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati da.bhū.201ka/22. log pa'i rtog ge|mithyāvitarkaḥ — {blo gros chen po ma 'ongs pa'i dus na} … {ngur smrig gi rgyal mtshan thogs pa/} {skyes bu glen pa log pa'i rtog ges sems nyams par gyur pa} bhaviṣyanti tu punarmahāmate anāgate'dhvani…kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetasaḥ la.a.156ka/103. log pa'i rtog ge pa|kutārkikaḥ — {gzhan yang blo gros chen po ma 'ongs pa'i dus na/} {mi mkhas pa la log pa'i rtog ge pa dag la mkhas pa dag gis dris te} punaraparaṃ mahāmate…kutārkikā durvidagdhamatayo'nāgate'dhvani pṛṣṭā vidvadbhiḥ la.a.100kha/47. log pa'i rtog ges sems nyams par gyur pa|vi. mithyāvitarkopahatacetāḥ — {blo gros chen po ma 'ongs pa'i dus na} … {ngur smrig gi rgyal mtshan thogs pa/} {skyes bu glen pa log pa'i rtog ges sems nyams par gyur pa} bhaviṣyanti tu punarmahāmate anāgate'dhvani…kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetasaḥ la.a.156ka/103. log pa'i rtog pa can|kutārkikaḥ — {'di dag ro bzhin byis pa yi/} /{log pa'i rtog pa can gyis brtags//} bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ la.a.121kha/68. log pa'i brtul zhugs can|vi. mithyāvrataḥ — {brkam chags log pa'i brtul zhugs can/} /{chags sdang snyigs ma can rnams kyi/} /{rtag tu tsha ba'i zangs chen ni/} /{'di dag 'jig pa med pa'i gnas//} mithyāvratānāṃ lubdhānāṃ rāgadveṣakaṣāyiṇām \n etāsu nityataptāsu kumbhīṣvevākṣayaḥ kṣayaḥ \n\n a.ka.111kha/10.132. log pa'i thabs byed pa|vipravādanam — {log pa'i thabs byed pa'i ltung byed do//} (iti) vipravādana (ne prāyaścittika)m vi.sū.53kha/68. log pa'i don can|vi. mithyārtham — {rig byed kyi tshig ni log pa'i don can yin te/} {tshig yin pa'i phyir me ni grang ngo zhes bya ba la sogs pa'i skyes bu'i tshig bzhin no//} mithyārthaṃ vaidikaṃ vaco vākyatvād, agniḥ śīta ityādi puruṣavākyavat ta.pa.230kha/931. log pa'i 'dod chags|mithyārāgaḥ — {byang chub sems dpa'i sa 'od byed pa 'di la gnas pa'i byang chub sems dpa'i log pa'i 'dod chags} … {spangs shing mi stsogs par gnas so//} asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya…anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchati da.bhū.201ka/22. log pa'i rnam par rtog pa|mithyāvikalpaḥ — {de nyid 'tshed pas kyang brjod do//} {gting ma tshugs pa log pa'i rnam par rtog pa dag gis chog go//} tadeva pācakatvenāpīti alamapratiṣṭhitairmithyāvikalpaiḥ pra.vṛ.280ka/22. log pa'i blo|• vi. durbuddhiḥ — {log pa'i blo dang yon po dang /} /{byis pa g}.{yo dang nga rgyal can//} durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ \n sa.pu.102kha/164; \n \n\n• saṃ. vimatiḥ — {de bzhin smra po de la ni/} /{log pa'i blo ni skye mi 'gyur//} tathāpi vimatirna syāt pūrvavat tatra vaktari \n\n ta.sa.111ka/964. log pa'i 'tsho ba|= {log par 'tsho ba/} log pa'i zhe sdang|mithyādoṣaḥ — {log ba'i zhe sdang spangs shing mi stsogs par gnas so//} anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchati da.bhū.201ka/22. log pa'i yid|= {log yid/} log pa'i lam|apathaḥ — {legs par 'gyur ba med par byas/} /{log pa'i lam ni bzang po bzhin//} śreyaso'paharatyeva ramaṇīyamivāpatham \n\n jā.mā.91ka/104; unmārgaḥ — {de bas bdag gi sha sbyin rtsol ba yis/} /{log pa'i lam du yi dam bcas pa thong //} svamāṃsadānavyavasāyamasmāt sva (sa bho.pā.)niścayonmārgamimaṃ vimuñca \n\n jā.mā.41ka/48; asanmārgaḥ — {der ni log pa'i lam mang zhing /} /{the tshom las kyang brgal dka' ste//} tatrāsanmārgabāhulyādvicikitsā ca durjayā \n\n bo.a.37ka/9.162; mithyāmārgaḥ — {kye ma sems can 'di dag ni 'khor ba'i mya ngan dang dgon pa chen por las shing} … {log pa'i lam gol bar zhugs pa} mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ…mithyāmārgavipathaprayātāḥ da.bhū.191kha/17; vimārgaḥ — {log pa'i lam las sems blan te/} /{yang dag dmigs la rtag par yang /} /{bdag gis mnyam par gzhag par bya//} samādhānaṃ karomyaham \n vimārgāccittamākṛṣya svālambananirantaram \n\n bo.a.30kha/8.186. log pa'i lam gol bar zhugs pa|vi. mithyāmārgavipathaprayātaḥ — {kye ma sems can 'di dag ni 'khor ba'i mya ngan dang dgon pa chen por lus shing} … {log pa'i lam gol bar zhugs pa} mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ… mithyāmārgavipathaprayātāḥ da.bhū.191kha/17. log pa'i lam thibs por rgyu ba|vi. utpathagahanacārī — {kye ma sems can 'di dag ni lta ba ngan par ltung ba dag ste/} … {log pa'i lam thibs por rgyu ba yin gyis} kudṛṣṭipatitā bateme sattvāḥ… utpathagahanacāriṇaḥ da.bhū.190kha/17. log pa'i shes pa|mithyājñānam — {gal te byas pa log pa'i shes pa'i rgyu yin na/} {de'i tshe ma byas pa yang dag pa'i shes pa'i rgyu nyid yin no zhes bya ba thob ste} yadi kṛtakatā mithyājñānanibandhanam, tadā samyagjñānasyākṛtakatā heturiti prāptam ta.pa.170kha/799; {log pa'i shes pa las bya rog dang ta la tsam du yang don 'grub pa med de} mithyājñānāddhi kākatālīyā'pi nāstyarthasiddhiḥ nyā.ṭī.39ka/31; mithyāpratyayaḥ — {log pa'i shes pa nyid yin te/} {ut+pala'i 'dab ma brgya 'bigs pa bzhin no//} mithyāpratyaya eṣa utpalapatraśatavedhavat ta.pa.184kha/830; mithyābuddhiḥ — {gang 'dir bar chad bcas blo la/} /{bar chad med pa'i blo nges dang /} /{bar chad med la'ang gang gzhan pa/} /{'di gnyis log pa'i shes pa ste//} yā ceyaṃ sāntare buddhirnairantaryāvasāyinī \n nirantare'pi yā cānyā mithyābuddhiriyaṃ dvidhā \n\n ta.sa.25kha/271; mithyāmatiḥ — {'khrul pa log shes nor ba'i sems//} bhrāntirmithyāmatirbhramaḥ a.ko.139ka/1.5.4; mithyā cāsau matiśca mithyāmatiḥ a.vi.1.5.4; durjñānam — {chags dang zhe sdang rgyags dang bsnyon/} /{bkres skom sogs kyis dbang nyams pas/} /{shes bya'i don la log shes skye//} rāgadveṣamadonmādakṣuttṛṣṇādikṣatendriyaiḥ \n durjñāne jñāyamāne'rthe ta.sa.105ka/923. log par khengs pa|mithyāmānaḥ — {log par khengs pas tshim de la/} /{thub pa mngon shes lnga pas smras/} /{me tog 'bras bu rgyas pa 'di/} /{mi bdag khyod kyi drin gyis min//} taṃ mithyāmānasantuṣṭaṃ pañcābhijño munirnṛpam \n uvāca tvatprabhāveṇa nāyaṃ puṣpaphalodayaḥ \n\n a.ka.209ka/86.18. log par 'gyur|kri. 1. nivartate — {sems tsam la ni 'jug pa yis/} /{thar pa 'dzin las log par 'gyur//} cittamātrāvatāreṇa mokṣagrāhānnivartate \n\n la.a.169kha /126; nivartayati — {de log pa na de yang log pa de ltar na med pa'am phyin ci log tu 'gyur ro//} sa nivartamānastāmapi nivartayatītyānarthakyaṃ syāt, viparyayo vā pra.vṛ.325ka/75 2. nivṛttirbhavet— {de lta min na gcig log pas/} /{ji ltar gzhan ni log par 'gyur//} anyathaikanivṛttyā'nyanivṛttiḥ kathaṃ bhavet \n pra.vṛ.270ka/11. log par sgrub pa|vipratipattiḥ — {byang chub sems dpa'} … {khro ba spyo 'dems byed pa rnams kyi log par sgrub pas skyo ba'i yid kyis sbyin pa sbyin par yang mi byed kyi} na ca bodhisattvaḥ…roṣakāṇāṃ paribhāṣakāṇāṃ vipratipattyā khinnamānaso dānaṃ dadāti bo.bhū.65ka/84; mithyāpratipattiḥ — {log par sgrub pa'i de bzhin nyid dang} mithyāpratipattitathatām sū.vyā.244kha/161. log par sgrub pa'i de kho na|pā. mithyāpratipattitattvam, prabhedatattvabhedaḥ — {rab tu dbye ba'i de kho na rnam pa bdun te/} {'jug pa'i de kho na dang} … {log par sgrub pa'i de kho na dang} … {yang dag par sgrub pa'i de kho na ste} saptavidhaṃ prabhedatattvam—pravṛttitattvam…mithyāpratipattitattvam …samyakpratipattitattvaṃ ca ma.bhā.13ka/101. log par sgrub pa'i de bzhin nyid|pā. mithyāpratipattitathatā, tathatābhedaḥ — {de bzhin nyid rnam pa bdun po 'jug pa'i de bzhin nyid dang} … {log par sgrub pa'i de bzhin nyid dang} … {yang dag par sgrub pa'i de bzhin nyid la brten nas bden pa rnam par gzhag pa yin no//} satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ… mithyāpratipattitathatāṃ… samyakpratipattitathatāṃ ca sū.vyā.244kha/161. log par bsgrub pa|vipratipattiḥ — {slong ba po log par bsgrub pa rnam pa sna tshogs dag la gnas pa/} {rgod pa'i bdag nyid/} {ma bsdams pa} vividhavipratipattisthitānāmuddhatānāmasaṃvṛtātmanāṃ yācanakānām bo.bhū.65ka/84; {dngos po'i de bzhin nyid la log par bsgrub pa} padārthatathātve vipratipattiḥ vi.sū.90ka/108. log par nges pa|mithyātvaniyatatā — {de ni sems can gyi phung po yang dag par nges pa dang log par nges pa dang} … {rab tu shes te} sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti mithyātvaniyatatāṃ ca da.bhū.253kha/50; mithyāniyatatā— {log pa brgyad du log par nges pa dang} … {yang dag pa ji lta ba bzhin du rab tu shes so//} aṣṭamithyātvamithyāniyatatāṃ ca… (yathābhūtaṃ) prajānāti da.bhū.253kha/50. log par mngon sbyor|mithyābhiyogaḥ — {log par mngon sbyor ngan brjod dang //} mithyābhiyogo'bhyākhyānam a.ko.141ka/1.6.10. log par 'jug pa|1. pratyagvṛttiḥ — {de ltar der gnas pa'i 'jug phyir/} /{log par 'jug phyir brtad} (? {gtad} ) {pa yi//} {zhes bya ba la sogs pa gang smras pa} yaduktam, ‘evaṃ prāṅnatayā vṛttyā pratyagvṛttisamarpitam \n’ ityādi ta.pa.191ka/846 2. viplutiḥ — {rnam par 'gyur ba ni log par 'jug pa ste} vikriyeti viplutiḥ ta.pa.109ka/668. log par rjes chags|mithyānurāgaḥ — {log par rjes chags las skyes pa'i/} /{rig byed bsam pas rmongs byas pas/} /{rig byed log pa nyid kyi rgyu/} /{mi shes cung zad ngo mtshar med//} mithyānurāgasañjātavedādhyānajaḍīkṛtaiḥ \n mithyātvaheturajñāta iti citraṃ na kiñcana \n\n ta.sa.89ka/810. log par rtog pa|1. mithyākalpanā — {'di ltar log par rtog pa dang /} /{sdig pas sems dang lus la gnod//} mithyākalpanayā citte pāpātkāye yato vyathā \n\n bo.a.21ka/7.27 2. {log par rtogs pa} ityasya sthāne \n log par rtogs pa|• saṃ. vipratipattiḥ — {de ltar na ma 'khrul ba smos pa ni log par rtogs pa bsal ba'i phyir yin no//} ityevamabhrāntagrahaṇaṃ vipratipattinirāsārtham nyā.ṭī.41ka/46; {skye bo ngan pa'i log par rtogs pas tha snyad mdzes pa ma yin te} durjanānāṃ vipratipattiraśobhano vyavahāraḥ vā.ṭī.105kha/68; mithyāpratipattiḥ — {de kho na mi rtogs shing log par rtogs pa'i mi shes pa ni ma rig pa'o//} tattve'pratipattiḥ mithyāpratipattiḥ ajñānamavidyā śi.sa.125ka/121; vimatiḥ — {des na tha snyad pa dag ni tha snyad la yang log par rtogs pa kho na'o//} tato vyavahāre'pi vimatireva vyavahāriṇām pra.a.25kha/29; \n \n\n• pā. vipratipattiḥ, viruddhā pratipattiḥ — {'dir log par rtogs pa rnam pa bzhi ste/} {grangs dang mtshan nyid dang spyod yul dang 'bras bu'i yul lo//} caturvidhā cātra vipratipattiḥ — saṃkhyālakṣaṇagocaraphalaviṣayā nyā.ṭī.39kha/35; {mtshan nyid la log par rtogs pa bsal nas/} {'bras bu la log par rtogs pa bsal ba'i phyir smras pa} lakṣaṇavipratipattiṃ nirākṛtya phalavipratipattiṃ nirākartumāha nyā.ṭī.47ka/90; \n \n\n• vi. vipratipannaḥ — {kha cig phyogs nyid mthun pa'i phyogs la ltos pa'i nang gi khyab pa} ( {dang phyi'i khyab pa} ) {bstan pa yin no snyam du log par rtog} (? {rtogs} ) {pa} pakṣasapakṣāpekṣayā'ntarvyāptiḥ, bahirvyāptiśca pradarśyate ityeke vipratipannāḥ vā.ṭī.55ka/8. log par rtogs pa rnam pa bzhi|caturvidhā vipratipattiḥ — 1. {grangs la log par rtogs pa} saṃkhyāvipratipattiḥ, 2. {mtshan nyid la log par rtogs pa} lakṣaṇavipratipattiḥ, 3. {spyod yul la log par rtogs pa} gocara/viṣayavipratipattiḥ, 4. {'bras bu la log par rtogs pa} phalavipratipattiḥ nyā.ṭī.39kha/35. log par rtogs pa med pa|avipratipattiḥ — {bdag med pa ni bdag tu lta ba dang 'gal ba yin zhes bya ba la log rtogs med pa nyid do//} nairātmyadarśanaṃ tu ātmadarśanaviruddhamityaviprattipattireva pra.a.110ka/118. log par rtogs pa'i yul can|vi. vipratipattiviṣayāpannaḥ — {log par rtog} ( {sa} ) {pa'i yul can don la sogs pa las} ( {tsan dan las gzhan} ) {gzugs dang dri dang reg bya dang shes bya nyid la sogs pa bzhin du shes pa yin te} vipratipattiviṣayāpannāccandanādanye rūparasagandhasparśā he (sparśajñeya bho.pā.)tvādayaśceti pratijānīmahe, na vyapadiśyamānatvāt vā.ṭī.74ka/29. log par rtogs par 'gyur|kri. vipratipadyate — {ci'i phyir de la sangs rgyas pa la sogs pa log par rtog} ( {sa} ) {par 'gyur} kimiti kecit tatra bauddhādayo vipratipadyante ta.pa.165kha/786. log par rtogs par byed|kri. vipratipadyate — {des kyang gnod pa med pas na/} /{sgrub pa gsal bar yod pas ni/} /{ci phyir thams cad mkhyen pa la/} /{rmongs pa'i blo can log rtogs byed//} tataśca bādhakābhāve sādhane sati ca sphuṭe \n kasmād vipratipadyante sarvajñe jaḍabuddhayaḥ \n\n ta.sa.120kha/1044. log par lta|= {log par lta ba/} log par lta ba|• saṃ. mithyādṛṣṭiḥ — {'di lta ste/} {lta bas gzings pa 'di ni log par lta ba'i nang na ma rungs pa ste} idamagraṃ mithyādṛṣṭīnāṃ yaduta gahanatādṛṣṭiḥ śi.sa.96kha/96; {chad par lta ba dang log par lta ba ni med pa'i sgor zhugs pa'i phyir sgro 'dogs par byed pa ma yin no//} ucchedadṛṣṭirmithyādṛṣṭiśca na samāropike, abhāvamukhapravṛttatvāt abhi.bhā.231ka/779; viparyāsaḥ — {log par lta ba la spyad par gyur cing da ltar yang log par lta ba la spyod do//} viparyāse caritāvinaḥ, etarhyapi viparyāse caranti a.sā.332kha/187; \n\n• pā. 1. mithyādṛṣṭiḥ \ni. akuśalakarmabhedaḥ — {srog gcod pa dang ma byin par len pa dang} … {log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipātādattādāna…mithyādṛṣṭayo daśākuśalāḥ ta.pa.315ka/1096; abhi.ko.14ka/4.82; kudṛṣṭiḥ— \n{de nas mi dge ba bcu yongs su spang ba bsgom par bya ste/} {srog gcod pa dang} … {log lta'o//} tato daśākuśalaparityāgaṃ vibhāvayet prāṇātipātam…kudṛṣṭiṃ ceti vi.pra.32ka/4.5; mithyādarśanam— {de} … {bdag nyid kyang log par lta ba spangs shing gzhan yang log par lta ba spong ba la yang dag par 'god do//} saḥ…ātmanā ca mithyādarśanātprativirato bhavati, parānapi ca mithyādarśanaviramaṇāya samādāpayati a.sā.286kha/162 \nii. anuśaya/dṛṣṭisvabhāvabhedaḥ — {lta ba'i rang bzhin lnga ni/} {'jig tshogs la lta ba dang log par lta ba dang mthar 'dzin par lta ba dang lta ba mchog tu 'dzin pa dang tshul khrims dang brtul zhugs mchog tu 'dzin pa'o//} pañca dṛṣṭisvabhāvāḥ—satkāyadṛṣṭiḥ, antagrāhadṛṣṭiḥ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, śīlavrataparāmarśaśca abhi.bhā.228ka/765; {lta ba rnam pa lnga'i bye brag ni 'jig tshogs la lta ba dang} … {log par lta ba dang} dṛṣṭeḥ pañcākāro bhedaḥ—satkāyadṛṣṭiḥ…mithyādṛṣṭiḥ abhi.sa.bhā.40ka/55; mithyādṛk — {log lta the tshom de dag dang /} /{ldan dang 'ba' zhig ma rig dang //} mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā \n abhi.ko.16kha/5.14 \n 2. mithyādṛk ( mithyādṛṣṭiḥ), akṣaṇabhedaḥ— {dmyal ba yi dwags dud 'gro dang /} /{kla klo tshe rings lha dang ni/} /{log lta sangs rgyas mi 'byung dang /} /{lkugs pa 'di rnams mi khom brgyad//} narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ \n mithyādṛgbuddhakāntārau mūkatā'ṣṭāvihākṣaṇāḥ \n\n bo.pa.45kha/5; mithyādarśanam ma.vyu.2305 (45ka); \n \n\n• vi. mithyādṛṣṭiḥ — {rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa} … {log par lta ba} … {mi dge ba'i las kyi bya ba sna tshogs dang ldan pa dag ste} ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ …mithyādṛṣṭayaḥ… vividhākuśalakarmakriyāparigatāḥ ga.vyū.26ka/123; mithyādṛṣṭikaḥ — {des mi ma byin par len pa} … {log par lta ba} … {btson rar btsud par gyur to//} tena adattādāyināṃ puruṣāṇāṃ…mithyādṛṣṭikānām…cārake prakṣiptānyabhūvan ga.vyū.191ka/273; viparītadarśanaḥ — {mi mkhas dag dang log par lta rnams dang /} … {sgyu can gang /} /{de dang lhan cig bcom ldan khyod mi rkyen//} abudhā viparītadarśanāḥ… śaṭhāśca ye bhagavaṃstaiḥ saha saṅgataṃ na te \n\n vi.va.127ka/1.16. log par lta ba can|vi. mithyādṛṣṭiḥ — {'phags pa rnams la skur pa 'debs pa log par lta ba can dag ste} āryāṇāmapavādakā mithyādṛṣṭayaḥ da.bhū.200ka/22. log par lta ba spong ba|pā. mithyādarśanaviramaṇam, kuśalakarmabhedaḥ — {gzhan yang log par lta ba spong ba la yang dag par 'god do//} parānapi ca mithyādarśanaviramaṇāya samādāpayati a.sā.286kha/162; mithyādṛṣṭeḥ prativiratiḥ ma.vyu.1698 (37kha). log par ltung ba|• saṃ. vinipātaḥ — {sems can dmyal ba la sogs pa log par ltung bar 'gro ba'i phyir ro//} narakādivinipātagamanāt bo.pa.88ka/50; {log par ltung ba ni ngan song ste/} {dmyal pa la sogs pa'o//} vinipātaḥ apāyo narakādiḥ abhi.sphu.186kha/943; apāyaḥ — {mnga' bdag gtum pos nges par sbyar na ni/} {'bras bu med kyang log par ltung ba'i 'jigs pas 'jug} pracaṇḍaprabhuniyoge niṣphale'pyapāyabhayāt pravartate pra.a.7ka/8; \n \n\n• vi. vinipātagataḥ — {log par ltung dang mgon med dang /} /{brtul zhugs gnas la bgo bya zhing //} vinipātagatānāthavratasthān saṃvibhajya ca \n bo.a.13kha/5.85; vinipātakaḥ — {log par ltung ba'i chos can ma yin pa} avinipātakadharmā abhi.sphu.186ka/943. log par ltung ba'i chos can ma yin|= {log par ltung ba'i chos can ma yin pa/} log par ltung ba'i chos can ma yin pa|vi. avinipātadharmā — {ci'i phyir log par ltung ba'i chos can ma yin no//} kasmādavinipātadharmā bhavati abhi.bhā.21ka/943; avinipātakadharmā — {rgyun du zhugs pa yin te/} {log par ltung ba'i chos can ma yin pa dang rdzogs pa'i byang chub tu nges par gzhol ba yin} srotāpanno bhavannavinipātakadharmā niyataṃ saṃbodhiparāyaṇaḥ abhi.sphu.186ka/943. log par ltung bar byed|= {log par ltung bar byed pa/} log par ltung bar byed pa|• kri. vinipātayiṣyati — {dam pa'i chos la skur pa rnams bdag dang gzhan dag kyang log par ltung bar byed do//} saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti la.a.92ka/38; \n \n\n• saṃ. vinipātanam — {dgra thams cad log par ltung bar byed pas dgra tshar phyin par byas par gyur pa} sarvaśatrūṇāṃ tadvinipātanena vairaniryātanaṃ kṛtavataḥ bo.pa.90ka/53. log par ltung bar mi 'gyur|kri. vinipātaṃ na gamiṣyati — {kun dga' bo bu mo 'di dge ba'i rtsa ba dang sems bskyed pa dang sbyin par bya ba'i chos yongs su gtong ba 'dis/} {bskal pa bcwa lnga'i bar du log par ltung bar mi 'gyur te} eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati a.śa.69kha/61. log par ston pa|• saṃ. vitathābhidhānam — {'gal ba med pa'i phyir dang 'chad pa po dgos pa med pa la log par ston pa la 'bras bu med pa'i phyir ro//} anuparodhāt niṣprayojanavitathābhidhānavaiphalyācca vaktuḥ pra.vṛ.323ka/73; apadeśaḥ mi.ko.42kha; \n \n\n• vi. viparyayadīpī — {tshul khrims 'chal pa dang log par ston pa la mthun par mi bya'o//} unmoṭanaduḥśīlaviparya(ya)dīpinoḥ vi.sū.91kha/109; \n \n\n• pā. viparyayordarśanagatam, prāyaścittikabhedaḥ — {log par ston pa'i ltung byed do//} (iti) viparyayordarśanagata (o te prāyaścittika)m vi.sū.54ka/69. log par mthong ba|• saṃ. durdṛṣṭiḥ — {gal te la la dag tu ni/} /{'khrul phyir yid brtan med ce na/} /{rtags log mthong phyir de de 'dra//} tat kvacid vyabhicārataḥ \n nāśvāsa iti celliṅgaṃ durrdṛṣṭeretadīdṛśam \n\n pra.vā.121ka/2.69; \n\n• nā. vitathadarśanaḥ, avīcinarakapradeśaḥ — {de ltar sdig pa byed pa de mtshon cha'i nyam nga ba de las thar nas me mdag dang lci skam gyi mer 'bogs te/} {las kyis bskos pa'i sa phyogs log par mthong ba zhes bya ba gzhan du 'gro'o//} eṣa sa pāpakartā tasmācchastrasaṅkaṭānmuktaḥ kathamapyaṅgārakarṣūrlaṅghayitvā karmaṇā bhrāmitaḥ pradeśamanyaṃ prapadyate vitathadarśanaṃ nāma śi.sa.46ka/43. log par dad sel|nā. krakucchandaḥ, buddhaḥ — {ser thub dang log par dad sel dang thams cad mnga' ba dang} … {sogs pa de bzhin gshegs pa thams cad} kanakamunikrakucchandaviśvabhuk… pramukhāḥ sarvatathāgatāḥ ga.vyū.66kha/157; {'od srung dang ni log dad sel/} /{'dren pa gser thub} … {gzhan dag dang /} /{de dag thams cad byas dus rgyal//} kāśyapaḥ krakucchandaśca kanakaśca vināyakaḥ \n… anye vai sarve te kṛtino jināḥ \n\n la.a.188kha/160; {gser thub dang log par sel dang} … {pad mo'i bla la stsogs pa de bzhin gshegs pa thams cad} kanakamunikrakucchanda…padmottarapramukhāḥ sarvatathāgatāḥ ga.vyū.66kha/157; ma.vyu.90 (3ka); krakucchandakaḥ — {log par dad sel dang} … {spyan bzang ste/} {sangs rgyas bcom ldan 'das de dag bri bar bya'o//} krakucchandakaḥ… sunetraśceti \n ityete buddhā bhagavantaścitrāpayitavyāḥ ma.mū.137kha/48. log par 'dren|= {log 'dren/} log par 'dren pa|= {log 'dren/} log par snang ba|vitathapratibhāsatvam — {bdag dang rnam par rig par snang ba ni log par snang ba'i phyir ro//} ātmavijñaptipratibhāsasya ca vitathapratibhāsatvāt ma.bhā.2kha/14. log par spyod pa|mithyācāraḥ — {bdag nyid kyang 'dod pas log par spyod pa spangs pa yin no//} {gzhan yang 'dod pas log par spyod pa spong ba la yang dag par 'god do//} ātmanā ca kāmamithyācārāt prativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati a.sā.286kha/161; asatpravṛttiḥ — {log par spyod las yid ni ma bzlog cing //} asatpravṛtteranivṛttamānasaḥ jā.mā.62ka/72. log par byed pa|kri. vipratipadyate — {sems de srog gi phyir yang mi gtong zhing sems can rnams la yang log par mi byed pa} taccittaṃ jīvitahetorapi na parityajati, na sattveṣu vipratipadyate śi.sa.9kha/10. log par mi ltung ba'i chos can|vi. avinipātadharmā — {gang zag gang kun tu sbyor ba gsum po 'jig tshogs la lta ba dang tshul khrims dang brtul zhugs mchog tu 'dzin pa dang the tshom rnams spangs nas/} {log par mi ltung ba'i chos can rdzogs pa'i byang chub tu nges par gzhol ba} … {rgyun du zhugs par gyur cing} yo'yaṃ pudgalastrayāṇāṃ saṃyojanānāṃ prahāṇātsatkāyadṛṣṭeḥ, śīlavrataparāmarśasya, vicikitsāyāḥ srotāpanno bhavati \n avinipātadharmā, niyataḥ saṃbodhiparāyaṇaḥ śrā.bhū.69kha/177. log par mos pa|viparītādhimokṣaḥ — {skyes pa ni 'das pa dang da ltar byung ba'o//} … {nor ba ni dman pa ste log par mos pa'i phyir ro//} jātā atītapratyutpannā…bhrāntikā hīnā viparītādhimokṣāt sū.vyā.162ka/52. log par 'tsho ba|1. mithyājīvaḥ — {log par 'tsho bar byed pa'i chos byung ba rnams dang du len par byed} utpannān…mithyājīvakarān dharmānadhivāsayati bo.bhū.91ka/115; {log 'tsho sbyang dka'i phyir logs shig//} mithyājīvaḥ pṛthak kṛtaḥ \n duḥśodhatvāt abhi.ko.14ka/4.86 \n 2. mithyājīvitam — {bdag ni deng nyid shi yang bla'i/} /{log 'tshos yun ring gson mi rung /} /{bdag lta yun ring gnas gyur kyang /} /{'chi ba'i sdug bsngal de nyid yin//} varamadyaiva me mṛtyurna mithyājīvitaṃ ciram \n yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me \n\n bo.a.16kha/6.56. log par 'tsho bar byed pa|vi. mithyājīvakaraḥ — {log par 'tsho bar byed pa'i chos byung ba rnams dang du len par byed cing /} {de dag gis mi 'dzem la/} {sel bar mi byed na/} {nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te} utpannān…mithyājīvakarāndharmānadhivāsayati; na tai ritīyate, na vinodayati \n sāpattiko bhavati sātisāraḥ bo.bhū.91ka/115. log par 'dzin pa|• vi. vāmagrāhī — {dbang po blun pa dang /} {dbang po zhan pa dang} … {log par 'dzin pa dang} jaḍendriyaśca bhavati, mattendriyaśca…vāmagrāhī śrā.bhū.72ka/187; viparītagrāhī — {de kun nas mnar sems kyi sems dang ldan zhing bka' blo mi bde bas log par 'dzin pa dang /} {dga' zhing gus pa med pas dmu rgod kyi rang bzhin can zhig yin na} sa āghātacittaḥ syād durvaco viparītagrāhī vigatapremagauravaḥ khaṭuṅkajātīyaḥ bo.bhū.95kha/121; \n\n• pā. asadgrāhaḥ — {log par 'dzin pa rnam pa bdun} saptavidho'sadgrāhaḥ sū.vyā.178ka/72; dra.— \n{log par 'dzin pa rnam pa bdun} saptavidho'sadgrāhaḥ — 1. {med pa la yod par 'dzin pa} asati sadgrāhaḥ, 2. {nyes pa dang ldan pa la yon tan dang ldan pa nyid du 'dzin pa} doṣavati guṇavattvagrāhaḥ, 3. {yon tan dang ldan pa la yon tan dang ldan pa ma yin pa nyid du 'dzin pa} guṇavatyaguṇavattvagrāhaḥ, 4. {'du byed thams cad la rtag par log par 'dzin pa} sarvasaṃskāreṣu nityāsadgrāhaḥ, 5. {'du byed thams cad la bde bar log par 'dzin pa} sarvasaṃskāreṣu sukhāsadgrāhaḥ, 6. {chos thams cad la bdag tu log par 'dzin pa} sarvadharmeṣu ātmāsadgrāhaḥ, \n 7. {mya ngan las 'das pa la ma zhi bar log par 'dzin pa} nirvāṇe aśāntāsadgrāhaḥ sū.vyā.178ka/72. log par zhugs|= {log par zhugs pa/} log par zhugs pa|• vi. mithyāpratipannaḥ — {rigs la gnas pa'i gang zag ni rigs la gnas pa kho na yin la/} {ma zhugs shing nges par ma byung ba yang yod do//} … {log par zhugs pa dang log pa ma yin par zhugs pa dang} asti gotrasthaḥ pudgalaḥ gotra eva sthitaḥ, nāvatīrṇaḥ, na niṣkrāntaḥ… mithyāpratipannaḥ, amithyāpratipannaḥ śrā.bhū.8kha/19; vipratipannaḥ — {log par zhugs pa rnams la kun tu srung ba'o//} ārakṣaṇatā vipratipanneṣu śi.sa.157kha/151; vipannaḥ — {gtan du log par zhugs pa'i bsam pas bya ba de byed pa na} atyantavipannenāśayena tāṃ kriyāṃ prakurvan abhi.bhā.181ka/621; vitathapravṛttaḥ — {gang dag 'dod chags zhe sdang rgyags dang gti mug gi/} /{ngo bo kun rtog gis} (? {rgyus} ) {bskyed log par zhugs shes nas//} ye rāgadoṣamadamohasa (sva bho.pā.)bhāvaṃ jñātvā saṅkalpahetujanitaṃ vitathapravṛttam \n pra.pa.48kha/58; abhūtagataḥ — {lhag pa'i bsam pa zhes bya ba ni/} {'byung po rnams la des pa'o} … {log par zhugs pa la bden pa'o//} adhyāśaya ucyate—saumyatā bhūteṣu…satyatā abhūtagateṣu śi.sa.157ka/151; \n\n• saṃ. 1. vipratipattiḥ — {gnyen du 'thams pa rim gro byas pa rnams la log par zhugs pa'i} jñātiśabdamānitāsu ca vipratipatteḥ śi.sa.48ka/46 2. vipratipannatvam — {rgyu la log par zhugs pa'i phyir ro snyam du bsams pa yin no//} hetau vipratipannatvādityabhiprāyaḥ abhi.sphu.96ka/773. log par zin pa|vi. durgṛhītaḥ — {'phags pa rab 'byor de bzhin du 'di la kha cig log par zin cing} … {log par kha ton byas pas} evameva ārya subhūte ihaike durgṛhītena …duḥsvādhyātena a.sā.134kha/77. log par sel|= {log par dad sel/} log par lhung|= {log par lhung ba/} log par lhung ba|vinipātaḥ — {de dang ldan pas lus dang bral ba'i 'og tu ngan song ngan 'gro log par ltung ba sems can dmyal ba rnams su skye bar 'gyur ba} yena samanvāgataḥ kāyasya bhedādapāyaṃ durgatiṃ vinipātaṃ narakeṣūpapadyate a.śa.252kha/232; {bskal pa dgu bcu rtsa gcig tu/} /{bdag ni log par lhung ma gyur//} kalpāni tvekanavatiṃ vinipāto na me'bhavat \n\n vi.va.293kha/1.117. log pas tshangs par spyod pa|mithyābrahmacaryam — {sred pa dngos po thams cad du 'gro ba} … {tshol ba thams cad du 'gro ba ni des 'dod pa dang srid pa dang log pas tshangs par spyod pa tshol ba'i phyir ro//} tṛṣṇā vastusarvatragā…eṣaṇāsarvatragā, tayā kāmabhavamithyābrahmacaryaiṣaṇāt abhi.sa.bhā.40ka/55. log pas 'tsho ba can|• vi. mithyājīvī — {dper na dge slong log pas 'tsho ba can kha gsag byed pa dang} tadyathā bhikṣurmithyājīvī lapanāṃ karoti abhi.bhā.206kha/693; \n\n• saṃ. = {'bun gtong ba} kusīdikaḥ, vṛddhijīvī — {'bun skyed kyis 'tsho tshis byed pa'i ming} … kusīdikaḥ {log 'tsho can} mi.ko.41kha \n log pas gzhan gyi nor la chags|parasvaviṣamaspṛhā — {brnab sems ni/} /{log pas gzhan gyi nor la chags//} abhidhyā tu parasvaviṣamaspṛhā abhi.ko.13kha/4.77. log po pa|sūcakaḥ ma.vyu.3740 ( {log pa'am 'dam po pa} ma.vyu.62kha). log spyod|= {log par spyod pa/} log med|= {log pa med pa/} log 'tsho|= {log par 'tsho ba/} log 'tsho can|= {log pas 'tsho ba can/} log yid|vi. durmatiḥ — {byis pa log yid 'di ni dman la mos//} hīnādhimukto ayu bāla durmatiḥ \n sa.pu.44kha/78. log lam|= {log pa'i lam/} log shig|= {log/} log shes|= {log pa'i shes pa/} log sred can|vi. icchantikaḥ — {gal te} ( {de rigs med par} ) {sdig pa mi zad pa dang ldan pa'i tshul gyis rgyu med rkyen med par der 'gyur na ni/} {log sred can yongs su mya ngan las mi 'da' ba'i rigs can rnams la yang der 'gyur na} yadi hi tadgotramantareṇa syādahetukamapratyayaṃ pāpasa (pāpāsa bho.pā.)mucchedayogena tadicchantikānāmapyaparinirvāṇagotrāṇāṃ syāt ra.vyā.94ka/36. logs|1. pārśvaḥ, o rvam — {mya ngan med pa dmar po la/} /{logs gnas 'khri shing gis 'khyud dogs/} raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ \n a.ka.151ka/29.46; pakṣakaḥ — {'gram rnams dang ni logs rnams nyid/} /{thugs gsung sku yi dbye bas so//} kapolā pakṣakāścaiva cittavākkāyabhedataḥ \n vi.pra.34ka/4.9; śrī.ko.167kha 2. antaḥ — {sbyin par byed pa mngon par ma dad na mgo logs sam rkang pa logs su'o//} anabhimato dātuḥ śiro'nte pādānte vā vi.sū.43kha/55; taṭaḥ — {rang gi ngo bor rig pa la/} /{logs gnas mi gnas yod med de//} svarūpeṇa hi saṃvittau na taṭasthātaṭasthate \n pra.a.84kha/92 \n 3. vedikā — {glang gi shing rta rin chen dam pa ste/} /{logs bcas dril bu g}.{yer kha'i dra bas bres//} ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇījālanaddhāḥ \n sa.pu.35kha/61; \n\n• dra.— {lho phyogs logs su} dakṣiṇāpathe ga.vyū.317kha/39; {'jig rten gyi khams} … {de'i shar phyogs logs kyi khor yug gi mtshams na} tasyāḥ …lokadhātoḥ pūrveṇa cakravālānusandhau ga.vyū.118kha/207; {byang phyogs logs kyi phyogs cha na/} /{spos ngad ldang ba'i ri bo yod//} uttare'smin diśo bhāge parvato gandhamādanaḥ \n la.vi.187ka/284; {des mdun logs dang rgyab logs su dpung chen po thams cad bltas nas blon po rnams la dris pa} purastātpṛṣṭhataśca sarvabalaughamavalokyāmātyānāmantrayate a.śa.239kha/220. logs nas|pārśvataḥ mi.ko.72ka \n logs su|pṛthak — {gang zhig lus min gzhan du min/} /{'dres min logs su'ang 'gar med pa//} yanna kāye na cānyatra na miśraṃ na pṛthak kvacit \n bo.a.34kha/9.10; dra.— {rkang pa ya gcig gis 'greng zhing nyi ma gang na ba de logs su yongs su 'gyur bar byed pa} ekapādakaḥ sthitvā yataḥ sūryastataḥ parivartate śrā.bhū.21ka/50; {kun du 'tsho ba des gau ta ma de bzhin du 'gyur ro//} {de bzhin du 'gyur ro zhes smras te/} {lho phyogs logs su song ngo //} tadbhaviṣyasi gautama ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat la.vi.195ka/297; {ma 'ongs pa'i las lung ston par bzhed na ni mdun logs su mi snang bar 'gyur ro//} anāgataṃ vyākartukāmo bhavati, purastādantardhīyante a.śa.4ka/3. logs sgo|= {glo sgo} pakṣadvāram mi.ko.140kha \n logs bcas|vi. savedikā — {glang gi shing rta rin chen dam pa ste/} /{logs bcas dril bu g}.{yer kha'i dra bas bres//} ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇījālanaddhāḥ \n sa.pu. 35kha/61. logs gnas|vi. pārśvasthaḥ — {mya ngan med pa dmar po la/} /{logs gnas 'khri shing gis 'khyud dogs/} /{phrag dog can bzhin me tog rnams/} /{ma la ya yi rlung gis phrogs//} raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ \n īrṣyāluriva puṣpāṇi jahāra malayānilaḥ \n\n a.ka.251ka/29.46; {rigs ldan yin yang logs gnas pa'i/} /{bud med 'khri shing 'khyud par byed//} kulīnā api pārśvasthamāliṅgantyabalā latāḥ \n\n a.ka.145ka/14.72; pārśvasaṃsthaḥ — {logs gnyis gnas pa dag gis kyang //} pārśvadvitayasaṃsthāśca ta.sa.11ka/133; taṭasthaḥ — {rang gi ngo bor rig pa la/} /{logs gnas mi gnas yod med de//} svarūpeṇa hi saṃvittau na taṭasthātaṭasthate \n pra.a.84kha/92; dra.— {logs shig na gnas pa/} logs pa min pa|apṛthaktvam — {blo gros bzang pos gsungs pa ni/} /{sgra don logs pa min pas ni/} /{bye brag byed dang bye brag tu/} /{bya ba gzhi mthun pa nyid de//} ava– dātamatiprokte śabdasyārthe'pṛthaktvataḥ \n\n viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ \n ta.sa.41ka/418. logs shig|• vi. pṛthagbhūtaḥ — {'dus pa las ni logs shig na/} /{skye ba med cing 'gag pa'ang med//} kalāpācca pṛthagbhūtaṃ na jātaṃ na nirudhyate \n\n la.a.136ka/82; bhinnaḥ, o nnā — {spyod lam de nyid la'am/} {de ste spyod lam logs shig la'o//} tasminneveryāpathe, uta bhinne īryāpathe bo.pa.95ka/59; {de'i tshe} … {nus pa tha dad de logs shig ma yin no//} na tarhi sā śaktirbhedinī bhinnā ta.pa. 56ka/564; \n\n• avya. pṛthak — {rtsod pa'i rtsa bar gyur pa dang /} /{'khor ba'i rgyu phyir rim rgyu'i phyir/} /{sems byung rnams las tshor ba dang /} /{'du shes logs shig phung por gzhag//} vivādamūlasaṃsārahetutvāt kramakāraṇāt \n caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau \n\n abhi.ko.2kha/1.21; anyataḥ — {lag pa'i rus pa dag kyang logs shig/} {rkang pa'i rus pa dag kyang logs shig/} {pus mo'i rus pa dag kyang logs shig/} {brla'i rus pa dag dang} anyato vā hastāsthīnyanyataḥ pādāsthīnyanyato jānvasthīnyūrvasthīni śrā.bhū.136ka/372; \n\n• saṃ. 1. pṛthagbhāvaḥ — {chu bo sbyor ba'ang de bzhin du/} /{lta rnams gsal phyir logs shig bstan//} tathaughayogā dṛṣṭīnāṃ pṛthagbhāvastu pāṭavāt \n abhi.ko.17ka/5.37; apoddhāraḥ — {de la yang logs shig gi tha snyad kyi yan lag gi rgyu mtshan ston par byed pa} tasyāścāpoddhāravyavahṛteraṅgaṃ nimittatāṃ pratipadyante ta.pa.278ka/269 2. pṛthaktvam — {logs shig ni tha dad pa'i phyogs so//} pṛthaktvaṃ vyatirekapakṣaḥ ta.pa.219ka/907. logs shig tu|pṛthak — {a mra zhim po rnams logs shig tu bsal te brim par bya'o//} pṛthakkṛtya mṛṣṭāmrāṇāṃ cāraṇam vi.sū.37kha/47; {'dul ba'i skye bo'i dbang gis lta ba'i sbyor ba logs shig tu bshad do//} vineyajanavaśāttu dṛṣṭiyogaḥ pṛthaguktaḥ abhi.sphu.128kha/832; {lhag par zhen kyang logs shig tu/} /{'dra bar rtogs pa yod ma yin//} na khalvadhyavasāye'pi pṛthak sādṛśyavedanam \n pra.a.156ka/170. logs shig tu gyur pa|vi. pṛthagbhavaḥ — {'grogs pa ni 'dres pa zhes bya'o//} {'dres pa med pas na ma 'dres te/} {logs shig tu gyur pa zhes bya ba'i tha tshig go//} samparko veṇītyucyate, na veṇiraveṇiḥ, pṛthagbhava ityarthaḥ abhi.sphu.103kha/786. logs shig tu mchis|kri. apakrāmet— {bcom ldan 'das 'di lta ste dper na/} {mi la la zhig 'di ltar pha'i gan nas logs shig tu mchis la} tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet sa.pu.40ka/71. \n{logs shig tu mchis nas} apakramya — {de logs shig tu mchis nas yul phyogs gcig cig tu phyin te} so'pakramya anyataraṃ janapadapradeśaṃ gacchet sa.pu.40ka/71. logs shig tu mdzad pa|• bhū.kā.kṛ. bahiṣkṛtaḥ — {mdo las kyang srid pa bar ma 'gro ba rnams las logs shig tu mdzad do//} sūtre'pi ca bahiṣkṛto'ntarābhavo gatibhyaḥ abhi.bhā.111kha/390; \n\n• saṃ. bahiṣkaraṇam — {las de dag las logs shig tu mdzad pa'i phyir ro zhes gang bshad pa ni} yattūktam — karmabhavasya tābhyo bahiṣkaraṇāt abhi.bhā.111kha/391. logs shig na gnas pa|vi. taṭasthaḥ — {des na 'di ni logs shig na gnas pa'am gzhan yin no zhes bya ba'i rnam par dbye ba 'di ga la yod de} tata idaṃ taṭasthamanyathā veti kuto vibhāgaḥ pra.a.84kha/92; dra.— {logs gnas/} logs shig pa|• vi. aparaḥ — {gzhan yang ni logs shig pa'o//} anyāni aparāṇi bo.pa.60ka/23; bhinnaḥ — {spyod lam de nyid la'am de ste spyod lam logs shig la'o//} {logs shig pa la yin na yang snga ma bzhin du legs par gnas par bya'o//} tasminneveryāpathe, uta bhinne īryāpathe \n bhinne punaḥ pūrvavadavasthāpyaḥ bo.pa.95ka/59; taṭasthaḥ — {lus kyi rten la ltos nas 'di ni logs shig pa'am gzhan yin no zhes tha snyad pa'i rnam par dbye ba 'ba' zhig tu thad do//} kevalaṃ śarīrāśrayāpekṣayā taṭasthamidamanyathā veti vyāvahāriko vibhāgaḥ pra.a.84kha/92; \n\n• avya. pṛthak — {de dag las mtha' gcig tu tha dad pa ste logs shig pa'i ngo bo} tebhya ekāntena bhedaḥ pṛthagbhāvaḥ ta.pa.209kha/135. logs shig pa'i ngo bo|pṛthagbhāvaḥ — {de dag las mtha' gcig tu tha dad pa ste logs shig pa'i ngo bo} tebhya ekāntena bhedaḥ pṛthagbhāvaḥ ta.pa.209kha/135. logs su kha bltas|vi. abhimukhaḥ — {de nas khang thog tu song nas rgyal po'i khab logs su kha bltas te 'dug nas} tataḥ śaraṇamabhiruhya rājagṛhābhimukhaḥ sthitvā a.śa.2kha/1. logs su byed|= {logs su byed pa/} logs su byed pa|• kri. apoddhriyate — {de la gang gi dbang gis 'di 'di las so so ba nyid yin no zhes ldan pa'i rdzas las logs su byed pa de ni logs su byed pa'i rgyu so so ba nyid ces bya ba yin no//} tatra ‘idamasmāt pṛthak’ iti yadvaśāt saṃyuktamapi dravyamapoddhriyate, tadapoddhārakāraṇaṃ pṛthaktvaṃ nāma ta.pa.277kha/269; \n\n• saṃ. apoddhāraḥ — {de ni logs su byed pa'i rgyu so so ba nyid ces bya ba yin no//} tadapoddhārakāraṇaṃ pṛthaktvaṃ nāma ta.pa.277kha/269. long|• kri. = {longs shig} gṛhṇātu — {bdag gi bsod snyoms long shig} piṇḍapātaṃ me gṛhāṇa vi.sū.18kha/21; {khyed cag las gang khrims su bca' ba 'di dang 'dis dbyar gnas par dam bca' bar spro ba de ni tshul shing long shig} yo yuṣmākamutsahate'nena cānena ca kriyākāreṇa varṣāmupagantuṃ sa śilākāṃ gṛhṇātu vi.va.239ka/2.140; pratigṛhṇātu — {bza' ba dang sran tshod dang bca' ba long la/} {zo zhig} bhojanaṃ pratigṛhāṇa sūpikaṃ bhuṃkṣva vi.sū.18kha/21; gṛhyatām — {long zhig khyod kyi brtag pa ni/} /{'bras med byed par mi spro'o//} gṛhyatāṃ tava saṅkalpaṃ na bandhyaṃ kartumutsahe \n\n a.ka.354kha/47.39; āharatu — {'ga' zhig la la las ldan pa'i rdzas long shig ces brjod pa na} kaścit kenacit saṃyukte dravye āharetyukte ta.pa.279ka/271; nayatu — {re zhig bdag gi thu ba long /} /{de nas khyod stobs bdag gis shes//} acalaṃ (añcalaṃ bho.pā.) naya me tāvattato jānāmi te balam \n\n a.ka.2kha/50.11; bhavatu — {bden pa'i brtul zhugs long la sems can gsod pa spongs/} /{skye bo btson du bzung ba 'di rnams ma lus thong //} satyavrato bhava visarjaya sattvahiṃsāṃ bandīkṛtaṃ janamaśeṣamimaṃ vimuñca \n jā.mā.198ka/230; \n\n• kṛ. grāhyam — {khyod kyis ma byin par yang long /} /{pha rol bud med bsten par gyis//} adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ \n\n he.ta.17kha/56; \n\n• saṃ. = {long bu} ghuṭikā, gulphaḥ — \n{de yi mdud pa long dang tshigs//} tadgranthī ghuṭike gulphau a.ko.175ka/2.6.72; ghoṭate parivartate ghuṭikā \n ghuṭa parivartane a.vi.2.6.72; \n\n• = {long ba/}\n \n\n• (dra.— {me long /} {dmus long /} {bun long /} ). long ka|pakvāśayaḥ, śarīrāvayavaviśeṣaḥ — {lus 'di la skra dang} … {pho ba dang long ka dang} … {yod do//} santi asmin kāye keśāḥ… āmāśayaḥ pakvāśayaḥ vi.va.132ka/2.109; {ji ltar bdag ma'i ltor pho ba dang long ka gnyis kyi bar du lo drug cu 'dug 'dug pa} yadahamāmā– śayapakvāśayayormadhye ṣaṣṭivarṣāṇyuṣitaḥ a.śa.255kha/234. long ba|• vi. andhaḥ — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni long bar mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati a.sā.372kha/211; {long ba rnams kyang mig gis mthong bar gyur to//} andhāścakṣūṃṣi pratilabhante a.śa.57kha/49; {kye ma gnas dang gnas rnams su/} /{ri dwags skom pas long ba bzhin/} /{mya ngam gyi ni smig rgyu yis/} /{bdag la rmongs pa bskyed pa nyid//} aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade \n mamāpi janayantyeva mohaṃ marumarīcikāḥ \n\n a.ka.165ka/19.17; {gzugs dang lang tsho'i dregs pas long //} rūpayauvanadarpāndhā a.ka.84kha/8.60; {khro bas long ba} krodhāndhaḥ a.ka.323ka/40.186; andhabhūtaḥ — {sems can long ba rnams la ni lam ston cig} andhabhūtānāṃ sattvānāṃ mārgamupadarśako bhava kā.vyū.212ka/270; adṛk — {long ba dang ni mdongs pa dang //} andho'dṛk a.ko.174kha/2.6.61; na vidyate dṛk dṛṣṭirasya adṛk a.vi.2.6.61; \n\n• saṃ. = {long ba nyid} āndhyam — {gang gi nor gyis nor sbyin ni/} /{nor gyi dregs pas long ba 'phrog/} /{dpal ldan gru 'dzin zhes bya ba/} /{sa bdag tsam par byung bar gyur//} śrīmānabhūdbhūmipatiścampāyāṃ potalābhidhaḥ \n jahāra dhanadarpāndhyaṃ dhanena dhanadasya yaḥ \n\n a.ka.235ka/27.3; {long ba'i pho nya dang po nyid/} /{'phral la gnyid du song bar gyur//} avāpa sahasā nidrāmāndhyaprathamadūtikām \n\n a.ka.261ka/31.18; \n \n\n• nā. andhakaḥ, rākṣasaḥ— {long ba'i dgra} andhakaripuḥ a.ko.129kha/1.1.35; andhakasya ripuḥ andhakaripuḥ a.vi.1.1.35. \n{long ba 'khar ba thogs pa ltar} andhāttayaṣṭitulyam — {gang gis rig byed mi la ni/} /{ma ltos rang nyid don brjod min/} /{long ba 'khar ba thogs pa ltar/} /{skyes bu'i bshad pa la ltos yin//} vedo naraṃ nirāśaṃso brūte'rthaṃ na sadā svataḥ \n andhāttayaṣṭitulyāṃ tu puṃvyākhyāṃ samapekṣate \n\n ta.sa.86kha/791. long ba brgyud pa|andhaparamparā — {long ba brgyud pa ni gzhan dag la gzugs kyi khyad par 'dom par bya ba'i phyir nus pa ma yin no//} na hyandhaparamparā pareṣāṃ rūpaviśeṣopadeśāya prabhavati ta.pa.199kha/865; {de ltar bshad pa brgyud pa las 'byung ba long ba brgyud pa yin} vyākhyāparamparāyāte bhavedandhaparamparā \n pra.a.179kha/532; ta.pa.168ka/793. long ba nyid|āndhyam — {de lta yin dang 'gro ba mtha' dag long ba nyid du 'gyur ro//} tataścāndhyamāyātamaśeṣasya jagataḥ ta.pa.120ka/690. long ba lta bu'i tshig|andhavacanam — {long ba lta bu'i tshig don mi gsal ba 'di ni mi go'o//} tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe abhi.bhā.82kha/1192. long ba ma yin|= {long ba ma yin pa/} long ba ma yin pa|vi. anandhaḥ — {mu stegs long ba ltas ngan sna tshogs g}.{yo rnams kyi/} /{gzhung lugs spangs te long ba ma yin rnams 'gro'o//} andhānāṃ vividhakudṛṣṭiceṣṭitānāṃ tīrthyānāṃ mata(ma)pavidhya yāntyanandhāḥ \n\n abhi.bhā.95ka/1232. long ba'i dgra|= {lha chen} andhakaripuḥ, mahādevaḥ — {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba mdung thogs dbang phyug che/} … {long ba'i dgra} śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…andhakaripuḥ a.ko.129kha/1.1.35; andhakasya ripuḥ andhakaripuḥ a.vi.1.1.35. long ba'i gzugs can|vi. andhapratimaḥ — {lkugs shing long ba'i gzugs can bag med du gnas skye bo bdag 'drar ma gyur cig//} mūkāndhapratimaḥ pramādavasatirmā mā'stu mādṛgjanaḥ a.ka.152kha/69.16. long bar gyur|= {long bar gyur pa/} long bar gyur pa|vi. andhabhūtaḥ — {'dis ni 'jig rten long bar gyur pa nyid ston to//} anenāndhabhūtatāṃ lokasya darśayati abhi.sphu.311kha/1187; jātyandhībhūtaḥ — {kye ma sems can 'di dag ni} … {long bar gyur pa} bateme sattvāḥ…jātyandhībhūtāḥ da.bhū.191kha/17; andhaḥ — {sems can de ltar sdug bsngal gyis nyam thag pa} … {long bar gyur pa} eṣāṃ sattvānāṃ duḥkhārtānām…andhānām śi.sa.158kha/152. long bar gyur pa nyid|andhabhūtatā — {'dis ni 'jig rten long bar gyur pa nyid ston to//} anenāndhabhūtatāṃ lokasya darśayati abhi.sphu.311kha/1187. long bar 'gyur|kri. andho bhavati — {rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni/} {long bar mi 'gyur} … {rna ba mi gsal bar mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati…na kallo bhavati a.sā.372kha/211. long bar byed|= {long bar byed pa/} long bar byed pa|• kri. andhīkaroti — {chags pa rab tu brtsams pa'i tshe/} /{de dus 'jigs shing long bar byed//} andhīkaroti prārambhe ratistatkālakātaram \n a.ka.108ka/10.91; \n\n• saṃ. andhīkaraṇam — {rgyal po long bar byed pa yi/} /{khro ba de la bdag mi gnas//} tamandhīkaraṇaṃ rājannahaṃ krodhamaśīśamam (nnāhaṃ krodhamaśīśrayam bho.pā.) \n\n jā.mā.114ka/132. long bu|gulphaḥ, pādagranthiḥ — {de yis chu yi lam dag tu/} /{long bu tsam la nyin bdun phyin/} /{pus nub tsam la nyin bdun dang //} gulphamātreṇa saptāhaṃ gatvā jaṅgamavartmanā \n jānudaghnena saptāham a.ka.353ka/47.23; vi.pra.99kha/3.19. long bu mi mngon pa|pā. gūḍhagulphaḥ, anuvyañjanabhedaḥ — {dpe byad bzang po brgyad bcu po} … {'di lta ste/} {rgyal po chen po gzhon nu don thams cad grub pa ni sen mo mtho ba dang} … {long bu mi mngon pa dang} aśītyanuvyañjanāni; tadyathā—tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…gūḍhagulphaśca la.vi.57kha/76; ma.vyu.277 (8ka). long zhig|= {long /} long shig|= {long /} longs|= {longs shig/} longs 'chos pa nyid las gyur pa'i ltung byed|pā. līlāyitatvagataṃ prāyaścittikam, prāyaścittikabhedaḥ — {longs 'chos pa nyid las gyur pa'i ltung byed} (iti) līlāyitatvagataṃ (prāyaścittikam) vi.sū.53kha/68. longs pa'i gzhir gtogs pa'i ltung byed|pā. uddharṣavastugataṃ prāyaścittikam, prāyaścittikabhedaḥ — {longs pa'i gzhir gtogs pa'i ltung byed do//} (iti) uddharṣavastugataṃ (prāyaścittikam) vi.sū.44ka/55. longs spyad pa|• kri. paribhuṅkte — {bcom ldan 'das ni bdag gi bsod snyoms longs spyad cing yon bsngo ba ni mu lto ba'i ming nas brjod nas mdzad do//} mama bhagavān piṇḍapātaṃ paribhuṅkte \n koṭṭamallasya nāmnā dakṣiṇāmādiśati vi.va.166ka/1.55; \n\n• saṃ. paribhogaḥ — {de rang gi gnas su bkur bar mi 'grub pa na gzhan du longs spyad pas yongs su spyad par bya'o//} paribhuktirasambhave svasthānopanayanasya sthānāntare paribhogena vi.sū.97ka/116; dra. {longs spyod/}\n{longs spyad par} paribhoktum — {bcom ldan 'das bdag ni bser ma'i bro nad mchis pas dgung zla gsum du nas kyis longs spyad par mi spro lags so//} bhagavannahaṃ vāyvābādhiko notsahe traimāsīṃ yavān paribhoktum vi.va.136kha/1.25. longs spyad par gyis shig|kri. paribhuṅkṣva — {bu yul 'khor skyong 'di nyid du 'dug la 'dod pa rnams kyang longs spyad par gyis shig} ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃśca paribhuṅkṣva a.śa.248ka/227. longs spyad par bgyi|kri. raṃsye — {mdza' bo'i bu mo tshur spyon/} {khyod byon pa legs so//} … {tshur spyon dang longs spyad par bgyi'o//} ehi maitrakanyaka, svāgataṃ te…āgaccha raṃsyāmahe a.śa.100kha/90. longs spyad par 'gyur|kri. paribhukto bhaviṣyati — {des na sa phyogs 'dir yang dag par rdzogs pa'i sangs rgyas gnyis kyis longs spyad par 'gyur lags te} evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksaṃbuddhābhyāṃ paribhukto bhaviṣyati vi.va.160ka/1.48. longs spyad par bya|• kri. paribhuñjīta — {gnas gzhan gyi zas dang yo byad kyi rnyed pa gzhan du longs spyad par mi bya'o//} na sthānāntarīyaṃ bhaktopakaraṇalābhaṃ sthānāntare paribhuñjīta vi.sū.97ka/116; \n\n• kṛ. bhogyam — {sngags dang sman sogs nus pa yis/} /{yang longs spyad byar ji ltar 'gyur//} mantrauṣadhādiśaktyā ca punarbhogyaṃ kathaṃ bhavet \n ta.sa.94kha/837; {longs spyad par bya ba'i rang bzhin nges par sbyor ba yin par 'dod pa rnams rab tu smra ba ni} bhogyarūpaniyogavādināṃ pravādaḥ pra.a.12ka/14; ābhogyam — {de nyid kyi na rgyu yis ni/} /{'on pa nyid sogs gnas pa yin/} /{chos dang chos min dbang byas pa/} /{de nyid gzhan longs spyad bya yin//} bādhiryādivyavasthānametenaiva ca hetunā \n tadevābhogyamanyasya dharmādharmāvaśīkṛtam \n\n ta.sa.80ka/741; sambhogyam — {gnas nas phyung ba thams cad la gnas par bya ba ma yin pa nyid dang longs spyad par bya ba ma yin pa nyid do//} sarvatrotkṣiptake(')saṃvāsyatvāsambhogyatve vi.sū.85kha/103. longs spyad par bya ba|= {longs spyad par bya/} longs spyad par bya ba ma yin pa|= {longs spyad bya min pa/} longs spyad par bya ba ma yin pa nyid|asambhogyatvam — {gnas nas phyung ba thams cad la gnas par bya ba ma yin pa nyid dang longs spyad par bya ba ma yin pa nyid do//} sarvatrotkṣiptake(')saṃvāsyatvāsambhogyatve vi.sū.85kha/103. longs spyad par bya bar 'gyur|kri. bhogyatvaṃ bhavati — {ji ltar sngar longs mi spyod pa'i rna ba phyis sngags dang sman la sogs pa'i nus pas longs spyad par bya bar 'gyur te} yathā prāgabhogyasya śrotrasya paścānmantrauṣadhādiśaktyā bhogyatvaṃ bhavati ta.pa.187kha/837. longs spyad par bzod pa|vi. paribhogakṣamam — {gnas brtan lhung bzed 'di ni shin tu gsal ba/} {dbyibs legs pa/} {longs spyad par bzod pa lags kyis} sthavira idaṃ pātraṃ svacchaṃ parimaṇḍalaṃ paribhogakṣamam vi.sū.27kha/34. longs spyad bya|= {longs spyad par bya/} longs spyad bya min pa|kṛ. abhogyaḥ — {de nyid gzhan longs spyad bya min/} /{khyad par med phyir mi 'thad do//} tadevābhogyamanyasya nāviśeṣāddhi yujyate \n\n ta.sa.94kha/837; asambhogyaḥ — {gnas nas phyung ba thams cad la gnas par bya ba ma yin pa nyid dang longs spyad par bya ba ma yin pa nyid do//} sarvatrotkṣiptake(')saṃvāsyatvāsambhogyatve vi.sū.85kha/103. longs spyod|• kri. 1. bhuṅkte — {de la 'di longs spyod do//} tamasau bhuṅkte ta.pa.213kha/144; upabhuṅkte — {ma byas pa'i las kyi 'bras bu longs spyod pa ni 'ga' yang yod pa ma yin te} na hyakṛtasya karmaṇaḥ kaścitphalamupabhuṅkte ta.pa.213kha/144; ta.pa.246kha/208; bhujyate — {lus kyi snod son dge dang mi dge ba/} /{mnyam pa nyid du skyes bu longs spyod de//} tulyameva puruṣeṇa bhujyate kāyabhājanagataṃ śubhāśubham \n a.ka.307ka/40.1; upabhujyate — {dge ba dang mi dge ba la sogs pa'i las gang kho na byas pa de kho nas de'i 'bras bu longs spyod do//} yenaiva kṛtaṃ karma śubhādikaṃ tenaiva tatphalamupabhujyate ta.pa.246kha/208; āharati — \n{de las gzhan pa yongs spangs nas/} /{de nyid longs spyod pa 'di 'o//} tadanyaparihāreṇa te evāharati hyayam \n\n ta.sa.25kha/271 2. paribhokṣye — {gang dag gi gos dang zas dang} … {nad gsos dang sman zong rnams bdag cag gis longs spyod pa} yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapāta…bhaiṣajyapariṣkārān a.śa.242ka/222; \n\n• saṃ. 1. bhogaḥ — {phyi rol 'khor ba pa'i longs spyod rnams la} … {chags pa} bāhyasāṃsārikabhogeṣu… saṃsaktaḥ vi.pra.90kha/3.3; {sems can dbul po rnams la longs spyod dag gis tshim par byed pa dang} daridrāṃśca sattvān bhogaiḥ santarpayati śi.sa.151ka/146; {longs spyod 'dzin par brel ba yi/} /{'bangs dang 'bangs mo'i tshogs rgyas dang //} bhogopasaṃgrahavyagradāsadāsīgaṇāvṛtān \n\n a.ka.71ka/60.28; bhuktiḥ — {dmangs rigs mo} … /{mthar skyes chos khams ma ste bcu/} /{rig ma chen mor yang dag brjod/} /{longs spyod grol 'bras rab tu ster//} śūdrī… dharmadhātvantyajā daśa \n mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ \n\n vi.pra.158ka/3.119; {lus dang phyi rol srid pa gsum gyi gnas su 'di ni longs spyod de gtso bo dag gi'o//} dehe tribhuva– nanilaye bāhye bhuktireṣā vibhośca vi.pra.233ka/2.32; sambhogaḥ — {'di bsams thugs ni byung ba ste/} /{lus la the tshom zhugs pa yis/} /{rgyal srid longs spyod chags pa la/} /{gus pa dag dang bral bar gyur//} iti dhyātvā sa sodvegaḥ śarīravicikitsayā \n babhūva rājyasambhogarāge vigalitādaraḥ \n\n a.ka.215ka/24.81; {sbyin pa'i pha rol tu phyin pa dang ldan pa ni gter chen po bzhin te/} {zang zing gi longs spyod kyis sems can dpag tu med pa tshim par byed pa dang mi zad pa'i phyir ro//} dānapāramitāsahagato mahānidhānopama āmiṣasambhogenāprameyasattvasantarpaṇādakṣayatvācca sū.vyā.141ka/18; paribhogaḥ — {gzhon nu'i longs spyod kyi phyir} … {grong khyer dga' mchog ces bya ba byas te} ratipradhānaṃ nāma nagaraṃ māpitamabhūt kumārasya paribhogārtham rā.pa.245ka/144; {bdag cag kyang brgya byin gyi khang pa dang bza' shing gi ra ba dang rtse ba'i nags tshal dang} … {longs spyod la dga' ba med de} asmākaṃ sarvaśakrabhavanodyānakrīḍāvana…paribhogeṣu ratirna bhavati ga.vyū.384ka/92; upabhogaḥ — {nyon mongs sprin 'dra bya ba yi/} /{las ni rmi lam longs spyod bzhin//} kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat \n ra.vi.115ka/78; {longs spyod dang yongs su spyod pa sna tshogs la spyod par 'gyur} nānopabhogaparibhogānyupabhokṣyanti su.pra.34ka/65; {de longs spyod par 'dod pas de lta de ltar nus pa'i rang bzhin gtso bo 'jug pa'i phyir ro//} tadupabhogecchayā tathā tathā śaktirūpasya pradhānasya pravṛtteḥ pra.a.33kha/38; upabhogaparibhogaḥ — {bro nad ma mchis pa dang} … {longs spyod pa dang} … {shes rab phun sum tshogs pa yang 'phel bar bgyi ba ste} ārogyaṃ ca… upabhogaparibhogaṃ ca… prajñāsampadaṃ ca vardhāpayiṣyāmaḥ śi.sa.55ka/53; bhogyam — {snying stobs dag cing rgyas pa las/} /{thob pa'i longs spyod bcom ldan mnyes//} sattvaśuddhodayāvāptaṃ bhogyaṃ bhagavataḥ priyam \n\n a.ka.235kha/27.11; {gci la sogs pa 'ang longs spyod pa'i/} /{chu dang thang la dor ba smad//} neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam \n\n bo.a.13kha/5.91; viṣayaḥ — {lha'i longs spyod kyi bde ba rnams} divyānāṃ viṣayasukhānām jā.mā.90kha/104; upakaraṇam {gnas dang longs spyod la sogs pa don dam par bde ba dang bral ba na bde ba ma yin pa la phyin ci log bzhis nyams pa dag 'jug pa'i phyir ro//} sthānopakaraṇādau asukhe sukhādirūparahitatvena paramārthataḥ cittavi (caturvi)paryayopahatasya pravartanāt pra.a.126kha/135 2. vibhūtiḥ — {mtsho de'i longs spyod kyis sems rab tu dga' zhing} tasya ca saraso vibhūtyā pramuditahṛdayāḥ jā.mā.120ka/138; {de nas de} … {rgyal pos rgyal tshab kyi longs spyod byed du bcug go//} ataścainaṃ sa rājā…yauvarājyavibhūtyā saṃyojayāmāsa jā.mā.186kha/217; vibhavaḥ — {yid bzhin gyi mtsho'i longs spyod kyi yon tan la 'gran du rung ba} … {rab tu yid du 'ong ba'i mtsho chen po zhig byed du bcug go//} mānasasarasaḥ pratispardhiguṇavibhavaṃ… atimanoharaṃ mahatsaraḥ kārayāmāsa jā.mā.117ka/136; {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {dri zhim po'i longs spyod dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…vibhavagandhasya ga.vyū.268ka/347; ṛddhiḥ — {brgya byin longs spyod la yang 'gran pa'i rgyal srid thob pa de spangs nas} samprāptāmatipatya tāṃ nṛpatitāṃ śakrarddhivispardhinīm jā.mā.11ka/11; vilāsaḥ — {rang bzhin gyis g}.{yo rgyal po'i dpal 'byor gyi/} /{longs spyod thams cad skad cig 'jig pa'i grogs//} svabhāvalolāḥ kila rājalakṣmyaḥ sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ \n\n a.ka.196kha/22.45 3. = {'khrig pa} sambhogaḥ — \n{'di ni khyim na gnas pa'i tshe/} /{rkun po'i 'dod ldan dang mdza' bas/} /{brtse med longs spyod ma bsdams pa/} /{bde ba dag gis spyod mi nus//} antargṛhagate tvasminna śakyaṃ caurakāmibhiḥ \n premanirdayasambhoganirargalasukhaṃ mayā \n\n a.ka.176kha/79.10; {longs spyod go byed pa'i/} /{brda rnams thams cad rig par gyur//} sambhogasūcakaṃ sarvaṃ sa saṅketamamanyata \n\n a.ka.192kha/82.8 4. = {'dod pa} smaraḥ — {dga' mgur spyad pa yongs 'dris goms pas longs spyod dag ni mchog tu 'phel//} paricitairbhogābhyāsaiḥ smaraḥ parivardhate a.ka.235kha/89.178 5. bhojanam mi.ko.41ka; bhuktam mi.ko.41ka; \n\n• pā. bhogaḥ 1. (jyo.) bhuktiḥ — {'dir 'go la la gza' brgyad po dag gi myur ba dang dal bar 'gro ba'i dbye bas khyim longs spyod pa ni mnyam ste} atra kila gole aṣṭagrahāṇāṃ śīghramandagamanabhedena rāśibhogatulya iti vi.pra.189kha/1.53; {spen pa'i longs spyod las rgyu skar bco brgyad dor bar bya bar 'gyur ro//} śanibhogādaṣṭādaśa nakṣatrāṇi pātyāni bhavanti vi.pra.187ka/1.48; {nya'i longs spyod kyi don du} … {gnam stong gi longs spyod kyi don du} pūrṇimābhogārtha…amāvāsyābhogārtham vi.pra.183ka/1.39; \n bhuktiḥ — {bgrod pa gcig la gza' rnams longs spyod pa'i dbang gis bgrod pa gcig gi nyin zhag rnams kyis dman par 'gyur ro//} ekāyane grahāṇāṃ bhuktivaśādekāyanadinānyūnībhavanti vi.pra.201ka/1.80 2. grāhyavijñaptibhedaḥ — {lus dang gnas dang longs spyod rnams/} /{gzung ba rnam rig gsum po ste/} /{yid dang 'dzin pa'i rnam rig dang /} /{rnam par rtog ni 'dzin pa gsum//} dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ \n mana udgrahavijñaptirvikalpo grāhakāstrayaḥ \n\n la.a.161kha/112; {kun gzhi rnam par shes pa ni rang gi sems snang ba'i lus dang gnas dang longs spyod kyi yul cig car rnam par ston to//} ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati la.a.77ka/25; \n\n• vi. bhoktā — {gang zag ni rim gyis byed pa po yin gyi/las} {dang 'bras bu la longs spyod pa yin no//} pumānanukrameṇa kartā karmaphalānāṃ ca bhoktā ta.pa.211ka/892; bhogī — \n{'di ni rigs la gnas pa'o//} … {dbang bskur ba'o//} {byang chub thob pa'o//} {longs spyod pa'o//} gotrastho'yam…abhiṣiktaḥ, bodhiprāptaḥ, bhogī ma.ṭī.283kha/144; pāribhogikaḥ — {rung ba sngar bsro'o//} {longs spyod pa phyis bsro'o//} kalpikasya pūrvaṃ tāpanaṃ paścāt pa(ā)ribhogikasya vi.sū.77ka/94; \n\n• kṛ. upabhujyamānaḥ — {tshal me tog dang 'bras bus mdzes par byas pa'i snying po la bung ba dag longs spyod pa mthong nas} dadarśa vanaṃ nānāpuṣpaphalopaśobhitaṃ bhramarairupabhujyamānasāram vi.va.215ka/1.91. longs spyod skal ldan|vi. bhogabhāgī — {gang zhig gang gis rang nyid kyis bsags longs spyod skal ldan de la ni/} /{'di dag 'di yis byas zhes rmongs pa'i blo can 'bras med de dag sems//} yadyenaiva svayamupacitaṃ bhogabhāgī sa tasmin etenaitatkṛtamiti mudhā manyeta mugdhabuddhiḥ \n\n a.ka.75ka/62.16. longs spyod sku|pā. bhogakāyaḥ — {de nas gsung gi dkyil 'khor la rnal 'byor ma rnams longs spyod sku ste/} {tsa rtsi kA la sogs pa 'dab ma'i lha mo dang lhan cig pa'o//} tato vāṅmaṇḍale yoginyo bhogakāyaścarcikādyā daladevībhiḥ sārdhamiti vi.pra.55kha/4.96. longs spyod 'khor lo|pā. sambhogacakram — {mgrin par longs spyod 'khor lo ste/} /{dmar po 'dab ma bcu drug pa//} kaṇṭhe sambhogacakre ṣoḍaśadalaṃ raktam \n sa.u.306kha /31.24; {longs spyod 'khor lo ste mgrin pa'i 'khor lor 'dab ma sum cu rtsa gnyis la 'dab ma bzhi ni stong pa'o//} sambhogacakre kaṇṭhacakre dvātriṃśaddaleṣu dalacatuṣṭayaṃ śūnyam vi.pra.236ka/2.37; dra. {longs spyod rdzogs pa'i 'khor lo/} longs spyod 'khrig pa chags can|vi. bhogamaithunarāgī — {tshor 'khrig tshun chad sred pa ni/} /{longs spyod 'khrig pa chags can gyi/} /{nye bar len pa longs spyod rnams/} /{thob par bya phyir yongs rgyug pa'i//} vittiḥ prāṅ maithunāt tṛṣṇā bhogamaithunarāgiṇaḥ \n upādānaṃ tu bhogānāṃ prāptaye paridhāvataḥ \n\n abhi.ko.7kha/3.23. longs spyod can|vi. bhogī — {bu mo thub pa rnams dag ni/} /{longs spyod can min lce gnyis min//} bhavanti munayaḥ putri na dvijihvā na bhoginaḥ \n\n a.ka.145ka/68.45; sū.a.219kha/126; vibhūtimatī — {longs spyod can gyi spyod tshul mdzes pa yi//} vibhūtimatyā lalitānuvṛttyā jā.mā.164ka/190. longs spyod cig|kṛ. paribhoktavyam — {rgyal po gtan pa med pa'i mchod sbyin byed kyis/} {khyed shog la longs spyod cig} rājā nirarga(laṃ) yajñaṃ yajati \n bhavadbhirāgatya paribhoktavyam vi.va.155kha/1.43. longs spyod cing gnas pa btang ba|pā. sambhogasaṃvāsapratikṣepaḥ, prāyaścittikabhedaḥ — {longs spyod cing gnas pa btang ba'i ltung byed do//} (iti) sambhogasaṃvāsapratikṣepaḥ (pe prāyaścittikam) vi.sū.53ka/68. longs spyod chung ba|• vi. alpabhogaḥ — {de dag mi dge ba bcu'i las kyi lam yongs su 'dzin pa'i rgyus tshe thung ba dang longs spyod chung ba dang} te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan alpabhogāḥ ga.vyū.166kha/250; \n\n• saṃ. parīttabhogatā — {ma byin pa len pas} … {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {longs spyod chung ba dang thun mong gi longs spyod du 'gyur ba'o//} adattādānaṃ…atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati…parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca da.bhū.190ka/17. longs spyod che|= {longs spyod che ba/} longs spyod che dang ldan pa|vi. mahābhogī — {rgyal po mi yi lha zhes pa/} /{li ts+tsha bI rnams rigs su byung /} /{de yang sngags kyi don bsgrubs te/} /{longs spyod che dang ldan par 'gyur//} rājā mānavendrastu licchavīnāṃ kulodbhavaḥ \n so'pi mantrārthasiddhastu mahābhogī bhaviṣyati \n\n ma.mū.311ka/485. longs spyod che ldan ma|nā. mahābhogavatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {longs spyod che ldan ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…mahābhogavatī… candrāvatī ceti ma.mū.96ka/7. longs spyod che ba|• vi. mahābhogaḥ — {de nas lho phyogs kyi ri bo zhes bya ba'i ljongs na bram ze che zhing mtho ba gang po zhes bya ba phyug cing nor mang la longs spyod che ba} atha dakṣiṇāgiriṣu janapade sampūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogaḥ a.śa.2ka/1; {phyug pa dang longs spyod che ba dang} … g.{yog 'khor mang bar 'gyur la} āḍhyo bhavati mahābhogaḥ… mahāparivāraḥ bo.bhū.39ka/50; \n\n• saṃ. bhūtiḥ — {chos la goms par byas pa ni skye dgu rnams longs spyod che bar 'gyur bas na/} {longs spyod che bar 'dod pas chos kyi rjes su 'brang bar bya'o//} dharmābhyāsaḥ prajānāṃ bhūtimāvahatīti bhūtikāmena dharmānuvartinā bhavitavyam jā.mā.65kha/76; dra. {longs spyod chen po/} longs spyod chen po|vi. mahābhogaḥ — {spro chen brtan dang blon po dang /} /{longs spyod chen por skye bar 'gyur//} mahotsāhī dṛḍhamantrī ca mahābhogo'tha jāyate \n\n ma.mū.182kha/112; dra. {longs spyod che ba/} longs spyod chen po nyid|pā. mahābhogatā, abhyudayabhedaḥ — {mngon par mtho ba ni rnam pa gsum te/} {longs spyod chen po nyid dang bdag nyid chen po nyid dang phyogs chen po nyid do//} trividho'bhyudayo mahābhogatā mahātmatā mahāpakṣatā ca abhi.sa.bhā.73ka/102. longs spyod 'thun pa|(?)nā. vibhūtapatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {longs spyod 'thun pa dang} jananī …yathā ca maitreyasya bodhisattvasya, tathā…vibhūtapateḥ ga.vyū.268kha/347. longs spyod dang ldan pa|= {longs spyod ldan pa/} longs spyod dang mi ldan pa'i sdug bsngal gyi bden pa|pā. bhogavaikalyaduḥkhasatyam, satyabhedaḥ — {bden pa rnam pa bcu ni/} {gnod pa las byung ba'i sdug bsngal gyi bden pa dang longs spyod dang mi ldan pa'i sdug bsngal gyi bden pa dang} … {yang dag pa'i lta ba'i 'bras bu'i bden pa} daśavidhaṃ satyam—aupakramikaduḥkhasatyaṃ bhogavaikalyaduḥkhasatyam… samyagdṛṣṭiphalasatyaṃ ca bo.bhū.153kha/199. longs spyod du gyur pa|vi. paribhogabhūtam — {longs spyod du gyur pa'i gdugs thogs pa la'o//} chatrasya paribhogabhūte dhāraṇe vi.sū.53ka/68. longs spyod du 'os pa|kṛ. paribhogyaḥ, o yā — {sprul 'tshong ma'i dam pa rgyal po'i longs spyod du 'os pa blta na mdzes pa zhes bya ba zhig yod pa} sudarśanā nāma agragaṇikā'bhūd rājaparibhogyā ga.vyū.236ka/312. longs spyod bdog|vibhavaḥ — {longs spyod bdog la blangs na mgu 'gyur ba//} karoti tuṣṭiṃ vibhavasthitasya jā.mā.126ka/145. longs spyod ldan pa|vi. bhogī — {dus kyis longs spyod ldan pa de'i/} /{bu ni de las skyes gyur te/} /{gang gi spyod tshul brtsis pa yis/} /{pha ni gsod par brjod gyur pa'o//} bhoginastasya kālena tasyāṃ sūnurajāyata \n jyotiṣkacarite yasya vṛttamuktaṃ pitṛdruhaḥ \n\n a.ka.179kha/20.47. longs spyod ldan ma|nā. bhogavatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {longs spyod ldan ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ …tadyathā—tārā… bhogavatī… candrāvatī ceti ma.mū.96ka/7. longs spyod pa|= {longs spyod/} longs spyod pa po|• vi. bhoktā — {de bzhin du longs spyod la yang brjod par bya'o//} {bde ba nyid longs spyod bya dang longs spyod pa dang longs spyod pa po yin no//} evaṃ bhoge'pi vācyaṃ sukhameva bhogyaṃ bhogo bhoktā ca pra.a.151ka /161; {'bras bu 'byung tshe skad cig gang /} /{longs spyod por ni brjod bya ba//} yaḥ phalasya prasūtau ca bhoktā saṃvarṇyate kṣaṇaḥ \n ta.sa.19ka/208; upabhoktā — {des na rdza mkhan la sogs pa'i skyes bu longs spyod pa po ni dpang po nyid yin gyi} tataḥ kulālādiḥ puruṣaḥ sākṣibhūta evopabhoktā pra.a.33kha/38; \n\n• saṃ. bhoktṛtvam — {rnam pa sna tshogs don rnams kyi/} /{longs spyod por ni ji ltar 'thad//} nānāvidhārthabhoktṛtvaṃ kathaṃ nāmopapadyate \n\n ta.sa.12ka/143. longs spyod pa'i gnas|upabhogāyatanam — {gang yang gsal byed pa la sogs pa rnams kyis longs spyod pa'i gnas kyi lus la bdag 'di nye bar 'dogs te} yaduktamuddyotakaraprabhṛtibhiḥ — upabhogāyatane śarīre'yamātmopacāraḥ ta.pa.200ka/116. longs spyod par 'gyur ba|kri. paribhokṣyate — {gnag rdzi dga' bo} … {sogs 'jog yongs su spyod pas 'dod pa rnams la longs spyod par 'gyur ba} nando gopālakaḥ …sannidhikāraparibhoge kāmān paribhokṣyate vi.va.148kha/1.37. longs spyod par bya|= {longs spyod bya/} longs spyod par byed|= {longs spyod par byed pa/} longs spyod par byed pa|• kri. bhuṅkte — {gtso bos bstabs pa'i 'bras bu la/} /{de ni longs spyod 'ba' zhig byed//} pradhānenopanītaṃ ca phalaṃ bhuṅkte sa kevalam \n ta.sa.12ka/142; {gsar pa'i khrag gis sbags pa ni/} /{srin po bzhin du longs spyod byed//} pratyagrarudhirādigdhaṃ kravyāda iva bhuñjate \n\n a.ka.24kha/52.54; paribhuṅkte— {de la thog mar byin nas bdag nyid longs spyod par byed do//} tasmai prathamato dattvā tata ātmanaḥ paribhuñjate vi.va.124kha/1.13; bhujyate — {mi bdag chos kyi nor ldan na/} … {skye bo rnams/} … /{bgos pa gsal bar longs spyod byed//} vibhaktaṃ bhujyate spaṣṭaṃ janairdharmadhane nṛpe \n\n a.ka.275kha/35.10; \n\n• vi. upabhogī — {'dod pa la longs spyod par byed pa} kāmopabhoginaḥ śrā.bhū.13kha/29; paribhogī — {thun mong du longs spyod par byed de/} {sbed cing spyod pa ma yin no//} sādhāraṇaparibhogī ca bhavatyapratiguptabhojī bo.bhū.80ka/102; \n\n• nā. ramaṇakam, nagaram— {de nas skam la song song nas thag ring po zhig nas grong khyer longs spyod byed ces bya ba mthong nas} tataḥ sthale cañcūryamāṇo na(?)dūrānnagaraṃ ramaṇakaṃ nāmnā dṛṣṭavān a.śa.100kha/90; {khyed ni longs byed rtag tu myos/} /{dga' byed tshangs pa'i bla ma yi/} /{khang bzangs las ni thal nas kyang /} /{ci yi phyir na 'di ru 'ongs//} atikramya ramaṇakaṃ sadāmattaṃ ca nandanam \n brahmottaraṃ ca prāsādaṃ kena tvamihāgataḥ \n\n a.śa.101kha/91. longs spyod par 'os pa|= {longs spyod 'os/} longs spyod po|= {longs spyod pa po/} longs spyod phun sum tshogs pa|pā. bhogasampat, abhyudayaviśeṣaḥ— {pha rol tu phyin pa bzhis ni mngon par mtho ba rnam pa bzhi ste/} {sbyin pas ni longs spyod phun sum tshogs pa'o//} … {brtson 'grus kyis ni rtsom pa phun sum tshogs pa ste} catasṛbhiḥ pāramitābhiścaturvidho'bhyudayaḥ \n dānena bhogasampat… vīryeṇārambhasampat sū.vyā.196ka/97. longs spyod phreng ba ma|nā. bhogāvalī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {longs spyod phreng ba ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā… bhogāvalī… candrāvatī ceti ma.mū.96ka/7. longs spyod bya|kṛ. bhogyam — {de bzhin du longs spyod la yang brjod par bya'o//} {bde ba nyid longs spyod bya dang longs spyod pa dang longs spyod pa po yin no//} evaṃ bhoge'pi vācyaṃ sukhameva bhogyaṃ bhogo bhoktā ca pra.a.151ka/161. longs spyod byed|= {longs spyod par byed pa/} longs spyod byed pa|= {longs spyod par byed pa/} longs spyod byed pa po|vi. bhogakartā — {'dir 'khor ba pa rnams kyi sprul par zhes pa sad pa'i gnas skabs su yid ni longs spyod byed pa por rab tu 'gyur te lus dang ngag dang dbang pos yul rnams byed par gyur pas so//} iha saṃsāriṇāṃ nirmāṇe jāgradavasthāyāṃ bhogakartṛ prabhavati manaḥ kāyavāgindriyaiḥ karaṇabhūtairviṣayeṣu vi.pra.61kha/4.108. longs spyod bri ba'i gnas|pā. bhogānāmapāyasthānāni mi.ko.128ka; dra.— \n{longs spyod bri ba'i gnas drug} ṣaḍ bhogānāmapāyasthānāni — \n 1. {chang 'thung ba} madyapānam, 2. {rgyan po} dyūtam, 3. {mtshan mo 'phyan pa} vikālacaryā, 4. {sdig pa'i grogs po bsten pa} pāpamitratā, 5. {'dus pa lta ba} samājadarśanam, 6. {le lo} ālasyam mi.ko.128ka \n longs spyod ma|bhoginī, nṛpabhogastrī — {dbang bskur byas dang ma hi Shi/} /{longs spyod gzhan la rgyal po'i btsun//} kṛtābhiṣekā mahiṣī bhoginyo'nyā nṛpastriyaḥ \n a.ko.170ka/2.6.5. longs spyod tshogs pa|nā. vibhūtabhūtaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {longs spyod tshogs pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vibhūtabhūtasya ga.vyū.268kha/347. longs spyod rdzogs pa|• saṃ. sambhogaḥ — {longs spyod rdzogs pa la zhes pa rmi lam gyi gnas skabs su ma mthong ba'i yul bems po ma yin pa rnams la sems par 'gyur te yon tan dbang gis} sambhoge svapnāvasthāyāmadṛṣṭaviṣayeṣvajaḍeṣu cintāṃ vrajati guṇavaśāt vi.pra.61kha/4.108; {A li dang kA li ni zla ba dang nyi ma dang shes rab dang thabs so//} {chos dang longs spyod rdzogs pa dang sprul pa} ( {dang bde ba chen po} ) {ni sku dang gsung dang thugs so//} ālikālicandrasūryaprajñopāyadharmasambhoganirmāṇamahāsukhakāyavākcittam he.ta.2kha/4; \n\n• vi. sāmbhogikaḥ — {rang bzhin dang longs spyod rdzogs pa dang sprul pa'i sku 'jug pas tha dad du 'jug pa can yin no//} svābhāvikasāmbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ sū.vyā. 159ka/47; sāmbhogyaḥ — {sangs rgyas rnams kyi sku dbye ba/} /{rang bzhin longs spyod rdzogs pa dang /} /{gzhan ni sprul pa} svābhāviko'tha sāmbhogyaḥ kāyo nairmāṇiko'paraḥ \n kāyabhedā hi buddhānām sū.a.159ka/47. longs spyod rdzogs pa'i sku|pā. sambhogakāyaḥ 1. buddhasya kāyabhedaḥ — {de'i phyir longs spyod rdzogs pa'i sku yang sangs rgyas kyi snang ba ji lta ba bzhin nam mkha' dang mnyam pa nyid do//} tasmāt sambhogakāyo'pi buddhānāṃ yathāpratibhāsaṃ khasama eva kha.ṭī.154ka/232; {so skyes pa de nas ji srid so rab tu lhung bar 'gyur ba de srid ni rgyal ba byang chub kyi sems rdo rje'i longs spyod rdzogs pa'i sku ste} tato dantotthānād yāvad dantaprapāto bhavati tāvat sambhogakāyo jinasya bodhicittavajrasya vi.pra.226kha/2.14; sāmbhogikaḥ kāyaḥ — {mtshan ni sum cu rtsa gnyis dang /} /{dpe byad brgyad cu'i bdag nyid 'di/} /{theg chen nye bar longs spyod phyir/} /{thub pa'i longs spyod rdzogs skur bzhed//} dvātriṃśallakṣaṇāśītivyañjanātmā munerayam \n sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ \n\n abhi.a.11kha/8.12; {gang na sdig rab tu spyod pa de na bcom ldan 'das phyag na rdo rje rang nyid longs spyod rdzogs pa'i skus rdo rje sems dpa'i skur bzhugs par 'tshal bar bgyi'o//} yatra pāpaṃ pracariṣyati tatra bhagavān vajrapāṇiḥ svayameva sāmbhogikaiḥ kāyairvajrasattvarūpeṇa vyavasthita iti manyāmaḥ sa.du.126ka/226 2. tattvabhedaḥ — \n{de kho na nyid bcu drug ni sprul pa'i sku dang} … {longs spyod rdzogs pa'i sku dang longs spyod rdzogs pa'i gsung dang longs spyod rdzogs pa'i thugs dang longs spyod rdzogs pa'i ye shes dang} … {lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti nirmāṇakāyaḥ… sambhogakāyaḥ sambhogavāk sambhogacittaṃ sambhogajñānam… sahajajñānamiti vi.pra.123ka/1, pṛ.20. longs spyod rdzogs pa'i 'khor lo|pā. sambhogacakram — {mgrin par longs spyod rdzogs pa'i 'khor lo rtsibs sum cu rtsa gnyis pa dag pa'o//} śuddhaṃ kaṇṭhe sambhogacakraṃ dvātriṃśadaram vi.pra.58kha/4.101; {sprul pa'i 'khor lo la pad+ma 'dab ma drug cu rtsa bzhi dang} … {longs spyod rdzogs pa'i 'khor lo la 'dab ma bcu drug dang} nirmāṇacakre padmaṃ catuḥṣaṣṭidalam… sambhogacakre ṣoḍaśadalam he.ta.3ka/4; dra. {longs spyod 'khor lo//} longs spyod rdzogs pa'i thugs|pā. sambhogacittam, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang} … {longs spyod rdzogs pa'i sku dang longs spyod rdzogs pa'i gsung dang longs spyod rdzogs pa'i thugs dang longs spyod rdzogs pa'i ye shes dang} … {lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti nirmāṇakāyaḥ…sambhogakāyaḥ sambhogavāk sambhogacittaṃ sambhogajñānam…sahajajñānamiti vi.pra.123ka/1, pṛ.20. longs spyod rdzogs pa'i ye shes|pā. sambhogajñānam, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang} … {longs spyod rdzogs pa'i sku dang longs spyod rdzogs pa'i gsung dang longs spyod rdzogs pa'i thugs dang longs spyod rdzogs pa'i ye shes dang} … {lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti nirmāṇakāyaḥ…sambhogakāyaḥ sambhogavāk sambhogacittaṃ sambhogajñānam…sahajajñānamiti vi.pra.123ka/1, pṛ.20. longs spyod rdzogs pa'i gsung|pā. sambhogavāk, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang} … {longs spyod rdzogs pa'i sku dang longs spyod rdzogs pa'i gsung dang longs spyod rdzogs pa'i thugs dang longs spyod rdzogs pa'i ye shes dang} … {lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti nirmāṇakāyaḥ…sambhogakāyaḥ sambhogavāk sambhogacittaṃ sambhogajñānam…sahajajñānamiti vi.pra.123ka/1, pṛ.20. longs spyod 'os|kṛ. bhogyam — {bdag gi lus/} /{skal bzang longs spyod 'os 'di sten par mdzod//} saubhāgyabhogyaṃ bhajatāṃ tanurme \n\n a.ka.53ka/59.29. longs spyod la chags pa|• vi. bhogalubdhaḥ — {khyod kyis longs spyod la chags shing /} /{spun zla'i mdza' la ltos med pas/} /{lhan cig spyad bya rgyal srid ni/} /{gcig pu yis ni ji ltar spyod//} bhogalubdhena bhavatā bhrātṛsnehānapekṣiṇā \n sahabhogyamidaṃ rājyaṃ kathamekena bhujyate \n\n a.ka.133kha/66.97; \n \n\n• pā. bhogasaktiḥ, saktibhedaḥ — {chags pa rnam pa bdun ni sbyin pa'i mi mthun pa'i phyogs yin te/} {longs spyod la chags pa dang} … {rnam par smin pa la chags pa} saptavidhā saktirdānasya vipakṣaḥ \n bhogasaktiḥ …vipākasaktiḥ sū.vyā.203ka/105. longs spyod la rjes chags|vi. bhogānuraktaḥ, o ktā — {lha mo longs spyod la ni rjes chags 'gyur te dri ma ldan zhing lhag ma la chags sha za mo//} devī bhogānuraktā prabhavati malinocchiṣṭaraktā piśācī vi.pra.166ka/3.145. longs spyod uta pa la|nā. utpalabhūtiḥ, gāndhikaśreṣṭhī — {lho phyogs kyi rgyud 'di nyid na yul khams chen po zhes bya ba yod de/} {de na spos 'tshong gi tshong dpon longs spyod uta pa la zhes bya ba 'dug gis} ihaiva dakṣiṇāpathe pṛthurāṣṭraṃ nāma janapadaḥ \n tatrotpalabhūtirnāma gāndhikaśreṣṭhī prativasati ga.vyū.45kha/139. longs byed|= {longs spyod par byed pa/} longs mi spyod pa|kṛ. abhogyam — {snga ma'i dngos ni ma spangs shing /} /{khyad par ma byung ba yod na'ang /} /{khyed kyi gzhan gyi rna ba ni/} /{longs mi spyod par ji ltar 'gyur//} atyaktapūrvarūpaṃ hi viśeṣānudaye sati \n kathaṃ nāma bhavecchrotramabhogyamaparasya te \n\n ta.sa.94kha/837; {sngar longs mi spyod pa'i rna ba phyis sngags dang sman la sogs pa'i nus pas longs spyad par bya bar 'gyur te} prāgabhogyasya śrotrasya paścānmantrauṣadhādiśaktyā bhogyatvaṃ bhavati ta.pa.187kha/837. longs shig|kri. 1. uttiṣṭha — {kyi hud nga'i bu/} {longs shig longs la/} {myur du bros shig} hā mama putra, uttiṣṭhottiṣṭha, śīghraṃ prapalāyasva la.vi.151ka/222; {longs shig bram ze khyod kyi ni/} /{'dod pa bsgrub slad mi thogs par/} /{'bras bu thob pa'i thabs kyi mchog/} /{bdag gis yang dag rnyed par gyur//} uttiṣṭha vatsa samprāptastvatsamīhitasiddhaye \n avilambiphalāvāptirupāyaḥ paramo mayā \n\n a.ka.25kha/52.63; {longs rigs kyi bu} uttiṣṭha kulaputra ga.vyū.339ka/415; {dri za can longs} uttiṣṭha gāndharvika a.ka.64ka/59.130 2. gṛhāṇa — {khyod kyis kyang chos kyi tshul shing longs shig} tvamapi dharmaśalākāṃ gṛhāṇa vi.sū.91ka/109; āhara — {ro hi ta song bdag gi ni/} /{do shal khyim nas mgyogs su longs//} rohike gaccha me hāraṃ gṛhāt satvaramāhara \n\n a.ka.73kha/7.30. lon|= {lon pa/} {lon nas} gatvā — {dus tha gi tsam lon nas} kañcit kālaṃ gatvā vi.va.281ka/1.97. lon dang nyan|nā. karakarṇī ma.vyu.3663 (karakarṇṇīḥ {lo tang nyan} 61kha). lon pa|• saṃ. atyayaḥ — {de zla ba brgyad dam dgu lon pa dang bu byung ste} sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā a.śa.9ka/8; \n\n• bhū.kā.kṛ. atikrāntaḥ— {de'i tshe gzhon nu lo bcu drug lon pa nas nyi shu lon pa'i skyed dang ldan pa dag grong khyer thams cad nas bsdus nas grong khyer der btsud do//} tena ca punaḥ samayena viṃśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan rā.pa.246kha/145; paripūrṇaḥ — {cig shos la ni lon par 'du shes pa nyid na'o//} itarasya paripūrṇasaṃjñatāyām vi.sū.45kha/57; pūrṇaḥ — {des de la lon pa nyid mi dri bar mi bya'o//} nāsāvenaṃ pūrṇatāṃ na pṛcchet vi.sū.45kha/57; paryuṣitaḥ — {snga ma shos} ( {bshos} ) {pa ni zla ba gsum lon pa'i 'thas pa'o//} trīn māsān paryuṣitā saṃhatiḥ pūrvā vi.sū.45kha/58; \n\n• dra.— {nad tshabs po ches gzir nas yun ring du lon pa rnams kyi} dīrghakālamahāvyādhyut– pīḍitānām a.śa.88kha/79; {des lo bcu drug lon pa dang /} {dbang po'i brda sprod pa lobs nas gzhung gis rtsod pa thams cad tshar bcad do//} tena dviraṣṭavarṣeṇaindraṃ vyākaraṇamadhītam, sarvavādinaśca nigṛhītāḥ a.śa.278kha/255; {lo brgya nyi shu lon pa} viṃśatiśatavayaskaḥ a.śa.111kha/101; {bcu drug lo lon rigs can ma//} ṣoḍaśābdāṃ kulīnām vi.pra.62kha/4.110; {de'i khang pa} … {brtsigs nas ring du lon pa} asya niveśanaṃ… cirakṛtam sa.pu.29ka/51; {shi nas zhag bdun lon pa} saptāhamṛtā śrā.bhū.80kha/206; {de nas zhag bdun lon pa na sa phyogs go skabs yangs pa zhig tu mi 'bum phrag du ma 'dus pa dang} tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe'nekeṣu prāṇiśatasahasreṣu sannipatiteṣu a.śa.27ka/23; {mtshan gcig lon nas de nas ni/} /{nyi ma 'char ka tsam na ni/} /{bdag gi zag pa kun zad cing /} /{bdag ni bsil gyur mya ngan 'das//} rātrau nivāsena tata udite'smin divākare \n sarve mamāsravāḥ kṣīṇāḥ śītībhūto'smi nirvṛtaḥ \n\n vi.va.292ka/1.115. lon pa nyid|pūrṇatā — {des de la lon pa nyid mi dri bar mi bya'o//} nāsāvenaṃ pūrṇatāṃ na pṛcchet vi.sū.45kha/57. lobs|= {lobs pa/} lobs skyen|= {lobs skyen pa/} lobs skyen pa|vi. āśūdgrahaṇasamarthaḥ — {shin tu yid gzhungs pa dang lobs skyen pa dang yun ring du mi brjed par nus pa dang} adhimātramedhasaḥ āśūdgrahaṇasamarthasya cireṇāpyavismaraṇasamarthasya bo.bhū.93kha/119; ākṛṣṭimān ma.vyu.2908 ( {ldob rkyen pa} ma.vyu.52kha). lobs pa|• kri. ( {lob} ityasya bhūta.) udgṛhṇāti — {de nas re zhig na de'i pha bram ze'i khye'u rnams la sngags slob pa na des thos pa tsam gyis lobs so//} yāvadasyāḥ pitā māṇavakān mantrān pāṭhayati, sā śrutamātreṇodgṛhṇāti a.śa.198ka/183; \n\n• bhū.kā.kṛ. śikṣitaḥ — {lobs pas 'phangs pa'i mda' yang phyir mi ldog} kṣiptaṃ śaro na ca nivartati śikṣitena \n la.vi.153ka/227; adhītaḥ— {des lo bcu drug lon pa dang /} {dbang po'i brda sprod pa lobs nas gzhung gis rtsod pa thams cad tshar bcad do//} tena dviraṣṭavarṣeṇaindraṃ vyākaraṇamadhītam, sarvavādinaśca nigṛhītāḥ a.śa.278kha/255; {nam khyod sde snod gsum ma lobs kyi bar du nga dang phrad du ma 'ong cig} tāvatte'smākaṃ darśanaṃ na deyam, yāvattrayaḥ piṭakā adhītāḥ a.śa.227kha/210; abhyupapannaḥ — {'di lta bu ni ji ltar lobs//} kathamabhyupapannamīdṛśam jā.mā.105ka/122; udgṛhītaḥ — {bcom ldan 'das las chos kyi phung po brgyad khri lobs pa dang} bhagavato'nti– kādaśītirdharmaskandhasahasrāṇyudgṛhītāni a.śa.265ka/242; dhāritaḥ — {lan cig bka' stsal pas dge slong ma zla bas lobs so//} somayā (bhikṣuṇyā) sakṛdukto dhāritaḥ a.śa.199ka/184. lobs par gyur|bhū.kā.kṛ. śikṣitaḥ — {byang chub sems dpa' lobs par gyur kyang yi ge'i grwar 'jug pa'i rgyu ni de yin no//} {rkyen ni de yin no//} ayaṃ heturayaṃ pratyayo yacchikṣito'pi bodhisattvo lipiśālāmupāgacchati sma la.vi.68ka/89. lo'i thog ma|nā. = {rgyu skar mgo} āgrahāyaṇī, mṛgaśironakṣatram — {mgo ni ri dwags mgo zhes bya/} /{de la lo yi thog ma 'o//} mṛgaśīrṣaṃ mṛgaśirastasmannevāgrahāyaṇī \n a.ko.135ka/1.3.23; agre hāyanā navavrīhayo'syāḥ santīti āgrahāyaṇī \n hāyanasya vatsarasya agramādiḥ asyā astīti vā a.vi.1.3.23; mi.ko.32kha; dra. {lo'i dang po/} lo'i dang po|āgrahāyaṇikaḥ, mārgaśīrṣamāsaḥ — {ri dwags mgo can nus ldan mgo/} /{de ni lo yi dang po yin//} mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ \n a.ko.137ka/1.4.15; āgrahāyaṇī yatrāsti sa āgrahāyaṇikaḥ a.vi.1.4.15; dra. {lo'i thog ma/} lo'i tshes|varṣatithiḥ — {sum brgya drug cu'i grangs te lo yi tshes rnams so//} ṣaṣṭyuttaratriśatasaṃkhyā varṣatithayaḥ vi.pra.54kha/4.85. \n{lo'i tshogs} varṣapiṇḍaḥ, o ḍam — {de nyid ni nyung ngu'i byed pa la lo'i tshogs so//} tadeva laghukaraṇe varṣapiṇḍam vi.pra.175ka/1.27. lor|( {lo ru} ) — {'dir nam mkha'i khams las gtsug tor gyi pad+ma'am 'khor lor 'gyur te} atra ākāśadhātoruṣṇīṣakamalaṃ cakraṃ vā bhavati vi.pra.230ka/2.25; {'chi ltas kyi yul la dus kyi 'khor lor rtsibs bcu gnyis pa'i khyim gyi 'khor lo ste} ariṣṭaviṣaye kālacakraṃ dvādaśāraṃ rāśicakram vi.pra.246ka/2.61. los|(= {lo yis} ) — {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba} rājñaścakravartinaḥ strī bhavati abhirūpā vi.va.139kha/1.29; {de rgyan po byed pa'i mi gzhan zhig dang lhan cig tu cho los rtses pa} so'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān a.śa.110kha/100. los kyang|avya. avaśyam — dhruvam, avaśyam {los kyang ngam los te'am nges pa} mi.ko.64kha; dhruvam mi.ko.64kha \n los te|avya. avaśyam — dhruvam, avaśyam {los kyang ngam los te'am nges pa} mi.ko.64kha; dhruvam mi.ko.64kha \n lwa ba|= {la ba/} sha|vyañjanasaptaviṃśavarṇaḥ \n asyoccāraṇasthānam — {'di'i nga ro 'don tshul la skye gnas rkan dang /} {byed pa lce dbus/} {nang gi rtsol ba mgrin pa phye ba dang /} {phyi'i rtsol ba srog chen dro zhing sgra med pa} bo.ko.2820; śa (devanāgarīvarṇaḥ) — {sha zhes brjod pa dang zhi gnas dang lhag mthong gi sgra byung ngo //} śakāre śamathavipaśyanāśabdaḥ (niścarati sma) la.vi.68ka/89; {ku sha} kuśam vi.pra.235ka/2.35; ‘ṣa’ ityasya sthāne'pi — {ma sha ka} māṣakaḥ vi.sū.15kha/17; saṃ. 1. māṃsam — {lus 'di la skra dang} … {sha dang} … {yod do//} santi asmin kāye keśāḥ…māṃsam vi.va.184kha/2.109; {sha thams cad bza' bar mi bya ste} māṃsaṃ sarvamabhakṣyam la.a.153ka/100; piśitam — {skye bo gang dang gang rnams kyi/} /{sha ni mkhas pas bza' bar bya//} yeṣāṃ yeṣāṃ ca jantūnāṃ piśitamaśnīyate budhaiḥ \n he.ta.8kha/24; palalam — {sngags pas thab kyi g}.{yas su khrag dang bcas pa'i sha rnams dag gis sbyin sreg nyid ni rab byed pa} mantrī kuṇḍasya savye sarudhirapalalairhomamevaṃ prakurvan vi.pra.79ka/4.162; āmiṣam — {mche ba'i bar na 'dug pa'i sha yang 'phrog nus na/} {ci phyir 'di yi stobs bsnyems dregs pa bzod par byed} śaktaḥ…daṃṣṭrāntarasthamapi cāmiṣamasya hartuṃ taṃ mṛṣyate kimayamasya balāvalepaḥ \n\n jā.mā.212ka/247; balam — {de la chang yang btung ba dang /} /{sha dang sA lu skyes pa bza'//} madanaṃ tatra pātavyaṃ bhakṣayed balaśālijam \n\n he.ta.25kha/84; tarasam {cha shas sha dang maM sa dang /} /{krums dang kra bya mA mi ShaM//} piśitaṃ tarasaṃ māṃsaṃ palalaṃ kravyamāmiṣam \n a.ko.174kha/2.6.63; taranti kārśyamaneneti tarasam a.vi.2.6.63 2. = {sha ba/} sha ka ni'i yi ge|= {sha ka ri'i yi ge/} sha ka ri'i yi ge|śakārilipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am} … {sha ka ni'i} (? {ri'i} ) {yi ge'am} … {yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…śakārilipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. sha ku ni|nā. śakuniḥ, nṛpaḥ ma.vyu.3564 (60ka). sha ku ni chen po|nā. mahāśakuniḥ, nṛpaḥ ma.vyu.3565 (60ka). sha kun zhig gyur|vi. patitasakalamāṃsaḥ — {chu bo rab med me dong 'dra nang bying ba dag/} /{sha kun zhig gyur rus gong me tog kun da'i mdog//} patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ \n bo.a.38ka/10.10. sha bkra|• pā. kilāsam, vyādhiviśeṣaḥ — {mdze'am sha bkra'am} … {rkang shu la sogs pa'i nad kyis btab par gyur pa} kuṣṭhakilāsa…vicarcikādyai rogaiḥ sampīḍyante sma la.vi.40kha/53; śvitram— {sha bkra ba la sogs pa las skyes pa'i nad ni bsgrub par bya ba ma yin te/} {las de 'dra ba yod pa'i phyir ro//} karmajo hi vyādhiḥ śvitrādirasādhyo bhavati pra.a.68kha/77; sidhmam mi.ko.52kha; sitapuṣpikam mi.ko.52kha; \n \n\n• saṃ. hariṇaḥ ma.vyu.4796 (74ka). sha bkra ba|= {sha bkra/} sha skam|vallūrā, śuṣkamāṃsam— {'o ma dang zho dang mar dang nya sha dang sha skam lta bu dag ni zas bsod pa yin no//} kṣīraṃ dadhi navanītaṃ matsyaṃ māṃsaṃ vallūrā iti praṇītabhojanam vi.sū.38ka/48; śrā.bhū.33kha/84; uttaptam — {sha skam shu Sh+ka mAM sa dang /} /{skams pa nyid ni rtags gsum pa//} uttaptaṃ śuṣkamāṃsaṃ syāttadvallūraṃ triliṅgakam \n\n a.ko.2.6.63; uttapyate śoṣyata ātapeneti uttaptam \n tapa santāpe a.vi.2.6.63; mi.ko.39ka \n sha skam pa|= {sha skam/} sha skem pa|vi. kṛśaḥ — {mi lus gnyer mas gang ba/} {mgo skya ba} … {sha skem pa/} {zho sha chung ba zhig} puruṣo valīpalitottamāṅgaḥ…kṛśo'lpasthāmaḥ vi.va.154kha/1.42. sha kha ra|śarkarā — {rgyal po zas gtsang ma'i khyim dam pa de na mar dang 'bru mar dang sbrang rtsi dang bu ram gyi dbu ba dang sha kha ra la sogs pa bza' ba'i rnam pa gang dag yod pa de dag kyang yongs su spyad pas zad par mi 'gyur} ye ca rājñaḥ śuddhodanasya gṛhavare bhojanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma la.vi.25ka/29; {hwags kyi ro dang sha kha ra'i ro dang} … {'thungs pa} pīyate khaṇḍarasaṃ vā, śarkarārasaṃ vā śrā.bhū.46kha/117; matsyaṇḍikā — {sngon gyi drang srong gi kha zas bsod pa/} {'bras dang} … {sha kha ra la sogs pa'i zas rnams 'os shing brtags pa yin} pūrvarṣipraṇītaṃ bhojanam, yaduta śāli…matsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyam la.a.155ka/102. sha kha ra'i ro|śarkarārasaḥ — {hwags kyi ro dang /} {sha kha ra'i ro dang} … {'thungs pa} pīyate khaṇḍarasaṃ vā, śarkarārasaṃ vā śrā.bhū.46kha/117. sha khon|• saṃ. vairam — {sha khon bgyid pa} vairī vi.va.128kha/1.18; \n \n\n• vi. vairī — vairī {sha khon nam 'khon yod pa} ma.vyu.2734 (50ka). sha khon bgyid|= {sha khon bgyid pa/} sha khon bgyid pa|vi. vairī — {btsun pa gnod sbyin bong bu 'di bdag cag la yun ring po zhig nas sha khon ma mchis par ni sha khon bgyid} ayaṃ bhadanta gardabhako yakṣo'smākaṃ dīrgharātramavairiṇāṃ vairī vi.va.128kha/1.18. sha khon can|u.pa. vairaḥ — {thog ma med pa'i bskal pa las dam du 'brel ba'i sha 'khon can nyon mongs pa'i dgra rnams la gzhom par spro ba} anavadhikalpābaddhadṛḍhavaireṣu kleśaśatruṣu prahartumutsāhaḥ śi.sa.101kha/101. sha khon ma mchis pa|vi. avairī — {btsun pa gnod sbyin bong bu 'di bdag cag la yun ring po zhig nas sha khon ma mchis par ni sha khon bgyid} ayaṃ bhadanta gardabhako yakṣo'smākaṃ dīrgharātramavairiṇāṃ vairī vi.va.128kha/1.18. sha khon zhugs|= {sha khon zhugs pa/} sha khon zhugs pa|• saṃ. vairaniryātanam — {'gras dang rtsen dang slar byed dang /} /{'khon zhugs pa dang sha khon zhugs//} vairaśuddhiḥ pratīkāro vairaniryātanaṃ ca sā \n\n a.ko.193kha/2.8.110; vairaṃ niryāsyate'neneti vairaniryātanam \n yā prāpaṇe a.vi.2.8.110; \n \n\n• vi. vairī ma.vyu.2734. sha khra|• pā. = {shu ba} kilāsam, vyādhiviśeṣaḥ — {sha khra dang ni shu ba 'o//} kilāsasidhme a.ko.173kha/2.6.53; ke śirasi kaṃ vā lasati śliṣyati kilāsam \n lasa śleṣaṇakrīḍanayoḥ \n kelayati susādhyatvāt bhiṣajaṃ prerayati vā \n kila kṣepe a.vi.2.6.53; \n \n\n• vi. kilāsī — {sha khra dang ni me 'bal lo//} kilāsī sidhmalaḥ a.ko.174kha/2.6.61; kilāsākhyarogo'syāstīti kilāsī a.vi.2.6.61. sha khra can|pā. = {mdze nad} śvitram, kuṣṭham — {mdze nad ni sha khra can//} kuṣṭhaśvitre a.ko.173kha/2.6.54; śvetate tvaganeneti śvitram \n śvitā varṇe a.vi.2.6.54. sha 'khon|= {sha khon/} sha glon pa|vairaniryātanam — {srog gcod pa la yang sha la sogs pa 'dod pa rnams ni chags pas sbyor ro/} /{sha glon par 'dod pa rnams ni zhe sdang gis sbyor ro//} prāṇātipātasya lobhena prayogo māṃsikādīnām \n dveṣeṇaiva vairaniryātanakāmānām abhi.sa.bhā.47kha/66. sha can|= {spang spos} māṃsī, gandhamāṃsī mi.ko.59ka \n sha gcig pa|vi. ekarasaḥ — {gnas skabs de gnyis su ni dge 'dun sha gcig pa yin no//} etayorhi dvayoravasthayoḥ saṅgha ekaraso bhavati abhi.bhā.217ka/729; = {bsam pa gcig pa} cho.ko.713. sha chen|mahāmāṃsam — {sha chen dam tshig mchog gis ni/} /{rdo rje gsum mchog bsgrub par bya//} mahāmāṃsasamayāgreṇa sādhayet trivajramuttamam \n gu.sa.110kha/43. sha rjen za|= {srin po} kravyādaḥ, rākṣasaḥ — {sha rjen za dang srul po dang /} /{sha za yi dwags ma mo yis/} /{de yi mod la'ang gsod par byed//} kravyādaiḥ pūtanaiścāpi piśācaiḥ pretamātaraiḥ \n tatkṣaṇāddhanyate cāpi ma.mū.277kha/435; {gang dag ji snyed gdug pa pa/} /{sa yi steng na rgyu ba yi/} /{gdon dang sha rjen sha za dang /} /{ma mo dang ni lus srul po//} yāvanti kecid duṣṭā vai paryaṭante mahītale \n grahāḥ kravyādapiśitāśca (śā bho.pā.) mātarāḥ kaṭapūtanā \n\n ma.mū.251ka/285. sha ta dru|nā. śatadruḥ, nadī — {chu bo chen po} … {'di lta ste/} {si ta dang gang gA dang} … {sha ta dru dang} mahānadyaḥ…tadyathā gaṅgā sītā…śatadruḥ kā.vyū.232ka/294. sha stag|avya. eva — {kye rgyal ba'i sras bdag cag kyang rdo rje snying po zhes bya bar ming mthun pa sha stag ste} vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva da.bhū.279kha/68; {rgya mtsho'i mtshan ma sngon ma mthong ba sha stag mthong bas/} {phyi phyir zhing sems mi dga' la 'jigs shing bag tsha bas ci bya gtol med par gyur to//} apūrvaireva tu samudracihnairabhivardhamānavaimanasyā bhayaviṣādavyākulatāmupajagmuḥ jā.mā.81ka/94; dra.— {de kho na'i nyin par blon po khri brgyad stong gi bu yang btsas te/} {thams cad kyang tshan po che'i stobs dang ldan pa sha stag go//} tasminneva divase aṣṭādaśānāmamātyasahasrāṇāṃ putrā jātāḥ, sarve mahānagnāḥ a.śa.239kha/220; {ma 'ongs pa'i dus na skad snyan zhes bya ba'i rang sangs rgyas sha stag tu 'gyur te} anāgate'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti a.śa.53ka/45. sha thang|= {sha thang ba/} sha thang ba|• saṃ. = {ngal ba} āyāsaḥ, pariśramaḥ — {de don bsgrubs pas sha thang dang /} /{dmyal la sogs pa'i gnod par 'gyur//} tadarthamarjanāyāso narakādiṣu ca vyathā \n\n bo.a.26ka/8.71; śramaḥ — {gcig ni bsrung bas nyon mongs la/} /{gnyis pa 'tshol bas sha thang ngo //} ekasya rakṣaṇāyāsāditarasyārjanaśramāt \n\n jā.mā.96kha/111; parisyandaḥ — {don med par sha thang ba la bsam pas} niṣprayojanaparisyandasamanvāhāreṇa śi.sa.152ka/147; pariṣyandaḥ — {mi gces par sha thang ba la bsam pas} niṣprayojanapariṣyandasamanvāhāreṇa ga.vyū.288kha/368; \n \n\n• avya. = {sha thang bar} kṛcchreṇa— {sha thang ste langs nas rdul gyis lus yog pa lag pas phyis pa dang ba spu rul ba thams cad lus las lhags so//} tataḥ kṛcchreṇotthito'pi pāṃśukṛtāni gātrāṇi pāṇinā pramṛjato me pūtiromāṇi kāyācchīryante sma la.vi.126ka/186. sha thang bar|kṛcchreṇa — {de dag gis sha thang bar thabs sna tshogs kyis bsgrubs pa phrogs pa'i phyir ro//} taiḥ kṛcchreṇa vividhairupāyairarjitasyāpaharaṇāt abhi.sa.bhā.51ka/71. sha thams cad gcod pa|sarvamāṃsapratiṣedhaḥ lo.ko.2338. sha dang khrag med pa|vi. nirmāṃsarudhiraḥ lo.ko.2338. sha dang bcas pa|vi. samāṃsam — {yan lag dang nying lag phyogs phyogs su rnam par 'thor zhing ma 'brel la/} {sha dang bcas pa'am sha med pa'am sha'i lhag rol cung zad yod pa dag la ni rnam par 'thor bar mos par byed do//} diśodiśamaṅgapratyaṅgeṣu vikṣipteṣu viśleṣiteṣu samāṃseṣu nirmāṃseṣu kiṃcicchiṣṭamāṃseṣu vikṣiptakamityadhimucyate śrā.bhū.136ka/372. sha dang nya mi za ba|vi. amatsyamāṃsakaḥ — {gdung bas yongs su gdung ba rnam pa sna tshogs kyis} ( {lus} ) {dag pa tshol zhing} … {sha dang nya mi za ba dang} nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante… amatsyamāṃsakaiḥ la.vi.122kha/182. sha dang bral ba|vi. nirāmiṣaḥ — {de nas chu tshod bdun pa la dge slong dang dge slong ma'i dge 'dun mngar ba'i kha zas sha dang bral ba rnams kyis yang dag par mchod cing} tataḥ saptaghaṭikāyāṃ bhikṣubhikṣuṇīsaṅghaṃ santarpayitvā nirāmiṣairmadhurāhāraiḥ vi.pra.161kha/3.126. sha dang 'bags pa med pa|vi. nirāmiṣaḥ — {dur khrod pas sha dang 'bags pa med par bya'o//} śmāśānikena nirāmiṣeṇa bhavitavyam śi.sa.76kha/75. sha dang 'bags pa med par bya|kṛ. nirāmiṣeṇa bhavitavyam — {'phags pa dkon mchog sprin las dur khrod pas sha dang 'bags pa med par bya'o zhes gsungs pa} yadyapyāryaratnameghe'bhihitam—śmāśānikena nirāmiṣeṇa bhavitavyamiti śi.sa.76kha/75. sha drag ldan|nā. piśitaraudraḥ, grahaḥ — {'di lta ste/} {nyi ma dang} … {sha drag ldan dang} … {gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…piśitaraudraḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. sha mdog|chaviḥ — {sha mdog kha dog rnam bzhi dang /} /{de bzhin gyol po lus nyams so//} caturbhiśca chavivarṇai ce(? rṇaiḥ khe)lā vikaṭakāstathā \n\n vi.sū.5ka/5; chavivarṇaḥ {sha mdog ser ches pa} pītacchavivarṇaḥ ma.vyu.8817 (122kha). sha mdog dkar ches pa|vi. avadātacchavivarṇaḥ ma.vyu.8817 (122kha). sha mdog sngo ches pa|vi. nīlacchavivarṇaḥ ma.vyu.8814 (122kha). sha mdog dmar ches pa|vi. lohitacchavivarṇaḥ ma.vyu.8816 (122kha). sha mdog ser ches pa|vi. pītacchavivarṇaḥ ma.vyu.8815 (122kha). sha ldan|pā. piśitaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {sha ldan dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…piśita…adhamaśceti ma.mū.105ka/14. sha na|śaṇam, tṛṇaviśeṣaḥ — {ta la dang sha na'i sa bon la sogs pa bzhin du} tālaśaṇabījavat vā.ṭī.66kha/21. sha na'i|śāṇaḥ — {thags ma ni lnga ste/} {mun dza'i dang sha na'i dang gres ma'i dang ras ma'i dang sba phra mo'i'o//} pañca bāṇāḥ—muñjaśāṇavalvajakauśeya(vaṃśajāḥ) vi.va.133kha /2.110; śāṇakam — {srin bal gyi dang bal gyi dang sha na'i dang zar ma'i rung ngo //} kalpate kauśeyamūrṇakaṃ śāṇakaṃ kṣaumakaṃ ca vi.sū.67ka/84. sha na las byas pa|vi. śāṇakaḥ — {de ni rnam pa bzhi'o/} /{mun dza las byas pa dang bal ba dza las byas pa dang sha na las byas pa dang ras bal las byas pa'o//} cāturvidhyamasya—mauñjo vālvajaḥ śāṇakaḥ kārpāsika iti vi.sū.94kha/113. sha na'i shing bal|śāṇaḥ — {gzhan yang lnga ste/} {bal dang sha na'i shing bal dang ras bal dang ras ma dang lo ma'i tshogs dag gis bkang ba dag yin no//} aparāṇyapi pañcarūpāṇi ūrṇā śāṇaḥ kārpāsaḥ kauśeyakāni parṇakāni \n pūritā bhavanti vi.va.187ka/2.110. sha na'i ras|śaṇaśāṭī — {zhing pa lnga brgya tsam mgo bo rdul gyis yog cing sha na'i ras kyis smad g}.{yogs bgos} pañcamātrāṇi kārṣikaśatāni udrajaḥśiraskāni śaṇaśāṭīnivastāni vi.va.129kha/1.19; vi.va.290kha/1.112; śāṇakam — {de sha na'i ras kyis dkris te dur khrod du bor bar gyur pa} sā śāṇakaiḥ pariveṣṭya śmaśānamapakṛṣya parityaktā'bhūt la.vi.131ka/194. sha snag bu|māṃsapiṇḍaḥ — {gang gi tshe phol mig de dag rdol ba de'i tshe sha snag bu phyil por gyur te} yadā te piṭakāḥ sphuṭitāḥ, tadā ekaghano māṃsapiṇḍaḥ saṃsthitaḥ a.śa.269kha/247; māṃsapeśī — {zhag bdun lon pa dang sha snag bu de rdol nas bu brgya byung ste} yāvatsaptame divase sā māṃsapeśī sphuṭitā \n kumāraśatamutpannam a.śa.182kha/169. sha pa|= {shing sha pa} śiṃśapā, vṛkṣaviśeṣaḥ — {'di ltar shing dang sha pa bzhin du de'i tshad ma khyab par byed pa yin pas de+e ldog na de yang ldog par 'gyur te} etat pramāṇaṃ tadvyāpakatvānnivartamānaṃ tāmapi vṛkṣavacchiṃśapāṃ nivartayati vā.ṭī.85kha/43. sha ba ri|śabaraḥ, nṛjātiviśeṣaḥ — {dbye ba ni/} /{mon pa dang ni sha ba ri/} /{shing shun pa dang kla klo skyes//} bhedāḥ kirātaśabarapulindā mlecchajātayaḥ \n\n a.ko.203kha/2.10.20; śavati gacchati vanamiti śabaraḥ \n śava gatau a.vi.2.10.20. sha ba la|dra.— {sa 'bus pa dang sha mo dang sha ba la dang snod dang gos la sogs pa'i rlam rnams ni khyed skyes pa nyid du'o//} kṣupyaparyacchatrakakācikāgālacīvarādipuṣpāṇāmarddhaprodbhūtatvena vi.sū.30kha/38. sha bri ngan|vi. kṛśaḥ — {mdze can lus ni lus rma can/} /{sha bri ngan cing rtsa 'thon pa//} kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ \n\n vi.va.290ka/1.112. sha bri srab mor gyur|= {sha bri srab mor gyur pa/} sha bri srab mor gyur pa|• vi. kṛśaḥ — {rgyal po de} … {mdangs ni ser skyar gyur cing lus kyang sha bri srab mor gyur} sa rājā…āpāṇḍukṛśatanuḥ jā.mā.75kha/87; \n\n• saṃ. kārśyam — {rgyal po de yi yid ni gyur pa de/} /{sems khong du chud pa'i mig dang bzhin mdangs dang /} /{sha bri srab mor gyur pas mngon par gyur//} sa bhūpatestasya manovikāraḥ \n mukhena cintāstimitekṣaṇena kārśyena ca vyaktimupājagāma \n\n jā.mā.75kha/87. sha sbrang|maśakaḥ — {sbrang bu sha sbrang bung ba dang /} /{de bzhin srin bur gang gyur pa//} te'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā \n bo.a.20kha/7.18; jā.mā.141ka/163; daṃśaḥ — {sbrang bu sha sbrang phye leb dang /} /{rkun po rnams ni 'jig par 'gyur//} maśadaṃśapataṅgāśca sarve naśyanti taskarāḥ \n\n ma.mū.200kha /216; {sha sbrang nags kyi sbrang ma dang //} daṃśastu vanamakṣikā a.ko.168ka/2.5.27; daśatīti daṃśaḥ \n daṃśa daśane a.vi.2.5.27; ma.vyu.4849 (74kha). sha ma|1. = {bu rogs} 2. = {sha mi/} sha mang po za ba|vi. pracuramāṃsādaḥ — {seng ge dang stag dang gzig dang spyang ki dang ta ra k+Sha dang byi la dang wa dang 'ug pa sha mang po za ba'i skye gnas dang} siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu la.a.155kha/102. sha mar khur brngos pa|ghṛtamāṃsapākaḥ (ghṛtaṃ māṃsapākaḥ iti pāṭhaḥ) mi.ko.39ka \n sha mi|= {shing sha mi} śamī, vṛkṣaviśeṣaḥ — {shing sha pa dang a ti ni sha dang sha mi dang pa la sha dang} … {smig ma'i nags tshal stug po dang} śiṃśapātiniśaśamīpalāśa…śaravaṇagahane jā.mā.150kha/174; {shing sha ma'i yam shing la zho dang sbrang rtsi dang mar gyis btags pa'i sbyin sreg stong rtsa brgyad kyang bya'o//} śamīsamidhānāṃ dadhimadhughṛtāktānāṃ (aṣṭasahasraṃ) juhuyāt ma.mū.211kha/230. sha med|vi. nirmāṃsaḥ — {yan lag dang nying lag phyogs phyogs su rnam par 'thor zhing ma 'brel la/} {sha dang bcas pa'am sha med pa'am sha'i lhag rol cung zad yod pa dag la ni rnam par 'thor bar mos par byed do//} diśodiśamaṅgapratyaṅgeṣu vikṣipteṣu viśleṣiteṣu samāṃseṣu nirmāṃseṣu kiṃcicchiṣṭamāṃseṣu vikṣiptakamityadhimucyate śrā.bhū.136ka/372; amāṃsaḥ — {sha med nyam chung rid pa dang //} amāṃso durbalaśchātaḥ a.ko.173ka/2.6.44; na vidyate'lpatvāt māṃsamasya amāṃsaḥ a.vi.2.6.44. sha mo|chatrakam — {sa 'bus pa dang sha mo dang sha ba la dang snod dang gos la sogs pa'i rlam rnams ni khyed skyes pa nyid du'o//} * >kṣupyaparyacchatrakakācikāgālacīvarādipuṣpāṇāmarddhaprodbhūtatvena vi.sū.30kha/38. sha myang|śyāmakam, oṣadhiviśeṣaḥ — {gang gis mkhas pa dag khrus bgyid du stsal ba'i sman dang sngags ni 'di dag ste/} {shu dag gi'u wang 'u su dang /} /{sha myang sha mi shi ri sha//} auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n vacā gorocanā spṛkā śirīṣaṃ śyābhyakaṃ (śāmyakaṃ?) śamī \n su.pra.29ka/55. sha rmen|piṭakaḥ — {de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te} tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ vi.va.156ka/1.44. sha btsos pa|māṃsapacanī mi.ko.39ka \n sha tshugs|ākṛtiḥ — {kha dog dang sha tshugs dang bong tshod dang nyams stobs phun sum tshogs pas rnam par mdzes pa yin la} varṇākṛtipramāṇabalasampadā vibhrājamānaḥ abhi.bhā.214kha/721; {de ni 'phen pa gcig pa'i phyir/} /{sngon dus srid 'byung sha tshugs can//} ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ abhi.ko.7ka/3.13; ākāraḥ — {gshin rje'i pho nya 'jigs 'jigs lta'i/} /{sha tshugs can gyis bzung gyur cing //} bhairavākārairyamadūtairadhiṣṭhitaḥ bo.a.5kha/2.45. sha tshugs can|u.pa. ākṛtiḥ — {de ni 'phen pa gcig pa'i phyir/} /{sngon dus srid 'byung sha tshugs can//} ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ \n abhi.ko.7ka/3.13. sha tshe|= {gsha' tshe/} sha tshos pa|māṃsapākaḥ mi.ko.39ka \n sha mtshan|pā. śvitram, vyādhiviśeṣaḥ (ma.vyu.131ka); mi.ko.52kha; sitapuṣpikam ma.vyu.9545; dra.— \n{sha mtshan gyi dpyad/} sha mtshan gyi dpyad|aṅgamaṇividyā ma.vyu.5055 (76kha); mi.ko.29kha \n sha 'tshed|māṃsapaktiḥ mi.ko.39ka \n sha 'tshong|= {sha 'tshong ba/} sha 'tshong gi gnas|sūnākāṣṭham — {'di na byis pa de dag ni yongs su gtubs pa ste/} {sha 'tshong gi gnas kyi lug dang mtshungs so//} iha te bālāḥ parikrūḍyante sūnākāṣṭheṣvivorabhrāḥ la.vi.103ka/149. sha 'tshong ba|māṃsavikrayaḥ ma.vyu.2501 (47kha). sha 'tshong ma|nā. khaṭṭinī, yoginī — {de nas zlum skor gsum pa gsung gi 'khor lo'i gnas la shar du sha 'tshong ma dang} tatastṛtīyaparimaṇḍale vākcakrasthāne pūrve khaṭṭinī vi.pra.162ka/3.126; khaṭṭikī — {de bzhin du tsA muN+DA ni sha 'tshong ma dang khyab 'jug ma ni rdza mkhan ma dang} tathā cāmuṇḍā khaṭṭikī \n vaiṣṇavī kumbhakārī vi.pra.163kha/3.131. sha mdzer|māṃsakīlaḥ— {nad kyi lkog ma sha mdzer ni/} /{gcig gam mang skyes nad tshabs chung /} /{dbugs 'byin dka' ni zas mid dka'/} /{rtsa ba che ba lkog ma'i mtshon//} māṃsakīlo gale doṣaireko'neko'thavā'lparuk \n\n kṛcchrocchvāsābhyavahṛtiḥ pṛthumūlo gilāyukaḥ \n a.hṛ.287kha/6.21.49; māṃsāṅkuraḥ — {mngal du sha mdzer sra na med/} /{pi pi ling 'dra mang po 'ang gcig/} /{nad med pi pi ling zhes bya//} eko nīruganeko vā garbhe māṃsāṅkuraḥ sthiraḥ \n\n pippalī pippalīmānaḥ a.hṛ.280kha/6.17.16; {sha yi mdzer ba mang pos khyab/} / bhūrimāṃsāṅkuravṛtā a.hṛ.287kha/6.21.50; kīlaḥ — {bad kan gyis ni so yi mthar/} /{sha mdzer ltar skrang 'gram pa dang /} /{rna ba na byed spyod lam nyams/} /{de ni sha lhag ces byar bshad//} dantānte kīlavacchopho hanukarṇarujākaraḥ \n\n pratihantyabhyavahṛtiṃ śleṣmaṇā so'dhimāṃsakaḥ \n a.hṛ.286kha/6.21.27. sha za|• kri. māṃsaṃ bhakṣati — {gang gis thub pa'i tshig 'das te/} /{bsam pa ngan pa sha za na//} yo'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ \n la.a.157kha/104; \n\n• vi. kravyādaḥ — {sems can gcig la gcig za ba/} /{sha za dag gi rigs su skye//} anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasambhavāḥ śi.sa.76ka/74; {sha za ba'i/} /{'dab chags rnams la} kravyādapakṣiṇām a.ka.16ka/51.22; māṃsādaḥ — {sha za'i rigs su skye bar 'gyur//} māṃsāde jāyate kule śi.sa.76ka/74; {rgyal po'i bu rkang bkra la sogs pa'ang sngon gyi tshe rabs la sha za ba'i nyes pa'i bag chags kyis mi'i dbang por gyur kyang sha za bar gyur ro//} kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan la.a.155kha/102; māṃsabhakṣaḥ — {sha za ba'i khyi dang spyang ki dang wa dang khwa dang bya dag} māṃsabhakṣā vṛkaśṛgālakākapakṣiṇaḥ su.pra.49ka/98; māṃsakhādakaḥ — {ma rungs 'o dod 'bod sogs su/} /{sha za de dag btso bar 'gyur//} rauravādiṣu raudreṣu pacyante māṃsakhādakāḥ \n\n la.a.157kha/104; māṃsāśī — {de dag kyang sha za ba rnams rgyang ma nas mthong ma thag tu sna'i dbang rnon pos dri tshor nas srin po las mi dag myur du 'byol ba bzhin te} ye māṃsāśino darśanād dūrādeva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasyeva mānuṣā drutamapasarpanti la.a.153kha/101; piśitāśī — {de yis lus ni thams cad las/} /{sha za dag la sha byin nas//} sa dattvā sarvagātrebhyaḥ piśitaṃ piśitāśine \n a.ka.241ka/91.25; āmiṣabhuk — {lce'i sha za zhes bya ba'i bya} jihvāmiṣabhujo nāma pakṣiṇaḥ śi.sa.45ka/42; piśitāśanaḥ — {mi yi sha dang tshil dag za ba yi/} /{srin po de dag ci phyir khyod mi 'jigs//} tebhyo nṛmedaḥpiśitāśanebhyaḥ kathaṃ bhayaṃ te'sti na rākṣasebhyaḥ \n jā.mā.38ka/44; \n\n• saṃ. 1. piśācaḥ — {rtsed mo'i tshul ldan sha za sogs/} /{de rnams ji ltar smras pa yin//} krīḍāśīlapiśācādipraṇītāḥ syuḥ kathaṃ ca tāḥ \n\n ta.sa.131kha/1119; {'dod chags drag po'i sha za ni/} /{chen pos rnam par rmongs pa des//} tīvrarāgapiśācena mahatā sa vimohitaḥ \n a.ka.107kha/64.236; {lha'am lhamo'am} … {sha za'am sha za mo'am} devo vā devī vā…piśāco vā piśācī vā la.a.156kha/106; piśācakaḥ — {de na sha za mang po phan tshun rgyu//} piśācakāstatra bahū bhramanti sa.pu.34kha/58; kravyād — {brgya byin bcas pa'ang 'dir 'ching na/} /{sha za sha ni za ba dang /} /{mi yi 'jig rten smos ci dgos//} badhnātīha saśakratām \n kiṃ punarmānuṣe loke kravyādāṃ piśitāśinām \n\n ma.mū.249kha/283 2. māṃsabhakṣaṇam — {sha za ba las rnam par ldog cing srin po'i rang bzhin dang bral nas snying rje can du 'gyur na} apagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ la.a.153kha/100; māṃsādanam — {bdag gis brjod la mna' byed pa/} /{rang sha za zhes smra ba mo//} mayokte śapathaṃ cakre svamāṃsādanavādinī \n\n a.ka.172kha/19.102; \n \n\n• pā. piśācaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang} … {sha za dang} … {tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathāmeṣaḥ…piśāca…adhamaśceti ma.mū.105ka/14. sha za kha nag ma|piśācīkṛṣṇamukhī — {sha za kha nag ma'i sgrub thabs} piśācīkṛṣṇamukhīsādhanam ka.ta.2082. sha za gu|(?)nā. śvitraḥ, vidyārājaḥ — {rig pa mchog dang} … {sha za gu dang} … {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ… śvitraḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. sha za ce spyang gdong|śṛgālamukhapiśācaḥ lo.ko.2339. sha za nag po|kṛṣṇapiśācaḥ — {sha za nag po'i sgrub thabs} kṛṣṇapiśācasādhanam ka.ta.2072. sha za nor bu 'dzin pa|piśācamaṇidharaḥ — {sha za nor bu 'dzin pa'i sgrub thabs} piśācamaṇidharasādhanam ka.ta.2071. sha za pi lu|piśācapīluḥ — {sha za pi lu'i sgrub thabs} piśācapīlupaya (pīlu bho.pā.)sādhanam ka.ta.2070. sha za ba|= {sha za/} sha za ba'i bag chags|māṃsādavāsanā — {sngon} … {sha za ba'i bag chags kyi nyes pas} pūrvajanmamāṃsādavāsanādoṣāt la.a.155ka/102. sha za mo|piśācī, piśācastrī — {lha/} /{sras ni khyod dang mtshungs pa gnyis/} /{yang dag 'khrungs pa lha mos zos/} /{sha za mo nyid ci zhig brjod//} deva sadṛśaṃ te sutadvayam \n sañjātaṃ bhakṣitaṃ devyā piśācyeva kimucyate \n\n a.ka.146kha/68.64; {lha'am/} {lhamo'am} … {sha za'am/} {sha za mo'am} devo vā devī vā…piśāco vā piśācī vā la.a.158kha/106; piśācikā — {bud med rnams ni} … /{smyo zhing brgyal byed dug gi 'khri shing ste/} /{rmongs pa'i sha za chen mo 'di dag gis//} etābhiḥ…unmādamūrcchāviṣavallarībhiḥ \n strībhirmahāmohapiśācikābhiḥ a.ka.123kha/65.61. sha zad pa nyid|daurbalyam — {bug rdol du gyur tam sha zad pa nyid dag ni sbyar bar bya'o//} prativāyo bhede daurbalyayoḥ vi.sū.25kha/31. sha zan|vi. kravyādaḥ — {sems can gcig la gcig za ba/} /{sha zan dag gi rigs su skye//} anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasambhavāḥ \n\n la.a.157kha/105; māṃsād — {sha zan phyugs} māṃsātpaśū a.ko.221ka/3.3.42; dra. {sha za/} sha zan phyugs|māṃsātpaśuḥ, siṃhādayaḥ — {byA Da sbrul dang sha zan phyugs//} sarpamāṃsātpaśū vyāḍau a.ko.221ka/3.3.42; māṃsabhakṣakaḥ paśuḥ māṃsātpaśuḥ siṃhavyāghrādiḥ a.vi.3.3.42. sha za'i skad|paiśācikaḥ, bhāṣāviśeṣaḥ ma.vyu.4720 (73kha); mi.ko.63ka \n sha za'i rgyal po|piśācarājaḥ, piśācānāṃ rājā — {de bzhin du sha za'i rgyal po rnam par g}.{yengs byed ces bya ba nges par bri bar bya'o//} evaṃ piśācarājā vikarālo nāmāvaśyamabhilikhitavyaḥ ma.mū.122kha/ 31. sha za'i dbang po|piśācendraḥ — {sha za'i dbang po'i bar du 'khor dang bcas pa} yāvat piśācendrāḥ saparivārāḥ śi.sa.55ka/53. sha za'i me|pā. kravyādāgniḥ, agniviśeṣaḥ — {lte ba'i thab khung gru bzhi pa la bsreg bya za ba'i sha za'i me'o zhes pa ni rab 'phro rim pa yis} nābhau caturasre kuṇḍe āhavanīyaḥ kravyādāgniriti sphuranti krameṇa vi.pra.235kha/2.36. sha zar rung ba|vi. āmiṣabhūtaḥ — {nga'i lus 'di'ang sha zar rung bas rab tu chags par gyur pa zhig yin la} āmiṣabhūtamatilobhanīyamidaṃ hi me rūpam jā.mā.152kha/176. sha bzar rung|vi. āmiṣabhūtaḥ — {'o skol gyi lus 'di ni sha bzar rung ste/} {chags pa'i gnas lags shing yid du 'ong ba sha stag lags la} amūni tāvallobhanīyāni manoharāṇyāmiṣabhūtāni rūpāṇi jā.mā.119ka/138. sha yis 'tsho|vi. piśitāśanaḥ — {rgyal po 'di la bdag mi dga'/} /{gang phyir bdag ni sha yis 'tsho//} nedamasmatpriyaṃ rājan vayaṃ hi piśitāśanāḥ \n\n a.ka.24kha/3.61. sha yu|śayuḥ, ajagaraḥ ca.u.vṛ.72kha \n sha ra|śaraḥ, tṛṇaviśeṣaḥ — {shin tu yangs pa sha ra'i nags/} /{sha ra phyung byas skad cig gis//} atyāyataṃ śaravaṇaṃ kṛtvoddhṛtaśaraṃ kṣaṇāt \n a.ka.114kha/64.314; {don med ngal zhing nyon mongs 'bras/} /{sha ra 'byin la rab zhugs pa//} mithyāśramakleśaphale pravṛttaṃ śarapāṭane \n a.ka.115ka/64.317. sha ra dwa ti'i bu|nā. śāradvatīputraḥ, agraśrāvakaḥ — {de nas tshe dang ldan pa sha ra dwa ti'i bus tshe dang ldan pa kun dga' bo la 'di skad ces smras so//} atha khalvāyuṣmān śāradvatīputra āyuṣmantamānandametadavacot sa.pa.32kha/12; {nga dang shA ra dwa ti'i bu/} /{mo'u gal bu dang 'od srungs dang /} /{gang po ma 'gags kun dga' bo/} /{de yi tshe na spun du gyur//} ahaṃ śāradvatīputro maudgalyāyanakāśyapau \n pūrṇāniruddhāvānanda ityāsurbhrātarastadā \n\n jā.mā.104ka/120; {btsun pa shA ra dwa ti'i bu 'ong ba zhes bya ba de ni bsdu ba'i tshig go//} a(? ā bho.pā.)gatiriti bhadanta śāradvatīputra saṅkarṣaṇapadametat pra.pa.37kha/41; śi.sa.158ka/151. sha ra b+ha|śarabhaḥ, mṛgaviśeṣaḥ — {byang chub sems dpa'} … {ri dwags sha ra b+ha} … {zhig tu gyur to//} bodhisattvaḥ…śarabho mṛgo babhūva jā.mā.145kha/169; putrakaḥ — {pu tra ka ni/} {sha ra b+ha/} {bu/} {shing /} {khram pa ri'i khyad par} śrī.ko.168ka \n sha ra la|= {sa ra la} saralaḥ, vṛkṣaviśeṣaḥ — {gang la sA la dang sha ra la dang pa la sha dang shing sha pa la sogs pa'i shing tha dad pa nges par gzung ba med pa} yatra sālasaralapalāśaśiṃśapādipādapabhedāvadhāraṇaṃ nāsti vā.ṭī.97kha/58. sha ra'i nags|śaravaṇam — {sha ra'i nags ni rab byung ba/} /{mnyam par til ni bre gang btab//} utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam \n\n a.ka.115ka/64.320; {shin tu yangs pa sha ra'i nags//} atyāyataṃ śaravaṇam a.ka.114kha/64.314; kharavanī — {grong khyer lha mo} … /{de yi bka' yis kar ba Ta'i/} /{sha ri'i nags su gnas par byas//} puradevatā \n tadājñayā kharavanīkarvaṭe vidadhe sthitim \n\n a.ka.322ka/40.173. sha ri|= {sha ra/} sha ri ka|sārikā, pakṣiviśeṣaḥ — {snyan pa'i tshig gis smra ba'i sha ri ka ni gur gyi nang na gnas shing gnas pa la} … {zhes pa'i dri ba byed pa} pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthām…iti me.dū.348kha/2.24. sha ri da ka|nā. sāradaḥ, cintāmaṇiratnam — {khang pa brtsegs ma de'i nang na yid bzhin gyi nor bu rin po che sha ri da ka yod pas ni byang chub sems dpa' de dag la yo byad thams cad kyis bsnyen bkur byed do//} teṣāṃ kūṭāgārāṇāmadho sārado nāma cintāmaṇiratnam, yatteṣāṃ bodhisattvānāṃ sarvopakaraṇairupasthānaṃ karoti kā.vyū.239ka/301. sha ri bu|= {shA ri'i bu/} sha ri'i bu|= {shA ri'i bu/} sha ru'i brtul zhugs can|mṛgaśṛṅgavratī ma.vyu.3534 (60ka). sha rus|asthikhaṇḍakaḥ — {lhan cig skyes pa'i sha rus dag/} /{zhig ste so sor 'gyes 'gyur na/} /{mdza' ba gzhan dag ci zhig smos//} sahajā asthikhaṇḍakāḥ \n pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ \n\n bo.a.24kha/8.32. sha la chags|= {sha la chags pa/} sha la chags pa|vi. āmiṣasaṃgṛddhaḥ — {bya rgod sha la chags pa yis/} /{phan tshun kun du bshal khrid kyang //} gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ \n bo.a.12kha/5.59. sha li ho tra|nā. śālihotraḥ, aśvāyurvedavidācāryaḥ — {rta'i tshe'i rig byed sha li ho tras bsdus pa zhes bya ba} śālihotrīyāśvāyurvedasaṃhitānāma ka.ta.4345. sha lu ka|śālūkam— {yang ji ltar sha lu ka'i rigs mi mthun pa ba lang gi lci ba las 'byung ba de bzhin du/} {dang po lus nyid las skye bar 'gyur ro zhe na} yathā ca śālūkasya vijātīyād gomayādutpattistathā śarīrādeva prathamamutpattiḥ pra.a.70ka/78. sha wa ra|= {sha wa ri/} sha lba ri|nā. śavarapādaḥ, ācāryaḥ — {sha wa ri'i zhal snga nas kyi rim pa'i rdo rje rnal 'byor ma'i gtor ma'o//} śavarapādīyakramavajrayoginībaliḥ ba.mā.168ka \n sha sha po|vi. bhinnaḥ — {kha cig ni sgra sha sha po dang sgra mi snyan pa dang 'jigs su rung ba dang sgra rtsub pa dang ldan pa} kecidbhinnavikṛtabhairavarūkṣasvarāḥ la.vi.150ka/222; gadgadaḥ — {tshig de ni kun shes par byed pa dang} … {sha sha po ma yin pa dang} yā'sau vāgājñāpanī…agadgadā la.vi.141ka/208. sha sha po ma yin pa|vi. agadgadā — {tshig de ni kun shes par byed pa dang} … {sha sha po ma yin pa dang} yā'sau vāgājñāpanī…agadgadā la.vi.141ka/208. sha bsreg pa|māṃsadahaḥ mi.ko.39ka \n shaka ti|• saṃ. śaktiḥ, astraviśeṣaḥ — {lus la mtshon shag ti brgyas btab kyang mi 'chi'o//} śaktiśataṃ kāye vidhyanti tadapi jīvati kā.vyū.216kha/276; \n \n\n• pā. śaktiḥ, hastacihnaviśeṣaḥ — {da ni shar la sogs par zhes pa la sogs pas tsartsi kA la sogs pa rnams kyi g}.{yas kyi phyag gnyis la mtshan ma rnams rim pa bzhin du gsungs te} … {gzhon nu ma'i shaka ti dang lcags kyu'o//} idānīṃ carcikādīnāṃ yathākrameṇa savyabhujadvayena cihnānyucyante… kaumāryāḥ śaktiḥ aṅkuśaḥ vi.pra.41ka/4.27; {mtshon shag ti} śaktiḥ kā.vyū.216kha/276. shag ti|= {shaka ti/} shag shig|vi. taralam mi.ko.146kha; dra. {shag shig 'dug pa/} {shag shig tu gyur pa/} shag shig tu gyur pa|jarjarībhāvaḥ — {'du byed rnams rnyings par gyur pa/} {shag shig tu gyur pa} saṃskārāṇāṃ purāṇībhāvo jarjarībhāvaḥ śi.sa.49ka/46. shag shig 'dug pa|vi. śakalīkṛtam — {'od srung mchod rten ral ba dang /} /{shag shig 'dug pa mthong gyur nas//} dṛṣṭvā stūpaṃ kāśyapasya vibhagnaṃ śakalīkṛtam \n\n vi.va.294kha/1.119. shag shig med pa|vi. śithilaḥ lo.ko.2342. shags|vivādaḥ — {shags kyis gal te bla yi grar ni rgyal na'o//} jayo vivādena rājakule cet vi.sū.14kha/16. shags 'gyed pa|raṇaḥ, o ṇam — g.{yul du lhags pa ni rnam par bzlog go/} /{shags 'gyed pa ni zhi bar byed do//} yuddhaṃ nivārayāmi \n raṇamupaśamayāmi ga.vyū.53ka/146. shags rgyal ba|vi. = {kha rgyal ba} abhibhūtaḥ — {kha rgyal ba dang shags rgyal ba//} āttagarvo'bhibhūtaḥ syāt a.ko.208kha/3.1.40; abhibhūyata ityabhibhūtaḥ a.vi.3.1.40. shags zin po|vyāvahārikaḥ — {rgyal po dang blon po dang shags zin po rnams kyang don gyis na sdom pa ma yin no//} rājāno daṇḍanetāro vyāvahārikāśca arthata āsaṃvarikāḥ abhi.bhā.187kha/641. shang|dra.— {shang shong} utkūlanikūlam ma.vyu.2708 (50ka). shang ka ra|nā. = {bde byed} śaṅkaraḥ, śivaḥ śa.ko.1230. shang kA sh+ya|nā. sāṅkāśyam, nagaram — {grong khyer shang kA sh+ya yi 'gram/} /{u dum bA ra'i nags drung du/} /{babs pa de la legs byas ldan/} /{kun dga' bcas pas phyag 'tshal gyur//} sa(ā)ṅkāśyanagaropānte kānanodumbarāntike \n avatīrṇaṃ sukṛtinaḥ sānandāstaṃ vavandire \n\n a.ka.140ka/14.7. shang shang|1. = {shang shang te'u} jīvaṃjīvaḥ, pakṣiviśeṣaḥ — {'dab chags shang shang dag gi ni//} jīvaṃjīvasya pakṣiṇaḥ a.ka.205kha/85.19 2. bhāludam, saṃkhyāviśeṣaḥ— {thug yal thug yal na shang shang ngo //} {shang shang shang shang na yag yag go//} eludameludānāṃ bhāludam, bhāludaṃ bhāludānāṃ samatā ga.vyū.3ka/103. shang shang te'u|jīvaṃjīvaḥ, pakṣiviśeṣaḥ — {de rnams bye brag ljang khu dang} … {shang shang te'u tsa ko ra//} teṣāṃ viśeṣā hārītaḥ…jīvaṃjīvaścakorakaḥ a.ko.169ka/2.5.35; jīvena sahacareṇa krīḍan jīvatīti jīvaṃjīvaḥ \n jīva prāṇadhāraṇe a.vi.2.5.35; jīvaṃjīvakaḥ — {yul 'khor skyong skyed mos tshal de na bya'i tshogs mi'i skad du smra ba ne tso dang} … {shang shang te'u rnams 'khod do//} tasmin punā rāṣṭrapāla udyāne śuka… jīvaṃjīvakā manuṣyapralāpinaḥ pakṣiṇo'bhūvan rā.pa.246kha/145. shang shang te'u'i sgra dbyangs su grag pa|pā. jīvañjīvakasvararutaravitā, vāgbhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang} … {shang shang te'u'i sgra dbyangs su grag pa ni grub pa thams cad kyi sngon du 'gro ba'i bkra shis yin pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…jīvañjīvakasvararutaravitā sarvasiddhipūrvaṅgamamaṅgalatvāt sū.vyā.183ka/78. shang shong|vi. utkūlanikūlam — {'di la dang po kho nar gnas} * {yibs su shis pa} … {shang shong med pa} iha sthānamādita evābhirūpaṃ bhavati…notkūlanikūlam śrā.bhū.130kha/359; ma.vyu.2708 (50ka); dra.— {thel sdings dang shang shong dang rnam pa mang po kha dog dang dbyibs rnam pa du ma dag ni ched du bsham pa bzhin/} {ri drung gi gad pa bang rim rnam pa sna tshogs kyis ni brgyan} prayatnaracitairivānekavarṇasaṃsthānavikalpairvaiṣamyabhakticitrairvibhūṣitataṭāntadeśe jā.mā.139kha/162. shang shong gyur|vi. utkūlanikūlam — {gang na dpung 'di gnas pa de/} /{shang shong gyur cing tsher mas gang //} yatra sthita seneyaṃ utkūlanikūlaśalyakaṇṭakākīrṇam \n la.vi.154ka/230. shangs|( {sna} ityasya āda.) nāsā, nāsikā — {shangs kyi rgyud ni mdzes par chags shing gser gyi gdugs dang mtshungs pa'i mtshan ma can//} nāsāvaṃśaniṣaktakāntakanakacchatropamānālikam \n a.ka.162kha/72.65; {ma ning sna dang dri 'bab dang /} /{snom byed shangs dang nA si kA//} klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā \n\n a.ko.176kha/2.6.89; nāsate śabdāyate nāsā \n nāsikā ca a.vi.2.6.89; nāsikā — {shangs mtho} tuṅgā nāsikā abhi.a.12kha/8.29. shangs kyi rgyud|nāsāvaṃśaḥ — {shangs kyi rgyud ni yangs shing drang po zam stegs dag tu gyur pa yin//} nāsāvaṃśaṃ vipulasaralaṃ setubhūtaṃ dadhānaḥ \n a.ka.250kha/93.25; a.ka.162kha/72.65. shangs kyi bu ga|nāsikāvilam — {shangs kyi bu ga gnyis dpe byad bzang po gnyis dang} dve nāsikāvile anuvyañjanadvayam bo.bhū.193kha/260. shangs mtho ba|pā. tuṅganāsaḥ, anuvyañjanabhedaḥ ma.vyu.326 (8kha). shangs gtsang ba|pā. śucināsaḥ, anuvyañjanabhedaḥ ma.vyu.327 (8kha). shangs mdzes|vi. sunāsikaḥ — {tshems ni bzhi bcu mnyam zhing dkar/} /{bar mtshams med cing shangs dag mdzes//} catvāriṃśatsamāprotaśukladantaḥ sunāsikaḥ \n\n a.ka.211ka/24.33. shad|dra.— {skra shad/} {smig shad/} {shad kyis byang ba/} shad kyis byang ba|saṃjñaptiḥ — {nga rgyal gyis non pas mthun par shad kyis byang bar mi byed de/} {yal bar 'dor} mānābhinigṛhītaḥ saṃjñaptimanurūpāṃ nānuprayacchati, upekṣate bo.bhū.92ka/117; dra. {shad kyis sbyang ba/} shad kyis byang ba byed du 'jug pa|saṃjñaptipratigrahaṇam — {rung ba ma yin pa kha na ma tho ba dang bcas pa kun tu spyod pas shad kyis byang ba byed du 'jug par 'dod pa zhig na nyes pa med do//} anāpattirakalpikena sāvadyasamudācāreṇa saṃjñaptipratigrahaṇamākāṃkṣet bo.bhū.92ka/117. shad kyis byang bar byas|kri. saṃjñaptimanuprayacchati— {snyom las sam le lo'am bag med pas shad kyis byang bar ma byas} ālasyakausīdyāt pramādādvā na saṃjñaptimanuprayacchati bo.bhū.92ka/117. shad kyis byang bar byas na|saṃjñapyamānaḥ — {shad kyis byang bar byas na shas cher 'khrugs te/} {shad skye bar 'gyur na nyes pa med do//} anāpattiḥ…saṃjñapyamānaśca bhūyasyā mātrayā kupyet adhyārohet bo.bhū.92ka/117. shad kyis sbyang|= {shad kyis sbyang ba/} shad kyis sbyang ba|saṃjñaptiḥ — {shad kyis sbyang ba byed pas shin tu ngo tsha bar byed pa zhig yin na nyes pa med do//} anāpattiḥ… saṃjñaptilābhenātyarthaṃ ritīyamānam bo.bhū.92ka/117; saṃjñapanam — {'bros na shad kyis sbyang ngo //} palāyamānasya saṃjñapanam vi.sū.82ka/99; dra. {shad kyis byang ba/} shad kyis sbyang bar bya|kri. saṃjñapayet — {mi nus pa la sogs pa yin na gsol ba 'debs pa la shad kyis sbyang bar bya'o//} aśaktyādāvadhyeṣakaṃ saṃjñapayet vi.sū.59kha/76. shad skye bar 'gyur|kri. adhyārohet — {shad kyis byang bar byas na shas cher 'khrugs te/} {shad skye bar 'gyur na nyes pa med do//} anāpattiḥ… saṃjñapyamānaśca bhūyasyā mātrayā kupyet adhyārohet bo.bhū.92ka/117. shan|1. leśaḥ — {'bras bu nyid gzhan gyi shan gyis grub par bstan pa gang yin pa de ni 'bras bu dang mtshungs pa'o//} kāryatvānyatvaleśena yatsādhyasiddhidarśanaṃ tatkāryasamam ta.pa.171kha/61 2. = {shan pa/} shan ti pa|nā. ratnākaraśāntiḥ, ācāryaḥ lo.ko.2342. shan di la'i bu|śāṇḍilyaḥ — {kye kud sa'i bu dag/} {bad sa'i bu dag/} {shan di la'i bu dag} … {khyed cag las gang ni yul ga las 'ongs pa} bhoḥ kautsā vātsāḥ śāṇḍilyā bhāradvājāḥ… ko vaḥ kasmāddeśāt vi.va.10ka/2.78; dra. {shA N+Di l+ya/} shan di li'i bu|= {shan di la'i bu/} shan pa|aurabhrikaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang} … {ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā—aurabhrikāḥ…vāgurikāśca abhi.bhā.187kha/640; {sems can de dag ni nyes par spyad pa spyod pa zhes bya ste/} {'di lta ste/} {shan pa dang phag gsod pa dang bya gag gsod pa la sogs pa lta bu'o//} ime sattvā duścaritacāriṇā ityucyante, tadyathā aurabhrikaśaukarikakaukkuṭikaprabhṛtayaḥ bo.bhū.158ka/208; khaṭṭikaḥ — {yang tsha rnams ni brgyad de shan pa la sogs pa'o//} naptaro'ṣṭau haḍḍi (khaṭṭi pā.bhe.)kādayaḥ vi.pra.163ka/3.128. shan pa'i gnas|ghoṣaḥ — {dge sbyong gi spyod yul ma yin pa ni lnga ste} … {shan pa'i gnas dang smad 'tshong ma'i gnas dang chang tshong gi gnas dang rgyal po'i pho brang dang lnga po gdol pa'i khyim kho na ste} pañca bhikṣoragocarāḥ…ghoṣo veṣaṃ pānāgāraḥ rājakulaṃ caṇḍālakaṭhinameva pañcamamiti śrā.bhū.17ka/40. shan pa'i las la brtson pa|vi. aurabhrikakarmodyuktaḥ — {gang dag pha rol gyi bud med la chags shing shan pa'i las la brtson pa} ye paradāragamanaprasaktā aurabhrikakarmodyuktāḥ kā.vyū.245kha/306. shan bsre ba|madhyapātaḥ — {der ngo mi shes pa zhig shan bsre bas nye bar gnas par gyur na der gtogs pas nges par shes par bya ba'i phyir dri bar bya zhing} madhyapātena pratyupatiṣṭhamānamajñātamatrait (taṃ tad bho.pā.)gato nirjñānārthaṃ pṛcchet vi.sū.6ka/6; anantaḥ — {yo byad rjes su gnang bar rin po che bdag gir bya ba'i shan bsre bar mi bya ba nyid do//} anantaḥ (nto' bho.pā.)kṛtatvamupaskārānujñāne ratnasvīka(ā)rasya vi.sū.26kha/33. shaN Di la|= {shAN Di l+ya/} sham|dra.— {dkar sham/} {na le sham/} {mo sham/} sham thabs|nivasanam, adhoṃ'śukam — {sham thabs ci nas kyang zlum por 'dug par 'gyur ba de ltar bgo bar bya'o//} tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt vi.sū.48kha/62; nivāsanam— {sham thabs kyi gzan dbul bar bya'o/} /{sham thabs blang bar bya'o//} pratinivāsanārpaṇam \n nivāsanagrahaṇam vi.sū.9kha/10; dra.— {bar gos smad gos pa ri d+hA/} /{sham thabs dang ni mthang gos so//} antarīyopasaṃvyānaparidhānānyadhoṃ'śuke \n a.ko.178kha/2.6.117; {nga nang par sham thabs dang chos gos bgos/} {lhung bzed thogs te} ahaṃ kalyameva sannivāsya pātracīvaramādāya la.vi.118ka/175; {snga dro sham thabs dang chos gos gsol te lhung bzed bsnams nas} pūrvāhṇe nivāsya pātracīvaramādāya a.śa.24kha/21. sham thabs kyi gzan|pratinivāsanam — {sham thabs kyi gzan dbul bar bya'o/} /{sham thabs blang bar bya'o//} pratinivāsanārpaṇam \n nivāsanagrahaṇam vi.sū.9kha/10; pratinivasanam vi.sū.73ka/90. sham thabs la zlum por bgo ba|parimaṇḍalanivāsanam ma.vyu.8525 (118ka). sham thabs legs par gyon pa|vi. sunivasitaḥ — {des dge slong sham thabs legs par gyon pa/} {gos legs par bgos pa dag} … {mthong ngo //} paśyati ca bhikṣūn mu (su bho.pā.)nivasitān suprāvṛtān a.śa.263kha/241. sham bu|lambanam ma.vyu.5848 (85ka). sham b+ha la|nā. sambhalaḥ, deśaḥ — {sham b+ha la'i yul la thug pa'i bar du} sambhalaviṣayāntaṃ yāvat vi.pra.191ka/1, pṛ.101; vi.pra.173kha/194. sha'i dum bu|māṃsadalaḥ — {'bar ba'i ral gri mdung thung gis bsnun sha yi dum bu brgyar lhags shing //} jvaladasiśaktighātaśataśātitamāṃsadalaḥ bo.a.22ka/7.45; māṃsapeśī — {sbom po ni} … {skyang nul gyi bar dang sgo gtan dang sha'i dum bu dag go//} sthūla(m)…lepalepāntarārgaṭamāṃsapeśiṣu vi.sū.19ka/22. sha'i spyan|pā. māṃsacakṣuḥ, cakṣubhedaḥ — {de la mthong ba ni spyan rnam pa lnga po sha'i spyan dang lha'i spyan dang shes rab kyi spyan dang chos kyi spyan dang sangs rgyas kyi spyan no//} tatra darśanaṃ cakṣuḥ pañcavidhaṃ māṃsacakṣuḥ divyaṃ cakṣuḥ āryaṃ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuśca sū.vyā.227ka/137; dra. {sha'i mig/} sha'i mig|māṃsacakṣuḥ — {gang phyir sha yi mig gis gzugs/} /{thag ring gnas dang bsgribs pa dang /} /{phra rgyas} (? {phra ba} ) {thams cad mi mthong ba/} {de phyir lha yis mthong bar 'dod//} dūrasthamāvṛtaṃ sūkṣmaṃ sarvataśca na paśyati \n māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate \n\n abhi.bhā.64kha/1122; dra. {sha'i spyan/} sha'i mdzer ba|= {sha mdzer/} sha'i zas|• vi. āmiṣāhāraḥ — {de ltar 'di dag ni sngon gyi drang srong gi zas bor nas sha zan bzhin du sha'i zas kyis lto gang} yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ la.a.154ka/101; \n \n\n• saṃ. māṃsabhojanam — {bcom ldan 'das kyis sha'i zas gnang ste} bhagavatā māṃsabhojanamanujñātam la.a.156kha/103. sha'i gsal shing|pā. māṃsaśūlam, dehasthacihnaviśeṣaḥ — {lha min rnams kyi mtshan ma ni khyi gdong ma'i ba lang gi rwa dang} … {bya rog gdong ma'i sha'i gsal shing dang} āsurīṇāṃ cihnam—gośṛṅgaṃ śvānāsyāyāḥ…māṃsaśūlaṃ kākāsyāyāḥ vi.pra.169ka/3.158. sha'i lhag rol cung zad yod pa|vi. kiñcicchiṣṭamāṃsam — {yan lag dang nying lag phyogs phyogs su rnam par 'thor zhing ma 'brel la/} {sha dang bcas pa'am sha med pa 'am sha'i lhag rol cung zad yod pa dag la ni rnam par 'thor bar mos par byed do//} diśodiśamaṅgapratyaṅgeṣu vikṣipteṣu viśleṣiteṣu samāṃseṣu nirmāṃseṣu kiṃcicchiṣṭamāṃseṣu vikṣiptakamityadhimucyate śrā.bhū.136ka/372. shar|• vi. pūrvaḥ, o vā — {shar gyi zhal ni nag po} pūrvamukhaṃ kṛṣṇam vi.pra.36ka/4.11; {rigs kyi bu khyod shar phyogs su song zhig} gaccha tvaṃ kulaputra pūrvasyāṃ diśi a.sā.422ka/238; {'di ni bdag gi myang 'das shar//} iyaṃ nirvṛtiḥ pūrvā ca a.ka.209kha/24.16; \n\n• saṃ. pūrvā, pūrvādik ma.vyu.8318 (115kha); {phyogs kyi bye brag/} pūrvā {dang} prācī {shar} mi.ko.17ka; prācī mi.ko.17ka; \n\n• = {shar ba/} \n \n\n• = {sha ru} ( {shar 'gyur ba} māṃsaṃ bhavati) — {rdul las pags pa dang khrag tu 'gyur ba dang shar 'gyur ba ste} rajasi carmaraktaṃ ca bhavati, māṃsaṃ ca bhavati vi.pra.224kha/2.8. shar du|pūrve — {shar du brgya byin nor sbyin du gnod sbyin no//} pūrve śakraḥ yakṣo dhanade vi.pra.171ka/1.21; {de la shar du sgrol ma las skyes pa dbye bar 'dod ma} tatra pūrve vidveṣecchā tārājanyā vi.pra.44kha/4.43; pūrveṇa — {shar du dpag tshad phyin gyur nas//} pūrveṇa yojanaṃ gatvā a.ka.64kha/6.132; {shar du ni li kha ra shing 'phel gyi mdun gyi nags li kha ra'i shing tshang tshing can zhes bya'o//} pūrveṇa puṇḍrakaccho nāma dāvaḥ purataḥ pūrṇavardhanasya vi.sū.74ka/91; prāk — {de bzhin shar du rtse mo bstan/} /{dngos grub 'bring du yongs su grags//} prāgagreṇa tathā siddhirmadhyamā parikīrtitā \n sa.du.128ka/236. shar gyi sgo|pūrvadvāram — {shar gyi sgor khro bo shin tu stobs} … {lho'i sgor rmugs byed} pūrvadvāre'tibalaḥ krodhaḥ…dakṣiṇadvāre jambhakaḥ vi.pra.38kha/4.19; {dpal dus kyi 'khor lo'i dkyil 'khor gyi khang pa'i shar sgo'i mthar} śrīkālacakramaṇḍalagṛhapūrvadvārāvasāne vi.pra.29ka/4.1. shar gyi 'dab ma|pūrvapatram — {chu skyes kyi shar gyi 'dab ma la stobs kyi rgyu dang mer pad+ma dang} abjapūrvapatre karkoṭaḥ, agnau padmaḥ vi.pra.73ka/4.136; {de bzhin du shar gyi 'dab ma la nag mo 'bar ma ro mnyam pa'o//} evaṃ pūrvapatre kṛṣṇadīptā samarasā vi.pra.50ka/4.54; pūrvadalam — {mnyam gnas ni shar gyi 'dab ma'i rtsa snar ma la lhag pa'i lha'o//} samānaḥ pūrvadale'dhidevo rohiṇīnāḍyām vi.pra.238ka/2.42. shar gyi pad+ma|pūrvakamalam — {de nas byang chub sems dpa'i 'phar ma'i shar gyi pad+ma la sna dang dri ro mnyam pa'o//} tato bodhisattvapuṭe ghrāṇo gandhaśca pūrvakamale samarasaḥ vi.pra.50kha/4.56. shar gyi phyogs|= {shar phyogs/} shar gyi yul|pūrvadeśaḥ lo.ko.2343. shar gyi ri|= {shar gyi ri bo/} shar gyi ri bo|nā. udayagiriḥ, parvataḥ— {shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed/} /{skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} prakurvantyastādrerudayagiriṇā śleṣakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati \n a.ka.318ka/40.128; udayādriḥ — {de nas shar gyi ri rtser ri bong can/} … {'dzegs} athodayādreḥ śikharaṃ śaśāṅkaḥ…āruroha a.ka.1304ka/108.113; udayaḥ mi.ko.147ka \n shar gyi ri bo pa|pūrvaśailāḥ, nikāyabhedaḥ lo.ko.2343; dra. {shar gyi ri bo'i sde/} shar gyi ri bo'i sde|pūrvaśailāḥ, nikāyabhedaḥ ma.vyu.9090 ( {sde bzhi rnam pa bco brgyad du gyes pa'i ming la} ma.vyu.125kha). shar gyi rlung|pūrvā vāyavaḥ — {phyi rol gyi rlung gi khams gang zhe na} … {shar gyi rlung dang} … {rnam par 'thor ba'i rlung dang} bāhyo vāyudhātuḥ katamaḥ? … pūrvā vāyavaḥ… vairambhā vāyavaḥ śrā.bhū.83ka/216; dra. {shar phyogs kyi rlung /} shar gyi lus 'phags|nā. pūrvavidehaḥ, dvīpaḥ — {'dzam bu'i gling dang shar gyi lus 'phags dang nub kyi ba lang spyod dang byang gi sgra mi snyan stong dang} sahasraṃ jambūdvīpānāṃ pūrvavidehānāmaparagodānīyānāmuttarakurūṇām abhi.bhā.152ka/528; {bdag la 'dzam bu'i gling} … {shar gyi lus 'phags dang nub kyi ba lang spyod dang byang gi sgra mi snyan gyi gling yang yod} asti me jambudvīpaḥ…pūrvavidehaḥ avaragodānīyaḥ uttarakuruśca vi.va.179kha/1.60; {gnas ni phyogs bzhir rlung dang me dang chu dang sa'i rang bzhin gyis gnas pa/} {shar gyi lus 'phags dang 'dzam bu'i gling chung ngu dang byang gi sgra mi snyan dang nub kyi ba lang spyod do//} pīṭhaṃ caturdikṣu vāyvagnyudakapṛthvīsvabhāvenāvasthitaṃ pūrvavideham, laghujambūdvīpam, uttarakuruḥ, aparagodānīyamiti vi.pra.170kha/1.20. shar gyi lus 'phags kyi gling|nā. pūrvavidehadvīpaḥ, dvīpaḥ — {shar gyi lus 'phags kyi gling gi tshad du ni shar gyi lus 'phags kyi gling} pūrvavidehadvīpapramāṇena pūrvavidehadvīpāḥ ra.vyā.85ka/22; pūrvavidehaḥ — {gling bzhi ste/} {'dzam bu'i gling dang shar gyi lus 'phags gling dang nub kyi ba lang spyod dang byang gi sgra mi snyan} catvāro dvīpāḥ— jambūdvīpaḥ, pūrvavidehaḥ, avaragodānīyaḥ, uttarakuruśca abhi.bhā.108kha/381. shar gyi lus 'phags gling|= {shar gyi lus 'phags kyi gling /} shar 'gyur|kri. māṃsaṃ bhavati — {khu ba las rkang du 'gyur ba dang rus par 'gyur ba dang rgyus pa ste/} {chu rgyus rnams su 'gyur ba'o//} {rdul las pags pa dang khrag tu 'gyur ba dang shar 'gyur ba ste} śukre majjā bhavati, asthīni bhavanti, nāḍyaśca snāyavo bhavanti, rajasi carmaraktaṃ ca bhavati, māṃsaṃ ca bhavati vi.pra.224kha/2.8. shar sgo|= {shar gyi sgo/} shar gnyer|= {shar gnyer ba/} shar gnyer ba|• saṃ. vairam — {rma 'byin pa ni 'di dag la shar gnyer ba yod pas rma 'byin pa can te} kṣatameṣāṃ vairaṃ vidyata iti kṣatinaḥ abhi.sa.bhā.76kha/105; {shar gnyer ba med pa'i sems} avairacittāḥ ga.vyū.6kha/105; \n \n\n• vi. vairavṛttiḥ — {'on lkugs long ba zhar ba dang /} /{rgan pa dag ni shar gnyer dang //} badhirāndhakāṇamūkānāṃ vṛddhānāṃ vairavṛttinām \n la.a.187kha/158. shar gnyer ba dam po|vi. dṛḍhavairaḥ — {phan tshun mi 'thun pa'i chos bgro ba byed pa dang} … {shar gnyer ba dam po dang} … {bstan pa 'di la spyod par 'gyur} anyonyabhinnadharmasaṅgāyanatayā… dṛḍhavairāḥ… iha śāsane cariṣyanti rā.pa.242kha/140. shar gnyer ba med pa|vi. avairam — {de dag thams cad kyang gnod sems med pa'i sems dang shar gnyer ba med pa'i sems dang} … {su gyur te} te sarve'vyāpannacittā bhavanti avairacittāḥ ga.vyū.6kha/105. shar bltas|vi. prāṅmukhaḥ — {shar bltas me long la bltas na/} /{nub tu bltas par ji ltar 'gyur//} prāṅmukho darpaṇaṃ paśyan syācca pratyaṅmukhaḥ katham \n\n ta.sa.81ka/749; ta.pa.149ka/750. shar dang nub|• vi. pūrvāparam— {rgyal ba dang rnam par rgyal ba'i bum pa ni shar dang nub kyi bum pa'i phyi rol du} jayo vijayaḥ pūrvāparakalaśabāhye vi.pra.141ka/3.78; {shar dang nub kyi rta babs kyi 'og tu blta bar bya} pūrvāparatoraṇādho darśanīyāḥ vi.pra.44kha/4.43; \n \n\n• saṃ. paurvāparyam — {rdul phra rab rnams nyid shar dang nub tu gnas pa na phyogs kyi sgras brjod pa 'ba' zhig tu zad do//} kevalamaṇava eva paurvāparyeṇāvasthitā dikchabdavācyāḥ ta.pa.113kha/678. shar dang nub tu gnas pa|vi. paurvāparyeṇāvasthitaḥ — {rdul phra rab rnams nyid shar dang nub tu gnas pa na phyogs kyi sgras brjod pa 'ba' zhig tu zad do//} kevalamaṇava eva paurvāparyeṇāvasthitā dikchabdavācyāḥ ta.pa.113kha/678. shar du kha bltas pa|vi. prāṅmukhaḥ — {shar du kha bltas pa me long la lta ba na ji ltar nub tu kha bltas par 'gyur} prāṅmukho darpaṇamavalokayan kathamiva pratyaṅmukho bhavati ta.pa.148kha/749. shar du song|vi. prāṅnataḥ, o tā — {shar du song 'jug pa yis ni/} /{nub phyogs song 'jug la bkod pas/} /{gdong mthong ba na 'khrul pa yin/} /{nub phyogs lta bar rtogs pa min//} naivaṃ prāṅnatayā vṛttyā pratyagvṛttisamarpitam \n budhyamāno mukhaṃ bhrāntyā pratyagityavagacchati \n\n ta.sa.96ka/846; ta.sa.81ka/750. shar pa|= {shar phyogs pa} paurastyāḥ — {zhes pa brjid dang ldan pa'i tshig/} /{tshigs bcad la yang shar pa sbyor//} iti padye'pi paurastyā badhnantyojasvinīrgiraḥ \n kā.ā.321ka/1.83; paurastyāḥ gauḍāḥ pra.ṭī.1.83. shar phyogs|• saṃ. pūrvā dik — {shar phyogs kyi 'jig rten gyi khams 'dzam bu chu klung gi mdog dang ldan pa na} pūrvasyāṃ diśi jāmbūnadaprabhāsavatyāṃ lokadhātau ga.vyū.346ka/65; {shar phyogs dma' na nub phyogs mtho} pūrvā digavanamati paścimā digunnamati ma.vyu.3019 (53kha); prācī — {shar phyogs rgya mtsho'i mthar thug par/} /{mchod rten gyis brgyan mdzes pa ni//} prācīṃ samudraparyantāṃ caityālaṃkṛtaśobhanām \n\n ma.mū.314kha/492; \n \n\n• vi. pūrvaḥ — {shar phyogs kyi rgya mtsho chen po'am lho phyogs sam} pūrvaṃ vā mahāsamudraṃ dakṣiṇaṃ vā a.sā.448ka/253; prācīnaḥ — {shing thams cad kyi grib ma shar phyogs su song yang shing de'i grib ma sku las mi yol ba dang} sarvavṛkṣāṇāṃ prācīnanimnāsu chāyāsu tasya vṛkṣasya chāyayā kāyāvijahanatā bo.bhū.41ka/53. {shar phyogs na} pūrvasyāṃ diśi — {shar phyogs na} … {de bzhin gshegs pa mi 'khrugs pa zhes bya ba} pūrvasyāṃ diśi akṣobhyo nāma tathāgataḥ su.vyū.198ka/256; purasthimena — {shar phyogs na de bzhin gshegs pa mi 'khrugs pa zhes bya ba} purasthimenākṣobhyo nāma tathāgataḥ su.pra.32kha/63. {shar phyogs nas} pūrveṇa lo.ko.2343. \n{shar phyogs su} pūrvasyāṃ diśi — {rigs kyi bu khyod shar phyogs su song zhig} gaccha tvaṃ kulaputra pūrvasyāṃ diśi a.sā.422kha/238; {shar phyogs su} … {ra ba'i mtshan ma 'am} pūrvasyāṃ diśi… prākāranimittaṃ vā vi.va.139ka/2.115; pūrvasmin lo.ko.2343. {shar phyogs logs kyi phyogs cha na} pūrvasmin vai diśo bhāge — {shar phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rgyal dang rnam par rgyal ma dang /} /{don grub ma dang} … {dga' 'phel ma//} pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ \n jayantī vijayantī ca siddhārthā…nandavardhanī \n la.vi.185kha/282. shar phyogs kyi rlung|pūrvo vāyuḥ — {phyi rol gyi rlung de yang shar phyogs kyi rlung yod do//} {lho phyogs dang dub phyogs dang byang phyogs kyi rlung yod do//} santi bahirdhā pūrve vāyavo dakṣiṇāḥ paścimā uttarā vāyavaḥ śi.sa.137kha/133; dra. {shar gyi rlung /} shar phyogs skyes|= {ma nu} prācīnā, pāṭhā mi.ko.57kha \n shar phyogs mtho|kri. pūrvā digunnamati — paścimā digavanamati, pūrvā digunnamati {nub phyogs dma' na shar phyogs mtho} ma.vyu.3022 (54ka). shar phyogs pa|vi. paurastyaḥ — {zhes pa mi mnyam ma brtags par/} /{don dang rgyan gyi tshogs dag la/} /{ltos nas shar phyogs pa dag la/} /{snyan ngag lam 'di 'byung bar 'gyur//} ityanālocya vaiṣamyamarthālaṅkāraḍambarau \n avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ \n\n kā.ā.320ka/1.50; prācyaḥ mi.ko.138kha \n shar phyogs dma'|kri. pūrvā digavanamati — pūrvā digavanamati, paścimā digunnamati {shar phyogs dma' na nub phyogs mtho} ma.vyu.3019 (53kha). shar phyogs yul gyi bdag|prācyānāmadhipatiḥ — {de tshe shar phyogs yul gyi bdag/} /{mi mchog gtso bo 'chi ba 'am//} hanyante nṛpa (nṛ bho.pā.)varā mukhyāḥ prācyānāmadhipatistadā \n ma.mū.200ka/216. shar phyogs ri|= {shar gyi ri bo/} shar phyogs su song|vi. prācīnanimnaḥ — {shing thams cad kyi grib ma shar phyogs su song yang shing de'i grib ma sku las mi yol ba dang} sarvavṛkṣāṇāṃ prācīnanimnāsu chāyāsu tasya vṛkṣasya chāyayā kāyāvijahanatā bo.bhū.41ka/53. shar ba|• kri. udyayau — {de nas bdud rtsi skyed pa ni/} … /{sngo bsangs gdong gi khyad can shar//} athodyayau sudhāsūtiḥ śyāmāmukhaviśeṣakaḥ \n a.ka.301kha/108.72; \n\n• saṃ. 1. udayaḥ — {zla ba shar ba'am zla ba nub pa'i tshe} candrodaye candrāstamaye vā abhi.sphu.298ka/1155; {nyi shar tshe} sūryodaye a.ka.3ka/50.19; {smin drug shar ba las kyang ni/} /{snar ma nye ba yin par rtog//} kṛttikodayataścāpi rohiṇyāsattikalpanā \n\n ta.sa.52ka/509; udgatiḥ — {de'i gnas nye 'khor dang bcas pa nas gzhan na gnas pa la skya rengs shar na'o//} tatsthānādanyatra sthitasyāruṇodgatau vi.sū.22kha/27; {skya rengs shar na} aruṇodgateḥ vi.sū.63kha/80; udgamanam — {nyi ma shar ba'i 'o//} sūryodgamane vi.sū.22ka/27 2. ( {shar bu} ityasya sthāne) sūcikā ma.vyu.5590 0. avasaṅgaḥ — {mi 'gul bar bya ba'i phyir shar ba gzhug go//} akampanāyāsyāmavasaṅgadānam vi.sū.94kha/113; \n \n\n• kṛ. 1. uditaḥ — {zla ba ni/} /{dal bus shar ba nam mkha' dag//} śanaiḥ \n indurgāmuditaḥ a.ka.219ka/24.127; {gdugs shar na sems can rnams kyi bya ba thams cad shin tu mang bar 'gyur ro//} āditye udite sattvāḥ karmakriyāsu pracurā bhavanti śi.sa.157kha/151; samuditaḥ — samuditaḥ {shar ba 'am 'dus pa'am spyi} ma.vyu.6902 (98kha); udgataḥ — aruṇodgatam {skya rengs shar ba} ma.vyu.8237 (114kha); samudgataḥ lo.ko.2343 2. prodayamānaḥ — {blo rnam par dag pa khyod ni gdugs dang por shar ba ltar lhang nge ba'o//} abhivirocase tvaṃ viśuddhabuddha (ddhi bho.pā.) sūrya iva prodayamānaḥ \n\n la.vi.161ka/242; \n \n\n• vi. = {gzhon nu} yuvā — {gzhon nu na chung shar ba dang //} vayasthastaruṇo yuvā a.ko.172kha/2.6.42; yauti strībāhyāṅgādyavayavaiḥ miśrībhavatīti yuvā \n yu miśraṇe \n paripūrṇaṣoḍaśavarṣasya avṛddhasya nāmāni a.vi.2.6.42; \n\n• nā. udayanaḥ, nṛpaḥ — {rgyal po dmag brgya pas bsams pa/} {bdag gi bu btsas pa na 'jig rten nyi ma shar ba ltar snang bar gyur pas gzhon nu 'di'i ming shar bar gdags so snyam nas bu de'i ming shar ba zhes bya bar btags so//} rājā śatāniko'cintayat \n mama putro jāto lokadhātau bhāskara iva samujjvalaḥ \n ato'sya udayana iti nāma kāryam vi.va.3kha/2.75. shar ba nyid|udgatatvam — {nam ma nangs pa nyid la'o//} {'dir ni skya rengs tha ma ma shar ba nyid de yin no//} aprabhātatve \n antyāruṇasyaitadatrānudgatatvam vi.sū.47ka/59. shar ba'i bu|nā. udayanaḥ, nṛpaḥ — udayanavatsarājā {rgyal po shar ba'i bu} ma.vyu.3650 (61kha); dra. {shar ba/} shar bu|1. śalākā — {rin po che sna tshogs kyi shar bu brgya stong legs par bres pa} sarvaratnaśalākāśatasahasrasamyagvitatam ga.vyū.170kha/253; sūcikā ma.vyu.5590 (sūcikam ma.vyu.82kha); sūcikam mi.ko.140kha 2. jālam — {la la la ni rin po che grangs med pa'i khang pa} … {ba gam dang skar khung gi shar bu dang zla gam rin po che seng ge'i dra bas brgyan par snang ngo //} keṣāṃcidasaṃkhyeyaratnabhavana…niryūhagavākṣajālārdhacandrasiṃhapañjaramaṇivicitradarśanīyamābhāsamāgacchati ga.vyū.32kha/127. shar ma|taruṇī śa.ko.1232. shar ri|= {shar gyi ri bo/} shar lus 'phags po|= {shar gyi lus 'phags/} shar lho|vi. pūrvadakṣiṇaḥ, o ṇā — {shar lho'i phyogs mtshams kyi 'jig rten gyi khams spos kyi 'od zer rab tu snang ba na/} {de bzhin gshegs pa} … {spos kyi mar me zhes bya ba} pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgataḥ ga.vyū.346kha/66; {rkang khrus kyi gzhi bya'o/} /{gtsug lag khang gi steng gi shar lho'i mtshams su'o//} kārayeran pādadhāvanikām \n upari vihārasya pūrvadakṣiṇakoṇe vi.sū.6kha/7; ma.vyu.8332 (115kha); dakṣiṇapūrvaḥ, o rvā — {dkyil 'khor gyi phyi rol shar lho mtshams kyi phyogs su cho ga mthong ba'i las kyis thab khung bya ste} maṇḍalabahirdakṣiṇapūrvāyāṃ diśi vidhidṛṣṭena karmaṇā agnikuṇḍaṃ kārayet ma.mū.118ka/27. shal ma ri|= {shal ma li/} shal ma la|= {shal ma li/} shal ma li|śālmaliḥ, vṛkṣaviśeṣaḥ — {shal ma li yi sdong po yang /} /{dpag bsam shing du 'khrungs par shog//} kūṭaśālmalivṛkṣāśca jāyantāṃ kalpapādapāḥ \n\n bo.a.37kha/10.6; {nang ga na ni srin mo khro/} … /{'od ma can klung shal ma li//} naṅgāyāṃ rākṣasīkopā…vetranadyāṃ tu śālmaliḥ vi.va.213kha/1.89; śālmalī — {gzhan gyi bud med la spyod pa rnams kyis shal ma li'i shing gi 'og dang steng du snang ba dang shal ma li gang yin pa de yang ga las skyes te} kutaḥ…jātāḥ, yāḥ pāradārikaiḥ śālmalīvṛkṣasya adhastādupari ca dṛśyante? sa ca śālmalirvā? bo.pa.89ka/52; ma.vyu.4941 (75kha). shal ma li'i sdong po|kūṭaśālmalivṛkṣaḥ — {shal ma li yi sdong po yang /} /{dpag bsam shing du 'khrungs par shog//} kūṭaśālmalivṛkṣāśca jāyantāṃ kalpapādapāḥ \n\n bo.a.37kha/10.6; dra. {shal ma li'i shing /} shal ma li'i shing|śālmalīvṛkṣaḥ — {gzhan gyi bud med la spyod pa rnams kyis shal ma li'i shing gi 'og dang steng du snang ba dang} … {ga las skyes te} kutaḥ…jātāḥ, yāḥ pāradārikaiḥ śālmalīvṛkṣasya adhastādupari ca dṛśyante? bo.pa.89ka/52; dra. {shal ma li'i sdong po/} shal ma lir gnas pa|= {mkha' lding} śālmalisthaḥ, garuḍaḥ lo.ko.717. shal+la kI|= {si h+la/} shas|• saṃ. 1. = {cha shas} aṃśaḥ — {sangs rgyas chos mchog skye ba'i shas/} /{sems can rnams la yod pas na//} buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate \n bo.a.19ka/6.118; pratyaṃśaḥ lo.ko.2344; bhāgaḥ — {shas mnos pa dang de grub pa'i phyir reg pa ni rkyen de lta bu dag yod na rung ba ma yin pa nyid du mi 'gyur ro//} nākalpikatvaṃ bhāganayane spṛṣṭau nītasya praveśane tadrūpeṣu pratyayeṣu vi.sū.37ka/46 2. alpo bhāgaḥ — {dga' bde de ni de nyid kyi/} /{bdag gis de las shas mi 'thob//} tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ \n\n bo.a.18ka/6.95; aṇuḥ — {yon tan mchog tshogs gcig pu yi/} /{yon tan shas tsam 'ga' zhig la/} /{snang na} guṇasāraikarāśīnāṃ guṇo'ṇurapi cetkvacit \n dṛśyate bo.a.19ka/6.117; {shas tsam ni rdul phra rab tsam yang ste} aṇurapi paramāṇumātro'pi bo.pa.133kha/111; \n\n• avya. īṣat — {me de nyid} … {btso bar bya ba'i 'byung ba'i khyad par 'bras kyi tshogs shas kyis tshos pa la ni zhim par tshos pa'i rgyu yang yin} sa evāgniḥ pākyabhūtaviśeṣa īṣatpakvāvasthe taṇḍulasamūhe svādupākaheturbhavati abhi.sphu.158ka/885; \n\n• = {sha yis/} {shas tsam} aṇurapi — {yon tan mchog tshogs gcig pu yi/} /{yon tan shas tsam 'ga' zhig la/} /{snang na} guṇasāraikarāśīnāṃ guṇo'ṇurapi cetkvacit \n dṛśyate bo.a.19ka/6.117; {shas tsam ni rdul phra rab tsam yang ste} aṇurapi paramāṇumātro'pi bo.pa.133kha/111. shas kyis tshos pa|vi. īṣatpakvāvasthaḥ — {me de nyid} … {btso bar bya ba'i 'byung ba'i khyad par 'bras kyi tshogs shas kyis tshos pa la ni zhim par tshos pa'i rgyu yang yin zhing} sa evāgniḥ pākyabhūtaviśeṣa īṣatpakvāvasthe taṇḍulasamūhe svādupākaheturbhavati abhi.sphu.158ka/885. shas chung ba|• vi. anutsadaḥ — {snyigs ma shas che ba'i dus dang snyigs ma med pa'i dus dang snyigs ma shas chung ba'i dus kyang yang dag pa ji lta ba bzhin du rab tu shes te} kaṣāyotsadakālatāṃ ca yathābhūtaṃ prajānāti \n niṣkaṣāyānutsadakaṣāyakālatāṃ ca bo.bhū.134ka/172; abahulaḥ — {gang so sor rtog pa'i shas chung ba de dag gi'ang yid 'phrog par byed do//} ye cāpratisaṃkhyānabahulāsteṣāṃ manāṃsyākarṣati a.śa.200kha/185; \n\n• saṃ. māndyam — {cha mnyam pa la spyod pa ni/} {nyon mongs pa rang bzhin du gnas pa ste/} {nyon mongs pa shas che ba dang shas chung ba rnam par spangs nas mnyam pa'i gnas skabs zhes bya ba'i tha tshig ste} samabhāgacaritaḥ prakṛtiḥ (tisthaḥ bho.pā.) saṃkleśaḥ autkaṭyamāndyavivarjitasamāvasthe kleśa ityarthaḥ abhi.sa.bhā.86ka/117. shas che|= {shas che ba/} {shas cher} bhūyasyā mātrayā — {de de ltar shin tu brtags pa'i shes pa dang ldan pas de bas kyang shas cher dam pa'i chos tshol ba la mngon par brtson par gnas te} sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati da.bhū.197ka/20. shas che ba|• vi. = {lhag pa} adhimātraḥ — {nyes pa chung ngu byed pa la ni 'khrul pa gleng bar byed/} {nyes pa 'bring byed pa la ni spro bar byed/} {nyes pa chen po byed pa la ni skrod par byed de} skhalitacodanā mṛdau vyatikrame \n madhye vyatikrame'vasādanā \n adhimātre vyatikrame pravāsanā bo.bhū.45kha/59; {shas cher brlang} adhimātraraudrāḥ bo.bhū.89kha/114; bahuḥ — {sems can nyon mongs pa shas che zhing gdul dka' ba rnams kyi gdul ba'i thabs shes pa dang} bahukleśānāṃ durvineyānāṃ ca sattvānāṃ vinayopāyajñatā bo.bhū.149kha/193; bahulaḥ — {dge slong 'dod chags shas che ba rnams gdul ba} … {'i phyir} rāgabahulānāṃ bhikṣūṇāṃ vinayanārtham a.śa.200kha/185; {rigs kyi bu 'di ni khro ba dang zhe gnag pa shas che bas khyad par thob par mi 'gyur gyis} ayaṃ kulaputraḥ krodhaparyavasthānabahulo viśeṣaṃ nādhigacchati a.śa.252ka/231; mahān — {me 'bar nyi ma khrag mdog 'dra ba'i mdag ma'i dong /} /{shas cher 'jigs byed} aṅgārakhadā mahābhayakarī jvālārkaraktopamā a.śa.109ka/99; mahatī — {thos nas kyang de shas cher chad pa'i 'du shes skyes la} śrutvā cāsya mahatī paribhavasaṃjñā utpannā a.śa.278kha/256; utsadaḥ — {zhe sdang 'phel zhing rnam rtog shas kyang che//} pradoṣa vardhenti vitarka utsadāḥ śi.sa.64ka/62; {snyigs ma shas che ba'i dus dang} … {yang dag pa ji lta ba bzhin du rab tu shes te} kaṣāyotsadakālatāṃ ca yathābhūtaṃ prajānāti bo.bhū.134ka/172; unmadaḥ — {rnam par rtog pa shas che ba gang yin pa de ni rnam par rtog pa spyad pa'o//} yo vitarkonmadaḥ sa vitarkacaritaḥ śrā.bhū.71ka/184; tīvraḥ — {de bzhin du bad kan can yang zhe sdang shas che bar mthong gi 'dod chags drag po ni ma yin la} tathā śleṣmaṇo'pi tīvradveṣo dṛṣṭo na tu tīvrarāgaḥ ta.pa.109ka/669; {da ltar rmongs par 'gyur ba'i dngos po la gti mug shas chen po dang gti mug yun ring po skye bar 'gyur ba ste} etarhi mohanīye vastuni tīvramohaśca bhavatyāyatamohaśca śrā.bhū. 68ka/171; {nyon mongs shas chen} tīvrakleśaḥ abhi.ko.14kha/4.96; utkaṭaḥ — {sngon gnyen po chen po goms par bya ba'i dbang gis dngos po shas che ba la yang rang bzhin gyis nyon mongs pa chung ngus kun du 'byung ba'i phyir ro//} utkaṭe'pi vastuni pūrvapratipakṣābhyāsavaśena prakṛtyā mṛdukleśasamudācārāt abhi.sa.bhā.86ka/117; udbhūtaḥ — {'di dag la 'jug pa shas che zhing mchog tu gyur pa yod pas na 'jug pa shas che ba dag go//} udbhūtā utkṛṣṭā vṛttireṣāmityudbhūtavṛttayaḥ abhi.sphu.311ka/1185; {gang tshe mun pa'i nus pa ni/} /{shas chen po dang sbyor ba na/} /{de tshe 'di ni 'gro ba kun/} /{'jig par byed pa yin zhes grag//} udbhūtaśaktirūpeṇa tamasā yujyate yadā \n pralayaṃ sarvajagatastadā kila karotyayam \n\n ta.sa.5kha/77; samudbhūtaḥ — {gang gi tshe snying stobs shas cher 'phel ba la rten par byed pa/} {de'i tshe 'jig rten gnas pa'i rgyur 'gyur te} yadā tu sattvaṃ samudbhūtavṛttiṃ saṃśrayate, tadā lokānāṃ sthitikāraṇaṃ bhavati ta.pa.179kha/75; uttaraḥ — {gang zhig bsam gtan la brten nas rtag pa la sogs par lta ba skyed par byed pa/} {de ni lta ba shas che ba'i bsam gtan pa yin no//} yo dhyānaniśrayeṇa śāśvatādidṛṣṭimutpādayati, sa dṛṣṭyuttaradhyāyī abhi.sphu.109kha/7966; atiriktatamaḥ, o mā — {de'i bsdu ba'i dngos po bzhi las don sgrub pa shas che ba yin} tasya caturbhyaḥ saṃgrahavastubhyo'rthacaryā atiriktatamā bhavati da.bhū.201kha/23; {de'i pha rol tu phyin pa bcu las sbyin pa'i pha rol tu phyin pa shas che ba yin te} tasya daśabhyaḥ pāramitābhyo dānapāramitā atiriktatamā bhavati da.bhū.182kha/13; paṭīyān — {lus dang lce'i dbang po gnyis cig car du yul dang phrad na rnam par shes pa gang sngar skye zhe na/} {gang gi yul shas che ba'o//} kāyajihvendriyayoryugapad viṣayaprāptau satyāṃ katarad vijñānaṃ pūrvamutpadyate? yasya viṣayaḥ paṭīyān abhi.bhā.31kha/36; \n\n• saṃ. 1. udrekaḥ — {mi rtog pas na mnyam pa 'o/} /{shas che bas na tshe rabs 'dres//} samaṃ hi nirvikalpatvādudrekājjanmasaṅkaraḥ \n la.a.162ka/112 2. ādhikyam — {rdo thal rgyu dang bye ma la sogs pa shas che ba yang ngo //} gaḍakavālukādyādhikye vi.sū.46ka/58; bāhulyam — {mtshan ma med pa la gnas pa snga ma de nyid shas cher bsgoms pas} tasyaiva pūrvakasya nirnimittasya vihārasya bhāvanābāhulyāt bo.bhū.166ka/220; autkaṭyam — {cha mnyam pa la spyod pa ni/} {nyon mongs pa rang bzhin du gnas pa ste/} {nyon mongs pa shas che ba dang shas chung ba rnam par spangs nas mnyam pa'i gnas skabs zhes bya ba'i tha tshig ste} samabhāgacaritaḥ prakṛtiḥ (tisthaḥ bho.pā.) saṃkleśaḥ autkaṭyamāndyavivarjitasamāvasthe kleśa ityarthaḥ abhi.sa.bhā.86ka/117; udbhūtatvam — {yid shas che ba'i phyir mi rnams so//} {'jig rten pa rnams ni yid kyi bu yin pa'i phyir ro zhes zer ro//} manasa udbhūtatvānmanuṣyāḥ \n manorapatyā iti laukikāḥ abhi.sphu.242ka/380; udrekatvam — {dran pa shas che ba'i phyir te} smṛtyudrekatvāt abhi.bhā.12ka/904; \n\n• nā. utkaṭaḥ, droṇamukham — utkaṭo nāma droṇamukham {shas che ba zhes bya ba lung pa'i mda'} ma.vyu.5285 (79ka). shas che ba'i dus|utsadakālatā — {snyigs ma shas che ba'i dus dang snyigs ma med pa'i dus dang snyigs ma shas chung ba'i dus kyang yang dag pa ji lta ba bzhin du rab tu shes te} kaṣāyotsadakālatāṃ ca yathābhūtaṃ prajānāti \n niṣkaṣāyānutsadakaṣāyakālatāṃ ca bo.bhū.134ka/172. shas chen|= {shas che ba/} shas chen po|= {shas che ba/} shas cher|• vi. bahuḥ — {shas cher} ( {ram} ) {phal cher grung ba} bahupaṭuḥ mi.ko.83ka; \n\n• u.pa. deśīyaḥ — {shas cher snyan ngag mkhan} kavideśīyaḥ mi.ko.83ka; dra. {shas che ba/} shas cher 'jigs byed|vi. mahābhayakarī — {mdag ma'i dong /} /{shas cher 'jigs byed} aṅgārakhadā mahābhayakarī a.śa.109ka/99. shas cher 'jug pa|udbhūtavṛttiḥ — {snying stobs shas cher 'jug pa la/} /{gang tshe rten par byed pa na/} /{de tshe 'jig rten thams cad kyi/} /{gnas pa'i rgyu mtshan nyid du 'gyur//} udbhūtavṛttisattvaṃ tu yadā saṃśrayate punaḥ \n tadā sarvasya lokasya sthiteryāti nimittatām \n\n ta.sa.5ka/75. shas cher nyes rtsom med pa|asaṃrambhaḥ — {gzhan dag la shas cher nyes rtsom med pa yin/} {rnam par 'tshe ba med pa yin/} {khro ba med pa mang ba yin no//} asaṃrambhāvihiṃsākrodhabahulaḥ pareṣām bo.bhū.169ka/223. shas ches pa|vi. udrekatvam — {dran pa shas ches pa'i phyir zhes bya ba ni dran pa lhag pa'i phyir zhes bya ba'i tha tshig go//} smṛtyudrekatvāditi smṛtyadhikatvādityarthaḥ abhi.sphu.165ka/904. shas nyid|aṃśikatvam — {de la gzhan dag gis shas nyid ma bral lo//} anayā yotrānyeṣāṃ maṃśika ('yogamanyeṣāmaṃśika bho.pā.)tvasya vi.sū.28kha/35. shas pa|= {zhing pa} karṣakaḥ, kṣetrājīvaḥ — {zhing pa shas pa so nam pa/} /{phru rlog pa dang rmos pa 'o//} kṣetrājīvaḥ karṣakaśca kṛṣakaśca kṛṣīvalaḥ \n a.ko.194kha/2.9.6; karṣatīti karṣakaḥ \n kṛṣa vilekhane \n kṛṣakaśca a.vi.2.9.6. shA ka|• saṃ. śākaḥ 1. śaktiḥ — {shA ka nus pa} śrī.ko.164kha 2. vṛkṣaviśeṣaḥ — {shA ka nus pa shing dang} śrī.ko.164kha; \n \n\n• nā. śākaḥ, nṛpaḥ — {shA ka} … {mi yi bdag po'i khyad par la//} śrī.ko.164kha \n shA kaM|śākam — {shA kaM/} {ljang gu lo ma dang me tog 'bras bu la sogs so//} śrī.ko.164kha \n {shA ki nI} śākinī — {lang+kA srin po'i grong /} {yal ga/} {ku la T+Ta dang /} {shA ki nI} śrī.ko.164kha \n shA ke ta|nā. sāketam, nagaram — {ba gam 'od tshogs ga bur gyis/} /{yongs su dkar po'i grong khyer ni/} /{shA ke ta zhes bya ba ste/} /{skal bzang sa yi thig le yod//} asti saubhiprabhāpūrakarpūraparipāṇḍuram \n sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ \n\n a.ka.19kha/3.2. shA kya|= {shAkya/} shA da|śādaḥ — {shA do 'dam dang myu gu 'o//} śādo jambālaśaṣpayoḥ a.ko.224kha/3.3.90; śadyate chidyata iti śādaḥ \n śadḶ śātane a.vi.3.3.90. shA na|śāṇam, śāṇāṃśukam — {de yi shA na'i gos dag ni/} /{chung zhing rab tu rnyings pa mthong //} śāṇaṃ śīrṇataraṃ vāsastasya dṛṣṭvā…alpakam \n a.ka.155kha/71.8. shA na'i gos can|nā. śāṇavāsī, bhikṣuḥ — {shA na'i gos can dge slong sngon/} /{yon tan ldan pa'i bla ma'i bkas/} /{rgyal ba'i bstan pa gzung ba'i slad/} /{grong khyer bcom brlag dag tu zhugs//} śāṇavāsī purā bhikṣurguṇavān guruśāsanāt \n jinaśāsanamādhātuṃ mathurāṃ prasthitaḥ purīm \n\n a.ka.155ka/71.4. shA N+Di l+ya|= {shAM Di l+ya/} shA ra dwa tI'i bu|= {sha ra dwa ti'i bu/} shA radwa ti'i bu|= {sha ra dwa ti'i bu/} shA ri|nā. śārī, dārikā — {spang spos can gyi grong na bram ze rgyal zhes bya ba zhig gnas pa/} {des bram ze ma tha ra'i bu mo shA ri zhes bya ba thob nas} nāladagrāmake tiṣyo nāma brāhmaṇaḥ \n tena śārī nāma dārikā māṭharasakāśāllabdhā a.śa.278ka/255. shA ri ka|= {shA ri kA/} shA ri kA|• saṃ. = {bya shA ri kA} śārikā, pakṣiviśeṣaḥ — {chung ma la bu mo mig gnyis bya shA ri kA 'dra ba zhig btsas nas} dārikā jātā \n tasyāḥ śārikāyāḥ sadṛśī akṣiṇī vi.va.10ka/2.81; \n \n\n• nā. śārikā, brāhmaṇamāṭharasya duhitā — {bram ze skar rgyal 'dis bdag la} … {phan mang du btags pa yin gyis/} {'di la shA ri kA de chung ma'i don du sbyin no snyam nas} tiṣyeṇeva brāhmaṇenāsmākaṃ prabhūtamupakṛtam…tadasya śārikāṃ bhāryārthamanuprayacchāma iti vi.va.13ka/2.84; {bram ze'i khye'u 'di ma shA ri kA'i bu yin pas 'di'i ming shA ri'i bur gdags so snyam nas de'i ming shA ri'i bu zhes bya bar btags so//} ayaṃ māṇavaḥ śārikāyāḥ putraḥ \n bhavatu māṇavasya śāriputra iti nāma iti vi.va.14kha/2.85. shA ri bu|= {shA ri'i bu/} shA ri'i bu|• nā. śāriputraḥ, bhikṣuḥ/mahāśrāvakaḥ/bodhisattvaḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang} … {tshe dang ldan pa shA ri'i bu dang} … {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} āyuṣmatā ca jñānakauṇḍinyena… āyuṣmatā ca śāriputreṇa… evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {shA ri'i bu dang} mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…śāriputraḥ ma.mū.99kha/9; {gnas brtan shA ri'i bu dang} sthavireṇa ca śāriputreṇa su.vyū.195kha/254; {mi las smad pa zlos gar mkhan/} /{rigs su shA ri'i bu cis 'khrungs//} kasmānnāṭyakule jātaḥ śāriputro narādhame \n\n a.ka.162kha/18.13; śārisutaḥ — {gal te 'jig rten de dag thams cad du/} /{shA ri'i bu dang 'dra bas gang gyur te//} sa caiva sarvā iya lokadhātu pūrṇā bhavecchārisutopamānām \n sa.pu.13kha/22; śāradvatīputraḥ — {rtogs pa dang lung gi mtshan nyid kyi dam pa'i chos kyi tshul la ste brjod pa la tshad ma ni thub pa sangs rgyas bcom ldan 'das rnams dang sangs rgyas kyi sras 'phags pa shAri'i bu la sogs pa yin te} saddharmasya āgamādhigamalakṣaṇasya nītau varṇane munayo buddhā bhagavanto buddhaputrāśca āryaśāradvatīputrādayaḥ pramāṇam abhi.sphu.311kha/1187; \n\n• saṃ. śāriputratā — {rang sangs rgyas la gus pa dang /} /{smon lam dag ni de yis kyang /} /{shes rab ldan pa shA ri'i bur/} /{skye ba 'di la de gyur to//} pratyekabuddhavinayāt praṇidhānena tena ca \n gatā'smin janmani saiva saprajñaśāriputratām \n\n a.ka.162kha/18.11. shA ri'i bu chen|= {shA ri'i bu chen po/} shA ri'i bu chen po|nā. mahāśāriputraḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po} … {'di lta ste/} {'od srung chen po'i bu dang} … {shA ri'i bu chen po dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…mahāśāriputraḥ ma.mū.99kha/9. shA la|= {sA la/} shA la b+hany+dzi kA|śālabhañjikā — {phyi rol gyi ka ba dag gi g}.{yas dang g}.{yon du shA la b+hany+dzi kA bya'o//} bāhyastambhayoḥ savyāvasavyaṃ śā (sā pā.bhe.)labhañjikāṃ kuryāt vi.pra.121ka/3.39. shA li dza ta ka|śālijātakaḥ — {shA li dza ta ka ni spyang gdong ma dang} … {rtsangs pa mo ni 'ug gdong ma ste brgyad ni lha min las skyes pa rnams kyi dam tshig dang gzugs yongs su bsgyur ba'o//} śālijātako jambukāsyā…kṛkalāsaḥ ulūkāsyetyaṣṭau asurajātīnāṃ samayāḥ, rūpaparivartanaṃ ca vi.pra.167ka/3.150. shA li dzaM|sālijam — {sha chen shA li dzaM zhes brjod/} /{dbang po gnyis sbyor kun du ru//} mahāmāṃsaṃ sālijaṃ proktaṃ dvīndriyayogaṃ kundurum \n he.ta.19ka/60. shA li'i sa|śāleyam, śālyudbhavakṣetram mi.ko.34kha \n shA l+ma lI|= {shAl ma li/} shAM Di l+ya|• nā. śāṇḍilyaḥ, mahāmuniḥ — {rkang pas pad 'phreng rab bskyed pas/} /{bdag ni pad ma can zhes bya/} /{ri dwags mngal skyes thub pa ni/} /{shAM Di l+ya yi bu mo yin//} ahaṃ padmāvatī nāma pādodyatpadmamālikā \n mṛgīgarbhasamudbhūtā śāṇḍilyasya sutā muneḥ \n\n a.ka.143kha/68. 27; {skabs der thub pa chen po ni/} /{shAM Di l+ya yi gzhon nu ma/} /{gci ba 'thungs pas mngal gyi sgo/} /{thob pa ri dwags bu mo ni//} asminnavasare kanyāṃ śāṇḍilyasya mahāmuneḥ \n prasrāvapānasamprāptagarbhamugdha (mukha li.pā.)mṛgīsutām \n\n a.ka.142kha/68.15; \n\n• saṃ. = {bil ba} śāṇḍilyaḥ, bilvavṛkṣaḥ — {bil ba shA N+Di l+ya dang ni/} /{shai lu Shau dang mA lU ra/} /{dpal gyi 'bras bu nyid kyang ngo //} bilve śāṇḍilyaśailūṣau mālūraśrīphalāvapi \n a.ko.156ka/2.4.32; śāṇḍilyamunivat vipramānyatvāt śāṇḍilyaḥ a.vi.2.4.32. shAkya|śākyaḥ — {de'i tshe shAkya rnams kyi nang na shAkya snar ma zhes bya ba phyug cing} … {rnam thos kyi bu'i nor dang 'gran pa zhig gnas pa} śākyeṣu rohiṇo nāma śākyaḥ prativasati āḍhyaḥ… vaiśravaṇadhanapratispardhī a.śa.195ka/180; {shAkya rnams kyi grong khyer sngon/} /{ser skya'i gzhi ni rab rgyas par/} /{shA kya'i gtso bo chen po yi/} /{'bangs kyi bu mo bzhin bzang ma//} śākyānāṃ nagare pūrvaṃ sphīte kapilavastuni \n mahataḥ śākyamukhyasya sumukhī dāsakanyakā \n\n a.ka.113kha/11.2. shAkya skyes kyi mchog|nā. śākyapuṅgavaḥ, buddhaḥ — {shA kya skyes kyi mchog ni khyod nyid kyis/} /{phongs par gyur rnams dgrol phyir brtson par mdzad//} svayameva hi śākyapuṅgava vyathitānmocayituṃ tvamudyataḥ \n\n vi.va.126ka/1.15. shAkya thub pa|nā. śākyamuniḥ 1. buddhaḥ — {lag bzang dang} … {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5; {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya śi.sa.94kha/94 2. bodhisattvaḥ — {de'i tshe byang chub sems dpa' shAkya thub pa 'bras bu dang rtsa ba dag gi phyir ri'i rgyal po gangs kyi steng du song ste} tasmiṃśca kāle śākyamunirbodhisattvaḥ phalamūlānāmarthe himavantaṃ parvatamabhirūḍhaḥ a.śa.273kha/251. shAkya 'phel|nā. śākyavardhanaḥ, yakṣaḥ — {gnod sbyin shA kya 'phel zhes pa/} /{shA kya'i grong khyer dag na gnas/} /{gang la btud pas shA kya yi/} /{byis pa nyer 'tshe med par 'gyur//} śākyavardhananāmā'bhūd yakṣaḥ śākyapurāśrayaḥ \n yatpraṇāmena śākyānāṃ śiśavo nirupadravāḥ \n\n a.ka.210ka/24.24. shAkya blo|= {shAkya'i blo/} shAkya blo gros|nā. śākyamatiḥ, ācāryaḥ lo.ko.2340. shAkya brtson 'grus|nā. śākyavīryaḥ, ācāryaḥ lo.ko.2340. shAkya gzhon nu|śākyakumāraḥ — {shAkya gzhon nu bzang po dang ming chen dang ma 'gags pas} bhadrikasya śākyakumārasya mahānāmno'niruddhasya ca la.vi.113kha/165; {shAkya gzhon nu lnga brgya} … {thams cad kyi thog ma la gzhon nu lha sbyin grong khyer nas byung ngo //} śākyakumāraśatāni… tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma la.vi.74kha/101. shAkya bzang po|nā. śākyabhadraḥ, ācāryaḥ lo.ko.2340. shAkya 'od|nā. śākyaprabhaḥ, ācāryaḥ mi.ko.112kha \n shAkya ye shes|nā. śākyajñānaḥ, ācāryaḥ lo.ko.2340. shAkya rigs dbang|śākyakulendraḥ lo.ko.2340. shAkya lag na be con|nā. daṇḍapāṇiśākyaḥ lo.ko.2341. shAkya bshes gnyen|nā. śākyamitraḥ, ācāryaḥ ma.vyu.3503 (59kha). shAkya seng ge|nā. śākyasiṃhaḥ, buddhaḥ — {shAkya seng ge mi yi mchog/} /{dpa' chen sangs rgyas la btud nas//} praṇamya buddhaṃ mahāvīraṃ śākyasiṃhaṃ narottamam \n ma.mū.290kha/449; vi.pra.222ka/2.1. shAkya'i skyes mchog|nā. śākyapuṅgavaḥ, buddhaḥ ma.vyu.27 (2ka). shAkya'i rgyal|= {shAkya'i rgyal po/} shAkya'i rgyal chen|nā. śākyādhirājaḥ, buddhaḥ — {shA kya'i rgyal chen don dam gzigs pas kyang //} śākyādhirājaḥ paramārthadarśī sa.pu.12kha/20. shAkya'i rgyal po|• saṃ. śākyarājaḥ, śākyānāṃ rājā — {shAkya'i rgyal po bzang ldan de} asau bhadrikaḥ śākyarājaḥ a.śa.245kha/225; \n \n\n• nā. śākyarājaḥ, maṇḍalanāyakaḥ devaḥ — {dkyil 'khor dang bcas pa'i lha dpal shAkya'i rgyal po nas brtsams pa'i rdo rje 'bebs pa'i mthar thug pa la dbang bskur ba sbyin par bya ste} samāṇḍaleyadevatāśrīśākyarājapramukhavajrāveśaparyantamabhiṣekaṃ dadyāt sa.du.111ka/174; {shA kya'i rgyal po'i phyag rgya 'o/} /{sa gnon mchog sbyin ting 'dzin dang /} /{mi 'jigs sbyin sogs rim pa bzhin//} śākyarājasya mudrayā \n\n bhūsparśavaradadhyānamabhayādyā yathākramam \n sa.du.105kha/154; {shA kya'i rgyal po sbyor bdag dpal/} /{sangs rgyas thams cad bsdu bar bya//} śākyarājayogātmā sarvabuddhān samājayet \n\n sa.du.110kha/172. shAkya'i bstan|= {shAkya'i bstan pa/} shAkya'i bstan pa|śākyaśāsanam, buddhaśāsanam — {shA kya'i bstan las brtul zhugs blangs//} dīkṣitaḥ śākyaśāsane la.a.157kha/104. shAkya'i bdag po|śākyādhipaḥ, śākyarājaḥ — {dpa' bo gdan las bzhengs nas ni/} {dgyes pas rdo rje gsor zhing shAkya'i bdag po dgyes pa thub pa'i dbang phyug la phyag 'tshal nas} vīrāsanādutthāya praharṣan vajramullalayan śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.112ka/180. shAkya'i bu|śākyaputraḥ — {shAkya'i bu ni nga'i tshul gyi phyi rol te/} {nyon mongs 'jug pa med pa dang mtshan nyid med pa dang rgyu med par smra} śākyaputro mannayabahirdhā varāko'pravṛttilakṣaṇahetuvādī la.a.126kha/73; śākyatanayaḥ — {don grub pa dang shA kya'i bu/} /{yang dag mtha' dang phud bu lnga/} /{tshig stobs can dang yid gzhungs pa/} /{phyi ma'i dus na 'byung bar 'gyur//} siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ \n vāgbaliratha medhāvī paścātkāle bhaviṣyati \n\n la.a.189ka/161; śākyaputrīyaḥ— {shAkya'i bu'i dge sbyong 'di dag ni smra ba mang ba yin pas} bahūllāpakāḥ śramaṇāḥ śākyaputrīyā bhavanti vi.va.108ka/2.92; {gal te sde pa kho na tshad ma yin na ni 'o na ni de dag gi ston pa yang sangs rgyas ma yin la/} {shAkya'i bu yang ma yin par 'gyur} yadi nikāya eva pramāṇam, na tarhi teṣāṃ buddhaḥ śāstā \n na ca te śākyaputrīyā bhavanti abhi.bhā.86kha/1203; śākyaḥ — {rgyal ba thams cad mkhyen pa nyid du bsgrub par bya ba'i phyir nam mkha'i gos can rnams kyis sgrub par byed pa bkod pa la/} {shA kya'i bu rnams kyis gang} … {nye bar len par byed pa yin no//} jinasarvajñasādhanāya digambaraiḥ sādhane kṛte yāni dūṣaṇāni śākyairupādīyante ta.pa.263kha/996. shAkya'i bu ma yin|= {shAkya'i bu ma yin pa/} shAkya'i bu ma yin pa|vi. aśākyaputrīyaḥ ma.vyu.9126 ( {shAkya'i bur mi rung ba'am shAkya'i bu ma yin pa} ma.vyu.126ka); dra. {shAkya'i sras po ma yin pa/} shAkya'i bu mo|śākyakanyā — {shAkya'i bu mo sa 'tsho ma} … {gdong mi sbed do//} gopā śākyakanyā na…vadanaṃ chādayati sma la.vi.81ka/108; śākyāṅganā — {shA kya'i bu mo'i tshogs kyis bskor//} vṛtā śākyāṅganāgaṇaiḥ a.ka.71kha/7.12. shAkya'i bur mi rung ba|vi. aśākyaputrīyaḥ ma.vyu.9126 ( {shAkya'i bur mi rung ba'am shAkya'i bu ma yin pa} ma.vyu.126ka); dra. {shAkya'i sras po ma yin pa/} shAkya'i blo|nā. śākyabuddhiḥ, ācāryaḥ ma.vyu.3489 (59kha); mi.ko.112kha \n shAkya'i dbang po|śākyendraḥ — {shAkya'i dbang po'i rigs kyi tog} śākyendrakulaketuḥ lo.ko.2341; śākyādhipaḥ — {lte bar shA kya'i dbang po yi/} /{bdag po thub pa bri bar bya//} nābhau śākyādhipendramuniṃ saṃlikhet sa.du.112kha/182. shAkya'i dbang po'i bdag po|śākyādhipendraḥ — {lte bar shA kya'i dbang po yi/} /{bdag po thub pa bri bar bya//} nābhau śākyādhipendramuniṃ saṃlikhet sa.du.112kha/182. shAkya'i dbang po'i rigs kyi tog|śākyendrakulaketuḥ lo.ko.2341. shAkya'i gtso bo|śākyamukhyaḥ — {shAkya rnams kyi grong khyer sngon/} /{ser skya'i gzhi ni rab rgyas par/} /{shAkya'i gtso bo chen po yi/} /{'bangs kyi bu mo bzhin bzang ma//} śākyānāṃ nagare pūrvaṃ sphīte kapilavastuni \n mahataḥ śākyamukhyasya sumukhī dāsakanyakā \n\n a.ka.113kha/11.2; śākyanāyakaḥ lo.ko.2341. shAkya'i tshogs|śākyagaṇaḥ — {de nas rgyal po zas gtsang mas shAkya'i tshogs thams cad bsogs te dpyad pa} tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ sannipātyaivaṃ mīmāṃsate sma la.vi. 54ka/72. shAkya'i yul|nā. śākyaḥ, deśaḥ — {shAkya'i yul dang kau ta'i yul dang gyad yul las 'das te/} {me ne ya'i yul gyi grong rdal rjes su dpag pa zhes bya ba nas dpag tshad drug tu} atikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvaineye nigame ṣaṭsu yojaneṣu la.vi.111kha /163. shAkya'i rigs|1. śākyakulam — {'phags pa'i yul lum+bi nir shAkya'i rigs mi'i dbang po zas gtsang ma'i lha mo sgyu 'phrul chen mo'i lhums nas bltams pa ni gzhon nu don grub yin la} āryaviṣayalumbinyāṃ śākyakule śuddhodananarendrasya mahāmāyādevīkukṣisambhūtaḥ siddhārthakumāraḥ vi.pra.126ka/1, pṛ.24; śākyavaṃśaḥ — {ji ltar ci yis shAkya'i rigs/} /{bu ram shing skyes ji ltar byung //} śākyavaṃśa kathaṃ kena kathamikṣvākusambhavaḥ \n la.a.65kha/13 2. śākyaḥ — {ser skya'i grong khyer chen po de na shAkya'i rigs dang sems can gzhan dag 'khod pa thams cad kyang za zhing 'thung} sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma, pibanti sma la.vi.40kha/53. shAkya'i rigs kyi rgyal po|nā. śākyakulanandanaḥ, buddhaḥ — {shA kya'i rigs kyi rgyal po 'di ni thams cad mkhyen pa yin no//} sarvajño'yaṃ śākyakulanandanaḥ ta.pa.269ka/1006. shAkya'i rigs kyi thig le|vi. śākyakulatilakaḥ, śākyamuneḥ — {kye rgyal po chen po mchog gi rgyal po dbang phyug dam pa} … {dpal shAkya'i rigs kyi thig le} he mahārājādhirāja, parameśvara…śrīśākyakulatilaka vi.pra.129kha/1, pṛ.28. shAkya'i seng ge|= {shAkya seng ge/} shAkya'i sras|1. śākyaputrīyaḥ — {shes ldan dag shAkya'i sras kyi dge sbyong rnams zung shig/} {sod cig/} {chings shig/} {spyugs shig} gṛhṇantu bhavantaḥ śramaṇān śākyaputrīyān hanantu badhnantu pravāsayantu vi.va.322ka/2.133; {bram ze dang khyim bdag dag gis bdag la dge sbyong shA kya'i sras kyi yin no zhes bya bar ma shes pa} ye māṃ brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānate vi.va.163kha/1.52; vi.sū.89ka/107 2. śākyaputrīyatvam — {shAkya'i sras kyi yin no zhes khas len pa ngur smrig gi rgyal mtshan thogs pa} śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇaḥ la.a.156ka/103. shAkya'i sras po|= {shAkya'i sras/} shAkya'i sras po ma yin pa|vi. aśākyaputrīyaḥ — {dge slong ma yin dge sbyong ma yin shAkya'i sras po ma yin na} abhikṣurbhavatyaśramaṇo'śākyaputrīyaḥ a.sā.343kha/193. shAkya'i sras su mi rung|vi. aśākyaputrīyaḥ ma.vyu.9126; dra. {shAkya'i bur mi rung ba/} shAkya'i slob|= {shAkya'i slob ma/} shAkya'i slob ma|śākyaśiṣyaḥ, bauddhaḥ — {shAkya'i slob ma rang bzhin gyis/} /{mang brjod phebs par smra bya min/} /{zhes pa'i gros ni rab bsgrubs te/} /{thub pa de dag rab tu gnas//} śākyaśiṣyo na sambhāṣyo bahujalpaḥ svabhāvataḥ \n iti saṃvidamādhāya te tasthurmauninaḥ param \n\n a.ka.137kha/67.40; śākyaḥ — {shA kya'i slob ma} ( {sa} )… /{sun dbyung gang dag bstan pa ste//} dūṣaṇāni…śākyā yānyeva jalpanti ta.sa.114kha/996. shAN Di l+ya|= {shAM Di l+ya/} shAl ma li|śālmaliḥ, vṛkṣaviśeṣaḥ — {shAl ma li yi shing la bya tshang dang /} /{bcas pa} dvijālayāḥ śālmalipādapāśrayāḥ jā.mā.67kha/78; {pi ts+tshi lA dang rnying pa dang /} /{grol ba dang ni tshe brtan dang /} /{shA l+ma lI ni gnyis yin no//} picchilā pūraṇī mocā sthirāyuḥ śālmalirdvayoḥ \n\n a.ko.157kha/2.4.46; śālate viṭapairiti śālmaliḥ \n śālmalī vā \n śāḶ ślāghāyām a.vi.2.4.47; śālmalī — {de nas lha'i dbang po brgya byin gyis} … {shing shA la ma lI la nam mkha' lding gi tshang bcas pa dag cig} … {mthong ngo //} atha śakro devendraḥ…śālmalīvṛkṣe garuḍanīḍānyapaśyat jā.mā.67kha/78. shAl+ma lI|= {shAl ma li/} shi|= {shi ba/} {shi na} mriyamāṇaḥ — {snga nas shi dang 'drar brtsis nas/} /{shi na'ang mya ngan byed pa med//} pūrvameva mṛto loke mriyamāṇo na śocati \n\n bo.a.24kha/8.36. \n{shi nas} kālaṃ kṛtvā — {de yang tshe thung ste shi nas sum cu rtsa gsum pa'i lha yi yul bzang por skyes so//} sa cālpāyuṣkaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ a.śa.141kha/131. shi ka'i skad cig|maraṇakṣaṇaḥ — {shi ka'i skad cig rnam shes ni/} /{rang gi nyer blang skyed nus te//} maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam \n ta.sa.69ka/652. shi ka'i skad cig rnam shes|maraṇakṣaṇavijñānam — {shi ka'i skad cig rnam shes ni/} /{rang gi nyer blang skyed nus te//} maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam \n ta.sa.69ka/652. shi khrus|vi. mṛtasnātaḥ — {skye khrus dang ni shi khrus so//} apasnāto mṛtasnātaḥ a.ko.207ka/3.1.19; mṛte maraṇe snāto mṛtasnātaḥ \n putrādinā upacārāt snāpitasya mṛtasya nāmanī a.vi.3.1.19. shi ga|vi. yādṛśaḥ — {lha ngang pa mchog gnyis shi ga yon tan dang gzugs bka' mchid du gda' ba} yādṛśaguṇarūpau deva tau haṃsavaryāvanuśrūyete jā.mā.120ka/138. shi gyur|= {shi bar gyur pa/} shi gyur pa|= {shi bar gyur pa/} shi gru|śigruḥ 1. vṛkṣaviśeṣaḥ — {ku the ra bye'u rug shi gru} … {mig gnod khu ba srin 'joms rno/} /{skrang bar byed dang yang ba yin//} kuṭheraśigrusurasa…dṛkśukrakṛmihṛttīkṣṇaṃ doṣotkleśakaraṃ laghu \n\n a.hṛ.58kha/1.6.106; śigruḥ phalapatrakaḥ sa.su.1.6.106; śigruḥ śobhāñjanaḥ ā.ra.1.6.106; mi.ko.56ka 2. śākam ( {tshod ma'i rgyu lo ma la} ) mi.ko.39kha \n shi gru skyes|śigrujam, śobhāñjanabījam — {mdzes pa'i mig sman gyi sa bon gyi ming /} śigrujam {shi gru skyes/} śvetamaricam {pho ba ris dkar po zhes so//} mi.ko.61kha \n shi gru mngar po|= {shi gru dmar po} madhuśigruḥ, raktaśobhāñjanavṛkṣaḥ — {shi gru dmar po'i ming /} madhuśigruḥ {shi gru mngar po zhes zer} mi.ko.56ka \n shi nas zhag bdun lon pa|vi. saptāhamṛtaḥ — {shi nas zhag bdun lon pa 'bu zhugs shing bam pa} saptāhamṛtaṃ sañjātakṛmi ādhmātaṃ ca śrā.bhū.136ka/372. shi 'pho|= {shi 'pho ba/} shi 'pho skye ba'i stobs|pā. cyutotpādabalam, cyutyupapattijñānabalam — {sngon gnas 'chi 'pho} ( {shi 'pho} pā.bhe.) {skye ba'i stobs/} /{bsam gtan dag na} prāṅnivāsacyutotpādabaladhyāneṣu abhi.ko.22kha/7.30; dra. {shi 'pho dang skye ba mkhyen pa'i stobs/} shi 'pho dang skye ba mkhyen pa|pā. cyutyupapattijñānam — {shi 'pho dang skye ba mkhyen pa'i stobs} cyutyupapattijñānabalam bo.bhū.197kha/265. shi 'pho dang skye ba mkhyen pa'i stobs|pā. cyutyupapattijñānabalam, tathāgatabalaviśeṣaḥ — {de bzhin gshegs pa'i stobs bcu} … {gnas dang gnas ma yin pa mkhyen pa'i stobs dang} … {shi 'pho dang skye ba mkhyen pa'i stobs dang zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni… sthānāsthānajñānabalaṃ… cyutyupapattijñānabalam āsravakṣayajñānabalaṃ ca bo.bhū.197kha/265. shi 'pho ba|• kri. cyavati — {gang dag der yang shi 'pho skye ba rnams//} cyavanti ye cāpyupapadyi tatra \n\n sa.pu.5ka/4; \n \n\n• saṃ. cyutiḥ — {bsam gtan dang} … {bag chags bsam gyis mi khyab pa yongs su gyur pa shi 'pho dang bral ba} dhyāna…vāsanācintyapariṇaticyutivigatam la.a.78ka/26; \n \n\n• kṛ. cyavan— {shi 'pho zhing skye bar 'gyur ba mtho ba dang dma' ba dang} cyavata upapadyamānān hīnān praṇītān ga.vyū.197ka/278. shi 'pho ba dang skye ba mkhyen pa'i stobs|pā. cyutyupapattijñānabalam, tathāgatabalabhedaḥ — {de bzhin gshegs pa'i stobs bcu} … {gnas dang gnas ma yin pa mkhyen pa'i stobs dang} … {shi 'pho ba dang skye ba mkhyen pa'i stobs dang} … {zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni…sthānāsthānajñānabalaṃ… cyutyupapattijñānabalam, āsravakṣayajñānabalaṃ ca bo.bhū.197kha/265. shi 'phos|= {shi 'phos pa/} {shi 'phos te/} {o nas} cyutvā — {de la gang gi tshe so so'i skye bo tshang ris pa dag nas shi 'phos te/} {tshangs pa'i mdun na 'don dag gi nang du skye ba} tatra pṛthagjano yadā brāhmakāyikebhyaścyutvā brahmapurohiteṣūpapadyate abhi.sphu.172kha/917; {'di nas shi 'phos nas} … {mngon par dga' ba'i 'jig rten gyi khams su skye bar 'gyur ro//} itaścyutvā… abhiratyāṃ lokadhātāvupapatsyate a.sā.321kha/181. shi 'phos 'jig pa|cyutināśaḥ — {rnam par rtog par rab gyur na/} /{shi 'phos 'jig pa rnam spangs pa//} parāvṛttirvikalpasya cyutināśavivarjitam \n la.a.191kha/165. shi 'phos pa|• bhū.kā.kṛ. cyutaḥ — {gang nas shi 'phos/} {gang du skyes} kutaścyutaḥ, kutropapannaḥ a.śa.125ka/115; {'di nas shi 'phos mtho ris su/} /{song nas} cyutaścāsmād gataḥ svargam śi.sa.163ka/156; pracyutaḥ — {de nas shi 'phos pa rnams dang de'i snyoms par 'jug pa thob pa rnams kyi de gnyi ga 'dir mngon sum pa yin no//} tataḥ pracyutānāṃ tatsamāpattilābhināṃ ca tadubhayaṃ pratyakṣam abhi.sphu.275kha/1101; {dmyal ba nas ni shi 'phos bdag/} /{mi yi srid pa thob nas yang //} narakāt pracyutaścāhaṃ labdhvā vai mānuṣaṃ bhavam \n vi.va.291ka/1.113; \n\n• saṃ. cyutiḥ, nikāyasabhāgatyāgaḥ — {bslab pa phul dang shi 'phos dang} … {mtshan 'das las/} /{so sor thar pa'i 'dul ba gtong //} prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ \n…niśātyayāt \n\n abhi.ko.12ka/4.38. shi 'phos par gyur cig|kri. cyavatām — {sems can de dag thams cad de nas shi 'phos par gyur cig} te ca sarvasattvāstataścyavantām śi.sa.153kha/148. shi 'phos med|vi. acyutaḥ — {mi skye ba la skye ba mang /} /{shi 'phos med cing 'chi 'phor 'gyur//} ajāḥ prasūta (prabhūta bho.pā.)janmā vai acyutāśca cyavanti ca \n la.a.172kha/131. shi ba|• kri. ( {'chi ba} ityasya bhūta.) kālaṃ karoti — {der srog chags 'bum phrag du ma bza' ba dang btung ba med pas shi'o//} yatrānekāni prāṇiśatasahasrāṇi annapānaviyogāt kālaṃ kurvanti a.śa.192kha/178; \n\n• saṃ. 1. mṛtyuḥ — {bdag ni deng nyid shi yang bla'i/} /{log 'tshos yun ring gson mi rung //} varamadyaiva me mṛtyurna mithyājīvitaṃ ciram \n bo.a.16kha/6.56; atyayaḥ — {de pha shi ba'i 'og tu rgyal por bcug} sa pituratyayādrājye pratiṣṭhitaḥ a.śa.108ka/98; maraṇam — {skye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur te} jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti su.pa.51ka/102; {slong ba nyid bas shi ba mchog} arthitvānmaraṇaṃ varam a.ka.361kha/48.51; nidhanaḥ, o nam — {dben par shi ba bsngags par 'os/} /{smad par gyur pas 'tsho ba min//} vijane nidhanaṃ ślāghyaṃ nāvadhūtasya jīvitam \n\n a.ka.206kha/85.29; vaiśasam — {spre 'u chen po dpa' bo de shi ba/} /{de yis snying rje bltas te ma bsad na//} atha vānaravīravaiśasaṃ na kṛtaṃ tena dayānurodhinā \n jā.mā.131kha/156; cyutiḥ — {sems can de dag 'du shes bskyed pas gnas de nas shi bar 'gyur ro//} saṃjñotpādāt teṣāṃ sattvānāṃ tasmāt sthānāccyutirbhavati abhi.sphu.95ka/771 2. = {ro} mṛtakaḥ, o kam, mṛtaśarīram — {phyi rol du ro'i sgras srog nyams pa shi ba'i tshogs so//} {de 'di la yod pa'i phyir ro ldan te dur khrod kyi sa'o//} bāhye aḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ, so'syāmastīti aḍakavatī śmaśānabhūmiḥ vi.pra.119kha/1, pṛ.17; {shi ba'i lus} mṛtakatanuḥ vi.pra.87ka/4.232; śavam — {ro dang shi ba mo min no//} kuṇapaḥ śavamastriyām a.ko.194ka/2.8.118; śavati yātyasmāt jīva iti śavam \n śava gatau a.vi.2.8.118 3. mṛtam — {bslangs pa'i ming} mṛtam {shi ba/} {ma bslangs pa'i ming} amṛtam {ma shi ba zer} mi.ko.36kha; \n \n\n• bhū.kā.kṛ. 1. mṛtaḥ — {shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sabon rul ba dang mgal me'i 'khor lo dang sems can shi ba bzhin no//} dagdhakāṣṭhaśuṣkahradaśukanāśā (? sā)pūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646; {ci+i gson po kho na la byin gyi rlabs yod dam/} {'on te shi ba la yang yod ce na} kiṃ jīvita evādhiṣṭhānamanuvartate, atha mṛtaścāpi abhi.bhā.64ka/1119; kālagataḥ — {de chas pa na rgyal po gso sbyong 'phags shi'o//} sa samprasthita upoṣadhaśca rājā kālagataḥ vi.va.156kha/1.45; {de'i pha shi ba dang rang gi khyim gyi bdag por gyur to//} pitā cāsya kālagataḥ \n uttaraśca gṛhe svāmī saṃvṛttaḥ a.śa.126ka/116; atītaḥ — {bdag cag shi zhing dus la bab pa na nyung ngu'am mang po yang rung sbyin pa dag byin zhing} asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā vi.va.252kha/2.155; nidhanamupayātaḥ — {de'i pha ni rgya mtsho chen por song nas de nyid du shi'o//} pitā cāsya mahāsamudramavatīrṇaḥ, tatraiva ca nidhanamupayātaḥ a.śa.99kha/89; kāladharmeṇa saṃyuktaḥ — {de nas re zhig na rgyal po rtog ldan shi nas de'i 'og tu bu ka pi na rgyal por bcug go//} yadrājā kalpaḥ kāladharmeṇa saṃyuktaḥ, tasyātyayātkapphiṇaḥ kumāro rājye pratiṣṭhitaḥ a.śa.239kha/220; hataḥ — {de shi ba la sogs pa la ni ltung ba med do//} anāpattiḥ hatāditve'syāḥ vi.sū.53ka/68 2. nirvṛtaḥ — {me ni shi'o//} agnirnirvṛtaḥ a.śa.27ka/23; nivṛttaḥ — {ci me de yod dam 'on te shi} kimāste vahniḥ, āhosvinnivṛttaḥ ta.pa.35ka/517; parinivṛttaḥ — \n{ji me de yod dam shi} kiṃ vahnirāste parinivṛtto vā ta.pa.34ka/516; niruddhaḥ — {mar me de shi ba ni yod mod kyi/} {kho bos ni ma bsad do//} asti niruddhaḥ sa pradīpaḥ, na tu mayā nirodhitaḥ abhi.sphu.117ka/812. \n{shi ba na} pretya — {'dir yang smad par mi 'gyur la/} /{shi na'ang mtho ris dga' bar 'gyur//} iha cānindito bhavati, pretya svarge ca modate a.śa.97kha/88. \n{shi ba nyid} mṛtatā — {shun pa dang phri dang 'dab ma skya bo dang me tog kha phye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad gdags so//} tvakphalgupāṇḍupatrapuṣpitapuṣpapakvaphalānāmardhamṛtatayā vyavahāraḥ vi.sū.30kha/38; stamitatvam — {me ma mur ni phyed shi ba nyid do//} {me lce dag kyang ngo //} ardhastamitatvaṃ kukūlasya jvālānāṃ ca vi.sū.41ka/51. shi ba min|vi. amṛtaḥ — {legs byas dag gi ro yang gson/} /{sdig ldan shi ba min yang shi//} sukṛtī jīvati śavaḥ sapāpastu mṛto'mṛtaḥ \n a.ka.293ka/37.63. shi ba sos par byed pa|vi. mṛtasañjīvanī — {sangs rgyas rnams kyi zhi skyed ma/} /{las rnams thams cad rab sgrub cing /} /{rdo rje'i dam tshig skul mdzad ma/} /{shi ba sos par byed par gsungs//} buddhānāṃ śāntijananī sarvakarmaprasādhinī \n mṛtasañjīvanī proktā vajrasamayacodanī \n\n gu.sa.119kha/64. shi ba gsod pa|mṛtamāraṇam — {kun mkhyen spong ba'i 'bad pa gang /} /{de ni shi ba gsod par zad//} yaḥ punaḥ \n sarvajñavāraṇe yatnastatkṛtaṃ mṛtamāraṇam \n\n ta.sa.114kha/993. shi ba'i rkeng rus|mṛtakalevaram — {shi ba'i rkeng rus yan lag dang nying lag dang mgo dang bral ba brgya stong du ma} aṅgapratyaṅgaśirovikalāni mṛtakalevaraśatasahasrāṇi ga.vyū.24kha/121. shi ba'i skra|mṛtakeśaḥ — {mi'i rus pas pir shing bya/} /{shi ba'i skra las byas pa yis/} /{pir dang pir ni bcing ba'ang bya//} (?)mānuṣāsthisusambhavaiḥ \n\n kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ \n ma.mū.275ka/432. shi ba'i khog pa|mṛtakuṇapaḥ — {khyod kyang shi ba'i khog pa mchog tu mnam zhing mi gtsang ba'i ro shing 'dra bar gyur pa 'dis ci zhig sgrub} tvaṃ ca punaranena mṛtakuṇapenāśucinā paramadurgandhena śavena kāṣṭhabhūtena kiṃ prārthayase a.śa.143ka/132. shi ba'i khyim|mṛtagṛham — mṛtagṛham {mchad pa ste/} {shi ba'i khyim zhes pur khang ngam dur sa'i ming ngo //} mi.ko.142ka \n shi ba'i gaN DI|= {shi ba'i gaN+DI/} shi ba'i gaN+DI|pā. antagaṇḍī, gaṇḍībhedaḥ — {gaN+DI de ni lnga ste/} {dge 'dun bsdu ba'i gaN+DI dang las kyi gaN+DI dang shi ba'i gaN+DI dang spong ba'i gaN+DI dang gnod pa byung ba'i gaN+DI'o//} pañca gaṇḍī—sārvasaṅghikā, karmagaṇḍī, antagaṇḍī, prahāṇagaṇḍī, āpadgaṇḍī ca vi.va.136ka/2.112. shi ba'i gos|mṛtacīvaram — {des sme bar byas pa shi ba'i gos de dag bkru ba ni des bya ba nyid yin no//} tatkāryatvaṃ tatkṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ dhāvanasya vi.sū.10ka/11. shi ba'i mtha'|maraṇāntaḥ — {srog chags rnams shi ba'i mthar phung po yongs su dor nas skye ba'i cha shas can gyi phung po 'dzin pa las bar gang yin pa} prāṇināṃ maraṇānte skandhaparityāgādupapattyaṃśikaskandhagrahaṇādyadantarālam vi.pra.65ka/4.114. shi ba'i dus su gyur|bhū.kā.kṛ. kālagataḥ lo.ko.2345. shi ba'i 'du byed|mṛtasaṃskāraḥ śa.ko.1233. shi ba'i nor|mṛtadhanam — {shi ba'i nor len pa la'o//} mṛtadhanodgrahaṇe vi.sū.51ka/64; mṛtavaibhavaḥ — {shi ba'i nor bgo ba} mṛtavaibhavādbhuk ma.vyu.9272 (127kha); dra.— {shi ba'i nor rdzas/} shi ba'i nor rdzas|mṛtadhanam — {shi ba'i nor rdzas len pa'i dge 'dun lhag ma'o//} udgrahaṇam (iti mṛtadhanodgrahaṇe saṅghāvaśeṣaḥ) vi.sū.51ka/64; mṛtapariṣkāraḥ ma.vyu.9184; dra. {shi ba'i nor/} {shi ba'i yo byad/} shi ba'i gnas|maraṇasthānam — {shi ba'i gnas nyid} maraṇasthānatā vi.sū.68ka/85. shi ba'i gnas nyid|maraṇasthānatā — {'di la shi ba'i gnas nyid ni rgyu ma yin no//} akāraṇamatra maraṇasthānatā vi.sū.68ka/85. shi ba'i yo byad|mṛtapariṣkāraḥ — {mtshan mi mthun pa shi ba'i yo byad la cig shos yod na mi dbang ba nyid do//} anarhatvaṃ bhinnavyañjanasyetarasannidhau mṛtapariṣkāre vi.sū.68ka/85. shi ba'i ro|mṛtakāyaḥ — {bzhi pa'i ni shi ba'i ro g}.{yo ba med pa la dmigs pa'o//} caturthasya niśceṣṭamṛtakāyālambanām abhi.bhā.9kha/895; mṛtakuṇapaḥ — {shi ba'i ro dang mi 'grogs pa dang} mṛtakuṇapāsaṃvāsataśca da.bhū.277kha/66; mṛtaśarīram — {gang gi tshe shi ba'i ro dur khrod du bor ba rnam par zos pa} … {mthong na} yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāni śi.sa.119kha/116; a.sā.253kha/143; mṛtakaḥ, o kam — {bram ze dam pa mchog dag gi/} /{dur khrod shi ba'i ro rnyed na//} śmaśāne mṛtakaṃ prāpya brāhmaṇasya ambaraṃ tam \n\n ma.mū.274kha/431. shi ba'i ro dang mi 'grogs pa|mṛtakuṇapāsaṃvāsaḥ, mahāsamudrasyākārabhedaḥ — {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro ste} … {'di lta ste/} {rim gyis gzhol ba dang} … {shi ba'i ro dang mi 'grogs pa dang} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā…yaduta anupūrvanimnataśca…mṛtakuṇapāsaṃvāsataśca da.bhū.277kha/66. shi ba'i lus|= {shi ba'i ro} mṛtakāyaḥ — {shi ba'i lus rnams dkyil 'khor du bcug ste dbang bskur na} mṛtakāyeṣu maṇḍalaṃ praveśyābhiṣikteṣu sa.du.100ka/132; mṛtatanuḥ — {de kho na nyid ma yin pa'i sgrub pa la mngon sum min na rjes su dpag pa shi ba'i lus bzhin de nyid min pa yis ni brtags pa gang} atattvasādhane punarapratyakṣe'numānaṃ mṛtakatanurivātattvataḥ kalpanaṃ yat vi.pra.87ka/4.232. shi bar gyur|= {shi bar gyur pa/} shi bar gyur pa|• kri. mriyate — {de rtse zhing dga' la dga' mgur spyod pa las bu dag byung yang shi bar gyur te} tasya krīḍato ramamāṇasya paricārayataḥ putrā jāyante mriyante ca a.śa.98ka/88; \n \n\n• bhū.kā.kṛ. mṛtaḥ — {'di ni shi bar gyur yang bdag mgu bas/} /{gangs ri 'dra ba'i lus mdzes brgod pa bzhin//} himādriśobhena mṛto'pi khalvayaṃ kṛtātmatuṣṭirhasatīva varṣmaṇā \n\n jā.mā.184kha/215; kālagataḥ — {nya khri po de dag shi ba'i dus su gyur} tāni daśamatsyasahasrāṇi kālagatāni su.pra.52ka/104; nidhanaṃ gataḥ — {'di yi rab byung de yang 'di/} /{gang zhig dkur ni shi gyur pa'o//} iyaṃ ca sā'sya pravrajyā yat kukṣau nidhanaṃ gataḥ \n\n a.ka.88ka/9.21; nidhanamāpatitaḥ — {spre'u de ngo bo nyid kyis shi bar gyur pa la} śākhāmṛge nidhanamāpatite svabhāvāt jā.mā.134ka/154; mṛtyuvaśaṃ gataḥ — {kye ma'o 'jig rten skyong ba tshul las nyams/} /{gang dag phongs pa legs par mi skyong ba/} /{'on te med dam shi bar gyur tam ci//} bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṃ gatā vā \n na trātumārtāniti ye sayatnāḥ jā.mā.112kha/130; vyasanamāpannaḥ — {de nyid du ma stes te shi bar gyur to//} tatraiva cānayena vyasanamāpannaḥ vi.va.166kha/1.56; \n \n\n• saṃ. nirvāṇam — {mar me shi bar gyur pa ltar/} /{de yi thugs ni rnam par grol//} pradyotasyeva nirvāṇaṃ vimokṣastasya cetasaḥ \n\n a.śa.284ka/261. shi bar 'gyur|kri. 1. mriyate — {'di yis snad par 'gyur ba 'am/} /{shi bar 'gyur 'dir gdon mi za//} anena hanyate vā'pi mriyate nātra saṃśayaḥ \n gu.sa.126ka/78 2. nidhanamastu— {thabs nyams thabs ni 'di la yang /} /{shin tu che ba'i 'bad rtsol gyis/} /{bdag ni nges par rnam mi ldog/} /{grub pa'am yang na shi bar 'gyur//} naṣṭopāye'pyupāye'smin vyavasāyānmahīyasaḥ \n na nāma vinivarte'haṃ siddhirnidhanamastu vā \n\n a.ka.64ka/6.129. shi bi|nā. śibiḥ, nṛpaḥ — {grong khyer shi ba'i dbyangs dag tu/} … /{mi bdag shi bi zhes pa byung //} nagaryāṃ śikhi (vi li.pā.)ghoṣāyāṃ śibirnāmābhavannṛpaḥ \n a.ka.204kha/85.6; {shi bir skyes tshe long ba la/} /{mig ni zung dag bdag gis byin/} /{khra las skyes pa'i 'jigs pa las/} /{phug ron rang gi srog gis bsrungs//} śibijanmani cāndhāya dattaṃ netrayugaṃ mayā \n rakṣitaśca svadehena kapotaḥ śyenakādbhayāt \n\n a.ka.16kha/2.109. shi bi pa|śibayaḥ — {bcom ldan 'das 'di byang chub sems par gyur pa'i tshe} … {re zhig yul shi bi pa rnams kyi rgyal por gyur to//} bodhisattvabhūtaḥ kilāyaṃ bhagavān…kadācicchibīnāṃ rājā babhūva jā.mā.7ka/7. shi ri ka|kṣīrikā, oṣadhiviśeṣaḥ — {lha'i dbang po brgya byin gyis ri spos kyi ngad ldang las sman shi ri ka blangs te bcom ldan 'das la phul lo//} śakro devendro gandhamādanāt parvatāt kṣīrikāmoṣadhīmānīya bhagavate dattavān a.śa.19ka/16. shi ri be sta|śrīveṣṭakaḥ, śrīvāsaḥ — {gang gis mkhas pa dag khrus bgyid du stsal ba'i sman dang sngags ni 'di dag ste/} … /{shi ri be sta sra rtsi dang //} auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n… nī (śrī bho.pā.)veṣṭakaṃ sarjarasam su.pra.29ka/55. shi ri sha|śirīṣaḥ, oṣadhiviśeṣaḥ — {gang gis mkhas pa dag khrus bgyid du stsal ba'i sman dang sngags ni 'di dag ste/} {shu dag} … {shi ri sha//} auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n vacā… śirīṣam su.pra.29ka/55; {sman khu'o//} {'di lta ste/} {shing a mra dang nim pa dang ko sham pa dang shi ri sha dang 'dzam bu dag go//} kaṣāyaḥ \n tadyathā āmranimbakoṣāmbaśirīṣajambūnām vi.sū.76ka/93; {shu kang /} {gran+thi par+Na dang shi rI Sha dang shing dmar la} śrī.ko.164kha \n shi ri Sha|= {shi ri sha/} shi rI Sha|= {shi ri sha/} shi la thug pa|vi. maraṇaprāptaḥ — {la la ni bdag cag kyang bsad du 'ong ngo zhes shi la thug par 'gyur ro//} maraṇaprāptāścaike bhavanti—asmānapi mārayiṣyantīti la.a.153kha/101; maraṇāntikī — {gang gi tshe de shi la thug pa'i nad kyis thebs te 'chir nye ba} yadā cāsyā maraṇāntikī vedanā prādurbhūtā nacireṇa kālaṃ kariṣyati a.śa.254kha/234. shig|• saṃ. yūkaḥ, kṣudrajantuviśeṣaḥ — {shig rnams ni ras mar gzhug par bya'o//} naduke yūkānāṃ sthāpanam vi.sū.39ka/49; \n \n\n• pā. yūkaḥ, o kā, mānaviśeṣaḥ — {skra yi rtse mo 'di brgyad phreng bar gnas pas ske tshe'i tshad do//} {de rnams kyis shig gi tshad do/} /{de rnams kyis nas kyi tshad do//} ebhirbālāgrairaṣṭabhiḥ paṃktyā sthitaṃ rājīmānam, tābhiryūkāmānam, tābhiryavamānam vi.pra.167kha/1.13; ma.vyu.8199 (114ka); \n \n\n• vi. anyataraḥ — {re zhig na rang sangs rgyas shig dgon pa'i lam de na gnas pa} yāvadanyataraḥ pratyekabuddhastasmin kāntāramārge prativasati a.śa.250ka/229; anyatamaḥ — {ji tsam na rang sangs rgyas shig phyogs der phyin pa dang} yāvadanyatamaḥ pratyekabuddhastaṃ pradeśamanuprāptaḥ vi.va.167ka/1.56; \n \n\n• avya. 1. ‘ {sa} ’ ityasya paścād vidhyarthe prayujyamānaḥ nipātaśabdaḥ \ni. ( {ltos shig} paśyatu) — {kye grogs po rnams ltos shig} paśyantu bho mārṣāḥ la.a.91kha/38; ( {longs shig} gṛhāṇa) — {khyod kyis kyang chos kyi tshul shing longs shig} tvamapi dharmaśalākāṃ gṛhāṇa vi.sū.91ka/109; ( {smros shig} brūhi) — {lang ka'i bdag po chos gnyis po de smros shig} brūhi laṅkādhipate dharmadvayam la.a.62ka/7; ( {ma 'jigs shig} mā bhaiṣīḥ)— {khyim bdag khyod ma 'jigs shig mi 'jigs shig} mā bhaiṣīstvaṃ gṛhapate, mā bhaiṣīḥ a.śa.182kha/168 \nii. ( {gyis shig} karaṇīyaḥ) — {de bzhin gshegs pa'i bdag gi so so rang gi sa la 'jug pa khong du chud par bya ba'i phyir khyed kyis brtson par gyis shig} tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ la.a.59ka/5; ( {gyis shig} bhavitavyam) — {gzhon nu khyod bag yod par gyis shig} apramattena te kumāra sadā bhavitavyam rā.pa.244ka/142; ( {thogs shig} sthāpayitavyam) — {gal te khyod kyi bu byung bar gyur na de la bu mo'i ming thogs shig} yadi te putro jāyate, tasya dārikānāma sthāpayitavyam a.śa.98ka/88; dra.— ( {song shig} gaccha) — {gzhon nu dpung gi tshogs sta gon byas kyis song shig} gaccha kumāra sajjo balaughaḥ vi.va.210kha/1.85 2. ‘ {sa} ’ ityasya paścātprayujyamāno'niścayabodhakanipātaśabdaḥ ( {nyan thos shig gis} śrāvakeṇa) — {gcer bu pa'i nyan thos shig gis byi'u gson po zhig bzung nas bcom ldan 'das la byi'u 'di gson nam mi gson zhes dris so//} nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ — kimayaṃ caṭako jīvati na veti abhi.sphu.322ka/1212; ( {mi dge ba'i ltas shig} aśubhanimittam)— {mnar med pa'i sems can dmyal ba chen por ci mi dge ba'i ltas shig byung} kimasminnavīcau mahānarake'śubhanimittaṃ prādurbhūtam kā.vyū.204kha/262; ( {nang khrims shig} kriyākāram) — {tshur shog re zhig nang khrims shig bca' bar bya ste} āgacchata kriyākāraṃ tāvat kurmaḥ vi.va.255kha/2.157; \n\n• dra. ( {ma 'dug shig} na vastavyam) — {khyed cag nga'i yul na ma 'dug shig} na tena madviṣaye vastavyam vi.va.171ka/1.59; ( {phyung shig} utpāṭyatām) — {ka ba 'di phyung shig} ayaṃ stambha utpāṭyatām a.śa.163kha/152; ( {zo shig} bhuṅkṣva) — {sogs pa zhes bya ba'i sgras ni zo shig/} {'dug shig/} {song shig ces bya ba la sogs pa bsdu ste} ādiśabdena bhuṅkṣva, tiṣṭha, gaccha ityevamākāraṃ ca abhi.sphu.244ka/1045; ( {phye shig} muñcata) — {myur du sgo phye shig} śīghraṃ dvārāṇi muñcata vi.va.211ka/1.86; ( {phob shig} sannāmaya) — {gzhon nu dmag dang lhan cig tu dong la ri 'or ba rnams phob shig} gaccha kumāra daṇḍasahīyaḥ kārvaṭikaṃ sannāmaya vi.va.210ka/1.85. shig med par 'gyur|kri. na yūkilo bhavati — {de'i lus la chos gos yongs su longs spyod pa'ang shig med par 'gyur} tasya…śarīre cīvaraparibhogo na yūkilo bhavati a.sā.287kha/162. shig shig|kri. agarjat — {'jig rten gyi khams} … {rnam pa drug dang ltas chen po bco brgyad du g}.{yos so//} … {shig shig/} {rab tu shig shig/} /{kun tu shig shig} lokadhātavaḥ ṣaḍvikāramaṣṭādaśamahānimittamakampanta…agarjan prāgarjan samprāgarjan da.bhū.279ka/67. shig shig po|uparodhaḥ — {kha zas kyi drod mi zin pa zhes bya ba ni ma 'os par mang du zos pas lus shig shig por 'gyur ba gang yin pa'o//} bhakte asamateti ati bahu bhuktvā āhārasya yaḥ kāyoparodhaḥ abhi.sphu.138ka/852. shig shig por gyur|vi. śithilaḥ — {de nas bdag nyid chen po de de dag la snying brtse ba'i phyir rgas pas lus shig shig por gyur du zin kyang gru bo che de'i nang du zhugs so//} atha sa mahātmā teṣāmanukampayā jarāśithilaśarīro'pi tadvahanamāruroha jā.mā.80ka/92. shigs|( {'jig} ityasya vidhau). shigs par dka' ba|durāsadatā — {sems kyi grong khyer brgal dka' ba dang shigs par dka' ba mngon par bsgrub pa la brtson par gyis shig} cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyam ga.vyū.256kha/339. shigs par 'jom|kri. bhinatti — {rdo rje ni brag thams cad shigs par 'jom mo//} vajraṃ sarvaśailāni bhinatti ga.vyū.323ka/405. shing|• saṃ. 1. = {ljon shing} vṛkṣaḥ — {me tog gi ched kyi shing la me tog gi shing zhes bya ba dang 'bras bu'i ched kyi shing la 'bras bu'i shing zhes bya ba dang 'dra'o//} puṣpārthaṃ vṛkṣaḥ puṣpavṛkṣaḥ \n phalārthaṃ vṛkṣaḥ phalavṛkṣaḥ abhi.sphu.174kha/923; {bdug pa'i shing ngam spos kyi shing ngam} dhūpavṛkṣā vā gandhavṛkṣā vā śi.sa.159kha/153; {sman shing ljon pa blta na sdug ces pa'i//} bhaiṣajyavṛkṣasya sudarśanasya bo.pa.103kha/72; \n{ba spu'i khung bu de na shing dpag bsam du ma dang byi ru'i shing dang tsan dan gyi shing dang spos kyi shing du ma dag dang} tatra romavivare anekāḥ kalpavṛkṣāḥ anekavidrumavṛkṣāścandanavṛkṣāḥ saugandhikavṛkṣāḥ kā.vyū.228kha/291; {shing dang sa skyes yal 'dab can/} /{ljon pa rkang 'thung chur mi ltung /} /{'gro 'gog shing dang lo ma can/} /{sdong po ljon shing shing 'gro med//} vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ \n anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ \n\n a.ko.154ka/2.4.5; vṛścyate chidyate kuṭhārādineti vṛkṣaḥ \n ovraścū chedane \n vṛkṣata iti vā \n vṛkṣa varaṇe \n vṛṇotīti vā vṛkṣaḥ \n vṛñ varaṇe a.vi.2.4.5; drumaḥ — {shing gang 'bras bzang yal ga dud pa dang //} drumāśca ye satphalanamraśākhāḥ bo.a.3kha/2.3; pādapaḥ — {dpyid kyi dus kyi tshe shing rnams me tog rgyas pa dang} vasantakālasamaye sampuṣpiteṣu pādapeṣu a.śa.92ka/83; taruḥ — {tsam pa ka shing lo ma la//} campakataroḥ śākhāyām a.ka.53ka/5.73; {de dag tha dad du dmigs pa yang ma yin te/} {rnam grangs pa yin pa'i phyir/} {shing dang rtsa bas 'thung ba bzhin no//} na cānayorbheda upalabhyate; paryāyatvāt, tarupādapavat ta.pa.68kha/589; viṭapaḥ — {'khri shing shing skam tshogs dag la/} /{gtsug gi nor bu chags par gyur//} lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe \n\n a.ka.129ka/66.48; śākhī — {mtsho chu dri ma med pa'i 'gram na gnas pa'i shing dang ri la sogs pa'i gzugs brnyan shing dang ri'i rtse mo thur du bltas pa dmigs na} vimalasalile sarasi taṭāntasthitaśākhiśikhariṇāṃ pratibimbānyadhogataśākhādiśikharaśekharāṇyupalabhyante ta.pa.129kha/710; nagaḥ — {shing dang ri'i rgyal po dang /} /{shel gyis yongs su bcings pa dang //} nagaṃ śailaṃ ca rājaṃ ca sphaṭikābhiḥ samaṃ citam \n ma.mū.181ka/109; agaḥ śrī.ko.172kha; śālaḥ — {sa skyong kr}-{i kI zhes bya ba/} /{slong ba'i dpag bsam shing lta bu//} kṛkirnāma mahīpālaḥ kalpaśāla ivārthinām \n a.ka.299ka/39.25; vanaspatiḥ — {nags tshal 'di dag lo ma ser/} /{shing rnams 'dab ma lhags gyur} pāṇḍupatraṃ vanaṃ hyetacchīrṇapatro vanaspatiḥ \n\n a.śa.256ka/235 2. latā — {ro dang reg bya phun sum tshogs pa'i sa zhag dang bdud rtsi'i shing dang} paramarasasparśasampannā bhūparpaṭakā amṛtalatā bo.pa.63kha/28; vallarī — {kye ma dpal dang dug shing bsnams tsam gyis/} /{skyes bu rnams ni rnam par nyams par byed//} āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ \n\n a.ka.202ka/22.94 3. kāṣṭham, indhanādayaḥ — {re zhig 'jig rten na ni shing la sogs pa ma 'bar ba la bud shing zhes kyang bya la} loke hi tāvadapradīptaṃ kāṣṭhādikamindhanamucyate abhi.bhā.83ka/1193; {seng ldeng gi shing gis rab tu sbar te} khadirakāṣṭhaiḥ prajvālya vi.pra.79ka/4.162; {khang pa'i shing dang pha gu la sogs pa} gṛhakāṣṭheṣṭakādīnām abhi.sa.bhā.104kha/141; dāru — {'od ma dang ni shing dag mes tshig ste/} /{drag po'i sgra rnams shin tu 'jigs par 'byung //} vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam \n sa.pu.34kha/58; {shing dang smyig ma dang thag pa las byas pa yang ngo //} dāruvaṃśarajjumayyāmapi vi.sū.94kha/113; indhanam— {shing zad pa'i me bzhin du} indhanakṣayādivāgniḥ a.śa.115kha/105 4. vṛkṣabodhakapūrvapadamātram — {sman khu'o//} {'di lta ste shing a mra dang nim pa dang ko sham pa dang shi ri sha dang 'dzam bu dag go//} kaṣāyaḥ \n tadyathā āmranimbakoṣāmbaśirīṣajambūnām vi.sū.76ka/93; {shing ta la'i tshad tsam gyi skyes pa} tālamātrapramāṇāḥ puruṣāḥ vi.va.211ka/1.85; {shing n+ya gro d+ha chen po} mahānyagrodhaḥ a.śa.82kha/73; {shing sA la chen po} mahāsālaḥ la. vi.162ka/243; {shing kun da} kundaḥ kā.vyū.208ka/266; \n \n\n• avya. 1. ( {sa} ityasya paścāt saṃyojakatvena prayujyamānaḥ nipātaśabdaḥ) ca — {skye bo mang po la 'ang 'phangs shing yid du 'ong bar gyur pa} bahujanasya ca priyo manāpaśca bhavet a.sā.326ka/183; {shes shing nyes par mthong nas kyang gtong bar byed pa yin no//} parijñāya ca doṣaṃ dṛṣṭvā pratisaṃhartā bhavati bo.bhū.75kha/97; \n\n• dra.— {rigs shing mdzes pa'i spyod pa can/} /{chags pa med la su mi dga'//} aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ \n\n a.ka.360kha/48. 37; {lkugs shing long ba'i gzugs can bag med du gnas skye bo bdag 'drar ma gyur cig//} mūkāndhapratimaḥ pramādavasatirmā mā'stu mādṛgjanaḥ a.ka.152kha/69.16; {reg pa ni gsum 'dus shing tshogs pa'o//} trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; {rtog pa dang bcas shing dpyod pa dang bcas pa'i ting nge 'dzin} savitarkaḥ savicāraḥ samādhiḥ abhi.bhā.76ka/1163; {sdig pa byas shing bsags pa zil gyis non par 'gyur ro//} kṛtopacitaṃ pāpamabhibhavati śi.sa.90ka/89; {de yang rnam par shes pas rtogs shing rnam par shes te} tacca vijñānena pratīyate vijñāyate tri.bhā.165kha/83; {pad ma 'di dag} … {nyi ma'i 'od zer gyis gdungs pas ni rnyis shing skam par 'gyur ba} imāni padmāni…arkaraśmiparitāpitāni mlāyanti śuṣyanti a.śa.64kha/56; {bdag nyid kyang brdzun du smra ba spangs shing gzhan yang brdzun du smra ba spong ba la yang dag par 'god do//} ātmanā ca anṛtavacanāt prativirato bhavati, parānapi ca anṛtavacanaviramaṇāya samādāpayati a.sā.286kha/161; {skyes pa chags par gyur pa shes shing chags pa dang bral ba shes pa} raktaṃ puruṣaṃ jānāti, viraktaṃ puruṣaṃ jānāti a.śa.8kha/7 2. {sa} ityasya paścād paunaḥpunyārthe prayujyamānaḥ nipātaśabdaḥ ( {skyes shing skyes pa} utpannotpannāni) — {rtsod pa dang rgol ba dang 'gal bar byed pa'i gzhi skyes shing skyes pa gang yin pa de dag} … {nub par 'gyur la} yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te…antardhāsyanti a.sā.46kha/26; ( {btsas shing btsas pa} jātaṃ jātam) — {spre'u'i phru gu btsas shing btsas pa dag gsod par byed pa yin no//} jātaṃ jātaṃ markaṭaśāvakaṃ praghātayati vi.va.123ka/1.12; ( {nyams shing nyams na} parihāṇau parihāṇau) — {nyams shing nyams na 'dod par bya ba yin pa'i phyir te/} {don du gnyer bar bya ba yin pa'i phyir ro zhes bya ba'i tha tshig go/} parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998; ( {'thungs shing 'thungs shing} pāyaṃ pāyam) — {pad ma can bzhin lus phra ma/} /{pad ma bzhin du de yi gdong /} /{sbrang rtsi spyod pas bzhin du ni/} /{bdag gis 'thungs shing 'thungs shing rtses//} nalinyā iva tanvaṅgyāstasyāḥ padmamivānanam \n mayā madhuvrateneva pāyaṃ pāyamaramyata \n\n kā.ā.323kha/2.45; ( {gshegs shing rjes su gshegs pa'i phyir} yātānuyātatvāt) — {byang chub kyi phyogs dang mthun pa dang ldan pa ni lam po che lta bu ste/} {'phags pa'i gang zag thams cad gshegs shing rjes su gshegs pa'i phyir ro//} bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.vyā.141kha/18; \n \n\n• pra. 1. ktvā ( {bltas shing} dṛṣṭvā) — {de bltas bltas shing 'bri} dṛṣṭvā dṛṣṭvā likhāmyenām nā.nā.232kha/70; ( {thos shing} śrutvā) — {de dag dbye ba'i phyir tshu bi las thos shing pha bir snyod pa ma yin} sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṃ bhedāya da.bhū.188ka/15; ( {byas shing} kṛtvā) — {mig 'phrul sbyor ba shes pa de/} /{rab tu zhi zhing ri+igs pa'i chas/} /{byas shing sdig pa'i kun rtog ldan/} /{sa bdag grong khyer sleb par gyur//} indrajālaprayogajñaḥ sa kṛtvā praśamocitam \n veṣaṃ kaluṣasaṅkalpaḥ purīṃ prāpa mahīpateḥ \n\n a.ka.49kha/5.32; ( {brtags shing} vicārayitvā) — {gal te snying nas brtags shing shes rab kyis so sor brtags nas spros par 'gyur la} sa cedāśayato vicārayitvā prajñayā pratisaṃkhyāyotsahate bo.bhū.85ka/108; ( {drubs shing} syūtvā) — {chos gos ni/} /{drubs shing kha bsgyur} cīvaram \n syūtvā raṃktvā vi.va.286kha/1.105 2. lyap ( {gnas shing} vihṛtya) — {bsam gtan bde ba phul gyis gnas shing snying rjes skye ba dman la brten//} śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnopapattiḥ śritā \n sū.a.204ka/106; ( {bltas shing} prekṣya) — {bltas shing phyag byas te} … {kha ton byas nas yang phyir bdag nyid kyi gnas su dengs shig} prekṣya vanditvā… svādhyāyya punareva prakramitavyam a.sā.79ka/44; ( {'dus shing} sametya) — {rkyen rnams 'dus shing phrad nas byas pa dag ni 'dus byas rnams te} sametya sambhūya pratyayaiḥ kṛtā iti saṃskṛtāḥ abhi.bhā.29ka/26; ( {brtags shing} vitarkya) — {brtags shing dpyad nas tshig tu smra'o//} vitarkya vicārya vācaṃ bhāṣate abhi.sphu.276kha/1104; ( {rnam spangs shing} vidhūya) — {'di dag thams cad rnam spangs shing /} /{snang ba med par nam gyur pa//} vidhūya sarvāṇyetāni nirābhāso yadā bhavet \n la.a.172ka/130 3. śatṛ ( {sems shing} vicintayan) — {bag yod pa la sems shing sdug pa dang bral bar gcig pu gnas par gyur to//} apramādaṃ vicintayan priyavinābhāvamekākī viharati sma rā.pa.245ka/144; ( {rnam par brtags shing} vicārayan) — {'gro ba kun gyi dga' ba rnams/} /{rnam par brtags shing mi 'dzin la//} jagadāhlādanaṃ sarvaṃ nātigṛhṇan vicārayan \n jñā.si.53kha/138; ( {rnam par gzigs shing} vilokayan) — {phyogs su rnam par gzigs shing smras//} diśo vilokayannūce a.ka.209ka/24.15; ( {bsdigs shing} santarjayan) — {rgyal po de drang srong de la bsdigs shing khro ba'i shugs kyis ral gri phyung ste} sa rājā tamṛṣivaraṃ santarjayan roṣavaśānniṣkṛṣya khaḍgam jā.mā.169ka/195; ( {pang du blangs shing} kroḍīkurvat) — {de bas na gang du gang 'du ba de ni des bdag gi ba'i ngo bor pang du blangs shing 'du ba can gyi ngo bo'i yul na bdag nyid gnas pas so//} tena yatra yat samavetaṃ tat tadātmīyena rūpeṇa kroḍīkurvat samavāyirūpadeśe svātmānaṃ niveśayati nyā.ṭī.84kha/230 4. śānac ( {dgongs shing} manyamānaḥ) — {de rab tu bstan na yang chos mi mthun pa'i dpe'i gzhis ci zhig bya snyam du dgongs shing gzhi spang bar mdzad do//} tatpradarśane'pi kiṃ vaidharmyadṛṣṭāntāśrayeṇeti manyamāna āśrayaṃ pratikṣipati sma pra.vṛ.270kha/11; ( {rjes su dgongs shing} anuvicintayamānaḥ) — {'bod 'grogs kyi rnal 'byor rtogs pa rgyu ba la rjes su dgongs shing} rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ la.a.60kha/6. (dra.— {ljon shing /} {zhugs shing /} {chu shing /} {'khri shing /} {so shing /} {tshems shing /} {bud shing /} {tshul shing /} {gnya' shing /} {grib shing /} {gtun shing /} {gtsub shing /} {srog shing /} {thang shing /} {bu ram shing /} {gsal shing /} {pir shing /} {pur sbyong shing /} ). shing kun|= {hing gu} jatukam, hiṅgu — {stong 'bigs shing kun me ldan dang /} /{hi ng+gu dang ni shing kun no//} sahasravedhi jatukaṃ bāhlīkaṃ hiṅgu rāmaṭham \n a.ko.225kha/2.9.40; vṛkṣaviśeṣe jāyata iti jatukam a.vi.2.9.40; mi.ko.56kha; hiṅgu — {shing kun rlung dang bad kan sel/} /{gzer 'joms mkhris pa skyed byed de//} hiṅgu vātakaphānāhaśūlaghnaṃ pittakopanam \n\n a.hṛ.60kha/1.6.152; vi.sū.76ka/93; rāmaṭham — {stong 'bigs shing kun} … {shing kun no//} sahasravedhi jatukaṃ…rāmaṭham \n a.ko.197ka/2.9.40; rāmaṭhadeśe vṛkṣaviśeṣe bhavaṃ rāmaṭham a.vi.2.9.40. shing kun da|kundaḥ, kundavṛkṣaḥ — {shing kun da'i me tog kyang 'byung bar 'gyur} kundapuṣpāṇi satataṃ jāyante kā.vyū.208ka/266; dra. {kun da/} shing kun da'i me tog|kundapuṣpam — {shing kun da'i me tog kyang 'byung bar 'gyur} kundapuṣpāṇi satataṃ jāyante kā.vyū.208ka/266; dra. {kun da/} shing kun 'dab|kavarī, hiṅgupatrī mi.ko.56kha \n shing rkun ma'i me tog|= {rkun ma'i me tog/} shing skam|śuṣkavṛkṣaḥ — {lam gyi shing ni skam po bzhin//} śuṣkavṛkṣa ivādhvani a.ka.23kha/52.44; śuṣkaviṭapaḥ — {'khri shing shing skam tshogs dag la/} /{gtsug gi nor bu chags par gyur//} lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe \n\n a.ka.129ka/66.48; śākhoṭakavṛkṣaḥ— {ji tsam na phyogs gzhan zhig na shing skam la khwa zhig 'dug pa} yāvadanyatamasminpradeśe śākhoṭakavṛkṣe vāyasastiṣṭhati vi.va.199kha/1.73; vi.va.201ka/1.75. shing skam pa|= {shing skam/} shing skam po|= {shing skam/} shing skas|adhirohiṇī — {shing skas la/} adhirohiṇī {ya gad kyang zer ro//} mi.ko.141ka \n shing skyur|= {bse yab} vṛkṣāmlam, tintiḍīkam mi.ko.55kha \n shing skyes|• bhū.kā.kṛ. vṛkṣo jātaḥ — {mda' yab thams cad kyi rtse mo las kyang rin po che sna bdun gyi rang bzhin gyi shing skyes te} sarvasmiṃśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jātaḥ a.sā.425kha/240; \n \n\n• saṃ. = {hong len} vṛkṣaruhā, jīvantikā mi.ko.57kha \n shing skyogs|dāruhastakaḥ mi.ko.38kha \n shing mkhan|takṣā, vardhakiḥ — {der shing mkhan zhig kha na ste'u thogs te phas tshur rgal ba} tatra takṣāṇo mukhena vāsīmādāya pārātpāra (pārādvāra bho.pā.)māgacchati vi.va.199kha/1.73; {shing mkhan shing bzo shing 'jog pa/} /{shing rta byed dang shing 'jog mkhan//} takṣā tu vardhakistvaṣṭā rathakārastu kāṣṭhataṭ \n a.ko.202kha/2.10.9; takṣṇoti kāṣṭhādikamiti takṣā \n nakārānto'yam \n takṣū tanūkaraṇe a.vi.2.10.9; vardhakiḥ — {shing mkhan gyis rgyas par smras pa} vardhakinā vistareṇārocitam vi.va.200kha/1.74; palagaṇḍaḥ — {de nas re zhig na shing mkhan gyi bu mo bud med rgan mo zhig 'dug pa} yāvadanyatamā vṛddhā strī palagaṇḍaduhitā a.śa.163kha/152; kāṣṭhikaḥ — {bung ba dang bcas tsU ta gsar pa dag/} /{shing mkhan dag gis bcad bzhin mdun du mthong //} nṛpaḥ sabhṛṅgaṃ navacūtamagrataḥ taṃ kāṣṭhikacchinnamivāluloka \n\n a.ka.272kha/101.17; takṣakaḥ ma.vyu.3771 (62kha). shing mkhan gyi bu mo|palagaṇḍaduhitā — {de nas re zhig na shing mkhan gyi bu mo bud med rgan mo zhig 'dug pa} yāvadanyatamā vṛddhā strī palagaṇḍaduhitā a.śa.163kha/152. shing mkhan gyi slob ma|palagaṇḍāntevāsī — {shing mkhan mkhas pa'am shing mkhan gyi slob mas shing las bgyis pa'i skyes pa'am bud med kyi 'khrul 'khor sbyar ba bgyis na} dakṣeṇa palagaṇḍena vā palagaṇḍāntevāsinā vā dārumayī strī vā puruṣo vā yantrayuktaḥ kṛto bhavet a.sā.387kha/219. shing mkhan ma|nā. kāṣṭhakārī, yoginī — {de nas zlum skor bzhi pa sku'i 'khor lo'i gnas la shar du lcags mkhan ma dang} … {bden bral du shing mkhan ma dang} tataścaturthaparimaṇḍale kāyasthāne pūrve lohakārī…rnaiṛtye kāṣṭhakārī vi.pra.162ka/3.126. shing gi 'gyur ba|kāṣṭhavikāraḥ — {me log kyang shing gi 'gyur ba mi ldog pa} dahananivṛttāvapi na kāṣṭhavikāranivṛttiḥ pra.a.66ka/74. shing gi rgyal po|• saṃ. drumarājaḥ, bodhivṛkṣaḥ — {spyan mi 'dzums par shing gi rgyal po la gzigs shing} animiṣanayano drumarājaṃ prekṣate sma la.vi.177ka/269; \n\n• nā. drumarājaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {shing gi rgyal po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… drumarājasya ga.vyū.267kha/347; \n\n• dra.— {sum cu rtsa gsum pa'i lha yul na shing gi rgyal po yongs su 'dus brtol gyi drung nas thag mi ring ba zhig na rdo leb snam bu dkar po lta bu'i steng du dbyar gnas par dam bzhes te} deveṣu trāyastriṃśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre a.śa.231ka/213. shing gi rgyal po chen po|mahādrumarājaḥ, bodhivṛkṣaḥ — {mngon par byung nas kyang shing gi rgyal po chen po de'i drung du 'dug ste} abhiniṣkramya ca tasmin mahādrumarājamūle'bhiniṣadya la.vi.82ka/111. shing gi rgyal po byang chub chen po|mahābodhidrumarājaḥ — {rnam pa bcu drug dang ldan pa'i sa phyogs shing gi rgyal po byang chub chen po'i drung ga la ba der} … {song ste} yena ṣoḍaśākārasampannapṛthivīpradeśe mahābodhidrumarājamūlaṃ tena pratasthe la.vi.134ka/199. shing gi rgyal po'i drung du 'dug|vi. drumarājamūlopaviṣṭaḥ lo.ko.2346. shing gi mchil lham|kāṣṭhapādukā — {khyim gzhan dang chab khungs las gzhan par shing gi mchil lham bgo bar mi bya'o//} na kāṣṭhapādukāmārohedanyatrāntargṛhadaśucikuṭ (hāśucikuṭyām bho.pā.) ca vi.sū.74kha/91. shing gi drung|= {shing drung /} shing gi snod|dārupātram, karoṭabhedaḥ — {de bzhin du skyogs rnams ni shar du nya phyis kyi snod} … {dbus su shing gi snod do//} tathā karoṭakāni pūrve śuktipuṭikā…madhye dārupātram vi.pra.162kha/3.126. shing gi spang leb|kāṣṭhapaṭṭam — {rkang pa bskyab pa'i phyir shing gi spang leb bo//} kāṣṭhapaṭṭasya padatrāṇārtham vi.sū.94kha/113. shing gi phreng ba|tarupaṃktiḥ — {shing gi phreng ba la sogs pa mthong ba'i dus su shing dang po 'dzin pa las} tarupaṃktyādidarśanakāle prathamavṛkṣagrahaṇāt ta.pa.50ka/550; ta.sa.57ka/550. shing gi me tog|kāṣṭhapuṣpam— {gzhan yang shing gi me tog rnam pa sna tshogs skye ba 'di lta ste/} {me tog tsam pa ka dang} … {dbyar gyi dri dang} anyāni ca punastatra vividhāni kāṣṭhapuṣpāṇyutpadyante; tadyathā—campaka…gandhavārṣikāṇi kā.vyū.203kha/261. shing gi rtsa ba|vṛkṣamūlam — {'brog dgon pa} … {shing gi rtsa ba dang ldum bu mang po rtsa} (? {rtswa} ) {ba stug po'i nang na} araṇyavanapradeśe… tṛṇagahananimagnamūlavṛkṣa (vṛkṣamūla bho.pā.)kṣupabahule jā.mā.145kha/169; aṅghriḥ — {aM g+h+ri rkang pa shing gi rtsa//} śrī.ko.174kha \n shing gi rtse mo|vṛkṣāgram — {shing gi rtse mo'i gter dang} vṛkṣāgre nidhiḥ vi.va.198kha/1.71; vṛkṣamūrdhā — {'jig rten na yang shing gi rtse mo nas ltung ba'am 'da' ba ste} vṛkṣādimūrdhabhyo hi loke pāto vā bhaved, atipāto vā abhi.sphu.167ka/908. shing gi rtse mo'i gter|vṛkṣāgre nidhiḥ, nidhibhedaḥ — {shes rab kyis so sor brtag par bya ba drug po nang gi gter dang phyi'i gter dang} … {shing gi rtse mo'i gter dang} … {chu 'gram gyi gter} ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhiḥ…vṛkṣāgre nidhiḥ…udakānte nidhiḥ vi.va.198kha/1.72. shing gi tshal pa|phalahakam — {de nas shing gi tshal pa thob/} /{dal gyis 'du shes thob pa des//} tataḥ phalahakāvāptyā śanaiḥ saṃjñāmavāpya saḥ \n a.ka.244kha/92.23. shing gi wa 'dzol|kāṣṭhanivāpabhojanam — {de sems rno bas phyogs gang dang gang na rngon pa rnams rgyu ba dang 'khrul 'khor dang rtod dang rgya mo dang rnyi btsugs pa dang rnyong dang shing gi wa 'dzol rnams legs par spangs nas} paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharan jā.mā.151ka/174. shing gi gzugs|kāṣṭhapratimā— {shing gi gzugs kyi lus zhes bya ba bzhin no//} kāṣṭhapratimāyāḥ śarīravyapadeśavat abhi.bhā.93ka/1225. shing gi yal ga|śākhā — {lha mo shing gi yal ga smod cig} āhara devate vṛkṣaśākhām la.vi.131kha/195; {shing gi yal ga dang zla ba yang dus mtshungs par mig phye ba'i de ma thag tu 'dzin par mthong ngo //} śākhācandramasostu tulyakālamunmeṣasamanantarameva grahaṇaṃ dṛṣṭam ta.pa.184ka/830. shing gi ri bo gzi brjid|nā. drumaparvatatejaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa shing gi ri bo gzi brjid ces bya ba bsnyen bskur to//} tasyānantaraṃ drumaparvatatejo nāma tathāgata ārāgitaḥ ga.vyū.154kha/238. shing gi rigs|vṛkṣajātiḥ — {shing gi rigs rtsa ba med pa zhes bya ba yod de} astyamūlā nāma vṛkṣajātiḥ ga.vyū.322kha/405. shing gi lo ma|= {shing lo/} shing gi shun lpags|valkalaḥ, o lam— {shing gi shun lpags dang ri dwags a dzi na'i pags pa gyon pa/} {tshangs pa'i lus gzi brjid dang ldan pa zhig tu mngon par sprul nas} valkalājinasaṃvītamojasvi brāhmaṃ vapurabhinirmāya jā.mā.91kha/104. shing gi srin bu|= {shing srin/} shing gi lha mo|vṛkṣadevatā — {shing gi lha mo zhig tu gyur te de bzhin gshegs pa mtshan nyid ri rab zhes bya ba bsnyen bkur to//} vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ ga.vyū.198ka/278. shing gel|= {shing gel pa/} shing gel pa|gulmaḥ — {rtswa dang shing gel pa dang sman dang nags tshal sna tshogs rnams mdangs dang rab tu ldan par 'khrungs par 'gyur} nānātṛṇagulmauṣadhivanaspataya ojasvitarāḥ prarohayiṣyanti su.pra.33ka/64; {rtswa dang shing gel pa dang lcug ma gyes pa med pa'i sa la} nistṛṇagulmalatāvanāyāṃ medinyām la.a.92kha/39. shing gos gyon pa|vi. cīvaravalkaladhārī — {drang srong} … {shing gos gyon pa zhig} … {mthong ngo //} ṛṣiṃ paśyati…cīvaravalkaladhāriṇam vi.va.208ka/1.82. shing sgrog|haḍiḥ, kāṣṭhayantraviśeṣaḥ — {nga yi khyim du myur du song la shing sgrog dang ni lcags sgrog phrugs su chug ste sgo ba byed du chug} śīghraṃ gatvā mahyaṃ gehe haḍinigaḍayugalavikṛtaṃ karotha duvārikam la.vi.163ka/245; ga.vyū.191kha/273. shing nga dpung bcad|kusūlakam ma.vyu.124kha; dra. {shing nga dpung chad/} shing nga dpung chad|kusūlakam — {dge slong mas ni shing nga dpung chad rdul gzan rnam pa gang yang rung ba'o//} kūsulakasaṃghakṣike (kusūlakasaṅkakṣike bho.pā.) ca yat tadvidhe bhikṣuṇī vi.sū.67ka/84; ma.vyu.9000; dra.— {shing nga dpung bcad/} shing ngan|kudāru— {mu stegs tshig ni shing ngan dang /} /{sangs rgyas kyis gsungs tsan dan dag/} /{rmongs las khyad par mi shes pa/} /{de dag gis ni mtshungs byed 'gyur//} tīrthavākyakudārūṇi buddhabhāṣitacandanaiḥ \n sāmyamāpādayiṣyanti te maugdhyādaviśeṣiṇaḥ \n\n a.ka.258ka/93.101. shing mngar|yaṣṭīmadhu, madhuyaṣṭikā — {ji ste slar gso ba byed na ni/} {shing mngar dang ut+pal sngon po dang tsan+dan dkar po gcig tu byas la/} {chu grang mo la btags te} atha pratyāyanaṃ bhavati \n yaṣṭīmadhuṃ nīlotpalaṃ śvetacandanaṃ caikīkṛtya śītalenāmbhasā pīṣayitvā ma.mū.281kha/440; yaṣṭimadhu — {bram ze mo zhes pa ni bri ha tI ste cha bzhi dang} … {rje rigs mo ni shing mngar te cha gnyis dang} brāhmaṇīti bṛhatī bhāga 4…vaiśyā yaṣṭimadhu bhāga 2 vi.pra.149ka/3.96; ma.vyu.5802 (84kha); madhuyaṣṭikā — {shing mngar dang ni klI ta kaM/} /{ya Sh+Ti ma d+hu shing mngar yin//} madhukaṃ klītakaṃ yaṣṭimadhukaṃ madhuyaṣṭikā \n\n a.ko.162ka/2.4.109; madhukaratvena madhusamatvāt madhukam, madhuyaṣṭikā ca a.vi.2.4.109; madhukam a.ko.162ka/2.4.109; maṇḍūkī śrī.ko.168kha \n shing mngar ldan pa|madhurikā, misī śa.ko.1235. shing gcig|ekavṛkṣaḥ — {shing gcig dang ni dur khrod dang /} /{ma mo'i khyim dang mtshan mo dang /} /{yang na dben pa'am bas mtha' ru/} /{bsgom pa bzang por brjod par bya//} ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā \n mātṛgṛhe tathā ramye (rātre pā.bhe.)'thavā vijane prāntare \n\n he.ta.7ka/18. shing gcod|kuṭhārikaḥ — {shing gcod 'ga' yis} … /{kye ma nyam ngar grib bsil shing 'di bcad//} kuṭhārikaiḥ kaiścidaho…chāyātaruḥ kaṣṭamayaṃ nikṛttaḥ a.ka.34kha/3.172. shing lcug|drumalatā — {shing lcug 'di dag thams cad dgun gyi dus byung na/} /{dgon dung shing ltar 'gyur te dga' bar 'gyur ma lags//} sarve ime drumalatā śiśire pravṛtte kāntāravṛkṣasadṛśā hi bhavantyaramyāḥ \n rā.pa.248ka/147. shing chu skyes|kadalī — {shing chu skyes kyi 'dab ma bzhin du 'gul lo//} kadalīpatreva sañcalitāḥ kā.vyū.234kha/297; dra. {chu skyes shing /} shing chu skyes kyi 'dab ma|kadalīpatram — {gang gi tshe na yi ge drug pa'i rig sngags chen mo 'di byin pa de'i tshe gling bzhi dang lha'i gnas dang bcas te/} {shing chu skyes kyi 'dab ma bzhin du 'gul lo//} yasmin kāle iyaṃ ṣaḍakṣarī mahāvidyā anupradattā, tadā catvāro dvīpāḥ sadevabhavanaparyantāḥ kadalīpatreva sañcalitāḥ kā.vyū.234kha/297; dra. {chu skyes/} shing chen|1. vānīraḥ, vetasaḥ — {shing chen yal ga'i lag pa dag gis dbus su cung zad 'dzin pa bzhin} kiṃcitkaradhṛtamiva prāptavānīraśākhām me.dū.345ka/1.45 2. mahārhaḥ vṛkṣaḥ — {gang shing chen po de dag kyang 'bar ba} ( {ra} )… {mthong bar 'gyur ro//} ye ca mahārhā vṛkṣāstān pradīptān…paśyanti kā.vyū.216ka/276. shing chen po|= {shing chen/} shing 'cheg pa|dārupāṭaḥ — {shing gshegs pa khye'us 'dzin pa ltar zhes bya ba ni dper na shing 'cheg pa shing mkhan gyis shing gshegs pa khye'us 'dzin pa} dārupāṭakīlasandhāraṇavat \n yathā dārupāṭena tīkṣṇakīlena dārupāṭasya sandhāraṇam abhi.sphu.165ka/904. shing 'jog|= {shing 'jog pa/} shing 'jog mkhan|= {shing mkhan} kāṣṭhataṭ, vardhakiḥ — {shing mkhan shing bzo shing 'jog pa/} /{shing rta byed dang shing 'jog mkhan//} takṣā tu vardhakistvaṣṭā rathakārastu kāṣṭhataṭ \n a.ko.202kha/2.10.9; kāṣṭhaṃ takṣṇotīti kāṣṭhataṭ a.vi.2.10.9. shing 'jog pa|= {shing mkhan} tvaṣṭā, vardhakiḥ— {shing mkhan shing bzo shing 'jog pa/} /{shing rta byed dang shing 'jog mkhan//} takṣā tu vardhakistvaṣṭā rathakārastu kāṣṭhataṭ \n a.ko.202kha/2.10.9; tvakṣṇoti tanūkaroti kāṣṭhānīti tvaṣṭā \n tvakṣū tanūkaraṇe a.vi.2.10.9. shing 'joms|drughanaḥ — mudgaraḥ {tho ba/} ghanaḥ {'jom byed/} drughanaḥ {shing 'joms kyang de'i ming du 'gyur} mi.ko.47ka \n shing ljon|• saṃ. vṛkṣaḥ — {de'i dbus su skyed mos tshal byas te/} {me tog gi shing ljon pa thams cad dang 'bras bu'i shing ljon pa thams cad dang rin po che'i shing ljon pa thams cad kyis khyab par bkang ngo //} tatra ca madhye udyānaṃ māpitamabhūt sarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṃ sañchāditamabhūt rā.pa.245kha/144; {shing ljon pa'i drung du bshang ba dang gci ba dag mi bya'o//} nādho vṛkṣasyoccāraprasrāvam vi.sū.81ka/98; taruḥ — {gtsug lag khang byed du bcug ste} … {rdzing bus ni kun tu gang /} {shing ljon pa me tog dang 'bras bu ldan pa mang pos ni bskor ba} vihāraḥ kāritaḥ…jalādhārasampūrṇastarugaṇaparivṛto nānāpuṣpaphalopetaḥ a.śa.46ka/40; pādapaḥ — {shing ljon pa} … {rig sngags 'chang rnams kyi rtsed mo'i sar rung ba zhig na spre'u chen po gcig pu rgyu ba zhig tu gyur to//} pādape vidyādharākrīḍabhūte mahākāyaḥ kapirekacaro babhūva jā.mā.139kha/162; \n\n• nā. drumaḥ, kinnararājaḥ — {'khor der mi'am ci} ( {'i rgyal po} ) {brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang} … {mi'am ci'i rgyal po shing ljon dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni; tadyathā—sumukhaśca kinnararājaḥ…drumaśca kinnararājaḥ kā.vyū.201ka/259. shing ljon pa|= {shing ljon/} shing ljon pa a mra|āmravṛkṣaḥ — {khyod kyi slas la shing ljon pa a mra 'bras bu yod pa gang yin pa de'i 'bras bu rnams ci skyur ram 'on te mngar lags} yaste'ntaḥpure āmravṛkṣastasya kimamlāni phalāni, āhosvit madhurāṇi abhi.bhā.89ka/1210. shing ljon pa'i drung|vṛkṣamūlam — {shing ljon pa'i drung dang ne'u gsing gi gzhi dag la rgan rims bzhin du bsko bar bya'o//} vṛkṣamūlaharitaśādvalasthaṇḍileṣvapi yathāvṛddha \n koddeśaḥ vi.sū.61kha/78. shing ljon pa'i drung na|vṛkṣasyādhastāt lo.ko.2347. shing ljon pa'i tshal|taruṣaṇḍam lo.ko.2347. shing nyid|vṛkṣatā — {de nas sa bdag mya ngan med/} /{sbyin la shin tu cher goms pas/} /{slong ba phyogs nas 'ongs rnams kyi/} /{dpag bsam shing nyid dag tu gyur//} athāśokaḥ kṣitipatirdānābhyāsena bhūyasā \n abhyāgatapraṇayināṃ prayayau kalpavṛkṣatām \n\n a.ka.167ka/74.8. shing ta la|tālaḥ, vṛkṣaviśeṣaḥ — {shing ta la'i phreng ba rim pa bdun dang} saptabhistālapaṅktibhiḥ su.vyū.196ka/254; dra. {ta la/} shing tog|1. phalam — {me tog dang shing tog dang rtsi dang nags tshal mngon par bsgrub pa dang} puṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi da.bhū.214kha/29; {shing thog med par de'i smin pa nyid yod pa ni ma yin no//} na hi asati phale tatpakvatā sambhavati pra.pa.46kha/55 2. phalabodhakapūrvapadamātram — {shing tog 'bra go la sogs pa'i sgra} piṇḍakharjūrādiśabdaḥ ta.pa.41kha/532. shing tog 'grim pa|phalacārakaḥ ma.vyu.9060 ( {shing thog 'grim pa} ma.vyu.125ka); dra. {shing tog 'brim pa/} shing tog can|vi. phalī — {'bru ldan 'bras can shing thog can//} phalavān phalinaḥ phalī a.ko.154kha/2.4.7; phalāni santīti phalavān \n phalinaśca \n phalī ca a.vi.2.4.7. shing tog 'drim pa|vi. phalabhājakaḥ — {gnas khang dang zas la bsko ba dang thug pa dang bag chos dang shing tog 'drim pa bsko bar bya'o//} sammanyeran vihārabhaktoddeśakayavāgūkhādyakaphalabhājakam vi.sū.93ka/111; dra. {shing tog 'brim pa/} shing tog 'bra go|piṇḍakharjūraḥ — {shing tog 'bra go la sogs pa'i sgra grong khyer dmar bu can la sogs pa gzhan du thos na yang yul de na shing tog 'bra go la sogs pa yod pa ma yin no//} piṇḍakharjūrādiśabdo'nyatra pāṭaliputrādau śrūyate, na ca tatra deśe piṇḍakharjūrādirasti ta.pa.41kha/532. shing tog 'brim pa|= {shing tog 'drim pa/} shing btags|dra.— {shing rtags/} shing rta|• saṃ. 1. rathaḥ — {de yi shing rta'i mu khyud sgras//} rathanemisvanaistasya a.ka.96ka/64.100; {phyugs kyi shing rta la zhon te} paśurathamabhiruhya śi.sa.6ka/7; {glang gi shing rta} goṇarathāḥ sa.pu.35kha/61; {shing rta rtsibs ma stong pa} sahasrāro rathaḥ la.a.124kha/71; {theg pa 'khor los 'gro ba dang /} /g.{yul gyi shing rta yan lag brgya/} /{'gro bar byed pa'i shing rta dang /} /{'di ni me tog shing rta 'o//} yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ \n asau puṣyarathaścakrayānaṃ na samarāya yat \n\n a.ko.189ka/2.8.51; ramante'tra dhanvinaḥ rathaḥ \n ramu krīḍāyām a.vi.2.8.51; syandanaḥ — {dmag gi shes pa ni glang po che dang rta dang shing rta la sogs pa las ma gtogs pa'i rgyu mtshan can yin te} saṅkhyāpratyayo gajaturaṅgasyandanādivyatiriktanibandhanaḥ ta.pa.275kha/265; {phag gi shing rta la lA ni 'od zer can ma'o//} lā śūkarasyandane mārīcī vi.pra.53ka/4.80; śakaṭaḥ, o ṭam — {shing rta 'dren pa'i phyugs dag gis/} /{rtswa ni kham 'ga' zos pa bzhin//} śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ \n\n bo.a.26kha/8.80; {'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to//} tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; yānam — {shing rta'i steng du bzhag ste pho brang gi nang du khrid par gyur to//} yānamāropya…antaḥpurāya ninyuḥ jā.mā.113ka/131; vāhanam — {bzhon pa dul ba rnam pa sna tshogs kyis drangs pa'i shing rta'i khyad par bzang po rnams ni bsogs} samupāvartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu jā.mā.9ka/9 2. rathakaḥ — {glang gi shing rta} … {me tog gi phreng bas brgyan pa} gorathakān…puṣpamālyālaṃkṛtān sa.pu.30kha/53 3. rathiraḥ, rathavidyāviśāradaḥ — {shing rta ra thi shing rta'i bdag//} rathiro rathiko rathī a.ko.190kha/2.8.76; ratho'syāstīti rathikaḥ, rathinaḥ, rathī ca \n rathira iti vā pāṭhaḥ \n rathavidyāviśāradasya nāmāni a.vi.2.8.76; \n\n• pā. rathaḥ, senāṅgaviśeṣaḥ — {dpung gi tshogs glang po che dang rta dang shing rta dang dpung bu chung phun sum tshogs pa} balaugho hastyaśvarathapadātisampannaḥ vi.va.210kha/1.85; {phyi rol du lha min dpung glang po dang rta dang shing rta dang rkang thang rnams gang yin pa de ni lus la bdud kyi phyogs rnam pa bzhi'o//} yad bāhye danubalaṃ hastyaśvarathapādātikaṃ sa dehe mārapakṣaścaturdhā vi.pra.240kha/2.49; {glang po rta dang shing rta dang /} /{rkang thang dpung tshogs yan lag bzhi//} hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam \n\n a.ko.187kha/2.8.33. shing rta skal ldan|nā. bhāgīrathaḥ, buddhaḥ — {dge slong dag sngon byung ba 'das pa'i dus na} … {yang dag par rdzogs pa'i sangs rgyas} … {shing rta skal ldan zhes bya ba 'jig rten du byung ngo //} bhūtapūrvaṃ bhikṣavo'tīte'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi a.śa.35ka/31. shing rta mkhan|rathakāraḥ — {shing rta mkhan gyi rigs} … {su} rathakārakule la.vi.13ka/14; {shing rta mkhan po mA hi Sh+ya/} /{ri mo mkhan las byung ba 'o//} rathakārastu māhiṣyātkaraṇyāṃ yasya sambhavaḥ \n a.ko.202kha/2.10.4; rathaṃ karotīti rathakāraḥ \n karaṇyāṃ māhiṣyājjātasya nāma a.vi.2.10.4. shing rta mkhan gyi rigs|rathakārakulam— {byang chub sems dpa' ni rigs dma' ba gdol pa'i rigs sam smyig ma mkhan gyi rigs sam shing rta mkhan gyi rigs sam g}.{yung rigs su mi skye'i} na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā pukkasakule vā la.vi.13ka/14. shing rta mkhan po|= {shing rta mkhan/} shing rta 'gro 'gog|= {ljon shing} anokahaḥ, vṛkṣaḥ mi.ko.148ka \n shing rta sgrib|rathaguptiḥ, varūthaḥ — {shing rta sgrib dang 'thab ra 'o//} rathaguptirvarūthaḥ a.ko.189kha/2.8.57; ratho'nena gupyate rathaguptiḥ \n gupū rakṣaṇe \n… rathasya dvīpicarmādigupternāmanī a.vi.2.8.57. shing rta brgya pa|nā. śatarathaḥ, nṛpaḥ ma.vyu.3586 (60kha). shing rta can|rathikaḥ mi.ko.44kha \n shing rta bcu pa|nā. 1. daśarathaḥ, nṛpaḥ — {'das tshe/} /{dpal ldan sa yi bdag po ni/} /{shing rta bcu pa byung bar gyur//} atīteṣu kṣitipatiḥ śrīmān daśaratho'bhavat \n\n a.ka.234ka/26.20; ma.vyu.3585 (60kha) 2. dāśarathiḥ, rāmaḥ — {rgya'i yul dang shing rta bcu pa dang sha za ba la sogs pa ma mthong ba gang yin pa de ni med pa sgrub pa ma yin no//} cīnadāśarathipiśācaprabhṛtiṣu yadadarśanaṃ tasyābhāvāsādhanāt vā.ṭī.57kha/13; dra. {shing rta bcu pa'i bu/} shing rta bcu pa'i bu|nā. daśarathaputraḥ — {de nas bdag gis shing rta bcu pa'i bu tshol zhing gdugs la la la ni sbrang bu'i gzugs kyis} tato'haṃ paścāddaśarathaputramanveṣayāmi \n kvaciddivase makṣikārūpeṇa kā.vyū.214ka/273. shing rta bcu pa'i sras|= {shing rta bcu pa'i bu/} shing rta chen po|nā. mahārathaḥ, nṛpaḥ — {sngon gyi skye ba rnams ni rjes dran te/} /{shing rta chen po zhes bya'i rgyal po byung //} anusmarāmi purimāsu jātiṣu mahāratho nāma babhūva rājā \n su.pra.57kha/114. shing rta chen po pa|vi. mahārathaḥ — {de nyid kyi phyir shing rta chen po pa gzhan gyis} … {zhes bya ba 'di brjod pa lta bu'o//} ata evānyenāpi mahārathenāpīdaṃ prayuktam…iti vā.ṭī.104ka/65. shing rta rta rgod ma dang ldan pa|vaḍavārathaḥ — {shing rta rta rgod ma dang ldan pa thams cad nas dkar ba'i nang du zhugs te} sarvaśvetaṃ vaḍavārathamabhiruhya vi.va.155ka/1.43. shing rta brtan|nā. dhṛtarathaḥ, nṛpaḥ lo.ko.2348. shing rta 'dren|= {shing rta 'dren pa/} shing rta 'dren pa|• kri. ratho vahati — {yan lag dang ldan pa'i ting nge 'dzin de ni zhi gnas dang lhag mthong rta gnya' sbrel bas shing rta 'dren pa dang 'dra bas zung du 'brel bar ngang gis 'byung ba'o//} sa hyaṅgasamāyuktaḥ samādhiḥ śamathavipaśyanābhyāṃ yuganaddhābhyāmivāśvābhyāṃ ratho vahatīti yuganaddhavāhī abhi.sphu.285ka/1128; \n \n\n• vi. rathavāhaḥ — {de nas bram ze 'khyams pa dag cig gis de la shing rta 'dren pa'i rta blangs so//} athainaṃ yadṛcchayā'bhigatā brāhmaṇā rathavāhāṃsturagānayācanta jā.mā.52kha/61. shing rta ldan ma|nā. rathavatī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {shing rta ldan ma dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā —tārā…rathavatī…candrāvatī ceti ma.mū.96ka/7. shing rta rnam pa sna tshogs pa|nā. citrarathaḥ, nṛpaḥ lo.ko.2348. shing rta sna tshogs|nā. caitraratham, devodyānam — {phyi rol shing rta sna tshogs dang /} /{rtsub 'gyur 'dres tshal dga' bas brgyan//} bahiḥ punaḥ \n taccaitrarathapāruṣyamiśranandanabhūṣitam \n\n abhi.ko.9kha/3.67; {gang na shing rta sna tshogs zhes/} /{lha yi skyed tshal yid dga' ba//} yatra caitrarathaṃ nāma devodyānaṃ manoramam \n a.ka.43kha/4.82; dra. {shing rta sna tshogs tshal/} shing rta sna tshogs kyi tshal|= {shing rta sna tshogs tshal/} shing rta sna tshogs can|nā. caitraratham, devodyānam — {skyed mos tshal shing rta sna tshogs can dang rtsub 'gyur dang 'dres pa dang dga' ba'i tshal te} caitrarathamudyānam, pāruṣyakam, miśrakāvaṇam, nandanavanaṃ ca abhi.bhā.150ka/522; dra.— {shing rta sna tshogs/} shing rta sna tshogs pa|nā. viśvarathaḥ, nṛpaḥ lo.ko.2348. shing rta sna tshogs tshal|nā. caitraratham, devodyānam — {kyi hud shing rta sna tshogs tshal/} /{kyi hud mtshe'u dang dal gyis 'bab/} /{kyi hud sdug pa rnam shes lha/} /{smre sngags 'don bzhin sa la lhung //} hā caitraratha hā vāpi hā mandākini hā priye \n ityārtā vilapanto'pi gāṃ patanti divaukasaḥ \n\n abhi.sphu.152kha/876; caitrarathavanam ma.vyu.4197 (66kha); dra.— {shing rta sna tshogs/} shing rta pa|syandanārohaḥ, rathī — {ra thi na ni shing rta pa//} rathinaḥ syandanārohāḥ a.ko.189kha/2.8.60; syandanamārohantīti syandanārohāḥ \n ruha bījajanmani prādurbhāve ca…ye rathamāruhya yudhyante teṣāṃ nāmanī a.vi.2.8.60. shing rta pa'i tshogs|rathakāyaḥ — {dpung gi tshogs yan lag bzhi pa/} {glang po che pa'i tshogs dang rta pa'i tshogs dang shing rta pa'i tshogs dang dpung bu chung gi tshogs go bskon te} balakāyaḥ…hastikāyo'śvakāyo rathakāyaḥ pattikāya iti caturaṅgasamanvitaḥ vi.va.3ka/2.74. shing rta byed|= {shing mkhan} rathakāraḥ, vardhakiḥ — {shing mkhan shing bzo shing 'jog pa/} /{shing rta byed dang shing 'jog mkhan//} takṣā tu vardhakistvaṣṭā rathakārastu kāṣṭhataṭ \n a.ko.202kha/2.10.9; rathaṃ karotīti rathakāraḥ a.vi.2.10.9. shing rta mo|śatapatraḥ, pakṣiviśeṣaḥ — {bya shing rta mo 'dab gshog sdug gu rnam pa sna tshogs dang ldan pa} nānāvidharāgaruciracitrapatraḥ śatapatraḥ jā.mā.209kha/245; śatapatrakaḥ — {rmig gcig pa dang wa dang spre'u dang shing rta mo dang bya rog dang} … {de dag las gzhan pa'i bya mi ro za ba dag dang} ekakhuraśṛgālamarkaṭakākeṭaka (śatapatraka bho.pā.)kāka…tadanyakuṇapakhādakapakṣi(–) vi.sū.77kha/94; dra.— {de nas 'dab ma brgya pa can/} /{dA rbA g+hA Ta} atha syācchatapatrakaḥ \n\n dārvāghāṭaḥ a.ko.167kha/2.5.16. shing rta smyig ma can|vaṃśaśakaṭam — {rtsig pas bskor ba'i grong la ni ji tsam du ba lang drug dang ldan pa'i shing rta smyig ma can gyi} kuḍyaparikṣipte grāme yāvat ṣaḍgavayuktena vaṃśaśakaṭena vi.sū.23ka/28. shing rta zhon|= {shing rta la zhon pa/} shing rta bzang mo|nā. surathī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang} … {'di lta ste/} {sgrol ma dang} … {shing rta bzang mo dang} … {zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…surathī…candrāvatī ceti ma.mū.96ka/7. shing rta la zhon|= {shing rta la zhon pa/} shing rta la zhon pa|• vi. rathābhirūḍhaḥ — {pho nya yang shing rta la zhon te chas so//} dūto'pi rathābhirūḍhaḥ samprasthitaḥ a.śa.156kha/145; \n\n• saṃ. rathārohaḥ — {gos dkar mo ni rgyal rigs rnam pa bzhi ste/} {rgyal rigs kyi chos kyis rkang thang dang rta la zhon pa dang glang po che la zhon pa dang shing rta la zhon pa'o//} pāṇḍarā kṣatriṇī caturdhā kṣatradharmeṇa padātiḥ, aśvārohaḥ, gajārohaḥ rathārohaśceti vi.pra.163kha/3.131; dra.— {na la'i rgyal dang dus 'dab rgyal/} /{rta mchog cho lo'i dor shes sngon/} /{shing rta zhon nas 'gro ba na/} /{dus kyi 'dab mas tshig 'di smras//} nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ \n saṃvāhe gacchatorvākyamṛtuparṇena bhāṣitam \n\n ta.sa.115kha/1001. shing rtags|iṣikā — {shing rtags btsugs} iṣikā māpitā bhavanti ma.vyu.7048 ( {shing btags btsugs} ma.vyu.100kha). shing rta'i kha lo pa|sārathiḥ śa.ko.1235. shing rta'i 'khor lo|śakaṭacakram — {nam byang chub sems dpa' spyan ras gzigs kyi dbang po 'ongs pa de'i tshe/} {me tog pad ma shing rta'i 'khor lo tsam byung zhing} yadā'valokiteśvaro bodhisattvo mahāsattvaḥ praviśati, tadā tasmin śakaṭacakrapramāṇamātrāṇi padmāni prādurbhūtāni kā.vyū.204kha/262. shing rta'i gnya' shing|ratheṣā — {shing rta drangs pa'i gnya' shing gi rtse mos phog par 'gyur ba'i lam du bab pa} ratheṣāgrābhimukhānyabhighātapathāgatāni jā.mā.67kha/78. shing rta'i gnyen|rathakuṭumbī — {sna thag sna khrid kha lo sgyur/} /g.{yas sdod lho phyogs gnas pa dag/} /{shing rta'i gnyen zhes bya ba 'o//} sūtaḥ kṣattā ca sārathiḥ \n\n savyeṣṭhadakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ \n a.ko.189kha/2.8.60. shing rta'i thabs|pā. rathaḥ, karmakalāviśeṣaḥ — {mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa dang} … {shing rta'i thabs dang} … {spos sbyar ba la sogs pa'i sgyu rtsal} … {thams cad la} laṅghite…lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…rathe …gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108. shing rta'i gdong|yānamukham — {d+huH mo ma ning shing rta'i gdong //} dhūḥ strī klībe yānamukham a.ko.189ka/2.8.55. shing rta'i bdag|rathī, rathavidyāviśāradaḥ — {shing rta ra thi shing rta'i bdag//} rathiro rathiko rathī a.ko.190kha/2.8.76; ratho'syāstīti rathikaḥ \n rathinaḥ \n rathī ca \n rathira iti vā pāṭhaḥ \n rathavidyāviśāradasya nāmāni a.vi.2.8.76. shing rta'i mda'|īṣā ma.vyu.5637 (83ka). shing rta'i sde|= {shing rta'i tshogs} rathakaḍyā, rathasamūhaḥ mi.ko.44kha \n shing rta'i 'phang lo|rathacakram, rathasya cakram — {'gro kun shing rta'i 'phang lo bzhin du 'khor//} rathacakravad bhramati sarvajagat śi.sa.172kha/170; śakaṭacakram — {tshad shing rta'i 'phang lo tsam dag gis} śakaṭacakrapramāṇaiḥ la.vi.25ka/29; {pad ma de shing rta'i 'phang lo tsam du gyur te} tatpadmaṃ…śakaṭacakramātraṃ bhūtvā a.śa.65ka/57. shing rta'i 'phang lo tsam|vi. śakaṭacakrapramāṇamātram — {'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to//} tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; śakaṭacakrapramāṇam — {pad ma} … {shing rta'i 'phang lo tsam} padmaṃ…śakaṭacakrapramāṇam a.śa.22ka/18; ma.vyu.6242 (88kha). shing rta'i dbyibs|vi. śakaṭākṛtiḥ, śakaṭasyevākṛtiḥ — {de la ni/} /{'dzam bu'i gling ste ngos gsum la/} /{stong phrag gnyis so shing rta'i dbyibs//} tatra tu \n jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ \n\n abhi.ko.9ka/3.53. shing rta'i tshogs|• saṃ. rathakaṭyā, rathasamūhaḥ — {ra th+yA shing rta'i tshogs dang lam//} rathyā rathakaṭyā rathavraje a.ko.189ka/2.8.55; rathānāṃ samūho rathyā \n rathakaṭyā ca a.vi.2.8.55; \n\n• pā. rathakāyaḥ, caturaṅgabalakāyasyāṅgaviśeṣaḥ — {de nas rgyal po ma skyes dgras ko sa la'i rgyal po gsal rgyal gyi glang po che'i tshogs dang rta pa'i tshogs dang shing rta'i tshogs dang dpung bu chung gi tshogs thams cad phrogs te} atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ, aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ a.śa.30kha/26; rathānīkam — {glang po shing rta'i tshogs rnams kyis/} /{gang gA'i 'gram ni bar med byas//} cakre gajarathānīkairgaṅgātīraṃ nirantaram \n\n a.ka.156ka/16.21. shing rta'i lus|rathāṅgaḥ, cakravākaḥ śa.ko.1236. shing rta'i shing|rathadruḥ, tiniśavṛkṣaḥ — {ti ni sa dang s+yan da 'o/} /{mu khyud shing dang shing rta'i shing //} tiniśe syandano nemī rathadruḥ a.ko.156ka/2.4.26; rathāya drurvṛkṣo rathadruḥ a.vi.2.4.26. shing rta'i srog shing|akṣaḥ, rathāvayavaviśeṣaḥ — {de steng gi nam mkha' la 'phags nas char pa shing rta'i srog shing tsam gyi rgyun dbab par brtsams te} sa uparivihāyasamabhyudgamya akṣamātrābhirvāridhārābhirvarṣitumārabdhaḥ vi.va.141ka/1.30. shing stan|paṭṭam — {'di nyid ni gdan gyi pad+ma ste shing stan gyi steng du tshon sna lngas bri bar bya'o//} etadeva pīṭhapadmaṃ paṭṭopari likhet pañcaraṅgaiḥ vi.pra.155ka/3.104. shing brtag pa|kāṣṭhapratyavekṣaṇam — {sa dang phye ma dang chu la sogs pa nye bar gzhag pa dang shing brtag pa dang dril phyis dang snum gyis bsku ba dang bkru ba dang phyags pa dang phyag dar dor ba la sogs pa'o//} mṛccūrṇapānīyādyupasthāpanakāṣṭhapratyavekṣaṇodvartanasnehanasnāpanasammārjanasaṅkaracchoraṇādeḥ vi.sū.6kha/7. shing thags|pañjaram — {sdug bsngal gyi shing thags kyis 'khor to/} /{srog chad la thug go//} duḥkhapañjaragatāḥ sma jīvitoparodhaprāptāḥ ga.vyū.167ka/250. shing thags can|nā. kāṣṭhavāṭaḥ, grāmakaḥ — {grong shing thags can na bram ze mdun na 'don gru 'dzin ces bya ba} … {zhig 'dug ste} kāṣṭhavāṭagrāmake mudgalo nāma purohitaḥ prativasati vi.va.15ka/2.86. shing thams cad kyi me tog rgyas par bde bar gnas pa|nā. sarvavṛkṣapraphullanasukhasaṃvāsā, rātridevatā— {bcom ldan 'das rnam par snang mdzad kyi zhabs kyi drung 'di nyid du mtshan mo'i lha mo shing thams cad kyi me tog rgyas par bde bar gnas pa zhes bya ba 'dug ste} iyamihaiva bhagavato vairocanasya pādamūle sarvavṛkṣapraphullanasukhasaṃvāsā nāma rātridevatā sannipatitā ga.vyū.157ka/239. shing thun|kāṣṭhahārakaḥ — {de bzhin gshegs pa thub dka' shing thun du gyur pas so shing phul te dang po byang chub tu sems bskyed do//} duṣpradharṣeṇa tathāgatena prathamaṃ bodhicittamutpāditaṃ dantakāṣṭhaṃ datvā kāṣṭhahārakabhūtena śi.sa.7kha/8; kāṣṭhahārikaḥ — {ba lang rdzi'am phyugs rdzi'am rtswa thun nam shing thun nam} gopālakā vā paśupālakā vā tṛṇahārikā vā kāṣṭhahārikā vā la.vi.127ka/187. shing thog|= {shing tog/} shing dang shing gel pa dang lcug ma gyes pa med pa'i tshig|adrumagulmalatāvitānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {shing dang shing gel pa dang lcug ma gyes pa'i tshig dang shing dang shing gel pa dang lcug ma gyes pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha—utpādapadamanutpādapadam… drumagulmalatāvitānapadamadrumagulmalatāvitānapadam la.a.69ka/17. shing dang shing gel pa dang lcug ma gyes pa'i tshig|drumagulmalatāvitānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {shing dang shing gel pa dang lcug ma gyes pa'i tshig dang shing dang shing gel pa dang lcug ma gyes pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… drumagulmalatāvitānapadamadrumagulmalatāvitānapadam la.a.69ka/17. shing dang shing gel pa dang lcug ma gyes pa'i tshig dang shing dang shing gel pa dang lcug ma gyes pa med pa'i tshig|pā. drumagulmalatāvitānapadamadrumagulmalatāvitānapadam, aṣṭottarapadaśatāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang} … {shing dang shing gel pa dang lcug ma gyes pa'i tshig dang shing dang shing gel pa dang lcug ma gyes pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha — utpādapadamanutpādapadam…drumagulmalatāvitānapadamadrumagulmalatāvitānapadam la.a.69ka/17. shing dum|phalakam— {de nas shing dum bzung ba yis/} /{byas shes kyis ni 'tsho ba thob//} tataḥ phalakavāhastaṃ kṛtajñaḥ prāptajīvitaḥ \n a.ka.344ka/45.24. shing dri zhim po|gandhakāṣṭham — {shing dri zhim po rnams blangs te} gandhakāṣṭhāni samādāpya (dāya bho.pā.) vi.va.124kha/1.13. shing drung|1. vṛkṣamūlam — {shing drung dang glang po che'i ra ba dang mu stegs can gyi 'dug gnas dang} … {spong sa'i ra ba dag tu mi bya'o//} adhitiṣṭhenna vṛkṣamūlahastiśālātīrthikāvasatha… upasthānaśālām vi.sū.78ka/95; {bsam gtan dang dga' ba'i zas kyi bde ba myong bar byang chub kyi shing drung du zhag bdun 'das par gyur to//} dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la.vi.177ka/269; vṛkṣatalam — {khang stong shing drung phug dag tu/} /{gang du ji srid 'dod gnas shing //} vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu \n bo.a.26kha/8.87; vṛkṣasamīpam — {srin pos zin pa la ni ba ru ra'i shing gi drung ngam e raN+Da'i shing gi drung du'o//} piśācagṛhītaṃ vibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā ma.mū.128kha/37 2. = {shing drung pa/} shing drung na 'dug|= {shing drung na 'dug pa/} shing drung na 'dug pa|vi. vṛkṣamūlagataḥ — {'di na dge sbyong ngam bram ze la la dgon pa na 'dug kyang rung /} {shing drung na 'dug kyang rung /} {khang stong na 'dug kyang rung} ihaikatyaḥ śramaṇo vā brāhmaṇo vā araṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā abhi.sphu.93kha/770. shing drung na gnas|= {shing drung na gnas pa/} shing drung na gnas pa|vi. vṛkṣamūlagataḥ — {rgyal po chen po bzang ldan 'di ni dgon pa na gnas sam shing drung na gnas sam khang stong na gnas kyang rung ste/} … {zhes dga' ba'i tshig lan gsum du rjod par byed do//} ayaṃ mahārāja bhadriko'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā trirudānayati…iti a.śa.245kha/225. shing drung na'i me tog gi khu ba|droṇakusumarasaḥ — {dag pa'i rgyu ni shing drung} (? {dro} ) {na'i me tog gi khu bas bskus pas te} viśuddheḥ kāraṇaṃ droṇakusumarasaniṣekādi ta.pa.243ka/957. shing drung pa|pā. vṛkṣamūlikaḥ, dhūtaguṇabhedaḥ — {gal te dgon pa pa zhig yin nam} … {gal te shing drung pa zhig yin nam} sacedāraṇyako bhaviṣyati…saced vṛkṣamūliko bhaviṣyati a.sā.340ka/192; {gnas la chags pa spang ba'i phyir shing drung pa dang bla gab med pa dang dur khrod pa yin no//} pratiśrayarāgasya prahāṇāya vṛkṣamūlikaḥ, ābhyavakāśikaḥ, śmāśāniko bhavati śrā.bhū.65ka/161; {yo byad nyer mkho yongs btang zhing /} /{'ching ba dag las nges grol ba/} /{shing drung phyag dar khrod pa dag/} /{lta ba dag ni bzlog pa med//} paricchadopakaraṇatyāganirmuktabandhanāḥ \n avāryadarśanā vṛkṣamūlikāḥ pāṃśukūlikāḥ \n\n a.ka.288kha/37.14; ma.vyu.1135 (24kha). shing drungs pa|= {shing drung pa/} shing sdong po chen po|dāruskandhaḥ — {dge slong shing sdong po chen po de ni rim gyis rgya mtshor gzhol bar 'gyur/} {rgya mtshor 'bab par 'gyur} evameṣa bhikṣo dāruskandho'nupūrveṇa samudranimno bhaviṣyati samudrapravaṇaḥ vi.va.146kha/1.35. shing nad|= {rgya skyegs} drumāmayaḥ, lākṣā mi.ko.56kha \n shing n+ya gro d+ha|= {n+ya gro d+ha} nyagrodhaḥ, vṛkṣaviśeṣaḥ — {ser skya'i gnas na shing n+ya gro d+hA'i kun dga' ra ba na bzhugs so//} kapilavastuni viharati nyagrodhārāme a.śa.167ka/155. shing n+ya gro d+ha ltar chu zheng gab pa|pā. nyagrodhaparimaṇḍalaḥ, o tā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni shing n+ya gro d+ha ltar chu zheng gab pa} nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ la.vi.57ka/74. shing n+ya gro d+ha'i kun dga' ra ba|nā. nyagrodhārāmaḥ, ārāmaḥ — {sangs rgyas bcom ldan 'das} … {ser skya'i gnas na shing n+ya gro d+hA'i kun dga' ra ba na bzhugs so//} buddho bhagavān… kapilavastuni viharati nyagrodhārāme a.śa.167ka/155. shing pi pa la gnas pa|nā. pippalaḥ, ṛṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang} … {shing pi pa la gnas pa dang} … {nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreyaḥ…pippalaḥ…mārkaṇḍaśceti ma.mū.103kha/12. shing pi pa la za ba|nā. pippalādaḥ, ṛṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang} … {shing pi pa la za ba dang} … {nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreyaḥ…pippalādaḥ…mārkaṇḍaśceti ma.mū.103kha/12. shing pi lu dang ldan ma|nā. pīluvatī, mahāpiśācī — {shing pi lu dang ldan ma dang} … {du ba ma} ( {dang du ba ma bzang mo} ) {ste/} {sha za mo chen mo 'di dag} pīluvatī…dhūmā sudhūmā ceti, ityetā mahāpiśācyaḥ ma.mū.105kha/14. shing dpag bsam|kalpavṛkṣaḥ — {dze ta'i tshal gyi phyi rol na shing dpag bsam rnam pa sna tshogs dag snang ste} bahirjetavanasya… nānāvidhāni kalpavṛkṣāṇi dṛśyante sma kā.vyū.203kha/261; {shing dpag bsam rnams kyang 'phel bar 'gyur} kalpavṛkṣā vistaranti kā.vyū.208ka/266; = {dpag bsam gyi shing /} shing phur|kīlakaḥ — kīlakaḥ {shing phur/} {phyugs 'dogs thag la} mi.ko.36kha \n shing phran|latā — {rtswa dang nags tshal dang sman dang shing phran sna tshogs kyis brgyan pa} nānātṛṇavanauṣadhilatopaśobhitam ga.vyū.393ka/99; drumalatā — {shing phran sna tshogs grangs med pa'i nags tshal mdangs dga' ba} asaṃkhyeyavicitradrumalatāvanaramaṇīye ga.vyū.376ka/87. shing 'phel|= {me} barhiḥ, agniḥ — {'khyog 'gro me dang rnyed za dang /} /{byin za nor las rgyal ba dang /} {shing 'phel} agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…barhiḥ a.ko.131kha/1.1.54; bṛṃhati vardhate ājyeneti barhiḥ \n bṛhi vṛddhau a.vi.1.1.54. shing bal|tūlaḥ, o lam — {shing bal ni lnga ste/} {sha ma la'i} (? {shal ma la'i} ) {dang arka'i dang ka shi'i dang spra ba'i dang er ka'i'o//} pañca tūlāni—śālmalamārkaṃ kāśamayaṃ vaukamairakaṃ ca vi.sū.47kha/60; {shing bal gyi 'da' ba'am/} {ras bal gyi 'da' ba'am} tūlapindhurvā, karpāsapindhurvā śrā.bhū.174kha/462; {shing bal gyis brdzang ngo //} tūlena pūraṇam vi.sū.96ka/115; tūlakam — {ji ltar rlung ni 'gro ba dang /} /{'ong bas shing bal dbang bsgyur ba//} yathaiva tūlakaṃ vāyorgamanāgamane vaśam \n bo.a.23ka/7.75; {'o na ni shing bal la sogs pa yang der dmigs pa'i phyir nam mkha' la brten par 'gyur te/} {des 'dzin pa'i phyir ro//} tūlakāderapi tarhi tatropalabhyamānatvādākāśāśritatvaṃ tena dhāraṇāt pra.a.162kha/511; tūlikā — {shing bal bting ba stan bar tshangs can bting ba} tūlikāstīrṇaṃ vā goṇikāstīrṇaṃ vā a.sā.428ka/241; karpāsaḥ, o sam — {bal lam/} {shing bal} ūrṇā vā, karpāsaṃ vā śrā.bhū.64kha/160. shing bal lnga|pañca tūlāni — 1. {sha ma la'i} śālmalam, 2. {arka'i} ārkam, 3. {ka shi'i} kāśamayam, 4. {spra ba'i} vaukam, 5. {er ka'i} airakam vi.sū.47kha/60. shing bal gyi gos par bya ba|= {shing bal gyis gos par bya ba/} shing bal gyi rgyud lta bu|vi. karpāsatantubhūtam — {rigs kyi bu byang chub kyi sems ni} … {rang bzhin gyis 'od gsal bas shing bal gyi rgyud lta bu'o//} bodhicittaṃ hi kulaputra …karpāsatantubhūtaṃ prakṛtiprabhāsvaratayā ga.vyū.310kha/397. shing bal gyi stan bting ba|vi. tūlikāgoṇikāstaraṇaḥ — {glang gi shing rta} … {shing bal gyi stan bting ba} gorathakān…tūlikāgoṇikāstaraṇān sa.pu.30kha/53. shing bal gyi bdab ma|tūlapicuḥ ma.vyu.2838 (51kha); dra. {shing bal gyi 'da' ba/} shing bal gyi 'da' ba|tūlapicuḥ — {de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te/} {dper na shing bal gyi 'da' ba'am ras bal gyi 'da' ba bzhin du cung zad kyang gnod pa skyed par mi byed do//} tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā na ca kiṃcidābādhaṃ janayati vi.va.156ka/1.44. shing bal gyi 'da' ba'i 'jam pa nyid|tūlapicuślakṣṇatvam lo.ko.2349. shing bal gyi phreng ba|pratisarā — {zho dang} … {shing bal gyi phreng ba dang rtswa dUr ba dang nor bu dang gser dang dngul la sogs pa la bkra shis par 'dzin te} dadhi…pratisarādūrvāmaṇikanakarajatādibhiśca maṅgalaṃ pratyavagacchanti la.vi.123kha/183. shing bal gyis gos par bya ba|avanāhaḥ — {shing bal gyis gos par byas pa la'o//} tūlenopa (? nāva)nāhe vi.sū.47kha/60; ma.vyu.8513 (118ka). shing bal gyis gos par bya ba'i ltung byed|pā. avanāhe prāyaścittikam — {shing bal gyi gos par bya ba'i ltung byed do//} (iti) avanāhaḥ (he prāyaścittikam) vi.sū.47kha/60. shing bal gyis gos par byas pa|avanāhaḥ ma.vyu.8513; dra. {shing bal gyis gos par bya ba/} shing bal ltar 'jam|vi. tūlamṛduḥ — {phyag ni shing bal ltar 'jam dang /} /{phyag ris mdangs yod zab ring dang //} karau tūlamṛdū snigdhagambhīrāyatalekhatā \n abhi.a.12kha/8.27. shing bu|1. yaṣṭiḥ — {mi nus pa nyid na ras mar byas te shing bu'i rtse mo la btags nas sprug go//} aśakyatāyāṃ cīrīkṛtya yaṣṭyāmupanibadhya prasphoṭanam vi.sū.96ka/115; daṇḍaḥ — {lcags gzer dag btab pa'i shing bu gsum dang ldan pa ni de zhes bya'o//} lohakaṇṭakastridaṇḍastadākhyaḥ vi.sū.38kha/48; daṇḍikā — {shing bu'i steng du ras kyis g}.{yogs pa'o/} /{bcing pas so//} upari śa(ā)ṭakavitananaṃ daṇḍikāyāṃ bandhanena vi.sū.71kha/88; daṇḍayaṣṭiḥ — {de ni shing bu gsum gyi thog ma la gdags so//} tridaṇḍayaṣṭyāmasya bandhanam vi.sū.38kha/48; latā — {de ni shing bu'am thag pas 'grub bo//} latārajvorasyasya (?) sampattiḥ vi.sū.70kha/87; dāru — {me shing shing bu} kāṣṭhaṃ dāru a.ko.155ka/2.4.13; dīryate kuṭhārādineti dāru \n dṝ vidāraṇe \n bhinnaśākhānāmanī a.vi.2.4.13 2. upadhānī, vīṇāṅgaviśeṣaḥ — {pi wang gi khog pa la brten} … {yu ba la brten shing bu la brten} … {pi wang de las sgra byung ste} droṇīṃ ca pratītya…daṇḍaṃ ca pratītya upadhānīśca (? nīṃ ca) pratītya…vīṇāyāḥ śabdo niścarati a.sā.450kha/254. shing 'bigs|vṛkṣabhedī, vṛkṣādanī — {shing za gzong dang shing 'bigs dang //} vṛkṣādanī vṛkṣabhedī a.ko.204kha/2.10.34; vṛkṣaṃ bhinattīti vṛkṣabhedī \n bhidir vidāraṇe \n vṛkṣabhedinaḥ paraśornāmanī a.vi.2.10.34. shing ma yin|= {shing ma yin pa/} shing ma yin pa|avṛkṣaḥ — {de'i tshe shing sha pa thung ngu gang yin pa mthong ba ni 'di shing ma yin no zhes rtogs so//} tadā yāmevānuccāṃ paśyati śiṃśapāṃ tāmevāvṛkṣamavasyati nyā.ṭī.51ka/106. shing med pa|vi. nirvṛkṣaḥ — {sa phyogs de na shing dang tshang tshing med par rgyang ring po nas bltas na} nirvṛkṣakṣupatvāttasya deśasya dūra evāvalokayan jā.mā.180kha/209. shing mya ngan med|aśokavṛkṣaḥ śa.ko.1236; dra.— {shing mya ngan 'tshang /} shing mya ngan 'tshang|= {mya ngan 'tshang} aśokaḥ, vṛkṣaviśeṣaḥ — {dge slong mya ngan med kyang shing mya ngan 'tshang gi drung na nang du yang dag 'jog la zhugs so//} aśokaśca bhikṣuraśokasyādhastātpratisaṃlīno babhūva a.śa.115kha/105; aśokavṛkṣaḥ — {de nas shing mya ngan 'tshang de la gnas pa'i lha des} atha yā devatā tasminnaśokavṛkṣe vyuṣitā a.śa.115kha/105. shing dmar|śukam, vṛkṣaviśeṣaḥ — {shu kang /} {gran+thi par+Na dang shi rI Sha dang shing dmar la} śrī.ko.164kha \n shing tsam pa ka|campakavṛkṣaḥ — {gang gi tshe byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po 'ong ba de'i tshe} … {shing tsam pa ka yang 'phyang bar 'gyur/} yadā…avalokiteśvaro bodhisattvo mahāsattva āgacchati, tadā… campakavṛkṣā abhinamanti kā.vyū.208ka/266; = {tsam pa ka/} shing tsu ta|cūtavṛkṣaḥ — {gang gi tshe byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po 'ong ba de'i tshe} … {shing tsu ta ka yang 'phel bar 'gyur} yadā…avalokiteśvaro bodhisattvo mahāsattva āgacchati, tadā…cūtavṛkṣā vistaranti kā.vyū.208ka/266; = {tsU ta/} shing tsu ta ka|= {shing tsu ta/} shing rtse|= {rgyan 'gyed} dyūtaḥ, dyūtakrīḍanam — {shing rtse mo min rgyan 'gyed dang /} /{ke ta ba dang pa na zhes//} dyūto'striyāmakṣavatī kaitavaṃ paṇa ityapi \n\n a.ko.205kha/2.10.44; dīvyate smānena dyūtaḥ \n divu krīḍādau a.vi.2.10.44. shing tsha|1. tvak — {shing tsha sug smel b+ha dra gsum/} /{ge sar bcas pa dri bzang bzhi//} sakesaraṃ caturjātaṃ tvakpatrailaṃ trijātakam \n a.hṛ.61ka/1.6.160; tvacam — {gang gis mkhas pa dag khrus bgyid du stsal ba'i sman dang sngags ni 'di dag ste/} … {dbang po'i lag dang skal ba che/} /{dz+nya ma shing tsha a ga ru//} auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n…indrahastā mahābhāgā vyāmakamagaruḥ tvacam \n\n su.pra.29ka/55 2. tvakkṣīrī — {shing tsha baM sha ro tsa na//} tvakkṣīrī vaṃśarocanā a.ko.202ka/2.9.109; tvaco veṇoḥ sakāśāt sravatkṣīramasyā iti tvakkṣīrā \n tvakkṣīrīti vā pāṭhaḥ a.vi.2.9.109. shing tshad|druvayam mi.ko.23ka \n shing tshig pa|dagdhakāṣṭham — {shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sa bon rul ba dang mgal me'i 'khor lo dang sems can shi ba bzhin no//} dagdhakāṣṭhaśuṣkahradaśukanāsāpūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646. shing mtshungs|vi. kāṣṭhatulyaḥ — {rjes su chags dang khong khro ba/} /{shing mtshungs 'di la ci zhig bya//} kimasya kāṣṭhatulyasya dveṣeṇānunayena vā \n\n bo.a.30kha/8.180. shing gzhog|vṛkṣabhedī mi.ko.26kha; dra. {shing 'bigs/} shing gzhog pa|= {shing mkhan} kāṣṭhatakṣakaḥ mi.ko.26ka \n shing bzhin|avya. kāṣṭhavat — {gang tshe bdag bstod lhur len pa'am/} /{gzhan la smod pa nyid dang ni/} /{gshe bcas 'gyod dang bcas gyur pa/} /{de tshe shing bzhin gnas par bya//} yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā \n sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā \n\n bo.a.12ka/5.50. shing za|1. vṛkṣādanaḥ mi.ko.26kha; dra. {shing za gzong /} 2. = {hong len} vṛkṣādanī, vandā mi.ko.57kha \n shing za gzong|vṛkṣādanī, vṛkṣabhedī — {shing za gzong dang shing 'bigs dang //} vṛkṣādanī vṛkṣabhedī a.ko.204kha/2.10.34; vṛkṣo'dyate bhidyate'nayeti vṛkṣādanī \n ada bhakṣaṇe a.vi.2.10.34. shing gzugs|kāṣṭhaputtalakaḥ — {rmongs pa'i yid khyod ci yi phyir/} /{shing gzugs gtsang ma gzung mi byed/} /{mi gtsang tshogs kyi 'khrul 'khor 'di/} /{rul ba bsrungs te ci zhig rung //} na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim \n amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam \n\n bo.a.12kha/5.61. shing bzang|1. bhadradāru, devadāru — {brgya byin rkang 'thung yongs bzang dang /} /{shing bzang dru ki li maM dang /} /{shing ser shun pa tsha can shing /} /{bdun po de ba dA ru yin//} śakrapādapaḥ pāribhadrakaḥ \n bhadradāru drukilimaṃ pītadāru ca dāru ca \n\n pūtikāṣṭhaṃ ca sapta syurdevadāruṇi a.ko.157kha/2.4.53; bhadraṃ ca taddāru ca bhadradāru a.vi.2.4.53 2. rucirataruvaraḥ — {rdzing bu'i 'gram na me tog gi ljid kyis non pa'i shing bzang po stug po yod pa} … {zhig tu} puṣkariṇyāstīre kusumabharāvanatarucirataruvaranicite jā.mā.12ka/12. shing bzang po|= {shing bzang /} shing bzo ba|= {shing mkhan} vardhakiḥ — {shing mkhan shing bzo shing 'jog pa/} /{shing rta byed dang shing 'jog mkhan//} takṣā tu vardhakistvaṣṭā rathakārastu kāṣṭhataṭ \n a.ko.202kha/2.10.9; vardhayati chinatti kāṣṭhādikamiti vardhakiḥ \n vardha chedane a.vi.2.10.9; mi.ko.26ka; kāruḥ ca.u.vṛ.71kha; takṣā mi.ko.26kha \n shing rul pa lta bur gyur pa|vi. kaśambakajātaḥ — {tshangs pa chen po gang nga'i phyir rab tu byung ba tshul khrims 'chal pa sdig pa spyod pa'i dge slong mdongs pa shing rul pa lta bur gyur pa} yo mahābrahman mamoddiśya pravrajito duḥśīlapāpasamācāro bhikṣuranu (ndha bho.pā.)bhūtaḥ kaśambakajātaḥ śi.sa.43kha/41; kaṣambakajātaḥ ma.vyu.9139 (kaśambakajātaḥ ma.vyu.126ka). shing la gnas pa|vi. vṛkṣavāsinī — {lha ni shing la gnas pa dag//} devatā vṛkṣavāsinī a.ka.75kha/62.20. shing las skyes pa|vi. 1. vṛkṣajaḥ — {'dir chang thams cad shes rab kyi rang bzhin te/} {sbrang rtsi las skyes pa dang bu ram las skyes pa dang 'bras las skyes pa'am shing las skyes pa'am gzhan pa'o//} iha sarvaṃ madyaṃ prajñāsvabhāvaṃ madhujaṃ guḍajaṃ dhānyajaṃ vṛkṣajaṃ vā'nyadvā vi.pra.166ka/3.147 2. dārujaḥ — {da ni bum pa gsungs te/} {zhi ba la shel gyi bum pa'o//} … {rmongs pa la shing las skyes pa'i bum pa bcu'o//} idānīṃ kalaśā ucyante—śāntike sphāṭikakalaśāḥ…mohane dārujā daśakalaśā iti vi.pra.96ka/3.12. shing las bgyis pa|vi. dārumayaḥ, o yī — {shing mkhan mkhas pa'am shing mkhan gyi slob mas shing las bgyis pa'i skyes pa'am bud med kyi 'khrul 'khor sbyar ba bgyis na} dakṣeṇa palagaṇḍena vā palagaṇḍāntevāsinā vā dārumayī strī vā puruṣo vā yantrayuktaḥ kṛto bhavet a.sā.387kha/219; dra. {shing las byas pa/} shing las byas pa|vi. kāṣṭhamayaḥ — {de'i gab ni rnam pa gsum ste/} {shing las byas pa dang rdo las byas pa dang sa las byas pa'o//} traividhyamasya pidhānake \n kāṣṭhamayaṃ śailamayaṃ mṛṇmayamiti vi.sū.37ka/47; dārumayaḥ — {gal te thams cad rdo'am so phag gam shing las byas pa ma yin na'o//} na cet sarvatvena śailaḥ pakvaśailo dārumayo vā vi.sū.33ka/41; {shing las byas pa'am smyig ma las byas pa} dārumayaṃ vaṃśamayaṃ vā vi.sū.69ka/86; dra. {shing las bgyis pa/} shing leb|phalam — {shing leb dang rtswa mun dza dang zar ma'i shun pa dang rtswa dUr ba dang} … {ko lpags gyon pa dang} phalamuñjāsanavalkaladarbha… carmaniveśanaiśca la.vi.122kha/183; kampikā — {chu mi 'dzag na shing leb kyis chu tshags la dal bu dal bus gdab par bya'o//} kampikayā muhurmuhuradānestra ('psu bho.pā. )pariśrāvaṇasya parāghātaḥ vi.sū.38kha/48. shing lo|1. = {shing gi lo ma} taruparṇam — {de de na shing lo dang pad+ma'i rtsa ba dang chu tsam gyis 'tsho zhing} … {dga' bar gnas so//} sa tatra taruparṇena bisena salilena ca \n abhireme jā.mā.179kha/209; {shing gi lo ma gzhon nu dag} taruṇāni taruparṇāni jā.mā.32ka/37; parṇam — {shing lo stug po dang /} {de na chu gting zab mo zhig kyang yod pas lus kyi yan lag la chag grugs su ni cung zad kyang ma gyur to//} parṇasañcayaguṇāttvasya gāmbhīryācca salilasya na kiṃcidaṅgamabhajyata jā.mā.140kha/162; pallavaḥ, o vam — {spyi bor thog ni 'bab 'gyur na/} /{shing lo yis ni skyob mi 'gyur//} na hi vajraṃ patanmūrdhni pallavena nivāryate \n\n pra.a.238ka/598; kisalayaḥ — {dpyid kyi dus la bab pa'i shing lo lhag par mdzes pa} vasantakālajanitābhyadhikakisalayaśobhāni jā.mā.111ka/129 0. valkalaḥ, o lam — {mi bdag shing los yongs dkris pa/} /{lam gyis yongs su dub pa mthong //} dadarśādhvapariśrāntaḥ saṃvītaṃ valkalairnṛpam \n\n a.ka.22kha/52.36; vṛkṣaparṇī lo.ko.2349. shing lo ma|= {shing lo/} shing lo ma bdun pa|saptaparṇaḥ, vṛkṣaviśeṣaḥ śa.ko.1237. shing lo'i khang|= {shing lo'i khang pa/} shing lo'i khang pa|parṇaśālā — {shing lo'i khang pa mthong na yid du 'ong ba} … {zhig tu gnas bcas te 'dug go//} manojñadarśanāṃ… parṇaśālāmadhyāvasat jā.mā.53kha/63; dra. {shing lo'i spyil po/} shing lo'i spyil po|parṇaśālā — {shing lo'i spyil por zhugs te} praviśya parṇaśālāyām jā.mā.100kha/116; dra. {shing lo'i khang pa/} shing sha pa|śiṃśapā, vṛkṣaviśeṣaḥ — {'di shing gi tha snyad du byar rung ba yin te/} {shing sha pa yin pa'i phyir ro//} vṛkṣavyavahārayogyo'yam, śiṃśapāvyavahārayogyatvāt nyā.ṭī.51ka/106; {gang zhig gang gi bdag nyid yin pa de de'i go bar byed pa yin te/} {shing sha pa shing gi bdag nyid yin pas shing go bar byed pa bzhin no//} yasya ya ātmā sa gamakastasya vṛkṣātmā śiṃśapā sā gamikā vṛkṣatāyāḥ pra.a.244ka/604. shing sha pa nyid|śiṃśapātvam — {chos dag ni dper na shing sha pa nyid dang shing dag khyab par bya ba dang khyab par byed pa'i dngos po cung zad cig tshad mas rab tu bsgrubs nas} dharmayoryathā śiṃśapātvavṛkṣatvayoḥ vyāpyavyāpakabhāvaṃ kenacit pramāṇena prasādhya vā.ṭī.97kha/57. shing sha mi|= {sha mi/} shing sha la|= {shing sA la/} shing shal ma lI|= {shal ma li/} shing shi ri sha|śirīṣaḥ, vṛkṣaviśeṣaḥ śa.ko.1237. shing shun|= {shing gi shun pa} tarutvak — {nam zhig de yi bum nang du/} /{shing shun ngur smrig dag gis ni/} /{nags tshal dben pa'i phyogs su ni/} /{chos gos kha ni bsgyur ba byas//} tarutvacaḥ kaṣāyeṇa sa kadācid ghaṭāntare \n viviktakānanoddeśe cakre cīvararañjanam \n\n a.ka.282ka/105.3; valkalaḥ, o lam — {bu dag gal te de lta na g}.{yang gzhi dag dang shing shun dag dang dbyu gu dag dang blugs gzar dag dang ril ba dag long shig} putrakā yadyevaṃ gṛhṇītha ajināni valkalāni daṇḍakamaṇḍalūni srag (? sruva)bhājanāni vi.va.8ka/2.79; tvak mi.ko.56ka; śalkam — {shalkaM} … {shing shun} śrī.ko.164kha \n shing shun gyi stan|merakaḥ — {ji ltar yul gzhan dag na 'di lta bu'i gding ba dang dgab pa 'di lta ste/} {bal stan dang shing shun gyi stan dang srin bal gyi stan dang ras bal gyi stan dag mchis pa} tadanyeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ vi.va.264ka/2.167. shing shun gyon pa|vi. valkalavāsī — {drang srong dka' thub drag po spyod pa zas su 'bras bu dang rtsa ba dang chus 'tsho ba/} {ri dwags kyi g}.{yang gzhi dang shing shun gyon pa me'i sbyin sreg byed pa zhig 'dug go//} ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo'jinavalkalavāsī agnihotrikaḥ a.śa.104kha/94. shing shun can|• vi. valkalī — {bcom ldan gyis ni thub rnams dang /} /{de bzhin thub pa shing shun can/} /{rab tu byung bas rjes bzung nas/} /{dag pa'i chos ni bstan pa mdzad//} munīnāṃ bhagavān kṛtvā tathā valkalino muneḥ \n pravrajyānugrahaṃ śuddhāṃ vidadhe dharmadeśanām \n\n a.ka.286ka/36.71; \n\n• nā. valkalāyanaḥ, maharṣiḥ — {drang srong chen po shing shun can/} /{'jug ngogs nye ba'i mtha' 'dir gnas//} tīropānte vasatyasmin maharṣirvalkalāyanaḥ\n a.ka.92ka/64.47. shing shun pa|pulindaḥ, nṛjātiviśeṣaḥ — {dbye ba ni/} /{mon pa dang ni sha ba ri/} /{shing shun pa dang kla klo skyes//} bhedāḥ kirātaśabarapulindā mlecchajātayaḥ \n\n a.ko.203kha/2.10.20; pulindadeśe bhavaḥ pulindaḥ a.vi.2.10.20. shing shI r+Sha pa'i tshal|śīrṣavanam — {rigs kyi bu 'di lta ste dper na/} {shing shri sha} (? {shI r+Sha} ) {pa'i tshal gyi lo ma ni ngas bgrang nus kyi/} {byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po'i bsod nams kyi tshogs ni ngas bgrang bar mi nus so//} tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikaṃ patrāṇi gaṇayitum, na tvavalokiteśvarasya śakyate mayā puṇyasambhāraṃ gaṇayitum kā.vyū.209kha/267. shing shri sha pa'i tshal|= {shing shI r+Sha pa'i tshal/} shing gshags pa|kāṣṭhapāṭanam — {bkru bshal dang tshon dang lhung bzed kyi las dang shing gshags pa la sogs pa byed pa'i tshe mi bgo'o//} na dhāvanaraṅganapātrakarmakāṣṭhapāṭanādikarma kurvatām vi.sū.73kha/90; dra. {shing gshegs pa/} shing gshegs pa|dārupāṭaḥ — {shing gshegs pa'i khye'u dag gis 'dzin pa ltar dran pa'i stobs bskyed pas 'jug pa nyid kyi phyir zhes bya ba'i tha tshig go zhes zer ro//} smṛtibalādhānavṛttitvāditi yo'rthaḥ \n dārupāṭakīlasandhāraṇavat abhi.bhā.12ka/904; {shing gshegs pa khye'us 'dzin pa ltar zhes bya ba ni dper na shing 'cheg pa shing mkhan gyis shing gshegs pa khye'us 'dzin pa} dārupāṭakīlasandhāraṇavat \n yathā dārupāṭena tīkṣṇakīlena dārupāṭasya sandhāraṇam abhi.sphu.165ka/904; dra. {shing gshags pa/} shing sA la|śālaḥ, vṛkṣaviśeṣaḥ — {grong khyer ku shi na gyad kyi nyen kor shing sA la zung gi tshal na bzhugs so//} kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane a.śa.111ka/101; sālaḥ — {rgyal rigs shing sA la chen po lta bu} kṣatriyamahāsālakulam ma.vyu.3862 (63kha); sālavṛkṣaḥ ma.vyu.4223 (66kha); dra. {sA la/} shing sA la chen po|mahāsālaḥ — {rgyal rigs shing sA la chen po lta bu} kṣatriyamahāsālakulam ma.vyu.3862 (63kha); dra. {sA la chen po/} shing sA la zung gi tshal|nā. yamakaśālavanam, vanam — {sangs rgyas bcom ldan 'das} … {grong khyer ku shi na gyad kyi nyen kor shing sA la zung gi tshal na bzhugs so//} buddho bhagavān… kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane a.śa.111ka/101. shing ser|pītadāru, devadāru— {brgya byin rkang 'thung yongs bzang dang /} /{shing bzang dru ki li maM dang /} /{shing ser shun pa tsha can shing /} /{bdun po de ba dA ru yin//} śakrapādapaḥ pāribhadrakaḥ \n bhadradāru drukilimaṃ pītadāru ca dāru ca \n\n pūtikāṣṭhaṃ ca sapta syurdevadāruṇi a.ko.157kha/2.4.53; pītavarṇaṃ ca taddāru ca pītadāru a.vi.2.4.53. shing srin|kulīraḥ, jantuviśeṣaḥ — {sdig pa dang ni shing srin sems can rnams/} /{gang las byung ba de dag de nyams byed//} vṛścikakulīrasattvā yasyāḥ syuste vināśinastasyāḥ \n vi.pra.111ka/1, pṛ.8; ghuṇaḥ śa.ko.1234. shing lham|pā. pādukā, cihnaviśeṣaḥ — {sgrol ma la sogs pa'i rigs las skyes pa rnams kyi mtshan ma sum cu rtsa drug gsungs te} … {khro gnyer can ma'i shing lham dang} tārādikulotpannānāṃ ṣaṭtriṃśaccihnānyucyante… pādukā bhṛkuṭyāḥ vi.pra.169ka/3.157. shing a ti muka ta|atimuktakaḥ, vṛkṣaviśeṣaḥ śa.ko.1238. shing a pa marga|apāmārgaḥ, vṛkṣaviśeṣaḥ śa.ko.1238. shing a mra|āmraḥ, vṛkṣaviśeṣaḥ — {a mra'i 'bras bu ni rim gyis smin par 'gyur gyi} āmraphalāni kramaśaḥ pacyante la.a.76kha/24. shing a mra'i 'bras bu|āmraphalam — {'di lta ste blo gros chen po shing a mra'i 'bras bu ni rim gyis smin par 'gyur gyi cig car ma yin no//} tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat la.a.76kha/24. shing u dum ba ra|= {u dum ba ra} udumbaraḥ, vṛkṣaviśeṣaḥ — {kye bcom ldan 'das ni da ste zhag bdun na} … {a pad dza ra'i nags su shing u dum bA ra'i drung du gshegs so//} avatariṣyati bhavanto bhagavānitaḥ saptame divase…āpajjure dāve udumbaramūle a.śa.234ka/215. shing u dum bA ra|= {shing u dum ba ra/} shing e raN Da|eraṇḍaḥ, vṛkṣaviśeṣaḥ śa.ko.1238. shing e la ba lu ka|elabālukam śa.ko.1238. shing e la'i lo ma can|nā. elapatraḥ, nāgarājaḥ — {klu'i rgyal po shing e la'i lo ma can} elapatraśca nāgarājaḥ kā.vyū.200kha/258. shid|pretakṛtyam — {de yun ring zhig na pha ma gnyis dus byas pa'i mya ngan gyis gdungs pa las/} {pha ma gnyis kyi shid byas zin te} sa kālakramānmātāpitroḥ kālakriyayā saṃvignahṛdayaḥ kṛtvā tayoḥ pretakṛtyāni jā.mā.98kha/114; śrāddham — {shid zan} śrāddhodanam śa.ko.1238. shid byed|maṅgalyā, aguruviśeṣaḥ mi.ko.55ka \n shid zan|śrāddhodanam śa.ko.1238. shin tu|• avya. 1. ati — {shin tu brtse ba med pa} atinirdayaḥ sū.a.143kha/21; {yon tan med na sgra sogs kyang /} /{yod nyid shin tu rgyang ring 'gyur//} guṇābhāve ca śabdāderastitvamatidūrataḥ \n bo.a.35kha/9.130; atīva — {de'i tshe} … {skye bo mang po la mi nad byung ste/} {des skye bo phal po che de dag la shin tu gnod par gyur to//} tena samayena mahājanamarako babhūva, ītiśca; yena ca mahājanakāyo'tīva santapyate a.śa.43ka/37; {ltung na rkang pa shin tu zhu'o//} patite atīva pādaḥ pravilīyate śi.sa.45kha/43; bhṛśam — {nyes par byas pa yal bor ba/} /{de tshe chos min shin tu 'phel//} duṣkṛtānāmupekṣāyāmadharmo vardhate bhṛśam \n\n su.pra.38ka/71; {'di'i nang na dngos po rnams shin tu snang bas nam mkha'o//} bhṛśamasyāntaḥ kāśante bhāvā ityākāśam abhi.sphu.12ka/19; nitarām — {shin tu gsal grub pa yi phyir/} /{yi ge gzhan ni sbyor ba yin//} nitarāṃ vyaktisiddhyarthaṃ varṇānanyān prayuñjate \n\n ta.sa.99ka/878; sutarām — {ji lta ji ltar smra ba po/} /{gang phyir chags sdang la sogs ldan/} /{de lta de ltar rang 'don pa/} /{shin tu srung byed ma yin nam//} rāgadveṣādiyuktā hi pravaktāro yathā yathā \n tathā tathā hi rakṣanti svādhyāyaṃ sutarāṃ nanu \n\n ta.sa.113ka/978; {thur 'gro 'khrugs pas rnam nyams pa/} /{khyod ni shin tu 'og tu 'gro//} nimnage kṣobhavibhraṣṭā yātā'si sutarāmadhaḥ \n\n a.ka.113kha/64.300; atitarām — {de la brten nas 'jug pa'i sems kyi rgyud ni rten shin tu brtan pa yin no//} tadāśrayavartinī cittasantatiratitarāṃ sthirāśrayā ta.pa.310ka/1082; suṣṭhu — {legs par dgag dbye mdzad do//} {shin tu dgag dbye mdzad do//} sādhu pravāritaṃ suṣṭhu pravāritam vi.sū.64kha/81; {de ni mi g}.{yo ba'i phyir shin tu bskyed par bya bar 'os so//} taddhyakopyatvāt suṣṭhūtpādayitumarhati abhi.sphu.221ka/1000; vai — {sangs rgyas rnams la bgyi ba bgyis/} /{da ltar na yang shin tu bgyid//} kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai \n la.a.57kha/3; atyantam — {shin tu ma brtags spyod pa ni/} /{'phags pa rnams la yod ma yin//} atyantamasadāryāṇāmanālocitaceṣṭitam \n kā.ā.330ka/2.247; atyantataḥ — {chos thams cad thog ma nas mya ngan las 'das par shes nas shin tu mya ngan las mi 'da' ste} ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti la.a.81ka/28; atyantatayā — {bcom ldan 'das rmi lam na mthong ba'i dgra de nyid kyang shin tu ma mchis} atyantatayā hi bhagavan svapne śatrurna saṃvidyate śi.sa.141ka/135; atyartham — {dang po nyid du gdul bya'i yid shin tu 'phrog par byed pa'i phyir cho 'phrul dag yin pa} vineyamanasāmādito'tyarthaṃ haraṇāt prātihāryāṇi abhi.bhā.62kha/1114; {de shin tu rigs bzhi po rnam par dag par 'dod} so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati vi.va.124kha/1.13; parā — {nor bu rin po che de'i yon tan de dag gis za ma tog de la shin tu snying du sdug pa skye'o//} tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate a.sā.87kha/50; param — {gtum po la bzhin de la ni/} /{reg la shin tu phyir phyogs gyur//} śvapākasyeva saṃsparśe vimukhī sā'bhavatparam \n\n a.ka.194ka/82.24; gāḍham — {'phags pa mig dang 'dra ba ni/} /{de yis shin tu yid kyang 'byung //} akṣisadṛśastu vidvāṃstenaivodvejyate gāḍham abhi.bhā.3kha/877; pragāḍham — {bde 'gror skyes pa 'di shin tu brnyas par 'gyur ba gang yin pa} yadayaṃ sugatāvapyupapannaḥ pragāḍhaṃ paribhavamudvahati abhi.sphu.132kha/839; \n\n• samastapade — {rgyu la shin tu spyad pa} pragāḍhahetucaritaḥ bo.bhū.144ka/185; {mdza' las shin tu gcugs pa} snehādatiśayotsukaḥ a.ka.144ka/14.63; {de la dpyid sa gang yin pa de ni shin tu bsil ba'o//} tatra yo graiṣmikaḥ sa ekāntaśītalaḥ la.vi.94kha/135 2. su ( {shin tu yun ring mo} suciram) — {gal te yang yun ring mo dang shin tu yun ring mor sbyangs shing} sacetpunaściraṃ suciraṃ sandhāvya a.sā.343ka/193; \n\n• vi. paramaḥ, o mā — {bud med shin tu dbul} strī paramadaridrā a.śa.150ka/140; {de ni bdag la shin du tho btsams par 'gyur gyis} sā me paramā viheṭhā bhavet la.vi.189kha/289; adhimātraḥ — {shin tu yid gzhungs pa dang lobs skyen pa dang} adhimātramedhasaḥ āśūdgrahaṇasamarthasya bo.bhū.93kha/119; tīvraḥ, o vrā — {rigs kyi bu khyod kyis dge ba'i bshes gnyen la shin tu gus pa bskyed par bya'o//} kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravamutpādayitavyam a.sā.432ka/243; {byang chub sems dpa'i bslab pa dag la shin tu gus pa nyid} bodhisattvaśikṣāsu tīvrā gurutā sū.vyā.196kha/98; nitāntaḥ — {shin tu gdung ba'i gnas ni nyer bstan} nitāntasantāpapadopadeṣṭā a.ka.298kha/108.65; pratyagraḥ — {mi sha shin tu dron mo dang /} /{mi yi khrag ni dron mo dag/} /{brtul zhugs ma nyams pad ma'i spyan/} /{gnod sbyin rnams kyi bza' btung lags//} pratyagroṣmāṇi māṃsāni narāṇāṃ rudhirāṇi ca \n ityannapānaṃ padmākṣa yakṣāṇāmakṣatavrata \n\n jā.mā.39kha/46; mahān — {mig dang rna ba'i rten gcig dang /} /{sna'i bu ga gcig tu gyur na shin tu mi mdzes par 'gyur ro//} ekacakṣuḥśrotrādhiṣṭhānaikanāsikābilasambhavāt mahad vairūpyaṃ syāt abhi.bhā.35ka/55; balavān mi.ko.68kha; \n\n• pra. tarap — {nyes pa shin tu lci ba} gurutarāpattiḥ śi.sa.72ka/70; tamap — {bdud kyi bu gang dag shin tu brtson 'grus dang ldan pa/} {shin tu stobs dang ldan pa/} {shin tu gzi brjid dang ldan pa} ye ca te māraputrā vīryavattamāśca balavattamāśca tejavattamāśca la.vi.148ka/219. shin tu kun nas 'joms|vi. susamavahataḥ — {de'i 'dod pa'i 'dod chags kyis kun nas dkris pa de'i mthus yang dag par shin tu kun nas 'joms shing phra rgyas dang bcas par spong bar byed do//} tasya tatkāmarāgaparyavasthānaṃ sthāmaśaḥ samyaktvasusamavahataṃ sānuśayaṃ prahīyate abhi.bhā.227ka/761. shin tu dka'|= {shun tu dka' ba/} shin tu dka' ba|• vi. suduṣkaraḥ — {shin tu dka' ba'i las ni ngo bo sna tshogs pa/} /{bskal pa mang pos tshar phyin mngon brtson bdag nyid can//} suduṣkaraiḥ karmabhirudyatātmanāṃ vicitrarūpairbahukalpanirgataiḥ \n sū.a.195kha/96; \n\n• saṃ. durghaṭatvam — {de ldog pa rtogs pa shin tu dka' ba'i phyir ro//} vyatirekagatestatra durghaṭatvāt vā.ṭī.63kha/17; atigauravam — {de la so sor brjod pa dag shin tu dka' bar 'gyur la} tasya pṛthak pṛthak codane'tigauravaṃ syāt pra.vṛ.298kha/44. shin tu dka' bar gnas|vi. atyantaduḥsthitaḥ — {gang gi ltar na 'di gnyis bden/} /{de nyid shin tu dka' bar gnas//} yasya tvetad dvayaṃ satyaṃ sa evātyantaduḥsthitaḥ \n bo.a.35ka/9.112. shin tu dkar|= {shun tu dkar ba/} shin tu dkar ba|vi. suśuklaḥ — {tshems shin tu dkar ba} suśukladantaḥ ma.vyu.244 (7kha). shin tu dkon|vi. durlabhaḥ, o bhā — {mir gyur te khom pa phun sum tshogs shing rnam par dag pa yang shin tu dkon} durlabho mānuṣyapratilābhaḥ \n durlabhā kṣaṇasampadviśuddhiḥ ga.vyū.381ka/90; atidurlabhaḥ lo.ko.2351; sudurlabhaḥ lo.ko.2351. shin tu bkod pa|nā. suvyūhā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang /} {lha'i bu mo shin tu bkod pa zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā \n suvyūhā nāmāpsarasā kā.vyū.201ka/259. shin tu bkod pa'i blo gros|nā. suvyūhamatī, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang} … {lha'i bu mo shin tu bkod pa'i blo gros zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā…suvyūhamukhā (matī bho.pā.) nāmāpsarasā kā.vyū.201kha/259. shin tu bkra|= {shin tu bkra ba/} shin tu bkra ba|• nā. sucittiḥ, dānavendraḥ — {de bzhin du lha ma yin gyi dbang po rab tu tshim byed dang stobs ldan dang thag bzangs ris dang shin tu bkra dang bde bkra dang rig byed bkra dang sgra gcan dang lag pa dang de dag la sogs pa} evaṃ dānavendrāḥ— prahlādabalirāhuvemacittisucittikṣemacittideva (veda bho.pā.)cittirāhubāhupramukhāḥ ma.mū.104ka/13; \n \n\n• vi. sucitraḥ — {lus shin tu bkra ba} sucitrāṅgaḥ ma.vyu.3398 (58ka). shin tu lkog tu gyur pa|vi. atyantaparokṣaḥ — {snga na med pa'i mtho ris dang lha la sogs pa shin tu lkog tu gyur pa'i don la} atyantaparokṣe'rthe svargadevatāpūrvādau ta. pa.210kha/892; {de ni dbang po las 'das pa nyid kyis shin tu lkog tu gyur pa yin pa'i phyir ro//} tasyātīndriyatvenātyantaparokṣatvāt ta.pa.130kha/712. shin tu skal ba dang ldan pa|vi. bhavyarūpaḥ — {de shin tu skal ba dang ldan par thugs su chud nas} taṃ bhavyarūpaṃ viditvā a.śa.136ka/125. shin tu skem par byed|kri. pariśoṣayati lo.ko.2351. shin tu skye 'gro|pā. atijagatī, chandobhedaḥ mi.ko.93ka \n shin tu skyo|= {shin tu skyo ba/} shin tu skyo ba|vi. nirviṇṇaḥ — {rgyal po'i rjes 'brang nyon mongs pa/} /{skyo ba'i yid dang ldan pa yis} ( {shin tu skyo ba'i yid can gyis} pā.bhe.) / /{skabs su ma bab nyid du 'dir/} /{ri dwags spyod tshul 'di dag bsngags//} seyamaprastutaivātra mṛgavṛttiḥ praśasyate \n rājānuvartanakleśanirviṇṇena manasvinā \n\n kā.ā.333kha/2.339. shin tu skrag|= {shun tu skrag pa/} shin tu skrag pa|• vi. santrastaḥ — {de dag shes nas chos bzang yang /} … /{shin tu skrag nas skyabs su song //} tadvijñāya sudharmā'pi santrastā śaraṇaṃ yayau \n a.ka.126kha/66.14; \n\n• saṃ. santrāsaḥ — {shin tu skrag pa'i spun zla bzhin/} /{'jigs su rung ba'i skyes bu ni/} /{dus ltar skrag cing mig dmar ba/} /{sgo der gnas pa mthong bar gyur//} ghoraṃ dvāri sthitaṃ tatra santrāsasyeva sodaram \n dadarśa puruṣaṃ kālakarālaṃ raktalocanam \n\n a.ka.165kha/19.20. shin tu skrang|pā. (jyo.) atigaṇḍaḥ, yogaviśeṣaḥ — {sel ba dang} … {shin tu skrang dang} … {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ… atigaṇḍaḥ… brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. shin tu bskal ba|vi. suprasāritakaḥ — {khyogs dang brla zhes bya ba dang /} /{de bzhin shin tu bskal ba yis/} /{yang yang rdo rjes 'dod pa bya//} dolāṅgakurpareṇāpi suprasāritakaistathā \n\n muhurmuhuḥ kāmayed vajrī he.ta.29kha/98. shin tu bskyod pa|bhū.kā.kṛ. samīritam — {'od gzer chen po'i rlung gis shin tu bskyod pa} mahāraśmimārutasamīritam da.bhū.269ka/61. shin tu khyab pa|vi. suparisphuṭaḥ — {sangs rgyas kyi zhing de dag thams cad 'od zer de'i 'od kyis shin tu khyab par snang bar 'gyur te} tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma sa.pu.9ka/13. shin tu khro|vi. caṇḍaḥ śa.ko.1239; dra. {shin tu khros ldan/} shin tu khros ldan|vi. sukrodhanaḥ — {'dir ni sgo sgor de bzhin du/} /{sgo pa shin tu khros ldan bri//} dvāre dvāre tathaiveha likhed dvāriṃ sukrodhanam \n sa.du.120kha/208. shin tu mkhas|= {shin tu mkhas pa/} shin tu mkhas pa|vi. sunipuṇaḥ — {de ltar gyur pa ni slob ma chen po ste/} {bla ma shin tu mkhas pa de nyid rig pa rnams kyis shes rab ye shes kyi dbang la sogs pa'i rgyur bsdu bar bya'o//} itthaṃbhūto mahāśiṣyaḥ sunipuṇaguruṇā tattvavidā prajñājñānasekādihetoḥ saṃgrāhyaḥ vi.pra.93ka/3.4; sumedhāḥ — {su dag la zhe na/} {shin tu mkhas pa rnams la zhes bya ba ste/} {dam pa rnams la zhes bya ba'i don to//} keṣām? sumedhasām \n matimatāmityarthaḥ abhi.sphu.392kha/1234. shin tu mkhregs pa|vi. susaṃvṛtaḥ — {dper na brag chen po ma grums pa ser ka med pa khong stong ma yin pa gcig tu bsdus pa shin tu mkhregs pa zhes gsungs so//} tadyathā mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṃvṛta iti abhi.sa.bhā.67kha/93; suniṣpīḍitaḥ — {za 'gram shin tu 'khregs pa dang bzhin gyi dkyil 'khor shin tu rgyas pa dang} suniṣpīḍitahanuḥ suparipūrṇamukhamaṇḍalaḥ ga.vyū.233ka/310. shin tu 'khyog pa|vi. ativakraḥ — {sra zhing shin tu 'khyog pa dang /} /{stong zhing mu cor sgrog pa yi/} /{dung nyid la bzhin mi bsrun la/} /{dpal 'byor yon du sten par byed//} kaṭhineṣvativakreṣu śūnyeṣu mukhareṣu ca \n śaṅkheṣviva khaleṣveva lakṣmīrdākṣiṇyamāśritā \n\n a.ka.79kha/8.4. shin tu 'khrugs pa|• saṃ. saṃkṣobhaḥ— {la la ni rlung gi dkyil 'khor shin tu 'khrugs pa'i sgra skad kyis chos ston pa mthong ngo //} keṣāṃcidvātamaṇḍalīsaṃkṣobhanirghoṣarutena deśayamānānapaśyat ga.vyū.105kha/194; \n\n• vi. ativyavahitaḥ — {sbyor ba shin tu 'khrugs pa yis/} /{rmongs byed rim pa bral ba ste/} /{gang la don rtogs dka' ba yi/} /{tshig phreng de ni rab bcom yin//} vyutkrāntātivyavahitaprayogānmohakāriṇī \n sā syāt pramuṣitā yasyāṃ durbodhārthā padāvalī \n\n kā.ā.338ka/3.99. shin tu gang ba|vi. supūrṇaḥ — {lag pa g}.{yon la shin tu gang ba'i dri med ri bong 'dzin pa} vāme haste supūrṇo vimalaśaśadharaḥ vi.pra.174ka/3.172; atyavakīrṇaḥ — {rdzing bu me tog gis shin tu gang ba yang 'byung bar 'gyur} atipuṣpāvakīrṇāḥ puṣkariṇyaḥ prādurbhavanti kā.vyū.208ka/266. shin tu goms pa|dra.— {brtse ba med pa ches shin tu goms pa las rgyu med pa kho nar gzhan gyi sdug phongs la mngon par dga'} atitarāmabhyastanairghṛṇyā akāraṇameva paravyasanābhirāmāḥ ta.pa.297ka /1056; {de'i phyir phul du byung shes pa/} /{shin tu goms par gyur pas kyang /} /{cung zad kho na lhag pa ru/} /{shes nus dbang 'das shes pa min//} tasmādatiśayajñānairatidūragatairapi \n kiñcidevādhikaṃ jñātuṃ śakyate na tvatīndriyam \n\n ta.sa.115kha/1000. shin tu gya nom pa|vi. supraṇītam lo.ko.2351. shin tu gyur|= {shin tu gyur pa/} shin tu gyur pa|• vi. parāvṛttaḥ — {'jig rten de ltar rnam bsgoms nas/} /{nam zhig shin tu gyur pa na//} vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet \n la.a.160kha/110; {gnas shin tu gyur pa dang rang gi sems snang ba tsam du khong du chud pa rab tu rtogs ma thag tu} samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame la.a.58kha/5; \n \n\n• saṃ. parāvṛttiḥ — {blo gros chen po rang gi sems snang ba phyi rol gyi don yongs su shes pas thog ma med pa'i dus kyi spros pa/} {gnas ngan len gyi rnam par rtog pa'i bag chags kyi rgyu rnam par log cing rang gi gnas shin tu gyur pa ni thar pa yin te} anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttirmahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttiḥ…mokṣaḥ la.a.148kha/95. shin tu grags|= {shin tu grags pa/} shin tu grags pa|vi. atipratītaḥ — {shes bya nyid la sogs pa'i gtan tshigs ni mthun pa'i phyogs dang mi mthun pa'i phyogs thun mong ba nyid du shin tu grags pa yin zhing gnod byed du 'gyur ba} yasya hi jñeyatvādayaḥ (hetavaḥ bho.pā.) sapakṣavipakṣasādhāraṇatvenā (tvenāti bho.pā.)pratītā api santo bādhakā bhavanti ta.pa.264ka/997. shin tu grims pa|vi. susaṃhatanaḥ — {sku zhum med dang rgyas pa dang /} /{shin tu grims pa'i sku nyid dang //} adīnotsadagātratve susaṃhatanagātratā \n\n abhi.a.12kha/8.24; susaṃhitaḥ lo.ko.2351. shin tu grub|kri. sutarāṃ siddhyati — {rig byed la yang tshad ma nyid/} /{ma ltos nyid phyir gang brjod pa/} /{yid ches ma smras pa la yang /} /{de ni rang las shin tu grub//} ato yadanapekṣatvād vede prāmāṇyamucyate \n tadāptena (abho.pā.)praṇīte'pi sutarāṃ siddhyati svataḥ \n\n ta.sa.105kha/926. shin tu dga'|= {shin tu dga' ba/} shin tu dga' ba|• saṃ. 1. atyarthaṃ prasādaḥ — {des} … {shin tu dga' ba thob par gyur to//} sā…atyarthaṃ prasādaṃ labdhavatī a.śa.5kha/4; {khang bzangs de la shin tu dga' ba skyes so//} tasminprāsāde'tyarthaṃ prasādamutpādayati a.śa.36kha/32; pratisammodanam— {shin tu dga' ba de dag kyang /} /{rnam pa kun du yongs su spang //} pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet \n\n śi.sa.32kha/31 2. = {'khrig pa} suratam — {de bzhin du brla la lta bas bdag ni shin tu dga' la gdul bar dka' zhes brjod do//} tathā ūrudṛṣṭyā surate durjayā'hamiti kathayati vi.pra.180ka/3.196; {byed pa dang bcas shin tu dga' bas sring mo'i bu mo nyid du 'gyur ro//} sakaraṇasurate sati bhāgineyā bhavati vi.pra.161ka/3.125; \n\n• vi. saṃhṛṣṭataraḥ — {shin tu dga' zhing sems can dmyal ba pa rnams kyi mgo brtol nas khrag 'thung ngo //} saṃhṛṣṭatarāśca nārakeyāṇāṃ kapālaṃ bhittvā rudhiraṃ pibanti śi.sa.45ka/43; priyataraḥ — {bdag nyid che rnams mthong ba ni/} /{sbyin pa bas kyang shin tu dga'/} /{bsod nams bas kyang 'bras bu che/} /{spyod bzang bas kyang bsngags par 'os//} dānādapi priyataraṃ puṇyādapi mahāphalam \n sadācārādapi ślāghyaṃ mahatāṃ kila darśanam \n\n a.ka.100kha/10.13; \n\n• nā. supriyaḥ, sārthavāhaputraḥ — {ded dpon dga' ba'i sde/} /{zhes pa/} {de sras shin tu dga' zhes pa//} priyasenābhidhānaḥ …sārthavāhaḥ…tasya…supriyo nāma…sutaḥ a.ka.56kha/6.36. shin tu dga' bar gyur|vi. audbilyaprāptaḥ — {'khor dang bcas pa de dag thams cad bcom ldan 'das la lta zhing 'khod de/} {ngo mtshar du gyur/} {rmad du gyur/} {shin tu dga' bar gyur to//} te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ sa.pu.4ka/3; atyarthamabhiprasannaḥ — {de tshe dang ldan pa maud gal gyi bu chen pos dad par byas te/} {bstan pa la btsud nas bcom ldan 'das la shin tu dga' bar gyur to//} sa āyuṣmatā mahāmaudgalyāyanenāvarjitaḥ śāsane cāvatārito bhagavatyatyarthamabhiprasannaḥ a.śa.59kha/51. shin tu dga' bar byed|= {shin tu dga' bar byed pa/} shin tu dga' bar byed pa|• kri. sampraharṣayati — {sbyin pa'i bdag po de yang gzengs bstod pa dang shin tu dga' bar byed do//} taṃ ca dānapatiṃ samuttejayati sampraharṣayati śi.sa.84kha/83; \n\n• saṃ. santoṣaṇam— \n{de sems can gzhan dang gang zag gzhan la bsam pa ji lta ba bzhin du shin tu dga' bar byed pas kun rdzob kyi bden pa yang rab tu shes so//} sa parasattvānāṃ (parapudgalānāṃ) yathāśayasantoṣaṇātsaṃvṛtisatyaṃ prajānāti da.bhū.212kha/27; \n\n• vi. audbilyakārī ma.vyu.2939 (52kha). shin tu dga' bo|nā. sunandaḥ, śuddhāvāsakāyiko devaputraḥ — {de nas de'i nub mo mi nyal tsam na gnas gtsang ma'i ris kyi lha'i bu dbang phyug ces bya ba dang} … {dga' bo dang shin tu dga' bo dang} atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputraḥ…nandaśca sunandaśca la.vi.3kha/3. shin tu dges|vi. suprītaḥ — {de la gus pa tsam gyis ni/} /{rab bsten 'phrog byed shin tu dges//} bhaktimātrasamārādhyaḥ suprītaśca tato hariḥ \n\n kā.ā.331ka/2.274. shin tu mgu|= {shin tu mgu ba/} shin tu mgu ba|vi. parituṣṭaḥ — {de nas bram ze de shin tu mgu bas ci byin pa de dag gser gyi nas she dag tu gyur to//} tatastena brāhmaṇena parituṣṭena yaddattaṃ te sauvarṇayavāḥ saṃvṛttāḥ vi.va.158ka/1.46. shin tu mgyogs 'gro|vi. atiraṃhāḥ — {nam zhig nags su gzhu 'dzin des/} /{rngon gyi rtse dga'i dge mtshan la/} /{shin tu mgyogs 'gro rta yis ni/} /{gcig pur byas te ring du zhugs//} sa kadācidvanaṃ dhanvī mṛgayākelikautukī \n viveśa dūramekākī hṛto'śvenātiraṃhasā \n\n a.ka.142ka/68.11. shin tu mgyogs pa|vi. śīghrajavaḥ — {glang gi shing rta} … {glang dkar po thal kar shin tu mgyogs pa dag dang bcas nas} gorathakān… śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān sa.pu.30kha/53. shin tu 'gal ba|vi. suviruddhaḥ — {'di yi zas lha'i bdud rtsi la/} /{khyim gyi spungs ni 'di tsam pas/} /{shin tu 'gal lo zhes bsams te/} /{bdag gi snying la the tshom skyes//} divyaṃ cāsya sudhābhaktamayaṃ ca gṛhavistaraḥ \n suviruddhamiti jñātvā jāto (me) hṛdi saṃśayaḥ \n\n vi.va.164kha/1.53; atyantaviruddhaḥ lo.ko.2351; ativirodhī, o dhinī — {byas pa chud zos ma phrad gang /} /{thal bar 'gyur ba shin tu 'gal//} kṛtanāśākṛtaprāptirāsaktā'tivirodhinī \n\n ta.sa.19ka/208. shin tu 'gyur|= {shin tu 'gyur ba/} shin tu 'gyur ba|parāvṛttiḥ — {blo zhib cing rnam par shes pa shin tu 'gyur ba la mkhas pa/} {theg pa chen po la spyod pa rnams kyi dam tshig go//} abhisamayaḥ… sūkṣmamabhi(mati bho.pā.)vijñānaparāvṛttikuśalānāṃ… mahāyānacaritānām la.a.59ka/5. shin tu 'grib pa|atyantāpacayaḥ — {gang dag gnyen po nyer gnas na/} /{'grib pa'i chos dang gang ldan pa/} /{de dag shin tu 'grib pa srid/} /{gser gyi dri ma la sogs bzhin//} ye cāpacayadharmāṇaḥ pratipakṣasya sannidhau \n atyantāpacayasteṣāṃ kaladhautamalādivat \n\n sambhāvyate ta.sa.124kha/1078. shin tu 'grib pa can|vi. atyantāpacayaḥ — {de nyid lta ba'i gegs nyid phyir/} /{la lar shin tu 'grib pa can//} tattvadṛṣṭinibandhatvādatyantāpacayaḥ kvacit ta.sa.124kha/1079. shin tu rgya che|= {shin tu rgya chen po/} shin tu rgya che ba|= {shin tu rgya chen po/} shin tu rgya chen|= {shin tu rgya chen po/} shin tu rgya chen po|vi. vistīrṇataraḥ — {shin tu rgya che bden pa'i chos/} /{mdor bsdus pa dag nyan par mdzod//} vistīrṇataradharmasya saṃkṣepaḥ śrūyatām a.ka.152kha/69.18; suvipulaḥ — {bsod rnams yang dag bsdus pa shin tu rgya chen kun/} /{gzhan dang thun mong byas nas} sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvā'nyasādhāraṇam sū.a.254ka/173; {spong ba shin tu rgya che rnam pa kun gyis zhes bya ba ni sa'i rnam pa dag gis so//} suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ sū.vyā.154ka/39; suviśālaḥ lo.ko.2351; atyudāraḥ — {sems can shes rab rgya che zhing sangs rgyas kyi bstan pa'i tshul la legs par zhugs pa rnams la/} {shin tu rgya che zhing zab pa'i gnas rnam par 'grel ba gang yin pa'o//} yā pṛthuprajñānāṃ sattvānāṃ sukhapraviṣṭabuddhaśāsananayānāmatyudāragambhīrasthānavivaraṇatā bo.bhū.49kha/58; abhyudāraḥ — {sngon yul shin tu rgya chen po dag las yid byung ste/} {nges par bden pa rnams mthong bar gyur pa gang yin pa} ye pūrvamabhyudārebhyo'pi viṣayebhyaḥ saṃvijanto niyataṃ satyāni paśyanti abhi.sphu.224ka/1006; udārataraḥ — {de ni mnyan phyir gus pa shin tu rgya cher bsten//} tacchrotumādaramudārataraṃ bhajadhvam śi.sa.3ka/3. shin tu rgyang ring|vi. atidūram — {yon tan med na sgra sogs kyang /} /{yod nyid shin tu rgyang ring 'gyur//} guṇābhāve ca śabdāderastitvamatidūrataḥ \n bo.a.35kha/9.130. shin tu rgyan ma|nā. subhūṣaṇā, nāgakanyā — {klu'i bu mo brgya} ( {stong} ) {phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang} … {klu'i bu mo shin tu rgyan ma zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni; tadyathā—vibhūṣaṇadharā nāma nāgakanyā…subhūṣaṇā nāma nāgakanyā kā.vyū.201kha/259. shin tu rgyas|= {shin tu rgyas pa/} shin tu rgyas pa|• vi. 1. ativistaraḥ — {kho bo cag gis gzhung shin tu rgyas par bkod pas tshig re re nas brjod nas sun 'byin pa rtsom pa gang yin pa} yadidamasmākamatigranthavistarasandarbheṇa pratipadamuccārya dūṣaṇopakramaṇam ta.pa.225kha/166; vipulaḥ — {sdug bsngal shin tu rgyas la ma bsrabs pa ni 'dod pa'i khams na spyod pa'i dge ba'i rtsa ba ma bsags pa rnams kyi ste} vipuladuḥkhamasaṃlikhitaṃ kāmāvacaramanupacitakuśalamūlānām abhi.sa.bhā.38kha/54; suparipūrṇaḥ — {bzhin gyi dkyil 'khor shin tu rgyas pa} suparipūrṇamukhamaṇḍalaḥ ga.vyū.233ka/310; {dbu shin tu rgyas pa} suparipūrṇottamāṅgaḥ ma.vyu.341 (9ka); pratipuṣṭaḥ — {mu stegs byed kyi lta ba la so sor rnam par rtog pa'i bag chags shin tu rgyas pa rnams} tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānām la.a.115ka/61; sūpacitaḥ — {de'i thal gong rgyas shing lus shin tu rgyas pa} citāntarāṃsaḥ khalu punarabhavat sūpacitaśarīraḥ ga.vyū.233ka/310 2. saṅkusumitaḥ, o tā — {'od gzer tshad med pas shin tu rgyas pa'i lhun can} aparimitaraśmisaṅkusumitaśarīram da.bhū.262ka/55; {shing gi rigs rtsa ba med pa zhes bya ba yod de} … {shing rnams la yal ga dang lo ma dang 'dab ma dang me tog shin tu rgyas pa dra ba lta bur gyur pa yang snang ngo //} astyamūlā nāma vṛkṣajātiḥ…sarvaśākhāpatrapalāśasaṅkusumitā ca vṛkṣeṣu jālībhūtā ca saṃdṛśyate ga.vyū.322kha/405; praphullaḥ — {pad+mo shin tu rgyas pa rnams} padmāni praphullāni ga.vyū.159kha/243; praphullitaḥ— {de bzhin gshegs pa sku rin po che'i pad mo shin tu rgyas pa zhes bya ba} ratnapadmapraphullitagātro nāma tathāgataḥ ga.vyū.249kha/331; \n\n• nā. 1. puṣkaraḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang} … {shin tu rgyas dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca…puṣkareṇa ca…kāśyapena ca la.vi.4ka/4 2. vaipulyam, granthaḥ— {theg pa chen po'i mdo shin tu rgyas pa bsdus pa las tshigs su bcad pa gnyis po phan yon dang bcas pa blangs te/} {smras pa} vaipulyasaṃgrahāt mahāyānasūtrāntātsānuśaṃsaṃ gāthādvayamupādāyāha sū.vyā.185kha/81; dra. {shin tu rgyas pa'i mdo/} shin tu rgyas pa chen po|mahāvaipulyanicayaḥ — {rgya cher rol pa zhes bgyi ba'i chos kyi rnam grangs mdo sde shin tu rgyas pa chen po bsdus pa} lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayaḥ la.vi.3kha/3. shin tu rgyas pa chen po'i mdo|nā. mahāvaipulyasūtram, granthaḥ — {sangs rgyas phal po che zhes bya ba shin tu rgyas pa chen po'i mdo} buddhāvataṃsakanāmamahāvaipulyasūtram ka.ta.44; ka.ta.257. shin tu rgyas pa'i mdo|nā. vaipulyasūtram, granthaḥ — {rgyal ba kun gyis sngon chad gang gsungs pa/} /{shin tu rgyas mdo gleng gzhi chen po 'di//} vaipulyasūtraṃ hi mahānidānam \n yadbhāṣitaṃ sarvatathāgataiḥ prāk la.vi.5kha/5. shin tu rgyas pa'i sde|vaipulyam 1. pravacanabhedaḥ — {mdo'i sde dang dbyangs kyis bsnyad pa'i sde dang lung du bstan pa'i sde dang tshigs su bcad pa'i sde dang ched du brjod pa'i sde dang gleng gzhi'i sde dang rtogs pa brjod pa'i sde dang de lta bu byung ba'i sde dang skyes pa'i rabs kyi sde dang shin tu rgyas pa'i sde dang rmad du byung ba'i chos kyi sde dang gtan la dbab par bstan pa'i sde} sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśāḥ śrā.bhū.39kha/100 2. mahāyānaparyāyaḥ — {shin tu rgyas pa'i sde zhes bya ba dang rnam par 'thag pa dang mtshungs bral zhes bya ba ni theg pa chen po'i rnam grangs su gtogs pa ste} vaipulyaṃ vaidalyaṃ vaitulyamityete mahāyānasya paryāyāḥ abhi.sa.bhā.69ka/96. shin tu rgyas par 'gyur|kri. vaipulyatāṃ gamiṣyati lo.ko.2351. shin tu rgyas par byed|kri. prapuṣṇāti — {blo gros chen po yid kyi rnam par shes pa yul bye brag 'byed pa la mngon par chags shing 'byung bas bag chags kyis kun gzhi rnam par shes pa shin tu rgyas par byed do//} manovijñānaṃ punarmahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhirālayavijñānaṃ prapuṣṇāti la.a.106ka/52. shin tu rgyas par byed pa|= {shin tu rgyas par byed/} shin tu rgyug pa|atijavaḥ mi.ko.50ka \n shin tu sgra snyan|sughoṣakaḥ, vādyayantraviśeṣaḥ — {gar dang klu dang pi bang dang khar rnga dang shin tu sgra snyan dang pi bang rgyud gsum pa dang rdza rnga la sogs pa} nṛtyagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādi vi.va.218ka/1.95. shin tu sgrol ma|nā. sutārā, patradevī — {dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang} … {shin tu sgrol ma ste pad+ma nor 'dab rdo rje lag ma lhag pa'i lha can la'o zhes pa nub tu'o//} aindryāḥ pūrvapatrādau vajrābhā…sutārā kamalavasudale vajrahastā'dhidaive paścime vi.pra.41kha/4.31. shin tu brgyan pa|• kri. atyarthaṃ bhāsate — {lha mo bzhis bsdus pa'i ngo bo nyid kyi phyir shin tu brgyan pa zhes bya ste snang ba'o//} caturdevīsaṃgraharūpatvādvā atyarthaṃ bhāsata iti bhāḥ kha.ṭī.159kha/240; \n\n• bhū.kā.kṛ. samalaṃkṛtaḥ — {mi chen po'i mtshan sum cu rtsa gnyis kyis lus shin tu brgyan pa} dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtaśarīraḥ ga.vyū.119kha/207; vibhūṣitaḥ lo.ko.2351. shin tu bsgom pa|subhāvitatvam — {tshig rtsub po spong ba shin tu bsgom pa'i phyir skyes bu chen po'i mtshan tshangs pa'i dbyangs nyid 'grub bo//} pāruṣyavirateḥ subhāvitatvād brahmasvaratā mahāpuruṣalakṣaṇaṃ nirvartate abhi.bhā.44kha/98; dra. {shin tu bsgoms pa/} shin tu bsgoms|= {shin tu bsgoms pa/} shin tu bsgoms pa|• kri. vibhāvyate — {gang dang gang shin tu bsgoms pa de dag ni shes pa gcig la cig car gsal bar snang ba srid pa yin te/} {dper na bud med la sogs pa bzhin no//} ye ye vibhāvyante te sambhavatsakṛdekavijñānasphuṭapratibhāsanāḥ, yathā'ṅganādayaḥ ta.pa.311kha/1085; \n\n• bhū.kā.kṛ. subhāvitam — {dbang po drug po 'di dag shin tu dul ba dang shin tu bsgoms pa zhes bya ba'i bar dang} ṣaḍimānīndriyāṇi sudāntāni yāvatsubhāvitāni abhi.bhā.55kha/1082; \n\n• saṃ. prabhāvanā lo.ko.2351. shin tu bsgrubs|= {shin tu bsgrubs pa/} shin tu bsgrubs pa|bhū.kā.kṛ. svabhinirhṛtaḥ — {bdag gi dge ba'i rtsa ba 'di dag kyang mthar thug pa med par gyur cig ces de ltar smon lam shin tu bsgrubs shing} aniṣṭhānīmāni me kuśalamūlāni bhavantviti \n sa evaṃ svabhinirhṛtapraṇidhānaḥ da.bhū.180ka/11; susamārjitaḥ— {sngon bla ma la rim gror byas pas shin tu bsgrubs pa'i kha dog dang} pūrvagurugauravasusamārjitavarṇā ga.vyū.186ka/270; suparipiṇḍitaḥ — {bsam gtan dang rnam par thar pa dang ting nge 'dzin dang snyoms par 'jug pas shin tu bsgrubs} dhyāna(vimokṣa)samādhisamāpattisuparipiṇḍitaśca da.bhū.278kha/67. shin tu bsgrengs pa|bhū.kā.kṛ. samucchritaḥ — {nga rgyal gyi rgyal mtshan shin tu bsgrengs pa'i yongs su rtog pa dang} mānadhvajasamucchritaiḥ saṅkalpaiḥ da.bhū.180kha/11. shin tu nges|= {shin tu nges pa/} shin tu nges pa|vi. suniścitaḥ — {shin tu nges dang rab dang dang /} /{brtan dang gus dang zhe sar bcas//} suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam \n 12ka/5.55; suviniścitaḥ— {shin tu nges par chos ston pa dang the tshom med par chos ston pa dang yongs su dag par chos ston par gyur to//} suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt sa.pu.76ka/128; suniyataḥ, o tā — {grangs ni shin tu nges pa 'di dag rgyud kyi rgyal po dus kyi 'khor lor rab tu grags pa yin no//} eṣā saṃkhyā prasiddhā bhavati suniyatā kālacakre tantrarāje vi.pra.187ka/1.66; ekāntikaḥ — {sangs rgyas kyi ye shes mngon du bya ba la shin tu nges pa yin} ekāntikaśca bhavati buddhajñānābhimukhatāyām da.bhū.224ka/34. shin tu nges par chos ston pa|vi. suviniścitadharmadeśakaḥ — {shin tu nges par chos ston pa dang the tshom med par chos ston pa dang yongs su dag par chos ston par gyur to//} suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt \n sa.pu.76ka/128. shin tu nges par rtogs|= {shin tu nges par rtogs pa/} shin tu nges par rtogs pa|dra.— {zil gyis mi non par lus nye bar bsgrub pa mdzad} … {blo gros shin tu nges par rtogs pas mkhas pa nye bar bsgrub pa mdzad do//} anabhibhūtātmabhāvatāṃ copasaṃharanti sma…suviniścitamatikauśalyatāṃ ca da.bhū.169ka/2. shin tu nges par rtogs pa'i ye shes|suviniścitajñānatā — {shin tu nges par rtogs pa'i ye shes kyis blo gros dang ldan pa yin} matimāṃśca bhavati suviniścitajñānatayā da.bhū.214ka/28. shin tu ngo tsha ba bzhin|vi. apatrapamāṇarūpaḥ — {de nas shin tu ngo tsha ba bzhin du sgo khang du 'dug nas a ga rus bdugs so//} tato'patrapamāṇarūpo dvārakoṣṭhake sthitvā'garuṃ dhūpitavān a.śa.13kha/12. shin tu ngoms pa|atitṛptiḥ — {shin tu ngoms pa bskyed ma yin/} /{de phyir 'di ni 'phel bar bya//} na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ \n\n śi.sa.151ka/146. shin tu mngon par bsgrub pa|vi. svabhinirhṛtaḥ — {byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o//} … {smon lam shin tu mngon par bsgrub pas mya ngan las 'das pa'i sa zhes bya'o//} bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt… nirrvāṇabhūmirityucyate svabhinirhṛtapraṇidhānatvāt da.bhū.246kha/47; dra. {shin tu mngon par bsgrubs pa/} shin tu mngon par bsgrubs pa|bhū.kā.kṛ. svabhinirhṛtaḥ — {lus kyi las kha na ma tho ba shin tu med pa yang dag par rgyu zhing 'byung ba yin} … {smon lam gyis shin tu mngon par bsgrubs pa} atyantānavadyaḥ kāyakarmasamudācāraḥ pravartate… praṇidhānasvabhinirhṛtaḥ da.bhū.245kha/46. shin tu sngon mo|nā. atinīlā, krodhadevī — {shin tu sngon mo dang} … {tsun dA dang khro gnyer can ma dang rdo rje lcags sgrog ma dang drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā…cundā bhṛkuṭī vajraśṛṅkhalā raudrākṣīti daśakrodhadevyaḥ vi.pra.157ka/3.118; {haHni shin tu sngon mo'o//} haḥ atinīlā vi.pra.53ka/4.79. shin tu bsngags pa|atimātrā praśaṃsā — {sangs rgyas las ni shin tu bsngags pa thob/} /{skye dgu rnams la tshig gzung 'os par 'gyur//} buddhātpraśaṃsāṃ labhate'timātrāmādeyavākyo bhavati prajānām \n\n sū.a.148ka/29. shin tu gces par 'dzin|bahumānapūrvam lo.ko.2352. shin tu gcod|= {shin tu gcod pa/} shin tu gcod pa|samucchedaḥ — {dus min dus ni 'dod pas mchog tu dga' ba shin tu gcod la mkhas//} akāle kālecchā priyatarasamucchedacaturā a.ka.35kha/54.14. shin tu bcad|= {shin tu bcad pa/} shin tu bcad pa|bhū.kā.kṛ. pracchinnaḥ — {mdud pa rnams shin tu bcad pa} pracchinno granthaiḥ ma.vyu.400 (10ka). shin tu bcar ba|= {shin tu nye ba} atisannidhiḥ mi.ko.17kha \n shin tu bcom pa|• bhū.kā.kṛ. abhighātitaḥ — {kye ma sems can 'di dag ni} … {phung po'i gshed ma dang chom pos shin tu bcom pa} bateme sattvāḥ… skandhavadhakataskarābhighātitāḥ da.bhū.192ka/18; \n \n\n• saṃ. atyantasamudghātaḥ — {bag la nyal dgra dang mtshungs pa byi ba'i dug ltar khong nas ldang ba'i chos can shin tu bcom na dgra bcom pa bsad pa yin no//} tatra anuśayānāmariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇāmatyantasamudghātādarhadvadho bhavati la.a.110ka/57. shin tu bcos|vi. suraktaḥ — {shin tu bcos shing bcag byas nas/} /{steng nas kha dog sbyar bar bya} suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet \n la.a.188ka/159. shin tu lci ba|vi. garīyān mi.ko.84ka; gariṣṭhaḥ mi.ko.84ka \n shin tu chags pa|bhū.kā.kṛ. vyavasitaḥ — {ro la sred pa la shin tu chags pa kha cig ni 'di bsod pa'i kha zas yin par 'dzin te} rasatṛṣṇāvyavasitānāmidaṃ praṇītaṃ bhojanaṃ pratibhāṣyate la.a.155ka/102. shin tu chad pa|vi. atyantasamucchinnaḥ lo.ko.2352. shin tu chung|= {shin tu chung ba/} shin tu chung ngu|= {shin tu chung ba/} shin tu chung ba|• vi. atyalpaḥ — {wa Ta'i sa bon shin tu chung //} vaṭasya bījamatyalpam pra.a.36kha/42; svalpaḥ — {skra ni shin tu chung ba} svalpakeśā vi.pra.165kha/3.141; {ltung ba sbom po rnams ni du ma ste de rnams la chad pa shin tu chung bar 'gyur ro//} sthūlāpattayo'nekāstāsāṃ svalpadaṇḍo bhavati vi.pra.154kha/3.103; {bar mtshams chung ba ni bar chod shin tu chung ba nyid do//} alpāntaratvaṃ svalpavicchedatvam ta.pa.206kha/882; svalpakaḥ — {der ni dbul mos mar me ni/} /{shin tu chung ba dag cig phul//} dīpamekaṃ dadau tatra svalpakaṃ durgatāṅganā \n a.ka.158kha/17.20; tanutaraḥ — {skyon shin tu chung ba} doṣaṃ… tanutaram a.ka.131ka/66.73; atikṛśaḥ — {dam pa'i 'bru yi khur ni dbul ba rnams kyi sbyin pa shin tu chung bas 'thob//} dānasyātikṛśasya satphalabharamāpnotyalaṃ durgataḥ a.ka.324ka/41.1; susūkṣmaḥ — {de ltar gyur pa ma skyes dgras/} /{shes nas dogs pas 'khrugs gyur te/} /{pha yi btson khang dag gi ni/} /{bug pa shin tu chung ba'ang bkag//} ajātaśatrustadvṛttaṃ jñātvā śaṅkākulaḥ pituḥ \n nyavārayadbandhagṛhe susūkṣmavivarāṇyapi \n\n a.ka.337kha/44.14; parīttaḥ lo.ko.2352; parīttakaḥ lo.ko.2352; \n\n• saṃ. parīttatā— {de sa'i khams shin tu chung ba yang rab tu shes so//} sa pṛthivīdhātuparīttatāṃ ca prajānāti da.bhū.242kha/44; atimandatvam — {lam ma 'dris pas mngon sum du mi 'gyur ba'i phyir dang phra rgyas rnams shin tu chung ba ma yin pa'i phyir ro//} mārgasyājitatvādasammukhībhāvataḥ, anuśayānāṃ ca nātimandatvāt abhi.bhā.24kha/959. shin tu che|= {shin tu che ba/} shin tu che ba|• vi. adhimātrataraḥ — {spel mar bsgom pa de ni chung ngu dang 'bring dang chen po dang shin tu che ba dang shin tu ches che ba'i bye brag gis rnam pa lnga yin te} sā hi vyavakīrṇabhāvanā pañcaprakārā; mṛdumadhyādhimātrataratamabhedāt abhi.bhā.25kha/961; adhimātrādhimātraḥ — {'dir byams pa btang ba ni rnam pa bzhi ste/} {chung ngu dang 'bring po dang chen po dang shin tu chen po'i dbye bas so//} iha maitrītyāgaścatuḥprakāraḥ, mṛdumadhyādhimātrādhimātrādhimātrabhedena vi.pra.154ka/3.102; bahutaraḥ — {gang zhig phyi ma mi bzad bskal pa 'di la ni/} /{mchod rten phyag 'tshal de yi bsod nams shin tu che//} yaśceha kalpe caramake ghorakāle vandeya stūpaṃ bahutara tasya puṇyam \n\n śi.sa.163ka/156; bahulataraḥ — {shin tu che ba'i rmongs pas blo bcom re ba'i 'ching ba brtan po yis/} /{yul gyi bde ba'i tshogs la sems byed} bahulataramohāhatadhiyāṃ sthirairāśābandhairviṣayasukhajālaṃ kalayatām \n a.ka.21ka/52.15; atyantasamuddhataḥ — {de nyid kyi phyir nyon mongs pa'i tshogs shin tu che ba yin yang 'di'i ni bdag med pa mthong ba'i nus pa rtsa ba nas 'don par nus pa ma yin te} ata eva kleśagaṇo'tyantasamuddhato'pi nairātmyadarśanasāmarthyamasyonmūlayitumasamarthaḥ ta.pa.298ka/1057; atipṛthuḥ — {gos kyi don du shing shun rnams bcad brtse ba nyid kyis shin tu che ba min} vāso'rthaṃ dayayaiva nātipṛthavaḥ kṛttāstarūṇāṃ tvacaḥ nā.nā.227ka/19; vistīrṇaḥ — {mtha' dag nyon mongs skyon rnams kyi/} /{snod ni shin tu che ba bzhin//} sakalakleśadoṣāṇāṃ vistīrṇamiva bhājanam \n\n a.ka.245kha/92.39; vipulaḥ — {shin tu che ba'i ljon pa ni/} … /{chu bo'i srol ni 'gags par byas//} saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ \n\n a.ka.213ka/24.57; mahīyān— {'bad rtsol shin tu che bar ni/} /{skye ba mang po brgyar goms pa'i//} bahujanmaśatābhyāsaprayāsena mahīyasā \n a.ka.161ka/17.52; {shin tu che ba'i 'bad rtsol gyis//} vyavasāyānmahīyasaḥ a.ka.64ka/6.129; mahīyasī — {mi yi sa 'das nas/} /{de ni shin tu che ba'i sa/} /{bsod nams rang bzhin gyis 'thob ste//} martyabhūmimatikramya sā hi bhūmirmahīyasī \n āsādyate puṇyamayī a.ka.58kha/6.64; {'khor los sgyur ba'i dpal de ni/} /{shin tu che ba bdag gis spyad//} cakravartiśrīḥ sā…bhuktā mayā mahīyasī a.ka.159kha/17.29; sumahān — {bdud rtsi zas sogs kyis/} /{shin tu che ba'i sems ni dang ba thob//} amṛtodanādyaiścittaprasādaḥ sumahānavāptaḥ a.ka.197ka/22.48; mahān — {'byung po rnams kyi dkar po'i lo tog shin tu chen po 'phel ba'i rgyu yin pa'i phyir sprin dang 'dra'o//} bhūtānāṃ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam sū.bhā.153ka/38; garīyān — {rje sa shin tu che ba dang /} … {de/} /{rang gi grong khyer dag tu khyer//} taṃ nināya svanagarīṃ gauraveṇa garīyasā \n\n a.ka.258kha/30.47; prauḍhaḥ — {shin tu che ba'i gnas thob ste//} prāptaprauḍhapadam a.ka.276ka/35.20; bhūyān — {de nas sa bdag mya ngan med/} /{sbyin la shin tu cher goms pas/} /{slong ba phyogs nas 'ongs rnams kyi/} /{dpag bsam shing nyid dag tu gyur//} athāśokaḥ kṣitipatirdānābhyāsena bhūyasā \n abhyāgatapraṇayināṃ prayayau kalpavṛkṣatām \n\n a.ka.167ka/74.8; dra.— {'bras bu shin tu che ba} atyarthamahāphalāḥ a.śa.242ka/222; \n \n\n• saṃ. adhimātratā — {bu la byams pa yang shin tu che ba'i phyir ro//} apatyasnehādhimātratayā sū.vyā.189ka/86; mahadgatatā — {de sa'i khams shin tu chung ba yang rab tu shes so/} /{sa'i khams shin tu che ba'ang rab tu shes so//} sa pṛthivīdhātuparīttatāṃ ca prajānāti mahadgatatāṃ ca da.bhū.242kha/44; adhimātratamatvam— {bar chad med pa'i lam thams cad kyi nang nas shin tu che ba yin pa'i phyir thams cad 'joms par nus pa yin no//} sarvāṃstu bhettuṃ samarthaḥ; sarvānantaryamārgāṇāmadhimātratamatvāt abhi.bhā.16kha/966; \n \n\n• avya. atīva — {des sdug pa dang bral ba'i mya ngan shin tu che ba skyes nas mchi ma'i sprin 'thibs pa'i gdong gis bsams pa'i rgyamatshor zhugs pa na} so'tīva samupajātapriyāvirahaśokāśrudurdinavadanaścintājaladhimavagāhamānaḥ ta.pa.266ka/1001. shin tu chen po|= {shin tu che ba/} shin tu ches|avya. sutarām — {gang la rang nyid las de nyid kyi tshe don byed pa myong ba yod pa de ni shin tu ches tshad ma nyid de} yatra tu svatastadaivārthakriyānubhavaḥ \n tat sutarāmeva pramāṇam pra.a.2kha/4. shin tu ches che ba|vi. adhimātratamaḥ — {spel mar bsgom pa de ni chung ngu dang 'bring dang chen po dang shin tu che ba dang shin tu ches che ba'i bye brag gis rnam pa lnga yin te} sā hi vyavakīrṇabhāvanā pañcaprakārā; mṛdumadhyādhimātrataratamabhedāt abhi.bhā.25kha/961. shin tu ches yangs|vi. pṛthutaraḥ — {yul shin tu ches yangs gnon par gnas pa'i ras yug la sogs pa'i dngos por rtogs} (? {gtogs} ) {pa'i dmar po la sogs par bstan par 'dod pa} pṛthutaradeśāvakrāntivyavasthitaśāṭakādipadārthagataraktādipratipādanecchā ta.pa.265kha/247. shin tu choms par gyur|bhū.kā.kṛ. nihataḥ — {'dzam bu'i gling thams cad kyang gdugs gcig gis bskyangs par gyur te/} {pha rol gyi 'khor dang dgra thams cad kyang shin tu choms par gyur to//} sarvo jambudvīpa ekacchatro'bhūnnihataparacakrapratyarthikaḥ ga.vyū.166kha/249. shin tu mchog|vi. puṣkalaḥ — {phul byung gya nom shin tu mchog/} /{bla na med dang shin tu mdzes//} śreyān śreṣṭhaḥ puṣkalaḥ syāt sattamaścātiśobhane \n\n a.ko.210ka/3.1.58. shin tu 'jam|= {shin tu 'jam pa/} shin tu 'jam pa|vi. sukumāraḥ — {me tog bas kyang shin tu 'jam/} /{sog le bas kyang shin tu rtsub//} kusumāt sukumārasya krūrasya krakacādapi \n a.ka.84kha/8.64; {shin tu 'jam pa'i brtson pa 'di nyid 'phel bas} anenaiva sukumāropakrameṇa saṃvardhamānaḥ bo.pa.102kha/71; sumṛduḥ — {de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te} tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ vi.va.156ka/1.44; madhuraḥ — {cho ga shin tu 'jam po yis/} /{nad chen dpag med gso bar mdzad//} madhureṇopacāreṇa cikitsati mahāturān \n\n bo.a.21ka/7.24. shin tu 'jam po|= {shin tu 'jam pa/} shin tu 'jigs pa|vi. subhairavaḥ — {'od ma dang ni shing dag mes tshig ste/} /{drag po'i sgra rnams shin tu 'jigs par 'byung //} vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam \n sa.pu.34kha/58; subhīṣmaḥ — {zhing rnams 'di dag thams cad rnam drug tu/} /{shin tu 'jigs pa'i gzugs su kun nas g}.{yos//} sarvaṃ ca kṣetraṃ imu samprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam \n\n sa.pu.5ka/4; atibhītaḥ — {ri dwags mgyogs 'gro dang ldan 'gyur byed yang ba'i yul dang skrag pa'i sems te shin tu 'jigs pa'o zhes pa ni don yod grub pa'o//} sāraṅgaḥ śīghragāmī kṣaralaghuviṣayastrastacitto'tibhītaḥ, amoghasiddhi iti vi.pra.165kha/3.142. shin tu 'jigs par byed pa|vi. atibhayaṅkaraḥ — {mi bzad pa ni shin tu 'jigs par byed pa ste/} {dmyal ba la sogs pa'i sdug bsngal skyed par byed pa'i phyir} sughoramatibhayaṅkaraṃ narakādiduḥkhadāyakatvāt bo.pa.46ka/6. shin tu 'jigs rung|= {shin tu 'jigs su rung ba/} shin tu 'jigs su rung ba|vi. bhīṣaṇataraḥ — {srid pa'i 'jigs 'phrog rgyal ba dran pa ni/} … /{shin tu 'jigs rung khron} (? {mun} ) {par ltung gyur pa'i/} /{skye bo rnams kyi rten par gyur pa yin//} bhīṣaṇataratimirapatitānām \n ālambana (naṃ li.pā.) jananaṃ (janānāṃ bho.pā.) bhavabhayaharaṇaṃ jinasmaraṇam \n\n a.ka.336kha/44.1; atīva dāruṇaḥ — {nyam nyes bzhin du rtag tu mya ngan byed/} /{nor med gyur pa shin tu 'jigs su rung //} vyasanamiva sadaiva śocanaṃ dhanavikalatvamatīva dāruṇam \n\n jā.mā.69kha/80; atyugraḥ — {du rga'i gnas ni nags nang du/} /{shin tu 'jigs su rung ba mthong //} durgāyatanamatyugraṃ dadarśa gahanodare \n\n a.ka.202ka/84.32; ghoraḥ — {dam pa'i mdza' ba mdza' ba'i mtha'/} /{bar ma rnams kyi mdza' med mtha'/} /{ngan pa rnams kyi srog 'phrog pas/} /{shin tu 'jigs rung dgra mtha' yin//} snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ \n durjanairghoravairāntā bhavanti prāṇahāriṇaḥ \n\n a.ka.27kha/3.97; subhīmaḥ lo.ko.2352. shin tu 'jug|kri. sampravartate — {de bzhin byis pa rnams kyi yang /} /{'dzin pa yul la shin tu 'jug//} viṣayeṣu tadvadbālānāṃ grahaṇaṃ sampravartate \n\n la.a.163kha/115. shin tu brjod|kri. niścārayati — {'dod na 'od gzer gyi sgo nye bar bsgrub pas chos kyi sgo shin tu brjod do//} ākāṅkṣan raśmimukhopasaṃhārairdharmamukhāni niścārayati da.bhū.256kha/52. shin tu brjod du med pa|apravyāhāraḥ ma.vyu.6986 (99kha). shin tu nyam chung|vi. durbalaḥ — {spu yang byi zhing shin tu nyam chung 'gyur/} /{nga yi byang chub mchog 'dir zhe sdang bas//} nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim \n\n sa.pu.37kha/66; apacitaḥ — {dud 'gror gtogs pa 'ga' zhig lus shin tu nyam chung yang 'dod chags la sogs pa shas chen por mthong ba'i phyir ro//} tiryaggatasya ca kasyacidapacitaparimāṇasyāpyatīva rāgādidarśanāt ta.pa.96ka/644; sudurbalaḥ lo.ko.2352. shin tu nyam thag|= {shin tu nyam thag pa/} shin tu nyam thag pa|vi. ārtaravaḥ — {gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing /} /{rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur la//} yamapuruṣāpanītasakalacchavirārtaravaḥ hutavahatāpavidrutakatāmraniṣiktatanuḥ \n bo.a.22ka/7.45. shin tu nyams dga' ba|vi. suramyaḥ — {rgyal po dpal grags zhes byar gyur pa na/} /{shin tu nyams dga' ba yi rgyan mchog dang /} /{rin chen du ma gos dang shing rta bzhon/} /{gtang bar dka' ba rnam pa du ma btang //} varabhūṣaṇānapi suramyān ratnamanekavastrarathayānān \n saṃtyakta dustyajamanekaṃ viśrutaśrīnṛpeṇa ca mayā'bhūt \n\n rā.pa.238kha/135. shin tu nyams chung|= {shin tu nyam chung /} shin tu nyams chung ba|= {shin tu nyam chung /} shin tu nyung|= {shin tu nyung ba/} shin tu nyung ba|vi. viralaḥ — {rnyed dka'i don ni rab ster mchog/} /{khyod lta bu ni shin tu nyung //} durlabhārthapradātāro viralāstu bhavadvidhāḥ \n\n a.ka.51ka/5.52; {de ltar skyes pa shin tu nyung //} viralaṃ janma tādṛśām a.ka.91kha/9.64. shin tu nye|= {shin tu nye ba/} shin tu nye ba|vi. antikatamam mi.ko.17kha; atyāsannaḥ lo.ko.2352. shin tu nye bar gyur pa|vi. atyāsannībhūtaḥ — {sangs rgyas kyi chos thams cad la shin tu nye bar gyur pa} sarvabuddhadharmātyāsannībhūtaiḥ rā.pa.227kha/120. shin tu nye bar byugs|vi. sūpaliptaḥ — {dkyil 'khor phyogs nyid shin tu yang /} /{nye bar byugs shing legs par mnyes//} sūpalipte susaṃmṛṣṭe pradeśe maṇḍalasya tu \n sa.du.127ka/232. shin tu gnyid log pa|pā. suṣuptam, avasthāviśeṣaḥ — {byis pa skyes pa'i lus dang ngag dang sems byin gyis brlab pa sad pa dang rmi lam dang shin tu gnyid log pa'i mtshan nyid du 'gyur ba ji lta ba} yathotpannasya bālasya kāyavākcittādhiṣṭhānaṃ jāgratsvapnasuṣuptalakṣaṇaṃ bhavati vi.pra.56kha/4.100; {sad pa dang rmi lam dang shin tu gnyid log pa dang bzhi pa'i mtshan nyid} jāgratsvapnasuṣuptaturyālakṣaṇaiḥ vi.pra.60kha/4.106; dra.— {shin tu gnyid log pa'i gnas skabs/} shin tu gnyid log pa'i gnas skabs|pā. suṣuptāvasthā, avasthāviśeṣaḥ — {chos kyi sku la zhes pa shin tu gnyid log pa'i gnas skabs su gnyid du 'gyur te/} {yid ni dbang po med par 'gyur ro zhes pa'i don to//} dharmakāye suṣuptāvasthāyāṃ nidrāṃ ca yāti, nirindriyaṃ mano bhavatītyarthaḥ vi.pra.61kha/4.108; {rang bzhin dag kyang shin tu gnyid log pa'i gnas skabs kyi chos can no//} prakṛtirapi susu (ṣu)ptāvasthādharmiṇī vi.pra.269ka/2.87. shin tu mnyam pa|vi. susamaḥ — {me long ni mngon du phyogs shing shin tu mnyam pa'i lag mthil g}.{yon pa ste/} {me long gi phyag rgya la sor mo rnams bug pa med pa'o//} ādarśābhimukhaṃ susamakaratalaṃ vāmeti darpaṇamudrāyāmaṅgulīkamachidram vi.pra.176ka/3.181. shin tu mnyam par bkod pa|vi. susamaviracitam — {dag pa'i gnas ni legs par gang zhing shin tu mnyam par bkod pa gru bzhi cung zad rus sbal rgyab bzhin mtho ba la} śuddhe sthāne supūrṇe susamaviracite caturasre kiñcitkūrmapṛṣṭhonnate ca vi.pra.108ka/3.32. shin tu mnyam par brtsams pa|vi. susamārabdham — {de lta bas na bdag gis rang gi sems} … {shin tu mnyam par brtsams pa dang shin tu tshar gcod par bya'o//} tasmānmayā svacittaṃ…susamārabdhaṃ sunigṛhītaṃ kartavyam bo.pa.91kha/55. shin tu mnyam par gzhag pa|vi. susamāhitaḥ — {de ltar rnal 'byor pas shes na/} /{shin tu mnyam gzhag gang goms pa//} evaṃ matvā tu vai yogī yo'bhyāse susamāhitaḥ \n he.ta.10ka/30; dra. {shin tu mnyam par bzhag pa/} shin tu mnyam par bzhag|= {shin tu mnyam par bzhag pa/} shin tu mnyam par bzhag pa|vi. susamāhitaḥ — {shA ri'i bu dge tshul pa dran pa dang ldan pa/} {dbang po shin tu mnyam par bzhag pa/} {bum pa chus bkang ste 'ong ba 'di mthong ngam} imaṃ paśya śāriputra śramaṇoddeśamāgacchantamudakasya ghaṭaṃ pūrayitvā smṛtimantaṃ susamāhitendriyam a.śa.221ka/204; {dbang po shin tu mnyam par bzhag} susamāhitendriyaḥ vi.va.125ka/1.14. shin tu mnyam gzhag|= {shin tu mnyam par gzhag pa/} shin tu mnyam bzhag|= {shin tu mnyam par bzhag pa/} shin tu rnyed dka'|= {shin tu rnyed dka' ba/} shin tu rnyed dka' ba|vi. sudurlabhaḥ, o bhā — {shin tu rnyed dka' phan pa'i sa/} /{ji zhig ltar te rnyed gyur nas//} kathaṃcidapi samprāpto hitabhūmiṃ sudurlabhām \n bo.a.9ka/4.26; {'di ni shin tu rnyed dka' ba ste/} {shin tu dka' bas rnyed par bya ba yin no//} iyaṃ sudurlabhā suṣṭhu duḥkhena labhyata iti bo.pa.45ka/4; atidurlabhaḥ — {shin tu rnyed dka'i rin chen chos de deng thob na//} taddharmaratnamatidurlabhamadya labdham śi.sa.3ka/3. shin tu rnyed par dka'|= {shin tu rnyed dka' ba/} shin tu rnyed par sla ba|vi. sulabhātiśayaḥ — {'jig rten pa yi dpe dngos kun/} /{gegs bgyid pa dang sgrib pa can/} /{re zhig pa dang nyi tshe ba/} /{shin tu rnyed par sla ba lags//} upaghātāvaraṇavanmitakālaṃ pradeśi ca \n sulabhātiśayaṃ sarvamupamāvastu laukikam \n\n śa.bu.111ka/33. shin tu rnyed sla ba|= {shin tu rnyed par sla ba/} shin tu snyan pa|vi. sumadhuraḥ — {nges pa'i tshig tha dad pa yang dag par shes pas 'gro ba thams cad mngon par smon pa'i sgra dbyangs shin tu snyan pa'i tshig gis chos ston to//} niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragiri(girā bho.pā.)nirghoṣākṣarairnirdiśati da.bhū.255ka/51. shin tu snying por gyur pa|vi. paramahṛdayaprāptaḥ — {chos de yang phra ba/} {mi gsal ba'i chos/} {ma 'ongs pa/} {shin tu snying por gyur pa'i chos te} sa ca sūkṣmo dharmaḥ, avyakto dharmaḥ, anāgato dharmaḥ, paramahṛdayaprāptaḥ kā.vyū.232kha/295. shin tu bsnyen bkur ba|vi. suparyupāsitaḥ — {sangs rgyas bye ba khrag khrig brgya stong shin tu bsnyen bkur ba} suparyupāsitabahubuddhakoṭiśatasahasrāṇām da.bhū.171ka/5. shin tu gtan la phab pa|vi. supariniścitam — {shin tu gtan la phab pa'i rtags ni go bar byed par 'dod kyi/} {the tshom za ba ni ma yin te} supariniścitaṃ liṅgaṃ gamakamiṣyate, na sandigdham ta.pa.38kha/525; suniścitam ma.vyu.6464. shin tu gtan la dbab pa|vi. suniścitam ma.vyu.6464 ( {shin tu gtan la phab pa} ma.vyu.92kha). shin tu gti mug|vi. atyantamohitaḥ — {de la sman pa thams cad mkhyen/} /{zug rngu thams cad 'byin pa yi/} /{bka' ltar mi byed sems pa ni/} /{shin tu gti mug smad pa'i gnas//} tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ \n vākyamullaṅghayāmīti dhiṅ māmatyantamohitam \n\n bo. a.6ka/2.57. shin tu gtugs pa|vi. mahallakaḥ — {de ltar mi de 'byor bar ldan pa ste/} /{rgas shing 'khogs la shin tu gtugs par gyur//} etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca \n sa.pu.44ka/76. shin tu gtum|= {shin tu gtum po/} shin tu gtum pa|= {shin tu gtum po/} shin tu gtum po|vi. ghorataraḥ — {srin po la sogs pa shin tu gtum pa'i skye gnas su yang ltung bar byed do//} rākṣasādighoratarayoniṣu vinipātyante la.a.155kha/102; suduṣṭaḥ — {sdig pa dang ni byi ba sna tshogs dang /} /{shin tu gtum pa'i srog chags rnam mang gnas//} vicitrikā vṛścikamūṣikāśca etāna āvāsu suduṣṭaprāṇinām \n\n sa.pu.34ka/56; atyugracaṇḍālaḥ — {shin tu gtum po rbod pa yi/} /{brda yis mngon du 'ong ba de/} /{mthong nas sa skyong bu yis ni/} /{skyu ru ra yi shing la 'dzegs//} tamabhidrutamatyugracaṇḍālakṣobhasaṃjñayā \n dṛṣṭvā''ruroha bhūpālasūnurāmalakadrumam \n\n a.ka.130kha/66.65; suraudraḥ — {shin tu gtum sems} suraudracittāḥ sa.pu.35ka/59. shin tu gtum sems|vi. suraudracittaḥ — {sbrul gdug shin tu gtum sems gnod sbyin dang /} /{grul bum dang ni yi dwags mang po gnas//} āśīviṣā yakṣa suraudracittāḥ kumbhāṇḍa pretā bahavo vasanti \n sa.pu.35ka/59. shin tu btags|bhū.kā.kṛ. svābaddhaḥ — {thabs dang shes rab rin po che sna tshogs kyi srad bus shin tu btags} upāyaprajñāvicitraratnasūtrasvāvi (ba bho.pā.)ddhaśca da.bhū.278kha/67. shin tu btab pa|bhū.kā.kṛ. suparibaddhaḥ — {byang chub sems dpa'i sa bdun pa la rnam par dbye ba shin tu byas pa} … {smon lam chen po shin tu btab pa} saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ…suparibaddhamahāpraṇidhānaḥ da.bhū.239kha/42; sunibaddhaḥ lo.ko.2352; saṃbaddhaḥ lo.ko.2352. shin tu bting|= {shin tu bting ba/} shin tu bting ba|bhū.kā.kṛ. pratyāstṛtaḥ — {dkar bzangs bcos bu'i ras rnams shin tu bting //} pratyāstṛtā dūṣyavaraiśca śuklaiḥ \n\n sa.pu.36ka/61. shin tu btul ba|vi. suvinītaḥ — {gdul ba shin tu btul ba} suvinītavinayaḥ la.vi.205kha/309. shin tu rtul ba|vi. atisāhasaḥ — {de nas rgyun gcig ri bo la/} /{yang yang mtshon gyi rtse mo yis/} /{bsnun cing brkos pa dag gis ni/} /{stobs ldan shin tu rtul bas 'dzegs//} balavān mudga (hu li.pā.)rāghātanikhātaiḥ śastraśaṅkubhiḥ \n ekadhāraṃ tataḥ śailamārurohātisāhasaḥ \n\n a.ka.110kha/64.266. shin tu rten pa|sunilambhaḥ — {chos la brtan zhing mi phyed par shin tu rten} ( {ston} pā.bhe.) {pa} dharmadṛḍhābhedyasunilambhaḥ ma.vyu.3409 (58kha). shin tu rtog par bya ba|1. nistīraṇam — {tha dad pa yang dag par shes pa chen po'i sa shin tu rtog par bya ba} … {'i phyir} mahāpratisaṃvidbhūministīraṇāya da.bhū.168kha/2 2. nistīraṇatā — {thams cad mkhyen pa'i ye shes dang tha dad pa yang dag par mkhyen pas rnam par dbye ba'i chos kyi tshul shin tu rtog par bya ba nye bar bsgrub pa mdzad do//} sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca …upasaṃharanti sma da.bhū.169ka/2. shin tu rtogs|= {shin tu rtogs pa/} shin tu rtogs dka' ba|vi. durlakṣitaḥ — {yungs kar bar gyi lcid dag kyang /} /{chung ngu shin tu rtogs dka' bas/} /{'bras bu'i lcid ni mi rtogs phyir/} /{de yi rgyu nyid gzhal byar 'gyur//} āsarṣapād gauravaṃ tu durlakṣitamanalpakam \n tulyaṃ tatkāraṇaṃ kāryagauravānupalakṣaṇāt \n\n pra.vā.146kha/4.160. shin tu rtogs pa|• bhū.kā.kṛ. svavagataḥ — {'di'i blo'i rgyud ni yongs su smin to/} /{'khor ba'i nyes pa ni shin tu rtogs so//} aho suparipakvā asya buddhisantatiḥ, svavagataḥ saṃsāradoṣaḥ a.śa.276kha/254; supratividdhaḥ — {mthong bas shin tu rtogs pa} dṛṣṭyā supratividdhaḥ ma.vyu.2416 (46kha); atipratītaḥ — {'o na ni 'das pa dang ma 'ongs pa dang ri bong gi rwa la sogs pa dag la de 'jug pa na/} {dngos po sgrub par shin tu rtogs par med kyi} taccātītānāgataśaśaviṣāṇādiṣu tatpratipattirna vastu sādhayatītyatipratītametat vā.ṭī.70kha/25; suvicitaḥ — {sngon gyi mtha' dang phyi ma'i mtha' shin tu rtogs pa'i ye shes can} pūrvāntāparāntasuvicitajñānaḥ da.bhū.247ka/47; \n\n• saṃ. nidhyaptiḥ — {ting nge 'dzin shin tu rtogs pa'i ye shes la 'jug par bya ba'i phyir} samādhinidhyaptijñānapraveśatayā da.bhū.245ka/46. shin tu rtogs pa'i ye shes|suvicitajñānam — {sngon gyi mtha' dang phyi ma'i mtha' shin tu rtogs pa'i ye shes can} pūrvāntāparāntasuvicitajñānaḥ da.bhū.247ka/47. shin tu lta na sdug pa|= {shin tu blta na sdug pa/} shin tu stug po|vi. visaṅkaṭaḥ — {de ngos shin tu stug po na/} /{'jigs rung gdengs can khang pa ni//} taṭe visaṅkaṭe tasya bhavanaṃ bhīmabhoginaḥ \n a.ka.42kha/56.9. shin tu stug por gyur pa|vi. saṅkulataraḥ— {skye bo'i nags tshal mchog tu shin tu stug por gyur pa 'dir//} atyantasaṅkulatare janakānane'smin a.ka.22kha/52.33. shin tu stong pa|atyantaśūnyam lo.ko.2352. shin tu ston|= {shin tu ston pa/} shin tu ston pa|• vi. sandarśanaḥ, o nā — {'jig rten gyi khams gzugs thams cad shin tu ston par} sarvarūpasandarśanāyāṃ lokadhātau sa.pu.161kha/247; \n\n• saṃ. nirdeśatā — {thogs pa med pa'i spobs pas shin tu ston pa nye bar bsgrub par mdzad do//} asaṅgapratibhānanirdeśatāṃ copasaṃharanti sma da.bhū.169ka/2; \n\n• pā. sudarśakaḥ, samādhiviśeṣaḥ — {spyan ras gzigs kyi dbang po ni ting nge 'dzin brgya phrag du ma dang ldan te/} {'di lta ste} … {shin tu ston pa zhes bya ba'i ting nge 'dzin} avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ \n tadyathā…sudarśako nāma samādhiḥ kā.vyū.244ka/305. shin tu ston par 'gyur|kri. nidarśayiṣyati — {thabs la mkhas pa brgya yis rang gi chos/} /{shin tu ston par 'gyur zhing de ltar 'chad//} upāyakauśalyaśataiśca dharmaṃ nidarśayiṣyantyatha deśayanti ca \n\n sa.pu.26ka/47. shin tu stobs|nā. atibalaḥ, krodhaḥ — {shar gyi sgor khro bo shin tu stobs} … {lho'i sgor rmugs byed} pūrvadvāre'tibalaḥ krodhaḥ…dakṣiṇadvāre jambhakaḥ vi.pra.38kha/4.19. shin tu stobs chung ba|vi. atipelavam — {gang yang rigs mtshungs pa zhes bya ba la sogs pa'i tshig dag gis khyad par de ni shin tu stobs chung ba nyid yin no//} yat punaḥ samānajātīyādipadairviśeṣaṇam, tadatipelavameva ta.pa.245kha/205. shin tu stobs dang ldan pa|vi. atyantaṃ balīyān — {gang gi tshe 'du byed shin tu stobs dang ldan pa de'i tshe bun long dag tu yang sems g}.{yeng bar mi 'gyur ro//} yadā balīyānatyantaṃ bhavati saṃskārastadā vyākṣepe'pi na vyākulatā cetasaḥ pra.a.77ka/85; atibalaḥ — {de phyir g}.{yul dang dbang dag la yang yongs 'joms shin tu stobs dang ldan par sngags pas rig par bya} tasmād yuddhe ca seke tvatibalaparigho mantriṇā veditavyaḥ vi.pra.109ka/3.34; balavattaraḥ — {de ni shin tu stobs ldan phyir/} /{rjes su dpag pa la gnod byed//} balavattaramityetadanumānasya bādhakam \n\n ta.sa.77ka/720; balavattamaḥ — {bdud kyi bu gang dag shin tu brtson 'grus dang ldan pa/} {shin tu stobs dang ldan pa} ye ca te māraputrā vīryavattamāśca balavattamāśca la.vi.148ka/219; ūrjasvalaḥ mi.ko.48kha \n shin tu stobs ldan|= {shin tu stobs dang ldan pa/} shin tu stobs ldan pa|= {shin tu stobs dang ldan pa/} shin tu stobs ldan ma|nā. atibalā, krodhadevī — {shin tu sngon mo dang shin tu stobs ldan ma dang rmugs byed ma dang} … {drag spyan ma ste khro bo bcu'i lha mo rnams so//} atinīlā atibalā jambhī… raudrākṣīti daśakrodhadevyaḥ vi.pra.157ka/3.118; dra. {shin tu stobs ma/} shin tu stobs ma|nā. atibalā, krodhadevī — {shin tu stobs ma las skyes pa skrod 'dod ma dang} uccāṭanecchā atibalājanyā vi.pra.45ka/4.45; dra. {shin tu stobs ldan ma/} shin tu brtag pa|vi. nistīrṇaḥ — {mdor bsdu na chos thams cad rnam par phye ba la 'jug cing shin tu brtag pa yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//} samāsataḥ sarvadharmapraveśavibhaktinistīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58. shin tu brtags|= {shin tu brtags pa/} shin tu brtags pa|• bhū.kā.kṛ. susamīkṣitaḥ — {drag shul can gyis zhus pa las kyang /} {shin tu brtags te las byed pa dang legs par bya ba'i las byed pa zhes bslab pa'i gzhi gsungs pas} ugraparipṛcchāyāṃ hi śikṣāpadamuktam—susamīkṣitakarmakāritā sukṛtakarmakāritā ca śi.sa.81ka/80; pratyavekṣitaḥ — {zhes de de ltar shin tu brtags pa'i shes pa dang ldan pas de bas kyang shas cher dam pa'i chos tshol ba la mngon par brtson par gnas te} sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati da.bhū.197ka/20; sunistīritaḥ — {shin tu brtags pa'i ye shes kyi sgo la 'jug par bya ba dang} sunistīritakauśalyajñānamukhāvatāraṇāya da.bhū.168kha/2; suvicāritaḥ, o tā — {'di la byang chub sems dpa' ni yang dag pa'i chos rab tu rnam par 'byed pa shin tu brtags pa'i blos} iha bodhisattvasya samyagdharmapravicayasuvicāritayā buddhyā bo.bhū.105ka/134; suviniścitaḥ — {shin tu brtags pa'i mngon par shes pa chen po thob pa} suviniścitamahājñānābhijñaḥ da.bhū.269kha/61; suniścitaḥ ma.vyu.6464 (92kha); suvilokitaḥ— {de de ltar shin tu brtags pa'i ye shes kyis mngon par bsgrub pa'i blos dge ba'i rtsa ba gang ci rtsom yang} sa evaṃ suvilokitajñānābhinirhṛtayā buddhyā yatkiṃcit kuśalamūlamārabhate da.bhū.213kha/28; \n \n\n• saṃ. suvicāritatā — {gnas dang gnas ma yin pa la mkhas shing shin tu brtags pas blo dang ldan pa yin} buddhimāṃśca bhavati sthānāsthānakauśalyasuvicāritatayā da.bhū.214ka/28. shin tu brtags pa'i mngon par shes pa chen po thob pa|vi. suviniścitamahājñānābhijñaḥ — {de de lta bu'i ye shes dang ldan zhing shin tu brtags pa'i mngon par shes pa chen po thob pas} (?)sa evaṃ jñānavaśitāprāptaḥ suviniścitamahājñānābhijñaḥ da.bhū.269kha/61. shin tu brtags pa'i shes pa dang ldan pa|vi. pratyavekṣitajñānaḥ — {zhes de de ltar shin tu brtags pa'i shes pa dang ldan pas de bas kyang shas cher dam pa'i chos tshol ba la mngon par brtson par gnas te} sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati da.bhū.197ka/20. shin tu brtan|= {shin tu brtan pa/} shin tu brtan pa|• vi. susthitaḥ — {sems can rnam par dag pa khyod ni dog sa ltar sems can thams cad kyi 'tsho bar gyur cing thugs shin tu brtan pa'o//} susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ \n la.vi.161ka/242; susaṃsthitaḥ — {shin tu brtan pa'i stabs} susaṃsthitagatiḥ la.vi.134ka/199; supratiṣṭhitaḥ — {rtsa ba shin tu brtan pa} supratiṣṭhitamūlaḥ śrā.bhū.21kha/52; {mig gi sprin shin tu brtan pa} supratiṣṭhitanetraraṅgaḥ ga.vyū.234ka/311; {smon lam gyi stobs shin tu brtan pa} praṇidhānabalasupratiṣṭhitaḥ da.bhū.246ka/46; susthiraḥ— {brtson 'grus shin tu brtan pa legs byos te//} sādhu vīryamapi kṛtva susthiram rā.pa.244kha/ 143; sudṛḍhaḥ — {tshems bzangs shin tu brtan pa rdo rje 'dra//} daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ śi.sa.171kha/ 169; {brtson 'grus shin tu brtan 'dir rtsom} vīryamihārabhanti sudṛḍham rā.pa.233kha/127; \n \n\n• pā. supratiṣṭhitaḥ, bodhisattvasamādhiviśeṣaḥ — {de de ltar mchongs pa'i tshe byang chub sems dpa'i ting nge 'dzin shin tu brtan pa zhes bya ba thob par gyur to//} tena prapatatā supratiṣṭhito nāma bodhisattvasamādhiḥ pratilabdhaḥ ga.vyū.387ka/94; \n \n\n• nā. 1. supratiṣṭhā, lokadhātuḥ — {shin tu brtan pa'i 'jig rten gyi khams na de bzhin gshegs pa seng ge bzhugs pa'ang mthong ngo //} supratiṣṭhāyāṃ lokadhātau siṃhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66 2. supratiṣṭhitaḥ \ni. bhikṣuḥ — {de na dge slong shin tu brtan pa zhes bya ba 'dug gis} tatra supratiṣṭhito nāma bhikṣuḥ prativasati ga.vyū.332kha/54 \nii. nāgaḥ ma.vyu.3351 (57kha). shin tu brtan pa'i stabs|pā. susaṃsthitagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa} … {mi bskyod pa'i stabs dang} … {shin tu brtan pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…susaṃsthitagatiḥ la.vi.134ka/199. shin tu brtan 'dzin|pā. atidhṛtiḥ, chandobhedaḥ mi.ko. 93kha \n shin tu brten|vi. sujuṣṭaḥ ma.vyu.6748 ( {shin tu bsten} ma.vyu.96kha). shin tu blta na sdug|= {shin tu blta na sdug pa/} shin tu blta na sdug pa|vi. priyadarśanaḥ — {shin tu blta na sdug pa'i gzugs/} /{'di dag gang nas lhags par gyur//} priyadarśanāśca rūpeṇa kuta eteṣa āgamaḥ \n\n sa.pu.113kha/182. shin tu blta mdzes|nā. sudarśanaḥ, nāgarājaḥ — {dge slong dag de ltar de bzhin gshegs pa ri ga yA'i klu'i rgyal po shin tu blta mdzes kyis bzhugs su gsol ba dang bshos gsol bar spyan drangs so//} iti hi bhikṣavastathāgato gayāyāṃ sudarśanena nāgarājena nimantrito'bhūt vāsena bhaktena ca la.vi.195ka/297. shin tu bstan pa|nirdeśaḥ — {byang chub sems dpa' thams cad kyi skye ba rgya mtsho shin tu bstan pa zhes bya ba'i mdo sde yongs su ston cing} sarvabodhisattvajanmasamudranirdeśaṃ nāma sūtrāntaṃ samprakāśayamānām ga.vyū.201kha/285; atideśaḥ — {der ni shin tu bstan pa'i ngag/} /{mnyan pa la ni skyes pa nyid//} tasyātideśavākyasya jātaiva śravaṇe yadi \n\n ta.sa.57kha/552. shin tu bstan pa'i ngag|atideśavākyam — {der ni shin tu bstan pa'i ngag/} /{mnyan pa la ni skyes pa nyid//} tasyātideśavākyasya jātaiva śravaṇe yadi \n\n ta.sa.57kha/552. shin tu bsten|vi. sujuṣṭaḥ ma.vyu.6748 (96kha). shin tu tha dad pa|vi. atyantaniṣkṛṣṭaḥ — {gang dang gang yi ge yin pa de ni shin tu tha dad pa'i ga nyid kyi rten du 'gyur ba ma yin te/} {dper na yi ge kha la sogs pa bzhin no//} yo varṇaḥ so'tyantaniṣkṛṣṭagatvādhāro na bhavati, yathā khakārādivarṇaḥ ta.pa.138kha/728. shin tu thar byed|nā. pramokṣakaḥ, nāgarājaḥ — {klu'i rgyal po shin tu mthar byed} pramokṣako nāgarājā ma.vyu.3276 (56kha). shin tu thung ba|vi. atyalpaḥ — {dus ni shin tu thung ba yis/} /{shin tu dga' dang mdza' bor gyur//} atyalpenaiva kālena supriyaḥ priyatāṃ yayau \n\n a.ka.62ka/6.103. shin tu thub chod ldan|vi. atyantasāhasikaḥ lo.ko.2353. shin tu thob dka'|= {shin tu thob dka' ba/} shin tu thob dka' ba|vi. atidurlabhaḥ — {de nyid phyir na bcom ldan gyis/} /{rgya mtsho cher g}.{yengs gnya' shing gi/} /{bu gar rus sbal mgrin chud ltar/} /{mi nyid shin tu thob dkar gsungs//} ata evāha bhagavānmānuṣyamatidurlabham \n mahārṇavayugacchidrakūrmagrīvārpaṇopamam \n\n bo.a.8kha/4.20. shin tu thob pa|bhū.kā.kṛ. anuprāptaḥ — {byang chub sems dpa'i gnas zab mo} … {'du shes kyi bgegs thams cad las phyir log pa} … {shin tu thob pa yin} gambhīraṃ bodhisattvavihāramanuprāpto bhavati…sarvasaṃjñāgrahavyāvṛttam da.bhū.239kha/42. shin tu mthar gtugs|= {shin tu mthar gtugs pa/} shin tu mthar gtugs pa|vi. svadhiṣṭhitaḥ— {de lta bas na bdag gis rang gi sems} … {shin tu mthar gtugs pa dang shin tu dul ba dang shin tu mnyam par brtsams pa dang shin tu tshar gcod par bya'o//} tasmānmayā svacittaṃ …svadhiṣṭhitaṃ suparijitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyam bo.pa.91kha/55; supariniṣṭhitaḥ, o tā — {bcom ldan 'das} … {shes rab kyi pha rol tu phyin pa 'di legs par bshad cing legs par bstan te/} {shin tu mthar gtugs pa ni ngo mtshar to//} āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā a.sā.169ka/95. shin tu mthar thug pa|atyantaniṣṭhatvam— {'khor lo de ni shin tu mthar thug pa'i phyir mi 'khrugs pa'o//} akopyaṃ taccakram, atyantaniṣṭhatvāt la.vi.202kha/306. shin tu mthar phyin|= {shin tu mthar phyin pa/} shin tu mthar phyin pa|vi. supariniṣṭhitaḥ — {rab 'byor 'di lta ste dper na 'phong gi slob dpon stobs dang ldan pa mda'i mtshon la legs par bslabs pa shin tu mthar phyin pa} tadyathāpi nāma subhūte balavāniṣvastrācārya iṣvastraśikṣāyāṃ suśikṣitaḥ supariniṣṭhitaḥ a.sā.328ka/185. shin tu mtho|= {shin tu mtho ba/} shin tu mtho ba|• vi. atyunnataḥ — {rigs kyi ri bo dag gi rtse mo shin tu mtho ba dang //} atyunnateṣu śikhareṣu kulācalānām a.ka.266ka/98.1; abhyunnataḥ — {shin tu mtho zhing rten dang bral/} /{rang gi rtog bzhin g}.{yo med par//} abhyunnataṃ nirālambaṃ svasaṅkalpamivācalam \n a.ka.64kha/6.135; unnataḥ — {rang gnas shin tu mtho bar de ni mgo bzhin bzhag nas} dhṛtvā maulimivonnate nijapade tam a.ka.26ka/52.71; samunnatataraḥ — {shin tu mtho ba'i ri yi rtse mor 'dzegs nas lus ni rab tu btang bar gyur//} āruhyādriśiraḥ samunnatataraṃ dehaṃ samutsṛṣṭavān a.ka.32kha/53.51; abhyudgataḥ — {ri shin tu mtho ba'i g}.{yang sa'i lam gyi rgyud spu gri'i sos gshibs pas 'khod par snang ngo //} abhyudgatamahāparvataprapātaḥ kṣuradhārāmārgaḥ saṃdṛśyate ga.vyū.381ka/90; abhyuccaḥ — {byang chub sems dpa' shin tu mtho ba'i lha} abhyuccadevasya bodhisattvasya ga.vyū.279ka/348; samuttuṅgaḥ — {rtse mo shin tu mtho ba yi/} /{shel gyi sa 'dzin mdun du mthong //} dadarśāgre samuttuṅgaśṛṅgaṃ sphaṭikabhūdharam \n\n a.ka.64kha/6.133; \n \n\n• saṃ. abhyunnatiḥ — {dman pa shin tu mtho gyur pa/} /{de mthong} nīcānabhyunnatiṃ yātān dṛṣṭvā a.ka.266kha/98.5; utsadaḥ — {rgyal bu gzhon nu gzi brjid kyi dbang po de bdun shin tu mtho ba dang ldan par gyur te} saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt ga.vyū.232kha/310. shin tu mtho ba'i lha|nā. abhyuccadevaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {shin tu mtho ba'i lha dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…abhyuccadevasya ga.vyū.279ka/348. shin tu mtho bar gshegs pa|nā. atyuccagāmī, tathāgataḥ — {de'i tshe 'jam dpal gzhon nur gyur pa yang bcom ldan 'das de bzhin gshegs pa shin tu mtho bar gshegs pa'i zham 'bring na 'dug te} tadā ca mañjuśrīḥ kumārabhūtastasya bhagavato'tyuccagāminastathāgatasyopasthānako'bhūt ga .vyū.65ka/156; {bcom ldan 'das pad ma'i bla ma dang} … {shin tu mthor gshegs dang} … {'od srung gis kyang} bhagavatā padmottareṇa ca… atyuccagāminā ca…kāśyapena ca la.vi.4ka/4. shin tu mtho 'dzin pa|nā. abhyuddharaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} … {shin tu mtho 'dzin pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… abhyuddharasya ga.vyū.269ka/348. shin tu mthong|= {shin tu mthong ba/} shin tu mthong ba|• nā. 1. sudarśanāḥ, rūpadhātau sthānaviśeṣaḥ — {de la bsam gtan dang po ni tshangs ris rnams dang}…{bzhi pa ni}…{shin tu mthong ba rnams dang}…{de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…caturtham …sudarśanāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; {'og min dang shin tu mthong dang}… {tshangs ris zhes bya ba ni gzugs bcu drug go//} akaniṣṭhāḥ, sudarśanāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang}…{shin tu mthong rnams dang 'og min gyi lha rnams kyi bar du song nas} yā upariṣṭādgacchanti, tāścāturmahārājikān…sudarśanānakaniṣṭhān devān gatvā a.śa.4ka/5 2. sudarśanaḥ, nāgarājaḥ — {klu'i rgyal po shin tu mthong} sudarśano nāgarājā ma.vyu.3294 (57ka); \n\n\n• saṃ. sudarśanaḥ, sudarśaneṣu devaḥ — {'thab bral dang}…{shin tu mthong dang}…{'og min gyi lha} yāmāḥ…sudarśanāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81; \n\n\n• vi. sudṛṣṭaḥ — {'phags pa bdag gi so so rang gis rig pa dang mu stegs can gyi tshul dang yul shin tu mthong ba'i blo gzung ba dang 'dzin pa'i rnam par rtog pa spangs nas} pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ la.a.106ka/52. shin tu mthong bar 'gyur|= {shin tu mthong bar 'gyur ba/} shin tu mthong bar 'gyur ba|vi. sudṛṣṭaḥ — {brtags pa shin tu mthong 'gyur na/} /{gzhan gyi dbang ni mi skye'o//} kalpitena sudṛṣṭena paratantro na jāyate \n la.a.178ka/142. shin tu mthong bar bya ba|kṛ. abhidarśanīyaḥ — {rnam dag shin tu mthong bar bya ba'i chos/} /{srog chags bye ba stong la bshad par bya//} bhāṣāmi ca prāṇisahasrakoṭināṃ dharmaṃ viśuddhamabhidarśanīyam \n sa.pu.49ka/87. shin tu mthor gshegs|= {shin tu mtho bar gshegs pa/} shin tu 'thad par dka' ba|vi. atyantadurghaṭaḥ — {'di ni phyis nas brtag bya ste/} /{shin tu 'thad par dka' ba yin//} nirūpayiṣyate paścādetadatyantadurghaṭam \n\n pra.a.35kha/41. shin tu 'thab|= {shin tu 'thab pa/} shin tu 'thab pa|nā. suyodhanaḥ, kinnararājaḥ — {'khor der mi'am ci}({'i rgyal po} ){brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang}…{mi'am ci'i rgyal po shin tu 'thab pa dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni; tadyathā — sumukhaśca kinnararājaḥ…suyodhanaśca kinnararājaḥ kā.vyū.201ka/259. shin tu 'thams par byed|kri. atīva kroḍamāśliṣyati — {spre'u la sogs pa'i phru gu}… {'jigs te ma la shin tu 'thams par byed} vānarādiśiśuḥ… bhīto māturatīva kroḍamāśliṣyati ta.pa.100ka/649. shin tu dag|= {shin tu dag pa/} shin tu dag pa|vi. suśuddhaḥ — {sems can shin tu dag pa} …{la bdag gis bstod pa 'di bgyis so//} suśuddhasattvāya…idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275; suviśuddhaḥ — {bsam gtan bzhi pa shin tu dag thob nas/} /{mi rtog ye shes yongs su gzung ba dang //} dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa \n sū.a.147ka/27; śuddhataraḥ—{sbyin pa'i gnas ni bram ze gtsang sbra can rnams te/} {de dag ni shin tu dag par grags pa'i phyir ro//} dakṣiṇīyaḥ śrotriyabrāhmaṇāḥ, teṣāṃ śuddhatarasammatatvāt abhi.sa.bhā.115kha/155; ekāntapariśuddhaḥ lo.ko.2353; suśodhitaḥ — {shin tu dag par phyag dar bgyi'o//} suśodhitaṃ śodhayet lo.ko.2353. shin tu dag pa'i bsam pa|pā. suśuddhāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste} …{mchog gi bsam pa dang}…{shin tu dag pa'i bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ… agryāśayaḥ… suśuddhāśayaḥ bo.bhū.162kha/215. shin tu dag par phyag dar bgyi'o|kri. suśodhitaṃ śodhayet lo.ko.2353. shin tu dag par byas|bhū.kā.kṛ. suparyavadāpitaḥ — {thabs dang mngon par shes pas shin tu dag par byas} upāyābhijñāsuparyavadāpitaśca da.bhū.278kha/67. shin tu dag par byas pa|= {shin tu dag par byas/} shin tu dang|= {shin tu dang ba/} shin tu dang ba|• vi. svacchaḥ — {bsad pa de ras kyis btsags te snyigs ma dor nas shin tu dang ba'i dwangs ma gzung bar bya'o//} tasya vidāritasya karpaṭena gālayitvā svacchaṃ mastu grāhyam vi.pra.7kha/2.131; acchaḥ — {gzhon nu de ni mig dkar nag 'byes par gyur te/} {mig shin tu dang ba dang} abhinīlanetraśca sa kumāro'bhūdacchanetraḥ ga.vyū.233kha/311; sudāntaḥ — {glang po che'i rgyal po rgyags pa med pa lta bur dbang po shin tu dang ba dang spyod lam gyi tshul ma 'chal ba dang} vimada iva gajapatiḥ sudāntairindriyairasaṃkṣobhiteryāpathapracāraḥ a.śa.57kha/49; \n\n\n• saṃ. samprasādaḥ — {de rnam par rtog pa dang rnam par dpyod pa rnam par zhi ste/} {nang shin tu dang zhing} sa vitarkavicārāṇāṃ vyupaśamādadhyātmasamprasādāt da.bhū.198ka/20. shin tu dang bar byed pa|= {shin tu dang byed/} shin tu dang byed|prasādakarī, raśmiviśeṣaḥ—{shin tu dang byed 'od zer rab gtong zhing /} /{sa rnams lag mthil bzhin du gnas par byed//} raśmi prasādakarī yada muñcī pāṇitalopama saṃsthihi bhūmiḥ \n śi.sa.181kha/181. shin tu dang byed kyis|kri. prasādaya lo.ko.2353. shin tu dam po|vi. dṛḍhataraḥ — {gzigs na yang bdag tu 'dzin pa shin tu dam por 'gyur ro//} paśyatāṃ cātmagrāho dṛḍhataraḥ syāt abhi.bhā.90kha/1215; gāḍhaḥ — {phal cher mnyes gshin sems ldan la/} /{mchog tu rgud pa'i mdza' mo ni/}…/{shin tu dam por 'khyud par byed//} prāyaḥ peśalacetasām \n karotyāliṅganaṃ prauḍhā gāḍhapraṇayinī vipat \n\n a.ka.337ka /44.7. shin tu dam por 'gyur|kri. dṛḍhataraḥ syāt — {gzigs na yang bdag tu 'dzin pa shin tu dam por 'gyur ro//} paśyatāṃ cātmagrāho dṛḍhataraḥ syāt abhi.bhā.90kha/1215. shin tu dul|= {shin tu dul ba/} shin tu dul ba|vi. sudāntaḥ — {gzhon nu ni des pa dang shin tu dul ba yin no//} kumāraḥ surataḥ sudāntaḥ vi.va.198ka/1.71; {glang po ltar thugs shin tu dul ba} nāgaṃ sudāntacittam la.vi.170ka/255; suvinītaḥ — {bcom ldan 'das chos thams cad mnyam pa nyid du mngon par rdzogs par sangs rgyas pa}…{slob ma'i tshogs shin tu dul ba mtha' yas pa mnga' ba} bhagavān sarvadharmasamatābhisaṃbuddhaḥ…anantaśiṣyagaṇasuvinītaḥ ra.vyā.75kha/3; suparijitaḥ — {de lta bas na bdag gis rang gi sems}…{shin tu dul ba dang shin tu mnyam par brtsams pa dang shin tu tshar gcod par bya'o//} tasmānmayā svacittaṃ…suparijitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyam bo.pa.91kha/55. shin tu dul ba'i sems|vi. sudāntacittaḥ lo.ko.2352. shin tu dul bar bgyid pa|vi. suvinītaḥ — {bcom ldan 'das kyi bstan pa ni shin tu dul bar bgyid pa lags te} suvinītaṃ bhagavacchāsanam a.śa.245kha/225. shin tu dog pa|vi. saṅkaṭaḥ — {khang phran shin tu dog pa mang po dag/}…{smad par gyur} bahūni cā niṣkuṭasaṅkaṭāni…jugupsitāni sa.pu.34ka/56; saṃvṛtaḥ — {de ltar yang sa phyogs shin tu dog par yang glang po che'i khyu mchog mthong ba'i phyir dang} tathā saṃvṛte'pi pradeśe hastiyūthadarśanāt pra.a.180kha/195. shin tu drag po|vi. tīvrataraḥ — {tshim pa shin tu drag po'i brtul zhugs la dga'} tṛptastīvrataravrateṣu ramate a.ka.249kha/29.32. shin tu dran pa|samprakhyānam — {shin tu gsal ba'am shin tu dran pa} ma.vyu.2671 (49kha). shin tu dri ma med|= {shin tu dri ma med pa/} shin tu dri ma med pa|vi. ativimalaḥ — {thob bya bla med shin tu dri med thob dang thob mdzad phyir//} prāptavye ca niruttare'tivimale prāpteḥ paraprāpaṇāt ra.vi.120ka/92; suvimalaḥ — {nor bu rin po che baiDUr+ya rin thang med pa shin tu sbyangs pa shin tu yongs su dag pa shin tu dri ma med pa} anarghaṃ vaiḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalam ra.vyā.101ka/49; sunirmalaḥ lo.ko.2353. shin tu dri med|= {shin tu dri ma med pa/} shin tu dri zhim|= {shin tu dri zhim pa/} shin tu dri zhim pa|• saṃ. surabhidhūpaḥ — {grong khyer}…{shin tu dri zhim po'i pog por dag bshams} nagaraṃ…surabhidhūpaghaṭikopanibaddham vi.va.207kha/1.81; \n\n\n• vi. sugandhī — {khrus kyi khang pa shin tu dri zhim pa/} /{shel gyi sa gzhi gsal zhing 'tsher ba bstar//} svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu \n\n bo.a.4ka/2.10. shin tu gdung|= {shin tu gdung ba/} shin tu gdung ba|• saṃ. atitāpaḥ — {dpal ni gcig la slong ba mang /}…/{ci bya 'di ni shin tu gdung //} kiṃ karomyatitāpo'yaṃ śrīrekā bahavo'rthinaḥ \n a.ka.57ka/6.45; santāpaḥ — {shin tu gdung ba tshad can mtshungs//} santāpaḥ saṃjvaraḥ samau a.ko.131kha/1.1.58; santāpayatīti santāpaḥ \n tapa santāpe a.vi.1.1.58; mi.ko.146ka; \n\n• kṛ. dūyamānaḥ — {yid ni shin tu gdung ba yis} dūyamānena manasā a.ka.148kha/14.114. shin tu gdung bar byed|kri. kaṣati — {don thob nyams na mi bzad nyon mongs rtsub mor shin tu gdung bar byed//} arthabhraṃśaḥ kaṣati viṣamakleśaparuṣaḥ a.ka.39kha/55.29. shin tu gdung bar byed pa|= {shin tu gdung bar byed/} shin tu gdungs gyur|vi. nitāntataptaḥ — {de ltar don gnyer nyams pas phyir phyogs shing /} /{de yi smad pas shin tu gdungs gyur te//} ityarthanābhaṅgaparāṅmukhī sā tiraskṛtā tena nitāntataptā \n a.ka.55kha/59.58. shin tu gdon par bya ba|kṛ. uttārayitavyaḥ lo.ko.2354. shin tu bde|= {shin tu bde ba/} shin tu bde dga'|suratānandaḥ — {shin tu bde dga' thams cad nges/} /{de bde'i thabs las thams cad rig//} suratānandaṃ samastaṃ tatsukhopāyaḥ sarvavit \n\n he.ta.9kha/28. shin tu bde ba|• saṃ. susukham — {ting 'dzin 'bras bur bcas pa yi/} /{shin tu bde la'ang khyod ma chags//} susukheṣvapi saṅgo'bhūt saphaleṣu samādhiṣu \n na te śa.bu.111ka/22; atyantasukham lo.ko.2354; sukham — {lus kyi nang du mdangs rab tu bcug pas shin tu bde ba myong bar 'gyur} ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati a.sā.82ka/46; \n\n• pā. suratam — {shin tu bde dga' thams cad nges/} /{de bde'i thabs las thams cad rig//} suratānandaṃ samastaṃ tatsukhopāyaḥ sarvavit \n\n he.ta.9kha/28. shin tu bde bar byed|kri. prahlādayati — {bag yangs kyi bde ba yang dag par bskyed pas sems can de dag gi lus kyang shin tu bde bar byed do//} āśrayaṃ caiṣāṃ prahlādayāmi, prasrabdhisukhasañjananatayā ga.vyū.31kha/127. shin tu mdangs dga'|= {shin tu mdangs dga' ba/} shin tu mdangs dga' ba|vi. ramyaḥ — {de bas shin tu mdangs dga' ba'i/} /{nags tshal tshegs chung bde skyid cing /} /g.{yeng ba thams cad zhi byed par/} /{bdag nyid gcig pu gnas par bya//} tasmādekākitā ramyā nirāyāsā śivodayā \n sarvavikṣepaśamanī sevitavyā mayā sadā \n\n bo.a.24kha/8.38. shin tu mdangs dang ldan pa|vi. ojasvitaraḥ lo.ko.2354. shin tu 'da' ba|samatikramaḥ — {brtson 'grus kyis so so'i skye bo'i sa las shin tu 'da' ba'i phyir ro//} vīryeṇa pṛthagjanabhūmisamatikramāt ma.ṭī.277ka/136. shin tu 'das|= {shin tu 'das pa/} {shin tu 'das shing} atikramya — {byang chub sems dpa'}…{nyon mongs pa'i phyogs dang bdud kyi phyogs las shin tu 'das shing} bodhisattvaḥ… kleśapakṣaṃ mārapakṣaṃ cātikramya a.sā.327kha/184. shin tu 'das pa|bhū.kā.kṛ. atikrāntaḥ — {bcom ldan bdag ni shin tu 'das/} /{bcom ldan 'das la skyabs su song //} atikrānto'smi bhagavan bhavantaṃ śaraṇaṃ gataḥ \n a.ka.188kha/21.49; samatikrāntaḥ — {dper bya ba thams cad las shin tu 'das pa} sarvaupamyaupamyasamatikrāntānām ga.vyū.309ka/31; vyatikrāntaḥ — {mtshan ma dang mtshan ma med pa las shin tu 'das pa'i mtshan nyid ni ye shes so//} nimittānimittavyatikrāntalakṣaṇaṃ jñānam la.a.117kha/64; ativāhitaḥ — {phan dang mi phan las rnams dag ni sngon du bsgrubs gyur pa/} /{longs spyod dus kyis shin tu 'das shing nyams par gyur pa dag//} karmāṇi pūrvavihitāni hitāhitāni śli(kli li.pā.)ṣṭāni bhogasamayairativāhitāni \n a.ka.141ka/68.1; vyativṛttaḥ mi.ko.129kha \n shin tu 'dod chags|= {shin tu 'dod chags pa/} shin tu 'dod chags pa|• kri. saṃrajyate — {mngon par chags nas mi shes pas bsgribs pa rnams shin tu 'dod chags so//} abhiniviśantaśca ajñānāvṛtāḥ saṃrajyante la.a.145ka/92; \n\n• vi. saṃraktaḥ — {shin tu 'dod chags pa rnams 'dod chags dang zhe sdang dang gti mug las byung ba'i las mngon par 'du byed do//} saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti la.a.145ka/92. shin tu 'dres|= {shin tu 'dres pa/} shin tu 'dres pa|• vi. vyatimiśraḥ — {ye shes}…{thabs dang shes rab shin tu 'dres//} jñānaṃ… prajñopāyavyatimiśram he.ta.11kha/36; \n\n\n• saṃ. atyantasaṃsargaḥ — {shin tu 'dres pa 'di ci zhig/} /{ci ga rang bzhin 'dres gyur tam//} ko'yamatyantasaṃsargaḥ kiṃ svarūpavimiśratā pra.a.197ka/211. shin tu sdug|• vi. 1. = {shin tu sdug pa} atidayitaḥ — {shin tu sdug pa de yi bu//} tasyātidayitaḥ sutaḥ a.ka.357ka/48.3 2. = {shin tu sdug bsngal ba} suduḥkhitaḥ — {mchu dang lkog ma skam zhing shin tu sdug//} viśuṣkakaṇṭhoṣṭhapuṭaḥ suduḥkhitaḥ a.śa.118ka/108; \n\n\n• nā. supriyā, dārikā — {grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang}…{shin tu sdug dang}…{legs skyes ma zhes bya ba ste} balā ca nāma dārikā… supriyā ca… sujātā ca nāma (daśa) grāmikaduhitāḥ la.vi.130kha/194. shin tu sdug bsngal|= {shin tu sdug bsngal ba/} shin tu sdug bsngal ba|vi. suduḥkhitaḥ — {'khor bar chags shing shin tu sdug bsngal ba/} /{de la mya ngan 'da' ba nye bar bstan//} saṃsāralagnāśca suduḥkhitāśca nirvāṇa teṣāmupadarśayāmi \n\n sa.pu.20ka/30; atiduḥsthitaḥ — {de ltar shin tu sdug bsngal yang /} /{rang sdug mi mthong gang yin pa/} /{sdug bsngal chu bor gnas 'di dag/} /{kyi hud mya ngan bya bar 'os//} aho batātiśocyatvameṣāṃ duḥkhaughavartinām \n ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ \n\n bo.a.37ka/9.164; duḥkhataraḥ — {yi dwags kyi grong khyer du skyes pa'i sems can de dag shin tu sdug bsngal lo//} pretanagaropapannāḥ, tadeṣāṃ sarvasattvānāṃ duḥkhataram kā.vyū.229ka/292. shin tu sdug bsngal bar gnas pa|vi. atiduḥsthitaḥ — {de ltar shin tu sdug bsngal bar/} /{gnas kyang bdag nyid bder rlom bzhin//} svasausthityaṃ ca manyante evamapyatiduḥsthitāḥ \n\n bo.a.37ka/9.165. shin tu sdug pa|= {shin tu sdug/} shin tu sdug ma|priyatamā — {'dod chags nyams las sdig ste gang phyir shin tu sdug ma las ni zhe sdang skye//} pāpaṃ rāgavināśataḥ priyatamā dveṣā (tamād dveṣo bho.pā.) yato jāyate vi.pra.109kha/1, pṛ.4. shin tu sdom|= {shin tu sdom pa/} shin tu sdom pa|susaṃvṛtiḥ — {shin tu sdom zhing nyon mongs rtog pa spong /} /{bar chad med cing dge la mngon par dga'//} susaṃvṛtiḥ kliṣṭavitarkavarjanā nirantarāyo'tha śubhābhirāmatā \n sū.a.149ka/31. shin tu bsdams|= {shin tu bsdams pa/} shin tu bsdams pa|bhū.kā.kṛ. susaṃvṛtaḥ — {dran pa dang ldan pa'i rgyus 'di ltar de'i sgo dang po}…{shin tu dul ba dang}…{shin tu bsdams pa dang} smṛtyā samanvāgamahetorevamasya prathamaṃ dvāraṃ sudāntaṃ bhavati… susaṃvṛtam abhi.sa.bhā.67kha/93; {shin tu bsdams shing khyim gzhan du 'gro bar bya'o//} susaṃvṛto'ntargṛhaṃ gacchet vi.sū.49ka/62. shin tu bsdams pa nyid|susaṃvṛtatā — {zas la sgra bskyung ba nyid dang shin tu bsdams pa nyid dang shin tu nogs thub pa nyid kyis so//} anya (alpa bho.pā.)śabdatayā bhojane susaṃvṛtatayā supraticchannatayā vi.sū.93ka/111. shin tu bsdus|= {shin tu bsdus pa/} shin tu bsdus pa|• vi. suparipiṇḍitaḥ — {chos dkar po shin tu bsdus pa} suparipiṇḍitaśukladharmāṇām da.bhū.174kha/8; \n\n\n• saṃ. saṃgrahaḥ — {theg pa chen po'i lam gyi sgrub thabs shin tu bsdus pa} mahāyānapathasādhanasaṃgrahaḥ ka.ta.3955. shin tu nam mkha'i ngo bo nyid|atyantākāśasvabhāvaḥ lo.ko.2354. shin tu nus ldan|pā. atiśakvarī, chandobhedaḥ mi.ko.93ka \n shin tu nogs thub pa|vi. supraticchannaḥ — {shin tu nogs thub pa nyid kyis so//} supraticchannatayā vi.sū.93ka/111. shin tu nogs thub pa nyid|supraticchannatā — {zas la sgra bskyung ba nyid dang shin tu bsdams pa nyid dang shin tu nogs thub pa nyid kyis so//} anya (alpa bho.pā.)śabdatayā bhojane susaṃvṛtatayā supraticchannatayā vi.sū.93ka/111. shin tu non pa yin|kri. avakrānto bhavati — {byang chub sems dpa'i skyon med pa shin tu non pa yin} avakrānto bhavati bodhisattvaniyāmam da.bhū.175ka/8. shin tu gnas|= {shin tu gnas pa/} shin tu gnas pa|• vi. susthitaḥ — {bag yod lam nyid la yang shin tu gnas//} apramādapatha eva susthitāḥ rā.pa.244kha/142; {sems can rnam par dag pa khyod ni}…{thugs shin tu gnas pa'o//} susthitabuddhirasi viśuddhasattva la.vi.161kha/242; supratiṣṭhitaḥ — {zhabs mnyam zhing shin tu gnas pa} supratiṣṭhitasamapādaḥ la.vi.57ka/74; {gnas shin tu gnas pa zhes bya ba'i ting nge 'dzin} supratiṣṭhitāsano nāma samādhiḥ kā.vyū.235ka/297; {rtsa ba shin tu gnas pas brtan pa zhes bya ba dang} supratiṣṭhitadṛḍhamūlaṃ ca da.bhū.233kha/39; suvyavasthitaḥ — {chos kyi dbyings la shin tu gnas par snang ba} dharmadhātusuvyavasthitāvabhāsam da.bhū.262ka/55; susanniviṣṭaḥ, o ṭā — {dkon mchog gi yon tan rnams dang}…{la mos pa shin tu gnas pa yin no//} adhimuktiḥ susanniviṣṭā bhavati ratnaguṇeṣu bo.bhū.105ka/134; sanniśritaḥ — {skye mched drug gi grong stong pa la shin tu gnas pa} ṣaḍāyatanaśūnyagrāmasanniśritāḥ da.bhū.192ka/18; sthitaḥ — {de byang chub sems dpa'i sa rab tu dga' ba de la shin tu gnas shing} so'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ san da.bhū.176kha/9; \n\n\n• pā. supratiṣṭhitaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.738 (17ka); supratiṣṭhaḥ mi.ko.106kha \n shin tu mnam pa|dra.— {de'i lus las rnag khrag 'dzag cing dri shin tu mnam pa 'byung ngo //} pūyaśoṇitaṃ cāsya śarīrātpragharanmahaddaurgandhaṃ janayati a.śa.269kha/247. shin tu mnar ba|utpīḍanam—{sems can pha rol shin tu mnar ba la brtson pa} parasattvotpīḍanatatparaḥ ga.vyū.25ka/121. shin tu rnam grol|= {shin tu rnam par grol ba/} shin tu rnam dag|= {shin tu rnam par dag pa/} shin tu rnam dang|vi. viprasannaḥ, o nnā — {'khor 'di shin tu rnam dang ste/} /{le lo med cing dge dang ldan//} parṣaddhi viprasanneyaṃ kausīdyāpagatā śubhā \n da.bhū.170kha/4. shin tu rnam dang ba|= {shin tu rnam dang /} shin tu rnam par grol ba|• vi. suvimuktaḥ — {thugs shin tu rnam par grol ba} suvimuktacittaḥ la.vi.204kha/308; {thams cad kyang dgra bcom pa/} {zag pa zad pa}…{sems shin tu rnam par grol ba} sarvairarhadbhiḥ kṣīṇāsravaiḥ…suvimuktacittaiḥ a.sā.2ka/1; \n\n\n• saṃ. atyantavinirmuktiḥ — {de las shin tu rnam grol ba/} /{thar pa zhes ni bshad pa yin//} tadatyantavinirmuktirapavargaśca kīrtyate \n ta.sa.127ka/1094. shin tu rnam par 'gyur ba|vi. suvikṛtaḥ — {shin tu rnam par 'gyur ba'i bzhin ldan mche ba rnon po gtsigs} suvikṛtavadanastīkṣṇadaṃṣṭrākarālaḥ vi.pra.111kha/1, pṛ.8. shin tu rnam par nges|= {shin tu rnam par nges pa/} shin tu rnam par nges pa|vi. suviniścitaḥ, o tā — {byang chub sems dpa' rnams kyi shes rab shin tu rnam par nges shing dpag tumed pa 'di ni} iyaṃ bodhisattvānāṃ suviniścitā cāprameyā ca prajñā bo.bhū.114kha/148; {shin tu rnam par nges pa'i shes rab kyis yongs su smin par byed do//} suviniścitayā prajñayā paripācayati sū.vyā.152ka/36; suviniyataḥ lo.ko.2354. shin tu rnam par gtan la phab pa|vi. supariniścitaḥ — {shin tu rnam par gtan la phab pa'i du bas dpag pa'i me ni rnam pa gzhan gyi ngo bor bya bar nus pa ma yin te} na hi dhūmāt supariniścitādanumitasya vahneranyathābhāvaḥ śakyate kartum ta.pa.39ka/526. shin tu rnam par lta|= {shin tu rnam par lta ba/} shin tu rnam par lta ba|• vi. suvilokitaḥ — {byang chub sems dpa'}…{shin tu rnam par lta ba'i mig dang} bodhisattvena…suvilokitanetreṇa ca ga.vyū.275ka/2; \n\n• kṛ. vipaśyamānaḥ — {skyes bu khyim de'i bdag po de nyid ni/} /{shin tu rnam par lta zhing sgo na 'dug//} puruṣaśca so tasya gṛhasya svāmī dvārasmi asthāsi vipaśyamānaḥ \n\n sa.pu.35ka/59. shin tu rnam par lta ba'i mig|nā. suvilokitanetraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{shin tu rnam par lta ba'i mig dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…suvilokitanetreṇa ca ga.vyū.275ka/2. shin tu rnam par dag|= {shin tu rnam par dag pa/} shin tu rnam par dag pa|• vi. suviśuddhaḥ, o ddhā — {shin tu rnam par dag pa'i tshul khrims kyis yongs su zin pa} suviśuddhaśīlasaṃgṛhītam abhi.sa.bhā.50kha/70; {ma dag ma dag dag pa dang /} /{shin tu rnam dag go rims bzhin/} /{sems can byang chub sems dpa' dang /} /{de bzhin gshegs pa zhes brjod do//} aśuddho'śuddhaśuddho'tha suviśuddho yathākramam \n sattvadhāturiti prokto bodhisattvastathāgataḥ \n\n ra.vi.96ka/40; {'di la gnas pa ni mi skye ba'i chos la byang chub sems dpa'i bzod pa mchog shin tu rnam par dag pa 'thob par 'gyur ro//} ihasthaścānutpattikeṣu dharmeṣu paramāṃ bodhisattvakṣāntiṃ suviśuddhāṃ labhate bo.bhū.181kha/239; viśuddhaḥ — {dri med zla ba nam gyi gung gsal ltar/} /{shin tu rnam dag 'gro ba kun la gsal//} candra ivāmala bhāti niśīthe bhāsati sarvajageṣu viśuddhaḥ \n rā.pa.228kha/121; atyantaviśuddhaḥ lo.ko.2354; \n\n\n• saṃ. 1. suviśuddhiḥ — {smin pa ni shin tu rnam par dag pa'i mchog tu 'gro'o//} pakvaḥ suviśuddhau paramatāṃ vrajati sū.vyā.158ka/45; viśuddhiḥ — {de dad pa la dbang bsgyur ba dang mos pa mang ba dang yid ches pa shin tu rnam par dag pa dang} sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā da.bhū.176ka/9 2. suviśuddhatā — {rnam par dag pa ni sbyangs pa dang mi g}.{yo ba dang shin tu rnam par dag par rig par bya ste} viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā bo.bhū.122ka/157; \n\n• nā. suviśuddhā, lokadhātuḥ — {'jig rten gyi khams de ni shin tu rnam par dag pa zhes bya bar 'gyur ro//} suviśuddhā ca nāma sā lokadhāturbhaviṣyati sa.pu.77ka/129. shin tu rnam par dag pa nyid|suviśuddhatvam lo.ko.2354. shin tu rnam par dag pa'i chos kyi dbyings|pā. suviśuddhadharmadhātuḥ — {bcom ldan 'das dus kyi 'khor lo}…{shin tu rnam par dag pa'i chos kyi dbyings kyi bdag nyid can bsgoms te} kālacakraṃ bhagavantaṃ…dhyātvā suviśuddhadharmadhātvātmakam vi.pra.46kha/4.49. shin tu rnam par dag pa'i chos kyi dbyings kyi bdag nyid can|vi. suviśuddhadharmadhātvātmakaḥ — {de ltar ye shes lnga'i bdag nyid bcom ldan 'das dus kyi 'khor lo rdo rje sems dpas dbu brgyan pa shin tu rnam par dag pa'i chos kyi dbyings kyi bdag nyid can bsgoms te} evaṃ pañcajñānātmakaṃ kālacakraṃ bhagavantaṃ vajrasattvamukuṭinaṃ dhyātvā suviśuddhadharmadhātvātmakam vi.pra.46kha/4.49. shin tu rnam par dag pa'i blo dang ldan pa|suviśuddhabuddhiḥ lo.ko.2354. shin tu rnam par dang|= {shin tu rnam dang /} shin tu rnam par dang ba|= {shin tu rnam dang /} shin tu rnam par gdon mi za ba|vi. suviniścitaḥ — {kye rgyal ba'i sras dag byang chub sems dpa'i smon lam 'di ni shin tu rnam par gdon mi za ba ste}… {phyi ma'i mtha'i mur thug pa} suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānam…aparāntakoṭiniṣṭham da.bhū.169kha/3. shin tu rnam par gnas pa|bhū.kā.kṛ. suvyavasthitaḥ — {de bzhin gshegs pa'i 'khor gyi dkyil 'khor rgya mtsho shin tu rnam par gnas pa} tathāgataparṣanmaṇḍalasamudrasuvyavasthitāḥ ga.vyū.280kha/6. shin tu rnam par gnon pa|vi. suvikrāntaḥ — {shin tu rnam par gnon pa'i dpal la phyag 'tshal lo//} namaḥ suvikrāntaśriye śi.sa.95ka/94. shin tu rnam par gnon pa'i dpal|nā. suvikrāntaśrīḥ, tathāgataḥ — {de bzhin gshegs pa tshangs pa'i 'od zer rnam par rol pas mngon par mkhyen pa la phyag 'tshal lo//}…{shin tu rnam par gnon pa'i dpal la phyag 'tshal lo//} namo brahmajyotirvikrīḍitābhijñāya tathāgatāya…namaḥ suvikrāntaśriye śi.sa.95ka/94. shin tu rnam par dpyad pa|vi. suvicāritaḥ — {shin tu rnam par dpyad pa'i ye shes mngon par shes pa chen po dang ldan pa} suvicāritamahājñānābhijñaḥ da.bhū.246kha/47. shin tu rnam par dpyad pa nyid|suvicāritatā — {ye shes kyi lus rnams kyi shin tu rnam par dpyad pa nyid kyang rab tu shes so//} {yang dag pa ji lta ba bzhin du brtags pa yang rab tu shes so//} jñānakāyānāṃ suvicāritatāṃ ca prajānāti \n yathāvannistīraṇatāṃ ca da.bhū.245ka/45. shin tu rnam par dpyad pa'i ye shes mngon par shes pa chen po dang ldan pa|vi. suvicāritamahājñānābhijñaḥ — {de de lta bu'i sa dang ldan zhing theg pa chen po'i dkyil 'khor la rab tu thugs pa shin tu rnam par dpyad pa'i ye shes mngon par shes pa chen po dang ldan pa} sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ da.bhū.246kha/47. shin tu rnam par phye|= {shin tu rnam par phye ba/} shin tu rnam par phye ba|• bhū.kā.kṛ. suvibhaktaḥ — {rin po che'i rgyal po 'gro ba rnam par snang bas rgyan shin tu rnam par phye ba} jagadvirocanamaṇirājasuvibhaktālaṅkāraḥ ga.vyū.279ka/5; {thabs mkhas pas shin tu rnam par phye ba} upāyakauśalyasuvibhaktaḥ da.bhū.245kha/46; suvicitaḥ — {sems can gyi stobs dang blo'i stobs rnam par dbye bar bya ba shin tu rnam par phye ba} sattvabalabuddhibalasuvicitavicayam da.bhū.174kha/8; {byang chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba la mnyam par gzhog} suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate da.bhū.233kha/39; suvivecitaḥ — {rjes su 'gro ba dang ldog pa dag gis shin tu rnam par phye ba'i 'bras bu ni rgyu la 'khrul pa med de} na hyanvayavyatirekābhyāṃ suvivecitaṃ kāryaṃ kāraṇaṃ vyabhicarati ta.pa.171ka/60; \n\n• nā. suvibhaktaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{shin tu rnam par phye ba dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…suvibhaktasya ga.vyū.268ka/347. shin tu rnam par byang|= {shin tu rnam par byang ba/} shin tu rnam par byang ba|vi. suvyavadātaḥ, o tā — {nang gi rig pa la shin tu rnam par byang zhing rab tu gnas pa'i shes rab dang} adhyātmavidyāyāṃ suvyavadātā supratiṣṭhitā prajñā bo.bhū.114kha/147. shin tu rnam par 'byed pa|vi. suvibhaktaḥ — {'di ltar ngos gnyis shin tu rnam par 'byed na gnas mdzes kyi gzhan du ni ma yin no//} evaṃ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā abhi.sa.bhā.12kha /15; ma.vyu.299; dra. {shin tu rnam 'byes/} shin tu rnam par 'byes pa|= {shin tu rnam 'byes/} shin tu rnam par sbyangs pa|vi. supariśodhitaḥ — {lhag pa'i bsam pa shin tu rnam par sbyangs pa dang} supariśodhitādhyāśayatayā ca da.bhū.169kha/2. shin tu rnam par mdzes|kri. virājate — {dbang phyug chen po'i gnas kyi mchog/} /{'og min shin tu rnam par mdzes//} māheśvaraṃ paraṃ sthānamakaniṣṭho virājate \n\n la.a.141ka/87. shin tu rnam par gzigs pa'i ye shes dpal|nā. suvilokitajñānaketuḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa shin tu rnam par gzigs pa'i ye shes dpal zhes bya ba bsnyen bkur to//} tasyānantaraṃ suvilokitajñānaketurnāma tathāgata ārāgitaḥ ga.vyū.249ka/330. shin tu rnam 'byes|vi. suvibhaktaḥ — {yan lag shin tu rnam 'byes dang //} suvibhaktāṅgatā abhi.a.12kha/8.25; {yan lag dang nying lag shin tu rnam par 'byes pa} suvibhaktāṅgapratyaṅgaḥ ma.vyu.8kha \n shin tu rnal 'byor|pā. atiyogaḥ — {ji ltar g}.{yo ba de yang sman sogs kyi/} /{stobs kyis me dang phrad pas yang dag 'ching /} /{de bzhin khu ba shin tu rnal 'byor gyis/} /{shes rab dag dang yang dag phrad pas so//} auṣadhyādibalena calo'pi saṃbadhyate'gnisamparkaiḥ \n\n yadvattadvat prajñāsamparkaiḥ śukramatiyogaiḥ \n vi.pra.110ka/1, pṛ.6. shin tu rno ba|vi. tīkṣṇataraḥ śa.ko.784. shin tu sna tshogs|sucitram lo.ko.2355. shin tu snum pa|vi. snigdhataraḥ lo.ko.2355. shin tu dpa' ba|subhaṭaḥ — {de nas dmag sde'i spro ba bzhin/} /{shin tu dpa' ba sngon 'gro ba/} /{rgyal po mchog gi sras po yis/} /{'khrug sar ku ru'i rgyal po sleb//} tataḥ sainyasamutsāha iva rājavarātmajaḥ \n subhaṭāgresaraḥ prāpa kururājaṃ raṇājire \n\n a.ka.29ka/3.115; śūraḥ — {phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba} sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31. shin tu dpyad pa|sūkṣmekṣikā — {gang phyir bu lon de dang chags/} /{de ni gsal por dran dran nas/} /{dngos po de la shin tu ni/} /{dpyad par bya bar 'dod pa min//} arthipratyarthinau tatra smṛtvā smṛtvā parisphuṭam \n na hi sūkṣmekṣikāṃ kartuṃ labhete tatra vastuni \n\n ta.sa.110ka/959. shin tu spud pa|bhū.kā.kṛ. pratimaṇḍitaḥ — {'jig rten gyi khams}… {thams cad kyang yongs su dag par kun nas gnas shing rab tu brgyan pa dang shin tu spud pa dang} sarvalokadhātavaḥ pariśuddhāḥ saṃsthitā alaṃkṛtāḥ pratimaṇḍitāḥ ga.vyū.280kha/6. shin tu spel|kri. vivardhayet — {shes rab dag gis lta ba gzhig/} /{rnam par thar pas shin tu spel//} prajñayā nāśayed dṛṣṭiṃ vimokṣaiśca vivardhayet \n\n la.a.127kha/73. shin tu spyad pa|vi. sucīrṇaḥ — {shin tu spyad pa'i rgyal mtshan} sucīrṇadhvajaḥ ma.vyu.3439 (59ka). shin tu spyad pa'i rgyal mtshan|nā. sucīrṇadhvajaḥ, kumbhāṇḍādhipatiḥ ma.vyu.3439 (59ka). shin tu spyod pa|vi. sucaritaḥ — {byang chub sems dpa'} …{spyad par bya ba shin tu spyod pa} bodhisattvānāṃ…sucaritacaraṇānām da.bhū.171ka/5; {sems can dge ba'i rtsa ba shin tu bstsags pa spyad pa shin tu spyod pa} sūpacitakuśalamūlānāṃ sucaritacaraṇānāṃ… sattvānām da.bhū.174kha/8. shin tu sprul|= {shin tu sprul ba/} shin tu sprul ba|vi. sunirmitaḥ — {byang chub sems dpa' dmigs pa med par shin tu sprul ba la stsogs pa}…{dang thabs gcig tu} sārdhamanilambhasunirmitabodhisattvapūrvaṃgamena ga.vyū.346kha/66. shin tu sprul bar byed|kri. nirmimīte lo.ko.2355. shin tu spros pa|atiprasaṅgaḥ — {shin tu spros pas chog go//} ityalamatiprasaṅgena pra.a.18kha/21; dra. {shin tu spros pa med pa/} shin tu spros pa med pa|vi. suniṣprapañcaḥ — {shin tu spros pa med pa de kho na nyid kyi man ngag ces bya ba} suniṣprapañcatattvopadeśanāma ka.ta.2020. shin tu phan|= {shin tu phan pa/} shin tu phan pa|prahitam — {dge slong kun dga' bo zhes pas/} /{shin tu phan brtson de la smras//} ānandanāmā bhikṣustāmuvāca prahitodyataḥ \n\n a.ka.72ka/7.15. shin tu phul che ba|vi. durāsadaḥ—{rgyal pos smras pa/} {gzhon nu de ni shin tu phul che ba yin gyis} rājā prāha —durāsadaḥ kumāraḥ la.vi.71kha/96. shin tu phyin ci log|= {shin tu phyin ci log pa/} shin tu phyin ci log pa|vi. atyantaviparyastaḥ — {tshad ma gnyis las gzhan pa'i shes pas bstan pa'i don ni smig rgyu la chu bzhin du kha cig shin tu phyin ci log pa yin la} ābhyāṃ pramāṇābhyāmanyena ca jñānena darśito'rthaḥ kaścidatyantaviparyastaḥ; yathā — marīcikāsu jalam nyā.ṭī.38ka/22; atyantaviparītaḥ — {de bas na phrad par mi nus pa shin tu phyin ci log pa} ({dngos po} ){dang dngos po med pa ma nges pa'i don ston par byed pas shes pa gzhan ni tshad ma ma yin no//} tasmādaśakyaprāpaṇam, atyantaviparītam, bhāvābhāvāniyataṃ cārthaṃ darśayadapramāṇamanyajjñānam nyā.ṭī.38ka/23. shin tu phyis pa|vi. nirlikhitam ma.vyu.2595 (48kha). shin tu phra|= {shin tu phra ba/} shin tu phra ba|• vi. atisūkṣmaḥ, o mā — {mig la tshangs pa'i ri mo shin tu phra mo skra'i tshad tsam gyi ri mo ste nag po dang dmar po'i dkyil 'khor 'byed par byed par 'gyur ro//} nayane brahmarekhā'tisūkṣmā keśapramāṇarekhā kṛṣṇaraktamaṇḍalabhedinī bhavati vi.pra.266kha/2.81; sūkṣmataraḥ — {phra rab kyis kyang zhes bya ba}… {shin tu phra bas kyang} aṇīyasā'pīti sūkṣmatareṇāpi ta.pa.144ka/17; {shin tu phra ba'i dbugs la sogs pas nyin mo'i tshad la sogs pa'i ngo bo nyid kyis gnas pa dang} sūkṣmatarādiśvāsadinamānādisvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ. 13; sūkṣmaḥ — {mnyam par bzhag pa'i rnal 'byor can gyis kyang ji ltar shin tu phra bar rgyu ba'i bag chags 'jug pa rnams mi shes pa} yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante la.a.72kha/20; atikṛśaḥ — {so shing}…/{shin tu phra min sbom pa min/} /{sor mo bcu gnyis tshad tsam ni//} dantakāṣṭham…nātikṛśaṃ nātisthūlaṃ dvādaśāṅgulasammitam \n sa.du.127ka/232; tanīyasī—{shing shun gsar pa yis/} /{shin tu phra ba de yi lus dag mdzes//} navavalkalena \n tanīyasī tasya tanurvibhāti a.ka.122kha/65.51; aṇīyān — {mtshan nyid gsal dang ldan pa yi/} /{tshad ma gnyis kyis gtan la dbab/} /{cha shas shin tu phra bas kyang /} /{'dres pa gzhan gyi bdag nyid min//} spaṣṭalakṣaṇasaṃyuktapramādvitayaniścitam \n aṇīyasā'pi nāṃśena miśrībhūtāparātmakam \n\n ta.sa.1ka/2; \n\n• saṃ. paramāṇuḥ — {bskal pa sangs rgyas kyi zhing bye ba'i rdul shin tu phra ba snyed 'das pa'i pha rol de'i yang pha snga zhig tu} buddhakṣetrakoṭīparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa parataram ga.vyū.215ka/295; {rdul shin tu phra ba la 'jug pa'i ye shes} paramāṇurajo'vatārajñānam da.bhū.266kha/59; \n\n\n• dra.— {bslab pa'i gzhi phra ba dang shin tu phra ba gang dag la lhung ba byung ba dang bslang bar bya ba yod pa} kṣudrānukṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate śrā.bhū.17ka/41. shin tu phra ba nyid|sūkṣmatā — {de shin tu phra ba'i rdul shin tu phra ba nyid kyang rab tu shes so//} sa paramāṇurajaḥsūkṣmatāṃ ca prajānāti da.bhū.242kha/44. shin tu phra ba'i rdul|paramāṇurajaḥ — {de shin tu phra ba'i rdul shin tu phra ba nyid kyang rab tu shes so//} sa paramāṇurajaḥsūkṣmatāṃ ca prajānāti da.bhū.242kha/44. shin tu phra mo|= {shin tu phra ba/} shin tu phra zhing snyan pa'i glu|kākalīgītam — {shin tu phra zhing snyan pa'i glu/} /{rna ba'i bcud len rgyas pa thos//} śuśrāva kākalīgītaṃ kīrṇaṃ karṇarasāyanam \n\n a.ka.93kha/64.67. shin tu 'phags|= {shin tu 'phags pa/} shin tu 'phags pa|• kri. viśiṣyate — {khro bo dag ni re re yang /} /{nam mkha'i steng} ({rnam mang de} ){bas shin tu 'phags//} ekaikasya tu krodhasya bahutve tu viśiṣyate \n\n gu.sa.116kha/58; \n\n• bhū.kā.kṛ. abhyudgataḥ — {'jig rten gyi khams thams cad du shin tu 'phags pa'i lus 'byung bar bya ba dang} sarvalokābhyudgatātmabhāvasandarśanāya da.bhū.169ka/2; udgataḥ — {chos thams cad las shin tu 'phags pa zhes bya ba'i ting nge 'dzin} sarvadharmodgato nāma samādhiḥ ma.vyu.511 (12ka); atikrāntaḥ — {kha dog 'phags shing shin tu 'phags pa dang ldan pa dag gis} atikrāntātikrāntairvarṇaiḥ la.vi.3kha/3. shin tu 'phags par gyur pa|vi. abhyutkṣiptaḥ lo.ko.2355. shin tu 'phags dpal|nā. abhyudgataśrīḥ lo.ko.2355. shin tu 'phel|= {shin tu 'phel ba/} shin tu 'phel ba|vi. ativṛddhaḥ — {'bral bas gdung ba'i me dag ni/} /{bla mar gyur pas bzlog gyur cing /} /{mdza' ba shin tu 'phel ba yi/} /{'dod pa'i gnyen gyis bkag gyur kyang //} nivārito'pi guruṇā viyogavyasanāgninā \n niṣiddho'pyativṛddhena snehena smarabandhunā \n\n a.ka.12ka/2.50; abhivṛddhaḥ — {kun du rtog pa'i dbang gis bde ba la sogs pa'i phyin ci+i log shin tu 'phel ba'i skyes bu} saṅkalpavaśādabhivṛddhasukhādiviparyāsasya puṃsaḥ ta.pa.108ka/666; atyantavṛddhaḥ — {gang dag gang nye bar blangs pa las 'grib pa'i chos can de dag ni de shin tu 'phel ba med par rgyun 'chad pa'i chos can du 'gyur ba yin te} yadupadhānādapakarṣadharmāṇaste tadatyantavṛddhau niranvayasamucchittidharmāṇo bhavanti ta.pa.300ka/1060. shin tu 'phyis|avya. atipaścāt — {khyod ni shin tu 'phyis te 'ongs so//} tvamabhi (?ti)paścādāgatā la.vi.73kha/100. shin tu ba|vi. ātyantikī — {nyon mongs shes bya lam gsum gyi/} /{nyams phyir slob ma bse ru dang /} /{rgyal sras rnams kyi dag pa ste/} /{sangs rgyas rnam kun shin tu ba//} kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām \n hānād viśuddhirātyantikī tu buddhasya sarvathā \n\n abhi.a.6ka/2.29. shin tu bong che|vi. mahāpramāṇaḥ — {glang po dkar zhing tsho la stobs dang ldan/} /{blta na sdug cing shin tu bong yang che//} śvetāḥ supuṣṭā balavanta goṇā mahāpramāṇā abhidarśanīyāḥ \n sa.pu.36ka/62. shin tu bor ba|vi. svapahṛtaḥ — {de bzhin gshegs pa dgra bcom pa}…{khur shin tu bor ba} tathāgatānāmarhatāṃ…svapahṛtabhārāṇām a.sā.120ka/69. shin tu bya dka' ba|vi. duṣkaraḥ — {sems can gyi snying pos shin tu bya dka' ba rnam pa sna tshogs du mas 'gro ba mtha' dag la phan btags so//} khalu sattvasāraiśca jagatparigṛhītaṃ duṣkaramanekavidhavicitram su.pra.57kha/114. shin tu byang|= {shin tu byang ba/} shin tu byang ba|• kri. uttapyate — {de'i dge ba'i rtsa ba de dag bskal ba du mar shin tu byang ba dang} anekān kalpāṃstāni kuśalamūlānyuttapyante da.bhū.215kha/29; \n\n• vi. uttaptatamaḥ — {de'i dge ba'i rtsa ba de dag sngon bas kyang shin tu byang zhing mi 'phrogs par 'gyur te} tasya bhūyasyā mātrayā tāni kuśalamūlānyuttaptatamānyasaṃhāryāṇi bhavanti da.bhū.257kha/53. shin tu byang bar 'gyur|kri. uttapyate — {phyir zhing de'i bsam pa'i khams yongs su dag par 'gyur ro//}…{mos pa'i khams kyang shin tu byang bar 'gyur ro//} tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati…adhimuktidhātuścottapyate da.bhū.208ka/25. shin tu byas|= {shin tu byas pa/} shin tu byas pa|bhū.kā.kṛ. sukṛtaḥ — {yongs su sbyang ba shin tu byas pa dang} sukṛtaparikarmatayā ca da.bhū.169kha/2; dra.— {byang chub kyi phyogs dang lam gyi yan lag de dag nyid la sbyang ba shin tu byas shing} eṣāmeva bodhipakṣyāṇāṃ mārgāṅgānāṃ suparikarmakṛtatvāt da.bhū.212ka/27; {byang chub sems dpa'}…{byang chub sems dpa'i sa bdun pa la rnam par dbye ba shin tu byas pa} bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ da.bhū.239kha/42. shin tu byung|= {shin tu byung ba/} shin tu byung ba|bhū.kā.kṛ. niryātaḥ — {byang chub sems dpa' sgra brnyan lta bu'i bzod pa rab tu thob pa thabs dang ye shes rnam par gdon mi za ba las shin tu byung ba} pratiśrutkopamakṣāntipratilabdhānāmupāyajñānaviniścayaniryātānām…bodhisattvānām ga.vyū.17kha/115; abhinirjātaḥ lo.ko.2355. shin tu byed ldan|pā. atikṛtiḥ, chandobhedaḥ mi.ko.93kha \n shin tu bri bar bya|kri. sampracitrayet — {sngo dang lci ba 'dam sogs pas/} /{snam bu shin tu bri bar bya//} nīlakardamagomayaiḥ paṭaṃ vai sampracitrayet \n la.a.188ka/159. shin tu brug|vi. suparipūrṇā — {dge slong dag de'i tshe klung chen po gang gA shin tu brug ste mu dang mnyam par 'bab bo//} tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma la.vi.195ka/297. shin tu dben pa|vi. suguptaḥ — {gtsug gi nor bu 'di khyod kyis shin tu dben par sbos la} ayaṃ cūḍāmaṇiḥ suguptaḥ sthāpayitavyaḥ vi.va.210kha/1.85; supraticchannaḥ — {shin tu dben pa dang dus las ma yol ba bsgrub par bya'o//} supraticchannam \n anipātaṃ kālamabhinirharet vi.sū.79kha/96. shin tu 'bad pa|suprayatnaḥ — {shin tu 'bad pas} suprayatnena lo.ko.2355. shin tu 'bar|= {shin tu 'bar ba/} shin tu 'bar gyur pa|= {shin tu 'bar bar gyur pa/} shin tu 'bar ba|kṛ. 1. sutaptaḥ — {shin tu 'bar ba'i lcags kyi sa gzhir lhung ba mi dge mang pos 'gyur//} patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ \n\n bo.a.22ka/7.45; uttaptaḥ — {bskal pa dpal shin tu 'bar ba zhes bya ba zhig byung ba} uttaptaśrīrnāma kalpo'bhūt ga.vyū.272ka/350; prajvalitaḥ — {lcags kyi dog sa la shin tu 'bar ba/} {me lce gcig tu 'dus pa} ayomayī bhūmiḥ samanantaraprajvalitaikajvālībhūtā kā.vyū.204ka/261 \n2. dedīpyamānaḥ — {'od kyi dkyil 'khor ni nyi ma shar ba dang 'dra bar shin tu 'bar} udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ la.a.60ka/6. shin tu 'bar bar gyur pa|bhū.kā.kṛ. sandhukṣitaḥ — {e ma'o sems can 'di dag ni}…{rtag tu rgyun mi 'chad par khro ba dang khon du 'dzin pas shin tu 'bar bar gyur pa yin gyis} bateme sattvāḥ satatasamitaṃ krodhopanāhasandhukṣitāḥ da.bhū.191ka/17. shin tu 'bol ba|vi. sukumāram — {'jam zhing shin tu 'bol ba'i gdan la 'dug ste} mṛdusukumārāsane niṣaṇṇaḥ sa.du.100ka/132. shin tu 'byung|= {shin tu 'byung ba/} shin tu 'byung ba|• kri. pravartate — {nyi ma zla ba mar me'i 'od/} /{de bzhin 'byung ba nor bu rnams/} /{rnam par mi rtog shin tu 'byung //} somabhāskaradīpārcirbhūtāni maṇayastathā \n nirvikalpāḥ pravartante la.a.162ka/112; sampravartate — {rnam rtog mngon par chags pa yis/} /{rnam par rtog pa shin tu 'byung //} vikalpābhiniveśena vikalpaḥ sampravartate \n la.a.166kha/120; \n\n• saṃ. susambhavaḥ — {lhun po shin tu 'byung ba} merususambhavaḥ ma.vyu.3443 (59ka). shin tu 'byung bar 'gyur|kri. sampravartate—{rang gi sems la mngon chags pas/} /{sems ni shin tu 'byung bar 'gyur//} svacittābhiniveśena cittaṃ vai sampravartate \n la.a.162kha/114. shin tu 'brel|= {shin tu 'brel ba/} shin tu 'brel ba|bhū.kā.kṛ. sunibaddhaḥ — {de bzhin gshegs pa'i chos kyi sku shes rab dang ye shes shin tu 'brel ba'i chos can} tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmam la.a.75ka/23; suvinibaddhaḥ — {blo gros chen po}…{las dang rigs kyi mtshan nyid dang shin tu 'brel ba'i rang bzhin ngo bo nyid khong du mi chud pa rnam par shes pa'i tshogs lnga 'jug go//} karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante la.a.72kha/20; avabaddhaḥ, o ddhā — {tshong dpon gyi bu nor bzangs kyis drang srong 'jigs mchog dbyangs} …{tsan dan gyi yal ga shin tu 'brel ba'i bya skyibs shig na}… {mthong ngo //} adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṃ… candanatalāvabaddhāyāṃ kuṭyām ga.vyū.376kha/87. shin tu 'brel ba'i blo|sunibaddhabuddhiḥ lo.ko.2355. shin tu 'brel bar dka'|vi. atidurghaṭam — {skad cig ma yi shes phyogs la/} /{thams cad shin tu 'brel bar dka'//} kṣaṇikajñānapakṣe tu sarvamevātidurghaṭam \n\n ta.sa.10ka/123; {'on te shes pa'i phyogs yin na/} {de'i tshe thams cad shin tu 'brel bar dka' ste} atha jñānamiti pakṣaḥ, tadā sarvamatidurghaṭam ta.pa.204ka/123. shin tu sbas pa|vi. suguptaḥ — {sdig can rnams kyi sdig pa ni/} /{shin tu sbas kyang phyogs rnams rgyug//} dikṣu dhāvati pāpānāṃ suguptamapi pātakam \n\n a.ka.80kha/8.16; {dran pa dang ldan pa'i rgyus 'di ltar de'i sgo dang po}… {shin tu dul ba dang shin tu sbas pa dang}…{yin te} smṛtyā samanvāgamahetorevamasya prathamaṃ dvāraṃ sudāntaṃ bhavati suguptam abhi.sa.bhā.67kha/93. shin tu sbed pa|vi. atiguptaḥ — {de nyid thob pa shin tu sbed ces pa ni de kho na nyid thob pa na ji srid rang gis nyams su myong bar} ({ma} ){gyur pa de srid du sbed pa ni shin tu sbed pa'o//} labdhatattve'tigupta iti labdhe tattve yāvat svato'nubhavo na bhavati, tāvad gupto'tigupta iti vi.pra.93ka/3.4. shin tu sbyang dka'|• vi. sudurjayaḥ — {bden pa rnams la rnam par nges pa'i shes pa ni shin tu sbyang dka' ba zhes bya ste} sattveṣu (satyeṣu bho.pā.) niścayajñānaṃ sudurjayam bo.bhū.178ka/234; \n\n• pā. sudurjayā, pañcamī bodhisattvabhūmiḥ — {sa ni bcu ste/} {rab tu dga' ba dang}…{shin tu sbyang dka' dang}… {chos kyi sprin no//} bhūmayo daśa—pramuditā…sudurjayā…dharmameghā ca ma.ṭī.236kha/75; ma.vyu.890 (20kha); dra. {sbyang dka'/} shin tu sbyang dka' ba|= {shin tu sbyang dka'/} shin tu sbyang ba|vi. supariśuddhaḥ — {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la snang ba shin tu sbyang ba ni/} {byang chub sems dpa'i sa bzhi pa yongs su gnon te} bodhisattvastṛtīyāyāṃ bodhisattvabhūmau supariśuddhālokaścaturthīṃ bodhisattvabhūmimākramati da.bhū.204ka/24. shin tu sbyangs|= {shin tu sbyangs pa/} shin tu sbyangs pa|• bhū.kā.kṛ. supariśodhitaḥ — {thabs dang shes rab kyis lam shin tu sbyangs pa} prajñopāyābhyāṃ supariśodhitamārgaḥ da.bhū.239kha/42; {bsam pa shin tu sbyangs pa} supariśodhitādhyāśayatayā ca da.bhū.171ka/5; svavadāpitaḥ — {nor bu rin po che baiDUr+ya rin thang med pa shin tu sbyangs pa shin tu yongs su dag pa/} {shin tu dri ma med pa} anarghaṃ vaiḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalam ra.vyā.101ka/49; nirdhautaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{gzhi shin tu sbyangs pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… nirdhautālayasya ga.vyū.268kha/347; uttaptaḥ — {shin tu sbyangs pa'i gser gyi gzugs lta bu//} uttaptacāmikaravigrahopamā rā.pa.231ka/124; praśrabdhaḥ — {lus shin tu sbyangs pas bde ba myong bar byed do//} praśrabdhakāyaḥ sukhaṃ vedayate śrā.bhū.24ka/60; \n\n\n• saṃ. pratiprasrabdhiḥ — {mthar thug pa mngon par rtogs pa ni gnas ngan len thams cad shin tu sbyangs pa zhes bya ba la sogs pas ji ltar lam gyi bden pa las mthar phyin pa'i lam bstan pa lta bu'o//} niṣṭhābhisamayaḥ sarvadauṣṭhulyānāṃ pratiprasrabdhirityevamādiryathā mārgasatye niṣṭhāmārgo nirdiṣṭaḥ abhi.sa.bhā.90ka/122; suparyavadāpanam — {chos kyi dbyings shin tu sbyangs pa dang} dharmadhātusuparyavadāpanāya da.bhū.169ka/2; \n\n• pā. praśrabdhiḥ, kuśalamahābhūmikacaittaviśeṣaḥ — {dad dang bag yod shin tu sbyangs/} /{brtson 'grus rtag tu dge las 'byung //} śraddhā'pramādaḥ praśrabdhiḥ… vīryaṃ ca kuśale sadā \n\n abhi.ko.5ka/2.25; {shin tu sbyangs pa ni sems las su rung ba nyid do//} praśrabdhiścittakarmaṇyatā abhi.bhā.65ka/188; {ting nge 'dzin gyi khyad par las skyes pa shin tu sbyangs pa zhes bya ba bde ba myong bar 'gyur ba'i rlung gis lus la rgyas pa'i phyir ro//} samādhiviśeṣajena praśrabdhināmnā sukhavedanīyena vāyunā kāyaspharaṇāt abhi.bhā.70ka/1144; {shin tu sbyangs pa ni phan 'dogs par byed pa'o//} praśrabdhiranugrāhakaḥ sū.vyā.227ka/137; prasrabdhiḥ — {dga' ba dang shin tu sbyangs pa dang btang snyoms yang dag byang chub kyi yan lag} prītiprasrabdhyupekṣāsambodhyaṅgāni abhi.bhā.38kha/1018. shin tu sbyangs pa byas pa|bhū.kā.kṛ. suparyavadātaḥ — {shin tu sbyangs pa byas pa'i ting nge 'dzin} suparyavadātasamādhiḥ lo.ko.2355. shin tu sbyangs pa byas pa'i ting nge 'dzin|suparyavadātasamādhiḥ lo.ko.2355. shin tu sbyangs pa yang dag byang chub kyi yan lag|pā. praśrabdhisaṃbodhyaṅgam, bodhyaṅgabhedaḥ — {dran pa yang dag byang chub kyi yan lag ni sgra rdo rje ma dang}…{shin tu sbyangs pa yang dag byang chub kyi yan lag ni ro rdo rje ma dang} smṛtisaṃbodhyaṅgaṃ śabdavajrā…praśrabdhisaṃbodhyaṅgaṃ rasavajrā vi.pra.172ka/3.167. shin tu sbyangs pa'i brtson 'grus|uttaptavīryam — {shin tu sbyangs pa'i brtson 'grus dang ldan pa yin} uttaptavīryaśca…bhavati da.bhū.208ka/25. shin tu sbyangs pa'i brtson 'grus dang ldan pa|vi. uttaptavīryaḥ — {shin tu sbyangs pa'i brtson 'grus dang ldan pa yin}…{tshul dang mi tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} uttaptavīryaśca…nayānayavibhaktavīryaśca bhavati da.bhū.208ka/25. shin tu sbyangs par gyur|kri. praśrabhyate mi.ko.120ka; dra. {shin tu sbyangs par 'gyur/} shin tu sbyangs par 'gyur|kri. praśrabhyate — {yid dga' bas lus shin tu sbyangs par 'gyur ro//} prītamanasaḥ kāyaḥ praśrabhyate śrā.bhū.24ka/60. shin tu sbyor|= {shin tu sbyor ba/} shin tu sbyor ba|sunibaddhatā — {khams gsum pa'i mtshams shin tu sbyor ba dang} traidhātukasandhisunibaddhatāṃ ca da.bhū.253ka/50. shin tu ma rung bar 'gyur ba|vi. atikaṣṭaḥ — {chang 'thung ba ni nyes pa du ma 'byung zhing shin tu ma rung bar 'gyur ba'i phyir} anekadoṣopasṛṣṭamatikaṣṭaṃ madyapānamiti jā.mā.90kha/104. shin tu mang|= {shin tu mang ba/} shin tu mang du thos pa|mahābāhuśrutyam — {shin tu mang du thos pa dang ldan pa} mahābāhuśrutyaprāptaḥ da.bhū.256kha/52. shin tu mang du thos pa dang ldan pa|vi. mahābāhuśrutyaprāptaḥ — {nyan thos shin tu mang du thos pa dang ldan pa} mahābāhuśrutyaprāptaḥ śrāvakaḥ da.bhū.256kha/52. shin tu mang po|= {shin tu mang ba/} shin tu mang ba|• vi. pracuraḥ — {der byang chub byed pa'i chos kyi bya ba gzhan rnams kyang shin tu mang bar 'gyur ro//} tatrānyabodhikarā dharmāḥ kriyāsu pracurā bhavanti śi.sa.157kha/151; bahutaraḥ — {sngon tshe gnyis skyes be la mas/} /{shin tu mang ba rab tu byin/} /{dad pa dang bral thun mong bas/} /{de bzhin du ni 'phel ma gyur//} purā bahutaraṃ dattaṃ velamena dvijanmanā \n śraddhāvirahasāmānyānna tathā vṛddhimāyayau \n\n a.ka.273kha/34.16; atibahuḥ — {sa la ba tsha la sogs gnas 'brel bas/} /{shin tu mang po'i ror ni 'gyur ba bzhin//} kṣārādisthānayogādatibahurasatāmeti yadvat pṛthivyām \n ra.vi.124kha/105; bahuḥ — {bya rnyi rab tu mi bzad pa/} /{bdag gis shin tu mang po btsugs//} nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ \n jā.mā.124ka/143; saṃbahulaḥ — {dbang phyug ces bya ba dang}…{dul ba rab zhi dbang phyug la sogs pa de dag dang gnas gtsang ma'i ris kyi lha'i bu gzhan shin tu mang po} īśvaraśca nāma śuddhāvāsakāyiko devaputraḥ… praśāntavinīteśvaraśca \n ete cānye ca saṃbahulāḥ la.vi.3kha/3; suvṛhat — {dbang ba gcig nyid kyis shin tu mang po thob pa la mi dbang ba'i rgyur gyur pa med do//} naikatvamarddha (rha bho.pā.)sya suvṛhatā ca labdheranarhapraveśe kāraṇam vi.sū.67kha/84; bhūyān — {'phral la bsad pa'i sha dang ni/} /{shin tu mang ba'i khrag dag gis/} /{bdag cag tshim pa rab tu skye//} sadyohatasya māṃsena rudhireṇa ca bhūyasā \n tṛptirutpadyate'smākam a.ka.24kha/3.62; {yon tan shin tu mang} bhūyāṃso guṇāḥ la.a.155kha/102; \n\n\n• avya. bhūyiṣṭham — {zhes 'di yang ngo rab rtog gi/} /{mtshan nyid ldan pa shin tu mang //} itīdamapi bhūyiṣṭhamutprekṣālakṣaṇānvitam \n\n kā.ā.329kha/2.223. shin tu mi dga' ba|vi. paramasandīptaḥ — {de nas rgyal bu gzhon nu de shin tu mi dga' ste/} {stag mo de la mig mi 'dzums par ring zhig tu bltas nas song ngo //} atha te rājakumārāḥ paramasandīptā eṣā vyāghrīti druta (dūra bho.pā.)manimiṣamanunirīkṣantaḥ pracaṅkramuḥ su.pra.55ka /108; paramasaṃvignaḥ lo.ko.2356. shin tu mi brjid pa|vi. atyanūrjitaḥ — {dbul}…{bde ba yongs spangs shin tu mi brjid pa//} dāridryam…sukhaparivarjitamatyanūrjitam \n jā.mā.69kha/80.{shin tu mi nyung ba} vi. analpakaḥ lo.ko.2356. shin tu mi dran pa|asamprakhyānam ma.vyu.2672 (49kha). shin tu mi sdug|= {shin tu mi sdug pa/} shin tu mi sdug pa|vi. bībhatsakaḥ — {phyir yang de dag der ni war gyur te/} /{shin tu mi sdug zhar ba 'theng por 'gyur//} punaśca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇaka kuṇṭhakāśca \n sa.pu.37kha/66. shin tu mi bzad|= {shin tu mi bzad pa/} shin tu mi bzad 'jigs|vi. paramaḥ subhairavaḥ — {de 'dra ba dag 'di na mang gnas te/} /{me med zin yang shin tu mi bzad 'jigs//} etādṛśāsmin bahavo vasanti vinā'pi cāgneḥ paramaṃ subhairavam \n sa.pu.35ka/59. shin tu mi bzad pa|• vi. sudāruṇaḥ — {sdig pa shin tu mi bzad} pāpāni sudāruṇāni bo.a.2kha/1.13; {gnod pa dag/} /{shin tu mi bzad} upasargāḥ sudāruṇāḥ su.pra.2ka/2; sughoraḥ — {nyes pa mang por ldan pa'i ngan song lam/} /{shin tu mi bzad khyod kyi mthu yis bcad//} tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ \n a.śa.78ka/69; \n{de ltas dge ba nyam chung nyid la rtag/} /{sdig pa stobs chen shin tu mi bzad pa//} tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram \n bo.a.2ka/1.6; paramaḥ ghoraḥ — {shin tu mi bzad dmyal bar yang /} /{sdig gi las can de dag 'dong //} te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ \n la.a.157kha/104; ghoraḥ — {shin tu mi bzad las rnams kyis/} /{sdug bsngal rnam pa mang pos 'tshed//} pacyante ghorakarmāṇo duḥkhairbahuvidhairbhṛśam \n\n pra.si.30kha/72; pracaṇḍaḥ — {de dag rgyal ba'i bstan pa bor nas ni/} /{ngan song shin tu mi bzad 'bar bar 'gro//} tyaktvā jinasyāpi ca śāsanaṃ te yāsyantyapāyaṃ jvalitaṃ pracaṇḍam \n\n rā.pa.235kha/131; dāruṇaḥ — {sdig pa gang /} /{shin tu mi bzad bgyis pa} yatkṛtaṃ dāruṇaṃ pāpam bo.a.5ka/2.31; viṣamaḥ — {kye ma sems can 'di dag ni chog mi shes shing gzhan gyi nor la mngon par zhen te/} {shin tu mi} ({ba}){zad par 'tsho bas rjes su spyod pa yin gyis} atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ da.bhū.191ka/17; bhairavaḥ — {de ltar khyim de shin tu mi bzad 'jigs//} etādṛśaṃ bhairava tanniveśanam sa.pu.35ka/59; kaṣṭataraḥ — {'dod cing mdza' ba dang bral ba dang mi 'dod cing mi mdza' ba dang phrad pa de shin tu mi bzad par sdug bsngal lo//} iṣṭapriyaviyogāpriyāviyogaduḥkham \n tadapi kaṣṭataraṃ duḥkham kā.vyū.229ka/292; \n\n\n• nā. sughoraḥ, vidyārājaḥ — {rig pa mchog dang}…{shin tu mi bzad pa dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…sughoraḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8. shin tu mi bzad pa'i sgra|ārtasvaraḥ lo.ko.2356. shin tu mi bzad par 'tsho ba|vi. viṣamājīvaḥ — {kye ma sems can 'di dag ni chog mi shes shing gzhan gyi nor la mngon par zhen te/} {shin tu mi} ({ba}){zad par 'tsho bas rjes su spyod pa yin gyis} atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ da.bhū.191ka/17. shin tu mi srid|= {shin tu mi srid pa/} shin tu mi srid pa|atyantāyogaḥ — {chos kyi tshig phrad tha dad par/} /{byed pas mi ldan gzhan ldan pa/} /{shin tu mi srid rnam gcod byed//} ayogaṃ yogamaparairatyantāyogameva ca \n vyavacchinatti dharmasya nipāto vyatirecakaḥ \n\n pra.vā.147kha/4.190. shin tu mi gsal ba|asamprakhyānam ma.vyu.2672 (49kha). shin tu med|= {shin tu med pa/} shin tu med pa|• vi. atyantāsat — {shin tu med pa yang yod nyid du/} /{'ga' zhig la yang mi 'thad do//} na tvatyantāsato'stitvaṃ kāṃścit pratyupapadyate \n\n ta.sa.82kha/762; \n\n• pā. atyantābhāvaḥ, abhāvabhedaḥ — {mgo yi cha ni dma' mo la/} /{'phel dang sra sogs ngo bo yi/} /{ri bong rwa dag med gyur pa/} /{'di ni shin tu med par 'dod//} śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ \n śaśaśṛṅgādirūpeṇa so'tyantābhāva iṣyate \n\n ta.sa.60kha/575. shin tu mod pa|nā. sulabhaḥ, parvataḥ — {grong khyer dga' ba 'dzin pa'i byang phyogs logs na ri shin tu mod pa zhes bya ba zhig yod pa} tosalasya nagarasyottare digbhāge sulabhaṃ nāma parvatam ga.vyū.43ka/137. shin tu mos pa|adhimuktiḥ lo.ko.2356. shin tu mya ngan|atiśokaḥ lo.ko.2356; paramaśokaḥ — {shin tu mya ngan gyis non} paramaśokābhibhūtaḥ lo.ko.2356. shin tu mya ngan gyis non|vi. paramaśokābhibhūtaḥ lo.ko.2356. shin tu mya ngan zug rngu'i snying|vi. atiśokaśalyahṛdayaḥ lo.ko.2356. shin tu mya ngan las 'da'|kri. atyantato parinirvāti — {shin tu mya ngan las mi 'da'} atyantato na parinirvāti la.a.81ka/28. shin tu mya ngan las mi 'da'|kri. atyantato na parinirvāti — {chos thams cad thog ma nas mya ngan las 'das par shes nas shin tu mya ngan las mi 'da'} ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti la.a.81ka/28. shin tu myur ba|• vi. āśutaraḥ — {shin tu myur bar zhig 'dod pa/} /{mar me la sogs dngos la yang //} iṣṭāśutaranāśeṣu dīpādiṣvapi vastuṣu \n\n ta.sa.26kha/288; atyarthaṃ laghuḥ — {de'i tshe}… {shes pa re res bar du chod pa'i phyir yi ge thos pa rnams shin tu myur bar 'jug pa yod pa'i phyir yi ge cig car snang bar 'gyur la} tadā… ekaikajñānavyavadhānādvarṇaśrutīnāmatyarthaṃ laghuvartanamastīti sakṛdvarṇapratibhāsaḥ prāpnoti ta.pa.7kha/460; \n\n• avya. śīghram — {myur ba ni shin tu myur bar ro//} satvaraṃ śīghram bo.pa.64kha/30. shin tu myur bar|laghu laghu — {ci nas mir skye ba thob nas shin tu myur bar rab tu 'byung bar bya'o//} yathā manuṣyatvamāsādya laghu laghveva pravrajeyam a.śa.276ka/253; dra. {shin tu myur ba/} shin tu myur bar 'jug pa|āśutaravṛttiḥ ma.vyu.6559 (94ka); atyarthaṃ laghuvartanam — {shes pa re res bar du chod pa'i phyir yi ge thos pa rnams shin tu myur bar 'jug pa yod} ekaikajñānavyavadhānād varṇaśrutīnāmatyarthaṃ laghuvartanamasti ta.pa.7kha/460. shin tu dman|= {shin tu dman pa/} shin tu dman pa|vi. nihīnaḥ — {shin tu dman pa'i gzhi dang thams cad shin tu dman pa'i khams gang yin pa} yatsarvanihīnaṃ vastu, sarvanihīno dhātuḥ śrā.bhū.79kha/204. shin tu dmar|= {shin tu dmar ba/} shin tu dmar ba|vi. atiraktaḥ — {yang dag mun pas 'jig rten 'dzum byed cing /} /{tsha zer can bzhin shin tu dmar bar lhung //} nimīlayan santamasena lokaṃ papāta tigmāṃśurivātiraktaḥ \n\n a.ka.33kha/3.165; atitāmraḥ — {dga' ma'i lag pa shin tu dmar/} /{rgyud mangs la bsnun rnam 'phrul la/} /{phrag dog ldan par mdza' bo la'ang /} /{rna ba'i ut+pa la yis snun byed//} karo'titāmro rāmāṇāṃ tantrītāḍanavibhramam \n karoti serṣyaṃ kānte vā śravaṇotpalatāḍanam \n\n kā.ā.335ka/3.21. shin tu dmigs bkar|vi. atyantaniṣkṛṣṭaḥ — {shin tu dmigs bkar yi ge ga/} /{ga nyid rten ni yod pa min//} gakāro'tyantaniṣkṛṣṭagatvādhāro na vidyate \n ta.sa.78ka/728. shin tu rmad du byung|= {shin tu rmad du byung ba/} shin tu rmad du byung ba|vi. atyadbhutaḥ — {de nas rgyal po'i bu de dag gis lha dang mi rnams dad par byed pa'i cho 'phrul shin tu rmad du byung ba mthong nas spu zing zhes byed do//} tataste rājaputrā atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā āhṛṣṭaromakūpāḥ a.śa.204kha/189; {bcom ldan mthu ni rgyal pos mthong gyur kyang /} /{shin tu rmad byung skyes bu nyid mi sems//} dṛṣṭvā'pi rājā bhagavatprabhāvaṃ nātyadbhutaṃ pauruṣameva mene \n a.ka.197kha/22.53. shin tu rmad byung|= {shin tu rmad du byung ba/} shin tu rmad byung ba|= {shin tu rmad du byung ba/} shin tu rmongs|= {shin tu rmongs pa/} shin tu rmongs pa|• vi. atyantavimūḍhaḥ — {de ni shin tu rmongs don te/} /{gnag rdzi mo bar grags phyir ro//} tadatyantavimūḍhārthamāgopālamasaṃvṛteḥ \n\n pra.vā.122ka/2.99; \n\n• saṃ. atimauḍhyam — {de'i phyir gcig tu mi 'thad pa du mar 'thad pa yin no zhes bya ba ni shin tu rmongs pa ste} tasmādanupapattāvanekopapattirityatimauḍhyam vā.ṭī.110ka/78. shin tu rmongs par 'gyur|kri. vibhramiṣyati — {'di skad bdag gis thos sogs pas/} /{'jig rten shin tu rmongs par 'gyur//} evaṃ mayā śrutādibhyo loko vai vibhramiṣyati \n\n la.a.188ka/159. shin tu smad pa|vi. atigarhyaḥ — {log g}.{yem shin tu smad phyir dang /} /{sla phyir mi byed thob phyir ro//} mithyācārātigarhyatvāt saukaryādakriyāptitaḥ \n abhi.ko.12ka/4.33; atyarthaṃ garhitaḥ — {lus kyi las ngan pa ni khyim 'bigs pa'i rkun po ste/} {'tsho ba shin tu smad pa'i phyir ro//} kāyakarmahīnaścauraḥ sandhicchedakaḥ, atyarthaṃ garhitajīvitatvāt abhi.sa.bhā.116ka/155; suninditaḥ — {skyon 'di shin tu smad pa 'o//} eṣa doṣaḥ suninditaḥ kā.ā.340ka/3.156; nindyataraḥ — {dga' bo 'di ni mthong ngam ci/} /{dman pas shin tu smad pa'i byad//} imāṃ paśyasi kiṃ nanda māndyanindyatarākṛtim \n a.ka.108kha/10.98. shin tu gtsang ma|vi. sañcokṣam lo.ko.2356. shin tu gtses pa|vi. samabhidrutaḥ — {khra'i gzugs su byas nas las kun pa bya thi ba'i gzugs dang cha byad 'chang ba shin tu gtses par gyur te} śyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto'bhūt la.a.155ka/102. shin tu gtses par gyur|kri. samabhidruto'bhūt — {khra'i gzugs su byas nas las kun pa bya thi ba'i gzugs dang cha byad 'chang ba shin tu gtses par gyur te} śyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto'bhūt la.a.155ka/102. shin tu rtsa 'byin pa|atyantonmūlanam — {yang na ji skad bshad chos ldan/} /{de dag shin tu rtsa 'byin la/} /{dri ma med pa'i nus yod pa'i/} /{de bzhin gnyen po srid pa yin//} yathoktadharmāṇāmeṣāṃ sambhāvyo yadi vā'malaḥ \n atyantonmūlane dakṣaḥ pratipakṣastathaiva hi \n\n ta.sa.124kha/1078. shin tu rtsub|vi. krūraḥ — {me tog bas kyang shin tu 'jam/} /{sog le bas kyang shin tu rtsub//} kusumāt sukumārasya krūrasya krakacādapi \n a.ka.84kha/8.64. shin tu brtsam pa|susamārambhaḥ — {bskal pa grangs med par smon lam shin tu brtsam pa} asaṃkhyeyakalpapraṇidhānasusamārambhaḥ mi.ko.106kha \n shin tu brtse ba med pa|vi. atinirdayaḥ — {de ltar 'jig rten gdung ba'i las kyis gzhan dgra la/} /{shin tu brtse ba med par rab tu 'jug ma yin//} paratra loko na tathā'tinirdayaḥ pravartate tāpanakarmaṇā ripau \n sū.a.143kha/21. shin tu brtson 'grus dang ldan pa|vi. vīryavattamaḥ — {bdud kyi bu gang dag shin tu brtson 'grus dang ldan pa/} {shin tu stobs dang ldan pa} ye ca te māraputrā vīryavattamāśca balavattamāśca la.vi.148ka/219. shin tu brtson 'grus ma|nā. ativīryā, devī — {khro bo rnams kyi rigs lnga'i sa bon gsungs pa}… {la}~{M ni rengs byed dang AHni shin tu brtson 'grus ma'o//} krodhānāṃ pañcakulabījānyucyante… laṃ stambhakaḥ, yāḥ ativīryā vi.pra.53ka/4.80. shin tu brtson par byed|kri. prayujyate lo.ko.2356. shin tu bstsags pa|= {shin tu bsags pa} \n\n• bhū.kā.kṛ. susamārjitaḥ — {khyad par du 'phags pa'i smon lam shin tu bstsags pa} susamārjitaviṣaya (viśeṣa bho.pā.)praṇidhānānām ga.vyū.308kha/30; samupārjitaḥ — {des ni byang chub sems dpa'i tshogs thams cad shin tu bstsags pa lags} tena samupārjitāḥ sarvabodhisattvasambhārāḥ ga.vyū.305kha/393; susambhṛtaḥ — {tshogs shin tu bstsags pa dang} susambhṛtasambhāratayā ca da.bhū.169kha/2; sūpacitaḥ — {sems can dge ba'i rtsa ba shin tu bstsags pa} sūpacitakuśalamūlānāṃ… sattvānām da.bhū.174kha/8; upacitaḥ — {bstsags par bya ba'i tshogs mtha' yas pa shin tu bstsags pa} aparyantasambhāropacayopacitaḥ da.bhū.261kha/55; \n\n\n• saṃ. upacayaḥ — {'dod chags dang zhe sdang dang gti mug la spyod pa'i las shin tu bstsags pa dang} rāgadveṣamohaparicitaiḥ karmopacayaiḥ da.bhū.181ka/11; \n\n\n• vi. upacitataram ma.vyu.7447 ({shin tu bsags pa} ma.vyu.106ka). shin tu tsha ba|dra.— {me shin tu tsha bas gdungs pa'i rdo leb la rkang pa gzhag pa'i gnas med pa bzhin du 'gyur te} tīvrānalopatapta ivopalatale talāni pādānāṃ na pratiṣṭhāṃ samāsādayati vā.ṭī.73ka/28. shin tu tshad ma|vi. supramāṇam — {sar legs par bkal ba dang /} /{shin tu tshad ma mdzes pa yi/} /{srad bus shes rab can gyis gdab//} navena suniyuktena supramāṇena cāruṇā \n sūtreṇa sūtrayet prājñaḥ he.ta.12kha/38. shin tu tshabs che ba|vi. gāḍhataraḥ — {mi de'i bro nad shin tu tshabs che bar 'gyur} gāḍhataraṃ tasya puruṣasya glānyaṃ bhavet pra.pa.84ka/109. shin tu tshar gcod|= {shin tu tshar gcod pa/} shin tu tshar gcod pa|• vi. sunigṛhītam — {de lta bas na bdag gis rang gi sems}…{shin tu mnyam par brtsams pa dang shin tu tshar gcod par bya'o//} tasmānmayā svacittaṃ…susamārabdhaṃ sunigṛhītaṃ kartavyam bo.pa.91kha/55; \n\n• saṃ. vidrāvaṇam — {bdud kyi 'khor thams cad shin tu tshar gcod pa} namuciparṣadvidrāvaṇam da.bhū.269kha/61. shin tu tshim pa|vi. parituṣṭaḥ, o ṭā — {bu mo khyod kyi rgyud mangs bsgreng ba mkhas pa khyad par du 'phags pa}…{'dis bdag shin tu tshim par gyur to//} vatse parituṣṭā'smi tavaitena vīṇāvijñānātiśayena nā.nā.228ka/31. shin tu tshim par byed|= {shin tu tshim byed/} shin tu tshim par byed pa|= {shin tu tshim byed/} shin tu tshim byed|• kri. prahlādayati — {lus kyang shin tu tshim par byed do//} āśrayāṃśca prahlādayati da.bhū.248ka/48; \n\n\n• vi. prahlādanīyaḥ, o yā — {rgyal ba de yi gsung ni} … {shin tu tshim byed} tasya prahlādanīyā… vāgjinasya rā.pa.249kha/150. shin tu tshim byed pa|= {shin tu tshim byed/} shin tu tshogs pa|vi. samanvitaḥ — {lha gzhon nu nor bzangs 'di stobs dang brtson 'grus dang pha rol gnon pa shin tu tshogs pa lags te} devāyaṃ sudhanaḥ kumāro balavīryaparākramasamanvitaḥ vi.va.218ka/1.96. shin tu mtshar|avya. ahaha — {'di ni nam mkha' lta bur shin tu mtshar//} asau gaganasamo'pyahaha ta.si.66kha/176. shin tu mdza' bas 'khrugs pa|vi. vātsalyaviklavaḥ, o vā — {zhes smra de la ma ma ni/} /{shin tu mdza' bas 'khrugs pas smras//} iti bruvāṇāṃ tāmūce dhātrī vātsalyaviklavā \n a.ka.232ka/89.131. shin tu mdzes|= {shin tu mdzes pa/} shin tu mdzes pa|• kri. atyarthaṃ śobhate — {smra ba'i rgyan ni/} {gang dang ldan na smra ba smra bar byed pa'i tshe shin tu mdzes pa'o//} vādālaṅkāro yena yukto vādī vādaṃ kurvāṇo'tyarthaṃ śobhate abhi.sa.bhā.114ka/153; \n\n\n• vi. atiśobhanaḥ — {phul byung gya nom shin tu mchog/} /{bla na med dang shin tu mdzes//} śreyān śreṣṭhaḥ puṣkalaḥ syāt sattamaścātiśobhane \n\n a.ko.210ka/3.1.58; atisundaraḥ — {shin tu mdzes te gzhan du ni/} /{grong pa nyid kyi nus pa brten//} atisundaramanyatra grāmyakakṣāṃ vigāhate \n\n kā.ā.321kha/1.95; atipelavaḥ — {de'i tshe shin tu mdzes pa yin no//} {gang gi phyir de nyid yin pa ni blo'i dam bcas pa gzhan pa ni 'brel pa med pa'i phyir ro//} tadapyatipelavam; yasmādevaṃ tadeva nāmāstu pratijñāntaratvasambaddham vā.ṭī.108kha/76; prāsādikaḥ — {de thams cad kyang dpa' bo}…{shin tu mdzes pa} sarveṣāṃ śūrāṇāṃ…prāsādikānām ga.vyū.231kha/309; āsecanakaḥ — {de ni shin tu mdzes pa ste/} /{gang gi blta bas chog mi shes//} tadāsecanakaṃ tṛpternāstyanto yasya darśanāt \n a.ko.210ka/3.1.53; āsicyate āpyāyate dṛgindriyamaneneti āsecanakam \n ṣica kṣaraṇe a.vi.3.1.53; vicitraḥ — {de'i rkang lag gi sor mo dra bar 'brel bar gyur te/} {shin tu mdzes pa rnam par phye ba/} {bu ga med pas zag pa med pa} ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī ga.vyū.232ka/309; \n\n• bhū.kā.kṛ. śobhitaḥ — {gru bzhi pa la sgo bzhi pa/} /{rta babs bzhi pa shin tu mdzes//} caturasraṃ caturdvāraṃ catustoraṇaśobhitam \n sa.du.112kha/182; subhūṣitaḥ — {dkyil 'khor}…/{rtsibs brgyad pa yis shin tu mdzes//} maṇḍalamaṣṭāraiśca subhūṣitam sa.du.112kha/182. shin tu mdzes par byas pa|bhū.kā.kṛ. suśobhitam ma.vyu.5600 (82kha). shin tu 'dzem|= {shin tu 'dzem pa/} shin tu 'dzem pa|vi. lajjāyamānarūpaḥ — {bcom ldan 'das la shin tu 'dzem zhing ngo tsha ba dang ldan pa'i sems kyis} bhagavato lajjāyamānarūpo'patrāpyaparigatahṛdayaḥ a.śa.107ka/97. shin tu rdzogs|= {shin tu rdzogs pa/} shin tu rdzogs nyid|susamāptitā — {dpag med dpag bral rnams la shin tu rdzogs nyid rdzogs//} amitāmiteṣu susamāptitāṃ gatā sa.du.111kha/174. shin tu rdzogs pa|• bhū.kā.kṛ. suniṣpannaḥ — {sa rnams la ni ma rdzogs dang /} /{rdzogs dang shin tu rdzogs par 'dod//} mataḥ \n aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu \n\n sū.a.222kha/131; susamāptaḥ — {de bzhin gshegs pa'i ye shes shin tu rdzogs pa} tathāgatajñānaṃ susamāptam da.bhū.251ka/49; susampūrṇaḥ — {rang gyi don gyi mthar thug pa'i dbang du byas nas sangs rgyas kyi chos stobs dang mi 'jigs pa la sogs pa shin tu rdzogs pa'i ngo bo nyid kyi phyir ro//} bauddhairdharmairbalavaiśāradyādibhiḥ susampūrrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya sū.vyā.153kha/38; suparipūrṇaḥ — {chos dkar po shin tu rdzogs pa} suparipūrṇaśukladharmaḥ da.bhū.261kha/55; niṣpannaḥ — \n{sa gzhan}…{shin tu rdzogs pa yin} śeṣā bhaveyurniṣpannā bhūmayaḥ la.a.168ka/123; \n\n• saṃ. susamāptiḥ — {dpag med dpag bral rnams la shin tu rdzogs nyid rdzogs//} amitāmiteṣu susamāptitāṃ gatā sa.du.111kha/174. shin tu rdzogs par byas pa|bhū.kā.kṛ. susamāptaḥ ma.vyu.2413. shin tu zhabs legs|vi. sucaraṇaḥ — {ngang pa'i stabs can stabs mdzes shin tu zhabs legs gang du bzhud} kva gamiṣyase…haṃsakrama sukramā sucaraṇā la.vi.104kha/151. shin tu zhi|= {shin tu zhi ba/} shin tu zhi ba|• vi. atipraśāntaḥ — {lha dang mi dad par bgyis pa'i spyod lam shin tu zhi bas bsod snyoms blangs te} devamanuṣyāvarjanakareṇātipraśānteneryāpathena piṇḍapātamādāya a.śa.245kha/225; atyantaśāntaḥ — {byang chub sems dpa'i ting nge 'dzin shin tu zhi la rab tu zhi bas kun tu snang ba'i dkyil 'khor dang} atyantaśāntapraśāntasama(n)tāvabhāsamaṇḍalena bodhisattvasamādhinā ga.vyū.305ka/28; \n\n• saṃ. praśamaḥ — {de dag bdag gis nyon mongs pa thams cad shin tu zhi zhing gtse ba med pa'i mya ngan las 'das pa la rab tu dgod par bya'o//} te'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ da.bhū.191ka/17. shin tu zhi bar mi 'gyur ba'i sgron ma|= {shin tu zhi bar mi 'gyur ba'i ye shes kyi sgron ma/} shin tu zhi bar mi 'gyur ba'i ye shes kyi sgron ma|pā. aniśāntajñānapradīpaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho bos ni byang chub sems dpa'i rnam par thar pa shin tu zhi bar mi 'gyur ba'i} ({ye shes kyi} ){sgron ma zhes bya ba 'di shes par zad} etamahaṃ kulaputra aniśāntajñānapradīpaṃ bodhisattvavimokṣaṃ jānāmi ga.vyū.395kha/101. shin tu zhi la rab tu zhi bas kun tu snang ba'i dkyil 'khor|pā. atyantaśāntapraśāntasamantāvabhāsamaṇḍalaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin shin tu zhi la rab tu zhi bas kun tu snang ba'i dkyil 'khor} atyantaśāntapraśāntasama(n)tāvabhāsamaṇḍalena bodhisattvasamādhinā ga.vyū.305ka/28. shin tu zhugs pa|vi. supratipannaḥ — {de bzhin gshegs pa'i bka' la shin tu zhugs pa} tathāgatājñāsupratipannaḥ ma.vyu.1116 (24ka); prasṛtaḥ lo.ko.2357. shin tu gzhungs|vi. nitāntam — {de nas phul phyin 'bad pa dang /}…{shin tu gzhungs//} athātiśayo bharaḥ \n…nitāntāni a.ko.132kha/1.1.69; nitarāṃ tāmyatīti nitāntam \n tamu glānau a.vi.1.1.69. shin tu gzhon|= {shin tu gzhon pa/} shin tu gzhon mdog can|vi. sukumāraḥ — {sku shin tu gzhon mdog can} sukumāragātraḥ ma.vyu.295 (8kha). shin tu gzhon nu|saukumāryam lo.ko.2357; dra. {shin tu gzhon pa/} shin tu gzhon pa|• vi. sukumāraḥ — {rtswa sngon gsar pa ni/} /{shin tu gzhon pa'i phreng bas so//} sukumārābhirnavaśādvalarājibhiḥ kā.ā.325kha/2.99; {nyin mo'i snang ba shin tu gzhon//} sukumāre dināloke a.ka.169kha/19.69; {shin tu gzhon pa dang /} /{'jam pa dang ni mnyen dang 'bol//} sukumāraṃ tu komalaṃ mṛdulaṃ mṛdu a.ko.211kha/3.1.78; alpābhighātādikena suṣṭhu kutsitaṃ mriyata iti sukumāram \n mṛṅ prāṇatyāge a.vi.3.1.78; \n\n• pā. sukumāratā, vaidarbhamārgasya guṇaviśeṣaḥ — {sbyar ba rab dwangs mnyam nyid dang /} /{snyan dang shin tu gzhon pa dang /} /{don gsal ba dang rgya che nyid/} /{brjid dang mdzes dang ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā \n arthavyaktirudāratvamojaḥkāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.41; sukumāram — {rtsub min yi ge mang ba 'di/} /{shin tu gzhon pa nyid du 'dod//} aniṣṭhurākṣaraprāyaṃ sukumāramiheṣyate \n kā.ā.320kha/1.69. shin tu gzhon sha|vi. sukumāraḥ — {de las}…{dga' dang shin tu gzhon sha dang /} /{dus su reg na bde lus 'gyur//} priyatāsukumārartusukhasparśāṅgatā tataḥ \n\n abhi.ko.15kha/4.116. shin tu gzhol|= {shin tu gzhol ba/} shin tu gzhol ba|u.pa. parāyaṇaḥ — {sems bskyed pa de bskyed ma thag tu byang chub sems dpa'}… {rdzogs pa'i byang chub la shin tu gzhol bas de bzhin gshegs pa'i rigs su nges pa yin} yena cittotpādena sahotpannena bodhisattvaḥ… tathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇaḥ da.bhū.175ka/8; śi.sa.8kha/9. shin tu bzhin bzang|vi. cāruvaktraḥ, o trā — {shin tu bzhin bzang mig yangs ma/} /{gzugs dang lang tshos rnam par brgyan//} cāruvaktrā viśālākṣī rūpayauvanamaṇḍitā \n he.ta.17ka/54; {shin tu bzhin bzangs mig yangs ma/} /{rdo rje'i bu mo 'di khyer nas//} cāruvaktrāṃ viśālākṣīṃ… vajrakanyāmimāṃ gṛhya he.ta.7ka/18. shin tu bzhin bzangs|= {shin tu bzhin bzang /} shin tu za|kri. paribhakṣayati — {srin bu rkang brgya pa dag bros pa la/} /{de la grul bum dag ni shin tu za//} śatāpadīyo prapalāyamānāḥ kumbhāṇḍakāstāḥ paribhakṣayanti \n sa.pu.35ka/59. shin tu za ba|= {shin tu za/} shin tu zlum|= {shin tu zlum pa/} shin tu zlum pa|vi. susaṃvṛttaḥ — {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa}…{dpung mgo shin tu zlum pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ… susaṃvṛttaskandhaḥ la.vi.57ka/74; {dpung 'go shin tu zlum pa} susaṃvṛttaskandhaḥ ma.vyu.249 (7kha). shin tu gzi brjid dang ldan pa|vi. tejavattamaḥ — {bdud kyi bu gang dag shin tu brtson 'grus dang ldan pa/} {shin tu stobs dang ldan pa/} {shin tu gzi brjid dang ldan pa} ye ca te māraputrā vīryavattamāśca balavattamāśca tejavattamāśca la.vi.148ka/219. shin tu gzigs|sudarśanaḥ lo.ko.2357. shin tu gzigs pa|= {shin tu gzigs/} shin tu gzugs can ma|pā. surūpiṇī, nāḍībhedaḥ — {mi phyed ma dang}…{brkyang ma dang kun 'dar ma dang ro ma dang gzhol ma dang rengs ma dang shin tu gzugs can ma dang spyi ma dang}…{bdud dral ma'o//} abhedyā…lalanā'vadhūtī rasanā \n pravaṇā kṛṣṇavarṇā (?) ca surūpiṇī sāmānyā …māradārikā he.ta.2kha/4. shin tu bzang|• nā. subhadraḥ, bodhisattvaḥ/nṛpaḥ — {de bar byang chub sems dpa' gzhan/} /{bcu gsum de dag rim pa yis/} /{rigs ldan rigs la 'byung bar 'gyur/} /{grags pa}…{shin tu bzang} bodhisattvāstadantare \n\n kalkigotre bhaviṣyanti trayodaśā'nye krameṇa te \n yaśaḥ…subhadraśca vi.pra.127kha/1, pṛ. 25; \n\n• u.pa. matallikā — {shin tu bzang dang phul byung dang /} /{rab dang mchog dang ltad mor che/} /{'di rnams mnyam pa can zhes brjed//} matallikā macarcikā prakāṇḍamuddhatallajau \n\n praśastavācakānyamūni a.ko.138ka/1.4.27. shin tu bzang po|= {shin tu bzang /} shin tu bzang mo|nā. subhadrā, yoginī — {dpal ldan zhes pa ni rdo rje dbyings kyi dbang phyug ma ste/} {dpal ldan shin tu bzang mo'o/} /{sgrol ma ni pad+ma can ma dang} śrīriti vajradhātvīśvarī \n śrīḥ subhadrā, tārā padminī vi.pra.165ka/3.140. shin tu bzung|= {shin tu bzung ba/} shin tu bzung ba|bhū.kā.kṛ. suparigṛhītaḥ — {dge ba'i shes gnyen gyis shin tu bzung ba} suparigṛhītakalyāṇamitrāṇām da.bhū.174kha/8. shin tu bzod dka'|nā. duṣprasahaḥ, nṛpaḥ — {skabs der dregs bcas ku ru'i rgyal/} /{shin tu bzod dka' sa dbang la/} /{glang chen bzang po'i ri bo ni/} /{sbyor} ({'byor} ) {phyir pho nyas nye bar blangs//} atrāntare duṣprasahaḥ kururājaḥ kṣitīśvaram \n dṛpto yayāce dūtena bhūtyai bhadragiriṃ gajam \n\n a.ka.27ka/3.92; {rgyal po shin tu bzod dkas myur bar gnyis skyes lnga/} /{rnam par btang} tvarayā visṛṣṭāḥ pañca dvijā duṣprasahena rājñā a.ka.32ka/3.149. shin tu bzod dka' ba|= {shin tu bzod dka'/} shin tu bzla ba|vyatikramaḥ lo.ko.2357; vyatikramaṇam lo.ko.2357. shin tu 'o ma 'dzag|sudhā, auṣadhiviśeṣaḥ — {shin tu 'o ma 'dzag ces bya ba'i sman yod de/} {de mar las btsos nas btung bar bya'o//} sudhā nāmauṣadhistayā ghṛtaṃ paktvā pātavyam vi.va.216ka/1.92. shin tu 'od gsal|= {shin tu 'od gsal ba/} shin tu 'od gsal ba|vi. prabhāsvarataraḥ, o rā — {ji srid ji srid yon tan goms/} /{mngon du phyogs nas gnas pa yin/} /{de srid shin tu 'od gsal ba/} /{de ni shin tu gnas pa nyid//} yāvadyāvadguṇaugho'syāmābhimukhyena vartate \n prabhāsvaratarā tāvat sutarāmeva vartate \n\n ta.sa.125ka/1082; bhāsvaraḥ — {rtag tu skyes dang ma skyes kyang /} /{sems ni shin tu 'od gsal na//} utpādādvā'pyanutpādāccittaṃ vai bhāsvaraṃ sadā \n la.a.186ka/156. shin tu 'os pa|vi. bhavyarūpaḥ — {ko sa la'i rgyal po gsal rgyal gyis kyang shin tu 'os par rig nas gnang ste} bhavyarūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ a.śa.55ka/47. shin tu ya mtshan skyes|vi. suvismayajātaḥ — {de nas tshangs pa la sogs pa'i lha rnams shin tu ya mtshan skyes nas bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to//} atha brahmādayo devagaṇāḥ suvismayajātā bhagavantaṃ praṇipatyaivamāhuḥ sa.du.122ka/214. shin tu ya mtshan che ba|mahadadbhutam — {bden pa dang bden pa ma yin pa nye bar ston par byed pa'i phyir 'di tshad ma ma yin pas na shin tu ya mtshan che ba dang tshad ma can ma yin pa yang yin no//} satyāsatyopadānādasau (a)pramāṇamiti mahadadbhutaṃ (a)prāmāṇikatvaṃ ca pra.a.32kha/37. shin tu yang|= {shin tu yang ba/} shin tu yang dag zhugs|nā. susamprasthitaḥ, satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}… {shin tu yang dag zhugs dang} bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣai sārdham; tadyathā—bhadrapālena…susamprasthitena sa.pu.3ka/2. shin tu yang ba|vi. laghīyān mi.ko.84ka \n shin tu yang yang|vi. bhūyastaraḥ lo.ko.2357. shin tu yangs|= {shin tu yangs pa/} shin tu yangs pa|• vi. atyāyataḥ — {shin tu yangs pa sha ra'i nags/} /{sha ra phyung byas skad cig gis//} atyāyataṃ śaravaṇaṃ kṛtvoddhṛtaśaraṃ kṣaṇāt \n a.ka.114kha/64.314; viśālaḥ — {sa skyong srid pa gsum gyi ni/} /{khongs dag e ma shin tu yangs//} aho viśālaṃ bhūpālabhuvanatritayodaram \n kā.ā.329ka/2.216; vipulaḥ — {de'i 'og tu de bzhin gshegs pa ting nge 'dzin gyi phyag rgya shin tu yangs pa'i cod pan shes rab kyi 'od ces bya ba bsnyen bkur to//} tasyānantaraṃ samādhimudrāvipulamakuṭaprajñāprabho nāma tathāgata ārāgitaḥ ga.vyū.155kha/238; \n\n• saṃ. vaipulyam — {sangs rgyas bcom ldan 'das rnams kyi ye shes shin tu yangs pa} buddhānāṃ bhagavatāṃ jñānavaipulyam da.bhū.267ka/59. shin tu yangs par mdzad|kri. vipulīkaroti — {sngon gyi dge ba'i rtsa ba yongs su bskul ba mdzad do//}…{rgya chen po khyab par bya ba'i phyir shin tu yangs par mdzad do//} pūrvakuśalamūlāni sañcodayati… vipulīkaroti mahāspharaṇatāyai ga.vyū.128kha/215. shin tu yid du 'ong|= {shin tu yid du 'ong ba/} shin tu yid du 'ong ba|• vi. sumanoramaḥ — {sangs rgyas rkang gnyis mchog gi ye shes de/} /{khyad par 'phags shing shin tu yid du 'ong //} taccā variṣṭhaṃ sumanoramaṃ ca…buddhāna jñānaṃ dvipadottamānām sa.pu.36kha/63; ativallabhaḥ, o bhā — {de yi chung ma nor 'dzin ma/} /{zhes pa shin tu yid 'ong gyur//} patnī vasundharā nāma tasyābhūdativallabhā \n\n a.ka.243kha/92.25; suruciraḥ — {shin tu yid 'ong zas kyang ngas ma zos//} suruciramaśanaṃ mayā na bhuktam rā.pa.239ka/135; \n\n• nā. sumanāpaḥ, buddhaḥ — {lag bzang dang} …{shin tu yid du 'ong ba dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… sumanāpaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. shin tu yid gzhungs|sumedhatā — {yid gzhungs pa yongs su smin pa las brtsams te tshigs su bcad pa/} {rnam smin dag cing}…/ {shin tu yid gzhungs yongs su smin pa'i mtshan//} medhāparipākamārabhya ślokaḥ \n vipākaśuddhiḥ …sumedhatāyāḥ paripākalakṣaṇam \n\n sū.vyā.149kha/32. shin tu yid bzang ma|pā. suṣumnā, nāḍikāviśeṣaḥ — {nges pa'i don gyis shin tu yid bzang ma'i rtsa'i steng du khu ba yang dag par sbyor ba las sgrub pa chen por gsungs te} suṣumnānāḍikordhvaṃ śukrasaṃyogānmahāsādhanamityucyate nītārthena vi.pra.65ka/4.113. shin tu yid 'ong|= {shin tu yid du 'ong ba/} shin tu yun ring|avya. suciram — {shin tu yun ring gling spyad nas/} /{sred pas rnam par 'jig par 'gyur//} bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati \n\n la.a.188ka/159; {don ma shes pas skyengs gyur te/} /{shin tu yun ring sa la bltas//} ajñātārthena vailakṣyāt suciraṃ vīkṣitā kṣitiḥ \n\n a.ka.304kha/39.83; sucirāt — {gang la yon tan mtshungs pa 'grogs pa dag ni mthong bas na/} /{skye bo shin tu yun ring byed po bsngags pa byed par 'gyur//} yasmin samānaguṇasaṅgamadarśanena dhātuḥ kariṣyati janaḥ sucirāt praśaṃsām \n\n a.ka.300kha/108.80; dīrgharātram lo.ko.2357; cirataram — {shin tu yun ring gdung ba bsten//} pīḍāṃ cirataraṃ sehe a.ka.196kha/83.7; {shin tu yun ring bzung nas ngal} śrāntaścirataradhṛteḥ a.ka.226ka/89.60. shin tu yun ring du|suciram — {mthong nas kyang shin tu yun ring du brtags nas sa la ri mo bris te bcom ldan 'das la gsol pa} dṛṣṭvā ca punaḥ suciraṃ nirīkṣya pṛthivyāṃ lekhāṃ niṣkṛṣya bhagavantamuvāca a.śa.109kha/99. shin tu yun ring mo|avya. suciram — {gal te yang yun ring mo dang shin tu yun ring mor sbyangs shing dul bar gyur nas shes rab kyi pha rol tu phyin pa 'di la brten te} sacetpunaściraṃ suciraṃ sandhāvya saṃsṛtya enāmeva prajñāpāramitāmāgamya a.sā.343ka/193. shin tu yun ring 'tsho ba|cirajīvitam — {'khor tshe bzod pas}…{shin tu yun ring 'tsho ba dang /} /{'khor los sgyur ba'i bde rgyas thob//} cirajīvitam \n cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran \n\n bo.a.20ka/6.134. shin tu yongs dag pa|= {shin tu yongs su dag pa/} shin tu yongs su dag pa|vi. supariśuddhaḥ — {nor bu rin po che baiDUr+ya rin thang med pa shin tu sbyangs pa shin tu yongs su dag pa} anarghaṃ vaiḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddham ra.vyā.101ka/49; {shes rab dang ldan pa'i ting nge 'dzin shin tu yongs su dag cing mi g}.{yo ba de nyid la brten nas} tameva supariśuddhaṃ niścalaṃ prajñāsamādhiṃ niśritya bo.bhū.166ka/220; suviśuddhaḥ lo.ko.2357. shin tu yongs su byang ba|vi. suparimṛṣṭaḥ — {lung dbog pa dang mnod pa ni shin tu legs par bklags pa dang shin tu yongs su byang ba dang the tshom med par byas te'o//} susvādhyāyitaṃ suparimṛṣṭaṃ niḥsandigdhaṃ kṛtvoddeśadhāraṇaṃ ca vi.sū.93ka/111; suparyavadātaḥ — {sems gser ltar shin tu yongs su byang ba} suvarṇavatsuparyavadātacittaḥ ma.vyu.19ka \n shin tu yongs su sbyang ba|vi. suparyavadātam ma.vyu.829 ({sems gser ltar shin tu yongs su byang ba} suvarṇavatsuparyavadātacittaḥ ma.vyu.19ka); dra.— {shin tu yongs su byang ba/} shin tu yongs su sbyangs pa|vi. supariśodhitaḥ — {de'i lus dang ngag dang yid kyi las mtshan ma thams cad dang bral ba shin tu yongs su sbyangs pa mi skye ba'i chos la bzod pas snang bar gyur pa tshad med pa 'byung bar 'gyur ro//} tasyāpramāṇaṃ sarvanimittāpagataṃ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṣāntyā'vabhāsitam bo.bhū.180kha/238. shin tu rab tu gnas pa|vi. supratiṣṭhitaḥ — {'phags pa nor bu chen po rgyas pa'i gzhal med khang shin tu rab tu gnas pa gsang ba dam pa'i gsang ba'i cho ga zhib mo'i rgyal po zhes bya ba'i gzungs} āryamahāmaṇivipulavimānasupratiṣṭhitaguhyaparamarahasyakalparājanāmadhāraṇī ka.ta.506, 885. shin tu rab sad|vi. suprabuddhaḥ — {shin tu rab sad rnam sad bdag/} /{thams cad ye shes kun rig mchog//} suprabuddho vibuddhātmā sarvajñaḥ sarvavit paraḥ \n\n nā.sa.6ka/98. shin tu ri mo|atirekacitrīkāraḥ lo.ko.2357. shin tu rig pa|vi. suviditaḥ — {shin tu rig pa'i dbang po dang ldan pa} suviditendriyaḥ la.vi.58kha/75. shin tu rig pa'i dbang po dang ldan pa|vi. suviditendriyaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni smin ma'i spu mnyam pa dang}…{shin tu rig pa'i dbang po dang ldan pa lags so//} sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ…suviditendriyaśca la.vi.58kha/75. shin tu rigs|= {shin tu rigs pa/} shin tu rigs pa|vi. suyuktaḥ — {'dogs pa ni tshig shin tu rigs pa dag gis so//} prajñāpayati padaiḥ suyuktaiḥ sū.bhā.183kha/79. shin tu ring|• vi. 1. atidūraḥ — {'brog dgon pa 'di nas shin tu ring bas} atidūramito'ṭavīkāntāram sa.pu.72ka/120; sudūraḥ — {bsgribs pa la gshegs pa dang nam mkha' la gshegs pa dang shin tu ring ba la myur du gshegs pa'o//} āvṛtagamanaṃ ca, ākāśagamanaṃ ca, sudūrakṣipragamanaṃ ca abhi.sphu.274ka/1097; vidūrataraḥ— {yid kyang phrad par byed pa yin/} /{gang brjod skad cig tsam gyis ni/} /{shin tu ring ba'i don la ni/} /{de dag gi sems 'jug mi 'thad//} mano'pi prāpyakārīti ye prāhuḥ kṣaṇamātrataḥ \n vidūrataradeśasthaṃ cetasteṣāṃ na yujyate \n\n ta.sa.92ka/832; davīyān — {shin tu ring 'gyangs ches ring dang /} /{ring po} davīyaśca daviṣṭhaṃ ca sudūre a.ko.211ka/3.1.69; atiśayena dūraṃ davīyaḥ a.vi.3.1.69; ma.vyu.7051 (100kha); prabhūtaḥ — {ljags shin tu ring zhing srab pa} prabhūtatanujihvaḥ ma.vyu.247 (7kha) 2. aticiraḥ — {dus shin tu ring mo zhig na} aticireṇa kālena abhi.sphu.118ka/813; drāghiṣṭhaḥ — {dus shin tu ring por gnod pa byed pa} drāghiṣṭhakālāpakāriṣu śi.sa.101kha/101; dīrghaḥ — {rtsi ro'i bcud 'thungs pa'i skyes bu ni tshe shin tu ring bar gnas so//} rasāyanopayuktaḥ puruṣo dīrghamāyuḥ pālayati ga.vyū.320kha/404; āyāminī—{shin tu ring ba'i mtshan mo 'di/} /{bdag gi dga' ba'i gegs su gyur//} āyāminī yāminīyaṃ yātā me priyavighnatām \n a.ka.1301kha/108.93; \n\n\n• avya. = {shin tu ring bar} sudūre — {byang chub lam las rtag par shin tu ring /} /{'phags pa'i nor las de dag shin tu ring //} bodhipathādapi nityaṃ sudūre āryadhanādapi te ca sudūre \n rā.pa.235ka/130; {le lo can la ni byang chub shin tu ring zhing rnam par ring ngo //} kusīdānāṃ punaḥ sudūravidūre bodhiḥ śi.sa.151kha/146; dūrataram — {grags pa yon tan la btags kyang /} /{ring bas shin tu ring bar 'gro//} kīrtirguṇanibaddhā'pi dūrāddūrataraṃ gatā \n\n a.ka.27kha/53.5; sucireṇa — {de tshig tu smras pa/} {kye ma bdag gi lag gu gnyis shin tu yun ring mo zhig nas gdod rnyed do//} saḥ…vācaṃ bhāṣate—aho bata me hastakau sucireṇa labdhau a.śa.261ka/239; \n\n• samastapade — {dpag tshad brgya ni tshun chad du/} /{brag ri mang pos bar bcad kyang /} /{shin tu ring na gnas pa yi/} /{blta bar bya ba gsal bar mthong //} anekaśailāntaritaṃ yojanānāṃ śatādapi \n ādūrasthitaṃ vispaṣṭaṃ dṛśyaṃ paśyāmi sarvataḥ \n\n jā.mā.14ka/14; \n\n\n• saṃ. ativiprakṛṣṭatvam — {shin tu ring ba'i phyir bzhi pa la ni snyoms par mi 'jug go//} ativiprakṛṣṭatvānna caturthī samāpadyate abhi.bhā.74kha/1157; \n\n\n• pā. plutaḥ — {thig ler gnas pa ste dpral bar gnas pa zla ba'i rkang pa rtsa bcu bzhi'i bdag nyid ni dbyangs shin tu ring po bcu bzhi'i nyin bcu bzhis phyogs kyi nang du 'dor ro//} bindusthaṃ lalāṭasthaṃ pakṣamadhye tyajati śaśipadaṃ caturdaśanāḍyātmakaṃ caturdaśadinaiścaturdaśaplutasvaraiḥ vi.pra.256kha/2.67. shin tu ring po|= {shin tu ring /} shin tu ring ba|= {shin tu ring /} shin tu ring mo|= {shin tu ring /} shin tu ring min|vi. nātidīrghaḥ, o rghā — {shin tu ring min thung ba min/} /{gnag pa ma yin dkar ba min//} nātidīrghā nātihrasvā na kṛṣṇā na ca gaurikā \n he.ta.27ka/90. shin tu rid|= {shin tu rid pa/} shin tu rid pa|vi. sudurbalaḥ — {shin tu rid pa'i wa dang khyir gyur} sudurbalāḥ śvānaśṛgālabhūtāḥ sa.pu.37kha/66; kliṣṭaḥ — {der ni nags mes tshig gyur cing /} /{mi sdug shin tu rid pa'i lus//} tatra dāvānalapluṣṭāmaniṣṭakliṣṭavigrahām \n a.ka.108kha/10.97; parikṣīṇaḥ — {tshul bzhin ma yin pa mang du yid la byed pa'i gang zag lus shin tu rings} (? {rid} ){pa} parikṣīṇavapuṣo'pyayoniśomanaskārabahulasya puṃsaḥ ta.pa.96ka/644. shin tu rol pa|nā. sukrīḍā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo shin tu rol pa zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ; tadyathā — tilottamā nāmāpsarasā…sukrīḍā nāmāpsarasā kā.vyū.201ka/259. shin tu brlabs pa|bhū.kā.kṛ. svadhiṣṭhitaḥ — {de bzhin gshegs pa'i byin gyis shin tu brlabs pa} tathāgatādhiṣṭhānasvadhiṣṭhitaḥ da.bhū.245kha/46. shin tu brling|vi. garīyān, o yasī — {pad ma'i skud pa bas kyang phra/} /{ri bo las kyang shin tu brling /} /{rgya mtsho bas kyang zab pa ste/} /{bde blag tu ni 'thob ma yin//} sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī \n samudrebhyo'pi gambhīrā sā sukhena na labhyate \n\n a.ka.159ka/17.26. shin tu legs par bklags pa|vi. susvādhyāyitaḥ — {lung dbog pa dang mnod pa ni shin tu legs par bklags pa dang shin tu yongs su byang ba dang the tshom med par byas te'o//} susvādhyāyitaṃ suparimṛṣṭaṃ niḥsandigdhaṃ kṛtvoddeśadhāraṇaṃ ca vi.sū.93ka/111. shin tu legs par rtogs pa|vi. supratividdhaḥ — {shin tu legs par ma rtogs pa} asupratividdhaḥ lo.ko.2358. shin tu legs par ma rtogs pa|vi. asupratividdhaḥ lo.ko.2358. shin tu legs par 'ongs|= {shin tu legs par 'ongs pa/} shin tu legs par 'ongs pa|susvāgatam — {gnyis kyis te mdzub mo dang gung mo rgyab tu yang dag par ldan pa dag gis shin tu legs par 'ongs pa brjod par 'gyur ro//} dvābhyāṃ tarjanīmadhyamābhyāṃ pṛṣṭhataḥ saṃyuktābhyāṃ susvāgataṃ kathitaṃ bhavati vi.pra.177kha/3.186. shin tu legs par bsrungs|bhū.kā.kṛ. susaṃrakṣitaḥ — {blon po chen po dang grong rdal gyi mi dang yul gyi mi rnams kyis shin tu legs par bsrungs la} amātyanaigamajānapadasusaṃrakṣitaḥ a.śa.245kha/225. shin tu legs spyod|pā. atyaṣṭiḥ, chandobhedaḥ mi.ko.93ka \n shin tu legs smra|supralāpaḥ, suvacanam — {shin tu legs smra legs par brjod//} supralāpaḥ suvacanam a.ko.141kha/1.6.17; supralapatīti supralāpaḥ a.vi.1.6.17. shin tu shes rab dang ldan pa|vi. prajñāvattamaḥ — {bdud kyi bu gang dag shin tu brtson 'grus dang ldan pa}…{shin tu shes rab dang ldan pa} ye ca te māraputrā vīryavattamāśca …prajñāvattamāśca la.vi.148ka/219. shin tu bshad|bhū.kā.kṛ. samudāhṛtaḥ — {de dag thams cad gzhan smra ba/} /{ngas kyang de dag shin tu bshad//} paravādā hyamī sarve mayā ca samudāhṛtāḥ \n\n la.a.179ka/143. shin tu sems pa|utkalikā mi.ko.126kha \n shin tu ser skya|vi. sukapilaḥ — {ral pa shin tu ser skya dang mig dmar ser dang gos dmar ser te las thams cad la mi bskyod pa spyi bor 'dzin pa'o//} sukapilajaṭilaṃ piṅganetraṃ piṅgavastraṃ sarvakarmaṇi akṣobhyaśirodhāriṇam vi.pra.138ka/3.75. shin tu sra ba'i yul|vi. sukaṭhinaviṣayā — {sbom zhing thung la yan lag brtan ldan shin tu sra ba'i yul dang skra ni sbom pa glang chen ma zhes pa ste spyan ma'o//} sthūlā kharvā dṛḍhāṅgī sukaṭhinaviṣayā hastinī sthūlakeśeti locanā vi.pra.165kha/3.142. shin tu sred pa|vi. lolubhaḥ mi.ko.126kha \n shin tu sla ba|vi. svacchaḥ — {tshags kyis btsags pa shin tu sla ba} paṭṭaparisrutāni svacchāni vi.sū.75ka/92; {'dir ro dang phye ma dang sbyar ba'i btung ba dag 'dus pa nyid yin no//} {sman rtsabs shin tu sla ba yang ngo //} praviṣṭatvamatra rasacūrṇāriṣṭayoḥ \n sauvīrakasya ca svacchasya vi.sū.75kha/93. shin tu gsal|= {shin tu gsal ba/} shin tu gsal ba|• vi. atisphuṭaḥ—{rmi lam la sogs pa la}…{shes pa gnag rdzi'i bar du rang rig pa nyid du mngon sum gyis shin tu gsal bar grub bo//} svapnādiṣu…jñānamāgopālamatisphuṭameva svasaṃvedanapratyakṣasiddham ta.pa.360ka/440; suparisphuṭaḥ — {de rnams rang rigs mi 'dra gang /} /{de rnams bsal byar shin tu gsal//} teṣāṃ ca ye vijātīyāste'pohyāḥ suparisphuṭāḥ \n ta.sa.43ka/435; suvyaktaḥ — {tshor ba chung ngu la ni nyams su myong ba shin tu gsal ba dang shas chen por 'dzin la} mṛduni vedite suvyaktastīvro'nubhavo gṛhyate abhi.bhā.6ka/884; suprakāśaḥ — {shin tu gsal bar bskyed pa yi/} /{rig pa kun gyis rnam mdzes bdag//} suprakāśoditāśeṣavidyāvidyotitātmanaḥ \n a.ka.22ka/3.29; sphuṭataraḥ — {rnam pa shin tu gsal bar 'dzin pa'i shes pa ni rnal 'byor pa rnams kyi mngon sum yin no//} sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam nyā.ṭī.44ka/68; paṭīyān, o yasī — {ji ltar byis pa rnams kyis bum pa'i rnam pa shin tu gsal bar nyams su myong ba} yathā ca bālānāṃ ghaṭākāraḥ paṭīyānanubhavaḥ kha.ṭī.154ka/232; {de yi grong khyer sgo bsrung phyir/} /{gnod sbyin gnas na 'phyang ba yi/} /{dril bu shin tu gsal ba ni/} /{pha rol zhugs tshe sgra sgrog byed//} tatpure dvārarakṣāyai yakṣasthānāvalambinī \n parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī \n\n a.ka.179ka/20.39; svacchaḥ — {gnas brtan lhung bzed 'di ni shin tu gsal ba/} {dbyibs legs pa/} {longs spyod par bzod pa lags kyis} sthavira idaṃ pātraṃ svacchaṃ parimaṇḍalaṃ paribhogakṣamam vi.sū.27kha/34; {me long shin tu gsal ba lta bu} svacchadarpaṇasaṃsthānīyam pra.a.92kha/100; dra.— {gser gyi sa le sbram de nyid rin po che mu sa ra gal bas btab na de bas kyang yongs su 'tsher ro//} {yongs su dag par 'gyur ro//} {'od shin tu gsal zhing dang bar 'gyur ro//} tadeva jātarūpaṃ musāragalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati da.bhū.215kha/29; \n\n\n• saṃ. 1. samprakhyānam — samprakhyānam {shin tu gsal ba'am shin tu dran pa} ma.vyu.2671 (49kha) 2. sphuṭataratvam—{sun 'byin pa shin tu gsal ba'i phyir ma brjod do//} sphuṭataratvād dūṣaṇasyaitannoktam ta.pa. 219ka/907; \n\n• avya. sutarām — {de lta na yang tshad ma ma yin par shin tu gsal lo//} tathā ca sutarāmevāprāmāṇyam pra.a.6ka/7.\n{shin tu gsal bar} atiparisphuṭam — {mngon sum rtog pa dang bral bar/} /{shin tu gsal bar shes bya ste//} pratyakṣaṃ kalpanāpoḍhaṃ vedyate'tiparisphuṭam \n ta.sa.46ka/458; suvyaktam—{de la'ang gal te sems gcig 'dod/} /{gzugs dang sgra sogs sems dag gi/} /{rang bzhin tha dad dang ldan par/} /{shin tu gsal bar ji ltar rigs//} tatrāpi rūpaśabdādicetasāṃ vedyate katham \n suvyaktaṃ bhedavad rūpamekā ceccetaneṣyate \n\n ta.sa.12ka/142. shin tu gsal bar gyur|vi. prabhāvabhāsitam lo.ko.2358. shin tu bsags pa|• bhū.kā.kṛ. susambhṛtaḥ — {tshogs shin tu bsags pa} susambhṛtasambhārāṇām da.bhū.174kha/8; \n\n• vi. upacitataram ma.vyu.7447 (106ka); dra.— {shin tu bstsags pa/} shin tu bsam pa|vi. suvicintitaḥ — {byang chub sems dpa'i ting nge 'dzin rnam par dbye ba shin tu rnam par phye ba zhes bya ba mnyam par gzhog ste/} {byang chub sems pa'i ting nge 'dzin don shin tu bsam pa zhes bya ba dang} suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate \n suvicintitārthaṃ ca nāma da.bhū.233ka/39; vicintitaḥ lo.ko.2358. shin tu bsil ba|vi. atiśītalaḥ — {zhe sdang tsha gdung la yang shin tu bsil//} dveṣoṣmatapte'pyatiśītalāni a.ka.79kha/8.1; ekāntaśītalaḥ — {de la dpyid sa gang yin pa de ni shin tu bsil ba'o//} tatra yo graiṣmikaḥ sa ekāntaśītalaḥ la.vi.94kha/135. shin tu bsrabs pa|vi. pratanutaraḥ — {sngon byas pa'i sdig pa'i rgyun shin tu bsrabs pas bgegs nye bar zhi ba ni} pratanutarapurākṛtapāpavṛtterupaśāntavighnasya bo.pa.44ka/3. shin tu bsrungs pa|vi. surakṣitaḥ — {dran pa dang ldan pa'i rgyus 'di ltar de'i sgo dang po}… {shin tu dul ba dang shin tu sbas pa dang shin tu bsrungs pa dang}… {yin} smṛtyā samanvāgamahetorevamasya prathamaṃ dvāraṃ sudāntaṃ bhavati suguptaṃ surakṣitam abhi.sa.bhā.67kha/93. shin tu bsregs|= {shin tu bsregs pa/} shin tu bsregs pa|bhū.kā.kṛ. suparitāpitaḥ — {sbyangs pa'i yon tan gyi sdom pa dang tshul khrims dang brtul zhugs dang dka' thub kyis shin tu bsregs} dhūtaguṇasaṃlekhaśīlavratatapaḥsuparitāpitaśca da.bhū.278kha/67. shin tu bslabs|= {shin tu bslabs pa/} shin tu bslabs pa|vi. suśikṣitaḥ — {shin tu bslabs pas rnam rig gis/} /{'gro ba sna tshogs byin gyis slob/} adhiṣṭhanti jagaccitraṃ pra (vi bho.pā.)jñaptyā vai suśikṣitāḥ \n\n la.a.161kha/112; saṃśikṣitaḥ — {gar dang glu dbyangs sbyar ba shin tu bslabs pa 'di dag spyod cing des pa ma bzhud cig} nṛtyasaṅgīti saṃyogi saṃśikṣitaṃ bhuñja kāmānimān mā vrajā sūratā la.vi.106kha/154. shin tu lha nger gyur|kṛ. dedīpyamānaḥ — {dpal gyis ni rab tu 'bar/} {gzi brjid kyis ni shin tu lhang nger gyur} śriyā jājvalyamānaḥ, tejasā dedīpyamānaḥ sa.pu.160kha/246. shin tu lhag|vi. atiriktaḥ — {rin chen mu tig dam pa'i tshogs las shin tu lhag/} /{tshul khrims dag ni dam pa rnams kyi rgyan du brjod//} sadratnamuktānikarātiriktaṃ śīlaṃ satāmābharaṇaṃ vadanti \n\n a.ka.68kha/6.178. shin tu lhung|pā. (jyo.) vyatipātaḥ, yogaviśeṣaḥ — {sel ba dang}… {shin tu lhung dang}… {tshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ…vyatipātaḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36. shir sha|śirīṣam — {chos rnams kun gyis mi bskyod pa/} /{khyod kyi brtan pa mngon bsams na/} /{sa yi brtan pa nyid kyang ni/} /{shir sha'i ge sar rtse ltar chung //} śirīṣapakṣmāgralaghu sthairyaṃ bhavati pārthivam \n akampye sarvadharmāṇāṃ tvatsthairye'bhimukhīkṛte \n\n śa.bu.111kha/36. shis|= {shis pa/} shis gyur|kri. svastyastu — {rgyal srid shis gyur bde la phyag 'tshal lo//} svastyastu rājyāya namaḥ sukhebhyaḥ a.ka.202ka/22.93. shis brjod|• saṃ. āśīḥ — {sa rgas bcings pa snyan ngag che/} /{de yi mtshan nyid brjod par bya/} /{shis brjod phyag bya dngos po ni/} /{nges par bstan pa'ang de yi sgo//} sargabandho mahākāvyamucyate tasya lakṣaṇam \n āśīrnamaskriyā vastunirdeśo vā'pi tanmukham \n\n kā.ā.318kha/1.14; {mngon par 'dod pa'i dngos po la/} /{smon pa shis brjod ces bya} āśīrnāmābhilaṣite vastunyāśaṃsanam kā.ā.334ka/2.354; āśīrvādaḥ — {de ltar shis brjod lam gyis gang /} /{rang gi gnas skabs gsal byed mas/} /{mdza' bo'i bgrod pa 'gog byed pa/} /{'di ni shis brjod kyis 'gog pa 'o//} ityāśīrvacanākṣepo yadāśīrvādavartmanā \n svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate \n\n kā.ā.326kha/2.141; āśīrvacanam — {'di ni shis brjod kyis 'gog pa 'o//} ityāśīrvacanākṣepaḥ kā.ā.326kha/2.141; \n\n• kṛ. āśāsyamānaḥ — {gtam snyan skyel ba'i bya dgas mgu ba'i mis/} /{rgyal po'i mngon par mtho ba'i shis pa brjod//} naraiḥ priyākhyānakadānatuṣṭairāśāsyamānābhyudayaṃ nṛpasya jā.mā.201ka/233. shis brjod kyis 'gog pa|pā. āśīrvacanākṣepaḥ, ākṣepabhedaḥ — {de ltar shis brjod lam gyis gang /} /{rang gi gnas skabs gsal byed mas/} /{mdza' bo'i bgrod pa 'gog byed pa/} /{'di ni shis brjod kyis 'gog pa 'o//} ityāśīrvacanākṣepo yadāśīrvādavartmanā \n svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate \n\n kā.ā.326kha/2.141. shis brjod can|= {spring yig} svastimukhaḥ, lekhaḥ mi.ko.25ka \n shis brjod nyan|nā. = {brgya byin} śunāsīraḥ, indraḥ — {dbang po lnga ldan mchod byed dang /} /{khyab stobs dang ni smin pa 'joms/} {shis brjod nyan} indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ \n… śunāsīraḥ a.ko.130kha/1.1.42; śunantīti śunāḥ \n śuna gatau \n śunāḥ sīrāḥ lāṅgalāni yena sādhanena śunāsīraḥ \n śunāḥ samṛddhāḥ sīrā yeneti vā \n vāyusūryau asta sta iti vā \n śu śobhanāḥ nāsīrā agresarā yasyeti vā śunāsīraḥ a.vi.1.1.42. shis pa|• kri. (avi., aka.) śasyati — {nyi ma gung ngam nam phyed na/} /{'di ni rnam pa kun du shis//} madhyāhne'rdharātre vā idaṃ śasyati sarvathā \n gu.sa.126ka/77; śasyate — {bye brag med par ni keng rus chags bcas thams cad la/shis} {te} abhedena tu śasyate—śaṅkalā sarvarāgiṇām abhi.bhā.9kha/895; \n\n• saṃ. 1. āśīḥ — {mi shis don bzhin shis pa ni/} /{brjod pa sngon du 'gro bar bya//} samabhyadhādvidhāya prāgaśivārthāmivāśiṣam \n\n a.ka.51ka/5.48; {rgyal bar gyur cig ces bya ba'i tshig gi shis pa brjod de/} {rgyal po la 'di skad ces smras so//} jayāśīrvacanapuraḥsaraṃ rājānamityuvāca jā.mā.9ka/9; maṅgalam — {ri dwags shor ba la mi shis/} /{de ni de nas 'ongs mthong nas//} tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam \n a.ka.284ka/36.45; śivā — {tho rangs sa ni 'gul gyur na/} /{lus can shis dang zhi bar 'gyur//} pratyūṣe ca śivā śāntirdehināṃ ca prakampane \n ma.mū.199kha/214; svastikaḥ — {rtag tu zhi dang shis pa yis/} /{las rnams dag la chags par gyur//} vyagrau babhūvaturnityaṃ śāntisvastikakarmasu \n\n a.ka.48kha/5.23 2. = {phun tshogs} lakṣmīḥ, sampat — {phun tshogs 'byor ldan dpal dang shis//} atha sampadi \n\n sampattiḥ śrīśca lakṣmīḥ a.ko.191ka/2.8.82; lakṣyata iti lakṣmīḥ \n lakṣa darśanāṅkanayoḥ a.vi.2.8.82; ma.vyu.2743 ({dpal lam shis pa} ma.vyu.50kha); \n\n• vi. śivaḥ, kalyāṇapradaḥ — {mdza' bo gal te gshegs na bzhud/} /{khyod kyi lam ni shis gyur cig//} gaccha gacchasi cetkānta panthānaḥ santu te śivāḥ \n kā.ā.326kha/2.140; {rtag tu byang chub gzhol zhing shis/} /{gang 'di bstan pa dag la ni//} bodhiniṣṭhaṃ sadā śivam \n\n ya eṣa sarvabuddhānāṃ śāsanam ma.mū.188kha/122; sat — {legs pa dang yod pa dang shis pa dang dge ba dang dam pa dang mchod pa dang phan byed dang bden pa dang mkhas pa rnams la satra} mi.ko.88ka; avya. svasti — {yang dag 'ongs nas shis pa'i tshig/} /{mngon du btang nas de la smras//} tamuvāca samabhyetya svastivādapuraḥsaram \n a.ka.26kha/3.84. \n\n•(dra.— {tshul du shis pa/} {bkra shis/}). shis pa brjod|= {shis brjod/} shis pa brjod pa|= {shis brjod/} shis pa brjod pa'i tshig|āśīrvacanam — {bstod pas dga' bar byed cing thal mo sbyar te shis pa brjod pa'i tshig ni 'don} stutisabhāja (samāvarja bho.pā.)nāñjalipragrahapraṇāmāśīrvacanaprayogasavyāpārasya jā.mā.202ka/234. shis pa'i tshig|svastivādaḥ — {yang dag 'ongs nas shis pa'i tshig/} /{mngon du btang nas de la smras//} tamuvāca samabhyetya svastivādapuraḥsaram \n a.ka.26kha/3.84. shis pa'i sa|mṛtsā — {yid 'ong legs pa'i sa la/} mṛtsā {shis pa'i sa} mi.ko.142ka \n shis par brjod pa|= {shis brjod/} shis tshig|= {shis pa'i tshig/} shis mdzad|śivaṅkaraḥ, buddhasya nāmaparyāyaḥ ma.vyu.57 (2kha). shI ta|nā. śītā, nadī — {chu bo shI ta'i lho phyogs ma kha'i yul grong bye bas rnam par brgyan par kla klo'i stag gzig rnams kyi lha ma yin gyi chos rab tu 'jug par 'gyur ro//} śītādakṣiṇe makhaviṣaye koṭigrāmavibhūṣite mlecchānāṃ tāyi (? pi/jikā)nāmasuradharmapravṛttirbhaviṣyati vi.pra.174ka/1.26; {de bas bdag cag khyod kyi bkas shI ta dang kha ba can gyi lho lang+ka'i gling gi byang 'phags pa'i yul du 'gro ba mchog go//} tasmād vayaṃ tavājñayā varamāryaviṣayaṃ gamiṣyāmaḥ, śītāhimavatordakṣiṇaṃ laṅkādvīpottaramiti vi.pra.129kha/1, pṛ.28. shu|= {shu ba/} (dra.— {nyi shu/} {pu shu/} {rkang shu/}). shu ka|• saṃ. = {ne tso} śukaḥ, pakṣiviśeṣaḥ — {shu ka 'thor byed rgyas pa'i bu/} /{sgra sgrogs dang ni bsngags pa la//} śrī.ko.164kha; \n\n• nā. śukaḥ, vyāsaputraḥ — {shu ka 'thor byed rgyas pa'i bu//} śrī.ko.164kha \n shu ka ta ru|śukataruḥ, śirīṣavṛkṣaḥ yo.śa.6ka/73; = {shi ri sha/} shu kang|śukam — {shu kang /} {gran+thi par+Na dang /} {shi rI Sha dang /} {shing dmar la} śrī.ko.164kha \n shu rngogs|kharvam, saṃkhyāviśeṣaḥ ({shu rdog} iti pāṭhaḥ) ma.vyu.8061 ({shu rngogs} ma.vyu.113ka); mi.ko.20kha \n shu can|= {shu ba can/} shu ti|śatapuṣpā — {lcam pa'i lo ma dang shung} (? {shu} ){ti dang sman bA rA ha rnams gcig tu byas te}… {sbyin sreg byas na} sauvarcalāṃ śatapuṣpāṃ vārāhīṃ caikataḥ kṛtvā juhuyāt ma.mū.224kha/244. shu thag|= {shu dag/} shu thor|= {shu ba} sidhmam, vyādhiviśeṣaḥ mi.ko.52kha \n shu dag|vacā, oṣadhiviśeṣaḥ — {gang gis mkhas pa dag khrus bgyid du stsal ba'i sman dang sngags ni 'di dag ste/} {shu dag}… {dbang po'i lag dang skal ba che/} /{dz+nya ma shing tsha a ga ru //} auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ \n vacā…indrahastā mahābhāgā vyāmakamagaruḥ tvacam \n\n su.pra.29ka/55; vi.sū.75kha/93; {shu dag dri mchog mdud pa drug/} /{go lo mI dang tshigs brgya pa//} vacogragandhā ṣaḍgranthā golomī śataparvikā \n\n a.ko.161kha/2.4.102; anayā vaktīti vacā \n vaca paribhāṣaṇe a.vi.2.4.102; ugragandhā — {spangs ma}…{shu dag} …/{rgyam tsha zhib tu btags//} naladaṃ…ugragandhāḥ…lavaṇaṃ ca taiḥ supiṣṭaiḥ \n\n a.hṛ.326ka/6.39.46. shu dag dkar po|śvetavacā — {zla ba gzas zin pa la shu dag dkar po blangs la/} {ba'i rnam lngas bkrus te} candragrahe śvetavacāṃ gṛhya pañcagavyena prakṣālya ma.mū.230ka/250; dra.— {shu dag}… {dkar po gangs dang ldan pa'o//} vacā…śuklā haimavatī a.ko.161kha/2.4.103. shu rdog|* > biṃbaraḥ, saṃkhyāviśeṣaḥ — {de bzhin bre bo khal gcig la/} /{'bum dang bye ba shu rdog du//} droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ kati \n\n la.a.66kha/15; kharvam ma.vyu.8061 ({shu rngogs} ma.vyu.113ka). shu ba|pā. 1. dadruḥ, o drūḥ, vyādhiviśeṣaḥ — {lus la lus kyi nad rnam pa mang po 'di lta ste/} {'bras dang phol mig dang shu ba dang} kāye bahavaḥ kāyikā ābādhāḥ \n tadyathā—gaṇḍaḥ, piṭakaḥ, dadrūḥ śrā.bhū.30kha/77; mi.ko.52kha 2. = {sha khra} kilāsam, vyādhiviśeṣaḥ—{mdze yis lus ni mi sdug gyur/} /{shu bas lus kyi pags pa bkra//} virūpitatanuḥ kuṣṭhaiḥ kilāsaśavalacchaviḥ \n jā.mā.144kha/167; sidhmam — {sha khra dang ni shu ba 'o//} kilāsasidhme a.ko.173kha/2.6.53; sidhyati bheṣajenāśu gacchatīti sidhmam \n ṣidhu gatyām a.vi.2.6.53; mi.ko.52kha 3. = {'bras} gaṇḍaḥ — {shu ba mi yi gzugs 'dra ba/} /{reg tu mi bzod}… {bdag gis bzung gyur na//} gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ \n…mayā bo.a.16ka/6.44. shu ba can|vi. dadrūlaḥ — {gzugs ci lta bu dag la blta bar bya ba yin zhe na/} {'di lta ste/} {rgas pa dang}…{shu ba can dang} kathaṃ rūpāṇi punā rūpāṇi draṣṭavyāni? tadyathā jīrṇaṃ vā…dadrūlaṃ vā śrā.bhū.49ka/123; vi.sū.12ka/13. shu ba'i nad|pā. koṭhaḥ, kuṣṭhabhedaḥ — {shu ba'i nad dang dkyil 'khor can//} koṭho maṇḍalakam a.ko.173kha/2.6.54; kuṇṭhitaḥ vyādhito'nena kāritaḥ koṭhaḥ \n kuṭha pratighāte a.vi.2.6.54. shu ma phyi ma'i mtha'|nā. śroṇāparāntaḥ, janapadaḥ — {lho phyogs rgyud 'di nyid kyi yul shu ma phyi ma'i mtha' na grong khyer ka ling ga'i nags tshal zhes bya ba yod de} ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṃ nāma nagaram ga.vyū.54ka/147. shu la ma Ni|śūlamaṇiḥ, madhyamaratnaviśeṣaḥ — {de bzhin du rin po che 'bring po ni mu tig dang byi ru dang mu men dang shu la ma Ni dang thig le drug pa'o//} tathā madhyamaratnāni muktāpravālarājapaṭṭaśūlamaṇiṣaḍbindukāśceti vi.pra.149kha/3.96. shug|= {shug pa/} shug gnyis|mithunam — {ngang pa mang po 'khod pa de'i nang nas ngang pa shug gnyis shig} anyatamaṃ haṃsamithunaṃ tasmādeva haṃsayūthāt jā.mā.118ka/137; {ngang pa shug gnyis po de gnyis yid bzhin gyi mtsho na 'khod 'khod kyang} tasya mānasasaraḥsamucitasyāpi haṃsamithunasya jā.mā.118ka/137. shug gnyis po|= {shug gnyis/} shug tu 'grogs pa|mithunam — {ngang pa dang bya ka ran da ba dang ngur pa shug tu 'grogs pa rnams kyis mdzes par byas pa} haṃsakāraṇḍavacakravākamithunopaśobhite jā.mā.86ka/99. shug pa|padmakam — {tsan dan dang dbyi mo dang shug pa dang sle tres dang thang shing dang skyer pa dag go/} candanaṃ cavikā padmakaṃ guḍūcī devadāru haridrārdrakam vi.sū.75kha/93; patrāṅgam — {pa trA ng+ga ni tsan dan dmar/} /{gro ga dang ni shug pa la//} śrī.ko.173kha \n shugs|• saṃ. 1. vegaḥ — {khyod kyi sras po brtson 'grus dang /} /{shugs dang stobs dang ldan} tanayāstaveme \n vīryeṇa vegena balena yuktāḥ la.vi.154ka/229; {shugs kyis rgyug pa} vegena dhāvantaḥ ta.sa.78kha/730; {gang gi shugs kyis gzings 'di ni/} /{'dren par byed cing rnam par g}.{yo//} kṛṣyamāṇaṃ pravahaṇaṃ yasya vegena ghūrṇate \n\n a.ka.222kha/89.14; āvegaḥ — {'di ltar 'khor lo dbyig pas bskor ba'i bya ba dang bral nas yang snga ma'i shugs kyi dbang gis 'khor ba} yathā hi cakrasyoparate'pi daṇḍapreraṇavyāpāre pūrvāvegavaśād bhramaṇam ta.pa.305kha/1069; javaḥ — {nam mkha' lding dang rlung gi shugs dang 'dra bar 'gro ba} garuḍapavanajavasamagatinā vi.va.209kha/1.84; {rta la sogs pa la yod pa'i shugs} aśvādigato javaḥ ta.pa.160ka/773; {rlung de chu'i shugs dang bcas par slar log pa dang} saha salilajavena sa māruto vyāvartamānaḥ jā.mā.85ka/98 2. āveśaḥ — {thams cad mkhyen pa nyid kyi shugs rab tu 'byung ba zhes bya ba'i gzungs kyi dkyil 'khor} sarvajñatāveśaprabheṇa ca nāmnā dhāraṇīmaṇḍalena ga.vyū.150kha/234; samāveśaḥ — \n{mi bzod pa'i shugs drag pos smin ma rab tu g}.{yo zhing mig zur gyis lta bas} bhrūbhaṅgairasūyāsamāveśatīkṣṇaistiryagavekṣitaiḥ jā.mā.168kha/194; vegaḥ — {sems spro ba'i shugs yangs pas} vipulacittaudbilyavegena ga.vyū.172ka/254; saṃvegaḥ — {de lta na 'di 'jigs pa yi/} /{shugs las ldang 'gyur smra bar 'gyur//} tadeṣa bhayasaṃvegāduttiṣṭhati ca vakti ca \n\n a.ka.290kha/37.35; āvegaḥ — {'khor lo bskor ba'i sbyor ba bzhin/} /{rtog pa med kyang skyob pa ni/} /{tshogs kyi shugs kyi nus pa yis/} /{bstan pa gzhan dag 'jug par 'gyur//} cakrabhramaṇayogena nirvikalpe'pi tāyini \n sambhārāvegasāmarthyād deśanā sampravartate \n\n ta.sa.122kha/1069; vaśaḥ — {rgyal po de drang srong de la bsdigs shing khro ba'i shugs kyis ral gri phyung ste} sa rājā tamṛṣivaraṃ santarjayan roṣavaśānniṣkṛṣya khaḍgam jā.mā.169ka/195; dra.— {khye'u 'di stobs kyi shugs dang ldan pa} ayaṃ dārako balavān a.śa.174kha/161; {dge ba'i rtsa ba'i stobs kyi shugs kyis bton te} kuśalamūlabalenoddhṛtya da.bhū.191kha/18; {dpa' ba'i shugs kyis rtsol ba drag por gyur//} vyavasāyaḥ paṭutāṃ jagāma śauryāt jā.mā.160ka/184 3. = {nus pa} balam — {de kho na nyid kyi ye shes kyi rlung gi shugs kyis ma rig pa'i sgrib pa'i ljon shing drungs phyung ba rnams kyi ni ma yin te} na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām pra.pa.75kha/95; sāmarthyam — {'brel pa ston pa'i tshig ni med de/} {de ni shugs kyis rtogs par bya'o//} sambandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ bo.pa.42ka/1; {tshig 'dis ni shugs kyis gnyi ga 'phen par byed kyi} vacanametat sāmarthyādubhayamākṣipati he.bi.254kha/72; {rtog pa bkag pas shes pa shugs kyis thob pa'i phyir} kalpanāpratiṣedhācca jñānasya sāmarthyalabdhatvāt ta.pa.2ka/449 4. āvedhaḥ — {stong nyid ni sgyu ma'i rang bzhin med pa nyid yin la/} {bag chags ni des gzhag pa'i shugs yin te} śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasyā ādhānam āvedhaḥ bo.pa.211kha/197; ādhānam — {de de lta bu'i stobs kyi shugs dang ldan pas bya ba thams cad kyang yang dag par ston la} sa evaṃbalādhānaprāptaḥ sarvakriyāśca sandarśayati da.bhū.246ka/46; {dbang phyug gi stobs kyi shugs kyis} aiśvaryabalādhānena a.śa.269kha/247; {las kyi stobs kyi shugs thob pas} karmabalādhānaprāptatvāt a.śa.269kha/247 5. = {rgyun} dhārā, pravāhaḥ — {de nas bzung ste gnyid log gam/} /{bag med gyur kyang bsod nams shugs/} /{rgyun mi 'chad par du ma zhig/} /{nam mkha' mnyam par rab tu 'byung //} tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ \n avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ \n\n bo.a.2kha/1.19; oghaḥ — {khrel med mi dag phyung ba bas/} /{chu yi shugs kyis khyer ba yi/} /{shing dag phyung yang bla 'o zhes/} /{gtam du grags pa de re bden//} sa satya eva pravādo'yamudakaughagataṃ kila \n dārveva varamuddhartuṃ nākṛtajñamatiṃ janam \n\n jā.mā.155ka/178; rayaḥ — {'bab chu drag po'i shugs kyis bdas gyur kyang} vivartyamāno'pi nadīrayeṇa jā.mā.152ka/175 6. niśvāsaḥ — {shugs ring ring zhing dro ba'i rlung dag gis/} /{mi bzad gdung ba gsal byas de la smras//} tamūcire sūcitatīvratāpāḥ dīrghoṣṇaniśvāsasamīraṇena \n\n a.ka.32ka/3.150; ucchvāsaḥ — {slong ba'i bsam pa 'bras med pa'i/} /{shugs rings bdag gis yongs mi bzod//} dīrghocchvāsaṃ sahe nāhamāśāvaiphalyamarthinaḥ \n\n a.ka.50ka/5.41; \n\n\n• pā. vegaḥ, saṃskāraviśeṣaḥ — {'dus byas pa ni rnam pa gsum ste/} {shugs dang bag chags dang gnas pa 'jog pa'o//} trividhaḥ saṃskāraḥ—vegaḥ, bhāvanā, sthitasthāpakaśca ta.pa.285ka/282. shugs kyis|vegena — {phug na sbrul kha chu'i rgyun chen po'i shugs kyis rgyug pa zhig mchis te} guhāyāṃ lālāsrotasā mahatā ajagaro vegena pradhāvati vi.va.213ka/1.88; tarasā ma.vyu.6852 (97kha); sāmarthyāt — {bya ba'i shugs kyis byed pa po 'phangs pa'i phyir de ltar rtogs so zhe na} vyāpārasāmarthyāt karturākṣepādevaṃ pratītiriti cet pra.a.14kha/16; sāmarthyena — {dngos kyi rnam pa gcig nyid la/} /{de ltar rab tu bsgrubs pa yi/} /{shugs kyis med par dgag pa yang /} /{rab tu rtogs par 'gyur ba yin//} sākṣādākāra eta (eka bho.pā.)sminnevaṃ ca pratipādite \n prasajyapratiṣedho'pi sāmarthyena pratīyate \n\n ta.sa.38ka/393; sāmarthyataḥ — {dngos su ba dang shugs kyis te/} /{gang phyir rjes 'gro ldog par ldan//} sākṣāt sāmarthyato yasmānnānvayo'vyatirekavān \n\n ta.sa.38ka/395; arthāt — {ma 'ongs pa ni gang zhig ma byung ba las re zhig mi 'byung ba yin no zhes bya bar shugs kyis go bar 'gyur ro//} anāgatastu yo na tāvadabhūtvā bhavatītyarthād gamyate abhi.sphu.116ka/810. shugs kyi 'dor ba|vegajahaḥ lo.ko.2359. shugs kyi bye brag can|dra.— {rnam pa gcig tu na 'jig pa dang shugs kyi bye brag can gyi rlung zhes 'bru mang po pa'o//} yadvā—kṣayiṇī vegitvasampadyasya vāyoriti bahuvrīhiḥ ta.pa.143kha/739.{shugs kyi yul} sāmarthyaviṣayaḥ — {de yang 'di'i shugs kyi yul la phyogs zhes brjod do//} sa cāsya sāmarthyaviṣayaḥ pakṣa iti gīyate vā.ṭī.100kha/61. shugs bkag|• saṃ. vegarodhaḥ — {tshad pas 'khru ba}…{'bu dang shugs ni bkag las 'byung //} atīsāraḥ…jāyate …kṛmibhyo vegarodhācca a.hṛ.141kha/3.8.3; vegasaṃrodhaḥ — {drag shul bsten dang shugs bkag dang /} /{bzhi po 'di dag de yi rgyu//} sāhasaṃ vegasaṃrodhaḥ…catvārastasya hetavaḥ \n\n a.hṛ.135ka/3.5.4; vegadhāraṇam—{shugs ni bkag dang btsir ba yis/} /{nad ni kun kyang 'byung bar 'gyur//} rogāḥ sarve'pi jāyante vegodīraṇadhāraṇaiḥ \n a.hṛ.51ka/1.4.22; dhāraṇam — {shugs bkag btsir dang khur dang lam/} /{yan lag log par 'chus pa dang //} dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ \n\n a.hṛ.147ka/3.11.28; \n\n\n• vi. vegavidhārī — {khyad par du ni nyam chung zhing /} /{me drod zhan dang shugs bkag pa'i/} /{zas ni rlung gis bkag pa dang //} viśeṣāddurbalasyālpavahnervegavidhāriṇaḥ \n pīḍitaṃ mārutenānnam a.hṛ.65ka/1.8.10. shugs mnga' ba|nā. vegadhārī, tathāgataḥ — {lha ma yin gyi dbang po zhig tu gyur te/} {de bzhin gshegs pa shugs mnga' ba zhes bya ba bsnyen bkur to//} asurendrabhūtena vegadhārī nāma tathāgata ārāgitaḥ ga.vyū.198ka/278. shugs can|taraḥ (taras) mi.ko.45kha; dra.— {rta sprin gyi shugs can lta bu dag dang} bālāhakasadṛśā aśvāḥ a.śa.240ka/220. shugs bcas|• vi. socchvāsaḥ — {myur bar 'ong ba'i shugs bcas pas/} /{grub bdag bu mo la smras pa//} tvarāgamanasocchvāsaḥ prāha siddhādhipātmajām \n\n a.ka.297kha/108.55; \n\n\n• saṃ. = {shugs bcas nyid} vegitvam — {de ni rim pas 'jug nyid phyir/} /{'jig pa dang ni shugs bcas yod//} tasya ca kramavṛttitvāt kṣayivegitvasampadaḥ \n ta.sa.79kha/738. shugs bcu pa|daśavaśaḥ lo.ko.2359. shugs che|= {shugs chen po/} shugs che ba|= {shugs chen po/} shugs chen|= {shugs chen po/} shugs chen mthu thob|nā. mahāvegalabdhasthāmā, garuḍendraḥ ma.vyu.3404 (58kha); dra. {shugs drag stobs chen/} shugs chen po|mahāvegaḥ — {ma zhes brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo shugs chen pos brgyan pa'i rtse mo zhes bya ba khong du chud do//} makāraṃ parikīrtayato mahāvegavicitravega (?)śikharaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353; {shugs chen mthu thob} mahāvegalabdhasthāmā ma.vyu.3404 (58kha); ativegaḥ śa.ko.1240. shugs chen pos brgyan pa'i rtse mo|pā. mahāvegavicitraśikharam, prajñāpāramitāmukham — \n{ma zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo shugs chen pos brgyan pa'i rtse mo zhes bya ba khong du chud do//} makāraṃ parikīrtayato mahāvegavicitravega (?)śikharaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353. shugs mchog|suvegaḥ — {snang ba shugs mchog rgyal mtshan} ālokasuvegadhvajā ma.vyu.3431 (59ka). shugs 'chang|vegadhārī lo.ko.2359. shugs nyams|vi. vegahīnaḥ — {bya ba byas pa dang 'bras bu byung zin pa'i phyir shugs nyams pas} kṛtakṛtyadattaphalatvācca vegahīna iti abhi.sphu.264ka/1081. shugs nyid bcas pa|vegavattvam — {'gro dang shugs nyid bcas pa yis/} /{de dag gang dang gang las 'byung //} gatimadvegavattvābhyāṃ te cāyānti yato yataḥ \n ta.sa.80kha/747; dra. {shugs nyid ldan/} shugs nyid ldan|vegavattvam — {shugs nyid ldan phyir de yang ni/} /{ji srid shugs yod bar du gnas//} vegavattvācca so'vaśyaṃ yāvadvegaṃ pratiṣṭhate \n\n ta.sa.79kha/737. shugs dang bcas|= {shugs bcas/} shugs dang bcas pa|= {shugs bcas/} shugs dang ldan|= {shugs ldan/} shugs dang ldan pa|= {shugs ldan/} shugs drag|= {shugs drag po/} shugs drag stobs chen|nā. mahābalavegasthāmā, garuḍendraḥ — {nam mkha' lding gi dbang po shugs drag stobs chen dang}…{lta bu'i lus kyi sprin du mngon par 'thon cing sems can yongs su smin par byed pa mthong ngo //} mahābalavegasthāmagaruḍendra… sadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat ga.vyū.104ka/193; dra. {shugs chen mthu thob/} shugs drag po|mahāvegaḥ — {shugs drag pos bangs te blta ba'i mthu med pa} mahāvegagrastā avalokanāsamarthāḥ śi.sa.158kha/152; vegaḥ—{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{shugs drag 'dzin pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vegadhāriṇaḥ ga.vyū.278kha/347; javaḥ — {rgya mtsho'i rlabs rlung gi shugs drag pos phul ba 'dra bas} anilajavākalitamivārṇavajalam jā.mā.159kha/183. shugs drag 'dzin pa|nā. vegadhārī, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{shugs drag 'dzin pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… vegadhāriṇaḥ ga.vyū.278kha/347. shugs ldan|• vi. vegavān — {las kyi rdzu 'phrul shugs dang ldan//} karmarddhivegavān abhi.ko.7kha/3.14; {rdzu 'phrul ni nam mkha' la 'gro ba'o//} {las kyi rdzu 'phrul byed pas na las kyi rdzu 'phrul lo//} {de'i shugs ni las kyi rdzu 'phrul gyi shugs te mgyogs pa nyid do//} {de 'di la yod pas na las kyi rdzu 'phrul gyi shugs dang ldan pa'o//} ṛddhiḥ ākāśagamanam, karmaṇā ṛddhiḥ karmarddhiḥ, tasyā vegaḥ karmarddhivegaḥ śīghratā, so'syāstīti karmarddhivegavān abhi.bhā.120ka/424; vegavatī — {lho phyogs kyi 'jig rten gyi khams stobs thams cad kyi shugs dang ldan pa na} dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau ga.vyū.346ka/65; \n\n\n• nā. airāvataḥ, nāgarājaḥ — {klu'i rgyal po shugs ldan dang dga' bo dang bsnyen dga' bo la stsogs pa klu brgya stong phrag bcu dag} daśa ca nāga(śata)sahasrāṇi airāvatanandopanandanāgarājapramukhāni ga.vyū.384ka/92. shugs ldan pa|= {shugs ldan/} shugs nar zhes 'byin pa|• vi. viniśvāsaparaḥ—{gzhan gyis pham du dogs pa'i bdud dag kyang /} /{da ni nges par shugs kyang nar zhes 'byin//} parājayāśaṅkitajātasambhramo dhruvaṃ viniśvāsaparo'dya manmathaḥ \n\n jā.mā.6kha/6; \n\n\n• saṃ. niśvasitam — {tshong pa de dag gis de thos nas}…{shugs nar zhes 'byin pa tsam la brten cing de nyid du mchis shes 'khod do//} tacchrutvā te vāṇijakāḥ…niśvasitamātraparāyaṇāstatraiva niṣeduḥ jā.mā.83kha/96. shugs gnas ye shes|sthitavegajñānaḥ lo.ko.2359. shugs gnas ye shes ldan|sthitavegajñānaḥ lo.ko.2359. shugs gnas ye shes ldan pa|= {shugs gnas ye shes ldan/} shugs phyung|bhū.kā.kṛ. ucchvāsaḥ choritaḥ — {mos zas bzang po byin nas zos te shugs phyung nas} tasya tayā praṇītā (? praṇīta)praṇītānyāhārāṇyanupradattāḥ \n bhuktvā ca ucchvāsaṃ choritam kā.vyū.224kha/287; dra.— {dman pa'i tshig de yang yang des bsams nas/} /{smad pa'i gdung ba tsha ba'i mes reg pas/} /{shugs phyung dus ni 'phang bar mngon 'dod pas/} /{dal gyis rgyud mang dag ni sbreng zhing blangs//} muhurvicintyeti sa nīcavākyaṃ līnāvamānavyasanāgnitaptaḥ \n niḥśvasya kālakṣepaṇābhikāṅkṣī śanairagāyatkalayan vipañcīm \n\n a.ka.64kha/59.134. shugs phyung ba|= {shugs phyung /} shugs 'phyo|* > helugaḥ, saṃkhyāviśeṣaḥ ma.vyu.7741 (109kha); alokaḥ ma.vyu.7869 (ālokaḥ ma.vyu.111ka). shugs 'byin|kṛ. 1. śvasantī — {mngon 'dod gsar pas dbang bral bas/} /{shugs ni 'byin cing thub la smras//} navābhilāṣavivaśā śvasantī munimabhyadhāt \n\n a.ka.144kha /68.40 2. niśvasitaḥ—{grags pa phyogs su grags par gyur pa yis/} /{dgra rnams shugs 'byin smod par gyur lags sam//} vitatā iva dikṣu kīrtisiddhyā ripubhirniśvasitairasatkriyante \n\n jā.mā.125ka/144; ucchvāsaḥ choritaḥ — {srin mo des 'phags pa'i sras ci'i slad du shugs 'byin ces smras so//} sā kathayati rākṣasī — āryaputra kiṃ kāraṇaṃ ucchvāsaṃ choritam kā.vyū.224kha/287. shugs sbyong|alokaḥ, saṃkhyāviśeṣaḥ ma.vyu.7869; dra. {shugs 'phyo/} shugs ring|dīrghocchvāsaḥ — {shugs rings phyung nas ma ma ni/} /{rgan mo bdag la mngon phyogs smras//} vṛddhadhātrīḥ samabhyetya dīrghocchvāsājjagāda sā \n\n a.ka.231kha/89.126; ucchvāsaḥ — {dpal gyi mya ngan shugs ring bzhin/} /g.{yo ba'i rlung ni rab langs pa//} saṃsarpipavanollāsaiḥ śokocchvāsa iva śriyaḥ \n\n a.ka.221kha/24.153; a.ka.56kha/59.66; niḥśvāsaḥ — {slong ba phyir phyogs kha yis ni/} /{sdug bsngal shugs rings yongs mi bzod//} na sahe duḥkhaniḥśvāsaṃ vimukhasya mukhe'rthinaḥ \n\n a.ka.57kha/6.47; niśvasitam — {shugs rings mthun phyogs rlung gis rjes dpag bya/} /{dran pa'i mda' lhung gzhon nus de la smras//} kumāraḥ \n tamabravīnniśvasitānumeyasapakṣapāta (vāta li.pā.)smarabāṇapātaḥ \n\n a.ka.298kha/108.66. shugs ring can|kṛ. śvasan — {ces pa rgyal po'i tshig thos nas/} /{yongs su bzhin log shugs rings can/}…/{rngon pas lan ni rab smras pa//} śrutveti rājavacanaṃ parimlānānanaḥ śvasan \n…pratyabhāṣata lubdhakaḥ \n\n a.ka.39ka/55.25. shugs ring ldan pa|vi. socchvāsaḥ, o sā — {mdza' mo shugs rings ldan pa la/} /{dga' bo bzhin ni phyir phyogs nas/} /{bdag ni ring por mi thogs par/} /{'ong ba 'di nyid ces rab smras//} nandaḥ praṇayinīṃ dṛṣṭvā socchvāsaṃ (sāṃ li.pā.) calitānanām \n ayamāgata evāhamacirādityabhāṣata \n\n a.ka.101ka/10.18. shugs ring ldan ma|vi.strī. ucchvāsinī — {dbul ba'i shugs rings ldan ma des/} /{pha yi yid ni gdung bar byed//} daridrocchvāsinī sā hi piturdahati mānasam \n\n a.ka.85ka/63.23. shugs ring po 'byin pa|vi. viniḥśvasitamātraparāyaṇaḥ, o ṇā — {de ltar btsun mo de dag mya ngan byed pa'i shugs ring po 'byin pa rnams byer te dong ba'i 'og tu} iti tāsu devīṣvanuśocitaviniḥśvasitamātraparāyaṇāsvapayātāsu jā.mā.169ka/195. shugs rings|= {shugs ring /} shugs las byung|vi. vegotthitaḥ — {dri med thugs rje brgya pa nyid kyi shugs las byung /} /{smon lam grub pa 'gag pa med pa'i chos nyid can//} sata (śata pā.bhe.)tāmalā karuṇavegatotthitā praṇidhānasiddhiranirodhadharmatā \n\n sa.du.111ka/174. shung ti|= {shu ti/} shun|= {shun pa/} shun bcas|vi. tuṣī — {las ni shun bcas 'bras dang 'dra//} tuṣitaṇḍulavat karma abhi.ko.8ka/3.37; {'di la shun pa yod pas na shun pa dang bcas pa ste/} {shun pa lta bu'i nyon mongs pa ni bshad zin to//} tuṣo'syāstīti tuṣī \n tuṣasthānīyaḥ kleśa uktaḥ abhi.bhā.139ka/490. shun bcas 'bras|tuṣitaṇḍulaḥ — {las ni shun bcas 'bras dang 'dra//} tuṣitaṇḍulavat karma abhi.ko.8ka/3.37; {'di la shun pa yod pas na shun pa dang bcas pa ste/} {shun pa lta bu'i nyon mongs pa ni bshad zin to//} {da ni shun pa dang bcas pa'i 'bras bu lta bu'i las brjod par bya'o//} tuṣo'syāstīti tuṣī \n tuṣasthānīyaḥ kleśa uktaḥ \n idānīṃ tuṣitaṇḍulasthānīyaṃ karmocyate abhi.bhā.139ka/490. shun dor 'bru|bahulīkṛtam — pūtam {'bru gtsang sbun bral/} {de la/} bahulīkṛtam {gad dar byas sam/} {shun dor 'bru zer} mi.ko.36ka \n shun 'dab|= {shing tsha} tvakpatram — {shing tsha'i ming la/} tvakpatram {shun 'dab} mi.ko.56ka \n shun pa|1. = {shing shun} tvak, valkalam — {de'i shun pas rma la reg ma thag tu rma thams cad 'tsho bar 'gyur ro//} tasya sahanipātitā tvak sarvavraṇān saṃrohayati ga.vyū.312kha/398; {shun pa dang phri dang 'dab ma skya bo dang me tog kha phye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad gdags so//} tvakphalgupāṇḍupatrapuṣpitapuṣpapakvaphalānāmardhamṛtatayā vyavahāraḥ vi.sū.30kha/38; valkalaḥ, o lam — {rtswa mun dza dang zar ma'i shun pa dang} muñjāsanavalkala(–) la.vi.122kha/183; {lpags mo dang /} /{skogs shun zhes pa mo min no//} tvak strī valkaṃ valkalamastriyām a.ko.154kha/2.4.12; valate saṃvṛṇotīti valkam \n valkalaṃ ca \n vala saṃvaraṇe a.vi.2.4.12 2. tuṣaḥ, dhānyatvak — {'dir ni nyon mongs sa bon bzhin/} /{klu bzhin rtsa bzhin ljon shing bzhin/} /{de bzhin shun pa bzhin du 'dod//} atra tu kleśa iṣyate \n bījavannāgavanmūlavṛkṣavat tuṣavat tathā \n\n abhi.ko.8ka/3.36 3. = {sbrul shun} kañcukaḥ — {rang gi lus sbrul gyi shun pa bzhin du lan gsum du dor bar bya'o//} svaśarīraṃ sarpakañcukavat tyajet trīn vārān vi.pra.109kha/3.35; {mtshungs pa sbrul skogs shun pa 'o//} samau kañcukanirmokau a.ko.146ka/1.10.6; nirmucyata iti nirmokaḥ \n mṛcḶ mokṣaṇe a.vi.1.10.6 4. phalguḥ — {shun pa dang ni bral phyir de/} /{bde gshegs sbrang rtsi'i snying po bzhin//} phalguvyapagamāttacca sugatakṣaudrasāravat \n\n ra.vi.116kha/81. shun pa can|vi. valkalavān śa.ko.1240. shun pa brjes|nirmuktaḥ, muktakañcukasarpaḥ — {shun pa brjes dang go cha grol//} nirmukto muktakañcukaḥ a.ko.146ka/1.10.3; nirmuktaḥ kañcuko yena nirmuktaḥ \n mucḶ mokṣaṇe \n muktakañcukasarpanāma a.vi.1.10.3. shun pa mthug|= {lo ma bdun pa} viśālatvak, saptaparṇaḥ — {lo ma bdun pa shun pa mthug/} /{ston ka 'byung dang mi mnyam mnga'} (? {'dab})// saptaparṇo viśālatvak śārado viṣamacchadaḥ \n a.ko.155kha/2.4.23; viśālā tvak yasya viśālatvak a.vi.2.4.23. shun pa dang bcas pa|= {shun bcas/} shun pa dang bcas pa'i 'bras bu|= {shun bcas 'bras/} shun pa dor ba|nirmokaḥ — {gdengs can shun pa dor ba ltar/} /{yongs su mya ngan 'das pa thob//} phaṇinirmokakalayā parinirvṛtimāptavān \n\n a.ka.186ka/80.64. shun pa gshu|= {shun pa gshu ba/} shun pa gshu ba|tvagapaharaṇam — {shun pa bshus} ({gshu ba} pā.bhe.){na 'chi ba'i phyir} tvagapaharaṇe maraṇāt pra.a.40kha/46. shun pa bshus|= {shun pa bshus pa/} shun pa bshus pa|tvagapohaḥ — {'dis ni ser skya la sogs kyis/} /{mi rtag sogs phyir sems med la/} /{srog} (? {sogs} ){dang shun pa bshus na ni/} /{shi phyir sems ldan dpyad pa yin//} etena kāpilādīnāmacaitanyādi cintitam \n anityādeśca caitanyaṃ maraṇāt tvagapohataḥ \n\n pra.a.40ka/46. shun pags|= {shun lpags/} shun pa'i lpags|= {shun lpags/} shun pa'i sbubs|tvakkośaḥ — {nyon mongs pa ni shun pa'i sbubs dang 'dra la} tvakkośasadṛśāḥ kleśāḥ ra.vyā.107kha/63. shun lpags|valkalaḥ, o lam — {bdag gi lpags pa a dzin gyon/} /{bdag gi spu yis shun lpags byas//} svacarmājinasaṃvītaḥ svatanūruhavalkalaḥ \n jā.mā.25kha/30; tvak — {yal ga dang lo ma dang 'dab ma dang 'khri shing dang shun pags kyi skyon dang bral ba} apagataśākhāpatrapalāśaprapāṭikātvagphalguḥ ma.vyu.433 (11ka); dra. {shing gi shun lpags/} shun phrags|1. tvak — {byang chub sems dpa' thams cad mkhyen pa nyid du sems bskyed pa'i sa bon las byung ba'i smon lam gyi shing gi yon tan dang ye shes kyi shun phrags kyi dri zhim po'i ngad 'byung ba} yo bodhisattvasya sarvajñatācittotpādabījapraṇidhivṛkṣaguṇajñānatvaco gandhaḥ pravāti ga.vyū.316kha/401; chaviḥ — {shing sus kyang mi tshugs pa dang kun nas 'du ba'i shun phrags kyi dri zhim po 'byung ba} yaḥ pāriyātrakasya kovidārasya cchavigandhaḥ pravāti ga.vyū.316kha/401 2. tuṣaḥ — {dper na shun phrags kyi nang gi 'bras yongs su spangs nas 'bras thug po che don du gnyer ba phub ma rdung ba 'ba' zhig byed pa} yathā tuṣāntargatataṇḍulaparityāgena taṇḍulārthinaḥ kevalaṃ tuṣakaṇḍanam ta.pa.262ka/993. shubs|kośaḥ, o śam — {ral gri shubs med g}.{yo ba yi/} /{mi bzad rba rlabs kyis 'khrugs nags//} valanniṣkośanistriṃśaviṣamormivanākule \n a.ka.43ka/56.10; {mtshon gyi shubs dang khab ral dang rams phyis ni ma gtogs so//} samutsṛjya śastrakośaṃ sūcīgṛhakaṃ melāndhukaṃ ca vi.sū.98kha/119; sthavikā—{zhun mar ram 'bru mar gyis bskus te shugs} (? {shubs} ){su gzhug go//} sthavikāyāṃ nidhānaṃ mrakṣayitvā sarpiṣā tailena vā vi.sū.77ka/94. \n\n•(dra.— {mda' shubs/}). shur rdog|kharvam, saṃkhyāviśeṣaḥ ma.vyu.8061 ({shu rngogs} ma.vyu.113ka). shur bu|paṭṭikā ma.vyu.8994 (124kha); {rgya cang dang shur bu dang lcag pod dang shur bu phre'u yang ngo //} aṣkuñcakaparaṭṭiki (? ākañcukapaṭṭikā)loṭhakamurucikānāṃ ca vi.sū.33kha/42; dra. {shur bu phre'u/} shur bu phre'u|murucikā — {rgya cang dang shur bu dang lcag pod dang shur bu phre'u yang ngo //} aṣkuñcakaparaṭṭiki (? ākañcukapaṭṭikā)loṭhakamurucikānāṃ ca vi.sū.33kha/42; {zhwa dang lham sgro gu can dang stod kor snang tshangs can rgya cang dang lcag pod dang shur bu phre'u la sogs pa'i don du de tsam dag la ni nyes pa med do//} nirdoṣaṃ kholāpūlālepyakāyaṣkuñcakaloḍhakavapra (? kañcukaloṭhakamu)rucikārthaṃ tanmātrāṇām vi.sū.26ka/32; {ma grub na/} {lcag pod dam shur bu phre'us sam}…{bcings te} asamma (mpa bho.pā.)ttau paṭṭikayā loṭhikayā murucikayā vā…baddhvā vi.sū.39ka/49. shul|= {lam} mārgaḥ, pathaḥ — {bcom ldan 'das 'di na ma he ma rungs pa mchis kyis/} {shul 'dir mi gshegs su gsol} bhagavan, imaṃ mārgaṃ varjaya, duṣṭamahiṣo'tra prativasati a.śa.159ka/148; panthāḥ — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad/} /{nyam nga'i shul du'ang gshegs mdzad cing /} /{rad rod can du'ang mnal ba mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi \n\n śa.bu.114kha/115; pathaḥ — {yum gang du mchis/} {shul ni gang nas} amba, kutra gatā ? katareṇa pathena vi.va.214ka/1.90; adhvā — {lam dang 'gro bya bgrod bya dang /} /{shul dang 'jug bya goms dang lam/} /{'khor bya dang ni rkang gcig pa//} ayanaṃ vartma mārgādhvapanthānaḥ padavī sṛtiḥ \n saraṇiḥ paddhatiḥ padyā vartanyekapadīti ca \n\n a.ko.2151ka/2.1.15; adyate bhakṣyate pathikairatretyadhvā \n ada bhakṣaṇe a.vi.2.1.15; mi.ko.143ka \n shul lam|= {lam} sṛtiḥ, mārgaḥ mi.ko.143ka \n shul srang|vīthī — {mi de de snyam sems shing 'bros bgyid la/} /{dbul po rnams kyi shul srang kun tu 'dri//} anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ \n\n sa.pu.44kha/78. shus|({gshu} ityasya vidhau.). shU la ma Ni|= {shu la ma Ni/} she|dra.—{lha bdag gis stsang nas stsal ba de rnams gser she dag tu gyur gyis} deva mayā yavāḥ prakīrṇāste sauvarṇāḥ saṃvṛttāḥ vi.va.158ka/1.46; {zhing de la gser gyi nas she dag skyes par mthong ngo //} paśyati tasmin kṣetre sauvarṇānyavān sampannān vi.va.158ka/1.46. she na|• avya. cet — {rig byed nyid las rtogs she na} vedādeva pratītiśced pra.a.8ka/10; {de ni ci phyir de ltar snang /} /{'khrul pas she na} tat kasmādbhātyasāvevaṃ bhrāntyā cet ta.sa.95kha/844; {gal te bdag nyid kyis ci ltar dor bar 'os she na} ātmīyaṃ kathaṃ parityāgārhamiti cet pra.a.157kha/506; \n\n\n• dra.— {ci'i phyir mi nus she na} kasmānna prabhuḥ ta.pa.219kha/909; {thag ring na 'dug pas ci phyir thos she na} dūrasthitena kasmād gṛhyate pra.a.162ka/511; {'o na ci ltar don nyid rtogs she na} kathaṃ tarhyarthatvagatiḥ pra.a.26kha/30; {ci'i phyir bcom ldan 'das kyis tshul khrims rtsa ba'i don du gsungs she na} kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam śrā.bhū.22ka/53; {rnam 'grel byed pa khyod bzhin du/} /{de ci'i phyir ma smos she na} sa kasmād vārttikakāreṇa satā tvayā noktaḥ nyā.ṭī.80ka/213; {ga las she na} kutaḥ ta.pa.148kha/750. she sbyor|= {she sbyor ba/} she sbyor ba|prajanaḥ — {mi mo dang ba mo sogs mngal 'dzin phyir 'khrig sbyor ming /} prajanaḥ {she sbyor ba} mi.ko.37ka \n she la|nā. śailaḥ, kaineyakasya muneḥ bhāgineyaḥ — {de yi tsha bo she la yang /} /{de bzhin 'dul ba la brten nas//} tadbhāgineyaḥ śailo'pi tathaiva vinayāśritaḥ \n a.ka.172ka/77.16. she lu|śeluḥ, bahuvārakavṛkṣaḥ ṅa.ko.161/rā.ko.5.136. she lu Sha skyes|= {bil pa} śailūṣaḥ, vilvavṛkṣaḥ mi.ko.59ka \n shed|= {shed pa/} {shed kyi} mānavaḥ — {shed kyi chos zhes bya ba ni yid kyis bkod pa'o//} mānavo dharma iti manunā viracitaḥ ta.pa.323kha/1114; \n\n\n• dra.— {ga shed ces pa ni nges pa med pa'i gnas so//} kvāpītyaniścitasthānam bo.pa.68kha/36. shed bskyed|= {shed bskyed pa/} shed bskyed pa|vi. mukharaḥ — {'di ni gnya' drag 'gyur tshul du/} /{shed bskyed par ni mi bya ste//} naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet \n bo.a.30ka/8.166. shed can|nā. manuḥ — {shed can la sogs dpung dang bcas pa'ang dbang med par/} /{rab tu mthu chen 'chi bdag dgra yi dbang du gyur//} sārdhaṃ balairatibalasya tu mṛtyuśatrormanvādayo'pi vivaśā vaśamabhyupetāḥ \n\n jā.mā.204ka/236. shed mthun dgyes pa|priyavayasyaḥ lo.ko.2360. shed pa|nā. manuḥ, muniḥ — {rig byed dang 'brel ba drang srong shed pa la sogs pa'i skyes bu byed pa po yin pa'am de dang ma 'brel ba'i shAkya thub pa la sogs pas byas pa yin grang} vedasambaddhamanuprabhṛtipuruṣakartṛko vā bhavet, tadasambaddhaśākyamuniprabhṛtipraṇīto vā ta.pa.132kha/715; {shed la sogs pa} manvādi ta.pa.133ka/716; = {yid/} shed bu|• saṃ. = {mi} mānavaḥ — {de snyed cig la mi nyid ces bya'o//} {'di la sems can dang mi dang shed las skyes dang shed bu dang gso ba dang gang zag dang srog dang skye bo zhes bya ba 'di ni ming yin no//} etāvanmanuṣyatvamucyate \n atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; \n\n\n• nā. manuḥ, smṛtikāro muniḥ — {dran pa ni shed bu la sogs pa'i gzhung rnams so//} smṛtayo manvādayaḥ vi.pra.272ka/2.96. shed bu med pa|amānavaḥ lo.ko.2360. shed byed|• saṃ. = {spang spos} māṃsī, gandhamāṃsī mi.ko.59ka; \n\n\n• vi. vyutpannam ma.vyu.7495 ({shed bye ba} ma.vyu.106kha). shed byed pa|= {shed byed/} shed ma bye|= {byis pa} māṇavakaḥ, bālaḥ — {byis pa dang ni shed ma bye} bālastu syānmāṇavakaḥ a.ko.172kha/2.6.42; manoḥ kutsitaṃ svalpamapatyaṃ māṇavakaḥ \n apratipūrṇaṣoḍaśavarṣavato nāmanī a.vi.2.6.42. shed rdzogs|= {shed rdzogs pa/} shed rdzogs pa|vi. suprabuddhaḥ ma.vyu.2383. shed las skyes|= {shed las skyes pa/} shed las skyes pa|= {mi} manujaḥ, mānavaḥ — {bdag dang srog dang skye ba po dang shed las skyes pa dang shed bu dang de dag la sogs pa dag ni bdag tu nye bar 'dogs pa'o//} ātmā jīvo janturmanujo mānava ityevamādika ātmopacāraḥ tri.bhā.147ka/28; manuṣyaḥ — {de snyed cig la mi nyid ces bya'o//} {'di la sems can dang mi dang shed las skyes dang shed bu dang gso ba dang gang zag dang srog dang skye bo zhes bya ba 'di ni ming yin no//} etāvanmanuṣyatvamucyate \n atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202. shed las skyes pa'i rgyal po|= {rgyal po} manujendraḥ, nṛpaḥ — {de na shed las skyes pa'i rgyal po 'od bzangs kyi chung ma dge bsnyen ma yid bzhin zhes bya ba yod kyis} tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā ga.vyū.363kha/78. sher phyin|= {shes rab kyi pha rol tu phyin pa/} sher phyin dkar mo|nā. sitaprajñāpāramitā, bhagavatī lo.ko.2361. sher phyin btags pa pa|aupacārikī prajñāpāramitā lo.ko.2361. sher phyin phyag gnyis ma|nā. dvibhujaprajñāpāramitā, bhagavatī lo.ko.2361. sher phyin phyag bzhi ma|nā. caturbhujaprajñāpāramitā, bhagavatī lo.ko.2361. sher phyin ma|= {shes rab kyi pha rol tu phyin ma/} sher phyin ser mo|nā. pītaprajñāpāramitā, bhagavatī lo.ko.2361. sher 'byung|= {shes rab 'byung gnas sbas pa/} shel|1. sphaṭikaḥ, maṇiviśeṣaḥ — {de bzhin du tha ma rnams ni shel dang dzI ba dzA ti dang Dau ha ri dang mching bu dang nor bu ljang khu rnams so//} tathā adhamāni — sphaṭikajīvajātiḍoharīkācaharitamaṇaya iti vi.pra.149kha/3.96; {rang bzhin dag pa'i shel dag ni/} /{'du byed gzhan la ltos pa med//} svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate \n\n kā.ā.341ka/3.178 2. = {mching bu} kācaḥ — {shel mig} kācākṣaḥ ma.vyu.8836 (123ka). \n\n•(dra.— {me shel/} {chu shel/} {zla shel/} {man shel/} {pu shel tse/}). shel gyi|sphāṭikam—{de nas shar gyi ri rtser ri bong can/} /{'od zer 'phreng ba shel gyi dra bas bsdams//} athodayādreḥ śikharaṃ śaśāṅkaḥ karāvalīsphāṭikajālapaṭṭam \n a.ka.304ka/108.113. shel gong|= {shel sgong /} shel gyi kha dog lta bu|vi. sphaṭikavarṇaḥ — {lus las 'od zer sna tshogs sngon po dang ser po dang dmar po dang dkar po dang btsod ka dang shel gyi kha dog lta bu 'byung ba'o//} vividhā arciṣaḥ kāyānnirgacchanti nīlapītalohitāvadātama(ā)ñjiṣṭhāḥ sphaṭikavarṇāḥ bo.bhū.32kha/41. shel gyi ljon pa|sphaṭikadrumaḥ — {brtags pa nyams pa'i dran pas kyang /} /{ting nge 'dzin gyi rna ba'i tsher/} /{shel gyi ljon pa 'dab ma ni/} /{dril bu gsal ba'i sgra ldan sprul//} smaro'pi naṣṭasaṅkalpaḥ samādheḥ śrotrakaṇṭakam \n ghaṇṭāpaṭuraṭatpatraṃ nirmame sphaṭikadrumam \n\n a.ka.230ka/25.63. shel gyi mdog|= {shel gyi mdog can/} shel gyi mdog can|vi. sphaṭikavarṇaḥ — {gnyis pa dpa' bar 'gro ba mtshan/} /{nyon mongs thams cad rab grol mdzad/} /{shel gyi mdog can 'od bzang ba//} dvitīyo śūraṅgamo nāma sarvakleśapramocakaḥ \n sphaṭikavarṇaprabhādivyaḥ sa.du.109kha/168. shel gyi rdo|sphaṭikopalaḥ — {dper na gsal ba'i me long dang /} /{ji ltar shel gyi rdo dang ni/} /{gang zhig kho na nyer gyur pa/} /{de yi rnam pa der thob byed//} yathā vā darpaṇaḥ svaccho yathā vā sphaṭikopalaḥ \n yadevādhīyate tatra tacchāyāṃ pratipadyate \n\n ta.sa.10kha/127; {logs gnyis gnas pa dag gis kyang /} /{shel rdo bzhin du} ({shin tu} ) {dkar po ru/} /{mthong 'gyur 'di yi phyir 'dis kyang /} /{gzugs brnyan thob par 'gyur ba min//} pārśvadvitayasaṃsthāśca suśuklaṃ sphaṭikopalam \n samīkṣyante tadeṣo'pi na cchāyāṃ pratipannavān \n\n ta.sa.11ka/133; ta.pa.259ka/234; sphaṭikaḥ — {'di ltar/} {thang skyes kyi me tog la sogs pas nye bar sgyur ba'i shel rdo med pa nyid kyi dmar po la sogs pa'i ngo bo dmigs la} tathā hi japākusumādyupadhāne raktādirūpeṇāsanneva *na sphaṭika upalabhyate ta.pa.260ka/236; dra. {shel sgong /} shel gyi rnam pa|vi. sphaṭikākāraḥ — {de yi rgyal po'i pho brang ni/} /{bsod nams ldan zhes bya ba ste/} /{shel gyi rnam par yid 'ong zhing /} /{mtshan mo'i bdag po'i 'od bzhin mdzes//} tasya puṇyavatī nāma rājadhānī vyarājata \n sphaṭikāgā (kā li.pā.)rarucirā jyotsneva rajanīpateḥ \n\n a.ka.47ka/58.4. shel gyi snod|sphaṭikapātram — {mchod yon sbyin pa'i don du shel gyi snod kham phor gyi rnam pa ste} sphaṭikapātramarghadānārthaṃ śarāvākṛti vi.pra.98ka/3.17; sphaṭikasthālī — {blangs nas shel gyi snod du ni/} /{dge ba'i 'o thug brtul zhugs mthar//} gṛhītvā sphaṭikasthālyā vratānte pāyasaṃ śubham \n\n a.ka.225ka/25.7. shel gyi bum pa|sphāṭikakalaśaḥ — {zhi ba la shel gyi bum pa'o//}…{bsad pa la mi'i thod pa'o//} śāntike sphāṭikakalaśāḥ…māraṇe mānuṣakapālāḥ vi.pra.96ka/3.12. shel gyi sa gzhi|sphāṭikakuṭṭimaḥ, o mam — {khrus kyi khang pa shin tu dri zhim pa/} /{shel gyi sa gzhi gsal zhing 'tsher ba bstar//} svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu \n\n bo.a.4ka/2.10. shel sgong|sphāṭikam — {gzung ba dang 'dzin pa'i rnam par 'byung bas gzung ba dang 'dzin par snang gi/} {shel sgong ltar nye bar gzhag par 'gyur ba lta bu ni ma yin no//} grāhyagrāhakākārotpattito grāhyagrāhakatvena pratibhāsate na punaḥ sphāṭikavadupadhānoparāgāditi ma.ṭī.297ka/163; sphaṭikaḥ — {'dzin pa shel gong dag pa lta bu} grāhakaḥ śuddhasphaṭikasaṃkāśaḥ ta.pa.128kha/707; dra. {shel gyi rdo/} shel ltar 'jam|vi. sphaṭikaślakṣṇaḥ, o ṇā — {rmad byung shel ltar 'jam zhing mkhas pa'i yid 'ong ba//} citrasphaṭikaślakṣṇā paṇḍitānāṃ manāpā rā.pa.249kha/151. shel rdo|= {shel gyi rdo/} shel mig|vi. kācākṣaḥ — {shel mig mig chu bur lta bu/} /{mig gcig pa dang mig med dang //} kācākṣā budbudākṣāśca ekākṣā (a)pyanakṣakāḥ \n\n vi.sū.5ka/5. shel dmar po|raktaḥ sphaṭikaḥ — {'di ltar gang kho na'i tshe rtogs pa po mdun na gnas pas thang gi pad+ma dang phrad pas shel dmar por dmigs pa} tathā hi, yadaivāgrataḥ sthitaḥ pratipattā japākusumasamparkādraktaṃ sphaṭikamupalabhate ta.pa.208kha/133. shel las byas|= {shel las byas pa/} shel las byas pa|vi. sphaṭikamayaḥ — {shel las byas pa yi/} /{ma ga d+ha yi bre gang tshad/} /{lhung bzed rnal 'byor can gyis bcang //} sphaṭikamayam \n pātrārthaṃ dhārayedyogī paripūrṇaṃ ca māgadham \n\n la.a.171ka/129. shel las byas pa'i lhung bzed|sphaṭikapātram — {shel las byas pa'i lhung bzed bzhi/} /{phul nas lha yi gnas su song //} datvā sphaṭikapātrāṇi catvāri tridivaṃ yayuḥ \n\n a.ka.232ka/25.82. shes|• kri. (avi., saka.) 1. jānāti — {skyes pa chags par gyur pa shes shing chags pa dang bral ba shes pa} raktaṃ puruṣaṃ jānāti, viraktaṃ puruṣaṃ jānāti a.śa.8kha/7; {sdig pa bsgribs pa'i rdzun gyis ni/} /{brtul zhugs zhi nyid su yis shes//} jānāti cchannapāpānāṃ kaḥ kūṭavrataśāntatām \n\n a.ka.283ka/105.15; prajānāti — {nad de dag thams cad zhi bar bya ba yang shes te} teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi ga.vyū.20ka/117; vijānāti — {mig gi rnam par shes pa dang ldan pas sngon po shes kyi/} {sngon po'o snyam du ni ma yin no//} cakṣurvijñānasamaṅgī nīlaṃ vijānāti, no tu nīlam ta.pa.143kha/16; samprajānāti — {de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//} tatra kecinmahāmate tathāgatamiti māṃ samprajānanti la.a.132ka/78; adhigacchati—{zhes bya ba}…{gal te snyan dngags mkhan gyis shes pa na de dag kyang thams cad mkhyen pa yin la rag mod} iti…yadi kavayo'dhigacchanti, te'pi santu sarvajñāḥ ta.pa.293ka/1049; vetti—{skar ma'i bstan bcos shes pa'i phyir rgyu skar shes pa'o//} jyotirvettīti jyotirvit ta.pa.265kha/999; {phyi ra dkar pos bskor ba yi/} /{khyim de su'i yin khyod shes sam//} sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham \n jā.mā.74kha/86; vindati — {dri yang dag par shes mod kyi/} {dri de dag gis mi 'phrogs} bhūtān gandhān vindati, na ca tairgandhaiḥ saṃhriyate sa.pu.134kha/213; abhibudhyati—{rigs pa shes pa sus shes pa/} /{de dag nga yi tshul shes so//} ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n la.a.184ka/152; lakṣayati — {brjed nges pa'i ngang tshul can lha dga' ba gnas skabs mi shes pa yin no//} vismaraṇaśīlo devānāmpriyaḥ prakaraṇaṃ na lakṣayati vā.nyā.332ka/46; jānīte — {gang de ltar 'jig rten gyi chos rnams kyis mi 'phrogs pa/} {de ni stong pa nyid shes pa ste} yo hyevaṃ lokadharmairna saṃhriyate, sa śūnyatāṃ jānīte śi.sa.147ka/140; sañjānīte—{nga la 'jig rten gyi khams 'di dang gzhan dag na skye bo rnams kyis shes te} ihānyeṣu ca lokadhātuṣu māṃ janāḥ sañjānate la.a.132ka/78; abhijānīte — {lus dang longs spyod gnas lta bu'i/} /{sems ni su dag mi shes pa//} dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate \n la.a.83ka/30; pratīyate — {ji ltar ni ji bzhin du'o//} {de dag gi dbye ba'i khyad par shes pa ni rtogs pa'o//} yadvadyathā tayorbhedo viśeṣaḥ pratīyate avagamyate bo.pa.51kha/12; gamyate — {de ni de las gzhan pa las tha dad pa'i dngos po rnams kho na la skye ba na tha dad pa'i yul can zhes bya bar shes so//} sā hi tadanyavivekiṣveva bhāveṣu bhavantī vivekaviṣayeti gamyate pra.vṛ.282kha/25; avagamyate — {ji ltar shes she na} kathamavagamyate ta.pa.130kha/712; jñāyate — {'on te 'don pa la sogs pa bya ba'i khyad par gyis shes kyi nye bar bstan pa tsam las ni ma yin no zhe na} athādhyayanādinā kriyāviśeṣeṇa jñāyate nopadeśamātrāt pra.a.9kha/11; {ji ltar na de la de ltar dmigs kyi/} {yod do zhes bya bar ni ma yin no zhes bya bar shes she na} kathaṃ jñāyate evaṃ tadālambyate, na punarastīti abhi.sphu.118ka/813; prajñāyate — {sangs rgyas kyi rigs mi 'chad pa'i phyir skye gnas kyi bye brag rab tu 'thob par shes so//} buddhavaṃśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante la.a.133kha/79; vijñāyate — {de lta na yang skabs kyis rjes su 'gro ba med par 'jig pa'i bdag nyid kyi don gyi yul 'di la 'jug par shes te} tathāpi prakaraṇānniranvayavināśātmake'rthaviśeṣe (viṣaye bho.pā.)'sya vṛttirvijñāyate ta.pa.163kha/781; pratīyate — {gang phyir rdul phran du ma yi/} /{'dus bdag can de de ltar shes//} anekāṇusamūhātmā sa tathā hi pratīyate \n\n ta.sa.13kha/155; pratipadyate — {bdag nyid rtogs pa de shes pa ni ma yin te} na tu svayamātmānamṛcchati pratipadyate ta.pa.117kha/686; vibhāvyate — {'di dag thams cad ma skyes te/} /{byis pa rnams kyis ma shes so//} anutpannamidaṃ sarvaṃ na ca bālairvibhāvyate \n\n la.a.187kha/158; manyate — {de'i dus la bab par shes na} asyedānīṃ kālaṃ manyase ma.vyu.6323 (90ka); veda — {dus tha dad pas ji ltar 'dzin/} /{zhe na}… {gzung bar shes//} bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ viduḥ \n pra.vā.128ka/2.247 2. jñāsyati — {bdag gis shes so//} jñāsyāmi abhi.sphu.119kha/816; {ba rnams kyang gzhon la be'u rnams kyang tshar te rang rang gi gnag ra shes pas rang rang gi gnas su 'gro bar 'gyur} gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni \n gamiṣyanti svakasvakāni niveśanāni vi.va.148ka/1.36 3. avagacchet — {rgyal po'i bu mo la chags bdag/} /{spu long rgyas pa srung ba pos/} /{rig par gyur la kye ma tshal/} /{bsil ba'i rlung ldan yin par shes//} rājakanyānuraktaṃ māṃ romodbhedena rakṣakāḥ \n avagaccheyurājñātamaho śītānilaṃ vanam \n\n kā.ā.331ka/2.263; vijñāyeta — {phyi ma 'brel bar ma byas par/} /{don dang ldan par ji ltar shes//} uttaro'kṛtasambandho vijñāyetārthavān katham \n\n ta.sa.82ka/756; vijānīta — {sems can ji snyed 'od zer de shes pa/} /{de dag mthong legs don med ma yin te//} yāvata sattva vijānīta raśmi \n teṣu sudarśana bhoti amogham śi.sa.178kha/177; \n\n• avya. iti — {'di dag 'di yis byas shes rmongs pa'i blo can 'bras med de dag sems//} etenaitat kṛtamiti mudhā manyeta mugdhabuddhiḥ a.ka.75ka/62.16; {yongs gcod de ni gang gis shes/} /{brgal zhing brtag pa'i gzhi ma yin//} paricchedaḥ sa kasyeti na ca paryanuyogabhāk \n ta.sa.73kha/685; \n{de nas bdag nyid chen po de rtab rtab por gyur te/} {e ma'o mtshar byas mtshar byas shes smras te/} {rgya mtsho la ltas nas smras pa} atha sa mahātmā sasambhramaḥ kaṣṭaṃ kaṣṭamityuktvā samudramālokayannuvāca jā.mā.84ka/96; \n\n• = {shes pa/} shes kyang|jñātvā'pi—{shes kyang ji ltar de nyid la/} /{phyir zhing dga' ba skye bar 'gyur//} kathaṃ jñātvā'pi tatraiva punarutpadyate ratiḥ \n\n bo.a.26ka/8.64. shes kyi khe 'dod|= {shes kyi khe 'dod pa/} shes kyi khe 'dod pa|vi. jñānakāmaḥ ma.vyu.2465 (47ka). shes kyi khe la chags pa|({bshes kyi khe la chags pa} ityasya sthāne). shes dka'|= {shes par dka' ba/} shes dka' ba|= {shes par dka' ba/} shes khul can|u.pa. pāśaḥ — kavipāśaḥ {snyan ngag shes khul can} mi.ko.83ka \n shes gyur|= {shes par gyur/} {shes gyur nas} parijñāya — {ring po nyid nas do shal 'od zer rab gsal rnam 'phro chags gyur pa/} /{srog ni 'joms pa'i dam tshig bsgrubs pa de ni rgyal pos shes gyur nas//} dūrādeva sphuṭatarakarāsaktavisphārahāraṃ prāṇāpātairvihitasamayaṃ taṃ parijñāya rājā \n a.ka.33kha/53.56. shes dgyes|jñānapriyaḥ lo.ko.2363. shes 'gyur|= {shes par 'gyur/} shes 'gyur nyid|jñāyamānatā — {yon tan shes 'gyur nyid kyis ni/} /{de tshe bya bcas 'jug min na//} tadā na vyāpriyante tu jñāyamānatayā guṇāḥ \n ta.sa.111ka/963. shes 'gyur ba|= {shes par 'gyur/} shes 'gyur min|= {shes par 'gyur ba min/} shes rgya|vijñānam — {rigs dang shes rgya dang nor la sogs pas dma' ba bas kyang rigs dang shes rgya dang nor rnams kyis bdag che'o//} hīnāt kulavijñānavittādibhiḥ śreyānasmi kulavijñānavittādibhiḥ tri.bhā.158ka/62. shes sgrib|= {shes bya'i sgrib pa/} shes ngo bo|= {shes pa'i ngo bo/} shes sngon song|= {shes pa sngon song /} shes gcig bdag nyid|vi. ekajñānātmakaḥ — {phyin ci log dang ma log pa'i/} /{shes pa tha dad yod min na/} /{skyes bu shes gcig bdag nyid la/} /{de phyir 'ching grol ji ltar yin//} viparyastāviparyastajñānabhedo na vidyate \n ekajñānātmake puṃsi bandhamokṣau tataḥ katham \n\n ta.sa.14ka/158. shes bcu rnam dag 'chang ba po|vi. daśajñānaviśuddhadhṛk — {sangs rgyas rnam par snang mdzad che/} /{thub pa chen po thub chen ldan/} /{shes bcu rnam dag 'chang ba po//} mahāvairocano buddho mahāmaunī mahāmuniḥ \n… daśajñānaviśuddhadhṛk vi.pra.158ka/3.119. shes bcu rnam dag bdag nyid can|vi. daśajñānaviśuddhātmā — {sangs rgyas rnam par snang mdzad che/} /{thub pa chen po thub chen ldan/} /{shes bcu rnam dag bdag nyid can//} mahāvairocano buddho mahāmaunī mahāmuniḥ \n …daśajñānaviśuddhātmā vi.pra.158ka/3.119. shes cha|jñānāṃśaḥ — {gang tshe shes cha don du ni/} /{gzhag phyir shes pa yul bcas pa/} /{de tshe bdag nyid nyams myong gang /} /{de nyid don du rnam par nges//} yadā saviṣayaṃ jñānaṃ jñānāṃśe'rthavyavasthiteḥ \n tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ \n\n pra.vā.131kha/2.339; {'di lta ste dper na/} {shes pa'i cha ni shes pa'i gzung bar bya ba ma yin te/} {shes pa las skyes pa'i phyir} tadyathā—jñānāṃśo na jñānagrāhyaḥ, jñānādutpannatvāt ta.pa.127ka/704. shes chung|vi. alpadhīḥ — {shes chung khyod kyis ga la shes//} na jānīṣe tvamalpadhīḥ sa.pu.54ka/95. shes chung ba|= {shes chung /} shes chen|nā. bhāmahaḥ, ācāryaḥ — {gal te ba lang zhes bya ba la sogs pa'i tshigs su bcad pa gsum gyis shes chen gyi lugs kyis grags pa la sogs pa dang 'gal ba ston par byed pa yin te} yadi gaurityādinā ślokatrayeṇa bhāmahasya matena pratītyādibādhāmudbhāvayati ta.pa.322ka/359. shes nyid|= {shes pa nyid/} shes nyen|kalā — {bud med kyi bzo dang sgyu dang shes nyen gyi tshul la mkhas pa dag kyang bkod par gyur to//} sarvastrīśilpamāyākalāvidhijñāḥ sthāpitā abhūvan ga.vyū.236ka/312; dra. {shes nyen can/} shes nyen can|vi. abhijñaḥ — {gus par mi byed na drang por bya ba'i phyir dge slong shes nyen can bsko bar bya'o//} anādṛtau bhikṣoḥ praguṇīkaraṇāya prayogo'bhijñasya vi.sū.8kha/9; dakṣaḥ — {las de la yang zho shas 'tsho ba mkhas pa dang shes nyen can dag sgo bar byed do//} tatra ca karmaṇi kuśalān dakṣān pauruṣeyān viniyojayati bo.bhū.142kha/183. shes rtag pa'i 'jug pa|nityajñānavivartaḥ — {sa dang me chu la sogs par/} /{de shes rtag pa'i 'jug pa 'di/} /{de bdag can nyid bdag yin zhes/} /{gzhan dag kyang ni rjod par byed//} nityajñānavivarto'yaṃ kṣititejojalādikaḥ \n ātmā tadātmakaśceti saṅgirante'pare punaḥ \n\n ta.sa.13kha/156. shes thob|samayaprāptiḥ — {gnas pa rnams dang thob pa'i chos/} /{sangs rgyas ye shes phun sum tshogs/} /{dge slong nyid dang shes thob rnams/} /{skad cig mar ni ji ltar mthong //} sthitayaḥ prāptidharmāśca buddhānāṃ jñānasampadaḥ \n bhikṣutvaṃ samayaprāptirdṛṣṭā vai kṣaṇikā katham \n\n la.a.189kha/161. shes mthu rtsal|jñānavikramaḥ lo.ko.2363. shes dang ldan|= {shes ldan/} shes dang ldan bzhin|kṛ. jānan — {bdag nyid shes dang ldan bzhin du/} /{phyir yang dmyal ba der khrid na//} jānannapi ca nīye'haṃ tāneva narakān punaḥ \n\n bo.a.9ka/4.26. shes dang bral ba can|vi. jñānavarjitaḥ — {chos sogs shes dang bral ba can//} dharmādijñānavarjitāḥ ta.sa.116kha/1009. shes dang shes bya gcig pa'i sku|vi. jñānajñeyaikamūrtiḥ — {shes dang shes bya gcig pa'i sku/} /{dpal ldan dus 'khor la phyag 'tshal//} namaḥ śrīkālacakrāya…jñānajñeyaikamūrtaye vi.pra.107kha/1. shes bdag nyid|= {shes pa'i bdag nyid/} shes 'dod|= {shes par 'dod pa/} shes ldan|• vi. 1. = {mkhas pa} jñānavān — {shes pa dang ldan pa'i ded dpon} jñānavantaśca sārthavāhāḥ bo.pa.48kha/9; {de bshad nan tan bya ba'i phyir/} /{shes ldan 'ga' zhig tshol bar byed//} jñānavān mṛgyate kaścit taduktapratipattaye \n pra.a.44kha/51; jñātā — {shes ldan rnam dpyod thig le dang //} jñātā tu viduro vinduḥ a.ko.208ka/3.1.30; jñātuṃ śīlamasyāstīti jñātā \n jñā avabodhane a.vi.3.1.30; jñaḥ — {rig ldan rnam gsal nyes pa shes/} /{mdzes ldan blo bzangs kun rig dang /} /{rtogs ldan}…{shes ldan} vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ \n…jñaḥ a.ko.181ka/2.7.5; jānātīti jñaḥ a.vi.2.7.5; mi.ko.119kha; manasvī — {tshe ring gzi brjid ldan pa dang /} /{shes ldan nyid du'ang skye bar 'gyur//} dīrghāyuṣo'tha tejasvī manasvī caiva jāyate \n\n ma.mū.197ka/211; paṇḍitaḥ — {mkhas pa ste shes ldan rnams kyis} budhaiḥ paṇḍitaiḥ vi.pra.90ka/3.3 2. bhavān, sammānasūcakasambodhane — {shes ldan dag gar 'dong} bhavantaḥ kutra gamyate vi.va.141ka/1.30; {shes ldan dag myur du gzhon nu la rgyal srid kyi dbang bskur bas dbang skur cig} bhavantaḥ śīghraṃ kumāraṃ rājyābhiṣekeṇābhiṣiñcata vi.va.156kha/1.45; {shes ldan dag zho shas 'tsho ba de dag bos shig} bhavantaḥ śabdayataitān pauruṣeyān vi.va.4kha/2.76; bhavantī — {shes ldan spra mo dag nyon cig} śṛṇvantu bhavantyo markaṭyaḥ vi.va.123kha/1.12 0. jñānakaḥ — {'phags pa sangs rgyas kyi rtogs pa brjod pa shes ldan gyi mdo} āryajñānakasūtrabuddhāvadānam ka.ta.344; \n\n\n• nā. aṅgiraḥ, o rāḥ 1. ṛṣiḥ — {rab 'gro shes ldan la sogs dka' thub rab bsgrims kyang /} /{go 'phang mchog de ma thob mir gyur khyod ci smos//} bhṛgvaṅgiraprabhṛtibhistapaso prayatnā prāptaṃ na tatpadavaraṃ manujaḥ kutastvam \n\n la.vi.162kha/244 2. nṛpaḥ ma.vyu.3572 (60kha). shes nas dad pa|pā. avetyaprasādaḥ — {de dag ni dad pa'i gzhi'i bye brag las ming gi sgo nas shes nas dad pa bzhi zhes bya ba'o//} saiva śraddhādhiṣṭhānabhedānnāmataścatvāro'vetyaprasādā ucyate abhi.bhā.40kha/1025.\n{shes nas dad pa bzhi} catvāro'vetyaprasādāḥ — {de dag ni dad pa'i gzhi'i bye brag las ming gi sgo nas shes nas dad pa bzhi zhes bya ba'o//} saiva śraddhā adhiṣṭhānabhedānnāmataścatvāro'vetyaprasādā ucyate abhi.bhā.40kha/1025. shes nas dad pa dang ldan|vi. avetyaprasādena samanvāgataḥ — {lha'i 'khor gyi nang na sangs rgyas la shes nas dad pa dang ldan te lus dang bral nas 'dir skyes pa'i lha de lta bu dag kyang mchis so//} santyasyāṃ devaparṣadi devatā yā buddhe'vetyaprasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ a.śa.233ka/214. shes nus|kri. jñātuṃ śakyate — {cung zad kho na lhag pa ru/} /{shes nus dbang 'das shes pa min//} kiñcidevādhikaṃ jñātuṃ śakyate na tvatīndriyam \n\n ta.sa.115kha/1000. shes pa|• saṃ. 1. (āda. {mkhyen pa}) jñānam \ni. avabodhaḥ — {rig pa dang dmigs pa dang don} ({rtogs pa dang} ){rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no//} vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686; {dmigs pa ni shes pa'o//} upalabdhirjñānam nyā.ṭī.49kha/101; {ngo bo rtogs pa tsam gyis ni/} /{shes pa thams cad tshad mar 'gyur//} svarūpabodhamātreṇa sarvaṃ jñānaṃ bhavet pramā \n pra.a.3ka/4; {de nyid shes pa} tattvajñānam ta.sa.14ka/159; {yang dag pa'i shes pa} samyagjñānam nyā.bi.231ka/35; {log pa'i shes pa} mithyājñānam ta.pa.36ka/520; {pha rol gyi sems shes pa} paracittajñānam abhi.bhā.43kha/1037; vijñānam — {byis dang lkugs sogs blo 'dra ba/} /{zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o//} bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470; parijñānam — {lta bar byed pa la sogs pa'i rig sngags kyi stobs kyis mkha' 'gro ma la sogs pa rnams kyis gzhan gyi sems shes pa dang /} {byung ba dang 'byung ba dang 'byung bar 'gyur ba'i dngos po shes par dmigs pa kho na'o//} īkṣaṇikādividyābalena ḍākinyādīnāṃ paracittajñānaṃ bhūtabhavadbhaviṣyadvastuparijñānaṃ copalabhyata eva ta.pa.307kha/1075; prajñānam — {ba lang dang} ({rta dang ma he dang} ){phag dang glang po che la sogs pa la ba lang la sogs pa'i shes pa dang brjod pa'i khyad par rnams} gavāśvamahiṣavarāhamātaṅgādiṣu gavādyabhidhānaprajñānaviśeṣāḥ ta.pa.291kha/294; pratyayaḥ — {lkog shal sogs mthong med par ni/} /{ba glang shes pa mthong ba med//} na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane \n\n pra.vā.127ka/2.225; {dbang po'i bya ba yod pa la/} /{yod sogs shes pa 'byung phyir ro//} akṣavyāpārasadbhāve sadādipratyayodayāt \n\n ta.sa.27kha/294; {sad pa'i shes pa rmi lam gyi shes pa'i gnod byed yin pa} jāgratpratyayaḥ svapnapratyayasya bādhakaḥ pra.a.5kha/7; bodhaḥ — {de phyir 'di ni shes pa yi/} /{rang bzhin yin pas bdag shes rung //} tadasya bodharūpatvād yuktaṃ tāvat svavedanam \n ta.sa.73ka/682; {shes pa bzhin zhes bya ba ni sngon po la sogs pa 'dzin par byed pa'i rnam pa bzhin no//} bodhavaditi nīlādigrāhakākāravat ta.pa.108kha/668; avabodhaḥ — {skye bas thob pa dang 'jig rten pa'i tha snyad shes pa ni rigs pas bskyed pa 'ang ma yin/} {mi rigs pas bskyed pa'ang ma yin no//} upapattipratilambhiko laukikavyavahārāvabodhaśca na yogavihito nāyogavihitaḥ tri.bhā.155kha/54; pratipattiḥ — {'on te bag chags tsam dngos phyir/} /{de ni yul med yin na yang /} /{phyi don rnams la shes pa yang /} /{ji ltar 'jug par 'gyur ba yin//} atha nirviṣayā etā vāsanāmātrabhāvataḥ \n pratipattiḥ pravṛttirvā bāhyārtheṣu kathaṃ bhavet \n\n ta.sa.34ka/356; saṃvittiḥ — {rnam shes bems po'i rang bzhin las/} /{bzlog par rab tu skye ba ste/} /{bems min rang bzhin gang yin pa/} /{de 'di'i bdag nyid shes pa yin//} vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate \n iyamevātmasaṃvittirasya yā'jaḍarūpatā \n\n ta.sa.73ka/682; pratītiḥ — {don rtogs pa ste don shes pas} arthapratyayāt arthapratīteḥ ta.pa.160ka/773; {rtog pa mngon par brjod can gyi/} /{shes pa} abhilāpinī pratītiḥ kalpanā ta.pa.2ka/449; gatiḥ — {de dag gi shes pa ste/} {rtogs pa/} {de'i yan lag ste rgyur lag brda la sogs pa 'di 'gyur ro//} teṣāṃ gatiḥ pratītiḥ, tasyā aṅgaṃ kāraṇam, hastakampādirbhavati ta.pa.194kha/853; {shes pa ni dmigs pa'o//} {'di ni rim pa dang ldan pa yang yin la/} {shes pa yang yin pas rim ldan shes pa'o//} gatiḥ upalabdhiḥ \n kramavatī cāsau gatiśceti kramavadgatiḥ ta.pa.248kha/212; pratyavagatiḥ — {de'i skabs kyi shes pa ni 'gyed pa gnyis dang 'brel ba yin pa'i phyir ro//} vivaditṛgatatvāt tadgatāyāḥ pratyavagateḥ vi.sū.90kha /108; buddhiḥ — {de la bar chod par skye ba'i dngos po gang yin pa de ni bar chad dang bcas pa'i shes pa'i rgyu mtshan yin no zhes sbrel lo//} tatra vicchinnaṃ yajjātaṃ vastu tat sāntarabuddhernimittatāmetīti sambandhaḥ ta.pa.280kha/274; dhīḥ — {tha dad pa'i dngos po 'tshed pa po la sogs pa la yang tha mi dad pas blo ste shes pa skye ba yin te} bhinneṣvapi vastuṣvabhedena pācakādiṣu śemuṣī dhīrupajāyate ta.pa.297kha/308; cetaḥ — {de'i tshe rjes la thob pa'i dpyod pa'i shes pas dngos po rnams mtha' dang ldan pa nyid du 'gyur la} tadā tatpṛṣṭhalabdhena parāmarśacetasā anantatvaṃ (antavattvaṃ bho.pā.) bhāvānāṃ paricchidyeta ta.pa.329ka/1126; prajñā — {nye bar rigs pa'i gtam shes pa/} /{su yi gus pa'i sa ma yin//} upayogakathāprajñā na kasyādarabhūmayaḥ \n\n a.ka.61kha/6.101; jñaptiḥ mi.ko.118ka; saṃjñānam — {rtsod pa gzhan nyid la rtson pa gzhan nyid du shes pa ni de dang 'dra ba nyid yin no//} tadvattvamadhikaraṇāntaratvenādhikaraṇasya saṃjñāne vi.sū.29ka/37; vedanam — {so sor rtogs pa yod min pa/} /{de nyid gnyis med shes pa yin//} pṛthak pratītyabhāve ca tadevādvayavedanam \n\n pra.a.156ka/170; saṃvedanam — {'dra ba'i ngo bo nyid du ni/} /{gang la shes pa skye 'gyur ba/} /{de ni spyi yi mtshan nyid yin/} /{'dir ni rang gi ngo bos rig//} sadṛśenaiva rūpeṇa yasya saṃvedanodayaḥ \n sāmānyalakṣaṇaṃ tatsyāt svarūpasyātra vedane \n\n pra.a.156ka/170; darśanam — {rang don tshul gsum pa'i rtags las/} /{dpag bya'i don ni shes pa yis//} svārthaṃ trirūpato liṅgādanumeyārthadarśanam \n\n ta.sa.50ka/494 \nii. cikitsāderjñānam — {nad gso ba'i shes pa} vyādhicikitsājñānam śi.sa.89kha/89; {yi ge'i shes pa} lipijñānam ga.vyū.273kha/352; {rig byed de ltar byung brjod sogs/} /{shes pa} vedetihāsādijñāna(–) ta.sa.115kha/1000 2. jñāpanam — {shes pa gzhan gyis de'i yul 'phrog pa med par shes pa'i mtshan nyid gnod pa yin na} anyena hi jñānena tasya viṣayāpahāro'sattājñāpanalakṣaṇo bādhaḥ pra.a.3ka/5; pratyāyanam—{rjes su dpag pa'i spyod yul ma yin pa la ni/} {dbang po las 'das pa'i don shes pa'i rgyu lung yin no//} anumānāgocare cāgamaḥ atīndriyārthapratyāyanahetuḥ pra.a.101ka/109 3. = {shes pa nyid} jñātatvam — {dngos po gcig skyes bu gcig la ltos nas shes pa dang mi shes pa phan tshun 'gal ba'i rang bzhin gnyis rigs pa ni ma yin no//} na hyekasya vastuna ekapuruṣāpekṣayā jñātatvamajñātatvaṃ ca parasparaṃ viruddhaṃ svabhāvadvayaṃ yujyate ta.pa.197kha/861 4. = {mkhas pa} vicakṣaṇaḥ — {byang chub smon pa dang 'jug pa'i sems 'di dag gnyis kyi bye brag ni dbye ba yin la/} {shes par bya ba ni rtogs par bya ba'o//} {mkhas pas ni shes pas so//} bhedo nānātvamanayorbodhipraṇidhiprasthānacetasorjñeyaḥ avaboddhavyaḥ paṇḍitairvicakṣaṇaiḥ bo.pa.51kha/12 5. = {'dris pa} saṃstavaḥ, paricayaḥ — {sngon shes pa rjes su dran pa dang} pūrvasaṃstavānusmaraṇāt jā.mā.31ka/36; \n\n\n• kṛ. 1. jñātaḥ — {bdag gis da gzod shes so//} samprati mayā jñātam vi.sū.47ka/60; {rtag pa de ji ltar 'brel pa shes pa 'dis rtogs par 'gyur zhe na} nityastu sa kathamanena jñātasambandhena pratipādito bhavati ta.pa.150kha/753; vijñātaḥ — {spyod tshul shes kyang} vijñātavṛtto'pi a.ka.219kha/88.61; {gzhan yang thabs gang zhig gis ni/} /{nus pa shes par 'dod pa yin//} kiñca kenābhyupāyena vijñātā śaktiriṣyate \n ta.sa.96kha/861; abhijñātaḥ — {shes par bya ba shes pa dang /} /{bsgom par bya ba bsgoms pa dang /} {spang bar bya ba spangs pa yis/} /{des na sangs rgyas zhes brjod do//} abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam \n prahātavyaṃ ca prahīṇaṃ ca tena buddho nirucyate \n\n ta.pa.326ka/1121; viditaḥ — {bdag gi mthu stobs shes pa} viditātmaprabhāvaḥ jā.mā.90ka/103; {sman 'di ni rnyed sla ba yin te/} {de 'khor dang bcas pas kyang shes so//} idamauṣadhaṃ sulabham, viditaṃ cāsya saparijanasya abhi.sphu.328ka/1224; parividitaḥ — {lus kyi khog pa gnas pa'i mtha' shes shing /} /{skye bo rnams la bzod pa goms gyur pas//} parividitaśarīrayantraniṣṭhaḥ paricitayā ca jane kṣamānuvṛttyā \n\n jā.mā.171ka/197; jā.mā.128kha/149; pratipannaḥ — {go dang rtogs khong du chud/} /{rig dang shes dang kun chub bo//} buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate \n a.ko.214ka/3.1.108; pratipadyate jñāyata iti pratipannam \n pada gatau a.vi.3.1.108; smṛtaḥ — {'di dag phan tshun skyed pa ste/} /{de phyir de dag rkyen du shes//} anyonyajanakā hyete tenaite pratyayāḥ smṛtāḥ \n\n la.a.136kha/83 2. jānan — {me'i cha lugs can gyi bu 'o na ni khyod de ltar shes shing de ltar lta bar gyur na lta ba 'di yang spangs pa dang bor ba dang bstsal bar 'gyur la} api tu te agnivaiśyāyana evaṃ jānato (ta evaṃ paśyato bho.pā.)'syāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ a.śa.279ka/256; \n\n\n• vi. = {shes pa po} jñātā — {rab kyi rtsal gyis rnam par gnon pa gzugs la shes pa'am shes par byed du 'jug pa gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścijjñātā vā jñāpako vā su.pa.40kha/19; vedakaḥ — {sogs pa'i sgras nye bar len pa la sogs pa gzung ngo //} {de dag gi shes pa zhes bya ba ni bsdu ba'o//} ādiśabdenopādānādīnāṃ grahaṇam, teṣāṃ vedaka iti samāsaḥ ta.pa.168kha/56; kovidaḥ — {de dag nga yi tshul mi shes//} na te mannayakovidāḥ la.a.115kha/62; vijñaḥ ma.vyu.2907 (52kha); mi.ko.119kha; dra.— {drang srong de'i mdza' bo yang ri bong mi'i skad shes pa zhig yod de} tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī a.śa.104kha/94; \n\n\n• u.pa. jñaḥ — {nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa} kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5; {thams cad shes pa} sarvajñaḥ ta.pa.266ka/1001; {mtshan ma shes pa} nimittajñaḥ a.ka.310kha/40.41; {rtsis shes} gaṇitajñaḥ ma.mū.201kha/218; {dus shes pa} kālajñaḥ la.vi.82kha/111; vid — {'dul ba shes pa la sogs pa dang mdo sde pa btsun pa la sogs pa gang dag yin pa} ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186; {rnal 'byor shes pa} yogavit la.a.171kha/130; \n\n\n• pra. matup ({ngo tsha shes pa} hrīmān) — {rtag tu skyon med 'tshol ba dang /} /{zhum zhing bag dang bcas pa dang /} /{'tsho ba skyon med lta ba dang /} /{ngo tsha shes pa'i 'tsho mi bde//} hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā \n saṃlīnenāpragalbhena śuddhājīvena jīvatā \n\n jā.mā.89kha/102; \n\n• pā. jñānam, dharmajñānādīni — {chos shes pa ni shes pa bcu dag gi nang na shes pa gcig yin te} dharmajñānaṃ daśasu jñāneṣvekaṃ jñānam abhi.sphu.241kha/1040; dra. {shes pa bcu/} \n\n• (dra.— {rnam par shes pa/} {rab tu shes pa/} {mngon par shes pa/} {yongs su shes pa/} {rjes su shes pa/} {mi shes pa/} {ngo shes pa/} {ngo tsha shes pa/} {kun shes/} {ye shes/} {'du shes/} {shes rab/}). shes pa bcu|daśa jñānāni — 1. {chos shes pa} dharmajñānam, 2. {rjes su shes pa} anvayajñānam, 3. {kun rdzob shes pa} saṃvṛtijñānam, 4. {sdug bsngal shes pa} duḥkhajñānam, 5. {kun 'byung shes pa} samudayajñānam, \n6. {'gog pa shes pa} nirodhajñānam, 7. {lam shes pa} mārgajñānam, \n8. {pha rol gyi sems shes pa} paracittajñānam, 9. {zad pa shes pa} kṣayajñānam, 10. {mi skye ba shes pa} anutpādajñānam abhi.bhā.44kha/1040. shes par|jñātum — {lus ni gcig pu kho na yi/} /{rdul phran ji snyed yod rnams sam/} /{skra dang ba spu gang dag yod/} /{de dag shes par sus nus 'os//} ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ \n keśaromāṇi yāvanti kastāni jñātumarhati \n\n ta.sa.114ka/992; vijñātum — {de ltar ni shes par mi nus te} na śakyamevaṃ vijñātum abhi.bhā.36ka/60; pratyetum—{rus ni rnam par ma chad kyang /} /{shes par nus pa ma yin no/} /{rus kyi dngos po 'ga' yang ni/} /{rnam chad med par nges ma yin//} avicchedaśca gotrasya pratyetuṃ śakyate na ca \n\n avicchedo na niyataḥ kasyacid gotrabhāvinaḥ \n pra.a.10ka/11; jñāpayitum — {don byed pa ni tshogs pa'i khyad par 'ga' zhig las phyis 'byung ba'i phyir ci ltar shes par nus pa min zhe na} arthakriyā hi kutaścit sāmagrīviśeṣāt paścād bhavantī kathaṃ jñāpayitumaśakyā pra.a.23kha/26. shes pa bkra|vicitrajñānam śa.ko.1243. shes pa rgyas byed|nā. = {skar ma nam gru} revatī, nakṣatram śa.ko.1243. shes pa brgyad cig car du 'thob pa|pā. yugapadaṣṭajñānalābhaḥ, prahāṇamārgāvasthāyāṃ pañcasu kāraṇeṣvanyatamam — {lam snga ma btang ba dang sngon med pa'i lam thob pa}… {shes pa brgyad cig car du 'thob pa} pūrvamārgatyāgaḥ, apūrvamārgāptiḥ…yugapadaṣṭajñānalābhaḥ abhi.bhā.29kha/981; dra. {shes pa brgyad tshan thob pa/} shes pa brgyad tshan thob pa|jñānāṣṭakasya lābhaḥ — {sngon lam btang ba dang}… {shes pa brgyad tshan thob pa dang /} /{rnam pa bcu drug thob pa 'o//} pūrvatyāgaḥ…jñānāṣṭakasya lābho'tha ṣoḍaśākārabhāvanā \n abhi.ko.20kha/6.53; dra. {shes pa brgyad cig car du 'thob pa/} shes pa snga ma|pūrvajñānam — {gnyid dang bral bar 'gyur na blo/} /{shes pa snga ma'i 'du byed las/} /{de lta'i rnam par 'byung 'gyur ba//} nidrāvyapagame pūrvajñānasaṃskārato dhiyaḥ \n tathāvidhāḥ sambhavanti pra.a.66kha/75; prācyajñānam — {tha dad lus la brten na yang /} /{de yi khyad par rjes byed phyir/} /{rgyun gcig tu ni 'brel pa yin/} /{shes pa snga ma'i rgyun bzhin no//} bhinnadehāśritatve'pi tadviśeṣānukārataḥ \n ekasantatisambaddhaṃ prācyajñānaṃ prabandhavat \n\n ta.sa.70kha/663. shes pa sngon song|• vi. jñānapūrvakaḥ — {nyer bstan 'ga' zhig gang yin te/} /{brjod pa shes pa sngon song nyid//} yaḥ kaścidupadeśo hi sa sarvo jñānapūrvakaḥ \n ta.sa.117kha/1014; \n\n\n• saṃ. jñānapūrvatvam — {gzhan du shes sngon song mthong phyir//} anyatra jñānapūrvatvadarśanāt ta.sa.117ka/1014. shes pa sngon song nyid|jñānapūrvatvam — {chos dang chos min nyer bstan 'di/} /{des byas bstan pa yang yin te/} /{de yi shes pa sngon song nyid/} /{de phyir de la rjes dpog 'gyur//} dharmādharmopadeśo'yamupadeśaśca tatkṛtaḥ \n tadīyajñānapūrvatvaṃ tasmādasyānumīyate \n\n ta.sa.117kha/1014. shes pa can|u.pa. jñānaḥ — {gsal bar dbang 'das shes pa can/} /{gzhan gyis de yang khas blang dgos//} vispaṣṭātīndriyajñānaḥ so'bhyupeyaḥ parairapi \n\n ta.sa.114ka/988. shes pa gcig dang ldan|vi. ekajñānānvitaḥ — {zag med skad cig dang po la/} /{chags can shes pa gcig dang ldan//} ekajñānānvito rāgī prathame'nāsravakṣaṇe \n abhi.ko.22ka/7.19. shes pa gcig dang 'brel ba|ekajñānasaṃsargaḥ — {gang du gang zhig dmigs na/} {gang zhig nges par dmigs par 'gyur ba de ni de dang 'brel ba yin te/} {shes pa gcig dang 'brel pa'i phyir ro//} yatra yasminnupalabhyamāne niyamena yasyopalabdhiḥ sa tatsaṃsṛṣṭaḥ, ekajñānasaṃsargāt he.bi.248kha/65. shes pa gcig la 'dre ba|vi. ekajñānasaṃsargī — {dbang po gcig gi shes pa'i gzung bar bya ba mig la sogs pa 'dod pa la mngon du phyogs pa'i dngos po gnyis gcig la gcig ltos pa na shes pa gcig la 'dre ba zhes bya'o//} ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101; nyā.ṭī.53kha/118. shes pa gcig la 'drer rung ba|vi. ekajñānasaṃsargayogyaḥ — {shes pa gcig la 'drer rung ba'i don dag la gang yang rung ba grub pa gang yin pa de nyid cig shos med par grub pa yin no//} ekajñānasaṃsargayogyayorarthayoranyatarasyaiva yā siddhiḥ sā'parasyābhāvasiddhiḥ ta.pa.280kha/1028. shes pa chung|= {shes chung /} shes pa chung ba|= {shes chung /} shes pa nyid|1. \ni. jñānatvam — {mtshungs pa ni shes pa nyid kyis mtshungs pa yang yin la/} {bar ma chod pas de ma thag pa yang yin no//} {de'ang yin la rgyu nyid kyis na rkyen yang yin pas de ma thag pa'i rkyen te} samaścāsau jñānatvena, anantaraścāsau avyavahitatvena, sa cāsau pratyayaśca hetutvāt samanantarapratyayaḥ nyā.ṭī.43ka/59; jñānatā — {shes nyid ce na de lta na/} /{skyes kun gcig tu thal bar 'gyur//} jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate \n\n bo.a.33ka/9.67 \nii. jñātatvam—{gzhan dag ni gtan tshigs mtshan nyid drug pa'o zhes zer te/} {gsum po de dag dang gnod par ma byas pa'i yul can nyid dang grangs gcig pa brjod par 'dod pa can nyid dang shes pa nyid ces bya ba yin no//} ṣaḍlakṣaṇo heturityapare \n trīṇi caitāni \n abādhitaviṣayatvam, vivakṣitaikasaṃkhyatvam, jñātatvaṃ ca he.bi.251kha/68 \niii. vettṛtvam — {sde snod dag shes pa nyid dang} piṭakānāṃ vettṛtvam vi.sū.91kha/109 2. jñānameva — {don la rnam par rig pa ni/} {shes nyid brjod pa ma yin nam} nanu cārthasya saṃvittirjñānamevābhidhīyate ta.sa.73kha/686. shes pa rtag pa'i rnam par 'gyur ba|nityajñānavivartaḥ — {des na de lta yin na de lta bur gyur pa'i shes pa'i bdag nyid la sgrub par byed pa'i tshad ma 'ga' yang yod pa ma yin la/} {gnod par byed pa ni mngon sum la sogs pa yod pas shes pa rtag pa'i rnam par 'gyur ba yin par mi rigs so//} tadevaṃ na kiñcit tathābhūtasya jñānātmanaḥ sādhakaṃ pramāṇamasti, bādhakaṃ tu pratyakṣādi vidyata ityayukto nityajñānavivartaḥ ta.pa.220kha/158. shes pa rtogs pa'i rnam pa|pā. gatibodhanākāram, śrutākārabhedaḥ — {thos pa'i rnam pa ni brgyad cu ste/} {'di lta ste/} {'dun pa'i rnam pa dang}…{shes pa rtogs pa'i rnam pa dang} aśītyākāraṃ śrutam; tadyathā—chandākāram…gatibodhanākāram śi.sa.107ka/105. shes pa thams cad|sarvajñānam — {ji snyed cig gis shes pa thams cad bsdus she na/} {shes pa bcus bsdus so//} kiyatā sarvajñānasaṃgrahaḥ? daśabhirjñānaiḥ abhi.bhā.43ka/1035. shes pa mthong bar 'gyur ba'i ting nge 'dzin bsgom pa|jñānadarśanāya samādhibhāvanā — {lha'i mig gi mngon par shes pa ni shes pa mthong bar 'gyur ba'i ting nge 'dzin bsgom pa yin no//} divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā abhi.bhā.77ka/1169. shes pa dang ldan|= {shes ldan/} shes pa dang ldan pa|= {shes ldan/} shes pa dang mtshungs par ldan pa|pā. jñānasamprayuktaḥ, manaskārabhedaḥ — {yid la byed pa ni rnam pa bco brgyad de/} {rigs nges pa dang}…{shes pa dang mtshungs par ldan pa dang}… {rgya chen po yid la byed pa'o//} aṣṭādaśavidho manaskāraḥ \n dhātuniyataḥ…jñānasamprayuktaḥ…vipulamanaskāraśca sū.vyā.166ka/57. shes pa dang shes par bya ba|= {shes pa dang shes bya/} shes pa dang shes par bya bas dben pa|vi. jñānajñeyaviviktaḥ — {blo gros chen po chos thams cad ni shes pa dang shes par bya bas dben pa yin te} jñānajñeyaviviktā hi mahāmate sarvadharmāḥ la.a.148kha/95. shes pa dang shes bya|jñānajñeye — {gzhan yang dngos po gzhan gang dag shes pa dang shes bya dang}…{yon tan dang yon tan can la sogs pa} api ca ye'pyanye padārthā jñānajñeya…guṇaguṇyādayaḥ pra.pa.77kha/98; {blo gros chen po chos thams cad ni shes pa dang shes par bya bas dben pa yin te} jñānajñeyaviviktā hi mahāmate sarvadharmāḥ la.a.148kha/95; jñeyajñāne — {gang gi phyir shes pa dang shes bya dag gi rang bzhin lu gu rgyud bzhin du sbrel ba} yasmājjñeyajñānayoḥ svabhāvau śṛṅkhalayeva baddhau ta.pa.181ka/824. shes pa dang shes bya'i bdag nyid|vi. jñeyajñānātmakaḥ — {dus kyi 'khor lo dang dang po'i sangs rgyas dang}…{shes pa dang shes bya'i bdag nyid dang} kālacakraḥ ādibuddhaḥ…jñeyajñānātmakaḥ vi.pra.136ka/1, pṛ.34. shes pa dam pa'i ye shes|nā. jñānottarajñānī, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} jñānottarajñāninā ca bodhisattvena mahāsattvena ga.vyū.275ka/2. shes pa brda sprod pa|ājñāvyākaraṇam ma.vyu.6419 (91kha); dra. {shes pa brda' sprod par byed pa/} shes pa brda' sprod pa|= {shes pa brda sprod pa/} shes pa brda' sprod par byed pa|ājñāvyākaraṇam lo.ko.2365; dra. {shes pa brda sprod pa/} shes pa nus ldan 'jig pa med|vi. aluptajñānaśaktimān — {dngos po ma lus 'jig na yang /} /{shes pa nus ldan 'jig pa med/} /{ba rgya rnams kyis ba bzhin du/} /{de ni skye ldan rgyu ru grag//} samastavastupralaye'pyaluptajñānaśaktimān \n ūrṇanābha ivāṃśūnāṃ sa hetuḥ kila janminām \n\n ta.sa.7kha/96. shes pa rnam bcas|= {shes pa rnam pa dang bcas pa/} shes pa rnam pa dang bcas pa|sākārajñānam — {shes pa rnam bcas phyogs la yang /} /{phyi rol rnam pa rjes mthun par/} /{shes pa la ni snang gyur pa'i/} /{don rtogs zhes ni brjod pa yin//} sākārajñānapakṣe'pi bāhyākārānurūpataḥ \n jñāne nirbhāsasambhūtāvartho vidita ucyate \n\n ta.sa.91ka/821; ta.pa.99ka/647; sākāraṃ jñānam — {yang gang dag phyi rol gyi don yod par smras pa shes pa rnam pa dang bcas pa yin no zhes bya ba'i phyogs yin pa} yeṣāmapi bāhyārthavādinām ‘sākāraṃ jñānam’ iti pakṣaḥ ta.pa.185ka/831; nirbhāsijñānam — {shes pa rnam bcas phyogs la yang /} /{sems ni gzung ba las gzhan yang /} /{de yi gzugs brnyan ngo bo yis/} /{phal pa yang ni rig tu rung //} nirbhāsijñānapakṣe hi grāhyādbhede'pi cetasaḥ \n pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam \n\n ta.sa.50ka/492. shes pa rnam pa dang bcas par smra ba|sākāravādī, sākārajñānavādī — {shes pa} ({rnam pa} ){dang bcas par smra ba gang dag gi ltar na skyed par byed pa kho na yul yin pa} yasyāpi sākāravādino janaka eva viṣayaḥ ta.pa.181kha/825. shes pa rnam pa med pa|nirākārajñānam — {gang gi ltar na shes pa rnam pa med pa de'i ltar na yang sgra 'dzin pa med par de 'dzin par byed pa 'dzin par mi rigs te} yasyāpi nirākārajñānaṃ tasyāpi na śabdagrahaṇamantareṇa tadgrāhakasya grahaṇaṃ yuktam ta.pa.119kha/690. shes pa rnam pa med par smra ba|nirākārajñānavādī—{shes pa rnam pa med par smra ba'i sngon po la sogs pa'i rnam pa ni don du gtogs pa nyid nyams su myong ba yin gyi} nirākārajñānavādināṃ hi nīlādyākāro'rthagata evānubhūyate ta.pa.179kha/820; nirākāravijñānavādī — {de nyid kho bo cag shes pa rnam pa med par smra ba'i sangs rgyas pa rnams kyi yang lan du 'gyur bas 'di ni klan ka ma yin no//} tadaitadasmākamapi nirākāravijñānavādināṃ bauddhānāmuttaraṃ bhaviṣyatītyacodyametat ta.pa.255ka/226. shes pa rnam pa med par smras pa|nirākārajñānavādī — {gang zhig rig pa zhes bya ba la sogs pas sngon po'i rnam pa dang de'i blo dag tha mi dad par bsgrub par bya ba'i phyir/} {shes pa rnam pa med par smras pa la tshad ma byed pa yin te} yatsaṃvedanamityādinā nīlādyākārataddhiyorabhedasādhanāya nirākārajñānavādinaṃ prati pramāṇayati ta.pa.120ka/691. shes pa rnam par dag pa|jñānaviśuddhiḥ lo.ko.2365. shes pa po|• vi. jñātā — {bdag rig byed do zhes bdag blos/} /{shes pa po ni rtogs byed na//} ahaṃ vedmītyahaṃbuddhirjñātāraṃ pratipadyate \n ta.sa.10ka/123; vijñātā — {shes pa po nyid} vijñātṛtvam ta.pa.82kha/617; jānakaḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs la shes pa po'am mthong ba po gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścijjānako vā paśyako vā su.pa.41ka/19; jñāpayitrī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni chos gang gi shes pa po 'am shes par bgyid pa ma lags} ({par nye bar gnas pa ma lags} ){so//} neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya jñāpayitrī vā ajñāpayitrī vā pratyupasthitā su.pa.55ka/31; \n\n• u.pa. jñaḥ — {cung zad shes pa pos kyang ni/} /{mi 'ga' zhig ni 'khrul byed yin//} kiṃcijjño'pi hi śaknoti stokān bhramayituṃ narān \n ta.sa.116kha/1009. shes pa po nyid|vijñātṛtvam — {gang gi phyir mig gis mthong ngo //}…{rnam par shes par byed pa'i phyir rnam par shes pa'i yang shes pa po nyid do//} yataścakṣuḥ paśyati…vijñānasyāpi vijñātṛtvam, vijānātīti kṛtvā ta.pa.82kha/617. shes pa po med pa|ajñātṛtā — {gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa la shes pa po yang med/} {shes par byed du 'jug pa yang med pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmajñātṛtā ajñāpakatā, iyaṃ prajñāpāramitā su.pa.41ka/19. shes pa bla na med pa nyid|pā. jñānānuttaryam, ānuttaryabhedaḥ — {bla na med pa nyid gsum ste/} {shes pa bla na med pa nyid dang lam bla na med pa nyid dang rnam par grol ba bla na med pa nyid do//} trīṇyānuttaryāṇi—jñānānuttaryaṃ pratipadānuttaryaṃ vimuktyānuttaryaṃ ca abhi.sa.bhā.45ka/63. shes pa ma dag cing zad par 'gyur|aśuddhakṣayajñānam lo.ko.2365. shes pa ma yin|= {shes min/} shes pa ma yin pa|= {shes min/} shes pa min|= {shes min/} shes pa min pa|= {shes min/} shes pa med|= {shes pa med pa/} shes pa med nyid|acetanatvam — {shes pa med nyid 'bras nyid dang /} /{'jig nyid la sogs rgyu yi phyir//} acetanatvakāryatvavināśitvādihetutaḥ \n ta.sa.3kha/55. shes pa med pa|• kri. na prajñāyate — {rigs kyi bu 'dod chags dang bral ba la ni 'ong ba'am 'gro ba shes pa med de} na hi kulaputra virāgasyāgamanaṃ vā gamanaṃ vā prajñāyate a.sā.447kha/253; \n\n\n• vi. ajñaḥ — {ji ltar 'o ma shes pa med na yang /} /{be'u 'phel ba'i rgyu mtshan yin pa ltar/} /{de ltar gtso bo skyes bu rnam grol ba'i/} /{rgyu mtshan nyid du 'jug par 'gyur ba yin//} vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya \n puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya \n\n ta.pa.215kha/148; mi.ko.125kha; ajānānaḥ — {gal te shes med shes yin na/} /{shing yang shes par thal bar 'gyur//} ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate \n bo.a.33ka/9.62; acetanaḥ — {shes pa med pa'i bdag nyid ni/} /{rang gi 'bras bu rtsom mi byed//} nācetanaṃ svakāryāṇi kila prārabhate svayam \n\n ta.sa.3kha/51; alakṣitaḥ — {gang zhig sngo sogs rnam pa ru/} /{blang dang dor ba'i rgyu mtshan ni/} /{de yi ngo bo las ldog pa'i/} /{tshangs pa'i ngo bor shes pa med//} yannīlādiprakāreṇa tyāgādāne nibandhanam \n\n tadrūpavyatirekeṇa brahmarūpamalakṣitam \n ta.sa.7ka/92; \n\n• saṃ. ajñānam — {rtog pa dang bcas pa'am mig la sogs pa shes pa med pa'i rang bzhin gyi mngon sum ni tshad ma'o//} savikalpakamajñānasvabhāvaṃ vā cakṣurādikaṃ pratyakṣaṃ pramāṇam ta.pa.1ka/449; jñānābhāvaḥ — {gnod dang rgyu skyon bcas nyid kyi/} /{shes pa med phyir de bstsal yin//} bādhakāraṇaduṣṭatvajñānābhāvādapodyate \n\n ta.sa.109kha/954. shes pa myur|= {shes myur/} shes pa myur ba|= {shes myur/} shes pa yin|kri. vijānāti — {'di yang de ni shes yin te//} iyaṃ vā taṃ vijānāti ta.sa.77kha/723; sañjānīte — {'khor de thams cad kyis kyang bdag cag lus de nyid kyi nang du song bar shes pa yin no//} sā ca sarvā pariṣattasminneva kāye praviṣṭamātmānaṃ sañjānīte bo.bhū.33kha/43; gamyate — {nges pa dang ni sgro 'dogs yid/} /{gnod bya gnod byed ngo bo'i phyir/} /{'di ni sgro 'dogs dben pa la/} /{'jug ces bya bar shes pa yin//} niścayāropamanasorbādhyabādhakabhāvataḥ \n samāropaviveke'sya pravṛttiriti gamyate \n\n ta.pa.14kha/475; abhyanujñāyate — {rang bzhin 'ga' zhig gis khyad par du bshad pa dang rang nyid 'jug pa dang ldog pa shes pa yin na} yadi ca kasyacit svabhāvasyātiśayākhyasya pravṛttirnivṛrttirveti svayamabhyanujñāyate vā.ṭī.87ka/44; vibhāvyate — {de yang rang dngos rig pa yi/} /{shes las phyi nas shes pa yin//} sā ca svarūpasaṃvedyajñānāt paścād vibhāvyate \n\n pra.a.21kha/24. shes pa yod|= {shes pa yod pa/} shes pa yod nyid|jñānāstitvam — {gang phyir shes bya de rtogs pa/} /{shes pa yod nyid gang las rtogs//} jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate \n\n bo.a.35ka/9.116; {gal te shes dbang las don grub/} /{shes yod nyid la rten ci yod//} yadi jñānavaśādartho jñānāstitve tu kā gatiḥ \n\n bo.a.35ka/9.112. shes pa yod pa|• vi. cetanāvān — {lus sogs pa yi rgyu/} /{shes pa yod pas byin brlabs te//} tanvādīnāmupādānaṃ cetanāvadadhiṣṭhitam \n ta.sa.3kha/54; \n\n\n• saṃ. cetanā — {bdag dang sa la shes yod sogs/} /{med pa rab sgrub byed min pa'i/} /{mi dmigs gang yin de kho na/} /{gtan tshigs med sgrub kho na ci//} ātmamṛccetanādīnāṃ yo'bhāvasyāprasādhakaḥ \n sa evānupalambhaḥ kiṃ hetvabhāvasya sādhakaḥ \n\n pra.vṛ.269kha/10; \n\n\n• pā. (sāṃ. da.) caitanyam ma.vyu.4548 (71ka); caitanyam {shes pa yod pa ni bdag shes rig gi skyes bu'o//} mi.ko.100kha \n shes pa rab|= {shes rab/} shes pa la mkhas pa|vi. jñānakovidaḥ lo.ko.2365. shes pa la mi smod pa|jñānākutsanatā lo.ko.2365. shes pa la rag las|vi. jñānanibandhanaḥ, o nā — {rgyu la rag las nas 'grub pa ni skye ba la brjod la/} {shes pa la rag las te 'grub pa ni rjes su sgrub pa ste} hetunibandhanā hi siddhirutpattirucyate, jñānanibandhanā tu siddhiranuṣṭhānam nyā.ṭī.39ka/30. shes pa bsre|parāmarśavijñānam — {mngon sum rang gi bya ba yi/} /{stobs nyid kyis ni shes pa bsre/} /{gal te skyed byed ma yin par/} /{de ci mngon sum spyod yul yin//} svavyāpārabalenaiva pratyakṣaṃ janayedyadi \n na parāmarśavijñānaṃ kathaṃ te'dhyakṣagocarāḥ \n\n ta.sa.72ka/673. shes pa'i kun rdzob|pā. pratipattisaṃvṛtiḥ, saṃvṛtibhedaḥ — {kun rdzob ni rnam pa gsum ste/} {brtags pa'i kun rdzob dang shes pa'i kun rdzob dang brjod pa yang dag pa'i kun rdzob bo//} trividhā hi saṃvṛtiḥ—prajñaptisaṃvṛtiḥ, pratipattisaṃvṛtiḥ, udbhāvanāsaṃvṛtiśca ma.bhā.12ka/94. shes pa'i skad cig|jñānakṣaṇaḥ — {shes bya ma lus pa yi tshogs/} /{shes pa'i skad cig gcig khyab mdzad/} /{lha dang lha min gtsug nor bur/} /{gyur pa'i kun mkhyen 'di grub 'gyur//} ekajñānakṣaṇavyāptaniḥśeṣajñeyamaṇḍalaḥ \n narāmara (surāsura pā.bhe.)śiroratnabhūtaḥ siddho'tra sarvavit \n\n ta.sa.125kha/1085. shes pa'i 'khor|jñānaparivāratvam — {bzod pa rnams ni shes pa'i 'khor yin pa'i phyir rgyal po'i 'khor gyis byas pa la rgyal pos byas so zhes tha snyad 'dogs pa bzhin no//} kṣāntīnāṃ jñānaparivāratvāt; rājaparivārakṛtasya rājakṛtavyapadeśavat abhi.bhā.18ka/930. shes pa'i rgyun|jñānasantatiḥ — {gal te nye bar len 'dod na/} /{bu tsha'i shes pa'i rgyun la ni/} /{pha ma 'dus sogs 'dus byas la/} /{khyad par rjes 'gror 'gyur ba yin//} upādānamabhīṣṭaṃ cet tanayajñānasantatau \n pitroḥ śrutādisaṃskāraviśeṣānugamo bhavet \n\n ta.sa.69ka/651. shes pa'i ngo bo|1. jñānarūpam — {shes pa'i ngo bo rig pa de yang bdag nyid kyis mngon sum du byed cing rnam par mi rtog pa dang ma 'khrul ba yin te} tacca jñānarūpavedanamātmanaḥ sākṣātkāri nirvikalpakamabhrāntaṃ ca nyā.ṭī.43kha/66; jñānasvarūpam — {thob bya'i rang bzhin dang 'brel ba'i/} /{shes pa'i ngo bo tshad ma yin//} jñānasvarūpaṃ prāmāṇyaṃ prāpyarūpasamanvayi \n pra.a.22ka/25 2. jñānarūpatvam — {'on te bdag shes ngo bo ru/} /{khas len byed} athāpi jñānarūpatvamātmano'bhyupagamyate \n ta.sa.129ka/1106. shes pa'i cha|= {shes cha/} shes pa'i cha shas|= {shes cha/} shes pa'i chos|jñānadharmaḥ — {'on te rtog pa ni shes pa'i chos yin la/} {mngon sum gyi dbang du byas pa'i phyir de dang bral ba bstan pa'i skabs yin gyi} nanu ca kalpanā jñānadharmaḥ, tadvirahapratipādanameva prakṛtam; pratyakṣādhikārāt ta.pa.3ka/451. shes pa'i mthong ba|jñānadarśanam — {nyan thos kyi dgra bcom pa dang rang sangs rgyas rnams ni ma dgongs kyi bar du shes pa'i mthong ba mi 'jug ste} asamanvāhṛtya arhacchrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate a.śa.118kha/108. shes pa'i bdag nyid|vi. jñānātmā — {gal te tha mi dad yin na/} /{shes pa'i bdag nyid gzhan bdag min/} /{shes bya sngon po'i blo rig na/} /{des sngo rnam pa ji ltar rig//} na jñānātmā parātmeti nīladhīvedane katham \n nīlākārasya saṃvittistayorno cedabhinnatā \n\n ta.sa.74ka/694; jñānātmakaḥ — {gzhan gyi don gyi rjes su dpag pa ni sgra'i bdag nyid do//} {rang gi don gyi rjes su dpag pa ni shes pa'i bdag nyid yin no//} parārthānumānaṃ śabdātmakam, svārthānumānaṃ tu jñānātmakam nyā.ṭī.46kha/87; ta.sa.73kha/687; jñānātmikā — {de yang shes bdag nyid/} /{yin pas de yang ga la go//} sā'pi jñānātmikaiveti tasyā api kuto gatiḥ \n ta.sa.61ka/580. shes pa'i bdag nyid gcig nyid|ekajñānātmakatvam — {shes pa'i bdag nyid gcig nyid ni/} /{gzugs dang sgra dang ro sogs rnams/} /{cig car rtogs par thal bar 'gyur//} ekajñānātmakatve tu rūpaśabdarasādayaḥ \n sakṛdvedyāḥ prasajyante ta.sa.13kha/157. shes pa'i nor ldan pa|vi. jñānadhanaḥ — {dka' thub thos dang shes pa'i nor ldan pa/} /{dge ba rnams ni phongs kyang mi 'gyur ro//} tapaḥśrutajñānadhanāstu sādhavo na yānti kṛcchre parame'pi vikriyām \n\n jā.mā.71kha/83. shes pa'i rnam pa|jñānākāraḥ — {dus tha dad pas ji ltar 'dzin/} /{zhe na rig}({sa} ){pa shes pa yis/} /{shes pa'i rnam pa 'jog nus pa'i/} /{rgyu nyid la ni gzung bar shes//} bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ viduḥ \n hetutvameva yuktijñā jñānākārārpaṇakṣamam \n\n pra.vā.128ka/2.247. shes pa'i rnam pa bsgom pa|pā. jñānākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {bsgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa}…{gang zag la bdag med pa'i rnam pa bsgom pa dang chos la bdag med pa'i rnam pa bsgom pa dang mthong ba'i rnam pa bsgom pa dang shes pa'i rnam pa bsgom pa'o//} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ… pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca sū.vyā.167ka/58. shes pa'i snang ba tshad med pa|apramāṇajñānālokaḥ lo.ko.2365. shes pa'i snang bar byed|kri. jñānāvabhāsaṃ karoti lo.ko.2365. shes pa'i 'bras bu|= {shes 'bras/} shes pa'i mi slu|= {shes pa'i mi slu ba/} shes pa'i mi slu ba|jñānasaṃvādaḥ — {des na rgyu gzhan gyis byas pa'i/} /{shes pa'i mi slu 'dod pa yin//} hetvantarakṛtajñānasaṃvādastena vāñchyate \n\n ta.sa.112ka/972. shes pa'i mig|jñānavilocanam — {shes pa'i mig ni btsums gyur de dag la/} /{bdag gis gzhan du gartag tu ci yang med//} nimīlitajñānavilocanāṃstān kimanyathā'haṃ paritarkayāmi \n\n jā.mā.109ka/127; jā.mā.103kha/120. shes pa'i smra ba|jñānavādaḥ lo.ko.2365. shes pa'i tshig|jñānapadam — {rgol ba 'dul bar shes pa'i tshig rnams dang}… {bden pa bstan cing thar par 'dren par byed} vādipramardanajñānapadebhiḥ…satyaprakāśana mokṣupanenti śi.sa.178kha/177. shes pa'i rang bzhin|vi. jñānasvabhāvaḥ — {rang rig pa ma yin pa 'ba' zhig tu ma zad kyi/} {phyi rol gyi don rig par byed pa ma yin pa/} {de ni shes pa'i rang bzhin yang ma yin no zhes bya ba'i tha tshig go//} na kevalaṃ svasaṃvedanā na bhavanti, bāhyasyāpyarthasyāvedakāḥ \n na jñānasvabhāvā iti yāvat ta.pa.19ka/484; jñānamayaḥ — {shes pa'i skabs kyis shes pa'i rang bzhin gyi yon tan rnams ni bshad zin to//} jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ abhi.bhā.65kha/1125. shes par dka'|= {shes par dka' ba/} shes par dka' ba|• vi. durjñānaḥ — {zag pa zad pa de yang shes par dka' ba yin no//} sa tu prahīṇāsravo durjñānaḥ pra.vṛ.323kha/73; {'di dag gi bye brag ni shes par dka'o//} durjñāna eṣāṃ viśeṣaḥ abhi.bhā.65kha/190; durvijñeyaḥ — {shA ri'i bu de bzhin gshegs pa}… {rnams kyi ldem por dgongs te bshad pa ni shes par dka'o//} durvijñeyaṃ śāriputra sandhābhāṣyaṃ tathāgatānām sa.pu.13ka/21; durājñeyaḥ — {sangs rgyas}…{rnams kyi dgongs pa ni shin tu zab ste shes par dka'o//} atigahanaśca buddhānāṃ bhāvo durājñeyaḥ sū.vyā.133ka/6; durbodhyaḥ — {ye shes de ni shes dka' ste//} durbodhyaṃ cāpi tajjñānam sa.pu.48kha/85; durājñātaḥ — {byang chub sems dpa'i gnas zab mo shes par dka' ba}…{shin tu thob pa yin} gambhīraṃ bodhisattvavihāramanuprāpto bhavati durājñātam da.bhū.239kha/42; duravagāhaḥ — {lta ba dang the tshom gyis bsdus pa mthong bas spang bar bya ba'i nyon mongs pa ni 'jig rten pa'i rtogs pas shes par dka' ba dang} dṛṣṭivicikitsāsaṃgṛhīto darśanamārgapraheyaḥ kleśo laukikajñānaduravagāhaḥ ra.vyā.78kha/9; \n\n\n• saṃ. durvijñānatā — {ji ltar 'jug pa phra zhe na/} {gzugs can ma yin pa rnams shes par dka' ba'i phyir ro//} kathaṃ punaḥ sūkṣmā pravṛttiḥ? arūpiṇāṃ durvijñānatayā abhi.sphu.129kha/834. shes par gyis|• kri. = {shes par gyis shig/} \n\n\n• kṛ. jñāpanīyam — {yang na rig byed min nyid du/} /{khyed kyi ri+igs pas shes par gyis//} jñāpanīyamavedatvaṃ yadvā yuktyā dhruvaṃ tvayā \n ta.sa.128kha/1101. shes par gyis shig|kri. gamyatām — {tshangs pa shes pa tsam gyi don byed par yang mi rung bar shes par gyis shig//} jñānamātrārthakaraṇe'pyayogyaṃ brahma gamyatām \n ta.pa.188kha/93; {des na rig byed kyi ni tshig/} /{brdzun min par ni shes par gyis//} ataśca gamyatāṃ vyaktamamṛṣā vaidikaṃ vacaḥ \n ta.sa.85kha/784; jānātu — {zhes brjod nas smra ba pos shes par gyis shig} ityuktvā jānīhi vādena vi.sū.30ka/38; vijānātu — {mdo sde shin tu rgyas pa'i tshul/} /{de yi dgongs pa shes par gyis//} sūtrāntavaipulyanayaṃ tasya sandhiṃ vijānatha \n\n la.a.164ka/116; nibodhatu — {zos na nyes pa gang yin dang /} /{ma zos pa yi yon tan dag/} /{sha za de la gang yod pa/} /{blo gros chen pos shes par gyis//} bhakṣyamāṇe ca ye doṣā abhakṣye tu guṇāśca ye \n mahāmate nibodha tvaṃ ye doṣā māṃsabhakṣaṇe \n\n la.a.157ka/104; avalokito bhavatu — {rgyal po chen po}…{shes par gyis shig} mahārāja …avalokito bhava vi.va.142kha/1.31; shes par gyur|• kri. adhyajñāsīt — {de nas nga bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par sangs rgyas so zhes bya bar shes par gyur to//} tato'hamanuttarāṃ samyaksambodhimabhisambuddho'smīti adhyajñāsiṣam abhi.sphu.210kha/984; menire ma.vyu.2891 ({shes par 'gyur} ma.vyu.52ka); \n\n\n• bhū.kā.kṛ. 1. jñātavān — {ngas shes par gyur to//} {ngas da ltar rig go//} ahameva jñātavān, ahameva vedmi ta.pa.204ka/123; {'di ltar sngon ni nga nyid kyis/} /{shes gyur da ltar du yang ni/} /{nga nyid rig par byed ces pa'i/} /{blo gang skye bar 'gyur ba ste//} tathā hi jñātavān pūrvamahameva ca samprati \n ahameva pravedmīti yā buddhirupajāyate \n\n ta.sa.10ka/123 2. jñātam — {zhes/} /{ji ltar shes 'gyur} (? {gyur} ){bud med ni/} /{rtag tu 'dod pas gzir ba yin//} iti jñātaṃ kathaṃ nāma kāmārtā hi sadā striyaḥ \n pra.a.10ka/11. shes par gyur pa|= {shes par gyur/} shes par bgyi|kri. jñāsyāmi — {sems can chen po de'i drung na bdag cag bran gyi tshul lam bu'i tshul du gnas par shes par bgyi'o//} tasya mahāsattvasya padaṃ jñāsyāmo bhṛtyatvena putratvena vā sa.du.126ka/226. shes par bgyid pa ma lags pa|vi. ajñāpayitrī—{bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni chos gang gi shes pa po'am shes par bgyid pa ma lags} neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya jñāpayitrī vā ajñāpayitrī su.pa.55ka/31. shes par 'gyur|kri. 1. jānāti — {mi rnams shes par 'dod don kun/} /{de rnams kyis ni shes par 'gyur//} tābhirjijñāsitānarthān sarvān jānanti mānavāḥ \n ta.sa.118ka/1019; {de ltar rnal 'byor pas shes 'gyur//} evaṃ jānanti yoginaḥ he.ta.16kha/52; prajānāti — {mnyam bzhag yang dag ji bzhin du/} /{shes par 'gyur} samāhito yathābhūtaṃ prajānāti śi.sa.68kha/67; vetti — {byung dang 'byung 'gyur da ltar ba/} /{de kun shes 'gyur smra byed yin//} bhūtaṃ bhavadbhaviṣyacca tad vidanti vadanti ca \n\n ta.sa.124ka/1075; jñāyate — {yi ge rnams kyi go rims dang /} /{thung dang ring dang ches ring dang /} /{sgra tsam khyad par can dus kyi/} /{rnam dbyer de dag shes par 'gyur//} ānupūrvī ca varṇānāṃ hrasvadīrghaplutāśca ye \n kālasya pravibhāgāste jñāyante dhvanyupādhayaḥ \n\n ta.sa.83kha/771; prajñāyate — {de tshe don dam rang bzhin ni/} /{shin tu dag pa shes par 'gyur//} tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam \n\n la.a.107kha/54; pratīyate — {bo la ka k+ko la sbyor bas/} /{de yi bde ba shes par 'gyur//} bolakakkolayogena tasya saukhyaṃ pratīyate \n\n he.ta.17kha/56; budhyate — {de sngon yang dang yang shes pas/} /{me gang yin pa der shes 'gyur//} yadā'gniṃ budhyate tasya pūrvabodhāt punaḥ punaḥ \n\n ta.sa.53ka/517; vedyate — {don ni shes dngos ma skyes pas/} /{des ni ji ltar shes par 'gyur//} na tvartho bodha utpannastadasau vedyate katham \n\n ta.sa.73ka/683; prapadyate—{smra po 'ga' zhig rang dbang gis/} /{rim pa shes par 'gyur min te//} vaktā na hi kramaṃ kaścit svātantryeṇa prapadyate \n\n ta.sa.83ka/767; lakṣyate — {snang bzhin yin yang 'di yi ni/} /{dbye ba shes 'gyur min zhe na//} bhāsamāno'pi cedeṣa na vivekena lakṣyate \n ta.sa.28kha/301; anumanyate — \n{ji ltar gnas skabs dngos po las tha mi dad par shes par 'gyur rtogs par 'gyur te} vastunaḥ sakāśādabhedaṃ kathamavasthāsvanumanyante pratipadyante ta.pa.85kha/623; jñāpayati — {zhes thams cad du 'dzin pas shes par 'gyur ro//} iti sarvathāgrahaṇena jñāpayati vā.ṭī.87kha/45 2. jñāsyati — {'o na de dbang po las 'das pa'i don mthong bas shes par 'gyur ro zhe na} atīndriyārthadarśinastarhi taṃ jñāsyantīti cet ta.pa.168kha/794; ājñāsyati — \n{su zhig de la shes par 'gyur} ko'trājñāsyati a.sā.292kha/165; pratyayo bhaviṣyati—{'di snyam du de'i stobs kyis med pa'i shes par 'gyur ba yod pa zhes bya ba'i spyi chen po yod do snyam na} syānmatam—sattākhyaṃ mahāsāmānyamasti tadbalādabhāvapratyayo bhaviṣyatīti ta.pa.300kha/314 3. gamyeta—{rgyu'i sgra smos na ni skyes bu'i don 'grub pa'i dngos kyi rgyu yin par shes par 'gyur ro//} kāraṇaśabdopādāne tu puruṣārthasiddheḥ sākṣātkāraṇaṃ gamyeta nyā.bi.38kha/27; jānīyāt — {thams cad shes par 'gyur ba'i sems sam sems las byung ba gang yin pa de ni cung zad kyang med de} na hi kiñciccittamasti caittā vā yat sarvaṃ jānīyād abhi.bhā.87ka/1205; {gang gis de dag nyin mo'i grangs su shes par 'gyur ba} yena te divasasaṃkhyāṃ jānīyuḥ śi.sa.155ka/149; vijānīyāt — {mi ldan pa'i sems kyis 'dod pa dang ldan pa'i chos rnams shes par 'gyur ba yod dam zhe na} syādapratisaṃyuktena cittena kāmapratisaṃyuktān dharmān vijānīyāt abhi.bhā.48kha/1056. shes par 'gyur ba|= {shes par 'gyur/} shes par 'gyur ba min|kri. na jñāyate — {don dam rab thim chen po ni/} /{shes par 'gyur ba min zhe na//} na mahāpralayo nāma jñāyate pāramārthikaḥ \n\n ta.sa.113kha/979; na jñātumarhati — {b+ha wa ti sogs sgra rnams kyi/} /{legs par sbyar nyid shes 'gyur min//} na bhavatyādiśabdānāṃ sādhutvaṃ jñātumarhati \n\n ta.sa.115kha/1000. shes par 'gyur ba yin|kri. pratyayo bhavati — {dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no//} kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśya (vyābādhya bho.pā.)pratyayo bhavati ta.pa.134kha/719. shes par 'dod pa|• kri. jñātumicchati — {gang gi tshe rnam par bcad pa gzhan gyis mi 'dod pa med par de shes par 'dod pa} yadā punarvyavacchedāntarānirākāṅkṣaḥ taṃ jñātumicchati pra.vṛ.279ka/21; \n\n\n• vi. 1. jñātukāmaḥ — {de la pha rol gyi sems shes pas mthong ba'i lam shes par 'dod pas sbyor ba byas na} tatra paracittajñānena darśanamārgaṃ jñātukāmaḥ prayogaṃ kṛtvā abhi.bhā.44ka/1038; jijñāsuḥ — {de tsam shes par 'dod pa la/} /{gzhan kun 'phangs pa med par ni//} tanmātrajijñāsoranākṣiptākhilāparā pra.vā.111ka/1.100 2. = {shes pa 'dod pa} jñānārthī — {shes 'dod rnams la don spyod pha dang 'dra//} jñānārthināmarthacaraḥ piteva jā.mā.3kha/2; \n\n\n• kṛ. 1. jigīṣan—{de'i phyir shes par 'dod pas rang gi phyogs sgrub pa dang gzhan gyi phyogs sun dbyung bar bya'o//} tasmājjigīṣatā svapakṣaśca sthāpanīyaḥ, parapakṣaśca nirākartavyaḥ \n vā.nyā.337kha/71 2. jijñāsitaḥ — {tshig 'brel ba med pa'i phyir shes par 'dod pa'i don la shes pa skyed bzhin pa na tshad mar rigs pa yang ma yin te} na cāpratibaddhād vākyājjijñāsite'rthe jñānamutpadyamānaṃ pramāṇaṃ yuktam ta.pa.134ka/2; \n\n\n• saṃ. jijñāsā — {de'i tshe don byed par nus pa de dag dngos po nyid khyad par gzhan spangs pa tsam shes par 'dod pa la} evaṃ yadā te'rthakriyāsamarthāḥ padārthā eva bhedāntarapratikṣepamātrajijñāsāyām ta.pa.262kha/241; {de nas bgrod pas shes 'dod nas/} /{lam du dge slong 'ong ba la/} /{gzhung gi snying po tshad ma yang /} /{dus su 'os pa yang dag dris//} vrajan sa sammukhāyātaṃ bhikṣuṃ jijñāsayā pathi \n granthasāraṃ pramāṇaṃ ca papraccha samayocitam \n\n a.ka.303kha/39.74. shes par 'dod pa ma yin pa|vi. ajijñāsitaḥ — {shes par 'dod pa ma yin pa ni phyir rgol bas so//} ajijñāsitaṃ prativādinā vā.ṭī.103kha/65. shes par 'dod pa'i bye brag dang ldan pa|vi. jijñāsitaviśeṣaḥ — {chos can ni shes par 'dod pa'i bye brag dang ldan pa sgra la sogs pa la yod pa'i dngos po bsgrub pa'i phyir ro//} dharmiṇi jijñāsitaviśeṣe śabdādau bhāvasādhanam vā.ṭī.55ka/7. shes par 'dod par bya|kṛ. vijijñāsitavyaḥ — {bden pa'i ngag can bden pa'i kun du rtog pa can bden pa'i 'dod pa can gang yin pa de btsal bar bya zhing de shes par 'dod par bya'o//} yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ, sa vijijñāsitavyaḥ ta.pa.268kha/1006. shes par nus pa|= {shes nus/} shes par bya|= {shes bya/} shes par bya dgos|kṛ. jñātavyam — {gdon mi za bar shes pa shes par bya dgos te/} {de ma shes na thams cad mi shes par thal bar 'gyur ba'i phyir te} avaśyaṃ hi jñānaṃ jñātavyam; tadajñāne sarvājñānaprasaṅgāt ta.pa.250kha/974. shes par bya ba|= {shes bya/} {shes par bya bar} jñāpayitum — {sngon byung ba'i rgyu dang phyis 'byung bar 'gyur ba'i 'bras bu sngon byung ba nyid dang 'byung bar 'gyur ba nyid du shes par bya bar}…{gsungs par zad do//} bhūtapūrvasya ca hetorbhāvinaśca phalasya bhūtapūrvatāṃ bhāvitāṃ ca jñāpayituṃ…uktam abhi.bhā.241ka/811. shes par bya ba nyid|= {shes bya nyid/} shes par bya ba dang shes par byed pa'i dngos po|pā. gamyagamakabhāvaḥ — {gal te rgyu dang 'bras bu'i dngos po rtags} ({pos} ){shes par byed pa nyid yin na/} {rnam pa thams cad du shes par bya ba dang shes par byed pa'i dngos po yin te/} {rnam pa thams cad du bskyed par bya ba dang skyed par byed pa'i dngos po yin pa'i phyir ro zhe na} kāryakāraṇabhāvena gamakatve sarvathā gamyagamakabhāvaḥ syāt, sarvathā janyajanakabhāvāt he.bi.247ka/63. shes par bya ba ma yin|= {shes bya min/} shes par bya ba ma yin pa|= {shes bya min/} shes par bya ba yin|kri. 1. avagamyate — {gzhan sel ba 'di rab gsal ba/} /{kho nar shes par bya ba yin//} ativispaṣṭa evāyamanyāpoho'vagamyate \n\n ta.sa.37kha/392; pratyāyyate — {mngon sum gyis shes pa'am shes par bya ba yin no//} pratyakṣato vā pratīyate, pratyāyyate vā vā.ṭī.100ka/61 2. jñāpitaṃ bhavati — {'dis ci zhig shes par bya ba yin} kimanena jñāpitaṃ bhavati abhi.bhā.34kha/1000. shes par bya bar sems pa|ājñācittam — {shes par bya bar sems pa} ājñācittena ma.vyu.7259 (103kha). shes par byas|= {shes par byas pa/} {shes par byas te/} {o nas} jñātvā — {dus shes par byas te mchod rten dag gi phyag dar bya'o//} kālaṃ jñātvā stūpānāṃ sammārjanam vi.sū.87kha/105; {bdag nyid skyon bcas gzhan la yang /} /{yon tan rgya mtshor shes byas nas//} jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn \n bo.a.28ka/8.113; avetya — {zhi gnas rab tu ldan pa'i lhag mthong gis/} /{nyon mongs rnam par 'joms par shes byas nas//} śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya \n bo.a.23kha/8.4; samabhigamya — {pha'i mdza' bo yin par yang shes byas te} pitṛvayasyaḥ samabhigamya ca jā.mā.96ka/110. shes par byas pa|• kri. pratīyate — {blo gzhan rnam par gcod byed pa/} /{des na blo ni shes byas te//} buddhyantarād vyavacchedastena buddheḥ pratīyate \n\n ta.sa.38kha/398; \n\n• bhū.kā.kṛ. jñātaḥ — {de bas na mthong ba nyid du shes par byas pa ni mngon sum gyis bstan pa yin no//} tasmād dṛṣṭatayā jñātaḥ pratyakṣadarśitaḥ nyā.ṭī.38ka/20; jñāpitaḥ — {yang 'dis ci zhig shes par byas shing bstan pa yin} kimanena jñāpanena jñāpitaṃ kathitaṃ bhavati abhi.sphu.220kha/1000; lakṣitaḥ — {gal te shes par byas pas mtshon pa'i phyir nyes pa med do zhe na} lakṣitalakṣaṇādadoṣa iti cet pra.vṛ.277kha/20. shes par byed|• kri. 1. jānāti — {de la dang po'i shes pa'i yul/} /{shes par gyur zhes bya bar rigs/} /{shes par byed ces de mi rigs//} tatrādye viṣaye jñāte jñātavāniti yujyate \n jānāmīti na yuktaṃ tu ta.sa.10ka/124; jñāyate — {dngos gzhan rnam par rig pa ni/} /{skye bar ji ltar shes par byed//} anyavastuni vijñānaṃ jātaṃ vā jñāyate katham \n ta.sa.61ka/580; vijñāyate — {'di snyam du rnam par rtog pa gzhan nyid de'i tshe don de rtogs par byed do zhes bya ba de lta bur ci'i phyir shes par byed snyam na} syānmatam—anya eva tarhi vikalpastadā tamarthaṃ pratipadyata ityevaṃ kasmānna (d bho.pā.) vijñāyate ta.pa.6kha/458; avabudhyate—{gang dag gzhan du shes byed pa/} /{de dag mi shes shes byed min//} ye tvanyathā'vabudhyante na te buddhā na bodhakāḥ \n\n la.a.182ka/149; jñāpayati—{shes par byed pa shes pa ni shes par bya ba'i don shes par byed kyi/} {yod pa tsam gyis ni ma yin no//} jñāto hi jñāpako vyā (jñā bho.pā.)pyamarthaṃ jñāpayati, na sattāmātreṇa ta.pa.217kha/905; vijñāpayati—{dbang po thams cad las rnam par shes pa 'byung ba ni}… {rang gi sems snang ba'i snod dang lus dang gzhir bdag gi sems kyis brtags pa rnams shes par byed de} pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati la.a.82ka/29; jñāpyate—{yon tan brjod pa kho nas che ba'i bdag nyid shes par byed de} guṇākhyānenaiva māhātmyaṃ jñāpyate abhi.sphu.2kha/4; cetayate — {blos nges pa'i don nyid skyes bus shes par byed de} buddhyadhyavasitamevārthaṃ puruṣaścetayate ta.pa.179ka/74 2. jñāyeta — {sgra dang don mdun du bzhag nas de dag gi 'brel pa byed cing byas nas kyang de las dus phyis don shes par byed la} śabdamarthaṃ ca puro'vasthāpya tayoḥ sambandhaḥ kriyate, kṛtaścottarakālaṃ jñāyeta ta.pa.150kha/753; \n\n\n• = {shes par byed pa/} shes par byed du 'jug pa|• vi. jñāpakaḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs la shes pa'am shes par byed du 'jug pa gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścijjñātā vā jñāpako vā su.pa.41ka/19; \n\n\n• saṃ. jñāpakatā — {shes par byed du 'jug pa yang med pa} ajñāpakatā su.pa.41ka/19. shes par byed du 'jug pa med pa|ajñāpakatā—{gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa la shes pa po yang med/} {shes par byed du 'jug pa yang med pa gang yin pa de shes rab kyi pha rol tu phyin pa'o//} yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmajñātṛtā ajñāpakatā, iyaṃ prajñāpāramitā su.pa.41ka/19. shes par byed 'dod pa|vi. jijñāpayiṣuḥ — {don de shes par byed 'dod pas/} /{de la phan pa'am byed ldan pa'am//} jijñāpayiṣurarthaṃ taṃ taddhitena kṛtā'pi vā \n pra.vṛ.279kha/22. shes par byed pa|• vi. jñāpakaḥ — {rtags bzhin shes par byed pa} liṅgavajjñāpakaḥ ta.sa.98kha/875; {sgron ma ni du ba bzhin du rtags kyi sgo nas shes par byed mi 'dod do//} pradīpastu liṅgadvāreṇa dhūmavanna jñāpaka iṣṭaḥ ta.pa.29kha/507; bodhakaḥ — {gang dag gzhan du shes byed pa/} /{de dag mi shes shes byed min//} ye tvanyathā'vabudhyante na te buddhā na bodhakāḥ \n\n la.a.182ka/149; avabodhakaḥ — {blo gros chen po rang dang spyi'i dang /} {phyi rol rang gi sems snang ba tsam du shes par byed pa/} {rnam par shes pa 'dus pa brgyad rnams la} svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānām la.a.110kha/57; vedakaḥ — {rang gi ngo bor rig pa'i phyir/} /{shes byed gzhan la ltos pa min//} svarūpavedanāyānyad vedakaṃ na vyapekṣate \n ta.sa.73kha/685; jñātā — {nga zhes pas bzung 'das pa yi/} /{shes byed da ltar yang 'jug ste//} vyatītāhaṃkṛtirgrāhyo jñātā'dyāpyanuvartate \n ta.sa.10kha/125; {shes par byed pa 'am shes par bya ba'i chos kyi mtshan nyid} jñātṛjñeyadharmalakṣaṇā he.bi.248kha/65; jñāpanī — {tshig}…{bsam pa thams cad shes par byed pa} vāg…sarvābhiprāyajñāpanī la.vi.141kha/208; kalitaḥ — {bde mchog shes par byed pa zhes bya ba} saṃvarakalitanāma ka.ta.1463; \n\n\n• saṃ. 1. jñāpanam — {de bskor ba ni gzhan gyi rgyud la go bar byed pa ste/} {don shes par byed pa'i phyir ro//} tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.31ka/986; ta.pa.272kha/1013; pratyāyanam—{shes byed skabs kyis ma grub pa/} /{thams cad rtogs par byed pa yin//} pratyāyanādhikāre tu sarvāsiddhāvaro (vabo bho.pā.)dhinī \n pra.vā.146kha/4.165 2. jñāpakatā — {don bya ba la the tshom ni/} /{yod phyir de ni shes byed min/} /{don byar res 'ga' ba yin phyir/} /{de yi shes byed ga las yin//} jñāpakaṃ na tadarthasya kriyāsandehabhāvataḥ \n kādācitkārthakriyeti tasyā jñāpakatā kutaḥ \n\n pra.a.23ka/26 3. = {rgyal mtshan} ketanam, dhvajaḥ mi.ko.49kha; \n\n\n• pā. jñāpakaḥ, hetubhedaḥ — {de ni mi shes pa'i rgyu can yin te/} {shes par byed pa'i tshad ma med pa'i phyir ro//} so'jñānahetukaḥ; jñāpakapramāṇābhāvāt ta.pa.132kha/715; {rgyu dang phra mo cha dang ni/} /{tshig rnams dag gi rgyan gyi mchog/} /{rgyu ni byed po shes byed de/} /{de dag rnam pa du ma} hetuśca sūkṣmaleśau ca vācāmuttamabhūṣaṇam \n kārakajñāpakau hetū tau ca naikavidhau kā.ā.330ka/2.232; gamakaḥ — {de'i chas khyab pa mtshan nyid gsum pa'i gtan tshigs rnam pa gsum kho na shes par byed pa yin te} tadaṃśena vyāptaḥ trilakṣaṇa eva trividha eva heturgamakaḥ he.bi.251kha/68; = {shes par byed/} shes par byed pa nyid|= {shes byed nyid/} shes par byed pa ma yin pa|vi. ajñāpakaḥ — {shes par byed pa ma yin pa la ni yongs su gcod pa'i nus pa med pa'i phyir tshad ma ma yin no//} na cājñāpakasya paricchedaśaktirityapramāṇam pra.a.23kha/27; {'di ni bsgrub par bya ba yin pa'i phyir shes par byed pa ma yin no//} tadidaṃ sādhyatvādajñāpakam abhi.bhā.52kha/1070. shes par byed pa'i rgyu|pā. jñāpako hetuḥ — {bdag gis shes par byed pa'i rgyur sbyar gyi/byed} {pa po ni ma yin no//} jñāpako heturmayā prayujyate, na kārakaḥ ta.pa.183kha/84; dra. {shes par byed pa'i gtan tshigs/} shes par byed pa'i gtan tshigs|pā. jñāpakahetuḥ — {shes par byed pa'i gtan tshigs mi dmigs pa} jñāpakahetuḥ anupalabdhiḥ ma.vyu.4460 (70ka); dra. \n{shes par byed pa'i rgyu/} shes par byed pa'i tshad ma|pā. jñāpakapramāṇam — {de ni mi shes pa'i rgyu can yin te/} {shes par byed pa'i tshad ma med pa'i phyir ro//} so'jñānahetukaḥ; jñāpakapramāṇābhāvāt ta.pa.132kha/715. shes par byed par 'gyur|kri. jñāpako bhavet — {'di ni mi snang ba yin na/} /{rtags bzhin shes par byed par 'gyur//} (?) adṛśyatve tu naivāyaṃ liṅgavajjñāpako bhavet \n\n ta.sa.98kha/875. shes par byos|kri. = {shes par byos shig} abhigaccha — {lha dbang nga yin rgyal pos shes par byos//} surādhipaṃ māmabhigaccha rājan jā.mā.94kha/108; jñāpaya lo.ko.2366. shes par byos shig|= {shes par byos/} shes par ma gyur pa|ajñatā — {mdzad stangs gsang ba shes par ma gyur nas/} /{zugs shing za bas khyod kyi dgongs pa bstan//} ākāraguptyajñatayā tvidānīṃ tvadbhāvasūcāṃ bhaṣitaiḥ karoti \n\n jā.mā.130kha/151. shes par mi 'gyur|= {shes mi 'gyur/} shes par mi 'dod|= {shes par mi 'dod pa/} shes par mi 'dod pa|vi. ajijñāsitaḥ — {shes par mi 'dod pa la yang skyon mi brjod pa ni nyes pa ma yin no//} ajijñāsite punardoṣasyānudbhāvane'pi nāparādhaḥ vā.ṭī.105ka/67. shes par mdzad|= {shes mdzad/} shes par mdzad pa|= {shes mdzad/} shes par zad|kri. jānāti — {rigs kyi bu kho bos ni byang chub sems dpa'i rnam par thar pa smon lam gyi dkyil 'khor thogs pa med pa'i rgyan ces bya ba 'di shes par zad} etamahaṃ kulaputra apratihatapraṇidhimaṇḍalavyūhabodhisattvavimokṣaṃ jānāmi ga.vyū.18kha/115. shes par sla|= {shes par sla ba/} shes par sla ba|• vi. sujñātaḥ — {gtan tshigs skabs yin pa'i phyir shes par sla bas ma bshad do//} hetuḥ prakṛtatvāt sujñāta iti noktaḥ ta.pa.136ka/723; jñātuṃ sukaraḥ — {'phrul pa'i las shes par sla ba ma yin no//} {byin gyi rlabs kyi las shes par sla ba ma yin no//} {mthu'i las shes par sla ba ma yin pa} na sukaraṃ nirmāṇakarma vā adhiṣṭhānakarma vā prabhāvakarma vā jñātum da.bhū.272kha/63; \n\n\n• saṃ. sujñānatvam — {mthong ba las bzlog pa ni shes par sla ba'i phyir nyes pa med do//} na doṣo dṛṣṭaviparītasya sujñānatvāt pra.vṛ.294ka/39. shes pas byas pa|vi. jñānakṛtaḥ — {shes pas byas pa ni mi 'jigs par rung gi/} {shes pa nyid ni ma yin no//} jñānakṛtaṃ tu vaiśāradyaṃ yujyate, na jñānameva abhi.bhā.57ka/1092. shes pas gzhom par bya ba|vi. jñānavadhyaḥ — {sa thams cad na phra rgyas gang dag shes pas gzhom par bya ba yod pa de dag ni gnyi ga'i yang rtag tu bsgom pas spang bar bya ba yin no//} sarvāsu bhūmiṣu ye'nuśayā jñānavadhyāste ubhayeṣāṃ nityaṃ bhāvanāheyāḥ abhi.bhā.229ka/769. shes pas gzung ba|kṛ. jñānagrāhyaḥ, o yā — {ba men gyis mtshon ba lang gang /} /{shes pas gzung ba nus pa nyid//} gavayopamitā yā gaustajjñānagrāhyaśaktatā \n ta.sa.58kha/561. shes phung|jñānarāśiḥ lo.ko.2366. shes bya|• kri. 1. pratyāyayiṣyāmi — {'di ni de lta bu shes par bya'o//} ayaṃ tathābhūtaṃ pratyāyayiṣyāmi pra.vṛ.282ka/24 2. gamyatām — {de'i phyir/} /{ba lang sogs bzhin dngos po nyid/} /{gzhal bya'i phyir yang shes par bya//} tasmād gavādivad vastu prameyatvācca gamyatām \n\n ta.sa.60kha/577; upagamyatām — {lta ba nyid kyis lta ba po'ang /} /{rnam par bshad par shes par bya//} vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām \n\n pra.pa.39kha/44; jānīyāt — \n{'di shes par bya'o//} idaṃ jānīyām abhi.bhā.59ka/1102 \n3. jñāyate — {gzhan gyis brjod min lhan cig skyes/} /{bla ma'i dus thabs bsten pa yis/} /{bdag gis bsod nams las shes bya//} nānyena kathyate sahajaṃ…ātmanā jñāyate puṇyād guruparvopasevayā he.ta.10ka/28; vijñāyate — {gang gis spun dang sring mor yang /} /{the tshom med par shes par bya//} yena vijñāyate bhrātā bhaginī ca na saṃśayaḥ \n\n he.ta.7kha/20; avagamyate — {bye brag dag las bye brag can/} /{de la spyi ru shes bya} viśeṣāddhi viśiṣṭaṃ tat sāmānyamavagamyate \n ta.sa.47ka/467; pratīyate — \n{spyi yi bdag ni thams cad du/} /{'gal med par ni shes par bya//} aviruddhastu sarvāsu sāmānyātmā pratīyate \n\n ta.sa.11kha/136; pratipadyate — {sgro btags dang bral don nyid du/} /{mngon sum nyid ni shes par bya//} anāropitamarthaṃ ca pratyakṣaṃ pratipadyate \n\n ta.sa.46kha/462; vedyate — {mngon sum rtog pa dang bral bar/} /{shin tu gsal bar shes bya ste//} pratyakṣaṃ kalpanāpoḍhaṃ vedyate'tiparisphuṭam \n ta.sa.46ka/458; anubhūyate — {des ni byed pa'i 'byed tshig nyid/} /{'bras bu dang bcas shes par bya//} taistu karaṇavibhaktyā sāphalyamanubhūyate \n ta.sa.45ka/453 4. ucyate — {ye shes rtsol ba mi mnga' bar/} /{'jug pa'i rten la rigs shes bya//} jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate \n\n abhi.a.5kha/1.39; \n\n• kṛ. 1. jñeyaḥ, o yā—{sman gyi rgyal po 'dra ba ste/} /{gzhan ni mdza' chen 'drar shes bya//} bhaiṣajyarājasadṛśo mahāsuhṛtsannibho'paro jñeyaḥ \n sū.a.140kha/17; {shes bya las sngar shes yod na/} {de ni ci la dmigs nas skye} jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ \n bo.a.35ka/9.105; {'jug pa'i sgrub pa theg chen la/} /{'dzeg pa yin par shes par bya//} prasthānapratipajjñeyā mahāyānādhirohiṇī \n\n abhi.a.3kha/1.46; vijñeyaḥ — {'dus ma byas kyi dbyings la ni/} /{rtag pa la sogs don shes bya//} nityatādyartho vijñeyo'saṃskṛte pade ra.vi.103kha/54; {mig gis shes par bya ba'i gzugs sdug pa dang} cakṣurvijñeyāni rūpāṇi iṣṭāni a.śa.103kha/93; parijñeyaḥ — {de dag kyang nam mkha' ltar}…{shes par bya'o//} te'pi ākāśavad…parijñeyāḥ pra.pa.45kha/54; abhijñeyaḥ — {shes par bya ba shes pa dang /} /{bsgom par bya ba bsgoms pa dang /} /{spang bar bya ba spangs pa yis/} /{des na sangs rgyas zhes brjod do//} abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam \n prahātavyaṃ prahīṇaṃ ca tena buddho nirucyate \n\n ta.pa.326ka/1121; jñātavyaḥ — {rigs kyi bu'am rigs kyi bu mo des de ltar shes par bya ste} tena kulaputreṇa vā kuladuhitrā vā evaṃ jñātavyam a.sā.293ka/165; {shes bya ba ni tshad mas shes par bya ba ste} jñeyaṃ pramāṇena jñātavyam ta.pa.134ka/719; vijñātavyaḥ — {byang chub sems de mdor bsdus na/} /{rnam pa gnyis su shes bya ste/} /{byang chub smon pa'i sems dang ni/} /{byang chub 'jug pa nyid yin no//} bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ \n bodhipraṇidhicittaṃ ca bodhiprasthānameva ca \n\n bo.a.2kha/1.15; ājñātavyaḥ — {gang shes par byed pa dang gang shes par bya ba'i chos de dag thams cad nam mkha' dang mtshungs te} yaśca ājānīyāt, yacca ājñātavyam \n sarvatra te dharmā ākāśasamāḥ a.sā.292kha/165; veditavyaḥ — {rnam grol chos kyi sku dag ni/} /{rnam gnyis rnam gcig shes bya ste//} vimuktidharmakāyau ca veditavyau dvirekadhā \n ra.vi.117ka/83; gantavyaḥ — {rigs kyi bu'am rigs kyi bu mo des shes par bya'o//} tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā a.sā.80kha/45; pratyeyaḥ — {gal te}… {'di ni tshig tsam gtso bor gyur pa yin par shes par bya'o//} vacanamātrād yadi parametat pratyeyam pra.a.28kha/34; unneyaḥ — {de bzhin nyid du gzhan gyi yang /} /{'dres pa'i rim pa shes par bya//} evamevetarāsāmapyunneyaḥ saṅkarakramaḥ \n\n kā.ā.339ka/3.124; gamyaḥ — {gang ci'ang rung smra bar bya ba'i dngos po'i rang bzhin 'phags pa'i ye shes dang rtogs pas shes par bya ba} asti tatkiṃcidabhidheyavastu svabhāvakamāryajñānagatigamyam la.a.106kha/52; jñāpyaḥ — {shes bya shes byed tha dad phyir//} jñāpyajñāpakayorbhedād pra.vā.147kha/4.180; jñāpayitavyaḥ — {gal te tshad mas ni don shes par bya ba yin gyi/} {don byed par bya ba ni ma yin no//} nanu pramāṇenārtho jñāpayitavyo na tvarthakriyā kartavyā pra.a.23ka/26 2. jñāyamānaḥ — {mthun dang mi mthun ngo bo yis/} /{'di dag shes bya yin 'dod la/} /{spyi dang bye brag tu gnas par/} /{bdag nyid kyis ni rab tu brtags//} vaiṣamyasamabhāvena jñāyamānā ime kila \n prakalpayanti sāmānyaviśeṣasthitimātmani \n\n ta.sa.47ka/467; samprajñāyamānaḥ — {tha dad pa de dag nyid 'dra ba dang mi 'dra ba nyid kyis shes par bya ba} eta eva hi bhedāḥ samaviṣamatayā samprajñāyamānāḥ ta.pa.11ka/467; \n\n• saṃ. jñāpanam — {ston pa'i che ba'i bdag nyid shes par bya ba'i phyir de la yon tan brjod pa sngon du 'gro ba'i phyag 'tshal ba rtsom mo//} śāsturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhate abhi.bhā.26kha/3; vijñāpanam — {de ni zhes bya ba'i sgra ni de'i ming shes par bya ba'i phyir te} hiśabdastannāmakaraṇavijñāpanārthaḥ abhi.bhā.31kha/39; pratyāyanam — {'jig rten gyis shes par bya ba'i phyir smra ba na 'jig rten gyi brda nyid kyi rjes su 'brangs nas smra bas} lokapratyāyanāya bruvāṇo lokasaṅketamevānusṛtya brūte ta.pa.211ka/892; {bdag nyid la yod pa'i tha dad pa shes par bya ba'i don du} ātmagatabhedapratyāyane ta.pa.154ka/761; \n\n• avya. iti — {yul dbyes tha dad nyid/} /{shes bya de ni gnod med yin//} deśabhedena bhinnatvamityetat tadabādhitam \n\n ta.sa.93kha/851; dra.— {gal te mi shes pas ye shes shes bya na ni de'i phyir byis pa so so'i skye bo thams cad kyang ye shes can du 'gyur ro//} sacedajñānena jñānamityucyeta, tataḥ sarve bālapṛthagjanā jñānino bhaveyuḥ su.pa.24ka/4; nāma — {lho phyogs kyi rgyud 'di nyid na grong khyer ri dwags gnas shes bya ba yod de} idamihaiva dakṣiṇāpathe rorukaṃ nāma nagaram ga.vyū.277kha/357; {der khyim bdag nan khugs shes bya ba} tatra veṣṭhilo nāma gṛhapatiḥ ga.vyū.65kha/156. shes bya lnga rnams ston pa po|vi. pañcajñeyāvabodhakaḥ — {de yi 'og tu byas dus la/} /{'dren pa blo gros zhes bya ba/} /{shes bya lnga rnams ston pa 'o/} /{dpa' bo chen po 'byung bar 'gyur//} kṛte yuge tataḥ paścānmatirnāmena nāyakaḥ \n bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ \n\n la.a.188kha/160. shes bya nyid|jñeyatā — {rnam pa thams cad mkhyen nyid dang /} /{lhan cig shes bya nyid sogs dag/} /{dngos su'am brgyud pas 'gal ba ni/} /{cung zad tsam yang yod ma yin//} sarvākārajñatāyāstu na kaścidapi vidyate \n sākṣāditarathā vā'pi virodho jñeyatādibhiḥ \n\n ta.sa.122ka/1065; jñeyatvam — {shes bya min nyid sogs ldan par} (? {ldog pas})/ /{shes bya nyid sogs gnas pa yin//} ajñeyatvādiviśleṣāt jñeyatvādi vyavasthitam \n ta.sa.122kha/1065; {phan 'dogs par byed pa ma yin pa yang shes bya nyid yin na} anupakārasya jñeyatve sati ta.pa.180kha/823. shes bya mthar byed|vi. jñeyāntakṛt — {des na lus mthar byed pa ste/} /{des na shes bya mthar byed 'gyur//} kāyāntakṛdbhavettena tena jñeyāntakṛdbhavet \n\n gu.sa.151ka/125. shes bya ba|= {shes bya/} shes bya ba yin|kri. ucyate — {'khor dang rnam par smin pa las/} /{bsags pa'i las shes bya ba yin//} parivārād vipākācca karmopacitamucyate \n\n abhi.ko.15kha/4.120. shes bya ma yin pa|= {shes bya min/} shes bya ma lus pa'i sgrib pa spangs pa|vi. prahīṇasakalajñeyāvaraṇaḥ — {shes bya ma lus pa'i sgrib pa spangs pa'i mngon sum 'di log na ni the tshom mi za bar brjod pa yin no//} idaṃ ca prahīṇasakalajñeyāvaraṇasya pratyakṣanivṛttau tvasandeha eveti kathanāyopāttam vā.ṭī.69ka/24. shes bya ma lus pa'i tshogs|vi. niḥśeṣajñeyamaṇḍalaḥ — {shes bya ma lus pa yi tshogs/} /{shes pa'i skad cig gcig khyab mdzad/} /{lha dang lha min gtsug nor bur/} /{gyur pa'i kun mkhyen 'di grub 'gyur//} ekajñānakṣaṇavyāptaniḥśeṣajñeyamaṇḍalaḥ \n narāmara (surāsura pā.bhe.)śiroratnabhūtaḥ siddho'tra sarvavit \n\n ta.sa.125kha/1085. shes bya min|vi. avijñeyaḥ — {'di ni kun nas mun par gyur/} /{nges pa ma yin mtshon pa min/} /{brtag bya ma yin shes bya min/} /{gnyid stug lta bur gyur pa yin//} āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam \n apravartyamavijñeyaṃ suṣuptamiva sarvataḥ \n\n ta.pa.253ka/980; anājñeyaḥ — {don dam pa gang yin pa de ni}…{shes par bya ba ma yin pa} yaḥ punaḥ paramārthaḥ, saḥ…anājñeyaḥ śi.sa.142kha/136; ajñeyaḥ — {shes bya ma yin pa gang zhig brtag par byas nas de rnam par bcad nas shes bya nyid du rjes su dpog pa'i phyir} ajñeyaṃ kalpitaṃ kṛtvā tadvyavacchedena jñeye'numānam ta.pa.335ka/385. shes bya min nyid|ajñeyatvam — {shes bya min nyid sogs ldan par} (? {ldog pas})/ /{shes bya nyid sogs gnas pa yin//} ajñeyatvādiviśleṣāt jñeyatvādi vyavasthitam \n ta.sa.122kha/1065. shes bya med|= {shes bya med pa/} shes bya med pa|ajñeyam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{shes bya'i tshig dang shes bya med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…jñeyapadamajñeyapadam la.a.68kha/17. shes bya med pa'i tshig|ajñeyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{shes bya'i tshig dang shes bya med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…jñeyapadamajñeyapadam la.a.68kha/17. shes bya yod|jñeyāstitvam — {'on te shes bya las shes grub/} /{shes bya yod la rten ci yod//} atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ \n bo.a.35ka/9.113. shes bya yod pa|= {shes bya yod/} shes bya rim can|vi. kramivijñeyaḥ — {shes bya rim can dang 'brel phyir/} /{dbang phyug shes pa rim pas 'byung /} /{lha byin sogs kyi rnam par shes/} /{'bar sogs spyod yul can bzhin no//} kramabhāvīśvarajñānaṃ kramivijñeyasaṅgateḥ \n devadattādivijñānaṃ yathā jvālādigocaram \n\n ta.sa.4kha/64. shes bya la nyon mongs bag chags|jñeyasaṃkleśavāsanā — {de byed pa ni shes bya la/} /{nyon mongs bag chags ma spangs pa//} aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā \n bo.a.32ka/9.32. shes bya'i sgrib pa|pā. jñeyāvaraṇam, āvaraṇabhedaḥ — {shes bya'i sgrib pa ni shes bya thams cad la ye shes 'jug pa'i bar du gcod par gyur pa nyon mongs pa can ma yin pa'i mi shes pa ste} jñeyāvaraṇamapi sarvasmin jñeye jñānapravṛttipratibandhabhūtamakliṣṭamajñānam tri.bhā.146kha/27; {'khor gsum rnam par rtog pa gang /} /{de ni shes bya'i sgrib par 'dod//} trimaṇḍalavikalpo yastajjñeyāvaraṇaṃ matam \n ra.vi.128ka/117; {blang bar bya ba dang dor bar bya ba'i de kho na nyid mthong na yang rnam pa thams cad yongs su mi shes pa dang ston par mi nus pa gang yin pa de ni shes bya'i sgrib pa'o//} dṛṣṭasyāpi heyopādeyatattvasya yat sarvākārāparijñānaṃ pratipādanāsāmarthyaṃ ca tajjñeyāvaraṇam ta.pa.295ka/1052; jñeyāvṛtiḥ — {nyon mongs shes bya'i sgrib pa yi/} /{mun pa'i gnyen po stong pa nyid//} kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā \n bo.a.33ka/9.55. shes bya'i sgrib pa dang bral ba|pā. jñeyāvaraṇavisaṃyogaḥ, visaṃyogabhedaḥ — {nyon mongs pa'i sgrib pa dang bral ba dang shes bya'i sgrib pa dang bral ba'i bral ba rnam pa gnyis so//} dvividho visaṃyogaḥ kleśāvaraṇavisaṃyogo jñeyāvaraṇavisaṃyogaśca ra.vyā.115ka/79. shes bya'i sgrib pa spangs pa|vi. prahīṇajñeyāvaraṇaḥ — {thogs pa med pa'i dmigs pa zhes bya ba ni shes bya'i sgrib pa spangs pa rnams kyi dmigs pa'o//} avyāghātālambanaṃ prahīṇajñeyāvaraṇānām abhi.sa.bhā.29kha/40. shes bya'i sgrib pa ma spangs pa|vi. aprahīṇajñeyāvaraṇaḥ — {thogs pa dang bcas pa'i dmigs pa zhes bya ba ni shes bya'i sgrib pa ma spangs pa rnams kyi dmigs pa'o//} savyāghātālambanamaprahīṇajñeyāvaraṇānām abhi.sa.bhā.29kha/40. shes bya'i sgrib pa shin tu rnam par dag pa|pā. jñeyāvaraṇasuviśuddhaḥ, vaśavartimanaskārabhedaḥ — {dbang bsgyur ba'i yid la byed pa ni rnam pa gsum ste/} {nyon mongs pa'i sgrib pa shin tu rnam par dag pa dang shes bya'i sgrib pa shin tu rnam par dag pa dang yon tan mngon par sgrub pa shin tu rnam par dag pa'o//} vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśa (?)jñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca sū.a.168ka/59. shes bya'i sgrib pa'i gnas ngan len|pā. jñeyāvaraṇadauṣṭhulyam, dauṣṭhulyabhedaḥ — {de la gnas ngan len thams cad ni nyi shu rtsa bzhi yin te}…{shes bya'i sgrib pa'i gnas ngan len ni thams cad mkhyen pa nyid kyi mi mthun pa'i phyogs so//} tatra sarvadauṣṭhulyāni caturviṃśatirbhavanti…jñeyāvaraṇadauṣṭhulyaṃ sarvajñatāvipakṣaḥ abhi.sa.bhā.66kha/92. shes bya'i sgrib pa'i phyogs dang mthun pa'i gnas ngan len|pā. jñeyāvaraṇapakṣyaṃ dauṣṭhulyam — {shes bya'i sgrib pa'i phyogs dang mthun pa'i gnas ngan len ni rnam pa gsum du rig par bya ste/} {lpags shun la yod pa dang spri la yod pa dang snying po la yod pa lta bu'o//} jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam \n tvaggataṃ phalgugataṃ sāragataṃ ca bo.bhū.185ka/243. shes bya'i dngos po|vijñeyavastu — {ji ltar gnas pa'i shes bya yi/} /{dngos po rtogs dang thob nus nyid/} /{nyams myong bdag nyid gcig pu yis/} /{su zhig nges par byed par nus//} yathāvasthitavijñeyavastubodhāptiśaktitām \n ko nāmāmubhayā (nubhavā bho.pā.)tmatvānniścetuṃ kevalāt prabhuḥ \n\n ta.sa.103kha/909; jñeyavastu lo.ko.2367; jñeyaṃ vastu — {de la shes bya'i dngos po gang zhe na/} {'di lta ste/} {mi sdug pa'am byams pa'am} tatra jñeyaṃ vastu (katamat \n ) tadyathā aśubhā vā maitrī vā śrā.bhū.75ka/193. shes bya'i dngos po dang cha 'thun pa'i ting nge 'dzin gyi spyod yul gyi gzugs brnyan|jñeyavastusabhāgasamādhigocarapratibimbaḥ lo.ko.2367. shes bya'i mthar phyin pa|vi. jñeyaparyantagatā, prajñāyāḥ — {spyi'i mtshan nyid chen po la zhugs pa/} {shes bya'i mthar phyin pa}…{'di ni byang chub sems dpa' rnams kyi de kho na khong du chud cing rtogs pa'i shes rab yin par rig par bya'o//} mahāsāmānyalakṣaṇapraviṣṭā jñeyaparyantagatā…iyaṃ bodhisattvānāṃ tattvānubodhaprativedhāya prajñā veditavyā bo.bhū.113kha/146. shes bya'i don|• saṃ. jñāyamāno'rthaḥ — {chags dang zhe sdang rgyags dang bsnyo} (? {smyon})/ /{bkres skom sogs kyis dbang nyams pas/} /{shes bya'i don la log shes skye//} rāgadveṣamadonmādakṣuttṛṣṇādikṣatendriyaiḥ \n durjñāne jñāyamāne'rthe ta.sa.105ka/923; jñeyārthaḥ lo.ko.2367; \n\n• kṛ. jñeyam — {de ste rtsig pa dang re lde dang rdzing dang ra ba dang sa dang chu dang rlung dang mes chod pa rnams dang rgyang ring po dang nye ba'i phyir shes bya'i don shes pas mi dmigs sam} atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṃ jñeyam la.a.122kha/69. shes bya'i rnam pa thams cad la 'jug pa snang ba'i de kho na|pā. sarvākārajñeyapraveśadṛśyatattvam, dṛśyatattvabhedaḥ — {snang ba'i de kho na ni rnam pa dgu ste/} {nga rgyal med pa'i snang ba'i de kho na dang}…{shes bya'i rnam pa thams cad la 'jug pa snang ba'i de kho na dang}…{bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o//} dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam …sarvākārajñeyapraveśadṛśyatattvam… ātmagrāhavastusarvābhisandhipraveśa (prativedha bho.pā.)dṛśyatattvaṃ ca ma.bhā.15kha/123. shes bya'i tshig|pā. jñeyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{shes bya'i tshig dang shes bya med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…jñeyapadamajñeyapadam la.a.68kha/17. shes bya'i tshig dang shes bya med pa'i tshig|pā. jñeyapadamajñeyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {shes bya'i tshig dang shes bya med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… jñeyapadamajñeyapadam la.a.68kha/17. shes bya'i tshogs|jñeyamaṇḍalam — {de ni 'grib par 'gyur ba dang /} /{thogs med ye shes chen po ni/} /{shes bya thams cad kyi tshogs la/} /{rang dbang gis ni 'jug par 'gyur//} tasya cāpacaye jāte jñānamavyāhataṃ mahat \n svātantryeṇa pravarteta sarvatra jñeyamaṇḍale \n\n ta.sa.124kha/1079. shes byar mi 'gyur|kri. ajñeyatā syāt — {de ltar sgra ni shes bya ru/} /{mi 'gyur nye bar mkho min phyir//} śabdasyājñeyataivaṃ syāt tasminnanupayogataḥ \n ta.sa.91ka/822. shes byas|= {shes par byas pa/} shes byed|= {shes par byed pa/} shes byed kyi rgyu|jñāpakahetuḥ ma.vyu.4460; dra. {shes byed kyi gtan tshigs/} shes byed kyi gtan tshigs|jñāpakahetuḥ — {'dir mi shes pa nyid kyis de'i rgyu mtshan 'os pa ma yin te/} {shes byed kyi gtan tshigs kyi dbang du byas pa'i phyir ro//} na cāsāvajñāta eva tasya nimittaṃ bhavitumarhati; jñāpakahetvadhikārāt vā.ṭī.68ka/22. shes byed nyid|jñāpakatvam—{shes byed nyid du ma grub phyir/} /{chos can rang sgrub byed ma grub//} asiddherjñāpakatvasya dharmyasiddhaḥ svasādhane \n\n pra.vā.147kha/4.180; jñātṛtvam — {shes pa snga na med pa ni/} /{shes byed nyid du 'gal ba yin//} jñānasya prāgabhāve hi jñātṛtvasya vivo (viro bho.pā.)dhakaḥ \n\n pra.a.58kha/66. shes byed gtan tshigs|= {shes byed kyi gtan tshigs/} shes byed nus|kri. jñātuṃ śakyate — {gang zhig dbang 'das thams cad nyid/} /{des ni lhag par shes byed nus//} sarva evādhiko jñātaṃ śakyate yo'pyatīndriyaḥ \n\n ta.sa.126ka/1088. shes byed pa|= {shes par byed pa/} shes byed ma yin pa|= {shes par byed pa ma yin pa/} shes byos|kri. nibodha — {blo gros chen po khyod shes byos//} mahāmate nibodha tvam la.a.165kha/118. shes 'byung gnas|jñānākaraḥ lo.ko.2367. shes 'bras|jñānakāryam — {legs byas nus pa'i mtshan nyid can/} /{shes 'bras nges par byas she na/} jñānakāryāvaseyaśca saṃskāraḥ śaktilakṣaṇaḥ \n ta.sa.91kha/826. shes mi 'gyur|kri. na gamyate — {ji ltar me tog la gnas dri/} /{me tog dngos med shes mi 'gyur//} yathā puṣpāśritaṃ gandhaṃ puṣpābhāvānna gamyate \n he.ta.15kha/48. shes min|• kri. na vetti — {gang zhig nus de shes ma yin/} /{don med 'khyud des ci zhig bya//} yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā \n\n bo.a.25kha/8.55; na budhyate — {thabs dang bral ba nyid kyi phyir/} /{de dag gis ni kun shes min//} upāyavikalatvāt tu budhyante nikhilaṃ na te \n\n ta.sa.118kha/1023; \n\n\n• bhū.kā.kṛ. agataḥ — {yod pa gzhan nyid ma yin na'ang /} /{ji ltar sngar blos shes pa min//} ananyatve'pi sattvasya kathaṃ pūrvadhiyā'gatam \n ta.sa.18ka/201; na jñātaḥ — {rab mchog lha dang mi la sogs pa 'di rnams kyis shes pa ma yin pa dus kyi 'khor lo'i rnal 'byor} pravarasuranarādibhiḥ na jñātaṃ kālacakrayogam vi.pra.154ka/1.3; \n\n\n• saṃ. agatiḥ — {de shes min na dngos po nyid/} /{ma dmigs par ni thal bar 'gyur//} tasyāgatau hi vastveva nopalabdhaṃ prasajyate \n\n ta.sa.18ka/201. shes med|= {shes pa med pa/} shes myur|vi. kṣiprajñaḥ — {shes myur bri dang gang med dang //} kṣiprajñānyūnapūrṇatve abhi.a.7kha/4.25. shes gtso bo|(?) vṛt — {khyim pa rnams la ni bsod nams ma yin pa mang ngo //} {skrod pa'i ltung byed do//} {shes gtso'o/} /{dge 'dun gyi gtsug lag khang gi gnas su dge slong zhugs pa nyid la'o//} gṛhiṇāmapuṇyasya bahunaḥ \n niṣkarṣaṇam \n vṛt \n ārūḍhatāyām \n bhikṣuṇā sāṅghikavihārasthānasya vi.sū.33ka/41; vi.sū.33kha/42; vṛtā — {bkan pa nyid dang rkang gtan bcug pa nyid ni ma gtogs so//} {gnon pa la'o//} {shes gtso'o//} muktvottānatām \n dattapratipādakatvaṃ ca \n ākrāntau \n vṛtā vi.sū.33ka/41. shes mtshan|jñānalakṣaṇam lo.ko.2367. shes mdzad|• saṃ. jñāpanam—{bdag gzhan shes bya'i dngos po rnam kun shes dang} (? {rang} ){shes mdzad phyir//} jñeye vastuni sarvathā''tmaparayorjñānāt svayaṃjñāpanāt ra.vi.120ka/92; \n\n\n• vi. jñāpakaḥ — {'jig rten stong nyid rnam pa dang /} /{brjod dang shes mdzad mngon sum mdzad//} lokasya śūnyatākārasūcakajñāpakākṣagam \n\n abhi.a.7kha/4.21. shes bzhin|• kṛ. samprajānan — {gcig ni shes bzhin du 'jug go/} /{gzhan ni gnas pa yang gzhan ni/} /{'byung ba'ang} samprajānan viśatyekastiṣṭhatyapyaparo'paraḥ \n niṣkrāmatyapi abhi.ko.7kha/3.16; \n\n\n• saṃ. samprajñatā — {bag la nyal kun 'joms pa dang /} /{dran pa dang ni shes bzhin dang /} /{gos la sogs pa gtsang ba dang //} sarvānuśayahānaṃ ca smṛtisamprajñatā śuci \n cīvarādi abhi.a.8kha/4.42; \n\n\n• pā. samprajñānam, dhyānāṅgaviśeṣaḥ — {bsam gtan gsum pa la yang yan lag lnga ste/} {btang snyoms dang dran pa dang shes bzhin dang bde ba dang ting nge 'dzin to//} tṛtīye tu dhyāne pañcāṅgāni — upekṣā, smṛtiḥ, samprajñānam, sukham, samādhiśca abhi.bhā.69ka/1140; {shes bzhin ni dran pa mi brjed pa yin no//} smṛtyasampramoṣe samprajñānatā samprajñānam abhi.sphu.291kha/1141; samprajānam — {shes bzhin dang ni dran dag gnyis/} /{yid dang dbang po'i sdom pa yin//} samprajānasmṛtī dve tu manindriyasaṃvarau \n\n abhi.ko.11kha/4.18; samprajanyam — {lus dang sems kyi gnas skabs la/} /{yang dang yang du brtag bya ba/} /{de nyid kho na mdor na ni/} /{shes bzhin bsrung ba'i mtshan nyid do//} etadeva samāsena samprajanyasya lakṣaṇam \n yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ \n\n bo.a.14kha/5.108; sampradhīḥ — {nyon mongs can la dga' bde dang /} /{rab dang shes bzhin dran pa dang /} /{btang snyoms dran pa dag pa med//} kliṣṭeṣvasatprītisukhaṃ prasādaḥ sampradhīḥ smṛtiḥ \n upekṣāsmṛtiśuddhiśca abhi.ko.24ka/8.10.\n{shes bzhin du} jānan — {shes bzhin du mi blang ngo //} na gṛhṇīta jānan vi.sū.36kha/46; samprajānan — {gcig ni shes bzhin du 'jug go/} /{gzhan ni gnas pa} samprajānan viśatyekaḥ tiṣṭhatyaparaḥ abhi.ko.7kha/3.16; {shes bzhin du spyod pa} samprajānadvihārī śrā.bhū.6ka/12; saṃjñāya — {dge 'dun 'dus pa la shes bzhin du chos ma yin pa chos su dang chos chos ma yin par ston pa ni nyes pa sbom po'o//} saṃjñāya saṅghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanaṃ sthūlātyayaḥ vi.sū.29ka/36. shes bzhin gyi sgra bskyung|samprajānannalpaśabdaḥ — {dran pa nye bar gnas pas so//} {sems rnam par ma g}.{yengs pas so//} {shes bzhin gyi sgra bskyung zhing ngo //} {de mi bya bar ro//} upasthitasmṛtiḥ \n avikṣiptaḥ \n samprajānannalpaśabdaḥ \n akurvannenam vi.sū.80kha/97. shes bzhin can|vi. samprajānan — {de dga' ba'i 'dod chags dang bral bas btang snyoms la gnas shing dran pa dang shes bzhin can yin te} sa prītervirāgādupekṣako viharati smṛtisamprajānan ma.vyu.1480 (31ka). shes bzhin du 'jug|kri. samprajānan viśati — {gcig ni shes bzhin du 'jug go/} /{gzhan ni gnas pa} samprajānan viśatyekaḥ tiṣṭhatyaparaḥ abhi.ko.7kha/3.16. shes bzhin du spyod pa|vi. samprajānadvihārī — {de}…{nyal ba dang mi nyal ba dang smra ba dang mi smra ba}… {la yang shes bzhin du spyod pa yin te} saḥ…śayite jāgṛte bhāṣite tūṣṇīmbhāve samprajānadvihārī bhavati śrā.bhū.6ka/12; samprajānacārī — {de 'gro ba dang 'ong ba na yang shes bzhin du spyod pa yin no//} so'tikrāman vā pratikrāman vā samprajānacārī bhavati śi.sa.69ka/68; {lta ba dang} … {nang du yang dag par 'jog pa na shes bzhin du spyod pa yin no//} ālokite…pratisaṃlayane samprajānacārī bhavati bo.pa.92kha/56. shes bzhin du spyod pa nyid|samprajānadvihāritā — {tshogs gang zhe na/} {'di lta ste/} {bdag gi 'byor ba dang gzhan gyi 'byor ba dang}… {shes bzhin du spyod pa nyid dang} sambhāraḥ katamaḥ ? tadyathā—ātmasvapara (?)sampat, parasampat…samprajānadvihāritā śrā.bhū.15kha/6 . shes bzhin ma yin|= {shes bzhin ma yin pa/} shes bzhin ma yin pa|pā. asamprajanyam, upakleśabhedaḥ — {shes bzhin ma yin pa ni nyon mongs pa dang mtshungs par ldan pa'i shes rab ste} asamprajanyaṃ kleśasamprayuktā prajñā tri.bhā.161kha/71; asamprajñānam ma.vyu.6893 (98kha). shes bzhin med|= {shes bzhin med pa/} shes bzhin med pa|• vi. asamprajanyam — {shes bzhin med pa'i sems ldan pa'i//} asamprajanyacittasya bo.a.11ka/5.25; {gang la shes bzhin yod pa ma yin pa de ni shes bzhin med pa ste} na vidyate samprajanyaṃ yasmiṃstadasamprajanyam bo.pa.93ka/57; \n\n\n• saṃ. 1. asamprajanyam — {shes bzhin med pa'i chom rkun dag/} /{dran pa nyams pa'i rjes 'brang bas//} asamprajanyacaureṇa smṛtimoṣānusāriṇā \n bo.a.11ka/5.27 2. anavadhānatā — {bag med pa dang shes bzhin med//} pramādo'navadhānatā a.ko.144kha/1.8.30; na vidyate'vadhānaṃ yasya saḥ anavadhānaḥ \n tasya bhāvaḥ anavadhānatā a.vi.1.8.30; mi.ko.127kha \n shes bzhin med pa'i sems|asamprajanyacittam — {shes bzhin med pa'i sems ldan pa'i/} /{thos dang bsams dang bsgoms pa yang /} /{glo rdol bum pa'i chu bzhin du/} /{dran pa la ni de mi gnas//} asamprajanyacittasya śrutacintitabhāvitam \n sacchidrakumbhajalavanna smṛtāvavatiṣṭhate \n\n bo.a.11ka/5.25. shes bzhin med pa'i sems ldan pa|vi. asamprajanyacittaḥ — {shes bzhin med pa'i sems ldan pa'i/} /{thos dang bsams dang bsgoms pa yang /} /{glo rdol bum pa'i chu bzhin du/} /{dran pa la ni de mi gnas//} asamprajanyacittasya śrutacintitabhāvitam \n sacchidrakumbhajalavanna smṛtāvavatiṣṭhate \n\n bo.a.11ka/5.25. shes bzhin med par spyod pa|vi. asamprajanyacārī — {rgyal po chen po 'di ni 'dod pa la brkam pa}…{mi gtsang ba la dga' ba shes bzhin med par spyod pa'i mi'i skyon yin no//} ayaṃ mahārāja kāmalolupasya puruṣasya…aśucau ratasyāsamprajanyacāriṇo doṣaḥ śi.sa.51kha/49. shes bzhin bsrung ba|samprajanyarakṣaṇaḥ lo.ko.2368; dra.— {lus dang sems kyi gnas skabs la/} /{yang dang yang du brtag bya ba/} /{de nyid kho na mdor na ni/} /{shes bzhin bsrung ba'i mtshan nyid do//} etadeva samāsena samprajanyasya lakṣaṇam \n yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ \n\n bo.a.14kha/5.108. shes zin|bhū.kā.kṛ. viditaḥ — {nor rnams ngo ni mi rtag par/} /{bdag gis snga nas shes zin na//} calaṃ sauhṛdamarthānāṃ viditaṃ pūrvameva me \n jā.mā.22kha/25; jñātaḥ lo.ko.2368. shes yin|= {shes pa yin/} shes yod|= {shes pa yod pa/} shes yod nyid|= {shes pa yod nyid/} shes yod pa|= {shes pa yod pa/} shes rab|• saṃ. prajñā 1. = {blo} dhīḥ — {blo ni shes rab bo//} dhīḥ prajñā tri.bhā.155ka/54; {blo ni shes rab bo//} matiḥ prajñā ta.pa.308kha/1078; {blo gros ni shes rab ste/} {chos rab tu rnam par 'byed pa'o//} matiḥ prajñā dharmapravicayaḥ abhi.bhā.64kha/187; jñānam — {shes rab shes bya rnam spangs shing /} /{byed las grol na rnam par ldog//} nivartate kriyāmuktā jñānajñeyavivarjitā \n\n la.a.159kha/108; {thams cad kyi sgo nas brtson 'grus}…{shes rab rnam par 'phel bar byed pa'o//} sarvatomukhaṃ vīryam…jñānavivardhakaṃ ca bo.bhū.108kha/139 2. prakṛṣṭaṃ jñānam — {gzhon nu me long gdong ni dri ba zab mo zab mo dag la rang gi shes rab kyis dpyod par byed do//} ādarśamukhaḥ kumāro gambhīragambhīrān praśnān svaprajñayā nitīrayati vi.va.198ka/1.71; {shes rab ni yon tan dang nyes pa 'byed pa'i rnam pa yin te} prajñāyāśca guṇadoṣavivekākāratvāt tri.bhā.162ka/72; {gal te snying nas brtags shing shes rab kyis so sor brtags nas spros par 'gyur la} sa cedāśayato vicārayitvā prajñayā pratisaṃkhyāyotsahate bo.bhū.85ka/108; {chos kun rtogs pa'i ngo bo ni/} /{shes rab} dharmāvabodharūpā hi prajñā ta.sa.124kha/1077; {de la shes rab ces bya ba ni/} {chos rab tu rnam par 'byed pa'o//} tatra prajñā dharmapravicayaḥ abhi.bhā.27ka/11 3. ālokanam — {de bzhin du gzugs de nyid la shes rab ces pa ni lta ba'o//} tathā tasminneva bimbe prajñetyālokanam vi.pra.66ka/4.116; \n\n\n• pā. prajñā 1. pāramitābhedaḥ — {sbyin dang tshul khrims bzod brtson 'grus/} /{bsam gtan dang ni shes rab thabs/} /{smon lam stobs dang ye shes dang /} /{'di dag pha rol phyin pa bcu//} dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā \n praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa \n\n ma.ṭī.20kha/154 2. caitasikabhedaḥ — {sems las byung ba'i chos rnams/} {reg pa} … {shes rab} caitasikā dharmāḥ—sparśaḥ… prajñā ma.vyu.1931 (40kha) 3. = {shes bzhin} samprajñānam — {gsum pa la lnga btang snyoms dang /} /{dran dang shes rab bde dang gnas//} tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ \n abhi.ko.24ka/8.8; abhi.bhā.69ka/1140 4. = {dran pa nyer gzhag} smṛtyupasthānam — {dran pa nyer gzhag shes rab ste//} prajñā hi smṛtyupasthitiḥ abhi.ko.21ka/6.68 \n5. abhiṣekabhedaḥ — {slob dpon gsang ba shes rab dang /} /{bzhi pa de yang de bzhin no/} /{dbang ni bzhi yi grangs kyis ni/} /{dga' ba la sogs rim shes bya//} ācārya guhya prajñā ca caturthaṃ tat punastathā \n ānandāḥ kramaśo jñeyāścatuḥsecanasaṃkhyayā \n\n he.ta.17ka/54 \n6. yoṣidādyarthe — {re zhig btsun mo shes rab yin/} /{skyes bu thabs su brjod pa nyid//} yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ \n he.ta.9kha/28; {thabs dang shes rab cho ga yis/} /{de nyid rig pas rtag tu mchod//} prajñopāyavidhānena pūjayet tattvavatsalaḥ \n\n he.ta.6ka/16; {de'i phyir shes rab phang bar thabs ni gtso bo ma yin pa ste} ataḥ prajñotsaṅge hyupāyo'nunāyakaḥ vi.pra.39ka/4.21; {brkyang ma shes rab rang bzhin gyis/} /{thabs kyis ro ma yang dag gnas/} /{kun 'dar ma ni dbus gnas su/} /{gzung dang 'dzin pa rnam par spangs//} lalanā prajñāsvabhāvena rasanopāyasaṃsthitā \n avadhūtī madhyadeśe grāhyagrāhakavarjitā \n\n he.ta.2kha/4; \n\n\n• nā. prajñā, vidyārājñī—{rig pa'i rgyal mo'i 'dus pa brjod par bya te/} {'di lta ste/} {mdzod spu dang}…{shes rab dang}…{mchog sbyin} vidyārājñīnāṃ samāgamaṃ vakṣyate; tadyathā—ūrṇā…prajñā…varā ma.mū.95ka/7. shes rab rnam pa drug|ṣaḍvidhā prajñā 1. {bden pa rnams la sdug bsngal shes pa} satyeṣu duḥkhajñānam, 2. {kun 'byung ba shes pa} samudayajñānam, \n3. {'gog pa shes pa} nirodhajñānam, 4. {lam shes pa} mārgajñānam, 5. {mthar thug pa zad pa shes pa} niṣṭhāyāṃ kṣayajñānam, 6. {mi skye ba shes pa} anutpādajñānam bo.bhū.114ka/147. shes rab rnam pa gsum|trividhā prajñā — 1. {thos pa las byung ba'i shes rab} śrutamayī prajñā, 2. {bsam pa las byung ba'i shes rab} cintāmayī prajñā, 3. {bsgom pa las byung ba'i shes rab} bhāvanāmayī prajñā ma.vyu.1550 (35ka). shes rab kyi rgyal mtshan bsgreng ba|vi. ucchritaprajñādhvajaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{shes rab kyi rgyal mtshan bsgreng ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…ucchritaprajñādhvaja ityucyate la.vi.206kha/310. shes rab kyi rgyud|pā. prajñātantram — {shes rab kyi rgyud las nges par rdo rje'i tshig sngar gsungs pa} prajñātantre khalu kuliśapadaṃ pūrvoktam vi.pra.88ka/4.234. shes rab kyi sgra kun tu 'byung ba'i sprin|nā. samantaprajñānirghoṣameghaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa shes rab kyi sgra kun tu 'byung ba'i sprin ces bya ba bsnyen bkur to//} tasyānantaraṃ samantaprajñapti(prajñā bho.pā.)nirghoṣamegho nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. shes rab kyi ngo bo nyid|prajñāsvabhāvaḥ — {de la byang chub sems dpa'i shes rab kyi ngo bo nyid gang zhe na} tatra katamo bodhisattvasya prajñāsvabhāvaḥ bo.bhū.113ka/146. shes rab kyi chu skyes|prajñābjam — {shes rab kyi chu skyes su gnas pa'i byang chub kyi sems kyi thig le rdo rje nor bur bkag nas} prajñā'bjagatakuliśamaṇau bodhicittabindunirodhād vi.pra.67ka/4.119. shes rab kyi chos 'byung|pā. prajñādharmodayaḥ — {pad+ma de nyid ni shes rab kyi chos 'byung du gsungs} tadeva kamalaṃ prajñādharmodaya ucyate vi.pra.63ka/4.111. shes rab kyi stobs|pā. prajñābalam 1. balaviśeṣaḥ — {stobs rnams kyis zhes pa/} {dad pa'i stobs dang brtson 'grus kyi stobs dang dran pa'i stobs dang ting nge 'dzin gyi stobs dang shes rab kyi stobs te} balairiti śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam vi.pra.60ka /4.104 2. dharmālokamukhabhedaḥ — {shes rab kyi stobs ni chos snang ba'i sgo ste/} {mi thul bar 'gyur ro//} prajñābalaṃ dharmālokamukhamanavamūḍhya (mṛdya pā.bhe.)tāyai saṃvartate la.vi.21ka/24. shes rab kyi gdan|prajñāsanam — {thabs kyi gdan nyi ma dang shes rab kyi gdan zla ba'o//} upāyāsanaṃ sūryaḥ, prajñāsanaṃ candraḥ vi.pra.130ka/3.60. shes rab kyi nor|pā. prajñādhanam, saptāryadhaneṣvanyatamam ma.vyu.1572 (35kha). shes rab kyi snang ba|= {shes rab snang ba/} shes rab kyi snang ba sgrub pa|prajñālokasādhanam — {shes rab kyi snang ba sgrub pa'i cho ga} prajñālokasādhanavidhiḥ ka.ta.3608. shes rab kyi snang ba mchog|pā. utkṛṣṭaprajñāvabhāsaḥ, utkṛṣṭadharmabhedaḥ — {de mchog gi chos brgyad thob par 'gyur te}… {shes rab kyi snang ba mchog thob par 'gyur ba dang} so'ṣṭāvutkṛṣṭān dharmān pratilapsyate…utkṛṣṭaprajñāvabhāsaṃ pratilapsyate la.vi.213kha/316. shes rab kyi snang ba dang ring du gyur|vi. prajñālokasudūrībhūtaḥ — {kye ma sems can 'di dag ni}…{mun pa chen po thibs po'i nang du song bas shes rab kyi snang ba dang ring du gyur te} bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtāḥ da.bhū.191ka/17. shes rab kyi pad+ma|pā. prajñāpadmam, guhyakamalam — {sangs rgyas nam mkhar gnas pa rnams}…{rang gi lus la bcug ste shes rab kyi pad+mar sngags kyi rang gzhin yi ge so so rnams so//} gaganasthān…buddhān…svakāye praveśya prajñāpadme pratyekākṣaramantrasvabhāvān vi.pra.49ka/4.51; prajñābjam — {shes rab pad+mar zhes pa gsang ba'i pad+mar sems kyi thig le gnas par gyur pa dag la} prajñābje guhyakamale cittabindau sthite sati vi.pra.64ka/4.112. shes rab kyi spyan|pā. prajñācakṣuḥ, cakṣuviśeṣaḥ — {de la mthong ba ni spyan rnam pa lnga po sha'i spyan dang lha'i spyan dang shes rab kyi spyan dang chos kyi spyan dang sangs rgyas kyi spyan no//} tatra darśanaṃ cakṣuḥ pañcavidham—māṃsacakṣuḥ, divyaṃ cakṣuḥ, āryaṃ prajñācakṣuḥ, dharmacakṣuḥ, buddhacakṣuśca sū.vyā.227ka/137; {blta dka' ba ni 'phags pa gcig pu'i shes rab kyi spyan gyi spyod yul yin pa'i phyir ro//} durdṛśamāryasyaivaikasya prajñācakṣuṣo gocaratvāt abhi.sa.bhā.54ka/75; dra. {shes rab kyi mig/} shes rab kyi pha rol tu phyin pa|• pā. prajñāpāramitā, pāramitābhedaḥ — {byang chub sems dpar gyur pas sbyin pa'i pha rol tu phyin pa yongs su rdzogs par bya'o//} {de bzhin du tshul khrims kyi pha rol tu phyin pa dang}…{shes rab kyi pha rol tu phyin pa yongs su rdzogs par bya'o//} bodhisattvabhūtena dānapāramitā paripūrayitavyā \n evaṃ śīlapāramitā…prajñāpāramitā paripūrayitavyā kā.vyū.221kha/283; {shes rab pha rol phyin pa ni/} /{dngos po brgyad kyis yang dag bshad/} /{rnam kun mkhyen nyid lam shes nyid/} /{de nas thams cad shes pa nyid/}…/{chos kyi sku dang de rnam brgyad//} prajñāpāramitā'ṣṭābhiḥ padārthaiḥ samudīritā \n sarvākārajñatā mārgajñatā sarvajñatā tataḥ \n…dharmakāyaśca te'ṣṭadhā abhi.a.2ka/1.4; {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni thams cad mkhyen pa'i ye shes yongs su sgrub pa lags so//} sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā a.sā.151kha/86; \n\n• nā. prajñāpāramitā 1. bhagavatī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa la phyag 'tshal lo//} namaskaromi bhagavan prajñāpāramitāyai a.sā.151kha/86; {phyag 'tshal lo/} /{bcom ldan 'das ma shes rab kyi pha rol tu phyin pa dpag med ma} namo bhagavati (aparimita bho.pā.)prajñāpāramite ba.mā.169kha 2. granthaḥ — {rjes su yi rang ba'i phan yon ni shes rab kyi pha rol tu phyin pa las gsungs te} anumodanānuśaṃsāstvāryaprajñāpāramitāyāmuktāḥ śi.sa.169ka/166. shes rab kyi pha rol tu phyin pa khri brgyad stong pa|nā. aṣṭādaśasāhasrikāprajñāpāramitā, granthaḥ — {'phags pa shes rab kyi pha rol tu phyin pa khri brgyad stong pa zhes bya ba theg pa chen po'i mdo} āryāṣṭādaśasāhasrikāprajñāpāramitānāmamahāyānasūtram ka.ta.10. shes rab kyi pha rol tu phyin pa khri pa|nā. daśasāhasrikāprajñāpāramitā, granthaḥ — {'phags pa shes rab kyi pha rol tu phyin pa khri pa zhes bya ba theg pa chen po'i mdo} āryadaśasāhasrikāprajñāpāramitānāmamahāyānasūtram ka.ta.11. shes rab kyi pha rol tu phyin pa brgyad stong pa|nā. aṣṭasāhasrikāprajñāpāramitā, granthaḥ — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa} āryāṣṭasāhasrikāprajñāpāramitā ka.ta.12. shes rab kyi pha rol tu phyin pa bsgom pa'i man ngag|nā. prajñāpāramitābhāvanopadeśaḥ, granthaḥ — {shes rab kyi pha rol tu phyin pa bsgom pa'i man ngag} (prajñāpāramitābhāvanopadeśaḥ) ka.ta.4076. shes rab kyi pha rol tu phyin pa lnga brgya pa|nā. pañcaśatikāprajñāpāramitā, granthaḥ — {'phags pa shes rab kyi pha rol tu phyin pa lnga brgya pa} āryapañcaśatikāprajñāpāramitā ka.ta.15. shes rab kyi pha rol tu phyin pa rtogs par khong du chud pa|vi. prajñāpāramitāgatiṃgataḥ — {byang chub sems dpa' brgyad khri}… {shes rab kyi pha rol tu phyin pa rtogs par khong du chud pa} aśītyā ca bodhisattvasahasraiḥ…prajñāpāramitāgatiṃgataiḥ sa.pu.2kha/1. shes rab kyi pha rol tu phyin pa ltar bcos pa|prajñāpāramitāprativarṇikaḥ ma.vyu.6687 (95kha). shes rab kyi pha rol tu phyin pa stong phrag brgya pa|nā. śatasāhasrikāprajñāpāramitā, granthaḥ — {shes rab kyi pha rol tu phyin pa stong phrag brgya pa} śatasāhasrikāprajñāpāramitā ka.ta.8. shes rab kyi pha rol tu phyin pa stong phrag nyi shu lnga pa|nā. pañcaviṃśatisāhasrikāprajñāpāramitā, granthaḥ — {shes rab kyi pha rol tu phyin pa stong phrag nyi shu lnga pa} pañcaviṃśatisāhasrikāprajñāpāramitā ka.ta.9. shes rab kyi pha rol tu phyin pa bdun brgya pa|nā. saptaśatikāprajñāpāramitā, granthaḥ — {'phags pa shes rab kyi pha rol tu phyin pa bdun brgya pa zhes bya ba theg pa chen po'i mdo} āryasaptaśatikānāmaprajñāpāramitāmahāyānasūtram ka.ta.24. shes rab kyi pha rol tu phyin pa zab cing rnyed par dka' la blta dka' ba'i dkyil 'khor can|vi. prajñāpāramitāgambhīradurāsadadurnirīkṣamaṇḍalaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{shes rab kyi pha rol tu phyin pa zab cing rnyed par dka' la blta dka' ba'i dkyil 'khor can zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…prajñāpāramitāgambhīradurāsadadurnirīkṣamaṇḍala ityucyate la.vi.206ka/309. shes rab kyi pha rol tu phyin pa yi ge nyung ngu|nā. svalpākṣaraprajñāpāramitā, granthaḥ — {'phags pa shes rab kyi pha rol tu phyin pa yi ge nyung ngu zhes bya ba theg pa chen po'i mdo} āryasvalpākṣaraprajñāpāramitānāmamahāyānasūtram ka.ta.22. shes rab kyi pha rol tu phyin pa la gnas pa|pā. prajñāpāramitāvihāraḥ — {chags pa med pa'i ye shes mngon sum zhes bya ba shes rab kyi pha rol tu phyin pa la gnas pa snang ba'i tshul du mngon sum du 'gyur ro//} (a bho.pā.)saṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavatyavabhāsayogena da.bhū.223kha/34. shes rab kyi pha rol tu phyin pa la gnas pa la rjes su thob pa|vi. prajñāpāramitāvihārānuprāptaḥ, bodhisattvasya — {bdag gi sems snang ba med pa tsam la 'jug pas shes rab kyi pha rol tu phyin pa la gnas pa la rjes su thob pa} svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptāḥ la.a.71kha/19. shes rab kyi pha rol tu phyin pa'i dkyil 'khor gyi cho ga|nā. prajñāpāramitāmaṇḍalavidhiḥ, granthaḥ ka.ta.2644. shes rab kyi pha rol tu phyin pa'i sgo|pā. prajñāpāramitāmukham — {shes rab kyi pha rol tu phyin pa'i sgo thogs pa med pa'i spobs pa zhes bya ba} asaṅgapratibhānaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114; {shes rab kyi pha rol tu phyin pa'i sgo mi zad pa'i mdzod dang ldan pa zhes bya ba} akṣayakośānugamaṃ ca nāma prajñāpāramitāmukham ga.vyū.17kha/114. shes rab kyi pha rol tu phyin pa'i sgo'i rgyud|pā. prajñāpāramitāmukhaparivartaḥ — {rigs kyi bu kho mo ni shes rab kyi pha rol tu phyin pa'i sgo'i rgyud kun nas rnam par brgyan pa zhes bya ba thob pa ste} ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī ga.vyū.389kha/97. shes rab kyi pha rol tu phyin pas dbang sgyur ba|vi. prajñāpāramitādhipateyaḥ — {ye shes mngon du 'gro ba ye shes rjes su 'brang ba shes rab kyi pha rol tu phyin pas dbang sgyur ba}…{yang dag par rgyu zhing 'byung ngo //} samudācāraḥ pravartate, jñānapūrvaṃgamo jñānānuparivartī prajñāpāramitādhipateyaḥ da.bhū.245kha/46. shes rab kyi pha rol tu phyin ma|nā. prajñāpāramitā, bhagavatī — {gzhom du med pa zhes pa ni dpal ldan yum ste shes rab kyi pha rol du phyin ma'o//} śrīmātā prajñāpāramitā anāhatākhyā vi.pra.52kha/4.75; {shes rab kyi pha rol tu phyin ma'i sgrub thabs} prajñāpāramitāsādhanam ka.ta.3219; {lus can rang gi rigs bshad kyis/} /{shes rab pha rol phyin ma nyon//} dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu \n\n he.ta.29ka/98. shes rab kyi pha rol tu phyin ma dkar mo|nā. śuklaprajñāpāramitā, bhagavatī — {shes rab kyi pha rol tu phyin ma dkar mo'i sgrub thabs} śuklaprajñāpāramitāsādhanam ka.ta.3542. shes rab kyi pha rol tu phyin ma sku mdog ser mo|nā. pītavarṇaprajñāpāramitā, bhagavatī — {shes rab kyi pha rol tu phyin ma sku mdog ser mo'i sgrub thabs} pītavarṇaprajñāpāramitāsādhanam ka.ta.3543. shes rab kyi pha rol tu phyin ma gser mdog can|nā. kanakavarṇaprajñāpāramitā, bhagavatī — {shes rab kyi pha rol tu phyin ma gser mdog can gyi sgrub thabs} kanakavarṇaprajñāpāramitāsādhanam ka.ta.3547. shes rab kyi pha rol tu byon pa|vi. prajñāpāraṃgataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{shes rab kyi pha rol tu byon pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…prajñāpāraṃgata ityucyate la.vi.205ka/308. shes rab kyi phung po|pā. prajñāskandhaḥ, anāsravaskandhabhedaḥ — {sangs rgyas bcom ldan 'das de rnams kyi tshul khrims kyi phung po dang}… {shes rab kyi phung po dang}… {rnam par grol ba'i ye shes gzigs pa'i phung po} teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ…prajñāskandhaḥ…vimuktijñānadarśanaskandhaśca a.sā.120kha/69. shes rab kyi byin gyis brlabs pa|pā. prajñādhiṣṭhānam, caturṣu adhiṣṭhāneṣvanyatamam ma.vyu.1584 (35kha). shes rab kyi dbang po|pā. prajñendriyam, indriyabhedaḥ — {mdo las/} {mig gi dbang po dang}…{shes rab kyi dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…prajñendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132; {dbang po lnga}…{dad pa'i dbang po dang brtson 'grus kyi dbang po dang}…{shes rab kyi dbang po'o//} pañcendriyāṇi…śraddhendriyaṃ vīryendriyaṃ…prajñendriyam śi.sa.170kha/168; {gang chos de dang de dag la gzhan gyi dring mi 'jog par shes shing so sor rang gis shes pa 'di ni shes rab kyi dbang po zhes bya'o//} yadeteṣu dharmeṣu pratyātmajñānamaparapratyayajñānam, idamucyate prajñendriyam śi.sa.171ka/168. shes rab kyi mig|pā. prajñācakṣuḥ, cakṣuviśeṣaḥ — {byang chub sems dpa' 'di'i byang chub kyi sems bsgoms pa las byung ba'i shes rab kyi dbang po dang shes rab kyi mig gang yin pa de yang rtul por 'gyur zhing nyams par byed de} yadapi tasya bodhisattvasya bodhi(citta bho.pā.)bhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ, tadapi tasya dhandhīkriyate pratihanyate śi.sa.6ka/7; prajñādṛṣṭiḥ — {nyon mongs nyon mongs shes rab mig gis spang //} kleśāḥ prajñādṛṣṭisā (bā bho.pā.)dhyā varākāḥ bo.a.10ka/4.46; dra. {shes rab kyi spyan/} shes rab kyi 'od kun tu gsal ba chos kyi grong khyer rab tu snang ba|nā. samantaprajñābhadharmanagarapradīpaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa shes rab kyi 'od kun tu gsal ba chos kyi grong khyer rab tu snang ba zhes bya ba bsnyen bkur to//} tasyānantaraṃ samantaprajñābhadharmanagarapradīpo nāma tathāgata ārāgitaḥ ga.vyū.156ka/239. shes rab kyi 'od zer|prajñāraśmiḥ lo.ko.2372. shes rab kyi ye shes|pā. prajñājñānam — {shes rab kyi ye shes kyis ni sems can thams cad kyi nyon mongs pa yongs su 'dor} prajñājñānena ca sarvasattvakleśaparityāgaḥ śi.sa.149kha/144. shes rab kyi las|prajñākarma — {shes rab kyi las 'di ni bya dka' ba'i las yin no//} duṣkarametatkarma yaduta prajñākarma śi.sa.66ka/65. shes rab kyi srog|prajñājīvitam — {de'i rkyen gyis de dag dad pa'i gru zhig nas shes rab kyi srog dang bral bar 'gyur ro//} tatpratyayātte śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti śi.sa.40kha/38. shes rab kyis 'khyud par gyur pa|vi. prajñāliṅgitaḥ — {shes rab kyis ni 'khyud par gyur pa zhes pa ni stong pa'i dkyil 'khor 'bab pa rdo rje dbyings kyi dbang phyug ma sna tshogs yum gyis te} prajñāliṅgito vai śūnyamaṇḍalavāhinyā vajradhātvīśvaryā viśvamātrā vi.pra.48kha/4.51; prajñayā''liṅgitaḥ — {bcom ldan 'das rdo rje'i rgyan dang ldan zhing rgyal ba'i bdag po'i cod pan can shes rab kyis 'khyud par gyur pa} bhagavān vajrālaṅkārayukto jinapatimukuṭaḥ prajñayā''liṅgitaśca vi.pra.47kha/4.49. shes rab kyis rnam grol|= {shes rab kyis rnam par grol ba/} shes rab kyis rnam par grol ba|pā. prajñāvimuktaḥ, avasthāviśeṣaprāptaḥ śrāvakapudgalaḥ — {gang zag shes rab kyis rnam par grol ba gang zhe na} prajñāvimuktaḥ pudgala katamaḥ śrā.bhū.70kha/183; {shes rab kyis rnam par grol ba zhes bya ba ni shes rab kyis mi mthun pa'i phyogs nyon mongs pa'i sgrib pa tsam ma lus par spangs pa'i phyir ro//} prajñāvimuktaḥ prajñāvipakṣakleśāvaraṇamātrāśeṣaprahāṇāt abhi.sa.bhā.87ka/119; {de la gang zag ni nyi shu rtsa brgyad yod de}…{'di lta ste/} {dbang po rtul po dang}…{shes rab kyis rnam par grol ba dang} tatra pudgalāḥ aṣṭāviṃśatiḥ… tadyathā mṛdvindriyaḥ… prajñādhi (vi bho.pā.)muktaḥśrā.bhū.67kha/170. shes rab kyis 'tsho ba|vi. prajñājīvakaḥ — {des ni shes rab kyis 'tsho ba rnams kyi nang na bla na med par 'tsho ba dang} tena hyanuttaraḥ prajñājīvakānāṃ jīvati sū.vyā.202kha/104. shes rab skyabs|prajñārakṣitaḥ lo.ko.2372. shes rab skyed pa|pā. prajñāvardhanī, dhāraṇīviśeṣaḥ — {shes rab skyed pa zhes bya ba'i gzungs} prajñāvardhanīnāmadhāraṇī ka.ta.650. shes rab skyong|prajñāpālaḥ lo.ko.2372; prajñāpālitaḥ lo.ko.2372. shes rab bskyed pa|nā. prajñāvardhaḥ, granthaḥ ka.ta.3190. shes rab 'khor lo 'jam dkar|nā. prajñācakrasitamañjughoṣaḥ lo.ko.2372. shes rab go cha|nā. prajñāvarmā, ācāryaḥ lo.ko.2372. shes rab grags|nā. prajñākīrtiḥ, ācāryaḥ lo.ko.2372. shes rab grags pa|= {shes rab grags/} shes rab grub|nā. prajñāsiddhaḥ, ācāryaḥ lo.ko.2372. shes rab grub pa|= {shes rab grub/}\n// {CHeck} shes rab mgon po|nā. prajñānāthaḥ, ācāryaḥ lo.ko.2372. shes rab mgyogs pa|vi. javanaprajñaḥ, śrāvakasya ma.vyu.1103 (24ka). shes rab 'gros|prajñāgatiḥ lo.ko.2372. shes rab rgya mtsho|prajñāsāgaraḥ — {gang gis skye bo'i dogs pa gcod 'gyur ba/} /{shes rab rgya mtsho ji ltar rnam par dag//} prajñāsāgara kathaṃ viśudhyate yena chindati jane'sya saṃśayam \n\n rā.pa.231kha/124. shes rab sgron ma|• saṃ. prajñāpradīpaḥ, raśmiviśeṣaḥ — {shes rab sgron ma'i 'od zer rab gtong zhing /} /{sems can gang dag 'od des bskul byas pa//} prajñapradīpaya osari raśmi tāya prabhāsaya codita sattvāḥ \n śi.sa.179kha/178; {'jig rten ring nas gnyid log 'di/} /{mun pa'i phung pos gtibs pa la/} /{khyod ni shes rab sgron me yis/} /{rab tu sad par mdzad pa spyod//} ciraprasuptamimaṃ lokaṃ tamaskandhāvaguṇṭhitam \n bhavān prajñāpradīpena samarthaḥ pratibodhitum \n\n la.vi.172ka/259; \n\n• pā. prajñāpradīpaḥ, samādhiviśeṣaḥ — {shes rab sgron ma zhes bya ba'i ting nge 'dzin} prajñāpradīpo nāma samādhiḥ ma.vyu.555 (13ka). shes rab sgron me|= {shes rab sgron ma/} shes rab ngan pa|kuprajñā, kutsitā prajñā — {kun sbyor sogs tshig phyir gal te/} /{shes rab ngan pa'o min lta phyir//} saṃyojanādivacanāt kuprajñā cenna darśanāt \n abhi.ko.8ka/3.29. shes rab can|vi. prajñāvān — {sha la sogs pa spangs pa'i phyir/} /{bram ze'i rigs sam rnal 'byor can/} /{shes rab can dang nor ldan par/} /{de dag rnams ni skye bar 'gyur//} brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule \n prajñāvān dhanavāṃścaiva māṃsādyānāṃ vivarjanāt \n\n la.a.157kha/105; prājñaḥ — {des na shes rab can skyes bus/} /{don phra rnams mthong nus pa yin//} ataḥ prājño naraḥ sūkṣmānarthān draṣṭuṃ kṣamo bhavet \n ta.sa.124ka/1076; {rig ldan rnam gsal nyes pa shes/} /{mdzes ldan blo bzangs kun rig dang /} /{rtogs ldan}…{shes rab can} vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ \n…prājñaḥ a.ko.181ka/2.7.5; prakarṣeṇa jānātīti prajñaḥ, prajña eva prājñaḥ \n jñā avabodhane a.vi.2.7.5. shes rab chung|= {shes rab chung ba/} shes rab chung ba|• vi. alpaprajñaḥ — {sngon bdag ni shes rab chung zhing rtogs pa chung ste/} {bdag ni dmus long du gyur pa'o//} pūrvaṃ cāhamalpaprajño'lpapratisaṃvedī andhabhūtaḥ sa.pu.52ka/92; \n\n\n• saṃ. mandaprajñā — {mngon par shes pa bul ba ste/} {shes rab chung ba zhes bya ba'i tha tshig go//} dhandhābhijñā mandaprajñetyarthaḥ abhi.sphu.229ka/1015. shes rab che|= {shes rab chen po/} shes rab che stegs|mahāprajñātīrthaḥ lo.ko.2372. shes rab che ba|= {shes rab chen po/} shes rab che zhing mkhas pa|atiprajñākauśalam—{ci'i phyir zhe na/} {'di yang shes rab che zhing mkhas pas bsgrubs pa yin no zhes khyed 'dod do//} kutaḥ punaridamatiprajñākauśalamāsāditaṃ bhavatā vā.ṭī.85ka/42. shes rab chen po|• vi. mahāprājñaḥ — {ji ltar bdag ni 'di 'dra bar/} /{dbang rnon shes rab cher shog ces//} tīkṣṇendriyo mahāprājña īdṛśaḥ syāmahaṃ yathā \n\n vi.va.286kha/1.105; {sangs rgyas rnams dang de'i sras/} /{shes rab chen pos gang brtags} vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ \n bo.a.8ka/4.3; mahāprajñaḥ — {byang chub sems dpa' brgyad khri}…{shes rab chen po} aśītyā ca bodhisattvasahasraiḥ…mahāprajñaiḥ sa.pu.2kha/1; ga.vyū.296kha/18; \n\n\n• nā. mahāprajñaḥ 1. upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang}…{dge bsnyen lnga brgyas bskor cing} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…pañcabhirupāsakaśataiḥ parivṛtaḥ ga.vyū.318kha/39 2. gṛhapatiḥ — {de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo ni}… {bu mo lnga brgyas bskor cing} tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā…pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40; \n\n\n• saṃ. mahāprājñatvam — {gnyis pas ni shes rab che ba'i phyir the tshom spong ba ste/} {gzhan dag gi the tshom gcod pa'i phyir ro//} dvitīyena mahāprājñatvāt saṃśayajahā pareṣāṃ saṃśayacchedāt sū.vyā.181kha/77. shes rab chen po dang ldan pa|vi. mahāprājñaḥ — {de dag gis te/} {shes rab chen po dang ldan pa'i sangs rgyas dang byang chub sems dpa' rnams kyis so//} taiḥ mahāprājñaiḥ buddhabodhisattvaiḥ bo.pa.48kha/9. shes rab chen po'i stegs|= {shes rab che stegs/} shes rab chen mo|nā. mahāprajñā, upāsikā — {de la dge bsnyen ma shes rab chen mo ni dge bsnyen ma 'od bzang mo dang}… {dge bsnyen ma lnga brgyas bskor cing} tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā…pañcabhirupāsikāśataiḥ parivṛtā ga.vyū.318kha/39. shes rab 'chal pa|• vi. duṣprajñaḥ — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni}…{shes rab 'chal pas mos par dka' zhing mchog tu mos par dka' ba lags so//} duradhimocā bhagavan prajñāpāramitā, paramaduradhimocā…duṣprajñena a.sā.165kha/93; {bud med thams cad ni rang bzhin gyis nyon mongs pa mang ba dang shes rab 'chal ba yin la} prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ bo.bhū.51ka/66; \n\n\n• saṃ. duṣprajñā mi.ko.127kha \n shes rab 'chal pa can|vi. duṣprajñaḥ — {shes rab 'chal pa can gyi sems can rnams ni shes rab kyi pha rol tu phyin pa la yongs su sbyor ro//} duṣprajñān sattvān prajñāpāramitāyāṃ niyojayāmi ga.vyū.160ka/243. shes rab 'chal pa'i rang bzhin can|vi. duṣprajñajātīyaḥ — {skyes bu byis pa'i rang bzhin can shes rab 'chal pa'i rang bzhin can} bālajātīyo duṣprajñajātīyaḥ puruṣaḥ a.sā.134ka/77; {kye ma}…{sems can de dag ni shin tu shes rab 'chal pa'i rang bzhin can dag go//} mahāduṣprajñajātīyā bateme sattvāḥ sa.pu.107kha/173; duṣprajñāsvabhāvaḥ lo.ko.2373. shes rab 'chal ba|= {shes rab 'chal pa/} shes rab nyams|= {shes rab nyams pa/} shes rab nyams pa|• vi. parihīṇaprajñaḥ — {snying po med la gnas shing shes rab nyams/} /{smra la dga' ba'i nyes pa 'di dag go//} asārasthāyī parihīṇaprajño bhāṣye ramantasya ime hi doṣāḥ \n\n śi.sa.64kha/63; \n\n\n• saṃ. prajñāyā hāniḥ — {shes rab nyams pa med pa} nāsti prajñāyā hāniḥ ma.vyu.146 (4ka). shes rab nyams pa med pa|pā. nāsti prajñāyā hāniḥ, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.146 (4ka). shes rab nyams par 'gyur ba|prajñāprahāṇaḥ lo.ko.2373. shes rab mnyam pa med pa|vi. asamaprajñaḥ, śrāvakasya ma.vyu.1110 (24ka). shes rab snying po|prajñāhṛdayam lo.ko.2373. shes rab tu ldan pa'i bsam pa|pā. prajñāsamprayogāśayatā — {thabs dang shes rab tu ldan pa'i bsam pa yongs su rdzogs pa 'thob ste} upāyaprajñāsamprayogāśayatā ca paripūryate da.bhū.224ka/34. shes rab rtul po|vi. dhandhaprajñaḥ — {de ni des shes rab rtul por 'gyur te} sa tena dhandhaprajño bhavati śi.sa.6ka/7; dra. {shes rab rtul ba/} shes rab rtul ba|mandaprajñā mi.ko.127kha; dra. {shes rab rtul po/} shes rab stobs chung ba|prajñādaurbalyam ma.vyu.2468 ({shes rab zhan pa} ma.vyu.47ka). shes rab thams cad|pā. sarvā prajñā, prajñābhedaḥ — {de la byang chub sems dpa' rnams kyi shes rab thams cad gang zhe na/} {de ni rnam pa gnyis su blta bar bya ste/} {'jig rten pa'i dang 'jig rten las 'das pa'i'o//} tatra katamā bodhisattvānāṃ sarvā prajñā? sā dvividhā draṣṭavyā— laukikī lokottarā ca bho.bhū.113kha/146. shes rab mthar byed|nā. prajñāntakaḥ, krodharājaḥ — {khro bo'i dbang po ni bgegs mthar byed dang shes rab mthar byed dang pad+ma mthar byed dang gshin rje mthar byed dang gtsug tor ro//} krodhendrā vighnāntakaḥ, prajñāntakaḥ, padmāntakaḥ, yamāntakaḥ, uṣṇīṣaḥ vi.pra.55kha/4.95; ba.mā.163ka; prajñāntakṛt mi.ko.7kha \n shes rab dang bcas pa|vi. saprajñaḥ — {de yongs su gyur pa las sku rdo rje}…{shes rab dang bcas pa rdzogs par bya ste} tatpariṇataṃ kāyavajraṃ…saprajñaṃ niṣpādya vi.pra.57ka/4.100. shes rab dang thabs kyi bdag nyid|vi. prajñopāyātmakaḥ — {'dir bcom ldan 'das dus kyi 'khor lo dpa' bo gcig pa'am shes rab dang thabs kyi bdag nyid dam} iha kālacakro bhagavānekavīro vā prajñopāyātmako vā vi.pra.70kha/4.130; {de nyid sprul pa'i sku mngon par 'dus ma byas pa'i rnam par thar pas rnam par dag pa/} {sku rdo rje pad+ma'i 'dab ma rgyas pa'i spyan shes rab dang thabs kyi bdag nyid dbyibs kyi rnal 'byor zhes brjod de} sa eva nirmāṇakāyo'nabhisaṃskāravimokṣaviśuddhaṃ kāyavajraṃ padmapatrāyatākṣaḥ prajñopāyātmakaḥ saṃsthānayoga ityuktaḥ vi.pra.146kha/1.1. shes rab dang thabs kyi bdag nyid can|vi. prajñopāyātmakaḥ — {sems can de rnams}…{lha'i rang bzhin shes rab dang thabs kyi bdag nyid can} sarvasattvān…devatāsvarūpān prajñopāyātmakān vi.pra.46kha/4.49. shes rab dang thabs las rab tu byung ba|kṛ. prajñopāyodbhavan — {zhal bzhi pa zhabs gnyis pa shes rab dang thabs las rab tu byung ba gtso bo bzhin du mtshon cha rnams dang bcas pa} caturmukhaṃ dvicaraṇaṃ prajñopāyodbhavantaṃ bhartṛvat praharaṇasahitam vi.pra.49kha/4.52. shes rab dang ldan pa|= {shes rab ldan pa/} shes rab dang bral ba|vi. prajñāvikalaḥ — {mi shes pa'i sems can shes rab dang bral ba rmongs pa'i 'gro ba rnams kyis} ajñasattvaiḥ prajñāvikalairmūḍhajanaiḥ bo.pa.49kha/10. shes rab dang ye shes kyi dbang du gyur pa|vi. prajñājñānādhipateyam — {byang chub sems dpa' rnams kyi sems snying rje chen po sngon du 'gro ba shes rab dang ye shes kyi dbang du gyur pa}…{skye bar 'gyur te} cittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvaṃgamaṃ prajñājñānādhipateyam da.bhū.174kha/8. shes rab dang ye shes kyis rnam par dpyad pa'i sa|pā. prajñājñānavicāraṇābhūmiḥ — {shes rab dang ye shes kyis rnam par dpyad pa'i sa mngon sum du gyur pa yin} abhimukhaśca bhavati prajñājñānavicāraṇābhūmeḥ da.bhū.233kha/39. shes rab dang ye shes shin tu 'brel ba'i chos can|vi. prajñājñānasunibaddhadharmaḥ — {shes rab dang ye shes shin tu 'brel ba'i chos can}…{de bzhin gshegs pa'i sku rab tu thob par 'gyur ba} prajñājñānasunibaddhadharmaṃ… tathāgatakāyaṃ pratilabheran la.a.75ka/23. shes rab bdag nyid|vi. prajñātmakam — {dran dang shes bzhin} ({rab} pā.bhe.){bdag nyid gsum//} smṛtiprajñātmakaṃ trayam abhi.ko.22kha/7.32; abhi.bhā.57ka/1093. shes rab ldan|= {shes rab ldan pa/} shes rab ldan pa|vi. prajñāvān — {'di la byang chub sems dpa' bdag nyid rgyu la shin tu spyad pa/} {shes rab dang ldan pa/} {dben pa na gnas shing} iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī bo.bhū.144ka/185; prajñāyuktaḥ — {shes rab ldan pa rnams dag ni/} /{'byung ba 'jig pa mthong ba med//} na sambhavaṃ na vibhavaṃ prajñāyukto vipaśyati \n\n la.a.160ka/109; prajñayā samanvāgataḥ — {rab kyi rtsal gyis rnam par gnon pa gang 'di lta bu'i shes rab dang ldan pas nges par rtogs pa des ni khams gsum rtogs so//} yaḥ suvikrāntavikrāmin evaṃrūpayā prajñayā samanvāgato vidhyati, sa traidhātukaṃ vidhyati su.pa.25ka/4; prajñānugataḥ — {don dang don ma yin pa'i tshig yang dag par dbye ba la mkhas pas shes rab dang ldan pa yin} prajñānugataśca bhavati arthānarthasambhedapadakuśalatayā da.bhū.214ka/28; prājñaḥ — {shes rab ldan pa lha mi'i dbang phyug mchog la'ang mngon par 'dod med de//} prājñā nābhilaṣanti devamanujeṣvaiśvaryamapyuttamam \n ra.vi.125ka/106; saprajñaḥ — {rang sangs rgyas la gus pa dang /} /{smon lam dag ni de yis kyang /} /{shes rab ldan pa shA ri'i bur/} /{skye ba 'di la de gyur to//} pratyekabuddhavinayāt praṇidhānena tena ca \n gatā'smin janmani saiva saprajñaśāriputratām \n\n a.ka.162kha/18.11. shes rab rnam rgod nga ro|jñānavihāsasvaraḥ lo.ko.2374. shes rab rnam par grol ba|pā. prajñāvimuktiḥ, vimuktibhedaḥ — {mdo las/} {sems rnam par grol ba dang shes rab rnam par grol ba dang rnam par grol ba gnyis su gsungs te} dve vimuktī sūtra ukte—cetovimuktiḥ, prajñāvimuktiśca abhi.bhā.41kha/1028. shes rab rnam par dag pa|prajñāviśuddhiḥ lo.ko.2374; viśuddhaprajñā lo.ko.2374. shes rab rno|= {shes rab rno ba/} shes rab rno ba|• vi. tīkṣṇaprajñaḥ, śrāvakasya ma.vyu.1104 (24ka); \n\n\n• saṃ. medhāvitvam — {rang bzhin gyis shes rab rno bas gtsug lag khyad par can gang dang gang slob par 'dod pa} prakṛtimedhāvitvādyaduta yaṃ yaṃ śāstrātiśayaṃ jijñāsante jā.mā.79ka/92. shes rab snang ba|prajñālokaḥ — {rtag tu rgyun mi chad par shes rab snang ba'i 'od gzer gtong ba} satatasamitaṃ pramuktaprajñālokaraśmiḥ da.bhū.246kha/47; \n{kye ma sems can 'di dag ni}…{shes rab kyi snang ba dang ring du gyur te} bateme sattvāḥ… prajñālokasudūrībhūtāḥ da.bhū.191ka/17; prajñāvabhāsaḥ — {shes rab snang ba'i dpal zhes bya ba} prajñāvabhāsaśrīrnāma ga.vyū.88kha/179. shes rab snang ba'i dpal|nā. prajñāvabhāsaśrīḥ, śreṣṭhidārikā — {kho mo yang tshong dpon snyan pa rnam par grags pa'i bu mo shes rab snang ba'i dpal zhes bya ba}…{zhig tu gyur te} ahaṃ ca prajñāvabhāsaśrīrnāma śreṣṭhidārikā abhūvaṃ vighuṣṭakīrteḥ śreṣṭhino duhitā ga.vyū.88kha/179. shes rab snang ba'i 'od gzer btong ba|vi. pramuktaprajñālokaraśmiḥ — {rtag tu rgyun mi chad par shes rab snang ba'i 'od gzer gtong ba} satatasamitaṃ pramuktaprajñālokaraśmiḥ da.bhū.246kha/47. shes rab pad+ma|= {shes rab kyi pad+ma/} shes rab pha rol tu phyin pa|= {shes rab kyi pha rol tu phyin pa/} shes rab pha rol phyin pa|= {shes rab kyi pha rol tu phyin pa/} shes rab pha rol phyin ma|= {shes rab kyi pha rol tu phyin ma/} shes rab phun tshogs|= {shes rab phun sum tshogs pa/} shes rab phun sum tshogs pa|pā. prajñāsampat — {bro nad ma mchis pa dang}… {shes rab phun sum tshogs pa yang 'phel bar bgyi ba ste} ārogyaṃ ca…prajñāsampadaṃ ca vardhāpayiṣyāmaḥ śi.sa.55ka/53; {shes rab 'chal pa las shes rab phun sum tshogs pa la 'dzud pa dang} duṣprajñaṃ prajñāsampadi samādāpayati a.śa.102kha/92. shes rab 'phags pa 'jig rten las 'das pa|āryalokottaraprajñā lo.ko.2374. shes rab 'phel ba'i cho ga|nā. prajñāvardhanavidhiḥ, granthaḥ ka.ta.3472. shes rab 'phel ba'i gter gyi ngag gi rgyal po'i sgrub thabs|nā. prajñāvardhananidhivādirājasādhanam, granthaḥ ka.ta.3447. shes rab 'phel bar byed pa|nā. prajñāvṛddhiḥ, granthaḥ ka.ta.3191. shes rab byin|nā. prajñādattaḥ lo.ko.2374. shes rab 'byung gnas blo gros|nā. prajñākaramatiḥ, ācāryaḥ — {byang chub sems dpa'i spyod pa la 'jug pa'i dka' 'grel shes rab 'byung gnas blo gros kyis byas pa las byang chub kyi sems kyi phan yon gyi le'u ste dang po'o//} iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittānuśaṃsāvivaraṇaṃ nāma prathamaḥ paricchedaḥ bo.pa.59ka/21. shes rab 'byung gnas sbas|nā. prajñākaraguptaḥ, ācāryaḥ \n shes rab ma|prajñā — {slob ma la slob dpon gyis shes rab ma gtod par byed do//} śiṣyāya prajñāsamarpaṇaṃ karotyācāryaḥ vi.pra.62kha/4.110; {rdzogs pa'i rim pa'i rnal 'byor las/} /{de nyid bcom ldan shes rab ma//} saiva bhagavatī prajñā utpannakramayogataḥ \n\n he.ta.21ka/66. shes rab ma smin pa'i sems can|vi. bālaprajñaḥ lo.ko.2375. shes rab ma tshang ba med pa|pā. na prajñāvikalaḥ; avikalatābhedaḥ — {ma tshang ba med pa brgyad 'thob ste/} {brgyad gang zhe na/} {gzugs ma tshang ba med par 'gyur ba dang}…{shes rab ma tshang ba med pa dang} aṣṭāvavikalatā anuprāpnoti \n katamā aṣṭau ? na rūpavikalo bhavati …na prajñāvikalaḥ śi.sa.167kha/165. shes rab mig|= {shes rab kyi mig/} shes rab me tog|prajñāpuṣpaḥ lo.ko.2375. shes rab med pa|aprajñā—{dad pa med pa dang brtson 'grus med pa dang}…{shes rab med pa'i sgrib pa zad pas dad pa la sogs pa'i stobs rnams su 'gyur ro//} aśraddhā'vīrya…aprajñānāmāvaraṇakṣayeṇa śraddhādīni balāni vi.pra.60ka/4.104. shes rab myur ba|vi. āśuprajñaḥ, śrāvakasya ma.vyu.1102 (24ka). shes rab dman pa|vi. hīnaprajñaḥ — {kau shi ka bla na med pa yang dag par rdzogs pa'i byang chub ni}…{mos pa dman pa dang shes rab dman pa rnams kyis bsgrub par dka'o//} durabhisambhavā hi kauśika anuttarā samyaksaṃbodhiḥ…hīnādhimuktikairhīnaprajñaiḥ a.sā.54kha/31. shes rab rtsal med pa|vi. apratibalaprajñaḥ — {skye bo phal cher phal la chags shing shes rab rtsal med pas na legs bshad rnams/} /{don du mi gnyer kho nar ma zad} prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalaṃ nānarthyeva subhāṣitaiḥ pra.vṛ.261kha/1. shes rab brtsam pa dus kyi gtam zhes bya ba|nā. prajñārambhāvadhiparikathānāma, granthaḥ ka.ta.2459. shes rab brtsegs|nā. prajñākūṭaḥ, bodhisattvaḥ — {de nas de'i tshe 'og gi phyogs nas de bzhin gshegs pa rin chen mang gi sangs rgyas kyi zhing nas byang chub sems dpa' sems dpa' chen po shes rab brtsegs zhes bya ba 'ongs pa} atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ (mahāsattvaḥ) sa.pu.98kha/159. shes rab brtsegs pa|= {shes rab brtsegs/} shes rab mtshon|prajñāśastram — {sha yang rus pa'i dra ba las/} /{shes rab mtshon gyis gud du phye//} asthipañjarato māṃsaṃ prajñāśastreṇa mocaya \n\n bo.a.12kha/5.62. shes rab mdzod|prajñākośaḥ lo.ko.2375. shes rab zhan|= {shes rab zhan pa/} shes rab zhan pa|• vi. hīnaprajñaḥ — {rab 'byor shes rab kyi pha rol tu phyin pa ni}… {shes rab zhan pa dang}…{mos par dka'o//} duradhimocā subhūte prajñāpāramitā…hīnaprajñena a.sā.164kha/93; \n\n\n• saṃ. 1. mandaprajñā ma.vyu.2471 (47ka) 2. prajñādaurbalyam ma.vyu.2468 (47ka). shes rab gzhon pa|sukumāraprajñatvam — {tshad mas rnam par gcod} (? {dpyod} ){pa na nyon mongs pa mi bzod pa ni shes rab gzhon pa'i rgyu yin no//} na prasahate pramāṇacintāparikleśamiti sukumāraprajñatve kāraṇam vā.ṭī.85ka/42; dra. {shes rab shin tu gzhon pa/} shes rab zab pa|vi. gambhīraprajñaḥ, śrāvakasya ma.vyu.1109 (gambhīraprajñā ma.vyu.24ka). shes rab zil gyis mi non pa|vi. anabhibhūtaḥ prajñayā, tathāgatasya ma.vyu.382 (10ka). shes rab bzang po|nā. prajñābhadraḥ, siddhācāryaḥ śa.ko.515. shes rab yangs pa|vi. pṛthuprajñaḥ, śrāvakasya ma.vyu.1108 (pṛthuprajñā ma.vyu.24ka). shes rab yum|prajñāmātā, gaṇanāyikā — {kun du spyod pa de la shes rab yum gyi nang nas tshogs kyi gtso mo de ni mchog gi yum zhes pa ste g}.{yung mo dang gtum mo'o//} tatra sañcāre prajñāmātā madhye gaṇanāyikā sā sumāteti ḍombī caṇḍālī ceti vi.pra.162kha/3.127. shes rab ye shes|pā. prajñājñānam, abhiṣekaviśeṣaḥ — {'jig rten pa ni chu dang cod pan dang dar dpyangs dang rdo rje dril bu dang brtul zhugs chen po dang ming dang rjes su gnang ba dang bum pa dang gsang ba dang shes rab ye shes te} laukikāstāvat udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñājñānam vi.pra.123kha/1, pṛ.21. shes rab ye shes dbang bskur|• pā. prajñājñānābhiṣekaḥ, abhiṣekabhedaḥ — {shes rab ye shes dbang bskur srid pa'i 'jigs pa 'joms pa rnal 'byor rnams kyis bgrod bya bzhi pa thob//} labdhaḥ…prajñājñānābhiṣeko bhavabhayamathano yogagamyaścaturthaḥ vi.pra.29kha/4.1; \n\n\n• vi. prajñājñānābhiṣiktaḥ — {shes rab ye shes kyi dbang bskur ba la gang gi tshe rtsa ba'i ltung ba byung bar gyur na de'i tshe dag pa med do//} prajñājñānābhiṣiktasya yadā mūlāpattirbhavati, tadā śuddhirnāsti vi.pra.153kha/3.101. shes rab ye shes dbang bskur ba|= {shes rab ye shes dbang bskur/} shes rab ye shes me bo che|vi. prajñājñānānalo mahān — {nam mkha' las byung rang byung ba/} /{shes rab ye shes me bo che//} gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān \n vi.pra.49ka/4.51. shes rab ye shes gsal ba|nā. prajñājñānaprakāśaḥ, granthaḥ ka.ta.2226. shes rab yongs su nyams pa|prajñāpārihāṇaḥ lo.ko.2375. shes rab yongs su dag|= {shes rab yongs su dag pa/} shes rab yongs su dag pa|pā. prajñāpariśuddhiḥ, pariśuddhibhedaḥ — {yongs su dag pa bzhi}…{rten yongs su dag pa} …{dmigs pa yongs su dag pa}…{thugs yongs su dag pa} …{shes rab yongs su dag pa} catasraḥ pariśuddhayaḥ…āśrayapariśuddhiḥ…ālambanapariśuddhiḥ…cittapariśuddhiḥ…prajñāpariśuddhiḥ sū.vyā.257kha/177. shes rab rab tu rnam par dbye bar 'gyur ba'i ting nge 'dzin bsgom pa|prajñāprabhedāya samādhibhāvanā — {sbyor ba las byung ba'i yon tan khams gsum pa dang zag pa med pa thams cad ni shes rab rab tu rnam par dbye bar 'gyur ba'i ting nge 'dzin bsgom pa yin no//} prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā abhi.bhā.77kha/1169. shes rab ral gri|prajñākhaḍgaḥ lo.ko.2375. shes rab rin po che|prajñāratnam — {shes rab rin po che dang ldan pa} prajñāratnasamanvāgataḥ ma.vyu.1111 (24ka). shes rab rin po che dang ldan pa|vi. prajñāratnasamanvāgataḥ, śrāvakasya ma.vyu.1111 (24ka). shes rab la dga'|= {shes rab la dga' ba/} shes rab la dga' ba|vi. prajñāpriyaḥ — {'og min gyi mthar thug par bshad pa gang yin pa de ni shes rab la dga' ba yin te} yo'sāvakaniṣṭhaparama uktaḥ, sa prajñāpriyaḥ abhi.sphu.191kha/952. shes rab la dpa' ba|vi. prajñāśūraḥ, bodhisattvasya — {byang chub sems dpa'}… {shes rab la dpa' ba} bodhisattvaḥ…prajñāśūraḥ śi.sa.12kha/13. shes rab las yongs su ma nyams pa|vi. aparihīnaprajñaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{shes rab las yongs su ma nyams pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…aparihīnaprajña ityucyate la.vi.211kha/313. shes rab shin tu rnam par grol ba|vi. suvimuktaprajñaḥ — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{shes rab shin tu rnam par grol ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…suvimuktaprajña ityucyate la.vi.204kha/308; {dge slong khri nyis stong}…{thams cad kyang dgra bcom pa}…{shes rab shin tu rnam par grol ba} dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ…suvimuktaprajñaiḥ sa.pu.1ka/1. shes rab shin tu gzhon pa|vi. sukumāraprajñaḥ — {shes rab shin tu gzhon pa zhes bya ba la sogs pa ni bzhad gad do//} ityāgūryopahasati—sukumāraprajña ityādinā vā.ṭī.85ka/42; dra. {shes rab gzhon pa/} shes rab seng ge|nā. prajñāsiṃhaḥ, śrāmaṇeraḥ lo.ko.2376. shes rab gsang ba|nā. prajñāguptaḥ, paṇḍitaḥ lo.ko.2376. shes la mkhas pa|vi. jñānakovidaḥ lo.ko.2376. shes gsal|kaiṭabham, śāstraviśeṣaḥ — {bram ze}…{rig byed gsum gyi mthar phyin te/} {ming gi rnam grangs dang shes gsal dang bcas pa dang /} {yi ge'i rab tu dbye ba dang /} {lnga pa ste gtam rgyud dang bcas pa rnams tshig re re nas brda sprod nus pa zhig go//} brāhmaṇaḥ… trayāṇāṃ vedānāṃ pāragaḥ sanighaṇṭukaiṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padaśo vyākaraṇaḥ a.śa.197kha/182. sho|= {cho lo} akṣaḥ — {sho dang cho lo pA sha kA//} akṣāstu devanāḥ pāśakāśca te a.ko.205kha/2.10.45; akṣanti pāṇibhiriti akṣāḥ \n akṣū vyāptau a.vi.2.10.45. sho gam|śulkaḥ — {sho gam mi dgos pa dang} aśulkena a.śa.100ka/90; vi.sū.14kha/16. sho gam gcod cing dpya 'bul ba|vi. śulkapathopakārī — {de bzhin sho gam gcod cing dpya 'bul ba/} /{rgyal pos ma bskyangs dkor gyis brel bar 'gyur//} tathā nṛpaḥ \n na pāti yaḥ śuklapathopakāriṇaṃ virodhamāyāti sa kośasampadā \n\n jā.mā.138kha/160. sho gam 'dral bar byed pa|vi. śulkabhañjakaḥ — {grong 'joms par byed pa'i chom rkun pa dag gam sho gam 'dral bar byed pa'i tshong pa dag dang lhan cig 'gro ba la'o//} sahagamane \n grāmaghātakaiścauraiḥ śulkabhañjakairvā vi.sū.45kha/57. sho gam pa|śaulkikaḥ ma.vyu.3802 (63ka). sho 'gyed pa|= {cho lo mkhan} akṣadhūrtaḥ mi.ko.42kha \n sho can|= {rgyan po} akṣavatī, dyūtam mi.ko.42kha \n sho gdan|śāriphalam, śāriphalakaḥ mi.ko.42kha \n sho ma'i 'bras bu|śamīphalam — {bo de tse'i 'bras bu dang sho ma'i 'bras bu gcig tu byas te sbyin sreg byas na} bahuputrikāphalāni śamīphalāni caikataḥ kṛtvā juhuyāt ma.mū.225kha/245. sho mig|= {shod mig} aṅkaḥ — {dper na ri lu gcig gcig gi sho mig tu bzhag cing gnas gcig tu bzhag na gcig ces bya la} yathaikā gulikā ekāṅke nikṣiptā ekasthāne sthāpitā ekamityucyate abhi.sphu.114kha/807. sho rtse ba|= {cho los rtse ba} akṣakrīḍā mi.ko.42kha \n sho rtsed pa|= {cho lo mkhan} kitavaḥ mi.ko.42kha \n sho ya stan|śāriphalam, śāriphalakaḥ — {rkang brgyad sho ya stan} aṣṭāpadaṃ śāriphalam a.ko.2.10.46. sho ra|= {sho re/} sho re|khaṇḍaḥ, o ḍam — {mchu sho rer ma gyur pa dang mchu yo ba med pa dang} na khaṇḍoṣṭho na vaṅkoṣṭhaḥ sa.pu.131ka/207. shog|• kri. (avi., aka.) āgacchatu — {de nas des phu bo gnas 'jog la spring ba/} {lhan cig 'khod kyis shog shig} tatastena bhrāturvasiṣṭhasya sandiṣṭam \n āgaccha ekadhye prativasāmaḥ vi.va.316ka/1.129; {gang gi tshe ngas shog shig ces bsam na ni de'i tshe 'ong bar 'gyur te} api tu yadā me evaṃ bhavati—āgacchantviti, tadā āgacchanti a.śa.233ka/214; āyāhi — {shog cig ces bya ba'i tha tshig go//} āyāhītyarthaḥ ta.pa.213ka/896; \n\n\n• sa.kri. (vidhyarthe) 1. astu — {tsha bas nyam thag bsil bar shog//} uṣṇārtāḥ santu śītalāḥ bo.a.37kha/10.5; {der yang brtul zhugs mi nyams shog//} santu tatra cākhaṇḍitavratāḥ bo.a.39kha/10.45; {gtsug lag khang rnams klog pa dang /} /{kha ton gyis brgyan legs gnas shog//} pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ \n bo.a.39kha/10.42; {rtsod pa med cing 'tshe med par/} /{rang dbang du ni spyod par shog//} nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ \n\n bo.a.39ka/10.28; syāt — {bdag gi bu rung bar shog shig/} /{mi rung bar ma gyur cig} jāto me syānnāvajātaḥ a.śa.9ka/8; bhavatu — {'jig rten dag kyang dar bar shog//} sphīto bhavatu lokaśca bo.a.39kha/10.39; {sems dmyal rnams kyis phyag na pad ma mthong bar shog//} bhavatu kamalapāṇerdarśanaṃ nārakāṇām \n\n bo.a.38ka/10.12; \n{nga rgyal dag kyang bcom par shog//} hatamānā bhavantu ca bo.a.39ka/10.30; bhavet — {ji ltar 'jam dbyangs spyod mdzad pa/} /{bdag gi spyod pa'ang de 'drar shog//} yathā carati mañjuśrīḥ saiva caryā bhavenmama \n\n bo.a.40ka/10.54; etu — {bu dang tsha bo rnams dang ldan par shog//} samagratāmetu ca putrapautraiḥ jā.mā.101kha/116; \n\n• dra. ({byed par shog} kurvantu) — \n{sdig pa thams cad spangs nas ni/} /{rtag tu dge ba byed par shog//} viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā \n\n bo.a.39ka/10.31; ({byed par shog shig} kurvīta) — {bdag gi bya ba dag byed par shog shig} kṛtyāni me kurvīta a.śa.9ka/8; ({'gro bar shog} yāntu)—\n{rab tu dga' ba'i shugs kyis sdig dang bral nas de dang lhan cig 'gro bar shog//} prāmodyavegādvyapagataduritā yāntu tenaiva sārdham bo.a.38ka/10.11; ({thar bar shog} mucyantu)—{brdeg pa dag ni brdeg las thar bar shog} santāḍitā mucyantu ca tāḍanebhyaḥ su.pra.10kha/19; ({'byor shog} samṛdhyatu) — {mgon po yis ni gang dgongs pa/} /{sems can rnams la de 'byor shog//} yaccintayati te nāthāstatsattvānāṃ samṛdhyatu \n\n bo.a.39kha/10.49; \n({bral bar shog} apagacchatu) — {dud 'gro rnams ni gcig la gcig/} /{za ba'i 'jigs dang bral bar shog//} anyonyabhakṣaṇabhayaṃ tirañcāmapagacchatu \n bo.a.38ka/10.17; ({thob par shog} prāpnuyām) — {tshe rabs kun du dben gnas par/} /{phun sum ldan pa thob par shog//} vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu \n\n bo.a.40ka/10.52; ({thos par shog} śrūyatām) — {nam mkha' las kyang chos kyi sgra/} /{rgyun mi 'chad par thos par shog/} gaganādapi \n dharmadhvaniraviśrāmaṃ śrūyatām bo.a.39ka/10.37; ({btsa' bar shog} prasūyantām) — {lha mo sgyu 'phrul ji bzhin du/} /{sbrum ma'ang gnod med btsa' bar shog//} garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ \n\n bo.a.38kha/10.19 2. tavyatpratyayatvena prayogaḥ ({nang du shog shig} praveṣṭavyam) — {sangs rgyas kyi bka' kha ton gyis la/} {nang du shog shig} buddhavacanaṃ (svādhyāyatu \n ) praveṣṭavyam a.śa.107ka/97; dra.— {bu mo thams cad kyang 'dun khang du shog shig} sarvadārikābhiḥ saṃsthāgāre sannipatitavyam la.vi.73ka/99; \n\n\n• dra.— {gal te 'dam bu'i shog gnyis bzhin du ming dang gzugs dag phan tshun bsten to zhes gsungs pa'i phyir gzugs med pa dag na gzugs yod pa nyid du 'grub bo zhe na} naḍakalāpīdvayavat nāmarūpayoranyonyaniśritavacanāt, ārūpyeṣu rūpāstitvasiddhiriti cet abhi.sphu.287kha/1132; {'dam bu'i shog gnyis gnam du bsgrengs te phan tshun brten cing 'dug pa} dve naḍakalāpyāvākāśe ucchrite syātām \n te anyonyaniśrite abhi.sphu.287kha/1133; {yul skad la lar rtsi shing sogs kyi chun po'i ming} da.ko.795.\n\n\n• (dra.— {tshur shog/}). shog ka|({gshog ka} ityasya le.bhe.). shog gu|= {shog bu/} shog cig|= {shog/} shog bu|gandhakūṭī — gandhakūṭī {'bri gzhi'am shog bu} mi.ko.25ka \n shog shig|= {shog/} shogs|= {shogs shig/} shogs shig|kri. deśaya — {bu khyod kyis ngag gi las rtsub po byung gis/} {nyes pa la nyes par shogs shig} putra kharaṃ te vākkarma niścāritam \n atyayamatyayato deśaya vi.va.254kha/2.156; nivedaya — {myur du song ste thub pa de la rang byas nyes pa shogs shig} śīghraṃ gatvā nivedaya atyayaṃ svakṛtaṃ muneḥ \n la.vi.181ka/275. shong|• kri. (avi.; aka.) yāpayati — {de dag der mi shong nas} te tatra na yāpayanti vi.va.134kha/2.111; \n\n\n• saṃ. gartaḥ — {glang po de phyogs gang du lhung ba'i phyogs de shong chen po zhig tu gyur nas/} {da ltar glang po'i shong zhes bya ba yin no//} yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate la.vi.75ka/101; bilam — {glang po de phyogs gang du lhung ba'i phyogs de shong chen po zhig tu gyur nas} yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttam la.vi.75ka/101; \n\n• = {shong ba/} shong ba|praveśaḥ — praveśaḥ {'beb pa'am shong ba} mi.ko.18ka; dra.— {thams cad kyis 'bru mar snod bcang bar bya'o//} {phul gang man chad nas phul phyed yan chad shong ba'o//} dhārayet sarvaṃ tailabhājanam \n kauḍavāt prabhṛtyardhakauḍavāt vi.sū.97ka/117; {der mi shong ba nyid yin na brungs sam thum po byas te bcer ro//} asambhavatāṃ tatra bhārīkṛtya sūtaṃ vā nidhānam vi.sū.76kha/93; {dper na rdza mkhan tshad dang ldan pa'i 'jim gong las bre lnga shong ba dang bre do shong ba dang bre bcu shong ba'i tshad dang ldan pa'i bum pa byed pa bzhin no//} (?) yathā—kulālaḥ parimitānmṛtpiṇḍāt parimitaṃ ghaṭaṃ karoti prasthagrāhiṇam, āḍhakagrāhiṇam ta.pa.150kha/26; {mda' lnga brgya shong ba'i dong gnyis thogs nas} pañcaśatike dvau tūṇau baddhvā vi.va.191ka/1.66; {spyod lam bzhi shong ba la'o} catuṣṭayasyeryāpathānāṃ mātrasya vi.sū.33ka/41. shong bar 'gyur|kri. māyet — {bcom ldan 'das gal te bsod nams kyi phung po de gzugs can zhig lags na ni/} {stong gsum gyi stong chen po'i 'jig rten gyi khams gang+gA'i klung gi bye ma snyed dag tu'ang mi shong bar 'gyur ro//} sacedbhagavan rūpī bhavet, sa puṇyaskandho gaṅgānadīvālukopameṣvapi trisāhasramahāsāhasreṣu lokadhātuṣu na māyet a.sā.140ka/80. shod|• kri. ({'chad} ityasya vidhau) bhāṣantu — {sems can rnams la dge ba'i tshig shod} sattvānāṃ bhāṣantu vacanaṃ śubham su.pra.30ka/57; \n\n\n• avya. adhaḥ — {brtan yang ri shod lhung ba bzhin/} /{ma bcom na yang de bcom bzhin//} sthitā'pyadhaścyutaivādrerahatā'pyāhataiva sā \n a.ka.311kha/108.181; \n\n\n• vi. adharimā — {khri nas khrir dang khri'u nas khri'ur dang shod kyi sa gzhir ni 'bab pa dang} mañcātmañcaṃ pīṭhāt pīṭhamavatarantīmadharimāṃ bhūmim vi.va.207ka/1.81.\n\n\n• (dra.— {ri shod/}).\n{shod na} adhastāt — {des ri bo de'i shod na drang srong gi bsti gnas}… {mthong nas} tasya ca parvatasyādhastād ṛṣerāśramapadaṃ paśyati vi.va.208ka/1.82; {de'i shod na tha ga pa zhig thags 'thag cing 'dug pa de'i steng du ltung ba} tasyādhastātkuvindo vastraṃ sūyamānastasyopari patitaḥ vi.va.199kha/1.73. shod dgod pa|nyasanam — {yi ge dang rtsis dang shod dgod pa dang bgrang ba dang lag rtsis kyis lo tog la sogs pa dang rnyed pa la sogs pa'i 'bras bu mngon par 'grub pa gang yin pa} lipigaṇananyasanasaṃkhyāmudrayā sasyādikaṃ lābhādikaṃ ca phalamabhinirvartayati bo.bhū.55kha/72; {de'i phyir bgrang ba dang shod dgod pa la sogs pa'i bsam pa la ni ltung ba med do//} tasmād gaṇananyasanādyabhiprāyasyānāpattiḥ vi.sū.46ka/58. shod sgra sho sgra|marmaraḥ — {de nas shod sgra sho sgra ni/} /{gos dang lo ma rnams kyi sgra//} atha marmaraḥ \n svanite vastraparṇānām a.ko.142ka/1.7.2; marmaradhvaniratrāstīti marmaraḥ \n vastraparṇasvananāma a.vi.1.7.2. shod cig|kri. deśayatām — {rgyal po chen po dag legs so legs so shod cig dang ngas rjes su yid rang} sādhu sādhu mahārājāno deśayadhvamahamanumode sa.du.116ka/194. shod thabs|nikṣepaḥ — {yi ge dang gtsug lag dang lag brda dang grangs dang rtsis dang shod thabs la stsogs pa} lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni da.bhū.214kha/29; {grangs dang rtsis dang brda dang shod thabs shes par bya ba dang bzo sna tshogs shes par bya ba dang} saṃkhyāgaṇanāmudrānikṣepajñānavividhaśilpajñānāni ga.vyū.2kha/102. shod du babs|bhū.kā.kṛ. avatīrṇaḥ lo.ko.2378. shod mig|aṅkaḥ — {dper na ri lu gcig gcig gi shod mig tu gzhag na gcig ces bya/} {brgya'i shod mig tu gzhag na brgya} yathaikā gulikā ekāṅke nikṣiptā ekamityucyate, śatāṅke śatam abhi.bhā.240ka/806; dra. {sho mig/} {shos mig/} shom du bcug|({shom du gcug} iti pāṭhaḥ) bhū.kā.kṛ. prajñaptiḥ kāritā lo.ko.2378. shom par 'gyur ba|kri. prajñaptaṃ bhaviṣyati — {bcom ldan 'das}…{sa phyogs gang dang gang na dge slong chos smra ba de'i chos kyi khri shom par 'gyur ba} yatra yatra bhagavanpṛthivīpradeśe tasya dharmabhāṇakasya bhikṣo… dharmāsanaprajñaptaṃ bhaviṣyati su.pra.33ka/64. shoms|= {shoms shig/} shoms shig|kri. prajñapayatu — {seng ge'i khri shoms shig} siṃhāsanaṃ prajñapaya vi.va.100ka/2.86; prajñāpayatu—{kun dga' bo}… {shing sA la zung gi bar du de bzhin gshegs pa'i gzims khri shoms la/} {sngas byang phyogs su ston cig} prajñāpaya ānanda tathāgatasya antareṇa yamakaśālayoruttarāśirasaṃ mañcam a.śa.111ka/101; yujyatām — {bu mo'i shing rta ni shoms shig} yujyantāṃ kanyārathāḥ la.vi.63ka/83. shor|= {shor ba/} shor ba|• bhū.kā.kṛ. muktaḥ — {bdag la gnod pa'i khro ba de/} /{bdag gis shor bar ma gyur to//} abhūnme sa na muktaśca krodhaḥ svāśrayabādhanaḥ \n\n jā.mā.114ka/132; vimuktaḥ — {sdig can khyod ni mi g}.{yon can gsad par bya ba shor ba ltar do mod byang chub sems dpas 'bros par byed par 'gyur ro//} palāyiṣyase tvamadya pāpīyaṃ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ la.vi.162ka/243; hṛtaḥ — {de ltar stong pa'i dngos rnams la/} /{thob pa ci yod shor ci yod//} evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet \n bo.a.36kha/9.152; bhraṣṭaḥ — {rgyal po rgyal srid shor ba ltar dka' thub kyi nags tshal du 'gro bas} bhraṣṭarāja iva rājā tapovanaṃ gacchatīti he.bi.253kha/71; \n\n• saṃ. 1. atipattiḥ — {'di ni gti mug gi cha la gdags pas gti mug gi char gtogs pa ste/} {bya ba shor ba'i rten byed pa'i las can no//} etacca mohāṃśe prajñapanānmohāṃśikaṃ kṛtyātipattisanniśrayadānakarmakaṃ ca tri.bhā.161kha/71 2. bhaṭaḥ — {rigs kyi bu gzhan yang ma 'ongs pa'i dus na rgyal rigs rnams kyi mdun na 'don gdol pa dang blon po gdol pa dang shor ba gdol pa dang} …{dag 'byung ste} punaraparaṃ kulaputra bhaviṣyantyanāgate'dhvani kṣatriyāṇāṃ purohitacaṇḍālā amātyacaṇḍālā bhaṭacaṇḍālāḥ śi.sa.41ka/39; bhaṭṭaḥ — {btsun pa bcom ldan 'das rgyal rigs dge ba'am blon po dge ba'am shor ba dge ba'am}…{gang zhig} yaḥ punarbhadanta bhagavan kṣatriyakalyāṇo vā amātyakalyāṇo vā bhaṭṭakalyāṇo vā śi.sa.54ka/52; {rgyal po'i gnas 'thob par ma gyur cig}…{shor ba'i gtso bo'i gnas su ma gyur cig} mā rājasthānaṃ pratilabhema…mā bhaṭṭajyeṣṭhasthānam śi.sa.61ka/59; \n\n\n• dra.— {grong la gnod pa'am}…{me shor ba'i gnod pa byung ngam} grāmaghāte vā…agnidāhe vā vartamāne a.sā.335ka/188; {me shor ram chu byung ba na dge 'dun gyi yang gdon par bya'o//} dagdhāvuḍhau ca sāṅghikasyāpi niṣkāsanam vi.sū. 32kha/41.\n\n\n• (dra.— {ri dwags shor ba/}). shor bar ma gyur|kri. na mukto'bhūt — {bdag la gnod pa'i khro ba de/} /{bdag gis shor bar ma gyur to//} abhūnme sa na muktaśca krodhaḥ svāśrayabādhanaḥ \n\n jā.mā.114ka/132; na vimukto'bhūt — {dgra rnams dga' 'gyur khro ba de/} /{bdag gis shor bar ma gyur to//} so'bhūnme na vimuktaśca krodhaḥ śātravanandanaḥ \n\n jā.mā.114ka/132. shol|• kri. ({gshal} ityasya vidhau) pravāhatu — {bdag gi nyon mongs las rnams kyi/} /{dri ma de bzhin gshegs pas shol//} kleśakarmaphalaṃ (malaṃ bho.pā.) mahyaṃ pravāhantu tathāgatāḥ \n su.pra.8kha/15; \n\n\n• saṃ. = {lhag ma} adhikam — {mngal na gnas pa dang shol gyi zla ba dag dang yang bcas te'o//} api garbhādhikamāsakaiḥ sāvardham (sārdham bho.pā.) vi.sū.45kha/57; \n\n\n• avya. alam — {gzhon nu deng 'gro ba shol la sang song shig} alaṃ kumāra adya gamanena \n tiṣṭha śvo gamiṣyasi vi.va.213kha/1.89; dra.— {mi'am ci'i rgyal po gsus shol dang} pralambodaraśca kinnararājaḥ kā.vyū.201ka/259.\n\n\n• (dra.— {mi shol ba/}). shol gyi zla ba|adhikamāsakaḥ — {mngal na gnas pa dang shol gyi zla ba dag dang yang bcas te'o//} api garbhādhikamāsakaiḥ sāvardham (sārdham bho.pā.) vi.sū.45kha/57. shol 'dums|viśeṣatā — {phan tshun du 'gro ba'i shol 'dums dang bde mi bde dang}…{rab tu shes so//} gamanāgamanaviśeṣatāṃ kṣemākṣematāṃ…prajānāmi ga.vyū.50ka/144. shol zla|= {shol gyi zla ba/} shos|(dra.— {cig shos/} {gzhan shos/} {gzhon shos/}). shos mig|aṅkaḥ — {dper na 'ji ba'i ri lu gcig gi shos mig tu gzhag na gcig ces bya la/} {stong gi shos mig tu gzhag na stong yin pa} yathā mṛdguḍikā ekāṅke prakṣiptā ekamityucyate, śatāṃke śatam ta.pa.81ka/614; dra. {sho mig/} shwa|aughaḥ — {rnam rig tsam gyi lta shwa dang /} /{gang zag chos su spyod par yang /} /{'jig rten de ltar rnam bsgoms nas/} /{nam zhig shin tu gyur pa na//} vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam \n\n vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet \n la.a.160kha/110. shra ba Na|śravaṇaḥ śa.ko.1247. shra ma Na|= {dge sbyong} śramaṇaḥ lo.ko.2378. shrA ba|= {shrA ya/} shrA ya|śrāyaḥ — {'gro ba khe Ta ro ni shrA ba} ({ya} pā.bhe.)/ /{rus pa'i rgyan ni ni raM shu//} gatiḥ kheṭaḥ śavaḥ śrāyo'sthyābharaṇaṃ niraṃśukam \n\n he.ta.19ka/60. shrI|śrīḥ, advayaṃ jñānam — {shrI ni gnyis med ye shes te/} /{he ni rgyu sogs stong pa nyid//} śrīkāramadvayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā \n he.ta.8kha/24. shrI khaN Da|= {dpal gyi dum bu} śrīkhaṇḍaḥ śa.ko.1247. shrI d+hA n+ya ka Ta ka|nā. śrīdhānyakaṭakam, caityam — {de nas chos kyi 'khor lo bskor zhing theg pa gsum bstan pa mdzad nas zla ba bcu gnyis pa nag pa'i nya la shrI d+hA n+ya ka Ta kar} tato dharmacakraṃ pravartayitvā yānatrayadeśanāṃ kṛtvā dvādaśame māse caitrapūrṇimāyāṃ śrīdhānyakaṭake vi.pra.93kha/3.5. sh+lo ka|ślokaḥ 1. = {tshigs bcad} padyam — {sh+lo ka tshigs bcad grags pa la//} śrī.ko.165ka 2. = {grags pa} yaśaḥ — {sh+lo ka tshigs bcad grags pa la//} śrī.ko.165ka \n gshags|= {gshags pa/} gshags 'gyur|kri. pāṭyo'smi — {lan grangs du mar bcad pa dang /} /{dbug dang bsreg dang gshags 'gyur gyi//} chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'nekaśaḥ bo.a.21ka/7.21. gshags pa|• saṃ. pāṭanam — {bkru bshal dang tshon dang lhung bzed kyi las dang shing gshags pa la sogs pa byed pa'i tshe mi bgo'o//} na dhāvanaraṅganapātrakarmakāṣṭhapāṭanādikarma kurvatām vi.sū.73kha/90; \n\n• bhū.kā.kṛ. deśitaḥ — {des kyang nyes pa la nyes par} ({ma} ) {gshags so//} {las des na gtun lta bur gyur to//} tena atyayamatyayato na deśitam \n tena karmaṇodūkhalākāraḥ saṃvṛttaḥ śi.sa.38ka/36; dra.— {skye rgu'i mgon gyi lus la der/} /{sog les gshags pas skye rgu rnams/} /{ngus shing phyogs kyi bu mo yi/} /{sgra bsnyan rnams kyis cho nges bkang //} tasmin prajāḥ prajānāthe krakacākrāntavigrahe \n cakranduḥ pūritākrandā digvadhūbhiḥ pratisvanaiḥ \n\n a.ka.17kha/2.117. gshags par bgyi|kri. deśayāmi — {mgon po'i spyan sngar mngon sum du/}…/{de dag thams cad gshags par bgyi//} tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ \n bo.a.6kha/2.64. gsham|avya. adhaḥ śa.ko.1248; dra.— {mo gsham/} gsham ma|= {tha ma} pāścātyam, antyam—{mtha' ma dang /} /{phyi ma rting ma rjes ma dang /} /{gsham ma dang ni phyi shos so//} anto jaghanyaṃ caramamantyapāścātyapaścimam \n a.ko.212ka/3.1.81; paścād deśe kāle vā bhavaṃ pāścātyam a.vi.3.1.81; antyam mi.ko.134kha \n gsha' ba|= {rigs pa} yuktiḥ, yogaḥ — {rigs pa ni gsha' ba ste/} {de yang yid ches pa'i lung dang rjes su dpag pa dang mngon sum mo//} yuktiryogaḥ \n sa punarāptopadeśo'numānaṃ pratyakṣaṃ ca tri.bhā.155kha/54; dra.— {mi gsha' ba} aślīlam ma.vyu.2788 ({mi gshe ba} ma.vyu.51ka). gsha' ma|avya. su — {gzhan du mi 'thad pa nyid na/} /{gtan tshigs gsha' mar ma mthong min//} anyathā'nupapannatve nanu dṛṣṭā suhetutā \n ta.sa.50ka/495. gsha' tshe|vaṅgam, trapu — {tra phu pi ts+tsa TaM/} /{tshon dang gsha' tshe} trapu piccaṭam \n\n raṅgavaṅge a.ko.201kha/2.9.105; vaṅgati dravatīti vaṅgam \n vagi gatau a.vi.2.9.105. gshin|• vi. 1. nirjīvaḥ — {nor med skye bo mdzes pa ni/} /{gson la ma yin gshin la min//} na sa jīvo na nirjīvaḥ śobhate nirdhano janaḥ \n\n a.ka.72ka/61.7 2. sat — {tshul khrims dag phyir snod kyi mchog/} /{zhing gshin 'bras bu phun sum tshogs//} satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasampadā \n śa.bu.114ka/99; \n\n\n• saṃ. ojaḥ — {sa gshin pa} pṛthivī–ojaḥ ma.vyu.5290 (79ka). gshin gyi rgyal po|nā. = {gshin rje} paretarāṭ, yamarājaḥ — {chos kyi rgyal po pha gshin bdag/} /{mtshungs 'jug gshin gyi rgyal po dang /}…{mthar byed do//} dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ \n…antakaḥ \n a.ko.131kha/1.1.59; pareteṣu rājate paretarāṭ \n rājṛ dīptau a.vi.1.1.59. gshin gyi cho ga|nā. mṛtyuvidhiḥ, granthaḥ — {gshin gyi cho ga zhes bya ba} mṛtyuvidhināma ka.ta.1260. gshin gyi nags|= {dur khrod} pitṛvanam, śmaśānam — {dur khrod dang ni gshin gyi nags//} śmaśānaṃ syāt pitṛvanam a.ko.194ka/2.8.118; pitṝn pretān vanati sambhajatīti pitṛvanam \n vana ṣaṇa sambhaktau a.vi.2.8.118. gshin rje|• nā. yamaḥ 1. dharmarājaḥ — {chos kyi rgyal po gshin rje dang}…{lta bu'i lus kyi sprin du mngon par 'thon cing sems can yongs su smin par byed pa mthong ngo //} yamadharmarāja…sadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat ga.vyū.104ka/193; antakaḥ — {lha su dA sa'i bu rkang khra mi zan po de/} {mi mang po za za ba la goms pas gshin rje mngon sum du mchis pa bzhin} eṣa sa deva puruṣādaḥ kalmāṣapādaḥ saudāsaḥ sākṣādivāntako naraśataka (? tā)danakaraṇaparicayāt jā.mā.187kha/218; kṛtāntaḥ — {gshin rje 'di ni myur ba'i dug bas rab gdug pa/} /{sngags dang sman la sogs pas thub par yong mi nus//} āśīviṣastvativiṣo'yamariṣṭadaṃṣṭro mantrāgadādibhirasādhyabalaḥ kṛtāntaḥ \n\n jā.mā.204kha/237; mṛtyuḥ — {gshin rje 'ongs na mthu dang dregs pa nyams nas nyal//} mṛtyuṃ sametya hatadarpabalāḥ svapanti \n\n jā.mā.204kha/236; vaivasvataḥ — {tshangs pa dbang po nye dbang drag/} /{gshin rje dang ni nor bdag dang //} brahmendropendrarudrāśca vaivasvata vināyakaḥ \n he.ta.24kha/80; kaḥ — {kaH ni tshangs pa rlung nyi ma/} /{me dang gshin rje bdag nyid dang //} śrī.ko.164ka; {rlung dang tshangs pa dang nyi ma dang ba gam/} {skyes bu dang gshin rje dang grung po dang rma bya dang me rnams la/} {kaH} mi.ko.86kha; hariḥ — {gshin rje dang}…{'jig rten gyi bye brag rnams la ha riH} mi.ko.87kha 2. dikpālaḥ/lokapālaḥ — {mer ni me lha'o//} {gshin rje'i phyogs su gshin rje'o//} agnāvagniḥ \n yamo yāmye vi.pra.171ka/1.21; {gshin rje lus ngan chu lha dang /} /{mig stong pa dang khyod nyid kyang /} /{'jig rten skyong ba zhes pa'i sgra/} /{yul gzhan med par rnam par 'dzin//} yamaḥ kubero varuṇaḥ sahasrākṣo bhavānapi \n bibhratyananyaviṣayāṃ lokapālā iti śrutim \n\n kā.ā.333ka/2.328 3. vidyārājaḥ — {rig pa mchog dang}…{gshin rje dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…yamaḥ …etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8 4. rākṣasendraḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang}…{gshin rje dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ… tadyathā—rāvaṇaḥ…yamaḥ…anantaśiraśceti ma.mū.103ka/12 5. nāgaḥ ma.vyu.3328 (57kha) 0. (?)—{lha min la sogs zhes pa bden bral dang rlung dang me dang gdong drug dang rgya mtsho dang tshogs kyi dbang po dang brgya byin dang tshangs pa dang drag po dang gnod sbyin dang khyab 'jug dang gshin rje rnams}…{bcu gnyis po} daityādyā iti \n rnaiṛtyavāyvagniṣaṇmukhasamudragaṇendraśakrabrahmarudrayakṣaviṣṇuyamā iti dvādaśa vi.pra.60ka/4.105; \n\n\n• saṃ. yamaḥ, dakṣiṇadik — {dbang por rdo rje gshin rjer dkar/} /{chu bdag chu yi rnal 'byor ma//} indre vajrā yame gaurī vāruṇyāṃ vāriyoginī \n he.ta.9ka/26; {de la lhar thig skud dang gshin rjer rdo rje dang chur rdul tshon gyi snod dang} tatra sūtraṃ sure, vajraṃ yame, rajobhāṇḍāni varuṇe vi.pra.108kha/3.32; \n\n\n• vi. yāmyaḥ — {phag mo dang gdong drug ma ni kha dog dmar mo ste gshin rje dang bden bral du'o//} śūkarī ṣaṇmukhī ca raktavarṇā yāmye rnaiṛtye vi.pra.40kha/4.26. gshin rje kA lin+di|nā. yamakālindī, sūryapatnī ḍa.ko.61 /rā.ko.4.19. gshin rje dgra|nā. yamāriḥ, krodharājaḥ — {dpal gshin rje dgra nag po'i rgyud kyi rgyal po chen po'i dka' 'grel rin po che'i sgron ma zhes bya ba} śrīkṛṣṇayamārimahātantrarājapañjikāratnapradīpanāma ka.ta.1919; mi.ko.6ka; dra. {gshin rje gshed/} gshin rje mche ba|nā. yamadaṃṣṭrī, devī — {me dang de bzhin bden bral dang /} /{rlung dang dbang ldan mtshams su ni/} /{gshin rje brtan ma pho nya mo/} /{gshin rje mche ba 'joms ma ste/} /{de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste//} āgneyyāṃ caiva rnaiṛtyāṃ vāyavyaiśānakoṇake \n yamadāḍhī yamadūtī yamadaṃṣṭrī yamamathanī \n\n vidiksthāne tathā devī dvau hi rūpau manoharau \n sa.u.281kha/13.31. gshin rje 'jigs par byed pa|vi. yamabhīṣaṇaḥ, yamāntakasya — {gshin rje mthar byed gshin rje 'jigs par byed pa} yamāntakāya yamabhīṣaṇāya ba.mā.171ka \n gshin rje 'joms ma|nā. yamamathanī, devī — {me dang de bzhin bden bral dang /} /{rlung dang dbang ldan mtshams su ni/} /{gshin rje brtan ma pho nya mo/} /{gshin rje mche ba 'joms ma ste/} /{de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste//} āgneyyāṃ caiva rnaiṛtyāṃ vāyavyaiśānakoṇake \n yamadāḍhī yamadūtī yamadaṃṣṭrī yamamathanī \n\n vidiksthāne tathā devī dvau hi rūpau manoharau \n sa.u.281kha/13.31. gshin rje brtan ma|nā. yamadāḍhī, devī—{me dang de bzhin bden bral dang /} /{rlung dang dbang ldan mtshams su ni/} /{gshin rje brtan ma pho nya mo/} /{gshin rje mche ba 'joms ma ste/} /{de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste//} āgneyyāṃ caiva rnaiṛtyāṃ vāyavyaiśānakoṇake \n yamadāḍhī yamadūtī yamadaṃṣṭrī yamamathanī \n\n vidiksthāne tathā devī dvau hi rūpau manoharau \n sa.u.281kha/13.31. gshin rje mthar byed|nā. yamāntakaḥ, krodharājaḥ — {de nas phyi rol gyi 'phar ma la thugs kyi dkyil 'khor gyi sgo rnams su khro bo'i dbang po ni bgegs mthar byed dang shes rab mthar byed dang pad+ma mthar byed dang gshin rje mthar byed dang gtsug tor ro//} tato bāhyapuṭe cittamaṇḍaladvāreṣu krodhendrāḥ—vighnāntakaḥ, prajñāntakaḥ, padmāntakaḥ, yamāntakaḥ, uṣṇīṣaḥ vi.pra.55kha/4.95; {gtsug tor gnod mdzes rgyal po/} {gshin rje mthar byed} …{stobs po che rnams} uṣṇīṣasumbharājayamāntaka…mahābalebhyaḥ ba.mā.163ka; yamāntakṛt mi.ko.7kha \n gshin rje mthar byed dmar po|nā. raktayamāntakaḥ, krodharājaḥ — {gshin rje mthar byed dmar po'i sgrub thabs} raktayamāntakasādhanam ka.ta.2017. gshin rje bdag|nā. pitṛpatiḥ, dikpālaḥ — {dbang po me dang gshin rje bdag/} /{bden bral chu dang rlung lha dang /} /{lus ngan dbang ldan bdag po rnams/} /{shar phyogs la sogs rim bzhin gnas//} indro vahniḥ pitṛpatirnaiṛto varuṇo marut \n\n kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt \n a.ko.134kha/1.3.2. gshin rje pho nya|= {gshin rje'i pho nya/} gshin rje pho nya ma|nā. yamadūtī, vidyā — {gzhan yang rig pa mang po ni sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo btsigs ma}…{gshin rje pho nya ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ; tadyathā—kālī karālī…yamadūtī ba.mā.169kha; dra. {gshin rje pho nya mo/} gshin rje pho nya mo|nā. yamadūtī, devī—{me dang de bzhin bden bral dang /} /{rlung dang dbang ldan mtshams su ni/} /{gshin rje brtan ma pho nya mo/} /{gshin rje mche ba 'joms ma ste/} /{de bzhin zur gnas lha mo ni/} /{yid 'phrog gzugs ni gnyis ma ste//} āgneyyāṃ caiva rnaiṛtyāṃ vāyavyaiśānakoṇake \n yamadāḍhī yamadūtī yamadaṃṣṭrī yamamathanī \n\n vidiksthāne tathā devī dvau hi rūpau manoharau \n sa.u.281kha/13.31; dra. {gshin rje pho nya ma/} gshin rje phyogs|= {gshin rje'i phyogs/} gshin rje mo|nā. yāmyā, mahāmātā — {gang yang ma mo dang ma mo chen mo dag}… {'di lta ste/} {tshangs pa ma dang}…{gshin rje mo dang}… {skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…yāmyā…skandā ceti ma.mū.106ka/14. gshin rje gshed|nā. yamāntakaḥ, krodharājaḥ — {de nas 'jam dpal gzhon nur gyur pas}… {khro bo'i rgyal po gshin rje'i gshed la smras pa} atha mañjuśrīḥ kumārabhūtaḥ …yamāntakaṃ krodharājamāmantrayate sma ma.mū.106kha/15; {khro bo chen po gshin rje gshed/} /{zhal gsum drag po'i 'od bzang ba/} /{rnon po 'jigs pa'ang 'jigs par byed/} /{kha dog nag po rab tu bsgom//} yamāntakaṃ mahākrodhaṃ trimukhaṃ kruddhasuprabham \n bhayasyāpi bhayaṃ tīkṣṇaṃ kṛṣṇavarṇaṃ vibhāvayet \n\n gu.sa.116kha/57; mi.ko.6ka; yamāriḥ — {dpal gshin rje'i gshed nag po'i rgyud kyi rgyal po rtog gsum pa zhes bya ba} śrīkṛṣṇayamāritantrarājatrikalpanāma ka.ta.469. gshin rje gshed kyi rgyud|yamāritantram — {dpal gshin rje gshed kyi rgyud kyi dka' 'grel lhan cig skyes pa'i snang ba zhes bya ba} śrīyamāritantrapañjikāsahajālokanāma ka.ta.1918. gshin rje gshed dgra|nā. yamāriḥ, krodharājaḥ — {dpal gshin rje gshed dgra nag po'i sgrub thabs 'khor lo'i don rgyas par bshad pa dang bcas pa} śrīkṛṣṇayamārisādhanasacakrārthavistaravyākhyā ka.ta.1931; {gshin rje'i gshed dgra nag po'i 'khor lo las thams cad grub par byed pa zhes bya ba'i rgyud kyi rgyal po} yamārikṛṣṇakarmasarvacakrasiddhikaranāma tantrarājaḥ ka.ta.473; dra. {gshin rje gshed/} {gshin rje dgra/} gshin rje gshed rdo rje rnon po|nā. vajratīkṣṇayamāriḥ, krodharājaḥ — {gshin rje gshed rdo rje rnon po zhes bya ba'i sgrub thabs} vajratīkṣṇayamārisādhananāma ka.ta.1940. gshin rje gshed nag po|nā. kṛṣṇayamāriḥ, krodharājaḥ — {de bzhin gshegs pa thams cad kyi sku gsung thugs gshin rje gshed nag po zhes bya ba'i rgyud} sarvatathāgatakāyavākcittakṛṣṇayamārināmatantram ka.ta.467. gshin rje gshed nag po'i rgyud|kṛṣṇayamāritantram — {gshin rje gshed nag po'i rgyud kyi rgyal po mngon par mthong ba lam gyi sgron ma zhes bya ba'i rgya cher bshad pa} kṛṣṇayamāritantrarājaprekṣaṇapathapradīpanāmaṭīkā ka.ta.1920; {dpal gshin rje'i gshed nag po'i rgyud kyi rgyal po rtog gsum pa zhes bya ba} śrīkṛṣṇayamāritantrarājatrikalpanāma ka.ta.469. gshin rje gshed nag po'i rgyud kyi rgyal po|nā. kṛṣṇayamāritantrarājaḥ, granthaḥ — {dpal gshin rje'i gshed nag po'i rgyud kyi rgyal po rtog gsum pa zhes bya ba} śrīkṛṣṇayamāritantrarājatrikalpanāma ka.ta.469. gshin rje gshed rnam par snang mdzad kyi mngon par rtogs pa|nā. vairocanayamāryabhisamayaḥ, granthaḥ—{gshin rje gshed rnam par snang mdzad kyi mngon par rtogs pa zhes bya ba} vairocanayamāryabhisamayanāma ka.ta.1937. gshin rje gshed po|yamasya puruṣaḥ — {gshin rje gshed po khro bos khon med par/} /{steng dang 'og tu rab tu drangs shing 'drud//} pāṭyanta ūrdhvamadha eva ca kṛṣyamāṇāḥ krūrairavairapuruṣaiḥ puruṣairyamasya \n\n jā.mā.176kha/204. gshin rje gshed dmar po|nā. raktayamāriḥ, krodharājaḥ — {gshin rje gshed dmar po'i sgrub thabs kyi cho ga} raktayamārisādhanavidhiḥ ka.ta.2021; {gshin rje gshed dmar po'i sngags btu ba zhes bya ba} raktayamārimantrasaṃgrahanāma ka.ta.2046; {dpal gshin rje'i gshed dmar po zhes bya ba'i rgyud kyi rgyal po} śrīraktayamāritantrarājanāma ka.ta.474; ba.mā.165kha; raktayamāntakaḥ — {gshin rje gshed dmar po'i rdzogs pa'i rnal 'byor zhes bya ba} raktayamāntakaniṣpannayoganāma ka.ta.2036. gshin rje gshed dmar po'i rgyud kyi rgyal po|nā. raktayamāritantrarājaḥ, granthaḥ — {dpal ldan gshin rje gshed dmar po'i rgyud kyi rgyal po zhes bya ba} śrīmadraktayamāritantrarājanāma ka.ta.475; {dpal ldan gshin rje'i gshed dmar po'i rgyud kyi rgyal po zhes bya ba} śrīmadraktayamāritantrarājanāma ka.ta.478. gshin rje gshed rin chen 'byung ldan|nā. ratnasambhavayamāriḥ, krodharājaḥ — {gshin rje gshed rin chen 'byung ldan gyi sgrub thabs zhes bya ba} ratnasambhavayamārisādhananāma ka.ta.1938. gshin rje srin mo|nā. yamarākṣasī, vidyā — {gzhan yang rig pa mang po ni sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo btsigs ma}…{gshin rje srin mo} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ; tadyathā — kālī karālī…yamarākṣasī ba.mā.169kha \n gshin rje'i skyes bu|yamapuruṣaḥ — {gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing //} yamapuruṣāpanītasakalacchavirārtaravaḥ bo.a.22ka/7.45; yamapālapuruṣaḥ — {de nas gshin rje'i skyes bu de dag ral gri dang}…{rtse gsum la sogs pa thogs nas} atha te yamapālapuruṣā asi…triśūlādīnupasaṃgṛhya kā.vyū.204kha/262. gshin rje'i grong|= {gshin rje'i grong khyer/} gshin rje'i grong khyer|yamapuram — {de mthong nas ni 'jigs pa'i sngags pa sems nyams skad cig gis ni gshin rje'i grong khyer 'gro bar 'gyur} taṃ dṛṣṭvā bhītamantrī vrajati yamapuraṃ naṣṭacittaḥ kṣaṇena vi.pra.79kha/4.163. gshin rje'i dgra|= {gshin rje dgra/} gshin rje'i rgyal po|nā. yamarājaḥ, yamaḥ — {khro bo chen po gshin rje'i gshed ces bya ba yin te/} {gshin rje'i rgyal po yang 'joms pa} mahākrodharājā yamāntako nāma yamarājānamapi ghātayati ma.mū.101kha/11; yamo dharmarājaḥ— {de nas gshin rje'i skyes bu de dag}…{gshin rje'i rgyal po ga la ba der song ste} atha te yamapālapuruṣāḥ…yena sa yamo dharmarājastenopasaṃkrāntāḥ kā.vyū.204kha/262; kā.vyū.205kha/263. gshin rje'i rgyal srid|dra.— {mi bzad me ni ring du bdag spong ste/} /{ri ka rab 'dzin gshin rje'i rgyal srid 'gro//} …{zhes pa rig byed kyi don de 'dir yang don de nyid mi bzad pa'i me'o//} kravyādamagniṃ prahiṇomi dūraṃ yamarājño gacchatu ri(k)pravāhaḥ \n…iti vedārthaḥ \n atrāpi sa evārthaḥ kravyādāgneḥ vi.pra.139ka/3.75. gshin rje'i 'jig rten|yamalokaḥ — {sems can dmyal ba dang dud 'gro'i skye gnas dang gshin rje'i 'jig rten gyi dgon pa las 'gro ba thams cad blu bar bya'o//} sarvajagacca niṣkretavyaṃ narakatiryagyoniyamalokakāntārāt śi.sa.154kha/148; ma.mū.165ka/83. gshin rje'i 'jig rten gyi|yāmalaukikaḥ — {gshin rje'i 'jig rten gyi sdug bsngal thams cad dang}… {rab tu zhi bar byas te} sarvāṇi ca yāmalaukikāni duḥkhāni…praśamayitvā ga.vyū.210kha/292. gshin rje'i 'jig rten gyi khams|yamalokabhavanam — {rkang pa'i mthil gnyis kyi 'og nas 'od gzer brgya stong grangs med pa phrag bcu 'byung ngo //}… {lte ba'i dkyil 'khor nas}… {gshin rje'i 'jig rten gyi khams thams cad snang bar byas nas} adhastāccaraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti…nābhimaṇḍalād… sarvayamalokabhavanāni avabhāsayanti da.bhū.263ka/56. gshin rje'i 'jig rten pa|pā. yāmalaukikaḥ, vineyasattvabhedaḥ — {rnam pa bcu ni sems can dmyal ba dang dud 'gro'i skye gnas pa dang gshin rje'i 'jig rten pa dang}…{'du shes can yang ma yin/} {'du shes can ma yin pa yang ma yin pa ste} daśavidhaḥ \n nārakaḥ tairyakyonikaḥ yāmalaukikaḥ…naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200. gshin rje'i mthar byed|= {gshin rje mthar byed/} gshin rje'i gnas|yamālayaḥ — {lha dang lha ma yin dang mi/} /{byol song yi dwags gshin rje'i gnas/} /{gang du lus can skye ba yi/} /{'gro ba rnam pa drug tu bshad//} devāsuramanuṣyāśca tiryakpretayamālayāḥ \n gatayaḥ ṣaṭ samākhyātā yatra jāyanti dehinaḥ \n\n la.a.183ka/150; dra. {gshin gnas/} gshin rje'i pho nya|yamadūtaḥ — {nye du re thag chad pa dang /} /{gshin rje'i pho nya'i bzhin la blta//} bandhūnnirāśān sampaśyan yamadūtamukhāni ca \n\n bo.a.20kha/7.9. gshin rje'i phyogs|= {lho} \n\n• vi. yāmyaḥ — {mer ni me lha'o//} {gshin rje'i phyogs su gshin rje'o//} agnāvagniḥ \n yamo yāmye vi.pra.171ka/1.21; \n\n\n• saṃ. yāmyā ma.vyu.8343 (115kha). gshin rje'i mi|yamapuruṣaḥ — {gshin rje'i mis ni 'jigs skrag/} {byur gyi dbang du ni song} yamapuruṣabhayabhītasya kālarātrivaśagatasya śi.sa.116ka/114; {gshin rje'i mi las kyis byas pa rnams kyis}… {yan lag dang nying lag thams cad gshegs gtubs nas bsregs te} karmakṛtairyamapuruṣaiḥ…sarvāṅgapratyaṅgaśaḥ pāṭyate viśasyate dahyate śi.sa.46ka/43; yamapālapuruṣaḥ — {de'i tshe gshin rje'i mi de dag mnar med pa'i sems can dmyal ba chen por ci mi dge ba'i ltas shig byung}…{ces skyo bar gyur to//} tadā te yamapālapuruṣāḥ saṃvegacittāḥ paramodvignāścintāṃ samāpadyante — kimasminnavīcau mahānarake'śubhanimittaṃ prādurbhūtam kā.vyū.204kha/262. gshin rje'i yul|yamasya viṣayaḥ — {spros la spyod pa sems can dmyal ba dang /} /{dud 'gro gshin rje'i yul dang ring mi 'gyur//} narakāśca tiryagviṣayo yamasya \n prapañcacārasya na bhonti dūre śi.sa.66kha/65. gshin rje'i gshed|= {gshin rje gshed/} gshin rje'i gshed dgra|= {gshin rje gshed dgra/} gshin rje'i gshed nag po|= {gshin rje gshed nag po/} gshin rje'i gshed dmar po|= {gshin rje gshed dmar po/} gshin rje'i sring mo 'dra ba|vi. yamarākṣasasadṛśī — {des bya rgod kyi phung po'i ri'i nye 'khor du yi dwags mo gshin rje'i sring mo 'dra ba la}…{mthong ngo //} sa gṛdhrakūṭaparvatasāmantake pretīṃ dadarśa yamarākṣasa (sī bho.pā.)sadṛśīm a.śa.132ka/121. gshin rjes srog byed|= {la la phud} yamānikā, ajamodā mi.ko.58kha \n gshin gnas|= {dur khrod} pitṛvanam, śmaśānam mi.ko.142ka; dra. {gshin rje'i gnas/} gshin pa|= {gshin/} gshibs|= {gshibs pa/} gshibs pa|bhū.kā.kṛ. citaḥ — {de nas tshong dpon gyi bu nor bzangs kyis ri'i g}.{yang sa'i lam spu gri so gshibs pa la 'dzegs te} atha khalu sudhanaḥ śreṣṭhidārakastaṃ kṣuradhārācitaṃ parvataprapātamārgamabhiruhya ga.vyū.387ka/94; ācitaḥ — {ri'i g}.{yang sa'i lam spu gri so gshibs pa la 'dzegs te} taṃ kṣuradhārācitaṃ parvataprapātamārgamabhiruhya ga.vyū.387ka/94; saṃskṛtaḥ — {nor bu rin po che sna tshogs kyi shing drung nor bu rin po che'i spang leb kyis rtag tu gshibs pa dang ldan pa} nānāratnavṛkṣodāramaṇiphalakasaṃskṛtatale ga.vyū.376ka/87. gshis|marma — {gshis kyi gsang ba pa zhes bya ba'i bya rnams} marmaguhyakā nāma pakṣiṇaḥ śi.sa.45ka/43; dra. {gshis kyi bu ga/} gshis kyi bu ga|marmavivaram — {gshis kyi gsang ba pa zhes bya ba'i bya rnams ni gang dag gshis thams cad phye ste gshis kyi bu ga brtol nas}…{rkang gi snying khu 'thung ba'o//} marmaguhyakā nāma pakṣiṇaḥ, ye sarvāṇi marmavivarāṇi bhittvā marmāṇi kṛntayitvā… majjāmaṇḍaṃ pibanti śi.sa.45ka/43. gshis kyi gsang ba pa|marmaguhyakaḥ, nārakīyapakṣibhedaḥ — {de ltar don dang mthun pa'i ming can no//} {so 'byin zhes bya ba dang}…{gshis kyi gsang ba pa zhes bya ba'i bya rnams} evamarthānurūpasaṃjñā dantotpāṭakā nāma… marmaguhyakā nāma pakṣiṇaḥ śi.sa.45ka/43. gshub pa|dra.— {khyod de dag dang lhan cig rtsod par gyur na ma legs so zhes rna drung du gshub bo//} ‘mā te etaiḥ sārdhaṃ virukṣaṇaṃ bhaviṣyati’ iti vā karṇamūle tantunāyam vi.sū.91ka/109; {sgra chung ngu rnams ni tha na rna bar gshug} (? {bshub} ){pa'i sgra yan chad do//} aṇukāḥ śabdāḥ \n antato yāvat karṇajāpaśabdāḥ bo.bhū.37kha/48. gshe|• kri. (varta., bhavi.; saka.; {gshes} bhūta., vidhau) 1. paribhāṣati—{de dag tshul khrims srung ba'i tshe 'chal pa'i tshul khrims can la smod cing gshe la} śīlaṃ rakṣanto duḥśīlān kutsayanti, paribhāṣanti śi.sa.55kha/53; paribhāṣate — {de ni bdag la mtshang 'bru zhing gshe ba'o//} sa māmākrośayati paribhāṣate śi.sa.105kha/104; ākrośati—{de la gshe ba dang khro ba su yin} ko'trākrośati vā ākruśyate vā śi.sa.105kha/104 \n2. ākrośiṣyati— {mdo sde 'di lta bu 'dzin pa'i dge slong dang dge slong ma dang dge bsnyen dang dge bsnyen ma la gshe zhing mi snyan par smra ba dang} evaṃrūpāṃśca sūtrāntadhārakāṃśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti sa.pu.139kha/224 \n3. krośayet — {byang chub sems dpa' la gnod sems dang tha ba dang khro ba'i sems bskyed de gshe ba dang mi snyan par smra na} bodhisattvasya vyāpādakhilakrodhacittamutpādya krośayetparibhāṣayet śi.sa.53ka/51; ākrośayet—{sems can de dag thams cad}…{gshe'am bsdigs sam smod dam bshung ngam} te cetsarvasattvā māmākrośayeyuḥ paribhāṣeran kutsayeyuḥ paṃsayeyuḥ śi.sa.104kha/103; \n\n• = {gshe ba/} gshe bcas|vi. sādhikṣepaḥ — {gang tshe bdag bstod lhur len pa'am/} /{gzhan la smod pa nyid dang ni/} /{gshe bcas 'gyod dang bcas gyur pa/} /{de tshe shing bzhin gnas par bya//} yadā''tmotkarṣaṇābhāsaṃ parapaṃsanameva vā \n sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā \n\n bo.a.12ka/5.50. gshe ba|• saṃ. ākrośaḥ — {bsngags pa dang bsngags pa ma yin pa dang gsol ba dang nye bar gsol ba dang 'dri ba dang yongs su 'dri ba dang brjod pa dang smon pa dang gshe ba dang phyir smra ba sgrub pa dag la ni bye brag med pa nyid do//} aviśiṣṭatvaṃ varṇāvarṇayācñopayācñāpṛcchāparipṛcchākhyānāśaṃsākrośapratyanubhāṣaṇapratipadām vi.sū.20ka/23; paribhāṣā — {khro ba dang /} /{de bzhin gshe zhing sdig pa'ang bzod par byed/} /{bzod pas de dag byang chub mchog la zhugs//} ākrośa paribhāṣa tathaiva tarjanāṃ kṣāntyā hi te prasthita agrabodhim \n\n sa.pu.6kha/8; adhikṣepaḥ — {gang tshe bdag bstod lhur len pa'am/} /{gzhan la smod pa nyid dang ni/} /{gshe bcas 'gyod dang bcas gyur pa/} /{de tshe shing bzhin gnas par bya//} yadā''tmotkarṣaṇābhāsaṃ parapaṃsanameva vā \n sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā \n\n bo.a.12ka/5.50; uccagghanā — {gshe dang mi snyan 'tshe ba dang /} /{ngan du smra ba'i tshig rnams kyang /} /{bzod pas de dag dang du blang //} uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca \n sarvāṃstānmarṣayiṣyāmaḥ śi.sa.31kha/29; jugupsā — {mi bsngags sdig tshig nges par rgol/} /{yongs smod sun 'byin khro tshig dang /} /{gshe dang} avarṇākṣepanirvādaparīvādāpavādavat \n upakrośo jugupsā ca a.ko.141kha/1.6.13; jugupsate jugupsā \n gupa gopane a.vi.1.6.13; jugupsā {gshe ba'am skyon du bgrang ba} mi.ko.128kha; \n\n• vi. ākrośakaḥ — {byang chub sems dpa' ni slong ba po log par bsgrub pa rnam pa sna tshogs dag la gnas pa}…{gshe ba}…{skyo ba'i yid kyis sbyin pa sbyin par yang mi byed kyi} na ca bodhisattvo vividhavipratipattisthitānām…yācanakānāmākrośakānāṃ… khinnamānaso dānaṃ dadāti bo.bhū.65ka/84; \n\n\n• bhū.kā.kṛ. ({gshes pa} ityasya sthāne) ākruṣṭaḥ — {byang chub sems dpa' gzhan dag gshe ba la phyir gshe ba dang}…{na/} {nyes pa dang bcas shing 'gal ba dang bcas par 'gyur ro//} bodhisattvaḥ parairākruṣṭaḥ pratyākrośati…sāpattiko bhavati sātisāraḥ bo.bhū.92ka/117; {gshe yang phyir mi gshe ba} ākruṣṭo na pratyākrośati śrā.bhū.65kha/163; kruddhaḥ — {gshe ba la slar mi gshe ba ste} kruddhāya na pratikrudhyati śi.sa.104ka/103; ruṣitaḥ — {gshin rje'i mi lag cha gnyems pa thogs pa /gshe} {zhing} yamapuruṣān vā dṛḍhapraharaṇagṛhītān ruṣitān ga.vyū.337kha/414; \n\n\n• = {gshe/} gshe bar 'gyur|kri. upakrośabhājanīkuryāt — {khyod kyi chung ma 'di la 'ga' zhig gis gtses na ni nga la'ang gshe bar 'gyur ro//} asyāṃ hi te kaścidaparādhyamāno niyatamasmānapyupakrośabhājanīkuryāt jā.mā.112ka/130. gshe bar bya ba|kri. ākruśyate — {'di la gshe bar byed pa dang gshe bar bya ba dang}…{mtshang 'bru bar byed pa dang mtshang 'bru bar bya ba dang}…{'ga' yang med de} nātra kaścidyaḥ ākrośate vā''kruśyate vā… bhaṇḍayati vā bhaṇḍyate vā śrā.bhū.138kha/378. gshe bar byed pa|kri. ākrośate — {'di la gshe bar byed pa dang gshe bar bya ba dang}…{mtshang 'bru bar byed pa dang mtshang 'bru bar bya ba dang}…{'ga' yang med de} nātra kaścidyaḥ ākrośate vā''kruśyate vā… bhaṇḍayati vā bhaṇḍyate vā śrā.bhū.138kha/378. gsheg pa|= {gshog pa} bhedaḥ — {ngan 'gror nad dang 'ching} (? {'chi} ){ba dang /} /{bcad dang gsheg sogs myong bar 'gyur//} durgativyādhimaraṇacchedabhedādyavāpnuyām \n\n bo.a.8kha/4.14; sphālanam — {rdo rje can gyis sta re sogs/} /{gsheg cing gtub par bsams na ni/} /{sku gsum gyi ni mchog sbyin pa/} /{rdo rje sems dpa' drag po'ang 'chi//} sphālanaṃ kuṭṭanaṃ cintet kuṭhārādyāddhi vajriṇaḥ \n mriyate trikāyavarado vajrasattvo'pi dāruṇaḥ \n\n gu.sa.129ka/84; pāṭanam—{bsad dang bcad dang gsheg dang rdeg pa dang /} /{gnod pa mang pos rtag tu sdug bsngal na//} vadhavikartanatāḍanapāṭanaiḥ viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206. gshegs|• kri. (avi., aka.) 1. \ni. gacchati — {seng ge'i stabs su gshegs} siṃhagatimapi gacchati bo.bhū.46ka/53; nirgacchati — {de nas phyi zhig na rgyal po 'chag tu gshegs pa dang} atha rājā apareṇa samayena bahiryāṇāya nirgacchati a.śa.88ka/79 \nii. pāṭyate — {gshin rje'i mi las kyis byas pa rnams kyis}…{yan lag dang nying lag thams cad gshegs gtubs nas bsregs te} karmakṛtairyamapuruṣaiḥ…sarvāṅgapratyaṅgaśaḥ pāṭyate viśasyate dṛhyate śi.sa.46ka/43 2. yāsyati— {gal te gshegs na gshegs par mdzod//} yadi yāsyasi yātavyam kā.ā.326kha/2.134; {rgyal rigs gang du gshegs pa der/} /{bdag kyang de bas mchi bar 'tshal//} tenāhamapi yāsyāmi yena kṣatriya yāsyasi \n\n jā.mā.51ka/60 3. yayau — {dge slong tshogs bcas gus pa yis/} /{gtsang ma'i bshos ni gsol du gshegs//} bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha \n\n a.ka.272kha/34.7; {skye bo yi/} /{tshogs pas smod pas 'jigs nas gshegs//} janasampātādavamānabhayād yayau a.ka.319kha/40.146; prayayau — {mgyogs shing mtho ba'i rta ldan pa'i/} /{shing rta dag la zhon te gshegs//} prayayau rathamāruhya valgutuṅgaturaṅgamam \n\n a.ka.213kha/24.67; prāvikṣat — {dge slong gi dge 'dun gyis mdun du bdar nas rgyal po'i khab tu bsod snyoms la gshegs so//} bhikṣusaṅghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat a.śa.68ka/59; jagāma — {yul de nas ni mi snang bar/} /{dka' thub nags tshal gzhan du gshegs//} deśādantarhitastasmājjagāmānyattapovanam \n\n a.ka.14kha/51.2 4. \ni. gacchatu — {bdag ni gson re stobs dang ldan/} /{nor gyi bsam pa stobs ldan min/} /{mdza' bo gshegs sam bzhugs lags sam/} /{rang gi gnas skabs smos pa lags//} jīvitāśā balavatī dhanāśā durbalā mama \n gaccha vā tiṣṭha vā kānta svāvasthā tu niveditā \n\n kā.ā.326kha/2.138 \nii. āgacchatu — {bcom ldan 'das 'dir gshegs la/} {phongs shing nyam thag pa 'di las thar bar mdzad du gsol} āgacchatu bhagavānasmād vyasanasaṅkaṭānmocanāya a.śa.41ka/36; {gzhon nu khyed kyi yab nongs kyis/} {gshegs te rgyal srid bzhes su gsol} kumāra pitā te kālagataḥ \n āgaccha rājyaṃ pratīccha vi.va.156kha/1.45 5. (mā) gāḥ — {tshig/} /{ma gshegs zhes pa kha nas ni/} /{byung bar gyur la bdag ci byed//} nirgacchati mukhādvāṇī mā gā iti karomi kim \n\n kā.ā.327ka/2.146; \n\n• = {gshegs pa/} gshegs gyur|= {gshegs par gyur/} gshegs bgrod|yātrā — {gzhan la phan pa'i 'bras bu ldan par gshegs bgrod byas shing lo brgyar ni//} kṛtvā yātrāṃ parahitaphalāṃ vatsarāṇāṃ śatena a.ka.70ka/6.192. gshegs thabs|kramaḥ — {de dag kun gyis bde gshegs kyi/} /{gshegs thabs 'jog 'deg mi shes so//} na kramotkṣepanikṣepaṃ saṃbuddhasya vidanti te \n\n ga.vyū.298kha/21. gshegs pa|• saṃ. 1. ({'gro ba} ityasya āda.) gatiḥ — {rjes su bzung blos 'di gsungs nas/} /{de la mkha' gshegs bsgrubs byas te//} ityuktvā'nugrahadhiyā vidhāyāsya viyadgatim \n a.ka.28kha/3.109; gamaḥ — {gshegs pa rtogs pa'i don phyir te/} /{de phyir phyi rol pa dang slob/} /{mi slob las lhag gang gi phyir/} /{skyob pa nyid las bcom ldan 'das//} bodhārthatvād gamerbāhyaśaikṣāśaikṣādhikastataḥ \n tāyāddhi bhagavān pra.a.153kha/164; gamanam — {bsgribs pa la gshegs pa dang nam mkha' la gshegs pa dang shin tu ring ba la myur du gshegs pa'o//} āvṛtagamanaṃ ca ākāśagamanaṃ ca sudūrakṣipragamanaṃ ca abhi.sphu.274ka/1097; abhigamanam — {bcom ldan rang nyid dge 'dun dang /} /{lhan cig khyim du gshegs par ni/} /{zhal gyis bzhes tshe} bhagavatā gṛhābhigamane svayam \n sasaṅghenābhyupagate a.ka.237kha/90.8; abhisaṃyānam—{khyod ni gang na dug bcas shing /} /{zhugs dang bcas par spyan drangs pa/} /{der ni brtser bcas gshegs pa dang /} /{khyod la bdud rtsi can du gyur//} yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam \n tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te \n\n śa.bu.114kha/121; upasaṃkrāntiḥ — {byang chub snying por gshegs pa dang /} /{bdud sde 'joms dang} bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam \n\n ra.vi.118kha/88; upasaṃkramaṇam — {'pho ba dang}… {byang chub kyi snying por gshegs pa dang} cyavana…bodhimaṇḍopasaṃkramaṇam śi.sa.160ka/153; caṃkramaṇam — {'pho ba dang gshegs pa dang lhums na bzhugs pa dang bltam pa dang gzhon nu rol pa dang} cyavanacaṃkramaṇagarbhasthitijanmakumārakrīḍā(–) śi.sa.160ka/153 2. ({'ong ba} ityasya āda.) āgamanam — {rgyal po gzugs can snying po la bcom ldan 'das gshegs so zhes sbran par 'tshal lo//} rājño bimbisārasya bhagavata āgamanaṃ nivedayāmi a.śa.153kha/142; abhyāgamanam — {de nas btsun mo de dag la 'khor rnams kyis rgyal po gshegs par sbran pa dang} atha tā devyaḥ parijananiveditābhyāgamanamālokya rājānaṃ jā.mā.168ka/194 3. ({'jug pa} ityasya āda.) praveśaḥ — {sangs rgyas grong du gshegs tshe} buddhānāṃ nagarapraveśasamaye ra.vi.126ka/109; {yum gyi lhums su gshegs pa dang gnas pa dang bltam kha dang bltams pa dang} mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca bo.bhū.40kha/52; praviśanam — {'pho dang lhums 'jug bltams dang yab kyi khab gshegs dang //} cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanam ra.vi.125kha/107; avatāraḥ — {lang dkar gshegs pa'i mdo las kyang} laṅkāvatārasūtre ca la.a.157kha/105; avatāraḥ {'jug pa'am gshegs pa} ma.vyu.6347 (90kha); avataraṇam — {grong khyer gsal bar lha las gshegs pa bstan pa dang} sāṃkāśye nagare devāvataraṇaṃ vidarśitaṃ bhavati vi.va.281kha/1.98 4. pravṛttiḥ — {gshegs pa na ni phan 'dogs mdzad/} /{ldog pa na ni rgud par 'gyur//} pravṛttiranugṛhṇāti nivṛttirupahanti ca \n\n śa.bu.113kha/93 5. ({gshags pa} ityasya sthāne) pāṭaḥ — {shing gshegs pa khye'us 'dzin pa ltar zhes bya ba ni dper na shing 'cheg pa shing mkhan gyis shing gshegs pa khye'us 'dzin pa} dārupāṭakīlasandhāraṇavat \n yathā dārupāṭena tīkṣṇakīlena dārupāṭasya sandhāraṇam abhi.sphu.165ka/904; \n\n\n• kṛ. 1. \ni. gataḥ — {kun dga' bo nga gnod sbyin lag na rdo rje dang thabs cig tu byang phyogs su gshegs} gato'hamānanda vajrapāṇisahīya uttarāpatham vi.va.122ka/1.10; {de bzhin gshegs pa} tathāgataḥ la.vi.192kha/295; {bde bar gshegs pa} sugataḥ ta.pa.263kha/996; yātaḥ — {khyod ni gshegs na don mthun gyi/} /{nor rnams thams cad bdag cag 'phrog//} yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇaḥ \n\n a.ka.54kha/6.11; {byang chub kyi phyogs dang mthun pa dang ldan pa ni lam po che lta bu ste/} {'phags pa'i gang zag thams cad gshegs shing rjes su gshegs pa'i phyir ro//} bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.vyā.141kha/18; prayātaḥ — {bcom ldan 'das ni mngon mchod nas/} /{rgyal byed tshal du gshegs pa'i tshe//} abhyarcite bhagavati prayāte jetakānanam \n a.ka.200kha/84.17; abhigataḥ — {de nas byang chub sems dpas rang sangs rgyas bsod snyoms la gshegs par mthong nas} atha bodhisattvaḥ pratyekabuddhaṃ bhikṣārthinamabhigatamālokya jā.mā.19ka/21; prakrāntaḥ — {de nas bcom ldan 'das mnyan yod nas rgyu zhing gshegs pa dang} atha bhagavān yena śrāvastī tena cārikāṃ caran prakrāntaḥ vi.va.157ka/1.45; {bA rA Na sI phyogs kyi ka shi rnams kyi grong rdal ga la ba der rgyu zhing gshegs te} yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ a.śa.24kha/21; viprakrāntaḥ — {'di ljongs rgyu zhing gshegs sam yongs su mya ngan las 'das par gyur na ni} asmiñjanapadacārikāṃ vā viprakānte parinirvṛte vā bo.bhū.50ka/65 \nii. āgataḥ — {bzhengs dang bzhugs dang gshegs dang bzhud pa dang /} /{mnal dang mi gsung yang na gsung ba 'am//} sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam \n vi.va.126ka/1.15; {nags tshal nas nags tshal med par gshegs pa} vanād nirvaṇamāgataḥ ma.vyu.6443(92ka); abhyupetaḥ — {'chi bdag kha yi nang du mchis pa las/} /{khyed ni dbugs 'byin lus dang 'dra bar gshegs//} nimajjatāṃ mṛtyumukhe tu yeṣāṃ mūrtastvamāśvāsa ivābhyupetaḥ \n\n jā.mā.181ka/210; upasaṃkrāntaḥ — {de nas bcom ldan 'das}… {gso sbyong gi gnas ga la ba der gshegs te} atha bhagavān… yena poṣadhāmukhaṃ tenopasaṃkrāntaḥ vi.va.138kha/2.115; anuprāptaḥ — {yang dag par rdzogs pa'i sangs rgyas rnam par gzigs rgyal po'i pho brang gnyen ldan du gshegs pa} vipaśyī samyaksaṃbuddho bandhumatīṃ rājadhānīmanuprāptaḥ vi.va.145kha/1.33; {dge slong gi tshogs kyis zhabs 'bring byas te/} {rgyal bu rgyal byed kyi tshal nas mi snang bar gyur nas phyogs der gshegs so//} jetavane'ntarhito bhikṣugaṇaparivṛtastaṃ pradeśamanuprāptaḥ a.śa.39ka/34 2. gacchan — {bcom ldan 'das gshegs na ni 'gro la/} {gzhes na ni sdod do//} bhagavantaṃ ca gacchantamanu gacchati, tiṣṭhantaṃ tiṣṭhati a.śa.65ka/57; vrajan — {mkha' la gshegs shing 'di smras nas/} /{skad cig gis ni grong khyer brgal//} ityudīrya vrajan vyomnā vilaṅghya nagaraṃ kṣaṇāt \n a.ka.222kha/24.164; caran — {mthar gyis rgyu zhing gshegs pa dang bA rA Na sIr byon} anupūrveṇa cārikāṃ caran vārāṇasīmanuprāptaḥ a.śa.24kha/21; {de nas bcom ldan 'das lho phyogs lnga len nas ljongs rgyu zhing gshegs pa dang tshugs dkar gshegs} atha bhagavān dakṣiṇapañcāle janapadacārikāṃ carannayodhyāmanuprāptaḥ vi.va.146kha/1.34; \n\n\n• vi. gantā—{gal te gshegs na myur du bzhud//} gantā ced gaccha tūrṇam kā.ā.327ka/2.144; yāyī — {bcom ldan 'das ni rdzu 'phrul gyi zhabs kyis gshegs pa lags kyis} bhagavānṛddhipādayānayāyī a.śa.157ka/146; \n\n\n• u.pa. gāmī — {rnam par gnon pas gshegs pa la phyag 'tshal lo//} namo vikrāntagāmine śi.sa.95ka/94; {mi g}.{yo bar gshegs pa} avakragāmī ma.vyu.285 (8ka); \n\n\n• dra— — {de nas bcom ldan 'das nub mo de'i nam nangs pa dang smyig ma'i ldum bu'i 'khor gyi khyams ga la ba der gshegs te} atha khalu bhagavāṃstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṃkrāmat la.vi.4kha/4; \n\n\n• = {gshegs/} gshegs pa legs|svāgatam — {bcom ldan 'das tshur gshegs/} {bcom ldan 'das gshegs pa legs so legs so//} {bdag la phan gdags su gsol} etu bhagavān, svāgataṃ bhagavate, kriyatāmasmākamanugrahaḥ a.śa.153ka/142; {bcom ldan 'das gshegs pa legs so//} svāgataṃ bhagavan a.śa.3ka/2. gshegs par gyur|• kri. āyayau — {de nas spyod yul mkhyen gyur kyang /}…/{bcom ldan rang nyid gshegs par gyur/} atha vijñātavṛtto'pi bhagavān svayamāyayau \n a.ka.80kha/8.15; \n\n\n• bhū.kā.kṛ. prayātaḥ — {de nas sa bdag mchod sbyin gyi/} /{dpal gyis ya mtshan gshegs gyur cing /} /{sa yi spyod pas mchod sbyin 'bras/} /{b+h+ri gu'i bu la gtad pa'i tshe//} prayāteṣvatha bhūpeṣu vismiteṣu makhaśriyā \n samarpite yajñaphale bhārgavāya mahībhujā \n\n a.ka.26kha/3.83; yātaḥ — {mi bdag 'od ldan lus can mi rnams dag gis bkur ba gshegs gyur tshe/} /{'phral la rab skyes 'bral ba'i rab rib kyis gtibs bzhin gyi pad+ma zum//} yāte bhāsvadvapuṣi nṛpatau sammate locanānāṃ sadya prodyadvirahatimirākrāntimīlanmukhābjā \n a.ka.183ka/20.90. gshegs par bya|kri. praveśayeyam — {bdag song la bcom ldan 'das la gsol ba btab ste lang kar gshegs par bya'o//} yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam la.a.56kha/1. gshegs par byed|kri. nikṛntati — {gshin rje'i mi}…{de dag gis lce}…{gshegs par byed do//} yamapuruṣāḥ…jihvāṃ nikṛntanti śi.sa.46kha/44. gshegs par mdzad|= {gshegs mdzad/} gshegs par mdzod|• kri. gamyatām—{des na bdag cag 'tsho ba ni/} /{nyams byar mi 'os gshegs par mdzod//} tasmānna vṛttilopo naḥ kartumarhasi gamyatām \n a.ka.54kha/6.11; \n\n\n• kṛ. yātavyam — {gal te gshegs na gshegs par mdzod//} yadi yāsyasi yātavyam kā.ā.326kha/2.134; avataritavyam — {khyed cag rang rang gi lhung bzed dag thogs la/} {dge 'dun gyi nang du gshegs par mdzod cig} yuṣmābhiḥ svakasvakāni pātrāṇi gṛhītvā saṅghamadhye'vataritavyamiti vi.sū.27kha/34. gshegs par mdzod cig|= {gshegs par mdzod/} gshegs par bzhed|vi. gantukāmaḥ — {dge slong rnams la 'di skad du bcom ldan 'das dur khrod rgyu zhing gshegs par bzhed kyis} bhikṣūṇāṃ kathaya—bhagavān śmaśānacārikāṃ gantukāmaḥ a.śa.255ka/234. gshegs byon pa|gatāgatam — {yang gshegs byon pas lam du ni/} /{rim pa de lta bu nyid kyis/} /{don mthun sgrol phyir de yi nor/} /{lan drug de rnams la rab byin//} tadvidhena krameṇaiva punaḥ pathi gatāgataiḥ \n ṣaṭkṛtvaḥ pradadau tebhyaḥ so'rthaṃ sārthasya muktaye \n\n a.ka.54kha/6.14. gshegs mdzad|• saṃ. adhigamakriyā — {rdzogs par ni/} /{byang chub chos kyi 'khor lo dang /} /{mya ngan 'das par gshegs mdzad rnams//} saṃbodhiṃ dharmacakraṃ ca nirvāṇādhigamakriyām \n ra.vi.118kha/88; \n\n\n• bhū.kā.kṛ. kṣuṇṇaḥ — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad/} /{nyam nga'i shul du'ang gshegs mdzad cing /} /{rad rod can du'ang mnal ba mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi \n\n śa.bu.114kha/115. gshegs shig|kri. āgacchatu — {khyed las gang rmad du byung ba lta 'dod pa de dag gshegs shig} yo'dbhutāni draṣṭukāmaḥ, sa āgacchatviti a.śa.255ka/234. gshegs su ma ster|bhū.kā.kṛ. = {'gror mi ster} vidhāritaḥ — {bram ze 'dis bcom ldan 'das kyang gshegs su ma ster} anena brāhmaṇena bhagavān vidhāritaḥ a.śa.110ka/100. gshegs su gsol|• kri. 1. \ni. gacchatu — {bdag gis stsal gyis bcom ldan 'das gshegs su gsol} gacchatu bhagavān, ahaṃ pradāsyāmi a.śa.110ka/100 \nii. āgacchatu — {bcom ldan 'das bdag gi mchod sbyin la gshegs su gsol} āgacchatu bhagavān yajñaṃ me a.śa.2kha/1; āyātu—{lang ka ma la ya yi rir/} /{ston pa sangs rgyas gshegs su gsol//} āyātu bhagavān śāstā laṅkāmalayaparvatam \n\n la.a.57kha/3; ehi — {rus pa med ma'i skyes bu gshegs su gsol/} {gshegs su gsol} ehyehi ahalyājāra a.śa.44ka/38 \niii. visarjayet — {rdo rje rtse mo lnga pa bsgom par bya'o//} {de'i lte ba la bde ba chen po'i 'khor lo gshegs su gsol lo//} pañcaśūkaṃ vajraṃ bhāvayet \n tasya varaṭake mahāsukhacakraṃ visarjayet vi.pra.68kha/4.123 2. avatārayāmi — {shes ldan dag}… {bdag cag gis gang bdag cag rgya mtsho chen po'i nang du dong ba rnams la chos ston par 'gyur ba'i 'phags pa 'ga' zhig gshegs su gsol na} kaṃcid vayaṃ bhavanta āryakamavatārayāmi yo'smākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati vi.va.101kha/2.87; \n\n\n• = {gshegs su gsol ba/} gshegs su gsol nas|visarjayitvā — {de nas tshogs kyi 'khor lo gshegs su gsol bar bya ste/} {gshegs su gsol nas slob ma la sdom pa sbyin par bya'o//} tato visarjayed gaṇacakram \n visarjayitvā śiṣyāya saṃvaraṃ dadyāt vi.pra.159ka/3.120. gshegs su gsol ba|• saṃ. visarjanam — {tshogs kyi 'khor lo gshegs su gsol te} gaṇacakravisarjana(–) vi.pra.116ka/1, pṛ.14; {da ni lha gshegs su gsol ba gsungs pa} idānīṃ devatāvisarjanamucyate vi.pra.68ka/4.123; {dpa' bo gcig pa spyan drang ba dang gshegs su gsol ba dang} ekavīraṃ āvāhanavisarjana(–) ma.mū.109ka/17; \n\n\n• pā. visarjanam, hastamudrāviśeṣaḥ — {mdzub mo yi ni rtse mo dang /} /{mthe bo gcig tu sbyar bya ba/} /{me dang las rnams kun la ni/} /{gshegs su gsol bar rab tu snang //} kuñcitaṃ tarjanyā'graṃ aṅguṣṭhau caikayojitam \n\n visarjanaṃ sarvakarmeṣu jvalane sampradṛśyate \n ma.mū.256ka/294; \n\n\n• = {gshegs su gsol/} gshegs su gsol bar bya|kri. preṣayet — {rang rang gnas su gshegs su gsol bar bya'o//} preṣayet svasvadhāmni vi.pra.183ka/3.202; sampreṣayet — {de ltar thams cad kyi gtor ma so so'i phyogs kyi char sngar brjod pa'i cho gas gshegs su gsol bar bya ste} evaṃ sarveṣāṃ pratyekabaliṃ digvibhāge pūrvoktavidhinā sampreṣayet vi.pra.111kha/3.35; visarjayet — {sngar brjod pa'i rim pas slar yang}… {rang snying pad+mar dbugs 'jug pas ye shes me ni gshegs su gsol bar bya ste} pūrvoktakrameṇa punaḥ svahṛdayakamale utsvā (ucchvā bho.pā.)sena jñānavahniṃ visarjayet vi.pra.140kha/3.76; visarjanaṃ kuryāt — {bstod pa'i nyer spyod kyang byas nas/} /{de dag gshegs su gsol bar bya//} stotropahāraṃ kṛtvā ca tataḥ kuryād visarjanam \n\n sa.du.128kha/236. gshed|dra.— {gshin rje gshed/} gshed po|vi. antakaḥ — {dmyal ba'i gshed po mi bzad 'bar ba'i lce/} /{de phyir khyod ni za bar 'dir 'ongs so//} tvāmattumabhyudgatametadasmājjvālāgrajihvaṃ narakāntakāsyam \n\n jā.mā.19kha/21. gshed byed|1. kṛtyaḥ — {gnod sbyin nam srin po'am yi dwags sam sha za'am srul po'am gshed byed dam ro langs sam} yakṣo vā rākṣaso vā preto vā piśāco vā pūtano vā kṛtyo vā vetālo vā sa.pu.148kha/235 2. kṛtyā—{srid srung rig byed sngags byas gshed byed dang /} /{rlung nad stobs chen 'dis ni zhi bar byed//} atharvamantrādikṛtāśca kṛtyāḥ śāmyantyanenātibalāśca vātāḥ \n\n a.hṛ.326kha/6.39.53; {rang gsad par bya ba'i phyir gshed byed sgrub pa ni rtog pa dang ldan par rigs pa ma yin no//} na khalu svavadhāya kṛtyotthāpanaṃ prekṣāvataḥ yuktam pra.a.131ka/140; ma.vyu.4372 (69ka); mi.ko.12kha \n gshed byed sgrub pa|kṛtyotthāpanam — {rang gsad par bya ba'i phyir gshed byed sgrub pa ni rtog pa dang ldan par rigs pa ma yin no//} na khalu svavadhāya kṛtyotthāpanaṃ prekṣāvataḥ yuktam pra.a.131ka/140. gshed ma|• vi. vadhakaḥ — {kye ma sems can 'di dag ni}…{phung po'i gshed ma dang chom pos shin tu bcom pa} bateme sattvāḥ…skandhavadhakataskarābhighātitāḥ da.bhū.192ka/18; {ral gri gdengs pa'i gshed ma'i skyes bu la} utkṣiptāsike vadhakapuruṣe ra.vyā.84ka/19; ghātakaḥ — {lam du}…/{blon po gdug pas bskos pa yi/} /{gshed ma de dag rnams kyis bsad//} duṣṭāmātyaprayuktāste jaghnurvartmani ghātakāḥ \n\n a.ka.316ka/40.101; jighāṃsuḥ — {nyid kyi sku dang srog dag gis/} /{lus can gshed mas zin rnams kyi/} /{lus dang srog kyang khyod kyis ni/} /{lan brgya phrag tu blu ba mdzad//} svaiḥ śarīraiḥ śarīrāṇi prāṇaiḥ prāṇāḥ śarīriṇām \n jighāṃsubhirupāttānāṃ krītāni śataśastvayā \n\n śa.bu.110kha/13; adhamaḥ — {rigs ngan dmangs rigs mtshon cha ba/} /{mthar gnas sdig can gshed ma dang //} nikṛṣṭapratikṛṣṭārvarephayāpyāvamādhamāḥ \n a.ko.210ka/3.1.54; adhamatvād adhamaḥ a.vi.3.1.54; \n\n\n• saṃ. vadhyaghātakaḥ — {'di dag ni sdom pa ma yin pa can yin te/} {'di lta ste/} {shan pa rnams dang} …{gshed ma rnams dang}… {ba gu ri 'chor ba rnams so//} tatreme āsaṃvarikāḥ, tadyathā—aurabhrikāḥ…vadhyaghātakāḥ…vāgurikāśca abhi.bhā.187kha/640; {gshed ma ltar rjes su chags pa med pa} vadhyaghātakavadananuvītaḥ śi.sa.129ka/125. gshed ma bgyid pa|vi. vadhakaḥ — {gshed ma bgyid pa'i sems can la'ang /} /{gtso bo thugs rjer gyur pa gang //} vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho \n\n śa.bu.110kha/18. gshed ma pa|ghātakaḥ — {srog gcod pa la sogs pa la yang gshed ma pa bzhin du thams cad de bsten par mi 'gyur} prāṇātipāte na ca ghātakavat sarve tadbhājo bhavanti abhi.bhā.86kha/282; dra. = {gshed ma/} gshed ma pa mi|= {gshed ma'i mi/} gshed ma'i mi|vadhakapuruṣaḥ — {khyod kyi phyi bzhin du gshed ma'i mi ral gri gzas pa thogs pa 'di yang 'brang bar 'gyur} ayaṃ ca te utkṣiptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ śrā.bhū.154ka/418; {gshed ma'i mi yang bkye} vadhakapuruṣāścotsṛṣṭāḥ a.śa.91kha/82. gshed mar gyur pa|vi. ghātakaḥ — {'khor ba'i btson ra'i srung mas dmyal sogs su/} /{gsod byed gshed mar gyur pa 'di dag ni/} /{gal te blo gnas} bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ \n mativeśmani…yadi tiṣṭhanti bo.a.9kha/4.35. gshed dmar|= {gshin rje gshed dmar po/} gsher|= {gsher ba/} gsher 'gyur gyi chu dang ma bral ba|dra.— {gsher 'gyur gyi chu dang ma bral bas chos gos bgo bar mi bya'o//} nātapagatasambhāvakodakaścīvarāṇi pravṛṇvīta vi.sū.6ka/6. gsher che ba|= {gsher sa} anūpaḥ, jalabahuladeśaḥ ma.vyu.5295 (79ka); dra. {gsher chen/} gsher chen|= {gsher sa} anūpaḥ, o pam — {de nas mtshan phyed mthar gyur la/} /{gal te sa ni 'gul bar snang /} /{gsher chen yul gyi dbus dag tu/} /{mi yi bdag po nad kyis gnon//} tato'nte'rdharātre tu yadā kampaḥ prajāyate \n anūpā madhyadeśāśca nṛpato* vyādhipīḍitāḥ \n ma.mū.200ka/216. gsher ba|• vi. ārdraḥ — {'byung ba thams cad las gyur pa yang yod de/} {sa rdog de nyid gsher ba dang dro ba dang 'dril zhing 'gro ba'i tshe'o//} asti sarvabhūtikaḥ, sa evārdra uṣṇaśca mṛtpiṇḍo gamanāvasthāyām abhi.sa.bhā.38ka/53; \n\n\n• saṃ. dravaḥ — {'dir lus la sa ni sra ba'o//} {chu ni gsher ba'o//} iha śarīre pṛthivī kaṭhinam, ambu dravam vi.pra.233kha/2.33; {gsal ba dang gsher ba dang dro ba dang sra ba la sogs pa'i rdzas dang 'dra'o//} prakāśadravoṣṇakaṭhinadravyādivat he.bi.242ka/56; temaḥ — {chu'i yon tan gyi las/} ārdram {brlan pa/} temaḥ {dang} sārdram {gsher ba} mi.ko.146kha; pariṣyandaḥ ma.vyu.6949 (99ka); \n\n\n• pā. 1. snehaḥ, abdhātoḥ svabhāvaḥ — {sra gsher dro nyid g}.{yo ba rnams//} kharasnehoṣṇateraṇāḥ abhi.ko.2kha/1.12; {rang bzhin ni go rims bzhin du} …{gsher ba ni chu'i khams so//} svabhāvastu yathākramaṃ…sneho'bdhātuḥ abhi.bhā.32ka/43 2. (tī.da.) dravatvam, guṇapadārthabhedaḥ ma.vyu.4615 (71kha). gsher ba nyid|dravatvam, abdhātoḥ lakṣaṇam — {lci ba nyid dang gsher ba nyid dang snum pa la sogs pa} ({rnams ni gzugs la sogs pa} ) {bzhin du dgag pa bsgrub par bya'o//} gurutvadravatvasnehānāṃ tu rūpādivat pratiṣedho vidheyaḥ ta.pa.285ka/282; ma.vyu.1843 (39kha). gsher ba'i khams|dravadhātuḥ — {lus la rgya mtsho bdun po ni gsher ba'i khams rnams te/} {de dag las lan tshwa'i rgya mtsho ni gci ba'o//} dravadhātavaḥ śarīre sapta samudrāḥ \n teṣu kṣārasamudro mūtram vi.pra.235ka/2.35. gsher ba'i 'bras|lājaḥ, ārdrataṇḍulaḥ — {lA dza gsher ba'i 'bras la 'o//} śrī.ko.176ka \n gsher byas|samuttam — samuttaṃ {gsher byas/} uttaṃ {rlon pa} mi.ko.146kha \n gsher byed|= {ba sha ka} vṛṣaḥ, vāsakaḥ mi.ko.57kha \n gsher 'dzin|= {sprin} ambubhṛt, meghaḥ — {chu 'dzin chu 'bebs chu khur dang /} /{sgra sgrogs chu yi bzhon pa dang /}…{gsher 'dzin} abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ \n\n… ambubhṛt a.ko.133kha/1.3.7; ambu bibhartīti ambubhṛt \n ḍubhṛñ dhāraṇapoṣaṇayoḥ a.vi.1.3.7. gsher sa|anūpaḥ, jalabahuladeśaḥ ma.vyu.7696. gshes|= {gshes pa/} gshes pa|bhū.kā.kṛ. ākruṣṭaḥ — {rigs kyi bud med dam rigs kyi na chung la gshes sam kha ngan smras sam reg pas} kulastrī vā kulakumārī vā ākruṣṭā bhavatyābhāṣṭā parāmṛṣṭā vā vi.va.230ka/2.133. gshog|1. = {gshog pa/} 2. {gshag} ityasya vidhau 3. = {gshag} (bhavi.) le.bhe. \n gshog can|= {rta} turaṅgamaḥ, aśvaḥ — {'dren byed chu 'thung myur 'gro dang /} /{'gro mgyogs rta dang gshog pa can//} ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ \n\n a.ko.188kha/2.8.43; turaṃ tvaritaṃ gacchatīti turagaḥ, turaṅgaḥ, turaṅgamaśca a.vi.2.8.43. gshog ldan|= {mda'} patrī, śaraḥ—{mda' dang bA Na rtse mo can/} /{drang 'gro mkha' 'gro myur 'gro dang /}… {shog ldan} pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ \n\n…patrī a.ko.191kha/2.8.87; patraṃ pakṣo'syāstīti patrī \n nāntaḥ a.vi.2.8.87. gshog pa|1. pakṣaḥ — {dper na rna ba 'brug par byed pa'i bya'i gshog pa'i sgra rnam par chad par dmigs pa} yathā karṇakaṇḍūvinodanakāriṇaḥ patatripakṣasya vicchinnaḥ śabda upalabhyate ta.pa.185kha/832; {bya spu gshog pa sgro dang ni/} /{'gebs byed lo ma lus skyes so//} garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham \n a.ko.169ka/2.5.36; pakṣati parigṛhṇātyākāśamaneneti pakṣaḥ \n pakṣa parigrahe a.vi.2.5.36; pakṣakaḥ — {gri bya gag gi gshog pa lta bu} kukkuṭapakṣakam ma.vyu.8977 (124kha) 2. sphuṭanam — {gos sogs 'dral ba'i ming /} vidaraḥ {'dra ba/} sphuṭanam {gshog pa} mi.ko.26ka 3. nirvedhanatā — {rigs kyi bu byang chub kyi sems ni}… {bag la nyal gyi go cha gshog pas mda' ste'u ka lta bu'o//} bodhicittaṃ hi kulaputra… kṣuraprabhūtamanuśayadharma (? varma bho.pā.)nirvedhanatayā ga.vyū.310kha/397; dra. {gsheg pa/} gshog pa skyes pa|vi. sañjātapakṣaḥ — {bya'i phru gu gshog pa skyes na yang bab chol du 'phur zhing 'gro bar mthong ba ni ma yin no//} na hi sañjātapakṣo'pi sahasaivoḍḍīya gacchan dṛśyate śakuniśāvaḥ ta.pa.309kha/1081; samupajātapakṣaḥ — {dper na ngang pa'i rgyal po'i phrug gu}…{gshog pa skyes pa rgya mtsho'i pha rol du mchong bar byed pa} yathā ca rājahaṃsaśāvaḥ… samupajātapakṣo jaladherapi pāramutpatati ta.pa.309kha/1081. gshog pa lta bu|u.pa. pakṣakākāraḥ — {de bcang bar bya'o//} {bya rog gi mchu lta bu'am bya gag gi gshog pa lta bur ro//} dhārayedenam \n kākacañcukākāraṃ kukkuṭapakṣakākāraṃ vā vi.sū.69kha/86. gshog pa thogs pa|pakṣadhāraṇam — {bya rgod dang 'ug pa'i gshog pa thogs pa dang}… {blun po rnams dag par khong du chud do//} gṛdhrolūkapakṣadhāraṇaiḥ…śuddhiṃ pratyavagacchanti sammūḍhāḥ la.vi.122kha/183. gshog pa'i rtse mo|pakṣāgram—{mig dmar stobs kyis bzhag pa yis/} /{ltos 'gro chen po mgo bdun pa/} /{shA ri'i bu yis bya khyung gi/} /{gshog pa'i rtse mo'i rlung gis 'phangs//} raktākṣavakṣonikṣiptaḥ saptaśīrṣamahoragaḥ \n śāriputreṇa nikṣiptastārkṣyapakṣāgramārutaiḥ \n\n a.ka.189kha/21.64. gshog rtsa|pakṣamūlam — {mo ni dpung pa gshog rtsa 'o//} strī pakṣatiḥ pakṣamūlam a.ko.169ka/2.5.36; pakṣasya mūlaṃ pakṣatiḥ, pakṣamūlaṃ ca a.vi.2.5.36; pakṣatiḥ — {'jig pa'i sprin dang mtshungs pa gshog rtsa'i phreng ba dag gis nam mkha' rab tu sgrib byed} tulyāḥ saṃvartakābhraiḥ pidadhati gaganaṃ paṅktayaḥ pakṣatīnām nā.nā.244ka/173. gshog rlung|pakṣavātaḥ — {rang gi gshog rlung ltas ngan rlung rab dkrigs 'dra rab tu gsal bas bskyod byas pas} svairevotpātavātaprasarapaṭutarairdhukṣitaiḥ pakṣavātaiḥ nā.nā.249ka/214; pakṣānilaḥ — {gshog rlung gis/} /{chu 'dzin rab tu gtor ba} pakṣānilotsāritavārivāhaḥ a.ka.254kha/93.66. gshong|= {dma' sa} nimnam—{yongs su tshol zhing phyogs dang phyogs mtshams dang /} {yul phyogs nyen kor kun dang /} {sgang dang gshong dang /} {mnyam pa dang mi mnyam pa thams cad du} parimārgan samantadigvidikṣu deśapradeśopacāreṣu nimnonnatasamaviṣameṣu ga.vyū.19kha/117; anūpaḥ — {'di ltar yang gshong zhig tu gtsug lag khang brtsigs pa} yathāpi tadvihāraḥ anūpamadhye pratiṣṭhāpito bhavati vi.va.232ka/2.134; śvabhraḥ, o bhram mi.ko.142kha \n gshom|({shom} ityasya le.bhe.). gshol|• saṃ. 1. sīraḥ — {nas kyi myu gu la sogs pa ni gshol gyi byed pa la sogs pa rnam par 'gyur ba'i khyad par gyi rjes su 'gro ba dang 'brel pa mthong ba'i phyir ro//} sīravyāpārādiviśeṣavikṛtisamanvayānugamo hi dṛśyate yavādiprasavānām pra.a.43ka/49; halam — {'dral byed gshol dang ni/} /{glang 'joms dang ni rtse mo can//} lāṅgalaṃ halam \n\n godāraṇaṃ ca sīraḥ a.ko.195ka/2.9.14; halati vilikhati bhuvamiti halam \n hala vilekhane a.vi.2.9.14; mi.ko.35kha 2. phalam, phālaḥ — {de nas gshol dang rmo byed dang /} /{gshol dang ha la thong pa dang /} /{sa gcod} atho phalam \n nirīṣaṃ kuṭakaṃ phālaḥ kṛṣakaḥ a.ko.195ka/2.9.13; phalatīti phalam \n ñiphalā viśaraṇe a.vi.2.9.13; \n\n\n• pā. lāṅgalam, mudrāviśeṣaḥ — {dang po gtsug phud lnga pa ni/} /{de ni phyag rgya chen por 'dod/}…/{drug cu par ni 'gyur ba yang /} /{mdor na gshol du shes par bya//} ādau pañcaśikhā bhavati mahāmudrā tu sā matā \n\n…ṣaṣṭiścaiva bhavedyuktā lāṅgalaṃ tu samāsataḥ \n\n ma.mū.246ka/277. gshol gyi byed pa|sīravyāpāraḥ — {nas kyi myu gu la sogs pa ni gshol gyi byed pa la sogs pa rnam par 'gyur ba'i khyad par gyi rjes su 'gro ba dang 'brel pa mthong ba'i phyir ro//} sīravyāpārādiviśeṣavikṛtisamanvayānugamo hi dṛśyate yavādiprasavānām pra.a.43ka/49. gshol gyi dbyig pa|= {gshol mda'} lāṅgaladaṇḍaḥ, īṣā — {mda' dang gshol gyi dbyig pa 'o//} īṣā lāṅgaladaṇḍaḥ syāt a.ko.195ka/2.9.14; lāṅgalasya daṇḍaḥ lāṅgaladaṇḍaḥ \n yugahalayoḥ madhyaghaṭitadaṇḍasya nāmanī a.vi.2.9.14. gshol gyi mtshon cha|nā. = {stobs bzang} halāyudhaḥ, balabhadraḥ — {stobs bzangs dang ni rab 'phyang gsod/} /{stobs lha mi 'dzag sngon skyes dang /} {gshol gyi mtshon cha dang //} balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ \n\n…halāyudhaḥ a.ko.128kha/1.1.24; halam āyudhaṃ yasya saḥ halāyudhaḥ a.vi.1.1.24. gshol mgo|phalam, lāṅgalasthabhūmividārakalauhaḥ mi.ko.35kha \n gshol lcags|1. = {thong lcags} lāṅgalapaddhatiḥ, sītā — {thong lcags dang ni gshol lcags so//} sītā lāṅgalapaddhatiḥ a.ko.195ka/2.9.14 2. kuśī, ayovikāraḥ — {lcags kyi bye brag gshol lcags dang //} vikārastvayasaḥ kuśī a.ko.201ka/2.9.99; kutsitaṃ śyati lohādikaṃ tanūkarotīti kuśī \n ayovikāranāma a.vi.2.9.99. gshol btab|= {gshol btab pa/} gshol btab pa|vi. halyam mi.ko.35kha \n gshol lta bu|vi. lāṅgalabhūtam — {rigs kyi bu byang chub kyi sems ni}…{sems can gyi bsam pa'i zhing rnam par sbyong bas gshol lta bu'o//} bodhicittaṃ hi kulaputra…lāṅgalabhūtaṃ sattvāśayakṣetraviśodhanatayā ga.vyū.310kha/397. gshol mda'|īṣā, lāṅgaladaṇḍaḥ — {de las bskal pa bar ma lnga'i bar du gshol mda' tsam gyi char gyi rgyun 'bab bo//} yataḥ pañcāntarakalpānīṣādhāro devo varṣati śi.sa.136kha/132; haladaṇḍaḥ ma.vyu.5641 (83ka); halavaṃśaḥ ma.vyu.5642 (83ka). gshol mda' 'dzin|nā. 1. īṣādhāraḥ, parvataḥ — {mu khyud 'dzin dang rnam par 'dud/} /{de bzhin ri bo rta rna dang /} /{blta na sdug dang seng ldeng can/} /{gshol mda' 'dzin dang gnya' shing 'dzin//} nimindhara iti vinatakaḥ aśvakarṇagiristathā \n sudarśanaḥ khadirakaḥ īṣādhāro yugandharaḥ \n\n vi.va.175ka/1.59; īśādhāraḥ — {de la lhun po gnya' shing 'dzin/} /{gshol mda' 'dzin dang seng ldeng can/}…/{mu khyud 'dzin ri'o//} tatra meruryugandharaḥ \n īśādhāraḥ khadirakaḥ…nimindharagiriḥ abhi.ko.8kha/3.48; {ri chen po brgyad po 'di dag ni gser gyi dkyil 'khor la brten pa yin te/} {ri rab ni dbus na'o//} itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ \n madhye sumeruḥ abhi.bhā.144kha/507 2. iśādhāraḥ, nāgaḥ ma.vyu.3333 (57kha). gshol ldan|• saṃ. 1. hālikaḥ — {rmod byed gcod byed 'phru byed pa/} /{gshol ldan rmo glang khal glang dang //} khanati tena tadvoḍhāsyedaṃ hālikasairikau \n\n a.ko.198kha/2.9.64; halena khanatīti hālikaḥ \n halaṃ vahatīti hālikaḥ \n halasya sambandhī hālikaḥ a.vi.2.9.64 2. lāṅgalī, nālikeraḥ — {nA ri ke la gshol ldan no//} nālikerastu lāṅgalī a.ko.166ka/2.4.168; lāṅgalavat kuñcitāgrāvayavatvāt lāṅgalī \n nālikeranāmanī a.vi.2.4.168; \n\n• nā. = {stobs bzang} halī, balabhadraḥ — {nI pa dga' byed ka dam pA/} /{gshol ldan dga' bar byed pa'o//} nīpapriyakakadambāstu halipriye \n a.ko.157ka/2.4.42; halino balabhadrasya priyaḥ surādipānād halipriyaḥ a.vi.2.4.42. gshol ldan dga' bar byed pa|= {ka dam pa} halipriyaḥ, kadambaḥ — {nI pa dga' byed ka dam pA/} /{gshol ldan dga' bar byed pa'o//} nīpapriyakakadambāstu halipriye \n a.ko.157ka/2.4.42; halino balabhadrasya priyaḥ surādipānād halipriyaḥ a.vi.2.4.42. gshol ldan mnyes|= {gshol ldan mnyes pa/} gshol ldan mnyes pa|= {chang} halipriyā, surā — {chang dang gshol ldan mnyes pa dang /} /{hA lA yongs dag chu bdag skyes//} surā halipriyā hālā parisrudvaruṇātmajā \n a.ko.205ka/2.10.39; halino balabhadrasya priyā halipriyā a.vi.2.10.39; dra.— {gshol ldan dga' bar byed pa/} gshol dbyug|= {gshol mda'} lāṅgaladaṇḍaḥ mi.ko.35kha; haladaṇḍaḥ mi.ko.35kha; halavaṃśaḥ mi.ko.35kha \n gshol so|= {thong lcags} phālaḥ, lāṅgalasthabhūmividārakalauhaḥ mi.ko.35kha \n gshos|({bshos} ityasya le.bhe.). bshags|= {bshags pa/} bshags bgyi|= {bshags par bgyi/} bshags pa|• kri. ({'chags} ityasya bhūta.) 1. deśanāṃ cakre — {sdig pa byas pa'ang bshags so//} atyayadeśanāṃ ca cakre jā.mā.115ka/134 2. pratideśayati — {thog ma'i sdig pa mthol lo bshags so//} paurvikaṃ pāpaṃ pratideśayāmi kā.vyū.214ka/273; \n\n\n• saṃ. deśanā — {gnas bsrung ba dang sdig pa bshags pa la sogs pa'i mdor bsdus chen po ste dang po'o//} sthānarakṣāpāpadeśanādimahoddeśaḥ prathamaḥ vi.pra.32kha/4.7; {de la phyag 'tshal ba ni sdig pa bshags pa'i nang du 'dus te} tatra vandanā pāpadeśanāyāmantarbhavati śi.sa.159ka/152; {ltung ba bshags pa'i cho ga} āpattideśanāvidhiḥ ka.ta.3973; \n\n\n• pā. pratideśanā, niḥsaraṇabhedaḥ — {nges par 'byung ba ni rnam pa bdun te/} {bshags pa dang}… {chos nyid thob pa 'o//} niḥsaraṇaṃ saptavidham \n pratideśanā…dharmatāpratilambhaḥ sū.vyā.165ka/56; \n\n\n• bhū.kā.kṛ. deśitaḥ — {gal te ma bcag na ma bshags pa nyid yin no//} adeśitatvamabhittvā cet vi.sū.47kha/60; dra.— {nyes pa la nyes so zhes 'thol zhing bshags} atyayamatyayato deśitam a.śa.263ka/240; vivṛtaḥ — {bcom ldan 'das kyis rnam grangs du mar dge ba mi spyom pa dang sdig pa bshags pa gsungs so//} anekaparyāyeṇa hi bhagavatā pracchannakalyāṇatā vivṛtapāpatā varṇitā śi.sa.83kha/82. bshags pa nyid|deśitatvam — {gal te ma bcag na ma bshags pa nyid yin no//} adeśitatvamabhittvā cet vi.sū.47kha/60. bshags par bgyi|kri. deśayāmi — {bdag ni mi shes gti mug pas/}…{sdig pa}…/{gang yang rung ba bgyis pa rnams/}…/{de dag thams cad bshags par bgyi//} mayā bālena mūḍhena yatkiṃcitpāpamācitam \n tatsarvaṃ deśayāmi bo.a.6kha/2.64; {sdig de de ring so sor bshags bgyi yis//} tadadya pāpaṃ pratideśayāmi bo.a.19kha/6.124. bshags par bya|= {bshags par bya ba/} bshags par bya ba|• kṛ. deśyaḥ — {de dag rtsa ba'i ltung ba ste/} /{sems can dmyal ba chen po'i rgyu/} /{rmi lam nam mkha'i snying po yi/} /{mdun du 'dug ste bshags par bya//} mūlā āpattayo hyetā mahānarakahetavaḥ \n āryasyākāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ \n\n bo.pa.109kha/79; {'di la mang po dag gi don du dge 'dun ma yin pa la bshags par bya ba dag ni gcig gis phyir bcos par bya'o//} bahūnāmarthe'trāsaṅghe deśyānāmekena pratikaraṇam vi.sū.91kha/109; deśayitavyaḥ, o yā — {byang chub sems dpa'i nyes pa 'di dag thams cad ni}…{nyan thos kyi theg pa'am theg pa chen po pa gang yang rung ste}…{bshags par bya'o//} sarvā ceyamāpattirbodhisattvasya…yasya kasyacicchrāvakayānīyasya vā mahāyānīyasya vā'ntike deśayitavyā bo.bhū.97kha/124; {byang chub sems dpa' mtshams med pa lnga dang ldan pa'i ltung ba dang bud med las ltung ba byung ba dang lag pa las ltung ba byung ba dang} …{bshags par bya'o//} pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattiḥ… hastāpattiḥ… deśayitavyāḥ śi.sa.94kha/94; deśanā karaṇīyā ma.vyu.8640 (120kha); pratideśanīyaḥ — {bshags par bya ba bzhi} catvāraḥ pratideśanīyāḥ mi.ko.121kha; \n\n\n• saṃ. deśanam — {phongs pa'i tshe khyim pa'i drung du bshags par bya'o//} āpadi gṛhisannidhau deśanam vi.sū.61ka/77. bshang gci sdom pa|pā. vibandhaḥ, vyādhiviśeṣaḥ mi.ko.52kha \n bshang gci zag par 'dod ma|nā. mūtraviṭsrāvaṇecchā, icchādevī — {de la shar du sgrol ma las skyes pa dbye bar 'dod ma dang}… {phag gdong ma las skyes pa bshang gci zag par 'dod ma dang} tatra pūrve vidveṣecchā tārājanyā …mūtraviṭsrāvaṇecchā śūkarāsyājanyā vi.pra.45ka/4.45. bshang du 'gro|kri. uccārabhūmiṃ gamiṣyati — {yab sgo phye shig/} {bu ci'i phyir/} {bshang du 'gro'o//} amba dvāraṃ prayaccha \n kasyārthe? uccārabhūmiṃ gamiṣyāmi vi.va.169ka/2.100. bshang ba|1. = {skyag pa} uccāraḥ — {shing ljon pa'i drung du bshang ba dang gci ba dag mi bya'o//} nādho vṛkṣasyoccāraprasrāvam vi.sū.81ka/98; gūthaḥ, o m—{bshang ba tsa tuH sa maM brjod/} /{gci ba ka stu ri zhes brjod//} gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kasturikā smṛtā \n he.ta.19ka/60; {de las bshang la mi dga' zhing /} /{kha chu la khyod ci phyir dga'//} tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam \n\n bo.a.25ka/8.49; viṣṭhā — {bshang ba cho ga bzhin blangs nas/} /{kham phor sbyar mar gzhag par bya//} viṣṭhāṃ saṃgṛhya vidhinā śarāvasampuṭe nyaset \n gu.sa.126kha/79; varcaḥ—{bshang ba'i sa dang gci ba'i sa byi dor bya'o//} varcakuṭī prasrāvakuṭī ca sektavyā vi.va.135kha/2.112; viṭ — {bshang ba dang gci ba dang khu ba 'bab pa'i rtsa gsum} viṇmūtraśukravāhinyastisro nāḍyaḥ vi.pra.33ka/4.8; {phyi rol du bdud rtsi lnga ni bshang ba la sogs pa} bāhye pañcāmṛtaṃ viḍādikam vi.pra.64ka/4.113; amedhyam—{bshang ba'i srin bu la sogs pa/}…/{bde ba gang phyir mi shes pas/} /{rtag tu rang bzhin bde ba can//} amedhyakīṭakādyān tu nityaṃ sukhinaḥ svabhāvataḥ \n na jānanti yataḥ saukhyam he.ta.22ka/72; śakṛt—{'bab ldan khyab ldan dri ma dang /} /{bshang ba} uccārāvaskarau śamalaṃ śakṛt \n\n a.ko.175ka/2.6.67; virecitumanena śakyata iti śakṛt \n śakḶ śaktau a.vi.2.6.67; kalkaḥ — {kalka sdig pa/} {bshang ba dang} śrī.ko.164ka 2. = {rkub} gudam, maladvāram — {bshang ba rkub dang 'og sgo 'o//} gudaṃ tvapānaṃ pāyurnā a.ko.175ka/2.6. 73; gūyate purīṣamutsṛjyate'neneti gudam \n gu purīṣotsarge a.vi.2.6.73. bshang ba dor ba|uccārasya choraṇā — {rtswa sngon po'i steng du bshang ba dor ba la'o//} choraṇāyāmuccārasya harite tṛṇe vi.sū.54kha/70. bshang ba 'bab|= {bshang ba 'bab pa/} bshang ba 'bab pa|vi. viṇvāhinī — {bshang ba dang gci ba dang khu ba 'bab pa'i rtsa gsum ni zla ba nyi ma dang sgra gcan gyi dkyil 'khor te} viṇmūtraśukravāhinyastisro nāḍyaścandrasūryarāhumaṇḍalāni vi.pra.33ka/4.8. bshang ba 'dzag pa|viṭsrāvaḥ — {bshang ba 'dzag pa ni shes rab bo/} /{bshang lam ni thabs so//} viṭsrāvaḥ prajñā guda upāyaḥ vi.pra.232kha/2.30. bshang ba las gyur pa|pā. uccārapratisaṃyuktam, prāyaścittikabhedaḥ — {bshang ba las gyur pa'i ltung byed} uccārapratisaṃyuktam (prāyaścittikam) vi.sū.54kha/70. bshang ba'i skyabs|varcaskuṭiḥ, o ṭī — {bshang ba dang gci ba'i skyabs der gnyis su 'jug par mi bya'o//} na varcaḥprasrāvakuṭyoḥ praviśet vi.sū.62ka/78; uccārakuṭiḥ, o ṭī — {bshang ba dang gci ba'i skyabs dag sbyang ngo //} dhāvanaṃ prasrāvoccārakuṭyāḥ vi.sū.87kha/105. bshang ba'i bskyab|varcaskuṭiḥ, o ṭī — {bshang ba'i bskyab bya'o//} {gal te gtsug lag khang du na nub bam byang gi ngos su'o//} karaṇaṃ varcaskuṭeḥ \n vihāre ced uttarapaścime pārśve vi.sū.81ka/98; dra. {bshang ba'i skyabs/} bshang ba'i rtsa|pā. viḍnāḍī — {'dir srog dang thur sel gyi rtsa gsum gyi dbye bas rtsa gsum gyi ming gi mtshan nyid du 'gyur ro/} /{thur sel gyi bshang ba'i rtsa ni 'khor lo'i rigs so//} iha prāṇāpānatrināḍikābhedataḥ trināḍīsaṃjñālakṣaṇāni bhavanti — viḍnāḍī cakrakulamapāne vi.pra.231kha/2.28. bshang ba'i lam|= {bshang lam/} bshang ba'i sa|varcakuṭiḥ — {bshang ba'i sar 'jug par mi bya'o//} na varcakuṭiṃ praveśayet vi.sū.78ka/95; varcakuṭī — {bshang ba'i sa dang gci ba'i sa byi dor bya'o//} varcakuṭī prasrāvakuṭī ca sektavyā vi.va.135kha/2.112. bshang ba'i srin bu|amedhyakīṭakaḥ — {bshang ba'i srin bu la sogs pa/}…/{bde ba gang phyir mi shes pas/} /{rtag tu rang bzhin bde ba can//} amedhyakīṭakādyān tu nityaṃ sukhinaḥ svabhāvataḥ \n na jānanti yataḥ saukhyam he.ta.22ka/72. bshang bas gos pa|vi. uccārakṛtam — {de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/} {'di lta ste/} {rnam par bsngos pa dang}…{bshang bas gos pa dang gci bas gos pa dang} tatra bahirdhā copādāya aśubhā katamā? tadyathā—vinīlakaṃ vā…uccārakṛtaṃ vā prasrāvakṛtaṃ vā śrā.bhū.79kha/203. bshang lam|• saṃ. varcomārgaḥ — {bshang ba'i lam gyi bu gu'i sbubs kyi mtha' yan chad do//} varcomārgasya bilagaṇḍikāntāt vi.sū.13ka/14; {kha'am bshang ba'i lam du'o//} mukhe varcomārge vā vi.sū.12kha/14; apānaḥ, o nam — {de bzhin du bud med nyid du 'dra bas ma dang rang gi chung ma dang rang gi kha dang bshang ba'i lam yang sa'i rang bzhin yin pa'i phyir gcig nyid du 'gyur ro//} tathā strītvasāmānyena mātuste svabhāryāyāḥ svamukhāpānayośca pārthivatvādekatvamāpadyate ta.pa.192ka/847; gudaḥ — {bshang ba 'dzag pa ni shes rab bo/} /{bshang lam ni thabs so//} viṭsrāvaḥ prajñā guda upāyaḥ vi.pra.232kha/2.30; gudasthānam — {gri ha de ba bshang lam ste/} /{rtag tu rnag ni 'bab pa 'o//} gṛhadevatā gudasthāne sāmānyaṃ pūyavāhinī \n\n sa.u.272kha/7.12; pāyuḥ—{bshang lam gyi dbang po} pāyvindriyam la vi.pra.150ka/1, pṛ.48; pāyudvāram — {de bzhin du l+l}-{i yig las grub pa gshin rje mthar byed ser po ni bshang lam gyi sgo nas phyung ste/} {nub kyi rtsibs su zla ba'am nyi ma la gzhag par bya'o//} tathā lḶkārākṣaraniṣpannaṃ yamāntakaṃ pītaṃ pāyudvāreṇa niścārya paścimāre candre sūrye vā sthāpayet vi.pra.104ka/3.23; dra.— {rib mas bskor ba la ni ra lug gi rdul gyis sam mi rang bzhin gyis ngo tsha dang ldan pa'i bshang ba'i lam gyis so//} vāṭaparikṣipte'jaiḍakarajāsamprakṛtihrīmatpuruṣapravicārabhūmyadhvanā vā vi.sū.23ka/28; \n\n\n• pā. gudaḥ, karmendriyabhedaḥ — {bshang lam la sogs pa'i las kyi dbang po lnga dang /} {smra ba la sogs pa'i las kyi dbang po'i yul lnga ste} gudādyāni pañca karmendriyāṇi, ālāpādayaḥ pañca karmendriyaviṣayāḥ vi.pra.253kha/2.65. bshang lam gyi dri ma|pā. gudamalam, āsurīṇāṃ samayaviśeṣaḥ — {de bzhin du rna ba'i dri ma dang}…{bshang lam gyi dri ma dang}…{mchan khung gi dri ma ste lus thams cad kyi dri ma rnams so//} {dam tshig brgyad ni lha min mo rnams kyi grangs bzhin du ste} evaṃ karṇamalaṃ…gudamalaṃ…kakṣamalaṃ sarvāṅgamalamiti samayāṣṭakam āsurīṇāṃ yathāsaṃkhyam vi.pra.170ka/3.161. bshang lam gyi bug pa|pā. gudarandhram, randhrabhedaḥ — {skar rtsis pa ni nyi ma la sogs pa'i gza' rnams so/} /{de dag bug pa'i dbye ba bcur 'gyur te/} {'dir bshang lam gyi bug pa ni zla ba'o/} /{gci ba'i bug pa ni nyi ma'o//} jyotiṣa ādityādayo grahāste randhrabhedā daśa bhavanti \n atra gudarandhraṃ candraḥ, mūtrarandhraṃ raviḥ vi.pra.233kha/2.33. bshang lam gyi dbang po|pā. pāyvindriyam, karmendriyaviśeṣaḥ — {khams kyi dbang gis las kyi dbang po rnams gsungs pa}…{bshang lam gyi dbang po ni sa'i khams las so//} dhātuvaśena karmendriyāṇyāha… pṛthvīdhātoḥ pāyvindriyam vi.pra.229kha/2.23; gudendriyam — {nub tu bshang lam gyi dbang po'i la yig go//} paścime gudendriyasya (lakāraḥ) vi.pra.130ka/3.59. bshang lam gyi rtsa|gudanāḍī — {da ni lag pa dang}… {bshang lam gyi rtsa spro ba'i dag pas sgor ni lha mo shing rta la gnas 'od zer can la sogs pa} idānīṃ hasta… gudanāḍīspharaṇaśuddhyā dvāre devyo rathasthā mārīcyādyā vi.pra.43ka/4.36. bshad|= {bshad pa/} {bshad nas} uktvā — {de ltar na mtshungs par ldan pa so sor nges pa bshad nas spyir smras pa} evaṃ pratiniyataṃ samprayogamuktvā sāmānyenāha abhi.bhā.252ka/848; nivedya — {de la byung ba'i mtha' bshad nas/} /{klu ni} tasmai nivedya vṛttāntaṃ nāgaḥ a.ka.311ka/108.177; vinivedya — {zhes bsams de yis sdug bsngal ni/} /{thub pa dag la bshad nas des/} /{snying rjes de ni phyir bcos pa'i/} /{yid la re ba byas par gyur//} iti sañcintya tadduḥkhaṃ munibhyāṃ vinivedya saḥ \n cakāra tatpratīkāre kāruṇyena manoratham \n\n a.ka.17ka/51.34. bshad kyis sbyang ba|saṃjñaptidānam — {chos dang ldan par bshad kyis sbyang ba med par} vinā dharmyasaṃjñaptidāne vi.sū.46kha/59. bshad dgos|kṛ. vyākhyeyam — {de bas na rtags kyi rang gi ngo bo nyid dang ston par byed pa'i sgra yang bshad dgos so//} tasmālliṅgasya svarūpaṃ ca vyākhyeyam, tatpratipādakaśca śabdaḥ nyā.ṭī.61kha/151. bshad rgyud|= {bshad pa'i rgyud/} bshad du med pa|vi. anirdeśyaḥ — {rab kyi rtsal gyis rnam par gnon pa chos thams cad ni gdags su med/} {gzung du med/} {bshad du med/} {snang ba med de} sarvadharmāśca suvikrāntavikrāmin aprajñapanīyāḥ, apravartyāḥ, anirdeśyāḥ adṛśyāśca su.pa.23kha/3. bshad du zin|= {bshad zin/} bshad du gsol|kri. kathayatu — {bcom ldan bdag ni 'khrul gyur pas/} /{de rnams rnam dag bshad du gsol//} viśuddhiṃ tāsāṃ kathayantu bhagavanto bhrāntirme'bhūt \n\n he.ta.19kha/62; deśayatu — {chos bshad du gsol} dharmaṃ deśayatu sa.du.100ka/132; {bcom ldan 'das kyis bdag la bshad du gsol} deśayatu me bhagavān la.a.89ka/ 36; bhāṣatu — {bla na med pa yang dag par rdzogs pa'i byang chub thob par bgyi ba'i slad du bshad du gsol} anuttarasamyaksambodhiprāptyarthaṃ bhāṣatu sa.du.98kha/126; bhāṣatām—{bcom ldan 'das kyis bshad du gsol//} bhagavānapi bhāṣatām la.a.57ka/2; prabhāṣatām—{bdag gi sems snang ba'i spyod yul dang rnam par bral bar byed pa} …{chos kyi sku de bzhin gshegs pas rjes su gsungs pa bshad du gsol} svacittadṛśyagocaravisaṃyojanaṃ…dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva la.a.72ka/20; vadatu — {chos bshad du gsol} dharmān vada abhi.sphu.111ka/800; ākhyātu — {'dir 'jig rten gyi bden pas tshon dang thig gdab pas rdul tshon gyi dkyil 'khor dang}…{bshad du gsol} iha laukikasatyena rajomaṇḍalamākhyāhi rajaḥsūtrapātena vi.pra.152kha/1.2; prakāśayatu — {dag pa'i zhing dang phun sum tshogs 'khor dang /} /{tshe mchog dang ni}… /{byang chub spyod pa dri med bshad du gsol//} kṣetraśuddhiparivārasampadaṃ āyuragryamatha…bodhicaryāmamalāṃ prakāśaya \n\n rā.pa.231kha/124; pracaṣṭām — {gang gis bdag ni ngan 'gror mi ltung ba/} /{de 'dra'i lam ni bdag la bshad du gsol//} tathaiva mārgaṃ tvamṛṣe pracakṣva me bhajeya yenāhamito na durgatim \n\n jā.mā.178ka/207; bravītu — {so so rang rig theg pa ni/} /{rtog ge pa yi spyod yul min/} /{mgon po 'das pa'i 'og tu ni/} /{'dzin par su 'gyur bshad du gsol//} pratyātmavedyayānaṃ me tārkikāṇāmagocaram \n paścātkāle gate nāthe brūhi ko'yaṃ dhariṣyati \n\n la.a.165kha/118; deśehi — {so so rang rig shes pa ston pa yi/} /{chos tshul mgon po 'dir yang bshad du gsol//} pratyātmavedyagatisūcakaṃ deśehi nāyaka iha dharmanayam \n\n la.a.56kha/1. bshad brdab ma byas pa|vi. amṛditam — {chos gos gsum mo//} {dge 'dun gyi'o//} {bshad brdab ma byas pa dang ya yor ma gyur pa dang ma mugs pa dang ma zegs pa'o//} tricīvaram \n sāṅghikamamṛditamavilikhitamapailotikam vi.sū.65kha/82. bshad pa|• kri. ({'chad} ityasya bhavi., bhūta.) 1. \ni. vakṣyati — {rdo rje snying po ngas bshad kyis/} /{khyod ni rtse gcig sems kyis nyon//} vakṣyāmyahaṃ vajragarbha śṛṇu tvamekacetasā \n he.ta.19ka/60; vakṣyate — {pha rol gyi sde rnam par gzhig par bya ba'i phyir kha Ti kA'i bsgrub pa bshad de} parasainyavināśāya khaṭikāsādhanaṃ vakṣye he.ta.4ka/8 \nii. deśayeyam (bhaviṣyadarthe) — {bdag gis nya de dag la rten cing 'brel bar 'byung ba'i chos zab mo yang bshad la} yannūnamahameṣāṃ matsyānāṃ gambhīraṃ pratītyasamutpādaṃ dharmaṃ deśayeyam su.pra.50kha/101 2. \ni. uvāca — {de yi phan yon dpag tu med pa dag/} /{byams mgon blo dang ldan pas nor bzangs bshad//} yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān \n\n bo.a.2kha/1.14; jagāda — {rang gi spyod mtha' de yis bshad//} tena svavṛttāntaṃ jagāda a.ka.170ka/19.75; nyavedayat — {de la bsam pa bshad} bhāvaṃ tasmai nyavedayat a.ka.157ka/72.7; {song nas rgyal po dag la bshad//} gatvā rājñe nyavedayat a.ka.129kha/66.49; deśayati sma—{de nas tshong dpon gyi khye'u chu 'bebs kyis dud 'gro'i skye gnas su gyur pa de dag la chos 'di bshad de} atha khalu jalavāhanaḥ śreṣṭhidārakasteṣāṃ tiryagyonigatānāmimaṃ dharmaṃ deśayati sma su.pra.51ka/102; bhāṣate sma — {phyag rgya'i le'u'i cho ga ngas bshad kyis} mudrāpaṭalavidhānaṃ bhāṣate sma ma.mū.245kha/276 \nii. āha — {'dis ni tshad ma'i mtshan nyid ma khyab pa'i skyon}…{bshad do//} anenāvyāpitāṃ pramāṇalakṣaṇasya doṣam…āha ta.pa.40kha/530; {de skad du yang}…{zhes bshad do//} tathā cāha pra.a.20ka/23 \niii. uktaṃ bhavati — {dgu pa tshun chad zad pa yin zhes bya ba ni rnam pa dgu spangs pa man chad de/} {don gyis na rnam pa dgu spangs pa ma gtogs pa zhes bshad do//} arvāṅ navakṣayāt navaprakāraprahāṇādadharataḥ, navaprakāraprahāṇaparihāreṇārthāduktaṃ bhavati abhi.sphu.181ka/934 3. deśayati — {thabs mkhas chen pos sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad} mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati sa.pu.72kha/121; deśemi — {ma brtags pa yi 'bras bu ni/} /{rang rgyal sras po dag la bshad//} pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam \n\n la.a.166kha/120; vadati — {so so rang gi ye shes kyis thugs su chud pa ni mya ngan las 'das pa zhes bshad do//} pratyātmāryajñānādhigamaṃ nirvāṇamiti vadāmi la.a.135kha/81; {theg pa de rnams ngas bshad do//} yānānetān vadāmyaham \n\n la.a.175kha/137; bhāṣati — {gang yang rgyal ba'i bus bshad dang /} /{gang yang 'dren pa rnams kyis bshad//} yadbhāṣitaṃ jinasutairyacca bhāṣanti nāyakāḥ \n la.a.164kha/116; {mdo sde de bzhin tshigs su bcad pa'ang bshad/} /{de lta byung dang skyes rabs rmad byung dang //} sūtrāṇi bhāṣāmi tathaiva gāthā itivṛttakaṃ jātakamadbhutaṃ ca \n sa.pu.19kha/30; udāharati — {de bzhin gshegs pa rnams kyis yi ge gcig kyang ma bshad/} {'chad par mi 'gyur ro//} ekamapyakṣaraṃ tathāgatā nodāharanti na pratyāharanti la.a.132kha/78; ucyate — {lam ni mtshungs pa med pa khyod kyis bshad//} pratipaccāpratimaṃ tvayocyate vi.va.126ka/1.15; {de'i phyir}…{bshad do//} ata idamucyate abhi.sphu.311ka/1186; {de la bshad pa} atrocyate pra.a.19ka/22; ākhyāyate — {mtshan nyid de nyid ni brjod du med pa gang yin pa de ni gzhan du bshad do//} sa eva lakṣaṇaṃ yasya nirupākhyasya sa tathā (so'nyathā bho.pā.)''khyāyate vā.ṭī.56kha/10; abhidhīyate — \n{de la phan tshun 'dzer ba ni/} /{zhe sdang zhes ni bya bar bshad//} anyonyaghaṭṭanaṃ tatra dveṣa ityabhidhīyate \n\n gu.sa.150kha/124; vidhīyate — {bshad ces bya ba ni bstan pa'o//} vidhīyate nirdiśyate ma.bhā.2ka/3; paṭhyate — {de bzhin du gzhan gyis nyal po byas zin pa'i dge slong ma rnams la log par zhugs pa rnams kyi chad pa yang sems can dmyal ba chen por bshad do//} evamanyanāśitāsvapi bhikṣuṇīṣu vipratipannānāṃ mahānarakayātanāḥ paṭhyante śi.sa.48ka/45; smaryate — {mkhas pas yang dag rab sbyar ba'i/} /{ngag ni 'dod 'jo'i ba ru bshad//} gaurgauḥ kāmadughā samyak prayuktā smaryate budhaiḥ \n kā.ā.318kha/1.6; \n\n• saṃ. 1. = {brjod pa} uktiḥ — \n{ji ltar rtogs par bya zhe na/} {bshad pa/} {gnyis su bshad pa'i phyir te} kathamavagamyate? ityāha —dvayoktitaḥ ta.pa.3kha/451; abhidhā — {'dod pas log par g}.{yem pa dang /} /{srog chags 'tshe dang brdzun bshad pa//} kāmamithyākriyā prāṇihiṃsā'satyābhidhā tathā \n\n ta.sa.101kha/896; vādaḥ — {zab cing rgya cher bshad pa gzhan la phan phyir bstan pa'i chos chen la//} gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme sū.a.138kha/13; vacanam — {sems rnam par g}.{yengs pa dang}…{rnam par ma grol ba rnams kyi mtshan nyid kyang tha mi dad par bshad pa'i phyir la} vikṣipta… avimuktānāṃ cittānāmabhinnalakṣaṇavacanāt abhi.bhā.47ka/1050; ākhyānam — {tshul gsum pa'i rtags bshad pa rdzogs te/} {zhar la 'ongs pa'i phyogs kyi mtshan nyid brjod nas} trirūpaliṅgākhyānaṃ parisamāpya prasaṅgāgataṃ ca pakṣalakṣaṇamabhidhāya nyā.ṭī.72kha/188; {rtags bshad pa} liṅgākhyānam nyā.ṭī.72kha/188; {rang gi mtshan nyid kyi ngo bo bshad pa'i gzhung} svalakṣaṇasvarūpākhyānagranthaḥ nyā.ṭī.45kha/78; {dur khrod brgyad kyi bshad pa zhes bya ba} aṣṭaśmaśānākhyānanāma ka.ta.1216; prakhyāpanam — {de med pa zhes bya ba ni sgrub par byed pa bshad pa dang sgrub pa ltar snang ba sun 'byin pa dag med pa'o//} tadabhāve iti sādhanaprakhyāpanasādhanābhāsadūṣaṇayorabhāve vā.ṭī.105kha/69; deśanam — {yon bshad pa dag ni ma yin no//} na…dakṣiṇādeśaneṣu vi.sū.29kha/37; kathā — {khyod kyis dus dang bsam mkhyen pas/} /{res 'ga' zhus na'ang mi gsung la/} /{spros gyur gzhan la bstan pa dang /} /{drung du gshegs nas bshad pa'ang mdzad//} pṛṣṭenāpi kvacinnoktamupetyāpi kathā kṛtā \n tarṣayitvā paratroktaṃ kālāśayavidā tvayā \n\n śa.bu.115ka /127 2. = {'grel pa} bhāṣyam — {chos mngon pa'i mdzod kyi bshad pa} abhidharmakośabhāṣyam ka.ta.4090; {ji skad du ri+i khrod pas byas pa'i bshad pa las}…{zhes bshad pa bzhin no//} yathoktaṃ śābare bhāṣye… iti ta.pa.130kha/712; {rna ma phug gis bshad pa'i TI kA byed pas 'dir pham par 'dod pas na dogs pa bsu ba ni} aviddhakarṇastu bhāṣyaṭīkāyāmidamāśaṅkya parijihīrṣati vā.ṭī.108kha/76; vyākhyā — {rdo rje sems dpa'i sgrub pa'i thabs kyi bshad pa} vajrasattvasādhanavyākhyā ka.ta.1835; {mdo sde'i rgyan gyi bshad pa} sūtrālaṅkāravyākhyā ka.ta.4026; {sdom pa bshad pa} saṃvaravyākhyā ka.ta.1460; {tshig gi dngos po cung zad bshad pa yis/}…{dge ba dri med bdag gis gang thob pa//} katipayapadavastuvyākhyayā yanmayā''ptaṃ kuśalamamalam nyā.ṭī.91kha/256; {long ba 'khar ba thogs pa ltar/} /{skyes bu'i bshad pa la ltos yin//} andhāttayaṣṭitulyāṃ tu puṃvyākhyāṃ samapekṣate \n\n ta.sa.86kha/791; vyākhyānam — {mdo sde rgyan gyi tshigs su bcad pa dang po gnyis kyi bshad pa} sūtrālaṅkārādiślokadvayavyākhyānam ka.ta.4030; {nyi ma'i 'chi ltas la bshad pa gcig gi nges pa'o//} sūryāriṣṭe ekavyākhyānaniyamaḥ vi.pra.249ka/2.62; ṭīkā — {rdo rje bdud rtsi'i rgyud kyi bshad pa} vajrāmṛtatantraṭīkā ka.ta.1650; {las grub pa'i bshad pa} karmasiddhiṭīkā ka.ta.4071; vivaraṇam — {bshad pa'i don 'di yin te} vivaraṇe'pyayamarthaḥ vā.ṭī.103ka/64 3. = {bstan pa} deśanā—{sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste} caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ sū.vyā.184kha/80; {brag ca lta bu ni bshad pa'i chos rnams so//} pratiśrutkopamā deśanādharmāḥ sū.vyā.170kha/63; {ri mo'i mkhan po la la 'am/} /{ri mo'i slob ma ji lta bur/} /{ri mo'i don du tshon 'gyed pa/} /{nga yi bshad pa de dang 'dra//} citrācāryo yathā kaściccitrāntevāsiko'pi vā \n citrārthe nāmayedraṅgaṃ deśanā'pi tathā mama \n\n la.a.173kha/133; upadeśaḥ — {mi shes dang the tshom/} /{phyin ci log gi go 'phang gnas/} /{gnyis skyes phru gu 'ga' zhig kyang /} /{bshad pa la ltos mi 'gyur ro//} ajñānasandehaviparyāsāspade sthite \n nopadeśamapekṣeta dvijapoto'pi kaścana \n\n ta.sa.113kha/980; {mdo bshad pa} sūtropadeśaḥ la.a.123kha/70; uddānam — {chos bshad pa dang ldan pa ni kun dga' ba'i sgra dang 'dra ste/} {thar pa 'dod pa'i gdul bya rnams la snyan pa thos par byed pa'i phyir ro//} dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśravaṇāt sū.vyā.141kha/18 4. nirdeśaḥ — {dang po'i sangs rgyas 'di la rdo rje'i tshig de dag nyid rab tu gsal bar bstan pa dang bshad pa dang rab tu bshad pa dag gis bcom ldan 'das kyis gsal bar mdzad do//} ata evāsmintanādibuddhe vajrapadaṃ prakaṭamuddeśanirdeśapratinirdeśairbhagavatā prakāśitam vi.pra.121kha/1, pṛ.19; {'di man chad du ni rtsa ba'i gzhung nyid kyi don bshad par blta'o//} ataḥ paraṃ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ abhi.sa.bhā.14ka/18; {thog mar mtshan nyid bstan pas de'i phyir lhag ma rnams las de nyid bshad pa sngar brtsam mo//} lakṣaṇaṃ ca prāguddiṣṭamatastasyaiva śeṣebhyo nirdeśaḥ prāgārabhyate ma.ṭī.193kha/9; {rab kyi rtsal gyis rnam par gnon pa 'di lta ste/} {dper na skyes bu rmi lam rmis pas rmi lam gyi rang bzhin bshad pa ston kyang rmi lam gyi rang bzhin bstan pa med do//} tadyathāpi nāma suvikrāntavikrāmin svapnadarśī puruṣaḥ svapnasvabhāvanirdeśaṃ ca nirdiśati, na ca svapnasvabhāvanirdeśaḥ kaścitsaṃvidyate su.pa.47kha/25 5. = {ming} ākhyā — {rgyu mtshan bzhis 'di sel zhes bshad pa yin te} caturbhirnimittairapoha iti tasyākhyā ta.pa.337kha/391; \n\n• pā. vyutpattiḥ, śabdavyutpattiḥ — {dbang po la brten pa yang sgra bshad pa'i rgyu mtshan yin gyi/} {'jug pa'i rgyu mtshan ni ma yin no//} akṣāśritatvaṃ ca vyutpattinimittaṃ śabdasya, na tu pravṛttinimittam nyā.ṭī.40ka/38; \n\n\n• kṛ. 1. deśitaḥ, o tā—{sangs rgyas bcom ldan 'das de dag gis chos gang bshad pa dang 'chad par 'gyur ba dang 'chad pa dang} yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca a.sā.131ka/75; {de la pha rol tu phyin pa'i spyod pa ni theg pa chen po la mos pa rnams kyi phyir bshad do//} tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā sū.vyā.256ka/175; uktaḥ — {gzhan dag tshigs na zhes bshad pa} sandhiṣvanye ityuktam abhi.sphu.269ka/1089; {sbyin pa'i ma chags pa nyid lan bdun bshad do//} saptakṛtvo dānasyāsaktatvamuktam sū.vyā.203ka/105; {ji skad du bshad pa'i tshul gyis} yathoktanītyā ta.pa.44ka/536; proktaḥ — {don byed nus pa gang /} /{de 'dir don dam yod pa yin/} /{gzhan ni kun rdzob yod pa ste/} /{de dag rang spyi'i mtshan nyid bshad//} arthakriyāsamarthaṃ yat tadatra paramārthasat \n anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe \n\n pra.vā.118kha/2.3; bhāṣitaḥ — {'di gzhan dag gis bshad do zhes bya bar yang mi rung ngo //} nāyamanyairbhāṣito yujyate sū.vyā.130kha/3; {rkyang pas bshad pa ma yin pa ste/} {'di ltar rtsa ba gnyis pa'am}… {rtsa ba bsdebs te bshad pa gang yin pa} yā na gadyena bhāṣitā \n api tu pādopanibandhena dvipadā vā śrā.bhū.56ka/137; kathitaḥ — {nga yis khyod la gang bshad pa/} /{de rnams thams cad gus pas zung //} yanmayā kathitaṃ tvayi \n tat sarvaṃ sādaraṃ grāhyam he.ta.19ka/60; {stobs bcu ldan pas bshad pa'i zhing /} /{byang phyogs yod pa'i ri dag dang //} daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ \n ma.mū.149kha/62; uditaḥ, o tā — {'gal ba'i chos 'dre ba/} /{dngos po'i tha dad nyid du bshad//} viruddhadharmasaṅgo hi vastūnāṃ bhinnatoditā \n ta.sa.103ka/908; {tshig dang ngag gi tshogs zhes bya/} /{yi ge kho na de ltar bshad//} padavākyasamūhākhyā varṇā eva tathoditāḥ \n\n ta.sa.101kha/895; khyātaḥ — {bems po bcings pa'i rang bzhin las/} /{gzugs ni gti mug ces byar bshad//} rūpaṃ mohamiti khyātaṃ jaḍabandhasvabhāvataḥ \n\n gu.sa.150kha/124; {dbang ni rnam pa bzhi ru bshad//} sekaṃ caturvidhaṃ khyātam he.ta.17ka/ 54; ākhyātaḥ — {de byang chub sems dpa'i sde snod kyi ma mo 'dir tshang bar bshad de} tānyasyāṃ bodhisattvapiṭakamātṛkāyāṃ samagrāṇyākhyātāni bo.bhū.97kha/124; {ces pa de skad bshad tshe} ityākhyāte me.dū.349kha/2.39; vyākhyātaḥ — {de la phyed snga ma phyed phyi mas bshad do//} atra pūrvārdhamuttarārdhe vyākhyātam sū.vyā.207ka/110; prakhyātaḥ — {zhing ni mu n+mu nir bshad de//} kṣetraṃ munmuni prakhyātam he.ta.8ka/22; anuvarṇitaḥ — \n{ma 'ongs pa yi dus na ni/} /{sha za gti mug smra ba dag/} /{sha ni sdig med rung ba'o zhes/} /{sangs rgyas kyis ni bshad ces zer//} vakṣyantyanāgate kāle māṃsādā mohavādinaḥ \n kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam \n\n la.a.157kha/105; upavarṇitaḥ — {rigs la sogs pa'i sbyor ba ni ming sbyor ba med na mi 'byung ba yin no zhes bya ba la sogs pa sngar bshad pa} jātyādiyojanā nāmayojanāṃ vinā'bhāvinītyādi pūrvopavarṇitam ta.pa.5kha/456; abhihitaḥ — {brtse ba dang ni blo dag kyang /} /{ji skad bshad pa'i chos ldan yin//} dayāmatyādayo'pi ca \n yathābhihitadharmāṇaḥ ta.sa.124kha/1078; bhāṣṭaḥ — {gang yang sprul pas bshad pa dang /} /{rnam smin skyes pas gang bshad pa//} yacca nairmāṇikairbhāṣṭaṃ yacca bhāṣṭaṃ vipākajaiḥ \n la.a.164ka/116; ābhāṣṭaḥ — {sprul pa dag gis gang bshad pa/} /{rnam smin rgyal bas ma yin no//} yaddhi nairmāṇikābhāṣṭaṃ na tu vaipākikairjinaiḥ \n\n la.a.164kha/116; udāhṛtaḥ — \n{de dag rjes su gzung phyir 'di bshad do//} udāhṛtaṃ…tadanugrahāya ca ra.vi.128kha/117; niveditaḥ — {zla 'od can de 'ong ba ni/} /{'bangs mos bshad pa mthong gyur nas//} dāsyā niveditaṃ dṛṣṭvā tamāyāntaṃ śaśidyutim \n a.ka.158kha/72.24; darśitaḥ — {gang phyir thams cad mnyen pa ni/} /{sbyor ba lhod pa'i skyon du bshad//} bandhaśaithilyadoṣo hi darśitaḥ sarvakomale \n\n kā.ā.320kha /1.69; dyotitaḥ, o tā — {rtag par 'du shes pa dang ril por 'du shes pa spang ba'i phyir de skad du bshad de} nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitumevaṃ dyotitā abhi.bhā.229kha/772; prakīrtitaḥ — {gang gis brjod du med pa'i spyi/} /{rnam rtog bdag nyid can du bshad/} /{rtag pa'i rjes 'gro'i rang bzhin spyi/} /{dngos po med par bstan zin to//} vikalpātmā ca sāmānyamavācyaṃ yat prakīrtitam \n nityānugatirūpaṃ tannīrūpaṃ pratipāditam \n\n ta.sa.132kha/1128; vivṛtaḥ — {chos de 'dir bshad pa yang dga' ba'i mchog bskyed do//} vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti \n\n sū.a.130ka/2; mataḥ, o tā — {zhes pa sbyar ba'i dpe ru bshad//} iti śleṣopamā matā kā.ā.323ka/2.28; {zhes 'di rmongs pa'i dpe ru bshad//} ityeṣā mohopamā smṛtā kā.ā.322kha/2.25; smṛtaḥ, o tā — {de ni mtshungs par sbyor ba bshad//} sā smṛtā tulyayogitā kā.ā.333ka/2.327; vihitaḥ — {rang gi srog bsrung ba dang bla ma'i don du brdzun byas kyang sdig tu mi 'gyur bar rig byed la mkhas pa dag gis bshad pa'i phyir ro//} apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti jā.mā.192kha/224 2. bhāṣyamāṇaḥ — {phyir mi ldog pa'i byang chub sems dpa' sems dpa' chen po ni chos zab mo bshad pa la nem nur mi byed} avinivartanīyo bodhisattvo mahāsattvo gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na kāṅkṣati a.sā.287kha/162; deśayan — {bcom ldan 'das kyis rten cing 'brel bar 'byung ba bshad pas rgyu rnam par brjod pa nyid bgyis te} pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛtaḥ la.a.96kha/43.\n\n\n• (dra.— {yang dag par bshad pa/} {rnam par bshad pa/} {rab tu bshad pa/} {yongs su bshad pa/} {rgya cher bshad pa/} {bye brag tu bshad pa/} {legs bshad/} {'grel bshad/} ). bshad par|vyākhyātum — {gang gi phyir bdag cag la lhas legs par byed do zhes bya ba la sogs pa'i rig byed kyi ngag 'don pa gzhan du yang bya bar nus shing don yang bshad par nus ste} yāvatā śakyate ‘śaṃ no devīrabhiṣṭaye’ ityādervedavākyasya pāṭho'nyathā'pi kartum, artho vā vyākhyātum ta.pa.200kha/868.\n{bshad pa'i tshe} bhāṣyamāṇe lo.ko.2389; nirdiśyamāne lo.ko.2389. bshad pa brjod pa|deśanāpāṭhaḥ — {bshad pa brjod pa la mngon par dga' ba'i sems can rnams dang}…{sems rnam par myos par gyur} (? {'gyur} ) deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyati la.a.60kha/6. bshad pa brjod pa la mngon par dga'|vi. deśanāpāṭhābhirataḥ — {ma 'ongs pa'i skye bo'i tshogs la'ang bltas nas bshad pa brjod pa la mngon par dga' ba'i sems can rnams dang}… {sems rnam par myos paragyur} (? {'gyur} ) anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyati la.a.60kha/6. bshad pa brjod pa'i gtam|deśanāpāṭhakathā — {gnod sbyin gyis bskor cing bshad pa brjod pa'i gtam gsung ba dang} yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam la.a.60ka/6. bshad pa nyid|ākhyātatvam — {des na nges par skyon med pas/} /{byas dang bshad pa nyid 'dod kyi//} tena niścitanirdoṣakṛtākhyātatvamiṣyatām \n\n ta.sa.113ka/978. bshad pa byar med rjes dpag|anākhyānānumānam — {bshad pa byar med rjes dpag ni/} /{mthong ba nyid kyis 'gal bar 'gyur//} anākhyānānumānaṃ tu dṛṣṭenaiva virudhyate \n\n ta.sa.101kha/893. bshad pa byed|= {bshad pa byed pa/} bshad pa byed pa|1. = {bshad pa byed pa po} bhāṣyakāraḥ, bhāṣyakartā — {bshad pa byed pas spyir mthong ba'i rjes su dpag pa la yul gzhan du phyin pas nyi ma 'gro bar dran pa dper brjod pa} bhāṣyakāreṇa hi sāmānyatodṛṣṭānumāne deśāntaraprāptyā''dityagatismaraṇamudāhṛtam ta.pa.35ka/518; bhāṣyakṛt — {bshad pa byed pa ri khrod pas 'dzin pa nyams su myong ba med na yang gzung ba rig pa yin no zhes bstan to//} bhāṣyakṛtā śabareṇa grāhyasaṃvittirgrāhakānubhavādvinā'pīti pratipāditam ta.pa.127kha/705; vyākhyātā—{tshad ma kun las btus pa'i bshad pa byed pa na re}… {zhes zer ro//} pramāṇasamuccayasya vyākhyātā prāha pra.a.161ka/510 2. vyākhyānam — {ji ltar gzhan gyi phyogs sun 'byin pa la tshul 'di brjod pa de bzhin du bshad pa byed pa'i tshe na yang yin no//} yathā ca parapakṣadūṣaṇe vihito'yaṃ vidhiḥ, evaṃ vyākhyānakāle'pi pra.pa.43ka/50. bshad pa byed pa po|bhāṣyakāraḥ, bhāṣyakartā — {bshad pa byed pa po yis ni/} /{rna ba legs byas phyir lan brjod//} uttaraṃ śrotrasaṃskārādbhāṣyakāreṇa varṇitam \n ta.sa.79ka/735; dra. {bshad pa byed pa/} bshad pa bris pa|ṭippaṇam—{ka kha'i do ha'i bshad pa bris pa} kakhadohaṭippaṇam ka.ta.2267. bshad pa mdzad|= {bshad mdzad pa/} bshad pa mdzod cig|kri. prabhāṣatu lo.ko.2388. bshad pa bzhin|= {bshad bzhin/} bshad pa yin|• kri. 1. bravīti — {yang slob dpon 'di nyid kyis bzlog ste bshad pa yin no//} sa evācāryaḥ parāvṛtya punarbravīti abhi.sphu.104kha/787; kathayati — {zhes bya bas don bsdus pa'i khyab pa bstan pa bshad pa yin no//} anena sarvopasaṃhāreṇa vyāptipradarśanaṃ kathayati vā.ṭī.55ka/8; ucyate — {rtogs pa'i rjes 'gro tsam gyis ni/} /{rnam shes zhes byar bshad pa yin//} bodhānugatimātreṇa vijñānamiti cocyate \n ta.sa.67kha/630; gīyate — {gang de nyid dngos ces brjod pa/} /{de nyid gcig ces bshad pa yin//} ekamityucyate taddhi yat tadeveti gīyate ta.sa.63ka/598; kīrtyate — {de las shin tu rnam grol ba/} /{thar pa zhes ni bshad pa yin//} tadatyantavinirmuktirapavargaśca kīrtyate \n ta.sa.127ka/1094; nirdeśaṃ karoti—{rnam par 'phros pa zhes bya ba ni rjes su g}.{yengs pa zhes bya ba 'di'i bshad pa yin no//} anuvikṣiptamityasya nirdeśaṃ karoti — anuvisṛtamiti abhi.sphu.247ka/1050; vivṛṇoti — {des ni tshigs su bcad pa de'i snga ma'i cha bshad pa yin no//} tadetena ślokasya pūrvabhāgaṃ vivṛṇoti vā.ṭī.53ka/5 2. uktaṃ bhavati — {'dis ni rdul dang bral ba dang dri ma dang bral ba zhes bshad pa yin no//} etena virajo vigatamalamityuktaṃ bhavati sū.vyā.192kha/91; \n\n\n• bhū.kā.kṛ. uktaḥ — {rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te} yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam vā.ṭī.107ka/73; {zhes bya ba ni nges pa'i tshig gi tshul brten nas bshad pa yin no//} iti nairuktaṃ vidhimāśrityoktam abhi.sphu.281ka/1114; bhāṣitaḥ — {mtho ris mchod sbyin sogs 'brel pa/} /{shes nas gang gis de bshad yin//} svargayāgādisambandho jñātvā tadyena bhāṣitaḥ \n ta.sa.114ka/988; varṇitaḥ — {rjes su dpag pa spyi yi ni/} /{yul can nyid du bshad pa yin//} anumānasya sāmānyaviṣayatvaṃ ca varṇitam \n pra.vā.142kha/4.80; vyākhyātaḥ — {'dis ni nor bu'i 'od la nor bur shes pa yang bshad pa yin te} anena maṇiprabhāyāṃ maṇijñānaṃ vyākhyātam pra.a.3kha/5; udīritaḥ — {shes rab la sogs chos can du/} /{byas nas rtags ni bshad pa yin//} prajñādīnāṃ ca dharmitvaṃ kṛtvā liṅgamudīritam \n ta.sa.128ka/1098; pratipāditaḥ — {de ltar na re zhig 'bras bu don du gnyer ba rnams kyi tha snyad kyi rgyu nyid kyis tshad mar bshad pa yin no//} evaṃ tāvat phalārthitāṃ vyavahārikatvena pramāṇatvaṃ pratipāditam pra.a.19kha/22; vyutpāditaḥ — {dper na 'gro bas ba lang zhes bya ba la/} {ba lang gi sgras 'gro ba'i bya ba bshad pa yin mod kyi/} {'on kyang 'gro ba'i bya bas nye bar mtshon pa don gcig la 'dus pa'i ba lang nyid sgra 'jug pa'i rgyu mtshan nyid du byed la} yathā ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39; smṛtaḥ — {sbyar ba}…{mdzes dang ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ… kāntisamādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.41; gataḥ — {des ni brda dang rtsol ba sogs/} /{nang gi yan lag rjes 'jug phyir/} /{bum pa 'degs dang spyi dang ni/} /{grangs sogs blo ni bshad pa yin//} etena samayābhogādyantaraṅgānurodhataḥ \n ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ \n\n pra.vā.118kha/2.6. bshad pa las ma gtogs pa|vi. uktanirmuktaḥ — {mu bzhi pa ni bshad pa las ma gtogs pa'i chos rnams so//} caturthī koṭiruktanirmuktā dharmāḥ abhi.bhā.69kha/1141. bshad pa'i go rim|vyutpattikramaḥ — {de yang rkyen gzhan ma lus pa dang /} {rang bzhin khyad par can du gyur pa de ma dmigs pa de'i sgrub par byed pa bstan pa bshad pa'i go rims so//} tacca pratyayāntarasākalyam, svabhāvaviśeṣaśca, tadvyāptasyānupalabdhiḥ, tasyāḥ sādhanaṃ pratipādanamiti vyutpattikramaḥ vā.ṭī.65ka/19. bshad pa'i go rims|= {bshad pa'i go rim/} bshad pa'i rgyud|pā. ākhyātatantram — {phag mo mngon par brjod pa bshad pa'i rgyud phyi ma las phag mo mngon par byang chub pa zhes bya ba} ākhyātatantrottaravajravārāhyabhidhānādvārāhyabhibodhananāma ka.ta.377; {dpal gdan bzhi pa'i bshad pa'i rgyud kyi rgyal po sngags kyi cha zhes bya ba} śrīcatuḥpīṭhākhyātatantrarājamantrāṃśanāma ka.ta.429. bshad pa'i chos|deśanādharmaḥ — {chos zhes bya ba'i sgra ni don du ma ste/} {'di lta ste/} {dge slong dag khyed la chos bshad par bya ste/} {thog mar dge ba}… {tshangs par spyod pa rab tu bshad do zhes bya ba der ni bshad pa'i chos yin no//} anekārtho hi dharmaśabdaḥ; tadyathā—‘dharmaṃ vo bhikṣavo deśayiṣyāmi, ādau kalyāṇaṃ…brahmacaryaṃ samprakāśayiṣyāmi’ ityatra deśanādharmaḥ abhi.sphu.275kha/1102; {dga' ba ni theg pa chen po bshad pa'i chos la'o/} /{dad pa ni de ston par byed pa la'o//} rucirmahāyānadeśanādharme, prasādastaddeśike sū.a.248kha/30; {brag ca lta bu ni bshad pa'i chos rnams so//} pratiśrutkopamā deśanādharmāḥ sū.vyā.170kha/63. bshad pa'i TI kA|bhāṣyaṭīkā—{rna ma phug gis bshad pa'i TI kA byed pas 'dir pham par 'dod pas na dogs pa bsu ba ni} aviddhakarṇastu bhāṣyaṭīkāyāmidamāśaṅkya parijihīrṣati vā.ṭī.108kha/76. bshad pa'i tshul|pā. deśanānayaḥ, nayabhedaḥ — {tshul gyi sgo ni gang du tshul drug gis don brjod pa ste/} {de kho na'i don gyi tshul dang 'thob pa'i tshul dang bshad pa'i tshul dang mtha' gnyis spangs pa'i tshul dang bsam gyis mi khyab pa'i tshul dang dgongs pa'i tshul gyis so//} nayamukhaṃ yatra ṣaḍbhirnayairartho varṇyate—tattvārthanayena prāptinayena deśanānayenāntadvayavivarjanānayenācintyanayenābhiprāyanayena ca abhi.sa.bhā.107ka/144; {blo gros chen po nyan thos dang rang sangs rgyas dang byang chub sems dpa' thams cad kyi grub pa'i mtha'i tshul gyi mtshan nyid rnam pa gnyis so/} /{'di lta ste/} {grub pa'i mtha'i tshul dang bshad pa'i tshul lo//} dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaśca deśanānayaśca la.a.114ka/60. bshad pa'i tshul las rnam grol ba|vi. deśanānayanirmuktam — {bshad pa'i tshul las rnam grol ba/} /{so so rang rig spyod yul te/} /{lang kar gshegs pa'i mdo sde ni//} deśanānayanirmuktaṃ pratyātmagatigocaram \n laṅkāvatārasūtram la.a.57ka/2. bshad par gyis|kri. deśayatām — {lhar bcas 'jig rten dag la phan bya'i phyir/} /{phyogs dang phyogs mtshams dag tu bshad par gyis//} hitāya lokasya sadevakasya diśāsu vidiśāsu ca deśayasva \n\n sa.pu.37ka/65. bshad par dgos|= {bshad dgos/} bshad par bgyi|kri. prakāśayiṣyāmi — {shin tu ma rungs slad ma'i dus kyi tshe/} /{mdo sde dam pa 'di ni bshad par bgyi//} svaṃ paścime (apaścime pā.bhe.) kāli subhairavasmin prakāśayiṣyāmida sūtramuttamam \n\n sa.pu.102kha/164; deśayiṣyāmi — {mdo 'di}…{bshad par bgyi} idaṃ sūtraṃ…deśayiṣyāmaḥ sa.pu.101ka/162. bshad par bgyid pa|samprakāśanam lo.ko.2389. bshad par 'gyur|kri. uktaṃ bhavati — {zhes bshad par 'gyur ro//} etaduktaṃ bhavati abhi.bhā.233ka/783. bshad par 'dod pa|vi. vyākhyātukāmaḥ — {rjes su dpag par bshad par 'dod pas} anumānaṃ vyākhyātukāmena nyā.ṭī.61ka/151. bshad par bya|• kri. 1. pratipādayiṣyati — {de bzhin du rgyas par phyis bshad par bya ste} tathā vistareṇa pratipādayiṣyati vā.ṭī.53kha/6; pratipādayiṣyate — {de yang 'khrul pa yin no zhes phyis bshad par bya'o//} tadapi vyabhicārīti paścāt pratipādayiṣyate ta.pa.281ka/1029; vyākhyāsyati — {de nas ts+tsho m+mA'i le'u bshad par bya'o//} atha chomāpaṭalaṃ vyākhyāsyāmaḥ he.ta.7kha/20; vakṣyati — {'di ni 'og nas bshad par bya'o//} etaduttaratra vakṣyāmaḥ pra.a.2kha/4 2. deśayet — {dge slong gis chos bshad par bya'o/} /{'dug ste'o//} deśayed bhikṣurdharmaṃ niṣadya vi.sū.59kha/75; udāharet — {ting nge 'dzin la snyoms par bzhugs pa'i sangs rgyas bcom ldan 'das de'i phyag rgya dang sngags bshad par bya ste} samādhisamāpanno buddho bhagavān; tasya mudrāmantramudāharet sa.du.108ka/162; vinirdiśet — {phyi rol mu stegs rnams spangs pa'i/} /{theg pa chen po bshad par bya//} bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet \n\n la.a.191kha/165 3. vyākhyāyate — {da ni ting nge 'dzin la brten pa'i yon tan rnams bstan pa'i skabs yin pas bshad par bya ste} idānīṃ samādhisanniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante abhi.bhā.77kha/1170; kathyate — {sdom pa'i dbye ba'ang bshad par bya ste} saṃvarabhedāśca kathyate he.ta.2kha/4; {de ni nga yis bshad bya yis/} /{lha mo bde ba sbyin ma nyon//} tadahaṃ kathayāmyeṣa śṛṇu devi sukhaṃdade \n he.ta.24kha/82; ucyate — {de ltar snyan pa rnam par phye/} /{shin tu gzhon pa bshad par bya//} vibhaktamiti mādhuryamucyate sukumāratā \n\n kā.ā.320kha/1.68; vivriyate — {mdo'i don gyi tshul ni}… {'grel pa bshad par bya ste} iti sūtrārthanayaḥ \n vṛttistu vivriyate abhi.sphu.149ka/869; \n\n\n• kṛ. bhāṣitavyaḥ — {'phags pa rab 'byor phyir mi ldog pa'i byang chub sems dpa' sems dpa' chen po'i mdun du 'di bshad par bya'o//} avinivartanīyasyedamārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyam a.sā.123kha/71; vaktavyaḥ — {skrag pa'i rgyu bshad nas mi skrag pa'i rgyu bshad par bya ste} trāsakāraṇamuktamatrāsakāraṇaṃ vaktavyam sū.vyā.132kha/6; vyākhyātavyaḥ — {snang ba mi dmigs pas don dam gzhan du rtags ni the tshom za ba nye ba yin zhes bshad par bya'o//} tato dṛśyānupalambhālliṅgāt sakāśādanyathā sati liṅge saṃśaya iti vyākhyātavyam vā.ṭī.67ka/21; prakāśayitavyaḥ — {tshul gsum gyi rtags bshad par bya ba yin pas} trirūpaṃ hi liṅgaṃ prakāśayitavyam nyā.ṭī.62ka/152; vācyaḥ — {gtan tshigs ltar snang ba de dang 'brel ba thams cad tshig gi sgo nas bstan pas logs shig tu bshad par bya ba ma yin no//} iti tatsambandhīni sarvāṇyeva hetvābhāsatāvacanenaivoktānīti na pṛthagvācyāni syuḥ vā.nyā.344ka/92; vyākhyeyaḥ — {snga ma bzhin du bshad par bya'o//} pūrvavadeva vyākhyeyam abhi.sphu.122kha/821; {'gal ba gang yin 'dir bshad bya//} vyākhyeyo'tra virodho yaḥ pra.vā.115kha/1.216; deśyaḥ—{rten dang brten pa bshad bya dang /} /{gsung dang mkhyen pa 'chad byed la//} āśraye'thāśrite deśye vākye jñāne ca deśike \n sū.a.257ka/176. bshad par bya ba|= {bshad par bya/} bshad par mi rung|adeśanā lo.ko.2389. bshad par brtsams|= {bshad par brtsams pa/} bshad par brtsams pa|bhū.kā.kṛ. vaktumārabdhaḥ — {mngon par rtogs pa'i rim pa bshad par brtsams pa} abhisamayakramastu vaktumārabdhaḥ abhi.bhā.16ka/922. bshad par 'tshal ba|vi. deśayitukāmaḥ — {bcom ldan 'das}…{the tshom ma mchis nas kyang sems can rnams kyi the tshom rab tu spang ba'i slad du chos bshad par 'tshal te} niḥsaṃśayāśca bhagavan sarvasattvebhyaḥ saṃśayaprahāṇāya dharmaṃ deśayitukāmāḥ su.pa.22kha/3. bshad par mdzad pa|= {bshad mdzad pa/} bshad par mdzod|kri. samudāharatu — {sa yi don tshul yang dag tu/} /{rnam par phye ste bshad par mdzod//} vibhajyārthagatiṃ samyagbhūmīnāṃ samudāhara \n\n da.bhū.170kha/4; pratyāhara lo.ko.2389. bshad bya|= {bshad par bya/} bshad bya ba|= {bshad par bya/} bshad sbyar|nibandhaḥ — {gnyis ka'i bshad sbyar zhes bya ba} ubhayanibandhanāma ka.ta.1409; {rnal 'byor ma kun tu spyod pa'i bshad sbyar} yoginīsañcāryanibandhaḥ ka.ta.1422; upanibandhaḥ — {rgya cher dpyad pa ni phung po lnga po'i bshad sbyar las rig par bya'o//} vistaravicārastu pañcaskandhakopanibandhād veditavyaḥ tri.bhā.167kha/88; upanibandhanam — {theg pa chen po bsdus pa'i bshad sbyar} mahāyānasaṃgrahopanibandhanam ka.ta.4051; ma.vyu.7557 (108ka). bshad ma thag|= {bshad ma thag pa/} bshad ma thag pa|vi. anantaroktam — {bshad ma thag pa'i rang bzhin dang rgyu dang khyab par byed pa mi dmigs pa rnam pa gsum po 'di nyid} iyamevānantaroktā svabhāvavyāpakakāraṇānāmadṛṣṭiḥ ta.pa.285ka/1034; bhāṣitamātram — {'di bshad ma thag tu bdud kyi gnas thams cad bcom zhing rnam par bcom par gyur to//} asyāṃ bhāṣitamātrāyāṃ sarvamārabhavanāni dhvastāni vidhvaṃsitānyabhūvan sa.du.115ka/188. bshad mdzad pa|• kri. prakāśyate — {ma lus pa dang phyogs gcig pa'i/} /{sgra dang don 'di bshad mdzad pa'i/} /{cha shas med 'di'i 'jug pa ci//} kṛtsnaikadeśaśabdābhyāmayaṃ cārthaḥ prakāśyate \n nairaṃśyenāsya kiṃ vṛttiḥ ta.sa.24ka/254; \n\n\n• bhū.kā.kṛ. kathā kṛtā lo.ko.2388. bshad bzhin|vi. yathoktam — {yid kyi brjod pas bshad bzhin don/} /{rab dang don du snang ba ni/} /{brjod las yin par rab 'dzin phyir/} /{sems ni ming la gnas pa'i phyir//} manojalpairyathoktārthaprasannasya pradhāraṇāt \n arthakhyānasya jalpācca nāmni sthānācca cetasaḥ \n\n sū.a.165kha/57. bshad zin|bhū.kā.kṛ. uktaḥ — {de ni/} /{dus gsum brtag pa las bshad zin//} uktaṃ tat traikālyaparīkṣaṇe ta.sa.126kha/1090; vyākhyātaḥ — {bskul bas zhes bya ba la sogs pa ni dang po nyid du bshad zin to//} codanetyādi pūrvameva vyākhyātam ta.pa.165ka/785; niveditaḥ— {de bzhin du rtag pa rnams shes pa skyed pa la yang nye bar mkho ba yod pa ma yin no zhes rnam pa mang du bshad zin to//} tathā jñānajanane'pi na nityānāmupayogo'stīti bahudhā niveditam ta.pa.207kha/883; āveditaḥ — {de ltar na de 'dzin par 'gyur gyi/} {gzhan du na ha cang thal bar 'gyur ba'i phyir ro zhes sngar bshad zin to//} evaṃ tasya tadgrahaṇaṃ bhavedanyathā'tiprasajyata ityāveditaṃ pūrvam ta.pa.193ka/850; pratipāditaḥ — {nam mkha' ltar rtag pa khyab pa ni/} {'ga' yang rgyu ma yin no zhes bshad zin to//} nityaṃ vyāpi cākāśakalpaṃ na kasyacit kāraṇamiti pratipāditam pra.a.29ka/33; kṛto nirdeśaḥ — {shes pa'i skabs kyis shes pa'i rang bzhin gyi yon tan rnams ni bshad zin to//} jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ abhi.bhā.65kha/1125. bshad zin pa|= {bshad zin/} bshan|= {bshan pa/} bshan pa|• vi. = {drang po} praguṇaḥ mi.ko.18ka; dra.— {mi bshan pa} bhugnam mi.ko.18ka; \n\n• saṃ. = {shan pa/} bsham|= {bsham pa/} bsham pa|• saṃ. prajñapanam — {des de dag gi don du stan bsham mo//} tasya tadarthamāsanaṃ prajñapanam vi.sū.83kha/101; dra.— {chag chag btab pa'i 'og tu phyag bya'o/} /{de'i 'og tu stan bsham mo//} ūrdhvaṃ sekātsammṛṣṭiḥ \n tataśca prajñapanam vi.sū.96ka/115; \n\n\n• kṛ. = {bsham par bya} saṃvidhānaṃ kartavyam — {thabs shig bsham mo//} upāyasaṃvidhānaṃ kartavyam vi.va.198ka/1.71; karaṇīyam—{khyed kyis bya ba'am bsham pa gang yin pa de gyis shig} yadvaḥ kṛtyaṃ vā karaṇīyaṃ vā tatkurudhvam a.śa.285kha/262. bsham par bya|• kri. prajñapayet— {zla gam gyi rnam pa lta bur}… {bsham par bya'o//} ardhacandrākāreṇa… prajñapayet vi.sū.59kha/76; upasthāpayet — {nad pa'i nad g}.{yog gis der stan dag bsham par bya'o//} upasthāyako glānasya tatrāsanānyupasthāpayet vi.sū.32ka/40; \n\n\n• kṛ. 1. prajñapanīyam—{bsham par bya ba dag la gos gcig sprug par spyad do//} prajñapanīyebhyo vastrasyaikasya prasphoṭane viniyogaḥ vi.sū.96ka/115 2. saṃvidhānaṃ kartavyam — {de la thabs shig bsham par bya ste} tadupāyasaṃvidhānaṃ kartavyam vi.va.123kha/1.12; \n\n\n• saṃ. prajñapanam — {mal dang stan bsham par bya'o//} śayanāsanaprajñapanam vi.sū.9kha/10. bsham par bya ba|= {bsham par bya/} bsham par mi bya|akalpanam—g.{yogs ma gcig tu mal bsham par mi bya'o//} akalpanamekachadane śayyāyāḥ vi.sū.87ka/105. bshams|= {bshams pa/} {bshams te/} {o nas/} {o shing} prajñapya — {bcom ldan 'das kyi gdan rnams bshams nas} bhagavato'rthena āsanakāni prajñapya a.śa.153kha /143; prajñāpya — {gzims khri bshams te}…{bcom ldan 'das ga la ba der song ste} mañcaṃ prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ a.śa.111ka/101; sajjīkṛtya—{zhal zas ro brgya dang ldan pa yang bshams nas bcom ldan 'das la phrin gyis gdugs tshod bskul ba} śatarasamāhāraṃ sajjīkṛtya bhagavato dūtena kālamārocayati a.śa.6ka/5; yojayitvā — \n{de nas khye'u de bzhon pa bzang po bshams te/} {skyes su mu tig gi do shal 'bum brdzangs nas rgyal po mya ngan med kyi thad du btang ste} tataḥ sa kumāro bhadrayānaṃ yojayitvā śatasahasraṃ ca muktāhāraṃ prābhṛtasyārthe dattvā aśokasya sakāśaṃ preṣitaḥ a.śa.285kha/262; a.sā.256ka/144. bshams pa|• kri. ({shom} ityasya bhūta.) prajñapayati — {bcom ldan 'das kyi gdan bshams te} bhagavato'rthe āsanaṃ prajñapayati a.śa.10kha/9; \n\n• saṃ. 1. prajñaptiḥ — {mal dang stan bshams pa dang} śayanāsanaprajñaptiḥ śrā.bhū.16kha/38; prajñapanam — {phyag dar dang mal dang stan bshams pa dang chu bzhag pa dang brim pa dang zan drang ba ni gsar bus bya'o//} sammārgaśayanāsanaprajñapanapānīyasthāpanacāraṇabhaktaniḥsargānnavakaḥ kuryāt vi.sū.11ka/12 2. vyūhaḥ — {dper na thag ring po nas dmag bshams pa 'am nor bu'i tshogs kyi kha dog dang dbyibs du ma la lta ba lta bu'o//} tadyathā—senāvyūhamanekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyataḥ abhi.bhā.31ka/36; niveśanam — {rigs de ni bzo don yod pas bshams shing longs spyod la spyod pa yin} avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti la.vi.15kha/16; dra.— {bza' ba rab mang bshams pa 'di/} /{rgyal po mgron du gnyer ram ci//} bhūribhakṣyotsavaḥ ko'yamapi rājā nimantritaḥ \n\n a.ka.186ka/21.23; \n\n\n• bhū.kā.kṛ. āstīrṇaḥ — {khri dang mal stan legs bshams pa/} /{der ni} svāstīrṇāsanaparyaṅke tasmin a.ka.136ka/67.25; prajñaptaḥ — {gshegs te byon nas gdan bshams pa la bzhugs so//} upasaṃkramya prajñapta evāsane niṣaṇṇaḥ a.śa.5kha/4; upanibaddhaḥ — {grong khyer}…{shin tu dri zhim po'i pog por dag bshams} nagaraṃ… surabhidhūpaghaṭikopanibaddham vi.va.207kha/1.81; sajjitaḥ — {phyi de nyin kha zas ches bsod pa dang ches rab tu mang ba bshams te} aparasmindivase prabhūtaḥ āhāraḥ sajjitaḥ praṇītaśca vi.va.166ka/1.55; sajjīkṛtaḥ — {bshos kyang bshams pa las dge slong gzhi pa de yang 'ongs te} bhakte sajjīkṛte āvāsiko bhikṣurāgataḥ a.śa.137kha/126; \n\n\n• vi. kṛtacchadaḥ — {me tog sna tshogs tshom bu rab tu mdzes/} /{dpyid kyi dpal gyis ched du bshams pa bzhin//} vicitrapuṣpastavakojjvalāni kṛtacchadānīva vasantalakṣmyā \n jā.mā.111ka/129. bshams par gyur|kri. prajñaptamabhūt — {byang chub kyi shing kha cig gi drung du ni pad ma'i khri stan bshams par gyur to//} kvacid bodhivṛkṣe padmāsanaṃ prajñaptamabhūt la.vi.142ka/210. bshal|= {bshal ba/} bshal ba|• kri. naśyati — {de'i mi'i dri bshal ba lags so//} tasyāḥ sa manuṣyagandho naśyati vi.va.217ka/1.94; \n\n\n• saṃ. mocanam — {srog chags chags na bshal bas med par 'gyur ro//} mocane saktasya prāṇino'pi gatiḥ vi.sū.5kha/6; utpāṭanam — {shing dang g}.{yeng ba dag gzhug pa dang drang ba dang bshal ba dag kyang ngo //} kāṣṭhaplavayoḥ kṣepākarṣaṇotpāṭanānām vi.sū.38kha/48; \n\n\n• bhū.kā.kṛ. suprakṣālitam ma.vyu.2597 (48kha); ākarṣitam — {des ni sems can gdul ba'i thabs kyi rgya mo chen po bshal ba lags} tenākarṣitaṃ mahattvasattvavinayopāyajālam ga.vyū.306ka/394. bshig|• kri. ({'jig} ityasyā bhūta.; {gzhig} ityasyā le.bhe.) 1. bhidyate — {sa chen po 'di mes tshig pa'am chus bshig pa'am} iyaṃ mahāpṛthivī agninā dahyate, adbhirvā bhidyate śi.sa.135kha/132; bhinatti — {rgyal ba dog sa'i snying por ni/} /{dgung bdun skyil mo krung ma bshig//} saptāhaṃ mahimaṇḍe jinā na bhindanti paryaṅkam \n\n la.vi.177kha/269 2. vinipātayet — {gang la las}…{mchod rten bshig pa'am bsregs la} yaḥ kaścit…stūpān vinipātayeddahedvā bo.pa.57kha/19; udghāṭyatām — {lha khrims de ni bshig na legs lags so//} sādhu deva udghāṭyatāṃ kriyākāraḥ a.śa.48ka/41; nāśa — {bdag gi bgegs thams cad bdud bzhi po rnams bzlog par gyis bzlog par gyis}… {bshig bshig} mama sarvavighnān caturmārān nivāraya nivāraya… nāśa nāśa ba.mā.165ka; \n\n• = {bshig pa/} bshig pa|• bhū.kā.kṛ. nāśitaḥ — {rab 'byor de ji snyam du sems/} {de la yang gang gis gang yang bsad pa'am shi ba'am bshig pa'am mi snang bar byas pa yod dam} tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā a.sā.18ka/10; vināśitaḥ, o tā—{mchod sbyin gyi gnas de yang bshig go//} sā ca yajñabhūmirvināśitā kā.vyū.215ka/275; dhvastaḥ — {nyon mongs pa sna tshogs kyis bshig pa ltung ba pham pa} dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ śi.sa.43kha/41; dalitaḥ — {stag mo'i sder mo'i rtse mos bshig pa de yi snying stobs dag/} /{mtshungs pa med pa de mthong 'phral la nor 'dzin bu mo ni/}…{ring zhig 'dar//} tattasya sattvamatulaṃ…vasudhāpurandhrī \n vyāghrīnakhāgradalitasya vilokya sadyaḥ…ciraṃ cakampe \n\n a.ka.19ka/51.49; vidāritaḥ—{de yis yang dag ji bzhin mthong /} /{mthong nas nyon mongs rnams kyang bshig//} dṛṣṭāśca te yathābhūtaṃ dṛṣṭvā kleśā vidāritāḥ \n la.a.191ka/163; bhagnaḥ — {'di yi bka' la zla gsum du/} /{dge 'dun dag gis mthong med pa'i/} /{nges pa gang de lam min nas/} /{bgrod pa khyod kyis ji ltar bshig//} māsatrayaṃ darśane'sya niyamaḥ śāsanena yaḥ \n sa kathaṃ bhavatā bhagnaḥ saṅghasyonmārgagāminā \n\n a.ka.288kha/37.11; pariśīrṇaḥ — {mchod rten zhig ral du gyur pa rlung dang nyi tshan gyis bshig pa zhig 'dug pa} stūpamavarugṇaṃ vātātapābhyāṃ pariśīrṇam a.śa.63ka/55; avarugṇaḥ — {de nas dge slong rnams kyis thag ring po zhig nas mchod rten rnying pa rlung dang nyi tshan} (? {char} ){gyis bshig pa zhig 'dug pa de mthong ngo //} adrākṣuste bhikṣavo dūrata eva purāṇastūpaṃ vātātapavarṣairavarugṇaṃ prarugṇam a.śa.70ka/61; jarjaritaḥ — {srin bu mang pos lus dang rus pa bshig//} krimiśatajarjaritāsthibhiḥ śarīraiḥ jā.mā.176kha/205; vyastaḥ — {rnam par rig pas skyon bshig cing //} vivekavyastadoṣāṇām a.ka.106kha/10.76; vibhūtaḥ — {'di la gzugs kyi 'du shes bshig pa yod pas na gzugs kyi 'du shes bshig pa'o//} vibhūtā rūpasaṃjñā asyeti vibhūtarūpasaṃjñaḥ abhi.sphu.286ka/1131; muktaḥ — {bu mo mthu chen thams cad ni/} /{skra bshig gos dang bral bdag nyid//} sarvakanyā maharddhikāḥ \n muktakeśā vivastrāṅgāḥ gu.sa.122kha/70; \n\n\n• saṃ. bhaṅgaḥ — {glang po che'i khyu'i 'bras bu kha bad bshig pa la sogs pa ma mthong ba'i phyir ro//} hastiyūthakāryasya ca viṭapabhaṅgāderadarśanāt pra.a.180kha/195; bhedaḥ — {thub tshul bshig phyir de yang dam chos la ni gnod pa byed par 'gyur//} saddharmapratibādhanaṃ hi tadapi syānnītibhedānmuneḥ \n\n ra.vi.72kha/118; apakarṣaḥ — {bshig na mu thug pa med pa'i phyir ro//} apakarṣamaryādābhāvāt abhi.sa.bhā.38kha/53; nirākaraṇam ma.vyu.7249 (103ka); \n\n• = {bshig/}\n{bshig pa na} vināśyamānaḥ — {gal te rig byed 'don pa dag pa'i blo can rnams kyang gzhan gyis rig byed bshig pa na} yadi vedādhyāyinaḥ śuddhadhiyo'pi parairvināśyamānaṃ vedam ta.pa.252kha/979. bshig byed|vi. bhedanaḥ — {bong ba bshig byed} leṣṭubhedanaḥ mi.ko.35ka \n bshigs|= {bshigs pa/} bshigs pa|bhū.kā.kṛ. vyathitaḥ — {bdag cag gshigs} (? {bshigs} ){pas sems skyo bar gyur nas} vayaṃ vyathitasaṃvignacittāḥ ga.vyū.384ka/92. bshibs|= {bshibs pa/} bshibs pa|• dra.— {ba tshwa'i chu de dag kyang mthong ste/} {spu gri'i so bshibs pa'i ri de dag dang} tāṃ ca kṣāranadīṃ paśyet, tāṃśca kṣuradhārāparvatān ga.vyū.337kha/414; \n\n• ({gshibs pa} ityasya sthāne \n ). bshug par bya|kṛ. upanāmayitavyaḥ — {de dge slong zhal ta byed pas dge 'dun dang phyogs bzhi'i dge 'dun la bshug par mi bya ste} sa vaiyāvṛtyakareṇa na saṅghe na cāturdiśasaṅghe upanāmayitavyaḥ śi.sa.37ka/35; kāryaṃ kartavyam — {dge 'dun gyi rnyed pa las phyogs bzhi'i dge 'dun la bshug par bya} sāṅghikalābhāccāturdiśasāṅghikakāryaṃ kartavyam śi.sa.37ka/35. bshug bya|= {bshug par bya/} bshugs|= {bshugs pa/} bshugs pa|saṃvartanam — {'khru ba'i nad can la ni khri'u'i bu gu bya'o/} /{thags ma bshugs pas so/} /{mi btub na bcad do//} karaṇaṃ chidrapīṭhasya codanāroge \n saṃvartanena bālasya \n asampattau chedanam vi.sū.81ka/98. bshugs pa ma|nā. hiṇḍinī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{bshugs pa ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…hiṇḍinī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. bshung|= {bshung ba/} bshung ba|• kri. (varta., bhavi.; saka.; {bshungs} bhūta., vidhau) paṃsayati — {de dag gi bsngags pa ma yin pa brjod do/} /{smod do/} /{bshung ngo //} teṣāṃ cāvarṇaṃ niścārayanti, kutsanti, paṃsayanti śi.sa.40ka/38; \n\n• saṃ. = {smod pa} kutsā — {pha rol la bshung zhing smod pa la sogs pa smra ba} pareṣāṃ kutsānindādibhāṣaṇāt bo.pa.109ka/78; paṃsanam ma.vyu.2631 (49ka); mi.ko.128kha; prakṣveḍanam ma.vyu.2784; rīḍhā mi.ko.128kha; \n\n• vi. avarīṇaḥ mi.ko.128kha \n bshung bar mi 'gyur ba|vi. agarhyasthānīyaḥ — {'dul ba 'dzin pa rnams dang 'dul ba la slob pa rnams kyis smad cing bshung bar mi 'gyur ba} vinayadharāṇāṃ vinayaśikṣitānāmabadhyo (mavandyo bho.pā.) bhavati agarhyasthānīyaḥ śrā.bhū.16ka/38. bshungs|= {bshungs pa/} bshungs pa|bhū.kā.kṛ. 1. jugupsitaḥ — {shes rab can rnams kyis}… {skyon dang bcas par shes nas rnam par spangs pa}…{'phags pa rnams kyis bshungs pa} sadoṣāḥ iti jñātvā vivarjitāḥ prājñaiḥ…jugupsitā āryaiḥ la.vi.106ka/153 2. paṃsitavān — {bdag cag gis ni}…{bcom ldan 'das rnams kyi nyan thos kyi theg pa can gyi gang zag la smad do/} /{bshungs so//} vayaṃ…bhagavatāṃ śrāvakayānīyān pudgalān jugupsitavantaḥ paṃsitavantaḥ śi.sa.44ka/42. bshud|= {bshud pa/} bshud pa|kri. mardet — {tsher thags stug pos mi bshud pa dang} na kaṇṭakāvāṭaṃ vā mardeyam śrā.bhū.48kha/122. bshub|= {bshub pa/} bshub pa|dra.— {rnar bshub cing smra ba} upakarṇakena sandeśadānam vi.sū.52kha/67. bshums|kri. ({shum} ityasya bhūta.) ({ngu ba} ityasya āda.) roditi — {yum ci'i phyir bshums} amba kasmād rodiṣi vi.va.254kha/2.156. bshul|1. skandhaḥ — {glang po che'i bshul steng du gdugs dang rgyal mtshan dang ba dan la sogs su bskor ba'o//} hastiskandhe chatradhvajapatākāparivṛtasya vi.sū.99kha/120 2. tīrtham — {de bas na bdag cag lha bshul ma lags par gshegs su mi gsol lo//} tanna deva vayamatīrthe pratārayāmaḥ jā.mā.11ka/11 3. = {bshul ba/} bshul ba|vi. āmam — {de bzhin shu ba g}.{yan pa 'brum bu dang /} /{de bzhin sha bkra mdze dag bshul bar mnam//} vicarcikā kaṇḍu tathaiva pāmā kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ \n\n sa.pu.38ka/68; {dri nga ba med pa'am dri bshul ba med pa} nirāmagandham ma.vyu.6784 (96kha). bshul ba med pa|vi. nirāmaḥ — nirāmagandham {dri nga ba med pa'am dri bshul ba med pa} ma.vyu.6784 (96kha). bshus|= {bshus pa/} {bshus te/} {o nas} apanīya — {spre'u chen po zhig mngon par sprul nas rdzu 'phrul gyi mthus de'i pags pa bshus te} mahāntaṃ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya jā.mā.133ka/153; pāṭayitvā — {phung po'i bdud nyid glang chen ma lus bshus nas} sakalaṃ pāṭayitvā skandhamārebham vi.pra.71ka/4.131. bshus pa|• bhū.kā.kṛ. apanītaḥ — {gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing //} yamapuruṣāpanītasakalacchavirārtaravaḥ bo.a.22ka/7.45; utpāṭitaḥ — {de'i shun pas rma la reg ma thag tu rma thams cad 'tsho bar 'gyur ro/} /{gang nas bshus pa de'i shun phrags kyang phyir skye'o//} tasya sahanipātitā tvak sarvavraṇān saṃrohayati, yathotpāṭitā'sya tvak sambhavati ga.vyū.312kha/398; samutkṛttaḥ — {pags pa bshus pa'i sdug bsngal mi bzod myong //} samutkṛttasarvatvaco vedanārtāḥ jā.mā.111kha/204; \n\n\n• saṃ. apohaḥ — {'dis ni ser skya la sogs kyis/} /{mi rtag sogs phyir sems med la/} /{srog dang shun pa bshus na ni/} /{ci phyir sems ldan dpyad pa yin//} etena kāpilādīnāmacaitanyādi cintitam \n anityādeśca caitanyaṃ maraṇāt tvagapohataḥ \n\n pra.a.40ka/46; apaharaṇam — {shun pa thams cad ni shun pa thams cad yin te/} {de bshus par gyur na 'chi bar nam mkha'i gos can dag gis smras pa} sarvā tvak sarvatvak \n tasyā apaharaṇe sati maraṇaṃ digambarairupanyastam nyā.ṭī.73ka/190; \n\n\n• vi. likhitakaḥ — {de dag gis sbrang rtsi dang skyo ma dang bu ram shing bshus pa khyer nas de bzhin gshegs pa ga la ba der dong ste} te madhutarpaṇamikṣulikhitakāṃścādāya yena tathāgatastenopasaṃkrāman la.vi.183ka/277. bshes|• saṃ. 1. = {grogs po} mitram — {yon tan mang ldan phan byed bshes la rtag bsten pa//} bahuguṇahitamitranityasevaḥ sū.vyā.220ka/127; {dge ba'i bshes la nye bar brten zhing thos pa lhur len ston pa mchod la brtson//} satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaṃ śāstari \n\n sū.a.254ka/173; {thams cad bshes kyi grong song nas//} viśvāmitrapuraṃ gatvā a.ka.207kha/23.48; {de nas bshes dang grogs po gnyen//} atha mitraṃ sakhā suhṛt a.ko.186ka/2.8.12; medyatīti mitram \n ñimidā snehane a.vi.2.8.12; suhṛt — {khyod ni}…{phan pa mdzad pa'i bshes lags te//} tvaṃ hitāvahitaḥ suhṛt śa.bu.114kha/120; {ngan pa'i gos gyon gnyen bshes rnams dang bral/} /{bas mtha'i sa na lus ni skyur te bor//} kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ \n\n jā.mā.96ka/111; {bshes pa'i spring yig} suhṛllekhaḥ ka.ta.4182; sapremakaḥ — {yul ko sa la'i rgyal po gsal rgyal gyi ba lang gi spyan byed pa chen po zhes bya ba dang tshe dang ldan pa nye dga'i bshes pas} rājñaḥ prasenajitaḥ kosalasya baḍro nāma gavādhyakṣaḥ āyuṣmata upanandasya sapremakaḥ vi.va.169kha/2.172; paricitaḥ—{de bzhin du/} /{gnyen dang bshes pa rnam spangs nas//} tyaktvā bandhūn paricitāṃstathā bo.a.6ka/2.62 2. saṃstavaḥ — {skye bo gsar bu bshes shing ma 'dris pa/} /{rab tu spobs shing bag phab mi rung yang //} alabdhagādhā navasaṃstave jane na yānti kāmaṃ praṇayapragalbhatām \n jā.mā.126ka/145; \n\n\n• nā. = {nyi ma} mitraḥ, sūryaḥ — {nyi ma 'od 'gyed bsten bya dang /} /{mi sbyin skyes dang bcu gnyis bdag/} /{nyin byed}…{bshes} sūrasūryāryamādityadvādaśātmadivākarāḥ \n…mitraḥ a.ko.135kha/1.3.30; medyati snihyatīti mitraḥ \n ñimidā snehane \n sarvasya mitratvādvā a.vi.1.3.30; dra.— {'grogs bshes/} {mdza' bshes/} {gnyen bshes/} bshes kyi khe la chags pa|vi. jñātyadhyavasitaḥ — {bshes kyi khe la chags pa dang nga rgyal gyis bcom pa dang} jñātyadhyavasitā mānahatāḥ rā.pa.256ka/159. bshes ngor byed pa|saṃstutiḥ ma.vyu.8428 (116kha). bshes gnyen|• saṃ. mitram — {bshes gnyen dul ba zhi zhing nyer zhi ba/} /{yon tan lhag pa brtson bcas lung gis phyug/}…{bsten//} mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyam \n sū.a.212ka/116; {mnyan yod du ni khyim gyi bdag/} /{bsod nams bshes gnyen dag gi bu/}… {byung //} śrāvastyāṃ puṇyamitrasya sūnurgṛhapaterabhūt \n a.ka.259ka/94.2; {dge ba'i bshes gnyen} kalyāṇamitra(–) ga.vyū.308ka/395; {mi dge ba'i bshes gnyen} akalyāṇamitra(–) ma.mū.242kha/272; \n\n\n• nā. mitraḥ 1. gṛhapatiḥ — {sngon tshe ston pa bcom ldan 'das/} /{'od srungs zhes pa'i bstan pa la/} /{khyim bdag bshes gnyen zhes pa ni/} /{rab tu byung ba nyid du gyur//} purā bhagavataḥ śāstuḥ kāśyapākhyasya śāsane \n mitranāmā gṛhapatiḥ pravrajyāṃ samupādade \n\n a.ka.212kha/87.31 2. = {nyi ma} sūryaḥ mi.ko.31kha \n bshes gnyen gyi dbyig|nā. mitrāvasuḥ, yuvarājaḥ — {yab kyi bkas rgyal tshab bshes gnyen gyi dbyig gzhon nu sprin gyi gzhon pa rig pa 'dzin pa'i 'khor los sgyur bar 'gyur ba dag} piturājñayā yuvarājo mitrāvasurbhaviṣyadvidyādharacakravartinaṃ kumāraṃ jīmūtavāhanam nā.nā.229ka/36. bshes gnyen ngan|= {bshes gnyen ngan pa/} bshes gnyen ngan pa|kumitram — {bshes gnyen ngan pa ltar 'drid pa'i bdag nyid can} kumitravadvisaṃvādanātmakaḥ śi.sa.129ka/124; ma.vyu.2729 (50ka). bshes gnyen chen po|mahāmitraḥ (o tram) lo.ko.2391. bshes gnyen mchog|sanmitram — {rang gi sems kyis bshes gnyen mchog bsten pa//} sanmitrasevā paramā svacittād sū.a.213ka/117. bshes gnyen dam pa|sanmitram — {bshes gnyen dam pa dag la 'doms par byed} sanmitreṣūpanikṣipati sū.bhā.241ka /155. bshes gnyen bzang|= {bshes gnyen bzang po/} bshes gnyen bzang po|• saṃ. bhadramitram — {bshes gnyen bzang la rtag tu yongs bsten cig/} /{sdig pa'i bshes gnyen yongs su spang bar gyis//} bhadramitraparisevakaḥ sadā pāpamitraparivarjako bhava \n rā.pa.244kha/143; \n\n\n• nā. sumitraḥ, nṛpaḥ — {bzang po rigs ldan gsum pa ste/} /{de bzhin bzhi pa rnam rgyal lo/} /{bshes gnyen bzang po phyag dmar dang /} /{bdun pa khyab 'jug sbas pa 'o//} bhadrakalkī tṛtīyaśca caturtho vijayastathā \n sumitro raktapāṇiśca viṣṇuguptaśca saptamaḥ \n\n vi.pra.127kha/1, pṛ.25. bshes gnyen gsang ba|nā. mitraguhyaḥ (? guhyamitraḥ), ācāryaḥ nī.pu.262. bshes ldan|nā. bandhumatī, rājadhānī — {rnam par gzigs kyi gsung rab la/} /{rgyal po'i pho brang bshes ldan du//} bandhumatyāṃ pravacane rājadhānyāṃ vipaśyinaḥ \n\n vi.va.288kha/1.109. bshes pa|= {bshes/} bshes pa'i spring yig|nā. suhṛllekhaḥ, granthaḥ ka.ta.4496. bshes pa'i tshig|sākhilyam ma.vyu.6984 (99kha); sākhilyakam — {ngag gi bshes pa'i tshig gis bsu nas lhung bzed dang chos gos blang bar bya'o//} vāksākhilyakena pratyudgamya pātracīvaraṃ pratigṛhṇīyuḥ vi.sū.58kha/75. bshes par gyur pa|saṃstavaḥ — {dang po bshes par gyur pa na'ang /} /{bdag nyid chen po'i tshul 'dzin pas/} /{mdza' bo dam pas bya ba gang /} /{de ni khyod kyis bdag la byas//} yatkṛtyaṃ parame mitre kṛtamasmāsu tattvayā \n saṃstave hi nave'pyasmin svamāhātmyānuvartinā \n\n jā.mā.127ka/146. bshes med|asaṃstavaḥ — {bshes med 'khon pa'ang med byas nas/} /{lus 'di gcig pu dben gnas te/} /{snga nas shi dang 'drar brtsis nas/} /{shi na'ang mya ngan byed pa med//} asaṃstavāvirodhābhyāmeka eva śarīrakaḥ \n pūrvameva mṛto loke mriyamāṇo na śocati \n\n bo.a.24kha/8.36. bshes med pa|= {bshes med/} bshor|= {bshor ba/} bshor ba|• saṃ. 1. bandhanam — {bya bshor ba'i rgya dang nya bshor ba'i dol dang} dvijānāṃ bandhanāya jālam, matsyānāṃ bandhanāya kupinam śi.sa.49ka/46; {phye ma leb bshor ba'i me'i phung po} pataṅgānāṃ bandhanāyāgniskandhaḥ śi.sa.49ka/46; ākarṣaṇam—{'di lta ste dper na/} {nya pa mchil pa thogs pas nya bshor ba'i phyir mchil pa gzan ma dang bcas pa mtsho chen por bcug la} tadyathā bāḍiśikena mahatyudakasarasi matsyākarṣaṇārthaṃ sāmiṣaṃ baḍiśaṃ prakṣiptaṃ bhavet śi.sa.57ka/55 2. kharatā — {rus sbal gyi yul} (? {spu la} ){bshor ram 'jam zhes bya ba bzhin no//} kaurmasyeva romṇo'ntaḥ kharatā mṛdutā vā abhi.bhā.88kha/1209; \n\n\n• vi. paruṣaḥ — {dbu skra gnag pa dang}…{dbu skra mi bshor ba dang} asitakeśaśca…aparuṣakeśaśca la.vi.58kha/75; \n\n\n• bhū.kā.kṛ. āghrātaḥ — {nyon mongs rgya pas bshor nas ni/} /{skye ba'i rgyar ni chud gyur pas//} kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām \n bo.a.20ka/7.4. bshol|= {bshol ba/} bshol ba|• kri. (varta., bhavi.; saka.; {bzhol} bhūta., vidhau) parilambyate — {sangs rgyas rnams dang de'i sras/} /{shes rab chen pos gang brtags shing /} /{bdag nyid kyis kyang brtags brtags pa/} /{de la bshol du ci zhig yod//} vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ \n mayā'pi yathāśakti tatra kiṃ parilambyate \n\n bo.a.8ka/4.3; \n\n\n• saṃ. 1. vilambanam — {longs spyod la chags pa dang bshol ba la chags pa dang} bhogasaktiḥ vilambanasaktiḥ sū.vyā.203ka/105 2. adhikam—adhikaḥ {lhag pa'am bshol te/} {zla bshol dang zla lhag sogs la 'jug go//} mi.ko.135ka \n\n{bshol bar} vilambitum—{de bas na 'di ni bdag gis bshol bar mi rigs so snyam nas} tannāyaṃ vilambituṃ me kāla iti jā.mā.143ka/165. bshol ba la chags pa|pā. vilambanasaktiḥ, saktibhedaḥ — {chags pa rnam pa bdun ni sbyin pa'i mi mthun pa'i phyogs yin te/} {longs spyod la chags pa dang bshol ba la chags pa dang}…{rnam par g}.{yeng ba la chags pa'o//} saptavidhā saktirdānasya vipakṣaḥ \n bhogasaktiḥ vilambanasaktiḥ…vikṣepasaktiśca sū.vyā.203ka/105. bshos|({zas} ityasya āda.) annam — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n śa.bu.114kha/115; bhojanam — {gzims cha dang ni stsang nas bshos dang ni//} śayanāsanapānabhojanam vi.va.126kha/1.16; bhaktam — {dge slong tshogs bcas gus pa yis/} /{gtsang ma'i bshos ni gsol du gshegs//} bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha \n\n a.ka.272kha/34.7; piṇḍapātaḥ — {na bza' dang bshos dang mal stan dang na ba'i rkyen gyi sman dang yo byad rnams kyis bsnyen bkur byas nas} cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti kā.vyū.209ka/267; ga.vyū.250kha/332; bhikṣā — {bshos drangs nas bka' lung stsal bar bskul lo//} bhikṣāṃ bhojayitvā ājñā dāpayitavyā ma.mū.208ka/227; bhuktiḥ — {dge 'dun gyi bshos kyi phyir dge 'dun gyis 'bras rin gyis nyo ba la sbyin par bya'o//} dadyāt sāṅghikaṃ saṅghabhaktyopakrīṇate (bhuktyāyupakrītaṃ bho.pā.) dhānyaṃ mūlyena vi.sū.26kha/33. bshos phal pa|= {zas ngan} kadannam — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n śa.bu.114kha/115. bshos 'brim pa|pariveṣaṇam — {lha'i bu gzhon nu bshos 'brim par chas shing bsdogs pa du ma tsam lhags par byang chub sems dpas mthong bar gyur to//} bodhisattvaḥ …dadarśa…vyāyatābaddhaparikarāṃśca pariveṣaṇasajjānanekāṃśca devakumārān jā.mā.36ka/42. bshos gtsang|naivedyam — {bshos gtsang gi mchod pa}…{gsungs te} naivedyapūjāmāha bo.pa.62ka/26. bshos la spyan drangs|bhū.kā.kṛ. bhaktenopanimantritaḥ — {phyi de nyin sangs rgyas la sogs pa dge slong gi dge 'dun bshos la spyan drangs so//} buddhapramukho bhikṣusaṅghaḥ śvo bhaktenopanimantritaḥ a.śa. 114ka/114; {khyim gyi nang du bshos la spyan drangs so//} antarniveśane bhaktenopanimantritaḥ a.śa.13kha/12. bshos la spyan drangs pa|= {bshos la spyan drangs/} bshos la spyan 'dren|kri. bhaktenopanimantrayate — {yon bdag ming 'di zhes bgyi bas sang dge 'dun bshos la spyan 'dren na} evaṃ nāma dānapatiḥ śvo bhikṣusaṅghaṃ bhaktenopanimantrayate vi.sū.60ka/76. bshos gsol|= {bshos gsol ba/} {bshos gsol nas} bhojayitvā — {bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa bshos gsol nas/} {'bum ri ba'i na bza' phul te} bhagavantaṃ saśrāvakasaṅghaṃ bhojayitvā śatasāhasreṇa vastreṇācchādya a.śa.19kha/16. bshos gsol ba|• kri. bhakṣayati — {da ni nas rul pa'i bshos gsol ba} idānīṃ koṭarayavān bhakṣayati vi.va.140kha/1.29; \n\n• bhū.kā.kṛ. paribhuktaḥ — {zla ba gsum du nas rul pa'i gshos gsol lags so//} traimāsīṃ koṭarayavāḥ paribhuktāḥ vi.va.142kha/1.31; bhojitaḥ — {de'i tshe gang pos bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa zla ba gsum gyi bar du mchod sbyin gyi 'dun sar bshos gsol te} tadā pūrṇena bhagavān saśrāvakasaṅghastraimāsyaṃ yajñavāṭe bhojitaḥ a.śa.5ka/4; piṇḍakena pratipāditaḥ — {bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa bshos gsol to//} bhagavāṃśca saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ a.śa.78kha/69. bshos gsol bar|paribhoktum — {ji tsam na bcom ldan 'das kyis bshos gsol bar brtsams pa} yāvadbhagavān yavānparibhoktumārabdhaḥ vi.va.140ka/1.29. bshos gsol zhing 'khod|kri. bhojayati — {bdag cag gi phyir nye du rnams kyis sangs rgyas la sogs pa dge slong dge 'dun rnams bshos gsol zhing 'khod do//} jñātayo asmadarthe buddhapramukhaṃ bhikṣusaṅghaṃ bhojayanti a.śa.124kha/114. Sha|ṣa (devanāgarīvarṇaḥ) — {Sha zhes brjod pa dang skye mched drug gzhom zhing mngon par shes pa drug dang ye shes thob pa'i sgra byung ngo //} ṣakāre ṣaḍāyatananigrahaṇā (ṇaṣaḍa pā.bhe.)bhijñajñānāvāptiśabdaḥ (niścarati sma) la.vi.68ka/89; {kAr ShA pa Na} kārṣāpaṇaḥ bo.bhū.136ka/175; r-{i Sha b+ha} ṛṣabhaḥ la.a.56kha/1. ShaD+dza|pā. ṣaḍjaḥ, gītasvarabhedaḥ — {glu'i dbyangs Sha D+dza dang ri Sha b+ha dang gA na d+ha ra dang d+hai wa ta dang ni ShA da dang ma d+h+ya ma dang kai shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing} ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1. sa|vyañjanāṣṭaviṃśavarṇaḥ \n asyoccāraṇasthānam— {skye gnas so dang /} {byed pa lce rtse/} {nang gi rtsol ba mgrin pa phye ba/} {phyi'i rtsol ba srog chen dro zhing sgra med pa/} sa (devanāgarīvarṇaḥ) — {sa zhes brjod pa dang thams cad mkhyen pa'i ye shes mngon par rdzogs par byang chub par bya ba'i sgra byung ngo //} sakāre sarvajñajñānābhisambodhanaśabdaḥ…niścarati sma la.vi.68ka/89; {sa rga} sargaḥ kā.ā.319ka/1.19; {sa sde} savargaḥ vi.pra.256ka/2.67; {ra sa nA} rasanā vi.pra.244kha/2.57 \n\n• saṃ. 1. bhūmiḥ \ni. pṛthivī/bhūbhāgaḥ/mṛttikā — {sa 'di rnam pa drug tu g}.{yos so//} bhūmiriyaṃ…ṣaḍvikāraṃ pracacāla su.pra.55kha/110; {sa la sogs pa de rko ba la sogs pa byed par gyur pas} tasya bhūmyādeḥ khananādikaraṇabhūtaiḥ ta.pa.163ka/780; {'jig rten kun rdzob kyis kha dog nag po'i sa ni dmangs rigs so//} lokasaṃvṛtyā kṛṣṇavarṇā bhūmiḥ śūdrī vi.pra.95ka/3.7; pṛthivī — {so shing de sa la btsugs so//} taddantakāṣṭhaṃ pṛthivyāṃ nikhātavān a.śa.82kha/73; {pus mo g}.{yas pa'i lha nga sa la btsugs nas} dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya he.ta.18kha/58; bhūḥ — {mya ngan med ces bya ba yi/} /{rgyal po sa ni skyong byed pa//} aśoko nāma…pārthivo bhuvi pālakaḥ \n\n ma.mū.303kha/473; {sa la reg pa mi bskyod pa'i phyag rgya'o//} bhūsparśā'kṣobhyamudrā vi.pra.173kha/3.172; medinī — {grong dang yul 'khor sa dang srog dang bu dang chung ma dang /} /{thams cad gtong zhing} grāmarāṣṭramedinīṃ ca putra dāra jīvitaṃ santyajanti sarva rā.pa.233ka/126; vasudhā — {sa bdag bka' yis de nyid ni/} /{gsod pa'i sar ni khrid gyur pa//} sā vadhyavasudhāṃ nītā śāsanena mahīpateḥ \n a.ka.141kha/68.5; vasundharā — {de yi yang /} /{'dod pa sa 'di thams cad kyis/} /{rdzogs par nus pa yod min na//} asya…sarvā'pīyaṃ vasundharā \n nālaṃ pūrayituṃ vāñchām bo.a.30ka/8.175; vasumatī — {ji ltar phyogs bcu'i rgya mtsho'i mthar thug rgya mtshor bcas pa yi/} /{sa 'di rab tu g}.{yos shing nyi ma'ang 'od ni med gyur la//} pracalita sasamudrā sāgarāṃ vasumatidaśadikṣū suptaraśmiśca sūryaḥ \n su.pra.55kha/110; mahī — {bdag la rmongs pa'i 'bad pa yis/} /{smyos pas sa 'di kun tu 'khrugs//} ātmavyāmohanodyuktairunmattairākulā mahī \n\n bo.a.26ka/8.69; {nags kyi sa la} vanamahīm a.ka.359kha/48.24; avaniḥ, o nī — {gsar pa'i khrag gis bsgos pa yi/} /{sder mo'i rtse mos sa la 'brad//} pratyagraśoṇitāsaktanakhakoṭikṣatāvaniḥ \n\n a.ka.130ka/66.61; kṣitiḥ — {don ma shes pas skyengs gyur te/} /{shin tu yun ring sa la bltas//} ajñātārthena vailakṣyāt suciraṃ vīkṣitā kṣitiḥ \n\n a.ka.304kha/39.83; kṣmā — {phur bu rnams kyis sa la gdab} kīlakaiḥ kīlayet kṣmām vi.pra.107ka/3.27; urvī — {chu gter bzhi yi ske rags can/} /{sa yi lag dpya 'dzin la mkhas//} caturaṃ caturambhodhirasanorvīkaragrahe \n\n kā.ā.334kha/3.6; urvarā — {gang gis sa yi mtshan mo'i bdag/} /{lha dang dri za mi 'am ci/} /{rig 'dzin rnam par rtsen rnams kyi/} /{khengs pa dag ni thung ngur byed//} surakinnaragandharvavidyādharavilāsinām \n yaḥ kharvīkurute garvamurvarāśarvarīpatiḥ \n\n a.ka.95kha/64.97; dharaṇī — {de skad smras nas btsun mo mchog/} /{brgyal nas sa der 'gyel bar gyur//} evamuktvā'gramahiṣī sammūrcchati patati tatra dharaṇīye su.pra.58kha/117; kṣoṇī — {sa ni sa'o//} kṣoṇī pṛthivī ta.pa.93ka/639; gauḥ — {kyi hud shing rta sna tshogs tshal/}…/{kyi hud sdug pa rnam shes lha/} /{smre sngags 'don bzhin sa la lhung //} hā caitraratha… hā priye \n ityārtā vilapanto'pi gāṃ patanti divaukasaḥ \n\n abhi.sphu.152kha/876; kuḥ — {ku'i sgra sa dang ngan pa la//} śrī.ko.164ka; parisaraḥ — {lha yi rdzing bu dag tu 'dam las skyes pa'i chu skyes mdzes/} /{yongs bskams gtsang sar skyes pa'i pad+ma dag la reg mi byed//} vibudhasarasi padmaiḥ śobhite paṅkajinyā śuciparisarajātaṃ spṛśyate na sthale'bjam \n a.ka.280ka/36.1; mṛd—{sa yi nang du chud gyur gzugs//} bimbaṃ mṛdantargatam ra.vi.60kha/66; {sa rko} mṛnmardanam bo.a.12ka/5.46; mṛttikā—{'dir sa'i dri'i don du sa dkar po ni tsan+dan gyi chus bran par bya'o//} atra bhūgandhārthaṃ śvetamṛttikāṃ candanodakena bhāvayet vi.pra.95ka/3.8 \nii. karmādeḥ — {las kyi sa 'dir} iha karmabhūmyām vi.pra.125ka/1, pṛ.23; {rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston} yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19 \niii. = {'jig rten} lokaḥ — {mi yi sa las 'das nas} martyabhūmimatikramya a.ka.130ka/12.35; bhuvanam — {de ltar na yang 'di yis ni/} /{sa gsum dag las rgyal bar 'gyur//} tathāpi jitamevāsīdamunā bhuvanatrayam \n\n kā.ā.333ka/2.321; {grong khyer ni/} /{bzang po'i brag ces bya ba ste/} /{sa yi rgyan du gyur pa yod//} asti…bhadraśilā nāma bhuvanābharaṇaṃ purī a.ka.47ka/5.2 2. = {sa steng} bhūtalam — {bsams pa las ni 'dod chags bzhin/} /{sa las rdul rnams yongs ma song //} no bhūtalādapayayau rajo rāga ivāśayāt \n\n a.ka.107kha/10.85; bhūmitalam — {rkang pa'i mthil sa la ma reg par} bhūmitalaṃ padbhyāmanākramya a.sā.322ka/181; mahītalam — {mi bdag sa la 'gyel bar gyur//} narapatirnipapāta mahītale a.ka.147kha/68.76; kṣititalam — {sa g}.{yos pas ri'i rgyal po ri rab}…g.{yos par gyur pa dang} kṣititalacalanādākampite… sumerau parvatarāje jā.mā.8kha/10; dharaṇītalam — {de nam 'tsho'i bar du rkang pa'i mthil gyis sa la mi reg par 'gro} sa yāvajjīvaṃ pādatalābhyāṃ dharaṇītalaṃ nākrāmet a.sā.322ka/181; pṛthivītalam — {pus mo sa la btsugs nas} nyastekajānuḥ pṛthivītale ba.mā.62ka 3. = {sa rdul} pāṃsuḥ — {zas dang sa dang bong ba la sogs pa mo'i dbang por 'dzud na sbom po'o//} bhikṣāpāṃsuleḍḍukādeḥ strīndriye prakṣiptau sthūlam vi.sū.20ka/23 4. kardamaḥ — {sa dang 'bras bu lo ma yis/} /{rnal 'byor rtag tu dkar po bsgyur//} kardamaiḥ phalapatraiśca śuklān yogī rajet sadā \n\n la.a.171ka/129 5. = {zi ra nag po} pṛthvī, kṛṣṇajīrakaḥ — {zi ra suSh+bi'o/} /{kA ra bI dang sa dang ni/} /{rgya chen nag po zi ra nag//} kṛṣṇe tu jīrake \n\n suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā \n a.ko.196kha/2.9.37; bṛhatkaṇayogāt pṛthvī \n pṛthuśca a.vi.2.9.37 \n\n• pā. 1. pṛthivī \ni. bhūta/mahābhūtaviśeṣaḥ — {gzugs dang reg pa dang ro dang dri rnams kyi rten ni sa la sogs pa 'byung ba chen po bzhi yin no//} rūpasparśarasagandhānāṃ pṛthivyādimahābhūtacatuṣṭayamāśrayaḥ pra.a.162ka/511; bo.pa.72kha/41; jagatī — {sa dang chu dang me'i ming can gyi 'byung ba gsum po gang la de yod pa de la de skad ces bya'o//} sa yasyāsti jalatejojagatīsaṃjñakasya bhūtatrayasya tattathoktam ta.pa.186kha/835 \nii. dhātuviśeṣaḥ — {sa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa'i khams 'dus pa las nang gi rten cing 'brel bar 'byung ba rkyen dang 'brel bar blta'o//} pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ śi.sa.124ka/120 \niii. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{sa dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ; tadyathā—meṣaḥ…pṛthivī…adhamaśca ma.mū.105ka/14 \niv. (vai.da.) dravyapadārthabhedaḥ — {rnam pa dgu zhes bya ba ni/} {mdo las/} {sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o//} navadheti ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231 2. bhūmiḥ \ni. = {gnas pa} vihāraḥ — {byang chub sems dpa' rnams kyi sa dag ni gnas pa zhes bya'o//} bodhisattvānāṃ bhūmayo vihārā ityucyante sū.vyā.255kha/175; {byang chub sems dpa'i sa rab tu dga' ba la} pramuditāyāṃ bodhisattvabhūmau śi.sa.8kha/9; {so so'i skye bo'i sa gang yin pa dang nyan thos kyi sa gang yin pa dang rang sangs rgyas kyi sa gang yin pa dang sangs rgyas kyi sa gang yin pa de ni de bzhin nyid kyi sa zhes bya ste} yā ca pṛthagjanabhūmiḥ, yā ca śrāvakabhūmiḥ, yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate a.sā.285kha/161; {tshogs kyi sa} sambhārabhūmiḥ ga.vyū.327kha/50; {rnal 'byor gyi sa} yogabhūmiḥ sū.vyā.172kha/65 \nii. pīṭhādayaḥ — {gnas dang nye ba'i gnas dang ni/}… /{ts+tshan do nye ba'i ts+tshan do dang /}… /{'di rnams sa ni bcu gnyis te} pīṭhaṃ copapīṭhaṃ ca…chandohaṃ copacchandohaṃ…etā dvādaśabhūmayaḥ \n he.ta.8ka/22 \niii. rūpaviśeṣaḥ — {zla ba nyi ma rlung sa mkha'/} /{sbyin sreg byed dang me dang chu/} /{zhes pa'i gzugs rnams rab 'das nas/} /{lha khyod lta bar nged kyis ci//} somaḥ sūryo marudbhūmirvyoma hotā'nalo jalam \n iti rūpāṇyatikramya tvāṃ draṣṭuṃ deva ke vayam \n\n kā.ā.331ka/2.275; \n\n• nā. 1. pṛthvī, devakumārikā — {byang phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de/} /{rab chags lha mo}…/{sa dang de bzhin pad ma can//} uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n ilādevī… pṛthvī padmāvatī tathā \n\n la.vi.186kha/284 2. medinī, śabdakośaḥ — {ji ltar sa la rin chen ming /} /{dbye ba tha dad tha dad ni/} /{yul dang yul gyi dbang gis brjod/} /{rin chen dbye ba 'gar yang med//} yathā ratnasya medinyāṃ nāmabhedaḥ pṛthak pṛthak \n deśadeśavaśāt prokto ratnabhedo na ca kvacit \n\n vi.pra.127ka/1, pṛ.25. \n\n• (dra.— {zhe sa/} g.{yang sa/} {yul sa/} {dog sa/} {'chag sa/} {skam sa/} {'dun sa/}). sa bcu|daśa bhūmayaḥ — 1. {rab tu dga' ba} pramuditā, 2. {dri ma med pa} vimalā, 3. {'od byed pa} prabhākarī, \n4. {'od 'phro can} arciṣmatī, 5. {shin tu sbyang dka'} sudurjayā, 6. {mngon du gyur pa} abhimukhī, 7. {ring du song ba} dūraṅgamā, 8. {mi g}.{yo ba} acalā, 9. {legs pa'i blo gros} sādhumatī, 10. {chos kyi sprin} dharmameghā ma.ṭī.236kha/75. sa bcu gnyis|dvādaśa bhūmayaḥ — 1. {gnas} pīṭham, 2. {nye ba'i gnas} upapīṭham, 3. {zhing} kṣetram, 4 {nye ba'i zhing} upakṣetram, 5. {ts+tshan do} chandoham, 6. {nye ba'i ts+tshan do} upacchandoham, 7. {'du ba} melāpakaḥ, 8. {nye 'du ba} upamelāpakaḥ, 9. {'thung gcod} pīlavam, 10. {nye ba'i 'thung gcod} upapīlavam, 11. {dur khrod} śmaśānam, 12. {nye ba'i dur khrod} upaśmaśānakam he.ta.8ka/22. sa drug|ṣaḍ bhūmayaḥ— 1. {mos pas spyod pa'i sa} adhimukticaryābhūmiḥ, 2. {lhag pa'i bsam pa dag pa'i sa} śuddhādhyāśayabhūmiḥ, 3. {spyod pa la 'jug pa'i sa} caryāpratipattibhūmiḥ, 4. {nges pa'i sa} niyatabhūmiḥ, 5. {nges pa'i spyod pa sgrub pa'i sa} niyatacaryāpratipattibhūmiḥ, 6. {mthar thug par 'gyur ba'i sa} niṣṭhāgamanabhūmiḥ bo.bhū.46ka/60. sa bdun|sapta bhūmayaḥ ({byang chub sems dpa'i sa bdun} sapta bodhisattvabhūmayaḥ) — 1. {rigs kyi sa} gotrabhūmiḥ, 2. {mos pas spyod pa'i sa} adhimukticaryābhūmiḥ, 3. {lhag pa'i bsam pa dag pa'i sa} śuddhādhyāśayabhūmiḥ, 4. {spyod pa sgrub pa'i sa} caryāpratipattibhūmiḥ, 5. {nges pa'i sa} niyatā bhūmiḥ, 6. {spyod pa nges pa'i sa} niyatacaryābhūmiḥ, 7. {mthar thug par 'gro ba'i sa} niṣṭhāgamanabhūmiḥ bo.bhū.189kha/253. sa la yongs su 'gyur ba rnam pa bzhi|pṛthivyāḥ caturvidhaḥ pariṇāmaḥ — 1. {las kyis byas pa} karmakṛtaḥ, 2. {gnod pas byas pa} upakramakṛtaḥ, 3. {'byung bas byas pa} bhūtakṛtaḥ, 4. {dus kyis byas pa} kālakṛtaḥ sū.vyā.235kha/147. sa'i|bhaumaḥ — {nya dang chu'i kha dog dang sa'i bye brag dang bya dang ri la sogs pa'i mtshan mas rgya mtsho'i phyogs ni legs par rtogs} mīnatoyavarṇabhaumaprakāraśakuniparvatādibhiścihnaiḥ sūpalakṣitasamudradeśaḥ jā.mā.79kha/92; bhūmikaḥ — {tshe'i sa'i mi rnams la snod kyi tshul bzhin du chos bstan pa byas te} janmabhūmikānāṃ ca manuṣyāṇāṃ yathābhājanatayā dharmaṃ deśayitvā ga.vyū.341ka/416; pārthivaḥ — {sa yi brtan pa nyid kyang ni/} /{shir sha'i ge sar rtse ltar chung //} śirīṣapakṣmāgralaghu sthairyaṃ bhavati pārthivam \n śa.bu.111kha/36. sa kar|= {sa dkar/} sa kun|• saṃ. 1. sarvabhūmiḥ — {de ni sa kun gyis mthun byas/} /{'phel ba'i rab tu phyin pa yin//} sarvabhūmyanulomitam \n vṛddhikāṣṭhāgataṃ tacca abhi.ko.23ka/7.41 2. sārvabhaumatvam — {nga 'bad 'di ni sa kun thob phyir min/} /{mtho ris thar pa grags pa 'thob phyir min//} nāyaṃ yatnaḥ sārvabhaumatvamāptuṃ naiva svargaṃ nāpavargaṃ na kīrtim \n jā.mā.11kha/11 \n\n• vi. sarvabhūmikaḥ — {sa kun zad pa shes pa la ni zad pa shes pas 'thob pa zag pa dang bcas pa'i yon tan} kṣayajñāne tu sarvabhūmikāḥ sāsravā api guṇāḥ kṣayajñānalābhikāḥ abhi.bhā.55ka/1079. sa kun dbang|• vi. sārvabhaumikaḥ — {sa kun la dbang ba'i rgyal por 'gyur ro//} sārvabhaumiko rājā bhavati ma.mū.213ka/232 \n\n• saṃ. = {'khor los sgyur ba} sārvabhaumaḥ, cakravartī—{'khor los sgyur ba sa kun dbang /} /{mi bdag gzhan ni rgyal phran no//} cakravartī sārvabhaumo nṛpo'nyo maṇḍaleśvaraḥ \n\n a.ko.185ka/2.8.2; sarvasyā bhūmerīśvaraḥ sārvabhaumaḥ \n cakravartināmanī a.vi.2.8.2. sa kun la grags pa|nā. sārvabhaumaḥ, diggajaḥ— {mtsho skyes} …/{sa kun la grags cha mdzes te/} /{'di rnams phyogs kyi glang po 'o//} airāvataḥ…sārvabhaumaḥ supratīkaśca diggajāḥ \n a.ko.133kha/1.3.4; sarvabhūmyāṃ viditaḥ sārvabhaumaḥ a.vi.1.3.4. sa kun la dbang ba|= {sa kun dbang /} sa kun la dbang ba'i rgyal po|sārvabhaumikaḥ rājā — {sa kun la dbang ba'i rgyal por 'gyur ro//} sārvabhaumiko rājā bhavati ma.mū.213ka/232; sārvabhaumaḥ ma.vyu.6541 (93kha); dra. {sa kun dbang /} sa dkar|makkolam ma.vyu.5934(85kha); mi.ko.25kha \n sa rko|= {sa rko ba/} sa rko ba|bhūmyudghātaḥ — {sa rko ba'i ltung byed do//} (iti) bhūmyudghātaḥ(te prāyaścittikam) vi.sū.46ka/58; mṛnmardanam — {don med sa rko rtswa gcod dang /} /{sa ris 'bri sogs byed gyur na/}…{de yi mod la dor//} mṛnmardanatṛṇacchedarekhādyaphalamāgatam \n…tatkṣaṇamutsṛjet \n\n bo.a.12ka/5.46; khananam ma.vyu.8499 (117kha). sa skam po|śuṣkabhūmiḥ — {rengs pa dang rmongs pa la sa skam po la gzhug par bya ste} stambhane mohane śuṣkabhūmyāṃ nidhāpayet vi.pra.100kha/3.22. sa skyes|• vi. kṣitijaḥ — {gzung bar bya ba'i dngos po sa skyes chu skyes kyi dam tshig dang} grāhyaṃ vastu kṣitijaṃ salilajaṃ samayam vi.pra.174kha/3.174 \n\n• saṃ. = {ljon pa} mahīruhaḥ, taruḥ — {shing dang sa skyes yal 'dab can/} /{ljon pa rkang 'thung chur mi ltung /}… {'gro med//} vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ \n… agamāḥ \n\n a.ko.154ka/2.4.5; mahyāṃ rohatīti mahīruhaḥ \n ruha bījajanmani prādurbhāve ca a.vi.2.4.5 \n\n• nā. = {gza' mig dmar} bhaumaḥ, maṅgalagrahaḥ — {sa skyes la ni rkang pa rgyal ba sogs te zhes pa la rgyal ba ni nyi shu rtsa bzhi'o//} bhaume cārā jinādyā iti jināścaturviṃśatiḥ vi.pra.185kha/1.44; kujaḥ — {mig dmar sa skyes sa las byung /} /{lus dmar dang ni sa gzhi'i bu//} aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ \n\n a.ko.135ka/1.3.25; koḥ bhūmerjātaḥ kujaḥ a.vi.1.3.25. sa skyong|• saṃ. = {rgyal po} bhūpālaḥ, nṛpaḥ — {der ni sa skyong byung gyur pa/} /{dpal gyi sde zhes rnam par grags//} tasyāṃ babhūva bhūpālaḥ śrīsena iti viśrutaḥ \n a.ka.8ka/2.3; mahīpālaḥ — {dung zhes bya ba'i sa skyong ni/} /{'khor los sgyur bar khyod 'gyur te//} śaṅkho nāma mahīpālaścakravartī bhaviṣyasi \n a.ka.157ka/16.28; kṣitipālaḥ — {de skad sa skyong gis smras tshe} ityuktaḥ kṣitipālena a.ka.361ka/48.45; bhūmipālaḥ — {chags ldan sa skyong rtsod ldan zhes pa des//} rāgī kalirnāma sa bhūmipālaḥ a.ka.295kha/38.9; pārthivaḥ — {slong la nor rnams ma sbyin par/} /{sa skyong du bdag ci ltar 'gyur//} adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham \n\n kā.ā.331kha/2.281; bhūpaḥ — {rgyal po rnams kyi lag pa yi/} /{pad ma zum par byed pa ci//} pāṇipadmāni bhūpānāṃ saṅkocayitumīśate \n kā.ā.331kha/2.256; bhūbhuk — {mchi ma dang bcas sa skyong gis/} /{ji zhig ltar stes gnang nas des//} sa kathaṃcidanujñātaḥ sāśrunetreṇa bhūbhujā \n a.ka.250ka/29.38 \n\n• nā. 1. mahīpālaḥ, nṛpaḥ — {mtha' yas dang ni sa skyong dang /} /{dpal skyong seng ge rnam par gnon//} anantaśca mahīpālaḥ śrīpālo harivikramaḥ \n vi.pra.127kha/1, pṛ.25 2. gopālakaḥ, śreṣṭhī — {rigs kyi bu nga ni tshe'i sa yul phreng ba stobs kyi grong rdal khang khyim can zhes bya ba de na tshong dpon sa skyong zhes bya ba zhig yod de}…{'dir 'ongs so//} ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt \n tatra gopālako nāma śreṣṭhī ga.vyū.340kha/416. sa skyob|= {ri bo} gotraḥ, parvataḥ — {sa 'dzin rtse can/} {ri bo sa skyob}… {rdo brtsegs//} mahīdhre śikhari… adrigotra…śiloccayāḥ \n\n a.ko.153ka/2.3.1; gāṃ bhuvaṃ trāyata iti gotraḥ \n traiṅ pālane a.vi.2.3.1; mi.ko.147ka \n sa brkos|= {sa brkos pa/} sa brkos pa|1. khānikā — {bsad pa dang bskrad pa la ro bsregs pa'i sa brkos pa'i 'og tu gzhug par bya'o//} māraṇoccāṭane mṛtadagdhakhānikātale nidhāpayet vi.pra.100kha/3.22 2. khananam — {nam mkha' yang ni rtag yin na/} /{gang tshe sa dang chus gang ba/} /{sa brkos chu ni 'chu sogs kyis/} /{de bsal nas ni gsal bar 'gyur//} ākāśamapi nityaṃ sadyadā bhūmijalāvṛtam \n vyajyate tadapohena khananotsecanādibhiḥ \n\n ta.sa.85ka/780. sa khams|= {sa'i khams/} sa khar nya|śapharaḥ, matsyaviśeṣaḥ — {sa khar nya gzhon 'phar ba lta bur rab tu g}.{yo ba'i mdzes sdug grogs/} /{mi rnams dag la brdzun gyi yid brtan brtan par gnas pa'i 'ching ba sgrub//} taruṇaśapharotphālālolāḥ parapriyasaṅgamā vidadhati nṛṇāmāsthāṃ mithyāsthirasthitibandhanīm \n a.ka.136ka/67.22. sa khung|khātā — {sa khung la/} /{snang ba de ni de ltar snang //} khātāyāmālokaḥ sa tatheṣyate ta.sa.93kha/851; dra.— {ji ltar sa khung yangs brkos pas/}…/{nam mkha' la ni che blo nyid/} /{dog pa la ni blo chung 'gyur//} yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ \n alpāyāṃ vā'lpadhīḥ \n\n ta.sa.81kha/752; gartaḥ mi.ko.142ka \n sa khong na gser yod pa|kāñcanagarbhā mṛttikā ma.vyu.7650 ({sa khongs na gser yod pa} ma.vyu.109ka). sa khongs na gser yod pa|= {sa khong na gser yod pa/} sa khyim|bhūmigṛhakam — {sa khyim rung ngo //} kalpate bhūmigṛhakam vi.sū.95ka/114. sa mkhan|vi. deśikaḥ — {sa mkhan 'gron po'i tshogs kyis bskor ba lta bu dang} deśika ivādhvagagaṇaparivṛtaḥ a.śa.57kha/49. sa ga|• nā. 1. viśākhā \ni. nakṣatram — {rgyu skar ni tha skar dang}…{sa ga dang}…{nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī…viśākhā…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; {tha skar dang}…{sa ga dang}…{de ltar rgyu skar gyi rgyal po de dag} aśvinī… viśākhā… ityete nakṣatrarājñaḥ ma.mū.104kha/13 \nii. mṛgāramātā — {ri dwags 'dzin kyi ma sa ga dang btsun mo'i 'khor gyi bla drang srong sbyin dang gna' mi dang}…{gser dngul khyer te/} {bcom ldan 'das kyi thad du song} viśākhā mṛgāramātā ṛṣidattapurāṇau sthapatī…hiraṇyasuvarṇamupādāya bhagavantamupasṛptāḥ a.śa.110ka/100; dra. {sa ga ma/} 2. svātiḥ, bhikṣurmaharddhikaḥ — {de nas tshe dang ldan pa sa gas de'i tshe rang gi las kyi rgyu ba lung ston par byed de} athāyuṣmān svātistasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti vi.va.298ka/1.124 \n\n• saṃ. 1. vaiśākhaḥ, dvādaśamāsāntargatamāsaviśeṣaḥ — {de ltar nag pa'i zla ba'i tshes rnams bden bral gyi pad+ma'i 'dab ma la'o//} {sa ga'i zla ba'i tshes rnams rlung gi la'o//} evaṃ caitratithayo nairṛtyasya kamaladale, vaiśākhatithayo vāyoḥ vi.pra.42kha/4.36 2. viśākhaḥ — viśākhaḥ {sa ga ste rkang pa gnyis kyi bar du mtho gang bzhag pa'o//} mi.ko.11kha \n sa ga skyes|nā. = {smin drug bu} viśākhaḥ, kārtikeyaḥ — {smin drug bu dang}…{sa ga skyes}…{khrung khrung 'joms//} kārtikeyaḥ… viśākhaḥ… krauñcadāraṇaḥ a.ko.130ka/1.1.41; viśākhāsu bhavatīti viśākhaḥ \n vinā (pakṣiṇā) mayūreṇa śākhatīti vā viśākhaḥ \n śākhṛ vyāptau a.vi.1.1.41. sa ga spyod|vaiśākhaḥ, manthānadaṇḍaḥ — {zho bsrub dbyug par/} vaiśākha {sa ga spyod} mi.ko.37ka \n sa ga ma|nā. viśākhā, mahāśrāvikā — {nyan thos chen mo} …{'di lta ste/} {grags 'dzin ma dang}…{sa ga ma dang} mahāśrāvikā… tadyathā—yaśodharā…viśākhā ma.mū.100kha/10. sa ga zla ba|= {sa ga'i zla ba/} sa ga bzang po|nā. suviśākhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{sa ga bzang po dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…suviśākhasya ga.vyū.268ka/347. sa ga'i nya|vaiśākhapūrṇimā — {'phags pa'i yul 'dir}…{sa ga'i nya'i skya rengs 'char ba'i tshe bcom ldan 'das shAkya thub pa mngon par rdzogs par sangs rgyas te} ihāryaviṣaye śākyamunirbhagavān vaiśākhapūrṇimāyāmaruṇodaye'bhisaṃbuddhaḥ vi.pra.93kha/3.5. sa ga'i stabs|vaiśākhapadam — {de bzhin du sa ga'i stabs dang zlum po dang rol pa'i stabs dang pad+ma'i 'dug stangs dang rdo rje'i 'dug stangs gang yin pa} evaṃ vaiśākhapadaṃ maṇḍalaṃ ca lalitapadaṃ ca padmāsanaṃ ca vajrāsanaṃ ca yat vi.pra.62ka/4.109. sa ga'i zla ba|vaiśākhaḥ, vaiśākhamāsaḥ — {de bzhin du g}.{yas pa'i nye ba'i dpung pa'i tshigs la nag pa'i zla ba'i rtsa rnams so//} g.{yon pa'i nye ba'i dpung pa'i tshigs la sa ga'i zla ba'i rtsa rnams so//} evaṃ dakṣiṇopabāhusandhau caitranāḍyaḥ, vāmopabāhusandhau vaiśākhanāḍyaḥ vi.pra.255ka/2.67. sa ga'i zla ba'i|vaiśākhī — {tsaM nyaH/} {zhes pa la sogs pas nag pa zla ba'i gnam stong dang sa ga'i zla ba'i gnam stong la gzung bar bya'o//} caṃ ñaḥ ityādinā grāhyaṃ caitrāmāvāsīvaiśākhyāmāvāsītaḥ vi.pra.54ka/4.84. sa ga'i zla ba'i gnam stong|vaiśākhyāmāvāsī — {tsaM nyaH/} {zhes pa la sogs pas nag pa zla ba'i gnam stong dang sa ga'i zla ba'i gnam stong la gzung bar bya'o//} caṃ ñaḥ ityādinā grāhyaṃ caitrāmāvāsīvaiśākhyāmāvāsītaḥ vi.pra.54ka/4.84. sa ga'i lha|nā. viśākhadevaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{sa ga'i lha dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…viśākhadevasya ga.vyū.268ka/347. sa gong|leṣṭuḥ, loṣṭam mi.ko.35ka \n sa gong ma|• saṃ. uttarā bhūmiḥ — {rnam par grol ba'i lam rnams ni ci rigs par sa gong ma la zhi ba dang gya nom pa dang nges par 'byung ba'i rnam par blta'o//} vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/977; ūrdhvabhūmiḥ — {sa gong ma la dmigs pa rnams kyang ma yin no//} nāpyūrdhvabhūmyālambanāḥ abhi.bhā.235kha/793; {sa gong ma'i nyon mongs pa} ūrdhvabhūmikleśaḥ abhi.bhā.28ka/975 \n\n• vi. = {sa gong ma pa} ūrdhvabhūmikaḥ — {sa gong ma/} /{sa ji bzhin du rang rang dang //} svaiḥ svairyathābhūmyūrdhvabhūmikāḥ abhi.ko.18ka/5.56; uparibhūmikaḥ — {de gnyis ni rang gi sa dang sa gong ma pa'i sems kyis rtogs kyi/} svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam abhi.bhā.11kha/902. sa gong ma dang rjes su mthun pa|vi. ūrdhvabhūmyanuguṇam — {nyams pa'i cha dang mthun pa ni nyon mongs pa skye ba dang rjes su mthun pa'o//} {khyad par can gyi cha dang rjes su mthun pa ni sa gong ma dang rjes su mthun pa'o//} kleśotpattyanuguṇaṃ hānabhāgīyam…ūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyam abhi.bhā.74ka/1156. sa gong ma pa|= {sa gong ma/} sa gong ma la dmigs pa|vi. ūrdhvabhūmyālambanaḥ — {zag pa med pa la dmigs pa'i phra rgyas rnams ni dmigs pa'i sgo nas rgyas par mi 'gyur ba kho na yin la/sa} {gong ma la dmigs pa rnams kyang ma yin no//} anāsravālambanā anuśayā naivālambanato'nuśerate \n nāpyūrdhvabhūmyālambanāḥ abhi.bhā.235kha/793. sa dgu|= {sa dgu pa/} sa dgu pa|vi. navabhūmikaḥ — {kha cig ni sa dgu pa}…{byang chub sems dpa'} kecinnavabhūmikāḥ … bodhisattvāḥ kā.vyū.228ka/291. sa 'gul|= {sa 'gul ba/} sa 'gul ba|• saṃ. bhūkampaḥ — {skar mda' gnam grum sa 'gul ni//} ulkanirghātabhūkampam ma.mū.200kha/216 \n\n• nā. kampaḥ, grahaḥ — {'di lta ste/} {nyi ma dang}…{sa 'gul dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…kampaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. sa 'grub pa dang 'jig pa la mkhas pa|vi. bhūmisaṃvartavivartakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang sa 'grub pa dang 'jig pa la mkhas pa dang}…{gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ bhūmisaṃvartavivartakuśalena ca da.bhū.184ka/13. sa sgong|= {bong ba} loṣṭuḥ — {bong ba dang ni sa sgong pho//} loṣṭāni loṣṭavaḥ puṃsi a.ko.195ka/2.9.12; loṣṭyante pṛthagevaṃ saṃhanyante loṣṭāni \n loṣṭavaśca \n loṣṭa saṅghāte \n dvitīyaṃ padamukārāntam \n leṣṭava iti pāṭhe liśyata iti leṣṭuḥ \n liśa gatau \n mṛtpiṇḍanāmanī a.vi.2.9.12. sa sgra 'byin pa'i stabs|pā. dharaṇītalanirnādagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}… {mi bskyod pa'i stabs dang}… {sa sgra 'byin pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…dharaṇītalanirnādagatiḥ la.vi.134ka/199. sa sgra'i dbyangs|nā. dharaṇīnirnādaghoṣaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{sa sgra'i dbyangs dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…dharaṇīnirnādaghoṣeṇa ca ga.vyū.276ka/3. sa sgrib|1. = {nye shing} varī, śatāvarī mi.ko.58ka 2. = {ut+pal} kuvam, utpalam mi.ko.158kha \n sa brgyad pa|• vi. aṣṭabhūmikaḥ — {kha cig ni sa brgyad pa} …{byang chub sems dpa'} kecidaṣṭabhūmikāḥ…bodhisattvāḥ kā.vyū.228ka/291; \n\n• pā. aṣṭamī bhūmiḥ — {rgyal ba'i sras kyi sa brgyad po thob nas} jinasutāṣṭamīṃ prāpya bhūmim la.a.74ka/23; = {mi g}.{yo ba/} sa brgyad po|= {sa brgyad pa/} sa ngan|ūṣaḥ, kṣāramṛttikā — {sa ngan dang ni tsha sgo can//} syādūṣaḥ kṣāramṛttikā a.ko.250kha/2.1.4; ūṣati bījamityūṣaḥ \n ūṣa rujāyām a.vi.2.1.4; mi.ko.35ka \n sa lnga pa|• pā. pañcamībhūmiḥ — {sa lnga pa la gnas pa'i byang chub sems dpa'} pañcamībhūmiṃ pratiṣṭhitānāṃ bodhisattvānām ga.vyū.17ka/114 \n\n• vi. pañcabhūmikaḥ — {kha cig ni sa lnga pa}… {byang chub sems dpa'} kecitpañcabhūmikāḥ…bodhisattvāḥ kā.vyū.228ka/291. sa gcig pa|vi. ekabhūmikaḥ — {kha cig ni sa gcig pa} …{byang chub sems dpa'} kecidekabhūmikāḥ… bodhisattvāḥ kā.vyū.228ka/291. sa gcod|= {gshol} lāṅgalam, halam—{sa gcod 'dral byed gshol dang ni/} /{glang 'joms dang ni rtse mo can//} lāṅgalaṃ halam \n\n godāraṇaṃ ca sīraḥ a.ko.195ka/2.9.14; laṅgati bhuvo'ntaḥ praviśya gacchatīti lāṅgalam \n lagi gatau a.vi.2.9.14. sa bcad|ṭippiṭakaḥ, ṭīkāviśeṣaḥ ma.vyu.1448 (30kha); mi.ko.104ka \n sa bcu|(dra. {sa/} {sa bcu pa/}) sa bcu gnyis kyi dbang phyug tu gyur pa|vi. dvādaśabhūmīśvaraḥ — {sangs rgyas bcom ldan 'das sngar sa bcu gnyis kyi dbang phyug tu gyur pa} buddho bhagavān prāk dvādaśabhūmīśvaraḥ vi.pra.126ka/1, pṛ.24; vi.pra.65kha/4.114. sa bcu pa|• vi. daśabhūmikaḥ — {kha cig ni byang chub sems dpa' sa bcu pa} keciddaśabhūmikāḥ…bodhisattvāḥ kā.vyū.228ka/291; daśabhūḥ — {mi sdug ma chags sa bcu dang /} /{dmigs pa 'dod snang mis skyed do//} alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā \n\n abhi.ko.19ka/6.11 \n\n• nā. daśabhūmikam, granthaḥ — {mdo la sogs pa'i ming sa bcu pa zhes bya ba la sogs pa de lta bu gang yin pa} yatsūtrādināma daśabhūmikamityevamādi sū.vyā.190ka/88. sa bcu pa'i dbang phyug|= {sa bcu'i dbang phyug/} sa bcu la gnas pa|vi. daśabhūmipratiṣṭhitaḥ — {de dag thams cad byang chub sems dpa' sa bcu la gnas par gyur na} sarve te daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ kā.vyū.213ka/272; dra.— {sa bcu la rab tu gnas pa/} sa bcu la gnas pa po|vi. daśabhūmipratiṣṭhitaḥ — {mgon po sa bcu'i dbang phyug ste/} /{sa bcu la ni gnas pa po//} daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ \n vi.pra.158ka/3.119; dra. {sa bcu la gnas pa/} sa bcu la zhugs pa|vi. daśabhūmipratiṣṭhitaḥ — {de dag gi steng na dbang phyug chen po'i gnas zhes bya ba'i gnas yod de/} {der sa bcu la zhugs pa'i byang chub sems dpa' srid pa tha ma pa kho na skye ba bzhes pa yin la} teṣāmupari māheśvarabhavanaṃ nāma sthānam, tatra caramabhavikā eva daśabhūmipratiṣṭhitā bodhisattvā utpadyante ta.pa.320kha/1107; dra. {sa bcu la bzhugs pa/} sa bcu la bzhugs pa|vi. daśabhūmigataḥ — {sa bcu la bzhugs pa yang ni/} /{'dod chags sogs kun zad pa na//} daśabhūmigataścāsau sarvarāgādisaṃkṣaye \n ta.sa.118ka/1018; dra. {sa bcu la zhugs pa/} sa bcu la rab tu gnas pa|vi. daśabhūmipratiṣṭhitaḥ — {sa bcu la rab tu gnas pa}…{shel dag pa dang mtshungs pa'i ye shes kyis shes bya mtha' dag rtogs so//} daśabhūmipratiṣṭhitaḥ…śuddhasphaṭikatulyena jñānena sakalaṃ jñeyamavabudhyate ta.pa.275ka/1019; dra.— {sa bcu la gnas pa/} {sa bcud} parpaṭaḥ — {'breng bu sa bcud bza' ba sogs/} /{rnam pa sna tshogs snum khur ni/} /{reg dang za bar byed pa nyid/} /{bad kan 'phel ba'i rmi lam yin//} śaṅkulyā parpaṭā khādyā vividhā sūpajātayaḥ \n\n sparśanād bhakṣaṇāccaiva svapne śleṣmāghabṛṃhaṇam \n ma.mū.181ka/109; dra. {sa'i bcud/} sa bcu'i dbang phyug|vi. daśabhūmīśvaraḥ, bodhisattvasya — {mgon po sa bcu'i dbang phyug ste/} /{sa bcu la ni gnas pa po//} daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ \n vi.pra.158ka/3.119; he.ta.8ka/22; {de dag gis byang chub sems dpa' sa bcu pa'i dbang phyug dang 'dra bar 'gyur ro//} etena daśabhūmīśvarabodhisattvasadṛśo bhavati sa.du.107ka/158. sa bcu'i dbang phyug nyid|daśabhūmīśvaratvam — {de bzhin du khro bo'i dbang po rnams kyang sa bcu'i dbang phyug nyid du grub bo//} evaṃ krodhendrāṇāmapi siddhaṃ daśabhūmīśvaratvam vi.pra.61ka/4.106. sa chen|= {sa chen po/} sa chen dag na spyod bgyid pa|vi. mahābhaumam—{'chi bdag bstan pa khams gsum gyi/} /{sa chen dag na spyod bgyid pa/}…/{khyod kyi bstan pas zil gyis mnan//} traidhātukamahābhaumam…śāsanena tavākrāntamantakasyāpi śāsanam \n\n śa.bu.113kha/88. sa chen po|1. mahāpṛthivī — {gang gi tshe bcom ldan 'das kyi zhabs sgo'i them pa la bzhag pa/} {de'i tshe sa chen po 'di rnam pa drug tu g}.{yos te} yadā ca bhagavatā indrakīle pādo nyastaḥ, tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā a.śa.57kha/49; {sa chen po 'di ni chu la rab tu gnas pa} iyaṃ mahāpṛthivyapsu pratiṣṭhitā ra.vyā.98ka/44; medinī — {bdag gi dmag tshogs chen po 'di dang sa chen 'di//} balamakṛśamidaṃ me medinī kevalā ca \n jā.mā.15kha/16; dharā — {de nas ri dang bcas pa'i sa chen g}.{yos//} tataścakampe sadharādharā dharā jā.mā.13ka/13 2. mahābhūmiḥ — {byang chub sems dpa' sa chen por chud pa rnams kyi} mahābhūmipraviṣṭānāṃ bodhisattvānām bo.bhū.76kha/98. sa chen po pa|vi. mahābhūmikaḥ ma.vyu.2117 (42kha). sa chen por chud pa|vi. mahābhūmipraviṣṭaḥ — {byang chub sems dpa' sa chen por chud pa rnams kyi byang chub sems dpa'i bslab pa'i gzhi} …{thams cad thos na}({sa}) sarvabodhisattvaśikṣāpadāni cāsya mahābhūmipraviṣṭānāṃ bodhisattvānāṃ śrutvā bo.bhū.76kha/98. sa mchog|1. gośīrṣam, candanaviśeṣaḥ — {gzings chen dag la zhon nas ni/} /{tsan dan gling du phyin par gyur/} /{de nas tsan dan sa mchog sogs/} /{blangs nas} mahāpravahaṇārūḍhāścandanadvīpamāyayuḥ \n\n gośīrṣacandanacayaṃ samādāya a.ka.189kha/81.6; = {sa stengs dam pa/} 2. agrabhūmiḥ — {rgyan dang stod mo sa mchog rtse dga' ba/} /{snying rje'i bdag nyid min pa rnams la med//} vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām \n\n sū.a.142kha/19. sa mchog pa|vi. gośīrṣamayaḥ — {bcom ldan 'das kyi phyir tsan dan sa mchog pa'i khang bzang legs par byas so//} bhagavato'rthe gośīrṣacandanamayaṃ prāsādamabhisaṃskṛtavantaḥ a.śa.36kha/32. sa 'joms|1. = {gshol} godāraṇam, lāṅgalam mi.ko.35kha 2. = {bong ba gshig byed} leṣṭughnaḥ, leṣṭubhedanaḥ mi.ko.35ka \n sa gnyis pa|vi. dvibhūmikaḥ — {kha cig ni sa gnyis pa} …{byang chub sems dpa'} kecid dvibhūmikāḥ… bodhisattvāḥ kā.vyū.228ka/291. sa snying|= {sa'i snying po/} sa rten|nā. kaustubhaḥ, viṣṇoḥ maṇiḥ — {dung can lnga skyes dpal mo'i bdag/}…{sa rten nor bu'o//} śaṅkho lakṣmīpateḥ pāñcajanyaḥ…kaustubho maṇiḥ a.ko.129ka/1.1.29; kau bhuvi stobhate vyāpnotīti kustubhaḥ \n tasyāyaṃ kaustubhaḥ \n ṣṭubhu stambhe a.vi.1.1.29. sa lta bu|vi. dharaṇibhūtaḥ — {rigs kyi bu byang chub kyi sems ni}…{'jig rten thams cad rab tu rten pas sa lta bu'o//} bodhicittaṃ hi kulaputra…dharaṇibhūtaṃ sarvalokapratiśaraṇatayā ga.vyū.309kha/396. sa steng|1. = {sa'i steng} mahītalam — {de ni sa steng 'di dag tu/} /{tshul 'chal sdug bsngal skye 'gyur te//} duḥśīlo duḥkhitaścāpi jāyate'sau mahītale \n ma.mū.183ka/113; kṣititalam — {sa'i steng na rgyan gyur pa} kṣititalatilakabhūtam jā.mā.30kha/36; bhūtalam — {gnas med rten pa med bzhin du/} /{sa yi steng bzhin de dag spyod//} apratiṣṭhamanālambyaṃ carate bhūtale yathā \n\n la.a.181kha/148; bhuvitalam — {klu mo dag kyang 'o ma'i zas can rab mchog sa'i steng du} kṣīrāśā nāginī syāt pravarabhuvitale vi.pra.166ka/3.146; dharaṇītalam — {sa steng dpal} dharaṇītalaśrīḥ ma.vyu.3423 (58kha); bhūḥ — {de tshe tshogs kyi rgyal srid rgyud/} /{de tshe sa steng byed par 'gyur//} gaṇarājyaṃ tadā tantre bhaviṣyati sadā bhuvi \n\n ma.mū.318kha/498; bhūmiḥ — {sa stengs 'di dag kos g}.{yogs su/} /{de snyed ko bas ga la lang //} bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati \n bo.a.10kha/5.13; pṛthvī — {tsher ma la sogs pa'i gnod pa bsrung ba'i don du sa stengs g}.{yogs par ni rigs na/} {de ni mi nus te} kaṇṭakādyupaghātarakṣaṇārthaṃ pṛthvī chādayitumucitā \n na caitacchakyam bo.pa.90kha/53; medinī — {de bzhin ni sa stengs ko bas g}.{yogs pa lta bur ro//} tadvat medinīcarmacchādanavat bo.pa.90kha/54 2. lokaḥ, bhūlokaḥ — {de lta mod kyi sa stengs na/} /{don chen gyis ni nye bar gnas//} evaṃ ca mahatā'rthena lokeṣu pratyupasthitaḥ \n\n ra.vi.123ka/101; martyaḥ — {mtho ris dang sa 'og dang sa stengs kyi bdag nyid kyi 'jig rten gsum na gnas pa rnams dang yang ma yin no//} nāpi svargapātālamartyātmakalokatrayasthānām ta.pa.270ka/1008. sa'i steng du|pṛthivyupari — {mgrin pa'i me'i dkyil 'khor las me'i sa bon yongs su gyur pa'i 'bar ba rnams sa'i steng du spros nas bsgom par bya} kaṇṭhe vahnimaṇḍalādagnibījapariṇatā jvālā pṛthivyupari bhāvayenniścārya vi.pra.77kha/4.157. sa steng gi 'jig rten|bhūmilokaḥ mi.ko.137kha \n sa steng dam pa|gośīrṣam — {rigs kyi bu ri ma la ya las 'byung ba'i tsan dan sa stengs dam pa zhes bya ba yod de/} {de lus la bskus na me'i 'obs su mchongs kyang tshig pa med do//} asti kulaputra malayaparvatasambhavaṃ gośīrṣaṃ nāma candanam, yenānuliptagātro agnikhadāyāmapi prapatito na dahyate ga.vyū.47kha/141; = {sa mchog/} sa steng dpal|nā. dharaṇītalaśrīḥ, kinnaraḥ ma.vyu.3423 (58kha). sa steng mtshon cha mchog tu mi bzad pa|* > nā. dharaṇīsurendrāyudhaḥ, yakṣendraḥ ma.vyu.3369 ({sa steng mtshon cha mchog tu mi zad pa} ma.vyu.58ka). sa stengs|= {sa steng /} sa stong|= {sa cha stong pa/} sa ston gyi sde|= {sa ston sde/} sa ston sde|mahīśāsakāḥ, nikāyabhedaḥ ma.vyu.9080 ({sde bzhi rnam pa bco brgyad du gyes pa'i ming} ma.vyu.125kha). sa ston pa|= {sa ston sde/} sa brtol|kovidāraḥ, pārijātaḥ — {sum cu rtsa gsum pa'i lha yul na shing gi rgyal po yongs su 'du sa brtol gyi drung nas thag mi ring ba zhig na}…deveṣu trāyastriṃśeṣu…pārijātasya kovidārasya nātidūre a.śa.231ka/213; {sa brtol dang}… {sA la dang rin po che'i shing ljon pa chen pos brgyan pa} kovidāra…sālaratnavṛkṣopaśobhite la.vi.8ka/8; dra. {yongs su 'du ba/} sa blta ba'i yi ge|dharaṇīprekṣiṇīlipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{sa blta ba'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ… dharaṇīprekṣiṇīlipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. sa thams cad|sarvabhūmiḥ — {ji ltar na sa thams cad kyis mthun par byas pa yin zhe na} kathaṃ sarvabhūmyanulomitam abhi.bhā.60kha/1106. sa thams cad kyi|vi. sārvabhaumaḥ — {dper na 'jig rten 'di'i grong dang grong rdal dang grong khyer dang yul gyi bdag po rnams ni sa thams cad kyi mi'i bdag po gcig la rag las pa bzhin no//} āyattatā…yatheha loke gṛhagrāmanagaradeśādhipatīnāmekasmin sārvabhaume narapatau ta.pa.178ka/72. sa thams cad pa|vi. sarvabhūmikā — {'di ni}…{'dod pa'i khams nas srid pa'i rtse mo'i bar sa thams cad pa yang yin no//} sarvabhūmikā cāsau kāmadhātau yāvat bhavāgre abhi.bhā.59kha/1103. sa thob pa|• vi. bhūmiprāptaḥ — {phyir mi ldog pa'i sa thob pa rnams kyi} avinivartanīyabhūmiprāptānām sū.vyā.251ka/169; bhūmisamāpannaḥ — {byang chub sems dpa'} …{dbang bskur ba'i sa thob pa} bodhisattvasya abhiṣekabhūmisamāpannasya da.bhū.261kha/55 \n\n• saṃ. bhūmyadhigamaḥ — {de'i rjes thogs su sangs rgyas kyi sa thob pa'i phyir} tadanantaraṃ buddhabhūmyadhigamāya ra.vi.105kha/58. sa thob par 'gro ba|nā. bhūmiprāpaṭī, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}… {'di lta ste/} {sgrol ma dang}…{sa thob par 'gro ba dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ… tadyathā—tārā… bhūmiprāpaṭī… candrāvatī ceti ma.mū.96ka/7. sa 'thob par bya ba dang rnam par bsgom pa la mkhas pa|vi. bhūmipratilambhavibhāvanākuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}…{sa 'thob par bya ba dang rnam par bsgom pa la mkhas pa dang}…{gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ…bhūmipratilambhavibhāvanākuśalena ca da.bhū.184ka/13. sa dang stobs dang mi 'jigs pa 'chang ba|nā. bhūmibalavaiśāradyadharaḥ, bodhisattvaḥ ma.vyu.731 (16kha). sa dang po|pā. prathamā bhūmiḥ, pramuditābhūmiḥ — {byang chub sems dpa'i sa dang po la gnas pa'i tshe} prathamāyāṃ bodhisattvabhūmau vartamānaḥ da.bhū.181kha/12; {de 'di'i gnas yongs gyur pa ste/} /{sa ni dang po yin par 'dod//} sā'syāśrayaparāvṛttiḥ prathamā bhūmiriṣyate \n sū.a.192kha/91; ādibhūmiḥ — {sa dang po rab tu dga' ba la} ādibhūmau pramuditāyāṃ bhūmau sū.vyā.187ka/83; prathamabhūmiḥ — {rtogs pa ni sa dang po la 'jug pa'o//} prativedhaḥ prathamabhūmipraveśaḥ sū.vyā.229kha/140. sa dang mtshungs pa|vi. dharaṇīsamaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sa dang mtshungs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…dharaṇīsama ityucyate la.vi.203kha/307. sa dang sa'i rang gi mtshan nyid rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba|pā. bhūmibhūmisvalakṣaṇavikalpābhiniveśasandhiḥ — {sa dang sa'i rang gi mtshan nyid rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba dang}…{blo gros chen po de dag dang gzhan rnams ni byis pa so so'i skye bo rnams kyi rang gi yul la rnam par rtog pa'i mtshams sbyor ba yin te} bhūmya(mi bho.pā.)bhūmisvalakṣaṇavikalpābhiniveśasandhiḥ…ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasandhayaḥ la.a.119ka/66. sa dum bu|bhūmikhaṇḍaḥ — {da ni sa dum bu bcu gnyis la 'khor los sgyur ba chen po 'khor ba gsungs pa} idānīṃ mahācakravartibhramaṇaṃ dvādaśabhūmikhaṇḍeṣūcyate vi.pra.171ka/1.22. sa drug pa|vi. ṣaḍbhūmikaḥ — {kha cig ni sa drug pa}…{byang chub sems dpa'} kecit ṣaḍbhūmikāḥ… bodhisattvāḥ kā.vyū.228ka/291. sa bdag|• saṃ. 1. = {rgyal po} bhūpatiḥ — {sa bdag bi du ra zhes pa/}… /{'phags rgyal dag tu sngon byung gyur//} ujjayinyāmabhūtpūrvaṃ viduro nāma bhūpatiḥ \n a.ka.169kha/76.10; bhūmipatiḥ — {sa bdag}…{de la rab smras pa//} tamabravīd bhūmipatiḥ a.ka.67kha/59.158; mahīpatiḥ — {de nas sa bdag dga' ba zhan/}… /{blon po che rnams bos te smras//} mahāmātyānathāhūya harṣahīno mahīpatiḥ \n uvāca a.ka.204ka/23.10; pṛthivīpatiḥ — {de nas sa bdag nor lha'i bus//} atha vāsavaḥ pṛthivīpatiḥ a.ka.156kha/16.25; kṣitipatiḥ — {de nas sa bdag mya ngan med//} athāśokaḥ kṣitipatiḥ a.ka.167ka/74.8; vasudhāpatiḥ — {dga' ma dag gi 'khri shing dpyid/} /{grogs po sa bdag 'di ni su//} ko'yaṃ sakhe prītilatāmādhavo vasudhāpatiḥ \n a.ka.181ka/20.65; viśāṃpatiḥ — {rang nyid bde slad bslus pa 'di/} /{sa bdag khyod kyis yongs ma shes//} vañcitā svasukhāyeti na jānīṣe viśāṃpate \n\n a.ka.147ka/68.69; kṣmāpatiḥ — {sa bdag gi/} /{bka' ni drag pos 'jigs gyur pa//} bhītāḥ kṣmāpateḥ krūraśāsanāt a.ka.84ka/8.55; bhūbhartā — {de nas sa yi bdag po'i bkas//} śāsanādatha bhūbhartuḥ a.ka.143kha/14.57; bhūmibhartā — {yon tan ldan pa'i do shal gyis/} /{sa bdag snying ni bzung ba byas//} bhūmibharturguṇī hāraścakāra hṛdayagraham \n\n a.ka.288kha/107.7; mahībhartā— {de nas sa yi bdag po de'i/} /{mthu ni shin tu che ba yis//} atha tasya mahībhartuḥ prabhāveṇa mahīyasā \n a.ka.40kha/4.46; kṣitīśaḥ — {zhes pa blon po'i tshig thos sa bdag gis//} śrutvetyamātyasya vacaḥ kṣitīśaḥ a.ka.30ka/53.29; vasudhādhipaḥ — {phyogs las rgyal ba'i bgrod pa la/} /{nam zhig sa yi bdag po song //} atha digjayayātrāyāṃ kadācidvasudhādhipaḥ \n yayau a.ka.84ka/8.59; kṣitiprabhuḥ — {srin pos sa yi bdag po yi/} /{sha rnams rab tu za ba'i tshe//} rākṣasena kṣitiprabhoḥ \n bhakṣyamāṇeṣu māṃseṣu a.ka.25kha/3.71; dharādhināthaḥ — {mtha' dag phyogs dang gling gi sa yi bdag/} /{skal bzang khengs pas rang gi bu mo dag/}… {byin//} samastadigdvīpadharādhināthā dhanyābhimānena daduḥ svakanyāḥ \n\n a.ka.51ka/59.9; kṣitipaḥ — {grong mchog pA Ta li yi bu zhes pa/}…/{dpal ldan sa bdag mya ngan med pa byung //} purottame pāṭaliputranāmni…śrīmānaśokaḥ kṣitipo babhūva a.ka.50ka/59.2; bhūbhuk — {de yi mchod pa'i me tog tshogs/} /{der ni sa bdag gis bsgrubs tshe//} yatpūjāpuṣpasambhāre sambhṛte tatra bhūbhujā \n a.ka.229ka/89.95; bhūmibhuk — {slar yang sa bdag gis sred dris/} /{dge ba'i mngal dang ldan pa de//} punarbhūmibhujā pṛṣṭā dohadaṃ śubhagarbhiṇī \n a.ka.21ka/3.18; mahībhuk — {pho brang 'khor gyi bud med las/} /{phyi rol phyogs pa'i sa bdag dang //} antaḥpurapurandhrīṣu vimukhena mahībhujā \n a.ka.146ka/68.55; kṣitibhuk — {de nas sa bdag de yis de/} /{gang gA yi ni chu la 'phangs//} tatastena kṣitibhujā kṣipto'yaṃ jāhnavījale \n a.ka.155kha/16.11; pṛthivībhuk—{mngon par khengs pa gcig pu yi/} /{sa yi bdag po slar yang ci//} abhimānaikasārāṇāṃ kiṃ punaḥ pṛthivībhujām \n\n a.ka.237ka/27.24; bhūpaḥ — {nam zhig sa bdag khang pa na/} /{'phrog byed rtse gnas mi bdag ni//} kadācid bhūpabhavanasthite hariśikhe nṛpaḥ \n a.ka.218kha/88.50; bhūpālaḥ — {sa bdag gis kyang de la 'khyud/} /{dga' ba yis ni bkur sti bsgrubs//} bhūpālo'pi tamāliṅgya prītyā vihitasatkṛtiḥ \n a.ka.144ka/14.63; kṣmābhṛt — {sa bdag mdun sar} kṣmābhṛtsabhām a.ka.33kha/53.55; narapatiḥ — {nam zhig sa yi bdag po des/} /{rnam 'gyur rmi lam mthong ba las//} sa kadācinnarapatirvikṛtasvapnadarśanāt \n a.ka.256kha/93.86; pārthivaḥ—{dri bzang der ni sa bdag gis/} /{tshor nas brgya byin gyis springs pa//} āmodaṃ tatra pārthivaḥ \n āghrāya śakraprahitam a.ka.236ka/27.17; nṛpaḥ — {lha mo lus ni mi snang ba'i/} /{tshig de thos nas sa bdag ni//} antarhitatanordevyāḥ śrutveti vacanaṃ nṛpaḥ \n a.ka.147kha/68.72; rāṭ — {rgyal po sa bdag sa skyong dang /} /{mi bdag sa srung sa gzhi skyong //} rājñi rāṭpārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ \n\n a.ko.185ka/2.8.1; rājate rāṭ a.vi.2.8.1 2. = {rgyal po nyid} kṣitipatitvam — {thams cad sa yi bdag po 'am/} /{nor gyis phyug pa'am dbang po 'am/}…/{dka' thub 'di yis bzhed lags sam//} sarvakṣitipatitvaṃ nu dhaneśatvamathendratām \n… vā tapasā'nena vāñchasi \n\n jā.mā.44ka/51 \n\n• nā. bhūmipatiḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}… {sa'i bdag po dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā… bhūmimateḥ(pateḥ bho.pā.) ga.vyū.268kha/347. sa bdag mdun sa|bhūpatisabhā — {khrag gis bsgos te sngon skyes de/} /{bcings nas sa bdag mdun sar khrid//} taṃ baddhvā bhūpatisabhāṃ nītvā raktāktamagrajaḥ \n a.ka.283kha/105.21. sa bdun|sapta bhūmayaḥ — {blo gros chen po sa bdun la}…{byang chub kyi phyogs kyi chos rnam par dbye ba ngas byas so//} saptasu mahāmate bhūmiṣu…bodhipākṣikadharmavibhāgaḥ kriyate mayā la.a.140ka/86. sa bdun gyi dbang phyug nyid|saptabhūmīśvaratvam — {'dir dbang bdun rnams kyis dkyil 'khor chen por mngon par dbang bskur bar gyur pa na dge ba'i dbang gis sa bdun gyi ni dbang phyug nyid du 'gyur} iha saptābhiṣekairabhiṣiktaḥ san mahāmaṇḍale vrajati śubhavaśāt saptabhūmīśvaratvam vi.pra.153ka/3.100. sa bdun pa|vi. saptabhūmikaḥ — {kha cig ni sa bdun pa} …{byang chub sems dpa'} kecitsaptabhūmikāḥ…bodhisattvāḥ kā.vyū.228ka/291. sa bdun las rgyal|saptabhūmijayaḥ — {sa bdun las rgyal mngon shes dang /} /{mi g}.{yo 'thob dang spel bsgoms pa'i/} /{bar chad med pa'i lam dag dang /} /{gong ma'i grol ba'i lam brgyad la'ang //} saptabhūmijayābhijñākopyāptākīrṇabhāvite \n ānantaryapatheṣūrdhvaṃ muktimārgāṣṭake'pi ca \n abhi.ko.22kha/7.23. sa bdun las 'dod chags dang bral ba|saptabhūmivairāgyam — {sa bdun las 'dod chags dang bral ba dang /} {mngon par shes pa dang spel mar bsgom pa dag gis rnam par grol ba'i lam rnams dang} saptabhūmivairāgyābhijñāvyavakīrṇabhāviteṣu vimuktimārgaḥ abhi.bhā.54kha/1076. sa 'das pa|vi. bhūmyatikrāntaḥ — {sa 'das pa mi shes pa ni bsam gtan 'og ma'i sa pas bsam gtan gong ma'i sa pa mi shes pa'o//} bhūmyatikrāntaṃ na jānātīti adharadhyānabhūmikenottaradhyānabhūmikam abhi.bhā.43kha/1038. sa 'dor ba|bhūmityāgaḥ — {sa 'dor ba ni sa 'phos pa'i phyir ro//} bhūmityāgaḥ punarbhūmisañcārāt abhi.bhā.14kha/917. sa rdul|1. pāṃsuḥ — {rtsa dang 'dam rdzab dang sa rdul la sogs pa dag gis mnan nas kyang ngo //} avaṣṭambhenāpi tṛṇaśādapāṃsuprabhṛtibhiḥ vi.sū.30ka/38; pāṃśuḥ — {sa rdul la lhan cig rtse rtse ba} sahapāṃśukrīḍanakaḥ vi.va.101kha/2.87; reṇuḥ — {sa rdul stug po char gyis mnan pa bzhin/} /{bdag nyid gson bzhin de ni yong mi gtong //} vyaktaṃ na mucyeta sa jīvato me dhārāghanasyeva ghanasya reṇuḥ \n\n jā.mā.112ka/130 2. aṇuḥ pṛthivyāḥ — {de lta mod kyi sa rdul dang /} /{rgya mtsho ba lang rmig rjes kyi/} /{khyad par gang yin sangs rgyas dang /} /{byang chub sems dpa'i khyad de nyid//} atha cāṇoḥ pṛthivyāśca goṣpadasyodadheśca yat \n antaraṃ bodhisattvānāṃ buddhasya ca tadantaram \n\n ra.vi.102kha/52. sa rdul la lhan cig rtse rtse ba|vi. sahapāṃśukrīḍanakaḥ — {'phags pa dge 'dun 'tsho 'di bdag cag gi ne'u ldangs lhan cig skyes pa sa rdul la lhan cig rtse rtse ba lags te} ayamasmākamāryasaṅgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ vi.va.101kha/2.87. sa rdog|mṛtpiṇḍaḥ — {'byung ba gcig las gyur pa'i 'dus pa yang yod de/} {'di lta ste/} {sa rdog skam po lta bu'o//} asti samudāya ekabhautikaḥ; tadyathā śuṣko mṛtpiṇḍaḥ abhi.sa.bhā.38ka/53. sa ldan|= {rgyal po} pārthivaḥ, nṛpaḥ — {mig mi brtan pa sa ldan 'ga'/} /{dang po rA dza zhes par sgrogs//} ādau rājetyadhīrākṣi pārthivaḥ ko'pi gīyate \n kā.ā.338kha/3.116. sa sde|savargaḥ — {de bzhin du g}.{yas pa'i rkang pa dang byin pa'i tshigs la ye shes la sogs pa'i dbyangs ring po drug gis phye ba'i sa sde'o//} evaṃ dakṣiṇapādajānusandhau jñānādidīrghaṣaṇmātrābhinnaḥ savargaḥ vi.pra.256ka/2.67. sa na tsa ka|sañcakaḥ — {khro bo las skyes pa rnams kyi dam tshig bcu ni bya rog dang bya rgod dang}…{b+he dra zhes pa sa na tsa ka dang} krodhajānāṃ samayā daśa—kākaḥ, gṛdhraḥ…bhedra iti sañcāṇaḥ (? sañcakaḥ) vi.pra.167kha/3.151. sa nas sa thob pa las phyir mi ldog pa la mkhas pa|vi. bhūmibhūmipratilambhāpratyudāvartyakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}… {sa nas sa thob pa las phyir mi ldog pa la mkhas pa dang}… {gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ… bhūmibhūmipratilambhāpratyudāvartyakuśalena ca da.bhū.184ka/13. sa nas sa gzhan du 'phar ba|bhūmerbhūmyantarasaṃkramaṇam ma.vyu.6872 (98ka). sa nas sar khyad par du 'gyur ba'i ye shes la mkhas pa|vi. bhūmibhūmiviśeṣajñānakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}… {sa nas sar khyad par du 'gyur ba'i ye shes la mkhas pa dang}… {gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ… bhūmibhūmiviśeṣajñānakuśalena ca da.bhū.184ka/13. sa nas sar rnam par gnas pa la mkhas pa|vi. bhūmibhūmivyavasthānakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}… {sa nas sar rnam par gnas pa la mkhas pa dang}…{gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ…bhūmibhūmivyavasthānakuśalena ca da.bhū.184ka/13. sa nas sar 'phar ba|bhūmerbhūmisaṃkrāntiḥ — {sa nas sar 'phar ba'i ye shes ni chos snang ba'i sgo ste} bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukham la.vi.22kha/25; bhūmerbhūmisaṃkramaṇam — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}…{sa nas sar 'phar ba la mkhas pa dang}…{gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ…bhūmerbhūmisaṃkramaṇakuśalena ca da.bhū.184ka/13. sa nas sar 'phar ba la mkhas pa|vi. bhūmerbhūmisaṃkramaṇakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}…{sa nas sar 'phar ba la mkhas pa dang} …{gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ…bhūmerbhūmisaṃkramaṇakuśalena ca da.bhū.184ka/13. sa nas sar 'phar ba'i ye shes|pā. bhūmerbhūmisaṃkrāntijñānam, dharmālokamukhabhedaḥ — {sa nas sar 'phar ba'i ye shes ni chos snang ba'i sgo ste/} {thams cad mkhyen pa'i ye shes kyi dbang bskur bar 'gyur ro//} bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate la.vi.22kha/25. sa gnon|= {sa gnon pa/} sa gnon gyi phyag rgya|pā. bhūsparśamudrā, mudrāviśeṣaḥ — {sa gnon mchog sbyin ting 'dzin dang /} /{mi 'jigs sbyin sogs rim pa bzhin/} /{ting 'dzin mchog tu gnas pa ni/} /{gtsug tor gzi brjid phyag rgya 'o//} bhūsparśavaradadhyānamabhayādyā yathākramam \n tejoṣṇīṣasya mudrayā samādhyagrāvasthitā(? tayā) \n\n sa.du.105kha/154. sa gnon pa|pā. bhūsparśaḥ, mudrāviśeṣaḥ — {sa gnon}…{phyag rgya} bhūsparśa… mudrayā sa.du.105kha/154; bhūmyākramaṇam ma.vyu.6871 (98ka). sa rnam par chad pa la dmigs pa|vyavacchinnabhūmyālambanatvam—{de ni sa rnam par chad pa la dmigs pa'i phyir ro//} tasya vyavacchinnabhūmyālambanatvāt abhi.bhā.51kha/1067. sa rnam par 'jog pa|bhūmivyavasthānam — {sa rnam par 'jog pa'i ye shes dang rnam par mi rtog pa'o//} bhūmivyavasthānajñānenāvikalpena ca sū.vyā.187ka/84. sa rnam par dbye ba'i mtshams sbyar ba|pā. bhūmivibhāgānusandhiḥ — {blo gros chen po chos lnga po 'di rnams kyi nang du sangs rgyas kyi chos thams cad dang sa rnam par dbye ba'i mtshams sbyar ba dang}…{rnams kyang 'dus so//} eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusandhiśca la.a.146ka/93. sa rnam par gzhag pa|bhūmivyavasthānam — {'di ni rtog pa tsam mo zhes sa rnam par gzhag pa de rtog pa nyid du shes pa'i phyir} tasya bhūmivyavasthānasya kalpanājñānāt kalpanāmātrametat sū.vyā.140kha/17. sa snad pa|bhūmināśaḥ — {sa snad pa bsrung bar bya'o//} rakṣyo bhūmināśaḥ vi.sū.81ka/98. sa pa|u.pa. bhūmikaḥ — {khro ba dang}…{rnam 'tshe ni/} /{nyon mongs chung ngu'i sa pa rnams//} krodha…vihiṃsāśca parīttakleśabhūmikāḥ \n\n abhi.ko.5ka/2.27; {yid kyi sa pa'i nye ba'i nyon mongs pa glo bur ba rnams kyis ma bsgribs pa'i phyir ma bsgribs pa'o//} manobhūmikairāgantukairupakleśairanāvṛtatvādanivṛtam tri.bhā.152ka/42; {de'i bdag nyid ces bya ba ni de'i sa pa rnams dang ngo //} tadātmabhiriti tadbhūmikaiḥ sū.vyā.187ka/83. sa spyod|• vi. 1. bhūcaraḥ — {de ltar sa la spyod pa dang chu la spyod pa'i dam tshig nges pa'o//} evaṃ bhūcarajalacarasamayaniyamaḥ vi.pra.167ka/3.150; {grub pa rnam pa gsum ste/} {mkha' la spyod pa dang sa la spyod pa dang sa 'og na gnas pa'o//} tridhā siddhāḥ—khecarāḥ, bhūcarāḥ, pātālavāsinaḥ vi.pra.235ka/2.35; pṛthivīcaraḥ — {gang dag sa la spyod pa dag/}…{'byung po'i tshogs rnams kun nyon cig//} śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ \n ma.mū.193ka/130; bhūmyavacaraḥ — {sa la spyod pa'i lha'i gzhal yas khang} bhūmyavacaradevavimānāni ra.vyā.85kha/22 2. = {sa spyod ma} bhūcarī — {'og ldan ma dang steng ldan nyid/} /{mkha' spyod ma dang sa spyod brjod//} adhovatyūrdhvavatyeva khecarī bhūcarī smṛtā \n he.ta.9ka/26; {de ltar sa yi steng gi gnas su mkha' spyod sa spyod rnams ni sum cu rtsa drug dbye bas phye ba'o//} evaṃ ṣaṭtriṃśadbhedabhinnāḥ kṣititalanilaye khecarībhūcarīṇām vi.pra.166ka/3.146 \n\n• saṃ. = {rgyal po} bhūbhuk, nṛpaḥ — {sa spyod rnams la mtshon bsnun pa/} /{ster byed khyod kyi lag pa yis//} śastraprahāraṃ dadatā bhujena tava bhūbhujām \n kā.ā.334ka/2.353; {sa la spyod pa bsod nams sdes//} puṇyasenena bhūbhujā a.ka.265ka/31.68; mahībhuk — {sa yi spyod pas mchod sbyin 'bras/} /{b+h+ri gu'i bu la gtad pa'i tshe//} samarpite yajñaphale bhārgavāya mahībhujā \n\n a.ka.26kha/3.83. sa spyod pa|= {sa spyod/} sa spyod ma|bhūcarī — {rdo rje ma dang dkar mo dang chu ma dang rdo rje mkha' 'gro ma dang bdag med ma dang sa spyod ma dang mkha' spyod ma'i rnal 'byor las rengs par byed pa la sogs pa brtul zhugs can gyis byed do//} vajrā gaurī ca vārī ca vajraḍākī nairātmikā \n bhūcarī khecarīyogāt stambhanādi kared vratī \n\n he.ta.4kha/10. sa phug|bhūmiguhā ma.vyu.5553 (82ka). sa phyogs|1. pṛthivīpradeśaḥ — {gtsang zhing yid du 'ong ba'i sa phyogs su//} caukṣe manojñe pṛthivīpradeśe śi.sa.190ka/188; {rtswa sngon po yod pa'i sa phyogs su} harite pṛthivīpradeśe vi.sū.50ka/63; {sa'i phyogs mthon dman du 'dug pa rnams kyang mnyam par gnas par gyur pa} utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ la.vi.43ka/57; bhūmipradeśaḥ — {bkad sa rtsig tu rung ba'i sa phyogs dang}… {rtogs shig} parīkṣyatāṃ satrāgāraniveśanayogyo bhūmipradeśaḥ jā.mā.62kha/72; bhūpradeśaḥ — {des sa phyogs gang du gom pa bor ba de dag kyang gtsang mar gyur te} tato vapuṣmān yān yānapi bhūpradeśān gatvā krāmati, te te'sya medhyā bhavanti a.śa.172ka/159; bhūbhāgaḥ — {ri mthon po'i phan tshun bsnol ba'i sa phyogs kyi ri sul na rma bya yod do zhes bya ba ni bsgrub par bya ba'o//} parvatoparibhāgena tiryaṅnirgatena pracchādito bhūbhāgo nikuñjaḥ \n mayūra iti sādhyam nyā.ṭī.74ka/193; bhūmibhāgaḥ — {sman gyi khyad par ro dang mthu dang rnam par smin pa'i yon tan rnam pa mang po dang ldan pa yod pa'i sa phyogs} vividharasavīryavipākaguṇairbahubhiroṣadhiviśeṣaiḥ parigṛhītabhūmibhāge jā.mā.157ka/182; pradeśaḥ — {des dben pa'i sa phyogs dmigs pa bum pa med pa bzhin du} ghaṭābhāva iva tadviviktapradeśopalambhāt ta.pa.232ka/934; {nags tshal sa phyogs} vanapradeśāḥ bo.a.3kha/2.3; uddeśaḥ — {dben pa'i nags kyi sa phyogs} viviktakānanoddeśāḥ a.ka.28kha/3.108; deśaḥ — {ji ltar sa phyogs mngon sum gyur/} /{me nyid kyang ni dran bzhin pa'i//} pratyakṣe'pi yathā deśe smaryamāṇe'pi pāvake \n ta.sa.56kha/545 2. bhūmipakṣaḥ — {des sa'i phyogs dang mi mthun pa'i phyogs la mkhas par bya'o//} tena bhūmipakṣapratipakṣakuśalena ca bhavitavyam da.bhū.183kha/13. sa 'pho|= {sa 'pho ba/} sa 'pho ba|bhūmisañcāraḥ — {so so'i skye bo ni sa 'pho yang rung mi 'pho yang rung ste/} {nges par 'byed pa'i cha dang mthun pa rnams ris mthun pa btang ba kho nas gtong ngo //} pṛthagjanastu nikāyasabhāgatyāgenaiva tyajati nirvedhabhāgīyāni satyasati vā bhūmisañcāre abhi.sphu.172kha/917. sa 'phos|= {sa 'phos pa/} sa 'phos pa|bhūsañcāraḥ — {de thob dang /} /{sa 'phos nas ni rnam nyams 'gyur//} tatprāptibhūsañcārād vihīyate abhi.ko.5kha/2.40; bhūmisañcāraḥ — {de ni de rnyed pa dang sa 'phos pa las rnam par nyams par 'gyur te} tasya lābhāt tadvihīyate, bhūmisañcārācca abhi.bhā.73kha/226. sa bI trI|= {sA bi trI/} sa bon|1. bījam \ni. vaṭādeḥ — {wa Ta'i sa bon shin tu chung //} vaṭasya bījamatyalpam pra.a.36kha/42; {myu gu sa bon las skye} aṅkuro jāyate bījād bo.a.35ka/9.115 \nii. vāsanādeḥ — {bag chags kyi sa bon ma 'gags pa'i phyir ni ma 'gags pa'o//} vāsanābījānirodhādaniruddhāḥ la.a.72kha/20; {rnam par shes pa'i sa bon} vijñānabījam da.bhū.253ka/50; {las kyi sa bon las} karmabījāt a.ka.306ka/39.100 \niii. bījākṣaram — {k+ShaH ni gzhon nu ma ste gtso mo rnams kyi sa bon no//} kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82; {sngags kyi sa bon rnams} mantrabījāni vi.pra.46kha/4.49; {rang lha'i sa bon phyag mtshan ni//} bījaiścihnaiḥ svadevasya he.ta.9ka/26 \niv. = {rgyu} hetuḥ — {sa bon ni rgyu yin no//} bījaṃ punarhetuḥ abhi.sphu.159ka/887; {rgyu dang byed po sa bon dang //} heturnā kāraṇaṃ bījam a.ko.138kha/1.4.29; bījyate'nena bījam \n bīja rohaṇe \n nimittanāmāni a.vi.1.4.29 2. = {khu ba} vīryam, śukram—{de yi sa bon lci bas lhung gyur pa/} /{lha yis bskyed las rdo steng dma' bar chags//} tasya srutaṃ prasravaṇena vīryaṃ daivodayādaśmani sannatāgre \n a.ka.118kha/65.17; śukram — {lus kyi dbye ba ni sa bon dang 'brel ba can te/} {ngag gi dbye ba ni khrag dang 'brel ba can no//} kāyabhedaḥ śukrasambandhī, vāgbhedo raktasambandhī vi.pra.227ka/2.16; {sa bon bsdam par yang bya'o//} śukrabandhaṃ ca kuryāt ma.mū.223ka/242. sa bon kun|• pā. sarvabījam, ālayavijñānam — {sa bon sna tshogs 'debs pas na/} /{de ni sa bon kun ces bya//} bījamāvahate citraṃ sarvabījaṃ taducyate \n\n la.a.162ka/112 \n\n• vi. sarvabījakam — {sa bon gcig dang sa bon med/}…/{sa bon kun kyang de bzhin no//} {sna tshogs gyur gyi sems la ltos//} ekabījamabījaṃ ca…sarvabījakamapyetaccittaṃ paśyatha citrikam \n\n la.a.162ka/112; dra. {sa bon thams cad pa/} sa bon gang byed|= {ga gon} īrvāruḥ mi.ko.60ka \n sa bon gyi dngos po|bījabhāvaḥ — {sa bon gyi dngos po zhes bya ba 'di ci zhe na/} {lus kyi nyon mongs pa las skyes pa nyon mongs pa bskyed pa'i mthu yin te} ko'yaṃ bījabhāvo nāma? ātmabhāvasya kleśajā kleśotpādanaśaktiḥ abhi.bhā.227kha/763. sa bon gyi chos|bījadharmaḥ — {sa bon gyi chos kyi tshul gyis rgyu'o//} {'byung ba'i chos kyi tshul gyis kun 'byung ba'o//} heturbījadharmayogena \n samudayaḥ prādurbhāvayogena abhi.bhā.48kha/1058. sa bon gyi rnam pa|bījajātam — {sa bon gyi rnam pa lnga zhes bya ba 'di ni nye bar len pa dang bcas pa'i rnam par shes pa'i tshig bla dwags yin no//} pañca bījajātānīti sopādānasya vijñānasyaitadadhivacanam abhi.bhā.6kha/887; {dge slong dag sa bon gyi rnam pa lnga} bhikṣavaḥ pañca bījajātāni abhi.sphu.158kha/887; dra.—\n{sa bon gyi rnam pa lnga} pañca bījajātāni — 1. {ma grugs} akhaṇḍāni 2. {ma rmas} acchidrāṇi 3. {ma rul} apūtāni 4. {rlung dang nyi mas ma nyams} avātātapahatāni 5. {grung po} sārāṇi abhi.sphu.158kha/887. sa bon gyi yi ge|pā. bījākṣaram — {gsung gi dkyil 'khor la tsa rtsi kA la sogs pa'i sa bon gyi yi ge rnams gsungs te}…{ha}~{M ni dbang phyug chen mo dang haHni phag mo dang} vāṅmaṇḍale carcikādīnāṃ bījākṣarāṇyucyante…haṃ māheśvarī, haḥ vārāhī vi.pra.53kha/4.82. sa bon grung po|= {sa bon skyon med pa} sārabījam — {ci'i phyir zag pa med pa rnams ma yin zhe na/} {sred pas mngon par ma brlan pa'i phyir te/} {mngon par ma brlan pa'i sa bon grung po bzhin no//} kasmānnānāsravāḥ? tṛṣṇānabhiṣyanditatvāt, anabhiṣyanditasārabījavat abhi.bhā.92ka/311; bījāpaṭu mi.ko.35ka \n sa bon can|vi. bījakam — {sa bon gcig dang sa bon med/} /{mnyam dang shas che sa bon can/} /{sa bon kun kyang de bzhin no/} /{sna tshogs gyur gyi sems la ltos//} ekabījamabījaṃ ca samu(samo bho.pā.)draikaṃ ca bījakam \n sarvabījakamapyetaccittaṃ paśyatha citrikam \n\n la.a.162ka/112. sa bon btab pa|bhū.kā.kṛ. bījamuptam — {bdag gis de ring sa bon btab} adyaivoptaṃ mayā bījam vi.va.158ka /1.46; bījamavaropitam — {de ltar byang chub sems dpa' des de dag la phyi ma la ser sna'i dri ma bsal ba'i sa bon btab pa yin te} evaṃ hi tena bodhisattvena yeṣāmāyatyāṃ mātsaryamalavinayāya bījamavaropitaṃ bhavati bo.bhū.67kha/87; bījaṃ prakīrṇam — {sa chen po la sa bon btab pa tshogs pa dang phrad na skye bar 'gyur te} mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti a.sā.73kha/40; bījaṃ nyastam—{khyod kyis sa bon btab} nyastaṃ tvayā bījam a.śa.145ka/134. sa bon lta bu|vi. bījabhūtam — {rigs kyi bu byang chub kyi sems ni sangs rgyas kyi chos thams cad kyi sa bon lta bu'o//} bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām ga.vyū.309kha/396. sa bon brtas pa|bījapuṣṭatā — {de la bsod nams dang ye shes gnyis kyis bsod nams dang ye shes de gnyis kyi sa bon brtas pa ni de yongs su smin pa'i rgyu'o//} tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam sū.vyā.149kha/32. sa bon thams cad pa|pā. sarvabījam, ālayavijñānam — {de la chos thams cad skye nus pa dang ldan pas sa bon thams cad pa'o//} tatra sarvadharmotpādanaśaktyanugamāt sarvabījam tri.bhā.165ka/81; sarvabījakam — {gnas ni 'dir kun gzhi rnam par shes pa sa bon thams cad pa'o//} āśrayo'tra sarvabījakamālayavijñānam tri.bhā.171ka/100; {chos thams cad kyi sa bon gyi gnas yin pas sa bon thams cad pa'o//} sarvadharmabījāśrayatvāt sarvabījakam tri.bhā.150ka/36; dra. {sa bon kun/} sa bon dang skye ba 'jig pa'i ltung byed|pā. bījaprarohanāśane prāyaścittikam — {sa bon dang skye ba 'jig pa'i ltung byed do//} (iti) bījaprarohanāśana(ne prāyaścittika)m vi.sū.31ka/39. sa bon 'debs pa|bījāvaropaṇam — {sa bon 'debs pa dang 'bru skye ba dang 'bras bu chags pa bzhin du} bījāvaropaṇaśasyābhivṛddhiphalotpattikramavat abhi.bhā.15kha/921; {sa bon 'debs pa lta bu'i thar pa'i cha dang mthun pa skye ba yin no//} bījāvaropaṇaṃ mokṣabhāgīyotpādanam abhi.sphu.174ka/921. sa bon 'debs par byed|kri. bījamavaropayati — {de dag gi sa bon 'debs par byed} bījaṃ teṣāmavaropayati sū.vyā.241ka/155. sa bon 'debs su 'jug pa|kri. bījaṃ vāpayati ma.vyu.7144 (102ka). sa bon bsdam pa|śukrabandhaḥ — {sa bon bsdam par yang bya'o//} śukrabandhaṃ ca kuryāt ma.mū.223ka/242. sa bon mang po|bījagrāmaḥ — {sa gcig la gnas pa'i sman mang po sa bon mang po de thams cad chu ro gcig pas bangs pa} ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ sa.pu.47ka/84. sa bon med|= {sa bon med pa/} sa bon med pa|vi. abījaḥ — {sa bon gcig dang sa bon med/}…/{sa bon kun kyang de bzhin no//} {sna tshogs gyur gyi sems la ltos//} ekabījamabījaṃ ca…sarvabījakamapyetaccittaṃ paśyatha citrikam \n\n la.a.162ka/112; abījakaḥ — {nam dag pa na sa bon gcig/} /{shin tu gyur pa sa bon med//} ekaṃ bījaṃ yadā śuddhaṃ parāvṛttamabījakam \n la.a.162ka/112; nirbījaḥ, o jā — {thams cad nyid la thal 'gyur phyir/} /{sa bon med pa'ang mi rigs so//} nirbījā na ca sā yuktā sarvatraiva prasaṅgataḥ \n ta.sa.34ka/356. sa bon tshig pa|dagdhabījam — {sa bon tshig pa'ang myu gu'i bya ba mi byed de} nāpi dagdhabījamaṅkurakṛtyaṃ karoti la.a.70kha/19. sa bon mdzod|= {ze'u 'bru} bījakośaḥ, varāṭakaḥ — {sa bon mdzod dang ze 'bru 'o//} bījakośo varāṭakaḥ a.ko.149kha/1.12.44; bījānāṃ padmākṣāṇāṃ kośaḥ ākaro bījakośaḥ a.vi.1.12.44. sa bon rul ba|pūtibījam — {shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sa bon rul ba dang mgal me'i 'khor lo dang sems can shi ba bzhin no//} dagdhakāṣṭhaśuṣkahradaśukanāsāpūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646; abhi.bhā.66ka/1128. sa bon las byung|= {sa bon las byung ba/} sa bon las byung ba|vi. bījikā — {de'i phyir grol 'dod thog med pa'i/} /{rgyu}({da} ){can rigs mthun sa bon las/} /{byung ba'i sems can lta ba dag/} /{rtsa ba nyid las dbyung bar gyis//} tasmādanādisantānatulyajātīyabījikām \n\n utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ \n pra.a.148ka/158. sa byung|= {sa las byung ba/} sa bla|= {sa bla ba/} sa bla ba|bhaumaḥ — {sa bla ba dang bar snang de bzhin skyong /} /{lha dbang brgya byin rang gi phyogs dang bcas//} bhaumāntarīkṣāśca tathaiva pālāḥ śakraśca devādhipatiḥ sayakṣaḥ (svapakṣaḥ bho.pā.) \n la.vi.109ka/158; {sa bla ba'i gnod sbyin rnams kyis}… {zhes sgra 'byin dbyangs sgrogs par byed} iti bhaumā yakṣāḥ śabdamudīrayanti ghoṣamanuśrāvayanti abhi.sphu.210kha/984; ma.vyu.3076 ({'dod pa'i khams kyi lha'i ming} ma.vyu.54kha). sa bla'i 'jig rten|bhaumālokaḥ mi.ko.137kha \n sa bla'i lha'i yi ge|bhaumadevalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{sa bla'i lha'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…bhaumadevalipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. sa blar gnas pa|vi. bhaumyaḥ — {sa blar gnas pa'i gnod sbyin mo/} /{de bzhin sna tshogs sha za mo//} bhaumyā ca matha yakṣiṇyaḥ piśācyā vividhāstathā \n ma.mū.305kha/477. sa dbang|1. = {rgyal po} kṣitīśaḥ, nṛpaḥ — {rtsod ldan dus kyi sa dbang la/} /{skye bo rnams ni ga la 'tsho//} kāle kalau kṣitīśe ca janānāṃ jīvitaṃ kutaḥ \n\n a.ka.92ka/9.68; kṣitīśvaraḥ — {zhes pa sman pas smras pa'i tshe/} /{de bzhin zhes smras sa dbang gis//} iti vaidyairabhihitaṃ tathetyuktvā kṣitīśvaraḥ \n a.ka.290kha/37.36; bhūmipurandaraḥ — {de nas sa yi dbang po ni/} /{'ongs par shes nas dbang po ni/} /{lha yi tshogs dang bcas pa dag/} /{rab dga' ldan pas bsu ba byas//} purandarastato jñātvā prāptaṃ bhūmipurandaram \n pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ \n\n a.ka.43kha/4.86 2. = {sa dang dbang po} bhūmyakṣam — {des ni sa dbang gang zag 'das/} /{zhig dang ma skyes mi rig go//} bhūmyakṣapudgalotkrāntaṃ naṣṭājātaṃ na vetti tat \n\n abhi.ko.21kha/7.5. sa dbang phyug|= {sa'i dbang phyug/} sa 'bu phra mo|śilī, gaṇḍūpadī — {sa 'bu phra mo tal phran no//} śilī gaṇḍūpadī a.ko.148kha/1.12.25; śinoti śyatīti vā śilī \n śiñ niśāne \n śo tanūkaraṇe \n śilati mṛdamiti vā \n śila uñche a.vi.1.12.25. sa 'bus pa|dra.— {sa 'bus pa dang sha mo dang sha ba la dang snod dang gos la sogs pa'i rlam rnams ni khyed skyes pa nyid du'o//} kṣupyaparyacchatrakakācikāgālacīvarādipuṣpāṇāmarddhaprodbhūtatvena vi.sū.30kha/39. sa sbyang ba|bhūmiśodhanam — {da ni sa sbyang ba'i don du nyi ma gsungs pa} idānīṃ bhūmiśodhanārthaṃ dinamucyate vi.pra.107kha/3.29; {sa sbyang ba'i sngags} bhūmiśodhanamantraḥ he.ta.3kha/6. sa sbyang ba'i sngags|bhūmiśodhanamantraḥ — {oM rak+Sha rak+Sha hUM hUM hUM phaT swA hA/} {sa sbyang ba'i sngags so//} bhūmiśodhanamantraḥ \n OM rakṣa rakṣa hū˜ hū˜ hū˜ phaṭ svāhā he.ta.3kha/6; dra. {sa sbyangs pa'i sngags/} sa sbyangs pa'i sngags|bhūmiśodhanamantraḥ — {hUM gi rnam pa gsum dang ldan/} /{dang por rnam snang phaT nyid kyi/} /{rnam pa nang bcug mthar swA hA//} {sa sbyangs pa'i sngags so//} hū˜kāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntam \n bhūmiśodhanamantraḥ he.ta.29ka/96; dra.— {sa sbyang ba'i sngags/} sa sbyin|nā. pṛthivīndadā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo sa sbyin zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni; tadyathā — priyamukhā nāma gandharvakanyā…pṛthivīndadā nāma gandharvakanyā kā.vyū.202ka/259. sa sbyong ba'i sngags|= {sa sbyang ba'i sngags/} sa ma ya|= {dam tshig} samayaḥ — {oM badzrA d+hi Sh+ThA na sa ma ye hUM} OM vajrādhiṣṭhānasamaye hū˜ sa.du.98kha/126. sa ma yin pa|1. abhūmiḥ — {bsam gtan bzhi pa'i nyer bsdogs na yang btang snyoms yod mod kyi/} {de ni dbugs rngub pa dang dbugs 'byung ba dag gi sa ma yin no//} caturthadhyāne sāmantake tu yadyapyupekṣā'sti, sā tvabhūmirāśvāsapraśvāsānām abhi.sphu.163ka/898 2. abhūmitvam—{yan chad ni dbugs rngub pa dang dbugs 'byung ba'i sa ma yin pa'i phyir ro//} pareṇāśvāsapraśvāsānāmabhūmitvāt abhi.bhā.10kha/899. sa mang|• pā. mahābhūmiḥ, caittabhedaḥ — {sems byung rnam lnga ste/} /{sa mang la sogs tha dad phyir//} pañcadhā caittā mahābhūmyādibhedataḥ abhi.ko.4kha/2.23; {sa mang po ni sa mang ba yin no//} mahatī bhūmirmahābhūmiḥ abhi.bhā.65kha/191 \n\n• saṃ. mahatī bhūmiḥ — {sa mang po ni sa mang ba yin no//} mahatī bhūmirmahābhūmiḥ abhi.bhā.65kha/191; = {sa mang po pa/} sa mang po|= {sa mang /} {sa mang po pa/} sa mang po pa|• vi. mahābhūmikaḥ — {'di ltar sa mang po pa kho na'i shes rab kyi khyad par 'ga' zhig la lta ba zhes bya'o//} yasmānmahābhūmika eva kaścit prajñāviśeṣo dṛṣṭirityucyate abhi.bhā.67ka/197 \n\n• saṃ. mahābhūmikatvam — {ting nge 'dzin sa mang po pa yin pa'i phyir sems thams cad rtse gcig pa nyid du yang thal bar 'gyur ro//} mahābhūmikatvācca samādheḥ sarvacittānāmekāgratāprasaṅgaḥ abhi.bhā.65kha/1127 \n\n• pā. mahābhūmikāḥ, caittabhedaḥ — {sems las byung ba rnams ni rnam pa lnga ste/} {sa mang po dag dang}…{nyon mongs pa chung ngu'i sa pa rnams so//} pañca prakārāścaittāḥ—mahābhūmikāḥ…parīttakleśamahābhūmikāśca abhi.bhā.64kha/186. sa mang ba|= {sa mang /} sa min|= {sa ma yin pa/} sa med pa|abhūmiḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/}…{sa'i tshig dang sa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…bhūmipadamabhūmipadam la.a.68ka/17. sa med pa'i tshig|abhūmipadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sa'i tshig dang sa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha… bhūmipadamabhūmipadam la.a.68ka/17. sa mo|pārthivī, oṣadhiviśeṣaḥ — {sa mo zhes pa ni mu Sha lI ste/} {cha lnga dang}… {mkha' spyod ma ni arka ste cha bzhi'o zhes pa ni gsum pa lnga'o//} pārthivīti muṣalī bhāga 5…khecarī arkā bhāga 4 iti tṛtīyapañcakam vi.pra.149ka/3.96. sa mos|nā. 1. kumudaḥ, diggajaḥ — {mtsho skyes/} {sa mos} …{cha mdzes te/} /{'di rnams phyogs kyi glang po 'o//} airāvataḥ…kumudaḥ…supratīkaśca diggajāḥ \n a.ko.133kha/1.3.4; kumudavarṇatvāt kumudaḥ \n kuṃ pṛthivīṃ modayatīti vā \n muda harṣe a.vi.1.3.4 2. kaumodakī, viṣṇugadā — {dung can lnga skyes dpal mo'i bdag/}…{sa mos dbyug pa} śaṅkho lakṣmīpateḥ pāñcajanyaḥ…kaumodakī gadā a.ko.129ka/1.1.29; kuṃ pṛthivīṃ modayatīti kumodakaḥ viṣṇuḥ tasyeyaṃ kaumodakī \n mudi harṣe \n kaupodakīti pāṭhe kūpodakāt jāyata iti kaupodakī a.vi.1.1.29. sa mos tshal|kumudavanam śa.ko.1259. sa tshwa sgo can|vi. ūṣaraḥ — {tshig rtsub pos ni sa tshwa sgo can dang dgon dung dang tha chad dang sdig pa can gyi sar 'gyur ro//} pāruṣyeṇoṣarajāṅgalā pratikruṣṭāḥ pāpabhūmayaḥ abhi.bhā.211kha/711. sa tshur|sarjikā — {'gyur byed do//} {'di lta ste/} {til gyi dang rgya skyegs kyi shing gi dang sa tshur gyi dang nas kyi dang nas gra ma'i dang bA sha ka'i dang thal ba'i 'gyur} \n{byed do//} kṣāraḥ; tadyathā — tilapalāśasvarji(sarji)kāyavaśūkavāsakānām \n kṣārakṣāraśca vi.sū.76ka/93. sa mtshams|sīmā — {chos kyi dbyings ni sa mtshams med pa khong du chud par byed do//} asīmāprāptaṃ dharmadhātumavatarāmi ga.vyū.149kha/234. sa mtshams med|= {sa mtshams med pa/} sa mtshams med pa|vi. asīmāprāptaḥ — {chos kyi dbyings ni sa mtshams med pa khong du chud par byed do//} asīmāprāptaṃ dharmadhātumavatarāmi ga.vyū.149kha/234. sa 'tsho|nā. 1. gopaḥ, mantrisutaḥ — {blon sras thu bo sa 'tsho ni/} /{dpa' bas cher rgyags ma bsdams pas//} jyeṣṭho mantrisutaḥ śauryādgopaḥ prauḍhamadoddhataḥ \n a.ka.177kha/20.26 2. gopikā, rājakanyā — {nam zhig gzhon nu 'dod pa yi/} /{gzugs mtshungs rgyal po'i bu mo ni/} /{sa 'tsho zhes pas mthong gyur nas//} kadācid gopikā nāma kumāraṃ rājakanyakā \n kandarparūpamālokya a.ka.213ka/24.62. sa 'tsho ma|nā. gopā, daṇḍapāṇeḥ śākyasya duhitā — {shAkya lag na be con can gyi bu mo sa 'tsho ma zhes bya ba} daṇḍapāṇeḥ śākyasya duhitā gopā nāma la.vi.73kha/100. sa 'tsho seng ge|nā. gopasiṃhaḥ, amātyaputraḥ — {rang sras sa 'tsho seng ge zhes/} /{bya la dogs bcas dal bus smras//} svasutau gopasiṃhākhyau saśaṅgaḥ svairamabravīt \n\n a.ka.176kha/20.10. sa 'dzin|• saṃ. 1. bhūbhṛt \ni. = {ri bo} parvataḥ — {gser gyi sa 'dzin dag gi ngos//} pārśvaṃ kanakabhūbhṛtaḥ a.ka.40kha/4.45; mahīdharaḥ — {sa 'dzin ni ri bo'o//} mahīdharāḥ parvatāḥ bo.pa.59kha/23; bhūdharaḥ — {sa 'dzin rnam par zhig pa der/} /{thugs ni byung bzhin de yis bsams//} viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ \n a.ka.226kha/25.25; dharādharaḥ — {nor 'dzin bdag pos de skad smras tsam la/} /{sa 'dzin chu gter dang bcas 'dzin ma ni/}…{ring zhig 'dar//} ityuktamātre vasudhādhipena dharādharāmbhodhimahīdharitrī \n ciraṃ cakampe a.ka.33ka/3.157; bhūmibhṛt — {sa 'dzin mchog tu mdzes gyur pa/} /{mtho ris dpal gyi lhun po bzhin//} merustridivalakṣmyeva babhau bhūmibhṛtāṃ varaḥ \n\n a.ka.20kha/3.14; kṣitibhṛt — {rig 'dzin dbang /}…/{sa 'dzin dag gi ngos su song //} kṣitibhṛttaṭīm \n vidyādharendraḥ prayayau a.ka.310kha/108.170; kṣmābhṛt — {skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs//} kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati \n a.ka.318ka/40.128; mahībhṛt — {sa 'dzin ka Ta ka mang} mahībhṛdbhūrikaṭakaḥ kā.ā.332kha/2.317; mahīdhraḥ — {sa 'dzin rtse can sa gzhi 'chang /} /{mi 'phrogs 'dzin byed tshigs can dang /}…{rdo brtsegs//} mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ \n…śiloccayāḥ \n\n a.ko.153ka/2.3.1; mahīṃ dhārayatīti mahīdhraḥ \n dhṛñ dhāraṇe a.vi.2.3.1 \nii. = {rgyal po} nṛpaḥ — {sa 'dzin ri dang rgyal po la'o//} bhūbhṛd bhūmidhare nṛpe a.ko.222ka/3.3.61 2. = {rje rigs} bhūmispṛk, vaiśyaḥ — {brlas byung brla skyes 'phags pa dang /} /{rje rigs sa 'dzin rje'u 'o//} ūravyā ūrujā aryā vaiśyā bhūmispṛśo viśaḥ \n a.ko.194ka/2.9.1; bhūmiṃ spṛśanti lāṅgalādinā bhūmispṛśaḥ a.vi.2.9.1 \n\n• pā. gāndhāraḥ, svarabhedaḥ — {drug ldan drang srong sa 'dzin dang /} /{lnga pa la sogs rab dbye bas//} ṣaḍjarṣabhagāndhārapañcamādiprabhedataḥ \n ta.sa.90ka/817 \n\n• nā. 1. gāndhāraḥ, deśaḥ — {de'i tshe yul sa 'dzin na grong me tog khur chen zhes bya ba zhig yod de} tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ a.śa.285ka/261 2. dharaṇīdharaḥ, bodhisattva: — {byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dang}…{byang chub sems dpa' sa 'dzin dang} mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena… dharaṇīdhareṇa ca sa.pu.2kha/2 3. dharaṇīṃdharaḥ, satpuruṣaḥ — {bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/} {bzang skyong dang}…{sa 'dzin dag dang yang thabs cig ste} bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣai sārdham; tadyathā—bhadrapālena …dharaṇīṃdhareṇa ca sa.pu.3ka/2 4. mahiṃdharaḥ, devaputraḥ— {byang chub kyi snying po yongs su skyong ba'i lha'i bu bcu drug yod de/} {'di lta ste/} {lha'i bu ud ka li zhes bya ba dang}…{sa 'dzin dang} ṣoḍaśa ca bodhimaṇḍaparipālakā devaputrāḥ; tadyathā—utkhalī ca nāma devaputraḥ… mahiṃdharaśca la.vi.137ka/202 5. nimiṃdharaḥ, parvatarājaḥ — ({rin po che'i} ){ri'i rgyal po chen po bcu}…{ri'i rgyal po chen po sa 'dzin dang} daśa mahāratnaparvatarājāḥ…nimiṃdharaḥ da.bhū.276ka/65 6. mahīdharaḥ, hastī — {de yi blon po'i glang po ni/} /{sa 'dzin zhes bya sa yi khur/} /{bzod pa gzhan yang byung gyur te/} /{phyogs kyi glang po lnga pa bzhin//} mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ \n bhūmibhārasahastasya diṅnāga iva pañcamaḥ \n\n a.ka.48ka/5.17. sa 'dzin pa|= {sa 'dzin/} sa 'dzin dbang|= {rgyal po} dharādhīśaḥ, nṛpaḥ — {sa 'dzin dbang /} /{de 'dod bsgrub par chas gyur pas//} dharādhīśaḥ …tadyācñāsiddhisannaddhaḥ a.ka.25kha/52.62. sa 'dzin ma|nā. gāndhārī — {rdo rje sa 'dzin ma} vajragāndhārī ba.mā.170ka \n sa 'dzul ba|bhūmisūcakaḥ — {phag dang bong bu wa dang sa 'dzul bar/} /{de na de dag rtag tu gnas par 'gyur//} kharasūkarā kroṣṭuka bhūmisūcakāḥ pratiṣṭhitasyeha bhavanti nityam \n\n sa.pu.38ka/68. sa rdza|= {sardza/} sa zhag|parpaṭaḥ — {kun dga' bo 'khor 'di ni snying po ste/} {sa zhag dang gseg ma dang gyo mo med pa} sāreyamānanda parṣadapagataparpaṭaśarkarakaṭhalyā su.pa.34ka/13; pṛthivīparpaṭakaḥ — {sa zhag dang ngogs dang rtsig pa dang de'i skyang nul grugs pa dag kyang ngo //} caṭitakānāṃ ca pṛthivīparpaṭakakūlakanthātallepānām vi.sū.45kha/58; ma.vyu.5287 (79ka); bhūparpaṭakaḥ — {ro dang reg bya phun sum tshogs pa'i sa zhag dang bdud rtsi'i shing dang} paramarasasparśasampannā bhūparpaṭakā amṛtalatā bo.pa.63kha/28; śi.sa.159kha/153. sa gzhan|bhūmyantaram — {sa gzhan na gnas pa'i spyod pa'i gzhi} bhūmyantarasthacaraṇavastu vi.sū.88kha/105. sa gzhan du spo ba'i spyod pa'i gzhi|pā. bhūmyantarasthacaraṇavastu ma.vyu.125kha; mi.ko.121kha \n sa gzhan du spos pa'i spyod pa'i gzhi|pā. bhūmyantarasthacaraṇavastu ma.vyu.9111; dra.— {sa gzhan du spo ba'i spyod pa'i gzhi/} sa gzhan na gnas pa'i spyod pa'i gzhi|pā. bhūmyantarasthacaraṇavastu — {sa gzhan na gnas pa'i spyod pa'i gzhi} bhūmyantarasthacaraṇavastu vi.sū.88ka/105; {sa gzhan na gnas pa'i spyod pa'i gzhi zhu ba'i skabs} bhūmyantarasthacaraṇavastupṛcchā vi.sū.88kha/106; vi.sū.65kha/82; vi.sū.82ka/99. sa gzhi|1. bhūmiḥ, pṛthivī/bhūbhāgaḥ — {sa gzhi skyong ba'i dmag gi tshogs//} bhūmipālasya sainyam a.ka.27kha/3.94; {nags kyi sa gzhi} vanabhūmayaḥ a.ka.131ka/66.70; {'og gi sa gzhi la mi 'bab pa}…anavatarantīmadharimāṃ bhūmim a.śa.9ka/8; {legs bshad kyis ni sa gzhi dang /} /{nor ni tshegs chen dag gis 'thob//} subhāṣitairbhūmirdhanaṃ kṛcchreṇa labhyate a.ka.290ka/107.22; pṛthivī — {rgya mtsho'i mthas klas pa'i bar gyi sa gzhi} samudraparyantāṃ pṛthivīm abhi.bhā.9kha/896; a.ko.150ka/2.1.3; pṛthutvāt pṛthivī a.vi.2.1.3; pṛthvī — {dpag bsam ljon pas sa gzhi ni/} /{gser gyis yongs bkang mkha' la song //} hemnā kalpadrumaḥ pṛthvīṃ paripūrya divaṃ yayau \n\n a.ka.294ka/108.27; bhūḥ — {sa gzhi skyong ba} bhūpālaḥ a.ka.308kha /40.23; {nags kyi sa gzhi me tog rab rgyas} kusumakalilāḥ kānanabhuvaḥ a.ka.292kha/37.57; mahī — {ri gling rgya mtshor bcas pa yi/} /{sa gzhi mtha' dag 'dzin mod kyang //} vahannapi mahīṃ kṛtsnāṃ saśailadvīpasāgarām \n kā.ā.328ka/2.185; {de yi bsti gnas nye ba'i sa gzhir 'ongs//} tadāśramopāntamahīmavāpa a.ka.295ka/38.8; {mya ngam sa gzhi} marumahī a.ka.74ka/7.37; medinī — {khyod kyi btsun mo sa gzhi ni/} /{lag 'gro'i longs spyod dag la chags//} bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī \n kā.ā.333kha/2.343; vasumatī — {sa gzhi lo thog dang ldan} śasyavatī vasumatī vi.va.154ka/1.42; vasundharā — {sa gzhi 'bru rnams sna tshogs skye bar gyur//} vividhasasyadharā ca vasundharā jā.mā.64kha/75; kṣoṇiḥ, o ṇī — {bskal pa'i bar du spu gri mal stan du brtags yul gyi sa gzhis bcom rnams} ākalpakṣuratalpakalpaviṣama(viṣaya li.pā.)kṣoṇīkṣatānām a.ka.169ka/76.1; kṣmā — {phan tshun mgo bo rnams bcom nas/} /{sa gzhi khrag gis dran par byas//} mithaḥ śirāṃsi nirbhidya cakruḥ kṣmāṃ śoṇitokṣitām \n\n a.ka.136kha/67.28; dharaṇī—{shin tu 'bar ba'i lcags kyi sa gzhir lhung ba mi dge mang pos 'gyur//} patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ bo.a.22ka/7.45; gauḥ mi.ko.86kha; sthaṇḍilam — {sa gzhi skam par yang ngo //} śuṣke'pi sthaṇḍile vi.sū.30kha/38; sthalī — {nags kyi sa gzhi mdzes pa der//} vanasthalīṣu kāntāsu tatra a.ka.251kha/29.49 2. = {sa steng} bhūmitalam — {phyi rol gyi 'khor gyi dkyil 'khor gyi sa'i gzhi stegs bu brjod du med pas brgyan pa} bahiranabhilāpyaparṣanmaṇḍalabhūmitalavedikāvyūhaḥ ga.vyū.279ka/5; ma.vyu.6881 (98ka); bhūtalam — {skad cig gis ni grong khyer brgal/} /{phyi rol sa gzhir mngon gshegs te//} vilaṅghya nagaraṃ kṣaṇāt \n bahirbhūtalamabhyetya a.ka.222kha/24.164; bhuvitalam — {lhun po'i rgyab kyi phyogs rnams su ni sa gzhi dag la lha min kla klo rnams kyis rgyal bar dka' ba 'khor ro//} meroḥ pṛṣṭheṣu dikṣu bhramati bhuvitale durjayo dānavānāṃ mlecchānām vi.pra.171ka/1.22; kṣititalam — {sa gzhi'i thig le khyod la} kṣititalatilakaṃ tvām a.ka.309ka/40.25; dharaṇītalam — {sa gzhi rnams ni ne'u gsing sngon po sar pa rnams kyis ri mo bkram pa bzhin du mdzes par byas} pravitatanavaśādvalakuthāstaraṇasanāthadharaṇītalāni jā.mā.187ka/217; mahītalam — {ji ltar bai DUr+ya sa gzhi gtsang ma la//} yathaiva vaiḍūryamahītale śucau ra.vi.123ka/101; kṣmātalam — {skad cig sa gzhi dag la bltas//} kṣaṇaṃ kṣmātalamaikṣata a.ka.362kha/48.56; vasudhātalam — {nam mkha' dang ni sa gzhi'i bar yang ring //} nabhaśca dūre vasudhātalācca jā.mā.197kha/229 3. = {'jig rten} bhuvanam, lokaḥ — {lo ka sa gzhi skye bo la//} lokastu bhuvane jane a.ko.218ka/3.3.2 4. = {'bru sa} vapraḥ, vrīhikṣetram — {skyes bu dang ni ma ning dag/} /{sa gzhi k+She tra 'bru sa dang //} puṃnapuṃsakayorvapraḥ kedāraḥ kṣetram a.ko.195ka/2.9.11; upyate dhānyamatra vapraḥ \n ḍuvap bījasantāne a.vi.2.9.11 5. = {sa gzhi bstar ba} kuṭṭimaḥ, o mam — {lcags sreg sa gzhi} taptāyaḥkuṭṭimam bo.a.10kha/5.7. sa gzhi skyes|vi. udbhit, o dam — {shing dang sgyo sogs sa gzhi skyes/} /{sas bskrun sas skyed sa las 'khrungs//} udbhidastarugulmādyā udbhidudbhijjamudbhidam \n\n a.ko.209kha/3.1.51; bhuvamudbhinattīti udbhit, udbhidaṃ ca \n bhidir vidāraṇe a.vi.3.1.51. sa gzhi skyong|= {sa gzhi skyong ba/} sa gzhi skyong ba|= {rgyal po} bhūpālaḥ, nṛpaḥ — {sangs rgyas sku gzugs thang ka de/}…{sa gzhi skyong bas springs} prāhiṇod… bhūpālastaṃ buddhapratimāpaṭam a.ka.308kha/40.23; bhūmipālaḥ — {sa gzhi skyong ba'i dmag gi tshogs/} /g.{yul du 'jug pa rab spror gyur//} babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam \n\n a.ka.27kha/3.94; mahīpālaḥ — {sa gzhi skyong /}…/{bden par dga' zhes bya ba byung//} mahīpālaḥ…abhūtsatyarato nāma a.ka.126ka/66.5; mahīkṣit — {rgyal po sa bdag sa skyong dang /} /{mi bdag sa srung sa gzhi skyong //} rājñi rāṭpārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ \n\n a.ko.185ka/2.8.1; mahīṃ kṣiyati adhivasati mahīkṣit \n kṣi nivāsagatyoḥ a.vi.2.8.1. sa gzhi bcing ba|dharaṇībandhaḥ — {bcom ldan 'das bdag gis rgyal po de dang}…{sa gzhi bcing ba dang}…{rdo rje'i gur yang bgyi'o//} ahaṃ bhagavan tasya rājñaḥ…dharaṇībandhaṃ…vajrapañjaraṃ ca karomi sa.du.118ka/200. sa gzhi 'chang|= {ri bo} kṣmābhṛt, parvataḥ — {sa 'dzin rtse can sa gzhi 'chang /}…{rdo brtsegs//} mahīdhre śikharikṣmābhṛt …śiloccayāḥ \n\n a.ko.153ka/2.3.1; kṣmāṃ bibhartīti kṣmābhṛt \n ḍubhṛñ bharaṇapoṣaṇayoḥ a.vi.2.3.1; mi.ko.147ka \n sa gzhi nyams byed|= {gze ma} kunāśakaḥ, gokṣurakaḥ mi.ko.58ka \n sa gzhi bstar ba|kuṭṭimaḥ, o mam — {sa gzhi bstar ba spos kyis byugs pa der//} gandhopalipteṣu ca kuṭṭimeṣu bo.a.4kha/2.17; {sa bsregs shel gyi sa gzhi bstar bar shog//} taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt \n bo.a.37kha/10.8. sa gzhi dbang chen|= {rgyal po} mahīmahendraḥ, nṛpaḥ — {de yis sa gzhi dbang chen kA sh+ya yi/} /{rin chen rin thang che ldan rgyal sar phyin//} avāpya kāśyasya sa rājadhānīṃ mahīmahendrasya mahārharatnām \n a.ka.124ka/65.69. sa gzhi rmo ba|bhūmicasakaḥ — {de la dmangs rigs rnam pa bzhi ste/} {sa gzhi rmo ba dang ba lang skyong ba dang 'jim pa'i las byed pa dang khyim la sogs pa'i gnas byed pa ste} tatra śūdrī caturvidhā — bhūmicasakaḥ, gopālaḥ, mṛttikākarmakaraḥ, gṛhādīnāṃ sthapatika iti vi.pra.163kha/3.131. sa gzhi'i gnas|kṣititalanilayaḥ — {lha rnams dag dang lha min kla klo rnams kyi 'khrug pa drag po sa gzhi'i gnas bA ga dA rnams su 'byung bar 'gyur te} devānāṃ dānavānāṃ mlecchānāṃ kṣititalanilaye vāgadāyāṃ nagaryāṃ raudrayuddhaṃ bhaviṣyati vi.pra.203ka/1.89. sa gzhi'i phyogs|bhūbhāgaḥ — {'bab chu 'bab pa dang grog mkhar dang gad pa dag gis sa gzhi'i phyogs mi bde ba yod pa zhig na} salilamārgavalmīkaśvabhraviṣamabhūbhāge jā.mā.145kha/169. sa gzhi'i bu|nā. = {mig dmar} mahīsutaḥ, maṅgalagrahaḥ — {mig dmar sa skyes sa las byung /} /{lus dmar dang ni sa gzhi'i bu//} aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ \n\n a.ko.135ka/1.3.25; mahyāḥ suto mahīsutaḥ a.vi.1.3.25. sa bzhi pa|vi. caturbhūmikaḥ — {kha cig ni sa bzhi pa}…{byang chub sems dpa'} keciccaturbhūmikāḥ… bodhisattvāḥ kā.vyū.228ka/291. sa bzang po|• nā. subhūtiḥ, kalpaḥ — {bskal pa sa bzang po zhes bya ba zhig byung ba} subhūtirnāma kalpo'bhūt ga.vyū.272ka/350 \n\n• saṃ. urvarā mi.ko.35ka \n sa 'og|pātālam, adhobhuvanam — {stobs ldan sa 'og rab tu zhugs//} baliḥ prayātaḥ pātālam a.ka.41kha/4.61; {sa 'og snang ba min pa'i yul du rab 'jug} pātālaṃ praviśantyalokaviṣayam a.ka.4ka/50.32; adhobhuvanam — {'og sa} ({sa 'og} pā.bhe.){rkang 'og stobs ldan gnas/} /{bcud 'og klu yi 'jig rten no//} adhobhuvanapātālaṃ balisadma rasātalam \n nāgalokaḥ a.ko.145kha/1.9.1; adhaḥsthitaṃ bhuvanam adhobhuvanam a.vi.1.9.1; rasātalam — {gal te klu'i bu mo yin na'ang 'di'i gdong yod tshe sa 'og zla bas stong ma yin} nāgī cenna rasātalaṃ śaśabhṛtā śūnyaṃ mukhe'syāḥ sati nā.nā.228ka/29; dra.— {ji ltar mi dbul khyim nang sa 'og na/} /{mi zad pa yi gter ni yod gyur la//} yathā daridrasya narasya veśmanyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt \n ra.vi.59kha/63. sa 'og gi 'jig rten|pātālalokaḥ, adhobhuvanam — {'dir lus la tshangs pa'i yul sa gtsug tor nas mgrin pa'i mthar thug pa ni mtho ris kyi 'jig rten du 'gyur te/} {lag mchog dag ni mi yul gyi 'jig rten du 'gyur ro/} /{rkang pa dag ni sa 'og gi 'ji+ig rten du 'gyur ro//} iha śarīre brahmāṇḍamuṣṇīṣāt kaṇṭhacakraparyantaṃ svargaloko bhavati \n varakarau martyaloko bhavati \n caraṇau pātālaloko bhavati vi.pra.235ka/2.35; adhobhūlokaḥ mi.ko.137kha \n sa 'og dngos grub|pā. pātālasiddhiḥ, siddhiviśeṣaḥ — {de tshe sa 'og dngos grub ni/} /{'byung ba 'di la the tshom med//} tadā pātālasiddhiḥ syād bhavā(ve pā.bhe.)nnāstyatra saṃśayaḥ \n\n sa.du.128ka/236; {sa 'og dngos grub thob gyur cing //} pātālasiddhimāpannā vi.pra.165kha/1.10. sa 'og lta bu|vi. pātālabhūtam — {mi dge ba'i chos thams cad nub par byed pas sa 'og lta bu'o//} pātālabhūtaṃ sarvākuśaladharmaparyādānakaraṇatayā bo.pa.50ka/10. sa 'og na gnas pa|= {sa 'og gnas/} sa 'og gnas|vi. pātālavāsī — {phyi rol du 'jig rten gyi khams la grub pa rnam pa gsum ste/} {mkha' la spyod pa dang sa la spyod pa dang sa 'og na gnas pa'o//} bāhye lokadhātau tridhā siddhāḥ— khecarāḥ, bhūcarāḥ, pātālavāsinaḥ vi.pra.235ka/2.35; pātālasthaḥ — {gang phyir rgya mtshor sa 'og gnas de la 'dod pas//} jalanidhigataṃ pātālasthaṃ yataḥ spṛhayanti tam ra.vyā.126ka/110. sa 'og ma|• saṃ. adharabhūmiḥ — {de ma yin pa'i sa 'og ma la gnas pa'i byang chub sems dpa' rnams kyis mi 'phrogs shing mi thub pa yin} asaṃhāryo bhavati tadanyairadharabhūmisthitairbodhisattvaiḥ da.bhū.209ka/26; adharā bhūmiḥ — {bar chad med pa'i lam rnams ni sa 'og ma la rags pa dang tha ba ngan pa dang rtsig pa stug po lta bur blta ste} (ākārayanti) ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca abhi.bhā.29ka/978 \n\n• vi. adharabhūmikaḥ — {bsam gtan du skye ba'i gzugs kyang sa 'og ma'i dbang pos mi zin pa'i phyir de dang yang khyad par ci zhig yod} dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kastatra viśeṣaḥ abhi.bhā.67ka/1132. sa 'og ma pa|vi. adharabhūmikam — {sa de pa dang sa 'og ma pa'i kun rdzob shes pa 'thob pa ste} tadbhūmikaṃ cādharabhūmikaṃ ca saṃvṛtijñānaṃ bhāvyate abhi.bhā.53ka/1071. sa 'og ma la gnas|= {sa 'og ma la gnas pa/} sa 'og ma la gnas pa|vi. adharabhūmisthitaḥ — {nyan thos dang rang sangs rgyas dang sa 'og ma la gnas pa'i byang chub sems dpa' thams cad kyis mi 'phrogs shing mi thub pa yin} asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairadharabhūmisthitaiśca bodhisattvaiḥ da.bhū.258ka/54. sa 'og ma'i dbang po|adharabhūmikendriyam — {bsam gtan du skye ba'i gzugs kyang sa 'og ma'i dbang pos mi zin pa'i phyir de dang yang khyad par ci zhig yod} dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kastatra viśeṣaḥ abhi.bhā.67ka/1132. sa 'og shing rta la gnas pa|vi. pātālarathagataḥ — {rdo rje'i mig ma'i rkang pa brgyad pa sa 'og shing rta la gnas pa'o//} vajrākṣyā aṣṭapādaḥ pātālarathagataḥ vi.pra.44ka/4.41. sa ya|vilakṣam, saṃkhyāviśeṣaḥ — {sa ya bcu la bye ba yin//} vilakṣaṃ daśa( )koṭikam \n\n ma.mū.239kha/266; atilakṣam ma.vyu.7995 (atilakṣaḥ {sa ya} ma.vyu.112kha); mi. ko.20kha; niyutam ma.vyu.8056 (113ka). sa yi|= {sa'i/} sa yul|bhūmiḥ — {rigs kyi bu nga ni tshe'i sa yul phreng ba stobs kyi grong rdal khang khyim can zhes bya ba}…{nas 'dir 'ongs so//} ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt ga.vyū.340kha/416. sa yongs su sbyong ba|vi. bhūmipariśodhakaḥ — {sa yongs su sbyong ba'i chos} bhūmipariśodhakā dharmāḥ da.bhū.182ka/12. sa yongs su sbyong ba'i chos|pā. bhūmipariśodhakā dharmāḥ — {de ltar de'i sa yongs su sbyong ba'i chos} ({bcu 'di dag} )…{yongs su skyes pa yin no//} evaṃ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti da.bhū.182ka/12; dra.— {sa yongs su sbyong ba'i chos bcu} daśa bhūmipariśodhakā dharmāḥ — 1. {dad pa} śraddhā, 2. {snying rje} karuṇā, 3. {byams pa} maitrī, 4. {gtong ba} tyāgaḥ, 5. {skyo ba med pa} khedasahiṣṇutā, 6. {gtsug lag shes pa} śāstrajñatā, 7. {'jig rten shes pa} lokajñatā, 8. {khrel yod cing ngo tsha shes pa} hryapatrāpyam, 9. {dga' ba'i stobs kyi shugs} dhṛtibalādhānam, 10. {de bzhin gshegs pa mchod cing rim gror bya ba} tathāgatapūjopasthānam da.bhū.182ka/12. sa ra na|nā. sāraṇaḥ, rāvaṇasya mantrī — {ne tso sa ra nas brgyan pa'i/} /{gnod sbyin rnam pa mang po dang //} yakṣaiśca nānāvidhaiḥ śukasāraṇapa(ma bho.pā.)ṇḍitaiḥ \n\n la.a.57ka/2. sa ra swa ti|nā. = {dbyangs can ma} sarasvatī — {des nga'i khar sa ra swa ti bcug pa dang} tena me sarasvatī mukhe nyastā kā.vyū.215ka/274. sa ra ha|nā. sarahaḥ, siddhācāryaḥ \n sa ri|nā. 1. svātiḥ, nakṣatram — {rgyu skar ni tha skar dang}…{sa ri dang}… {nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī… svātiḥ… revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; {tha skar dang}…{sa ri dang}…{de ltar rgyu skar gyi rgyal po de dag} aśvinī…svātiḥ…ityete nakṣatrarājñaḥ ma.mū.104kha/13 2. svātigiriḥ, nāgakanyā — {klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}… {klu'i bu mo sa ri zhes bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni; tadyathā — vibhūṣaṇadharā nāma nāgakanyā…svātigirirnāma nāgakanyā kā.vyū.201kha/259. sa ri bkod pa|pā. svātivyūhaḥ, samādhiḥ — {sa ri bkod pa zhes bya ba'i ting nge 'dzin} svātimukho(vyūhaḥ bho.pā.) nāma samādhiḥ kā.vyū.222ka/284. sa ri'i bzhin|nā. 1. svātimukhaḥ, kinnararājaḥ—{'khor der mi'am ci}({'i rgyal po} ){brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang}…{mi'am ci'i rgyal po sa ri'i bzhin dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni; tadyathā — sumukhaśca kinnararājaḥ…svātimukhaśca kinnararājaḥ kā.vyū.201ka/258 2. svātimukhā, nāgakanyā — {klu'i bu mo brgya} ({stong} ){phrag du ma dag kyang tshogs pa 'di lta ste/} {klu'i bu mo rgyan 'dzin ces bya ba dang}…{klu'i bu mo sa ri'i bzhin ces bya ba dang} anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni; tadyathā— vibhūṣaṇadharā nāma nāgakanyā… svātimukhā nāma nāgakanyā kā.vyū.201kha/259. sa rung ba|= {sa bzang po} urvarā — pṛthivī ojaḥ {dang} urvarā {sa gshin pa ste rung ba'am bzang po'o//} mi.ko.35ka \n sa rum|dharaṇīvivaram — {de dag 'jig rten gyi khams mi mjed 'di'i sa rum 'di nas 'thon par gyur} te itaḥ sahāyā lokadhātordharaṇīvivarebhyaḥ samunmajjante sma sa.pu.111kha/179. sa la|= {sA la/} sa la skyes|= {sa skyes/} sa la 'khyog|= {sbrul} sarpaḥ — {sa la 'khyog dang sa la 'phye/} /{lag 'gro myur 'gro gya gyur 'gro/} /{'phye 'gro} sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ \n\n a.ko.146ka/1.10.3; sarpatīti sarpaḥ \n sṛpḶ gatau a.vi.1.10.3. sa la gar|= {ldong ros} kunaṭī, manaḥśilā mi.ko.57kha \n sa la 'gyel bar gyur|kri. rasātalaṃ praviśati—{nam 'khor lo'am be con 'phangs pa de'i tshe de dag sa la 'gyel bar gyur to//} yadi cakraṃ gadāṃ kṣipanti tadrasātalaṃ praviśati vi.va.189kha/1.63. sa la 'gro|= {sa la 'gro ba/} sa la 'gro ba|• vi. bhūcaraḥ — {nam mkha' la rgyu ba dang sa la 'gro ba dang chu la rgyu ba'i srog chags} khecarabhūcarajalacarān prāṇinaḥ la.a.156ka/103; bhūmicārī — {bya 'di gnyis}…/{khyod ni sa la 'gro ba yis/} /{ji ltar zin pa} amukau vihaṃgau bhūmicāriṇaḥ \n tava hastamanuprāptau katham jā.mā.124ka/143; padavīthīgāmī — {glang po che dang rta dang mi dang ri dwags dang ba lang dang ma he dang lug dang phyugs la sogs pa gang sa la 'gro ba rnams} ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ la.a.100kha/47 \n\n• nā. pṛthivyupasaṃkramaṇā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo sa la 'gro zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni; tadyathā—manasā nāma kinnarakanyā… pṛthivyupasaṃkramaṇā nāma kinnarakanyā kā.vyū.203ka/260. sa la 'jug pa rton pa|pā. bhūmipraveśopastambhaḥ, upastambhabhedaḥ — {rton pa bco brgyad ni/} {lus rton pa dang}…{sa la 'jug pa rton pa dang} aṣṭādaśopastambhāḥ—kāyopastambhaḥ… bhūmipraveśopastambhaḥ abhi.sa.bhā.79ka/108. sa la stobs|nā. sālabalā, pradeśaḥ — {sa la'i stobs su gshegs nas/} {sa la'i stobs kyi phyogs zhig tu 'dzum pa mdzad} sālabalāmanuprāptaḥ \n sālabalāyāmanyatamasmin pradeśe smitamakārṣīt vi.va.155kha/1.44; dra. {sa la'i stobs/} sa la gnas pa|vi. bhūsthaḥ — {thams cad chu ni tshol byed tsA ta ka/} /{skom par gyur kyang sa la gnas pa min//} sarvo mṛgayati toyaṃ tṛṣito'pi na cātako bhūstham \n\n vi.pra.110ka/1, pṛ.5; bhuvanagataḥ — {dur khrod sa la gnas pa zhes pa dur khrod kyi sar gnas pa} citibhuvanagataṃ śmaśānabhūmigatam vi.pra.72kha/4.135; bhūmigataḥ — {dur khrod kyi sar gnas pa} śmaśānabhūmigatam vi.pra.72kha/4.135; kṣitisthitaḥ — {lhar ni rnga yi sgra chen po/} /{sar gnas rnams kyi rnar mi 'gro//} śabdā mahānto divi dundubhīnāṃ kṣitisthiteṣu śravaṇaṃ na yānti \n ra.vi.124ka/103; bhūmau vartamānaḥ — {rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston} yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19. sa la rnam par gnas pa|bhūmivyavasthānam — {sa dang sa la rnam par gnas pa la mkhas par bya'o//} bhūmibhūmivyavasthānakuśalena ca…bhavitavyam da.bhū.183kha/13. sa la spyod pa|= {sa spyod/} sa la spyod pa'i lha|bhūmyavacaradevaḥ — {sa la spyod pa'i lha'i gzhal yas khang gi tshad du ni sa la spyod pa'i lha'i gzhal yas khang} bhūmyavacaradevavimānapramāṇena bhūmyavacaradevavimānāni ra.vyā.85kha/22. sa la phyag 'tshal|= {pri yang ku} govandanī, priyaṅguḥ — {khre rgod bud med ming can dang /} /{'khri shing sa la phyag 'tshal dang /} /{khre dang pri yang+gu dang ni/} /{'bras shing dang ni 'bras bu can//} śyāmā tu mahilāhvayā \n latā govandanī gundrā priyaṅguḥ phalinī phalī \n\n a.ko.158ka/2.4.55; gavi bhūmau vandyate stūyata iti govandanī \n vadi abhivādanastutyoḥ a.vi.2.4.55. sa la 'phye|= {sbrul} pṛdākuḥ, sarpaḥ — {sa la 'khyog dang sa la 'phye/} /{lag 'gro myur 'gro gya gyur 'gro/} /{'phye 'gro} sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ \n\n a.ko.146ka/1.10. 3; pardata iti pṛdākuḥ \n parda kutsite śabde a.vi.1.10.3. sa la mi reg pa'i stabs|pā. dharaṇitalāsaṃsṛṣṭagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}… {mi bskyod pa'i stabs dang}… {sa la mi reg pa'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…dharaṇitalāsaṃsṛṣṭagatiḥ la.vi.134ka/199. sa la zhugs pa|• vi. bhūmipraviṣṭaḥ — {lhag pa'i bsam pa ma dag pa la sogs pa gsum ni ma zhugs pa rnams dang sa la zhugs pa rnams dang phyir mi ldog pa'i sa thob pa rnams kyi ste go rims bzhin no//} aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṃ, bhūmipraviṣṭānāṃ, avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ sū.vyā.251ka/169 \n\n• saṃ. bhūmipraviṣṭatvam — {phyir mi ldog pa'i sa la zhugs pas} avaivartikabhūmipraviṣṭatvāt bo.bhū. 126ka/162. sa la rab tu 'jug pa|bhūmipraveśanatā — {gong nas gong du de bzhin gshegs pa'i sa la rab tu 'jug par 'bad do//} uttarottaratathāgatabhūmipraveśanatayā vyāyamate la.a.108kha/54. sa la rab tu gnas pa|vi. bhūmipratiṣṭhitaḥ — {sa la rab tu gnas pa'i byang chub sems dpa' rnams} bhūmipratiṣṭhitāṃśca bodhisattvān la.a.72kha/20. sa la reg pa|• vi. bhūmilagnaḥ, o nā — {de rnams kyis dud pa ni dma' bar gyur pa ste/} {yal ga gang zhig sa la reg pa bzhin du gyur pa} tairnamrā avanatā bhūmilagnā iva śākhā yeṣām bo.pa.60ka/23; spṛṣṭabhūtalaḥ — {cod pan gyis ni sa la reg//} kirīṭaspṛṣṭabhūtalaḥ a.ka.306kha/39.105; \n\n• pā. bhūsparśaḥ, o rśā, mudrāviśeṣaḥ — {sa la reg pa mi bskyod pa'i phyag rgya'o//} bhūsparśā'kṣobhyamudrā vi.pra.173kha/3.171; dra. {sa la reg pa'i phyag rgya/} sa la reg pa'i phyag rgya|pā. bhūsparśamudrā, mudrāviśeṣaḥ — {gnyis ka'i spyi bo la thugs rdo rje chos gos dang gtsug tor 'dzin pa rdo rje skyil krung gis gnas pa sa la reg pa'i phyag rgyas} ubhayościttavajraścīvaroṣṇīṣadhārī śirasi vajraparyaṅkasthaḥ bhūsparśamudrayā vi.pra.51kha/4.68; bhūsparśā mudrā — {sa la reg pa mi bskyod pa'i phyag rgya'o//} …{don yod grub pa'i mi 'jigs pa'i phyag rgya'o//} bhūsparśā'kṣobhyamudrā…amoghasiddherabhayamudrā vi.pra.173kha/3.172. sa la'i stobs|nā. sālibalā, pradeśaḥ — {sa la stobs dang sa la'i stobs/} /{gser bre dang ni gnas bcas dang /}…{sa la'i stobs su gshegs nas/} {sa la'i stobs kyi phyogs zhig tu 'dzum pa mdzad} sālabalā sālibalā suvarṇaprasthaśca sāketā \n\n… sālibalāmanuprāptaḥ \n sālibalāyāmanyatamasmin pradeśe smitamakārṣīt vi.va.156ka/1.44; dra. {sa la stobs/} sa la'i gser|dra. {sa le'i gser/} sa las skye ba|= {ljon pa} mahīruhaḥ, vṛkṣaḥ — {ji ltar sa las skye ba kun/} /{rtog med sa la brten nas ni/} /{'phel dang brtan dang yangs 'gyur ltar//} sarve mahīruhā yadvadavikalpāṃ vasundharām \n niśritya vṛddhiṃ vairūḍhiṃ vaipulyamupayānti ca \n\n ra.vi.126kha/110; dra. {sa skyes/} sa las skyes|= {sa skyes/} sa las 'khrungs|vi. udbhidaḥ — {shing dang sngo sogs sa gzhi skyes/} /{sas bskrun sas skyed sa las 'khrungs//} udbhidastarugulmādyā udbhidudbhijjamudbhidam \n\n a.ko.209kha/3.1.51; bhuvamudbhinattīti udbhit \n udbhidaṃ ca \n bhidir vidāraṇe a.vi.3.1.51. sa las grub pa|vi. mṛnmayī — {rigs kyi bu 'jig rten gyi khams mi mjed de ni mthon dman can dang sa las grub pa dang} sā khalu punaḥ kulaputra lokadhāturutkūlanikūlā mṛnmayī sa.pu.159ka/245. sa las 'da' ba|bhūmyatikramaḥ — {rnam par smin pa dang rgyu mthun pa'i 'bras bu'i sa las 'da' ba'i phyir ro//} vipākaniḥṣyandaphalabhūmyatikramāt abhi.bhā.22ka/947. sa las byas|= {sa las byas pa/} sa las byas pa|vi. mṛnmayaḥ — {zas kyi snod}…{lcags las byas pa'am sa las byas pa} āyasaṃ vā mṛnmayaṃ vā bhaikṣabhājanam śrā.bhū.46ka/116; mṛṇmayaḥ vi.sū.7ka/7. sa las byung|= {sa las byung ba/} sa las byung ba|• vi. pārthivaḥ — {sa las byung yul can min pa/} /{de shes nyid du brjod pa'i phyir//} pārthivāviṣayatve hi tajjñānatvābhidhānataḥ \n ta.sa.18kha/202; {ji ltar zhe na/} {sa byung zhes bya ba la sogs pa smos te} katham? ityāha—pārthivetyādi ta.pa.137ka/725 \n\n• nā. = {mig dmar} bhaumaḥ — {mig dmar sa skyes sa las byung /} /{lus dmar dang ni sa gzhi'i bu//} aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ \n\n a.ko.135ka/1.3.25; bhūmerapatyaṃ pumān bhaumaḥ a.vi.1.3.25. sa lu|= {sA lu/} sa lu'i ljang pa|= {sA lu'i ljang pa/} sa le sbram|= {gser} jātarūpam, kanakam — {byi dor byas pas gser mdog dang /} /{sa le sbram dang kha ra dag/} /{ji ltar mthong ba} kāntiryathā suvarṇasya jātarūpaṃ ca śarkaram \n parikarmeṇa paśyanti la.a.186kha/156; cāmīkaram — {gser dang mdog bzang ka na kaM/}…{sa le sbram} svarṇaṃ suvarṇaṃ kanakaṃ…cāmīkaram a.ko.201ka/2.9.95; cāmīkarākhyākare girau vā bhavatvāt cāmīkaram a.vi.2.9.95; dra.— {gser gyi sa le sbram/} sa le'i gser|dra.— {zhal mtho'i shangs ni rtag tu lhag ge ste/} /{'jam zhing sa la'i} ({le'i} ?){gser ltar kha mdog bzang //} kāñcanakoṭi suvarṇamṛduraṃ nāsamukhonnata pīvaraghrāṇam \n su.pra.12ka/25. sa ler gda'|kri. uttānatāṃ yāti — {rgya mtsho zab pa nyid kyang ni/} /{gnag rjes lta bur sa ler gda'//} goṣpadottānatāṃ yāti gāmbhīryaṃ lavaṇāmbhasaḥ \n śa.bu.111kha/35. sa ler mdzad|kri. apāvṛṇoti sma — {bcom ldan 'das kyis rin po che'i mchod rten chen po de phyag g}.{yas pa'i sor mos dbus nas phye ste sa ler mdzad do//} bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ…dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma sa.pu.93kha/153. sa gshin|= {sa gshin pa/} sa gshin pa|= {sa bzang po} urvarā — {sa gshin 'bru kun skye ba dang //} urvarā sarvasasyāḍhyā a.ko.150ka/2.1.4; urvati kṣudhaṃ hinastītyurvarā \n urvī hiṃsāyām a.vi.2.1.4; ma.vyu.5290; pṛthivī ojaḥ {dang} urvarā {sa gshin pa ste rung ba'am bzang po'o//} mi.ko.35ka \n sa srin ta la|kiñculakaḥ (kiñculukaḥ ityapi pāṭhaḥ), kṛmiviśeṣaḥ—{sa yi 'khri shing sa srin tal//} atha mahīlatā \n gaṇḍūpadaḥ kiñculakaḥ a.ko.148ka/1.12.22; mṛdādi kiṃcit luñcitvā culati apanayatīti kiṃculukaḥ \n cula saṃvaraṇe samucchrāye ca a.vi.1.12.22. sa srin tal|= {sa srin ta la/} sa srung|• saṃ. = {rgyal po} bhūpaḥ, nṛpaḥ — {rgyal po sa bdag sa skyong dang /} /{mi bdag sa srung sa gzhi skyong //} rājñi rāṭpārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ \n\n a.ko.185ka/2.8.1; bhuvaṃ pātīti bhūpaḥ \n pā rakṣaṇe a.vi.2.8.1 \n\n• nā. airāvaṇaḥ, indrahastī — {lha yi bdag po'i sa srung ni/} /{sred len bung ba'i tshogs rgyas pa/} /{dga' tshal rnam pa dang bcas bzhin/} /{der ni dri bzang ldan pa mthong //} airāvaṇaṃ surapaterlolālivalayākulam \n dadarśa tatra sāmodaṃ sākāramiva nandanam \n\n a.ka.43kha/4.85; airāvataḥ — {glang chen dkar po la zhon zhes pa sa srungs la zhon pa} ārūḍhā śvetanāgamiti airāvatamārūḍhā vi.pra.76kha/4.144. sa srung gi bu|= {sa srung bu/} sa srung sde|mahīśāsakāḥ, nikāyabhedaḥ lo.ko.2402; dra. {sa ston sde/} sa srung bu|nā. airāvaṇaḥ 1. indragajaḥ — {bdag ni glang po che'i rgyal po sa srung gi bur gyur kyang ci ma rung} aho batāhamairāvaṇo nāgarājaḥ syām abhi.bhā.233ka/784; irā hālā tatpradhānaṃ vanam irāvaṇam, tatra jātaḥ airāvaṇaḥ a.vi.1.1.47; {glang po che sa bsrung gi bu} airāvaṇahastiḥ ma.vyu.4770 (airāvaṇahastiḥ {glang po che sa srung gi bu} ma.vyu.74ka); airāvataḥ — {glang po che sa srung gi bu lta bu dag} airāvatasadṛśā hastinaḥ a.śa.240ka/220; {sprin gyi glang po sa srung bu/} /{mtsho skyes dang ni chu 'dzin glang //} airāvato'bhramātaṅgairāvaṇābhramuvallabhāḥ \n\n a.ko.130kha/1.1.47; irā āpaḥ yatra vasanti sa irāvān sindhuḥ \n tatra jātaḥ airāvataḥ a.vi.1.1.47 2. nāgaḥ ma.vyu.3354 ({klu phal pa'i ming}…airāvaṇaḥ {sa srung gi bu} ma.vyu.57kha). sa srung bu'i dbyibs|nā. airāvatakaḥ, parvataḥ — {ri'i rgyal po gangs can mchis so/} /{de'i byang phyogs na ni ri bo phur pa'i rtse mchis so/} /{de nas lam chu sgra can dang}…{sa srung bu'i dbyibs dang} himavān parvatarājaḥ \n tasyottareṇotkīlakaparvataḥ \n tataḥ kūjako jalapathaḥ…airāvatakaḥ vi.va.213ka/1.88. sa srungs|= {sa srung /} sa sros|= {sa rug pa/} sa gsum|bhuvanatrayam — {me tog gzhu can dag gi mtshon/} /{rtsub pa ma yin rno ba'ang min/} /{de lta na yang 'di yis ni/} /{sa gsum dag las rgyal bar 'gyur//} na kaṭhoraṃ na vā tīkṣṇamāyudhaṃ puṣpadhanvanaḥ \n tathāpi jitamevāsīdamunā bhuvanatrayam \n\n kā.ā.333ka/2.321. sa gsum rgyal|= {sa gsum las rgyal ba/} sa gsum pa|• vi. tribhūmikaḥ — {kha cig ni sa gsum pa} …{byang chub sems dpa'} kecit tribhūmikāḥ… bodhisattvāḥ kā.vyū.228ka/291 \n\n• pā. tṛtīyā bhūmiḥ — {byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa} bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthitaḥ da.bhū.195kha/19. sa gsum las rgyal ba|tribhūjayaḥ — {sa gsum rgyal la bsam gtan nam/} /{nyer bsdogs las mtha'i rnam grol lam//} dhyānāt sāmantakād vā'ntyo muktimārgastribhūjaye \n abhi.ko.20kha/6.48; tribhūmijayaḥ — {de la bsam gtan gnyis kyi bar las 'dod chags dang bral ba sa gsum las rgyal ba} tatra yāvat dvitīyadhyānavairāgyaṃ tribhūmijayaḥ abhi.bhā.28kha/976. sa bsrung gi bu|= {sa srung bu/} sa ha ka ra|sahakāraḥ, vṛkṣaviśeṣaḥ — {skyed tshal sa ha kA ra rnams/} /{snye ma ma 'khrungs pa min na/} /{'gron po rnams kyi bud med ni/} /{til bcas khyor chu sbyin byar 'gyur//} udyānasahakārāṇāmanudbhinnā na mañjarī \n deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ \n\n kā.ā.330kha/2.248; a.ka.34kha/3.173. sa ha ka ra'i ljon pa|sahakāraḥ, vṛkṣaviśeṣaḥ — {de nas mig dmar dag gis mthu/} /{khyad 'phags bstan phyir de bos nas/} /{mig 'phrul stobs kyis rab rgyas pa/} /{sa ha ka ra'i ljon pa bstan//} raktākṣo'tha tamāhūya prabhāvotkarṣadarśane \n indrajālabalotphullaṃ sahakāramadarśayat \n\n a.ka.189kha/21.61. sa ha kA ra|= {sa ha ka ra/} sa ha de ba|sahadevā, oṣadhiviśeṣaḥ — {bzhi pa dgod pa brjod par bya ste ma zhes pa ni pu traM dzA ri ste/} {cha gcig dang /} {sring mo zhes pa ni sa ha de ba ste cha gsum dang} caturthanyāsa ucyate — māteti puṭañjārī bhāga 1, bhaginī sahadevā bhāga 3 vi.pra.149ka/3.96. sa lhag par gnas pa|bhūmyadhivāsanam — {sa lhag par gnas pa'i cho ga'o//} bhūmyadhivāsanavidhiḥ vi.pra.112kha/3.35. saM kha|= {dung} śaṅkhaḥ ({sam kha} ityapi pāṭhaḥ) yo.śa.4kha/58, 59, 60. sag thag|= {mda' dong} tūṇīraḥ, iṣudhiḥ mi.ko.47ka \n sag ram rtsi|buṣātuttham, añjanaviśeṣaḥ mi.ko.60kha \n sang|śvaḥ, anāgatāhaḥ — {bcom ldan 'das dge slong gi dge 'dun dang thabs cig tu sang bdag cag gdugs tshod sbyor zhing mchis na gnang bar mdzad du gsol} adhivāsayatvasmākaṃ bhagavān śvo'ntargṛhe bhaktena (sārdhaṃ bhikṣusaṅghena) vi.va.121kha/1.10.\n{sang nang par} prabhātāyāṃ rajanyām — {sang nang par khyod kyi bsams pa bzhin du thams cad sgrol byed du gzhug go//} prabhātāyāṃ rajanyāmabhipretaṃ vo'nuṣṭhātā viśvaṃtara iti jā.mā.49kha/58. sang kha|= {shaM kha/} {saM kha/} sang ga ta wi ra|nā. saṅgatavīraḥ, mahāpaṇḍitaḥ lo.ko.2402. sang yal|hariḥ, saṃkhyāviśeṣaḥ — {brgya stong phrag brgya na bye ba'o//}…{brug g}.{yos brug g}.{yos na sang yal lo//} śataṃ śatasahasrāṇāṃ koṭiḥ…halitaṃ halitānāṃ hariḥ ga.vyū.3ka/103. sang sang|viśodham, saṃkhyāviśeṣaḥ — {brgya stong phrag brgya na bye ba'o//}… {nab nub nab nub na sang sang ngo //} śataṃ śatasahasrāṇāṃ koṭiḥ… vijaṅghaṃ vijaṅghānāṃ viśodham ga.vyū.3ka/103. sang sang po|vi. gadgadaḥ — {byang chub sems dpa' sems dpa' chen po sang sang po'i dbyangs} gadgadasvaro nāma bodhisattvo mahāsattvaḥ sa.pu.158ka/244. sang sang po'i dbyangs|nā. gadgadasvaraḥ, bodhisattvaḥ — {'jig rten gyi khams rnam par snang ba'i 'od zer gyis brgyan pa de na byang chub sems dpa' sems dpa' chen po sang sang po'i dbyangs zhes bya ba} tasyāṃ khalu punarvairocanaraśmipratimaṇḍitāyāṃ lokadhātau gadgadasvaro nāma bodhisattvo mahāsattvaḥ sa.pu.158ka/244. sangs|= {sangs pa/} sangs 'gyur|= {sangs par 'gyur/} sangs rgyas|• saṃ. 1. = {de bzhin gshegs pa} buddhaḥ, tathāgataḥ — {blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//}…{'dren pa dang}…{sangs rgyas dang} kecinmahāmate tathāgatamiti māṃ samprajānanti…nāyakaṃ…buddham la.a.132ka/78; {lag bzang dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5; {sangs rgyas dang chos dang dge 'dun la mngon par dad} buddhadharmasaṅghābhiprasannāḥ kā.vyū.228kha/291 2. = {sangs rgyas nyid} buddhatvam — {chags med kun tu thogs med rtsub reg spangs/}…{sangs rgyas} asaktaṃ sarvatrāpratighaparuṣasparśavigataṃ…buddhatvam ra.vi.117kha/84; \n\n• nā. buddhaḥ, śramaṇaḥ — {de nas dge sbyong dgra bcom thob/} /{sangs rgyas zhes bya mngon phyogs te//} atha cundā(buddhā li.pā.)bhidho'bhyetya śrava(śrama li.pā.)ṇārhatvamāgataḥ \n a.ka.182kha/80.19; \n\n• = {sangs rgyas pa/}\n{sangs rgyas kyi} bauddhaḥ — {byang chub kyi sems khyab 'jug de nyid}…{sangs rgyas kyi dngos po la yang zhi ba}…{byed do//} sa eva bodhicittaviṣṇuḥ…bauddhe bhāve śāntiṃ karoti vi.pra.224kha/2.8; bauddhikaḥ — {med na sangs rgyas kyi sku la gsol ba man chad kyang ngo //} abhāve bauddhikamāśarīragatāt vi.sū.10ka/10.\n{sangs rgyas lnga} pañcabuddhāḥ — {mi bskyod pa la sogs pa'i sangs rgyas lnga} akṣobhyādayaḥ pañcabuddhāḥ vi.pra.243ka/2.53; (1. {mi bskyod pa} akṣobhyaḥ, 2. {don yod grub pa} amoghasiddhiḥ, 3. {rin chen 'byung ldan} ratnasambhavaḥ, 4. {'od dpag med} amitābhaḥ, 5. {rnam par snang mdzad} vairocanaḥ).\n{sangs rgyas nas} buddhvā—{sangs rgyas nas ni ma rtogs rtogs phyir 'jigs med rtag pa'i lam ston pa//} buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam \n ra.vi.77kha/7. sangs rgyas kun gyi sku gcig pa|vi. sarvabuddhaikavigrahaḥ — {kye'i rdo rje/} /{sangs rgyas kun gyi sku gcig pa//} hevajraḥ sarvabuddhaikavigrahaḥ \n he.ta.12ka/36. sangs rgyas kun bdag|vi. sarvabuddhātmakaḥ — {dkyil 'khor 'khor lo ci zhes brjod/} /{sangs rgyas kun bdag grong khyer la//} maṇḍalacakraṃ kimucyeta sarvabuddhātmakaṃ puram \n he.ta.17kha/56. sangs rgyas kyi bka'|buddhavacanam — {don so so yang dag par rig pa ni sangs rgyas kyi bka' yin no//} arthapratisaṃvido buddhavacanam abhi.sphu.276kha/1105; buddhavacaḥ — {de yis 'di ni rnam pa ji ltar yang /} /{sangs rgyas bka' ma yin zhes dgag pa byas//} tenāpi caiṣa pratiṣiddho buddhavaco hi naiṣa tu kathaṃcit \n\n rā.pa.240ka/137. sangs rgyas kyi bka' nyid|buddhavacanatvam — {sangs rgyas kyi bka' nyid du sgrub pa'i phyir} buddhavacanatvaprasādhanārtham sū.vyā.130kha/3. sangs rgyas kyi sku|buddhakāyaḥ — {sangs rgyas kyi sku rab tu dbye ba la tshigs su bcad pa bdun no//} buddhakāyavibhāge saptaślokāḥ sū.vyā.159ka/47; buddhabimbam — {sems can rnams la mos pa ji lta ba bzhin du sangs rgyas kyi sku nges par ston par mdzad pa} yathādhimokṣaṃ ca sattvānāṃ buddhabimbanidarśakam sū.vyā.160kha/49; bauddhaṃ vapuḥ — {ngal dub med par bde ba sbyin pa'i sangs rgyas sku} bauddhaṃ vapuridamanāyāsasukhadam a.ka.227kha/25.35. sangs rgyas kyi sku gdung|buddhadhātuḥ — {de la sangs rgyas kyi sku gdung ni gzhal du med pa'i rin po che nyid yin no//} atularatnatvamatra buddhadhātoḥ vi.sū.15kha/17. sangs rgyas kyi sku'i kha dog yongs su rdzogs pa mngon par sgrub pa|pā. buddhakāyavarṇapariniṣpattyabhinirhārā, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.758 (17ka). sangs rgyas kyi khams|pā. buddhadhātuḥ — {de nas mdo'i gleng gzhi'i le'u'i rjes thogs su de yongs su dag pa'i yon tan gyi yongs su sbyong ba rnam pa drug cu bstan pas/} /{sangs rgyas kyi khams gsal bar mdzad de} tataḥ sūtranidānaparivartānantaraṃ buddhadhātuḥ ṣaṣṭyākāratadviśuddhiguṇaparikarmanirdeśena paridīpitaḥ ra.vyā.76kha/5; {sangs rgyas kyi khams rnam par dag pa'i rigs} buddhadhātuviśuddhigotram ra.vyā.94ka/36. sangs rgyas kyi glu dbyangs|nā. buddhasaṅgītiḥ, granthaḥ ma.vyu.1360; dra. {sangs rgyas yang dag par sdud pa/} sangs rgyas kyi dge bsnyen|buddhopāsakaḥ — {kye sangs rgyas kyi dge bsnyen/} {las ci zhig byas na/} {des ci bsams pa dang ci 'dod pa de dag thams cad 'grub par 'gyur} bho buddhopāsaka, kiṃ karma kṛtvā yaccintayati yatprārthayate tadasya sarvaṃ samṛdhyati a.śa.163ka/151. sangs rgyas kyi rgyan bkod pa|pā. buddhālaṅkāravyūhaḥ, samādhiviśeṣaḥ — {de'i tshe bcom ldan 'das kyis nam gyi gung thun la sangs rgyas kyi rgyan bkod pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs par gyur to//} tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṅkāravyūhaṃ nāma samādhiṃ samāpanno'bhūt la.vi.3ka/2. sangs rgyas kyi rgyan byin gyis brlabs pa|buddhālaṅkārādhiṣṭhitā, dhāraṇīviśeṣaḥ ma.vyu.756 (17ka); mi.ko.107ka \n sangs rgyas kyi rgyal tshab|buddhayuvarājaḥ — {de nas gsang ba'i dbang la dge slong du 'gyur te/} {legs pa'i blo gros su lung bstan pa'i phyir sangs rgyas kyi rgyal 'tshab bo//} tato guhyābhiṣeke bhikṣurbhavati sādhumatīvyākaraṇād buddhayuvarājaḥ vi.pra.155kha/3.105. sangs rgyas kyi rgyud las skye ba|vi. buddhasantānajaḥ — {rgyud las ni nyan thos la sogs pa dang sangs rgyas kyi rgyud las skye ba yin pa'i phyir ro//} santānataḥ śrāvakādibuddhasantānajatvāt abhi.bhā.57kha/1095. sangs rgyas kyi che ba nyid|buddhamāhātmyam — {sangs rgyas bcom ldan 'das de dag sangs rgyas kyi che ba nyid bsam gyis mi khyab pa'ang ston te} acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ la.a.139kha/86. sangs rgyas kyi che ba nyid tshad med pa brnyes pa|vi. apramāṇagatabuddhamāhātmyaḥ, tathāgatasya mi.ko.4ka \n sangs rgyas kyi chos|buddhadharmaḥ — {sangs rgyas chos ni ma 'dres pa/} /{stobs la sogs pa bco brgyad do//} aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ \n abhi.bhā.55kha/1083; {byang chub don gnyer sangs rgyas chos tshol la} bodhyarthiko'nveṣati buddhadharmān rā.pa.243kha/141. sangs rgyas kyi chos nyid|buddhadharmatā — {'gro ba'i don slad ma chags pa'i/} /{thugs kyis brtson pa gang mdzad pa/} /{sangs rgyas rnams kyi sangs rgyas kyi/} /{chos nyid bcom ldan de rmad do//} jagaddhitārthaṃ ghaṭase yadasaṅgena cetasā \n kā nāmāsau bhagavatī buddhānāṃ buddhadharmatā \n\n śa.bu.114kha/114. sangs rgyas kyi chos mnyam pa nyid thob par bya ba|samatābuddhadharmapratilambhaḥ — {sangs rgyas kyi chos mnyam pa nyid thob par bya ba dang}… {phyir/} {byang chub sems dpa' rnams kyi sems}…{skye bar 'gyur te} samatābuddhadharmapratilambhāya…taccittamutpadyate bodhisattvānām da.bhū.174kha/8. sangs rgyas kyi chos thams cad kyi dkyil 'khor gyi 'khor lo gzi brjid kyi byin gyi rlabs|pā. sarvabuddhadharmamaṇḍalacakratejodhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas kyi chos} ({thams cad} ){kyi dkyil 'khor gyi 'khor lo gzi brjid kyi byin gyi rlabs} sarvabuddhadharmamaṇḍalacakratejodhiṣṭhānena bodhisattvasamādhinā ga.vyū.307kha/30. sangs rgyas kyi chos thams cad la shin tu nye bar gyur pa|vi. sarvabuddhadharmātyāsannībhūtaḥ — {byang chub sems dpa' lnga stong}… {sangs rgyas kyi chos thams cad la shin tu nye bar gyur pa} pañcabhiśca bodhisattvasahasraiḥ…sarvabuddhadharmātyāsannībhūtaiḥ rā.pa.227kha/120. sangs rgyas kyi chos thams cad las shin tu gol ba'i sems kyi bsam pa|pā. sarvabuddhadharmapramuṣitapratiśaraṇacittāśayatā, cittāśayabhedaḥ — {sangs rgyas kyi chos thams cad las shin tu gol ba'i sems kyi bsam pa dang}… {sems kyi bsam pa 'di bcu nye bar gzhog go//} (sarva)buddhadharmapramuṣitapratiśaraṇacittāśayatāṃ ca… imān daśa cittāśayānupasthāpayati da.bhū.196kha/19. sangs rgyas kyi chos thos pa|buddhadharmaśravaḥ — {mi khom pa brgyad las rnam par ldog pa yang shin tu dkon}…{sangs rgyas kyi chos thos pa yang shin tu dkon} durlabhā aṣṭākṣaṇavinivṛttiḥ… durlabho buddhadharmaśravaḥ ga.vyū.381kha/90. sangs rgyas kyi chos 'dod pa|vi. buddhadharmakāmaḥ lo.ko.2403. sangs rgyas kyi chos rnam par thar pa zab mo thos pa khong du chud par bya ba|gambhīrabuddhadharmavimokṣaśravaṇānugamanatā — {de dag kyang sems can thams cad la lta ba dang}… {sangs rgyas kyi} ({chos} ){rnam par thar pa zab mo thos pa khong du chud par bya ba dang} tacca sarvasattvasāpekṣatayā ca… gambhīrabuddhadharmavimokṣaśravaṇānugamanatayā ca da.bhū.207ka/24. sangs rgyas kyi chos snang ba bsam gyis mi khyab pa rab tu brjod pa|acintyabuddhadharmālokaprabhāvanā — {byang chub sems dpa' thams cad la sangs rgyas kyi chos snang ba bsam gyis mi khyab pa rab tu brjod cing ye shes kyi sa la 'jug par bya ba dang} sarvabodhisattvānāṃ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya da.bhū.168kha/2. sangs rgyas kyi chos ma 'dres pa|pā. āveṇikabuddhadharmāḥ — {sangs rgyas kyi chos ma 'dres pa mi 'phrog pa la mngon par yid ches pa yin} āveṇikabuddhadharmāsaṃhāryatāṃ…abhiśraddadhāti da.bhū.180kha/11; {sangs rgyas kyi chos ma 'dres pa yid la bya ba} āveṇikabuddhadharmamanasikāraiḥ da.bhū.185ka/14; dra.—\n{sangs rgyas kyi chos ma 'dres pa bco brgyad} aṣṭādaśāveṇikā buddhadharmāḥ — 1. {'khrul pa med pa} nāsti skhalitam 2. {ca co med pa} nāsti ravitam 3. {bsnyel ba med pa} nāsti muṣitasmṛtiḥ 4. {sems mnyam par ma bzhag pa med pa} nāstyasamāhitaṃ cittam 5. {tha dad pa'i 'du shes med pa} nāsti nānātvasaṃjñā 6. {so sor ma brtags pa'i btang snyoms med pa} nāstyapratisaṃkhyāyopekṣā 7. {'dun pa nyams pa med pa} nāsti chandaparihāṇiḥ 8. {brtson 'grus nyams pa med pa} nāsti vīryaparihāṇiḥ 9. {dran pa nyams pa med pa} nāsti smṛtiparihāṇiḥ 10. {ting nge 'dzin nyams pa med pa} nāsti samādhiparihāṇiḥ 11. {shes rab nyams pa med pa} nāsti prajñāparihāṇiḥ 12. {rnam par grol ba nyams pa med pa} nāsti vimuktiparihāṇiḥ 13. {lus kyi las thams cad ye shes sngon du 'gro zhing ye shes kyi rjes su 'brang ba} sarvaṃ kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti 14. {ngag gi las thams cad ye shes sngon du 'gro zhing ye shes kyi rjes su 'brang ba} sarvaṃ vākkarma jñānapūrvaṅgamaṃ jñānānuparivarti 15. {yid kyi las thams cad ye shes sngon du 'gro zhing ye shes kyi rjes su 'brang ba} sarvaṃ manaskarma jñānapūrvaṅgamaṃ jñānānuparivarti 16. {'das pa'i dus la ma chags ma thogs pa'i ye shes} atīte'dhvanyasaṅgamapratihataṃ jñānam 17. {ma 'ongs pa'i dus la ma chags ma thogs pa'i ye shes} anāgate'dhvanyasaṅgamapratihataṃ jñānam 18. {da ltar byung ba'i dus la ma chags ma thogs pa'i ye shes} pratyutpanne'dhvanyasaṅgamapratihataṃ jñānam abhi.sa.bhā.97kha/131; ma.vyu.135 (3kha); mi.ko.107ka \n sangs rgyas kyi chos ma 'dres pa bco brgyad yongs su rdzogs pa|vi. aṣṭādaśāveṇikabuddhadharmaparipūrṇaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{sangs rgyas kyi chos ma 'dres pa bco brgyad yongs su rdzogs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…aṣṭādaśāveṇikabuddhadharmaparipūrṇa ityucyate la.vi.206ka/309. sangs rgyas kyi chos yang dag par sgrub pa rton pa|pā. buddhadharmasamudānayanopastambhaḥ, upastambhabhedaḥ — {rton pa bco brgyad ni/} {lus rton pa dang}… {sangs rgyas kyi chos yang dag par sgrub pa rton pa dang} aṣṭādaśopastambhāḥ — kāyopastambhaḥ … buddhadharmasamudānayanopastambhaḥ abhi.sa.bhā.79ka/108. sangs rgyas kyi mchod pa|buddhapūjā — {sangs rgyas kyi mchod pa lugs su gzhug pa dang}…{phyir bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa rgyal po'i pho brang 'khor du gdugs tshod la spyan drangs so//} buddhapūjāsaṃvartanārthaṃ… bhagavān saśrāvakasaṅgho rājakule bhaktenopanimantritaḥ a.śa.57ka/48. sangs rgyas kyi snying po|buddhahṛdayam — {'phags pa sangs rgyas kyi snying po zhes bya ba'i gzungs kyi chos kyi rnam grangs} āryabuddhahṛdayanāmadhāraṇīdharmaparyāyaḥ ka.ta.514. sangs rgyas kyi bsnyengs pa mi mnga' ba'i rgyan gyis rnam par gnon cing rnam par bsgyings pa|pā. buddhācchambhitavyūhavikramavijṛmbhitaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas kyi bsnyengs pa mi mnga' ba'i rgyan gyis rnam par gnon cing rnam par bsgyings pa} buddhācchambhitavyūhavikramavijṛmbhitena bodhisattvasamādhinā ga.vyū.305ka/28. sangs rgyas kyi rtogs brjod|= {sangs rgyas rtogs brjod/} sangs rgyas kyi bstan bcos|buddhaśāstram — {sangs rgyas kyi bstan bcos kyi glegs bam dang} buddhaśāstrapustakānām vi.sū.69ka/86. sangs rgyas kyi bstan pa|buddhaśāsanam — {sangs rgyas kyi bstan pa'i rgyus shes pa} buddhaśāsanābhijñaḥ a.śa.38ka/33; {kha che'i dkyil 'khor dag tu ni/} /{sangs rgyas bstan pa 'dzin du song //} buddhaśāsanamādhātuṃ yayau kāśmīramaṇḍalam \n\n a.ka.154kha/70.3; {sangs rgyas bstan la sbyor bar gyis//} yujyadhvaṃ buddhaśāsane \n a.śa.4ka/3. sangs rgyas kyi bstan pa'i rgyus shes pa|vi. buddhaśāsanābhijñaḥ — {de'i nang na dge bsnyen sangs rgyas kyi bstan pa'i rgyus shes pa zhig yod de} tatra cānyatara upāsako buddhaśāsanābhijñaḥ a.śa.38ka/33. sangs rgyas kyi bstod pa|buddhastotram — {sangs rgyas kyi bstod pa zhes bya ba} buddhastotranāma ka.ta.1114. sangs rgyas kyi theg pa|= {sangs rgyas theg pa/} sangs rgyas kyi theg pa'i rigs|buddhayānagotram — {sangs rgyas kyi theg pa'i rigs 'thob par byed pa} buddhayānagotrāvahā la.a.98ka/45. sangs rgyas kyi theg pa'i rigs 'thob par byed pa|vi. buddhayānagotrāvahaḥ, o hā — {rang gi sems snang ba tsam du khong du chud pa'i phyir phyi rol la dngos po dang dngos po med par rnam par mi rtog pas rnam par brtags na/} {sangs rgyas kyi theg pa'i rigs 'thob par byed pa yin no//} svacittadṛśyamātrāvabodhādbāhyabhāvābhāva(bhāvā bho.pā.)vikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati la.a.98ka/45. sangs rgyas kyi mthu|buddhānubhāvaḥ — {sangs rgyas kyi mthus long ba rnams kyis ni mig thob bo//} buddhānubhāvena andhāścakṣūṃṣi pratilabhante sū.vyā.153kha/38; {de bzhin sangs rgyas mthu yis brgya lam na/} /{'jig rten bsod nams blo gros thang 'ga' 'byung //} buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt \n\n bo.a.2ka/1.5; buddhaprabhāvaḥ — {sangs rgyas mthu ni bsams byas nas/} /{gdong smad ci yang mi smra gyur//} buddhaprabhāvaṃ sañcintya nāha kiñcidavāṅmukhaḥ \n\n a.ka.241ka/28.11. sangs rgyas kyi gdung|buddhavaṃśaḥ lo.ko.2403. sangs rgyas kyi bde ba|buddhasukham — {bcom ldan 'das bdag ni sems can thams cad la bde ba dang}…{sangs rgyas kyi bde ba dang 'dus ma bgyis kyi bde ba nye bar bsgrub par 'tshal te} sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmāḥ…buddhasukhamasaṃskṛtasukham su.pa.22kha/3. sangs rgyas kyi rdo rje 'dzin pa'i mtshams sbyor ba|nā. buddhavajrasandhāraṇasandhiḥ, bodhisattvaḥ ma.vyu.735 (17ka). sangs rgyas kyi sde snod|buddhapiṭakam — {sangs rgyas kyi sde snod tshul khrims 'chal ba tshar gcod pa zhes bya ba theg pa chen po'i mdo} buddhapiṭakaduḥśīlanigrahanāmamahāyānasūtram ka.ta.220. sangs rgyas kyi gnas skabs|pā. buddhāvasthā, avasthābhedaḥ — {skra dkar skyes pa nas 'chi ba'i nyin zhag gi bar ni sangs rgyas kyi gnas skabs so//} palitotpatteḥ maraṇadivasaṃ yāvad buddhāvasthā vi.pra.224ka/2.6. sangs rgyas kyi gnas pa|pā. buddhavihāraḥ — {sangs rgyas kyi gnas pas gnas pa} buddhavihāreṇa viharan ma.vyu.354 (9ka). sangs rgyas kyi rnam par thar pa|pā. buddhavimokṣaḥ — {sangs rgyas kyi rnam par thar pa sgrib pa med pa la ni mngon par 'dod} anāvaraṇaṃ ca buddhavimokṣamabhilaṣamāṇaḥ rā.pa.229ka/121. sangs rgyas kyi spyan|= {sangs rgyas spyan/} sangs rgyas kyi spyod pa|buddhacaritam lo.ko.2404. sangs rgyas kyi phyag gi dbang bskur ba|buddhapāṇyabhiṣekaḥ — {sangs rgyas kyi phyag gi dbang bskur bas 'khor los sgyur ba'i bu bzhin du mngon par dbang bskur ro//} buddhapāṇyabhiṣekaiścakravartiputravadabhiṣicyate la.a.82kha/30. sangs rgyas kyi phrin las|buddhakāryam — {yang dag par rdzogs pa'i sangs rgyas 'od srung yang sangs rgyas kyi phrin las thams cad mdzad nas}… {gzims mal gyi tha mar bzhugs so//} kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā…paścimaśayanopagataḥ a.śa.115kha/105. sangs rgyas kyi byang chub|pā. buddhabodhiḥ — {rab kyi rtsal gyis rnam par gnon pa de bzhin gshegs pas ni byang chub ma brnyes so//}…{de lta bu ni sangs rgyas kyi byang chub ces bya ste} na hi suvikrāntavikrāmiṃstathāgatena bodhirlabdhā \n…evaṃ buddhabodhirityucyate su.pa.31ka/10. sangs rgyas kyi byin gyi rlabs|buddhādhiṣṭhānam — {byang chub sems dpa' sems dpa' chen po rnams sa dang po las sangs rgyas kyi byin gyi rlabs kyis byin du brlabs nas} bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitāḥ la.a.95ka/42. sangs rgyas kyi dbang|pā. buddhābhiṣekaḥ — {gnas der nyin zhag de nyid la de bzhin gshegs pas sangs rgyas kyi dbang byin nas} tatra sthāne tasminneva dine buddhābhiṣekaṃ dattvā…tathāgatena vi.pra.93kha/3.5. sangs rgyas kyi tshad|buddhapramāṇatā lo.ko.2404. sangs rgyas kyi tshig|buddhavacanam — {de bzhin gshegs pas yi ge gcig kyang ma bshad/} {mi 'chad/} {'chad par mi 'gyur te/} {tshig med pa ni sangs rgyas kyi tshig go//} ekamapyakṣaraṃ tathāgatena nodāhṛtam, (nodāharati, ) na pravyāhariṣyati, avacanaṃ buddhavacanamiti la.a.112ka/58. sangs rgyas kyi tshul|buddhanetrī — {sangs rgyas kyi tshul rgyun chad par ma gyur cig/} {dam pa'i chos nub par ma gyur cig} mā buddhanetrīsamucchedo'bhūt, mā saddharmāntardhānam a.sā.57kha/32; {'di na byang chub sems dpa' gang 'khod pa/} /{de yis sangs rgyas tshul 'di kun nyon cig//} ye bodhisattvāśca ihāsti kecicchṛṇvanti sarve mama buddhanetrīm \n sa.pu.36kha/64. sangs rgyas kyi mdzad pa|pā. buddhakṛtyam — {sangs rgyas kyi mdzad pa bcu gnyis byas nas} dvādaśakāraṃ buddhakṛtyaṃ kṛtvā sa.du.114kha/188; buddhakāryam — {sangs rgyas kyi mdzad pa thams cad kyis sems can thams cad la nye bar gnas pa yin} sakalena buddhakāryeṇa sarvasattvānāṃ pratyupasthito bhavati da.bhū.257ka/53. sangs rgyas kyi mdzad pa sgrub pa rton pa|pā. buddhakṛtyānuṣṭhānopastambhaḥ, upastambhabhedaḥ—{rton pa bco brgyad ni/} {lus rton pa dang}… {sangs rgyas kyi mdzad pa sgrub pa rton pa ste} aṣṭādaśopastambhāḥ—kāyopastambhaḥ…buddhakṛtyānuṣṭhānopastambhaśca abhi.sa.bhā.79ka/108. sangs rgyas kyi mdzad pa lhun gyis grub pa rgyud mi 'chad pa|vi. anābhogabuddhakāryāpratiprasrabdhaḥ ma.vyu.411 (10kha). sangs rgyas kyi zhing|buddhakṣetram — {bcom ldan 'das de bzhin gshegs pa pad ma'i 'od de'i sangs rgyas kyi zhing rdul med pa zhes bya bar 'gyur te} tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati sa.pu.27ka/48. sangs rgyas kyi zhing gi bkod pa|buddhakṣetravyūhaḥ — {sangs rgyas kyi chos 'di dag dang sangs rgyas kyi zhing gi bkod pa 'di dag dang}…{dag la bdag cag gis re ba ma bskyed do//} nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā…spṛhotpāditā sa.pu.39kha/71. sangs rgyas kyi zhing gi bkod pa mtha' yas par smon pa la 'jug pas yongs su gzung ba|vi. buddhakṣetravyūhānantapraṇidhānaprasthānaparigṛhītaḥ, bodhisattvasya ma.vyu.859 (20ka). sangs rgyas kyi zhing gi dam pa'i mig|pā. buddhakṣetravaralocanaḥ, samādhiviśeṣaḥ — {sangs rgyas kyi zhing gi dam pa'i mig ces bya ba'i ting nge 'dzin} buddhakṣetravaralocano nāma samādhiḥ kā.vyū.244ka/305. sangs rgyas kyi zhing gi yon tan bkod pa|buddhakṣetraguṇavyūhaḥ — {bdag gis sangs rgyas kyi zhing gi yon tan bkod pa thos} ātmanaśca buddhakṣetraguṇavyūhān śrutvā sa.pu.82ka/138. sangs rgyas kyi zhing bsgrub cing rgyan mngon par grub par bya ba|buddhakṣetraviṭhapanālaṅkārābhinirhāratā — {de dag kyang sems can thams cad la lta ba dang}… {sangs rgyas kyi zhing bsgrub cing rgyan mngon par grub par bya ba dang} tacca sarvasattvasāpekṣatayā ca… buddhakṣetraviṭhapanālaṅkārābhinirhāratayā ca da.bhū.207ka/24. sangs rgyas kyi zhing bsgrub pa dang rgyan mngon par shom pa|buddhakṣetraviṭhapanālaṅkārābhinirhṛtatā — {sangs rgyas kyi zhing bsgrub pa dang rgyan mngon par shom pas mngon par bsgrub pa'i yid dang ldan pa yin} svabhinirhṛtamanasikārānugataśca bhavati buddhakṣetraviṭhapanālaṅkārābhinirhṛtatayā da.bhū.214ka/28. sangs rgyas kyi zhing tha dad pa nas 'dus pa|vi. nānābuddhakṣetrasannipatitaḥ lo.ko.2404; dra. {sangs rgyas kyi zhing sna tshogs nas 'dus pa/} sangs rgyas kyi zhing thams cad kyi sems can gyi lus tha mi dad par byin gyis rlob pa|pā. sarvabuddhakṣetrasattvakāyāsambhedādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas kyi zhing thams cad kyi sems can gyi lus tha mi dad par byin gyis rlob pa} sarvabuddhakṣetrasattvakāyāsambhedādhiṣṭhānena bodhisattvasamādhinā ga.vyū.306ka/29. sangs rgyas kyi zhing thams cad kyi lhun dang rang bzhin yang dag par ston pa|pā. sarvabuddhakṣetrakāyasvabhāvasandarśanam, bodhisattvasamādhiviśeṣaḥ — {de nas byang chub sems dpa' rdo rje'i snying po de'i tshe byang chub sems dpa'i ting nge 'dzin sangs rgyas kyi zhing thams cad kyi lhun dang rang bzhin yang dag par ston pa zhes bya ba la snyoms par zhugs so//} atha vajragarbho bodhisattvastasyāṃ velāyāṃ sarvabuddhakṣetrakāyasvabhāvasandarśanaṃ nāma bodhisattvasamādhiṃ samāpadyate da.bhū.271kha/62. sangs rgyas kyi zhing mtha' yas par 'gro ba la mkhas pa|vi. anantabuddhakṣetrākramaṇakuśalaḥ, bodhisattvasya ma.vyu.817 (19ka). sangs rgyas kyi zhing sna tshogs nas 'dus pa|vi. nānābuddhakṣetrasannipatitaḥ ma.vyu.6265 (89ka). sangs rgyas kyi zhing phyi rol yangs pa mngon par rtogs par 'gyur ba'i rigs|pā. bāhyabuddhakṣetraudāryābhisamayagotram, tathāgatayānābhisamayagotrabhedaḥ—{de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs ni rnam pa gsum ste/} {'di ltar/} {rang bzhin gyi rang bzhin med pa'i chos mngon par rtogs par 'gyur ba'i rigs dang}…{sangs rgyas kyi zhing phyi rol yangs pa mngon par rtogs par 'gyur ba'i rigs so//} tathāgatayānābhisamayagotraṃ trividham; yaduta—svabhāvaniḥsvabhāvadharmābhisamayagotram…bāhyabuddhakṣetraudāryābhisamayagotraṃ ca la.a.80kha/28. sangs rgyas kyi zhing tshad med pa|buddhakṣetrāpramāṇatā — {khyod nged kyi lus tshad med pa dang ye shes tshad med pa dang sangs rgyas kyi zhing tshad med pa dang}…{la ltos} prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca jñānāpramāṇatāṃ ca buddhakṣetrāpramāṇatāṃ ca da.bhū.241ka/43. sangs rgyas kyi gzugs|= {sangs rgyas gzugs/} sangs rgyas kyi 'od kyi dkyil 'khor dpal gyi sgron ma|nā. buddhaprabhāmaṇḍalaśrīpradīpā, lokadhātuḥ — {'jig rten gyi khams sangs rgyas kyi 'od kyi dkyil 'khor dpal gyi sgron ma zhes bya ba na} buddhaprabhāmaṇḍalaśrīpradīpāyāṃ lokadhātau ga.vyū.248ka/329. sangs rgyas kyi yang dag par sdud pa|buddhasaṅgītiḥ ma.vyu.1260. sangs rgyas kyi yul|buddhaviṣayaḥ — ({sangs rgyas rnams kyi} ) {sangs rgyas kyi yul ni bsam gyis mi khyab bo//} acintyo buddhānāṃ buddhaviṣayaḥ abhi.bhā.63ka/1115. sangs rgyas kyi yul gyi rgyan|buddhaviṣayavyūhaḥ — {'dod na skra'i rtse mo gcig la sangs rgyas kyi yul gyi rgyan rnam pa thams cad dang ldan pa gcig ston to//} ākāṅkṣan ekabālapathe ekaṃ sarva(sarvākāra bho.pā.)buddhaviṣayavyūhamādarśayati da.bhū.270ka/61. sangs rgyas kyi yul gyi rgyan rnam pa thams cad dang ldan pa|sarvākārabuddhaviṣayavyūhaḥ — {'dod na sangs rgyas kyi yul gyi rgyan rnam pa thams cad dang ldan pa brjod du med pa'i bar du ston to//} ākāṅkṣan yāvadanabhilāpyān sarvākārabuddhaviṣayavyūhānādarśayati da.bhū.270kha/61. sangs rgyas kyi yul thams cad la mkhas pa|vi. sarvabuddhaviṣayakuśalaḥ, bodhisattvasya ma.vyu.822 (19ka). sangs rgyas kyi yul la mngon du gyur pa|vi. buddhaviṣayābhimukhaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing}…{sangs rgyas kyi yul la mngon du gyur pa}…{yin te} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvaḥ…buddhaviṣayābhimukhaḥ…bhavati da.bhū.246kha/47. sangs rgyas kyi ye shes|• saṃ. buddhajñānam — {sangs rgyas kyi ye shes rnam par dbye ba la tshigs su bcad pa bcu ste} buddhajñānavibhāge daśa ślokāḥ sū.vyā.160ka/48; {chos rnams thams cad rtogs pa'i phyir/} /{sangs rgyas ye shes rnam dag 'gyur//} sarvadharmāvabodhena buddhajñānaṃ viśudhyate \n\n la.a.169ka/124; saṃbuddhajñānam —{sangs rgyas ye shes don gnyer bsam gtan brtson 'grus yon tan pha rol phyin//} dhyāne vīryaguṇe ca pāramigatāḥ saṃbuddhajñānārthinaḥ \n\n rā.pa.233kha/127 \n\n• nā. buddhajñānaḥ, ācāryaḥ mi.ko.6kha \n sangs rgyas kyi ye shes rnam pa bzhi|caturvidhaṃ buddhānāṃ jñānam — 1. {me long lta bu'i ye shes} ādarśajñānam, 2. {mnyam pa nyid kyi ye shes} samatājñānam, 3. {so sor rtog pa'i ye shes} pratyavekṣājñānam, 4. {bya ba grub pa'i ye shes} kṛtyānuṣṭhānajñānam sū.vyā.160ka/48. sangs rgyas kyi ye shes kyi rjes su song ba'i bsam pa can|vi. buddhajñānānugatacittasantānaḥ — {de ltar sems can yongs su smin par bya ba la mngon par brtson pa dang ldan zhing sangs rgyas kyi ye shes kyi rjes su song ba'i bsam pa can} evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasantānaḥ da.bhū.214kha/29. sangs rgyas kyi ye shes mngon du bya ba|buddhajñānābhimukhatā — {sangs rgyas kyi ye shes mngon du bya ba la shin tu nges pa yin} ekāntikaśca bhavati buddhajñānābhimukhatāyām da.bhū.224ka/34. sangs rgyas kyi ye shes 'dzin du 'jug pa|vi. buddhajñānapratigrāhakaḥ — {dge tshul bcu drug po 'di dag}…{sangs rgyas kyi ye shes 'dzin du 'jug pa} ime ṣoḍaśa śrāmaṇerāḥ …buddhajñānapratigrāhakāḥ sa.pu.70ka/118. sangs rgyas kyi ye shes yang dag par ston pa|vi. buddhajñānasandarśakaḥ — {dge tshul bcu drug po 'di dag}…{sangs rgyas kyi ye shes yang dag par ston pa} ime ṣoḍaśa śrāmaṇerāḥ…buddhajñānasandarśakāḥ sa.pu.70ka/118. sangs rgyas kyi ye shes la mngon par mos pa|vi. buddhajñānābhilāṣī — {de de ltar ye shes kyi stobs dang shugs rab tu thob cing sems can thams cad la lta ba dang /} {sangs rgyas kyi ye shes la mngon par mos pas 'du byed kyi rnam pa thams cad kyi sngon gyi mtha' dang phyi ma'i mtha' rab tu rtog ste} sa evaṃ jñānabalādhānaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī pūrvāntāparāntaṃ sarvasaṃskāragatasya pratyavekṣate da.bhū.213ka/27. sangs rgyas kyi ye shes la brtson pa|vi. buddhajñānābhiyuktaḥ — {byang chub sems dpa' 'byung ba de dag ni las dang po pa ma yin te}…{sangs rgyas kyi ye shes la brtson pa} anādikarmikāśca te bodhisattvā bhaviṣyanti…buddhajñānābhiyuktāḥ sa.pu.27ka/48. sangs rgyas kyi ye shes la 'dzud pa|vi. buddhajñānāvatārakaḥ — {dge tshul bcu drug po 'di dag}…{sangs rgyas kyi ye shes la 'dzud pa} ime ṣoḍaśa śrāmaṇerāḥ… buddhajñānāvatārakāḥ sa.pu.70ka/118. sangs rgyas kyi yon tan|buddhaguṇaḥ — {sangs rgyas kyi yon tan rnam par dbye ba'i tshigs su bcad pa mang ste} buddhaguṇavibhāge bahavaḥ ślokāḥ sū.vyā.256ka/175. sangs rgyas kyi yon tan gyis shin tu gsal bar gyur pa|vi. buddhaguṇaprabhāvabhāsitaḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing}… {sangs rgyas kyi yon tan gyis shin tu gsal bar gyur pa}…{yin te} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvaḥ…buddhaguṇaprabhāvabhāsitaḥ…bhavati da.bhū.246kha/47. sangs rgyas kyi rang gi sangs rgyas pa nyid|svabuddhabuddhatā — {bcom ldan 'das}…{sangs rgyas kyi rang gi sangs rgyas pa nyid de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas kyis bdag la bshad du gsol} deśayatu me bhagavāṃstathāgato'rhan samyaksaṃbuddhaḥ svabuddhabuddhatām la.a.129kha/76. sangs rgyas kyi rigs|buddhagotram — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing sangs rgyas kyi rigs kyi rjes su song ba}…{yin te} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvaḥ buddhagotrānugataḥ…bhavati da.bhū.246kha/47; buddhakulam — {de ring sangs rgyas rigs su skyes/} /{sangs rgyas sras su bdag deng gyur//} adya buddhakule jāto buddhaputro'smi sāmpratam \n\n bo.a.7kha/3.25; buddhavaṃśaḥ — {blo gros chen po dam pa'i chos yongs su bzung bas sangs rgyas kyi rigs mi 'chad par byas pa yin no//} saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79. sangs rgyas kyi rigs kyi rjes su song ba|vi. buddhagotrānugataḥ — {kye rgyal ba'i sras dag/} {de ltar byang chub sems dpa' de lta bu'i ye shes mngon par bsgrub pa dang ldan zhing /} {sangs rgyas kyi rigs kyi rjes su song ba}…{ting nge 'dzin gyi stobs yongs su ma btang ba yin} evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato…samādhibalānutsṛṣṭaśca…bhavati da.bhū.246kha/47. sangs rgyas kyi rigs mi zad pa shin tu ston pa|nā. akṣayabuddhavaṃśanirdeśā, lokadhātuḥ—{'jig rten gyi khams sangs rgyas kyi rigs mi zad pa shin tu ston pa zhes bya ba de bzhin gshegs pa ye shes kyi dkyil 'khor kun tu snang ba'i dbyangs kyi sangs rgyas kyi zhing nas} akṣayabuddhavaṃśanirdeśāyā lokadhātoḥ samantajñānamaṇḍalapratibhāsanirghoṣasya tathāgatasya buddhakṣetrāt ga.vyū.288ka/11. sangs rgyas kyi rigs mi zad pa'i rgyan|pā. akṣayabuddhavaṃśavyūhaḥ, bodhisattvasamādhiviśeṣaḥ — {kho bo mchod rten gyi sgo 'byed 'byed pas byang chub sems dpa'i ting nge 'dzin sangs rgyas kyi rigs mi zad pa'i rgyan ces bya ba thob bo//} tacca me caityadvāramudghāṭayato'kṣayabuddhavaṃśavyūho nāma bodhisattvasamādhiḥ pratilabdhaḥ ga.vyū.66ka/157. sangs rgyas kyi lugs|buddhanetrī ma.vyu.6325 (90ka). sangs rgyas kyi sa|pā. buddhabhūmiḥ, bhūmibhedaḥ — {rab 'byor so so'i skye bo'i sa gang yin pa dang}… {sangs rgyas kyi sa gang yin pa de ni de bzhin nyid kyi sa zhes bya ste} yā ca subhūte pṛthagjanabhūmiḥ…yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate a.sā.285kha/161; {ji srid sa bcu'i gnas skabs yin la/} {de ni byang chub sems dpa'i gnas skabs yin la/} {de'i gong ma ni sangs rgyas kyi sar 'dod pa yin no//} bodhisattvāvasthā'sau yāvaddaśabhūmīḥ, tata ūrdhvaṃ buddhabhūmiriṣyate ta.pa.324ka/1116. sangs rgyas kyi sa kun tu 'od|pā. samantaprabhā buddhabhūmiḥ ma.vyu.102 (3ka). sangs rgyas kyi sa snang ba med pa|nirābhāsabuddhabhūmiḥ — {sangs rgyas kyi sa snang ba med pa mi skye ba dran pa'i phyir 'phags pa so so rang gi chos rtogs par khong du chud pa} nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ la.a.71kha/20. sangs rgyas kyi sras|= {sangs rgyas sras/} sangs rgyas kyi sras kyi sa|pā. buddhasutabhūmiḥ, bodhisattvabhūmiḥ — {sangs rgyas kyi sras kyi sa las 'das nas 'phags pa so so rang gis rig pa'i chos khong du chud pa'i phyir} buddhasutabhūmimatikramya pratyātmāryadharmagatigamanatvāt la.a.82kha/30. sangs rgyas kyi sras po|= {sangs rgyas sras/} sangs rgyas kyi gsung|buddhavacanam — {gang dag gi ltar na sangs rgyas kyi gsung tshig gi rang bzhin yin pa/} {de dag gi ltar na/} {de dag ni gzugs kyi phung pos bsdus so//} yeṣāṃ vāksvabhāvaṃ buddhavacanam, teṣāṃ tāni rūpaskandhasaṃgṛhītāni abhi.bhā.38kha/71; buddhavākyam — {sangs rgyas kyi gsung tshad ma ru/} /{de yi shes pas ci zhig dgos//} buddhavākyapramāṇatve tajjñānaṃ kvopayujyate \n\n ta.sa.118ka/1018. sangs rgyas kyi gsung rab|buddhavacanam — {'di ltar byang chub sems dpas ni mu stegs can gyi bstan bcos rnams la yang brtson par bya dgos na/} {sangs rgyas kyi gsung rab la lta ci smos} tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane bo.bhū.93kha/119; buddhapravacanam — {sangs rgyas thams cad kyi gsung rab kyi snying po} sarvabuddhapravacanahṛdayam lo.ko.2408. sangs rgyas kyi bsam pa dang ring du gyur pa|vi. buddhāśayadūrībhūtaḥ — {kye ma sems can 'di dag ni}… {sangs rgyas kyi bsam pa dang ring du gyur pa yin gyis} bateme sattvāḥ…buddhāśayadūrībhūtāḥ da.bhū.192kha/17. sangs rgyas dkon mchog|pā. buddharatnam, triṣu ratneṣvanyatamam — {sangs rgyas dkon mchog gi dbang du byas te/} {tshigs su bcad pa} buddharatnamadhikṛtya ślokaḥ ra.vyā.77kha/7. sangs rgyas bka'|= {sangs rgyas kyi bka'/} sangs rgyas sku|= {sangs rgyas kyi sku/} sangs rgyas sku gdung|= {sangs rgyas kyi sku gdung /} sangs rgyas skyong|nā. buddhapālitaḥ, ācāryaḥ ma.vyu.3494 (59kha). sangs rgyas bskyangs|nā. buddhapālitaḥ, ācāryaḥ lo.ko.2405; dra. {sangs rgyas skyong /} sangs rgyas khams|= {sangs rgyas kyi khams/} sangs rgyas mkha' 'gro|buddhaḍākinī lo.ko.2405; dra. {sangs rgyas mkha' 'gro ma/} sangs rgyas mkha' 'gro ma|buddhaḍākinī — {dpal sangs rgyas mkha' 'gro ma'i sgrub thabs} śrībuddhaḍākinīsādhanam ka.ta.1635. sangs rgyas 'khor lo|buddhacakram — {sangs rgyas 'khor lo stobs po che//} buddhacakraṃ mahābalam gu.sa.113kha/51. sangs rgyas go 'phang|buddhapadam — {bsod nams rgya chen gang bsgrubs gyur pa des/} /{'gro ba sangs rgyas go 'phang thob par shig//} puṇyaṃ yadarjitamidaṃ vipulaṃ jagadāpnuyādapi ca buddhapadam \n\n rā.pa.253kha/155. sangs rgyas bgro ba|buddhasaṅgītiḥ — {'phags pa sangs rgyas bgro ba zhes bya ba theg pa chen po'i mdo} āryabuddhasaṅgītināmamahāyānasūtram ka.ta.228; dra. {sangs rgyas brjod pa/} sangs rgyas rgya mtsho rab tu snang ba|pā. buddhasamudrāvabhāsaḥ, samādhiviśeṣaḥ — {de mthong ma thag tu kho mos sangs rgyas rgya mtsho rab tu snang ba zhes bya ba'i ting nge 'dzin thob bo//} tasya me sahadarśanena buddhasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ ga.vyū.142kha/226. sangs rgyas sgrol ma|buddhatārā lo.ko.2406. sangs rgyas brgya stong mang po la dge ba'i rtsa ba bskyed pa|vi. bahubuddhaśatasahasrāvaropitakuśalamūlaḥ — {byang chub sems dpa' brgyad khri}…{sangs rgyas brgya stong mang po la dge ba'i rtsa ba bskyed pa} aśītyā ca bodhisattvasahasraiḥ …bahubuddhaśatasahasrāvaropitakuśalamūlaiḥ sa.pu.2ka/1. sangs rgyas brgya stong mang po la bsnyen bkur byas pa|vi. bahubuddhaśatasahasraparyupāsitaḥ — {byang chub sems dpa' brgyad khri}…{sangs rgyas brgya stong mang po la bsnyen bkur byas pa} aśītyā ca bodhisattvasahasraiḥ…bahubuddhaśata(sahasra bho.pā.)paryupāsitaiḥ sa.pu.2ka/1. sangs rgyas brgya stong mang pos yang dag par bstod pa|vi. bahubuddhaśatasahasrasaṃstutaḥ — {byang chub sems dpa' brgyad khri}…{sangs rgyas brgya stong mang pos yang dag par bstod pa} aśītyā ca bodhisattvasahasraiḥ… buddha(bahubuddha pā.bhe.)śatasahasrasaṃstutaiḥ sa.pu.2kha/1. sangs rgyas snga ma|pūrvabuddhaḥ — {bcom ldan 'di na gnod sbyin dag/} /{sangs rgyas snga mas mdzad srung ba/}…{mchis} santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ \n la.a.57ka/2. sangs rgyas gcig|ekabuddhatā — {'dod chen pa dang 'byung chen dang /} /{sangs rgyas gcig dang dkrugs ma dang /}…/{ci phyir glang po ri dwags rta/} {ji ltar gzung rung bdag la gsungs//} icchantikā mahābhūtā bhramarā ekabuddhatā \n …hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham \n la.a.66kha/14. sangs rgyas bcom ldan 'das|buddho bhagavān — {sangs rgyas bcom ldan 'das la rgyal po rnams dang blon po chen po rnams dang}…{kyis bkur sti byas} buddho bhagavān satkṛtaḥ…rājabhī rājamātraiḥ a.śa.2ka/1. sangs rgyas che ba|buddhamāhātmyam — {sangs rgyas dad pa'i bsod nams gang /} /{de yang sangs rgyas che ba nyid//} buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat \n\n bo.a.19ka/6.115; dra. {sangs rgyas kyi che ba nyid/} sangs rgyas chos|= {sangs rgyas kyi chos/} sangs rgyas mchog tu gdags pa|pā. buddhe agraprajñaptiḥ, agraprajñaptibhedaḥ — {'di gsum ni mchog tu gdags pa yin te}… {sangs rgyas mchog tu gdags pa dang chos mchog tu gdags pa dang dge 'dun mchog tu gdags pa'o//} tisra imā…agraprajñaptayaḥ…buddhe agraprajñaptiḥ, dharme, saṅghe agraprajñaptiḥ a.śa.27kha/24. sangs rgyas mchod cing bsnyen bkur ba tshad med pa|apramāṇabuddhapūjopasthānam — {sangs rgyas mchod cing bsnyen bkur ba tshad med pa dang}…{kyis byang chub sems dpa'i spyod pa thams cad kyi mthu}…{yang dag par sgrub bo//} apramāṇabuddhapūjopasthānataḥ…sarvabodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/44. sangs rgyas rje btsun|nā. buddhabhaṭṭārakaḥ — {dpal sangs rgyas rje btsun gyi gtor ma'o//} śrībuddhabhaṭṭārakabaliḥ ba.mā.172ka \n sangs rgyas rjes dran|= {sangs rgyas rjes su dran pa/} sangs rgyas rjes dran pa|= {sangs rgyas rjes su dran pa/} sangs rgyas rjes su dran pa|pā. buddhānusmṛtiḥ, ṣaḍvidhāsu anusmṛtiṣu anyatamā — {yang sangs rgyas rjes su dran pa dang chos rjes su dran pa dang lha rjes su dran pa'i bar du rtag tu rgyun mi 'chad par sgom par byed pa} punarbuddhānusmṛtiṃ satatasamitaṃ bhāvayati…dharmānusmṛtiṃ saṅghānusmṛtiṃ yāvaddevatānusmṛtim bo.bhū.139kha/179. sangs rgyas rjes su dran pa 'thob pa|buddhānusmṛtipratilābhaḥ—{bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyikhyad par thob par 'gyur}…{sangs rgyas rjes su dran pa 'thob pa dang} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti…buddhānusmṛtipratilābhaṃ ca rā.pa.231ka/124. sangs rgyas rjes su dran par bya ba la chags pa med pa'i ye shes snang ba|buddhānusmṛtyasaṅgajñānālokā, raśmiviśeṣaḥ — {sangs rgyas rjes su dran par bya ba la chags pa med pa'i ye shes snang ba'i 'od zer} buddhānusmṛtyasaṅgajñānālokāyā raśmyā la.vi.3kha/3. sangs rgyas brjod pa|buddhasaṅgītiḥ — {rdo rje rdzogs sangs rgyas pa'i gnas/} /{sangs rgyas brjod pa'i chos 'dzin pa//} sambuddhavajraparyaṅko buddhasaṅgītidharmadhṛk \n\n vi.pra.160ka/3.121; dra. {sangs rgyas bgro ba/} sangs rgyas brjod pa'i chos 'dzin pa|vi. buddhasaṅgītidharmadhṛk — {rdo rje rdzogs sangs rgyas pa'i gnas/} /{sangs rgyas brjod pa'i chos 'dzin pa//} sambuddhavajraparyaṅko buddhasaṅgītidharmadhṛk \n\n vi.pra.160ka/3.121. sangs rgyas nyi ma|buddharaviḥ — {nyi ma stong bas khyad par 'phags pa'i 'od/} /{sangs rgyas nyi ma 'gro ba 'di na gsal//} sūryasahasraviśiṣṭaprabhāso bhāsati buddharavirjagatīha \n\n rā.pa.228kha/121. sangs rgyas nyid|buddhatā — {de yi bye ba'i cha tsam gyi/} /{tshegs kyis sangs rgyas nyid 'grub na//} tataḥ koṭiśatenāpi śramabhāgena buddhatā \n bo.a.26kha/8.83; {bcom ldan 'das ji ltar na sangs rgyas rnams kyi sangs rgyas pa nyid lags} kathaṃ bhagavan buddhānāṃ buddhatā bhavati la.a.111ka/57; saṃbuddhatā — {blo gros chen po chos de dag nyid khong du chud pas nyan thos dang rang sangs rgyas rnams kyi sangs rgyas pa nyid yin te} eteṣāmeva mahāmate dharmāṇāmadhigamācchrāvakapratyekabuddhasaṃbuddhatā bhavati la.a.111ka/57; buddhatvam — {'di dag nyid la brten nas bdag/} /{sangs rgyas nyid du 'gyur ro//} etāneva samāśritya buddhatvaṃ me bhaviṣyati \n\n bo.a.13ka/5.80; {byang chub ni sangs rgyas nyid} bodhirbuddhatvam bo.pa.73kha/42. sangs rgyas nyid kyi 'bras bu ster|vi. buddhatvaphaladāyakaḥ — {dbang po gnyis skyes bde de nyid/} /{sangs rgyas nyid kyi 'bras bu ster//} sukhaṃ dvīndriyajaṃ tattvaṃ buddhatvaphaladāyakam \n vi.pra.69ka/4.124. sangs rgyas nyid 'thob|kri. buddhatvamavāpnoti ma.vyu.6908 (98kha). sangs rgyas rtogs brjod|buddhāvadānam — {sangs rgyas rtogs brjod rnam mang rmad byung dpag bsam 'khri shing 'di/} /{mig gi bdud rtsi rab skyed yi ge'i rang bzhin dag tu 'khrungs//} citrā(netrā li.pā.)mṛtapracitalekhyamayī babhūva buddhāvadānavividhādbhutakalpavallī \n\n a.ka.291ka/108.1. sangs rgyas ston pa|buddhanidarśanī, raśmiviśeṣaḥ — {sangs rgyas ston pa'i 'od zer rab gtong zhing //} buddhanidarśani raśmi pramuñcī śi.sa.180kha/180. sangs rgyas bstan|= {sangs rgyas kyi bstan pa/} sangs rgyas bstan pa|= {sangs rgyas kyi bstan pa/} {sangs rgyas thams cad kyi dkyil 'khor mngon du gyur par 'byung ba} pā. sarvabuddhamaṇḍalābhimukhaniryāṇam, samādhimukhaviśeṣaḥ — {sangs rgyas thams cad kyi dkyil 'khor mngon du gyur par 'byung ba zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvabuddhamaṇḍalābhimukhaniryāṇaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327. sangs rgyas thams cad kyi skur 'phrul pa mngon par sgrub pa|pā. sarvabuddhakāyanirmāṇābhinirhāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad kyi skur 'phrul pa mngon par sgrub pa} sarvabuddhakāyanirmāṇābhinirhāreṇa bodhisattvasamādhinā ga.vyū.305kha/29. sangs rgyas thams cad kyi rgyal mtshan byin gyi rlabs kyis chos ston pa|pā. sarvabuddhadhvajādhiṣṭhānadharmanirdeśaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad kyi rgyal mtshan byin gyi rlabs kyis chos ston pa} sarvabuddhadhvajādhiṣṭhānadharmanirdeśena bodhisattvasamādhinā ga.vyū.306kha/29. sangs rgyas thams cad kyi chos la shes rab dang ye shes kyi man ngag yang dag par tshol ba|vi. sarvabuddhadharmaprajñājñānāvavādasampratyeṣakam — {sangs rgyas thams cad kyi chos la shes rab dang ye shes kyi man ngag yang dag par tshol ba}…{sems bskyed pa} cittamutpadyate…sarvabuddhadharmaprajñājñānāvavādasampratyeṣakam da.bhū.174kha/8. sangs rgyas thams cad kyi chos shin tu bstan pa'i yul|pā. sarvabuddhadharmanirdeśaviṣayam, prajñāpāramitāmukhaviśeṣaḥ — {y+ma} ({s+Ya}?){zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sangs rgyas thams cad kyi chos shin tu bstan pa'i yul zhes bya ba khong du chud do//} syakāraṃ parikīrtayataḥ sarvabuddhadharmanirdeśaviṣayaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. sangs rgyas thams cad kyi gdams ngag gi 'khor lo snang ba|pā. sarvabuddhānuśāsanīcakrarocam, prajñāpāramitāmukhaviśeṣaḥ — {sha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sangs rgyas thams cad kyi gdams ngag gi 'khor lo snang ba zhes bya ba khong du chud do//} śakāraṃ parikīrtayataḥ sarvabuddhānuśāsanīcakrarocaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. sangs rgyas thams cad kyi sprul pa snang ba'i gtsug phud|nā. sarvabuddhanirmāṇapratibhāsacūḍaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{sangs rgyas thams cad kyi sprul pa snang ba'i gtsug phud dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvabuddhanirmāṇapratibhāsacūḍena ca ga.vyū.275kha/2. sangs rgyas thams cad kyi smon lam gyi phyogs su mngon par 'gro ba|pā. sarvabuddhapraṇidhānadigabhimukhagamanam, prajñāpāramitāmukhaviśeṣaḥ—{Tha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sangs rgyas thams cad kyi smon lam gyi phyogs su mngon par 'gro ba zhes bya ba khong du chud do//} ṭhakāraṃ parikīrtayataḥ sarvabuddhapraṇidhānadigabhimukhagamanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. sangs rgyas thams cad kyi smon lam rgya mtsho rnam par dmigs pa|pā. sarvabuddhapraṇidhānasāgaravijñāpanaḥ, samādhiviśeṣaḥ — {sangs rgyas thams cad kyi smon lam rgya mtsho rnam par dmigs pa zhes bya ba'i ting nge 'dzin} sarvabuddhapraṇidhānasāgaravijñāpano nāma samādhiḥ ga.vyū.227ka/214. sangs rgyas thams cad kyi yul la 'jug pa ye shes snang ba'i rgyan|nā. sarvabuddhaviṣayāvatārajñānālokālaṅkāraḥ, granthaḥ ma.vyu.1390 (29kha). sangs rgyas thams cad kyi ye shes su dbang bskur ba rtogs pa|sarvabuddhajñānābhiṣekagatiḥ — {blo gros chen po chos sdud pa gang zhe na/} {'di lta ste}… {sangs rgyas thams cad kyi ye shes su dbang bskur ba rtogs pa dang} mahāmate dharmasaṃgrahaḥ katamaḥ? yaduta…sarvabuddhajñānābhiṣekagatiḥ la.a.127ka/73. sangs rgyas thams cad kyi rang gi smon lam gyi byin gyis rlabs kyi mtshan nyid|pā. sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇam, āryajñānalakṣaṇabhedaḥ — {blo gros chen po gong du 'phags pa'i ye shes kyi mtshan nyid gsum po gang zhe na}…{sangs rgyas thams cad kyi rang gi smon lam gyi byin gyis rlabs kyi mtshan nyid dang} tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat?… sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇam la.a.74ka/22. sangs rgyas thams cad kyi gsung rab kyi snying po|sarvabuddhapravacanahṛdayam lo.ko.2408. sangs rgyas thams cad kyis byin gyis brlabs pa|vi. sarvabuddhādhiṣṭhānādhiṣṭhitaḥ — {sangs rgyas thams cad kyis byin gyis brlabs pa'i byang chub sems dpa' sems dpa' chen po blo gros chen pos} mahāmatirbodhisattvo mahāsattvaḥ…sarvabuddhādhiṣṭhānādhiṣṭhitaḥ la.a.74kha/23. sangs rgyas thams cad skye zhing 'byung ba|nā. sarvabuddhotpādasambhavaḥ, sūtrāntaḥ — {des kho mo la mdo sde sangs rgyas thams cad skye zhing 'byung ba zhes bya ba}…{yang dag par bstan te} tena ca me sarvabuddhotpādasambhavo nāma sūtrāntaḥ samprakāśitaḥ ga.vyū.130ka/216. sangs rgyas thams cad gcig tu 'dres pa'i snying po|pā. sarvabuddhaikagarbhaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad gcig tu 'dres pa'i snying po} sarvabuddhaikagarbheṇa bodhisattvasamādhinā ga.vyū.306kha/29. sangs rgyas thams cad gcig bsdus pa|vi. sarvabuddhaikasaṃgrahaḥ — {bcom ldan rdo rje snying po bdag/} /{sangs rgyas thams cad gcig bsdus pa/} /{rab gnas mtshan nyid bzang po nyid/} /{rim pa ji bzhin bshad du gsol//} deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham \n bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ \n\n he.ta.13kha/42. sangs rgyas thams cad nyid|sarvabuddhatvam — {sangs rgyas rnams kyi rdo rje yi/} /{dbang gis de ring khyod dbang bskur/} /{'di de sangs rgyas thams cad nyid/} /{rdo rje rab tu grub phyir gzung //} adyābhiṣiktastvamasi buddhairvajrābhiṣekataḥ \n idaṃ tat sarvabuddhatvaṃ gṛhṇa vajrasusiddhaye \n\n sa.du.105ka/150. sangs rgyas thams cad mnyam par sbyor ba|nā. sarvabuddhasaṃyogaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n sangs rgyas thams cad blta ba'i phyogs la mngon du gyur pa'i klong|pā. sarvabuddhadarśanadigabhimukhāvartam, prajñāpāramitāmukhaviśeṣaḥ — {sma zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sangs rgyas thams cad blta ba'i phyogs la mngon du gyur pa}({'i klong} ){zhes bya ba khong du chud do//} smakāraṃ parikīrtayataḥ sarvabuddhadarśanadigabhimukhāvartaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. sangs rgyas thams cad mthong ba'i sa mtshams 'dzin pa|pā. sarvabuddhadarśanasīmāpratigrahaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad mthong ba'i sa mtshams 'dzin pa} sarvabuddhadarśanasīmāvatikrameṇa(pratigraheṇa bho.pā.) bodhisattvasamādhinā ga.vyū.307ka/29. sangs rgyas thams cad dang mnyam pa nyid brnyes pa|vi. sarvabuddhasamatāprāptaḥ, tathāgatasya mi.ko.3kha \n sangs rgyas thams cad de bzhin nyid du rtogs pa'i mtha' la 'jug pa|pā. sarvabuddhatathāgatakoṭipraveśaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad de bzhin nyid du rtogs pa'i mtha' la 'jug pa} sarvabuddhatathāgatakoṭipraveśena bodhisattvasamādhinā ga.vyū.307kha/30. sangs rgyas thams cad dran pa'i rang bzhin gyis rab tu snang ba|pā. sarvabuddhasmṛtiśarīrāvabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad dran pa'i rang bzhin gyis rab tu snang ba} sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā ga.vyū.307kha/30. sangs rgyas thams cad dran pas brgyan pa|pā. sarvabuddhasmṛtivyūham, prajñāpāramitāmukhaviśeṣaḥ — {swa zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sangs rgyas thams cad dran pas brgyan pa zhes bya ba khong du chud do//} svakāraṃ parikīrtayataḥ sarvabuddhasmṛtivyūhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353. sangs rgyas thams cad rnam par mthong ba la chags pa med pa'i mig gi yul|pā. sarvabuddhavidarśanāsaṅgacakṣurviṣayaḥ, samādhiviśeṣaḥ — {de nas dge slong de dag gis chos kyi tshul 'di thos nas sangs rgyas thams cad rnam par mthong ba la chags pa med pa'i mig gi yul zhes bya ba'i ting nge 'dzin thob par gyur to//} atha khalu bhikṣava imaṃ dharmanayaṃ śrutvā sarvabuddhavidarśanāsaṅgacakṣurviṣayaṃ nāma samādhiṃ pratyalabhanta ga.vyū.317ka/38. sangs rgyas thams cad brtson pa dang ldan par gyur|vi. sarvabuddhābhiyogasamanvāgataḥ lo.ko.2408. sangs rgyas thams cad yang dag par 'byung ba'i snying po'i nor bu'i cod pan|nā. sarvabuddhasambhūtagarbhamaṇimukuṭaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{sangs rgyas thams cad yang dag par 'byung ba'i snying po'i} ({nor bu'i} ) {cod pan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena… sarvabuddhasambhūtagarbhamaṇimukuṭena ca ga.vyū.275kha/2. sangs rgyas thams cad la bsnyen bkur ba'i smon lam gyis sbyor ba'i snying po|pā. sarvabuddhopasthānapraṇidhiprayogagarbham, prathamaṃ bodhisattvajanma — {sangs rgyas thams cad la bsnyen bkur ba'i smon lam gyis sbyor ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba dang po'o//} sarvabuddhopasthānapraṇidhiprayogagarbhaṃ nāma prathamaṃ bodhisattvajanma ga.vyū.202kha/285. sangs rgyas theg|= {sangs rgyas theg pa/} sangs rgyas theg pa|buddhayānam — {khams gsum nang na theg mchog khyad par can/} /{sangs rgyas theg pa bde gshegs gang bsngags pa//} traidhātuke śreṣṭhaviśiṣṭayānaṃ yadbuddhayānaṃ sugatehi varṇitam \n sa.pu.5kha/6; {sangs rgyas kyi theg pa thams cad mkhyen pa nyid kyi mthar thug pa} buddhayānaṃ sarvajñatāparyavasānam sa.pu.17kha/28; bauddhaṃ yānam — {khyed ni da dung mya ngan yongs ma 'das/} /{sangs rgyas theg pa nyid ni btsal bar bya//} anirvṛtā yūyaṃ tathaiva cādya \n…bauddhaṃ tu yānaṃ va(ca pā.bhe.) gaveṣitavyam \n\n sa.pu.36kha/64. sangs rgyas thod pa|nā. 1. buddhakapālaḥ, maṇḍalanāyako devaḥ — {dpal sangs rgyas thod pa'i sgrub thabs zhes bya ba} śrībuddhakapālasādhananāma ka.ta.1655; buddhakapāliḥ mi.ko.6ka 2. buddhakapālam, yoginītantram — {dpal sangs rgyas thod pa zhes bya ba rnal 'byor ma'i rgyud kyi rgyal po} śrībuddhakapālanāmayoginītantrarājaḥ ka.ta.424; dra. {sangs rgyas thod pa'i rgyud/} sangs rgyas thod pa'i rgyud|buddhakapālatantram, tantraviśeṣaḥ — {dpal sangs rgyas thod pa'i rgyud kyi dka' 'grel ye shes ldan pa zhes bya ba} śrībuddhakapālatantrapañjikājñānavatīnāma ka.ta.1652; dra. {sangs rgyas thod pa/} sangs rgyas mtha' yas pa mthong ba'i yul rab tu snang ba|pā. anantabuddhadarśanaviṣayāvabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sangs rgyas mtha' yas pa mthong ba'i yul rab tu snang ba} anantabuddhadarśanavina(viṣa bho.pā.)yāvabhāsena bodhisattvasamādhinā ga.vyū.307ka/29. sangs rgyas mthu|= {sangs rgyas kyi mthu/} sangs rgyas mthong ba|pā. buddhadarśanam, bodhisattvānāṃ prītikaraṇadharmabhedaḥ — {yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' 'khor ba na 'khod pa rnams dga' bar byed pa'i chos te}… {sangs rgyas mthong ba} catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ…buddhadarśanam rā.pa.232kha/126. sangs rgyas dang bcas pa'i bskal pa|sabuddhakakalpaḥ — {sangs rgyas dang bcas pa'i bskal pa sangs rgyas med pa'i bskal par yang dag par 'jug pa dang} sabuddhakakalpābuddhakakalpasamavasaraṇatā da.bhū.266kha/59. sangs rgyas dang bcas pa'i bskal pa sangs rgyas med pa'i bskal par yang dag par 'jug pa|pā. sabuddhakakalpābuddhakakalpasamavasaraṇatā, kalpapraveśasamavasaraṇajñānaviśeṣaḥ — {bskal pa la 'jug pa'i ye shes 'di lta ste}…{sangs rgyas dang bcas pa'i bskal pa sangs rgyas med pa'i bskal par yang dag par 'jug pa dang} kalpapraveśasamavasaraṇajñānāni yaduta…sabuddhakakalpābuddhakakalpasamavasaraṇatā da.bhū.266kha/59. sangs rgyas dang phrad pa|buddhasamavadhānam — {spyod lam bcos ma can la sangs rgyas dang phrad pa zhes nga mi smra'o//} nāhamakalpitārya(teryā bho.pā.)pathasya buddhasamavadhānaṃ vadāmi rā.pa. 243ka/141. sangs rgyas bdag|vi. buddhamayaḥ — {dngos po de kun dag pa ste/} /{'di ltar 'gro ba sangs rgyas bdag//} sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat \n\n he.ta.11ka/32. sangs rgyas ldan pa|buddhavatī, raśmiviśeṣaḥ — {sangs rgyas ldan pa'i 'od zer rab gtong zhing //} buddhavatī yada raśmi pramuñcī śi.sa.180kha/179. sangs rgyas nam mkha' snang ba'i gtsug phud|nā. buddhagaganaprabhāsacūḍaḥ, buddhaḥ — {de'i 'og tu de bzhin gshegs pa sangs rgyas nam mkha' snang ba'i gtsug phud ces bya ba bsnyen bkur to//} tasyānantaraṃ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ ga.vyū.250ka/331. sangs rgyas rnal 'byor byung|vi. buddhayogajaḥ — {sdom pa sangs rgyas rnal 'byor byung /} /{deng nas brtsams te gzung bar bgyi//} adyāgreṇa grahīṣyāmi saṃvaraṃ buddhayogajam \n sa.du.104ka/146. sangs rgyas pa|• kri. budhyate — {yang dag sangs rgyas der sangs rgyas/} /{sprul pa po ni 'dir sangs rgyas//} buddhyante tatra sambuddhā nirmitastviha budhyate \n\n ta.sa.129kha/1107 \n\n• bhū.kā.kṛ. buddhaḥ — {sangs rgyas zhes bya ba ni blo rgyas pa'i phyir sangs rgyas te/} {dper na pad+ma kha bye ba zhes bya ba ltar rnam par rgyas zhes bya ba'i tha tshig go//} buddhervikasanād buddhaḥ, vibuddha ityarthaḥ \n vibuddhaṃ padmamiti yathā abhi.sphu.3ka/5; vibuddhaḥ — {brtson 'grus kyis ni byang chub mchog sangs rgyas//} vīryeṇa bodhiṃ paramāṃ vibuddhāḥ sū.a.208ka/111; saṃbuddhaḥ — {phung por rten cing sangs rgyas pa/} /{gang na'ang sus kyang ma mthong ste//} skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit \n la.a.161ka/111; {yang dag rdzogs pa'i byang chub tu/} /{sangs rgyas} samyaksaṃbodhisaṃbuddhaḥ a.ka.211ka/24.36 \n\n• vi. bauddhaḥ — {sangs rgyas rnam shes la} bauddhe'pi vijñāne ta.sa.74kha/699 \n\n• saṃ. bauddhaḥ — {tshad ma'i 'bras bu tha dad par smra ba rnams la sangs rgyas pas}… {zhes smras so//} bhinnapramāṇaphalavādinaṃ prati bauddhenoktam… iti ta.pa.20kha/488; {kho bo cag sangs rgyas pas brjod pa yin no//} vayaṃ bauddhā brūmaḥ vā.ṭī.104ka/65; saugataḥ — {sangs rgyas pa dang phyi rol pas/} /{bstan pa'i yid 'grub mi 'grub pa//} saugatāparanirdiṣṭamanaḥsaṃsiddhyasiddhaye \n ta.sa.24kha/260.\n{sangs rgyas pa'i} bauddhaḥ — {rnal 'byor goms pa rnam pa gsum ste/} {sangs rgyas pa'i dang lha min gyi dang 'byung po'i'o//} trividho yogābhyāsaḥ bauddha āsuro bhautikaśca vi.pra.273ka/2.98. sangs rgyas pa nyid|= {sangs rgyas nyid/} sangs rgyas pa'i bstan pa|bauddhaśāsanam — {'dir sangs rgyas pa'i bstan pa ni dus thams cad du gos dkar po ma yin te} iha bauddhadarśanaṃ(śāsanaṃ bho.pā.) sarvadā na śuklapaṭam vi.pra.92ka/3.3. sangs rgyas par 'gyur|kri. buddho bhavati — {sdug dang mi sdug gnyen pa ma lus btang /} /{brtan pa dag ni sdig bral sangs rgyas 'gyur//} tyaktva priyāpriyajñātramaśeṣaṃ buddha bhavanti vikalmaṣa dhīrāḥ rā.pa.237ka/132. sangs rgyas dpag tu med pa la gsol ba 'debs mkhas pa|vi. aparimitabuddhādhyeṣaṇakuśalaḥ, bodhisattvasya ma.vyu.861 (20ka). sangs rgyas dpal gyi snying po|nā. buddhaśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po sangs rgyas dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena… buddhaśrīgarbheṇa ca da.bhū.168ka/2. sangs rgyas spyan|• pā. buddhacakṣuḥ, cakṣuviśeṣaḥ — {de nas chags pa dang bral ba'i mtshams kyi dbang gis sangs rgyas kyi spyan gyis gzigs so//} tato buddhacakṣuṣā paśyati vītarāgāvadhivaśataḥ vi.pra.87ka/4.232; ra.vi.106kha/60 \n\n• nā. buddhalocanā, devī — {de la la la ni sangs rgyas spyan gyi rnam par ro//} {la la ni mA ma kI'i rnam par ro//} tatra kecit buddhalocanākāreṇa, kecit \nmāmakyākāreṇa gu.sa.90kha/2; ma.vyu.4278 (67kha). sangs rgyas spyan ma|nā. buddhalocanā, devī lo.ko.2411; buddhalocanī mi.ko.6kha \n sangs rgyas spyod yul|= {sangs rgyas spyod yul ba/} sangs rgyas spyod yul ba|vi. buddhagocaram — {zab mo sangs rgyas spyod yul ba/}…/{mdo 'di rab tu bshad par bya//} idaṃ sūtraṃ prakāśiṣye gambhīraṃ buddhagocaram \n su.pra.2kha/3. sangs rgyas sprin|buddhameghaḥ — {ba spu'i bu ga rtse bar nas/} /{mkhas pas sangs rgyas sprin rnams spro//} romakūpāgravivare buddhameghān sphared budhaḥ \n\n gu.sa.100kha/22. sangs rgyas sprul sku|= {sangs rgyas sprul pa'i sku/} sangs rgyas sprul pa'i sku|pā. buddhanirmāṇakāyaḥ — {bzo dang skye dang byang chub che/} /{mya ngan 'das pa rtag ston pas/} /{sangs rgyas sprul pa'i sku 'di ni/} /{rnam par grol ba'i thabs chen no//} śilpajanmamahābodhisadānirvāṇadarśanaiḥ \n buddhanirmāṇakāyo'yaṃ mahopāyo vimocane \n\n sū.a.159kha/48. sangs rgyas phal po che|nā. buddhāvataṃsakam, granthaḥ — {sangs rgyas phal po che zhes bya ba shin tu rgyas pa chen po'i mdo} buddhāvataṃsakanāmamahāvaipulyasūtram ka.ta.44; ma.vyu.1329. sangs rgyas phal po che'i rnam par rol pa|pā. buddhāvataṃsakavikrīḍitam, mahāprātihāryaviśeṣaḥ — {bcom ldan 'das yang dag par rdzogs pa'i sangs rgyas dbang po 'dul gyis sangs rgyas phal po che'i rnam par rol pa'i cho 'phrul chen po bstan te} bhagavato indradamanena samyaksaṃbuddhena… mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam a.śa.46ka/40. sangs rgyas phyogs|nā. buddhapakṣaḥ, nṛpaḥ — {de yi 'og tu sa srung ba/} /{sangs rgyas phyogs zhes rnam par grags//} tasyānantare mahīpālaḥ buddhapakṣa iti śrutaḥ \n ma.mū.310kha/485. sangs rgyas 'phrul pas sprul pa|buddhanirmitanairmāṇikaḥ — {blo gros chen po}…{sangs rgyas 'phrul pas sprul pa gzhan rnams ni}…{'khor gyi dkyil 'khor du skye ba ston to//} anye punarmahāmate… buddhanirmitanairmāṇikāśca…parṣanmaṇḍaleṣūpapattiṃ darśayanti la.a.103kha/49. sangs rgyas byin|nā. buddhadattaḥ lo.ko.2411. sangs rgyas blo gros|nā. buddhamatiḥ lo.ko.2411. sangs rgyas dbang bskur ba|buddhābhiṣekaḥ lo.ko.2411; dra. {sangs rgyas kyi dbang /} sangs rgyas dbyangs|nā. buddhaghoṣaḥ, ācāryaḥ lo.ko.2411. sangs rgyas 'byung|= {sangs rgyas 'byung ba/} sangs rgyas 'byung ba|pā. buddhotpādaḥ, kṣaṇasampadbhedaḥ — {sangs rgyas 'byung ba yang shin tu dkon/} {dbang po nyams pa med pa yang shin tu dkon} durlabho buddhotpādaḥ \n durlabhā avikalendriyatā ga.vyū.381ka/90; {des ni sangs rgyas 'byung ba la re bar byas shing don du gnyer bar bya mi dgos so//} na cāsya punarbuddhotpādaḥ pratyāśaṃsitavyaḥ prārthayitavyo vā bhavati bo.bhū.125kha/162. sangs rgyas 'byung ba gces par bstan pa|buddhotpādabahumānasañjananam — {sangs rgyas 'byung ba gces par bstan pa'i phyir bcom ldan 'das nyan thos kyi dge 'dun dang bcas pa rgyal po'i pho brang 'khor du gdugs tshod la spyan drangs so//} buddhotpādabahumānasañjananārthaṃ ca bhagavān saśrāvakasaṅgho rājakule bhaktenopanimantritaḥ a.śa.57ka/48. sangs rgyas 'byung ba mnyes par byed pa|buddhotpādārāgaṇatā lo.ko.2411. sangs rgyas 'byung ba shin tu bsnyen bkur ba|vi. suparyupāsitabuddhotpādaḥ—{sangs rgyas 'byung ba shin tu bsnyen bkur ba}…{byang chub sems dpa' rnams kyi} suparyupāsitabuddhotpādānāṃ…bodhisattvānām da.bhū.174kha/8. sangs rgyas 'byung ba'i khams kyi mthar thug pa|pā. buddhotpādadhātuniṣṭhā, niṣṭhāpadabhedaḥ — {mthar thug pa'i gnas bcus}…{'di lta ste/} {sems can gyi khams kyi mthar thug pa dang}… {sangs rgyas 'byung ba'i khams kyi mthar thug pa dang} daśabhirniṣṭhāpadaiḥ…yaduta sattvadhātuniṣṭhayā ca…buddhotpādadhātuniṣṭhayā ca da.bhū.179kha/11. sangs rgyas ma yin|= {sangs rgyas ma yin pa/} sangs rgyas ma yin pa|vi. abuddhaḥ — {rang dang rang gi rtogs pa las/} /{sangs rgyas ma yin sems can ni/} /{gcig kyang yod pa ma yin no//} abuddho nāsti sattvaikaḥ sambodhāt svasya svasya ca \n he.ta.22ka/70. sangs rgyas mang po la bsnyen bkur byas pa|vi. bahubuddhaparyupāsitaḥ — {'jam dpal gzhon nur gyur pa 'di} …{sangs rgyas mang po la bsnyen bkur byas pa ste} ayaṃ mañjuśrīḥ kumārabhūtaḥ… bahubuddhaparyupāsitaḥ sa.pu.4kha/3. sangs rgyas med pa'i bskal pa|abuddhakakalpaḥ — {sangs rgyas med pa'i bskal pa sangs rgyas dang bcas pa'i bskal par yang dag par 'jug pa dang} abuddhakakalpasabuddhakakalpasamavarasaraṇatā da.bhū.266kha/59. sangs rgyas med pa'i bskal pa sangs rgyas dang bcas pa'i bskal par yang dag par 'jug pa|pā. abuddhakakalpasabuddhakakalpasamavasaraṇatā, kalpapraveśasamavasaraṇajñānaviśeṣaḥ — {bskal pa la 'jug pa'i ye shes 'di lta ste}…{sangs rgyas med pa'i bskal pa sangs rgyas dang bcas pa'i bskal par yang dag par 'jug pa dang} kalpapraveśasamavasaraṇajñānāni yaduta… abuddhakakalpasabuddhakakalpasamavarasaraṇatā da.bhū.266kha/59. sangs rgyas myu gu|buddhāṅkuraḥ — {de ltar sangs rgyas myu gu yang /} /{nyon mongs khebs na rgyas mi 'gyur//} buddhāṅkurastathā vṛddhiṃ kleśacchanno na gacchati \n\n śi.kā.2kha/2. sangs rgyas rtsom pa'i mdo|nā. buddhākṣepasūtram, granthaḥ— {dper na sangs rgyas rtsom pa'i mdo las} tadyathā buddhākṣepasūtre abhi.sa.bhā.109ka/146. sangs rgyas tshul|= {sangs rgyas kyi tshul/} sangs rgyas 'tsho|nā. buddharakṣitaḥ, gṛhapatiḥ — {mnyan yod na khyim bdag sangs rgyas 'tsho zhes bya ba phyug po nor mang ba longs spyod che ba zhig 'dug pa} śrāvastyāṃ buddharakṣito nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ vi.va.100kha/2.87. sangs rgyas mdzes bzang|subuddharuciḥ lo.ko.2412. sangs rgyas zhing|= {sangs rgyas kyi zhing /} sangs rgyas gzugs|pā. buddhabimbaḥ, o bam — {sangs rgyas gzugs zhes pa stong pa nyid kyi gzugs} buddhabimbamiti śūnyatābimbam vi.pra.78ka/4.159; {sems can dag gi sems sems la/} /{sangs rgyas gzugs ni rab tu snang //} citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate \n\n la.a.170ka/127; buddharūpam lo.ko.2405. sangs rgyas gzugs can|vi. buddharūpī — {dkar po'i gos ni gyon nas su/} /{sangs rgyas gzugs can mi 'jigs pas//} śvetāmbaradharo bhūtvā buddharūpī viśāradaḥ \n\n sa.du.125ka/222. sangs rgyas yang dag par sdud pa|nā. buddhasaṅgītiḥ, granthaḥ ma.vyu.29ka; dra. {sangs rgyas kyi glu dbyangs/} sangs rgyas yum|nā. buddhamātā, vidyārājñī — {rig pa'i rgyal mo du ma dag dang}…{'di lta ste/} {sgrol ma dang}…{sangs rgyas yum dang}…{zla ldan ma} anekaiśca vidyārājñībhiḥ…tadyathā—tārā…buddhamātā…candrāvatī ceti ma.mū.96ka/7. sangs rgyas ye shes|= {sangs rgyas kyi ye shes/} sangs rgyas ye shes zhabs|nā. buddhajñānapādaḥ lo.ko.2412. sangs rgyas rigs|= {sangs rgyas kyi rigs/} sangs rgyas rin chen|buddharatnam — {sangs rgyas rin chen za ma tog//} buddharatnakaraṇḍakam he.ta.16kha/52. sangs rgyas rin chen za ma tog|buddharatnakaraṇḍakam — {e yi cha byad bzang po gang /} /{dbus su ba}~{M gyis rnam par brgyan/} /{bde ba thams cad kyi ni gnas/} /{sangs rgyas rin chen za ma tog//} ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitam \n ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam \n\n he.ta.16kha/52. sangs rgyas la bskul ba|pā. buddhādhyeṣaṇā, skandhabhedaḥ —{phung po gsum ni sdig pa bshags pa dang bsod nams kyi rjes su yi rang ba dang sangs rgyas la bskul ba} trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ śi.sa.159ka/152. sangs rgyas la gzhol ba|vi. buddhanimnaḥ, o nā — {'khor de dag thams cad kyang sangs rgyas la gzhol ba dang chos la 'bab pa dang dge 'dun la bab pa la bkod do//} sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā a.śa.35ka/30. sangs rgyas la yongs su rgyu ba|buddhasamudācāraḥ — {byang chub sems dpa'i sa mi g}.{yo ba la gnas pa'i byang chub sems dpa' yang sems dang yid dang rnam par shes pa yongs su rgyu ba rnams thams cad kyi thams cad du yongs su mi rgyu ba yin te}…{sangs rgyas la yongs su rgyu ba'am} bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati…buddhasamudācāramapi da.bhū.240kha/42. sangs rgyas la sems pa|vi. buddhacetanaḥ — {de ni 'dzam gling pho gyur nyid/} /{mngon sum sangs rgyas sems pa//} jambūdvīpe pumāneva sammukhaṃ buddhacetanaḥ \n abhi.ko.15ka/4.109. sangs rgyas sa|= {sangs rgyas kyi sa/} sangs rgyas sa'i 'dren pa mo|nā. buddhakṣītikanāyikā — {srin mo ral pa gcig ma dang /} /{sangs rgyas sa yi 'dren pa mo//} rākṣasyaikajaṭā caiva buddhakṣītikanāyikāḥ \n ba.mā.169kha \n sangs rgyas su 'gyur|kri. buddhaḥ syāt — {gnyis slob rigs las bzlog nas ni/} /{sangs rgyas su 'gyur} śiṣyagotrānnivartya dve buddhaḥ syāt abhi.ko.19kha/6.23. sangs rgyas su 'gyur ba|= {sangs rgyas su 'gyur/} sangs rgyas su byed pa|vi. buddhakarakaḥ — {gang zhig de gnyis la dad pa de ni sangs rgyas su byed pa'i chos mi slob pa rnams dang}… {rnams la dad pa yin no//} yo hi tayoḥ prasādaḥ so'śaikṣyeṣu buddhakarakeṣu dharmeṣu śaikṣāśaikṣeṣu…abhi.bhā.40kha/1025. sangs rgyas sras|= {byang chub sems dpa'} buddhaputraḥ, bodhisattvaḥ — {dam pa'i chos kyi tshul la ni sangs rgyas rnams kho na dang sangs rgyas kyi sras rnams tshad ma yin no//} saddharmanītau tu punarbuddhā eva pramāṇam, buddhaputrāśca abhi.bhā.81kha/1187; buddhasutaḥ — {de dag rtag tu sangs rgyas dang /} /{sangs rgyas sras dang phrad gyur cig//} buddhabuddhasutairnityaṃ labhantāṃ te samāgamam \n bo.a.39ka/10.38; buddhātmajaḥ — {sangs rgyas sras de kun gyi bla na 'dug pa yon tan gter du shes par bya//} sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ \n\n sū.a.254ka/173. sangs rgyas srung|nā. buddharakṣitaḥ, gṛhapatiḥ — {mnyan yod dag tu sngon byung ba/} /{khyim gyi bdag po sangs rgyas srung //} purā'bhavad gṛhapatiḥ śrāvastyāṃ buddharakṣitaḥ \n a.ka.134kha/67.2. sangs rgyas gsang ba|nā. buddhaguhyaḥ, siddhācāryaḥ mi.ko.6kha \n sangs rgyas he ru ka|nā. buddhaherukaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n sangs rgyas lha|nā. buddhadevaḥ, ācāryaḥ — {gzhan gzhan du 'gyur ba smra ba ni btsun pa sangs rgyas lha yin te} anyathānyathiko bhadantabuddhadevaḥ ta.pa.81ka/615. sangs rgyas lha'i phyag|buddhakaraḥ divyaḥ — {de tshe sangs rgyas lha yi phyag/} /{thams cad zhing nas byung ba yis/} /{de yi mgo la nyug mdzad de//} tadā buddhakarādityāḥ (karāḥ divyāḥ bho.pā.) sarvakṣetrasamāgatāḥ \n śiro hi tasya mārjanti la.a.172ka/130. sangs pa|sa.pa. vigataḥ — {sogs pa'i sgras ni brgyal ba las sangs pa dang ra ro ba las sangs pa rnams gzung ngo //} ādiśabdena vigatamūrcchasya, vigatamadasyeti parigrahaḥ ta.pa.104kha/659. sangs par gyur|kri. vimadībhavati — {chang gis ra ro ba rnams kyang sangs par gyur to//} madyamadākṣiptā vimadībhavanti a.śa.58ka/49. sangs par 'gyur|kri. vibudhyate — {ji ltar skyes bu ra ro ba/} /{chang dang bral nas sangs 'gyur bzhin//} yathā hi mattapuruṣo madyābhāvādvibudhyate \n la.a.109ka/55. sangs ma|= {spangs ma/} satha la|= {s+tha la/} satha la chen po|= {s+tha la chen po/} sad|• kri. (avi., aka.) 1. jāgarti — {bdag sad do zhe'am/} {nga ni gnyid ma log go//} jāgarmi, prabuddho'ham pra.a.82kha/90; pratibudhyate — {sdug bsngal zhing nyal ba dang sdug bsngal zhing sad pa dang} duḥkhaṃ svapiti, duḥkhaṃ pratibudhyate la.a.154kha/101; prabudhyate — {ting nge 'dzin gyi lus thob nas/} /{bskal pa'i bar du de mi sad//} samādhikāyaṃ samprāpya ākalpānna prabudhyate la.a.109ka/55 2. pratibudhyeta — {de ma rgol bar sad do//} sa cānuttīrṇa eva pratibudhyeta la.a.140kha/87 \n\n• = {sad pa/}\n{sad nas} prativibudhya — {de nas btsun mo sa g}.{yos pas snying dngangs te mod la sad nas sems pa la zhugs} atha devī bhūmikampāduttrastahṛdayā sahasā prativibudhya cintāparā babhūva su.pra.56ka/111. sad dus|= {zhogs pa} kalyam, pratyūṣaḥ mi.ko.133ka \n sad pa|• saṃ. 1. bodhaḥ — {gnyid log de las sad phyir ro//} prasuptastatra bodhataḥ pra.a.67kha/76; {thams cad rmi lam shes pa bzhin/} /{bag chags sad pa'i rgyu can yin//} svapnavijñānavat sarvaṃ vāsanābodhakāraṇam \n\n pra.a.62kha/71; prabodhaḥ — {'jigs pa goms pa'i khyim du zhugs pa rnams la ni sad pa ni bros pa bde ba la sogs pa'i rang bzhin du rig pa nyid} bhayabhāvanābhavananiveśināṃ palāyanasukhādisaṃvedanarūpa eva prabodhaḥ pra.a.68ka/76; {bag chags sad pa las byung ba} vāsanāprabodhajanmānaḥ ta.pa.99kha/648; jāgrat — {ci ltar sad pa'i shes pa rmi lam gyi shes pa'i gnod byed yin pa} yathā jāgratpratyayaḥ svapnapratyayasya bādhakaḥ pra.a.5kha/7 2. = {bgam pa} jijñāsā — jijñāsā {sad pa'am bgam pa} ma.vyu.6960 (99ka) \n\n• bhū.kā.kṛ. buddhaḥ — {mi gtsang srin bu skyes ma thag mi dag nyal las sad pa bzhin//} prajātamātraṃ viṣṭhākṛmiṃ suptabuddheva mānavaḥ \n la.a.165kha/118; prabuddhaḥ — {nga sad do snyam du rtogs pa ni rmi lam du yang skye bas} prabuddho'hamiti pratyayaḥ svapne'pi bhavati pra.a.63kha/72; {gnyid las sad pa} suptaprabuddhaḥ jā.mā.16ka/17; vibuddhaḥ — {sad pa de dag gnyi ga la'ang /} /{bde ba de ni phyir 'ong med//} nanu nivartate saukhyaṃ dvayorapi vibuddhayoḥ \n bo.a.16kha/6.58; pratibuddhaḥ — {sad pa la sogs dran pa ni/} /{de yi rnam pa ci mi 'gyur//} tatkatham \n na smṛtiḥ pratibuddhādeḥ tadākārā bhavet ta.sa.70ka/659; prativibuddhaḥ — {de nas rgyal po de gnyid kyis log pa las sad pa dang} atha sa rājā nidrāklamavinodanāt prativibuddhaḥ jā.mā.167ka/193; utthitaḥ — {yun ring du gnyid log pa las sad pa'i rnam par rtog pa gang yin pa} suptasya ciramutthitasya ye vikalpāḥ pra.a.24ka/27 \n\n• pā. jāgrat, avasthāviśeṣaḥ — {sad pa dang rmi lam dang shin tu gnyid log pa dang bzhi pa'i mtshan nyid rnam par dag pa rnams kyis sgrib pa med pa'i phyir nang gi phyag rgya rnams dag pa ste} jāgratsvapnasuṣuptaturyālakṣaṇairviśuddhairnirāvaraṇādadhyātmamudrāḥ śuddhāḥ vi.pra.60kha/4.106 \n\n• = {sad/} sad pa'i brda|jāgaraṇanimittam — {dge slong dag de nas byang chub sems dpas drang srong nag po de la snying brtse ba nye bar bzung ste sad pa'i brda byas so//} iti hi bhikṣavo bodhasattvo'sitasya maharṣeranukampayā jāgaraṇanimittamakarot la.vi.55kha/73. sad pa'i gnas skabs|• saṃ. jāgradavasthā — {sad pa'i gnas skabs na 'byung ba'i shes pa la tshad ma'i mtshan nyid 'jug pa'i phyir} jāgradavasthāyāṃ bhāvina eva jñānasya prāmāṇyalakṣaṇāvatārāt ta.pa.239ka/949 \n\n• pā. jāgradavasthā, avasthāviśeṣaḥ — {de nas sad pa'i gnas skabs zad par 'gyur ro//}…{bzhi pa'i gnas skabs rnam par chad par 'gyur ro//} tato jāgradavasthākṣayo bhavati…susuptāvasthācchedo bhavati vi.pra.277ka/2.106. sad pa'i shes pa|jāgratpratyayaḥ — {ci ltar sad pa'i shes pa rmi lam gyi shes pa'i gnod byed yin pa} yathā jāgratpratyayaḥ svapnapratyayasya bādhakaḥ pra.a.5kha/7. sad par gyur|kri. vibudhyate — {rmi lam lo brgyar bde myong nas/} /{sad par gyur pa gang yin dang //} svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate \n bo.a.16kha/6.57. sad par bgyi|kri. 1. jijñāsiṣyate—{lha de blang du gsol/} {sad par bgyi'o//} ānīyatāṃ deva taddhanuḥ \n jijñāsiṣyāmahe la.vi.79kha/107 2. mīmāṃsatām — {rgyal po khyod rol mo shin tu mkhyen to zhes bdag gis thos na/} {gal te khyod la gnod pa ma mchis na sad par bgyi'o//} śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti \n yadi te aguru, mīmāṃsasveti a.śa.49kha/43. sad par 'gyur|kri. 1. prabuddhyate — {dus de kho nar sad par 'gyur ro//} tasminneva kāle prabuddhyate abhi.sphu.298kha/1155; pratiyujyate — {gzhan yang skyes bu gang zag tshul khrims dang ldan pa ni}… {bde bar gnyid kyis log cing /} {bde bar sad par 'gyur to//} punaraparaṃ śīlavān puruṣapudgalaḥ sukhaṃ svapiti sukhaṃ pratiyujyate śrā.bhū.24kha/61; mucyate — {'du shes 'gog pa ji lta bu/} /{ci slad ji ltar sad par 'gyur//} saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate \n\n la.a.64kha/11 2. pratibhotsyate — {de bde bar nyal bar 'gyur/} {bde bar sad par 'gyur} sa sukhameva svapsyati, sukhaṃ ca pratibhotsyate a.sā.82ka/46. sad par gnas|= {sad par gnas pa/} sad par gnas pa|vi. jāgaraḥ — {sad par gnas pa'i ngang tshul can} jāgaraśīlāḥ la.vi.55kha/73. sad par gnas pa'i ngang tshul can|vi. jāgaraśīlaḥ — {skyes bu dam pa de lta bu dag ni sad par gnas pa'i ngang tshul can no//} jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti la.vi.55kha/73. sad par bya|• kri. tulayeyam — {byang chub sems dpa' sems dpa' chen po rtag tu ngu bdag gis sad par bya'o//} yannvahaṃ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ tulayeyam a.sā.435ka/245 \n\n• kṛ. 1. praboddhavyaḥ — {bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o//} ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155 2. jijñāsyaḥ — {gzhon nu 'di la stobs kyi khyad par ci yod pa'ang sad par bya'o//} yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca la.vi.78kha/105. sad par byas|= {sad par byas pa/} {sad par byas te} prabodhya lo.ko.2414. sad par byas pa|bhū.kā.kṛ. prabodhitaḥ — {sad par byas pa thog ma med pa'i bag chags kyi mtshan nyid rang gi rgyu kho na las 'di bum pa'o snyam du gcig nyid du mngon par zhen pa'i blo} prabodhitānādivāsanālakṣaṇāntarakāraṇādevāyaṃ ghaṭa ityekābhiniveśinī matiḥ pra.a.172kha/187. sad par byed|= {sad par byed pa/} sad par byed pa|• kri. jāgarti — {dus kyis gnyid log sad par byed//} kālaḥ supteṣu jāgarti ta.pa.192ka/101; prabodhayati — {byis pa rnams kyi rnam par shes pa brgyal bar gyur pa sad par byed pa} mūrcchāgataṃ vijñānaṃ prabodhayanti bālānām vi.pra.48kha/4.50 \n\n• vi. prabodhakaḥ — {'o na ji ltar bsnun pa la sogs pa sad par byed pa yin zhe na} kathaṃ tarhi prahārādayaḥ prabodhakāḥ pra.a.67kha/76; bodhakaraḥ mi.ko.49ka \n\n• saṃ. prabodhanam — {nyon mongs pa'i gnyid kyis log pa'i sems can sad par byed pas tho rangs kyi rnga lta bu'o//} yāmabherībhūtaṃ kleśaprasuptasattvaprabodhanatayā ga.vyū.311kha/398. sad byas|= {sad par byas pa/} {sad byas te} vibodhya — {rang bzhin gyis snyan yid du 'ong /} /{bstod dbyangs dga' ba dang bcas pas/} /{de yis rgyal ba sad byas te/} /{'phrog byed lta ba'i go skabs phye//} svabhāvamadhurodāraramyābhiḥ stutigītibhiḥ \n sa vibodhya jinaṃ cakre darśanāvasaraṃ hareḥ \n\n a.ka.174kha/78.20. sad byed|= {sad par byed pa/} sad zin|bhū.kā.kṛ. jijñāsitaḥ — {de nas shAkya lag na be con can gyis shAkya gzhon nu de dag la 'di skad ces smras so//} {'di dag ni sad kyang zin/} {mthong yang zin gyis} atha daṇḍapāṇiḥ śākyakumārānetadavocat—jijñāsitamidaṃ dṛṣṭaṃ ca la.vi.79ka/106. sapa ta par+Na|saptapatraḥ, vṛkṣaviśeṣaḥ — {ba sha ka dang ko sha ta ki dang pa to la dang nim pa dang sapa ta par+Na'i 'dab ma dag go//} vāsakakośātakīpaṭolanimbasaptapatrapatrāṇi vi.sū.75kha/93. sab ma|= {sab mo/} sab mo|1. vāṭaḥ — {rtsig pa dang sab mo dang yol ba dang thibs po dang mun pa dag gis ni de nyid 'grub bo//} kuḍyavāṭavastragahanāndhakāraiḥ tattvaṃ sampattiḥ vi.sū.52kha/67; {sab mos bskor ba} vāṭadattikā ma.vyu.5549 (82ka) 2. kāyamānam ma.vyu.5546 (82ka). sab mos bskor|= {sab mos bskor ba/} sab mos bskor ba|vi. vāṭadattikā ma.vyu.5549(82ka). sam|• pra. ({'byed sdud/} {gam ngam dam nam bam mam 'am/} /{ram lam sam tam 'byed sdud de/} /{sbyor tshul slar bsdu'i skabs dang mtshungs//}) 1. vā — {'dus pa'am tshogs sam mang po'am 'khor gang yang rung ste} ye kecitsaṅghā vā gaṇā vā pūgā vā pariṣado vā a.śa.28ka/24; {'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na} atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; {ci 'di ston dus chu 'dzin nam/} /{yang na ngang pa'i tshogs sam ci//} kimayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam \n kā.ā.327kha/2.158; ca — {gang phyir brtan pa'i dngos po rnams/} /{rim gyis sam ni cig car du'ang /} /{don gyi bya ba byed min pa//} krameṇa yugapaccāpi yasmādarthakriyākṛtaḥ \n na bhavanti sthirā bhāvā ta.sa.16ka/181 2. praśne — {phyi ra dkar pos bskor ba yi/} /{khyim de su'i yin khyod shes sam//} sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham \n jā.mā.74kha/86; {khyod bde bar 'ongs sam} śivena tvāgataḥ vi.va.213kha/1.89; {gzhon nu de/} /{rab tu byung ba ma thos sam//} kumāro'sau na kiṃ pravrajitaḥ śrutaḥ a.ka.226ka/25.19; {de nas de dag 'di snyam du sems te/} {kye ci bdag cag 'di nas shi 'phos sam 'on te gzhan du skyes sam snyam mo//} teṣāmevaṃ bhavati—kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti a.śa.3kha/2 \n\n• dra. ({sam ci}) — {dge slong phyogs su lhung gyur pa/} /{khyod kyang de dang mtshungs sam ci//} bhikṣupakṣe nipatitaḥ kathaṃ tvamapi tā़dṛśaḥ \n\n a.ka.303kha/39.71; {mu tig 'khri shing gdung sel la/} /{tsan dan gyis kyang byugs sam ci//} muktālatāstāpaharāḥ kiṃ punaścandanokṣitāḥ \n\n a.ka.67kha/6.168. sam kha|= {shaM kha/} {saM kha/} sam prapa ta|bhū.kā.kṛ. samprāptam — {rgan pa'i mthar sam prapa ta zhes ma brjod par dang por blang bar mi bya'o//} na cānudghoṣite samprāptamiti vṛddhānta ādau gṛhṇīta vi.sū.74ka/91. sa'i dkyil 'khor|pṛthivīmaṇḍalam — g.{yon par sa'i dkyil 'khor la mjug rings so//} vāme pṛthivīmaṇḍale ketuḥ vi.pra.237kha/2.40; {lte bar sa'i dkyil 'khor la} nābhau pṛthivīmaṇḍale vi.pra.77ka/4.156; avanimaṇḍalam — {rlung me chu dang sa yi dkyil 'khor} vāyvagnivāryavanimaṇḍala(–) vi.pra.108kha/1, pṛ.3; bhūmimaṇḍalam — {de'i steng du la yig sa'i dkyil 'khor ro//} tadupari lakāro bhūmimaṇḍalam vi.pra.157ka/1.5; bhuvanamaṇḍalam — {ji srid sa yi dkyil 'khor dag/} /{tsha zer gyis gdungs de srid bar/} /{'di na bu khyod mtshungs pa yi/} /{mkhas pa smra ba po yod min//} yāvattapati tīkṣṇāṃśurasmin bhuvanamaṇḍale \n tāvat tvatsadṛśaḥ putra vidvān vādī na vidyate \n\n a.ka.302ka/39.55; pṛthvīvalayam — {sa'i dkyil 'khor la gseg ma chu'i dmyal ba dpag tshad stong phrag nyi shu rtsa lnga'o//} pṛthvīvalaye śarkarābhbho narakaḥ pañcaviṃśatsahasrayojanam vi.pra.166ka/1.10; mahivalayam — {'bar ba de rnams kyis sa yi dkyil 'khor gser zhu ba bzhin du zhu bar byed do//} tābhirjvālābhirmahivalayaṃ dravati drutakanakavat vi.pra.77kha/4.157. sa'i skye mched|bhūmyāyatanam — {sa'i skye mched dang phrad pa dang mi phrad pa} bhūmyāyatanasamavadhānāsamavadhānatā da.bhū.253ka/50. sa'i skye mched dang phrad pa dang mi phrad pa|bhūmyāyatanasamavadhānāsamavadhānatā — {sa'i skye mched dang phrad pa dang mi phrad pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} bhūmyāyatanasamavadhānāsamavadhānatāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.253ka/50. sa'i skye gnas|pā. bhūmiyoniḥ, vṛkṣādayaḥ — {rdzus te skyes pa ni ljon pa la sogs pa ste sa'i skye gnas so//} upapādukā vṛkṣādayo bhūmiyoniriti vi.pra.156ka/1.4; pṛthivīyoniḥ — {'dir phyi rol du sa'i skye gnas brtan pa ni nang du spu rnams so//} iha pṛthivīyoniḥ sthāvarā bāhye, adhyātmani lomāni vi.pra.234kha/2.34. sa'i skye ba|= {shing la sogs pa} pṛthivījātiḥ, tarvādayaḥ — {sa'i skye ba ni ljon shing la sogs pa brtan pa rnams} pṛthivījātistarvādayaḥ sthāvarāḥ vi.pra.45kha/4.47. sa'i khang pa|bhūmigṛham — {sbas pa'i sa zhes pa phug gi gnas sam sa'i khang par 'jig rten gsum gyi rgyal srid bsgrub pa'i don du'o//} guptabhūmyāmiti guhāvāse bhūmigṛhe vā trailokyarājyasādhanārtham vi.pra.30kha/4.3. sa'i khams|pā. pṛthivīdhātuḥ 1. dhātubhedaḥ — {khams drug} …{sa'i khams dang chu'i khams dang me'i khams dang rlung gi khams dang nam mkha'i khams dang rnam par shes pa'i khams so//} ṣaḍ dhātavaḥ—pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū.82ka/211 2. bhūta/mahābhūtaviśeṣaḥ — {'byung ba dag ni sa khams dang /} /{chu dang me dang rlung khams rnams//} bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ \n abhi.ko.2ka/1.12; {de ni 'byung ba chen po bzhi dang ba ste/} {'di ltar/} {sa'i khams dang chu'i khams dang me'i khams dang rlung gi khams so//} yaccaturṇāṃ mahābhūtānāṃ prasādaḥ; tadyathā — pṛthivīdhātorabdhātostejodhātorvāyudhātoḥ śi.sa.139ka/134; pṛthvīdhātuḥ — {rlung gi khams las rus sbal du 'gyur ro//}…{sa'i khams las nor las rgyal ba'o//} vāyudhātoḥ kūrmo bhavati… pṛthvīdhātordhanañjayaḥ vi.pra.230ka/2.24. sa'i 'khor lo|pā. pṛthivīcakram, śarīre cakraviśeṣaḥ — {lte bar sa'i 'khor lo la 'khor lo'i rigs su 'gyur ro//} nābhau pṛthivīcakre cakrakulaṃ bhavati vi.pra.231ka/2.28. sa'i 'khri shing|mahīlatā, kṛmiviśeṣaḥ — {sa yi 'khri shing sa srin tal//} atha mahīlatā \n gaṇḍūpadaḥ kiñculakaḥ a.ko.148ka/1.12.22; mahyāṃ lateva tiṣṭhatīti mahīlatā a.vi.1.12.22. sa'i go rim|bhūmikramaḥ — {sa'i go rims dang mtshams sbyar ba khams gsum pa sna tshogs su btags pa 'di ni rang gi sems snang ba tsam ste} svacittadṛśyamātramidaṃ yaduta bhūmikramānusandhistraidhātukavicitropacāraśca la.a.140ka/86. sa'i go rim gyi mtshams sbyar ba bstan pa|bhūmikramānusandhivyapadeśaḥ — {byis pa rnams kyis khong du ma chud pas khams gsum pa sna tshogs su btags pa 'di ni sa'i go rims kyi mtshams sbyar ba bstan pa dang}…{rnam par bzhag go//} anavabodhādbālānāṃ bhūmikramānusandhivyapadeśaṃ traidhātukavicitropacāraśca vyavasthāpyate la.a.140ka/86, sa'i go rim rnam par gzhag pa|bhūmikramavyavasthā—{de'i phyir sa'i go rims rnam par gzhag pa byas te} ityato bhūmikramavyavasthā kriyate la.a.140ka/86. sa'i go rim la rjes su 'jug pa|bhūmikramānupraveśaḥ — {blo gros chen po sa bdun la}… {sa'i go rims la rjes su 'jug pa dang byang chub kyi phyogs kyi chos rnam par dbye ba ngas byas so//} saptasu mahāmate bhūmiṣu… bhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā la.a.140ka/86. sa'i go rims|= {sa'i go rim/} sa'i gla sgang|= {gla sgang} kaivartīmustakam mi.ko.58kha \n sa'i mgon|= {sa'i mgon po/} sa'i mgon po|= {rgyal po} kṣitināthaḥ, nṛpaḥ — {sa yi mgon pos 'di brjod tshe//} ityukte kṣitināthena a.ka.238ka/27.36; pṛthivyāḥ nāthaḥ — {dbang po'i dgra thul de ni sa yi mgon/} /{'bras bu smad pa spyad la ma chags shing //} nāthaḥ pṛthivyāḥ sa jitendriyārirbhuktāvagīteṣu phaleṣvasaktaḥ \n jā.mā.60kha/70. sa'i sgra'i nga ro'i sgra lta bu|vi. dharaṇītalanirnādanirghoṣasvaraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{sa'i sgra'i nga ro'i sgra lta bu zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…dharaṇītalanirnādanirghoṣasvara ityucyate la.vi.212ka/313. sa'i brgya byin|= {rgyal po} pṛthvīpuruhūtaḥ, nṛpaḥ — {sa yi brgya byin mya ngan rnam par thong //} vimuñca pṛthvīpuruhūta śokam a.ka.66kha/59.151; bhūmiśatakratuḥ—{nam zhig sa yi brgya byin de/}…/{phyi rol khyams gnas sa gzhi bsten//} sa kadācit… bheje bāhyāṅgaṇā(na li.pā.)sthānabhuvaṃ bhūmiśatakratuḥ \n\n a.ka.37kha/55.7; bhūtalākhaṇḍalaḥ — {grong khyer ka m+pi la dag tu/} /{sa yi brgya byin dpal dang ldan/}…/{rgyal po tshangs byin sngon byung gyur//} kāmpilye nagare rājā brahmadattaḥ purā'bhavat \n bhūtalākhaṇḍalaḥ śrīmān a.ka.141kha/68.9. sa'i ngos|bhūtalam — {'dir lha min gyi gdan ni sa'i ngos la pus mo g}.{yon gyi steng du} (āsanaṃ) atra daityānāṃ bhūtale…vāmajānūrdhvam vi.pra.274ka/2.99. sa'i bcud|pṛthivīrasaḥ ma.vyu.5286 (79ka); dra.— {sa bcud/} sa'i char|pāṃśuvarṣam lo.ko.2415. sa'i 'jig rten|pitṛlokaḥ — {lha yi 'jig rten shi 'phos nas/} /{sa}({pha}?){yi 'jig rten 'dir 'ongs gyur//} devalokaṃ cyavitvā tu pitṛlokamihāgatam \n ma.mū.304ka/474. sa'i snying khu|pṛthivīmaṇḍaḥ ma.vyu.5289 (79ka). sa'i snying po|• saṃ. bhūmigarbhaḥ — {'dir sa'i snying por zug rngu la sogs pa nges par zhugs gyur na/} {dge ba'i las bgegs byed par 'gyur te} iha bhūmigarbhe śalyādikaṃ niviṣṭaṃ śubhakarmaṇi vighnakaraṃ bhavati vi.pra.107ka/3.28; {de'i tshe sa'i snying por rin po che lnga gzhug par bya'o//} tadā pañcaratnāni bhūmigarbhe nidhāpayet vi.pra.95kha/3.8 \n\n• nā. 1. kṣitigarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po sa'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena…kṣitigarbheṇa ca da.bhū.167ka/1; {rnam par sel ba dang sa'i snying po dang 'jig rten dbang phyug dang nam mkha'i snying po ste 'di rnams ni byang chub sems dpa'i rigs so//} viṣkambhikṣitigarbhalokeśvarakhagarbha etāni bodhisattvakulāni vi.pra.74ka/4.139 2. dharaṇīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{sa'i snying po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…dhā(dha bho.pā.)raṇīgarbheṇa ca ga.vyū.276ka/3 3. = {rdo rje gdan} dharaṇimaṇḍaḥ, o ḍam (?), vajrāsanam — {sa yi snying por zhag bdun du/} /{rgyal ba skyil mo krung mi 'jig//} saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam \n\n la.vi.177kha/270. sa'i snying po so so yang dag par rig pa thogs pa med par snang bas 'khor lo rgyas par 'gengs pa|pā. bhūmigarbhāsaṅgapratisaṃvitprabhācakraspharaṇam, prajñāpāramitāmukhaviśeṣaḥ — {ska zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sa'i snying po so so yang dag par rig pa thogs pa med par snang bas 'khor lo rgyas par 'gengs pa zhes bya ba khong du chud do//} skakāraṃ parikīrtayato bhūmigarbhāsaṅgapratisaṃvitprabhācakraspharaṇaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. sa'i ting nge 'dzin|pā. pṛthvīsamādhiḥ — {'dir sa'i ting nge 'dzin gyis sa'i lha mo spyan drangs nas} iha pṛthvīsamādhinā bhūmiṃ cāvāhayitvā vi.pra.106kha/3.24. sa'i steng|= {sa steng /} sa'i thig le|bhuvaḥ tilakam — {ba gam 'od tshogs ga bur gyis/} /{yongs su dkar po'i grong khyer ni/} /{shA ke ta zhes bya ba ste/} /{skal bzang sa yi thig le yod//} asti saubhi(saudha bho.pā.)prabhāpūrakarpūraparipāṇḍuram \n sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ \n\n a.ka.19kha/3.2. sa'i mthil|mahītalam — {sa yi mthil 'di thams cad ni/} /{rig pa 'dzin pa'i grong khyer gyur//} vidyādharapuraṃ sarvaṃ jātametanmahītalam \n\n a.ka.29ka/53.19; kṣititalam — {sa yi mthil gyi gnas dag tu} kṣititalanilaye vi.pra.156kha/3.117; dra. {sa steng /} sa'i mthil gyi gnas|kṣititalanilayaḥ — {steng du bla re bkod cing sa yi mthil gyi gnas dag tu yang ri mo gsum ni kun nas so//} ūrdhve dattvā vitānaṃ kṣititalanilaye ca trirekhaṃ samantāt vi.pra.156kha/3.117. sa'i dum bu|= {sa dum bu/} {sa'i dri} bhūgandhaḥ — {'dir sa'i dri'i don du sa dkar po ni tsan+dan gyi chus bran par bya'o//} atra bhūgandhārthaṃ śvetamṛttikāṃ candanodakena bhāvayet vi.pra.95ka/3.8. sa'i bdag|= {sa bdag/} sa'i bdag nyid|vi. mṛṇmayaḥ — {zhi ba la shel gyi bum pa'o//} …{rengs pa la sa'i bdag nyid do//} śāntike sphāṭikakalaśāḥ…stambhane mṛṇmayāḥ vi.pra.96ka/3.12. sa'i bdag po|= {sa bdag/} sa'i rdul phra rab|pṛthivīparamāṇuḥ — {de bzhin du sa'i rdul phra rab kun du 'byar ba nam mkha' la dbang po'i gzhur snang ba ni} evaṃ pṛthivīparamāṇava āśliṣṭā indracāpaṃ gagane darśayanti vi.pra.156ka/1.4; pārthivaparamāṇuḥ ma.vyu.4626. sa'i nang|bhūmigarbhaḥ—{de bzhin du sa'i nang du gter gzhug par bya} tathā bhūmigarbhe nidhāpanīyam vi.pra.95kha/3.8. sa'i rnam pa|bhūmiprakāraḥ — {spong ba shin tu rgya che rnam pa kun gyis zhes bya ba ni sa'i rnam pa dag gis so//} suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ sū.vyā.154ka/39; bhūmyākāraḥ—{sa'i rnam pa dang rgyu mthun pa'i 'bras bu la mkhas pa dang} bhūmyākāraniṣyanda(phala bho.pā.)kuśalena ca da.bhū.184ka/13. sa'i rnam pa dang rgyu mthun pa'i 'bras bu la mkhas pa|vi. bhūmyākāraniṣyandaphalakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}…{sa'i rnam pa dang rgyu mthun pa'i 'bras bu la mkhas pa dang}…{gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ…bhūmyākāraniṣyanda(phala bho.pā.)kuśalena ca da.bhū.184ka/13. sa'i snod spyad|mṛdbhāṇḍam—{sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril pa spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89. sa'i dpal ri bo'i gzi brjid|nā. dharaṇīśrīparvatatejaḥ, tathāgataḥ — {rab mtshe ma'i lha'i rgyal por gyur te de bzhin gshegs pa sa'i dpal ri bo'i gzi brjid ces bya ba bsnyen bkur to//} suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. sa'i spu|= {dur ba dkar po} golomī, śvetadūrvā mi.ko.59ka \n sa'i spyan mchog|nā. pṛthivīvaralocanaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po sa'i spyan mchog dang} pṛthivīvaralocanena ca bodhisattvena mahāsattvena kā.vyū.200ka/258. sa'i spyan mchog mdzad pa|vi. pṛthivīvaralocanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang phyug chen po}… {sa'i spyan mchog mdzad pa/} {sim par mdzad pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya …pṛthivīvaralocanakarāya prahlādanakarāya kā.vyū.242ka/304; dra. {sa'i spyan dam pa mdzad pa/} sa'i spyan dam pa mdzad pa|vi. pṛthivīvaralocanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po} …{sa'i spyan dam pa mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…pṛthivīvaralocanakarāya kā.vyū.205ka/262; dra. {sa'i spyan mchog mdzad pa/} sa'i spyod pa|= {sa spyod/} sa'i phung po|pṛthivīskandhaḥ lo.ko.2415. sa'i phor ba|sarāvaḥ — {lha min rnams kyi mtshan ma ni/} {khyi gdong ma'i ba lang gi rwa dang phag gdong ma'i kham por zhes pa sa'i phor ba dang} āsurīṇāṃ cihnam—gośṛṅgaṃ śvānāsyāyāḥ \n mallamiti sarāvaṃ śūkarāsyāyāḥ vi.pra.169ka/3.158. sa'i phyag|nā. kṣitipāṇiḥ, bodhisattvaḥ — {'di lta ste/} {phyag na rin chen dang}… {sa'i phyag dang}… {de dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig} tadyathā — ratnapāṇiḥ… kṣitipāṇiḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94ka/6. sa'i phyogs|= {sa phyogs/} sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa|vi. bhūmipakṣapratipakṣakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}…{de bzhin gshegs pa'i} ({ye shes kyi} ){sa gnon pa la mkhas par gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ… tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam da.bhū.184ka/13. sa'i bu|nā. = {gza' mig dmar} avanisutaḥ, maṅgalagrahaḥ — {de nyid bco brgyad ri dag brtan pa sa yi bu yi phyi ma phyed dang snga ma'i cha la ste} tattvānyaṣṭādaśādriḥ sthitiravanisutasyāparārdhe pūrvabhāge iti vi.pra.199kha/1.73. sa'i dbang|= {sa dbang /} sa'i dbang po|= {sa dbang /} sa'i dbang phyug|pṛthivīśvaraḥ — {sa yi dbang phyug rnams kyi bsod nams mthus/} /{rgyal po rnams dang blon po dregs pa rnams/} /{dregs pa kun spangs} dṛptasvabhāvāḥ sacivā nṛpāśca puṇyaprabhāvātpṛthivīśvarāṇām \n…hatasarvagarvāḥ jā.mā.26kha/31; dharaṇīśvaraḥ lo.ko.2398. sa'i dbyangs kyi sgra|nā. dharaṇīnirghoṣasvaraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{sa'i dbyangs kyi sgra dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…dharaṇīnirghoṣasvareṇa ca ga.vyū.276kha/3. sa'i 'byer 'jig|= {rgyal po} bhūmipurandaraḥ, nṛpaḥ — {zhes brjed do shal 'od kyis phyogs khengs pa/} /{sa yi 'byer 'jig dag gis de la bstan//} uktveti hāraṃ karapūritāśamadarśayadbhūmipurandaro'smai \n a.ka.31ka/53.38. sa'i tshig|bhūmipadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sa'i tshig dang sa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha…bhūmipadamabhūmipadam la.a.68ka/17. sa'i dzam bu|= {skyur rtsi} bhūmijambukā, nādeyī — {skyur rtsi sa yi dzam bu 'o//} nādeyī bhūmijambukā a.ko.156kha/2.4.38; bhūmau jamyata iti bhūmijambukā \n jama adane \n bhūmau janyata iti vā \n janī prādurbhāve a.vi.2.4.38. sa'i gzhi|= {sa gzhi/} sa'i zad par|pā. pṛthvīkṛtsnam — {de'i tshe lte ba'i sa'i dkyil 'khor las sa yi zad par rgya mtsho'i steng du zam stegs brtsigs pa bzhin du spros nas bsgom par bya ste} tadā nābhau pṛthivīmaṇḍalāt pṛthvīkṛtsnaṃ samudropari setubandhavanniścārya bhāvayet vi.pra.77ka/4.157. sa'i 'og|1. pātālam, adhobhuvanam — {de khrid nas}…{'khor dang bcas te sa'i 'og tu bzhag go//} sa nītvā pātālamupasthāpitaḥ sāntaḥpuraparivāraḥ kā.vyū.215kha/275; rasātalam — {gang gi ngur smrig mthong ba yis/} /{lha min sa yi 'og tu 'gro//} kāṣāyadarśanādyasya daityā yānti rasātalam \n\n vi.pra.155ka/3.104 2. dharaṇītalam — {sa'i 'og nas 'thon to//} dharaṇītalādabhyudgatāni ga.vyū.78ka/169; dra. {sa 'og/} sa'i 'og gi bdag|= {sa'i 'og gi bdag po/} sa'i 'og gi bdag po|pātālādhipatiḥ — {de nas sa'i 'og gi bdag po phag chen pos kyang bcom ldan 'das la 'di skad ces gsol to//} atha pātālādhipatirmahāvarāho bhagavantaṃ namasyaivamāha sa.du.118kha/202. sa'i 'og lta bu|vi. pātālabhūtam — {rigs kyi bu byang chub kyi sems ni}…{mi dge ba'i chos thams cad zad par byed pas sa'i 'og lta bu'o//} bodhicittaṃ hi kulaputra…pātālabhūtaṃ sarvākuśaladharmaparyavadānakaraṇatayā ga.vyū.310ka/397. sa'i yan lag yongs su sbyang ba la mkhas pa|vi. bhūmyaṅgapariśodhanakuśalaḥ — {sa'i phyogs dang mi mthun pa'i phyogs la mkhas pa dang}…{sa'i yan lag yongs su sbyang ba la mkhas pa dang}…{gyur pa} bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ…bhūmyaṅgapariśodhanakuśalena ca da.bhū.184ka/13. sa'i yi ge|bhūmyakṣaram — {gzhan pa rlung gi yi ge thams cad chu'i yi ge rnams kyi dgra ste}…{me'i yi ge rnams sa'i yi ge rnams kyi'o//} apare śatravaḥ sarve vāyvakṣarāṇi toyākṣarāṇām…agnyakṣarāṇi bhūmyakṣarāṇām vi.pra.80kha/4.168. sa'i ye shes|bhūmijñānam lo.ko.2416. sa'i rang gi mtshan nyid la mkhas pa|vi. bhūmisvalakṣaṇakuśalaḥ — {de ste chos thams cad dang sa'i rang gi mtshan nyid la mkhas shing}… {dngos po'i don dang rigs pa la mkhas par gyur na} atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti…bhāvārthayuktikuśalāḥ la.a.133ka/79. sa'i rang gi mtshan nyid la mi mkhas pa|vi. bhūmisvalakṣaṇākuśalaḥ — {chos thams cad dang sa'i rang gi mtshan nyid la mi mkhas pa}… {ngan par rtog ge pa rnams lta ba ngan par lhung ba'i rgyud kyis rang gi phyogs sgrogs par byed do//} kudṛṣṭipatitayā santatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ la.a.133ka/79. sa'i rang bzhin|• vi. mṛṇmayaḥ — {shel dang dngul gyi bum pa rnams med na sa'i rang bzhin gyi bum pa nag po dang rtsa ba med pa rnams} sphāṭikaraupyakalaśānāmabhāve mṛṇmayā akālamūlakalaśāḥ vi.pra.96kha/3.13 \n\n• saṃ. 1. pṛthivīsvabhāvaḥ — {bskal pa 'tshig pa na ni bsregs kyang sa'i rang bzhin mi 'dor ro//} kalpoddāhe dahyamānā'pi na pṛthivīsvabhāvaṃ vijahāti la.a.147kha/94; pṛthvīsvabhāvaḥ — {gnas ni phyogs bzhir rlung dang me dang chu dang sa'i rang bzhin gyis gnas pa} pīṭhaṃ caturdikṣu vāyvagnyudakapṛthvīsvabhāvenāvasthitam vi.pra.170kha/1.20 2. pārthivatvam — {sprin ni mes bsreg par bya ba yin te/} {sa'i rang bzhin yin pa'i phyir rtswa la sogs pa bzhin no//} abhrapaṭalamagninā dahyate; pārthivatvāt, tṛṇādivat ta.pa.36kha/522. sa'i rim pa|bhūmikramaḥ — {sems can gyi sems kyi rjes su 'jug pa'i sprul pa'i gzugs dang sems tsam du 'jug pas sa'i rim pa'i mtshams sbyor ba 'brel bar rab tu 'jog par 'gyur ro//} sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhā(tā bho.pā.)raṇatayā bhūmikramānusandhau pratiṣṭhāpayati la.a.72ka/20; {gang gis sa yi rim pa gyur/} /{snang med rgyu ba gang zhig lags//} bhūmikramo bhavetkena nirābhāsagatiśca kā \n la.a.65ka/12. sa'i rim pa'i mtshams sbyor ba|bhūmikramānusandhiḥ — {sa yi rim pa'i mtshams sbyor ba/}…{bdag la gsungs//} bhūmikramānusandhiśca brūhi me la.a.184kha/153. sa'i lam|bhūmimārgaḥ — {thog ma nas sa'i lam dang sa'i lam gyi yon tan dang}…{yongs su tshol} ādāveva (bhūmimārgāṃśca) bhūmimārgaguṇāṃśca…parimārgate da.bhū.184ka/14. sa'i lam gol ba'i nyes pa|bhūmimārgavivartadoṣaḥ — {thog ma nas sa'i lam dang sa'i lam gyi yon tan dang sa'i lam gol ba'i nyes pa dang}…{yongs su tshol} ādāveva (bhūmimārgāṃśca) bhūmimārgaguṇāṃśca bhūmimārgavivartadoṣāṃśca …parimārgate da.bhū.184ka/14. sa'i lam gyi bar mal 'khrul na nyes par 'gyur ba|bhūmimārgasthānāntaravivartadoṣaḥ — {thog ma nas sa'i lam dang sa'i lam gyi yon tan dang}…{sa'i lam gyi bar mal 'khrul na nyes par 'gyur ba dang}…{yongs su tshol} ādāveva (bhūmimārgāṃśca) bhūmimārgaguṇāṃśca…bhūmimārgasthānāntaravivartadoṣāṃśca… parimārgate da.bhū.184ka/14. sa'i lam gyi bar mal gyi khyad par|bhūmimārgasthānāntaraviśeṣaḥ — {thog ma nas sa'i lam dang sa'i lam gyi yon tan dang}… {sa'i lam gyi bar mal gyi khyad par dang}…{yongs su tshol} ādāveva (bhūmimārgāṃśca) bhūmimārgaguṇāṃśca…bhūmimārgasthānāntaraviśeṣāṃśca…parimārgate da.bhū.184ka/14. sa'i lam gyi yon tan|bhūmimārgaguṇaḥ — {thog ma nas sa'i lam dang sa'i lam gyi yon tan dang}… {yongs su tshol} ādāveva (bhūmimārgāṃśca) bhūmimārgaguṇāṃśca…parimārgate da.bhū.184ka/14. sa'i lha|1. pṛthivīdevatā — {sa'i lha phyag na 'khor lo'o//} pṛthivīdevatā cakrahastā vi.pra.75kha/4.143 2. = {bram ze} mahīsuraḥ, brāhmaṇaḥ — {rgyal po mdun sar sa yi lha rnams dag gi zhal/} /{chang gis ma bcom nor gyis mdzes pas rab bstod pa'i//} sabhāsu rājannasurāhatairmukhairmahīsurāṇāṃ vasurājitaiḥ stutāḥ \n kā.ā.335kha/3.40; bhūdevaḥ — {gnyis skyes sngon skyes sa yi lha/} /{tshangs pa'i bu dang bram ze tshangs//} dvijātyagrajanmabhūdevabāḍavāḥ \n vipraśca brāhmaṇaḥ a.ko.180kha/2.7.4; bhuvi dīvyate brahmavarcasā bhūdevaḥ \n divu krīḍādau a.vi.2.7.4. sa'i lha mo|pṛthivīdevatā — {'byung po'i ma mo 'phrog ma dang /} /{sa yi lha mo brtan ma dang //} hārītī bhūtamātā ca dṛḍhā pṛthivīdevatā \n\n su.pra.2kha/2; pṛthvīdevatā — {yul ma ga d+ha'i snying po byang chub na sa'i lha mo brtan ma zhes bya ba} magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā ga.vyū.77ka/168; pṛthivī — {da ni 'chad par 'gyur ba'i ting nge 'dzin gyis sa sbyang ba'i don du sa'i lha mo spyan drang ba gsungs te} idānīṃ pṛthivyāvāhanaṃ vakṣyamāṇasamādhinā bhūmiśuddhinimittamucyate vi.pra.106kha/3.24; bhūmiḥ — {'dir sa'i ting nge 'dzin gyis sa'i lha mo spyan drangs nas} iha pṛthvīsamādhinā bhūmiṃ cāvāhayitvā vi.pra.106kha/3.24. sar|1. = {sar pa/} 2. = {sa ru} bhūmyām—{de nas slob dpon lho'i sar gnas pa dang slob ma byang gi sar gnas pas} tata ācāryo dakṣiṇabhūmyāṃ sthitaḥ śiṣya uttarabhūmyāṃ sthitaḥ vi.pra.118ka/3.35. sar sgrog rigs kyi sde|kaurukullakāḥ, nikāyaviśeṣaḥ ma.vyu.9086; dra. {sar sgrogs rigs kyi sde/} sar sgrogs|= {rma bya} mayūraḥ—mayūraḥ {sar sgrogs te rma bya'o//} mi.ko.85kha \n sar sgrogs kyi sde|kaurukullakāḥ, nikāyaviśeṣaḥ ma.vyu.9086; dra. {sar sgrogs rigs kyi sde/} sar sgrogs rigs kyi sde|kaurukullakāḥ, nikāyaviśeṣaḥ ma.vyu.125kha; dra. {sar sgrog rigs kyi sde/} sar nyal|1. = {rtswa ku sha} kuśaḥ — {rtswa ku sha'i ming /} kuśaḥ {sar nyal} mi.ko.59ka 2. = {ma he} mahiṣaḥ — mahiṣaḥ {sar nyal te ma he'i ming ngo //} mi.ko.85kha \n sar gnas|= {sa la gnas pa/} sar pa|= {gsar pa/} sar pa sar pa|abhinavatā — {de bzhin du gos kyi dngos po rnam pa sna tshogs dag kyang lan 'ga' ni sar pa sar par snang la/} {lan 'ga' ni rnyings pa dang dengs par snang ba dang} tathā vastrāṇāmekadā abhinavatāṃ paśyatyekadā purāṇatām, prakṣīṇatāmekadā śrā.bhū.184ka/484. sar ma chud pa|vi. abhūmipraviṣṭaḥ — {ci sar ma chud pa la yang byang chub sems dpa'i sdom pa'i dbang du bya ba yod dam med} kimabhūmipraviṣṭasyāpi bodhisattvasaṃvarādhikāro'sti na vā śi.sa.8kha/9. sarga|= {le'u} sargaḥ — {sarga shin tu rgya che min/} /{mnyan 'os br}-{it+ta legs mtshams sbyar//} sargairanativistīrṇaiḥ śravyavṛttaiḥ susandhibhiḥ \n\n kā.ā.319ka/1.18. sargas bcings pa|sargabandhaḥ — {sa rgas bcings pa snyan ngag che//} sargabandho mahākāvyam kā.ā.318kha/1.14. sardza|sarjaḥ, vṛkṣaviśeṣaḥ — {dgon pa'i nags tshal chen po} …{shing ka dam pa dang sardza dang ardzu na dang d+ha ba dang seng ldeng dang ku Ta dza stug po yod pa} kadambasarjārjunadhavakhadirakuṭajanicite… mahatyaraṇyavanapradeśe jā.mā.149kha/174; jā.mā.118kha/137. sal sal|keluḥ, saṃkhyāviśeṣaḥ — {zal zul zal zul na sal sal lo//} {sal sal sal sal na g}.{yo ldeg go//} bheluḥ bhelūnāṃ keluḥ, keluḥ kelūnāṃ seluḥ ga.vyū.3kha/103. sal sul|dariḥ, o rī — {ri'i sal sul gyi 'khor dang nags tshal chen po'i 'khor dag tu}…{yongs su tshol ba} mārgayamāṇaḥ… giridarivyavacāreṣu mahāvanaṣaṇḍavyavacāreṣu ga.vyū.392kha/99. sas|= {sa yis/} sas skyed|vi. udbhijjaḥ — {shing dang sngo sogs sa gzhi skyes/} /{sas bskrun sas skyed sa las 'khrungs//} udbhidastarugulmādyā udbhidudbhijjamudbhidam \n\n a.ko.209kha/3.1.51; udbhidya udbhido jāyanta iti udbhijjāḥ a.vi.3.1.51. sas bskrun|vi. udbhit — {shing dang sngo sogs sa gzhi skyes/} /{sas bskrun sas skyed sa las 'khrungs//} udbhidastarugulmādyā udbhidudbhijjamudbhidam \n\n a.ko.209kha/3.1.51; bhuvamudbhinattīti udbhit, udbhidaṃ ca \n bhidir vidāraṇe a.vi.3.1.51. sas khyab pa|pā. pṛthivīkṛtsnam, samādhiviśeṣaḥ — {'di lta ste dper na/} {dge slong la la zhig skye bo mang po'i tshogs kyi dbus su sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am chus khyab pa'am} tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyet, apkṛtsnaṃ vā ga.vyū.295ka/16. sA bi trI|nā. sāvitrī, patradevī — {tshangs ma'i mdun gyi 'dab ma la sogs pa la sa bI trI dang}…{dran ma rnams} brahmāṇyāḥ pūrvapatrādau sāvitrī…smṛtiḥ vi.pra.41kha/4.32; {rlung du tshangs ma'i mdun du sA bid trI'i k+Sh+l}-{i'o//} pavane brahmāṇyā agrataḥ kṣḶ sāvitryāḥ vi.pra.132kha/3.64. sA bid trI|= {sA bi trI/} sA ra Na|nā. sāraṇaḥ, rāvaṇasya mantrī — {sA ra Na ni 'bod sgrogs kyi/} /{blon po} śrī.ko.184kha \n sA ra sa|sārasaḥ, pakṣiviśeṣaḥ — {rdzing bu de dag thams cad ni ngang ngur dang khrung khrung dang kA ra N+Da dang sA ra sa sgra 'byid pa dag yod do//} sarvāśca tāḥ puṣkariṇyo haṃsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ a.sā.426kha/240. sA la|= {shing sA la} sālaḥ, vṛkṣaviśeṣaḥ — {gang la sA la dang sha ra la dang pa la sha dang shing sha pa la sogs pa'i shing tha dad pa nges par gzung ba med pa} yatra sālasaralapalāśaśiṃśapādipādapabhedāvadhāraṇaṃ nāsti vā.ṭī.97kha/58; śālaḥ — {sangs rgyas bcom ldan 'das}…{grong khyer ku shi na gyad kyi nyen kor shing sA la zung gi tshal na bzhugs so//} buddho bhagavān… kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane a.śa.111ka/101. sA la chen po|1. mahāśālaḥ — {sA la chen po'i rigs 'khrungs pa}… {gnyis skyes} dvijanmā… mahāśālakulodbhavaḥ a.ka.83ka/63.2; mahāsālaḥ — {rgyal rigs shing sA la chen po lta bu rnams}… {khyim bdag gi rigs shing sA la chen po lta bu rnams sam} kṣatriyamahāsālakulānāṃ …gṛhapatimahāsālakulānāṃ vā śrā.bhū.25ka/62 2. mahāśālakulam — {de ni bram ze dag/} /{sA la chen po'i bur skyes te//} mahāśālakulasyātha brāhmaṇasya sa putratām \n yātaḥ a.ka.16kha/51.28; dra. {sA la chen po'i rigs/} sA la chen po'i rigs|mahāśālakulam — {sA la chen po'i rigs 'khrungs pa/} /{n+ya gro d+ha yi tog ces pa/}…{byung //} nyagrodhakalpanāmā'bhūnmahāśālakulodbhavaḥ \n\n a.ka.83ka/63.2. sA la chen po'i rigs 'khrungs pa|vi. mahāśālakulodbhavaḥ — {ma ga d+ha grong thang chen du/} /{sA la chen po'i rigs 'khrungs pa/} /{n+ya gro d+ha yi tog ces pa/} /{gnyis skyes grags pa'i dpal ldan byung //} dvijanmā māgadhagrāme viśrutaśrīrmahāsthale \n nyagrodhakalpanāmā'bhūnmahāśālakulodbhavaḥ \n\n a.ka.83ka/63.2. sA la sna tshogs kyi rgyal mtshan gyi rgyan|nā. vicitrasāladhvajavyūham, mahāvanakhaṇḍaḥ— {phyin nas grong rdal chen po skyid pa'i 'byung gnas kyi shar phyogs logs na nags tshal chen po sA la sna tshogs kyi rgyal mtshan gyi rgyan ces bya ba} upetya dhanyākarasya mahānagarasya pūrveṇa vicitrasāra(sāla bho.pā.)dhvajavyūhaṃ nāma mahāvanaṣaṇḍam ga.vyū.318ka/39. sA la dzA ta ka|śālijātakaḥ — {byi ba'i pags pa dang sA la dzA ta ka'i pags pa dang spre'u'i pags pa dang} mūṣakacarmaśālijāta(ka pā.bhe.)carmakapicarma vi.pra.162kha/3.126. sA la zung gi nags|nā. yamakaśālakavanam, vanam — {sA la zung gi nags nang du/} /{nga ni mya ngan 'da' bar 'gyur//} yamakaśālakavane madhye nirvāṇaṃ me bhaviṣyati \n\n ma.mū.291ka /452; dra. {sA la zung gi tshal/} sA la zung gi tshal|nā. yamakaśālavanam, vanam — {sangs rgyas bcom ldan 'das}… {grong khyer ku shi na gyad kyi nyen kor shing sA la zung gi tshal na bzhugs so//} buddho bhagavān… kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane a.śa.111ka/101; dra.— {sA la zung gi nags/} sA la'i nags|sālavanam — {kha ba can gyi nang dag tu/} /{sA la'i nags na yang dag 'byung //} abhūt sālavane madhye himavatkukṣisambhave \n\n ma.mū.291ka/452; sālāṭaviḥ, o vī — {nor chen don mthun rjes 'brang zhing /} /{nags kyi lam nas gshegs pa de/} /{chom rkun tshogs kyis mthong gyur nas/} /{sA la'i nags su rnam bsams pa//} mahārthasārthānugataṃ vrajantaṃ vanavartmanā \n taṃ dṛṣṭvā taskaragaṇaḥ sālāṭavyāmacintayat \n\n a.ka.54ka/6.5; dra. {sA la'i tshal/} sA la'i pho nya mo|nā. śāladūtī, vidyā — {de yi rig pa grub pa 'di/} /{sA la'i pho nya mo zhes rjod//} tasya siddhā (vidyā tviyaṃ bho.pā.) śāladūtīti kathyate \n\n ma.mū.309ka/482. sA la'i dbang po mthon po'i rgyal mtshan dang ldan pa|nā. śālendradhvajāgravatī, lokadhātuḥ — {'jig rten gyi khams sA la'i dbang po mthon po'i rgyal mtshan dang ldan pa zhes bya ba de nyid du} tatreva śālendradhvajāgravatyāṃ lokadhātau su.pra.46ka/91. sA la'i dbang po'i rgyal po|nā. sālendrarājaḥ, tathāgataḥ — {de bzhin du steng gi phyogs na de bzhin gshegs pa tshangs pa'i dbyangs zhes bya ba dang}…{de bzhin gshegs pa sA la'i dbang po'i rgyal po zhes bya ba dang} evamupariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgataḥ…sālendrarājo nāma tathāgataḥ su.vyū.199ka/257; śālendrarājaḥ — {de bzhin gshegs pa sA la'i dbang po'i rgyal po zhes bya ba} śālendrarājo nāma tathāgataḥ ma.mū.92kha/5. sA la'i dbang po'i lhun|nā. śālendraskandhaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{sA la'i dbang po'i lhun dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…śālendraskandhasya ga.vyū.268kha/347. sA la'i tshal|śālavanam — {sA la'i tshal gyi ljon pa'i mchog/} /{'di gnyis mdzes par ldan pa ste//} sundarau khalvimau śālavanasyāsya drumottamau \n a.śa.284ka/260; dra. {sA la'i nags/} sA li|śāliḥ, dhānyaviśeṣaḥ — {ji ltar sA li'i sa bon las sA li 'grub pa de bzhin du dge ba'i las las dge ba'i las kyi 'bras bu 'grub bo//} yathā śālibījācchāliniṣpattistathā śubhakarmaṇā śubhakarmaphalaniṣpattiḥ vi.pra.269kha/2.88; dra. {sA lu/} sA lu|śāliḥ, dhānyaviśeṣaḥ — {nas kyi sa bon la sogs pa dag kyang sA lu'i myu gu bskyed pa la ltos pa dang bcas pa med pa ma yin nam} nanu ca yavabījādayo'pi śālyaṅkure janye na sāpekṣāḥ pra.vṛ.316kha/65; {sA lu'i sa bon} śālibījam ta.sa.2ka/24; annam—{de dag rnams kyi sa la ni/} /{rim gyis sA lu 'khrungs par gyur//} annaprasavinī teṣāṃ krameṇābhūdvasundharā \n a.ka.233ka/26.9. si ka tA|sikatā — {si ka tA ni bye gyo dum//} sikatāḥ syurvālukā'pi a.ko.223ka/3.3.73. si ta|nā. sītā, nadī — {chu bo chen po}…{'di lta ste/} {si ta dang gang gA dang} mahānadyaḥ…tadyathā gaṅgā sītā kā.vyū.232ka/294. si ta'i klu'i rgyal po|nā. sītānāgarājaḥ, nāgarājaḥ ma.vyu.3306 (57ka). si ta'i bdag|nā. sītāpatiḥ, śrīrāmacandraḥ śa.ko.1268. si h+la|= {sih+la/} sing ga la|nā. siṃhalaḥ, dvīpaḥ — {sing ga la yi gling du}…{skyes} siṃhaladvīpe… ajāyata a.ka.75ka/7.47; {dga' ba'i grong khyer sing ha lar/} /{sngags kyi lha ni 'grub par 'gyur//} siṃhalānāṃ purī ramyā sidhyante mantradevatāḥ \n\n ma.mū.231ka/251; dra. {sing ga la'i gling /} sing ga la'i gling|nā. siṃhaladvīpaḥ, dvīpaḥ — {de nas mtho ris phun tshogs nye/} /{sing ga la yi gling du der/} /{'o ma'i rgya mtshor zla ba yi/} /{ri mo bzhin du rab gsal skyes//} tataḥ sā siṃhaladvīpe samīpe svargasampadām \n candralekheva dugdhābdhau divyadyutirajāyata \n\n a.ka.75ka/7.47; {bser ma ni sing g+ha la'i gling du langs kyis} siṃhaladvīpeṣu vāyavo vānti kā.vyū.222kha/285. sing g+ha la|= {sing ga la/} sing ma sngon po|śādvalaḥ, o lam—{grib shing zlum po'am sing ma sngon po'ang rung /} /{glang po chen po bdag cag bstan du gsol//} chāyādrumaḥ śādvalamaṇḍalaṃ vā tanno dvipānāmadhipa pracakṣva \n\n jā.mā.182ka/211; dra. {ne'u gsing /} {ne'u gsing sngon po/} {gsing ma/} {gsing ma can/} sing ha la|= {sing ga la/} siM hi|siṃhī yo.śa.6ka/84. sin du|= {sin d+hu/} sin du ka|= {sin+du ka/} sin du ba ra|sindhuvāritaḥ, o tā, gandhajātiviśeṣaḥ — {spos kyi rgyal po sin+du ba ra la stsogs pa dang}… {spos sbyar ba thams cad kyang rab tu shes so//} sindhuvāritagandharājapramukhāḥ…sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118; {rigs kyi bu dga' ldan gyi gnas na spos kyi rnam pa sin du ba ra zhes bya ba yod de} asti kulaputra tuṣitabhavane sindhuvāritā nāma gandhajātiḥ ga.vyū.48ka/141; dra. {si n+du bA ra/} sin d+hu|nā. sindhuḥ 1. nadī — {chu bo chen po bzhi po 'di dag phyogs bzhir 'bab/} /{gang gA sin d+hu de bzhin pak+Shu dang /} {si ta} nadyaścatasraḥ prasṛtāścaturdiśaḥ \n gaṅgā ca sindhuśca tathaiva pakṣuḥ sītā ca vi.va.281kha/1.98 2. deśaḥ — {kha che dang ni sin du'i yul/} /{kha ba can gyi mtshams kun dang /} /{byang phyogs su} kaśmīre sindhudeśe ca himavatparvatasandhiṣu \n uttarāṃ diśi ma.mū.231ka/251 3. upapīṭham — {nye gnas mA la wa zhes brjod/} /{sin d+hu na ga ra nyid//} upapīṭhaṃ mālavaṃ proktaṃ sindhurnagarameva ca \n he.ta.8ka/22 4. nāgarājaḥ — {sin d+hu'i klu'i rgyal po} sindhurnāgarājaḥ ma.vyu.3305 (57ka). sin d+hu skyes|sindhujam, saindhavalavaṇam — {mtsho skyes mo min dkar zhing zhi/} /{ma Ni ma n+tha sin d+hu skyes//} saindhavo'strī śītaśivaṃ maṇimanthaṃ ca sindhuje \n a.ko.197ka/2.9.42. sin d+hu'i klu'i rgyal po|nā. sindhurnāgarājaḥ, nāgarājaḥ ma.vyu.3305 (57ka).{sin d+hu'i tshwa} saindhavaḥ, o vam, lavaṇaviśeṣaḥ mi.ko.57ka \n sin d+hu'i yul|= {sin d+hu/} sin+du ka|sindukaḥ, sinduvāravṛkṣaḥ — {de nas ni/} /{sin+du bA re sin+du ka/} /{chang gi dbang po nir guN+DI/} /{dbang can yang} atha sindukaḥ \n sinduvārendrasurasau nirguṇḍīndrāṇiketyapi \n\n a.ko.159ka/2.4.68; syandate kaṭuraktarasamiti sindukaḥ \n syandū prasravaṇe a.vi.2.4.68. sin+du ba ra|1. = {sin du ba ra/} 2. = {si n+du bA ra/} sin+du bA ra|sinduvāraḥ, vṛkṣaviśeṣaḥ — {mdza' bo dag la dang bar byed mthong nas/} /{si n+du bA ra me tog gis dgod bzhin//} prasādyamānaṃ dayitaṃ vilokya jahāsa puṣpairiva sinduvāraḥ \n\n a.ka.295ka/108.34; {de nas ni/} /{sin+du bA re sin+dU ka/} /{chang gi dbang po nir guN+DI/} /{dbang can yang} atha sindukaḥ \n sinduvārendrasurasau nirguṇḍīndrāṇiketyapi \n\n a.ko.159ka/2.4.68; sinduṃ syandanaṃ tvagādinā vṛṇotīti sinduvāraḥ \n vṛñ varaṇe a.vi.2.4.68; dra {sin du ba ra/} sim|= {sim pa/} sim 'gyur|= {sim par 'gyur ba/} sim pa|• saṃ. āhlādaḥ — {gal te bde ba dang sdug bsngal la sogs pas sim pa dang yongs su gdung ba la sogs pa'i ngo bo'i 'gyur ba ster bar mi byed pa} yadi hi sukhaduḥkhādinā''hlādaparitāpādirūpāṃ vikṛtiṃ nopanīyate ta.pa.214ka/145; sātam — {gzung bar bya ba'i rnam pa sngon po la sogs pa nyid sim pa la sogs pa'i rang bzhin du myong ba yin no zhes kyang brjod par mi nus te} na ca gṛhyamāṇākāro nīlādiḥ sātādirūpo vedyate iti śakyaṃ vaktum \n nyā.ṭī.43kha/65; {sim pa dang ldan pa} sātasahagataḥ sū.vyā.202ka/104; prahlādanam—{de'i phyir sim par 'dod pas brgal ba la sogs pa la ni ltung ba med do//} tasmāt prahlādanacchandenāvatāraṇādāvanāpattiḥ vi.sū.44kha/56 \n\n• vi. sātaḥ, o tā — {lus kyi tshor ba sim pa ni bde ba'i dbang po'o//} {sim pa zhes bya ba ni phan 'dogs pa ste bde ba zhes bya ba'i tha tshig go//} sukhendriyaṃ kāyikī sātā vedanā \n sātetyanugrāhikā, sukhetyarthaḥ abhi.bhā.55kha/146; tuṣṭaḥ — {de la smras pa gal te khyod/} /{sim na bu mo bdag la stsol//} tamūce yadi tuṣṭo'si sutā mahyaṃ pradīyatām \n\n a.ka.362kha/48.55. sim pa nyid|sātatā—{de'i bdag nyid de gsal ba'i bdag nyid du yongs su gcod pa zhes brjod de/} {dper na bde ba la sogs pa nyid kyis sim pa nyid ces bya ba bzhin no//} ātmaiva hi sa tasya prakāśātmatayā pariccheda ityucyate, yathā sukhādeḥ sātateti ta.pa.117kha/685. sim pa dang ldan|= {sim pa dang ldan pa/} sim pa dang ldan pa|vi. sātasahagataḥ — {yang dga' ba dang ldan pa dang sim pa dang ldan pa dang btang snyoms dang ldan pa ste} punaḥ prītisahagataḥ, sātasahagataḥ, upekṣāsahagataśca sū.vyā.202ka/104; sim pa ma yin|= {sim pa ma yin pa/} sim pa ma yin pa|vi. asātaḥ, o tā — {sim pa ma yin pa zhes bya ba ni gnod par byed pa ste/} {sdug bsngal zhes bya ba'i tha tshig go//} asātetyupaghātikā, duḥkhetyarthaḥ abhi.bhā.55kha/145; ta.pa.161kha/44. sim par 'gyur ba|vi. prahlādanīyaḥ — {de'i tshe sgra dga' bar 'gyur ba}…{sim par 'gyur ba}…{dag kyang grag par gyur to//} tasmin samaye harṣaṇīyāḥ…prahlādanīyāḥ…śabdāḥ śrūyante sma la.vi.30ka/39. sim par byed|= {sim par byed pa/} sim par byed pa|• kri. prahlādayati — {zla ba'i 'od ni sems can rnams kyi lus kyang sim par byed la} candraprabhā sattvāśrayāṃśca prahlādayati bo.bhū.179ka/236 \n\n• vi. prahlādanakaraḥ — {khye'u gzugs bzang zhing}…{skye bo thams cad kyi} ({yid dang} ){mig sim par byed pa zhig btsas so//} dārako jāto'bhirūpaḥ…sarvajanamanonayanaprahlādanakaraḥ a.śa.141kha/131; prahlādanakarī — {lus sim par byed pa ni ting nge 'dzin bskyed pa'i phyir ro//} kāyaprahlādanakarī samādhyāvāhakatvāt sū.vyā.182kha/78; āhlādakaḥ — {de yang yul sim par byed pa dang gdung bar byed pa dang de gnyi ga'i rnam pa las dben pa'i rang gi ngo bo mngon du byed pa'i bye brag gis rnam pa gsum du 'gyur te} sā punarviṣayasyāhlādakaparitāpakatadubhayākāraviviktasvarūpasākṣātkaraṇabhedāt tridhā bhavati tri.bhā.151ka/40; audbilyakarī ma.vyu.462 ({sems tshim par byed pa} cittaudbilyakarī ma.vyu.11ka); prahlādanaḥ — {'od gzer gyi dra ba}…{lus kyi gdung ba sim par byed pa'i kha dog dang} raśmijālāni … kāyaparidāhaprahlādanavarṇāni ga.vyū.258ka/340; tarpitaḥ — {gang yang grags snyan ga pur rgyun gyis dri med thos pa sim byed rab tu 'phro ba dag//} yaccotsarpati tarpitaśruti yaśaḥ karpūrapūrojjvalam a.ka.37ka/4.1 \n\n• saṃ. 1. hlādaḥ — {gang phyir sim byed de phyir 'jigs byed 'gal//} hlādo yataḥ pratibhayaṃ ca tato viruddham \n\n sū.a.189ka/86; {byang chub sems dpa' rnams ni}…{sems can rnams la byams pa dang}…{dga' ba skyed pas sim par byed pa yin pa} bodhisattvānāṃ sattveṣu maitrī bhavati…hlādaśca prītyutpādāt sū.vyā.189ka/87 2. candraḥ, puṣpaviśeṣaḥ — {me tog man dA ra dang kun nas 'du ba dang /} /{sim byed rab tu sim byed s+tha la rnam snang dang //} māndāravaiśca kusumaistatha pārijātaiścandraiḥ sucandra tatha sthālavirocamānaiḥ \n la.vi.28ka/35 \n\n• nā. = {zla ba} candramāḥ, candraḥ — {bsil zer sim byed ga pur dang /} /{dbang po ku mud gnyen byed dang /}…{mtshan mor byed//} himāṃśuścandramāścandra induḥ kumudabāndhavaḥ \n\n …kṣapākaraḥ \n a.ko.134ka/1.3.13; candreṇa karpūreṇa mīyate upamīyate candramāḥ \n māṅ māne a.vi.1.3.13. sim par mdzad pa|vi. prahlādanakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang phyug chen po}…{sim par mdzad pa la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya… prahlādanakarāya kā.vyū.242ka/304. sim par mdzod|kri. prahlādaya lo.ko.2417. sim byed|= {sim par byed pa/} sim byed pa|= {sim par byed pa/} sim 'od|= {zla 'od} jyotsnā, candraprakāśaḥ — {zla 'od kun phan sim 'od do//} candrikā kaumudī jyotsnā a.ko.134kha/1.3.16; jyotirasyā astīti jyotsnā a.vi.1.3.16. sil krol|dra.— {khas dung dang sil krol dang rnga bo che'i skad mi bya'o//} na mukhaśaṃkhaṭuṭṭukabherīvādanam vi.sū.44ka/55. sil dkrol|vāditram — {sil dkrol gyi sgra rnam pa sna tshogs 'byin pas 'jigs pa chen po ston cing} nānāvāditrasaṃkṣobheṇa ca mahābhayamupadarśayan vi.va.211ka/1.86. sil khrol|dra.— {sil khrol sgra/} {lcags kyi sil khrol/} sil khrol sgra|śiñjitam, bhūṣaṇadhvaniḥ — {de nas shod sgra sho sgra ni/} /{gos dang lo ma rnams kyi sgra/} /{rgyan rnams dang ni sil khrol sgra//} atha marmaraḥ \n svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam \n\n a.ko.142ka/1.7.2; śiṅkte śiñjitam \n śiji avyakte śabde a.vi.1.7.2. sil khrol ba|jhallakaḥ — {gar mkhan gyad dang sil khrol ba/} /{gang gzhan de dang 'dra ba spang //} varjayet…naṭairjhallakamallebhirye cānye tādṛśā janāḥ \n\n śi.sa.32kha/31. sil snyan|tūryaḥ, o ryam — {sil snyan rnam pa sna tshogs dang pheg rdob pa dag gam} nānātūryatālāvacaraiḥ ma.mū.143kha/55; {rtag tu gu gul bdug par bgyi/} /{sil snyan sna lnga bgyid du stsal//} gugguluṃ dhūpayannityaṃ pañcatūryāṇi yojayet \n su.pra.29ka/56; ma.vyu.5021 (76ka); vāditram—{gzugs thams cad las ni shing dang sil snyan la sogs pa'i bar las kyang 'byung ba yin no//} sarvato rūpādyā vṛkṣavāditrādibhyo'pi niścarati sū.vyā.181kha/76; vādyam — {lha'i sil snyan 'di dag kyang lha rnams bar snang la ci'i phyir rdung} kimarthaṃ…imāni ca divyāni vādyāni devairuparyantarīkṣe pravāditāni a.sā.443ka/250; vādyabhāṇḍam — {sil snyan gcig brdungs pa yi sgra phyung ngam} ekaṃ pi vādāpiya vādyabhāṇḍam sa.pu.22ka/36. sil snyan sgra|ghanam, tālādikaṃ vādyam — {sil snyan sgra ni cha lang sogs//} kāṃsyatālādikaṃ ghanam a.ko.142kha /1.8.4; hanyata iti ghanam \n hana hiṃsāgatyoḥ a.vi.1.8.4. sil snyan sgra bsgrags|nā. nirnāditatūryaḥ, gandharvarājaḥ — {dri za'i rgyal po sil snyan sgra bsgrags dang} nirnāditatūryaśca gandharvarājaḥ kā.vyū.201ka/258. sil snyan sgrogs pa|pravṛttavāditram — {glu gar dang bzhad gad dang rtsed mo dang sil snyan sgrogs pa} pravṛttanṛttagītahāsyalāsyavāditram jā.mā.74ka/85. sil snyan lnga mngon pa|nā. pañcatūryābhimukhā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo sil snyan lnga mngon pa zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ; tadyathā — tilottamā nāmāpsarasā…pañcatūryābhimukhā nāmāpsarasā kā.vyū.201ka/259. sil snyan ma|nā. vādyā, pūjādevī — {nub kyi sgo'i rta babs kyi steng du sil snyan ma'i kakhagag+hangA'o//} kakhagaghaṅā vādyāyāḥ paścimadvāratoraṇopari vi.pra.131ka/3.62. sil snyan gsum pa|tauryatrikam mi.ko.30ka \n sil bu|vi. vyastaḥ — {yi ge tshogs pa rnams don dang bcas pa nyid dang sil bu rnams don med pa nyid kyis so//} sārthatayā ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānām sū.vyā.190kha/89; vikīrṇaḥ — {gzugs 'di sngon ni sil bu ma yin la/} {da ni sil bu yin no zhes bya ba de lta bu de la mi 'dzin pa'i phyir ro//} pūrvaṃ na vikīrṇam, idānīṃ vikīrṇametadrūpam—ityevamasyāgrahaṇāt abhi.sphu.118ka/814; viprakīrṇaḥ — {'das pa'i dus na de'i rdul phra rab rnams sil bu'i bsags pa nyid du khas blangs pa'i phyir ro//} atīte'dhvani tatparamāṇūnāṃ viprakīrṇasañcitatvābhyupagamāt abhi.sphu.118kha/815; {gal te tshig rnams sil bu yin pa} yadyapi viprakīrṇāni vacanāni ta.pa.34ka/516; asaṅkīrṇaḥ — {rdul phra rab la sogs pa'i ngo bo rang rang gi ngo bo la gnas pa'i phyir phan tshun sil bur 'gyur ba'am 'dres par 'gyur ba yin grang} aṇvādīnāṃ rūpaṃ svasvabhāvāvasthānāt parasparamasaṅkīrṇaṃ vā bhavet? miśrībhūtaṃ vā ta.pa.305kha/324; dra. {sil ma/} sil bur gyur pa|vi. viprakīrṇaḥ — {sil bur gyur pa'i tshig rnams kyis/} /{don gcig ston pa ma yin te//} viprakīrṇaiśca vacanairnaikārthaḥ pratipādyate \n ta.pa.34ka/516. sil bur 'gyur ba|kri. asaṅkīrṇaṃ bhavet — {rdul phra rab la sogs pa'i ngo bo rang rang gi ngo bo la gnas pa'i phyir phan tshun sil bur 'gyur ba'am 'dres par 'gyur ba yin grang} aṇvādīnāṃ rūpaṃ svasvabhāvāvasthānāt parasparamasaṅkīrṇaṃ vā bhavet? miśrībhūtaṃ vā ta.pa.305kha/324. sil ma|• saṃ. cūrṇaḥ, o rṇam — {gser gyi snod dngul sil mas yongs su gang ba dang} suvarṇabhājanāni rūpyacūrṇaparipūrṇāni ga.vyū.319kha/40 \n\n• vi. muktaḥ — {lci bas dkyil 'khor bgyis nas ni/} /{me tog sil ma dgram par bgyi//} gomayamaṇḍalaṃ kṛtvā muktapuṣpāṇi sthāpayet \n su.pra.29ka/56; {me tog sil mas gtor} muktapuṣpāṇyabhikṣiptāni vi.va.161ka/1.49; dra. {sil bu/} sil sil|• saṃ. jhaṇajhaṇā, nūpurādeśśabdaḥ — {kha cig ni rkang gdub sgra sil sil 'byin pa dang} kāścijjhaṇajhaṇāśabdānnūpuraiḥ kurvanti sma la.vi.157ka/234; dra.— {rgyan rnams sil sil zer ba'i sgra dang 'dres pa'i skad snyan pa 'byin cing kun tu 'khyam du dong ngo //} samākulabhūṣaṇaninādasammiśrakalapralāpāḥ samantataḥ prasasruḥ jā.mā.165ka/190 \n\n• vi. raṇaraṇāyamānaḥ — {gser gyi dril bu dag ni dngul gyis brgyus te sgra sil sil mchi zhing} sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni kā.vyū.213kha/273. siha la|= {sih+la/} sih+la|1. sihlaḥ, gandhadravyaviśeṣaḥ — {sngo bsangs dal ma rigs bzang ma/} /{siha la ga pur 'byung ba'i gnas//} śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasambhavām \n\n he.ta.20kha/66; {si h+la ga bur yang dag ldan/} /{byang chub sems kyis rnam par sbyang //} sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret \n he.ta.15ka/46; {tu ru ska dang pi N+Da ka/} /{si h+la yA ba na yang ngo //} turuṣkaḥ piṇḍakaḥ sihlo yāvanaḥ a.ko.179kha/2.6.128; silyate ucchīyate sihlaḥ \n ṣila uñche a.vi.2.6.128; sihlakaḥ — {rang byung si h+lar shes par bya/} /{khu ba ka r+pa ra zhes brjod//} svayambhu sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ matam \n\n he.ta.19ka/60; {de yi ga pur si h+la dag/} /{mkhas pas dri bzang mtshon par bya//} karpūrasihlayostasyāḥ sugandhaṃ lakṣayed budhaḥ \n he.ta.27ka/90; = {sih+la ka/} 2. sallakī—{glang zas legs 'bab dang /} /{dri bzangs ro ldan ma he ra NA/} /{si h+la tshim byed ku n+du ru//} gajabhakṣyā tu suvahā surabhī rasā \n\n maheraṇā kundurukī sallakī hlādinīti ca \n a.ko.163ka/2.4.124; satkṛtya lakyate āsvādyate gajairiti sallakī \n laka āsvādane a.vi.2.4.124. sih+la ka|sihlakaḥ, gandhadravyaviśeṣaḥ — {a ga ru dang sih+la ka dang ga bur rnams kyi spos sbrang rtsi dang sha kar la sogs pa dang bcas pa ni bsil ba'i spos zhes brjod de bsil ba'i rdzas rnams kyis so//} agurusihlakakarpūrairdhūpo madhuśarkarāsahitaḥ śīto dhūpa ityucyate śītadravyaiḥ vi.pra.100ka/3.20; = {sih+la/} sih+la ga pur 'byung ba'i gnas|vi. sihlakarpūrasambhavā — {sngo bsangs dal ma rigs bzang ma/} /{siha la ga pur 'byung ba'i gnas//} śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasambhavām \n he.ta.20kha/66. sI tA|= {si ta/} su|• pra. 1. vibhaktipratyayaḥ ({la don/} {su ru ra du na la tu/} /{la don rnam pa bdun yin te/} /{rnam dbye gnyis bzhi bdun pa dang /} /{de nyid tshe skabs rnams la 'jug/}) \ni. dvitīyā ({mtho ris su} svargam) — {'di nas shi 'phos mtho ris su/} /{song nas} cyutaścāsmād gataḥ svargam śi.sa.163ka/156; {rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro} mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā da.bhū.277kha/66; {khra'i gzugs su byas nas} śyenarūpamāsthāya la.a.155ka/102; {skyabs su song} śaraṇaṃ yayau a.ka.126kha/66.14 \nii. saptamī ({dbus gnas su} madhyadeśe) — {kun 'dar ma ni dbus gnas su//} avadhūtī madhyadeśe he.ta.2kha/4; {thab kyi g}.{yas su} kuṇḍasya savye vi.pra.79ka/4.162; {mthong ba'i dus su} darśanakāle ta.pa.50ka/550 2. tasil–pratyayatvena prayogaḥ ({rdzas su} dravyataḥ) — {de ni rdzas su yod pa kho na yang ma yin la/} {btags par yod pa yang ma yin no//} naiva hi dravyato'sti, nāpi prajñaptitaḥ abhi.bhā.82kha/1192; {dge 'dun 'dus pa la shes bzhin du chos ma yin pa chos su dang chos chos ma yin par ston pa} saṃjñāya saṅghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanam vi.sū.29ka/36 \n\n• sa.nā. 1. kaḥ — {mgon po 'das pa'i 'og tu ni/} /{'dzin par su 'gyur bshad du gsol//} paścātkāle gate nāthe brūhi ko'yaṃ dhariṣyati \n\n la.a.165kha/118; {gdung ba drag pos non khyod su//} kastvaṃ krūravyathākrāntaḥ a.ka.246ka/92.42; {khyim de su'i yin} kasya nu tadgṛham jā.mā.74kha/86; {chags pa med la su mi dga'//} priyaḥ kasya na niḥspṛhaḥ a.ka.360kha/48.37; {su dag la zhe na/} {shin tu mkhas pa rnams la} keṣām? sumedhasām abhi.sphu.392kha/1234 2. yat — {su brtson 'grus rtsom pa chen po'i yang chen pos sbyor ba} yastvadhimātrādhimātreṇa vīryārambheṇa prayujyate bo.bhū.184kha/243; {sems ni su dag mi shes pa//} ye cittaṃ nābhijānate la.a.83ka/30 \n\n• avya. arthe ({skyes su} prābhṛtasyārthe) — {skyes su mu tig gi do shal 'bum brdzangs nas rgyal po mya ngan med kyi thad du btang ste} śatasahasraṃ ca muktāhāraṃ prābhṛtasyārthe dattvā aśokasya sakāśaṃ preṣitaḥ a.śa.285kha/262. su dang su|yaḥ yaḥ — {de la slong ba su dang su 'ongs kyang rung ba de dang de dag la mgul nas rgyan bkrol te sbyin par byed do//} tasyā ye ye yācanakā āgacchanti, tebhyastebhyaḥ kaṇṭhādalaṅkāramavamucya prayacchati a.śa.189kha/175. su zhig|kaḥ — {lta na mdzes pa'i gzugs can khyod su zhig//} vilocanānandanarūpa ko bhavān jā.mā.173kha/200; kataraḥ mi.ko.84ka; katamaḥ mi.ko.84ka \n su zhig gi|kasyacit — {don dam rnam par rig min su zhig gi ni ming tsam las/} /{gang yang skye bas bcings pa'i lhan skyes dngos po rab tu rgyas//} aviditaparamārthe kasyacinnāmamātre sphurati sahajabhāvaḥ ko'pi janmānubandhaḥ \n a.ka.186ka/21.26. su zhig gis|kenacit — {de dag rnams ni dgag pa ru/} /{su zhig gis ni nus pa min//} pratibaddhuṃ te śakyante naiva kenacit ta.sa.86kha/790. su yang|kaścit — {rig byed las ni rtog pa sngon du byed pa can su yang mi 'jug ste} na kaścit prekṣāpūrvakārī vedāt pravartate pra.a.18kha/21; kaścana — {stobs ni rab tu che zhing nor gyis phyug gyur kyang /} /{phyi ma'i tshe la su yang bde ba thob mi 'gyur//} balaprakarṣeṇa dhanodayena vā \n paratra nāpnoti sukhāni kaścana jā.mā.166ka/191; kecana — {blo gros chen po gal te ji ltar yang su'ang sha mi za na ni} yadi ca mahāmate māṃsaṃ na kathañcana kecana bhakṣayeyuḥ la.a.155kha/103. su yang rung ba|kecit — {sems can skye zhing 'byung ba gang dag su yang rung ba de dag thams cad ni mi rtag pa dang 'chi ba'i chos can yin la} ye kecit sattvā jātā bhūtāḥ sarve te anityā maraṇadharmāṇaḥ bo.bhū.103ka/131. su yin|kaḥ — {kwa'i mi khyod su yin} bho puruṣa, kastvam a.śa.101kha/91; {sangs rgyas zhes bya ba de su yin} ka eṣa buddho nāma a.śa.22ka/18. su la yang|= {su la'ang /} su la'ang|kasyacit—{'dod pas bkod pa'i bye brag la/} /{rtsod pa su la'ang yod ma yin//} icchāracitabhede tu na vivādo'sti kasyacit \n\n ta.sa.100ka/884; {grogs po khyod kyis su la yang /} /{bdag ni 'dir gnas smra mi bya//} na tvayā kathanīyo'hamatrasthaḥ kasyacitsakhe \n a.ka.256kha/30.18. su'ang|= {su yang /} su'i|kasya — {bdag med pa na dran pa 'di su'i yin} asatyātmani kasyeyaṃ smṛtiḥ abhi.bhā.91ka/1217; {su'i don du} kasyārthe a.śa.22ka/18; ma.vyu.5476 (81kha). su'i yang|kasyacit — {'di dag ni su'i yang ma lags/} {'di dag gi su yang ma lags so//} naite kasyacit, naiṣāṃ kaścit śi.sa.146ka/140. su kha de wa|sukhadevaḥ lo.ko.2418. su kha wa ti|nā. sukhāvatī, buddhakṣetram lo.ko.2418; = {bde ba can/} su g+ho sha|sughoṣakaḥ, o kam, vādyayantraviśeṣaḥ — {pi wang dang 'od ma dang bal la ri dang ma ha ti dang su g+ho sha rnams ni rgyud dang bcas pa nyid na'o//} vīṇāveṇuvallarimahatisughoṣakānāṃ satantrīkatve vi.sū.42kha/54. su ta|sūtaḥ, nṛjātiviśeṣaḥ — {rus kyi dngos po 'ga' yang ni/} /{rnam chad med par nges ma yin/} /{de lta min na su ta dang /} /{gting ring gtum por ji ltar 'gyur//} avicchedo na niyataḥ kasyacid gotrabhāvinaḥ \n sūtamāgadhacaṇḍālāḥ kathaṃ sambhavino'nyathā \n\n pra.a.10ka/11. su da sa|= {su dA sa/} su dA sa|nā. sudāsaḥ, nṛpaḥ — {su dA sa'i bu} saudāsaḥ jā.mā.187kha/218. su dA sa'i bu|nā. saudāsaḥ, sudāsaputraḥ — {lha su dA sa'i bu rkang khra mi zan po de mi mang po za za ba la goms pas gshin rje mngon sum du mchis pa bzhin} eṣa sa deva puruṣādaḥ kalmāṣapādaḥ saudāsaḥ sākṣādivāntakaḥ jā.mā.187kha/218. su ba'i mtha' can|pā. subantaḥ — {su ba'i mtha' can bum pa la sogs pa'i sgra dag la bum pa ma yin pa la sogs pa grub pa'i ngo bo ma yin pa dgag par bya ba yod pa} yathā subanteṣu ghaṭādiśabdeṣu niṣpannarūpamaghaṭādikaṃ paryudāsarūpaṃ niṣedhyamasti ta.pa.334ka/383. su bi ra skyes|= {su bI ra skyes/} su bI ra skyes|sauvīram, kāñjikam mi.ko.60ka \n su ma ga da|nā. sumāgandhā, nadī — {chu bo chen po 'dzam bu'i gling du nyin mtshan du 'bab pa 'di lta ste/} {si ta dang gang gA dang}…{su ma ga da dang} imā mahānadyo jambudvīpe pravahanti rātrau divā ca; tadyathā—gaṅgā sītā…sumāgandhā kā.vyū.232ka/294. su ma na|sumanāḥ, puṣpaviśeṣaḥ — {de lta bu ni 'dzam bu gling gi me tog bar shi ka dang me tog dza ti dang me tog su ma na la stsogs pa me tog gi rnam pa thams cad la yang med do//} sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate ga.vyū.316kha/401. su mi 'dod|haḍiḥ — {chad pa dang rdeg pa dang 'tshog pa dang gsod pa dang 'dzin pa dang 'ching ba dang su mi 'dod dang khong sgril dang gnod pa sna tshogs kyis yul na gnas pa'i skye bo rnams la rtag tu skrag par byed do//} nityaṃ daṇḍanatāḍanaghātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77. su shum+na|pā. = {rtsa su shum+na} suṣumnā, nāḍīviśeṣaḥ — {srog ni rtsa su shum+na la'o//} suṣumnāyāṃ prāṇaḥ vi.pra.238ka/2.42. sug|= {sug pa/} sug rten dang bcas pa|vi. sapādapīṭham — {seng ge'i khri chen po sug rten dang bcas pa} mahāsiṃhāsane sapādapīṭhe sa.pu.40kha/72. sug pa|= {rkang lag} pādaḥ — {de'i steng du sug pas brdzis te/} {bcom ldan 'das kyi thad du mchi bar mi 'tshal lags so//} necchati bhagavataḥ sakāśamatropariṣṭāt pādanyāsenopasaṃkramitum a.śa.107ka/97; {seng ge'i khri chen po sug rten dang bcas pa} mahāsiṃhāsane sapādapīṭhe sa.pu.40kha/72; pāṇiḥ — {sug pa g}.{yon pa na skon pa thogs te} dakṣiṇena pāṇinā piṭakaṃ parigṛhya sa.pu.41kha/73; hastaḥ — {sug pa nas drang ba} hastoddhāraḥ lo.ko.2419. sug mel|= {sug smel/} sug smel|sūkṣmailā — {shu dag}…/{spyi mo sug smel na la da/}…/{'di dag cha ni mnyam bgyis nas//} vacā…naladaṃ cavyaṃ sūkṣmelā…etāni samabhāgāni su.pra.29ka/56; {tru Ti sug smel dus dang ni/} /{nyung ngu the tshom rnams la 'o//} sūkṣmailāyāṃ truṭiḥ strī syāt kāle'lpe saṃśaye'pi sā \n\n a.ko.220kha/3.3.37. sug las|= {phyag las} karma — {sug las kyi dog sa} karmabhūmiḥ kā.vyū.204kha/262; kṛtyam — {bcom ldan 'das dbul po des rang gi pha de}… {khyim bdag gi sug las bgyid pa mthong ste} adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ…gṛhapatikṛtyaṃ kurvāṇam sa.pu.40kha/72; kriyā — {mi de gnyis kyis mi dbul po de btsal te sug las de bzhin du bsgrubs} atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā sampādayetām sa.pu.40kha/73; vyāyāmaḥ — {de ltar gnang na bdag cag gis sug las bgyis pa yang don mchis par 'gyur ro//} tato'smākamamogho vyāyāmo bhaviṣyati la.vi.64kha/85; śramaḥ — {bdag gi sug las don med mi 'gyur phyir/} /{khyod kyi spyan sngar khrid ces bdag la mchi//} tvadabhigama iti nyayojayanmāṃ viphalaguruḥ kila mā mama śramo'bhūt jā.mā.124kha/143. sug las kyi dog sa|karmabhūmiḥ — {lha bdag cag gi sug las kyi dog sa de yongs su bas par mkhyen par mdzod cig} yatkhalu devo jānīyāt prathamam — sā cāsmākaṃ karmabhūmirniravaśeṣaṃ parikṣīṇā kā.vyū.204kha/262. sug las bgyid pa|karmakaraḥ — {bran pho dang bran mo dang sug las bgyid pa dang zho shas 'tsho ba'i mi mang por gyur la} bahudāsīdāsakarmakarapauruṣeyaśca bhavet sa.pu.40ka/71. sungs|= {rul dri/} sungs dri|= {rul dri/} sun ci phyin du rgol ba|pā. (tī.da.) vitaṇḍā, padārthabhedaḥ — {tshig gi don bcu drug/} {tshad ma}…{sun ci phyin du rgol ba} …{chad pa'i gnas} ṣoḍaśa padārthāḥ—pramāṇam…vitaṇḍā …nigrahasthānam ma.vyu.4535 (71ka); mi.ko.100ka \n sun bton|bhū.kā.kṛ. dūṣitaḥ — {brjod bya rang gi mtshan nyid dang /} /{rjod byed nyid kyang sun bton te//} svalakṣaṇasya vācyatvavācakatve hi dūṣite \n\n ta.sa.46kha/462; hataḥ — {snga ma'i phyogs gnyis sun bton te/} /{rang nyid kyis de grub par 'gyur//} svayaṃ bhavati tatsiddhiḥ pūrvapakṣadvaye hate \n\n ta.sa.76kha/718; dra. {sun bton zin/} sun bton zin|bhū.kā.kṛ. pratikṣiptaḥ — {gnyi gar smra ba yang sun bton zin to//} pratikṣiptaśca syādvādaḥ pra.a.148ka/158; dra. {sun bton/} sun da ra ka|nā. sundarakaḥ, śreṣṭhiputraḥ — {bA rA Na sIr tshong dpon gyi/} /{bu bzhi dag ni byung gyur te/}…{phu bo ni/} /{sun da ra ka zhes pa yis/} /{'dzum bcas spun zla rnams la smras//} vārāṇasyāṃ… catvāraḥ śreṣṭhitanayā babhūvuḥ …jyeṣṭhaḥ sundarako nāma bhrātṝn provāca sasmitaḥ \n\n a.ka.341ka/44.52. sun phyung|• kri. hāpayet — {gtan tshigs bcas par rgyu med zer ba ni/} /{bdag nyid kyis ni khas 'ches sun phyung ngo //} na heturastīti vadan sahetukaṃ nanu pratijñāṃ svayameva hāpayet \n jā.mā.134kha/155 \n\n• = {sun phyung ba/} sun phyung gyur|bhū.kā.kṛ. dūṣitaḥ — {rnam sdang skyon gyi dug gis yid ni sun phyung gyur rnams kyis/} /{dam pa dag la gnod pa bsgrub la 'bad pa rab rno gang //} vidveṣadoṣaviṣadūṣitamānasānāṃ yatsādhubādhanavidhau niśitaḥ prayatnaḥ \n a.ka.264ka/97.1. sun phyung gyur pa|= {sun phyung gyur/} sun phyung ba|• bhū.kā.kṛ. 1. dūṣitaḥ — {rlung gis gtsubs pa'i me tog gi/} /{rdul gyis bdag mig sun phyung ngo //} akṣi me puṣparajasā vātoddhūtena dūṣitam \n\n kā.ā.331ka/2.264; {de sems drag po'i sdig pas gdungs/} /{spyod tshul ngan pas sun phyung ste//} tasyātitīvrapāpārtaṃ cittaṃ durvṛttadūṣitam \n a.ka.338kha/44.26; {sdang bas sun phyung ba} vidveṣadūṣitaḥ a.ka.6kha/50.59; duṣṭaḥ — {ji skad bshad pa'i nyes pa yis/} /{sgrub rnams sun phyung ma gyur kyang //} yathoktadoṣaduṣṭāni mā bhūvan sādhanāni vā \n ta.sa.5ka/72; nirbhartsitaḥ — {de yis de skad sun phyung bas//} iti nirbhartsitastena a.ka.229ka/25.51 2. nirākṛtaḥ — {skad cig ma/} /{'jig pa rab tu grub nyid kyis/} /{rang bzhin la sogs sun phyung bas//} kṣaṇabhaṅgaprasiddhyaiva prakṛtyādi nirākṛtam \n\n ta.sa.14kha/166; niṣiddhaḥ — {rim dang rim min 'gal ba'i phyir/} /{rtag pa yi ni rgyu nyid ni/} /{sngar sun phyung ste} nityasya hetutā pūrvaṃ kramākramavirodhataḥ \n niṣiddhā ta.sa.65kha/618; pratikṣiptaḥ — {bsal zhes bya ba 'di sun phyung ba ste} apāstamiti pratikṣiptam ta.pa.178kha/816 \n\n• saṃ. 1. dūṣaṇam — {gsal ba sun phyung bar 'di bstan zin to//} sphoṭadūṣaṇena pratipāditametat ta.pa.157kha/768 2. duṣṭatvam — {gnod pa ste don rnam pa gzhan du 'dzin pa dang rgyu sun phyung ba'i shes pa yin pas} bādhāḥ arthānyathātvāvadhāraṇaṃ kāraṇaduṣṭatvajñānaṃ ca ta.pa.225kha/919 \n\n• vi. dūṣakaḥ — {dge slong ma sun phyung ba} bhikṣuṇīdūṣakaḥ vi.sū.4kha/4. sun phyung ba yin|kri. dūṣitaṃ bhavati — {de ni 'di nyid kyis sun phyung ba yin no//} tadanena dūṣitaṃ bhavati ta.pa.215kha/901. sun phyung ba'i gnas|dūṣitasthānam — {bskrad pas sun phyung ba'i gnas su gnas par mi bya ba nyid do//} avastavyatā dūṣitasthāne pravāsitasya vi.sū.85kha/103. sun phyung bar 'gyur ba|kri. dūṣitaṃ syāt — {de lta ma yin na tshad ma'i mtshan nyid dang ldan pa la gnod na de'i mtshan nyid sun phyung bar 'gyur ba} anyathā hi pramāṇalakṣaṇopapannasya bādhāyāṃ tallakṣaṇameva dūṣitaṃ syāt ta.pa. 175ka/808. sun phyung med pa|vi. adūṣitaḥ — {'di yul sun phyung med par ni/} /{de spong bar ni nus ma yin//} adūṣite'sya viṣaye na śakyaṃ tasya varjanam \n pra.vā.116ka/1.224. sun phyung zin|bhū.kā.kṛ. apākṛtaḥ, o tā — {sgra kun rtag pa nyid la ni/} /{don gyis go ba sun phyung zin/} nityatāyāṃ tu sarveṣāmarthāpattirapākṛtā \n ta.sa.98kha/873. sun byed pa|vi. dūṣakaḥ — {gzhan gyi grub mtha' sun byed pa//} parasiddhāntadūṣakaḥ ma.mū.325kha/511. sun dbyung|= {sun dbyung ba/} sun dbyung ba|• kri. duṣyati — {ldog pa la ni sun dbyung med//} vyāvṛttistu na duṣyati pra.a.193kha/207 \n\n• saṃ. niṣedhaḥ — {de sun dbyung ba'i don du} tanniṣedhārtham vā.ṭī.51kha/4; dūṣaṇam — {rgyal ba kun mkhyen bsgrub pa la/} /{shA kya'i slob ma khros nas ni/} /{sun dbyung gang dag bstan pa ste/} /{de dag rgyal ba pa yis sbyor//} dūṣaṇāni sasaṃrambhāḥ sarvajñajinasādhane \n śākyā yānyeva jalpanti jaināstānyeva yuñjate \n\n ta.sa.115ka/996; {log par lta ba sun dbyung ba} kudṛṣṭidūṣaṇam ka.ta.1699; nirākaraṇam — {dngos po'i de kho na nyid brjod du zin kyang gnyen po'i phyogs kyis sun dbyung ba'i sgo nas de kho na bstan par mi nus pa'i phyir} bhāvatastattvābhidhāne'pi pratipakṣanirākaraṇena tattvasya prakhyāpanāsāmarthyāt vā.nyā.338ka/71 \n\n• pā. dūṣaṇam, doṣodbhāvanam — {des na de rnams kyis grub dang /} /{sun dbyung tha dad gnas pa can/} /{gzugs brnyan 'byung bas ma bzung bas/} /{nges par byed par nus pa yin//} tena vyavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ \n pratibimbodayāgrastairnirṇayaḥ kriyatāmalam \n\n ta.sa.122ka/1065; = {sun 'byin pa/} sun dbyung bar bya|= {sun dbyung bar bya ba/} sun dbyung bar bya ba|• kṛ. dūṣayitavyaḥ — {mi slob pa'i ting nge 'dzin de ni sun dbyung bar bya ba yin} so'śaikṣaḥ samādhirdūṣayitavyaḥ abhi.sphu.302ka/1166; dūṣyaḥ — {de lta bu'i med pa'i rnam pas sun dbyung bar bya'i} nāstītyevamabhāvākāreṇa dūṣyaḥ ta.pa.314kha/1095; {rtags ngan gzhan yang sun dbyung bya//} dūṣyaḥ kuheturanyo'pi pra.vā.104kha/3.268 \n\n• saṃ. dūṣaṇīyatvam—{lam gyi rnam pa rnams su yang ma yin te/} {sun dbyung bar bya ba yin pa'i phyir ro//} na mārgākāraiḥ, dūṣaṇīyatvāt abhi.sphu.302ka/1166. sun dbyung bar ma byas pa|= {sun dbyung ma byas/} sun dbyung bya|= {sun dbyung bar bya ba/} sun dbyung bya ba|= {sun dbyung bar bya ba/} sun dbyung ma byas|• bhū.kā.kṛ. avidūṣitaḥ — {rang gi yul bdag sun dbyung bar ma byas par 'di ji ltar ldog par 'gyur} tatkathamayam… svaviṣaye cātmanyavidūṣite nivarteta ta.pa.314ka/1095 \n\n• saṃ. adūṣaṇam — {nus pa can rgyu yod pa dang /} /{yul ni sun dbyung ma byas phyir/} /{de sun dbyung ba dngos med kyi/} /{gzhan du phyin ci log thal 'gyur//} śaktakāraṇasadbhāvād viṣayasyāpyadūṣaṇāt \n taddūṣaṇe tvabhāvena viparyāsaḥ prasajyate \n\n ta.sa.127kha/1095. sun 'byin|= {sun 'byin pa/} sun 'byin ltar snang|= {sun 'byin pa ltar snang ba/} sun 'byin ltar snang ba|= {sun 'byin pa ltar snang ba/} sun 'byin du rgol ba|pā. (tī.da.) vitaṇḍā, padārthabhedaḥ ma.vyu.4537 (71ka); dra. {sun ci phyin du rgol ba/} sun 'byin pa|• kri. dūṣayati — {shA ri'i bu gang dag shes rab kyi pha rol tu phyin pa la sun 'byin pa} ye ca śāriputra prajñāpāramitāṃ dūṣayanti a.sā.162ka/91; nigṛhṇāti — {rigs pa smra ba rnams la yang yang dag pa ma yin pa ma grub pa la sogs pa gtan tshigs kyi skyon gyis ji ltar sun 'byin pa yin zhe na} kathaṃ punarnyāyavādinamasatsvasiddhyādiṣu hetudoṣeṣu nigṛhṇanti vā.ṭī.51kha/3; vighaṭayati — {'on te zhes bya ba la sogs pas gzhan gyis 'dir rnam par shes par smra ba'i tshul ma grub pa smras pa gang yin pa de sun 'byin pa yin te} nanvityādinā paro yadasiddhatvamatra vijñānavādanaye proktaṃ tadvighaṭayati ta.pa.305kha/1070; dviṣati — {srid pa'i gnyen po yin pa'i phyir te/} {mi rtag pa la sogs pa'i rnam pas sun 'byin pas so//} bhavadveṣitvāt \n anityādibhirākārairbhavaṃ dviṣantīti abhi.sphu.171kha/915 \n\n• saṃ. 1. niṣedhaḥ, nirāsaḥ — {yang na gsum char sun 'byin pa ni de dgag pa'i phyir ro//} trayāṇāṃ vā niṣedhaḥ nirāsaḥ vā.ṭī.51kha/4; dūṣaṇam — {de la brtsad pa ni gzhan gyi phyogs sun 'byin pa'o//} tatra parapakṣadūṣaṇaṃ vigrahaḥ pra.pa.42kha/50; {sun 'byin pa rtsom pa} dūṣaṇopakramaṇam ta.pa.225kha/166; {gzhan gyi phyogs sun 'byin pa} parapakṣadūṣaṇam sū.vyā.150ka/32; nirākaraṇam — {phyir rgol bas kyang de sun 'byin par mi nus pa'i phyir dang} pratiyoginaśca tannirākaraṇe'sāmarthyāt vā.nyā.336kha/68; niṣedhanam — {dbang phyug bzhin du 'di la yang /} /{sun 'byin thams cad brjod par bya//} asyāpīśvaravat sarvaṃ vacanīyaṃ niṣedhanam \n ta.sa.7kha/97 2. abhiśāpaḥ — {de nas log smra sun 'byin dang //} atha mithyābhiśaṃsanam \n\n abhiśāpaḥ a.ko.141ka/1.6.10; abhi āropya śapyate abhiśāpaḥ \n śapa ākrośe \n avidyamānapāpāropanāmanī a.vi.1.6.10; apavādaḥ mi.ko.128kha \n\n• pā. dūṣaṇam, doṣodbhāvanam — {gang sngar zhes bya ba smos te/} {ma tshang ba dang ma grub pa dang 'gal ba dang ma nges pa bstan pa de dag brjod pa'i tshig gang yin pa de dag ni sun 'byin pa yin no//} ye pūrvaṃ nyūnatādayo'siddhaviruddhānaikāntikā uktāsteṣāmudbhāvakaṃ yadvacanaṃ tad dūṣaṇam nyā.bi.91kha/254; dūṣaṇā — {ma tshang ba nyid la sogs pa smras pa ni sun 'byin pa dag yin no//} dūṣaṇā nyūnatādyuktiḥ nyā.bi.238ka/254 \n\n• vi. dūṣakaḥ — {nga yi bstan la sun 'byin pa/} /{ma 'ongs pa yi dus na 'byung //} bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ \n la.a.178kha/143; {cig car sgra sogs rgyu min phyir/} /{zhes bshad pa la sun 'byin pa//} sakṛcchabdādyahetutvādityukte prāha dūṣakaḥ \n\n pra.vā.145ka/4.141; dviṣ — {chos sun 'byin pa brten phyir} dharmadviṣāṃ sevanāt ra.vi.128kha/118. sun 'byin pa brjod pa|dūṣaṇodbhāvanam — {de lta ma yin pa'i skyon la ni sun 'byin pa brjod pa ma yin no//} anyathāpi doṣe'dūṣaṇodbhāvanameva pra.a.172kha/523. sun 'byin pa ltar snang|= {sun 'byin pa ltar snang ba/} sun 'byin pa ltar snang ba|pā. dūṣaṇābhāsaḥ — {sun 'byin pa bzhin du snang bas na sun 'byin pa ltar snang ba'o//} {de dag kyang gang zhe na/} {ltag chod do zhes bya ba'o//} dūṣaṇavadābhāsanta iti dūṣaṇābhāsāḥ \n ke te? jātayaḥ iti nyā.ṭī.91kha/255. sun 'byin pa ma yin|adūṣaṇam — {de yang khas ma blangs pa'i phyir sun 'byin pa ma yin no//} tasyānabhyupagamādevādūṣaṇam ta.pa.196ka/857. sun 'byin pa ma yin pa|= {sun 'byin pa ma yin/} sun 'byin pa min|= {sun 'byin pa ma yin/} sun 'byin pa smra ba|vi. dūṣaṇavādī — {sun 'byin pa smra bas kyang gzhan gyis khas blangs pa'i rang gi chos dang chos ma yin pa tsam shes pa 'gegs par byed pa'i tshe de bkag pa na} dūṣaṇavādī ca yadi parābhyupagataṃ svadharmādharmamātrajñaṃ pratiṣedhati, tadā tasya niṣedhe kṛte sati ta.pa.261kha/993. sun 'byin pa gtso bor byed pa|vaitaṇḍikaḥ, vitaṇḍāvādī — {gal te bstan bcos khas ma blangs par rtsod na yang sun 'byin pa gtso bor byed pa tsam du 'gyur te} nanu śāstramanabhyupagamyāpi vāde vaitaṇḍikaḥ syāt pra.a.157ka/505. sun 'byin pa yin|dra.— {sun 'byin pa/} sun 'byin par byed|• kri. 1. dūṣayati — {lam du dge ba min pa ster/} /{lce yis sun ni 'byin par byed//} pradiśantyaśivaṃ mārge jihvayā dūṣayanti ca \n a.ka.252kha/29.65; dūṣayate — {skyon mtshungs par bstan pa'i zol gyis re zhig 'bras bu yod par smra ba nyid sun 'byin par byed pa} tulyadoṣāpādanavyājena satkāryavādameva tāvad dūṣayate ta.pa.153kha/31; vidūṣayati — {lhag pa'i sems la gnas pa la gnas pa'i byang chub sems dpa' ni 'du byed thams cad la nyes dmigs kyi rnam pa sna tshogs kyis sun 'byin par byed de} adhicittavihārasthito bodhisattvaḥ sarvasaṃskārānādīnavākārairvicitrairvidūṣayati bo.bhū.174ka/229; dūṣyate—{yon tan gyis bstsal skyon rnams kyis/} /{ngag sun 'byin byed ma yin bden//} na nāma dūṣyate vākyaṃ doṣairguṇanirākṛtaiḥ \n ta.sa.110kha/961 2. dūṣayet — {bdag yod pa nyid du mngon par zhen nas sdug bsngal gyi rgyu nyid kyis sun 'byin par byed pa na} yadi sattvenātmānamabhiniveśya duḥkhahetutvaṃ taṃ dūṣayet ta.pa.314kha/1095 \n\n• = {sun 'byin par byed pa/} sun 'byin par byed pa|• saṃ. 1. dūṣaṇam—{de med pa zhes bya ba ni sgrub par byed pa bshad pa dang sgrub pa ltar snang ba sun 'byin pa dag med pa'o//} tadabhāve iti sādhanaprakhyāpanasādhanābhāsadūṣaṇayorabhāve vā.ṭī.105kha/69 2. vidūṣaṇā — {gal te bram ze'am gzhan yang rung dge ba zhig la de'i lus sun 'byin par byed pa'i}…{sems skyes pa ste} tatkāyasya vidūṣaṇāyai yadi parivrājakasyānyasya vā sādhościttamutpannaṃ bhavati abhi.sphu.326ka/1220 \n\n• vi. dūṣakaḥ — {bstan pa sun 'byin byed cing yon tan nyams//} śāsanadūṣakā guṇavihīnāḥ rā.pa.240ka/137 \n\n• pā. dūṣakaḥ, viniścayamārgabhedaḥ — {rnam par nges pa'i lam bzhi ste/} {sun 'byin par byed pa la sogs pa'o//} {de la sun 'byin par byed pa ni gzhan gyi phyogs nyes par smras pa la/} {'di legs pa ma yin no zhes sel bar byed pa'o//} catvāro viniścayamārgā dūṣakādayaḥ \n tatra dūṣakaḥ durākhyātasya parapakṣasyāsādhurayamiti pratiṣedhakaḥ abhi.sa.bhā.111kha/150 \n\n• = {sun 'byin par byed/} sun 'byin byed|= {sun 'byin par byed pa/} sun 'byin byed pa|= {sun 'byin par byed pa/} sun 'byin mi byed|kri. na dūṣyate — {des na yon tan gyis bkag pa'i/} /{skyon gyis ngag sun 'byin mi byed//} ato guṇaniṣiddhairvā doṣairvākyaṃ na dūṣyate \n ta.sa.105ka/924. sun 'byung|= {sun 'byung ba/} sun 'byung ba|dūṣaṇam ma.vyu.4436 (69kha); vidūṣaṇam — {'o na ci zhe na/} {sun 'byung ba'i phyir nye bar bstan par zad do//} kiṃ tarhi? vidūṣaṇārthamayamupadeśa iti abhi.sphu.152kha/876. sun ma phyung ba nyid|aduṣṭatvam — {de la rnam pa gnyis po 'di la rgyu sun ma phyung ba nyid ston pa yin te} tatraitasmin dvividhe'pi kāraṇasyāduṣṭatvaṃ pratipādayati ta.pa.227ka/924. sub sub po|vi. vyavakīrṇaḥ — {tshig zhum pa med pa yin/} /{tshig sub sub po med pa yin} nāvalīnavacano bhavati \n na vyavakīrṇavacanaḥ śi.sa.72ka/70. subs pa|bhū.kā.kṛ. viluptaḥ — {ji ltar rin chen 'byung gnas subs pa dang /} /{pad ma'i rdzing bu yongs su skams pa dang //} ratnākaro yatha viluptaḥ…padminīva pariśuṣkā \n rā.pa.241kha/139. sum|= {gsum/} sum skor ma|pā. traivṛttā, nāḍībhedaḥ — {rtsa rnams ni sum cu rtsa gnyis te}…{brkyang ma dang ro ma dang}…{sum skor ma dang} dvātriṃśannāḍyaḥ…lalanā rasanā…traivṛttā he.ta.2kha/4. sum khri nyis stong|dvātriṃśat sahasram lo.ko.2419. sum 'gyur|vi. triguṇaḥ—{yang dbang po'i bye brag gis sum 'gyur te} indriyabhedāt punastriguṇāḥ abhi.bhā.26ka/965. sum brgya|triśatam, saṃkhyāviśeṣaḥ — {sum brgya drug cu'i grangs te lo yi tshes rnams so//} ṣaṣṭyuttaratriśatasaṃkhyā varṣatithayaḥ vi.pra.54kha/4.85. sum brgya drug cu|ṣaṣṭyuttaratriśatam, saṃkhyāviśeṣaḥ — {de dag kyang tshigs sum brgya drug cur 'gyur ro//} tāni ca ṣaṣṭyuttaratriśatasandhayo bhavanti vi.pra.234ka/2.34; {sum brgya drug cu'i grangs te lo yi tshes rnams so//} ṣaṣṭyuttaratriśatasaṃkhyā varṣatithayaḥ vi.pra.54kha/4.85. sum brgya pa|vi. triśatikā — {shes rab kyi pha rol tu phyin pa sum brgya pa} triśatikā prajñāpāramitā ma.vyu.1374 (29kha). sum cu|triṃśat, saṃkhyāviśeṣaḥ — {tshigs kyi 'khor lo so so la rtsa sum cu ste} pratyekasandhicakre triṃśannāḍyaḥ vi.pra.255ka/2.67; {de bzhin gshegs pa gcig gam}…{sum cu'am}… {mthong ba} ekaṃ vā tathāgataṃ paśyet… triṃśadvā a.sā.448kha/253. sum cu brgal|nistriṃśaḥ, khaḍgaviśeṣaḥ— nistriṃśaḥ {sum cu brgal zhes ral gri sor sum cu las ring ba'i ming} mi.ko.46kha \n sum cu drug|= {sum cu rtsa drug} ṣaṭtriṃśat — {bye ba phrag ni sum cu drug/} /{de yi dpung chen yang dag rdzogs//} ṣaṭtriṃśatkoṭivipulaṃ balaṃ tasya samudyayau \n\n a.ka.229kha/25.59. sum cu pa|• vi. triṃśattamaḥ — {'phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las rtag tu ngu'i le'u zhes bya ste sum cu pa'o//} āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sadāpraruditaparivarto nāma triṃśattamaḥ a.sā.447ka/252 \n\n• nā. triṃśikā, granthaḥ — {sum cu pa'i tshig le'ur byas pa} triṃśikākārikā ka.ta.4055. sum cu rtsa lnga|pañcatriṃśat, saṃkhyāviśeṣaḥ — {bdun tshan lnga ni sum cu rtsa lnga yin} pañcasaptakāni pañcatriṃśat abhi.sphu.184kha/940. sum cu rtsa gcig|ekatriṃśat, saṃkhyāviśeṣaḥ — {srid pa sum cu rtsa gcig} ekatriṃśad bhavāḥ vi.pra.168kha/1.15; {nyin zhag sum cu rtsa gcig} ekatriṃśaddinam vi.pra.247kha/2.61. sum cu rtsa gnyis|dvātriṃśat, saṃkhyāviśeṣaḥ — {rtsa rnams ni sum cu rtsa gnyis te} dvātriṃśannāḍyaḥ he.ta.2kha/4; {ma ma sum cu rtsa gnyis} dvātriṃśad dhātryaḥ la.vi.54ka/72; {skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa} dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ la.vi.57ka/74. sum cu rtsa gnyis mtshan|vi. dvātriṃśallakṣaṇī — {ston pa sum cu rtsa gnyis mtshan/} /{gtso bo dpe byad brgyad cur ldan//} dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ \n he.ta.15kha/50. sum cu rtsa gnyis mtshan 'chang ba|vi. dvātriṃśallakṣaṇadharaḥ — {sum cu rtsa gnyis mtshan 'chang ba/} /{sdug gu 'jig rten gsum mdzes pa//} dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ \n\n vi.pra.155kha/3.105. sum cu rtsa drug|ṣaṭtriṃśat, saṃkhyāviśeṣaḥ — {rigs sum cu rtsa drug gi rtsa rnams} ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57; {khyim sum cu rtsa drug} ṣaṭtriṃśad rāśayaḥ ma.mū.105ka/14; {dam tshig sum cu rtsa drug} ṣaṭtriṃśat samayāḥ vi.pra.167ka/3.149; {pho nya mo sum cu rtsa drug} dūtikāḥ ṣaṭtriṃśat vi.pra.268kha/5, pṛ.106; {rigs sum cu rtsa drug} ṣaṭtriṃśatkulāni vi.pra.241kha/2.51; {rnal 'byor gyi rgyud sum cu rtsa drug} ṣaṭtriṃśadyogatantrāṇi vi.pra.168ka/3.154. sum cu rtsa bdun|saptatriṃśat, saṃkhyāviśeṣaḥ — {byang chub kyi phyogs kyi chos sum cu rtsa bdun gyis} saptatriṃśadbodhipākṣikadharmaiḥ vi.pra.172ka/3.167; {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.vyā.167kha/58; {'dod ma sum cu rtsa bdun rnams} saptatriṃśadicchāḥ vi.pra.45ka/4.46. sum cu rtsa gsum|1. trayastriṃśat, saṃkhyāviśeṣaḥ — {nyin zhag sum cu rtsa gsum gang gi tshe 'bab pa} trayastriṃśaddinaṃ yadā vahati vi.pra.247kha/2.61 2. = {lha} tridaśaḥ, devaḥ — {dri za gnod sbyin klu dang sum cu rtsa gsum bdag po rnams//} gandharvayakṣabhujagaistridaśādhipaiśca jā.mā.6kha/6 3. trāyastriṃśāḥ, devasamudāyaviśeṣaḥ — {gzhan 'phrul dbang byed dang}…{sum cu rtsa gsum dang rgyal chen bzhi'i ris zhes bya ba ni 'dod pa na spyod pa'i lha drug ste} paranirmitavaśavartinaḥ…trāyastriṃśāḥ, cāturmahārājakāyikā iti ṣaṭ kāmāvacarā devāḥ vi.pra.168kha/1.15; dra. {sum cu rtsa gsum pa/} sum cu rtsa gsum gyi dbang po|= {brgya byin} tridaśendraḥ, indraḥ — {sum cu rtsa gsum gyi dbang po'i gnas de nyid na lha'i bu dran pa dang ldan pa'i bu mo lha dbang 'od ces bya ba 'dug gis} iyamihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā ga.vyū.271ka/349. sum cu rtsa gsum 'jig rten|= {lha yul} tridaśalokaḥ, devalokaḥ — {sum cu rtsa gsum 'jig rten lha dbang ltar/} /{dgyes pa'i cho ga mkhyen pa dgyes par rol//} ramatāṃ ca ratividhijñāmamarādhipatiryathā tridaśaloke \n la.vi.106ka/153. sum cu rtsa gsum bdag po|= {sum cu rtsa gsum pa'i bdag po/} sum cu rtsa gsum pa|1. trāyastriṃśāḥ, devasamudāyaviśeṣaḥ — {de yang tshe thung ste shi nas sum cu rtsa gsum pa'i lha yi yul bzang por skyes so//} sa cālpāyuṣkaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ a.śa.141kha/131; ma.vyu.3079(54kha); trayastriṃśāḥ — {steng du 'gro ba gang yin pa de dag ni/} {rgyal chen bzhi'i ris rnams dang sum cu rtsa gsum pa rnams dang 'thab bral rnams dang dga' ldan rnams dang} yā upariṣṭhād gacchanti, tāścāturmahārājikāṃstrayastriṃśān yāmāṃstuṣitān a.śa.4ka/2 2. = {lha} tridaśaḥ, devaḥ — {'di ni dka' thub che bas sum cu rtsa gsum pa'i bdag po'i dpal thob par bya ba'ang 'dod pa tsam gyis 'grub par rig nas} tapaḥprakarṣādasya prārthanāmātrāpekṣaṃ tridaśapatilakṣmīsamparkamavagamya jā.mā.33ka/38. sum cu rtsa gsum pa'i bdag po|nā. = {brgya byin} tridaśapatiḥ, indraḥ — {'di ni dka' thub che bas sum cu rtsa gsum pa'i bdag po'i dpal thob par bya ba'ang 'dod pa tsam gyis 'grub par rig nas} tapaḥprakarṣādasya prārthanāmātrāpekṣaṃ tridaśapatilakṣmīsamparkamavagamya jā.mā.33ka/38; tridaśādhipaḥ, indraḥ — {dri za gnod sbyin klu dang sum cu rtsa gsum bdag po rnams//} gandharvayakṣabhujagaistridaśādhipaiśca jā.mā.6kha/6. sum cu rtsa gsum pa'i lha|= {lha} tridaśaḥ, devaḥ — {brgya byin sum cu rtsa gsum pa'i lha'i tshogs kyis bskor ba lta bu} śakra iva tridaśagaṇaparivṛtaḥ a.śa.57kha/49. sum cu rtsa gsum pa'i lha'i tshogs kyis bskor ba|vi. tridaśagaṇaparivṛtaḥ — {brgya byin sum cu rtsa gsum pa'i lha'i tshogs kyis bskor ba lta bu} śakra iva tridaśagaṇaparivṛtaḥ a.śa.57kha/49. sum cu rtsa gsum pa'i lha'i rigs|trayastriṃśaddevanikāyaḥ — {bcom ldan 'das sum cu rtsa gsum pa'i lha'i rigs 'di nas lha'i bu nor bu dri ma med pa'i 'od ces bgyi ba zhig shi 'phos shing dus las 'das nas} bhagavan itastrayastriṃśaddevanikāyād vimalamaṇiprabhanāmno devaputrasya cyutasya kālagatasya sa.du.97kha/124. sum cu rtsa gsum ris|vi. trāyastriṃśatkāyikaḥ — {mchod rten de la sum cu rtsa gsum ris kyi lha'i bu rnams lha'i me tog man dA ra ba dang man dA ra ba chen pos rin po che'i mchon rten de la 'thor ro//} tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyairmāndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti sa.pu.89ka/149. sum bcu|= {sum cu/} sum cha|tṛtīyabhāgaḥ ma.vyu.8173. sum rtags|= {sum cu pa dang rtags kyi 'jug pa/} sum dul ma|= {lan gsum rmos} trisītyam, trihalyam mi.ko.35kha \n sum mdo|śṛṅgāṭakam — {kun dga' bo song la}…{dgra mtha'i lam po che dang tshong 'dus dang bzhi mdo dang sum mdo rnams su}…{ces sbron cig} gacchānanda…vairaṃbhye rathyāvīthīcatvaraśṛṅgāṭakeṣvārocaya…iti vi.va.135kha/1.24; śrā.bhū.64ka/159. sum mdo'i ris mtshan can|śṛṅgāṭakacihnitam ma.vyu.4342 (śṛṅgāṭakagaticihnitam {sum mdo'i ris mtshan can} ma.vyu.68kha). sum mdo'i lha|śṛṅgāṭakadevatā—{kun dga' ra ba'i lha dag dang nags tshal gyi lha dag dang bzhi mdo'i lha dag dang sum mdo'i lha dag dang}…{gsol ba 'debs so//} ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā…āyācate vi.va.206kha/1.80. sum b+ha|nā. sumbhaḥ, vidyārājaḥ — {su m+b+ha zhes bya rdo rje'i rigs/} /{rig pa'i rgyal po rdzu 'phrul che//} sumbhatathāvajrakule vidyārājo maharddhikaḥ \n sa.du.127kha/234. sum rtse|= {mtho ris} tridivaḥ, svargaḥ — {mtho ris 'god med gnas bzang dang /} /{bde ldan sum rtse skabs gsum gnas//} svaravyayaṃ svarganākatridivatridaśālayāḥ \n a.ko.127kha/1.1.6; tṛtīyaścāsau divaśca tridivaḥ a.vi.1.1.6. sum rtseg|tripuram — {rta babs sum rtseg} tripuraṃ toraṇam vi.pra.120kha/3.39; {khang bzangs sum rtseg la sogs pa la gnas pa rnams} tripuraprāsādādau sthitāni vi.pra.92ka/3.3. sum rtsegs|= {sum rtseg/} sum rtsen dbang|= {lha} tridiveśaḥ, devaḥ — {'chi med rgas med skabs gsum lha/} /{rnam par sad dang bcud ldan dang /} …{sum rtsen dbang} amarā nirjarā devāstridaśā vibudhāḥ surāḥ \n…tridiveśāḥ a.ko.127kha/1.1.7; tridivasya īśā tridiveśāḥ a.vi.1.1.7. sum brtsegs 'jig byed|nā. tripuravidhvaṃsakaḥ, devaḥ ma.vyu.55ka). sum log byas pa|triguṇākṛtam — trihalyam {lan gsum rmos/} {de la/} triguṇākṛtam {sum log byas pa/} tritīyakṛtam {gsum byas sam gsum rmos} mi.ko.35kha \n sums pa|śatanam — {rul ba ni sums pa'i chos so//} pūtikaṃ śatanadharmakam bo.pa.98kha/65. sum+b+ha|= {sum b+ha/} sur pi ka|nā. sūrpikā, brāhmaṇī — {bram ze me yi grogs po yi/} /{chung ma yon tan mchog gyur pa/} /{pha yis rtsed mor ming dag kyang /} /{sur pi ka zhes btags par gyur//} brāhmaṇasyāgnimitrasya bhāryā guṇavarā'bhavat \n śū(sū li.pā.)rpiketi kṛtaṃ pitrā krīḍānāma ca bibhratī \n\n a.ka.162ka/18.6. sul|= {ri sul} kandaraḥ — {de yang gangs kyi sul zhig na gnas te} sa ca himavatkandare prativasati a.śa.202ka/186; dariḥ, o rī — {rnal 'byor dang rjes su mthun pa'i gnas ri'i sul sman ljongs shig tu gnas shing spyod do//} yogānukūlān parvatadarīnikuñjānanuvicacāra jā.mā.4ka/3; śvabhram — {gang zhig mkhar rnyog ri bo sul bcas dag la rtse dgas ba gam la 'dzegs dang /}…{'gong byed pa} harmyārohaṇahelayā yadacalāḥ śvabhraiḥ sahābhraṃlihā…laṅghyante a.ka.53kha/6.2. sul mangs|pakvāśayaḥ, śarīrāṅgaviśeṣaḥ — {lus 'di la skra dang}…{pho ba dang sul mangs dang}…{yod de} santyasmin kāye keśāḥ… āmāśayaḥ pakvāśayaḥ śi.sa.118kha/116. sus|= {su yis/} sus kyang|avya. kenacit — {phung por rten cing sangs rgyas pa/} /{gang na'ang sus kyang ma mthong ste//} skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacit kvacit \n la.a.161kha/111; dra. {sus kyang mi 'jigs pa/} sus kyang mi 'jigs pa|vi. akutobhayaḥ — {bcom ldan 'das dper na rgyal po'i skyes bu ni rgyal po'i mthus skye bo chen po'i tshogs sus kyang mi 'jigs par bkur bar 'gyur ro//} yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ a.sā.88ka/50. sus kyang mi thub pa|kovidāraḥ, vṛkṣaviśeṣaḥ — {rigs kyi bu 'di lta ste dper na/} {shing sus kyang mi thub pa dang kun nas 'du ba kha 'bus par gyur na} tadyathā kulaputra pāriyātrakasya kovidārasya śuṅgībhūtasya ga.vyū.316kha/401; dra. {sus kyang mi tshugs pa/} sus kyang mi tshugs pa|kovidāraḥ, vṛkṣaviśeṣaḥ — {rigs kyi bu 'di lta ste dper na/} {shing sus kyang mi tshugs pa dang kun nas 'du ba'i shun phrags kyi dri zhim po 'byung ba} tadyathā kulaputra yaḥ pāriyātrakasya kovidārasya cchavigandhaḥ pravāti ga.vyū.316kha/401; dra. {sus kyang mi thub pa/} se gol|• saṃ. acchaṭā — {se gol la sogs brda bya ste/} /{gzhan du ma bsdams par 'gyur ro//} acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ \n\n bo.a.14ka/5.95; choṭikā — {lag pa lan gsum mnyes nas ni/} /{de nas lan drug se gol brdab//} trisparāmṛśya hastena ṣaḍ dadyācchoṭikāstataḥ \n\n sa.u.271kha/5.62; chaṭakaḥ, o kam (?) — {lag ngar dag ni rdo rjer bcings/} /{rdo rje se gol rnams grol bas//} bāhubhyāṃ vajrabandhena vajrachaṭakavimokṣaṇe \n sa.du.110kha/172; g.{yon pa se gol brdabs pa yis/} /{mnyam par brdabs par grub par 'gyur/} /g.{yas pa yis kyang brdab par gsungs//} vāme chaṭakatālena samatālena siddhyati \n dakṣiṇena tu tāloktam sa.du.110kha//172 \n\n• pā. acchaṭā, mānaviśeṣaḥ — {se gol brgya yi tshogs dag la/} /{rtsa rgyun gcig tu bstan pa yin/} /{rtsa rgyun bzhi la chu tshod bstan/} /{chu tshod bzhi la thun zhes bya//} acchaṭāśatasaṅghātaṃ nāḍikā ca prakīrtitā \n caturnāḍikayo ghaṭītyuktā caturghaṭayā praharaḥ smṛtaḥ \n\n ma.mū.201ka/218. se gol gyi sgra|acchaṭāśabdaḥ — {se gol gyi sgra phyung ste bzhin bzangs mig lam na ma 'dug shig ces brjod par bya'o//} acchaṭāśabdaṃ kṛtvā bhadramukhādarśanapathe tiṣṭheti vadet vi.sū.39ka/49; ricchaṭāśabdaḥ — {de rnams kyi lag pa phab nas se gol gyi sgra phyung ste} teṣāṃ hastānadhaḥ kṛtvā ricchaṭāśabdaṃ ca kṛtvā vi.va.124ka/1.12. se gol nyi shu pa|nā. bisachoṭikaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}… {se gol nyi shu pa dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ… bisako(cho bho.pā.)ṭikaḥ ma.mū.100ka/9. se gol gtog pa|= {se gol gtogs pa/} se gol gtogs pa|acchaṭā — {mig gis mthong ngam ma mthong ba'i/} /{se gol gtogs pa'i myur 'gros yin//} dṛśyādṛśyaṃ kṣaṇonmeṣamacchaṭāṃ tvaritā gatiḥ \n ma.mū.187ka/120; {se gol gtogs pa la sogs pa'i sgra bya ste} acchaṭādiśabdaṃ tu kuryāt bo.pa.105ka/74. se gol gtogs pa tsam|acchaṭāsaṅghātamātram ma.vyu.8226 (114kha); dra. {se gol gtogs pa'i sgra/} se gol gtogs pa'i sgra|acchaṭāsaṅghātaśabdaḥ — {thams cad kyis mgur bsal ba'i sgra chen po phyung ste se gol gtogs pa'i sgra gcig mdzad do//} sarvairmahāsiṃhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṅghātaśabdaḥ kṛtaḥ sa.pu.144kha/229. se gol gtogs pa'i sgra chen po|mahācchaṭāsaṅghātaśabdaḥ — {mgur bsal ba'i sgra chen po de dang se gol gtogs pa'i sgra chen po des} tena ca mahotkāsanaśabdena mahācchaṭāsaṅghātaśabdena sa.pu.144kha/230. se gol gtogs tsam|= {se gol gtogs pa tsam/} se gol rdebs pa|choṭikā — {sor mo'i se gol rdebs pa mthe bo dang mdzub mo dag gis khyod ni 'di ru sngags pa mchog tu nges par brjod par 'gyur ro//} aṅgulyāśchoṭikāyā aṅguṣṭhatarjanyāḥ kathayati niyataṃ śreṣṭhamantrī tvamatreti vi.pra.177kha/3.186. se gol brdab|kri. choṭikā dadyāt — {lag pa lan gsum mnyes nas ni/} /{de nas lan drug se gol brdab//} trisparāmṛśya hastena ṣaḍ dadyād choṭikāstataḥ \n\n sa.u.271kha/5.60. se tu|= {zam pa} setuḥ — {legs bshad rin cen dag gi mtsho/} /{se tus bcings pa rang bzhin gang //} sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam \n\n kā.ā.319kha/1.34. se tus bcings|nā. setubandhaḥ, granthaḥ — {legs bshad rin cen dag gi mtsho/} /{se tus bcings pa rang bzhin gang //} sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam \n\n kā.ā.319kha/1.34; setubandhastannāmakaḥ pravarasenakavergranthaviśeṣaḥ pra.ṭī.1.34. se ba ka|prasevakaḥ, vīṇāprāntavakrakāṣṭham — {pi wang dbyug pa pra bA la/} /{rtsa ba'i shing 'khyog se ba ka//} vīṇādaṇḍaḥ pravālaḥ syātkakubhastu prasevakaḥ \n a.ko.143ka/1.8.7; prakarṣeṇa sevyate prasevakaḥ \n ṣevṛ sevane a.vi.1.8.7. se 'bru|= {se'u} 1. karakaḥ, dāḍimavṛkṣaḥ — {mtshungs pa se 'bru dA Di ma//} samau karakadāḍimau a.ko.158kha/2.4.64; karoti doṣābhāvamiti karakaḥ \n ḍukṛñ karaṇe \n kirati bījānīti vā \n kṝ vikṣepe a.vi.2.4.64; {ka ra ka ni thod pa dang /} /{spyi blugs dang ni mkha' 'gro dang /} /{le brgan se 'bru lag pa la//} śrī.ko.165kha \n 2. dāḍimam, dāḍimaphalam — {se'u bcu khur ba drug} daśa dāḍimāni ṣaḍapūpāḥ vā.ṭī.122kha/97; ma.vyu.5717; dāḍimam {se'u/} {zhes pa se 'bru} mi.ko.40kha \n se mo|= {se mo do/} se mo do|1. = {do shal} hāraḥ — {cod pan dang rna cha dang phreng ba'i chun po dang dpung rgyan dang se mo do dang se mo do phyed pa phrag pa nas 'phyang ba} maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṣu kā.vyū.235kha/298; {mu tig gi se mo do khri} daśamuktāhārasahasrāṇi su.pra.51kha/103; {rin chen brgyan pa'i se mo do} hārā ratnavibhūṣitāḥ la.a.58ka/3 2. = {do shal phyed} ardhahāraḥ — {do shal dang se mo dos lus rnam par bklubs te} hārārdhahāravibhūṣitagātrīm a.śa.9ka/8; {de nas khye'u des bu mo de la do shal dang se mo do dang phreng ba dang}…{rnams bskur ro//} atha sa dārako dārikāyā hārārdhahāramālāṃ…preṣayati a.śa.211ka/194 3. srag — {bdag la cod pan dang rna cha dang se mo do'i chun pos 'dzin to//} mama divyamaulīkuṇḍalasragdāmāni dhārayati kā.vyū.224ka/286; sragdāma — {lha'i rgyan gyis brgyan pa/} {cod pan dang rna cha dang se mo do mang po thogs pa} divyālaṅkāravibhūṣitānāṃ maulīkuṇḍalasragdāmaparikṣepikāṇām kā.vyū.213kha/272. se mo do phyed|ardhahāraḥ — {cod pan dang rna cha dang phreng ba'i chun po dang dpung rgyan dang se mo do dang se mo do phyed pa phrag pa nas 'phyang ba} maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṣu kā.vyū.235kha/298. se mo do'i chun|= {se mo do'i chun po/} se mo do'i chun po|sragdāma — {bdag la cod pan dang rna cha dang se mo do'i chun pos 'dzin to//} mama divyamaulīkuṇḍalasragdāmāni dhārayati kā.vyū.224ka/286. se ral|uttaryam — {ri dwags kyi pags pa se ral du thogs} mṛgājinenottaryaḥ kā.vyū.214kha/274; dra. {se ral kha/} {se ral gyi rgyan/} se ral kha|vaikakṣyam — {se ral khar bcings khyim na gnas par shog//} vaikakṣyabaddhaśca vased gṛheṣu jā.mā.102kha/119. se ral khar bcings|vi. vaikakṣyabaddhaḥ — {khyod kyi rtsa ba brkam pas gang rku ba/} /{se ral khar bcings khyim na gnas par shog//} vaikakṣyabaddhaśca vased gṛheṣu laulyādahārṣīttava yo bisāni \n\n jā.mā.102kha/119. se ral gyi rgyan|karṇapṛṣṭhottaryā — {dpung rgyan dang gdu bu dang rkang pa'i gdu bu dang rked pa'i ska rags kyi rgyan dang sor gdub dang se ral gyi rgyan dang} keyūrakaṭakanūpurakaṭimekhalāhastottaryā karṇapṛṣṭhottaryā kā.vyū.213kha/273. se ral phreng|pārśvasūtrakam ma.vyu.6030 (86kha). se ral phreng ba|= {se ral phreng /} se ral 'phreng|= {se ral phreng /} se lu|śeluḥ, śleṣmātakaḥ — {se lu bad 'joms dkar po dang /} /{de yi 'dab ma lan mangs so//} śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ \n\n a.ko.156kha/2.4.34; śilati uñchati keśakārṣṇyaṃ karotīti śeluḥ \n śila uñche a.vi.2.4.34. seg|kiṭaḥ, o ṭam (?) — {seg dang re lde dang phyar ba'i reg pa lta bu dag nyid sgrogs pa'o//} kiṭakiliñjakutapasparśānām vi.sū.45ka/56; kiṭakaḥ, o kam (?)— {med na seg dag gam re lde dag go//} abhāve kiṭakānāṃ kiliñjānāṃ vā vi.sū.95ka/114. seg ma|= {gseg ma/} seg ma can|vi. śārkaraḥ — {mo ni gyo can rdza dum can/} /{seg ma dang ni rde'u can//} strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati \n a.ko.151ka/2.1.11; śarkarāvanmātravṛttiratrāstīti śārkaraḥ a.vi.2.1.11. seng|1. = {seng ba/} 2. = {seng ge/} seng ge|• saṃ. 1. siṃhaḥ, jantuviśeṣaḥ — {seng ge dang stag dang gzig dang spyang ki dang}…{sha mang po za ba'i skye gnas dang} siṃhavyāghradvīpivṛka…pracuramāṃsādayoniṣu la.a.155kha/102; {srog chags seng ge ni dud 'gro'i skye gnas su skyes pa'i srog chags thams cad kyi nang na rtsal che ba dang gzengs mtho ba dang brtan pas pha rol gnon pa} siṃhaḥ prāṇī sarveṣāṃ tiryagyonigatānāṃ prāṇināṃ vikrāntaḥ utsāhī dṛḍhaparākramaḥ śrā.bhū.42ka/106; {seng ge gdong lnga ri dwags dbang /} /{ral can 'phrog byed ha r+ya'i mig//} siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ \n a.ko.166ka/2.5.1; hastyādikaṃ hinastīti siṃhaḥ \n hisi hiṃsāyām a.vi.2.5.1; hariḥ — {rgyang nas mchongs pa'i seng ge dag gis glang po'i dbang po bzhin/} /{nyams pa ma tang ga ni g}.{yul du 'joms pa nyid rig mdzod//} ārānnipatya hariṇeva mataṅgajendramājau mataṅgahatakaṃ hatameva viddhi \n\n nā.nā.239kha/130; kesarī— {seng ge dag kyang rab tu spa gong 'gyur//} durāsadaṃ kesariṇo'pi te bhavet jā.mā.208ka/242; mṛgarājaḥ — {e na'i byin pa mnyam med bcom ldan 'das/} /{glang po'i rgyal po rma bya seng ge'i stabs//} eṇeyajaṅgha bhagavannasamā gajarājabarhimṛgarājagato \n śi.sa.172ka/169 2. = {seng ge mo} siṃhī — {seng ge'i nu 'og ri dwags phrug gu rgyu ba dben pa'i nags tshal 'dir//} vivikte'smin siṃhīstanatalavaladbālahariṇe vane a.ka.44kha/56.28 3. = {seng ge nyid} siṃhatā — {bram ze'i khye'u la sogs pa la seng ge la sogs pa bzhin no//} māṇavakādiṣu siṃhatādivat ta.pa.204kha/877 \n\n• pā. 1. siṃhaḥ \ni. rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{seng ge dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ; tadyathā—meṣaḥ…siṃhaḥ…adhamaśceti ma.mū.105ka/14; vi.pra.237kha/2.40 \nii. lagnabhedaḥ — {de bzhin du seng ge'i dus sbyor la nam mkhar ma ste byang gi sgo ru'o//} tathā siṃhalagne ākāśe ma, uttaradvāre vi.pra.193kha/5.29 \niii. saṃkrāntibhedaḥ — {seng ge'i 'pho ba'i zla ba'i nyin zhag sum cu po rnams kyis nya yig la sogs pa dbyangs dang bcas pa rnams spyod do//} {bu mo'i 'pho ba'i nyin zhag rnams kyis} siṃhasaṃkrāntimāsadinaistriṃśadbhirñakārādīnsamātrāṃścarati \n kanyāsaṃkrāntidinaiḥ vi.pra.161kha/1.8 \niv. yogijātiviśeṣaḥ — {de bzhin du rnal 'byor pa yang rnam pa lnga ste/} {seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so//} evaṃ yogyapi pañcadhā—siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt vi.pra.165ka/3.140 2. siṃham, hastacihnaviśeṣaḥ — {pu k+ka sI g}.{yas seng ge ste/} /g.{yon pas dgra sta de bzhin no//} pukkasyā dakṣiṇe siṃhaṃ vāme paraśustathā \n he.ta.24kha/80 \n\n• nā. siṃhaḥ 1. tathāgataḥ — {shin tu brtan pa'i 'jig rten gyi khams na de bzhin gshegs pa seng ge bzhugs pa'ang mthong ngo //} supratiṣṭhāyāṃ lokadhātau siṃhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po seng ge} siṃhena ca bodhisattvena mahāsattvena sa.pu.2kha/2; ga.vyū.267kha/347 3. rājakumāraḥ — {ji skad du seng ges zhus pa las/} {bcom ldan 'das la rgyal bu seng ges zhus pa} tadyathā''ryasiṃhaparipṛcchāyāṃ siṃhena rājakumāreṇa bhagavānpṛṣṭaḥ śi.sa.5ka/6 4. senāpatiḥ — {de nas dmag dpon seng ge'i mna' ma grags ldan ma zhes bya ba gzugs bzang zhing blta na sdug la mdzes pa zhig yod pa} atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā a.śa.5kha/4 5. mantriputraḥ — {de nas dus kyis blon po'i bu/} /{gzhon par gyur pa seng ge yi/} /{bu mo yon tan ldan ma ni/} /{mdzes ma tsai la zhes pa btsas//} atha kālena siṃhasya mantrisūnoḥ kanīyasaḥ \n ajāyata sutā kāntā cailā nāma guṇocitā \n\n a.ka.177kha/20.23 \n\n• u.pa. siṃhaḥ — {skyes bu dam pa}…{skyes bu seng ge skyes bu gdul bya'i kha lo sgyur ba dag gis} satpuruṣaiḥ…puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ a.sā.294ka/166; {shAkya seng ge} śākyasiṃhaḥ ma.mū.290kha/449; {smra ba'i seng ge} vādisiṃhaḥ nā.sa.6ka/101. seng ge glal|pā. siṃhavijṛmbhitaḥ, samādhiviśeṣaḥ — {seng ge glal zhes bya ba'i ting nge 'dzin} siṃhavijṛmbhito nāma samādhiḥ kā.vyū.222ka/284. seng ge 'gram|• vi. siṃhahanuḥ — {mi dbang seng ge'i 'gram pa rang byung bim pa'i sgros//} siṃhahanu narendro bimboṣṭhaḥ svayambhūḥ rā.pa.249kha/150; \n\n• nā. siṃhahanuḥ, nṛpaḥ — {de yi brgyud la seng ge 'gram/} /{sa yi bdag po byung gyur te/}…/{de sras thu bo zas gtsang ste//} tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ \n…jyeṣṭhaḥ śuddhodanastasya sutaḥ a.ka.234ka/26.23; ma.vyu.3598 (60kha); = {seng ge'i za 'gram/} seng ge rgyal mtshan|= {seng ge'i rgyal mtshan/} seng ge rgyal mtshan dam pa'i gzi brjid|nā. siṃhadhvajāgratejaḥ, madhyamā cāturdvīpikā — {'jig rten gyi khams ri bo shin tu mtho ba'i dpal der}…{gling bzhi pa dbu ma seng ge rgyal mtshan dam pa'i gzi brjid ces bya ba zhig yod par gyur te} tasyāṃ khalu merūdgataśriyāṃ lokadhātau …siṃhadhvajāgratejo nāma madhyamā cāturdvīpikā'bhūt ga.vyū.270ka/348. seng ge sgra|= {seng ge'i sgra/} seng ge sgra sgrogs|= {seng ge'i sgra sgrogs/} seng ge sgra'i rgyud|nā. siṃhanādatantram, granthaḥ — {seng ge sgra'i rgyud ces bya ba} siṃhanādatantranāma ka.ta.702. seng ge sgra'i gzungs|nā. siṃhanādadhāraṇī, granthaḥ ka.ta.3156. seng ge bsgyings pa'i sgra lta bu|pā. siṃhaghoṣābhigarjitasvaratā, vākkarmapariśuddhibhedaḥ — {seng ge bsgyings pa'i sgra lta bu dang}…{ngag gi las yongs su dag pa brgyad po de dag thob par 'gyur ro//} siṃhaghoṣābhigarjitasvaratāṃ…imā aṣṭau vākkarmapariśuddhīḥ pratilapsyate la.vi.214ka/316. seng ge mngon par sgrogs|= {seng ge mngon par sgrogs pa/} seng ge mngon par sgrogs pa|pā. siṃhābhigarjitaḥ, samādhiviśeṣaḥ — {seng ge mngon par sgrogs pa zhes bya ba'i ting nge 'dzin} siṃhābhigarjito nāma samādhiḥ a.sā.430kha/242. seng ge cang shes|siṃhājāneyaḥ ma.vyu.4769 (74ka). seng ge mchog|vi. siṃhottamaḥ, o mā — {seng ge mchog dang mi la zhon pa dang //} siṃhottamāyai naravāhanāyai su.pra.30kha/58. seng ge dang bya khyung dang khyab 'jug la bzhugs pa|nā. harihariharivāhanaḥ—{seng ge dang bya khyung dang khyab 'jug la bzhugs pa'i sgrub thabs} harihariharivāhanasādhanam ka.ta.3162. seng ge gdong can|nā. siṃhavaktrā lo.ko.2422. seng ge rnam bsgyings|= {seng ge rnam par bsgyings pa/} seng ge rnam bsgyings pa|= {seng ge rnam par bsgyings pa/} seng ge rnam gnon|= {seng ge rnam par gnon/} seng ge rnam par sgrog pa|nā. siṃhavinarditaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{seng ge rnam par sgrog pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…siṃhavinarditasya ga.vyū.268kha/347. seng ge rnam par bsgyings pa|• pā. siṃhavijṛmbhitaḥ, samādhiviśeṣaḥ — {de nas seng ge rnam bsgyings pa'i/} /{ting nge 'dzin la snyoms 'jug nas/} /{rten cing 'brel 'byung lugs mthun dang /} /{lugs mi mthun la rtog par byed//} sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam \n anulomaṃ vilomaṃ ca pratītyotpādamīkṣate \n\n abhi.a.10ka/5.23 \n\n• nā. 1. siṃhavijṛmbhitam, nagaram {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na grong khyer seng ge rnam par bsgyings pa zhes bya ba yod de} gaccha kulaputra, idamihaiva dakṣiṇāpathe siṃhavijṛmbhitaṃ nāma nagaram ga.vyū.387kha/95 2. siṃhavijṛmbhitā, bhikṣuṇī — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid kyi yul shu ma phyi ma'i mtha' na grong khyer ka ling ga'i nags tshal zhes bya ba yod de/} {de na dge slong ma seng ge rnam par bsgyings pa zhes bya ba 'dug gis} gaccha kulaputra, ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṃ nāma nagaram \n tatra siṃhavijṛmbhitā nāma bhikṣuṇī prativasati ga.vyū.54ka/147. seng ge rnam par bsgyings pa'i 'od|nā. siṃhavijṛmbhitaprabhaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa seng ge rnam par bsgyings pa'i 'od ces bya ba bsnyen bkur to//} tasyānantaraṃ siṃhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. seng ge rnam par gnon|nā. harivikramaḥ, nṛpaḥ — {mtha' yas dang ni sa skyong dang /} /{dpal skyong seng ge rnam par gnon//} anantaśca mahīpālaḥ śrīpālo harivikramaḥ \n vi.pra.127kha/1, pṛ.25. seng ge rnam par gnon pas bzhud pa|nā. siṃhavikrāntagāmī, tathāgataḥ — {grong khyer gyi lha mo zhig tu gyur te de bzhin gshegs pa seng ge rnam par gnon pas bzhud pa zhes bya ba bsnyen bkur to//} nagaradevatābhūtena siṃhavikrāntagāmī nāma tathāgata ārāgitaḥ ga.vyū.198ka/278. seng ge rnam par rtse ba|• nā. siṃhavikrīḍitaḥ, bodhisattvaḥ — {seng ge rnam par rtse ba gang gis de bzhin gshegs pa}…{la lo gcig gam lo brgya'am lo stong yang rung ste/} {bde ba'i yo byad thams cad kyis bsnyen bkur byas pa} yaśca khalu punaḥ siṃhavikrīḍita(taḥ bho.pā.)tathāgataṃ sammukhaṃ varṣaṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā sarvasukhopadhānairupatiṣṭhet śi.sa.97kha/96 \n\n• pā. siṃhavikrīḍitaḥ, samādhiviśeṣaḥ — {seng ge rnam par rtse ba zhes bya ba'i ting nge 'dzin} siṃhavikrīḍito nāma samādhiḥ ma.vyu.509 (12ka); dra. {seng ge rnam par rol ba/} seng ge rnam par rol|= {seng ge rnam par rol ba/} seng ge rnam par rol ba|• pā. siṃhavikrīḍitaḥ, samādhiviśeṣaḥ — {seng ge rnam par rol ces bya ba'i ting nge 'dzin} siṃhavikrīḍito nāma samādhiḥ kā.vyū.222ka/284 \n\n• nā. siṃhavikrīḍitaḥ, bodhisattvaḥ ma.vyu.683 (16ka); dra. {seng ge rnam par rtse ba/} seng ge dpal|nā. siṃhaketuḥ, nṛpaḥ — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na grong khyer seng ge rnam par bsgyings pa zhes bya ba yod de/} {rgyal po seng ge dpal gyi bu mo byams ma zhes bya ba bu mo lnga brgya'i 'khor dang bcas pa} gaccha kulaputra, idamihaiva dakṣiṇāpathe siṃhavijṛmbhitaṃ nāma nagaram \n tatra maitrāyaṇī nāma kanyā, rājñaḥ siṃhaketorduhitā pañcakanyāśataparivārā ga.vyū.387kha/95. seng ge 'bangs bzangs|nā. siṃhasaudāsaḥ, nṛpaḥ — {blo gros chen po sngon 'das pa'i dus na/} {rgyal po seng ge 'bangs bzangs zhes bya ba zhig byung ste} bhūtapūrvaṃ mahāmate atīte'dhvani rājā'bhūt siṃhasaudāso nāma la.a.155ka/102. seng ge mo|• saṃ. siṃhī — {seng ge mo dang 'tshogs par gyur} siṃhyā saha maithunaṃ gatavatām la.a.155kha/102 \n\n• nā. siṃhikā, rāhumātā — {seng ge mo'i bu} saiṃhikeyaḥ a.ko.135ka/1.3.26. seng ge mo'i bu|= {gza' sgra gcan} saiṃhikeyaḥ, rāhuḥ — {mun can sgra gcan mtho ris mdzes/} /{seng ge mo'i bu zla ba 'joms//} tamastu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuntudaḥ \n\n a.ko.135ka/1.3.26; siṃhikāyā apatyaṃ saiṃhikeyaḥ a.vi.1.3.26. seng ge 'dzin|nā. siṃhalaḥ, sārthavāhaḥ — {ded dpon seng ge 'dzin du gyur pa na/} /{snying rje med cing mi bzad rab gtum pa'i/} /{srin mo brgya dag shin tu tshar bcad nas/} /{rgya shug gling du mi rnams bkod par gyur//} vinigṛhya rākṣasiśatāni nirghṛṇadāruṇaprabalacaṇḍā \n kṛta mānuṣā badaradvīpe siṃhala sārthavāha yada āsīt \n\n rā.pa.238ka/134. seng ge zla ba|nā. hariścandraḥ, maharṣiḥ ma.vyu.3450 (59ka). seng ge bzang po|nā. siṃhabhadraḥ, ācāryaḥ mi.ko.112kha; haribhadraḥ lo.ko.2422. seng ge'i sku|siṃhagātraḥ lo.ko.2422. seng ge'i kha|siṃhamukham — {rdzing de'i seng ge'i kha brgya rtsa brgyad po de nas kyang chu 'bab bo//} aṣṭaśatameva siṃhamukhānāṃ yena punareva tadvāri nirvahati rā.pa.246ka/144. seng ge'i khri|• saṃ. siṃhāsanam — {dus kyis yon tan la gus pas/} /{seng ge'i khri la yang dag 'dzegs/} /{mkhas pa chos ni smra ba po/} /{de yis chos ni bstan pa byas//} kālena dharmakathakaḥ sa vidvān guṇagauravāt \n siṃhāsanaṃ samāruhya vidadhe dharmadeśanām \n\n a.ka.305ka/39.91; bhadrāsanam — {klu'i bu mo}…{seng ge'i khri byang chub sems dpa' la phul} nāgakanyā…bhadrāsanaṃ bodhisattvāyopanāmayati sma la.vi.133ka/196 \n\n• pā. siṃhāsanam, sarvākāraśūnyatā — {e yig dang}…{seng ge'i khri dang b+ha ga dang gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} ekāra…siṃhāsanabhagaguhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1. pṛ.34. seng ge'i khri bshams pa|siṃhāsanaṃ prajñaptam mi.ko.141kha \n seng ge'i khri la bzhugs pa|vi. siṃhāsane sanniṣaṇṇaḥ — {de nas bcom ldan 'das dpal gyi snying po'i seng ge'i khri la bzhugs} atha khalu bhagavān śrīgarbhasiṃhāsane sanniṣaṇṇaḥ rā.pa.228ka/120; dra.— {seng ge'i gdan la bzhugs pa/} seng ge'i 'gram|= {seng ge 'gram/} seng ge'i 'gram pa|= {seng ge 'gram/} seng ge'i 'gros|nā. siṃhagāminī, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo seng gi'i 'gros zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni; tadyathā — priyamukhā nāma gandharvakanyā…siṃhagāminī nāma gandharvakanyā kā.vyū.202ka/260. seng ge'i rgyal po|siṃharājaḥ — {de nas bcom ldan 'das kyis} …{seng ge'i rgyal po ltar rnam par bsgyings te bzhad mo cher bzhad} atha bhagavān… siṃharājavadvijṛmbhya mahāhāsamahasat la.a.60ka/6. seng ge'i rgyal mtshan|• pā. siṃhadhvajaḥ, dhvajabhedaḥ — {rgyal mtshan gzugs so//} {de ni rnam pa bzhi'o//} {seng ge'i rgyal mtshan dang chu srin gyi rgyal mtshan dang klu'i rgyal mtshan dang khyu mchog gi rgyal mtshan no//} dhvajānāṃ dānam \n cāturvidhyamasya \n siṃhadhvajo makaradhvajo nāgarājadhvajo vṛṣabhadhvaja iti vi.sū.99kha/120 \n\n• nā. siṃhadhvajaḥ, tathāgataḥ — {dge slong dag shar lho'i phyogs na}…{de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas seng ge'i rgyal mtshan zhes bya ba'o//} pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ… siṃhadhvajaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.70kha/119. seng ge'i sgra|• saṃ. 1. siṃhanādaḥ \ni. siṃhasya nādaḥ — {sdig can khyod ni seng ge'i sgras wa 'bros pa ltar deng 'bros par 'gyur ba'o//} palāyiṣyase tvamadya pāpīyaṃ ko(kro bho.pā.)ṣṭuka iva siṃhanādena \n la.vi.161kha/243 \nii. siṃhasyeva nādaḥ — {'khor gyi nang du yang dag pa'i seng ge'i sgra sgrogs pa ste/} {'di lta ste/} {'di yod na 'di 'byung la} parṣadi samyak siṃhanādaṃ nadati; yaduta—asmin satīdaṃ bhavati a.śa.241ka/221 2. kṣveḍā ({pha rol gyi dpung skrag phyir sgra chen po sgrogs pa'i ming /}) mi.ko.45ka \n\n• nā. siṃhaghoṣaḥ, tathāgataḥ — {dge slong dag shar lho'i phyogs na de bzhin gshegs pa}…{seng ge'i sgra zhes bya ba} pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgataḥ sa.pu.70kha/119. seng ge'i sgra sgrog|kri. siṃhanādaṃ nadati — {bdag gi skye ba zad do//} {tshangs par spyod pa la gnas so//}…{zhes yang dag pa'i seng ge'i sgra sgrog} samyaksiṃhanādaṃ nadati — kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam la.a.80ka/27; dra. {seng ge'i sgra sgrogs/} seng ge'i sgra sgrogs|• kri. siṃhanādaṃ nadati — {'khor gyi nang du yang dag pa'i seng ge'i sgra sgrogs pa ste/} {'di lta ste/} {'di yod na 'di 'byung la} parṣadi samyaksiṃhanādaṃ nadati; yaduta—asmin satīdaṃ bhavati a.śa.241ka/221; {'di ltar de dag seng sgra sgrogs//} evam…siṃhanādaṃ nadanti te ta.sa.130kha/1114 \n\n• nā. 1. siṃhanādī, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong} …g.{yas rol nas seng ge sgra sgrogs zhes bya bas smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram…dakṣiṇe siṃhanādī nāmāha la.vi.154ka/229 2. siṃhanādanādī, bodhisattvaḥ ma.vyu.685 (16ka). seng ge'i sgra phyung ba|kri. siṃhanādaṃ nadate sma — {de nas rigs kyi bu de dag}…{bcom ldan 'das kyi spyan sngar seng ge'i sgra phyung ba} atha khalu te kulaputrāḥ…bhagavato'bhimukhaṃ siṃhanādaṃ nadante sma sa.pu.102kha/163. seng ge'i sgra'i shugs|pā. siṃhasvaravegā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{seng ge'i sgra'i shugs ni mu stegs can gyi tshogs thams cad skrag par byed pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…siṃhasvaravegā sarvatīrthyasantrāsakatvāt sū.vyā.183ka/78. seng ge'i sgrar sgrog|siṃhanādaḥ lo.ko.2423; dra. {seng ge'i sgra sgrog/} seng ge'i nga ro|siṃhanādaḥ lo.ko.2423. seng ge'i mche ba|siṃhadaṃṣṭrā lo.ko.2423. seng ge'i mjug|= {seng ge'i mjug ma/} seng ge'i mjug ma|siṃhapucchī, pṛśniparṇī — {pr}-{i sh+ni lo ma} …{seng ge mjug} pṛśniparṇī…siṃhapucchī a.ko.160kha/2.4.93; siṃhasyeva pucchaṃ śākhā asyāḥ siṃhapucchī a.vi.2.4.93. seng ge'i 'jigs skyobs|siṃhabhayatrāṇaḥ lo.ko.2423. seng ge'i nyal stangs|dra. {seng ge'i nyal stabs/} seng ge'i nyal stabs|siṃhaśayyā — {glo g}.{yas phyogs kyis seng ge'i nyal stabs}(? {stangs} ){kyis gzims} dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati bo.bhū.41kha/53. seng ge'i tog|nā. siṃhaketuḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po seng ge'i tog} siṃhaketunā ca bodhisattvena mahāsattvena la.vi.2kha/1. seng ge'i lta stangs|siṃhāvalokitam—{de nas bcom ldan 'das rdo rje 'dzin pas seng ge'i lta stangs kyis bcom ldan 'das kyi zhal du bltas te} atha bhagavān vajradharaḥ siṃhāvalokitena bhagavato mukhamavalokya sa.du.113ka/182. seng ge'i lta ba|siṃhāvalokanatā — {gzigs mo med par seng ge'i lta bas phyogs su gzigs nas} avismitaḥ siṃhāvalokanatayā diśo'valokya la.a.60kha/6. seng ge'i stan|siṃhāsanam, āsanaviśeṣaḥ—{mi dbang stan ni stan bzang po/} /{seng ge'i stan ni gser gyi gzhi'o//} nṛpāsanaṃ tu yadbhadrāsanaṃ siṃhāsanaṃ tu tat \n\n haimam a.ko.187kha/2.8.31; siṃhapratikṛtiyuktamāsanaṃ siṃhāsanam \n rājñaḥ suvarṇamayabhadrāsananāma a.vi.2.8.31; = {seng ge'i gdan/} seng ge'i stabs|pā. siṃhagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}…{seng ge'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…siṃhagatiḥ la.vi.134ka/199; mṛgarājagatiḥ — {e na'i byin pa mnyam med bcom ldan 'das/} /{glang po'i rgyal po rma bya seng ge'i stabs//} eṇeyajaṅgha bhagavannasamā gajarājabarhimṛgarājagateḥ \n rā.pa.252ka/153. seng ge'i stabs kyis gshegs pa|= {seng ge'i stabs su gshegs pa/} seng ge'i stabs lta bu'i 'gros|pā. siṃhavikrāntagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni glang po ltar dal ba'i 'gros dang seng ge'i stabs lta bu'i 'gros dang} nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ, siṃhavikrāntagatiśca la.vi.58ka/75; dra. {seng ge'i stabs/} seng ge'i stabs su gshegs pa|• kri. siṃhagatiṃ gacchati — {seng ge'i stabs su gshegs pa} siṃhagatimapi gacchati bo.bhū.46ka/53 \n\n• pā. siṃhavikrāntagāmī, anuvyañjanabhedaḥ ma.vyu.279 (8ka). seng ge'i stobs|siṃhabalam lo.ko.2423. seng ge'i stobs kyi blo|siṃhabalabuddhiḥ lo.ko.2423. seng ge'i thabs su gzims pa|siṃhaśayyā — {de bzhin gshegs pa seng ge'i thabs su gzims pa la me tog gis gtor to//} tathāgatasya siṃhaśayyāṃ śālapuṣpairavākiratām a.śa.284ka/260; dra.— {seng ge'i nyal stabs/} seng ge'i gdan|siṃhāsanam — {brgya byin mdun sar 'khod pa sngon/} /{mtho ris nas lhung mtshan nyid kyis/} /{reg cing seng ge'i gdan steng du/} /{dga' ba rab tu thob ma gyur//} samāsīnaḥ purā śakraḥ tridivacyutilakṣaṇaiḥ \n spṛṣṭaḥ siṃhāsanotsaṅge na ratiṃ pratyapadyata \n\n a.ka.173ka/78.2; dra. {seng ge'i khri+i/} {seng ge'i stan/} seng ge'i gdan can|siṃhāsanaḥ — {tshogs bdag mgon po seng ge'i gdan can} siṃhāsanagaṇapatināthaḥ lo.ko.2423. seng ge'i gdan la bzhugs|vi. siṃhāsanārūḍhaḥ — {de yi dbus su mgon po ni/} /{phyag na rdo rje 'gying bcas bri/} …/{sbom zhing seng ge'i gdan la bzhugs//} tasya madhye likhennāthaṃ vajrapāṇiṃ sagarvitam \n\n sthūlaṃ siṃhāsanārūḍham sa.du.116kha/196; dra. {seng ge'i khri la bzhugs pa/} seng ge'i gdong|siṃhavaktram — {de'i btsun mo dam pa las ni bu pho mtshan ngan pa btswa brgyad dang ldan pa bzhin seng ge'i gdong lta bu tshan po che chen po'i tshan dang ldan pa zhig btsas} tasyā apyagramahiṣyāḥ putro jāto'ṣṭādaśabhirapalakṣaṇaiḥ samanvāgataḥ, siṃhavaktrākṛtimukho mahānagnabalaḥ vi.va.189ka/1.63. seng ge'i gdong can|• vi. siṃhamukhaḥ — {seng ge'i gdong can mtshan ngan pa bcwa brgyad dang ldan pa khyod gar 'gro} siṃhamukhāṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ kutra tvaṃ praviśasi vi.va.193ka/1.68 \n\n• saṃ. = {ba sha ka} siṃhāsyaḥ, vāsakaḥ mi.ko.58ka \n seng ge'i gdong can khyab 'jug sbas pa|nā. siṃhānanaviṣṇuguptaḥ lo.ko.2423. seng ge'i sde|nā. siṃhasenaḥ lo.ko.2423. seng ge'i phyag|nā. siṃhahastaḥ lo.ko.2424. seng ge'i phyogs|nā. siṃhapakṣaḥ lo.ko.2424. seng ge'i 'pho ba|pā. siṃhasaṃkrāntiḥ, saṃkrāntibhedaḥ — {pa pi p+R}-{i pu p+l}-{i pa}~{M zhes pa ni sa la ste seng ge'i 'pho ba'i dbye bas khrums kyi zla ba rgyu'o//} pa pi pṛ pu pḶ paṃ iti pṛthivyāṃ siṃhasaṃkrāntibhedena bhādrapadaṃ kramati vi.pra.259ka/2.68. seng ge'i blo gros|nā. siṃhamatiḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong}… g.{yas rol nas seng ge'i blo gros kyis smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram… dakṣiṇe siṃhamatirāha la.vi.153kha/229. seng ge'i gtsug|nā. siṃhacūḍaḥ lo.ko.2424. seng ge'i rtsal|siṃhavikramaḥ ma.vyu.6478 (92kha). seng ge'i rtsal gyi stabs|pā. siṃhavikrāntagāmī — {glang po'i dbang po'i 'gros stabs seng ge'i rtsal gyi stabs//} gajapatigatigāmī siṃhavikrāntagāmī rā.pa.250ka/151. seng ge'i za 'gram|nā. siṃhahanuḥ, śākyakumārasiddhārthasya pitāmahaḥ — {bu khyod kyi mes seng ge'i za 'gram zhes bya ba byung ste} tava putra pitāmahaḥ siṃhahanurnāmā'bhūt la.vi.79kha/107; = {seng ge 'gram/} seng ge'i zla ba|nā. siṃhacandrā, bhikṣuṇī — {seng ge'i zla ba la sogs pa dge slong ma lnga brgya dang} siṃhacandrāpramukhāni pañcabhikṣuṇīśatāni sa.pu.142kha/227. seng ge'i gzi brjid chen po|nā. mahāsiṃhatejaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{seng ge'i gzi brjid chen po dang}… {'od srung gis kyang} bhagavatā padmottareṇa ca…mahāsiṃhatejasā ca…kāśyapena ca la.vi.4ka/4. seng ge'i gzugs|nā. siṃhapotam, nagaram — {song rigs kyi bu lho phyogs kyi rgyud 'di nyid na grong khyer seng ge'i gzugs} (? {gzings}){shes bya ba yod de/} {de na chos kyi tshong dpon rin chen gtsug phud ces bya ba 'dug gis} gaccha kulaputra, ihaiva dakṣiṇāpathe siṃhapotaṃ nāma nagaram \n tatra ratnacūḍo nāma dharmaśreṣṭhī prativasati ga.vyū.15kha/113. seng ge'i 'od zer|nā. siṃharaśmiḥ lo.ko.2424. seng ge'i logs|nā. siṃhapārśvaḥ lo.ko.2424. seng ge'i shing rta|harisyandanaḥ — {seng ge'i shing rta la rA ni khro gnyer can ma} rā harisyandane bhṛkuṭī vi.pra.53ka/4.80. seng ges byin pa|nā. siṃhadattaḥ lo.ko.2424. seng ges zhus pa'i mdo|nā. siṃhaparipṛcchā, sūtragranthaḥ— {de skad du/} {seng ges zhus pa'i mdo las kyang} tathā siṃhaparipṛcchāyām śi.sa.5ka/6; {ji skad du seng ges zhus pa las/} {bcom ldan 'das la rgyal bu seng ges zhus pa} tadyathā''ryasiṃhaparipṛcchāyāṃ siṃhena rājakumāreṇa bhagavānpṛṣṭaḥ śi.sa.5ka/6. seng sgra|= {seng ge'i sgra/} seng mche ba|= {seng ge'i mche ba/} seng tog|= {seng ge'i tog/} seng stabs|= {seng ge'i stabs/} seng gdong can|= {seng ge'i gdong can/} seng gdong ma|nā. siṃhavaktrā, devī lo.ko.2424. seng gdong ma sngon mo|nā. nīlasiṃhavaktrā, devī lo.ko.2424. seng gdong ma dmar mo|nā. raktasiṃhavaktrā, devī lo.ko.2424. seng ldeng|khadiraḥ, vṛkṣaviśeṣaḥ — {'di ltar nags tshal zhes brjod pa na da ba'am seng ldeng ngam pa la sha zhes rnam par brtags pas rtogs par 'gyur ba ma yin la} tathā hi, ‘vanam’ ityukte dhavo vā khadiro vā palāśo veti na vikalpena pratītirbhavati ta.pa.318ka/350; {seng ldeng gi phur pa grwa bzhir btsugs la} catasṛṣu dikṣu khadirakīlakānnikhanya vi.va.205ka/1.79; gāyatrī— {seng ldeng byis pa'i nu ma dang /} /{glu len da n+ta d+hA ba na//} gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ \n\n a.ko.157kha/2.4.49; gāyantaṃ vaidyaṃ trāyata iti gāyatrī \n traiṅ pālane \n iyamīkārāntaḥ a.vi.2.4.49. seng ldeng dkar|= {seng ldeng dkar po/} seng ldeng dkar po|sitaḥ khadiraḥ — {a ri me do bshang ba dang /} /{seng ldeng cig shos seng ldeng dkar/} /{zla ba'i yal ga nyid kyang ngo //} arimedo viṭkhadire kadaraḥ khadire site \n somavalko'pi a.ko.157kha/2.4.50. seng ldeng gi nags|khadiravanam — {seng ldeng gi nags de na rang sangs rgyas shig 'dug pa} tatra ca khadiravane pratyekabuddhaḥ prativasati a.śa.282kha/259. seng ldeng gi shing|khadirakāṣṭham — {nyin mtshan bdun gyi bar du me dong du seng ldeng gi shing gis me spar nas} saptāhorātrāṇi khadirakāṣṭhairagnikhadāṃ tāpayitvā a.śa.108kha/98. seng ldeng can|nā. khadirakaḥ, parvataḥ — {de la lhun po gnya' shing 'dzin/} /{gshol mda' 'dzin dang seng ldeng can/} /{mu khyud 'dzin ri'o//} tatra meruryugandharaḥ \n īśādhāraḥ khadirakaḥ… nimindharagiriḥ abhi.ko.8kha/3.48; ({ri chen po brgyad po 'di dag ni gser gyi dkyil 'khor la brten pa yin te/} {ri rab ni dbus na'o//} itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ \n madhye sumeruḥ abhi.bhā.144kha/507); {de dag rgal ba dang ri'i rgyal po gangs can mchis so//} {de'i byang phyogs na ni ri bo phur pa'i rtse mchis so//} {de nas lam chu sgra can dang seng ldeng can dang} tānatikramya himavān parvatarājaḥ \n tasyottareṇotkīlakaparvataḥ \n tataḥ kūjako jalapathaḥ khadirakaḥ vi.va.213ka/1.88. seng ldeng nags|= {seng ldeng gi nags/} seng ldeng nags kyi sgrol ma|nā. khadiravaṇītārā, devī — {seng ldeng nags kyi sgrol ma zhes bya ba'i sgrub thabs} khadiravaṇītārāsādhanam ka.ta.3338. seng ldeng nags pa|nā. khadiravanikaḥ, bhikṣuḥ — {tshe dang ldan pa kun shes kauN+Din+ya dang}…{tshe dang ldan pa seng ldeng nags pa dang}… {de dag la sogs pa dge slong khri nyis stong dang thabs cig tu} sārdhaṃ…āyuṣmatā ca jñānakauṇḍinyena… āyuṣmatā ca khadiravanikena… evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ la.vi.2ka/1. seng ldeng rang bzhin|vi. khadiramayaḥ—{seng ldeng rang bzhin sra ba'i phur bu rnams kyis sa la gdab} dṛḍhakhadiramayaiḥ kīlakaiḥ kīlayet kṣmām vi.pra.107ka/3.27. seng phrom|= {zhu mkhan} paṭṭī, kramukaḥ mi.ko.57ka; lodhraḥ yo.śa.4kha/65; yo.śa.6ka/88. seng ba|• vi. plotikam — {dge slong sus kyang dge 'dun gyi gnas mal la gding ba med par longs spyod par mi bya ste/}… {seng bas ma yin no//} {stug po yin na rim pa gcig gis so//} {seng ba yin na rim pa gnyis so//} na kenacid bhikṣuṇā śayanāsanaṃ (vinā pratyāstaraṇena paribhuñjitavyam \n )…na plotikena \n ghanena vā ekapuṭa(ṭena )plotikena vā dvipuṭena vi.va.240ka/2.141; pailotikam — {sengs pa ni nyis rim mo//} {khra khra bo mi rung ngo //} dvipuṭaṃ pailotikam \n akalpikaṃ citropacitram vi.sū.67ka/84 \n\n• saṃ. viralikā — {seng ba dag bdag gir mi bya'o//} (na bho.pā.) svīkaraṇaṃ viralikāyāḥ vi.sū.73ka/90; dra.—\n{seng ba rnam pa bzhi} caturvidhā viralikā — 1. {bal las byas pa} aurṇikā 2. {zar ma las byas pa} kṣaumikā 3. {du gu la las byas pa} dukūlikā 4. {ras bal las byas pa} kārpāsikā vi.sū.73ka/90. seng blo|= {seng ge'i blo gros/} seng ras|aṃśukam — {kha cig ni seng ras bgos te gser gyi phag ska dril bu can bcings nas dgod cing 'chag pa dang} kāścidaṃśukaprāvṛtāḥ saghaṇṭārasanā vihasyantyaścaṃkramyante sma la.vi.157ka/234; veṣṭakam ma.vyu.5875 (85ka); dra.— {bdag gi seng ras tshem gyon 'jig rten na/} /{dgra bcom rnams la phyag 'tshal rab tu byung //} kṛtvā paṭaplotikakanthikāmahaṃ loke'rhasya(ke'rhadbhyaḥ bho.pā.) praṇipatya prāvrajam \n vi.va.286ka/1.104. sengs pa|= {seng ba/} sen|= {sen mo/} sen rjes|nakhapadam — {grogs mo me tog ma rnyings ma/} /{khyod kyi nu ma'i ngos la ni/} /{sen rjes gsar pa chags pa 'di/} /{stod g}.{yogs kyis ni sgrib par mdzod//} idamamlānamālāyā lagnaṃ stanataṭe tava \n chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi \n\n kā.ā.331kha/2.286. sen 'dra|= {na kha} nakham, gandhadravyaviśeṣaḥ mi.ko.59ka \n sen mo|1. nakhaḥ, o kham — {lus 'di la skra dang}…{sen mo dang}…{yod do//} santi asmin kāye keśāḥ…nakhāḥ vi. va.132ka/2.109; {rkang pa dang lag pa'i sen mo rnams} pādakaranakhāḥ vi.pra.235ka/2.35; nakharaḥ, o ram — {de nas de yi gzings chen ni/} /{rab rno chu srin sen mo yi/} /{sog le drag pos dral bar byas//} makarasphāranakharakrūrakrakacadāritam \n tatastasya pravahaṇam a.ka.244kha/92.21; {yang srid can dang lag skyes dang /} /{gcod byed sen mo mo ma yin//} punarbhavaḥ kararuho nakho'strī nakharo'striyām \n a.ko.176ka/2.6.83; khamākāśaṃ na rāti na dadātīti nakharaḥ \n rā dāne a.vi.2.6.83; kararuhaḥ — {ji srid shing ni gzhon pa'i tshe/} /{sen mo dag gis gcad nus pa//} śakyaḥ kararuhaiśchettuṃ yāvad bālo hi pādapaḥ \n vi.va.5ka/2.76 2. nakham, gandhadravyaviśeṣaḥ — {nya phyis dung dang khu ra dang /} /{ko la da laM sen mo dang //} śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakham a.ko.163kha/2.4.130; nakhati kuṣṭhādirogān gṛhītvā gacchatīti nakham \n nakha gatau a.vi.2.4.130. sen mo can|nā. nakhakaḥ, nāgarājaḥ — {klu'i rgyal po sen mo can} nakhako nāgarājā ma.vyu.3290 (57ka). sen mo gcig pa|vi. ekanakhaḥ — {sen mo gcig pa dang}…{spyod lam gyis dub pa de dag las mi na ba rnams so//} ekanakha… īryāpathacchinnebhyaścānābādhikānām vi.sū.12ka/13. sen mo gcod pa|nakhacchedanam — {lcags las byas pa'i snod spyad dag las lhung bzed dang}… {sen mo gcod pa dang}…{por bu dag ni bgo bar bya ba nyid do//} pātra…nakhacchedana… sarakānāmayobhāṇḍebhyo bhājayitavyatā vi.sū.72kha/89; dra. {sen mo bcad pa/} sen mo bcad pa|nakhacchedanam — {skra ni phyag dar khrod du dor ro//} {sen mo bcad pa yang de bzhin no//} saṅkīrṇe (saṅkāre bho.pā.) bālocchoraṇam \n evaṃ nakhacchedanam vi.sū.5kha/5; dra. {sen mo gcod pa/} sen mo btab pa|nakhaghātaḥ — {dri za can longs mi 'am ci rnams kyi/} /{mdzes ma bzhin ni pang du rab bkod nas/} /{sen mo btab bskyod yid 'ong snyan sgrogs shing /} /{glu dang rgyud mang 'ga' zhig mi len nam//} uttiṣṭha gāndharvika kiṃ na vīṇāmaṅkaṃ samāropya kalaṃ kvaṇantīm \n kāntāmivaitāṃ nakhaghātalolāṃ gītiṃ navīnāṃ vitanoṣi kāñcit \n\n a.ka.64ka/59.130. sen mo mtho ba|pā. tuṅganakhaḥ, o tā, anuvyañjanaviśeṣaḥ — {dpe byad bzang po brgyad cu po}…{sen mo mtho ba dang}…{sdong ris kyi dbyibs lta bu'i dbu skra dang ldan pa'o//} aśītyanuvyañjanāni… tuṅganakhaḥ…vardhamānasaṃsthānakeśaśca la.vi.58kha/75; ma.vyu.271 (8ka). sen mo mdog snum pa|pā. snigdhanakhaḥ, anuvyañjanaviśeṣaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni sen mo mtho ba dang}… {sen mo mdog snum pa dang} tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…snigdhanakhaśca la.vi.57kha/75; ma.vyu.270 (8ka). sen mo 'debs pa|nakhollekhaḥ — {bud med sen mo 'debs pas dbul ba ni//} strīṇāṃ nakhollekhadaridram a.ka.53ka/59.31. sen mo zangs kyi mdog lta bu|pā. tāmranakhaḥ, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni sen mo mtho ba dang sen mo zangs kyi mdog lta bu dang} tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ, tāmranakhaśca la.vi.57ka/75; ātāmranakhaḥ ma.vyu.269 (8ka). sen mo'i mdog snum pa|= {sen mo mdog snum pa/} sen dmugs|nakhollekhaḥ — {'di yi nu ma'i steng du ni/} /{sen dmugs dgod cing bde bar gnas//} asyāḥ stanamukhanyastanakhollekhasukhasthitiḥ \n a.ka.217kha/24.109; dra. {sen mo 'debs pa/} sen rtsi|alaktaḥ — {tsan dan dmar dang sen rtsi dang /} /{ming med kyi ni khrag bsres te//} raktacandanālaktābhyāmanāmikāraktaṃ miśrayet \n sa.u.276kha/10.15; alaktakaḥ — {ri khrod ma yi rkang bkod pas/} /{sen rtsi rab tu chags pa bzhin//} śabarīcaraṇanyāsasaṃsaktālaktakairiva \n\n a.ka.202ka/84.36. sen rings|nā. dīrghanakhaḥ, parivrājakaḥ (māṭharaputrakoṣṭhilasyopanāma)—{de'i sen mo ring ba ring bar gyur pas de'i ming kun du rgyu sen rings kun du rgyu sen rings zhes bya bar gyur to//} dīrghadīrghāṇi nakhāni dīrghanakhaḥ parivrājako dīrghanakhaḥ parivrājaka iti saṃjñā udapādi vi.va.13kha/2.84. sems|• saṃ. 1. cittam \ni. = {yid} manaḥ — {sogs pas na sems so//} cinotīti cittam abhi.sphu.276kha/1105; {sems ni don tsam 'dzin pa'o//} cittamarthamātragrāhi nyā.ṭī.43kha/64; {'od srungs sems ni gzugs med pa}…{gnas med pa'o//} cittaṃ hi kāśyapa arūpam … aniketam śi.sa.130kha/126; {byang chub kyi sems} bodhicittam ga.vyū.309kha/396; cetaḥ — {brtson 'grus ni sems mngon par spro ba'o//} vīryaṃ cetaso'bhyutsāhaḥ abhi.bhā.65kha/191; {zang zing med pa'i sems kyis bslab pa rnams}…{'dzin du 'jug pa} śikṣāsu…nirāmiṣeṇa cetasā samādāpanā bo.bhū.118ka/152; manaḥ — {rkang pa'i mthe bo gcig la sems gtad nas} ekasmin pādāṅguṣṭhe mana upanibadhya abhi.sphu.162ka/896; buddhiḥ — {lus ngag sems kyi gnas ngan len//} kāyavāgbuddhivaiguṇyam pra.vā.113ka/1.144; hṛd — {zhe sdang zug rngu'i sems 'chang na/} /{yid ni zhi ba nyams mi myong //} manaḥ śamaṃ na gṛhṇāti…dveṣaśalye hṛdi sthite \n\n bo.a.14kha/6.3; hṛdayam — {bdag tu lta ba yod na nga rgyal sems dang bral bar mi 'gyur la//} nāhaṅkāraścalati hṛdayādātmadṛṣṭau tu satyām \n ta.pa.314ka/1095; vijñānam — {de nas byang chub sems dpa' sems rno bas zug rngu dbyung ba'i thabs bsams te} atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyam jā.mā.210kha/246; jā.mā.151ka/174 \nii. = {kun gzhi rnam shes} ālayavijñānam — {de la sems ni kun gzhi'i rnam par shes pa'o//} tatra cittamālayavijñānam sū.vyā.249kha/167 2. = {bsam pa} cintā — {thams cad las ni sems bsdus nas/} /{nang gi bdag nyid g}.{yo med par/} /{gnas na'ang mig gis gzugs dag ni/} /{mthong ba'i blo de dbang skyes yin//} saṃhṛtya sarvataścintāṃ stimitenāntarātmanā \n sthito'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ \n\n pra.vā.123ka/2.124; bhāvaḥ — {nang gi sems 'jam pos tshar gcad pa dang} snigdhena cāntarbhāvena vinigrahe bo.bhū.79ka/101; {rgyal po de sems rab tu gdug pas} praduṣṭabhāvāttu sa rājā jā.mā.168kha/194; manorathaḥ — {sems can de dag nyid la sngon/} /{rang gi don du 'di 'dra'i sems/} /{rmi lam du yang ma rmis na/} /{gzhan gyi don du ga la skye//} teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ \n notpannapūrvaḥ svapne'pi parārthe sambhavaḥ kutaḥ \n\n bo.a.3ka/1.24 3. = {sems dpa'} sattvaḥ — {dpag med don grub rdo rje sems//} amitaprabha amoghasiddhi vajrasattvaḥ he.ta.23ka/76; {rdo rje can dang rdo rje sems/} /{rdo rje 'jigs byed dbang phyug dang //} vajrī vajrasattvaśca vajrabhairava īśvaraḥ \n vi.pra.140kha/1, pṛ.40 4. cetanā — {sngags kyis rmongs par byas pa bzhin/} /{bdag la 'dir sems med du zad//} atra me cetanā nāsti mantrairiva vimohitaḥ \n bo.a.9ka/4.27; {srog gi rlung rnams dag gi rten ni sems yin no//} cetanā prāṇavāyorādhāraḥ vi.pra.228ka/2.19; caitanyam — {gal te sems 'byung ba dang rngub pa'i 'bras bu yin na/} {de'i tshe rlung 'byin pa dang 'dren pa rtsol ba med par yang 'gyur ro//} yadi prāṇāpānakāryaṃ caitanyam, tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra.a.62ka/70 \n\n• kṛ. cintayan — {sems shing 'jal la nye bar rtog pa na} cintayatastulayata upaparīkṣamāṇasya a.śa.64kha/56 \n\n• u.pa. cintī — {'phags pa tshangs pa khyad par sems kyis zhus pa zhes bya ba theg pa chen po'i mdo} āryabrahmaviśeṣacintiparipṛcchānāmamahāyānasūtram ka.ta.160 \n\n• = {sems pa/} \n\n• (dra.— {gnod sems/} {brnab sems/}). sems kyi|vi. caitasikaḥ—{de la 'dod pa rnams 'jigs pa chen po nyid yin pa ni lus dang sems kyi sdug bsngal mang po dang ngan 'gror 'gro ba'i rgyu yin pa'i phyir ro//} tatra kāmānāṃ mahābhayatvaṃ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt sū.a.144ka/22; caitasikī — {gang gis lus dang sems kyi tshor ba'i zug rngu gnyis myong ba'o//} yena dviśalyāṃ vedanāṃ vedayate kāyikīṃ caitasikīṃ ca bo.bhū.129kha/167; caitasī — {lnga ni lus kyi'o sems kyi gzhan//} pañca kāyikī caitasī parā abhi.ko.8ka/3.32; mānasam — {don gnyer rnams kyi lus kyi nad/} /{reg pa dang ni sems kyi yang /} /{nor gyis phrogs pas} roge sparśena śārīre mānase draviṇena ca \n hate…arthinām a.ka.35ka/54.12. sems te|matvā — {'di 'dra'i rkyen las gyur to zhes/} /{de ltar sems te bde bar mnos//} īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet \n\n bo.a.15kha/6.33; dra.— {de 'di snyam du sems te/} {gal te bdag gis gnod sems bskyed du zin na} tasyaivaṃ bhavati—sa cedahaṃ vyāpādamutpādayiṣyāmi a.sā.47kha/27. sems drug|ṣaṭ cittāni — 1. {rtsa ba'i sems} mūlacittam, 2. {rjes su dpyod pa'i sems} anucaracittam, 3. {rnam par dpyod pa'i sems} vicāraṇācittam, 4. {nges par 'dzin pa'i sems} avadhāraṇācittam, 5. {sdom pa'i sems} saṅkalanacittam, 6. {smon pa'i sems} āśāsticittam sū.vyā.190ka/88. sems kun tu gnas|= {sems kun tu gnas pa/} sems kun tu gnas pa|cittasaṃsthitiḥ lo.ko.2427. sems kun tu 'byung ba|cittasamudācāraḥ — {gal te 'phags pa la bde ba dang gtsang ba'i 'du shes dang sems kun du 'byung ba dang de dag gi phyin ci log dag tu 'dod na ni} yadi hi sukhaśucisaṃjñācittasamudācārādāryasya tadviparyāsāvīkṣyete abhi.bhā.231kha/780. sems kun gnas|= {sems kun tu gnas pa/} sems kun gnas pa|= {sems kun tu gnas pa/} sems kyi skad cig|cittakṣaṇaḥ—{sems kyi skad cig gcig la sangs rgyas brgya yang mthong ngo //} cittakṣaṇe cittakṣaṇe buddhaśataṃ paśyāmi ga.vyū.66kha/157; {sems skad cig tu myur du 'gyur zhing 'jig pa dang mi 'jig pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes te} cittakṣaṇalaghuparivartabhaṅgābhaṅgatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49; dra. {sems kyi skad cig ma/} sems kyi skad cig gcig|ekacittakṣaṇaḥ — {byang chub sems dpa'i ting nge 'dzin sems kyi skad cig gcig la mngon par shes pa dang smon lam thams cad mngon par sgrub pa dang} ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāreṇa bodhisattvasamādhinā ga.vyū.307ka/30; cittakṣaṇaḥ — {byang chub sems dpa'i ting nge 'dzin sems kyi skad cig gcig gi cha la chos kyi dbyings kyi tshul thams cad khong du chud pas khom par gnas pa dang} cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāreṇa bodhisattvasamādhinā ga.vyū.305kha/29. sems kyi skad cig gcig gi cha la chos kyi dbyings kyi tshul thams cad khong du chud pas khom par gnas pa|pā. cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sems kyi skad cig gcig gi cha la chos kyi dbyings kyi tshul thams cad khong du chud pas khom par gnas pa} cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāreṇa bodhisattvasamādhinā ga.vyū.305kha/29. sems kyi skad cig gcig gis chos kyi dbyings kyi tshul mtha' yas pa rang gi lus kyis rgyas par 'gengs pa|pā. cittakṣaṇānantadharmadhātunayasvakāyaspharaṇaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sems kyi skad cig gcig gis chos kyi dbyings kyi tshul mtha' yas pa rang gi lus kyis rgyas par 'gengs pa} cittakṣaṇānantadharmadhātunayasvakāyaspharaṇena bodhisattvasamādhinā ga.vyū.307kha/30. sems kyi skad cig gcig tsam gyi tshod|cittakṣaṇapramāṇamātram lo.ko.2427. sems kyi skad cig gcig la mngon par shes pa dang smon lam thams cad mngon par sgrub pa|pā. ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāraḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sems kyi skad cig gcig la mngon par shes pa dang smon lam thams cad mngon par sgrub pa} ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāreṇa bodhisattvasamādhinā ga.vyū.307ka/30. sems kyi skad cig gcig la sangs rgyas thams cad dang rnam par spyod cing 'grogs pa|pā. (?) sarvabuddhaikacittakṣaṇavihārāvabhāsaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sems kyi skad cig gcig la sangs rgyas thams cad dang rnam par spyod cing 'grogs pa} sarvabuddhaikacittakṣaṇavihārāvabhāsena bodhisattvasamādhinā ga.vyū.305kha/29. sems kyi skad cig ma|pā. cittakṣaṇaḥ — {de la gzugs dang gzugs med pa na spyod pa'i gnyen po bor nas sems kyi skad cig ma nyi shu rtsa brgyad yin no//} tatra ca rūpārūpyāvacarapratipakṣaparityāge'ṣṭāviṃśatiścittakṣaṇā bhavanti abhi.sphu.169ka/911; {sems kyi skad cig ma bcu drug} ṣoḍaśa cittakṣaṇāḥ ma.vyu.1216 (26kha); dra.— sems kyi skad cig ma bcu drug|ṣoḍaśa cittakṣaṇāḥ — 1. {sdug bsngal la chos shes pa'i bzod pa} duḥkhe dharmajñānakṣāntiḥ, 2. {sdug bsngal la chos shes pa} duḥkhe dharmajñānam, 3. {sdug bsngal la rjes su rtogs pa shes pa'i bzod pa} duḥkhe'nvayajñānakṣāntiḥ, 4. {sdug bsngal la rjes su rtogs pa'i shes pa} duḥkhe'nvayajñānam, 5. {kun 'byung ba la chos shes pa'i bzod pa} samudaye dharmajñānakṣāntiḥ, 6. {kun 'byung ba la chos shes pa} samudaye dharmajñānam, 7. {kun 'byung ba la rjes su rtogs pa'i shes pa'i bzod pa} samudaye'nvayajñānakṣāntiḥ, 8. {kun 'byung ba la rjes su rtogs pa'i shes pa} samudaye'nvayajñānam, 9. {'gog pa la chos shes pa'i bzod pa} nirodhe dharmajñānakṣāntiḥ, 10. {'gog pa la chos shes pa} nirodhe dharmajñānam, 11. {'gog pa la rjes su rtogs par shes pa'i bzod pa} nirodhe'nvayajñānakṣāntiḥ, 12. {'gog pa la rjes su rtogs pa'i shes pa} nirodhe'nvayajñānam, 13. {lam la chos shes pa'i bzod pa} mārge dharmajñānakṣāntiḥ, 14. {lam la chos shes pa} mārge dharmajñānam, 15. {lam la rjes su rtogs par shes pa'i bzod pa} mārge'nvayajñānakṣāntiḥ, 16. {lam la rjes su rtogs pa'i shes pa} mārge'nvayajñānam ma.vyu.1216 (26kha). sems kyi khams|pā. cittadhātuḥ — {lus 'di yang pi wang dang 'dra bar bstan to//} {khong du 'khyig pa rnams ni sems kyi khams dang 'dra bar bstan te} idaṃ ca śarīraṃ vīṇāvadādarśitavān…mūrcchanāścittadhātuvat a.śa.50kha/43. sems kyi grong khyer|cittanagaram — {rigs kyi bu khyod kyis} …{sems kyi grong khyer du dbang bsgyur ba'i tshul la mkhas par gyis shig} cittanagaravaśavartanavidhijñena te kulaputra bhavitavyam ga.vyū.257kha/340; {rigs kyi bu khyod kyis}…{sems kyi grong khyer gyi sgo dbye ba la brtson par gyis shig} cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyam ga.vyū.257ka/340. sems kyi glang chen|= {sems kyi glang po/} sems kyi glang chen myos pa|cittamattadvipaḥ — {sems kyi glang chen myos pa ni/} /{chos la sems pa'i ka chen la/} /{ji ltar btags pa mi 'chor bar/} /{de ltar 'bad pa kun gyis brtag//} nirūpya sarvayatnena cittamattadvipastathā \n dharmacintāmahāstambhe yathā baddho na mucyate \n\n bo.a.11kha/5.40. sems kyi glang po|cittamātaṅgaḥ — {kun nas dran pa'i thag pa yis/} /{sems kyi glang po dam btags na//} baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ \n bo.a.10ka/5.3; cittadvipaḥ — {sems kyi glang chen myos pa} cittamattadvipaḥ bo.a.11kha/5.40. sems kyi 'gyur ba|cittavikāraḥ — {rnam par smin pa de las gal te}…{dge ba zag pa dang bcas pa 'am mi dge ba'i sems kyi 'gyur ba skye na} tasmād vipākād yadi …kuśalasāsravo'kuśalo vā cittavikāra utpadyate abhi.bhā.95ka/1231. sems kyi rgya mtsho|cittodadhiḥ lo.ko.2428. sems kyi rgyal po|cittarājā lo.ko.2428. sems kyi rgyud|cittasantatiḥ — {de ni zhes bya ba ni sems kyi rgyud do//} seti cittasantatiḥ ta.pa.310ka/1082; cittasantānaḥ — {sems can so so'i sems rgyud rnams//} pṛthakpṛthak \n sattvānāṃ cittasantānāḥ la.a.173ka/132; cittadhārā — {rnam par grol ba de bzhin gsum/} /{sems kyi rgyud ni rnam pa bzhi//} vimuktayastathā tisraścittadhārā caturvidhā \n la.a.170kha/128; rā.pa.230ka/122; cittalatā — {de dag gi 'khor ba'i bde ba la zhen pa'i sems kyi rgyud kyang rnam par bzlog par byed do//} cittalatāṃ caiṣāṃ vyāvartayāmi saṃsāraratiprasaṅgāt ga.vyū.31kha/127; santānaḥ — {bden pa mthong bar bya ba dang de la sgrib pa spang bar bya ba'i phyir sems kyi rgyud 'os su gyur pa 'thob bo//} satyadarśanāya tadāvaraṇaprahāṇāya ca santānasya yogyatāṃ pratilabhate abhi.sa.bhā.55ka/76; santatiḥ — {'dod chags kyi kun nas dkris pa de yang yun ring du sems kyi rgyud la gnas par byed} tacca punā rāgaparyavasthānaṃ santatyā cirakālamavasthāpayati śrā.bhū.71ka/185; dra. {sems kyi rgyun/} sems kyi rgyud gcig tu gyur pa|cetasa ekotībhāvaḥ lo.ko.2428. sems kyi rgyud ma dag pa|vi. aśuddhacittasantānaḥ — {sems kyi rgyud ni ma dag pa'i/} /{byis pa brtags la rtog par byed//} aśuddhacittasantānā bālāḥ kalpenti kalpitam \n\n la.a.177kha/140. sems kyi rgyun|cittasantatiḥ — {de dag gi sems kyi rgyun yang chos kyi dga' ba dang mos pa la yongs su gzhol bar byed do//} cittasantatiṃ caiṣāṃ pariṇāmayāmi dharmārāmaratyām ga.vyū.31kha/127; cittadhārā — {ji ltar 'das pa'i sangs rgyas kyis/} /{byang chub sras rnams dbang bskur ba/} /{bdag gis gsang ba'i dbang gis ni/} /{sems kyi rgyun gyis dbang bskur ro//} yathā buddhairatītaistu sicyante bodhiputrakāḥ \n mayā guhyābhiṣekena sikto'si cittadhārayā \n\n he.ta.29kha/98; dra. {sems kyi rgyud/} sems kyi sgrib pa|cittāvaraṇam — {sems kyi sgrib pa rnam par sbyong ba zhes bya ba'i rab tu byed pa} cittāvaraṇaviśodhanāmaprakaraṇam ka.ta.1804. sems kyi sgrib pa rnam par sbyong ba|nā. cittāvaraṇaviśodhaḥ, granthaḥ — {sems kyi sgrib pa rnam par sbyong ba zhes bya ba'i rab tu byed pa} cittāvaraṇaviśodhanāmaprakaraṇam ka.ta.1804. sems kyi mngon par 'du byed pa|cittābhisaṃskāraḥ — {mar me 'di ni bu mo 'dis sems kyi mngon par 'du byed pa chen pos bus pa yin no//} ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvālitaḥ vi.va.168kha/1.58. sems kyi chom rkun|vi. cittacauraḥ — {khyod kyi sems kyi chom rkun ngas/} /{rdzun gyi brtul zhugs 'di la brten//} śritaṃ ta(tva li.pā.)ccittacaureṇa mithyāvratamidaṃ mayā \n\n a.ka.104ka/10.46. sems kyi chos nyid|= {rnam par rig pa tsam nyid} cittadharmatā, vijñaptimātratā — {ji srid du sems kyi chos nyid rnam par rig pa tsam nyid ces bya ba la rnam par shes pa mi gnas pa} yāvaccittadharmatāyāṃ vijñaptimātrasaṃśabditāyāṃ vijñānaṃ nāvatiṣṭhati tri.bhā.170ka/96. sems kyi rjes 'jug|= {sems kyi rjes su 'jug pa/} sems kyi rjes lta|vi. cittānupaśyī — {sems kyi rjes lta rnal 'byor pa/} /{sems rnams kyis ni sems mi mthong //} cittānupaśyī ca yogī cittaṃ citte na paśyati \n la.a.187ka/158. sems kyi rjes su 'jug pa|• vi. cittānuvartī — {'byung ba chen po bzhi dag ni phan tshun lhan cig 'byung ba'i rgyu yin no//} {sems ni sems kyi rjes su 'jug pa'i chos rnams kyi yin la} catvāri mahābhūtānyanyonyaṃ sahabhūhetuḥ \n cittaṃ cittānuvartināṃ dharmāṇām abhi.bhā.86kha/283; cittānuparivartī ma.vyu.2168 (43ka) \n\n• saṃ. cittānuvṛttiḥ — {de nas gnas su rgyal po yis/} /{dbyug pa tho ba blon por bcug/} /{sems kyi rjes 'jug mkhas pa yis/} /{dman par chags pa de la smras//} tatpade vihitau rājñā sacivau daṇḍamudgarau \n cittānuvṛttikuśalau svairaṃ saktaṃ tamūcatuḥ \n\n a.ka.313ka/40.70. sems kyi rjes su 'brang ba|vi. cittānuparivartī mi.ko.24ka \n sems kyi ting nge 'dzin|pā. cittasamādhiḥ, samādhiviśeṣaḥ — {ting nge 'dzin ni bzhi ste/} {'di lta ste/} {'dun pa'i ting nge 'dzin dang brtson 'grus kyi ting nge 'dzin dang sems kyi ting nge 'dzin dang dpyod pa'i ting nge 'dzin to//} catvāraḥ samādhayaḥ; tadyathā — chandasamādhiḥ, vīryasamādhiḥ, cittasamādhiḥ, mīmāṃsāsamādhiśca śrā.bhū.115kha/314. sems kyi ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa|pā. cittasamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ, ṛddhipādabhedaḥ ma.vyu.968 (22ka). sems kyi rten|cittāśrayaḥ, ṣaḍindriyāṇi — {sems kyi rten dang}…{rnam byang ji snyed pa/} /{dbang po dag kyang de snyed du//} cittāśrayaḥ…vyavadānaṃ ca yāvatā, tāvadindriyam abhi.ko.4ka/2.5; {de la sems kyi rten ni dbang po drug dag yin te} tatra cittāśrayaḥ ṣaḍindriyāṇi abhi.bhā.54kha/142. sems kyi thig le|pā. cittabinduḥ — {lte bar lus kyi thig le'i chos thur sel 'dor ro//}… {gsang bar ngag gi thig le'i chos 'dor te}…{nor bur sems kyi thig le'i chos 'dor te} nābhau kāyabindudharmamapānaṃ tyajati… guhye vāgbindudharmaṃ tyajati…maṇau cittabindudharmaṃ tyajati vi.pra.277ka/2.106. sems kyi mthu|cittaprabhāvaḥ — {de dag gi sems kyi mthus sa chen po g}.{yo bar byed pa'am nam mkha' la 'phur ba la sogs pa'o//} te cittaprabhāvena mahāpṛthivīṃ kampayantyākāśena votpatantītyevamādi abhi.sa.bhā.53ka/73. sems kyi dam pa rin chen|varacittaratnam — {gang la sems kyi dam pa rin chen de/} /{skyes pa de yi sku la phyag 'tshal zhing //} teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam \n bo.a.3kha/1.36. sems kyi bdag po|citteśaḥ — {sngar gsungs nyid kyi rim pa yis/} /{sems kyi bdag pos phyag rgyas gdab//} pūrvoktenaiva nyāyena citteśenaiva mudrayet \n\n he.ta.22kha/74. sems kyi 'du byed|cittasaṃskāraḥ ma.vyu.1183 (25kha). sems kyi rdo rje|cittavajraḥ — {sems kyi rdo rje'i bstod pa} cittavajrastavaḥ ka.ta.1121. sems kyi gnas skabs|cittāvasthā — {bde ba la sogs pa 'ba' zhig nyams su myong ba gsal ba yin pa'i phyir rang rig pa yin gyi/} {sems kyi gnas skabs gzhan ni ma yin no//} sukhādaya eva sphuṭānubhavatvāt svasaṃviditāḥ, nānyā cittāvasthā nyā.ṭī.43kha/64. sems kyi gnas gyur pa|pā. cittāśrayaparivṛttiḥ, āśrayaparivṛttibhedaḥ — {gnas ma lus par gyur pa ni rnam pa gsum ste}… {sems kyi gnas gyur pa}… {lam gyi gnas gyur pa}… {gnas ngan len gyi gnas gyur pa} nirantarāśrayaparivṛttivi(rtri bho.pā.)dhā… cittāśrayaparivṛttiḥ…mārgāśrayaparivṛttiḥ…dauṣṭhulyāśrayaparivṛttiḥ abhi.sa.bhā.67kha/93. sems kyi gnas ngan len|buddhivaiguṇyam — {lus ngag sems kyi gnas ngan len//} kāyavāgbuddhivaiguṇyam pra.vā.113ka/1.144. sems kyi gnod pa|kāyikaṃ duḥkham — {bdag la lus kyi gnod pa dang sems kyi gnod pa mchis so//} kāyikaṃ ca me duḥkhaṃ caitasikaṃ ca a.śa.19ka/15. sems kyi rnam grangs|pā. cetaḥparyāyaḥ, abhijñābhedaḥ — {mngon par shes pa drug ni/} {rdzu 'phrul gyi yul shes pa mngon du bya ba dang}…{sems kyi rnam grangs dang}…{zag pa zad pa shes pa mngon du bya ba'i mngon par shes pa'o//} ṣaḍabhijñāḥ — ṛddhiviṣayajñānasākṣātkriyā…cetaḥparyāya…āsravakṣayajñānasākṣātkriyābhijñā iti abhi.sphu.277ka/1106; = {sems kyi rnam grangs mngon par shes pa/} sems kyi rnam grangs mkhyen pa|pā. cetaḥparyāyajñānam — {byang chub sems dpa' rnams kyis sems kyi rnam grangs mkhyen pa gang yin zhe na} cetaḥparyāyajñānaṃ buddhabodhisattvānāṃ katamat bo.bhū.38ka/49.\n{sems kyi rnam grangs mngon par shes pa} pā. cetaḥparyāyābhijñā, abhijñābhedaḥ — {sems kyi rnam grangs mngon par shes pa ni lnga} cetaḥparyāyābhijñā pañca abhi.bhā.61ka/1108; dra.— sems kyi rnam grangs mngon par shes pa lnga|pañca cetaḥparyāyābhijñāḥ — 1. {chos shes pa} dharmajñānam, 2. {rje+es su shes pa} anvayajñānam, 3. {lam shes pa} mārgajñānam, 4. {kun rdzob shes pa} saṃvṛtijñānam, 5. {pha rol gyi sems shes pa} paracittajñānam abhi.bhā.61ka/1108. sems kyi rnam dag|= {sems kyi rnam par dag pa/} sems kyi rnam pa|cittākāraḥ lo.ko.2428. sems kyi rnam par grol ba|cetovimuktiḥ — {lnga po 'di dag gi sems kyi rnam par grol ba ni dus dang sbyor bas 'phangs pa yin par rig par bya ste/} {rtag tu rjes su srung ba'i phyir ro//} eṣāṃ ca pañcānāṃ sāmayikī kāntā cetovimuktirveditavyā, nityānurakṣyatvāt abhi.bhā.31kha/989. sems kyi rnam par rtog pa|cetaḥparivitarkaḥ — {de nas bcom ldan 'das kyis byang chub sems dpa' de dag gi sems kyi rnam par rtog pa thugs kyis thugs su chud nas} atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya sa.pu. 81kha/138. sems kyi rnam par dag pa|cittaviśuddhiḥ — {dri med sgra med gzugs nyid med/} /{ro dang sems kyi rnam par dag pa med//} gandha na śabda na rūpaṃ naiva rasa na ca cittaviśuddhiḥ \n he.ta.11kha/34. sems kyi spyod pa|cittacaryā — {sems can sems kyi spyod pa dang /} /{de bsdus pa dang phyir ltas dang //} sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau \n\n abhi.a.7ka/4.14; cittacaritam ma.vyu.7078 (101ka); cittavṛttiḥ—{gang tshe sems spyod g}.{yo ba med gyur pa/} /{de tshe dung gtsug gis kyang de la smras//} yadā'bhavanniścalacittavṛttistaṃ śaṅkhacūḍo'pi tadā jagāda \n\n a.ka.307ka/108.139; dra. {sems kyi spyod tshul/} sems kyi spyod tshul|cittavṛttiḥ—{de yi mthu yis de dag tu/} /{nags na gnas pa thams cad kyis/} /{rang bzhin khon gyi me spangs nas/} /{sems kyi spyod tshul bsil bar gyur//} babhūvustatprabhāveṇa tatra sarvavanaukasām \n jātivairānalatyāgaśītalāścittavṛttayaḥ \n\n a.ka.250kha/29. 40; a.ka.201kha/22.88; manovṛttiḥ — {gang dang phrad pa tsam nyid na/} /{sems kyi spyod tshul rab dang ba//} yasya sandarśanenaiva manovṛttiḥ prasīdati \n\n a.ka.137kha/27.33; dra. {sems kyi spyod pa/} sems kyi spyod yul|pā. cittagocaraḥ, paramārthabhedaḥ — {don dam pa bdun te/} {'di ltar/} {sems kyi spyod yul dang}…{de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul te} saptavidhaḥ paramārtho yaduta cittagocaraḥ…tathāgatasya pratyātmagatigocaraḥ la.a.70ka/18. sems kyi dbang|1. cittavaśaḥ — {bdag cag thams cad rtswa rtse'i zil ba 'dra ba ste/} /{sems kyi dbang du 'gro bar ma gyur bag yod mdzod//} sarve vayaṃ tṛṇagatā iva bindulekhā, mā tāta cittavaśagā bhavatāṃ pramattāḥ \n\n rā.pa.248ka/148 2. cetovaśitā — {sems kyi dbang thams cad kyi dam pa'i pha rol tu phyin pa'i dge sbyong zhes bya'o//} sarvacetovaśitāparamapāramiprāptaḥ śramaṇa ityucyate pra.pa.48kha/57. sems kyi dbang thams cad kyi dam pa'i pha rol tu phyin pa|vi. sarvacetovaśitāparamapāramiprāptaḥ, arhataḥ — {sems kyi dbang thams cad kyi dam pa'i pha rol tu phyin pa'i dge sbyong zhes bya'o//} sarvacetovaśitāparamapāramiprāptaḥ śramaṇa ityucyate pra.pa.48kha/57; dra. {sems kyi dbang thams cad kyi dam pa'i pha rol tu son pa/} sems kyi dbang thams cad kyi dam pa'i pha rol tu son pa|vi. sarvacetovaśitāparamapāramitāprāptaḥ, arhataḥ— {thams cad kyang dgra bcom pa}…{sems kyi dbang thams cad kyi dam pa'i pha rol tu son pa} sarvairarhadbhiḥ…sarvacetovaśitāparamapāramitāprāptaiḥ sa.pu.1ka/1; dra. {sems kyi dbang thams cad kyi dam pa'i pha rol tu phyin pa/} sems kyi dbang dam pa thams cad kyi pha rol tu byon pa|vi. sarvacetovaśiparamapāramitāprāptaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems kyi dbang dam pa thams cad kyi pha rol tu byon pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… sarvacetovaśiparamapāramitāprāpta ityucyate la.vi.204kha/308. sems kyi dbang dam pa'i pha rol tu bgrod par phyin pa|vi. cetovaśitāparamapāramitāprāptaḥ — {dge slong rdzu 'phrul dang ldan pa sems kyi dbang dam pa'i pha rol du bgrod par phyin pa} bhirkṣuṛddhimāṃścetovaśi(tāparama bho.pā.)pāramitāprāptaḥ da.bhū.240ka/42. sems kyi dbang du 'gyur ba|cittavaśyatā — {de dag ni sems kyi dbang du 'gyur bar dmigs pa yang yin no//} upalabhyate ca cittavaśyatā tayoḥ pra.a.61kha /70. sems kyi dbang du 'gro ba|vi. cittavaśagaḥ — {sems kyi dbang du 'gro bar ma gyur bag yod mdzod//} mā…cittavaśagā bhavatāṃ pramattāḥ rā.pa.248ka/148. sems kyi me lce|cittajvālā — {khro ba dang khon du 'dzin pas 'bar bar byas pa'i sems kyi me lce dang} krodhopanāhasandhukṣitābhiścittajvālābhiḥ da.bhū.181ka/11. sems kyi dmigs pa|1. cittālambanam — {sems kyi dmigs pa'i khams kyi mthar thug pa dang} cittālambanadhātuniṣṭhayā ca da.bhū.179kha/11; cittārambaṇam — {sems kyi dmigs pa thams cad dang yang bral la/} {sems can thams cad kyi sems kyi spyod pa dang bsam pa yang rab tu shes so//} sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānāti ra.vyā.87kha/25 2. cittanidhyaptiḥ — {sngags dmigs pa yi lus kyis ni/} /{ngag dang yid la bskul byas pas/}…{sems kyi dmigs pa bdag med pa//} mantranidhyaptikāyena vācā manasi coditaḥ \n…cittanidhyaptinairātmyam gu.sa.98kha/18. sems kyi dmigs pa'i khams|cittālambanadhātuḥ — {sems kyi dmigs pa'i khams kyi mthar thug pa dang} cittālambanadhātuniṣṭhayā ca da.bhū.179kha/11. sems kyi dmigs pa'i khams kyi mthar thug pa|pā. cittālambanadhātuniṣṭhā, niṣṭhāpadabhedaḥ — {mthar thug pa'i gnas bcus}…{'di lta ste/} {sems can gyi khams kyi mthar thug pa dang}… {sems kyi dmigs pa'i khams kyi mthar thug pa dang} daśabhirniṣṭhāpadaiḥ… yaduta sattvadhātuniṣṭhayā ca…cittālambanadhātuniṣṭhayā ca da.bhū.179kha/11. sems kyi rma|cittavraṇaḥ, o ṇam — {skye bo ngan khrod gnas pas kyang /} /{sems kyi rma 'di rtag tu bsrung //} evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā \n\n bo.a.11ka/5.19; cittakṣatiḥ — {sems kyi rma ni 'di lta ste/} {rnyed pa la snon pa dang tshangs pa mtshungs par spyod pa gzhan gyi rnyed pa dag la gnod sems mang ba ste} cittakṣatiryaduta prārthanā lābhināṃ ca brahmacāriṇāmantike vyāpādabahulatā śi.sa.148kha/143. sems kyi rtsol ba|cittautsukyam — {lhun gyis grub pa'i chos nyid thob cing lus dang ngag dang sems kyi rtsol ba thams cad dang bral te} anābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ da.bhū.240ka/42. sems kyi tshig|1. cittapadam—{bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sems kyi tshig dang sems med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…cittapadamacittapadam la.a.67kha/16 2. cintyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sems kyi tshig dang sems med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…cintyapadamacintyapadam la.a.68ka/17. sems kyi tshig dang sems med pa'i tshig|pā. 1. cittapadamacittapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {sems kyi tshig dang sems med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…cittapadamacittapadam la.a.67kha/16 2. cintyapadamacintyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{sems kyi tshig dang sems med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…cintyapadamacintyapadam la.a.68ka/17. sems kyi mtshan ma|cittanimittam lo.ko.2429. sems kyi rdzu 'phrul gyi rkang pa|pā. cittṛddhipādaḥ, ṛddhipādabhedaḥ — {gzhan pa chu gter lha mo bzhi ni rdzu 'phrul gyi rkang par 'gyur te}…{sems kyi rdzu 'phrul gyi rkang pa ni phag mo dang} aparajaladhayaścatasro devya ṛddhipādā bhavanti…cittṛddhipādo vārāhī vi.pra.172kha/3.167. sems kyi yul|cittaviṣayaḥ lo.ko.2429. sems kyi yongs su rtog pa|cetaḥparivitarkaḥ — {btsun pa 'dir bdag gcig pu dben par mchis nas nang du yang dag 'jog la zhugs pa na/} {sems la 'di lta bu'i sems kyi yongs su rtog pa byung ste} iha mama bhadanta ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi a.śa.105kha/95; cittaparikalpaḥ lo.ko.2429. sems kyi yon tan|cetoguṇaḥ — {gzhan yang sems kyi yon tan de'i bdag nyid dang ldan pa ni gtsang sbra mkhan dang ro sreg mkhan gyi brtse ba med pa bzhin du 'bad pa med par spang bar nus pa ma yin la} kiñca—sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṅganairghṛṇyavanna yatnaḥ sambhavati ta.pa.310kha/1083. sems kyi rang bzhin|cittaprakṛtiḥ — {ji ltar rtog med bdag nyid can/} /{nam mkha' kun tu rjes song ltar/} /{sems kyi rang bzhin dri med dbyings/} /{de bzhin kun tu 'gro ba nyid//} sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ \n cittaprakṛtivaimalyadhātuḥ sarvatragastathā \n\n ra.vi.56kha/41; {tshul bzhin ma yin yid byed ni/} /{sems kyi rang bzhin la gnas te//} cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ \n ra.vi.97kha/43; cittasvabhāvaḥ lo.ko.2429. sems kyi len pa|cittādānam lo.ko.2429. sems kyi longs spyod|cittabhogaḥ — {lus kyi longs spyod la ltos pa med pa dang ngag gi longs spyod la ltos pa med pa dang sems kyi longs spyod la ltos pa med pa dang} kāyabhoganirapekṣatā, vāgbhoganirapekṣatā, cittabhoganirapekṣatā vi.pra.64kha/4.113; cittābhogaḥ — {sems kyi longs spyod yid kyi las//} cittābhogo manaskāraḥ a.ko.138kha/1.5.2; cittasya ābhogaḥ paripūrṇatā cittābhogaḥ a.vi.1.5.2. sems kyi longs spyod la ltos pa med pa|cittabhoganirapekṣatā, cittasaṃyamaḥ — {lus kyi longs spyod la ltos pa med pa dang ngag gi longs spyod la ltos pa med pa dang sems kyi longs spyod la ltos pa med pa dang} kāyabhoganirapekṣatā, vāgbhoganirapekṣatā, cittabhoganirapekṣatā vi.pra.64kha/4.113. sems kyi sa|cittabhūmiḥ — {phra zhing blta dka' rnam par rtog pa spangs/} /{sems kyi sa dang bral bas bsgrub par dka'/} /{mkhas pa rnams kyi zag med spyod yul te/} /{'gro ba rnams kyis de thos mos par 'gyur//} sūkṣma durdṛśa vikalpavarjitaścittabhūmivigato durāsadaḥ \n gocaro hi viduṣāmanāsravo yatra muhyati jagacchrave sati \n\n da.bhū.171ka/4. sems kyi sa bon|cittabījam — {'du byed de dag gis yongs su bsgos pa'i sems kyi sa bon zag pa dang bcas pa/} {nye bar len pa dang bcas pa ni ma 'ongs pa'i skye ba dang rga shi dang yang srid pa mngon par 'grub pa 'byung bar nye bar song ba yin te} teṣāṃ taiḥ saṃskārairavaropitaṃ cittabījaṃ sāsravaṃ sopādānamāyatyāṃ jātijarāmaraṇapunarbhavābhinirvṛttisambhavopagataṃ bhavati da.bhū.219kha/31. sems kyi gsang ba|cittaguhyam—{sems kyi gsang ba zab don brda'i glur blangs pa zhes bya ba} cittaguhyagambhīrārthagītināma ka.ta.2448. sems kyi bsam pa|pā. cittāśayaḥ — {de'i sems kyi bsam pa bcu 'byung ngo //} tasya daśa cittāśayāḥ pravartante da.bhū.211kha/27; dra.—\n{sems kyi bsam pa bcu} daśa cittāśayāḥ — 1. {drang po'i bsam pa} ṛjvāśayatā, 2. {'jam pa'i bsam pa} mṛdvāśayatā, 3. {las su rung ba'i bsam pa} karmaṇyāśayatā, 4. {dul ba'i bsam pa} damāśayatā, 5. {zhi ba'i bsam pa} śamāśayatā, 6. {dge ba'i bsam pa} kalyāṇāśayatā, 7. {ma 'dres pa'i bsam pa} asaṃsṛṣṭāśayatā, 8. {mi ltos pa'i bsam pa} anapekṣāśayatā, 9. {rlabs po che'i bsam pa} udārāśayatā, 10. {bdag nyid che ba'i bsam pa} māhātmyāśayatā da.bhū.211kha/27. sems kyi bsam pa rnam par dag pa'i mnyam pa nyid|pā. cittāśayaviśuddhisamatā — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//} sa daśabhiścittāśayaviśuddhisamatābhiravatarati da.bhū.211kha/27; dra.—\n{sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcu} daśa cittāśayaviśuddhisamatā — 1. {'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid} atītabuddhadharmaviśuddhyāśayasamatā, 2. {ma byon pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid} anāgatabuddhadharmaviśuddhyāśayasamatā, 3. {da ltar byung ba'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid} pratyutpannabuddhadharmaviśuddhyāśayasamatā, 4. {tshul khrims kyis bsam pa rnam par dag pa mnyam pa nyid} śīlaviśuddhyāśayasamatā, 5. {sems kyis bsam pa rnam par dag pa mnyam pa nyid} cittaviśuddhyāśayasamatā, 6. {lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid} dṛṣṭikāṃkṣāvimativilekhāpanayanaviśuddhyāśayasamatā, 7. {lam dang lam ma yin pa shes pas bsam pa rnam par dag pa mnyam pa nyid} mārgāmārgajñānaviśuddhyāśayasamatā, 8. {nan tan dang spong ba shes pas bsam pa rnam par dag pa mnyam pa nyid} pratipatprahāṇajñānaviśuddhyāśayasamatā, 9. {byang chub kyi phyogs kyi chos thams cad gong nas gong du rnam par sgom pas bsam pa rnam par dag pa mnyam pa nyid} sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatā, 10. {sems can thams cad yongs su smin par bya bas bsam pa rnam par dag pa mnyam pa nyid} sarvasattvaparipācanaviśuddhyāśayasamatā da.bhū.211kha/27. sems kyi bsam pa tshad med pa|apramāṇacittāśayatā — {sems kyi bsam pa tshad med pa yang yang dag par skye'o//} apramāṇacittāśayatā ca samudāgacchati da.bhū.208ka/25. sems kyi bsam pa yid la bya ba|cittāśayamanaskāraḥ — {de sems kyi bsam pa yid la bya ba bcus yongs su gnon te} sa daśabhiścittāśayamanaskārairākramati da.bhū.195kha/19; dra.— sems kyi bsam pa yid la bya ba bcu|daśa cittāśayamanaskārāḥ — 1. {dag pa'i sems kyi bsam pa yid la bya ba} śuddhacittāśayamanaskāraḥ, 2. {mi g}.{yo ba'i sems kyi bsam pa yid la bya ba} sthiracittāśayamanaskāraḥ, 3. {skyo ba'i sems kyi bsam pa yid la bya ba} nirviccittāśayamanaskāraḥ, 4. {'dod chags dang bral ba'i sems kyi bsam pa yid la bya ba} avirāgacittāśayamanaskāraḥ, 5. {phyir mi ldog pa'i sems kyi bsam pa yid la bya ba} avinivartacittāśayamanaskāraḥ, 6. {brtan pa'i sems kyi bsam pa yid la bya ba} dṛḍhacittāśayamanaskāraḥ, 7. {sbyangs pa'i sems kyi bsam pa yid la bya ba} uttaptacittāśayamanaskāraḥ, 8. {mi ngoms pa'i sems kyi bsam pa yid la bya ba} atṛptacittāśayamanaskāraḥ, 9. {rlabs po che'i sems kyi bsam pa yid la bya ba} udāracittāśayamanaskāraḥ, 10. {bdag nyid che ba'i sems kyi bsam pa yid la bya ba} māhātmyacittāśayamanaskāraḥ da.bhū.195kha/19. sems kyis kun nas mnar ba|kri. cittamāghātayati ma.vyu.5231 (78kha). sems kyis dpyod pa|cintotprekṣā — {sems kyis dpyod sogs dus su yang /} /{de ni rnam par gsal bar rtogs//} cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate \n ta.sa.45ka/450. sems kyis so sor brtag pa|cittapratisaṃkhyā lo.ko.2429. sems kyis bsam pa rnam par dag pa mnyam pa nyid|pā. cittaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//}… {sems kyis bsam pa rnam par dag pa mnyam pa nyid dang} sa daśabhiścittāśayaviśuddhisamatābhiravatarati… cittaviśuddhyāśayasamatayā ca da.bhū.212ka/27; dra.— {sems kyi bsam pa rnam par dag pa'i mnyam pa nyid/} sems skad cig|= {sems kyi skad cig/} sems skad cig tu myur du 'gyur zhing 'jig pa dang mi 'jig pa|cittakṣaṇalaghuparivartabhaṅgābhaṅgatā — {sems skad cig tu myur du 'gyur zhing 'jig pa dang mi 'jig pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} cittakṣaṇalaghuparivartabhaṅgabhaṅgatāṃ ca… yathābhūtaṃ prajānāti da.bhū.252ka/49. sems skal ba dang ldan par gyur pa|vi. bhavyacittaḥ — {mi dge ba bcu'i las kyi lam yongs su btang zhing sems skal ba dang ldan par gyur pa} bhavyacittānāmapi daśākuśalakarmapathaparityaktānām vi.pra.153ka/1, pṛ.51. sems skye ba dang ldan pa|vi. cittotpādānugataḥ — {dge sbyong ngam bram ze}… {skye ba dang gnas pa dang 'jig pa spangs pa/} {bdag gi sems skye ba dang ldan pa rnam par bsgom par 'gyur te} śramaṇā vā brāhmaṇā vā…utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti la.a.71ka/19. sems skyed cig|kri. /kṛ. cittamutpādayitavyam — {bu mo khyod kyis sems can rnams kyi bsam pa ji lta ba bzhin du chos rin po che rnam par dbye ba'i phyir rnam par dbye ba'i sems skyed cig} vibhājanacittaṃ ca te dārike utpādayitavyaṃ yathāśayasarvasattvadharmaratnasaṃvibhajanāya ga.vyū.40ka/134. sems skyed par byed|= {sems skyed par byed pa/} sems skyed par byed pa|kri. cittamutpādayati — {gnas ma yin pa gzhan dag la mnar ba'i sems sam kun nas mnar sems kyi sems skyed par byed pa dang} asthāne pareṣāmantike paribhavacittaṃ vā ākhyātaṃ votpādayati śrā.bhū.19kha/46. sems skyo ba|cittaparikhedaḥ — {lta ba dang sems skyo ba spang ba'i phyir res 'ga' ste bar skabs su phyogs su rnam par lta'o//} dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet bo.pa.94kha/59; cittaklamathaḥ — {'khor de na sems can 'ga' yang lus ngal ba yang med/} {sems skyo ba yang med do//} na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho'bhūt, na ca cittaklamathaḥ sa.pu.9kha/13. sems bskyed|= {sems bskyed pa/} sems bskyed pa|• kri. cittamutpādayati — {byang chub tu sems bskyed pa} bodhāya cittamutpādayanti su.pa.31ka/10 \n\n• saṃ. cittotpādaḥ — {rgyal sras rnams kyi sems bskyed pa/} /{sprin dang 'dra bar bstan pa ste//} meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi \n sū.a.140kha/17; {sems bskyed pa rab tu dbye bar tshigs su bcad pa} cittotpādaprabhede ślokaḥ sū.vyā.139ka/15; cittodayaḥ — {cher 'os sems bskyed spangs pa'i skye bo dag//} mahārhacittodayavarjitā janāḥ sū.a.141kha/18 \n\n• bhū.kā.kṛ. cittamutpāditam — {de bzhin gshegs pa 'od 'phro can grong khyer gyi sprang por gyur pas rtswa'i sgron ma phul te dang po byang chub tu sems bskyed do//} arciṣmatā tathāgatena prathamaṃ bodhicittamutpāditaṃ tṛṇapradīpaṃ datvā nagarāvalambakabhūtena śi.sa.7kha/8; {bram ze khyod kyis mi rung ba'i sems bskyed pa} apratirūpaṃ te brāhmaṇa cittamutpāditam vi.va.131ka/1.20. sems bskyed pa chen po|pā. cittotpādamahattvam, mahattvabhedaḥ — {chen po bdun po 'di dag ni}…{chos chen po} …{sems bskyed pa chen po} saptemāni mahattvāni…dharmamahattvam…cittotpādamahattvam bo.bhū.156ka/201. sems bskyed pa rin po che|cittotpādaratnam — {gang lus rnam par 'dor ba na thams cad mkhyen par sems bskyed pa rin po che de mi brjed cing} yatkāye vikīryamāṇe tatsarvajñatācittotpādaratnaṃ kartuṃ na sammuhyati śi.sa.105ka/103. sems bskyed pa rin po che lta bus ngoms pa med par mngon par bsgrub pa|ratnopamacittotpādātṛptābhinirhāratā — {de dad pa la dbang bsgyur ba dang}…{sems bskyed pa rin po che lta bus ngoms pa med par mngon par bsgrub pa dang} sa śraddhādhipateyatayā… ratnopamacittotpādātṛptābhinirhāratayā da.bhū.176kha/9. sems bskyed pa'i nges par zhugs pa|pā. cittotpādaniyatipātaḥ, niyatipātabhedaḥ—{byang chub sems dpa'i nges par zhugs pa ni rnam pa gsum ste} … {rigs la gnas pa'i nges par zhugs pa dang sems bskyed pa'i nges par zhugs pa dang spyod pa 'bras bu yod pa'i nges par zhugs pa'o//} traya ime bodhisattvasya niyatipātāḥ …gotrasthaniyatipātaḥ, cittotpādaniyatipātaḥ, abandhyacaryāniyatipātaśca bo.bhū.152kha/197. sems bskyed pa'i smon lam|pā. cittotpādapraṇidhānam, praṇidhānabhedaḥ — {byang chub sems dpa'i smon lam}…{rnam pa lngar blta bar bya ste/} {sems bskyed pa'i smon lam dang} bodhisattvapraṇidhānam…pañcavidhaṃ draṣṭavyam—cittotpādapraṇidhānam bo.bhū.145ka/186. sems bskyed par bya|• kṛ. cittamutpādayitavyam — {phyin chad mi bya bar sems bskyed par bya} punaranadhyācārāya cittamutpādayitavyam bo.bhū.97kha/124 \n\n• saṃ. cittasyotpādanam — {go rims bzhin du}… {snyam du sems bskyed par bya'o//} iti yathāsaṃkhyaṃ cittasyotpādanam vi.sū.66ka/82. sems bskyed ma thag tu chos kyi 'khor lo bskor ba|nā. sahacittotpādadharmacakrapravartī, bodhisattvaḥ — {dge slong dag de nas byang chub sems dpa' sems dpa' chen po sems bskyed ma thag tu chos kyi 'khor lo bskor ba zhes bya bas} atha khalu bhikṣavaḥ sahacittotpādadharmacakrapravartī nāma bodhisattvo mahāsattvaḥ la.vi.199ka/302. sems khong chud|= {sems khong du chud pa/} sems khong chud mdzad|upatāpanam — {dpa' bo khyod kyi bstan pa 'di/} /{mu stegs thams cad skrag mdzad la/} /{bdud ni sems khong chud mdzad cing /} /{lha dang mi rnams dbugs kyang 'byin//} trāsanaṃ sarvatīrthyānāṃ namucerupatāpanam \n āśvāsanaṃ nṛdevānāṃ tavedaṃ vīra śāsanam \n\n śa.bu.113kha/87. sems khong du bcug par 'gyur|kri. dhyāyiṣyate — {sdig can khyod ni khrung khrung rgan po 'dab ma bregs pa ltar do mod byang chub sems dpas sems khong du bcug par 'gyur ro//} dhyāyiṣyase tvamadya pāpīyaṃ bodhisattvena jīrṇakroñca iva lūnapakṣaḥ \n\n la.vi.162ka/243. sems khong du chud|= {sems khong du chud pa/} sems khong du chud cing 'dug pa|bhū.kā.kṛ. cintāparo vyavasthitaḥ — {de nas ko sa la'i rgyal po gsal rgyal mya ngan gyi khang par zhugs nas lag pa la rkom tshugs bcas te sems khong du chud cing 'dug go//} atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.31ka/27. sems khong du chud pa|• kri. dhyāyate — {sdig can khyod ni khrung khrung rgan po ltar sems khong du chud cing dmas pa'o//} dhvastastvaṃ pāpīyaṃ jīrṇakrauñca iva dhyāyase \n la.vi.161kha/242 \n\n• vi. cintāparaḥ — {de nas re zhig na khyim bdag de mya ngan gyi khang bur zhugs te/} {lag pa la rkom tshugs bcas nas sems khong du chud cing 'dug ste} yāvadasau gṛhapatiḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ a.śa.182kha/168; pradhyāyan ma.vyu.7241 (103ka). sems khongs su chud pa|= {sems khong du chud pa/} sems khral khrul du gyur pa|vi. kṣiptacittaḥ ma.vyu.6951 (99ka). sems khrid|bhū.kā.kṛ. cittamākṣiptam ma.vyu.6611 (94kha). sems khros pa|vi. ruṣṭacittaḥ — {'od srung dge slong gi zhal ta byed pa gang la la zhig tshul khrims dang ldan pa sbyin pa'i gnas rnams la sems khros sam dbang byed cing bsgo blag byed na} yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ śīlavatāṃ dakṣiṇīyānāmaiśvaryādājñaptiṃ dadāti śi.sa.37ka/35; abhikruddhamatiḥ — {rgyal po de bdag 'dod pa'i don med par byed pa'i spre'u de rnams la sems khros nas} atha sa rājā samabhilaṣitārthavipralopinastān vānarān pratyabhikruddhamatiḥ jā.mā.159kha/183. sems 'khol|= {sems 'khol ba/} sems 'khol ba|vi. cittadāsaḥ — {rgyal po gang zhig 'dod pas g}.{yen spyo sems 'khol ba//} kāmāturo bhavati yo nṛpa cittadāsaḥ rā.pa.248kha/148. sems 'khral 'khrul du gyur pa|vi. kṣiptacittaḥ ma.vyu.6951; = {sems khral khrul du gyur pa/} sems 'khrug pa|manaḥsaṃkṣobhaḥ — {dam pa rnams ni sems 'khrug pas/} /{tshe zad nas ni shi yang bla/} /{de bas mkhas pas srog phyir yang /} /{yid ni 'khrug par mi 'gyur ro//} manaḥsaṃkṣobha eveṣṭo mṛtyurnāyuḥkṣayaḥ satām \n jīvitārthe'pi nāyānti manaḥkṣobhamato budhāḥ \n\n jā.mā.101ka/116; cittopāyāsaḥ lo.ko.2430. sems 'khrugs pa|vi. kṣiptacittaḥ — {na ste mi nus pa'am sems 'khrugs pa la nyes pa med do//} anāpattirglānaḥ syādapratibalaḥ kṣiptacitto vā bo.bhū.87kha/111; vikṣiptacittaḥ ma.vyu.5196 (77kha). sems 'khrul pa|• vi. bhrāntacittaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} …{sems 'khrul pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na bhrāntacittānām su.pa.21kha/2; bhrāntacetāḥ — {mkhris pa'i gnad kyis sems 'khrul pas/} /{de ltar yul ni 'dzin par byed//} gṛhṇanti pittadoṣeṇa viṣayaṃ bhrāntacetasaḥ \n\n ta.sa.78kha/730 \n\n• saṃ. cittavibhramaḥ lo.ko.2430. sems 'khrul ba|= {sems 'khrul pa/} sems gya gyu can|vi. kuṭilacittaḥ ma.vyu.2447 (47ka). sems gyur pa med pa|vi. avikṛtacittaḥ — {sems gyur pa med par ma legs pa byas na nyes byas so//} duṣkāro'sādhuravikṛtacittasya kāraḥ vi.sū.17kha/20. sems dga'|= {sems dga' ba/} sems dga' ba|• vi. pramuditacittaḥ — {bde gshegs zhabs la phyag 'tshal nas/} /{de tshe lha bu de sems dga'//} abhivandya sugatacaraṇau pramuditacittastadā sa suraputraḥ \n la.vi.177kha/269; mattaḥ — {yid dga' sems dga' tshims dang rangs/} /{rab tu dga' dang mnyes pa 'o//} hṛṣṭe mattastṛptaḥ prahlannaḥ pramuditaḥ prītaḥ \n a.ko.213kha/3.1.103; mādyati tuṣyatīti mattaḥ \n madī harṣe a.vi.3.1.103 \n\n• saṃ. cittotsavaḥ — {de yi myos byed ro 'dzin rjes mthun pa/} /{semasadaga'amadza' ba'i rang bzhin rtse dga' dang /} /{bsngags pa bdud rtsi gus mchod 'ching ba yis/} /{'phags pa'i ri dwags de ni rgyas bzhin bcings//} tairmodakaiḥ sā rasanānukūlaiścittotsavaiḥ premamayairvilāsaiḥ \n karṇāmṛtaiśca praṇayoktibandhaistaṃ vāgurevāryamṛgaṃ jahāra \n\n a.ka.121ka/65.39. sems dga' bar gyur|• kri. prasādayāmāsa — {des lus dang sems shin tu sbyangs pa'i bde ba thob nas/} {bcom ldan 'das la sems dga' bar gyur to//} sa kāyikaṃ (caitasikaṃ ca) prasrabdhisukhaṃ labdhvā bhagavato'ntike cittaṃ prasādayāmāsa a.śa.19kha/16 \n\n• vi. prasannacittaḥ — {sems dga' bar gyur nas rgyal po gsal rgyal la bsnyad de} prasannacittaśca rājñaḥ prasenajito nivedya a.śa.19kha/16; āvarjitamanāḥ — {dge slong rnams kyang sangs rgyas kyi mchod pa mthong bas sems dga' bar gyur te/} {sangs rgyas bcom ldan 'das la zhus pa} te bhikṣavo bhagavato divyapūjādarśanādāvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ a.śa.36kha/32 \n\n• bhū.kā.kṛ. prītamanāḥ saṃvṛttaḥ — {ri bong gis tshig de thos nas sems dga' bar gyur te} śrutvaitadvacanaṃ śaśaḥ prītamanāḥ saṃvṛttaḥ a.śa.105ka/95. sems dga' bar byed pa|pā. cittaprasādajananī, vidyāviśeṣaḥ — {nga la sems dga' bar byed pa zhes bya ba'i rig sngags yod de/} {'di ni de'i mthu yin no//} vidyā me asti cittaprasādajananī nāmnā, tasyā eṣa prabhāva iti a.śa.273ka/250. sems mgu bar gyur|vi. samāvarjitahṛdayaḥ — {de'i dka' thub mchog tu gyur pa'i grags pa 'phros pas lha rnams kyi dbang po brgya byin sems mgu bar gyur nas} tasya tapaḥprakarṣāt pravisṛtena yaśasā samāvarjitahṛdayaḥ śakro devendraḥ jā.mā.31kha/37. sems mgu bar byed pa|kri. cittamārādhayati — {'bel ba'i gtam gyis gtan la 'bebs pa'i dam pa rnams kyi sems mgu bar byed pa ni don zab pa rnam par 'byed pas} sāṃkathyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt abhi.sa.bhā.68kha/95. sems mgu bar ma gyur pa|vi. anārādhitacittaḥ — {shAkya dang me pa ral pa can ma gtogs pa sems mgu bar ma gyur pa'i mu stegs can rab tu dbyung ba dang bsnyen par rdzogs par mi bya'o//} nānārādhitacittamutsṛjya śākyamāgneyaṃ ca jaṭilaṃ tīrthyaṃ pravrājayeyurupasampādayeyurvā vi.sū.3kha/3. sems 'gro ba'i rgyud ji lta ba bzhin du nye bar gnas pa|cittayathāgatipratyupasthānatā—{de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems 'gro ba'i rgyud ji lta ba bzhin du nye bar gnas pa} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittayathāgatipratyupasthānatāṃ ca da.bhū.252ka/49. sems rgod pa|vi. auddhatyābhiprāyaḥ — {re zhig na der dge slong gzhon nu sems rgod pa dag gis 'di skad ces smras te} yāvattatra taruṇabhikṣubhirauddhatyābhiprāyairevamuktam a.śa.262kha/240. sems rgya chen po dang ldan pa|vi. udāracittaḥ — {ku ru'i skye bo'i tshogs de dag kyang sangs rgyas kyis gdul bar 'gyur ba/} {sems rgya chen po dang ldan pa/} {sbyin pa la sred pa sha stag go//} sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciśca a.śa.36ka/31. sems rgya mtsho ltar zab pa|vi. sāgaravadgambhīracittaḥ, bodhisattvasya ma.vyu.825 (19ka). sems rgyud|= {sems kyi rgyud/} sems sgyu ma lta bur rnam par bsgrub pa|cittamāyāviṭhapanatā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems sgyu ma lta bur rnam par bsgrub pa dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittamāyāviṭhapanatāṃ ca da.bhū.252ka/49. sems bsgyur ba|cicchaḥ ma.vyu.4377 (69ka); mi.ko.12kha \n sems nges|vi. niścitamanāḥ — {nga ni chos phyir}…{mdag ma'i dong /} /{shas cher 'jigs byed nang du mchong bar sems nges srog phyir 'jigs pa med//} eṣā'ṅgārakhadā mahābhayakarī…dharmārthe prapatāmi niścitamanā niḥsādhvaso jīvite \n a.śa.109ka/99. sems nges par sems pa|cittanidhyaptiḥ lo.ko.2430. sems mngon par dga' bar gyur pa|cittaprasādaḥ — {de'i sbyin par bya ba'i chos ni/} {gang nga la sems mngon par dga' bar gyur pa 'di yin no//} ayamasya deyadharmo yo mamāntike cittaprasāda iti a.śa.5ka/4. sems mngon par 'du byed pa|cittābhisaṃskāraḥ — {sems pa ni sems mngon par 'du byed pa'o//} cetanā cittābhisaṃskāraḥ abhi.bhā.64kha/187. sems mngon par sdud pa|cittābhisaṃkṣepaḥ — {sems mngon par sdud pa dang rnam par g}.{yeng bar dogs pas ha cang mang ba dang nyung ngur ni ma yin no//} cittābhisaṃkṣepavikṣepabhayānnālpabahutarā abhi.bhā.10kha/899. sems ca cu can|vi. kuṭilacittaḥ ma.vyu.2447; dra. {sems gya gyu can/} sems can|• saṃ. sattvaḥ — {sems can}…{'gro ba drug tu skyes pa} sattvāḥ…ṣaṭsu gatiṣūpapannāḥ sa.pu.129kha/205; {'dzam bu'i gling pa'i sems can} jāmbūdvīpakāḥ sattvāḥ rā.pa.244ka/142; cetanaḥ — {srog can sems can skye ldan dang /} /{skye bo skye dgu lus can no//} prāṇī tu cetano janmī jantujanyuśarīriṇaḥ \n a.ko.138kha/1.4.31; cetatīti cetanaḥ \n citī saṃjñāne a.vi.1.4.31; janaḥ — {sems can mi srun} durjanān bo.a.10kha/5.12; bhūtam — {sems can kun la gnas pa ste/} /{rigs kyi sa ni rtog pa spangs//} āśritā sarvabhūteṣu gotrabhūstarkavarjitā \n la.a.159kha/108; caitanyam — {de'i phyir rdul dang mun pa dang snying stobs rnams dang /} {sems can rnams phan tshun tha dad par khas blangs pa rgyu mtshan med pa kho nar 'gyur ba dang} tataśca sattvarajastamasāṃ caitanyānāṃ ca parasparaṃ bhedābhyupagamo nirnibandhana eva syāt ta.pa.152ka/29 \n\n• vi. cetanāvān — {shing gi sa bon rigs mi mthun pa'i dbyibs su skyed par ni legs par bslabs pa'i sems can gyis kyang nus pa ma yin no//} na khalu bījavijātīyaṃ saṃsthānamutpādayituṃ vṛkṣasya suśikṣito'pi cetanāvān samarthaḥ pra.a.33ka/38; cetasvī mi.ko.82kha \n\n• u.pa. cittaḥ — {gnod sems can} vyāpannacittāḥ ga.vyū.26ka/123.\n\n\n• (paryā.— {mi} naraḥ, {shed las skyes} manuṣyaḥ, {shed bu} mānavaḥ, {gso ba} poṣaḥ, {skyes bu} puruṣaḥ, {gang zag} pudgalaḥ, {srog} jīvaḥ, {skye bo} jantuḥ abhi.bhā.85kha/1202). sems can kun|sarvasattvāḥ—{sems can kun gyi don sgrub phyir//} sarvasattvārthasiddhaye bo.a.7ka/3.10; {sems can kun gyi dge ba'i rtsa ba rab tu sgrog pa'i sgra dang} sarvasattvakuśalamūlanigarjitasvareṇa ca ga.vyū.276kha/3; sarvabhūtāni — {sems can kun la gnas pa ste/} /{rigs kyi sa ni rtog pa spangs//} āśritā sarvabhūteṣu gotrabhūstarkavarjitā \n la.a.159kha/108. sems can kun gyi dge ba'i rtsa ba rab tu sgrog pa'i sgra|nā. sarvasattvakuśalamūlanigarjitasvaraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{sems can kun gyi dge ba'i rtsa ba rab tu sgrog pa'i sgra dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…sarvasattvakuśalamūlanigarjitasvareṇa ca ga.vyū.276kha/3. sems can kun gyi sgra|sarvasattvarutam — {gang zhig sems can kun gyi sgras/} /{rdzu 'phrul bdag nyid rab gsal byed//} sarvasattvarurtaiṛddhimātmano yaḥ prakāśate \n vi.pra.29ka/4.0. sems can kun gyi mchog nyid kyi sems chen po nyid|sarvasattvāgratācittamahattvam lo.ko.2430. sems can kun gyi don|sarvasattvārthaḥ — {lus dang de bzhin longs spyod dang /} /{dus gsum dge ba thams cad kyang /} /{sems can kun gyi don sgrub phyir/} /{phangs pa med par gtang bar bya//} ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham \n nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye \n\n bo.a.7ka/3.10. sems can kun gyi don la dman|vi. sarvasattvārthahānikṛt — {de ni byang chub sems dpa' la/} /{ltung ba'i nang na lci ba ste/} /{'di ltar de ni byung gyur na/} /{sems can kun gyi don la dman//} bodhisattvasya tenaivaṃ sarvāpattirgarīyasī \n yasmādāpadyamāno'sau sarvasattvārthahānikṛt \n\n bo.a.8ka/4.8. sems can kun tu skyong ba'i gzi brjid dpal|nā. samantasattvatrāṇojaḥśrīḥ, rātridevatā — {song rigs kyi bu de bzhin gshegs pa'i 'khor gyi dkyil 'khor 'di nyid na kho mo dang rgyang mi ring ba zhig na mtshan mo'i lha mo sems can kun tu skyong ba'i gzi brjid dpal zhes bya ba 'dug gis} gaccha kulaputra, iyamihaiva tathāgataparṣanmaṇḍalasamantaraṃ samantasattvatrāṇojaḥśrīḥ nāma rātridevatā prativasati ga.vyū.112kha/202. sems can kun don byed pa po|vi. sarvasattvārthakartā — {de bzhin du dkyil 'khor la rgyal ba'i bdag po'i sems can kun don byed pa po sku yi dbye bar 'gyur te kun rdzob kyi sgrib pa zad pa'i phyir ro//} evaṃ maṇḍale kāyabhedo bhavati, jinapateḥ sarvasattvārthakartuḥ saṃvṛtyāvaraṇakṣayāt vi.pra.61kha/4.107. sems can kun la phan par mdzad pa po|vi. sarvasattvopakārī — {bcom ldan khyod ni sems can kun la phan par mdzad pa po} tvamapi hi bhagavan sarvasattvopakārī vi.pra.48ka/4.50. sems can kun la phan byed ma|vi.strī. sarvasattvahitaiṣiṇī — {sems can kun la phan byed ma/} /{spyan ma zhal gsum dag tu bsam//} locanāṃ trimukhāṃ cintet sarvasattvahitaiṣiṇīm \n gu.sa.116ka/56. sems can kun la phan brtson|vi. sarvasattvahitakārī — {sems can kun la phan brtson zhing /} /{bskal pa du mar gnas par 'gyur//} sarvasattvahitakārī cānekakalpaṃ tiṣṭhet sa.du.130ka/242. sems can kun la sems mnyam pa|vi. sarvasattvasamacittaḥ — {des pa sems can kun la sems mnyam pa/} /{bu gcig pa bzhin 'gro ba rnams la lta//} sarvasattvasamacitta sūratā ekaputrakavadīkṣate jagat \n rā.pa.232ka/125. sems can skyes pa|vi. utpannasattvaḥ — {zhes byang chub rlom sems su byed pa de dag ni byang chub sems dpa' zhes mi bya ste/} {de dag ni sems can skyes pa zhes bya'o//} iti bodhiṃ manyante…na te bodhisattvā ityucyante, utpannasattvāsta ucyante su.pa.31ka/10. sems can khams|= {sems can gyi khams/} sems can gong na med pa|vi. anuttarasattvaḥ, buddhasya— {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can gong na med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…anuttarasattva ityucyate la.vi.204kha/308. sems can gyi khams|pā. sattvadhātuḥ — {dus ngan pa'i tshe sems can gyi khams ma rungs pa dag byung ba na} kaliyuge pratipanne kaṣṭasattvadhātusamutpanne kā.vyū.207ka/265; {de bzhin nam mkha'i mthas gtugs pa'i/} /{sems can khams la rnam kun du/}…/{bdag ni nyer 'tsho'i rgyur yang shog//} evamākāśaniṣṭhasya sattvadhātoranekadhā \n bhaveyamupajīvyo'ham bo.a.7kha/3.21. sems can gyi khams kyi mthar thug pa|pā. sattvadhātuniṣṭhā, niṣṭhāpadabhedaḥ — {smon lam} ({chen po} ){de dag kyang mthar thug pa'i gnas bcus mngon par sgrub ste/} {bcu gang zhe na/} {'di lta ste/} {sems can gyi khams kyi mthar thug pa dang}…{nam mkha'i khams kyi mthar thug pa dang} tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharanti \n katamairdaśabhiḥ ? yaduta sattvadhātuniṣṭhayā ca…ākāśadhātuniṣṭhayā ca da.bhū.179kha/11. sems can gyi khams thibs po'i nye bar spyod pa la rab tu zhugs pa|vi. sattvadhātupraviṣṭagahanopacāraḥ — {byang chub sems dpa'}… {sems can gyi khams thibs po'i nye bar spyod pa la rab tu zhugs pa} bodhisattvaḥ…sattvadhātupraviṣṭagahanopacāraḥ da.bhū.261kha/55. sems can gyi khams rnam par dpyad pa snang ba la 'jug pa|pā. sattvadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcus yongs su gnon te/}…{'di lta ste/} {sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang}… {nam mkha'i khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati… yaduta sattvadhātuvicāraṇālokapraveśena ca… ākāśadhātuvicāraṇālokapraveśena ca da.bhū.204ka/24. sems can gyi khams mig 'phrul lta bu yongs su bsdu ba'i smon lam dang spyod pa byin gyis rlob pa|pā. indrajālasattvadhātusaṃgrahapraṇidhicaryādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin sems can gyi khams mig 'phrul lta bu yongs su bsdu ba'i smon lam dang spyod pa byin gyis rlob pa} indrajālasattvadhātusaṃgrahapraṇidhicaryādhiṣṭhānena bodhisattvasamādhinā ga.vyū.307kha/30. sems can gyi khams yang dag par bsgrub pa|sattvadhātusamudāgamaḥ — {sems can gyi khams yang dag par bsgrub pa dang}… {yang dag pa ji lta ba bzhin du rab tu shes so//} sattvadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57. sems can gyi khams la mkhas pa|sattvadhātukauśalyatā — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur}…{sems can gyi khams la mkhas pa dang} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti… sattva(dhātu bho.pā.)kauśalyatāṃ ca rā.pa.231ka/124. sems can gyi dgos pa|sattvakāryam lo.ko.2431. sems can gyi 'gro ba|sattvagatiḥ — {sems can gyi 'gro ba'i bye brag de dang der de bzhin gshegs pa rnams gzugs sna tshogs ston pa} tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryamādarśayanti la.a.111kha/58. sems can gyi rgyud|= {sems can rgyud/} sems can gyi mchog|vi. uttamasattvaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {sems can gyi mchog zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…uttamasattva ityucyate la.vi.204ka/307. sems can gyi 'jig rten|sattvalokaḥ — {rigs kyi bu sems can gyi 'jig rten na sems can gang dag bla na med pa yang dag par rdzogs pa'i byang chub tu sems smon pa de dag kyang dkon no//} durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṃ samyaksambodhau cittaṃ praṇidadhati bo.pa.51ka/12; abhi.sphu.305ka/1172. sems can gyi snyigs ma|pā. sattvakaṣāyaḥ, kaṣāyabhedaḥ — {tshe'i snyigs ma dang sems can gyi snyigs ma dang nyon mongs pa'i snyigs ma dang lta ba'i snyigs ma dang dus kyi snyigs ma ste/} {snyigs ma lnga} pañcakaṣāyānārabhya āyuḥkaṣāyaṃ (sattvakaṣāyaṃ) kleśakaṣāyaṃ dṛṣṭikaṣāyaṃ kalpakaṣāyam bo.bhū.134ka/173; {nam bskal pa'i snyigs ma las byung ngam sems can gyi snyigs ma'am nyon mongs pa'i snyigs ma'am lta ba'i snyigs ma'am tshe'i snyigs ma las byung na} yadā…kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante sa.pu.19ka/29. sems can gyi snying po|sattvasāraḥ — {sems can gyi snying pos shin tu bya dka' ba rnam pa sna tshogs du mas 'gro ba mtha' dag la phan btags so//} khalu sattvasāraiśca jagatparigṛhītaṃ duṣkaramanekavidhavicitram su.pra.57kha/114. sems can gyi rten ma yin pa|vi. asattvādhiṣṭhānaḥ — {bdag med na ci'i phyir sems can gyi rten ma yin pa la sdig pa dang bsod nams nye bar stsogs par mi 'gyur} asatyātmani kasmādasattvādhiṣṭhānaḥ pāpapuṇyopacayo na bhavati abhi.bhā.94ka/1229. sems can gyi stobs|sattvabalam — {sems can gyi stobs dang blo'i stobs rnam par dbye bar bya ba shin tu rnam par phye ba} sattvabalabuddhibalasuvicitavicayam da.bhū.174kha/8. sems can gyi don|sattvārthaḥ — {sems can gyi don rnam pa bzhi mngon par 'grub par byed pa 'di la yang mdor bsdu na thabs rnam pa drug kho na yod par rig par bya ste} caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ bo.bhū.140ka/180; dra.—\n{sems can gyi don rnam pa bzhi} caturvidhaḥ sattvārthaḥ — 1. {sems can zhe 'gras pa rnams kyi khong khro ba ni sel bar byed} pratihatānāṃ ca sattvānāṃ pratighātamapanayati, 2. {tha mal pa rnams ni 'dzud par byed} madhyasthāṃścāvatārayati, 3. {zhugs pa rnams ni yongs su smin par byed} avatīrṇāṃśca paripācayati, 4. {yongs su smin pa rnams ni rnam par grol bar byed} paripakvāṃśca vimocayati bo.bhū.140ka/180. sems can gyi don gyi rnam pa thams cad bya ba'i tshul khrims can|vi. sarvākārasattvārthakriyāśīlī — {byang chub sems dpa'}…{ji ltar na legs par gdams pa'i tshul khrims can dang}… {sems can gyi don gyi rnam pa thams cad bya ba'i tshul khrims can du 'gyur zhe na} kathaṃ ca bodhisattvaḥ…susaṃvṛtaśīlī ca bhavati…sarvākārasattvārthakriyāśīlī ca bo.bhū.76ka/97. sems can gyi don mngon par sgrub pa'i bsam gtan|sattvārthābhinirhāradhyānam lo.ko.2431. sems can gyi don bdag med pa'i dgos pa mthar phyin par zin pa'i sgron ma|pā. sattvārthanairātmyakāryātyantapariniṣṭhāpradīpam, prajñāpāramitāmukhaviśeṣaḥ — {Tha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sems can gyi don bdag med pa'i dgos pa mthar phyin par zin pa'i sgron ma zhes bya ba khong du chud do//} ṭa(ṭha bho.pā.)kāraṃ parikīrtayataḥ sattvārthanairātmyakāryātyantapariniṣṭhāpradīpaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275kha/354. sems can gyi don rnam par smin par byed pa|pā. sattvārthavaipākyam, sarvākāraśīlabhedaḥ — {rnam pa thams cad kyi tshul khrims}…{de ni rnam pa drug dang rnam pa bdun te/} {gcig tu bsdoms na rnam pa bcu gsum du rig par bya ste}… {sems can gyi don rnam par smin par byed pa'i tshul khrims so//} sarvākāraṃ śīlam \n tat ṣaḍvidhaṃ saptavidhaṃ caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam…sattvārtha(sattvārthakriyā pā.bhe.)vaipākyaṃ ceti bo.bhū.100ka/127. sems can gyi don spyod pa|pā. sattvārthacaryā — {byang chub sems dpa' dbang thob pa ni/} {sems can gyi don spyod pa thams cad la ji ltar 'dod pa dang ji ltar brtson pa de bzhin du 'bras bu yod par byed do//} bodhisattvo vaśitāprāptaḥ sarvāṃ sattvārthacaryāṃ yathecchati yathā''rabhate tathaivābandhyāṃ karoti bo.bhū.152kha/197. sems can gyi don bya ba|sattvārthakriyā — {don gnyis dang ldan pa ni byang chub chen po dang sems can gyi don bya ba la dmigs pa'i phyir ro//} dvayārthā mahābodhisattvārthakriyālambanatvāt sū.vyā.139ka/15. sems can gyi don bya ba'i tshul khrims|pā. sattvārthakriyāśīlam, śīlaviśeṣaḥ — {sdom pa'i tshul khrims dang dge ba'i chos sdud pa'i tshul khrims dang sems can gyi don bya ba'i tshul khrims las brtsams pa nas bcom ldan 'das kyis}… {gsungs pa} bhagavatā ākhyātāni saṃvaraśīlaṃ kuśala(dharma bho.pā.)saṃgrāhakaṃ śīlaṃ sattvārthakriyāśīlaṃ cārabhya bo.bhū.97ka/124. sems can gyi don bya zhing sbyor ba rgyun ma chad pa|vi. apratiprasrabdhasattvārthaprayogaḥ — {bsam gyis mi khyab pa'i ye shes dang ldan pa yin}…{sems can gyi don bya zhing sbyor ba rgyun ma chad pa} acintyajñānī ca bhavati…apratiprasrabdhasattvārthaprayogaḥ da.bhū.245kha/46. sems can gyi don byed pa|1. sattvārthakaraṇam — {sems can gyi don byed mi nus pa'i phyir ro//} sattvārthakaraṇe'śaktatvāt vi.pra.182kha/3.202 2. sattvakṛtyam — {sems can gyi don byed pa rnams dang}…{la yang dag pa'i grogs su 'gro ba'i btsal ba la mi brjed pa gang yin pa} sattvakṛtyeṣu…samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā bo.bhū.106kha/136. sems can gyi don mdzad pa|sattvārthakaraṇam—{lha'i dbang po de'i phyir sangs rgyas bcom ldan 'das rnams kyis snod ji ltar ba de ltar sems can rnams kyi don mdzad pa dang} tasmād devendra buddhānāṃ bhagavatāṃ yathā bhājanaṃ tathā sattvārthakaraṇaṃ ca sa.du.97kha/122. sems can gyi don la 'jug pa'i tshul khrims|sattvārthapravartakaśīlam lo.ko.2431. sems can gyi don la sbyor ba'i brtson 'grus|sattvārthaprayogavīryam lo.ko.3431. sems can gyi 'du shes|sattvasaṃjñā — {sems can gyi 'du shes dang sems kun tu 'byung bas de dag gi phyin ci log dag tu yang ci'i phyir mi 'dod} sattvasaṃjñācittasamudācārāt tadviparyāsāvapi kiṃ neṣyete abhi.bhā.231kha/780. sems can gyi sdug bsngal ba bsal ba don du gnyer ba|vi. sattvaduḥkhāpanayanārthikaḥ lo.ko.2431. sems can gyi brda so so rang gis bsal ba la dmigs pa'i chos shes pa|pā. pratyātmamapanītasattvasaṅketālambanadharmajñānam—{sems can gyi brda so so rang gis bsal ba la dmigs pa'i chos shes pa ji lta bu zhe na} kathaṃ pratyātmamapanītasattvasaṅketālambanadharmajñānam abhi.sa.bhā.55kha/76. sems can gyi nam mkha' las chos kyi sprin gyi 'brug sgra byung bas rgyas par 'gengs pa|pā. sattvagaganadharmaghananigarjitanirnādaspharaṇam, prajñāpāramitāmukhaviśeṣaḥ — {sh+tsa zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sems can gyi nam mkha' las chos kyi sprin gyi 'brug sgra byung bas rgyas par 'gengs pa zhes bya ba khong du chud do//} ścakāraṃ parikīrtayataḥ sattvagaganadharmaghananigarjitanirnādaspharaṇaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. sems can gyi gnas|sattvāvāsaḥ — {sems can gyi ni gnas dgur bshad//} sattvāvāsā nava smṛtāḥ \n\n abhi.ko.7ka/3.6. sems can gyi spyod pa|1. sattvacaritam — {don tha dad pa yang dag par shes pas sems can gyi spyod pa stong phrag brgyad cu rtsa bzhi dang bsam pa ji lta ba dang dbang po ji lta ba dang mos pa} ({rnam par phye ba} ){ji lta ba bzhin du de bzhin gshegs pa'i gsung rab tu shes so//} arthapratisaṃvidā caturaśītisattvacaritasahasrāṇāṃ yathāśayaṃ yathendriyaṃ yathādhimuktivibhaktitastathāgataghoṣaṃ prajānāti da.bhū.255kha/52 2. sattvapracāraḥ — {lang ka'i bdag po 'di ltar yang sems can gyi spyod pa rnams ni rtsig pa'i ri mo'i gzugs dang 'dra ste} api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ la.a.63kha/9. sems can gyi spyod pa dang dbang po rnam par phye ba gsang ba|pā. sattvacaryendriyavibhaktiguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ — {sku'i gsang ba'am}…{sems can gyi spyod pa dang dbang po rnam par phye ba gsang ba'am}…{yang dag pa ji lta ba bzhin du des rab tu shes so//} kāyaguhyaṃ…sattvacaryendriyavibhaktiguhyaṃ vā…yathābhūtaṃ prajānāti da.bhū.266ka/58. sems can gyi phung po|sattvarāśiḥ — {de ni sems can gyi phung po yang dag par nges pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes te} sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca (yathābhūtaṃ) prajānāti da.bhū.253kha/50; sattvasamūhaḥ — {skye bo'i tshogs ni sems can gyi phung po'o//} janaughān sattvasamūhān bo.pa.46kha/6. sems can gyi phung po chen po'i skyabs su gyur pa|vi. mahāsattvarāśeḥ trāṇabhūtaḥ, buddhasya — {gzhan yang sangs rgyas bcom ldan 'das rnams ni}…{sems can gyi phung po chen po'i skyabs su gyur pa} punaraparaṃ buddhā bhagavantaḥ…mahāsattvarāśeḥ trāṇabhūtāḥ śi.sa.173ka/171. sems can gyi bya ba|sattvakṛtyam — {sems can gyi bya ba dag la sems mnyam pa nyid ni bdag nyid kyi sdug bsngal dang 'dra bar de dag gi sdug bsngal zad par 'dod pa'i phyir ro//} sattvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt sū.vyā.140kha/17. sems can gyi tshig|sattvapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sems can gyi tshig dang sems can med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…sattvapadamasattvapadam la.a.68ka/17. sems can gyi tshig dang sems can med pa'i tshig|pā. sattvapadamasattvapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}… {sems can gyi tshig dang sems can med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…sattvapadamasattvapadam la.a.68ka/17. sems can gyi tshogs|= {sems can tshogs/} sems can gyi zhing|sattvakṣetram — {sems can gyi zhing dang las rnam par bsgom pa dang} sattvakṣetrakarmāśayatayā da.bhū.204kha/24; {de phyir sems can zhing dang ni/} /{rgyal ba'i zhing zhes thub pas gsungs//} sattvakṣetraṃ jinakṣetramityato muninoditam \n bo.a.19ka/6.112. sems can gyi zhing dang las rnam par bsgom pa|pā. sattvakṣetrakarmāśayatā, jñānaparipācakadharmabhedaḥ — {yongs su smin par byed pa'i chos bcus}…{bcu gang zhe na/} {'di lta ste/} {phyir mi ldog pa'i bsam pa dang}…{sems can gyi zhing dang las rnam par bsgom pa dang} daśabhirjñānaparipācakairdharmaiḥ \n katamairdaśabhiḥ? yaduta apratyudāvartyāśayatayā ca… sattvakṣetrakarmāśayatayā ca da.bhū.204kha/24. sems can gyi yan lag|prāṇyaṅgam lo.ko.2431. sems can gyi rigs|sattvanikāyaḥ — {sems can gyi rigs thams cad kyi bsod nams thams cad la rgya cher rjes su yi rang bar bgyi'o//} vistareṇa…sarvasattvanikāyānāṃ ca sarvapuṇyamanumodayāmi sa.du.102ka/140; sattvagotram lo.ko.2431; dra. {sems can gyi ris/} sems can gyi ris|sattvanikāyaḥ, devamanuṣyādisattvajātiḥ — {tshangs pas bskyod nas}… {gcig nas gcig tu brgyud de/} {sems can gyi ris thams cad du 'khor ba/} {de'i phyir tshangs pa'i 'khor lo zhes bya'o//} pāramparyeṇa brahmā preritaṃ sarvasattvanikāye bhramati \n tasmād brāhmaṃ cakramityucyate bo.bhū.198ka/266; {sems can gyi ris de dang der zhes bya ba ni lha dang mi la sogs pa'i sems can gyi skye ba rnams su'o//} tasmiṃstasmin sattvanikāya iti devamanuṣyādiṣu sattvajātiṣu abhi.sa.bhā.8kha/10; dra. {sems can gyi rigs/} sems can gyi lam grogs mang po yongs su gdon pa'i bsam pa dang ldan pa|vi. mahāsattvasārthaparikarṣaṇābhiprāyaḥ — {byang chub sems dpa'}…{sems can gyi lam grogs mang po yongs su gdon pa'i bsam pa dang ldan pa} bodhisattvaḥ…mahāsattvasārthaparikarṣaṇābhiprāyaḥ da.bhū.184ka/14. sems can gyi lus|sattvakāyaḥ — {sems can gyi lus rab tu shes so//}…{byang chub sems dpa'i lus dang} sa sattvakāyaṃ ca prajānāti…bodhisattvakāyaṃ ca da.bhū.244ka/45; {des sems can gyi lus rnams kyi las kyi lus kyang rab tu shes so//} sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti da.bhū.245ka/46. sems can gyi lus dang sems mngon par 'tshang rgya ba la 'jug pa'i ye shes|pā. sattvakāyacittābhisaṃbodhyavatārajñānam, avatārajñānaviśeṣaḥ — {gang 'di dag de bzhin gshegs pa rnams kyis thugs su chud pa'i ye shes 'di lta ste/} {skra'i rtse me la 'jug pa'i ye shes sam}…{sems can gyi lus dang sems mngon par 'tshang rgya ba la 'jug pa'i ye shes sam} sa yānīmāni tathāgatānām…avatārajñānāni yaduta bālapathāvatārajñānaṃ vā… sattvakāyacittābhisaṃbodhyavatārajñānaṃ vā da.bhū.266kha/59. sems can gyi lus rab tu dbye ba la mkhas pa|dra.— {sems can gyi lus rab tu dbye ba'i ye shes la mkhas pa/} sems can gyi lus rab tu dbye ba'i ye shes la mkhas pa|vi. sattvakāyaprabhedajñānakuśalaḥ — {sems can gyi lus rab tu dbye ba}({'i ye shes} ) {la mkhas shing zhing gi lhun rnam par dbye ba'i ye shes la mkhas pas skye ba'i skye mched thams cad mngon par bsgrub pa la blo shin tu gtong ste} sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaśca sattvo(sarvo bho.pā.)papattyāyatanābhinirhāre buddhiṃ cārayati da.bhū.243ka/44. sems can gyi sems kyi rjes su 'jug pa|vi. sattvacittānupraveśakaḥ — {sems can gyi sems kyi rjes su 'jug pa'i sprul pa'i gzugs dang sems tsam du 'jug pas sa'i rim pa'i mtshams sbyor ba 'brel bar rab tu 'jog par 'gyur ro//} sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhā(tā bho.pā.)raṇatayā bhūmikramānusandhau pratiṣṭhāpayati la.a.72ka/20. sems can gyi sems thibs po rab tu rgyu ba|sattvacittagahanopacāraḥ — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49. sems can gyi sems dang spyod pa shes pa phra mo la mos cing 'jug pa la mkhas pa|vi. sattvacittacaritasūkṣmajñānādhimuktyavatārakuśalaḥ, bodhisattvasya ma.vyu.856 (20ka). sems can gyi bsam pa|sattvāśayaḥ — {rigs kyi bu byang chub kyi sems ni}…{sems can gyi bsam pa'i zhing rnam par sbyong bas gshol lta bu'o//} bodhicittaṃ hi kulaputra…lāṅgalabhūtaṃ sattvāśayakṣetraviśodhanatayā ga.vyū.310kha/397. sems can mgu bar bya ba|sattvārādhanam — {gzhan yang g}.{yo med gnyen gyur cing /} /{phan pa dpag med mdzad rnams la/} /{sems can mgu bya ma gtogs par/} /{gzhan gang zhig gis lan lon 'gyur//} kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām \n sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet \n\n bo.a.19ka/6.119. sems can mgu bya|= {sems can mgu bar bya ba/} sems can mgu las byung ba|vi. sattvārādhanasambhavaḥ — {sems can mgu las byung ba yi/} /{ma 'ongs sangs rgyas 'grub lta zhog//} āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasambhavam \n bo.a.20ka/6.133. sems can rgya mtsho|sattvasamudraḥ lo.ko.2432. sems can rgyud|sattvasantānaḥ — {sems can rgyud kyi bye brag dang /} /{mtshan nyid phyir yang byis pa la/} /{sems kyi dbang du 'gro ba'i sa/} /{bdun po sangs rgyas rnams kyis bshad//} sattvasantānabhedena lakṣaṇārthaṃ ca bāliśām \n deśyante bhūmayaḥ sapta buddhaiścittavaśaṃgatāḥ \n\n la.a.174kha/135. sems can brgya|sattvaśatam — {sems can brgya'i phyir ma yin}…{sems can mu yal gyi phyir ma yin} na sattvaśatasyārthāya…na sattvāsamantasya ga.vyū.371ka/83. sems can ngan pa'i nyo tshong gi las|kusaṃvyavahāraḥ—{khyod sus sems can ngan pa'i nyo tshong gi las byed du bcug} kena tvaṃ kusaṃvyavahāre niyuktaḥ a.śa.100ka/90. sems can ngo bo|vi. sattvarūpaḥ — {sems can ngo bor mthong ba 'di dag nyid/} /{mgon de dag nyid ci phyir gus mi byed//} dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro'tra \n\n bo.a.19kha/6.126. sems can dngos po|sattvabhāvaḥ lo.ko.2432. sems can chags pa med pa|vi. asaṅgasattvaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can chags pa med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…asaṅgasattva ityucyate la.vi.204ka/307. sems can che|= {sems can che ba/} sems can che ba|sattvamāhātmyam — {byams sems ldan la mchod pa gang /} /{de ni sems can che ba nyid//} maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat \n bo.a.19ka/6.115; dra. {sems can chen po/} sems can che ba nyid|sattvamāhātmyam — {byams sems ldan la mchod 'os gang /} /{de ni sems can che ba nyid//} maitrāśayaśca yatpūjyaḥ sattvamāhātmyameva tat \n śi.sa.88kha/87. sems can chen|= {sems can chen po/} sems can chen po|• vi. mahāsattvaḥ — {de la ma rig pa'i phung po chen po med pas de'i phyir sems can chen po zhes bya'o//} mahānasya avidyāskandho vigataḥ, tenocyate mahāsattvaḥ su.pa.32ka/10; {de yi phu bo sgra chen dang /} /{de bzhin lha chen de gnyis kyis/} /{nags mchog chen po der bltas na/} /{sems can chen po ma rnyed nas//} dvau tasya bhrātarau ca mahāpraṇādastathā mahādevaḥ \n na labhete mahāsattvaṃ dṛṣṭvā tatra mahāvanakhaṇḍe'smin \n\n su.pra.58ka/115; \n\n• nā. mahāsattvaḥ, rājakumāraḥ — {rgyal po shing rta chen po}…{zhig byung ste/} {de la bu lha gzhon nu dang 'dra ba gsum zhig yod de/} {sgra chen po dang lha chen po dang sems can chen po'o//} mahāratho nāma rājā'bhūt \n tasya devakumārasadṛśāstrayaḥ putrā babhūvuḥ \n mahāpraṇādo mahādevo mahāsattvaśceti su.pra.54kha/107. sems can mchog|vi. varasattvaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {sems can mchog zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…varasatva ityucyate la.vi.204kha/308; agrasattvaḥ — {gtsug tor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog//} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95; varāgrasattvaḥ lo.ko.2432. sems can 'jig rten|= {sems can gyi 'jig rten/} sems can rjes su rtogs pa|anubuddhasattvaḥ — {byang chub sems dpa' zhes bya ba de ni gang gis chos thams cad khong du chud cing shes la/} {sems can rjes su rtogs pa'i tshig bla dwags so//} bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā jñātāḥ su.pa.30kha/9. sems can rjes su 'dzin pa mo|vi.strī. sattvānugrahakārikā — {gzhan yang rig ma mang po ni/} {sems can rjes su 'dzin pa mo/} {'di lta ste/} {nag mo gtsigs ma}…{bum pa'i lto ma} anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ; tadyathā—kālī karālī… kalaśodarī ba.mā.169kha \n sems can brjod|vi. sattvākhyaḥ — {rnam smin lung du ma bstan chos/} /{sems can brjod lung bstan phyis 'byung //} vipāko'vyākṛto dharmaḥ sattvākhyaḥ vyākṛtodbhavaḥ \n abhi.ko.6ka/2.57. sems can mnyam pa med pa|vi. asamasattvaḥ, buddhasya— {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can mnyam pa med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…asamasattva ityucyate la.vi.204kha/308. sems can ston|= {sems can du ston pa/} sems can ston pa|= {sems can du ston pa/} sems can brtan po|vi. sthirasattvaḥ—{khyim bdag mgon med zas sbyin 'di ni rgod bag can ma yin te/} {sems can brtan po yin} ayamanāthapiṇḍado gṛhapatiracañcalaḥ sthirasattvaḥ a.śa.22ka/18. sems can thams cad|sarvasattvāḥ — {sems can thams cad la phan pa dang bde bar bya ba'i phyir} sarvasattvahitasukhāya da.bhū.189ka/16; sattvāḥ — {sems can thams cad la byams pa'o//} maitratā sattveṣu śi.sa.157ka/151; {de sngon bas kyang sems can thams cad la snying rje mngon du 'gyur ro//} tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati da.bhū.213ka/27. sems can thams cad kyi skad rgya mtsho 'brug sgra sgrog pa'i sgra dbyangs|sarvasattvamantrasamudranigarjanasvaranirghoṣaḥ, samādhiviśeṣaḥ — {de mthong ma thag tu kho mos sems can thams cad kyi skad rgya mtsho 'brug sgra sgrog pa'i sgra dbyangs zhes bya ba'i ting nge 'dzin thob bo//} tasya ca me sahadarśanena sarvasattvamantrasamudranigarjanasvaranirghoṣo nāma samādhiḥ pratilabdhaḥ ga.vyū.143kha/227. sems can thams cad kyi sgra sgrub pa|pā. sarvasattvarutanirhāraḥ, samādhiviśeṣaḥ — {sems can thams cad kyi sgra sgrub pa zhes bya ba'i ting nge 'dzin} sarvasattvarutanirhāro nāma samādhiḥ a.sā.430ka/242. sems can thams cad kyi sgra tshad med pa sangs rgyas kyi chos kyi sgra skad du byin gyis rlob nus pa|vi. sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamarthaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{sems can thams cad kyi sgra tshad med pa sangs rgyas kyi chos kyi sgra skad du byin gyis rlob nus pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamartha ityucyate la.vi.211ka/312. sems can thams cad kyi sgra la mkhas pa'i rjes su song ba|pā. sarvasattvarutakauśalyānugataḥ, samādhiviśeṣaḥ — {sems can thams cad kyi sgra la mkhas pa'i rjes su song ba zhes bya ba'i ting nge 'dzin} sarvasattvarutakauśalyānugato nāma samādhiḥ a.sā.430ka/242. sems can thams cad kyi bde ba 'grub pa yongs su 'byin pa|dra. {sems can thams cad kyi bde ba 'grub pa yongs su 'byung ba/} sems can thams cad kyi bde ba 'grub pa yongs su 'byung ba|pā. sarvasattvasukhaniṣpattisambhavaḥ, samādhiviśeṣaḥ — {sems can thams cad kyi bde ba 'grub pa yongs su 'byin pa} ({'byung ba} ){zhes bya ba'i ting nge 'dzin} sarvasattvasukhaniṣpattisambhavo nāma samādhiḥ ga.vyū.127ka/214. sems can thams cad kyi mdangs 'phrog|nā. sarvasattvojohārī, rākṣasī — {de nas srin mo 'phyang ma zhes bya ba dang}…{srin mo sems can thams cad kyi mdangs 'phrog ces bya ba dang} atha khalu lambā ca nāma rākṣasī …sarvasattvojohārī ca nāma rākṣasī sa.pu.148kha/234. sems can thams cad kyi mdog la rnam par lta ba'i stobs shin tu skyes pa rgya mtsho'i snying po|pā. sarvasattvābhavyavalokanabalasañjātasāgaragarbham, prajñāpāramitāmukhaviśeṣaḥ — {hwa zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sems can thams cad kyi mdog la rnam par lta ba'i stobs shin tu skyes pa rgya mtsho'i snying po zhes bya ba khong du chud do//} hvakāraṃ parikīrtayataḥ sarvasattvābhavyavalokanabalasañjāta(sāgara bho.pā.)garbhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/354. sems can thams cad kyi sdug bsngal rab tu zhi bar byed pa'i sgron ma snang ba|pā. sarvasattvaduḥkhapraśamanapratibhāsapradīpaḥ, samādhiviśeṣaḥ — {de bzhin gshegs pa de mthong ma thag tu kho mos sems can thams cad kyi sdug bsngal rab tu zhi bar byed pa'i sgron ma snang ba zhes bya ba'i ting nge 'dzin thob bo//} tasya me sahadarśanena sarvasattvaduḥkhapraśamanapratibhāsapradīpo nāma samādhiḥ pratilabdhaḥ ga.vyū.142kha/226. sems can thams cad kyi bya ba ci yod pa snyam pa|sarvasattvānāṃ kiṅkaraṇīyatā ma.vyu.6448 (92ka). sems can thams cad kyi dbang po rgya mtsho la 'jug pa snang ba'i sgron ma|pā. sarvasattvendriyasamudrāvatārāvabhāsapradīpam, samādhimukhaviśeṣaḥ — {sems can thams cad kyi dbang po rgya mtsho la 'jug pa snang ba'i sgron ma zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvasattvendriyasamudrā(vatārā bho.pā.)vabhāsapradīpaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327. sems can thams cad kyi dbang po dang brtson 'grus kyi rim pa mkhyen pa'i stobs dang ldan pa|vi. sarvasattvendriyavīryavimātratājñānabalopetaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can thams cad kyi dbang po dang brtson 'grus kyi rim pa mkhyen pa'i stobs dang ldan pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… sarvasattvendriyavīryavimātratājñānabalopeta ityucyate la.vi.210ka/312. sems can thams cad kyi dbyangs kyi yan lag rgya mtshor 'gro ba thams cad kyi skad yongs su 'byed pa'i tshul mngon par shes pa|pā. sarvasattvasvarāṅgasāgarajaganmantrasambhedanayābhijñaḥ, bodhisattvasamādhiviśeṣa: — {byang chub sems dpa'i ting nge 'dzin sems can thams cad kyi dbyangs kyi yan lag rgya mtshor 'gro ba thams cad kyi skad yongs su 'byed pa'i tshul mngon par shes pa} sarvasattvasvarāṅgasāgarajaganmantrasambhedanayābhijñena bodhisattvasamādhinā ga.vyū.307kha/30. sems can thams cad kyi mun nag rnam par sel ba'i smon lam gyi rgyan|pā. sarvasattvatamondhakāravidhamanapraṇidhānavyūhaḥ, samādhiviśeṣaḥ — {sems can thams cad kyi mun nag rnam par sel ba'i smon lam gyi rgyan ces bya ba'i ting nge 'dzin} sarvasattvatamondhakāravidhamanapraṇidhānavyūho nāma samādhiḥ ga.vyū.127ka/214. sems can thams cad kyi 'tsho ba|vi. sarvasattvopajīvyaḥ — {sa lta bur sems can thams cad kyi 'tsho bar 'gyur ro//} sarvasattvopajīvyo bhavati pṛthivīvat la.a.105kha/51; {sems can rnam par dag pa khyod ni dog sa ltar sems can thams cad kyi 'tsho bar gyur cing thugs shin tu brtan pa'o//} susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ la.vi.161ka/242. sems can thams cad kyi las rgya mtsho rab tu snang bar byed pa'i snying po|pā. sarvasattvakarmasamudrapradīpagarbham, dhāraṇīmaṇḍalaviśeṣaḥ — {sems can thams cad kyi las rgya mtsho rab tu snang bar byed pa'i snying po'i gzungs kyi dkyil 'khor dang} sarvasattvakarmasamudrapradīpagarbheṇa ca dhāraṇīmaṇḍalena ga.vyū.150ka/234. sems can thams cad kyi lus kyi rgyud khong du chud pas mngon par shes pa|pā. sarvasattvakāyaparivartajñānābhijñaḥ, bodhisattvasamādhiviśeṣa: — {byang chub sems dpa'i ting nge 'dzin sems can thams cad kyi lus kyi rgyud khong du chud pas mngon par shes pa} sarvasattvakāyaparivartajñānābhijñena bodhisattvasamādhinā ga.vyū.307kha/30. sems can thams cad kyi sems dang spyod pa la 'jug pa'i ye shes|pā. sarvasattvacittacaritānupraveśajñānam — {sangs rgyas bcom ldan 'das rnams kyis dus gsum gyi ye shes yang dag par ston to//}…{sems can thams cad kyi sems dang spyod pa la 'jug pa'i ye shes} buddhairbhagavadbhistrayadhvajñānaṃ ca saṃśrāvyate… sarvasattvacittacaritānupraveśajñānaṃ ca da.bhū.274ka/64. sems can thams cad kyi sems dang spyod pa'i rjes su song ba|pā. sarvasattvacittacaritānugataḥ, bodhisattvasamādhiviśeṣaḥ — {byang chub sems dpa'i ting nge 'dzin dri ma med pa zhes bya ba mngon du 'gyur ro//}… {sems can thams cad kyi sems dang spyod pa'i rjes su song ba zhes bya ba dang} vimalo nāma samādhirāmukhībhavati…sarvasattvacittacaritānugataśca nāma da.bhū.261kha/55. sems can thams cad kyi sems dang bsam pa'i rjes su zhugs pa|vi. sarvasattvacittāśayānupraviṣṭaḥ lo.ko.2432. sems can thams cad kyi bsam pa legs par sgrub shes pa|vi. sarvasattvāśayasuvidhijñaḥ, tathāgatasya ma.vyu.410 (10kha). sems can thams cad kyis mthong na dga' ba|nā. sarvasattvapriyadarśanaḥ 1. tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas}…{sems can thams cad kyis mthong na dga' ba zhes bya bar 'jig rten du 'byung bar 'gyur te} sarvasattvapriyadarśano nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi sa.pu.101kha/162 2. bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po sems can thams cad kyis mthong na dga' ba las brtsams te} sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā sa.pu.150ka/236. sems can thams cad kyis ma bcol ba'i bshes gnyen du gyur pa|vi. sarvasattvānavadhīṣṭakalyāṇamitraḥ — {de ltar tshul khrims kyi stobs dang mthu de lta bu dang ldan pa'i byang chub sems dpa'i}…{sems can thams cad kyis ma bcol ba'i bshes gnyen du gyur pa} evaṃ śīlabalādhānānugatasya bodhisattvasya… sarvasattvānavadhīṣṭakalyāṇamitrasya da.bhū.192ka/18. sems can thams cad skyob pa|nā. sarvasattvatrātā, mahābrahmā — {dge slong dag de nas tshangs pa chen po sems can thams cad skyob pa zhes bya bas} atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā sa.pu.62ka/108. sems can thams cad mngon par dga' ba|pā. sarvasattvābhipramodanaḥ, samādhiviśeṣaḥ — {sems can thams cad mngon par dga' ba zhes bya ba'i ting nge 'dzin} sarvasattvābhipramodano nāma samādhiḥ a.sā.430ka/242. sems can thams cad cig car yongs su 'dzin pa|pā. sakṛtsarvasattvaparigrahaḥ, samyaktvaparigrahabhedaḥ — {yang dag par yongs su 'dzin pa rnam pa drug}… {sems can thams cad cig car yongs su 'dzin pa dang}…{yongs su 'dzin pa tha ma'o//} ṣaḍvidhaḥ samyaktvaparigrahaḥ…sakṛtsarvasattvaparigrahaḥ…caramaśca parigrahaḥ bo.bhū.187ka/249; dra. {yang dag par yongs su 'dzin pa rnam pa drug/} sems can thams cad dang zhing gi chos yongs su shes par bya ba|sarvasattvakṣetradharmaparijñānam — {sangs rgyas bcom ldan 'das rnams kyis dus gsum gyi ye shes yang dag par ston to//}…{sems can thams cad dang zhing gi chos yongs su shes par bya ba dang} buddhairbhagavadbhistrayadhvajñānaṃ ca saṃśrāvyate…sarvasattvakṣetradharmaparijñānaṃ ca da.bhū.274ka/64. sems can thams cad du snang ba'i rgyal po|nā. sarvasattvāvabhāsarājaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa sems can thams cad du snang ba'i rgyal po zhes bya ba bsnyen bskur to//} tasyānantaraṃ sarvasattvāvabhāsatejo(rājaḥ bho.pā.) nāma tathāgata ārāgitaḥ ga.vyū.154kha/237. sems can thams cad bde mdzad pa|vi. sarvasattvasukhāvahaḥ — {sems can thams cad bde mdzad pa'i/} /{thugs bskyed dge ba rgya mtsho dang //} cittotpādasamudrāṃśca sarvasattvasukhāvahān \n bo.a.6kha/3.3. sems can thams cad sdug bsngal dang bral ba'i smon lam gyis rnam par dmigs pa|pā. sarvasattvaduḥkhavipramokṣapraṇidhivilambaḥ, samādhiviśeṣaḥ — {sems can thams cad sdug bsngal dang bral ba'i smon lam gyis rnam par dmigs pa zhes bya ba'i ting nge 'dzin} sarvasattvaduḥkhavipramokṣapraṇidhivilambo nāma samādhiḥ ga.vyū.227ka/214. sems can thams cad bu gcig bzhin du 'du shes bsgom pa|sarvasattvaikaputrakasaṃjñābhāvanā — {rigs kyi bu dang rigs kyi bu mo rnams la sems can thams cad bu gcig bzhin du 'du shes bsgom pa'i phyir sha thams cad za ba gcod par yang byas so//} kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvamāṃsabhakṣaṇapratiṣedhaṃ kuryām la.a.156ka/103. sems can thams cad dbang du byed pa'i ting nge 'dzin|nā. sarvasattvavaśīkaraṇasamādhiḥ, granthaḥ ka.ta.3457. sems can thams cad zil gyis gnon pa|pā. sarvasattvābhibhavanaḥ, samādhiviśeṣaḥ — {sems can thams cad zil gyis gnon pa zhes bya ba'i ting nge 'dzin} sarvasattvābhibhavano nāma samādhiḥ a.sā.430kha/243. sems can thams cad yongs su thar bar mdzad pa|vi. sarvasattvaparimokṣaṇakaraḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po}…{sems can thams cad yongs su thar bar mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya… sarvasattvaparimokṣaṇakarāya kā.vyū.205ka/262. sems can thams cad yongs su ma btang ba|vi. aparityaktasarvasattvaḥ — {de ltar tshul khrims kyi stobs dang mthu de lta bu dang ldan pa'i byang chub sems dpa'i}…{sems can thams cad yongs su ma btang ba} evaṃ śīlabalādhānānugatasya bodhisattvasya… aparityaktasarvasattvasya da.bhū.192ka/18. sems can thams cad yongs su smin par bya ba dang 'dul bas mi skyo ba'i snying po|pā. sarvasattvaparipākavinayāparikhedagarbhaḥ, samādhiviśeṣaḥ — {sems can thams cad yongs su smin par bya ba dang 'dul bas mi skyo ba'i snying po zhes bya ba'i ting nge 'dzin} sarvasattvaparipākavinayāparikhedagarbho nāma samādhiḥ ga.vyū.127ka/214. sems can thams cad yongs su smin par bya ba la mngon par brtson pa|sarvasattvaparipācanābhiyogatā — {sems can thams cad yongs su smin par bya ba la mngon par brtson pas nyin mtshan du gzhan du sems pa'i yid yongs su spangs pa yin} rātriṃdivamanyacittaparivarjitaśca bhavati sarvasattvaparipācanābhiyogatayā da.bhū.214kha/29. sems can thams cad yongs su smin par bya ba'i mthar phyin pa'i dkyil 'khor|pā. sarvasattvaparipākakoṭīgatamaṇḍalam, prajñāpāramitāmukhaviśeṣaḥ — {s+pha zhes bya ba brjod pa dang /} {shes rab kyi pha rol tu phyin pa'i sgo sems can thams cad yongs su smin par bya ba'i mthar phyin pa'i dkyil 'khor ces bya ba khong du chud do//} pha(spha bho.pā.)kāraṃ parikīrtayataḥ sarvasattvaparipākakoṭīgatamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.275ka/309. sems can thams cad yongs su smin par bya bas bsam pa rnam par dag pa mnyam pa nyid|pā. sarvasattvaparipācanaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — {de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//}…{sems can thams cad yongs su smin par bya bas bsam pa rnam par dag pa mnyam pa nyid de} sa daśabhiścittāśayaviśuddhisamatābhiravatarati…sarvasattvaparipācanaviśuddhyāśayasamatayā ca da.bhū.212ka/27. sems can thams cad yongs su smin par byed pa'i brtson 'grus dang ldan pa|vi. sarvasattvaparipācanavīryaḥ — {sems can thams cad yongs su smin par byed pa'i brtson 'grus dang ldan pa yin/} {tshul dang mi tshul ba bye brag phyed pa'i brtson 'grus dang ldan pa yin te} sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati da.bhū.208ka/25. sems can thams cad la mngon du phyogs shing gzigs par snang ba|vi. sarvasattvābhimukhadarśanābhāsaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can thams cad la mngon du phyogs shing gzigs par snang ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …sarvasattvābhimukhadarśanābhāsa ityucyate la.vi.205kha/309. sems can thams cad la lta ba|• vi. sarvasattvasāpekṣaḥ — {de de ltar ye shes kyi stobs dang shugs rab tu thob cing sems can thams cad la lta ba dang} sa evaṃ jñānabalādhānaprāptaḥ sarvasattvasāpekṣaḥ da.bhū.213ka/27; \n\n• saṃ. sarvasattvasāpekṣatā — {de dag kyang sems can thams cad la lta ba dang sngon gyi smon lam mngon par bsgrubs par nye bar brten pa dang} tacca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca da.bhū.207ka/24. sems can thams cad la gnas pa|vi. sarvasattvasthaḥ — {sems can thams cad la gnas pa'i/} /{nus pa'i nyams myong yod pa na/} /{khyed kyis de ltar nges nyid rigs//} ityetat sarvasattvasthasāmarthyānubhave sati \n niścetuṃ bhavato yuktam ta.sa.126ka/1088. sems can thams cad la phan pa|vi. sarvasattvahitavatsalaḥ — {gdol pa'i rgyal po phur bu gsum pa zhes bya ba}…{sems can thams cad la phan pa} triśaṃkurnāma mataṅgarājaḥ…sarvasattvahitavatsalaḥ vi.va.193kha/1.69. sems can thams cad la phan pa dang bde bar bya ba'i lhag pa'i bsam pa la zhugs pa|vi. sarvasattvahitasukhā(dhyā bho.pā.)śayasampannaḥ lo.ko.2432. sems can thams cad la phan par brtson pa|vi. sarvasattvahitābhyudyataḥ, bodhisattvasya ma.vyu.821 (19ka). sems can thams cad la bu gcig lta bur sdug pa|sarvasattvaikaputrakaprema lo.ko.2433. sems can thams cad la bu gcig pa dang mtshungs par gzigs|vi. sarvasattvaikaputrakasamadarśī — {sems can thams cad la bu gcig pa dang mtshungs par gzigs shing thugs rje chen po dang ldan pa} sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ la.a.157ka/104. sems can thams cad la bu gcig bzhin gyi 'du shes dang ldan pa|vi. sarvasattvaikaputrakasaṃjñī — {de ltar blo gros chen po nga ni sems can thams cad la bu gcig bzhin gyi 'du shes dang ldan pa yin na} so'haṃ mahāmate sarvasattvaikaputrakasaṃjñī san la.a.157ka/104. sems can thams cad la bu gcig bzhin du sdug par lta ba|vi. sarvasattvaikaputrakapriyadarśī — {sems can thams cad la bu gcig bzhin du sdug par lta ba'i byang chub sems dpa' sems dpa' chen po rnams ni} sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānām la.a.155ka/102. sems can thams cad la dmigs pa|vi. sarvasattvālambanaḥ, o nā — {de lta ma yin na sems can thams cad la dmigs par yang mi 'grub la} anyathā hi na sarvasattvālambanā sidhyet abhi.bhā.57ka/1094. sems can thams cad la gzigs pa'i sa la bzhugs pa|vi. sthitaḥ sarvasattvālokanīyāyāṃ bhūmau, tathāgatasya ma.vyu.408 (10kha). sems can thams cad la 'od rab tu 'gyed pas rab tu zhi ba'i lus su 'gyur ba|pā. sarvasattvaprabhāmuñcanapraśāntakāyaḥ, bodhisattvasamādhiviśeṣa: — {byang chub sems dpa'i ting nge 'dzin sems can thams cad la 'od rab tu 'gyed pas rab tu zhi ba'i lus su 'gyur ba} sarvasattvaprabhāmuñcanapraśāntakāyena bodhisattvasamādhinā ga.vyū.307ka/30. sems can thams cad la sems mnyam pa|• vi. sarvasattvasamacittaḥ, bodhisattvasya ma.vyu.833 (19kha); \n\n• saṃ. sarvasattvasamacittatā {yul 'khor skyong byang chub sems dpa' sems dpa' chen po chos bzhi dang ldan na yongs su dag pa 'di dag 'thob bo}…{sems can thams cad la sems mnyam pa dang} caturbhī rāṣṭrapāla dharmaiḥ samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate…sarvasattvasamacittatayā rā.pa.232ka/125. sems can thams cad la sems snyoms pa|vi. sarvasattvasamacittaḥ, buddhasya — {sangs rgyas bcom ldan 'das rnams ni}…{sems can thams cad la sems snyoms pa} buddhā bhagavantaḥ… sarvasattvasamacittāḥ śi.sa.173ka/171. sems can mthu chen po'i byin gyi rlabs|sattvamahāprabhāvādhiṣṭhānam lo.ko.2433. sems can dag pa|śuddhasattvaḥ — {de nas sems can dag pa bsam pa dge ba}…{des de mthong nas tshul bzhin yid la byed pa skyes te} atha tasya śuddhasattvasya kalyāṇāśayasya…taddarśanādyoniśomanasikāra utpannaḥ a.śa.64ka/56; śuddhaḥ sattvaḥ — {sems can dag pa rnam pa bzang ba gdul sla ba} sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ la.vi.193ka/295. sems can dang ldan pa|vi. āpannasattvā — {de dag thams cad sems can dang ldan par gyur to//} sarvāstā āpannasattvā saṃvṛttāḥ vi.va.189ka/1.63. sems can dang sems can ma yin pa'i chos rnam par dgod pa|sattvāsattvadharmavyavasthānatā — {chos kyi lus rnams kyi mnyam pa nyid kyang rab tu shes so//}…{sems can dang sems can ma yin pa'i chos rnam par dgod pa dang} dharmakāyānāṃ samatāṃ ca prajānāti…sattvāsattvadharmavyavasthānatāṃ ca da.bhū.245ka/46. sems can dam pa|vi. agrasattvaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {sems can dam pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…agrasattva ityucyate la.vi.204kha/308; {sems can dam pa khyod ni rgya mtsho'i dbus na ri'i rgyal po ltar mdzes pa'o//} vibhrājase tvaṃ agrasattva parvatarāja iva sāgaramadhye \n la.vi.161ka/242; varasattvaḥ—{bsam gtan rnam thar ting nge 'dzin bzhugs pa/} /{sems can dam pa 'gro ba kun la gsal//} dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ \n\n rā.pa.228kha/121. sems can du lta ba|pā. sattvadṛṣṭiḥ, dṛṣṭibhedaḥ — {bdag tu lta ba dang sems can du lta ba dang srog tu lta ba dang} ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ a.sā.16kha/9; sattvadṛk — {sems can du lta ba ni 'jig tshogs la lta ba'o//} sattvadṛk satkāyadṛṣṭiḥ ta.pa.211ka/139. sems can du ston pa|pā. sattvākhyaḥ, śabdabhedaḥ — {sgra ni rnam pa brgyad yod de}…{sems can du ston pa ni ngag gi rnam par rig byed kyi sgra'o//} śabdastvaṣṭavidhaḥ…sattvākhyo vāgvijñaptiśabdaḥ abhi.bhā.30kha/34. sems can du ston pa ma yin pa|= {sems can ma yin par ston pa/} sems can du blta ba'i sa bon|pā. sattvadṛgbījam, satkāyadṛṣṭivāsanābījam—{nga 'o snyam pa'i shes pa 'di/} /{dmigs pa med pa nyid du ni/} /{thog med sems can du blta ba'i/} /{sa bon stobs las 'gar nyid 'jug//} nirālambana evāyamahaṅkāraḥ pravartate \n anādisattvadṛgbījaprabhāvāt kvacideva hi \n\n ta.sa.11kha/138. sems can du gdags pa|sattvaprajñaptiḥ — {byang chub ni su'i yang} ({yul} ){ma yin zhing byang chub la sems can nam sems can du gdags pa gang yang med do//} na ca bodhiḥ kasyacidviṣayaḥ, na ca bodhau kaścitsattvo vā sattvaprajñaptirvā su.pa.27kha/7. sems can du gdags pa'i dngos po|sattvaprajñaptivastu lo.ko.2433. sems can du 'dogs pa|sattvaprajñaptiḥ lo.ko.2433; dra. {sems can du gdags pa/} sems can du snang ba|• vi. sattvapratibhāsam — {sems can du snang ba ni dbang po lngar bdag dang gzhan gyi rgyud la snang ba gang yin pa'o//} tatrārthapratibhāsaṃ yad rūpādibhāvena pratibhāsate \n sattvapratibhāsaṃ yat pañcendriyatvena svaparasantānayoḥ ma.bhā.2kha/14; \n\n• saṃ. sattvapratibhāsaḥ — {kun gzhi rnam par shes pa thun mong gi don du snang ba gang yin pa dang sems can du snang ba gang yin pa} ya ālayavijñānasya sādhāraṇārthapratibhāso yaśca sattvapratibhāsaḥ ma.ṭī.260ka/111. sems can du mi bgrang ba|vi. asattvasaṃkhyātaḥ — {sems can du mi bgrang ba dag ni ma yin no//} {ma zin pa'o//} {dbang po dang tha dad pa'i phyir ro//} nāsattvasaṃkhyātau \n anupāttakau \n indriyavinirbhāgitvāt abhi.bhā.11kha/901. sems can du mi ston pa|= {sems can ma yin par ston pa/} sems can don|= {sems can gyi don/} sems can don byed pa'i tshul khrims|pā. sattvārthakriyāśīlam, śīlabhedaḥ — {tshul khrims rnam pa gsum ni sdom pa'i tshul khrims dang dge ba'i chos sdud pa'i tshul khrims dang sems can don byed pa'i tshul khrims te} trividhaṃ śīlam—saṃvaraśīlam, kuśaladharmasaṃgrāhakaśīlam, sattvārthakriyāśīlaṃ ca sū.vyā.204ka/106; {tshul khrims bslab pa rnam pa gsum/} /{dge ba dang ni chos sdud dang /} /{sems can don byed tshul khrims ni/} /{bdag gis so sor brtan por gzung //} trividhāṃ śīlaśikṣāṃ ca kuśaladharmasaṃgraham \n sattvārthakriyāśīlaṃ ca pratigṛhṇāmyahaṃ dṛḍham \n\n sa.du.103kha/146. sems can don byed tshul khrims|= {sems can don byed pa'i tshul khrims/} sems can don la dman gyur pa|vi. sattvārthaghātī — {sems can don la dman gyur pas/} /{de yi ngan 'gro mu mtha' med//} tasya durgatiparyanto nāsti sattvārthaghātinaḥ \n\n bo.a.8ka/4.9. sems can 'dra ba|• vi. sadṛśasattvaḥ — {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{sems can 'dra ba med pa zhes bya'o//} yasya pravartanāt tathāgata ityucyate… asadṛśasattva ityucyate la. vi.204kha/308; \n\n• saṃ. = {sems can 'dra ba nyid} sattvasāmyam — {skal mnyam sems can 'dra ba 'o//} sabhāgatā sattvasāmyam abhi.ko.5kha/2.41. sems can 'dra ba med pa|vi. asadṛśasattvaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can 'dra ba med pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…asadṛśasattva ityucyate la.vi.204kha/308. sems can sdug bsngal rtsir gyur pa|vi. jagadduḥkhauṣadham — {'gro ba kun gyi dga' ba'i rgyu/} /{sems can sdug bsngal rtsir gyur pa/} /{rin chen sems kyi} jagadānandabījasya jagadduḥkhauṣadhasya ca \n cittaratnasya bo.a.3ka/1.26. sems can bsdu ba|sattvasaṃgrahaḥ — {sems can bsdu ba dang tshar bcad pa gsang ba} sattvasaṃgrahanigrahaguhyam da.bhū.266ka/58. sems can bsdu ba dang tshar gcad pa gsang ba|pā. sattvasaṃgrahanigrahaguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ — {gang 'di de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am}…{sems can bsdu ba dang tshar bcad pa gsang ba'am} sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni; yaduta—kāyaguhyaṃ… sattvasaṃgrahanigrahaguhyaṃ vā da.bhū.266ka/58. sems can bsdu ba la brtson pa|vi. sattvasaṃgrahaprayuktaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{sems can bsdu ba la brtson pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…sattvasaṃgrahaprayukta ityucyate la.vi.205ka/308. sems can nab nub|sattvavijaṅgam — {sems can brgya'i phyir ma yin}… {sems can nab nub kyi phyir ma yin} na sattvaśatasyārthāya…na sattvavijaṅgasya ga.vyū.370ka/82. sems can nam mkha'i sems snang ba'i gzugs|nā. sattvagaganacittapratibhāsabimbaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa sems can nam mkha'i sems snang ba'i gzugs zhes bya ba bsnyen bkur to//} tasyānantaraṃ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. sems can rnam par dag pa|vi. viśuddhasattvaḥ — {sems can rnam par dag pa khyod ni dog sa ltar sems can thams cad kyi 'tsho bar gyur cing thugs shin tu brtan pa'o//} susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ la.vi.161ka/242. sems can rnam par smin byed|= {sems can rnam smin byed/} sems can rnam smin byed|vi. sattvavipācakaḥ — {tshul khrims}…{sems can rnam smin byed rnam gsum//} śīlaṃ…sattvavipācakaṃ tredhā sū.a.197kha/99; sattvavipācikā — {bzod pa}…{sems can rnam smin byed rnam gsum//} kṣāntiḥ…sattvavipācikā tredhā sū.a.197kha/99. sems can rnams kyi bsam pa|sattvānāmāśayaḥ—{de nas bcom ldan 'das thugs rje chen po dang ldan pa sems can rnams kyi bsam pa dang bag la nyal ba mkhyen pas} tato bhagavān mahākaruṇāparigatahṛdayaḥ sattvānāmāśayānuśayajñaḥ a.śa.136ka/125; sattvāśayaḥ lo.ko.2433. sems can rnams kyi bsam pa dang bag la nyal ba mkhyen pa|vi. sattvānāmāśayānuśayajñaḥ — {de nas bcom ldan 'das thugs rje chen po dang ldan pa sems can rnams kyi bsam pa dang bag la nyal ba mkhyen pas} tato bhagavān mahākaruṇāparigatahṛdayaḥ sattvānāmāśayānuśayajñaḥ a.śa.136ka/125. sems can rnams la sdug par 'dzin pa|vi. sattvavatsalaḥ — {de na drang srong byams pa dang snying rje'i bdag nyid can/} {sems can rnams la sdug par 'dzin pa zhig gnas so//} tatra ṛṣiḥ prativasati maitryātmakaḥ kāruṇikaḥ sattvavatsalaḥ vi.va.205kha/1.80. sems can rnams la yo byad nye bar bsgrub pa'i phan 'dogs pa|sattvapariṣkāropasaṃhāropakāraḥ lo.ko.2433. sems can sna tshogs kyi lus kyis khyab pa|pā. vividhasattvakāyakṛtsnaḥ, samādhiviśeṣaḥ — {'di lta ste dper na/} {dge slong la la zhig skye bo mang po'i tshogs kyi dbus su sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am}…{sems can sna tshogs kyi lus kyis khyab pa'am} tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyet…vividhasattvakāyakṛtsnaṃ vā ga.vyū.295ka/16. sems can snod du ma gyur pa|vi. abhājanabhūtasattvaḥ ma.vyu.2457 (47ka). sems can dpag thag|sattvāmāpyam — {sems can brgya'i phyir ma yin}…{sems can dpag thag gi phyir ma yin} na sattvaśatasyārthāya… na sattvāmāpyasya ga.vyū.371kha/83. sems can dpag thag la bsgres pa|sattvāmāpyaparivartaḥ — {sems can brgya'i phyir ma yin}… {sems can dpag thag la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya… na sattvāmāpyaparivartasya ga.vyū.371kha/83. sems can dpag yas|sattvāparimāṇam — {sems can brgya'i phyir ma yin}…{sems can dpag yas kyi phyir ma yin} na sattvaśatasyārthāya… na sattvāparimāṇasya ga.vyū.371ka/83. sems can dpag yas la bsgres pa|sattvāparimāṇaparivartaḥ — {sems can brgya'i phyir ma yin}… {sems can dpag yas la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya… na sattvāparimāṇaparivartasya ga.vyū.371ka/83. sems can spyad pa spyod pa ji lta ba bzhin du bsgos pa|yathāsattvacaryācaraṇavāsitatā — {sems can spyad pa spyod pa ji lta ba bzhin du bsgos pa dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} yathāsattvacaryācaraṇavāsitatāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.253kha/50. sems can phan 'dogs pa|= {sems can la phan 'dogs pa/} sems can phan pa byed ma|vi.strī. sattvopakārī — {de la bzang mo sems can phan pa byed ma brtul zhugs nges pa la dga' sdom dang bsam gtan ngang tshul can} tatra divyā sattvopakārī vrataniyamaratā saṃyamadhyānaśīlā vi.pra.166ka/3.145. sems can phan pa mdzad pa|vi. sattvahitādhānaḥ — {sems can thams cad bde mdzad pa'i/} /{thugs bskyed dge ba rgya mtsho dang /} /{sems can phan pa mdzad pa la/} /{dga' bas rjes su yi rang ngo //} cittotpādasamudrāṃśca sarvasattvasukhāvahān \n sarvasattvahitādhānānanumode ca śāsinām \n\n bo.a.6kha/3.3. sems can phan par brtson pa|vi. sattvahitodyataḥ — {dang bas phul zhing gtsang ma yi/} /{longs spyod yid 'ong thams cad kyis/} /{mchod cing dus ni ji snyed cig/} /{sems can phan par brtson pas bzhugs//} śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmano'nugaiḥ \n uvāsa pūjitaḥ kañcit kālaṃ sattvahitodyataḥ \n\n a.ka.330ka/41.71. sems can phan par mdzad pa|= {sems can phan pa mdzad pa/} sems can phan par sems|vi. sattvahitāśayaḥ — {de'i rtsa ba snying rjer 'dod/} /{rtag tu sems can phan par sems//} karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ \n sū.a.139kha/15. sems can phyad phyod|sattvavirāgam — {sems can brgya'i phyir ma yin}…{sems can phyad phyod kyi phyir ma yin} na sattvaśatasyārthāya… na sattvavirāgasya ga.vyū.310ka/82. sems can phyar phyur|sattvāvaram — {sems can brgya'i phyir ma yin}… {sems can phyar phyur gyi phyir ma yin} na sattvaśatasyārthāya…na sattvāvarasya ga.vyū.369kha/82. sems can phyal phyol|sattvanemam — {sems can brgya'i phyir ma yin}… {sems can phyal phyol gyi phyir ma yin} na sattvaśatasyārthāya…na sattvanemasya ga.vyū.369kha/82. sems can phyod zim|sattvavināham — {sems can brgya'i phyir ma yin}…{sems can phyod zim gyi phyir ma yin} na sattvaśatasyārthāya… na sattvavināhasya ga.vyū.370ka /82. sems can phyod yal|sattvātaram — {sems can brgya'i phyir ma yin}…{sems can phyod yal gyi phyir ma yin} na sattvaśatasyārthāya…na sattvātarasya ga.vyū.370kha/83. sems can 'phro bkye|sattvaparibhedam — {sems can brgya'i phyir ma yin}…{sems can 'phro bkye'i phyir ma yin} na sattvaśatasyārthāya… na sattvaparibhedasya ga.vyū.370ka/82. sems can ban bun|sattvaparamam — {sems can brgya'i phyir ma yin}…{sems can ban bun gyi phyir ma yin} na sattvaśatasyārthāya…na sattvaparamasya ga.vyū.369kha/82. sems can byang bying|sattvāsīnam — {sems can brgya'i phyir ma yin}…{sems can byang bying gi phyir ma yin} na sattvaśatasyārthāya… na sattvāsīnasya ga.vyū.369kha/82. sems can brang breng|sattvavisāram — {sems can brgya'i phyir ma yin}…{sems can brang breng gi phyir ma yin} na sattvaśatasyārthāya… na sattvavisārasya ga.vyū.370ka/82. sems can bla ma|vi. uttamasattvaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can bla ma zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… uttamasattva ityucyate la.vi.204kha/308. sems can dbul po|daridrasattvaḥ — {kun dga' bo sems can dbul po ni}…{gos mang po dang}… {dag dgos par mi 'dzin te} kimānanda daridrasattvānāṃ… udārairvā vastraiḥ …prayojanam su.pa.35ka/14; daridraḥ sattvaḥ — {sems can dbul po rnams la longs spyod dag gis tshim par byed pa dang} daridrāṃśca sattvān bhogaiḥ santarpayati śi.sa.151ka/146. sems can 'byam klas pa thams cad rab tu snang bar bya ba la 'jug pa|pā. sarvasattvaprasarāvabhāsapraveśam, samādhimukhaviśeṣaḥ — {sems can 'byam klas pa thams cad rab tu snang bar bya ba la 'jug pa zhes bya ba'i ting nge 'dzin gyi sgo rab tu thob bo//} sarvasattvapravarāvabhāsapraveśaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327. sems can ma yin pa|asattvaḥ — {bzod pa dang brtson 'grus kyis ni go rims bzhin du sems can dang sems can ma yin pas byas pa'i sdug bsngal dang dge ba la rab tu sbyor ba dang gnyis la skyo ba med do//} kṣāntyā vīryeṇa cākhedo dvaye yathākramaṃ duḥkhe sattvāsattvakṛte kuśalaprayoge ca sū.vyā.196kha/98. sems can ma yin par ston pa|pā. asattvākhyaḥ, śabdabhedaḥ — {sgra ni rnam pa brgyad}…{zin pa dang ma zin pa'i 'byung ba chen po'i rgyu las byung ba sems can dang sems can ma yin par ston pa ste rnam pa bzhi'o//} śabdastvaṣṭavidhaḥ—upāttānupāttamahābhūtahetukaḥ sattvāsattvākhyaśceti caturvidhaḥ abhi.bhā.30kha/34; ma.vyu.1892 (40ka); {sgra ni rnam pa brgyad yod de}… {sems can du ston pa ni ngag gi rnam par rig byed kyi sgra'o/} /{gzhan ni sems can du ston pa ma yin pa'o//} śabdastvaṣṭavidhaḥ … sattvākhyo vāgvijñaptiśabdaḥ, asattvākhyo'nyaḥ abhi.bhā.30kha/34. sems can mang po|sattvakāyaḥ — {sems dpa' chen po des nags tshal de na 'khod pa'i sems can mang po rnams yongs su bskyangs pas} paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ jā.mā.210ka/245; mahāsattvaḥ — {sems can mang po'i don gnas phyir} mahāsattvārthaniśrayāt sū.a.138ka/13; bahusattvaḥ — {sems can mang po dbugs 'byin par mdzad pa} bahusattvāśvāsanakaraḥ kā.vyū.215kha/275. sems can mang po dbugs 'byin par mdzad pa|vi. bahusattvāśvāsanakaraḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig}… {sems can mang po dbugs 'byin par mdzad pa} trāṇaṃ bhavāhi śubhapadmahasta… bahusattvāśvāsanakarāya kā.vyū.215kha/275. sems can mi 'jal|sattvātulyam — {sems can brgya'i phyir ma yin}… {sems can mi 'jal gyi phyir ma yin} na sattvaśatasyārthāya… na sattvātulyasya ga.vyū.371ka/83. sems can mi 'jal la bsgres pa|sattvātulyaparivartaḥ — {sems can brgya'i phyir ma yin}…{sems can mi 'jal la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya…na sattvātulyaparivartasya ga.vyū.371ka/83. sems can mi gtong ba|sattvāparityāgaḥ — {shes rab kyi ye shes kyis ni sems can thams cad kyi nyon mongs pa yongs su 'dor zhing /} {thabs kyi ye shes kyis ni sems can thams cad mi gtong ba ste} prajñājñānena ca sarvasattvakleśaparityāgaḥ, upāyajñānena ca (sarva)sattvāparityāgaḥ śi.sa.149kha/144; sattvānutsargaḥ — {bzod pa ni sems can mi gtong ba'i lam ste/} {gnod pa byed pa thams cad kyi sdug bsngal gyis yid mi 'byung ba'i phyir ro//} kṣāntiḥ sattvānutsarge (mārgaḥ) sarvāpakāraduḥkhānudvegāt sū.vyā.197ka/98; sattvāvisṛjanam—{sems can mi gtong 'phel ba dang /} /{sgrib pa rnam par sbyong ba'i gzhan//} sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ \n\n sū.a.196kha/98. sems can mi srun|vi. durjanaḥ — {sems can mi srun nam mkha' bzhin/} /{de dag gzhom gyis yong mi lang //} kiyato mārayiṣyāmi durjanān gaganopamān \n bo.a.10kha/5.12. sems can mi srun pa|= {sems can mi srun/} sems can mu yal|sattvāsamantam — {sems can brgya'i phyir ma yin}… {sems can mu yal gyi phyir ma yin} na sattvaśatasyārthāya… na sattvāsamantasya ga.vyū.371ka/83. sems can mu yal la bsgres pa|sattvāsamantaparivartaḥ — {sems can brgya'i phyir ma yin}…{sems can mu yal la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya… na sattvāsamantaparivartasya ga.vyū.371ka/83. sems can med|= {sems can med pa/} sems can med pa|• vi. niḥsattvaḥ — {blo gros chen po 'di lta ste/} {ro langs dang 'khrul 'khor gyi mi ni sems can med kyang 'dre dang sbyor bar ldan na g}.{yo ba'i las byed de} tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogātspandanakriyāṃ kurvāte la.a.93ka/39; \n\n• saṃ. asattvaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}… {sems can gyi tshig dang sems can med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha …sattvapadamasattvapadam la.a.68ka/17. sems can med pa'i tshig|asattvapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}… {sems can gyi tshig dang sems can med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…sattvapadamasattvapadam la.a.68ka/17. sems can dman|= {sems can dman pa/} sems can dman pa|vi. hīnasattvaḥ — {sems can dman zhing gos ngan la} kucelakāḥ… hīnasattvāḥ sa.pu.44kha/78; dra. {sems can dman pa la mos pa/} sems can dman pa la mos pa|hīnādhimuktikaḥ sattvaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ su.pa.21kha/2. sems can dmu rgod|1. śaṭhakaḥ sattvaḥ — {bcom ldan 'das 'di ltar yang de'i tshe sems can dmu rgod}…{'byung lags mod kyi} kiñcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti sa.pu.101ka/162 2. sattvakhaṭuṅkatā — {byang chub sems dpas sems can dmu rgod sems can gdul dka' bar rig ste} bodhisattvaḥ sattvakhaṭuṅkatāṃ sattvadurdāntatāṃ jñātvā śi.sa.156ka/150. sems can dmyal|= {sems can dmyal ba/} sems can dmyal ba|• saṃ. nārakaḥ 1. narakavāsī — {sems dmyal rnams kyis phyag na pad ma mthong bar shog//} bhavatu kamalapāṇerdarśanaṃ nārakāṇām \n\n bo.a.38ka/10.12; nairayikaḥ lo.ko.2434 2. narakabodhakapūrvapadamātram — {des bzung sems dmyal bum par yang /} /{dmyal ba'i srung mas bdag 'tshed nges//} yato narakapālāstvāṃ krītvā pakṣyanti kumbhīṣu \n\n bo.a.18ka/6.89; \n\n• pā. 1. narakaḥ \ni. gatibhedaḥ — {sems can dmyal ba dang yi dwags dang dud 'gro dang lha dang mi'i bye brag gis 'gro ba lnga'i bdag nyid ni 'khor ba'o//} narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; nirayaḥ lo.ko.2434 \nii. akṣaṇabhedaḥ — {mi khom brgyad/} {sems can dmyal ba/} {dud 'gro} aṣṭāvakṣaṇāḥ—narakāḥ, tiryañcaḥ ma.vyu.2299 (45ka) 2. nārakaḥ, vineyasattvabhedaḥ — {sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//}…{rnam pa bcu ni/} {sems can dmyal ba dang}…{'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste} syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā \n…daśavidhaḥ—nārakaḥ…naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; \n\n• dra. {dmyal ba/}\n{sems can dmyal ba'i} nairayikam — {sems can dmyal ba'i sdug bsngal de myong bar bzod kyi} utsahe'haṃ nairayikaṃ duḥkhaṃ prativedayitum śi.sa.93kha/93; ga.vyū.210kha/292. sems can dmyal ba grang ba|śītanarakaḥ lo.ko.2434; dra. {grang dmyal/} sems can dmyal ba chen po|mahānarakaḥ — {mnar med pa'i sems can dmyal ba chen por ci mi dge ba'i ltas shig byung} kimasminnavīcau mahānarake'śubhanimittaṃ prādurbhūtam kā.vyū.204kha/262; {ha ha zhes zer ba'i sems can dmyal ba chen por skyes pa} hahave mahānarake upapannāḥ kā.vyū.229ka/292; mahānirayaḥ — {de dag slar sems can dmyal ba chen po rnams su sems can dmyal ba'i sdug bsngal chen po de dag myong bar 'gyur te} te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti a.sā.161ka/91. sems can dmyal ba dang byol song skems|pā. narakatiryaksaṃśoṣaṇaḥ, samādhiviśeṣaḥ — {sems can dmyal ba dang byol song skems zhes bya ba'i ting nge 'dzin} narakatiryaksaṃśodhanaṃ(? saṃśoṣaṇaḥ bho.pā.) nāma samādhiḥ kā.vyū.235ka/297. sems can dmyal ba pa|nārakaḥ — {der sems can dmyal ba pa de dag phru ba rnams su btso zhing} tatra te nārakāḥ kumbhiṣu pacyante śi.sa.47ka/45. sems can dmyal ba myong bar 'gyur ba'i las|narakavedanīyaṃ karma lo.ko.2434. sems can dmyal ba tsha ba|uṣṇanarakaḥ lo.ko.2434; dra. {tsha ba'i sems can dmyal ba/} sems can dmyal ba'i gnas|narakālayaḥ — {de dag de la sgro btags pas/} /{sems can dmyal ba'i gnas su ltung //} te ca vai tatsamāropāt patanti narakālaye \n\n la.a.117ka/63. sems can dmyal ba'i srung ma|narakapālaḥ — {sems can dmyal ba'i srung mas tho ba blangs te mgor bsnun nas} narakapālena mudgareṇa śirasi prahāraṃ dattvā vi.va.125kha/2.102; = {dmyal srung /} sems can dmyal bar skye ba|narakopapattiḥ — {sems can dmyal bar skye bar lung ston par bzhed na ni zhabs kyi mthil du mi snang bar 'gyur ro//} narakopapattiṃ vyākartukāmo bhavati, pādatale'ntardhīyante a.śa.4ka/3. sems can sman|nā. sattvauṣadhaḥ, rājakumāraḥ — {grong khyer dbang chen ldan zhes pa/} /{mtho ris dga' ba thul bar gyur/} /{der ni nor gyi blo gros bdag/} /{dbang chen sde zhes bya ba byung /}…{de yi bu/} /{sems can kun la phan brtson pa/} /{sems can sman zhes bya bar gyur//} abhūnmahendravatyākhyā jitasvargotsavā purī \n\n mahendrasena ityāsīttasyāṃ vasumatīpatiḥ \n…tasyābhūt…putraḥ sattvauṣadho nāma sarvasattvahitodyataḥ \n\n a.ka.34kha/54.7. sems can smin par byed pa|• saṃ. sattvapākaḥ — {'dab gshog kun tu rgyas pa'i bya bzhin du/} /{sems can smin par byed par nus pa nyid//} śakto bhavatyeva ca sattvapāke sañjātapakṣaḥ śakuniryathaiva \n sū.a.148ka/29; sattvapācanam — {de lta bas/} /{'di ni sems can smin byed lam//} tasmācca vartma tatsattvapācane sū.a.210kha/114; \n\n• vi. sattvānāṃ pācikā — {ngo tsha}…{kha na ma tho med dman yul/} /{sems can smin byed brtan pa'i yin//} lajjā…hīnānavadyaviṣayā sattvānāṃ pācikā dhīre \n\n sū.a.220kha/128. sems can smin byed|= {sems can smin par byed pa/} sems can gtso|vi. agrasattvaḥ — {gang tshe sangs rgyas sems can gtsor gyur te//} yadā tu buddho bhavate'grasattvaḥ sa.pu.26ka/46; sattvaparaḥ — {des na sems can gtsor bya ste/} /{gzhan dag la ni phan par spyod//} tena sattvaparo bhūtvā…parebhyo hitamācara \n\n bo.a.29ka/8.139. sems can rtsa lag 'dra ba|vi. sattvabandhukalpaḥ — {las lnga dag gis rgyal sras rnams/} /{sems can rtsa lag 'dra ba yin//} pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ \n\n sū.a.241kha/156. sems can tshad med pa|apramāṇasattvatā — {'di ltar yang rigs kyi bu phyogs bcu'i zhing tshad med pa dang sems can tshad med pa dang}…{ltos} api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṃ ca apramāṇasattvatāṃ ca da.bhū.241ka/43. sems can tshogs|sattvagaṇaḥ — {sems can tshogs kyi 'gro drug gang bstan pa/}…/{mi yi seng ges kun rdzob btags pa mdzad//} saṃvṛti prajñapayī narasiṃhaḥ ṣaḍgatayo bhaṇi sattvagaṇānām \n śi.sa.143ka/137; sattvarāśiḥ — {sems can gyi tshogs dam pa'i nang na} vare sattvarāśau abhi.bhā.232kha/783; sattvakāyaḥ lo.ko.2434. sems can mtshungs med|sattvātulam — {sems can brgya'i phyir ma yin}…{sems can mtshungs med kyi phyir ma yin} na sattvaśatasyārthāya… na sattvātulasya ga.vyū.370ka/82. sems can 'tshong ba|sattvavikrayaḥ ma.vyu.2498 (47kha). sems can 'dzud pa la mkhas pa|sattvāvatārakauśalyam — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur}…{sems can 'dzud pa la mkhas pa dang} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti…sattvāvatārakauśalyaṃ ca rā.pa.231ka/124. sems can zhing|= {sems can gyi zhing /} sems can zhugs|= {sems can zhugs pa/} sems can zhugs pa|vi.strī. āpannasattvā, garbhavatī — {de la sems can zhugs par shes nas} āpannasattvāṃ caināṃ viditvā vi.va.252kha/2.155. sems can gzhug pa|sattvāvatāraṇam — {sems can gzhug pa'i don dang lam yongs su shes pa'i don dang rgyud nyan pa la dbang ba'i don du} sattvāvatāraṇārthaṃ mārgaparijñānāya tantraśrutādhikārāya vi.pra.157ka/3.119. sems can yongs su mi gtong ba|sattvāparityāgaḥ — {sems can yongs su mi gtong ba'i che ba nyid} sattvāparityāgamāhātmyam sū.a.144kha/23. sems can yongs su mi gtong ba rton pa|pā. sattvāparityāgopastambhaḥ, upastambhabhedaḥ — {rton pa bco brgyad ni/} {lus rton pa dang}…{sems can yongs su mi gtong ba rton pa dang} aṣṭādaśopastambhāḥ — kāyopastambhaḥ…sattvāparityāgopastambhaḥ abhi.sa.bhā.79ka/108. sems can yongs su mi gtong ba'i che ba nyid|pā. sattvāparityāgamāhātmyam, māhātmyabhedaḥ — {che ba nyid ni rnam pa bzhi ste/} {zil gyis gnon pa'i che ba nyid}…{sems can yongs su mi gtong ba'i che ba nyid} caturvidhaṃ māhātmyam… abhibhavamāhātmyaṃ… sattvāparityāgamāhātmyaṃ ceti sū.vyā.145ka/23. sems can yongs su smin pa|1. sattvaparipākaḥ — {sems can yongs su smin pa rnam par dbye ba las brtsams te tshigs su bcad pa bcu gcig go//} sattvaparipākavibhāge ekādaśa ślokāḥ sū.vyā.150ka/33 2. paripakvaḥ sattvaḥ — {sems can yongs su smin pa rnams rnam par dgrol ba} paripakvānāṃ ca sattvānāṃ vimocanā bo.bhū.118ka/152. sems can yongs su smin par bgyid pa|sattvaparipākaḥ — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur}…{sems can yongs su smin par bgyid pa dang} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti…sattvaparipākam rā.pa.231ka/124. sems can yongs su smin par bya ba|sattvaparipākaḥ — {de sems can yongs su smin par bya ba yang yang dag pa ji lta ba bzhin du rab tu shes te} sa sattvaparipākaṃ (yathābhūtaṃ) prajānāti da.bhū.254ka/50; {sems can yongs su smin par bya ba'i phyir bsams bzhin du khams gsum par mtshams sbyor bar byed pa} sañcintya traidhātuke pratisandadhāti sattvaparipākārtham ra.vyā.100kha/48; sattvaparipācanam — {sems can yongs su smin par bya ba tshad med pa dang} apramāṇasattvaparipācanataḥ da.bhū.241ka/43. sems can yongs su smin par bya ba tshad med pa|apramāṇasattvaparipācanam — {sa 'di la gnas pa'i byang chub sems dpa' rnams ni lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de}…{sems can yongs su smin par bya ba tshad med pa dang} imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati …apramāṇasattvaparipācanataḥ da.bhū.241kha/43. sems can yongs su smin par bya ba la mngon par brtson pa dang ldan|vi. sattvaparipācanābhiyuktaḥ — {de ltar sems can yongs su smin par bya ba la mngon par brtson pa dang ldan zhing sangs rgyas kyi ye shes kyi rjes su song ba'i bsam pa can} sa evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasantānaḥ da.bhū.214kha/29. sems can yongs su smin par bya ba'i spyod pa|pā. sattvaparipākacaryā, bodhisattvacaryāviśeṣaḥ — {mdor bsdu na byang chub sems dpa' rnams kyi spyod pa bzhi}…{pha rol tu phyin pa'i spyod pa dang}…{sems can yongs su smin par bya ba'i spyod pa'o//} bodhisattvānāṃ samāsataścatasraścaryāḥ …pāramitācaryā…sattvaparipākacaryā ca bo.bhū.191ka/256; sū.vyā.256ka/175. sems can yongs su smin par byed|= {sems can yongs su smin par byed pa/} sems can yongs su smin par byed nus pa dang ldan pa|pā. sattvaparipācanaśaktiyogaḥ, yogabhedaḥ — {ldan pa rnam pa gsum ston te/} {sems can yongs su smin par byed nus pa dang ldan pa dang bsngags pa dang ldan pa dang tshig gzung bar 'os pa dang ldan pa'o//} trividhaṃ yogaṃ pradarśayati—sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca sū.vyā.148ka/29. sems can yongs su smin par byed pa|• kri. sattvān paripācayati — {de bzhin gshegs pa'i che ba nyid smos pa dang}…{sems can yongs su smin par byed do//} tathāgatamāhātmyaprakāśanatayā'pi…sattvān paripācayati da.bhū.214kha/29; \n\n• saṃ. 1. paripācayamānaḥ sattvaḥ — {mi'am ci'i rgyal po sdong po dang mi'am ci'i bu dang mi'am ci'i bu mo lta bu'i lus kyi sprin du mngon par 'thon cing sems can yongs su smin par byed pa} drumakinnararājakinnaraputrakinnarakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānān ga.vyū.104ka/193 2. sattvaparipākaḥ — {dge ba'i rtsa ba 'phel ba ni yun ring po nas 'dris par bya ba'i phyir sems can yongs su smin par byed pa yang dag par 'grub pa'o//} kuśalamūlanirūḍhirdīrghakālaparicayāt sattvaparipākasamudāgamaḥ ma.bhā.26kha/189; sattvaparipācanam — {sems can yongs su smin par byed nus pa dang ldan pa} sattvaparipācanaśaktiyogam sū.vyā.148ka/29. sems can yongs su smin par byed pa rnam par dag pa|sattvaparipācanaviśuddhiḥ lo.ko.2434. sems can rab mchog|vi. pravarasattvaḥ, buddhasya—{byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sems can rab mchog ces bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… pravarasatva ityucyate la.vi.204kha/308. sems can rigs|sattvagotram — {de bzhin sems can rigs rnams ni/} /{rnam pa sna tshogs las kyis spangs//} tathā hi sattvagotrāṇi citrā vai karmavarjitā \n la.a.178kha/142; sattvanikāyaḥ — {sems can rigs mi 'dra ba rnams skal ba mnyam pa'i skye bar skye ba mngon par 'grub par mi byed pa'o//} (na) visadṛśāḥ sattvanikāyāḥ sabhāgāyāṃ jātyāṃ jātimabhinirvartayanti pra.pa.189kha/248. sems can rin chen|vi. sattvaratnaḥ — {sems can rin chen spyod mchog bstan du gsol//} sattvaratna nigadottamāṃ carim rā.pa.231kha/124. sems can ris|= {sems can gyi ris/} sems can la mnyes gshin|vi. sattvavatsalaḥ, o lā — {shin tu bzang mo ni yan lag phra ldan}… {sems can la mnyes gshin zhes pa ste/} {rdo rje dbyings kyi dbang phyug ma'o//} subhadrā tanvaṅgī… sattvavatsaleti vajradhātvīśvarī vi.pra.165ka/3.141. sems can la snying brtse ba|sattvānukampā—{rnyed pa yongs su btsal ba'i phyir de dag grong du 'jug gi/} {sems can yongs su smin par bya ba'i phyir ma yin/} {sems can la snying brtse ba'i phyir ma yin par 'gyur} lābhaparyeṣṭyarthaṃ ca te grāmaṃ pravekṣyanti, na sattvaparipākārtham, na sattvānukampārtham rā.pa.242ka/140. sems can la lta ba|sattvāpekṣā — {rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid gang zhe na/}… {byang chub kyi sems sems can la lta ba ma tshang ba med pa} katamā sarvākāravaropetā śūnyatā?… na bodhicittasattvāpekṣā'vikalā śi.sa.150kha/145. sems can la sdang ba|sattvavidveṣaḥ—{gnod sems sems can la sdang ba//} vyāpādaḥ sattvavidveṣaḥ abhi.ko.13kha/4.78. sems can la gnod pa|sattvotpīḍā — {bsad pa dang bcing ba dang chad pas gcod pa dang gtub pa dang brdeg pa la sogs pa sems can la gnod pa rnams rnam par spangs pa yin no//} vadhabandhanadaṇḍanacchedanatāḍanādisattvotpīḍā vivarjitāḥ bo.bhū.187kha/249. sems can la rnam par 'tshe bar byed pa|vi. sattvaviheṭhakaḥ — {phyogs bcu na gnas pa'i mtha' dag bdud kyi tshogs sems can la rnam par 'tshe bar byed pa rnams nges par bsreg par bya} daśadiksthitamapi sakalaṃ māravṛndaṃ sattvaviheṭhakaṃ nirdahet vi.pra.102kha/3.23. sems can la phan gdags pa|sattvānāmanugrahaḥ—{sangs rgyas rnams kyis sems can la/} /{phan gdags phyir ni mtshan gzhi dang /} /{mtshan nyid dang ni mtshon pa dag/} /{rab tu dbye ba yang dag bshad//} lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ \n anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ samprakāśitāḥ \n\n sū.a.171kha/64; sattvopakāraḥ lo.ko.2434. sems can la phan 'dogs pa|1. sattvārthakriyā—{sems can la phan 'dogs pa'i tshul khrims} sattvārthakriyāśīlam bo.bhū.74kha/96; sattvopakāraḥ lo.ko.2434 2. sattvahitaiṣitā — {e ma'o brtan zhing snying stobs che/} /{e ma'o sems can phan 'dogs pa//} aho dhṛtiraho sattvamaho sattvahitaiṣitā \n jā.mā.12ka/12. sems can la phan 'dogs pa'i tshul khrims|pā. sattvārthakriyāśīlam, śīlabhedaḥ — {tshul khrims de yang mdor bsdu na rnam pa gsum ste/} {sdom pa'i tshul khrims dang dge ba'i chos sdud pa'i tshul khrims dang sems can la phan 'dogs pa'i tshul khrims so//} śīlaṃ samāsatastrividham \n saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca bo.bhū.74kha/96; bo.bhū.75kha/97. sems can la phan pa mdzad pa|= {sems can phan pa mdzad pa/} sems can la mos pa|sattvaratiḥ — {spyod par 'dod pa dang 'byung bar 'dod pa dang sems can la mos pa dang thog ma dang tha ma med pa dang} bhoktukāmabhavitukāmasattvaratyanavarāgratāṃ ca da.bhū.253ka/50. sems can la dmigs pa|• vi. sattvālambanaḥ — {de dag ni sems can la dmigs pa dang chos la dmigs pa dang dmigs pa med pa'o//} te sattvālambanā dharmālambanā anālambanāśca sū.vyā.213kha/118; \n\n• pā. sattvāvalambinī, karuṇābhedaḥ — {snying rje rnam pa gsum ste/} {sems can la dmigs pa dang chos la dmigs pa dang dmigs pa med pa'o//} karuṇā tridhā—sattvāvalambinī dharmāvalambinī anavalambinī ca vi.pra.123ka/1, pṛ.21. sems can las byung ba|vi. sattvasambhavaḥ — {gnas dang gnas mal theg pa dang /} /{bzhon pa sems can las byung ba/}…/{dang po'i thun la mthong ba nyid//} āsanaṃ śayanaṃ yānaṃ vāhanaṃ sattvasambhavam \n\n…prathame yāme tu darśanam \n ma.mū.181ka/109. sems can shi ba|mṛtasattvaḥ — {shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sa bon rul ba dang mgal me'i 'khor lo dang sems can shi ba bzhin no//} dagdhakāṣṭhaśuṣkahradaśukanāsāpūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646. sems can shin tu dag pa|vi. suśuddhasattvaḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig}… {sems can shin tu dag pa} trāṇaṃ bhavāhi śubhapadmahasta…suśuddhasattvāya kā.vyū.215kha/275. sems can shes pa|pā. sattvajñatā, dharmālokamukhaviśeṣaḥ — {sems can shes pa'i chos snang ba'i sgo ste/} {gzhan la smod pa med par 'gyur ro//} sattvajñatā dharmālokamukhaṃ parāpatsamāna (paṃsana bho.pā.)tāyai saṃvartate la.vi.20kha/23. sems can srid pa las sgrol|pā. sattvabhavottāraṇaḥ, samādhiviśeṣaḥ — {sems can srid pa las sgrol zhes bya ba'i ting nge 'dzin} sarva(sattva bho.pā.)bhavottāraṇo nāma samādhiḥ kā.vyū. 235ka/297. sems can gsod pa|sattvahiṃsā — {bden pa'i brtul zhugs long la sems can gsod pa spongs/} /{skye bo btson du bzung ba 'di rnams ma lus thong //} satyavrato bhava visarjaya sattvahiṃsāṃ bandīkṛtaṃ janamaśeṣamimaṃ vimuñca \n jā.mā.198ka/230. sems gcig|vi. ekacittaḥ — {gnas ni gang du sngags pa'i sems/} /{gcig tu mnyam gzhag 'grub 'gyur ba'i//} yatrasthaḥ sidhyate mantrī ekacittaḥ samāhitaḥ \n\n he.ta.14ka/44. sems gcig tu 'dud pa can|vi. ekapravaṇacetāḥ — {snying rje ches cher 'phel bas bsod nams la sems gcig tu 'dud ba can} pravṛddhatarakāruṇyaḥ puṇyaikapravaṇacetāḥ ta.pa.169ka/794. sems bcings pa dang rnam par grol ba|cittabandhavimokṣatā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems bcings pa dang rnam par grol ba dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittabandhavimokṣatāṃ ca da.bhū.252ka/49. sems bcu drug|• saṃ. ṣoḍaśacittam — {des sems bcu drug rjes su 'thob par 'gyur ba} ayaṃ ṣoḍaśacittamanuprāpto bhavati abhi.bhā.44ka/1039; \n\n• vi. = {sems bcu drug pa} ṣoḍaśacittaḥ — {de ltar bden pa mngon rtogs 'di/} /{sems bcu drug go//} iti ṣoḍaśacitto'yaṃ satyābhisamayaḥ abhi.bhā.17ka/925; ṣoḍaśacittakaḥ — {de ltar na rim pa 'dis na bden pa mngon par rtogs pa 'di ni sems bcu drug yin no//} ityanena krameṇāyaṃ satyānāmabhisamayaḥ ṣoḍaśacittako bhavati abhi.bhā.17ka/925. sems bcu drug pa|vi. ṣoḍaśacittakaḥ — {mngon par rtogs pa sems bcu drug par bshad pa gang yin pa} ya eṣa uktaḥ ṣoḍaśacittako'bhisamayaḥ abhi.bhā.17kha/928. sems lci ba nyid|cittagurutā — {rmugs pa gang zhe na/} {lus lci ba nyid dang sems lci ba nyid dang lus las su mi rung ba nyid dang sems las su mi rung ba nyid gang yin pa'o//} styānaṃ katamat? yā kāyagurutā, cittagurutā, kāyākarmaṇyatā, cittākarmaṇyatā abhi.bhā.65kha/191. sems chags|maṇḍodakam — {ma N+Do da kaM sems chags dang /} /{kun tu byug pa dag la 'o//} śrī.ko.171ka \n sems chen|1. = {sems chen po} 2. = {sems dpa' chen po/} sems chen po|pā. mahaccittam, mahāsukharūpaṃ cittam — {sems ni chen po gcig nyid la/} /{lnga yi gzugs kyis rnam par mtshon//} ekameva mahaccittaṃ pañcarūpeṇa saṃsthitam \n he.ta.16kha/52. sems mchog|cittavaram, bodhicittam — {blo ldan sems mchog skyes ma thag tu yang //} sahodayāccittavarasya dhīmataḥ sū.a.142ka/19. sems 'jam pa|vi. mārdavacittaḥ — {bcom ldan 'das la lta zhing sems dang ba dang sems mnyen pa dang sems 'jam par} bhagavantamavalokayamāne…prasannacitte mṛducitte mārdavacitte sa.pu.83ka/140. sems 'jug pa|cittavṛttiḥ — {yang ci ste 'chi ba'i de ma thag tu byung ba'i srid pa bar ma do'i lus la brten nas sems 'jug par 'gyur ro snyam na} athāpi syāt—maraṇasamanantarasamudbhūtamantarābhavikaṃ dehamāśritya cittavṛttirbhaviṣyatīti ta.pa.91kha/636; cittapravṛttiḥ — {de'i dbang gis sems 'jug pas ni bar 'ga' ni sems dang sems pa rtog pa gdags so//} tadvaśena cittapravṛttiḥ, kadāciccittacetanayorvitarkaprajñaptiḥ tri.bhā.162ka/72. sems 'jog|kri. cittaṃ badhnīyāt—{de nas dang por sdom brtson de/} /{mdo yi sde la sogs pa'i chos/} /{mi gnyis don ni rnam 'byed pa/} /{mdo sogs ming la sems 'jog go//} tataḥ sūtrādike dharme so'dvayārthavibhāvake \n sūtrādināmni badhnīyāccittaṃ prathamato yatiḥ \n\n sū.a.190ka/88. sems nyams|• vi. naṣṭacittaḥ — {de mthong nas ni 'jigs pa'i sngags pa sems nyams skad cig gis ni gshin rje'i grong khyer 'gro bar 'gyur} taṃ dṛṣṭvā bhītamantrī vrajati yamapuraṃ naṣṭacittaḥ kṣaṇena vi.pra.79kha/4.163; \n\n• saṃ. naṣṭaceṣṭatā — {pra la ya ni sems nyams so//} pralayo naṣṭaceṣṭatā a.ko.145ka/1.8.33. sems nyid|1. cittatvam — {rtag tu nges 'byung sems nyid dang /} /{sangs rgyas skur 'dod dga' ba dang //} sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā \n\n abhi.a.4ka/1.49; caitanyam — {sems dang sems nyid 'dul ba'i thabs zhes bya ba} cittacaitanyaśamanopāyaḥ ka.ta.2395 2. cittameva—{sems nyid sna tshogs 'gyur ba ste/} /{mtshan dang mtshan gyi gzhi yang spangs//} cittameva bhaveccitraṃ lakṣyalakṣaṇavarjitam \n la.a.129kha/76. sems nyon mongs pa dang bcas pa dang nyon mongs pa med pa|cittasaṃkleśaniḥkleśatā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}… {sems nyon mongs pa dang bcas pa dang nyon mongs pa med pa dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittasaṃkleśaniḥkleśatāṃ ca da.bhū.252ka/49. sems gnyis phrad pa med pa|kri. dvayościttayoḥ samavadhānaṃ nāsti ma.vyu.6675 (95kha). sems mnyam|= {sems mnyam pa/} sems mnyam nyid|= {sems mnyam pa nyid/} sems mnyam pa|• vi. samacittaḥ—{byang chub sems dpa'}…{sems mnyam pa} bodhisattvānāṃ…samacittānām su.pa.22ka/2; \n\n• saṃ. 1. samacittam — {sangs rgyas nyid/} /{mchog la sems mnyam rnyed pa'i phyir/} /{de yi rab dga' khyad par 'phags//} uttame ca buddhatve \n samacittopālambhāt prāmodyaviśiṣṭatā tasya \n\n sū.a.140ka/16 2. = {sems mnyam pa nyid} samacittatā—{rigs kyi bu byang chub kyi sems ni}… {sems can thams cad la sems mnyam pas ri bo che lta bu'o//} bodhicittaṃ hi kulaputra…mahāmerubhūtaṃ sarvasattvasamacittatayā ga.vyū.310ka/396. sems mnyam pa nyid|cittasamatā — {sems mnyam pa nyid gang yin pa dang}… {de ni byang chub ste} yā ca cittasamatā …sā bodhiḥ su.pa.31ka/10; samacittatā — {sangs rgyas nyid la sems mnyam pa nyid ni de'i chos kyi dbyings dang bdag dbyer med par rtogs pa'i phyir ro//} buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt sū.vyā.140kha/17. sems mnyam par 'jog|kri. cittaṃ samādhīyate — {dran pa nye bar gnas na rnam par mi g}.{yeng ba'i phyir sems mnyam par 'jog go//} upasthitasmṛteravikṣepāccittaṃ samādhīyate abhi.bhā.39ka/1020. sems mnyam par ma bzhag pa med pa|pā. nāstyasamāhitacittam, āveṇikabuddhadharmaviśeṣaḥ — {sangs rgyas kyi chos ma 'dres pa bco brgyad kyi ming la/} nāsti tathāgatasya skhalitam…nāstyasamāhitacittam {de bzhin gshegs pa la 'khrul pa med pa}…{sems mnyam par ma bzhag pa med pa} ma.vyu.139 (4ka). sems mnyam par gzhag pa|samāhitaṃ cittam — {de ni sems mnyam par gzhag pa de yang g}.{yengs pa lta bu dang khengs pa lta bu dang dga' ba dang bcas pa dang gad mo dang bcas pa dang 'phyar ba lta bur rnam par 'jog ste} tayā hi tat samāhitamapi cittaṃ kṣipyata iva unnamyata iva sāmodaṃ sahāsaṃ viplutamiva vyavasthāpyate abhi.sphu.296ka/1148. sems mnyam par bzhag|vi. samāhitacittaḥ — {sems mnyam par bzhag na yang dag pa ji lta ba bzhin rab tu shes pa'i phyir} samāhitacittasya yathābhūtaprajñānāt abhi.bhā.66ka/1127. sems mnyen pa|vi. mṛducittaḥ — {bcom ldan 'das la lta zhing sems dang ba dang sems mnyen pa dang sems 'jam par} bhagavantamavalokayamāne…prasannacitte mṛducitte mārdavacitte sa.pu.83ka/140. sems rnyed pa dang bkur sti thams cad dang bral ba|vi. apagatasarvalābhasatkāracittaḥ, śrāvakasya ma.vyu.1091 (23kha). sems snyoms pa|• vi. samacittaḥ — {byang chub sems dpa' ni sems can thams cad la bu gcig pa bzhin du sdug pa dang ldan pa'i sems kyis sems snyoms pa yin} bodhisattvaḥ sarvasattveṣu ekaputraka iva premasahagatena cittena samacitto bhavati bo.bhū.150kha/194; \n\n• saṃ. samacittatā — {gus par nyan pa rnams la sems snyoms pa} śuśrūṣamāṇeṣu samacittatā ma.vyu.188 (5kha). sems snyoms pa nyid|cittasamatā—{de dag kyang phal cher sems snyoms pa nyid dang mi chags pa dang ma khengs pa dang mi dmigs pa rnams kyi dbang du mdzad de gzhag pa'o//} te ca prāyeṇa cittasamatāmasaktimanunnatimanupalambhaṃ cādhikṛtya prajñaptā iti ma.ṭī.293kha/158. sems gtad|= {sems gtad pa/} {sems gtad nas} cittaṃ dattvā — {dbugs rngub pa dang dbugs 'byung ba dag la sems gtad nas} āśvāsapraśvāseṣu cittaṃ dattvā abhi.bhā.10kha/899. sems gtad pa|avadhānadānam — {des phyogs gcig tu bsdad par bya'o//} {rang gi las mi nyams par bya'o//} {sems gtad pa yang ngo //} ekānte'sau tiṣṭhet, svakarma kurvannavadhānadānaṃ ca vi.sū.32ka/40. sems gtum pa can|vi. rūkṣacetaḥ lo.ko.2435. sems gtod pa|avadhānam — {rnam par g}.{yeng ba dang rnam par g}.{yeng ba med pa yongs su shes par bya ba la sems gtod pa} vikṣepāvikṣepaparijñā avadhānam śrā.bhū.104ka/280. sems gtod par byed|kri. cittaṃ nibadhnāti — {rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed} ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896. sems btud pa|vi. āvarjitamānasaḥ — āvarjitamānasaḥ {sems btud pa'am sems bsdus pa} ma.vyu.2429 (46kha). sems rtas|• vi. labdhamānasaḥ — {de nas chus gtor ba dang phyir sangs te sems rtas nas kha lo pa rgyu ba'i bu ring pos bslang ngo //} tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaścārāyaṇena sārathinotthāpitaḥ a.śa.245kha/225; \n\n• bhū.kā.kṛ. saṃjñā pratilabdhā — {de nas tshong pa de dag sems rtas} tatastairvaṇigbhiḥ saṃjñā pratilabdhā a.śa.39ka/34. sems rton pa|pā. cittopastambhaḥ, upastambhabhedaḥ—{rton pa bco brgyad ni/} {lus rton pa dang sems rton pa dang}…{sangs rgyas kyi mdzad pa sgrub pa rton pa ste} aṣṭādaśopastambhāḥ—kāyopastambhaḥ, cittopastambhaḥ…buddhakṛtyānuṣṭhānopastambhaśca abhi.sa.bhā.79ka/108. sems stobs|= {snying stobs} sattvam — {ri dwags sha ra b+ha stobs dang mgyogs pa dang} ({mdog dang} ){sems stobs phun sum tshogs shing lus sra ba dang ldan pa zhig tu gyur to//} balajavavarṇasattvasampannaḥ saṃhananavatkāyopapannaḥ śarabho mṛgo babhūva jā.mā.145kha/169. sems stor|• vi. naṣṭacetāḥ — {kha bub tu 'gyel nas gos dang bral te sems stor nas kun du 'phyan pa dag la phan gdags pa'i slad du} adhomukhībhūtā nimagnā (nirvasanā bho.pā.)naṣṭacetasaḥ paribhramanti tu teṣāṃ hitārthāya sa.du.120ka/206; vinaṣṭacittaḥ lo.ko.2435; \n\n• saṃ. pralayaḥ mi.ko.129ka \n sems stor ba|= {sems stor/} sems tha ba can|vi. cittakhilaḥ — {'dod pa'i khol po nyon mongs pas rmongs pa/} {sems tha ba can}… {ni bde 'gro'i lam yang rnam par sbyang bar mi nus na} kāmadāsena kleśasammohitena cittakhilena…na śakyaṃ sugatipanthānamapi viśodhayitum rā.pa.250kha/152. sems thog ma bskyed|= {sems thog ma bskyed pa/} sems thog ma bskyed pa|vi. prathamacittotpādikaḥ — {gang sems thog ma bskyed pa'i byang chub sems dpa' de dag kyang stong pa nyid dang mtshan ma med pa la sems te} ye te prathamacittotpādikā bodhisattvāste śūnyatānimittaṃ cintayanti kā.vyū.240ka/302. sems thogs pa med pa|vi. apratihatacittaḥ, bodhisattvasya ma.vyu.855 (20ka). sems mtha' yas shing thams cad du dbang byed pa|cittānantyasarvataḥprabhutā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}… {sems mtha' yas shing thams cad du dbang byed pa dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti… cittānantyasarvataḥprabhūtatāṃ (prabhutāṃ bho.pā.) ca da.bhū.252ka/49. sems mtho ba|cittasamunnatiḥ mi.ko.127kha \n sems dang|= {sems dang ba/} sems dang gcig pa nyid|pā. ekacittatā, sahajayogaḥ — {lha yi gzugs kyi sems dang ni/} /{dam tshig sems dang gcig pa nyid/} /{zla ba gcig gis skal ldan par/} /{'gyur ba 'di la the tshom med//} devatārūpacittaṃ ca samayaṃ caikacittatām \n māsamekena bhavyā sā bhavennaivātra saṃśayaḥ \n\n he.ta.15ka/46; {sems kyang gcig pa zhes bya ba ni lhan cig skyes pa'i rnal 'byor ro//} ekacittatā sahajayogaḥ yo.ra.37ka/137. sems dang bcas pa|vi. sacetanaḥ — {de bzhin du sems dang bcas pa rkang gnyis pa dang rkang bzhi pa rnams kyi drug gi cha shas dbul bar bya ste} tathā sacetanāni dvipadacatuṣpadāni ṣaḍaṃśena deyāni vi.pra.181ka/3.198; {'jig rten na sems pa dang bcas pa zhes brjod pa gang yin pa'o//} yalloke ‘sacetanam’ ityucyate abhi.bhā.43ka/91. sems dang mthun par byed pa|• saṃ. 1. cittānuvartanam — {byang chub sems dpa' ni sems dang mthun par byed pa'i tshul khrims kyis} bodhisattvaścittānuvartanaśīlena bo.bhū.80ka/102 2. cittānuvartanatā — {don dang ldan pa ma yin pa yid du mi 'ong ba kun tu spyod pa thams cad ma gtogs pa la sems dang mthun par byed pa} sarvānarthopasaṃhitāmanāpasamudācāraparivarjanaiḥ cittānuvartanatā bo.bhū.76ka/97; \n\n• vi. cittānuvartī — {byang chub sems dpa' gzhan gyi sems dang mthun par byed pa ni gzhan dag la 'phya bar yang mi byed} na ca paracittānuvartī bodhisattvaḥ paramavahasati bo.bhū.81ka/103. sems dang mthun par byed pa'i tshul khrims|pā. cittānuvartanaśīlam — {byang chub sems dpa' ni sems dang mthun par byed pa'i tshul khrims kyis sems can rnams kyi sems dang mthun par byed pa na} bodhisattvaścittānuvartanaśīlena sattvānāṃ cittamanuvartamānaḥ bo.bhū.80ka/102. sems dang ldan pa|• vi. cetanāvān — {chos dang chos min rdul phran kun/} /{sems dang ldan pas byin brlabs te//} dharmādharmāṇavaḥ sarve cetanāvadadhiṣṭhitāḥ \n ta.sa.3kha/54; sacittaḥ — {smyos pa thams cad sems dang ldan par 'gyur//} unmatu sarva sacitta bhavanti śi.sa.182ka/181; sacetāḥ — {skye ba snga mar bsgrubs pa'i las/} /{su zhig gis kyang mi bzlog ste/} /{gus par spyad byas sems ldan la/} /{las kyi nye bar bstan nas 'brel//} prāgjanmavihitaṃ karma kasyacinna nivartate \n karmopadiṣṭasambandhabhaktibhogaiḥ sacetasaḥ \n\n a.ka.244kha/28.47; parītacetāḥ— {'dod chags la sogs pa'i sems dang ldan pa'i rig byed 'jig pa'i skyes bu rnams nyams par byed pa ste} vedavināśino narān rāgādiparītacetaso rundhadbhiḥ ta.pa.252kha/979; cetanaḥ — {sems ldan dag gam cig shos kyi/} /{rnam pa gzhan du gnas pa'i tshul//} anyathaiva sthitā vṛttiścetanasyetarasya vā \n kā.ā.329kha/2.218; \n\n• saṃ. 1. cittasamprayogaḥ — {sems dang ldan pa dang mi ldan pa dang}… {yang dag pa ji lta ba bzhin du rab tu shes so//} cittasamprayogāsamprayogatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49 2. cittasamprayogatā — {sems dang ldan pa dang}…{rab tu shes so//} cittasamprayogatāṃ ca… prajānāti da.bhū.253ka/50; sacittatā — evaṃ sati siddhā sacittatā ta.sa.70ka/659; caitanyam — {sems dang ldan pa yang yongs su 'gyur ba ni mi 'dod do/} /{gtso bo skyes bu dag gcig tu gyur nas byed pa por mi brjod pa'i phyir ro//} na ca caitanyasya pariṇatiriṣyate; pradhānapuruṣayoraikyāpatteḥ ‘akartṛtā ca’ iti vacanāt vā.ṭī.91kha/50; \n\n• u.pa. cittaḥ — {'di mi nus te/} {'dod pa'i khol po}…{tshul bzhin ma yin pa'i sems dang ldan pa} nedaṃ śakyaṃ kāmadāsena… ayoniśaścittena rā.pa.250kha/152; cetaḥ — {nor ni chos dag 'gog pa'i slad/} /{ma rabs sems ldan rnams la 'gyur//} dhanaṃ dharmaniṣedhāya bhavatyadhamacetasām \n\n a.ka.99ka/64.140; {sdig pa'i sems ldan} kaluṣacetasaḥ a.ka.52ka/5.61. sems dang ldan pa dang mi ldan pa|cittasamprayogāsamprayogatā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems dang ldan pa dang mi ldan pa dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittasamprayogāsamprayogatāṃ ca da.bhū.252ka/49. sems dang ldan pa ma yin pa|= {sems dang mtshungs par ldan pa ma yin pa/} sems dang ldan pa ma yin pa'i 'du byed|pā. cittaviprayuktāḥ saṃskārāḥ, prāptyādayaḥ — {gnas skabs kyi bye brag ni sems pas bskyod pa'i 'du byed kyi gnas skabs la btags pa'i sems dang ldan pa ma yin pa'i 'du byed rnams so//} avasthābhedataḥ cetanāpreritasaṃskārāvasthāsu prajñaptāḥ cittaviprayuktāḥ saṃskārāḥ abhi.sa.bhā.4kha/4; dra. {sems dang mtshungs par ldan pa ma yin pa/} sems dang rnam par rtog pa dang dngos dang dngos po med pa dang bral|cittavikalpabhāvābhāvavigamaḥ lo.ko.2436. sems dang po bskyed pa|vi. prathamacittotpādikaḥ — {byang chub sems dpa' bzhi ni sems dang po bskyed pa} catvāro bodhisattvāḥ prathamacittotpādikāḥ ra.vyā.102kha/52. sems dang ba|• vi. prasannacittaḥ — {bcom ldan 'das la lta zhing sems dang ba dang sems mnyen pa dang sems 'jam par} bhagavantamavalokayamāne…prasannacitte mṛducitte mārdavacitte sa.pu.83ka/140; cittaprāsādikaḥ— {de nas khyim bdag des spyod lam zhi ba lus mdzes pa sems dang ba de mthong ngo //} tatastena gṛhapatinā dṛṣṭaḥ śānteryāpathaḥ kāyaprāsādikaścittaprāsādikaśca vi.va.316ka/1.129; \n\n• saṃ. cittaprasādaḥ — {sems ni dang bar 'os pa de dag smras//} cittaprasādocitamityavocat a.ka.202kha/22.96; cetasaḥ prasādaḥ ma.vyu.7291 (103kha). sems dang bar byos|kri. cittaṃ prasādayatu — {sdug bsngal skad cig gis 'jig slad/} /{bdag la sems ni dang bar byos//} kṣaṇaṃ duḥkhakṣayāyaiva mayi cittaṃ prasādaya \n a.ka.298kha/39.19. sems dang bral ba|vi. niścetanaḥ — {phyi nas 'gyod pa'i mya ngan gyis/} /{sems dang bral ba bzhin du gyur//} paścāttāpaviṣādena niścetana ivābhavat \n\n a.ka.253kha/29.72; vicetanaḥ — {sems dang bral ba'i lus 'di dag ni las su mi rung zhing //} gātrāṇyamūni na vahanti vicetanāni nā.nā.250kha/229; dra.— {gnod sems dang bral ba yin te} avyāpannacittaḥ khalu punarbhavati da.bhū.189ka/16. sems dang mtshungs par ldan pa|• vi. cittasamprayuktaḥ — {kha cig na re sems dang mtshungs par ldan pa'i chos gzhan kho na zhig reg pa yin no zhes zer te} kecit punaścittasamprayuktaṃ dharmāntarameva sparśaṃ vyācakṣate abhi.bhā.133ka/469; \n\n• pā. cittasamprayuktāḥ, saṃskārabhedaḥ — {sems dang mtshungs par ldan pa'i 'du byed} (cittasamprayuktāḥ saṃskārāḥ) ma.vyu.1921 (40ka). sems dang mtshungs par ldan pa ma yin pa|pā. cittaviprayuktāḥ, saṃskārabhedaḥ — {mi ldan pa yi 'du byed rnams/} /{thob dang ma thob skal mnyam dang /} /{'du shes med snyoms 'jug dag dang /} /{srog dang mtshan nyid rnams dang ni/} /{ming gi tshogs la sogs pa yang //} {'du byed 'di dag ni sems dang mtshungs par ldan pa yang ma yin la gzugs kyi rang bzhin yang ma yin pas sems dang mtshungs par ldan pa ma yin pa dag ces bya'o//} viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā \n āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca \n\n nāmakāyādayaśceti \n ime saṃskārā na cittena samprayuktāḥ, na ca rūpasvabhāvā iti cittaviprayuktā ucyante abhi.bhā.70ka/210. sems dang shes rab shin tu rnam par grol ba|vi. suvimuktacittaprajñaḥ lo.ko.2436. sems dang sems nyid|cittacaitanyam—{sems dang sems nyid 'dul ba'i thabs zhes bya ba} cittacaitanyaśamanopāyaḥ ka.ta.2395. sems dang sems byung|cittacaittāḥ — {gzung ba'i rnam rtog 'di gcig ste/} /{sbyor ba'i rnam pa'i spyod yul can/} /{gnyis pa sems dang sems byung rnams/} /{'jug pa'i yul can yin bzhed de//} eko grāhyavikalpo'yaṃ prayogākāragocaraḥ \n dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ \n\n abhi.a.10ka/5.27; ta.sa.108kha/949. sems dang sems las byung|= {sems dang sems byung /} sems dang sems las byung ba|= {sems dang sems byung /} sems dang lhan cig tu skyes|vi. cittasahajaḥ — {sems dang lhan cig tu skyes shing tha mi dad pa dang} cittasahajāvinirbhāgatāṃ ca da.bhū.252ka/49. sems dang lhan cig tu skyes shing tha mi dad pa|cittasahajāvinirbhāgatā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems dang lhan cig tu skyes shing tha mi dad pa dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti …cittasahajāvinirbhāgatāṃ ca da.bhū.252ka/49. sems dad par gyur pa|vi. āvarjitamānasaḥ — {de nas rgyal po dang grong khyer gyi mi sems dad par gyur pa rnams kyis/} {de bzhin gshegs pa nyan thos kyi dge 'dun dang bcas pa lo lnga pa'i dga' ston byas so//} tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvakasaṅghasya pañcavārṣikaṃ kṛtam a.śa.48kha/42. sems drang po|vi. ṛjucittaḥ ma.vyu.2362 (45kha). sems drangs|vi. ākṛṣṭacittaḥ — {bud med bde bas sems drangs} strīsukhākṛṣṭacittaḥ vi.pra.109ka/1, pṛ.4. sems dran pa nye bar gzhag pa|pā. cittasmṛtyupasthānam, smṛtyupasthānabhedaḥ — {de'i 'og tu tshor ba dran pa nye bar gzhag pa'o/} /{de'i 'og tu sems dran pa nye bar gzhag pa'o//} tato vedanāsmṛtyupasthānam, tataścittasmṛtyupasthānam abhi.sphu.150kha/873; cittānusmṛtyupasthānam — {lus dran pa nye bar gzhag pa ni spyan ma dang}…{sems dran pa nye bar gzhag pa ni mA ma kI dang} kāyānusmṛtyupasthānaṃ locanā…cittānusmṛtyupasthānaṃ māmakī vi.pra.172ka/3.167. sems gdung ba|vi. upataptacetaḥ — {slob dpon brtse chen rtag tu bsten pa'i bdag/} /{pha rol sdug bsngal dag gis sems gdung ba//} mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ \n sū.a.142kha/20. sems bde ba|vi. sukhacittaḥ — {sems bde bar gdugs mtshan bas par 'gyur ba dang} sukhacitto rātriṃ divā pratināmayiṣyati su.pra.30kha/60. sems ldan|= {sems dang ldan pa/} sems sdud pa|vi. saṃkṣepacittaḥ — {sems sdud pa'i rnal 'byor spyod pa'i las dang po pa ni rkang pa'i mthe bo gcig la sems gtad nas rkang pa'i mthe bo myugs par lta} saṃkṣepacitta ādikarmiko yogācāra ekasmin pādāṅguṣṭhe mana upanibadhya pādāṅguṣṭhaṃ klidyamānaṃ paśyati abhi.sphu.162ka/896. sems bsdu ba|cittasaṃkṣepaḥ — {yang sdud pa na sems bsdu ba'i phyir bdag gcig pu kho na la rus pa'i keng rus su mos pa'i bar du sdud de} punaśca saṃkṣipan yāvadekāmeva svāmasthiśaṅkalāmadhimucyate cittasaṃkṣepārtham abhi.bhā.9kha/896; avadhānam — {gnyis pa la ni dge slong rab tu mang po dag gis sems bsdu bas so//} avadhāne dvitīye saṃbahulānāṃ bhikṣūṇām vi.sū.78ka/95. sems bsdus pa|vi. āvarjitamānasaḥ — āvarjitamānasaḥ {sems btud pa'am sems bsdus pa} ma.vyu.2429 (46kha). sems nang du 'jog|cittapratisaṃlayanam lo.ko.2436. sems nad|ādhiḥ — ādhiḥ {sems nad de yid kyi zug rngu} mi.ko.126kha \n sems nam mkha' dang mtshungs pa|vi. ākāśasamacittaḥ, bodhisattvasya ma.vyu.824 (19ka). sems gnas|= {sems gnas pa/} sems gnas pa|• kri. cetasi tiṣṭhati — {yon tan goms pas dge ba rnams/} /{legs par byas pa sems la gnas//} guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi \n jā.mā.84kha/153; \n\n• saṃ. 1. cittasthitiḥ — {rnam par 'byed pa dang spro ba dang yid bde ba dang las su rung ba dang sems gnas pa dang mnyam pa nyid kyi rnam pa bsgom pa} vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ sū.vyā.167ka/58; cittasaṃsthānam — {thabs dang shes rab kyi rang bzhin gsal ba de kho na nyid du sems gnas so//} prajñopāyātmakasphuṭatattvacittasaṃsthānam ta.si.66ka/175; cittasyāvasthānam — {sems gnas pa rtse gcig pa mi 'phro ba rnam par mi 'phro ba} cittasyāvasthānamekāgratā aśaraṇamaviśaraṇam śi.sa.131kha/127 2. cittavihāraḥ — {bsam gtan dang rnam par thar pa la sogs pa sems kyi gnas pa gang gis gnas par 'dod pa des gnas par byed do//} yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati bo.bhū.182ka/240; \n\n• vi. cittāvasthitaḥ — {bdag gi sems la gnas bzhin du/} /{dga' mgur bdag la gnod byed pa//} maccittāvasthitā eva ghnanti māmeva susthitāḥ \n bo.a.9ka/4.29; \n\n• pā. cittasthitaḥ, samādhiviśeṣaḥ — {sems gnas pa zhes bya ba'i ting nge 'dzin} cittasthito nāma samādhiḥ ma.vyu.561 (13ka). sems gnas pa'i rnam pa bsgom pa|pā. cittasthityākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}…{de la rnam pa sum cu rtsa bdun bsgom pa ni}…{sems gnas pa'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ…cittasthityākārabhāvanaḥ sū.vyā.167ka/58. sems gnas par byed pa|cittasthitiḥ —{sems gnas par byed pa rnam pa dgus sems nang kho nar 'jog par byed/} {yang dag par 'jog par byed/} {bsdus te 'jog par byed/} {nye bar 'jog par byed/} {dul bar byed/} {zhi bar byed/} {nye bar zhi bar byed/} {rgyud gcig tu byed cing ting nge 'dzin du byed do//} navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati, saṃsthāpayati, avasthāpayati, upasthāpayati, damayati, śamayati, (vyupaśamayati,) ekotīkaroti, samādhatte śrā.bhū.75kha/195. sems rnam pa tha dad pa|cittavaimātratā—{de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49. sems rnam pa sna tshogs|cittavicitratā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te/} {sems rnam pa sna tshogs dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti, cittavicitratāṃ ca da.bhū.252ka/49. sems rnam par grol ba|pā. cetovimuktiḥ, vimuktibhedaḥ — {mdo las/} {sems rnam par grol ba dang shes rab rnam par grol ba dang /} {rnam par grol ba gnyis su gsungs te} dve vimuktī sūtra ukte—cetovimuktiḥ, prajñāvimuktiśca abhi.bhā.41kha/1028; dra. {sems rnam par grol ba dus dang sbyor ba pa/} {sems rnam par grol ba mi g}.{yo ba/} sems rnam par grol ba dus dang sbyor ba pa|pā. sāmayikī cetovimuktiḥ — {bskyed par bya ba'i chos ni gcig ste/} {sems rnam par grol ba dus dang sbyor ba pa yid du 'ong ba yin no//} eko dharma utpādayitavyaḥ — sāmayikī kāntā cetovimuktiḥ abhi.bhā.34ka/1000. sems rnam par dag pa|= {sems kyi rnam par dag pa/} sems rnam par 'phro ba|cetaso visāraḥ — {rnam par g}.{yeng ba ni 'dod chags dang zhe sdang dang gti mug gi char gtogs pa sems rnam par 'phro ba'o//} vikṣepo rāgadveṣamohāṃśikaścetaso visāraḥ tri.bhā.161kha /71. sems rnam par myos pa|cittavibhramaḥ — {bshad pa brjod pa la mngon par dga' ba'i sems can rnams dang}…{sems rnam par myos par 'gyur} deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyati la.a.60kha/6. sems rnams sbyong ba|cittaviśodhanī, raśmiviśeṣaḥ — {sems rnams sbyong ba'i 'od zer rab gtong zhing /} /{smyos pa thams cad sems dang ldan par 'gyur//} cittaviśodhani muñcati raśmīn unmatu sarva sacitta bhavanti \n śi.sa.182ka/181. sems snum|prema, snehaḥ — {dga' dang mos dang yid mthun dang /} /{sems snum dga'} premā nā priyatā hārdaṃ prema snehaḥ a.ko.144kha/1.8.27; priyasya bhāvaḥ premā, prema ca a.vi.1.8.27. sems pa|• kri. (varta.; saka.; {bsam} bhavi., {bsams} bhūta., {soms} vidhau) 1. cintayati — {don sems shing 'jal la} arthaṃ vā cintayati, tulayati śrā.bhū.39kha/101; {de yang bsam pa thag pa nas sems pa} tacca tīvreṇāśayena cintayanti śi.sa.169ka/166; vicintayati — {'khor ba'i bsam pa la sems te} sāṃsārikīṃ cintāṃ vicintayanti kā.vyū.206ka/263; anuvicintayati — {gang bu dang bu mo dang chung ma dang}…{la sems pa'i sems can de dag ni mi shes pa yin} ajñānāste sattvā ye putradāradārikāmanuvicintayanti kā.vyū.216ka/275; cintyate — {shes byed rtags kyi dngos yin na/} /{phyogs kyi chos la sogs pa sems//} jñāpake liṅgarūpe ca pakṣadharmādi cintyate \n ta.sa.52ka/507; cetayati — {'chi bar sems pa dang} cetayati vā maraṇāya śrā.bhū.70kha/182; cetayate — {phan pa 'ba' zhig tu sems pa} arthāyaiva cetayate śrā.bhū.53kha/130; {gzhan la yang gnod par sems} paravyābādhāyāpi cetayate ma.ṭī. 209ka/32; manyati — {rnam par rtog pa rgyu med par/} /{gang sems de dag mkhas ma yin//} nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ \n\n la.a.169ka/124; manyate — {mthong dang rnam rtog dbye mi shes/} /{'jig rten phyi 'o snyam du sems//} dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate \n\n ta.sa.40ka/411; anumanyate — {gcig nyid yin pas steng gnas pa/} /{ci ste 'og na gnas snyam sems//} kimūrdhvavṛttimekatve'pyavāgevānumanyate \n\n ta.sa.96ka/845; abhimanyate — {mthong dang rtog pa'i rnam dbye ba/} /{mi shes phyi 'o snyam du sems//} dṛśyakalpāvibhāgajño bāhya ityabhimanyate \n\n ta.sa.57kha/554; sañcinoti — {du ba rngub pa dang me rngub pa dang}…{rkang pa gcig btsugs pa dang gnas gcig na 'dug pas dka' thub la sems pa} dhūmapānāgnipāna…sthānaikacaraṇaiśca tapaḥ sañcinvanti la.vi.123ka/183; anveti — {blo can bdog dgu btang bas nor med pa/} /{bdag nyid nor ldan sems pa ji lta bar//} sarvāstidānādadhano'pi dhīmānātmānamanveti yathāstimantam \n\n sū.a.207ka/110 2. maṃsyate — {de dag kyang de nas 'byol bar sems so//} tāstato'pakramitavyaṃ maṃsyante a.sā.81ka/45 3. mene — {thub dbang rnams kyi gtam la bshad pa yis/} /{mtho ris gnas ni mig lam gyur par sems//} mene munīndraiḥ kathitaṃ kathāsu svargāṅgaṇaṃ dṛṣṭipathaṃ prayātam \n\n a.ka.124ka/65.69; vimamarśa — {brkam pa dang ni phan btags des yid drangs pa na/} /{snying ni bar ma dor gyur de dang de dag sems//} lobhena tena ca kṛtena vikṛṣyamāṇo dolāyamānahṛdayo vimamarśa tattat \n\n jā.mā.153kha/177 4. manyeta — {'di dag 'di yis byas zhes rmongs pa'i blo can 'bras med de dag sems//} etenaitatkṛtamiti mudhā manyeta mugdhabuddhiḥ a.ka.75ka/62.16; \n\n• saṃ. 1. cintā — {sems can gyi don la sems pa} sattvārthacintā sū.vyā.216ka/122; {dngos po sems pa} vastucintā pra.a.90ka/97; {bstan bcos mi 'dod na ni/} {de la sems pa mi 'jug pa kho na'o//} āgamāniṣṭau hi tatra cintā'navatāra eva pra.a.175kha/527; {don sems pa la} arthacintāyām bo.bhū.139ka/179; āśayaḥ — {de yi rtsa ba snying rjer 'dod/} /{rtag tu sems can phan par sems//} karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ \n sū.a.139kha/15; samīhā — {don gzhan la sems pas 'jug pa'i don gzhan la mi slu ba ni 'dod rgyal bar srid pa yin te} anyārthasamīhayā pravṛttasyārthāntarasaṃvādo yādṛcchikaḥ sambhāvyate ta.pa.312ka/1087; saṅkalpaḥ — {brnyas pa dang bskyis pa dag mi sbyin par sems pa'o//} yācato dhā(noddhā bho.pā.)rayoradānasaṅkalpe vi.sū.16kha/18; matiḥ — {de ltar sems pa de la ni/} /{yang dag shes pa mi skye ba//} tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate ra.vi.115ka/78; cintanam — {byang chub sems dpa' rnams kyi gzhan gyi don sems pas bde ba gang yin pa} yad bodhisattvānāṃ parārthacintanāt sukham sū.vyā.141kha/19; {byings 'di ni sems pa'i don yin la/} {sems pa yang shes rab yin no//} cintanārtho hyeṣa dhātuḥ \n cintanaṃ ca prajñā abhi.bhā.66ka/1127; cintanā — {don sems pa dang rtogs par byed nus pa dang} arthacintanāprativedhasamarthasya bo.bhū.93kha/119; pradhyānam — {sems pa lhur byed pa dang mtshan mo yun thung ngu nyal zhing yun ring du mi nyal ba} pradhyānaparataḥ alpaṃ rātrau svapan bahu jāgran bo.bhū.144ka/185; ādhyānam — {sems pa ni mod la sems pa'o//} ādhyānaṃ ca ānupūrvyeṇa cintā ta.pa.176ka/811 2. cetanā — {sbyin pa'i}…{rgyu ni ma chags pa la sogs pa dang lhan cig skyes pa'i sems pa'o//} dānasya… alobhādisahajā cetanā hetuḥ sū.vyā.200kha/102; sañcetanā — {log shes dang ni de las byung /} /{sred pa sems pa'i dbang dag gis/} /{dman gnas 'gro ba skye ba yin//} mithyājñānatadudbhūtatarṣasañcetanāvaśāt \n\n hīnasthānagatirjanma pra.vā.117kha/1.263; abhi.sphu.289kha/1135; manyanā — {rgyu ba dang sems pa dang g}.{yo ba'i rnam par rtog pa dang 'du shes thams cad dang bral ba yin} sarveñjitamanyanāspanditavikalpā(lpasaṃjñā bho.pā.)pagato bhavati da.bhū.240ka/42; saṃjñā — {sems pa dang ming dang}… {rnams la/} saṃjñā mi.ko.87kha 3. = {sems pa can} caitanyam — {sems pa rnams zhes bya ba ni mang po'i tshig} caitanyeṣu ceti bahuvacanam vā.ṭī.89kha/47 4. = {sems pa nyid} abhiprāyatā — {'phyar ba ni rtse bar sems pa'o//} dravatā krīḍābhiprāyatā abhi.sphu.265ka/1083; cittatā — {'phags pa rnams la phan par sems pa} hitacittatā āryeṣu śi.sa.157ka/151; \n\n• pā. 1. cetanā \ni. mahābhūmikacaitta/caitasikabhedaḥ — {tshor dang sems pa 'du shes dang /} /{'dun dang reg dang blo gros dran/} /{yid la byed dang mos pa dang /} /{ting nge 'dzin sems thams cad la//} vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ \n manaskāro'dhimokṣaśca samādhiḥ sarvacetasi \n\n abhi.ko.4kha/2.24; {sems pa ni sems mngon par 'du byed pa yid kyi las te zhes bya ba ni mtshan nyid bstan pa'o//} cetanāyāḥ cittābhisaṃskāro manaskarmeti lakṣaṇanirdeśaḥ abhi.sa.bhā.4kha/4 \nii. sarvatragadharmabhedaḥ — {reg pa dang yid la byed pa dang tshor ba dang 'du shes dang sems pa zhes bya ba kun tu 'gro ba'i chos lnga po 'di dag dang ldan no//} ebhiḥ sparśamanaskāravedanāsaṃjñācetanākhyaiḥ pañcabhiḥ sarvatragairdharmairanvitam tri.bhā.151ka/40 \niii. karmabhedaḥ — {las las 'jig rten sna tshogs skyes/} /{de ni sems pa dang des byas/} /{sems pa yid kyi las yin no/} /{des bskyed lus dang ngag gi las//} karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat \n cetanā mānasaṃ karma tajjaṃ vākyākarmaṇī \n\n abhi.ko.10kha/4.1 2. cintanā, dharmacaryābhedaḥ — {chos spyod rnam pa bcu gang zhe na/} {yi ge 'bri}… {sems pa dang sgom pa 'o//} katamad daśadhā dharmacaritam? lekhanā…cintanā bhāvanā ca ma.vi.21ka/157; cintanam—{theg pa chen po'i yi ge 'bri ba dang}… {sems pa dang sgom pa'o//} mahāyānasya lekhanam…cintanaṃ bhāvanaṃ ca ma.bhā.21kha /157; \n\n• vi. cintakaḥ — {cha phra ba'i don la sems pa dang} sūkṣmārthacintakaḥ bo.bhū.195ka/262; {bdag la 'gal bar sems pa rnams thal bar mdzod} mama viruddhacittakān bhasmīkuru ba.mā.168kha; pracintakaḥ — {dran ldan thos dang de nyid shes/} /{sngon byung ba ni sems pa dag//} smṛtimān śrutitattvajña itihāsapracintakaḥ \n ma.mū.199kha/215; cetakaḥ — {sems pa nyid} cetakatvam vi.sū.84kha/101; cetanaḥ — {gzhi mthun pa ni gtso bo dang /} /{brtags pa'i dbye ba las gzhan med/} /{skyes bu dbyug pa de bzhin du/} /{skyes bu sems pa zhes bya bzhin//} sāmānādhikaraṇyaṃ ca mukhyāmukhyaprabhedataḥ \n nāparaṃ puruṣo daṇḍaścetanaḥ puruṣastathā \n\n pra.a.84ka/91; nibaddhacittaḥ — {rang gi 'tsho ba tsam zhig sems pa} svajīvikāmātranibaddhacittāḥ bo.a.9kha/4.40; saṃjñī — {ma rig pa'i mun pa bstsal ba la ni sgron ma chen po byung ba tsam du sems} avidyāndhakāravidhvaṃsanamaholkāprādurbhāvasaṃjñī ga.vyū.244kha/327; cintī — {nyes par bsams pa sems pa} duścintitacintī śrā.bhū.72ka/187; {'phags pa tshangs pa khyad par sems kyis zhus pa} āryabrahmaviśeṣacintiparipṛcchā ka.ta.160; \n\n• kṛ. cintayan — {de de ltar sems shing 'jal la nye bar rtog pa na} tasyaivaṃ cintayatastulayata upaparīkṣamāṇasya a.śa.64kha/56; pradhyāyan ma.vyu.7241 (103ka); \n\n• u.pa. cittaḥ — {sems can gang dag byams par sems pa dang gnod par sems pa} ye sattvāḥ snigdhacittā vā drugdhacittā vā sa.pu.52ka/92; \n\n• = {sems/} sems pa can|• vi. cetanāvān — {lus dang gnas dang dbang po nye bar len pa sems pa can gyi byin gyis brlabs pa rnams ni} tanubhuvanakaraṇopādānāni cetanāvadadhiṣṭhitāni ta.pa.167kha/54; cetanaḥ — {lus la sogs pa'i nye bar len pa'i rgyur rdul phra rab la sogs pa sems pa can gyi rgyu byin gyis brlabs pa yod na} śarīrādīnāmupādānaṃ paramāṇvādi cetanena kāraṇenādhiṣṭhitaṃ sat ta.pa.167kha/54; \n\n• pā. (sāṃ.da.) caitanyam — {sems pa can ni bdag go//} caitanyamātmā ta.pa.62ka/576; ta.pa.90kha/633. sems pa can ma yin|= {sems pa can min/} sems pa can ma yin pa|= {sems pa can min/} sems pa can min|4 \n\n• vi. acetanaḥ, o nā — {'on te rang bzhin sems pa can ma yin na}… {ji ltar dge ba la sogs pa'i las rnams kyi byed pa por 'gyur zhe na} nanu prakṛtiracetanā satī kathaṃ śubhādikarmaṇāṃ kartrī bhavati ta.pa.213kha/144; \n\n• saṃ. acetanatvam — {de rgyu sems pa can min zhes/} /{rigs pa shes pa'i tshul yin no//} acetanatvaṃ taddhetoriti yuktividāṃ nayaḥ \n\n pra.a.34ka/39. sems pa nyid|1. caitanyam — {sems pa nyid la'ang bdag gi sgrar/} /{zhen na'ang nga la gnod pa med//} caitanye cātmaśabdasya niveśe'pi na naḥ kṣatiḥ \n ta.sa.12kha/148 \n2. cetakatvam — {gshe ba dang khro ba dang spyo ba nyid dang dge 'dun gyi rnyed pa med pa dang gnas med par bya bar sems pa nyid dang} ākrośaroṣakaparibhāṣakatāmalābhāvāsābhyāṃ saṅghasya cetakatvam vi.sū.84kha/101. sems pa dang bcas|= {sems dang bcas pa/} sems pa dang bcas pa|= {sems dang bcas pa/} sems pa dang bral ba|vi. cintāvihīnaḥ — {sems pa dang ni bral ba'i blo/} /{skye ba dkar po rnams dag tu/} /{smon lam 'debs par mi 'gyur ro//} cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt \n sū.a.216kha/122. sems pa po|vi. cintakaḥ — {so sor snang ba'i sgra yi don/} /{de nyid sems pa pos bstan no//} pratibhāsaśca śabdārtha ityāhustattvacintakāḥ \n ta.sa.40ka/411. sems pa med|= {sems med/} sems pa med pa|= {sems med/} sems pa med pa can|acaitanyam — {ser skya pa la sogs pa'i sems pa med pa can nam gzhan dag gang las grub pa'i khang bzangs kyi rtser 'dzeg par 'gyur ba} kāpilādīnāmapyacaitanyamitarad vā yataḥ siddhisaudhaśekharībhavati pra.a.40ka/46. sems pa med pa nyid|acetanatvam — {de bzhin du rtsa ba'i rang bzhin gyi gnas skabs la yod pa'i bde ba la sogs pa nyid yon tan nyid dang sems pa med pa nyid dang za ba po} ({med pa} ){la sogs pa rnams dang ldan pa dang} tathā sukhādayo mūlaprakṛtyavasthābhāvino guṇatvācetanatvābhoktṛtvādibhiranvitāḥ ta.pa.164kha/49. sems pa med pa'i bdag nyid can|vi. acetanātmikā — {sgra dri ro sogs bzhin du ni/} /{blo ni sems pa med pa yi/} /{bdag nyid can du 'dod ce na//} acetanātmikā buddhiḥ śabdagandharasādivat \n… cenmatam \n\n ta.sa.12kha/147. sems pa yin|āgūritam — {'di snyam du sems pa yin te/} {thams cad gzigs pa ma yin pa'i mthong bas dngos po ma lus pa yod pa khyab pa ni ma yin te} idamāgūritam — neha sarvadarśidarśanaṃ samastavastusattāṃ prā(vyā bho.pā.)pnoti vā.ṭī.57kha/13. sems pa la zhugs|kri. cintāparā babhūva — {de nas btsun mo sa g}.{yos pas snying dngangs te mod la sad nas sems pa la zhugs te} atha devī bhūmikampāduttrastahṛdayā sahasā prativibudhya cintāparā babhūva su.pra.56ka/111. sems pa las gyur pa|• vi. sañcetanīyaḥ — {rnam par smin pa myong bar nges pa ni/} {sems pa las gyur pa'i las kyi ste/} {snga ma bzhin no//} vipākapratisaṃvedanāniyamaḥ sañcetanīyasya karmaṇaḥ pūrvavat abhi.sa.bhā.47ka/64 \n\n• saṃ. sañcetanīyatā — {rtsa ba la mngon par zhen pa'i sems pa las gyur pa} mūlābhiniveśasañcetanīyatā abhi.sa.bhā.46kha/64; {mi shes pa'i sems pa las gyur pa} avijñāya sañcetanīyatā abhi.sa.bhā.46kha/64. sems pa sems med|cetanācetane—{sems pa sems med de dag kyang /} /{gcig 'gyur gang phyir yod nyid mtshungs//} cetanācetane caikyaṃ tayoryenāstitā samā \n bo.a.33ka/9.68. sems pad+ma ltar ma gos pa|vi. padmavadanupaliptacittaḥ, bodhisattvasya ma.vyu.827 (19ka). sems pa'i chos can|vi. cetanādharmā — {sems pa'i chos can sbyangs pa las gyur pa'i rigs gang yin pa de las yongs su nyams par 'gyur ba} yo'pi cetanādharmā uttapanāgatastasmāt gotrāt parihīyate abhi.sphu.209kha/993. sems par gyur|kri. acintayat — {snying rjes de slar bcos pa yi/} /{rigs pa de de sems par gyur//} kāruṇyāttatpratīkāre tāṃ tāṃ yuktimacintayat \n\n a.ka.267ka/32.24. sems par 'gyur|1. cintāṃ vrajati — {rmi lam gyi gnas skabs su ma mthong ba'i yul bems po ma yin pa rnams la sems par 'gyur te yon tan dbang gis} svapnāvasthāyāmadṛṣṭaviṣayeṣvajaḍeṣu cintāṃ vrajati guṇavaśāt vi.pra.61kha/4.108 \n2. maṃsyate — {lha'i bu de dag chos nyan pa na chos smra ba de'i spobs pa nye bar bsgrub bo snyam du sems par 'gyur ro//} te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante a.sā.75ka/42; cintayiṣyati — {lha yi dbang po mchog de dag/} /{thams cad 'di snyam sems par 'gyur//} te'pyevaṃ cintayiṣyanti devendrāḥ sarva uttamāḥ \n su.pra.42kha/85; samanvāhariṣyati — {sems can de dag la lha mo chen mo dpal sems par 'gyur} tānsattvāñchrīrmahādevī samanvāhariṣyati su.pra.31kha/61 \n3. vyavasyet — {mkhas pa su zhig chus btab pa'i bde ba chung ngus 'bras bu bde ba yin no snyam du sems par 'gyur} ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet abhi.bhā.3kha/878. sems par byed|= {sems byed/} sems par byed pa|= {sems byed/} sems par mi mdzad|kri. na viṭhapati — {'jam dpal de bzhin du de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas kyang g}.{yo bar mi mdzad/} {sems par mi mdzad} evameva mañjuśrīstathāgato'rhan samyaksaṃbuddho neñjate na viṭhapati ra.vyā.78kha/9. sems dpa'|1. sattvaḥ — {byang chub sems dpa'} bodhisattvaḥ bo.bhū.91ka/115; {rdo rje sems dpa'} vajrasattvaḥ vi.pra.90ka/3.1; {ye shes sems dpa' yi} jñānasattvasya nā.sa.2ka/10; {mi bdag chu yi sems dpa'i ming //} jalasattvābhidho nṛpaḥ a.ka.175kha/20.2 \n2. sattvam — {de ni bskal pa bzang po pa'i/} /{byang chub sems dpa' sems dpas brgyan//} sa bhādrakalpiko bodhisattvaḥ sattvavibhūṣitaḥ \n a.ka.35ka/54.8. sems dpa' skyil krung can|vi. sattvaparyaṅkī — {shar gyi sgo'i/} /{gzhogs gnyis dag tu gnas pa ni/} /{byams pa la sogs gnas bzhi po/} /{pad gnas zla ba'i dkyil 'khor la/} /{thams cad sems dpa'i skyil krung can//} pūrvadvārapārśvadvaye sthitāḥ \n maitreyādicatuṣkasya padmasthacandramaṇḍale \n\n sattvaparyaṅkinaḥ sarve sa.du.109kha/166. sems dpa' che|= {sems dpa' chen po/} sems dpa' chen po|• saṃ. mahāsattvaḥ — {de nas gnod sbyin gcig des gtses pa de mi bzod pa dang sems dpa' chen po de'i bsam pa brtag pa'i phyir} atha kilānyatamo yakṣastamasya paribhavamamṛṣyamāṇo bhāvaṃ vā jijñāsamānastasya mahāsattvasya jā.mā.208ka/242 \n\n• pā. = {byang chub sems dpa'} mahāsattvaḥ, bodhisattvaḥ — {byang chub sems dpa'i mtshan spyi}…{byang chub sems dpa' sems dpa' che//} bodhisattvasāmānyanāma… bodhisattvo mahāsattvaḥ sū.vyā.249ka/166; {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena da.bhū.167ka/1 \n\n\n• vi. mahānubhāvaḥ — {sems dpa' che zhing 'jig rten shes/} /{'gro ba'i de nyid rjes sems dang //} mahānubhāvo lokajño gatitattvānucintakaḥ \n ma.mū.154ka/67. sems dpa' mchog|vi. agrasattvaḥ — {sems dpa' mchog gi ston pa ni/} /{lung dang rtogs dang dbang 'byor pas//} āgamato adhigamato vibhutvato deśanā'grasattvānām sū.a.181kha/76. sems dpa' po|sāttvikaḥ— {rnam snang mi bskyod don yod dang /} /{rin chen dpag med sems dpa' po//} vairocanākṣobhyāmoghaśca ratnārolicca sāttvikaḥ \n he.ta.6ka/16; {de nyid ni sems dpa' ste/} {ye shes lnga'i rang bzhin gyi phyir ro//} sa eva sāttvikaḥ pañcajñānamayatvāt yo.ra.15ka/117. sems dpa' ba|vi. cittaśūraḥ — {shA ri'i bu de bzhin du byang chub sems dpa' rnams ni sems dpa' ba yin te} cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti śi.sa.15kha/16. sems dpa'i gzugs brnyan las byung ba|vi. sattvabimbasamudbhūtaḥ — {sems dpa'i gzugs brnyan las byung ba'i/} /{dkyil 'khor bdag po rnam par bsgom//} sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet \n\n he.ta.9ka/26. sems dpa'i rigs|pā. sattvakulam, vajrasattvakulam — {rnal 'byor pa gang dkar dang ser/} /{de ni sems dpa'i rigs su 'gyur//} śvetagauro hi yo yogī tasya sattvakulaṃ bhavet \n\n he.ta.29kha/98. sems spa gong|vi. kātarahṛdayaḥ — {sems spa gong nas smre sngags de dang de dag 'don par gyur to//} kātarahṛdayastattadārtivaśādvilalāpa jā.mā.141ka/162. sems spangs pa|vi. anyacittaḥ — {des na rten legs par ma byas pa'i phyir/} {'on pa dang thag ring po na gnas pa dang sems spangs pa dang gnyid log pa dang brgyal ba rnams kyi rna bas ma thos te} tenāsaṃskṛtādhiṣṭhānatvācca (badhira bho.pā.)vidūrasthānyacittasuptamūrcchitānāṃ śrotraṃ na śṛṇoti ta.pa.144ka/740. sems spyod|= {sems kyi spyod pa/} sems spro ba|cittaudbilyam — {sems spro ba'i shugs yangs pas dge ba'i bshes gnyen la dbang po dang bsam pa shin tu gus par gyur to//} vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā ga.vyū.172ka/254. sems spro bar gyur pa|vi. paryutsukamatiḥ — {nags tshal du 'gro ba la sems spro bar gyur} vanaprayāṇaparyutsukamatiḥ jā.mā.51kha/61. sems phyin ci log|= {sems phyin ci log pa/} sems phyin ci log tu gyur pa|vi. viparyastacittaḥ — {khro bas zil gyis non cing sems phyin ci log tu gyur pas brjod na nyes pa med do//} anāpattiḥ krodhābhibhūto viparyastacitto niścārayet bo.bhū.91kha/116. sems phyin ci log pa|• pā. cittaviparyāsaḥ, viparyāsabhedaḥ — {mi rtag pa la rtag go snyam du 'du shes phyin ci log pa dang sems phyin ci log pa dang lta ba phyin ci log pa} anitye nityamiti saṃjñāviparyāsaḥ cittaviparyāso dṛṣṭiviparyāsaḥ abhi.bhā.231ka/779 \n\n\n• vi. viparyastacittaḥ — {'jig rten na ni 'du shes phyin ci log//} {sems phyin ci log ces grags kyi/} {tshor ba phyin ci log ces ni ma grags so//} loke hi viparyastasaṃjño viparyastacitta iti prasiddham, na punarviparyastavedana iti abhi.bhā.231kha/779. sems phrogs pa|vi. apahṛtacetāḥ — {mdzes pa'i gar dang rol rtsed kyis/} /{bde blag tu ni sems phrogs pa/} /{gdul bya rnams kyi yid ni der/} /{nges par 'dod pa'i rang bzhin gyur//} kāntānṛtyavilāsena helāpahṛtacetasām \n abhūttatra vineyānāṃ kāmaṃ kāmamayaṃ manaḥ \n\n a.ka.160kha/72.45. sems 'phrog pa|vi. cittastenaḥ — {de yis de skad sun phyung bas/} /{lus can sems ni 'phrog pa'i bdud/} /{khro ba dang bcas rab song ste//} iti nirbhartsitastena cittastenaḥ śarīriṇām \n sāmarṣaḥ prayayau māraḥ a.ka.229ka/25.51. sems bag la 'khums pa|cittasyāvalīnatā — {byas kyang rung ma byas kyang rung kha na ma tho ba des sems bag la 'khums pa'i 'dzem pa gang yin pa de ni ngo tsha shes pa'o//} tenāvadyena kṛtenākṛtena vā yā cittasyāvalīnatā lajjā sā hrīḥ tri.bhā.156ka/56. sems byung|= {sems las byung ba/} sems byung ba|= {sems las byung ba/} sems byed|• kri. cintayati — {yid kyis gos sbyin par bya'o snyam du sems par byed do//} vastrādi ca manasā''dātuṃ cintayati ta.pa.197ka/110; cetayati — {ji ltar 'du shes su byed pa de bzhin du sems par byed do//} yathā sañjānīte tathā cetayati abhi.sa.bhā.14kha/18; dhyāyati — {'dod pa'i 'dod chags kyis kun nas dkris pa de 'dod pa'i 'dod chags kyis kun nas dkris pa nang du byas nas sems par byed} sa kāmarāgaparyavasthitaḥ kāmarāgaparyavasthānamantarīkṛtvā dhyāyati abhi.sphu.285kha/1128; kalayati — {gang zhig bya bar mi nus de dag kyang ni yid kyis sems par byed//} na śakyaṃ kartuṃ yattadapi kalayatyeva manasā a.ka.40kha/55.42 \n\n\n• vi. cintakaḥ — {de kho na nyid sems par byed pa rnams} tattvacintakāḥ pra.vṛ.282kha/25; {dge ba sems byed pa} kuśalacintakaḥ a.ka.135ka/67.10; {de yi le lan sems byed} tatpratīkāracintakaḥ a.ka.133kha/66.98 \n\n\n• kṛ. samanvāharan — {dge ba'i rtsa ba thams cad kyis phan 'dogs pas sems can thams cad la dge ba'i rtsa ba dag gis sems par byed pa dang} sarvakuśalamūlopakāritvena sarvasattvānāṃ kuśalamūlaiḥ sa(manvā)haran śi.sa.16kha/16 \n\n\n• saṃ. 1. = {a ru ra} cetakī, harītakī — {'jigs med nad med phan pa can/} /{tshi can bdud rtsi na tshod gnas/} /{a ru ra dang gser ldan dang /} /{sems byed dpal dang zhi ba dang //} abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā \n harītakī haimavatī recakī (cetakī li.pā.) śreyasī śivā \n\n a.ko.158ka/2.4.59 2. = {blo} dhīḥ — dhīḥ {blo'am sems byed} mi.ko.118ka \n\n\n• nā. *nartapakaḥ, grahaḥ — {'di lta ste/} {nyi ma dang} …{sems par byed dang}… {gzugs ngan te/} {gza' chen po de dag} tadyathā — ādityaḥ…nartapaka (cintaka?)…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. sems byed pa|= {sems byed/} sems bral|= {sems dang bral ba/} sems blong blong por gyur|vi. viklavībhūtamanāḥ — {bdag cag ni rgya mtsho'i klong gi khar song ngo snyam nas gson du re ba med cing shi ba'i 'jigs pas sems blong blong por gyur te} vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ jā.mā.84ka/96; samuparudhyamānacetāḥ — {dug langs nas brgyal ba bzhin du sems blong blong por gyur nas de nyid du 'dug go//} viṣavegamūrcchāparigata iva samuparudhyamānacetāstatraiva niṣasāda jā.mā.56kha/65. sems dben pa|pā. cittavyapakarṣaḥ, vyapakarṣabhedaḥ — {dben pa phun sum tshogs pa gang zhe na/} {smras pa/} {rnam pa gnyis te/} {lus dben pa dang sems dben pa'o//} vyapakarṣaḥ katamaḥ? āha — dvividhaḥ, kāyavyapakarṣaḥ cittavyapakarṣaśca śrā.bhū.131kha/362; dra. {sems dben pa la gzhol ba/} {sems dben par gnas/} sems dben pa la gzhol ba|vivekanimnacittam — {yun ring po nas sems dben pa la gzhol ba yin zhes bya ba nas/} {mya ngan las 'das pa la bab pa yin zhes bya ba'i bar du} dīrgharātraṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāram abhi.bhā.34ka/1002; {sems dben pa la gzhol ba yin zhes bya ba nas mya ngan las 'da' ba la bab pa zhes bya ba'i bar 'di ni slob pa yin no//} śaikṣasyedaṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāramiti abhi.sphu.221kha/1002. sems dben par gnas|vi. cittavyapakṛṣṭavihārī — {gcig pu rab tu dben par mngon par dga' ba yin la/} {dge 'dun tshogs kyi nang na 'dug kyang dus thams cad du sems dben par gnas te} pravivekābhirataśca bhavati ekākī saṅghamadhye vā sarvakālaṃ cittavyapakṛṣṭavihārī bo.bhū.76kha/98. sems 'byung|= {sems 'byung ba/} sems 'byung ba|cittotpādaḥ lo.ko.2438. sems 'byung ba chen po las 'gyur bar smra ba|mahābhūtodbhavacaitanyavādī — {sems 'byung ba chen po las 'gyur bar smra ba'i gzhung las} mahābhūtodbhavacaitanyavādimate pra.a.68kha/76. sems 'byung bar 'gyur|kri. cittamutpadyate — {dmigs pa yod pa las sems 'byung bar 'gyur ro//} ālambane sati cittamutpadyate śi.sa.131kha/127. sems sbyang ba|cittaśuddhiḥ — {'di ni sems sbyang bar 'dod pas shes rab kyi pha rol tu phyin pa bsgom par bya ba mdor bsdus pa ste} iyaṃ samāsataḥ prajñāpāramitā cittaśuddhyarthinā bhāvayitavyā śi.sa.146kha/140; cittaśodhanam — {sems sbyang ba yi spyod pa ni/} /{nges par de srid spyad par bya//} cittaśodhanamācāraṃ niyataṃ tāvadācaret \n\n bo.a.14ka/5.97; {dang po nyid du sems sbyang ba nyid kyi spyod pa}…{spyad par bya'o//} prathamataḥ cittaśodhanameva ācāramācaret bo.pa.105kha/75. sems sbyang ba'i spyod pa|cittaśodhanācāraḥ — {sems sbyang ba yi spyod pa ni/} /{nges par de srid sbyang bar bya//} cittaśodhanamācāraṃ niyataṃ tāvadācaret \n\n bo.a.14ka/5.97. sems ma|u.pa. cittā — {srin mo mi'i khrag la dga' zhing gsod pa'i sems ma} nararudhiraratā rākṣasī māracittā vi.pra.166ka/3.146; dra. {sems ma rdo rje ma/} sems ma bskyed|= {sems ma bskyed pa/} sems ma bskyed pa|cittānutpādaḥ — {sems ma bskyed pa smad par tshigs su bcad pa} cittānutpādaparibhāṣāyāṃ ślokaḥ sū.vyā.141kha/18. sems ma gong ba|cittasyānavalīnatā — {dga' ba chen po gang zhe na/} {gang}…{dga' ba dang}…{sems ma gong zhing mi brdzi ba dang} katamā muditā ?…yā prītiḥ…cittasyānavalīnatā anavamṛdyatā śi.sa.102kha/102. sems ma mchis|= {sems ma mchis pa/} sems ma mchis pa|vi. acittakaḥ lo.ko.2438. sems ma dul|= {sems ma dul ba/} sems ma dul ba|vi. adāntacittaḥ — {bcom ldan 'das khyod kyi sems can dag shin tu phrag dog can ma yin nam}…{sems ma dul ba ma yin nam} mā atīva bhagavan sattvā īrṣyālukāḥ… mā adāntacittāḥ sa.pu.161ka/246. sems ma rdo rje|= {sems ma rdo rje ma/} sems ma rdo rje ma|sattvavajrī — {de nas rdo rje gtsug tor la sogs pa'i de bzhin gshegs pa rnams kyis sems ma rdo rje ma dang rin chen rdo rje ma dang chos kyi rdo rje ma dang las kyi rdo rje ma rnams spros te} tato vajroṣṇīṣāditathāgataiḥ sattvavajrīratnavajrīdharmavajrīkarmavajrīṃ sphārayitvā sa.du.111ka/174; {sems ma rdo rje bcings nas} sattvavajrīṃ baddhvā sa.du.104ka/148. sems ma zhi|= {sems ma zhi ba/} sems ma zhi ba|• vi. aśāntacittaḥ — {sdug bsngal mi bzad mtha' yas dag/} /{sems ma zhi ba khyed kyis yang yang myong gyur pa//} duḥkhamanubhūtamabhūdbhavadbhiḥ \n tīvraṃ punaḥ punaranantamaśāntacittaiḥ śi.sa.3ka/3 \n\n• saṃ. cittasyādāntatvam — {de yang sems ma zhi ba'i phyir ro//} sa ca cittasyādāntatvāt abhi.bhā.12kha/906. sems mi dga'|amaitracittatā — {khyod ni bdag la ci phyir sems mi dga'/} /{gzhan gyi nyes pa'ang bdag la ci phyir bsgo//} tava keyamamaitracittatā paradoṣān mayi yanniṣiñcasi \n\n jā.mā.115ka/156. sems mi 'gong|kri. cittaṃ nāvalīyate — {sems mi 'gong kun tu mi zhum bag mi tsha bag 'khums par mi 'gyur} cittaṃ nāvalīyate, na saṃlīyate, na viṣīdati, na viṣādamāpadyate a.sā.4ka/3. sems mi mnyam pa|cetaso vaiṣamyam — {bying ba dang rgod pa ni sems mi mnyam pa ste} laya auddhatyaṃ vā cetaso vaiṣamyam tri.bhā.157ka/59. sems mi brtan pa|vi. asthiracittaḥ — {sems mi brtan pa la rung bar mi bya'o//} nāsthiracittasya vikalpayet vi.sū.73ka/90. sems mi drang ba|vi. cittavaṅkaḥ — {byang chub sems dpa' rmu rgod dang lus dang ngag dang sems mi drang ba dang} bodhisattvakhaṭukāḥ kāyavākcittavaṅkāḥ rā.pa.256ka/159. sems mi bde ba|vi. vimanāḥ mi.ko.129ka \n sems mi phyed pa|abhedyacittatā — {shes nas dad pa thob pa'i phyir sems mi phyed pa ni rang bzhin no//} avetyaprasādalābhādabhedyacittatā svabhāvaḥ sū.vyā.149ka/31. sems mi phyogs par byed|kri. cittaṃ vimukhīkaroti — {chos rnams la sems mi phyogs par byed} dharmebhyaścittaṃ vimukhīkaroti śrā.bhū.150kha/409. sems med|• vi. acittaḥ — {sems med pa rnams la yang sems med pa'i phyir med do//} acittānāṃ ca na bhavanti, cittābhāvāt abhi.sphu.164ka/901; acittakaḥ — {sems med pa la mchod byas pas/} /{ji ltar 'bras bur ldan par 'gyur//} acittake kṛtā pūjā kathaṃ phalavatī bhavet \n bo.a.32ka/9.39; acetaḥ — {mdzes sdug gos dang ldan pa yis/} /{sems med rnams kyang chags par gyur//} lāvaṇyavasanaistāsāṃ kāmo'bhūdapyacetasām \n\n a.ka.229kha/25.54; acetanaḥ — {shing 'dra bar/} /{sems pa med} yathā kāṣṭhamacetanam śrā.bhū.137kha/376; {sems pa med pa gos la sogs//} acetanaṃ ca vastrādi śi.sa.192kha/192; niścetanaḥ — {mda' ni sems med 'di dag rnams/} /{gdung bas drang po nyid 'gyur te//} tāpāt praguṇatāmete yānti niścetanāḥ śarāḥ \n a.ka.328kha/41.52; niśceṣṭaḥ — {nam mkha'i khams ni sems med cing /} /{rtog pa thams cad rnam spangs dang //} khadhātumapi niśceṣṭaṃ sarvakalpavivarjitam \n gu.sa.128ka/82 \n\n\n• saṃ. 1. cittābhāvaḥ — {sprul pa'i sems med pa'i phyir sprul pa med na ji ltar smrar 'jug ce na} nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti abhi.bhā.64ka/1119; niścittam — {sems med pa yi sems tsam ste/} /{sems tsam du yang ngas bshad do//} niścitaṃ(ttaṃ bho.pā.) cittamātraṃ hi cittamātraṃ vadāmyaham \n\n la.a.116ka/62 2. acaitanyam — {de dag sems pa med par bsgrub par bya ba la} teṣāmacaitanye sādhye nyā.ṭī.73kha/192; apagatacittatā — {tshad mar gyur pa rnam par dag pa'i phyir nyan thos dang rang sangs rgyas kyi sems med pa} apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhyai śi.sa.150ka/145 \n\n\n• pā. niścittaḥ, samādhiviśeṣaḥ — {sems med pa zhes bya ba'i ting nge 'dzin} niścitto nāma samādhiḥ ma.vyu.539 (12kha) \n\n• dra.—{gnod sems med pa} avyāpādaḥ abhi.bhā.199ka/674; {ser sna'i sems med pas} amātsaryacittatayā la.vi.214kha/317; {spros sems med} niṣprapañcacittaḥ rā.pa.234kha/128. sems med nyid|= {sems med pa nyid/} sems med pa|= {sems med/} sems med pa nyid|acittatā — {tshe dang ldan pa shA ri'i bu yang ci sems med pa nyid gang yin pa} kiṃ punarāyuṣman śāriputra yā acittatā a.sā.4kha/3. sems med pa'i snyoms par 'jug pa|pā. acittasamāpattiḥ — {sems med pa'i snyoms par 'jug pa gnyis dang mi ldan pa rnams ni rgyu mthun pa las byung ba dag kho na yin no//} dve acittasamāpattī asamanvāgamaśca naiḥṣyandikā eva abhi.bhā.86ka/277. sems med pa'i tshig|1. acittapadam—{bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sems kyi tshig dang sems med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha…cittapadamacittapadam la.a.67kha/16 \n2. acintyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sems kyi tshig dang sems med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…cintyapadamacintyapadam la.a.68ka/17. sems med par gnas pa|pā. sthitaniścittaḥ, samādhiviśeṣaḥ — {sems med par gnas pa zhes bya ba'i ting nge 'dzin} sthitaniścitto nāma samādhiḥ ma.vyu.583 (14ka). sems med par byed|kri. niśceṣṭatāṃ nayati — {bdud kyi tshogs chos la 'tshe bar byed pa gang la sdigs mdzub kyis bsdigs pa de sa la 'gyel bar byed cing sems med par byed do//} yaṃ tarjayati tarjanyā māravṛndaṃ dharmaviheṭhakaṃ taṃ bhūmyāṃ pātayati, niśceṣṭatāṃ nayati vi.pra.145kha/3.88. sems myos|vi. unmāditahṛdayaḥ — {'di byad bzhin bzang ches pas gdon mi za bar rgyal po de sems myos nas} anayā hi rūpaśobhayā niyatamasyonmāditahṛdayasya jā.mā.73kha/85; mūḍhacittaḥ lo.ko.2439. sems dma' ba|vi. nīcacittaḥ — {ngo tsha dang ldan pa dang gus pa dang bcas pa dang zhe sa dang bcas pa dang sems dma' ba dang shes bzhin gyis rang gi don mi nyams par bya'o//} hrīmān sagauravaḥ sapratīśaḥ nīcacittaḥ samprajā(na)nna hāpayet svakāryam vi.sū.9kha/10; nīcamānasaḥ — {gdol bu lta bur sems dma' ba} nīcamānasānāṃ caṇḍālakumārakopam su.pa.22ka/2. sems dmigs pa dang bcas pa|vi. sāvalambanacittaḥ — {sems ni dmigs dang bcas rnams kyi/} /{mya ngan 'das pa'ang dka' bar gnas//} sāvalambanacittānāṃ nirvāṇamapi duḥsthitam \n\n bo.a.32kha/9.45. sems dmyal|= {sems can dmyal ba/} sems dmyal 'gro|pā. narakagatiḥ, gativiśeṣaḥ — {sems dmyal 'gro dang dud 'gro'i 'gro ba dang /} /{yi dwags lha gnas mi yi 'gro rnams su//} narakagatiṣvatha tiryaggatiṣu pretasurāsuramanuṣyagatīṣu \n su.pra.12ka/25. sems dmyal bum pa|nā. kumbhī, narakaḥ — {des bzung sems dmyal bum par/} /{dmyal ba'i srung mas bdag 'tshed nges//} yato narakapālāstvāṃ krītvā pakṣyanti kumbhīṣu \n\n bo.a.18ka/6.89. sems tsam|pā. 1. cittamātram—{sems tsam la ni rmongs pas na/} /{phyi rol gyi ni dngos la rtog//} cittamātre visammūḍhā bhāvaṃ kalpenti bāhiram \n\n la.a.167kha/122; {gang tshe 'jig rten sems tsam du/} /{rgyal ba'i sras kyis rab mthong ba//} cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ \n la.a.84ka/31; cittamātrakam — {phyi rol snang ba yod med de/} /{de yi phyir na sems tsam mo//} bahirdhā nāsti vai dṛśyamato vai cittamātrakam \n\n la.a.162kha/114 \n2. = {sems tsam nyid} cittamātratā — {de lta yin dang sangs rgyas pa la sogs pa dag gis gang smras pa'i sems tsam la sogs pa'i tshul de ni rigs pa ma yin no//} tataśca cittamātratādinayo yo bauddhādibhirvarṇyate so'yuktaḥ ta.pa.165ka/785. sems tsam gyi rjes su 'brang ba|vi. cittamātrānusārī — {rnam par rtog pa'i spros pa dang bral bar sems tsam gyi rjes su 'brang bar bya'o//} vikalpaprapañcarahitairbhavitavyaṃ cittamātrānusāribhiḥ la.a.71kha/20. sems tsam gyi lta ba|nā. cittamātradṛṣṭiḥ, granthaḥ — {sems tsam gyi lta ba zhes bya ba} cittamātradṛṣṭināma ka.ta.2435. sems tsam gyi tshul|= {sems tsam tshul/} sems tsam du rtogs pa snang ba med par smra|cittamātragatinirābhāsavādī lo.ko.2439. sems tsam du shes pa|= {sems tsam shes pa/} sems tsam pa|vijñānavādī lo.ko.2439. sems tsam tshul|cittamātranayaḥ — {gzhan dag} …/{sems tsam tshul 'di mi rigs te/} /{thos pas gnod pa'i phyir zhes smras//} anye…jaguḥ \n cittamātranayo nāyaṃ yujyate śrutibādhanāt \n\n ta.sa.76ka/712. sems tsam shes pa|cittamātrajñatā — {rnal 'byor pas ni de bsgoms na/} /{sems tsam shes pa thob par 'gyur//} etadvibhāvayan yogī cittamātrajñatāṃ labhet \n\n la.a.169ka/125. sems gtsang|vi. śuddhacittaḥ lo.ko.2439. sems rtsing ba|cittaudārikatā — {rtog pa ni sems rtsing ba'o/} /{dpyod pa ni sems zhib pa'o//} cittaudārikatā vitarkaḥ \n cittasūkṣmatā vicāraḥ abhi.bhā.69ka/204. sems rtsub par 'gyur ba|cittakārkaśyam — {gzhan gyi yon tan thos pa las sems rtsub par 'gyur ba spang bar bya'o//} paraguṇaśravaṇāccittakārkaśyamapakuryāt bo.pa.100ka/68. sems rtse gcig pa|cittaikāgratā — {bye brag med par dge ba'i sems rtse gcig pa ni bsam gtan yin te} abhedena kuśalacittaikāgratā dhyānam abhi.bhā.65kha/1126; dra. {sems rtse gcig pa nyid/} sems rtse gcig pa nyid|pā. cittaikāgratā, dhyānāṅgabhedaḥ — {rtog pa dang dpyod pa dang dga' ba dang bde ba dang sems rtse gcig pa nyid de/} {de lta na de dag ni yan lag lnga yin no//} vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā cetyetāni pañcāṅgāni abhi.bhā.69ka/1140. sems rtse gcig 'dzin pa|kṛ. dhāraṇāṃ dadhat — {bsam gtan la bzhugs don kun gyi/} /{yul can sems rtse gcig 'dzin pas//} dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat \n ta.sa.118ka/1018. sems tshim par byed pa|pā. cittaudbilyakārī, vāgākārabhedaḥ—{de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{sems tshim par byed pa} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…cittaudbilyakarī sū.vyā.182kha/78. sems 'tshab pa|sambhramaḥ mi.ko.129ka \n sems 'dzin pa|cittadhāraṇam — {smin ma'i bar du sems 'dzin pas yid la byed pa rdzogs pa yin} atikrāntamanaskāro bhrūmadhye cittadhāraṇāt abhi.bhā.10ka/897. sems 'dzin par byed pa|kri. cittaṃ dhārayati — {de thod pa'i phyed kyang bor nas smin ma gnyis kyi bar du sems 'dzin par byed pa} so'rdhamapi kapālasya muktvā bhruvormadhye cittaṃ dhārayati abhi.bhā.10ka/897. sems zhi ba|• saṃ. cittasya śāntiḥ — {de la zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{tshod shes pa dang ran pa shes pa dang} tatra katamā śamathākṣayatā? yā cittasya śāntiḥ…samayajñatā, mātrajñatā śi.sa.68ka/67 \n\n\n• vi. śāntātmā lo.ko.2439. sems zhib pa|cittasūkṣmatā — {rtog pa ni sems rtsing ba'o/} /{dpyod pa ni sems zhib pa'o//} cittaudārikatā vitarkaḥ \n cittasūkṣmatā vicāraḥ abhi.bhā.69ka/204. sems zhum pa|līnacittam — {sems zhum pa med pa} apagatalīnacittaḥ ma.vyu.850 (19kha); dra. {sems zhum pa nyid/} sems zhum pa nyid|cetaso līnatvam — {rmugs pa dang gnyid kyi sgrib pa'i zas gang zhe na/} {chos lnga ste/} {rmya ba dang mi dga' ba dang bya rmyang dang kha zas kyi drod mi zin pa dang sems zhum pa nyid do//} kaḥ styānamiddhanivaraṇasyāhāraḥ? pañca dharmāḥ — tandrā, aratiḥ, vijṛmbhikā, bhakte'samatā, cetaso līnatvam abhi.bhā.253ka/852. sems zhum pa med pa|vi. apagatalīnacittaḥ, bodhisattvasya ma.vyu.850 (19kha). sems gzhan|cittāntaram — {gang la sems gzhan dang mtshams sbyor ba med pa de ni mtshams mi sbyor ba'o//} na vidyate cittāntarasandhānaṃ yasya tadasandhānam ta.pa.103kha/656; anyacittam — {sems gzhan du song ba dang}… {zas kyi gral na 'dug pa ma gtogs so//} anyacitta…bhaktāgrasthavarjam vi.sū.92ka/110. sems gzhan du song ba|vi. anyacittaḥ — {sems gzhan du song ba dang rgyab kyis phyogs pa dang khyim gzhan na 'dug pa dang zas kyi gral na 'dug pa ma gtogs so//} anyacittapṛṣṭhābhimukhāntargṛhabhaktāgrasthavarjam vi.sū.92ka/110. sems gzhol|vi. nimnacittaḥ — {ji lta ji ltar mang du mis brtags na/}…/{de lta de ltar de la sems gzhol 'gyur//} yathā yathā bahulu vitarkayennaraḥ \n tathā tathā bhavati tannimnacittaḥ śi.sa.35kha/34. sems 'od gsal zhing dang ba|cittaprabhāsvaratā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}…{sems 'od gsal zhing dang ba dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittaprabhāsvaratāṃ ca da.bhū.252ka/49. sems yang dag pa|bhūtacittam lo.ko.2439. sems yang dag par sdom pa|cittasya saṃyamanam — {sdom pa ni rnam par g}.{yeng ba las sems yang dag par sdom pa'o//} yamanaṃ vikṣepataḥ saṃyamanaṃ cittasya abhi.sa.bhā.76kha/105. sems yang ba|cittalaghutā — {brtson 'grus gang gis lus yang ba dang sems yang ba 'thob pa} yena vīryeṇa kāyalaghutāṃ cittalaghutāṃ ca pratilabhate śi.sa.170kha/168. sems yangs|• vi. vipulacetaḥ — {'jig rten gsum gyi snying po yi/} /{dbang phyug sems yangs rnams la rtswa//} trailokyasāramaiśvaryaṃ tṛṇaṃ vipulacetasām \n\n a.ka.294ka/108.26 \n\n\n• saṃ. vipulaṃ cittam — {de byams pa dang ldan pa'i sems yangs pa}…{nye bar bsgrubs te gnas so//} sa maitrīsahagatena cittena vipulena…upasampadya viharati da. bhū.198kha/21. sems yul|cittaviṣayaḥ — {rnam par shes pa sems yul la/} /{rnam shes bcas pas bye brag 'byed//} vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha chindati \n\n la.a.175kha/137. sems yongs su dag pa|• saṃ. pariśuddhaṃ cittam — {de de ltar sems yongs su dag pa}…{mi g}.{yo bar gyur pa la gnas na} evaṃ pariśuddhe citte…sthite āniñjyaprāpte śrā.bhū.7ka/15 \n\n\n• pā. cittaśuddhiḥ/cittapariśuddhiḥ, sarvākārapariśuddhibhedaḥ — {rnam pa thams cad yongs su dag pa bzhi gang zhe na/} {gnas yongs su dag pa dang dmigs pa yongs su dag pa dang sems yongs su dag pa dang ye shes yongs su dag pa'o//} catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ? āśrayaśuddhiḥ, ālambanaśuddhiḥ, cittaśuddhiḥ, jñānaśuddhiśca bo.bhū.197ka/265. sems yongs su dag pa mchog|pā. utkṛṣṭacittapariśuddhiḥ, utkṛṣṭadharmabhedaḥ — {de mchog gi chos brgyad thob par 'gyur te}…{sems yongs su dag pa mchog thob par 'gyur ba dang} so'ṣṭāvutkṛṣṭān dharmān pratilapsyate…utkṛṣṭacittapariśuddhiṃ pratilapsyate la.vi.213kha/316. sems yongs su dag pa'i gtso bo|cittapariśuddhipradhānam — {'di ltar mdo las/} {lhag pa'i sems kyi bslab pa dang sems yongs su dag pa'i gtso bo ni bsam gtan bzhi yin no//} tathā hyadhicittaṃ śikṣā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktāni abhi.bhā.66ka/1127. sems yod|= {sems yod pa/} sems yod dang sems med|cetanācetanau lo.ko.2440. sems yod pa|• vi. cetanaḥ — {shing rnams la sems yod pa} cetanāstaravaḥ nyā.ṭī.73ka/190; sacetanaḥ — {khyim dang gzhal med khang gi gnas dag kyang de bzhin gshegs pa byon pa'i byin gyi rlabs kyis sgra 'byin na blo gros chen po sems yod pa dag lta ci smos} gṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante, kiṃ punarmahāmate sacetanāḥ la.a.96ka/42 \n\n\n• saṃ. caitanyam — {shing sems yod par bsgrub par bya ba la} tarūṇāṃ caitanye sādhye nyā.ṭī.73ka/190. sems rang bzhin du gnas pa|vi. svasthacetāḥ — {me 'bar ba'i tshogs yongs su gnas par nges pa'i bdag nyid kyi sa phyogs na sems rang bzhin du gnas pa grang ba yod par dogs par bya ba rigs pa ma yin pa ma yin la} na hi jvalajjvalanajvālākalāpaparigate pariniścitātmani bhūtale śaityāśaṅkā kartuṃ yuktā svasthacetasaḥ ta.pa.34ka/515. sems rangs par gyur pa|vi. hṛṣitacittaḥ ma.vyu.2935 (52kha). sems rangs par bya|kri. cittamārādhayiṣye ma.vyu.2440. sems rab tu dga'|• vi. prahṛṣṭacittaḥ — {slong ba nye bar 'ongs pa mthong na/} /{sems ni rab tu dga'//} prahṛṣṭacitta dṛṣṭva caiva(vaiva bho.pā.) yācanakamupāgatam \n rā.pa.233ka/126; pramuditahṛdayaḥ — {mtsho de'i longs spyod kyis sems rab tu dga'} tasya ca saraso vibhūtyā pramuditahṛdayāḥ jā.mā.120ka/138 \n\n\n• saṃ. cittasya prāmodyam — {sems rab tu dga' ba dang lus rab tu sim pa dang sangs rgyas la dga' zhing yid 'phar ba} cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ sampraharṣaṇaṃ manasa utplavaḥ śi.sa.103ka/102. sems rab tu dang ldan|vi. cittaprasādinī — {der ni skye gnas las ma skyes/} /{mi bdag btsun mor bdag gyur ces/} /{sems ni rab tu dang ldan des/} /{de yi mdun du smon lam btab//} ayonijā nṛpasyāhaṃ patnī syāmiti tatra sā \n praṇidhānaṃ puraścakre tasya cittaprasādinī \n\n a.ka.184ka/ 20.101. sems rab tu dang ba|• saṃ. cittaprasādaḥ — {sems rab tu dang bas byas pa'i tshul khrims kyang rab tu dang ba yin pas tha mar bzhi pa bshad} cittaprasādakṛtaḥ śīlaprasāda ityucyate(ityante bho.pā.) caturtha uktaḥ abhi.bhā.41ka/1026; {sems rab tu dang ba las byung ba dang}… {sbyin pa} cittaprasādodgataṃ…dānam jā.mā.14kha/16 \n\n• vi. prasādavān — {ba shi Sh+Tha zhes bya ba sngon/} /{dgra bcom nyid thob sems rab dang //} vasiṣṭhākhyaḥ purā'rhattvaṃ prāptaścittaprasādavān \n a.ka.6kha/50.61. sems rab tu dang ba las byung ba|vi. cittaprasādodgataḥ — {sems rab tu dang ba las byung ba dang}… {sbyin pa} cittaprasādodgataṃ…dānam jā.mā.14kha/16. sems rab tu 'dzin|kri. cittaṃ pragṛhṇāti ma.vyu.964 (22ka). sems rab dang|= {sems rab tu dang ba/} sems rab dul|vi. sudāntacittaḥ lo.ko.2440. sems rig pa|pā. cittavit, paracittajñānam — {bzhi las pha rol sems rig pa//} caturbhyaḥ paracittavit abhi.ko.21kha/7.5. sems rin po che|cittaratnam — {sems rin po che rnam par sbyang ba'i rim pa zhes bya ba'i spring yig} cittaratnaviśodhanakramanāmalekhaḥ ka.ta.4185. sems rin po che ltar shin tu yongs su dag pa|vi. ratnavatsupariśuddhacittaḥ, bodhisattvasya ma.vyu.828 (19ka). sems rin po che rnam par sbyang ba|cittaratnaviśodhanam — {sems rin po che rnam par sbyang ba'i rim pa zhes bya ba'i phrin yig} cittaratnaviśodhanakramanāmalekhaḥ ka.ta.4495. se+ems rin po che sbyang ba|cittaratnaviśodhanam — {sems rin po che sbyang ba'i lam 'bras} cittaratnaviśodhanamārgaphalam ka.ta.2465. sems ri'i rgyal po ri rab ltar mi sgul ba|vi. sumeruparvatarājavadakampyacittaḥ, bodhisattvasya ma.vyu.826 (19ka). sems la 'khrug pa|= {sems 'khrug pa/} sems la sdug bsngal|cittaduḥkham — {'jig rten gyi khams bde ba can de na sems can rnams kyi lus la sdug bsngal med/} {sems la sdug bsngal med} tatra… sukhāvatyāṃ lokadhātau nāsti sattvānāṃ kāyaduḥkham, na cittaduḥkham su.vyū.196ka/254. sems la gnas|= {sems gnas pa/} sems la gnod pa|1. cittapīḍā — {lus la gnod pa'am sems la gnod pa bgyis na} kāyapīḍāṃ cittapīḍāṃ vā kuryāma śi.sa.59kha/58; cittasampīḍanam — {sems la gnod pa'i phyir yid mi bde ba'o//} cittasampīḍanārthena daurmanasyam pra.pa.187ka/246; cittaprapīḍanam — {lus dang sems la gnod pa nyams su 'bab pas dngos po'i bden pa yang rab tu shes so//} cittaśarīraprapīḍanopanipātitatvādvastusatyam… prajānāti da.bhū.212kha/27; cittabādhanam — {sems la gnod par mi bya 'o//} na kāryaṃ cittabādhanam sa.si.70ka/190 2. cittavaiṣamyam — {sbyor ba ha cang dam pas ni lus la gnod pa'am sems la gnod pa skyed par byed do//} abhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṃ cotpadyate, cittavaiṣamyaṃ vā śrā.bhū.84kha/222. sems la bag chags|cittavāsanam — {des ni bag chags rtogs dang zhi ba dang rab tu rtogs pas rnam par grol bar byed/} {thos pas ni sems la bag chags kyi sgo nas so//} vāsanabodhanaśamanaprativedhaistadvimocayati \n śrutena cittavāsanataḥ sū. vyā.164kha/55 sems la dbang|= {sems la dbang ba/} sems la dbang sgyur|vi. cittavaśavartī — {sangs rgyas kyi sa snang ba med pa mi skye ba dran pa'i phyir 'phags pa so so rang gi chos rtogs pa khong du chud pas bdag gi sems la dbang sgyur zhing} nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavartī la.a.71kha/ 20. sems la dbang thob pa|vi. cetovaśiprāptaḥ — {byang chub sems dpa' rdzu 'phrul can sems la dbang thob pa ni} …{bsod nams dpag tu med pa sdud par byed do//} aprameyaṃ bodhisattvaḥ ṛddhimāṃścetovaśiprāptaḥ puṇyaparigrahaṃ karoti bo.bhū.139kha/179. sems la dbang ba|pā. cittavaśitā, vaśitābhedaḥ — {sems la dbang bas ni ji ltar 'dod pa bzhin du ting nge 'dzin la snyoms par 'jug go//} cittavaśitayā yathecchaṃ samādhīn samāpadyante abhi.sa.bhā.53ka/73. sems la dbang bya ba|cittavaśavartanam — {nyon mongs pa dang nye ba'i nyon mongs pa dang bdud kyi las thams cad zil gyis mnan cing rang gi sems la dbang bya ba'i bsam pa dang} sarvakleśopakleśamārakarmābhibhavasvacittavaśavartanāśayaḥ bo.bhū.172kha/228. sems la dmigs pa'i sems|cittālambakacittam lo.ko.2440. sems la song ba|vi. cittagataḥ — {sems la song ba'i dran pa ni chos snang ba'i sgo ste} cittagatānusmṛti dharmālokamukham la.vi.21ka/24. sems la song ba'i dran pa|pā. cittagatānusmṛti, dharmālokamukhaviśeṣaḥ — {sems la song ba'i dran pa ni chos snang ba'i sgo ste/} {sems la sgyu ma lta bur so sor rtog par 'gyur ro//} cittagatānusmṛti dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate la.vi.21ka/24. sems las chung|= {sems las chung ngu /} sems las chung ngu|vi. alpotsukaḥ — {ji tsam na rgyal po bram ze mes sbyin gyi zho shas 'tsho ba rnams sems las chung ngus 'khod pa dag mthong ngo //} yāvat paśyatyagnidattasya brāhmaṇarājasya pauruṣeyā alpotsukān kṛtvā tiṣṭhanti vi.va.135ka/1.24. sems las byung|= {sems las byung ba/} sems las byung ba|• vi. caitasikaḥ — {sems las byung ba'i tshor ba} caitasikaṃ…veditam abhi.bhā.69kha/1143; caittikaḥ — {reg med reg pa po yang med/} /{sems med sems las byung ba'ang med//} na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikam \n\n he.ta.6ka/14; cittasambhavaḥ — {sems rnams la ni sems tsam dang /} /{sems med par ni sems las byung //} citteṣu cittamātraṃ ca acittā cittasambhavā \n la.a.172kha/131 \n\n\n• pā. caittaḥ — {sems ni don tsam 'dzin pa'o//} {sems las byung ba ni bde ba la sogs pa bye brag gi gnas skabs 'dzin pa'o//} cittam arthamātragrāhi \n caittā viśeṣāvasthāgrāhiṇaḥ sukhādayaḥ nyā.ṭī.43kha/64; {sems las byung ba rnams ni rnam pa lnga ste/} pañca prakārāścaittāḥ abhi.bhā.64kha/186; dra.— sems las byung ba rnam pa lnga|pañca prakārāścaittāḥ — 1. {sa mang po pa} mahābhūmikāḥ, 2. {dge ba'i sa mang po pa} kuśalamahābhūmikāḥ, 3. {nyon mongs pa'i sa mang po pa} kleśamahābhūmikāḥ, 4. {mi dge ba'i sa mang po pa} akuśalamahābhūmikāḥ, 5. {nyon mongs pa chung ngu'i sa mang po pa} parīttakleśamahābhūmikāḥ abhi.bhā.64kha/186. sems las byung ba nyid|caitasikatvam — {rdzas gzhan med na ji ltar sems las byung ba nyid du 'grub ce na} kathamasati dravyāntaratve caitasikatvaṃ sidhyati abhi.bhā.71ka/1148. sems las byung ba'i chos|caitasikā dharmāḥ mi.ko.16ka \n sems las su mi rung ba nyid|cittākarmaṇyatā — {rmugs pa gang zhe na/} {lus lci ba nyid dang sems lci ba nyid dang lus las su mi rung ba nyid dang sems las su mi rung ba nyid gang yin pa'o//} styānaṃ katamat? yā kāyagurutā, cittagurutā, kāyākarmaṇyatā, cittākarmaṇyatā abhi.bhā.65kha/191; cittasyākarmaṇyatā — {rmugs pa ni sems las su mi rung ba ste slong ba nyid do//} styānaṃ cittasyākarmaṇyatā staimityam tri.bhā.161ka/69. sems lung sgyur ba|cittasārathiḥ — {ngan pa'i mi rnams ci las gyur/} /{bdag la sems lung sgyur bas gsungs//} uhoḍimā narāḥ kena brūhi me cittasārathe \n\n la.a.65kha/12. sems lus med pa|cittāśarīratā — {de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te}… {sems lus med pa dang} sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…citta(ttā bho.pā.)śarīratāṃ ca da.bhū.252ka/49. sems shin tu dul ba|vi. sudāntacittaḥ lo.ko.2440. sems shin tu rnam par grol ba|vi. suvimuktacittaḥ — {kun shes par gyur nas tshe dang ldan pa de dgra bcom pa sems shin tu rnam par grol bar gyur to//} ājñātavān sa āyuṣmānarhan babhūva suvimuktacittaḥ a.śa.282ka/259. sems shin tu sbyangs pa|cittapraśrabdhiḥ lo.ko.2441. sems shes|• pā. cetojñānam, paracittajñānam — {sems shes de ni rnam pa gsum//}…{pha rol gyi sems shes pa skye bas 'thob pa de ni dge ba dang mi dge ba dang lung du ma bstan pa dang rnam pa gsum yin par rig par bya'o//} cetojñānaṃ tu tat tredhā… paracittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākṛtam abhi.bhā.65ka/1123 \n\n• saṃ. 1. cittajñānam — {pha rol gyi sems shes pa} paracittajñānam abhi.bhā.65ka/1123 2. = {mkhas pa} manīṣī, vidvān — {rig ldan rnam gsal nyes pa shes/}…{sems shes} vidvān vipaściddoṣajñaḥ…manīṣī a.ko.181ka/2.7.5; viśiṣṭā manīṣā dhīrastyasya manīṣī a.vi.2.7.5. sems shes pa|= {sems shes/} sems shor ba|vi. utkaḥ mi.ko.126kha \n sems sim par byed|= {sems sim par byed pa/} sems sim par byed pa|pā. cittaudbilyakarī, svarāṅgabhedaḥ ma.vyu.462 ({dbyangs kyi yan lag drug cu'i ming la}…{sems tshim par byed pa} ma.vyu.11ka). sems su mngon par zhen pa|vi. cittābhiniviṣṭaḥ — {'di ltar de dag ni skye bar mngon par zhen cing sems su mngon par zhen nas byang chub la mngon par zhen pa'i phyir ro//} tathā hi utpādābhiniviṣṭāścittābhiniviṣṭā bodhimabhiniviśante su.pa.31ka/10. sems su 'dogs pa|cittaprajñaptiḥ lo.ko.2441. sems sun par mi byed|kri. na virāgayati — na virāgayati {thugs dbyung bar mi byed dam sems sun par mi byed ces kyang 'dra'o//} mi.ko.124ka \n sems gser ltar shin tu yongs su byang ba|vi. suvarṇavatsuparyavadātacittaḥ, bodhisattvasya ma.vyu.829 (19ka). se'u|= {se 'bru/} ser|1. = {ser po/} 2. = {ser ba/} ser ka|1. chidram — {brag chen po ma grum pa ser ka med pa khong stong ma yin pa gcig tu bsdus pa shin tu mkhregs pa} mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṃvṛtaḥ abhi.sa.bhā.67kha/93; suṣiram — {ka ba dang rtsig pa'i ser kar glan par bya'o//} stambhakavāṭasuṣireṣu…lepanam vi.sū.96ka/115 2. jālam — {de'i lus la rdul lam dri ma'am rdul lam ser ga'am gnyer ma'am lhod pa'am}… {med par gyur to//} nāsya kāye rajo vā malo vā kledo vā jālaṃ vā valī vā śaithilyaṃ vā…asthiṣata ga.vyū.234ka/311; dra. {ser ka byung ba/} ser ka byung ba|vi. sphuṭitaḥ — {rkang pa dang lag pa ser ga byung ba} sphuṭitapāṇipādāni vi.va.158ka/1.46. ser ka med pa|vi. acchidraḥ — {dper na brag chen po ma grums pa ser ka med pa khong stong ma yin pa gcig tu bsdus pa shin tu mkhregs pa zhes gsungs so//} tadyathā mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṃvṛta iti abhi.sa.bhā.67kha/93. ser skya|• vi. kapilaḥ — {gzi byin ser skya rgya chen tshogs kyis phyogs ni ser byed pas//} kapilavipulatejaḥpuñjapiñjīkṛtāśaḥ a.ka.309ka/108.157; {gser mdog ser skya skyer kha dang /} /{dkar ser ngur kha gi wang mdog//} kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau \n\n a.ko.139kha/1.5.16; kapivarṇaṃ lātīti kapilaḥ a.vi.1.5.16; piṅgaḥ — {ser skya'i 'od kyis 'khri shing gi/} /{tshogs kyi phyogs rnams ser skyar byas//} cakruḥ piṅgaprabhāvallīkalāpakapilā diśaḥ \n\n a.ka.41ka/4.54; piṅgalaḥ ma.vyu.2090 (42ka); mi.ko.14ka; piśaṅgaḥ — {skyes bu ser skya de yang lha sbyin no//} piśaṅgapuruṣaḥ sa ca devadattaḥ a.ka.42ka/55.56; pāṇḍuraḥ — {skya ser ser skya dkar skya 'o//} hariṇaḥ pāṇḍuraḥ pāṇḍuḥ a.ko.139kha/1.5.13; paṇyate stūyate pāṇḍaraḥ \n paṇa vyavahāre stutau ca \n paṇḍate mano'sminniti vā \n paḍi gatau \n pāṇḍuḥ, pāṇḍuraśca a.vi.1.5.13 \n\n\n• saṃ. 1. = {ser skya pa} kāpilaḥ, sāṃkhyaḥ — {'dis ni ser skya la sogs kyi/}…{sems med/} /{sogs}…{dpyad pa yin//} etena kāpilādīnāmacaitanyādi cintitam pra.vā.108ka/1.19 2. bāhuleyaḥ — {khra bo las ni gzhan nyid du/} /{ser skya dang ni rta dag mtshungs//} śābaleyācca bhinnatvaṃ bāhuleyāśvayoḥ samam \n ta.sa.35ka/369; {khra bo yi ni ngo bo gang /} /{de ni ser skya la yod min//} yadrūpaṃ śābaleyasya bāhuleyasya nāsti tat \n\n pra.vṛ.298ka/43; \n\n• pā. piṅgalā, nāḍīviśeṣaḥ — {ser skya lug dang kun 'dar ma ste} piṅgaleḍāvadhūtyaḥ vi.pra.113ka/1, pṛ.10 \n\n\n• nā. 1. kapilaḥ , maharṣiḥ — {de nas gzhon nu thams cad ni/}… {thub pa che/} /{ser skya zhes pa'i gnas su song //} tataḥ sarve…kumārāḥ kapilākhyasya maharṣerāśramaṃ yayuḥ \n\n a.ka.233kha/26.15 2. kapilam, nagaram — {grong khyer ser skya zhes par ni/} /{n+ya gro d+ha yi nags tshal gnas/} /{sngon tshe 'khor ni stong phrag la/} /{bcom ldan 'das kyis chos bstan mdzad//} purā parṣatsahasrāṇāṃ nyagrodhopavanasthitiḥ \n kapilākhye pure cakre bhagavān dharmadeśanām \n\n a.ka.70kha/7.2 3. kapilā, kinnarakanyā — {'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/} {mi'am ci'i bu mo yid ces bya ba dang}…{mi'am ci'i bu mo ser skya zhes bya ba dang} tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni; tadyathā—manasā nāma kinnarakanyā… kapilā nāma kinnarakanyā kā.vyū.202kha/260 4. piṅgalaḥ \ni. nāgarājaḥ — {klu'i rgyal po ser skya} piṅgalo nāgarājā ma.vyu.3240 (56ka) \nii. nāgaḥ ma.vyu.3315 (57ka) 5. piṅgalā, diggajabhāryā — {phyogs kyi glang po'o/} /{glang mo chu 'dzin dmar ser dang /} /{ser skya dpe med rim pa las//} diggajāḥ \n kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt \n\n a.ko.133kha/1.3.4; piṅgalavarṇo'syā astīti piṅgalā a.vi.1.3.4. ser skya pa|= {grangs can pa} kāpilaḥ, sāṃkhyaḥ — {ser skya pa rnams na re}…{de dag nyid las chen po la sogs pa 'bras bu'i bye brag de dag 'byung ngo zhes zer te} tata evaite mahadādayaḥ kāryabhedāḥ pravartante iti kāpilāḥ ta.pa.147ka/21. ser skya ma|nā. piṅgalā, yoginī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}…{ser skya ma'i w+l}-{i'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…piṅgalāyā vḶ vi.pra.132ka/3.64. ser skya'i mdog|vi. kapilaḥ — {mi ni rtsub mdog du ba'i mdog/} /{ser skya'i mdog tu'ang skye ba yin//} rūkṣavarṇo'tha dhūmro vā kapilo vā jāyate naraḥ \n\n ma.mū.183ka/113. ser skya'i gnas|nā. kapilavastu, nagaram — {song rigs kyi bu 'dzam bu'i gling 'di nyid kyi yul ma ga d+ha zhes bya ba na grong khyer ser skya'i gnas zhes bya ba yod de} gaccha kulaputra, idamihaiva jambudvīpe magadhaviṣaye kapilavastu nāma nagaram ga.vyū.79ka/170; dra. {ser skya'i gzhi/} ser skya'i gnas kyi grong khyer|nā. kapilavastunagaram, nagaram ma.vyu.4118 (65kha). ser skya'i bu|bāhuleyaḥ — {khra mo'i bu las tha dad par/} /{ser skya'i bu dang rtar mtshungs na//} śabalāpatyato bhede bāhuleyāśvayoḥ same \n ta.sa.39kha/406. ser skya'i gzhi|nā. kapilavastu, nagaram — {'di'i}…{yab zas gtsang dang yum lha mo sgyu 'phrul chen mo dang sras gzhon nu sgra can zin bzang po dang grong khyer ser skya'i gzhi lags pa} asya… śuddhodanaḥ pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabhadraḥ kumāraḥ vi.va.168ka /1.57; a.ka.99kha/10.2; dra. {ser skya'i gnas/} ser kha|= {ser ka/} ser ga|= {ser ka/} ser can|anūpaḥ ma.vyu.5295 ({ser can nam gsher che ba} ma.vyu.79ka). ser chen|vi. mahāpītaḥ lo.ko.2441; dra. {ser chen ma/} ser chen ma|vi. mahāpītā, prajñāpāramitāyāḥ — {phyag 'tshal lo//} {bcom ldan 'das ma shes rab kyi pha rol tu phyin pa dpag med ma ser chen ma} OM namo bhagavati prajñāpāramite mahāpīte ba.mā.169kha \n ser drag|śilāvarṣam — {ser ba ni ser drag go//} aśaniḥ śilāvarṣam abhi.sphu.68kha/711. ser gnas|= {ba bla} haritālakam, tālam mi.ko.61ka \n ser sna|• saṃ. 1. matsaraḥ — {yon tan rnams ni yod bzhin de la su zhig ser sna'i lam la brten//} ko'sau tatra bhajeta matsarapathaṃ jānan guṇānāṃ rasam jā.mā.17kha/19; kadaryabhāvaḥ — {ser sna dor dka' ring du bor nas su//} kadaryabhāvaṃ ca duruttaraṃ taran jā.mā.178ka/207 2. = {ser sna nyid} kārpaṇyam — {ser sna ma nges blo can de/} /{de las sdig che gang zhig yod//} kārpaṇyāniścitamateḥ kaḥ syāt pāpatarastataḥ \n\n jā.mā.10kha/10 \n\n\n• pā. 1. mātsaryam, paryavasthānabhedaḥ — {ngo tsha med dang}…{ser sna}…{rmugs dang gnyid dang ni//kun} {nas dkris pa rnam pa brgyad//} āhrīkyam…mātsaryam…styānamiddhaṃ ca paryavasthānamaṣṭadhā \n\n abhi.ko.17kha/5.47 \n2. matsaraḥ, parīttakleśabhūmikadharma/upakleśabhedaḥ — {khro ba dang}…{ser sna dang} …{rnam 'tshe ni/} /{nyon mongs chung ngu'i sa pa rnams//} krodha…matsarāḥ \n…vihiṃsāśca parīttakleśabhūmikāḥ \n\n abhi.ko.5ka/2.27. ser sna can|vi. matsarī — {ser sna can las gtong ba phun sum tshogs pa dang shes rab 'chal pa las shes rab phun sum tshogs pa la 'dzud pa dang} matsariṇaṃ tyāgasampadi, duṣprajñaṃ prajñāsampadi samādāpayati a.śa.102kha/92; matsariṇī — {grong khyer bA rA Na sI de na khyim bdag cig gi chung ma ser sna can} tasyāṃ ca vārāṇasyāmanyatamā gṛhapatipatnī matsariṇī a.śa.120ka/110; matsaraḥ ma.vyu.2484 (47kha); mātsaraḥ mi.ko.128ka; īrṣyāluḥ —{ji srid de ni des za na/} /{ser sna can khyod cis mi bsrung //} tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi \n\n bo.a.25ka/8.46; kṣudraḥ — {'chums pa cha phra ser sna can/} /{zhib mo mdzangs pa sten chos} ({sran mos} pā.bhe.){pa//} kadarye kṛpaṇakṣudrakiṃpacānamitaṃpacāḥ \n\n a.ko.3.1.48; kṣuṇatti yavāgvādi kartuṃ taṇḍulādīn pinaṣṭīti kṣudraḥ \n kṣudir sampeṣaṇe a.vi.3.1.48; mi.ko.126ka \n ser sna nyid|matsaritvam — {skyo ba dang ni ser sna nyid/} /{'di dag gtam gyi nyes par 'dod//} khedo'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi \n sū.a.184ka/79. ser sna dang ldan|= {ser sna dang ldan pa/} ser sna dang ldan pa|vi. matsarī — {sems can ser sna dang ldan pa rnams ni sbyin pa la rab tu sbyor ro//} matsariṇaḥ sattvān dāne sanniyojayāmi ga.vyū.160ka/243. ser sna rdo rje|nā. piśunavajraḥ, ratneśabuddhaḥ — {nam mkha' ser sna rdo rjer 'gyur/} /{ser sna nam mkha' las byung nyid//} ākāśaḥ piśunavajraḥ piśunamākāśasambhavam \n\n he.ta.16kha/52; {pra ma rdo rje ni rin chen 'chang ngo //} piśunavajro ratneśaḥ yo.ra.41kha/141. ser sna byed|= {ser sna byed pa/} ser sna byed pa|• vi. matsarī — {chos la ser sna byed pa} dharmamatsariṇaḥ bo.bhū.12kha/15 \n\n\n• saṃ. mātsaryakaraṇam — {bsngags pa la ser sna byed pa la'o//} {khyim dang gnas dang rnyed pa dang chos la ser sna byed pa la'o//} varṇamātsaryakaraṇe \n kulāvāsalābhadharmamātsaryānāṃ ca vi.sū.53kha/69. ser sna byed pa las gyur pa'i ltung byed|pā. mātsaryagataṃ prāyaścittikam, prāyaścittikabhedaḥ — {ser sna byed pa las gyur pa'i ltung byed} mātsaryagatam (prāyaścittikam) vi.sū.53kha/69. ser sna ma|nā. mātsaryakī, yoginī — {mig la gti mug rdo rje ma/} /{rna bar zhe sdang rdo rje ma/} /{sna la ser sna ma zhes bshad//} cakṣuṣo mohavajrā śrotrayordveṣavajrikā \n ghrāṇermātsaryakī khyātā he.ta.18kha/60. ser sna med|= {ser sna med pa/} ser sna med pa|• vi. amatsarī — {ldan pa ni ser sna med pa dang ste/} {ser sna med pa dag la yod do//} amātsaryayogo amatsariṣu vartate sū.vyā.200kha/102; amatsaraḥ — {yon gnas rnams la byin pa ni/} /{dpa' bo ser sna med pas bsngags//} dānaśūrānpraśaṃsanti dakṣiṇīyeṣvamatsarāḥ \n\n vi.va.202ka/1.76 \n\n\n• saṃ. amātsaryam — {ldan pa ni ser sna med pa dang ste/} {ser sna med pa dag la yod do//} amātsaryayogo amatsariṣu vartate sū.vyā.200kha/102. ser sna med par 'gyur|kri. amatsaraṃ bhaviṣyati lo.ko.2442. ser sna'i dri|= {ser sna'i dri ma/} ser sna'i dri ma|mātsaryamalaḥ — {de thos nas srog chags 'bum phrag du mas ser sna'i dri ma spangs te bden pa mthong bar gyur to//} yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmātsaryamalaṃ prahāya satyadarśanaṃ kṛtam a.śa.125ka/115. ser sna'i phyag rgya|pā. piśunamudrā — {gti mug phyag rgyas ri khrod ma/} /{ser sna'i phyag rgyas gdol ba mo//} śavarīṃ mohamudreṇa caṇḍālīṃ piśunamudrayā \n\n he.ta.20ka/64; dra.— {ser sna'i phyag rgyas dkar mo nyid/} /{chags pas chu ma phyag rgyas gdab//} gaurīṃ piśunamudreṇa vārīṃ rāgeṇa mudrayet \n\n he.ta.20ka/64. ser snas non|= {ser snas non pa/} ser snas non pa|vi. mātsaryābhibhūtaḥ — {de'i bu ser snas non pa des smras pa} tasyāḥ putro mātsaryābhibhūtaḥ kathayati a.śa.266ka/243. ser po|• vi. pītaḥ — {dung ser po la sogs pa'i shes pa} pītaśaṅkhādijñānasya ta.pa.18ka/482; {dong ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa ser po kha dog ser po} karṇikārapuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ pītaṃ pītavarṇam abhi.sa.bhā.93ka/126; kapilaḥ — {sa gzhi me 'bar du ba med pa ser po la//} nirdhūmavahnikapile vasudhātale jā.mā.177ka//206; {skra ser} kapilakeśaḥ ma.vyu.8805 (122kha); piṅgaḥ — {rnal 'byor pa gang ser po che/} /{rin chen bdag po rigs kyi lha//} yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā \n\n he.ta.29kha/98; piñjaraḥ — {ze ma lhags pas ser por gsal gyur pa'i/} {mtsho rnams} kiñjalkareṇusphuṭapiñjarāṇi…sarāṃsi jā.mā.53ka/62; piśaṅgaḥ — {ser po nyid 'gyur ba} yānti piśaṅgatām a.ka.109kha/64.257; kapiśitaḥ — {sku yi 'od zer rab 'phros pas/} /{gser bzhin du ni 'jig rten rnams/} /{thams cad ser po nyid du gyur//} prasṛtayā jagat \n dehakāntyā kapiśitaṃ sarvaṃ hemamivābhavat \n\n a.ka.285kha/36.67; avadātaḥ — {a ba dA ta dkar po dang /} /{ser po dang ni dag pa'o//} avadātaḥ site pīte śuddhe a.ko.223kha/3.3.80; gauraḥ — {gau ra dmar dang dkar dang ser//} gauro'ruṇe site pīte a.ko.231kha/3.3.189; gurate puruṣa udyuṅkte'sminniti gauraḥ \n gurī udyamane a.vi.3.3.189; haridraḥ — {skra ser ba} haridrakeśaḥ ma.vyu.8800 (122kha); pāṇḍuḥ — {lo ma ser} pāṇḍupalāśaḥ ma.vyu.4228 (67ka) \n\n\n• saṃ. 1. pītaḥ — {kha dog ser po} pītavarṇāni su.vyū.196kha/254; {sngo ser tha dad dag la ni/} /{myong ba'i nges pa yod ma yin//} saṃvittiniyamo nāsti bhinnayornīlapītayoḥ \n\n pra.vā.133ka/2.389 \n2. piśaṅgatā — {gang phyir 'dir ni gnyis ka yis/} /{'byed byed yon tan nag po dang /} /{ser po dag ni tha dad bstan/} /{'di ni gnyis ka'i ldog pa can//} ubhayavyatireko'yamubhayorbhedakau guṇau \n kārṣṇyaṃ piśaṅgatā cobhau yatpṛthagdarśitāviha \n\n kā.ā.328ka/2.181 \n3. = {yung ba} pītā, haridrā — {mtshan mo'i ming can yung ba ser/} /{ha ri drA dang yung ba 'o//} niśāhvā kāñcanī pītā haridrā varavarṇinī \n a.ko.197ka/2.9.41; pītavarṇayogāt pītā a.vi.2.9.41 \n\n\n• pā. pītam, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid/} {rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang ser po dang}…{mun pa'o//} tadeva rūpāyatanaṃ punarucyate — viṃśatidhā; tadyathā — nīlam, pītam…andhakāramiti abhi.bhā.30ka/32. ser po che|vi. mahāpiṅgaḥ — {rnal 'byor pa gang ser po che/} /{rin chen bdag po rigs kyi lha//} yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā \n\n he.ta.29kha/98. ser po nyid|piśaṅgatā — {gang gi 'od 'jam reg pa yis/} /{phyogs rnams ser po nyid 'gyur ba//} yasya snigdhaprabhābhyaṅgairdiśo yānti piśaṅgatām \n\n a.ka.109kha/64.257. ser po lta bur ston pa|vi. pītanidarśanam — {pad ma}…{ser po/} {kha dog ser po/} {'od ser po 'byung ba/} {ser po lta bur ston pa} padmāni…pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni su.vyū.196kha/254. ser po 'bar ba|pītadīptiḥ — {de'i phyi rol rnam pa dang bcas pa'i nub tu ser po 'bar ba'o//} tasyā bāhye sākārā paścime pītadīptiḥ vi.pra.158ka/1.7. ser po 'bar ma|nā. pītadīptā, devī — {de bzhin du shar gyi 'dab ma la nag mo 'bar ma ro mnyam pa'o//}…{nub tu ser mo 'bar mar 'gyur te} evaṃ pūrvapatre kṛṣṇadīptā samarasā…paścime pītadīptā bhavati vi.pra.50ka/4.54. ser po'i rnam pa|pītākāraḥ — {gser las byas pa'i dung la ni/} /{ser po'i rnam pa'i blo 'byung gang //} yā \n śātakumbhamaye śaṅkhe pītākāramatirbhavet \n\n ta.sa.109ka/952. ser po'i rnam pa can|vi. pītākāraḥ — {ser po'i rnam pa can gyi dung la sogs pa} pītākāraśaṅkhādi ta.pa.240kha/951. ser por gyur pa|vi. piñjaraḥ — {shing tin du zhig}…{yal ga 'bras bu smin pa'i lcid kyis dud cing ser por gyur pa zhig mthong ngo //} dadarśa…paripakvaphalānamitapiñjarāgraśākhaṃ tindukīvṛkṣam jā.mā.140kha/162. ser por snang|vi. pītanibhaḥ — {dung la ser por snang shes pa/} /{gang phyir tshad mar skye mi 'gyur//} śaṅkhe pītanibhaṃ jñānaṃ pramāṇaṃ na hi jāyate \n\n ta.sa.110ka/957. ser por byed pa|= {ser byed/} ser pos khyab pa|pā. pītakṛtsnaḥ, samādhiviśeṣaḥ — {'di lta ste dper na/} {dge slong la la zhig skye bo mang po'i tshogs kyi dbus su sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am}…{ser pos khyab pa'am} tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyet…pītakṛtsnaṃ vā ga.vyū.295ka/16. ser ba|• saṃ. aśaniḥ, śilāvarṣam — {ser ba ni ser drag go//} aśaniḥ śilāvarṣam abhi.sphu.68kha/711; {'bras sA lu'i zhing phun sum tshogs pa la ser ba'i 'khor lo mi bzad pa bab na} sampanne śālikṣetre'śanirvicakrā nipated vi.sū.29kha/37; karakaḥ — {rdo rje'i char dang ser ba dang //} varṣopalastu karakā a.ko.134ka/1.3.12; kṛṇāti sasyamiti karakā \n kṝ hiṃsāyām a.vi.1.3.12; {ka ra kA dang ka ra kaH ser ba/} {de'i ming bar+Sho pa laH rdo char kyang zer} mi.ko.144ka; karaḥ — {dpya khral dang lag pa dang 'od zer dang ser ba dang chang ngam chang tshong rnams la ka raH} mi.ko.87kha; vṛṣṭiḥ — {khug rna ser ba mjug rings ni/} /{nyi ma lnga yi bar du yod//} dhūmikā vṛṣṭihetuḥ (rketuḥ bho.pā.) syāt divasātye'tha pañca vai \n ma.mū.202kha/220 \n\n\n• vi. = {ser po} kapilaḥ — {skra dang kha spu me 'bar ba ltar ser ba} jvaladanalakapilakeśaśmaśrūṇi jā.mā.39kha/46; piṅgalaḥ — {ji ltar chung chung tsam ser ba la cung zad ser ba zhes bya ba} yathā īṣat piṅgala āpiṅgalaḥ abhi.sphu.286kha/1131; piñjaraḥ — {a mra'i 'bras bu}…{ldong ros kyi phye mas kha dog bsgyur ba 'dra ba ser ba} manaḥśilācūrṇarañjitānīvātipiñjarāṇi…āmraphalāni jā.mā.28kha/33; pītaḥ — {mgo dmar ba dang lus po ser ba la sogs pa} raktaśirasaḥ pītakāyādayaḥ pra.a.50kha/57. ser bu|= {bser bu/} ser byed|• vi. piñjarīkṛtaḥ — {gser gyi pad tshogs ge sar gyi/} /{rkang drug ser por byed pa yi//} hemābjapuñjakiñjalkapiñjarīkṛtaṣaṭpade \n a.ka.1ka/50.4; piñjīkṛtaḥ — {gzi byin ser skya rgya chen tshogs kyis phyogs ni ser byed pas//} kapilavipulatejaḥpuñjapiñjīkṛtāśaḥ a.ka.309ka/108.157 \n\n\n• saṃ. = {gur gum} pītanam, kuṅkumam mi.ko.54ka \n ser byed pa|= {ser byed/} ser mo|vi.strī. pītā — {chur dbang mo ser mo'o//} vāruṇye aindrī pītā vi.pra.40kha/4.26. ser mo 'bar ma|nā. pītadīptā, śaktiḥ/devī — {nus ma ni du ba la sogs pa mtshan ma'i rnal 'byor ma rnams so//}…{nag mo 'bar ma dang ser mo 'bar ma dang}…{du ba ma dang} śaktayo dhūmādayo nimittadaivatyaḥ… kṛṣṇadīptā pītadīptā…dhūmā vi.pra.53ka/4.81; {lha mo ni du ba ma dang smig rgyu ma dang mkha' snang ma dang mar me ma dang ser mo 'bar ma dang} divyā (devyaḥ bho.pā.) dhūmā marīciḥ khadyotā pradīpā pītadīptā vi.pra.55ka/4.95. ser smug|vi. kapilaḥ mi.ko.14ka \n ser shang|vi. gauraḥ mi.ko.14ka \n sel|= {sel ba/} sel ba|• kri. (varta.; saka.; {bsal} bhavi., bhūta., {sol} vidhau) apanayati — {sems can sdug bsngal ba rnams kyi sdug bsngal sel ba} (sattvānāṃ) duḥkhamapanayati duḥkhitānām bo.bhū.110kha/143; avakarṣayati — {me tog}…{rnyis pa de dag sel to//} taṃ jīrṇapuṣpamavakarṣayanti sa.pu.60ka/105; vinodayati — {lta bar gyur pa yang sel to//} dṛṣṭikṛtāni vinodayanti śi.sa.106kha/105; apodyate — {ji ltar don shes rgyu las byung /} /{yon tan shes pa dag gis sel//} yathārthajñānahetūtthaguṇajñānādapodyate \n\n ta.sa.109kha/954; ruṇaddhi — {bsod nyams sel bas snying rje ba'o//} kaṃ ruṇaddhīti karuṇā tri.bhā.157ka/59; vidhamati ma.vyu.2583 (48kha); kāṣayati — {rang gi nyon mongs pa dang gzhan gyi nyon mongs pa rnams sel ba} svakleśāṃśca parakleśāṃśca kāṣayati śi.sa.54kha/52; vidhamayati — {ma rig pa'i mun pa chen po mi sel} avidyāmohā(mahā bho.pā.)ndhakāraṃ ca na vidhamayanti da.bhū.213kha/28; śāṭayati ma.vyu.2423 (46kha); hanti — {sbyin pas skye bo dman pa rnams kyi gdung ba sel} dānena dīnajanatāvyasanāni hanti a.ka.275ka/102.1; samavahanti ma.vyu.2421 (46kha); hanyate — {mun pa chen po ni snang ba chung ngus 'joms la phra mo ni chen pos sel} audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate, sūkṣmaṃ cādhimātreṇa abhi.bhā.19kha/938 \n\n\n• saṃ. 1. apanayaḥ — {the tshom}… {sel ba} saṃśayāpanayaḥ he.ta.12ka/36; apanodaḥ — {snam bu ni grang ba sel ba la sogs pa'i 'bras bu nus kyi/} {snal ma rnams ni ma yin no//} śītāpanodādikāryasamarthaḥ paṭaḥ, na tantavaḥ ta.pa.259kha/236; nirākriyā — {'di las skad cig ma 'jig pa sel bar ga la 'gyur} kuto'smāt… kṣaṇabhaṅganirākriyā sidhyate ta.pa.242ka/199; vinivṛttiḥ — {de nyid don la brten nas ni/} /{sel ba dag gi dngos nyid min//} tāttvikīṃ samupāśritya vinivṛttyoravastutām \n\n ta.sa.40kha/415; vyavacchedaḥ — {'gro'o zhes bya ba la sogs pa bya ba gtso bo'i sgra dag la gzhan sel ba yod pa ma yin no//} gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu nānyavyavacchedo gamyate ta.pa.334ka/383; nirghātaḥ — {lta ba ngan pa sel ba zhes bya ba} kudṛṣṭinirghātanāma ka.ta.2229; saṃnyāsaḥ — {phyogs dgag pa la dam bca' ba'i don sel ba ni/} {dam bca' ba'i don sel ba ste} pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ vā.nyā.344ka/92; apanayanam — {gzhan dag}({gi} ) … {'jigs pa'i sdug bsngal sel bas gzhan la phan 'dogs pa} pareṣāṃ… bhayaduḥkhāpanayanāt paramanugṛhṇāti bo.bhū.39ka/50; {dam bca' ba'i don sel ba} pratijñātārthāpanayanam vā.nyā.344ka/92; nirākaraṇam — {zhe sdang yang dgra bo sel bar byed pas bde ba'i rgyu yin no//} dveṣo'pi vairinirākaraṇakāraṇaṃ sukhasya pra.a.111ka/119; vyapohanam — {de las gzhan pa'i rnam grangs pa/} /{de yis sel bar 'gyur ba yin//} tadanyasya vikalpāderbhavet tena vyapohanam \n\n ta.sa.43ka/434; vinodanam — {'gyod pa sel ba dang gdams ngag dang rjes su bstan pa la nus pa can} kaukṛtyavinodanāvavādānuśāsanīsamarthānām bo.pa.99kha/67; vinodanā — {nyon mongs sel ba ni byang chub sems dpa'i rab tu zhi ba ste} kleśavinodanā bodhisattvasya praśamaḥ sū.vyā.149ka/31; {mya ngan sel ba} śokavinodanā bo.bhū.75kha/97; prativinodanam — {gdul ba rnams kyi the tshom skyes so cog sel ba} vineyānāmutpannotpannānāṃ saṃśayānāṃ prativinodanam bo.bhū.31kha/38; haraṇam — {gzir ba thams cad sel la chags/} /{skye rgu'i pha dang mtshungs par gyur//} sarvārtiharaṇāsaktaḥ prajānāṃ janakopamaḥ \n\n a.ka.268ka/99.4; śamanam — {'gro ba'i dbul ba sel ba yi/} /{mi zad gter yang 'di yin no//} jagaddāridryaśamanaṃ nidhānamidamakṣayam \n\n bo.a.7kha/3.28; niṣkarṣaṇam — {rlung las gyur pa dang mkhris pa las gyur ba la sogs pa}…{'i skyon rnams sel ba} vātapittādīnāṃ doṣāṇāṃ niṣkarṣaṇam abhi.sphu.183kha/938; nivartanam — {nyes pas byas pa'i rnam par 'gyur ba sel nus pa} doṣakṛtavikāranivartanaṃ samarthasya pra.a.68kha/76; nirasanam — {gnas ngan len gyi mtshan nyid dag dug sman chen pos dug bzhin du sel ba'i phyir ro//} dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt sū.vyā.146kha/26; nirvāsanam — {bsal ba'i phyir bsgom pa ni bsal ba'i don du bsgom pa ste/} /{kun 'byung ba'i gnas skabs su mi dge ba'i chos sel ba'i phyir ro//} nirdhāvanāya bhāvanā nirdhāvanabhāvanā, samudācārāvasthākuśaladharmanirvāsanāt abhi.sa.bhā.60kha/83; vidhamanam — {ye shes 'od zer gyis/} /{mun pa sel phyir} jñānaraśmibhiḥ \n tamovidhamanāt ra.vi.116kha/81; tiraskaraṇam — {khro ba'i tsha ba sel ba dang rma 'byin pa'i sems 'ongs pa sel ba dang zhi bar brjod pa'i phyir bzod pa'o//} krodhakṣāratiraskaraṇāt kṣaticittāgatitiraskaraṇāt kṣemāviṣkaraṇācca kṣatināṃ kṣāntiḥ abhi.sa.bhā.76kha/105; nirghātanam — {nan tan la ni dgra sel ba'i 'du shes} pratipattiṣu śatrunirghātanasaṃjñā bo.pa.107kha/77; nirvahaṇam — {dug sel sgom pa'i rim pa zhes bya ba} viṣanirvahaṇabhāvanākramanāma ka.ta.2421; praṇudanam — {nyon mongs g}.{yul du 'jug tshe lha min g}.{yul rgyal rtsed mo sel ba} saṃgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanam ra.vi.123kha/102 2. = {sel ba nyid} apanayanatā — {rigs kyi bu byang chub kyi sems ni}…{rnyog pa thams cad sel bas nor bu rin po che chu 'dang lta bu'o//} bodhicittaṃ hi kulaputra…udakaprasādamaṇiratnabhūtaṃ sarvakāluṣyāpanayanatayā ga.vyū.310kha/397; vidhamanatā — {mi shes pa sel ba} ajñānavidhamanatā śi.sa.108ka/106; apakarṣikatvam — {dga' ba dang bde ba bskyed pa ni log par nges pa sel ba'i phyir ro//} prītisukhasañjananī mithyāniścayāpakarṣikatvāt sū.vyā.183ka/78 \n\n\n• pā. 1. apohaḥ — {des na sel ba sgra'i don yin no zhes bya bar grub bo//} tenāpohaḥ śabdārtha iti prasiddham ta.pa.311kha/338 2. viṣkambhaḥ, yogabhedaḥ — {sel ba dang}…{khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no//} viṣkambhaḥ… vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 \n\n\n• vi. apahaḥ — {mi shes rmongs pa sel ba'i bcom ldan 'das} ajñānamohāpahaḥ…bhagavān a.ka.86ka/8.78; {sdug bsngal sel ba} duḥkhāpahaḥ sū.a. 248kha/165; {skyon sel} doṣāpahaḥ a.ka.260kha/95.1; apohakaḥ — {sel bar byed pas sel ba ste} apohata ityapohakam ta.pa.324ka/363; apakarṣaṇaḥ — {phan yon yid la byed pa ni rnam pa gnyis te/} {gnas ngan len sel ba dang lta ba'i mtshan ma sel ba'o//} anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca sū.vyā.167kha/58; hārī—{thugs rje'i bdag nyid can nyid 'gro ba'i sdug bsngal sel//} karuṇātmakā jagati duḥkhahāriṇaḥ \n\n sa.du.111ka/174; nirhārakaḥ ma.vyu.3852 (63kha); haraḥ — {gnod sbyin gyi sde dpon rnams sbyong zhing sel ba zhes bya ba'i sgrub thabs} yakṣasenāpativiśodhanaharasādhananāma ka.ta.2152; mi.ko.51ka; nāśanaḥ — {de yi thugs su chud pa'i chos/} /{'khor ba'i 'jigs pa sel ba dang //} taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam \n bo.a.5kha/2.49; vidhvaṃsanaḥ — {chos thams cad mi shes pa sel ba zhes bya ba'i ting nge 'dzin} sarvadharma(dharmā bho.pā.)jñānavidhvaṃsano nāma samādhiḥ a.sā.429kha/242; sūdanaḥ — {gti mug blo ste gti mug sel//} mūḍhadhīmohasūdanaḥ nā.sa.3ka/31; dālanaḥ — {rgyal ba'i sras}…{lta ba ngan pa sel ba} akuśaladṛṣṭidālanānām…jinaputrāṇām la.a.59ka/5.\n{sel bar} nivartayitum lo.ko.2442. sel ba sgra'i don du smra ba|apohaśabdārthavādī, bauddhaḥ — {de lta bas na sel ba sgra'i don du smra ba'i sangs rgyas pa rnams la brjod pa 'di thams cad shin tu gsog yin pas gting ma tshugs pa 'ba' zhig tu zad pa'i phyir} tasmādapohaśabdārthavādino bauddhān prati sarvamidamucyamānamatyantaparilaghutayā pariplavata eva kevalamiti ta.pa.194ka/852. sel ba can|vi. nivāriṇī — {rang las tshad ma nyid grub kyang /} /{de ni gnod pa sel ba can//} siddhe svataḥpramāṇatve sā'pavādanivāriṇī \n ta.sa.107ka/935. sel ba min pa|anapohanam — {dang la sogs pa'ang dgag pa dang /} /{sbyor ba med phyir sel ba min//} cādīnāmapi nañyogo naivāstītyanapohanam \n ta.sa.36kha/384. sel ba min pa can|vi. anapohakaḥ — {brjod bya dngos po nyid du brtag/} /{blo ni sel ba min pa can//} tena vastveva kalpyeta vācyaṃ buddhyanapohakam \n\n ta.sa.34kha/363. sel ba med pa|vi. anapohakaḥ — {sel bar byed pas sel ba ste/} {sel ba med pa ni mi sel ba'o//} {blo'i sel ba med pa ni blo mi sel ba zhes bsdu'o//} apohata ityapohakam, nāpohakamanapohakam, buddheranapohakaṃ buddhyanapohakamiti samāsaḥ ta.pa.324ka/363. sel ba smra ba|apohavādī, bauddhaḥ — {sel ba smra ba rnams kyi lta ba ni don dam par sgra rnams kyi brjod par bya ba dngos po'i rang gi ngo bo cung zad kyang yod pa ma yin te} apohavādināṃ tu na paramārthataḥ śabdānāṃ kiñcidvācyaṃ vastusvarūpamasti ta.pa.311kha/338. sel ba yin|kri. apohyate — {gzhan gyi khas len sbyor sogs pa'i/} /{stobs kyis gcig nyid sel ba yin//} parābhyupetayogādibalādaikyaṃ hyapohyate \n\n ta.sa.73ka/680. sel bar bgyid pa|vi. apanetrī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni nyon mongs pa dang lta ba'i mun pa thams cad sel bar bgyid pa lags so//} sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā a.sā.151kha/86. sel bar 'gyur|kri. 1. apaneṣyati — {sbrul dag za 'dod pa/} /{gsal bar de ring sel bar 'gyur//} sarpāśanāśaṅkāṃ vyaktamadyāpaneṣyati nā.nā.244kha/178; vidhamayiṣyati — {ma rig pa'i mun pa sel bar 'gyur ro//} avidyāndhakāraṃ vidhamayiṣyati ga.vyū.377kha/88 2. nirghātayati—{de bcangs na nad thams cad sel bar 'gyur ro//} tadgṛhītaḥ sarvavyādhīnnirghātayati ga.vyū.312kha/398; prasrabhyate — {reg ma thag tu de dag gi nyon mongs pa thams cad sel bar 'gyur ro//} teṣāṃ saṃspṛṣṭamātrāṇāṃ sarvakleśāḥ prasrabhyante śi.sa.89kha/89. sel bar 'gyur ba yin|kri. apohitaṃ bhavati — {des de'i tshad ma nyid sel bar 'gyur ba yin no//} tasya tena prāmāṇyamapohitaṃ bhavati ta.pa.226ka/921. sel bar byed|= {sel byed/} sel bar byed pa|= {sel byed/} sel bar mdzad pa|• kri. apanayati — {nad kyang sel bar mdzad do//} vyādhīnapanayanti śi.sa.106kha/105; niṣkarṣati — {nyes pa sel mdzad khyod kyi gsung /} /{yon tan rnams kyi char yang 'bebs//} doṣān niṣkarṣati guṇān vākyaṃ te'bhipravarṣati \n\n śa.bu.113ka/79; nāśayati — {mngon pa'i nga rgyal yang sel bar mdzad pa} abhimānaṃ ca nāśayanti bo.bhū.39ka/50 \n\n• saṃ. nāśanam lo.ko.2443. sel byed|• kri. apohate — {gal te gnod can shes pa 'dis/} /{snga ma'i shes pa sel byed na//} bādhakaḥ pratyayaścāyaṃ pūrvajñānamapohate \n… yadi ta.sa.109ka/955; {sel bar byed pas sel ba ste} apohata ityapohakam ta.pa.324ka/363; nirākaroti — {da ni skad cig ma dang skad cig ma ma yin pa dag gis phyogs la gzugs brnyan rtogs pa re re sel bar byed pa} samprati kṣaṇikākṣaṇikapakṣayośchāyāpratipattiṃ pratyekaṃ nirākaroti ta.pa.208ka/132; apanayati lo.ko.2443; vyapakarṣati — {nyes dmigs de yang sel ba dang spong bar ni mi byed pa'o//} no tu tamādīnavaṃ vyapakarṣati prajahāti śrā.bhū.29kha/73; tiraskaroti — {de goms pas sel bar byed do//} tadabhyāsena tiraskaroti pra.a.107kha/115; hanti — {sbrul dug thams cad sel bar byed//} sarvaṃ sarpaviṣaṃ hanti ta.sa.115ka/997; apaharati lo.ko.2443; vinodayati — {nyon mongs pa dang nye ba'i nyon mongs pa}…{dang du mi len cing spong bar byed/} {sel bar byed} kleśopakleśānnādhivāsayati, prajaha(ā)ti, vinodayati śrā.bhū.66kha/165; prativinodayati — {sdug bsngal sel bar byed} duḥkhaṃ prativinodayati bo.bhū.78kha/100; karśayati — {rlung gis gtsubs pa'i chu thigs can/} /{sprin gyis lus med dag gi ni/} /{a ba le pa 'phel bar byed/} /{rngul gyi dag ni sel bar byed//} avalepamanaṅgasya vardhayanti balāhakāḥ \n karśayanti tu gharmasya mārutoddhūtaśīkarāḥ \n\n kā.ā.325kha/2.108; apohyate — {'on te tshad ma ni spyir btang ba can du gnas pa ma yin nam ji ltar sel bar byed} nanu ca prāmāṇyamautsargikaṃ sthitaṃ sat kathamapohyate ta.pa.225kha/919; nirākriyate — {de bzhin du gzhan gyis tshad ma nyid du khas blangs pa gang yin pa de nyid bzung nas gzhan sel bar byed do//} evaṃ pareṇa yat pramāṇatvenābhyupagatam, tadeva gṛhītvā paro nirākriyate ta.pa.40ka/528; nirasyate — {de la brten pa'i nyes tshogs tshang tshing dag/} /{dug sman chen pos dug bzhin sel bar byed//} tadāśrayo gahvaradoṣasañcayo mahāgadeneva viṣaṃ nirasyate sū.a.146ka/25; nāśayati — {gti mug kyang ni sel byed pa//} nāśayatyapi sammoham bo.pa.55ka/16 \n\n\n• saṃ. pratikāraḥ — {rgud pa sel byed de yis dris/} /{blon po rnams kyis de la smras//} pṛṣṭā vipatpratīkāraṃ tenāmātyāstamūcire \n a.ka.29kha/3.120; cyutiḥ — {gzhan yang sdug bsngal yon tan ni/} /{skyo bas dregs pa sel bar byed//} guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ \n bo.a.15ka/6.21; nirākaraṇam — {'bras bu yod par smra ba sel bar byed pa'i rgyu gzhan}… {smos te} satkāryavādanirākaraṇe kāraṇāntaramāha vā.ṭī.96kha/56; vinivāraṇam — {'jig pa srid pa mi rung bas/} /{ci phyir skyon ni sel bar byed//} vināśasambhavāyogāt kimarthaṃ vinivāraṇam \n\n ta.sa.110kha/961; vinivartanam—{dbul ba sel bar byed phyir} dāridryavinivartanāt ra.vi.116kha/82; kṣālanam — {bde bar gshegs pa'i chos kyi 'dul bas kyang bdag tu smra ba'i nga rgyal gyi rgyu mtshan ma lus pa sel bar byed pa la} saugatadharmavinayasyāpyahaṅkāranimittasakalauddhatyādimalakṣālanāya vā.ṭī.104ka/65 \n\n\n• vi. apahārī — {'jig rten na/} /{kun gyi mya ngan sel byed pa//} sarvalokaśokāpahāriṇaḥ a.ka.204kha/85.3; nivāraṇī— {rang las tshad ma nyid grub na/} /{de ni gnod pa sel byed par//} siddhe svataḥpramāṇatve sā'pavādanivāraṇī ta.pa.233kha/937; pratiṣedhakaḥ — {sun 'byin par byed pa ni/} {gzhan gyi phyogs nyes par smras pa la 'di legs pa ma yin no zhes sel bar byed pa'o//} dūṣakaḥ durākhyātasya parapakṣasyāsādhurayamiti pratiṣedhakaḥ abhi.sa.bhā.111kha/150; nisūdanaḥ — {chags pa thams cad sel bar byed//} sarvalobhanisūdanaḥ nā.sa.3ka/32; haraḥ — {mthong de rtag tu dri ma kun sel byed} śaśvatsakalamalaharaṃ darśanaṃ tacca ra.vi.125kha/107 \n\n\n• nā. nikarṣaḥ, buddhaḥ — {lag bzang dang}… {sel byed dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… nikarṣaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. sel byed pa|= {sel byed/} sel ma|vi.strī. nāśinī — {ri khrod lo ma can nyer 'tshe thams cad sel ma} parṇaśavari sarvopadravanāśini ba.mā.162kha; vināśinī — {ri khrod lo ma can}… {'jigs pa thams cad sel ma} parṇaśavari…sarvabhayavināśini ba.mā.162kha \n sel mi byed|kri. na naśyati — {bong sogs 'di khyad ci yod na/} /{kyi hud nga rgyal sel mi byed//} loṣṭādeḥ ko viśeṣo'sya hā'haṅkāraṃ na naśyasi \n\n bo.a.30kha/8.179. sel mdzad|= {sel bar mdzad pa/} sel mdzad pa|= {sel bar mdzad pa/} so|• saṃ. 1. ({tshems} iti āda.) \ni. = {ldad byed} dantaḥ — {lus 'di la skra dang}…{so dang}…{yod do//} santi asmin kāye keśāḥ…dantāḥ vi.va.184kha/2.109; {'di khyod so yi 'od zer min/} /{'di rnams ge sar nyid yin no//} etāni kesarāṇyeva naitā dantārciṣastava \n\n kā.ā.325ka/2.93; daṃśaḥ — {shi ba'i dug sogs ldog phyir ram/} /{de yi sos zin bcad las kyang //} mṛte viṣādisaṃhārāt taddaṃśacchedato'pi vā \n pra.vā.109kha/1.61; daśanaḥ, o nam — {mche ba rnon po'i so yis} tīkṣṇadaśanairdaśanaiḥ jā.mā.177ka/205; radaḥ — {so reg dug ldan de dag la/} /{chos ni rab tu bstan pa mdzad//} radasparśaviṣāṇāṃ…teṣāṃ vidadhe dharmadeśanām a.ka.135kha/67.16; {ldad byed gcod byed snyoms byed so//} radanā daśanā dantā radāḥ a.ko.176kha/2.6.91; radyante bhakṣyāṇi ebhiriti radanāḥ, radāśca \n rada vilekhane a.vi.2.6.91 \nii. = {glang po'i so} gajadantaḥ — {ku ny+dza so dang} kuñjo dante'pi a.ko.220ka/3.3.31; dante gajadante a.viva.3.3.31 \niii. = {sum cu so gnyis} dvātriṃśat—{mgrin par so dang zhes pa ni rtsa sum cu rtsa gnyis so//} kaṇṭhe dantā iti dvātriṃśannāḍyaḥ vi.pra.245ka/2.59 2. = {bya'i mchu} mukham, cañcuḥ — {bya rgod bud med kyis ni sos rmugs sen mos nyams par byed//} gṛdhrāṅganāmukhanikhātanakhakṣatānām a.ka.170kha/19.81 3. dhārā — {ral gri'i so de nyid de nyid kyis mi gcod pa} nahi saivāsidhārā tayaiva chidyate abhi.sphu.256ka/1067 4. triṃśadbodhakapadāṃśaḥ — {so gnyis} dvātriṃśat ma.vyu.8100 (113kha); {sum cu so cig} ekatriṃśat ma.vyu.8099 (113kha) \n\n• avya. {sa} ityasya paścāt prayujyamānaḥ nipātaśabdaḥ ({slar bsdu/} {go ngo do no bo mo 'o/} /{ro lo so to slar bsdu ste/} /{rdzogs tshig zla sdud ces kyang bya//}) : 1. ({rab tu shes so//} prajānāti) — {las rnam par smin pa'i lus rnam par phye ba'i brda yang rab tu shes so//} karmavipākakāyānāṃ vibhaktisaṅketaṃ prajānāti da.bhū.244kha/45; ({smras so//} avocan) — {de nas dge slong gnas brtan gnas brtan rnams kyis tshe dang ldan pa lam phran bstan la 'di skad ces smras so//} atha sthavirasthavirā bhikṣava āyuṣmantaṃ cūḍāpanthakamidamavocan vi.va.299kha/1.126; ({bgyis so//} kṛtam) — {bsam pa legs par mdzad pa la bdag gis bstod pa 'di bgyis so//} sucetanakarāya idaṃ stotraṃ mayā kṛtam kā.vyū.215kha/275; ({lan gdab dgos so//} parihāryam) — {sol ba'i phung po lta bu'i mdo'i lan gdab dgos so//} aṅgārakarṣūpamaṃ tarhi parihāryam abhi.bhā.34kha/1001; dra.— {las kyi dbang po lnga ni ngag dang lag pa dang rkang pa dang rkub dang mdoms so//} pañca karmendriyāṇi vākpāṇipādapāyūpasthāḥ ta.pa.147ka/21; {lag pa zhes pa de'i 'og tu gnyis so//} kara iti tato'dho dve vi.pra.177ka/1.31 2. iti — {lag pa bkru ba'i sngags so//} iti karaprakṣālanamantraḥ vi.pra.109kha/3.35. so ka|= {sos ka/} so rkyag|= {so skyag/} so skyag|= {so'i dri ma} dantamalam ma.vyu.4045 ({so'i dri ma 'am so rkyag} ma.vyu.65ka). so skyur|dhānyāmlam mi.ko.60ka \n so skye|= {so so'i skye bo/} so skyes|dantyaḥ — l-{i tu la sa so skyes gang /} /{dbyangs dang gsal byed mtshan nyid rnams//} Ḷtulasāśca ye dantyāḥ svaravyañjanalakṣaṇāḥ \n vi.pra.81ka/4.168. so ga|= {sos ka/} so ga'i dus|1. vasantakālaḥ — {so ga'i dus la bab nas shing rnams kyi me tog kha 'bus shing} samprāpte vasantakālasamaye sampuṣpiteṣu pādapeṣu vi.va.154ka/1.42 \n2. grīṣmakālaḥ — {so ga'i dus la bab pa na/} {skye bo dag khrus ras bcings te/} {rang rang gi rgyan dang nye bar spyod pa dag gis chu la rtse'o//} grīṣmakāle vartamāne salilabandhanaṃ baddhvā svaiḥ svairmaṇḍanakopabhogairjanāḥ salile krīḍeyuḥ ra.vyā.113ka/74; grīṣmṛtuḥ — {glang dang 'khrig pa'i khyim gyi dbye bas so ga'i dus su rgyu ste} vṛṣamithunarāśibhedena kramati grīṣmṛtau vi.pra.258kha/2.68; nidāghasamayaḥ — {snga dro'i nyi ma'i 'od zer gyi tshogs 'phros pas phyogs ma lus par khyab par 'jug pa'i so ga'i dus kyi rlung lta bu dang} taruṇataraṇikaranikaraprasaṅgāvaruddhāśeṣadigvibhāge vahato nidāghasamaye samīraṇasya ta.pa.187ka/835. so glang po che'i lta bu|vi. hastidantaḥ ma.vyu.8858 (123ka). so dgu|ekonacatvāriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8107 (113kha). so brgyad|aṣṭātriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8106 (113kha). so rgal|= {so rgal ba/} so rgal ba|vi. khaṇḍadantaḥ — {mi rgan po}…{so rgal ba}…{zhig lam kar bstan par gyur to//} mārge puruṣaḥ…khaṇḍadantaḥ …upadarśito'bhūt la.vi.95kha/136; viraladantaḥ — {mgo dkar so rgal lus ni rab skem la} śvetaṃśiro viraladanta kṛśāṅgarūpaḥ la.vi.95kha/136. so sgrib|= {mchu} daśanacchadaḥ, oṣṭhaḥ — {de yi so sgrib g}.{yo ba dag/} /{bdag ni nam zhig 'thung 'gyur ram//} pibāmi taralaṃ tasyāḥ kadā nu daśanacchadam \n\n kā.ā.339kha/3.134. so lnga|pañcatriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8103 (113kha). so sngon po|vi. śyāmadantaḥ — {so sngon por mi 'gyur} na ca śyāmadanto bhavati sa.pu.131ka/207. so can|= {glang po} dantī, gajaḥ — {rgyu 'o chu gter bzhi ngogs kyi/} /{skyed mos tshal du so can te//} caranti caturambhodhivelodyāneṣu dantinaḥ \n kā.ā.325ka/2.98. so can ma|dantinī mi.ko.78kha \n so gcig|ekatriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8099 (113kha). so gcig pa|vi. ekadantaḥ — {bong bu'i so 'dra phag so 'dra/} /{so gcig pa dang so med dang //} kharaśūkaradantāśca ekadantā adantakāḥ \n\n vi.sū.5ka/5. so gnyis|1. = {glang po che} dviradaḥ, gajaḥ — {mdun na 'don la byin zin pa'i/} /{so gnyis rgyal pos ma byin gang //} purohitārpitaṃ rājā na dadau dviradaṃ yadā \n a.ka.27ka/3.93 2. dvātriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8100 (113kha). so rta'i lta bu|vi. aśvadantaḥ ma.vyu.8860 (123ka). so rto|vi. khaṇḍadantaḥ, o tā — {gang gis ud pa la rgas shing 'khogs pa la mgo skya ba dang so rto zhing} yena kuvalayā jīrṇā vṛddhā palitaśiraskā khaṇḍadantā a.śa.200kha/185. so rtog mi|gūḍhapuruṣaḥ, cāraḥ — {rtog mi ba/} /{rtog dpyod pa dang myul mi dang /} /{ldom bu ba dang so rtog mi//} praṇidhirapasarpaścaraḥ spaśaḥ \n cāraśca gūḍhapuruṣaḥ a.ko.186ka/2.8.13; gūḍhaścāsau puruṣaśca gūḍhapuruṣaḥ a.vi.2.8.13. so sto|vi. danturaḥ ma.vyu.8880 (123kha). so tham tham pa|nā. aṭaṭaḥ, śītanarakaḥ ma.vyu.4931 (75kha); {so thams/} {so thams thams/} so tham tham byed pa|dantavīṇā — {lhags pas nyen pa'i so tham tham byed pa la sogs pa} dantavīṇādīnāṃ śītakṛtānām nyā.ṭī.58ka/137; dra. {so thams byed pa/} so thams|nā. aṭaṭaḥ, narakaḥ — {de nas so thams kyi hud zer/} /{yang sos dang ni thig nag dang /}… {yang dang yang du myong bar 'gyur//} tato'ṭaṭaṃ hahavaṃ caiva saṃjīvaṃ kālasūtraṃ tu \n\n…anubhūya punaḥ punaḥ \n ma.mū.318ka/497; dra. {so thams thams/} so thams thams|nā. aṭaṭaḥ, narakaḥ — {de dag ni sems can dmyal ba yang sos dang}…{so thams thams dang}…{pad ma ltar gas pa chen por song nas} tāḥ sañjīvaṃ…aṭaṭaṃ …mahāpadmaṃ narakān gatvā a.śa.3kha/2; dra. {so thams/} so thams byed pa|dantavīṇā — {'dar ba dang ba spu langs pa dang so thams byed pa la sogs pa} kamā(kampa bho.pā.)romodgamadantavīṇādi vā.ṭī.98ka/58; dra. {so tham tham byed pa/} so thar|= {so sor thar pa/} so mtho ba|vi. danturaḥ mi.ko.82kha \n so dag go|kiṭṭam ma.vyu.7637 (kiṭṭaḥ {so dog} ma.vyu.109ka). so dug can|= {sbrul} phaṇī, sarpaḥ — {mdun du so dug can/} /{'jigs rung mthong ba dug can mthong //} dṛṣṭiviṣān ghorān dadarśa phaṇinaḥ puraḥ a.ka.353ka/47.24. so dog|kiṭṭaḥ, o ṭṭam ma.vyu.7637 (109ka). so drug|ṣaṭtriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8104 (113kha). so gdug pa|āśīviṣaḥ ma.vyu.5224 (78kha). so bdun|saptatriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8105 (113kha). so rdog|= {lcags dreg} maṇḍūram, āyasamalaḥ — {lcags}… {de nas ni/} /{so rdog lcags dreg dri ma 'o//} lohaḥ… atha maṇḍūraṃ siṃhāṇamapi tanmale \n\n a.ko.201ka/2.9.98; maṇḍyate'yaḥpiṇḍāt vibhajyata iti maṇḍūram \n maḍi vibhājane a.vi.2.9.98. so ldan|• saṃ. 1. = {glang po} dantī, gajaḥ — {so ldan dregs pas dbul ba nyid/} /{thob cing mgyogs par bros pas der//} javena vidrutastatra dantī darpadaridratām \n prāptaḥ a.ka.242kha/28.26; {so ldan mche ba stobs dang ldan/} /{lag ldan mche ba gnyis pa dang /}…{thig le can//} dantī dantāvalo hastī dviradaḥ… padmī a.ko.187kha/2.8.34; sthūlau dantau staḥ asyeti dantī a.vi.2.8.34 2. dantikā, vṛkṣaviśeṣaḥ — {bi sha l+yA ni so ldan la'ang //} viśalyā dantikā'pi ca a.ko.229ka/3.3.155; dantikā vṛkṣaviśeṣaḥ a.viva.3.3.155 \n\n\n• vi. dantavān mi.ko.82ka \n so ldan pa|= {so ldan/} so nam|1. = {'tsho tshis} vartanam, ājīvaḥ — {kun 'tsho 'tsho ba ba rtA dang /} /{gson byed so nam 'tsho tshis so//} ājīvo jīvikā vārtā vṛttirvartanajīvane \n\n a.ko.194ka/2.9.1; vartate'nayeti vṛttiḥ, vartanaṃ ca \n vṛtu vartane a.vi.2.9.1; mi.ko.34ka 2. vyākulikā — {kho bos gzhan du 'gros khyim gyi so nam dag sdus shig} (gṛhavyākulikāṃ saṃkṣipa) \n anyatra gamiṣyāmaḥ vi.va.12kha/2.83. so nam pa|= {zhing pa} kṛṣakaḥ — {zhing pa shas pa so nam pa/} /{phru rlog pa dang rmos pa 'o//} kṣetrājīvaḥ karṣakaśca kṛṣakaśca kṛṣīvalaḥ \n a.ko.194kha/2.9.6; karṣatīti karṣakaḥ \n kṛṣa vilekhane \n kṛṣakaśca a.vi.2.9.6; mi.ko.34kha \n so spre'u'i lta bu|vi. markaṭadantaḥ ma.vyu.8862 (123ka). so phag|iṣṭakā — {der so phag gi gcal dgram mo//} iṣṭakāstarasyāsyāṃ dānam vi.sū.5kha/6; pakvaśailaḥ — {gal te thams cad rdo'am so phag gam shing las byas pa ma yin na'o//} na cet sarvatvena śailaḥ pakvaśailo dārumayo vā vi.sū.33ka/41; dra.— {sa dang so phag las ni brtsigs pa yi/} /{rgyal ba'i mchod rten dga' bzhin byas pa dang //} iṣṭāmayānmṛttikasañcitān vā prītāśca kurvanti jinasya stūpān \n śi.sa.56kha/54. so phag mkhan rnying pa dag|purāṇasthapatiḥ — {de bzhin du lus 'phags po dang khyim bdag mgon med zas sbyin dang drang srong sbyin dang so phag mkhan rnying pa dag dang ri dwags 'dzin gyi ma sa ga dang} evaṃ virūḍhako'nāthapiṇḍado gṛhapatiḥ u(ṛ bho.pā.)ṣidattaḥ purāṇasthapatirviśākhā mṛgāramātā vi.va.160kha/1.49. so phag gi gcal|iṣṭakāstaraḥ — {der so phag gi gcal dgram mo//} iṣṭakāstarasyāsyāṃ dānam vi.sū.6ka/6. so phag gi gcal bya|iṣṭakāstaradānam — {me bud pa'i gnas kyi sar so phag gi gcal bya'o//} agnikaraṇasthāne bhūmāviṣṭakāstaradānam vi.sū.6ka/6. so phag gi lta bu|vi. sūkaradantaḥ ma.vyu.8863 (123ka). so phag gi phye ma|kṣodaḥ — {'byar na ska ba'i chu'am so phag gi phye ma dang sbyar ba'i chus sbangs te dal bus khad kyis dgog par bya'o//} {rnag dang khrag kyang ngo //} lagnasya kaṣāyodakena kṣodamiśreṇa gate mayitvā(stimitvā bho.pā.) mandamandamapanayanaṃ pūyaśoṇitasya ca vi.sū.70kha/87. so phag gi phye ma'i 'jim pa|kṣodakaḥ — {de dag gi steng du so phag dgram mo//} {de dag gi steng du so phag gi phye ma'i 'jim pa'o//} teṣāmiṣṭakāstarasya \n tasya kṣodakasya vi.sū.94kha/113. so phag las byas pa|vi. iṣṭakāmayaḥ — {brten pa la ni so phag las byas pa'i them skas bya'o//} sopānakasya karaṇamiṣṭakāmayasya sthire vi.sū.94kha/113. so phyung ba|dantotpāṭaḥ lo.ko.2444; daṃṣṭrotpāṭaḥ lo.ko.2444; dra. {so 'byin/} so phrod|= {so brod/} so ba|1. dhānyam, sasyabhedaḥ — {so ba la sogs pa 'bru'i tshogs rnams te/} {so ba dang so ba chen po dang} dhānyādiśasyasamūham \n dhānyam, mahādhānyam vi.pra.149ka/3.96; {so ba skogs can gangs ma 'o//} dhānyaṃ vrīhi stambakariḥ a.ko.195kha/2.9.21; dadhāti dehamiti dhānyam \n ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.2.9.21 2. nīvāraḥ — {so ba ni 'bras bu'i khyad par ro//} nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101. so ba can|= {'u su} dhānyākam, vitunnakam — {gdugs can 'u su dang /} /{ku stu m+bu ru so ba can//} chatrā vitunnakam \n\n kustumburu ca dhānyākam a.ko.196kha/2.9.38; dhānyaṃ dhānyasādṛśyamakati prāpnotīti dhānyākam \n aka aga kuṭilāyāṃ gatau \n a.vi.2.9.38. so ba chen po|mahādhānyam, sasyabhedaḥ — {so ba la sogs pa 'bru'i tshogs rnams te/} {so ba dang so ba chen po dang} dhānyādiśasyasamūham \n dhānyam, mahādhānyam vi.pra.149ka/3.96. so ba lang gi lta bu|vi. godantaḥ ma.vyu.8859 (goṇadantaḥ {so ba glang gi lta bu} ma.vyu.123ka). so ba'i 'gyur byed|yavakṣāraḥ mi.ko.61ka \n so ba'i chu|dhānyāmbu mi.ko.60ka \n so ba'i zhing|yavakyam mi.ko.34kha \n so ba'i shun pa|dhānyatvak — {so ba'i shun pa phub ma'o pho//} dhānyatvaci pumāṃstuṣaḥ a.ko.196ka/2.9.22; dhānyasya tvak tuṣaḥ syāt a.vi.2.9.22. so bong bu'i lta bu|vi. kharadantaḥ ma.vyu.8861 (123ka). so brod|vi. viraladantaḥ ma.vyu.8879 (123ka). so 'byin|dantotpāṭakaḥ, nārakīyapakṣiviśeṣaḥ — {me lce la rgyu ba zhes bya ba'i bya}…{so 'byin zhes bya ba dang} agniśikhācarā nāma pakṣiṇaḥ…dantotpāṭakā nāma śi.sa.45ka/42. so ma|• vi. = {gsar pa} abhinavaḥ — {gsar pa so ma thog ma dang /} /{yag ma gzhon nu gsar pa'o//} pratyagro'bhinavo navyo navīno nūtano navaḥ \n\n a.ko.211kha/3.1.77; abhinūyata ityabhinavaḥ a.vi.3.1.77 \n\n\n• saṃ. = {rtswa so ma} somaḥ — {rigs bzhi dag gi mchog gyur pa/} /{bram ze rtswa ni so ma 'thung //} caturvarṇatarotkṛṣṭā brāhmaṇāḥ somapāyinaḥ \n\n ma.mū.199kha/215. so ma btang ba|vi. āmaḥ — {'dod pa 'di dag ni mi rtag pa}…{snod so ma btang ba ltar mthar 'jig pa} anityāḥ khalvete kāmāḥ…āmabhājanavadbhedanātmakāḥ la.vi.106ka/153; śi.sa.129ka/125; aparipakvaḥ — {rab 'byor 'di lta ste dper na bud med dam skyes pa'ang rung bum pa so ma btang bas chu 'chu na} tadyathāpi nāma subhūte strī vā puruṣo vā aparipakvena ghaṭenodakaṃ parivahet a.sā.254ka/143. so ma rA dzI|= {'dab bzang} somarājī, vākucī — {yon po rams so zla ba'i rgyal} ({so ma rA dzI} pā.bhe.)/…{rul 'bras can//} avalgujaḥ somarājī…pūtiphalyapi \n a.ko.161ka/2.4.95; somenāhlādena rājata iti somarājī \n rājṛ dīptau a.vi.2.4.95. so mang|= {so mangs/} so mangs|= {skra shad} kaṅkatikā, keśaprasādhanī — {skra shad dang ni so mangs dang //} prasādhanī kaṅkatikā a.ko.180kha/2.6.139; keśeṣu kaṅkate kaṅkatikā \n kaki gatau a.vi.2.6.139; phaṇikā — {so mangs kyis skra bshad par mi bya'o//} na phaṇikayā śiraḥ prasādhayet vi.sū.43kha/54; dra.— {bcos pa'i phyir pu shel tse 'chang ba la'o//} {so mangs dang smig shad dang gsum zhes bya ba dang} prasādhanārthaṃ niyuktāvuśīrasya \n phalakūrvatryākhyapratiśīrṣakāṇāṃ ca vi.sū.53ka/68. so mi mnyam pa|vi. viṣamadantaḥ — {so sngon por mi 'gyur/} {so mi mnyam pa med pa} na ca śyāmadanto bhavati, na viṣamadanto bhavati sa.pu.131ka/207. so mi ser ba|vi. na pītadantaḥ — {so sngon por mi 'gyur/}…{so mi ser ba dang} na ca śyāmadanto bhavati…na pītadanto bhavati sa.pu.131ka/207. so med|vi. adantaḥ ma.vyu.8865 (123ka); adantakaḥ — {bong bu'i so 'dra phag so 'dra/} /{so gcig pa dang so med dang //} kharaśūkaradantāśca ekadantā adantakāḥ \n\n vi.sū.5ka/5. so rtsi|tāmbūlam — {lam me tog dang lo ma sna tshogs kyis gtor ba/} {so rtsi'i khu ba'i tshon gyis khra bor gyur pa'i rjes bzhin du song song nas} vividhakusumastabakapallavanikarapaddhatiṃ tāmbūlarasarāgavicitrāmanusaran jā.mā.167kha/193; pūgam — {rkang pa 'khrud dang za ba dang /} /{'thor 'thung so rtsi za ba dang //} aṅghriṃ prakṣālayan bhuñjan ācamapūgaṃ bhakṣayan \n he.ta.14kha/44. so rtse|dantāgram — {ji ltar ne'u le'i so rtse yis/} /{reg pa'i sman ni 'ga' zhig gang //} yathā nakuladantāgraspṛṣṭā yā kācidauṣadhiḥ \n ta.sa.115ka/997. so brtsegs|nā. kūṭadantī, yakṣiṇī/rākṣasī — {de bzhin gnod sbyin gtum mo dang /}…{so brtsegs dang //} yakṣiṇī caṇḍikā tathā \n…kūṭadantī ca su.pra.43kha/87; {de nas srin mo 'phyang ma zhes bya ba dang}… {srin mo so brtsegs zhes bya ba dang} atha khalu lambā ca nāma rākṣasī…kūṭadantī ca nāma rākṣasī sa.pu.147ka/234. so tshis kyi las|karmāntaḥ — {khyim na gnas pa}…{so tshis kyi las sgrub pa mtha' yas pas dub par gyur pa/} {chog mi shes pas bde ba myong ba nyung bar rig nas} aparyantakarmāntānuṣṭhānaparigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyamavetya jā.mā.31ka/36. so 'tshams|sīmā — {mtshams dang so mtshams gnyis po mo//} sīmasīme striyāmubhe a.ko.153ka/2.2.20; sīyate badhyata iti sīmā \n nāntaḥ \n sīmā ākārāntastrīliṅgaśca \n ṣiñ bandhane a.vi.2.2.20. so bzhi|catustriṃśat, saṃkhyāviśeṣaḥ ma.vyu.8102 (113kha). so bzang|nā. suradaḥ, vidyārājaḥ — {rig pa mchog dang}…{so bzang dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…suradaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/7. so yi|= {so'i/} so yo ba|vi. vakradantaḥ — {so sngon por mi 'gyur}…{so yo ba med par 'gyur ro//} na ca śyāmadanto bhavati… na vakradantaḥ sa.pu.131ka/207. so las byas pa|vi. dantakṛtaḥ — {zhi ba la shel gyi bgrang phreng ngo //}…{bsad pa la mi'i so las byas pa'o//} śāntau sphāṭikyamakṣasūtram… māraṇe naradantakṛtam vi.pra.99kha/3.20. so las byung ba|dantyaḥ, dantyavarṇaḥ — {kha cig tu so las byung ba la rkan dang spyi bo las byung ba ste} kvacid dantye tālavyamūrddhanyau vi.pra.131ka/1, pṛ.29. so las byung ba'i yi ge|dantyavarṇaḥ — {so las byung ba'i yi ge rnams kyis sa shes par bya'o//} dantyavarṇaiḥ pṛthvī jñātavyā vi.pra.222kha/2.2. so legs ma|nā. śubhadantī, diggajabhāryā — {phyogs kyi glang po'o/} /{glang mo chu 'dzin dmar ser dang /} /{ser skya dpe med rim pa las/} /{zangs rna ma dang so legs ma//} diggajāḥ \n kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt \n\n tāmraparṇī śubhadantī a.ko.133kha/1.3.5; śobhanau dantau yasyāḥ sā śubhadantī a.vi.1.3.5. so shing|dantakāṣṭham — {de bzhin gshegs pa thub dka' shing thun du gyur pas so shing phul te dang po byang chub tu sems bskyed do//} duṣpradharṣeṇa tathāgatena prathamaṃ bodhicittamutpāditaṃ dantakāṣṭhaṃ datvā kāṣṭhahārakabhūtena śi.sa.7kha/8; dantadhāvanam — {so shing 'di su za ba} ya etaddantadhāvanaṃ bhakṣayiṣyati a.śa.82kha/73. so shing dor ba|dantakāṣṭhavisarjanam — {bshang ba dang gci ba dang so shing dor ba dang}… {ni ma gtogs so//} muktvoccāraprasrāvaṃ dantakāṣṭhavisarjanam vi.sū.3ka/2. so shing za|= {so shing za ba/} so shing za ba|• kri. dantadhāvanaṃ bhakṣayiṣyati — {so shing 'di su za ba de ni zas ro brgya dang ldan pa za bar 'gyur ro//} ya etaddantadhāvanaṃ bhakṣayiṣyati, sa śatarasaṃ bhojanaṃ bhakṣayiṣyati a.śa.82kha/73 \n\n\n• saṃ. dantakāṣṭham — {'phral gyi bya ba zhes bya ba ni chos gos bgo ba dang bshang ba dang gci ba dang chu 'thung ba dang so shing za ba dang} itikaraṇīyamucyate — cīvarācchādanam, uccārava(? pra)srāvam, udakadantakāṣṭham śrā.bhū.16kha/38; dra. {so shing bza' ba/} so shing bza' ba|dantakāṣṭhabhakṣaṇam — {kha cig tu so shing bza' ba dang kha cig tu kha bkru ba dang kha cig tu rkang pa dag bkru ba de lta bus de la 'jug pa nyid ma yin pas so//} kvaciddantakāṣṭhabhakṣya(? kṣa)ṇaṃ kvacinmukhaśocanaṃ kvacit pādayorityevaṃ na tatprasṛtatayā vi.sū.98ka/118; dra. {so shing za ba/} so so skye bo|= {so so'i skye bo/} so so nges pa|= {so sor nges pa/} so so ci rigs par|= {so sor ci rigs par/} so so gcig pa|pā. pratyekaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{so so gcig dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā — meṣaḥ… pratyekaḥ…adhamaśceti ma.mū.105ka/14. so so ji rigs par|= {so sor ci rigs par/} so so tha dad pa|• vi. pratibhinnaḥ lo.ko.2445 \n\n\n• saṃ. prabhedaḥ lo.ko.2445. so so nas thugs brtse bar mdzad|kri. pratyanukampate — {de dag thams cad kyang de la bu dang 'dra ba dang spun dang 'dra bar dgongs pa bzang pos so so nas thugs brtse bar mdzad do//} te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106. so so nas thugs brtse bar mdzad du gsol|kri. pratyanukampatām — {yon bdag ming 'di zhes bgyi bas sang dge 'dun bshos la spyan 'dren na btsun pa rnams kyis de la dge legs kyi yid dag gis so so nas thugs brtse bar mdzad du gsol} evaṃ nāma dānapatiḥ śvo bhikṣusaṅghaṃ bhaktenopanimantrayate \n taṃ bhadanta(āḥ) kalyāṇaiḥ manobhiḥ pratyanukampantām vi.sū.60ka/76. so so nas legs par bslab par bya|kṛ. pratisaṃśikṣitavyam — {'di la so so nas legs par bslab par bya ste/} {ji ltar byas na bdag cag rab tu byung ba don yod pa dang 'bras bu dang bcas pa dang bde ba skyed pa dang bde ba'i rnam par smin par 'gyur la} idaṃ pratisaṃśikṣitavyam — kaccinnaḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222. so so rnam par rtog pa|= {so sor rnam par rtog pa/} so so rnam par 'phel ba|prativivardhanam — {thabs dang bden pa spyod pa so so rnam par 'phel ba dang} upāyasatyavyavacāraṇāprativivardhanataśca bo.bhū.177kha/234. so so ba|= {so so/} so so ba nyid|pṛthaktvam — {de la gang gi dbang gis 'di 'di las so so ba nyid yin no zhes ldan pa'i rdzas las logs su byed pa de ni logs su byed pa'i rgyu so so ba nyid ces bya ba yin no//} tatra ‘idamasmāt pṛthak’ iti yadvaśāt saṃyuktamapi dravyamapoddhriyate, tadapoddhārakāraṇaṃ pṛthaktvaṃ nāma ta.pa.277kha/269. so so ba dang so so ba ma yin par grub pa|yutāyutasiddhitvam — {so so ba dang so so ba ma yin par grub pa'o zhe na} yutāyutasiddhitvamiti cet pra.a.72ka/80. so so ba ma yin pa|• vi. yutaḥ — {so so ba dang so so ba ma yin par grub pa'o zhe na} yutāyutasiddhitvamiti cet pra.a.72ka/80 \n\n• avya. apṛthak — {so so ma yin rig phyir dang /} /{de nyid sngar ni bstan pa'i phyir//} apṛthagvedanāt pūrvaṃ tadatra pratipāditāt \n ta.sa.75kha/705. so so ba ma yin par grub pa|vi. yutasiddhaḥ — {gang gi phyir so sor ma yin par grub pa'i rten dang brten pa rnams kyis 'di la'o snyam pa'i blo'i rgyu mtshan ni 'phrod pa 'du ba zhes brjod pa'i phyir ro//} yato yutasiddhānāmādhāryādhārabhūtānāmiha buddhinibandhanaḥ samavāya iti vacanāt pra.a.74kha/82. so so ba ma yin par 'grub pa|yutasiddhiḥ — {'on te rang gi 'du ba can gyi yan lag dang 'dus pa nyid ni so so ba ma yin par 'grub pa yin la bzlog pa ni so sor grub pa yin no zhe na} (?) atha svasamavāyyavayavasamavetatvamayutasiddhirviparyayādyutasiddhiḥ pra.a.72ka/80. so so ma yin|= {so so ba ma yin pa/} so so yang dag par rig|= {so so yang dag par rig pa/} so so yang dag par rig pa|• saṃ. pratisaṃvit — {so so yang dag par rig pa yid la byed pa} pratisaṃvinmanaskāraḥ sū.vyā.178ka/72; pratisaṃvedanam — {skyon dang yon tan du so so yang dag par rig pa'i phyir} doṣaguṇapratisaṃvedanāt sū.vyā.178ka/72 \n\n\n• vi. pratisaṃvedī lo.ko.2450 \n\n\n• pā. pratisaṃvit — {byang chub sems dpa' rnams kyi byang chub sems dpa'i so so yang dag par rig pa bzhi gang zhe na} katamā bodhisattvasya catasro bodhisattvapratisaṃvidaḥ bo.bhū.136kha/176; dra.— so so yang dag par rig pa bzhi|catasraḥ pratisaṃvidaḥ — \n1. {chos so so yang dag par rig pa} dharmapratisaṃvit, \n2. {don so so yang dag par rig pa} arthapratisaṃvit, \n3. {nges pa'i tshig so so yang dag par rig pa} niruktipratisaṃvit, \n4. {spobs pa so so yang dag par rig pa} pratibhānapratisaṃvit bo.bhū.48kha/63. so so yang dag par rig pa nges pa la 'jug pa|nā. pratisaṃvinniścayāvatārā, bodhisattvadhāraṇīviśeṣaḥ ma.vyu.755 (17ka). so so yang dag par rig pa thob pa|• vi. pratisaṃvitprāptaḥ — {dge slong dag nga'i nyan thos kyi dge slong so sor yang dag par rig pa thob pa rnams kyi mchog ni 'di lta ste/} {dge slong gsus po che 'di yin no//} eṣo'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ pratisaṃvitprāptānāṃ yaduta koṣṭhilo bhikṣuḥ a.śa.282ka/259 \n\n\n• nā. pratisaṃvitprāptaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po so so yang dag par rig pa thob pa dang} pratisaṃvitprāptena ca bodhisattvena mahāsattvena la.vi.2kha/2; dra. {so so yang dag par rig pa 'thob pa/} so so yang dag par rig pa 'thob pa|vi. pratisaṃvillābhī — {de dag ma tshang bar ni so so yang dag par rig pa 'thob pa ma yin no//} nahi vikalābhistābhiḥ pratisaṃvillābhī bhavati abhi.bhā.60ka/1105; dra. {so so yang dag par rig pa thob pa/} so so yang dag par rig pa dang ldan pa|vi. pratisaṃvitsahagataḥ — {so so yang dag par rig pa dang ldan pa ni dri za'i dbyangs snyan pa lta bu ste/} {gdul bya 'dul bar byed pa'i chos ston pa'i phyir ro//} pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt sū.vyā.141kha/18. so so yang dag par rig pa rnams rtogs par khong du chud pa|vi. pratisaṃvidgatiṃgataḥ — {thams cad kyang mngon par shes pa chen po thob pa so so yang dag par rig pa rnams rtogs par khong du chud pa} sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānām sa.pu.76kha/129. so so yang dag par rig pa yid la byed pa|pā. pratisaṃvinmanaskāraḥ, manaskārabhedaḥ — {so so yang dag par rig pa yid la byed pa ni ser sna dang sbyin pa la sogs pa mi mthun pa'i phyogs dang gnyen po dag la skyon dang yon tan du so so yang dag par rig pa'i phyir ro//} pratisaṃvinmanaskāro mātsaryadānādivipakṣapratipakṣayordoṣaguṇapratisaṃvedanāt sū.vyā.178ka/72. so so yang dag par rig pa la 'jug pa|pā. pratisaṃvidavatāraḥ, dharmālokamukhabhedaḥ — {so so yang dag par rig pa la 'jug pa ni chos snang ba'i sgo ste/} {chos kyi mig thob par 'gyur ro//} pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate la.vi.22ka/25. so so yang dag par rig pa la gnas pa|pā. pratisaṃvidvihāraḥ, bodhisattvavihāraviśeṣaḥ — {so so yang dag par rig pa la gnas pa dang gnas pa mchog la ni byang chub sems dpa'i mtshan ma med pa'i bsgom pa de nyid kyi 'bras bu so sor myong bar rig par bya'o//} pratisaṃvidvihāre parame ca vihāre tasyā eva bodhisattvanirnimittabhāvanāyāḥ phalapratyanubhāvanā(bhavanatā pā.bhe.) veditavyā bo.bhū.166ka/220. so so yang dag par rig pa'i tshul mngon par bsgrub pa|pā. pratisaṃvinnayābhinirhārāḥ — {de bzhin gshegs pa de dag gi so so yang dag par rig pa'i tshul mngon par bsgrub pa bcu la yang rab tu zhugs par gyur te} teṣāṃ ca tathāgatānāṃ daśapratisaṃvinnayābhinirhārānavataranti sma ga.vyū.317ka/38. so so yang dag par rig par byed pa|vi. pratisaṃvedī — {gnas kyi don so so yang dag par rig par byed pa} sanniveśārthapratisaṃvedin lo.ko.1366. so so yang dag rig|= {so so yang dag par rig pa/} so so rang gi kun gzhi|pratyātmālayaḥ — {so so rang gi kun gzhi la rang gi nyon mongs pa'i bag chags dag nas chos la bdag med pa mthong ba'i phyir ting nge 'dzin gyi bde ba la gnas pa thob nas nyan thos rnams kyang rgyal ba'i sku'i sku nyid rab tu 'thob par 'gyur ro//} pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanātsamādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate la.a.80kha/28. so so rang gi chos nyid|pā. pratyātmadharmatā, dharmabhedaḥ — {chos gnyis po gang zhe na/} {'di lta ste/} {so so rang gi chos nyid dang sngon gyi lugs kyi chos nyid la dgongs te} katamaddharmadvayam? yaduta pratyātmadharmatāṃ ca sandhāya paurāṇasthitidharmatāṃ ca la.a.112ka/58. so so rang gi de bzhin nyid|pratyātmatathatā — {so so rang gi de bzhin nyid/} /{dag pa rgyal ba'i sras la bshad//} pratyātmatathatāṃ śuddhāṃ deśayāmi jinaurasām \n\n la.a.178kha/143; dra. {so so rang rig de bzhin nyid/} so so rang gi 'phags pa'i chos|svapratyātmāryadharmaḥ lo.ko.2445. so so rang gi 'phags pa'i ye shes|svapratyātmāryajñānam — {so so rang gi 'phags pa'i ye shes kyi tshig} svapratyātmāryajñānapadam la.a.68ka/17. so so rang gi 'phags pa'i ye shes kyi tshig|svapratyātmāryajñānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{so so rang gi 'phags pa'i ye shes kyi tshig dang so so rang gi 'phags pa'i ye shes med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…svapratyātmāryajñānapadamasvapratyātmāryajñānapadam la.a.68ka/17. so so rang gi 'phags pa'i ye shes kyi tshig dang so so rang gi 'phags pa'i ye shes med pa'i tshig|pā. svapratyātmāryajñānapadamasvapratyātmāryajñānapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{so so rang gi 'phags pa'i ye shes kyi tshig dang so so rang gi 'phags pa'i ye shes med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam…svapratyātmāryajñānapadamasvapratyātmāryajñānapadam la.a.68ka/17. so so rang gi 'phags pa'i ye shes rtogs pa'i mtshan nyid|pā. svapratyātmāryajñānagatilakṣaṇam — {blo gros chen po de ni so so rang gi 'phags pa'i ye shes rtogs pa'i mtshan nyid do//} etanmahāmate svapratyātmāryajñānagatilakṣaṇam la.a.108kha/54. so so rang gi 'phags pa'i ye shes med pa'i tshig|asvapratyātmāryajñānapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{so so rang gi 'phags pa'i ye shes kyi tshig dang so so rang gi 'phags pa'i ye shes med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…svapratyātmāryajñānapadamasvapratyātmāryajñānapadam la.a.68ka/17. so so rang gi blo|svapratyātmabuddhiḥ — {byang chub sems dpa'}… {so so rang gi blos rnam par dpyod de} bodhisattvaḥ… svapratyātmabuddhyā vicārayati la.a.108kha/54. so so rang gi ye shes kyi spyod yul|= {so so rang gi 'phags pa'i ye shes kyi spyod yul/} so so rang gi rig|= {so so rang rig/} so so rang gi rig pa|= {so so rang rig/} so so rang gi shes|= {so so rang shes/} so so rang gi shes pa|= {so so rang shes/} so so rang gis rig pa|= {so so rang rig/} so so rang gis rig pa 'phags pa'i ye shes kyi mtshan nyid|pā. pratyātmāryajñānagatilakṣaṇam, lakṣaṇabhedaḥ — {snang ba med pa'i mtshan nyid}…{byin gyis rlabs kyi mtshan nyid}…{so so rang gis rig pa 'phags pa'i ye shes kyi mtshan nyid}… {blo gros chen po 'di ni 'phags pa rnams kyi mtshan nyid gsum ste} nirābhāsalakṣaṇaṃ…adhiṣṭhānalakṣaṇaṃ… pratyātmāryajñānagatilakṣaṇaṃ… etanmahāmate āryāṇāṃ lakṣaṇatrayam la.a.74kha/23. so so rang gis rig pa'i bde bas mnyam par bzhag|vi. pratyātmagatisukhasamāhitaḥ — {so so rang gis rig pa'i bde bas mnyam par bzhag cing sems can yongs su smin par bya ba'i phyir sprul pa'i 'od zer sna tshogs kyis rnam par mdzes so//} sattvaparipākāya vicitrairnirmāṇakiraṇairvirājante pratyātmagatisukhasamāhitāḥ la.a.104ka/50. so so rang gis rig pa'i spyod yul|= {so so rang rig spyod yul/} so so rang gis rig pa'i spyod yul gyi gtam|pratyātmagatigocarakathā lo.ko.2446. so so rang gis rig pa'i bye brag gi mtshan nyid|pratyātmādhigamaviśeṣalakṣaṇam — {de la blo gros chen po grub pa'i mtha'i tshul ni 'di lta ste/} {so so rang gis rig pa'i bye brag gi mtshan nyid de} tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇam la.a.114ka/60. so so rang gis rig pa'i mtshan nyid|pratyātmagatilakṣaṇam — {rnal 'byor can rnal 'byor bsgom pa rnams kyi rnal 'byor gyi lam la yang so so rang gis rig pa'i mtshan nyid kyi khyad par snang na} yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ la.a.62kha/8. so so rang gis rig par bya ba|= {so so rang gis rig bya/} so so rang gis rig bya|kṛ. pratyātmavedyaḥ — {kun gyi rnam rtog ming rten can/} /{so so rang gis rig bya yin//} pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ \n\n pra.vā.123ka /2.123; {so so rang rig bya phyir bcom ldan 'das kyis chos ma bstan//} dharmo naiva ca deśito bhagavatā pratyātmavedyo yataḥ sū.a.181ka/76; pratyātmavedanīyaḥ — {so so rang gis rig par bya ba'i don} pratyātmavedanīyo'rthaḥ ra.vyā.74ka/1; pratyātmādhigamyaḥ — {'phags pa'i ye shes so so rang gis rig par bya ba'i rang bzhin gnyis las rnam par grol ba la/} {dngos po'i rang bzhin du yod do zhes rnam par rtog par 'gyur te} āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti la.a.92ka/39. so so rang nyid|avya. pratyātmam — {so so rang nyid tshul bzhin yid la byed pa'i gnas kyis} pratyātmayoniśomanasikārasanniśrayeṇa ra.vyā.87kha/25. so so rang rig|• saṃ. pratyātmagatiḥ — {theg pa che la rton pa rnams/} /{so so rang rig nyan par 'tshal//} śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ \n\n la.a.57kha/3; pratyātmādhigamaḥ — {rnam par 'jog pa rtogs pa'i rang bzhin gyi chos 'phags pa'i ye shes so so rang gis rig pa'i ting nge 'dzin gyi bde ba la gnas pa ni mi brjod do//} na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāramudbhāvayati la.a.92kha/39 \n\n\n• vi. pratyātmavedyaḥ — {so so rang rig mi g}.{yo ba/} /{theg pa chen po bla na med//} pratyātmavedyamacalaṃ mahāyānamanuttaram \n\n la.a.170kha/128; pratyātmagatikaḥ — {so so rang rig yang dag ni/} /{brtag dang rtog pas yang dag spangs/} /{rgyal ba'i sras la 'di bstan gyi//} tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam \n deśemi jinaputrāṇām la.a.74ka/22. so so rang rig chos|pratyātmadharmaḥ — {gnod sbyin dbang po 'das pa yi/} /{mgon pos rin chen ri bo la/} /{so so rang rig chos rnams bstan/} /{khyod nyid la yang thugs brtser dgongs//} atītairapi yakṣendra nāyakaiḥ ratnaparvate \n\n pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ \n la.a.57kha/3. so so rang rig chos nyid|pratyātmadharmatā — {so so rang rig chos nyid gtsang /} /{sangs rgyas sa ni thob byed pa'o//} pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam \n\n la.a.58ka/4; {so sor rang rig chos nyid gtsang /} /{sa rnams dang ni sangs rgyas sa/} /{rnal 'byor can gyis de bsgoms na/} /{pad mo che la dbang bskur 'gyur//} pratyātmadharmatāśuddhā bhūmayo buddhabhūmiśca \n etadvibhāvayedyogī mahāpadme'bhiṣicyate \n\n la.a.171kha/130. so so rang rig rtogs pa|pratyātmavedyagatiḥ — {so so rang rig rtogs pa'i chos dgyes pa/} /{thub pa deng ni lang kar gshegs pa'i dus//} pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantuṃ samayo'dya mune \n\n la.a.56kha/2. so so rang rig rtogs bya ba|kṛ. pratyātmagatigamyaḥ — {so so rang rig rtogs bya ba/} /{bdag ni rnam dag mtshan nyid de//} pratyātmagatigamyaśca ātmā vai śuddhilakṣaṇam \n la.a.186ka/156. so so rang rig lta bas rtogs|vi. pratyātmadṛṣṭigatikam — {so so rang rig lta bas rtogs/} /{nyes pa thams cad rnam 'joms pa'o//} pratyātmadṛṣṭigatikaṃ sarvadoṣavighātakam \n\n la.a.187kha/158. so so rang rig bstan pa|pratyātmaśāsanam lo.ko.2446. so so rang rig theg pa|pratyātmavedyayānam — {so so rang rig theg pa ni/} {rtog ge pa yi spyod yul min//} pratyātmavedyayānaṃ me tārkikāṇāmagocaram \n la.a.165kha/118. so so rang rig de bzhin nyid|pā. pratyātmatathatā — {so so rang rig de bzhin nyid/} /{rig bya'o de phyir bye brag med//} pratyātmatathatājñeyamato nāsti viśeṣaṇam \n\n la.a.107kha/54; dra. {so so rang gi de bzhin nyid/} so so rang rig pa|= {so so rang rig/} so so rang rig spyod yul|pā. pratyātmagatigocaraḥ, paramārthabhedaḥ — {don dam pa bdun te/} {'di ltar sems kyi spyod yul dang}… {de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul te} saptavidhaḥ paramārtho yaduta cittagocaraḥ… tathāgatasya pratyātmagatigocaraḥ la.a.70kha/18; {mgon po rnams ni gang gsung ba'i/} /{so so rang rig spyod yul ni/} /{rtog pa can gyi yul ma yin/} /{nyan thos rnams kyi'ang de bzhin min//} tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi \n yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram \n\n la.a.74ka/22. so so rang rig bya|= {so so rang gis rig bya/} so so rang rig shes|= {so so rang rig shes pa/} so so rang rig shes pa|pratyātmavedyagatiḥ — {so so rang rig shes pa ston pa yi/} /{chos tshul mgon po 'dir yang bshad du gsol//} pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam \n\n la.a.56kha/1. so so rang rig ye shes|pā. pratyātmikaṃ jñānam — {'di dag nga la dad phyir 'brang ba ste/} /{so sor rang gis rig pa'i ye shes med//} ete'pi śraddhāya mamaiva yānti pratyātmikaṃ jñānu na caiva vidyate \n\n sa.pu.37ka/65. so so rang rig sems pa|vi. pratyātmagaticintakaḥ — {rnal 'byor nyes dang rnam bral ba/} /{so so rang rig sems pa yi//} rāga(yoga bho.pā.)doṣavinirmuktāḥ pratyātmagaticintakāḥ \n la.a.57ka/2. so so rang la chos kyi brda bsal ba la dmigs pa'i chos shes pa|pā. pratyātmamapanītadharmasaṅketālambanadharmajñānam — {so so rang la chos kyi brda bsal ba la dmigs pa'i chos shes pa ji lta bu zhe na} kathaṃ pratyātmamapanītadharmasaṅketālambanadharmajñānam abhi.sa.bhā.55kha/76. so so rang shes|pā. pratyātmajñānam — {de ltar rtogs pa gang yin de/} /{so so rang shes mthong ba nyid//} ityevaṃ yo'vabodhastatpratyātmajñānadarśanam \n ra.vi.82kha/16; {de so so rang gi shes pa dag gis rab tu phye ba yin pas} tatpratyātmajñānābhyāṃ prabhāvita iti abhi.bhā.41ka/1027; {gang chos de dang de dag la gzhan gyi dring mi 'jog par shes shing so sor rang gis shes pa 'di ni shes rab kyi dbang po zhes bya'o//} yadeteṣu dharmeṣu pratyātmajñānamaparapratyayajñānam, idamucyate prajñendriyam śi.sa.171ka/168. so so rig pa|= {so sor rig pa/} so so rig bya|prativedyatvam — {de yi myong de bdag nyid de/} /{de yang gzhan 'ga' zhig gi min/} /{mngon sum so so rig bya yin/} /{de yi de ni bdag nyid yin//} ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit \n pratyakṣaprativedyatvamapi tasya tadātmatā \n\n pra.vā.131ka/2.326. so so re re|avya. pratyekam — {mdo sde dang chos mngon pa dang 'dul ba de dag ni mdor bsdu na/} {so so re re zhing don rnam pa bzhi bzhi ste} te ca sūtravinayābhidharmāḥ pratyekaṃ caturvidhārthāḥ samāsataḥ sū.vyā.164kha/55; {dngos}…{so so re rer rtogs par ni/} /{bskal pa'i bar du'ang nus ma yin//} na pratyekaṃ śaknuyād boddhuṃ vastu kalpāntarairapi \n\n pra.a.44kha/51. so so'i skal ba|pratyaṃśaḥ — {tshul shing brim pa dang bgrang ba dang so so'i skal ba brim pa'o//} śalākācāraṇam \n gaṇanam \n pratyaṃśapravāraṇam vi.sū.67kha/84. so so'i skye|= {so so'i skye bo/} so so'i skye bo|1. pṛthagjanaḥ, anāryaḥ — {dga' ba'i gnas la khro byed pas/} /{so so'i skye bo mgu bar dka'//} toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ \n\n bo.a.23kha/8.10; {so so'i skye bo ni rnam pa gnyis te/} {nang pa dang phyi rol pa'o//} {nang pa ni dge ba'i rtsa ba kun tu ma chad pa'o//} {phyi rol pa ni dge ba'i rtsa ba kun tu chad pa ste} pṛthagjano vā dvividhaḥ — ābhyantarakaścāsamucchinnakuśalamūlaḥ, bāhyakaśca samucchinnakuśalamūlaḥ abhi.bhā.56kha/150 \n2. pṛthagjanatvam — {lam ma thob pa so so yi/} /{skye bor 'dod de} mārgasyāprāptiriṣyate \n pṛthagjanatvam abhi.ko.5kha/2.40.\n{so so'i skye bo rnam gnyis} dvividhaḥ pṛthagjanaḥ — 1. {nang pa} ābhyantarakaḥ, 2. {phyi rol pa} bāhyakaḥ abhi.bhā.56kha/150. so so'i skye bo'i|pārthagjanaḥ — {so so'i skye bo'i don dang chos shes pa rnam pa gnyis po des}…{bdag med pa gnyis rtogs nas} etena dvividhena pārthagjanenārthadharmajñānena dvayaṃ nairātmyabhāvaṃ pratividhya sū.vyā.186kha/83. so so'i skye bo dge ba|pṛthagjanakalyāṇakaḥ — {de na dgra bcom pa nye bar srung la sogs pa khri brgyad stong gnas so//} {slob pa dang so so'i skye bo dge ba ni de'i nyis 'gyur du gnas so//} tatropaguptapramukhāṇyaṣṭādaśārhatsahasrāṇi nivasanti, taddviguṇāḥ śaikṣāḥ pṛthagjanakalyāṇakāḥ a.śa.285kha/262. so so'i skye bo nyid|pṛthagjanatvam — {ma 'ongs pas ni so so'i skye bo nyid zlog par byed do//} anāgatayā pṛthagjanatvaṃ vyāvartyate abhi.bhā.16kha/923. so so'i skye bo pa|vi. pārthagjanikaḥ — {gang 'dod pa rnams la bsod nyams su sbyor ba/} {dman pa/} {grong pa'i cha/} {so so'i skye bo pa} yaśca kāmeṣu kāmasukhallikā yogo hīno grāmyaḥ pārthagjanikaḥ la.vi.199kha/303; pārthagjanikī — {rtog ger rtogs} ({gtogs} ){pa'i sa/} {rang gi spobs pa las byung ba/} {so so'i skye bo pa/} {dpyod pa'i rjes su dpyod pa la gnas pa rnams kyi} tarkaparyāpannāyāṃ bhūmau sthitānāṃ svayaṃ prātibhānikyāṃ pārthagjanikyāṃ mīmāṃsānucaritāyām bo.bhū.21ka/25. so so'i skye bo'i sa|pā. pṛthagjanabhūmiḥ, bhūmibhedaḥ — {rab 'byor so so'i skye bo'i sa gang yin pa dang}…{sangs rgyas kyi sa gang yin pa de ni de bzhin nyid kyi sa zhes bya ste} yā ca subhūte pṛthagjanabhūmiḥ…yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate a.sā.285kha/161; {sems de skyes pas byang chub sems dpa' byis pa'i byang chub sems dpa' so so'i skye bo'i sa las 'das pa yin} tasya ca cittasyotpādād bodhisattvo'tikrānto bhavati bālabodhisattvapṛthagjanabhūmim bo.bhū.169ka/223. so so'i skyes|= {so so'i skye bo/} so so'i skyes bu|= {so so'i skye bo} so so'i cha|pratyaṃśaḥ ma.vyu.6509 ({bgo skal lam so so'i cha} ma.vyu.93ka). so so'i bden pa brtsal ba|vi. praṇatapratyekasatyaḥ, buddhasya ma.vyu.426 (10kha). so so'i gnas|avya. pratipadam — {mi rnams lus ni mi gtsang zag cing so so'i gnas su smad gyur dri ma can/}…{la log par chags pa 'di ni ci//} kledasyandini nindite pratipadaṃ…snehaḥ ko'yam…maline mithyā śarīre nṛṇām \n a.ka.16ka/51.26. so so'i rnam par rtog pa|= {so sor rnam par rtog pa/} so so'i rnam par rtog pa las byung ba|vi. prativikalpapravṛttaḥ — {so so'i rnam par rtog pa las byung ba'i chos dang chos med pa'i khyad par lta ci'i phyir med de} kimaṅga punardharmādharmayoḥ prativikalpapravṛttayorviśeṣo na bhavati la.a.62kha/8. so so'i dper brjod|pratyudāharaṇam ma.vyu.2841 (51kha). so sor kun dga'|kri. pratisammodate — {lhan cig gtam 'dre'o//} {phebs par smra'o//} {so sor kun dga'o//} sārddhamālapāmi saṃlapāmi pratisammode vi.sū.18ka/21. so sor kun rtog rang bzhin can|vi. svabhāvapratyavekṣakaḥ — {so sor kun rtog rang bzhin can/} /{pad ma'i gtsug tor khyod phyag 'tshal//} namaste padmoṣṇīṣāya svabhāvapratyavekṣakaḥ \n sa.du.107ka/158. so sor bkag|= {so sor bkag pa/} so sor bkag pa|• kri. pratibadhnāti — {gang tshe sgra'i shes pas de yi/} /{rig pa so sor bkag ce na//} śabdāvadhānametasya pratibadhnāti vedanām \n iti ta.sa.92ka/833 \n\n\n• saṃ. pratiṣedhaḥ — g.{yul 'gyed ser sna la sogs la/} /{sbyor dang rjes su sbyor ba yi/} /{gnas pa so sor bkag pa dang /} /{chos ni rdul tsam mi dmigs nyid//} samare matsarādau ca neti yogānuyogayoḥ \n\n vihārapratiṣedhaśca dharmasyāṇoralabdhatā \n abhi.a.8kha/4.50. so sor brkyang bar bya|pratipālanam — {de dag gi cha lugs ni mgul bar chos gos btags pa nyid do//} {rked par yang ngo //} {phan gdags pa'i sems kyis so sor brkyang bar bya'o//} āsaktakaṇṭhacīvarakatvameṣāṃ veṣaḥ \n kaṭyāṃ vā \n pratipālanamanukampāratena(cittena bho.pā.) vi.sū.79ka/96. so sor bskyab par bgyi|kri. pratipālayāmi — {grong khyer dang grong rdal dang ljongs dang yul 'khor dang rgyal po'i pho brang gi gnas thams cad so sor bskyab par bgyi'o//} sarvanagaranigamajanapadarāṣṭrarājadhānīṃ ca pratipālayāmaḥ sa.du.119ka/204. so sor go bar byed|= {so sor go bar byed pa/} so sor go bar byed pa|vi. pratisaṃvedakaḥ — {dge slong dang dge slong ma sdig can dag khyim du so sor go bar byed pa'i dge slong bsko bar bya'o//} sammanyeran pāpayorbhikṣubhikṣuṇyoḥ kulapratisaṃvedakam (bhikṣum bho.pā.) vi.sū.29kha/37. so sor go byed|= {so sor go bar byed pa/} so sor gyur|= {so sor gyur pa/} so sor gyur pa|• bhū.kā.kṛ. bhinnaḥ — {'bab chu dang}…{sprin lta bu skad cig ma gcig nas gcig tu tha dad pas so sor gyur pa g}.{yo ba} nadī…meghasadṛśakṣaṇaparamparābhedabhinnaṃ calam la.a.82ka/29 \n\n\n• saṃ. pratibhūḥ — {sho phan tshun mnyam pa'i ming /} {lag+na ka'am kAHpham rgyal mnyam pa/} {pra ti b+hU'am b+hU baHso sor gyur pa zhes so//} mi.ko.42kha \n so sor gyes pa|• bhū.kā.kṛ. pravisṛtaḥ — {la lar ngang pa so sor gyes/} /{kha cig tu ni phang phung chas//} kvacit pravisṛtairhaṃsaiḥ kvacidviṣamasaṃhataiḥ \n jā.mā.116ka/135 \n\n\n• saṃ. visaraṇam — {so sor gyes pa la sogs pa 'bras bu gzhan} visaraṇādikaṃ ca nāmāparaṃ kāryam pra.a.86kha/94. so sor grub pa|ayutasiddhiḥ — {'on te rang gi 'du ba can gyi yan lag dang 'dus pa nyid ni so so ba ma yin par 'grub pa yin la/} {bzlog pa ni so sor grub pa yin no zhe na} (?) atha svasamavāyyavayavasamavetatvamayutasiddhirviparyayādyutasiddhiḥ pra.a.72ka/80. so sor grol ba|pratimuktaḥ, vastrādidhāraṇabhedaḥ mi.ko.46ka \n so sor dgag par bgyi|kri. pratibādhayāmi — {dus ma yin pa'i 'chi ba brgyad po so sor dgag par bgyi'o//} aṣṭākālamaraṇāni pratibādhayāmi sa.du.117kha/198. so sor mgron du bos pa|pratyekapravāraṇā—{so sor mgron du bos pa bdag gir bya'o//} svīkuryāt pratyekapravāraṇām vi.sū.46ka/58. so sor 'god pa|1. pratiṣṭhāpanam— {mi dge ba'i las las rnam par bzlog pa'i dbang dang /} {dge ba'i las yongs su bsgrub pa la so sor 'god pa'i dbang dang} akuśalakarmavivartanavaśena kuśalakarmasambhavapratiṣṭhāpanavaśena ga.vyū.187kha/270 2. = {so sor 'god pa nyid} pratiṣṭhānatā — {rigs kyi bu byang chub kyi sems ni}…{yon tan} ({dang ye shes} ){thams cad la so sor 'god pas rkang pa lta bu'o//} bodhicittaṃ hi kulaputra… caraṇabhūtaṃ sarvaguṇajñānapratiṣṭhānatayā ga.vyū.310kha/397. so sor 'gyed pa|pratisaṃstaram ma.vyu.2859 (51kha). so sor 'gro ba nyid|pratyekagatatā — {nad pa dang bcas pa nyid dang so sor 'gro ba nyid dag gis mi mthun pa nyid du gzhag go//} savyābādhikatvapratyekagatatātirā(bhyāṃ \nbho.pā.)sthitaprātikūlyam vi.sū.80ka/97. so sor brgyan pa|bhū.kā.kṛ. pratimaṇḍitaḥ lo.ko.2447. so sor bsgo ba|vi. pratisaṃvedakaḥ — {khyim so sor bsgo ba} kulapratisaṃvedakaḥ ma.vyu.9413 (129kha); dra. {so sor go bar byed pa/} so sor bsgrub pa|pratipattiḥ — {so sor bsgrub pa rnam pa mang por ston} pratipatti darśeti bahuprakāram sa.pu.46kha/83. so sor nges|= {so sor nges pa/} so sor nges pa|• saṃ. pratiniyamaḥ—{glo bur ba'i rang bzhin ni nges par byed pa med pas so sor nges pa mi rung ba'i phyir ro//} ākasmikasya svabhāvasya niyāmakābhāvena pratiniyamāyogāt ta.pa.101kha/652; {so sor nges pa'i rgyu} pratiniyamahetuḥ bo.bhū.52kha/69 \n\n\n• vi. pratiniyataḥ — {'o na so sor nges pas phan 'dogs pa'i nus pa dang ldan par dngos po thams cad la khyod kyis gdon mi za bar khas blang bar bya ste} nanu ca pratiniyato'pi kāryaśaktimantaḥ sarva eva bhāvāḥ tvayā'pyetadavaśyamevābhyupeyam vā.ṭī.71ka/26; pratiṣṭhitaḥ — {de lta ma yin na ji ltar so sor nges pa'i rtswa dang lo ma'i me la sogs pa'i khyad par gyi ngo bos mngon sum gyi shes pa la snang ba} anyathā hi yathāpratiṣṭhitena tārṇapārṇādibhedato rūpeṇa pratyakṣe jñāne pratyavabhāsate ta.pa.126ka/702. so sor nges pa'i rgyu|pā. pratiniyamahetuḥ, hetubhedaḥ — {rgyu bcu po dag gang zhe na/} {rjes su tha snyad 'dogs pa'i rgyu dang}… {so sor nges pa'i rgyu dang}… {mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ katame \n anuvyavahārahetuḥ…pratiniyamahetuḥ…avirodhahetuśca bo.bhū.52kha/69. so sor nges pa'i don 'dzin pa|pratiniyatārthagrāhitā — {mig la sogs pa'i rnam par shes pa bzhin du so sor nges pa'i don 'dzin pa dang}…{'gyur te} cakṣurādivijñānavat pratiniyatārthagrāhitā…ca prāpnoti ta.pa.95ka/642. so sor nges pa'i byed rgyu|pā. pratiniyamakāraṇam, kāraṇahetubhedaḥ — {so sor nges pa'i byed rgyu ni rang bzhin tha dad pas 'bras bu gzhan dang gzhan 'byung pa'i phyir ro//} pratiniyamakāraṇaṃ bhinnasvabhāvatayā'nyonyaphalatvāt abhi.sa.bhā.26kha/36. so sor nges par 'byung ba|pratiniḥsargaḥ — {yang srid pa pa'i sred pa dga' ba'i 'dod chags dang ldan pa de dang der mngon par dga' ba de nyid ma lus par spangs pa dang so sor nges par 'byung ba dang} yadasyā eva tṛṣṇāyāḥ paunarbhavikyā nandīrāgasahagatāyā tatratatrābhinandinyāḥ aśeṣaprahāṇam, pratiniḥsargaḥ abhi.sphu.319kha/1206. so sor ci rigs par|avya. yathāpratyarham — {so sor ci rigs par chos ston pa la mkhas pa} yathāpratyarhadharmadeśanākuśalaḥ la.vi.211kha/313; ma.vyu.6374 (91ka). so sor ci rigs par chos ston pa la mkhas pa|vi. yathāpratyarhadharmadeśanākuśalaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{so sor ci rigs par chos ston pa la mkhas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… yathāpratyarhadharmadeśanākuśala ityucyate la.vi.211kha/313. so sor bca' ba|pratyavasthānam — {nga la ma dris par rang gi tshul so sor bca' ba brjod par sems te} apṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan la.a.126kha/73. so sor 'chags|= {so sor 'chags pa/} so sor 'chags pa|• kri. pratideśayati — {chos de so sor 'chags so//} taṃ dharmaṃ pratide(śa)yāmi vi.sū.85ka/102 \n\n\n• saṃ. pratideśanā — {sbyin pa la sogs pa'i mi mthun pa'i phyogs ser sna la sogs pa so sor 'chags pa} dānādivipakṣāṇāṃ ca mātsaryādīnāṃ pratideśanā sū.vyā.177ka/71. so sor 'chags par 'gyur|kri. pratideśayiṣyati — {lus yongs su grub pa de nyid kyis sems bskyed pa de dag la rnam par smod par 'gyur}… {so sor 'chags par 'gyur ba} tenaiva cātmabhāvapratilambhena tāvatpūrvakāṃścittotpādān vigarhiṣyati…pratideśayiṣyati a.sā.343ka/193. so sor 'chags par byed|kri. pratideśayati — {la la las phyir ldog cing so sor 'chags par byed pa dang} yatpunarekatyaṃ pratisaṃharati pratideśayati śrā.bhū.23kha/58. so sor 'chags par byed pa|= {so sor 'chags par byed/} so sor 'chad|= {so sor 'chad pa/} so sor 'chad pa|vi. pratideśakaḥ — {blo dang ldan pa blo thob ma thob dang /} /{rab gnas rtogs dang rjes su rtogs pa dang /} /{so sor 'chad} lābhī hyalābhī dhīsaṃsthitaśca boddhā'nuboddhā pratideśakaśca \n sū.a.250ka/167; = {so sor 'chad par byed pa/} so sor 'chad par byed|= {so sor 'chad par byed pa/} so sor 'chad par byed pa|vi. pratideśakaḥ — {so sor 'chad par byed pa dang brjod pa med pa'i blo zhes bya ba ni rags pa dang phra ba'o//} pratideśako nirjalpabuddhirityaudārikasūkṣmam sū.vyā.250ka/167. so sor 'jigs|vi. = {'jigs rung} pratibhayam, bhīṣaṇam mi.ko.31ka \n so sor 'joms pa|= {gsod pa} pratighātanam, māraṇam — {'joms dang rdeg dang rdung ba dang /} /{rnam 'tshe}…{so sor 'joms pa} pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n\n … pratighātanam a.ko.193kha/2.8.114; pratihanyate pratighātanam \n hana hiṃsāgatyoḥ a.vi.2.8.114. so sor brjod pa|pā. pratyāhāraḥ — {sku'i rnam pas thugs rnam pa gsum dang dkyil 'khor gyi rnam pas sku rnam pa gsum dang so sor brjod pas gsung yang rnam pa gsum mo//} trividhaṃ cittaṃ kāyākāreṇa, maṇḍalākāreṇa kāyastrividhaḥ, vāgapi trividhā pratyāhāreṇa vi.pra.46kha/4.49. so sor nyams su myong ba yin|kri. pratyanubhavati — {rang rang gi spyod yul dang yul so sor nyams su myong ba yin gyi} svakaṃ svakaṃ gocaraviṣayaṃ pratyanubhavanti abhi.bhā.85ka/1199. so sor nyams su myong bar bya ba|kṛ. pratyanubhavitavyaḥ — {'di'i rnam par smin pa ni rang nyid kyis so sor nyams su myong bar bya ba yin no//} asya svayameva vipākaḥ pratyanubhavitavyaḥ pra.pa.108kha/141. so sor nye bar gnas pa|vi. pratyupasthitaḥ — {bgyi ba chen pos so sor nye bar gnas pa/} {snying rje chen po dang ldan pa} mahākṛtyena pratyupasthitānāṃ mahākāruṇikānām su.pa.22ka/2. so sor mnyan bya|= {khas len} pratiśravaḥ, aṅgīkāraḥ — {nges pa mnyan bya yang dag thos/} /{bdag gir byas dang khas blangs dang /} /{so sor mnyan bya ting nge 'dzin//} niyamāśravasaṃśravāḥ \n aṅgīkārābhyupagamapratiśravasamādhayaḥ \n\n a.ko.139ka/1.5.5; āśṛṇotītyāśravaḥ \n saṃśravaśca \n pratiśravaśca \n śru śravaṇe a.vi.1.5.5. so sor rnyed|kri. pratilabhate lo.ko.2447. so sor rtog|= {so sor rtog pa/} so sor rtog pa|• kri. pratyavekṣate — {'di ltar res 'ga' ni mngon par rtog cing kun tu tshol lo//} {res 'ga' ni so sor rtog go//} tathāhyekadā'bhyūhamānaḥ paryeṣate, ekadā pratyavekṣate abhi.sa.bhā.13ka/16; śi.sa.105kha/103 \n\n\n• saṃ. 1. pratyavekṣā — {bdag med par so sor rtog pa ni chos snang ba'i sgo ste/} {bdag la mngon par zhen pa med par 'gyur ro//} anātmapratyavekṣā dharmālokamukhamātmānabhiniveśanatāyai saṃvartate la.vi.20ka/23; pratyavekṣaṇam — {lta ba pa ni bsgoms pa las byung ba ste/} {so sor rtog pa'i phyir ro//} īkṣikā bhāvanāmayī pratyavekṣaṇāt sū.vyā.162kha/52; pratyavekṣaṇā — {so sor rtog pa ni bgrang ba dang gzhal ba dang brtags pa'i don la lta ba'o//} pratyavekṣaṇā gaṇitatulitamīmāṃsitasyārthasyāvalokanam sū.vyā.190kha/89; {de la don ni rnam pa bzhis dpyod par byed de/} {bgrang ba dang 'jal ba dang rtog pa dang so sor rtog pas so//} tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā prratyavekṣaṇayā ca sū.a.190kha/88 2. = {shes rab} pratisaṃkhyā, prajñā — {so sor rtog pa zhes bya ba ni shes rab ste/} {shes rab kyis kham gyi zas kyi nyes dmigs yang dag par rjes su mthong zhing} pratisaṃkhyocyate yayā prajñayā kabaḍaṃkārasyāhārasyādīnavaṃ samanupaśyati śrā.bhū.30ka/74; pratisaṃkhyānam — {so sor rtog pa ni shes rab bo//} pratisaṃkhyānaṃ prajñā ma.ṭī.292kha/156 3. = {so sor rtogs pa} pratyavagamaḥ — {de la sangs rgyas kyi chos rnams la mos pa dang so sor rtog pa dang nges par byed pa dang dad pa sngon du 'gro ba dang chos rnam par 'byed pa sngon du 'gro ba gang yin pa de ni byang chub sems dpa' de'i lhag pa'i bsam pa zhes bya'o//} tatra śraddhāpūrvako dharmavicayapūrvakaśca buddhadharmeṣu yo'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so'dhyāśaya ityucyate bo.bhū.162kha/215 \n\n\n• vi. 1. pratyavekṣakaḥ — {yid kyi brjod pa tshol ba'i gnas skabs ni rtog pa'o//} {yid kyi brjod pa so sor rtog pa'i gnas skabs ni dpyod pa'o//} paryeṣakamanojalpāvasthā vitarkaḥ \n pratyavekṣakamanojalpāvasthā vicāraḥ abhi.sphu.296ka/1148 2. pratyanīkaḥ — {gnyen po dang ni dgra zla dang /} /{so sor rtog dang 'gal dang} pratipakṣapratidvandvipratyanīkavirodhinaḥ \n\n kā.ā.324ka/2.57 \n\n\n• pā. pratyavekṣaṇam, pratyavekṣaṇājñānam — {rang lha'i sa bon phyag mtshan ni/} /{so sor rtog par brjod par bya//} bījaiścihnaiḥ svadevasya pratyavekṣaṇamucyate \n he.ta.9ka/26 \n\n\n• ({so sor rtogs pa} ityasya sthāne). so sor rtog pa na|vi. pratyavekṣamāṇaḥ — {ji ltar so sor rtog pa na chos nyid de la chos nyid kyi rang bzhin yod pa yin no zhes yang dag par rjes su mi mthong ba} yathā pratyavekṣamāṇo rūpamiti tāṃ dharmatāṃ dharmatayā na samanupaśyet a.sā.324kha/183. so sor rtog pa dang ldan pa|vi. pratisaṃkhyānavān — {yid sdug bsngal ba na so sor rtog pa dang ldan pa dag rang gi sdug bsngal gyi rjes su dpag nas brtse ba skye ba nyid} duḥkhite'pi manasi pratisaṃkhyānavataḥ svaduḥkhānumānāt kṛpaiva pra.a.76kha/84. so sor rtog pa med pa|asamprakhyānam — {gal te ma rig pa ni so sor rtog pa med pa'i rang bzhin yin la/} {'jig tshogs su lta ba ni rtogs pa'i rang bzhin ma yin nam} nanvasamprakhyānarūpā'vidyā satkāyadarśanaṃ tu pratipattirūpam pra.a.135ka/145. so sor rtog pa las byung ba|vi. pratyavekṣaṇāmayaḥ lo.ko.2447. so sor rtog pa'i stobs|pā. pratisaṃkhyānabalam — {so sor rtog pa'i stobs kyi sbyor ba} pratisaṃkhyānabalaprayogaḥ bo.bhū.151ka/195. so sor rtog pa'i stobs kyi sbyor ba|pā. pratisaṃkhyānabalaprayogaḥ, bodhisattvasya samyakprayogabhedaḥ — {byang chub sems dpa'i yang dag pa'i sbyor ba thams cad ni/} {sbyor ba rnam pa lngas bsdus par rig par bya ste/} {lnga gang zhe na/} {rjes su bsrung ba'i sbyor ba dang}…{so sor rtog pa'i stobs kyi sbyor ba dang}…{nges par 'gyur ba'i sbyor ba'o//} pañcabhiḥ prayogairbodhisattvasya sarvasamyaksamprayogasaṃgraho veditavyaḥ \n katamaiḥ pañcabhiḥ? anurakṣaṇāprayogeṇa… pratisaṃkhyānabalaprayogeṇa… niyatapatitaprayogeṇa ca bo.bhū.151ka/195. so sor rtog pa'i stobs can|vi. pratisaṃkhyānabalikaḥ — {mos pas spyod pa la gnas pa'i byang chub sems dpa' ni so sor rtog pa'i stobs can yin te} adhimukticaryāvihāre vartamāno bodhisattvaḥ pratisaṃkhyānabaliko bhavati bo.bhū.166kha/220; dra.— {so sor rtog pa'i stobs dang ldan pa/} so sor rtog pa'i stobs dang ldan pa|vi. pratisaṃkhyānabalikaḥ — {'phags pa nyan thos thos pa dang ldan pa/} {so sor rtog pa'i stobs dang ldan pa/} {nyes dmigs su lta ba} śrutavāṃstvāryaśrāvakaḥ pratisaṃkhyānabalika ādīnavadarśī śrā.bhū.33kha/86; dra. {so sor rtog pa'i stobs can/} so sor rtog pa'i stobs la brten pa|pā. pratisaṃkhyānabalasanniśritā, pāramitābhāvanābhedaḥ — {so sor rtog pa'i stobs la brten pa ni/} {shes rab kyi stobs kyis pha rol tu phyin pa rnams la sgrub pa goms pa gang yin pa'o//} pratisaṃkhyāna(bala bho.pā.)sanniśritā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ sū.vyā.198kha/100. so sor rtog pa'i ye shes|pā. pratyavekṣājñānam, buddhānāṃ jñānabhedaḥ — {sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/} {me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so//} caturvidhaṃ buddhānāṃ jñānam — ādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48; pratyavekṣaṇājñānam mi.ko.3kha; pratyavekṣaṇakaṃ jñānam — {so sor rtog pa'i ye shes ni/} /{shes bya kun la rtag mi thogs//} pratyavekṣaṇakaṃ jñānaṃ jñeyeṣvavyāhataṃ sadā \n sū.a.160kha/49. so sor rtog pa'i shas chung ba|vi. apratisaṃkhyānabahulaḥ — {gang so sor rtog pa'i shas chung ba de dag gi'ang yid 'phrog par byed do//} ye cāpratisaṃkhyānabahulāsteṣāṃ manāṃsyākarṣati a.śa.200kha/185. so sor rtog par 'gyur|kri. pratyavekṣaṇatāyai saṃvartate — {thos pa tshol ba ni chos snang ba'i sgo ste/} {tshul bzhin du chos la so sor rtog par 'gyur ro//} śrutaparyeṣṭi dharmālokamukhaṃ yoniśo dharmapratyavekṣaṇatāyai saṃvartate la.vi.20kha/24. so sor rtog par 'dod pa|vi. pratyavekṣitukāmaḥ — {nam byang chub sems dpa' sems dpa' chen po zab mo'i gnas su gyur pa}… {'di dag la so sor rtog pa'am so sor rtog par 'dod par 'gyur} yadā bodhisattvo mahāsattva imāni gambhīrāṇi sthānāni pratyavekṣate, pratyavekṣitukāmo vā bhavati a.sā.330ka/185. so sor rtog par byed pa|• kri. pratyavekṣate — {gang gi tshe bsams shing brtags la/} {gzhal zhing nye bar brtags nas/} {ji ltar rnam par gzhag pa de bzhin du so sor rtog par byed pa} yadā punastīrayitvā upaparīkṣya yathāvyavasthāpitameva pratyavekṣate śrā.bhū.134ka/368 \n\n\n• saṃ. pratyavekṣā — {tshul khrims kyi sdom pa de yang yongs su dag par bya ba'i phyir rnam pa gsum la so sor rtog par byed do//} asya khalu śīlasaṃvarasya trividhā pratyavekṣā pariśuddhinimittam śrā.bhū.22kha/55. so sor rtog med|= {so sor rtog pa med pa/} so sor rtogs|1. {so sor rtogs pa/} 2. = {so sor rtogs shig/} so sor rtogs pa|• kri. pratijānate — {'dir ni bzlas nas brjod pa ste/} /{gzhan gyis so sor rtogs pa min//} pratyuccāraṇamenaṃ ca na pare pratijānate \n ta.sa.94ka/857; pratyavekṣate — {'du byed thams cad snying po med pa nyid du yang dag pa ji lta ba bzhin du so sor rtogs} sarvasaṃskārāṇāmasāratāṃ yathābhūtaṃ pratyavekṣate bo.bhū.70kha/91 \n\n\n• saṃ. 1. pratibodhaḥ — {ma rtogs rtogs pa so sor rtogs pa'i rgyu/} /{des na byang chub sems dpa' zhes bya'o//} abodhabodhapratibodhataśca tenocyate hetunā bodhisattvaḥ \n\n sū.a.249kha/167; pratyavagamaḥ — {shes bya'i dngos po don ji lta ba bzhin du so sor rtogs pa dang ldan pa'i dga' ba dang mchog tu dga' ba rgya chen pos bdag nyid la phan 'dogs so//} jñeyavastuyathārthapratyavagamopasaṃhitenodāreṇa prītiprāmodyenātmānamanugṛhṇāti bo.bhū.40kha/52; pratisaṃkhyānam — {so sor rtogs pa dang ldan pa 'ga' zhig lus yongs su rgyas na yang de med pa'i phyir ro//} kasyacit paripuṣṭaśarīrasyāpi pratisaṃkhyānavato'sambhavāt ta.pa.96ka/644 2. pṛthak pratītiḥ — {so sor rtogs pa yod min la/} /{de nyid gnyis med shes pa yin//} pṛthak pratītyabhāve ca tadevādvayavedanam \n\n pra.a.156ka/170 \n\n\n• vi. pratyavekṣamāṇaḥ — {bdag nyid 'jig rten thams cad la bde ba sbyin par so sor rtogs pa} sarvalokasukhadātāramātmānaṃ pratyavekṣamāṇaḥ śi.sa.17ka/17 \n\n\n• ({so sor rtog pa} ityasya sthāne). so sor rtogs pa dang ldan pa|vi. pratisaṃkhyānavān — {so sor rtogs pa dang ldan pa 'ga' zhig lus yongs su rgyas na yang de med pa'i phyir ro//} kasyacit paripuṣṭaśarīrasyāpi pratisaṃkhyānavato'sambhavāt ta.pa.96ka/644; = {so sor rtog pa dang ldan pa/} so sor rtogs par 'gyur ba|vi. samprativedhikī — {de dang mthun pa'i 'phags pa'i bden pa bzhi so sor rtogs par 'gyur ba'i chos bshad pa mdzad de} tādṛśī cāturāryasatyasamprativedhikī dharmadeśanā kṛtā vi.va.132ka/1.20. so sor rtogs shig|kri. pratyavekṣatām — {sangs rgyas bstan pa dran byed na/} /{lus las de bzhin ngag las dang /} /{yid kyi las la yang yang du/} /{so sor rtogs shig sgra gcan zin//} kāyakarmātha vākkarma manaskarma ca rāhula \n abhīkṣṇaṃ pratyavekṣasva smaran buddhānuśāsanam \n\n śrā.bhū.23kha/57. so sor sten par byed pa|kri. pratiniṣevati — {za bar byed la zhes bya ba ni/} {za bar byed pa dang so sor sten par byed pa dang} āharatīti bhuṅkte, pratiniṣevati śrā.bhū.35kha/85; pratiṣevate — {kha na ma tho ba med pa dang kun nas nyon mongs pa med pa'i 'tsho ba len cing so sor sten par byed pas na} anavadyāmasaṃkliṣṭāṃ yātrāṃ gacchati, pratiṣevate śrā.bhū.35ka/90. so sor brtag|= {so sor brtag pa/} so sor brtag pa|pratyavekṣaṇam — {gzhan gyi tshe na dus dus su so sor brtag pa dang bsgyur bzlog bya'o//} anyadā kālena kālaṃ pratyavekṣaṇaṃ parivartanaṃ ca vi.sū.32kha/41. so sor brtag cing bya ba nyid|pratisaṃkhyākriyātvam lo.ko.2447. so sor brtag pa ma yin pa|apratisaṃkhyā—{so sor brtag pa ma yin pa'i 'gog pa} apratisaṃkhyānirodhaḥ mi.ko.23kha \n so sor brtag pa ma yin pa'i 'gog pa|pā. apratisaṃkhyānirodhaḥ, asaṃskṛtadharmaviśeṣaḥ mi.ko.23kha; dra. {so sor brtags pa ma yin pa'i 'gog pa/} so sor brtag pa'i 'gog pa|pā. pratisaṃkhyānirodhaḥ, asaṃskṛtadharmaviśeṣaḥ mi.ko.23kha; dra. {so sor brtags pa'i 'gog pa/} so sor brtag par bya|• kri. pratyavekṣeta — {'dug pa dang phyi rol tu yang so sor brtag par bya'o//} sanniṣaṇṇatāyāṃ bahiśca pratyavekṣeta vi.sū.10ka/11 \n\n\n• saṃ. pratyavekṣaṇam — {dge skos kyis dgongs kar gtsug lag khang bsdams nas so sor brtag par bya'o//} pradoṣabadhvā(ṣe baddhvā bho.pā.) pratyavekṣaṇamupadhivārikena vihārasya vi.sū.98ka/118 \n\n\n• = {so sor brtag par bya ba/} so sor brtag par bya ba|kṛ. pratyavekṣitavyam—{gzugs stong pa'o snyam du so sor brtag par bya ste} rūpaṃ śūnyamiti pratyavekṣitavyam a.sā.324kha/183; prativedanīyam—{shes rab kyis so sor brtag par bya ba drug po nang gi gter dang phyi'i gter dang}… {chu 'gram gyi gter te} ṣaṭ prajñāprativedanīyāni… antarnidhirbahirnidhiḥ…udakānte nidhiḥ vi.va.198kha/1.71. so sor brtags|= {so sor brtags pa/} {so sor brtags te/} {o nas} pratisaṃkhyāya — {des}…{sbyin pa'i gegs byed pa'i gnyen po la brten nas so sor brtags te sbyin par byed kyi} saḥ… dānapratibandhapratipakṣaṃ niśṛ(?śri)tya pratisaṃkhyāya dadāti bo.bhū.70ka/90; {sems kyis so sor brtags nas yang dag par dga' bar byed pa'am}…{tshig brjod pa} cetasā pratisaṃkhyāya sammodanīṃ vā…vācamudīrayati bo.bhū.116ka/149; pratyavekṣya — {glo bur du 'ongs pas ni so sor brtags nas gnas mal gyi phyir gnyug mar gnas pa rnams la brjod par bya'o//} āgantukaḥ pratyavekṣyāvāsikānāmārocayecchayanāsanārtham vi.sū.10kha/11. so sor brtags 'gog|= {so sor brtags pa'i 'gog pa/} so sor brtags dang ma brtags pa'i 'gog pa|pratisaṃkhyāpratisaṃkhyānirodhau — {skad cig ma ni ldog pa yis/} /{so sor brtags dang ma brtags pa'i/} /{'gog dang nam mkha' dang gsum pos/} /{de ni ma nges pa nyid yin//} yat tatrāpyastyanekāntaḥ kṣaṇikavyatirekibhiḥ \n\n pratisaṃkhyāpratisaṃkhyānirodhavyomabhistribhiḥ \n ta.sa.84kha/778. so sor brtags te mnags pa|pratisaṃkhyānam — {bzod pa la goms shing so sor brtags te mnags pa'i shas che ba rnams ni mnags mi thub ces bya ba med do//} sātmībhūtakṣamāṇāṃ pratisaṃkhyānamahatāṃ nāviṣahyaṃ nāma kiṃcidasti jā.mā.163ka/189; {so sor brtags te mnags pa'i mthu chung bas} pratisaṃkhyānabalavaikalyāt jā.mā.167ka/193. so sor brtags te mnags pa'i mthu|pratisaṃkhyānabalam — {so sor brtags te mnags pa'i mthu chung bas dul ba dang des par spyod pa ni nyams} pratisaṃkhyānabalavaikalyācca bhraṣṭavinayopacārasauṣṭhavaḥ jā.mā.167kha/193; dra. {so sor brtags pa'i mthu/} so sor brtags pa|1. pratisaṃkhyā, prajñāviśeṣaḥ — {sdug bsngal la sogs pa 'phags pa'i bden pa rnams la so sor rtog pa ni so sor brtags pa ste shes rab kyi bye brag go//} duḥkhādīnāmāryasatyānāṃ prati pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣaḥ abhi.bhā.28ka/20; ta.pa.208kha/886 \n2. pratyavekṣā — {lus la so sor brtags pa}…{gsungs te} kāyapratyavekṣāmāha bo.pa.98ka/64. so sor brtags pa ma yin pa|pā. apratisaṃkhyā, nirodhabhedaḥ — {so sor brtags pas 'gog pa gang /} /{bral ba'ang so so so so yin/} /{skye ba gtan du gegs byed pa/} /{'gog gzhan so sor brtags min pas//} pratisaṃkhyānirodho yo visaṃyogaḥ pṛthak pṛthak \n\n utpādātyantavighno'nyo nirodho'pratisaṃkhyayā \n abhi.ko.2ka/1.6; ta.sa.100ka/886. so sor brtags pa ma yin pa'i 'gog pa|pā. apratisaṃkhyānirodhaḥ, nirodhabhedaḥ — {'dus ma byas nam mkha' dang so sor brtags pa'i 'gog pa dang so sor brtags pa ma yin pa'i 'gog pa rnams kyis ma nges par 'gyur ba yang ma yin te} na cākāśapratisaṃkhyānirodhāpratisaṃkhyānirodhairasaṃskṛtairanekāntaḥ ta.pa.87kha/628; dra. {so sor brtags pa ma yin pas 'gog pa/} so sor brtags pa ma yin pas 'gog pa|pā. apratisaṃkhyānirodhaḥ, asaṃskṛtadharma/nirodhabhedaḥ — {'gog pa gnyis}… {so sor brtags pas 'gog pa dang so sor brtags pa ma yin pas 'gog pa ste} dvau nirodhau…pratisaṃkhyānirodhaḥ, apratisaṃkhyānirodhaśceti abhi.bhā.28ka/20; {chos ma 'ongs pa rnams skye ba la gtan du bgegs su gyur pa bral ba las gzhan pa'i 'gog pa gang yin pa de ni so sor brtags pa ma yin pas 'gog pa ste} anāgatānāṃ dharmāṇāmutpādasyātyantaṃ vighnabhūto visaṃyogād yo'nyo nirodhaḥ so'pratisaṃkhyānirodhaḥ abhi.bhā.28kha/22; dra. {so sor brtags pa ma yin pa'i 'gog pa/} so sor brtags pa'i 'gog pa|pā. pratisaṃkhyānirodhaḥ — {kho bo cag la kun rdzob pa'i/} /{so sor brtags 'gog la sogs pa/}…{grub pa min//} pratisaṃkhyānirodhādeḥ na siddhā sāṃvṛtasya naḥ \n\n ta.sa.100ka/885; {'dus ma byas nam mkha' dang so sor brtags pa'i 'gog pa dang so sor brtags pa ma yin pa'i 'gog pa rnams kyis ma nges par 'gyur ba yang ma yin te} na cākāśapratisaṃkhyānirodhāpratisaṃkhyānirodhairasaṃskṛtairanekāntaḥ ta.pa.87kha/628; dra.— {so sor brtags pas 'gog pa/} so sor brtags pa'i btang snyoms|pratisaṃkhyāyopekṣā lo.ko.2448. so sor brtags pa'i stobs|pratisaṃkhyānabalam — {so sor brtags pa'i stobs la gnas pa} pratisaṃkhyānabalasanniśritā abhi.sa.bhā.77ka/106; dra. {so sor brtags pa'i mthu/} so sor brtags pa'i stobs la gnas pa|pā. pratisaṃkhyānabalasanniśritā, upadhisanniśritāyāḥ bhedaḥ — {de la phung po la gnas pa rnam pa bzhi ste/} {rgyu la gnas pa}… {so sor brtags pa'i stobs la gnas pa} tatropadhisanniśritā caturākārā — hetusanniśritā… pratisaṃkhyānabalasanniśritā abhi.sa.bhā.77ka/106. so sor brtags pa'i mthu|pā. pratisaṃkhyānabalam — {byang chub sems dpas kyang so sor brtags pa'i mthus khro ba'i stobs bcil te} bodhisattvo'pi pratisaṃkhyānabalātpratinudya krodhabalam jā.mā.113ka/131; dra. {so sor brtags pa'i stobs/} so sor brtags pas 'gog pa|pā. pratisaṃkhyānirodhaḥ, asaṃskṛtadharma/nirodhabhedaḥ — {'gog pa gnyis}…{so sor brtags pas 'gog pa dang so sor brtags pa ma yin pas 'gog pa ste} dvau nirodhau… pratisaṃkhyānirodhaḥ, apratisaṃkhyānirodhaśca abhi.bhā.28ka/20; {gang zag pa dang bcas pa'i chos rnams dang bral ba de ni so sor brtags pas 'gog pa'o//} yaḥ sāsravairdharmairvisaṃyogaḥ sa pratisaṃkhyānirodhaḥ abhi.bhā.28ka/20; dra.— {so sor brtags pa'i 'gog pa/} so sor brtags min|= {so sor brtags pa ma yin pa/} so sor brtags min pa|= {so sor brtags pa ma yin pa/} so sor bstan pa|kri. 1. pratipādyate — {log par rtogs pa bsal ba'i sgo nas so sor bstan pa ni bstan to//} vipratipattinirākaraṇena pratipādyate vyutpādyate nyā.ṭī.39kha/34 2. pratipādyeta lo.ko.2448. so sor thar|= {so sor thar pa/} so sor thar gnas|vi. prātimokṣasthitaḥ — {so sor thar gnas ji srid du/} /{ma btang bar dag da ltar gyi/} /{rnam rig min ldan} prātimokṣasthito nityamatyāgād vartamānayā \n avijñaptyā'nvitaḥ abhi.ko.11kha/4.19. so sor thar pa|• pā. prātimokṣaḥ, saṃvarabhedaḥ — {sdom pa so sor thar zhes bya/} /{de bzhin zag med bsam gtan skyes//} saṃvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā \n\n abhi.ko.11ka/4.13; pratimokṣaḥ — {so sor thar pa gdon pa} pratimokṣoddeśaḥ vi.sū.81kha/99 \n\n\n• saṃ. prātimokṣaṇam — {so sor thar pa zhes bya ste/} {des sdig pa las so sor thar pa'i phyir te} prātimokṣa ityucyate; pāpasya tena prātimokṣaṇād abhi.bhā.177kha/610. so sor thar pa thon pa|vi. pravṛttaprātimokṣaḥ — {mdo sde la sogs pa 'dzin pa med na so sor thar pa thon pa'o//} abhāve sūtrādidharasya pravṛttaprātimokṣam vi.sū.33kha/42. so sor thar pa gdon pa|pratimokṣoddeśaḥ — {las ni gsol ba dang brjod pa dang so sor thar pa gdon pa dang dgag par dbye'o//} jñaptivācanāpratimokṣoddeśapravāraṇāstat (karma) vi.sū.81kha/99. so sor thar pa'i mdo|nā. prātimokṣasūtram, granthaḥ — {dge slong dag khyed cag gis zla ba phyed phyed cing so sor thar pa'i mdo bshad pa gdon par gyis shig} yūyameva bhikṣavo'nvardhamāsaṃ prātimokṣasūtroddeśamuddiśata a.śa.198kha/183; {so sor thar pa'i mdo 'don pas so//} prātimokṣasūtroddeśena vi.sū.58ka/72; prātimokṣam — {bcom ldan 'das kyis so sor thar pa'i mdo lung dbog tu gsol/} {bde bar gshegs pas so sor thar pa'i mdo lung dbog tu gsol} uddiśatu bhagavān prātimokṣam, uddiśatu sugataḥ prātimokṣam a.śa.198kha/183. so sor thar pa'i sdom pa|pā. prātimokṣasaṃvaraḥ, saṃvaraviśeṣaḥ — {thar pa'i phyir sdom pa gang yin pa de ni so sor thar pa'i sdom pa ste/} {de ni 'khor ba las 'byung bar 'gyur ba yin no//} mokṣaṃ prati yaḥ saṃvaraḥ sa prātimokṣasaṃvaraḥ \n sa hi saṃsārānniryāṇāya bhavati abhi.sa.bhā.51ka/71; {so sor thar pa'i sdom pa ni 'di pa rnams kyi 'dod pa na spyod pa'i tshul khrims so//} prātimokṣasaṃvara ihatyānāṃ kāmāvacaraṃ śīlam abhi.bhā.176ka/605. so sor thar pa'i sdom pas bsdams pa|vi. prātimokṣasaṃvarasaṃvṛtaḥ—{ji ltar na so sor thar pa'i sdom pas bsdams pa yin zhe na} kathaṃ prātimokṣasaṃvarasaṃvṛto bhavati śrā.bhū.16ka/37. so sor thar pa'i sdom pas bsdams shing gnas|kri. prātimokṣasaṃvarasaṃvṛto viharati lo.ko.2448. so sor 'thag pa|pratighātanam mi.ko.50kha \n so sor 'thungs|kri. pratyāpibati — {sprin chen po las char bab pa la mthu dang yul ji lta ba bzhin du chu'i khams so sor 'thungs te} mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayamabdhātuṃ pratyāpibanti sa.pu.47ka/84. so sor 'thob|kri. pratilabhate — {ji ltar 'dod pa'i mchog so sor 'thob bo//} yathepsitaṃ varaṃ pratilabhate sa.du.123ka/216. so sor dran|= {so sor dran pa/} so sor dran pa|pratismṛtiḥ — {ji ltar rab tu rnam par phye ba'i chos rgyun mi 'chad par mi brjed pas so sor dran pa tsam gyi sgo nas mdo la sogs pa'i chos rnams la shes rab kyi snang ba'i rnam pa yongs su ma chad pa tshad med pa} yathāpravicitadharmanirantarāsampramoṣāt pratismṛtimātramukhenāparicchinnākāro'pramāṇaḥ sūtrādidharmeṣu prajñāvabhāsaḥ abhi.sa.bhā.85ka/116. so sor mdangs 'phrog ma|nā. ojaḥpratyāhāriṇī, devī ma.vyu.4285 (67kha). so sor ldan pa|vi. pratisaṃyuktaḥ — {chags bral so sor ldan pa yi/} /{slob ma rnams la chos bshad bya//} virāgapratisaṃyuktāṃ śiṣyāṇāṃ dharmadeśanām \n kṛtvā sa.du.128kha/236. so sor sdud|= {so sor sdud pa/} so sor sdud brjod pa|pratyāhārapāṭhaḥ — {nam mkha' la sogs pa'i gsal byed kyi chos kyis skyed pa'i rim pa ste so sor sdud brjod pa nga yig la sogs pas so//} ākāśādivyañjanadharmeṇa sṛṣṭikrameṇa pratyāhārapāṭhena ṅādinā vi.pra.257ka/2.68; dra. {so sor bsdu ba'i tshig/} so sor sdud pa|• saṃ. pratisaṃhāraḥ — {dngos po ma grub blo rnams ni/} /{so sor sdud pa yod pa'i phyir//} bhāvasāmānyabuddhīnāṃ pratisaṃhārasambhave \n ta.sa.48kha/482 \n\n\n• pā. pratyāhāraḥ 1. yogāṅgabhedaḥ — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi.pra.64ka/4.112 2. vyākaraṇaśāstre — {'dir so sor sdud pa shes par byed pa ni gsal byed bklag pa thams cad la} atra pratyāhāro jñāpakaṃ sarvatra vyañjanapāṭhe vi.pra.160kha/1.8; {nam mkha' la sogs pa'i gsal byed kyi chos kyis skyed pa'i rim pa ste so sor sdud brjod pa nga yig la sogs pas so//} ākāśādivyañjanadharmeṇa sṛṣṭikrameṇa pratyāhārapāṭhena ṅādinā vi.pra.257ka/2.68; dra. {so sor bsdu ba/} so sor sdeb|praticchandaḥ — {gzugs brnyan dang ni so sor sdeb/} /{gzugs mtshungs mnyam dang yang dag gzhal//} pratibimbapraticchandasarūpasamasammitāḥ \n\n kā.ā.324ka/2.58. so sor bsdu ba|pā. pratyāhāraḥ — {a i u r}-{i l}-{ika ces pa so sor bsdu ba'i tshig las} a i u ṛ Ḷk iti pratyāhārapāṭhāt vi.pra.142kha/3.81; dra. {so sor sdud pa/} so sor bsdu ba'i tshig|pratyāhārapāṭhaḥ — {a i u r}-{i l}-{ika ces pa so sor bsdu ba'i tshig las} a i u ṛ Ḷk iti pratyāhārapāṭhāt vi.pra.142kha/3.81; dra.— {so sor sdud brjod pa/} so sor bsdus pa|pratyāhāraḥ śa.ko.1283; ; dra. {so sor bsdu ba/} {so sor sdud pa/} so sor gnas|= {so sor gnas pa/} so sor gnas gyur cig|kri. pratiṣṭhatām — {de las gzhan yang mchod pa'i tshogs/}…{so sor gnas gyur cig} ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghāḥ bo.a.4kha/2.20. so sor gnas pa|pratyupasthānam — {tshul khrims kyi sdom pa gcig pu la yang bshad pa so sor gnas pa rnam pa drug yod par rig par bya'o//} sa eṣa ekaḥ śīlasaṃvaraḥ ṣaḍākāradeśanāpratyupasthāno veditavyaḥ śrā.bhū.19ka/44. so sor rnam par rtog|= {so sor rnam par rtog pa/} so sor rnam par rtog pa|• kri. prativikalpayati — {rang gi sems snang ba tsam du khong du ma chud pas shes pa dang shes bya so sor rnam par rtog ste} svacittadṛśyamātrānavabodhājjñānaṃ jñeyaṃ prativikalpayanti la.a.123ka/69; pratikalpyate — {byis pa rnams rnam pa gzhan du so sor rnam par rtog ste/} {'phags pa rnams kyis ni ma yin no//} anyathā pratikalpyate bālairna tvāryaiḥ la.a.117ka/63 \n\n\n• saṃ. prativikalpaḥ — {dngos po so sor rnam par rtog pa'i rnam par shes pa} vastuprativikalpavijñānam la.a.69kha/18; {'gog pa dang 'gog pa med pa la mngon par chags pas so so rnam par rtog pa'i mtshams sbyor ba} nirodhānirodhābhiniveśaprativikalpasandhiḥ la.a.119ka/66; {byis pa rnams kyi so so'i rnam par rtog pa nye bar bzung nas/chos} {dang chos med pa tha dad pa'i bye brag kyang yod do//} asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya la.a.62ka/7; prativikalpanam — {tshig dang yi ge la so sor rnam par rtog pa rnams blos rab tu bcom ste} vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā la.a.118kha/65; prativikalpanā — {de dag shes pa dang shes byar so sor rnam par rtog pas}…{chad par lta ba la rab tu rten to//} te ca jñānajñeyaprativikalpanayā… ucchedadṛṣṭimāśrayante la.a.123ka/69. so sor rnam par rtog pa'i bag chags|prativikalpavāsanā — {mu stegs byed kyi lta ba la so sor rnam par rtog pa'i bag chags shin tu rgyas pa rnams} tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānām la.a.115ka/61. so sor rnam par rtog pa'i mtshams sbyor ba|prativikalpasandhiḥ — {theg pa dang theg pa ma yin pa la mngon par chags pas so sor rnam par rtog pa'i mtshams sbyor ba} yānāyānābhiniveśaprativikalpasandhiḥ la.a.119ka/66. so sor rnam par rig pa|= {so sor rnam rig pa/} so sor rnam par rig par byed pa|prativijñāpanam — {mig gi rnam par shes pa la sogs pa ni gzugs la sogs pa so sor rnam par rig par byed do//} cakṣurvijñānādīnāṃ rūpādiprativijñāpanam abhi.sa.bhā.71kha/99. so sor rnam rig pa|prativijñaptiḥ — {rnam shes so sor rnam rig pa//} vijñānaṃ prativijñaptiḥ abhi.ko.2kha/1.16. so sor snang|= {so sor snang ba/} so sor snang ba|• kri. pratibhāti — {tshe dang ldan pa shA ri'i bu de kho na bzhin du shin tu so sor snang ba nyid do//} evamevāyuṣman śāriputra atyantaṃ pratibhāti a.sā.27ka/15; pratibhāsate — {bag chags yongs su smin pas na/} /{phyi rol med pa'i ngo bo ni/} /{rnam shes la ni so sor snang //} abahistattvarūpāṇi vāsanāparipākataḥ \n vijñāne pratibhāsante ta.sa.69ka/650 \n\n\n• saṃ. pratibhāsaḥ — {rdzas ni so sor snang ba mos/} /{de phyir mkha' pad bzhin du med//} dravyasya pratibhāso'sti tannāsti gaganābjavat \n\n ta.sa.13kha/153; {sngo sogs so sor snang ba ni/} /{mi slu nyid kyis}…{bsgrub} nīlādipratibhāsasya saṃvāditvena sādhyate \n ta.sa.75ka/701; pratibhāsanam — {phan tshun tha dad pa'i rnam pa nyid kyi rdzas rnam par shes par so sor snang ngo //} anyonyabhinnānāmeva dravyāṇāṃ vijñāne pratibhāsanāt vā.ṭī.89ka/47 \n\n\n• pā. (tī.da.) pratibhā— {so sor snang ba'i sgra don yang /} /{gal te phyi don yul yin na//} pratibhā'pi ca śabdārtho bāhyārthaviṣayā yadi \n ta.sa.34ka/356. so sor spong ba|pratikṣepaḥ ma.vyu.9215 (127ka). so sor 'phrog|= {sgyu ma mkhan} prātihārikaḥ, indrajālikaḥ — {sgyu ma byed dang so sor 'phrog//} māyākārastu prātihārikaḥ a.ko.203ka/2.10.11; pratiharati saṃharati sarveṣāṃ dṛṅmanasī iti pratihāraḥ māyā \n sa asyāstīti prātihārikaḥ a.vi.2.10.11. so sor ba|= {so so/} so sor bar|= {so so/} so sor bya|pṛthak karaṇam — {brim par bya ba gces pa dang bar ma dang tha ma dag so sor bya'o//} pṛthak cārye jyeṣṭhamadhyamakanīyasāṃ karaṇam vi.sū.37kha/47. so sor byin|1. = {sbyin pa} pratipādanam, dānam — {gtong ba 'bul ba sbyin pa dang}…{so sor byin} tyāgo vihāyitaṃ dānam…pratipādanam a.ko.183ka/2.7.29; pratipādyate pratipādanam \n pada gatau a.vi.2.7.29 2. = {brje ba} paridānam, vinimayaḥ — {so sor byin dang yongs su bsgyur/} /{brje ba dang ni sgyur ba 'o//} pari(prati li.pā.)dānaṃ parīvarto naimeyanimayāvapi \n\n a.ko.200ka/2.9.80; paridīyata iti paridānam \n dā dāne a.vi.2.9.80; dra. {so sor sbyin pa/} so sor 'brang ba|pratisaraṇam — {so sor 'brang ba'i don gyis zhes bya ba ni bskyed par bya ba la gtso bo yin no snyam du bsams pa yin no//} pratisaraṇārthena pratyaya iti janikriyāpratipradhānabhūta ityabhiprāyaḥ abhi.sphu.252kha/1059; dra. {so sor 'brang ba chen mo/} so sor 'brang ba chen mo|nā. mahāpratisarā, devī — {so sor 'brang ba chen mo'i sgrub thabs} mahāpratisarāsādhanam ka.ta.3376; dra. {so sor 'brang ma chen mo/} so sor 'brang ma|nā. pratisarā, devī lo.ko.2448; dra. {so sor 'brang ma chen mo/} so sor 'brang ma chen mo|nā. mahāpratisarā, devī — {so sor 'brang ma chen mo}… {rma bya chen mo/} {bsil ba'i tshal chen mo} mahāpratisare…mahāmāyuri mahāśītavani ba.mā.169ka \n so sor 'brel|= {so sor 'brel pa/} so sor 'brel pa|pā. pratibandhaḥ — {mi mthun phyogs la 'gal med phyir/} /{so sor 'brel grub mi 'gyur ro//} vijātīyāvirodhitvāt pratibandho na siddhyati \n\n ta.sa.89kha/813; = {'brel ba/} so sor sbyin pa|= {brje ba} pratidānam, arthavinimayaḥ mi.ko.42ka; dra. {so sor byin/} so sor sbyor ba|pratiprayogaḥ — {dbang po las byung sogs rnams kyis/} /{so sor sbyor yig dbye nges phyir/} /{yid 'ong yid mi 'ong sogs kyi/} /{dbye gang mngon sum gyis rtogs 'gyur//} pratiprayogamākṣādyairvarṇabhedaviniścayāt \n\n yanmanojñāmanojñādibhedaḥ pratyakṣato gataḥ \n ta.sa.89kha/814. so sor ma rtogs pa'i btang snyoms med pa|pā. nāstyapratisaṃkhyāyopekṣā, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.141 ({so sor ma brtags pa'i btang snyoms med pa} ma.vyu.4ka). so sor ma brtags|= {so sor ma brtags pa/} so sor ma brtags pa|apratisaṃkhyā — {blo ni sngon song 'jig pa la/} /{so sor brtags pa'i 'gog pa'i blo/} /{blo ni sngon du ma song ba'i/} /{'gog pa so sor ma brtags yin//} buddhipūrvavināśe hi pratisaṃkhyānirodhadhīḥ \n\n abuddhipūrvakasteṣāṃ nirodho'pratisaṃkhyayā \n ta.sa.84kha/779. so sor ma brtags pa'i btang snyoms can|vi. apratisaṃkhyāsamupekṣakaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {so sor ma brtags pa'i btang snyoms can zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…apratisaṃkhyāsamupekṣaka ityucyate la.vi.211kha/313. so sor ma brtags pa'i btang snyoms med pa|pā. nāstyapratisaṃkhyāyopekṣā, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.4ka \n so sor ma brtags pas 'gog pa|pā. apratisaṃkhyānirodhaḥ, nirodhabhedaḥ — {mtshan ma med pa mtshan ma med pa'i ting nge 'dzin ni/} {mi slob pa'i mtshan ma med pa'i so sor ma brtags pas 'gog pa la zhi ba'i rnam par dmigs te} ānimittānimittastu samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate śāntākāreṇa abhi.bhā.77ka/1166; dra.— {so sor brtags pa ma yin pas 'gog pa/} so sor ma yin par grub pa|= {so so ba ma yin par grub pa/} so sor mi rtog pa|apratyavekṣaṇam — {lus dang sems kyi spyod pa so sor mi rtog pa'i phyir ro//} kāyacittapracārāpratyavekṣaṇāt bo.pa.93ka/57. so sor myong bar 'gyur|kri. 1. pratyanubhavati ma.vyu.7280 (103kha); pratisaṃvedayati ma.vyu.7283; pratisaṃvedayate — {de las skyes pa'i sems kyi sdug bsngal dang yid mi bde ba so sor myong bar 'gyur ro//} tajjaṃ caitasikaṃ duḥkhaṃ daurmanasyaṃ pratisaṃvedayate sū.vyā.221ka/129 \n2. pratyanubhaviṣyati — {nga nyid kyis las byas shing bsags pa dag gzhan su zhig gis so sor myong bar 'gyur} mayaivaitāni karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati vi.va.136kha/1.25. so sor gzhag pa|pratyavasthānam — {chos kyi tshul ni rnam pa gnyis so/} /{'di lta ste/} {bstan pa'i tshul dang grub pa'i mtha' so sor gzhag pa'i tshul lo//} dviprakāraḥ…dharmanayo yaduta deśanānayaśca siddhāntapratyavasthānanayaśca la.a.123kha/70. so sor gzhog pa|pratyavasthānam — {rang gi tshul so sor gzhog pa brjod pa la mi mos so//} na svanayapratyavasthānapāṭhamadhimokṣanti la.a.132kha/78. so sor bzhag pa|• saṃ. pratyavasthānam — {tshad ma gsum gyi yan lag so sor bzhag par bya ste} pramāṇatrayāvayavapratyavasthānaṃ kṛtvā la.a.92ka/39; \n\n• nā. gautamaḥ, buddhaḥ mi.ko.2kha \n so sor bzhes su gsol|kri. pratigṛhṇātu — {bdag dus thams cad dang rnam pa thams cad du so sor bzhes su gsol lo//} sarvadā sarvakālaṃ pratigṛhṇantu mām sa.du.103kha/144. so sor gzigs|= {so sor gzigs pa/} so sor gzigs pa|kri. pratyavekṣate — {su ni nyams su ni 'phel zhes bya ba de lta bu la sogs pa 'jig rten la so sor gzigs so//} lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi sū.vyā.259ka/179. so sor gzung bar bgyi|kri. pratigṛhṇāmi — {phyi dang gsang ba theg pa gsum/} /{dam chos so sor gzung bar bgyi//} saddharmaṃ pratigṛhṇāmi bāhyaṃ guhyaṃ triyānikam \n sa.du.104ka/146. so sor bzlog|pratinidhiḥ — {dman dang cung zad dman sogs dang /} /{rab tu smra dang so sor bzlog//} kalpadeśīyadeśyādiḥ prakhyapratinidhī api \n\n kā.ā.324ka/2.59. so sor bzlog pa|= {so sor bzlog/} so sor bzlog par bgyi|kri. prativārayāmi — {bgegs kyi gnas thams cad so sor bzlog par bgyi'o//} sarvāvaraṇaṃ prativārayāmi sa.du.118kha/202. so sor yang dag par dga' bar bya ba|pratisammodanam — {smra ba dang kun tu smra ba dang so sor yang dag par dga' bar bya bas dus dus su thad du 'gro ba dang} ālapanasaṃlapanapratisammodanaiḥ kālenopasaṃkramaṇatayā bo.bhū.75kha/97. so sor yang dag par dga' bar byed pa|kri. pratisammodayati — {de lta bu la sogs pa dag gis}…{sems can rnams so sor yang dag par dga' bar byed pa} ityevamādibhirākāraiḥ sattvān pratisammodayati bo.bhū.116ka/149. so sor yang dag par myong bar 'gyur|kri. pratisaṃvedayate — {ched du bsam par bya ba'i las byas nas ci zhig so sor yang dag par myong bar 'gyur} sañcetanīyaṃ karma kṛtvā kiṃ pratisaṃvedayate abhi.sphu.111kha/800. so sor yang dag par rig pa|= {so so yang dag par rig pa/} so sor yang dag par slob par byed|kri. pratisaṃśikṣate — {de la thos pa dang ldan pa'i 'phags pa nyan thos ni 'di ltar so sor yang dag par slob par byed} tatra śrutavānāryaśrāvaka idaṃ pratisaṃśikṣate a.śa.280ka/257. so sor rang gi 'phags pa'i ye shes|= {so so rang gi 'phags pa'i ye shes/} so sor rang gi tshul bzhin yid la byed pa|pratyātmaṃ yoniśomanaskāraḥ — {so sor rang gi tshul bzhin yid la byed pa dang ldan pa} pratyātmaṃ yoniśomanaskārasahagatā bo.bhū.114ka/147. so sor rang gi tshul bzhin yid la byed pa dang ldan pa|pā. pratyātmaṃ yoniśomanaskārasahagatā, satpuruṣaprajñāyāḥ bhedaḥ — {byang chub sems dpa' skyes bu dam pa rnams kyi skyes bu dam pa'i shes rab gang zhe na/} {de ni rnam pa lngar blta bar bya ste/} {dam pa'i chos mnyan pas yang dag par thob pa dang so sor rang gi tshul bzhin yid la byed pa dang ldan pa dang} katamā bodhisattvasya satpuruṣasya satpuruṣaprajñā? sā pañcavidhā draṣṭavyā—saddharmaśravaṇasamudāgatā, pratyātmaṃ yoniśomanaskārasahagatā bo.bhū.114ka/147. so sor rang gis myong ba|kri. pratyātmamanubhavati — {rnam par grol ba'i lam ni gang gis gnas gyur pa de so sor rang gis myong ba'o//} vimuktimārgo yena nāmāśrayaparivṛttiṃ pratyātmamanubhavati abhi.sa.bhā.60ka/82. so sor rang gis rig pa|= {so so rang rig/} so sor rang gis shes pa|= {so so rang shes/} so sor rang chos lugs|pratyātmadharmasthititā — {so sor rang chos lugs rnams la/} /{dgongs nas rab tu ngas bshad do//} pratyātmadharmasthititāṃ sandhāya kathitaṃ mayā \n la.a.112kha/59. so sor rang rig|= {so so rang rig/} so sor rang rig pa|= {so so rang rig/} so sor rab tu brgyan|bhū.kā.kṛ. pratimaṇḍitaḥ, o tā — {bai DU r+ya yis de bzhin sa gzhi g}.{yogs/} /{gser gyi skud pas so sor rab tu brgyan//} vaiḍūryasaṃstīrṇa tathaiva bhūmiḥ suvarṇasūtrapratimaṇḍitā ca \n sa.pu.28ka/49. so sor rig|= {so sor rig pa/} so sor rig pa|• kri. prativedyate — {re zhig phra rab rnams kyi ni/} /{rnam pa so sor rig pa min//} na tāvat paramāṇūnāmākāraḥ prativedyate \n ta.sa.72ka/671 \n\n\n• vi. pratisaṃvedī — {yid la byed pa thob pa'i 'og tu 'jig rten pa dang 'jig rten las 'das pa'i lam gyis 'gro ba na mtshan nyid so sor rig pa'i yid la byed pa gang yin pa ste} yo labdhamanaskārasya ca laukikena mārgeṇa gacchato lokottareṇa vā lakṣaṇapratisaṃvedī manaskāraḥ śrā.bhū.103ka/279 \n\n\n• saṃ. prativedanam — {don rig gang yin so sor rig/} /{mngon sum gang yin 'di nyid do//} kā'rthasaṃvid yadevedaṃ pratyakṣaṃ prativedanam \n pra.vā.130kha/2.320; pratyavagamaḥ — {des de dag mthong nas/} {de'i tshe bdag nyid kyi so sor rig pa yang dag pa ji lta ba bzhin du skyes te} tasya tān dṛṣṭvā tasminsamaye pratyātmaṃ pratyavagamo yathābhūta utpadyeta bo.bhū.148ka/191. so sor rig par byed|kri. pratisaṃvedayati — {ji ltar na 'dod pa rnams la rags pa'i mtshan nyid du so sor rig par byed ce na} kathaṃ ca punaraudārikalakṣaṇaṃ pratisaṃvedayati śrā.bhū.164kha/439; pratisaṃvedayate — {yid la byed pa gang gis 'dod pa rnams la rags pa'i mtshan nyid du so sor rig par byed} yena manaskāreṇa kāmānāmaudārikalakṣaṇaṃ pratisaṃvedayate śrā.bhū.164kha/439. so sor bshags|= {so sor bshags pa/} so sor bshags bgyi|kri. pratideśayāmi — {sdig de de ring so sor bshags bgyi} tadadya pāpaṃ pratideśayāmi bo.a.19kha/6.124. so sor bshags pa|• saṃ. pratideśanā śa.ko.1284 \n\n\n• kṛ. pratideśanīyam mi.ko.121kha; dra. {so sor bshags par bya ba/} so sor bshags par bgyi|= {so sor bshags bgyi/} so sor bshags par bya|• kri. pratideśayet — {sdig pa thams cad so sor bshags par bya} sarvapāpaṃ pratideśayet sa.du.101kha/138 \n\n\n• = {so sor bshags par bya ba/} so sor bshags par bya ba|kṛ. prātideśanīyaḥ — {bslab pa dral te khyim du 'jug pa'i so sor bshags par bya ba ste gsum pa'o//} kulaśikṣābhaṅgapravṛttiḥ tṛtīyaṃ prātideśanīyam vi.sū.48kha/62; pratideśanīyaḥ — {so sor bshags par bya ba bzhi} catvāraḥ pratideśanīyāḥ ma.vyu.8361 (116ka). so sor bsrung bar bgyi|kri. pratipālayiṣyāmi — {bcom ldan 'das bdag gis dus thams cad du rgyal po de dang yul thams cad kun nas so sor bsrung bar bgyi'o//} ahaṃ bhagavan tasya mahārājñaḥ sarvadā sarvatra sarvaviṣayaṃ pratipālayiṣyāmi sa.du.118ka/200. so srungs|antapālaḥ ma.vyu.3706 (62ka). so gsum|trayastriṃśat ma.vyu.8101 (113kha). sog|• kri. ({gsog} ityasya le.bhe.) cinoti — {sog cing nye bar sog la/} {dge ba dang mi dge ba'i las} cinoti upacinoti śubhamaśubhaṃ karma pra.pa.101ka/132 \n\n\n• saṃ. = {sog ma} palālaḥ, o lam — {bla gab med pa'am sog khrod du/} /{rnal 'byor can gyis gnas bca' 'o//} palāle'bhyavakāśe ca yogī vāsaṃ prakalpayet \n\n la.a.171kha/129. sog 'jog|• vi. sannihitaḥ — {byin gyis brlabs pa la ni sog 'jog mi 'byung ngo //} anutthānamadhitiṣṭha(ṣṭhi bho.pā.)te sannihitasya vi.sū.76kha/93; vi.sū.37kha/47 \n\n\n• saṃ. sannidhiḥ — {zang zing gi sbyin pa de ni ser sna'i dri ma dang sog 'jog gi dri ma bsal nas bzang po dang gtsang ba dang rung ba sbyin par byed pa'o//} āmiṣadānaṃ praṇītaṃ śucikalpikam, vinīya mātsaryamalaṃ sannidhimalaṃ ca dadāti bo.bhū.72ka/92; dra.— {sogs 'jog/} sog 'jog gi ltung byed|pā. sannihitavarjane prāyaścittikam — {sog 'jog gi ltung byed do//} (iti) sannihitavarjana(ne prāyaścittika)m vi.sū.37kha/47. sog 'jog gi dri ma|sannidhimalaḥ — {sog 'jog gi dri ma bsal ba ni longs spyod kun 'dzin pa yongs su btang ba yin par rig par bya'o//} sannidhimalavinayo bhogāgrahaparityāgādveditavyaḥ bo.bhū.72ka/92. sog 'jog gi spang ba|(?) pā. sāptāhikanaiḥsargikaḥ, naiḥsargikabhedaḥ — {sog 'jog gi spang ba'o//} (iti) sāptāhikanaiḥsargikaḥ vi.sū.29ka/36. sog 'jog byas pa|bhū.kā.kṛ. sannihitam — {snga dro ba'i zas byin len byas pa phyi dro ba'i zas su dang de thun tshod las 'das pa lta bu ni sog 'jog byas pa yin no//} pūrvabhakte pratigṛhītaṃ paścād bhakte tatra yāmātikrāntamiti sannihitam vi.sū.36ka/45. sog 'jog byed pa|sannidhikāraḥ — {sog 'jog byed pas yongs su spyod pa la sogs pa spong ba dang brgya stong ri ba'i gos la sogs pa gnang ba'i phyir ro//} sannidhikāraparibhogādipratikṣepāt śatasāhasrakavastrānujñānācca abhi.sa.bhā.69kha/96. sog 'jog las gyur pa|vi. sannidhigataḥ — {nyo tshong byed pa dang}…{sog 'jog las gyur pa'o//} krayavikrayaṃ…sannidhigataṃ ca vi.sū.51kha/65. sog pa|pārśvakā, śarīrāvayavaviśeṣaḥ — {lus 'di ni rkang pa dang}… {rtsib logs dang sog pa dang}…{mgo'i thod pa 'dus pa tsam ste} ayaṃ kāyaḥ pāda…pārśvapārśvakā…śiraḥkapālamātrasamūhaḥ śi.sa.128ka/124. sog par bya|kri. cūṣati — {mchod sbyin byed pa na chu sog par bya'o//} {rtswa gcad do//} upahā udakaṃ cūṣati tṛṇāni chinatti ta.pa.213ka/896. sog po par sig|pārasīkāḥ — {sog po par sig sogs rnams la/} /{ma ni bag mar legs sogs pa'i/} /{de spyod rtag tu lhur len pa/} /{de'i skyon cung zad mthong ba med//} na hi mātṛvivāhādau doṣaḥ kaścidapīkṣyate \n pārasīkādibhirmūḍhaistadācāraparaiḥ sadā \n\n ta.sa.89ka/811. sog ma|palālaḥ, o lam — {nor bu mching bu dang sog ma'i phreng ba dang}… {mda' ltar bcos pa rnams ni phyed nyid do//} kācamaṇipalālamāla…kāṇḍānāmarddhatvam vi.sū. 43ka/54; tuṣaḥ — {dper na rtswa dang sog ma'i me bzhin} tṛṇatuṣāgnivat abhi.bhā.29kha/28. sog ma med|nā. apalālaḥ, nāgarājaḥ — {kun dga' bo ro hi ta ka nas klu'i rgyal po sog ma med kyi gnas kyi bar du} ānanda yāvacca rohitakaṃ yāvaccāpalālasya nāgarājasya bhuvanam vi.va.122ka/1.10. sog ma'i phung po|palālapuñjaḥ — {dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o//} araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194. sog le|krakacaḥ, karapatram — {de nas de yi gzings chen ni/} /{rab rno chu srin sen mo yi/} /{sog le drag pos dral bar byas//} makarasphāranakharakrūrakrakacadāritam \n tatastasya pravahaṇam a.ka.244kha/92.21; {gzhan dag sog le 'bar bas 'dra} pāṭyante krakacairjvaladbhirapare jā.mā.177ka/205; karapatram — {sog le mo min gcod byed 'dab//} krakaco'strī karapatram a.ko.204kha/2.10.34; karakareti śabdoccāraṇena patatīti karapatram \n patḶ gatau a.vi.2.10.34. sogs|1. = {sogs pa/} 2. = {sogs shig/} sogs 'jog|sannidhikāraḥ — {sogs 'jog yongs su spyod pas 'dod pa rnams la longs spyod par 'gyur ba} sannidhikāraparibhoge kāmān paribhokṣyate vi.va.148kha/1.37; dra. {sog 'jog/} sogs nyid|āditā — {kun nas bdag nyid dang mtshungs na/} /{shes pa mi shes sogs nyid 'gyur//} sarvātmanā ca sārūpye jñāne'jñānāditā bhavet \n ta.sa.74kha/697. sogs pa|• kri. ({gsog} ityasya varta., vidhau le.bhe.) cinoti — {sogs pas na sems so//} cinotīti cittam abhi.sphu.276kha/1105; upacinoti — {mdzes par 'gyur ba'i dge ba'i rtsa ba sogs pa dang} saṃvartanīyaṃ kuśalamūlamupacinoti a.śa.106kha/96; upavicinoti — {ma rig pas ldongs pas 'du byed sogs so//} avidyāndhāśca saṃskārānupavicinvati sa.pu.52kha/92; cīyate — {sems kyis su ni las rnams sogs//} cittena cīyate karma la.a.117kha/64 \n\n\n• saṃ. cayaḥ — {de nas tsan dan sa mchog sogs/} /{blangs nas dga' bas de dag rnams/} /{de las phyir ni log gyur te//} gośīrṣacandanacayaṃ samādāya tatastataḥ \n hṛṣṭāḥ pratinivṛttāste a.ka.189kha/81.6; upacayaḥ — {sogs pa'i mtshan nyid ni rnam par shes pa'o/} /{bri ba'i mtshan nyid ni ye shes so//} upacayalakṣaṇaṃ vijñānam, apacayalakṣaṇaṃ jñānam la.a.117kha/64; {dge ba sogs pa} kuśalopacayaḥ bo.bhū.13kha/16; sañcayaḥ — {dud 'gro'i skye gnas su skyes pa 'di dag ni}…{sogs pa la sred pa} ime tiryagyonigatāḥ …sañcayaparāḥ a.śa.104kha/94; sannidhikāraḥ — {rnyed pa rnams sogs shing longs spyod par mi byed pa'i phyir ji srid 'tsho'i bar du gzhan las chos gos la sogs pa 'tshol ba} yāvajjīvaṃ parataścīvarādiparyeṣaṇā labdhānāṃ sannidhikārāparibhogatayā bo.bhū.104kha/133 \n\n\n• vi. ādiḥ — {nam mkha' mdzod la sogs pa'i ting nge 'dzin} gaganagañjādisamādhiḥ sū.a.212ka/116; {ser skya la sogs pa} kapilādayaḥ nyā.ṭī.89kha/248; {stan bting ba bya ba la sogs pa} āsanadānakriyādi vi.va.215kha/1.92; ādikaḥ — {zhes bya ba de lta bu la sogs pa} ityevamādikaḥ abhi.sphu.195kha/958; pramukhaḥ — {de dag la sogs pa 'jig rten gyi khams thams cad na de bzhin gshegs pa}…{ji snyed bzhugs te} evaṃpramukhā yāvantaḥ sarvalokadhātuṣu tathāgatāḥ…tiṣṭhanti śi.sa.95ka/94; mukhaḥ — {bre bo zas sogs spun zla rnams/} /{de yis sgo rnams dag tu bkod//} droṇodanamukhān bhrātṝn dvāreṣu viniveśya saḥ \n a.ka.218kha/24.123; mukhyaḥ — {de nas brgya byin tshangs sogs lha rnams dang //} tataḥ suraiḥ śakraviriñcimukhyaiḥ a.ka.35kha/3.184; pradhānaḥ — {shA ri'i bu sogs dge slong rnams/} /{mgron du gnyer zhing bsnyen bkur byed//} bhikṣūṇāṃ…śāriputrapradhānānāṃ cakārātithisatkriyām \n\n a.ka.324kha/41.4 \n\n\n• u.pa. prabhṛtiḥ — {btsun pa kA t+yA'i bu la sogs pas bsdus nas bzhag ste} bhadantakātyāyanīputraprabhṛtibhiḥ piṇḍīkṛtya sthāpitaḥ abhi.bhā.27kha/15. sogs pa la zhugs|bhū.kā.kṛ. upāvartitaḥ — {rdzing brkos nas rdo thal gyis byugs shing legs bar bstar nas ri dwags phra mo rnams kyi khrag sogs pa la zhugs so//} puṣkariṇī khātā sudhayā liptā sammṛṣṭā kṣudramṛgāṇāṃ ca rudhiramupāvartitam vi.va.212ka/1.87. sogs par 'gyur|kri. upacīyate — {de dag phra rgyas kyi dbang gis yang srid pa mngon par 'grub par sogs par 'gyur ro zhes bya ba'i tha tshig ste} tānyanuśayavaśāt punarbhavābhinirvartana upacīyanta ityarthaḥ abhi.sphu.88ka/759; sannicayaṃ gacchati — {'gag pa na yang gang du yang sogs par mi 'gyur ro//} nirudhyamānaṃ na kvacit sannicayaṃ gacchati abhi.bhā.241ka/813. sogs par byed|= {sogs par byed pa/} sogs par byed pa|• kri. cinoti—{yang dag par sogs par byed kun tu sogs par byed nye bar sogs par byed do//} sañcinvanti ācinvanti upacinvanti a.sā.159ka/90; cīyate — {sems ni las rnams sogs par byed//} cittena cīyate karma la.a.73kha/21; upacīyate — {dgra bcom pa dag ni yang srid pa mngon par 'grub par bya ba'i phyir las rnams sogs par mi byed do//} na hyarhatāṃ karmāṇi punarbhavābhinirvartana upacīyante abhi.sphu.88ka/759 \n\n\n• vi. sañcayakārakaḥ — {'khor ba'i longs spyod kyi don du rdzas sogs par byed pa} saṃsārabhogārthaṃ dravyasañcayakārakaḥ vi.pra.90kha/3.3 \n\n\n• saṃ. upārjanam — {rigs ma nges pa yun ring po nas tshogs shin tu mang ba sogs par byed pa la 'jigs pa rnams kyis} aniyatagotrāściratarakālena bahutarasambhāropārjanabhītāḥ bo.pa.53ka/14. sogs par mi 'gyur|kri. na sannicayaṃ gacchati — {mig ni skye ba na yang gang nas kyang mi 'ong la/} {'gag pa na yang gang du yang sogs par mi 'gyur ro//} cakṣurutpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacit sannicayaṃ gacchati abhi.bhā.241ka/813. sogs byed|= {sogs par byed pa/} sogs shig|kri. upanāmyatām — {bkra shis pa rnams kyang sogs shig} upanāmyantāṃ maṅgalāni la.vi.63ka/83; sannipātyatām — {khams kyi rgyal po thams cad ni sogs shig} sannipātyantāṃ sarvakoṭṭarājānaḥ la.vi.63ka/83. song|• kri. ({'gro} ityasya bhūta., vidhau) 1. jagāma — {de ni zhabs la gtugs byas te/} /{shA ri'i bu la skyabs su song //} śaraṇaṃ pādapatitaḥ śāriputraṃ jagāma saḥ \n\n a.ka.190ka/21.66; yayau — {de ni blta ba'i dus 'di zhes/} /{brjod nas sa gzhi de ru song //} tadvilokanakālo'yamityuktvā tāṃ bhuvaṃ yayau \n\n a.ka.158kha/72.23; {de nyid la ni skyabs su song //} tameva śaraṇaṃ yayau a.ka.161ka/72.50; prayayau — {zhags pa bzung ste gdengs can gyi/} /{dbang po'i khang pa dag tu song //} prayayau pāśamādāya bhogīndrabhavanāntikam \n\n a.ka.94ka/64.74; viniryayau—{gdug pa de yis dpal bzhin du/} /{rkang pas rab tu spangs nas song //} saḥ…dṛptaḥ śriyamivotsārya caraṇena viniryayau \n\n a.ka.244ka/92.18; āyayau — {bu mo ri dwags mo dag dang /} /{'grogs nas dar ba 'tshong du song //} hariṇyā sutayā saha…takraṃ vikretumāyayau \n\n a.ka.198kha/83.30; samanusasāra — {ba de be'u de la gdung bas skad 'byin cing rjes bzhin du song ba} sā gauḥ putrasnehena haṃbhāravaṃ kurvatī pṛṣṭhataḥ pṛṣṭhataḥ samanusasāra vi.va.269kha/2.172; agamat — {de nas bram ze'i drang srong nam gru'i gnas su song ba} tato raivatasya brahmarṣerāśramamagamat la.vi.117ka/174; prāyāt — {rgyal sras rgyal srid ni/} /{bzhed cing}… {kAM pi lar ni dal gyis song //} rājyakāmaḥ śanaiḥ prāyāt kāmpilyaṃ pārthivātmajaḥ \n\n a.ka.131kha/66.79; prākrāmat — {kun du 'tsho ba des}… {zhes smras te/} {lho phyogs logs su song ngo //} ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat la.vi.195ka/297; prāvikṣat — {rgyal po'i khab tu bsod snyoms la song ngo //} rājagṛhaṃ piṇḍāya prāvikṣat a.śa.131kha/121; gacchati sma — {de nas byang chub sems dpa' bram ze pad ma'i gnas su song ba} tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṃ gacchati sma la.vi.117ka/174 2. = {song shig} gacchet — {mthun pa'i rlung dang sbyar te de gang du 'gro bar 'dod pa'i phyogs su mthar gyis song na} yuktena vātenābhipretāṃ diśamanupūrveṇa gacchet a.sā.256ka/144; vrajet — {de srid du ni nags su song //} tāvadeva vanaṃ vrajet bo.a.24kha/8. 35; {gal te ngan pa'i lam du bdag song na//} svayaṃ vrajeyaṃ yadi kāpathena jā.mā.41kha/48; gacchatu — {gal te des 'di snyam du song zhig snyam na ni 'gro bar 'gyur} sa cedasyaivaṃ bhavati gacchatu gacchati bo.bhū.34ka/43; {song rigs kyi bu} gaccha kulaputra ga.vyū.22ka/119; vrajatu — {bzang po sngon la khyed song} bhadra tvamagre vraja a.ka.308ka/108.133; {rdo rje gdan zhes brjod par song //} vraja… vajrāsanābhidham a.ka.226kha/25.28; upasaṃkramatu — {kye nang rje tshur shog/} {khyod rgyal po bram ze mes sbyin gang na ba der song la} ehi tvaṃ bhoḥ puruṣa yenāgnidatto brāhmaṇarājastenopasaṃkrama vi.va.142ka/1.31 3. gacchati — {de ji tsam du lho phyogs su song ba de tsam du de'i 'dod pa skye'o//} yathā dakṣiṇāṃ paddhatiṃ gacchati, tathā'syecchā vardhate a.śa.101kha/91; yāti — {de rjes la ni gang song ba/} /{de ni phra phyir nges bzung min//} tataḥ paraṃ tu yad yāti tat saukṣmyānnāvadhāryate \n\n ta.sa.100kha/887; vrajati — {de la ji srid gyen song ba/} /{de srid 'bar ba zhes rtogs yin//} tatra yāvad vrajatyūrdhvaṃ tāvajjvāleti gamyate \n\n ta.sa.100ka/887; praviśati — {de yang nad bu can zhig ste bA rA Na sIr bsod snyoms la song ngo //} sa vyādhito vārāṇasīṃ piṇḍāya praviśati a.śa.123ka/113; {skyed mos tshal der skye bo'i tshogs gang song ba} ye tadudyānaṃ janakāyāḥ praviśanti a.śa.138kha/128 \n\n\n• = {song ba/} song gyur|= {song bar gyur/} song gyur pa|= {song bar gyur/} song ba|• kṛ. 1. gataḥ — {des zong thogs te yul gzhan zhig tu song ba} sa paṇyamādāya deśāntaraṃ gataḥ vi.va.166kha/1.56; {sdig pa'i grogs po'i lag tu song ba} pāpamitrahastagatāḥ su.pa.33ka/12; {kye grogs po nges par khyod kyi brtan pa gang du song} bho vayasya kasmin khalu gataṃ te dhīratvam nā.nā.231ka/57; {lta bar song ba} dṛṣṭigatam su.pa.41kha/19; nirgataḥ — {gal te dbang po phyi rol du song ba na nyi ma rtogs par byed na//} yadi bahirnirgatamindriyamādityaṃ bodhayet ta.pa.148kha/749; vigataḥ — {byung nas gzugs ni gang song ba/} /{der ni 'das pa rab tu bshad//} bhūtvā yad vigataṃ rūpaṃ tadatītaṃ prakāśitam \n ta.sa.67kha/630; pratyudgataḥ — {de nas skyes bu rnyis pa des 'thun pa'i chos bshad nas de yang bdag gi khang par song ngo //} atha sa jīrṇapuruṣaḥ ānulomikīṃ dharmadeśanāṃ kṛtvā svakaṃ gṛhaṃ niveśanaṃ pratyudgataḥ kā.vyū.220kha/283; yātaḥ — {yab ni mtho ris song ba'i tshe//} pitari tridivaṃ yāte a.ka.196kha/83.10; {nyi ma zhi bar song ba'i tshe//} śāntiṃ yāte divaspatau a.ka.219ka/24.126; prayātaḥ — {de nas bcom ldan la btud nas/} /{mi bdag rang gi gnas song tshe//} bhagavantaṃ praṇamyātha prayāte svapadaṃ nṛpe \n a.ka.348kha/46.18; {mchog tu ngo mtshar gnas skabs dag tu song //} parāṃ camatkāradaśāṃ prayātaḥ a.ka.34kha/3.173; prakrāntaḥ, o tā — {bcom ldan 'das kyi zhabs la mgo bos phyag 'tshal nas stan las langs te song ngo //} bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ a.śa.24kha/21; atikrāntaḥ — {phyogs de nas kyang song ba} tasmādapi pradeśādatikrāntaḥ vi.va.215ka/1.91; samatikrāntaḥ — {bdag gis lam 'di nas lan mang po zhig tu song} bahuśo'hamanena pathā samatikrāntaḥ vi.va.211ka/1.85; saṃkrāntaḥ — {de'i lta ba la mngon par zhen nas chos ma yin pa'i phyogs su song na skya rengs shar na 'jig go//} dhvaṃsastaddṛśamabhiniḥsṛtyādharmapakṣasaṃkrāntāvaruṇodgateḥ vi.sū.63kha/80; abhikrāntaḥ — {de nas de ma thag tu gom pas song ba} tataḥ sā drutapadamabhikrāntā vi.va.218ka/1.96; prasthitaḥ — {rang gi 'dod pa legs pa yi/} /{lam nas song ba bzhin du sems//} prasthitaṃ satpatheneva nijaṃ mene manoratham \n\n a.ka.220ka/24.137; samprasthitaḥ — {btsun mo'i 'khor gyis yongs su bskor nas skyed mos tshal gyi gnas su song ba} antaḥpuraparivṛta udyānabhūmiṃ samprasthitaḥ vi.va.154kha/1.42; anugataḥ — {rnam par mi rtog pa'i ye shes kyi stobs kyis dus kun du mnyam pa nyid du song bas} sadā sarvatra samatānugatenāvikalpajñānabalena sū.vyā.146kha/26; āgataḥ — {blon po ngan pa'i dbang du song //} kumantrivaśamāgataḥ a.ka.314ka/40.77; upasaṃkrāntaḥ — {rgan mo ka tsang ga la gang na ba der song} yena kacaṅgalā vṛddhā tenopasaṃkrāntaḥ vi.va.131kha/1.20; avatīrṇaḥ, o rṇā — {bud med cig kyang khye'u zhig pang na thogs te srang du song ba} anyatamā ca strī dārakaṃ svabhujābhyāmādāya vīthīmavatīrṇā a.śa.65ka/57; nilīnaḥ — {de ni gnyid du song ba la/} /{mig dag mtshon gyis rab phyung nas//} tasya nidrānilīnasya śastreṇotpāṭya locanam \n a.ka.344kha/45.27; patitaḥ — {bye ba na chos ma yin pa'i phyogs dang mthun pa dag tu song ba dge 'dun gyi rnyed pa mi dbang ngo //} anarhaḥ saṅghalābhasyādharmapakṣeṣu patito bhinneṣu vi.sū.67kha/84; dra.— {nya ni 'phral la gting du song /} /{sha ni bya yis 'phrogs pa'i tshe//} matsye nimagne sahasā khagena piśite hate \n a.ka.151ka/14.137 2. vrajan—{lho yi phyogs kyi lam de nas/} /{song bas rtag tu myos zhes pa/} /{lha yi grong khyer gzhan pa thob//} dakṣiṇavartmanā \n vrajan prāpa sadāmattaṃ nāma divyaṃ puraṃ param \n\n a.ka.245ka/92.31 \n\n\n• saṃ. gamanam — {de nas de dag phyir log ste/} /{song bas} pratīpagamanāttāsāmatha a.ka.229kha/25.58; {mi'am ci'i grong khyer du song ba dang 'ongs pa} kinnaranagaragamanāgamanam vi.va.219ka/1.96; prakramaṇam — {dad rdzas brjod de mdun du bzhag nas mi ltos par song ba la'o//} cittaśraddha(ā)mudbhāvya purataḥ sthāpayitva(ā) nirapekṣaṇaṃ prakramaṇe vi.sū.24kha/30 \n\n\n• u.pa. gaḥ, o gā — {'phrogs dang 'dres dang}…{ring du song ba'i mos pa'o//} hāryā kīrṇā… dūragā cādhimuktiḥ \n\n sū.a.162kha/52 \n\n\n• = {song /}\n\n\n• (dra.— {ngan song /} {pha rol song ba/} {sngon du song ba/} {nang du song ba/} {rjes su song ba/} {rab tu song /}). song ba nyid|gatatvam — {de bas na 'brel ba can yin pa'i phyir thams cad du song ba nyid} tataḥ sarvasambandhitvāt sarvagatatvam nyā.ṭī.85ka/233; prakrāntatā — {thos pa'i nye 'khor las 'das pa nyid ni song ba nyid yin no//} śravaṇopavicārādapetatvaṃ prakrāntatā vi.sū.61ka/77. song ba dang ldan pa|vi. gatavān — {med pa nyid yin zhing ma bsngos par bor na song ba dang ldan pa'o//} asattve'nuddeśatvāt pṛ(sṛ bho.pā.)ṣṭau gatavataḥ vi.sū.68kha/85. song ba dang 'ongs pa|gamanāgamanam — {mi'am ci'i grong khyer du song ba dang 'ongs pa rnams rgyas par smras so//} kinnaranagaragamanāgamanaṃ ca vistareṇa samākhyātam vi.va.219ka/1.96. song ba yin|kri. yāti — {der ni cha shas phra mo ni/} /{yul gzhan du ni song ba yin//} laghavo'vayavāstatra yānti deśāntaram ta.sa.100kha/887. song bar gyur|• kri. yayau — g.{yo ldan ma rungs drag po de/} /{bzang po'i brag tu song bar gyur//} sa krauryakaṭhinaḥ śaṭhaḥ…bhadraśilāṃ yayau \n\n a.ka.49kha/5.31; {lus de bor nas mtho ris song bar gyur//} tanumapahāya yayau triviṣṭapam jā.mā.162kha/188; jagāma — {'jig byed smin pa'i dmyal bar song bar gyur//} saṃvartapākaṃ narakaṃ jagāma a.ka.296kha/38.19; prāyāt — {lha rnams bdag po dga' bas skabs gsum gnas su song bar gyur//} tridaśavasatiṃ prītaḥ prāyāt patistridivaukasām a.ka.296kha/38.21 \n\n\n• bhū.kā.kṛ. gataḥ, o tā — {dka' thub 'ga' yang ma bsags pa/} /{na tshod mtha' dag song bar gyur//} na tapaḥ sañcitaṃ kiñcidgataṃ ca sakalaṃ vayaḥ \n\n kā.ā.327ka/2.156; {srog ni song bar gyur} gatajīvitaḥ a.ka.34ka/54.1; {rtse dga'i khang par song gyur pa//} krīḍāgāragatām a.ka.310kha/40.41; prasthitaḥ — {skabs der 'bigs byed ngos la ni/} /{rngon gyi rtsed mo'i dge mtshan la/} /{'phong mkhas nor bzang song gyur pa//} atrāntare vindhyataṭīṃ mṛgayākelikautukī \n prasthitaḥ sudhano dhanvī a.ka.95kha/64.99; apasṛtaḥ — {'ga' zhig de nas song bar gyur//} kayā'pyapasṛtaṃ tataḥ kā.ā.332ka/2.294. song bar gyur pa|= {song bar gyur/} song zhig|= {song shig/} song zin|bhū.kā.kṛ. gataḥ — {zhar la 'phros pa song zin te/} /{skabs nyid la 'jug par bya'o//} gataṃ prāsaṅgikam \n prakṛtaṃ prārabhyate pra.a.176kha/528. song shig|• kri. gacchatu — {khyed sangs rgyas la skyabs su song shig} bhavanto buddhaṃ śaraṇaṃ gacchantu a.śa.38ka/33; anugacchatu — {de gnyis gang dang gang du skyes shing 'gro ba der 'di song shig} idaṃ tayoryatratatropapannayorgacchatoranugacchatu a.śa.9ka/8; dra.— {bdug pa 'di dang chu 'di de rnams kyi thad du song shig} ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tānupagacchantu a.śa.27ka/23 \n\n\n• kṛ. upasaṃkramitavyam—{yid kyi lus gzugs brnyan lta bus rnam par rgyu ste/} {'gro bas dge ba'i bshes gnyen gyi gan du song shig} pratibhāsopamena manaḥśarīravicāragamanena kalyāṇamitrasakāśamupasaṃkramitavyam ga.vyū.260ka/342. song song ba|vi. cañcūryamāṇaḥ — {mthar gyis song song ba las rgyal po'i khab kyi grong khyer du phyin to//} anupūrveṇa cañcūryamāṇo rājagṛhaṃ nagaramanuprāptaḥ a.śa.156ka/145. sod cig|kri. vadhyatām — {rgyal pos}… {sod cig ces bsgo'o//} rājñā vadhyatāmityājñaptam a.śa.143kha/133; hantu — {shes ldan dag shAkya'i sras kyi dge sbyong rnams zung shig/} {sod cig} gṛhṇantu bhavantaḥ śramaṇān śākyaputrīyān hanantu vi.va.230ka/2.133; hanyāt ma.vyu.5241 (78kha). son|1. = {son pa/} 2. = {sa bon/} son gyur pa|= {son par gyur pa/} son 'dug pa|dra.— {khyad par dang bcas pa nyid yin na yang sngar bshad pa'i ma grub pa la sogs pa'i nyes pa'i gnas skabs son 'dug pa yin no//} pūrvoktaścāsiddhatādidoṣaḥ saviśeṣaṇatve'pi tadavastha eva ta.pa.174kha/67; {rnam par gzhag pa thams cad nyams pa thug pa med pa'i gnas skabs de nyid son 'dug pa yin no//} saiva sarvavyavasthālopinyanavasthā tadavasthā ta.pa.227kha/925. son pa|• bhū.kā.kṛ. gataḥ — {gzhan ni rdo rje sems dpa' ste 'khor ba'i pha rol du son pa'o//} paro vajrasattvaḥ saṃsārapāraṃ gataḥ vi.pra.69kha/4.124; {lus kyi snod son dge dang mi dge ba/} /{mnyam pa nyid du skyes bus longs spyod de//} tulyameva puruṣeṇa bhujyate kāyabhājanagataṃ śubhāśubham \n a.ka.306kha/40.1; upagataḥ — {srid pa bar ma 'di ni bgrod par bya ba'i yul du son pa ma yin te} na cāyaṃ gamyadeśamupagato'ntarābhavaḥ abhi.bhā.116ka/405; ākrāntaḥ — {der ni nam mkhar son pa'i ri/}…{de yis mthong //} sa tatrākrāntagaganaṃ…dadarśa…acalam a.ka.63kha/6.125; prāptaḥ — {'di ni der zhugs shing phyin la son pas na rgyun du zhugs pa yin no//} tadasāvāpanna āgataḥ prāpta iti srotāpannaḥ abhi.bhā.20ka/939 \n\n\n• saṃ. 1. gamanam — {thar pa'i grong khyer du son pa} mokṣanagaragamanam pra.a.108kha/116 2. nāliḥ ma.vyu.7521 (107ka); mi.ko.27ka \n\n\n• u.pa. gaḥ — {thub pa'i dbus son pa'i/} /{bzhin ngan zhes bya thub pa yis/} /{dmod pa'i chu ni mkha' la gtor//} munimadhyagaḥ \n sasarja durmukho nāma muniḥ śāpajalaṃ divi \n\n a.ka.41kha/4.62. son par gyur pa|kri. 1. gato babhūva — {de mi'i lag tu son par gyur pa} sā manuṣyahastagatā babhūva vi.va.217ka/1.94 2. gataṃ bhavet — {A li zla ba kA li nyi/} /{sa bon nang du son gyur pa//} candrālikālimārtaṇḍaṃ bījaṃ madhyagataṃ bhavet \n he.ta.5ka/12. son ma|vi.strī. gatā — {gzhan gyi bud med ni shes rab kyi pha rol du phyin ma ste 'khor ba'i pha rol tu son ma'o//} paradārā prajñāpāramitā saṃsārapāraṃ gatā vi.pra.69kha/4.124. sob|vi. riktaḥ ma.vyu.7316 (riktaḥ {gsog/} tucchaḥ {gsob} ma.vyu.104ka). som nyi|1. = {the tshom} saṃśayaḥ — {gdul bya rnams kyi som nyi byung ba bcad pa'i ched du mdo'i sde dang dbyangs kyis bsnyad pa'i sde la sogs pa bshad pa'i phyir ro//} vineyānāmutpannānu(no bho.pā.)tpannasaṃśayacchedādhikāreṇa sūtrageyādideśanāt abhi.sa.bhā.69kha/96; sandehaḥ — {som nyi thams cad rnam par ldog pa'i mthu bstan pa'i phyir} sarvasandehavinivartanasāmarthyasandarśanārtham ma.ṭī.243ka/84; śaṅkā — {'di la 'dir the tshom dang som nyi dang yid gnyis mi bya'o//} ityatra saṃśayaśaṅkāvimatirna kartavyā sa.du.97kha/122; kāṅkṣā — {som nyi'am yid gnyis sam the tshom za bar gyur na} syāt… kāṅkṣā vā vimatirvā vicikitsā vā sa.pu.10kha/14; kathaṃkathā — {thub pa khyod la gang la'ang som nyi med/} /{yid gnyis yod min the tshom yod ma yin//} na ca te'sti mune kathaṃkathā vimatirnāsti na saṃśayaḥ kvacit \n vi.va.125kha/1.14; tarkaḥ — {ta rka som nyi rnam rtog dang /} /{sbrul dang las dang shA tri yi/} /{rab tu dbye ba dag la 'o//} śrī.ko.164ka \n2. = {som nyi nyid} kāṅkṣāyitatvam — {bdag chos rnams la som nyi yang yod} asti ca dharmeṣu kāṅkṣāyitatvam a.śa.111kha/101. som nyi btul ba|vi. vinītasaṃśayaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{som nyi btul ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…vinītasaṃśaya ityucyate la.vi.204kha/308. som nyi dang bral ba|vi. vigatakathaṃkathaḥ — {bcom ldan 'das bdag the tshom ma mchis par gyur/} {som nyi dang bral bar gyur to//} niṣkāṅkṣo'smi bhagavan vigatakathaṃkathaḥ sa.pu.28kha/51. som nyi ldan|vi. kāṅkṣitaḥ lo.ko.2453. som nyi spong ba|kāṅkṣāprahāṇam — {bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur}… {som nyi spong ba dang} katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti… kāṅkṣaprahāṇaṃ ca rā.pa.231ka/124. som nyi ma mchis pa|vi. nirvicikitsaḥ, o sā — {bcom ldan 'das ci nas 'khor bzhi po 'di dag the tshom ma mchis som nyi ma mchis par gnas par 'gyur ba} yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ sa.pu.29ka/51. som nyi med|akāṅkṣaṇam — {gzhan gyi rten can sbyin sogs dang /} /{zab mo'i don la'ang som nyi med//} parādhāraṃ ca dānādi gambhīre'rthe'pyakāṅkṣaṇam \n abhi.a.8kha/4.41. som nyi med pa|= {som nyi med/} som nyi 'tshal ba|vi. kāṅkṣitaḥ — {dge sbyong rgyal dbang nyan pa som nyi 'tshal ba rnams//} śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām a.śa.4kha/3. som nyi las rgal|vi. tīrṇakāṅkṣaḥ — {kun tu rgyu rab bzang gis chos mthong}…{som nyi las rgal} subhadraḥ parivrājako dṛṣṭadharmā…tīrṇakāṅkṣaḥ a.śa.113ka/103. soms|= {soms shig/} {soms te} matvā—{'di 'dra'i rkyen las gyur to zhes/} /{de ltar soms te bde bar mnos//} īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet \n\n bo.a.15kha/6.33. soms shig|• kri. cintayatu — {tshur shog chos kyi rnam grangs 'di yi ger bris shig/} {chongs shig/} {lhogs shig/} {soms shig} āgacchatemaṃ dharmaparyāyaṃ likhitaṃ* dhārayata vācayata cintayata la.vi.214ka/317; samanvāharatu— {byis pa so so'i skye bo 'di dag}… {de ltar rnam par rtog pa rnam pa sna tshogs kyis yongs su mnar ba la soms} imān… bālapṛthagjanān… vividhavitarkopahatamānasān samanvāhara da.bhū.240kha/43 \n\n\n• kṛ. cintyam — {rim gyi don ci yin zhes soms shig} kaḥ kramārtha iti cintyam pra.a.73kha/81. soms shig rnam pa|ekaghanākāraḥ — {ji ltar soms shig rnam pa ni/} /{rdul phran rnams la rig par 'gyur//} kathamekaghanākārāḥ paramāṇuṣu saṃvidaḥ \n\n pra.a.36kha/41. so'i dug|daṃśaviṣaḥ — {srog chags phra mos rab spros te/} /{so yi dug gis 'khrugs par byas/} kṣudrajantubhirutsṛṣṭaiścakre daṃśaviṣākulam \n\n a.ka.274ka/34.26. so'i dri ma|dantamalam ma.vyu.4045 (65ka). so'i phreng ba|dantāvalī — {tha na so'i phreng ba yang mi ston} nāntaśo dantāvalīmapyupadarśayati sa.pu.104kha/167. sor|• saṃ. = {sor mo} aṅguliḥ, o lī — {lus 'di ni rkang pa dang rkang sor dang}… {mgo'i thod pa 'dus pa tsam ste} ayaṃ kāyaḥ pādapādāṅguli… śiraḥkapālamātrasamūhaḥ śi.sa.128ka/124; {sor mo lag pa'i yal ga 'o//} aṅgulyaḥ karaśākhāḥ syuḥ a.ko.176ka/2.6.82; svayamaṅgitayā anyamaṅgaṃ lāti svīkarotīti aṅguliḥ \n aṅgulītyapyasti \n lā ādāne a.vi.2.6.82; dra.— {lag sor} aṅguliḥ a.ka.33kha/3.165 \n\n\n• pā. aṅgulaḥ, o lam, mānaviśeṣaḥ — {de'i che tshad ni sor bzhi'o//} paryanto'sya prakarṣe catvāryaṅgulāni vi.sū.69ka/86; aṅgulīparva — {yungs 'bru bdun la ni nas gcig go/} /{nas bdun la ni sor gcig go/} /{sor bcu gnyis la ni mtho gang ngo //} saptasarṣapādyavaḥ, saptayavādaṅgulīparva, dvādaśāṅgulīparvāṇi vitastiḥ la.vi.77ka/104; ma.vyu.8201 (114ka). sor chung|= {sor mo chung ba/} sor chud|= {sor chud pa/} sor chud pa|pratyāpattiḥ—{bslab pa'i gzhi nyams pa rnams sor chud nas} śikṣāpadānāṃ vyatikramapratyāpattyā bo.bhū.74ka/95. sor chud par gyur|bhū.kā.kṛ. pratisaṃhṛtam — {de'i rgyud la yang dge ba'i rtsa ba rnams sor chud par gyur to//} tasyāpi santāne'kuśalamūlāni pratisaṃhṛtāni a.śa. 230kha/212. sor gdub|aṅgulīyam — {sor gdub dag ni de la byin//} aṅgulīyaṃ dadau tasmai a.ka.110ka/64.258; aṅgulīyakam—{bdag gi rtags mtshan sor gdub ni/} /{'di yang de la sbyin par bya//} idaṃ ca tasmai dātavyaṃ madabhijñāṅgulīyakam \n a.ka.106ka/64.219; vālakaḥ, o kam — {bar gyi tshig mi mngon par byas pa'i phyir te/} {rdo rje'i sor gdub lta bu} madhyapadalopād vajravālakavat abhi.bhā.109kha/385; ma.vyu.6027 (86kha); rucakaḥ, o kam — {gser ni gdu bu dang sor gdub dang spen tog la sogs par 'gyur bas yongs su bsgyur na dbyibs sna tshogs su gyur par snang} suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate la.a.118ka/65; ūrmikā—{U rmi kA ni dba' rlabs dang /} /{sor gdub dang ni sbrang bu'i sgra/} /{gos zhig pa dang steng du 'khrug//} śrī.ko.165ka; mudrikā — {de ltar phyag gi pad+ma ri bong can so so la kha dog lnga ste de dag sor gdub rnams kyis 'phro ba'o//} evaṃ śaśikarakamale pratyeke pañcavarṇāstā mudrikābhiḥ sphurantyaḥ vi.pra.36ka/4.12. sor gdub kyi rgyan|aṅgulimudrā — {kha cig ni mgul gyi se mo do sbyin par byed}…{kha cig ni sor gdub kyi rgyan sbyin par byed} keciddhāraṃ prayacchanti… kecidaṅgulimudrām a.śa.150ka/140. sor gdub kyi rnam pa|aṅguṣṭhavibhedikam — {chos smra ba de la mchod pa'i las bya ba'i phyir lha'i gdugs dang}…{sor gdub kyi rnam pa dang} tasya dharmabhāṇakasya pūjākarmaṇe divyāni chatrāṇi… aṅguṣṭhavibhedikāni kā.vyū.236ka/298. sor gdub rgya|mudrikā ma.vyu.6025 (86kha); dra.— {sor gdub rgya ldan/} sor gdub rgya ldan|aṅgulimudrā — {yi ge'i sor gdub rgya ldan yin//} sākṣarā'ṅgulimudrā syāt a.ko.178ka/2.6.108; mudrā viśvāsasthānam, tadyogyānyakṣarāṇi santyatreti aṅgulimudrā a.vi.2.6.108; dra.— {sor gdub rgyan/} sor gdub rgyan|aṅgulimudrikā — {des sor gdub rgyan 'di byin nas smras pa} iyaṃ ca tayā'ṅgulimudrikā dattā \n kathayati ca vi.va.215kha/1.92; dra. {sor gdub rgya ldan/} sor sdud|= {so sor sdud pa/} sor phreng|nā. 1. aṅgulimālaḥ, puruṣaḥ — {ngas dga' bo ni 'dod chags kyi chu klung du lhung ba las bsgral/} {sor phreng ni zhe sdang gi rgya mtshor lhung ba las bsgral} mayā hi rāganadīpatito nandastāritaḥ, dveṣārṇavapatito aṅgulimālaḥ a.śa.78ka/68; aṅgulīmālaḥ — {sor mo'i phreng ba'ang zhi bgyis na/} /{su zhig ngo mtshar bskyed mi bgyid//} kṣamitvaṃ cāṅgulīmāle kaṃ na vismayamānayet \n\n śa.bu.115ka/125 \n2. aṅgulimālikam, granthaḥ — {glang po'i rtsal dang sprin chen dang /} /{mya ngan 'das dang sor phreng dang /} /{lang dkar gshegs pa'i mdo las kyang //} hastikakṣye mahāmeghe nirvāṇāṅgulimālike \n laṅkāvatārasūtre ca la.a.157kha/105; dra. {sor mo'i phreng ba la phan pa/} sor mo|• saṃ. aṅguliḥ, o lī — {mdze mo de yi lag pa yi/} /{sor mo brul nas snod du lhung //} kuṣṭhinyā nipapātāsyāḥ pātre śīrṇakarāṅguliḥ \n\n a.ka.157kha/17.7; {phyag gi sor mo bcu las chu bo bcu byung} hastāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati kā.vyū.206ka/263 \n\n\n• pā. aṅguriḥ, o rī, parimāṇaviśeṣaḥ — {rdul phra rab bdun la ni rdul phran no/} /{nas bdun la ni sor mo'i tshigs so/} /{sor mo'i tshigs gsum la ni sor mo zhes bya bar grags pa} sapta paramāṇavo'ṇuḥ…sapta yavā aṅgulīparva \n trīṇi parvāṇyaṅgurīti prasiddham abhi. bhā.155ka/536. sor mo rgyas pa|pā. citāṅguliḥ, o tā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni sen mo mtho ba dang}…{sor mo rnams rgyas pa dang} tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…citāṅguliśca la.vi.57kha/75; ma.vyu.274 (8ka). sor mo lta ba|vi. aṅguliprekṣakaḥ — {sor mo lta ba lta bur mi bya'o//} na cāṅguliprekṣakeṇa bhavitavyam la.a.133kha/79. sor mo dra bas 'brel|jālāṅguliḥ—{sor mo dra bas 'brel cing sen mo zangs lta bu'i stabs dang} jālāṅgulitāmranakhagatiḥ la.vi.134ka/199. sor mo dra bas 'brel cing sen mo zangs lta bu'i stabs|pā. jālāṅgulitāmranakhagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}… {sor mo dra bas 'brel cing sen mo zangs lta bu'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ… jālāṅgulitāmranakhagatiḥ la.vi.134ka/199. sor mo drug pa|vi. ṣaḍaṅguliḥ — {sor mo drug pa dang 'byar ba dang med pa dang} ṣarpa(ṣaṭsa bho.pā.)hitānaṅguli(–) vi.sū.12ka/13. sor mo ldan 'gyur|vi. yuktāṅgulī — {'phen phyir sor mo ldan 'gyur zhes/} /{chos can brjod par grags yin te//} yuktāṅgulīti sarveṣāmākṣepāddharmivācinī \n pra.a.89kha/97. sor mo rnams rgyas|= {sor mo rgyas pa/} sor mo rnams rgyas pa|= {sor mo rgyas pa/} sor mo rnams zlum pa|= {sor mo zlum pa/} sor mo pa'i yi ge|aṅgulīyalipiḥ, lipiviśeṣaḥ—{tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{sor mo pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…aṅgulīyalipiṃ …catuṣṣaṣṭīlipīnām la.vi.66kha/88. sor mo phreng|= {sor phreng /} sor mo byin gyis phra ba|pā. anupūrvāṅguliḥ, o tā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni sen mo mtho ba dang}…{sor mo byin gyis phra ba dang} tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…anupūrvāṅguliśca la.vi.57kha/75; ma.vyu.273(8ka). sor mo 'byar ba|vi. sahitāṅguliḥ — {sor mo drug pa dang 'byar ba dang med pa dang} ṣarpa(ṣaṭsa bho.pā.)hitānaṅguli(–) vi.sū.12ka/13. sor mo med pa|vi. anaṅguliḥ — {sor mo drug pa dang 'byar ba dang med pa dang} ṣarpa(ṣaṭsa bho.pā.)hitānaṅguli(–) vi.sū.12ka/13. sor mo bzhi pa|= {dong kha'i shing} caturaṅgulaḥ, āragvadhaḥ — {dong ka dang ni rgyal po'i shing /} /{zhi byed sor mo bzhi pa dang //} āragvadhe rājavṛkṣaśamyākacaturaṅgulāḥ \n\n a.ko.155kha/2.4.23; caturaṅgulaparṇaparvakatvāt caturaṅgulaḥ a.vi.2.4.23. sor mo zlum pa|pā. vṛttāṅguliḥ, o tā, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni sen mo mtho ba dang}…{sor mo rnams zlum pa dang} tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ…vṛttāṅguliśca la.vi.57kha/75; {sor mo zlum pa dang sen mo zangs kyi mdog lta bu la sogs pa dpe byad bzang po brgyad cu phun sum tshogs pa'o//} vṛttāṅgulitāmratuṅganakhatvādīnāmaśīteranuvyañjanānāṃ sampat abhi.sphu.274ka/1098. sor mo ring|= {sor mo ring ba/} sor mo ring ba|pā. dīrghāṅgulikatā, mahāpuruṣāṇāṃ lakṣaṇaviśeṣaḥ — {sor mo ring dang phyag zhabs ring /} /{dra ba yis ni 'brel ba dang //} dīrghāṅgulikatā jālapāṇipādāvanaddhatā \n\n ra.vi.120kha/94; dīrghāṅguliḥ — {'di ltar rgyal po chen po gzhon nu don thams cad grub pa 'di ni skyes bu chen po'i mtshan sum cu rtsa gnyis dang ldan pa ste}…{sor mo ring ba} tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ…dīrghāṅguliḥ la.vi.57ka/75. sor mo'i thu bo|= {mthe bong /} sor mo'i ldan pa|aṅgulyāḥ yogaḥ — {la lar sor mo'i ldan pa zhes/} /{tha dad chos bzhin sgra rjod byed//} bhinnaṃ dharmamivācaṣṭe yogo'ṅgulyā iti kvacit \n\n pra.a.89kha/97. sor mo'i phreng ba|= {sor phreng /} sor mo'i phreng ba la phan pa|nā. aṅgulimālīyam, granthaḥ — {'phags pa sor mo'i phreng ba la phan pa zhes bya ba theg pa chen po'i mdo} āryaṅgulimālīyanāmamahāyānasūtram ka.ta.213; ma.vyu.1398 (30ka); dra.— {sor phreng /} sor mo'i rtse|= {sor mo'i rtse mo/} sor mo'i rtse mo|aṅgulyagram — {de sor mo'i rtse mo nyid la lta zhing 'brang ba} sa cāṅgulyagrameva pratisaredvīkṣitum la.a.133kha/79; {ji ltar byis pa sor mo'i rtser/} /{'dzin cing zla ba mi lta ba//} aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram \n la.a.144ka/91. sor mo'i rtse mo'i don mthong ba bzhin|aṅgulyagragrahaṇārthadarśanavat — {'di la gdon mi za bar mngon par 'du bya bar 'gyur te/} {sor mo'i rtse mo'i don mthong ba bzhin du tshig tsam ni ma yin no//} avaśyamevātrābhisaṃskāreṇa bhavitavyam, na cātmānamaṅgulyagragrahaṇārthadarśanavat la.a.133kha/79. sor mo'i tshad|= {sor tshad/} sor mo'i tshigs|• saṃ. aṅgulīparva — {tshes dang po la ni sor mo'i tshigs dang por ro//} {gnyis pa la ni gnyis par ro//} prathamā tithiḥ prathamāṅgulīparve, dvitīyā dvitīye vi.pra.70ka/4.125 \n\n\n• pā. aṅgulīparva, parimāṇaviśeṣaḥ — {phra rab rdul dang ni/} /{rdul phran dang ni de bzhin du/}…/{sor tshigs shes bya gong bdun bsgyur//} paramāṇuraṇustathā…aṅgulīparva jñeyaṃ saptaguṇottaram \n\n abhi.ko.10ka/3.86; {rdul phra rab bdun la ni rdul phran no/} /{nas bdun la ni sor mo'i tshigs so/} /{sor mo'i tshigs gsum la ni sor mo zhes bya bar grags pa} sapta paramāṇavo'ṇuḥ…sapta yavā aṅgulīparva \n trīṇi parvāṇyaṅgurīti prasiddham abhi. bhā.155ka/536. sor tshad|pā. aṅgulaḥ, parimāṇaviśeṣaḥ — {sor tshad rwa yis yang dag mtshan gyur pas/} /{byis pa rwa gcig pa zhes ming du grags//} nāmnā prasiddhaḥ śiśurekaśṛṅgaḥ sa lakṣyamāṇāṅgulamātraśṛṅgaḥ \n\n a.ka.119ka/65.18; dra. {sor mo/} sor tshigs|= {sor mo'i tshigs/} sor bzhag|= {so sor bzhag pa/} sor zlum|= {sor mo zlum pa/} sol|1. = {sol ba/} 2. = {sol cig/} sol cig|kri. apanīyatām — {bkra mi shis pa sgur po zhar ba dang 'on pa dang lkugs pa dang dbyibs mi mdzes pa dang dbang po ma tshang ba rnams ni sol cig} apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ la.vi.63ka/83; prativinodayatām lo.ko.2454. sol phung|= {sol ba'i phung po/} sol ba|aṅgāraḥ, o ram — {rin chen tshogs de de dag la/} /{sol ba'i phung po nyid du gyur//} sa ratnanikarasteṣāṃ jagāmāṅgārarāśitām \n a.ka.326kha/41.27; {rin chen phung po des byin pa/} /{skad cig nyid kyis sol phung gyur//} ratnarāśiḥ…tadvitīrṇaḥ kṣaṇenaiva jagāmāṅgārarāśitām \n\n a.ka.200kha/84.18. sol ba 'bar ba|dīptāṅgāraḥ — {sol ba 'bar ba'i tshogs kyis gang ba'i ngan 'gro'i lam du 'jug par byed//} dīptāṅgāraprakaragahanaṃ gāhate durgamārgam a.ka.222kha/24.163. sol ba'i phung po|1. aṅgārarāśiḥ — {rin chen tshogs de de dag la/} /{sol ba'i phung po nyid du gyur//} sa ratnanikarasteṣāṃ jagāmāṅgārarāśitām \n a.ka.326kha/41.27 \n2. aṅgārarāśitā—{rin chen phung po des byin pa/} /{skad cig nyid kyis sol phung gyur//} ratnarāśiḥ… tadvitīrṇaḥ kṣaṇenaiva jagāmāṅgārarāśitām \n\n a.ka.200kha/84.18; dra. {sol ba'i phung po lta bu/} sol ba'i phung po nyid|aṅgārarāśitā — {rin chen tshogs de de dag la/} /{sol ba'i phung po nyid du gyur//} sa ratnanikarasteṣāṃ jagāmāṅgārarāśitām \n a.ka.326kha/41.27. sol ba'i phung po lta bu|• vi. aṅgārakarṣūpamaḥ — {'dis ni 'dod pa rnams sol ba'i phung po lta bur mthong ba yin te} aṅgārakarṣūpamāścānena kāmā dṛṣṭvā abhi.sphu.221kha/1002; dra. {sol ba'i phung po lta bu'i mdo/} {sol ba'i phung po lta bu'i mdo} \n\n\n• nā. aṅgārakarṣūpamam, sūtragranthaḥ — {'o na ni gang las 'di skad du}… {zhes gsungs pa sol ba'i phung po lta bu'i mdo'i lan gdab dgos so//} aṅgārakarṣūpamaṃ tarhi parihāryam, yatredamuktam abhi.bhā.34kha/1001. sol me|aṅgāraḥ, o ram — {ang+gAr/} {sol ba/} {skabs 'dir sol me la'ang 'jug} mi.ko.38ka \n sol me'i snod|aṅgāraśakaṭī — {ha sa nI/} {me snod/} {de la ang+gA ra sha ka TI/} {sol me'i snod sogs kyang zer} mi.ko.38ka \n sol tshan|taptāṅgāraḥ — {sol tshan bdud rtsi'i char dag gis/} /{nyin dang mtshan ni gtams pa bzhin//} taptāṅgārasudhāvarṣairiva kīrṇo divāniśam \n\n a.ka.168kha/19.59. sos|1. = {sos pa/} 2. ({so + yis}) — {sbrul gyi ni/} /{sos btab mi 'tsho} sarpadaṣṭo na jīvati vi.pra.110ka/1, pṛ.6. sos ka|1. = {dpyid ka} vasantaḥ, ṛtuviśeṣaḥ — {ba lang dag ni dbyar rnams su 'khrig pa mang la}…{rta rnams ni sos kar ro//} gavāmūṣmasu maithunasya prācuryam…vasante cāśvānām abhi.bhā.120kha/426; {rtag tu spro bas dga' ma dag/} /{'dod dang so ka'i bzhed pa bzhin}(? {sbyin})/ dhatte nityotsavaṃ premikāmaṃ kāmavasantayoḥ \n\n a.ka.43kha/4.82; {so ga'i dus la bab nas shing rnams kyi me tog kha 'bus shing} samprāpte vasantakālasamaye sampuṣpiteṣu pādapeṣu vi.va.154ka/1.42 \n2. grīṣmaḥ, ṛtuviśeṣaḥ — {skyes bus sos ka'i zla ba tha ma sos ka'i tsha ba nyi ma dgung gi dus la bab pa'i tshe smig rgyu g}.{yo ba mthong ba la} puruṣo grīṣmābhitapto grīṣmāṇāṃ paścime māse'bhigate madhyāhnakālasamaye marīcikāṃ paśyet syandamānām a.sā.448ka/253; {so ga grib ma chu med par/} /{mi bzad skom pas lhung bar gyur//} grīṣme nirudakacchāye nipetustīvratṛṣṇayā \n\n a.ka.263kha/96.10; nidāghaḥ — {dpyid ni ni tsu la rab rgyas/} /{sos ka dag ni sprin gyis gtibs//} madhurutphullaniculo nidāgho meghadurdinaḥ \n\n kā.ā.340kha/3.167; {so ga'i tsA ta ka bzhin du/} /{'gar yang chu ni thob ma gyur//} nidāghe cātaka iva na kvacijjalamāptavān \n\n a.ka.259kha/94.9. sos ka tsha ba'i dus|nidāghaḥ mi.ko.133kha \n sos ka'i dus|= {so ga'i dus/} sos ka'i spos dri|nā. vasantagandhī, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{sos ka'i spos dri dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca… vasantagandhinā ca…kāśyapena ca la.vi.4ka/4. sos pa|• bhū.kā.kṛ. saṃrūḍhaḥ — {de nas rgyal po de'i rim gyis mig gi rma ni sos} atha tasya rājñaḥ kramātsaṃrūḍhanayanavraṇasya jā.mā.12ka/12 \n\n\n• vi. svasthaḥ — {'bral bas gdungs pa bdag la ni/} /{'jig rten sems sos zhes par 'dzin//} viyogataptāṃ māṃ lokaḥ svasthacitteti manyate \n a.ka.216ka/88.24; kalyaḥ mi.ko.62kha \n\n\n• saṃ. unnayanam — {'dis kyang nyams pa sos nas nyi ma'i longs spyod gsal bar 'gyur ro//} anenāpi naṣṭonnayanena sūryabhogaḥ sphuṭo bhavati vi.pra.181ka/1.38 \n\n\n• dra.— {yi chad rnams kyang yid sos shing //} udvignāśca nirudvegāḥ bo.a.38kha/10.21. sos pa byed|= {sos par byed pa/} sos par gyur pa|kri. svasthībhavet — {gang gi tshe bdag sos par gyur pa} yadā'haṃ svasthībhaveyam vi.va.191ka/1.65. sos par byas|bhū.kā.kṛ. parimocitaḥ — {yo byad kyi khyad par dag gis nad de las sos par byas so//} upakaraṇaviśeṣaistasmādvyādheḥ parimocitaḥ a.śa.271kha/249. sos par byas pa|= {sos par byas/} sos par byed pa|1. rohaṇam — {lha dang mi'i sman gyi khyad par rma sar pa sos par byed nus pa rnams kyis} sadyaḥkṣatarohaṇasamarthairdivyairmānuṣyakairoṣadhiviśeṣaiḥ jā.mā.45kha/54 \n2. cikitsanatā — {byang chub kyi sems ni}…{nyon mongs pa'i nad sos par byed pas sman lta bu'o//} bodhicittaṃ hi…bhaiṣajyabhūtaṃ kleśavyādhicikitsanatayā ga.vyū.310ka/397 \n3. sañjīvanī — {rdo rje'i dam tshig skul mdzad ma/} /{shi ba sos par byed par gsungs//} mṛtasañjīvanī proktā vajrasamayacodanī \n\n gu.sa.119kha/64. sos par ma byas|kri. na svasthīkaroti — {gal te 'ga' zhig smras na/} {sos par ma byas kyis} yadā kiṃcidvakṣyāmi na me svasthīkaroti vi.va.191ka/1.65. sos 'dzin pa|sandaṃśagrahaṇam — {sos 'dzin pa'i tshul gyis} sandaṃśagrahaṇanyāyena ta.pa.251kha/219; dra.—\n{sos 'dzin pa'i tshul} sandaṃśagrahaṇanyāyaḥ — {gal te sos 'dzin pa'i tshul gyis rgyus 'bras bu bskyed pa la bya ba yin pa'am 'bras bu yang chung ma la 'khyud pa bzhin du rang gi rgyu la 'byar bas rang skyed pa'i bya ba la sgrub par byed pa yin na} yadi hi sandaṃśagrahaṇanyāyena kāraṇaṃ kāryotpattau vyāpriyeta, kāryaṃ vā vanitopagūhanavat svakāraṇāśleṣāt svajanmani vyāpāraṃ pratipadyeta ta.pa.251kha/219. sos zin|= {sos zin pa/} sos zin pa|daṃśaḥ — {de yi sos zin bcad las kyang //} taddaṃśacchedato'pi vā pra.a.68kha/77; pra.a.69ka/77. sau ra se na|saurasenī, bhāṣāviśeṣaḥ — {sau ra se na gau Da dang /} /{lA Di gzhan yang de 'dra'i skad//} sau(śau ityapi pāṭhaḥ)rasenī ca gauḍī ca lāṭī cānyā ca tādṛśī \n kā.ā.319kha/1.35. sau rA Sh+Ta|nā. saurāṣṭram, chandoham — {ts+tshan do ha ri ke la dang /} /{lan tshwa rgya mtsho'i nang skyes dang /}…{de bzhin sau rA Sh+Ta nyid do//} chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam \n…saurāṣṭraṃ ca tathaiva he.ta.8ka/22. s+tha la|sthālam, puṣpabhedaḥ ma.vyu.6185 (88ka). s+tha la chen po|mahāsthālam, puṣpabhedaḥ ma.vyu.6186 (88ka). swA hA|svāhā — {oM badzra puSha pe AHhUM swA hA} oṃ vajrapuṣpe āḥ hū˜ svāhā he.ta.13kha/42; {pad me/} {pad ma de be}…{marde pramarde di na ka re swA hA} padme padmadeve… marde pramarde dinakare svāhā la.a.158ka/106. sra|= {sra ba/} sra rkyang|= {sra brkyang /} sra brkyang|kaṭhinam — {'di gsum ni sra brkyang bting ba la mi 'byung ngo //} nedaṃ trayamāstīrṇakaṭhinasya vi.sū.22kha/27; {dbul po sra brkyang sbyor du 'jug pa la'o//} daridrasya kaṭhinasamādāpane vi.sū.54ka/70; ma.vyu.121ka \n sra brkyang gi gzhi|pā. kaṭhinavastu mi.ko.121kha \n sra brkyang bting ba|• saṃ. 1. āstīrṇakaṭhinam — {'di gsum ni sra brkyang bting ba la mi 'byung ngo //} nedaṃ trayamāstīrṇakaṭhinasya vi.sū.22kha/27 2. kaṭhināstaraṇam ma.vyu.8685 \n\n\n• vi. kaṭhināstarakaḥ ma.vyu.8686. sra brkyang 'ding ba|• saṃ. kaṭhināstāraḥ ma.vyu.129ka; kaṭhināstāraṇam ma.vyu.9407 \n\n\n• vi. kaṭhināstarakaḥ ma.vyu.8686 (121ka). sra brkyang phyung ba|uddhṛtakaṭhinam ma.vyu.9406 (129ka). sra brkyang dbyung ba|kaṭhinoddhāraḥ — {sra brkyang dbyung ba'i phyir bag yongs su bya ba'i tshogs pa la mi sbyin pa la'o//} kaṭhinoddhārārthamadāpane prasrabdhau sāmagryāḥ vi.sū.54ka/70; dra. {sra brkyang 'byin pa/} sra brkyang 'byin pa|pā. kaṭhinoddhāraḥ, naiḥsargikabhedaḥ — {sra brkyang 'byin pa'i spang pa'o//} (iti) kaṭhinoddhāraḥ(re naiḥsargikaḥ) vi.sū.51kha/65; {dpyid zla ra ba nya'i nyin mo'i mdun rol du sra brkyang 'byin pa la'o//} phalgunāntyadivasādarvāk kaṭhinoddhāre vi.sū.51kha/65. sra brkyang ma bting ba|vi. anāstīrṇakaṭhinaḥ — {sra brkyang ma bting bas snam sbyar med par gar yang 'gro bar mi bya'o//} anāstīrṇakaṭhinaḥ saṅghāṭīṃ vinā na kvacid gacchet vi.sū.22kha/27. sra brkyang mi 'byin pa|pā. kaṭhinānuddhāraḥ, naiḥsargikaviśeṣaḥ — {sra brkyang mi 'byin pa'i spang ba'o//} (iti) kaṭhinānuddhāraḥ(re naiḥsargikaḥ) vi.sū.51kha/65. sra gyur|• vi. karkaśaḥ — {'khor ba'i spyod pa ngo mtshar can/} /{rnam par spyod la sra gyur kyang //} saṃsāracaritāścaryavicāreṣvapi karkaśam \n a.ka.30kha/3.132 \n\n\n• saṃ. kāṭhinyam — {gang yang nu ma sra gyur pa/} /{de kun bud med snying la yod//} kucayoryacca kāṭhinyaṃ tatsarvaṃ hṛdi yoṣitām \n\n a.ka.263kha/31.47. sra gyur pa|= {sra gyur/} sra ba|• vi. kakkhaṭaḥ — {sra ba nyid} kakkhaṭatvam he.ta.22kha/72; khakkhaṭaḥ — {nang gi so so'i lus zin pa dang zin par gyur pa la sra ba dang sra bar gyur pa yod pa gang yin pa'o//} yadasminkāye adhyātmaṃ pratyātmaṃ khakkhaṭaṃ kharataramu(pagatamu)pādattam śrā.bhū.82ka/212; mi.ko.146ka; karkaśaḥ — {sra mkhregs mi shigs ka Tho raM/}…{gor ma'o//} karkaśaṃ (kakkhaṭaṃ pā.bhe.) kaṭhinaṃ krūraṃ kaṭhoraṃ…mūrtam a.ko.211kha/3.1.76; kṛṇoti pīḍayatīti karkaśam, krūraṃ ca \n kṛñ hiṃsāyām \n kakkhaṭa iti vā pāṭhaḥ \n tadā ‘kakhe hasane’ iti dhātuḥ a.vi.3.1.76; kaṭhinaḥ — {mig g}.{yo mchu ni chags dang bcas/} /{smin ma 'khyog cing nu ma sra//} dṛṣṭirlolā'dharo rāgī bhrūrvakrā kaṭhinau stanau \n a.ka.145ka/14.73; sāraḥ — {mi phyed pas na sra ba'o//} sāraḥ abhedyatvāt śi.sa.157ka/151; {'di'i sku gdung rdo rje lta bur sra bas na sku gdung rdo rje ltar sra ba'o//} vajrasārāṇyasthīnyasyeti vajrasārāsthi abhi.sphu.274ka/1098; saṃhananaḥ, o nā — {rdo rje sra ba'ang ji lta bu//} vajrasaṃhananā katham la.a.66ka/14; {rdo rje lta bu'i sra ba'i sku//} vajrasaṃhananakāyaḥ su.pra.6ka/9; dṛḍhaḥ — {go cha sra ba mnabs pa} dṛḍhasannāhasannaddhaḥ la.vi.135kha/200; śi.sa.153ka/147; vāḍham ma.vyu.6776 (96kha) \n\n\n• saṃ. = {sra ba nyid} kakkhaṭatvam — {gang ci yang rung ste/} {lus 'di la nang gi khong na sra ba dang mkhrang ba'i rnam pa dang nye bar gyur pa dang zin pa'o//} yatkiñcidasmin kāye'dhyātmaṃ kakkhaṭatvaṃ kharagatamu(pagatamu bho.pā.)pāttam śi.sa.134kha/131; kaṭhoratā — {gtum po rnams ni sdig pa yis/} /{rdo rje las lhag sra bar 'gyur//} nṛśaṃsāḥ pātakairyānti vajrādapi kaṭhoratām \n\n a.ka.235kha/89.175; kāṭhinyam — {de la sems pa can ni bdag go/} /{lus can ni sra ba'o//} tatra caitanyam ātmā, mṛrttiḥ kāṭhinyam ta.pa.62ka/576 \n\n\n• pā. kharaḥ, pṛthivīdhātoḥ svabhāvaḥ — {rang bzhin ni go rims bzhin du}…{sra ba ni sa'i khams so//} svabhāvastu yathākramam…kharaḥ pṛthivīdhātuḥ abhi.bhā.32ka/43. sra ba nyid|kakkhaṭatvam — {gang phyir gti mug sra ba nyid/} /{sku ni rnam snang nyid gsungs pa//} mohaṃ yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ \n he.ta.22kha/72; mi.ko.13ka; kaṭhinatā — {phyi nas me med pa'i phyir 'dzin ma dag ni sra ba nyid spangs te lan tshwa bzhin du zhu bar gyur nas chur 'gyur te} paścādagnerabhāvād dharitrī kaṭhinatāṃ tyaktvā lavaṇavad dravībhūtā toyaṃ bhavati vi.pra.32kha/4.7; kharatvam — {de ni slar yang 'byung 'gyur te/} /{gser gyi sra ba nyid bzhin no//} vikāraḥ syātpunarbhāvastasya hemni kharatvavat \n\n pra.a.66kha/75. sra ba dang ldan pa|vi. saṃhananavān — {sha ra b+ha stobs dang mgyogs pa dang sems stobs phun sum tshogs shing lus sra ba dang ldan pa zhig tu gyur to//} balajavavarṇasattvasampannaḥ saṃhananavatkāyopapannaḥ śarabho mṛgo babhūva jā.mā.145kha/169. sra ba'i sku|vi. saṃhananakāyaḥ — {de bzhin gshegs pa ma skyes te/} /{rdo rje lta bu'i sra ba'i sku//} notpannaśca tathāgataḥ \n\n vajrasaṃhananakāyaḥ su.pra.6ka/9. sra ba'i chos|kāṭhinyadharmaḥ — {reg pa sra ba'i chos kyis ni/} /{sa ni de la skye bar 'gyur//} sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate \n\n he.ta.13ka/38. sra ba'i bag chags|kāṭhinyavāsanā — {bo la ka k+ko la sbyor bas/} /{reg pa sra ba'i bag chags kyis/} /{sra ba gti mug chos kyi phyir/} /{gti mug rnam par snang mdzad brjod//} bolakakkolayogena sparśāt kāṭhinyavāsanā \n kaṭhinasya mohadharmatvānmoho vairocano mataḥ \n\n he.ta.16ka/50. sra ba'i me tog|bakapuṣpam ma.vyu.6213 (88kha). sra bar gyur pa|= {sra gyur/} sra bar byed|kri. gāḍhīkariṣyati — {bdud kyi 'ching ba de nyid sra bar byed do//} tadeva mārabandhanaṃ gāḍhīkariṣyati a.sā.339ka/191; āgāḍhīkariṣyati ma.vyu.6997 (100ka). sra bar byed pa|= {sra bar byed/} sra mo|vi. kaṭhoram mi.ko.146ka; dra. {sra ba/} sra rtsi|sarjaḥ — {spos dkar sra rtsi rna ba can/} /{sa s+ya dang ni sa m+ba ra//} sāle tu sarjakārśyāśvakarṇakāḥ sasyasaṃvaraḥ \n\n a.ko.157ka/2.4.44; sṛjati niryāsamiti sarjaḥ \n sṛja visarge a.vi.2.4.44; sarjarasaḥ — {shi ri be sta sra rtsi dang /} /{gu gul ra sa sh+la la ki//} nī(? śrī)veṣṭakaṃ sarjarasaṃ sihlakaṃ gulgulūrasam \n su.pra.29ka/55. sra rtsi pog|sarjarasaḥ — {gu gul dang sra rtsi pog dang gan da ra sa dang ga pur rnams dpa' bo'i nyo tshong gis nyos nas gcig tu byas la/} {sbyin sreg byas te} vīrakrayakrītāṃ guggulusarjarasaṃ gandharasaṃ śrīvāsakaṃ caikataḥ kṛtvā juhuyāt ma.mū.224ka/244; ma.vyu.6261 (89ka). sra rtsi phog|= {sra rtsi pog/} sra rtsi shing|sarjakaḥ, vṛkṣaviśeṣaḥ — {bzhur sra rtswi shing /} /{a sa na ban+d+hU ka'i me tog/} /{dga' byed dang ni 'tsho byed do//} atho pītasālake \n\n sarjakāsanabandhūkapuṣpapriyakajīvakāḥ \n a.ko.157ka/2.4.44; sṛjati niryāsamiti sarjakaḥ \n sṛja visarge a.vi.2.4.44. sra zhing brtan pa|dṛḍhasāram ma.vyu.1815 (39ka). sra shing|= {sra rtsi shing /} srang|• saṃ. 1. = {'jal byed srang} tulā — {gal te 'di lci 'og 'gro 'gyur/} /{srang ni dma' ba dag tu 'gyur//} gurutvādhogatī syātāṃ yadyasau syāttulānatiḥ \n\n pra.a.199kha/555; {byang chub sems dpa' srang la sgyu med pa dang}…{rnyed pa mi sgrub pa} bodhisattvo na tulākūṭena… lābhamupārjayati śi.sa.148kha/143; {'jal byed srang dang sor dang bre//} mānaṃ tulāṅguliprasthaiḥ a.ko.200ka/2.9.85 \n2. = {lam po che} rathyā—{rab 'byor yang gal te mes tshig pa de khyim nas khyim/} {srang nas srang du thal te}…{song nas} sacetpunaḥ subhūte so'gnidāho'tikramya gṛhādgṛhaṃ rathyāyā rathyām…gacchati a.sā.336kha/189; {srang dang tshong khang rgya 'grems sa//} rathyā pratolī viśikhā syāt a.ko.151kha/2.2.3; rathāya hitā rathyā a.vi.2.2.3; vīthī — {bkren pa'i srang du khyim shag shig tu 'dug pa} kṛpaṇavīthyāṃ gṛhaṃ nirmitavān vi.va.164kha/1.53 \n\n\n• pā. 1. tulā, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}… {srang dang}… {tha ma ste} ṣaṭtriṃśad rāśayaḥ; tadyathā—meṣaḥ… tulā… adhamaśceti ma.mū.105ka/14; vi.pra.237kha/2.40 2. palam, parimāṇaviśeṣaḥ — {srang gcig la yang zho du yod//} palaṃ vai kati kārṣikā la.a.66kha/15; {gser 'jal zho cha gser mig go/} /{ku ru bi sta de yi srang /} /{mnyam byed mo min srang brgya la/} /{khur yin nyi shu tham pa ni/} /{srang ngo} suvarṇabistau hemno'kṣe kurubistastu tatpale \n\n tulā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ \n a.ko.200kha/2.9.87; palati tulākoṭiṃ gacchatīti palam \n pala gatau a.vi.2.9.87; {kar+ShaHzhes zho tshad/} {de bzhi la/} {pa laM ste srang} mi.ko.22ka \n srang gi sa bon|pā. tulābījam, parimāṇaviśeṣaḥ — {guny+dzaH ma ru ste/} {ming gzhan nag 'dzin dang srang gi sa bon kyang zer ba} mi.ko.21kha \n srang mgo|tulāśiraḥ — {srang mgo yang dma' bar 'gyur} tulāśiraso'pi natiḥ pra.a.199kha/555. srang btod pa|suruṅgā — {chung ngu ni gnas khang gnyis kyi bar du srang btod pa'o//} khuddalikā dvilayanikā madhye suruṅgā vi.va.133ka/2.110. srang thag|tulāsūtram — {srang thag rta la sogs pa'i srab/} /{pra grA ha dang pra gra ha'o//} tulāsūtre'śvādiraśmau pragrāhaḥ pragraho'pi ca \n a.ko.235kha/3.3.237. srang mda'|tulādaṇḍaḥ — {srang mda'i mthon dman bzhin du} tulādaṇḍonnāmāvanāmavat śi.sa.127ka/123. srang phyed|ardhapalam — {srang cig} palamekam \n {srang phyed} ardhapalam ma.vyu.6730 (96ka). srang dma' ba|tulānatiḥ — {yan lag can ni yan lag dag las gzhan ma yin te/} {srang dma' ba'i khyad par 'dzin pa med pa'i phyir ro//} nānyo'vayavyavayavebhyastulānativiśeṣāgrahaṇāt pra.a.197kha/553; {gal te 'di lci 'og 'gro 'gyur/} /{srang ni dma' ba dag tu 'gyur//} gurutvādhogatī syātāṃ yadyasau syāttulānatiḥ \n\n pra.a.199kha/555. srang gzhal ba|tulārohaḥ — {sa bdag gzugs can snying po yi/} /{rtul phod gzugs ni srang gzhal ba/} /{mtho ris 'dren pa'i lha su yis//} bhūpatirbimbisāro'yaṃ… śauryarūpatulārohe devāḥ ke nākanāyakāḥ \n a.ka.181ka/20.68. srang la bcal ba'i zho|dra.— {dper na/} {sman tri brid srang la bcal ba'i zho gcig gis rlung las gyur pa dang mkhris pa las gyur pa la sogs pa yun ring mo nas bsags pa'i skyon rnams sel ba} yathā trivṛtkarṣeṇa dharaṇena subahukāle saṃvardhitānāṃ vātapittādīnāṃ doṣāṇāṃ niṣkarṣaṇam abhi.sphu.183kha/938. srang lam|paṇyavīthikā — {tshong lam dang ni srang lam dang //} vipaṇiḥ paṇyavīthikā a.ko.151kha/2.2.3; paṇyasya vīthikā paṇyavīthikā a.vi.2.2.3. srad|= {srad bu/} srad bu|1. = {thag pa/} {snal ma} rajjuḥ — {lcug ma'am srad bu las byas pa'o//} latāmayasya rajjvā vā vi.sū.7kha/8; guṇaḥ — {zhags pa sgril ma mo dang thag/} /{gsum rnams yin te srad bu 'o//} śulbaṃ vaṭārakaḥ strī tu rajjustriṣu vaṭī guṇaḥ \n a.ko.204ka/2.10.27; guṇyate'bhyasyate bandhanāyeti guṇaḥ \n guṇa abhyāse a.vi.2.10.27; dra. {yon tan srad bu/} tantuḥ — {zla ba chu shel srad bu'i dra ba 'phyang ba can} tantujālāvalambāḥ…candrakāntāḥ me.dū.347kha/2.9; sūtram {'jim pa'i gong bu dang lag zungs dang 'khor lo dang srad bu dang chu dang mi'i nan tan la sogs pa'i rkyen rnams kyis rdza ma 'byung ngo //} mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayaiḥ…ghaṭa utpadyate la.a.88ka/35 \n2. = {gzhu thag} jyā, maurvī — {gzhu rgyud srad bu rgyud yon tan//} maurvī jyā śiñjinī guṇaḥ a.ko.191kha/2.8.85; jināti kālena śithilībhavatīti jyā \n jyā vayohānau a.vi.2.8.85. srad bus dkris pa|sūtrapariveṣṭanam — {dril bu dbul ba dang kAr ShA pa Na gtor ba dang srad bus dkris pa rnams kyis mchod pa byed pa} ghaṇṭāpradānakārṣāpaṇakṣepasūtrapariveṣṭanaiḥ pūjayati bo.bhū.125ka/161. srad bus gdab|kri. sūtreṇa sūtrayet — {rang 'dod lha yi gzugs kyis ni/}…/{srad bus shes rab can gyis gdab//} sūtreṇa sūtrayet prājñaḥ sveṣṭadevatārūpataḥ \n\n he.ta.12kha/38. sran|1. = {sra ba} jaraṭham — {sra mkhregs mi shigs ka Tho raM/} …{sran dang} karkaśaṃ (kakkhaṭaṃ pā.bhe.) kaṭhinaṃ krūraṃ kaṭhoraṃ… jaraṭham a.ko.211kha/3.1.76; jīryate'neneti jaṭharam \n jaraṭhamiti vā pāṭhaḥ \n jṝṣ vayohānau a.vi.3.1.76 2. = {sran ma/} \n\n\n• (dra.— {rgya sran/} {mon sran/} {bal sran/}). sran khre'u|pā. māṣakaḥ, parimāṇaviśeṣaḥ — {mA Sha kaHsran khre'u'i tshad ces bya/} {sran tshad bcu drug la/} {ak+ShaHdang /} {kar+ShaHzhes zho tshad} mi.ko.21kha \n sran khre'u'i tshad|= {sran khre'u/} sran khre'u'i sa|māṣyam, māṣakṣetram mi.ko.34kha \n sran can|nā. sārakaḥ, lubdhakaḥ — {mtsho de nas ha cang yang mi ring ba zhig na rngon pa sran can dang spang leb can gnyis gnas te} tasya ca hradasya nātidūre dvau lubdhakau prativasataḥ sārakaḥ phalakaśca vi.va.204kha/1.78. sran chung|masūraḥ, vrīhiviśeṣaḥ — {mon sran gre'u'i phung po'i nang na mon sran sde'u dang sran chung dang sran ma la sogs pa yod bzhin du yang} māṣarāśau mudgamasūrakalāyādisadbhāve'pi abhi.sphu.154ka/878; {'dag pa'i chal sran chung gi phye ma'i lde gu bskams pas lus bzung ba bzhin du} śuṣkamasūropasnānalepāṅgavat abhi.bhā.7ka/889; masūrikā—{rengs pa dang rmongs pa la sran chung} stambhane mohane masūrikāḥ vi.pra.100ka/3.20; maṅgalyakaḥ — {bkra shis dang ni sran chung ngo //} maṅgalyako masūraḥ a.ko.195kha/2.9.17; maṅgalamasmādbhavatīti maṅgalyakaḥ a.vi.2.9.17. sran chung ka ru|mudgaḥ, dhānyabhedaḥ — {chu mang po mchis pa'i snod na sran chung ka ru'am na gu} bahvyudakāyāṃ sthālyāṃ mudgā vā māṣā vā kā.vyū.204ka/261. sran chung 'dab lhag|= {dur byid nag po} masūravidalā, kṛṣṇatrivṛtā mi.ko.59kha \n sran chung mig|nā. masurākṣaḥ, ṛṣiḥ — {grog ma'i mkhar dang sran chung mig/} /{gya gyu can dang rta 'dzin bu/} /{khyu mchog dpal chen rnams dag kyang /} /{ma 'ongs dus na 'byung bar 'gyur//} vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ \n ṛṣayaśca mahābhāgā bhaviṣyanti anāgate \n\n la.a.189ka/160. sran chen gyi sa|cāṇakīnam, caṇakotpattiyogyakṣetram mi.ko.34kha \n sran ljang|mudgaḥ, śamīdhānyabhedaḥ śa.ko.1287. sran ljang gi sa|maudgīnam, mudgotpattiyogyakṣetram mi.ko.34kha \n sran thub|= {sran thub pa/} sran thub pa|1. dhṛtiḥ — {de la byang chub sems dpa'i snying stobs dang sran thub pa dang zhum pa med pa'i stobs dang ldan pa gang yin pa de ni brtan pa'i ngo bo nyid ces bya'o//} tatra sattvaṃ dhṛtiralīnatvaṃ ca yadbalaṃ bodhisattvasya ayaṃ dhairyasvabhāva ityucyate bo.bhū.157kha/207; sthāma mi.ko.45kha \n2. dhairyam — {brtson 'grus ting 'dzin shes rab ni/} /{snying stobs sran thub brtan bar 'dod//} vīryaṃ samādhiḥ prajñā ca sattvaṃ dhairyaṃ dhṛtirmatā \n sū.a.222ka/130; jā.mā.72ka/84. sran thub pa'i stobs|dhṛtibalam — {sran thub pa'i stobs bskyed pa} dhṛtibalādhānatā bo.bhū.170kha/225. sran thub pa'i stobs bskyed pa|dhṛtibalādhānatā — {sbyor ba de dag nyid la phyir mi ldog pas sran thub pa'i stobs bskyed pa} teṣveva ca prayogeṣvapratyudāvartanatayā dhṛtibalādhānatā bo.bhū.170kha/225. sran du med pa|vi. asahyaḥ lo.ko.2456. sran sde'u|mudgaḥ, dhānyabhedaḥ — {nags khung dag tu skyes pa'i ri bong la/} /{sran sde'u til dang 'bras rnams ci ma mchis//} na santi mudgā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana \n a.śa.105ka/94. sran sde'u'i sa|maudgīnam, mudgotpattiyogyakṣetram mi.ko.34kha \n sran nag|kulatthaḥ, śasyabhedaḥ — kulatthikā {sran nag 'dra ba} mi.ko.60kha \n sran nag 'dra ba|kulatthikā, añjanaviśeṣaḥ mi.ko.60kha \n sran nus pa|vi. kṣamaḥ mi.ko.125ka \n sran ma|1. caṇakaḥ, śasyaviśeṣaḥ — {sran ma ha ri ma n+tha skyes//} caṇako harimanthakaḥ a.ko.195kha/2.9.18; caṇyate bhakṣaṇārthaṃ dīyata iti caṇakaḥ \n caṇa dāne a.vi.2.9.18 \n2. kalāyaḥ, śamīdhānyaviśeṣaḥ —{mon sran gre'u'i phung po'i nang na mon sran sde'u dang sran chung dang sran ma la sogs pa yod bzhin du yang} māṣarāśau mudgamasūrakalāyādisadbhāve'pi abhi.sphu.154ka/878; {sran ma sa tI na ka dang /} /{ha re Nu dang kha N+Di ka//} kalāyastu satīnakaḥ \n hareṇukhaṇḍikau ca a.ko.195kha/2.9.16; kaṃ vātaṃ lātyupādata iti kalāyaḥ \n lā ādāne a.vi.2.9.16; dra.— {so ba la sogs pa 'bru'i tshogs rnams te so ba dang}… {dang po lnga'o//} {gnyis pa ni ko Ta pA dang mud ga dang sran ma dang til dkar po dang gro'o//} dhānyādiśasyasamūham \n dhānyaṃ…prathamapañcakam \n dvitīyam kodravāḥ, mudgāḥ, kalāḥ, śuklatilāḥ, godhūmāḥ vi.pra.149kha/3.96 \n3. = {mon sran sde'u} mudgaḥ — {de yi snod du dang ba'i blos/} /{sran ma chang gang de yis 'phangs//} pātre tasya ca cikṣepa mudgamuṣṭiṃ prasannadhīḥ \n a.ka.46ka/4.116; dra.— {sran sde'u/} {sran ma sde'u/} 0. vartuliḥ ma.vyu.5653 (83ka). sran ma sde'u|mudgaḥ, śamīdhānyabhedaḥ — {'bras dang nas dang gro dang sran ma sde'u dang bal sran dang sran chung la sogs pa} śāliyavagodhūmamudgamāṣamasūrādi la.a.154kha/102. sran ma'i 'dab|māṣaparṇī, kāmbojī — {kaM bo dzI ni sran ma'i 'dab/} /{shing kun lo ma la yang 'dod//} śrī.ko.176kha \n sran btsugs pa|• saṃ. avasthānam — {de nas blon po a b+hi pA ra ka rgyal pos sran btsugs pa des mgu nas} athābhipārago'mātyastena rājño'vasthānena prasāditamanāḥ jā.mā.78kha/91 \n\n\n• bhū.kā.kṛ. = {mthu gsal mdzad} vivṛtaṃ tejaḥ — {nyon mongs rnams la sran btsugs nas/} /{skye bo nyon mongs can la brtse//} kleśeṣu vivṛtaṃ tejo janaḥ kliṣṭo'nukampitaḥ \n\n śa.bu.110kha/16. sran tshad|= {sran khre'u/} sran tshod|sūpaḥ — {bu ram gyi khu ba 'dzag pa dang sran tshod dang 'u sha dang thang tsha ba nyid yod pa la yang ngo //} kṣolasūpayūṣamaṇḍe ca satyāmapi taptatāyām \n vi.sū.44kha/56; ma.vyu.5706 (83kha); sūpavyañjanam — {sran tshod dang bcas pa} sasūpavyañjanasya vi.sū.7ka/7; sūpikaḥ, o kam (?) — {bza' ba dang sran tshod dang bca' ba long la/} {zo zhig} bhojanaṃ pratigṛhāṇa sūpikaṃ bhuṅkṣva vi.sū.18kha/21; {bza' ba dang bca' ba sna bcwa brgyad dang /} {sran tshod sna tshogs dang /} {tshod ma ro dang ldan pa dang} …{chos shig} aṣṭādaśaprakāraṃ khādyakaṃ pacata nānāsūpikarasavyañjanopetaṃ ca vi.va.134kha/1.23. sran gzugs|vi. dṛptaḥ — {nyon mongs phyogs kyi khrod gnas na/} /{rnam pa stong du sran gzugs te/} /{wa la sogs pas seng ge bzhin/} /{nyon mongs tshogs kyis mi tshugs bya//} saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ \n duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva \n\n bo.a.22kha/7.60. srab|1. = {rta'i srab skyogs} khalīnaḥ — {kha cig 'bar ba'i srab kyis kha srabs} apare… jvalitapṛthukhalīnapūrṇavaktrāḥ jā.mā.176ka/204; raśmiḥ — {srang thag rta la sogs pa'i srab/} /{pra grA ha dang pra gra ha'o//} tulāsūtre'śvādiraśmau pragrāhaḥ pragraho'pi ca \n a.ko.235kha/3.3.237; pragrahaḥ — {a b+hI Shu ni srab 'od zer//} abhīṣuḥ pragrahe raśmau a.ko.234ka/3.3.220; pragraho nāma rathādivāhanadvayaniyamanārthaṃ sārathinā dhriyamāṇo rajjuviśeṣaḥ a.vi.3.3.220 2. = {srab pa/} 3. = {srab mo/} srab skyogs|pragrahaḥ ma.vyu.6799 (97ka); rathapragrahaḥ — {bdag nyid kyis srab skyogs bzung ste/} {ri bang ga gang na ba der song ngo //} svayameva rathapragrahān pratigṛhya yena vaṅkaḥ (vaṅgaḥ bho.pā.) parvatastena prāyāt jā.mā.52ka/61; raśmiḥ — {dbang po dul rta dran pa'i srab skyogs can//} yatendriyāśvaḥ smṛtiraśmisampadā jā.mā.178kha/208; ma.vyu.6799 (97ka); saṃyamaḥ — {de yi phyag gis srab skyogs nas/} /{bzung zhing spyi bor reg par byas//} sa cakre saṃyamālīnaṃ mūrdhni saṃspṛśya pāṇinā \n\n a.ka.221ka/24.149. srab pa|vi. tanvī — {ljags mnyen pa dang srab pa dang /} /{dmar} mṛdvī tanvī ca raktā ca jihvā abhi.a.12kha/8.28; pratanuḥ — {ljags kyang ring zhing srab pa ste//} dīrghapratanujihvaśca a.ka.211ka/24.34; sūkṣmaḥ — {gtsug tor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog//} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95; ślakṣṇaḥ — {pags pa srab ste/} {pags pa srab pa'i phyir de'i sku la rdul dang dri ma mi chags pa dang} ślakṣṇatvak \n ślakṣṇatvāt tvace rajo malasya kāye nāvatiṣṭhate bo.bhū.193ka/259; dra.— {srab mo/} srab par byed pa yin|kri. tanūbhavati — {gang zhig mi sdug pa'i bag chags dang 'brel ba de la ni/} {de nyid phyir la 'dod chags srab par byed pa yin no//} yasya tu punaraśubhavāsanāsamāgamastasya sa eva pratyuta rāgastanūbhavati pra.a.76ka/84. srab bu|vi. sūkṣmaḥ — {rin po che thams cad kyi shing gi phreng ba'i me tog srab bu yid du 'ong ba'i sprin rab tu 'brul bas gzhi rgyas pa} (?) sarvaratnapaṅktirucirasūkṣmakusumareṇupramuktam ga.vyū.364kha/79; dra. {srab mo/} srab mo|vi. sūkṣmaḥ — {de'i 'og tu sman chen po'i khu bas sbangs nas ras srab mo'i yongs su sbyong bas sbyong bar byed do//} tataḥ sa paścānmahābhaiṣajyarasenotkṣālya sūkṣmavastraparyavadāpanena paryavadāpayati ra.vi.76kha/5; tanuḥ — {srab mor byed} tanūkaroti śrā.bhū.82ka/210; pratanuḥ — {srab mor byed} pratanu karoti śrā.bhū.81kha/210; kṛśaḥ — {srab mo'i gos} kṛśāṃśukaiḥ jā.mā.27kha/33; = {srab pa/} srab mor byed|kri. tanūkaroti — {gti mug srab mor byed} mohaṃ… tanūkaroti śrā.bhū.82ka/210; pratanu karoti — {sems can rnams la byams pa sgom par byed na/} {gnod sems gang yin pa de srab mor byed} maitrīṃ bhāvayan sattveṣu yo vyāpādastaṃ pratanu karoti śrā.bhū.81kha/210. srabs pa|= {srab pa/} sram|udraḥ, jalajantuviśeṣaḥ — {de'i}…{grogs gsum zhig yod par gyur te/} {sram dang lce spyang dang spre'u rnams so//} tasya… (tra)yaḥ sahāyā babhūvurudraḥ śṛgālo vānaraśca jā.mā.26ka/30. sram gyi pags pa|udracarma — {'di rnams kyi gdan rnams ni bse'i pags pa dang}…{sram gyi pags pa dang} āsāmāsanāni gaṇḍacarma…udracarma vi.pra.162kha/3.126. sram mo|udraḥ, cundāyāḥ samayaḥ — {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te}…{sram mo ni 'od zer can ma dang} ṣaṭtriṃśat samayā ucyante yoginīnāṃ rūpaparivartena…udraḥ cundā vi.pra.167ka/3.149. sras|({bu} ityasya āda.) putraḥ — {khye'u 'di rgyal po nor can gyi sras lags} ayaṃ dārako dhanasya rājñaḥ putraḥ vi.va.207kha/1.82; {rgyal po'i sras} rājaputraḥ a.ka.213ka/24.59; {rgyal ba'i sras} jinaputraḥ sū.a.221kha/129; putrakaḥ — {ji ltar 'das pa'i sangs rgyas kyis/} /{byang chub sras rnams dbang bskur ba//} yathā buddhairatītaistu sicyante bodhiputrakāḥ \n he.ta.29kha/98; sutaḥ — {sras ni dran nas 'dod dang bcas par gyur//} smṛtvā sutaṃ sotsukatāmavāpa a.ka.192ka/22.2; {rgyal sras} rājasutaḥ a.ka.260ka/31.7; tanayaḥ — {lha mo de la sras bltams} asūta tanayaṃ devī a.ka.209kha/24.12; {rgyal po'i sras} rājatanayaḥ a.ka.218kha/24.120; sūnuḥ — {rgyal po yi/} /{sras la ma tshang mthong ba med//} vaikalyaṃ… rājasūnorna dṛśyate \n\n a.ka.290kha/37.34; vatsaḥ — {gdul bar bya ba'i sras rnams la/} /{sangs rgyas dus las yol ba med//} na tu vaineyavatsānāṃ buddho velāmatikramet \n\n a.śa.10kha/9; ātmajaḥ — {rgyal sras} nṛpātmajaḥ a.ka.38ka/4.15; {sangs rgyas sras} buddhātmajaḥ sū.a.254ka/173; aurasaḥ — {rgyal ba'i sras} jinaurasāḥ la.a.171ka/128; prasūtiḥ — {khyod kyi sras kyis mgu bar 'gyur//} prasūtirharṣayati te śa.bu.113kha/93.\n\n\n• (dra.— {thugs kyi sras/} {rnam thos sras/} {shAkya'i sras/} {rje'i sras/}). sras kyi mchog|= {sras mchog/} sras kyi thu bo|= {sras thu bo/} sras kyi sa las 'da' ba'i spyod yul|pā. sutabhūmyanukramaṇagocaraḥ, paramārthabhedaḥ — {don dam pa bdun te/} {'di ltar sems kyi spyod yul dang}…{sras kyi sa las 'da' ba'i spyod yul dang de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul te} saptavidhaḥ paramārtho yaduta cittagocaraḥ…sutabhūmyanukramaṇagocarastathāgatasya pratyātmagatigocaraḥ la.a.70ka/18. sras mchog|putravaraḥ — {rgyal po khyod kyi sras mchog gcig mi gda'//} ekastava putravaro na dṛśyate nṛpa su.pra.59ka/119. sras thu bo|jyeṣṭhaputraḥ — {gang 'di sras thu bo byang chub sems dpa'} ya ime jyeṣṭhaputrā bodhisattvāḥ su.pa.34ka/13; jyeṣṭhaḥ putraḥ — {bcom ldan 'das deng bdag bcom ldan 'das kyi sras thu bo} adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭhaḥ sa.pu.25ka/44; jyeṣṭhaḥ sutaḥ — {de'i sras thu bo zas gtsang ste//} jyeṣṭhaḥ śuddhodanastasya sutaḥ a.ka.234ka/26.22. sras dang bcas pa|vi. saputrakaḥ — {blo yis blangs nas thub pa skyes kyi mchog/} /{sras dang bcas pa rnams la legs 'bul na//} ādāya buddhyā munipuṅgavebhyo niryātayāmyeṣa saputrakebhyaḥ \n bo.a.4ka/2.6. sras po|= {sras} putraḥ — {lha'i sras po rnams} devaputrāḥ kā.vyū.200kha/258; {sangs rgyas sras po} buddhaputraḥ sa.du.110ka /170; {khyod kyi sras po} putraste vi.va.207kha/1.81; sutaḥ — {de yis smras pa lha khyod kyi/} /{sras pos sa yi bdag po dge//} so'vadaddeva kuśalī sutastava mahīpatiḥ \n a.ka.314ka/40.77; ātmajaḥ — {zhes pa sa bdag sras po'i tshig thos nas//} śrutveti vākyaṃ kṣitipātmajasya a.ka.54ka/59.42; tanayaḥ — {khyod kyi sras po brtson 'grus dang /} /{shugs dang stobs dang ldan pa} tanayāstaveme \n vīryeṇa vegena balena yuktāḥ la.vi.153kha/229. sras byang chub sems dpa' sems dpa' chen po'i 'khor can|vi. bodhisattvamahāsattvaputraparivāraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{sras byang chub sems dpa' sems dpa' chen po'i 'khor can zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… bodhisattvamahāsattvaputraparivāra ityucyate la.vi.205kha/309. sras mi mnga' ba|vi. aputraḥ — {yab tshur gshegs/} {bdag ni khyod sras mi mnga' ba'i sras lags so//} ehi tāta, ahaṃ te'putrasya putra iti a.śa.64ka/56. sras med|vi. niṣputraḥ — {gnas skabs de yi tshe na der/} /{mi bdag sras med nongs gyur pas//} tasminnavasare tatra niṣputre nṛpatau mṛte \n a.ka.268ka/32.35. sras mo|dārikā — {de'i phyir song nas rje'i sras mo nyid la sbran par bya'o//} tad yāvad gatvā bhartṛdārikāyai nivedayāmi nā.nā.230ka/45; duhitā — {mi'am ci'i rgyal po ljon pa'i sras mo yid 'phrog ma zhes bgyi ba zhig mchis} asti drumasya kinnararājasya duhitā manoharā nāma vi.va.217ka/1.94; dra.— {ri'i sras mo/} sri|= {sri ba/} sri ba|1. parihāṇikā—{'chag pa na gom pa sri bas bcag pa'i'o//} caṃkramyamāṇe padaparihāṇikā caṃkramyasya vi.sū.93ka/111 2. kṛcchraḥ, o chram — {gcin sri ba} mūtrakṛcchram ma.vyu.9557 (131ka). sri ba med pa|= {sri med/} sri med|vi. vāḍhaḥ — {de nas phul phyin}… {sri med nges 'bad} athātiśayaḥ… vāḍhanirbharam a.ko.132kha/1.1.68; niṣṭhuraḥ ma.vyu.2955 (53ka). sri zhu|śuśrūṣā — {btsun pa bcom ldan 'das pha ma la sri zhu che ba'i bsngags pa gsungs pa ni ngo mtshar lags so//} āścaryaṃ bhadanta yadbhagavān mātāpitṛguruśuśrūṣāvarṇavādīti a.śa.98ka/88; {de skad ma yi srid zhu ni/} /{chos kyi mchog tu bcom ldan gsungs//} ityūce bhagavān mātuḥ śuśrūṣādharmamuttamam \n\n a.ka.248ka/92.64; gauravam — {gus dang sri zhu} premagauravam la.vi.31kha/42; pūjā — {ji srid bram ze rnams la ma phul/} {gnyen bshes rnams la gnyen gyi sri zhu ma byas par je khyod kyis dge sbyong mgo reg de la bsod snyoms kyi phud sbyin nam} yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam vi.va.260ka/2.163; bhaktiḥ — {srid zhu 'di ni mi yi nang na'ang dkon//} durlabha mānuṣa yasyimu bhaktiḥ rā.pa.239kha/137; paricaryā śa.ko.1290. sri zhu bcas|vi. sagauravaḥ — {kun kyang byams pa'i sems kyis sri zhur bcas//} sarva maitramanasaḥ sagauravāḥ la.vi.31kha/42. sri zhu che ba|guruśuśrūṣā — {btsun pa bcom ldan 'das pha ma la sri zhu che ba'i bsngags pa gsungs pa ni ngo mtshar lags so//} āścaryaṃ bhadanta yadbhagavān mātāpitṛguruśuśrūṣāvarṇavādīti a.śa.98ka/88; śuśrūṣā ma.vyu.1775 (guruśuśrūṣā {bla ma la srid zhu che ba} ma.vyu.38kha). sri zhu bya ba|śuśrūṣā lo.ko.2458. sri zhu byed pa|• saṃ. śuśrūṣaṇā — {bla ma la srid zhu byed pa} guruśuśrūṣaṇā rā.pa.234ka/128 \n\n\n• kṛ. śuśrūṣamāṇaḥ — {pha ma'i sri zhu byed pa bdag gi ni/} /{lang tsho dbang po'i dbang du gyur pa 'di//} idamindriyavaśaṃ…yauvanaṃ…pitarau śuśrūṣamāṇasya me nā.nā.225kha/8. sri zhu mi byed pa|kri. na śuśrūṣati lo.ko.2458. sri zhu med|= {sri zhu med pa/} sri zhu med pa|• kri. na śuśrūṣate lo.ko.2458; \n\n• saṃ. apaśṛtatā — {mi gus pa ni bla ma rnams dang gang zag yon tan can rnams la 'gying zhing lus dang ngag gi sri zhu med pa'o//} agauravaṃ guruṣu guṇavatsu ca pudgaleṣu stabdhatā kāyavācorapaśṛtatā tri.bhā.158ka/61. sri shing sna ma|jātiḥ, puṣpavṛkṣaviśeṣaḥ ma.vyu.4227 (66kha). sring|= {sring mo} bhaginī—{ma sring la sogs pa bzhin du} mātṛbhaginyādivat śi.sa.93ka/93; dra.— {mchog tu sdug pa'i bu sring dag/} /{de yis de la byin nas ni//} dārakau dayitau param \n datvā sa tasmai a.ka.206ka/23.32. sring lkog|= {srin khog/} sring nyid|pā. dūratvam, dūrībhāvapratipakṣaḥ — {gnyen po rnam gzhi spong ba dang /} /{gzhi dang sring nyid rnam par ni/} /{sun 'byin zhes bya} prahāṇādhāradūratvadūṣaṇākhyaścaturvidhaḥ \n pratipakṣaḥ abhi.ko.18ka/5.61. sring bar byed|kri. unnīyate — {de ma ma brgyad po dag gis 'o ma dang}… {dag gis sring bar byed skyed par byed} so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa vi.va.207kha/1.82; dra. {thag sring bar byed/} sring mo|bhaginī 1. svasā — {pha'am ma'am spun nam sring mo'am}… {lta bur gang yang rung bar ma gyur pa'i sems can de ni rnyed par sla ba'i rnam pa gang yang med do//} nāstyasau kaścitsattvaḥ sulabharūpo yo na mātā'bhūt pitā vā bhrātā vā bhaginī vā la.a.153ka/100; svasā — {bdag gi pha ma sring mo dang /} /{spun zla bu mo bu dag kyang /} /{btson ra dag tu bcings gyur pa//} pitā mātā svasā bhrātā duhitā tanayaśca me \n ruddhāḥ kārāgṛhe a.ka.21kha/52.23 2. auṣadhiviśeṣaḥ — {bzhi pa dgod pa brjod par bya ste/} {ma zhes pa ni pu traM dzA ri ste/} {cha gcig dang /} {sring mo zhes pa ni sa ha de ba ste cha gsum dang} caturthanyāsa ucyate—māteti puṭañjārī bhāga 1, bhaginī sahadevā bhāga 3 vi.pra.149ka/3.96. sring mo che ba|jyeṣṭhā bhaginī — {sring mo che ba a t+ti kA} attikā bhaginī jyeṣṭhā a.ko.143kha/1.8.15. sring mo'i bdag po|svasuḥ patiḥ — {sring mo'i bdag po blon po'i bu/} /{rgyal sras kyis ni rgyal por byas//} nṛpaṃ rājasutaścakre mantrisūnuṃ svasuḥ patim \n\n a.ka.287ka/106.20. sring mo'i bu|bhāgineyaḥ — {swa sri ya ni sring mo'i bu//} svasrīyo bhāgineyaḥ syāt a.ko.172ka/2.6.32. sring mo'i bu mo|bhāgineyā — {sring mo'i bu mo bu mo dang /} /{sring mo de bzhin skyed byed ma/}…/{rang rigs las skyes rig ma bcu//} bhāgineyā duhitrī ca bhaginī jananī tathā \n…daśavidyāḥ svagotrajāḥ vi.pra.158ka/3.119. srings|kri. ({sring} ityasya vidhau) = {srings shig/} srings shig|kri. dīrghaṃ kuru — {bdag gi tshe srings shig} dīrghāyuṣkaṃ me kuru ba.mā.171ka \n srid|• kri. 1. sambhavati — {spong ba'i lam gyi gnas skabs gang la rgyu lnga srid pa} yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni sambhavanti abhi.bhā.29kha/980; sambhavo'sti — {dro bar 'gyur ba dang rtse mor skyes pa nyan thos kyi rigs las bzlog nas yang sangs rgyas su 'gyur ba ni srid kyi} ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddhaḥ syādityasti sambhavaḥ abhi.bhā.15kha/919; sambhāvyate—{de dag la ni dbang 'das pa'i/} /{rig pa gsal ba ji ltar srid//} kathaṃ sambhāvyate teṣāmatyakṣādhigamaḥ sphuṭaḥ \n\n ta.sa.121ka/1049 2. sambhavet — {de dag rang bzhin rim yod pa/} /{mtsho ro zhes bya nyid srid na/} /{phyi nas ro mtsho sogs mi 'gyur//} svābhāvike krame caiṣāṃ sara ityeva sambhavet \n na punā rasa ityādiḥ ta.sa.100kha/889 \n\n\n• saṃ. 1. = {dkyus} vistaraḥ — {snam bu'i zheng dang srid du tshad ji tsam yod pa} paṭasyāyāmavistarābhyāṃ yāvat pramāṇam ta.pa.259kha/236; ārohaḥ ma.vyu.2685 (49kha); dairghyam — {'di'i tshad ni srid du khru gsum mo//} pramāṇamasya dairghyasya hastatrayam vi.sū.48ka/60; {srid du khru bcwa brgyad pa/} {zheng du bcu gnyis pa} dairghyeṇāṣṭādaśahastā, vistāreṇa dvādaśa vi.va.123ka/1.11; dra. {srid du/} 2. arthaḥ — {chos dang srid dar ba gnyis kyis}…{rab tu dar bar gyur to//} dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa jā.mā.116ka/135; {chos dang bde dang srid rnams mthun lags sam//} api dharmasukhārthanirvirodhāḥ jā.mā.125ka/144; aiśvaryam — {srid chen po la dbang sgyur ba rab tu thob} mahaiśvaryādhipatyapratilabdhaḥ da.bhū.184kha/14 3. = {rgyal srid} rājyam — {bdag gi srid dang yul yongs su btang ba'i phyir rab tu nyon mongs par gyur to//} svarājyaviṣayaparityāgācca mahadvyasanamāsāditavān la.a.155ka/102 \n\n\n• = {srid pa/}\n\n\n• (dra.— {ji srid/} {de srid/} {rgyal srid/}). srid du|dīrgham — {stan nang tshangs can dag gding bar bya'o//}…{srid du khru bzhi pa zheng du khru do yod pa} tūlikā saṃstaritavyā…dīrghaṃ catvāro hastāḥ tiryag dve vi.va.187ka/2.110; dairghyam ma.vyu.2683 (49kha); dairghyeṇa — {phug srid du khru bco brgyad pa/} {zheng du khru bcu gnyis pa} guhā bhaviṣyati \n dairghyeṇāṣṭādaśahastā \n vistāreṇa dvādaśa vi.va.123ka/1.11; ucchrayeṇa — {zlum po sor bcu gnyis pa srid du sor nyi shu rtsa bzhi pa} vṛttena dvādaśāṅgulāḥ ucchrayeṇa caturviṃśatyaṅgulāḥ vi.pra.96kha/3.13. srid 'gro|= {srid pa'i 'gro ba/} srid sgrub|• nā. arjunaḥ 1. pāṇḍuputraḥ—g.{yul ngor brtan pa la ni chos kyi bu zhes zer}…{srid sgrub la ni dbang po'i bu zhes zer} yudhiṣṭhiro dharmasya putra iti kathayati…arjuna indrasya la.vi.14kha/16; {nor lha dang srid sgrub bzhin no//} vāsudevārjunavat abhi.sphu.285kha/1129; pārthaḥ — {srid sgrub 'phong skyen} pārtho dhanurdharaḥ pra.vā.148ka/4.192 2. gaṇakamahāmātraḥ — {de na shAkya srid sgrub ces bya ba rtsis pa chen po byed pa bgrang ba dang rtsis kyi pha rol tu phyin pa zhig yod pa} tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ la.vi.75kha/102 \n\n\n• saṃ. arjunaḥ, vṛkṣaviśeṣaḥ — {srid sgrub shing} arjunavṛkṣaḥ śa.ko.1289. srid sgrub gzhu|gāṇḍīvaḥ, o vam, arjunaśarāsanam — {srid sgrub gzhu ni ga N+Di 'o/} /{skyes bu 'am ni ma ning ngo //} kapidhvajasya gāṇḍīvagāṇḍivau puṃnapuṃsakau \n a.ko.191kha/2.8.84. srid gcig|avya. alam — {tsan dan sa mchog sa la ni/} /{rnyed dka' srid gcig byin ma gyur//} gośīrṣacandanamalaṃ na dadau bhuvi durlabham \n\n a.ka.190kha/81.18. srid chen po|mahaiśvaryam — {srid chen po la dbang sgyur ba rab tu thob} mahaiśvaryādhipatyapratilabdhaḥ da.bhū.184kha/14. srid chen po la dbang sgyur ba|mahaiśvaryādhipatyam — {srid chen po la dbang sgyur ba rab tu thob} mahaiśvaryādhipatyapratilabdhaḥ da.bhū.184kha/14. srid chen po la dbang sgyur ba rab tu thob|vi. mahaiśvaryādhipatyapratilabdhaḥ — {de la gnas pa'i byang chub sems dpa'}…{ni phal cher 'dzam bu'i gling gi rgyal por 'gyur te/} {srid chen po la dbang sgyur ba rab tu thob} asyāṃ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyapratilabdhaḥ da.bhū.184kha/14. srid snyam pa|sambhāvanā — {don med par srid snyam pa de dag las don med par srid snyam pa gcig yod na yang rtog pa dang ldan pa rnams 'jug par mi 'gyur ro//} etāsu cānarthasambhāvanāsvekasyāmapyanarthasambhāvanāyāṃ na prekṣāvantaḥ pravartante nyā.ṭī.37kha/15. srid mtha'|1. bhavāntaram, anyabhavaḥ — {srid pa dag 'gyur}({pa'i} pā.bhe.){dngos grub min/} /{yang ni srid mthar skye bar 'gyur//} siddhirna syād bhavecchuddhyā punarjanma bhavāntare \n\n he.ta.10kha/30 2. bhavacārakaḥ, bandhanāgāraḥ — {'gro ba drug gi srid pa'i mthar/} /{gang zhig rmongs pa 'khor bar 'gyur//} saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake \n\n he.ta.22ka/72. srid mtha' nor bu'i spos|bhavāntamaṇigandhaḥ lo.ko.2459. srid mtha' gzigs pa|bhavāntadarśī lo.ko.2459. srid mthar phyin|vi. bhavāntakṛt, buddhasya ma.vyu.47; dra. {srid mthar byed/} srid mthar phyin pa|= {srid mthar phyin/} srid mthar byed|vi. bhavāntakī, prajñāyāḥ — {gang phyir thabs ni 'byung ba nyid/} /{'jig pa shes rab srid mthar byed//} upāyaḥ sambhavo yasmāllayaṃ prajñā bhavāntakī \n\n he.ta.15ka/48; bhavāntakṛt, buddhasya ma.vyu.2kha \n srid mthar gzigs|= {srid mtha' gzigs pa/} srid du ring|= {srid du ring ba/} srid du ring ba|āyatam — {dIr+g+haM/} {chur ring ba/} {A ya taM/} {srid du ring ba} mi.ko.17kha \n srid 'dod chags|= {srid pa'i 'dod chags/} srid pa|• saṃ. 1. = {'khor ba} bhavaḥ, saṃsāraḥ — {srid pa ni 'khor ba'o//} bhavaḥ saṃsāraḥ ta.pa.249ka/213; {mi yi srid pa thob na yang //} labdhvā vai mānuṣaṃ bhavam vi.va.291ka/1.113; {srid gsum} tribhavam la.a.141ka/87; {'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par} kāmabhave rūpabhave ārūpyabhave abhi.bhā.47kha/1054; bhuvanam — {bdag ni srid par rdo rje'i sku ste dpa' mo gcig pu'o//} ahaṃ bhuvane vajrakāyaikavīrā vi.pra.180ka/3.197; {yongs su zil gnon srid pa 'di na 'di nyid bdag gi gnas//} paribhavabhuvane'sminneṣa naḥ sanniveśaḥ a.ka.223ka/24.170 2. janma—{de mchog tu thogs na srid pa lan bdun} saptakṛtvaḥ paramaṃ janma abhi.sphu.183kha/939 3. sambhavaḥ — {yul dang dus gzhan du dngos po 'jig pa srid pa'i phyir ro//} deśāntare kālāntare ca bhāvasya vināśasambhavād ta.pa.226kha/168; {srid pa ni gnas so//} {mi srid pa ni gnas ma yin pa'o//}… {sdug bsngal 'gog pa 'di ni gnas yin no//} sambhavaḥ sthānam, asambhavo'sthānamiti…sthānametad yat duḥkhasya nirodhaḥ abhi.sphu.267ka/1085; sambhāvanā — {mngon par 'dod pa'i 'bras bu mi 'thob pa'i srid pa} abhimataphalāprāptisambhāvanā ta.pa.136ka/5; {rtog pa dang ldan pa rnams 'jug pa'i yan lag tu don yod par srid do snyam du bya ba'i phyir} prekṣāvatāṃ pravṛttyaṅgamarthasambhāvanāṃ kartum nyā.ṭī.37kha/16; sadbhāvaḥ — {rnam pa mtshungs pa srid pa'i phyir/} /{de nyid du ni nges ma yin//} samānākārasadbhāvānna tu tattvena niścayaḥ \n pra.a.20kha/24 4. = {lus} bhuvanam, śarīram — {lo so so nas lo so sor bu lon dag gis de ni srid pa ste lus za'o//} prativarṣāt prativarṣe ṛṇena grasati sa bhuvanaṃ śarīram vi.pra.266ka/2.78 \n\n\n• pā. 1. bhavaḥ, pratītyasamutpādasyāṅgaviśeṣaḥ — {yan lag bcu gnyis ni/} {ma rig pa dang}…{srid pa dang skye ba dang rga shi} dvādaśāṅgāni—avidyā…bhavaḥ, jātiḥ, jarāmaraṇaṃ ca abhi.bhā.124ka/435; {len pa las skye ba yang srid pa skye ba'i las ni srid pa'o//} upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ śi.sa.125ka/121 2. (tī.da.) sambhavaḥ, pramāṇabhedaḥ — {de la srid pa'i mtshan nyid tshogs pa yod par rtogs pa na tshogs pa can rtogs pa gang yin pa ste/} {dper na/} {stong yod par shes pa na brgya la sogs pa yod par rtogs pa lta bu'o//} tatra sambhavaśca lakṣaṇayā samudāyaḥ \n (sya lakṣaṇam—yā samudāyasya bho.pā.) sambhavapratipattau samudāyipratipattiḥ; yathā—sahasrasadbhāve jñāte śatādisattāpratipattiḥ ta.pa.69ka/590 \n\n\n• vi. sambhavī — {'das pa dang ma 'ongs pa dang da ltar byung ba'i dus na yod pa'i mi rnams dang 'ga' zhig tu phrad pa srid pa ma yin la} na hyatītānāgatavartamānakālavartināṃ nṛṇāṃ samāgamaḥ kvacidapi sambhavī ta.pa.270ka/1008; sambhāvitaḥ — {sems dpa' chen po de}…{srid pa'i yon tan dang rab tu zhi bas mtshan pa'i phyir} taṃ mahāsattvaṃ … sambhāvitaguṇatvātpraśamābhilakṣitatvācca jā.mā.31ka/36 \n\n\n• kṛ. sambhāvyam — {zhes pa khyad par brjod pa yi/} /{legs sbyar de dag srid pa nyid//} iti sambhāvyamevaitadviśeṣākhyānasaṃskṛtam \n kā.ā.321kha/1.88; jā.mā.68ka/79 \n\n\n• = {srid/} srid pa bdun|sapta bhavāḥ — 1. {dmyal ba'i srid pa} narakabhavaḥ, 2. {dud 'gro'i srid pa} tiryagbhavaḥ, 3. {yi dwags kyi srid pa} pretabhavaḥ, 4. {lha'i srid pa} devabhavaḥ, 5. {mi'i srid pa} manuṣyabhavaḥ, 6. {las kyi srid pa} karmabhavaḥ, 7. {srid pa bar ma} antarābhavaḥ abhi.bhā.111kha/390.\n{srid pa rnam pa gsum} trividho bhavaḥ — 1. {'dod pa'i srid pa} kāmabhavaḥ, 2. {gzugs kyi srid pa} rūpabhavaḥ, 3. {gzugs med pa'i srid pa} arūpabhavaḥ vi.pra.63kha/4.111. srid pa sum cu rtsa gcig|ekatriṃśad bhavāḥ ({gzugs med pa bzhi} catvāro'rūpāḥ) 1. {'du shes med 'du shes med min skye mched du nye bar 'gro ba} naivasaṃjñānāsaṃjñāyatanopagāḥ, 2. {ci yang med pa'i skye mched du nye bar 'gro ba} ākiñcanyāyatanopagāḥ, 3. {rnam shes mtha' yas skye mched du nye bar 'gro ba} vijñānānantyāyatanopagāḥ, 4. {nam mkha' mtha' yas skye mched du nye bar 'gro ba} ākāśānantyāyatanopagāḥ; ({gzugs bcu drug} ṣoḍaśa rūpāḥ) 5. {'og min} akaniṣṭhāḥ, 6. {shin tu mthong} sudarśanāḥ, 7. {mi gdung ba} atapāḥ, 8. {mi che ba} abṛhāḥ, 9. {'bras bu che ba} bṛhatphalāḥ, 10. {bsod nams skyes} puṇyaprasavāḥ, 11. {sprin med} anabhrāḥ, 12. {dge rgyas} śubhakṛtsnāḥ, 13. {tshad med dge ba} apramāṇaśubhāḥ, 14. {dge chung} parīttaśubhāḥ, 15. {'od gsal ba} ābhāsvarāḥ, 16. {tshad med 'od} apramāṇābhāḥ, 17. {'od chung} parīttābhāḥ, 18. {tshangs chen} mahābrahmāṇaḥ, 19. {tshangs pa mdun na 'don} brahmapurohitāḥ, 20. {tshangs ris} brahmakāyikāḥ; ({'dod pa bcu gcig} ekādaśa kāmāḥ) ({'dod pa na spyod pa'i lha drug} ṣaṭ kāmāvacarā devāḥ) 21. {gzhan 'phrul dbang byed} paranirmitavaśavartinaḥ, 22. {'phrul dga'} nirmāṇaratayaḥ, 23. {dga' ldan} tuṣitāḥ, 24. {'thab bral} yāmāḥ, 25. {sum cu rtsa gsum} \ntrāyastriṃśāḥ, 26. {rgyal chen bzhi'i ris} cāturmahārājakāyikāḥ; ({'dod pa'i srid pa lnga} pañca kāmabhavāḥ) 27. {lha ma yin} asurāḥ, 28. {mi} manuṣyāḥ, 29. {dud 'gro} tiryañcaḥ, 30. {yi dwags} pretāḥ, 31. {dmyal ba} nārakāḥ vi.pra.168kha/1.15. srid pa kun tu sbyor ba|= {srid par kun tu sbyor ba/} srid pa mngon par 'grub pa|bhavābhinirvartanam — {phra rgyas med par ni srid pa mngon par 'grub par mi nus pa} antareṇa cānuśayān bhavābhinirvartane na samarthāni bhavanti abhi.bhā.226kha/759. srid pa can|pā. vibhāvanā, alaṅkāraviśeṣaḥ — {rab tu grags pa'i rgyu bzlog nas/} /{gang zhig rgyu gzhan cung zad dam/} /{gang du rang gi ngo bo nyid/} /{ston pa de ni srid pa can//} prasiddhahetuvyāvṛttyā yatkiñcitkāraṇāntaram \n yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā \n\n kā.ā.328kha/2.196. srid pa 'joms mdzad pa|vi. bhavamardanaḥ — {chos rgyal srid pa 'joms mdzad pa/} /{nga ni 'jig rten byung nas su//} dharmarājā ahaṃ loke utpanno bhavamardanaḥ \n sa.pu.48kha/85. srid pa stong pa nyid|pā. pracaritaśūnyatā, śūnyatābheda — {mdor na stong pa nyid rnam pa bdun te/} {'di ltar/} {mtshan nyid stong pa nyid dang dngos po'i rang bzhin stong pa nyid dang srid pa stong pa nyid dang mi srid pa stong pa nyid dang} saṃkṣepeṇa saptavidhā śūnyatā; yaduta—lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā la.a.84kha/31. srid pa tha ma|pā. = {sku tshe tha ma} caramo bhavaḥ — {srid pa tha ma sku tshe tha ma la} carame ca bhave paścime janmani bo.bhū.41ka/52; paścimo bhavaḥ — {bdag gi srid pa tha ma} (me) paścimo bhavaḥ vi.va.287ka/1.106. srid pa tha ma pa|vi. caramabhavikaḥ — {der sa bcu la zhugs pa'i byang chub sems dpa' srid pa tha ma pa kho na skye ba bzhes pa yin la} tatra caramabhavikā eva daśabhūmipratiṣṭhitā bodhisattvā utpadyante ta.pa.320kha/1107. srid pa thams cad dang ma 'brel ba|vi. sarvasattvabhavāsaṃyuktaḥ, avalokiteśvarasya — {sbyan ras gzigs kyi dbang po}…{srid pa thams cad dang ma 'brel ba}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya… sarvasattvābhāva(sattvabhavā bho.pā.)saṃyuktāya kā.vyū.205kha/263. srid pa mtha' dag gi thig mkhan gcig pu|vi. sakalabhuvanaikasūtradhāraḥ — {srid pa mtha' dag gi thig mkhan gcig pu ste legs ldan dbang phyug chen po yin no//} bhagavānmaheśvaraḥ sakalabhuvanaikasūtradhāraḥ ta.pa.178ka/73. srid pa dang bral ba|vibhavaḥ — {srid pa dang bral bar 'dod pa} vibhavābhilāṣiṇaḥ ra.vi.89ka/27. srid pa dang bral bar 'dod pa|pā. vibhavābhilāṣī, sattvabhedaḥ — {sems can gyi rnam pa 'di gsum yod de/} {srid pa 'dod pa dang srid pa dang bral bar 'dod pa dang de gnyis ka mngon par mi 'dod pa'o//} ime trividhā sattvāḥ…bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca ra.vi.89ka/27; {srid pa dang bral bar 'dod pa ni rnam pa gnyis te/} {thabs ma yin pa la zhugs pa dang thabs la zhugs pa'o//} vibhavābhilāṣiṇo dvividhāḥ—anupāyapatitā upāyapatitāśca ra.vyā.89ka/28. srid pa 'dod pa|pā. bhavābhilāṣī — {sems can gyi rnam pa 'di gsum yod de/} {srid pa 'dod pa dang srid pa dang bral bar 'dod pa dang de gnyis ka mngon par mi 'dod pa'o//} ime trividhā sattvāḥ…bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca ra.vi.89ka/27; {de la srid pa 'dod pa ni rnam pa gnyis su rig par bya ste} tatra bhavābhilāṣiṇo dvividhā veditavyāḥ ra.vyā.89ka/27. srid pa 'pho ba|nā. bhavasaṅkrāntiḥ, granthaḥ — {'phags pa srid pa 'pho ba zhes bya ba theg pa chen po'i mdo} āryabhavasaṅkrāntināmamahāyānasūtram ka.ta.226; ma.vyu.1379 (29kha). srid pa bar do|= {srid pa bar ma/} srid pa bar do'i sems can|antarābhavasattvaḥ — {srid pa bar do'i sems can ni/}…/{'gro ba drug tu rab tu skye//} antarābhavasattvasya… ṣaḍgatiśca prajāyate \n\n sa.u.266ka/2.13. srid pa bar ma|• pā. antarābhavaḥ, bhavabhedaḥ — {srid pa ni bdun te/} {dmyal ba'i srid pa dang dud 'gro'i srid pa dang yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o//} sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarābhavaḥ abhi.bhā.111kha/390; {bar ma dor yongs su mya ngan las 'da' ba ni srid pa bar ma dor yongs su mya ngan las 'da' ba gang yin pa'o//} antarāparinirvāyī yo'ntarābhave parinirvāti abhi.bhā.22ka/948 \n\n\n• vi. antarābhavikaḥ — {srid pa bar ma'i las} antarābhavikaṃ karma abhi.bhā.195ka/660; {srid pa bar ma'i phung po rnams} antarābhavikāḥ skandhāḥ la.a.185kha/155; {'chi ba'i de ma thag tu byung ba'i srid pa bar ma do'i lus la brten nas} maraṇasamanantarasamudbhūtamantarābhavikaṃ dehamāśritya ta.pa.91kha/636. srid pa bar ma do|= {srid pa bar ma/} srid pa bar ma do'i phung po|antarābhavikaskandhaḥ — {ci ste srid pa snga phyi gnyis kyi bar na srid pa bar ma do'i phung po yod pas} atha pūrvottarayorbhavayormadhye antarābhavikaskandhasambhavāt pra.pa.96ka/125. srid pa bar ma pa|antarābhavikaḥ — {rdzu 'phrul}… {rnam pa lnga'o zhes brjod de}…{las las skyes pa ste/} {dper na nga las nu dang srid pa bar ma pa rnams kyi lta bu'o//} pañcavidhāmṛddhiṃ varṇayanti…karmajāṃ ca; yathā māndhātuḥ, antarābhavikānāṃ ca abhi.bhā.64kha/1121. srid pa bar ma la gnas pa|vi. antarābhavasthaḥ — {de yang srid pa bar ma la gnas pas bya bar mi nus} taccāntarābhavastho na śaktaḥ kartum abhi.bhā.24kha/959. srid pa ma|nā. = {lha mo u ma} bhavānī, durgā śa.ko.1289; = {dka' zlog ma/} srid pa ma mo|nā. bhuvanamātā mi.ko.6kha \n srid pa ma yin|= {srid min/} srid pa ma yin pa|= {srid min/} srid pa min|= {srid min/} srid pa min pa|= {srid min/} srid pa min pa'i dpe|pā. asambhāvitopamā, upamāviśeṣaḥ — {zla ba'i gzugs las dug bzhin dang /} /{tsan dan las ni me bzhin du/} /{zhal 'di las ni rtsub mo'i tshig/} /{ces pa srid pa min pa'i dpe//} indubimbādiva viṣaṃ candanādiva pāvakaḥ \n paruṣā vāgito vaktrādityasambhāvitopamā \n\n kā.ā.323ka/2.39. srid pa med pa|= {srid med/} srid pa myong bar 'gyur ba|vi. bhavavedanīyam — {de srid du srid pa myong bar 'gyur ba'i las kyi stobs bskyed pa'i phyir ro//} tāvad bhavavedanīyasya karmaṇo balādhānāt abhi.bhā.20kha/942. srid pa tshol ba|vi. sambhavaiṣī — {zas bzhi ni sems can byung ba rnams gnas par byed pa dang srid pa tshol ba rnams la phan 'dogs par byed pa yin no//} catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye sambhavaiṣiṇāṃ cānugrahāya abhi.sphu.289ka/1135. srid pa zhi byed|bhavaśamanaḥ lo.ko.2460. srid pa gzhan|anyabhavaḥ — {de nyid srid pa gzhan grub pas/} /{des na med nyid log pa nyid//} sa evānyabhavaḥ siddha iti nāstikatā hatā \n\n ta.sa.71kha/669; bhavāntarīyam — {'dir ni goms pa sngon song nas/} /{sgrub par byed na mthong 'dod gnod/} /{srid pa gzhan ni sngon song nyid/} /{sgrub byas stong pa'i dpe yin te//} ihatyābhyāsapūrvatve sādhye dṛṣṭeṣṭabādhanam \n bhavāntarīyahetutve sādhyaśūnyaṃ nidarśanam \n\n ta.sa.71kha/669. srid pa zad|bhavakṣayaḥ lo.ko.2460. srid pa zad pa|= {srid pa zad/} srid pa yin|kri. 1. sambhavati—{de dag 'dus byas 'phel ba yi/} /{dbye bas gsal bar rab kyi mthar/} /{'jug par 'gyur ba srid pa yin//} saṃskārotkarṣabhedena kāṣṭhāparyantavṛttayaḥ \n te sambhavanti vispaṣṭam ta.sa.124kha/1079; sambhāvyate — {zhes bya ba yang srid pa yin la} ityapi sambhāvyate ta.pa.323ka/1113; {gang phyir de la skyon yod phyir/} /{rnam pa gzhan du tshig srid yin//} tasya sambhāvyate doṣādanyathā'pi vaco yataḥ \n\n ta.sa.110kha/960 \n2. sambhavet — {gang tshe gzung bya'i yongs gcod ni/} /{shes pa'i ngo bor srid pa yin//} jñānarūpaḥ paricchedo yadi grāhyasya sambhavet \n\n ta.sa.73kha/684. srid pa la gnas pa|vi. bhavāvasthitaḥ — {'chi ba'i srid pa la gnas pas de dag dor ba} maraṇabhavāvasthito hi tāni tyajyati abhi.sphu.173ka/918. srid pa la mi gnas pa'i gzhi shes|bhavāpratiṣṭhitavastujñānam lo.ko.2460. srid pa lan bdun pa|vi. saptakṛdbhavaparamaḥ — {gang zag ni nyi shu rtsa brgyad yod de}… {'di lta ste/} {dbang po rtul po dang}…{srid pa lan bdun pa dang}…{gnyi ga'i cha las rnam par grol ba'o//} pudgalāḥ aṣṭāviṃśatiḥ…tadyathā—mṛdvindriyaḥ… sa(pta)kṛdbhavaparamaḥ… ubhayatobhāgavimuktaśceti śrā.bhū.67kha/170. srid pa las sgrol bar byed pa|vi. bhavottārakaḥ — g.{yo med pa}… {srid pa las sgrol bar byed pa} nirañjanaḥ…bhavottārakaḥ kā.vyū.227ka/290. srid pa las 'das|= {srid pa las 'das pa/} srid pa las 'das pa|bhavasaṃkrāntiḥ—{srid pa las 'das pa'i gtam} bhavasaṃkrāntiparikathā ka.ta.4162. srid pa lugs su 'thun par brtag pa|bhāvānulomaparīkṣā — {ma rig pa'i rkyen gyis 'du byed rnams shes bya ba ni srid pa lugs su 'thun par brtag pa ste} avidyāpratyayāḥ saṃskārā iti bhāvānulomaparīkṣā da.bhū.223ka/33. srid pa gsum|= {srid gsum/} srid pa gsum du gtogs pa|vi. tribhavaparyāpannaḥ — {gang dag srid pa gsum du gtogs pa'i sems can} ye tribhavaparyāpannāḥ sattvāḥ śi.sa.167kha/165. srid pa gsum las rnam par rgyal ba|vi. tribhuvanavijayī — {'jam dpal te de dang 'jig rten mgon po srid pa gsum las rnam par rgyal ba} sa mañjuśrīrlokanāthastribhuvanavijayī vi.pra.241ka/2.50. srid pa'i rkyen|bhavapratyayaḥ — {srid pa'i rkyen gyis rnam par shes pa 'jug pa'i tshul du ma 'ongs pa'i skye ba ni skye ba yin te/} {phung po lnga po yin no//} bhavapratyayaṃ punarvijñānākrāntiyogena \n anāgataṃ janma jātiḥ pañcaskandhikā abhi.bhā.131kha/462. srid pa'i skyon mthong ba|vi. bhavadoṣadarśī — {yon tan bsags pa srid pa'i skyon mthong des smras pa} so'thābravīd guṇacito bhavadoṣadarśī rā.pa.247kha/147. srid pa'i 'khor lo|bhavacakram — {'khor ba srid pa'i 'khor lo'i rjes su 'brang ba rnams skyo bar bya ba'i phyir} saṃsārabhavacakrānusāriṇāmudvejanārtham la.a.147ka/93; bhavacakrakam — {de'i phyir/} /{de yang de sngon 'gro can phyir/} /{srid pa'i 'khor lo thog ma med//} tatastatpūrvikā sāpā('pī)tyanādibhavacakrakam \n\n pra.a.49ka/56. srid pa'i 'khor lo thog ma med pa|anādibhavacakrakam— {rnam pa des na las dang nyon mongs pa'i rgyu las byung ba'i skye ba dang /} {yang de las byung ba'i las dang nyon mongs pa rnams dang /} {yang de las skye ba rnams yin pas na srid pa'i 'khor lo thog ma med pa yin par rig par bya'o//} etena prakāreṇa kleśakarmahetukaṃ janma, taddhetukāni punaḥ kleśakarmāṇi, tebhyaḥ punarjanmetyanādibhavacakrakaṃ veditavyam abhi.bhā.123kha/435. srid pa'i 'khrul pa|bhavabhramaḥ — {mgo yis ston pa'i zhabs dag la/} /{phyag 'tshal srid pa'i 'khrul pa la/} /{dgod pa bzhin du de rab song //} śirasā caraṇadvayam \n sa śāstuḥ prayayau natvā hasanniva bhavabhramam \n\n a.ka.144kha/28. 43. srid pa'i go cha|nā. bhavavarmā, rājakumāraḥ — {mnyan yod du sngon khyim gi bdag/} /{thos pa'i go cha dag gi ni/} /{chung ma rgyal ba'i sde la bu/} /{srid pa'i go cha zhes pa byung //} purā'bhavad gṛhapateḥ śrāvastyāṃ śrutavarmaṇaḥ \n jāyāyāṃ jayasenāyāṃ bhavavarmā'bhidhaḥ sutaḥ \n\n a.ka.192ka/82.2. srid pa'i dgon|= {srid pa'i dgon pa/} srid pa'i dgon pa|bhavakāntāraḥ ma.vyu.6626 (95ka). srid pa'i 'gro ba|bhavagatiḥ — {ji ltar 'di dag srid pa'i 'gro ba srid pa'i 'khor lo nyam nga ba de las skyo bar gyur te} kathamete udvignā bhavagaticakrasaṅkaṭāt la.a.147ka/93. srid pa'i rgya mtsho|bhavasāgaraḥ — {bdag gis srid pa'i rgya mtsho rab tu 'jigs las 'jig rten gsum po bsgral bar bya} trailokyaṃ bhavasāgarātpratibhayāduttārayeyamaham su.pra.55kha/109; bhavodadhiḥ — {srid pa'i rgya mtsho las dang sred pa dang mi shes pa'i rgyu las byung ba las rgal bar nus so//} śakyaṃ… bhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum la.a.73ka/21. srid pa'i rgyun|bhavasantatiḥ lo.ko.2460. srid pa'i bcings pa|bhavabandhanam — {srid pa'i bcings pa thams cad bsrabs par 'gyur ro//} sarvāṇi bhavabandhanāni…tanūni bhavanti da.bhū.201ka/22. srid pa'i mchog|bhavaprakarṣaḥ — {srid pa'i mchog brjod par 'dod nas srid pa'i rtse mo'i bar du gong du 'pho ba smos pa yin no//} bhavaprakarṣavivakṣāyāṃ tu bhavāgraparamagrahaṇam abhi.sphu.185ka/941. srid pa'i 'ching ba|bhavabandhanam — {thabs dang bcas na de nyid kyis/} /{srid pa'i 'ching ba las grol 'gyur//} sopāyena tu tenaiva mucyante bhavabandhanāt \n\n he.ta.16ka/50; {ji ltar byang chub spyod pa mchog spyad pa/} /{'gro ba srid pa'i 'ching las thar 'gyur ba//} yathā carannuttamabodhicārikāṃ pramocayeyaṃ bhavabandhanājjagat \n\n rā.pa.251kha/153. srid pa'i 'jigs 'joms|= {srid pa'i 'jigs pa 'joms pa/} srid pa'i 'jigs pa|bhavabhayaḥ — {srid pa'i 'jigs pas kun 'khrugs bsam pa dbugs 'byin pa} bhavabhayodbhrāntāśayāśvāsanam a.ka.21kha/3.21. srid pa'i 'jigs pa 'joms pa|vi. bhavabhayamathanaḥ — {rnal 'byor pa de ni dpal ldan 'jam pa'i rdo rje srid pa'i 'jigs 'joms} sa yogī śrīmān mañjuvajro bhavabhayamathanaḥ vi.pra.244ka/2.56; bhavabhayamathanī — {sna tshogs gtso bo'i bka' 'di srid pa'i 'jigs pa 'joms pa dag ste/khyod} {kyis kyang ni bskyang bar bya} eṣā''jñā viśvabharturbhavabhayamathanī pālanīyā tvayā'pi vi.pra.147kha/3.93. srid pa'i 'jigs pas nyen pa|vi. bhavabhīruḥ — {srid pa'i 'jigs pas nyen pa'i skyabs/} /{thar 'tshal rnams kyi 'dren pa lags//} śaraṇaṃ bhavabhīrūṇāṃ mumukṣūṇāṃ parāyaṇam \n\n śa.bu.114ka/98. srid pa'i 'jigs 'phrog|vi. bhavabhayaharaḥ — {khyod kyi zhabs kyi chu skyes nges par srid pa'i 'jigs 'phrog dag la} yuṣmatpādābjayorvai bhavabhayaharayoḥ vi.pra.144kha/3.85; bhavabhayaharaṇaḥ — {sangs rgyas chos dang dge 'dun srid pa'i 'jigs 'phrog la yang byang chub bar du bdag ni skyabs su mchis} śaraṇaṃ…buddhaṃ dharmaṃ ca saṅghaṃ bhavabhayaharaṇaṃ bodhisīmnaḥ prayāmi vi.pra.31kha/4.5; {srid pa'i 'jigs 'phrog rgyal ba dran pa} bhavabhayaharaṇaṃ jinasmaraṇam a.ka.336kha/44.1. srid pa'i nying mtshams|bhavapratisandhiḥ lo.ko.2460. srid pa'i rnyed pa|bhavalābhaḥ — {srid pa'i rnyed pa dang chags pa dang bkur sti la rgyab kyis phyogs pa} bhavalābhalobhasatkāraparāṅmukhaḥ a.śa.51ka/44. srid pa'i rnyed pa dang chags pa dang bkur sti la rgyab kyis phyogs pa|vi. bhavalābhalobhasatkāraparāṅmukhaḥ — {dgra bcom pa}…{srid pa'i rnyed pa dang chags pa dang bkur sti la rgyab kyis phyogs pa} arhan…bhavalābhalobhasatkāraparāṅmukhaḥ a.śa.51ka/44. srid pa'i mtha'|= {srid mtha'/} srid pa'i dra ba|bhavapañjaram — {ma rig sgo nga'i sbubs 'byed pa/} /{srid pa'i dra ba 'joms pa'o//} avidyāṇḍakoṣasambhettā bhavapañjaradāraṇaḥ \n\n nā.sa.5ka/83. srid pa'i bdag po|1. bhuvanapatiḥ — {srid pa'i bdag po rdo rje sems dpa'i nges pa'i brtul zhugs nyi shu lnga ste/} {slob ma rnams kyis bskyang bar bya} bhuvanapatervajrasattvasya niyamena pañcaviṃśad vratāni pālanīyāni śiṣyaiḥ vi.pra.148ka/3.94 \n2. bhuvanādhipatyam — {gang zhig}…{srid pa'i bdag po dang}…{de dag bsod nams rnam 'phrul yin//} yat…bhuvanādhipatyam \n…puṇyavijṛmbhitaṃ tat \n\n a.ka.278kha/103.24. srid pa'i bde ba|bhavabhogasukham—{de nas byang chub sems dpa' srid pa'i bde ba la ma chags pa} atha bodhisattvo bhavabhogasukheṣvanāsthaḥ jā.mā.33kha/39. srid pa'i 'dod chags|pā. bhavarāgaḥ, rāgabhedaḥ — {khams gnyis las skyes srid 'dod chags//} bhavarāgo dvidhātujaḥ abhi.ko.16ka/5.2; {gzugs dang gzugs med pa'i khams las skyes ba'i 'dod chags ni srid pa'i 'dod chags zhes bshad do//} rūpārūpyadhātujo rāgo bhavarāgaḥ kṛtaḥ abhi.bhā. 227kha/765. srid pa'i 'dod chags kyi phra rgyas|pā. bhavarāgānuśayaḥ, rāgānuśayabhedaḥ — {phra rgyas drug po de dag kyang mdo las 'dod chags phye nas bdun du bshad de/} {'dod pa'i 'dod chags kyi phra rgyas dang khong khro ba'i phra rgyas dang srid pa'i 'dod chags kyi phra rgyas dang} ta ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ—kāmarāgānuśayaḥ, pratighānuśayaḥ, bhavarāgānuśayaḥ abhi.bhā.226kha/761. srid pa'i 'dod chags pa|bhavarāgaḥ ma.vyu.2133 (42kha). srid pa'i sdug bsngal|bhavaduḥkham — {srid pa'i sdug bsngal 'gog par 'gro ba yi/} /{lam} bhavaduḥkhanirodhagāminī pratipat vi.va.126ka/1.15; {nor la chags pa}…{rnams/} /{srid pa'i sdug bsngal las grol skabs med do//} dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ bo.a.26kha/8.79. srid pa'i nags|bhavavanam — {srid pa'i nags 'dir rtag tu ni/} /{yon tan skyon gyis yang dag gang /} /{dpag bsam shing rnams rab skyes te/} /{dug gi shing rnams skyes par gyur//} asmin bhavavane nityaṃ guṇadoṣasamākule \n kalpavṛkṣāḥ prajāyante jāyante ca viṣadrumāḥ \n\n a.ka.49kha/5.33; dra. {srid pa'i nags tshal/} srid pa'i nags tshal|bhavakānanam — {srid pa'i nags tshal 'dir ni bdag lta bu/} /{ka shi'i 'dab ma dang mtshungs rtag tu 'byung //} bhavanti nityaṃ bhavakānane'smin asmadvidhāḥ kāśapalāśatulyāḥ \n a.ka.307kha/108.127; dra. {srid pa'i nags/} srid pa'i nad kyi sman pa|vi. bhavārtibhiṣak, buddhasya — {bcom ldan ji slad} …/{srid pa'i nad kyi sman pa khyod/} /{nad pa rnams la lhag par byams//} bhagavan… bhavārtibhiṣajaḥ kasmādrogiṇo'pyadhikaṃ priyāḥ \n\n a.ka.204kha/85.3. srid pa'i gnas|bhavālayaḥ — {rgyal sras rnams ni}…/{srid pa'i gnas na rgyal po'ang byed//} kurvanti jinaputrā vai nṛpatvaṃ ca bhavālaye \n\n la.a.174kha/135. srid pa'i snod|bhuvanabhājanam — {dal gyis mun pa chung ngu gnag/} /{mtshan mos srid pa'i snod dag las/} /{thun mtshams dmar ba'i chang 'thungs nas/} /{myos pa bzhin du skad cig 'khyams//} śanaiḥ stokatamaḥ śyāmā śyāmā bhuvanabhājanāt \n saṃdhyārāgāsavaṃ pītvā kṣībevāghūrṇata kṣaṇam \n\n a.ka.301ka/108.70. srid pa'i spyod tshul|bhavavṛttam — {bde ba'i dpal ni rlung bsnun mar me rtse/} /{srid pa'i spyod tshul 'di dag smyon pa'i gar//} vātāhatā dīpaśikhā sukhaśrīrunmattanṛtyaṃ bhavavṛttametat \n\n a.ka.31kha/3.146. srid pa'i sbyor ba|pā. bhavayogaḥ, yogabhedaḥ — {sbyor ba bzhi ste/}…{'dod pa'i sbyor ba dang srid pa'i sbyor ba dang lta ba'i sbyor ba dang ma rig pa'i sbyor ba'o//} catvāro yogāḥ…kāmayogaḥ, bhavayogaḥ, dṛṣṭiyogaḥ, avidyāyogaśca abhi.sphu.127kha/830. srid pa'i mig|= {nyi ma} bhuvanacakṣuḥ, sūryaḥ — {nyi ma srid pa'i mig dag ni/} /{'jig rten pha rol gnas song tshe//} lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi \n a.ka.79ka/62.61. srid pa'i me tog|nā. bhavapuṣpaḥ lo.ko.2460. srid pa'i mya ngam|bhavamaruḥ — {srid pa'i mya ngam gdung bar 'jig rten nyan pa'i snod kyis 'thung bar 'gyur//} lokaḥ … tapte bhavamarutaṭe pāsyati śrotrapātraiḥ a.ka.184ka/80.38; {srid pa'i mya ngam gdung bsil grib ma dang //} bhavamarusantāpaśītalacchāyā a.ka.264ka/96.17. srid pa'i btson ra|bhavacārakam — {dus shin tu ring por gnod pa byed pa}…{srid pa'i btson ra'i srung mar} drāghiṣṭhakālāpakāriṣu…bhavacārakapālakeṣu śi.sa.101kha/101; bhavavārakam — {srid pa'i btson ra zhes bya ba la/} {srid pa ni 'khor ba'o/} /{de nyid btson ra ste/} {'ching ba ni btson dong ngo //} bhavavāraka iti \n bhavaḥ saṃsāraḥ, sa eva vārakaṃ bandhanāgāram ta.pa.249ka/213. srid pa'i btson ra'i srung ma|bhavacārakapālakaḥ — {dus shin tu ring por gnod pa byed pa}…{srid pa'i btson ra'i srung mar} drāghiṣṭhakālāpakāriṣu…bhavacārakapālakeṣu śi.sa.101kha/101. srid pa'i btson ras bzung ba'i sems kyi bsam pa|pā. bhavacārakāvaruddhapratiśaraṇacittāśayatā, cittāśayabhedaḥ — {sems kyi bsam pa bcu nye bar gzhog ste}…{srid pa'i btson ras gzung ba'i sems kyi bsam pa dang} daśa cittāśayānupasthāpayati… bhavacārakāvaruddhapratiśaraṇacittāśayatāṃ ca da.bhū.196ka/19. srid pa'i rtsa ba|bhavasya mūlam — {srid pa'i rtsa ba phra rgyas drug//} mūlaṃ bhavasyānuśayāḥ ṣaḍ abhi.ko.16ka/5.1. srid pa'i rtse mo|bhavāgram — {srid rtser 'phags pa ci yang med/} /{mngon sum byas nas zag pa zad//} āryākiñcanyasāmmukhyāt bhavāgre tvāsravakṣayaḥ \n abhi.ko.24kha/8.20; {de bzhin du ci yang med pa'i skye mched las 'dod chags dang bral bas ni srid pa'i rtse mo 'thob pa'i bar du 'o//} evaṃ yāvat ākiñcanyāyatanavairāgyād bhavāgraṃ pratilabhate abhi.sphu.297ka/1152.\n{srid pa'i rtse mo'i} bhāvāgrikaḥ — {de srid pa'i rtse mo'i rnam pa dgu pa} asau bhāvāgriko navamaḥ prakāraḥ abhi.bhā.26kha/966.\n{srid pa'i rtse mo'i bar} ābhavāgram — {zag med mi lcogs med pa yis/} /{thams cad las ni 'dod chags bral/} /{srid pa'i rtse mo'i bar las so//} anāsraveṇa vairāgyamanāgamyena sarvataḥ \n\n ābhavāgrāt abhi.bhā.28ka/976. srid pa'i rtse mo pa|vi. bhāvāgrikaḥ — {de dag ni gdon mi za bar srid pa'i rtse mo pa'i phung po rnams la}…{dmigs so//} avaśyaṃ te… bhāvāgrikān skandhānālambate abhi.sphu.239ka/1037. srid pa'i rtse mo la thug pa|bhavāgraparamaḥ, o tvam — {'bras bu'i sgo nas ni 'og min dang srid pa'i rtse mo la thug pa'i phyir ro//} phalato'kaniṣṭhabhavāgraparamatvāt abhi.bhā.22kha/951. srid pa'i rtse mo las skyes pa|= {srid rtse skyes/} srid pa'i rtse mo las 'dod chags dang bral ba|bhavāgravairāgyam — {sa bdun las 'dod chags dang bral ba'i yang gong ma srid pa'i rtse mo las 'dod chags dang bral ba'i rnam par grol ba'i lam brgyad la yang} saptabhūmivairāgyādapi cordhvaṃ bhavāgravairāgye vimuktimārgeṣvaṣṭāsu abhi.bhā.53kha/1074. srid pa'i rtse mo'i 'gog pa la dmigs pa|vi. bhavāgranirodhālambanaḥ — {de bzhin du srid pa'i rtse mo'i 'gog pa la dmigs pa'i bar du bzhi dang} evaṃ yāvad bhavāgranirodhālambanāścatvāraḥ abhi.bhā.26kha/967. srid pa'i rtse mo'i mthar thug pa|vi. bhavāgraniṣṭhaḥ — {gong du 'pho ba bsam gtan ma spel ba ni srid pa'i rtse mo'i mthar thug pa yin te} avyavakīrṇadhyāna ūrdhvasrotā bhavāgraniṣṭho bhavati abhi.bhā.23ka/952; bhavāgraparamaḥ — {'og min dang srid pa'i rtse mo'i mthar thug pa nyid ni phan chad du 'gro ba med pa'i phyir te} akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād abhi.bhā.23ka/953. srid pa'i rtse mo'i mthar thug pa nyid|bhavāgraparamatvam — {'og min dang srid pa'i rtse mo'i mthar thug pa nyid ni phan chad du 'gro ba med pa'i phyir te} akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād abhi.bhā.23ka/953. srid pa'i rtse mo'i sa pa|vi. bhavāgrabhūmikaḥ — {'gog pa la dmigs pa log par lta ba la sogs pa'i dmigs pa ni rang gi sa pa'i 'gog pa kho na yin te}…{srid pa'i rtse mo'i sa pa rnams kyi bar du yang srid pa'i rtse mo'i kho na yin no//} nirodhālambanānāṃ mithyādṛṣṭyādīnāṃ svabhūminirodha evālambanaṃ…yāvad bhavāgrabhūmikānāṃ bhavāgrasyaiva abhi.bhā.234kha/790. srid pa'i rtse mo'i sa las skyes pa|vi. bhavāgrabhūmijaḥ — {srid pa'i rtse mo'i sa las skyes pa'i phra rgyas gang dag rjes su shes pa'i bzod pas gzhom par bya ba de dag ni mthong bas spang bar bya ba kho na yin gyi} ye bhavāgrabhūmijā anvayajñānakṣāntiheyā anuśayāste darśanaheyā eva abhi.bhā.229ka/769. srid pa'i rtse mor 'gro|= {srid pa'i rtse mor 'gro ba/} srid pa'i rtse mor 'gro ba|pā. bhavāgragaḥ, ūrdhvasrotasbhedaḥ — {gong du 'pho ba ni rnam pa gnyis te/} {'og min du 'gro ba dang srid pa'i rtse mor 'gro ba'o//} ūrdhvasrotā dvividhaḥ —akaniṣṭhago bhavāgragaśca abhi.sa.bhā.88kha/120. srid pa'i tshad ma|sambhavatpramāṇam ma.vyu.4452 (70ka). srid pa'i mtshams sbyor|= {srid pa'i mtshams sbyor ba/} srid pa'i mtshams sbyor ba|pā. bhavasandhiḥ — {bar chad med par 'jug pa'i tshul du mngon par chags pas srid pa'i mtshams sbyor bar 'gyur ro//} nairantaryātpravṛttiyogenābhiniveśato bhavasandhirbhavati la.a.120ka/66. srid pa'i mtsho|= {srid mtsho/} srid pa'i gzhi|bhavatalam — {rtogs pas srid pa'i gzhi thams cad khongs su chud pa zhes bya ba'i ting nge 'dzin} nairvedhikasarvabhavatalopagato nāma samādhiḥ ma.vyu.596 (14ka). srid pa'i zag|= {srid pa'i zag pa/} srid pa'i zag pa|pā. bhavāsravaḥ — {gzugs dang gzugs ni med pa na/} /{phra rgyas kho na srid pa'i zag//} anuśayā eva rūpārūpye bhavāsravaḥ abhi.ko.17ka/5.35; {de bzhin du 'dod pa'i zag pa dang srid pa'i zag pa dang ma rig pa'i zag pa dang lta ba'i zag pa spang bar bya'o//} {de nas rnam par thar pa bzhi bsgom par bya} evaṃ kāmāsravaṃ bhavāsravamavidyāsravaṃ dṛṣṭyāsravaṃ tyaktvā tataścaturvimokṣaṃ vibhāvayet vi.pra.32ka/4.5. srid pa'i yan lag|bhavāṅgam — {srid pa'i yan lag 'byung ba 'di dag ni srid pa'o//} eṣāṃ bhavāṅgānāṃ sambhavo bhavaḥ da.bhū.220kha/32. srid pa'i yan lag bcu gnyis|pā. dvādaśa bhavāṅgāni — {yang 'di ltar srid pa'i yan lag bcu gnyis po 'di dag gi rgyus sdug bsngal gsum 'byung ste} api tu khalu punastriduḥkhatā dvādaśa bhavāṅgānyupādāya da.bhū.222kha/33. srid pa'i yan lag rjes su 'brel ba|bhavāṅgānusandhiḥ — {zhes de ltar rten cing 'brel bar 'byung ba la lugs su 'thun pa dang mi 'thun pa'i tshul du rab tu rtog ste/} {'di ltar srid pa'i yan lag rjes su 'brel ba dang} sa evaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣate'nulomapratilomaṃ yaduta bhavāṅgānusandhitaśca da.bhū.223ka/33. srid pa'i yum|bhuvanamātā — {zhabs ni srid pa'i yum gyi zhabs dang lhan cig bkod gyur pa/} /{lha yi dbang pos btud pa'i gtso la spyi bos phyag 'tshal te} nyastaṃ padaṃ bhuvanamātṛpadena sārddhaṃ bhartuḥ surendranamitaṃ śirasā praṇamya \n\n vi.pra.108kha/1, pṛ.3. srid pa'i yo byad|bhavopakaraṇam — {ma chags pa ste/} {srid pa dang srid pa'i yo byad rnams la ma chags pa dang mi phyogs pa'o//} alobho bhave bhavopakaraṇeṣu cānāsaktiḥ vaimukhyaṃ ca tri.bhā.156ka/56; bhavabhogaḥ — {srid pa'i yo byad rnams dang dkon mchog rnams la sred pa dang the tshom gyi sgo nas zhugs pas} bhavabhogeṣu ratneṣu ca tṛṣṇāvicikitsāmukhenānupraviśya abhi.sa.bhā.42kha/59; = {srid pa'i longs spyod/} srid pa'i lam|= {srid lam/} srid pa'i lam rgyu|vi. bhavādhvacārī — {'gro ba'i mgron po srid pa'i lam rgyu zhing /} /{bde ba'i longs spyod spyad par 'dod pa la//} sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ \n bo.a.7kha/3.32. srid pa'i lam zhugs pa|vi. bhavādhvagaḥ — {de bzhin srid pa'i lam zhugs pa'ang /} /{skye ba'i gnas ni yongs su 'dzin//} tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ \n\n bo.a.24kha/8.34. srid pa'i longs spyod|bhavabhogaḥ — {srid pa'i longs spyod las phyir phyogs//} bhavabhogaparāṅmukhaḥ a.ka.259kha/94.4; {'dis lha rnams mchog ster bar 'gyur gyi/} {srid pa'i longs spyod la zhen pas ni ma yin no//} anayā devatā varadā bhavanti, na bhavabhogaspṛhayā vi.pra.64kha/4.113. srid pa'i sred pa|pā. bhavatṛṣṇā, bhavecchā — {srid pa'i sred las rnam brgal ba'i/} /{las gzhan 'phen nus ma yin te//} alam \n\n nākṣeptumaparaṃ karma bhavatṛṣṇāvilaṅghinām \n pra.vā.115ka/1.196; {gang 'di sred pa}…{'di lta ste 'dod pa'i sred pa dang srid pa'i sred pa dang 'jig pa'i sred pa} yeyaṃ tṛṣṇā… yaduta kāmatṛṣṇā, bhavatṛṣṇā, vibhavatṛṣṇā ca pra.a.126ka/135. srid pa'i sred pa dri ma spangs|bhavatṛṣṇāmalaprahīṇaḥ lo.ko.2461. srid pa'i lha|nā. bhavadevaḥ, nṛpaḥ — {dga' 'phel du rgyal po srid pa'i lha 'khor dang bcas pa}…{bden pa dag la rab tu bkod do//} nandivardhane bhavadevo rājā saparivāraḥ satyeṣu prati(ṣṭhāpitaḥ) vi.va.120kha/1.9. srid par kun tu sbyor ba|bhavasaṃyojanam — {srid par kun du sbyor ba yongs su zad pa} parikṣīṇabhavasaṃyojanaḥ la.vi.204kha/308. srid par kun tu sbyor ba yongs su zad pa|vi. parikṣīṇabhavasaṃyojanaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{srid par kun du sbyor ba yongs su zad pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…parikṣīṇabhavasaṃyojana ityucyate la.vi.204kha/308; {btsun pa dge slong rgan po ni dgra bcom pa/} {zag pa zad pa}…{srid par kun du sbyor ba yongs su zad pa} sthavirako bhadanta bhikṣurarhan kṣīṇāsravaḥ… parikṣīṇabhavasaṃyojanaḥ a.śa.259kha/237. srid par skye ba|bhavopapattiḥ — {dge slong dag}…{srid par skye ba thams cad kyis chog par gyis shig/} /{srid par skye ba'i yo byad thams cad kyis chog par gyis shig} tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ, tṛpyata sarvabhavopapatyupakaraṇebhyaḥ a.śa.255kha/234; bhavajātiḥ — {srid par skye ba yongs zad par/} /{gang gis yang dag rab shes pa//} yayā samyak prajānāti bhavajātiparikṣayam \n\n su.pa.25kha/5. srid par 'gyur|kri. 1. sambhavati lo.ko.2461; sambhāvanāṃ yāti — {the tshom skye bar 'gyur ba des/} /{de ni srid par 'gyur ba na//} saṃśayo jāyate yena yāti sambhāvanāmasau \n\n ta.sa.126kha/1089; sambhāvyate—{de'i phyir ji ltar 'di 'dra ba rtsed mo'i tshul can dang sha za la sogs pa srid par 'gyur} tadīdṛśaṃ kathaṃ krīḍanaśīlasya piśācādeḥ sambhāvyate ta.pa.325kha/1119 2. sambhavet — {de las 'di'i mngon par gsal ba srid par 'gyur te/} {mngon par gsal ba ni dmigs pa'i mthar thug pa'i phyir ro//} tato'syābhivyaktiḥ sambhaved; vyakterupalabdhirūpatvāt ta.pa.205kha/879; sambhāvyeta — {de bzhin du rig byed la yang srid par 'gyur ro//} tathā vaidikā api sambhāvyeran ta.pa.214ka/898. srid par 'gyur ba|= {srid par 'gyur/} srid par mngon par 'grub pa|bhavābhinirvṛttiḥ — {ji ltar srid par mngon par 'grub pa nyes dmigs mang ba} yathā bahvādīnavā ca bhavābhinirvṛttiḥ rā.pa.250kha/152. srid par 'dren pa|vi. bhavanetrīkaḥ — {spros pa dang srid par 'dren pa chad pa} chinnaprapañcabhavanetrīkāṇām a.sā.120ka/69. srid par gnas|vi. bhavagataḥ — {sems can gang dag dbang ma bskur ba rnam gsum srid par gnas rnams} ye sattvā anabhiṣiktāstrividhabhavagatāḥ vi.pra.181ka/3.199. srid par bya ba|kṛ. sambhāvanīyam — {gzhan la yang de'i ye shes srid par bya ba yin no//} anyatrāpi tasya jñānaṃ sambhāvanīyam pra.a.45ka/51. srid par byed pa|bhavīkaraṇam — {nyon mongs pa kun tu 'byung bas yang srid pa'i sa bon srid par byed pa'i phyir} kleśasamudācāreṇa punarbhavabījasya bhavīkaraṇāt ma.ṭī.209ka/32. srid par dmigs pa 'dzin pa|bhavopalambhagrahaṇam — {khyod kyis ngan 'gro dag las bdag thar mdzod/} /{srid par dmigs pa 'dzin pa gcad du gsol//} vimocya māṃ durgatisaṅkaṭāttvaṃ bhavopalambhagrahaṇaṃ nikṛnta \n rā.pa.251kha/153. srid par smon lam|bhavapraṇidhānam — {zhes srid par smon lam dang thabs sngon du btang bas de'i phyir mya ngan las mi 'da'o//} evaṃ bhavapraṇidhānopāyapūrvakatvāt…tato na parinirvāti la.a.81kha/28. srid pas 'jigs|vi. bhavabhītaḥ — {srid pas 'jigs kyang srid pa'i sred pa yis/} /{phyir zhing srid pa tshol bar byed pa yin//} bhavabhīto bhavaṃ bhūyo mārgate bhavatṛṣṇayā \n\n la.vi.182ka/276. srid pas byin|nā. bhavadattaḥ, kaścitpuruṣaḥ — {srid pas byin zhes gyur pa na/} /{'khor ba 'jig la rab tu phul//} bhavadattābhidho bhūtvā ka(kra li.pā.)kucchandāya dattavān \n a.ka.191ka/21.81. srid pas mi 'jigs pa|bhavanirbhayatā — {srid pas mi 'jigs pa'i che ba'i bdag nyid} bhavanirbhayatāmāhātmyam sū.vyā.148kha/29. srid pas mi 'jigs pa'i che ba'i bdag nyid|pā. bhavanirbhayatāmāhātmyam, māhātmyabhedaḥ — {che ba'i bdag nyid rnam pa gsum ston te}…{dbang gi che ba'i bdag nyid dang}…{srid pas mi 'jigs pa'i che ba'i bdag nyid do//} trividhaṃ māhātmyaṃ darśayati \n vaśitāmāhātmyaṃ…bhavanirbhayatāmāhātmyaṃ ca sū.vyā.148kha/29. srid 'byor|nā. bhavabhūtiḥ, muniḥ—{b+h+r}-{i gu'i rigs 'khrungs thub pa ni/} /{srid 'byor yang dag 'ongs gyur te//} bhavabhūtiḥ samabhyāyād bhṛguvaṃśabhavo muniḥ \n\n a.ka.22kha/3.35. srid ma|nā. = {lha mo u ma} bhavānī, pārvatī — {dka' zlog ka t+ya'i bu mo dang /} /{dkar mo nag mo gangs ldan ma/} /{dbang mo}…{srid ma} umā kātyāyanī gaurī kālī haimavatīśvarī \n\n…bhavānī a.ko.130ka/1.1.38; bhavasya strī bhavānī a.vi.1.1.38. srid ma yin|= {srid min/} srid min|• kri. 1. na sambhavati — {khyod kyi lugs kyis ngag ni srid pa ma yin no//} bhavanmatena vākyameva na sambhavati ta.pa.209kha/888; na sambhāvyate — {de lta de lta bu las ni/} /{ci phyir lhag pa can srid min//} tādṛśī tādṛśādeva kiṃ na sambhāvyate'dhikā \n\n ta.sa.125ka/1081 2. na sambhavet — {rang gi} (? {gang ga} ) {sgo nas ku sha 'khyil/} /{bil ba can dang sngon po'i ri/} /{ka na kha la'i 'jug ngogs su/} /{khrus byas yang 'byung srid ma yin//} gaṅgādvāre kuśāvarte bilvake nīlaparvate \n snātvā kaṇakhale tīrthe sambhavenna punarbhavaḥ \n\n pra.a.175kha/527; \n\n• saṃ. 1. asambhavaḥ — {de nyid la ni rnam dpyad byas/} /{de phyir thug med srid pa min//} tatraiveyaṃ kṛtā cintā nāniṣṭāsambhavastataḥ \n\n ta.sa.72kha/680; na sambhavaḥ — {zhig dang med dang da ltar la/} /{brjod pa srid pa ma yin na//} naṣṭāsadvartamāneṣu nākhyānasya hi sambhavaḥ \n\n ta.sa.82ka/757 2. abhavaḥ lo.ko.2461; \n\n• vi. asambhāvitaḥ, o tā — {srid pa min pa'i dpe} asambhāvitopamā kā.ā.323ka/2.39; na sambhavī — {thams cad bsdus pa'i khyab pa ni/} /{grub phyir}… {srid pa ma yin no//} siddhasarvopasaṃhāravyāptikatvānna sambhavi \n ta.sa.101kha/894. srid me tog|nā. bhavapuṣpaḥ lo.ko.2461. srid med|pā. abhavaḥ, nirvāṇam — {mya ngan las 'das par rtog go/} /{blo gros chen po kha cig ni srid pas so/} /{kha cig ni srid pa med pas so/} /{kha cig ni srid pa dang /} {srid pa med par yongs su shes pas so//} nirvāṇaṃ kalpayanti \n anye punarmahāmate bhavena, anye'bhavena, anye bhavābhavaparijñayā la.a.128kha/75; vibhavaḥ — {nye bar len nas nyer len par/} /{'khor na srid pa med par 'gyur//} upādānādupādānaṃ saṃsaran vibhavo bhavet iti \n pra.pa.95kha/125. srid med pa|= {srid med/} srid rtse|= {srid pa'i rtse mo/} srid rtse skyes|vi. bhavāgrajaḥ, o jā — {'gog pa zhes pa'ang de bzhin nyid/} /{'di gnas don du srid rtse skyes//} nirodhākhyā tathaiveyaṃ vihārārthaṃ bhavāgrajā \n abhi.ko.5kha/2.43; {srid rtse las skyes bzod pa yis/} /{gzhom bya mthong bas spang bya nyid//} bhavāgrajāḥ kṣāntivadhyā dṛggheyā eva abhi.ko.16ka/5.6. srid rtse mo|= {srid pa'i rtse mo/} srid rtse mor 'gro|= {srid pa'i rtse mor 'gro ba/} srid rtse las skyes|= {srid rtse skyes/} srid rtse'i rnam rgyal|bhavāgravijayaḥ, bhavāgravairāgyam — {bar chad med pa'i lam la drug/} /{de bzhin srid rtse rnam rgyal la'ang //} ānantaryapathe ṣaṇṇāṃ bhavāgravijaye tathā \n\n abhi.ko.22kha/7.24. srid rtse'i phyed las rnam grol|vi. bhavāgrārdhavimuktaḥ, bhavāgrādardhaprakāravimuktaḥ — {srid rtse'i phyed las rnam grol dang /} /{gong du skyes pa bzhin mi ldan//} bhavāgrārdhavimuktordhvajātavat tvasamanvayaḥ \n abhi.ko.20kha/6.47. srid rtse'i sems pa|bhavāgracetanā — {'jig rten pa yi dge ba la/} /{srid rtse'i sems pa 'bras rab che//} bhavāgracetanā loke mahāphalatamā śubhe \n\n abhi.ko.15ka/4.105. srid tshol|vi. sambhavaiṣī — {yid las byung dang srid tshol dang /} /{dri za srid pa bar ma dang /} /{'grub pa'o//} manomayaḥ sambhavaiṣī gandharvaścāntarābhavaḥ \n\n nirvṛttiśca abhi.ko.8kha/3.40. srid mtsho|bhavasāgaraḥ—{skyes bu rnams lus srid mtsho'i sdug bsngal chu yi chu bur dang /}…/{'di la brtan pa nyid du mngon par khengs pa 'di ni ci//} udvegavāribhavasāgarabudbude'smin…puṃsāṃ ka eṣa vapuṣi sthiratābhimānaḥ \n\n a.ka.215ka/24.86; bhavasamudraḥ—{khyod ni srid pa'i mtsho la lus can rnams kyi bden pa'i zam stegs 'gyur//} bhavasi bhavasamudre dehināṃ satyasetuḥ a.ka.227ka/25.34; bhavārṇavaḥ — {srid pa nyid mtsho yin pas srid mtsho ste/} {srid pa rgya mtsho lta bu 'dir ro//} bhava evārṇavo bhavārṇavaḥ…samudrakalpo bhavaḥ, etasminbhavārṇave abhi.sphu.8kha/14. srid zhi|= {srid pa dang zhi ba/} srid zhi mnyam nyid|bhavaśāntisamatā lo.ko.2461. srid zhu|= {sri zhu/} srid gzhi|= {srid pa'i gzhi/} srid gzugs pa'i gtsug lag|arthaśāstram — {gal te srid gzugs pa'i gtsug lag las byung ba'i cho ga rigs par sems na} yadi nyāyyamarthaśāstraparidṛṣṭaṃ vidhiṃ manyase jā.mā.136kha/158. srid yin|= {srid pa yin/} srid la dmigs|vi. bhavālambaḥ — {sred bcas rang gi srid la dmigs//} satṛṣṇāḥ svabhavālambāḥ abhi.ko.24kha/8.20. srid lam|bhavādhvā — {srid lam 'khyam zhing dub pa yi/} /{'gro ba'i ngal gso ljon shing yin//} bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ \n\n bo.a.7kha/3.29. srid srung|ātharvaṇaḥ, purohitaḥ — {pha ma gnyis kyis srid srung las phyung ste/} {drang srong gi nang du rab tu phyung} mātāpitṛbhyāmātharvaṇādvinivartya ṛṣiṣu pravrājitaḥ a.śa.252ka/231. srid srung gi yal ga|pā. atharvaṇaśākhā, brāhmaṇībhedaḥ — {bram ze mo ste/} {gnyis skyes kyi chos las rnam pa bdun ni nges brjod kyi yal ga dang}…{srid srung gi yal ga dang}…{grol pa'i chung ma ste} saptadhā brāhmaṇī dvijadharmataḥ—ṛkśākhā… atharvaṇaśākhā… muktapatnīti vi.pra.163kha/3.131. srid srung gi rig byed|atharvavedaḥ, vedaviśeṣaḥ — {nges brjod kyi rig byed dang mchod sbyin gyi rig byed dang snyan tshig gi rig byed dang srid srung gi rig byed dang} (ṛgvede yajurvede atharvavede sāmavede) vi.va.9kha/2.81. srid sred dri spangs|bhavatṛṣṇāmalaprahīṇaḥ lo.ko.2462. srid sred dri ma spangs pa|= {srid sred dri spangs/} srid gsum|tribhavaḥ — {lus dang longs spyod gnas 'dra bar/} /{srid pa gsum la ma rtogs shig//} dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet \n\n la.a.171kha/130; tribhuvanam — {srid gsum mtha' dag ni mtho ris dang mi yul dang sa 'og ste} tribhuvanasakalaṃ svargamartyapātālabhuvanam vi.pra.167ka/170; {srid gsum ni rnal 'byor ma'i 'khor lo'o//} tribhuvanaṃ yoginīcakram kha.ṭī.156kha/237; bhuvanatrayam — {rgyal po khyod kyi tshigs bcad nyid/} /{mngon par gsar pa srid gsum na/} /{sgrogs} rājannabhinavaślokastavaiva bhuvanatraye \n gīyate a.ka.29ka/53.18. srid gsum skyed par mdzad ma|vi. tribhuvanajananī — {srid gsum skyed par mdzad ma stong pa nyid rnam pa thams cad pa nA da'i rang bzhin can} tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī vi.pra.127kha/3.56. srid gsum skyed ma|vi.strī. tribhuvanajananī —{rdo rje dbyings kyi dbang phyug ma las skyes pa ni srid gsum skyed ma gsod par 'dod ma'o//} tribhuvanajananī māraṇecchā vajradhātvīśvarījanyā vi.pra.44kha/4.43. srid gsum mthar byon|vi. tribhavapāragaḥ — {srid gsum mthar byon thub la phyag 'tshal lo//} vandamo tribhavapāragaṃ munim rā.pa.229kha/122. srid gsum nang na gnas pa|vi. tribhuvanāntasthaḥ — {srid gsum nang na gnas pa yi/} /{srog chags thams cad} tribhuvanāntasthāḥ sarve prāṇabhṛtaḥ ta.sa.88ka/803. srid gsum gnas|tribhuvananilayaḥ — {srid pa gsum gyi gnas su sangs rgyas pa rnams kyi ye shes ni skyes bu nyid kyi las ston par byed do//} tribhuvananilaye pauruṣaṃ karma bauddhānāṃ jñānaṃ deśayati vi.pra.273kha/2.98. srid gsum gnas pa|vi. tribhavavartī—{srid gsum gnas pa'i sems can rnams//} sattvāṃstribhavavartinaḥ pra.si.32kha/77. srid gsum pha rol gshegs|vi. tribhavapāragataḥ — {khyod tshangs pa'i dbyangs ka la ping ka'i skad/} /{srid gsum pha rol gshegs la phyag 'tshal lo//} tvaṃ brahmaghoṣakalaviṅkaruto vandāmi te tribhavapāragatam \n\n śi.sa.172ka/170. srid gsum dbang po|vi. tribhaveśvaraḥ, buddhasya — {de yi tshig de gsan pa dang /} /{srid gsum dbang pos gsungs pa ni//} tasya tadvacanaṃ śrutvā uvāca tribhaveśvaraḥ \n la.a.57kha/3. srid gsum dbang byed ma|nā. trailokyavaśaṃkarī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{srid gsum dbang byed ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…trailokyavaśaṃkarī…sarvabhūtavaśaṃkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. srid gsum yongs gyur|vi. tribhavapariṇataḥ — {srid gsum yongs gyur thams cad ni/} /{gzung dang 'dzin pa rnam par spangs//} tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ \n he.ta.2kha/4. srin|1. {srin bu/} 2. = {srin po/} (dra. {chu srin/} {dri'u srin/}). srin khog|voṣṭaḥ ma.vyu.5995 ({boN+Ta} ma.vyu.86ka). srin gyi me|śatapadī, bahupadayuktakīṭaviśeṣaḥ — {srin gyi me chen po zhig byung ste/} {des skyes pa de'i lus la lus kyis lan bdun du dkris nas} mahatī śatapadī prādurbhūtā \n tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā vi.va.258kha/2.161. srin po|• saṃ. 1. rākṣasaḥ, pretayonigatasattvajātiviśeṣaḥ — {gnod sbyin dang srin po dang yi dwags dang sha za dang lus srul po dang grul bum gyi gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas} na yakṣarākṣasapretapiśācakaṭapūtanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti a.sā.295kha/167; {srin po ro zan sha rjen za/} /{sha za khrag 'thung kun du rgyu/} /{mtshan mo rgyu dang nam la spyod/} /{sna tshogs mdog can gsod bdag skyes//} rākṣasaḥ kauṇapaḥ kravyāt kravyādo'srapa āśaraḥ \n\n rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ \n a.ko.132ka/1.1.61; rakṣa eva rākṣasaḥ a.vi.1.1.61; rakṣaḥ — {'di ni gnod sbyin srin po'am/} /{ci zhes bde gshegs sngon du dris//} ko'sau yakṣo nu rakṣo vetyapṛcchatsugataṃ puraḥ \n\n a. ka.225ka/89.43; kravyādaḥ — {gsar pa'i khrag gis sbags pa ni/} /{srin po bzhin du longs spyod byed//} pratyagrarudhirādigdhaṃ kravyāda iva bhuñjate \n\n a.ka.24kha/52.54; kauṇapaḥ — {rgyu mas brgyan pa'i srin po rnams/} /{mgo med ro dang lhan cig tu/}…{gar byed do//} kauṇapāḥ saha nṛtyanti kabandhairantrabhūṣaṇāḥ \n\n kā.ā.331kha/2.285; piśācaḥ — {srin pos zin pa la ni ba ru ra'i shing gi drung ngam e raN+Da'i shing gi drung du'o//} piśācagṛhītaṃ bibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā ma.mū.128kha/37 2. rākṣasabodhakapūrvapadamātram — {srin po nag po'i rlung gis} kālikāvātena a.śa.217kha/201 \n\n\n• nā. danuḥ, digpālaḥ — {shar phyogs su brgya byin no}…{bden bral du srin po'o//} pūrve diśi śakraḥ… danurdaitye vi.pra.171ka/1.21. srin po nyid|rākṣasatā — {skad cig srin po nyid ni thob pa bzhin/} /{gtum spyod bram ze dga' dang bral ma gyur//} yayurvirāmaṃ na nṛśaṃsavṛtterviprāḥ kṣaṇaṃ rākṣasatāmavāptāḥ \n\n a.ka.33kha/3.161; rākṣasatvam — {brgya byin nyid dang gnod sbyin dbang /} /{srin po nyid dang rig 'dzin nyid//} śakratvaṃ yakṣaiśvaryaṃ rākṣasatvaṃ vidyādharatvam \n sa.du.121ka/210. srin po nag po'i rlung|kālikāvātaḥ — {srin po nag po'i rlung gis gru de phu mdar bskor to//} kālikāvātena tadvahanamitaścāmutaśca paribhramyate a.śa.217kha/201. srin po'i rgyal po|rākṣasarājaḥ — {srin po'i rgyal po chen po de dag} te mahārākṣasarājānaḥ ma.mū.103ka/12. srin po'i rgyal po chen po|mahārākṣasarājaḥ — {gang yang srin po'i rgyal po chen po de dag}…{'di lta ste/} {sgra sgrogs dang}…{mgo mtha' yas pa} ye'pi te mahārākṣasarājānaḥ… tadyathā—rāvaṇaḥ…anantaśiraśceti ma.mū.103ka/12. srin po'i gdon|rākṣasagrahaḥ śa.ko.663. srin po'i dbang po|rākṣasendraḥ — {bdag ni 'bod 'grogs mgrin bcu ste/} /{srin po'i dbang po 'dir mchis so//} rāvaṇo'haṃ daśagrīvo rākṣasendra ihāgataḥ \n la.a.57ka/2; {srin po'i dbang po srin po stong phrag bcu'i gtso bo mig bzangs zhes bya ba} sunetro nāma rākṣasendraḥ… daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ ga.vyū.259ka/341. srin po'i dbang pos dbang po dang bas mig mi 'dzums par bltas pa|vi. rākṣasendraprasannendriyānimiṣanayanasamprekṣitaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{srin po'i dbang pos dbang po dang bas mig mi 'dzums par bltas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…rākṣasendraprasannendriyānimiṣanayanasamprekṣita ityucyate la.vi.212ka/313. srin po'i gzugs|vi. rakṣorūpaḥ — {me yi dbus nas lha yi dbang /} /{srin po'i gzugs su yang dag langs//} rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ \n\n a.ka.24kha/3.58. srin po'i rang bzhin|rakṣabhāvaḥ — {blo gros chen po srin po rnams kyang de bzhin gshegs pa rnams kyi chos kyi chos nyid bzang po 'di thos nas sha za ba las rnam par ldog cing srin po'i rang bzhin dang bral nas snying rje can du 'gyur} rākṣasasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya u(a bho.pā.)pagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ la.a.153kha/100. srin po'i ri|nā. rakṣagiriḥ, parvataḥ mi.ko.147kha \n srin po'i shing rta|nā. rakṣaḥśakaṭaḥ, parvataḥ — {de yis mig sman zur phud ni/} /{byas nas srin po'i shing rta ri/} /{'bras med bug pa phra mo can/} /{bsod nams ldan pas sgrol bar 'gyur//} taṃ rakṣaḥśakaṭaṃ śailaṃ niṣphalaślakṣṇakandaram \n tāmajjane(ñjane li.pā.) śikhāyāṃ ca kṛtvā tarati puṇyavān \n\n a.ka.59kha/6.77. srin pos zin pa|vi. piśācagṛhītaḥ — {srin pos zin pa la ni ba ru ra'i shing gi drung ngam e raN+Da'i shing gi drung du'o//} piśācagṛhītaṃ bibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā ma.mū.128kha/37. srin bal|kauśeyam — {stan bcang bar bya'o/} /{srin bal gyi} dhārayet saṃstaram…ko(? kau)śeyasya vi.sū.25ka/31; *kacaḥ ma.vyu.5870 (85ka).\n{srin bal gyi} kauśeyam — {srin bal gyi dang bal gyi dang sha na'i dang zar ma'i rung ngo //} kalpate kauśeyamūrṇakaṃ śāṇakaṃ kṣaumakaṃ ca vi.sū.67ka/84. srin bal mkhan ma|nā. koṣakārī, yoginī — {zlum skor bzhi pa sku'i 'khor lo'i gnas la}…{lhor rgya skyegs mkhan ma dang /} {nub tu srin bal mkhan ma dang} caturthaparimaṇḍale kāyasthāne…dakṣiṇe lākṣākārī, paścime koṣakārī vi.pra.162ka/3.126. srin bal gyi stan|jandurakaḥ, āstaraṇapratyāstaraṇaviśeṣaḥ — {yul gzhan dag na 'di lta bu'i gding ba dang 'gab pa 'di lta ste/} {bal stan dang shing shun gyi stan dang srin bal gyi stan dang ras bal gyi stan dag mchis pa} tadanyeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇam; tadyathā—erako merako jandurako mandurakaḥ vi.va.264kha/2.167. srin bal gyi spang ba|pā. kauśeyanaiḥsargikaḥ, naiḥsargikaviśeṣaḥ — {srin bal gyi spang ba'o//} (iti) kauśeyaḥ (naiḥsargikaḥ) vi.sū.25kha/31. srin bal gyi spang ba rnam par 'byed pa|pā. kauśeyanaiḥsargike vibhaṅgaḥ — {srin bal gyi spang ba rnam par 'byed pa'o//} (iti) kauśeyanaiḥsargike vibhaṅgaḥ vi.sū.25kha/31. srin bal gyi spang ba zhu ba|kauśeyanaiḥsargike pṛcchā — {srin bal gyi spang ba zhu ba'o//} (iti) kauśeyanaiḥsargike pṛcchā vi.sū.25kha/31. srin bu|• saṃ. 1. = {'bu} kīṭaḥ — {srin bu khong stong byed pa rnams kyis dal gyis sdong po'i rgyun ni gzhigs gyur cing //} kīṭaiḥ koṭarakāribhirvighaṭitaskandhaprabandhaḥ śanaiḥ a.ka.152kha/69.16; kṛmiḥ — {srin bu 'bu dang phye ma leb/} /{nya la sogs pa drod gsher skyes//} kṛmikīṭapataṅgaśca matsyādistu svedajāḥ \n sa.u.265kha/2.4; krimiḥ — {dar gyi srin bu bzhin du} kauśeyakrimaya iva la.a.119kha/66; ghuṇaḥ — {srin bus zos pa'i shing bzhin} ghuṇakṣataṃ vṛkṣamiva a.ka.118ka/65.11 2. kīṭadyotakapūrvapadamātram — {srin bu pad pa} jalaukā su.pra.5kha/8; {srin bu me khyer} khadyotaḥ la.a.160ka/109 \n\n\n• nā. kṛmiḥ, nāgarājaḥ — {klu'i rgyal po srin bu} kṛmirnāgarājā ma.vyu.3248 (56ka).\n\n\n• (dra.— {dar gyi srin bu/}). srin bu rkang brgya pa|śatāpadī, kīṭaviśeṣaḥ — {srin bu rkang brgya pa dag bros pa la/} /{de la grul bum dag ni shin tu za//} śatāpadīyo prapalāyamānāḥ kumbhāṇḍakāstāḥ paribhakṣayanti \n sa.pu.35ka/59. srin bu skyes|= {a ga ru} krimijam, aguruḥ mi.ko.55ka \n srin bu 'jom|= {'od zer} marīciḥ, kiraṇaḥ mi.ko.144ka \n srin bu pad pa|jalaukā — {nam zhig srin bu pad pa kun/} /{so ni dkar por skyes gyur te/} /{rno zhing chen por gyur pa na/} /{de tshe ring bsrel yod par 'gyur//} yadā tīkṣṇā mahāntaśca dantā jāyanti pāṇḍurāḥ \n jalaukānāṃ hi sarveṣāṃ tadā dhāturbhaviṣyati \n\n su.pra.5kha/8; jalūkā — {khrag 'thung srin bu pad pa 'o/} /{mo ni mang tshig pad pa 'o//} raktapā tu jalūkāyāṃ striyāṃ bhūmni jalaukasaḥ \n a.ko.148ka/1.12.23; jalam okaḥ sthānaṃ yasyā jalūkā a.vi.1.12.23. srin bu phre'u|kuntaḥ ma.vyu.4851 (74kha). srin bu me khyer|= {me khyer} \n\n• saṃ. khadyotakaḥ, kīṭaviśeṣaḥ — {'jig rten na yang gang zhig mchog tu gsal bar byed pa de la nyi ma zhes bya'i/} {srin bu me khyer la ni ma yin pa} loke yaḥ prakarṣeṇa bhāsaṃ karoti sa bhāskara uccate, na khadyotakaḥ abhi.sphu.184ka/940 \n\n\n• nā. khadyotaḥ, buddhaḥ — {lag bzang dang} …{srin bu me khyer dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…khadyotaḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. srin bu gsod|kṛmighnaḥ, viḍaṅgam — {de nas byi dang ga don yod/} /{sna tshogs 'bras dang ta N+Du la/} /{srin bu gsod dang bi DaM ga/} /{skyes bu dang ni ma ning ngo //} atho vellamamoghā citrataṇḍulā \n taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam \n\n a.ko.161kha/2.4.106; kṛmīn hantīti kṛmighnaḥ \n hana hiṃsāgatyoḥ a.vi.2.4.106. srin bu'i rjes yi ge|ghuṇākṣarapadam — {srin bu'i rjes ni yi ge bzhin/} /{gang yang thob bya thob pa na/} /{bya rog ta la ltar brjod pas/} /{skye bo de yis byin par sems//} prāptavyaṃ prāpya yadi vā ghuṇākṣarapadopamam \n kākatālīyasaṃvādāt taddattaṃ manyate janaḥ \n\n a.ka.75ka/62.15; dra. {srin bu'i yi ge/} {srin bus zos rjes yi ge/} srin bu'i yi ge|ghuṇākṣaram — {mi slu ba nyid du ni srin bu'i yi ge bzhin du 'dod rgyal gyi byung ba yang srid do//} avisaṃvāditvaṃ ghuṇākṣaravad yādṛcchikamapi sambhāvyate ta.pa.312ka/1087; {'dir ni srin bu'i yig 'drar yang /} /{de dag legs bshad cung zad med//} ghuṇākṣaravadapyatra sūktaṃ naiṣāṃ hi kiñcana \n\n ta.sa.85kha/786; dra. {srin bu'i rjes yi ge/} srin bu'i yig|= {srin bu'i yi ge/} srin bu'i rigs|kṛmikulam — {phyi rol du chu'i skye gnas srin bu'i rigs la sogs pa drod gsher las skyes pa} bāhye udakayoniḥ kṛmikulādayaḥ saṃsvedajāḥ vi.pra.234kha/2.34. srin bur 'gyur|kri. kīṭaḥ syāt — {de ni 'khor ba'i sdug bsngal tshogs/} /{du mas gtses pa'i srin bur 'gyur//} sa saṃsārasya kīṭaḥ syānnānāduḥkhairupadrutaḥ \n\n sa.u.271kha/5.69. srin bus zos|= {srin bus zos pa/} srin bus zos rjes yi ge|ghuṇākṣaram — {srin bus zos rjes yi ge la/} /{rab zhugs yid ches kyis rmongs pa/} /{rtog dpyod med rnams 'gal ba yi/} /{dngos po la yang rab tu 'jug//} guṇākāra(ghuṇākṣara li.pā.) pravṛttena pratyayena vimohitāḥ \n nirvicārya pravartante viruddheṣvapi vastuṣu \n\n a.ka.323kha/40.196; dra.— {srin bu'i rjes yi ge/} {srin bu'i yi ge/} srin bus zos pa|vi. ghuṇakṣataḥ — {mtshungs par skye bas dman pa'i rgyal srid ni/} /{srin bus zos pa'i shing bzhin bdag gis rig//} avaimi tulyaprasavāvahīnaṃ ghuṇakṣataṃ vṛkṣamivādhipatyam \n\n a.ka.118ka/65.11. srin mo|rākṣasī — {srin mo mi'i khrag la dga' zhing gsod pa'i sems ma} nararudhiraratā rākṣasī māracittā vi.pra.166ka/3.146; {srin mo 'phyang ma zhes bya ba} lambā ca nāma rākṣasī sa.pu.148ka/234; yātudhānī — {nam zhig de yis dbul po yi/} /{bud med btsas shing ltogs pas gzir/} /{srin mo bzhin du bu tsha dag/} /{za bar 'dod pa mthong bar gyur//} sā kadācit kṣudhākrāntāṃ prasūtāṃ durgatāṅganām \n yātudhānīmivāpaśyadbālakaṃ bhoktumutsukām \n\n a.ka.14kha/51.7. srin mo'i gling|nā. rākṣasadvīpaḥ, dvīpaḥ — {'on te srin mo'i gling du rlung btang ba dang} athavā rākṣasadvīpeṣu vāyavo vānti kā.vyū.222kha/285. srin zas|= {a ga ru} kṛmijagdham, aguruḥ mi.ko.55ka \n srin lag|anāmikā — {mthe bong srin lag dag gis ni/} /{slob ma'i kha ru ltung bar bya//} jyeṣṭhānāmikābhyāṃ ca śiṣyavaktre nipātayet \n\n he.ta.17ka/54. srin lag rtsa ba|anāmikāmūlam — {bud med dang ni skyes pa yi/} /{gang gi srin lag rtsa ba la/} /{rdo rje rtse dgu par gyur pa/} /{mi bskyod pa yi rigs mchog nyid//} anāmikāmūle yasya striyo vā puruṣasya vā \n navaśūkaṃ bhaved vajramakṣobhyakulamuttamam \n\n he.ta.29ka/98. sril|dvīpikaḥ ma.vyu.4918 (75ka); dra. {mug pa/} sru|= {sru mo/} sru mo|mātṛsvasā — {skye dgu'i bdag mo chen mo gau ta mI gzhon nu'i sru mo} mahāprajāpatī gautamī kumārasya mātṛsvasā la.vi.54ka/72; mātṛbhaginī — {de nas bcom ldan 'das kyi sru skye dgu'i bdag mo chen mo gau ta mI} atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī sa.pu.101kha/162; dra.— {sru mo khyod ci 'dod pa bya'i/} {longs shig} uttiṣṭha bhagini yathākāmakaraṇīyaste bhavāmi śi.sa.93kha/93. srung|• saṃ. = {sgrung} itihāsaḥ — {gtam dang srung la sogs pa dang /} /{rkyang pa rtogs byed 'grel pa dang //} ākhyāyiketihāsādyairgadyacūrṇikavārttikaiḥ \n la.a.188ka/159; ākhyāyikā — {byed pa po mi shes pa'i srung brgyud la sogs pa gang dag yin pa de dag la de skad ces bya/} {de'i 'og tu srung la sogs pa las 'dzin pa'i bsdu ba'o//} avijñātaḥ kartā yeṣāmākhyāyikādīnāṃ te tathoktāḥ \n paścādākhyāyikādiśabdena karmadhārayaḥ ta.pa.172kha/802 \n\n\n• = {srung ba/} \n\n\n• (dra.— {'od srung /} {mdzod srung /} {yul 'khor srung /} {nye bar srung /}). srung skud|= {srung ba'i skud pa/} srung 'khor|= {srung ba'i 'khor lo/} srung brgyud|= {sgrung brgyud} ākhyāyikā — {byed pa po mi shes pa'i srung brgyud la sogs pa gang dag yin pa de dag la de skad ces bya} avijñātaḥ kartā yeṣāmākhyāyikādīnāṃ te tathoktāḥ ta.pa.172kha/802. srung ba|• kri. (varta.; saka.; {bsrung} bhavi., {bsrungs} bhūta., {srungs} vidhau) 1. rakṣati — {gcan gzan gyi gnod pa'i 'jigs pa las kyang sems can rnams srung ngo //} kṣudramṛgabhayādapi sattvān rakṣati bo.bhū.79ka/101; rakṣyate — {chos ni sems can rnams kyis srung ba ma yin gyi} na dharmaḥ sattvai rakṣyate śi.sa.174kha/172 2. pālayati — {gal te khyod srung bdag gi bu//} yadi pālayasi me putra vi.pra.159kha/3.120 \n\n\n• vi. rakṣakaḥ — {mi mchog srung ba gang dag gnas pa rnams//} ye sthitā naravarasya rakṣakāḥ la.vi.31kha/42; {dam pa'i chos srung ba} saddharmarakṣakāḥ śi.sa.55ka/53; rakṣī — {sa bdag mdun sar grong khyer srung ba'i skye bos khyer bar gyur//} kṣmābhṛtsabhāṃ nagararakṣijanena nītaḥ a.ka.33kha/53.55; rakṣitaḥ, o tā — {sangs rgyas srung} buddharakṣitaḥ a.ka.134kha/67.2; {mi'am ci'i bu mo}…{nam mkha' srung zhes bya ba} ākāśarakṣitā nāma kinnarakanyā kā.vyū.203ka/260; {skyabs dang skyob pa srung ba dang /} /{sbed pa sgrib pa sbas pa 'o//} trātaṃ trāṇaṃ rakṣitamavitaṃ gopāyitaṃ ca guptaṃ ca \n a.ko.214ka/3.1.106; rakṣyata iti rakṣitam \n rakṣa pālane a.vi.3.1.106; guptaḥ — {sde pa gzhan zhes bya ba ni 'phags pa chos srung ba'i sde pa la sogs pa'o//} nikāyāntarīyā āryadharmaguptaprabhṛtayaḥ abhi.sphu.175kha/925; pālakaḥ — {'khor ba'i btson ra'i srung mas dmyal sogs su/} /{gsod byed gshed mar gyur pa 'di dag ni//} bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ \n bo.a.9kha/4.35 \n\n\n• saṃ. rakṣā — {chos kyi mchog sdud pa ni theg pa chen po'i chos srung ba} uttamadharmasaṃgraho mahāyānadharmarakṣā sū.vyā.148kha/30; ārakṣā — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}…{srung ba gcig dang} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ…ekārakṣāṇām a.śa.10ka/8; guptiḥ — {grong khyer sgo srung 'gro ba dang /} /{'ong ba rnams ni 'gags par byas//} akārayat puradvāraguptiṃ ruddhagamāgamām \n\n a.ka.218kha/24.122; rakṣaṇam — {de la zhugs pa rnams la 'tshe ba dag las srung ba'i phyir ro//} tatpratipannānāmupadravebhyo rakṣaṇāt sū.vyā.148kha/30; {grong khyer sgo srung ba} nagaradvārarakṣaṇe a.ka.219ka/24.125; ārakṣaṇam — {bdag gi sems srung ba'i rnam pa} svacittārakṣaṇākāram śi.sa.107ka/106; pālanam — {gal te thams cad bsdams yin na/} /{sna gcig spyod sogs ji lta bu/} /{de srung ba la gsungs zhes grag//} sarve cet saṃvṛtā ekadeśakāryādayaḥ katham \n tatpālanāt kila proktāḥ abhi.ko.12ka/4.31; anupālanam — {de bzhin gshegs pa'i bka' las mi 'da' bar srung zhing rnam par smin pa la gus par bya ba'i dran pa} tathāgatājñānatikramānupālanavipākagauravasmṛtiḥ śi.sa.67kha/66; vāraṇam — {de'i steng du rtsa ba'i myos pa srung bzhin du myos pa srung ba ste} tadupari mūlamattavāraṇavad mattavāraṇam vi.pra.121ka/3.39 \n\n\n• kṛ. rakṣan — {tshul khrims srung ba'i tshe 'chal pa'i tshul khrims can la smod cing gshe la} śīlaṃ rakṣanto duḥśīlān kutsayanti, paribhāṣanti śi.sa.55kha/53 \n\n\n• u.pa. paḥ — {ba lang srung dbang} gopendraḥ ma.mū.313kha/490; pālaḥ — {sgo srung} dvārapālaḥ ga.vyū.259ka/341; {dmyal srung} narakapālaḥ a.ka.195ka/82.37; {btson srung} cārakapālaḥ śi.sa.129kha/125 \n\n\n• dra.—{kun dga' ra ba'i srung ma} ārāmikaḥ a.śa.65ka/57; {gnod sbyin dag/} /{sangs rgyas snga mas mdzad srung ba} yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ la.a.57ka/2. \n\n\n• (dra.— {kun tu srung ba/} {yongs su srung ba/} {rjes su srung ba/} {sa srung /} {gnas srung /}). srung ba gcig dang ldan pa|vi. ekārakṣaḥ, buddhasya — {sangs rgyas bcom ldan 'das thugs rje chen po dang ldan pa}…{srung ba gcig dang ldan pa} buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ…ekārakṣāṇām a.śa.10ka/8. srung ba po|• vi. rakṣakaḥ — {ster srung ba po rnams ngan 'gro las grol bar bya ba'i don du'o//} nidhirakṣakāṇāṃ durgatimocanārtham vi.pra.69kha/4.124; \n\n• saṃ. rakṣakaḥ — {rgyal po'i bu mo la chags bdag/} /{spu long rgyas pa srung ba pos/} /{rig par gyur la} rājakanyānuraktaṃ māṃ romodbhedena rakṣakāḥ \n avagaccheyuḥ kā.ā.331ka/2.263. srung ba'i skud pa|sūtrakam — {srung ba'i skud pas ni nad thams cad las grol bar 'gyur ro//} sūtrakeṇa sarvajvarām ma.mū.212ka/231. srung ba'i 'khor lo|pā. rakṣācakram — {de nas bdud dang bgegs kyi nye bar 'tshe ba zhi bar bya ba'i slad du srung ba'i 'khor lo sngon du 'gro ba can rdo rje 'jigs byed kyi rnal 'byor la dmigs par bya ste} tato māravighnopadravaśamanāya rakṣācakrapūrvakaṃ vajrabhairavayogamālambya vi.pra.114ka/3.35. srung bar 'gyur|kri. rakṣati — {rgyal po chen po bzhi po dag kyang phyogs bzhi srung bar 'gyur ro//} catvāraśca mahārājānaścatasro diśo rakṣanti kā.vyū.230ka/292. srung bar byed|= {srung byed/} srung bar byed pa|= {srung byed/} srung bar byed par shog|kri. rakṣāṃ karotu — {byis pa rgan po mgon med pa/}… /{lha dag srung bar byed par shog//} anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ \n\n bo.a.38kha/10.26. srung bar shog|kri. rakṣatu — {mi la zhon pa lus ngan po/} /{gnod sbyin kun gyi bdag po ste/} /{nor bzangs lhan cig srung bar shog//} kubero naravāhanaḥ \n sarvayakṣāṇāmadhipatirmāṇibhadreṇa saha rakṣatu \n\n la.vi.186kha/284. srung byed|• kri. 1. rakṣati — {ljon pa rengs pa rlung gis skyel/} /{rab tu dud pa srung bar byed//} drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ \n\n a.ka.237ka/27.27; {rang 'don pa}…{srung byed} rakṣanti svādhyāyam ta.sa.113ka/978; {tshul khrims srung bar byed} śīlaṃ rakṣati abhi.bhā.236ka/794; rakṣate — {ngam grog las kyang srung bar byed} apāyād rakṣate sū.vyā.241ka/155; pālayati — {tshul khrims srung bar byed} śīlaṃ pālayati abhi.bhā.7kha/891 2. rakṣāṃ kariṣyati — {nyin dang mtshan mo mi g}.{yel bar/} /{de dag la ni srung bar byed//} teṣāṃ rakṣāṃ kariṣyanti divārātrau samāhitāḥ \n\n su.pra.2kha/3 \n\n\n• vi. rakṣakaḥ — {chos kun la ni srung byed pa//} rakṣakaḥ sarvadharmāṇām la.a.189ka/160; ārakṣakaḥ — {byang chub sems dpa' ni sems can 'jigs pa rnams 'jigs pa dag las srung bar byed do//} bodhisattvo bhītānāṃ sattvānāṃ bhayeṣvārakṣakaḥ bo.bhū.79ka/101; paripālakaḥ — {sdom pa srung bar byed pa} saṃvaraparipālakaḥ vi.pra.93ka/3.4; saṃrakṣitaḥ — {rig byed 'di rtag tu srung bar byed pa'i phyir} sadaivāyaṃ saṃrakṣito veda iti ta.pa.252kha/979 \n\n\n• saṃ. 1. = {sgo} dvāram — {sgo dang srung byed sgo mo dang //} strī dvārdvāraṃ pratīhāraḥ a.ko.152kha/2.2.16; dvāryate jano'treti dvāḥ \n rephāntastrīliṅgaḥ \n dvāraṃ ca \n dvṛ saṃvaraṇe a.vi.2.2.16 2. = {dur byid nag po} pālindī, kṛṣṇatrivṛtā mi.ko.59kha 3. = {sa gzhi} avaniḥ, pṛthivī mi.ko.146ka 4. = {sle tres} guḍūcī, somavallī mi.ko.58kha 5. = {pi pi ling} pippalī, kṛṣṇā mi.ko.56ka 6. gulmaḥ mi.ko.48ka \n\n\n• nā. avantiḥ, nagaram mi.ko.138kha \n srung byed 'gyur|kri. rakṣāṃ karoti — {gang zhig bdag nyid la 'dud pa/} /{de yis ji ltar srung byed 'gyur//} te kurvanti kathaṃ rakṣāṃ māmeva praṇamanti ye \n a.ka.174ka/78.13. srung byed pa|= {srung byed/} srung dbang|nā. pilindraḥ, brāhmaṇaḥ, mahāsthavirābhedyasya pitā mi.ko.111ka \n srung ma|• vi. / saṃ. / u.pa. ārakṣakaḥ — {grong khyer gyi sgo dang ra ba'i khar} …{skyes bu srung ma dag bkod do//} nagaraprākāraśṛṅgāṭakeṣvārakṣakāḥ puruṣāḥ sthāpitāḥ vi.va.214kha/1.90; pālaḥ — {dmyal ba'i srung ma} narakapālāḥ bo.a.18ka/6.89; pālakaḥ — {srid pa'i btson ra'i srung mar} bhavacārakapālakeṣu śi.sa.101kha/101; pālikā — {phyung nas lho yi sgo ru ni/} /{chom rkun ma ni sgo srungs ma//} niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā \n\n he.ta.24ka/78; rakṣī — {srung ma rnams kyis gson por bzung nas rgyal po ma skyes dgra la phul te} rakṣibhirjīvagrāhaṃ gṛhītvā rājño'jātaśatrorupanītaḥ a.śa.276kha/253; {srung ma'i mi} rakṣiṇaḥ puruṣāḥ vi.va.215ka/1.90; dra.— {kun dga' ra ba'i srung ma} ārāmikaḥ a.śa.65ka/57 \n\n\n• pā. guptiḥ — {srung ma ni gsum ste} tisro guptayaḥ vi.sū.12kha/14; dra.— srung ma gsum|tisro guptayaḥ — 1. {sgo bcad cing kun nas bskor ba na gnas pa nyid} baddhadvāraparivṛtasthatvam, 2. {dge slong gis kun nas bsrungs pa nyid} ārakṣitatvaṃ bhikṣūṇām, 3. {sham thabs kyi mtha' bcings pa nyid} grathitatvamadhonivasanasya vi.sū.12kha/14. srung ma can|avarodhaḥ, o nam, rājastrīgṛham — {sa bdag pho brang tha mar ni/} /{btsun mo'i khang pa srung ma can/} /{dag pa'i mtha' can srung ma can//} stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam \n\n śuddhāntaścāvarodhaśca a.ko.152kha/2.2.11; avarudhyante rājñaḥ striyo'tretyavarodhanam \n rudhir āvaraṇe \n avarodhaśca a.vi.2.2.11. srung ma med pa|vi. arakṣitaḥ — {ci nas kyang ma la bdag srung ma med pa'i lam nas 'gro'o//} yannvahamarakṣitena pathā gaccheyam vi.va.215ka/1.90. srung ma'i tshogs|rakṣivargaḥ, anīkasthaḥ—{srung ma'i tshogs dang sku srung ba//} rakṣivargastvanīkasthaḥ a.ko.185kha/2.8.6; rakṣiṇāṃ vargaḥ rakṣivargaḥ a.vi.2.8.6. srung mi|uparakṣaṇam mi.ko.48ka \n srung mdzad|vi. goptā, buddhasya ma.vyu.28 (2ka). srung zhing skyong ba|rakṣapālaḥ — {stod kor dang ni gos zung dag so so'i sgo na gnas pa srung zhing skyong ba rnams la rab tu sbyin par bya} kañcukaṃ vastrayugmaṃ pratyekaṃ dvārasthebhyaḥ pradeyaṃ rakṣapālebhyaḥ vi.pra.181kha/3.201; rakṣapālikā — {de rnal 'byor ma bum pa srung zhing skyong ba rnams la sbyin par bya'o//} tadyoginībhyo ghaṭarakṣapālikābhyo deyam vi.pra.181kha/3.201. srung 'os pa|vi. rakṣārhaḥ—{de yi pho brang srung 'os pa/} /{mtshon gyi sbyor ldan rgyal pos bskos//} tadantaḥpurarakṣārhānādideśodyatāyudhān \n\n a.ka.126kha/66.13. srungs|• kri. = {srungs shig} rakṣatu — {'jig rten srungs} rakṣa lokān jā.mā.139ka/161; {ma nyams grags pa'i zla ba mdzes par srungs} ruciraṃ rakṣākṣayenduṃ yaśaḥ a.ka.54ka/59.41; pātu — {thub pa'i dbang pos khyed la srungs} vaḥ pātu…munīndraḥ nā.nā.225ka/3 \n\n\n• dra.— {de thos nas mdzod srungs na re/} {brtsis te lha la gsol bar 'tshal lo zhes byas so//} iti śrutvā koṣṭhāgārika āha—parigaṇya deva sasyāni ākhyāsyāmīti a.śa.90kha/81. srungs ma|= {bsrungs ma/} {srung ma/} srungs shig|kri. pālayatu — {rgyu skar dag gis tshe srungs shig//} nakṣatrā āyuḥ pālayantu su.pra.29ka/56; rakṣāhi — {bdag cag srungs shig lha mi'i bla ma rdo rje ldan pa} asmān rakṣāhi vajrin tridaśanaraguro vi.pra.48ka/4.50. srub|= {srub pa/} srub thag|netram ma.vyu.9562 (131ka). srub dang bsrub pa'i sbyor ba|manthamanthānayogaḥ — {srub dang bsrub pa'i sbyor ba las/} /{chom rkun ma yang phyung nas ni//} manthamanthānayogena caurikā niḥsṛtā punaḥ \n he.ta.24ka/78. srub snod|manthanī mi.ko.37ka \n srub pa|manthaḥ — {srub dang bsrub pa'i sbyor ba las//} manthamanthānayogena he.ta.24ka/78; mathaḥ — {yid srub dga' ma thob pa bzhin/} /{rgyal pos sdug ma pad ma ldan//} priyāṃ padmāvatīṃ rājā ratiṃ prāpyeva manmathaḥ \n a.ka.24ka/3.52; manthānam — {de bzhin gshegs pa lnga'i rigs can gyi bud med rnams 'dzin pa ni bud med kyi spyod pa ste bud med kyi spyod pa de rnams la srub pa ni tshangs par spyod pa'o//} pañcatathāgatakulanārīṇāṃ grahaṇaṃ nārīcaryā, tāsu nārīcaryāsu manthānaṃ brahmacaryam vi.pra.70kha/4.125. srub byed|kambiḥ mi.ko.38kha \n srub dbyug|= {srub shing} manthadaṇḍaḥ mi.ko.37ka \n srub ma|= {srub shing} manthaḥ — {srub ma la sogs pa mi'i nan tan dang zho las mar 'byung ba} manthādipuruṣaprayatnayogāddadhno navanīta utpadyate la.a.88ka/35; vaiśākhaḥ — {srub ma srub shing ma n+thA na/} /{srub ma dang ni zho skya 'o//} vaiśākhamanthamanthānamanthāno manthadaṇḍake \n a.ko.199kha/2.9.74; viśākhā prayojanamasya vaiśākhaḥ \n viśākhasya kāṣṭhaviśeṣasyāyamiti vā a.vi.2.9.74; manthānaḥ a.ko.199kha/2.9.74; mathyate dadhyaneneti manthaḥ \n mantha viloḍane \n manthānaśca a.vi.2.9.74; mi.ko.37ka \n srub ma bcing ba|= {srub ma'i ka ba} daṇḍaviṣkambhaḥ mi.ko.37ka \n srub ma'i ka ba|daṇḍaviṣkambhaḥ, kuṭharaḥ — {srub ma'i ka ba ku Tha ra'o//} kuṭharo daṇḍaviṣkambhe a.ko.199kha/2.9.74; daṇḍaṃ viṣkabhnāti daṇḍaviṣkambhaḥ \n skambhu rodhane a.vi.2.9.74. srub shing|1. araṇiḥ — {dag byed dag gis srub shing bzhin//} araṇiḥ pāvakeneva a.ka.20kha/3.16 \n2. = {zho skya} manthaḥ — {srub ma srub shing ma n+thA na/} /{srub ma dang ni zho skya 'o//} vaiśākhamanthamanthānamanthāno manthadaṇḍake \n a.ko.199kha/2.9.74; mathyate dadhyaneneti manthaḥ \n mantha viloḍane a.vi.2.9.74. srubs|• dra.— {zin pa zhig grub na rang gis khab srubs gnyis sam gsum drub par bya'o//} niṣṭhitaṃ sampattau dvitrā(? trayā)ṇāṃ svayaṃ sūcīpadakānāṃ dānam vi.sū.65kha/82 \n\n\n• = {srubs pa/} srubs pa|mathitam ma.vyu.5688 ({da ra} ma.vyu.83kha). srul po|pūtanaḥ, pretayonigatasattvaviśeṣaḥ — {khyod ni su yin yi dwags 'dre'am/} /{sdig gi gzugs sam srul po 'am//} kastvaṃ pretaḥ piśāco vā mūrtaḥ pāpmā'tha pūtanaḥ \n jā.mā.144kha/167; dra. {lus srul po/} srul mo|nā. pūtanā, mahāmātā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/} {tshangs pa ma dang}…{srul mo dang skem byed ma ste} ye'pi te mātarā mahāmātarā…tadyathā —brahmāṇī…pūtanā…skandā ceti ma.mū.106ka/14; dra. {lus srul mo/} srus|pauliḥ, o lī — {pau li/} {srus zer/} {de la a b+h+yo ShaH me phur dang a b+h+yU ShaHlag phur kyang zer} mi.ko.38kha; dra.— {nas kyi srus} tokmaḥ mi.ko.36ka \n sre|1. śyenaḥ ma.vyu.4903 (75ka) 2. = {sre ba/} 3. = {sre bo/} 4. = {sre mong /} sre da|kāraṇḍavaḥ ma.vyu.5669 (83kha). sre ba|saṅkalanam — {don sre ba dang 'brel ba can/} /{blo gnyis pas ni dmigs par 'gyur//} arthasaṃkalanāśleṣāṃ dhīrdvitīyā'valambate \n pra.vā.133ka/2.386; dra. {bsre ba/} sre bar byed|= {sre byed/} sre bar byed pa|= {sre byed/} sre bo|vi. śabalaḥ — {gtor ma la ni bstar byas pa'i/} /{ma he sre bo rags pa yis//} balisajjīkṛtaiḥ sthūlaśaka(śaba bho.pā.)lairmāhiṣaiśca a.ka.202ka/84.33; mi.ko.14kha; śyāmaśabalaḥ — {khyi sre bo bzhi zhig byung} catvāraḥ śyāmaśabalāḥ kukkurāḥ prādurbhūtāḥ vi.va.257ka/2.160; kalmāṣakaḥ — {de na de dag kha dog gnag par 'gyur/} /{sre bo rma can g}.{yan pa dag gis gang //} varṇena te kālaka tatra bhonti kalmāṣakā vrāṇika kaṇḍulāśca \n sa.pu.37kha/66; dra.— {chu skyar dang lha khang la sogs pa dkar po yin na yang sre bo'i ngo bor mthong ste} balākābakulādayo'pi dhavalāḥ santaḥ śyāmarūpā vīkṣyante ta.pa.260ka/236. sre byed|• kri. miśrīkriyate — {'dis 'khrul pas de ltar bsre bar byed do//} tathā'nayā vibhramāt miśrīkriyate pra.vṛ.292kha/36; vyavakīryate — {spel bar byed ces bya ba ni sre bar yang byed cing 'dren mar byed pa} ākīryate iti vyavakīryate vyatibhidyate abhi.sphu.196kha/960; saṃśleṣayati — {phan tshun ldog pa'i lus can gyi dngos po sre bar byed pa gang yin pa de 'du bar brtags te} parasparavyāvṛttaśarīrān bhāvān yaḥ saṃśleṣayati sa samavāyaḥ kalpitaḥ ta.pa.303kha/320 \n\n\n• saṃ. saṅkalanam — {brda dran pa yi rgyu can gyi/} /{mthong ba sre byed bdag nyid can//} saṅketasmaraṇopāyaṃ dṛṣṭasaṅkalanātmakam \n pra.vā.125ka/2.174. sre mo|= {sre mong /} sre mong|= {ne'u le} nakulaḥ, jantuviśeṣaḥ — {sbrul dang sre mong gnyis dang /} {byi la dang byi ba gnyis dang /} {gcig la gcig phyir rgol zhing dgrar gyur pa gnyis lta bu yin no//} ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ bo.bhū.53ka/63; ma.vyu.4791 (74ka). sre 'o|= {sre bo/} sreg|= {sreg pa/} sreg khang|citā — {de nas sreg khang rab spras pa/} /{'os shing me tog gos kyis spras//} athocitāṃ suracitāṃ puṣpāṃśukacitāṃ citām \n a.ka.312kha/108.196. sreg bdag nyid|dāhakātmatā — {bsreg bya'i don nyid nye ba na/} /{de ni de sreg bdag nyid rigs//} dāhyārthasannidhāveva tasya taddāhakātmatā \n yuktā ta.sa.11ka/131. sreg ldan|ūṣavān, bhūmiviśeṣaḥ mi.ko.35ka \n sreg pa|• kri. (varta.; saka.; {bsreg} bhavi., {bsregs} bhūta., {sregs} vidhau) 1. dahati — {me yi rang bzhin bzhin du de yis bdag yid mdza' bas phug pa ci slad sreg//} tatkiṃ vahnimayīva sā dahati me snehānuviddhaṃ manaḥ a.ka.299kha/108.71; nidahati—{gtum mo khyod gdong zla bas kyang /} /{brtse ba med par bdag sreg pa//} mukhendurapi te caṇḍi māṃ nidahati nirdayam \n kā.ā.325ka/2.91; dahate — {sems ni nags kyi me bzhin sreg} cittaṃ dahate davāgnivat bo.pa.89kha/52; dahyati — {'di na gang rnams sreg pa nga yi bu//} ye hyatra dahyanti mamaiti putrāḥ sa.pu.36ka/62; dahyate — {kha nas bkres pa dang skom pa'i me 'byung bas kyang rgyun du sreg go//} kṣutpipāsāgninā ca mukhanirgatena nirantaraṃ dahyate śi.sa.47kha/45 2. pacyeta — {thal bas g}.{yogs pa'i me bzhin du/} /{sems can dmyal la sogs par sreg//} bhasmacchanno yathā vahniḥ pacyeta narakādiṣu \n\n śi.kā.2ka/1 \n\n\n• saṃ. 1. dāhaḥ — {ji ltar me ni ma btang na/} /{sreg pa spong bar mi nus bzhin//} yathā'gnimaparityajya dāhaṃ tyaktuṃ na śakyate \n\n bo.a.28kha/8.135; {sreg pa dang 'tshed pa la sogs pa'i 'bras bu la rung ba'i me la sogs pa'i dngos po gang yin pa} yattaddāhapākādikāryayogyamanalādikaṃ vastu ta.pa.86ka/624; uddāhaḥ — {bskal pa sreg pa'i 'khor lo che/} /{bsgoms nas} kalpoddāhamahācakraṃ dhyātvā gu.sa.123ka/71; tāpaḥ — {sreg dang bcad dang bdar ba yis/} /{dri ma med pa'i gser bzhin du//} tāpācchedānnikaṣādvā kaladhautamivāmalam \n ta.sa.122ka/1063; oṣaḥ mi.ko.146kha; dahanam — {me yis nags sreg pa na} agneśca dāvadahane vi.va.217ka/1.94 2. havanam ma.vyu.4254 ({bsreg pa} ma.vyu.67ka) 3. = {sreg pa nyid} nirdahanatā — {rigs kyi bu byang chub kyi sems ni}…{nyes byas thams cad sreg pas bskal pa tshig pa'i me lta bu'o//} bodhicittaṃ hi kulaputra… kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā ga.vyū.310ka/397 4. = {bya sreg pa} vartakaḥ, pakṣiviśeṣaḥ — {sreg pa'i phru gu de rnams} te vartakapotakāḥ jā.mā.90ka/103; vartakā — {de yang 'di ltar byang chub sems dpa' dgon pa'i gnas shig na bya sreg pa'i phrug gu zhig tu gyur to//} bodhisattvaḥ kilānyatamasminnaraṇyāyatane vartakāpotako bhavati sma jā.mā.89ka/102; tittiriḥ — {gang du sreg pa de sreg pa'i skad 'byin pa'i phyogs de na gter med kyi} yatra sa tittiri tittiri vāśitaṃ karoti sa pradeśo niṣkāñcanaḥ vi.va.201ka/1.75; tittirī — {b+ha ga ba tI zhes pa skyung ka dang sreg pa dang bzhad dang} bhagavatīti potakī, tittirī sārasā vi.pra.167ka/3.150; kapiñjalaḥ — {bya sreg} kapiñjalaḥ rā.pa.238kha/135 \n\n\n• vi. dagdhā — {sreg dang gzhal la mi mthun smra//} vivādo dagdhṛtulyayoḥ abhi.ko.3kha/1.36; taptaḥ — {lcags sreg sa gzhi su yis byas//} taptāyaḥkuṭṭimaṃ kena bo.a.10kha/5.7 \n\n\n• kṛ. dahat — {ci ltar mngon sum du me bsreg bya sreg par dmigs pa la} yathā pratyakṣeṇopalabdho vahnirdāhyaṃ dahat pra.a.30kha/35; \n\n• u.pa. bhuk — {rgyun gyis spyod pa'i phyir na dper/} /{me yis thams cad sreg 'dod lta//} santānena samarthatvād yathā'gniḥ sarvabhuṅmataḥ \n abhi.bhā.87kha/1205.\n{sreg par} dagdhum — {de la yang bsregs par bya ba gang kho na sreg par nus pa de kho nas sreg gi} tatrāpi yadeva dāhyaṃ dagdhuṃ śakyaṃ tadeva dahati ta.pa.205kha/127. sreg pa dkar po ma|nā. dhavalatittirī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{sreg pa dkar po ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…dhavalatittirī…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. sreg pa po|vi. dagdhā — {sreg pa po dang bsreg par bya ba dag kyang gcig nyid du thal ba'i phyir ro//} dagdhṛdāhyayorapyekatvaprasaṅgāt pra.pa.148kha/198. sreg pa ma|nā. tittirī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{sreg pa ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…tittirī…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. sreg pa'i phru gu|tittiripotakaḥ — {dum bu'i gling du nags tshal spyod yul ba/} /{sreg pa'i phrug gu byams la gnas gyur tshe//} vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī \n rā.pa.239ka/136; vartakāpotakaḥ — {sreg pa'i phru gu de rnams 'jigs shing skrag pas 'khrugs pa'i sgra mi snyan pa 'byin} te vartakāpotakā bhayavirasavyākulavirāvāḥ jā.mā.90ka/103. sreg pa'i phrug gu|= {sreg pa'i phru gu/} sreg pa'i me|citānalaḥ — {de 'og rab bzang chung ma ni/} /{sreg pa'i me la bcug pa dang //} tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale \n a.ka.88kha/9.28. sreg pa'i rang bzhin|vi. dahanātmakaḥ — {de la khro ba mi rigs te/} /{sreg pa'i rang bzhin me bkon 'dra//} teṣu kopo na yukto me yathā'gnau dahanātmake \n\n bo.a.16ka/6.39. sreg pa'i rims|dāhajvaraḥ — {'dir mA ma kIs byin gyis brlabs pa'i rnal 'byor pas gang zhig sreg pa'i rims kyis bzung ba la 'khyud} iha māmakyā'dhiṣṭhito yogī yaṃ dāhajvareṇāpi grastamāliṅgayati vi.pra.146kha/3.90. sreg pa'i rims nad|= {sreg pa'i rims/} sreg pa'i shing|= {sreg shing /} sreg par byed|= {sreg byed/} sreg par byed pa|= {sreg byed/} sreg par byed las can|vi. dahanakarmakaḥ, vahneḥ — {dper na me ni rang bzhin gyis/} /{rtag tu sreg par byed las can//} svarūpeṇa yathā vahnirnityaṃ dahanadharma(karma bho.pā.)kaḥ \n ta.sa.10kha/127. sreg byed|• kri. 1. dahati — {mes bud shing sreg par byed la} vahnirdāhyaṃ dahati ta.pa.116kha/683; dahyate — {des de tshig pa dang sreg par byed} tena hi tadidhyate dahyate ca abhi.sphu.314kha/1193; dīpyate — {me des bud shing de tshig par byed sreg par byed} tena agninā tadindhanam idhyate dīpyate abhi.sphu.314kha/1193 2. dhmāpayiṣyati — {de yongs su mya ngan las 'das nas dgra bcom pa'i thur ma de dag nyid spungs nas de rnams kyis sreg par byed do//} parinirvṛtaṃ cainaṃ tābhirevārhatkaṭikābhiḥ sametya te dhmāpayiṣyanti vi.va.123ka/1.11 \n\n\n• saṃ. 1. = {me} dahanaḥ, agniḥ — {nags tshal rab tu 'bar ba der/} /{byi 'u ti ti ri gcig pu/} /{byams pa'i byang chub la dmigs pas/} /{sreg byed rab tu zhi bar bsgrubs//} kānane jvalite tasminnekastittiriśāvakaḥ \n maitryā bodhiṃ samālambya dahanapraśamaṃ vyadhāt \n\n a.ka.81kha/8.28 2. dāhaḥ — {ku mud ldan yang sreg byed na/} /{pad ma'i 'byung gnas cis mi byed//} kumudānyapi dāhāya kimaṅga kamalākaraḥ \n kā.ā.328ka/2.176; ploṣaḥ — {des bskrun chen po'i dmod pa ni/} /{sreg byed gdung ba thams cad du/} /{gnod pa byas pa'i bya rnams kyi/} /{'dab gshog skad cig gis zags gyur//} tadudbhūtamahāśāpatāpaploṣeṇa sarvataḥ \n kṣaṇena pakṣiṇāṃ pakṣā vyaśīryanta kṛtāgasām \n\n a.ka.39kha/4.34; dahanam — {me'i 'od dang sreg par byed pa gcig tu 'dres par gyur pa bzhin no//} agniprabhādahanaikalolībhūtavat vi.pra.272kha/2.96 3. havanam — {nyin bzhin sreg byed chu gter zur gyi thab khung dag la} anudinahavane cābdhikoṇe ca kuṇḍe vi.pra.235kha/2.36 4. = {sreg byed nyid} nirdahanatā — {nyes par byas pa thams cad sreg par byed pas sreg pa'i bskal pa'i me lta bu'o//} kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā bo.pa.50ka/10 \n\n\n• vi. dāhakaḥ — {ji ltar bsreg bya nye med phyir/} /{me ni rtag tu sreg byed min//} na nityaṃ dāhako vahnirdāhyāsannidhinā yathā \n\n ta.sa.10kha/127; dāhikā — {de sreg byed pa'i nus med de//} śaktistaddāhikā nāsti pra.a.117kha/125; dahanaḥ — {nyon mongs pa'i bud shing sreg par byed pa 'phags pa'i lam gyi me'i snga ltas yin pa'i phyir ro//} kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt abhi.bhā.13ka/907. sreg byed pa|= {sreg byed/} sreg byed pa'i bdag nyid can|vi. dahanātmakaḥ — {me yang rtag tu sreg byed pa'i/} /{bdag nyid can min} na nityaṃ dahanātmakaḥ \n kṛśānurapi ta.sa.11ka/131. sreg byed bzhin du spyod|kri. dahanāyate — {zhe sdang skyon gyis gzir ba la/} /{bdud rtsi dug nyid bzhin du spyod/} /{me tog rdo rje bzhin du spyod/} /{tsan dan sreg byed bzhin du spyod//} viṣāyate tu pīyūṣaṃ kusumaṃ kuliśāyate \n dveṣadoṣottara(ṣātura li.pā.)syaiva candanaṃ dahanāyate \n\n a.ka.81kha/8.25. sreg blug|= {sreg blugs/} sreg blugs|āhutiḥ — {der ni ba yi mar gyis ni/} /{sreg blugs gsum ni nges sbyin bya//} āhutitrayaṃ tato dadyād ājye gavye tu tatra vai \n\n ma.mū.170kha/92; sa.du.127kha/232. sreg blugs kyi dgang gzar|āhutī pātrī — {sreg blugs kyi bya ba la sreg blugs kyi dgang gzar ro//} āhutī kārye āhutī pātrī vi.pra.98ka/3.17. sreg blugs kyi sbyin sreg|āhutī homaḥ—{de bzhin du sreg blugs kyi sbyin sreg gi don du dgang gzar dang blugs gzar gsungs te} tathā āhutī homārthaṃ pātrī śruvakamucyate vi.pra.98ka/3.17. sreg blugs kyi rdzas|āhutidravyam ma.vyu.4253 (67ka). sreg rdzas|= {bsreg rdzas/} sreg bzhin pa|kṛ. dahyamānam — {bud shing mes sreg bzhin pa dmigs so//} agninā indhanaṃ dahyamānamupalabhyate pra.pa.72kha/90; dra. {bsreg bzhin pa/} sreg za|= {bsreg za/} sreg za ldan pa|vi. hutāśanavatī — {lus 'jam gang la pad ma yi/} /{mal stan dag kyang rtsub byed na/} /{lha mo de ni ro khang dag/} /{sreg za ldan par ji ltar nyal//} yasyāḥ kusumaśayyā'pi komalāṅgyā rujākarī \n sā'dhiśete kathaṃ devī hutāśanavatīṃ citām \n\n kā.ā.331kha/2.283. sreg shing|1. = {bud shing} samit, indhanam — {me shing shing bu 'tshed shing pho/} /{yam shing hom shing sreg shing mo//} kāṣṭhaṃ dārvindhanaṃ tvedha idhmamedhaḥ samitstriyām \n a.ko.155ka/2.4.13; samidhyate'gniranayeti samit \n striyām \n ñiindhī dīptau a.vi.2.4.13 2. citā — {lus ni sreg pa'i shing la bzhag//} citāmaropite dehe ma.mū.293ka/455. sregs|kri. ({sreg pa} ityasyā vidhau) daha—{gdug pa'i bdud thams cad gsod gsod}…{sregs sregs} sarvaduṣṭamārān māra māra… daha daha ba.mā.162kha; tāpa — {bdud bzhi po rnams bzlog par gyis bzlog par gyis}…{sregs sregs} caturmārāṇi nivāraya nivāraya… tāpa tāpa ba.mā.165ka \n sred|• dra.— {sred} (? {tshod} ){dang ni ldam ldum dag dang drus ma 'bras za} śākaśyāmākagardūlabhakṣāḥ la.vi.106kha/153; = {sred pa/} sred 'gyur|kri. tṛṣyati — {zhen pas bde la sred 'gyur te//} snehāt sukheṣu tṛṣyati pra.a.137ka/146; lolo bhavati — {rta ni nges par 'dod la sred par 'gyur} aśvo vai kāmalolo bhavati vi.pra.165kha/3.143. sred can|vi. 1. = {'dod ldan} tṛṣṇak, lubdhaḥ — {'dod can rnge can zhen can dang /} /{mngon 'dod dang ni sred can dang //} gṛdhnustu gardhanaḥ \n lubdho'bhilāṣukastṛṣṇak a.ko.207kha/3.1.22; tṛṣṇātulyā icchā'syāstīti tṛṣṇak \n jāntaḥ a.vi.3.1.22 \n2. = {chags pa} anukaḥ, kāmukaḥ — {chags pa 'dod can sred pa can//} kāmuke kamitā'nukaḥ a.ko.207kha/3.1.23; anu kāmayata ityanukaḥ a.vi.3.1.23. sred bcas|vi. satṛṣṇaḥ — {ro myang mtshungs ldan sred bcas so//} āsvādanāsamprayuktaṃ satṛṣṇam abhi.ko.24ka/8.6; {sred pa dang bcas pa dang sred pa dang bral ba gnyi ga yang 'chi ba} ubhaye'pi mriyante satṛṣṇā vītatṛṣṇāśca abhi.bhā.7ka/889; lolaḥ — {stug pos rgyas par bsams pa yis/} /{skye bo legs pa'i ngogs gcod pa'i/} /g.{yo ldan dpal ni sred bcas kyis/} /{yid kyi rdzing bu dri mar byed//} ghanodayasamutsiktā saujanyataṭapātinī \n lolaṃ kaluṣayatyeva mānasaṃ śrītaraṅgiṇī \n\n a.ka.45kha/4.107. sred dang bcas|= {sred bcas/} sred dang bcas pa|= {sred bcas/} sred dang ldan|= {sred ldan/} sred dang ldan pa|= {sred ldan/} sred dang bral|= {sred bral/} sred dang bral ba|= {sred bral/} sred mdongs|vi. tṛṣṇāndhaḥ — {shu ba mi yi gzugs 'dra ba/} /{reg tu mi bzod sdug bsngal can/} /{sred mdongs} ({ldongs} pā. bhe.){bdag gis bzung gyur na/} /{de la gnod pa su la khro//} gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ \n tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate \n\n bo.a.16ka/6.44. sred ldan|• vi. tṛṣṇāvān—{zhen pas kyang de'i bde ba la sred pa dang ldan par 'gyur ro//} snehācca tatsukheṣu tṛṣṇāvān pra.a.137ka/147; lubdhaḥ — {sred ldan mi nus don gnyer bas//} aśakyārthanayā tena lubdhena a.ka.363ka/48.64; lolupātmā — {slob ma sred dang ldan zhing le lo can//} śiṣyaḥ kusīdaśca sa lolupātmā sa.pu.12ka/19; sotkaṇṭhaḥ, o ṭhā — {sred ldan mdzes ma'i lag pas bsdams 'os pa//} sotkaṇṭhakāntābhujabandhanārhaḥ a.ka.195ka/22.31; {sred ldan ma la ya can ma//} sotkaṇṭhā…malayavatī a.ka.301kha/108.90; utkaḥ — {de yis ding bdag mchog tu ni/} /{sred ldan byed do snyan sgrogs ma//} sa māmadya prabhūtotkaṃ karoti kalabhāṣiṇi \n\n kā.ā.339ka/3.118; abhīkaḥ — {chags pa 'dod can sred pa can//}… {sred ldan} kāmuke kamitā'nukaḥ \n… abhīkaḥ a.ko.207kha/3.1.24; abhikāmayate abhīkaḥ, abhikaśca a.vi.3.1.24; tṛṣṇāsaṃyojanaḥ — {sred pa'i 'ching ba 'di la yod pas na sred ldan te} tṛṣṇā saṃyojanamasyeti tṛṣṇāsaṃyojanaḥ pra.pa.108kha/141 \n\n\n• saṃ. 1. = {rngon pa} lubdhakaḥ, vyādhaḥ — {de yi rjes 'brang ri dwags rnams/} /{sred ldan 'ongs pas skrag nas bros//} lubdhakāgamane eva jagmustadanugā mṛgāḥ \n\n a.ka.246ka/28.64 2. utkalikā — {sa hA kA ra'i me tog gsar/} /{bdag yid mchog tu sred ldan byed//} karoti sahakārasya kalikotkalikottaram \n kā.ā.334kha/3.11. sred ldan byed|kri. utsukaṃ karoti — {bsten bya ri bo ma la ya 'dis bdag gi sems ni ci yang sred ldan byed//} sevyo'yaṃ malayācalaḥ kimapi me cetaḥ karotyutsukam \n\n nā.nā.226kha/16. sred ldan ma|vi.strī. sotkaṇṭhā — {de nas mtshan de khang bzang du/} /{sred ldan ma la ya can ma/} /{gnyid med sprin gyi bzhon pa yi/} /{bsam gtan ldan pas rab bsams pa//} tasyāṃ niśāyāṃ sotkaṇṭhā harmye malayavatyatha \n jīmūtavāhanadhyānanirnidrā samacintayat \n\n a.ka.301kha/108.90. sred ldongs|vi. tṛṣṇāndhaḥ — {shu ba mi yi gzugs 'dra ba/} /{reg tu mi bzod sdug bsngal can/} /{sred mdongs} ({ldongs} pā. bhe.){bdag gis bzung gyur na/} /{de la gnod pa su la khro//} gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ \n tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate \n\n bo.a.16ka/6.44. sred pa|• kri. (avi.; aka.) rocate — {gang tshe ngang pa'i rgyal po ni/} /{rdzing bu gtsang ma dran pa na/} /{de tshe nor gyi blo gros ma/} /{ro ldan la yang nga mi sred//} yadaiva rājahaṃsena smaryate śuci mānasam \n tadaivāsmai vasumatī sarasīva na rocate \n\n a.ka.93ka/9.81 \n\n\n• saṃ. 1. tṛṣṇā \ni. = {'dod pa} icchā — {sems can gzhan dag kyang 'dir bdag dang skal ba mnyam par skyes kyang ci ma rung du sred pa skyes so+o//} tṛṣṇotpannā…aho batānye'pi sattvā ihopapadyeran mama sabhāgatāyām abhi.sphu.94ka/770; icchā—{'jig sred} vibhavecchā abhi.bhā.233ka/784; vāñchā — {de ltar 'dod pa la/} /{sred pa yod kyang ci yi phyir/} /{'grub par mi byed} evamiṣṭavāñchāyāṃ satyāmapi na siddhyati \n kim ta.sa.12kha/144; abhilāṣaḥ — {gzhan gyi bud med la sred pa/} /{'phags pa dag gis ga la rigs//} paradārābhilāṣo me kathamāryasya yujyate \n kā.ā.339kha/3.134; spṛhā — {rnyed la yang sred chog mi shes/} /{ma rnyed la 'dod 'dod chen can//} labdhe bhūyaḥ spṛhā'tuṣṭiralabdhecchā mahecchatā \n\n abhi.ko.19ka/6.6; lālasā — {lA la sa ni slong dang sred//} lālase prārthanautsukye a.ko.234kha/3.3.229; tarṣaḥ — {log shes dang ni de las byung /} /{sred pa sems pa'i dbang dag gis/} /{dman gnas 'gro ba skye ba yin//} mithyājñānatadudbhūtatarṣasañcetanāvaśāt \n\n hīnasthānagatirjanma pra.vā.117kha/1.263; tṛṣā — {mthong yang ngoms par mi 'gyur bas/} /{sngar bzhin sred pas gdung bar 'gyur//} na ca tṛpyati dṛṣṭvā'pi pūrvavadbādhyate tṛṣā \n\n bo.a.23kha/8.6; ruciḥ — {gtong ba la sred pa} tyāgaruciḥ a.śa.2ka/1; {sbyin pa la sred pa} pradānaruciḥ a.śa.36ka /31; rucā — {de dag mcho+og tu chur sred 'ba' zhig gis/} /{'jug ngogs kun tu song yang 'bras bu med//} te paraṃ jalarucaiva kevalaṃ sarvatīrthagamane'pi niṣphalāḥ \n\n a.ka.242kha/92.5; rocanā—{dam pa'i chos ltar bcos pa rnams la sred cing ston la rnam par 'jog pa'o//} saddharmapratirūpakāṇāṃ ca rocanā deśanā vyavasthāpanā bo.bhū.151kha/196 \nii. = {chags pa} saktiḥ — {sred pa dang 'dod chags dang chags pa dang rnam par chags pa zhes bya ba'i sgra ni rnam grangs dag go//} tṛṣṇā rāgaḥ saktirvisaktiśceti paryāyāḥ pra.pa.108kha/141; {'dir 'dun pa ni sred pa'i rnam grangs yin no//} tṛṣṇāparyāya iha chandaḥ abhi.sphu.253ka/1059; {sred pa ni rnam par sbyangs} viśodhitā tṛṣṇā la.vi.169ka/254; snehaḥ — {'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang}… {'dod pa la sred pa dang}… {'dod pa la lhag par chags pa yod pa gang yin pa} yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmasnehaḥ…kāmādhyavasānam abhi.bhā.247kha/834; tṛṭ mi.ko.126kha \niii. = {skom pa} pipāsā — {lhan skyes chu yi tshogs kyis mi bzad sred pa gtong bar byed//} sahajasalilasāraistīvratṛṣṇāṃ tyajanti a.ka.259ka/94.1 2. dohadaḥ — {slar yang sa bdag gis sred dris/} /{dge ba'i mngal dang ldan pa de//} punarbhūmibhujā pṛṣṭā dohadaṃ śubhagarbhiṇī \n a.ka.21ka/3.18 3. = {sred pa nyid} laulyam — {de nas brtul zhugs ma rdzogs pas/} /{sred pas bdag gis mtshan mo zos//} asamāptavratenātha bhuktaṃ laulyānmayā niśi \n a.ka.278ka/35.43; autsukyam — {rgyal pos kyang /} /{sred dang ma bral skyed mos tshal/} /{blta bar brtson pas} rājā'pyaviratautsukyādudyānaṃ gantumudyataḥ \n a.ka.149ka/14.117 \n\n\n• pā. tṛṣṇā, pratītyasamutpādasyāṅgaviśeṣaḥ — {de la yan lag bcu gnyis ni/} {ma rig pa dang}…{sred pa dang len pa dang srid pa dang skye ba dang rga shi} tatra dvādaśāṅgāni—avidyā…tṛṣṇā, upādānam, bhavaḥ, jātiḥ, jarāmaraṇaṃ ca abhi.bhā.124ka/435; {tshor ba la zhen pa ni sred pa'o//} vedanādhyavasānaṃ tṛṣṇā śi.sa.124kha/121; {tshor bas mi ngoms pa ni sred pa'o//} vedayato'vitṛptistṛṣṇā da.bhū.220kha/32; {sred pa ni sa bon rnam par shes pa brlan par byed do//} tṛṣṇā vijñānabījaṃ snehayati śi.sa.126ka/122 \n\n\n• vi. lālasaḥ — {de ni blta bar sred pas 'di byon ces/} /{bdag gis gang gang rgyal byed tshal du btang //} ehīti taddarśanalālasena ye ye mayā jetavanaṃ visṛṣṭāḥ \n a.ka.192ka/22.4; lubdhaḥ — {sred pas nor ni blangs byas te/} /{dgra bo dag la brten par gyur//} lubdhā draviṇamādāya babhūvuḥ śatrusaṃśrayāḥ \n\n a.ka.178kha/79.37; lolaḥ — {rta ni nges par 'dod la sred par 'gyur te} aśvo vai kāmalolo bhavati vi.pra.165kha/3.143; chandikaḥ — {phyir zhing sred pa} bhūyaśchandikaḥ ma.vyu.2211 (43kha); tṛṣṇak mi.ko.126kha; rocanaḥ mi.ko.126kha \n\n\n• u.pa. paraḥ — {dud 'gro'i skye gnas su skyes pa 'di dag ni sdug cing sogs pa la sred pas na} yasmādime tiryagyonigatāḥ prāṇinaḥ sañcayaparā iti a.śa.104kha/94. sred pa skems pa|vi. tṛṣṇāśoṣaṇaḥ — {bdud 'joms mdzad pa lta ngan sbyong ba po/} /{sred pa skems pa}…/{sems can rin chen spyod mchog bstan du gsol//} mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa… sattvaratna nigadottamāṃ carim rā.pa.231kha/124. sred pa skye ba|tṛṣṇotpādaḥ — {gsum gyis tshul bstan tha mas las/} /{sred pa skye ba'i gnyen po'i phyir//} karmāntena tribhirvṛttiḥ tṛṣṇotpādavipakṣataḥ \n abhi.ko.19ka/6.8.\n{sred pa skye ba bzhi} catvārastṛṣṇotpādāḥ — 1. {chos gos kyi phyir} cīvarahetoḥ, 2. {bsod snyoms kyi phyir} piṇḍapātahetoḥ, 3. {mal cha dang stan gyi phyir} śayyāsanahetoḥ, 4. {'byung ba dang 'jig pa'i phyir} bhavavibhavahetoḥ abhi.bhā.9ka/894. sred pa skyes|bhū.kā.kṛ. tṛṣṇotpannā — {de nas sems can de dus ring mo zhig 'das pa dang}… {sems can gzhan dag kyang 'dir bdag dang skal ba mnyam par skyes kyang ci ma rung du sred pa skyes so//} atha tasya sattvasya dīrghasyādhvano'tyayāt tṛṣṇotpannā…aho batānye'pi sattvā ihopapadyeran mama sabhāgatāyām abhi.sphu.94ka/770. sred pa can|= {sred can/} sred pa nye bar len pa can|vi. tṛṣṇopādānaḥ — {sred pa nye bar len pa can sems can zhes bya ba phung po'i tshogs 'khor ro//} sattvākhyaḥ skandhasamudāyastṛṣṇopādānaḥ saṃsarati abhi.bhā.90kha/1214. sred pa dang bcas|= {sred bcas/} sred pa dang bcas pa|= {sred bcas/} sred pa dang ldan|= {sred ldan/} sred pa dang ldan pa|= {sred ldan/} sred pa dang bral|= {sred bral/} sred pa dang bral ba|= {sred bral/} sred pa rnam par spyad pa|vi. tṛṣṇāvicaritaḥ — {yang na sred pa rnam par spyad pa rnams kyi 'dun pa bzhi}… {lnga tshan gnyis dang bzhi tshan gnyis yin te} atha vā — tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ abhi.bhā.49kha/1060. sred pa rnam par sbyangs|bhū.kā.kṛ. tṛṣṇā viśodhitā — {dge slong dag de ltar de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/} {mun pa mun nag dang ni bral/} {sred pa ni rnam par sbyangs} iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā la.vi.169ka/254. sred pa spyad pa|vi. tṛṣṇācaritaḥ — {sred pa spyad pa yang rnam pa gnyis te/} {nga'o snyam pa'i nga rgyal gyis nyams pa dang le lo lhag pa can no//} tṛṣṇācarito'pi dvividhaḥ—asmimānopahataḥ, kausīdyādhikaśca abhi.sphu.169ka/911. sred pa 'phel ba|• kri. tṛṣṇā vardhate—{lan tshwa yis bzhin nor can rnams/} /{nor dag gis ni sred pa 'phel//} dhanena dhanīnāṃ tṛṣṇā lavaṇeneva vardhate \n\n a.ka.231ka/89.123 \n\n\n• saṃ. tṛṣṇāvaipulyam — {sred pa 'phel ba ni len pa'o//} tṛṣṇāvaipulyamupādānam śi.sa.124kha/121. sred pa 'phel bar byed pa|vi. tṛṣṇāvivardhakaḥ — {'dod pa de dag ni mi ngoms par byed pa dang}… {sred pa 'phel bar byed pa dang} kāmā atṛptikārakāḥ… tṛṣṇāvivardhakāḥ śrā.bhū.165kha/441. sred pa 'phos|bhū.kā.kṛ. cyutā tṛṣṇā — {rmongs pa zad cing sred pa 'phos/} /{bsod nams gnas la yid dga' byas//} kṣato mohaścyutā tṛṣṇā kṛtaṃ puṇyāśrame manaḥ \n\n kā.ā.330ka/2.245. sred pa bral ba|= {sred bral/} sred pa med|= {sred med/} sred pa med pa|= {sred med/} sred pa med pa'i tshig|atṛṣṇāpadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{sred pa'i tshig dang sred pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…tṛṣṇāpadamatṛṣṇāpadam la.a.67kha/17. sred pa la brten pa|vi. tṛṣṇāśritaḥ — {zhen pa la brten pa zhes bya ba ni sred pa la brten pa zhes bya ba'i tha tshig go//} gardhāśritānāṃ tṛṣṇāśritānāmityarthaḥ abhi.sphu.233ka/1022. sred pa las yongs su grol ba|vi. parimuktastṛṣṇayā, tathāgatasya ma.vyu.402 (10ka). sred pa shas che ba'i bsam gtan pa|vi. tṛṣṇottaradhyāyī — {gang zhig ro myong ba dang mtshungs par ldan pa'i bsam gtan sgom pa de ni sred pa shas che ba'i bsam gtan pa yin no//} ya āsvādanāsamprayuktadhyānadhyāyī, sa tṛṣṇottaradhyāyī abhi.sphu.109kha/796. sred pa'i kun tu sbyor ba can|vi. tṛṣṇāsaṃyojanaḥ — {sems can ma rig pa'i sgrib pa dang ldan pa/} {sred pa'i kun tu sbyor ba can} avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānām pra.pa.75ka/95. sred pa'i rkyen|tṛṣṇāpratyayaḥ lo.ko.2467. sred pa'i rgya mtsho|tṛṣṇāsamudraḥ — {sred pa'i rgya mtsho yongs su skems par 'gyur ro//} tṛṣṇāsamudramucchoṣayiṣyati ga.vyū.377kha/88; tṛṣṇārṇavaḥ — {sred pa'i rgya mtsho mi skems} tṛṣṇārṇavaṃ ca nocchoṣayanti śi.sa.158kha/152. sred pa'i rgyu mthun pa|vi. tṛṣṇāniḥṣyandaḥ — {kha cig na re sred pa'i rgyu mthun pa'o zhes zer ro//} {gzhan dag na re ma rig pa'i rgyu mthun pa'o zhes zer ro//} {gzhan dag na re de gnyi ga'i yin te} tṛṣṇāniḥṣyanda ityeke \n avidyāniḥṣyanda ityapare \n ubhayorityanye abhi.bhā.250kha/845. sred pa'i chu klung|tṛṣṇānadī — {sems can}…{sred pa'i chu klung gis khyer} sattvāḥ…tṛṣṇānadīprapannāḥ da.bhū.191kha/17. sred pa'i chu klung gis khyer|vi. tṛṣṇānadīprapannaḥ — {kye ma sems can 'di dag ni}…{sred pa'i chu klung gis khyer zhing rba rlabs chen pos g}.{yengs pa} bateme sattvāḥ…tṛṣṇānadīprapannā mahāvegagrastāḥ da.bhū.191kha/17. sred pa'i gdung ba|tṛṣṇātāpaḥ — {'khor ba mya ngam thang la ni/} /{yongs 'khyam sred pa'i gdung ba gtong bar byed//} saṃsāramaruparibhramatṛṣṇātāpaṃ tyajati a.ka.260kha/94.17. sred pa'i tshig|tṛṣṇāpadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}… {sred pa'i tshig dang sred pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…tṛṣṇāpadamatṛṣṇāpadam la.a.67kha/17. sred pa'i tshig dang sred pa med pa'i tshig|pā. tṛṣṇāpadamatṛṣṇāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{sred pa'i tshig dang sred pa med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha — utpādapadamanutpādapadam… tṛṣṇāpadamatṛṣṇāpadam la.a.67kha/17. sred pa'i yongs gdung|tṛṣṇāparitāpaḥ — {kye ma sred pa'i yongs gdung zhi ba'i slad/} /{zhi ba'i bdud rtsi'i chu bo rab 'phyur bzhin//} aho nu tṛṣṇāparitāpaśāntyai samucchalantīva śamāmṛtaughāḥ \n\n a.ka.78ka/7.76. sred pa'i rlan|tṛṣṇāsnehaḥ — {las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang} karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50. sred par 'gyur|= {sred 'gyur/} sred par zhugs|vi. tṛṣṇāprasṛtaḥ — {srid pa'i sred par zhugs shing mun bsgribs pa'i/} /{'gro ba 'khrugs pa la ni rab gzigs nas//} prasamīkṣya jagat samākulaṃ…bhavatṛṣṇāprasṛtaṃ tamovṛtam \n\n vi.va.126ka/1.15; tṛṣṇāprapannaḥ — {sred pa'i klung du zhugs pa} tṛṣṇānadīprapannāḥ śi.sa.158kha/152. sred pas mnar|vi. tṛṣṇārtaḥ — {sred pas mnar te sdud cing mi gtong ba ni nye bar len pa'o//} tṛṣṇārtasya saṃgraho'parityāga upādānam da.bhū.220kha/32. sred pas gzir ba|vi. tṛṣṇārtaḥ — {sha'i ro la sred pas gzir ba rnams kyis} māṃsarasatṛṣṇārtaiḥ la.a.156ka/103. sred spangs pa|vaitṛṣṇyam — {rang don rnam smin sred spangs pas/} /{dge ba kun du bsrung bar 'gyur//} svārthavipākavaitṛṣṇyācchubhaṃ saṃrakṣitaṃ bhavet \n śi.sa.2kha/2. sred bral|• vi. gataspṛhaḥ — {khyod kyi nyan thos sred bral zhing /}…{mchod//} gataspṛhān \n upāsate…śrāvakānapi te śa.bu.114kha/111; vitṛṣṇaḥ — {gang yang yul la sred pa dang bral ba de ni gdon mi za bar dbang po las kyang sred pa dang bral ba yin} yaśca viṣayād vitṛṣṇaḥ, sa niyatamindriyādapi abhi.bhā.41kha/85; vītatṛṣṇaḥ — {sred pa dang bral ba skye ba med pa'i phyir te} vītatṛṣṇasya janmābhāvāt abhi.bhā.7ka/889; ma.vyu.63 (2kha) \n\n\n• saṃ. vitṛṣṇā — {skye ba kun tu nyer bsgrubs pa'i/} /{nor gyi tshogs pa rab rgyas kyang /} /{lan tshwa'i mtsho yi chu yis bzhin/} /{mi rnams sred bral nyid ma yin//} pravṛddhairapi vittaughai rājanyo(ghairājanmo li.pā.)pārjitairnṛṇām \n lavaṇābdheriva jalairvitṛṣṇā naiva jāyate \n\n a.ka.92kha/9.75; tṛṣṇāvyuparamaḥ — {de yi sred pa bral ba yi/} /{bsod nams rgyu ni rab tu dris//} tṛṣṇāvyuparame tasya papracchuḥ puṇyakāraṇam \n\n a.ka.259kha/94.7. sred 'bral 'gyur|kri. tṛṣṇā'paiti — {de'i tshe/} {kun 'byung gi mtshan nyid sred pa dang 'bral bar 'gyur ro//} tadā'sya samudayalakṣaṇā tṛṣṇā'paiti pra.a.129ka/138. sred 'bru|= {rgun 'brum} drākṣā, mṛdvīkā mi.ko.56kha \n sred ma|nā. tṛṣṇā, māraduhitā — {de nas bdud kyi bu mo dga' ma dang mi dga' ma dang sred ma gsum gyis bdud sdig can la tshigs su bcad de smras pa} atha khalu tāstisro māraduhitaro ratiścāratiśca tṛṣṇā ca māraṃ pāpīyāṃsaṃ gāthayā'dhyabhāṣanta la.vi.180kha/275. sred med|• kri. nistṛṣṇo bhavati — {longs spyod rnams dang lus la yang sred pa med} bhogeṣvātmabhāve ca nistṛṣṇo bhavati bo.bhū.24ka/29 \n\n\n• vi. atṛṣṇaḥ — {sred pa med na ni las kyis sbyar ba'i rgyal srid la sogs pa yang 'dor bar byed do//} karmopāttamapi rājyādi parityajatyatṛṣṇaḥ pra.a.127kha/136 \n\n\n• saṃ. 1. tṛṣṇābhāvaḥ — {mi 'dud pa ni 'dod pa dang gzugs dang gzugs med pa'i sred pa med pas srid par mi 'dud pa'i phyir ro//} anataṃ kāmarūpārūpyatṛṣṇābhāvena bhaveṣvanamanāt abhi.sa.bhā.54ka/75; aparitarṣaṇā — {sems ma gong zhing mi brdzi ba dang sred pa med pa} cittasyānavalīnatā anavamṛdyatā aparitarṣaṇā śi.sa.102kha/102 2. nārāyaṇam, balaviśeṣaḥ — {sred med ces bya ba 'di ni stobs kyi ming yin no//} {gang la stobs de yod pa de ming sred med kyi bu zhes bya ba ste} balasyeyaṃ saṃjñā ‘nārāyaṇam’ iti \n yasya ca tad balam asāvapi ‘nārāyaṇaḥ’ ityucyate abhi.sphu.269ka/1089; = {sred med bu'i stobs/} \n\n\n• nā. = {khyab 'jug} nārāyaṇaḥ, viṣṇuḥ — {'gro ba rnams kyi gnas pa dang /} /{sprul dang 'jig rgyu ma skyes pa/} /{bde 'byung sred med chu skyes kyi/} /{skye gnas can gyis khyed rnams srungs//} sthitinirmāṇasaṃhārahetavo jagatāmajāḥ \n śambhunārāyaṇāmbhojayonayaḥ pālayantu vaḥ \n\n kā.ā.339kha/3.145. sred med kyi bu|= {sred med bu/} sred med pa|= {sred med/} sred med bu|nā. nārāyaṇaḥ 1. = {khyab 'jug} viṣṇuḥ — {nga ni bcom ldan 'das sred med kyi bu'i phyir} ahaṃ bhagavato nārāyaṇasyārthe a.śa.22ka/18; {khyab 'jug nag po sred med bu/} /{rtul mo'i bu dang rna ba legs/}…{pad ma'i lte ba} viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ \n…padmanābhaḥ a.ko.128kha/1.1.20; narasya dharmākhyasya ṛṣerapatyaṃ nārāyaṇaḥ \n narasyedaṃ nāram ayanam vapuḥ avatāreṣu yasyeti vā nārāyaṇaḥ \n nāraṃ narasamūham ayati svakarmaṇeti vā \n aya paya gatau \n nārāḥ āpaḥ ayanaṃ sthānaṃ yasyeti vā \n rāḥ śabdāḥ āyānti nirgacchanti yasmāt saḥ rāyaṇaḥ \n rāyaṇādanyaḥ arāyaṇaḥ, na arāyaṇaḥ nārāyaṇaḥ \n aśabdagamya ityarthaḥ a.vi.1.1.18; keśavaḥ — {sred med bu ni khyab 'jug go//} keśavaḥ hariḥ ta.pa.319kha/1105 \n2. tathāgataḥ — {de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//}…{sred med kyi bu la phyag 'tshal lo//} namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo nārāyaṇāya śi.sa.95ka/94 \n0. ** — {gang sred med kyi bus zhus pa las}…{gsungs te} yaduktaṃ nārāyaṇaparipṛcchāyām bo.pa.56kha/18. sred med bu'i stabs|pā. nārāyaṇagatiḥ, mahāpuruṣāṇāṃ gativiśeṣaḥ — {skyes bu chen po'i stabs gang yin pa}…{mi bskyod pa'i stabs dang}… {sred med bu'i stabs dang} yā'sau mahāpuruṣāṇāṃ gatiranuccalitagatiḥ…nārāyaṇagatiḥ la.vi.134ka/199. sred med bu'i stobs|pā. nārāyaṇabalam, balaviśeṣaḥ — {sku'i tshigs thams cad kyi tshigs re re la yang sred med kyi bu'i stobs mnga' ba dang} sarvaparvasu caikaikasmin (parvaṇi )nārāyaṇabalasanniviṣṭatā bo.bhū.41ka/52; abhi.bhā.56kha/1090; ma.vyu.8214 (114kha); nārāyaṇaṃ balam — {stobs phun sum tshogs pa ni sred med kyi bu'i stobs so//} balasampat nārāyaṇaṃ balam abhi.sphu.274ka/1098; {sred med kyi bu'i stobs kyi tshad ji tsam zhe na} kiṃ punarnārāyaṇasya balasya pramāṇam abhi.bhā.56kha/1089; nārāyaṇasthāma — {sred med bu yi stobs mnga' mkhregs pa'i sku//} nārāyaṇasthāmadṛḍhātmabhāvaḥ ra.vi.121ka/95; dra. {sred med/} sred med bu'i mthu|= {sred med bu'i stobs/} sred med bu'i mthu ldan pa|vi. nārāyaṇasthāmavān — {mtshan mchog ldan pa phan mdzad sred med bu yi mthu ldan pa} varalakṣaṇo hitakaro nārāyaṇasthāmavān la.vi.143kha/212. sred med bus zhus pa|nā. nārāyaṇaparipṛcchā, granthaḥ — {gang sred med kyi bus zhus pa las}…{gsungs te} yaduktaṃ nārāyaṇaparipṛcchāyām bo.pa.56kha/18. sred med ma|nārāyaṇī, oṣadhiviśeṣaḥ — {'dir tshangs ma zhes pa ni brah+ma daN+Di ste cha gnyis dang /} {sred med ma ni biSh+Nu kAn+tA ste cha gcig dang}…{zhes pa dang po'i dgod pa 'o//} iha brāhmīti brahmadaṇḍī bhāga 2, nārāyaṇī viṣṇukrāntā bhāga 1…iti prathamapātaḥ vi.pra.149ka/3.96. sred las byung|tṛṣṇāsambhavaḥ lo.ko.2468. sred len|vi. lolaḥ — {lha yi bdag po'i sa srung ni/} /{sred len bung ba'i tshogs rgyas pa/} {mthong //} airāvaṇaṃ surapaterlolālivalayākulam \n dadarśa a.ka.43kha/4.85. sro bsnyad pa|samākhyānam — {'grub pa'i rgyu ni mngon sum du dmigs pa dang mi dmigs pa mtshungs pa sro bsnyad pas bsdus pas te} siddhihetuḥ pratyakṣopalambhānupalambhasamākhyānasaṃgṛhītaḥ abhi.sa.bhā.104kha/141. sro na'i pha rol 'gram|nā. śroṇāparāntakaḥ, deśaḥ — {sro na'i pha rol 'gram zhes yul/} /{ma rungs skye bo'i gnas su ni/} /{rang nyid bzod pa yongs rtog phyir/} /{skye bo dag dang lhan cig song //} śroṇāparāntakaṃ nāma deśaṃ krūrajanāśrayam \n svayaṃ parīkṣituṃ kṣāntiṃ janena sa samāyayau \n\n a.ka.284ka/36.44. sro ma|pā. likṣā, parimāṇaviśeṣaḥ — {rdul phra rab bdun la ni rdul phran no//}…{de dag bdun la ni nyi zer rdul lo//} {de dag bdun la ni sro ma'o//} sapta paramāṇavo'ṇuḥ…tāni sapta vātāyanacchidrarajaḥ, tāni sapta likṣāḥ abhi.bhā.155ka/536; vi.sū.26ka/32; likṣārajaḥ — {glang rdul bdun la ni sro ma gcig go//} {sro ma bdun la ni yungs 'bru gcig go//} sapta gorajāṃsyekaṃ likṣārajaḥ \n sapta likṣāḥ sarṣapaḥ la.vi.77ka/104. sro shi|kri. viṣīdati — {bud med kyis bsdigs pa'i mi de zhum zhing sro shi la} sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṃsīdati, viṣīdati śi.sa.51kha/49; saṅkucati — {grags pas yi sos pa yang med/} {ma grags pas sro shi ba yang med} yaśasā na vismayate, ayaśasā na saṅkucati śi.sa.146kha/140. sro shi ba|= {sro shi/} srog|• saṃ. 1. prāṇaḥ \ni. śvāsādayaḥ — {srog ni dbugs rgyu ba la sogs pa'o//} {sogs pa ni mig 'byed pa dang /} {'dzums pa la sogs pa srog chags kyi chos de ni srog la sogs pa'o//} prāṇāḥ śvāsādaya ādiryasyonmeṣanimeṣādeḥ prāṇidharmasya sa prāṇādiḥ nyā.ṭī.80kha/214; {de ltar thub pa dag gi bstan pa ni/} /{lkog mar srog phyin 'dra}…{rig nas} evaṃ kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ \n abhi.ko.25ka/8.43; asuḥ — {bdag gi lus dang khro ba phra/} /{'dod pa rtsub cing mdza' bo ngan/} /{khengs pa nyams shing chags pa rgyas/} /{rmongs pa skyes te srog rnams song //} smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaśca naḥ kṛśaḥ \n cyuto māno'dhiko rāgo moho jāto'savo gatāḥ \n\n kā.ā.320kha/1.59 \nii. = {tshe} āyuḥ — {tshe zhes bya ba ni 'jig rten pa rnams srog zer ro//} āyuriti loke prāṇā ucyante nyā.ṭī.73ka/191; āyuḥ — {gsal bar bsams pa la chags shing /} /{ngal bsos srog song 'di ni 'phral la g}.{yo ba med nyid 'dzin par gyur//} vyaktamāsaktacintāviśrānto'yaṃ vahati sahasā niścalatvaṃ gatāyuḥ a.ka.215kha/24.87 \niii. balam — {lus la srog gis srog ste stobs byed do//} śarīre prāṇaḥ prāṇaṃ balaṃ karoti vi.pra.238ka/2.43 \niv. ālaṅkārikaḥ prayogaḥ — {sbyar ba}… {ting nge 'dzin/} /{yon tan 'di bcu bai dar b+ha'i/} /{lam gyi srog tu bshad pa yin//} śleṣaḥ…samādhayaḥ \n\n iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ \n kā.ā.319kha/1.41; {'di la gzhon nu'i srog 'dug gis} kumārasyātra prāṇāḥ pratiṣṭhitāḥ vi.va.212ka/1.87 2. jīvitam, jīvanam — {grong dang yul 'khor sa dang srog dang bu dang chung ma dang /} /{thams cad gtong zhing de yi sems ni gang du'ang g}.{yo ba med//} grāmarāṣṭramedinīṃ ca putradārajīvitaṃ saṃtyajanti sarvaṃ nāsya jāyate ca cittiñjanā \n\n rā.pa.233ka/126; {srog ni brtan pa med de rtag tu g}.{yo/} /{'jim pa'i bum pa lta bur 'jig pa can//} jīvitaṃ capalamadhruvaṃ sadā mṛttikāghaṭaka eva bhedi ca \n rā.pa.244kha/143 3. = {sems can} jīvaḥ, sattvaḥ — {de snyed cig la mi nyid ces bya'o/} /{'di la sems can dang /} {mi dang /} {shed las skyes dang /} {shed bu dang /} {gso ba dang /} {gang zag dang /} {srog dang /} {skye bo zhes bya ba 'di ni ming yin no//} etāvanmanuṣyatvamucyate \n atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; {bdag dang srog dang skye ba po dang shed las skyes pa dang shed bu dang de dag la sogs pa dag ni bdag tu nye bar 'dogs pa'o//} ātmā jīvo janturmanujo mānava ityevamādika ātmopacāraḥ tri.bhā.147ka/28 \n\n\n• pā. 1. prāṇaḥ \ni. prāṇavāyuḥ — {byis pa mngal nas 'byung ba'i dus su srog la sogs pa'i rlung bcu skye'o//} bālasya garbhānnirgamakāle prāṇādivāyūnāṃ daśānāmutpādaḥ vi.pra.49ka/4.51; {srog ni steng du 'bab bo//} prāṇaḥ ūrdhvaṃ vahati vi.pra.238ka/2.42; {dbu ma'i bgrod pa la gnas pa'i srog ni thugs kyi bzlas pa zhes brjod de} madhyamā gatiṃgataḥ prāṇaścittajāpa ityucyate vi.pra.64ka/4.112 \nii. kālamānaviśeṣaḥ — {rlung gi sbyor ba la mkhas pas/} /{dbugs drug srog tu shes par bya//} ṣaḍbhiḥ śvāsairviduḥ prāṇaṃ vāyuyogavicakṣaṇāḥ \n\n sa.u.269kha/5.12 2. jīvitam, cittaviprayuktasaṃskārabhedaḥ — {mi ldan pa yi 'du byed rnams/} /{thob dang ma thob skal mnyam dang /} /{'du shes med snyoms 'jug pa dang /} /{srog dang mtshan nyid rnams dang ni/} /{ming gi tshogs la sogs pa yang //} viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā \n āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca \n\n nāmakāyādayaśceti abhi.ko.5ka/2.35. srog kyang gzhan la lus kyang gzhan|pā. anyo jīvo'nyaccharīram, avyākṛtavastubhedaḥ ma.vyu.4666 (72kha). srog bkag pa|= {srog gcod pa} prāṇasyātipātaḥ, prāṇātipātaḥ — {'dir rang gi lus la srog bkag pa ni srog gcod pa ste/} {rdo rje'i rigs dag la ni zhes pa gtsug tor du dgag par bya'o//} iha svaśarīre prāṇasyātipātāt prāṇātipātaḥ kuliśakule uṣṇīṣe nirodhaṃ kuryāt vi.pra.152ka/3.97. srog lkog mar phyin pa dang 'dra ba|vi. kaṇṭhagataprāṇaḥ — {de bas na de ltar lkog mar srog phyin 'dra ste srog lkog mar phyin pa dang 'dra bar zhes bya ba'i tha tshig go//} tataśca evaṃ kaṇṭhagataṃ prāṇam \n kaṇṭhagataprāṇamivetyarthaḥ abhi.sphu.312ka/1188. srog gi skye ba|prāṇajanma — {skyes pa thams cad dus sbyor gang du skyes par gyur pa'i khyim de ni karka Ta'i ming can du rig par bya ste/} {srog gi skye ba gnas par bya zhes pa'i rigs pas so//} sarvajātakānāṃ yasmin lagne janma bhavati, sā rāśiḥ karkaṭasaṃjñā veditavyā ‘prāṇajanmarāśi sthānīyā’ iti nyāyāt vi.pra.236kha/2.38. srog gi rten po|prāṇavartanam — {bcom ldan bdag gi sha dag gis/} /{da ni srog gi rten po dag/} /{mdzod cig} bhagavan mama māṃsānāṃ samprati prāṇavartanam \n kriyatām a.ka.82ka/8.32. srog gi thigs pa|jīvitakaṇaḥ — {lus kyi pad mar lang tsho gsar pa'i nyi 'od gzhon nu dmar ba g}.{yo/} /{srog gi thigs pa srid pa'i mya ngam thang la myur du 'jig par 'gyur//} śarīrābje bālātapacapalarāgaṃ navavayaḥ kṣayaṃ yāti kṣipraṃ bhavamarutaṭe jīvitakaṇaḥ \n\n a.ka.220ka/11.76. srog gi the tshom|prāṇasaṃśayaḥ — {de ltar sems dpa' de yis ni/} /{mi bzad srog gi the tshom la//} iti cintayatastasya viṣame prāṇasaṃśaye \n a.ka.131ka/66.74. srog gi 'du shes|jīvasaṃjñā — {de dag bdag gi 'du shes srog gi 'du shes med//} naivātmasaṃjña bhavate'pi na jīvasaṃjñā \n rā.pa.233kha/127. srog gi nus pa|prāṇaśaktiḥ — {lte ba'i chu skyes nyi ma'i 'dab ma dag la 'khor te mchog gi cha srog gi nus pa ni 'pho ba'i rim pas khyim bcu gnyis kyi 'dab ma rnams la} nābhyabje sūryapatre bhramati parakalā prāṇaśaktiḥ saṃkramantī krameṇa dvādaśarāśipatreṣu vi.pra.236kha/2.38; {srog gi nus pas dbang po'i rang bzhin brten to//} prāṇaśaktirindrayasvabhāvaṃ bhajati vi.pra.239ka/2.46. srog gi bar chad|jīvitāntarāyaḥ — {gzhan gyi gnod pa byed pas de srog gi bar chad du 'gyur ba 'di'ang gnas ma yin no//} paropakrameṇa jīvitāntarāyaṃ so'nuprāpnuyāt, naitatsthānaṃ vidyate a.sā.48ka/27; jīvitasyāntarāyaḥ — {lha gdon ma 'tshal bar rgyal srid las nyams pa'am srog gi bar chad du 'gyur lags so//} niyataṃ devasya rājyacyutirbhaviṣyati jīvitasya vā'ntarāyaḥ vi.va.135ka/1.24; prāṇātyayaḥ — {gang du srog gi bar chad 'byung ba'i dgon pa der gnas par mi bya'o//} na yatra prāṇātyayāpātastatrāraṇye prativaset vi.sū.13kha/15. srog gi dbang po|pā. jīvitendriyam, indriyaviśeṣaḥ — {mdo las/} {mig gi dbang po dang}…{srog gi dbang po dang}…{kun shes pa dang ldan pa'i dbang po dang /} {dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre—cakṣurindriyam…jīvitendriyam…ājñātāvīndriyamiti abhi.bhā.52kha/132. srog gi mi mthun phyogs gyur pa|vi. prāṇavipakṣabhūtaḥ — {mda'/} /{sgros mtshan srog gi mi mthun phyogs gyur pas/} /{gser gyi ltong can snying la 'dzin byed cing //} śaraṃ…pakṣāṅkitaṃ prāṇavipakṣabhūtaṃ suvarṇapuṅkhaṃ hṛdaye vahantam \n\n a.ka.272kha/101.18. srog gi rdzas|jīvadravyam — {des ni nang gi byed pa'i skyes bu srog gi rdzas gcig po dris so//} sa hi jīvadravyamekamantarvyāpārapuruṣamadhikṛtya pṛṣṭavān abhi.bhā.88kha/1209. srog gi zungs|prāṇādhāraḥ, prāṇasyādhāraḥ — {srog gi zungs ni shin tu chung zhing ro dang bral ba'i zas kyis kyang //} prāṇādhāraṃ tanutaramapi svādanirmuktamannam \n a.ka.152kha/69.19; dra. {srog gi gzungs/} srog gi zong|prāṇapaṇaḥ — {de ltar srog gi zong gis bdag/} /{legs bshad la ni dga' bar gyur//} iti prāṇapaṇenābhūdvallabhaṃ me subhāṣitam \n\n a.ka.241kha/91.32. srog gi gzungs|prāṇadhāraṇam — {da ta nyid du bdag gi shas/} /{re zhig srog gi gzungs thag mdzod//} manmāṃsaiḥ kriyatāṃ tāvatsamprati prāṇadhāraṇam \n\n a.ka.40ka/55.35; dra. {srog gi zungs/} srog gi rlung|pā. prāṇavāyuḥ, dehasthavāyuviśeṣaḥ — {srog gi rlung dang}… {khyab byed dang klu dang rus sbal dang rtsangs pa dang lha sbyin dang nor las rgyal ba ste rlung bcu'o//} prāṇavāyuḥ…vyāno nāgaḥ kūrmaḥ kṛkaraḥ devadatto dhanañjayaśceti daśavāyavaḥ vi.pra.158ka/1.7; {de'i bgrod pa gnyis ni g}.{yon pa'i rtsa dang g}.{yas pa'i rtsa la dkyil 'khor lnga 'bab pa can gyi srog gi rlung 'bab bo//} tasyāyanadvayaṃ vāmanāḍyāṃ dakṣiṇanāḍyāṃ pañcamaṇḍalavāhakaḥ prāṇavāyurvahati vi.pra.253kha/2.66. srog gi lhag ma|prāṇāvaśeṣaḥ lo.ko.2468. srog gyur|vi. jīvabhūtaḥ — {kyi hud}…/{ji ga gnyen gyi srog gyur khyod za 'gyur//} hā bhakṣyase bāndhavajīvabhūta…putra a.ka.305ka/108.121. srog 'gro|• saṃ. 1. = {'chi ba} prāṇapravāsaḥ — {de yi srog ni 'gro dus su/} /{dbugs kyi rlung ni sreg byed dag/} /{rab tu 'bar bas seng ge dang /} /{glang po dag ni thal bar byas//} prāṇapravāsasamaye tasya niḥśvāsamārutaḥ \n cakāra dahanodgārī bhasmasātsiṃhakuñjarau \n\n a.ka.276ka/102.16 2. jīvagatiḥ—{bdag med sems can med cing srog 'gro med/} /{chos rnams smig rgyu chu zla 'dra bar mkhyen//} ātmā na sattva na ca jīvagati dharmā marīcidakacandrasamāḥ \n\n rā.pa.252kha/154 \n\n\n• kṛ. prāṇo vrajan — {ci ste rnal 'byor gyi stobs kyis gtsug tor phug nas srog 'gro na} atha yogabalenoṣṇīṣaṃ bhedayitvā prāṇo vrajan vi.pra.68ka/4.121. srog rgyu|kri. prāṇaḥ rohate — {khyim brgyad pa dang dgu pa dang bcu pa la srog rgyu'o//} aṣṭame navame daśame rāśau rohate prāṇaḥ vi.pra.248kha/2.62. srog sgrub|vi. prāṇasādhanaḥ, o nā loko.2468. srog can|1. = {sems can} prāṇī, jantuḥ—{srog can sems can skye ldan dang /} /{skye bo skye dgu lus can no//} prāṇī tu cetano janmī jantujanyuśarīriṇaḥ \n a.ko.138kha/1.4.31; prāṇo'syāstīti prāṇī a.vi.1.4.31 \n2. = {'byar rtsi} prāṇaḥ, gandharasaḥ mi.ko.61ka \n srog gcod|= {srog gcod pa/} srog gcod pa|• saṃ. = {gsod pa} prāṇivadhaḥ — {rig byed du bshad pa'i srog gcod pa la sogs pa mi dge ba'i las} vedādivihitāḥ…prāṇivadhādayo'kuśalāḥ karmapathyāḥ(thāḥ bho.pā.) ta.pa.292kha/1048; prāṇighātaḥ — {'gyod pa dang ni srog gcod la sogs mi dge'i lam} kaukṛtyaprāṇighātādyakuśalapathini vi.pra.109ka/1, pṛ.4; jīvaghātaḥ — {srog gcod la sogs skyon} jīvaghātādidoṣaḥ vi.pra.274ka/2.100; prāṇanipātanam — {kye ma 'byor pa la chags pas/} /{bdag gi yang dag sbyor ba 'di/}…/{gzhan gyi srog ni gcod pa la'o//} aho vibhavalobhena…samudyamo'yamasmākaṃ paraprāṇanipātane \n\n a.ka.27kha/3.98; jīvitād vyaparopaṇam — {yan lag dang nying lag gcod pa dang srog gcod du mi gnang} nānujānāmi… aṅgamaṅgaṃ vikartanaṃ vā kartuṃ jīvitādvā vyaparopaṇaṃ kartum śi.sa.44ka/41; hiṃsā — {srog gcod khyed kyis dug bzhin spang bar byos//} hiṃsā bhavadbhirviṣavadvivarjyā jā.mā.45ka/53; vadhaḥ mi.ko.50kha \n\n\n• pā. prāṇātipātaḥ, akuśalakarmaviśeṣaḥ — {srog gcod pa dang}… {log par lta ba rnams ni mi dge ba bcu'o//} prāṇātipāta… mithyādṛṣṭayo daśākuśalāḥ ta.pa.314kha/1096; {srog gcod pa dang gnod sems dang tshig rtsub po dang 'di dag ni zhe sdang gis mthar phyin par byed de} eṣāṃ prāṇātipātavyāpādapāruṣyāṇāṃ dveṣeṇa samāptiḥ abhi.bhā.202kha/683 \n\n\n• vi. prāṇātipātī — {srog gcod pa yi sems can gang /} /{brdzun du smra la dga' ba dang //} prāṇātipātinaḥ sattvā mṛṣāvādaratāśca ye \n\n gu.sa.97kha/15. srog gcod pa dang bral ba|vi. prāṇātipātātprativirataḥ — {srog gcod pa dang bral ba yin te}…{byams pa'i sems dang ldan pa yin te} prāṇātipātātprativirato bhavati…maitracittaḥ da.bhū.187kha/15. srog gcod pa spang ba|prāṇātipātavairamaṇyam — {yun ring po nas sems can gzhan srog gcod pa spang ba yang dag par 'dzin du 'jug pa'i phyir phyag gi sor mo ring ba zhes bya'o//} dīrghāṅgulītyucyate, dīrgharātraṃ prāṇātipātavairamaṇyaṃ parasattvasamādāpanatvāt la.vi.207ka/310. srog gcod pa spangs|= {srog gcod pa spangs pa/} srog gcod pa spangs pa|• kri. prāṇātipātātprativirato bhavati — {de bdag nyid kyang srog gcod pa spangs shing gzhan yang srog gcod pa spong ba la yang dag par 'god do//} sa ātmanā ca prāṇātipātātprativirato bhavati, parānapi ca prāṇātipātaviramaṇāya samādāpayati a.sā.286ka/161; \n\n• vi. prāṇātipātavirataḥ — {bcom ldan 'das shAkya thub pas}… {srog gcod pa spangs par gyur pa} bhagavāñchākyamuniḥ prāṇātipātavirato babhūva su.pra.3ka/4. srog gcod pa spangs par gyur pa|• kri. prāṇātipātavirato babhūva — {bcom ldan 'das shAkya thub pas}…{srog gcod pa spangs par gyur pa} bhagavāñchākyamuniḥ prāṇātipātavirato babhūva su.pra.3ka/4 \n\n\n• vi. prāṇātipātaprativirataḥ lo.ko.2468. srog gcod pa spong ba|• pā. prāṇātipātādviratiḥ, kuśalakarmabhedaḥ — {gal te srog gcod pa las spong ba smros shig zer na/} {de la yang ma chags pa dang zhe sdang med pa dang gti mug med pa las skyes pa dang rnam pa gsum yod la} yadyāha—prāṇātipātādviratimiti; sā'pi triprakārā — alobhajā, adveṣajā, amohajā abhi.bhā.237kha/799; ma.vyu.1687 (prāṇātighātādviratiḥ ma.vyu.37kha); prāṇātipātaviramaṇam — {de bdag nyid kyang srog gcod pa spangs shing gzhan yang srog gcod pa spong ba la yang dag par 'god do//} sa ātmanā ca prāṇātipātātprativirato bhavati, parānapi ca prāṇātipātaviramaṇāya samādāpayati a.sā.286ka/161; prāṇātighātādviratiḥ — {srog gcod pa spong ba}… {gnod sems spong ba} prāṇātighātādviratiḥ…vyāpādātprativiratiḥ ma.vyu.1697(37kha) \n\n\n• vi. prāṇātipātāt prativirataḥ — {kun dga' bo 'di na la la srog gcod pa spong ba nas log par lta ba spong ba'i bar du yin la} ihānanda ekatyaḥ prāṇātipātāt prativirato bhavati, yāvan mithyādṛṣṭeḥ abhi.sphu.93ka/ 769. srog gcod pa byed pa|• kri. prāṇinaṃ jīvitād vyaparopayati — {bdag gam mdza' bo yongs su bskyab pa'i phyir srog gcod par byed pa'o//} prāṇinaṃ jīvitād vyaparopayati ātmasuhṛtparitrāṇāya abhi.bhā.201ka/680; \n\n• vi. prāṇātipātī — {sems can 'di dag kyang phal cher srog gcod pa byed pa} ime ca… sattvāḥ yadbhūyasā prāṇātipātinaḥ ga.vyū.26ka/123; prāṇoparodhakaḥ — {las kyi rnam smin gang zhig gis/} /{bdag gi srog ni gcod byed pa/}…/{'khor lo mgo la 'khor bar gyur//} tena karmavipākena cakraṃ vahati mastake \n…mama prāṇoparodhakam \n\n a.śa.102ka/92 \n\n\n• kṛ. prāṇātipātaṃ kurvan — {re zhig srog gcod par byed pas ni gsad par bya ba sdug bsngal bskyed pa} prāṇātipātaṃ hi tāvat kurvatā māryamāṇasya duḥkhamutpāditam abhi.bhā.212ka/712. srog gcod pa la brtson pa|vi. prāṇātipātodyuktaḥ — {srog gcod pa la brtson pa}…{rnams la skyabs mdzod cig} prāṇātipātodyuktānāṃ…trātā bhava kā.vyū.212kha/271. srog gcod pa las rnam par zlog|kri. prāṇivadhādvinivartayati — {rgyal po me}…{rgyal po'i phrin las mdzad do//}…{srog gcod pa las ni rnam par zlog go//} analo rājā … rājakāryaṃ karoti… prāṇivadhādvinivartayati ga.vyū.23ka/120. srog gcod pa las spong ba|= {srog gcod pa spong ba/} srog gcod par byed pa|= {srog gcod pa byed pa/} srog gcod byed pa|= {srog gcod pa byed pa/} srog bcad|= {srog bcad pa/} srog bcad dang ldan pa|vi. prāṇivadhānvitaḥ — {mchod sbyin srog bcad dang ldan pas//} yāgāt prāṇivadhānvitāt ta.sa.87ka/796. srog bcad pa|• saṃ. prāṇivadhaḥ — {mchod sbyin srog bcad dang ldan pas//} yāgāt prāṇivadhānvitāt ta.sa.87ka/796 \n\n\n• bhū.kā.kṛ. jīvitādvyavaropitaḥ — {khye'u dang bu mo gzhon nu dag srog bcad} kumārakumārikā jīvitādvyavaropitāḥ kā.vyū.214ka/273. srog bcas|• vi. sajīvaḥ — {lus de ni srog dang bcas pa'o/} /{lus kyang gzhan srog kyang gzhan no//} sajīvastaccharīram, anyo jīvo'nyaccharīram la.a.101ka/47; sajīvitaḥ, o tā — {gus pa'i pho nya srog bcas bzhin/} /{nam mkha' las ni rab tu song //} sajīviteva prayayau nabhasā bhaktidūtikā \n\n a.ka.252ka/93.40; jīvat — {srog bcas khyim na med pa ni/} /{phyogs kyi chos su 'dir rtogs na//} jīvataśca gṛhābhāvaḥ pakṣadharmo'tra kalpyate \n ta.sa.58kha/562; prāṇī — {rgyal po chen po bdag gis srog dang bcas pa'i spre'u bkum pa ni ma lags kyi} naiva ca khalvahaṃ mahārāja prāṇinaṃ vānaraṃ hatavān jā.mā.137ka/159; cetanaḥ — {ljon shing ni srog dang bcas pa yin te/} {nyal ba'i phyir ro//} cetanāstaravaḥ svāpāt nyā.ṭī.48ka/92 \n\n\n• saṃ. 1. jīvanam — {de ni srog bcas dang 'brel pa/} /{ji ltar rjes su 'jug pa yin//} tasya jīvanasambandhi kathañcidapi vartate \n\n ta.sa.60ka/572 2. = {srog bcas nyid} jīvattā — {ci ste sgra la sogs pas ste/} /{srog dang bcas par nges yin na//} atha śabdādinā tasya jīvattāniścaye sati \n ta.sa.60ka/572. srog chags|1. = {sems can} prāṇī, jantuḥ — {'jig pa'i dus na srog chags rnams kyi mig la sogs pa rang rang gi rang bzhin la thim par 'gyur ba} nāśakāle prāṇināṃ cakṣurādayaḥ svasyāṃ prakṛtau līyante ta.pa.146ka/743; {srog chags kyi khyad par nyid phyugs yin no//} prāṇiviśeṣa eva paśuḥ ta.pa.249kha/973; prāṇakaḥ — {zag byed kyi sgor srog chags mi 'jug par bya ba'i phyir gos la sogs pas g}.{yogs so//} dadīta prasrāvakaraṇadvāre prāṇakāpraveśāya vastraprabhṛti vi.sū.97kha/117; prāṇabhṛt — {srid gsum nang na gnas pa yi/} /{srog chags thams cad} tribhuvanāntasthāḥ sarve prāṇabhṛtaḥ ta.sa.88ka/803; jantuḥ — {'jig rten lugs dang 'gal ba yi/} /{yul rnams la ni khyad par du/} /{srog chags yang dag 'dod gyur te/} /{gnod pa'i zas la nad can bzhin//} lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ \n spṛhā sañjāyate jantorapathyeṣviva rogiṇaḥ \n\n a.ka.314kha/40.87; {srog chags phra mo rnams} kṣudrajantavaḥ a.śa.94ka/84 \n2. = {'bu} kṛmiḥ — {til mar bum par srog chags tshogs/} /{lhung zhing nyams pa mthong gyur nas//} tailakumbheṣu kṛmisañcayam \n cyutaṃ vilokya sīdantam a.ka.87ka/63.51 \n3. prāṇidyotakapūrvapadamātram — {srog chags kar ka ta ka'i rtsib logs} karkaṭapārśukā la.vi.125kha/186; {srog chags ko ka} kokaḥ ma.vyu.4864 (74kha). srog chags ko ka|kokaḥ ma.vyu.4864 (74kha). srog chags kyi chos|prāṇidharmaḥ, jīvadharmaḥ — {srog ni dbugs rgyu ba la sogs pa'o//} {sogs pa ni mig 'byed pa dang 'dzums pa la sogs pa srog chags kyi chos de ni srog la sogs pa'o//} prāṇāḥ śvāsādayaḥ; ādiryasyonmeṣanimeṣādeḥ prāṇidharmasya sa prāṇādiḥ nyā.ṭī.80kha/214; {dbugs phyin pa ni srog chags kyi chos yin pa'i phyir lta bu zhes bya bar smos so//} ucchvāsasya prāṇidharmatvādaupamikam abhi.sphu.263kha/1080. srog chags kyi chos nyid|prāṇidharmatvam — {srog chags kyi chos nyid kyang ma yin te/} {chos can de nyid ma grub pa'i phyir ro//} nāpi prāṇidharmatvameṣām; tasyaiva dharmiṇo'siddheḥ ta.pa.297kha/1056; prāṇidharmatā—{nyes pa rnams srog chags kyi chos nyid du rig nas 'bad pa mi byed pa} doṣāṇāṃ prāṇidharmatāmavetya na prayatate ta.pa.296kha/1055. srog chags skugs|prāṇidyūtam — {srog chags skugs dang sho rgyal lo//} prāṇidyūtaṃ samāhvayaḥ a.ko.205kha/2.10.46; prāṇināṃ dyūtaṃ prāṇidyūtam…kukkuṭamahiṣādibhiḥ kriyamāṇasya dyūtasya nāma a.vi.2.10.46. srog chags rgyan po|prāṇidyūtam mi.ko.42kha \n srog chags bcas|vi. saprāṇakaḥ—{srog chags dang bcas pa'i chu la spyod pa'i rnam par 'byed pa'o//} saprāṇakopabhogaḥ (kajalopabhoge bho.pā.) vibhaṅgagataḥ vi.sū.38kha/48; saprāṇī — {srog chags dang bcas pa nyid la'o//} saprāṇitāyām vi.sū.38ka/48; sasattvaḥ — {srog chags bcas pa'i rgya mtsho 'thungs//} sasattvasāgaragrāsī a.ka.258ka/30.38. srog chags 'ching ba|prāṇibandhanam — {de mthong nyid kyi 'phral la ni/} /{nya pa rnam par dud pa yis/} /{srog chags 'ching ba yangs pa'i rgya/} /{'khor ba lta bu btang bar gyur//} taṃ vilokyaiva vinatāḥ kaivartāḥ prāṇibandhanam \n viśālajālaṃ sahasā saṃsāramiva tatyajuḥ \n\n a.ka.297kha/39.10. srog chags nyid|prāṇitā — {mtshungs bdag las byung ba glang gi/} /{shes pa'am 'dir yang sa sogs la/} /{srog chags nyid sogs khyad par gyi/} /{rim pa la lar yod ma yin//} na hi gopratyayasyāsti samānātmabhuvaḥ kvacit \n tāratamyaṃ pṛthivyādau prāṇitāderihāpi vā \n\n pra.vā.114ka/1.173. srog chags dang bcas|= {srog chags bcas/} srog chags dang bcas pa|= {srog chags bcas/} srog chags dang bcas pa la spyod pa|saprāṇakopabhogaḥ — {srog chags dang bcas pa la spyod pa'i ltung byed do//} saprāṇakopabhogaḥ ( ge prāyaścittikam) vi.sū.33ka/41; saprāṇikopabhogaḥ ma.vyu.8439 (117ka). srog chags dang bcas pa'i chu la spyod pa|saprāṇijalopabhogaḥ ma.vyu.8464 117ka). srog chags drug pa lta bu'i mdo|nā. ṣaṭprāṇakopamam, granthaḥ — {srog chags drug pa lta bu'i mdo las}…{zhes gsungs so//} ityuktaṃ ṣaṭprāṇakopame abhi.bhā.85ka/1200. srog chags phra|= {srog chags phra mo/} srog chags phra mo|sūkṣmaprāṇī — {nang du phra mo'i gzugs srog chags phra mo rnams} adhyātmanyaṇḍa(ṇu bho.pā.)rūpā sūkṣmaprāṇinaḥ vi.pra.234kha/2.34; sūkṣmaprāṇakaḥ — {srog chags phra dang ri sul song ba dag la ji ltar sprin ltos med//} sūkṣmaprāṇakaśailadeśagamikānnāpekṣate toyadaḥ \n ra.vi.125ka/106; kṣudrajantuḥ — {srog chags phra mos rab spros te/} /{so yi dug gis 'khrugs par byas/} kṣudrajantubhirutsṛṣṭaiścakre daṃśaviṣākulam \n\n a.ka.274ka/34.26; dra.— {chur gnas srog chags phra mo'i nyer spyad 'gyur//} jalāśritaprāṇitanūpabhogyā bhavanti sū.a.161kha/51. srog chags 'byung po|prāṇibhūtaḥ ma.vyu.4908 (75ka). srog chags sbrang ma|kṣudraprāṇakaḥ — {nyon mongs pa ni srog chags sbrang ma dang 'dra la} kṣudraprāṇakasadṛśāḥ kleśāḥ ra.vyā.106kha/61. srog chags med|= {srog chags med pa/} srog chags med pa|vi. niṣprāṇakaḥ — {gal te srog chags med na rnying pa btsong bar bya'o//} purāṇaṃ cikrīya niṣprāṇakaṃ cet vi.sū.27ka/33. srog chags tshogs|prāṇigaṇaḥ — {de dang thabs kyis srog chags tshogs/} /{kun nas bral bar rab tu byed pa} samantataḥ prāṇigaṇasya tasmādupāyato'pakramaṇaṃ prakuryāt ra.vi.107ka/61; dra.— {de dag gis/} /{til mar bum par srog chags tshogs/} /{lhung zhing nyams pa mthong gyur nas//} tāḥ…tailakumbheṣu kṛmisañcayam \n cyutaṃ vilokya sīdantam a.ka.87ka/63.51. srog chags 'tshe ba|prāṇihiṃsā—{'dod pa log par g}.{yem pa dang /} /{srog chags 'tshe sogs mtshan nyid can//}…{bya ba} kāmamithyāsamācāraprāṇihiṃsādilakṣaṇāḥ \n…kriyāḥ ta.sa.132ka/1121; prāṇivihiṃsā—{de yid kyi yongs su rtog pa tsam gyis kyang srog chags la 'tshe ba mi byed} sa saṅkalpairapi prāṇivihiṃsāṃ na karoti da.bhū.188ka/15. srog chags la 'tshe ba|= {srog chags 'tshe ba/} srog chags su gyur|= {srog chags su gyur pa/} srog chags su gyur pa|prāṇijātiḥ — {gnad 'joms pa'i srog chags su gyur pa rnams kyis phyi dang nang rdul phra rab tsam yan chad kyang zos par 'gyur ro//} mākkoṭakaiḥ prāṇijātibhiḥ sāntarbahiḥ paramāṇuśaḥ prabhakṣyate śi.sa.45kha/43; prāṇakajātaḥ, o tam — {sbrul gdug pa des zas kyi phyir bza' bar 'dod nas srog chags su gyur pa de'i dri'i phyogs su 'brang zhing bsnyags pa dang} sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyādanugacchedāhārahetorbhakṣayitukāmaḥ a.sā.46ka/26; ma.vyu.4908 (75ka); prāṇibhūtaḥ, o tam ma.vyu.75ka \n srog chags gsod|= {srog chags gsod pa/} srog chags gsod pa|prāṇivadhaḥ, akuśalakarmaviśeṣaḥ — {rta'i mchod sbyin la sogs par yang srog chags gsod pa nye bar bstan te} aśvamedhādau prāṇivadhopadeśaḥ ta.pa.213ka/896; {'tshe ba ni srog chags gsod pa'o//} hiṃsā prāṇivadhaḥ ta.pa.326ka/1120; prāṇātipātaḥ — {rtag tu srog chags gsod las rnam par log} nityaṃ prāṇātipātāt prativirama nā.nā.250ka/223. srog chags gsod la dga' ba|vi. prāṇivadharataḥ — {mtshams med lnga ni byed pa dang /} /{srog chags gsod la dga' ba dang //} pañcānantaryakāriṇaḥ prāṇivadharatāśca ye \n he.ta.14kha/46. srog chags bsad|= {srog chags bsad pa/} srog chags bsad pa|• kri. jīvitād vyaparopayati — {de lta bu'i bsam pas byang chub sems dpas}…{phyi ma la snying brtse ba'i sems kho nas srog chags de bsad na} evamāśayo bodhisattvaḥ…anukampācittamevāyatyāmupādāya jīvitād vyaparopayati bo.bhū.89kha/113 \n\n\n• saṃ. prāṇivadhaḥ — {srog chags bsad las byung ba'i sha//} māṃsaṃ prāṇivadhodbhavam \n\n a.ka.25ka/3.67. srog chags bsad las byung ba|vi. prāṇivadhodbhavaḥ — {srog chags bsad las byung ba'i sha/} /{'di la bdag gis ji ltar sbyin//} kathamasmai prayacchāmi māṃsaṃ prāṇivadhodbhavam \n\n a.ka.25ka/3.67. srog chung|pā. (vyā.) alpaprāṇaḥ — {sbyar ba srog chung yi ge mchog/} /{lhod pa nyid kyis ma reg pa'o//} śliṣṭamaspṛṣṭaśaithilyamalpaprāṇākṣarottaram \n kā.ā.319kha/1.43. srog chen po|pā. mahāprāṇaḥ — {srog chen po ste skye ba med/} /{tshig tu brjod pa spangs pa ste//} mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ \n vi.pra.138ka/1, pṛ.37. srog 'chad pa|marmacchedaḥ — {srog 'chad pa yi tshor ba dag/} /{bdag nyid gcig pus myong bar 'gyur//} mayaivekena soḍhavyā marmacchedādivedanā \n\n bo.a.5kha/2.41. srog 'joms byed|(?) nā. śakraghnaḥ, vidyārājaḥ — {rig pa mchog dang}… {srog 'joms byed dang}… {de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ…śakraghnaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8. srog nyams pa|vi. naṣṭaprāṇaḥ — {ro ldan na gnas pa ni/} {phyi rol du ro'i sgras srog nyams pa shi ba'i tshogs so//} aḍakavatīnivāsī \n bāhye aḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ vi.pra.119kha/1, pṛ.17. srog rnyed pa|vi. jīvaprāptaḥ, o tā — {bcom ldan 'das kyi gsung rmi lam lta bu nye bar thos nas de rnams thams cad srog rnyed par gyur to//} svapnavad bhagavato vacanaṃ śrutvā sarvāstā jīvaprāptā abhūvan \n\n he.ta.22ka/70. srog tu lta ba|pā. jīvadṛṣṭiḥ, dṛṣṭiviśeṣaḥ — {bdag tu lta ba dang sems can du lta ba dang srog tu lta ba dang} ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ a.sā.16kha/9; {dpa' bo stong pa nyid dang ldan pa'i zab mo'i chos thos nas/} {de dag bdag dang sems can srog tu lta ba kun mi 'byung} gambhīra dharma śrutva dhīra śūnyatopasaṃhitaṃ na cātmasattvajīvadṛṣṭi teṣu bhonti sarvaśaḥ \n rā.pa.232kha/126. srog gtong|= {srog gtong ba/} srog gtong ba|• vi. ujjhitajīvitaḥ — {kye ma pha rol don du srog gtong 'di/} /{mchog tu ngo mtshar gnas skabs dag tu song //} aho parārthojjhitajīvito'yaṃ parāṃ camatkāradaśāṃ prayātaḥ \n a.ka.34kha/3.173 \n\n\n• saṃ. jīvitatyāgaḥ — {chos kyi don du srog gtong ba//} dharmārthaṃ jīvitatyāgaḥ abhi.a.8kha/4.51. srog btang gyur|kri. jīvitamatyajat — {rta de ni/} /{mchi ma nyil zhing srog btang gyur//} kīrṇāśrurvājī jīvitamatyajat a.ka.224ka/24.178; jīvitaṃ tatyāja — {dal bu dal bus mya ngan gyi/} /{nad kyis bzung nas srog btang gyur//} śanaiḥ śokāmayagrastā trastā tatyāja jīvitam \n\n a.ka.85ka/8.71. srog ltar spyod|kri. jīvitāyate — {rngon pas mngon par bsad pa'i sha/} /{bdag cag rnams kyi srog ltar spyod//} mṛgayābhihataṃ māṃsamasmākaṃ jīvitāyate \n a.ka.39kha/55.31. srog dang bcas|= {srog bcas/} srog dang bcas pa|= {srog bcas/} srog dang dus mnyam pa|vi. jīvitaparyantikā — {srog dang dus mnyam pa'i tshor ba myong ba na srog dang dus mnyam pa'i tshor ba myong ngo snyam du yang dag pa ji lta ba bzhin du rab tu shes} jīvitaparyantikāṃ vedanāṃ vedayamāno jīvitaparyantikāṃ vedanāṃ vedaya iti yathābhūtaṃ prajānāti a.śa.281ka/258. srog dang ldan|= {srog ldan/} srog dang ldan pa|= {srog ldan/} srog dang ldan pa nyid|prāṇivattvam — {gal te de dbang ba chung ma ma yin par bsgrags pa nyid kyang ngo //} {'thab pa nyid kyi mod la dang 'og tu}…{srog dang ldan pa nyid dag bzhin no//} tadvaśā cedabhāryānuśrāvitatve prāṇivattvaṃ tadantarasamanantarakalihitatvatilintilikāt (?) vi.sū.21ka /24. srog dang bsdo ba|vi. prāṇāpetaḥ — {nam 'tsho'i bar du srog dang bsdo ba skyabs su song ba mngon par rab tu dang ba} yāvajjīvaṃ prāṇāpetaṃ śaraṇagatamabhiprasannam abhi.bhā.183ka/626. srog dang bral|• kri. 1. prāṇairviyujyate — {gzhan pa dag ni srog dang bral//} anyaḥ prāṇairviyujyate pra.a.32kha/37 2. jīvitād vyaparopayet ma.vyu.2578 (48kha) \n\n\n• = {srog dang bral ba/} srog dang bral ba|• vi. nirjīvaḥ — {yang dag pa'i shes rab kyis 'di ltar yang dag pa ji lta ba bzhin du rtag par rgyun du srog med pa dang srog dang bral ba dang}…{mthong ba} evaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ…paśyati śi.sa.127kha/123; udgataprāṇaḥ — {byang chub sems dpa' de'i lus srog dang bral ba stag mo des za zhing 'dug pa mthong ba} bodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5; gatajīvitaḥ — {de nas srog dang bral ba de/} /{phyag dar khrod kyi phung por sbas//} nikṣipyāvaskaracaye tatastaṃ gatajīvitam \n a.ka.158ka/72.18; vyasuḥ — {btsal bas/} /{tshong pa'i bu ni srog bral rnyed//} anviṣya vyasuḥ prāpto vaṇiksutaḥ \n\n a.ka.158ka/72.19 \n\n\n• saṃ. jīvitaviprayogaḥ — {me sbrul dgra dang rdo rje'i mes ni srog dang bral ba tsam byed de//} kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vyā.129ka/118; prāṇātyayaḥ — {byams pa'i bcing bas yid ni bcings pa rnams/} /{rang gi srog dang bral bar mi sems so//} snehāvabaddhāni hi mānasāni prāṇātyayaṃ svaṃ na vicintayanti \n jā.mā.121ka/139; prāṇaviyogaḥ lo.ko.2469; jīvitena viyogaḥ — {de'i rkyen gyis de dag dad pa'i gru zhig nas shes rab kyi srog dang bral bar 'gyur ro//} tatpratyayātte śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti śi.sa.40kha/38 \n\n\n• = {srog dang bral/} srog dang bral bar 'gyur|kri. jīvitena viyogaṃ prāpnoti — {de'i rkyen gyis de dag dad pa'i gru zhig nas shes rab kyi srog dang bral bar 'gyur ro//} tatpratyayātte śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti śi.sa.40kha/38. srog dang bral bar byas|bhū.kā.kṛ. jīvitād vyavaropitaḥ — {ci'i phyir 'dis bdag nyid srog dang bral bar byas} kiṃkāraṇamanenātmā jīvitād vyavaropitaḥ vi.va.283kha/1.100. srog dang bral bar byed|= {srog dang bral bar byed pa/} srog dang bral bar byed du 'jug|kri. jīvitena viyojayati — {btson rar 'jug gam srog dang bral bar byed du 'jug pa} cārake vā pratikṣipati, jīvitena vā viyojayati śi.sa.38kha/37. srog dang bral bar byed pa|jīvitādvaparopaṇam — {gnod pa'i mchog ni 'di lta ste/} {srog dang bral bar byed pa 'di yin} eṣa ca paramaḥ pratyapakāro yaduta jīvitādvyaparopaṇam bo.bhū.103ka/131. srog de lus de yin|pā. sa jīvastaccharīram, avyākṛtavastuviśeṣaḥ ma.vyu.4665 (72kha). srog 'dor|• kri. prāṇānmuñcate — {gsum pa'i mtshan mor srog 'dor zhing /} /{'jig rten pha rol 'gro bar 'gyur//} tṛtīye muñcate prāṇān paralokagato bhavet \n ma.mū. 275ka/431 \n\n\n• saṃ. = {rlung} marut, vāyuḥ mi.ko.145ka \n srog ldan|vi. sajīvaḥ — {spro ldan de/} /{srog ldan yang dag rgyal srid bzhin/} /{dung dang rgyal mtshan rnga yab bcas/} /{gnyis 'thung de dag rnams la byin//} sotsāhaḥ sa tebhyastu dadau dvipam \n sajīvamiva sāmrājyaṃ saśaṅkhadhvajacāmaram \n\n a.ka.205ka /23.24; jīvakaḥ — {dzI ba ka ni shing bye brag/} /{srog ldan dang ni sbrul khas sdig//} śrī.ko.167ka; prāṇī — {mi'i 'gro bar gtogs pa khyim par gyur pa srog dang ldan pa nye du ma yin pa nyid ni ltung ba'i byed pa po yin no//} manuṣyagatigato gṛhībhūtaḥ prāṇyajñātirāpattikṛt vi.sū.24kha/30. srog sdom|= {srog sdom pa/} srog sdom pa|prāṇasaṃyamaḥ — {'dir sngags kyi bzlas pa zhes pa ni srog sdom pa ste} iha mantrajāpo nāma prāṇasaṃyamaḥ vi.pra.64kha/4.113. srog phangs pa|• saṃ. iṣṭaṃ jīvitam — {'di rab tu dbyung ba'i phyir srog phangs pa gtong bar 'bad pa} ayaṃ pravrajyāhetoridamiṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ a.śa.276kha/254; a.śa.219ka/202 \n\n\n• dra.— {srog bas phangs pa/} {srog las phangs pa/} srog 'phrog|= {srog 'phrog pa/} srog 'phrog pa|• kri. jīvitaṃ harati — {skyes bu rnams srog 'phrog//} puṃsāṃ haranti ca jīvitam a.ka.269ka/32.49 \n\n\n• vi. prāṇaharaḥ — {de nas kun 'khor zhes pa'i ri/} /{gang na mtshan rgyu dung gi lte/} /{'jigs su rung zhing srog 'phrog pa/} /{skabs gsum pa yang skrag byed gnas//} āvartākhyastataḥ śailaḥ śaṅkhanābho niśācaraḥ \n ghoraḥ prāṇaharo yatra tridaśatrāsakṛt sthitaḥ \n\n a.ka.59kha/6.71; prāṇahārī — {dam pa'i mdza' ba mdza' ba'i mtha'/} /{bar ma rnams kyis mdza' med mtha'/} /{ngan pa rnams kyi srog 'phrog pas/} /{shin tu 'jigs rung dgra mtha' yin//} snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ \n durjanairghoravairāntā bhavanti prāṇahāriṇaḥ \n\n a.ka.27kha/3.97; prāṇahāriṇī — {'khor ba chu srin 'byung gnas su/} /{rnam pa mang pos myos byed cing /} /{srog 'phrog nag po brtsegs pa yi/} /{ri mo bud med rnam par rgyu//} vividhonmādakāriṇyaḥ saṃsāramakarākare \n caranti prāṇahāriṇyaḥ kālakūṭacchadāḥ striyaḥ \n\n a.ka.84kha/8.63. srog 'phrog par byed|= {srog 'phrog byed/} srog 'phrog par byed pa|= {srog 'phrog byed/} srog 'phrog byed|• vi. prāṇāpahārī — {bung ba rnams kyi srog 'phrog byed/} /{bdag po ngan pas g}.{yog gi bzhin//} prāṇāpahārī bhṛṅgāṇāṃ bhṛtyānāmiva duṣpatiḥ \n\n a.ka.241kha/28.18; {srog ni 'phrog par byed pa'i mda' 'di 'phangs//} prāṇāpahārī prahitaḥ śaro'yam a.ka.272ka/101.15; prāṇāpahaḥ — {zab mo nyid ni rab rib 'byung gnas su 'jug srog chags rnams kyi srog 'phrog byed//} gāmbhīryaṃ timirākaraṃ praviśatāṃ prāṇāpahaṃ prāṇinām \n a.ka.320kha/40.158 \n\n\n• nā. prāṇaharaḥ, vidyārājaḥ — {rig pa mchog dang}…{srog 'phrog byed dang}…{de dag dang gzhan yang rig pa'i rgyal po khro bo chen pos} vidyottamaḥ …prāṇaharaḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8. srog 'phrog ma|vi.strī. prāṇaharā — {gang yang ma mo dang ma mo chen mo dag}…{'di lta ste/} {tshangs pa ma dang}…{gzhan gyi srog 'phrog ma dang} ye'pi te mātarā mahāmātarā…tadyathā—brahmāṇī…paraprāṇaharā ma.mū.106ka/14. srog bas phangs|= {srog bas phangs pa/} srog bas phangs pa|vi. prāṇapriyataraḥ — {khyod kyi srog bas phangs de la/} /{gnod par byed pa su zhig yod//} ko hi prāṇapriyatare tavāsmin vipriyaṃ caret \n\n jā.mā.123kha/142; dra. {srog las phangs/} {srog phangs pa/} srog bas 'phangs pa|= {srog bas phangs pa/} srog bor|kri. jīvitaṃ parityakṣyāmi — {gal te de lta na khyod snying du sdug pa}…{'i phyir 'di nyid du srog bor yang sla} yadyevaṃ tava priyatayā kāmamihaiva jīvitaṃ parityakṣyāmi a.śa.105ka/95. srog bor ba|= {srog bor/} srog byed|= {rlung} anilaḥ, vāyuḥ mi.ko.145ka \n srog bral|= {srog dang bral ba/} srog 'byung ba|prāṇanirgamaḥ — {lus rdzogs te srog 'byung ba'i dus nas phyi rol du slar yang rnam pa bzhir gsungs so//} kāyaniṣpatteḥ prāṇanirgamakālādbāhye punaruktaścaturdhā vi.pra.61ka/4.107. srog dbang|= {srog gi dbang po/} srog sbyin par mdzad pa|vi. prāṇaṃdadaḥ, avalokiteśvarasya — {spyan ras gzigs kyi dbang po chen po srog sbyin par mdzad pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya maheśvarāya prāṇaṃdadāya kā.vyū.242kha/304. srog ma bcings pa nyid|ayantritaprāṇatā — {srog ma bcings pa nyid kyis}… {de'i tshe nA da goms pa 'chad par 'gyur bas btsan thabs su dbu mar 'bab par byas nas} ayantritaprāṇatayā, tadā nādābhyāsād vakṣyamāṇād haṭhena prāṇaṃ madhyamāyāṃ vāhayitvā vi.pra.67ka/4.119. srog mi gcod pa|aprāṇivadhaḥ — {srog mi gcod pa la sogs pa/} /{rnam pa kun mkhyen tshul la ni/} /{bdag nyid gnas te} aprāṇivadhamārabhya sarvākārajñatānaye \n\n svayaṃ sthitasya abhi.a.5kha/2.15. srog med|= {srog med pa/} srog med pa|• vi. ajīvaḥ — {yang dag pa'i shes rab kyis 'di ltar yang dag pa ji lta ba bzhin du rtag par rgyun du srog med pa dang srog dang bral ba dang}…{mthong ba} evaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ…paśyati śi.sa.127ka/123; nirjīvaḥ — {sems can gyi khams sems can med pa dang srog med pa yongs su shes pas rab rib med pa} vitimirairniḥsattvanirjīvasattvadhātuparijñayā ga.vyū.277ka/3 \n\n\n• saṃ. na jīvaḥ — {gang la bdag yod ma yin srog med dang /} /{rnam pa cis kyang gang zag med bstan pa//} yatrātma nāsti na ca jīvo deśita pudgalo'pi na kathañcit rā.pa.240ka/137. srog med pa nyid|nirjīvatā — {blo gros rgya mtsho chos rnams kyi snying po med pa nyid dang}…{srog med pa nyid dang}…{bdag med pa nyid la ltos} paśya sāgaramate dharmāṇāmasāratām …nirjīvatāṃ…asvāmikatām ra.vyā.100kha/49. srog rtsol|• pā. prāṇāyāmaḥ, yogāṅgaviśeṣaḥ — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi.pra.64ka/4.112; dra. {srog 'dzin pa/} \n\n\n• saṃ. prāṇāpānau — {de phyir srog rtsol sogs byin rlabs/} /{lus nyid las ni shes pa ni/} /{skye bar 'gyur ba rigs so zhes/} /{la ba can dang rta mchog zer//} kāyādeva tato jñānaṃ prāṇāpānādyadhiṣṭhitāt \n yuktaṃ jāyata ityetat kambalāśvataroditam \n\n ta.sa.68ka/635. srog rtsol ba|= {srog rtsol/} srog rtsol ba'i me|prāṇāyāmānalaḥ — {'dir srog 'gog pas gtum mo 'bar ba gang yin pa de srog rtsol ba'i me zhes gsungs} iha prāṇanirodhena yā caṇḍālī jvalitā, sā prāṇāyāmānala ityucyate vi.pra.69kha/4.125. srog stsal du gsol|kri. jīvitaṃ prayaccha — {rgyal po chen po bdag cag nad 'di las yongs su bskyab cing srog stsal du gsol/} paritrāyasva mahārāja asmānasmadvyādheḥ \n prayaccha jīvitam a.śa.88ka/79. srog 'tsho|jīvavṛttiḥ — {gang na skyob byed mi yi bdag pos skye rgu rnams kyi srog 'tsho 'phrog//} yatra trātā harati nṛpatirjīvavṛttiṃ prajānām a.ka.314ka/40.79. srog 'dzin pa|pā. prāṇāyāmaḥ, yogāṅgaviśeṣaḥ — {phyi rol pa rnams la srog 'dzin pa'i lung yod kyi/} {dbugs rngub pa dang dbugs 'byung ba dran pa'i lung ni med do//} bāhyānāṃ hi prāṇāyāmopadeśo'sti, nānāpānasmṛtyupadeśa iti abhi.sphu.163kha/899; dra. {srog rtsol/} srog 'dzin par byed pa|prāṇasandhāraṇam — {gzhan yang gang g}.{yos su byas shing zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste} yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117. srog rdzogs pa|prāṇaniṣpattiḥ — {'dir bskul ba rnam pa gnyis te/} {gcig ni srog rdzogs pa'i slad du yin la/} {gnyis pa ni lo bcu drug gi mthar bde ba rdzogs pa'i slad du'o//} atra dvidhā codanā—ekā prāṇaniṣpattaye, dvitīyā ṣoḍaśavarṣāvadheḥ sukhaniṣpattaye vi.pra.48ka/4.50. srog zhig pa|prāṇakṣayaḥ—{srog ni zhig pa'i dus na 'jigs pa bzhin du ring zhig 'dar//} prāṇakṣayakṣaṇabhayeva ciraṃ cakampe a.ka.19ka/51.49. srog bzung|prāṇatantuḥ — {bdag gi srog bzung tsam gyi phyir/} /{bya yi rgyal po khyod bor na/} /{gtam ngan char bzhin 'bab pa yi/} /{skyabs ni bdag la ci zhig mchis//} svaprāṇatantumātrārthaṃ tyajatastvāṃ khagādhipa \n dhigvādavṛṣṭyāvaraṇaṃ katamanme bhaviṣyati \n\n jā.mā.121ka/139. srog yang dag par rgyu|= {srog yang dag par rgyu ba/} srog yang dag par rgyu ba|• kri. prāṇaḥ sañcarati—{de nas zla ba nyi shu rtsa bdun bzung nas 'dab ma gsum pa la srog yang dag par rgyu'o//} tataḥ saptaviṃśanmāsān gṛhītvā tṛtīye patre prāṇaḥ sañcarati vi.pra.247ka/2.61 \n\n\n• saṃ. prāṇasañcāraḥ — {srog yang dag par rgyu ba ste/} {srog 'byung ba'o//} prāṇasañcāraḥ prāṇotpattiḥ vi.pra.227kha/2.17. srog yang dag par sdom pa|prāṇasaṃyamaḥ — {de ltar gnas drug po rnams su rigs drug gi dbang gis srog yang dag par sdom pa las 'grub par bcom ldan 'das kyis gsungs so//} evaṃ ṣaṭsthāneṣu ṣaṭkulavaśāt prāṇasaṃyamāt karmasiddhirbhagavatoktā vi.pra.77ka/4.157. srog yang dag par 'pho|kri. prāṇaḥ saṃkramati — {'dab ma bcu la srog yang dag par 'pho'o//} daśapatreṣu saṃkramati prāṇaḥ vi.pra.247ka/2.61. srog yang dag par 'pho bar byed|kri. prāṇaḥ saṃkramaṇaṃ karoti — {'dab ma dgu la srog yang dag par 'pho bar byed do//} navapatreṣu saṃkramaṇaṃ prāṇaḥ karoti vi.pra.247ka/2.61. srog yongs su bsrung ba|prāṇaparirakṣaṇam — {'di'i srog yongs su bsrung ba'i phyir su zhig rang gi lus yongs su gtong bar byed cig gu} ko'syāḥ prāṇaparirakṣaṇārthamātmaparityāgaṃ kuryāt su.pra.54kha/108. srog rab tu 'tsho ba|prāṇavartanam—{gang gis char med kyis dag pa'i/} /{mu ge lo ni bcu gnyis la/} /{zas kyis sems can kun gyi srog /rab} {tu 'tsho ba nyid du bsgrubs//} avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarṣake \n vihitaṃ sarvasattvānāmaśanaprāṇavartanam \n\n a.ka.161ka/17.50. srog rab tu zhugs|• vi. prāṇapraviṣṭaḥ — {'dir 'chi ba'i nyin zhag la dbu mar srog rab tu zhugs te dus kyi rlung gis dman par gyur pa na lte bar sa'i khams yon tan lnga'i rang bzhin 'dor te} iha madhyamāyāṃ maraṇadine prāṇapraviṣṭaḥ kālavātākrāntaḥ san nābhau pṛthvīdhātuṃ pañcaguṇasvabhāvaṃ tyajati vi.pra.277ka/2.106 \n\n\n• saṃ. prāṇapraveśaḥ — {dpral bar srog ni rab tu zhugs shing gnyis ka'i bgrod pa bcom pa zhes pa} lalāṭe prāṇapraveśaḥ \n ubhayagatihata iti vi.pra.66kha/4.116. srog rlung|= {srog gi rlung /} srog la chags pa|jīvitalobhaḥ—{de ltar de yis sna tshogs kyi/} /{dpe yis dal gyis brid pa ni/} /{rgyal po srog la chags pa yi/} /{sdig la rigs par kha yis blangs//} iti jīvitalobhāya tena nānānidarśanaiḥ \n śanaiḥ pratāritaḥ pāpe rājā yuktamamanyata \n\n a.ka.103ka/64.181. srog la lta ba dang bcas pa|vi. jīvitasāpekṣaḥ — {lus dang srog la lta ba dang bcas pa la chos yongs su tshol ba zhes nga mi smra'o//} na kāyajīvitasāpekṣasya dharmaveṣṭiṃ vadāmi rā.pa.243ka/141. srog la thug|āprāṇaiḥ — {srog la thug kyang tshul khrims kyi sdom pa yang dag par blangs pa de nyams par mi byed} samāttaśīlaḥ āprāṇaiḥ …na chidrīkaroti bo.bhū.99ka/126. srog la thug pa|= {srog la thug/} srog la the tshom|prāṇasaṃśayaḥ—{rlung ni chen por gyur pa des/} /{srog la the tshom thob gyur pa//} marutā mahatā tena prāpitāḥ prāṇasaṃśayam \n a.ka.284kha/36.54; prāṇasandehaḥ — {de thos srog la the tshom tshe/} /{de dag rnams la blo 'di byung //} śrutvaitatprāṇasandehe teṣāmekā'bhavanmatiḥ \n a.ka.135ka/67.13; jīvitasaṃśayaḥ — {gzings ni chags par gyur tshe sngon/} /{'di dag kA shi'i yul skyes pa'i/} /{tshong pas srog la the tshom thob//} ete samudrayātrāyāṃ vaṇijaḥ kāśideśajāḥ \n bhagne pravahaṇe prāpuḥ purā jīvitasaṃśayam \n\n a.ka.265ka/97.13. srog la phan gdags pa|jīvitānugrahaḥ lo.ko.2470. srog la 'phangs par 'dzin|vi. jīvitārthikaḥ lo.ko.2470. srog la bab|vi. prāṇāntikaḥ — {sdug bsngal srog la bab na yang /} /{dman zhing zhum par yongs mi 'gyur//} naiti saṅkocadīnatvaṃ duḥkhaiḥ prāṇāntikairapi \n\n jā.mā.33ka/38. srog la bab pa|= {srog la bab/} srog la mi lta|= {srog la mi lta ba/} srog la mi lta ba|vi. jīvitanirapekṣaḥ — {lha mo de bzhin du theg pa chen po pa lus dang srog la mi lta ba} evameva devi mahāyānikasya kāyajīvitanirapekṣasya śi.sa.30ka/27; jīvite'napekṣaḥ — {gang tshe gzhan gyi don phyir lus dang ni/} /{srog la mi lta rab ngal khas len pa//} yadā'napekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam \n sū.a.142ka/19. srog la sogs pa dang ldan pa|• vi. prāṇādimān lo.ko.2470 \n\n\n• saṃ. prāṇādimattvam lo.ko.2470. srog las phangs pa|vi. prāṇapriyaḥ, o yā — {gang gis nor mchog srog las phangs pa'i nor ldan ma ni bde blag nyid du gtong //} yena prāṇamanaḥpriyā vasumatī saṃtyajyate līlayā a.ka.312kha/40.62; dra. {srog bas phangs/} {srog phangs pa/} srog las lhag pa|vi. jīvitādhikaḥ — g.{yul gyi sbyor ba mi pham zhing /} /{lha rnams kyang ni 'ching byed pa/} /{srog las lhag pa de de la/} /{gdengs can dbang po dga' bas byin//} ajayyaṃ samarodyoge surāṇāmapi bandhanam \n taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ \n\n a.ka.93ka/64.63. srog shing|• saṃ. 1. = {mchod rten gyi} yaṣṭiḥ, stūpasyāvayavaviśeṣaḥ — {rnam pa ni bang rim bzhi dang 'dab ma dang bum pa dang pu shu dang srog shing dang gdugs bcu gsum dang char gab dag go//} jagatīcatuṣkaṃ jaṅghāṇḍaka harmikā yaṣṭayastrayodaśa chatrāṇi varṣasthālakānītyākārāḥ vi.sū.99ka/120 \n2. = {shing rta'i} akṣaḥ, rathasyāvayavaviśeṣaḥ — {de steng gi nam mkha' la 'phags nas char pa shing rta'i srog shing tsam rgyun dbab par brtsams te} sa uparivihāyasamabhyudgamya akṣamātrābhirvāridhārābhirvarṣitumārabdhaḥ vi.va.141ka/1.30; ma.vyu.5632 (83ka) \n3. = {mchod sdong} yūpaḥ, yāgastambhaḥ — {srog shing rtse mo ta rma 'o//} yūpāgraṃ tarma a.ko.182ka/2.7.19 4. vaṃśaḥ, dhvajādyartham — {de'i srog shing dag ni rgyal mtshan gyi don du'o//} dhvajārthaṃ tadvaṃśānām vi.sū.69ka/85; vi.sū.34ka/43 \n\n\n• pā. yaṣṭiḥ, hastamudrāviśeṣaḥ — {'di ni srog shing phyag rgya yin/} /{dgra rnams kun ni zlog byed cing //} eṣā yaṣṭiriti khyātā mudrā śakra(śatru bho.pā.)nivāraṇī \n\n ma.mū.248ka/281. srog shing rtse mo|yūpāgram, yūpasyāgram — {srog shing rtse mo ta rma 'o//} yūpāgraṃ tarma a.ko.182ka/2.7.19. srog song|vi. gatāsuḥ — {ring po'i nad ldan ma yin srog song bde//} sukhī gatāsurna tu dīrgharogī a.ka.57ka/59.71. srog slar yang byung ba|vi. pratyāgataprāṇaḥ — {mi bdag blon po btsun mo dang /} /{bcas pas tshig de thos gyur nas/} /{bdud rtsis bran bzhin skad cig la/} /{srog ni slar yang byung bar gyur//} iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ \n abhūtpratyāgataprāṇaḥ sudhāsikta iva kṣaṇāt \n\n a.ka.230kha/25.71. srog bsrung|= {srog bsrung ba/} srog bsrung ba|prāṇarakṣā — {bgegs dang log par 'dren pa las/} /{sems can rnams kyi srog bsrung phyir/} /{rdo rje sems dpas gtor ma bstan//} vajrasattvo diśed balim \n sattvānāṃ prāṇarakṣāya vighnād vināyakādapi \n\n he.ta.22kha/74; prāṇaparirakṣā — {rang gi srog bsrung ba dang bla ma'i don du brdzun byas kyang sdig tu mi 'gyur bar rig byed la mkhas pa dag gis bshad pa'i phyir ro//} apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti jā.mā.192kha/224; prāṇatrāṇam — {gzhan srog bsrung la rab mang spu long gis brgyan lus can gzhon nu dag//} kumāraḥ…paraprāṇatrāṇaprabalapulakālaṃkṛtatanuḥ \n a.ka.309ka/108.155. srongs pa po|vi. = {drang po} praguṇaḥ, ṛjuḥ — {drang po thad ka srongs pa po//} ṛjāvajihmapraguṇau a.ko.211ka/3.1.72; prakṛṣṭo'vakratvaguṇo'syeti praguṇaḥ a.vi.3.1.72. srod|• saṃ. pradoṣaḥ — {rgyu skar lam la rab gnas pa/} /{mtshan mor byed pa dang bsdongs nas/} /{srod la yis ni bdag 'di ltar/} /{dga' ba med par cis ma mnar//} doṣākareṇa sambadhnannakṣatrapathavartinā \n rājñā pradoṣo māmitthamapriyaṃ kiṃ na bādhate \n\n kā.ā.332kha/2.309; pūrvarātram — {srod dang tho rangs la mi nyal zhing rnal 'byor la brtson pas} pūrvarātrāpararātraṃ jāgarikāyogamanuyuktasya śi.sa.107kha/106; rātryāḥ pūrvaḥ yāmaḥ — {de srod la 'dod pas myos shing dga' bar rtse rtse bas dub} sā rātryāḥ pūrve yāme madanamattā ratikrīḍāpariśrāntā ga.vyū.87kha/178; prathamapraharaḥ mi.ko.133ka \n\n\n• vi. sāyantanaḥ — {srod la char dang 'jam pa'i rlung gi zil gyis mnan pa} sāyantanatanutarāpāravātābhibhūtā a.ka.183ka/20.91. srol|mārgaḥ — {chu'i srol dgag pa dang bsal ba dag kyang ngo //} bandhamokṣayorudakamārgasya vi.sū.38kha/48; vartma — {srol 'dis gzhan yang khong du chud par bya'o//} anena vartmanā anyadapi boddhavyam abhi.sphu.126ka/826; pathaḥ lo.ko.2470; pravāhaḥ — {shin tu che ba'i ljon pa ni/} /{chu bo'i srol ni 'gags par byas//} saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ \n\n a.ka.213ka/24.57. srol ka|= {lugs srol} maryādā mi.ko.43ka \n srol btod pa|bhū.kā.kṛ. pravṛttaḥ — {dge ba'i lam nges pa srol btod pa de la brten nas} niyataṃ kalyāṇaṃ vartma pravṛttamāgamya vi.va.195kha/1.70; dra. {srol ma btod pa/} srol mdud|kaṇṭhamaṇiḥ ma.vyu.3962 ({ol 'dud} ma.vyu.64kha). srol ma btod pa|bhū.kā.kṛ. avinyastaḥ—{mgron po rnams kyi shing rta dang bzhon pa'i rkang pas lam gyi srol ma dod} ({btod} pā.bhe.){pa} pathikayānavāhanacaraṇairavinyastamārgasīmāntalekhe jā.mā.145kha/169. srol ma dod pa|dra.— {srol ma btod pa/} sla|= {sla ba/} sla gor zho sha|pohalam ma.vyu.5804 (pephalam, pūgaphalam {gla gor zho sha} ma.vyu.84kha). sla sgang|= {gla sgang /} sla nga|pacanikā — {sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril pa spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89; dra. {slang pa/} sla ba|• vi. sukaraḥ — {ye shes kyi yul shes pa sla ba ma yin no//} {rnam par thar pas rnam par rol pa shes par sla ba ma yin no//} na sukaro jñānaviṣayo jñātum \n na sukaraṃ vimokṣavikrīḍitaṃ jñātum da.bhū.272kha/63; sukhaḥ, o khā — {ting nge 'dzin de ni thams cad bas las su rung ba dang lam sla ba rnams kyi nang na mchog yin pa'i phyir ro//} sa hi sarvakarmaṇyaḥ samādhiḥ, sukhapratipadāmagratvāt abhi.bhā.24kha/960; {mngon par shes pa bul ba sla ba'i lam yang yod} asti pratipatsukhā dhandhābhijñā śrā.bhū.73kha/190; dhanyaḥ — {nang du me dag nyal zhing du bas dri mar gyur pa g}.{yang sa'i shing yang sla//} antaḥsuptakṛśānudhūmamalinaḥ śvabhre'pi dhanyastaruḥ a.ka.152kha/69.16; uttānaḥ, o nā — {byang chub sems dpa' ni}…{sems can byis pa'i shes rab can rnams la thog mar sla ba'i chos ston par byed} bodhisattvaḥ pūrvaṃ bālaprajñānāṃ sattvānāmuttānāṃ dharmadeśanāṃ karoti bo.bhū.119kha/154; laghutaraḥ — {rab tu byed pa 'di bas dgos pa'i thabs sla ba yod pa'am} ato vā prakaraṇāt laghutara upāyaḥ prayojanasya nyā.ṭī.37kha/14 \n\n\n• saṃ. 1. akṛcchram — {rab tu dka' ba'ang sla bas thar bar 'gyur//} kṛcchrāṇyakṛccheraṇa samuttiranti jā.mā.81kha/94 2. saukaryam — {log g}.{yem shin tu smad phyir dang /} /{sla phyir mi byed thob phyir ro//} mithyācārātigarhyatvāt saukaryādakriyāptitaḥ \n abhi.ko.12ka/4.33; lāghavam — {don ma lus pa brjod par byas na tha snyad sla ba yon tan yin te} sāmastyena tvabhidhāne kṛte sati vyavahāralāghavaṃ guṇaḥ ta.pa.263ka/242 3. peśī — {khu chu dang ni lhan cig skyes/} /{sla gor rman bu 'bras mi sdug/} /{las kyis rnam pa sna tshogs byas//} saha śukreṇa vardhate \n\n peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam \n la.a.165kha/117 \n\n\n• avya. 1. sukham — {chos kyi gtam bud med kyis go bar sla ba dpe dang bcas pa rnams kyis de dag la mgron byas so//} strījanasukhagrahaṇārthābhirdṛṣṭāntavatībhiḥ kathābhirdharmātithyamāsāṃ cakāra jā.mā.165kha/191; varam — {khrel med mi dag phyung ba bas/} /{chu yi shugs kyis khyer ba yi/} /{shing dag phyung yang bla}({sla} pā.bhe.) udakaughagataṃ kila \n dārveva varamuddhartuṃ nākṛtajñamatiṃ janam \n\n jā.mā.155ka/178 2. su ({rnyed sla ba} sulabhā) — {bud med rnams la rnyed sla ba'i/}…{ngo tsha} lalanāsulabhāṃ lajjām a.ka.262ka/31.32; ({bya ba sla} sukarā) — {lha/} /{rgyud mang la ni glu dbyangs rgyun/} /{bdag gis rab tu sbyar ba 'di/} /{phyi nas bya ba sla mi 'gyur//} deva vīṇāyāṃ gītisāraṇā \n yojiteyaṃ mayā paścātsukarā na bhaviṣyati \n\n a.ka.182ka/80.14; ({dgang sla ba} subharaḥ) — {chung ngus kyang 'tsho bar 'gyur la/} {ngan pas kyang 'tsho bar 'gyur ba yin te/} {de ltar na dgang sla ba yin no//} alpenāpi yāpayati \n lūhenāpi yāpayatyevaṃ subharo bhavati śrā.bhū.63kha/157 \n\n\n• dra.— {rnyed par dka' la 'jig par sla ba dang //} prayatnalabhyā yadayatnanāśinī jā.mā.44ka/52. sla ba nyid|acchatā — {ro dang sla ba nyid yongs su gyur na sog 'dzog byas pa nyid yin no//} sannihitatvaṃ rasācchatā parivṛttau vi.sū.76kha/93. sla bar mi 'gyur ba|vi. duṣkaram — {goms na sla bar mi 'gyur ba'i/} /{dngos de gang yang yod ma yin//} na kiñcidasti tadvastu yadabhyāsasya duṣkaram \n bo.a.15ka/6.14. sla bas byung ba|vi. subhavaḥ mi.ko.19ka \n slags pa|bhū.kā.kṛ. avahitam ma.vyu.2428 (avahitaśrotraḥ {rna blags pa} ma.vyu.46kha). slang|pacanikā — {sha ka Ti kA dang pa tsa ni kA/} {dog le'am slang} mi.ko.38ka; śakaṭikā mi.ko.38ka \n slang pa|= {sla nga} ambarīṣam, bharjanapātram — {ma ning slang pa ther po dang //} klībe'mbarīṣaṃ bhrāṣṭro nā a.ko.196ka/2.9.30; ambate bhṛjyamānalājādibhiriti ambarīṣam \n abi śabde a.vi.2.9.30. slang slang|kaphalikā ma.vyu.9012 ({sla nga} ma.vyu.124kha). slad kyis|avya. paścāt — {slad kyis bde blag byon 'gyur/} {'di la bdag gi yid la the tshom yong ma mchis//} paścāt svasti gamiṣyasīti manasā nātrāsti me saṃśayaḥ vi.va.215kha/1.92; tataḥ paścāt — {slad kyis bgres nas mngon par 'byung bar mdzod cig} tataḥ paścād vṛddhībhūtā abhiniṣkramiṣyāmaḥ la.vi.105kha/153. slad dus|= {slad ma'i dus/} slad nas|avya. paścāt — {slad nas rang gi gtam gyi tshe/} /{spyod tshul mtha' ni rig par byas//} cakre viditavṛttāntaṃ paścānnijakathākṣaṇe \n\n a.ka.62ka/6.106. slad pa|dra.— {slad/} {bslad pa/} slad ma|vi. paraḥ — {grags pa nyams pas de tshe bkum par gyur/} /{bsod nams nyams pas slad ma'i tshe'ang bkum//} hatastadeveha yaśaḥparikṣayād dhruvaṃ paratrāpi ca dharmasaṃkṣayāt \n\n jā.mā.155kha/179; uttaraḥ — {slad ma rnams rim gyis brtsam mo//} athottareṣāmārambhaḥ kariṣyate krameṇa jā.mā.62kha/72; paścimaḥ — {ldem por dgongs bshad ma 'tshal ba/}…/{slad ma'i dus na 'byung ba ni//} paścime kāli bheṣyanti sandhābhāṣyamajānakāḥ \n\n sa.pu.103ka/165; pāścātyaḥ mi.ko.134kha \n slad ma'i dus|paścimaḥ kālaḥ — {ldem por dgongs bshad ma 'tshal ba/}…/{slad ma'i dus na 'byung ba ni//} paścime kāli bheṣyanti sandhābhāṣyamajānakāḥ \n\n sa.pu.103ka/165; {'jig rten mgon gyis bka' stsal ba/} /{dran par bgyid pas slad dus//} ājñaptiṃ lokanāthasya smarantā kāli paścime \n sa.pu.103kha/165. slad ma'i tshe|1. paścimaḥ kālaḥ — {slad ma'i tshe slad ma'i dus na chos kyi rnam grangs 'di ji ltar rab tu bshad par bgyi} kathaṃ… ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye samprakāśayitavyaḥ sa.pu.103kha/166 \n2. = {tshe phyi mar} paratra — {grags pa nyams pas de tshe bkum par gyur/} /{bsod nams nyams pas slad ma'i tshe'ang bkum//} hatastadeveha yaśaḥparikṣayād dhruvaṃ paratrāpi ca dharmasaṃkṣayāt \n\n jā.mā.155kha/179. slad mar|avya. amutra — {de dag 'di dang slad mar yang /} /{chags med nyer len ma mchis 'gyur//} te bhonti nirupādānā ihāmutra nirañjanāḥ \n\n la.a.64ka/10. slad rol|= {phyi rol} bāhyaḥ śa.ko.1298; dra. {slad rol phyung /} slad rol phyung|bhū.kā.kṛ. niṣkrāntaḥ, o tā — {yab cig yum yang slad rol phyung /} /{khyod kyang bdag cag btang bar bzhed//} ambā ca tāta niṣkrāntā tvaṃ ca nau dātumicchasi \n jā.mā.55kha/64. slan cad|= {slan chad/} slan chad|• avya. param — {de ring slan chad de ltar khyod ma dgongs//} cintāṃ kṛthā mā tadataḥ paraṃ tvam jā.mā.88kha/101; bhūyaḥ — {slan chad 'di ltar phongs par yong mi 'gyur//} bhūyaśca naivaṃ bhavitārtivaśyaḥ jā.mā.88kha/101; punaḥ — {'jig rten rnams la btung chu bzhin/} /{slan chad kyang ni sbyin bdag mdzod//} nipānabhūto lokānāṃ dātaiva ca punarbhava \n\n jā.mā.58kha/68; agreṇa — {bcom ldan 'das bdag cag deng slan chad sems can thams cad la ston par 'du shes bskyed par bgyi'o//} adyāgreṇāsmābhirbhagavan sarvasattvānāmantike śāstṛsaṃjñotpādayitavyā śi.sa.56kha/54; āyatyām lo.ko.2472 \n\n\n• dra.— {de slan chad ni su ci dgyes pa de'ang mdzad par gsol} tato yathākāmaṃ karaṇīyaḥ ga.vyū.193ka/274. slar|• avya. punaḥ — {rtsod par 'dod pa}…{de dag gi rtsod pa}… {skyes shing skyes pa rnams slar nub pa nyid du 'gyur} teṣāṃ vigrahītukāmānāṃ…utpannotpannā vigrahāḥ…punarevāntardhāsyanti a.sā.45kha/26; {slar bya'i don du 'dor bar bya//} punaḥ kartuṃ parityajet bo.a.23ka/7.66; bhūyaḥ — {mtshungs pa'i nus ldan yig gzhan gyis/} /{slar yang mngon par gsal bar byed//} samānaśaktikairvarṇairbhūyo'pi vyajyate paraiḥ \n\n ta.sa.99ka/878; prati — {rgyal po des}…{slar mchod pa byas} pratipūjitastena rājñā jā.mā.45kha/54 \n\n\n• dra.— {sman gyis bkur sti byas kyang /} {de slar thu bar gyur} bhaiṣajyairupasthīyate \n tathāpyasau hīyata eva vi.va.156kha/1.45. slar skye ba|punarāgamanam — {shi nas thal bar gyur pa la/} /{slar skye ba lta ga la yod//} bhasmībhūtasya śāntasya punarāgamanaṃ kutaḥ ta.pa.144kha/17. slar bskrad|bhū.kā.kṛ. nivāritaḥ — {de phyag tshang 'brim pa dag gis slar bskrad do//} te pariveṣakairnivāritāḥ vi.va.166ka/1.55. slar khugs|bhū.kā.kṛ. pratyānītam — {de nas rgyal po rkang gis cho lo'i dor thabs dus 'dab las bslabs nas slar yang rgyal srid de las rgyal te slar khugs so//} tato nalena rājñā'kṣahṛdayamṛtuparṇato viditvā punarapi tadrājyaṃ jitvā pratyānītam ta.pa.266ka/1001. slar khro|kri. prakupyati — {gnyen gyis 'tsho ba rnyed gyur na/} /{dgar mi 'gyur bar slar khro 'am//} kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi \n\n bo.a.17kha/6.82. slar grungs pa|pratyuccāraṇam ma.vyu.2797. slar glen pa'i gtam|prakṛtyavasthānakathā — {bcom ldan 'das kyis rten cing 'brel bar 'byung ba bshad pas rgyu rnam par brjod pa nyid bgyis te/} {rang gi tshul gyis slar glen pa'i gtam ma gsungs} pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā la.a.96kha/43. slar rgol ba|1. pratyavasthā — {slar rgol nus su zin kyang gya tshom du rgol ba spang ba'i phyir}…{song ngo //} śaktimānapi pratyavasthātuṃ nivṛttasāhasasaṃrambhatvāt…samutpapāta jā.mā.146ka/169 \n2. prativādī lo.ko.2472; dra. {phyir rgol ba/} slar bcos pa|• saṃ. pratīkāraḥ — {snying rjes de slar bcos pa yi/} /{rigs pa de de sems par gyur//} kāruṇyāttatpratīkāre tāṃ tāṃ yuktimacintayat \n\n a.ka.267ka/32.24 \n\n\n• bhū.kā.kṛ. pratikṛtaḥ — {yang na bsams bzhin du byas pa gang slar bcos pa ste} athavā sañcitya kṛtā yāḥ pratikṛtāḥ bo.pa.105kha/75. slar mchi|kri. pratiyāti — {yid gnyis bsal rnams thub pa che/} /{khyod kyi zhabs la phyag 'tshal slar mchi'o//} pratiyānti vinītasaṃśayāścaraṇau vandya ca te mahāmune \n\n vi.va.126ka/1.14. slar 'chos|= {slar 'chos pa/} slar 'chos pa|• kri. pratisaṃskāraṃ karoti — {gang gtsug lag khang gas pa dang gogs pa rnams slar 'chos pa de dag ni skyes bu dam pa'o///} te satpuruṣāḥ ye truṭitasphuṭitān vihārān pratisaṃskāraṃ kurvanti kā.vyū.206kha/264 \n\n\n• saṃ. pratīkāraḥ — {bdag cag gi rje rgyal po 'di snying rje dang ldan pa slar 'chos par mdzad lags kyi} ayameva asmākaṃ svāmī rājā paramakāruṇikaḥ pratīkāraṃ vidhāsyati bo.pa.67kha/34. slar 'jig par 'gyur|kri. pratigacchati — {de lta bas na dge slong dag mig ni ma byung ba las 'byung zhing byung nas kyang slar 'jig par 'gyur ro//} iti hi bhikṣavaścakṣurabhūtvā bhavati, bhūtvā ca pratigacchati abhi.bhā.241kha/813. slar brjod|= {slar brjod pa/} slar brjod pa|kri. pratyudīrayati ma.vyu.2796 ({slar smra ba'am slar zlos pa} ma.vyu.51ka). slar rnyed pa|bhū.kā.kṛ. pratilabdhaḥ — {bser bu bsil ba'i rlung yab kyis 'du shes slar rnyed pa} śītalānilavyajanapratilabdhasaṃjñaḥ jā.mā.56kha/65. slar gtad pa|pratidānam — pratidānaṃ {slar gtad de res bcol ba la yang 'jug go//} mi.ko.42ka \n slar btang ba|• saṃ. pratyākhyānam — {rab tu 'byung bar 'dod pa'i mi de slar btang ba na ni rab tu 'byung bar 'dod pa'i mi phyir btang ba'o//} tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānam abhi.sphu.268kha/1088; visarjanam śa.ko.1299 \n\n\n• bhū.kā.kṛ. pratyākhyātaḥ — {'phags pa shA ri'i bus rab tu 'byung bar 'dod pa'i mi zhig thar pa'i cha dang mthun pa'i dge ba'i rtsa ba rnam par bltas na/} {ma mthong nas slar btang ste} āryaśāriputreṇa kila kasyacit pravrajyāprekṣasya puruṣasya mokṣabhāgīyaṃ kuśalamūlaṃ vyavalokayatā na dṛṣṭamiti pratyākhyātaḥ abhi.sphu.268kha/1088; visarjitam ma.vyu.6592 (94kha). slar dug|prativiṣā — {pra ti bi ShA/} {slar dug gam hang shang tshe'u} mi.ko.58ka \n slar dong|kri. pratijagāma — {nyid kyi gnas su slar dong ngo //} svamāvāsaṃ pratijagāma jā.mā.45kha/54. slar drangs|kri. pratyākṛṣyate — {bla na med pa'i ye shes kyi lam nas slar drangs nas phyir ldog go//} so'nuttarajñānamārgāt pratyākṛṣyate pratyudāvartyate śi.sa.6ka/7. slar dris|paripṛcchā ma.vyu.1660; dra. {slar dris nas lung bstan pa/} slar dris nas lung bstan pa|pā. paripṛcchāvyākaraṇam, vyākaraṇabhedaḥ ma.vyu.1660 ({dris nas lung bstan pa} paripṛcchāvyākaraṇam ma.vyu.37ka). slar 'dong ba|kri. prakrāmet — {de dag kyang bza' ba dang btung ba ma thob pas 'phya zhing slar 'dong ba} tatra te'nnapānabhojanamalabhamānā uccagghantaḥ prakrāmeyuḥ śi.sa.9kha/10. slar ldang ba|punarutthānam — {rtsa ba nas med par gyur pa la slar ldang bar mi rigs pa'i phyir ro snyam du dgongs so//} nirmūlitasya punarutthānāyogāditi bhāvaḥ bo.pa.86ka/47. slar ldog|= {slar ldog pa/} slar ldog pa|1. punarāvṛttiḥ — {de rnams ni bsngags par gshegs kyang rgyu rnam pa thams cad du ma spangs pa'i phyir slar ldog pa srid pa'i phyir ro//} teṣāṃ praśastagamane'pi sarvadhā(sarvathāhe bho.pā.)tvaprahāṇāt, punarāvṛttisambhavāt bo.pa.42kha/1 \n2. apayānam — {da ni slar ldog pa'i dus la bab bo snyam nas} apayānamatra prāptakālamiti matvā jā.mā.67kha/78. slar ldog par 'dod pa|vi. pratinivartitukāmaḥ — {dge slong dag de nas mtshon ma de thabs mkhas pas mi de dag slar ldog par 'dod par shes nas} atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā sa.pu.72ka/120. slar ldog par byar med pa|vi. apratyāneyaḥ — {gso ba'i sbyor ba yod pa'i phyir slar ldog par rung ba nyid yin la/} {bsgrub tu med pa'i nad kyi dngos po yin pa'i phyir ni slar ldog par byar med pa'i rnam par 'gyur ba yin pa'i phyir} cikitsāprayogāt pratyāneyatvavikāramasādhyavyādhibhāvāccāpratyāneyavikāratvaṃ ca pra.a.68kha/76. slar ldog par rung ba|= {slar ldog rung ba/} slar ldog rung ba|vi. pratyāneyaḥ — {dang po chung yang ldog pa min/} /{slar ldog rung bar 'gyur byas gang /} /{de ni slar yang 'byung 'gyur te/} /{gser gyi sra ba nyid bzhin no//} ādyasyālpo'pyasaṃhāryaḥ pratyāneyastu yatkṛtaḥ \n vikāraḥ syātpunarbhāvastasya hemni kharatvavat \n\n pra.a.66kha/75. slar ldog rung ba nyid|pratyāneyatvam — {gso ba'i sbyor ba yod pa'i phyir slar ldog par rung ba nyid yin la/bsgrub} {tu med pa'i nad kyi dngos po yin pa'i phyir ni slar ldog par byar med pa'i rnam par 'gyur ba yin pa'i phyir} cikitsāprayogāt pratyāneyatvavikāramasādhyavyādhibhāvāccāpratyāneyavikāratvaṃ ca pra.a.68kha/76. slar sdus shig|kri. upasaṃharatu — {gsang sngags slar sdus shig} mantrānupasaṃhāra(? hara) vi.va.205kha/1.79. slar brdeg par mi bya|kṛ. na pratitāḍitavyam — {brdeg kyang slar brdeg par mi bya} tāḍitena na pratitāḍitavyam ma.vyu.8712 ({brdeg kyang slar mi brdeg par bya} ma.vyu.121kha). slar phyogs|vi. vyāvartitaḥ — {pha la bzhin slar phyogs}…{gzhon nu gzhon sha can gnyis} pitaraṃ prati vyāvartitavadanau…sukumārau kumārau jā.mā.55kha/64. slar byung|bhū.kā.kṛ. 1. nirgataḥ — {bsod snyoms blangs te rigs ngan gyi khyim nas slar byung ba} piṇḍapātamādāya caṇḍālakaṭhinānnirgataḥ a.śa.245kha/225 \n2. pratyāgataḥ — {de nas chu dang rtsa ba dang /} /{'bras bu dag gis srog slar byung //} tataḥ pratyāgataprāṇaṃ toyamūlaphalādibhiḥ \n a.ka.266kha/32.16. slar byung ba|= {slar byung /} slar 'bad|punaryatnaḥ — {gnod can med na de dngos ni/} /{thob phyir slar 'bad ltos pa min//} tadbhāvāyāpunaryatnavyapekṣā bādhake'sati \n\n ta.sa.124kha/1079. slar 'bad ltos pa min|vi. apunaryatnavyapekṣaḥ — {gang dag brtan pa'i rten gnas pa/} /{ci zhig gis ni khyad par byas/} /{gnod can med na de dngos ni/} /{thob phyir slar 'bad ltos pa min//} ye vā sthirāśraye vṛttāḥ kathañcidapi cāhitāḥ \n tadbhāvāyāpunaryatnavyapekṣāḥ ta.sa.124kha/1079. slar 'byung|punarbhūḥ, dvirūḍhā śa.ko.1299; dra. {slar yang 'byung ba/} slar mi khro bar bya|kṛ. na pratiroṣitavyam—{khros kyang slar mi khro bar bya} roṣitena na pratiroṣitavyam ma.vyu.8710 (121kha). slar mi 'gyur ba|apunarbhāvaḥ — {slar mi 'gyur ba 'ga' zhig ni/} /{la lar 'gyur ba skyed par byed//} apunarbhāvataḥ kiñcidvikārajananaṃ kvacit \n pra.a.66kha/74. slar mi rdeg|kri. na pratitāḍayati — {brdegs kyang slar mi rdeg} tāḍito na pratitāḍayati śi.sa.104ka/103. slar mi ldog|= {slar mi ldog pa/} slar mi ldog pa|• kṛ. anivartyaḥ — {gzhon nu ni brtson 'grus dang brtul ba brtan pas slar mi sdog go//} anivartyaḥ kumāro dṛḍhavīryaparākramaḥ la.vi.113kha/165 \n\n\n• saṃ. apunarāvṛttiḥ — {slar mi ldog pa nyid ni rims nad legs par byang ba bzhin no//} apunarāvṛttyarthaṃ sunaṣṭajvaravat pra.a.1kha/3. slar mi brdeg par bya|dra.— {slar brdeg par mi bya/} slar mi 'bru bar bya|kṛ. na pratibhaṇḍitavyam ma.vyu.8711; dra. {slar mtshang mi 'bru bar bya/} slar mi smod|kri. na pratipaṃsayati lo.ko.2472. slar mi gshe|dra.— {slar mi gshe bar bya/} slar mi gshe bar bya|kṛ. na pratyākroṣṭavyam — ākruṣṭena na pratyākroṣṭavyam {gshe yang slar mi gshe/} {o bar bya} ma.vyu.8709 (121kha). slar mi gshegs pa|apunarāgamaḥ — {bdag lta'i sa bon spangs pa'i phyir/} /{slar mi gshegs pa nyid yin no//} ātmadarśanabījasya hānādapunarāgamaḥ \n pra.vā.112kha/1.143. slar smra|= {slar smra ba/} slar smra ba|• kri. pratyudīrayati ma.vyu.2796 (51ka) \n\n\n• saṃ. = {lan} prativākyam, uttaram — {slar smra ba dang lhan cig}(? {lan tshig}){mtshungs//} prativākyottare same a.ko.141ka/1.6.10; pratividhānārthaṃ vākyaṃ prativākyam a.vi.1.6.10. slar smra bar bya ba|kṛ. pratimantrayitavyam ma.vyu.2781 (50kha). slar smras pa|kri. pratyuvāca — {de nas byang chub sems dpas}…{de la slar smras pa} athainaṃ bodhisattvaḥ…pratyuvāca jā.mā.148kha/172; pratyabhāṣata lo.ko.2472. slar mtshang mi 'bru|kri. na pratyākrośati — {mtshang brus kyang slar mtshang mi 'bru ba dang} sa ākruṣṭo na pratyākrośati śi.sa.104ka/103; na pratibhaṇḍayati lo.ko.2472; dra. {slar mtshang mi 'bru bar bya/} slar mtshang mi 'bru bar bya|kṛ. na pratibhaṇḍitavyam — bhaṇḍitena na pratibhaṇḍitavyam {mtshang brus kyang slar mtshang mi 'bru bar bya} ma.vyu.121kha \n slar 'tsho ba|punarujjīvanam — {des na lus nad med pa thob pa'i phyir slar 'tsho bar 'gyur te} tata ārogyalābhād dehasya punarujjīvanaṃ bhavet pra.a.65kha/74. slar bzhud cig|kri. nivartatām — {nyon mongs par 'gyur gyis slar bzhud cig} khedamāpatsyase nivartasva vi.va.212kha/1.88. slar zlog pa|nivartanam — {kye ded dpon dag slar zlog pa'i phyir 'bad par gyis shig} bhoḥ sārthavāhā nivartanaṃ prati yatnaḥ kriyatām jā.mā.83ka/95. slar zlos pa|kri. pratyudīrayati ma.vyu.2796 (51ka). slar bzlog|= {slar bzlog pa/} {slar bzlog ste} vinivartya — {nan gyis slar bzlog ste} prayatnādvinivartya jā.mā.52ka/61. slar bzlog pa|prativahanam ma.vyu.6607 (94kha). slar bzlog par bgyi|kri. pratinivartayiṣyāmi lo.ko.2473. slar 'ong ba|pratyāgamanam — {yongs su nyams pa dang 'chi bar sems pa'i chos can gyi rigs su slar 'ong ba dang} cetanādharmagotrapratyāgamanam, parihāṇadharmagotrapratyāgamanaṃ ca abhi.sphu.216ka/993; vinivartanam — {skyed mos tshal der slar 'ong du re zhing sdod par rjes su dran nas} tadudyānavinivartanapratīkṣiṇamāśāvabaddhahṛdayamanusmṛtya jā.mā.189ka/220. slar 'ongs|= {slar 'ongs pa/} slar 'ongs pa|bhū.kā.kṛ. pratyāyātaḥ — {de nas dus kyis pha dag ni/} /{chu gter che las slar 'ongs pa/}…/{dug gis srog dang bral bar byas//} tataḥ kālena pitaraṃ pratyāyātaṃ mahodadheḥ \n… viṣeṇa vidadhe vyasum \n\n a.ka.234kha/89.166; pratinivṛttaḥ — {khyed cag nyid kyi lag tu zhog la/} {slar 'ongs na byin cig} yuṣmākameva haste tiṣṭhatu \n pratinivṛttato dāsyatha vi.va.190kha/1.64. slar yang|avya. punarapi — {de nas slar yang bcom ldan 'das kyis tshe dpag tu med pa'i rdo rje 'od byed pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas} atha khalu bhagavān punarapyamitāyurvajraprabhākarīṃ nāma samādhiṃ samāpadya sa.du.114kha/188; {slar yang rgyal srid de las rgyal te slar khugs so//} punarapi tadrājyaṃ jitvā pratyānītam ta.pa.266ka/1001; punaśca — {slar yang dal ba rnyed dka' zhing //} punaśca kṣaṇadaurlabhyam bo.a.37ka/9.163; punaḥ — {rdo yis dum bur byas pa yi/} /{nor bu slar yang 'byar ba min//} na maṇiḥ śliṣyati punaḥ pāṣāṇaśakalīkṛtaḥ \n\n a.ka.176kha/20.13; {bcom ldan slar yang rab tu gshegs//} prayayau bhagavān punaḥ a.ka.107kha/10.84; bhūyo'pi — {mtshungs pa'i nus ldan yig gzhan gyis/} /{slar yang mngon par gsal bar byed//} samānaśaktikairvarṇairbhūyo'pi vyajyate paraiḥ \n\n ta.sa.99ka/878; bhūyaḥ — {de nas slar yang mtshan ma rnyed na mnyam dang mi mnyam rkang pa dag gis thig ni gdab pa bsgrub par bya} tato bhūyo labdhe nimitte samaviṣamapadaiḥ sūtrapāto vidheyaḥ vi.pra.108kha/3.33; prati — {bu tsha skyes shing dpal 'byor che/} /{slar yang dgug par mi nus so//} pratyānetumaśakyāste jātāpatyapṛthuśriyaḥ \n\n a.ka.234ka/26.18. slar yang ldog|punarāvṛttiḥ — {skye dang skyon ni kun 'byung dag/} /{slar yang ldog ces bshad pa yin//} punarāvṛttirityuktau janmadoṣasamudbhavau \n\n pra.vā.112kha/1.142. slar yang byung ba|bhū.kā.kṛ. pratyāgataḥ — {bdud rtsis bran bzhin skad cig la/} /{srog ni slar yang byung bar gyur//} abhūtpratyāgataprāṇaḥ sudhāsikta iva kṣaṇāt \n\n a.ka.230kha/25.71. slar yang byung bar gyur|• bhū.kā.kṛ. punarudgataḥ — {blangs pa'i skyon las dus su bral gyur cing/} /{slar yang phul bas slar yang byung bar gyur//} ādānadoṣādviratāni kāle punaḥ pradānātpunarudgatāni \n\n a.ka.150kha/68.108 \n\n\n• dra.— {bdud rtsis bran bzhin skad cig la/} /{srog ni slar yang byung bar gyur//} abhūtpratyāgataprāṇaḥ sudhāsikta iva kṣaṇāt \n\n a.ka.230kha/25.71. slar yang 'byung ba|punarbhāvaḥ — {dang po chung yang ldog pa min/} /{slar ldog rung bar 'gyur byas gang /} /{de ni slar yang 'byung 'gyur te/} /{gser gyi sra ba nyid bzhin no//} ādyasyālpo'pyasaṃhāryaḥ pratyāneyastu yatkṛtaḥ \n vikāraḥ syātpunarbhāvastasya hemni kharatvavat \n\n pra.a.66kha/75. slar yang 'tsho ba|punarujjīvanam—{shi bas nyes pa nyams gyur tshe/} /{slar yang 'tsho ba dag tu 'gyur//} mṛte śamīkṛte doṣe punarujjīvanaṃ bhavet \n\n pra.vā.109kha/1.56. slar la|avya. pratyuta — {de dag ni slar la legs par sbyar ba'i sgra nyid kyis don ston par byed pa na mgo rmongs par 'gyur te} teṣāṃ pratyuta saṃskṛtenaiva śabdenārthe pratipādyamāne vyāmoha eva bhavati ta.pa.200ka/867. slar log|(?) uparamya—{sdug bsngal gzhir 'gyur gtam ngan rjes 'brang ba'i/} /{sdig pa'i lam las de bas slar log la/} /{de bas bsod nams spyod pa dpal ldan pa/} /{bde ba rab 'byung bsgrub la blo byos shig//} duḥkhapratiṣṭhādayaśonubaddhādapuṇyamārgāduparamya tasmāt \n śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam \n\n jā.mā.27ka/31; \n\n• = {slar log pa/} slar log tu med pa|vi. niranuyojyaḥ — {bdag nyid chen po des slar log tu med pa'i gtan tshigs rnams kyis de mi smra ba'i dka' thub blangs pa bzhin du byas nas} sa mahātmā niranuyojyairhetubhistasya maunavratamivopadiśya jā.mā.136ka/157. slar log pa|• kri. 1. nirgacchati — {de nas tshod ma ro sna tshogs dang ldan pa dang 'bras chan gyis lhung bzed bkang nas slar log pa} tato nānāsūpikarasopetasya bhaktasya pātrāṇi pūrayitvā nirgacchanti vi.va.145kha/1.34 2. nyavartata — {su dA sa'i bu'ang de skad 'bod pa'i sgra thos nas seng ge bzhin du bsnyems pa dang bcas pas de nas slar log pa dang} tatsamāhvānaśabdākalitadarpastu saudāsaḥ siṃha iva tato nyavartata jā.mā.188kha/219; pratinivartate sma — {ci yang ma yin no snyam nas yang slar log ste} na kiṃciditi punareva pratinivartate sma la.vi.155ka/232 \n\n\n• kṛ. 1. pratinivṛttaḥ — {ci rgyal po de slar log gam snyam du rnam par rtog pa skyes te} kiṃ nu khalu pratinivṛttaḥ syādayaṃ rājeti samutpannavitarkaḥ jā.mā.146kha/169; nivṛttaḥ — {sa phyogs gang nas 'dun pa slar log pa der mchod rten brtsigs te} yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt la.vi.111kha/163; apasṛtaḥ, o tā — {drang song de dag la dus bstan te/} {bran mo slar log pa dang} nivedya kālaṃ teṣāmṛṣīṇāmapasṛtāyāṃ tasyāṃ dāsyām jā.mā.100kha/116; pratyāgataḥ — {de ni mya ngan las 'das par son pa las slar log pa dang 'dra ba yin no//} sa hi gatapratyāgata iva nirvāṇād bhavati abhi.bhā.195kha/663 2. vinivartamānaḥ — {bdag gi dmag tshogs pham yang slar log cing //} bhagne svasainye vinivartamānaḥ jā.mā.68ka/79 \n\n\n• saṃ. nivartanam — {sa phyogs gang nas 'dun pa slar log pa der mchod rten brtsigs te/} {deng sang du yang mchod rten de la 'dun pa slar log pa'i mchod rten zhes grags pa yin no//} yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt \n adyāpi taccaityaṃ chandakanivartanamiti jñāyate la.vi.111kha/163 \n\n\n• avya. pratīpam — {de 'og don byas slar log ste/} /{'ong ba de ni chom rkun pa/} /{nags na rgyu bas lam du mthong //} tataḥ pratīpamāyāntaṃ kṛtārthaṃ taṃ vanecarāḥ \n… dadṛśurdasyavaḥ pathi \n\n a.ka.57kha/6.49. slar log shig|kri. nivartayatām — {'dun pa khyod song la/} {rgyan 'di dag dang rta bsngags ldan khyer te slar log shig} gaccha tvaṃ chandaka, imānyābharaṇāni kaṇṭhakaṃ ca gṛhītvā nivartayasva la.vi.109kha/163. slar log shog cig|kri. āyātu — {myur du slar log shog cig dang /} {nga'ang khyed bsreg pa'i sta gon byed cing sdod do//} śīghramāyāhi yāvatte citāṃ sajjīkaromyaham \n\n jā.mā.191ka/222.{slar gshegs} bhū.kā.kṛ. prakrāntaḥ — {bcom ldan 'das kyang slar gshegs so//} bhagavānapi prakrāntaḥ a.śa.215kha/198. slar gshegs pa|= {slar gshegs/} slar gshegs su gsol ba|visarjanam ma.vyu.4260 (67ka). slar sad pa|• kri. prativibudhyate — {zag pa med pa'i dbyings nas slar sad} anāsravadhātau prativibudhyante la.a.109ka/55 \n\n\n• vi. pratyāgataprāṇaḥ — {chu grang mo btab nas slar sad pa dang} śītābhiradbhiḥ pariṣicya pratyāgataprāṇām jā.mā.58ka/67. slar song|kri. apakrāmati sma — {tog brdungs pa'i sgras dus bstan te slar song ngo //} kāṣṭhasaṅghaṭṭanaśabdena kālaṃ nivedyāpakrāmati sma jā.mā.100ka/115.\n{slar song ste} pratikramya lo.ko.2473. slar gsung ba|kri. pratyāha lo.ko.2473. slar gsungs pa|pratyuccāraḥ ma.vyu.2798 (51ka). slar gso ba|pratyujjīvanam — {slar gso ba la ha}~{M yig yongs su gyur pa'i}…{bdag nyid kha dog ljang gur sngags pas bsgom par bya'o//} pratyujjīvane haṃkārapariṇatena…haritavarṇenātmānaṃ dhyāyānmantrī vi.pra.109kha/3.35; pratyāyanam — {ji ste slar gso ba byed na ni/} {shing mngar dang ut+pal sngon po dang tsan+dan dkar po gcig tu byas la/} {chu grang mo la btags te} atha pratyāyanaṃ bhavati \n yaṣṭīmadhuṃ nīlotpalaṃ śvetacandanaṃ caikīkṛtya śītalenāmbhasā pīṣayitvā ma.mū.281kha/440; ma.mū.279kha/438. slar lhags|bhū.kā.kṛ. pratyāgataḥ — {de rnams kyang bcom rnam par bcom ste pham par byas nas slar lhags so//} sa hatavihatavidhvastaḥ pratyāgataḥ vi.va.210ka/1.84. slas|= {btsun mo'i 'khor} antaḥpuram — {slas rnams dga' ba'i mkhar gyi nang du song //} samutsukāntaḥpuramāgamatpuram jā.mā.68kha/79; kā.vyū.212ka/270. slas pa|vi. klinnam mi.ko.146kha \n slu|= {slu ba/} slu mkhan|vi. vañcakaḥ śa.ko.1300. slu chos|= {slu ba'i chos/} slu ba|• kri. (varta.; saka.; {bslu} bhavi., {bslus} bhūta., {slus} vidhau) visaṃvādayati — {byang chub sems dpa'i ming gis lha dang mi dang lha min dang bcas pa'i 'jig rten la slu ba'o//} visaṃvādayati sadevamānuṣāsuraṃ lokaṃ bodhisattvanāmnā su.pa.29kha/8; mohayati — {rnam grangs gzhan gyis de dag slu//} paryāyairmohayantyetām la.a.183kha/152; \n\n• vi. vañcakaḥ — {tshul khrims 'chal pa slu ba zhugs nas ni/} /{bud med 'jigs} (? {'jig} ){byed mi bzad rab ces rjod//} duḥśīla vañcaka praviśya kuhāste strī ca vināśayanti hi sughorāḥ \n\n rā.pa.240kha/138; visaṃvādakaḥ — {lha dang bcas pa'i 'jig rten la slu ba'o//} visaṃvādakāḥ sadevakasya lokasya rā.pa.243ka/141; ullāpinī — {smig rgyu ba ni ri dwags slu ba yin te/} {chu'i dngos por mngon par zhen pas mngon par zhen par byed} mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate la.a.85kha/33; mohanī — {sems slu ba yi smig rgyu ba/} /{ji ltar dpyid ka g}.{yo ba na//} mṛgatṛṣṇā yathā grīṣme spandate cittamohanī \n la.a.93ka/40 \n\n\n• saṃ. visaṃvādaḥ — {snying stobs spyod pa slu ba yis/} /{the tshom la yang mi 'byung ngo //} na bhavanti visaṃvādasandigdhāḥ sattvavṛttayaḥ \n\n a.ka.58kha/6.62; {slu ba dang bral ba} visaṃvādarahitaḥ ta.pa.165ka/785; vañcanā — {des na nye bar bgam pa'i slad/} /{de la slu ba 'ga' zhig bgyi//} tasmāt tasyopahāsāya kriyatāṃ kā'pi vañcanā \n a.ka.80ka/8.10; vipralambhaḥ — {smig rgyu ltar slu ba'i bdag nyid can} marīcivadvipralambhātmakaḥ śi.sa.129ka/124; mohaḥ — {sems slu ba/} /{cung zad tsam ni gang yod pa//} cittasya mohenāpyasti yatkiṃcidapi vidyate \n la.a.160kha/110; moṣaḥ — {spang phyir slu ba'i chos can phyir/} /{med phyir 'jigs dang bcas pa'i phyir/} /{chos rnams gnyis dang 'phags pa'i tshogs/} /{gtan gyi skyabs mchog ma yin no//} tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ \n dharmo dvidhā''ryasaṅghaśca nātyantaṃ śaraṇaṃ param \n\n ra.vi.84ka/18; vipralambhanam — {phyogs gnyi ga slu ba'i phyir} ubhayapakṣavipralambhanācca abhi.sphu.129kha/833. slu ba thob par mi 'gyur|kri. na visaṃvādamaśnute — {tshad ma nyid kyis 'jug pas na/} /{slu ba thob par mi 'gyur ro//} pramāṇataḥ pravṛttastu na visaṃvādamaśnute \n ta.sa.107kha/940. slu ba dang bral ba|vi. visaṃvādarahitaḥ — {gang yang yul dang dus dang skyes bu'i gnas skabs kyi khyad par la sogs pa la slu ba dang bral ba de ni tshad ma yin te} yaśca deśakālanarāvasthābhedādau visaṃvādarahitaḥ sa pramāṇam ta.pa.165ka/785. slu ba don du gnyer|vi. vañcanārthī — {dam pa'i slob ma rnams ni slu ba don du gnyer zhing zhes pa ni brdzun smra ba po ste spang bar bya'o//} sacchiṣyāṇāṃ vañcanārthī mithyāvādīti varjanīyaḥ vi.pra.90kha/3.3. slu ba pa|1. kapiñjalaḥ — {gang yang brtags pa'i gtam rgyud slu ba pa la sogs pa rdzas ma yin pa'i rang bzhin rnams kyi don dam pa med pa zhes bya ba'i blo rnams} tathotpādyakathāracitānāṃ kapiñjalādīnāṃ svabhāvaḥ (nāmabhāvaḥ pā.bhe.) paramārthata iti matayaḥ ta.pa.300kha/315 2. = {slu ba po/} slu ba po|vi. vañcakaḥ — {pha rol slu ba po rdzas la chags pas} dravyalobhena paravañcakasya vi.pra.94kha/3.6. slu ba med|= {slu med/} slu ba med can|= {slu med can//} slu ba med pa|= {slu med/} slu ba med pa can|= {slu med can//} slu ba'i chos|vi. moṣadharmā — {'du byed thams cad slu ba'i chos//} sarve ca moṣadharmāṇaḥ saṃskārāḥ pra.pa.81ka/104; dra. {slu ba'i chos can/} slu ba'i chos can|vi. moṣadharmā — {de bzhin du mig dang dbang po yang chang pa stong pa ltar brdzun}…{slu ba'i chos can} evaṃ cakṣuścendriyaṃ ca riktamuṣṭisadṛśamalīkam…moṣadharma śi.sa.145ka/139; moṣadharmī ma.vyu.7314 ({bslu ba'i chos can} ma.vyu.104ka). slu ba'i don|vi. visaṃvādabhāk — {slu ba'i don ni cung zad med/} /{nges par byas pas 'jug phyir ro//} na visaṃvādabhāk kaścidbhavenniścayavṛttitaḥ \n\n ta.sa.107kha/940. slu ba'i bdag nyid can|vi. vañcanātmakaḥ — {sgyu ma ltar slu ba'i bdag nyid can} māyāvadvañcanātmakaḥ śi.sa.129ka/124; vipralambhātmakaḥ — {smig rgyu ltar slu ba'i bdag nyid can} marīcivadvipralambhātmakaḥ śi.sa.129ka/124. slu ba'i tshig|kūṭaḥ, o ṭam — {de'i phyir nye bar bstan pa kun rdzob pa ltar brdzun yin par go ste/} {dper na slu ba'i tshig la sogs pa dang dong tse se na}(? {gser} ){la sogs pa'i las bzhin no//} ato'vagamyate—sāṃvṛtamalīkaṃ tadupadeśanam, yathā kūṭadīnārādikami(karme pā.bhe.)ti ta.pa.274ka/1016. slu bar 'gyur|kri. vañcyate — {tshad ma min la tshad nyid kyi/} /{blo yis 'jug na slu bar 'gyur//} apramāṇe pramāṇatvabuddhyā vṛtto hi vañcyate \n ta.sa.107kha/940. slu bar thob 'gyur|kri. visaṃvādaṃ samaśnute — {tshad ma ma yin las 'jug na/} /{slu bar thob 'gyur ma yin nam//} nanvapramāṇato vṛtto visaṃvādaṃ samaśnute \n ta.sa.107kha/940. slu bar 'dod ma|nā. vañcanecchā, icchādevī — {ce spyang gdod ma las skyes pa sems can rnams la slu bar 'dod ma} sattvānāṃ vañcanecchā jambukāsyājanyā vi.pra.45ka/4.46. slu bar byed|= {slu byed/} slu bar byed pa|= {slu byed/} slu byed|• kri. 1. visaṃvādayati—{bu de la yang slu bar byed} sā ca putraṃ visaṃvādayati a.śa.126kha/116; vañcayati lo.ko.2473; muṣṇāti — {gang dag da dung yang khyod slu bar byed pa} ye'dyāpi bhavantaṃ muṣṇanti pra.pa.81ka/104 2. vipralabheta — {rang dang gzhan dag slu bar byed} svaparān vipralabhemahi ta.pa.118kha/688 \n\n\n• vi. vañcakaḥ — {shes rab slu byed tshul dang ni/}…/{ma rabs sems ldan rnams la 'gyur//} prajñā vañcakavṛttāya… bhavatyadhamacetasām a.ka.99ka/64.140; {bram ze slu bar byed pa yis//} brāhmaṇavañcakaiḥ ta.sa.118ka/1020; visaṃvādakaḥ — {byis pa rnams slu bar byed pa} bālānāṃ visaṃvādakāḥ pra.pa.80kha/104; asaṃvādakaḥ — {mi slu bar mi byed pas na slu byed dam/} {'di la mi slu ba med pas slu byed do//} na saṃvadatītyasaṃvādakaḥ, na vidyate vā saṃvādo'syetyasaṃvādakaḥ ta.pa.358ka/436; vipralambhakaḥ — {mi rnams ni slu bar byed pa} vipralambhakā manuṣyāḥ vi.va.218kha/1.96; vipralambhanakārī — {thams cad rig pa zhes bya ba tshad ma gzhan ni 'dod pa ma yin gyi/} {'on kyang slu bar byed pa ma yin pa mngon par 'dod pa bsgrub pa nus par 'gyur ba'o//} na paraḥ pramāṇaṃ sarvaṃ vettītīṣyate \n api tu (a bho.pā.)vipralambhanakārī bhavati, astu samīhitasampādanasamarthaḥ pra.a.44kha/51; pratārakaḥ — {slu sems ni slu bar byed pa'am sgyu can te} vañcakaṃ pratārakaṃ māyāvi vā bo.pa.96kha/62 \n\n\n• saṃ. visaṃvādaḥ — {des slu bar byed pa ma yin no//} iti na tatra visaṃvādasambhāvanā bo.pa.48kha/9; visaṃvādanam — {slu bar byed pa'i nus pa ni/} /{ji ltar gzhan las nges pa yin//} visaṃvādanasāmarthyaṃ niśceyaṃ tu yathā'nyataḥ \n ta.sa.103kha/911; vipralambhanam — {khyim pa dang rab tu 'byung ba'i phyogs slu bar byed pa'i phyir zhes bya ba'i tha tshig go//} gṛhipravrajitapakṣavipralambhanāccetyarthaḥ abhi.sphu.129kha/833. slu byed nyid|pā. vañcitā, prahelikābhedaḥ — {gzhan la grags pa'i sgra dag gis/} /{gang du slu ba slu byed nyid//} vañcitā'nyatra rūḍhena yatra śabdena vañcanā \n\n kā.ā.338ka/3.98. slu byed pa|= {slu byed/} slu mi mnga'|vi. avandhyaḥ — {de slad khyod kyis lung bstan kun/} /{thams cad la yang slu mi mnga'//} avandhyaṃ tena sarvatra sarvaṃ vyākaraṇaṃ tava \n\n śa.bu.113ka/80. slu med|vi. amoṣaḥ — {brdzun med slu med chos nyid dang /} /{gdod nas rang bzhin zhi nyid do//} amṛṣāmoṣadharmitvamādiprakṛtiśāntatā \n\n ra.vi.104ka/55; {brdzun pa med pa dang slu ba med pa'i don} amṛṣāmoṣārthaḥ ra.vyā.104ka/55; = {bslu med/} slu med can|vi. avisaṃvādi — {tshad ma slu ba med can gyi/} /{shes pa} pramāṇamavisaṃvādi jñānam ta.pa.235kha/942; {tshad ma slu ba med pa can gyi shes pa} pramāṇamavisaṃvādi jñānam pra.a.2kha/3; dra. {bslu ba med can/} slu sems|vi. vañcakaḥ — {slu sems ni slu bar byed pa'am sgyu can te} vañcakaṃ pratārakaṃ māyāvi vā bo.pa.96kha/62. sle tres|guḍūcī, latāviśeṣaḥ — {bdud rtsi ni sle tres so//} amṛtā guḍūcī ta.pa.76kha/606; {tsan+dan dang dbyi mo dang shug pa dang sle tres dang} candanaṃ cavikā padmakaṃ guḍūcī vi.sū.75kha/93; {bu zas bcad skye sle tres dang /} /{rgyud ldan bdud rtsi 'tsho byed dang /} /{zla ba'i mgul pa yangs pa can/} /{sbrang gi lo ma nyid kyang ngo //} vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā \n\n jīvantikā somavallī viśalyā madhuparṇyapi \n a.ko.160ka/2.4.83; jvaritān guḍati rakṣatīti guḍūcī \n guḍa rakṣāyām a.vi.2.4.83. sle dres|= {sle tres/} sle 'dams pa|vi. sambhinnavyañjanā ma.vyu.8927 (124ka). sle bo|vi. kekaraḥ — {mig yo ba dang sle bo dang //} valiraḥ kekare a.ko.173kha/2.6.49; ke śiraḥsamīpe'kṣisaṃcāraṃ karotīti kekaraḥ \n dṛṣṭiṃ tiryagākṛṣya paśyato nāmanī a.vi.2.6.49; kaśmīlitākṣaḥ vi.sū.12ka/13. sleb|kri. (varta.; aka.; {bsleb} bhavi., {bslebs} bhūta., {slebs} vidhau) 1. pariprāpayati — {mi sleb pa} na ca pariprāpayati ma.vyu.6658 (95ka) \n2. avāpa — {tsha zer can ni yongs ngal bzhin/} /{nub kyi ri dang nye bar sleb//} avāpāstācalopāntaṃ pariśrānta ivāṃśumān \n\n a.ka.65kha/6.144; prāpa — {lo ni bcu gnyis rdzogs pa na/} /{ro hi ta ka'i grong khyer sleb//} puṇyai(pūrṇai li.pā.)rdvādaśabhirvarṣaiḥ prāpa rohitakaṃ puram \n\n a.ka.61kha/6.98. sleb par gyur|kri. prāpa — {de/} /{rab tu zhi zhing rigs pa'i chas/} /{byas shing sdig pa'i kun rtog ldan/} /{sa bdag grong khyer sleb par gyur//} sa kṛtvā praśamocitam \n veṣaṃ kaluṣasaṅkalpaḥ purīṃ prāpa mahīpateḥ \n\n a.ka.49kha/5.32. slebs|= {slebs pa/} slebs pa|• kri. ({sleb} ityasya vidhau) pariprāpayati ma.vyu.6658; \n\n• bhū.kā.kṛ. prāptaḥ—{lag gis slebs par 'dug} hastaprāpto'vatiṣṭhantaḥ sa.pu.48kha/86 \n\n\n• saṃ. prāptiḥ — {char pas rim pa gzhan slebs pa} vṛṣṭyā puṭāntaraprāptiḥ vi.sū.31kha/40. sle'o|vi. kaśmīlitākṣaḥ — {mig sle'o} kaśmīlitākṣaḥ ma.vyu.8926 (124ka); śikyākṣaḥ — {mig rle'o/} /{mig sle'o/} /{mig slo} ma.vyu.8913 ({mig rlo} ma.vyu.123kha); dra. {sle bo/} slo|= {slo ma/} slo ma|śūrpaḥ śa.ko.1300; śūrpakaḥ ma.vyu.9442 (129kha). slo ma can|nā. saupārakam, nagaram — {yul slo ma can na khyim bdag}… {bu byung}… {de'i ming sbed pa zhes btags so//} saupārake nagare'nyatamo gṛhapatiḥ…dārako jātaḥ …tasya guptika iti nāma kṛtam a.śa.269kha/247; {de'i grogs po na zla rnams mnyan du yod pa'i grong khyer slo ma can du dong dong ba} tasya vayasyakāḥ sahajātakāḥ śrāvastyāḥ saupārakanagaramanuprāptāḥ a.śa.269kha/247; dra. {lo ma lta bu/} slog pa|carmacolaḥ ma.vyu.5844 (84kha). slogs pa|vilekhanam — {ma rmos pa nyid de thong gshol gyis slogs pa med par skyes pa rnams} akṛṣṭānyeva halavilekhanamantareṇaiva jātāni bo.pa.60ka/23. slong|1. = {slong ba/} 2. = {slong mo/} {slong du} yācitum — {grong khyer rgyal po'i khab tu ni/} /{mdzes ma 'ga' zhig slong du btang //} kanyakāṃ yācituṃ kāñcit puraṃ rājagṛhaṃ tataḥ \n…visasarja a.ka.185ka/21.7. slong dang bcas|vi. sotthānam — {lus dang ngag las slong dang bcas//} kāyavākkarma sotthānam abhi.ko.15ka/4.113. slong du gyur pa|vi. unmukhajātaḥ ma.vyu.6952. slong du 'ong|kri. yācanaka āgacchati — {gang gi tshe bag mar gtang ran par gyur pa dang}…{mang po rnams de slong du 'ong ngo //} yadā ca pradeyā saṃvṛttā, tadā tasyā bahavo yācanakā āgacchanti a.śa.206ka/190. slong du 'ong ba|= {slong du 'ong /} slong snod|bhaikṣyapātram, bhikṣāpātram — {'phags skyes po la sogs pa yis/} /{sna tshogs gos dang slong snod kun/} /{nags kyi gnas su nga la 'bul//} sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ…virūḍhakādyāśca vanabhūmau dadanti me \n\n la.a.189kha/161. slong phor|bhikṣāpātram — {'dis nga'i slong phor du chang 'thungs} mamānena bhikṣāpātre madyapānaṃ kṛtam pra.a.129ka/473; khoraḥ, o ram (?) — {slong phor yang khas bub par 'gyur} khoraṃ nikubjayiṣyanti vi.va.119kha/2.99. slong ba|• kri. (varta.; saka.; {bslang} bhavi., {bslangs} bhūta., {slongs} vidhau) mṛgyate — {gang gis nor slong ba/}…/{skye bo rnams la dbul po med//} janānāṃ nāsti dāridryaṃ draviṇaṃ yena mṛgyate \n\n a.ka.361kha/48.48; yācate—{skyes bu bkren pa 'di dag rnams/} /{skyes bu gzhan la slong ba gang //} dīnā yadete yācante puruṣaṃ puruṣāḥ param \n\n a.ka.352ka/47.12; parimārgayati — {nya khri po 'di dag ni bkres pa'i mes yongs su nyen nas bdag la bza' ba slong du nges kyi} nūnamete matsyāḥ kṣudhāgninā paripīḍitā mama sakāśādbhojanaṃ parimārgayanti su.pra.50kha/100; bhikṣati — bhikṣatīti bhikṣuḥ {slong ba'i phyir dge slong} mi.ko.121kha \n\n\n• saṃ. 1. = {ldang ba} utthānam — {kun slong rnam gnyis rgyu dang ni/} /{de yi dus kyi slong zhes bya//} samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam \n abhi.ko.11ka/4.10; vyutthānam — {theg pa gzhan du ltung ba las slong ba'i phyir} anyayānapātavyutthānāt sū.vyā.195kha/96; utthāpanā — {mi mthun pa'i phyogs theg pa gzhan gyi sems slong zhing dang du len pa'o//} vipakṣasyānyayānacittasyotthāpanā'dhivāsanā vā sū.vyā.139kha/16; vyutthāpanam — {thabs ma yin pa las yongs su skyob pa nyid ni mu stegs can gyi lta ba las slong ba'i phyir ro//} anupāyaparitrāṇatvaṃ tīrthikadṛṣṭivyutthāpanāt sū.vyā.153ka/38 2. = {don du gnyer ba} arthanā—{slong ba'i don mthun slong ba yi/} /{dpag bsam shing khyed phyogs su grags//} arthisārthārthanākalpavṛkṣastvaṃ dikṣu viśrutaḥ \n a.ka.325ka/41.8; prārthanā — {de nas byang chub sems dpa'} ({srid pa'i} ){bde ba la ma chags pa dang slong ba nyid sdug bsngal du rig cing} atha bodhisattvo bhavabhogasukheṣvanāsthaḥ prārthanāmeva duḥkhamavagacchan jā.mā.33kha/39; yācñā — {ma brten pa dang rab tu brten drags dang /} /{slong ba drags na byams pa med par 'gyur//} asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm \n jā.mā.131kha/152; {slong ba mngon par slong ba dang /} /{yA tsa nA dang a r+tha nA//} yācñābhiśastiryācanārthanā a.ko.183ka/2.7.32; yācanaṃ yācñā, yācanā ca \n ṭuyācṛ yācñāyām a.vi.2.7.32; yācanam — {n+ya gro d+ha yi rkang 'thung ni/} /{mchod rten slong ba bden zhes bya//} satyayācanacaityākhyaḥ so'yaṃ nyagrodhapādapaḥ \n a.ka.74kha/62.9; mārgaṇam — {gnas dang gnas su smad gyur cing /} /{'di dag slong bas yid byung la/} /{bslangs par gyur kyang bkres pa na/} /{kye ma 'di dag nyes byas nyid//} aho duṣkṛtameteṣāmavadhūtāḥ pade pade \n yadete mārgaṇodvignā bhikṣitvā'pi bubhukṣitāḥ \n\n a.ka.352kha/47.13; vijñapanam—{byin gyis brlab par bya ba thams cad med na slong bar rigs pa nyid do//} sarvasyābhāve'dhiṣṭheyasya vijñapanārhatvam vi.sū.24kha/30 3. = {slong mo} bhikṣā — {slong ba'i phyir gcig pu khyim du mi 'jug ste} na caikākī bhikṣārthamantargṛhaṃ praviśati sa.pu.104kha/166; {rdza'i chag dum zhig thogs te slong ba la zhugs pa des} tayā khaṇḍamallakena bhikṣāmaṭantyā saḥ vi.va.168ka/1.57 4. = {slong ba po} arthī—{gang gi mdzod dpal slong rnams la/} /{rtag tu btang yang g}.{yo ba med//} nityamarthiṣu muktā'pi koṣaśrīryasya niścalā \n a.ka.27kha/53.5; {slong ba rnams kyi grib shing bzhin//} chāyāvṛkṣa ivārthinām a.ka.350kha/46.41; {slong ba'i dpag bsam shing lta bu//} kalpaśāla ivārthinām a.ka.299ka/39.25; arthijanaḥ — {slong ba 'di lta bu dang phrad pa ni/} /{lha dag mnyes par byas kyang mi 'grub na//} evaṃvidhastvarthijano'dhigantuṃ na devatārādhanayā'pi śakyaḥ \n\n jā.mā.42kha/49; yācakaḥ — {bkren pa dang sdug phongs pa dang slong ba rnams la sbyin pa gtong bar mi nus te} na prabhavanti… dānaṃ dātuṃ kṛpaṇavanīpakayācakebhyaḥ śi.sa.51ka/49; yācanakaḥ — {byang chub sems dpa' ni slong ba la 'phya bar mi byed} na ca bodhisattvo yācanakamavahasati bo.bhū.66kha/86; vanīpakaḥ — {phongs shing slong ba rnams ni mngon par 'khor ba} kṛpaṇavanīpakānāmupajīvye jā.mā.95ka/110; mārgaṇaḥ — {blo gros g}.{yo ldan slong ba'i tshogs rnams nang du rnam bsams shing //} vimṛśyāntastasmāt taralitamatirmārgaṇagaṇaḥ a.ka.22ka/52.30 5. viplavaḥ — {gang gis ba shi Sh+Tha la ni/} /{skye bo slong bar dogs par gyur//} yenābhavadvasiṣṭhasya jano viplavaśaṅkitaḥ \n\n a.ka.7kha/50.68 \n\n\n• vi. 1. utthāpakaḥ—{lus mig dang /} /{rna ba'i rnam shes rnam rig slong /} /{gang yin} kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat \n abhi.ko.24ka/1151 2. praṇayī — {dpal ldan}…{slong ba kun gyi 'bras bu ster//} śrīmānsarvapraṇayiphaladaḥ a.ka.70ka/6.190 3. stimitaḥ — {slong ba'i dngos po ni slong ba nyid de/} {de dang ldan na sems blun par gyur nas slong bar gyur te} stimitasya bhāvaḥ staimityaṃ yadyogāt cittaṃ jaḍībhavati, stimitaṃ bhavati tri.bhā.161ka/69; vihlalībhūtaḥ ma.vyu.6954 (99ka); \n\n• kṛ. yācamānaḥ — {des byis pa slong ba dag la bsod snyoms las snum khur sbyin par bya zhing ril gyis ni mi sbyin no//} dadyādasya yācamānebhyo bālebhyaḥ piṇḍapātrā(tā bho.pā.)t pūpikāmasakalām vi.sū.48kha/62 \n\n\n• pā. arthī, kṣetrabhedaḥ — {zhing ni rnam pa lnga ste/} {slong ba dang sdug bsngal ba dang rten med pa dang nyes par spyad pa spyod pa dang yon tan dang ldan pa'o//} kṣetraṃ pañcavidham \n arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca sū.a.206kha/109. \n\n• (dra.— {kun nas slong ba/}). slong bar|yācitum — {bram ze'i gtso bo nga la mig slong bar/} /{su yis bstan nas khyod ni 'di ru 'ongs//} kenānuśiṣṭastvamihābhyupeto māṃ yācituṃ brāhmaṇamukhya cakṣuḥ \n jā.mā.9kha/9. slong ba dkar po|pāṇḍarabhikṣuḥ ma.vyu.3538 (60ka); mi.ko.98kha \n slong ba bkag pa|arthisaṃrodhaḥ — {slong ba bkag pas ngo tsha dag/} /{rab skyes bzhin ras dman gyur pa'i//} arthisaṃrodhasañjātalajjayā namitānanaḥ \n\n a.ka.50ka/5.40. slong ba nyid|1. arthitvam—{slong ba nyid bas shi ba mchog//} arthitvānmaraṇaṃ varam a.ka.361kha/48.51 2. staimityam — {rmugs pa ni sems las su mi rung ba ste slong ba nyid do//} styānaṃ cittasyākarmaṇyatā staimityam tri.bhā.160kha/69. slong ba rnams kyi rig pa|yācakavidyā — {smad 'tshong ma la rtag tu mdza'/} /{slong ba rnams kyi rig pa bzhin//} veśyā yācakavidyeva bahupraṇayinī sadā \n\n a.ka.9ka/50.89. slong ba po|• saṃ. yācakaḥ — {slong ba po sdug bsngal ba rnams las slong ba'i gnod pa bzod pa} duḥkhitānāṃ yācakānāmantikādyācñoparodhanakṣāntiḥ bo.bhū.106ka/135; yācanakaḥ — {bdag la ni sbyin pa kho na legs par 'gyur gyi/} {slong ba po phyir bzlog pa ni de lta ma yin gyi} me dānameva śreyo na tu yācanakanirākaraṇam bo.bhū.70ka/90 \n\n\n• vi. utthāpakaḥ — {rab kyi rtsal gyis rnam par gnon pa gzugs la slong ba po'am kun nas slong ba po gang yang med do//} na hi suvikrāntavikrāmin rūpasya kaścidutthāpako vā samutthāpako vā su.pa.40kha/19; ma.vyu.4682 (72kha). slong ba phyir phyogs|arthivaimukhyam — {slong ba phyir phyogs sdug bsngal gyur//} arthivaimukhyaduḥkhitaḥ a.ka.25ka/3.64. slong ba'i skye bo|arthijanaḥ — {phrag dog can bzhin gang gi dpal/} /{slong ba'i skye bo khang par gnas//} uvāserṣyāvatīva śrīryasyārthijanaveśmasu \n\n a.ka.19kha/52.5; yācakajanaḥ — {slong ba'i skye bo 'du ba nyung bar mthong nas} viralaṃ yācakajanasampātamabhisamīkṣya jā.mā.8ka/8; praṇayī janaḥ — {legs mdzad khyod kyis srog kyang ni/} /{slong ba'i skye bo rnams la btang //} prāṇairapi tvayā sādho mānitaḥ praṇayī janaḥ \n\n śa.bu.110kha/12. slong ba'i spang ba|pā. yācñānaissargikaḥ, naissargikabhedaḥ — {slong ba'i spang ba'o//} (iti) yācñānaissargikaḥ vi.sū.24kha/30. slong ba'i tshig|yācñā — {slong ba'i tshig ni gtam snyan thos bzhin dga'//} yācñāṃ priyākhyānamivābhyanandat jā.mā.8ka/8. slong ba'i tshogs|arthisārthaḥ — {lus kyi sbyin pa slong ba'i tshogs/} /{kun gyi 'bras bu med pa'i rgyu//} śarīradānaṃ sarvārthisārthanaiṣphalyakāraṇam \n a.ka.9kha/2.22; mārgaṇagaṇaḥ — {blo gros g}.{yo ldan slong ba'i tshogs rnams nang du rnam bsams shing //} vimṛśyāntastasmāttaralitamatirmārgaṇagaṇaḥ a.ka.22ka/52.30. slong bar gyur|kri. stimitaṃ bhavati — {slong ba'i dngos po ni slong ba nyid de/} {de dang ldan na sems blun par gyur nas slong bar gyur te} stimitasya bhāvaḥ staimityaṃ yadyogāt cittaṃ jaḍībhavati, stimitaṃ bhavati tri.bhā.161ka/69. slong bar byed|= {slong byed/} slong bar byed pa|= {slong byed/} slong bar rigs pa'i spang ba|pā. vijñapanārhanaissargikaḥ, naissargikabhedaḥ — {slong bar rigs pa'i spang ba'o//} (iti) vijñapanārhanaissargikaḥ vi.sū.25ka/30. slong byed|• kri. vyuttiṣṭhate — {brgya la brgya lam na brjed ngas pas ltung ba byung bar gyur na yang /} {myur ba myur ba kho nar chos bzhin du phyir byed cing slong bar byed} kadācit karhicit smṛtisampramoṣādadhyāpannaḥ laghu laghveva yathādharmaṃ pratikaroti vyuttiṣṭhate śrā.bhū.17kha/41; utthāpyate — {de yang}…{bsgom pas spang bar bya bas slong bar byed kyi} tacca…bhāvanāprahātavyena cotthāpyate abhi.bhā.173kha/596 \n\n\n• saṃ. utthāpanam — {de ni rtog pa dang dpyod pa dang bcas pas slong bar byed do//} savitarkavicāreṇa tadutthāpanam abhi.sphu.277ka/1105 \n\n\n• vi. yācakaḥ — {bslang bya slong byed mtshungs pa nyid/} /{slong ba'i 'tsho ba chad pa byung //} yācyayācakatulyatve piṇḍacchedo'rthināmabhūt \n\n a.ka.324kha/41.5. slong mo|• vi. = {slong mo ba} arthī — {dus su phyin pa'i slong mo bas/} /{sbyin pa'i gegs byas yod ma yin//} na hi kālopapannena dānavighnaḥ kṛto'rthinā \n bo.a.18kha/6.105; vanīyakaḥ — {slong mo sprang po lam pa dang /} /{slong mo pa dang don 'dod pa//} vanīyako yācanako mārgaṇo yācakārthinau \n\n a.ko.209kha/3.1.49; vanati yācata iti vanīyakaḥ \n vanu yācane a.vi.3.1.49 \n\n\n• saṃ. bhikṣā—{slong mo dang ni gos dmar gyis/} /{ngan pa'i bdag gang ngo tsha nas//} bhikṣayā raktavastreṇa lajjā yasya durātmanaḥ \n vi.pra.92kha/3.3; {slongs mo za zhing mi bzlas te//} bhikṣāśinā na japtavyam gu.sa.100ka/21; bhaikṣyam — {slong mo spyod par bya ba'i phyir/} /{brtul zhugs can gyis snod mi gzung //} bhaikṣyaparyaṭanārthāya na pātraṃ saṃgrahed vratī \n gu.si.20ka/42; saṃvibhāgaḥ — {shis pa brjod de slongs mo btab bo//} prayuktayuktāśīrvādaḥ saṃvibhāgamayācata jā.mā.211kha/247. slong mo mkhan|māgadhaḥ, o dhāḥ mi.ko.49ka \n slong mo ster ba|vi. bhikṣādaḥ — {mdza' bshes kyi khyim mam slong mo ster ba'i khyim gyi rgyus byang chub sems dpa'i theg pa pa'i gang zag rnams kyi lus la gnod pa'am sems la gnod pa bgyis na} mitrakulabhikṣādakulanidānaṃ bodhisattvayānikānāṃ pudgalānāṃ kāyapīḍāṃ cittapīḍāṃ vā kuryāma śi.sa.59kha/58. slong mo 'debs|kri. yācate — {khyim bdag mkhas pa la slongs mo 'debs so/} /{gdong du lta'o//} vidvāṃsaṃ gṛhapatiṃ yācante'valokayanti ga.vyū.14ka/112. slong mo pa|= {slong mo ba/} slong mo spyod pa|bhikṣācaryā — {rab tu byung ba dang /} {slong mo spyod pa dang dge ba spyod pa'i gzhis mi snyan par brjod na nyes pa med do//} anāpattiḥ pravrajyābhikṣācaryākuśalacaryānidāno'paśabdo niścaret bo.bhū.91kha/116; bhikṣākavṛttam — {de lta bu nyam nga ba dang gnod pa'i slong mo spyod pa la brten nas} ityevaṃ rūpaṃ kṛcchrasaṃbādhaṃ bhikṣākavṛttamāgamya bo.bhū.104kha/134; bhaikṣavṛttiḥ — {gzhan gyi dring la ltos shing slongs mo spyod/} /{ngan pa bzhin du skye bo rnams kyis smad//} paraprasādārjitabhaikṣavṛttiragaṇyamānaḥ khalavajjanena \n jā.mā.96ka/111; dra. {slong mos 'tsho ba/} slong mo ba|bhaikṣukaḥ — {slong mo pa brgyas khyab pa/} {dbus pa'i skye bos gang ba} bhaikṣukaśatakalilaḥ…āryajanākīrṇaḥ vi.va.7kha/2.79; arthī — {dus su phyin pa'i slong mo bas/} /{sbyin pa'i gegs byas yod ma yin//} na hi kālopapannena dānavighnaḥ kṛto'rthinā \n bo.a.18kha/6.105; {brgya byin bram ze'i gzugs su bsgyur nas slongs mo ba 'dra bar byas te/} {thams cad sgrol gyi drung du 'ongs so//} (śakraḥ) brāhmaṇarūpī viśvaṃtaramarthivadabhyagacchat jā.mā.59ka/68; yācanakaḥ — {bkren pa rnams dang}…{slong mo ba rnams dang} kṛpaṇā vā… yācanakā vā śrā.bhū.61ka/151; {de ltar kun nas 'dus pa'i slongs mo ba mos pa sna tshogs dang ldan pa} yathāsannipatitān yācanakān nānādhimuktān ga.vyū.14kha/112; yācakaḥ — {slong mo sprang po lam pa dang /} /{slong mo pa dang don 'dod pa//} vanīyako yācanako mārgaṇo yācakārthinau \n\n a.ko.209kha/3.1.49; yācatīti yācanakaḥ, yācakaśca \n ṭuyācṛ yācñāyām a.vi.3.1.49. slong mo zas|= {slong mo'i zas/} slong mo'i zas|bhaikṣyam — {dus su 'os par gyur pa dang /} /{dma' ba spangs pa'i slongs mo zas//} upapadyamānaṃ kālena bhaikṣyaṃ vā nīcavarjitam \n\n la.a.188ka/159; bhikṣāhāraḥ — {slong mo'i zas kyis 'tsho} bhikṣāhāraḥ ma.mū.230kha/250.{slong mo'i zas kyis 'tsho ba} bhikṣāhāraḥ — {slong mo'i zas kyis 'tsho la shing bzhin du mi smra ba'i dka' thub byed cing bzlas pa 'bum byed na mi snang bar 'gyur ro//} bhikṣāhāraḥ kāṣṭhamaunī lakṣaṃ japet antarhito bhavati ma.mū.230kha/250; dra.— {tshod rngad dang nas chan khyor gang tsam dang 'o ma dang slong mo'i zas kyis 'tsho ba'o//} śākayāvakayathābhaikṣabhaikṣāhāraḥ ma.mū.222ka/242. slong mo'i zas la gzhol byas|vi. piṇḍabhakṣaparāyaṇaḥ — {slongs mo'i zas la gzhol byas te/} /{gnya' shing gang du blta bar bya//} yugamātrānusārī syātpiṇḍabhakṣaparāyaṇaḥ \n la.a.171kha/129. slong mos 'tsho ba|1. bhikṣākavṛttam — {slong mos 'tsho ba yang rnam pa bdun du rig par bya ste} bhikṣākavṛttamapi saptākāraṃ veditavyam bo.bhū.104kha/133; dra. {slong mo spyod pa/} \n2. bhikṣukī a.ko.171kha/2.6.26. slong smod|= {'u su} kustumburu, dhanyākam mi.ko.56kha \n slong zhing skor bar byed|kri. bhaikṣyamaṭati — {ci'i phyir 'di gzhan gyi khyim nas slong zhing skor bar byed} kasmādayaṃ parakulebhyo bhaikṣyamaṭati a.śa.150ka/140. slong zhing 'tsho ba|paiṇḍinyavṛttiḥ — {sgyu rtsal dang ldan mig gis dben pa de/} /{glu len slong zhing 'tsho bas dus 'das nas//} kālaṃ kalāvānativāhya gāyan paiṇḍinyavṛttiḥ sa vivekacakṣuḥ \n a.ka.62kha/59.114. slongs|({slong ba} ityasya vidhau); = {slongs shig/} slongs mo|= {slong mo/} slongs shig|kri. yācatām — {de'i gnas na don yod pa zhes bya ba'i zhags pa yod kyis/} {de slongs shig} tasya bhuvane amogho nāma pāśastiṣṭhati taṃ yācasva vi.va.205kha/1.80; vṛṇītām — {rigs kyi bu khyod kyis mchog slongs shig} vṛṇīṣva kulaputra varam a.sā.437kha/247. slon gdab par bya|saṃjñapanam — {rnam pa de lta bu ma yin pa sde snod dag 'dzin zhing}… {la ni slon gdab par bya'o//} saṃjñapanam… piṭakānāṃ dhārayituranevaṃvidhasya vi.sū.91kha/109. slob|1. = {slob pa/} 2. = {slob ma/} slob gnyer|adhyayanam — {rgyal po slob gnyer gang gi mthar/} /{bdag gi bla ma bla ma'i yon/}…{bzhed} rājannadhyayanasyānte gururme gurudakṣiṇām \n īhate a.ka.26kha/3.85. slob gnyer pa|chātraḥ — {sdig pa med pa'i sems ldan mkhas pa'am/} {slob gnyer pa yang rung ste} akaluṣahṛdayaḥ paṇḍitaśchātro vā vi.pra.173ka/3.169. slob gnyer gsod pa|parivartanikā — {mkhas pas gong nas gong du dris pa gtan la dbab par byas pa dang slob gnyer gsod pa dang}…{yon bshad pa dag ni ma yin no//} na paṇḍitakṛtottarottaraparipraṣṇanirnaye(śnanirṇaye bho.pā.) parivartanikā…dakṣiṇādeśaneṣu vi.sū.29kha/37. slob tu bcug pa|kri. adhyāpayāmāsa ma.vyu.6377 (91ka). slob pa|• kri. (varta.; saka.; {bslab} bhavi., {bslabs} bhūta., {slobs} vidhau) śikṣati — {sangs rgyas kyi la de mi slob//} nāsau śikṣati buddhānām la.a.178kha/142; śikṣate — {bslab pa'i gzhi rnams la yang dag par blangs te slob pa zhes bya ba'i bar yin no//} yāvatsamādāya śikṣate śikṣāpadeṣu sū.vyā.201ka/102; pratisaṃśikṣate — {de 'di ltar slob ste} sa itaḥ pratisaṃśikṣate śi.sa.93kha/93; paṭhati — {de nas de mkhan po'i thad du song nas byis pa dag dang lhan cig tu yi ge slob bo//} sa copādhyāyasakāśaṃ gatvā dārakaiḥ saha lipiṃ paṭhati a.śa.92ka/83; pāṭhayati — {de nas re zhig na de'i pha bram ze'i khye'u rnams la sngags slob pa na/} {des thos pa tsam gyis lobs so//} yāvadasyāḥ pitā māṇavakān mantrān pāṭhayati, sā śrutamātreṇodgṛhṇāti a.śa.198ka/183 \n\n\n• saṃ. 1. śikṣā — {'di dag slob pa'i ngang tshul can yin pas na slob pa dag} śikṣā śīlameṣāmiti śaikṣāḥ abhi.sphu.204ka/972; {rtsom dang nges byed slob pa dang /}…/{gso dpyad dgu la kri yA 'o//} ārambho niṣkṛtiḥ śikṣā…cikitsā ca nava kriyāḥ \n a.ko.229ka/3.3.156; śikṣaṇam — {zag pa zad par bya ba'i phyir rtag tu slob pa'i ngang tshul can yin pa'i phyir} āsravakṣayāya nityaṃ śikṣaṇaśīlatvāt abhi.sphu.204ka/972; adhyayanam — {rig byed slob pa la ni 'grus} vedādhyayanaparaiḥ jā.mā.98kha/114 2. adhyāpanam — {dam pa'i lam la rnam par sbyor zhing yon tan tshogs rnams 'dzin pa rtag tu slob//} sanmārge viniyojanaṃ guṇagaṇādhāne sadā'dhyāpanam a.ka.309ka/40.27 \n\n\n• vi. śaikṣaḥ, o kṣā — {slob pa'i sems zag pa med pa yang 'dod chags dang bcas par 'gyur ro//} anāsravamapi sarāgaṃ prāpnoti śaikṣaṃ cittam abhi.bhā.47kha/1053; {dge slong ma slob pa dang mi slob pa rnams la bran mo zhes tshig tu brjod pa} yāḥ śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācaritāḥ vi.va.133ka/1.22 \n\n\n• kṛ. 1. śikṣamāṇaḥ—{rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni}…{zha bor mi 'gyur} evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na laṅgo bhavati a.sā.372kha/211; śikṣyamāṇaḥ — {ji ltar byis pa slob pa ni/} /{a mar mi gsal a mar brjod//} ambāmbeti yathā bālaḥ śikṣyamāṇaḥ prabhāṣate \n avyaktam ta.pa.200ka/866; vācayan—{byang chub sems dpa'i byin gyi rlabs kyis byis pa de dag yi ge'i phyi mo slob cing gang gi tshe a zhes brjod pa} tatra bodhisattvādhiṣṭhānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma la.vi.68ka/89 2. śikṣitaḥ — {sman dang sngags med par 'phrul mkhan gyis 'di dngos por slob pa ni gang gis} kuta idamamantrauṣadhamindrajālaṃ bhāvena śikṣitam vā.nyā.331kha/43 \n\n\n• pā. śaikṣaḥ — {gang zhig slob pa de kho na slob pa yin gyi/} {slob pa 'dor ba ni ma yin no//} yaḥ śikṣata eva nāpaśikṣate sa śaikṣaḥ abhi.bhā.27ka/972; śaikṣyaḥ — {phyi rol pa slob pa dang mi slob pa'i thub pa rnams kyi nang nas mchog ste ches bzang ba ni thub mchog go//} munīnāṃ bāhyaśaikṣyāśaikṣyāṇāṃ madhye sattamaḥ śobhanatamaḥ munisattamaḥ ta.pa.315ka/1096; dra.—\n{slob pa bco brgyad} aṣṭādaśa śaikṣāḥ — 1. {rgyun du zhugs pa'i 'bras bu mngon du bya ba'i phyir zhugs pa} srotāpattiphalasākṣātkriyāyai pratipannakaḥ, 2. {rgyun du zhugs pa} srotāpannaḥ, 3. {lan cig phyir 'ong ba'i 'bras bu mngon sum du bya ba'i phyir zhugs pa} sakṛdāgāmiphalasākṣātkriyāyai pratipannakaḥ, 4. {lan cig phyir 'ong ba} sakṛdāgāmī, 5. {phyir mi 'ong ba'i 'bras bu mngon du bya ba'i phyir zhugs pa} anāgāmiphalasākṣātkriyāyai pratipannakaḥ, 6. {phyir mi 'ong ba} anāgāmī, 7. {dgra bcom pa nyid kyi 'bras bu mngon du bya ba'i phyir zhugs pa} arhattvaphalasākṣātkriyāyai pratipannakaḥ, 8. {dad pas rjes su 'brang ba} śraddhānusārī, 9. {chos kyi rjes su 'brang ba} dharmānusārī, 10. {dad pas mos pa} śraddhādhimuktaḥ, 11. {mthong bas thob pa} dṛṣṭiprāptaḥ, 12. {rigs nas rigs su skye ba} kulaṅkulaḥ, 13. {bar chad gcig pa} ekavīcikaḥ, 14. {bar ma dor yongs su mya ngan las 'da' ba} antarāparinirvāyī, 15. {skyes nas yongs su mya ngan las 'da' ba} upapadyaparinirvāyī, 16. {mngon par 'du byed pa dang bcas pas yongs su mya ngan las 'da' ba} sābhisaṃskāraparinirvāyī, 17. {mngon par 'du byed pa med pas yongs su mya ngan las 'da' ba} anabhisaṃskāraparinirvāyī, 18. {gong du 'pho ba} ūrdhvasrotāḥ abhi.sphu.197kha/963. slob par|śikṣitum—{de bas na gang gis pha rol tu phyin pa rnams la thams cad kyi thams cad rnam pa thams cad du slob par mi nus pa} tasmād yo'pi pāramitāsu sarveṇa sarvaṃ sarvathā śikṣitumasamarthaḥ bo.pa.51kha/12. slob pa gtong ba|apaśikṣaṇam — {bden pa yang dag pa ji lta ba bzhin du rab tu mi shes pa'i phyir dang yang slob pa gtong ba'i phyir ro//} yathābhūtaṃ satyāprajñānāt punaścāpaśikṣaṇāt abhi.bhā.27ka/972. slob pa dang mi slob pa|• vi. śaikṣāśaikṣau, o kṣe — {des slob pa dang mi slob pa'i dge slong ma rnams la bran mo zhes bya ba'i tshig smras} tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ a.śa.210ka/193 \n\n\n• saṃ. śaikṣāśaikṣatā — {slob pa dang mi slob pa yang rab tu shes so//} śaikṣāśaikṣatāṃ ca prajānāti da.bhū.245ka/46. slob pa dang mi slob pa'i skar ma'i tshogs kyi 'khor can|vi. śaikṣāśaikṣajyotirgaṇaparivāraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {slob pa dang mi slob pa'i skar ma'i tshogs kyi 'khor can zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… śaikṣāśaikṣajyotirgaṇaparivāra ityucyate la.vi.205kha/309. slob pa 'dor ba ma yin|kri. nāpaśikṣate — {gang zhig slob pa de kho na slob pa yin gyi slob pa 'dor ba ni ma yin no//} yaḥ śikṣata eva nāpaśikṣate sa śaikṣaḥ abhi.bhā.27ka/972. slob pa yang ma yin mi slob pa yang ma yin|naivaśaikṣanāśaikṣaḥ ma.vyu.1735 (38ka). slob pa yin|kri. śikṣate — {bslab pa la slob} śikṣāyāṃ śikṣate abhi.bhā.27ka/972; śikṣayati — {bdag nyid legs par bslab pa yin/} {thams cad slob pa yin/} svayaṃ suśikṣito bhavati \n sarvaṃ śikṣayati sū.vyā.242ka/157. slob pa yongs su rdzogs pa|paripūrṇaśaikṣaḥ — {'di la gang zhig nyon mongs lnga spangs te/} /{mi 'phrogs chos ldan slob pa yongs su rdzogs//} kleśān prahāyeha hi yastu pañca ahāryadharmā paripūrṇaśaikṣaḥ abhi.bhā.37ka/1011. slob pa bsad pa|pā. śaikṣasya māraṇam, upānantaryaviśeṣaḥ ma.vyu.2332 (45kha). slob pa'i 'gro ba|śaikṣagatiḥ — {ci'i phyir 'di dag kho na skyes bu dam pa'i 'gro ba yin la/} {slob pa'i 'gro ba gzhan dag ni ma yin zhe na} kasmāt punaretā eva satpuruṣagatayaḥ, nānyāḥ śaikṣagatayaḥ abhi.bhā.24ka/957. slob pa'i ngang tshul can|vi. śikṣaṇaśīlaḥ — {'phags pa rang bzhin du gnas ji ltar slob pa'i ngang tshul can yin zhe na} prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ abhi.bhā.27ka/971. slob pa'i lam|pā. śaikṣamārgaḥ — {so so'i skye bo'i lam gyis thos pa dang bsam pa'i stobs skyed pa dang slob pa'i lam dang mi slob pa'i lam gyis so//} pṛthagjanamārgeṇa śrutacintābalādhānataḥ śaikṣamārgeṇāśaikṣamārgeṇa ca abhi.sa.bhā.109kha/147; abhi.bhā.32kha/992. slob pa'i sa|pā. śaikṣabhūmiḥ — {bcom ldan 'das gang dag dbang dang ldan par gyur pa stong nyis brgya po sngon bcom ldan 'das kyis slob pa'i sa la bkod de} yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni(sahasrāṇi bho.pā.) bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni sa.pu.28kha/51. slob par gyur|= {slob par gyur pa/} slob par gyur pa|vi. śaikṣībhūtaḥ — {tshe dang ldan pa gnag tshogs can slob par gyur pa} āyuṣmān gautikaḥ śaikṣībhūtaḥ abhi.bhā.34ka/999. slob par 'gyur|kri. śikṣiṣyati — {bdag mthong nas gzhan dag kyang de bzhin du slob par 'gyur ba dang} māṃ ca dṛṣṭvā anye'pi tathā śikṣiṣyanti śi.sa.168kha/166; śikṣiṣyate — {ma 'ongs pa'i byang chub sems dpa' thams cad slob par 'gyur ba dang} anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante bo.bhū.98ka/125. slob par 'gyur ba|= {slob par 'gyur/} slob par 'dod pa|vi. śikṣitukāmaḥ — {thabs mkhas pa 'di la slob par 'dod pa'i byang chub sems dpa' sems dpa' chen pos} atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena a.sā.133kha/76. slob par bya ba|kṛ. śikṣitavyam — {'bras bu gzhan gyi phyir slob par bya ba med pa'i phyir mi slob pa yin no//} phalāntaraṃ prati punaḥ śikṣitavyābhāvādaśaikṣaḥ abhi.bhā.27ka/971. slob par byed|= {slob byed/} slob par byed pa|= {slob byed/} slob par 'tshal ba|vi. śikṣitukāmaḥ lo.ko.2475. slob dpon|• saṃ. ācāryaḥ 1. = {bla ma} guruḥ — {mkhan po 'am slob dpon nam}…{dag las thos nas} ācāryopādhyāyānāmantikācchrutvā śrā.bhū.17kha/42; {brtan zhing dul la}… {bstan bcos mkhas}… {slob dpon} dhīro vinītaḥ … śāstrakovidaḥ… ācāryaḥ vi.pra.91ka/3.3; {rdo rje slob dpon} vajrācāryaḥ vi.pra.139ka/3.75; {'phong gi slob dpon} iṣvastrācāryaḥ a.sā.328ka/185; {tshogs kyi slob dpon} gaṇācāryaḥ la.vi.120ka/180; {slob dpon thogs med} ācāryāsaṅgaḥ ma.ṭī.190ka/4; ācariyaḥ — {de dag tu yang de dag slob dpon 'gyur//} teṣvapi ācariyā hi bhavanti śi.sa.178ka/176; upādhyāyaḥ — {slob dpon bdag cag ni rgas pas mthu nyams par ma gyur} vayamupādhyāya jarayā'nupahataparākramāḥ jā.mā.70ka/81; guruḥ — {kho bo cag ni 'khor gyis brten pa'i slob dpon gyi shes rab kyis mngon par rlom mo//} vayamapyupāsitaguruprajñābhimānonnatāḥ vā.ṭī.104ka/66; āryaḥ — {slob dpon dang slob ma'i gtso bo bzhin} āryaśiṣyamukhyāviva jā.mā.115kha/135 2. vedādhyāpakaḥ — {sngags 'chad byed pa slob dpon yin//} mantravyākhyākṛdācāryaḥ a.ko.181ka/2.7.7; mantrabrahmaṇātmakavedaṃ kalpasūtrāpetamadhyāpya tadarthaṃ vyākhyāturdvijasya nāma a.vi.2.7.7 \n\n\n• pā. abhiṣekabhedaḥ — {slob dpon gsang ba shes rab dang /} /{bzhi pa de yang de bzhin no/} /{dbang ni bzhi yi grangs kyis ni/} /{dga' ba la sogs rim zhes bya//} ācārya guhya prajñā ca caturthaṃ tat punastathā \n ānandāḥ kramaśo jñeyāścatuḥsecanasaṃkhyayā \n\n he.ta.17ka/54 \n\n\n• vi. abhivandyaḥ, vandanārhaḥ — {mkhan po de bzhin slob dpon dang /} /{brtul zhugs mchog la phyag 'tshal lo//} namaḥ karomyupādhyāyānabhivandyān yatīṃstathā \n\n bo.a.5ka/2.25; ācāryīyaḥ — {de ltar na slob dpon mi dmigs pas med pa smra ba 'ga' zhig gis klan ka btsal ba yin no//} ityevamācāryīyaḥ kaścidanupalambhādabhāvaṃ bruvāṇa upālabdhaḥ pra.vṛ.268kha/9. slob dpon gyi go 'phang|ācāryakaṃ padam — {slob dpon gyi go 'phang thob par gyur to//} ācāryakaṃ padamavāpa jā.mā.3ka/2. slob dpon gyi gdan|ācāryāsanam—{slob dpon gyi gdan ni gzhu'i rnam pa gri gug gis mtshan pa ste} ācāryāsanaṃ dhanurākāraṃ kartṛkālāñchitam vi.pra.137ka/3.73. slob dpon gyi dpe mkhyud|ācāryamuṣṭiḥ — {gsal ba ni zad par ston pas slob dpon gyi dpe mkhyud med pa'i phyir ro//} sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ sū.vyā.182ka/77. slob dpon gyi zhal snga|ācāryapādaḥ — {de nyid kyi phyir slob dpon gyi zhal snga nas kyang}…{ces gsungs so//} ata evoktamācāryapādaiḥ pra.pa.9kha/9. slob dpon gyi sems|pā. ācāryacittatā, cittākārabhedaḥ — {byang chub sems dpa'}… {sems rnam pa bcu bskyed de}…{'di lta ste/} {phan pa'i sems dang}…{slob dpon gyi sems dang} bodhisattvaḥ…daśaprakāraṃ cittamutpādayati…tadyathā—hitacittatām…ācāryacittatām śi.sa.86kha/85. slob dpon gcig pa|samānācāryaḥ — {lhan cig gnas pa nye gnas dang}… {slob dpon gcig pa dang}… {'grogs bshes kyis nad g}.{yog bya'o//} sārddhavihāryantevāsika…samānācārya…saṃsamakaṃ(?sapremakaṃ bho.pā.) glānamupatiṣṭhet vi.sū.9kha/10. slob dpon chen po|mahācāryaḥ — {slob dpon chen po rgyud ston pa po} mahācāryastantradeśakaḥ vi.pra.182kha/3.202; a.śa.113kha/103. slob dpon chen po'i nye gnas|mahācāryāntevāsikaḥ — {slob dpon chen pos slob dpon chen po'i nye gnas kyi dbang bskur bas dbang bskur ba} mahācāryeṇa mahācāryāntevāsikābhiṣekeṇābhiṣiktaḥ a.śa.113kha/103. slob dpon tha ma|adhamācāryaḥ — {thun mong gi gdan byin la khrus bya ste slob dpon tha ma'o//} sāmānyapīṭhaṃ dattvā snāpayed adhamācāryaḥ vi.pra.155kha/3.104; {rdo rje slob dpon}… {slob dpon 'bring po}… {slob dpon tha ma} vajrācāryaḥ… madhyamācāryaḥ… adhamācāryaḥ vi.pra.155kha/3.104. slob dpon dpa' bo|nā. āryaśūrapādaḥ, ācāryaḥ — {slob dpon dpa' bos mdzad pa rdzogs so//} kṛtiriyamāryaśūrapādānām jā.mā.212kha/248; ācāryaśūraḥ mi.ko.112kha \n slob dpon dbang|pā. ācāryasecanam, abhiṣekabhedaḥ — {rdo rje dril bu mnyam sbyor bas/} /{slob dpon dbang du rab tu brjod//} ghaṇṭāvajrasamāyogādācāryasecanaṃ matam \n\n he.ta.17ka/54. slob dpon 'bring po|madhyamācāryaḥ — {rdo rje slob dpon}…{slob dpon 'bring po}… {slob dpon tha ma} vajrācāryaḥ…madhyamācāryaḥ…adhamācāryaḥ vi.pra.155kha/3.104. slob dpon ma yin pa|anācāryaḥ — {slob dpon ma yin mi gzung zhing /} /{mtshan ma slob dpon spangs pa yang //} anācāryān na gṛhṇīyād nāmamācāryavajriṇaḥ(varjitaḥ pā.bhe.) \n\n sa.du.123kha/216. slob dpon med pa|vi. anācāryakaḥ — {des slob dpon med par byang chub kyi phyogs dang 'thun pa'i chos sum cu rtsa bdun bsgoms te rang sangs rgyas kyi byang chub mngon sum du byas so//} tena anācāryakeṇa saptatriṃśadbodhipakṣyān dharmān bhāvayitvā pratyekā bodhiḥ sākṣātkṛtā a.śa.271kha/249; abhi.sa.bhā.87ka/119. slob dpon brtse chen|mahākṛpācāryaḥ — {slob dpon brtse chen rtag tu bsten pa'i bdag/} /{pha rol sdug bsngal dag gis sems gdung ba//} mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ \n sū.a.142kha/20. slob dpon lung ston pa|ācāryavyākaraṇam lo.ko.2476. slob dpon slob ma'i brgyud pa|śiṣyācāryaparamparā — {rig byed tshad mar gnas pa na/} /{slob dpon slob ma'i brgyud pa ni/} /{thog ma med pa rtogs pa yang /} /{skyon med nyid du 'gyur ba yin//} pramāṇe'vasthite vede śiṣyācāryaparamparā \n anādiḥ kalpyamānā'pi na doṣatvāya kalpate \n\n ta.pa.168ka/792. slob byed|• kri. śikṣate — {ji ltar rjes su bstan pa bzhin du lhag chad med par slob par byed} yathānuśiṣṭaḥ anyūnamadhikaṃ śikṣate śrā.bhū.18ka/42; śikṣayati — {ma ni bu rnams la phan pa rnam pa lnga byed de}…{smra ba la yang slob par byed do//} mātā hi putrasya pañcavidhamupakāraṃ karoti…abhilāpaṃ ca śikṣayati sū.vyā.241ka/155 \n\n\n• vi. vācakaḥ — {tshogs rnams slob par byed pa'i bram ze} gaṇavācako brāhmaṇaḥ vi.va.145kha/1.33 \n\n\n• saṃ. śikṣākāraḥ — {slob byed pa rnams kyis ni rjod par byed pa ma yin pa'i rlung gi ngo bo ste/} {ji skad du rlung ni sgrar 'gyur ro zhes bshad pa lta bu'o//} vāyurupamavācakaṃ śikṣākāraiḥ; yathāhuḥ—vāyurāpadya(te pā.bhe.) śabdavān iti ta.pa.160kha/775. slob byed pa|= {slob byed/} slob ma|śiṣyaḥ — {slob ma rnams kyis dang por bla ma bsten par bya} prathamaṃ…śiṣyairguruḥ sevanīyaḥ vi.pra.89kha/3.2; g.{yog 'khor ni slob ma dang nye gnas la sogs pa 'dus pa ste} pariṣat śiṣyāntevāsiprabhṛtijanasamājaḥ bo.pa.96kha/62; {sgrib byed nyer gnas slob ma 'o//} chātrāntevāsinau śiṣye a.ko.181kha/2.7.11; guroḥ chidraṃ śinoti tanūkarotīti śiṣyaḥ \n śiñ niśāne a.vi.2.7.11; antevāsī — {mgar ba'am mgar ba'i slob ma legs par lobs pas} suśikṣitena karmakāreṇa karmāntevāsinā vā a.śa.6ka/5; antevāsikaḥ — {ri mo'i mkhan po la la 'am/} /{ri mo mkhan gyi slob ma'ang rung //} citrācāryo yathā kaściccitrāntevāsiko'pi vā \n la.a.73kha/22; paścācchramaṇaḥ — {gal te bdag gi bu btsas par gyur na 'di'i slob mar dbul lo//} yadi me putro jāyate, asya paścācchramaṇaṃ dāsyāmi a.śa.220kha/204. slob ma chen po|mahāśiṣyaḥ — {de ltar gyur pa ni slob ma chen po ste} itthambhūto mahāśiṣyaḥ vi.pra.93ka/3.4. slob ma mchog|śiṣyottamaḥ — {'dir zab cing rgya che ba'i chos stong pa nyid dang snying rje'i bdag nyid la gang zhig sems pa de ni zab cing rgya che la sems zhes pa ste slob ma mchog go//} iha gambhīrodāradharme śūnyatākaruṇātmake cittaṃ yasya sa gambhīrodāracitta iti śiṣyottamaḥ vi.pra.93ka/3.4. slob ma rjes su gzung ba|śiṣyānugrahaḥ — {slob ma rjes su gzung ba'i cho ga zhes bya ba} śiṣyānugrahavidhināma ka.ta.1562. slob ma nyid|śiṣyatā — {sgyu rtsal mkhas pa'i rtsed 'jo la/} /{bdag po'i slob ma nyid du gyur//} sā yayau śiṣyatāṃ patyuḥ kalākauśalakeliṣu \n\n a.ka.145kha/68.53. slob ma lta bu|nā. śūrpārakam, nagaram — {grong khyer slob ma lta bur ni/} /{ded dpon blo ldan rnams kyi mchog/} /{rin chen bsags pa'i rgya mtsho ni/} /{'byor pa zhes pa byung bar gyur//} śūrpārakākhye nagare ratnasañcayasāgaraḥ \n bhavo nāmā'bhavatsārthapatirmatimatāṃ varaḥ \n\n a.ka.280kha/36.3; dra. {slo ma can/} slob ma dam pa|sacchiṣyaḥ — {slob ma dam pa'i mtshan nyid gsungs te} sacchiṣyalakṣaṇamucyate vi.pra.92kha/3.4. slob ma sdud pa po|vi. śiṣyakartā — {chos ston par byed pa dang slob ma sdud pa por 'gyur} dharmadeśakaḥ śiṣyakartā bhavati vi.pra.155kha/3.105. slob ma sde|= {slob ma'i sde/} slob ma bsdu ba|śiṣyasya saṃgrahaḥ — {de ring rdo rje slob dpon gyur/} /{slob ma bsdu ba nyid du gyis//} vajrācāryasyādyaiva kuru śiṣyasya saṃgraham \n\n he.ta.29kha/98. slob ma ma yin pa|aśiṣyaḥ — {slob ma ma yin pa yongs su bzung bas bsdus pa gyes par 'gyur} bhinnasaṃhitaṃ bhaviṣyatyaśiṣyaparigrahāt la.a.124kha/71. slob ma ma yin pa'i tshig|aśiṣyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}… {slob ma'i tshig dang slob ma ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha… śiṣyapadamaśiṣyapadam la.a.68ka/17. slob ma bzang po|suśiṣyakaḥ — {ji ltar mchod dang bstod bshad pa/} /{slob ma bzang pos sngar shes bya//} stutipūjā yathākhyātā prāg unneyā suśiṣyakaiḥ \n\n he.ta.25kha/84. slob ma shin tu dul ba mtha' yas pa'i tshogs mnga' ba|vi. anantaśiṣyagaṇasuvinītaḥ, tathāgatasya ma.vyu.409 (10kha). slob ma lhag par gnas pa|śiṣyādhivāsanam — {slob ma lhag par gnas pa'i cho ga'o//} iti śiṣyādhivāsanavidhiḥ vi.pra.113kha/3.35. slob ma'i 'khor|śiṣyagaṇaḥ — {bdag gi slob ma'i 'khor bzhin du/} /{bdag cag gang zhig nye bar 'khod//} svasya śiṣyagaṇasyeva samīpe vartase hi naḥ \n\n jā.mā.28kha/33. slob ma'i sde|śiṣyavargaḥ — {'jig rten rgyang phan rnam bral ba/} /{slob ma'i sde la bshad par bya//} deśemi śiṣyavargasya lokāyatavivarjitam \n\n la.a.127ka/73; śiṣyagaṇaḥ lo.ko.2476; dra. {slob ma'i tshogs/} slob ma'i spyod yul|śiṣyagocaraḥ — {ro mnyam slob ma'i spyod yul nyid/} /{de nyid la yang bya bar bya//} kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram \n he.ta.11kha/36. slob ma'i bya ba|śiṣyakṛtyam—{ji ltar dbang bskur gsol btab pa'i/} /{slob ma'i bya ba bshad par bya//} śiṣyakṛtyaṃ pravakṣyāmyabhiṣekamanunāyayed (yathā pā.bhe.) \n\n he.ta.17ka/54. slob ma'i gtso bo|śiṣyamukhyaḥ — {slob dpon dang slob ma'i gtso bo bzhin} ācāryaśiṣyamukhyāviva jā.mā.115kha/135. slob ma'i tshig|śiṣyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{slob ma'i tshig dang slob ma ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…śiṣyapadamaśiṣyapadam la.a.68ka/17. slob ma'i tshig dang slob ma ma yin pa'i tshig|pā. śiṣyapadamaśiṣyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{slob ma'i tshig dang slob ma ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…śiṣyapadamaśiṣyapadam la.a.68ka/17. slob ma'i tshogs|śiṣyagaṇaḥ — {'khor sdud pas yongs su 'dzin pa ni slob ma'i tshogs nye bar len pa'i phyir ro//} gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādānāt sū.vyā.251ka/169; rā.pa.240kha/138. slob ma'i tshogs shin tu 'dul ba mtha' yas pa mnga' ba|vi. anantaśiṣyagaṇasuvinītaḥ, tathāgatasya ma.vyu.409; dra. {slob ma shin tu dul ba mtha' yas pa'i tshogs mnga' ba/} slob ma'i rigs|= {slob rigs/} slob mar khas blangs|bhū.kā.kṛ. śiṣyatvamabhyupagataḥ — {da ltar dge sbyong gau ta ma'i slob mar khas blangs so//} idānīṃ śramaṇagautamasya śiṣyatvamabhyupagataḥ a.śa.278kha/255. slob rigs|śiṣyagotram — {gnyis slob rigs las bzlog nas ni/} /{sangs rgyas su 'gyur gzhan gsum yang //} śiṣyagotrānnivartya dve buddhaḥ syāt trīṇyapītaraḥ \n\n abhi.ko.19kha/6.23. slob lam|= {slob pa'i lam/} slobs|kri. ({slob} ityasyā vidhau) = {slobs shig/} slobs shig|kri. śikṣatām — {de ni dge sbyong las yin te/} /{'di la slobs shig sgra gcan zin//} etacchramaṇakaṃ karma atra śikṣasva rāhula \n śrā.bhū.23kha/57; kathayatu — {brda} (? {rta} ){brtag pa slobs shig} bhoḥ kathaya me'śvahṛdayam ta.pa.266ka/1001. slom can|= {slo ma can/} gsag byed|vi. sabhājyamānaḥ — {lha yang dga' zhing ngo yang tsha bzhin du/} /{lha yi bdag po la ni gsag} ({phyag} pā.bhe.){kyang byed//} saharṣalajjaistridaśaiḥ surādhipaḥ sabhājyamānaḥ jā.mā.68kha/79. gsang|= {gsang ba/} gsang rgyud|= {gsang ba'i rgyud/} gsang sngags|1. mantraḥ \ni. devādīnāṃ sādhanam — {sangs rgyas rnam par snang mdzad che/}…/{gsang sngags tshul chen las byung ba//} mahāvairocano buddhaḥ… mahāmantranayodbhūtaḥ vi.pra.158ka/3.119; {de'i tshe gsang sngags dang rig sngags kyi stobs bskyed pa gcig gis bcings pa thams cad gtubs te 'gro'o//} tadaikamantravidyābalena sarvabandhanāni chittvā prakramet śi.sa.92kha/92; mantram ma.vyu.4237 (67ka) \nii. mantraṇā — {gang zhig phur bu'i lugs kyis ni/} /{ma phye gros kyi gsang sngags kyis/} /{mi mthun phyogs kyi dpa' bo dag/} /{sbrul gyi dug bzhin btang bar gyur/} mantraṇābhinnamantrasya yasya nītibṛhaspateḥ \n tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ \n\n a.ka.48kha/5.18 2. = {gsang sngags kyi tshig} mantrapadam — {'di dag ni spyi bo nas dbang bskur ba'i chos nyid kyi gsang sngags} ime mūrdhābhiṣekadharmatā mantrapadāḥ su.pra.32ka/61 \n3. guhyamantraḥ —{gsang sngags rdo rje'i theg pa} guhyamantravajrayānam mi.ko.103ka \n gsang sngags kyi rgyud|guhyatantram śa.ko.342. gsang sngags kyi rjes su 'brang ba chen mo'i sgrub thabs|nā. mahāmantrānusāriṇīsādhanam, granthaḥ ka.ta.3254. gsang sngags kyi tshig|mantrapadam lo.ko.2477. gsang sngags kyi tshul|= {gsang sngags tshul/} gsang sngags kyi gzhi|mantrapadam — {de gsang sngags kyi gzhi 'di dag la yang dag par zhugs te} sa eṣāṃ mantrapadānāmevaṃ samyak pratipannaḥ bo.bhū.144kha/185. gsang sngags kyi gzungs|pā. mantradhāraṇī, dhāraṇīviśeṣaḥ — {byang chub sems dpa' rnams kyi gzungs gang zhe na/} {de ni mdor bsdu na rnam pa bzhir blta bar bya ste/} {chos kyi gzungs dang don gyi gzungs dang gsang sngags kyi gzungs dang byang chub sems dpa' bzod pa 'thob par byed pa'i gzungs so//} katamā bodhisattvānāṃ dhāraṇī ? samāsataścaturvidhā draṣṭavyā — dharmadhāraṇī, arthadhāraṇī, mantradhāraṇī, bodhisattvakṣāntilābhāya ca dhāraṇī bo.bhū.144ka/185. gsang sngags grub pa|vi. siddhamantraḥ — {rig sngags grub ces bya ba ni gsang sngags grub pa ste} siddhavidyeti siddhamantraḥ bo.pa.72kha/41. gsang sngags chen po rjes su 'dzin pa'i mdo|nā. mahāmantrānudhārisūtram, granthaḥ ka.ta.563. gsang sngags chen po rjes su 'dzin mo|mahāmantrānusā(dhā bho.pā.)riṇī lo.ko.2478. gsang sngags chen mo|mahāmantrā lo.ko.2478; dra.— {gsang sngags chen mo rjes 'dzin ma/} gsang sngags chen mo rjes 'dzin ma|nā. mahāmantrānudhāriṇī, devī — {so sor 'brang ma chen mo}… {rma bya chen mo/} {bsil ba'i tshal chen mo/} {gsang sngags chen mo rjes 'dzin ma} mahāpratisare…mahāmāyuri mahāśītavani mahāmantrānusā(dhā bho.pā.)riṇi ba.mā.169ka \n gsang sngags 'chang|vi. mantradhārī — {rgyud chen sgyu 'phrul dra ba 'dir/} /{rdo rje 'chang chen gsang sngags 'chang /}…{gis/} /{gang yang yang dag glur blangs pa//} māyājāle mahātantre yā cāsmin sampragīyate \n mahāvajradharaiḥ…mantradhāribhiḥ vi.pra.121ka/1, pṛ.18. gsang sngags 'chad byed|vi. mantravyākhyākṛt — {de nyid bcu ni yongs su shes/} /{dkyil 'khor 'bri ba'i las la mkhas/} /{gsang sngags 'chad byed slob dpon de//} daśatattvaparijñātā maṇḍalālekhyakarmavit \n mantravyākhyākṛdācāryaḥ vi.pra.91ka/3.3. gsang sngags don kun skyed pa po|vi. sarvamantrārthajanakaḥ — {gsang sngags don kun skyed pa po/} /{thig le chen po yi ge med//} sarvamantrārthajanako mahābinduranakṣaraḥ \n\n nā.sa.7kha/144. gsang sngags rdo rje'i theg pa|guhyamantravajrayānam mi.ko.103ka \n gsang sngags smra ba|mantravādī ma.vyu.3751 (62kha). gsang sngags tshul|mantranayaḥ — {gsang sngags tshul chen las byung ba//} mahāmantranayodbhūtaḥ vi.pra.158ka/3.119; {gsang sngags kyi tshul gyi snang ba} mantranayālokaḥ ka.ta.3710. gsang sngags tshul chen|mahāmantranayaḥ — {gsang sngags tshul chen las byung ba/} /{gsang sngags tshul chen bdag nyid can//} mahāmantranayodbhūto mahāmantranayātmakaḥ \n\n vi.pra.158ka/3.119. gsang sngags tshul chen bdag nyid can|vi. mahāmantranayātmakaḥ — {sangs rgyas rnam par snang mdzad che/}…/{gsang sngags tshul chen bdag nyid can//} mahāvairocano buddhaḥ…mahāmantranayātmakaḥ vi.pra.158ka/3.119. gsang sngags tshul chen las byung ba|vi. mahāmantranayodbhūtaḥ — {sangs rgyas rnam par snang mdzad che/}…/{gsang sngags tshul chen las byung ba//} mahāvairocano buddhaḥ…mahāmantranayodbhūtaḥ vi.pra.158ka/3.119. gsang sngags rig pa|• vi. mantravit — {rab tu zhi zhing g}.{yo ba med pa'i sems ldan gsang sngags rig pa sngags kyi sku/} {slob dpon} praśāntastvacapalahṛdayo mantravinmantramūrtirācāryaḥ vi.pra.140ka/3.76; {byang chub sems dpa' rdo rje mchog 'dzin gsang sngags rig pa kun gyis yang dag brjod gyur pa} saṅgīto bodhisattvairvarakuliśadharairmantravidbhiḥ samastaiḥ vi.pra.108kha/1, pṛ.3 \n\n\n• pā. mantravidyā — {gsang sngags rig pa 'chang ba'i rigs//} mantravidyādharakulam nā.sa.2kha/23. gsang sngags rig pa 'chang ba|mantravidyādharaḥ — {gsang sngags rig pa 'chang ba'i rigs//} mantravidyādharakulam nā.sa.2kha/23. gsang sngags rig pa 'chang ba'i rigs|pā. mantravidyādharakulam, karmakulam — {de nas bcom ldan shA kya thub/} /{gsang sngags mtha' dag rigs chen po/} /{gsang sngags rig pa 'chang ba'i rigs/} /{rigs gsum la ni rnam par gzigs//} atha śākyamunirbhagavān sakalaṃ mantrakulaṃ mahat \n mantravidyādharakulaṃ vyavalokya kulatrayam \n\n nā.sa.2kha/23. gsang sngags las skyes pa|pā. mantrajā, ṛddhibhedaḥ — {rdzu 'phrul ni mdor bsdu na rnam pa lnga'o zhes brjod de/} {bsgoms pa'i 'bras bu dang}…{gsang sngags las skyes pa dang}…{las las skyes pa ste} samāsataḥ pañcavidhāmṛddhiṃ varṇayanti—bhāvanāphalam…mantrajām…karmajāṃ ca abhi.bhā.64kha/1121. gsang chen|pā. rahasyam — {lhag pa'i lha ni gsang chen te/} /{dam pa'i rigs ni rnam pa brgya//} adhidevo rahasyaṃ ca paramaṃ śatadhā kulam \n\n gu.sa.150ka/123. gsang chen dga' ba'i thig le|nā. rahasyānandatilakam, granthaḥ — {gsang chen dga' ba'i thig le zhes bya ba} rahasyānandatilakanāma ka.ta.1345. gsang ste ston pa|vi. raho'nuśāsakaḥ — {mkhan po nyid du phyogs par gyur pas las byed pa dang gsang ste ston pa'i dge slong la gsol ba gdab par bya'o//} upādhyāyatāyāmunmukhībhūtaḥ karmakārakamadhīcched raho'nuśāsakaṃ ca bhikṣum vi.sū.2kha/2; {gsang ste ston pa dang las byed pa dang gnas sbyin pa dang klog pa yang ngo //} raho'nuśaṃ(śā bho.pā.)sakakarmakārakaniḥśrayadāyakapāṭhakāśca vi.sū.2ka/1. gsang ste bstan pa|vi. raho'nuśiṣṭaḥ—{bsnyen par rdzogs par byed pa na gsang ste bstan pa ma gtogs par pha gu la rting pa gnyis kyis so//} iṣṭake pārṣṇibhyāṃ vi(hāya bho.pā.)raho'nuśiṣṭānupasampadi vi.sū.83ka/100. gsang ste dris pa|kri. rahasi paryapṛcchat — {de nas rgyal po de}… {kha lo sgyur ba rab tu dga' ba zhes bya ba la gsang ste dris pa} atha sa rājā…sunandaṃ sārathiṃ rahasi paryapṛcchat jā. mā.74kha/86. gsang stod|avya. uccaiḥ — {bdag gis dge sbyong de mthong nas/} /{sgra gsang stod de smras pa na//} taṃ cāhaṃ śramaṇaṃ dṛṣṭvā śabdamuccairudīrayan \n vi.va.292ka/1.115; dra. {gsang bstod/} gsang bstod|• vi. uccaḥ — {gsang bstod sgra yis drang srong che bstod} uccasvareṇa stavanti maharṣīn śi.sa.181ka/180 \n\n\n• saṃ. vistaraḥ svaraḥ — {gsang bstod de kha ton du bya ba dang} vistareṇa svareṇa svādhyāyakriyā bo.bhū.104ka/133; dra. {gsang stod/} gsang bstod sgra|uccasvaraḥ — {gsang bstod sgra yis drang srong che bstod} uccasvareṇa stavanti maharṣīn śi.sa.181ka/180. gsang thub pa|vi. saṃgūhyam ma.vyu.6342 (90ka). gsang bdag|= {gsang ba'i bdag po/} gsang 'dus|= {gsang ba 'dus pa/} gsang 'dus 'jam rdor|nā. guhyasamājamañjuvajraḥ lo.ko.2479. gsang 'dus 'jam pa'i rdo rje|= {gsang 'dus 'jam rdor/} gsang 'dus 'jig rten dbang phyug|nā. guhyasamājalokeśvaraḥ lo.ko.2479. gsang 'dus mi bskyod rdo rje|nā. guhyasamājākṣobhyaḥ lo.ko.2479. gsang 'dus mi bskyod pa|nā. guhyasamājākṣobhyaḥ lo.ko.2479. gsang 'dus las byung ba|vi. guhyasamājavinirgataḥ — {gsang 'dus las byung ba'i dzam b+ha la ser po} guhyasamājavinirgatapītajambhalaḥ lo.ko.2480. gsang 'dus las byung ba'i dzam b+ha la ser po|nā. guhyasamājavinirgatapītajambhalaḥ lo.ko.2480. gsang 'dus lhan skyes|nā. guhyasamājasahajaḥ lo.ko.2480. gsang ldan ma|nā. guhyakī, mahādūtī — {'di lta ste/} {'og pag ma dang}…{gsang ldan ma dang}…{'byung po thams cad dbang du byed ma dang /} {de dag dang gzhan yang pho nya chen mo} tadyathā—mekhalā…guhyakī…sarvabhūtavaśaṅkarī ceti \n etāścānyāśca mahādūtyaḥ ma.mū.98ka/8. gsang nad|pā. prasuptikā, vyādhiviśeṣaḥ — {gsang nad la sogs gnas skabs su/} /{lus ni rnam par 'gyur na yang /} /{yid kyi blo ni mi 'gyur te/} /{de phyir de la 'di brten min//} prasuptikādyavasthāsu śarīravikṛtāvapi \n nānyathātvaṃ manobuddhestasmānneyaṃ tadāśritā \n\n ta.sa.70kha/661. gsang nas rgyu|= {gsang nas rgyu ba/} gsang nas rgyu ba|vi. gūḍhacārī — {rgyal po nor gyi grong khyer du/} /{bdag gi grong gnas skye bo rnams/} /{rab tu song zhes nyan rna ni/} /{gsang nas rgyu ba dag gis smras//} dhanasya dhanino rājñaḥ puraṃ matpuravāsinaḥ \n prayātā iti naścāraiḥ kathitaṃ gūḍhacāribhiḥ \n\n a.ka.90kha/64.26; {gsang nas rgyu zhing de yi bkas/} /{yangs pa can gyi grong khyer song //} gūḍhacārī tadādeśād vaiśālakapurīṃ yayau \n\n a.ka.178kha/20.37. gsang gnas|• saṃ. 1. guptasthānam — {rang gi khyim mam gsang ba'i gnas/} /{dben zhing yid ni dga' ba dang //} svagṛheṣu guptasthāne vijaneṣu manorame \n sa.du.273ka/8.2 2. = {mo mtshan} guhyam, yoniḥ — {mgo dang gsang gnas ba raM ga//} varāṅgaṃ mūrdhaguhyayoḥ a.ko.219kha/3.3.26; guhyaṃ yoniḥ a.viva.3.3.26 \n\n\n• pā. guhyasthānam — {de bzhin gshegs pa thams cad kyi gsang ba'i gnas lkog tu ma gyur pa'i shes pa la brten pas na/} {yon tan bsam gyis mi khyab pa nyid mngon par 'grub bo//} sarvatathāgataguhyasthānāviparokṣajñānasanniśrayeṇa guṇācintyatā samudāgacchati ra.vyā.105kha/58. gsang po|vi. tāraḥ—{de yis de ni gos 'dab kyis bsgribs nas/} /{snying rje'i nga ro gsang por cho nge bton//} sā taṃ pidhāyāṃśukapallavena cukrośa tāraṃ karuṇasvareṇa \n\n a.ka.306ka/108.115. gsang ba|• saṃ. 1. guptiḥ — {mdzad stangs gsang ba shes par ma gyur nas/} /{zugs shing za bas khyod kyi dgongs pa bstan/} ākāraguptyajñatayā tvidānīṃ tvadbhāvasūcāṃ bhaṣitaiḥ karoti \n\n jā.mā.130kha/151; vinigūhanam — {'os pa ma yin pa dag la} ({chos} ){zab mo bshad pa gsang ba'i phyir} anarhebhyo gambhīradharmadeśanāvinigūhanāt sū.vyā.241kha/156 2. rahaḥ — {kha lo sgyur ba rab tu dga' ba zhes bya ba la gsang ste dris pa} sunandaṃ sārathiṃ rahasi paryapṛcchat jā.mā.74kha/86 3. = {gsang gnas} guhyam, upastham — {de ltar zhu bar gyur pa na gsang bar sku'i thig le dang lte bar gsung gi thig le dang snying gar thugs kyi thig le dang} \n{mgrin par ye shes kyi thig le'o//} evaṃ drutaḥ san guhye kāyabinduḥ, nābhau vāgbinduḥ, hṛdaye cittabinduḥ, kaṇṭhe jñānabinduḥ vi.pra.60kha/4.111 4. upaniṣat, śāstraviśeṣaḥ — {gang yang gsang ba la sogs par}… {zhes bya ba de lta bu la sogs pa 'don pa} yaccopaniṣadādau paṭhyate…ityevamādi ta.pa.268kha/1006 5. rahasyam — {gsang ba de dngos gsum} rahasyaṃ tadbhave triṣu a.ko.187ka/2.8.23; rahasi bhavaṃ rahasyam \n rahasi sañjātamantranāma a.vi.2.8.23 \n\n\n• pā. 1. guhyam \ni. abhiṣekabhedaḥ — {'jig rten pa ni chu dang cod pan dang dar dpyangs dang rdo rje dril bu dang brtul zhugs chen po dang ming dang rjes su gnang ba dang bum pa dang gsang ba dang shes rab ye shes te} laukikāstāvat udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñājñānam vi.pra.123kha/1, pṛ.21; {slob dpon gsang ba shes rab dang /} /{bzhi pa de yang de bzhin no/} /{dbang ni bzhi yi grangs kyis ni/} /{dga' ba la sogs rim zhes bya//} ācārya guhya prajñā ca caturthaṃ tat punastathā \n ānandāḥ kramaśo jñeyāścatuḥsecanasaṃkhyayā \n\n he.ta.17ka/54 \nii. saddharmabhedaḥ — {pad ma chen po'i rigs dag pa/} /{byang chub chen po 'byung ba la/} /{phyi dang gsang ba theg pa gsum/} /{dam chos so sor gzung bar bgyi//} saddharmaṃ pratigṛhṇāmi bāhyaṃ guhyaṃ triyānikam \n mahāpadmakule śuddhe mahābodhisamudbhave \n\n sa.du.104ka/146 2. rahasyam, sarvākāraśūnyatā—{e yig dang gsang ba dang pad+ma dang}… {gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/} {thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} ekārarahasyapadma…guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34; guhyam — {e yig dang gsang ba dang pad+ma dang}… {gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/} {thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} ekārarahasyapadma…guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1, pṛ.34 \n\n\n• kṛ. 1. guptaḥ — {gsang ba'i phyogs kyang ngo //} guptaṃ ca pradeśam vi.sū.80ka/97; {zla ba gcig tu gsang la spyad/} /{ji srid phyag rgya ma rnyed bar//} māsamekaṃ cared guptaṃ yāvat mudrā na labhyate \n\n he.ta.14kha/46; gūḍhaḥ — {rdzun gyis phyag 'tshal snyan par smras/} /{gsang nas me dang dug zas ster//} mithyānamraḥ priyālāpī gūḍhavahniviṣānnadaḥ \n a.ka.81ka/8.18; {rgyal po'i bu de gsang nas ni/} /{bros pa 'di nyid ma yin nam//} rājaputraḥ sa evāyaṃ nūnaṃ gūḍhaṃ palāyate a.ka.128ka/66.32 2. guhyaḥ — {gsang ba sbubs bcas glang po bzhin/} /{n+ya gro d+ha ltar chu zheng gab//} sakośabastiguhyaśca nyagrodhaparimaṇḍalaḥ \n a.ka.210kha/24.31 \n\n\n• vi. apahnavī — {mngon sum gsang ba'i skye bo ni/} /{bzhad gad dag gi gnas su gyur//} hāsyāyatanatāmeti pratyakṣāpahnavī janaḥ \n\n a.ka.283ka/105.17; rahasyaḥ — {'di ni bskul ba thams cad kyi/} /{gsang ba yin par 'di rab bshad//} eṣo hi sarvastobhānāṃ rahasyo'yaṃ pragīyate \n\n gu.sa.128ka/82. gsang ba chen po|= {gsang chen/} gsang ba dam pa'i gsang ba|guhyaparamarahasyam—{'phags pa nor bu chen po rgyas pa'i gzhal med khang shin tu rab tu gnas pa gsang ba dam pa'i gsang ba'i cho ga zhib mo'i rgyal po zhes bya ba'i gzungs} āryamahāmaṇivipulavimānasupratiṣṭhitaguhyaparamarahasyakalparājanāmadhāraṇī ka.ta.506, 885. gsang ba 'dus pa|nā. guhyasamājaḥ, maṇḍalanāyako devaḥ mi.ko.6ka \n gsang ba 'dus pa'i rgyud|guhyasamājatantram — {dpal gsang ba 'dus pa'i rgyud kyi rgyud 'grel zhes bya ba} śrīguhyasamājatantrasya tantraṭīkānāma ka.ta.1784. gsang ba rdo rje|guhyavajraḥ — {dpal gsang ba rdo rje rgyud kyi rgyal po} śrīguhyavajratantrarājaḥ ka.ta.383. gsang ba pa|1. guhyakaḥ, yakṣaḥ — {g+hA Ta a ba g+hA Ta ka/} /{smyo byed gsang ba pa btul nas/}…{ston pa} ghāṭāvaghāṭakau śāstā vinīyonmadaguhyakau \n a.ka.37ka/55.2 \n2. aupaniṣadikaḥ, upaniṣadvādī—{gzhan gnyis med par lta ba la dmigs pa'i gsang ba pa rnams} apare'dvaitadarśanāvalambināścaupaniṣadikāḥ ta.pa. 219kha/156. gsang ba pa'i bdag po|= {gsang ba'i bdag po/} gsang ba ye shes|nā. 1. guhyajñānaḥ lo.ko.2481 2. guhyajñānā, ḍākinī lo.ko.2482. gsang ba ye shes he ru ka|nā. guhyajñānaherukaḥ, maṇḍalanāyako devaḥ mi.ko.6kha \n gsang ba rab mched|rahasyodbhedaḥ — {lha mos rnal gnas de mthong nas/} /{gsang ba rab mched dogs pa yis//} svasthamālokya taṃ devī rahasyodbhedaśaṅkitā \n a.ka.85ka/8.71. gsang ba la mkhas pa|guhyakuśalaḥ lo.ko.2482. gsang ba la 'jug pa|pā. guhyānupraveśaḥ — {kye rgyal ba'i sras dag de bzhin du de bzhin gshegs pa rnams kyi de bzhin gshegs pa'i gsang ba la 'jug pa dang chos kyi snang ba chen po dang chos kyi 'od chen po dang chos kyi sprin chen po de dag ni} evameva bho jinaputrā ye te tathāgatānāṃ bhagavatāṃ guhyānupraveśā yaduta mahādharmāvabhāsā mahādharmālokā mahādharmameghāḥ da.bhū.267kha/60. gsang ba la 'jug pa'i gnas|pā. guhyasthānam — {yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am gsung gi gsang ba'am thugs kyi gsang ba'am} samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā da.bhū.266ka/58. gsang ba las shin tu ches gsang ba|vi. guhyātiguhyataram—{de bzhin gshegs pa thams cad kyi sku dang gsung dang thugs kyi snying po rje btsun gsang ba las shin tu ches gsang ba'ang} sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataram he.ta.1ka/2. gsang ba'i kai bar ta|guhyakaivartaḥ — {sngon ni gsang ba'i kai bar ta/} /{da ra da btul bcom ldan 'das//} guhyakaivartadaradau vinīya bhagavān purā a.ka.14kha/51.2. gsang ba'i dkar mo|nā. guptagaurikā, devī — {phrag dog rdo rje mkha' 'gro ma/} /{ser sna gsang ba'i dkar mo nyid//} īrṣyā ca vajraḍākinī paiśunyaṃ guptagaurikā \n\n he.ta.11kha/34. gsang ba'i dkyil 'khor|pā. guhyamaṇḍalam — {de ni byang chub sems dpa' thams cad kyi gsang ba'i dkyil 'khor thams cad kyi spyi bor phyin pa lags} sa mūrdhaprāptaḥ sarvabodhisattvaguhyamaṇḍalasya ga.vyū.305kha/393. gsang ba'i skad|sandhyābhāṣā—{kye rdo rje 'dir dbang bskur gang /} /{gsang ba'i skad kyis mi smra ba//} yo'bhiṣikto'tra hevajre na vadet sandhyābhāṣayā \n he.ta.19ka/60; sandhyābhāṣam — {rdo rje snying po sems dpa' che/} /{gsang ba'i skad ni mtshar che ba/} /{nga yis khyod la gang bshad pa/} /{de rnams thams cad gus pas zung //} vajragarbha mahāsattva yanmayā kathitaṃ tvayi \n tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam \n\n he.ta.19ka/60. gsang ba'i 'khor lo|pā. guhyacakram — {tsA mu N+DA la sogs pa brgyad dang sgeg mo la sogs pa brgyad kyis gsang ba'i 'khor lo dag pa'o//} cāmuṇḍādyaṣṭabhiḥ, lāsyādyaṣṭabhiśca guhyacakraṃ śuddham vi.pra.58kha/4.101. gsang ba'i rgyal|= {rdo rje 'chang} guhyarāṭ, vajradharaḥ — {de nas dpal ldan rdo rje 'chang /}…/{rdo rje dbang phyug gsang ba'i rgyal//} atha vajradharaḥ śrīmān… guhyarāṭ kuliśeśvaraḥ nā.sa.1ka/1. gsang ba'i rgyal po|= {gsang ba'i rgyal/} gsang ba'i rgyud|guhyatantram — {gsang ba'i rgyud kyi rdul tshon gyi dkyil 'khor la 'jig rten gyi smod pa yongs su spang ba'i slad du lha'i gzugs ni bri bar mi bya'o//} guhyatantre rajomaṇḍale devatārūpaṃ na lekhyaṃ lokāvadhyānaparihārāyeti vi.pra.129ka/3.57. gsang ba'i rgyud kyi rgyal po|guhyatantrarājaḥ — {dpal rdo rje mkha' 'gro gsang ba'i rgyud kyi rgyal po} śrīvajraḍākaguhyatantrarājaḥ ka.ta.399. gsang ba'i rgyud chen po|mahāguhyatantram — {'phags pa mi g}.{yo ba'i gsang rgyud chen po} āryācalamahāguhyatantram ka.ta.434. gsang ba'i rgyud phyi ma|guhyatantrottaram — {dpal rdo rje gtum po thugs gsang ba'i rgyud phyi ma} śrīvajracaṇḍacittaguhyatantrottaram ka.ta.459. gsang ba'i rgyud phyi ma'i phyi ma|guhyatantrottarottaram — {dpal rdo rje gtum po thugs gsang ba'i rgyud phyi ma'i phyi ma} śrīvajracaṇḍacittaguhyatantrottarottaram ka.ta.460. gsang ba'i mchod pa|pā. guhyapūjā — {de nas gsang ba'i mchod pa bya/} /{de ltas rdo rje can mnyes 'gyur//} guhyapūjāṃ tataḥ kuryādevaṃ tuṣyanti vajriṇaḥ \n\n gu.sa.133kha/92. gsang ba'i snying po|1. guhyahṛdayam — {de bzhin gshegs pa ngan song thams cad yongs su sbyong ba'i gzi brjid kyi rgyal po'i gsang ba'i snying po 'di} sarvadurgatipariśodhanatejorājasya tathāgatasya guhyahṛdayamidam sa.du.99kha/130 \n2. guhyahṛdayā — {oM hrIHswA hA/} {gsang ba'i snying po'o//} OM ha˜(hrīḥ bho.pā.) svāhā \n guhyahṛdayā \n sa.du.122kha/214. gsang ba'i snyoms 'jug pa|pā. guhyasamāpattiḥ, ādhyātmikā samāpattiḥ — {bo la'i bde ba phyag rgya che/} /{rdo rje skye mched thabs chen nyid/} /{'dis ni gsang ba'i snyoms 'jug pas/} /{phyi rol gnyis gnyis bstan par byas//} bolasaukhyaṃ mahāmudrā vajrāyatanamupāyakam \n anayā guhyasamāpattyā bāhyadvandvaṃ nirdarśitam \n\n he.ta.21ka/68. gsang ba'i gtam|nihnavaḥ, nihnavavacanam — {gsang tshig gsang ba'i gtam} apalāpastu nihnavaḥ a.ko.141kha/1.6.17; nihnute nihnavaḥ \n hnuṅ apanayane a.vi.1.6.17. gsang ba'i dam pa|paramaṃ guhyam—{bdag dang gzhan du brje bya ba/} /{gsang ba'i dam pa spyod par bya//} sa caretparamaṃ guhyaṃ parātmaparivartanam \n\n bo.a.28ka/8.120. gsang ba'i dam tshig|guhyasamayaḥ — {'jig rten pas smad pa gsang ba'i dam tshig rnams gsal por spyad pas dam tshig dang bral bar 'gyur te} lokajugupsitairguhyasamayaiḥ prakaṭenācaritaiḥ samayavirahito bhavati vi.pra.90kha/3.3. gsang ba'i de kho na nyid|• pā. guhyatattvam — {mchod sbyin la sogs pa dang rig byed kyi mtha' gsang ba'i de kho na nyid kyi ye shes dang yan lag drug gi sbyor ba la sogs pa'i sgrub thabs kyi ngo bo nyid kyis gnas pa dang} yajñādivedāntaguhyatattvajñānaṣaḍaṅgayogādisādhanasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14 \n\n\n• nā. guhyatattvam, granthaḥ — {dpal ye shes thig le'i dka' 'grel gsang ba'i de kho na nyid ces bya ba} śrījñānatilakapañjikā guhyatattvanāma ka.ta.1203. gsang ba'i don|guhyārthaḥ — {dpal pad+ma gar gyi dbang phyug gi gsang ba'i don rnam par dgod pa zhes bya ba} śrīpadmanarteśvarīguhyārthadharavyūhanāma ka.ta.1667. gsang ba'i bdag|= {gsang ba'i bdag po/} gsang ba'i bdag po|nā. guhyādhipatiḥ, kuberaḥ/yakṣendraḥ/vajrapāṇiḥ — {de'i yang dag par sdud pa po yin pas na bdag po ste gsang ba'i bdag po'o//} tasmin saṅgītikārakatvenādhipatirguhyādhipatiḥ vi.pra.119kha/1, pṛ.17; {gsang ba'i bdag po bdag nyid chen po de/} /{rdo rje 'bar thogs nam mkha'i dkyil na gnas//} sa cāpi guhyādhipatirmahātmā pradīptavajro nabhasi pratisthitaḥ \n la.vi.109ka/158; guhyakādhipatiḥ — {de nas gsang ba'i bdag po lag na rdo rjes thams cad dang ldan pa'i 'khor gyi dkyil 'khor chen po la bltas te} atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṃ mahāparṣanmaṇḍalamavalokya ma.mū.274kha/431; {de skad ces smras pa dang /} {gsang ba'i bdag po gnod sbyin gyi bdag po la 'jam dpal gzhon nur gyur pas mchog tu gsang ba'i dkyil 'khor gyi rgyud smras so//} evamukte guhyakādhipatinā yakṣendreṇa mañjuśrīḥ kumārabhūtaḥ paramaguhyamaṇḍalatantraṃ bhāṣate sma ma.mū.109ka/17; guhyakādhipaḥ — {khro bo bdud rtsi 'khyil ba nyid/} /{bgegs kun rnam par gzhom pa'i phyir/} /{gsang ba pa yi bdag po gsungs//} krodho hyamṛtakuṇḍaliḥ \n sarvavighnavināśāya guhyakādhipabhāṣitaḥ \n\n sa.du.127kha/234; guhyakeśvaraḥ — {lus ngan dang ni mig gsum grogs/} /{gnod sbyin rgyal po gsang ba'i bdag/}…/{dpal ster bsod nams skye bo'i dbang //} kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n…śrīdapuṇyajaneśvarāḥ \n\n a.ko.132kha/1.1.70; guhyakānām īśvaraḥ guhyakeśvaraḥ a.vi.1.1.70; guhyādhipaḥ — {gsang bdag la gsungs mchog gi dang po'i sangs rgyas las} guhyādhipasya gaditāt paramādibuddhāt vi.pra.108kha/1, pṛ.3; guhyapatiḥ — {gsang bdag lhan skyes zhi ba} śāntasahajaguhyapatiḥ lo.ko.2479. gsang ba'i bdag po khro bo|krodhaguhyapatiḥ lo.ko.2483. gsang ba'i bdag po rdo rje 'dzin|guhyapatiḥ vajradharaḥ lo.ko.2483. gsang ba'i bdag po lhan skyes zhi ba|śāntasahajaguhyapatiḥ lo.ko.2479. gsang ba'i rdo rje|guhyakuliśaḥ, o śam — {byang chub kyi sems su zhu bar gyur pa rnams rang gi gsang ba'i rdo rje nas spros te} bodhicittadravāpannān svaguhyakuliśenotsṛjya vi.pra.46kha/4.49; guhyavajraḥ lo.ko.2483. gsang ba'i gnas|= {gsang gnas/} gsang ba'i pad+ma|pā. guhyakamalam — {de'i phyir gsang ba'i pad+ma dang gtsug tor gyi pad+ma dang lte ba'i pad+ma la rnam par dag pa'i sku lhag pa'i lha ste} ato guhyakamale uṣṇīṣakamale nābhikamale viśuddhakāyo'dhidevatā vi.pra.231ka/2.27; {gsang ba'i pad+ma'i lte bar de rnams 'dus pa'o//} guhyakamalakarṇikāyāṃ samāhārasteṣām vi.pra.33ka/4.8; guhyābjam — {'dir gsang ba'i pad+mar khrag gi nang du gang tshe lhung ba'i byang chub sa bon zhes pa ni khu ba ste} iha guhyābje raktamadhye patitamapi yadā bodhibījamiti śukram vi.pra.224ka/2.6. gsang ba'i phyag rgya|pā. guhyamudrā — {dang por shes rab bud med gang yin pa de ni gsang ba'i phyag rgyar brjod do//} ādau yā prajñā strī sā guhyamudrocyate vi.pra.165ka/3.139. gsang ba'i dbang|• pā. guhyābhiṣekaḥ, abhiṣekabhedaḥ — {ji ltar 'das pa'i sangs rgyas kyis/} /{byang chub sras rnams dbang bskur ba/} /{bdag gis gsang ba'i dbang gis ni/} /{sems kyi rgyun gyis dbang bskur ro//} yathā buddhairatītaistu sicyante bodhiputrakāḥ \n mayā guhyābhiṣekena sikto'si cittadhārayā \n\n he.ta.29kha/98; dra.— {gsang ba'i dbang bskur/} = {gsang ba'i dbang po/} gsang ba'i dbang bskur|pā. guhyābhiṣekaḥ, abhiṣekabhedaḥ — {bum pa dang ni gsang ba'i dbang bskur dang} kumbhaguhyābhiṣekaḥ vi.pra.29kha/4.1; dra. {gsang ba'i dbang /} gsang ba'i dbang po|• pā. guhyendriyam, karmendriyaviśeṣaḥ — {'dir ngag gi dbang po ni rlung gi khams las 'gyur ro//}…{gsang ba'i dbang po ni nam mkha'i khams las so//} iha vāgindriyaṃ vāyudhātorbhavati…ākāśadhātoḥ guhyendriyam vi.pra.229kha/2.23 \n\n\n• nā. = {rdo rje 'chang} guhyendraḥ, vajrapāṇiḥ — {gsang dbang lag na rdo rje yis/} /{de bzhin gshegs la de skad du/} /{gsol btab} evamadhyeṣya guhyendro vajrapāṇistathāgatam \n nā.sa.2kha/16. gsang ba'i tshig|= {gsang tshig/} gsang ba'i tshogs|guhyagaṇaḥ — {lha rnams kun dang}…{gsang ba'i tshogs bcas la} devāḥ… guhyagaṇaiḥ sametāḥ ba.mā.164ka \n gsang ba'i dzam b+ha la|nā. guhyajambhalaḥ — {gsang ba'i dzam b+ha la'i sgrub thabs} guhyajambhalasādhanam ka.ta.1862. gsang bar bya ba|kṛ. guhyam—{rtsa lag dag ni rtsa lag rnams la phan pa rnam pa lnga byed de/} {gsang bar bya ba gsang bar byed} bandhavo hi bandhūnāṃ pañcavidhamupakāraṃ kurvanti \n guhyaṃ gūhayanti sū.vyā.241kha/156. gsang bar byed|= {gsang byed/} gsang bar smra ba|= {gsang smra/} gsang bya|= {gsang bar bya ba/} gsang byed|kri. gūhayati — {gang dag bstan par mi 'os pa/} /{sems can rnams la gsang byed cing //} anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi \n sū.a.241kha/156. gsang dbang|1. = {gsang ba'i dbang /} 2. = {gsang ba'i dbang po/} gsang sbubs|guhyakośaḥ — {lte ba mtha' dag zab cing gsang sbubs rta yi 'dra//} nābhi nikhila durgā guhyakośo hayo vā \n rā.pa.250ka/151. gsang sbed|nā. guhaguptaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po gsang sbed dang} guhaguptena ca bodhisattvena mahāsattvena kā.vyū.200ka/258. gsang smra|1. mantraṇam — {rtsed mo'i 'dun sar bzhad gad dang /} /{de shes tshogs su gsang smra dang /} /{pha rol kun tu rmongs byed la/} /{gab tshig dag ni nyer mkho ldan//} krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe \n paravyāmohane cāpi sopayogāḥ prahelikāḥ \n\n kā.ā.338ka/3.97 2. upaniṣadvādī—{ji ltar gsang bar smra ba ltar mi 'gyur ba gcig nyid ni ma yin no//} na tvekamevāvikāri, yathopaniṣadvādinām ta.pa.110ka/670. gsang tshig|1. rahasyapadam — {de dag rnams la bden pa ston par byed/} /{la la dag la lha yi gsang tshig gis//} satyaprakāśana teṣu karonti…keṣuci devarahasyapadebhiḥ śi.sa.178kha/177 \n2. mantraḥ — {de nas bram ze'i khye'u gsang tshig 'dod pa gsang tshig tshol ba zhig yul dbus nas lho phyogs su song ngo //} madhyadeśādanyatamo māṇavo mantrārthī mantragaveṣī dakṣiṇāpathamanuprāptaḥ vi.va.7ka/2.78; {bram ze zhig lnga brgya'i tshogs la bram ze'i gsang tshig 'don du 'jug} brāhmaṇaḥ pāñcaśatikaṃ gaṇaṃ brāhmaṇakān mantrān pāṭhayati vi.va.145kha/1.33 \n3. = {gsang gtam} apalāpaḥ — {gsang tshig gsang ba'i gtam} apalāpastu nihnavaḥ a.ko.141kha/1.6.17; apalapatītyapalāpaḥ \n lapa vyaktāyāṃ vāci a.vi.1.6.17. gsang tshig 'chang ba|vi. mantradhārakaḥ — {'jig rten rgyang phan pa'i gsang tshig 'chang ba'i 'jig rten rgyang phan pa la mi sten} na ca lokāyatamantradhārakān na lokāyatikān sevate sa.pu.104ka/166. gsang tshig sna tshogs kyi spobs pa can|vicitramantrapratibhānaḥ lo.ko.2484. gsang tshig tshol ba|• vi. mantragaveṣī — {de nas bram ze'i khye'u gsang tshig 'dod pa gsang tshig tshol ba zhig yul dbus nas lho phyogs su song ngo //} madhyadeśādanyatamo māṇavo mantrārthī mantragaveṣī dakṣiṇāpathamanuprāptaḥ vi.va.7ka/2.78 \n\n\n• saṃ. mantraparyeṣṭiḥ lo.ko.2484. gsang tshig yongs su tshol ba|mantraparyeṣṭitā lo.ko.2484. gsang mdzad|= {gsang mdzad pa/} gsang mdzad pa|bhū.kā.kṛ. guptīkṛtam — {sangs rgyas kun gyis phyag mdzad pa'i/} /{de nyid bdag gis gsang mdzad pa//} mayā guptīkṛtaṃ tattvaṃ sarvairbuddhairnamaskṛtam \n he.ta.18ka/58. gsang 'dzin|pā. guhyadhṛk — {mgon po rdzogs sangs rgyas kun gyi/} /{gsang 'dzin ji ltar bdag 'gyur gyi//} yathā bhavāmyahaṃ nātha sarvasaṃbuddhaguhyadhṛk \n\n nā.sa.2kha/14. gsang gsum|triguhyam — {gsang gsum 'khor lo'i dbus su ni/} /{sku gsung thugs su phye ba las//} triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ \n he.ta.23ka/76. gsad|= {gsad pa/} gsad du 'ong|kri. vināśamāpadyema* lo.ko.2484. gsad pa|• kṛ. vadhyaḥ — {gsad pa de dag gsod pa'i tshe mi sdug pa che dgur byas pas na} teṣāṃ ca vadhyānāṃ hanyamānānāṃ vividhāḥ kāraṇāḥ kāryamāṇānām ga.vyū.24kha/121; {ye shes kyis ni nyon mongs gsad//} jñānavadhyāni kleśāni la.a.187kha/158; ghātyaḥ — {khyod kyis srog chags gsad pa dang /} /{brdzun gyi tshig kyang smra ba dang //} prāṇinaśca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ \n he.ta.17kha/56 \n\n\n• saṃ. vadhaḥ — {gang zhig gis gdugs tshod gsol na de ni chad par gsad do//} yo bhojayati tasya vadho daṇḍaḥ vi.va.134kha/1.23; māraṇam—{mtshams med pa byed par 'dod pa'i mi gsad par gnang ba'i phyir ro//} ānantaryacikīrṣupuruṣamāraṇānujñānāt śi.sa.94ka/93; hananam ma.vyu.3839 (63kha) \n\n\n• pā. māraṇam, karmaviśeṣaḥ — {gsad pa la sogs pa dang rengs pa la sogs pa'i las la phyag nyi shu rtsa drug pa'o//} māraṇādistambhanādikarmaṇi ṣaḍviṃśatibhujam vi.pra.76kha/4.156; {gsad pa la ji lta ba de bzhin du bskrad pa dang dbye ba dang rims gzhug pa la yang ngo //} yathā māraṇe tathoccāṭane vidveṣe jvarasaṃkrāmaṇe ceti vi.pra.73kha/4.138.\n{gsad par} nirvāpayitum — {ma la bdag gis mar me de gsad par bya'o snyam nas des lag pas gsad par brtsams pa las ma nus so//} yattvahaṃ pradīpaṃ nirvāpayeyamiti \n sa hastena nirvāpayitumārabdho na śaknoti vi.va.168kha/1.58. gsad pa'i sa|āghātanam—{gsad pa'i sa de na'ang bsad pa'i rkang lag dang}…{yan lag dang nying lag gi phung po ri rab tsam du spungs pa mthong ngo //} tasmiṃśca āghātane parvatapramāṇān karacaraṇa… aṅgapratyaṅgarāśīnapaśyat ga.vyū.24kha/121. gsad par gyis|• kri. māraya — {gdug pa'i bdud thams cad gsod gsod}… {gsad par gyis gsad par gyis} sarvaduṣṭamārān māra māra… māraya māraya ba.mā.162kha \n\n\n• kṛ. hantavyaḥ — {bdag gi slad du gzhu bdungs la/} /{mda' yis bsnun te gsad par gyis//} cāpamuktena bāṇena hantavyo mama kāraṇāt \n\n vi.va.213ka/1.88. gsad par chad|bhū.kā.kṛ. vadhya utsṛṣṭaḥ — {de nas rgyal pos nyes pa byed byed pa'i phyir gsad par chad do//} tato rājñā aparādhika iti kṛtvā vadhya utsṛṣṭaḥ a.śa.276kha/254. gsad par 'dod|kri. hantumicchati — {bdag ni dge slong 'di/} /{chu la 'phangs te gsad par 'dod//} bhikṣuṃ kṣiptvemaṃ hantumicchāmyahaṃ jale a.ka.341ka/44.54. gsad par bya|= {gsad bya/} gsad par bya ba|= {gsad bya/} gsad bya|• kri. 1. haniṣyāmi — {'di gang gi tshe}…{gsad par bya'o//} {gsod do//} {bsad do snyam du sems pa} haniṣyāmi, hanmi, hatam iti cāsya yadā bhavati abhi.bhā.171ka/586 2. \ni. ghātayet — {bla ma smod la brtson pa rnams/} /{mkhas pas bsgrims te gsad par bya//} gurunindāparāṇāṃ yatnāt ghātayed vicakṣaṇaḥ \n\n sa.du.123kha/218 \nii. nirvāpayet — {ma la bdag gis mar me de gsad par bya'o//} yattvahaṃ pradīpaṃ nirvāpayeyam vi.va.168kha/1.58 3. māraṇaṃ kriyate — {'bad pas snying rje bskyed pa yis/} /{gsad par bya bar brjod pa nyid//} kṛpāmutpādya yatnena māraṇaṃ kriyate viduḥ \n\n he.ta.8kha/24 \n\n\n• kṛ. 1. hantavyaḥ — {de bag yangs su go phud pa'i phru ma brdzi zhing bzhabs te gsad par bya'o//} asya parirakṣitaṃ durgamākramya upāyakauśalyena hantavyam vi.va.6ka/2.77; māraṇīyaḥ — {rdo rje slob dpon smod pa gzhan/} /{theg pa che mchog smod pa dag/} /{rab tu 'bad pas gsad par bya//} ācāryanindanaparā mahāyānāgranindakāḥ \n māraṇīyāḥ prayatnena gu.sa.123kha/72; vadhyaḥ — {gsad par bya ba mthong ngam zhes 'dri ba la} vadhyadarśanaparipraśne vi.sū.31ka/39; ghātyaḥ — {gsad par bya ba ni skyes pa dang bud med dang ma ning nyid do//} strīpuruṣaṣaṇḍakatve ghātyasya vi.sū.17ka/19 2. māryamāṇaḥ — {re zhig srog gcod par byed pas ni gsad par bya ba sdug bsngal bskyed pa dang bsad pa dang gzi byin med par byas pa yin te} prāṇātipātaṃ hi tāvat kurvatā māryamāṇasya duḥkhamutpāditam, māritam, ojo nāśitam abhi.bhā.212ka/712. gsad bya ba|= {gsad bya/} gsad bya shor ba|vi. vadhyavimuktaḥ — {sdig can khyod ni mi g}.{yon can gsad par bya ba shor ba ltar do mod byang chub sems dpas 'bros par byed par 'gyur ro//} palāyiṣyase tvamadya pāpīyaṃ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ la.vi.162ka/243. gsad bya'i mi|māraṇīyaḥ — {gsad bya'i mi zhig lag bcad de/} /{gal te thar na cis ma legs//} māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam \n bo.a.17kha/6.72. gsad mi 'os|kṛ. na vadhyaḥ — {bdag gi snying rje'i yul gyur pas/} /{gnod byed gyur kyang gsad mi 'os//} na vadhyaḥ sāparādho'pi kāruṇyāyatanaṃ mama \n\n a.ka.28ka/3.103. gsad mdzod|kṛ. hantavyaḥ — {gnod sbyin dang ni srin po dag/} /{gzhu bkang ste ni gsad mdzod la//} yakṣarākṣasaḥ \n\n kārmukaṃ maṇḍalaṃ kṛtvā hantavyaḥ vi.va.213ka/1.88. gsad sa|= {gsad pa'i sa/} gsan|= {gsan pa/} {gsan gyur nas} śrutvā — {gzhan las gsan nas gsungs min te/} /{brgal zhing brtag pa mtshungs pa'i phyir//} śrutvā na cānyataḥ proktaṃ tulyaparyanuyogataḥ \n ta.sa.126ka/1086; ākarṇya — {kun mkhyen gyis/} /{de ni gsan nas rnam bsams pa//} sarvajñastadākarṇya vyacintayat \n a.ka.231kha/25.81. gsan du gsol|kri. śṛṇotu — {dge 'dun btsun pa rnams gsan du gsol} śṛṇotu bhadantaḥ saṅghaḥ vi.va.135ka/2.112; śrūyatām — {'on kyang lha'i dbang po gsan du gsol} api ca devendra śrūyatām jā.mā.12kha/13. gsan pa|bhū.kā.kṛ. śrutaḥ — {de yi ni/} /{gsung gi bdud rtsi gsan pa yi/} /{snyim pas bsod nams ldan pas 'thungs//} tasya vāgamṛtaṃ dhanyāḥ kṛtā(śrutā li.pā.)ñjalipuṭāḥ papuḥ \n\n a.ka.71ka/7.3. gsan par bya|kṛ. śrotavyam—{cung zad gang de bdag gis brjod pa 'di/} /{bdag la byams ngor khyod kyis gsan par bya//} yadvastu kiṃcidgaditaṃ mayā tat śrotavyameva praṇayoparodhāt \n a.ka.194kha/22.25. gsab gseb|vivaram — {'byung khungs rdo yi gsab gseb na/} /{bag la zha ba'i gser bzhin du//} dhātupāṣāṇavivare nilīnamiva kāñcanam \n\n abhi.sphu.269ka/1088. gsa' yas|ḍalanam, saṃkhyāviśeṣaḥ — {brgya stong phrag brgya na bye ba'o//}…{bkra yar bkra yar na gsa' yas so//} śataṃ śatasahasrāṇāṃ koṭiḥ…vikhataṃ vikhatānāṃ ḍalanam ga.vyū.3ka/103. gsar|= {gsar pa/} gsar skyes|= {phru gu} śāvakaḥ, potaḥ — {phru gu bu tsha a rba ka/} /{bu phrug dang ni pri thu ka/} /{gsar skyes shi shu zhes bya 'o//} potaḥ pāko'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ \n a.ko.169ka/2.5.38; śyati tanūkaroti pitrorduḥkhamiti śāvakaḥ \n kṣutpīḍitajaṭharaṃ śyatīti vā \n śo tanūkaraṇe a.vi.2.5.38. gsar 'khrungs|dra.— {lo 'dab gsar 'khrungs nags tshal dang /} /{'dab brgya rab tu rgyas pa'i rdzing //} utprabālānyaraṇyāni vāpyaḥ samphullapaṅkajāḥ \n kā.ā.330ka/2.239. gsar mthong|navadarśanam — {gsar mthong la yang phyogs su lhung bcas pa/} /{'dod pa pad mtsho'i ngang pa'i rgyal mo des//} sā kāmapadmākararājahaṃsī sapakṣapātā navadarśane'pi \n a.ka.295kha/108.42. gsar du 'grogs pa|nūtanasaṅgamaḥ — {mdzes ma gsar du 'grogs pa'i dga' ston can} kāntāṃ nūtanasaṅgamotsavavatīm a.ka.293ka/108.16. gsar du 'grogs pa'i dga' ston can|vi. nūtanasaṅgamotsavavatī — {mdzes ma gsar du 'grogs pa'i dga' ston can dang}…{rtswa yi rtse dgas btang byas nas//} kāntāṃ nūtanasaṅgamotsavavatīṃ… tyaktvā tṛṇakrīḍayā a.ka.293ka/108.16. gsar du sprul pa|vi. navaṃ nirmitam — {srog ni rab tu rdzogs pa byed pos gsar du sprul pa 'di nyid yin bsam ste//} jīvotpādanametadeva vidhinā manye navaṃ nirmitam \n a.ka.144kha/68.37. gsar du phrad pa|navasandarśanam — {de song gser gyi glang po la/} /{rgyal la gsar du phrad pa yi/} /{dga' bar 'os phrad skyes su ni/} /{gser gyi mche ba zung dag blangs//} sa gatvā dantayugalaṃ yayāce hemakuñjaram \n navasandarśane rājñaḥ prītiyogyamupāyanam \n\n a.ka.360ka/48.33. gsar du byas pa|vi. navaḥ — {gsar du byas pa'i las kyang med par 'gyur/} /{de ma grub na snga ma'ang ji ltar grub//} bhavedabhāvaśca navasya karmaṇastadaprasiddhau ca purātanaṃ kutaḥ \n\n jā.mā.132kha/157. gsar du byung ba|vi. navam — {me tog pad ma gsar du byung ba zhig khyer te} navaṃ padmamādāya a.śa.21kha/18. gsar du zhugs pa|= {gsar zhugs/} gsar du 'ong ba|vi. āgantukaḥ — {dge slong gsar du 'ong ba rnams mthong na tshig pa za zhing 'khrug la gnod sems byed de} āgantukān bhikṣūn dṛṣṭvā'bhiṣajyate, kupyati, vyāpadyate a.śa.137ka/126. gsar du 'ongs pa|= {gsar 'ongs/} gsar du yang dag par zhugs pa|vi. navasamprasthitaḥ — {de nas 'khor de na byang chub sems dpa' theg pa la gsar du yang dag par zhugs pa brgya} (? {brgyad} ) {stong 'di snyam du sems te} atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat sa.pu.81kha/138. gsar du yang dag par len pa|abhinavasamādānam — {yang dang yang nod par byed par zad kyi/} {gsar du yang dag par len pa ni ma yin no//} punaḥ punarādānaṃ karoti, na tvabhinavasamādānam bo.bhū.86ka/109. gsar du bshes|vi. navasaṃstavaḥ — {skye bo gsar du bshes shing ma 'dris pa/} /{rab tu spobs shing bag phab mi rung yang //} alabdhagādhā navasaṃstave jane na yānti kāmaṃ praṇayapragalbhatām \n jā.mā.126ka/145. gsar pa|• vi. navaḥ, o vā — {yal 'dab gsar pa} navapallavam a.ka.208kha/86.9; {gzhon nu gsar pa} yuvā navaḥ a.ka.8kha/50.79; {lang tsho gsar pa} navayauvanam a.ka.38ka/4.17; {sen rjes gsar pa} navaṃ nakhapadam kā.ā.331kha/2.286; {bag gsar} navā vadhūḥ a.ka.365ka/48.85; {bum pa sar pa} navaṃ kalaśam ma.mū.212ka/231; {gsar pa so ma thog ma dang /} /{yag ma gzhon nu gsar pa'o/} /{rab gzhon} pratyagro'bhinavo navyo navīno nūtano navaḥ \n\n nūtnaśca a.ko.211kha/3.1.78; abhinūyata ityabhinavaḥ, navaśca \n ṇu stutau a.vi.3.1.78; abhinavaḥ — {mchod rten rnying pa'am mchod rten sar pa la mchod pa byed pa} purāṇacaityaṃ vā'bhinavacaityaṃ vā pūjayati bo.bhū.123kha/159; {bag ma gzhan gsar blang} vivāho'bhinavaḥ kṛtaḥ a.ka.144kha/14.65; {spri ni 'o ma gsar pa'o//} pīyūṣo'bhinavaṃ payaḥ a.ko.198ka/2.9.54; nūtanaḥ — {gnas skabs 'dir/} /{gsar pa cung zad brjod par mdzod//} asminnavasare nūtanaṃ kiñciducyatām a.ka.28kha/53.15; navīnaḥ — {mngon par 'dod pa gsar pa yis/} /{'phral nyid mngon du phyogs byas te//} sahasaivābhilāṣeṇa navīnābhimukhīkṛtā \n\n a.ka.181ka/20.69; taruṇaḥ — {spu gsar pa ni gdod skye} pravirokṣyamāṇataruṇapakṣaḥ jā.mā.89ka/102; {rma sar pa} taruṇavraṇaḥ ma.vyu.6715(96ka); bālaḥ — {lo 'dab gsar pa ltar dmar na bzas mtshan//} bālapravālāruṇavalkalāṅkam a.ka.77kha/7.71; pratyagraḥ — {me tog rna cha gsar pa rab tu mdzes pa dang //} pratyagraśobhairapi karṇapūraiḥ jā.mā.164kha/190; {gsar pa'i dpya zer 'bebs pa yis//} pratyagrakarapātena a.ka.90ka/64.18; {gsar pa'i khrag gis sbags pa} pratyagrarudhirādigdham a.ka.24kha/52.54; a.ko.211kha/3.1.77; pratigatamagramasyeti pratyagraḥ a.vi.3.1.77; prauḍhaḥ — {ma la ya yi rlung gis ni/} /{tsan dan ljon pa gsar pa yi/} /{yal 'dab skyod par byed pa 'di/} /{kun gyi dga' ba skyed par byed//} ayamāndolitaprauḍhacandanadrumapallavaḥ \n utpādayati sarvasya prītiṃ malayamārutaḥ \n\n kā.ā.330ka/2.233; śuciḥ — {snang ba dang gos sar pa sbyin pa ni kha dog phun sum tshogs pa'i rgyu yin no//} ālokaśucivastradānaṃ varṇasampado hetuḥ bo.bhū.16ka/20; sukumārī — {lci ba sar pa'i byug pas bsku bar bya'o//} sukumārī gomayakārṣī anupradātavyā vi.va.135kha/2.112 \n\n\n• saṃ. navatā — {rin chen khang par gsar pa yi/} /{longs spyod 'byor pas rnam bskrun pa'i/} /{rtse dga' btang nas} ratnaharmyeṣu navatāsambhogavibhavodbhavam \n tyaktvā vilāsam a.ka.315ka/40.91 \n\n\n• avya. sadyaḥ — {lha dang mi'i sman gyi khyad par rma sar pa sos par byed nus pa rnams kyis} sadyaḥkṣatarohaṇasamarthairdivyairmānuṣyakairoṣadhiviśeṣaiḥ jā.mā.45kha/54. gsar pa nyid|nava eva — {mi bdag gsar pa'i ngos na ni/} /{gsar pa nyid du rnam par 'phel//} navasya nṛpateḥ pārśve navā eva jajṛmbhire \n a.ka.179ka/79.40. gsar pa ma yin pa|vi. anavaḥ — {yang na gsar pa ma yin pa gna' ma de nyid gnas pa yin no//} athavā anavasthitasya cirantanasya tasyaiva sthitiḥ pra.a.43ka/49. gsar bu|• vi. navaḥ — {der ni bsod nams} (? {snyoms} ) {don gnyer des/} /{gsar bu nyid phyir ma shes nas//} sa tatra piṇḍapātārthī navatvādanabhijñayā \n a.ka.210kha/87.8; navakaḥ — {gsar bu 'phags pa nor bzangs la lus thams cad kyis gtugs nas phyag byas pa} navaka āryasudhanaḥ sarvaśarīreṇa praṇipatya vanditaḥ śi.sa.57kha/56; {dge 'dun gsar bu rnams kyi bar du} yāvat saṅghanavakena vi.va.238ka/2.140 \n\n\n• saṃ. korakaḥ, atyantāvikasitapuṣpam — {'gyur dang sbal mig ma ning ngo /} /{gzhon nu dang ni gsar bu pho//} kṣārako jālakaṃ klībe kalikā korakaḥ pumān \n a.ko.155ka/2.4.16; kuryate śabdyate korakaḥ \n kura śabde a.vi.2.4.16. gsar byung|= {mar gsar} navoddhṛtam, navanītam mi.ko.37kha \n gsar ma|= {gsar pa/} gsar zhugs|vi. navasamprasthitaḥ — {byang chub sems dpa' theg par gsar zhugs pa/} /{sangs rgyas bye ba mang la bya ba byas//} navayānasamprasthitabodhisattvāḥ kṛtādhikārā bahubuddhakoṭiṣu \n sa.pu.14ka/22; {sman gyi rgyal po byang chub sems dpa' sems dpa' chen po de theg pa la gsar du zhugs par rig par bya'o//} navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ sa.pu.87kha/146. gsar 'ongs|• vi. navāgataḥ — {yun ring bcings pa nges par grol/} /{gsar du 'ongs pa dam du chings//} cirabaddhāḥ pramuñcyantāṃ nibadhyantāṃ navāgatāḥ a.ka.246kha/92.47; abhyāgataḥ — {de'i tshe rol mo mkhan gyi rgyal po rab dga' zhes bya ba zhig gsar du 'ongs pa} tatra ca kāle supriyo nāma gāndharvikarājo'bhyāgataḥ a.śa.49kha/42 \n\n\n• saṃ. = {'gron po} āgantuḥ, atithiḥ — {'gron po dang ni gsar 'ongs dang /} /{'gron ni khyim du 'ongs pa 'o//} syurāveśika āganturatithirnā gṛhāgate \n a.ko.183ka/2.7.34; āgacchati dūrādadhvagamanena āgantuḥ a.vi.2.7.34. gsar 'ongs mchod|pā. atithīnāṃ saparyā, mahāyajñaviśeṣaḥ — {klog dang sbyin sreg gsar 'ongs mchod/} /{mtshun gsol ba dang gtor ma dang /} /{de rnams mchod sbyin chen po lnga/} /{tshangs pa'i mchod sbyin la sogs zhes//} pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ \n ete pañca mahāyajñā brahmayajñādināmakāḥ \n\n a.ko.181kha/2.7.14. gsal|= {gsal ba/} gsal gyur|= {gsal gyur pa/} gsal gyur pa|• bhū.kā.kṛ. unmīlitaḥ — {ston ka'i dpal ni gsal gyur pa'i/} /{zla ba'i 'od zer gsal ba bzhin//} kiraṇā iva candrasya śaradunmīlitaśriyaḥ \n\n jā.mā.15ka/16 \n\n\n• vi. sphuṭaḥ — {ngang mo'i dpung mgos pad ma bskyod pa yis/} /{ze ba lhags pas ser por gsal gyur pa'i//} haṃsāṃsavikṣobhitapaṅkajāni kiñjalkareṇusphuṭapiñjarāṇi \n jā.mā.53ka/62; bhāsuraḥ — {rna cha dang cod pan 'gul ba'i 'od kyis gdong gsal bar gyur te} kuṇḍalakirīṭavidyudbhāsuravadanaḥ jā.mā.103kha/120. gsal grags|nā. prakāśakīrtiḥ, ācāryaḥ \n gsal 'gyur|• kri. 1. vyaktībhavati — {tshigs su bcad pa gcig yang nas yang du bzlas pa na gsal bar 'gyur gyi/} {lan cig brjod pas ni ma yin no//} śloka eva punaḥ punarāvartyamāno vyaktībhavati, na ca sakṛduccāraṇāt ta.pa.205ka/878; āvirbhavati — {'on kyang nus pa'i ngo bo las phyis rnam par gnas pa las gsal bar 'gyur ba'i phyir ro//} api tu śaktirūpeṇa pūrvaṃ vyavasthita eva kevalamāvirbhavatīti vā.ṭī.87kha/45; {'dod pa dang mi 'dod pa'i nges pa'i 'bras bu gsal por 'gyur ro//} niyataṃ phalamiṣṭamaniṣṭaṃ vā''virbhavati ta.pa.250ka/215; paṭvī bhavati — {'od chen pos ni gsal byas nas/} /{de yang gsal po kho nar 'gyur//} sā ca paṭvī bhavatyeva mahātejaḥ prakāśite \n\n ta.sa.81kha/752; prakāśate — {nam mkha'i cha ni ma lus pa/} /{sgras ni khyab cing gsal 'gyur min//} vyāptāśeṣanabhobhāgo na hi śabdaḥ prakāśate \n\n ta.sa.93ka/850; vyajyate — {yangs pa'i phyogs na gnas pa yi/} /{sngon po la sogs mthong ba yang /} /{gsal 'gyur min pa} na ca deśavibhāgena sthito nīlādirīkṣyate \n vyajyate vā ta.sa.24kha/263; abhivyajyate — {de nyid kyis ni ma byas na'ang /} /{'jig pa nges par gsal bar 'gyur//} tenaivākriyamāṇo'pi nāśo'bhivyajyate sphuṭaḥ \n\n ta.sa.85ka/780 2. āvirbhaviṣyati — {nges pa 'gog pa'i gzugs brjod dang /} /{'gal med 'gal ba can yang ste/} /{de dag rnams kyi rang bzhin yang /} /{dper brjod dag las gsal bar 'gyur//} niyamākṣeparūpoktiravirodhī virodhyapi \n teṣāṃ nidarśaneṣveva rūpamāvirbhaviṣyati \n\n kā.ā.332kha/2.312 3. pratibhāseta — {rang bdag nyid ni gsal ba ru/} /{gsal bar 'gyur te bum sogs bzhin//} vyaktastu pratibhāseta svātmanaiva ghaṭādivat \n\n ta.sa.93ka/850; prakāśayet — {de'i tshe snga na med pa yang ste dang po ma thos pa rgya gar gyi gling na gnas pa'i ba lang gi sgra yang rang gi don gsal bar byed par 'gyur ro//} tadā apūrvo'pi prathamamaśruto'pi nālikeradvīpanivāsināṃ gavādiśabdaḥ svārthaṃ prakāśayet ta.pa.150kha/753 \n\n\n• saṃ. prakāśībhāvaḥ — {der dang de'i mi mthun pa'i phyogs la yon tan dang skyon dag shin tu gsal bar 'gyur ba'o//} tatra tadvipakṣe ca guṇadoṣāṇāmatyantaprakāśībhāvaḥ ta.pa.300kha/1060; pāṭavasadbhāvaḥ — {gang tshe dran pa gsal 'gyur bas/} /{sngon gyi skye ba dran gyur pa//} smṛtipāṭavasadbhāve pūrvajātismṛtiryathā(ryadā bho.pā.) \n pra.a.103ka/110. gsal 'gyur ba|= {gsal 'gyur/} gsal rgyal|nā. prasenajit, nṛpaḥ — {rgyal po rtsibs kyis 'phur tshangs byin gyis bsams pa/} {bdag gi bu btsas pa na 'jig rten gsal ba gsal ba ltar snang bas gzhon nu 'di'i ming gsal rgyal du gdags so//} rājā brahmadatto'cintayat \n mama putre jāte lokadhātuḥ prakaṭaparisphuṭo'vabhāsitaścābhavat \n ato'sya prasenajiditi nāma kāryam vi.va.3kha/2.75; {ko sa la'i rgyal po gsal rgyal} rājā prasenajitkauśalaḥ a.śa.210kha/194. gsal rgyas|vi. prahasitam — {spyan gsal rgyas} prahasitanetraḥ ma.vyu.97 (3ka). gsal sgron|= {'od} śociḥ, prabhā mi.ko.144kha \n gsal cha|sphoṭāṃśaḥ — {cha shas bcas pa nyid yin pas/} /{ji ltar yig res don ston yin/} /{gsal cha'ang cis na de ltar min//} sāṃśatve'pi yathā varṇāḥ krameṇa pratipādakāḥ \n sphoṭāṃśā api kiṃ naivam ta.sa.99ka/877. gsal mchog|= {byang chub sems dpa'} uttamadyutiḥ, bodhisattvaḥ mi.ko.5ka \n gsal te 'ongs pa|vi. avītaḥ ma.vyu.4578 (71ka). gsal mthong|• saṃ. vyaktadarśanam — {'jig rten tshad ma nyid min na/} /{gsal ba mthong ba'ang bden ma yin//} lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat \n\n bo.a.36ka/9.138 \n\n\n• nā. hulukaḥ, nāgarājaḥ — {klu'i rgyal po gsal mthong} huluko nāgarājā ma.vyu.3280 (56kha). gsal mthong ba|= {gsal mthong /} gsal 'debs pa yin|kri. paridīpayet — {'gyur ba nyid du yin na yang rtog pa sngon du gtong ba ma yin pa nyid du gsal 'debs pa yin no//} bhavantī vā'prekṣāpūrvakāritāṃ paridīpayet pra.a.142kha/152. gsal ldan|vi. dyutimān lo.ko.2485. gsal gnas|= {phyogs} kāṣṭhā, dik—{phyogs dang nyi ston gsal gnas dang /} /{kun khyab 'phrog byed nyid kyang ngo //} diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ \n a.ko.133ka/1.3.1; kāśate kāṣṭhā \n kāśṛ dīptau a.vi.1.3.1; mi.ko.17ka \n gsal snang|= {gsal bar snang ba/} gsal po|= {gsal ba/} gsal por 'gyur|= {gsal 'gyur/} gsal ba|• kri. bhāti — {nyi ma bzhin du me khyer gsal//} khadyoto bhāti bhānuvat kā.ā.324ka/2.55; ābhāti — {rtag tu sngags pa'i mgrin gnas na/} /{yid bzhin nor bu lta bur gsal//} cintāmaṇirivābhāti kaṇṭhasthā mantriṇāṃ sadā \n ba.mā.151kha; bhāsati — {gti mug mun pa ma lus bcom nas ni/} /{drang srong chen po'i ye shes 'od kyang gsal//} mohatamo nikhilaṃ vinihatya bhāsati jñānaprabhāsu maharṣiḥ \n\n rā.pa.228kha/121; sphuṭati — {pad ma can ni mtshan mo rgyas/} /{nyin par ku mud ldan pa gsal//} padminī naktamunnidrā sphuṭatyahni kumudvatī \n kā.ā.340kha/3.167; sphurati — {snying stobs kyis ni nyi ma'i 'od zer mun pa la bzhin gsal/} /{chos dag gis ni rin chen tshogs rnams mkha' las 'bab par 'gyur//} sattvena sūryarucayastamasi sphuranti dharmeṇa ratnanicayā nabhasaḥ patanti \n a.ka.332ka/42.1; prakāśate — {brjod par 'dod pa'i yul gyi don gang zhig nyan pa po'i blo la gsal ba} vivakṣāyā viṣayo yo'rthaḥ śrotṛbuddhau prakāśate pra.a.6ka/7; vyajyate — {ji ltar sems la byas pa yi/} /{thos sogs 'du byed sems la ni/} /{dus gsal tha dad med pa'i phyir//} śrutādisaṃskāraḥ kṛtaścetasi cetasi \n kālena vyajyate'bhedāt pra.a.80ka/87; abhivyajyate—{rang gis myong ba sngon du song ba can gyi thos pa la sogs pa'i 'du byed gnyid log pa la sogs pa'i gnas skabs su mi gsal ba sad pa ni gnas skabs kyi dus kyis gsal ba} śubhādi(śrutādi bho.pā.)saṃskāro hi svasaṃviditābhyāsapūrvako nābhivyaktaḥ svāpāvasthāyāṃ kāle(na) prabodhāvasthayā'bhivyajyate pra.a.80ka/87; samārohati—{bdag nyid gang gis shes pa'i bdag nyid la dngos po rnams gsal ba} yenaiva cātmanā jñānātmani bhāvāḥ samārohanti ta.pa.329ka/1125 \n\n\n• saṃ. 1. = {'od} prakāśaḥ, prabhā — {mar me glog gi gsal ba bzhin//} dīpavidyutprakāśavat ta.sa.77kha/724; {nyi ma brgya ltar gsal ba 'gro la byung //} jagad babhūvārkaśataprakāśam a.ka.255kha/93.76; {rang bzhin dri med ye shes gsal ba'i bsam pa can//} svabhāvavimalajñānaprakāśāśayāḥ a.ka.1ka/50.1; ālokaḥ — {ye shes kyi gsal ba bsam gyis mi khyab bo//} acintyo jñānālokaḥ su.pra.36ka/68; jyotiḥ — {'ga' zhig kun mkhyen yin pas na/} /{rang bdag nyid kyis bdag nyid ni/} /{rig par 'gyur gyi dogs yin te/} /{de ni bdag gsal mthong ba yin//} kecit sarvavidaḥ santo vidantīti hi śaṅkyate \n\n svayamevātmanā''tmānamātmajyotiḥ sa paśyati \n ta.sa.120ka/1039; dīptiḥ — {shes rab ye shes rnam grol rnams/} /{gsal dang 'phro dang dag phyir dang /} /{tha dad med phyir 'od dang zer/} /{nyi ma'i dkyil 'khor rnams dang mtshungs//} prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ \n abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ \n\n ra.vi.105kha/58; kāntiḥ — {zla ba'i 'od bas gsal ba'i yon tan ni//} śaśiprakāśādhikakāntayo guṇāḥ jā.mā.127kha/147; dyutiḥ — {lus rin po che'i gtan pa shin tu phyis pa bas kyang lhag par gsal bar gyur to//} abhavat…maṇiphalakavisṛṣṭātirekadyutigātraḥ ga.vyū.233ka/310; ma.vyu.3040 (54ka); ruciḥ — {de ni dri med gsal zhing mdzes/} /{cha rnams kyis ni yongs su rdzogs//} sa nirmalaruciḥ kāntaḥ kalābhiḥ paripūritaḥ \n a.ka.164kha/19.7; bhānuḥ — {'ded byed 'od byed nam mkha' 'jal/} /{phyogs 'gro 'od 'gro chu 'thung phod/} /{gsal ba 'od byed} kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ \n bhānuḥ karaḥ a.ko.135kha/1.3.33; bhātīti bhānuḥ \n bhā dīptau a.vi.1.3.33; ruk — {'od dang gsal ba snang ba sgron/} /{snang gsal 'od dang 'od zer dang //} syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ \n a.ko.136ka/1.3.34; rocate ruk \n ruciśca \n ruca dīptau a.vi.1.3.34; mi.ko.144kha; aṃśuḥ ma.vyu.3037 (54ka); mi.ko.144ka 2. = {gsal ba nyid} sphuṭatvam—{nye ba dang mi nye ba de dag las shes pa la snang ba gzung ba'i rnam pa gsal ba dang mi gsal ba dag tu tha dad pa'o//} sannidhānādasannidhānācca jñānapratibhāsasya grāhyākārasya bhedaḥ sphuṭatvāsphuṭatvābhyām nyā.ṭī.44kha/74; parisphuṭatvam—{snga ma dang phyi ma'i dngos po nyid du ston par gsal ba'i phyir ro//} pūrvāparabhāvopadarśanasya parisphuṭatvāt pra.a.60ka/68; spaṣṭatvam — {lan mang du dpyad pas gsal ba'i phyir logs shig tu sun 'byin pa ma brjod do//} spaṣṭatvādbahuśaścarvitatvānna pṛthak tasya dūṣaṇamuktam ta.pa.115kha/681; spaṣṭatā — {yid ni rnam par 'khrug pa la/} /{dbang shes gsal ba ga la yod//} manasi vyākule hyakṣapratīteḥ spaṣṭatā kutaḥ \n\n pra.a.103kha/111; prakāśātmatā—{nam mkha'i dkyil du gnas pa'i snang ba bzhin du rang nyid rang bzhin gyis gsal ba yin no//} svayaṃ prakṛtyā prakāśātmatayā, nabhastalavartyālokavat ta.pa.116ka/682; pāṭavam — {des na thugs kyang gsal ba'i phyir/} /{rgyu yi bag chags spangs pa yin//} buddheśca pāṭavāddhetorvāsanātaḥ prahīyate \n\n pra.vā.112kha/1.139 3. = {snang ba} nirbhāsaḥ — {blo yi rang bzhin gsal ba na/} /{don mi gsal bar snang ba min//} buddhisvarūpanirbhāse nārthasyāspaṣṭabhāsitā \n\n pra.a.16kha/19; khyātiḥ — {dngos po med pa'i dbang gis de de ltar gsal bar yang rigs pa ma yin te} na cāvastuvaśāt tathā tasya khyātiryuktā ta.pa.189kha/95 4. vyaktiḥ \ni. pṛthagātmikā — {gzhon nu ma len gyis ni lta ba'i shes pa rtog pa med pa gsal ba rang gi mtshan nyid kyi yul can yin la} kumārilastu ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati ta.pa.9ka/463; {gsal ba de gcig la gnas pas/} /{'brel pa thams cad khyab 'gyur min//} sambandhaḥ… tadekavyaktiniṣṭhatvānnaiva sārvatriko bhavet \n\n ta.sa.77kha/725 \nii. prakāśanam — {don gsal ba} arthavyaktiḥ kā.ā.319kha/1.41; abhivyaktiḥ — {des gsal ba ni de'i yul can gyi shes pa skyed par byed pa nyid yin gyi} tadviṣayajñānotpādanameva tasyābhivyaktiḥ ta.pa.303kha/320; dyotanam—{yang dag don gsal nus pa ni/} /{rang bzhin nyid kyis yod ce na//} bhūtārthadyotane śaktiḥ prakṛtyaiva sthitā'sya cet \n ta.sa.55ka/535; prakāśanam — {brda la ltos pa yin pa ste/} /{gsal ba zhe la bzhag na ni/} /{rjes su dpag par bstan yin gyi//} saṅketāpekṣayā tasya hṛdi kṛtvā prakāśanam \n anumānatvamuddiṣṭam ta.pa.46ka/541 5. = {mngon par gsal ba} abhivyaktiḥ — {de bzhin du dbang phyug kyang 'byin pa dang rjes su 'dzin pa dang sdud pa'i nus pa rnams gsal ba la rnam grangs kyis srog chags rnams kyi skye ba dang gnas pa dang 'jig pa'i rgyu nyid yin no//} tatheśvarasyāpyāvirbhāvānugrahasaṃhāraśaktīnāṃ paryāyeṇābhivyaktau prāṇināmutpattisthitipralayahetukatvam ta.pa.191kha/99 6. = {mar me} pradīpaḥ, dīpaḥ — {gsal ba'i tshogs}({ba sogs} ) {kyis mchod pa byed/} /{'o ma 'bab} (? {bcas} ){pas sna tshogs 'byung //} pūjayecca pradīpādyaiḥ sakṣīrairviśvasambhavaiḥ \n\n a.si.61ka/161 7. = {grags pa} prathā, prasiddhiḥ mi.ko.125kha 8. ({bsal ba} ityasya sthāne) apākaraṇam — {yon tan mthong ba las byung ba'i} ({bdag gi ba'i lta ba} ){nyes pa mthong bas gsal ba'i phyir ro//} guṇadarśanasambhūtasya ātmīyadarśanasya doṣadarśanenāpākaraṇāt pra.a.145kha/155 0. prāsādaḥ — {dbang po la sogs pa thams cad ni gsal ba la sogs pa'i mtshan nyid kyis mtshon par dmigs pa yin gyi} prāsādādilakṣaṇalakṣitaṃ hi sakalamevendriyamupalabhyate pra.a.51ka/58 \n\n\n• pā. 1. prabhāsvarā, vāgākāraviśeṣaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{gsal ba ni tshig dang yi ge rab tu grags pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā… prabhāsvarā pratītapadavyañjanatvāt sū.vyā.182kha/78 2. tīvratvam, dhvaniguṇaḥ {sgra tsam gyi yon tan ni rim pa dang gsal ba dang zhan pa dang phyogs gcig tu 'jug pa la sogs pa'o//} dhvaniguṇāḥ kramatīvratvamandatvapradeśavṛttitvādayaḥ ta.pa.159ka/771 3. (tī.da.) sphoṭaḥ — {'on te yig gzhan sgra bdag nyid/} /{yang na brjod min rlung ngo bo/} /{tshig ngag bdag nyid gsal ba'am/} /{yang na 'dra nyid gzhan sel yin//} varṇādanyo'tha nādātmā vāyurūpamavācakam \n padavākyātmakaḥ sphoṭaḥ sārūpyānyanivartane \n\n ta.sa.84ka/775; {bye brag tu smra ba kha cig 'bras bu tshig brjod pas ngag gi gsal ba mi rtag pa yin pa'i phyir bskyed par bya ba nyid du khas len to//} vaibhāṣikā hi kecit padakāryābhidhānena vākyasphoṭamanityatvājjanyaṃ pratipannāḥ ta.pa.204kha/877 \n\n\n• nā. sāṃkāśyam, o yā, nagaram — {grong khyer gsal bar lha las gshegs pa bstan pa dang} sāṃkāśye nagare devāvataraṇaṃ vidarśitaṃ bhavati vi.va.281kha/1.98 \n\n\n• vi. abhivyañjakaḥ — {bum sogs rnams la mar me sogs/} /{gsal 'dod} ghaṭāderdīpādirabhivyañjaka iṣyate \n ta.sa.79ka/735; dīpakaḥ — {rang bzhin gyis gsal mar me ni/} /{brda la ltos pa ma yin no//} prakṛtyā dīpako dīpo na saṅketamapekṣate \n ta.sa.55kha/536; vyūḍhakaḥ — {sde tshan des ma nus na rang gi gsal ba dag bsko ba nyid do//} samantṛ(sammata bho.pā.)tvaṃ vargasya svato'sa ( śa bho.pā.)ktau vyūḍhakeṣu vi.sū.90ka/108; sphuṭaḥ, o ṭā — {gsal dang mi gsal rang bzhin dag/} /{mthong 'gyur} paśyet sphuṭāsphuṭaṃ rūpam pra.vā.134ka/2.415; {dran pa gsal po} smṛtiḥ sphuṭā ta.sa.71ka/665; visphuṭaḥ, o ṭā — {de dag gi ngag gsal thos} śrūyante visphuṭā vācasteṣām ta.sa.71ka/665; parisphuṭaḥ — {'khrul dang ma 'khrul sbyor ba rnams/} /{mtshan nyid khyad par can du gsal//} bhrāntābhrāntaprayuktānāṃ vailakṣaṇyaṃ parisphuṭam \n ta.sa.55kha/540; suparisphuṭaḥ — {de lta yin na de dag las/} /{des na 'brel pa gsal bar yod//} teṣāmastyeva sambandhastadevaṃ suparisphuṭam \n\n ta.sa.112ka/971; viśadaḥ — {de ltar bdag nyid chen po des rgyu med par smra ba de rgyu gsal ba rnams kyis spobs pa med par byas nas} iti sa mahātmā tamahetuvādinaṃ viśadairhetubhirniṣpratibhaṃ kṛtvā jā.mā.135ka/155; prakaṭaḥ—{ci nas bdag gi yon tan ni/} /{'jig rten kun la gsal ba dang //} api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ \n bo.a.29ka/8.148; {'jig rten pas smad pa gsang ba'i dam tshig rnams gsal por spyad pas dam tshig dang bral bar 'gyur te} lokajugupsitairguhyasamayaiḥ prakaṭenācaritaiḥ samayavirahito bhavati vi.pra.90kha/3.3; uttānaḥ — {zab gsal gnyis ka'i don ldan}… {gsung} gūḍhottānobhayārthāni… vākyāni śa.bu.112kha/67; {bzhin gyi mdog gsal ba dang 'dzum pa sngar gtong ba} uttānamukhavarṇaḥ smitapūrvaṅgamaḥ śrā.bhū.71kha/185; acchaḥ, o cchā — {de na klung nai ran dza na chu gsal ba 'bab stegs bde ba}…{mthong ste} tatrādrākṣīnnadīṃ nairañjanāmacchodakāṃ sūpatīrthām la.vi.122ka/182; {bden pa dang gsal ba dang} …{'thun pa ste/byang} {chub sems dpas de lta bu'i tshig gis} satyā acchā… anukūlā \n īdṛśyā vācā bodhisattvaḥ la.vi.141ka/208; svacchaḥ — {gsal ba'i me long} darpaṇaḥ svacchaḥ ta.sa.10kha/127; {gsal ba ni shin tu dri ma med pa} svacchāḥ sunirmalāḥ bo.pa.61ka/25; śuciḥ — {dpe byad bzang po brgyad cu}…{spyan gsal ba dang} aśītyanuvyañjanāni… śucinayanaśca la.vi.58ka/75; gauraḥ — {khye'u gzugs bzang ba/} {blta na sdug pa/} {mdzes pa/} {gsal ba}…{zhig btsas so//} dārako jātaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ vi.va.14ka/2.85; paṭuḥ — {shel gyi ljon pa 'dab ma ni/} /{dril bu gsal ba'i sgra ldan sprul//} ghaṇṭāpaṭuraṭatpatraṃ nirmame sphaṭikadrumam \n\n a.ka.230ka/25.63; {blo gsal ba} paṭudhiyaḥ ta.pa.94kha/642; paṭvī — {de ni 'du shes gsal ba yang ma yin la} na hi sā paṭvī saṃjñā abhi.bhā.68kha/1138; paṭīyān—{gsal ba nye bar nyams pa dang /} /{yongs smin 'khrug pa nyid kyis} paṭīyasopaghātena paripākākulatvataḥ \n ta.sa.71ka/665; {gsal ba zhes bya ba ni mngal du gnas pa'i phyir ro//} paṭīyaseti garbhaparivāsāt ta.pa.107kha/665; ulbaṇaḥ — {stag gi chung mas btab cing mi bzad drag por mngon 'joms gsal ba'i khur dag bzod//} tasya vyāghravadhūnipātaviṣamakrūrābhighātolbaṇaṃ sehe a.ka.18kha/51.44; sphāraḥ — {nu ma'i ngos su mu tig gi/} /{do shal dga' ma'i bdag po yi/} /{grags pa'i snying po gsal 'dra la/} /{zur mig g}.{yo bas yang yang bltas//} muktāhāraṃ stanataṭe lolāpāṅgairmuhurmuhuḥ \n āluloke yaśaḥsphārasāraṃ ratipateriva \n\n a.ka.73ka/7.26; {rab rtsub mya ngam du gsal 'khor ba'i lam ni shin tu gdung ba 'dir//} santapte'smin kharataramarusphārasaṃsāramārge a.ka.79ka/7.87; uddyotanī — {'od kyi rin po ches rab tu brgyan cing gsal ba zhes bya ba'i ting nge 'dzin la snyoms par zhugs so//} jyotiratnapratimaṇḍanoddyotanīṃ nāma (samādhiṃ bho.pā.) samāpadyate sma ma.mū.89kha/3 \n\n\n• kṛ. 1. vyaktaḥ, o ktā — {gtan tshigs mtshan nyid gsum par gsal//} vyakto hetustrilakṣaṇaḥ ta.sa.51kha/506; {phung po gang zag min zhes pas/} /{de ni gzhan 'di yin par gsal//} skandho na pudgalaśceti vyaktā tasyeyamanyatā \n\n ta.sa.14ka/161; {sman pa mkhas pa gsal ba yid rno ba} vaidyaḥ paṇḍito vyakto medhāvī su.pa.25kha/5; {de mkhas shing gsal la/} {yid gzhungs pa} sā paṇḍitā vyaktā medhāvinī a.śa.198ka/183; abhivyaktaḥ — {ci ste sgron mas gsal na ut+pal sngon po dmar por mthong ba dang} atha pradīpābhivyaktaṃ nīlotpalaṃ raktaṃ dṛśyate pra.a.235kha/595; suvyaktaḥ, o ktā — {sngar ni de la gnod bstan pas/} /{de ni ma grub par gsal yin//} purastasyoditā bādhā suvyaktā tadasiddhatā \n\n ta.sa.102ka/900; spaṣṭaḥ — {snang ba gsal ba'i gnas skabs na} spaṣṭālokāvasthāyām ta.pa.228kha/927; {zhes pa de yi gsal ba yi/} /{tshig dang mdza' bas mtshar skyes pa//} iti spaṣṭagirā tasyāḥ snehena ca sa vismitaḥ \n a.ka.246kha/28.67; {gsal dang rab gsal dri ma med/} /{gzhi 'dzin} spaṣṭaṃ sphuṭaṃ pravyaktamulbaṇam a.ko.212ka/3.1.81; ajñānaṃ spaśate bādhata iti spaṣṭam \n spaśa bādhanasparśanayoḥ a.vi.3.1.81; vispaṣṭaḥ — {tshig gsal zhing sdeb legs pas chos 'chad pa mthong ngo //} paśyati sma…vispaṣṭākṣarapadanyāsena… dharmaṃ deśayantam jā.mā.153ka/176; {rang tshig 'gal la gsal ba'i dpe//} svavāgvirodhe vispaṣṭamudāharaṇam pra.vā.143ka/4.97; {gsal por the tshom mi za bar bstan par 'gyur ro//} vispaṣṭamasaṃśayaṃ nirdiṣṭaṃ bhavati ta.pa.117ka/685; prasannaḥ — {dbu ma rtsa ba'i 'grel pa tshig gsal ba zhes bya ba} mūlamadhyamakavṛttiprasannapadānāma ka.ta.3860; ma.vyu.7295 (104ka); prakāśitaḥ — {gang la gzhan yid ches pa de ni gsal bar brjod do//} prakāśito hyasāvucyate yatra parasya sampratipattiḥ \n pra.a.123kha/467; sūcitaḥ — {bzhin gyi 'od kyis kun dga' ni/} /{gsal bas 'dun pa la smras pa//} uvāca sūcitānandaśchandakaṃ vadanatviṣā \n\n a.ka.223ka/24.167; dyotitaḥ — {gsal ba ste yul du byed pa} dyotitaṃ viṣayīkṛtam ta.pa.279kha/1026; vyañjitaḥ — {rgyal po'i dpal ni}…{rlung yab kyis gsal shugs ring dang /} /{mu tig mchi ma'i rgyun ldan bzhin//} vyañjitavyajanocchvāsā lakṣmīrmuktāśrusantatiḥ \n rājñām a.ka.248ka/29.17; visphuṭitaḥ, o tā — {snod de yang gsal} sā ca kumbhī visphuṭitā kā.vyū.204kha/262; dīptaḥ — {gsal phyir gzhan dag phal cher ni/} /{brjod par dka' ba dag kyang sbyor//} dīptamityaparairbhūmnā kṛcchrodyamapi badhyate \n kā.ā.320kha/1.72; pradīptaḥ — {rig pa gsum gyis gsal ba dang /} /{dri med bzhi dang legs par ldan//} vidyātrayapradīptānāṃ caturvaimalyaśālinām \n\n a.ka.55kha/6.22; uttaptaḥ — {thub mtshan yul na gnas pa dang /} /{gsal la rdzogs pas 'phags pa yin//} deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ \n abhi.ko.10kha/3.97; ma.vyu.1816 (39ka); {u t+tap+taH'bar ba'am gsal ba'am sbyang ba skabs sbyar} mi.ko.123ka; samāhitaḥ — {snying rje'i dbang gis tshig 'bru gsal bar slob ma la smras pa} karuṇābalasamāhitākṣaraṃ śiṣyamuvāca jā.mā.4kha/3; vyūḍhaḥ — {des ma nus na gsal ba dag bsko'o//} asa(śa bho.pā.)ktau tena vyūḍhānāṃ sammatiḥ vi.sū.90ka/108; udbhūtaḥ — {ji lta ci zhig ltar mtshungs par/} /{gsal bar gang du rtogs byed pa/} /{de ni dpe zhes bya ste} yathā kathañcitsādṛśyaṃ yatrodbhūtaṃ pratīyate \n upamā nāma sā kā.ā.322kha/2.14; prīṇitaḥ — {nad med pa dang mthu che ba dang dbang po gsal bar 'gyur ro//} ārogyabalavatprīṇitendriyāśca bhavanti kā.vyū.226kha/289 2. bhāsvat — {bdag dang gzhan don ma rmongs gsal spyod pas/} /{rgyal po nam yang dmyal bar yong mi ltung //} caran parātmārthamamohabhāsvatā na jātu rājannirayaṃ gamiṣyasi \n\n jā.mā.178kha/208; dīpyamānaḥ — {rdo rje sems dpa'i snang ba yis/} /{rang rang ngo bo gsal bas na//} locanā vajrasattvānāṃ dīpyamānā svabhāvataḥ \n jñā.si.53ka/137.\n\n\n• (dra.— {yang dag gsal ba/} {yongs su gsal ba/} {rab gsal/} {shin tu gsal ba/} {'od gsal/}).\n{gsal bar} 1. vyaktam — {ces skad cig gis/} /{gsal bar grags pa nyams par gyur//} iti vyaktaṃ kṣaṇena kṣīyate yaśaḥ a.ka.302kha/39.63; {dung la ser sogs rnam shes kyis/} /{gtan tshigs phyi ma gnyis po yang /} /{gsal por ma nges nyid yin te//} kambupītādivijñānairhetvoḥ paścimayorapi \n anaikāntikatā vyaktam ta.sa.75kha/ 708; spaṣṭam — {gsal bar snang zhes bya ba ni gsal bar dmigs zhes bya ba'i don to//} vyaktaṃ samīkṣyata iti spaṣṭamupalabhyata ityarthaḥ ta.pa.151kha/28; {gsal bar zhes bya ba ni gsal por te} vyaktamiti spaṣṭam ta.pa.200ka/116; vispaṣṭam — {'khrul pa kho na yin pas yang /} /{'di la gsal bar mtshon par bya//} vyabhicāro'pi vispaṣṭametasminnupalabhyate \n\n ta.sa.48kha/479; {de phyi rol gyi yul la 'brel pa gsal por dmigs so//} sa ca bahirdeśasambandho vispaṣṭamupalabhyate ta.pa. 335kha/385; suvispaṣṭam — {sngar ni gsal bar bstan zin kyang /} /{rmongs pa rnams kyis nyer mtshon min//} puraḥ proktaṃ suvispaṣṭamapi na lakṣitaṃ jaḍaiḥ \n\n ta.sa.120ka/1040; viśadam—{dus rnams kun du yod par ni gsal bar dam 'cha'o//} pratijñāyate tu viśadam—sarvakālāstitā abhi.bhā.239ka/803; sphuṭam — {skabs der mi yi bdag po la/} /{mtshan mkhan rnams kyis gsal bar smras//} atrāntare narapatiṃ prāhurnaimittikāḥ sphuṭam \n a.ka.218kha/24.121; parisphuṭam — {de dag gsal por tha dad du/} /{yod pa de ni ji ltar med//} vidyate tat kathaṃ nāsti tayorbhedaḥ parisphuṭam \n\n ta.sa.63kha/601; suparisphuṭam — {de lta yin na de dag la/} /{des na 'brel pa gsal bar yod//} teṣāmastyeva sambandhastadevaṃ suparisphuṭam \n\n ta.sa.112ka/971; prakaṭena — {gsal por spyad pas dam tshig dang bral bar 'gyur te} prakaṭenācaritaiḥ samayavirahito bhavati vi.pra.90kha/3.3 2. prakāśayitum — {sgron ma ni gsal bar bya ba ma yin pa'i dri dang ro la sogs pas brda'i dbang gis gsal bar nus pa ma yin no//} na hi pradīpo'prakāśyaṃ gandharasādikaṃ saṅketavaśāt prakāśayitumīśaḥ ta.pa.43kha/536; vyaktum — {bram ze la sogs pa'i rigs kha dog dang dbyibs ma nges pa'i gsal bas gsal bar bya nus pa ma yin no//} na khalu dvijatvādijātayo'niyatavarṇasaṃsthānātmatayā vyaktyā vyaktuṃ śakyāḥ pra.a.177kha/530. gsal ba kun rjes 'jug ldan|vi. sarvavyaktyanuvṛttimat — {de phyir gcig tu 'dod pa'i phyir/} /{gsal ba kun rjes 'jug ldan 'gyur//} ityekamiṣṭaṃ sāmānyaṃ sarvavyaktyanuvṛttimat \n\n ta.sa.28kha/305. gsal ba can|• vi. dīptaḥ — {mdangs gsal ba can bde gshegs pad ma'i ngang tshul} dīptakāntiḥ sugatakamalaśīlaḥ ta.pa.331ka/1130 \n\n\n• u.pa. vyaktiḥ — {'on te yi ge mi snang ba'i/} /{gsal ba can sngar rtogs 'gyur ba/} /{gnas pa kho na dran zhe na//} atha varṇāstirobhūtavyaktayo viditāḥ purā \n smaryante'vasthitā eva ta.sa.99kha/881. gsal ba nyid|1. prakāśatvam—{rnam shes nyid dang gsal ba nyid/} /{de yang phyi rol la brten min//} vijñānatvaṃ prakāśatvaṃ tacca grāhye nirāspadam \n ta.sa.76ka /710; vyaktitvam — {mi gsal ba gsal ba nyid kyi phyir/} {dper na gzhan gyi rgyud la yod pa'i mngon sum gyi yul gyi don bzhin no//} yathā parasantānavartipratyakṣaviṣayasyārthasyāvyaktavyaktitvāt ta.pa.250kha/974; vyaktikatvam — {mi gsal gsal ba nyid yin pas/} /{gsal ba don grub mi 'gyur te//} avyaktavyaktikatvena vyakto'rtho na prasidhyati \n ta.sa.112kha/974; vyajyatā—{gang dag gis kyang gsal ba la/} /{rim gyis 'byung ba sgra tsam gyis/} /{skye ba nyid dang gsal ba nyid/} /{sems pa} janyatāṃ vyajyatāṃ vā'pi dhvanibhiḥ kramabhāvibhiḥ \n ye'pi sphoṭasya manyante ta.sa.99ka/877; tīvratā — {gsal ba nyid kyang 'thad pa yin te}…{dman pa yang yin te} tīvratā ca yujyate…mandatā'pi ca ta.pa.143kha/739 \n2. spaṣṭameva — {rtog pa'i dra ba rnam bsal bas/} /{gsal ba nyid du snang ba yin//} vidhūtakalpanājālaṃ spaṣṭamevāvabhāsate \n\n pra.vā.129ka/2.281; sphuṭa eva — {de la de ni brjod pas kyang /} /{gsal ba nyid du rtogs par gyur//} sa tasyodīraṇenāpi sphuṭa eva vibhāvyate \n\n a.ka.236ka/27.13. gsal ba dang bral|= {gsal ba dang gsal ba/} gsal ba dang bral ba|vi. vyaktirahitaḥ — {gsal ba dang gsal ba dang bral ba'i yul na yang spyi gnas par bsgrub pa'i phyir} vyaktiṣu vyaktirahiteṣu ca deśeṣu sāmānyaṃ sthitaṃ sādhayitum nyā.ṭī.84ka/228. gsal ba ma yin|= {gsal min/} gsal ba ma yin pa|= {gsal min/} gsal ba med|= {gsal med/} gsal ba med pa|= {gsal med/} gsal ba yin|• kri. prakāśate — {der yang brtsad pa mtshungs phyir te/} /{de ni rang nyid gsal ba yin//} tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate \n\n pra.vā.131ka/2.327 \n\n\n• avya. vyaktam — {skyed par byed pa'i ngo bo nyid gzhan zhig 'byung ngo zhes bya bar gsal ba yin te} kārakasya vyaktaṃ svabhāvāntarasyotpattiḥ he.bi.246kha/62; sphuṭam — {de phyir dbang po'i shes pa 'di/} /{rtog pa med par gsal ba yin//} tasmādindriyavijñānamakalpanamidaṃ sphuṭam \n\n ta.sa.46ka/458. gsal ba yod pa|vi. parisphuṭam — {'chad par 'gyur ba thams cad mkhyen pa'i sgrub par byed pa yang gsal ba yod pa na} vakṣyamāṇe ca parisphuṭe sarvajñasādhane ta.pa.291ka/1044. gsal ba rang gi mtshan nyid kyi yul can|vi. vyaktisvalakṣaṇaviṣayam — {gzhon nu ma len gyis ni lta ba'i shes pa rtog pa med pa gsal ba rang gi mtshan nyid kyi yul can yin la}…{brjod do//} kumārilastu ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati ta.pa.9ka/463. gsal ba so so|prativyakti — {las yod ce na de bzhin du/} /{gsal ba so sos phye min nam//} karmāsti cet prativyakti na tu tadbhidyate tathā \n\n ta.sa.28kha/304; {'di gsal so so tha dad na/} /{tshangs pa du mar thal 'gyur te//} prativyakti tu bhede'sya brahmānekaṃ prasajyate \n ta.sa.6kha/89. gsal ba so so la nges pa|vi. prativyaktiniyatam — {gsal ba'i dbye ba bstan nas ni gsal ba so so la nges pa'i mtshan nyid bstan par nus kyi} vyaktibhede ca kathite prativyaktiniyataṃ lakṣaṇaṃ śakyate vaktum nyā.ṭī.47ka/87. gsal ba'i ngo bo|1. jyotīrūpam — {'on kyang rnal 'byor gyi gnas skabs na rang gi bdag nyid gsal ba'i ngo bo gsal ba na rnal 'byor pa rnams kyis mthong bar brjod do//} kintu yogitvāvasthāyāṃ svamātmāna jyotīrūpaṃ tatprakāśamānaṃ yoginastaṃ paśyantīti ta.pa.189ka/94 \n2. vyaktirūpam — {rigs ldan rigs min gang gi phyir/} /{gsal ba'i ngo bo gzhan rten med//} na jātirjātimad vyaktirūpaṃ yenāparāśrayam \n pra.vā.119kha/2.25. gsal ba'i mchog|= {byang chub sems dpa'} uttamadyutiḥ, bodhisattvaḥ — {byang chub sems dpa'i mtshan spyi}…{byang chub sems dpa'}…{gsal ba'i mchog} bodhisattvasāmānyanāma… bodhisattvaḥ… uttamadyutiḥ sū.vyā.249ka/166. gsal ba'i bdag nyid|• vi. 1. prakāśātmakam — {ci ste gsal ba'i bdag nyid kyi shes pa gsal bar nyams su myong ba'i phyir shes pa ma yin par mi 'gyur na} atha prakāśātmakaṃ jñānaṃ spaṣṭamanubhūyata iti nājñānatā syāt ta.pa.20ka/487 2. sphoṭātmakaḥ — {brda sprod pa pa rnams kyis ni tshig gsal ba'i bdag nyid dam ngag gsal ba'i bdag nyid 'dod do//} padasphoṭātmako vākyasphoṭātmakaśca vaiyākaraṇairiṣṭaḥ ta.pa.160kha/775 \n\n\n• saṃ. prakāśātmatā — {de'i bdag nyid de gsal ba'i bdag nyid du yongs su gcod pa zhes brjod de} ātmaiva hi sa tasya prakāśātmatayā pariccheda ityucyate ta.pa.117kha/685. gsal ba'i gnas skabs|vyaktāvasthā — ({mngon par mi gsal ba'i} ){gnas skabs kyi mtshan nyid khyad par gcig ldog pa na gsal ba'i gnas skabs kyi mtshan nyid gzhan skye ba yod ma yin}(?) {pas 'o ma dang zho'i tha snyad khas len pa'o//} ekasya avyaktāvasthālakṣaṇasyātiśayasya nivṛttyā, aparasya vyaktāvasthālakṣaṇasyotpattyā ca kṣīraṃ dadhīti vyavahārasyopagamāt vā.ṭī.86kha/44. gsal ba'i snang ba|sphuṭābhatvam — {rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o//} tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68. gsal ba'i bu mo|nā. dākṣāyaṇī, nakṣatram — {gsal ba'i bu mo tha skar sogs/} /{skar ma} dākṣāyaṇyo'śvinītyāditārāḥ a.ko.134kha/1.3.21; dakṣasyāpatyāni striyaḥ dākṣāyaṇyaḥ a.vi.1.3.21. gsal ba'i byed rgyu|pā. abhivyaktikāraṇam, kāraṇabhedaḥ — {byed rgyu bcu la 'byung ba'i byed rgyu}…{gsal ba'i byed rgyu ni dper na gzugs kyi snang ba lta bu'o//} daśa kāraṇāni—utpattikāraṇam…abhivyaktikāraṇam, tadyathā āloko rūpasya ma.bhā.7kha/64; prakāśanakāraṇam — {gsal ba'i byed rgyu ni sgrib pa bsal bar byed pa'i phyir ro//} prakāśanakāraṇamāvṛtasyābhivyañjanāt abhi.sa.bhā.26kha/36. gsal ba'i dbye ba|vyaktibhedaḥ — {rnam par dbye ba ni gsal ba'i dbye ba yin la} prakārabhedo hi vyaktibhedaḥ nyā.ṭī.47ka/87. gsal bar gyur|= {gsal gyur pa/} gsal bar gyur pa|= {gsal gyur pa/} gsal bar grags pa|vi. prathitaḥ ma.vyu.2623 (49ka); mi.ko.125kha \n gsal bar bgyid pa|vi. avabhāsakaraḥ, o karī — {bcom ldan 'das shes rab kyi pha rol tu phyin pa ni gsal bar bgyid pa lags te} avabhāsakarī bhagavan prajñāpāramitā a.sā.151kha/86. gsal bar 'gyur|= {gsal 'gyur/} gsal bar 'gyur ba|= {gsal 'gyur/} gsal bar brjod pa|vi. sphuṭavādī u.vṛ.36kha \n gsal bar ston pa|vi. vyañjakaḥ — {rtabs shing rings rings skad du smra ba'i tshig rang bzhin khyad par can gsal bar ston pa} sasambhramāmreḍitapadaṃ svabhāvātiśayavyañjakam jā.mā.4kha/3. gsal bar nus pa|vi. vyaktaśaktaḥ—{gsal bar nus pa'i rnal 'byor pas/} /{de phyir phyag rgya'i dngos grub 'gyur//} mudrāsiddhirbhaved yasmād vyaktaśaktasya yoginaḥ \n\n he.ta.15ka/48. gsal bar snang|= {gsal bar snang ba/} gsal bar snang ba|• kri. vyaktaṃ samīkṣyate — {gsal bar snang zhes bya ba ni gsal bar dmigs zhes bya ba'i don to//} vyaktaṃ samīkṣyata iti spaṣṭamupalabhyata ityarthaḥ ta.pa.151kha/28 \n\n\n• saṃ. 1. spaṣṭāvabhāsaḥ — {gsal bar snang ba mi slu'i phyir/} /{de yang mngon sum 'dod pa yin//} spaṣṭāvabhāsasaṃve(saṃvā bho.pā.)dāt tacca pratyakṣamiṣyate \n\n ta.sa.126kha/1091; spaṣṭaḥ pratibhāsaḥ — {dga' ba dang yongs su gdung ba la sogs pa'i ngo bos gsal bar snang bar yang mi 'gyur te} āhlādaparitāpādirūpeṇa spaṣṭaḥ pratibhāso na prāpnoti ta.pa.19ka/485; spaṣṭāvabhāsanam — {des na rnam shes gcig la ni/} /{chos rnams dag ni thams cad kyang /} /{cig car gsal bar snang srid pa} sambhavatyekavijñāne sakṛt spaṣṭāvabhāsanam \n sarveṣāmapi dharmāṇām ta.sa.125kha/1085; sphuṭapratibhāsanam — {gsal bar snang ba nyid du grub pa na chos thams cad ye shes gcig la cig car gsal bar snang ba grub pa} sphuṭapratibhāsitve siddhe siddhameva sarvadharmāṇāmekajñāne yugapatsphuṭapratibhāsanam ta.pa.311ka/1084 \n2. vispaṣṭapratibhāsatvam — {gsal bar snang ba'i phyir ro//} vispaṣṭapratibhāsatvāt ta.pa.7kha/461; sphuṭābhatvam — {rab kyi mtha' ni gang gi tshe gsal ba'i snang ba cung zad ma rdzogs pa yin te} prakarṣasya paryanto yadā sphuṭābhatvamīṣadasampūrṇaṃ bhavati nyā.ṭī.43kha/67; vyaktabhāsitvam — {gsal bar snang phyir mngon sum dang /} /{dngos dang 'brel phyir tshad ma yin//} pratyakṣaṃ vyaktabhāsitvāt pramāṇaṃ vastusammateḥ \n ta.sa.125kha/1084 3. prasenam ma.vyu.4268 (67ka); \n\n• vi. spaṣṭābhaḥ — {mi rtag dmigs pa nyid la yang /} /{gsal bar snang 'gyur} anityālambanatve'pi spaṣṭābhāḥ syuḥ ta.sa.12ka/140; {de min/} {gsal snang thal 'gyur phyir//} na, spaṣṭābhaprasaṅgataḥ ta.sa.99kha/881; sphuṭābhaḥ — {de ni rnal 'byor pa'i mngon sum yin no/} /{de ni gsal bar snang ba yin la} tad yoginaḥ pratyakṣam \n taddhi sphuṭābham nyā.ṭī.44ka/69; spaṣṭapratibhāsaḥ, o sā — {gsal bar snang bar} ({mi} ){'gyur zhes bya ba 'di ni thal bar 'gyur ba gzhan yin te} spaṣṭapratibhāsā ca na prāpnotītyayamaparaḥ prasaṅgaḥ ta.pa.17ka/480; viśadapratibhāsaḥ — {de tshe gsal bar snang ba yi/} /{don snang ba ni med phyir ro//} viśadapratibhāsasya tadā'rthasyāvibhāvanāt \n pra.vā.123ka/2.130; sphuṭapratibhāsaḥ — {'khrul pa'i rgyu mtshan thag ring du spangs pa'i rnam par shes pa gsal bar snang ba skye ba yin la} dūrīkṛtabhrāntinimittameva sphuṭapratibhāsaṃ prajāyate vijñānam ta.pa.236kha/944; spaṣṭākāraḥ — {gsal bar snang ba'i shes pa skyes na 'di ni 'di lta bu ma yin no zhes bya bar 'gyur ba yin no//} nedamevambhūtamiti spaṣṭākārapratyayodaye sati bhavati pra.a.17ka/19; spaṣṭaprakāśanaḥ — {sgom pa'i rab mtho blo gcig la/} /{chom rkun gsal bar snang ba yin//} bhāvanotkarṣaniṣṭhaikabuddhispaṣṭaprakāśanāḥ \n ta.sa.125kha/1085; sphuṭaprakāśanaḥ — {gang dag dngos po nyid dang shes bya nyid la sogs pa'i chos dang ldan pa de dag ni goms pa rab kyi mthar phyin par 'jug pa'i shes pa gcig la gsal bar snang ba srid pa yin te} ye vastutvajñeyatvādidharmayoginaste sambhavadbhāvanāprakarṣaparyantavartyekajñānasphuṭaprakāśanāḥ ta.pa.311ka/1084. gsal bar snang ba can|vi. spaṣṭābhaḥ — {bsgoms pa yi/} /{stobs kyis sprul pa rtog med dang /} /{gsal bar snang ba can} spaṣṭābhaṃ nirvikalpaṃ ca bhāvanābalanirmitam \n\n pra.vā.129ka/2.284. gsal bar snang ba nyid|sphuṭābhatā — {gsal bar snang ba nyid kyis don yin na ni rang gi mtshan nyid yin pas} sphuṭābhatayā cārthatve svalakṣaṇameva pra.a.175kha/190; sphuṭābhatvam — {ji srid du gsal bar snang ba nyid ma rdzogs pa de srid du de khyad par du 'gro ba yin la} yāvaddhi sphuṭābhatvamaparipūrṇaṃ tāvat tasya prakarṣagamanam nyā.ṭī.43kha/67; sphuṭapratibhāsitvam — {gsal bar snang ba nyid du grub pa na chos thams cad ye shes gcig la cig car gsal bar snang ba grub pa} sphuṭapratibhāsitve siddhe siddhameva sarvadharmāṇāmekajñāne yugapatsphuṭapratibhāsanam ta.pa.311ka/1084; spaṣṭapratibhāsitvam — {rnam par rtog pa'i rjes su 'brel ba la gsal bar snang ba nyid rigs pa ma yin te} na hi vikalpānubaddhasya spaṣṭapratibhāsitvaṃ yuktam ta.pa.7kha/461. gsal bar snang bar 'gyur|kri. spaṣṭābhaṃ prāpnoti — {tshogs pa'i shes pa}… {gsal bar snang bar 'gyur te} samuccayajñānaṃ spaṣṭābhaṃ prāpnoti ta.pa.206ka/881; parisphuṭaṃ bhāti — {bsgoms pa yongs su rdzogs pa na/} /{de dang de dag gsal snang 'gyur//} te te bhānti parisphuṭam \n bhāvanāpariniṣpattau ta.sa.125kha/1084. gsal bar bya|= {gsal bya/} gsal bar bya ba|= {gsal bya/} gsal bar bya ba dang gsal bar byed pa'i ngo bo|pā. vyaṅgyavyañjakabhāvaḥ — {gsal bar bya ba dang gsal bar byed pa'i ngo bo la sogs pa las 'brel pa gzhan yang med pa'i phyir} anyasyāpi vyaṅgyavyañjakabhāvādeḥ saṃbandhasya…abhāvāt pra.vṛ.303kha/49. gsal bar bya ba dang gsal bar byed pa'i dngos po|pā. vyaṅgyavyañjakabhāvaḥ — {gsal bar bya ba dang gsal bar byed pa'i dngos po de lta bur gyur pa ni de la med pa'i phyir ro//} tathābhūtasya vyaṅgyavyañjakabhāvasya tatrābhāvāt pra.vṛ.305kha/51. gsal bar bya ba ma yin pa|• kri. naiva prakāśyate — {mar me gsal bar bya min te/} /{gang phyir mun gyis bsgribs pa med//} naiva prakāśyate dīpo yasmānna tamasā''vṛtaḥ \n\n bo.a.31kha/9.18 \n\n\n• kṛ. aprakāśyam — {sgron ma ni gsal bar bya ba ma yin pa'i dri dang ro la sogs pa brda yi dbang gis gsal bar nus pa ma yin no//} na hi pradīpo'prakāśyaṃ gandharasādikaṃ saṅketavaśāt prakāśayitumīśaḥ ta.pa.43kha/536. gsal bar bya min|= {gsal bar bya ba ma yin pa/} gsal bar byas|= {gsal byas/} gsal bar byas pa|= {gsal byas/} gsal bar byed|= {gsal byed/} gsal bar byed du gzhug|kri. ālokāpayati — {phyag rgya'i b+ha ga yang gsal bar byed du gzhug go//} mudrābhagaṃ cālokāpayati vi.pra.157kha/3.119. gsal bar byed pa|= {gsal byed/} gsal bar byed pa'i rgyu|pā. vyañjakahetuḥ ma.vyu.4462 (70ka). gsal bar byed par 'gyur|kri. 1. vyaktīkariṣyate — {'di'i sun 'byin pa phyis gsal bar byed par 'gyur ro//} etacca dūṣaṇaṃ paścādvyaktīkariṣyate ta.pa.36ka/520; spaṣṭīkariṣyate — {don 'di ni}…{zhes bya ba la sogs pas gsal bar byed par 'gyur ro//} asyārthaḥ…ityādinā spaṣṭīkariṣyate ta.pa.177kha/815; uttānīkariṣyati — {e ma'o 'phags pa rab 'byor 'dis ni gsal bar byed par 'gyur ro//} uttānīkariṣyati bata ayamāryasubhūtiḥ a.sā.34kha/19; vyañjako bhaviṣyati — {de bzhin du sgra rna legs byas phyir te/} {rna ba legs par byed pa'i phyir sgra'i mngon par gsal bar byed par 'gyur ro//} tathā dhvanirapi śrotrasaṃskṛteḥ śrotrasaṃskaraṇāt, śabdasyābhivyañjako bhaviṣyati ta.pa.142ka/735 \n2. vyañjakaṃ syāt — {de lta na gang su yang rung ba gsal bar byed par 'gyur ro//} evaṃ hi yatkiñcidyasya kasyacid vyañjakaṃ syāt ta.pa.180ka/821. gsal bar 'byung|kri. prakaṭo bhaviṣyati — {'jam dpal grags pa chen po gsal bar 'byung} mahāyaśā mañjuśrīḥ prakaṭo bhaviṣyati vi.pra.173kha/1.26. gsal bar ma byas pa|anabhivyaktiḥ — {ma 'on pa yang mngon par gsal bar ma byas pa'i sgra mi 'dzin to//} abadhirasyāpyanabhivyakteḥ śabda(syā pā.bhe.)grahaṇam ta.pa.147kha/746. gsal bar smra ba|sphoṭavādī — {zhes bya ba la sogs pas gsal bar smra ba la tshogs pa'i shes pa brjod pa ni gzhon nu ma len gyis smras pa} ityādinā kumārilena sphoṭavādinaṃ prati samuccayajñānaṃ varṇitam ta.pa.206ka/881. gsal bar smra byed pa|vi. sphuṭālāpaḥ — {de dus de yi gnas su bdag/} /{ri bong gsal bar smra byed pa/} /{de yi gtam la yid gcugs skyes/} /{mdza' ba dang ldan rtag gnas gyur//} tasmin kāle sphuṭālāpaḥ śaśako'haṃ tadāśrame \n tatkathājātaviśrambhaḥ prītimān avasaṃ sadā \n\n a.ka.279kha/104.8. gsal bar mdzad|= {gsal mdzad/} gsal bar mdzad pa|= {gsal mdzad/} gsal bya|• kṛ. vyaṅgyaḥ — {snang ba ma bzung bar de'i gsal bar bya ba bum pa la sogs pa 'dzin par rigs pa ma yin no//} na hyālokāgrahaṇe tadvyaṅgyasya ghaṭādergrahaṇaṃ yuktam ta.pa.138kha/729; {'byung ba mi brtan 'gyur nyid de/} /{mar me gsal bya bum sogs bzhin//} bhāvo'sthiro bhavedeva dīpavyaṅgyaghaṭādivat \n\n ta.sa.30kha/321; prakāśyaḥ — {gsal bar bya ba'i dngos po gzhan med pa'i phyir dang gsal bar byed pa gzhan dang bral ba'i phyir} prakāśyavastvantarābhāvāt prakāśāntaravirahācca ta.pa.89ka/631 \n\n\n• saṃ. dyotanam — {de lta bas na khyad par gsal bar bya ba'i phyir zlos pa ma yin no//} tasmād viśeṣadyotanānna punaruktatā ta.pa.33ka/514; khyāpanam — {de'i dngos po gsal bar bya ba'i phyir gang gi tshe sgra gcig sbyor ba} teṣāṃ tadbhāvakhyāpanāya hi ekaśabdo niyujyeta yadi vā.nyā.329ka/31; samprakhyānam — {ting nge 'dzin la dbang gsal bar bya ba} samādhivaśisamprakhyānam abhi.bhā.59kha/1103; {ting nge 'dzin la dbang ba gsal bar bya zhing mi brjed par bya ba ni ting nge 'dzin la dbang ba gsal bar bya ba'o//} samādhivaśinaḥ samprakhyānam asammoṣaḥ samādhivaśisamprakhyānam abhi.sphu.276ka/1103. gsal byas|• kri. 1. prakaṭīcakāra — {mngon 'dod gsar pa nyams su myong byed pa'i/} /{rang gi ngo bo bdag la gsal bar byas//} vibhāvyamānābhinavābhilāṣaṃ mayi svabhāvaṃ prakaṭīcakāra \n\n a.ka.299ka/108.69 2. dīpyate — {gal te sgra don snang ba ni/} /{'khor ba'i bar du mi gsal na//} (? {sgras bod snang ba yis/} /{'khor ba gsal bar ma byas na//} pā.bhe.) yadi śabdāhvayaṃ jyotirāsaṃsārānna dīpyate \n\n kā.ā.318kha/1.4; vyajyate — {gang gi tshe gsal bar byed pa rnams kyis tshad ma'i rang gi ngo bo gsal bar byas pa de'i tshe de dmigs par 'gyur gyi} yadā hi vyañjakaiḥ pramāṇasvarūpaṃ vyajyate, tadā tadupalabhyate ta.pa.218kha/907 \n\n\n• bhū.kā.kṛ. prakāśitaḥ — {'od chen pos ni gsal byas na/} /{de yang gsal po kho nar 'gyur//} sā ca paṭvī bhavatyeva mahātejaḥprakāśite \n\n ta.sa.81kha/752; {dang po'i sgra nyid kho na yis/} /{de ni thams cad du gsal byas//} prathamenaiva śabdena sarvathā tat prakāśitam \n ta.sa.41kha/422; samprakāśitaḥ — {tshig gang zhig gis gsal bar byas//} yena vacasā samprakāśitāḥ ta.sa.132ka/1121; vyaktīkṛtaḥ — {bya rgod kyis gsal byas mthong nas/} /{da lta ci phyir 'byer bar byed//} gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase \n\n bo.a.25ka/8.45; spaṣṭīkṛtaḥ — {zhes bya ba la sogs pa tshad ma rnam par nges par gsal bar byas so//} pramāṇaviniścaye tu spaṣṭīkṛtamevedam vā.ṭī.66kha/21; vispaṣṭīkṛtaḥ — {de yang gsal bar byas pa yin no//} tadapi vispaṣṭīkṛtam bo.pa.50kha/11; prakaṭitaḥ — {zhes smras pa ni+i ches gsal bar bdag nyid mkhas pa rnams kyi tshogs pa 'dir ches rmongs pa nyid du gsal bar byas pa yin no//} iti… bruvatā sphuṭataramātmana eva prakaṭitamiha vidvajjanasadasi mahāmaurkhyam ta.pa.322ka/1112; abhivyañjitaḥ, o tā — {legs par smra bas gsal bar byas pa} subhāṣitābhivyañjitayā jā.mā.33kha/39; paridīpitaḥ — {'dis ci zhig gsal bar byas she na} anena kiṃ paridīpitam ra.vyā.85ka/21; sūcitaḥ — {de la de yis rang gi spyod/} /{shugs rings} niśvāsasūcitam \n a.ka.23ka/52.38; sphuṭitaḥ — {bdag gi bshad tshig nyi zer dag gis gsal byas} vyākhyāpadārkakiraṇaiḥ sphuṭitaṃ madīyaiḥ abhi.sphu.333ka/1234; sphuṭīkṛtaḥ — {rab 'phro so yi 'od zer rnams kyis ge sar dag ni gsal bar byas} daśanakiraṇairutsarpadbhiḥ sphuṭīkṛtakesaram nā.nā.239ka/126; uttānīkṛtaḥ — {nga dang de bzhin gshegs pa gzhan dag gis kyang thugs su chud de/} {ji lta ba bzhin du bshad do//} {btags so//} {bkrol to//} {gsal bar byas so//} mayā anyaiśca tathāgatairanugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam la.a.146kha/93; samudgīrṇaḥ — {mdzes ma}…{de yis rtog pas gsal byas pa'i/} /{gzugs brnyan lta bu la brten par/} /{sngon du byas nas} sundarīṃ…sa saṅkalpasamudgīrṇaṃ pratibimbamivāśritām \n kṛtvā puraḥ a.ka.104kha/10.55 \n\n\n• saṃ. prakāśanam — {de lta bu slob dpon dbyig gnyen la sogs pas mdzod dang don dam pa bdun cu pa la sogs par dgongs pa gsal bar byas pa'i phyir ro//} evamācāryavasubandhuprabhṛtibhiḥ kośaparamārthasaptatikādiṣvabhiprāyaprakāśanāt ta.pa.224ka/164. gsal byas te|avabhāsya — {gnas gtsang ma'i gnas de thams cad 'od chen po'i snang bas gsal bar byas te} sarvaṃ ca taṃ śuddhāvāsabhavanaṃ mahatā raśmyavabhāsenāvabhāsya ma.mū.89kha/3. gsal byas 'gyur|kri. prakaṭitaṃ syāt — {bdag gis rtog pa sngon du byed pa ma yin pa nyid chen por gsal bar byas par 'gyur ro//} mahadaprekṣāpūrvakāritvaṃ ātmani prakaṭitaṃ syāt pra.a.137kha/147. gsal byas pa|= {gsal byas/} gsal byas zin|bhū.kā.kṛ. nirākṛtaḥ — {me nyid la sogs spyi nyid ni/} /{rgyas pa ru ni gsal byas zin//} tejastvādi ca sāmānyaṃ vistareṇa nirākṛtam \n ta.sa.89kha/813. gsal byas yin|kri. paridīpito bhavati — {'di thams cad kyis bcom ldan 'das gzhan la phan pa bsgrub pa phun sum tshogs pa yang dag pa'i thabs can yin par gsal bar byas pa yin te} etena ca sarveṇa bhagavataḥ samyakparahitānuṣṭhānasampat sopāyā paridīpitā bhavati ta.pa.146ka/19. gsal byed|• kri. 1. bhāsaṃ karoti — {'jig rten na yang gang zhig mchog tu gsal bar byed pa de la nyi ma zhes bya'i} loke yaḥ prakarṣeṇa bhāsaṃ karoti sa bhāskara ucyate abhi.sphu.184ka/940; sphuṭaṃ karoti — {nye ba ma yin pa na rung ba'i yul na gnas pa nyid kyi ni mi gsal bar byed de} asannihitastu yogyadeśastha evāsphuṭaṃ karoti nyā.ṭī.44kha/74; spaṣṭīkurute — {zhes bya ba la sogs pas gsal bar byed do//} ityādinā spaṣṭīkurute ta.pa.18ka/482; prakāśanaṃ karoti—{legs par bshad pa bden pa'i lam ni gsal bar byed//} subhāṣitaṃ satyapathaprakāśanaṃ karoti a.ka.239ka/91.1; ālokaṃ karoti — {sems can rnams kyi rang gi yid la 'dod pa'i nus pa gang yin pa rnams dngos po rnams gsal bar byed de} sattvānāṃ svamanasīcchāśaktiryā bhāvānāmālokaṃ karoti vi.pra.270ka/2.90; prakāśanaṃ kriyate—{phul byung mig ni thob pas kyang /} /{ring la gnas par gyur pa yi/} /{phra ba'i gzugs sogs gsal bar byed//} cakṣuṣā'pi ca dūrasthasūkṣmarūpaprakāśanam \n kriyate'tiśayaprāptyā ta.sa.115ka/999; bhāsati—{mtshan gyis spras pa ye shes yon tan phyug/} /{thub pa'i rgyal po 'gro ba kun la gsal//} bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ \n\n rā.pa.228kha/121; prakaṭayati — {de nye bar bkod pa ni khyed cag spyir btang ba dang dmigs kyis bsal ba'i yul mngon par mi shes pa kho na gsal bar byed pa 'ba' zhig tu zad do//} kevalaṃ tadupanyāso bhavata utsargāpavādaviṣayānabhijñatāmeva prakaṭayati ta.pa.241kha/954; spaṣṭayati — {'di nyid brjod ces bya ba 'dis gsal bar byed do//} etadeva gīyata ityanena spaṣṭayati ta.pa.198ka/112; prakāśayati — {chos nyid de mngon sum du byas shing bzung nas gang dang gang 'chad pa dang}…{gang dang gang gsal bar byed pa dang} tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante…yadyadeva prakāśayanti a.sā.3kha/2; vyanakti — {'di nyid gsal bar byed pa} idameva vyanakti bo.pa.94kha/59; vyajyate — {gang gi tshe byas pa'i khyad par 'ga' zhig gis dngos po 'ga' zhig la gsal bar byed pa} yadā kenacit kriyāviśeṣeṇa kvacit padārthe vyajyate ta.pa.159kha/772; dīvyati — {za ba'am gsal bar byed ces pa'am//} bhuṅkte dīvyati vā ta.sa.42kha/431; dīpyate — {gang phyir chu 'dzin phreng ba yi/} /{bya ba gcig nyid gsal byed 'dir/} /{du ma'i sgra yis nyer blangs pa/} /{de phyir don gcig gsal byed do//} anekaśabdopādānāt kriyaivaikā'tra dīpyate \n yato jaladharāvalyāstasmādekārthadīpakam \n\n kā.ā.325kha/2.111; dyotayati—{de ni byas pa la sogs pa bzhin du don gzhan rnam par bcad nas gsal bar byed do//} tatkṛtakatvādivadarthāntaravyavacchedena dyotayati ta.pa.45kha/540; dyotyate — {des byas pa'i nus pa gsal bar byed kyi} tatkṛtaṃ sāmarthyaṃ dyotyate abhi.bhā.94kha/1230; sūcayati — {mchog gi longs spyod skal bzang dga' ston gyis/} /{bdag nyid chen po'i legs byas gsal bar byed//} divyabhogasubhagāḥ sukhotsavaiḥ sūcayanti sukṛtaṃ mahātmanām \n\n a.ka.277ka/103.1; {'chi ba gsal byed pa} maraṇaṃ sūcayanti kā.ā.326kha/2.135; sūcyate — {ngo mtshar rgyas pa phul byung rang bzhin mtshan nyid rnams kyis gsal bar byed//} sūcyate…sphītāścaryairatiśayamayairlakṣaṇaiḥ a.ka.146ka/68.54; rūpayati — {de ltar 'dir ni gnyis sogs kyi/} /{yan lag rnams kyang gsal byed pa/} /{'di ni yan lag gcig gzugs can/} /{ldan dang mi ldan tha dad byed//} ekāṅgarūpakaṃ caitadevaṃ dviprabhṛtīni ca \n aṅgāni rūpayantyatra yogāyogau bhidākarau \n\n kā.ā.324kha/2.75; rañjayati — {gang zhig rang gi rnam pa'i rjes su byed pa'i blos khyad par can gsal bar byed pa de ni khyad par zhes bya'o//} yat svākārānuraktayā buddhyā viśeṣyaṃ rañjayati tadviśeṣaṇamucyate ta.pa.328ka/372; vivṛṇoti — {gdong pa'i 'dam skyes smin 'khyog cing /} /{rngul gyi chu ni zag pa dang /} /{mig dag kun du dmar ba 'di/} /{myos pa'i gnas skabs gsal bar byed//} valgitabhru galadgharmajalamālohitekṣaṇam \n vivṛṇoti madāvasthāmidaṃ vadanapaṅkajam \n\n kā.ā.324kha/2.72; śaṃsati — {lus las rim gyis blo 'byung na/} /{de yi rim pa gsal bar byed//} kramādbhavantī dhīḥ kāyāt kramaṃ tasyāpi śaṃsati \n\n pra.a.52kha/60 2. vivṛṇuyāt — {de ltar na ni grangs can rang gis mtshang gsal bar byed pa yin no//} evaṃ hi sa sāṃkhyaḥ svakaupīnameva vivṛṇuyāt pra.a.126kha/471 \n\n\n• saṃ. 1. prakāśaḥ — {gsal bar bya ba'i dngos po gzhan med pa'i phyir dang gsal bar byed pa gzhan dang bral ba'i phyir} prakāśyavastvantarābhāvāt prakāśāntaravirahācca ta.pa.89ka/631; {ma shes don gyi gsal byed kyang}… {'di gsal bar byed pas na gsal byed de} ajñātārthaprakāśo vā…prakāśyate'neneti prakāśaḥ pra.a.26ka/30; vyaktiḥ — {tshig rnams don gcig la nges na/} /{don gzhan rtogs par mi 'gyur ro/} /{don du ma dang mngon 'brel na/} /{'gal ba gsal bar byed pa srid//} girāmekārthaniyame na syādarthāntare gatiḥ \n anekārthābhisambandhe viruddhavyaktisambhavaḥ \n\n ta.pa.44ka/536; abhivyaktiḥ — {blo gros chen po gal te sgra dang don tha dad na ni don gsal bar byed pa'i rgyu sgra ma yin par 'gyur} yadi ca punarmahāmate artho rutādanyaḥ syāt, arutārthābhivyaktihetukaḥ syāt la.a.116kha/63; dyotaḥ — {lU yi pa'i mngon par rtogs pa'i 'grel pa'i TI kA khyad par gsal byed ces bya ba} lūyipābhisamayavṛttiṭīkāviśeṣadyotanāma ka.ta.1510; prakāśanam — {gtan tshigs khyab pa med pa gsal bar byed pa'i phyir} hetoravyāptiprakāśanāt ta.pa.235ka/941; {don gsal bar byed pa} arthaprakāśanam ta.pa.198kha/113; prakaṭanam — {dam pa'i lam mchog gsal bar byed mkhas snang ba dag ni bsod nams nyid//} sanmārgāgraprakaṭanapaṭuḥ puṇyameva prakāśaḥ a.ka.290kha/107.29; ālokanam—{dam pa'i lam ni gsal byed pa'i/} /{legs bshad de ltar rin chen yin//} sanmārgālokane ratnaṃ tadvidhaṃ tu subhāṣitam \n\n a.ka.289ka /107.13; dyotanam — {don ni gsal bar byed nus pa/} /{rtag pa kho nar gnas pa'i phyir//} arthadyotanaśakteśca sarvadaiva vyavasthiteḥ \n ta.sa.97ka/862; uddyotanam— {sgron ma gsal bar byed pa zhes bya ba'i rgya cher bshad pa} pradīpoddyotananāmaṭīkā ka.ta.1785; bhāsakaraṇam—{rim pa lnga'i don gsal bar byed pa zhes bya ba} pañcakramārthabhāsakaraṇanāma ka.ta.1833; abhivyañjanam — {gsal ba'i byed rgyu ni sgrib pa gsal bar byed pa'i phyir ro//} prakāśanakāraṇamāvṛtasyābhivyañjanāt abhi.sa.bhā.26kha/36; abhivyaktikaraṇam — {gzugs gsal bar byed par chos mthun pas ni shes bya thams cad kyi rnam pa thams cad snang bar byed pa'i phyir ro//} rūpābhivyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt ra.vyā.81ka/12; uttānīkaraṇam — {gsal bar byed pa ni bshad pa la nges pa'i stobs bskyed pa'i phyir lan mang du byed pa dang ldan par ston pa yin no//} uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārtham sū.vyā.183kha/79; uttānakriyā—{bkrol ba'i gnas rnams yang dang yang du gsal bar byed pa la yang brten nas} vivṛtānāṃ ca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya bo.bhū.44ka/57; vyavadānam — {des don gsal bar byed pa'i phyir te/} {mngon du gsal bar byed pa'i phyir ro zhes bya ba'i tha tshig go//} tenārthavyavadānādabhivyañjanādityarthaḥ abhi.sa.bhā.69ka/96 2. = {gsal byed yi ge} vyañjanam — {dbyangs rnams kyi thig le dang gsal byed rnams kyi rnam par bcad pa dang} svarāṇāṃ binduḥ, vyañjanānāṃ visargaḥ vi.pra.35kha/4.10; {sngags kyi sa bon rnams ni gsal byed sna tshogs brtsegs pa dbyangs dang bcas pa rnams so//} mantrabījāni nānāvyañjanasaṃyuktāni svarasahitāni vi.pra.46kha/4.49 3. = {yi ge} varṇaḥ, akṣaram — {sna ldan dbus na gsal byed bzhis/} /{yongs su rnam par brgyan pa yi/} /{grong khyer 'ga' yod} nāsikyamadhyā paritaścaturvarṇavibhūṣitā \n asti kācitpurī kā.ā.338kha/3.114 4. = {mig} akṣi, netram — {dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te} yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10 5. = {'od} dīdhitiḥ, kiraṇaḥ—{'ded byed 'od byed nam mkha' 'jal/} /{phyogs 'gro 'od 'gro chu 'thung phod/}…{gsal byed mo//} kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ \n…dīdhitiḥ striyām \n\n a.ko.135kha/1.3.33; dīdhīte dīpyate dīdhitiḥ \n dīdhīṅ dīptidevanayoḥ a.vi.1.3.33 6. = {gsal byed nyid} dīpakatvam — {zhes sogs gsal byed yin mod kyang /} /{snga ma snga ma ltos pa yi/} /{ngag gi phreng ba rab ldan phyir/} /{de ni phreng ba'i gsal byed 'dod//} ityādidīpakatve'pi pūrvapūrvavyapekṣiṇī \n vākyamālā prayukteti tanmālādīpakaṃ matam \n\n kā.ā.325kha/2.107 \n\n\n• pā. 1. dīpakam, alaṅkārabhedaḥ — {rigs dang bya ba yon tan rdzas/} /{tshig gcig la ni gnas pa yis/} /{gal te ngag kun la phan na/} /{de ni gsal byed du brjod dper//} jātikriyāguṇadravyavācinaikatra vartinā \n sarvavākyopakāraścet tamāhurdīpakaṃ yathā \n\n kā.ā.325ka/2.96 2. vyañjakaḥ — {gar byed tshe lag pas mtshon cha sogs mtshon par byed pa'i ming /} {byany+dzakaH} mi.ko.30ka \n\n\n• nā. 1. uddyotakaraḥ, ācāryaḥ — {gzhan dag ces bya ba las yang gsal bar byed pa dang legs ldan pa la sogs pa'i lugs kyis dogs pa bsu ba yin te} anyairityādinā punarapyuddyotakarabhāviviktādermatamāśaṅkate ta.pa.199kha/115 2. añjanaḥ, diggajaḥ — {mtsho skyes}…{gsal byed}…{cha mdzes te/} /{'di rnams phyogs kyi glang po 'o//} airāvataḥ… añjanaḥ \n\n…supratīkaśca diggajāḥ \n a.ko.133kha/1.3.4; añjanābhatvāt añjanaḥ \n anakti gacchatīti vā \n añjū vyaktimrakṣaṇakāntigatiṣu a.vi.1.3.4 3. añjanāvatī, supratīkadiggajasya bhāryā — {glang mo chu 'dzin}…{gsal byed do//} kariṇyo'bhramu…añjanāvatī \n a.ko.133kha/1.3.5; añjanākāro varṇo yasyāḥ sā añjanāvatī a.vi.1.3.5 \n\n\n• vi. prakāśakaḥ — {gzhan gyi don ni ji skad du bshad pa'i tshul gsum pa'i rtags gsal bar byed pa ste/} {tshig gi bdag nyid} parārthaṃ tu yathoktatrirūpaliṅgaprakāśakavacanātmakam ta.pa.24ka/495; prakāśikā — {'grel bshad bri bar bya}…{gsang ba gsal byed} ṭīkā… likhyate… guhyaprakāśikā \n vi.pra.113kha/1, pṛ.11; prakhyāpikā — {des na rnam pa ni rigs dang rtags gsal bar byed pa yin no//} tena jātestalliṅgānāṃ ca prakhyāpikā bhavati ākṛtiḥ ta.pa.316kha/347; dyotakaḥ — {kho na'i sgra ni gsal bar byed pa'i tshig gi phrad yin pa} evaśabdo nipāto dyotakaḥ nyā.ṭī.68kha/177; dyotikā — {rtag pa'i ngag ni yod pa na/} /{gsal byed rigs min} nityā satī na vāg yuktā dyotikā ta.sa.99kha/883; dyotanī — {byang chub kyi spyod pa la 'jug pa'i dgongs pa'i 'grel pa khyad par gsal byed ces bya ba} bodhicaryāvatāratātparyapañjikāviśeṣadyotanīnāma ka.ta.3880; abhidyotakaḥ — {gnas skabs kyi khyad par dang 'brel pa'i phyir grangs gsal bar byed pa'i ming gzhan 'byung ba yin no//} sthānaviśeṣasambandhāt saṅkhyābhidyotakaṃ saṃjñāntaramutpadyate ta.pa.81ka/614; uddyotakaḥ — {thos pas rgan pa ni mkhas pa/} {mchod par 'os pa/} {bstan pa gsal bar byed pa} śrutavṛddhaḥ paṇḍitaḥ pūjyaḥ śāsanoddyotakaḥ vi.pra.155kha/1, pṛ.54; {rang gi smra ba gsal bar byed pa} svavādoddyotakaḥ vi.va.125ka/1.13; vyañjakaḥ — {sgron ma la sogs pa gsal bar byed pa ni bdag nyid rtogs nas gzhan rtogs par byed pa'i rgyu} svapratipattyā parapratipattiheturhi vyañjakaḥ pradīpādiḥ pra.vṛ.305kha/51; {gang gi tshe gsal bar byed pa rnams kyis tshad ma'i rang gi ngo bo gsal bar byas pa/} {de'i tshe de dmigs par 'gyur gyi} yadā hi vyañjakaiḥ pramāṇasvarūpaṃ vyajyate, tadā tadupalabhyate ta.pa.218kha/907; {gsal bar byed pa'i rlung rnams la//} vyañjakānāṃ hi vāyūnām ta.sa.80ka/742; {brda sprod pa la sogs pa gang gi ltar na dbyangs kyi bdag nyid kyi sgra gsal bar byed pa yin gyi} yasya vaiyākaraṇāderghoṣātmako dhvanirvyañjakaḥ ta.pa.138kha/729; abhivyañjakaḥ — {de lta bas na gsal bar byed pa'i sgra tsam gyis byas pa yin la} tasmādabhivyañjakadhvanikṛtaḥ ta.pa.156ka/765; sūcakaḥ — {ces pa de'i tshig 'dod pa ni/} /{gsal byed thos nas ya mtshan zhing //} iti tadvacanaṃ śrutvā vismitaḥ smarasūcakam \n a.ka.145ka/68.44; sūcikā — {'grel bshad}… /{zla ba bzang pos bris pa gang /} /{theg pa kun don gsal byed de//} ṭīkā sucandralikhitā sarvayānārthasūcikā \n vi.pra.108kha/1, pṛ.3; sūcī — {de yi rjes su byed ces pa'i/} /{sgra rnams mtshungs pa gsal byed yin//} tasya cānukarotīti śabdāḥ sādṛśyasūcinaḥ \n\n kā.ā.324ka/2.64; ālokakaraḥ — {'phags pa 'jam dpal gyi mtshan yang dag par brjod pa'i don gsal bar byed pa zhes bya ba} āryamañjuśrīnāmasaṅgītyarthālokakaranāma ka.ta.2093; ālokakārī—{'jig rten gsal bar byed cing mdzes par byed pa rnams} ālokakāriṇaḥ sarvadikśobhākarān bo.pa.62kha/27; prabhāsakaraṇaḥ — {de kho na nyid gsal bar byed pa'i sgron ma zhes bya ba} tattvaprabhāsakaraṇadīpanāma ka.ta.2643; prakāśanaḥ — {gang dag brda la ltos nas don gsal bar byed pa de dag ni 'brel pa rtag pa dang ldan pa ma yin te} ye saṅketāpekṣārthaprakāśanāḥ na te nityasambandhayoginaḥ ta.pa.198ka/862; virocanaḥ — {rim pa lnga'i don gsal bar byed pa zhes bya ba} pañcakramavṛttārthavirocananāma ka.ta.1842; piśunaḥ — {tsha ba'i dug tu gsal byed rmongs pa rtag tu rgyas par 'gyur//} mūrcchāṃ viṣoṣmapiśunāmaniśaṃ tanoti \n\n a.ka.299kha/108.72; {rgyal po 'jig pa gsal byed pa/} /{drag po yi ni rlung dag rgyu//} rājñāṃ vināśapiśunaścacāra kharamārutaḥ \n kā.ā.341ka/3.181 \n\n\n• kṛ. 1. sūcayantī — {'phral la rgyal po dang 'gal rnams/} /{ngan pa'i mthar gyur gsal bar byed//} sadyorājaviruddhānāṃ sūcayantī durantatām \n\n kā.ā.333kha/2.347; vivṛṇvatī — {dngos po rnams kyi rang bzhin dang /} /{gnas skabs sna tshogs dngos gsal byed//} nānāvasthaṃ padārthānāṃ rūpaṃ sākṣādvivṛṇvatī \n kā.ā.322kha/2.8; prathayantī — {zhes khyad par dag/} /{gsal bar byed pa mang ba'i dpe//} ityatiśayaṃ prathayantī bahūpamā kā.ā.323ka/2.40 2. ({gsal byas} ityasya sthāne) dyotitaḥ — {mi g}.{yo ba'i/} /{dri med ye shes mar me yis/} /{dngos po ma lus gsal byed pa//} nirmalaniṣkampajñānadīpena…dyotitākhilavastuḥ ta.sa.119ka/1026; udbhāvitaḥ — {gdong la sogs pa nyid bzlog ste/} /{pad ma la sogs gzugs byas pas/} /{yon tan khyad 'phags gsal byed pa/} /{de nyid bsnyon dor gzugs can no//} mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt \n udbhāvitaguṇotkarṣaṃ tattvāpahnavarūpakam \n\n kā.ā. 325ka/2.94 \n\n\n• u.pa. karaḥ — {zla nya rgyu skar rgyal po mtshan mo gsal byed kye/} /{khyod ni snar ma'i mig tu sdug pa ded dpon bzang //} bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha \n vi.va.215ka/1.91; śaṃsī — {ma ma khyod kyi cho nge drag po 'di/} /{sdug bsngal drag po'i gsal byed ci las skyes//} kasmāttavāyaṃ ghanaduḥkhaśaṃsī mātaḥ prajātaḥ prasabhaṃ pralāpaḥ \n a.ka.305ka/108.107; āśaṃsī — {de nas nam zhig sa skyong bu/} /{phan pa tshol la ngal dub ni/} /{bsten las nyams pa gsal byed pa/} /{gzhogs skam nad ni byung bar gyur//} tataḥ kadācidbhūpālasūnorvyāyāmaśīlanāt \n pārśvaśoka(śoṣa li.pā.)kṣayāśaṃsī prādurāsīddhitaiṣiṇaḥ \n\n a.ka.205kha/85.16. gsal byed de|vyajya — {gang du rten ni gsal byed de/} /{brten pa sbas pa gcig bsgrib pa'o//} ekacchannāśritaṃ vyaktaṃ(vyajya pā.bhe.) yasyāmāśrayagopanam \n\n kā.ā.338kha/3.104. gsal byed kyi gnas|dīpakasthānam — {gsal byed kyi ni gnas nyid du/} /{don bskor dang ni tshig bskor dang /} /{gnyis ka bskor ba zhes pa yi/} /{rgyan gsum po dag 'dod de dper//} arthāvṛttiḥ padāvṛttirubhayāvṛttirityapi \n dīpakasthāna eveṣṭamalaṅkāratrayaṃ yathā \n\n kā.ā.326ka/2.115. gsal byed kyi dbyangs|vyañjanadhātuḥ — {'di la gsal byed kyi dbyangs rnam pa bcu po 'dis gsal ba thob cing //} vyaktirvyañjanadhātunā daśavidhenāpyatra labdhā'munā nā.nā.227kha/25. gsal byed dgra|vyañjanaśatruḥ — {dbyangs dgra yis 'chi ba ste/} {gsal byed dgra yis na ba'o//} svareṇa śatruṇā maraṇam, vyañjanaśatruṇā rogaḥ vi.pra.80kha/4.168. gsal byed can|= {sgron me} dīpakaḥ — {gang gi lus 'od zla nya yi/} /{'od ltar rdzogs pa'i 'phrog byed kyis/} /{gsal byed can} *{min snang ba'i mtshan/} /{byams pa'i yon tan zad ma gyur//} yasya dehaprabhāpūraiḥ pūrṇendudyutihāribhiḥ \n niśāsu dīpakābhāsu nābhūtsnehaguṇakṣayaḥ \n\n a.ka.47kha/5.7. gsal byed chen mo|mahādyotā ma.vyu.4319 (68ka). gsal byed nyid|prakāśakatvam — {des na gsal byed nyid yin pas/} /{rtogs phyir gzhan la ltos pa yin//} tena prakāśakatve'pi bodhāyānyat pratīkṣate \n\n ta.sa.73kha/686. gsal byed dang bral ba|vi. nirañjanaḥ — {gang zhig nye bar len pa med cing gsal byed dang bral ba} yaśca anupādāno nirañjanaḥ pra.pa.95kha/125. gsal byed pa|= {gsal byed/} gsal byed ma|• kṛ. sūcayantī — {rang gi gnas skabs gsal byed mas/} /{mdza' bo'i bgrod pa 'gog byed pa//} svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate \n\n kā.ā.326kha/2.141 \n\n\n• saṃ. mavyañjanam — {brtan pa'i khams las gsal byed ma dang g}.{yo ba'i khams las gsal byed k+Sha dang} sthāvaradhātormavyañjanam, jaṅgamadhātoḥ kṣavyañjanam vi.pra.157ka/1.5. gsal byed min|• kri. na dyotayati — {skyes bu rnams kyis 'dod pa yi/} /{'di ni don gzhan gsal byed min//} na tviṣṭaṃ puruṣairarthamaparaṃ dyotayatyayam \n\n ta.sa.87kha/797; na rajyate — {sel ba'i rtogs pa med pa'i phyir blo des rta la sogs pa gsal bar byed pa ma yin no//} tataścāpohasya bodhāsambhavānna tena svabuddhayā rajyate'śvādiḥ ta.pa.328ka/372 \n\n\n• vi. na prakāśakaḥ — {des na 'di ni yod na yang /} /{ma bzung bar ni gsal byed min//} tenāsau vidyamāno'pi nāgṛhītaḥ prakāśakaḥ \n\n ta.sa.82kha/762. gsal byed yin|kri. spaṣṭīkaroti — {zhes bya ba la sogs pas 'di nyid gsal bar byed pa yin no//} ityādinā etadeva spaṣṭīkaroti ta.pa.272kha/1012; abhivyanakti — {zhes bya ba la sogs pas gtan tshigs phyogs kyi phyogs gcig la ma grub pa de nyid gsal bar byed pa yin no//} ityādinā tāmeva pakṣaikadeśāsiddhatāṃ hetorabhivyanakti ta.pa.12kha/471; spaṣṭayati — {des na 'di ni rnal ma nyid gsal bar byed pa yin no//} tadanena prakṛtameva spaṣṭayati vā.ṭī.67kha/22; khyāpayati — {sgra de yang blo'i don nyid gsal bar byed pa yin} so'pi śabdo buddhyarthameva khyāpayati pra.a.13kha/15; prakāśyate — {phyogs brjod pa 'phangs pa ni gsal bar byed pa yin no//} pakṣa ucyate ākṣipyate prakāśyate vā.ṭī.103ka/64; dyotayati — {don gyi khyad par gsal bar byed pa yin} arthasya viśeṣaṃ dyotayati nyā.ṭī.69ka/177. gsal byed rim pa can|vi. vyañjanakramarūpaḥ — {gang dang gang gsal byed rim pa can yin pa de dang de ni skyes bus byas pa yin te/} {dper na zlos gar gyi srung brgyud la sogs pa bzhin no//} yadvyañjanakramarūpaṃ tat pauruṣeyam, yathā nāṭakākhyāyikādi ta.pa.173kha/804. gsal byed la gnas|vi. vyañjakasthaḥ — {gsal byed la gnas ma rtogs nas/} /{de ltar gsal bya la 'khrul 'gyur//} vyañjakasthamabuddhvaivaṃ vyaṅgye bhrāntirbhaviṣyati \n\n ta.sa.78kha/731. gsal dbyangs|pā. prabhāsvarā, aṅgasvarabhedaḥ ma.vyu.451 (11ka). gsal ma|prakaṭā lo.ko.2487. gsal min|• vi. asphuṭaḥ — {gang zhig tshig ni gsal min} yo'sphuṭamapi vacanam vi.pra.227ka/2.16; avyaktaḥ — {thub pa med pa dpe med pa/} /{gsal min} ajayo'nupamo'vyaktaḥ nā.sa.5kha/97 \n\n\n• saṃ. avyaktiḥ — {de mtshungs min dang gsal ba min/} /{des na rtag tu dmigs 'gyur te//} atatsamānatāvyaktī tena nityopalambhanam \n pra.vā.119ka/2.20. gsal med|• vi. aspaṣṭaḥ — {tha dad gsal ba med pa la/} /{rnam 'byed blo med mtshe sogs bzhin//} vivekinī na cāspaṣṭabhede dhīryamalādivat \n\n pra.vā.134kha/2.425; anabhivyaktaḥ — {'brel pa yod na yang gsal ba med na rtogs pa'i rgyu ma yin no//} na vai sambandho vidyamāno'pyanabhivyaktaḥ pratītihetuḥ pra.vṛ.325kha/75; paṭutvahīnaḥ — {blo yi mthu stobs gsal ba med pa dang //} paṭutvahīne'pi matiprabhāve jā.mā.174kha/202 \n\n\n• saṃ. 1. vyaktyabhāvaḥ — {gal te gsal ba med kyang brdar rtsol ba tsam las thams cad la spyi'i blo 'byung ba ma yin na ni} yadi vyaktyabhāve'pi samayābhogamātrataḥ sarvatra sāmānyabuddhirna syāt pra.a.172ka/187 2. apāṭavam — {nus pa dngos po'i rang bzhin du/} /{gyur kyang de ma thag med pas/} /{'bras bu mthong ba med pa'i phyir/} /{rmongs gyur nges gsal med phyir ro//} bhāvasvabhāvabhūtāyāmapi śakto phale'dṛśaḥ \n anānantaryato moho viniśceturapāṭavāt \n\n pra.vā.122kha/2.106. gsal tshags|mocanapaṭṭakam ma.vyu.9025 (124kha). gsal mdzad|• kri. prakāśyate — {rgyal po sangs rgyas sgron ma yi/} /{'od kyis thams cad gsal bar mdzad//} rājan buddhapradīpānāṃ rucā viśvaṃ prakāśyate \n\n a.ka.270ka/100.12 \n\n\n• kṛ. 1. prakāśitaḥ, o tā—{bslad pa gnyis kyis stong pa can/} /{sangs rgyas rnams kyis de gsal mdzad//} dvayopaplavaśūnyā ca sā sambuddheḥ prakāśitā \n\n ta.sa.129ka/1104; paridīpitaḥ, o tā — {byang chub chen po'i snying rje'i rnam pa bcu drug bstan pas sangs rgyas kyi byang chub gsal bar mdzad do//} buddhabodhiḥ ṣoḍaśākāramahābodhikaruṇānirdeśena paridīpitā ra.vyā.77ka/6 2. udgiran — {lus kyi 'od kyis phyogs cha khebs pa ni/} /{dgyes pa gsal bar mdzad bzhin de la smras//} dehaprabhāpūritadigvibhāgā babhāṣire harṣamivodgirantaḥ \n\n a.ka.36ka/3.186 \n\n\n• saṃ. 1. pradyotaḥ — {'jig rten gsal bar mdzad pa byung /} /{'jig rten mgon po 'od mdzad pa//} utpanno lokapradyoto lokanāthaḥ prabhaṅkaraḥ \n la.vi.171kha/259 2. prakāśanam — {blang bar bya ba dang dor bar bya ba thabs dang bcas pa can gyi de kho na nyid gsal bar mdzad pa'i phyir ro//} sābhyupāyaheyopādeyatattvaprakāśanāt ta.pa.294kha/1052 \n\n\n• nā. dyotiṅkaraḥ, buddhaḥ — {lag bzang dang}…{gsal mdzad dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…dyotiṅkaraḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5. gsal yas|* > vigdhantam, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}… {sems can gsal yas kyi phyir ma yin} na sattvaśatasyārthāya…na sattvavigdhantasya ga.vyū.370ka/82; avadam ma.vyu.7925 (111ka); avāntaḥ ma.vyu.7796 (110ka); avanam ma.vyu.7854 (110kha). gsal rab|avya. sutarām — {de la yang don med pa gsal rab pa nyid de} taṃ prati sutarāmanarthaka eva ta.pa.134kha/3; vispaṣṭam — {spyi ni 'di ltar mi 'dod pa'i phyir 'di de las khyad par can yin par gsal rab pa yin no//} sāmānyaṃ tu na tatheṣṭamiti vispaṣṭamasya tato vaiśiṣṭyam ta.pa.12ka/470.\n{gsal rab tu} sphuṭataram — {der bcom ldan 'das shAkya thub pa 'di nyid thams cad mkhyen pa yin par gsal rab tu 'don te} tatra sphuṭataramayameva bhagavān śākyamuniḥ sarvajñaḥ paṭhyate ta.pa.316ka/1099; {ma grub pa nyid gsal rab tu 'jug pa yin no//} sphuṭataramavataratyasiddhatā ta.pa.173ka/803; dra.— {gsal rab tu phan tshun bsten pa nyid 'jug pa yin no//} vyaktamavatarati nitarāmitaretarāśrayatvam ta.pa.167kha/791. gsal rab pa|= {gsal rab/} gsal shing|śūlaḥ, o lam, astraviśeṣaḥ—{rkang lag bcad dang gsal shing la zhon pas/} /{yongs zags khrag gi rgyun gyis} karapādapātaśūlādhirohaṇaparisrutaraktapūraiḥ a.ka.261kha/95.10; śaṅkuḥ — {de'i rkang mthil nas ni gsal shing gis 'bigs so//} pādatale cāsya śaṅkubhirbhidyete śi.sa.45kha/43. gsal shing lta bu|vi. śūlopamāḥ ma.vyu.5388 (80kha). gsal shing rtse la btsugs|vi. śūlasamarpitaḥ — {'dod ldan la la lus kyang bcad/} /{kha cig gsal shing rtse la btsugs//} chidyante kāminaḥ kecidanye śūlasamarpitāḥ \n bo.a.26kha/8.78. gsal so so|= {gsal ba so so/} gsig|= {gsig pa/} gsig pa|kṛ. dhunvan —{brang la rdeb pa dang mgo gsig pa dang} urāṃsi tāḍayantaḥ keśāṃsi dhunvantaḥ la.vi.151ka/222; dra. {gsigs pa/}\n{gsig par} vikopayitum — {rang sangs rgyas de rnams kyi chos gos rnams ni gsig par brtsams so//} teṣāṃ pratyekabuddhānāṃ cīvarāṇi vikopayitumārabdhaḥ vi.va.123kha/1.12. gsigs pa|kṛ. valgan — {dud pa 'khrigs pa'i skra ni gsigs pa bzhin} valganniva vyākuladhūmakeśaḥ jā.mā.89kha/102; dra. {gsig pa/} gsing ma|śādvalaḥ, o lam — {gnas gzhan dag na gsing ma dang rtswa sngon po dag mchis} santyanyeṣu sthāneṣu haritaśādvalāni tṛṇāni vi.va.200ka/1.73; dra. {sing ma sngon po/} {ne'u gsing /} gsing ma can|nā. śādvalā, pradeśaḥ — {gsing ma can du gshegs nas gsing ma can du gnod sbyin chen po 'khor dang bcas pa skyabs su 'gro ba dang bslab pa'i gzhi rnams la rab tu bzhag go//} śādvalā(manuprāptaḥ \n śādvalāyāṃ mahāyakṣaḥ saparivāraḥ śaraṇagamanaśikṣāpadeṣu pra)tiṣṭhāpitaḥ vi.va.120kha/1.9. gsil byed|khiṅkhirikā, hastacihnaviśeṣaḥ — {ri khrod ma g}.{yas dge slong ste/} /g.{yon pas gsil byed de bzhin no//} śavaryā dakṣiṇe bhikṣurvāme khiṅkhirikā tathā \n\n he.ta.24kha/80; *drāvakaḥ — {lhung bzed bkru bar bya'o//} {gal te bsod snyoms pa zhig na gsil byed kyang ngo //} pātranirmadanam \n piṇḍapātikaśced drāvakasya ca vi.sū.9ka/10; dra. {'khar gsil/} gsil byed kyi sgra|āviśarāvakaḥ — {gsil byed kyi sgra ma phyung bar bsod snyoms la khyim du 'jug par mi bya'o//} nāviśarāvakeṇa piṇḍāya kulaṃ praviśet vi.sū.79ka/96; dra. {gsil byed/} gsu bel ba las gyur pa|guptibhaṅgagatam — {gsu bel ba las gyur pa'i ltung byed gsum mo//} (iti) guptibhaṅgagatam (prāyaścittikatrayam) vi.sū.53kha/69. gsug|utkocaḥ — {btson srung ltar gsug gis bsgrub par bya ba} cārakapālavadutkocasādhyaḥ śi.sa.129kha/125; dra. {gsug tu 'bul/} gsug tu 'bul|kri. prāhṛtaṃ pradāpyate — {dge sbyong rnams rkur bcug nas de dag la gsug tu 'bul lo//} śramaṇairapahṛtya teṣāṃ prāhṛtaṃ pradāpyante śi.sa.41ka/39. gsung|• kri. (varta., bhavi.; saka.; {gsungs} bhūta., vidhau) bhāṣate—{bcom ldan 'das}…{chos kyi bsngags pa 'ba' zhig gsung ba} bhagavān…dharmasyaiva varṇaṃ bhāṣate a.śa.107ka /97; {tshigs su bcad pa 'di gnyis rtag tu gsung} gāthādvayamidamabhīkṣṇaṃ bhāṣate jā.mā.15kha/16; vadati — {gang zhig lag na mtshon thogs g}.{yul ngor 'jug/} /{de ni dpa' bo min zhes thub rnams gsung //} na taṃ hi śūraṃ munayo vadanti yaḥ śastrapāṇirvicaratyanīke \n vi.va.192ka/1.67; vadate — {rnam par 'dren pa de ni 'di skad gsung //} vadate sa nāyakaḥ sa.pu.11kha/17; vakti — {skyob pa nyid gzigs lam gsungs pa/} /{'bras med phyir na brdzun mi gsung //} tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam \n\n pra.vā.113ka/1.147; vyāharate — {mi yi mchog ni dus su gsung bas na/} /{gsung gi zlos pa rnam par spangs pa lags//} vacanaṃ punaruktavarjitaṃ samaye vyāharase narottama \n\n vi.va.126ka/1.15; kīrtayati—{'dren pa dag ni khyod kyi bsngags pa gsung //} kīrtayanti tava varṇa nāyakāḥ rā.pa.229kha/122; bhāṣyate — {de bzhin gshegs pa rnams kyis gsungs pa dang gsung bar 'gyur ba dang gsung ba} tathāgatairbhāṣitā bhāṣiṣyate bhāṣyate vi.pra.120kha/1, pṛ.18 \n\n\n• saṃ. ({ngag} ityasya āda.) vāk — {med pa pa ni dgag pa'i phyir/} /{brtse ldan gsung ni sna tshogs yin//} nāstikyapratiṣedhāya citrā vāco dayāvataḥ \n\n ta.sa.14kha/164; {gang dag gi ltar na sangs rgyas kyi gsung tshig gi rang bzhin yin pa de dag gi ltar na de dag ni gzugs kyi phung pos bsdus so//} yeṣāṃ vāksvabhāvaṃ buddhavacanam, teṣāṃ tāni rūpaskandhasaṃgṛhītāni abhi.bhā.38kha/71; {sku gsung thugs kyi dkyil 'khor} kāyavākcittamaṇḍalam vi.pra.32kha/4.6; vacaḥ — {thub pa yi gsung brdzun ma yin//} na ca mithyā munivacaḥ nā.nā.226kha/16; ghoṣaḥ — {rgyal ba rnams kyi gsung de brag ca bzhin du yi ge med//} pratirava iva ghoṣo'nakṣarokto jinānām ra.vyā.127ka/112; nirghoṣaḥ — {de nas bcom ldan 'das kyis}…{gdangs zab cing snyan la zur phyin pa dang bya ka la ping ka'i skad lta bur yid du 'ong ba rnga bo che'i sgra ltar snyan pa'i gsung gis bka' stsal pa} tato bhagavān gambhīramadhuraviśadakalaviṅkamanojñadundubhinirghoṣaḥ… kathayati a.śa.93ka/84; rutam — {thugs rje'i bdag nyid de bzhin gshegs pa'i gsung //} tathāgatānāṃ tu rutaṃ mahātmanām ra.vi.124ka/104; svaraḥ — {bcom ldan 'das kyi gsung yan lag brgyad dang ldan pa yang thos} bhagavato aṣṭāṅgopetaṃ svaraṃ śrutvā a.śa.78ka/68; {thogs pa med mnga' mi myur mnyam pas na/} /{gsung ni snyan pa'i yon tan rnams dang ldan//} avilambitamadrutaṃ samaṃ svaramādhuryaguṇaiḥ samanvitam \n vi.va.126ka/1.15; uktiḥ — {mtho ris thar lam gyi/} /{kha na ma tho med pa'i gsung /} /{bsgrubs pa} svargāpavargamārgoktiranavadyā prasādhitā \n ta.sa.130ka/1110; gīḥ — {bden dang drang ba mi zad thabs tshul gyis/} /{yongs sbyang yon tan mtha' yas ldan pa'i gsung //} satyārjavākṣayamupāyanayaiḥ pariśodhitāṃ giramanantaguṇām \n śi.sa.172kha/170; vacanam — {thams cad mkhyen pa'i gsung} sarvajñasya vacanam vi.pra.69ka/4.124; {bla ma'i gsung} guruvacanam nā.nā.229kha/40; pravacanam— {ston pa'i gsung} pravacanaṃ śāstuḥ a.ka.171ka/77.5; vākyam — {bcom ldan gsung} bhagavadvākyam a.ka.102kha/10.30; deśanā — {ston dang gsung dang khyab pa dang /} /{sprul dang ye shes spro ba dang /} /{thugs gsung sku yi gsang ba dang /} /{thugs rje'i bdag nyid thob pa nyid//} darśanā deśanā vyāptirvikṛtirjñānaniḥsṛtiḥ \n manovākkāyaguhyāni prāptiśca karuṇātmanām \n\n ra.vi.126kha/111; bhāṣitam — {bcom ldan 'das kyi gsung nyan to//} bhagavato bhāṣitaṃ śṛṇvanti \n\n he.ta.18kha/58; bhāṣā — {gsung ni}…{kun gyi sgra/} /{gzhan gyi rna bar son pas dam pa'i lam ni yang dag ston par mdzad pa} bhāṣā sarvarutā paraśrutigatā sanmārgasandeśikī vi.pra.29ka/4.1; {thams cad mkhyen pa'i gsung} sarvajñabhāṣā vi.pra.64ka/4.112 \n\n\n• u.pa. vākyaḥ — {khyod ni snyan pa'i spobs par ldan pa lags/} /{'dzum pa'i gsung dang dran ldan bsnyengs pa med//} madhurapratibhānavānasi smitavākyaḥ smṛtimān viśāradaḥ \n vi.va.125kha/1.14; \n\n• pā. vāk — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste} tathāgatasya ṣaṣṭyākāropetā vāg niścarati sū.vyā.183kha/79; dra.— gsung rnam pa drug cu|ṣaṣṭyākārā vāk — 1. {mnyen pa} snigdhā, 2. {'jam pa} mṛdukā, 3. {yid du 'ong ba} manojñā, 4. {yid du 'thad pa} manoramā, 5. {dag pa} śuddhā, 6. {dri ma med pa} vimalā, 7. {gsal ba} prabhāsvarā, 8. {snyan cing 'jebs pa} valguḥ, 9. {mnyan par 'os pa} śravaṇīyā, 10. {mi tshugs pa} anelā, 11. {snyan pa} kalā, 12. {dul ba} vinītā, 13. {mi rtsub pa} akarkaśā, 14. {mi brlang ba} aparuṣā, 15. {rab tu dul ba} suvinītā, 16. {rnar snyan pa} karṇasukhā, 17. {lus sim par byed pa} kāyaprahlādanakarī, 18. {sems tshim par byed pa} cittaudbilyakarī, 19. {snying dga' bar byed pa} hṛdayasantuṣṭikarī, 20. {dga' ba dang bde ba bskyed pa} prītisukhasañjananī, 21. {yongs su gdung ba med pa} niḥparidāhā, 22. {kun tu shes par bya ba} ājñeyā, 23. {rnam par rig par bya ba} vijñeyā, 24. {rnam par gsal ba} vispaṣṭā, 25. {dga' bar byed pa} premaṇīyā, 26. {mngon par dga' bar byed pa} abhinandanīyā, 27. {kun shes par byed pa} ājñāpanīyā, 28. {rnam par rig par byed pa} vijñāpanīyā, 29. {rigs pa} yuktā, 30. {'brel ba} sahitā, 31. {zlos pa'i skyon med pa} punaruktadoṣajahā, 32. {seng ge'i sgra'i shugs} siṃhasvaravegā, 33. {glang po che'i sgra skad} nāgasvaraśabdā, 34. {'brug gi sgra dbyangs} meghasvaraghoṣā, 35. {klu'i dbang po'i sgra} nāgendrarutā, 36. {dri za'i glu dbyangs} kinnarasaṅgītighoṣā, 37. {ka la ping ka'i sgra dbyangs} kalaviṅkasvararutaravitā, 38. {tshangs pa'i sgra dbyangs su bsgrags pa} brahmasvararutaravitā, 39. {shang shang te'u'i sgra dbyangs su grag pa} jīvaṃjīvakasvararutaravitā, 40. {lha'i dbang po'i sgra dbyangs ltar snyan pa} devendramadhuranirghoṣā, 41. {rnga'i sgra} dundubhisvarā, 42. {ma khengs pa} anunnatā, 43. {mi dma' ba} anavanatā, 44. {sgra thams cad kyi rjes su zhugs pa} sarvaśabdānupraviṣṭā, 45. {tshig zur chag med pa} apaśabdavigatā, 46. {ma tshang ba med pa} avikalā, 47. {ma zhum pa} alīnā, 48. {mi zhan pa} adīnā, 49. {rab tu dga' ba} pramuditā, 50. {khyab pa} prasṛtā, 51. {tha ba dang bcas pa'i ched} sakhilā, 52. {rgyun chags pa} saritā, 53. *{'brel pa} lalitā, 54. {sgra thams cad rdzogs par byed pa} sarvasvarapūraṇī, 55. {dbang po thams cad tshim par byed pa} sarvasattvendriyasantoṣaṇī, 56. {ma smad pa} aninditā, 57. {mi 'gyur ba} acañcalā, 58. {ma rtabs pa} acapalā, 59. {'khor kun tu grag pa} sarvaparṣadanuravitā, 60. {rnam pa thams cad kyi mchog dang ldan pa} sarvākāravaropetā sū.vyā.183kha/78. gsung yan lag brgyad dang ldan pa|aṣṭāṅgopetaḥ svaraḥ — {bcom ldan 'das kyi gsung yan lag brgyad dang ldan pa yang thos} bhagavato aṣṭāṅgopetaṃ svaraṃ śrutvā a.śa.78ka/68. gsung yan lag lnga dang ldan pa|pañcāṅgopetaḥ svaraḥ — {de nas bcom ldan 'das kyis gsung yan lag lnga dang ldan pas yon gyi rabs gsungs pa} tato bhagavān pañcāṅgopetena svareṇa dakṣiṇāmādiśati a.śa.124kha/114; a.śa.93kha/84. gsung gi dkyil 'khor|pā. vāṅmaṇḍalam — {sku'i dkyil 'khor}… {gsung gi dkyil 'khor}… {thugs kyi dkyil 'khor} kāyamaṇḍalaṃ…vāṅmaṇḍalaṃ…cittamaṇḍalam vi.pra.33kha/4.9; {da ni gsung gi dkyil 'khor la tsa rtsi kA la sogs pa'i sa bon gyi yi ge rnams gsungs te} idānīṃ vāṅmaṇḍale carcikādīnāṃ bījākṣarāṇyucyante vi.pra.53kha/4.82. gsung gi khyad par gyi dga' ba|pā. vāgviramānandaḥ, ānandabhedaḥ — {de bzhin du sku'i khyad par gyi dga' ba dang gsung gi khyad par gyi dga' ba dang thugs kyi khyad par gyi dga' ba dang ye shes kyi khyad par gyi dga' ba dang} evaṃ kāyaviramānando vāgviramānandaścittaviramānando jñānaviramānandaḥ vi.pra.146ka/1, pṛ.45; {khyad par dga' ba zhes pa ni gsung gi khyad par dga' ba'o//} viramānanda iti vāgviramānandaḥ vi.pra.160kha/3.124. gsung gi khyad par dga' ba|= {gsung gi khyad par gyi dga' ba/} gsung gi 'khor lo|pā. vākcakram — {de nas zlum skor gsum pa gsung gi 'khor lo'i gnas la shar du sha 'tshong ma dang} tatastṛtīyaparimaṇḍale vākcakrasthāne pūrve khaṭṭinī vi.pra.162ka/3.126. gsung gi dga' ba|pā. vāgānandaḥ, ānandabhedaḥ — {dga' ba zhes pa ni gsung gi dga' ba'o//} ānanda iti vāgānandaḥ vi.pra.160kha/3.124. gsung gi mnga' bdag gi sgrub thabs|nā. vādirāṭsādhanam, granthaḥ ka.ta.3170. gsung gi mchog gi dga' ba|pā. vākparamānandaḥ, ānandabhedaḥ—{sku'i mchog gi dga' ba dang gsung gi mchog gi dga' ba dang thugs kyi mchog gi dga' ba dang ye shes kyi mchog gi dga' ba dang} kāyaparamānando vākparamānandaścittaparamānando jñānaparamānandaḥ vi.pra.146ka/1, pṛ.45; {mchog gi dga' ba ni zhes pa gsung gi mchog dga'} paramānanda iti vākparamānandaḥ vi.pra.160kha/3.124. gsung gi mchog dga'|= {gsung gi mchog gi dga' ba/} gsung gi thig le|pā. vāgbinduḥ, binduviśeṣaḥ — {de ltar zhu bar gyur pa na gsang bar sku'i thig le dang lte bar gsung gi thig le dang snying gar thugs kyi thig le dang mgrin par ye shes kyi thig le'o//} evaṃ drutaḥ san guhye kāyabinduḥ, nābhau vāgbinduḥ, hṛdaye cittabinduḥ, kaṇṭhe jñānabinduḥ vi.pra.63kha/4.111. gsung gi dam tshig 'dzin|vi. vāksamayadharaḥ — {rgyal po gsung gi dam tshig 'dzin/} /{kun mchog dbang phyug dam pa 'o//} vāksamayadharo rājā sarvāgraḥ parameśvaraḥ \n\n gu.sa.125kha/76. gsung gi rdo rje|= {gsung rdo rje/} gsung gi rnam par rtog pa|pā. vāgvikalpaḥ—{nga'i gsung gi rnam par rtog pa yang rnam pa drug cu rtsa bzhi pa tshangs pa'i sgra skad kyi dbyangs 'byung ngo //} mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate la.a.111kha/58. gsung gi phyag rgya|pā. vāṅmudrā — {rtse mo can la rlung dang zhes pa rtsa dbu ma la srog gi rlung rab tu zhugs pa gsung gi phyag rgya'o//} śikhini ca maruto madhyanāḍyāṃ prāṇavāyoḥ praveśo vāṅmudrā vi.pra.161ka/3.126; {mgrin par gsung gi phyag rgya AHyig dmar po} kaṇṭhe āḥkāro vāṅmudrā raktaḥ vi.pra.142kha/3.82. gsung gi phrin las|vākkarma — {gsung gi phrin las thams cad ye shes kyi rjes su 'brang ba yin} sarvaṃ vākkarma jñānānuparivartti abhi.sphu.265ka/1083. gsung gi dbang phyug|nā. vāgīśvaraḥ, maṇḍalanāyako devaḥ — {chos kyi dbyings gsung gi dbang phyug gi dkyil 'khor} dharmadhātuvāgīśvaramaṇḍalam vi.pra.93kha/3.5; mi.ko.6ka \n gsung gi zhal|vāgvaktram — {oM sku'i zhal dang AH gsung gi zhal dang hUM thugs kyi zhal dang hoH ye shes kyi zhal lo//} OM kāyavaktram \n āḥ vāgvaktram \n hū˜ cittavaktram \n hoḥ jñānavaktramiti vi.pra.142kha/3.82. gsung gi bzlas pa|vāgjāpaḥ — {rnam gsum bgrod gnas zhes pa}…g.{yas kyi bgrod pa la gnas pa'i srog ni gsung gi bzlas pa zhes brjod do//} trividhagatigata iti…dakṣiṇe gatigataḥ prāṇo vāgjāpa ityucyate vi.pra.64ka/4.112. gsung gi rigs kyi lha mo|vākkuladevī — {gsung gi rigs kyi lha mo rnams kyis bdud rtsi'i bum pas bdag nyid la dbang bskur bar bsgom par bya'o//} vākkuladevībhiramṛtaghaṭairabhiṣiñcyamānamātmānaṃ vibhāvya vi.pra.57kha/4.100. gsung gi gsang ba|pā. vāgguhyam, tathāgatānāṃ guhyasthānaviśeṣaḥ — {yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/} {sku'i gsang ba'am gsung gi gsang ba'am thugs kyi gsang ba'am} samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā da.bhū.266ka/58. gsung gi lhan cig skyes pa'i dga' ba|pā. vāksahajānandaḥ, ānandabhedaḥ — {lhan cig skyes pa'i dga' ba zhes pa ni gsung gi lhan cig skyes pa'i dga' ba'o//} sahajānanda iti vāksahajānandaḥ vi.pra.160kha/3.124. gsung 'gyur|= {gsung bar 'gyur/} gsung sgrog|= {gsung sgrog pa/} gsung sgrog pa|• vi. ninādī — {stong pa bdag med gsung sgrog} śūnyanirātmaninādi rā.pa.228kha/121 \n\n\n• nā. vākyanudaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} …{gsung sgrog pa dang} jananī… yathā ca maitreyasya bodhisattvasya, tathā…vākyanudasya ga.vyū.268ka/347. gsung gcig yan lag rgya mtsho'i sgra skad|ekasvarāṅgasamudrarutaḥ lo.ko.2488. gsung snyan|madhurasvaraḥ — {gsung snyan cing mnyen la 'jam pa} madhuracārumañjusvaraḥ ma.vyu.320 (8kha); susvaraḥ lo.ko.2488. gsung snyan cing mnyen la 'jam pa|pā. madhuracārumañjusvaraḥ, anuvyañjanabhedaḥ ma.vyu.320 (8kha). gsung mtha' yas pa|nā. anantaghoṣaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{gsung mtha' yas pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…anantaghoṣasya ga.vyū.267kha/347. gsung rdo rje|pā. vāgvajraḥ, o jram — {dbugs kyi dang po gang zhig dbu ma'i rtsa la rab tu 'byung bar 'gyur ba yon tan med pa de ni gsung rdo rje'i yul la yang dag pa'i sku'o//} śvāsasya prathama udbhavo yo madhyanāḍyāṃ bhavati, sa nirguṇo vāgvajraviṣaye saṃśuddhakāyaḥ vi.pra.226kha/2.16; {gsung rdo rje'i sbyin sreg 'bum phrag bcur 'gyur ro//} daśalakṣahomo bhavati vāgvajrasya vi.pra.80ka/4.168; {de ltar gsung dang sku'i dkyil 'khor la yang lha'i tshogs ni gsung rdo rje'o//} evaṃ vākkāyamaṇḍale'pi vāgvajraṃ devatāgaṇam vi.pra.46ka/4.49. gsung rdo rje can|vāgvajrī — {gsung gi rdo rje can gyis bdag la dbang bskur du gsol} abhiṣiñcantu māṃ vāgvajriṇaḥ vi.pra.57kha/4.100. gsung rdo rje ma|vāgvajriṇī — {sa spyod sku yi phyag rgya can/} /{steng zhal sku yi rdo rje ma/} /{mkha' spyod 'dod chags phyag rgya can/} /{'og zhal gsung gi rdo rje ma//} bhūcarī kāyamudrī syādadho(dūrdhva bho.pā.)mukhī kāyavajriṇī \n khecarī rāgamudrā cordhva(cādho bho.pā.)mukhī vāgvajriṇī \n\n he.ta.23ka/76. gsung rdo rje 'dzin|vāgvajradharaḥ — {dpal ldan gsung gi rdo rje 'dzin/} /{rdo rje mi phyed gsum bsgoms pas//} vāgvajradharaḥ śrīmān trivajrābhedyabhāvitaḥ \n vi.pra.57kha/4.100. gsung rdo rje 'dzin pa|= {rdo rje 'dzin/} gsung rdo rje'i yul|vāgvajraviṣayaḥ — {de nas phyi rol gyi sku bzhi ni skyes par gyur pa na dbugs kyi dang po gang zhig dbu ma'i rtsa la rab tu 'byung bar 'gyur ba yon tan med pa de ni gsung rdo rje'i yul la yang dag pa'i sku'o//} tato bāhye kāyacatuṣṭaye jāte sati śvāsasya prathama udbhavo yo madhyanāḍyāṃ bhavati, sa nirguṇo vāgvajraviṣaye saṃśuddhakāyaḥ vi.pra.226kha/2.16. gsung rdo rjes gdul bar bya ba|vi. vāgvajravaineyaḥ — {gsung rdo rjes gdul bar bya ba'i sems can rnams la chos bstan pa mdzad nas} vāgvajravaineyānāṃ sattvānāṃ dharmadeśanāṃ kṛtvā vi.pra.57kha/4.100. gsung ldan|= {de bzhin gshegs pa} vādī, tathāgataḥ ma.vyu.70 (2kha). gsung ldan pa|= {gsung ldan/} gsung rnam par dag pa|• saṃ. vāgviśuddhiḥ — {slob ma khrid nas gsung rnam par dag pa'i don du dar dpyangs kyi dbang la skye ba'i gnas lngar sngags 'dis dbang bskur bar bya ste} vāgviśuddhyarthaṃ nītvā śiṣyaṃ pañcasu janmasthāneṣu abhiṣiñcya paṭṭābhiṣeke'nena mantreṇa vi.pra.150ka/3.96; \n\n• vi. viśuddhaḥ svareṇa, tathāgatasya ma.vyu.390 (10ka). gsung ba|• kṛ. 1. bhāṣamāṇaḥ — {zhi ba'i chos ni gsung ba dang /} /{mi gsung mnyam par gzhag gyur pa//} bhāṣamāṇaṃ śivaṃ dharmaṃ tūṣṇībhūtaṃ samāhitam \n ra.vi.123ka/101 2. ({gsungs pa} ityasya sthāne) praṇītaḥ — {de gsung ba yi lung de ni/} /{'di ltar gzhan gyis 'dod pa yin//} īdṛśaśca pareṇeṣṭastatpraṇītaḥ sa āgamaḥ \n\n ta.sa.131kha/1119 \n\n\n• vi. vaktā — {phan pa gsung zhing phan mdzad pa/} /{khyod kyi bstan pa} hitakartuśca hitavaktuśca śāsanam \n…te \n\n śa.bu.113ka/85; vādī — {'di ltar de bzhin gshegs pa ni/} /{bden pa gsung bas bden 'di gsungs//} yasmāttathāgataḥ satyaṃ satyavādīdamuktavān \n\n bo.a.20kha/7.17; {gzhan ma yin pa gsung ba} ananyathāvādī la.vi.206kha/309; ākhyāyī — {lam gsung ba} mārgākhyāyī ma.vyu.443 (11ka) \n\n\n• saṃ. vacanam — {phyin ci ma log par gsung bas na de bzhin gshegs pa zhes bya'o//} avitathavacanāttathāgataḥ bo.bhū.49kha/64; udāharaṇam — {de bzhin 'jig rten thub pa'i chos/} /{gsung ba'ang rang gi las las 'byung //} dharmodāharaṇaṃ munerapi tathā loke svakarmodbhavam ra.vi.123kha/102; abhyudīritam — {bzhengs dang bzhugs dang gshegs dang bzhud pa dang /} /{mnal dang mi gsung yang na gsung ba 'am/} /{'on te lhung bzed chos gos bsnams pa dag/} /{gau tam khyod kyi thams cad mdzes pa nyid//} sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam \n atha cīvarapātradhāraṇaṃ ruciraṃ gautama sarvameva te \n\n vi.va.126ka/1.15; \n\n• = {gsung /} \n\n• (dra.— {yang dag par gsung ba/} {rab tu gsung /}).\n{gsung bar} vaktum — {zhes pa brjod nas bcom ldan gyis/} /{sngon byung gsung bar rtsom pa mdzad//} ityuktvā bhagavān pūrvavṛttaṃ vaktuṃ pracakrame \n\n a.ka.14kha/51.5. gsung ba mdzad|kri. udāharate — {dri za mi ci lha yi bu mo mchog/} /{sgra de zil gyis mnan nas gsung ba mdzad//} gandharvakinnaravarāpsarasāmabhibhūya tāṃ giramudāharase \n\n śi.sa.172kha/170. gsung ba'i mchog|vi. vadatāṃ varaḥ, buddhasya — {bcom ldan bdag ni blo chen te/} /{theg chen khong du chud par rtogs/} /{dri ba brgya po rtsa brgyad pa/} /{gsung ba'i mchog la zhu bar bgyi//} mahāmatirahaṃ bhagavan mahāyānagatiṃ gataḥ \n aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam \n\n la.a.64ka/10; vadatāṃ variṣṭhaḥ—{de bzhin gshegs pa}…{gsung ba'i mchog} tathāgataḥ…vadatāṃ variṣṭhaḥ la.a.114ka/60. gsung bar 'gyur|kri. vakṣyati — {rin chen rnam brgyan ri bo la/} /{ma 'ongs rnams kyang gsung bar 'gyur//} anāgatāśca vakṣyanti girau ratnavibhūṣite \n\n la.a.57kha/3; bhāṣiṣyate — {sangs rgyas bcom ldan 'das rnams kyis gsungs so//} {gsung ngo //} {gsung bar 'gyur ro//} buddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca da.bhū.170ka/3. gsung bar 'gyur ba|= {gsung bar 'gyur/} gsung bar mi 'gyur|kri. na vaktavyaṃ syāt — {ci'i phyir gsung bar mi 'gyur} kasmānna vaktavyaṃ syāt abhi.bhā.90ka/1214. gsung bar mdzod|kri. śaṃsatu — {dge ba legs par bshad pa'i phyed/} /{yid bde lhag ma gsung bar mdzod//} sādho subhāṣitasyārdhaṃ śeṣaṃ śaṃsa manaḥsukham \n a.ka.240ka/91.11. gsung byin gyis brlab pa|vāgadhiṣṭhānam—{de nas gsung gi rigs kyi lha mo rnams kyis bdud rtsi'i bum pas bdag nyid la dbang bskur bar bsgom par bya'o/} /{de nas gsung byin gyis brlab par bya ste} tato vākkuladevībhiramṛtaghaṭairabhiṣiñcyamānamātmānaṃ vibhāvya tato vāgadhiṣṭhānaṃ kuryāt vi.pra.57kha/4.100. gsung byed|= {kha} vadanam, vaktram—{smra byed za byed gsung byed dang /} /{kha dang zhal dang smra ba'i sgo//} vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham \n a.ko.176kha/2.6.89; vadantyanena vadanam \n vada vyaktāyāṃ vāci a.vi.2.6.89. gsung dbang|= {gsung gi dbang phyug/} gsung dbyangs mi zad|akṣayaghoṣarutaḥ lo.ko.2489. gsung bstsal ba|utkāsanaśabdaḥ (utkāśanaśabdaḥ iti pāṭhaḥ) ma.vyu.2799 (51ka). gsung tshig|vāk lo.ko.2489. gsung mtshungs pa|pā. vāksamatā, samatābhedaḥ—{mtshungs pa rnam pa bzhi gang la dgongs she na/} {'di lta ste/} {yi ge mtshungs pa dang gsung mtshungs pa dang chos mtshungs pa dang sku mtshungs pa ste} katamāṃ caturvidhasamatāṃ sandhāya? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca la.a.111ka/58. gsung rdzogs pa|pā. vāṅniṣpattiḥ — {rnam pa lngas mngon par rdzogs par byang chub pas sku rdzogs pa ni bsnyen pa'i yan lag ste/} {rnam pa nyi shus rdzogs par byang chub pas gsung rdzogs pa ni nye ba'i sgrub pa'o//} pañcākārābhisaṃbodhau sevāṅgaṃ kāyaniṣpattau, viṃśatyākārasaṃbodhāvupasādhanaṃ vāṅniṣpattau vi.pra.49ka/4.51; {gsung rdzogs pa ni las rgyal mchog ste las kyi dbang po bya ba la 'jug pa'i phyir ro//} vāṅniṣpattiḥ karmarājāgrī, karmendriyakriyāpravartanāt vi.pra.62ka/4.110. gsung rab|pravacanam, buddhavacanam — {gsung rab yan lag bcu gnyis} dvādaśāṅgaṃ pravacanam ma.mū.302kha/471; {bcom ldan 'das 'od srung gi gsung rab la} bhagavataḥ kāśyapasya pravacane a.śa.194kha/180; vacanam—{de la sangs rgyas kyi gsung rab ni nang gi bstan bcos zhes bya ste} tatra buddhavacanamadhyātmaśāstramityucyate bo.bhū.52ka/68; vacaḥ — {chos rnam par nges pa la chos ni gsung rab tu gtogs pa yan lag bcu gnyis te} dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam abhi.sa.bhā.69ka/96; dra.—\n{gsung rab yan lag bcu gnyis} dvādaśāṅgaṃ pravacanam — 1. {mdo'i sde} sūtram, 2. {dbyangs kyis bsnyad pa'i sde} geyam, 3. {lung bstan pa'i sde} vyākaraṇam, 4. {tshigs su bcad pa'i sde} gāthā, 5. {ched du brjod pa'i sde} udānam, 6. {gleng gzhi'i sde} nidānam, 7. {rtogs par brjod pa'i sde} avadānam, 8. {de lta bu byung ba'i sde} itivṛttakam, 9. {skyes pa'i rabs kyi sde} jātakam, 10. {shin tu rgyas pa'i sde} vaipulyam, 11. {rmad du byung ba'i chos kyi sde} adbhutadharmaḥ, 12. {gtan la phab pa'i sde} upadeśaḥ ma.vyu.27kha; abhi.sa.bhā.68kha/95. gsung rab tu gtogs pa|vi. vacogatam — {chos rnam par nges pa la chos ni gsung rab tu gtogs pa yan lag bcu gnyis te} dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam abhi.sa.bhā.69ka/96; {mdo'i sde la sogs pa gsung rab tu gtogs pa yan lag bcu gnyis po go rims bzhin du sbyor ba dang} dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā bo.bhū.153ka/198. gsung rin po che|vacoratnam—{bcom ldan 'das kyi gsung rin po che yang bsregs pa dang 'dra bar mngon sum gyis} bhagavadvacoratnaṃ pratyakṣeṇa tāpasadṛśena ta.pa.302kha/1063. gsungs|• kri. ({gsung ba} ityasya bhūta., vidhau) 1. avocat — {med do zhes kyang ma gsungs so//} nāstītyapi ca nāvocat abhi.bhā.89kha/1211; avadat — {rab bzang nang du dong zhig ces/} /{kun dga' bo la gsung cher gsungs//} uccairānandamavadatsubhadraḥ praviśatviti \n\n a.ka.185ka/80.51; abhyadhāt — {mtshar nas tshul de dge slong gis/} /{dris shing de bzhin gshegs pas gsungs//} kautukād bhikṣubhiḥ pṛṣṭastadvṛttaṃ sugato'bhyadhāt \n\n a.ka.226kha/89.61; abhāṣata — {sngags kyi brtag pa'i rgyal po brtag pa phyi ma gsungs} mantrakalparājottarakalpamabhāṣata sa.du.112ka/180; babhāṣe — {bcom ldan thams cad gzigs pas der gsungs pa//} taṃ sarvadarśī bhagavān babhāṣe a.ka.295ka/38.6; ūce — {'di dag ci zhes de la gsungs//} kimetaditi tānūce a.ka.54ka/6.7; uvāca—{de brjod thos pas ya mtshan pa'i/} /{phun tshogs dge slong la gsungs pa//} uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsada(sampada li.pā.)m \n\n a.ka.343ka/45.12; jagāda — {de nyid gsungs pas gsungs pa gang //} tattvavādī jagāda yat ta.sa.129ka/1105; jagau — {yan lag 'di dag thams cad ni/} /{thub pas shes rab don du gsungs//} imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau \n bo.a.30kha/9.1 2. = {gsungs shig} bravītu — {btags pa tsam yang ji lta bu/} /{smra ba'i mchog gis bdag la gsungs//} prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃvara \n\n la.a.65ka/12; vadatu — {khyod ni bdag la myur du gsungs} vada me laghu tvam vi.va.215kha/1.92; kathayatu — {gang gis dam tshig sems dpa' lags/} /{bcom ldan 'das kyis bdag la gsungs//} samayasattvo bhavet kena kathayatu bhagavān mayi \n\n he.ta.1ka/2; ucyatām—{ci dang ci bzhed de dag bdag la gsungs//} prayojanaṃ yena yathā taducyatām jā.mā.126ka/145; kathayatām — {kye rdo rje yi bris sku ni/} /{byed pa bde ba chen pos gsungs//} hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha \n\n he.ta.26ka/86; ādiśet — {gal te dge sbyong gau ta ma gson no zhes gsungs na ni} yadi śramaṇo gautama ādiśet — ‘jīvati’ iti abhi.sphu. 322ka/1212; vadāhi — {yang dag ye shes sangs rgyas rnams/} /{ji ltar ci slad bdag la gsungs//} tathatā jñānabuddhā vai kathaṃ kena vadāhi me \n\n la.a.65kha/13; {ci 'dra'i skyes bu ji lta bur/} /{rnal 'byor gzhag pa bdag la gsungs//} kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me \n\n la.a.65kha/12 3. \ni. vadati — {bsam mi khyab 'bar sum cu rtsa gnyis po/} /{'di dag ston pas mi dbang mtshan du gsungs//} dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ \n\n ra.vi.121ka/95; gadati — {da ni zla ba bzang po'i tshig gsan nas ni rgyal ba'i bdag po bcom ldan 'das shAkya thub pa}…{gsungs te} idānīṃ śrutvā saucandravākyaṃ gadati jinapatiḥ śākyamunirbhagavān vi.pra.29kha/4.1; jalpati—{shes rab can rnams kyis gsungs pas/} /{des na de dag bden smrar 'gyur//} prājñā jalpanti tenāmī bhaveyuḥ satyavādinaḥ \n\n ta.sa.89ka/810; kathayati—{ngas 'di'i zan dron gyi rnam par smin pa rdzogs pa de la dgongs nas}…{gsungs so//} so'sya piṇḍako vipakvaḥ \n vipākaṃ tamahaṃ sandhāya kathayāmi vi.va.167kha/1.56; ucyate—{da ni btsan thabs kyi rnal 'byor gsungs te} idānīṃ haṭhayoga ucyate vi.pra.67ka/4.119; bhaṇyate — {khams drug las thur sel la sogs pa'i rlung rnams gsungs te} ṣaḍdhātūbhyo'pānādayo vāyavo bhaṇyante vi.pra.229kha/2.24; nigadyate — {'dod pa grub slad bde gshegs kyis/} /{sngon du bsnyen pa rnams su gsungs//} pūrvasevā nigadyate \n…sugateneṣṭasiddhaye \n\n vi.pra.81kha/4.168; paṭhyate — {de ltar sngon 'dod pa nyams su blangs pa dran pas pad ma zhes bya ba'i sems can dmyal ba gsungs te} evaṃ paurāṇakāmāsvādanasmaraṇāt padumo nāma narakaḥ paṭhyate śi.sa.47kha/45 \nii. āha — {de bzhin du mtshan yang dag par brjod pa las bcom ldan 'das kyis gsungs pa} tathā''ha bhagavān nāmasaṅgītyām vi.pra.155kha/3.105; {mkhas pas gsungs} āhurāptāḥ kā.ā.319kha/1.32; prāha — {de tshe/} {de yis bdag la slar gsungs pa//} tadā sa prāha māṃ punaḥ a.ka.168kha/19.56; \n\n• = {gsungs pa/}\n{gsungs nas} uktvā — {zhes/} /{gsungs nas} ityuktvā ra.vi.114kha/77. gsungs pa|• kṛ. 1. \ni. uktaḥ — {rtsa ba'i grub pa'i mtha' las gsungs so//} mūlasiddhānte uktāḥ vi.pra.200ka/1.75; {mdo las}…{dbang po nyi shu rtsa gnyis gsungs pa} dvāviṃśatirindriyāṇyuktāni sūtre abhi.bhā.52kha/132; {sngar gsungs pa'i sbyin sreg gi rdzas rnams kyis} pūrvoktahomadravyaiḥ vi.pra.139ka/3.75; proktaḥ — {rgyal po mtha' yas gsungs pa ni/} /{ya da ba yi rigs su 'byung //} anantā nṛpatayo proktā yādavānāṃ kulodbhavāḥ \n ma.mū.313ka/489; kathitaḥ — {de ltar rang gi skye ba gzhan gyi tshul 'di dag/} /{bsod nams nyer bstan dag la rgyal bas gsungs pa ni//} iti svajanmāntaravṛttametat puṇyopadeśe kathitaṃ jinena \n a.ka.313kha/108.207; {de nyid bzang po'i gdan gsungs pa/} /{phyag rgya mchog ni dge ba yin//} tadeva bhadrapīṭhaṃ tu kathitā mudravarā śubhā \n ma.mū.250ka/283; ākhyātaḥ — {legs par gsungs pa'i chos 'dul ba 'di nyid du rab tu 'byung bar 'gyur ro//} svākhyāte dharmavinaye pravrajitā bhaviṣyanti a.sā.163kha/92; anvākhyātaḥ, o tā — {legs sbyar zhes pa lha yi ni/} /{skad du drang srong chen pos gsungs//} saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ \n kā.ā.319kha/1.33; gaditaḥ — {chos yang dag par sdud pa'i mdo las gsungs pa} dharmasaṅgītisūtre gaditam śi.sa.156kha/150; nigaditaḥ — {'di yi skyed pa 'jam pa'i dpal gyis gsungs pa rgyas 'grel gyis ni rnam par rgyas par bya} utpādo'sya vitanyate nigadito mañjuśriyā ṭīkayā vi.pra.48ka/4.50; uditaḥ — {de bas de phyir 'di ni ston pas gsungs so lo//} taddhetorata uditaḥ kilaiṣa śāstrā abhi.ko.1ka/1.3; bhāṣitaḥ — {sangs rgyas kyis gsungs pa'i mdo} buddhabhāṣitaṃ ca sūtram abhi.sphu.117ka/812; uddiṣṭaḥ — {gong du brtag pa bcu gnyis par/} /{rgyas par gsungs pa mdo ru bsdu//} saṃkṣiptaṃ pūrvamuddiṣṭaṃ vistareṇa kalpadvādaśaiḥ \n\n he.ta.13kha/42; abhihitaḥ — {tshul khrims rnam par dag pa ni 'phags pa nam mkha' mdzod kyi mdo las gsungs} śīlaviśuddhirāryagaganagañjasūtre evamabhihitā śi.sa.150ka/145; pracoditaḥ — {de bzhin snod dang gnas dang ni/} /{cha byad rmi lam zhar la gsungs//} pātraṃ sthānaṃ tathā veṣaṃ svapnaprasaṅge pracoditam \n\n ma.mū.190ka/125; anuvarṇitaḥ — {lang kar gshegs pa'i mdo sde ni/} /{sangs rgyas snga mas gsungs pa'o//} laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam \n\n la.a.57ka/2; gītaḥ — {'di dag sangs rgyas bcom ldan 'das/} /{blo ldan gyis gsungs tshigs su bcad//} etā bhagavatā gītā gāthā buddhena dhīmatā \n\n a.ka.283ka/36.34; vihitaḥ—{sangs rgyas kyis gsungs pa'i dam pa'i chos legs par bzhag pa'i} buddhavihite sudharme suvyavasthāpite sū.vyā.146kha/26; praṇītaḥ — {sangs rgyas kyis gsungs yin nam ci//} kiṃ nu buddhapraṇītāḥ syuḥ ta.sa.118ka/1020; praveditaḥ — {de bzhin gshegs pas gsungs pa'i chos 'dul ba la dad pa dang} … {thob par gyur pa yin} tathāgatapravedite dharmavinaye śraddhā pratilabdhā bhavati śrā.bhū.4ka/6; pratikṣiptaḥ — {bcom ldan 'das kyis don dam pa stong pa nyid kyi mdo kho na las}…{zhes gsungs so//} sūtra eva hi pratikṣiptaṃ bhagavatā paramārthaśūnyatāyām abhi.bhā.88ka/1208 \nii. uktavān — {de bzhin gshegs pas} … {gsungs} tathāgataḥ… uktavān śi.sa.145kha/140 2. kathyamānaḥ — {bcom ldan 'das kyis gsungs pa yi/} /{chos ni dag pa'i blo yis thos//} kathyamānaṃ bhagavatā dharmaṃ śuśrāva śuddhadhīḥ \n\n a.ka.366ka/48.98; vadan — {chos gsungs pas ni 'gro ba 'dul bar bgyi//} dharmaṃ vadan vinayase ca jagat śi.sa.171kha/169 \n\n\n• saṃ. 1. uktiḥ — {skyob pa nyid gzigs lam gsungs pa/} /{'bras med phyir na brdzun mi gsung //} tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam \n\n pra.a.113ka/1.147; vacanam — {lus shin tu sbyangs pa yang dag byang chub kyi yan lag tu gsungs pas} kāyikaprasrabdhisambodhyaṅgavacanāt abhi.bhā.70ka/1145; abhidhānam — {zhes kyang gsungs pa'i phyir ro//} iti cābhidhānāt abhi.bhā.35ka/1002; kathanam — {rang gzhan don bden gsungs phyir drang srong gang du'ang thogs pa med//} āryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit \n\n ra.vi.120ka/92; kīrtanam — {de yang bde bar gshegs la grub/} /{thog mar bdag med nyid gsungs phyir//} etacca sugatasyeṣṭamādau nairātmyakīrtanāt \n ta.sa.121kha/1061; sambhāṣā — {theg pa mchog gsungs pa ni theg pa chen po bstan pa yin no//} agrayānasambhāṣā yā mahāyānadeśanā sū.vyā.185kha/81 2. = {rig byed} śrutiḥ, vedaḥ — {rigs pa gtan tshigs rig bdag nyid/} /{thos bcas gsungs pa lung nyid de//} hetuvidyātmako nyāyaḥ sasmṛtiḥ śrutirāgamaḥ \n\n kā.ā.340kha/3.163 3. = {gsungs pa nyid} uktatvam — {dus rnams kun tu yod gsungs phyir//} sarvakālāstitā uktatvāt abhi.ko.16kha/5.25 \n\n\n• vi. vādī — {de nyid gsungs pas gsungs pa gang /} /{'di de mchog gyur de nyid ni//} idaṃ tat paramaṃ tattvaṃ tattvavādī jagāda yat \n ta.sa.129ka/1105 \n\n\n• dra.— {zhes rgya cher gsungs pa lta bu'o//} iti vistaraḥ abhi.sa.bhā.89ka/122. \n\n\n• (dra.— {legs par gsungs pa/} {rab gsungs pa/}). gsungs pa ma yin|= {gsungs min/} gsungs pa yin|• kri. 1. āha — {gang gi gnyen por gzugs gang yin pa de ni ming tsam mo zhes gsungs pa yin no//} yasya pratipakṣeṇāha — nāmamātramidaṃ yadidaṃ rūpamiti sū.vyā.180kha/75 2. kathayāmāsa — {de nyid yang dag bsgreng byas na/} /{rta babs bzang por gsungs pa yin//} tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam \n ma.mū.253ka/289 3. ucyate — {mdor bsdus pa ni gsungs pa yin//} sūtrasaṃkṣepa ucyate pra.vā.146kha/4.189 \n\n\n• kṛ. 1. uktaḥ — {tshangs pa'i dra ba'i mdo las 'dod chags dang bral ba rnams la 'dod pa'i khams la dmigs pa'i lta ba kun du 'byung bar gsungs pa yin te} brahmajālasūtre vītarāgāṇāṃ kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ abhi.sphu.93kha/770 2. uktavān — {chos ni}…/{brtse ba'i ngo bos gsungs pa yin//} dharmamuktavā˜śca kṛpāmayaḥ ta.sa.127ka/1092. gsungs pa'i bka'|padam — {zhes gsungs pa'i bka' 'di la yang gnod pa byas pa yin la} ityetatpadaṃ bādhitaṃ bhavati abhi.sphu.118kha/814. gsungs par gyur|kri. avakṣyat — {ci'i phyir bcom ldan 'das kyis mthong ba'i chos la bde bar gnas par lhag pa'i sems las byung ba dag kho na las yongs su nyams par 'gyur bar gsungs par gyur} kimarthaṃ bhagavānādhicaitasikebhya eva dṛṣṭadharmasukhavihārebhyaḥ parihāṇimavakṣyat abhi.bhā.33kha/998. gsungs min|bhū.kā.kṛ. na proktam — {gzhan las gsan nas gsungs min te//} śrutvā na cānyataḥ proktam ta.sa.126ka/1087; na bhāṣitam — {stes dbang mi slu'i ngo bo ni/} /{de 'dra gsungs pa ma yin no//} na yadṛcchāvisaṃvādirūpamīdṛk ca bhāvi(ṣi)tam \n\n ta.sa.126ka/1087. gsungs shig|kri. ucyatām — {gal te gtsug lag las 'byung ba'i thabs de dag bdag cag gis bsgrub tu rung bar dgongs na gsungs shig} tadyadi nasteṣāṃ śāstravihitānāmupāyānāṃ pratipattisahatāṃ manyase, taducyatām jā.mā.70ka/81; bhāṣatām—{gang dag mi bzod pa de dag ni gsungs shig} na kṣamate bhāṣatām vi.va.135kha/2.112; kathayatu — {yum bzhud cig/} {bzhud nas}…{gsungs shig} amba gaccha \n gatvā kathaya vi.va.189kha/1.63. gsud|= {gsud pa/} gsud nad|= {gsud pa/} gsud pa|pā. visūcikā, vyādhiviśeṣaḥ — {ma zhu ba dang gsud pa dang 'khru ba'i nad la ni lan tshwa nag po'am rgyam tshwa'am tshwa gzhan gang yang rung ba la lan bdun bsngags te zos na} ajīrṇavisūcikā'tisāre mūle(? gade)ṣu sauvarcalaṃ saindhavaṃ vā anyaṃ lavaṇaṃ saptavārānabhimantrya bhakṣayet ma.mū.145ka/57; yo.śa.3ka/21. gsum|• vi. tri (trayaḥ, trīṇi, tisraḥ) — {de la skyon ni gsum yod de} tasyāṃ tu trayo doṣāḥ abhi.bhā.10kha/899; {phra rgyas gsum po} trayo'nuśayāḥ abhi.bhā.234kha/789; {las ni gsum ste} trīṇi karmāṇi abhi.bhā.191kha/652; {mi dge ba'i rtsa ba gsum} trīṇyakuśalamūlāni abhi.bhā.236ka/795; {i Da la sogs pa rtsa gsum mo//} tisro nāḍya iḍādayaḥ vi.pra.238kha/2.45 \n\n\n• samastapade — {chos gos gsum} tricīvaram vi.sū.65kha/82; {me rnam pa gsum} vaiśvānarastrividhaḥ vi.pra.139ka/3.75; {bdag med pa rnam pa gsum} trividhaṃ nairātmyam ma.bhā.11kha/89; {me gsum gsungs te} agnitrayamucyate vi.pra.235kha/2.36; {theg pa gsum} yānatrayam la.a.161kha/112; {'jig rten gsum po} bhuvanatrayam kā.ā.318kha/1.4; {'jig rten gsum po} trailokyam he.ta.13kha/42; {bcu gsum} trayodaśa sū.vyā.179kha/74 \n\n\n• saṃ. tritayam — {rgyal po'ang rang gi btsun mo rnams/} /{tshul khrims kyis dbul nyid shes nas/} /{ba glang rdzi mo de nyid ni/} /{'gro ba gsum na dag par sems//} rājā'pi nijajāyānāṃ jñātvā śīladaridratām \n mene gopāṃ manaḥsveva tāṃ jagattritaye satīm \n\n a.ka.144ka/14.60; {de ltar rtog ldan shes pa ni/} /{gsum po spong bar mi byed do//} evaṃ parīkṣakajñānatritayaṃ nātivartate \n ta.sa.104kha/921. gsum gyi rang bzhin|trairūpyam — {gcig pa cha med rang bzhin las/} /{gsum gyi rang bzhin mi 'thad phyir//} ekasyānaṃśarūpasya trairūpyānupapattitaḥ \n\n ta.sa.73ka/682. gsum bsngags|pā. triṣṭubh, chandabhedaḥ mi.ko.93ka \n gsum can|trayī mi.ko.29ka; dra.— {gsum can chos/} gsum can chos|trayīdharmaḥ, trivedoktakarma mi.ko.29ka \n gsum cu rtsa gnyis|dvātriṃśat, saṃkhyāviśeṣaḥ — g.{yas pa'i rtsa la nyin zhag gsum cu rtsa gnyis rgyu ba dang} dakṣiṇanāḍyāṃ dvātriṃśaddinārohaṇena vi.pra.253ka/2.65. gsum gcod|triparicchedaḥ — {kun nas nyon mongs pa'i mtshan nyid kyang ston te/} {sgrib pa'i phyir dang}… {gsum gcod phyir/}…/{sdug bsngal phyir ni 'gro nyon mongs/} /{gsum gcod phyir ni reg pas so//} saṃkleśalakṣaṇaṃ ca khyāpayati—chādanād… triparicchedād… duḥkhanāt kliśyate jagat \n…triparicchedāt sparśena ma.bhā.3kha/28. gsum bcings|= {dur byid dkar po} trivṛtā, trivṛt mi.ko.59kha \n gsum cha|tribhāgaḥ — {mi snyi ba rnams kyi ni gsum cha bangs pa nyid kyi mdun rol du de nyid yin no//} tattvamamṛdūnāṃ prāk tribhāgāt svinnatvāt vi.sū.36ka/45; tṛtīyabhāgaḥ ma.vyu.8173; tṛtīyāṃśaḥ ma.vyu.8174. gsum char|dra.— {mthong ba'i lam ni khams gsum char la dmigs dgos pas de'i phyir de na de med do//} tridhātukālambanena ca darśanamārgeṇa bhavitavyamityataḥ sa tatra na bhavatīti abhi.sphu.212kha/988.\n{gsum char du yang} traye'pi — {gang gis rnam par shes pa 'di dag dus gsum char du yang ma bsgrubs pa yin na yang} yenaitā vijñānasya kālatraye'pyasamāsāditasambhavāḥ api ta.pa.223kha/916; dra.— {med pa'i tha snyad ni rnam pa de gsum char yang 'jug par byed sgrub par byed pa ni mthong ba snang ba mi dmigs pa yin no//} tadetasya trividhasyāpyabhāvavyavahārasya dṛśyānupalabdhiḥ pravartanī sādhanī nyā.ṭī.54kha/122. gsum char yang|= {gsum char du yang /} gsum dang bcas pa|dra.— {rkang pa gsum dang bcas pa'i dbugs gsum gyis dman pa'i dbugs rkang pa dang bcas pa'i lnga bcu rtsa drug 'bab bo//} satripādaśvāsatrayonānuvahati śvāsān sapādaṣaṭpañcāśat vi.pra.237ka/2.39. gsum mdo|= {sum mdo/} gsum mdo'i ris mtshan can|śṛṅgāṭakacihnitam ma.vyu.4342 (śṛṅgāṭakagaticihnitam {sum mdo'i ris mtshan can} ma.vyu.68kha). gsum 'dus|trikasaṅgamaḥ, trikasannipātaḥ — {de ni gsum 'dus tshun chad do//} tatpūrvaṃ trikasaṅgamāt abhi.ko.7kha/3.22. gsum ldan|tretā, yugabhedaḥ — {rdzogs ldan gsum ldan gnyis ldan dag dang rtsod dus gzhan ni dus kyi sbyor ba dag gis 'byung bar 'gyur} kṛttretādvāparaṃ vai kaliyugamaparaṃ vartate kālayogāt vi.pra.171kha/1.22; dra.— {yon tan gsum ldan dbyer med kyang /} /{thams can kun gyi byed po min//} traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam \n ta.sa.3ka/38. gsum ldan gyi dus|tretāyugam ma.vyu.8294 (115ka); = {gsum ldan/} gsum ldan dus|= {gsum ldan gyi dus/} gsum pa|• vi. tṛtīyaḥ, o yā — {bsam gtan gsum pa la yang yan lag lnga ste} tṛtīye tu dhyāne pañcāṅgāni abhi.bhā.69ka/1141; {gnyis po pa ni gsum pa yin/}…/{snang med pa la rim ci yod//} dvitīyā tu tṛtīyā syāt…nirābhāse kramaḥ kutaḥ \n\n la.a.166kha/121; {gsum po yang ni drug yin te/} /{snang med pa la rim ci yod//} tṛtīyā tu bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ \n\n la.a.166kha/121 \n\n\n• samastapade — {tshul gsum pa'i rtags} trirūpaliṅgam pra.a.123kha/467; {yul mig gsum pa zhes bya ba} trinayano nāma janapadaḥ ga.vyū.392ka/98; {skabs gsum pa yi dpal 'byor} tridaśānāmiyaṃ lakṣmīḥ a.ka.45ka/4.103 \n\n\n• pā. tṛtīyā, tṛtīyā vibhaktiḥ — {byed pa po dang byed pa dag la gsum pa'o//} kartṛkaraṇayostṛtīyā pra.a.14kha/16; {bdag gis zhes bya ba ni gsum par bstan pa'i phyir la} mayeti tṛtīyānirdeśāt abhi.sphu.99kha/778 \n\n\n• saṃ. 1. trayī \ni. = {rig byed} vedaḥ — {thos pa mo'o rig byed man ngag/} /{gsum pa} śrutiḥ strī veda āmnāyastrayī a.ko.140kha/1.6.3; ṛgyajuḥsāmākhyāḥ trayo'vayavā yasyāḥ trayī \n vedanāmāni a.vi.1.6.3 \nii. vedatrayasamūhaḥ — {snyan dang nges brjod mchod sbyin mo/} /{'di gsum rig byed gsum pa yin//} striyāmṛksāmayajuṣī iti vedāstrayastrayī \n\n a.ko.140kha/1.6.3; trayo vedāḥ \n teṣāṃ samāhāraḥ trayī \n vedatrayasamūhanāma a.vi.1.6.3 2. trikam — {rtags gcig nyi shu gnyis pa ste/} /{rtags gnyis nyi shu gsum pa yin//} ekaliṅga dviviṃśaṃ tu dviliṅgo viṃśasatrikam \n ma.mū.245kha/277. gsum pa can|samastapade — {'di ltar gzhan du mi 'thad pa nyid med na de'i bu nyid la sogs pa yan lag gsum pa can gtan tshigs bzang por ma mthong ste} tathā hi asatyanyathānupapannatve tryaṃśakasyāpi tatputratvāderna dṛṣṭā suhetutā ta.pa.24kha/495. gsum pa la zhugs pa|vi. tṛtīyapratipannakaḥ — {'dod pa'am yang na gong ma las/} /{chags bral gsum pa la zhugs pa//} kāmād viraktāvūrdhvaṃ vā tṛtīyapratipannakau \n\n abhi.ko.19kha/6.30. gsum pa'i mtha' can|vi. tṛtīyāntaḥ—{dang po la sogs pa yin pa'i phyir gsum pa'i mtha' can yin pas ta si yin no//} ādyāditvāt tṛtīyāntāt tasiḥ ta.pa.141ka/733; {'o na ji ltar rigs dang yon tan dang bya ba dang rdzas kyis zhes bya ba gsum pa'i mtha' can gzhan 'di sbyar bar bya ba yin zhe na} kathaṃ tarhi jātyā guṇena kriyayā dravyeṇa vetyetadaparaṃ tṛtīyāntaṃ yojanīyam ta.pa.4ka/453. gsum pa'i bsdu ba|tṛtīyāsamāsaḥ — {skyon med pa'i skyes bu dag gis byas pa dang 'chad pa zhes gsum pa'i bsdu ba yin te} nirdoṣaiḥ puruṣaiḥ kṛtākhyāta iti tṛtīyāsamāsaḥ ta.pa.252ka/978. gsum pa'i rang bzhin|= {ma ning} tṛtīyaprakṛtiḥ, napuṃsakam — {gsum pa'i rang bzhin za ma dang /} /{ma ning pho ma ning dang ni//} tṛtīyaprakṛtiḥ ṣaṇḍaḥ klībaḥ paṇḍo napuṃsakam \n\n a.ko.172kha/2.6.39; strīpuṃsāpekṣayā tṛtīyā prakṛtiḥ tṛtīyaḥ prakāraḥ tṛtīyaprakṛtiḥ \n tṛtīyā prakṛtiriti vā pāṭhaḥ a.vi.2.6.39. gsum po|1. = {gsum/} 2. = {gsum pa/} gsum phrad pa'i rkyen|trisaṅgatipratyayaḥ lo.ko.2492. gsum byas|tritīyakṛtam — trihalyam {lan gsum rmos/} {de la/} triguṇākṛtam {sum log byas pa/} tritīyakṛtam {gsum byas sam gsum rmos} mi.ko.35kha \n gsum sbyar|tripuṭā 1. = {sug smel} sūkṣmailā — {de nas sug smel nye bar bskum/} /{spangs ma tshos ldan gsum sbyar gcod//} atha sā \n sūkṣmopakuñcikā tutthā koraṅgī tripuṭā truṭiḥ \n\n a.ko.163ka/2.4.125; puṭatrayaśālinītvāt tripuṭā a.vi.2.4.125; mi.ko.54ka 2. = {dur byid dkar po} trivṛt mi.ko.59kha \n gsum rmos|tritīyakṛtam — trihalyam {lan gsum rmos/} {de la/} triguṇākṛtam {sum log byas pa/} tritīyakṛtam {gsum byas sam gsum rmos} mi.ko.35kha \n gsum smod|= {dur byid dkar po} tribhaṇḍī, trivṛtā mi.ko.59kha \n gsum tshan|trikam — {gsum tshan dang po gnyis ni zhes bya ba rgyas par smos te} prathamayostrikayoriti vistaraḥ abhi.sphu.193kha/955. gsum mtshams|trisandhiḥ mi.ko.134kha \n gsum rig|• saṃ. = {bram ze} trayīvit, brāhmaṇaḥ — {gsum rig yid la sogs rnams gang /} /{tshad ma nyid du grub par nges//} ye tu manvādayaḥ siddhāḥ prādhānyena trayīvidām \n ta.sa.117kha/1016; {nges brjod dang mchod sbyin dang snyan ngag ces bya ba gsum ni rig byed gsum du brjod do//} {de dag rig pas na gsum rig pa ste bram ze rnams la brjod do//} ṛgyajuḥsāmākhyāstrayo vedāḥ trayī bhaṇyate, tāṃ vidantīti trayīvido brāhmaṇā ucyante ta.pa.274ka/1016 \n\n\n• vi. traividyaḥ — {drug mngon shes shing gsum rig gang 'gyur ba//} ṣaḍabhijña traividya bhavanti ye ca sa.pu.49kha/88. gsum rig pa|= {gsum rig/} gsum rig pas bsten bstan bcos|trayīvidāśritagranthaḥ — {gsum rig pas bsten bstan bcos can/} /{de dag rig byed byung tshig} trayīvidāśritagranthāste vedaprabhavoktayaḥ \n\n ta.sa.117kha/1016. gsum la skyabs su 'gro ba|triśaraṇagamanam — {de bzhin gshegs pa rnams mchod pa dang}…{gsum la skyabs su 'gro ba dang}…{lam la rten pa byas te} tathāgatānāṃ pūjāṃ …triśaraṇagamanam…mārgāśrayaṇaṃ kṛtvā vi.pra.109ka/3.35. gsus|= {gsus pa/} gsus pa|= {lto ba} koṣṭhaḥ, udaram — {gsus pa na gnas pa'i rlung ni lte ba'i phyogs nas langs nas brang du rgyas te} koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ ta.pa.143ka/737; udaram—{kha cig ni}…{sna zhom pa gsus pa bum pa lta bur 'dug pa} kecid…bhagnanāsāḥ kumbhodarāḥ la.vi.150ka/222; kukṣiḥ — {drug mdo ba dang gsus pa dang /} /{dku dang lto ba brang tu n+da//} picaṇḍakukṣī jaṭharodaraṃ tundam a.ko.175kha/2.6.77; kuṣyate bahiṣkriyate malamasmāditi kukṣiḥ \n kuṣa niṣkarṣe a.vi.2.6.77. gsus pa che|vi. kumbhodaraḥ — {gsus pa che la sna zhom pa} bhagnanāsāḥ kumbhodarāḥ la.vi.150ka/222; tundilaḥ — {gsus pa che dang lto 'phyang dang /} /{lto ldir sked sbom gsus rdzing can//} tundilastundikastundī bṛhatkukṣiḥ piciṇḍilaḥ \n\n a.ko.173ka/2.6.44; pīnaṃ tundamasyāstīti tundilaḥ a.vi.2.6.44; dra. {gsus po che/} gsus pa na gnas pa|vi. koṣṭhabhavaḥ — {gsus pa na gnas pa'i rlung ni lte ba'i phyogs nas langs nas brang du rgyas te} koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ ta.pa.143ka/737. gsus pa 'phyang ba|= {gsus 'phyang /} gsus pa bum pa lta bur 'dug pa|vi. kumbhodaraḥ — {kha cig ni}…{gsus pa bum pa lta bur 'dug pa} kecid…kumbhodarāḥ la.vi.150ka/222. gsus po|= {gsus pa/} gsus po che|• nā. 1. koṣṭhilaḥ, bhikṣuḥ/mahāśrāvakaḥ — {dge slong dag nga'i nyan thos kyi dge slong so sor yang dag par rig pa thob pa rnams kyi mchog ni 'di lta ste/} {dge slong gsus po che 'di yin no//} eṣo'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ pratisaṃvitprāptānāṃ yaduta koṣṭhilo bhikṣuḥ a.śa.282ka/259; kauṣṭhilaḥ — {tshe dang ldan pa gsus po che} āyuṣman kauṣṭhila abhi.sphu.289kha/1132; mahākauṣṭhilaḥ — {gnas brtan shA ri'i bu dang}… {gsus po che dang}… {de dag dang nyan thos chen po gzhan dag dang} sthavireṇa ca śāriputreṇa…mahākauṣṭhilena ca… etaiścānyaiśca saṃbahulairmahāśrāvakaiḥ su.vyū.195kha/254; {tshe dang ldan pa gsus po che} āyuṣman mahākauṣṭhilaḥ abhi.sphu.289ka/1134; mahākoṣṭhilaḥ — {btsun pa gsus po ches las gang dag bgyis} ({shing bsags} ){na des gzhung gi smra ba chen por gyur la} kāni bhadanta mahākoṣṭhilena karmāṇi kṛtānyupacitāni, yena mahāvādī saṃvṛttaḥ a.śa.282kha/259; *kauṇḍinyaḥ — {tshe dang ldan pa kun shes kauN+Di n+ya dang}…{tshe dang ldan pa gsus po che dang} āyuṣmatā ca jñānakauṇḍinyena(lyena pā.bhe.)…āyuṣmatā ca kauṇḍinyena(lyena pā.bhe.) la.vi.2ka/1 2. sthūlakoṣṭhakaḥ, deśaḥ — {dbu skra bregs te chos gos snam sbyar gsol nas yul gsus po che 'di nyid na bsod snyoms la rgyu zhing} muṇḍaḥ saṅghāṭiprāvṛto'sminneva sthūlakoṣṭhake piṇḍapātamaṭati a.śa.247kha/227 \n\n\n• vi. gillapeṭhaḥ — {gsus po che khyod ji snyam du sems/} {ji ltar bdag mal stan rim brgyad la nyal ba bzhin nye dga' yang de bzhin snyam mam} gillapeṭha kiṃ tvaṃ na jānīṣe yathāhamaṣṭapuṭīṃ śayyāṃ kalpayāmyupanando'pi tathaiveti vi.va.268kha/2.171; = {gsus 'phyang /}\n{gsus po che'i} sthūlakoṣṭhakīyam — {sangs rgyas bcom ldan 'das}… {yul gsus po che zhes bya ba na gsus po che'i nags khrod na bzhugs so//} buddho bhagavān…sthūlakoṣṭhakamupaniśritya viharati sthūlakoṣṭhakīye vanaṣaṇḍe a.śa.247ka/227. gsus 'phyang|vi. vṛkodaraḥ — {khro bo'i rgyal po gshin rje gshed}…{gsus pa 'phyang ba} yamāntakaṃ krodharājānaṃ…vṛkodaram ma.mū.135kha/45; lambodaraḥ ma.vyu.8890 (123kha); gillapeṭṭaḥ ma.vyu.8889 (123kha); dra. {gsus po che/} gsus gzer|śūlaḥ, o lam yo.śa.2ka/7. gsus shol|nā. pralambodaraḥ 1. parvatarājaḥ — {ri'i rgyal po gsus shol dang} pralambodaraḥ parvatarājā kā.vyū.243ka/304 2. kinnararājaḥ — {'khor der mi'am ci}({'i rgyal po} ){brgya stong du ma tshogs pa 'di lta ste/} {mi'am ci'i rgyal po bzhin bzangs dang}…{mi'am ci'i rgyal po gsus shol dang} tasmin parṣadi anekāni ca kinnararājaśatasahasrāṇi sannipatitāni; tadyathā — sumukhaśca kinnararājaḥ… pralambodaraśca kinnararājaḥ kā.vyū.201ka/259. gseg ma|śarkarā — {rtswa dang tsher ma rdo ba dang /} /{gseg ma rdul dag bsal byas nas/}…/{yul ni mdzes pa de dag gis//} deśaṃ bhūṣayatāṃ teṣāṃ…tṛṇakaṇṭakapāṣāṇaśarkarāreṇuvarjitam \n\n a.ka.152ka/15.4; śarkaraḥ — {de nas de na yod pa'i gseg ma'am gyo mo de dag la} atha yattatrāsti śarkaraṃ kaṭhalyaṃ vā ra.vyā.113ka/75. gseg ma gdab pa|śikyikā — {chur gseg ma gdab par mi bya'o//} na jalaśikyikāṃ vidhyeta vi.sū.44ka/55; dra. {gseb ma 'khrab pa/} gseg ma'i chu|nā. śarkarāmbhaḥ, narakapradeśaḥ — {rin chen snang de nas gseg ma'i chu ni dmyal bar nges par brjod de} tasmāt ratnābhāt śarkarāmbho nigadito narakaḥ vi.pra.169kha/1.15. gsegs ka|dra.— {sgo gsegs kar gdod do} dvārasya karaṇaṃ vikarṇakasya vi.sū.71kha/88. gseng phrom|(?) nā. raudrakaḥ, grahaḥ — {'di lta ste/} {nyi ma dang}…{gseng phrom dang}…{gzugs ngan te/} {gza' chen po de dag} tadyathā—ādityaḥ…raudrakaḥ…virūpaśceti \n ityete mahāgrahāḥ ma.mū.104kha/13. gseb|1. antaram — {skra'i gseb dang}…{sgyid pa'i bar du 'byin na dngos gzhi'o//} bālāntare…jaṅghāntare ca mocane maulam vi.sū.19ka/22; vivarāntaram — {gtsug tor gyi gseb nas} uṣṇīṣavivarāntarāt la.vi.2kha/2; śuṣiram—{shig rnams ni ras mar gzhug par bya'o//} {de ni gseb dag tu'o//} naduke yūkānāṃ sthāpanam \n śuṣire tasya vi.sū.39ka/49; utsaṅgaḥ — {ut+saMgakhongs sam gseb bam ma'i pang lta bu'i pang} mi.ko.18ka 2. sauṣiryam — {nye yang bar du bcad ba'i sgra gsal bar mi thos pa'i sgra de thogs pa yod pa'i phyir rtsig pa'i gseb nas chung ngu 'byung bar rig par bya'o//} yattvāsannatiraskṛtasya śabdasyāspaṣṭaṃ śravaṇaṃ bhavati tacchabdasya pratighātitvādāvaraṇasauṣiryasvalpoktito veditavyam abhi.sa.bhā.12kha/16. gseb ma 'khrab pa|śikyikā — {chu la rnga bo che dang rdza rnga kha gcig pa'i sgra 'byin pa dang gseb ma 'khrab pa dang}…{dba' klong dang chu srubs 'dren pa dag byed na dngos gzhi'o//} jalabherikāmaṇḍūkavādanaśikyikā…āvartakaraṇalekhākarṣakānāṃ maulam vi.sū.44kha/56; dra.— {gseg ma gdab pa/} gser|• saṃ. 1. suvarṇam, dhātuviśeṣaḥ — {blo gros chen po gser dang rdo rje ni}…{mi 'bri mi skye} suvarṇaṃ vajraṃ ca mahāmate… na hīyante na vardhante la.a.149kha/96; {gser dang}…{rin po che rnams kyi 'byung gnas bstan pa dang} suvarṇa…ratnākaranidarśanāni da.bhū.215ka/29; kāñcanam — {gser gyi stan khri rgyal po'i stan du 'os pa} rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/143; svarṇam — {gser dang mdog bzang ka na kaM/} /{rin chen he ma tshong dus 'grim/}… {rkang brgyad mo//} svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam \n…aṣṭāpado'striyām a.ko.201ka/2.9.94; śobhano varṇo yasya svarṇam \n suvarṇaṃ ca a.vi.2.9.94; kanakam — {nor bu rin po che dang gser dang dngul gyis gang ba'i mdzod}…{byin te} maṇikanakarajataparipūrṇakośaṃ…atisṛjya jā.mā.52ka/61; {gser ltar dag pa} kanakāvadātaḥ a.ka.50kha/59.6; hiraṇyam — {rgyal byed gzhon nu yis/} /{gser gyi rin ni chen po la/} /{nags tshal byin pa blangs nas} jetakumāreṇa hiraṇyārgheṇa bhūyasā \n dattaṃ kāñcana(nana bho.pā.) mādāya a.ka.189ka/21.55; hema — {gser sbyangs btso ma byi dor byas pa ltar/} /{'od chags 'bar ba} sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān bo.a.4ka/2.14; jātarūpam — {gser dngul srang bye ba phrag 'bum bas lhag pa yang bdag gir bya'o//} jātarūparajataśatasahasrakoṭyagrāṇyapi svīkartavyāni bo.bhū.89ka/113; cāmīkaram — {khyod ni gser gyi 'od can no//} tvaṃ tu cāmīkaracchaviḥ kā.ā.328ka/2.180; kaladhautam — {sreg dang bcad dang bdar ba yis/} /{dri ma med pa'i gser bzhin du//} tāpācchedānnikaṣādvā kaladhautamivāmalam \n ta.sa.122ka/1063; śātakumbham—{gser gyi bdag nyid dngos po dag/} /{gang tshe mthong ba blo gros rmongs//} śātakumbhātmakau bhāvau yadā paśyati mūḍhadhīḥ \n ta.sa.65ka/612; tapanīyam — {la lar me mdag phung po chen po ni/} /{btso ma'i gser ltar rab tu 'bar ba ni//} jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare \n jā.mā.176kha/204; gairikam — {btsag dang gser la gai ri ka//} svarṇe'pi gairikam a.ko.218kha/3.3.12; girau bhavaṃ gairikam a.viva.3.3.12; kācighaḥ — {kA tsi g+ha ni gser dang} śrī.ko.174kha 2. = {gser zho} suvarṇaḥ, svarṇakarṣaḥ — {su bar+NaHzhes gser te gser zho gang} mi.ko.22ka \n\n\n• nā. 1. kanakaḥ \ni. buddhaḥ — {chen po'i bdag tu gyur pa'i tshe/} /{skyob pa gser zhes bya la phul//} dadau bṛhaspatirbhūtvā kanakākhyāya tāyine \n\n a.ka.191ka/21.81 \nii. pratyekabuddhaḥ — {'di lta ste/} {spos kyi ngad ldang dang}…{gser dang}…{nor lha dang /} {de dag dang gzhan yang rang sangs rgyas} tadyathā — gandhamādanaḥ…kanakaḥ…vasuśceti \n etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 2. kanakaḥ, o kam (?) nagaram — {de yi grong khyer gser zhes pa/} /{brgya byin 'chi med ldan bzhin du/} /{'jig rten kun gyi dbang yin kyang /} /{bzhugs gnas yid du 'ong bar gyur//} kanakākhyā purī tasya śakrasyevāmarāvatī \n sarvalokeśvarasyāpi vasatirvallabhā'bhavat \n\n a.ka.332kha/42.4; kāñcanaḥ, o nam (?) — {dpal ldan rig pa 'dzin pa'i dbang /} /{sprin gyi tog ni sprin bzhin du/} /{slong ba'i gdung ba 'phrog pa dag/} /{grong khyer gser du byung bar gyur//} babhūva kāñcanapure śrīmān vidyādhareśvaraḥ \n jīmūtaketurjīmūta iva tāpaharo'rthinām \n\n a.ka.293kha/108.17 3. suvarṇaḥ, deśaḥ — {bod kyi yul du theg pa gsum bod kyi skad kyis bris te}…{gser zhes bya ba'i yul gyi skad kyis so//} voṭaviṣaye yānatrayaṃ voṭabhāṣayā likhitam… suvarṇākhyaviṣayabhāṣayā vi.pra.142kha/1, pṛ.43 4. suvarṇam, romavivaraḥ — {'di lta ste/} {sgrib pa thams cad rnam par sel ba gser zhes bya ba'i ba spu'i khung bu de na dri za bye ba khrag khrig brgya stong dag gnas te} tadyathāpi nāma sarvanīvaraṇaviṣkambhin suvarṇaṃ nāma romavivaram \n tatrānekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti sma kā.vyū.225kha/288. gser gyi|suvarṇasya — {them skas de dag thams cad kyi bar nas kyang dzam bu chu bo'i gser gyi} ({chu} ){shing ljon pa dag skyes so//} sarvasmiṃśca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ a.sā.427kha/241; suvarṇamayaḥ — {gser gyi ka ba} suvarṇamayāni stambhāni kā.vyū.203kha/261; sauvarṇaḥ—{gro bzhin bye ba lha lta bu/} /{gser gyi spu yi rkang pa can//} sauvarṇaromacaraṇaḥ śroṇakoṭī suropamaḥ \n\n a.ka.239kha/27.58; sauvarṇavarṇaḥ — {mchod rten de las gser gyi me long zhig lhung ba des mthong} tena tasmāt stūpātsauvarṇavarṇa ādarśaḥ patito dṛṣṭaḥ a.śa.169ka/157; kāñcanamayī — {gser gyi sa las byung ste} kāñcanamayyā bhūmyā niṣkramitvā kā.vyū.211kha/270; kāñcanaḥ — {gser gyi stan khri rgyal po'i stan du 'os pa} rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/143; haimaḥ — {gser gyi shing rta dam pa} …haimaṃ rathavaram jā.mā.67ka/77; {gser gyi ni/} /{gtsug lag khang} haimo vihāraḥ a.ka.191ka/21.72. gser ska|= {'og pag} kāñcī, mekhalā—{bud med rked rgyan 'og pag go/} /{gser ska bdun pa rked rgyan dang /} /{de bzhin ma ning rked rgyan yin//} strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā \n\n klībe sārasanaṃ ca a.ko.178ka/2.6.108; kacyate kaṭyāṃ badhyate kāñcī \n kaci dīptibandhanayoḥ a.vi.2.6.108. gser skud|= {gser gyi skud pa/} gser mkhan|= {gser mgar} svarṇakāraḥ — {gser mgar dang ni gser mkhan dang /} /{gser byed dang ni gser bzo ba//} nāḍiṃdhamaḥ svarṇakāraḥ kalādo rukmakārake \n a.ko.202kha/2.10.8; svarṇaṃ karotīti svarṇakāraḥ a.vi.2.10.8. gser mkhan ma|• saṃ. suvarṇakārī — {dmangs rigs la sogs pa'i rigs rnams sgrol ma la sogs pa'i rigs rnams su gsungs te}…{gzugs rdo rje ma ni gser mkhan ma dang} tārādikulāni śūdrādivarṇānāmucyante…rūpavajrā suvarṇakārī vi.pra.163kha/3.131 \n\n\n• nā. hemakārī, yoginī — {zlum skor gnyis pa thugs kyi 'khor lo'i gnas la shar du 'khar ba mkhan mo dang}…{dbang ldan du gser mkhan ma dang rlung du phreng ba mkhan ma ste rnal 'byor ma brgyad do//} dvitīyaparimaṇḍale cittacakrasthāne pūrve kaṃsakārī…aiśānyāṃ hemakārī, vāyavyāṃ mālākārīti yoginyaṣṭakam vi.pra.162ka/3.126. gser gyi dkyil 'khor|kāñcanamaṇḍalam — {ri chen po brgyad po 'di dag ni gser gyi dkyil 'khor la brten pa yin te} itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ abhi.bhā.144kha/507; sa.du.107kha/160. gser gyi ska rags|nā. suvarṇamekhalā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}… {lha'i bu mo gser gyi ska rags zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ \n tadyathā — tilottamā nāmāpsarasā …suvarṇamekhalā nāmāpsarasā kā.vyū.201ka/259. gser gyi skud pa|suvarṇasūtram — {sangs rgyas kyi zhing rdul med pa zhes bya ba}… {gzhi bai DUr+ya la gser gyi skud pas mig mangs ris su bris pa} virajaṃ nāma buddhakṣetraṃ…vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham sa.pu.27ka/48; suvarṇatantuḥ—{'brel par rnam par rtog pa gang zhe na/} {'di lta ste/} {gser gyi skud pa bzhin du gang dang gang du 'brel ba'o//} sambandhavikalpaḥ katamaḥ? yaduta saha sambadhyate suvarṇatantuvat la.a.107ka/53. gser gyi kha dog|vi. suvarṇavarṇaḥ — {'od zer kha dog sna tshogs pa kha dog du ma 'di lta ste/} {sngon po dang}…{gser gyi kha dog rnams} nānāvarṇā anekavarṇā raśmayaḥ…tadyathā —nīla…suvarṇavarṇāḥ a.sā.399ka/226. gser gyi kha dog can|vi. suvarṇavarṇaḥ — {phyag gser gyi kha dog can glang po che'i sna ltar 'dug pa brkyang nas} gajabhujasadṛśaṃ suvarṇavarṇaṃ bāhumabhiprasārya a.śa.82kha/73; kanakavarṇaḥ — {'od zer gser gyi kha dog can} kanakavarṇamarīcayaḥ a.śa.10kha/9. gser gyi kha dog lta bu|• vi. suvarṇavarṇaḥ — {gser gyi kha dog lta bur rab 'bar zhing /} /{yid du 'ong ba'i bdag lus 'di la ltos//} kāyaṃ mamekṣadhvamimaṃ manojñaṃ suvarṇavarṇaṃ jvalanaprakāśam \n śi.sa.50ka/47; {lus gser gyi kha dog lta bu'ang thob par 'gyur} suvarṇavarṇaṃ ca kāyaṃ pratilapsyāmahe a.sā.436kha/246; suvarṇavarṇamayaḥ — {gser gyi kha dog lta bu'i snang ba 'byung bar 'gyur} suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti su.pra.22ka/44 \n\n\n• saṃ. suvarṇavarṇatā — {'di 'dra ba'i lus gser gyi kha dog lta bu thob ste} evaṃrūpā kāyasya suvarṇavarṇatā pratilabdhā a.sā.431kha/243. gser gyi khang pa|hemagṛham — {gang du gser gyi khang pa'i 'phreng /} /{mu tig tshogs rab 'bar bas mdzes//} muktājālojjvalā yatra bhāti hemagṛhāvalī \n a.ka.47ka/5.5. gser gyi khang bzang|hemaharmyam — {gser gyi khang bzang 'di dag ci yi slad/} /{btang nas khyod ni nags na stong par 'khyam//} tvaṃ hemaharmyāṇi vihāya kasmāt vigāhase śūnyavanāntarāṇi \n\n a.ka.194kha/22.26. gser gyi khu ba|dravatkāñcanam — {de nas gser gyi khu ba'i rba rlabs ltar/} /{mdzes pa'i glog drag tshogs kyi sprin dag ni/} /{rab tu gsal bar gyur bzhin} atha dravatkāñcanavīcirociścaṇḍastaḍitpuñjaghanaprakāśaḥ \n a.ka.308kha/108.152. gser gyi khri|hemāsanam — {rkang stegs ldan pa'i gser gyi khri} hemāsanaṃ…saṅgatapādapīṭham a.ka.194ka/22.20. gser gyi 'khor lo|1. suvarṇacakram — {gdugs}… {gser gyi 'khor los mtshan pa} chatraṃ…suvarṇacakracihnam ma.mū. 206kha/226; sauvarṇacakram — {bdag gis khyod la gser gyi 'khor lo dbul lo//} ahaṃ te sauvarṇacakraṃ pradāsyāmi a.śa.67ka/59 \n2. kāñcanacakram — {dge slong dag dge slong 'dis sa ji tsam zhig non pa'i 'og dpag tshad brgyad khri bzhi stong na yod pa'i gser gyi 'khor lo la thug pa'i bar na} anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahasrāṇi yāvatkāñcanacakram śi.sa.84ka/82. gser gyi 'khor lo can|pā. suvarṇacakrī, cakravartiviśeṣaḥ — {gser dngul zangs lcags 'khor lo can//} suvarṇarūpyatāmrāyaścakriṇaḥ abhi.ko.10kha/3.95; {gang dag la gser dang dngul dang zangs dang lcags kyi 'khor lo dag yod pa} suvarṇarūpyatāmrāyaścakrāṇi yeṣāṃ santi abhi.bhā.160ka/550. gser gyi 'khor los mtshan pa|vi. suvarṇacakracihnam — {gdugs}… {gser gyi 'khor los mtshan pa ka shi ka'i gos 'phyang ba} chatraṃ…suvarṇacakracihnaṃ kauśeyavastrāvalambitam ma.mū.206kha/226. gser gyi go cha|nā. kanakavarmā lo.ko.2493; hemavarmā lo.ko.2493. gser gyi glang po|hemakuñjaraḥ — {de song gser gyi glang po la/} /{rgyal la gsar du phrad pa yi/} /{dga' bar 'os phrad skyes su ni/} /{gser gyi mche ba zung dag blangs//} sa gatvā dantayugalaṃ yayāce hemakuñjaram \n navasandarśane rājñaḥ prītiyogyamupāyanam \n\n a.ka.360ka/48.33. gser gyi glegs bam|suvarṇapatram — {de nas byang chub sems dpas tshigs su bcad pa de yid la bzung nas gser gyi glegs bam la bris te} atha bodhisattvena tāṃ gāthāmudgṛhītvā suvarṇapatreṣvabhilikhya a.śa.109ka/99. gser gyi glegs bu|suvarṇapatram — {zhes te dpal ldan khyim bdag ni/} /{dge la brtson ldan phyir thos nas/} /{gser gyi glegs bu la bris te/} /{legs bshad phyogs rnams dag tu springs//} iti śrīmān gṛhapatirnigadya kuśalodyataḥ \n suvarṇapatralikhitaṃ sūktaṃ dikṣu nyaveśayat \n\n a.ka.290kha/107.26. gser gyi rgyan|1. suvarṇālaṅkāraḥ — {'dus byas dang 'dus ma byas la spyod pa'i dge ba'i rtsa ba'i tshogs zil du brlag par byed pas 'dzam bu chu klung gi gser gyi rgyan lta bu'o//} jāmbūnadasuvarṇālaṅkārabhūtaṃ sarvasaṃskṛtā(saṃskṛtā)vacarakuśalamūlopacayajihmīkaraṇatayā ga.vyū.311kha/397 \n0. hemāṅgadam — {bsngags par 'os pa'i khyad par dang /} /{ldan pa rgya cher 'ga' zhig 'dod/} /{rol pa'i chu skyes rtse dga'i mtsho/} /{gser gyi rgyan la sogs pa bzhin//} ślāghyairviśeṣaṇairyuktamudāraṃ kaiścidiṣyate \n yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ \n\n kā.ā.321ka/1.79; hemaniṣkaḥ ma.vyu.6005 (86ka). gser gyi rgyal mtshan|nā. suvarṇadhvajaḥ, bhavanam — {lha mo chen mo dpal ni}…{rin po che sna bdun las byas pa'i khang pa dam pa gser gyi rgyal mtshan zhes bya ba na gnas te} suvarṇavarṇadhvaja(suvarṇadhvaja pā.bhe.)nāmni saptaratnaprabhavane śrīrmahādevī prativasati sma su.pra.31kha/61. gser gyi rgyal mtshan can|vi. suvarṇadhvajaḥ — {glang po che} …{gser gyi rgyal mtshan can/} {gser gyi dra bas g}.{yogs pa brgyad khri bzhi stong bram ze rnams la sbyin par byin no//} brāhmaṇebhyo dānamadāccaturaśītināgasahasrāṇāṃ…suvarṇadhvajānāṃ hemajālapraticchannānām vi.va.186kha/1.62. gser gyi mngal|nā. = {tshangs pa} hiraṇyagarbhaḥ, brahmā — {tshangs pa bdag skyes lha las rgan/} /{gser gyi mngal dang} brahmā''tmabhūḥ surajyeṣṭhaḥ… hiraṇyagarbhaḥ a.ko.128ka/1.1.16; hiraṇyaṃ garbhe yasya saḥ hiraṇyagarbhaḥ a.vi.1.1.16. gser gyi char pa phab|kri. hema vavarṣa — {sprin tshogs 'bebs par bgyid rnams kyis/} /{zhag bdun gser gyi char pa phab//} saptāhaṃ hema vavṛṣurmeghāḥ saṅghātavarṣiṇaḥ \n\n a.ka.40kha/4.47. gser gyi char 'bebs|nā. hiraṇyavarṣī, nṛpaḥ — {de nas rgyal po gser gyi char/} /{'bebs pas bos pa'i skye bo rnams//} hiraṇyavarṣiṇā rājñā samāhūtāstato janāḥ \n a.ka.40kha/55.39. gser gyi chu snod|hemabhṛṅgāraḥ, o ram — {gser gyi chu snod kyis/} /{lag gnyis brel ba de la ni//} tāṃ hemabhṛṅgāravyagrapāṇiyugām a.ka.220ka/88.65. gser gyi chu shing|suvarṇakadalī — {lus ni gser gyi chu shing mdzes pa'i rkun po dang} suvarṇakadalīlāvaṇyacauraṃ vapuḥ a.ka.159ka/72.31. gser gyi chun po|hemadāma ma.vyu.6122 (hemadāman {gser gyi chun po'am phreng ba} ma.vyu.87kha). gser gyi mchod rten|hemastūpaḥ — {gser gyi mchod rten nor bu dang /} /{mu tig dag gis spras pa} hemastūpaṃ…nicitaṃ maṇimauktikaiḥ \n a.ka.227ka/89.69. gser gyi 'ji ba|suvarṇadravaḥ ma.vyu.5930 (85kha). gser gyi lji ba|suvarṇadravaḥ ma.vyu.5930; dra.— {gser gyi 'ji ba/} gser gyi nya|= {gser nya/} gser gyi snying po|nā. suvarṇagarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' gser gyi snying po zhes bya ba} suvarṇagandho(garbho bho.pā.) nāma bodhisattvaḥ su.pra.32kha/63. gser gyi gter|suvarṇanidhiḥ — {gsog pa shes pa khyod la ni/} /{gser gyi gter chen yangs pa yod//} vipulaḥ sañcayajñasya suvarṇanidhirasti te \n\n a.ka.275ka/35.6. gser gyi ltong can|vi. suvarṇapuṅkhaḥ — {mda'/} /{sgros mtshan srog gi mi mthun phyogs gyur pas/} /{gser gyi ltong can snying la 'dzin byed cing //} śaraṃ…\n pakṣāṅkitaṃ prāṇavipakṣabhūtaṃ suvarṇapuṅkhaṃ hṛdaye vahantam \n\n a.ka.272kha/101.18. gser gyi thig le|= {me} hiraṇyaretāḥ, agniḥ — {'khyog 'gro me dang rnyed za dang /} /{byin za nor las rgyal ba dang /}…{gser gyi thig le} agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ \n…hiraṇyaretāḥ a.ko.131kha/1.1.56; hiraṇyaṃ reto'sya hiraṇyaretāḥ a.vi.1.1.56. gser gyi thum po|suvarṇapiṭakaḥ, o kam — {gser gyi thum po rgyal mtshan gyi rtse mo la bcings nas} suvarṇapiṭakaṃ dhvajāgre baddhvā vi.va.204ka/1.78. gser gyi dung|sauvarṇaśaṅkhaḥ—{gser gyi dung 'dzin pa'i shes pa} sauvarṇaśaṅkhagrāhijñānam ta.pa.240ka/951. gser gyi dung 'dzin pa|vi. sauvarṇaśaṅkhagrāhi — {bskal ba'i yul can gser gyi dung 'dzin pa'i shes pa}…{gang yin pa} yadviprakṛṣṭaviṣayaṃ sauvarṇaśaṅkhagrāhijñānam ta.pa.240ka/951. gser gyi dong tse|dīnāraḥ — {de'i lag pa gnyis la las kyi rnam par smin pa las byung ba'i gser gyi dong tse mtshan mas btab pa gnyis byung ste} pāṇidvaye cāsya lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayam a.śa.223kha/206. gser gyi dra ba|hemajālam — {rin po che sna tshogs spa bar spel bas spras pa'i gser gyi dra bas nang shun gyi rgyan byas pa} nānāratnabhakticitrahemajālātyantavyūhacchadanopetam ga.vyū.170kha/253; kanakajālam — {gser gyi dra bas sku rnam par brgyan pa dang} kanakajālakāyavibhūṣitasya ga.vyū.268ka/347. gser gyi dra bas sku rnam par brgyan pa|nā. kanakajālakāyavibhūṣitaḥ, bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} …{gser gyi dra bas sku rnam par brgyan pa dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…kanakajālakāyavibhūṣitasya ga.vyū.268ka/347. gser gyi dra bas khebs pa|nā. hemajālapraticchannā, lokadhātuḥ — {de nas byang shar gyi phyogs mtshams na de bzhin gshegs pa rin po che'i gdugs mngon par 'phags pa snang ba'i sangs rgyas kyi zhing 'jig rten gyi khams gser gyi dra bas khebs pa na} atha khalūttarapūrvasyā diśo hemajālapraticchannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrāt la.vi.145ka/213. gser gyi dra bas brgyan pa|nā. hemajālālaṃkṛtaḥ, bodhisattvaḥ — {de nas byang shar gyi phyogs mtshams na de bzhin gshegs pa rin po che'i gdugs mngon par 'phags pa snang ba'i sangs rgyas kyi zhing 'jig rten gyi khams gser gyi dra bas khebs pa na byang chub sems dpa' sems dpa' chen po gser gyi dra bas brgyan pa zhes bya ba} atha khalūttarapūrvasyā diśo hemajālapraticchannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrāddhemajālālaṃkṛto nāma bodhisattvo mahāsattvaḥ la.vi.145ka/213. gser gyi dril bu|sauvarṇaghaṇṭikā — {gser gyi dril bu dag ni dngul gyis brgyus te sgra sil sil mchi zhing} sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni kā.vyū.213kha/273. gser gyi gdu bu|rucakaḥ — {gser gyi phor bu chag pa yis/} /{gang tshe gser gyi gdu bur byas//} varddhamānakabhaṅgena rucakaḥ kriyate yadā \n ta.sa.65ka/611; kanakavalayaḥ — {gser gyi gdub bu dang sor gdub kyis brgyan pa'i lag pa gnyis ni mnyes te} kanakavalayau parimṛdan sāṅgulivibhūṣaṇau pāṇī jā.mā.167kha/194. gser gyi gdub bu|= {gser gyi gdu bu/} gser gyi bdag nyid|vi. śātakumbhātmakaḥ — {gser gyi bdag nyid dngos po dag/} /{gang tshe mthong ba blo gros rmongs//} śātakumbhātmakau bhāvau yadā paśyati mūḍhadhīḥ \n ta.sa.65ka/612. gser gyi mdog|= {gser mdog/} gser gyi mdog 'dra ba|= {gser mdog 'dra/} gser gyi sdong po|suvarṇadaṇḍaḥ, o ḍam — {shing dpag bsam} …{gser gyi sdong po dang dngul gyi lo ma dang} kalpavṛkṣāṇi…suvarṇadaṇḍāni rūpyapatrāṇi kā.vyū.203kha/261; kanakaparighaḥ — {dpung pa gser gyi sdong po lta bur rgyas//} kanakaparighapīnalambabāhuḥ jā.mā.38kha/45. gser gyi sdong po lta bu|sama. kanakaparighaḥ — {dpung pa gser gyi sdong po lta bur rgyas//} kanakaparighapīnalambabāhuḥ jā.mā.38kha/45. gser gyi snod|suvarṇabhājanam — {gser gyi snod bcom nas gzhan du byed pa na/} {dbyibs gzhan du 'gyur gyi} suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati abhi.bhā.239kha/805; hemabhājanam — {bdag gi khang pa'i zur mtha' na/} /{gser gyi snod ni sbas nas yod//} asti me gṛhakoṇānte nikhātaṃ hemabhājanam \n a.ka.169ka/19.62; suvarṇabhāṇḍam — {gser gyi snod dang dngul snod du/} /{mngar ba'i khu ba gzhag par bgyi//} suvarṇabhāṇḍe rūpyabhāṇḍe madhureṇa sthāpayet \n\n su.pra.29ka/56; dra. {gser gyi snod chen po/} gser gyi snod chen po|suvarṇamayī pātrī — {dge slong dag de nas grong pa'i bu mo legs skyes mas 'o thug sbrang rtsi can gyis gser gyi snod chen po bkang ste byang chub sems dpa' la phul lo//} atha khalu bhikṣavaḥ sujātā grāmikaduhitā suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma la.vi.132kha/196. gser gyi paT+Ta|svarṇapaṭṭam — {de nas rin po che'i paT+Ta dang gser gyi paT+Ta'am ma rnyed na me tog gi phreng ba dpral bar bcing bar bya'o//} tato ratnapaṭṭaṃ svarṇapaṭṭaṃ vā; alābhe puṣpamālāṃ lalāṭe bandhayet vi.pra.150ka/3.96. gser gyi pad ma|= {gser gyi pad+ma/} gser gyi pad rtsa|hemābjanālam—{de nas ston pa'i gdan gser gyi/} /{pad rtsa nor bu'i rang bzhin la/} /{shA ri'i bu yis de bzhin btags//} śāsturāsanahemābjanāle maṇimaye tataḥ \n śāriputreṇa baddhaṃ tat a.ka.2kha/50.14. gser gyi pad+ma|suvarṇapadmam—{gser gyi pad ma tshar du dngar ba yi/} /{rin chen sgron ma rnams kyang dbul bar bgyi//} ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktīn \n bo.a.4kha/2.17; {gser gyi pad ma rab tu spyangs so//} suvarṇapadmapralambitam rā.pa.246ka/145; kanakāravindam — {gser pad bai DU r+ya yi yu ba can/} /{rin chen myu gu ge sar gyis mtshan zhon//} vaiḍūryanālaṃ kanakāravindamāruhya ratnāṅkurakesarāḍhyam \n a.ka.254kha/93.65. gser gyi spu'i rkang pa can|vi. sauvarṇaromacaraṇaḥ — {gro bzhin bye ba lha lta bu/} /{gser gyi spu yi rkang pa can//} sauvarṇaromacaraṇaḥ śroṇakoṭī suropamaḥ \n\n a.ka.239kha/27.58. gser gyi sprin sgron ma'i rgyal mtshan|nā. kanakameghapradīpadhvajā, lokadhātuḥ — {'jig rten gyi khams gser gyi sprin sgron ma'i rgyal mtshan zhes bya ba de bzhin gshegs pa rnam par snang mdzad dpal gyi gzi brjid rgyal po'i sangs rgyas kyi zhing nas} kanakameghapradīpadhvajāyā lokadhātorvairocanaśrītejorājasya tathāgatasya buddhakṣetrāt ga.vyū.281ka/6. gser gyi pha bong|kāñcanapuñjaḥ — {ngang pa'i mchog gser gyi pha bong ltar gzi mdangs dang ldan pa'i gzugs yid du 'ong ba de gnyis la bltas nas} dṛṣṭvā tau haṃsapradhānau kāñcanapuñjāviva śriyā'bhijvalanmanohararūpau jā.mā.124ka/143. gser gyi phag ska|mekhalā — {kha cig ni gos du ku la srab mo gyon te gser gyi phag ska dang bcas pa'i rked pa ston pa dang} kāścicchithilāmbarāṃ samekhalāṃ śroṇīṃ darśayanti sma la.vi.157ka/234; rasanā — {kha cig ni rked pa dang gser gyi phag ska skyod pa dang} kāścijjaghanarasanāḥ kampayanti sma la.vi.157ka/234. gser gyi phun po|suvarṇadāma ma.vyu.3038. gser gyi phor bu|varddhamānakaḥ, pātraviśeṣaḥ — {gser gyi phor bu chag pa yis/} /{gang tshe gser gyi gdu bur byas//} varddhamānakabhaṅgena rucakaḥ kriyate yadā \n ta.sa.65ka/611; {gang gi tshe gser phor bcag nas gdu bur byas pa} yadā varddhamānakaṃ bhaṃktvā rucakaḥ kriyate ta.pa.79ka/611. gser gyi phye ma|suvarṇacūrṇaḥ, o rṇam — {lha'i me tog man+da ra ba dang lha'i tsan dan gyi phye ma dang lha'i gser gyi phye ma dang} divyairmāndāravapuṣpairdivyaiścandanacūrṇairdivyaiśca suvarṇacūrṇaiśca a.sā.443ka/250. gser gyi phyem|hemadāma ma.vyu.6122; = {gser gyi chun po/} gser gyi phreng|= {gser gyi phreng ba/} gser gyi phreng ldan|vi. hemamālī — {skabs gsum par 'os rta dag ni/} /{gser gyi 'phreng ldan bcas des byin//} sahitaṃ tridaśārheṇa hariṇā hemamālinā \n\n dadau a.ka.26ka/3.80. gser gyi phreng ba|• saṃ. kāñcanadāma—{gser gyi phreng bas spras pa yi/} /{rta yis bgrod par byed de la//} taṃ vrajantaṃ turaṅgeṇa kāñcanadāmaśobhinam \n a.ka.324kha/41.7; hemamālikā — {gser gyi phreng bas phyug po'i mtshan ma bstan pa bzhin//} samṛddhisūcaiva tu hemamālikā jā.mā.166ka/192; jātarūpamālā — {kha cig ni mgul gyi se mo do sbyin par byed}… {kha cig ni gser gyi phreng ba sbyin par byed} keciddhāraṃ prayacchanti… kecijjātarūpamālām a.śa.150ka/139; hemadāma ma.vyu.6122 (hemadāman {gser gyi chun po'am phreng ba} ma.vyu.87kha); suvarṇamālā lo.ko.2496 \n\n\n• nā. kāñcanamālā, apsarasā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang}…{lha'i bu mo gser gyi phreng ba zhes bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ; tadyathā — tilottamā nāmāpsarasā… kāñcanamālā nāmāpsarasā kā.vyū.201ka/259. gser gyi 'phreng|= {gser gyi phreng ba/} gser gyi 'phreng ldan ma|nā. kāñcanamālikā, aśokaputrakuṇālasya bhāryā—{dpal ldan sa bdag mya ngan med pa byung /}…/{de yi bde skyid lha mo pad ma ldan/}…{de ni ku lA} (? {NA} ){la zhes gyur}…{de yi dga' mar mig yangs zla zhal ma/} /{gser gyi 'phreng ldan ma zhes bya bar gyur//} śrīmānaśokaḥ kṣitipo babhūva…padmāvatī tasya sukhāya devī…abhūtsa kuṇālanāmā…tasyāyatākṣī dayitā babhūva candrānanā kāñcanamālikā''khyā \n a.ka.51ka/59.10. gser gyi 'phreng ba|= {gser gyi phreng ba/} gser gyi ba gam|hemaharmyam — {gser gyi ba gam gzhal yas khang /} /{khang pas bskor ba'i grong khyer ni/} /{'od ldan zhes bya}… {yod//} asti prabhāvatī nāma hemaharmyagṛhairvṛtā \n purī a.ka.2kha/1.4. gser gyi ba gam can|vi. hemaharmyaḥ, o ryā—{rgyal khang nor bu gser gyi ba gam can/} /{rab gsal de ni mun la rab mdzes te//} sā rājadhānī maṇihemaharmyā prakāśamānā timire rarāja \n a.ka.63kha/59.125. gser gyi bum|= {gser gyi bum pa/} gser gyi bum pa|hemakumbhaḥ — {de yi rtags mtshan sor gdub ni/} /{gser gyi bum par de yis 'phangs//} sa hemakumbhe cikṣepa tadabhijñāṅgulīyakam \n\n a.ka.112ka/64.287; kāñcanakalaśaḥ — {yid 'phrog ma}…{nu ma gser gyi bum pa dang ru sbal ltar rgyas shing rlo ba dang} manoharāṃ… kāñcanakalaśakūrmapīnonnata… stanīm vi.va.209ka/1.83; kanakālukā—{b+h+r}-{i ng+gA ra ni gser gyi bum//} bhṛṅgāraḥ kanakālukā a.ko.187kha/2.8.32; kanakamayī cāsau āluśca kanakālukā \n hemagalantikānāmanī a.vi.2.8.32. gser gyi bya ma bum|sauvarṇaḥ bhṛṅgāraḥ—{gser gyi bya ma bum blangs te bcom ldan 'das kyi spyan sngar gsol ba gdab pa'i phyir 'khod nas 'di skad ces gsol to//} sauvarṇaṃ bhṛṅgāraṃ gṛhītvā bhagavataḥ purataḥ sthitvā yācamāna evaṃ cāha vi.va.121kha/1.10. gser gyi bye ma|suvarṇavālukā — {'og gi sa gzhi ni ka ra ke ta na'i rang bzhin la gser gyi bye ma bdal ba} adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā a.sā.427kha/241; {gser gyi bye ma'i thang bu la} suvarṇavālukāsthale kā.vyū.223kha/286. gser gyi bye ma bdal ba|vi. suvarṇavālukāstīrṇaḥ, o rṇā — {'og gi sa gzhi ni ka ra ke ta na'i rang bzhin la gser gyi bye ma bdal ba} adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā a.sā. 427kha/241; kāñcanabālukāstīrṇaḥ ma.vyu.4188 ({gser gyi bye ma brdal ba} ma.vyu.66kha). gser gyi bre|nā. suvarṇaprasthaḥ, pradeśaḥ — {da dung yang bram ze rnams gser bres 'jal zhing 'ged pas gser gyi bre gser gyi bre zhes bya bar grags so//} apīdānīṃ brāhmaṇaiḥ prasthena suvarṇo bhājitaḥ \n suvarṇaprasthaḥ suvarṇaprastha iti saṃjñā saṃvṛttā vi.va.156ka/1.44; vi.va.155kha/1.44. gser gyi bre bo|suvarṇapeṭaḥ — {'dzam bu'i chu bo gser gyi bre bo ni/} /{stong phrag brgya yang de dang mnyam pa min//} śataṃ sahasrāṇi suvarṇapeṭā jāmbūnadā nāsya samā bhavanti vi.va.161kha/1.50. gser gyi 'byung khungs|suvarṇākaraḥ—{rdo rje ni rin po che ma rabs kyi 'byung khungs nas mi 'byung gyi/} {rdo rje'i 'byung khungs sam gser gyi 'byung khungs nas 'byung ngo //} vajraṃ netarādratnākarādutpadyate'nyatra vajrākarātsuvarṇākarādvā ga.vyū.323ka/405. gser gyi me tog|• saṃ. 1. suvarṇapuṣpam — {bza' shing gi ra ba chen po 'od kyi dkyil 'khor gser gyi me tog ces bya ba der phyin te} suvarṇapuṣpābhamaṇḍalaṃ nāma mahodyānaṃ niryayau ga.vyū.215kha/295; kāñcanaṃ kusumam — {gser gyi me tog rnams kyang mkha' las lhags/} /{glog 'gyu 'od kyis nam mkha' gsal gyur cing //} divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududdyotamivābhavannabhaḥ \n\n jā.mā.58kha/68 2. = {shing tsam pa ka} hemapuṣpakaḥ, campakavṛkṣaḥ — {de nas ni/} /{tsaM pe ya dang tsam pa ka/} /{gser gyi me tog} atha cāmpeyaścampako hemapuṣpakaḥ a.ko.158kha/2.4.63; hemavarṇaṃ puṣpamasyeti hemapuṣpakaḥ a.vi.2.4.63 \n\n\n• nā. suvarṇapuṣpaḥ, buddhaḥ {gser gyi me tog ces bya ba de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas} suvarṇapuṣpo nāma tathāgataḥ…arhan samyaksaṃbuddhaḥ a.sā.321kha/181. gser gyi me tog 'bar ba'i 'od zer gyi tog|nā. suvarṇapuṣpajvalaraśmiketuḥ, tathāgataḥ — {de bzhin gshegs pa gser gyi me tog 'bar ba'i 'od zer gyi tog la phyag 'tshal lo//} namaḥ suvarṇapuṣpajvalaraśmiketostathāgatasya su.pra.32kha/63. gser gyi mon lhas|goṇasikam, ābharaṇaviśeṣaḥ ma.vyu.6037 (goṇasīkam {gser gyi mon lhas} ma.vyu.86kha). gser gyi tsong tsong|sauvarṇasūtram — {grong dang grong gi zhing rnams sbyin no//}…{gser gyi tsong tsong dang} grāmaṃ vā grāmakṣetrāṇi vā dadāti…sauvarṇasūtrāṇi sa.pu.108kha/174. gser gyi gtsug phud|nā. hemacūḍaḥ, nṛpaḥ — {der ni sa bdag}…/{gser gyi gtsug phud ces grags byung //} tatrābhūd bhūpatiḥ…hemacūḍa iti śrutaḥ \n\n a.ka.20ka/3.5. gser gyi gtsug phud can|cāṣaḥ, kikīdiviḥ — {de nas tsA sha} ({gser gyi gtsug phud can} pā.bhe.){ki kI di biH} atha cāṣaḥ kikīdiviḥ a.ko.167kha/2.5.16; caṣatyekākī bhakṣayatīti cāṣaḥ \n caṣa bhakṣaṇe a.vi.2.5.16. gser gyi zhu ba|= {gser zhu ba/} gser gyi gzhal yas khang chen|hemamahāvimānam — {lha dbang gis/} /{rab bsgrubs gser gyi gzhal yas khang chen du//} surendrasampādite hemamahāvimāne a.ka.198ka/22.54. gser gyi gzhong pa|suvarṇasya helā — {gser gyi gzhong pa gser dngul gyis bkang ba'i steng du kA ra ShA pa Na lnga brgya bzhag ste bcom ldan 'das kyi thad du song nas} sa hiraṇyasuvarṇasya helāṃ pūrayitvā upari pañca purāṇaśatāni dattvā bhagavantamupagataḥ a.śa.110ka/100. gser gyi za ma tog|hiraṇyamayaḥ samudgakaḥ — {des der}…{gser gyi za ma tog cig mthong ngo //} sa tatra dadarśa…hiraṇyamayaṃ samudgakam su.pra.53kha/106. gser gyi gzugs|cāmīkaravigrahaḥ — {shin tu sbyangs pa'i gser gyi gzugs lta bu//} uttaptacāmīkaravigrahopamā rā.pa.231ka/124; hemamaṇḍalakam — {gser gyi ni/} /{gzugs dang mtshungs pa} hemamaṇḍalakaupamyam ra.vi.111ka/71. gser gyi gzugs lta bu|vi. cāmīkaravigrahopamaḥ, o mā — {shin tu sbyangs pa'i gser gyi gzugs lta bu/} /{sems can dam pa bsod nams mchog bsags pa//} uttaptacāmīkaravigrahopamā agrasattvavara puṇyasañcayā \n rā.pa.231ka/124. gser gyi gzugs brnyan|suvarṇapratimā — {gang zhig phug tu rgyal ba'i rtogs brjod dang /} /{gser gyi gzugs brnyan rab tu rgyas par gyur//} yeṣāṃ suvarṇapratimāpratānajināvadānānyabhavan guhāsu \n a.ka.292kha/108.11; hemapratimā—{ha ri NI ni ri dwags mo/} /{gser gyi gzugs brnyan ser po la//} hariṇī syānmṛgī hemapratimā haritā ca yā \n\n a.ko.221kha/3.3.50. gser gyi gzugs dang mtshungs pa|hemamaṇḍalakaupamyam — {de bzhin nyid 'di gser gyi ni/} /{gzugs dang mtshungs par brjod pa yin//} hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam \n\n ra.vi.111ka/71. gser gyi 'og pag|bhadrakāñcī — {bde sogs ltar rkang pa rkang gdub kyis brgyan cing gser gyi 'og pag can lto phyang nge}… {mthong ngo //} śacīmiva bhraṣṭa(? bhadra)kāñcīṃ nūpurāvacchāditapādāṃ chātodarīṃ…dṛṣṭvā vi.va.209kha/1.84; kāñciḥ, o cī ma.vyu.6035 (86kha); mekhalā ma.vyu.6033 (86kha); raśanā ma.vyu.6034 (86kha). gser gyi 'og pags|= {gser gyi 'og pag/} gser gyi 'og bag|= {gser gyi 'og pag/} gser gyi 'od|= {gser 'od/} gser gyi 'od ldan pa|= {gser 'od ldan pa/} gser gyi 'od zer lta bu|vi. cāmīkararuciḥ — {der ni de tshe ngur smrig gos/} /{mgo zlum lag na lhung bzed can/} /{skyes bu chen po'i mtshan rnams kyis/} /{gser gyi 'od zer lta bur mdzes//} nandaḥ (muṇḍaḥ li.pā.) kāṣāyāvaraṇaḥ pātrapāṇiḥ sa tatkṣaṇam \n babhau cāmīkararucirmahāpuruṣalakṣaṇaiḥ \n\n a.ka.102kha/10.33. gser gyi yu ba can|suvarṇadaṇḍaḥ, o ḍam — {rin chen gdugs mdzes gser gyi yu ba can/}…{bsgreng ba yang} suvarṇadaṇḍaiḥ…samucchritāni…ratnātapatrāṇyatiśobhanāni \n\n bo.a.4kha/2.19. gser gyi rang bzhin|vi. sauvarṇamayaḥ — {de'ang rdzing bu de dag gi ngos gcig ni gser gyi rang bzhin} tāsāṃ ca khalu puṣkariṇīnāmekaṃ pārśvaṃ sauvarṇamayam a.sā.427ka/241; haimaḥ — {grong khyer blta na sdug ces pa/} {gser gyi/} /{rang bzhin} puraṃ sudarśanaṃ nāma haimam abhi.ko.9kha/3.66. gser gyi ral pa can|= {gser ral can/} gser gyi ri|= {gser gyi ri bo/} gser gyi ri dwags|kāñcanamṛgaḥ — {bzo bo mkhas pa kha cig dag/} /{gser gyi ri dwags bgyid du stsol//} kurvantu kāñcanamṛgaṃ kuśalāḥ ke'pi śilpinaḥ \n\n a.ka.257ka/30.26; kanakasārāṅgaḥ—{gser gyi ri dwags ri dwags de/} /{nags su bdag gis mthong bar gyur//} dṛṣṭaḥ kanakasārāṅgaḥ sāraṅgaḥ sa mayā vane \n\n a.ka.257kha/30.30; hiraṇyahariṇaḥ — {gser gyi ri dwags rmi lam du/} /{yongs rdzogs gzugs 'di ga la yod//} svapnasampannarūpo'sau hiraṇyahariṇaḥ kutaḥ \n\n a.ka.257ka/30.26. gser gyi ri bo|nā. = {lhun po} suvarṇaparvataḥ, sumeruparvataḥ — {gser gyi ri bo rnam par 'gul bar gyur//} vighūrṇayāmāsa suvarṇaparvatam jā.mā.45ka/53; kāñcanācalaḥ — {khyod ni gser gyi ri ltar dri mi mnga'//} kāñcanācala ivāsi nirmalaḥ rā.pa.230ka/123; kanakagiriḥ — {gser gyi ri bo'i brag ltar yangs pa'i brang //} kanakagiriśilāviśālavakṣāḥ jā.mā.38ka/45; hemagiriḥ — {'gro ba 'di dag rgyal bas gzi yangs kyis/} /{zil mnan khyod ni gser gyi ri ltar gsal//} abhibhūya jino jagadetān… merutejā bhāsati hemagiriḥ sa yathaiva \n\n rā.pa.228kha/120; hemācalaḥ — {nor ni sgrub pa la}… {gser gyi ri/} /{thob kyang yongs su tshim pa med//} hemācale'pi samprāpte na paryāptirdhanārjane \n a.ka.165ka/19.15; hemādriḥ — {ri dbang gser ri ro ha na dang bdud rtsi'i gter sbyin pa'i/} /{'bras bu phun tshogs} hemādrirohaṇanagendrasudhābdhidānasampatphalam a.ka.157ka/17.1; {lhun po ri rab gser gyi ri/} /{rin chen brtsegs dang lha yi gnas//} meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ \n\n a.ko.131ka/1.1.50; hemno'driḥ hemādriḥ a.vi.1.1.50; kāñcanaparvataḥ — {gser gyi ri bo 'dra} kāñcanaparvatābhaḥ ma.vyu.9566; kāñcanagiriḥ — {gser gyi ri bo lta bur rab tu gda'} kāñcanagiriprakāśam lo.ko.2494. gser gyi ri bo 'dra|vi. kāñcanaparvatābhaḥ ma.vyu.9566. gser gyi rigs chen po|mahāsuvarṇagotram — {gser gyi rigs chen po ni gser rnam pa bzhi'i gnas su 'gyur te} mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati sū.vyā.138ka/13. gser gyi ri'i gzugs dang mtshungs pa|vi. kāñcanaparvatasamarūpaḥ, avalokiteśvarasya—{spyan ras gzigs kyi dbang po} … {gser gyi ri'i gzugs dang mtshungs pa}…{la phyag 'tshal lo//} namo'stvavalokiteśvarāya…kāñcanaparvatasamārūḍhāya(samarūpāya bho.pā.) kā.vyū.205kha/263. gser gyi lag|nā. hiraṇyapāṇiḥ, gṛhapatiputraḥ — {dpal ldan khyim bdag lha yi sde/} /{zhes pa mnyan yod dag na gnas/}…{de'i/} /{bu ni gser gyi lag gyur te//} śrāvastyāṃ devasenākhyaḥ śrīmānāsīdgṛhādhipaḥ \n\n hiraṇyapāṇistasyābhūtputraḥ a.ka.334kha/43.3. gser gyi lag pa'i dbang|kanakabhujendraḥ lo.ko.2494; dra. {gser gyi lag pa'i dbang po/} gser gyi lag pa'i dbang po|nā. suvarṇabhujendraḥ, nṛpaḥ — {rgyal po gser gyi lag pa'i dbang po} rājā suvarṇabhujendraḥ su.pra.11kha/24. gser gyi lan kan|kanakakṣoḍakaḥ — {rdo rje rin po che'i ra ba de dag thams cad kyang}… {'dzam bu chu klung gi gser gyi lan kan dang ba so mdzes par bkye ba} sarve ca vajraratnamahāprākārāḥ… jāmbūnadakanakakṣoḍakaruciradantamālāracitāḥ ga.vyū.28ka/124. gser gyi logs|nā. suvarṇapārśvaḥ, mṛgayūthapatiḥ — {dus der nags su ri dwags kyi/} /{khyu yi bdag po byung gyur pa/} /{gser gyi logs zhes bya ba'i ming /} /{thob cing gser gyi rang bzhin snang //} babhūva samaye tasmin mṛgayūthapatirvane \n suvarṇapārśva ityāptanāmā hemamayacchaviḥ \n\n a.ka.255ka/30.5; a.ka.256ka/30.13. gser gyi sa|kāñcanamayī bhūmiḥ — {byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po}…{gser gyi sa la song nas sems can spyi'u tshugs su 'dug pa rnams la}…{chos ston to//} kāñcanamayyāṃ bhūmyāṃ gatvā avalokiteśvaro bodhisattvo mahāsattvo'dhomukhānāṃ sattvānāṃ dharmaṃ deśayati sma kā.vyū.211kha/270; kanakabhūḥ — {gser gyi sa 'dzin dag gi ngos//} pārśvaṃ kanakabhūbhṛtaḥ a.ka.40kha/4.45; suvarṇabhūmiḥ lo.ko.2494. gser gyi sa 'dzin|nā. kanakabhūbhṛt, sumeruparvataḥ — {thub pa rnams/} /{gser gyi sa 'dzin dag gi ngos/} /{lha dang grub pas yongs gang ba/} /{dza m+bu'i phyogs dang nye bar song //} munayaḥ pārśvaṃ kanakabhūbhṛtaḥ \n surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ \n\n a.ka.40kha/4.45. gser gyi sa le sbram|= {gser} jātarūpam, kanakam — {gser gyi sa le sbram de nyid rin po che mu sar gal pas btab na de bas kyang yongs su 'tsher ro//} {yongs su dag par 'gyur ro//} {'od shin tu gsal zhing dang bar 'gyur ro//} tadeva jātarūpaṃ musāragalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati da.bhū.215kha/29; da.bhū.183ka/13. gser gyi seng ge'i khri|hemasiṃhāsanam — {gser gyi seng ge'i khri steng du/} /{de ni rab tu bkram nas bkod//} hemasiṃhāsanotsaṅge sa prasārya nyaveśayat \n\n a.ka.309kha/40.29. gser gyi ser po nyid|suvarṇapītatvam lo.ko.2494. gser gyi srang|= {gser srang /} gser gyi lhan pa|suvarṇapaṭṭam lo.ko.2494. gser gyis brgyan pa|vi. suvarṇālaṅkāraḥ — {glang po che gser gyis brgyan pa}…{brgyad khri bzhi stong} caturaśītināgasahasrāṇāṃ suvarṇālaṅkārāṇām vi.va.186kha/1.62. gser gling|nā. suvarṇadvīpaḥ, dvīpaḥ/upamelāpakam — {sau rA Sh+Ta dang gser gling gang /} /{nye ba'i 'dus pa gnyis yin no//} saurāṣṭre suvarṇadvīpe copamelāpakadvayam \n\n sa.u.275kha/9.18; suvarṇabhūmiḥ — {de nas re zhig cig yul b+ha ru kats+tsha nas tshong pa gser gling du 'dong ba don grub par 'dod pa dag cig yul legs par pha rol tu phyin par lhags nas} atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṃ pattanamupetya jā.mā.80ka/92. gser mgar|karmāraḥ, suvarṇakāraḥ — {gser mgar mkhas pas ji lta ji ltar mer bcug pa de lta de ltar ches rnam par dag par 'gyur ro//} yathā yathā'gnau prakṣipyate dakṣeṇa karmāreṇa tathā tathā viśuddhataratāṃ gacchati bo.bhū.171kha/226; suvarṇakāraḥ — {gser mgar la sogs pa'i lag bzo ba rnams ni gser la sogs pa byed} suvarṇakārādīnāṃ ca śilpināṃ suvarṇādighaṭanam abhi.sa.bhā.71kha/99; nāḍindhamaḥ — {gser mgar dang ni gser mkhan dang /} /{gser byed dang ni gser bzo ba//} nāḍiṃdhamaḥ svarṇakāraḥ kalādo rukmakārake \n a.ko.202kha/2.10.8; nāḍīṃ dhamatīti nāḍiṃdhamaḥ \n dhmā pūraṇe a.vi.2.10.8; sauvarṇakāraḥ mi.ko.27ka; kalādaḥ mi.ko.27ka \n gser mgar ba|= {gser mgar/} gser 'gyur gyi bstan bcos|rasāyanaśāstram — {gser 'gyur gyi bstan bcos bsdus pa} rasāyanaśāstroddhṛtiḥ ka.ta.4314. gser 'gyur bstan bcos|= {gser 'gyur gyi bstan bcos/} gser 'gyur rtsi|• saṃ. rasaḥ — {gser 'gyur rtsi yi rnam pa mchog lta bu/} /{mi gtsang lus 'di blangs nas rgyal ba'i sku/} /{rin chen rin thang med par bsgyur bas na/} /{byang chub sems zhes bya ba rab brtan zung //} aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām \n rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam \n\n bo.a.2kha/1.10 \n\n\n• nā. dhātuvādaḥ, granthaḥ — {gser 'gyur gyi rtsi zhes bya ba} dhātuvādanāma ka.ta.2394 \n\n\n• dra. {gser sgyur rtsi/} gser sgyur rtsi|rasaḥ — {gser sgyur rtsi chen po} mahārasaḥ bo.pa.48ka/8; {gser sgyur rtsi'i rnam pa} rasajātam bo.pa.47kha/8. gser sgyur rtsi chen po|mahārasaḥ — {de lta bas na bdag nyid rgyal ba rin po cher byed par 'dod pas byang chub kyi sems kyi gser sgyur rtsi chen po lta bur rab tu brtan par gzung bar bya'o//} tasmājjinaratnamātmānaṃ kartukāmairbodhicittamahārasaḥ sudṛḍhaṃ grahītavyaḥ bo.pa.48ka/8. gser sgyur rtsi'i rnam pa|rasajātam — {byang chub kyi sems 'di la gser sgyur rtsi'i rnam pa lta bu dang gzhan byang chub kyi sems zhes brjod do//} bodhicittaṃ saṃjñā asya rasajātasya \n bodhicittāparavyapadeśam bo.pa.47kha/8; dra. — {de nyid kyi phyir gser sgyur rtsi'i rnam pa ste} ata eva rasajātaṃ rasaprakāram bo.pa.47kha/8. gser brgya'i 'od zer gser du snang ba'i snying po|nā. suvarṇaśataraśmiprabhāsagarbhaḥ, buddhaḥ — {de bzhin gshegs pa}… {gser brgya'i 'od zer gser du snang ba'i snying po zhes bya ba} suvarṇaśataraśmiprabhāsagarbho nāma tathāgataḥ su.pra.45ka/90. gser dngul gyi tshong|hairaṇyikāpaṇaḥ — {des}…{gser dang dngul gyi tshong byas so//} tena… hairaṇyikāpaṇo vyavasthāpitaḥ a.śa.99kha/90. gser dngul gyi tshong pa|hairaṇyikaḥ — {khyod kyi pha gser dngul gyi tshong pa byed byed do//} pitā te hairaṇyikaḥ āsīt a.śa.99kha/90. gser dngul la reg pa|jātarūparajatasparśanam ma.vyu.8403 (116kha); dra. {gser dngul la reg pa'i spang ba/} {gser dngul la reg pa'i spang ba} pā. jātarūparajatanaiḥsargikaḥ, naiḥsargikabhedaḥ—{gser dngul la reg pa'i spang ba'o//} (iti) jātarūparajatanaiḥsargikaḥ vi.sū.26kha/33. gser mngal|= {gser gyi mngal/} gser can|pā. kāñcanavatī, dhāraṇīviśeṣaḥ — {'phags pa gser can zhes bya ba'i gzungs} āryakāñcanavatīnāmadhāraṇī ka.ta.633. gser chu|rasakarma ma.vyu.5931 (85kha). gser mchog|• saṃ. pravarakāñcanam — {gser mchog phung po lta bur mdangs dkar} pravarakāñcanarāśigauram a.śa.145ka/135 \n\n\n• nā. suvarṇottamaḥ lo.ko.2495. gser mchog phung po lta bur mdangs dkar|vi. pravarakāñcanarāśigauraḥ — {sangs rgyas}… {gser mchog phung po lta bur mdangs dkar de la su mi mchod//} ko nārcayet pravarakāñcanarāśigauraṃ buddham a.śa.145ka/135. gser mchog btso ma'i kha dog 'dra ba'i mdog|vi. uttaptacāmīkarasannikāśaḥ — {gser mchog btso ma'i kha dog 'dra ba'i mdog/} /{dpal ldan lus can tshig 'bru gsal bar smra//} uttaptacāmīkarasannikāśaṃ śrīmadvapurvyaktapadākṣarā vāk \n jā.mā.116ka/135. gser nya|pā. suvarṇamatsyaḥ, aṣṭasu maṅgalyacihneṣvanyatamam mi.ko.8kha \n gser nya ma|nā. suvarṇamatsyā, devī lo.ko.2495. gser gnyer pa|= {gser mdzod pa} kanakādhyakṣaḥ — {gser mdzod pa dang gser gnyer pa//} bhaurikaḥ kanakādhyakṣaḥ a.ko.185kha/2.8.7. gser ltar|vi. kanakābhaḥ — {gser ltar ser zhing shin tu gzhon pa yi/} /{nu ma snying du sdug pa gnyi ga btang //} kanakābhapīna(pīta bho.pā.)sukumāraṃ tyakta stanadvayaṃ hṛdayakāntam \n rā.pa.238kha/135; tapanīyanibhaḥ — {la lar me mdag phung po chen po ni/} /{btso ma'i gser ltar rab tu 'bar ba na//} jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare \n jā.mā.176kha/204. gser ltar dag pa|vi. kanakāvadātaḥ — {gser ltar dag pa mi yi dbang po'i bu//} narendrasūnuḥ kanakāvadātaḥ a.ka.50kha/59.6. gser ltar dri ma med pa'i 'od kyi rgyan|nā. kanakavimalaprabhāvyūhaḥ, lokadhātuḥ — {'jig rten gyi khams}…{gser ltar dri ma med pa'i 'od kyi rgyan ces bya ba} kanakavimalaprabhāvyūho nāma lokadhātuḥ ga.vyū.142ka/226. gser ltar snang ba|• nā. kanakābhā, gandharvakanyā — {dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo gser ltar snang ba zhes bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni; tadyathā— priyamukhā nāma gandharvakanyā…(kanakābhā nāma gandharvakanyā) kā.vyū.202ka/260 \n\n\n• vi. suvarṇāvabhāsaḥ — {pad mo}…{'dzam bu chu klung gi gser ltar snang ba'i lo ma can}…{'byung bar 'gyur te} padmaṃ prādurbhavati…jāmbūnadasuvarṇāvabhāsapatram da.bhū.262ka/55; suvarṇābhaḥ lo.ko.2495. gser thub|nā. kanakamuniḥ, buddhaḥ — {lag bzang dang}…{gser thub dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…kanakamuniḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5; kanakaḥ — {'od srung dang ni log dad sel/} /{'dren pa gser thub rnam dag dang /}…/{de dag thams cad byas dus rgyal//} kāśyapaḥ krakucchandaśca kanakaśca vināyakaḥ \n… sarve te kṛtino jināḥ \n\n la.a.188kha/160; konākamuniḥ — {'od srung log par dad sel dang /} /{gser thub dag kyang nga yin zhes//} kāśyapaḥ krakuchandaśca konākamunirapyaham \n la.a.111kha/58; la.a.66ka/13. gser thur|īṣikā — {ri mo 'bri ba'am gser zhu ma zhu brtag pa'i thur ma/} {I Shi kA/} {gser thur} mi.ko.27kha \n gser dang dngul gyi tshong|= {gser dngul gyi tshong /} gser dang dngul la reg pa|= {gser dngul la reg pa/} gser dang ldan|= {gser ldan/} gser dang ldan pa|= {gser ldan/} gser dang bong bar mnyam pa|vi. samaloṣṭakāñcanaḥ — {dgra bcom pa khams gsum pa'i 'dod chags dang bral bar gyur nas/} {gser dang bong bar mnyam pa} arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ a.śa.51ka/44. gser dang mtshungs|vi. kanakanibhaḥ, o bhā — {rgyan rnams thams cad dang ldan zhun ma'i gser dang mtshungs shing bcu gnyis lo lon mdzes ma'i bu mo lo nyi shu'i mthar thug pa} sarvālaṅkārayuktāṃ drutakanakanibhāṃ dvādaśābdāṃ sukanyāṃ viṃśativarṣaparyantām vi.pra.159ka/3.120. gser dang rin po che'i 'byung gnas gdugs brtsegs|nā. suvarṇaratnākaracchatrakūṭaḥ, tathāgataḥ — {de bzhin gshegs pa} … {gser dang rin po che'i 'byung gnas gdugs brtsegs zhes bya ba} suvarṇaratnākaracchatrakūṭo nāma tathāgataḥ su.pra.45ka/90; {de bzhin gshegs pa gser rin chen 'byung gnas gdugs brtsegs la phyag 'tshal lo//} namaḥ suvarṇaratnākaracchatrakūṭasya tathāgatasya su.pra.32kha/63. gser du bsgyur|kri. suvarṇīkaroti — {de srang gcig gis kyang lcags srang stong gser du bsgyur ro//} tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti bo.pa.48ka/8. gser du snang|= {gser du snang ba/} gser du snang ba|• kri. kanakāyate — {de na gser yod ma yin yang /} /{sa dag kyang ni gser du snang //} na hyasti kanakaṃ tatra bhūmiśca kanakāyate \n\n la.a.162ka/112 \n\n\n• saṃ. hāṭakaprabhāsam — {dngul chu'i rigs gser du snang ba zhes bya ba yod de/} {de ni srang gcig gis kyang lcags srang stong gser du 'gyur ro//} hāṭakaprabhāsaṃ nāma rasajātam \n tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti śi.sa.99kha/98 \n\n\n• nā. suvarṇaprabhāsitā, lokadhātuḥ — {mdzes pa'i tog skyes bu dam pa 'di}… {'jig rten gyi khams gser du snang bar bla na med pa yang dag par rdzogs pa'i byang chub mngon par rdzogs par 'tshang rgya ste} ayaṃ ruciraketuḥ satpuruṣaḥ…suvarṇaprabhāsitāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisambhotsyate su.pra.45ka/90. gser du snang ba'i snying po|nā. suvarṇabhāsagarbhaḥ, buddhaḥ lo.ko.2496. gser dog|= {gser mdog/} gser don gnyer ba|vi. hiraṇyārthī — {gnyen ni bcings pa dgrol ba'i slad/}…/{gser don gnyer ba bdag 'ongs so//} āyāto'haṃ hiraṇyārthī bandhubandhanamuktaye \n a.ka.23ka/52.39. gser gdub|= {gser gyi gdu bu/} gser mdog|• vi. kanakavarṇaḥ — {rgyal ba de yi sku ni btso ma'i gser gyi mdog//} tapitakanakavarṇaṃ tasya gātraṃ jinasya rā.pa.250ka/151; hemavarṇaḥ — {gser mdog gzi brjid ldan pa bri//} hemavarṇaṃ mahādyutim \n…likhet sa.du.116kha/196; suvarṇavarṇaḥ — {sku lus gser gyi mdog tu rnam par gda'//} suvarṇavarṇo vyavabhāsitāṅgaḥ su.pra.60kha/123; hemābhaḥ — {lha mo rnams kyi ste sna tshogs yum gyi dang po'i zhal gser gyi mdog} devīnāṃ viśvamātuḥ prathamaṃ mukhaṃ hemābham vi.pra.37ka/4.16; suvarṇaḥ — {gser mdog skra} suvarṇakeśaḥ ma.vyu.3322 (57kha); kaḍāraḥ — {gser mdog gser skya skyer kha dang /} /{dkar ser ngur kha gi wang mdog//} kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau \n\n a.ko.140ka/1.5.16; kaḍati prakarṣeṇa lakṣyata iti kaḍāraḥ \n kaḍa lakṣaṇe a.vi.1.5.16; kadruḥ mi.ko.14ka \n\n\n• saṃ. 1. kanakavarṇaḥ, kanakasya varṇaḥ — {mtshan mchog ldan pa dri med zla ba'i zhal/} /{gser mdog 'dra ba khyod la phyag 'tshal lo//} vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā \n śi.sa.171kha/169; hemavarṇaḥ — {mi ni khro ldan gser gyi mdog/} /{rnam par spangs pa skye bar 'gyur//} jāyate krodhano martyo hemavarṇavivarjitaḥ \n ma.mū.183ka/113; suvarṇaprabhā — {rgya mtsho gzhan zhig rlabs kyi 'phreng ba rab tu 'khrug pa/} {gser gyi mdog 'dra ba}… {mthong nas} suvarṇaprabhānurañjitapracalormimālam…aparaṃ samudramālokya jā.mā.82kha/95 2. = {a ru ra} harītakī, puṣpavṛkṣaviśeṣaḥ mi.ko.53ka \n\n\n• nā. 1. hemavarṇaḥ, tathāgataḥ — {bcom ldan 'das pad ma'i bla ma dang}…{gser mdog dang}…{'od srung gis kyang} bhagavatā padmottareṇa ca… hemavarṇena ca… kāśyapena ca la.vi.4ka/4 2. kanakavarṇaḥ, nṛpaḥ — {sngon gyi dus ni gzhan dag la/} /{skye bo tshe lo brgyad khri'i tshe/} /{dpal ldan gser mdog ces bya ba'i/} /{sa yi bdag po byung bar gyur//} pūrvakalpāntarajane vatsarāṣṭāyutāyuṣi \n śrīmānkanakavarṇākhyo babhūva pṛthivīpatiḥ \n\n a.ka.332kha/42.3. gser mdog skra|nā. suvarṇakeśaḥ, nāgaḥ ma.vyu.3322 (57kha). gser mdog can|vi. kanakavarṇaḥ, o rṇā — {gser mdog can gyi shes rab kyi pha rol tu phyin ma} kanakavarṇaprajñāpāramitā ka.ta.3394. gser mdog can gyi sgrol ma|nā. kanakavarṇatārā, devī lo.ko.2496. gser mdog can gyi shes rab kyi pha rol tu phyin ma|nā. kanakavarṇaprajñāpāramitā, bhagavatī — {gser mdog can gyi shes rab kyi pha rol tu phyin ma'i sgrub thabs} kanakavarṇaprajñāpāramitāsādhanam ka.ta.3394. gser mdog lta bur gyur|vi. cāmīkarābham — {ci yi phyir na khyod kyi bzhin mdog pad ma rgyas 'dra gser mdog lta bur gyur//} vaktraṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava a.śa.144kha/134. gser mdog 'dra|vi. kanakavarṇanibhaḥ, o bhā — {mtshan mchog ldan pa dri med zla ba'i zhal/} /{gser mdog 'dra ba khyod la phyag 'tshal lo//} vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā \n śi.sa.171kha/169; kāñcanavarṇanibhaḥ — {rgyal ba'i sku ni gser gyi mdog 'dra ba//} kāñcanavarṇanibho jinakāyaḥ rā.pa.228kha/121; kanakavarṇaḥ — {bcom ldan khyod sku mtshan gyis brgyan pa ste/} /{khyod kyi lpags pa 'jam zhing gser mdog 'dra//} kāyaśca lakṣaṇacito bhagavan ślakṣṇacchavī kanakavarṇa tava \n rā.pa.252ka/153; {khye'u gzugs bzang ba}…{gser gyi mdog 'dra ba}…{zhig btsas so//} dārako jātaḥ abhirūpaḥ…kanakavarṇaḥ vi.va.14ka/2.85; suvarṇavarṇaḥ — {gtsug tor dbu ldan dag cing srab pa dang /} /{pags pa gser gyi mdog 'dra sems can mchog//} uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ \n\n ra.vi.121ka/95; suvarṇaprabhānurañjitaḥ—{rgya mtsho gzhan zhig rlabs kyi 'phreng ba rab tu 'khrug pa gser gyi mdog 'dra ba}…{mthong nas} suvarṇaprabhānurañjitapracalormimālam…aparaṃ samudramālokya jā.mā.82kha/95. gser mdog 'dra ba|= {gser mdog 'dra} gser 'dul chu|suvarṇadravaḥ — suvarṇadravaḥ {gser gyi 'ji ba ste gser 'dul chu} mi.ko.25kha \n gser 'dra|vi. kāñcananibhaḥ — {ci phyir khyod kyi lus mdog dag pa'i gser 'dra pad ma ut+pa la lta bur gyur//} gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava a.śa.144kha/134. gser 'dra'i skra|nā. svarṇakeśī, gandharvaḥ — {dri za sna tshogs sde dang ni/}…/{de bzhin gser 'dra'i skra dang ni//} citrasenaśca gandharvaḥ…svarṇakeśī tathaiva ca \n su.pra.43kha/86. gser rde'u|= {gser rdo} nikaṣaḥ, śāṇaḥ mi.ko.27kha \n gser rdo|śāṇaḥ, nikaṣaḥ — {gser btags pa'i rdo'i ming /} {shA NaHgser rdo} mi.ko.27kha \n gser ldan|• saṃ. 1. = {sa gzhi} vasumatī, bhūmiḥ — {sa gzhi bskrun byed mi g}.{yo ba/}… {gser ldan} bhūrbhūmiracalā…vasumatī a.ko.150ka/2.1.3; vasu dhanamasyāmastīti vasumatī a.vi.2.1.3 2. = {a ru ra} haimavatī, harītakī — {'jigs med}…{a ru ra dang gser ldan dang //} abhayā…harītakī haimavatī a.ko.158ka/2.4.59; himavati girau pracurā haimavatī a.vi.2.4.59 \n\n\n• nā. 1. hiraṇyavatī, nadī — {chu bo gser ldan 'gram dang ni//} nadīhiraṇyā(? ya)vatītīre ma.mū.293ka/455 2. rukmavān, nṛpaḥ — {de nas rab mchog rgan dang blon/} /{mtshan nyid shes rnams mngon phyogs te/} /{'phral la skyes bu nyid thob pa/} /{gser ldan de ni mngon dbang bskur//} lakṣaṇajñairathābhyetya pravarairvṛddhamantribhiḥ \n sadyaḥ samprāptapuṃstvo'sau rukmavānabhyaṣicyata \n\n a.ka.15kha/51.18 3. cāmīkarānvitam, upacchandoham — {nye ba'i ts+tshan do ka ling ka/} /{gser dang ldan pa'i gling dang ni//} kaliṅgaṃ upacchandohaṃ dvīpaṃ cāmīkarānvitam \n he.ta.8ka/22; = {gser gling /} 4. rukmiṇī, kṛṣṇamahiṣī — {gser ldan ma phrogs pa} rukmiṇīharaṇam ma.vyu.7631 (109ka). gser ldan ma|nā. 1. kanakavatī, patradevī — {de bzhin du dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang rdo rje lus dang gser ldan ma dang}…{shin tu sgrol ma ste pad+ma nor 'dab rdo rje lag ma lhag pa'i lha can la'o//} tathā aindryāḥ pūrvapatrādau vajrābhā vajragātrā kanakavatī…sutārā kamalavasudale vajrahastā'dhidaive vi.pra.41kha/4.31 \n2. rukmavatī, pauramukhyāṅganā — {grong khyer ut+pa la ldan par ni/} /{grong khyer gtso bo'i bud med dag/} /{sbyin dang tshul khrims brtse ba can/} /{gser ldan ma zhes grags pa byung //} nagaryāmutpalāvatyāṃ dānaśīladayānvitā \n khyātā rukmavatī nāma pauramukhyāṅganā'bhavat \n\n a.ka.14kha/51.6. gser pa la|= {gser srang /} gser pad|= {gser gyi pad+ma/} gser dpyad|= {gser rdo} kaṣaḥ, śāṇaḥ mi.ko.27kha \n gser spyad rdo|śāṇaḥ, nikaṣaḥ — {gser spyad rdo ni ka Sha 'o//} śāṇastu nikaṣaḥ kaṣaḥ a.ko.204kha/2.10.32; śyati suvarṇaṃ tanūkarotīti śāṇaḥ \n śo tanūkaraṇe a.vi.2.10.32. gser spyod|= {gser mgar} sauvarṇikaḥ, svarṇakāraḥ ma.vyu.3786 (63ka); sauvarṇakāraḥ mi.ko.27ka \n gser phor|= {gser gyi phor bu/} gser phreng|= {gser gyi phreng ba/} gser 'phreng|= {gser gyi phreng ba/} gser 'phreng can|nā. kāñcanamālā, rājakumārī — {bA rA Na sI dag tu sngon/} /{sa bdag mdzes pa kr}-{i kI yi/} /{bu mo gser 'phreng can zhes pa/} /{gser 'phreng skra dang ldan pa byung //} vārāṇasyāmabhūtpūrvaṃ kṛkeḥ kāntasya bhūpateḥ \n sutā kāñcanamālā''khyā kuca(kaca li.pā.)kāñcanamālikā \n\n a.ka.256kha/93.84. gser be'u|nā. kanakavatsaḥ, mahāsthaviraḥ mi.ko.109kha \n gser bye ba|hiraṇyapiṭakaḥ — {de nas blon po de dag gis legs par gsungs pa btsal ba'i phyir/} {'dzam bu'i gling thams cad du gser bye ba bstan} tatastairamātyaiḥ sakale jambūdvīpe hiraṇyapiṭakāḥ subhāṣitahetoḥ sandarśitāḥ a.śa.108ka/98; dra. {gser 'bum yod pa'i snod/} gser byed|= {gser mgar} kalādaḥ, suvarṇakāraḥ — {gser mgar dang ni gser mkhan dang /} /{gser byed dang ni gser bzo ba//} nāḍiṃdhamaḥ svarṇakāraḥ kalādo rukmakārake \n a.ko.202kha/2.10.8; kalaṃ svarṇādikamādyatīti kalādaḥ \n do'vakhaṇḍane a.vi.2.10.8. gser bre|= {gser gyi bre/} gser 'bar las byas|vi. dīptakāñcanamayaḥ — {ji ltar dri med gser 'bar las byas sa yi nang du chud gyur gzugs//} yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargatam ra.vi.60kha/66. gser 'bum yod pa'i snod|suvarṇapiṭakaḥ — {de nas rgyal pos gser 'bum yod pa'i snod rgyal mtshan gyi rtse mo la btags te/} {yul thams cad du dril bsgrags} tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam a.śa.95kha/86; hiraṇyapiṭakaḥ — {de nas rgyal po}…{gser 'bum yod pa'i snod rgyal mtshan gyi rtse mo la btags te} tato rājā…hiraṇyapiṭakaṃ dhvajāgre baddhvā a.śa.163kha/152; dra. {gser bye ba/} gser sbyin|nā. hemapradaḥ, gṛhapatiḥ — {sngon yang khyim gyi bdag po 'di/} /{gser sbyin zhes par gyur pa na/} /{rang sangs rgyas ni mya ngan las/} /{'das pa'i legs par bya ba byas//} punaścāyaṃ gṛhapatirbhūtvā hemapradābhidhaḥ \n cakre pratyekabuddhasya saṃskāraṃ parinirvṛtau \n\n a.ka.191kha/21.84. gser sbram|= {gser gyi sa le sbram/} gser ming can|= {nA ga ge sar} kāñcanāhṇayaḥ, nāgakesaraḥ — {tsA m+pe ya dang ge sar can/} /{nA ga ge sar gser ming can//} cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ \n a.ko.158kha/2.4.65; kāñcanasya svarṇasyāhvayo yasya kāñcanāhvayaḥ a.vi.2.4.65. gser min|asuvarṇam—{gser min gser ltar snang ba yi/} /{ra gan spungs la byis pa rnams/} /{gser du ji ltar rtog pa bzhin/} /{ngan pa'i rtog ges chos de bzhin//} hā(ā bho.pā.)rakūṭaṃ yathā bālaiḥ suvarṇaṃ parikalpyate \n asuvarṇaṃ suvarṇābhaṃ tathā dharmāḥ kutārkikaiḥ \n\n la.a.166ka/119. gser btsos bzhin|vi. taptahemābhaḥ, o bhā — {ro langs ma ni gser btsos bzhin/} /{g+ha sma rI ni marga da mtshungs//} vetālī taptahemābhā ghasmarī marakatopamā \n\n he.ta.24kha/80. gser 'tshong|hairaṇyakaḥ — {de na gser 'tshong gces pa gtong ba zhes bya ba 'dug gis} tatra muktāsāro nāma hairaṇyakaḥ prativasati ga.vyū.276kha/355. gser mdzod pa|bhaurikaḥ, kanakādhyakṣaḥ — {gser mdzod pa dang gser gnyer pa//} bhaurikaḥ kanakādhyakṣaḥ a.ko.185kha/2.8.7; bhūridravye kanake niyukto bhaurikaḥ \n kanakasyādhyakṣaḥ a.vi.2.8.7. gser 'dzam bu'i gser gyi rgyal mtshan gyi 'od|nā. suvarṇajambudhvajakāñcanābhaḥ, tathāgataḥ — {de bzhin gshegs pa}…{gser 'dzam bu'i gser gyi rgyal mtshan gyi 'od ces bya ba 'jig rten du 'byung ngo //} suvarṇajambudhvajakāñcanābho nāma tathāgataḥ…loka utpatsyate su.pra.45ka/90. gser zhu ba|1. drutakanakam — {'bar ba de rnams kyis sa yi dkyil 'khor gser zhu ba bzhin du zhu bar byed do//} tābhirjvālābhirmahivalayaṃ dravati drutakanakavat vi.pra.77kha/4.157 \n2. suvarṇasya dravatā — {gser la sogs pa'i zhu ba la sogs pa'i mtshan nyid kyi khyad par me las 'gyur ba yin na yang de log na ldog pa ni ma yin no//} suvarṇādervā dravatā lakṣaṇaviśeṣāsādane'pi citrabhānorna tannivṛttau nivṛttiḥ pra.a.61ka/70. gser zhun|kṣaratkāñcanam — {rab mtho gser zhun lta bur mdzes pa'i sku/} /{phrag mdzes dpung pa pus mo'i bar mngon dga'//} prāṃśuṃ kṣaratkāñcanakāntakāyaṃ suskandhamājānubhujābhirāmam \n a.ka.77kha/7.70; kvathitaṃ hema — {ji ltar nang gi gser zhun gzugs rgyas pa/} /{zhi ba phyi rol sa yi rang bzhin can/} /{mthong nas} hemno yathā'ntaḥkvathitasya pūrṇaṃ bimbaṃ bahirmṛnmayamekṣya(mīkṣya pā.bhe.) śāntam \n ra.vi.108ka/65. gser zho|pā. suvarṇaḥ, svarṇakarṣaḥ — {su bar+NaHzhes gser te gser zho gang} mi.ko.22ka \n gser zho ba|= {gser zho ma/} gser zho ma|hemadugdhakaḥ, udumbaraḥ — {u du m+bA ra dza n+tu'i 'bras/} /{mchod sbyin yan lag gser zho ma//} udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ \n a.ko.155kha/2.4.22; hemavarṇaṃ dugdhaṃ kṣīramasya hemadugdhakaḥ a.vi.2.4.22. gser bzhin|suvarṇavat — {bla ma dam pas nye bar bstan pa gser bzhin yongs su brtags pa ni don la rton pa la brten pa nyid kyi phyir ro//} sadgurūpadiṣṭasya suvarṇavat suparīkṣitasyārthaśaraṇatāśritatvāt vi.pra.148kha/1.2. gser bzang|• saṃ. sukanakam — {gser bzang pad+ma la ni zhes pa lte ba'i pad+ma la} sukanakakamala iti nābhikamale vi.pra.64ka/4.112; kalyāṇasuvarṇam — {bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/} {phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro//} āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.vyā.141ka/18 \n\n\n• nā. suvarṇabhadraḥ lo.ko.2497. gser bzang dri med|nā. suvarṇabhadravimalaḥ lo.ko.2497. gser bzang dri med rin chen snang|nā. suvarṇabhadravimalaratnaprabhāsaḥ lo.ko.2497. gser bzang dri med rin chen snang brtul zhugs pa|nā. suvarṇabhadravimalaratnaprabhāsavrataḥ lo.ko.2498. gser bzang po|= {gser bzang /} gser bzo ba|= {gser mgar} rukmakārakaḥ, suvarṇakāraḥ — {gser mgar dang ni gser mkhan dang /} /{gser byed dang ni gser bzo ba//} nāḍiṃdhamaḥ svarṇakāraḥ kalādo rukmakārake \n a.ko.202kha/2.10.8; rukmaṃ karotīti rukmakārakaḥ a.vi.2.10.8; svarṇakāraḥ mi.ko.27ka \n gser 'od|• saṃ. suvarṇavarṇā prabhā — {de'i gser gyi 'od kyis grong khyer ser skya'i gnas thams cad snang bar byas so//} suvarṇavarṇayā cānena prabhayā sarvaṃ kapilavastu nagaramavabhāsitam a.śa.167ka/155; kāñcanaruciḥ — {gser 'od gsal ba'i glog dag ni/} /{rnam par rol pa'i sprin 'phreng bzhin/} /{phun sum tshogs pas su yi yid/} /{dri ma can du byed ma yin//} kaluṣaṃ kāñcanarucivyaktavidyudvilāsinī \n na kasya kurute lakṣmīrmeghamāleva mānasam \n\n a.ka.313ka/40.68; hemāṃśuḥ — {rin chen gser 'od bkra ba yi/} /{mchog gi skyed tshal mdzes pa dang //} hemaratnāṃśuśabalān divyodyānamanoharān \n a.ka.71ka/60.28 \n\n\n• nā. 1. suvarṇābhaḥ, śākyaputraḥ — {sdom ni/} {gser 'od dang ni dri zhim dang /}…/{pad ma mig dang rnga sgra dang //} tasyoddānam—suvarṇābhaḥ sugandhiśca …padmākṣo dundubhiḥ a.śa.166kha/155 2. suvarṇaprabhāsā, kālikanāgarājasyāgramahiṣī — {klu'i rgyal po nag po'i chung ma dam pa gser 'od ces bya ba} kālikasya nāgarājasyāgramahiṣī suvarṇaprabhāsā nāma la.vi.140ka/206 0. kāñcanaprabhaḥ lo.ko.2494. gser 'od can|vi. kanakadyutiḥ — {de nas dus kyis de yi ni/} /{chung ma rol ba ma zhes la/} /{yan lag thams cad mtshan nyid ldan/} /{byis pa gser 'od can de btsas//} tataḥ kālena tatpatnī lalitā nāma bālakam \n sarvāṅgalakṣaṇopetamasūta kanakadyutim \n\n a.ka.77kha/62.43. gser 'od lta bu|vi. kāñcanābhaḥ lo.ko.2498. gser 'od dam pa|nā. suvarṇaprabhāsottamaḥ 1. bodhisattvaḥ — {byang chub sems dpa' gser 'od dam pa zhes bya ba} suvarṇaprabhāsottamo nāma bodhisattvaḥ su.pra.32kha/63 2. granthaḥ — {gser 'od dam pa mdo sde'i dbang po'i rgyal po 'di bsti stang du bgyis te mnyan par bgyi} ayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ su.pra.34ka/65. gser 'od mdog bzang|kāñcanaprabhāsuvarṇaḥ lo.ko.2498. gser 'od ldan pa|vi. kanakaprabhaḥ, o bhā — {btso ma gser gyi 'od ldan pa'i/} /{byis pa zung ni de las btsas//} sā'sūta bālayugalaṃ prataptakanakaprabham \n\n a.ka.146kha/68.60; {bu mo gser 'od ldan pa ni/} /{blta ru nga nyid 'gro bar bya//} eṣa vrajāmyahaṃ draṣṭuṃ kanyakāṃ kanakaprabhām \n\n a.ka.84ka/63.16. gser yod pa|nā. kanakavatī, lokadhātuḥ — {gser yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang zhi ba bzhugs pa'ang mthong ngo //} kanakavatyāṃ lokadhātau śāntābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66. gser ral can|= {me} cāmīkarajaṭaḥ, agniḥ — {gal te de ltar dgang lugs dang /} /{'bru dang gser ral can sogs rnams/} /{rtag bdag nyid yod de yis ni/} /{mi rtag ngo bo ji ltar brjod//} yadyevam ājyanīvāracāmīkarajaṭādayaḥ \n anityāḥ kathamucyante tena nityātmanā satā \n\n ta.sa.128kha/1101; {gser gyi ral pa can ni me'o//} cāmīkarajaṭaḥ agniḥ ta.pa.317ka/1101. gser ri|= {gser gyi ri bo/} gser rin chen 'byung gnas gdugs brtsegs|= {gser dang rin po che'i 'byung gnas gdugs brtsegs/} gser rin po che'i ri spo rnam par snang ba|nā. maṇikanakaparvataśikharavairocanaḥ, lokadhātusamudraḥ — {'jig rten gyi khams rgya mtsho gser rin po che'i ri spo rnam par snang ba zhes bya ba byung} maṇikanakaparvataśikharavairocano nāma lokadhātusamudro'bhūt ga.vyū.165kha/249. gser rin po che'i ri bo gzi brjid bzang po|nā. kanakamaṇiparvatatejobhadraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa gser rin po che'i ri bo gzi brjid bzang po zhes bya ba bsnyen bkur to//} tasyānantaraṃ kanakamaṇiparvatatejobhadro nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. gser rin po che'i ri'i dbyangs|nā. kanakamaṇiparvataghoṣaḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa gser rin po che'i ri'i dbyangs zhes bya ba bsnyen bkur to//} tasyānantaraṃ kanakamaṇiparvataghoṣo nāma tathāgata ārāgitaḥ ga.vyū.155kha/238. gser las bgyis|= {gser las bgyis pa/} gser las bgyis pa|vi. hiraṇyamayaḥ, o mayī — {gser las bgyis pa'i mal spangs nas/} /{ran mang bting ba'i gnas mal du/}…{nyal bar bgyid//} bahavastṛṇaśayyāsu hitvā śayyāṃ hiraṇmayīm \n aśerata śa.bu.115ka/126; sauvarṇam — {gser gyi dril bu dag ni dngul gyis brgyus} sauvarṇaghaṇṭikārūpyanibaddhāni kā.vyū.213kha/273. gser las bsgrubs pa'i khang pa|hemapratibaddhadhāma—{des der gser las bsgrubs pa'i khang par ni/} /{grub pas rab tu gnas byas rin chen gzugs/} /{go rI mchod nas} sa tatra hemapratibaddhadhāmni siddhapratiṣṭhāpitaratnamūrtim \n abhyarcya gaurīm a.ka.295kha/108.38. gser las pa|= {gser mgar} rukmakārakaḥ, svarṇakāraḥ mi.ko.27ka \n gser las byas pa|vi. śātakumbhamayaḥ — {gser las byas pa'i dung la ni/} /{ser po'i rnam pa'i blo 'byung gang //} yā \n śātakumbhamaye śaṅkhe pītākāramatirbhavet \n\n ta.sa.109ka/952; sauvarṇaḥ — {'khor lo rin po che}… {gser las byas pa zhig 'byung bar 'gyur te} cakraratnaṃ prādurbhavati…sauvarṇam vi.va.137ka/1.26. gser lus can|vi. hemavigrahaḥ — {de nas rgyal pos dge mtshan las/} /{glang po gser lus can de la/}…{zhon//} kautukādatha bhūpālastaṃ gajaṃ hemavigraham \n āruroha a.ka.363kha/48.70. gser she|vi. sauvarṇaḥ — {lha bdag gis stsang nas stsal ba de rnams gser she dag tu gyur gyis} deva mayā yavāḥ prakīrṇāste sauvarṇāḥ saṃvṛttāḥ vi.va.158ka/1.46. gser srang|suvarṇaniṣkaḥ, suvarṇamudrāviśeṣaḥ—{'dzam bu'i chu bo'i gser gyi srang tshad ni/} /{stong phrag brgya yang de dang mnyam pa min//} śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti vi.va.161ka/1.49; niṣkaḥ — {'o na de'u re 'dir ni gser srang lnga brgya nga la byin//} teneha naḥ pradiśa niṣkaśatāni pañca jā.mā.175ka/202. gses|= {gses pa/} {gses nas} vibhāgaṃ kṛtvā — {ji ltar yang bcom ldan 'das 'di sku gdung gses nas yongs su mya ngan las 'das pa} yathā cāyaṃ bhagavāndhātuvibhāgaṃ kṛtvā parinirvāsyati vi.va.168kha/1.57. gses pa|bhū.kā.kṛ. dāritaḥ — {gses pa phye ba dbyes pa 'o//} dārite bhinnabheditau a.ko.213kha/3.1.100; dāryata iti dāritaḥ \n dṝ vidāraṇe a.vi.3.1.100. gso|= {gso ba/} gso dka'|• vi. duṣpoṣyaḥ — {sbyin pa po dang sbyin bdag gzhan dag gso dka'o//} pare caivaṃ dāyakadānapatayo duṣpoṣyam śrā.bhū.63kha/157; duścikitsyaḥ — {gso ba dka' ba'i nad kyis ni/} /{lus ni rnal du mi gnas gyur//} vyādhinā duścikitsyena babhūvāsvasthavigrahaḥ \n\n a.ka.61kha/6.99 \n\n\n• saṃ. duṣpoṣatā ma.vyu.2472 (47ka). gso dka' ba|= {gso dka'/} gso dka' bar gyur|vi. duścikitsyaḥ — {kye ci'i phyir sems can 'di dag gso dka' bar gyur} (?) ko'tra heturyena me duścikitsyaḥ a.śa.88ka/79. gso skal dgos|bhū.kā.kṛ. bhojitaḥ — {de na mu ge byung gyur nas/} /{drang srong rnams ni gso skal dgos//} durbhikṣe vartamāne ca ṛṣayastatra bhojitāḥ \n\n vi.va.291ka/1.113. gso dgos|kṛ. 1. cikitsyaḥ — {ci nus bdag ni gso dgos te//} cikitsyo'haṃ yathāśakti bo.a.29ka/8.144 2. bhartavyaḥ—{khyod kyis 'bangs mang po gso dgos la} mahājanaḥ khalu te bhartavyaḥ jā.mā.191kha/222. gso dpyad|pā. cikitsitam, aṣṭādaśasu vidyāsthāneṣvanyatamam — {gso dpyad ces bya ba ni sman dpyad kyi bstan bcos so//} cikitsitamiti cikitsāśāstram ta.pa.323kha/1114; ma.vyu.4969 (75kha); mi.ko.28kha; cikitsā — {gso dpyad sman gyi bya ba 'o//} cikitsā rukpratikriyā a.ko.173kha/2.6.50; cikitsantyanayā cikitsā \n kita nivāse rogāpanayane ca a.vi.2.6.50; {lus gso ba'i dpyad} kāyacikitsā mi.ko.51ka; kriyā — {gso dpyad phal pa 'di 'dra ba/} /{sman pa mchog gis ma mdzad de//} kriyāmimāmapyucitāṃ varavaidyo na dattavān \n bo.a.21ka/7.24. gso dpyad mkhan|= {sman pa} cikitsakaḥ, vaidyaḥ — {nad 'joms nad sel sman pa dang /} /{'tsho byed dang ni gso dpyad mkhan//} rogahāryagadaṅkāro bhiṣagvaidyau cikitsake \n a.ko.174ka/2.6.57; cikitsate cikitsakaḥ a.vi.2.6.57. gso dpyad byed|= {gso dpyad byed pa/} gso dpyad byed pa|• kri. cikitsati śa.ko.1313 \n\n\n• saṃ. = {sman pa} cikitsakaḥ, vaidyaḥ — {sman pa ni gso dpyad byed pa'o//} vaidyaścikitsakaḥ bo.pa.70ka/38. gso spyad|= {gso dpyad/} gso ba|• kri. (varta., bhavi.; saka.; {gsos} bhūta., vidhau) puṣṇāti — {kye ma da ni rgan po dag/} /{rmongs pa'i mkha' 'gro gso 'am snyam//} vṛddhaḥ puṣṇāti manye'hamaho mohavihaṅgamam \n\n a.ka.214ka/24.71; {gso bya gang zhig khyod gso ba//} puṣṇāti yastvayā poṣyam bo.a.17kha/6.82 \n\n\n• saṃ. 1. = {nad gso ba} cikitsā—{nad gso ba'i rig pa} vyādhicikitsāvidyā bo.bhū.52ka/68; {nyes pa'i 'gyur ba bzlog tu yod pa yin na/} {de bzlog pa'i phyir gso ba 'bras bu dang bcas par 'gyur ro//} nivartyavikāratve hi doṣāṇāṃ tannivartanāya cikitsā sāphalyamāsādayet pra.a.66kha/74; vicikitsā — {gso ba'i phyir reng bu'i du ba brngub par bya'o/} /{de ni sman gce'us grub bo//} pānaṃ vicikitsāyai dhūpavarteḥ netrikayā'sya sampattiḥ vi.sū.77ka/94; cikitsitam — {'doms kyi gso ba bsten par bya'o//} bhajanaṃ basticikitsatasya vi.sū.77ka/94; vicikitsanam — {de ni gsang sngags dang sman dag gis gso'o//} mantrauṣadhābhyāmeṣāṃ vicikitsanam vi.sū.77ka/94; praśamanam— {sems can thams cad kyi nad thams cad gso ba'i phyir sman pa dang sman dang rim gro ba dang 'tsho ba'i yo byad sna tshogs kyi rkyen phun sum tshogs pa yongs su bshams so//} sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasampadamupasthāpayāmāsa ga.vyū.168kha/251 2. = {sems can} poṣaḥ, sattvaḥ— {de snyed cig la mi nyid ces bya'o//} {'di la sems can dang mi dang shed las skyes dang shed bu dang gso ba dang} ({skyes bu dang} ) {gang zag dang srog dang skye bo zhes bya ba 'di ni ming yin no//} etāvanmanuṣyatvamucyate \n atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; {bdag dang sems can dang srog dang gso ba dang skyes bu dang gang zag yod par khong du chud pas} ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhāt la.a.80ka/27; jīvaḥ, o vam — {bdag dang gso ba sems can dang /} /{dus dang gang zag nyid dang ni//} ātmā jīvaṃ ca sattvaṃ ca kālaḥ pudgala eva ca \n he.ta.12ka/36 3. jīvikā — {sdug bsngal bas btsal ba'i longs spyod bdag rang gso ba'i phyir} duḥkhaparyeṣitairbhogaiḥ svajīvikārtham śi.sa.51ka/49 4. jīvanam — {kun rmongs gso bas nag po ni/} /{brtsegs pa'i ri mos reg pa yis/} /{bdud rtsi'i tshogs kyis bskor ba bzhin//} sammohanairjīvanaiśca…kālakūṭacchadaspṛṣṭairamṛtoghairivāvṛtāḥ \n\n a.ka.110ka/10.115 5. poṣaṇam — {bud med la dga' ba de nyid kyis de gso ba'i phyir sbyin pa gtong bar mi nus} tenaiva strīpremṇā tasyā eva poṣaṇāya na śaknuvanti dānaṃ dātum śi.sa.51kha/49; {lugs kyi bstan bcos skye bo gso ba'i thigs pa zhes bya ba} nītiśāstrajantupoṣaṇabindunāma ka.ta.4330; upastambhanam — {lus gso ba'i yo byad 'di lta ste/} {mar ram 'bru mar ram}…{'bras bu'i khu ba} kāyopastambhanānyupakaraṇāni…yaduta sarpirvā tailaṃ vā…phalaraso vā śi.sa.76kha/75 6. saṃskāraḥ, stūpādeḥ — {skye gzhan la yang mchod rten ni/} /{zhig pa gso dang mchod pa dag kyang byas//} anyajanmanyapi śīrṇacaityasaṃskārapūjāṃ sa punaścakāra a.ka.68kha/59.168 7. samuddharaṇam, āpattyādeḥ — {'di dag gso ba ni mdo sde nyid nas gsungs so//} tasminneva sūtre samuddharaṇamāsāmuktam bo.pa.109kha/79 8. udbodhanam, smṛtyādeḥ — {dran pa gso ba'i phyir yang dang yang nod par byed par zad kyi} smṛtyudbodhanārthaṃ punaḥ punarādānaṃ karoti bo.bhū.86ka/109 9. = {gso ba nyid} \ni. bhaiṣajyatvam—{chos ni sman lta bu yin te/} {nyon mongs pa'i nad gso ba'i phyir} bhaiṣajyabhūto dharmaḥ kleśavyādhibhaiṣajyatvāt abhi.sphu.235ka/1026 \nii. pratikaraṇatā — {nyes pa byung na yang chos bzhin du gso bas nyes pa las gso bar bya'o//} vyatikrāntena ca yathādharmapratikaraṇatayā pratyāpattiḥ karaṇīyā bo.bhū.97kha/124 \n\n\n• vi. 1. vicikitsakaḥ — {nad gso ba} vyādhivicikitsakaḥ su.pra.49ka/98 2. poṣakaḥ — {byang chub sems dpa'i pha ma ni bla ma lta bu mchog yin te/} {nu ma snun pa dang gso ba dang skyed pa yin} bodhisattvasya mātāpitaraṃ paramagurusthānīyamāpāyakaṃ poṣakaṃ saṃvardhakam bo.bhū.64ka/83; poṣṭā—{b+ha r+t+tA 'dzin dang gso ba la//} bhartā dhātari poṣṭari a.ko.222ka/3.3.59 \n\n\n• pā. jīvanam, karmaviśeṣaḥ — {gso ba la ljang gu ste gtsug tor du stong pa'i dkyil 'khor la a yig gi ri+igs kyi dbang gis so//} {de ltar}…{las 'grub pa} uṣṇīṣe śūnyamaṇḍale haritamakārakulavaśājjīvane ca \n evaṃ… karmasiddhiḥ vi.pra.77ka/4.157; {gsad pa dang gso ba yang 'grub par 'gyur te} māraṇaṃ jīvanaṃ ca siddhyati vi.pra.74kha/4.139. gso bar|cikitsitum — {gal te rnyed na ni des gso bar nus lags so//} yadi tasya prāptiḥ syāt, śakyante cikitsitum a.śa.88ka/79; svasthīkartum — {gso bar ma nus so//} na śaknuvanti svasthīkartum vi.va.191ka/1.65. gso ba dka' ba|= {gso dka'/} gso ba med pa|• vi. niṣpoṣaḥ — {sdug bsngal gyi phung po bdag med pa}… {gso ba med pa}… {rnam par 'phel lo//} duḥkhaskandho vivardhate nirātmā… niṣpoṣaḥ da.bhū.213ka/28 \n\n\n• saṃ. acikitsā — {gso ba'i tshig dang gso ba med pa'i tshig dang} cikitsāpadamacikitsāpadam la.a.68kha/17. gso ba med pa'i tshig|acikitsāpadam — {tshig brgya rtsa brgyad po}… {gso ba'i tshig dang gso ba med pa'i tshig dang} aṣṭottarapadaśatam… cikitsāpadamacikitsāpadam la.a.68kha/17. gso ba mdzad pa|= {gso mdzad/} gso ba rig pa|• pā. cikitsāvidyā, vidyāsthānaviśeṣaḥ — {rig pa'i gnas ni rnam pa lnga ste/} {nang rig pa dang gso ba rig pa dang gtan tshigs rig pa dang sgra rig pa dang bzo'i las kyi gnas rig pa'o//} pañcavidhaṃ vidyāsthānam—adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca sū.vyā.176ka/70; bo.bhū.113ka/146 \n\n\n• saṃ. = {sman pa} vaidyaḥ, cikitsakaḥ mi.ko.51kha \n gso ba'i cho ga|1. cikitsātantram — {khams kyi cho ga dang gso ba'i cho ga dang} dhātutantracikitsātantrāṇi da.bhū.214kha/29 \n2. pratīkāraḥ — {lus gang bkres dang skom sogs nad/} /{gso ba'i cho ga byed 'dod pas//} yo māndyakṣutpipāsādipratīkāracikīrṣayā \n bo.a.28ka/8.122. gso ba'i bstan bcos|cikitsāśāstram — {phyi rol gyi bstan bcos rnams ni mdor bsdu na rnam pa gsum ste/} {gtan tshigs kyi bstan bcos dang sgra'i bstan bcos dang gso ba'i bstan bcos so//} bāhyakāni punaḥ śāstrāṇi \nsamāsatastrīṇi— hetuśāstraṃ śabdaśāstraṃ cikitsāśāstraṃ ca bo.bhū.52ka/68; {gso ba'i bstan bcos ni rnam pa bzhis 'jug ste} cikitsāśāstraṃ caturākāraṃ pravartate bo.bhū.52kha/68. gso ba'i don nyid|cikitsārthatā — {rang bzhin gyi kha na ma tho ba dang bcas pa las gzhan pa thams cad la gso ba'i don nyid ma gtogs so zhes bya ba'i lhag ma'o//} cikitsārthatāṃ muktvetya(muktvā'nye bho.pā.)prakṛtisāvadye sarvatra (iti) śeṣaḥ vi.sū.77kha/95. gso ba'i dpyad|= {gso dpyad/} gso ba'i spyod yul|cikitsāgocaraḥ — {bdag ni rang gi nyes pas de'i/} /{gso ba'i spyod yul ma gyur to//} naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ \n\n bo.a.8kha/4.13. gso ba'i sbyor ba|cikitsāprayogaḥ — {gal te gso ba'i sbyor ba yod pa'i phyir slar ldog par rung ba nyid yin la} nanu cikitsāprayogāt pratyāneyatvam pra.a.68kha/76. gso ba'i sman|bhaiṣajyam — {de dag gso ba'i sman gzhan ni/} /{phyogs rnams kun nas mi rnyed na//} yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate bo.a.6ka/2.56. gso ba'i gtsug lag|cikitsāśāstram — {gso ba'i gtsug lag bzo rnams dang /} /{sgyu rtsal rig lung de bzhin te//} cikitsāśāstraṃ śilpāśca kalāvidyāgamaṃ tathā \n\n la.a.66kha/14. gso ba'i tshig|cikitsāpadam — {tshig brgya rtsa brgyad po} …{gso ba'i tshig dang gso ba med pa'i tshig dang} aṣṭottarapadaśatam… cikitsāpadamacikitsāpadam la.a.68kha/17. gso ba'i tshig dang gso ba med pa'i tshig|pā. cikitsāpadamacikitsāpadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{gso ba'i tshig dang gso ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam… cikitsāpadamacikitsāpadam la.a.68kha/17. gso ba'i rig pa|= {gso ba rig pa/} gso ba'i shes pa|cikitsājñānam — {zhi ba'i blo gros}…{sman pa'i rgyal po 'tsho byed kyi 'jig rten gyi nad gso ba'i shes pa la ltos} paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānam śi.sa.89kha/89. gso bar dka'|= {gso dka'/} gso bar dka' ba|= {gso dka'/} gso bar bgyi|kṛ. cikitsanīyaḥ — {ci lags sbrul gyis zin ces gso bar mi bgyi'am} kiṃ sarpadaṣṭa iti naiva cikitsanīyaḥ vi.va.217ka/1.94; cikitsā kartavyā lo.ko.2499. gso bar bya|= {gso bya/} gso bar bya ba|= {gso bya/} gso bar byed|= {gso byed/} gso bar byed pa|= {gso byed/} gso bar byed ma|vi.strī. cikitsanī — {nad thams cad gso bar byed ma} sarvavyādhicikitsanī ma.mū.96kha/7. gso bar mdzad|= {gso mdzad/} gso bar mdzad pa|= {gso mdzad/} gso bar mdzad pa'i mchog|vi. paramacikitsakaḥ, buddhasya — {gso bar mdzad pa'i mchog sman pa chen po de bzhin gshegs pa rnams kyis} paramacikitsakairmahāvaidyaistathāgataiḥ pra.pa.83kha/108. gso bar 'dzin pa|poṣagrāhaḥ — {de nyid de dag gi bdag tu 'dzin pa dang gso bar 'dzin pa dang skyes bur 'dzin pa dang gang zag tu 'dzin par 'gyur ro//} sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pu़dgalagrāhaḥ syāt la.a.92ka/39. gso bya|• kṛ. 1. cikitsyaḥ — {kun tu nad pa thams cad ni/} /{kun nas bdag gis gso bar bya//} sarve sarvatra rogārtāścikitsyāḥ sarvathā mayā \n a.ka.204kha/85.7; cikitsitavyaḥ lo.ko.2499 2. poṣyaḥ — {gso bya gang zhig khyod gso ba//} puṣṇāti yastvayā poṣyam bo.a.17kha/6.82 3. pratisaṃskartavyaḥ — {mchod rten zhig ral du gyur na yang de bzhin du bya'o//} {sbyin pa po dang sbyin bdag la gsol ba thob la mchod rten gso bar bya'o//} evaṃ stūpe'pi pralugne'yameva vidhiḥ \n dāyakān dānapatīn vā samādāpya pratisaṃskartavyaḥ śi.sa.37ka/35 \n\n\n• saṃ. cikitsā — {sems can nad pa rnams la yang dag pa'i gso bar bya bar spro ba dang} glānānāṃ ca sattvānāṃ bhūtacikitsāyai utsuko bhavati śi.sa.150ka/146. gso bya min|vi. acikitsyaḥ — {'on te bdag 'di'i gso bya min//} athāhamacikitsyo'sya bo.a.29ka/8.145. gso byed|• kri. puṣṇāti — {rang gi don ci zhig gso bar byed} kaṃ svārthaṃ puṣṇāti pra.vṛ.314ka/62; poṣayati—{ma ni bu rnams la phan pa rnam pa lnga byed de/} {khong na 'dzin par byed/} {skyed par byed/} {snun par byed/} {gso bar byed/} {kun tu skyed par byed} mātā hi putrasya pañcavidhamupakāraṃ karoti—garbheṇa dhārayati, janayati, āpāyayati, poṣayati, saṃvardhayati sū.vyā.241ka/155 \n\n\n• saṃ. 1. = {sman pa} cikitsakaḥ — {tshong dpon ral pa 'dzin ces bya ba sman pa gso bar byed pa}…{zhig byung bar gyur to//} jaṭindharo nāma śreṣṭhī babhūva vaidyaḥ cikitsakaḥ su.pra.47ka/93; {khro ba'i nad kyi gso byed} krodhavyādhicikitsakaḥ a.ka.200ka/84.10 2. = {gso dpyad} cikitsā — {bde med las kyis yongs su gzir ba rnams/} /{gso byed chos kyis nyer bstan la chags yin//} aśarmakarmopanipīḍitānāṃ dharmopadeśapraṇayaścikitsā \n\n a.ka.57ka/59.69 3. = {nyi ma} pūṣā — {nyi ma 'od 'gyed}…{'od 'gro gso byed dang //} sūrasūrya…aruṇapūṣaṇaḥ \n\n a.ko.135kha/1.3.29; puṣṇātīti pūṣā \n puṣa puṣṭau a.vi.1.3.29 4. = {'bru} dhānyam, brīhiḥ mi.ko.36ka \n\n\n• vi. poṣakaḥ — {gang dag bud med gso byed dang /}…/{de dag rnams dang 'dris byed spang //} strīpoṣakāśca ye sattvā varjayettehi saṃstavam \n śi.sa.32kha/31; śrā.bhū.61ka/151. gso byed min pa|vi. acikitsyaḥ — {rtag phyir gso byed min pa la/} /{de ni lhan cig byed ma yin//} nityatvādacikitsyasya naiva sā sahakāriṇī \n\n ta.sa.5ka/71. gso sbyong|pā. poṣadhaḥ — {dang por gso sbyong sbyin par bya/} /{de rjes bslab pa'i gnas bcu nyid/} /{de la bye brag smra ba bstan/} /{mdo sde pa yang de bzhin no//} poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam \n vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punastathā \n\n he.ta.27ka/90; {de lta bas na dge slong rnams kyis deng phyin chad 'dug pa dang bya ba dang gso sbyong la tron bya bar rjes su gnang ngo //} tasmādanujānāmi bhikṣubhiradyāgreṇa niṣadyākriyā poṣadhaśca pratijāgartavyaḥ vi.va.184kha/2.108; {gso sbyong gi brtul zhugs} poṣadhaṃ vratam a.ka.278ka/35.42; upoṣadham — {gso sbyong brtul zhugs ldan pa dang /} /{byams dang snying rje'i bdag nyid kyis//} upoṣadhavratavatā maitreṇa karuṇātmanā \n a.ka.59kha/6.76. gso sbyong gi skabs|poṣadhagatam — {gso sbyong gi gzhi las zhi gnas kyi gso sbyong gi skabs so//} (iti) poṣadhavastuni śamathapoṣadhagatam vi.sū. 56kha/71. gso sbyong gi cho ga|nā. poṣadhavidhiḥ, granthaḥ ka.ta.3678. gso sbyong gi gnas|poṣadhāmukham — {mchod rten dang}…{gso sbyong gi gnas dag tu phyag dar bya ba nyid do//} stūpa… poṣadhāmukheṣvapi… sammṛjyatā vi.sū.60kha/77; vi.sū.56kha/71. gso sbyong gi gzhi|pā. poṣadhavastu — {gso sbyong gi gzhi las zhi gnas kyi gso sbyong gi skabs so//} (iti) poṣadhavastuni śamathapoṣadhagatam vi.sū.56kha/71. gso sbyong bco lnga pa|poṣadhapañcadaśikā—{deng dge 'dun gyi gso sbyong bcwa lnga pa yin la} adya saṅghasya poṣadhapañcadaśikā vi.va.138ka/2.114. gso sbyong bcwa lnga pa|= {gso sbyong bco lnga pa/} gso sbyong nyams pa|vi. khaṇḍapoṣadhaḥ — {de yis bdag ni 'jig rten du/} /{gso sbyong nyams par rnam par grags//} tenāhamabhavaṃ loke vijñātaḥ khaṇḍapoṣadhaḥ \n\n a.ka.278ka/35.43. gso sbyong 'phags|nā. upoṣadhaḥ, nṛpaḥ — {de nas bcom ldan 'das yul gzhon nu bskyed par gshegs nas}…{kun dga' bo phyogs 'dir rgyal po gso sbyong 'phags zhes bya ba btsas} atha bhagavānkumāravardhanamanuprāptaḥ …asminnevānanda pradeśe upoṣadho nāma rājā jātaḥ vi.va.155kha/1.44; {skye bo mang pos bkur gyur pa/} /{kun gyis bkur pa zhes pa byung /} /{de yi rigs brgyud chen po la/} /{dpal ldan mi bdag gso sbyong 'phags//} mahāsammatanāmā'bhūjjanasya mahato mataḥ \n\n tasyānvaye mahatyāsīnnṛpaḥ śrīmānupoṣadhaḥ \n a.ka.233ka/26.11. gso sbyong ba|vi. poṣadhikaḥ mi.ko.121ka \n gso sbyong bya|kri. poṣadhaṃ kurvīta — {gso sbyong bya'o//} {zla ba phyed cing tshes bco lnga la'o//} {so sor thar pa'i mdo 'don pas so//} poṣadhaṃ kurvīran pañcadaśyāmanvarddhamāsaṃ prātimokṣasūtroddeśena vi.sū.57kha/72. gso sbyong byed pa|• saṃ. poṣadhakaraṇam — {dge slong dag med par gso sbyong byed pa la'o//} vinā bhikṣubhiḥ poṣadhakaraṇe vi.sū.54ka/70 \n\n\n• vi. poṣadhikaḥ — {mi smra ba'i dka' thub dang}…{rtag tu gso sbyong byed pa} kāṣṭhamaunī …satatapoṣadhikaḥ ma.mū.222ka/242. gso sbyong sbyin par bya|kri. poṣadhaṃ dīyate — {dang por gso sbyong sbyin par bya/} /{de rjes bslab pa'i gnas bcu nyid//} poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam \n he.ta.27ka/90. gso sbyong bzhag pa|pā. poṣadhasthāpanam ma.vyu.9287 (128ka). gso ma|sasyam — {de dag gser gyi khur ni bor nas su/} /{gso ma'i khur ni len par byed dang mtshungs//} taiḥ kāñcano bhāramivāpaviddhaḥ sa sasyabhāraḥ punarudgṛhītaḥ \n\n rā.pa.243ka/141; mudgaḥ — {gso ma dang}…{'bras bu la sogs pa'i thug pa dag bsten par bya ba nyid ma yin par dogs par mi bya'o//} anāśaṅkyaṃ mudga…phalādiyavāgūnāmaniṣedhyatvam vi.sū.79kha/97; dra. {gso ma'i zhing /} {gso ma'i sa/} gso ma'i zhing|bhāṅgīnam, bhaṅgākṣetram mi.ko.34kha \n gso ma'i sa|bhaṅgyam, bhaṅgākṣetram mi.ko.34kha \n gso mdzad|• kri. cikitsati — {cho ga shin tu 'jam po yis/} /{nad chen dpag med gso bar mdzad//} madhureṇopacāreṇa cikitsati mahāturān \n\n bo.a.21ka/7.24 \n\n\n• vi. cikitsakaḥ — {dad pa'i 'byung gnas gso mdzad thugs rje ldan/} /g.{yang sa chen po 'di las bdag phyung shig//} mahāprapātādiha māṃ samuddhara śraddhākarā kāruṇikā cikitsakā \n\n rā.pa.251ka/152; {yang dag pa'i gso ba mdzad pa} bhūtacikitsakaḥ la.vi.203kha/307. gso ras|bhāṅgakam ma.vyu.5882 (85ka). gso rig|= {gso ba rig pa/} gso rig pa|= {gso ba rig pa/} gso lags|kri. svasthīkaromi — {bdag mchis la gso lags so//} gacchāmyahaṃ svasthīkaromi vi.va.191ka/1.65. gso sla|= {gso sla ba/} gso sla ba|• vi. sucikitsaḥ — {khyed kyi sems can rnams go sla'am gdul sla'am gso sla'am} te sattvāḥ svākārāḥ suvaineyāḥ sucikitsāḥ sa.pu.160kha/246; supoṣaḥ — {gso sla ba dang dgang sla ba dang 'grogs na bde ba dang cho ga dang spyod yul bde ba} subharaḥ supoṣaḥ sūpāsyakalyāṇācāragocaraḥ śi.sa.114ka/112 \n\n\n• saṃ. supoṣatā — {zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{gso sla ba zhes bya ba la sogs pa} katamā śamathākṣayatā? yā cittasya śāntiḥ…supoṣatetyādi śi.sa.68kha/67. gsog|• vi. tucchaḥ — {bdag dang bdag gi med pa gsob gsog stong pa} ātmātmīyavigato riktastucchaḥ śūnyaḥ da.bhū.181ka/11; riktaḥ ma.vyu.104ka; riktakaḥ — {stong pa gsob gsog ya ma brla//} śūnyaṃ tu vaśikaṃ tucchariktake a.ko.210ka/3.1.56; ricyate vastubhirhīyata iti riktakam \n ricir virecane a.vi.3.1.56 \n\n\n• saṃ. = {gsog nyid} parilaghutā {de lta bas na sel ba sgra'i don du smra ba'i sangs rgyas pa rnams la brjod pa 'di thams cad shin tu gsog yin pas gting ma tshugs pa 'ba' zhig tu zad} tasmādapohaśabdārthavādino bauddhān prati sarvamidamucyamānamatyantaparilaghutayā pariplavata eva kevalam ta.pa.194ka/852; \n\n• = {gsog pa/} gsog 'jog|sannidhikāraḥ ma.vyu.8416 (116kha); dra. {sog 'jog/} gsog 'jog spang ba|sannihitavarjanam ma.vyu.8460 (117ka). gsog tu bgyid|kri. riktīkariṣyati — {shes rab kyi pha rol tu phyin pa 'di gsog tu bgyid} riktīkariṣyati imāṃ prajñāpāramitām a.sā.155ka/87. gsog tu byed pa|kri. riktīkariṣyati — {shes rab kyi pha rol tu phyin pa 'di gsog tu byed pa dang} riktīkariṣyati imāṃ prajñāpāramitām a.sā.155kha/88. gsog pa|• saṃ. sañcayaḥ — {gsog pa shes pa khyod la ni/} /{gser gyi gter chen yangs pa yod//} vipulaḥ sañcayajñasya suvarṇanidhirasti te \n\n a.ka.275ka/35.6; cayanam śa.ko.1313 \n\n\n• vi. tucchaḥ lo.ko.2500. gsog pa shes pa|vi. sañcayajñaḥ — {khyim bdag gser ni yongs bsags pa/} /{khyod kyi dbyangs ni bdag gis shes/} /{gsog pa shes pa khyod la ni/} /{gser gyi gter chen yangs pa yod//} jānāmyahaṃ gṛhapate hiraṇyopacitasvaram \n vipulaḥ sañcayajñasya suvarṇanidhirasti te \n\n a.ka.275ka/35.6. gsong ldong|kṣomaḥ, o mam — {gsong ldong ngam phug rdugs so//} {'og tu shing tsher ma can dag bskyed par bya'o//} kṣomasya tamaṅgasya vā \n kaṇṭakināmadho vṛkṣāṇāṃ ropaṇam vi.sū.81ka/98. gsong po|vi. pūrvābhāṣī — {khro gnyer ngo zum yongs thong ste/} /{'gro ba'i bshes dang gsong por gyis//} tyajed bhṛkuṭisaṅkocaṃ pūrvābhāṣī jagatsuhṛt \n\n bo.a.13ka/5.71. gsong por smra|= {gsong por smra ba/} gsong por smra ba|• vi. pūrvābhilāpī — {byang chub sems dpa' khro gnyer med la gsong por smra zhing} bodhisattvo vigatabhṛkuṭiḥ pūrvābhilāpī bo.bhū.115kha/149; kṛtasmitamukhaḥ — {gsong por rtag tu smra ba yin} kṛtasmitamukhā nityam sū.vyā.223kha/132 \n\n\n• saṃ. 1. abhivādanam — {lus mi 'dud pa dang gsong por smra ba dang phyag 'tshal ba dang mngon du ldang ba dang}…{ma yin pa} apraṇatakāyo nābhivādanavandanapratyutthānānām śrā.bhū.72kha/188 2. ālokaḥ — {A lo ka ni blta ba dang /} /{gsal dang gsong por smra ba} śrī.ko.165. gsong por gsung ba|vi. pūrvālāpī — {sangs rgyas bcom ldan 'das rnams ni gsong por gsung ba snyan par gsung ba} buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpinaḥ a.śa.118ka/107. gsod|= {gsod pa/} {gsod du} hantum — {sngags kyi brtson 'grus kyis bskul nas/} /{mig dmar gsod du rab tu song //} prerito mantravīryeṇa raktākṣaṃ hantumudyayau \n\n a.ka.190ka/21.65. gsod 'gyur|kri. 1. nihaniṣyati — {rngon pa'i ngang tshul ldan pa 'dis/} /{rang sangs rgyas ni gsod par 'gyur//} pratyekabuddhaṃ mṛgayāśīlo'yaṃ nihaniṣyati \n\n a.ka.170kha/76.19 \n2. nihanyāt — {gang gi blo ni rab tu nyams gyur nas/} /{pha ma nyes pa med pa'ang gsod 'gyur zhing //} parimuṣitamatiryayā nihanyādapi pitaraṃ jananīmanāgasaṃ vā \n jā.mā.93kha/107 \n3. jīvitādvyaparopyate — {mchod sbyin ngan pa yo lang chen por gang du srog chags mang po bsags nas gsod par 'gyur ba} kṣudrayajñeṣu ca mahārambheṣu yeṣu bahavaḥ prāṇinaḥ saṅghātamāpadya jīvitādvyaparopyante bo.bhū.63kha/82; ghātyate lo.ko.2500. gsod bcas|= g.{yul} samaraḥ, saṃgrāmaḥ mi.ko.44kha \n gsod rtags|vadhyacihnam — {yum gcig gsod rtags 'di ni bdag la gsol//} mamaitadambārpaya vadhyacihnam nā.nā.243ka/162; {klu dag gsod pa'i rtags gyur gos dmar zung //} pannagavadhyacihnaṃ… pāṭalapaṭṭayugmam a.ka.308ka/108.149. gsod du 'jug par 'gyur ba|kri. praghātyate lo.ko.2500. gsod 'dod|• vi. hantukāmaḥ — {rab khros nyi ma 'char ka'i mig can ro 'dzin ral gri g}.{yo ba'i gsod 'dod ral pa can//} kruśvo (kruddho bho.pā.) bālāruṇākṣo laladasirasanaḥ keśarī hantukāmaḥ vi.pra.111kha/1, pṛ.8 \n\n\n• saṃ. = {mda'} iṣuḥ, śaraḥ mi.ko.46kha \n gsod pa|• kri. (varta.; saka.; {gsad} bhavi., {bsad} bhūta., {sod} vidhau) hanti — {lug gsod pas na shan pa rnams te} urabhrān ghnantīti aurabhrikāḥ abhi.bhā.187kha/641; nihanti — {gang zhig pha yis bu gtong zhing /} /{snying du sdug pas grogs gsod gang //} pitā tyajati yatputraṃ suhṛnmitraṃ nihanti yat \n a.ka.263ka/31.46; chinatti — {ral gris glang po la sogs pa gsod pa} khaḍgo hastyādikaṃ chinatti ta.pa.116kha/683; hanyate — {'di dag ni byis pa rnams la gsod pa ste/} {skye bo la sbrul mig gdug pa dang mtshungs so//} ābhirbālā hanyante dṛṣṭiviṣairiva jantavaḥ la.vi.103kha/150; mārayate — {skrag na de ma thag tu gsod//} bhītaṃ mārayate kṣaṇāt sa.du.121ka/210; nipātyate — {ci ste yang dgra'i lag pa nas ral gri phrogs te de nyid kyis dgra bo de gsod pa} yathā ripuhastādācchidya khaḍgaṃ tenaiva sa eva ripurnipātyate ta.pa.40ka/528 \n\n\n• saṃ. 1. vadhaḥ — {'tshe ba ni srog chags gsod pa'o//} hiṃsā prāṇivadhaḥ ta.pa.326ka/1120; {rta'i mchod sbyin la sogs par yang srog chags gsod pa nye bar bstan te} aśvamedhādau prāṇivadhopadeśaḥ ta.pa.213ka/896; {dud 'gro gsod pa} tiryagvadhaḥ vi.sū.44kha/55; {mi gsod pa} manuṣyavadhaḥ abhi.sphu.39ka/643; hatyā — {bram ze gsod dang sbyin sogs la/} /{sdig dang bsod nams rnam gzhag pa//} brahmahatyādidānādipāpapuṇyavyavasthitiḥ \n pra.a.193ka/547; hiṃsā—{sems can gsod pa spongs} visarjaya sattvahiṃsām jā.mā.198ka/230; prāṇātyayaḥ — {rgyal po bzhad gad ldan dang bud med dang /} /{bag ma len pa'i tshe dang gsod pa dang /} /{nor bu} (? {nor kun} ){'phrog tshe brdzun byas gnod med de/} /{brdzun lngas ltung bar 'gyur ba min} na narmayuktaṃ hyanṛtaṃ hinasti na strīṣu rājan na vivāhakāle \n prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni \n\n ta.pa.213ka/896; āghātaḥ — {de nas mi bdag khro rdzun gyis/} /{de ni gsod du bskul bar gyur//} āghātaṃ prekṣitaḥ so'tha mithyākopena bhūbhujā \n a.ka.276kha/35.22; vaiśasam — {mchod sbyin las 'byung ba'i cho ga srog chags gsod pa'i} yajñavihitānāṃ prāṇivaiśasānām jā.mā.61ka/70; māraḥ — {chu srin byis pa gsod dam nya khyi ba dag gis} śiśumāravullakaiḥ vi.sū.36kha/46; drohaḥ — {de slad smin legs bdag gi yid/} /{spun zla gsod la yongs mi 'jug//} tasmānna me manaḥ subhru bhrātṛdrohe pravartate \n a.ka.5kha/50.46; māraṇam — {skyon khungs la blta rgyal po yi/} /{bya ba gzhan dag gsod pa yin//} chidrasandarśināṃ rājñāṃ vyāpāraḥ paramāraṇam \n\n a.ka.248ka/29.15; {ro la gsod pa bzhin du 'bras bu med pa nyid do//} mṛtamāraṇavanniṣphalaḥ ta.pa.261kha/993; {'joms dang rdeg dang rdung ba dang /} /{rnam 'tshe 'tshe dang bsnun pa dang /}…{gsod dang} pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam \n\n…māraṇam a.ko.193kha/2.8.114; māryate māraṇam \n mṛṅ prāṇatyāge a.vi.2.8.114; niṣūdanam — {rdzogs pa'i rim pa'i rnal 'byor gyis/} /{rnam par g}.{yeng ba'i dgra gsod cing //} utpannakramayogena vikṣepāriniṣūdanam \n gu.si.16ka/34; vipādanam—{zhe sdang nyid kyis ni mthar phyin par byed de/} {snying rje med pa ma yin par sems can gsod mi srid pa'i phyir ro//} dveṣeṇaiva niṣṭhā nirghṛṇatāmantareṇa parasattvavipādanāsambhavāt abhi.sa.bhā.47kha/66; śaraṇam — {khyim dang skyabs dang srung byed dang gsod pa la/} {sha ra NaM} mi.ko.88ka 2. = {me gsod pa} nirvāṇam—{nye ba'i nyon mongs pa de spang ba'i phyir mgo la me 'bar ba gsod pa lta bu'i brtson 'grus gang yin pa} tasyopakleśasya prahāṇāya yadādīptaśiro nirvāṇopamaṃ vīryam bo.bhū.109kha/140; nirvāpaṇam — {sbar ba dang gsod pa dang}…{mdag ma sbung ba dang 'bru ba dag la'o/} prajvāla(na)nirvāpaṇa…aṅgārasamāvartananiṣkarṣaṇeṣu vi.sū.41ka/51 3. maraṇam — {yungs mar bkang ba'i snod bkur la/} /{ral gri thogs pas drung bsdad de/} /{bo na gsod bsdigs 'jigs pa ltar/} /{brtul zhugs can gyis de bzhin sgrim//} tailapātradharo yadvadasihastairadhiṣṭhitaḥ \n skhalite maraṇatrāsāttatparaḥ syāttathā vratī \n\n bo.a.23ka/7.70 4. savaḥ {gang gis ba lang gsod pa la sogs pa dang bgrod par bya ba ma yin pa la 'gro ba la sogs pa'i spyod pa gsal bar byed pa'i phyir} yena gosavādiṣvagamyagamanādayo'samācārāḥ samprakāśitā iti ta.pa.326ka/1121 \n\n\n• pā. māraṇam, karmaviśeṣaḥ — {de dag las 'jig rten kun rdzob kyi rdo rje'i tshig ni gsod pa la sogs pa'i las la dam tshig grub pa ster bar byed pa'o//} tayorlokasaṃvṛtyā vajrapadaṃ māraṇādau samayasiddhidāyakam vi.pra.121kha/1, pṛ.19; dra. {bsad pa/} \n\n\n• vi. = {gsod pa po} vadhakaḥ — {byang chub sems dpa' gsod pa'i dgra phyir rgol ba rnams la shin tu rnam par dag cing skyon med pa'i sems kyis} bodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena niṣkaluṣeṇa cetasā bo.bhū.116ka/149; ghātakaḥ — {pha ma gsod gang} pitrorghātakaṃ ca yat abhi.ko.13ka/4.54; {dug gsod pa sman dug sel dang} agado viṣaghātakaḥ vi.va.216ka/1.92; mārakaḥ — {de dag rgyal byed dpa' bo ste/} /{lhag ma ro la gsod pa 'o//} te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ \n\n bo.a.15ka/6.20; prāṇāpahārī — {bzod pa'i ni ngan pa stobs chung ngus gsod pa dag go//} kṣānteḥ prāṇāpahāriṇau hīnadurbalau sū.vyā.206kha/110 \n\n\n• kṛ. 1. hanyamānaḥ — {gsad pa de dag gsod pa'i tshe mi sdug pa che dgur byas pas na} teṣāṃ ca vadhyānāṃ hanyamānānāṃ vividhāḥ kāraṇāḥ kāryamāṇānām ga.vyū.24kha/121; māryamāṇaḥ — {rang sde rim gyis gsod pa yang /} /{khyod kyis mthong bar ma gyur tam//} svayūthyān māryamāṇāṃstvaṃ krameṇaiva na paśyasi \n bo.a.20ka/7.5 2. ({gsad pa} ityasya sthāne) vadhyaḥ — {klu dag gsod pa'i rtags gyur gos dmar zung //} pannagavadhyacihnaṃ…pāṭalapaṭṭayugmam \n a.ka.308ka/108.134 3. ({bsad pa} ityasya sthāne) hataḥ — {rab 'byor de ji snyam du sems/} {de la yang gang gis gang yang gsod pa'am}…{mi snang bar byas pa yod dam} tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā… antarhito vā a.sā.18ka/10 \n\n\n• u.pa. druhaḥ — {dus kyis longs spyod ldan pa de'i/} /{bu ni de las skyes gyur te/} /{gang gi spyod tshul brtsis pa yis/} /{pha ni gsod par brjod gyur pa'o//} bhoginastasya kālena tasyāṃ sūnurajāyata \n jyotiṣkacarite yasya vṛttamuktaṃ pitṛdruhaḥ \n\n a.ka.179kha/20. 47; ghnaḥ — {rab 'phyang gsod} pralambaghnaḥ a.ko.128kha/1.1.18. gsod par|hantum — {de yis 'bangs ni gsod par zhugs//} sa dāsaṃ hantumudyayau a.ka.216kha/88.30; {de dag kyang ni}…{de la gsod par rgol//} te'pyenaṃ hantumicchanti bo.a.14kha/6.4. gsod pa po|vi. vadhakaḥ — {gal te za ba po med na gsod pa po yang mi 'byung ngo //} yadi bhakṣako nāsti vadhako'pi na vidyate vi.pra.118ka/1, pṛ.16; hantā — {gsad par bya ba gson bzhin du gsod pa po la} ({srog gcod pa'i} ){kha na ma tho ba dang ldan pa yang med la} na hi vadhye jīvati hantuḥ prāṇātipātāvadyenāsti yogaḥ abhi.bhā.203ka/684; vyaparopakaḥ — {'di lta ste gsod pa po sngar ram mnyam du shi bar gyur pa lta bu'o//} yathāpi tadvyaparopakaḥ pūrvaṃ saha vā kālaṃ kuryāt abhi.bhā.203ka/684. gsod pa la mkhas pa|vi. vadhadakṣaḥ — {gnod sbyin gzhan gsod pa la mkhas pa mdangs 'phrog pa lnga zhig} ojohārāḥ pañca yakṣāḥ paravadhadakṣāḥ jā.mā.37ka/43. gsod pa'i dgra|ātatāyinī — {nus pa yod bzhin bdag gis yal bor na/} /{gsod pa'i dgra yang sdug bsngal bying ba la//} satyāṃ ca śaktau mama yadyupekṣā syādātatāyinyapi duḥkhamagne \n jā.mā.5ka/4. gsod pa'i rtags|= {gsod rtags/} gsod pa'i rdo|vadhyaśilā—{gsod pa'i rdo 'di la myur bar bdag 'dzeg par bya'o//} vadhyaśilāṃ tvaritamahamārohāmi nā.nā.244ka/173. gsod pa'i gnas|vadhyasthānam — {lta bar 'ongs pa'i skye bos bskor/} /{gsod pa'i gnas su nye bar song //} prekṣāgatajanākīrṇau vadhyasthānamupāgatau \n\n a.ka.261kha/95.11; vadhyavasudhā — {bka' ni byed pa rnams dag gis/} /{blangs nas gsod pa'i gnas su khyer//} ākṛṣya vadhyavasudhāṃ nītau śāsanakāribhiḥ \n\n a.ka.286kha/106. 10; vadhyadhāma — {klu dag gsod pa'i gnas su bdag mchi yis/} /{gos dmar mtshan ma 'di ni bdag la stsol//} gacchāmyahaṃ pannagavadhyadhāma prayaccha śoṇāṃśukacihnametat \n\n a.ka.306kha/108.135; dra. {gsod pa'i sa/} gsod pa'i pham par 'gyur ba|pā. vadhapārājayikam, pārājayikabhedaḥ — {gsod pa'i pham par 'gyur ba rnam par 'byed pa'o//} vadhapārājayike vibhaṅgaḥ vi.sū.17kha/120. gsod pa'i gshed ma pa|vadhakapuruṣaḥ lo.ko.2501. gsod pa'i sa|• saṃ. vadhyabhūmiḥ — {btsun mo ni/} /{gsod sar rab tu btang ba dag/} /{skyon med shes nas mi yi bdag/} /{'gyod pas gzir bas mya ngan byas//} nirdoṣāṃ dayitāṃ jñātvā…nṛpaḥ \n vadhyabhūmisamutsṛṣṭāṃ śuśocānuśayākulaḥ \n\n a.ka.147kha/68.74; vadhyavasudhā — {brdzun gyis gsod pa'i sa ru ni/} /{'jigs pa bgyi slad bu btang gyur//} mithyaiva vadhyavasudhāṃ bhayāya vyasṛjat sutam \n\n a.ka.290kha/37.36; dra. {gsod pa'i gnas/} \n\n\n• pā. ghoṣaḥ, bhikṣoragocarabhedaḥ — {dge slong gi spyod yul ma yin pa lnga ni/} {gsod pa'i sa dang smad 'tshong gi gnas dang chang 'tshong gi khyim dang rgyal po'i pho brang dang gdol pa'i khyim} pañca bhikṣoragocarāḥ—ghoṣaḥ veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva abhi.sa.bhā.51kha/71. gsod pa'i sa gzhi|vadhyabhūmiḥ — {lto 'phye chen po gsod pa'i sa gzhi der ni bdag phyin} prāpto'smi tāmiha bhujaṅgamavadhyabhūmim nā.nā.246ka/188; dra. {gsod pa'i sa/} gsod pa'i sems|vadhakacittam—{gsod pa'i sems kyis dud 'gro la bsnun na'o//} vadhakacittena tiraścaḥ prahṛtau vi.sū.44ka/55. gsod pa'i sems ma|vi.strī. māracittā — {mi mo 'dod la rjes su chags ma/} {srin mo mi'i khrag la dga' zhing gsod pa'i sems ma ste} nārī kāmānuraktā nararudhiraratā rā\nkṣasī māracittā vi.pra.166ka/3.146. gsod par 'gyur|= {gsod 'gyur/} gsod par 'gyur ba|= {gsod 'gyur/} gsod par 'dod pa|= {gsod 'dod/} gsod par 'dod ma|nā. māraṇecchā, icchādevī — {rdo rje dbyings kyi dbang phyug ma las skyes pa ni srid gsum skyed ma gsod par 'dod ma'o//} tribhuvanajananī māraṇecchā vajradhātvīśvarījanyā vi.pra.44kha/4.43. gsod par byed|= {gsod byed/} gsod par byed pa|= {gsod byed/} gsod par byed pa po|vi. vadhakaḥ — {de dag gsod par byed pa po ni ro ldan na gnas pa} teṣāṃ vadhakaḥ aḍakavatīnivāsī vi.pra.119kha/1, pṛ.17. gsod par byed pa yin|kri. praghātayati — {spre'u'i sde dpon gyi kun tu spyod pa ni spre'u'i phru gu btsas shing btsas pa dag gsod par byed pa yin no//} ācaritaṃ markaṭayūthapaterjātaṃ jātaṃ markaṭaśāvakaṃ praghātayati vi.va.123ka/1.12. gsod par mi 'dod pa|vi. ahantukāmaḥ — {'tsho ba'i phyir yang gsod par mi 'dod pa rnams} jīvitahetorapyahantukāmānām abhi.bhā.188ka/641. gsod par mi byed|kri. na praghātayati lo.ko.2501. gsod par brtson|= {gsod brtson/} gsod par zad|bhū.kā.kṛ. māraṇaṃ kṛtam — {kun mkhyen spong ba'i 'bad pa gang /} /{de ni shi ba gsod par zad//} yaḥ punaḥ \n sarvajñavāraṇe yatnastatkṛtaṃ mṛtamāraṇam \n\n ta.sa.114kha/993. gsod po|= {gsod pa po/} gsod byed|• kri. 1. hanti — {bya dang nya dang ri dwags dag/} /{gsod par byed} pakṣimatsyamṛgān hanti bo.a.28ka/8.122; mārayati — {res 'ga' bdag nyid kyang gsod par byed do//} ātmānamapi kadācinmārayanti sū.vyā.240kha/155; jīvitādvyaparopayati — {de dag bltas pa tsam gyis gsod par byed do//} tān prekṣitamātreṇa jīvitādvyaparopayati a.śa.138kha/128; viśasati—{srog chags nyes pa med pa rnams}…{gsod par byed do//} prāṇino'naparādhinaḥ… viśasanti la.a.156ka/103; praghātayati — {gzugs bzang po dang mi ldan pas bdag nyid gsod par byed kyis} rūpaśobhāvirahādātmānaṃ praghātayati vi.va.191kha/1.66 2. haniṣyati — {dge bar khas len snying rje can/} /{srog chags gsod par su zhig byed//} sādhupratijñaḥ saghṛṇaḥ prāṇinaṃ ko haniṣyati \n\n jā.mā.137kha/159 3. mārayet — {gang zhig khe dang rim gro'i phyir/} /{pha dang ma yang gsod byed cing //} yo lābhasatkriyāhetoḥ pitarāvapi mārayet \n bo.a.28ka/8.123; {mthar ni swA hA yang byas na/} /{lha dang mi rnams gsod par byed//} svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣām he.ta.28ka/94 \n\n\n• saṃ. = {rngon pa} vyādhaḥ, mṛgavadhājīvaḥ — {gsod byed ri dwags gsod pas 'tsho/} /{gshed ma rngon pa lings pa 'o//} vyādho mṛgavadhājīvo mṛgayurlubdhako'pi saḥ \n a.ko.203kha/2.10.21; vidhyati mṛgāniti vyādhaḥ \n vyadha tāḍane a.vi.2.10.21 \n\n\n• vi. vadhakaḥ — {bdud dang nyon mongs ri dwags rab gtum gsod byed} mārakleśamṛgapracaṇḍavadhakaḥ vi.pra.113ka/1, pṛ.11; mārakaḥ — {lus can thams cad gsod byed pa/} /{'jigs pa'ang 'jigs shing dngangs byed pa//} bhayasyāpi bhayatrāsaṃ mārakaṃ sarvadehinām \n ma.mū.275ka /432; hantā — {'di yi bu yis pha gsod ces/} /{gang phyir mtshan mkhan rnams kyis smras//} pitṛhantā suto hyasyā nimittajñena sūcitaḥ \n\n a.ka.179ka /20.42; ghātukaḥ — {brgya byin gsod byed glang myos dang /} /{char sprin g+ha nA g+ha nA 'o//} śakro ghātukamattebho varṣukābdo ghanāghanaḥ \n a.ko.225kha/3.3.110; ghātuko hiṃsraḥ a.viva.3.3.110; jighāṃsuḥ — {snying rje chen po dang ldan pa rnams ni bdag la gsod par byed pa rnams kyang nyam nyes par gyur na/} {snying brtse bar byed kyi/} {yal bar mi 'dor ro//} jighāṃsumapyāpadgatamanukampanta eva mahākāruṇikā nopekṣante jā.mā.145kha/169; śāsanaḥ — {skabs der smin pa gsod byed ni/} /{snying stobs brtag par 'dod pa yis//} tasminnavasare sattvaṃ jijñāsuḥ pākaśāsanaḥ \n a.ka.38ka/55.13; niṣūdanī — {rnam rtog dgra rnams gsod byed pa//} saṅkalpāriniṣūdanī pra.si.34ka/81 \n\n\n• kṛ. vyāpādyamānaḥ — {kyi hud bu sdug kyi hud bu sdug/} {dung gi gtsug khyod gsod par byed zer na bdag gis ji ltar blta bar bya} hā putraka hā putraka śaṅkhacūḍa tvaṃ vyāpādyamāna iti mayā kathaṃ prekṣitavyaḥ nā.nā.241kha/158 \n\n\n• pā. māraṇam, karmaviśeṣaḥ — {'di ni gsod byed mchog gi mchog/} /{dam tshig shin tu 'da' dka' ba'o//} eṣo hi māraṇāgrāgraḥ samayo duratikramaḥ \n\n gu.sa.129ka/84; {oM g+hu swA hA/} {gsod par byed pa'i'o//} māraṇam — OM ghuḥ svāhā he.ta.3kha/6 \n\n\n• nā. = {lha chen} śarvaḥ, mahādevaḥ — {bde 'byung dbang ldan phyugs bdag dang /}…{gsod byed} śambhurīśaḥ paśupatiḥ…śarvaḥ a.ko.129kha/1.1.31. gsod byed pa|= {gsod byed/} gsod byed gshed mar gyur pa|vi. vadhyaghātakaḥ — {'khor ba'i btson ra'i srung ma dmyal sogs su/} /{gsod byed gshed mar gyur pa 'di dag ni//} bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ \n bo.a.9kha/4.35. gsod ma|= {lha mo u ma} śarvāṇī, pārvatī — {dka' zlog ka t+ya'i bu mo dang /}…{gsod ma} umā kātyāyanī…śarvāṇī a.ko.130ka/1.1.38. gsod ma mi|vadhyaghātaḥ, vadhakaḥ — {kho mos gsod ma mi'i lag tu phyin pa las rang gi lus dang srog yongs su btang ste btson ra de dag nas bkye ba de dag rnams} ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṃ parityajya tato bandhanāt parimokṣitāḥ ga.vyū.196ka/277. gsod brtson|vi. nidhanodyataḥ—{khro ba mchog tu rab 'bar ba/} /{'phral la rgyas shing gsod brtson des/} /{stobs rab rgyas pas pho nya springs/} /{bu mo'i bu la rab bstan pa//} sa dūtaiḥ sahasodbhūtamanyuḥ prajvalitaḥ param \n sandideśa balotsekāddauhitranidhanodyataḥ \n\n a.ka.277kha/103.12; vadhodyataḥ—{ri dwags gsod par brtson mthong nas//} dṛṣṭvā mṛgavadhodyatam a.ka.246kha/28.66. gsod la dga' ba|vi. vadharataḥ — {mtshams med lnga ni byed pa dang /} /{srog chags gsod la dga' ba dang //} pañcānantaryakāriṇaḥ prāṇivadharatāśca he.ta.14kha/46. gsod sa|= {gsod pa'i sa/} gson|kri. (varta., vidhau; saka.; {gsan pa} bhavi., bhūta.) (avi., aka.) 1. jīvati — {byi'u 'di gson nam mi gson} kimayaṃ caṭako jīvati na vā abhi.sphu.322ka/1212; {legs byas dag gi ro yang gson/} /{sdig ldan shi ba min yang shi//} sukṛtī jīvati śavaḥ sapāpastu mṛto'mṛtaḥ \n a.ka.293ka/37.63 \n2. = {gson cig/} = {gson pa/} gson gyur|kṛ. jīvan — {gal te rnyed pas gson gyur na/} /{sdig zad bsod nams bya zhe na//} pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet \n bo.a.17ka/6.60 gson 'gyur|kri. jīvati — {gang zhig khyod ni shi gyur na/} /{'chi zhing gson na gson 'gyur ba//} mriyate mriyamāṇe yā tvayi jīvati jīvati \n nā.nā.243kha/166. gson cig|kri. śṛṇotu — {tshong pa khyed rnams dang}…{gson cig} śṛṇvantvatrabhavantaḥ sāṃyātrikāḥ jā.mā.84kha/97; {mi dbang rgyal po bdag la gson} śṛṇu mama nṛpate narendra su.pra.58ka/116; śrūyatām — {brgya byin gyis smras pa/} {rgyal po chen po gson cig} śakra uvāca—śrūyatāṃ mahārāja jā.mā.92kha/105. gson du re ba|jīvitāśā — {des bsam pa/} {thabs ci 'ang med pas bdag ni de'u re 'di nyid du 'chi'o snyam du gson du re ba ni med} sa niṣpratīkāraṃ martavyamiha mayā na cirāditi visrasyamānajīvitāśaḥ jā.mā.140kha/162; dra. {gson du re ba med/} gson du re ba med|vi. tyaktajīvitāśaḥ — {bdag cag ni rgya mtsho'i klong gi khar song ngo snyam nas gson du re ba med cing shi ba'i 'jigs pas sems blong blong por gyur te} vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ jā.mā.84ka/96. gson pa|• saṃ. jīvaḥ — {nor med skye bo mdzes pa ni/} /{gson la ma yin gshin la min//} na sa jīvo na nirjīvaḥ śobhate nirdhano janaḥ \n\n a.ka.72ka/61.7; jīvanam — {ji ltar de'i skye ba 'am 'chi ba 'am gson pa rnam par 'jog} kathaṃ vā tasya janma, maraṇam, jīvanaṃ vā vyavasthāpyate ta.pa.192kha/102; asudhāraṇam — {'tsho dang gson pa dang /} /{tshe ni ji srid 'tsho ba'i dus//} jīvo'sudhāraṇam \n\n āyurjīvitakālaḥ a.ko.194ka/2.8.119; asūnāṃ dhāraṇam asudhāraṇam \n prāṇadhāraṇanāma a.vi.2.8.119; \n\n• vi. jīvitaḥ — {bu gnyis gson pa'i gtam thos pas} putrayorjīvitapravṛttiśravaṇāt jā.mā.58kha/67; jīvī — {gson nam yang na shi yang bla'i/} /{bdag la 'khrul 'khor 'dis ci bya//} kiṃ mamānena yantreṇa jīvinā vā mṛtena vā \n bo.a.30kha/8.179 \n\n\n• kṛ. jīvan — {gson pa'i lus 'di ni bdag med pa ma yin te} nedaṃ nirātmakaṃ jīvaccharīram ta.pa.194kha/105; {mi ngan de 'dra gson te ci zhig rung //} kiṃ jīvatā'nena narādhamena jā.mā.155kha/179; dra. {gson po/} gson pa'i lus|= {gson lus/} gson po|• saṃ. jīvaḥ — {de nas srung ma rnams kyis gson por bzung nas rgyal po ma skyes dgra la phul te} tato rakṣibhirjīvagrāhaṃ gṛhītvā rājño'jātaśatrorupanītaḥ a.śa.276kha/253; {gson po'i 'jig rten} jīvalokaḥ bo.a.36kha/9.154; jīvitam — {gson po rnams ni tha mar 'chi} maraṇāntaṃ hi jīvitam a.śa.255ka/234; \n\n• vi. jīvan — {gcer bu pa'i nyan thos shig gis bye'u gson po zhig bzung nas bcom ldan 'das la byi'u 'di gson nam mi gson zhes dris so//} nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ — kimayaṃ caṭako jīvati na veti abhi.sphu.322ka/1212; dra. {gson pa/} gson po'i 'jig rten|jīvalokaḥ, sattvalokaḥ — {dpyad na gson po'i 'jig rten 'di/} /{gang zhig 'dir ni 'chi 'gyur te//} vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati \n bo.a.36kha/9.154. gson po'i lus|= {gson lus/} gson byed|= {'tsho tshis} vṛttiḥ, ājīvaḥ — {kun 'tsho 'tsho ba ba rtA dang /} /{gson byed so ni 'tsho tshis so//} ājīvo jīvikā vārtā vṛttirvartanajīvane \n\n a.ko.194ka/2.9.1; vartate'nayeti vṛttiḥ, vartanaṃ ca \n vṛtu vartane a.vi.2.9.1; vārttā mi.ko.34ka \n gson bzhin|kṛ. jīvan — {gson bzhin du shi ba'i rgan rgon 'di dag} etayorjīvanmṛtayorvṛddhayoḥ nā.nā.226ka/9. gson re|jīvitāśā — {bdag ni gson re stobs dang ldan/} /{nor gyi bsam pa stobs ldan min//} jīvitāśā balavatī dhanāśā durbalā mama \n kā.ā.326kha/2.138. gson lus|jīvaccharīram—{bum sogs la mtshungs bdag med pa/} /{gzhan dag gis ni gson lus la/} /{bkag pa gang yin} ghaṭādiṣu samānaṃ ca yannairātmyaṃ niṣidhyate \n parairjīvaccharīre ta.sa.9kha/118; {de lta ma yin na gson po'i lus ni bdag med pa ma yin te} anyathā nedaṃ nirātmakaṃ jīvaccharīram ta.pa.201kha/118; jīvaddehaḥ — {gson pa yi ni lus 'di ni/} /{srog sogs dang yang bral 'gyur te//} prāṇādibhirviyuktaśca jīvaddeho bhavedayam \n ta.sa.8kha/105; {mo gsham bu yis stong nyid ni/} /{gson lus srog sogs dang bral bar/} /{thal bar mi 'gyur} na bandhyāsutaśūnyatve jīvaddehaḥ prasajyate \n prāṇādivirahe hi ta.sa.9ka/114. gsob|• vi. tuccham — {stong pa gsob gsog ya ma brla//} śūnyaṃ tu vaśikaṃ tucchariktake a.ko.210ka/3.1.56; tudati śūnyatvāt manaḥ kleśayatīti tuccham \n tuda vyathane a.vi.3.1.56; ma.vyu.7317 (104ka); riktam—{rten cing 'brel bar 'byung ba}…{gsob dang}…{bdag med par yang dag par rjes su mthong ba} pratītyasamutpādaṃ… riktataḥ… anātmataśca samanupaśyati śi.sa.127kha/123 \n\n\n• saṃ. = {gsob nyid} tucchatā — {med dang rang bzhin med pa dang /} /{gsob ces bya sogs ji ltar yin//} abhāvo nirupākhyatvaṃ tucchatetyādi vā katham \n ta.sa.42ka/427. gsob nyid|tucchatā — {med pa dang /} /{rang bzhin med dang gsob nyid ces/} /{gang smra} abhāvo nirupākhyatvaṃ tucchateti yaducyate \n ta.sa.41kha/425. gsob tu bgyid|kri. tucchīkariṣyati — {shes rab kyi pha rol tu phyin pa 'di gsob tu bgyid} tucchīkariṣyati imāṃ prajñāpāramitām a.sā.155ka/87. gsob tu bgyid pa|= {gsob tu bgyid/} gsob tu byed|= {gsob tu byed pa/} gsob tu byed pa|kri. tucchīkariṣyati — {shes rab kyi pha rol tu phyin pa 'di gsob tu byed pa} tucchīkariṣyatīmāṃ prajñāpāramitām a.sā.155kha/88. gsob pa|= {gsob/} gsor|1. = {'bigs byed} āsphoṭanī, vedhopakaraṇaviśeṣaḥ — {gsor dang 'bigs byed ces bya'o//} āsphoṭanī vedhanikā a.ko.204kha/2.10.33; āsphoṭyate vidhyate'nayā āsphoṭanī \n sphuṭir viśaraṇe a.vi.2.10.33; mi.ko.26kha \n2. ārā ma.vyu.5909 ({A raH smyung ngam gsor} ma.vyu.85kha); arā (ārā?) — {dbyug gu skam kha bcang ngo /} /{gsor gyis btsugs pas brgyu'o//} * > ajapādakadaṇḍadhāraṇam \n arāmathainavānanam vi.sū.94ka/113; arāḥ — {a rAHgsor ram snyung bu} mi.ko.26ka \n3. (={gso bar})— {gsor gzhug} cikitsayet vi.sū.77ka/94.\n{gsor zhing} ullalayan — {dgyes pas rdo rje gsor zhing shAkya'i bdag po dgyes pa thub pa'i dbang phyug la phyag 'tshal nas} praharṣan vajramullalayan śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.112ka/180.\n{gsor nas} ullālayitvā—{de nas gsor nas maN+Dal du dor bar bya'o//} tata ullālayitvā maṇḍale kṣipet vi.pra.145kha/3.87. gsor mdung|śalyam — {kun+ta/} {mdung /} {thag mdung la yang 'jug/} {shal+yaM/} {gsor mdung /} {shang+ku/} {phur bu ste de yang snga ma'i ming} mi.ko.47kha \n gsor byed pa|kṛ. prollālayan — {rang gi lag gis rdo rje mchog/} /{yang dang yang du gsor byed pa//} prollālayan vajravaraṃ svakareṇa muhurmuhuḥ \n\n nā.sa.1ka/2. gsor mi rung|= {gsor mi rung ba/} gsor mi rung ba|vi. acikitsyaḥ — {gang stong pa nyid kho nar lta ba de ni gsor mi rung ngo zhes ngas bshad do//} yasya khalu punaḥ śūnyataiva dṛṣṭiḥ, tamahamacikitsyamiti vadāmi pra.pa.84ka/108. gsor gzhug|kri. cikitsayet — {zhe 'gras pa gsor mi gzhug go//} na praduṣṭena cikitsayet vi.sū.77ka/94. gsol|• kri. (avi., saka.) 1. avocat — {bcom ldan 'das la rigs kyi lha mo byang chub yang dag par bsdus pas 'di skad ces gsol to//} bodhisattva(?)samuccayā kuladevatā bhagavantametadavocat su.pra.44kha/90; abhāṣata — {mgon med zas sbyin gyis gsol pa} anāthapiṇḍadaḥ… abhāṣata a.ka.248kha/93.3; nyavedayat—{rab tu btud byas bcom ldan la/} /{de yis byung ba'i mtha' rnams gsol//} sapraṇāmaṃ bhagavate tadvṛttāntaṃ nyavedayat \n\n a.ka.312kha/40.63; vyajijñapat — {phyag 'tshal nas ni mdun bsdad de/} /{gus pa yis ni der gsol ba//} upaviśya praṇamyāgre praṇayāttaṃ vyajijñapat \n\n a.ka.159ka/17.22; uvāca — {de rnams kyis thal mo sbyar te/} {bcom ldan 'das la gsol pa} te kṛtakarapuṭā bhagavantamūcuḥ vi.va.152kha/1.41; saṃśrāvayati sma — {bdag gi ming dang rigs bcom ldan 'das la gsol ba} svanāmagotraṃ bhagavate saṃśrāvayati sma la.a.64ka/10 \n2. \ni. ārocayati — {bcom ldan 'das la spyan 'dren gyis dus tshod gsol pa} bhagavato dūtena kālamārocayati vi.va.163ka/1.51; yācayati — {rgyal ba mya ngan 'da' bzhed la/} /{thal mo sbyar te gsol ba ni//} nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ \n bo.a.6kha/3.5; kathayati — {des gsol pa} sa kathayati vi.va.120kha/1.9; bhāṣate — {yang tshigs su bcad de gsol pa} gāthāśca bhāṣate a.śa.4kha/3 \nii. bhunakti — {phung po sogs kyi yam shing sogs/} /{bsregs pa thams cad gsol ba gang //} hutaṃ bhunakti yaḥ sarvaṃ skandhādisamidhādikam \n vi.pra.135ka/3.71; paribhuṅkte—{bcom ldan 'das ni dgra mtha' na nas gsol lo//} bhagavān vairaṃbhye yavān paribhuṅkte vi.va.141ka/1.30; bhujyate — {zhal zas ni gang zhig zhal bkang nas gsol ba'o//} bhojyaṃ yanmukhamāpūrya bhujyate bo.pa.62ka/26 3. āha — {de nas rdo rje snying pos gsol pa} atha vajragarbha āha he.ta.18kha/58; {de nas dge slong gcig cig gis gsol pa} athānyataro bhikṣurāha abhi.sphu.177kha/928 \n4. vidhyarthe sahāyakakriyātvena prayogaḥ \ni. ({bshad du gsol} deśayatu)—{bcom ldan 'das}…{bdag la bshad du gsol} deśayatu me bhagavān la.a. 90kha/37; ({gsan du gsol} śṛṇu) — {rgyal po chen po gsan du gsol} śṛṇu mahārāja jā.mā.113kha/132; ({bstan du gsol} nigada) — {sems can rin chen spyod mchog bstan du gsol//} sattvaratna nigadottamāṃ carim rā.pa.231kha/124; ({gshegs su gsol} visarjayet) — {de'i lte ba la bde ba chen po'i 'khor lo gshegs su gsol lo//} tasya varaṭake mahāsukhacakraṃ visarjayet vi.pra.68kha/4.123; ({dbang bskur du gsol} abhiṣiñcantu) — {thugs rdo rje can gyis bdag la dbang bskur du gsol} abhiṣiñcantu māṃ sarve cittavajriṇaḥ vi.pra.57kha/4.100; ({phan gdags su gsol} kriyatāmanugrahaḥ) — {bdag la phan gdags su gsol} kriyatāmasmākamanugrahaḥ a.śa.153ka/142 \nii. ({bstan du gsol} deśanīyam) — {dkyil 'khor dag ni bstan du gsol} maṇḍalaṃ deśanīyam vi.pra.88kha/3.1; ({mdzad par gsol} karaṇīyaḥ) — {de slan chad ni su ci dgyes pa de 'ang mdzad par gsol} tato yathākāmaṃ karaṇīyaḥ ga.vyū.193ka/274. gsol du|bhoktum—{dge slong tshogs bcas gus pa yis/} /{gtsang ma'i bshos ni gsol du gshegs//} bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha \n\n a.ka.272kha/34.7. gsol nas|bhuktvā — {bcom ldan gsol nas gshegs pa'i tshe//} bhuktvā gate bhagavati a.ka.273ka/34.9; pītvā — {bdud rtsi gsol nas khyod kyi sras/} /{yang dag rdzogs sangs rgyas nyid gyur//} putrastavāmṛtaṃ pītvā samyaksaṃbuddhatāṃ gataḥ \n a.ka.230kha/25.70; jñāpayitvā — {dge 'dun la gsol nas bar chad dri bar bya'o//} jñāpayitvā saṅghāntarāyikaṃ pṛcchet vi.sū.2kha/2; \n\n• = {gsol ba/} gsol ka ba|1. kṣattā — {gsol ka ba mchi mas brnangs shing skad 'dzer ba la dbugs kyis brnangs pa'i tshig mi gsal bas gcom chung ngus smras pa} kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṃ śanairityuvāca jā.mā.50ka/58 \n2. pratihārī—{gsol ka ba'i lag na ral gri 'dug pa blangs te} pratihārīhastādasimādāya jā.mā.168ka/194. gsol kha ba|= {gsol ka ba/} gsol cig|kri. 1. paribhuṅktām — {bder gsol cig} yathāsukhaṃ paribhuṅkṣva vi.sū.35kha/45 \n2. pibatu — {'jam gsol cig} piba…peyām vi.va.157kha/1.45 \n3. dadātu — {gsol cig ces bya ba yang de nyid yin no//} {song shig ces bya ba yang ngo //} {'tshal lags so zhes bya bas kyang ngo //} dehītyasyaitat, gacchetyapi, bhuktamiti ca vi.sū.35ka/44 \n4. ārocayatu — {de dag thams cad nga la rgyas par gsol cig} tat sarvamasmākaṃ vistareṇārocaya vi.va.139kha/1.29. gsol btab|= {gsol ba btab pa/} gsol btab pa|= {gsol ba btab pa/} gsol gdab|= {gsol ba gdab pa/} gsol gdab pa|= {gsol ba gdab pa/} gsol 'debs|= {gsol ba 'debs pa/} gsol pa|= {gsol ba/} gsol ba|• saṃ. 1. vijñaptiḥ — {bcom ldan slad du gsol ba yi/} /{spring yig de dag rnams la bskur//} vijñaptilekhaṃ pradadau teṣāṃ bhagavataḥ kṛte \n\n a.ka.76ka/7.57; jñapanam—{dge 'dun gyi dbyen ni chos las tha dad pa'i dngos por gsol bas sam} jñapanato vā pṛthagbhāvasya dharmāt saṅghabhedaḥ vi.sū.89kha/107; jñāpanam — {de la gsol bas smad pa nyid byas te} jaigupsyamata enaṃ kuryuḥ jñāpanena vi.sū.42ka/53; ārocanam — {dge 'dun la 'du bar gsol lo/} /{tshul shing 'brim par 'gyur gyis thams cad kyis 'du bar bya'o zhes so//} sannipātāyārocanaṃ saṅghe—sarvaiḥ sannipati(ta)vyaṃ śalākāścārayiṣyāmi vi.sū.90kha/108 \n2. yācñā—{bsngags pa dang bsngags pa ma yin pa dang gsol ba dang nye bar gsol ba dang}…{phyir smra ba sgrub pa dag la ni bye brag med pa nyid do//} aviśiṣṭatvaṃ varṇāvarṇayācñopayācñā… pratyanubhāṣaṇapratipadām vi.sū.20ka/23; yācanam — {de la gsol ba nyams so//} dhvaṃso'tra yācanasya vi.sū.84ka/101; upayācanam — {de'i tshe bden pa gsol bas lhas char pa 'bebs pa} tadā satyopayācanena devo varṣati vi.va.193kha/1.68; arthanā — {de nas gzugs can snying po yis/} /{bcom ldan 'das la gsol byas nas//} bimbisārastatastasmai kṛtvā bhagavato'rthanām \n a.ka.310ka/40.35; saniḥ — {gsol ba dang ni zhu ba 'o//} sanistvadhyeṣaṇā a.ko.183ka/2.7.32; sanyate'sminniti saniḥ \n ṣaṇu dāne a.vi.2.7.32; upanimantraṇā — {'di ltar yang dbyar gnas par dam bcas pa'i dge slong gi drung du ma ning zhig 'ongs nas mi 'tsham pa'i gsol bas gsol ba 'debs te} yathāpi tadvarṣopagataṃ bhikṣuṃ ṣaṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati vi.va.245kha/146 \n3. ārādhanam — {lha rnams la gsol ba mdzod cig} devatārādhanaṃ kuru vi.va.206kha/1.80; apacāyanā ma.vyu.1758 (38kha) 4. = {bzhes pa} bhojanam — {de dag gsol ba mthar phyin tshe/} /{zas lhag chung ngu za bar gyur//} tadbhojanānte samprāpte svalpaśeṣānnabhojanaḥ \n\n a.ka.278ka/35.40; āhāraḥ mi.ko.41ka; aśitam — {zos pa 'chos pa myangs pa dang /} /{ldad pa mid pa gsol dang zas//} bhakṣitacarvitaliptapratyavasitagilitakhāditapsātam \n\n abhyavahṛtānnajagdhagrastaglastāśitaṃ bhukte \n a.ko.214ka/3.1.110; aśyata ityaśitam \n aśa bhojane a.vi.3.1.110; dagdham mi.ko.41ka \n\n\n• pā. jñaptiḥ — {gsol ba la sogs pa'i las la 'dus pa dge slong dag la ma smras par 'gro na'o//} jñaptyādikarmaṇi sannipatitasyānavalokya bhikṣuṃ prakrāntau vi.sū.46kha/59; {so sor thar pa'i sdom pa yang dag par len pa'i tshe gsol ba dang bzhi'i las kyis bsnyen par rdzogs par byed pa na} prātimokṣasaṃvarasamādānajñapticaturthena karmaṇā upasampadyamānena śrā.bhū.17kha/42; {gdams ngag dang}…{gsol ba dang brjod pa dag gzhag par mi bya'o//} asthāpanamavavāda…jñaptivācanānām vi.sū.87kha/105; prajñaptiḥ—{gsol ba dang brjod pa dag khas mi blang ngo //} prajñaptivācanayoścāpratīṣṭiḥ vi.sū.87ka/105 \n\n\n• kṛ. 1. \ni. niveditaḥ — {ri dwags kyi khyu de rngon pas bya ra byas nas rgyal po la gsol to//} tacca mṛgayūthaṃ lubdhakena vicārya rājñe niveditam a.śa.114kha/104; vijñaptaḥ — {der btsun mo'i 'khor gyis rgyal po la gsol pa} tatra cāntaḥpurikābhī rājā vijñaptaḥ a.śa.146kha/136; prārthitaḥ — {nye du bcugs pas gsol na thams cad du dben pa'i phyogs su'o//} jñātinā sarvatra hārdena prārthitaḥ pratigupte pradeśe vi.sū.80ka/97; samākhyātaḥ — {des gtam de rgyas par rgyal po la gsol to//} tena sa vṛttānto vistareṇa rājñe samākhyātaḥ a.śa.276kha/254; śrāvitaḥ — {de bsad gdung ba can/} /{de dag gis gsol sa bdag} tadvadhasantaptaiḥ śrāvitastairmahīpatiḥ a.ka.158ka/72.20; paridīpitaḥ — {chos yang dag par sdud pa'i mdo las byang chub sems dpa' 'phags pa mthong dgas gsol pa} dharmasaṅgītisūtre āryapriyadarśanena bodhisattvena paridīpitam śi.sa.71kha/70 \nii. adhyeṣitaḥ — {lha dang lha min gyis bstod sngon/} /{zla bzang gis gsol de la 'dud//} stutaṃ surāsurairnatvā sucandrādhyeṣitaṃ purā \n\n vi.pra.108ka/1, pṛ.2 \niii. bhuktam — {bur chu gzan dag gsol ba des//} bhuktenekṣurasānnena tena a.ka.349kha/46.30; paribhuktam — {de bzhin gshegs pa nyid kyis kyang gsol} svayaṃ ca kila tathāgatena paribhuktam la.a.156ka/103 2. vijñāpitavatī — {des thal mo sbyar te khyim bdag la gsol pa} sā kṛtakarapuṭā gṛhapatiṃ vijñāpitavatī a.śa.194kha/180. gsol ba na|āharan — {zhal zas gsol ba na 'bras chan 'brum bu gcig kyang legs par ma bcas par mi gsol ba} āhāramāharato naikaudanapulākamapyatibhinnaṃ praviśati bo.bhū.41kha/53. gsol ba la|bhoktum — {de yi khyim du gsol ba la/} /{brgya phrag lnga ni 'tshogs gyur te//} śatapañcakasaṅghātairbhoktuṃ tasya gṛhaṃ tataḥ \n a.ka.350kha/46.44. gsol ba gcig pu|muktikājñaptiḥ ma.vyu.8659 (120kha). gsol ba btab|= {gsol ba btab pa/} gsol ba btab pa|• kri. 1. yayāce — {pad+ma dang ldan}…{bdag la gsol ba btab//} padmāvatī… patiṃ yayāce a.ka.36ka/3.185; adhyeṣate sma — {bcom ldan 'das la}… {yang gsol ba btab pa} punarapi… bhagavantamadhyeṣate sma la.a.76ka/24 2. prārthayati—{sems can gang dag gis gser ram}…{gsol ba btab pa} ye ca sattvāḥ prārthayanti suvarṇaṃ vā gu.sa.132ka/90 \n\n\n• saṃ. adhyeṣaṇam — {zla ba bzang pos gsol ba btab pa dang sangs rgyas bcom ldan 'das kyi lan gyi gsung tshigs su bcad pa dang pos 'khor chen po la rab tu bstan par gyur pa} sucandrādhyeṣaṇaṃ buddhabhagavataḥ prativacanaṃ prathamavṛttena mahāparṣadaḥ prakāśayati sma vi.pra.29ka/4.1; adhyeṣaṇā — {'bod 'grogs kyis gsol ba btab pa'i le'u ste dang po'o//} rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ la.a.63kha/9; {mchog gi dang po'i sangs rgyas las zla ba bzang pos gsol ba btab pa'i don rab tu ston par byed pa} paramādibuddhāt sucandrādhyeṣaṇārthapratipādakam vi.pra.88kha/3.1; abhyarthanam — {rgya mtshor 'dong ba'i tshong pa don grub par 'dod pa rnams kyis gsol ba btab pa dang bkur sti cher byas te gru bo che'i nang du 'jog par byed do//} sāṃyātrikairyātrāsiddhikāmairvahanamabhyarthanasatkārapuraḥsaramāropyate sma jā.mā.79kha/92; āyācanam — {'jig rten na yang gsol ba btab pa'i rgyus bu dang bu mo skye bar 'gyur ro zhes bya ba'i gtam de yod mod kyi} asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti a.śa.98kha/88; saṃjñaptiḥ — {gzhan gyis gsol ba btab pa sems pa las gyur pa} parasaṃjñaptisañcetanīyatā abhi.sa.bhā.46kha/64 \n\n\n• bhū.kā.kṛ. arthitaḥ — {zhes smra de la gus pa yis/} /{de yis mang du gsol btab} iti bruvāṇaḥ praṇayādbahuśaḥ sa tayā'rthitaḥ \n a.ka.138ka/67.47; {mdza' bas gnyen gyis gsol btab pa} snehādbandhubhirarthitaḥ a.ka.175kha/79.3; abhyarthitaḥ — {rgya cher yongs su tshims pa yi/} /{rgyal pos mchog tu gsol ba btab//} audāryaparituṣṭena sa rājñā'bhyarthitaḥ param \n a.ka.362ka/48.55; prārthitaḥ — {ma dang blon po rnams dang ni/} /{gnyen dang grong pa che rnams kyis/} /{gsol ba btab kyang nyin gsum de/} /{zas dang smra ba med par gyur//} jananībhiramātyaiśca bandhupauramahattamaiḥ \n sa prārthito'pyabhūnmaunī nirāhāro dinatrayam \n\n a.ka.250ka/29.36; adhyeṣitaḥ — {byang chub sems dpa' sems dpa' chen po blo gros chen po sngar gsol ba btab pas} mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣitaḥ la.a.60kha/6; prayācitaḥ — {de nas bdag nyid chen po de de dag gis snying rje rje skad du gsol ba btab pa dang} atha sa mahātmā tai karuṇaiḥ prayācitaiḥ jā.mā.182kha/212; adhīṣṭaḥ — {de nas rgyal po des nad zhi bar bya ba'i phyir yang dag par rdzogs pa'i sangs rgyas zla ba la gsol ba btab} tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho'dhīṣṭaḥ a.śa.43kha/37; yācituṃ pravṛttaḥ — {nam mkha' la gyen du bltas nas gsol ba btab} ūrdhvamukhaśca gaganatalamabhivīkṣya yācituṃ pravṛttaḥ a.śa.105ka/95; āyācituṃ pravṛttaḥ — {bcom ldan 'das la gsol ba btab pa} bhagavantamāyācituṃ pravṛttaḥ a.śa.2kha/1; vijñaptaḥ — {gal te gang zag gis rang gi don du brjod na gsol ba btab pas mjug tu thabs yin no zhes so//} aupayikamityante svārthaṃ vijñaptena vacanaṃ pudgalaścet vi.sū.83kha/100; vijñāpayitumārabdhaḥ — {rkang pa la phyag 'tshal nas gsol ba btab pa} pādayornipatya vijñāpayitumārabdhāḥ a.śa.190kha/176; vijñāpitaḥ — {des dge slong gi dge 'dun thams cad la gsol ba btab pa} tena sarva eva bhikṣusaṅgho vijñāpitaḥ a.śa.264ka/242; \n\n• pā. yācanā, pūjāviśeṣaḥ — {de dag gis bskul ba brjod do//} {gsol ba btab pa bstan pa ni} etāvatā adhyeṣaṇā kathitā \n yācanāmupadarśayannāha bo.pa.69kha/38; dra.— {gsol ba gdab pa/} gsol ba btab par gyur pa|bhū.kā.kṛ. 1. adhyeṣitaḥ — {zla ba bzang pos gsol ba btab par gyur pas zhes pa ni} sucandrādhyeṣiteneti vi.pra.119kha/1, pṛ.17; {bcom ldan 'das 'jam dpal gyi sprul pa'i sku mi'i dbang po grags pa la nyi ma'i shing rtas gsol ba btab par gyur pas} mañjuśrīrbhagavān nirmitakāyo yaśonarendraḥ sūryarathādhyeṣitaḥ san vi.pra.29ka/4.1 \n2. adhyeṣitavān— {zhes pas gsol ba btab par gyur pa'i slob ma chung ma dang bcas pa gzigs nas slob dpon gyis} ityadhyeṣitavantaṃ sapatnīkaṃ śiṣyaṃ dṛṣṭvā ācāryaḥ vi.pra.158kha/3.119. gsol ba dang gnyis|jñāptidvitīyam ma.vyu.8661 (120kha). gsol ba dang bzhi|jñāpticaturtham ma.vyu.8662 (121ka). gsol ba dang bzhi'i las kyis bsnyen par rdzogs pa|vi. jñāpticaturthakarmaṇopasampannaḥ — {gsol ba dang bzhi'i las kyis bsnyen par rdzogs pa'i phyir dge slong} jñāpticaturthakarmaṇopasampanno bhikṣuḥ ma.vyu.8754 (122ka). gsol ba gdab|• kri. 1. adhyeṣayet — {blo ldan gus pas lha rnams la/} /{gsol ba gdab cing gus gnas bya//} adhyeṣayed matimān bhaktimāsthāya devatām \n\n sa.du.128ka/236; vijñāpayet — {de tshe snod 'dod ji lta bar/} /{dngos grub mchog ni gsol ba gdab//} tadā yathābhājanamīpsitottamasiddhiṃ vijñāpayet \n sa.du.130ka/242; 2. yācate—{de nas sngags shes dngos grub dang /} /{mchog gi lha la gsol ba gdab//} tato yācate mantrajño varasiddhiṃ tu devate \n sa.du.121kha/212; \n\n\n• = {gsol ba gdab pa/} gsol ba gdab pa|• saṃ. 1. prārthanā — {'dir gsol ba gdab pa ni} atra prārthanā vi.pra.107ka/3.26; yācanam — {gsol ba gdab pa ni bskul ba dang don gcig pa'i phyir ro//} yācanamadhyeṣaṇāyāṃ ekārthatvāt śi.sa.159ka/152; ārocanam ma.vyu.9295 (128ka) 2. adhyeṣaṇam — {'pho ba dang}… {gsol ba gdab pa dang chos kyi 'khor lo chen po bskor ba dang} cyavana…adhyeṣaṇamahādharmacakrapravartana(–) da.bhū.177ka/10; da.bhū.269kha/61; adhyeṣaṇā — {chos bshad pa'i phyir sangs rgyas la gsol ba gdab pa} dharmadeśanārthaṃ ca buddhādhyeṣaṇā sū.vyā.177ka/71 \n\n\n• pā. yācanā, pūjāviśeṣaḥ — {phyag 'tshal ba dang} …{gsol ba gdab pa dang bsod nams yongs su bsngo ba ste de ltar mchod pa rnam pa bdun bya'o//} vandanā…yācanā puṇyapariṇāmaneti \n evaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5; bo.pa.59ka/22 \n\n\n• bhū.kā.kṛ. ({gsol ba btab pa} ityasya sthāne) prārthitaḥ — {gsol gdab rig 'dzin zhes bya ba/} /{de ni tsi tra blang ba'i slad/} /{ha sti na yi grong khyer song //} vidyādharo nāma…prārthitaścitramānetuṃ prayayau hastināpuram \n\n a.ka.91kha/64.39 \n\n\n• = {gsol ba gdab/}\n{gsol ba gdab par} adhyeṣitum — {de nas rgyal po}…{drang srong de la gsol ba gdab par brtsams pa} tato rājā…tamṛṣimadhyeṣitumārabdhaḥ vi.va.194ka/1.69. gsol ba gdab pa byas|bhū.kā.kṛ. upayācanaṃ kṛtam — {mu stegs can gyi dge bsnyen gyis bden pas gsol ba gdab pa byas} tīrthikopāsakena satyopayācanaṃ kṛtam a.śa.27ka/23. gsol ba gdab pa'i sngags|adhyeṣaṇamantraḥ — {mdo sde de nyid las gsol ba gdab pa'i sngags sngar smos pa gang yin pa} yo'tra sūtre'dhyeṣaṇamantraḥ pūrvamuktaḥ śi.sa.42kha/40. gsol ba gdab par bya|• kri. 1. adhyeṣayet — {de'i rjes la sangs rgyas rnams la gsol ba gdab par bya} tato buddhānadhyeṣayet vi.pra.108ka/3.31; prārthayet — {zhes pas bstod nas de la gsol ba gdab par bya} iti stutvā prārthayet tām vi.pra.107ka/3.26; anunāyayet — {sku'i rdo rje 'dzin pa bdag la dbang bskur du gsol zhes dbang bskur bar gsol ba gdab par bya} abhiṣekamanunāyayet \n abhiṣiñcantu māṃ kāyavajradharā iti vi.pra.57ka/4.100; adhīcchet — {mkhan po nyid du phyogs par gyur pas las byed pa dang gsang ste ston pa'i dge slong la gsol ba gdab par bya'o//} upādhyāyatāyāmunmukhībhūtaḥ karmakārakamadhīcched raho'nuśāsakaṃ ca bhikṣum vi.sū.2kha/2 2. anunāyayati — {des khams gsum du bzhugs pa'i sangs rgyas thams cad spyan drangs la ma mo brgyad kyis yang dag par mchod nas gsol ba gdab par bya'o//} traidhātukavyavasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ sampūjyānunāyayati he.ta.5kha/14 \n\n\n• kṛ. āyācitavyaḥ — {lha'i bu skya rengs la gsol ba gdab par bya} aruṇo devaputra āyācitavyaḥ śi.sa.42ka/40. gsol ba 'debs|• kri. adhyeṣati — {gsol ba yang dang yang 'debs pa//} adhyeṣanti punaḥ punaḥ la.a.58ka/3; adhyeṣate—{de bzhin gshegs pa la lan gsum gyi bar du gsol ba 'debs} traitīyakamapi tathāgatamadhyeṣase sa.pu.16ka/26; abhiyācati — {gal te de la gsol ba 'debs pa gang yin pa de dag la mngon du ston par mi byed na} yadi teṣāṃ sammukhaṃ darśanaṃ na dadāti, yastamabhiyācati śi.sa.42ka/40; yācate — {phyogs bcu'i sangs rgyas bcom ldan 'das yongs su mya ngan las 'da' bar bzhed pa thams cad la mya ngan las mi 'da' bar gsol ba 'debs so//} daśasu dikṣu sarvabuddhān bhagavataḥ parinirvātukāmān yāce'parinirvāṇāya sa.du.102ka/140; āyācate — {de bu med de/} {bu 'dod pa'i phyir gu lang dang}… {tshangs pa la sogs pa dang lha'i khyad par gzhan dag la yang gsol ba 'debs te} so'putraḥ putrābhinandī śiva…brahmādīnanyāṃśca devatāviśeṣānāyācate a.śa.98kha/88; prārthayati — {thal mo sbyar te gsol ba 'debs} añjaliṃ kṛtvā prārthayāmi bo.pa.92kha/56; upanimantrayati — {'di ltar yang dbyar gnas par dam bcas pa'i dge slong gi drung du ma ning zhig 'ongs nas mi 'tsham pa'i gsol bas gsol ba 'debs te} yathāpi tadvarṣopagataṃ bhikṣuṃ ṣaṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati vi.va.245kha/146; adhyeṣayati — {khyod la gus pas gsol 'debs kyis//} adhyeṣayāmi tvāṃ bhaktyā la.a.58ka/4; vijñāpayati—{khyim bdag mkhas pa la}… {gsol ba 'debs so//} vidvāṃsaṃ gṛhapatiṃ…vijñāpayanti ga.vyū.14ka/112; \n\n• = {gsol ba 'debs pa/} gsol ba 'debs pa|• saṃ. 1. yācñā — {bdag gi srog kyang yongs btang zhing /} /{gsol ba 'debs kyang gzi byin che//} svajīvitaparityāgādyācñāmapyūrjitakramām \n\n jā.mā.124kha/143; arthanā — {gus pas gsol ba 'debs pa de'i/} /{mchod pa dag ni blang bar mdzad//} praṇayārthanayā cakre tasya pūjāpratigraham \n\n a.ka.73ka/61.14; āyācanam — {'jig rten na gang gsol ba 'debs pa'i rgyu las bu pho dang bu mo dag skye'o zhes bya ba'i gtam de lta bu yod} asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśca vi.va.206kha/1.80 2. adhyeṣaṇam—{de nas zla ba bzang po'i gsol ba 'debs pa'i tshig dag gsan nas} ato'dhyeṣaṇaṃ saucandravākyaṃ śrutvā vi.pra.222kha/2.1; adhyeṣaṇā — {gsol ba 'debs pa'i tshigs su bcad pa}({sa}) adhyeṣaṇāvṛttena vi.pra.148ka/1.2 \n\n\n• vi. adhyeṣakaḥ — {bdag ni chos rgyal khyod la gsol ba 'debs pa lags} adhyeṣako'haṃ tava dharmarāja la.vi.189ka/288 \n\n\n• kṛ. 1. adhyeṣyamāṇaḥ — {de smra ba'i phyir gsol ba 'debs pa mi gnod par mi bya'o//} nādhyeṣyamāṇo'sya bhāṣaṇārthaṃ na pratīcchet vi.sū.59kha/76; yācamānaḥ — {nga dang gnyen bshes gsol ba 'debs pa rnams/} /{bor nas ci zhig 'dod phyir bas mthar 'gro//} māṃ yācamānamiti bandhujanaṃ ca hitvā kiṃ vā tvamanyadabhivīkṣya vanaṃ prayāsi \n\n jā.mā.106kha/123 2. prārthayituṃ pravṛttaḥ — {rgyal po'i bu de dag gis}… {rab tu byung bzhin du yang gsol ba 'debs so//} te rājaputrāḥ…pravrajitāmapi prārthayituṃ pravṛttāḥ a.śa.204kha/189; \n\n• = {gsol ba 'debs/} gsol ba 'debs pa po|vi. adhyeṣakaḥ — {ston pa po dang gsol ba 'debs pa po'i tshig bsdus pa} deśakādhyeṣakaprativacanasaṃgrahaḥ vi.pra.89kha/3.1; {rgyal po zla ba bzang po gsol ba 'debs pa po} sucandro rājā'dhyeṣakaḥ vi.pra.124kha/1, pṛ.22. gsol ba 'debs pa lhur byed|vi. āyācanaparaḥ — {de yang gsol ba 'debs pa lhur byed cing 'dug la} sa caivamāyācanaparastiṣṭhati a.śa.8kha/7. gsol ba 'debs pa'i tshig|adhyeṣaṇāvacanam — {de nas bcom ldan 'das phyag na rdo rjes tshangs pa la sogs pa lha rnams kyis gsol ba 'debs pa'i tshig gsan nas} atha bhagavān vajrapāṇirbrahmādīnāṃ devānāṃ adhyeṣaṇāvacanamupaśrutya sa.du.122ka/214. gsol ba 'debs pa'i tshigs su bcad pa|adhyeṣaṇāvṛttam — {'dir dang por gsol ba 'debs pa'i tshigs su bcad pa stong pa zhes pa la sogs pas rgyud kyi sbas pa'i don rab tu gsal bar byas na} śūnyamityādinā iha prathamamadhyeṣaṇāvṛttena tantraguptārthaḥ prakāśitaḥ san vi.pra.148ka/1.2. gsol ba 'debs par 'gyur|kri. adhyeṣayet — {chos smra ba de dag la gsol ba 'debs par 'gyur ro//} tāndharmabhāṇakānadhyeṣayeyuḥ su.pra.33kha/65. gsol ba 'debs lags|kri. vijñāpayāmi — {legs par bshad pa'i don du gsol ba 'debs lags so//} subhāṣitārthaṃ vijñāpayāmi sa.du.98kha/124. gsol ba byas|bhū.kā.kṛ. 1. apacāyitaḥ — {de'i tshe na bcom ldan 'das 'khor bzhi po de dag gis yongs su bskor cing}…{gsol ba byas} tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ…apacāyitaḥ sa.pu.3kha/2 2. yācitaḥ — {bar chad dris nas so/} /{gsol ba byas nas so//} pṛṣṭāntarāyikam \n yācitāyām vi.sū.11kha/12. gsol ba ma btab pa|• bhū.kā.kṛ. anabhyarthitaḥ — {gsol ba ma btab par dge ba la sbyor ba'i byang chub sems dpa'} anabhyarthitakalyāṇopanetā bodhisattvaḥ bo.pa.55kha/17 \n\n\n• pā. ayācitam, vātsalyākārabhedaḥ — {mnyes gshin pa rnam pa bdun gang zhe na/} {'jigs pa med pa dang}…{gsol ba ma btab pa dang}…{mnyam pa'o//} saptākāraṃ vātsalyaṃ katamat? abhayaṃ…ayācitam …samaṃ ca bo.bhū.162ka/214. gsol ba ma byas pa|bhū.kā.kṛ. ajñapitaḥ — {gsol ba ma byas par de'i don du brjod par mi bya'o//} nājñapite tadarthaṃ vācanā vi.sū. 82kha/100. gsol ba bzhi'i las|jñāpticaturthakarma mi.ko.121ka \n gsol ba yin|kri. sumānito bhavati — {bram ze dang rgyal rigs dang tshong dpon dang khyim bdag rnams kyis rtag tu gsol ba yin} sadā sumānitaśca bhavati brāhmaṇakṣatriyaśreṣṭhigṛhapatibhiḥ śi.sa.83kha/82.{gsol ba'i spring yig} vijñaptilekhaḥ — {bcom ldan slad du gsol ba yi/} /{spring yig de dag rnams la bskur//} vijñaptilekhaṃ pradadau teṣāṃ bhagavataḥ kṛte \n\n a.ka.76ka/7.57. gsol ba'i springs yig|= {gsol ba'i spring yig/} gsol ba'i las|jñāptikarma ma.vyu.8660 (jñāptikarmāḥ ma.vyu.120kha). gsol bar bgyi|kri. yācāmi lo.ko.2504. gsol bar bya|• kri. adhīcchet — {dge slong chos smros shig ces gsol bar bya'o//} adhīcched—vada bhikṣo dharmam vi.sū.59kha/76; yāceta — {gzhan gyis tshogs la gsol bar bya'o//} sāmagra(?)mitare yāceran vi.sū.59ka/75; jñapayet — {gzhan gyis blang ba dang khas blang ba'i phyir dge 'dun la gsol ba bya'o//} grahaṇopaśamanaṃ(gamanaṃ bho.pā.) prati saṅghaṃ jñapayedanyaḥ vi.sū.61kha/78 \n\n\n• saṃ. pratijñapanam — {ma grub na byin gyis brlab pa'i phyir gsol ba bya ba 'dod par bya'o//} asampattāvadhiṣṭhānaṃ pratijñapanaṃ kāmayeran vi.sū.58ka/74. gsol bar bya ba|= {gsol bar bya/} gsol bar byas|= {gsol byas/} gsol bar byed|kri. apacāyanāṃ kariṣyati—{'di sangs rgyas bye ba khrag khrig brgya stong phrag sum cu la bkur sti byed}…{gsol bar byed} ayaṃ… triṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati… apacāyanāṃ kariṣyati sa.pu.56ka/99. gsol bar 'tshal|kri. ākhyāsyāmi — {mdzod srungs na re brtsis te lha la gsol bar 'tshal lo zhes byas so//} koṣṭhāgārika āha—parigaṇya deva sasyāni ākhyā\nsyāmīti a.śa.90kha/81. gsol bar mdzod|kri. bhujyatām — {yongs rdzogs yod kyi der song la/} /{gang zhig 'dod pa gsol bar mdzod//} sampūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam \n\n a.ka.277kha/35.37; dra. {gsol bar mdzod cig/} gsol bar mdzod cig|kri. bhujyatām — {dpon khyod bag rkyang bzhugs te rtsa ba 'bras bu sna tshogs gsol bar mdzod cig} tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho vi.va.215kha/1.92; dra. {gsol bar mdzod/} gsol byas|bhū.kā.kṛ. 1. = {bzhes pa} abhyavahṛtam mi.ko.41ka 2. yācitaḥ lo.ko.2504. gsol mdzad|bhū.kā.kṛ. = {bzhes pa} bhuktam — {bshos kyang phal pa gsol mdzad cing /} /{res 'ga' smyung ba dag kyang mdzad//} kadannānyapi bhuktāni kvacit kṣudadhivāsitā \n śa.bu.114kha/115. gsos|= {gsos pa/} gsos gyur|jīvanī — {ri dwags g}.{yo ba'i mig can ma/} /{lus med kyi ni gsos gyur te/} /{thub pas pang du bzung nas ni/} /{'gro ba'i bdag la rab smras pa//} gṛhītvā munirutsaṅge kuraṅgataralekṣaṇām \n jīvanīṃ tāmanaṅgasya jagāda jagatīpatim \n\n a.ka.23ka/3.44. gsos pa|• bhū.kā.kṛ. 1. bhṛtaḥ — {gsos pa'i lan phyir gso bar shog shig} bhṛtaḥ pratibibhṛyāt a.śa.9ka/8; {sa hA kA ra'i snye ma rnams/} /{gzhan gyis gsos 'dis za bar byed//} daśatyasau parabhṛtaḥ sahakārasya mañjarīm \n kā.ā.332ka/2.293; udbhṛtaḥ — {gang gi tshe de'i phyir 'o ma 'byung ba'i thabs sbyar ba thams cad las kyang 'o ma mi 'byung bar gyur pa de'i tshe 'de gus gsos} yadā'sya kṣīrasambhavaḥ sarvairapyupāyairna sambhavati, tadā'sau lehenodbhṛtaḥ a.śa.263kha/241; saṃvardhitaḥ — {pha ma gnyis kyis gsos so//} mātṛpitṛbhyāṃ saṃvardhitaḥ a.śa.134kha/124; poṣitaḥ — {'di dag ni kho bos pha rol tu phyin pas bsdus te gsos pa'o//} mayaite poṣitāḥ pāramitopasaṃhāraiḥ ga.vyū.13ka/111 2. rūḍhaḥ — {de nas bden tshig brjod pas skad cig la/} /{lag pa rkang pa 'byar zhing rma dag gsos//} tataḥ kṣaṇāt saṅgatapāṇipādaṃ rūḍhavraṇaṃ pretya sadodayena \n a.ka.296kha/38.18; saṃrūḍhaḥ — {nyi ma 'ga' yis bcad pa gsos/} /{de yis de ni gdungs med byas//} sa taṃ cakre dinaireva saṃrūḍhacchedanirvyatham \n\n a.ka.266kha/32.16; cikitsitaḥ — {bcom ldan 'das bla na med pa'i sman pa'i rgyal pos bdag gsos pa} ahaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ a.śa.19kha/16 \n\n\n• vi. svasthaḥ — {gsos kyang bgrod pa ma tshang bas/} /{gang du yang ni 'gro ma nus//} svastho'pi gativaikalyānnaiva gantaṃ kvacit kṣamaḥ \n a.ka.266kha/32.17 \n\n\n• saṃ. jīvitam — {brjid pa tshig sdud mang po nyid/} /{'di ni lhug pa dag gi gsos//} ojaḥ samāsabhūyastvametadgadyasya jīvitam \n kā.ā.321ka/1.80; \n\n• dra. {bsos pa/} gsos min|= {gsos min pa/} gsos min pa|vi. asādhyaḥ—{nad gsos min par rtogs pa'i rnal 'byor dang /} /{the tshom gyis ni bzhin log mthong gyur pa'i//} asādhyarogāvagamābhiyogasandehasandarśitakhedavakraiḥ \n\n a.ka.56kha/59.64. gsos sman|= {sman} bhaiṣajyam, auṣadham mi.ko.53ka \n bsag|1. {gsag} ityasya le.bhe. 2. {gsog} (bhavi.) ityasya le.bhe. \n bsags|= {bsags pa/} {bsags te/} {o nas} sambhṛtya — {mtha' yas pha rol tshogs rnams legs bsags nas//} sambhṛtya sambhāramanantapāram sū.a.146ka/25; sannipātya — {byang chub sems dpa' thams cad dang nyan thos thams cad bsags te phyis don 'di yang dag par sgrogs so//} sarvān bodhisattvān sarvaśrāvakāṃśca sannipātya paścādetamarthaṃ saṃśrāvayati sa.pu.71kha/120; saṅghātamāpadya—{gang du srog chags mang po bsags nas gsod par 'gyur ba} yeṣu bahavaḥ prāṇinaḥ saṅghātamāpadya jīvitādvyaparopyante bo.bhū.63kha/82. bsags rgyas|nā. śīrṣakaḥ, nāgarājaḥ ma.vyu.3283 ({tsits+tsha ko nA ga rA dzA} ma.vyu.56kha). bsags pa|• bhū.kā.kṛ. citaḥ — {yon tan bsags pa} guṇacitaḥ rā.pa.247kha/147; upacitaḥ — {sdig pa byas shing bsags pa zil gyis non par 'gyur ro//} kṛtopacitaṃ pāpamabhibhavati śi.sa.90ka/89; {gdon mi za bar 'byung bar 'gyur ba'i las nga nyid kyis byas shing bsags pas} avaśyambhāvīni mayaivaitāni karmāṇi kṛtānyupacitāni vi.va.136ka/1.25; sañcitaḥ — {yun ring rgyu bas bsags pa yi/} /{pha rol med pa'i kun nyon mongs/}…{de yis} cirasañcārasañcitaiḥ \n tairapāraparikleśaiḥ a.ka.226ka/89.57; pracitaḥ — {bsags pa'i ngo bo'i ri la sogs pa la phyogs cha'i dbye ba yod pa'i phyir ro//} bhūdharādipracitarūpāṇāṃ digbhāgabhedasya vidyamānatvāt ta.pa.113ka/677; ācitaḥ—{de dag gis ni bsags pa'i las//} tairācitāni karmāṇi la.a.186kha/156; nicitaḥ ma.vyu.6839 (97kha); sambhṛtaḥ — {de bzhin du ni tshogs bsags pa'i/} /{rgyal sras gzod nas dag pa po//} tathā sambhṛtasambhāro hyādiśuddho jinātmajaḥ \n sū.a.190ka/88; {gzhan la phan 'dogs yon tan bsags pa yi//} parānukampāguṇasambhṛtasya jā.mā.84ka/97; saṃvardhitaḥ — {yun ring po nas bsags pa'i skyon rnams sman tri byid thun gcig gis 'byin pa lta bu} subahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣaniṣkarṣaṇavat abhi.bhā.20ka/938; āsāditaḥ — {de ltar 'di dag kun byas te/} /{dge ba bdag gis bsags pa gang //} evaṃ sarvamidaṃ kṛtvā yanmayā''sāditaṃ śubham \n bo.a.6kha/3.6; samuditaḥ — {de bzhin du ba lang nyid la sogs pa la bsags pa las rdzas su bstan pa 'di la 'dus pa zhes brjod do//} tathā hi gavādidravyāṇi samuditāni pratipadyamānena samūho'bhyupeyaḥ vā.ṭī.109kha/78; pratarkitaḥ — {mchod sbyin phyir ni nor rdzas bsags pa ni//} idaṃ ca yajñāya dhanaṃ pratarkitam jā.mā.64ka/74 \n\n\n• saṃ. 1. cayaḥ — {'jig pas na 'jig pa'o/} /{bsags pas na tshogs pa ste/} {mang po dang phung po zhes bya ba'i tha tshig go//} sīdatīti sat \n cayaḥ kāyaḥ, saṅghātaḥ, skandha ityarthaḥ abhi.bhā.229kha/772; sañcayaḥ — {blo ldan chos dang mthun pa yis/} /{nor rnyed bsags par mi bya ste//} dhanaṃ hi labdhvā dharmeṇa na kuryātsañcayaṃ budhaḥ \n vi.va.201kha/1.76; {mig la sogs pa ni rdul phra rab bsags pa'i ngo bo yin} cakṣurādayo hi paramāṇusañcayarūpāḥ nyā.ṭī.79kha/212; upacayaḥ — {bsod nams kyi tshogs bsags pa las} puṇyasambhāropacayāt śi.sa.104ka/103; nicayaḥ—{bsags pa kun ni tha mar zad//} sarve kṣayāntāḥ nicayāḥ a.śa.254kha/234; sannicayaḥ — {mang du thos pa dang thos pa 'dzin pa dang thos pa bsags pa yin na nyes pa med do//} anāpattirbahuśrutaḥ syācchrutadharaḥ śrutasannicayaḥ bo.bhū.94kha/120; samuccayaḥ — {gcig bsags pa la sogs pa zhes bya ba ste} ekasamuccayo hi samūha iti vā.ṭī.109kha/78; ācayaḥ ma.vyu.7436 (105kha); samāhāraḥ — {rags pa gang yin pa de ni cha shas bsags pa sngon du 'gro ba can yin te/} {dper na rgya mtsho'i thigs pa du ma bsags pa'i rang bzhin yod pa} yat sthūlaṃ tadavayavopacayapūrvakam, yathā'nekabindusamāhārarūpo jalasaṅghātaḥ pra.a.36ka/41; samūhaḥ — {'byung ba 'dus pa zhes bya ba ni sa la sogs pa'i 'byung ba'i tshogs 'dus pa'i bsags pa'o//} bhūtasaṅghāta iti bhūtānāṃ pṛthivyādīnāṃ saṅghātaḥ samūhaḥ nyā.ṭī.74ka/193 2. arjanam — {bsags dang bsrung dang brlag pa'i gdung ba yis//} arjanarakṣaṇanāśaviṣādaiḥ bo.a.26kha/8.79; upārjanam bhā.kra.1.187 \n\n\n• pā. sambhṛtā, adhimuktibhedaḥ — {mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//}…{skyes pa}…{bsags dang ma bsags pa}…{bsags pa ni rtogs par rung ba'o//} adhimuktiprabhedalakṣaṇavibhāge ślokau… jātā… sambhṛtā'sambhṛtā ca… sambhṛtā'dhigamayogyā sū.vyā.162kha/52. \n\n\n• (dra.— {nye bar bsags pa/} {yang dag bsags pa/} {rab bsags/} {legs par bsags pa/} {tshogs bsags pa/}). bsags pa rjes su dran pa|cayānusmaraṇam — {bsags pa rjes su dran pas dga' ba yid la byed pa} cayānusmaraṇaprītimanaskāraḥ sū.vyā.178ka/72. bsags pa rjes su dran pas dga' ba yid la byed pa|pā. cayānusmaraṇaprītimanaskāraḥ, manaskāraviśeṣaḥ — {bsags pa rjes su dran pas dga' ba yid la byed pa ni/} {sbyin pa la sogs pa bsags na bsod nams dang ye shes kyi tshogs bsags par yang dag par mthong ba'i phyir ro//} cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasambhāropacayasandarśanāt sū.vyā.178ka/72. bsags pa med pa|pā. asambhṛtam, viśuddhadānabhedaḥ — {rnam par dag pa'i sbyin pa}…{rnam pa bcu rig par bya ste/} {thogs pa med pa dang}… {bsags pa med pa dang}…{rnam par smin pa la mi lta ba'o//} viśuddhaṃ dānam…daśākāraṃ veditavyam—asaktam… asambhṛtam… vipākānapekṣaṃ ca bo.bhū.72kha/93. bsags pa yin|= {bsags pa yin pa/} bsags pa yin pa|• kri. cīyate — {dge ba'am 'on te mi dge ba'i/} /{las ni sems kyis bsags pa yin//} cittena cīyate karma śubhaṃ vā yadi vā'śubham \n\n śi.sa.69kha/68 \n\n\n• saṃ. sañcitarūpatvam — {'dus pa yin pa'i phyir/} {bsags pa yin pa'i phyir} saṅghātatvāt sañcitarūpatvāt nyā.ṭī.70ka/180. bsags pa'i bdag nyid|vi. pracayātmakaḥ — {rang rtsom par byed pa'i cha shas kyi dbyibs ni bsags pa'i bdag nyid du sbyor ba'o//} svārambhakāṇāmavayavānāṃ sanniveśaḥ pracayātmakaḥ saṃyogaḥ ta.pa.167ka/53. bsags par gyur|bhū.kā.kṛ. sannidhiprāptaḥ — {yo byad dang sbyin par bya ba'i chos sna tshogs rgya chen po thams cad bsags par gyur du zin kyang} sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pi bo.bhū.69kha/89. bsags par gyur pa|= {bsags par gyur/} bsags par 'gyur|kri. upacayaṃ gacchati — {las de dag kyang phra rgyas kyi dbang gis bsags par 'gyur gyi} tāni ca karmāṇyanuśayavaśādupacayaṃ gacchanti abhi.bhā.226kha/759. bsags par gnas pa|vi. citasthaḥ — {thogs pa zhes bya ba ni shin tu gnod par byar rung ba'i phyir bsags par gnas pa'i gzugs te} aghaṃ kila citasthaṃ rūpam, atyarthaṃ ghātāt abhi.bhā.39kha/77. bsags par byed|kri. sañcīyate — {gnas pa bsags par byed dam ci/} /{rgyu de las ni sngon med pa/} /{skye} sañcīyante sthitāḥ santaḥ kimapūrvodayastataḥ \n kāraṇāt pra.a.36kha/42. bsags byas pa|• saṃ. prasavakaraṇam — {bsod nams ma yin phung chen bsags byas yun ring du//} mahā'puṇyaskandhaprasavakaraṇāddīrghasamayam \n sū.a.132kha/5 \n\n\n• bhū.kā.kṛ. sañcitaḥ lo.ko.2504. bsang|= {bsang ba/} bsang gtor|prokṣaṇam — {slob dpon gyis dgod pa sogs dang bsang gtor la sogs pa dang rang gi snying ga'i rdo rje dag las lha rnams spro bar bya'o//} nyāsādyaṃ prokṣaṇādyaṃ svahṛdayakuliśenotsarjanaṃ devatānāmācāryeṇa kartavyam vi.pra.98ka/3.17; {bsang gtor 'thor 'thung sogs mchod} prokṣaṇācamanādikaṃ pūjya sa.u.293ka/23.44; *ācamanam — {chu dang zan de phyi rol du rab tu gtor nas der bsang gtor byas la} tattoyabhaktaṃ bāhye prakṣipya tatrācamanaṃ kṛtvā vi.pra.140ka/3.76; dra. {'thor 'thung /} bsang gtor bya|kri. prokṣayet — {las ni thams cad pa yi sngags/} /{spyi bor reg cing bzlas de nas/} /{bsang gtor yang bya de nyid kyis//} sarvakarmikamantreṇa mūrdhnyālabhya tato japet \n prokṣayeccāpi tenaiva sa.du.128ka/234; abhyukṣayet — {de nas khro bo mngon bzlas pa'i/} /{chu yis spyi bor bsang gtor bya//} tataḥ krodhābhijaptena vāriṇā'bhyukṣayecchiraḥ \n sa.du.127kha/234. bsang dus|svādhyāyaviśrāmakālaḥ — {de nas de'i mkhan po slob ma thams cad kyi ngang tshul brtag pa'i phyir bsang dus dag tu bdag nyid dbul ba'i sdug bsngal rtag tu sgrogs so//} atha tasyādhyāpakaḥ sarveṣāmeva śiṣyāṇāṃ śīlaparīkṣānimittaṃ svādhyāyaviśrāmakāleṣvātmano dāridryaduḥkhānyabhīkṣṇamupavarṇayāmāsa jā.mā.69ka/80. bsang ba|1. vinodanam — {gal te song ba dang gnyid kyis snyom pa bsang ba'i bar} sa cet punarayaṃ gataṃ yāvannidrāklamavinodanam śrā.bhū.47kha/120; vinodanā — {gnyid kyis snyom pa bsang ba la shes bzhin du spyod pa nyid} nidrāklamavinodanā(yāṃ) samprajānadvihāritā śrā.bhū.47ka/118; prativinodanā—{gnyid kyis snyom pa bsang ba ni gang} katamā nidrāklamaprativinodanā śrā.bhū.46kha/118; prahāṇam — {nad med pas phongs pa'i mya ngan bsang ba'i phyir snyan par smra ba} ārogyavyasanaśokaprahāṇāya priyavāditā bo.bhū.117kha/151; dra.— {bdag gi ma bdag mya ngan bsang ba'i phyir khyim 'dir 'ongs so//} madvyavasthāpanārthamambā gṛhamidamabhigatā jā.mā.105kha/122 2. prokṣaṇam—{de nas dpal ldan rdo rje rnams kyis bsang ba sogs dang} tataḥ śrīvajraiḥ prokṣaṇādyam vi.pra.137kha/3.75. bsang bar bya|kri. prokṣayet — {'dis thab kyi phyogs bcu rnams su ku shas mchod yon gyi snod nas dri'i chu blangs te dang por bsang bar bya'o//} anena kuṇḍasya daśa dikṣu kuśenārghapātrād gandhatoyaṃ gṛhītvā prokṣayet vi.pra.137kha/3.75; śoṣayet — {dus dus su bsang bar bya bsrad par bya sprug par bya'o//} kālena kālaṃ śoṣayed \nātāpayet sphoṭayet vi.sū.66ka/83. bsang byed|= {rtswa ku sha} kuśaḥ — {de nas yar ngo'i zla ba nya la bsang byed kyi khres la 'dug ste} śuklapūrṇamāsyāṃ kuśapiṇḍakopaviṣṭaḥ ma.mū.287ka/445. bsangs|= {bsangs pa/} bsangs pa|bhū.kā.kṛ. 1. prokṣitaḥ — {khro bo chen po bzlas pa yi/} /{dri yi chu yis bsangs pa yi/} /{dbus su} mahākrodhābhijaptena prokṣite gandhavāriṇā \n\n madhye sa.du.127ka/232 \n2. = {dag byas} mṛṣṭaḥ — {bkrus dang sbyangs dang bsangs pa dang /} /{dag byas dri ma med par byas//} nirṇiktaṃ śodhitaṃ mṛṣṭaṃ niḥśodhyamanavaskaram \n a.ko.210ka/3.1.56; mṛjyata iti mṛṣṭam \n mṛjūṣ śuddhau a.vi.3.1.56 \n3. pratyāgataḥ — {myos bsangs nas snying rje rje skad du ngu zhing phyogs der dong ngo //} mohapratyāgatāśca karuṇārtasvaraṃ rodamānāstaṃ deśamabhijagmuḥ su.pra.57ka/112.\n\n\n• (dra.— {sngo bsangs/} {pa bsangs/}). bsad|= {bsad pa/} {bsad de/} {o nas} mārayitvā — {des de btsir nas bsad de ston par byed do//} sa taṃ nipīḍanena mārayitvā darśayet abhi.sphu.322ka/1212; hatvā — {kun dga' ra ba'i sgor lhags nas ba lang ngam ma he'am ra dag bsad de} ārāmadvāramāgatya gāṃ hatvā mahiṣīṃ chāgalikāṃ vā vi.va.229kha/2.133; nirvāpya — {de rnams kyi me bsad nas} teṣāmagniṃ nirvāpya vi.va.124ka/1.12.\n{bsad na} mārayan — {mtshon thabs gcig gis ma dang gzhan zhig kyang bsad na rnam par rig byed ma yin pa ni gnyis yin la} ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavataḥ abhi.bhā.217kha/731. bsad gyur|= {bsad par gyur/} bsad pa|• kri. 1. avadhīt — {khro bas long bas rang sangs rgyas/} /{dug gis byugs pa'i mda' yis bsad//} pratyekabuddhaṃ krodhāndho viṣadigdheṣuṇā'vadhīt \n\n a.ka.323ka/40.186; nyavadhīt — {mig dag phyung nas long bar rab bsgrubs te/} /{ji ltar nye bar 'khor} (? {mkho} ){ba rim gyis bsad//} andhaṃ vidhāyākṣivipāṭanena yathopayuktaṃ nyavadhīt krameṇa \n\n a.ka.68ka/59.166; jaghāna — {glang po che de lha sbyin gyis/} /{yongs su sdang ba dag gis bsad//} devadattaḥ paridveṣāt taṃ jaghāna mahāgajam \n\n a.ka.212kha/24.53 2. vadhyate—{blo gros chen po srog chags nyes pa med pa rin gyi phyir bsad pa ni phal che'i} mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante la.a.155kha/103; jīvitādvyaparopayati — {srog chags de bsad} taṃ prāṇinaṃ…jīvitādvyaparopayati bo.bhū.89kha/113 \n\n\n• bhū.kā.kṛ. 1. hataḥ — {bdag gi ma ni chom rkun gyis/} /{bsad} hatā me jananī cauraiḥ a.ka.194kha/82.28; {mchod sbyin la bsad mtho ris 'gro na ni//} hataśca yajñe tridivaṃ yadi vrajet jā.mā.62ka/72; {lhas byin gyis bsad pa'i glang po che} devadattahatahasti(–) abhi.sphu.269ka/1090; {'phral la bsad pa'i sha dang} sadyohatasya māṃsena a.ka.24kha/3.62; nihataḥ — {kyi hud bsad tshe re med de dag bsad/} /{gsum gsod drag po'i 'bad 'di su zhig gis//} kaṣṭaṃ hate tau nihatau nirāśau kasyāyamugrastrivadhe prayatnaḥ \n\n a.ka.272kha/101.16; āhataḥ — {bsad pa'i phyugs de rnams kyi sha za bar byed} āhatānāṃ paśūnāṃ māṃsaṃ bhakṣayiṣyanti vi.pra.129ka/1, pṛ.27; ghātitaḥ — {gdug pa'i sems dpas bsad na ni/} /{rdo rje 'dzin pa nyid kyang 'chi//} ghātitaṃ sarvaduṣṭena (duṣṭasattvena pā.bhe.) mriyate vajradharaḥ svayam \n\n gu.sa.129ka/84; praghātitaḥ, o tā— {des chom rkun pa de dag bsad pa mthong} tena te corā dṛṣṭāḥ praghātitāḥ vi.va.128kha/2.105; {kho bo'i rta rgod ma khyod kyis bsad kyis} tvayā me vaḍavā praghātitā vi.va.199ka/1.72; māritaḥ — {mchod sbyin la sogs pa'i bya ba la bsad pa yang ma yin te} na…yajñādikārye māritam vi.pra.118ka/1, pṛ.16; {'phags pa maud gal gyi bu bsad do//} āryamahāmaudgalyāyanaśca māritaḥ abhi.sphu.117ka/812; jīvitād vyavaropitaḥ — {rgyal po ma skyes dgra lhas sbyin gyis rbad de/} {yab}…{bsad} rājñā ajātaśatruṇā devadattavigrāhitena pitā… jīvitādvyavaropitaḥ a.śa.147ka/136; pañcatvamāpāditaḥ—{khras khyer te bsad do//} śyenakenāpahṛtya pañcatvamāpāditaḥ a.śa.153kha/143; nipātitaḥ — {long ba nyes pa med pa nyid/} /{chom rkun dag tu 'phrul nas bsad//} niraparādha evāndhaścaurabhrāntyā nipātitaḥ \n\n a.ka.150kha/14.133; vidāritaḥ — {bsad pa de ras kyis btsags te snyigs ma dor nas shin tu dang ba'i dwangs ma gzung bar bya'o//} tasya vidāritasya karpaṭena gālayitvā svacchaṃ mastu grāhyam vi.pra.7kha/2.131 \n2. nirodhitaḥ — {mar me de shi ba ni yod pa mod kyi/} {kho bos ni ma bsad do//} asti niruddhaḥ sa pradīpaḥ, na tu mayā nirodhitaḥ abhi.sphu.117ka/812 \n\n\n• vi. ghātakaḥ — {ma bsad pa dang}…{de bzhin gshegs pa la ngan sems kyis khrag phyung ba dang} mātṛghātakaḥ…tathāgatasyāntike duṣṭacittarudhirotpādakaḥ vi.sū.4kha/4 \n\n\n• saṃ. 1. vadhaḥ — {bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o//} vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha /68; ghātaḥ — {gzhan dud 'gro ma yin pa dang sprul pa bsad pa la yang ngo //} anyaghāte vā (')tiraśco nirmitasyāpi vi.sū.17ka/19; māraṇam — {khrus pa'i bus sbrang bu la sbyor ba byas pas pha bsad pa} dhāvakasya ca putreṇa maśakaprayogeṇa piturmāraṇaṃ ca abhi.bhā.217kha/731; hananam ma.vyu.3839 (63kha); vaiśasam — {pha bsad sdig pa drag po yi/} /{sdug bsngal dag gi gdung ba btang //} pitṛvaiśasapāpograduḥkhasantāpamatyajat \n\n a.ka.318ka/40.127 2. nirvāpaṇam — {dang por}…{me bsad pa dang gos kyi thu ba la sogs pas rlung g}.{yab pas 'bad par bya'o//} agninirvāpaṇena cīvarakarṇakādibhirvātadānenetyādau prayatnam vi.sū.37ka/46 \n\n\n• pā. māraṇam, karmaviśeṣaḥ — {nag po la ni bsad pa la mi rus dang bskrad pa la bya rog gi mjug sgro dang} kṛṣṇāyāṃ mānuṣāsthi māraṇe, kākapicchānyuccāṭane vi.pra.95kha/3.8; {bsad pa dang bskrad pa dang dbye ba la tsha ba dang bcas pa'i nag po tsher ma can rnams kyis so//} māraṇe uccāṭane vidveṣe ca sakaṭukaiḥ kṛṣṇaiḥ sakaṇṭakaiḥ vi.pra.99kha/3.20. \n\n\n• (dra.— {yi bsad pa/} {yid bsad pa/} {khyad du bsad pa/} {rnam par bsad/}). bsad par|hantum — {sems dpa' chen po de}…{bsad par bsams te} taṃ mahāsattvaṃ hantumutpatitaniścayaḥ jā.mā.146ka/169; nihantum — {ji srid bag phab bde bar gnyid log pa/} /{de yi bar du bdag gis bsad par nus//} yāvacca visrambhasukhaprasuptastāvanmayā śakyamayaṃ nihantum \n jā.mā.143ka/165. bsad pa nyid|1. māritatvam — {bsad pa nyid ni ma brkus pa nyid ma yin no//} * > māritatvaṃ kṛtatā vi.sū.16ka/18 \n2. vadha eva — {dgra bcom bsad pa nyid/} /{zug rngu lta bus gzir ba yi//} arhadvadhenaiva śalyatulyena pīḍitaḥ a.ka.318ka/40.129. bsad pa yin|kri. vadho bhavati — {pha ma de gnyis shin tu rtsa ba nas bcad na pha ma bsad pa yin no//} anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho bhavati la.a.110ka/57. bsad pa'i gnas|āghātanam, vadhasthānam — {'di na byis pa de dag ni gsod pa ste/} {bsad pa'i gnas su gsad par bya ba gsod pa dang mtshungs so//} iha te bālā hanyante āghātana iva vadhyāḥ la.vi.103ka/149. bsad par gyur|• kri. hato'bhūt — {lag pa g}.{yas pas thal mo lan cig bsnun pas bsad par gyur to//} dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt la.vi.74kha/101 \n\n\n• bhū.kā.kṛ. hataḥ — {phyugs rnams mchod sbyin dag la bsad gyur kyang //} paśuḥ…hato'pi yajñe jā.mā.62ka/72; nihataḥ — {de nas nam zhig skyed tshal du/} /{ngang pa sgro ldan rnon po yis/} /{lha sbyin gyis ni bsad par gyur//} tataḥ kadācidudyāne haṃsaṃ niśitayantriṇā(patriṇā bho.pā.) \n devadattena nihatam a.ka.213ka/24.60. bsad par byas pa|vi. vadhyagataḥ — {rgyal po zla ba'i bu zhes byar gyur te/} /{rjod pa grags shing nga ni spyod pa'i tshe/} /{nga yis bden pa'i tshul gyis rgyal po brgya/} /{bsad par byas pa myur du thar bar byas//} sutasoma mahīpatirāsīt viśrutakīrti caraṃśca yadā'ham \n vadhyagataṃ kṛtakṛtya(satya bho.pā.)nayairme rājaśataṃ parimocitamāśu \n\n rā.pa.237kha/133. bsad las byung ba|vi. vadhodbhavaḥ — {srog chags bsad las byung ba'i sha//} māṃsaṃ prāṇivadhodbhavam a.ka.25ka/3.66. bsab pa|viniyogaḥ — {lag gi blas dkon mchog gi blangs pa nyid yin na de'i ji snyed pa de snyed mnyam par bsab bo//} * > rātnā dīpitvaṃ sambhāvane yāvadbhya etattāvatsu nāvakarmikasya viniyogaḥ samam vi.sū. 68kha/85; dra.— {bslu ba'i tshig ni rtsub po de'i/} /{skyin pas bsab pa ci yang med//} visaṃvādanarūkṣasya vacaso nāsti niṣkṛtiḥ \n\n jā.mā.10kha/10. bsab par bya ba nyid|dasyutvam — {khas blangs pa dang ldan pas ma mnos na bsab par bya ba nyid do//} dasyutvamagrahaṇe pratijñātavataḥ vi.sū.67kha/84. bsam|• kri. ({sems} ityasya bhavi.) 1. cintet — {sems can kun la phan byed ma/} /{spyan ma zhal gsum dag tu bsam//} locanāṃ trimukhāṃ cintet sarvasattvahitaiṣiṇīm \n gu.sa.116ka/56; cintayet — {dbang chen dkyil 'khor dam pa bsam//} cintayenmāhendramaṇḍalaṃ śubham gu.sa.115kha/55; vicintayet — {sku gsung thugs kyi rdo rje rnams/} /{dbu rgyan gyi ni bsam gtan bsam//} kāyavākcittavajrāṇāṃ mukuṭe dhyānaṃ vicintayet \n gu.sa. 140kha/107 2. cintayati — {des ci bsam pa dang ci gsol ba de thams cad so sor 'thob par 'gyur ro//} sa yaccintayati yatprārthayate tatsarvaṃ pratilabhate vi.va.131ka/1.19 3. cintāmāpede — {des bdog pa thams cad yongs su btang bas gos ya gcig tsam gyon par zad de lus nyi tshe lus par gyur nas bsam pa} sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaścintāmāpede a.śa.94ka/84 \n\n\n• = {bsam pa/} bsam mkhyen|= {bsam mkhyen pa/} bsam mkhyen pa|vi. āśayavit — {khyod kyis dus dang bsam mkhyen pas/} /{res 'ga' zhus na'ang mi gsung la//} pṛṣṭenāpi kvacinnoktam…kālāśayavidā tvayā \n\n śa.bu.115ka/127. bsam gyis mi khyab|= {bsam gyis mi khyab pa/} bsam gyis mi khyab 'gyur ba|= {bsam gyis mi khyab par 'gyur ba/} bsam gyis mi khyab pa|• vi. acintyaḥ — {sangs rgyas bcom ldan bsam mi khyab//} acintyo bhagavān buddhaḥ su.pra.6ka/9; {rtag pa dang bsam gyis mi khyab pa 'phags pa so so rang gi ye shes} nityācintyapratyātmāryajñānam la.a.78kha/26; amitaḥ — {bsam mi khyab par} (? {'bar} ){sum cu rtsa gnyis po/} /{'di dag ston pas mi dbang mtshan du gsungs//} dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ \n\n ra.vi.121ka/95 \n\n\n• saṃ. 1. acintyatā — {des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong ste} sa tathāgatajñānasyācintyatāṃ ca samanupaśyati da.bhū.196ka/19 2. acintyam, saṃkhyāviśeṣaḥ ma.vyu.7814 (110kha) \n\n\n• pā. acintyaḥ, bodhisattvavimokṣaviśeṣaḥ — {de ltar byang chub sems dpa'i sa 'di dang ldan pa'i byang chub sems dpa' de byang chub sems pa'i rnam par thar pa bsam gyis mi khyab pa zhes bya ba rab tu 'thob bo//} saḥ … bodhisattva evamimāṃ bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate da.bhū.267ka/59. bsam gyis mi khyab pa bsgom pa|nā. acintyaparibhāvanā, granthaḥ — {bsam gyis mi khyab pa bsgom pa zhes bya ba} acintyaparibhāvanānāma ka.ta.2399. bsam gyis mi khyab pa nyid|acintyatā — {blo gros chen po mu stegs byed pa rnams kyi rgyu ni rtag pa dang bsam gyis mi khyab pa nyid 'thob par mi 'gyur ro//} na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti la.a.78kha/26. bsam gyis mi khyab pa la bsgres pa|acintyaparivartaḥ, saṃkhyāviśeṣaḥ ma.vyu.7815 (110kha). bsam gyis mi khyab pa'i dkyil 'khor la blo gros rnam par rol pa|nā. acintikamadhyabuddhivikrīḍitaḥ, bodhisattvaḥ ma.vyu.733 ({bsam gyis mi khyab pa'i dkyil la blos rnam par rol pa} ma.vyu.17ka). bsam gyis mi khyab pa'i rgyal po zhes bya ba'i mdo|nā. acintyarājasūtranāma, granthaḥ — {'phags pa bsam gyis mi khyab pa'i rgyal po zhes bya ba} ({theg pa chen po}){'i mdo} āryācintyarājasūtranāmamahāyānasūtram ka.ta.268. bsam gyis mi khyab pa'i 'chi 'pho dang ldan pa|vi. acintyacyutigataḥ — {kun nas ldang ba'i nyon mongs pa rab tu spangs nas bag chags kyi nyon mongs pa rab tu ma spangs pa bsam gyis mi khyab pa'i 'chi 'pho dang ldan pa} paryutthānakleśaprahīṇo vāsanakleśāprahīṇo'cintyā(ya bho.pā.)cyutigataḥ la.a.80ka/27. bsam gyis mi khyab pa'i don gyi snying po|nā. acintyārthagarbhaḥ, buddhaḥ — {lag bzang dang}…{bsam gyis mi khyab pa'i don gyi snying po dang}…{shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… acintyārthagarbhaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5. bsam gyis mi khyab pa'i dpal|nā. acintyaśrīḥ 1. buddhaḥ — {lag bzang dang}…{bsam gyis mi khyab pa'i dpal dang}… {shAkya thub pa dang /} {gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…acintyaśrīḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5 \n2. bodhisattvaḥ — {byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du} …{bsam gyis mi khyab pa'i dpal dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā… acintyaśriyaḥ ga.vyū.269ka/348. bsam gyis mi khyab pa'i bag chags|acintyavāsanā — {bsam gyis mi khyab pa'i bag chags yongs su 'gyur ba'i rgyu las byung ba} acintyavāsanāpariṇāmahetukam la.a.69kha/18. bsam gyis mi khyab pa'i bag chags yongs su 'gyur ba'i rgyu las byung ba|vi. acintyavāsanāpariṇāmahetukam — {blo gros chen po de la snang ba'i rnam par shes pa ni bsam gyis mi khyab pa'i bag chags yongs su 'gyur ba'i rgyu las byung ba'o//} tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam la.a.69kha/18. bsam gyis mi khyab pa'i dbyings|pā. acintyadhātuḥ, paramārthaparyāyaḥ ma.vyu.1715 (38ka). bsam gyis mi khyab pa'i tshul|pā. acintyanayaḥ, nayabhedaḥ — {tshul gyi sgo ni gang du tshul drug gis don brjod pa ste/} {de kho na'i don gyi tshul dang}…{bsam gyis mi khyab pa'i tshul dang dgongs pa'i tshul gyis so//} nayamukhaṃ yatra ṣaḍbhirnayairartho varṇyate—tattvārthanayena…acintyanayenābhiprāyanayena ca abhi.sa.bhā.107ka/144. bsam gyis mi khyab pa'i mtshan nyid|acintyalakṣaṇam lo.ko.2506. bsam gyis mi khyab pa'i yul|acintyaviṣayaḥ lo.ko.2506. bsam gyis mi khyab pa'i ye shes|acintyajñānam—{sangs rgyas kyi ye shes dang rang byung gi ye shes dang bsam gyis mi khyab pa'i ye shes kyang 'jig rten du rab tu 'byed do//} buddhajñānaṃ svayambhūjñānamacintyajñānaṃ loke prabhāvyante a.sā.67kha/37. bsam gyis mi khyab pa'i ye shes dang ldan pa|vi. acintyajñānī — {de byang chub sems dpa'i dbang bcu po 'di dag thob ma thag nas bsam gyis mi khyab pa'i ye shes dang ldan pa yin/} {tshad med pa'i ye shes dang ldan pa yin} sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati… aprameyajñānī ca da.bhū.245kha/46. bsam gyis mi khyab pa'i rim pa'i man ngag|nā. acintyakramopadeśaḥ, granthaḥ — {bsam gyis mi khyab pa'i rim pa'i man ngag ces bya ba} acintyakramopadeśanāma ka.ta.2228. bsam gyis mi khyab par 'gyur ba|vi. acintyapariṇāmī — {las las skyes shing sred las byung /} /{bsam gyis mi khyab 'gyur ba na/} /{shi 'pho bag chags ldan pa ste//} karmajā tṛṣṇasambhavā \n\n acintyapariṇāmī ca cyutirvāsanasaṃyutā \n la.a.171ka/129. bsam gyis mi khyab par 'gyur ba'i shi 'pho|acintyapariṇāmacyutiḥ — {chos la bdag med pa ma rtogs shing bsam gyis mi khyab par 'gyur ba'i shi 'pho ma thob pas nyan thos rnams la theg pa gsum du bstan} dharmanairātmyānavabodhācca acintyapariṇāmacyuteraprāptitvācca yānatrayaṃ deśayāmi śrāvakāṇām la.a.108kha/55. bsam gyis mi khyab par bsgyur ba|vi. acintyapariṇāmikī — {don mthong ba de gnyis ni 'phags pa'i lam thob pa srid pa dag tu bsgyur ba'i phyir/} /{bsam gyis mi khyab par bsgyur ba'i skye ba dang ldan par rig par bya'o//} tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau sū.vyā.175kha/69. bsam gyis mi khyab par bstod pa|nā. acintyastavaḥ, granthaḥ ka.ta.1128. bsam bcom|āśābhaṅgaḥ — {blo gros rab 'phyar de yis ni/} /{ma yi bsam bcom khur lci bas/} /{gzings ni zhig par gyur pa des/} /{dmod pa bzhin du rmongs pa thob//} tasyotsiktamatermāturāśābhaṅgagurorbharāt \n bhagne pravahaṇe tasmin samohaḥ śāpa ivābhavat \n\n a.ka.244kha/92.22. bsam gtan|• saṃ. 1. dhyānam, cittaikāgratā — {yid nang du 'dzin par byed pas na bsam gtan no//} dhārayatyadhyātmaṃ mana iti dhyānam sū.vyā.198ka/99; {bye brag med par dge ba'i sems rtse gcig pa ni bsam gtan yin te/} {ting nge 'dzin gyi rang bzhin yin pa'i phyir ro//} abhedena kuśalacittaikāgratā dhyānam; samādhisvabhāvatvāt abhi.bhā.65kha/1126; {zhi ba'i bsam gtan snyoms 'jug la/} /{rtag tu snyoms par zhugs pa yin//} śāntadhyānasamāpattipratipannaśca sarvadā \n\n ra.vi.102ka/52; anudhyānam — {sngags kyi bsam gtan chas zhugs te/} /{bsgrub slad phyogs ni bcing ba byas//} mantrānudhyānasannaddhaḥ siddhyai digbandhamādadhe \n\n a.ka.91kha/64.42 2. = {bsam gtan nyid} dhyānatvam—{nyon mongs pa can ji ltar bsam gtan yin zhe na} kliṣṭasya kathaṃ dhyānatvam abhi.bhā.66ka/1128 \n\n\n• kṛ. dhyeyam — {gang phyir rnam sems bsam gtan ni/} /{gang bsams de ni bsam gtan no//} yad dhyeyaṃ cintitaṃ yacca dhyeyaṃ yasmād vicintanam \n\n he.ta.6kha/18 \n\n\n• pā. dhyānam 1. yogāṅgaviśeṣaḥ — {so sor sdud dang bsam gtan dang /} /{de bzhin srog rtsol 'dzin pa dang /} /{rjes su dran dang ting nge 'dzin/} /{sbyor ba yan lag drug tu 'dod//} pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā \n anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate \n\n vi.pra.64ka/4.112 2. cittavihāraviśeṣaḥ — {bsam gtan dang rnam par thar pa la sogs pa sems kyi gnas pa gang gis gnas par 'dod pa des gnas par byed do//} yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati bo.bhū.182ka/240; dra.— bsam gtan gyi yan lag bco brgyad|aṣṭādaśa dhyānāṅgāni — 1. {rtog pa} vitarkaḥ, 2. {dpyod pa} vicāraḥ, 3. {dga' ba} prītiḥ, 4. {bde ba} sukham, 5. {sems rtse gcig pa nyid} cittaikāgratā, 6. {nang rab tu dang ba} adhyātmasamprasādaḥ, 7. {dga' ba} prītiḥ, 8. {bde ba} sukham, 9. {sems rtse gcig pa nyid} cittaikāgratā, 10. {btang snyoms} upekṣā, 11. {dran pa} smṛtiḥ, 12. {shes bzhin} samprajñānam, 13. {bde ba} sukham, 14. {ting nge 'dzin} samādhiḥ, 15. {bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba} aduḥkhāsukhā vedanā, 16. {btang snyoms yongs su dag pa} upekṣāpariśuddhiḥ, 17. {dran pa yongs su dag pa} smṛtipariśuddhiḥ, 18. {ting nge 'dzin yongs su dag pa} samādhi(pariśuddhi): abhi.bhā.69ka/1141. bsam gtan rnam pa bzhi|caturvidhaṃ dhyānam — 1. {byis pa nye bar spyod pa'i bsam gtan} bālopacārikaṃ dhyānam, 2. {don rab tu 'byed pa'i bsam gtan} arthapravicayaṃ dhyānam, 3. {de bzhin nyid la dmigs pa'i bsam gtan} tathatālambanaṃ dhyānam, 4. {de bzhin gshegs pa'i bsam gtan} tāthāgataṃ dhyānam la.a.93kha/40. bsam gtan gsum|dhyānaṃ trividham — 1. {ro myang ba dang mtshungs par ldan pa} āsvādanāsamprayuktam, 2. {dag pa} śuddhakam, 3. {zag pa med pa} anāsravam abhi.sphu.285ka/1128. bsam gtan skyes|• vi. dhyānajaḥ — {bsam gtan las skyes pa'i bde ba la gang gang gi gnyen po yin} dhyānaje sukhe kaḥ kasya pratīkāraḥ abhi.bhā.6kha/886 \n\n\n• pā. dhyānajaḥ, saṃvarabhedaḥ — {sdom pa so sor thar zhes bya/} /{de bzhin zag med bsam gtan skyes//} saṃvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā \n\n abhi.ko.11ka/4.13; = {bsam gtan gyi sdom pa/} bsam gtan skyong byed pa|vi. dhyānaparāyaṇaḥ — {ri rab lhun po'i ngos la ni/} /{'dug nas bsam gtan skyong byed pa//} sumerupariṣaṇḍāyāṃ sthitvā dhyānaparāyaṇāḥ \n a.ka.270ka /33.3. bsam gtan khyad par|dhyānāntaram — {'og na'ang bar ma yod do zhes/} /{kha cig zer te gang gi phyir/} /{bsam gtan khyad par rnam smin las/} /{snga phyi med gsum smin 'dod phyir//} adho'pi madhyamastyeke dhyānāntaravipākataḥ \n apūrvācaramaḥ pākastrayāṇāṃ ceṣyate yataḥ \n\n abhi.ko.12kha/4.48; dra. {bsam gtan khyad par can/} bsam gtan khyad par can|pā. dhyānāntaram — {bsam gtan dang po kho na rtog pa dang mtshungs par mi ldan pa ni bsam gtan khyad par can yin te bsam gtan gyi khyad par yin pa'i phyir ro//}…{bsam gtan khyad par can de ni/} {rnam gsum/} {ro myang ba dang mtshungs par ldan pa dang dag pa dang zag pa med pa yin no//} (prathamaṃ bho.pā.) dhyānameva hi vitarkāsamprayuktaṃ dhyānāntaram, dhyānaviśeṣatvāt…tat punardhyānāntaraṃ tridhā—āsvādanāsamprayuktam, śuddhakam, anāsravaṃ ca abhi.bhā.75kha/1162; dhyānamantaram — {rtog med bsam gtan khyad par can/} /{rnam gsum bde min sdug bsngal min/} /{de ni tshangs chen 'bras bu can//} atarkaṃ dhyānamantaram \n\n tridhā aduḥkhāsukhaṃ tacca mahābrahmaphalaṃ ca tat \n abhi.ko.24kha/8.23; dhyānāntarikā — {bsam gtan khyad par can de bsgoms nas tshangs pa chen por 'gyur ro//} tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati abhi.bhā.76ka/1163. bsam gtan mkha' khyab|pā. āsphānakadhyānam, dhyānaviśeṣaḥ — {bsam gtan mkha' khyab la snyoms par zhugs pa}…{ci'i phyir mkha' khyab ces bya zhe na} āsphānakadhyānaṃ samāpadyate sma \n kena kāraṇenocyate āsphānakamiti la.vi.124ka/183. bsam gtan gong ma'i sa pa|vi. uttaradhyānabhūmikaḥ — {sa 'das pa mi shes pa ni bsam gtan 'og ma'i sa pas bsam gtan gong ma'i sa pa mi shes pa'o//} bhūmyatikrāntaṃ na jānātīti adharadhyānabhūmikenottaradhyānabhūmikam abhi.bhā.43kha/1038. bsam gtan gyi dga' ba'i zas|pā. dhyānaprītyāhāraḥ, āhārabhedaḥ — {zas rnam pa gnyis}…{chos kyi dga' ba'i zas dang bsam gtan gyi dga' ba'i zas so//} dvāvāhārau… dharmaprītyāhāro dhyānaprītyāhāraśca sa.pu.76kha/129. bsam gtan gyi rgyan|pā. dhyānālaṅkāraḥ, samādhiviśeṣaḥ — {bsam gtan gyi rgyan ces bya ba'i ting nge 'dzin} dhyānālaṅkāro nāma samādhiḥ kā.vyū.235ka/297. bsam gtan gyi sgron ma|dhyānadīpaḥ — {bsam gtan gyi sgron ma zhes bya ba'i man ngag} dhyānadīpanāmopadeśaḥ ka.ta.4073. bsam gtan gyi cho ga|dhyānavidhiḥ — {lo ma'i spyil por zhugs te bsam gtan gyi cho ga tshul bzhin du rtsom mo//} praviśya parṇaśālāyāṃ yathocitaṃ dhyānavidhimārebhe jā.mā.100kha /116. bsam gtan gyi chos drug rnam par gzhag pa|nā. dhyānaṣaḍdharmavyavasthānam, granthaḥ ka.ta.3926. bsam gtan gyi 'jug pa la gnas pa mi mnga' ba|vi. apratiṣṭhādhyānavartanī, buddhasya ma.vyu.437 (11ka). bsam gtan gyi bde ba|dhyānasukham — {bsam gtan gyi bde bas yid tshim par byas te/} {de na bdud rtsis ngoms pa bzhin du de gnas so//} dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra jā.mā.32ka/37. bsam gtan gyi bde ba la reg par gnas pa|dhyānasukhavihāraḥ lo.ko.2507. bsam gtan gyi sdom pa|pā. dhyānasaṃvaraḥ, saṃvarabhedaḥ — {sdom pa rnam pa gsum ste/} {so sor thar pa'i sdom pa}…{bsam gtan gyi sdom pa}…{zag pa med pa'i sdom pa} trividhaḥ saṃvaraḥ—prātimokṣasaṃvaraḥ… dhyānasaṃvaraḥ… anāsravasaṃvaraḥ abhi.bhā.176ka/605. bsam gtan gyi sdom pa dang ldan pa|vi. dhyānasaṃvaravān — {bsam gtan sdom dang ldan pa ni/} /{rtag tu 'das dang ma 'ongs dang //} dhyānasaṃvaravān sadā \n atītājātayā abhi.ko.11kha/4.20. bsam gtan gyi gnas|dhyānāgāram — {bsam gtan gyi gnas su zhugs nas}… {nyin mtshan 'das so//} praviśya dhyānāgāraṃ… ahorātramatināmayāmāsa jā.mā.32kha/38. bsam gtan gyi pha rol tu phyin pa|pā. dhyānapāramitā, pāramitābhedaḥ — {de bzhin du}…{bsam gtan gyi pha rol tu phyin pa dang shes rab kyi pha rol tu phyin pa yongs su rdzogs par bya'o//} evaṃ…dhyānapāramitā prajñāpāramitā paripūrayitavyā kā.vyū.221kha/283; {bcom ldan 'das ni sbyin pa'i pha rol tu phyin pa'i bsngags pa mi gsung}…{bsam gtan gyi pha rol tu phyin pa'i ma lags} na bhagavan dānapāramitāyā varṇaṃ bhāṣate…na dhyānapāramitāyāḥ a.sā.72ka/40. bsam gtan gyi phyi ma rim par phye ba|nā. dhyānottarapaṭalakramaḥ, granthaḥ ka.ta.808. bsam gtan gyi bya ba|dhyānakāryam — {bsam gtan gyi bya ba rdzogs so//} avasitaṃ dhyānakāryam abhi.bhā.72ka/1151. bsam gtan gyi 'bras bu|= {bsam gtan 'bras/} bsam gtan gyi tshig|dhyānapadam — {tshig brgya rtsa brgyad po}… {bsam gtan gyi tshig dang bsam gtan med pa'i tshig} aṣṭottarapadaśatam… dhyānapadamadhyānapadam la.a.68kha/17. bsam gtan gyi tshig dang bsam gtan med pa'i tshig|pā. dhyānapadamadhyānapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{bsam gtan gyi tshig dang bsam gtan med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…dhyānapadamadhyānapadam la.a.68kha/17. bsam gtan gyi tsher ma|dra.— {bsam gtan gyi tsher ma ni sgra yin} śabdakaṇṭakāni dhyānāni vi.va.151ka/1.39. bsam gtan gyi yan lag|dhyānāṅgam — {de bzhin du bsam gtan gyi yan lag thams cad phan tshun sbyar bar bya'o//} evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni abhi.sphu.291kha/1141. bsam gtan dga'|vi. dhyānarataḥ—{bsam gtan dga'/} /{byang chub sems dpa'} dhyānaratāḥ… bodhisattvāḥ sa.pu.11ka/16. bsam gtan dga' ba|= {bsam gtan dga'/} bsam gtan dgongs|vi. dhyānacintāparaḥ—{de ni bsam gtan dgongs shing tshal stug 'di na bzhugs} ayamiha vanamāśrito dhyānacintāparaḥ la.vi.68kha/90. bsam gtan dgongs pa|= {bsam gtan dgongs/} bsam gtan dgyes|vi. dhyānarataḥ lo.ko.2507. bsam gtan dgyes pa|= {bsam gtan dgyes/} bsam gtan 'gro|pā. dhyānagaḥ, rāśiviśeṣaḥ — {khyim sum cu rtsa drug la 'di lta ste/} {lug dang}…{bsam gtan 'gro dang}…{tha ma ste} ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…dhyānagaḥ…adhamaśceti ma.mū.105ka/14. bsam gtan sgrub par 'gyur|kri. dhyānamādadhāti lo.ko.2507. bsam gtan dngos gzhi'i ting nge 'dzin|pā. maulaḥ dhyānasamādhiḥ — {bsam gtan dngos gzhi'i ting nge 'dzin ni dus su mngon sum du 'gyur ba'i phyir rnam par grol ba dus dang sbyor ba zhes kyang bya la} maulo hi dhyānasamādhiḥ samaye sammukhībhāvāt sāmayikī vimuktirityucyate abhi.bhā.33kha/997. bsam gtan dngos gzhi'i sa pa|vi. mauladhyānabhūmikam — {gang zhig bsam gtan dngos gzhi'i sa pa'i nges par 'byed pa'i cha dang mthun pa rnams skyed par byed pa} yo mauladhyānabhūmikāni nirvedhabhāgīyānyutpādayati abhi.bhā.15ka/918. bsam gtan gcig gzhol|vi. dhyānaikaniṣṭhaḥ — {byang chub bsam gtan gcig gzhol mchog bde la gnas sgrub pa po sdigs dbang po'i pho nya gang} indradūtāḥ…bodhau dhyānaikaniṣṭhaṃ paramasukhagataṃ sādhakaṃ tarjayanti \n ye vi.pra.112kha/1, pṛ.10. bsam gtan chen po|mahādhyānam — {'khor}… {bsam gtan chen po dang ldan pa yang gzigs} parṣadaṃ paśyati …mahādhyānavatīm sa.pu.71kha/120. bsam gtan chen po dang ldan pa|vi. mahādhyānavatī — {'khor yongs su dag cing}… {bsam gtan chen po dang ldan pa yang gzigs} pariśuddhaṃ ca parṣadaṃ paśyati…mahādhyānavatīm sa.pu.71kha/120. bsam gtan gnyis pa|pā. dvitīyaṃ dhyānam — {bsam gtan gnyis pa la yan lag bzhi ste/} {nang rab tu dang ba dang dga' ba dang bde ba dang sems rtse gcig pa nyid do//} dvitīye dhyāne catvāryaṅgāni—adhyātmasamprasādaḥ, prītiḥ, sukham, cittaikāgratā ca abhi.bhā.69ka/1140; {de}…{rnam par rtog pa dang rnam par dpyod pa med pa/} {ting nge 'dzin las skyes pa'i dga' ba dang bde ba bsam gtan gnyis pa nye bar bsgrubs te gnas so//} saḥ… avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasampadya viharati da.bhū.198ka/20. bsam gtan gnyis pa'i 'bras bu|pā. dvitīyadhyānaphalam—{bsam gtan gnyis pa'i 'bras bu ni gsum ste/} {'dod pa'i khams dang bsam gtan dang po dang gnyis pa'i sa pa dag go//} dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni abhi.bhā.63kha/1117. bsam gtan gnyis pa'i sa pa|vi. dvitīyadhyānabhūmikaḥ — {de ni bsam gtan gnyis pa'i sa pa bas dman zhing tha chad yin pas} taddhi… dvitīyadhyānabhūmikān nihīnaṃ nikṛṣṭam abhi.sphu.296kha/1151. bsam gtan snyoms|vi. samadhyānaḥ lo.ko.2507. bsam gtan snyoms pa|= {bsam gtan snyoms/} bsam gtan gtogs pa|vi. dhyānāptaḥ — {bsam gtan gtogs pa'i dge ba ni/} /{sa 'phos nyams pa dag gis gtong //} bhūmisañcārahānibhyāṃ dhyānāptaṃ tyajyate śubham \n abhi.ko.12ka/4.40. bsam gtan thams cad|pā. sarvadhyānam, dhyānabhedaḥ — {byang chub sems dpa' rnams kyi bsam gtan thams cad gang zhe na/} {de ni rnam pa gnyis su rig par bya ste/} {'jig rten pa'i dang 'jig rten las 'das pa'i 'o//} katamadbodhisattvānāṃ sarvadhyānam \n tad dvividhaṃ draṣṭavyam—laukikaṃ lokottaraṃ ca bo.bhū.111ka/143. bsam gtan thob pa|vi. dhyānalābhī lo.ko.2507. bsam gtan mtha'|pā. dhyānamantyam, caturthaṃ dhyānam — {rab kyi mtha' pa zhes bya ba ni ci zhe na/} {bsam gtan mtha'/} {bsam gtan bzhi pa yin no//} kiṃ punaridaṃ prāntakoṭikaṃ nāma? dhyānamantyam, caturthaṃ dhyānam abhi.bhā.60kha/1106. bsam gtan dag pa pa|pā. śuddhakaṃ dhyānam — {sprul pa'i sems ni bsam gtan dag pa pa'am sprul pa'i sems kyi mjug thogs su skye'i} śuddhakād dhyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittādvā abhi.bhā.63kha/1118; śuddhakadhyānam — {bsam gtan dag pa pa 'dod chags dang bral bas 'thob par 'gyur la} śuddhakadhyānaṃ vairāgyeṇa pratilabheta abhi.bhā.72kha/1152. bsam gtan dang dga' ba'i zas|dhyānaprītyāhāraḥ — {bsam gtan dang dga' ba'i zas kyi bde ba myong bar byang chub kyi shing drung du zhag bdun 'das par gyur to//} dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la.vi.177ka/269. bsam gtan dang mngon par shes pa brnyes pa|vi. dhyānābhijñāprāptaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bsam gtan dang mngon par shes pa brnyes pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…dhyānābhijña(ā)prāpta ityucyate la.vi.204kha/308. bsam gtan dang ldan pa|vi. dhyānavatī — {'khor yongs su dag cing}… {bsam gtan dang ldan pa bsam gtan chen po dang ldan pa yang gzigs} pariśuddhaṃ ca parṣadaṃ paśyati…dhyānavatīṃ mahādhyānavatīm sa.pu.71kha/120. bsam gtan dang rnam par thar pa dang ting nge 'dzin la snyoms par 'jug pa mkhyen pa'i stobs|pā. dhyānavimokṣasamādhisamāpattijñānabalam, tathāgatabalaviśeṣaḥ — {de bzhin gshegs pa'i stobs bcu}…{gnas dang gnas ma yin pa mkhyen pa'i stobs dang}…{bsam gtan dang rnam par thar pa dang ting nge 'dzin la snyoms par 'jug pa mkhyen pa'i stobs dang}…{zag pa zad pa mkhyen pa'i stobs te} daśa tathāgatabalāni…sthānāsthānajñānabalaṃ…dhyānavimokṣasamādhisamāpattijñānabalam…āsravakṣayajñānabalaṃ ca bo.bhū.197kha/265. bsam gtan dang po|pā. prathamadhyānam — {de la bsam gtan dang po ni tshangs ris rnams dang}… {tshangs chen rnams so//}… {de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ… mahābrahmāṇaḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/381; prathamaṃ dhyānam—{dge ba rtse gcig pa bsam gtan dang po ni dpyod pa dang dga' ba dang bde ba dang mtshungs par ldan pa yin no//} vicāraprītisukhasaṃyuktaṃ kuśalamaikāgryaṃ tat prathamaṃ dhyānam abhi.bhā.66ka/1129; ādyadhyānam — {'dod dang bsam gtan dang po na/} /g.{yo sgyu tshangs pas 'drid phyir ro//} māyā śāṭhyaṃ ca kāmādyadhyānayoḥ brahmavaca(vañca bho.pā.)nāt \n abhi.ko.18ka/5.53; ādyaṃ dhyānam — {de las 'gyod gnyid mi dge rnams/} /{bsam gtan dang po dag na med//} kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ \n abhi.ko.5ka/2.31.\n{bsam gtan dang po la yan lag lnga} prathame dhyāne pañcāṅgāni — 1. {rtog pa} vitarkaḥ, 2. {dpyod pa} vicāraḥ, 3. {dga' ba} prītiḥ, 4. {bde ba} sukham, 5. {sems rtse gcig pa nyid} cittaikāgratā abhi.bhā.69ka/1140. bsam gtan dang po pa|vi. prathamadhyānikaḥ — {bsam gtan dang po pa zhes bya ba ni bsam gtan dang po na yod pa'o//} prathamadhyānikānīti prathamadhyāne bhavanti abhi.sphu.291kha/1141. bsam gtan dang po'i 'bras bu|pā. prathamadhyānaphalam — {bsam gtan dang po'i 'bras bu sprul pa'i sems ni gnyis te/} {'dod pa'i khams dang bsam gtan dang po'i sa pa dag go//} prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte abhi.bhā.63kha/1117. bsam gtan dang po'i sa pa|vi. prathamadhyānabhūmikaḥ, o kā — {nges pa'i tshig so so yang dag par rig pa ni 'dod pa'i khams dang bsam gtan dang po'i sa pa dag yin te} niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā abhi.bhā.60ka/1104. bsam gtan du skye ba|dhyānopapattiḥ — {de la bsam gtan du skye ba rnams ni yang mi brjod de} tatra dhyānopapattayaḥ punarna vaktavyāḥ abhi.bhā.65kha/1125. bsam gtan du skye ba'i gzugs|dhyānopapattirūpam — {bsam gtan du skye ba'i gzugs kyang sa 'og ma'i dbang pos mi zin pa'i phyir de dang yang khyad par ci zhig yod} dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kastatra viśeṣaḥ abhi.bhā.67ka/1132. bsam gtan du bya ba|kṛ. dhyeyam — {'bras bu thob bar bya ba'i bsam gtan dang bsam gtan du bya ba dang bsam gtan pa las rnam par dben pa dang} phalādhigamadhyānadhyātṛdhyeyaviviktatvāt la.a.103kha/49. bsam gtan du byed|kri. dhyānaṃ dhyāyati—{rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid kyi rnam pas mngon par bsgrubs pas bsam gtan du byed do//} sarvākāravaropetaṃ śūnyatākārābhinirhṛtaṃ dhyānaṃ dhyāyati śi.sa.150kha/145. bsam gtan sdom|= {bsam gtan gyi sdom pa/} bsam gtan rnam thar ting nge 'dzin bzhugs pa|vi. dhyānavimokṣasamādhivihārī — {bsam gtan rnam thar ting nge 'dzin bzhugs pa/} /{sems can dam pa 'gro ba kun la gsal//} dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ \n\n rā.pa.228kha/121. bsam gtan pa|vi. dhyāyī — {dge slong bsam gtan pa ni zhing dam pa yin gyi} dhyāyī bhikṣuḥ sukṣetram śi.sa. 42ka/39; {lta ba shas che ba'i bsam gtan pa} dṛṣṭyuttaradhyāyī abhi.sphu.109kha/796; dhyātā — {'bras bu thob bar bya ba'i bsam gtan dang bsam gtan du bya ba dang bsam gtan pa las rnam par dben pa dang} phalādhigamadhyānadhyātṛdhyeyaviviktatvāt la.a.103kha/49. bsam gtan phun sum tshogs pa|pā. dhyānasampat—{tshul khrims phun sum tshogs pas dag/} /{bsam gtan phun sum tshogs pas dang /} /{shes rab phun tshogs mi 'khrugs pas/} /{khyod ni bsod nams mtsho chen lags//} śīlopasampadā śuddhaḥ prasanno dhyānasampadā \n tvaṃ prajñāsampadākṣobhyo hradaḥ puṇyamayo mahān \n\n śa.bu.113kha/96. bsam gtan byed|= {bsam gtan byed pa/} bsam gtan byed pa|• kri. dhyāyati — {des chu klung gang gA'i 'gram du lo ma'i spyil po byas te bsam gtan byed do//} sa gaṅgātīre parṇakuṭiṃ kṛtvā dhyāyati a.śa.126kha/116 \n\n\n• kṛ. dhyāyan — {rnam par g}.{yeng ba'i sems ni rnam spangs nas/}… /{rtse gcig sems su bsam gtan byed pa rnams//} vikṣepacittaṃ ca vivarjayantān ekāgracittān…dhyāyantaḥ sa.pu.6kha/8. bsam gtan 'bras|pā. dhyānaphalam — {bsam gtan gyi 'bras bu sprul pa'i sems ni rang gi sa pa dang sa 'og ma yin par rig par bya'o//} svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam abhi.bhā.63kha/1117. bsam gtan sbyor ba|pā. dhyānayogaḥ — {mngon par shes pa lnga ni thob par 'gyur te mi yi bdag po bsam gtan sbyor bas dag pa'o//} pañcābhijñānalābhī bhavati narapate dhyānayogena śuddhaḥ vi.pra.66kha/4.118. bsam gtan ma spel ba|vi. avyavakīrṇadhyānaḥ — {gong du 'pho ba bsam gtan ma spel ba ni srid pa'i rtse mo'i mthar thug pa yin te} avyavakīrṇadhyāna ūrdhvasrotā bhavāgraniṣṭho bhavati abhi.bhā.23ka/952. bsam gtan med pa'i tshig|adhyānapadam — {tshig brgya rtsa brgyad po}… {bsam gtan gyi tshig dang bsam gtan med pa'i tshig} aṣṭottarapadaśatam…dhyānapadamadhyānapadam la.a.68kha/17. bsam gtan mdzad|= {bsam gtan mdzad pa/} bsam gtan mdzad pa|• vi. dhyāyī — {thub mchog chos gdan bzhugs nas bsam gtan mdzad//} dharmāsanastho muniśreṣṭha dhyāyī sa.pu.10kha/15 \n\n\n• kṛ. dhyāyamānaḥ — {drang srong chen po thugs brtse thugs rje gnas pa bsam gtan mdzad} kṛpakaruṇavihāro dhyāyamāno maharṣiḥ a.śa.211kha/195. bsam gtan 'dzin pa|vi. dhyānadhāraṇaḥ, o ṇā — {de mthong nas ni de dag rnams/} /{ya mtshan bsam gtan 'dzin par gyur//} taṃ vilokyābhavat tāsāṃ vismayadhyānadhāraṇā \n\n a.ka.229kha/25.56. bsam gtan rdzogs pa|nikāmadhyānam — {bsam gtan rdzogs pas mnyam par gzhag pa rnams las} nikāmadhyānasamāhitānām abhi.bhā.92ka/1220; nikāmaṃ dhyānam — {bsam gtan rdzogs shing mthar phyin pas} nikāmena paryāptena dhyānena abhi.sphu.326ka/1220. bsam gtan rdzogs pas mnyam par gzhag pa|vi. nikāmadhyānasamāhitaḥ — {de lta ma yin na bsam gtan rdzogs pas mnyam par gzhag pa rnams las lus dang sems 'dra ba skye na skad cig ma dang po dang khyad par med pa'i phyir phyis kyang bdag nyid ldang bar mi 'gyur ro//} anyathā hi nikāmadhyānasamāhitānāṃ sadṛśakāyacittotpattau prathamakṣaṇanirviśeṣatvāt paścādapi na syāt svayaṃ vyutthānam abhi.bhā.92ka/1220. bsam gtan zhi ba|śāntadhyānam — {bsam gtan zhi ba'i bde bas kun tu rnam par gnon pa} śāntadhyānasukhasamantavikramasya ga.vyū.92kha/183; śāntaṃ dhyānam — {'dir zhi ba la bsam gtan zhi ba dang ri bong 'dzin pa ltar dkar ba'i lha zhi ba'i gzugs bsgom par bya'o//} iha śāntau dhyānaṃ ca śāntaṃ śaśadharadhavalā devatā śāntarūpā dhyātavyā vi.pra.73kha/4.138. bsam gtan zhi ba'i bde bas kun tu rnam par gnon pa|pā. śāntadhyānasukhasamantavikramaḥ, bodhisattvavimokṣaviśeṣaḥ — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa bsam gtan zhi ba'i bde bas kun tu rnam par gnon pa thob pa} ahaṃ khalu kulaputra śāntadhyānasukhasamantavikramasya bodhisattvavimokṣasya lābhinī ga.vyū.92kha/183. bsam gtan bzhi|= {bsam gtan bzhi pa/} bsam gtan bzhi pa|pā. caturthadhyānam — {bsam gtan bzhi pa las dben pa las skyes pa ni nam mkha' mtha' yas skye mched yin no//} caturthadhyānavivekajaṃ hyākāśānantyāyatanam abhi.bhā.66kha/1130; {bsam gtan bzhi yi rtse mo 'chang //} caturthadhyānakoṭidhṛk vi.pra.62kha/4.110; caturthaṃ dhyānam — {mtha' ma ni bsam gtan bzhi pa'o//} caturthaṃ dhyānamantyam abhi.bhā.69ka/1141; dra.—\n{bsam gtan bzhi pa la yan lag bzhi} caturthe dhyāne catvāryaṅgāni — 1. {bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba} aduḥkhāsukhā vedanā, 2. {btang snyoms yongs su dag pa} upekṣāpariśuddhiḥ, 3. {dran pa yongs su dag pa} smṛtipariśuddhiḥ, 4. {ting 'dzin yongs su dag pa} samādhipariśuddhiḥ abhi.bhā.69ka/1141. bsam gtan bzhi pa thob pa|vi. caturthadhyānalābhī—{'di ltar rab kyi mtha' pa'i bsam gtan bzhi pa thob pa ni tshe 'dor ba la dbang la} yatprāntakoṭikacaturthadhyānalābhina āyurutsargavaśitvam abhi.sphu.189kha/949. bsam gtan bzhi pa'i rtse mo 'chang|vi. caturthadhyānakoṭidhṛk — {cha med cha las 'das pa po/} /{bsam gtan bzhi pa'i rtse mo 'chang //} akalaḥ kalanātītaścaturthadhyānakoṭidhṛk \n\n vi.pra.160ka/3.121; vi.pra.62kha/4.110. bsam gtan bzhi pa'i sa pa|vi. caturthadhyānabhūmikaḥ — {de bzhin du mthong ba'i lam bsam gtan bzhi pa'i sa pa yin na sa bdun pa'i kun rdzob shes pa thob pa'i bar du'o//} evaṃ yāvaccaturthadhyānabhūmike darśanamārge saptabhūmikaṃ saṃvṛtijñānam abhi.bhā.53ka/1072. bsam gtan bzhi'i rtse mo 'chang|= {bsam gtan bzhi pa'i rtse mo 'chang /} bsam gtan bzung|vi. dhṛtadhyānaḥ — {mdun na 'don gyis skad cig ni/} /{gus pa'i tshul 'chos bsam gtan bzung /} /{nang du mngon par 'dod pa bsams//} kṣaṇamantaḥ purohitaḥ \n bhaktidambhadhṛtadhyānaḥ samīhitamacintayat \n\n a.ka.101kha/64.166. bsam gtan 'og ma'i 'bras bu|pā. adharadhyānaphalam — {bsam gtan 'og ma'i 'bras bu sa gong ma'i sprul pa'i sems ni med do//} nordhvabhūmikaṃ nirmāṇacittamadharadhyānaphalamasti abhi.bhā.63kha/1117. bsam gtan 'og ma'i sa pa|vi. adharadhyānabhūmikaḥ — {sa 'das pa mi shes pa ni bsam gtan 'og ma'i sa pas bsam gtan gong ma'i sa pa mi shes pa'o//} bhūmyatikrāntaṃ na jānātīti adharadhyānabhūmikenottaradhyānabhūmikam abhi.bhā.43kha/1038. bsam gtan la mkhas|dhyānakauśalyam—{bsam gtan la mkhas shing rtogs pa'i blos rab tu rtog pa de yang thos pas mkhas pa med par mi 'byung ngo //} tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyāt da.bhū.197ka/19. bsam gtan la chags pa|vi. dhyānāsaktaḥ — {blon po gdung ba zhi byed bsam gtan la chags rtag tu phan pa zlos//} vyasanaśamanadhyānāsaktāḥ sadā hitajāpinaḥ…mantriṇaḥ a.ka.127kha/66.27; dhyānāvadhānaḥ — {bsam gtan la chags phyed ni zum pa'i spyan//} dhyānāvadhānārdhanimīlitākṣam a.ka.77kha/7.70. bsam gtan la snyoms par zhugs pa|vi. dhyānasamāpannaḥ — {bsam gtan la snyoms par zhugs pa'i mig dang rna ba'i thon kor du sgra dang snang ba la gtod pa'i sbyor bas} dhyānasamāpannasya śabdālokābhogaprayogeṇa…cakṣuḥśrotrasāmantake abhi.bhā.64kha/1121. bsam gtan la dpa' ba|vi. dhyānaśūraḥ — {byang chub sems dpa'} ({sems la dpa' ba})… {bsam gtan la dpa' ba} bodhisattvaścittaśūraḥ…dhyānaśūraḥ śi.sa.12kha/13. bsam gtan la zhugs|= {bsam gtan la zhugs pa/} bsam gtan la zhugs pa|vi. dhyānaprasṛtaḥ — {byang chub sems dpa' yang yid bsam gtan la zhugs pas} bodhisattvo'pi dhyānaprasṛtamānasatayā jā.mā.32ka/37; = {bsam gtan la bzhugs pa/} bsam gtan la bzhugs|= {bsam gtan la bzhugs pa/} bsam gtan la bzhugs pa|vi. dhyānāpannaḥ — {bsam gtan la bzhugs don kun gyi/} /{yul can sems rtse gcig 'dzin pas//} dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat \n ta.sa.118ka/1018; dhyānasamāpannaḥ — {de ni bsam gtan la bzhugs na/} /{yid bzhin rin chen bzhin bzhugs pas//} tasmin jñāna(dhyāna pā.bhe.)samāpanne cintāratnavadāsthite \n ta.sa.118ka/1019; = {bsam gtan la zhugs pa/} bsam gtan las skyes|= {bsam gtan skyes/} bsam gtan las skyes pa|= {bsam gtan skyes/} bsam gtan las byung|= {bsam gtan las byung ba/} bsam gtan las byung ba|vi. dhyānamayaḥ — {bsam gtan las byung bde ba'i mngal/} /{snying rje bskyed pa'i ma ma'o//} dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī \n\n sū.a.140ka/16. bsam gtan las byung ba'i bsod nams mngon par 'du byed pa|dhyānamayaḥ puṇyābhisaṃskāraḥ — {byang chub sems dpa' dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang}…{bsam gtan las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang} teṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaśca dānamayaḥ puṇyābhisaṃskāraḥ… yaśca dhyānamayaḥ puṇyābhisaṃskāraḥ a.sā.153kha/87. bsam gtan gsum pa|pā. tṛtīyadhyānam — {gang zhig bsam gtan gsum pa las 'dod chags dang bral la/} {sa 'og ma brten te nges par 'jug pa} yastu tṛtīyadhyānavītarāgo'dharāṃ bhūmiṃ niśritya niyāmamavakrāmati abhi.bhā.19kha/936; tṛtīyaṃ dhyānam — {bsam gtan gsum pa la yang yan lag lnga ste} tṛtīye tu dhyāne pañcāṅgāni abhi.bhā.69ka/1140; dra.—\n{bsam gtan gsum pa la yan lag lnga} tṛtīye dhyāne pañcāṅgāni — 1. {btang snyoms} upekṣā, 2. {dran pa} smṛtiḥ, 3. {shes bzhin} samprajñānam, 4. {bde ba} sukham, 5. {ting nge 'dzin} samādhiḥ abhi.bhā.69ka/1140. bsam gtan gsum pa las 'dod chags dang bral ba|vi. tṛtīyadhyānavītarāgaḥ — {gang zhig bsam gtan gsum pa las 'dod chags dang bral la/} {sa 'og ma brten te nges par 'jug pa} yastu tṛtīyadhyānavītarāgo'dharāṃ bhūmiṃ niśritya niyāmamavakrāmati abhi.bhā.19kha/936. bsam gtan gsum pa'i sa pa|vi. tṛtīyadhyānabhūmikam — {de bzhin du bsam gtan gsum pa dang bzhi pa'i sa pa dag kyang bzhi dang lngar sbyor bar bya'o//} evaṃ tṛtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni abhi.bhā.63kha/1117. bsam gtan lhur byed|vi. dhyānaparaḥ — {bsam gtan pa gang yin pa de dag ni ri rab kyi bang rim la bsam gtan lhur byed cing 'khod do//} ye dhyāyinaste sumerupariṣaṇḍāyāṃ dhyānaparā sthitāḥ a.śa.251kha/231. bsam gtan lhur byed pa|= {bsam gtan lhur byed/} bsam dag|= {bsam pa dag pa/} bsam dag pa|= {bsam pa dag pa/} bsam du mi rung ba|vi. acintyaḥ — {'jig rten bsam du rung ba dang bsam du mi rung ba dang rnam par shes par rung ba dang rnam par shes par mi rung ba'i spyod pa yang dag par bstan pa la 'jug pa'i ye shes sam} cintyācintyalokavijñeya(ā)vijñeyaṃ carisandarśanāvatārajñānaṃ vā da.bhū.267ka/59. bsam du med|= {bsam du med pa/} bsam du med pa|vi. acintyaḥ — {bsam med gnyis med rtog med pa/} /{dag gsal gnyen po'i phyogs nyid kyis//} acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ \n ra.vi.80ka/11; {bsam du med pa nyid} acintyatvam ra.vyā.80ka/11. bsam du med pa nyid|acintyatvam — {yon tan brgyad gang zhe na/} {bsam du med pa nyid dang gnyis su med pa nyid dang rnam par rtog pa med pa nyid dang}…{'dod chags dang bral ba'i rgyu'o//} aṣṭau guṇāḥ katame \n acintyatvam, advayatā, nirvikalpatā… virāgaheturiti ra.vyā.80ka/11. bsam du rung ba|vi. cintyaḥ — {rnam par rig par byed pa ni bsam du rung ba'i chos yang dag par ston pa'i phyir ro//} vijñāpanīyā cintyadharmasamyagdeśikatvāt sū.vyā.183ka/78. bsam don|abhīpsitārthaḥ — {yid bzhin nor bu rnam dag pa/} /{bsam don rdzogs byed ji lta ba//} cintāmaṇiryathā śuddho'bhīpsitārthaprapūraṇaḥ \n ga.vyū.298ka/19; cintitārthaḥ — {bsam pa'i don thams cad 'byor pa rton pa dang} sarvacintitārthasamṛddhyupastambhaḥ abhi.sa.bhā.79ka/108. bsam don 'grub|arthasiddhiḥ śa.ko.1316. bsam ldan pa|= {bsam ldan po/} bsam ldan po|vi. cintāvān — {tshul gnas thos dang bsam ldan po/} /{bsgom pa la ni rab tu sbyoro//} vṛttasthaḥ śrutacintāvān bhāvanāyāṃ prayujyate abhi.sphu.174kha/922. bsam mno|ādhyānam — {sems dang dran byed bsam mno 'o//} syāccintā smṛtirādhyānam a.ko.144kha/1.8.29; ā samantāt dhyāyate ādhyānam \n dhyai cintāyām a.vi.1.8.29. bsam pa|• saṃ. 1. = {dgongs pa} āśayaḥ, bhāvaḥ — {'jig rten rtag ces bya ba la sogs pa yang 'dri ba po'i bsam pa la ltos nas lung ma bstan te} śāśvatalokādīnāmapyavyākaraṇaṃ praṣṭurāśayāpekṣayā abhi.bhā.89kha/1212; {ma dag rnam dag rab dag pa/} /{sems can rnams la bsam par 'dod//} sattveṣvāśaya iṣyate \n aśuddhaśca viśuddhaśca suviśuddhaḥ sū.a.250kha/168; {sems can} …{bdud kyi bsam pa thibs por nub pa} sattvāḥ…mārāśayagahanānupraviṣṭāḥ da.bhū.191kha/17; adhyāśayaḥ — {bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/} {phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro//} āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.vyā.141ka/18; bhāvaḥ — {mngon par 'dod pa'i pho nya mo/} /{btang nas de la bsam pa bshad//} visṛjyābhimatāṃ dūtīṃ bhāvaṃ tasmai nyavedayat \n\n a.ka.157ka/72.7; {de mi 'thad do snyam du bsam pa yin no//} tatkila nopapadyata iti bhāvaḥ ta.pa.265ka/999; {sems dpa' chen po de'i bsam pa brtag pa'i phyir} bhāvaṃ vā jijñāsamānastasya mahāsattvasya jā.mā.208ka/242; abhiprāyaḥ — {rang rang gi grub pa'i mtha'i bsam pa'i dbang gis} svasvasiddhāntābhiprāyavaśāt vi.pra.189kha/1.53; {tho 'tshams pa'i bsam pas bos na nyes pa med do//} anāpattirviheṭhanābhiprāyeṇa nimantritaḥ syāt bo.bhū.87kha/111; antarbhāvaḥ — {nyes pa chung ngu dang 'gal ba chung ngu la ni bsam pa 'jam po dang sdang ba med pas sma dbab pa chung ngus sma 'bebs par byed do//} mṛdvaparādhaṃ mṛduvyatikramaṃ snigdhenāntarbhāvenāvipannena mṛdvyā'vasādanikayā avasādayati bo.bhū.81ka/104; abhisandhiḥ — {rtsol ba'i las ni bsam pa sngon du btang ba'i lus la sogs pa'i las so//} vyavasāyakarma abhisandhipūrvakaṃ kāyādikarma abhi.sa.bhā.45kha/63; abhisandhā — {dngos po gang dang gang 'dod pa'i bsam pas der lag pa bcug na de dang de thams cad phun sum tshogs par byed pa'o//} yadyadvastu abhilaṣitamabhisandhāya asmin hastaṃ prakṣipet, tatsarvaṃ sampadyate bo.pa.72ka/41; abhipretārthaḥ — {de'i phyir bsam pa la mi slu ba'i phyir tshad ma yin gyi} tasmādabhipretārthāvisaṃvādāt pramāṇam pra.a.203ka/217; ākūtam — {khyim mtshes de yis de dag gi/} /{bsam pa rnam 'phrul dang bcas pa/} /{mthong nas longs spyod go byed pa'i/} /{brda rnams thams cad rig par gyur//} tayoḥ savibhramākūtaṃ sa dṛṣṭvā prātiveśikaḥ \n sambhogasūcakaṃ sarvaṃ sa saṅketamamanyata \n\n a.ka.192kha/82.8; vivakṣā — {bsam pa de rnams gcig pu ni/} /{rjes dpog yin par 'gal ba med/} /{nges par yod pa nyid kyi phyir//} teṣāmapi vivakṣāyāḥ kevalāyā virudhyate \n nānumaikāntasadbhāvāt ta.sa.56ka/541; matam — {mu stegs can gyis brjod pa ni/} /{kun gzhi snying po lta bu bsam//} ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam \n la.a.186ka/156; {'di dag ni gzhan gyi bsam pa la ltos nas bshad pa yin gyi} etacca paramatāpekṣamuktam vā.ṭī.63kha/17; matiḥ — {gnas ma yin par god tshabs che ba dgag pa'i+i bsam pas} asthānātivyayanivāraṇodyatamatiḥ jā.mā.191ka/222; hṛdayam — {rdo rje lta bur bsam pa rab gzhag ste/} /{sangs rgyas ye shes mchog la mos byas shing //} vajropamaṃ hṛdayaṃ sthāpayitvā buddhajñānaṃ paramaṃ cādhimucya \n da.bhū.171ka/4 2. = {re ba/} {'dod pa} āśā—{bdag ni gson re stobs dang ldan/} /{nor gyi bsam pa stobs ldan min//} jīvitāśā balavatī dhanāśā durbalā mama \n kā.ā.326kha/2.138; {sor mo gdangs shing g}.{yo ba yis/} /{nang 'jug bsam pa zlog byed cing //} nivārayan praveśāśāmunnatāṅgulidolayā \n\n a.ka.184ka/80.42; manorathaḥ — {de ring du ni bdag gi bsam pa rdzogs so//} adya me hīdṛśaṃ caiva paripūrṇaṃ manoratham \n\n kā.vyū.212ka/271; samīhā — {sngar gyi bsam pa ni de dag gi rgyu ma yin no//} (?) na hi pūrvasamīhā na teṣāṃ kāraṇam ta.pa.46kha/542; samīhitam — {bcom ldan thams cad mkhyen pas kyang /} /{de dag bsam pa yongs mkhyen nas//} bhagavānapi sarvajñastayorjñātvā samīhitam \n a.ka.73ka/61.14; icchā — {sdig pa'i bsam pa bskyed pas rdzu 'phrul las yongs su nyams pa lta bu} pāpakecchāsamutpādādṛddheḥ parihīṇaḥ abhi.sphu.95ka/772; prārthanā — {tshul khrims dang ldan pa de'i bsam pa grub pa dang} tasya śīlavataḥ ṛdhyati prārthanā śi.sa.89ka/89; āśaṃsā — {bsam pa khro zhing gtum pa dang} krūrāśaṃsaścaṇḍaśca śrā.bhū.72ka/186 3. cintā — {khyim bsam gtam} gṛhacintākathā a.ka.4kha/50.37; {yid la re ba bsam pas non//} cintākrāntamanorathaḥ a.ka.204ka/23.10; {lha mo bsam pas ring ba'i} ({rid pa'i} ) {bu/} /{khyod kyis ci slad btang snyoms byed//} upekṣyate tvayā devi kasmāccintākṛśaḥ sutaḥ \n\n a.ka.317kha/40.119; {bsam pa'i gdung ba btang} cintātāpaṃ tatyajuḥ a.ka.37kha/55.9; cintanam — {nor la chags rnams nor don du/} /{sdig pa bsam par rigs ma yin//} na yuktamarthaśa(sa li.pā.)ktānāmarthārthaṃ pāpacintanam \n a.ka.5kha/50.44; ādhyānam—{log par rjes chags las skyes pa'i/} /{rig byed bsam pas rmongs byas pas//} mithyānurāgasañjātavedādhyānajaḍīkṛtaiḥ \n ta.sa.89ka/810; vittiḥ — {ye shes chags bral dbang phyug ni/} /{mi zad bcu dang ldan pa can/} /{bde byed ces ni gang grags pa/} /{de yang bdag bsam pa yis shes//} jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ \n śaṅkaraḥ śrūyate so'pi jñānavānātmavittayā \n\n ta.sa.116kha/1011 4. = {bsam pa nyid} āśayatā — {brtag pa'i mthu med pa'i sems kyi bsam pa} vilokanāsamarthacittāśayatā da.bhū.196ka/19; {thibs po med pa'i bsam pa} agahanāśayatā da.bhū.201kha/23 \n\n\n• kṛ. 1. mantavyaḥ, o yā — {yongs su bsngo ba chung ngus chog par mi bsam mo//} na parīttayā pariṇāmanayā tuṣṭirmantavyā śi.sa.155kha/149 2. ({bsams pa} ityasya sthāne) abhilaṣitaḥ — {dam pa dag dang phrad pa 'di/} /{yun ring bsam pa grub par gyur//} cirābhilaṣitaḥ prāpto yadayaṃ satsamāgamaḥ \n\n jā.mā.125kha/144; abhipretaḥ ma.vyu.7120 (101kha); cintitaḥ — {ji ltar bsam pa ste yid kyi dngos po dang chang pa na gnas pa'i rdzas la mi slu bar byed pa bzhin te} yathācintitaṃ ca manasā vastu, muṣṭisthaṃ ca dravyaṃ saṃvādayantyeva ta.pa.270kha/1009; vicintitaḥ — {'di nas rgyal po'i gnas phyin te/} /{bsam pa dag ni ma thob na//} rājadhānīmito gatvā māmaprāpya vicintitam \n a.ka.24ka/52.49 \n\n\n• pā. āśayaḥ, virodhabhedaḥ — {'gal ba rnam pa lnga ste/} {bsam pa dang bstan pa dang sbyor ba dang rton pa dang dus 'gal ba dag gis so//} pañcabhirvirodhaiḥ \n āśayopadeśaprayogopastambhakālavirodhaiḥ sū.a.131kha/4.\n\n\n• (dra.— {lhag pa'i bsam pa/} {yid la bsam pa/}). bsam pa skul byed|vi. bhāvavācakam — {thugs rje'i bdag nyid de bzhin gshegs pa'i gsung /} /{ting 'dzin sems gtod bsam pa skul byed nyid//} tathāgatānāṃ tu rutaṃ mahātmanāṃ samādhicittārpaṇabhāvavācakam \n\n ra.vi.124ka/104. bsam pa skye ba|bhāvotpādaḥ — {bsam pa skye ba'i nges pa'o//} iti bhāvotpādaniyamaḥ vi.pra.271ka/2.93. bsam pa skye ba'i nges pa|bhāvotpādaniyamaḥ — {de'i phyir 'chi ba'i dus su yid kyis bsam pa gang zhig dran par gyur pa der ni skye bo yang dag skye zhes pa ste/} {bsam pa skye ba'i nges pa'o//} ato yadbhāvaṃ mṛtyukāle smarati ca manasā sambhavastatra jantoriti bhāvotpādaniyamaḥ vi.pra.271ka/2.93. bsam pa 'khrugs pa|vi. cintāntaraḥ — {tshe yi rig byed sgrub shes shing /} /{'chi ba'i mtshan nyid shes pa des/} /{zla drug mjug nyid de yi tsher/} /{shes nas bsam pa 'khrugs par gyur//} āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ \n ṣaṇmāsaśeṣamevāyurjñātvā cintāntaro'bhavat \n\n a.ka.61kha/6.102 bsam pa gya gyu|vi. kuṭilāśayaḥ — {bsam pa gya gyu rnams kyi grags pa gzhan/} /{de bzhin spyod tshul gzhan de mtshungs ma yin//} bhavatyatulyaḥ kuṭilāśayānāmanyaḥ pravādaścaritaṃ tathā'nyat \n\n a.ka.31kha/53.42. bsam pa dge ba|vi. kalyāṇāśayaḥ — {de nas sems can dag pa bsam pa dge ba} atha tasya śuddhasattvasya kalyāṇāśayasya a.śa.64ka/56. bsam pa rgya che|= {bsam pa rgya che ba/} bsam pa rgya che ba|• vi. udārāśayaḥ — {byang chub sems dpa'}…{bsam pa rgya che ba} bodhisattvāḥ…udārāśayāḥ su.pa.34kha/13 \n\n\n• saṃ. udārādhyāśayaḥ — {des}…{bsam pa rgya chen pos rim gro byed do//} saḥ…udārādhyāśayena satkaroti da.bhū.182kha/12. bsam pa rgya chen po|= {bsam pa rgya che ba/} bsam pa ngan|= {bsam pa ngan pa/} bsam pa ngan pa|vi. durmatiḥ — {gang gis thub pa'i tshig 'das te/} /{bsam pa ngan pa sha za na//} yo'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ \n la.a.157kha/104. bsam pa can|• vi. ābhiprāyikam — {slob dpon gyis bsam pa can}…{zhes bshad la} ācārya āha—ābhiprāyikam…iti abhi.sphu.248kha/1052 \n\n\n• u.pa. āśayaḥ — {mi bdag ni/} /{mi g}.{yo yangs pa'i bsam pa can//} nṛpatirniṣkampavipulāśayaḥ a.ka.51kha/5.53; abhiprāyaḥ — {'dri ba po g}.{yon can rnam par tho 'tshams pa'i bsam pa can gyi 'dri ba lung bstan pa} śaṭhasya viheṭhanābhiprāyasya praṣṭuḥ paripṛcchāvyākaraṇam abhi.sphu.111ka/799; cittaḥ — {skom pas gdungs pa'i bsam pa can//} pipāsākulacittasya ta.sa.126ka/1087; cittasantānaḥ — {sangs rgyas kyi ye shes kyi rjes su song ba'i bsam pa can} buddhajñānānugatacittasantānaḥ da.bhū.214kha/29; ceṣṭitaḥ — g.{yo ldan gya gyu'i bsam pa can/} /{pad rtsa zhes pas nam zhig de/} /{mthong nas} tāṃ kadācinmṛṇālākhyo viṭaḥ kuṭilaceṣṭitaḥ \n dṛṣṭvā a.ka.7kha/50.73. bsam pa bcom pa|= {bsam bcom/} bsam pa che|mahāśayaḥ — {mi bsrun skye bo ngan pa'i gnod pa bzod dka' chen po yis/} /{bsam pa che rnams bsam pa rnam par 'gyur ba nyid ma yin//} daurjanyaduḥsahaviśālakhalāpakārairnaivāśaye vikṛtirasti mahāśayānām \n a.ka.240ka/28.1; {bsam pa che rnams yang dag mthong nyid na//} sandarśanenaiva mahāśayānām a.ka.271kha/33.20. bsam pa ji lta ba bzhin|vi. yathābhiprāyaḥ — {da ltar ba rnams kyis ci lkog tu gyur pa'i ston pa po sangs rgyas la sogs pa'i tshig rnams kyi don bsam pa ji lta ba bzhin du rtogs par byed dam} kimidānīntanāḥ parokṣadeśikānāṃ buddhādivacanānāmarthaṃ yathābhiprāyaṃ pratīyanti ta.pa.210kha/891; yathāśayaḥ lo.ko.2508. bsam pa ji bzhin|= {bsam pa ji lta ba bzhin/} bsam pa ji bzhin dbyangs|yathāśayaghoṣaḥ lo.ko.2508. bsam pa nyams|= {bsam pa nyams pa/} bsam pa nyams pa|• vi. āśayavipannaḥ — {gang zhig bsam pa nyams pas kun du gcod par byed pa de ni mthong ba'i chos kho na la nying mtshams sbyor bar 'gyur ro//} ya āśayavipannaḥ samucchinatti, sa dṛṣṭe dharme pratisandadhāti abhi.bhā.209ka/702 \n\n\n• saṃ. āśābhaṅgaḥ — {nus med 'dod pa nyon mongs dang /} /{bsam pa nyams pa'ang skye bar 'gyur//} aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate \n bo.a.30ka/8.176. bsam pa mnyam|= {bsam pa mnyam pa/} bsam pa mnyam pa|samāśayaḥ — {gang dag rtag tu sems can rnams/} /{bsam pa mnyam pas 'dzin byed cing //} samāśayena sattvānāṃ dhārayanti sadaiva ye \n sū.a.241ka/155. bsam pa rtogs pa|āśayaprativedhaḥ — {yangs shing bdag nyid chen po'i bsam pa rtogs pa dang} udāramāhātmyāśayaprativedhataḥ sū.vyā.167kha/59. bsam pa brtan|= {bsam pa brtan po/} bsam pa brtan pa|= {bsam pa brtan po/} bsam pa brtan po|vi. dṛḍhāśayaḥ — {tshul khrims dang brtul zhugs la sogs pa la dmigs pa ni rags pa dang ring du song ba ma yin pa dang bsam pa brtan po ma yin pa dang 'bad pa chung ngus gzhom par bya ba yin la} śīlavratādyālambana audārikaḥ, na dūragataḥ, na dṛḍhāśayaḥ, alpayatnaghātyaḥ abhi.sphu.99ka/777. bsam pa tha dad|= {bsam pa tha dad pa/} bsam pa tha dad pa|• saṃ. āśayabhedaḥ — {sku yi cha lugs rnam mang dang /} /{gsung gis so so'i skad bzhin du/} /{gdul bya'i bsam pa tha dad pa/} /{de dang der ni khyod kyis mdzad//} bahūni bahurūpāṇi vacāṃsi caritāni ca \n vineyāśayabhedena tatra tatra gatāni te \n\n śa.bu.115ka/130 \n\n\n• vi. pṛthagāśayaḥ — {de bzhin sangs rgyas yid bzhin la/} /{brten nas bsam pa tha dad rnams//} buddhacintāmaṇiṃ tadvat sametya pṛthagāśayāḥ \n ra.vi.126ka/109. bsam pa dag|= {bsam pa dag pa/} bsam pa dag ldan pa|vi. āśayaśuddhiyuktaḥ lo.ko.2509. bsam pa dag pa|• vi. āśayaśuddhaḥ — {bsam pa dag pa} …{byang chub sems dpa' sems dpa' chen po rnams kyi} bodhisattvānāṃ mahāsattvānāmāśayaśuddhānām su.pa.22ka/2; śuddhāśayaḥ — {de nas byang chub sems dpa' rang bzhin gyis bsam pa dag pa} atha sa mahāsattvaḥ prakṛtyā śuddhāśayaḥ jā.mā.106ka/123 \n\n\n• saṃ. 1. suśuklabhāvaḥ — {bsam pa dag cing ngo tsha shes pa yis//} suśuklabhāvācca virūḍhayā hriyā jā.mā.64ka/73 2. śuddhāśayatā — {gang sangs rgyas kyi chos rnams dran pa dang rjes su dran pa dang dga' ba dang}…{bsam pa dag pa dang} yāvaddharmānusmaraṇāt prītiḥ…śuddhāśayatā śi.sa.103ka/102 \n\n\n• pā. 1. āśayaśuddhiḥ, pāramārthikacittotpāde'rthaviśeṣaḥ — {don dam pa pa'i sems bskyed pa de nyid la don dam pa rnam pa drug tu rig par bya ste/} {skye ba dang}…{bsam pa dag pa dang}…{nges par 'byung ba'o//} tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ—janma… āśayaśuddhiḥ… niryāṇaṃ ca sū.vyā.140ka/16 2. śuddhāśayāḥ — {'di la byang chub sems dpa' thog ma nyid du lhag pa'i tshul khrims la gnas pa la bsam pa dag pa bcu po gang dag yid la byas shing brten te/} {rtogs par gyur pa} iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ bo.bhū.173kha/229 3. śuddhāśayaḥ, bodhisattvabhedaḥ — {de dag ni mdor bsdu na rnam pa bcur rig par bya ste/} {rigs la gnas pa dang}…{bsam pa dag pa dang}… {srid pa tha ma pa'o//} te samāsato daśa veditavyā—gotrasthaḥ…śuddhāśayaḥ…caramabhavikaśca bo.bhū.156kha/202. bsam pa dag pa'i sa|pā. śuddhāśayabhūmiḥ — {bsam pa dag pa'i sa yan chad mthar thug par 'gro ba'i sa man chad yongs su bzung ba'i phyir rtogs pa dang ldan pa'o//} adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt bo.bhū.114ka/147. bsam pa dang ldan pa|• vi. vivakṣāvān — {mi 'di shing gi bsam pa dang /} /{ldan pa yin par shes byas te//} pādapārthavivakṣāvān puruṣo'yaṃ pratīyate \n ta.sa.56ka/542; āśayasahagataḥ — {bsam pa dang ldan pa'i sems bskyed pa} āśayasahagataścittotpādaḥ sū.vyā.141ka/18; sacetanaḥ — {gang dag theg pa chen po rtag tu khong du chud par byed pa'i skyes bu dam pa de dag ni bsam pa dang ldan pa'o//} te satpuruṣāḥ sacetanā ye mahāyānaṃ satatasamitamavagāhayanti kā.vyū.206kha/264 \n\n\n• u.pa. āśayaḥ — {byams pa dang snying rje chen po'i tshogs yang dag par sogs pas skyo ba med pa'i bsam pa dang ldan pa yin} aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsambhārasambhṛtatayā da.bhū.214ka/28; abhiprāyaḥ — {ded dpon chen po mkhas pas lam grogs yongs su gdon pa'i bsam pa dang ldan pa/} {grong rdal chen po'i sar phyin par bya bar 'dod pa ni} kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ da.bhū.183kha/13. bsam pa dang ldan pa'i sems bskyed pa|pā. āśayasahagataḥ cittotpādaḥ—{bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/} {phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro//} āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.vyā.141ka/18. bsam pa dang bag la nyal ba thibs po rab tu rgyu ba|āśayānuśayagahanopacāraḥ — {de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te}…{bsam pa dang bag la nyal ba thibs po rab tu rgyu ba dang} sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…āśayānuśayagahanopacāraṃ ca da.bhū.251kha/49. bsam pa dang bral ba|= {bsam bral/} bsam pa dang sbyor ba mchog dang ldan pa|āśayaprayogavaropetaḥ lo.ko.2509. bsam pa dang mos pa yangs pa'i khams rnam par dpyad pa snang ba la 'jug pa|pā. udārāśayādhimuktidhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — {de chos snang ba la 'jug pa bcu yongs su gnon te}…{bsam pa dang mos pa yangs pa'i khams rnam par dpyad pa snang ba la 'jug pa dang} sa daśabhirdharmālokapraveśairākramati…udārāśayādhimuktidhātuvicāraṇālokapraveśena ca da.bhū.204ka/24. bsam pa dang bsam du med pa|vi. cintyācintyam — {bsam pa dang bsam du med pa'i chos mngon par 'du bya ba dang}…{yang dag pa ji lta ba bzhin du rab tu shes so//} cintyācintyadharmābhisaṃskāraṃ ca… yathābhūtaṃ prajānāti da.bhū.251kha/49. bsam pa dang bsam du med pa'i chos mngon par 'du bya ba|pā. cintyācintyadharmābhisaṃskāraḥ — {de byang chub sems dpa'i sa} ({dge ba'i blo gros} ){'di la gnas pa'i tshe/} {dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba yang dag pa ji lta ba bzhin du rab tu shes so//}… {bsam pa dang bsam du med pa'i chos mngon par 'du bya ba dang} so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti… cintyācintyadharmābhisaṃskāraṃ ca da.bhū.251kha/49. bsam pa dang lhag pa'i bsam pa'i sbyor ba|āśayādhyāśayaprayogaḥ — {bsam pa dang lhag pa'i bsam pa'i sbyor ba ma tshang ba med pa} nāśayādhyāśayaprayogavikalā śi.sa.150kha/145. bsam pa dang lhag pa'i bsam pas nan tan byed pa|pā. āśayādhyāśayapratipattiḥ — {chos bzhi dang ldan}…{bzhi gang zhe na/} {'di lta ste/} {bsam pa dang lhag pa'i bsam pa nan tan byed pa dang} caturbhiḥ…dharmaiḥ samanvāgataḥ…katamaiścaturbhi ? yaduta ārāgā(āśayā bho.pā.)dhyāśayapratipattyā rā.pa.232ka/125. bsam pa dang lhag pa'i bsam pas rab tu brtan pa|vi. āśayādhyāśayopastabdham — {sems}… {bsam pa dang lhag pa'i bsam pas rab tu brtan pa}… {skye bar 'gyur} cittamutpadyate… āśayādhyāśayopastabdham da.bhū.174kha/8. bsam pa du ma tha dad|anekamatibhinnaḥ lo.ko.2509. bsam pa drag|= {bsam pa drag po/} bsam pa drag po|tīvraṃ gauravam — {bcas pa'i kha na ma tho ba rnams dang rang bzhin gyi kha na ma tho ba rnams la yang bsam pa drag pos bslab pas} prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇāt abhi.sa.bhā.51kha/71. bsam pa gdug|vi. duṣṭāśayaḥ — {tshig tu gzhan smra lus kyi spyod pa gzhan/} /{bsam pa gdug cing yid la gzhan du sems//} vāganyathā'nyaiva śarīraceṣṭā duṣṭāśayaṃ mānasamanyathaiva \n jā.mā.169ka /194. bsam pa rnam bcom pa|āśāvighātaḥ — {de yi bsam pa rnam bcom pa'i/} /{gdung ba myur du zlog par mdzod//} āśāvighāte santāpastasya tūrṇaṃ nivāryatām \n\n a.ka.50kha/5.44. bsam pa rnam par dag pa|• saṃ. 1. viśuddha āśayaḥ — {phyogs bcu'i sangs rgyas dang byang chub sems dpa' rnams la bsam pa rnam par dag pas phul zhing bsngos zin te} daśasu dikṣu viśuddhenāśayena buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāḥ bo.bhū.69kha/89 2. viśuddhyāśayaḥ — {lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid dang} dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca da.bhū.212ka/27 \n\n\n• pā. āśayaviśuddhiḥ, mūlabhedaḥ — {rtsa ba gsum dran par bya ste byang chub tu sems bskyed pa dang bsam pa rnam par dag pa dang bdag tu 'dzin pa dang bdag gir 'dzin pa yongs su spong ba'o//} trīṇi mūlāni smaret—bodhicittotpādaḥ, āśayaviśuddhiḥ, ahaṃkāramamakāraparityāgaḥ kartavyaḥ vi.pra.31kha/4.5. bsam pa rnam par dbye ba|āśayavibhaktiḥ — {bsam pa rnam par dbye ba'i tshul ji lta ba dang}…{chos ston te} yathāśayavibhaktitaḥ…dharmaṃ deśayati da.bhū.254ka/50. bsam pa snod du gyur|vi. pātrīkṛtāśayaḥ — {de nas byang chub sems dpas de'i bsam pa snod du gyur cing chos mnyan pa la'ang yid rab tu 'dun par rig nas smras pa} athainaṃ bodhisattvaḥ pātrīkṛtāśayaṃ dharmaśravaṇapravaṇamānasamavetyovāca jā.mā.196kha/228. bsam pa phun sum tshogs pa|pā. āśayasampattiḥ, sampattibhedaḥ — {phun sum tshogs pa gsum po sbyor ba phun sum tshogs pa dang bsam pa phun sum tshogs pa dang sngon gyi rgyu phun sum tshogs pa dang ldan pas} tisṛbhiḥ sampattibhiḥ samanvāgataḥ…prayogasampattyā āśayasampattyā pūrvahetusampattyā ca bo.bhū.98kha/125; āśayasampat — {bsam pa phun sum tshogs pa gang zhe na} āśayasampat katamā bo.bhū.98kha/125. bsam pa phrogs|vi. hṛtāśayaḥ — {de nas zas dang rtse dga' btang /} /{legs bshad kyis ni bsam pa phrogs//} tyaktāhāravihāro'tha subhāṣitakṛ(hṛ li.pā.)tāśayaḥ \n a.ka.288kha/107.10. bsam pa blun po|vi. jaḍāśayaḥ — {bdag ni 'phye min bdag lkugs min/} /{bsam pa blun po'ang bdag min te//} nāhaṃ paṅgurna mūko'haṃ naiva cāhaṃ jaḍāśayaḥ \n a.ka.291ka/37.44. bsam pa ma dag|= {bsam pa ma dag pa/} bsam pa ma dag pa|vi. aśuddhāśayaḥ — {de dag ni mdor bsdu na rnam pa bcur rig par bya ste/} {rigs la gnas pa dang}… {bsam pa ma dag pa dang}… {srid pa tha ma pa'o//} te samāsato daśa veditavyāḥ—gotrasthaḥ…aśuddhāśayaḥ …caramabhavikaśca bo.bhū.156kha/202. bsam pa mi mnyam|= {bsam pa mi mnyam pa/} bsam pa mi mnyam pa|vi. viṣamāśayaḥ — {kye ma sems can 'di dag ni lta ba ngan par ltung ba dag ste/} {blo gros mi mnyam zhing bsam pa mi mnyam pa} kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayāḥ da.bhū.190kha/17. bsam pa min pa|vi. vimanāḥ — {de la des smras mdzes ma 'di/} /{bdag gi bsam pa min pa thob//} tamūce devakanyeyaṃ prāptā vimanasā''tmanā \n a.ka.179ka/20.42. bsam pa med|= {bsam med/} bsam pa med pa|= {bsam med/} bsam pa dman pa|hīnāśayaḥ — {bsam pa dman pa rtogs pa dang} hīnāśayaprativedhataḥ sū.vyā.167kha/59. bsam pa dman pa rtogs pa|pā. hīnāśayaprativedhaḥ, prativedhaprāyogikamanaskārabhedaḥ — {rtogs pa sbyor ba pa ni rnam pa bcu gcig tu rig par bya ste/} {glo bur ba nyid rtogs pa dang}…{bsam pa dman pa rtogs pa dang} prativedhaprāyogikaśca \n sa punarekādaśavidho veditavyaḥ— āgantukatvaprativedhataḥ… hīnāśayaprativedhataḥ sū.vyā.167kha/59. bsam pa tshim par byed pa|vi. abhiprāyāhlādanakaraḥ — {gang gis mngon par 'dod pa kha na ma tho ba med pas bsam pa tshim par byed pa de dag thams cad mchog tu brtse ba dang gus pa dang bkur sti dang snyan par smra ba sngon du song shing} yadyasyābhimataṃ tat sarvamanavadyamabhiprāyāhlādanakaraṃ paramapremagauravasatkārapriyavacanapuraḥsaram bo.pa.56kha/18. bsam pa 'dzin par byed pa|vi. āśayagrāhakaḥ — {gang gi phyir sangs rgyas dang rdo rje rnal 'byor ma rnams kyang bsam pa 'dzin par byed pa ste mchod pa la sogs pa'i dngos po 'dzin par byed pa ma yin pa'i phyir ro//} yasmādāśayagrāhakā buddhā vajrayoginyaśca na pūjādivastugrāhakāḥ vi.pra.94kha/3.5. bsam pa rdzogs pa|= {bsam rdzogs/} bsam pa bzang|= {bsam pa bzang po/} bsam pa bzang po|• vi. kalyāṇāśayaḥ — {de yang dad pa dang ldan la dge zhing bsam pa bzang ba bdag la phan pa dang gzhan la phan pa la zhugs pa} sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ a.śa.2ka/1 \n\n\n• nā. sucintiḥ, śreṣṭhidārakaḥ — {de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang}…{bsam pa bzang po dang} tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ… sucintinā ca ga.vyū.318kha/39. bsam pa bzang ba|= {bsam pa bzang po/} bsam pa yangs pa|vi. vipulāśayaḥ — {de nas nor rnams ma lus pa/} /{gzhon nu bsam pa yangs pa yis/} /{byin nas} tatastadakhilaṃ vittaṃ vitīrya vipulāśayaḥ \n kumāraḥ a.ka.327kha/41.41; mahāśayaḥ—{blo che ba dang bsam yangs so//} mahecchastu mahāśayaḥ a.ko.206ka/3.1.3; mahānāśayo'bhilāṣo yasya saḥ mahāśayaḥ a.vi.3.1.3. bsam pa yongs su dag|= {bsam pa yongs su dag pa/} bsam pa yongs su dag pa|• saṃ. 1. āśayapariśuddhiḥ — {ser sna can la bsam pa yongs su dag pa zhes nga mi smra'o//} nāhaṃ matsariṇa āśayapariśuddhiṃ vadāmi rā.pa.242kha/141 2. āśayaśuddhatā lo.ko.2509 \n\n\n• vi. suviśuddhāśayaḥ — {sems can}…{bsam pa yongs su dag pa} suviśuddhāśayānāṃ…sattvānām da.bhū.174kha/8. bsam pa rab bkrus|= {bsam pa rab bkrus pa/} bsam pa rab bkrus pa|vi. prakṣālitāśayaḥ — {bzod pas bsam pa rab bkrus pa/} /{rai ba ta yis de la smras//} kṣāntiprakṣālitāśayaḥ \n taṃ raivato'vadat a.ka.284kha/105.31. bsam pa rab 'dar|vi. utkampitāśayaḥ — {zhes pa de yi gdug pa'i tshig/} /{thos nas bsam pa rab 'dar zhing //} iti tasyā vacaḥ śrutvā krūramutkampitāśayaḥ \n a.ka.5ka/50.42. bsam pa rab phyis|vi. unmārjitāśayaḥ — {ston pas chos bstan rab byung gis/} /{bsam pa rab phyis de dag} dharmadeśanayā śāstuḥ pravrajyonmārjitāśayāḥ \n a.ka.265ka/97.10. bsam pa la brten pa|vi. āśayasanniśritaḥ, o tā — {pha rol tu phyin pa sgom pa bsam pa la brten pa ni rnam pa drug ste} āśayasanniśritā pāramitābhāvanā ṣaḍākārā sū.vyā.198kha/100. bsam pa la yod pa|vi. āśayagataḥ — {blo gros chen po bstan pa ni byis pa'i bsam pa la yod pa'i lta bar byung ba yin te} deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā la.a.92kha/39. bsam pa las 'das pa|vi. vyutthitacetāḥ — {rigs pa dang mi ldan pa'i tshig tsam las bsam pa las 'das pa'i rtog pa dang ldan pa gzhan de'i rang bzhin nges pa skye ba ma yin te} na hi vacanamātrānniryuktikāt parasya prekṣāvato vyutthitacetasastatsvabhāvanirṇayo jñāyate ta.pa.243ka/958. bsam pa las byung ba|vi. cintāmayaḥ, o yī — {'dod pa na spyod pa ni thos pa dang bsam pa las byung ba yin no//} kāmāvacaraṃ śrutacintāmayam abhi.bhā.51kha/1067; {thos pa las byung ba'i shes rab la brten nas bsam pa las byung ba skye'o//} śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate abhi.bhā.7kha/891. bsam pa las byung ba nyid|auddeśikatvam — {de'i phyir brtag par bya ba bsam pa las byung ba nyid do//} (?) tatau(tata) auddeśikatvaṃ pānīya(sya) vi.sū.27kha/34. bsam pa legs par mdzad pa|vi. sucetanakaraḥ, avalokiteśvarasya — {phyag na me tog pad ma bzang po thogs pas skyabs mdzod cig}… {bsam pa legs par mdzad pa} trāṇaṃ bhavāhi śubhapadmahasta… sucetanakarāya kā.vyū.215ka/275. bsam pa shin tu rnam par dag pa|suviśuddhāśayaḥ lo. ko.2509. bsam pa shin tu sbyangs|= {bsam pa shin tu sbyangs pa/} bsam pa shin tu sbyangs pa|vi. supariśodhitādhyāśayaḥ — {byang chub sems dpa'}…{bsam pa shin tu sbyangs pa} supariśodhitādhyāśayānāṃ bodhisattvānām da.bhū.171ka/5. bsam pa shes|= {bsam pa shes pa/} bsam pa shes pa|vi. āśayajñaḥ — {skyes bu des gzhon nu de dag gi bsam pa shes pas} sa ca puruṣasteṣāṃ kumārakāṇāmāśayajñaḥ sa.pu.30ka/52; {brgya byin bsam pa shes pa yis//} śakreṇa…āśayajñena a.ka.27ka/53.2. bsam pa sems pa|kri. abhiprāyaṃ cintayati — {gang gi tshe dri za de dag bsam pa sems pa} yadā te gandharvā abhiprāyaṃ cintayanti kā.vyū.225kha/288. bsam pa lhag pa|adhyāśayaḥ — {'phags rigs bzhi la dga' zhing g}.{yo med tshul 'chos med/} /{bag yod de dag bsam pa lhag pas rab tu sbyor//} caturāryavaṃśaniratā akuhā aśāṭhyā adhyāśayena ca prayujyati so'pramattaḥ rā.pa.233kha/127; dra. {lhag pa'i bsam pa/} bsam pa'i khams|āśayadhātuḥ — {phyir zhing de'i bsam pa'i khams yongs su dag par 'gyur ro//} tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati da.bhū.208ka/25. bsam pa'i rgyal po|nā. cintārājaḥ, bodhisattvaḥ — {byang chub sems dpa' bsam pa'i rgyal po la stsogs pa} cintārājabodhisattvapramukhena ga.vyū.346kha/65. bsam pa'i stobs|pā. āśayabalam, bodhisattvabalaviśeṣaḥ — {byang chub sems dpa'i stobs bcu/} {bsam pa'i stobs}…{rnam par 'phrul ba'i stobs} daśa bodhisattvabalāni — āśayabalam…vikurvaṇabalam ma.vyu.760 (17kha). bsam pa'i stobs shin tu brtan pa|vi. supratiṣṭhitāśayabalaḥ — {de ltar des byang chub sems dpa'i sa mi g}.{yo ba 'di thob pas}…{bsam pa'i stobs shin tu brtan pa yin} sa evamimāmacalāṃ bodhisattvabhūmimanuprāptaḥ supratiṣṭhitāśayabalaśca bhavati da.bhū.246ka/46. bsam pa'i don|= {bsam don/} bsam pa'i don thams cad 'byor pa rton pa|pā. sarvacintitārthasamṛddhyupastambhaḥ, upastambhabhedaḥ—{rton pa bco brgyad ni/} {lus rton pa dang}…{bsam pa'i don thams cad 'byor pa rton pa dang} aṣṭādaśopastambhāḥ — kāyopastambhaḥ… sarvacintitārthasamṛddhyupastambhaḥ abhi.sa.bhā.79ka/108. bsam pa'i gdung ba|cintātāpaḥ — {de yi rkang stegs zla shel gyi/} /{rang bzhin la ni 'phos gyur cing /} /{mdun du rab btud slong ba rnams/} /{slar yang bsam pa'i gdung ba btang //} candrakāntamaye tasya saṃkrāntāḥ praṇatāḥ puraḥ \n pādapīṭhe punaścintātāpaṃ tatyajurarthinaḥ \n\n a.ka.37kha/55.9. bsam pa'i bdag nyid che|āśayamāhātmyam — {snga mar bsam pa'i bdag nyid che/} /{'dir ni mngon par 'byor pas brling //} pūrvatrāśayamāhātmyamatrābhyudayagauravam \n kā.ā.332ka/2.300. bsam pa'i dpung gnyen|vi. cintāparāyaṇaḥ — {gzhan gyi bsam pa'i dpung gnyen ni/} /{nor bu 'ga' zhig yod pa yin//} jāyante maṇayaḥ kecit paracintāparāyaṇāḥ \n\n a.ka.62kha/6.108. bsam pa'i ming|vi. bhāvasaṃjñaḥ — {tshogs pa'i dbang gis 'dzin pa'i khams gang yin pa de ni lus kyi ming du 'gyur ro/} /{tshogs pa'i dbang gis gzung ba gang yin pa de ni bsam pa'i ming du 'gyur ro//} yo grāhako dhātuḥ sāmagrīvaśāt sa kāyasaṃjño bhavati; yo grāhyaḥ sāmagrīvaśāt sa bhāvasaṃjño bhavati vi.pra.231kha/2.29. bsam pa'i tshul legs par shes pa|vi. āśayasuvidhijñaḥ — {sems can thams cad kyi bsam pa'i tshul legs par shes pa} sarvasattvāśayasuvidhijñaḥ ra.vi.75kha/4. bsam pa'i tshogs|= {bsam tshogs/} bsam pa'i zug rngu|cintāśalyam — {bsam pa'i zug rngus dkrugs pa'i yid//} cintāśalyākulaṃ manaḥ a.ka.149ka/14.120. bsam pa'i yul|cintāviṣayaḥ — {zhes bsam pa'i yul la 'jug par bya ba nyid de} iti vaścintāviṣayamavataratyeva vā.ṭī.56ka/9. bsam par gyis|kri. cintyatām — {tha snyad 'jug pa byed na ni/} /{'jig rten gzhan yang bsam par gyis//} vartate vyavahāraścet paraloko'pi cintyatām \n\n pra.a.50ka/57. bsam par bgyi|kri. cintayāmi — {khyod kyis bstan pa rang nyid kyi/} /{brtul zhugs bdag gis bsam par bgyi//} ahaṃ tu bhavatā''diṣṭaṃ cintayāmi nijavratam \n\n a.ka.329ka/41.56. bsam par gtogs pa|vi. āśayagataḥ — {bsam par gtogs pa ni byang chub sems dpa'i phan pa'i bsam pa dang bde ba'i bsam pa ste/} {sems can rnams la snying brtse ba zhes bya'o//} āśayagato hitāśayaḥ sukhāśayaśca bodhisattvasya sattveṣvanukampetyucyate bo.bhū.157kha/207. bsam par 'dod pa|vi. cintayitukāmaḥ — {byang chub sems dpa' ji skad thos pa'i chos rnams bsam par 'dod pa} bodhisattvaḥ…yathāśrutān dharmāṃścintayitukāmaḥ bo.bhū.64kha/76. bsam par bya|= {bsam bya/} bsam par bya ba|= {bsam bya/} bsam par byas|= {bsam byas/} bsam par byos|kri. cintyatām — {rgyu yang 'dir ni bsam par byos//} kāraṇaṃ tvatra cintyatām kā.ā.324ka/2. 56. bsam par mdzod|kri. cintyatām — {'di las lhag pa cung zad cig/} /{bskur 'os khyed rnams thams cad kyis/} /{bsam par mdzod} ucitaṃ cintyatāṃ kiṃcit preṣaṇīyamato'dhikam \n a.ka.308ka/40.14; vicintyatām — {gzi brjid gter de rab tu 'gugs pa yi/} /{gnod med rigs pa ci yang bsam par mdzod//} tejonidherānayane tu tasya vicintyatāṃ kā'pyanapāyayuktiḥ \n\n a.ka.119ka/65.20. bsam pas gdungs pa|vi. cintātaptaḥ — {longs spyod las ni chags bral bdag/} /{dga' ba'i rab byung blangs nas ni/} /{nags su gnas shing bsam pa yis/} /{gdungs pa sems kyi gzir ba 'phrog//} bhogādviraktaḥ pravrajyāmādāya dayitāṃ vane \n viharāmi haran cintāṃ cintātaptasya cetasaḥ \n\n a.ka.328ka/41.46. bsam pas byin|āśādattaḥ lo.ko.2509. bsam pas byin pa|= {bsam pas byin/} bsam pas zil non|vi. cintākrāntaḥ, o tā—{tho rangs bsam pas zil non des/} /{'gro dang sdod par nus ma gyur//} prātarna gantuṃ na sthātuṃ cintākrāntā śaśāka sā \n\n a.ka.148kha/14.113. bsam phyod|* > heturam, saṃkhyāviśeṣaḥ — {brgya stong phrag brgya na bye ba'o//}…{thung thung thung thung na bsam phyod do//} śataṃ śatasahasrāṇāṃ koṭiḥ… vitūrṇaṃ vitūrṇānāṃ heturam ga.vyū.3ka/103; varaṇam — {sems can brgya'i phyir ma yin}…{sems can bsam phyod kyi phyir ma yin} na sattvaśatasyārthāya… na sattvavaraṇasya ga.vyū.370ka/82; acintyam — {sems can brgya'i phyir ma yin}…{sems can bsam phyod kyi phyir ma yin} na sattvaśatasyārthāya…na sattvācintyasya ga.vyū.371kha/83. bsam phyod la bsgres pa|acintyaparivartaḥ, saṃkhyāviśeṣaḥ — {sems can brgya'i phyir ma yin}…{sems can bsam phyod la bsgres pa'i phyir ma yin} na sattvaśatasyārthāya…na sattvācintyaparivartasya ga.vyū.371kha/83. bsam bya|• kri. 1. cintayet — {hU}~{M yig gis sna tshogs rdo rje bsam par bya} hū˜kāreṇa viśvavajraṃ cintayet kha.ṭī.163ka/245; vicintayet — {tshogs kyi 'khor lo'i cho gas dpa' bo dang dpa' bo'i dbang phyug ma rnams kyi gnas rnams bsam par bya'o//} vīravīreśvarīṇāṃ gaṇacakravidhānena sthānāni vicintayet vi.pra.161kha/3.126; cintyatām — {nges par sbyor ba zhes bya ba 'di gang gi chos yin zhes bsam par bya'o//} niyogo nāmāyaṃ hi kasya dharma iti cintyatām pra.a.7ka/9 2. cintyate — {smra ba po rab tu byed pa mdzad par rtsol ba'i dgos pa dang nyan pa rnams nyan pa'i dgos pa yang 'dir bsam par bya ste} prayojanaṃ cātra vaktuḥ prakaraṇakaraṇavyāpārasya cintyate, śrotuśca śravaṇavyāpārasya nyā.ṭī.37ka/11 \n\n\n• kṛ. cintyam — {chos de ni don rnam pa lnga'i dbang du byas nas ston te/} {bsgrub par bya ba dang bye brag tu shes par bya ba dang bsam par bya ba dang bsam gyis mi khyab pa dang yongs su grub pa rtogs pa'i don} sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṃ vyutpādyaṃ cintyamacintyaṃ pariniṣpannaṃ cādhigamārtham sū.vyā.130ka/2; cintayitavyam — {yid kyis bsam par bya'o//} manasā cintayitavyam bo.pa.92ka/55; dhyeyam — {bsam gtan bsam bya bsam gtan pa/} /{spong dang bden pa mthong ba dang /} /{de dag rtog pa tsam yin par/} /{gang gis rtogs pa de 'grol lo//} dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam \n kalpanāmātramevedaṃ yo budhyati sa mucyate \n\n la.a.103kha/50; sambhāvanīyam — {gzhan du ni bsam par bya ba ma yin no//} nānyathā sambhāvanīyam pra.a.63ka/71; samanvāhartavyam — {der byang chub sems dpa' sems dpa' chen po 'ongs nas byin gyi rlabs 'di ltar bsam par bya ste} tatra bodhisattvena mahāsattvena upasaṃkramya evamadhiṣṭhānaṃ samanvāhartavyam a.sā.337ka/190 \n\n\n• saṃ. cintā — {rtags ngo bo ji lta bu zhig las don rtogs par bya zhes bsam par bya ba la} kiṃrūpād hetoranumeyo'rtho jñātavya iti cintāyām he.bi.254ka/71. bsam bya dga'|nā. dhyāyinandiḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{bsam bya dga' dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…dhyāyinandiḥ ma.mū.99kha/9. bsam bya min|kṛ. acintyaḥ —{dag pa'i sems kyis kyang ni bsam bya min/} /{'di ni 'dren pa rnams kyi spyod yul yin//} gocaro'yaṃ nāyakānāṃ śuddhasattvairapyacintyaḥ \n\n ra.vi.127kha/115. bsam bya yin|kri. cintyate — {zhes bya ba 'di nyid bsam par bya ba yin no//} ityetadeva cintyate ta.pa.222ka/913. bsam byas|• bhū.kā.kṛ. āśākṛtaḥ — {mi rnams yul gyi khyad par ni/} /{yongs 'dzin de thob bsam par byas//} parigrahaḥ \n\n yasmād deśaviśeṣasya tatprāptyāśākṛto nṛṇām \n pra.vā.114kha/1.186 \n\n\n• dra.— {dmyal sogs sdug bsngal bsam byas na/} /{'dod pa rnams la mtshon dang ni/} /{dug dang me dang g}.{yang sa dang /} /{dgra rnams kyis kyang dper mi phod//} na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ \n kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ \n\n bo.a.26kha/8.84. bsam byung|= {bsam pa las byung ba/} bsam byed|nā. dhyāyikaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po}…{'di lta ste/} {'od srung chen po'i bu dang}…{bsam byed dang} mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…dhyāyikaḥ ma.mū.99kha/9. bsam bral|• vi. niśceṣṭaḥ — {bsam bral dus kyi kha sgor gnas/} /{de dag rnams kyis cho nge bton//} niśceṣṭāḥ kālavaktrāgravartinaste pracukruśuḥ \n\n a.ka.275kha/102.11 \n\n\n• saṃ. nairāśyam — {zhes brjod mi bdag la gsol nas/} /{bsam bral dug gis gzir ba de//} ityuktvā nṛpamāmantrya sa nairāśyaviṣāturaḥ \n a.ka.180ka/79.55. bsam mi khyab|= {bsam gyis mi khyab pa/} bsam mi khyab pa|= {bsam gyis mi khyab pa/} bsam mi khyab 'bar|vi. amitadyutiḥ — {bsam mi khyab 'bar sum cu rtsa gnyis po/} /{'di dag ston pas mi dbang mtshan du gsungs//} dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ \n\n ra.vi.121ka/95. bsam min|= {bsam min pa/} bsam min pa|vi. acintyam — {bsam min pa yi byed po yang /} /{bsam min brjod pas ci zhig bya//} acintyasya ca kartṛtvamapyacintyaṃ kimucyate \n\n bo.a.35kha/9.121. bsam med|vi. acintyaḥ — {bsam med gnyis med rtog med pa/} /{dag gsal gnyen po'i phyogs nyid kyis//} acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ \n ra.vi.79kha/11; {ljags ring mtha' med bsam med pa/} /{ro bro ba yi mchog nyid dang //} prabhūtajihvatā'nantācintyarasarasāgratā \n ra.vi.121ka/95; nirabhiprāyaḥ — {bsam pa med pa'i dngos po 'di dag ci la ltos she na} nanu nirabhiprāyāṇāṃ bhāvānāṃ keyamapekṣā ta.pa.182kha/81; niścintaḥ — {zas kyi bya ba byas pa dang /} /{bsam pa med par lus bsrang nas//} kṛtabhaktapiṇḍo niści(n)tamṛjuṃ saṃsthāpya vai tanum \n la.a.171kha/130. bsam med nyid|acintyatā—{brtag min phyir dang brjod min phyir/} /{'phags pas mkhyen phyir bsam med nyid//} atarkyatvādalāpyatvādāryajñānādacintyatā \n ra.vi.80ka/11. bsam tshogs|cintācayaḥ — {byams pas 'khrul bzhin bzod pas nyes byas bzhin dang shes rab kyis ni bsam tshogs bzhin//} maitrīva skhalitaṃ kṣameva kukṛtaṃ prajñeva cintācayam a.ka.18ka/51.44. bsam rdzogs|vi. pūritāśayaḥ — {byang chub yon tan kun gyis bsam rdzogs nas/} /{de dag ring por mi thogs mi mchog 'gyur//} sarvabodhiguṇapūritāśayāḥ te bhavanti nacirānnarottamāḥ \n\n rā.pa.244kha/143; pūrṇamanorathaḥ lo.ko.2509. bsam bzhin skye ba|sañcintyopapattiḥ lo.ko.2509. bsam yangs|= {bsam pa yangs pa/} bsam yas|vi. acintyaḥ — {bskal pa bye ba khrag khrig bsam yas su//} kalpakoṭinayutānacintiyān rā.pa.229kha/122; sū.a.157kha/44. bsams|• kri. ({sems} ityasya bhūta.) 1. acintayat—{de yis bsams pa bdag la yang /} /{ma la gnod byas sdig pa yod//} so'cintayanmamāpyasti pāpaṃ mātuḥ kṛtāgasaḥ \n a.ka.246ka/92.44; samacintayat—{gnyid kyis dbul ba de yis ni/} /{rang gi khyim du yun ring bsams//} nidrādaridraḥ svagṛhe sa ciraṃ samacintayat \n\n a.ka.289ka/107.10; amanyata — {brgya byin gyis springs pa/} /{thams cad mchog ldan yin par bsams//} śakraprahitaṃ sarvaṃ divyamamanyata a.ka.236ka/27.17; {bla ma bsten pa'i brtul zhugs dang mtshungs pa/} /{dam pa'i spyod pa gzhan dag med par bsams//} gurusevāvratasadṛśaṃ nānyamamanyanta sadvṛttam \n\n a.ka.274kha/101.38; buddhirabhavat — {des bsams pa} tasya buddhirabhavat jā.mā.8kha/8; mene — {nyin par de dang dga' byed cing /} /{mtshan mo yang ni sa bdag dang /} /{sbas pa'i 'dod ldan mdza' bos ni/} /g.{yon ma'i spyod pa nyid la bsams//} ramamāṇā divā tena niśāyāṃ ca mahībhujā \n mene vāmācaritatāṃ tāṃ priyo gūḍhakāmukaḥ \n\n a.ka.148kha/14; vimamarśa — {'dod pa'i rang bzhin can yin pa'i phyir de 'phrog pa'i thabs bsams so//} lolasvabhāvatvāttadapaharaṇopāyaṃ vimamarśa jā.mā.111kha/129; pradadhyau — {sa 'dzin rnam par zhig pa der/} /{thugs ni byung bzhin de yis bsams//} viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ \n a.ka.226kha/25.25; cintāmāpede — {des}…{bsams pa} saḥ…cintāmāpede a.śa.94ka/84 2. manyeta—{de nyid skyes bu byis pa'i rang bzhin can shes rab 'chal pa'i rang bzhin can gyis yongs su longs spyod par bsams te} tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta a.sā.134ka/77 3. cintayati — {des bsams pa} sa cintayati a.śa.119ka/108; cintyate — {ji lta ji ltar don bsams pa/} /{de lta de ltar rnam 'bral zhes//} yathā yathā'rthāścintyante viśīryante tathā tathā \n\n pra.vā.126kha/2.209; saṃlakṣayati — {bran gyis bsams pa/} {skyong bas ded dpon sbran grang snyam mo//} dāsakaḥ saṃlakṣayati—pālakaḥ sārthavāhaṃ śabdāpayiṣyati vi.va.255ka/2.157; \n\n• = {bsams pa/} bsams na|cintet — {rdo rje can gyis sta re sogs/} /{gsheg cing gtub par bsams na ni//} sphālanaṃ kuṭṭanaṃ cintet kuṭhārādyaddhi vajriṇaḥ \n gu.sa.129ka/84. bsams pa|• bhū.kā.kṛ. cintitaḥ — {bdag nyid kyis bsams pa gang yin pa de ni rtogs pa'o//} mataṃ yat svayaṃ cintitam abhi.bhā.206ka/691; {bdag gis ci bsams mchog tu smad 'os 'di//} kiṃ cintitaṃ nindyaparaṃ mayaitat a.ka.202ka/22.92; sañcintitaḥ—{gang zhig bsams pa nyid na 'dar ba skyed byed de ni thos par yongs mi bzod//} yatsañcintitameva kampajanakaṃ śrotuṃ na tat śakyate a.ka.316kha/40.110; cintayituṃ pravṛttaḥ — {des bsams pa} sā cintayituṃ pravṛttā a.śa.150ka/140; abhipretaḥ — {de la 'dun pa ni bsams pa'i dngos po la 'dod pa ste} tatra chando'bhiprete vastunyabhilāṣaḥ tri.bhā.155ka/52; abhimataḥ — {blta ba dang mnyan par bya ba la sogs pa'i yul bsams pa'i dngos po gang yin pa de ni bsams pa'o//} darśanaśravaṇādikriyāviṣayatvena yadabhimataṃ vastu tadabhipretam tri.bhā.155ka/52; dhyātaḥ — {mig stong ldan pa'i tshig gis ni/} /{bi shwa karmas sprul pa'i snod/} /{bsams pa tsam gyis de yi ni/} /{lag tu 'phral la byung bar gyur//} dhyātamātraṃ sahasrākṣavacasā viśvakarmaṇā \n nirmitaṃ sahasā tasya pa(pā li.pā.)tramāvirabhūtkare \n\n a.ka.355kha/47.52; abhisaṃhitaḥ — {gang bsams pa de dang 'brel bas ma bsams pa blangs pa ni brkus pa ma yin no//} na hāre(? ro) yadabhisaṃhitaṃ tatsambandhādanābhi(nabhi bho.pā.)saṃhitasyāpakramaḥ(me) vi.sū.16kha/18 \n\n\n• saṃ. 1. bhāvaḥ — {de lta yin dang khyod nal phrug nyid du 'gyur ro snyam du bsams pa yin no//} tataśca jārajātatvamāpannaṃ bhavata iti bhāvaḥ ta.pa.287kha/1037; abhiprāyaḥ — {de'i sde'i gang zag btags par yod pa yin pas nyes pa med do snyam du bsams pa'o//} tannikāye prajñaptisat pudgala ityadoṣa eṣa ityabhiprāyaḥ abhi.sphu.313kha/1191 2. cintā — {yun ring bsams pas don gnyer ba/}… {de'i/} /{bag mar slong ba'i skyes pa 'ongs//} tasyāściracintābhirarthitaḥ \n varaḥ… varaṇārthī samāyayau \n\n a.ka.323kha/40.193; {gnyis ka nyams pas de yi ni/} /{bsams pa mig ni g}.{yo med gyur//} sa babhūvobhayabhraṃśāccintāniścalalocanaḥ \n\n a.ka.151ka/14.137; prekṣā — {bzhad gad bya bar bsams pas kyang rung ste sngangs par 'dod pas 'jigs pa'i rgyu nye bar sgrub pa sngon du btang bas}…{go bar byed na} hāsaprekṣayā'pi bhīṣaṇacchandena bhayanimittopasaṃhārapūrvakaṃ vijñapane vi.sū.45ka/56; cintanam — {log pa'i bstan bcos thos pa dang bsams pa las bsgos pa'i bag chags yongs su smin pa} mithyāśāstraśravaṇacintanāhitavāsanāparipākaḥ ta.pa.115kha/681 3. āśaṃsanam, prārthanam — {phan par bsams pa tsam gyis kyang /} /{sangs rgyas mchod las khyad 'phags na//} hitāśaṃsanamātreṇa buddhapūjā viśiṣyate \n bo.a.3ka/1.27; \n\n• = {bsams/} \n\n• (dra.— {rnam bsams pa/} {yang dag par bsams pa/} {rab tu bsams/} {yid la bsams pa/}). bsams pa las byung|= {bsams pa las byung ba/} bsams pa las byung ba|vi. cintāmayaḥ, o yī — {de yang thos pa las byung ba dang bsams pa las byung ba dang bsgoms pa las byung ba ste} sa punaḥ śrutamayaścintāmayo bhāvanāmayaśca tri.bhā.155kha/54; {thos pa dang bsams pa dang bsgoms pa las byung ba'i shes rab gang zag pa dang bcas pa} yā'pi ca śrutacintābhāvanāmayī sāsravā prajñā abhi.bhā.27ka/12; = {bsam pa las byung ba/} bsams pa las byung ba'i shes rab|pā. cintāmayī prajñā — {thos pa dang bsams pa dang bsgoms pa las byung ba'i shes rab gang zag pa dang bcas pa} yā'pi ca śrutacintābhāvanāmayī sāsravā prajñā abhi.bhā.27ka/12. bsams pa las byung ba'i sems kyis so sor brtag pa|cintāmayī cittapratisaṃkhyā lo.ko.2510. bsams pa'i rgya mtsho|cintājaladhiḥ — {des sdug pa dang bral ba'i mya ngan shin tu che ba skyes nas mchi ma'i sprin 'thibs po'i gdong gis bsams pa'i rgya mtshor zhugs pa na} so'tīva samupajātapriyāvirahaśokāśrudurdinavadanaścintājaladhimavagāhamānaḥ ta.pa.266ka/1001. bsams pa'i don|cintitārthaḥ — {nam mkha'i 'du shes gzhan gyur na/} /{bsams pa'i don ni 'byor pa dang /} /{'gro gzugs rnam par 'byed pa la/} /{'byor pa dam pa 'thob par 'gyur//} ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param \n cintitārthasamṛddhau ca gatirūpavibhāvane \n\n sū.a.157kha/44. bsams pa'i 'bras bu|1. cintitaphalam — {bsams pa'i 'bras bu ster bar byed pa} cintitaphaladātā bo.pa.72ka/41 2. abhiprāyakāryatvam — {bsams pa'i 'bras bu'i sgra ni dngos kho nar 'dod de} abhiprāyakāryatvaṃ ca vāstavameva śabdasya nyā.ṭī.71kha/187. bsams pa'i 'bras bu ster bar byed pa|vi. cintitaphaladātā—{yid bzhin gyi nor bu zhes bya ba ni bsams pa'i 'bras bu ster bar byed pa'i rin po che'i khyad par ro//} cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ bo.pa.72ka/41. bsams pa'i las|pā. cetayitvā karma, karmabhedaḥ — {drang srong mchog des mdo las sems pa'i las dang bsams pa'i las so zhes gsungs so//} tena paramarṣiṇā cetanā karma,cetayitvā ca karmetyuktaṃ sūtre pra.pa.102ka/133. bsams pas non|vi. cintākrāntaḥ — {yid la re ba bsams pas non//} cintākrāntamanorathaḥ a.ka.204ka/23.10. bsams pas 'byung ba|bhū.kā.kṛ. ({bsams pa las byung ba} ityasya sthāne) vicintitaḥ, o tā—{lha yi dga' ba rnam mang ji snyed pa/} /{yid kyis bsams pas 'byung ba dpal ldan pa//} yā kāci rativiyūhā divyā manasā vicintitā śrīmān \n la.vi.23ka/26. bsams byung|vi. cintāmayaḥ — {sbyor byung de gnyis kho na'i yid/} /{thos dang bsams byung la sogs pa//} prayogajāstayoreva śrutacintāmayādikāḥ \n abhi.ko.6ka/2.53. bsams bzhin pa|sañcetanam — {bsams bzhin pa dang rdzogs pa dang /} /{mi 'gyod gnyen po med pa dang /} /{'khor dang rnam par smin pa las/} /{bsags pa'i las shes bya ba yin//} sañcetanasamāptibhyāṃ niṣkaukṛtyavipakṣataḥ \n parivārād vipākācca karmopacitamucyate \n\n abhi.ko.15kha/4.120. bsal|• kri. ({sel} ityasyā bhavi., bhūta.) 1. jahāti — {srog chags rnams kyi the tshom mya ngan bsal//} kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām \n sa.pu.25kha/44; nirākriyate — {sgra rtag pa nyid du dam bca' ba ni mi rtag pa nyid du rjes su dpag pas grub pa bsal to//} śabdasya pratijñātaṃ nityatvamanityatvenānumānasiddhena nirākriyate nyā.ṭī.71ka/183; apodyate — {tshad ma nyid ni bsal ba min//} na prāmāṇyamapodyate ta.pa.227kha/926; nāśayati—{sems can rnams kyi klad nad tsam/} /{bsal lo//} śiraḥśūlāni sattvānāṃ nāśayāmi bo.a.3ka/1.21 2. apanayet — {sems can thams cad kyi nyon mongs pa'i dri nga ba rnams bsal lo//} sarvasattvānāṃ sarvakleśavāsanāmapanayeyam śi.sa.187kha/186; \n\n• = {bsal ba/} bsal gyur|= {bsal bar gyur pa/} bsal te 'ongs pa|vi. āvītaḥ ma.vyu.4578 (71ka); mi.ko.101ka \n bsal du gsol|kri. apanayatu — {bcom ldan the tshom bsal du gsol//} bhagavān saṃśayamapanayatu he.ta.19kha/62; nāśayatu — {'jigs pa myur du bsal du gsol//} bhayaṃ nāśayata drutam bo.a.6ka/2.54. bsal 'dod|= {bsal bar 'dod pa/} bsal snod|mocanaghaṭikā — {snga ma gzhug pa'i phyir bsal snod bcang bar bya'o//} mocanaghaṭikāyāḥ pūrvāvatāraṇārthaṃ vā(dhā bho.pā.)raṇam vi.sū.39kha/49. bsal ba|• saṃ. 1. nirāsaḥ, vipratipattyādeḥ — {ma 'khrul ba smos pa ni log par rtogs pa bsal ba'i phyir yin no//} abhrāntagrahaṇaṃ vipratipattinirāsārtham nyā.ṭī.41ka/46; nirākṛtiḥ — {rnam pa de dag nyid kyis ni/} /{gsal ba dang ni rnam pa dag/}…{bsal//} etenaiva prakāreṇa vyaktyākṛtyornirākṛtiḥ \n ta.sa.33ka/346; nivṛttiḥ — {mtshan nyid de gnyi ga yang log par rtogs pa bsal ba'i phyir yin gyi/} {rjes su dpag pa bsal ba'i phyir ni ma yin te} etacca lakṣaṇadvayaṃ vipratipattinirāsārtham, na tvanumānanivṛttyartham nyā.ṭī.40kha/44; vinivṛttiḥ — {dri mi zhim pa bsal ba'i phyir bdug spos blugs so//} daurgandhyavinivṛttaye dhūpadānam vi.sū.6ka/6; apanayaḥ — {the tshom byung ngo cog bsal ba'i phyir chos bstan pa dang 'bel ba'i gtam rnam par nges par bya ba'o//} utpannotpannānāṃ ca saṃśayānāmapanayāya yā dharmadeśanā sāṃkathyaviniścayakriyā bo.bhū.116kha/150; {kun tu rmongs pa rnams kyi kun tu rmongs pa ma lus pa bsal ba'i phyir} sammūḍhānāṃ tatsammohāśeṣāpanayāya bo.bhū.61ka/79; apagamaḥ — {yid mi dga' ba bsal ba'i phyir} daurmanasyāpagamāya bo.bhū.188ka/250; vigamaḥ — {rtsol bas bsgribs pa bsal ba'i phyir} prayatnādāvaraṇavigamāt pra.a.38kha/44; apohaḥ — {de yi srid pa bsgrub pa ni/} /{gzhan ni smra bar ma byas na/} /{gnod pa can bsal ba tsam gyis/} /{de ni srid par rtogs par 'gyur//} anukte'pyatha vā tasmiṃstasya sambhavasādhane \n bādhakāpohamātreṇa gamyate tasya sambhavaḥ \n\n ta.sa.126kha/1089; vyapohaḥ — {rtag pa'i rdzas ni bsal ba yis/} /{de yang mi srid mtshan nyid yin//} nityadravyavyapohena te'pyasambhavilakṣaṇāḥ \n\n ta.sa.31ka/324; vyudāsaḥ — {rang gi ngo bo smos pa ni brjod par bya ba bsal ba'i don du'o//} svarūpagrahaṇamabhidheyavyudāsārtham ta.pa.215ka/900; {'khrul pa bsal ba'i phyir} bhrāntivyudāsārtham pra.a.124ka/468; pratīkāraḥ — {'di bkres pa'i sdug bsngal bsal ba'i rgyu} asyāḥ kṣudduḥkhapratīkārahetuḥ jā.mā.5ka/3; vinodaḥ — {bdag nyid kyi lung dang rtogs pa la nem nur za ba bsal ba'i phyir} āgamādhigamayorātmanaḥ kāṅkṣāvinodārtham vi.sū.63kha/80; apāyaḥ — {de ni rigs la yang mtshungs te/} {gsal ba rnams bsal na rigs 'ba' zhig 'dug pa'i phyir ro//} tattulyaṃ jātāvapi, vyaktīnāmapāye kevalāyāḥ jāteravasthānāt pra.vṛ.287kha/30; apavādaḥ — {chos can la ni tshogs pa dag/} /{bsal ba 'gal ba ma yin te//} samudāyāpavādo hi na dharmiṇi virudhyate \n pra.vā.141ka/4.41; prahāṇam — {nad byung ba bsal ba la mkhas pa ston pa'i rnam pa dang} utpannasyābādhasya prahāṇakauśalaparidīpanākāram bo.bhū.52kha/68; vibhavaḥ — {bsal zhes bya ba ni spangs pa dang btang ba'o//} vibhava ucyate prahāṇaṃ tyāgaḥ bo.bhū.28ka/34; hāniḥ — {the tshom bsal ba rtogs pa} saṃśayahānibodhaḥ sū.vyā.250ka/167; tyāgaḥ—{skyon rnams bsal bar 'dod pa yis//} doṣatyāgābhivāñchayā ta.sa.22kha/242; nirvedaḥ—{mngon par zhen pa thams cad bsal ba'i phyir pham pa med pa'i sems skyed cig} aparājitacittaṃ sarvābhiniveśanirvedāya…utpādayitavyam ga.vyū.39kha/134; vinayaḥ — {de la ser sna'i dri ma bsal ba ni/} {sems kyi kun tu 'dzin pa yongs su btang ba'i phyir ro//} tatra mātsaryamalavinayaścittāgrahaparityāgāt bo.bhū.72ka/92; nirākaraṇam — {log par rtogs pa bsal ba'i sgo nas so sor bstan pa ni bstan to//} vipratipattinirākaraṇena pratipādyate vyutpādyate nyā.ṭī.39kha/34; {gzhan gyi phyogs bsal ba} parapakṣanirākaraṇam vā.ṭī.72ka/27; vāraṇam — {mngon sum nyid gnas 'di rnams na/} /{rjes su dpag bya nyid bsal ba//} pratyakṣatve sthite cāsyāmanumeyatvavāraṇam \n ta.sa.59ka/565; nivāraṇam — {zhe sdang la sogs pa mi mthun pa'i phyogs bsal na} vipakṣavidveṣādinivāraṇe pra.a.100kha/108; vyāvartanam — {de dag ni gzhan gyi rmongs pa bsal ba'i don du 'dod pa yin no//} paravyāmohavyāvartanaṃ tu teṣāmartho'bhimataḥ pra.a.128ka /472; nivartanam — {sna tshogs pa yi nad/} /{bsal na} nānāroganivartane ta.sa.27kha/296; apanayanam — {de 'thob pa'i gegs bsal ba'i phyir} tatprāptivibandhāpanayanāt abhi.sphu.187ka/944; vinodanam — {mya ngan bsal ba} śokavinodanam ka.ta.4505; ma.vyu.2605 (49ka); prativinodanam — {mya ngan dang 'gyod pa bsal bas bsnyen bkur byed pa} śokakaukṛtyaprativinodanaparicaryā bo.bhū.45ka/59; apakarṣaṇam — {chu la sogs pa la ni bcom pas ro la sogs pa bsal bar mi 'thad pa'i phyir ro//} jalādiṣūpakrameṇa rasādyapakarṣaṇānupapatteḥ abhi.sphu.160kha/890; niṣkarṣaṇam — {btsun pa shA ra dwa ti'i bu 'ong ba zhes bya ba de ni bsdu ba'i tshig go/} {btsun pa shA ra dwa ti'i bu 'gro ba zhes bya ba de ni bsal ba'i tshig go/} agatiriti bhadanta śāradvatīputra saṅkarṣaṇapadametat \n gatiriti bhadanta śāradvatīputra niṣkarṣaṇapadametat \n pra.pa.37kha/41; vināśanam — {dper na mar me ma 'ongs pa'i mun pa bsal bar nus pa} yathā pradīpasyānāgatasya tamovināśane sāmarthyam abhi. sphu.174kha/923; vidhamanam — {nyi mas mun bsal gang lags} tamovidhamane bhānoryaḥ śa.bu.111kha/45; udghāṭanam — {mun pa bsal ba dang po chung ngu'i tshad} tamasa udghāṭana(ne) prathamamṛdumātrā vi.pra.159ka/1.8 2. = {bsal ba nyid} apakarṣaṇatā — {bstan pa nub par byed pa dam pa'i chos ltar bcos pa rnams yongs su shes pa dang bstan pa dang bsal bas chos kyi tshul yun ring por yongs su sdud cing yang dag par 'dzin pa} dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā bo.bhū.31kha/38; pratiprasrambhaṇatā — {sems can ngan song gi sar skyes pa rnams kyi ngan song gi sdug bsngal de'i mod la bsal ba'i phyir 'od zer 'gyed pa'i bsam gtan no//} apāyabhūmyupapannānāṃ ca sattvānāṃ tatkālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṃ dhyānam bo.bhū.112kha/145 \n\n\n• kṛ. 1. nirākṛtaḥ — {rjes su dpag pas bsal ba ni sgra rtag go zhes bya ba lta bu ste} anumānanirākṛto yathā nityaḥ śabda iti nyā.ṭī.70kha/183; {mngon sum gyis bsal ba} pratyakṣanirākṛtaḥ abhi.a.5kha/7; {de 'dir rtag pa'i bdag nyid kyi/} /{yongs su gyur pa bsal ba} tadatra nityasattvasya pariṇāmo nirākṛtaḥ \n ta.sa.60kha/578; vinivāritaḥ — {blo yi rnam pa'i sgra don yang /} /{gong du bsal ba nyid kyis na//} buddhyākāro'pi śabdārthaḥ prāgeva vinivāritaḥ \n ta.sa.34ka/355; nivartitaḥ — {rtog pa dang bral ba smos pa nyid kyis rjes su dpag pa bsal ba yin} kalpanāpoḍhagrahaṇenaivānumānaṃ nivartitam nyā.ṭī.40kha/45; pratikṣiptaḥ — {'bad mi dgos par de dag la/} /{rang las tshad ma nyid kyang bsal//} svataḥprāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ \n\n ta.sa.102kha/903; pratyākhyātaḥ — {de ltar na nges par sbyor ba bsal ba yin no/} evaṃ niyogaḥ pratyākhyātaḥ pra.a.13ka/15; vidhūtaḥ — {rtog pa'i dra ba rnams bsal ba} vidhūtakalpanājālam pra.vā.129ka/2.281; {shes rab kyi nyi ma'i 'od zer snang bas ma rig pa'i mun pa ma lus pa bsal ba} prajñābhāskaratejo'vabhāsavidhūtaniravaśeṣāvidyāndhakāraḥ ga.vyū.51kha/145; vyādhūtaḥ—{snying po ma yin pa yi tshul bsal ba dag} vyādhūtaphalgukramāḥ pra.a.1ka/3; vyastaḥ — {gtan tshigs the tshom la brjod phyir/} /{bsal ba gtan tshigs rten ma yin//} sandigdhe hetuvacanād vyasto hetoranāśrayaḥ \n\n pra.vā.143ka/4.91; apoḍhaḥ — {de ni bsal te/} {bdag gzhan yin pa'i phyir de ni bor bar 'gyur ro+o//} apoḍham apāstaṃ tad bhavati; ātmano'nyatvāt abhi.sphu.319ka/1204; apāstaḥ — {bsal zhes bya ba 'di sun phyung ba ste} apāstamiti pratikṣiptam ta.pa.178kha/816; apakarṣitaḥ — {'jig rten gyi dri ma bsal ba'i lhag pa'i bsam pa mchog rab} lokamalāpakarṣitena pravareṇādhyāśayena śi.sa.18kha/18; apākṛtaḥ—{myur bar 'jug pas cig car bar/} /{'khrul pa zhe na de la'ang bsal//} āśuvṛtteḥ sakṛdbhrāntiriti cet sā'pyapākṛtā \n ta.sa.49ka/485; apanītaḥ — {phyags ma blangs nas mchod rten yang phyags me tog rnyis pa yang bsal to//} sammārjanīṃ gṛhītvā stūpaḥ sammṛṣṭo nirmālyaṃ cāpanītam a.śa.173kha/160; apahastitaḥ — {rdzas la sogs pa 'brel pa can rnam pa lnga bsal ba yin na gang du gang gis 'du ba yin} dravyādau ca sambandhini pañcaprakāre'pahastite kva kasya samavāyaḥ ta.pa.273kha/262; vītaḥ — {rab rib tshogs ni des bsal te//} pratīta(vīta li.pā.)timirotkare a.ka.146ka/14.83; nirastaḥ — {'di}… {skad cig mar 'jig pa bsgrubs pa nyid kyis bsal ba yin no//} etat…kṣaṇabhaṅgaprasādhanenaiva nirastaṃ bhavati ta.pa.225kha/167; pratyastaḥ — {de thams cad 'di nyid kyis bsal ba yin te} tatsarvamanenaiva pratyastaṃ bhavati ta.pa.176ka/810; prahīṇaḥ — {nad bsal nas phyis mi 'byung bar bya ba la mkhas pa ston pa'i rnam pa'o//} prahīṇasya cābādhasyāyatyāmanutpādakauśalaparidīpanākāram bo.bhū.52kha/68; vāhitaḥ — {bram ze sdig pa'i chos bsal ba} brāhmaṇo vāhitapāpadharmā vi.sū.18kha/21; prativyūḍhaḥ, o ḍhā — {de lta yin dang dpe ma grub par rgol ba yang bsal ba yin no//} tathā ca dṛṣṭāntāsiddhicodanā'pi prativyūḍhā pra.vṛ.263kha/3; vibhūtaḥ — {'di na dge slong sdums byed ni sa la sar 'du shes pa gang yin pa de bsal ba yin no//} iha saṃtha bhikṣoryā pṛthivyāṃ pṛthivīsaṃjñā sā vibhūtā bhavati bo.bhū.28ka/34; vāntīkṛtaḥ ma.vyu.2548 (48ka); pratyuktaḥ — {zhes bya ba la sogs pa gang smras pa de yang 'di nyid kyis bsal ba yin te} yaduktam…ityādi, tadapyanenaiva pratyuktam ta.pa.191kha/847; protsāritaḥ — {shes pa dang po la yang gang goms pa la sogs pas 'khrul pa'i rgyu mtshan bsal ba} ādye'pi jñāne yatrābhyāsādinā protsāritaṃ bhrāntinimittam ta.pa.236kha/944; apakṛṣṭaḥ — {dri ma bsal ba'i phyir drud par bya'o//} bhajeta lekhaṃ malāpakṛṣṭena vi.sū.5kha/5; hṛtaḥ — {'di yi rags pa bsal min nam//} sthaulyaṃ tasya hṛtaṃ nanu bo.a.34ka/9.91; uddhṛtaḥ — {bdag gi lta ngan mun pa khyod kyis bsal//} me dṛṣṭitamastvayoddhṛtam jā.mā.178ka/207; {dus ngan rnyog pa bsal zhing rab tu zhi thugs ldan//} kalikaluṣa uddhṛta sudāntamanā la.vi.172kha/261 2. haran — {grags pa snyan pa'i 'gro ba'i sdug bsngal bsal//} jagadvyathāṃ kīrtimanoharaṃ haran jā.mā.178kha/208 3. vyudāsyaḥ — {don de bsal ba 'di la ni/} /{gzhan sel ba brjod 'dod pa yin//} vyudāsyaṃ tasya cārtho'yamanyāpoho'bhidhitsitaḥ \n\n ta.sa.44ka/441 \n\n\n• vi. apahaḥ— {skyo ngal kun bsal ba'i/} /{byang sems shing rta zhon nas ni//} bodhicittarathaṃ prāpya sarvakhedaśramāpaham \n\n bo.pa.47ka/7; pratighātakaḥ — {dug dang ro langs kyi sbyor ba bsal ba} viṣavetālaprayogapratighātakāni da.bhū.214kha /29; pratiṣedhakaḥ — {skem pa dang brjed byed dang 'byung po'i gdon bsal ba} śoṣāpasmārabhūtagrahapratiṣedhakāni da.bhū.214kha/29.\n\n\n• (dra.— {rnam par bsal ba/}). bsal ba'i phyir|apanetum — {'gro ba yi/} /{'khor gyi 'jigs pa bsal ba'i phyir//} parṣacchāradyabhayamapyapanetuṃ janasya hi \n\n bo.a.28ka/8.118; nirākartum lo.ko.2512; hantum — {de bas sgrib pa bsal ba'i phyir/}…/{bdag gis mnyam par gzhag par bya//} tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham \n bo.a.30kha/8.186. bsal bar|prativinodayitum — {gau ta ma des bdag gi som nyi de bsal bar nus pa'i re ba yang bdag la yod do//} pratibalaśca me sa bhagavān gautamaḥ tatkāṅkṣāyitatvaṃ prativinodayitum a.śa.111kha/101; nirākartum lo.ko.2512; hartum — {'khor ba'i sdug bsngal tshad med pa bsal bar 'dod pa} apramāṇaṃ saṃsāraduḥkhaṃ…hartumicchataḥ bo.pa.53ka/14. bsal ba min|= {bsal ma yin/} bsal ba med|= {bsal ba med pa/} bsal ba med pa|anutkṣepaḥ — {gnyis ka bsal ba med pa dang bzhag pa med pa mnyam pa nyid kyi ye shes kyi chos thams cad mnyam pa nyid du mngon par byang chub pa} tadubhayoranutkṣepāprakṣepasamatājñānena sarvadharmasamatābhisaṃbodhaḥ ra.vi.81kha/13. bsal ba yin|• kri. 1. apohyate — {de yis de nyid kyi/} /{tshad ma nyid ni bsal ba yin//} tena tasyaiva pramāṇatvamapohyate ta.sa.104kha/921; apodyate — {gnod dang rgyu skyon bcas nyid kyi/} /{shes pa dag gis de bsal yin//} bādhakāraṇaduṣṭatvajñānābhyāṃ tadapodyate \n\n ta.sa.109ka/953; vāryate — {rgyu mtshan khas blangs phyir na 'dod/} /{nyer len nyid ni bsal ba yin//} nimittopagamādiṣṭamupādānaṃ tu vāryate \n\n pra.vā.114kha/1.189; nirasyati — {dogs pa bsal ba yin} śaṅkāṃ nirasyati bo.pa.51ka/11; nirākriyate lo.ko.2512 2. vyāhanyeta — {tshad ma bzhi yin no zhes bya bas grangs nges pa bsal ba yin te} catvāri pramāṇānīti saṃkhyāniyamo vyāhanyeta ta.pa.53ka/557 3. nirastaṃ bhavati — {'di}…{skad cig mar 'jig pa bsgrubs pa nyid kyis bsal ba yin no//} etat… kṣaṇabhaṅgaprasādhanenaiva nirastaṃ bhavati ta.pa.225kha/167; pratyastaṃ bhavati — {de thams cad 'di nyid kyis bsal ba yin te} tatsarvamanenaiva pratyastaṃ bhavati ta.pa.176ka/810 \n\n\n• bhū.kā.kṛ. apāstaḥ — {ba lang nyid rtag bsal ba yin//} gotvaṃ nityamapāstam ta.pa.178ka/816; nirastaḥ — {nyid kyi tshig gis ni phyogs gcig la ma grub pa bsal ba yin te} evakāreṇa pakṣaikadeśāsiddho nirastaḥ nyā.ṭī.47kha/92; apoditaḥ — {phyogs dang mthun pa'i phyogs dag las/} /{gang rung nyid sogs bsal yin te//} pakṣasapakṣānyataratvādirapoditaḥ pra.vā.122ka/2.97 \n\n\n• dra.— {gzhal bya gnyis ni mthong ba'i phyir/} /{gsum gcig grangs ni bsal ba yin//} tryekasaṃkhyānirāso vā prameyadvayadarśanāt \n pra.vā.121ka/2.64. bsal ba las gyur pa|vi. prātikṣepikam ma.vyu.7604 (108kha). bsal ba'i rnam pa bsgom pa|pā. nirvighāṭanākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — {sgom pa'i rnam pa la zhugs pa ni/} {rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//}…{de la rnam pa sum cu rtsa bdun bsgom pa ni}…{bsal ba'i rnam pa bsgom pa dang} bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ… nirvighāṭanākārabhāvanaḥ sū.vyā.167ka/58. bsal ba'i phyir bsgom pa|pā. nirdhāvanabhāvanā, mārgabhāvanābhedaḥ — {lam bsgom pa rnam pa bzhi ni}… {bsal ba'i phyir bsgom pa ni bsal ba'i don du bsgom pa ste/} {kun 'byung ba'i gnas skabs su mi dge ba'i chos sel ba'i phyir ro//} caturvidhā mārgabhāvanā…nirdhāvanāya bhāvanā nirdhāvanabhāvanā; samudācārāvasthākuśaladharmanirvāsanāt abhi.sa.bhā.60kha/83. bsal bar gyur|= {bsal bar gyur pa/} bsal bar gyur pa|bhū.kā.kṛ. nirākṛtaḥ — {de yang bsal bar gyur pa yin la} tadapi nirākṛtaṃ bhavati bo.pa.44ka/3; vāntībhūtaḥ — {bsil bar gyur cing bsal bar gyur pa zhes gsungs pa'i phyir} śītībhūtaṃ vāntībhūtamiti cābhidhānāt abhi.sphu.221kha/1002; vidhvaṃsitaḥ — {dogs pa kun bsal gyur} vidhvaṃsita sarvasaṃśayāḥ sa.pu.26ka/47; vigataḥ — {bdag gi mya ngan kyang /}… {thams cad bsal bar gyur//} mama yaśca śoko vigato'sti sarvam sa.pu.25kha/44. bsal bar bgyi|kri. apanayāmi — {nad thams cad bsal bar bgyi'o//} sarvavyādhimapanayāmi sa.du.118kha/202. bsal bar 'dod|= {bsal bar 'dod pa/} bsal bar 'dod pa|• saṃ. nirācikīrṣā—{gzhan gyi sdug bsngal bsal bar 'dod pas} paraduḥkhanirācikīrṣayā pra.a.100kha/108 \n\n\n• vi. hartukāmaḥ, apanetukāmaḥ — {sems can mi bde bsal bar 'dod pa dang //} sattvavyasanāni hartukāmaiḥ bo.a.2ka/1.8 \n\n\n• kṛ. jihīrṣan — {re re'i mi bde ba/} /{dpag tu med pa bsal 'dod cing //} apratimaṃ śūlamekaikasya jihīrṣataḥ \n bo.a.3ka/1.22. bsal bar bya|• kri. apohyeta — {gang tshe gsal ba rnams sgra yis/} /{brjod bya min phyir bsal bya min/} /{de tshe spyi ni bsal bya} yadā cāśabdavācyatvānna vyaktīnāmapohyatā \n tadā'pohyeta sāmānyam ta.sa.36ka/374; vāryeta — {gang dag me med du ba las/} /{gal te du ba 'byung na ni/} /{brgya byin spyi bo'ang de bzhin no/} /{de ni gang gis bsal bar bya//} ataścānagnito dhūmo yadi dhūmasya sambhavaḥ \n śakramūrdhnastathā tasya kena vāryeta sambhavaḥ \n\n vā.ṭī.62kha/16; vihanyāt — {kun nas chags pa'i shes pa bsal bar bya'o//} saṃrāgapratyayaṃ vihanyuḥ vi.sū.92kha/110; \n\n• = {bsal bar bya ba/} bsal bar bya ba|• kṛ. apohyaḥ — {gang yang de lta bu dang zhes bya ba la sogs pa'i sgra de dag la yang bsal bar bya ba cung zad kyang ma dmigs te} ye ca ‘evam’, ‘ittham’ ityādayaḥ śabdāḥ, teṣāmapi na kiñcidapohyamupalabhyate ta.pa.335kha/385; apaneyaḥ — {'di la bsal bya ci yang med/} /{gzhag par bya ba cung zad med//} nāpaneyamataḥ kiñcidupaneyaṃ na kiṃcana \n ra.vi.113kha/76; apanetavyaḥ — {rten la yod pa'i gnas ngan len bsal bar bya ba dang} āśrayagataṃ ca dauṣṭhulyamapanetavyam bo.bhū.59kha/77 \n\n\n• saṃ. 1. nirākaraṇam — {zhes bya ba'i klan ka 'di bsal bar bya ba'i phyir}…{'di smos te} ityetaccodyanirākaraṇāyedamāha ta.pa.211ka/892; uddharaṇam — {nang par sngar langs te sgo dbye ba dang mar me'i kong bu bsal bar bya'o//} kālyamutthāya dvāramokṣo dīpasthālakoddharaṇa(–) vi.sū.87kha/105; niṣkāsanam — {mi 'gro na dbyu gu skam khas dal bus rdza ma'am bum par bcug ste kha bcad nas bu gu dag btod de bsal bar bya'o//} a(ā bho.pā.)sthitāvajapadakena daṇḍena śanaiṣkumbhe kuṇḍake vā prakṣipya chidrāṇi kṛtvā mukhaṃ pidhāya niṣkāsanam vi.sū.39ka/49; prativinodanam — {zhen pa la brten pa'i dran pa'i kun tu rtog pa rnams bsal bar bya ba'i phyir} gardhāśritānāṃ smarasaṅkalpānāṃ prativinodanāya abhi.bhā.39kha/1022; dhāvanam — {wa'i kha dag bsal bar bya'o//} praṇāḍikāmukhānāṃ dhāvanam vi.sū.87kha/105 2. = {bsal bya nyid} apohyatā — {gang tshe gsal ba rnams sgra yis/} /{brjod bya min phyir bsal bya min//} yadā cāśabdavācyatvānna vyaktīnāmapohyatā \n ta.sa.36ka/374; apohyatvam—{med pa rnams ni bsal bya min//} nāpohyatvamabhāvānām ta.sa.36ka/374. bsal bar bya ba nyid|apohyatā — {gal te'ang sgra gzhan rnams la yang /} /{dngos su gsal bya nyid 'gyur na//} yadyapyanyeṣu śabdeṣu vastunaḥ syādapohyatā \n ta.sa.36ka/375. bsal bar bya ba yin|kri. apohyate — {ma lus par go byed de la/} /{cha shas cung zad bsal bya yin//} sāmastyaṃ gamyate tatra kaścidaṃśastvapohyate \n\n ta.sa.44ka/441; apāsyate lo.ko.2512. bsal bar byas|= {bsal bar byas pa/} bsal bar byas pa|• bhū.kā.kṛ. nirākṛtaḥ — {kho bo cag gis rtag pa'i ngag/} /{sngar ni rgyas par bsal bar byas//} vākyaṃ nityaṃ purā'smābhirvistareṇa nirākṛtam \n ta.sa.110kha/960; vinivāritaḥ — {'dir ni gzugs brnyan 'byung ba ni/} /{sngar ni bsal bar byas nyid yin//} pratibimbodayastvatra prāgeva vinivāritaḥ \n ta.sa.93ka/847; parikṣiptaḥ — {don gcig rang gi rang bzhin la/} /{ngo bo gnyis nyid bsal bar byas//} ekasyārthasvabhāvasya parikṣiptād dvirūpatā \n ta.sa.100kha/887 \n\n\n• saṃ. apohaḥ — {der bshad bdag sogs bsal byas pas/} /{des na tshad mar mi 'thad do//} taduktātmādyapohena tasmānmānaṃ na yujyate \n\n ta.sa.113ka/977. bsal bar byas zin|bhū.kā.kṛ. nirākṛtaḥ — {me nyid la sogs spyi nyid ni/} /{rgyas pa ru ni bsal byas zin//} tejastvādi ca sāmānyaṃ vistareṇa nirākṛtam \n ta.sa.89kha /813; vinivāritaḥ — {bum pa sogs kyi spyi yang ni/} /{sngar nyid bsal bar byas zin to//} ghaṭādāvapi sāmānyaṃ prāgeva vinivāritam \n ta.sa.96ka/858. bsal bar mi 'gyur|kri. naivāpohate — {de phyir snga ma'i shes pa ni/} /{'di yis bsal bar mi 'gyur ro//} tena naivāyaṃ pūrvajñānamapohate ta.sa.109kha/955. bsal bar bzhed|= {bsal bar bzhed pa/} bsal bar bzhed pa|nirācikīrṣā—{de ltar phyogs mthun pa la skyon brjod nas phyogs mi mthun pa la yang bsal bar bzhed nas bshad pa} evaṃ same pakṣe dūṣaṇamudbhāvya viṣamapakṣasyāpi nirācikīrṣayā āha pra.pa.62kha/77. bsal bar gsol|kri. vyapanayatu — {dag gi the tshom skyes pa bsal bar gsol//} utpannaṃ vyapanaya saṃśayam a.śa.4kha/3. bsal bya|= {bsal bar bya ba/} bsal bya nyid|= {bsal bar bya ba nyid/} bsal bya ba|= {bsal bar bya ba/} bsal bya yin|= {bsal bar bya ba yin/} bsal byar 'gyur|kri. nirākriyā bhavet — {thams cad min par cung zad kyang /} /{med pas gang zhig bsal byar 'gyur//} nāsarvanāma kiñciddhi bhavedyasya nirākriyā \n\n ta.sa.37ka/386. bsal byar byed|kri. apohyate — {gang gis ba lang ba min pa/} /{bzhed cing gang gis bsal byar byed//} kena hyagotvamāsaktaṃ gauryenaitadapohyate \n\n ta.sa.37ka/387. bsal byas|= {bsal bar byas pa/} bsal byas pa|= {bsal bar byas pa/} bsal byas zin|= {bsal bar byas zin/} bsal ma yin|• kri. nāpodyate — {mi shes nyid phyir skyon rnams kyis/} /{tshad ma nyid ni bsal ma yin//} doṣaiścājñāyamānatvānna prāmāṇyamapodyate \n ta.sa.105kha/925; nātivartate — {ming dang sbyor ba yang dag rig/} /{dran pa nyid ni bsal ba min//} tannāmayogasaṃvittiḥ smārtatāṃ nātivartate \n\n ta.sa.58ka/555 \n\n\n• bhū.kā.kṛ. anapoditaḥ — {de med pas/} /{tshad ma ma yin dngos nyid ni/} /{des na spyir bstan bsal ba min//} tadabhāvataḥ \n pramāṇarūpanāstitvaṃ tenotsargo'napoditaḥ \n\n ta.sa.111kha/969. bsal min|= {bsal ma yin/} bsal tshags|mocanapaṭṭakam — {chu tshags gru gsum mam/} {ril ba zhabs tshags can nam/} {bsal tshags kyang ngo //} khallagaṃ dha(ca?)rmakarakaṃ mocanapaṭṭakaṃ vā vi.sū.38kha/49. bsal zin|bhū.kā.kṛ. nirākṛtaḥ — {de 'di yin zhes bshad pa ni/} /{mngon sum yin par bsal zin to//} pratyakṣastu sa eveti pratyayaḥ prāṅ nirākṛtaḥ \n ta.sa.93kha/851; apāstaḥ, o tā — {gnas pa sngar ni bsal zin te//} apāstā ca sthitiḥ pūrvam ta.sa.99kha/881; vyapāstaḥ, o tā — {de yang de ma thag bsal zin} vyapāstā sā'pyanantaram ta.sa.16kha/185; vyastaḥ — {bsal zin zhes bya ba ni gang zag la sogs pa dgag pa rnams su ste} vyastamiti pudgalādiparīkṣāyām ta.pa.183ka/828; apahastitaḥ — {bskul ba las byung shes pa la/} /{brtan pa nyid ni sngar bsal zin//} codanājanite jñāne dārḍhyaṃ prāgapahastitam \n ta.sa.112kha/973; nirastaḥ — {legs par byas pa tha dad pa dang tha mi dad pa ni sngar bsal zin to//} vyatirikto'vyatiriktaśca saṃskāraḥ pūrvaṃ nirastaḥ ta.pa.189ka/840; parihṛtaḥ — {'di yang thug pa med pa'i skyon ni dang po nyid du bsal zin to//} atra cānavasthādoṣaḥ pūrvameva parihṛtaḥ ta.pa.248ka/969; pratikṣiptaḥ — {de ltar sngar ni bsal zin te//} iti pūrvaṃ pratikṣiptam pra.a.33kha/38; vinoditaḥ lo.ko.2512. bsal yas|avāntaḥ, saṃkhyāviśeṣaḥ ma.vyu.7796 (110ka). bsal yin|= {bsal ba yin/} bsil|= {bsil ba/} (dra.— {zhabs bsil/} {zhal bsil/}). bsil khang|harmyam — {grong khyer chen po yangs pa can 'di ni}… {stegs bu dang ba gam dang rta babs dang skar khung dang bsil khang dang khang pa brtsegs pa dang khang bzangs dag gis legs par brgyan pa ste} iyaṃ vaiśālī mahānagarī… vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṅkṛtā la.vi.14ka/15; kakṣyā mi.ko.88kha; dra.— {dri gtsang khang dang sgo khang dang steng khang gi bsil khang dag ni} gandhakuṭivātāgrapotikayoḥ vi.sū. 94ka/112. bsil khrol mchi ba|sanninādaḥ — {rgyan gyi sgra rnams bsil khrol mchi ba bzhin//} vibhūṣaṇānāmiva sanninādāḥ jā.mā.51kha/60. bsil gyur|= {bsil bar gyur pa/} bsil gyur pa|= {bsil bar gyur pa/} bsil grib|= {bsil grib ma/} bsil grib ma|śītalacchāyā — {srid pa'i mya ngam gdung bsil grib ma} bhavamarusantāpaśītalacchāyā a.ka.264ka/96.17. bsil ster ba|vi. śītadaḥ — {sreg byed la yang bsil ster ba/} /{lha yi tsan dan dag tu mthong //} divyacandanamadrākṣīd dahanasyāpi śītadam \n\n a.ka.282kha/36.29. bsil dus|śiśiraḥ, ṛtuviśeṣaḥ mi.ko.135ka \n bsil gdugs|= {gdugs} ātapatram, chatram — {gdugs dang bsil gdugs} chatraṃ tvātapatram a.ko.187kha/2.8.32; ātapāt trāyate puruṣamiti ātapatram \n traiṅ pālane a.vi.2.8.32. bsil ldan|vi. suṣīmaḥ ({su Shi maH} iti pāṭhaḥ) mi.ko.144ka \n bsil nus|= {rtswa dur ba} śītavīryā, dūrvā mi.ko.59ka \n bsil po|vi. śiśiraḥ — {de'i ngos mi bzad pa las babs pas dum bur 'gyur ba'i chu rgyun las 'thor ba'i thigs pa bsil po 'dzin pa} viṣamataṭapatanajarjarīkriyamāṇanirjharocchalitaśiśiraśīkarāsāravāhī nā.nā.226kha/15. bsil ba|• vi. śītaḥ — {de yis bsil ba'i chus bran te/} /{dal gyis 'du shes thob pa des//} tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ \n a.ka.234ka/89.157; {bsil ba'i rim gros gdung ba bral} śītopacārairapanītatāpaḥ a.ka.201kha/22.87; {me yi rang bzhin spro ba ste/} /{gzhan gyi ngor ni bsil zhes grag//} seyamagnimayī sṛṣṭiśśītā kila parānprati \n\n kā.ā.332ka/2.302; śītalaḥ — {ser bu'i bsil ba yang btang} śītalāśca vāyavaḥ preṣitāḥ a.śa.39ka/34; {de la dpyid sa gang yin pa de ni shin tu bsil ba'o//} tatra yo graiṣmikaḥ sa ekāntaśītalaḥ la.vi.94kha/135; {grib ma bsil ba la yongs su bsten to//} śītalāṃ chāyāṃ parisevanti kā.vyū.206ka/263; śiśiraḥ — {bsil ba'i chus bran 'du shes rnyed pa des//} sa labdhasaṃjñaḥ śiśiraiḥ payobhiḥ a.ka.193ka/22.11; jaḍaḥ — {de nas mtshan bdag zla ba'i 'od/} /{skyug cing nyams ldan nyid kyis bsil//} tataḥ kṣapāpatirjyotsnāṃ vamanneva kṣapā(manarasatā li.pā.)jaḍaḥ \n a.ka.169kha/19.68; tuhinaḥ — {lus ni spu long gis byugs bsil zer can ltar dkar ba yis/} /{snying stobs rab gsal 'od zer myu gus khengs par gyur pa bzhin//} romāñcacarcitatanostuhināṃśuśubhrasattvaprakāśakiraṇāṅkurapūriteva \n\n a.ka.18kha/51.45; himaḥ — {bsil zer dri ma ldan pa yis/} /{skyengs pa zhi bar byed pa bzhin//} kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ \n\n a.ka.94kha/64.81; snigdhaḥ—{rngul gyi chu yi thigs rgyas pas/} /{nags tshal gzhi ni bsil bar sleb//} svedavārikaṇākīrṇaḥ prabhā(prāpta bho.pā.)snigdhavanasthalīm \n a.ka.216kha/24.98 \n\n\n• saṃ. = {bsil ba nyid} śaityam — {bsil ba 'thob par byed pas na tshul khrims} śaityaṃ lambhayatīti śīlam sū.vyā.198ka/99; śaiśiryam—{'dod ldan gyis ni gzhan la de/} /{bsil ba khas blangs bdag nyid la/} /{tsha ba nyid du rab bstan phyir/} /{'di ni yul la bsnyon pa 'o//} śaiśiryamabhyupetyaiva pareṣvātmani kāminā \n auṣṇyapradarśanāttasya saiṣā viṣayanihnutiḥ \n\n kā.ā.332ka/2.303; jāḍyam — {ha ri tsan dan gyis brlan do shal gyis/} /{mi bdag snying la bsil ba reg par byed//} saṃsaktajāḍyaṃ hṛdayaṃ nṛpāṇāṃ kurvanti hārā haricandanārdrāḥ \n\n a.ka.196kha/22.41. bsil ba nyid|śītatā — {chog shes bdud rtsi'i rgyun gyis yid la bsil ba nyid ni dal bus thob gyur na//} santoṣāmṛtanirjhareṇa manasi prāpte śanaiḥ śītatām \n a.ka.93kha/9.82; śītalatā — {sdang ba'i dug tshan gdung bas gtses pa yang /}…/{zhi ba'i bdud rtsis bsil ba nyid du 'gyur//} hiṃsrā api dveṣaviṣoṣmataptāḥ śamāmṛtaiḥ śītalatāṃ vrajanti \n\n a.ka.271kha/33.20. bsil ba tshal|= {bsil ba'i tshal/} bsil ba tshal chen mo|= {bsil ba'i tshal chen mo/} bsil ba'i dngos po|śītībhāvaḥ — {bya ba byas shing mchog tu bsil ba'i dngos po thob par gyur pa} kṛtakṛtyo bhavati paramaśītībhāvaprāptaḥ śrā.bhū.12kha/26. bsil ba'i snod|= {tsan+dan gyi snod} śītapātram, candanapātram — {nag mo yi ni dang po'i phyag gi mthil na spos kyi snod dang gnyis pa dag na bsil ba'i snod de tsan+dan gyi snod} kṛṣṇāyā dhūpapātraṃ prathamakaratale, śītapātraṃ candanapātraṃ dvitīye vi.pra.37kha/4.17. bsil ba'i spos|śīto dhūpaḥ — {zhi ba dang rgyas pa dag la bsil ba'i spos te/} {bsil ba ni a ga ru dang sih+la ka dang ga bur rnams kyi spos sbrang rtsi dang sha ka ra la sogs pa dang bcas pa ni bsil ba'i spos zhes brjod de bsil ba'i rdzas rnams kyis so//} śāntipuṣṭyoḥ śīto dhūpaḥ; śītāgurusihlakakarpūrairdhūpo madhuśarkarāsahitaḥ śīto dhūpa ityucyate śītadravyaiḥ vi.pra.100ka/3.20. bsil ba'i tshal|nā. śītavanam, śmaśānam — {de nas sdig can de yis de/} /{bsil ba'i tshal gyi dur khrod du/} /{rab tu bskyal tshe} tataḥ śītavanaṃ tasyāṃ śmaśānaṃ tena pāpinā \n prāpitāyām a.ka.88ka/9.19; a.śa.255ka/234. bsil ba'i tshal chen po'i mdo|nā. mahāśītavanasūtram, granthaḥ ka.ta.562. bsil ba'i tshal chen mo|nā. mahāśītavanī, vidyārājñī — {rig sngags kyi rgyal mo bsil ba'i tshal chen mo} mahāśītavanī vidyārājñī ba.mā.174ka \n bsil ba'i rdzas|śītadravyam — {bsil ba ni a ga ru dang sih+la ka dang ga bur rnams kyi spos sbrang rtsi dang sha ka ra la sogs pa dang bcas pa ni bsil ba'i spos zhes brjod de bsil ba'i rdzas rnams kyis so//} śītāgurusihlakakarpūrairdhūpo madhuśarkarāsahitaḥ śīto dhūpa ityucyate śītadravyaiḥ vi.pra.100ka/3.20. bsil ba'i ri|= {bsil ri/} bsil ba'i rlung ldan|vi. śītānilam — {rgyal po'i bu mo la chags bdag/} /{spu long rgyas pa srung ba pos/} /{rig par gyur la kye ma tshal/} /{bsil ba'i rlung ldan yin par shes//} rājakanyānuraktaṃ māṃ romodbhedena rakṣakāḥ \n avagaccheyurājñātamaho śītānilaṃ vanam \n\n kā.ā.331ka/2.263. bsil bar gyur|= {bsil bar gyur pa/} bsil bar gyur pa|• kri. 1. śītalo'bhūt — {ro sreg me dag de la ni/} /{ha ri tsan dan ltar bsil gyur//} abhūccitānalastasya haricandanaśītalaḥ \n\n a.ka.89ka/9.31 2. śītībhavati — {der dron po dag blugs pa dang bsil bar gyur pa} yatrāsau taptaḥ śītībhavati vi.va.155kha/1.43 \n\n\n• bhū.kā.kṛ. śītībhūtaḥ — {tsha ba'i sems can dmyal ba gang yin pa de dag tu ni bsil bar gyur te 'bab bo//} ye uṣṇanarakāsteṣu śītībhūtā nipatanti a.śa.3kha/2; śītībhāvamupagatam — {skyes bu ji ltar 'dod pa'i gzugs can}… {phyin pa dang bsil bar gyur} śītībhāvamupagatam \n kāmarūpī ca tatra puruṣaḥ praviṣṭaḥ kā.vyū.204kha/262 \n\n\n• vi. śītalaḥ — {kye ma rdzas la chags pa'i blo/} /{pha rol gdung bas bsil gyur pa/} /{rang nyid bde ba kho na'i phyir/} /{ma rungs spyod la rab tu rgyug//} aho vibhavalubdhānāṃ parasantāpaśītalāḥ \n svasukhāyaiva dhāvanti nṛśaṃsacaritā dhiyaḥ \n\n a.ka.28ka/3.101 \n\n\n• saṃ. = {de bzhin gshegs pa} śītībhūtaḥ, tathāgataḥ— {'di lta ste tshangs pa zhes bya ba dang zhi ba zhes bya ba dang bsil bar gyur pa zhes bya ba de ni de bzhin gshegs pa'i tshig bla dwags yin} tathāgatasyaitadadhivacanaṃ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi bo.bhū.198ka/266. bsil bar bgyi|kri. śītīkaromi — {byang chub yan lag bde bsil char rgyun 'dra ba yis/} /{'gro ba yun ring dus nas gdungs pa bsil bar bgyi//} bodhyaṅgadhārasukhaśītalavṛṣṭijālaiḥ śītīkaromi ca jagaccirakālataptam \n\n rā.pa.248kha/149. bsil bar 'gyur|kri. śītībhavati — {tshor ba de dang de dag 'gag par 'gyur/} {nye bar zhi bar 'gyur/} {bsil bar 'gyur/} {med par 'gyur ro//} tāstā vedanā nirudhyante, vyupaśāmyanti, śītībhavanti, astaṃ gacchanti a.śa.281ka/258; śītībhāvamanugacchati — {de'i tshe yi dwags kyi grong khyer de bsil bar 'gyur} tadā sa pretanagaraḥ śītībhāvamanugacchati kā.vyū.206ka/263. bsil bar byas|kri. prahlādayāmāsa — {chu dang ri ma la ya'i tsan+dan gyi 'de gus rgyal po dang btsun mo'i lus bsil bar byas so//} salilamalayacandanapaṅkaiḥ rājño devyāśca śarīraṃ prahlādayāmāsa su.pra.57ka/113. bsil bar byas pa|= {bsil bar byas/} bsil bar byed|= {bsil bar byed pa/} bsil bar byed pa|• kri. śiśirayati — {'khri shing khang bzangs bkod pa byas mthar tsan dan dag las zags pa rnams kyis bsil bar byed//} niḥṣyandaścandanānāṃ śiśirayati latāmaṇḍape kuṭṭimāntāt nā.nā.238ka/116; \n\n• saṃ. prahlādanatā — {rigs kyi bu byang chub kyi sems ni}… {'dod chags kyi gdung ba bsil bar byed pas kha ba'i tsan dan lta bu'o//} bodhicittaṃ hi kulaputra…himacandanabhūtaṃ rāgasantāpaprahlādanatayā ga.vyū.310ka/397. bsil bar shog|kri. śītalaḥ bhavatu — {'phags pa spyan ras gzigs dbang gi/} /{phyag nas 'bab pa'i 'o rgyun gyis/} /{yi dwags rnams ni tshim byas shing /} /{khrus byas rtag tu bsil bar shog//} santarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā \n āryāvalokiteśvarakaragalitakṣīradhārābhiḥ \n\n bo.a.38kha/10.18; śītalo'stu — {grang bas nyam thag dro thob shog/}…/{tsha bas nyam thag bsil bar shog//} śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ \n bo.a.37kha/10.5. bsil sbyin ma|pā. śītadā, nāḍīviśeṣaḥ — {rtsa rnams ni sum cu rtsa gnyis te}… {bsil sbyin ma dang} dvātriṃśannāḍyaḥ…śītadā he.ta.2kha/4. bsil ma|vi. śiśiraḥ— {zla ba'i rkang pa'i 'od zer bdud rtsi bsil ma rnams ni dra mig nang nas zhugs pa na//} pādānindoramṛtaśiśirāñjālamārgapraviṣṭān me.dū.349ka/2.29. bsil 'dzin|sātalā, saptalā — {de nas bdun/} /{dri med bsil 'dzin b+hU ri dang /} /{phe nI tsa rma ka she ti//} atha saptalā \n vimalā sātalā bhūriphenā carmakaṣetyapi \n\n a.ko.164kha/2.4.143; sātaṃ sukhaṃ lātīti sātalā \n satāṃ sukhaṃ lātīti vā a.vi.2.4.143. bsil zhi|= {sin d+hu'i tshwa} śītaśivam, saindhavalavaṇam mi. ko.57ka \n bsil zer|nā. = {zla ba} śītāṃśuḥ, candraḥ — {snying rje las bzhin bsil zer gyi/} /{zla 'od bdud rtsi'i thur ma yis/} /{rab gsal skar ma 'gro ba'i mig/} /{de nas rab rib bral bar byas//} kāruṇyādiva śītāṃśurjyotsnāmṛtaśalākayā \n sphāratāraṃ jagannetraṃ cakre vitimiraṃ tataḥ \n\n a.ka.167ka/19.36; himāṃśuḥ — {bsil zer sim byed ga pur dang /} /{dbang po ku mud gnyen byed dang /}…{mtshan mor byed//} himāṃśuścandramāścandra induḥ kumudabāndhavaḥ \n\n…kṣapākaraḥ \n a.ko.134ka/1.3.13; himā aṃśavo yasya himāṃśuḥ a.vi.1.3.13; himatviṭ — {dpral ba'i rgyan du grogs mo yis/} /{gla rtsi'i ri mo 'bri byed pa/} /{bsil zer dri ma ldan pa yis/} /{skyengs pa zhi bar byed pa bzhin/} kastūrīlekhayā sakhyā likhyamānalalāṭikām \n kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ \n\n a.ka.94kha/64.81; dra. {bsil zer can/} bsil zer can|= {zla ba} śītāṃśuḥ, candraḥ — {bsil zer can gyis nyams byed mod/} /{dpyid kyis bdag ni ci la gdung //} kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām \n kā.ā.328ka/2.175; himāṃśuḥ — {bsil zer can gyi dkyil 'khor 'phangs} kṣiptvā bimbaṃ himāṃśoḥ nā.nā.244kha/175; tuhināṃśuḥ — {bsil zer can ltar dkar ba yis/} /{snying stobs rab gsal 'od zer myu gus khengs par gyur pa bzhin} tuhināṃśuśubhrasattvaprakāśakiraṇāṅkurapūriteva a.ka.18kha/51.45; śiśirāṃśuḥ — {bsil zer can gyi 'gran zla dang /} /{dpal dang ldan dang dri bzangs kyis/} /{khyod kyi gdong ni chu skyes bzhin/} /{zhes pa sbyar ba'i dpe ru bshad//} śiśirāṃśupratidvandvi śrīmat surabhigandhi ca \n ambhojamiva te vaktramiti śleṣopamā matā \n\n kā.ā.323ka/2.28; sitāṃśuḥ — {dal gyis bsil zer can ni nam mkhar 'dzegs//} śanairjagāhe gaganaṃ sitāṃśuḥ a.ka.108ka/64.239; tuṣāraraśmiḥ — {byis pa'i 'dzum bu bsil zer can ltar mdzes pa la yang rab tu sems byed cing //} bālasyāpi tuṣāraraśmiruciraṃ sañcintayantyāḥ smitam a.ka.232kha/89.141. bsil yab|= {bsil g}.{yab/} bsil ri|nā. = {gangs ri} śītādriḥ, himālayaparvataḥ — {ri bo ni bdun te/} {'od sngon man+dar ri ni Sha Ta dang nor bu'i 'od zer dro Na bsil ri rdo rje'o//} śailāḥ sapta—nīlābho mandarādrirniṣadhamaṇikaro droṇaśītādrivajrāḥ vi.pra.169kha/1.16; {bsil ba'i ri ni lag pa'i rus pa'o//} {dro Na ni nye ba'i dpung pa'i rus pa'o//} śītādriḥ karāsthīni, droṇa upabāhvasthīni vi.pra.235ka/2.35; śītaśailaḥ — {byang du de ni bsil ba'i ri ste pad 'dab bzang po bzhin du} vāme tacchītaśailaṃ sukamaladalavat vi.pra.190ka/1.53. bsu|= {bsu ba/} {bsu ste/} {o nas} pratyudgamya — {mi dpa' bo gzhan dag cig yod pa de dag gis bsu nas dris pa} apare vīrapuruṣāstaiḥ pratyudgamya pṛṣṭāḥ vi.va.148kha/1.37; {bsu ste 'ongs pa legs so zhes bya ba la sogs te tshig snyan pa brjod de} pratyudgamya svāgatādipriyavacanapuraḥsaram jā.mā.54ka/63. bsu ba|• saṃ. abhigamanam — {khyod la bsu bas dpal du byed//} śrīkaraṃ te'bhigamanam śa.bu.113kha/95; abhyudgamanam — {bsu ba la sogs pa bkur sti cher byas te/} {de rang gi yul du bzhag nas} abhyudgamanādisatkārapuraḥsaraṃ cainaṃ praveśya svaviṣayam jā.mā.129ka/149; pratyudgamanam — {gal te dus su na khyer te bsu bar bya'o//} kāle cet pratyudgamanamādāya vi.sū.17kha/19; \n\n• bhū.kā.kṛ. ({bsus} ityasya sthāne) pratyudgataḥ—{brtan zhing gsal la zhi bas bsu ba bzhin 'khyud pa bzhin du bltas pa dang} dhīraprasannasaumyayā pratyudgata iva pariṣvakta iva ca dṛṣṭyā jā.mā.9ka/9; {rol mo'i sgra sna tshogs kyis gzhon nu nor bzangs bsu'o//} nānāvidhatūryaninādaiḥ sudhanaṃ kumāraṃ pratyudgatāḥ vi.va.211kha/1.86 \n\n\n• dra.— {dogs pa bsu ba} āśaṅkate ta.pa.215ka/147. bsu bar bgyi|kṛ. pratyutthātavyaḥ lo.ko.2514. bsu bar bya|• kri. pratyudgacchet — {mdo sde 'dzin pa 'ong ba gdugs dang rgyal mtshan dang ba dan la sogs pa dag gis bsu bar bya'o//} āgacchantaṃ sūtradharaṃ pratyudgaccheyuḥ chatradhvajapatākābhiḥ vi.sū.58kha/75; pratiśāmayet — {mi shes na mu gcig pa yin yang bsu bar mi bya'o//} nājñāyamānaḥ pratiśāmayet satīrthyamapi vi.sū.71ka/88; \n\n• kṛ. pratyudgantavyaḥ lo.ko.2514; pratyutthātavyaḥ lo.ko.2514 \n\n\n• saṃ. pratiśāmanam — {rgyus shes pa dang ldan pas bsu bar bya'o//} saprabhavenāsya pratiśāmanam vi.sū.71ka/88. bsu bar byed|kri. pratyudgacchati — {kha cig ni gdugs dang rgyal mtshan dang ba dan dag gis bsu bar byed} kecicchatradhvajapatākābhiḥ pratyudgacchanti vi.va.8kha/2.80; sampratīcchati — {stan dang gnas sbyin pas kyang bsu bar byed do//} āsanasthānānupradānena ca sampratīcchati bo.bhū.79ka/101. bsung|surabhiḥ — {rdzing bu'i 'gram na}…{bser bu bsil zhing bde la bsung zhim po'i ngad ldang ba} puṣkariṇyāstīre…mṛdusurabhiśiśirasukhapavane jā.mā.12ka/12; gandhaḥ — {mtshungs med mthu bsung ro dang gzi ldan pa'i/} /{bdud rtsi} atulyagandharddhirasaujasaṃ śubhāṃ sudhām jā.mā.62ka/72; rā.pa.246kha/145. bsung bsgos|vi. savāsaḥ — {me tog rnams kyi phye ma yis/} /{kha cig tu ni bsung bsgos bzhin//} rajobhiḥ kusumānāṃ ca savāsamiva kutracit \n\n jā.mā.117kha/137. bsung zhim|sammodaḥ — {bsung zhim ngad kyis bung ba 'dus rnams la//} sammodagandhākulitairdvirephaiḥ jā.mā.164kha/190. bsubs pa|• saṃ. vilopaḥ — {rdul tshon gyi sa la ni me tog la sogs pa dbul bar mi bya ste phul na rdul tshon bsubs par 'gyur ro//} rajobhūmyāṃ puṣpādikaṃ na dātavyam \n datte rajovilopo bhavati vi.pra.141kha/3.78; \n\n• bhū.kā.kṛ. nirlikhitam ma.vyu.2595({ni rli khi taM/} {shin tu phyis pa'am bsrabs pa'am bzhar ba} ma.vyu.48kha); dra.— {kun nas bsubs pa} saṃmṛditam vi.sū.70ka/86. bsubs par 'gyur|kri. vilopo bhavati — {rdul tshon gyi sa la ni me tog la sogs pa dbul bar mi bya ste phul na rdul tshon bsubs par 'gyur ro//} rajobhūmyāṃ puṣpādikaṃ na dātavyam \n datte rajovilopo bhavati vi.pra.141kha/3.78. bse|= {bse ru/} bse kha kong|= {bse kha sgo/} bse kha sko|= {bse kha sgo/} bse kha sgo|= {seng ge rkang pa brgyad pa} śarabhaḥ, jantuviśeṣaḥ— pra.ko.15; {bse kha sko/} {bse kha kong} iti pāṭhaḥ ma.vyu.4799; {bse kha sko} iti pāṭhaḥ ma.vyu.74ka \n bse 'bru'i me tog|dāḍimapuṣpakaḥ, rohitakaḥ — {ro hi ro hi ta ka dang /} /{mchin dgra bse 'bru'i me tog go//} rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ \n a.ko.157kha/2.4.49; dāḍimasyeva puṣpāṇyasya dāḍimapuṣpakaḥ a.vi.2.4.49. bse yab|1. ciñcā, tintiḍīvṛkṣaḥ — {ti N+Di bse yab shing /} /{skyur mo} tintriṇī ciñcāmlikā a.ko.157ka/2.4.43; ciñcimāyate mukhamāmlatvādanayā ciñcā a.vi.2.4.43 2. cukram, tintiḍīphalam — {ti n+ti la ka bse yab dang /} /{shing skyur} tintriṇīkaṃ ca cukraṃ ca vṛkṣāmlam a.ko.196kha/2.9.35; cukvayati vyathayati dantāniti cukram \n cukva vyathane a.vi.2.9.35; yo.śa.3ka/31. bse yab shing|= {bse yab/} bse ru|1. khaḍgaḥ \ni. jantuviśeṣaḥ — {bse ltar gcig pur gnas shing bsam pa dri med dag la dri ma bral//} ekākī viharanti khaḍgavimalāḥ śuddhāśayā nirmalāḥ rā.pa.233ka/126; {ga N+Da bse dang bse ru 'o//} gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍayati jighāṃsantaṃ bhinattīti khaḍgaḥ \n khaḍi bhedane a.vi.2.5.4; khaḍgī — {hUM zhes g+har g+har sgra dag gis/} /{bse ru drus ma rnam par 'bros//} hū˜kāraghargharārāvairdudruvuḥ khaḍgidhenavaḥ \n\n a.ka.130kha/66.64; {phyogs rnams su khyi gdong ma'i 'khor lo'i 'og tu bse dang phag gdong ma'i dom dang} dikṣu śvānāsyāyāścakratale khaḍgī, śūkarāsyāyā ṛkṣaḥ vi.pra.44ka/4.41; {ga N+Da bse dang bse ru 'o//} gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍgo hiṃsraṃ śṛṅgamasyāstīti khaḍgī a.vi.2.5.4; gaṇḍaḥ — {bse'i pags pa} gaṇḍacarma vi.pra.162kha/3.126; ma.vyu.4793(74ka); gaṇḍakaḥ—{ga N+Da ka ni bse ru dang /} /{grangs dang rig pa'i rab dbye dang /} /{rnam par dpyod pa'i khyad par la 'o//} śrī.ko.166kha \nii. = {rang sangs rgyas} pratyekabuddhaḥ — {thub chen gzhan don 'jug can gyi/} /{bse ru la sogs khyad 'di yin//} parārthavṛtteḥ khaḍgāderviśeṣo'yaṃ mahāmuneḥ \n pra.vā.112kha/1.140; {ston dang bse ru byang chub bar/} /{bsam gtan mtha' rten gcig la kun//} ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ \n abhi.bhā.15kha/920; dra. {bse ru lta bu/} \n2. = {bse'i rwa co} khaḍgaviṣāṇaḥ, o ṇam—{bse ru lta bu kho na dmigs kyis bkar ba'i phyir ro//} khaḍgaviṣāṇakalpasyaivāvadhāraṇāt abhi.sphu.174ka/921. bse ru lta bu|= {rang sangs rgyas} khaḍgaḥ, pratyekabuddhaḥ — {nyan thos mthong ba'i skad cig gnyis/} /{rig ste bse ru lta bus gsum/} /{sangs rgyas sbyor ba med par kun//} darśanakṣaṇau \n śrāvako vetti khaḍgastrīn sarvān buddho'prayogataḥ \n\n abhi.ko.22ka/7.6; {chos mngon pa pa gang dag gi gzhung lugs kyis bse ru lta bu las gzhan pa'i rang sangs rgyas kyang yod par 'dod pa} yeṣām ābhidhārmikāṇāṃ matena khaḍgādanyo'pi pratyekabuddho'sti abhi.sphu.174ka/920; khaḍgaviṣāṇakalpaḥ — {ston pa ni sangs rgyas so/} /{bse ru lta bu ni rang sangs rgyas} śāstā buddhaḥ, khaḍgaviṣāṇakalpaḥ pratyekabuddhaḥ abhi.bhā.15kha/920. bse ru lta bu'i lam|pā. = {rang sangs rgyas kyi theg pa} khaḍgamārgaḥ, pratyekabuddhayānam — {gzung don rtog pa spong phyir dang /} /{'dzin pa mi spong phyir dang ni/} /{rten gyis bse ru lta bu'i lam/} /{yang dag bsdus par shes par bya//} grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ \n ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ \n\n abhi.a.5ka/2.8; khaḍgapathaḥ — {mog mog por byed la sogs dang /} /{slob ma bse ru'i lam gang dang /} /{'di dang gzhan pa'i yon tan gyis/} /{phan yon che ba mthong ba'i lam//} dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau \n mahānuśaṃso dṛṅmārga aihikāmutrikairguṇaiḥ \n\n abhi.a.2ka/1.8. bse ru mo|gaṇḍā — {rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs 'dir khyi mo ni sgrol ma dang}…{bse ru mo ni shin tu stobs ma dang} ṣaṭtriṃśatsamayā ucyante yoginīnāṃ rūpaparivartena… iha śvā tārā… gaṇḍo(?ḍā) jambhī (atibalā bho.pā.) vi.pra.167ka/3.149. bse ru'i lam|= {bse ru lta bu'i lam/} bse shing|bhallātakaḥ — {bse shing gi 'bru mar gyis} bhallātakatailena vi.pra.100ka/3.20. bse shing gi 'bru mar|bhallātakatailam — {rmongs pa dang rengs pa la zar ma'i 'bru mar dang bse shing gi 'bru mar gyis so zhes pa la sogs pa mar me'i nges pa'o//} mohane stambhane jyotiṣmatītailena bhallātakatailenetyādineti dīpaniyamaḥ vi.pra.100ka/3.20. bsegs ka|avya. tiryak — {de'i gre bar zhugs te/} {rus pa'i tshal pa bsegs kar zug pa} praviśya cāsya galamūlaṃ tattiryagavasthitamasthiśakalam jā.mā.210kha/246. bseng bseng po|vi. utpāṇḍukaḥ — {de rnams ston ka'i nad kyis btab pas skya bo bseng bseng por gyur} te śāradakena rogeṇa bādhyamānā utpāṇḍūtpāṇḍukā bhavanti vi.va.278ka/1.1. bse'i pags pa|gaṇḍacarma — {'di rnams kyi gdan rnams ni bse'i pags pa dang}…{ne'u le'i pags pa dang} āsāmāsanāni gaṇḍacarma …nakulacarma vi.pra.162kha/3.126. bser ba|vi. śiśiraḥ mi.ko.144ka \n bser bu|prā. = {rlung} pavanaḥ — {rdzing bu'i 'gram na}…{bser bu bsil zhing bde la bsung zhim po'i ngad ldang ba} puṣkariṇyāstīre… mṛdusurabhiśiśirasukhapavane jā.mā.12ka/12; samīraṇaḥ — {bser bu yid du 'ong ba bde ba ldang //} vavau manojñātmaguṇaḥ samīraṇaḥ jā.mā.13ka/13; {bser ma langs pas rlabs bskyod rgya mtsho'i gos gyon pa'i//} samīraṇākuñcitasāgarāmbarām jā.mā.16kha/18; nabhasvān — {bser bu bde ba dri zhim ngad kyang ldang //} sukhaḥ sugandhiḥ pravavau nabhasvān jā.mā.53kha/62; vāyuḥ — {gdos 'dzin pa 'di skad ces zer te/} {bser ma ni sing g+ha la'i gling du langs kyis} karṇadhāra evamāha—yatkhalu devo jānīyāt siṃhaladvīpeṣu vāyavo vānti kā.vyū.222kha/ 285; {lha'i dbang po brgya byin gyis dbang chen gyi char phab la/} {ser bu bsil ba yang btang na legs so//} aho bata śakro devendro māhendraṃ varṣamutsṛjatu, śītalāśca vāyavo vāntviti a.śa.39ka/34; vātaḥ — {bser mas gzir cing rgyas pa'i lus la nor bu rin po che bzhag} vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṃ sthāpyeta a.sā.86kha/49; mārutaḥ — {tshong dpon gyi bu nor bzangs} …{thabs kyi ser bu bde zhing bsil bas blags pa'i ye shes kyi me tog gis rgyas pa} sudhanaḥ śreṣṭhidārakaḥ…sukhaśītalopāyamāruteritajñānakusumāvakīrṇaḥ ga.vyū.51kha/145. bser ma|= {bser bu/} bser ma langs|kri. vāyavo vānti — {bser ma ni sing g+ha la'i gling du langs kyis lha mkhyen par mdzod cig} yatkhalu devo jānīyāt — siṃhaladvīpeṣu vāyavo vānti kā.vyū.222kha/285. bser ma'i bro nad mchis pa|vi. vāyvābādhikaḥ — {bcom ldan 'das bdag ni bser ma'i bro nad mchis pas dgung zla gsum du nas kyis longs spyad par mi spro lags so//} bhagavannahaṃ vāyvābādhiko notsahe traimāsīṃ yavān paribhoktum vi.va.136kha/1.25. bsel pa|= {bsel ba/} bsel ba|1. anuyātram — {ji tsam dus gzhan zhig na don mthun bsel ba dang bcas pa yul ma ga d+ha nas yul ko sa lar 'phags pa} yāvadapareṇa samayena magadhaviṣayāt sānuyātraḥ sārthaḥ kosalaviṣayaṃ samprasthitaḥ vi.va.178kha/2.104 \n2. dhāraṇam — {mkhur bar bsel ba dang lus skud pa ni sbyor ba dang 'dra'o//} prayogavad gaṇḍūṣadhāraṇagātramrakṣaṇe vi.sū.47ka/59. bsel byed pa|dra.— {bsel byed pa ni ma gtogs so//} utsṛjyātiyātrantīm vi.sū.45kha/57. bsog pa|cayaḥ — {tsa yaHbsog pa'am 'phel ba} mi.ko.24ka \n bsogs|= {bsogs pa/} {bsogs te/} {o nas} sannipātya — {des dge 'dun thams cad bsogs nas rtsod pa de dge 'dun gyi nang du glengs nas} tena sarvasaṅghaṃ sannipātya tadadhikaraṇaṃ saṅghamadhye upanikṣipya vi.va.150kha/1.38; samupānīya — {'bru mar gyi bum pa bye ba bsogs nas mar me'i phreng ba bltam par brtsams so//} tailasya ca kumbhakoṭiṃ samupānīya dīpamālāmabhyudyato dātum vi.va.168ka/1.57. bsogs pa|bhū.kā.kṛ. sannipatitaḥ — {btsun pa gnod sbyin bong bu'i gnas na dge slong ji snyed nye bar rten cing mchis pa de dag thams cad rim gro'i gnas su bsogs lags te} yāvanto bhadanta bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti sarve te upasthānaśālāyāṃ sanniṣaṇṇāḥ sannipatitāḥ vi.va.128kha/1.18. bsogs pa yin|kri. saṃbibharti lo.ko.2514. bsogs pa'i tshogs|samāhāraḥ — {rmi lam du ri dwags ru ru zhig rin po che thams cad bsogs pa'i tshogs bzhin du dpal rab tu 'bar ba}…{mthong ngo //} svapnaṃ paśyati sma sarvaratnasamāhāramiva śriyā jvalantaṃ…rurumṛgam jā.mā.153ka/176. bsogs tshogs|= {bsogs pa'i tshogs/} bsod|= {bsod pa/} bsod skyabs|nā. kāśyapaḥ, tathāgataḥ — {de'i 'og tu kho mos de bzhin gshegs pa bsod skyabs bsnyen bkur te} tasyānantaraṃ kāśyapastathāgataḥ ārāgitaḥ ga.vyū.143kha/227. bsod nyams|• saṃ. = {bde ba} kam, sukham — {bsod nyams zhes bya ba ni bde ba ste} kamiti sukhasyākhyā tri.bhā.157ka/59; sukhallikā—{gang 'dod pa rnams la bsod nyams su sbyor ba} yaśca kāmeṣu kāmasukhallikā yogaḥ la.vi.199kha/303 \n\n\n• avya. sukham — {khyod kyi chos kyi ros tshim pas/}…/{brtan rnams bsod nyams nyal bar bgyid//} aśerata sukhaṃ dhīrāstṛptā dharmarasasya te \n\n śa.bu.115ka/126. bsod nyams su 'dug|vi. visrabdhavihārī — {bdag bsod nyams su 'dug 'dug ste brtson 'grus ma byas so//} ahaṃ visrabdhavihārī na vyāyatavān a.śa.115kha/105. bsod nyams su sbyor ba|pā. sukhallikā yogaḥ — {gang 'dod pa rnams la bsod nyams su sbyor ba dman pa grong pa'i cha} yaśca kāmeṣu kāmasukhallikā yogo hīno grāmyaḥ la.vi.199kha/303; sukhallikānuyogaḥ — {bsod nyams su sbyor ba dang ldan par gnas} sukhallikānuyogamanuyukto viharati lo.ko.2514. bsod snyoms|piṇḍapātaḥ — {na bza' chos gos dang bsod snyoms dang gzims cha dang snyun dpyad kyi rkyen sman gyi yo byad rnams 'bul} adhivāsayatu…cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ vi.va.134kha/1.23; piṇḍaḥ — {de yang nad bu can zhig ste bA rA Na sIr bsod snyoms la song ngo //} sa vyādhito vārāṇasīṃ piṇḍāya praviśati a.śa.123ka/113; piṇḍakaḥ, o kam — {bdag la bsod snyoms ster ba ni 'ga' yang med} na ca me'sti kaścitpiṇḍakasya dātā vi.va.342ka/2.146; bhikṣā — {gang gi tshe dge 'dun gyi nang ngam grong ngam yul lam ljongs su bsod snyoms kyi phyir gnas par 'dod pa} yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati a.śa.253ka/232; bhaikṣam — {bsod snyoms rab tu bzang zhing shin tu mang du bslangs so//} sampannataraṃ prabhūtataraṃ ca bhaikṣamupasaṃharanti sma jā.mā.69kha/80; dra.— {mkhas pa rnams ni bkur ba dang /} /{bsod snyoms dag kyang rnyed par shog//} paṇḍitāḥ saṃs(sat bho.pā.)kṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ \n bo.a.39kha/10.46; {'dod pa'i bsod snyoms dang bdag nyid dub par byed pa'i mtha' gnyis spangs pa'i phyir} kāmasukhallikātmaklamathāntadvayavivarjitatvāt bo.bhū.99kha/127.\n{bson snyoms byas nas} piṇḍāya caritvā — {rgyal po'i khab tu bsod snyoms byas nas zan zos te} rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ a.śa.131kha/121. bsod snyoms kyi kha zas|bhaikṣopahāraḥ — {bsod snyoms kyi kha zas kyis su'i dbul phongs la'ang phyed par mi 'gyur gyi} na bhaikṣopahārāḥ kasyaciddāridryakṣāmatāṃ kṣapayanti jā.mā.69kha/80. bsod snyoms kyi phud|agrapiṇḍakaḥ — {ji srid bram ze rnams la ma phul}…{je khyod kyis dge sbyong mgo breg de la bsod snyoms kyi phud sbyin nam} yāvad brāhmaṇānāṃ na dīyate…tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam vi.va.260ka/2.163. bsod snyoms kyis chog shes pa|vi. piṇḍapātasantuṣṭaḥ ma.vyu.2374 (45kha). bsod snyoms thob|vi. samprāptapiṇḍakaḥ — {sngon tshe yang dag rdzogs pa yi/} /{sangs rgyas bcom ldan gtsug tor can/} /{grong khyer las ni bsod snyoms thob//} purā pratyekasaṃbuddhaḥ purātsamprāptapiṇḍakaḥ \n… bhagavān śikhī a.ka.82ka/62.95. bsod snyoms thob pa|= {bsod snyoms thob/} bsod snyoms pa|• pā. piṇḍapātikaḥ, dhūtaguṇabhedaḥ — {gal te dgon pa pa zhig yin nam gal te bsod snyoms pa zhig yin nam} sacedāraṇyako bhaviṣyati, sacetpiṇḍapātiko bhaviṣyati a.sā.340ka/192; {dgon pa pa dang bsod snyoms par/} /{rgyal ba'i bka' yis de gyur to//} sa śāsanājjinasyābhūdāraṇyapiṇḍapātri(ti li.pā.)kaḥ \n a.ka.102kha/10.34; vi.sū.9ka/10; paiṇḍapātikaḥ ma.vyu.1131 (24kha); mi.ko.122kha \n\n\n• saṃ. paiṇḍilikaḥ — {bdag ni bsod snyoms pa ste bdag gi 'tsho ba gzhan la rag lus so//} paiṇḍiliko'smi saṃvṛttaḥ, parapratibaddhā ca me jīvikā śi.sa.85ka/83. bsod snyoms spyod pa|• pā. piṇḍapātacārikaḥ, dhūtaguṇabhedaḥ — {rtag tu bsod snyoms spyod pa dang rtag tu cog pu pa ste nam yang glos ma phab bo//} nityaṃ piṇḍapātacāriko'naiṣadyikaḥ, na jātu pārśvaṃ dattavān rā.pa.255kha/158 \n\n\n• vi. piṇḍacārikaḥ — {de la dge slong bsod snyoms spyod pa gang yin pa} tatra yo bhikṣuḥ piṇḍacāriko bhavati śi.sa.36kha/35. bsod snyoms blang ba'i spyod yul|piṇḍapātagocaraḥ — {gnas gang dag na bsod snyoms blang ba'i spyod yul dang ha cang yang mi ring ha cang yang mi nye ba} yeṣu ca sthāneṣu nātidūre piṇḍapātagocaro bhavati nātisannikṛṣṭe śi.sa.110ka/109. bsod snyoms la rgyu ba|piṇḍapātacaryā — {bsod snyoms la rgyu ba dang}…{chos mnyan pa nyams su myong ba las gzhan pa'i bya ba la snam sbyar gyon par mi bya'o//} na piṇḍapātacaryā…dharmaśravaṇānubhavanānyasyāṃ vyāpṛtau sāṅghāṭyāḥ vi.sū.70kha/87. bsod snyoms la zhugs|kri. piṇḍāya prāvikṣat — {de nas bcom ldan 'das snga dro na bza' sham thabs mnabs lhung bzed dang chos gos bsnams te/} {o ta lar bsod snyoms la zhugs} atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya otalāyāṃ piṇḍāya prāvikṣat vi.va.129kha/1.19. bsod snyoms len|nā. piṇḍolaḥ, mahāsthaviraḥ — {de nas dge slong gnas brtan gnas brtan rnams kyis tshe dang ldan pa b+ha ra dwa dza bsod snyoms len la 'di skad ces smras so//} atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ piṇḍolabharadvājamidamavocan vi.va.289kha/1.111; ma.mū.99kha/9; mi.ko.110kha \n bsod nams|• saṃ. 1. = {dge las} puṇyam — {bdag spyod bsod nams sdig pa yis/} /{bde dang sdug bsngal dag tu dor//} caryā matpuṇyapāpābhyāṃ patitaḥ sukhaduḥkhayoḥ \n\n a.ka.169ka/19.60; {bu zhig bsod nams dag gis btsas//} ajāyata sutastasya puṇyaiḥ a.ka.164ka/19.4; sukṛtam — {de nas dus kyis sa yi bdag/} /{bsod nams them skas dag las ni/} /{lha yi gnas su yang dag 'dzegs//} tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau \n divyadhāmasamārūḍhe a.ka.22ka/3.32; dharmaḥ — {sbyin pa'i bsod nams mi 'phel bar gyur pas mgu bar ma gyur to//} dānadharmasyānutsarpaṇānna tuṣṭimupajagāma jā.mā.8kha/8; vṛṣaḥ — {bsod nams dgyes des glang bu rnams/} /{nyon mongs dag las grol bar byas//} sa vṛṣāṇāṃ vṛṣarataḥ kleśamuktimakārayat \n\n a.ka.216ka/24.96; lakṣmīḥ — {srid pa bye ba brgya dag tu ni bsod nams spel ba de yi mthu yis rdzu 'phrul stobs bzlog go//} bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam la.vi.68kha/90 2. = {bsod nams nyid} puṇyatvam — {bskal par mtho ris dga' gnas phyir/} /{bzhi yi tshangs pa'i bsod nams yin//} caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṣu modanāt \n\n abhi.ko.15kha/4.124 3. puṇyakam — {nges dang brtul zhugs dang /} /{mo min gso sbyong bsod nams so//} niyamo vratamastrī taccopavāsādi puṇyakam \n\n a.ko.183kha/2.7.37; puṇyahetutvāt puṇyakam \n upavāsādivratanāmanī a.vi.2.7.37 \n\n\n• pā. puṇyam 1. sambhārabhedaḥ — {nam zhig dmigs pa med tshul du/} /{gus pas bsod nams tshogs bsags te//} saṃvṛtyānupalambhena puṇyasambhāramādarāt \n\n bo.a.37kha/9.168 2. karmabhedaḥ — {bsod nams bsod nams min mi g}.{yo/} /{bde ba myong 'gyur la sogs gsum//} puṇyāpuṇyamaniñjaṃ ca sukhavedyādi ca trayam \n\n abhi.ko.12kha/4.45 \n\n\n• nā. puṇyā, nakṣatram—{byi bzhin legs par spyod pa dang /} /{grub dang bsod nams rab tu grags//} abhijit sucaritaścaiva siddhi puṇyā prakīrtitā \n\n ma.mū.194ka/205 \n\n\n• vi. = {bsod nams rang bzhin} puṇyamayaḥ — {shes rab phun tshogs mi 'khrugs pas/} /{khyod ni bsod nams mtsho chen lags//} tvaṃ prajñāsampadākṣobhyo hradaḥ puṇyamayo mahān \n\n śa.bu.113kha/96. bsod nams kyi|vi. puṇyamayaḥ — {bsod nams kyi 'du byed rnams kyis chog mi mkhyen pa} puṇyamayaiḥ saṃskārairatṛptaḥ a.śa.93kha/84. bsod nams kyi 'khor yug|puṇyacakravālaḥ, o lam — {bsod nams kyi khor yug gis 'jig rten yongs su bskor bar 'gyur ro//} puṇyacakravālaṃ loke parisaṃsthāpayiṣyati ga.vyū.377kha/88. bsod nams kyi rgyu mthun pa|puṇyābhiṣyandaḥ — {de'i gzhi las sbyin pa po'i sbyin bdag gi bsod nams kyi rgyu mthun pa dang} …{tshad med par re bar bya'o//} apramāṇastannidānadāyakasya dānapateḥ puṇyābhiṣyandaḥ…pratikāṅkṣitavyaḥ abhi.bhā.170kha/585. bsod nams kyi rnga|puṇyabherī—{bsod nams kyi rnga ni rdungs shig} ghuṣyantāṃ puṇyabheryaḥ la.vi.63ka/83. bsod nams kyi rjes su yi rang ba|pā. puṇyānumodanā, skandhabhedaḥ — {phung po gsum ni sdig pa bshags pa dang bsod nams kyi rjes su yi rang ba dang sangs rgyas la bskul ba zhes bya ba ste} trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ śi.sa.159ka/152. bsod nams kyi gter|puṇyanidhānam — {bsod nams kyi gter rnams kyi gzhi} ālayaḥ (āgamaḥ ma.vyu.376) puṇyanidhānānām ma.vyu.9kha \n bsod nams kyi gter rnams kyi gzhi|vi. ālayaḥ (āgamaḥ ma.vyu.376) puṇyanidhānānām, tathāgatasya ma.vyu.9kha \n bsod nams kyi stobs|puṇyabalam — {de nas bcom ldan 'das kyis nyid kyi bsod nams kyi stobs mngon du bstan pa}…{'i phyir} tato bhagavān svapuṇyabalapratyakṣīkaraṇārtham a.śa.47kha/41. bsod nams kyi mtha' yas pa bsags pa|vi. anantapuṇyopacitaḥ lo.ko.2515. bsod nams kyi mthu|puṇyānubhāvaḥ — {de nas de yi bsod nams mthu yis der/} /{'dam rdzab med par 'dam las skyes pa byung //} puṇyānubhāvādatha tasya tasmin apaṅkajaṃ paṅkajamudbabhūva \n jā.mā.21ka/23; puṇyasya prabhāvaḥ — {yang na bdag gi bsod nams mthus/} /{ma lus tshal ni me tog rgyas//} matpuṇyānāṃ prabhāvādvā nikhilaṃ puṣpitaṃ vanam \n a.ka.182ka/80.18; puṇyatejaḥ — {bsod nams kyi mthus}…{gru de yang slar log par gyur to//} puṇyatejasā…tāṃ nāvaṃ nivartayāmāsa jā.mā.85ka/98. bsod nams kyi mthu chen po dang ldan pa|vi. puṇyamaheśākhyaḥ — {dge slong kun dga' bo ni bsod nams kyi mthu chen po dang ldan pa yin te} ānando bhikṣuḥ puṇyamaheśākhyaḥ vi.va.142ka/1.31. bsod nams kyi gnas|= {bsod nams gnas/} bsod nams kyi rnam par smin pa|puṇyavipākaḥ — {gnas brtan ma 'gags pa 'di ni bsod nams kyi rnam par smin pas che bar grags pa yin gyis} ayaṃ sthavirāniruddhaḥ (puṇya)vipākamaheśākhyaḥ a.śa.220kha/204. bsod nams kyi rnam par smin pas che bar grags pa|vi. puṇyavipākamaheśākhyaḥ — {gnas brtan ma 'gags pa 'di ni bsod nams kyi rnam par smin pas che bar grags pa yin gyis} ayaṃ sthavirāniruddhaḥ (puṇya)vipākamaheśākhyaḥ a.śa.220kha/204. bsod nams kyi snod|vi. puṇyabhāk — {mi bsgrungs pa rnams chad pas bcad na/} {rgyal po bsod nams kyi snod du 'gyur ro//} duṣṭānāṃ kila nigrahaṃ kurvanto rājānaḥ puṇyabhājo bhavanti abhi.bhā.201kha/680. bsod nams kyi dpal gyi zhing|vi. puṇyaśrīkṣetraḥ mi.ko. 116kha \n bsod nams kyi pha rol tu phyin pa|pā. puṇyapāramitā, pāramitābhedaḥ — {de ni rtag tu nyer gnas pas/} /{rgyal ba'i sras po phyir mi ldog/} /{bsod nams pha rol phyin rdzogs dang /} /{yongs su dag pa nyid du 'gyur//} taccitta(tannitya bho.pā.)pratyupasthānādavivartyo jinātmajaḥ \n puṇyapāramitāpūripariśuddhiṃ nigacchati \n\n ra.vi.128ka/116. bsod nams kyi phung po|puṇyaskandhaḥ — {bsod nams kyi phung po 'di tsam bskyed do//} iyantaṃ puṇyaskandhaṃ prasūyate a.sā.169ka/95; {gang de bzhin gshegs pa de dag las bsod nams} ({kyi phung po} ){'phel bar 'gyur ba} yaśca teṣāṃ tathāgatānāṃ puṇyaskandhaḥ prabhavati kā.vyū.209ka/267; puṇyarāśiḥ lo.ko.2517. bsod nams kyi blo|puṇyabuddhiḥ — {lag pod kyi las kyis las bya zhing bsod nams kyi blos kyang gla rngan gyis ni ma yin no//} kutyā (kṛtyā?) pratikarmaṇā karma puṇyabuddhyā ca, na bhṛtikayā vi.sū.15ka/17. bsod nams kyi me tog|puṇyapuṣpam — {rang gi yon tan bsgrags pa yis/} /{bsod nams me tog rnyis shing 'brul//} svaguṇodīraṇamlānaṃ puṇyapuṣpaṃ hi śīryati \n\n a.ka.229ka/25.50; puṇyakusumam — {bsod nams kyi me tog 'od} puṇyakusumaprabham su.pra.31kha/61. bsod nams kyi me tog 'od|nā. puṇyakusumaprabham, udyānam — {lcang lo can gyi pho brang 'khor na skyed mos tshal dam pa bsod nams kyi me tog 'od ces bya ba na} alakāvatyāṃ rājadhānyāṃ puṇyakusumaprabhodyānavane(vare bho.pā.) su.pra.31kha/61. bsod nams kyi tshogs|• pā. puṇyasambhāraḥ, sambhārabhedaḥ — {des bsod nams kyi tshogs so//} {de'i phyir bsod nams kyi tshogs kyi rgyur dbang bdun sbyin par bya} tena puṇyasaṃbhāraḥ, tasmāt puṇyasambhārahetoḥ saptābhiṣekā deyāḥ vi.pra.94ka/3.5; {dmigs pa med tshul du/} /{gus pas bsod nams tshogs bsags te//} saṃvṛtyānupalambhena puṇyasambhāramādarāt \n\n bo.a.37kha/9.168 \n\n\n• saṃ. puṇyasya sambhṛtiḥ — {sbyin dang tshul khrims bsod nams kyi/} /{tshogs yin shes rab ye shes kyi//} dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya sambhṛtiḥ \n sū.a. 224kha/134; puṇyaughaḥ—{bsod nams kyi tshogs skad cig so so la nam mkha'i khams khyab par byed pa chen po'i nang du chud par gyur pas} pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe'ntarbhūtatayā bo.pa.50ka/10; puṇyasañcayaḥ — {e ma'o bsod nams tshogs ni don yod pa//} amogharūpā bata puṇyasañcayāḥ jā.mā.13kha/14; puṇyopacayaḥ — {de dag bsod nams kyi tshogs ji tsam zhig dang ldan par 'gyur} te kiyatā puṇyopacayena samanvāgatā bhaviṣyanti da.bhū.279ka/67; puṇyanivahaḥ — {snying stobs chu gter bsod nams tshogs ni yongs rdzogs sprin gyi bzhon pa} sattvābdhiḥ paripūrṇapuṇyanivahairjīmūtavāhaḥ a.ka.313kha/108.205. bsod nams kyi tshogs chen po|mahāpuṇyasambhāraḥ—{bsod nams kyi tshogs chen po'i brgyags yongs su gzung ba} mahāpuṇyasambhārapathyodanasusaṃgṛhītaḥ da.bhū.184ka/13. bsod nams kyi tshogs chen po'i brgyags yongs su bzung ba|vi. mahāpuṇyasambhārapathyodanasusaṃgṛhītaḥ — {byang chub sems dpa'}… {bsod nams kyi tshogs chen po'i brgyags yongs su gzung ba} bodhisattvo mahāpuṇyasambhārapathyodanasusaṃgṛhītaḥ da.bhū.184ka/13. bsod nams kyi tshogs nye bar stsogs pa|puṇyasambhāropacayatā — {bsod nams kyi tshogs nye bar stsogs pas ngoms mi shes pa yin} atṛptaśca bhavati puṇyasambhāropacayatayā da.bhū.214ka/28. bsod nams kyi tshogs mtha' yas pa bsags pa|vi. anantapuṇyopacitaḥ lo.ko.2515. bsod nams kyi tshogs bsags pa|puṇyasambhāropacayaḥ — {mtshan dang dpe byad bzang po yongs su bsgrub par 'gyur ba'i bsod nams kyi tshogs bsags pa las mi phyed pa} na bhidyate lakṣaṇānuvyañjanapariniṣpattigatāt puṇyasambhāropacayāt śi.sa.104ka/103. bsod nams kyi mdzod|puṇyakoṣaḥ — {byang chub sems dpa'i rnam par thar pa bsod nams kyi mdzod mi zad pa'i rgyan ces bya ba thob pa} akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī ga.vyū.7ka/106. bsod nams kyi mdzod mi zad pa'i rgyan|pā. akṣayavyūhapuṇyakoṣaḥ, bodhisattvavimokṣa — {rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa bsod nams kyi mdzod mi zad pa'i rgyan ces bya ba thob pa} ahaṃ kulaputra akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī ga.vyū.7ka/106. bsod nams kyi zhing|puṇyakṣetram — {de bzhin gshegs pa ni de dag mnga' ba'i phyir bsod nams kyi zhing bla na med pa zhes bya'o+o//} tadbhāvādanuttaraṃ puṇyakṣetramucyate tathāgata iti abhi.sphu.274kha/1099; {bla na med pa'i bsod nams kyi zhing 'phags pa'i dge 'dun la sbyin pa byin na} anuttare puṇyakṣetra āryasaṅghe dānaṃ dadatā jā.mā.18ka/19. bsod nams kyi zhing chen po|vi. mahāpuṇyakṣetraḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bsod nams kyi zhing chen po zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mahāpuṇyakṣetra ityucyate la.vi.204kha/308. bsod nams kyi zhing bla na med pa|anuttaraṃ puṇyakṣetram — {de nyid kyi phyir de bzhin gshegs pa rnams ni bsod nams kyi zhing bla na med pa zhes bya} ata eva tathāgatā anuttaraṃ puṇyakṣetramucyante abhi.bhā.58kha/1099. bsod nams kyi gzhi|= {bsod nams gzhi/} bsod nams kyi 'od|nā. puṇyaprabhaḥ, bhikṣuḥ — {dge slong drug cu tsam gyis bskor}… {'di ltar dge slong rgya mtsho'i blo dang}…{bsod nams kyi 'od dang} ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ…yaduta sāgarabuddhinā ca bhikṣuṇā…puṇyaprabheṇa ca ga.vyū.314kha/36. bsod nams kyi 'od zer|nā. puṇyaraśmiḥ, rājakumāraḥ — {yul 'khor skyong rgyal bu gzhon nu bsod nams kyi 'od zer de btsas ma thag tu 'dzam bu'i gling pa'i sems can thams cad yi rangs par gyur to//} tasya khalu punā rāṣṭrapāla puṇyaraśme rājakumārasya jātamātrasyaiva sarve jāmbūdvīpakāḥ sattvā āttamanaso'bhūvan rā.pa.244ka/142; {rgyal bu gzhon nu bsod nams kyi 'od zer gyis de thos nas rnam par thar pa zhes bya ba'i gzungs thob bo//} yaṃ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī pratilabdhā rā.pa.251kha/153. bsod nams kyi lus|puṇyakāyatā — {bsod nams kyi lus dang ye shes kyi lus dang chos kyi lus kyang rab tu shes so//} puṇyakāyatāṃ ca jñānakāyatāṃ ca dharmakāyatāṃ ca prajānāti da.bhū.245ka/45. bsod nams kyis 'thob|vi. puṇyaprahvaḥ — {bsod nams kyis 'thob yid 'ong smin ma'i 'khri shing g}.{yo ldan sgeg cing rol//} puṇyaprahvaṃ lalitalalitabhrūlatālāsyalīlāramyam a.ka.109kha/10.109. bsod nams skye bo|= {srin po} puṇyajanaḥ, rākṣasaḥ — {srin po ro zan sha rjen za/}…{bsod nams skye bo}…rākṣasaḥ kauṇapaḥ kravyāt…puṇyajanaḥ a.ko.132ka/1.1.61; viruddhalakṣaṇena puṇyavān janaḥ puṇyajanaḥ a.vi.1.1.61. bsod nams skye bo'i dbang|nā. = {lus ngan} puṇyajaneśvaraḥ, kuberaḥ — {lus ngan dang ni mig gsum grogs/} /{gnod sbyin rgyal po gsang ba'i bdag/}… /{dpal ster bsod nams skye bo'i dbang //} kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ \n…śrīdapuṇyajaneśvarāḥ \n\n a.ko.132kha/1.1.71; puṇyajanānām īśvaraḥ puṇyajaneśvaraḥ a.vi.1.1.71. bsod nams skyes|nā. puṇyaprasavāḥ, rūpadhātau sthānam — {de la bsam gtan dang po ni tshangs ris rnams dang} …{bzhi pa ni}…{bsod nams skyes rnams dang}…{de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no//} tatra prathamadhyānam—brahmakāyikāḥ…caturtham…puṇyaprasavāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; a.śa.4ka/3. bsod nams bskyed pa|kri. puṇyaṃ prasavati lo.ko.2516. bsod nams 'khri shing|sukṛtavallī — {'di de bsod nams 'khri shing gi/} /{me tog rab 'thon dang po yin//} so'yaṃ sukṛtavallīnāṃ prathamaḥ kusumodgamaḥ \n\n a.ka.39ka/4.24. bsod nams grags pa|puṇyakīrtiḥ — {rang gi chos btang bsod nams grags pa nyams/} /{mya ngan bya ba'i gnas skabs gnas pa la//} tyaktasvadharme hatapuṇyakīrtau śocyāṃ daśāmityanuvartamāne \n\n jā.mā.188ka/219. bsod nams glang po|puṇyahastī lo.ko.2516. bsod nams dgyes|puṇyapriyaḥ lo.ko.2516. bsod nams rgya chen|vipulapuṇyam — {lhun po'i rgyal po lta bur spyi gtsug 'phags/} /{bsod nams rgya chen byung ba lam mer bzhugs//} merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasambhavaḥ \n\n rā.pa.230ka/123. bsod nams rgya mtsho|• vi. puṇyodadhiḥ — {bsod nams rgya mtsho rin chen gter/} /{yon tan 'byung gnas chos kyi tshogs/} /{khyod la sems can gang 'dud pa/} /{de dag la yang phyag 'tshal legs//} puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram \n ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ \n\n śa.bu.116ka/149 \n\n\n• saṃ. puṇyasāgaraḥ — {sngon gyi sdig pa zad byed cing /} /{bsod nams rgya mtsho sdud byed cing //} kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān \n bo.a.21ka/7.29; puṇyasamudraḥ — {ting nge 'dzin la nges par gzhag pa'i sgo thams cad mkhyen pa'i ye shes dang bsod nams rgya mtsho stsogs pa'i snying po dang /} sarvajñajñānapuṇyasamudropacayagarbheṇa ca samādhinidhyaptimukhena ga.vyū.259ka/342. bsod nams rgyal mtshan|puṇyadhvajaḥ lo.ko.2516. bsod nams rgyas pa|puṇyodayaḥ — {de ltar dam pa'i smon lam bsod nams rgyas pa las ni sa bdag nor lha'i bu/} /{mi yi bdag po dung zhes bya ba} evaṃ satpraṇidhānataḥ kṣitipatiḥ puṇyodayādvāsavaḥ śaṅkho nāma nṛpaḥ a.ka.157ka/16.29. bsod nams rgyun rgyas|puṇyābhiṣyandaḥ ma.vyu.7258 (103ka). bsod nams sgron ma|puṇyapradīpaḥ — {de bzhin gshegs pa bsod nams sgron ma'i rgyal mtshan zhes bya ba} puṇyapradīpadhvajo nāma tathāgataḥ ga.vyū.249kha/331; puṇyadīpaḥ lo.ko.2516. bsod nams sgron ma'i rgyal po|puṇyapradīparājaḥ lo.ko.2516. bsod nams sgron ma'i rgyal mtshan|nā. puṇyapradīpadhvajaḥ, tathāgataḥ—{de'i 'og tu de bzhin gshegs pa bsod nams sgron ma'i rgyal mtshan zhes bya ba bsnyen bkur to//} tasyānantaraṃ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ ga.vyū.249kha/331. bsod nams brgya pa|śatapuṇyaḥ lo.ko.2516. bsod nams brgya pa las skyes pa|vi. śatapuṇyanirjātaḥ lo.ko.2516. bsod nams brgya las skye|vi. puṇyaśatajam — {re re'ang bsod nams brgya las skye//} ekaikaṃ puṇyaśatajam abhi.ko.15ka/4.110. bsod nams brgyan|nā. puṇyālaṅkāraḥ, māraputraḥ — {dge slong dag de ltar bdud sdig can gyi bu stong}…g.{yas rol nas bsod nams brgyan gyis smras pa} iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram… dakṣiṇe puṇyālaṅkāra āha la.vi.153ka/227. bsod nams ngang tshul|vi. puṇyaśīlaḥ — {lus 'phags kyi ni mi thi lar/} /{sa bdag me tog lha la ni/} /{nyi ma zla ba zhes pa yi/} /{bsod nams ngang tshul bu gnyis byung //} mithilāyāṃ videheṣu puṣpadevasya bhūpateḥ \n sūryacandrābhidhau putrau puṇyaśīlau babhūvatuḥ \n\n a.ka.196kha/83.9. bsod nams mngon par 'joms pa'i bya ba can|vi. puṇyābhicārakriyaḥ, o yā—{na chung bden pa nyams pa'i sa gzhi bsod nams mngon par 'joms pa'i bya ba can/} /{phra ma ldan pa rang 'dun rmad byung smra byed mkha' la ri mo'i las sbyor rnams//} satyavyatyayabhūmayo yuvatayaḥ puṇyābhicārakriyāḥ \n svacchandādbhutavādinaśca piśunāḥ khe citrakarmodyatāḥ a.ka.147ka/68.71. bsod nams mngon par 'du byed pa|pā. puṇyābhisaṃskāraḥ — {byang chub sems dpa' dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba'i bsod nams mngon par 'du byed pa gang yin pa dang}… {tshul khrims las byung ba gang yin pa dang} teṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaśca dānamayaḥ puṇyābhisaṃskāraḥ… yaśca śīlamayaḥ a.sā.153kha/87; a.sā.163ka/92. bsod nams mngon par spel ba|puṇyavṛddhiḥ — {de dag gis bsod nams mngon par spel ba rtsom mo//} ebhiḥ…puṇyavṛddhimārabheta śi.sa.159ka/152. bsod nams can|vi. puṇyavān — {bur shing zhing pa bsod nams can/} /{de ni rgyal po gsal rgyal 'di//} rājā prasenajit so'yaṃ puṇyavān guḍakarṣakaḥ \n a.ka.349kha/46.31; śubhānvitaḥ — {dge ldan dang ni bsod nams can//} śubhaṃyustu śubhānvitaḥ \n a.ko.209kha/3.1.50. bsod nams bcud len|puṇyarasāyanam — {bsod nams bcud len} … {mgrin pa'i bar du rab tu 'dod pas 'thung //} puṇyarasāyanaṃ piba haṭhādākaṇṭhamutkaṇṭhitaḥ \n\n a.ka.309ka/40.26. bsod nams chu bo|puṇyataṭinī — {byams pas dag cing rnam 'gyur med pa rgya che'i snying stobs dang /} /{lugs bzang bsod nams chu bo 'jig rten rnams su grags pa dang //} maitrīpavitramavikāramudārasattvaṃ saujanyapuṇyataṭinī bhuvaneṣu kīrtiḥ \n a.ka.19ka/51.48. bsod nams chung ba|vi. alpapuṇyaḥ — {de bsod nams chung bar grags shing bsod nams chung ba zhig ste} so'lpeśākhyo'lpapuṇyaśca a.śa.263kha/241; mandapuṇyaḥ — {bsod nams chung ba'i mi yis kyang /} /{de ni grub par the tshom med//} sa sidhyati na sandeho mandapuṇyo'pi mānavaḥ \n\n he.ta.10ka/30. bsod nams chud za dga'|vi. puṇyanāśanirataḥ — {rgyal po gang zhig 'dod pas g}.{yen spyo sems 'khol ba/} /{de ni bsod nams chud za dga' zhing mtho ris ldog/} kāmāturo bhavati yo nṛpa cittadāsaḥ sa hi puṇyanāśanirato vinivṛttasvargaḥ \n rā.pa.248kha/148. bsod nams che|• vi. mahāpuṇyaḥ — {byang chub sems dpa'i mtshan spyi}…{byang chub sems dpa'}…{bsod nams che} bodhisattvasāmānyanāma…bodhisattvaḥ…mahāpuṇyaḥ sū.vyā.249ka/166; {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{bsod nams che ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…mahāpuṇya ityucyate la.vi.205ka/308 \n\n\n• saṃ. mahatpuṇyam — {skyes pa da ltar byung ba'i ni bsod nams chen po'o//} {'das pa'i ni 'gyod pa med pa ste/} {yid la gcags pa med pa'i phyir ro//} jātāyāṃ pratyutpannāyāṃ puṇyaṃ mahat \n atītāyāmakaukṛtyamavipratisārāt sū.vyā.163ka/53 \n\n\n• nā. puṇḍraḥ, nagaram — {de tshe shar gyi phyogs dag na/} /{bsod nams che ba'i grong mchog song //} pūrvadeśaṃ tadā jagmuḥ puṇḍrākhyaṃ puramuttamam \n ma.mū.317kha/496. bsod nams che ldan|vi. mahāpuṇyaḥ, o yā — {bsod nams che ldan lha mos rnam mdzes} virājitaḥ… devyā mahāpuṇyayā nā.nā.245ka/181; {de ni kun gyis shes pa/} {bsod nams chen po dang ldan pa} sa jñāto mahāpuṇyaḥ a.śa.262kha/240. bsod nams che ba|= {bsod nams che/} bsod nams che 'byung bdag nyid|vi. mahāpuṇyodayātmakaḥ — {khams gsum gtogs pa ma yin dang /} /{chung dang 'bring dang chen po yi/} /{bsngo ba gzhan ni rnam gsum po/} /{bsod nams che 'byung bdag nyid do//} traidhātukāprapannaśca pariṇāmo'parastridhā \n mṛdurmadhyo'dhimātraśca mahāpuṇyodayātmakaḥ \n\n abhi.a.5kha/2.23. bsod nams chen po|= {bsod nams che ba/} bsod nams rjes su yi rang ba|= {bsod nams la rjes su yi rang ba/} bsod nams nyams|vi. puṇyairvihīnaḥ — {bsod nams nyams shing gzhan gyi chung ma chags/} /{tshul khrims ma dag} puṇyairvihīnāḥ paradāragṛddhā aśuddhaśīlāḥ rā.pa.243kha/ 141. bsod nams mnyam|nā. puṇyasamaḥ — {nga ni bsod nams mnyam zhes byar gyur tshe/} /{grong dang grong khyer dag dang lam srang sgo/} /{thams cad du yang rgya che sman gyi rnams/} /{de dag sems can don phyir ngas bzhag go//} sarvatra grāmanagareṣu vīthimukheṣu bhaiṣajamudāram \n sattvārtha sthāpita mayā te puṇyasamo babhūva ca yadā'ham \n\n rā.pa.238ka/134. bsod nams snying po|vi. puṇyagarbhaḥ, bodhisattvasya—{bsod nams snying po shes rab che/} /{byang chub spyod pa'i tshul rtogs shing /} /{'jig rten kun la bde byed pa'i/} /{bde gshegs sku las skyes pa ltos//} puṇyagarbhān mahāprajñān bodhicaryāgatiṃgatān \n kṣemaṅkarān sarvaloke paśyadhvaṃ sugatātmajān \n\n ga.vyū.296kha/18. bsod nams gter|vi. puṇyanidhiḥ — {bsod nams gter khyod bsod nams don gnyer ba'i/} /{bsod nams bgyi ba rtag tu mi bas te//} puṇyārthikasya tava puṇyanidheḥ satatākṣayā bhavati puṇyakriyā \n śi.sa.172kha/171. bsod nams stegs|puṇyatīrtham — {'jig rten gsum gyi bsod nams stegs//} puṇyatīrthaṃ trailokasya śi.sa.167ka/164. bsod nams ster la mkhas|vi. puṇyanikṣepadakṣaḥ — {legs byas rnam par rgyas pa'i dpang po bsod nams ster la mkhas//} vitatasukṛtasākṣī puṇyanikṣepadakṣaḥ a.ka.232ka/25.84. bsod nams stobs|nā. puṇyabalaḥ, nṛpaḥ — {dpal ldan bsod nams stobs zhes pa'i/} /{sa yi bdag po sngon byung ste//} śrīmān puṇyabalo nāma purā'bhūtpṛthivīpatiḥ \n a.ka.47ka/58.3. bsod nams thams cad kun las bsdus pa|pā. sarvapuṇyasamuccayaḥ, samādhiviśeṣaḥ — {byang chub sems dpa' sems dpa' chen po sang sang po'i dbyangs kyis ting nge 'dzin mang po thob pa 'di lta ste}… {bsod nams thams cad kun las bsdus pa'i ting nge 'dzin thob pa} bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ; tadyathā… sarvapuṇyasamuccayasamādhipratilabdhaḥ sa.pu.158ka/244. bsod nams thams cad bsdus pa'i ting nge 'dzin|nā. sarvapuṇyasamuccayasamādhiḥ, granthaḥ — {'phags pa bsod nams thams cad bsdus pa'i ting nge 'dzin zhes bya ba theg pa chen po'i mdo} āryasarvapuṇyasamuccayasamādhināmamahāyānasūtram ka.ta.134. bsod nams them skas|sukṛtasopānam—{de nas dus kyis sa yi bdag/} /{bsod nams them skas dag las ni/} /{lha yi gnas su yang dag 'dzegs/} /{gtsug na nor bu mi bdag gyur//} tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau \n divyadhāmasamārūḍhe maṇicūḍo'bhavannṛpaḥ \n\n a.ka.22ka/3.32 bsod nams thob pa|puṇyaprāptiḥ — {bsod nams thob pa'i yongs su bsngo ba 'di ni 'bras bu rgyas par gnas pa yin//} pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī a.ka.175kha/19.140. bsod nams mthu|= {bsod nams kyi mthu/} bsod nams dang ldan|= {bsod nams ldan/} bsod nams dang ldan pa|= {bsod nams ldan/} bsod nams dang bral ba|vi. puṇyavirahitaḥ — {sems can}…{bsod nams dang bral ba} sattvāḥ puṇyavirahitāḥ sa.pu.120ka/191; puṇyahīnaḥ — {bsod nams dang bral ba bsod nams dang ldan par 'gyur} puṇyahīnāḥ puṇyavanto bhavanti sa.du.124kha/222. bsod nams dang dbang che bar grags pa|vi. puṇyamaheśākhyaḥ — {bsod nams dang dbang che bar grags par 'gyur ba'i las} puṇyamaheśākhyasaṃvartanīyāni karmāṇi vi.va.133ka/1.22; dra. {bsod nams kyi mthu chen po dang ldan pa/} bsod nams dang ye shes kyi stobs kyis mngon par 'phags pa|vi. puṇyajñānabalābhyudgataḥ — {byang chub sems dpa'}…{bsod nams dang ye shes kyi stobs kyis mngon par 'phags pa} bodhisattvaḥ… puṇyajñānabalābhyudgataḥ da.bhū.239kha/42. bsod nams dang ye shes kyi tshogs|pā. puṇyajñānasambhāraḥ — {bsod nams dang ye shes kyi tshogs kyis bsdus pa'i rton pa} puṇyajñānasambhārasaṃgṛhīta upastambhaḥ sū.vyā.131kha/4. bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya ba|puṇyajñānasambhāropacayaḥ — {bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya ba ji lta bur bstsags pas} yathārūpeṇa puṇyajñānasambhāropacayena sambhṛtena da.bhū.213kha/28. bsod nams dang ye shes kyi tshogs chen po|mahāpuṇyajñānasambhāraḥ — {tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro//} sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094; mahatpuṇyajñānasambhāraḥ — {sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba} buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173kha/171. bsod nams dang ye shes kyi tshogs chen po mnga' ba|vi. mahatpuṇyajñānasambhāraḥ, buddhasya — {sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba} buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173ka/171. bsod nams dang ye shes kyi tshogs chen po yang dag par grub pa|samudāgatapuṇyajñānamahāsambhāraḥ lo.ko.2516. bsod nams dang ye shes kyi tshogs chen po yongs su zin pa|vi. suparigṛhītamahāpuṇyajñānasambhāraḥ — {byang chub sems dpa'}…{bsod nams dang ye shes kyi tshogs} ({chen po} ){yongs su zin pa} bodhisattvaḥ…suparigṛhītamahāpuṇyajñānasambhāraḥ da.bhū.261kha/55. bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa|mahāpuṇyajñānasambhārasamudāgamaḥ — {tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro//} sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094. bsod nams dang ye shes kyi tshogs thams cad la goms pa|pā. sarvapuṇyajñānasambhārābhyāsaḥ, hetusampadbhedaḥ — {rgyu phun sum tshogs pa ni rnam pa bzhi ste/} {bsod nams dang ye shes kyi tshogs thams cad la goms pa dang}…{gus par byas te goms pa'o//} caturdhā hetusampat—sarvapuṇyajñānasambhārābhyāsaḥ…satkṛtyābhyāsaśca abhi.bhā.58ka/1096. bsod nams dang ye shes kyi tshogs dang ldan pa|vi. puṇyajñānasambhārasahagataḥ — {bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste} puṇyajñānasambhārasahagataḥ koṣṭhāgāropamaḥ sū.vyā.141kha/18. bsod nams dang ye shes kyi tshogs yang dag par ma grub|asamudāgatapuṇyajñānasambhāraḥ lo.ko.2516. bsod nams 'dod pa|vi. puṇyakāmaḥ — {de bas bsod nams 'dod pa yis/} /{sbyin pa tshul bzhin btang byas na//} tasmāddhi puṇyakāmena deyaṃ dānaṃ yathāvidhi \n vi.va.180kha/1.61; {sems can bsod nams 'dod pa rnams la bsod nams kyi gnas bstan pa'i phyir} puṇyakāmānāṃ sattvānāṃ puṇyatīrthopadarśanārtham a.śa.106kha/96. bsod nams ldan|= {bsod nams ldan pa/} bsod nams ldan pa|• vi. puṇyavān — {de ni phyug cing nor cher 'gyur/} /{bsod nams ldan zhing brdzi ba med//} āḍhyo mahādhanaścāsau adhṛṣyaḥ puṇyavānapi \n śi.sa.163ka/156; {bsod nams ldan pas sgrol bar 'gyur//} tarati puṇyavān a.ka.60ka/6.77; puṇyasampannaḥ — {bsod nams ldan pa yongs su skyob//} trāyate puṇyasampannam a.ka.59kha/6.72; puṇyaśālī — {bsod nams ldan pa'i nyer mkho rnams/} /{'bad pa med par phun sum tshogs//} aprayatnopakaraṇāḥ sampadaḥ puṇyaśālinām \n\n a.ka.238kha/27.41; puṇyabhāk — {bdag nyid gcig pu 'gro ba na/} /{bsod nams ldan pa 'di na bslus//} puṇyabhāji jagatyasminneka evāsmi vañcitaḥ \n a.ka.212ka/24.46; dhanyaḥ — {gsung gi bdud rtsi gsan pa yi/} /{snyim pas bsod nams ldan pas 'thungs//} tasya vāgamṛtaṃ dhanyāḥ kṛ(śru li.pā.)tāñjalipuṭāḥ papuḥ \n\n a.ka.71ka/7.3 \n\n\n• saṃ. kṛtapuṇyatvam—{de bsod nams dang ldan zhing}… {nan tan che ba'i yon tan dang ldan pa} sa kṛtapuṇyatvāt…pratipattiguṇasauṣṭhavācca jā.mā.128kha/149 \n\n\n• nā. puṇyavatī, rājadhānī — {de yi rgyal po'i pho brang ni/} /{bsod nams ldan zhes bya ba ste/} /{shel gyi rnam par yid 'ong zhing /} /{mtshan mo'i bdag po'i 'od bzhin mdzes//} tasya puṇyavatī nāma rājadhānī vyarājata \n sphaṭikāgā(kā li.pā.)rarucirā jyotsneva rajanīpateḥ \n\n a.ka.47ka/58.4. bsod nams sde|nā. puṇyasenaḥ 1. nṛpaḥ — {de nas spyod tshul rig pa yis/} /{sa la spyod pa bsod nams sdes//} tato viditavṛttena puṇyasenena bhūbhujā \n a.ka.265ka/31.68 2. sārthanāyakaḥ — {don mthun 'dren pa bsod nams sde/} {zhes pa} puṇyasenābhidhaḥ… sārthanāyakaḥ a.ka.190ka/81.9. bsod nams nags|puṇyopavanam — {bcom ldan 'das kyi bsod nams nags/}…{der ni de song gyur//} tadbhagavataḥ sā puṇyopavanaṃ yayau a.ka.71kha/7.12. bsod nams gnas|1. puṇyāśramaḥ — {rmongs pa zad cing sred pa 'phos/} /{bsod nams gnas la yid dga' byas//} kṣato mohaścyutā tṛṣṇā kṛtaṃ puṇyāśrame manaḥ \n\n kā.ā.330ka/ 2.245; puṇyasthānam—{yongs rtog rnams kyis bsod nams kyi/} /{gnas la yongs btags phyi nas dor//} paścātparīkṣya tyajyante puṇyasthāne parīkṣakaiḥ \n\n a.ka.233ka/89.142 \n2. puṇyasthitiḥ — {sems can snying po drang zhing legs spyad bsod nams gnas de su yang phyag byar 'os//} ślāghyaḥ ko'pi sa sattvasārasaralaḥ saujanyapuṇyasthitiḥ a.ka.254kha/30.1. bsod nams sna tshogs kyi sprin|nā. puṇyameghacitraḥ, tathāgataḥ — {de'i 'og tu de bzhin gshegs pa bsod nams sna tshogs kyi sprin ces bya ba bsnyen bskur to//} tasyānantaraṃ puṇyameghacūḍo(citro bho.pā.) nāma tathāgata ārāgitaḥ ga.vyū.154kha/238. bsod nams snang ba|puṇyālokaḥ — {gang yang dri med bsod nams snang ba phyogs mthar rnam par 'phro ba yis//} kimapi vimalaiḥ puṇyālokairdigantavisāribhiḥ a.ka.53ka/5.74. bsod nams dpal|nā. 1. puṇyaketuḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {bsod nams dpal dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…puṇyaketunā ca ga.vyū.275kha/2 \n2. puṇyaśrīḥ, ācāryaḥ — {bla ma dam pa bsod nams dpal zhes bya ba la bstod pa} paramagurupuṇyaśrīnāmastotram ka.ta.3759. bsod nams dpal gyi snying po|nā. puṇyaśrīgarbhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang}…{byang chub sems dpa' sems dpa' chen po bsod nams dpal gyi snying po dang} vajragarbheṇa ca bodhisattvena mahāsattvena… puṇyaśrīgarbheṇa ca da.bhū.167ka/1. bsod nams spel ba|puṇyopacayaḥ — {de nas rgyal po de'i bden pa'i byin gyis brlabs kyi mthu dang bsod nams spel ba'i khyad par gyis} atha tasya rājñaḥ satyādhiṣṭhānabalātpuṇyopacayaviśeṣācca jā.mā.12kha/13. bsod nams spyod|= {bsod nams spyod pa/} bsod nams spyod pa|puṇyakarma—{de yang 'di ltar byang chub sems dpa' yun ring po nas bsod nams spyod pa la rab tu goms shing} bodhisattvaḥ kilānalpakālasvabhyastapuṇyakarmā jā.mā.66ka/77; puṇyaprasaṅgaḥ — {de bas bsod nams spyod pa dpal ldan pa/} /{bde ba rab 'byung bsgrub la blo byos shig//} śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam \n\n jā.mā.27ka/31. bsod nams sprin|puṇyameghaḥ — {bsod nams sprin las legs 'khrungs pa'i/} /{rang gi bde ba'i tshogs char gyis//} puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ \n\n bo.a.37ka/9.167. bsod nams phung po|= {bsod nams kyi phung po/} bsod nams phun tshogs|puṇyasampat—{mi bdag}…{'byer 'jig ces bya ba/} /{bsod nams phun tshogs gnas su gyur//} nṛpaḥ…abhūtpuraṃdaro nāma mandiraṃ puṇyasampadaḥ \n\n a.ka.259kha/31.3; puṇyasamṛddhiḥ—{de ltar sems dpa' chen po de de na lang tsho la bab cing bsod nams phun sum tshogs pa'i mthu las byung ba'i rol mo byed pa la lta zhing 'dug 'dug pa las} iti sa mahāsattvo yauvanānuvṛttyā puṇyasamṛddhiprabhāvopanataṃ krīḍāvidhimanubhavan jā.mā.187kha/218. bsod nams phun sum tshogs|= {bsod nams phun tshogs/} bsod nams 'phel|• kri. puṇyaṃ prasavate — {gzhan dag la ni zas byin pa'i/} /{bsod nams 'phel ba ji lta bar//} yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat \n sū.a.163kha/54 \n\n\n• saṃ. 1. puṇyavṛddhiḥ — {bsod nams 'phel ba ni spel ba rnams kyi rtsa ba yin la} puṇyavṛddhiḥ sarvavṛddhīnāṃ mūlam śi.sa.152ka/147; puṇyodayaḥ — {bsod nams 'phel bar 'dod pas} puṇyodayākāṃkṣiṇaḥ ta.pa.133kha/1 2. puṇyaprasavāḥ, akaniṣṭhe devāḥ — {'thab bral dang}…{bsod nams 'phel dang}…{'og min gyi lha} yāmāḥ…puṇyaprasavāḥ… akaniṣṭhāśca devāḥ a.sā.141kha/81; a.sā.78kha/44; dra. {bsod nams skyes/} bsod nams 'phel bar 'dod pa|vi. puṇyodayākāṅkṣī — {'on kyang bsod nams 'phel bar 'dod pas rang don mchog gi bdag gi blo gros 'di/} /{dge ba 'phel ba'i 'bras bu can gyi de nyid goms pas 'di byed pa la brtson//} kintu svārthaparasya me matiriyaṃ puṇyodayākāṅkṣiṇaḥ tattvābhyāsamimaṃ śubhodayaphalaṃ kartuṃ samabhyudyatā \n\n ta.pa.133kha/1 bsod nams bya ba'i dngos po|pā. puṇyakriyāvastu—{dgra bcom pa de dag gi sbyin pa las byung ba'i bsod nams bya ba'i dngos po dang tshul khrims las byung ba'i bsod nams bya ba'i dngos po dang bsgoms pa las byung ba'i bsod nams bya ba'i dngos po gang yin pa} teṣāṃ cārhatāṃ yaddānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu śi.sa.189kha/188; a.sā.119kha/69; dra.— bsod nams bya ba'i dngos po bzhi|catvāri puṇyakriyāvastūni — 1. {sbyin pa las byung ba'i bsod nams bya ba'i dngos po} dānamayaṃ puṇyakriyāvastu, 2. {tshul khrims las byung ba'i bsod nams bya ba'i dngos po} śīlamayaṃ puṇyakriyāvastu, 3. {bsgoms pa las byung ba'i bsod nams bya ba'i dngos po} bhāvanāmayaṃ puṇyakriyāvastu, 4. {rdzas las byung ba'i bsod nams bya ba'i dngos po} aupadhikaṃ puṇyakriyāvastu ma.vyu.1699 (37kha). bsod nams bya ba'i gzhi|pā. puṇyakriyāvastu — {sbyin pa las byung ba'i bsod nams bya ba'i gzhi gang yin pa de ni 'bras bu longs spyod chen po can yin no//} taccaitad dānamayaṃ puṇyakriyāvastu mahābhogyaphalam abhi.bhā.221kha/741; dra. {bsod nams bya ba'i dngos po/} bsod nams byas pa|• vi. puṇyakṛtaḥ — {bsod nams byas pa'i 'jig rten gyi/} /{skye dgu'i dpal gyi stobs can 'byung //} balī puṇyakṛtāllokātprajābhāgyādbhaviṣyati \n la.a.189ka/160; puṇyavān — {dar la babs pa'i na chung 'byor pa yang /} /{bsod nams byas pa rnams la dga' ster yin//} prītipradāḥ puṇyavatāṃ bhavanti prauḍhā yuvatyaśca vibhūtayaśca \n\n a.ka.357ka/48.1 \n\n\n• saṃ. 1. kṛtapuṇyam — {khyod ni rang gi sdig byas la/} /{mya ngan med par ma zad kyi/} /{bsod nams byas pa gzhan dag dang /} /{lhan cig 'gran par byed 'dod dam//} na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi \n kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi \n\n bo.a.18ka/6.86 2. kṛtapuṇyatā — {sngon yang bsod nams byas pa'o//} pūrve ca kṛtapuṇyatā ma.vyu.1606 (36kha). bsod nams byin|puṇyadattaḥ lo.ko.2517. bsod nams byed|= {bsod nams byed pa/} bsod nams byed pa|• vi. puṇyakartā — {'jug ngogs bzhin du bsten 'os gang /} /{bsod nams byed gtsang gzi byin dang /} /{snying stobs rang bzhin gang gA ltar/} /{dri med yid ldan dag tu gnas//} sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ \n tīrthairiva sthitaṃ yatra pavitraiḥ puṇyakartṛbhiḥ \n\n a.ka.19kha/3.3; puṇyakārī — {bsod nams byed pa rnams la gya nom par 'gyur ro//} puṇyakāriṣu ca praṇītāḥ sū.a.233ka/145; puṇyakarmā — {sems can tshad yod pa la zas dang skom tsam sbyor zhing ster bas na bsod nams byed pa yin no zhes}…{mchod par byed} parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate bo.pa.55kha/17; kṛtapuṇyaḥ — {de ni bsod nams byed byed pa dang dge ba byed byed pa dang} tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ a.śa.101ka/91 \n\n\n• saṃ. puṇyakriyā — {bsod nams byed pa'i 'bad pa don med par mthong ba'i phyir ro//} puṇyakriyāyā nairarthakyadarśanāt abhi.sphu.137ka/849. bsod nams byed pa po|vi. puṇyakartā — {'ga' zhig sngar mtshams med pa lnga byed pa po phyis bsod nams byed pa por 'gyur} kaścit pūrvaṃ pañcānantaryakārī paścāt puṇyakartā bhavati vi.pra.151kha/3.97. bsod nams blo gros|puṇyamatiḥ — {de yis}…{tshul khrims blang ba'i rang bzhin gyi/} /{bsod nams blo gros bdag la gnang //} tena… dattā śīlasamādānamayī puṇyamatirmama \n\n a.ka.168kha/19.58; puṇye matiḥ — {bsod nams blo gros mdzod} kuru matiṃ puṇye a.ka.339kha/44.41; {'jig rten bsod nams blo gros thang 'ga' 'byung //} lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt bo.a.2ka/1.5. bsod nams dbang phyug|puṇyeśvaraḥ lo.ko.2517. bsod nams 'bar|vi. puṇyojjvalaḥ, o lā — {dbyangs can zhes bya spyan ni yangs shing bsod nams 'bar//} sarasvatī nāma viśālanetrā \n puṇyojjvalā su.pra.30kha/58. bsod nams 'bar ba|= {bsod nams 'bar/} bsod nams ma yin|= {bsod nams ma yin pa/} bsod nams ma yin pa|• saṃ. apuṇyam — {de'i tshe 'jig rten na ji ltar bsod nams dang bsod nams ma yin pa rtogs par 'gyur} tadā loke kathaṃ puṇyāpuṇyāvagatirbhavati ta.pa.261kha/993; {skye rgu'i bsod nams ma yin pa/} /{yongs su smin pas} apuṇyaparipākeṇa prajānām a.ka.91ka/9.61 \n\n\n• pā. apuṇyam, karmabhedaḥ — {las ni gsum ste/} {bsod nams dang bsod nams ma yin pa dang mi g}.{yo ba'o//} trīṇi karmāṇi—puṇyam, apuṇyam, āniñjyaṃ ca abhi.bhā.192ka/652. bsod nams ma yin par nye bar 'gro ba|pā. apuṇyopagāḥ, saṃskārabhedaḥ — {de ltar ma rig pa yod pa na 'du byed rnam pa gsum mngon par 'grub ste/} {bsod nams su nye bar 'gro ba dang bsod nams ma yin par nye bar 'gro ba dang mi g}.{yo bar nye bar 'gro ba} evamavidyāyāṃ satyāṃ trividhāḥ saṃskārāḥ abhinirvartante—puṇyopagā apuṇyopagā āniñjyopagāśca śi.sa.125ka/121. bsod nams ma yin spyod pa|apuṇyācaraṇam — {kha cig} …/{bsod nams ma yin spyod pa yis/} /{rang la gnod pa byed pa yin//} nighnanti kecidātmānamapuṇyācaraṇena ca \n\n bo.a.16ka/6.36. bsod nams ma lags pa|apuṇyam — {de ltar ngag gis nongs par smra ba de lta bu'i ngo bos bsod nams ma lags pa'i phung po chen po 'di skyes pa lags so//} evaṃrūpeṇa vāgdurbhāṣitena iyān mahā'puṇyaskandhaḥ prasūyate a.sā.163ka/92. bsod nams mi ldan|vi. apuṇyavān — {bdag ni bsod nams mi ldan bkren chen te/} /{mchod pa'i nor gzhan bdag la cang ma mchis//} apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiñcit \n bo.a.4ka/2.7. bsod nams mi dman|vi. adīnapuṇyaḥ — {gnyen ni bcings pa dgrol ba'i slad/} /{mi bdag slong ba lha yi shing /} /{bsod nams mi dman blta ba la/} /{gser don gnyer ba bdag 'ongs so//} āyāto'haṃ hiraṇyārthī bandhubandhanamuktaye \n adīnapuṇyaṃ nṛpatiṃ draṣṭumarthisuradrumam \n\n a.ka.23ka/52.39. bsod nams mi zad pa'i snying po|pā. akṣayapuṇyagarbhaḥ, bodhisattvasamādhiviśeṣaḥ—{byang chub sems dpa'i ting nge 'dzin bsod nams mi zad pa'i snying po} akṣayapuṇyagarbheṇa bodhisattvasamādhinā ga.vyū.307ka/29. bsod nams min|= {bsod nams ma yin pa/} bsod nams me tog|= {bsod nams kyi me tog/} bsod nams med pa|vi. mandapuṇyaḥ — {bsod nams med pa me yis kun tshig cing /} /{de na sha za mang po phan tshun rgyu//} piśācakāstatra bahū bhramanti santāpitā agnina mandapuṇyāḥ \n sa.pu.34kha/58. bsod nams myu gu|puṇyaprarohaḥ — {gang zhig bcom ldan rang nyid kyis/} /{gzigs pas rjes su bzung byas pa/} /{'di 'dra bsod nams myu gu rnams/} /{gang zhig yongs su smin pa'i 'bras//} keṣāṃ puṇyaprarohāṇāṃ paripāko'yamīdṛśaḥ \n kṛto'yaṃ yadbhagavatā darśanānugrahaḥ svayam \n\n a.ka.100kha/10.10. bsod nams dman|vi. mandapuṇyaḥ — {kye ma bdag ni bsod nams dman//} aho nu mandapuṇyo'ham a.ka.25ka/52.58. bsod nams dman pa|= {bsod nams dman/} bsod nams smon lam|puṇyapraṇidhānam — {de yi bsod nams smon lam gyis/} /{rab gsal nyid thob de yis ni/} /{sems la byang chub myu gu bskrun/} /{da lta bdag la 'bras 'di grub//} tatpuṇyapraṇidhānena tasyāptasya prabhāsatām \n bodhiraṅkuritā citte phaliteyaṃ mamādhunā \n\n a.ka.270kha/100.16. bsod nams tshogs|= {bsod nams kyi tshogs/} bsod nams zhing|= {bsod nams kyi zhing /} bsod nams gzhi|puṇyāśrayaḥ — {bsod nams gzhi las 'bar ba'i yon tan rnams/} /{nan tan sgrub pa'i byin gyis dga' bar gyur//} guṇā hi puṇyāśrayalabdhadīptayo \ngatāḥ priyatvaṃ pratipattiśobhayā \n jā.mā.128kha/149. bsod nams zad|= {bsod nams zad pa/} bsod nams zad pa|• saṃ. puṇyakṣayaḥ — {de nas de dag gi nang nas sems can gang yang rung ba zhig tshe zad cing bsod nams zad pa las zad pas gnas de nas shi 'phos te} athānyataraḥ sattva āyuḥkṣayāt puṇyakṣayāt karmakṣayāt tasmāt sthānāccyutvā abhi.sphu.94ka/770 \n\n\n• vi. puṇyaparikṣīṇaḥ — {sdig can khyod ni sprang po bsod nams zad pa ltar dus mi shes pa'o//} akālajñastvaṃ pāpīyaṃ puṇyaparikṣīṇa iva bhaikṣukaḥ \n la.vi.162ka/243. bsod nams zong|puṇyapaṇaḥ — {bsod nams zong gis bdag gi ni/} /{brtson pa'i grogs mchog gyur pa gang //} vyavasāyasahāyo me yo'bhūtpuṇyapaṇaiḥ param \n a.ka.64ka/6.128; puṇyapaṇyam—{skye gzhan bsod nams zong gis} janmāntarapuṇyapaṇyaiḥ a.ka.307kha/108.143. bsod nams gzi brjid|puṇyatejaḥ lo.ko.2517. bsod nams 'od|• nā. 1. puṇyābhaḥ, buddhaḥ — {lag bzang dang}…{bsod nams 'od dang}…{shAkya thub pa dang /gzhan} {yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ… puṇyābhaḥ… śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 2. puṇyaprabhaḥ, upāsakaḥ — {de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dang lhas byin dang bsod nams 'od dang} tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ vasu(deva bho.pā.)dattena ca puṇyaprabheṇa ca ga.vyū.318kha/39 \n\n\n• saṃ. puṇyaprabhā — {ye shes phun sum tshogs pa'i bsod nams 'od ces bya ba'i mtshan mo'i lha mo} jñānaśrīpuṇyaprabhā nāma rātridevatā ga.vyū.142ka/226. bsod nams 'od zer|nā. puṇyaraśmiḥ, rājakumāraḥ — {thos nas kyang yul 'khor skyong rgyal bu gzhon nu bsod nams kyi 'od zer spu zing zhes byed par gyur nas mchi ma zag} śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṃhṛṣṭaromakūpajātaḥ aśru nipātayati rā.pa.249ka/149; rā.pa.238ka/134. bsod nams 'od bzang|supuṇyābhaḥ lo.ko.2517. bsod nams 'os pa|vi. puṇyocitaḥ — {bsod nams 'os pa'i kun spyod ldan/} /{khyod lta bsod nams kyis mthong gang /} /{'di nyid phyir na dbang po yi/} /{tshogs las mig nyid dga' ba'i gnas//} ata evendriyagrāme cakṣureva spṛhāspadam \n puṇyaiḥ puṇyocitācārā dṛśyante yadbhavadvidhāḥ \n\n a.ka.44kha/4.95. bsod nams ye shes kyis sprul|vi. puṇyajñānavinirmitaḥ — {bsod nams ye shes kyis sprul bcom ldan 'das ni 'dul dka'i sems can rnams kyis rtag tu ni/} /{'jigs byed 'jigs su rung ba'i gzugs dang skye bo mkhas pa rnams kyis dregs dang bral bar mthong //} puṇyajñānavinirmitaṃ bhagavato durdāntasattvāḥ sadā rūpaṃ bhairavabhīṣaṇaṃ gatamadaṃ paśyanti santo janāḥ \n vi.pra.29ka/4.1. bsod nams yongs zad|puṇyaparikṣayaḥ — {skye bo'i bsod nams yongs zad las/} /{dpal ldan de ni mtho ris song //} sa yayau nidhanaṃ śrīmān janapuṇyaparikṣayāt \n\n a.ka.35kha/54.13. bsod nams yongs su bsngo ba|pā. puṇyapariṇāmanā, pūjāviśeṣaḥ — {phyag 'tshal ba dang}…{bsod nams yongs su bsngo ba ste de ltar mchod pa rnam pa bdun bya'o//} vandanā… puṇyapariṇāmaneti \n evaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5. bsod nams yon tan|puṇyaguṇaḥ — {de bsams bsod nams yon tan lhag gnas shing /} /{dbyangs can gnas dang mtsho las skyes pa'i dpal//} so'cintayatpuṇyaguṇādhivāsaṃ sarasvatīvāsasaroruhaśri \n a.ka.192ka/22.3. bsod nams rang bzhin|vi. puṇyamayī — {mi yi sa 'das nas/} /{de ni shin tu che ba'i sa/} /{bsod nams rang bzhin gyis 'thob ste//} martyabhūmimatikramya sā hi bhūmirmahīyasī \n āsādyate puṇyamayī a.ka.58kha/6.64. bsod nams rab ldan|vi. supuṇyaḥ, o yā — {nyes pa mang po ldan pa'i ngan song lam/} /{shin tu mi bzad khyod kyi mthu yis bcad/} /{bsod nams rab ldan mtho ris 'gro ba phye//} tavānubhāvāt pihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ \n apāvṛtā svargagatiḥ supuṇyā a.śa.78ka/69. bsod nams rab ldan pa|= {bsod nams rab ldan/} bsod nams ri bo'i gzi brjid|nā. puṇyaparvatatejāḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{bsod nams ri bo'i gzi brjid dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…puṇyaparvatatejasā ca ga.vyū.275ka/2. bsod nams ri bos 'phags pa|nā. puṇyasumerūdgataḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{bsod nams ri bos 'phags pa dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…puṇyasumerūdgatena ca ga.vyū.276ka/3. bsod nams la rjes su yi rang ba|pā. puṇyānumodanā 1. skandhabhedaḥ — {phung po gsum pa ste/} {phung po gsum po rnams ni sdig pa bshags pa dang bsod nams la rjes su yi rang ba dang byang chub tu bsngo ba rnams kyis mdor bsdus pa} triskandhaḥ \n trayāṇāṃ skandhānāṃ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṃ samāhāraḥ bo.pa.105kha/75 2. anuttarapūjāviśeṣaḥ—{phyag 'tshal ba dang} …{bsod nams la rjes su yi rang ba dang}…{bsod nams yongs su bsngo ba ste de ltar mchod pa rnam pa bdun bya'o//} vandanā… puṇyānumodanā… puṇyapariṇāmaneti \n evaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5. bsod nams la sems gcig tu 'dud pa can|vi. puṇyaikapravaṇacetāḥ — {bsod nams la sems gcig tu 'dud pa can gzhan la phan pa'i mthar thug pa'i bden par smra ba bzhin du} puṇyaikapravaṇacetāḥ parahitanirataḥ san vadānya iva ta.pa.169ka/794. bsod nams lag|puṇyabāhuḥ lo.ko.2517. bsod nams las|puṇyakarma — {gser gyi ba gam gzhal yas khang /} /{khang pas bskor ba'i grong khyer ni/} /{'od ldan zhes bya bsod nams las/} /{'od ldan mtho ris lta bu yod//} asti prabhāvatī nāma hemaharmyagṛhairvṛtā \n purī prabhāvatīva dyaurvimānaiḥ puṇyakarmaṇām \n\n a.ka.2kha/1.4. bsod nams shugs|puṇyadhārā—{deng nas bzung ste gnyid log gam/} /{bag med gyur kyang bsod nams shugs/} /{rgyun mi 'chad par du ma zhig/} /{nam mkha' mnyam par rab tu 'byung //} tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ \n avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ \n\n bo.a.2kha/1.19. bsod nams bshes gnyen|nā. puṇyamitraḥ, gṛhapatiḥ — {mnyan yod du ni khyim gyi bdag/} /{bsod nams bshes gnyen dag gi bu/} /{grags pa'i bshes gnyen zhes bya ba/} …{byung //} śrāvastyāṃ puṇyamitrasya sūnurgṛhapaterabhūt \n yaśomitra iti khyātaḥ a.ka.259ka/94.2. bsod nams sa gzhi|nā. = {'phags yul} puṇyabhūmiḥ, āryāvartaḥ — {'phags 'khrungs bsod nams sa gzhi dang /} /{'bigs byed gangs ri dag gi dbus//} āryāvartaḥ puṇyabhūmirmadhyaṃ vindhyahimālayoḥ \n a.ko.150kha/2.1.8; puṇyā bhūmiḥ puṇyabhūmiḥ \n himavadvindhyamadhyadeśanāmanī a.vi.2.1.8; mi.ko.138kha \n bsod nams su nye bar 'gro ba|pā. puṇyopagāḥ, saṃskārabhedaḥ — {de ltar ma rig pa yod pa na 'du byed rnam pa gsum mngon par 'grub ste/} {bsod nams su nye bar 'gro ba dang bsod nams ma yin par nye bar 'gro ba dang mi g}.{yo bar nye bar 'gro ba} evamavidyāyāṃ satyāṃ trividhāḥ saṃskārāḥ abhinirvartante puṇyopagā apuṇyopagā āniñjyopagāśca śi.sa.125ka/121. bsod nams bsags pa|puṇyasañcayaḥ — {sngon gyi bsod nams bsags pa las byung dge ba mngon brjod pa'i/} /{dpag bsam shing ni nges par dus su ma tshang med 'bras skyed//} prākpuṇyasañcayamayaḥ kuśalābhidhānaḥ kāle phalatyavikalaḥ kila kalpavṛkṣaḥ \n\n a.ka.347ka/46.1; puṇyopacayaḥ — {bsod nams bsags pa'i mthu dang bsrungs pa legs par byas pas gdon rnams kyis ma tshugs so//} puṇyopacayaprabhāvātsusaṃvihitatvācca rakṣāyā nāmānuṣāḥ prasehire jā.mā.201kha/234; puṇyasamuccayaḥ — {bsod nams bsags pa'i 'od zer} puṇyasamuccaya raśmi śi.sa.179kha/178. bsod nams bsags pa'i 'od zer|puṇyasamuccayaraśmiḥ, raśmiviśeṣaḥ — {bsod nams bsags pa'i 'od zer rab gtong zhing /} /{sems can gang dag 'od des bskul byas pa//} puṇyasamuccaya raśmi pramuñcī tāya prabhāsaya codita sattvā \n śi.sa.179kha/178. bsod nams bsod nams min dbang byas|vi. puṇyāpuṇyavaśīkṛtaḥ — {des na bsod nams bsod nams min/} /{dbang byas rna bug gis yongs bcad/} /{phyogs rdzas cha yi rna gang yin/} /{de ni legs par bya bar 'gyur//} tasmād digdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ \n karṇarandhraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ \n\n ta.sa.80kha/744. bsod pa|• vi. praṇītam — {nyin re zhing lnga brgya'i bza' ba dang bca' ba bsod pa rab tu mang po sta gon gyis shig} pratidivasaṃ pañcānāṃ śatānāmāhāraṃ sajjīkuru \n praṇītaṃ prabhūtaṃ ca vi.va.142kha/1.31; {kha zas bsod pa sta gon byas pa} praṇītamāhāraṃ sajjīkṛtam vi.va.362kha/2.162 \n\n\n• saṃ. sāraḥ — {ji ltar sman gyi bsod pa dang /} /{ji ltar me ni shing rnams la/} /{rigs pa mi shes pas mi mthong /} /{de bzhin gang zag phung po la'o//} auṣadhīnāṃ yathā sāramagniṃ vā indhanairyathā \n na paśyanti ayuktijñāstathā skandheṣu pudgalam \n\n la.a.187ka/157. bsod pa slong ba|pā. praṇītavijñāpanam, prāyaścittikabhedaḥ — {bsod pa slong ba'i ltung byed do//} praṇītavijñāpane (prāyaścittikam) vi.sū.38ka/48. bsod pa'i zas|= {bsod zas/} bsos|= {bsos pa/} bsos pa|• kri. puṣṇāti — {bdag cag btsir nas g}.{yo can dang /} /{bran dang glu mkhan rnams dag bsos//} asmānnipīḍya puṣṇāti viṭaceṭakagāyanān \n\n a.ka.90ka/64.19 \n\n\n• bhū.kā.kṛ. rūḍhaḥ — {bden pa'i stobs kyis de lus rma bsos}…{gyur//} abhūdvapuḥ satyabalena tasya rūḍhavraṇam a.ka.35kha/3.183; saṃrūḍhaḥ — {bden pa des/} /{bdag gi lus 'di rma bsos shing /} /{mdzes ldan rnal du gnas gyur cig//} satyena tena me \n saṃrūḍhavraṇasacchāyaḥ svastha evāstu vigrahaḥ \n\n a.ka.188kha/80.96 \n\n\n• saṃ. svāsthyam — {nad pa 'ongs rnams rtag tu ni/} /{de yis reg pas bsos par gyur//} rogiṇo'bhyetya satataṃ tatsparśātsvāsthyamāyayuḥ \n\n a.ka.35ka/54.9 \n\n\n• dra. {bsos pa nyid/} bsos pa nyid|svasthatā — {nad pa'i tshogs kun slar yang ni/} /{de yis yang dag reg tsam gyis/} /{'phral la bsos pa nyid du gyur//} sarvarogigaṇāḥ punaḥ \n tasya saṃsparśamātreṇa sahasā svasthatāṃ yayuḥ \n\n a.ka.36ka/54.19. bsrang|= {bsrang ba/} {bsrang ste/} {o nas} abhyunnamayya — {de yang yid dga' zhing dga' nas ro stod bsrang ste lag pa g}.{yas pa brkyang nas}…{ces ched du brjod pa ched du rjod par byed do//} so'pyāttamanāttamanāḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇabāhumabhiprasāryodānamudānayati…iti vi.va.207ka/1.81; ṛjuṃ saṃsthāpya — {zas kyi bya ba byas pa dang /} /{bsam pa med par lus bsrang nas//} kṛtabhaktapiṇḍo niścitamṛjuṃ saṃsthāpya vai tanum \n la.a.171kha/130. bsrang ba|• saṃ. unmajjanam — {las sbyin pa dang}…{bsrang ba yang ngo //} karmadāna… unmajjanaṃ ca vi.sū.84kha/102 \n\n\n• bhū.kā.kṛ. ({bsrangs pa} ityasya sthāne) ucchritaḥ — {lus gsal bar bsrang ste bzhag pa dang} kāyasya spaṣṭocchritapraṇihitatā śrā.bhū.131kha/361. bsrad pa|ātāpanam — {bsrad pa dang skam pa dang sprug pa dang bu gu dag glan par bya'o//} ātāpanaṃ sye(?) śoṣaṇaṃ prasphoṭanaṃ chidrergaḍakadānam vi.sū.96kha/116. bsrad par bya|kri. ātāpayet — {dus dus su bsang bar bya bsrad par bya sprug par bya'o//} kālena kālaṃ śoṣayedātāpayet sphoṭayet vi.sū.66ka/83. bsran thub pa|titikṣā mi.ko.125ka \n bsrab pa|vi. alpaḥ — {gal te rung bar bya ba yod na sngo bsrab par byed du bzhug go//} saṃścet kalpakāro'lpaharitatāṃ kārayet vi.sū.98ka/118; tanuḥ lo.ko.2518. bsrab pa'i sa|= {bsrabs pa'i sa/} bsrabs pa|• vi. tanuḥ — {'dod chags dang zhe sdang dang gti mug rnams bsrabs pa'i phyir} rāgadveṣamohānāṃ tanutvāt abhi.sphu.188ka/946; \n\n• saṃ. 1. = {bsrabs pa nyid} tanutvam — {dge ba'i rtsa ba chen po 'di dag bsrabs pa dang yongs su byang ba dang yongs su zad par 'gyur ro//} imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti śi.sa.84ka/82 2. nirlekhaḥ — {ma dad pa la sogs pa'i mi mthun pa'i phyogs bsrabs pas lhag par bstan pa ste} uktam—āśraddhyādivipakṣanirlekhaścādhika iti abhi.sa.bhā.64kha/88 \n\n\n• bhū.kā.kṛ. saṃlikhitam {sdug bsngal shin tu rgyas la ma bsrabs pa ni 'dod pa'i khams na spyod pa'i dge ba'i rtsa ba ma bsags pa rnams kyi}… {bsrabs pa ni de nyid thar pa'i cha dang mthun pa skyes pa rnams kyi ste/} vipuladuḥkhamasaṃlikhitaṃ kāmāvacaramanupacitakuśalamūlānām…saṃlikhitaṃ tadevotpannamokṣabhāgīyānām abhi.sa.bhā.38kha/54; nirlikhitam ({ni rli khi taM/} {shin tu phyis pa 'am bsrabs pa'am bzhar ba} ma.vyu.48kha); dra. {bsubs pa/} bsrabs pa nyid|tanutvam lo.ko.2518. bsrabs pa'i sa|pā. tanubhūmiḥ, śrāvakabhūmiḥ ma.vyu.1145 (24kha). bsrabs par 'gyur|kri. tanu bhavati — {'dod pa'i bcings pa thams cad bsrabs par 'gyur ro//} sarvāṇi kāmabandhanāni tanūni bhavanti da.bhū.201ka/22. bsri|= {bsri ba/} bsri ba|parihāṇikā — {de dang lhan cig tu gom pa bsri ba nyid las gzhan pas bcag par mi bya'o//} yada(pada bho.pā.)parihāṇikāto'nyathā'nena sārddhamacaṃkramaṇam vi.sū.87ka/105. bsring bar bgyi|kri. dadāmi — {bcom ldan 'das bdag gis rgyal po chen po de'i tshe bsring bar 'gyi'o//} ahaṃ bhagavan tasya mahārājña āyurdadāmi sa.du.117kha/198. bsrings pa|• bhū.kā.kṛ. 1. vyapakṛṣṭaḥ — {de lta bas na lus kyis bsrings pa yin no//} tasmāt kāyena vyapakṛṣṭo bhavati abhi.sphu.161ka/892 2. preṣitaḥ — {yangs pa can pas dga' ba'i slad/} /{de la glang chen myos pa bsrings//} vaiśālikaiḥ priyāyāsmai preṣito mattakuñjaraḥ \n\n a.ka.212kha/24.52 3. dīrghīkṛtaḥ — {na chung de dag de yi dri yis myos/} /{snar snom dbugs ni bsrings pas mig kyang btsums/} tadgandhamattāḥ kṣaṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ \n jā.mā.158ka/182 4. racitam — {ra tsi taM/} {spras pa'am bsrings pa'am bkod pa} ma.vyu.6057 (86kha) \n\n\n• saṃ. vyapakarṣaḥ — {'o na bsrings pa de gnyis su la sla zhe na} tattarhi vyapakarṣadvayaṃ kasya sukaraṃ bhavati abhi.bhā.8ka/892 \n\n\n• avya. ārāt — {chos 'dzin bsrings phyir mos pa dman phyir dgra bcom rnams kyi chos spong byed//} ārāddharmabhṛtāṃ ca hīnarucayo dharmān kṣipantyarhatām ra.vi.128kha/118. bsrings par gyur|kri. prāhiṇot — {'di brjod de la mi bdag gis/}…/{skyes bus 'phrin ni bsrings par gyur//} ityuktvā prāhiṇottebhyaḥ sandeśaṃ puruṣairnṛpaḥ \n a.ka.40ka/4.42. bsrung|= {bsrung ba/} bsrung 'dod pa|= {bsrung bar 'dod pa/} bsrung ba|• kri. ({srung ba} ityasya bhavi.) rakṣati — {lang tsho tsha bas rab gdungs pa/} /{khyod kyis spyod pa ji ltar bsrung //} kathaṃ rakṣasi cāritraṃ santaptā yauvanoṣmaṇā \n a.ka.232ka/89.133; rakṣate — {mi yi rgyal po de la bsrung //} rakṣante tānnarādhipān su.pra.39kha/76 \n\n\n• saṃ. rakṣā — {'di nyid kyis ni tshogs bsrung zhing /} /{de bzhin bdag kyang bsrung ba nyid//} gaṇarakṣā tvanenaivātmarakṣā tathaiva ca \n he.ta.19kha/62; {gnas bsrung ba} sthānarakṣā vi.pra.32kha/4.7; {rgyal srid bsrung ba yongs mi shes//} rājyarakṣāṃ na jānāti a.ka.317ka/40.114; anurakṣā — {gzhan gyi sems bsrung ba'i phyir byang chub sems dpas lus dang ngag gi kun tu spyod pa de gtong bar byed do//} pratisaṃharati bodhisattvastaṃ kāyavāksamudācāraṃ paracittānurakṣayā bo.bhū.80kha/103; ārakṣā — {mdo sde'i dbang po 'dzin pa'i dge slong dang dge slong ma dang dge bsnyen dang dge bsnyen ma bsrung ba}… {bya'o//} teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣā kartavyā su.pra.26kha/51; {bton zin pa bsrung ba'i phyir} niṣkāsitasya…ārakṣāyai vi.sū.32kha/41; parirakṣā — {rang gi srog bsrung ba dang bla ma'i don du brdzun byas kyang sdig tu mi 'gyur bar rig byed la mkhas pa dag gis bshad pa'i phyir ro//} apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti jā.mā.192kha/224; rakṣaṇam — {longs spyod rnams sgrub pa dang bsrung ba dang bsdu ba dang}…{grogs byed du 'gro bar byed kyi} bhogānāmarjane rakṣaṇe sannidhau… sahāyībhāvaṃ gacchati bo.bhū.4kha/4; saṃrakṣaṇam — {de nges par bsrung ba sgrub pa'i don du g}.{yo sgyu ni sa bon skyed pa la tsher ma'i rib ma byed pa bzhin no//} tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe, bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat vā.ṭī.105kha/69; ārakṣaṇam — {longs spyod rnams bsrung ba dang bye ba rnams phan tshun sdum pa dang} bhogānāmārakṣaṇe vibhinnānyo'nyapratisandhāne bo.bhū.78ka/100; trāṇam — {gzhan srog bsrung la rab mang spu long gis brgyan lus can gzhon nu dag//} kumāraḥ…paraprāṇatrāṇaprabalapulakālaṃkṛtatanuḥ \n a.ka.309ka/108.155; {sa ni bsrung bar chas gyur cing //} bhuvanatrāṇasannaddhaḥ a.ka.38kha/4.23; guptiḥ — {zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}… {spyod lam bsrung ba'i bar dang} katamā śamathākṣayatā? yā cittasya śāntiḥ… yāvadīryāpathaguptiḥ śi.sa.68kha/67; pālanam — {bsrung ba'i cho ga ni 'dra'o//} samānaḥ pālanavidhiḥ vi.sū.26kha/33 \n\n\n• vi. ārakṣakaḥ — {grong khyer tsam pa bsrung ba bzhag pa} campāyāmārakṣakaḥ sthāpitaḥ vi.va.6ka/2.78; anurakṣī — {chos smra ba'i sems bsrung na nyes pa med do//} anāpattirdhārmakathikacittānurakṣiṇaḥ bo.bhū.94kha/120; {bden pa'i tshig bsrung} satyānurakṣī jā.mā.195ka/226; goptā — {gang rnams bsrung ba rgyal po khyod bzhugs pa'i/} /{e ma'o 'bangs rnams skal ba phun sum tshogs//} aho prajānāmatibhāgyasampadyāsāṃ tvamevaṃ naradeva goptā \n jā.mā.78kha/91; pālikā — {skyed tshal bsrung ba sngon/} /{'phreng ba can zhes bya bar gyur//} babhūva mālatī nāma pūrvamudyānapālikā \n\n a.ka.183kha/20.99 \n\n\n• kṛ. 1. rakṣyaḥ — {reg pa bsrung ngo //} rakṣyassaṃsargaḥ vi.sū.77kha/94 2. ({bsrungs pa} ityasya sthāne) guptaḥ — {gup+taHsbas pa'am bsrung ba} mi.ko.12ka; dhṛtaḥ — {ngang pa'i rgyal po yul 'khor bsrung zhes bya bar gyur to//} dhṛtarāṣṭro nāma haṃsarājo babhūva jā.mā.115kha/135 3. anurakṣan — {rgyal po la gnod pa bsrung na nyes pa med do//} anāpattī rājāpathyamanurakṣataḥ bo.bhū.96ka/122.\n\n\n• (dra.— {yongs su bsrung ba/} {yang dag par bsrung ba/} {rab tu bsrung /} {legs par bsrung ba/}).\n{bsrung bar} rakṣitum — {sems 'di bsrung bar ma byas na/} /{bslab pa bsrung bar yong mi nus//} na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā \n\n bo.a.10ka/5.1; {nga ni 'bangs rnams bsrung bar rab tu sems//} parā manīṣā mama rakṣituṃ prajā jā.mā.64ka/74. bsrung ba lnga|pañcarakṣā — {bsrung ba lnga'i cho ga} pañcarakṣāvidhiḥ ka.ta.3596. bsrung ba lnga'i cho ga|nā. pañcarakṣāvidhiḥ, granthaḥ ka.ta.3596. bsrung ba lnga'i mchod pa'i cho ga|nā. pañcarakṣārcanavidhiḥ, granthaḥ ka.ta.3128. bsrung ba gcig pa|vi. ekārakṣaḥ, tathāgatasya ma.vyu.428 (11ka). bsrung ba pa'i sde|avantakāḥ, nikāyabhedaḥ ma.vyu.9087 ({A ban+ta kAH srung ba pa'i sde} ma.vyu.125kha). bsrung ba byas pa|= {bsrung bar byas pa/} bsrung ba med pa|• vi. nirārakṣaḥ — {bsrung med bsnyel ba mi mnga' bas/} /{'khor sdud khyod la phyag 'tshal lo//} nirārakṣa asammoṣa gaṇakarṣa namo'stu te \n\n sū.a.258kha/178 \n\n\n• pā. arakṣyam — {dran pa nye bar gzhag pa gsum dang bsrung ba med pa gsum} trīṇi smṛtyupasthānāni trīṇyarakṣyāṇi bo.bhū.48ka/62; arakṣam — {'dis ni bcom ldan 'das kyi bsrung ba med pa gsum dang dran pa nye bar gzhag pa gsum}…{yongs su bstan te} anena trīṇyarakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni sū.vyā.258kha/178; arakṣaṇam — {bsrung ba med pa rnam gsum} arakṣaṇaṃ trividham abhi.a.11kha/8.4; dra.—\n{bsrung ba med pa bzhi} catvāri arakṣyāṇi — 1. {de bzhin gshegs pa'i sku'i phrin las kyi spyod pa yongs su dag pa ste/} {de bzhin gshegs pa la sku'i phrin las yongs su ma dag pa med pa} pariśuddhakāyasamudācārastathāgataḥ, nāsti tathāgatasyāpariśuddhakāyasamudācāratā, 2. {de bzhin gshegs pa la gsung gi phrin las kyi spyod pa yongs su dag pa ste/} {de bzhin gshegs pa la gsung gi phrin las yongs su ma dag pa med pa} pariśuddhavāksamudācārastathāgataḥ, nāsti tathāgatasyāpariśuddhavāksamudācāratā, 3. {de bzhin gshegs pa la thugs kyi phrin las kyi spyod pa yongs su dag pa ste/} {de bzhin gshegs pa la thugs kyi phrin las yongs su ma dag pa med pa} pariśuddhamanaḥsamudācārastathāgataḥ, nāsti tathāgatasyāpariśuddhamanaḥsamudācāratā, 4. {de bzhin gshegs pa la 'tsho ba yongs su dag pa ste/} {de bzhin gshegs pa la 'tsho ba yongs su ma dag pa med pa} pariśuddhajīvastathāgataḥ, nāsti tathāgatasyāpariśuddhajīvatā ma.vyu.191 (5kha); dra.—\n{bsrung ba med pa gsum} trīṇyarakṣāṇi—{bsrung ba med pa gsum ni/} {de bzhin gshegs pa'i sku'i phrin las kyi spyod pa yongs su dag pa ste/} {de bzhin gshegs pa la sku'i phrin las yongs su ma dag pa med de/} {bdag la gzhan gyis shes su 'ong ngo zhes bcab par dgongs pa med pa dang /} {de bzhin du gsung dang thugs kyi phrin las la yang rig par bya'o//} trīṇyarakṣāṇi \n pariśuddhakāyasamudācārastathāgataḥ \n nāsti tathāgatasyāpariśuddhakāyasamudācāratā yāṃ tathāgataḥ praticchādayitavyāṃ manyeta kaccinme pare vi(jā)nīyuriti \n evaṃ vāṅmanaḥsamudācārate veditavye abhi.sa.bhā.97ka/131; dra. {bsrung ba med pa bzhi/} bsrung ba med pa'i tshig|arakṣyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}…{bsrung ba'i tshig dang bsrung ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…rakṣyapadamarakṣyapadam la.a.68kha/17. bsrung ba'i 'khor lo|pā. rakṣācakram — {'chad par 'gyur ba'i rim pas bdud dang bgegs dang log 'dren rnams phur bus gdab pa'i don dang gnas bsrung ba'i don du sngags pas bsrung ba'i 'khor lo bsgom par bya'o//} vakṣyamāṇakrameṇa māravighnavināyakānāṃ kīlanārthaṃ sthānarakṣārthaṃ rakṣācakraṃ bhāvayenmantrī vi.pra.102kha/3.23. bsrung ba'i 'khrul 'khor|rakṣaṇayantram — {rdzong 'joms pa dang bsrung ba'i 'khrul 'khor gyi ngo bo nyid kyis gnas pa dang} durgabhedarakṣaṇayantrasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13. bsrung ba'i cho ga|rakṣāvidhiḥ — {bsrung ba'i cho ga las thams cad pa zhes bya ba} rakṣāvidhisarvakarmanāma ka.ta.2903. bsrung ba'i tshig|rakṣyapadam — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa}… {bsrung ba'i tshig dang bsrung ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha…rakṣyapadamarakṣyapadam la.a.68kha/17. bsrung ba'i tshig dang bsrung ba med pa'i tshig|pā. rakṣyapadamarakṣyapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{bsrung ba'i tshig dang bsrung ba med pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…rakṣyapadamarakṣyapadam la.a.68kha/17. bsrung ba'i yig 'phreng|rakṣākṣarāvaliḥ — {phyogs su bsrung ba'i yig 'phreng dag/} /{gur gum gyis ni 'dri ba bzhin//} likhantaṃ kuṅkumeneva dikṣu rakṣākṣarāvalim \n\n a.ka.23ka/3.40. bsrung bar bskos pa|vi. adhikṛtaḥ — {de nas mtsho de bsrung bar bskos pa'i mi rnams} atha tasmin sarasyadhikṛtāḥ puruṣāḥ jā.mā.120ka/138. bsrung bar gyur|bhū.kā.kṛ. rakṣitaḥ — {nor rnams bsrung bar gyur mod kyang /} /{skad cig gis ni brlag par 'gyur//} kṣaṇenāyānti vittāni rakṣitānyapi saṃkṣayam \n\n a.ka.5ka/50.44. bsrung bar bgyi|kri. 1. rakṣayiṣyāmi — {yul dang phyogs dang grong khyer rnams kyang bsrung bar bgyi'o//} viṣayadeśagrāmagoṣṭhaṃ ca rakṣayiṣyāmaḥ sa.du.122ka/212; rakṣāṃ kariṣyāmi — {dge slong chos smra ba de bsrung bar bgyi'o//} tasya dharmabhāṇakasya bhikṣo rakṣāṃ kariṣyāmi su.pra.35kha/68 \n2. rakṣāmi — {phung po dang dbang po'i tshogs pa bsrung bar bgyi'o//} skandhendriyasamūhaṃ rakṣāmi vi.pra.145ka/3.86; rakṣāṃ karomi — {chung ma la sogs pa yang bsrung bar bgyi'o//} bhāryādirakṣāṃ ca karomi sa.du.118ka/200. bsrung bar 'gyur|• kri. rakṣati — {ngo tsha shes pa dang khrel yod par gyur na/} {tshul khrims yang dag par blangs pa bsrung bar 'gyur ro//} hrīvyapatrāpyāt śīlaṃ samāttaṃ rakṣati bo.bhū.74ka/95 \n\n\n• vi. rakṣābhūtaḥ — {rga shis zil gyis mi non cing /} /{rtag tu bsrung bar 'gyur ba yin//} jarāmṛtyurna bādheta rakṣābhūtaḥ sadā bhavet \n\n he.ta.7ka/20. bsrung bar 'gyur ba|= {bsrung bar 'gyur/} bsrung bar 'dod pa|vi. rakṣitukāmaḥ — {bslab pa bsrung bar 'dod pa yis/} /{rab tu bsgrims nas sems bsrung ste//} śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ \n bo.a.10ka/5.1. bsrung bar bya|• kri. rakṣet — {cho ga spyod yul bsrung bya} ācāragocaraṃ rakṣet śi.sa.32ka/30; vi.sū.69kha/86; anurakṣet — {dge 'dun gyi khrims su bya ba bsrung bar bya'o//} sāṅghikaṃ kriyākāramanurakṣet vi.sū.24ka/29; pālayet—{lus la sogs pa bsrung bar bya//} ātmabhāvādi pālayet \n śi.kā.2ka/1 \n\n\n• kṛ. rakṣyaḥ — {sa snad pa bsrung bar bya'o//} rakṣyo bhūmināśaḥ vi.sū.81ka/98; {gzhon nu shin tu gzhon pa'i lus can 'di/} /{rang gi lus byin bdag gis bsrung bar bya//} ayaṃ kumāraḥ sukumāramūrtirmayaiva rakṣyaḥ svatanupradena \n\n a.ka.306kha/108.134; rakṣitavyaḥ, o yā — {shes rab kyi pha rol tu phyin pa 'di ni bdag gis bsrung bar bya'o//} rakṣitavyā mama prajñāpāramitā a.sā.91ka/52; rakṣaṇīyaḥ — {bde ba chen po byang chub sems/} /{brtul zhugs brtan pos bsrung bar bya//} rakṣaṇīyaṃ mahāsaukhyaṃ bodhicittaṃ dṛḍhavrataiḥ \n\n vi.pra.159kha/3.120; {de slad bdag gis skye rgu rnams/} /{mtha' dag mdzod kyis bsrung bar bya//} tasmātsamastakoṣeṇa rakṣaṇīyā mayā prajāḥ \n a.ka.333kha/42.14; pālanīyaḥ — {bde dang sdug bsngal mnyam pas na/} /{thams cad bdag bzhin bsrung bar bya//} samaduḥkhasukhāḥ sarve pālanīyā mayā''tmavat \n\n bo.a.27ka/8.90. bsrung bar bya ba|= {bsrung bar bya/} bsrung bar byas|= {bsrung bar byas pa/} bsrung bar byas pa|bhū.kā.kṛ. rakṣā kṛtā—{de bzhin gnyen gyi skye bo bdag mtshungs nyid byas rgyal srid dag kyang bsrung bar byas//} nīto bandhujanastathā''tmasamatāṃ rājye'pi rakṣā kṛtā nā.nā.226ka/11; {de bzhin du lan stong gi bar du bzlas na dmag gi tshogs bsrung ba byas par yang 'gyur ro//} evaṃ yāvat sahasrajaptena kaṭakacakrarakṣā kṛtā bhavati ma.mū.146ka/58. bsrung bar mdzad|vi. rakṣakaḥ — {sangs rgyas rnams ni mngon sum spyan/} /{bstan pa dag kyang bsrung bar mdzad//} pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ \n sū.a.131ka/3. bsrung bar bzod|= {bsrung bar bzod pa/} bsrung bar bzod pa|vi. rakṣākṣamaḥ — {mkhas shing rtul phod bsrung bar bzod//} dakṣā rakṣākṣamāḥ śūrāḥ a.ka.177ka/20.17; rakṣaṇakṣamaḥ — {rgud pa bsrung bar bzod pa yi/} /{dge sbyong 'ga' zhig bstsal bar mdzod//} mṛgyatāṃ śramaṇaḥ kaścidvyasane rakṣaṇakṣamaḥ \n\n a.ka.173kha/78.9; saṃrakṣaṇakṣamaḥ — {rngon pa pad ma can zhes pa/} /{de yis bdag ni bsrung bar bzod//} lubdhakaḥ padmako nāma sa me saṃrakṣaṇakṣamaḥ \n\n a.ka.92ka/64.48. bsrung bar 'os|= {bsrung bar 'os pa/} bsrung bar 'os pa|• vi. rakṣārhaḥ — {dug mtshon me rnams bsrung 'os pa/}…{go cha} kavacaṃ…viṣaśastrāgnirakṣārham a.ka.307kha/40.11 \n\n\n• kṛ. rakṣaṇīyaḥ — {bcom ldan bdag gi sha dag gis/} /{da ni srog gi rten po dag/} /{mdzod cig chos ni sgrub bgyid pa/} /{khyod kyi lus ni bsrung bar 'os//} bhagavan mama māṃsānāṃ samprati prāṇavartanam \n kriyatāṃ rakṣaṇīyaṃ tat(te li.pā.) śarīraṃ dharmasādhanam \n\n a.ka.82ka /8.32. bsrung bya|= {bsrung bar bya/} bsrung byed|nā. avantiḥ, deśaḥ ma.vyu.4134 ({a ban+tiH srung byed} ma.vyu.66ka). bsrung 'os|= {bsrung bar 'os pa/} bsrung 'os pa|= {bsrung bar 'os pa/} bsrung sems|rakṣācittam — {de bzhin gzhan la bsrung sems dang /} /{snying rje'i sems ni de ltar bya//} rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi \n\n bo.a.27kha/8.110. bsrungs|= {bsrungs pa/} {bsrungs shing} rakṣan — {khro bas 'khrugs pa'i yid dag ni/} /{bzod pas bsrungs shing de yis bsams//} rakṣan manyumanaḥkṣobhaṃ kṣamayā samacintayat \n\n a.ka.253ka/29.67. bsrungs gyur|• kri. śaśāsa — {de 'og ba glang spyod gling dang /}…/{lhun po yi ni ngos rnams kyang /} /{nyams med bstan nas bsrungs par gyur//} godānīyaṃ tato dvīpam…\n pārśvāni sa sumerośca śaśāsāhataśāsanaḥ \n\n a.ka.41ka/4.50 \n\n\n• bhū.kā.kṛ. guptaḥ — {khyod kyi dpung pas bsrungs gyur}…/{skye bo rnams la dbul po med//} tvadbhujaguptānāṃ… janānāṃ nāsti dāridryam a.ka.361kha/48.48; rakṣitaḥ — {khyod kyis bdag nyid nyams bya'i slad/} /{dug gi rkang 'thung bsrungs par gyur//} tvayaivātmavināśāya rakṣito viṣapādapaḥ \n\n a.ka.258ka/30.37; saṃrakṣitaḥ — {bdag gi srog ni bsrungs par gyur//} mama saṃrakṣitāḥ prāṇāḥ nā.nā.246kha/194. bsrungs pa|• kri. ({srung} ityasya bhūta.) 1. rarakṣa — {'jigs pa de las bsrungs} tadbhayāt… rarakṣa a.ka.86ka/63.40; saṃrarakṣa — {rang gi nor kun byin nas ni/} /{rjes su 'brang ba'i nor rnams bsrungs//} nijasarvasvadānena saṃrarakṣānuyāyinam \n\n a.ka.57kha/6.50 2. rakṣati — {khyod kyis bsrungs la tsher ma ni/} /{pad ma'i yu ba nyid la} padmānāmeva daṇḍeṣu kaṇṭakastvayi rakṣati \n kā.ā.332kha/2.317; rakṣyate — {grong khyer gsum rgyal mig gi mes/} /{gang du skrag pas yid 'byung ni/} /{stobs med g}.{yo zhing rtse ba yi/} /{smin ma 'khyog po nyid kyis bsrungs//} yatra tripurajinnetraśikhitrasto manobhavaḥ \n abalābhiścalakrīḍabhrūbhaṅgaireva rakṣyate \n\n a.ka.47ka/5.4; pālyate lo.ko.2520 \n\n\n• bhū.kā.kṛ. rakṣitaḥ — {go cha drug po rnams kyis bsrungs//} ṣaḍbhiḥ kavacaistu rakṣitam sa.u.281kha/13.37; {dge 'dun bsrungs khyod kyis sems can rtsig pa lta bu gang dag mthong ba} yāṃstvaṃ saṅgharakṣita sattvānadrākṣīḥ kuḍyākārān śi.sa.37kha/36; saṃrakṣitaḥ — {khyod kyi lag pa mal stan las/} /{'phyang ba 'jigs nas bdag gis bsrungs//} bāhuste śayanālambī bhītyā saṃrakṣito mayā \n\n a.ka.86kha/63.45; abhirakṣitaḥ — {rgyal pos bsrungs pa'i yul} deśaḥ kṣitipābhirakṣitaḥ jā.mā.138kha/161; guptaḥ — {dbang po rnams kyi sgo bsrungs shing zas kyi tshod rig pa yin no//} indriyaiśca guptadvāro bhojane mātrajñaḥ bo.bhū.75ka/97; abhiguptaḥ — {ri phug seng ges bsrungs pa'i ri dwags bzhin/} /{sa yi bdag po gzhan rnams glags mi lta//} atarkaṇīyā'nyamahīpatīnāṃ siṃhābhigupteva guhā mṛgāṇām \n\n jā.mā.46ka/55; adhiṣṭhitaḥ — {chab sgo chen po ni chab sgo pa ral gri dang dbyig pa thogs pa rnams kyis bsrungs} sāsiyaṣṭibhiḥ pratīhārairadhiṣṭhitapradvārām jā.mā.129kha/154; paripālitaḥ — {tshangs par spyod pa'i gnas bsrungs pa} brahmacaryavāsaśca paripālitaḥ a.śa.216kha/200; pratipālitaḥ — {des der lo khri'i bar du tshangs par spyod pa'i gnas bsrungs pa} tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ pratipālitaḥ a.śa.246kha/226; lālitaḥ — {gang gis yang dag bskyangs bsrungs pas/} /{'jig rten mya ngan med byed pa//} yenāśokaḥ kṛto lokaḥ samyakpālanalālitaḥ \n\n a.ka.151ka/69.2 \n\n\n• saṃ. 1. rakṣā — {thams cad bsrungs pa'i nor bu gang //} viśvarakṣāmaṇeryasya a.ka.251ka/93.30; saṃrakṣaṇam — {gang gis gcig nyid ni/} /{bsrungs pas gang du mang po dag/} …{nyams par gyur} ekasaṃrakṣaṇenaiva yaḥ karoti bahukṣayam \n a.ka.38ka/55.17; pālanam — {rdo rje kun gyis bsrungs pa ni/} /{sngags kyi spyod pa zhes bshad do//} pālanaṃ sarvavajraistu mantracaryeti kathyate \n\n gu.sa.151kha/126; anupālanā — {bslab pa'i gzhi dag la rtag tu byed pa dang gus par byed par bsrungs pa gang yin pa'o//} yā…śikṣāpadeṣvanupālanā sātatyakāritā satkṛtyakāritā ca bo.bhū.44kha/57 2. = {bsrungs pa nyid} guptatā — {zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{bsrungs pa dang} katamā śamathākṣayatā? yā cittasya śāntiḥ…guptatā śi.sa.68kha/67 \n\n\n• vi. goptā — {yab khyod kyis ni bsrungs pa yi/} /{skye bo 'di la ci zhig med//} kiṃ vā nāsti janasyāsya pitari tvayi goptari \n\n a.ka.275ka/35.8 \n\n\n• u.pa. pālaḥ — {rdzong bsrungs} durgapālaḥ ma.vyu.3707 (62ka).\n\n\n• (dra.— {yongs su bsrungs pa/} {yang dag bsrungs pa/} {rab tu bsrungs pa/}). bsrungs par gyur|= {bsrungs gyur/} bsrungs par gyur pa|= {bsrungs gyur/} bsrungs par ma gyur|bhū.kā.kṛ. na rakṣitaḥ — {'on te lan du gnod byas na/} /{de dag bsrungs par ma gyur la//} atha pratyapakārī syāṃ tathā'pyete na rakṣitāḥ \n bo.a.16kha/6.51. bsrungs ma|rakṣijanaḥ — {ji lta ji ltar skye bo chos 'bad pa/} /{de lta de ltar bsrungs ma khyad par du/} /{tshul bzhin mi byed skye bo tshol bar gyur//} yathā yathā dharmaparo'bhavajjanastathā tathā rakṣijano viśeṣataḥ \n cakāra duḥśīlajanābhimārgaṇām jā.mā.64ka/73; ārakṣakaḥ — {sdig to thams cad las rnam par zlog pas bsrungs ma lta bu'o//} ārakṣakabhūtaṃ sarvapāpavinivartanatayā ga.vyū.311kha/398; ārakṣaḥ — {srungs ma yang bkod} ārakṣān sthāpayati sma la.vi.97ka/139; dra.— {bdag rang gi pho brang dam pa bsrung ba'i bsrungs ma legs par bsgos nas} samyak puravare sve rakṣāvidhānaṃ sandiśya jā.mā.159ka/183. bsrungs ma nyug rum|antaḥpurarakṣī — {bsrungs ma nyug rum bcas par bud med rnams/} /{bdag gi gnas su rang dgar lhags pa la//} striyo'bhiyātā yadi te mamāśramaṃ yadṛcchayā'ntaḥpurarakṣibhiḥ saha \n jā.mā.170ka/196. bsrungs ma lta bu|vi. ārakṣakabhūtam — {rigs kyi bu byang chub kyi sems ni}… {sdig to thams cad las rnam par zlog pas bsrungs ma lta bu'o//} bodhicittaṃ hi kulaputra …ārakṣakabhūtaṃ sarvapāpavinivartanatayā ga.vyū.311kha/398. bsrub pa|1. manthaḥ — {man+thaHbsrub pa ste 'o ma dkrogs pa} mi.ko.37ka; mathanam—{ma tha naHbsrub pa'am btsub pa} mi.ko.38ka \n2. manthānaḥ — {srub dang bsrub pa'i sbyor ba las/} /{chom rkun ma yang phyung nas ni//} manthamanthānayogena caurikā niḥsṛtā punaḥ \n he.ta.24ka/78 \n3. mathitam, nirjalagholam—{ma thi taM/} {bsrub pa ste chu ma 'dres pa'i dar ba'o//} mi.ko.37kha \n bsrubs pa|• saṃ. manthaḥ — {bdud rtsi'i chu gter bsrubs pa yi/} /{mjug tu ngal gso bzhin du mdzes//} manthāvasānaviśrāntaḥ sa dugdhābdhirivābabhau \n\n a.ka.228ka/25.41; pramāthaḥ — {rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/} /{smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang //} jñātāsvādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām \n\n a.ka.24ka/52.51; mathanam — {dam chos 'o ma bsrubs pa las/} /{mar gyi nying khu byung ba yin//} saddharmakṣīramathanānnavanītaṃ samutthitam \n\n bo.a.7kha/3.31; manthanam — {gang zhig shes bya'i rgya mtsho bsrubs pa'i stobs kyis}… {de nyid rtogs pa'i bdud rtsi thugs rjes 'gro ba tshim mdzad pa//} jñeyāmbhonidhimanthanādadhigataistattvāmṛtairyaḥ jagat… kāruṇyato'tarpayat ta.pa.133kha/1; manthānam {mkha' yi pad+mar te skye gnas su bsrubs pa la phyi rol du khu ba mi 'pho ba'i tshangs par spyod pa nges pa'o//} khapadme yonau manthāne brahmacaryeṇeti bāhye śukrācyavaneneti niyamaḥ vi.pra.152ka/3.98 \n\n\n• bhū.kā.kṛ. virolitaḥ — {bi ro li taHdkrugs pa'am bsrubs pa} ma.vyu.5339 (79kha). bsrul ba|dra.— {gzhan gyis bsrul na yang ngo //} anyathā vāsaṃ syandane vi.sū.42ka/53. bsre|= {bsre ba/} bsre ba|• saṃ. 1. saṃsargaḥ — {de bzhin du mchod rten gyi dang phan tshun bsre ba yang bkag go//} evaṃ staupikena sahānyonyasaṃsargapratiṣedhaḥ śi.sa.36kha/35; yojanā — {de sbyor ba ni bsre ba} tasya ghaṭanā yojanā ta.pa.6kha/458 2. pratyavamarśaḥ — {kha cig nus pa nges pa yis/} /{mtshungs par bsre ba la sogs pa'i/} /{rgyu nyid thob kyi} kecinniyataśaktitaḥ \n tulyapratyavamarśāderhetutvaṃ yānti ta.sa.28ka/297; parāmarśaḥ — {mngon sum rang gi bya ba yi/} /{stobs nyid kyis ni shes pa bsre/} /{gal te skyed byed ma yin par//} svavyāpārabalenaiva pratyakṣaṃ janayedyadi \n na parāmarśavijñānam ta.sa.72ka/673; āmarśanam — {de tsam las ni byung ba yi/} /{bsre ba'i shes pas nges par 'gyur//} niścīyate ca tanmātrabhāvyāmarśanacetasā \n\n ta.sa.108ka/942 \n\n\n• vi. saṃsargī — {de'i ming dang bsre ba'i rnam par rtog pa} tannāmasaṃsargiṇo vikalpasya ta.pa.7ka/459; saṃsṛṣṭaḥ — {de la bsre ba'i rnam pa can gyi blo ni 'khrul pa kho na yin la} tatra saṃsṛṣṭākārā buddhirbhrāntireva pra.vṛ.292kha/36 \n\n\n• kṛ. saṃsṛjantī — {sgra'i rten can gyi blo thog ma med pa'i bag chags kyi mthus chos ma 'dres pa dag bsre zhing skye'o//} śabdāśrayā buddhiranādivāsanāsāmarthyādasaṃsṛṣṭānapi dharmān saṃsṛjantī jāyate pra.vṛ.280ka/22. bsre ba shes pa|pratyavamarśaḥ — {so so'i bsre ba shes pa yis/} /{ba lang ba lang min pa'ang 'grub//} gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ \n ta.sa.39kha/407; dra. {bsre ba'i shes pa/} bsre ba'i shes pa|āmarśanacetaḥ — {de tsam las ni byung ba yi/} /{bsre ba'i shes pas nges par 'gyur//} niścīyate ca tanmātrabhāvyāmarśanacetasā \n\n ta.sa.108ka/942. bsre bar bya|kri. miśrīkriyate — {mthong ba'i lam gyis 'bras bu spangs pa yang der bsre bar bya} darśanamārgaphalamapi prahāṇaṃ tatra miśrīkriyate abhi.bhā.30ka/981. bsre bar byed pa|kri. saṅkīryate — {de la ji ltar la lar de dag gis}… {sgra rnams bsre bar byed pa} tatra yathā kvacit taiḥ…saṅkīryante śabdāḥ ta.pa.198kha/863. bsre bar mtshungs pa|tulyapratyavamarśaḥ — {de gsal byed par nus bdag nyid/} /{gal te de nyid yin 'dod na/} /{bsre bar mtshungs pa yin na yang /} /{nus pa de ni rta yi min//} tasya vyaktau samarthātmā sa eveti yadīṣyate \n \ntulyapratyavamarśe'pi sa śakto na turaṅgamaḥ \n\n ta.sa.39kha/406. bsre bo|vi. śavalam ma.vyu.2089 ({sha ba laM sre bo} ma.vyu.42ka). bsreg|• kri. ({sreg} ityasya bhavi.) 1. juhet—{tsher ma'i me la khros pas bsreg//} kaṇṭakāgnau juhet kruddhaḥ gu.sa. 126ka/77 2. dahati — {pho ba bsreg go//} pakvāśayaṃ dahati śi.sa.47ka/44; \n\n• = {bsreg pa/} bsreg khang|citā śa.ko.1323; dra. {bsreg pa'i gnas/} bsreg pa|• saṃ. 1. dāhaḥ — {gang ma thos pas dmyal ba la sogs g}.{yang sar ni/} /{bsreg la sogs pa'i sdug bsngal} …{myong gyur pa//} yasyāśraveṇa narakādimahāprapātadāhādiduḥkhamanubhūtamabhūt śi.sa.3ka/3; {bsreg pa dang btso ba la sogs pa'i don byed pa} dāhapākādyarthakriyā pra.a.3ka/4; paridāhaḥ mi.ko.51kha; dahanam — {bsreg dang gzhog dang brdung dang gzhig pa dang /} /{gnod pa mang pos rtag tu sdug bsngal na//} dahanatakṣaṇapeṣaṇabhedanaiḥ \n viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206; dāhanam — {dang por bsnun par bya ba ste/} /{de nas dbab dang bsreg pa dang //} prathamaṃ tāḍanaṃ kuryādāveśaṃ dāhanaṃ tataḥ \n vi.pra.81kha/4.168 2. havanam — {'bru la sogs pa rnams bsreg pa'i don du zhal thab khung ngo //} vaktraṃ kuṇḍaṃ sasyādīnāṃ havanārtham vi.pra.136kha/3.73; ma.vyu.67ka 3. citā — {myur du slar log shog cig dang /} {nga'ang khyed bsreg pa'i sta gon byed cing sdod do//} śīghramāyāhi yāvatte citāṃ sajjīkaromyaham \n\n jā.mā.191ka/222 4. sādhanam — {des btso ba dang bsreg pa legs par byas pa} (saḥ) śobhanaṃ sādhanapacanaṃ karoti vi.va.190kha/1.65 \n\n\n• kṛ. dāhyaḥ — {lan grangs du mar bcad pa dang /} /{dbug dang bsreg dang gshags 'gyur gyi//} chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'nekaśaḥ bo.a.21ka/7.21 \n\n\n• = {bsreg/} bsreg pa'i sta gon byed|kri. citāṃ sajjīkaroti — {myur du slar log shog cig dang /} /{nga'ang khyed bsreg pa'i sta gon byed cing sdod do//} śīghramāyāhi yāvatte citāṃ sajjīkaromyaham \n\n jā.mā.191ka/222. bsreg pa'i bdag nyid|vi. dāhātmā — {bsreg pa'i bdag nyid sreg za dang /} /{'dra bas rigs pa ma yin nam//} hutāśanapratinidhirdāhātmā nanu yujyate \n\n kā.ā.328ka/2.174. bsreg pa'i gnas|citā — {bsreg pa'i gnas kyang da cung dud pa 'thul//} dhūmākulā tāvadiyaṃ citā'pi jā.mā.194ka/225. bsreg pa'i me|citānalaḥ — {rtsod ldan dus dang bdag po byis/} /{de yis rab gdung bsreg pa'i me//} kaliḥ kālaḥ patirbālastatpratāpaścitānalaḥ \n a.ka.92ka/9.71. bsreg par bgyi|kri. pradahāmi—{lta ba'i gdug pa chen pos lhun po bsreg par bgyi/} /{rgya mtsho chen po rnams kyi chab kyang bskam par bgyi//} dṛṣṭīviṣeṇa mahatā pradahāmi meruṃ bhasmīkaromi salilaṃ ca mahodadhīnām \n la.vi.153ka/227. bsreg par 'gyur|kri. pacyate — {dmyal bar nges par bsreg par 'gyur//} pacyate narake dhruvam gu.sa.100ka/21. bsreg par nus pa|vi. dāhasamarthaḥ — {de nyid sngags dang ldan pa'i phyir/} /{'ga' zhig bsreg par nus pa yin//} sa eva kasyaciddāhasamartho mantrasaṃyutaḥ \n\n pra.a.117kha/125. bsreg par bya|= {bsreg bya/} bsreg par bya ba|= {bsreg bya/} bsreg par bya ba nyid|pākyatvam — {spyod pa nyid yin na zla ba drug gi 'og tu bsreg par bya ba nyid yin no//} bhujyamānatve pākyatvaṃ māsaṣaṭkānte vi.sū.7kha/8. bsreg par bya ba yin|kri. dahyate — {sprin ni mes bsreg par bya ba yin te} abhrapaṭalamagninā dahyate ta.pa.36kha/522. bsreg bya|• kri. dāhayet — {de srid du dkar po'i bdug pa bsreg par mi bya'o//} tāvacchītadhūpaṃ na dāhayet vi.pra.11kha/2.141; dahanaṃ kuryāt — {de nas rdo rje me'i phyag rgya dang bcas pas bgegs bsreg par bya ste} tato vajrānalena mudrāsahitena vighnadahanādikaṃ kuryāt sa.du.100kha/134; homayet — {sdig pa dang /} /{sgrib pa zhi phyir bsreg bya ste//} homayet…pāpāvaraṇaśāntaye sa.du.112ka/178; juhuyāt—{'di rnams kyis yam shing lnga brgya po de rnams las brgya rtsa brgyad bsreg par bya'o//} ebhiḥ pañcaśatasamidhān tenāṣṭottaraśataṃ juhuyāt vi.pra.139kha/3.76 \n\n\n• kṛ. dāhyaḥ — {bsreg bya'i dngos po ma lus pa/} /{me yang rtag tu sreg byed pa'i/} /{bdag nyid can min} samastadāhyarūpāṇāṃ na nityaṃ dahanātmakaḥ \n kṛśānurapi ta.sa.11ka/131; hotavyaḥ, o yā—{dUr ba 'o mas sbags pa rnams bsreg par bya'o//} dūrvā dugdhāktā hotavyā vi.pra.140ka/3.76 \n\n\n• saṃ. 1. dahanam — {de bsreg par bya'o//} {gal te srog chags dang bcas pa'i rma med pa nyid yin na'o//} dahanamasya na cet saprāṇakavraṇatvam vi.sū.99ka/119 2. havyam — {'di nyid du ni gzhan skyes rig byed 'di/} /{lha dang skye dgu sogs las bsreg bya 'dzin//} ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan \n\n vi.pra.139ka/3.75 3. = {gser} tapanīyam, svarṇam— {gser dang mdog bzang ka na kaM/}…{bsreg bya} svarṇaṃ suvarṇaṃ kanakaṃ…tapanīyam a.ko.201ka/2.9.94; tapyate'gnāviti tapanīyam \n tapa santāpe a.vi.2.9.94. bsreg bya 'dzin|• kri. havyaṃ vahatu — {'di nyid du ni gzhan skyes rig byed 'di/} /{lha dang skye dgu sogs las bsreg bya 'dzin//} ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan \n\n vi.pra.139ka/3.75 \n\n\n• = {bsreg bya 'dzin pa/} bsreg bya 'dzin pa|• saṃ. = {me} havyavāhanaḥ, agniḥ — {zla ba'i 'od zer rab bsil bas/} /{bsreg bya 'dzin pa 'dod ldan ni/} /{bud med dang bral nyon mongs kyis/} /{'khrugs pa 'di yis rtsi bar byed//} aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam \n abalāvirahakleśavihvalo gaṇayatyayam \n\n kā.ā.341ka/3.183 \n\n\n• = {bsreg bya 'dzin/} bsreg bya 'dzin pa'i sngags|havyavāhanamantraḥ—{de bzhin du nyi ma'i yang 'dir bsreg bya 'dzin pa'i sngags kyi dam tshig ni} tathā sūryasyāpīha havyavāhanamantrasamayam vi.pra.139ka/3.75. bsreg bya za ba'i me|pā. āhavanīyaḥ, agnibhedaḥ — {me gsum gsungs te/} {'dir lus la lho'i me dang khyim bdag gi me dang bsreg bya za ba'i me'o//} iha śarīre dakṣiṇāgnirgārhapatyamāvahanīyo'gnitrayam vi.pra.235kha/2.36. bsreg bya yin|kri. dahyate — {sprin ni mes bsreg par bya ba yin te} abhrapaṭalamagninā dahyate ta.pa.36kha/522. bsreg bya las skyes pa|vi. havijaḥ — {mkha' rlung bsreg bya las skyes pa'i gnas so//} khapavanahavije sthāne vi.pra.264ka/1.9. bsreg blug gi rdzas|āhutidravyam ma.vyu.4253 ({A hu ti dra byaM/} {sreg blugs kyi rdzas} ma.vyu.67ka). bsreg 'dzin|oṣadhyaḥ, phalapākāntavṛkṣaḥ — {chu shing sogs 'bras bu 'byin nas 'jig pa'i shing gi ming la/} {o Sha d+h+yaHbsreg 'dzin zer} mi.ko.148ka \n bsreg rdzas|1. havyam — {mi dbang bu mo lag par lag bkod cing /} /{bag ma'i bsreg rdzas me la rnam par bkod//} narendrakanyākarasaktapāṇirvivāhahavyāvahitaṃ hutāśam \n a.ka.124kha/65.71 \n2. = {zhun mar} haviḥ, ghṛtam — {zhun mar zhun ma bsreg rdzas mar//} ghṛtamājyaṃ haviḥ sarpiḥ a.ko.197kha/2.9.51; hūyate'gnāviti haviḥ \n hu dānādanayoḥ a.vi.2.9.51. bsreg bzhin pa|kṛ. idhyamānam — {mngon sum gyis bud shing mes bsreg bzhin pa dmigs pa} agninā idhyamānamindhanaṃ pratyakṣata upalabhyate pra.pa.72ka/90; dra. {sreg bzhin pa/} bsreg za|= {me} hutāśanaḥ, agniḥ — {lha mo de ni ro khang dag/} /{bsreg za ldan par ji ltar nyal//} sā'dhiśete kathaṃ devī hutāśanavatīṃ citām \n\n kā.ā.331kha/2.283; hutāśaḥ — {sa'i snying po dag ni bsreg za mer 'gyur ro//} pṛthvyā garbho hutāśo'gnirbhavati vi.pra.227kha/2.18; hutabhuk — {de bzhin du sa chu bsreg za rlung gi khor yug rnams} evaṃ kṣitijalahutabhugvāyuvalayeṣu vi.pra.125kha/3.49. bsreg zan|bhissaṭā, dagdhānnam mi.ko.39ka \n bsregs|= {bsregs pa/} {bsregs te/} {o nas} dagdhvā — {lce bsregs nas mgul pa bsreg go//} jihvāṃ dagdhvā kaṇṭhaṃ dahati śi.sa.47ka/44. bsregs na|• kri. dahet — {gal te mes bud shing bsregs na} yadi agnirindhanaṃ dahet pra.pa.72ka/90 \n\n\n• kṛ. dahyamānaḥ—{mar ram 'bru mar mes bsregs na du ba yang mi mngon zhing thal ba'i lhag ma yang mi mngon par 'gyur ro//} sarpiṣo vā tailasya vā agninā dahyamānasya na maṣirna chārikā prajñāyate śi.sa.135kha/132; {bskal pa 'tshig pa na ni bsregs kyang sa'i rang bzhin mi 'dor ro//} kalpoddāhe dahyamānā'pi na pṛthivīsvabhāvaṃ vijahāti la.a.147kha/94. bsregs gyur|= {bsregs par gyur/} bsregs 'gyur|= {bsregs par 'gyur/} bsregs pa|• kri. ( {sreg} ityasya bhūta.) dahati — {mi bzad dmyal ba'i me yis bsregs} dahati…nārakaḥ krūravahniḥ \n a.ka.69ka/60.1; {lte bar gtum mo 'bar ba yis/} /{de bzhin gshegs pa lnga bsregs} caṇḍālī jvalitā nābhau dahati pañcatathāgatān \n vi.pra.62kha/4.110; jvalati — {nga yi sems ni yang yang bsregs pa bzhin//} muhurmuhurme jvalatīva cetasi jā.mā.64ka/74; dahyate — {yan lag dang nying lag thams cad gshegs gtubs nas bsregs} sarvāṅgapratyaṅgaśaḥ pāṭyate viśasyate dahyate śi.sa.46ka/43; vidīryate—{me dang nyi ma phrad pa'i phyir/} /{'dod pa'i khams ni bsregs} vahnyādityasamāyogāt kāmadhāturvidīryate \n\n la.a.188ka/159 \n\n\n• kṛ. 1. dagdhaḥ — {shing bsregs lta bu'i yi dwags rnams/} /{mthong bas} dagdhakāṣṭhopamān…pretān dṛṣṭvā a.ka.165kha/19.22; {rdo dreg skud pa'i gos dag ni/} /{me yis bsregs pa nyid kyis dag 'gyur ba//} dagdhaṃ śikhinaiva śilāvalkalasūtrāṃśukaṃ bhavati śuddham vi.pra.110ka/1, pṛ.6; nirdagdhaḥ — {rang sangs rgyas} ({ye shes kyi mes} ) {nyon mongs pa'i bud shing thams cad bsregs pa} jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhaḥ jā.mā.18kha/20; nidagdhaḥ — {de yi dug gi dbugs kyis ni/} /{bsam gtan sbyor ba bdag cag bsregs//} vayaṃ tadviṣaniśvāsairnidagdhā dhyānayoginaḥ \n a.ka.270kha/33.7; pruṣṭaḥ — {bsregs dang tshig} pruṣṭapluṣṭoṣitā dagdhe a.ko.213kha/3.1.99; praṣyata iti pruṣṭaḥ \n pruṣa dāhe a.vi.3.1.99; taptaḥ—{mdag ma rdo bsregs mtshon gyi char pa dag//} aṅgārataptopalaśastravṛṣṭiḥ bo.a.37kha/10.9; hutaḥ — {phung po sogs kyi yam shing sogs/} /{bsregs pa thams cad gsol ba gang //} hutaṃ bhunakti yaḥ sarvaṃ skandhādisamidhādikam \n vi.pra.135ka/3.71; dhmāpitaḥ — {shing dri zhim po thams cad kyis phung por spungs nas bsregs so//} sarvagandhakāṣṭhaiścitāṃ citvā dhmāpitaḥ vi.va.124kha/1.13 2. paridahyamānaḥ — {bskal pa bye ba mang por bsregs pa yi/} /{sdug bsngal dag las ngas ni rab tu bton//} mayā ca niṣkāsita yūyaṃ duḥkhāt \n paridahyamānā bahukalpakoṭyaḥ sa.pu.36kha/63 \n\n\n• saṃ. 1. dāhaḥ — {shing la mes byas pa'i khyad par bsregs pa la sogs pa'i mtshan nyid} kāṣṭhasya hi vahnyāhito viśeṣo dāhādilakṣaṇaḥ pra.a.99ka/106; g.{yul dang nags bsregs pa dang} saṃgrāme vanadāhe ca vi.pra.180kha/1.36; tāpaḥ — {gser}… {bsregs pa la sogs pa rnams kyis mi 'gyur ba} kaladhautam…tāpādibhirna vikriyāṃ pratipadyate ta.pa.302kha/1063; dahanam — {thams cad mi 'jug pa'i phyir bsregs pa'o//} sarveṣāmapravṛttiriti dahanam vi.pra.63ka/4.110 2. sādhanam — {de la btsos pa dang bsregs pa de bstabs so//} sa taṃ sādhanapacanaṃ samarpayati vi.va.190kha/1.65. bsregs pa dang ldan|vi. vipluṣṭaḥ — {brtan pa'i sbrul ni rgan po'i dbugs kyis bsregs pa dang ldan grib ma dman gyur pa//} jaradajagarāśvāsavipluṣṭapatrāḥ kliṣṭacchāyāḥ a.ka.292ka/37.52. bsregs par gyur|kri. 1. dadāha — {ka ling ka yi mi bdag sngon/}…{dum bu gling /} /{zhes pa'i nags tshal bsregs par gyur//} purā kaliṅganṛpatiḥ khaṇḍadvīpābhidhāvanīm \n dadāha a.ka.81kha/8.27 2. dhakṣyati — {dmyal me bzod dkas dus ring du/} /{bdag gi lus la bsregs gyur na//} ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ \n bo.a.9ka/4.25. bsregs par 'gyur|kri. 1. dhakṣyate — {smad pa'i gnas su khyod gyur na/} /{'di dang pha rol bsregs par 'gyur//} sa dhigvādāspadībhūtaḥ paratreha ca dhakṣyase \n\n jā.mā.77kha/89 2. dahyate — {me yis mnan na bsregs par 'gyur//} dahyate vahninā''krāntā vi.pra.81kha/4.168. bsregs byung|pākyaḥ, yavakṣāraḥ mi.ko.61ka \n bsregs blugs|= {sreg blugs/} bsregs sha|bhaṭitram — {rtse byas bsregs sha shU l+ya 'o//} śūlākṛtaṃ bhaṭitraṃ ca śūlyam a.ko.197ka/2.9.45; bhaṭati bibharti puṣṇātīti bhaṭitram \n bhaṭa bhṛtau a.vi.2.9.45. bsrel|• kri. dhārayet — {ltung ba blangs na yun ring du mi bsrel lo//} nāpabhraṣṭamātramaticiraṃ dhārayet vi.sū.15ka/17 \n\n\n• = {bsrel ba/} bsrel ba|• saṃ. dhāraṇam — {yongs su 'dzin par byed pa gnyis kyang gnang ba dang bsrel ba dang zhu ba dag la pha ma nyid dang 'dra'o//} parigrahītroranujñānadhāraṇārocaneṣu pitṛtvam vi.sū.12ka/13; \n\n• vi. dhārakaḥ — {ku sha gtsang bsrel} kuśapavitradhārakaḥ ma.vyu.4340 (68kha) \n\n\n• = {bsrel/} bsrel bar bya|• kri. upasthāpayet — {dge 'dun gyis mgar spyad dag bsrel bar bya'o//} upasthāpayetsaṅghaḥ karmārabhāṇḍikām vi.sū.7kha/8; dhārayet — {rab tu 'byung bar 'dod pa pha ma gson zhing de gnyis kyis ma gnang ba yul thag mi ring ba ni zhag bdun pa bsrel bar bya'o//} jīvatpitṛkamananujñātaṃ tāvyā(bhyā bho.pā.)madūradeśaṃ pravrajyāpekṣaṃ saptāhaṃ dhārayet vi.sū.4ka/4 \n\n\n• saṃ. upasthāpanam — {de'i ched du rdza bo bsrel bar bya'o//} kaṭāhakasya tadarthamupasthāpanam vi.sū.7kha/8. bsrel bar mi bya|kṛ. na upādātavyam — {dngos po gang la de gtong ba'i sems mi skye ba}…{'i dngos po de bsrel bar mi bya'o//} na tadvastūpādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyate śi.sa.15kha/16. bsres|= {bsres pa/} {bsres te/} {o nas} miśrīkṛtya — {bsres te bshad pa yin no zhes bya ba'i don to//} miśrīkṛtyoktā ityarthaḥ abhi.sphu.128kha/832; {lud pa dang ni snabs dag gis/} /{bsres nas brtul zhugs can gyis btung //} śleṣmasiṅghāṇakānāṃ tu miśrīkṛtya pibed vratī \n\n he.ta.18kha/58. bsres pa|• bhū.kā.kṛ. miśritaḥ — {bsam gtan bsres pa dang bsres pa ma yin pa'i phyir ro zhes bya ba'i tha tshig ste} miśritāmiśritadhyānatvādityarthaḥ abhi.sphu.190ka /951; vimiśritaḥ — {de nas tsan dan la sogs pa/} /{bsres pa'i chu la mngon par bsngags//} tato'bhimantrayet toyaṃ candanena vimiśritam \n\n sa.du.127ka/232; militaḥ — {dbyangs ni a la sogs pa thung ngu lnga dang ring po lnga ste bsres pa ni bcur 'gyur ro//} mātrā akārādayaḥ pañca hrasvāḥ pañca dīrghā daśa militā bhavanti vi.pra.161ka/1.8; piṇḍitaḥ — {'phags pa 'jam dpal gyi mtshan yang dag par brjod pa'i cho ga mdo dang bsres pa} āryamañjuśrīnāmasaṅgītividhisūtrapiṇḍitam ka.ta.2572; śliṣṭaḥ — {de dag bsres pa sbrel ba} tābhyāṃ śliṣṭaḥ sambaddhaḥ ta.pa.321kha/358 \n\n\n• vi. miśraḥ — {de bzhin du rnam shes ye shes bsres pa ste ye shes dang bcas pa} evaṃ vijñānaṃ jñānamiśraṃ jñānasahitam vi.pra.229ka/2.21; \n\n• saṃ. 1. saṃsṛṣṭiḥ — {tha dad rgyan rnams bsres pa ni/} /{spel ma dag tu brjod pa ste//} nānālaṅkārasaṃsṛṣṭiḥ saṃsṛṣṭiḥ kathyate kā.ā.334ka/2.356; miśraṇam — {skad cig ma ni bsres pas 'grub//} niṣpattikṣaṇamiśraṇāt abhi.bhā.25ka/960 2. pratyavamarśaḥ — {de lta bu yi bsres pa yang /} /{dngos po gang la yod gyur pa//} tādṛk pratyavamarśaśca vidyate yatra vastuni \n ta.sa.39kha/406 3. = {bsres pa nyid} miśratvam — {'jig rten pa yis thob 'bras ni/} /{bsres dang zag med thob 'dzin phyir//} laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalam \n\n abhi.ko.20kha/981. bsres pa ma yin pa|vi. amiśritaḥ—{bsam gtan bsres pa dang bsres pa ma yin pa'i phyir ro zhes bya ba'i tha tshig ste} miśritāmiśritadhyānatvādityarthaḥ abhi.sphu.190ka /951. bsro khang|jentākaḥ — {tshe dang ldan pa dag kho bo'i phyir dge 'dun la bsro khang gyis shig/} {de rnams kyis de'i phyir bsro khang byas so//} āyuṣmanto jentākaṃ me uddiśya kuruta \n taistamuddiśya jentākaḥ kṛtaḥ vi.va.125kha/2.102; {bsro khang bsten par bya'o//} pratiseveta jentākam vi.sū.6ka/6; *karaṇḍaḥ — {bsro khang gi bya ba ni gram sa che bar bzang ngo //} karaṇḍasya karaṇamuccharkare sādhu vi. sū.6ka/6. bsro khang gi khang pa|jentākaśālā — {bsro khang gi khang par lag na myu gu dang bum pa thogs pa dag go//} jentākaśālāyāmaṅkurakalaśahastānām vi.sū.95kha/114; dra. {bsro khang gi gnas/} {bsro khang gi ra ba/} bsro khang gi khrus|jentākasnānam — {des sems can dmyal ba rnams kyi nang nas shi 'phos pa dang /} {rgyal chen bzhi'i ris kyi lha rnams kyi nang du skyes pa dang /} {dge 'dun la bsro khang gi khrus byas pas skyes pa mthong ngo //} sa paśyati \n narakebhyaścyutaścāturmahārājikeṣu deveṣūpapannaḥ saṅghajentākasnānaṃ kṛtveti vi.va.126ka/2.102. bsro khang gi gnas|jentākaśālā — {bsro khang gi gnas kyi ni bsro khang ngam snum bag gi rnyed par ro//} jentākaśālāyāṃ jentākasya snehalābhasya vā vi.sū.72ka/89; dra. {bsro khang gi khang pa/} {bsro khang gi ra ba/} bsro khang gi ra ba|jentākaśālā — {sgo khang dang}… {bsro khang gi ra ba dag ni bsko bar mi bya'o//} dvārakoṣṭhaka…jentākaśālā noddiśeyuḥ vi.sū.61kha/78; dra. {bsro khang gi khang pa/} {bsro khang gi gnas/} bsro ba|tāpanam — {chu bsro ba'i phyir lcags kyi gar bu'o//} pānīyatāpanārthamayaspiṇḍam vi.sū.77ka/94. bsros|= {bsros pa/} bsros pa|• bhū.kā.kṛ. prataptaḥ — {mda' mkhan dag gis mda' bsros shing /} /{drang por byed pa mthong gyur nas//} dṛṣṭvā yaṣṭīkṛtaṃ śaram \n prataptamiṣukāreṇa a.ka.328kha/41.51; ātaptaḥ lo.ko.2521 \n\n\n• saṃ. santāpanā — {mda' de nyid mes bsros pa dang drang por 'gyur ba} agnisantāpanayā tadeva kāṇḍaṃ ṛju bhavati sū.vyā.171ka/63. bslang|= {bslang ba/} {bslang ste/} {o nas} utthāpya — {rtsod pa 'di bslang nas lan gdab pa'i zol gyis}…{smos te} ityetaccodyamutthāpyottarābhidhānavyājena…āha ta.pa.149kha/25; vyutthāpya — {mi dge ba'i gnas nas bslang ste/} {dge ba'i gnas la yang dag par gzung ba'i phyir} akuśalasthānāt vyutthāpya kuśale sthāne sanniyojanārtham bo.bhū.76ka/97. bslang dgos|yācanatā—{byang chub sems dpa' ni slong ba po yang dang yang bslang dgos pa dang}…{nyon mongs shing sbyin pa sbyin par yang mi byed de} na ca punarbodhisattvo yācanakaṃ punaḥ punaryācanatayā…parikleśayitvā dānaṃ dadāti bo.bhū.65kha/85. bslang rnyed ma|nā. ālikāvendā, yakṣiṇī — {de bzhin du gnod sbyin mda' can dang gnod sbyin nags ldan dang gnod sbyin mo bslang rnyed ma dang mchu rnams btul to//} evaṃ śaro yakṣo vano yakṣaḥ ālikāvendā maghā yakṣiṇī vinītā vi.va.129ka/1.18. bslang ba|• kri. ({slong} ityasya bhavi.) 1. utthāpyate — {dge slong gzhon nu des gnas brtan de bslang} taruṇabhikṣuṇā sthavira utthāpyate a.śa.260ka/238 2. vyutthāpayet — {sems can thams cad nyon mongs pa kun nas ldang ba rnams las bslang ngo //} sarvasattvān vyutthāpayeyaṃ sarvakleśaparyutthānebhyaḥ śi.sa.187kha/186; \n\n• saṃ. 1. utthāpanam — {yang rdo rje can gyis lha mo de rnams thams cad la gzigs nas/} {bslang ba'i phyir yang dag par bstod pa} tāḥ sarvadevīrdṛṣṭvā saṃstauti vajrī punarutthāpanāya ca \n\n he.ta.22ka/70; ma.vyu.6432 (92ka); vyutthāpanā — {ltung ba las bslang ba dang rjes su mthun pa'i 'tsho ba'i yo byad bsgrub pa la brtson par bya'o//} vyutthāpanāyāmāpatterānulomikājīvitapariṣkārasampattau codyogaḥ vi.sū.9kha/10; vyutthānam ma.vyu.8648 (120kha) 2. yācñā — {de la ni/} /{bslang ba'i tshig 'bru ngan pa brjod ma nus//} na prasehe vaktuṃ sa yācñāvirasākṣaraṃ tam jā.mā.211ka/246; arthanā—{rang sangs rgyas/} /{nam mkha' las ni mngon phyogs te/} /{de la zas ni bslang bar mdzad//} vyomnā samabhyetya…pratyekabuddhastasyātha vidadhe bhojanārthanām \n\n a.ka.333kha/42.17 3. āpyāyanam—{dang por bsnun par bya ba ste/} /{de nas dbab dang bsreg pa dang /} /{de nas sngags pas bslang ba dang //} prathamaṃ tāḍanaṃ kuryādāveśaṃ dāhanaṃ tataḥ \n āpyāyanaṃ tato mantrī vi.pra.81kha/4.168 4. = {bslang ba nyid} utthāpitatvam — {'o na ni sems dang mtshungs pas bslang ba'i phyir 'byung ba rnams kyang mthong bas spang bar bya bar 'gyur ro//} bhūtānyapi tarhi darśanaprahātavyāni syuḥ; samānacittotthāpitatvāt abhi.bhā.175ka/602 \n\n\n• u.pa. utthaḥ — {gal te mgo bo mi ster na/} /{sbyin pas bslang ba'i grags nyams 'gyur//} yaśastyājyate dānotthaṃ śiraścenna pradāsyati \n a.ka.49kha/5.30; {rgyus bslang ba} hetūtthaḥ ta.sa.49ka/484; samutthaḥ — {smon lam log pas bslang ba'i sems sdig pa can bskyed kyis} mithyāpraṇidhānasamutthaṃ pāpakaṃ cittamutpāditam vi.va.131kha/1.20 \n\n\n• bhū.kā.kṛ. ({bslangs pa} ityasya sthāne) utthāpitaḥ — {de nas chus gtor ba dang phyir sangs te sems rtas nas kha lo pa rgyu ba'i bu ring pos bslang ngo //} tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaścārāyaṇena sārathinotthāpitaḥ a.śa.245kha/225; udbhūtaḥ — {de yi rta tshogs kyis bslang ba/} /{rdul tshub sprin ltar rgyas pa yis//} tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ \n a.ka.100kha/64.158.\n\n\n• (dra.— {kun nas bslang ba/} {gleng bslang ba/}). bslang bar|yācitum — {ku sha'i chung ma yang bslang bar brtsams pa} kuśasyāpi dārikāṃ yācitumārabdhaḥ vi.va.189kha/1.64. bslang ba yin|kri. utthāpayati — {bshags par bgyi zhes pa ni ngag gi rnam par rig byed bslang ba yin la} deśayāmīti vāgvijñaptimutthāpayati bo.pa.68kha/36. bslang bar 'gyur|kri. āpyāyate — {me yis mnan na bsregs par 'gyur/} /{de bzhin chu yis bslang bar 'gyur//} dahyate vahninā''krāntā toyenāpyāyate tathā \n\n vi.pra.81kha/4.168. bslang bar bya ba|= {bslang bya/} bslang bya|• kṛ. yācyam—{de nas nam zhig mi bzad pa'i/} /{mu ge skye bo zad byed pa/} /{bslang bya slong byed mtshungs pa nyid/} /{slong ba'i 'tsho ba chad pa byung //} tataḥ kadācidakṣīṇadurbhikṣakṣayite jane \n yācyayācakatulyatve piṇḍacchedo'rthināmabhūt \n\n a.ka.324kha/41.5 \n\n\n• saṃ. 1. yācanam — {de ni chos bshad pas bslang bar bya'o//} {rin phyed du nye bas kyang ngo //} yācanaṃ dharmadeśanayā \n upārddhamūlyena vi.sū.15ka/17 2. vyutthānam — {bslab pa'i gzhi phra ba dang shin tu phra ba gang dag la lhung ba byung ba dang bslang bar bya ba yod pa} kṣudrānukṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate śrā.bhū.17ka/41. bslangs|= {bslangs pa/} {bslangs te/} {o nas} vyutthāpya — {mi dge ba'i gnas nas bslangs te dge ba'i gnas su dgod pa'i phyir} akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārtham bo.bhū.117ka/151; vibodhya — {mtshan mo nyal ba bslangs nas ni/} /{byang chub rab tu gsal bar byas//} vibodhya niśi suptasya cakre bodhiprakāśanam \n\n a.ka.311ka/40.47; udyamya — {dpung pa bslangs nas slong rnams la/} /{de yi khyim ni rtag tu bstan//} bhujamudyamya tadveśma darśitaṃ nityamarthinām \n\n a.ka.277kha/35.33; bhikṣaṇaṃ kṛtvā — {de'i nyan thos rnams kyis dad pa las bslangs nas sangs rgyas dang chos dang dge 'dun la bya ba byed do//} tasya śrāvakāśchandakabhikṣaṇaṃ kṛtvā buddhadharmasaṅgheṣu kārān kurvanti vi.va.153kha/1.42. bslangs gyur|= {bslangs par gyur/} bslangs pa|• kri. ({slong} ityasya bhūta.) ayācata — {bdag po'i brtul zhugs ldan tshig gis/} /{skye bo rnams la bsod snyoms bslangs//} janaṃ pativratā'smīti girā bhikṣāmayācata \n\n a.ka.268kha/32.38; {rgyal po'i sras la btsun mo ni/} /{sdug ma 'bangs mo'i don du bslangs//} bhṛtyārthī dayitāṃ patnīṃ rājaputramayācata \n\n a.ka.206kha/23.37; yayāce — {khyim bdag nor ni chen po la/} /{mdzes ma mchog ni bram zes bslangs//} mahādhanaṃ gṛhapatiṃ yayāce kanyakāṃ dvijaḥ \n\n a.ka.185ka/21.8 \n\n\n• kṛ. 1. \ni. yācitaḥ, o tā — {phrag dog med pa dang bslangs pa thams cad rab tu sbyin} anīrṣurbhavati sarvayācitapradaśca bhavati bo.bhū.145ka/186; {gang gi ched du bram ze des/} /{khyod ni 'bad pas bslangs pa'o//} yatkṛte tena vipreṇa tvaṃ prayatnena yācitā \n\n a.ka.85kha/63.31; arthitaḥ, o tā — {de dag gis ni de skad bslangs la} ityarthitastaiḥ a.ka.32kha/3.154; {grub bdag sna tshogs nor las bu mo de/} /{khyod kyi yab kyis khyod kyi don du bslangs//} viśvāvasoḥ siddhapatestvadarthe kanyā'rthitā tvajjanakena sā hi \n\n a.ka.300kha/108.78; mārgitaḥ — {bdag cag re ba ma mchis mi 'tshal ma bslangs ma btsal}…{'phral la}…{thams cad mkhyen pa'i rin po che thob bo//} sahasaivāsmābhirniḥspṛhairakāṅkṣitamamārgitamaparyeṣitam…sarvajñatāratnaṃ pratilabdham sa.pu.43kha/75; yācitavān — {nga ni rgyal po zla 'od gyur pa'i tshe/} /{mi bzang mig can khros par gyur nas ni/} /{de yis nga yi mgo bo bslangs pa na/} /{de tshe nga yis mgo bo bcad de byin//} raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam \n dattaṃ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt \n\n rā.pa.237kha/134 \nii. udgataḥ — {ri bo man da ra bslangs bzhin/} /{nam mkha' kun tu gang gyur cing /} /{kha gdangs phug ltar gyur pa ni/} /{tshong pa kun gyis mdun du mthong //} dadṛśurvaṇijaḥ sarve puraḥ sampūritāmbaram \n visāritāsyakuharaṃ mandarādrimivodgatam \n\n a.ka.222ka/89.10; udīrṇaḥ — {de nas glang po rta 'gros kyis/} /{bslangs pa'i rdul gyis nags khengs pa//} gajavājivrajodīrṇareṇuprāvaraṇaṃ vanam \n\n a.ka.257kha/30.33 2. yācamānaḥ — {tshol ba med pa ni ma bslangs kyang don du gnyer ba nyid dam phongs par khong du chud nas bdag nyid kyis sbyin pa'i phyir dang yon gnas mi 'dam pa'i phyir ro//} nirmṛgyamayācamāne'pyarthitvaṃ vighātaṃ vā'vagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca sū.vyā.219ka/126 \n\n\n• saṃ. arthanā — {lha rnams kyis bslangs bsrubs pas shin tu 'khrugs shing 'o ma'i chu gter ring zhig 'dar//} dugdhābdhirvibudhārthanātividhuraḥ kṣubdhaścakampe ciram a.ka.46kha/5.1; yācñā—{nor gyis dman zhing bslangs pa yis/} /{'tsho ba'i yon tan rnams kyis ci//} kiṃ dhanena vihīnānāṃ yācñābhirjīvitairguṇaiḥ \n\n a.ka.72kha/61.8 \n\n\n• u.pa. utthaḥ — {shA ri'i bu yi mthus bslangs pa'i/} /{rlung stug chen po che ba yis/} /{mu stegs byed kyi spro ba bzhin/} /{rtsa nas 'thon zhing dum bur gyur//} śāriputraprabhāvotthairvipulaistanmukhā(tumulā li.pā.)nilaiḥ \n unmūlitaḥ śakalatāṃ tīrthyotsāha ivāpa saḥ \n\n a.ka.189kha/21.62. bslangs pa yin|kri. parigṛhīto bhavati — {cung zad skye ba yang med la 'gag pa yang med pas ya mtshan can 'tsho byed rnams kyi rtsod pa bslangs pa yin no//} na tu kaścidutpādo nāpi nirodha ityājīvakānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati abhi.sphu.118kha/814. bslangs par gyur|bhū.kā.kṛ. arthitaḥ — {rang sangs rgyas ni lnga brgya yis/} /{de la 'tsho ba bslangs par gyur//} bhojyaṃ pratyekabuddhānāṃ so'rthitaḥ pañcabhiḥ śataiḥ \n\n a.ka.350kha/46.42; yācitaḥ — {bslangs par gyur na srog dag kyang /} /{mi sbyin par ni ci ltar nus//} yācitena kathaṃ śakyaṃ na dātumapi jīvitam \n jā.mā.58ka/67. bslad|= {bslad pa/} bslad pa|• kri. ({slod} ityasyā bhavi., bhūta.) plavate — {de phyir grub mtha' mi shes pa/} /{log pa'i nga rgyal gyis ni bslad//} tasmādajñāna(ta pā.bhe.)siddhāntāḥ plavante'līkamāninaḥ \n\n ta.sa.100ka/886 \n\n\n• saṃ. 1. viplavaḥ — {ngo shes pa ni bslad pa ru/} /{sngar ni rab tu bstan zin pas//} viplave pratyabhijñāyāḥ purastādupapāditaḥ \n ta.sa.90ka/817; {dbang po'i blos bslad pa ma log par yang} anivṛtte'pyakṣaviplave ta.pa.17ka/480; abhiplavaḥ — {don la 'khrul pa'ang}…/{spyir 'dod de yang bslad phyir} arthabhrāntirapīṣyeta sāmānyaṃ sā'pi abhiplavāt \n\n pra.vā.119kha/2.31; upaplavaḥ — {ma rig gis bslad 'jig rten gyis/} /{sna tshogs nyid du mngon par sems//} avidyopaplavālloko vicitraṃ tvabhimanyate \n\n ta.sa.7ka/91; {tha dad med can shes pa yi/} /{tha dad snang ba bslad pa nyid//} jñānasyābhedinau bhinnau pratibhāso hyupaplavaḥ \n\n pra.vā.126kha/2.212; vibhramaḥ — {dgra bcom nyid kyang sems bslad pa'o//} arhattvaṃ cittavibhramam la.a.81ka/28 2. = {bslad pa nyid} sambhramitatvam — {nyon mongs pa can gyi bde bas bslad pa'i phyir} kliṣṭasukhasambhramitatvāt abhi.sphu.296ka/1149; \n\n• kṛ. 1. upaplutaḥ — {'dod 'jigs mya ngan gyis brlams dang /} /{rkun po rmi sogs kyis bslad pas/} /{mdun na gnas pa bzhin du ni/} /{yang dag min pa mthong bar 'gyur//} kāmaśokabhayonmādacaurasvapnādyupaplutāḥ \n abhūtānapi paśyanti purato'vasthitāniva \n\n pra.vā.129ka/2.282; {mig rab rib la sogs pas ma bslad pa} timirādidoṣānupaplutaṃ cakṣuḥ ta.pa.132ka/714; viplutaḥ — {skyes bu thams cad 'dod chags la sogs pa dang ma rig pas}…{bslad pa yin te} sarva eva hi puruṣā rāgādibhiravidyayā ca…viplutāḥ ta.pa.258kha/988; mūḍhaḥ — {gor ma chag par 'di dag ni phyogs bslad nas lam nor ba dag cig yin nam} vyaktaṃ tvete paribhraṣṭā mārgādvā mūḍhadaiśikāḥ \n jā.mā.180ka/209; {mu stegs rgyu yi phyogs kyis bslad/} /{gzhan yang rkyen gyis rnam par rmongs//} tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ \n la.a.191ka/164 2. plavamānaḥ — {'on kyang de tha dad pa'i phyir te/} {don la bslad pa yin pa'i phyir ro//} api tvabhiplavādartheṣu plavamānatvādartharūpatayā pra.a.186kha/201.\n\n\n• (dra.— {nye bar bslad pa/} {rnam par bslad pa/}). bslad pa gnyis kyis stong pa can|vi. dvayopaplavaśūnyaḥ, o yā—{blo ni}…/{bslad pa gnyis kyis stong pa can/} /{sangs rgyas rnams kyis de gsal mdzad//} buddhiḥ…dvayopaplavaśūnyā ca sā sambuddheḥ prakāśitā \n\n ta.sa.129ka/1104. bslad pa med pa|avibhramaḥ — {zhi gnas mi zad pa gang zhe na/} {gang sems zhi ba dang}…{sems bslad pa med pa dang} katamā śamathākṣayatā? yā cittasya śāntiḥ…cittāvibhramaḥ śi.sa.68kha/67. bslad par 'gyur ba yin|kri. plavate — {rnam par rtog pa tsam gyi blo ni thog ma med pa'i bag chags kyi stobs las skye ba na/} {de lta de ltar bslad par 'gyur ba yin pas} vikalpikā hi buddhiranādiranādi(nādi bho.pā.)vāsanāsāmarthyādupajāyamānā tathā tathā plavate pra.a.88ka/95. bslan pa|viniveśanam — {yang dag pa'i don bsgom pa ni yang nas yang du sems la bslan pa'o//} bhūtasya bhāvanā punaḥ punaścetasi viniveśanam nyā.ṭī.43kha/67. bslan par bya|kṛ. nikṣeptavyaḥ — {de dag las dang po ni yongs su 'gyur bar smra ba'i phyir grangs can gyi phyogs la bslan par bya'o//} eṣāṃ tu prathamaḥ pariṇāmavāditvāt sāṃkhyapakṣe nikṣeptavyaḥ abhi.bhā.240ka/807. bslab|• kri. ({slob} ityasya bhavi.) 1. śiṣyāpayiṣyati — {yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} āsāṃ… catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88 2. śikṣet — {dpal 'byung ba yi rnam thar las/} /{bla ma bsten pa'i tshul ltar bslab//} śrīsambhavavimokṣācca śikṣed yad guruvartanam \n bo.a.14ka/5.103; śikṣeta — {rnal 'byor gzhol ba'i rnal 'byor pas/} /{bzo yi rig pa mi bslab bo//} śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ \n\n la.a.171ka/129 \n\n\n• = {bslab pa/} bslab btus|= {bslab pa kun las btus pa/} bslab dang dbang|śikṣādīkṣā — {bslab dang dbang las rnam par grol//} śikṣādīkṣāvinirmuktaḥ he.ta.7kha/20. bslab dang dbang las rnam par grol|vi. śikṣādīkṣāvinirmuktaḥ — {bslab dang dbang las rnam par grol/} /{de bzhin ngo tsha'i 'bras bu nyid//} śikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca \n he.ta.7kha/20. bslab ldan|= {bslab pa dang ldan pa/} bslab ldan pa|= {bslab pa dang ldan pa/} bslab gnas|= {bslab pa'i gnas/} bslab pa|• saṃ. 1. śikṣā \ni. śikṣaṇam — {byang chub sems dpa'i bslab pa 'di ni chos yang dag par sdud pa'i mdo las/} {'phags pa rtsom med kyis ji skad bstan pa lta bu ste} eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṅgītisūtre nirdiṣṭā śi.sa.82ka/81; {gar dang glu dang rol mo'i sgra bslab pa} nṛttagītavāditaśikṣā bo.bhū.64ka /83; śikṣaṇam — {bcas pa'i kha na ma tho ba rnams dang rang bzhin gyi kha na ma tho ba rnams la yang bsam pa drag pos bslab pas} prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇāt abhi.sa.bhā.51kha/71; adhyayanam — {rig byed bslab pa'i phyir} vedādhyayananimittam jā.mā.69ka/80 \nii. vedāṅgaviśeṣaḥ — {yan lag ni rig byed kyi yan lag drug ste/} {bslab pa dang rtog pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o//} aṅgāni vedānāṃ ṣaṭ — śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994 2. cāraṇam—{rta mkhan mkhas pas}…{rta rin po che de la bslab pa thams cad nyin zhag gcig la slob par byed} saṃkhyāto'śvadamakaḥ…tadaśvaratnamekāhnā sarvacāraṇairupasaṃkrāmati vi.va.139ka/1.28 \n\n\n• pā. śikṣā, adhiśīlādayaḥ — {bslab gsum dbang du mdzad nas ni/} /{rgyal bas pha rol phyin pa drug/} /{yang dag bshad de} śikṣātrayamadhikṛtya ca ṣaṭ pāramitā jinaiḥ samākhyātāḥ \n sū.a.197ka/98; {lhag pa'i tshul khrims kyi bslab pa ni pha rol tu phyin pa dang po gsum} ādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sū.vyā.197ka/98. bslab pa kun las btus pa|nā. śikṣāsamuccayaḥ, granthaḥ—{bslab pa kun las btus par yang byang chub sems dpa' rnams kyi bya bar 'os pa bstan pa yin te} śikṣāsamuccaye'pi bodhisattvānāṃ karaṇīyamupadiṣṭam bo.pa.109kha/79; ka.ta.3940. bslab pa 'ga' tsam|ekaśikṣā — {la la zhig gis zas 'ga' tsam byin nas sam/} {bslab pa 'ga' tsam yang mnos nas} kaścidekabhikṣāmapi dattvā, ekaśikṣāmapi cādāya abhi.bhā.16ka/922. bslab pa lnga'i phan yon gyi mdo|nā. pañcaśikṣānuśaṃsasūtram, granthaḥ ka.ta.37. bslab pa bca' ba|śikṣāprajñaptiḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}…{mi rtsub pa ni bslab pa bca' ba'i thabs bde ba'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…akarkaśā śikṣāprajñaptisukhopāyatvāt sū.vyā.182kha/78. bslab pa bcu'i cho ga|nā. daśaśikṣāvidhiḥ, granthaḥ ka.ta.4148. bslab pa dang ldan pa|vi. śikṣyamāṇaḥ — {gang gi tshe rdo rje'i spun rgan po'am gzhon nu bslab pa dang ldan pa la rab tu khro bar byed na'o//} yadā jyeṣṭhe vā kaniṣṭhe vā vajrabhrātari śikṣyamāṇe prakopaṃ karoti vi.pra.154ka/3.102; dīkṣitaḥ — {'tshe med mchod sbyin bslab ldan pa/} /{gang gis bsod nams mi 'jigs yon/} /{'byung po kun la byin par gyur//} ahiṃsāsatradīkṣitaḥ \n dadau yaḥ sarvabhūtānāṃ puṇyāmabhayadakṣiṇām \n\n a.ka.20ka/3.8. bslab pa dang mi mthun pa|vi. śikṣāvilomaḥ — {bslab pa dang mi mthun pa'i chos bcu} daśaśikṣāvilomā dharmāḥ śrā.bhū.99ka/268. bslab pa dral|= {bslab pa dral ba/} bslab pa dral te khyim du 'jug pa|kulaśikṣābhaṅgapravṛttiḥ — {bslab pa dral te khyim du 'jug pa'i so sor bshags par bya ba ste gsum pa'o//} kulaśikṣābhaṅgapravṛttiḥ tṛtīyaṃ prātideśanīyam vi.sū.48kha/62. bslab pa 'dod|= {bslab pa 'dod pa/} bslab pa 'dod pa|vi. śikṣākāmaḥ — {ngo tsha shes shing bslab pa 'dod pa'o//} lajjinaḥ śikṣākāmasya vi.sū.90ka/108. bslab pa phul|śikṣānikṣepaṇam — {bslab pa phul dang shi 'phos dang /} /{mtshan gnyis dag ni byung ba dang /} /{rtsa ba chad dam mtshan 'das las/} /{so sor thar pa'i 'dul ba gtong //} prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ \n ubhayavyañjanotpattermūlacchedānniśātyayāt \n\n abhi.ko.12ka/4.38. bslab pa phul ba|= {bslab pa phul/} bslab pa byin pa|śikṣādattakaḥ — {bslab pa byin pa las de blang du rung ngo //} kalpikaṃ śikṣādattakāt tadgrahaṇam vi.sū.57ka/72; ma.vyu.8723 (121kha); mi.ko.121ka; dra. {bslab pa sbyin pa po/} bslab pa byed pa|nā. śikṣākāraḥ, granthakāraḥ — {bslab pa byed pa dag la/} {bshad pa byed pa na re}… {zhes zer ro//} śikṣākārān prati bhāṣyakṛtoktam ta.pa.186kha/834. bslab pa bla na med pa|pā. śikṣānuttaryam, ānuttaryabhedaḥ — {bla na med pa drug gi ming la}…{bslab pa bla na med pa} ṣaḍānuttaryāṇi…śikṣānuttaryam ma.vyu.1577 (35kha). bslab pa dbul|kri. śikṣāṃ nikṣipet — {ci ste de las sems can gyi don du 'gyur ba lhag par mthong na bslab pa dbul lo//} atha tato'pyadhikaṃ sattvārthaṃ paśyet, śikṣāṃ nikṣipet śi.sa.93kha/ 93. bslab pa sbyin pa po|śikṣādattakaḥ — {gal te 'chal ba'i tshul khrims las dge slong ma yin par 'gyur na bslab pa sbyin pa po med par 'gyur ro//} yadi hi dauḥśīlyādabhikṣuḥ syāt śikṣādattako na syāt abhi.bhā.189kha/646. bslab pa mi gtong ba|śikṣānutsarjanatā — {de dad pa la dbang bsgyur ba dang}…{byang chub sems dpa'i bslab pa mi gtong ba dang} sa śraddhādhipateyatayā…bodhisattvaśikṣānutsarjanatayā da.bhū.176kha/9. bslab pa me tog snye ma|nā. śikṣākusumamañjarī, granthaḥ — {bslab pa me tog snye ma zhes bya ba} śikṣākusumamañjarīnāma ka.ta.3943. bslab pa zhig pa|vi. śikṣābhraṣṭaḥ ma.vyu.9149 (126kha). bslab pa zhig ral ldan pa|vi. chidraśikṣāsamanvitaḥ — {bslab pa zhig ral ldan pa rnams/} /{nyes pa 'di dag mthong gyur nas//} a(saṃ pā.bhe.)paśyanta imaṃ doṣaṃ chidraśikṣāsamanvitāḥ \n sa.pu.19kha/29. bslab pa gzung|vi. śikṣādhārī — {gang yang nga'i phyir rab tu byung ste skra dang kha spu bregs nas gos ngur smrig gyon pa/} {bslab pa gzung yang rung ma gzung yang rung} yaḥ punarmāmuddiśya śirastuṇḍamuṇḍakāṣāyavastraprāvṛtaḥ śikṣādhārī vā aśikṣādhārī vā śi.sa.38kha/37. bslab pa la nye bar 'jog pa spang ba|pā. śikṣopasaṃhārapratikṣepaḥ, prāyaścittikabhedaḥ — {bslab pa la nye bar 'jog pa spang ba'i ltung byed do//} śikṣopasaṃhārapratikṣepe (prāyaścittikam) vi.sū.46ka/58. bslab pa la nye bar 'jog pa spong ba|śikṣopasaṃhārapratikṣepaḥ ma.vyu.8502 (117kha); dra.— {bslab pa la nye bar 'jog pa spang ba/} bslab pa la brtson pa|vi. śikṣāprayuktaḥ — {byang chub sems dpa' rang gi 'dul ba la bslab pa la brtson pa} svavinaye śikṣāprayukto bodhisattvaḥ bo.bhū.98kha/125. bslab pa la slob|kri. śikṣāyāṃ śikṣate — {zhi byed bslab pa la slob cing bslab pa la slob pas ni de'i phyir slob pa zhes bya'o//} śikṣāyāṃ śikṣate, śikṣāyāṃ śikṣata iti śivaka tasmācchaikṣa ityucyate abhi.bhā.27ka/972. bslab pa las 'das pa|śikṣāvyatikramaḥ lo.ko.2522. bslab pa gsum|śikṣātrayam — {zag pa zad par bya ba'i phyir bslab pa gsum po lhag pa'i tshul khrims dang lhag pa'i sems dang lhag pa'i shes rab la rtag tu slob pa'i ngang tshul can yin pa'i phyir ro//} āsravakṣayāya nityaṃ śikṣaṇaśīlatvācchikṣātraye — adhiśīlamadhicittamadhiprajñaṃ ca abhi.bhā.27ka/972; {bslab gsum dbang du mdzad nas ni/} /{rgyal bas pha rol phyin pa drug/} /{yang dag bshad} śikṣātrayamadhikṛtya ca ṣaṭ pāramitā jinaiḥ samākhyātāḥ \n sū.a.197ka/98. bslab pa gsum yongs su sbyong ba'i lam|pā. śikṣātrayapariśodhano mārgaḥ, mārgabhedaḥ — {lam rnam pa bcu gcig} …{dngos po la yongs su rtog pa'i lam}…{bslab pa gsum yongs su sbyong ba'i lam ni chos kyi gnas bzhi ste} ekādaśavidho mārgaḥ… vastuparīkṣāmārgaḥ… śikṣātrayapariśodhano mārgaḥ catvāri dharmapadāni abhi.sa.bhā.61kha/84. bslab pa'i dngos po|śikṣāvastu lo.ko.2522. bslab pa'i chos|śaikṣadharmaḥ — {bslab pa'i chos mang po} sambahulāḥ śaikṣadharmāḥ mi.ko.121kha \n bslab pa'i sdom pa|śikṣāsaṃvṛtiḥ — {sbyin pa ni bslab pa'i sdom pa zhes bya bas so//} śikṣāsaṃvṛtiriti dānam vi.sū.11kha/12; {dad pa can la gal te byin na de phongs par 'gyur ba lta na khyim gyi bslab pa'i sdom pa sbyin par bya'o//} śrāddhasya vighātaścedasya dāne kulaśikṣāsaṃvṛtiṃ dadyuḥ vi.sū.48kha/61; vi.sū.63ka/79. bslab pa'i gnas|śikṣāpadam — {dang por gso sbyong sbyin par bya/} /{de rjes bslab pa'i gnas bcu nyid//} poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam \n he.ta.27ka/90; {skyabs su 'gro ba gsum dag dang /} /{bslab pa'i gnas ni lnga yang ngo //} tisraḥ śaraṇyā gatayaḥ pañca śikṣāpadāni ca \n\n a.ka.77ka/7.65. bslab pa'i gnas lnga|pañca śikṣāpadam — {bslab pa'i gnas lnga dang ldan pa} pañcaśikṣāpadī vi.pra.147kha/3.93. bslab pa'i gnas lnga dang ldan pa|vi. pañcaśikṣāpadī — {zhes pa ste/} {de bzhin gshegs pa'i nges pas bslab pa'i gnas lnga dang ldan pa'o//} iti tathāgataniyamāt pañcaśikṣāpadī vi.pra.147kha/3.93. bslab pa'i gnas bcu|daśa śikṣāpadam — {dang por gso sbyong sbyin par bya/} /{de rjes bslab pa'i gnas bcu nyid//} poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam \n he.ta.27ka/90. bslab pa'i tshig|śikṣāpadam — {bslab pa'i tshig gi dngos po la khyad du gsod pa} śikṣāpadadravyatāvyavacāraḥ ma.vyu.8510 (śikṣāpadadravyatādhyavacāraḥ ma.vyu.118ka). bslab pa'i tshig gi dngos po la khyad du gsod pa|śikṣāpadadravyatāvyavacāraḥ ma.vyu.8510 (śikṣāpadadravyatādhyavacāraḥ ma.vyu.118ka); dra.— {bslab pa'i gzhi'i dngos po la khyad du gsod pa/} bslab pa'i gzhi|śikṣāpadam — {dge 'dun tshogs pas bslab pa'i gzhi bag yangs su byas pa'i phyir bag yangs su byas pa} prasrabdhiḥ samagreṇa saṅghena śikṣāpadasya pratiprasrambhaṇāt sū.vyā.165ka/56. bslab pa'i gzhi bca' ba|śikṣāpadaprajñaptiḥ ma.vyu.9208 (127ka). bslab pa'i gzhi gzung ba|śikṣāpadagrahaṇam — {sbyin pa dang}…{bslab pa'i gzhi gzung ba dag la de dag nges par sbyar bar bya'o//} dāna…śikṣāpadagrahaṇeṣvenānniyuñjīta vi.sū.11ka/11. bslab pa'i gzhi las 'gal ba|śikṣāpadasamatikramaḥ lo.ko.2522. bslab pa'i gzhi'i dngos po la khyad du gsod pa|pā. śikṣāpadadravyatādhyācāraḥ, prāyaścittikabhedaḥ — {bslab pa'i gzhi'i dngos po la khyad du gsod pa'i ltung byed do//} (iti) śikṣāpadadravyatādhyācāraḥ(re prāyaścittikam) vi.sū.47kha/60. bslab pa'i gzhi'i gnas|śikṣāpadam — {byung ba dang bcas pa'i bslab pa'i gzhi'i gnas su 'cha' bar byed de} sthāne sotpattikaṃ śikṣāpadaṃ prajñapayanti bo.bhū.116kha/150.{bslab par gyis} kri. śikṣet lo.ko.2522. bslab par bgyi|kri. 1. śikṣiṣyāmi — {de bzhin du ni bslab pa la'ang /} /{rim pa bzhin du bslab par bgyi//} tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam \n\n bo.a.7kha/3.23 2. kathayāmi — {gal te kho bo la cho lo'i dor thabs slob pa de lta na bslab par bgyi'o//} kathayāmi yadi nāma tvamapyakṣahṛdayaṃ kathayasi ta.pa.266ka/1001. bslab par 'dod pa|vi. śikṣitukāmaḥ — {byang chub sems dpa' byang chub sems dpa'i bslab pa dag la bslab par 'dod pas thog ma kho nar mos pa mang bar bya'o//} ādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyam bo.bhū.51kha/67. bslab par bya|• kri. śikṣayet — {bslab par mi bya'o//} na śikṣayet vi.sū.43kha/55 \n\n\n• kṛ. śikṣitavyam — {don dang bcas pa'i bstan bcos rnams bslab par bya'o//} sārthakāni śāstrāṇi śikṣitavyāni śi.sa.108ka/106; adhyetavyam — {gsang sngags dag kyang bslab par bya} mantramadhyetavyam vi.va.216ka/1.92. bslab par bya ba|= {bslab par bya/} bslab par mi bya|kṛ. na śikṣitavyam — {gzhan dag kyang 'di la bslab par mi bya'o zhes 'dzin du 'jug pa'o//} parānapi grāhayiṣyanti—nātra śikṣitavyamiti a.sā.162ka/ 91. bslab pas byin pa|= {bslab pa byin pa/} bslab bya|= {bslab par bya/} bslab gzhi|= {bslab pa'i gzhi/} bslab las nyams|śikṣāvipattiḥ — {bslab las nyams la smod pa dang /} /{phun sum tshogs pa bsngags pa nyid//} śikṣāvipattiṃ nindanti śaṃsantyeva ca sampadam \n\n sū.a.241kha/156; {bslab pa nyams pa dang phun sum tshogs pa dag la go rims bzhin du smod pa dang bsngags pa'i phyir} śikṣāvipattisampattyoryathākramaṃ nindanātpraśaṃsanācca sū.vyā.241kha/156. bslab las mi 'da' ba|śikṣānatikramaḥ — g.{yel ba med par rtag tu yang /} /{bslab las mi 'da' 'bad par bya//} śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ \n\n bo.a.8ka/4.1. bslabs|= {bslabs pa/} {bslabs te/} {o nas} śikṣayitvā — {khyim bdag cig gis rol mo'i cha byad rnam pa sna tshogs dang mi la rol mo bslabs te/} {mchod rten de la phul} anyatareṇa gṛhapatinā vicitrāṇi vādyabhāṇḍāni puruṣāśca śikṣayitvā tatra stūpe niryātitāḥ a.śa.182ka/168; paṭhitvā—{de'i phas rig pa'i gnas thams cad slob tu bcug nas des lo brgyad gnyis kyis dbang po'i brda sprod pa bslabs nas rgol ba thams cad tshar bcad par gyur to//} sa pitrā sarvavidyāsthānāni (samāpya varṣāṣṭadvayena aindravyākaraṇaṃ paṭhitvā sarvavādino nigṛ)hṇāti vi.va.15ka/2.85; viditvā — {de nas rgyal po rkang gis cho lo'i dor thabs dus 'dab las bslabs nas slar yang rgyal srid de las rgyal te slar khugs so//} tato nalena rājñā'kṣahṛdayamṛtuparṇato viditvā punarapi tadrājyaṃ jitvā pratyānītam ta.pa.266ka/1001. bslabs pa|bhū.kā.kṛ. 1. śikṣitaḥ — {nyan thos kyi chos rnams la gang dag brtul ba dang bslabs pa dang} ye ca…śrāvakadharmeṣu vā vinītāḥ śikṣitāḥ a.sā.121kha/70; adhītaḥ — {khyim gyi nang du 'dug bzhin du bstan bcos rnams bslabs so//} antargṛhasthenaiva śāstrāṇyadhītāni a.śa.9kha/8; śikṣāpitaḥ — {sangs rgyas kyi chos rnams la bslabs so//} buddhadharmeṣu ca śikṣāpitaḥ a.sā.432kha/243; {sngar bslabs pa'i bu mos yang dag par blangs te} pūrvaśikṣāpitakanyayā saṃhṛtya ma.mū.130kha/39; adhyāpitaḥ — {chung mas rtag tu mtshan mo na/} /{sdang ba'i rig byed bslabs pa yi/} /{spun zla bye ba'i brgyud dag ni/} /{nges pa nyid du ji ltar zlog//} bhrātṝṇāṃ santato bhedaḥ kathaṃ nāma nivartate \n adhyāpitānāṃ patnībhirdveṣavidyāṃ sadā niśi \n\n a.ka.282ka/36.20; prabhāvitaḥ — {yun rings drang srong dka' thub gang /}…{des ni ji ltar bslabs//} ṛṣirdīrghatapāḥ kena kathaṃ tena prabhāvitam \n\n la.a.65kha/13 2. śikṣitavān — {gang la 'das pa'i byang chub sems dpa' thams cad kyis bslabs pa dang} yatrātītāḥ sarvabodhisattvāḥ śikṣitavantaḥ bo.bhū.98ka/125. bslabs pa la ma bslabs pa bsnyen par rdzogs par byed pa|pā. aśikṣitaśikṣopasampādanam, prāyaścittikabhedaḥ — {bslabs pa la ma bslabs pa bsnyen par rdzogs par byed pa'i ltung byed do//} (iti) aśikṣitaśikṣopasampādana(ne prāyaścittika)m vi.sū.52ka/66. bslabs pa la bslabs pa bsnyen par rdzogs par mi byed pa|pā. śikṣitaśikṣānupasampādanam, prāyaścittikabhedaḥ — {bslabs pa la bslabs pa bsnyen par rdzogs par mi byed pa'i ltung byed do//} (iti) carita(śikṣita bho.pā.)śikṣānupasampādana(ne prāyaścittika)m vi.sū.52kha/67. bslu|= {bslu ba/} bslu ba|• saṃ. 1. vipralambhaḥ — {ma tshogs pa dang} ({bslu ba dang ni} pā.bhe.){bag ma dang /} /{gzhon nu skye dang 'phel ba dang //} vipralambhairvivāhaiśca kumārodayavarṇanaiḥ \n kā.ā.319ka/1.17; vañcanam—{ri yi ri dwags chung ma ltar rmongs pha rol bslu la mchog tu sgrin//} nagamṛgavadhūmugdhāstīkṣṇāḥ paraṃ paravañcane a.ka.269ka/32.49; visaṃvādanam — {bslu ba'i tshig ni rtsub po de'i//} visaṃvādanarūkṣasya vacasaḥ jā.mā.10kha/10 2. = {bslu ba nyid} visaṃvādanatā — {de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/} {skur ba mang ba dang gzhan gyis bslu ba'o//} mṛṣāvāda…atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati … abhyākhyānabahulatāṃ ca parairvisaṃvādanatāṃ ca da.bhū.190ka/17 \n\n\n• vi. visaṃvādi — {tshe ni skad cig bslu ba ste/} /{lus ni thang cig brnyan po bzhin//} āyuḥkṣaṇaṃ visaṃvādi kāyopācitakopamaḥ \n\n bo.a.8kha/4.16; kā.ā.324ka/2.58. bslu bar|abhisandhātum — {'di ni sbyin pa la dga' bas bslu bar nus so//} śakyamayamabhisandhātuṃ dānānurāgavaśagatvāt jā.mā.47ka/56. bslu ba med|= {bslu med/} bslu ba med can|vi. saṃvādi — {bslu ba med can gang yin de/} /{bsgoms byung mngon sum tshad mar 'dod//} pramāṇaṃ saṃvādi yat… tad bhāvanājaṃ pratyakṣamiṣṭam pra.vā.129ka/2.286; dra. {slu ba med can/} bslu ba med pa|= {bslu med/} bslu ba'i chos|= {slu ba'i chos/} bslu ba'i chos can|= {slu ba'i chos can/} bslu bar bgyid|kri. grāhayiṣyati — {rgyal po rnams kyang bslu bar bgyid/} /{skye bo chen po 'byed 'gyur yang //} rājāno grāhayiṣyanti bhetsyanti ca mahājanāḥ \n śi.sa.32ka/30. bslu bar nus|kri. vimohayati — {mang po 'dus pa'i nang na sgyu ma mkhan/} /{skye bo rnams kyi mig kyang bslu bar nus//} māyāvidhijñāśca mahāsamāje janasya cakṣūṃṣi vimohayanti \n jā.mā.205ka/238. bslu bar mi byed pa|= {slu bar mi byed pa/} bslu med|• vi. niratyayaḥ — {stong dang g}.{yul 'gyed lho phyogs pa/}…/{de yi bslu med grogs por gyur//} sahasrayodhastasyābhūd dākṣiṇātyo niratyayaḥ \n…priyaḥ a.ka.245kha/28.59; na vinaśvaraḥ — {'di yi mtshan rtags 'di dag ni/} /{thar pa'i dpal 'byor phun tshogs sam/} /{'khor lo sgyur ba'i dpal du brjod/} /{'bras bu 'di dag bslu ba med//} etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam \n vadanti cakravartiśrīḥ phalaṃ naiṣāṃ vinaśvaram \n\n a.ka.211kha/24.43 \n\n\n• saṃ. avisaṃvādaḥ — {bslu med phyir de tshad ma nyid//} pramāṇamavisaṃvādāt pra.vā.121ka/2.69; = {slu med/} bslu med can|vi. avisaṃvādi — {tshad ma bslu med can shes pa//} pramāṇamavisaṃvādi jñānam pra.vā.107kha/1.3. bslus|= {bslus pa/} {bslus te} vañcayitvā lo.ko.2523. bslus pa|• kṛ. 1. vañcitaḥ — {ma chags ye shes bsam gyis mi khyab pas/} /{kye ma bdag ni bslus zhes rnam par sems//} hā vañcito'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ \n\n sa.pu.25kha/45; {rang nyid bde slad bslus pa 'di/} /{sa bdag khyod kyis yongs ma shes//} vañcitā svasukhāyeti na jānīṣe viśāmpate \n\n a.ka.147ka/68.69; parivañcitaḥ — {kye ma bdag ni sdig pa'i sems kyis bslus//} aho'smi parivañcitu pāpacittaiḥ sa.pu.25kha/45; pralubdhaḥ — {phongs pas bsngags pa'i tshig gis bslus nas ni/} /{sbyin la zhugs pas gang gi nor chud gsan//} arthipraśaṃsāvacanapralubdhā ditsanti dānavyasanena ye'rthān \n jā.mā.19kha/21; vipralabdhaḥ— {der yang 'dra ba gzhan dang gzhan 'byung ba las bslus pas te/} {bregs pa las yang skyes pa'i skra dang sen mo la sogs pa bzhin no//} atrāpi sadṛśā(parā bho.pā.)parotpattivipralabdho lūnapunarjātakeśanakhādivat pra.a.134kha/144; {'dis}… {zas mi za ba la sogs pas bslus la} anena vipralabdhā anaśanādibhiḥ abhi.bhā.247ka/833; visaṃvāditaḥ — {'jig rten bslus par 'gyur} loko visaṃvāditaḥ syāt śi.sa.9kha/10; viḍambitaḥ — {'dod pas bslus pa'i glen pa dag/} /{khe phyir bran du 'gro bar byed//} mānā(lābhā bho.pā.)rthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ \n\n bo.a.26kha/8.77; {'dod pas bslus pa rnams te/} {'dod pa'i ched du'am 'dod pas bslus pa ste spyos pa'o//} kāmaviḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ bo.pa.163ka/152; mūrcchitaḥ — {ci ste de ltar mthong na yang ci ltar bslus she na} nanvevaṃ paśyannapi kathaṃ mūrcchito'si bo.pa.65ka/31; khaṇḍitaḥ — {grogs mo mdza' bo'i skye bo la/} /{khengs pa 'di dag 'grogs ma byed/} /{bslus pa'i mgrin pa nas 'khyud la/} /{de nyid ngo tsha ldan par gyis//} mānena mānena sakhi praṇayo'bhūt priye jane \n khaṇḍitā kaṇṭhamāśliṣya tameva kuru satrapam \n\n kā.ā.334kha/3.4 2. pralobhyamānaḥ — {'bras bu phun sum tshogs pa 'dod pas bslus/} /{mar me'i 'od kyis phye ma leb brid bzhin//} pralobhyamānāḥ phalasampadāśayā pataṅgamūrkhā iva dīpaśobhayā \n\n jā.mā.156ka/179 \n\n\n• saṃ. vañcanā — {'di las bslus pa gzhan med de/} /{'di las rmongs pa'ang gzhan med do//} nātaḥ parā vañcanā'sti na ca moho'styataḥ paraḥ \n bo.a.9ka/4.23; pratāraṇā — {khyod kyis nor ni zad par gyur pa'ang ma bsams shing /} /{bdag gi bde nyams nga yis bslus pa'ang ma bsams par//} acintayitvā tu dhanakṣayaṃ tvayā svasaukhyahāniṃ mama ca pratāraṇām \n jā.mā.25ka/28; drohaḥ — {gal te ma nges na/} /{phyag na rdo rje bslus pa yin//} karoma vajrapāṇistu drohaṃ yadi na niścayāt \n sa.du.117ka/198. bslus par gyur|kri. vañcayate—{'jig rten 'di dag yun ring nas/} /{'di yis de ltar bslus par gyur//} cirātprabhṛti loko'yamevametena vañcayate \n jā.mā.168ka/194. bslus par 'gyur|kri. vañcayate — {'on kyang 'chi bdag de ni legs par mi byed nges/} /{bag med gyur pa de dag nyin re bslus par 'gyur//} avaśyamṛtyurna karoti yaḥ śubhaṃ pramādabhākpratyahameṣa vañcayate \n\n jā.mā.166ka/191; vipralabhyate — {de skyes pa'i dus nyid na mi slu ba dang cig shos kyi shes pa'i rnam par dbye ba shes nas 'jug na 'ga' yang bslus par mi 'gyur la} na ca tadutpattikāla eva saṃvādītarajñānavibhāgasaṃvedane pravartamānaḥ kaścid vipralabhyate pra.a.20ka/23; visaṃvādayati—{theg pa chen pos lha dang bcas pa'i 'jig rten bslus par 'gyur ro//} visaṃvādayati devamanuṣyān mahāyānena śi.sa.40kha/39. bslus par 'gyur ba|= {bslus par 'gyur/} ha|vyañjanonatriṃśavarṇaḥ \n asyoccāraṇasthānam— {skye gnas mgrin pa dang /} {byed pa mgrin pa/} {nang gi rtsol ba mgrin pa phye ba dang /} {phyi'i rtsol ba srog chen dro zhing sgra ldan pa/} ha (devanāgarīvarṇaḥ) — {ha zhes brjod pa dang nyon mongs pa bcom zhing 'dod chags dang bral ba'i sgra byung ngo //} hakāre hatakleśavirāgaśabdaḥ…niścarati sma la.vi.68ka/89; {sa ha de ba} sahadevā vi.pra.149ka/3.96; {sa ha kA ra} sahakāraḥ kā.ā.330kha/2.248. ha cang|avya. ati — {ha cang brjod pa} atyuktiḥ kā.ā.321kha/1.92; {ha cang nyung ba dang mang du zos pas} atyalpabahubhojanena abhi.sa.bhā.67ka/92; {dmigs pa'i bgegs byed pa ha cang nye ba dang ha cang ring ba la sogs pa med na} asatyupalabdhivighne'tisannikarṣātiviprakarṣādike abhi.sphu.312kha/1190; atīva — {gal te ngo shes stobs kyis 'dir/} /{ha cang thal bar med ce na//} pratyabhijñāprabhāvāccet nātrātīva prasajyate \n pra.a.141kha/151. ha cang kun du bsten pa|bhū.kā.kṛ. atyāsevitaḥ — {srog gcod pa ha cang kun du bsten pas ni phyi'i dngos po rnams gzi mthu chung bar 'gyur ro//} prāṇātipātenātyāsevitena bāhyā bhāvā alpaujaso bhavanti abhi.bhā.211kha/711. ha cang dka' bar spyod pa|vi. atiduṣkarakārī — {ha cang dka' bar spyod khyod kyis/} /{de yang ring du spangs par gyur//} tvayā'paviddhā sā dūramatiduṣkarakāriṇā \n\n jā.mā.143kha/166. ha cang skyur ba|vi. atyamlaḥ — {zas rnams}… {ha cang skyur ba ma yin pa rnams dang} āhāraiḥ… nātyamlaiḥ a.śa.9ka/8. ha cang skyur ba ma yin pa|vi. nātyamlaḥ — {sman pas bstan pa'i zas rnams}…{ha cang skyur ba ma yin pa rnams dang} vaidyaprajñaptairāhāraiḥ…nātyamlaiḥ a.śa.9ka/8. ha cang bska ba|vi. atikaṣāyaḥ — {zas rnams}…{ha cang bska ba ma yin pa rnams te} āhāraiḥ…nātikaṣāyaiḥ a.śa.9ka/8. ha cang bska ba ma yin pa|vi. nātikaṣāyaḥ — {sman pas bstan pa'i zas rnams}…{ha cang bska ba ma yin pa rnams te} vaidyaprajñaptairāhāraiḥ…nātikaṣāyaiḥ a.śa.9ka/8. ha cang kha ba|vi. atitiktaḥ — {zas rnams}…{ha cang kha ba ma yin pa rnams dang} āhārairnātitiktaiḥ a.śa.9ka/8. ha cang kha ba ma yin pa|vi. nātitiktaḥ — {sman pas bstan pa'i zas rnams dang /} {ha cang kha ba ma yin pa rnams dang} vaidyaprajñaptairāhārairnātitiktaiḥ a.śa.9ka/8. ha cang khyab|= {ha cang khyab pa/} ha cang khyab ches pa|vi. ativyāpī — {de'i tshe dam bcas pa ni bsgrub par bya ba bstan pa'o zhes bya ba dam bca' ba'i mtshan nyid ha cang khyab ches par 'gyur te} tadā sādhyanirdeśaḥ pratijñeti pratijñālakṣaṇamativyāpi bhavet pra.a.145ka/491. ha cang khyab pa|pā. ativyāpitā, lakṣaṇadoṣaḥ — {ji ltar skra shad 'dzings pa la sogs pa'i blo rnams kyang tshad ma nyid du thal bar 'gyur ba'i phyir ha cang khyab pa'i skyon du 'gyur du 'ong ba de'i phyir gdon mi za bar ma 'khrul par smos par bya'o//} keśoṇḍrakādibuddhīnāmapi prāmāṇyaprasaṅgānmā bhūdativyāpitā lakṣaṇadoṣaḥ, ityato'vaśyakaraṇīyamabhrāntagrahaṇam ta.pa.23ka/493. ha cang 'gro ba|atigamanam — {yongs su ngal ba'i gnas ngan len ni ha cang 'gro ba las gyur pa'i lus dub pa'o//} pariśramadauṣṭhulyamatigamanādikṛto'ṅgamardaḥ abhi.sa.bhā.67ka/92. ha cang rgya che|= {ha cang rgya che ba/} ha cang rgya che ba|vi. ativistṛtaḥ — {bstan bcos mdor bsdus pa rnams rab tu rgyas par byed pa dang ha cang rgya che ba rnams mdor bsdus pa dang} saṃkṣiptānāṃ…śāstrāṇāṃ pravistaraṇatayā, ativistṛtānāṃ cābhisaṃkṣepaṇatayā bo.bhū.140ka/180. ha cang mngar ba|vi. atimadhuraḥ — {zas rnams}…{ha cang mngar ba ma yin pa rnams dang} āhāraiḥ… nātimadhuraiḥ a.śa.9ka/8. ha cang mngar ba ma yin pa|vi. nātimadhuraḥ — {sman pas bstan pa'i zas rnams}… {ha cang mngar ba ma yin pa rnams dang} vaidyaprajñaptairāhāraiḥ… nātimadhuraiḥ a.śa.9ka/8. ha cang lci|vi. atiguruḥ — {lus ha cang yang lci na ni gnyid kyis non par 'gyur ro//} atigurukāyo middhāvaṣṭabdho bhavati śi.sa.73kha/72. ha cang brjod pa|atyuktiḥ — {'di ni ha cang brjod pa na/} /{gau Da pa la mdzes par brjod//} idamatyuktirityuktametadgauḍopalālitam \n kā.ā.321kha/1.92. ha cang nyung ba|vi. atyalpaḥ — {zas kyi gnas ngan len ni ha cang nyung ba dang mang du zos pas sbyor ba'i 'os su ma gyur pa nyid do//} āhāradauṣṭhulyamatyalpabahubhojanena prayogāyogyatā abhi.sa.bhā. 67ka/92. ha cang nye ba|atisannikarṣaḥ — {dmigs pa'i bgegs byed pa ha cang nye ba dang ha cang ring ba la sogs pa med na} asatyupalabdhivighne'tisannikarṣātiviprakarṣādike abhi.sphu.312kha/1190. ha cang brtad pa|vi. aticapalaḥ — {ha cang ring ba} ({rings pa} ) {ma yin pa dang ha cang brtad pa ma yin pa dang gcig tu 'gro ba dang ldog pa la sbyor ba} ({ma} ){yin par} nātidrutam, nāticapalam, naikāntena gamanapratyāgamanapratisaṃyuktena śrā.bhū.50ka/125. ha cang thal|= {ha cang thal ba/} ha cang thal 'gyur|• kri. 1. atiprasajyate—{de yang don byed nus min te/} /{gzhan du ha cang thal 'gyur phyir//} tatrāpyarthakriyāvāptiranyathā'tiprasajyate \n\n ta.sa.49ka/483 2. atiprasaṅgaḥ syāt — {de dang lhan cig 'brel pa med pa'i phyir ro//}…{'brel pa med par yang ston par byed pa na ha cang thal bar 'gyur ro//} tena saha pratibandhābhāvāditi… pratipādayatāmatiprasaṅgaḥ syāt ta.pa.194kha/853; \n\n\n• saṃ. atiprasaṅgaḥ — {ha cang thal bar 'gyur ba ma yin no zhes kyang brjod par rigs pa ma yin te} nāpi… atiprasaṅga iti yuktaṃ vaktum ta.pa.122kha/695; atiprasaṅgāpattiḥ — {ha cang thal bar 'gyur ba ni bzlog pa la gnod pa can gyi tshad ma'o//} atiprasaṅgāpattirviparyaye bādhakaṃ pramāṇam ta.pa.162kha/46. ha cang thal ba|• pā. 1. atiprasaṅgaḥ — {des na ha cang thal ba ma yin no//} ato nātiprasaṅgaḥ pra.a.19kha/22 2. ativyāpitā, lakṣaṇadoṣaḥ — {de lta bas na mtshan nyid ha cang thal ba'i skyon yin no//} tasmādativyāpitā lakṣaṇadoṣaḥ ta.pa.353kha/425; \n\n\n• bhū.kā.kṛ. atisṛtaḥ — {gnas ma yin par 'gyod pa med pa'i phyir ha cang thal ba ma yin pa} nātisṛtaṃ bhavatyasthānakaukṛtyāpagatatvāt bo.bhū.100kha/128. ha cang thal bar 'gyur|= {ha cang thal 'gyur/} ha cang thal bar 'gyur ba|= {ha cang thal 'gyur/} ha cang thal bar 'gyur ba yin|kri. atiprasajyate—{skyes bu nyid sogs gtan tshigs kyis/} /{nus pa med par nges byed na/} /{bdag nyid dpe ru byas pa yis/} /{ha cang thal bar 'gyur ba yin//} ātmodāharaṇenānyasāmarthyābhāvā (na sāmarthyābhāva bho.pā.) niścaye \n puruṣatvādihetubhyaḥ kārye cātiprasajyate \n\n ta.sa.126kha/1088. ha cang thung|vi. atihrasvaḥ — {ha cang ring dang ha cang thung /} /{skem po} atidīrghātihrasvāśca kṛśāḥ vi.sū.5ka/5. ha cang thung ba|= {ha cang thung /} ha cang spyad pa|bhū.kā.kṛ. atyupayuktaḥ — {ha cang spyad pa ni ha cang yongs su spyad pa'o//} atyupayuktā atiparibhuktāḥ abhi.sphu.155ka/880. ha cang 'phro bar mi bya|kri. nātisaret ma.vyu.7025 (100ka). ha cang bag med pa|vi. atiniṣṭhuraḥ — {ji ltar stag mos 'di'i lus mche bas smas par 'gyur na mi rung ngo snyam nas sos ha cang bag med par bzung ste yang phru gu mi khyer mi khrid la} yathā vyāghrī nātiniṣṭhureṇa dantagrahaṇena svapotamapaharati nayati ‘mā'sya daṃṣṭrayā śarīraṃ kṣataṃ bhūt’ iti abhi.sphu.322ka/1211. ha cang sbom|vi. atisthūlaḥ — {skra ser dang ni}… {ha cang sbom dang} haridrakeśāḥ…atisthūlāḥ vi.sū.4kha/5. ha cang mang ba|• vi. bahutaraḥ, o rā — {sems mngon par sdud pa dang rnam par g}.{yeng bar dogs pas ha cang mang ba dang nyung ngur ni ma yin no//} cittābhisaṃkṣepavikṣepabhayānnālpabahutarā abhi.bhā.10kha/899; \n\n• saṃ. prābhūtyam — {ha cang mang bas 'dar bar gyur na phru blugs so//} prābhūtyena dravībhūtāvāstaradānam vi.sū.13ka/14. ha cang mi dkar ba|vi. nātigauraḥ, o rī—{'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba/} {mdzes pa/} {blta na sdug pa/} {ha cang mi dkar ba/} {ha cang mi sngo ba} rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī nātigaurī nātiśyāmā vi.va.139kha/1.28; rā.pa.246kha/145. ha cang mi skem pa|vi. nātikṛśaḥ, o śā—{'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba/} {mdzes pa/} {blta na sdug pa}…{ha cang mi skem pa/} {ha cang mi tsho ba} rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī…nātikṛśā nātisthūlā vi.va.139kha/1.28; rā.pa.246kha/145. ha cang mi sngo ba|vi. nātiśyāmaḥ, o mā — {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba/} {mdzes pa/} {blta na sdug pa/} {ha cang mi dkar ba/} {ha cang mi sngo ba} rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī nātigaurī nātiśyāmā vi.va.139kha/1.28; rā.pa.246kha/145. ha cang mi nye|vi. nātyāsannam ma.vyu.5113 ({ha cang yang mi nye} ma.vyu.77ka). ha cang mi nye ba|= {ha cang mi nye/} ha cang mi thung ba|vi. nātihrasvaḥ, o vā—{'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba/} {mdzes pa/} {blta na sdug pa}…{ha cang mi ring ba/} {ha cang mi thung ba} rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī…nātidīrghā nātihrasvā vi.va.139kha/1.28; rā.pa.246kha/145. ha cang mi sbom pa|vi. nātisthūlaḥ, o lā — {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba/} {mdzes pa/} {blta na sdug pa}…{ha cang mi sbom pa} rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī…nātisthūlā vi.va.139kha/1.29; rā.pa.246kha/145. ha cang mi tsho ba|vi. nātyutsadamāṃsaḥ, o sā — {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba/} {mdzes pa/} {blta na sdug pa}…{ha cang mi tsho ba} rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī…nātyutsadamāṃsā vi.va.139kha/1.29. ha cang mi ring ba|vi. 1. nātidīrghaḥ, o rghā — {'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba/} {mdzes pa/} {blta na sdug pa}… {ha cang mi ring ba/} {ha cang mi thung ba} rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī…nātidīrghā nātihrasvā vi.va.139kha/1.28; rā.pa.246kha/145 2. nātidūram ma.vyu.5112 ({ha cang yang mi ring} ma.vyu.77ka). ha cang mig ches|vi. atibṛhadakṣaḥ — {mig dmar ha cang mig ches dang //} lohitākṣā tivadā (? kṣātibṛhada)kṣāḥ vi.sū.5ka/5. ha cang smra ba mang du mi bya|kri. nāti jalpet ma.vyu.7024 (100ka). ha cang tshabs chen po|atiśayaḥ — {ha cang tshabs chen po dang ldan pa'i phyir} atiśayavattvāt abhi.bhā.230ka/772. ha cang tshabs chen po dang ldan pa|atiśayavattvam—{log par zhugs pa'i lta ba thams cad log par lta ba yin pa las mar} (? {rma} ) {dri nga ba bzhin du ha cang tshabs chen po dang ldan pa'i phyir gcig kho na bshad} sarvaiva hi viparītasvabhāvapravṛttā dṛṣṭirmithyādṛṣṭiḥ ekaiva tūktā; atiśayavattvāt durgandhakṣatavat abhi.bhā.230ka/772. ha cang zhan pa|vi. atilīnaḥ — {brtson 'grus ha cang zhan pas khyad par mi 'thob} atilīnavīryasya viśeṣāsamprāptiḥ śrā.bhū.99kha/269. ha cang zhum pa|• kri. atilīyate — {brtabs pa med cing ha cang zhum mi mnga'//} na ca dhāvasi nātilīyase vi.va.125kha/1.14; \n\n\n• vi. atilīnaḥ — {dang po nyid nas nyes par blangs pa dang ha cang zhum pa dang}… {yang dag par blangs pa yongs su nyams par gyur pa'o//} ādita eva durgṛhīto bhavatyatilīno bhavati…samādānaparibhraṣṭaśca bhavati śrā.bhū.19ka/45. ha cang yang nyams dma' ba|vi. atisaṃlikhitaḥ — {ji ltar ha cang yang nyams dma' ba dang ha cangayang lus lci bar mi 'gyur ba de ltar za'o//} tathā paribhuṅkte yathā nātisaṃlikhito bhavati, nātigurukāyaḥ śi.sa.73kha/71. ha cang yang mi dkar ba|= {ha cang mi dkar ba/} ha cang yang mi skem pa|= {ha cang mi skem pa/} ha cang yang mi grang|vi. nātiśītam ma.vyu.6358 (90kha). ha cang yang mi sngo ba|= {ha cang mi sngo ba/} ha cang yang mi thung ba|= {ha cang mi thung ba/} ha cang yang mi dro|vi. nātyuṣṇam ma.vyu.6359 (90kha). ha cang yang mi sbom pa|= {ha cang mi sbom pa/} ha cang yang mi ring ba|= {ha cang mi ring ba/} ha cang yang lus lci ba|vi. atigurukāyaḥ — {ji ltar ha cang yang nyams dma' ba dang ha cang yang lus lci bar mi 'gyur ba de ltar za'o//} tathā paribhuṅkte yathā nātisaṃlikhito bhavati, nātigurukāyaḥ śi.sa.73kha/71. ha cang yun ring du 'da' bar byed pa|atināmanam — {'dug pas de 'greng bas ha cang yun ring du 'da' bar byed na stan la 'dug tu gzhug go//} * > niṣāda enāṃ sthitātināmane niṣaṇṇo nimuñcīta vi.sū.54ka/69. ha cang yongs su spyad pa|bhū.kā.kṛ. atiparibhuktaḥ — {ha cang spyad pa ni ha cang yongs su spyad pa'o//} atyupayuktā atiparibhuktāḥ abhi.sphu.155ka/880. ha cang ring|vi. atidīrghaḥ—{ha cang ring dang ha cang thung /} /{skem po} atidīrghātihrasvāśca kṛśāḥ vi.sū.5ka/5. ha cang ro myang ba|atyāsvādanam—{tshe dang ldan pa gnag tshogs can slob pa gyur pa ha cang ro myang ba'i phyir} āyuṣmān gautikaḥ śaikṣībhūtaḥ…atyāsvādanāt abhi.bhā.34ka/999. ha cang ro tsha ba|vi. atikaṭukaḥ — {zas rnams}…{ha cang ro tsha ba ma yin pa rnams dang} āhāraiḥ… nātikaṭukaiḥ a.śa.9ka/8. ha cang ro tsha ba ma yin pa|vi. nātikaṭukaḥ — {sman pas bstan pa'i zas rnams}…{ha cang ro tsha ba ma yin pa rnams dang} vaidyaprajñaptairāhāraiḥ…nātikaṭukaiḥ a.śa.9ka/8. ha cang lan tshwa che ba|vi. atilavaṇaḥ — {zas rnams}…{ha cang lan tshwa che ba ma yin pa rnams dang} āhāraiḥ… nātilavaṇaiḥ a.śa.9ka/8. ha cang lan tshwa che ba ma yin pa|vi. nātilavaṇaḥ — {sman pas bstan pa'i zas rnams}… {ha cang lan tshwa che ba ma yin pa rnams dang} vaidyaprajñaptairāhāraiḥ…nātilavaṇaiḥ a.śa.9ka/8. ha sti na pu ra|nā. hastināpuram, mahānagaram — {la la na re grong khyer ha sti na pu ra 'di'i rgyal po ni skya bseng gi bu'i rigs kyi rgyud las skyes pa} ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ la.vi.14kha/15; = {ha sti na yi grong khyer/} ha sti na'i grong|= {ha sti na'i grong khyer/} ha sti na'i grong khyer|nā. hastināpuram, nagaram — {de ltar nges bsgrubs de dag rnams/} /{ha sti na yi grong khyer song //} iti niścayamādhāya yayuste hastināpuram \n a.ka.90kha/64.24; {grong mchog ha sti na yi grong /}…/{rgyal po nor zhes bya ba byung //} satpure hastināpure \n rājā dhanābhidhāno'bhūt a.ka.89ka/64.69. ha nu|hanuḥ, haṭṭavilāsinī — {dza na ke shi d+ha ma n+yaM/} /{ha nu haT+Te rnam sgeg ma//} dhamanyañjanakeśī ca hanurhaṭṭavilāsinī \n a.ko.163kha/2.4.130; hantyāmayamiti hanuḥ \n hana hiṃsāgatyoḥ a.vi.2.4.130. ha nu mAn|nā. hanumān — {phyi rol du ha nu mAn gang yin pa de nyan thos kyi ye shes te rang gi lus la} yo bāhye hanumān sa svadehe śrāvakajñānam vi.pra.240kha/2.48. ha ya grI ba|nā. = {rta mgrin} hayagrīvaḥ, krodhaḥ — {'phags pa spyan ras gzigs dbang phyug ha ya grI ba'i gzungs} āryāvalokiteśvarahayagrīvadhāraṇī ka.ta.906. ha ri ke la|nā. harikelam, chandoham — {ts+tshan do ha ri ke la dang /} /{lan tshwa rgya mtsho'i nang skyes dang //} chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam \n he.ta.8ka/22. ha ri tsan dan|haricandanaḥ, o nam—{ha ri tsan dan nags tshal du//} haricandanakānane a.ka.309ka/108.158; nā.nā.279ka/118. ha la gnas|nā. = {tshogs bdag} herambaḥ, gaṇeśaḥ — {log 'dren}…/{mche ba gcig pa ha la gnas/} /{lto ba 'phyang dang glang po gdong //} vināyakaḥ…apyekadantaherambalambodaragajānanāḥ \n\n a.ko.130ka/1.1.39 ; hirate vardhayati netṝn herambaḥ \n hira vṛddhau \n he rambate śabdāyate vā herambaḥ \n herambaśabdaṃ karotīti vā a.vi.1.1.39. ha la ha la|= {ha lA ha la/} ha lA ha la|• saṃ. hālāhalaḥ, o lam, viṣaviśeṣaḥ — {rab rgyas me tog las skyes rdul tshogs hA la hA la'i rtse mo can//} puṣpaprasarajarajaḥpuñjahālāhalo'graiḥ a.ka.116kha/64.336; {kha yi nang du de bsam zhing /} /{dug ni ha la ha la 'dra//} vaktramadhyagataṃ cintedviṣaṃ hālāhalaprabham \n gu.sa.129kha/85; halāhalaḥ, o lam, viṣaviśeṣaḥ — {ha la ha la bzhin du ni/} /{rab grags tshig gi tshul gyis spros//} visasarja vacorūpahalāhalamivotkaṭam \n\n a.ka.252ka/29.56; \n\n• nā. halāhalaḥ, lokeśvaraḥ — {de bzhin du zhal brgyad pa la sogs pa nas ha lA ha la gdong brgya pa'i bar du khams rnams kyis dag pa gtso bor 'gyur ro//} evamaṣṭamukhādīnāṃ halāhalaḥ śatānano yāvaddhātubhiḥ śuddho nāyako bhavati vi.pra.188kha/5.11; hālāhalaḥ — {'jig rten dbang phyug hA la hA la'i sgrub thabs} hālāhalalokeśvarasādhanam ka.ta.3420. ha le|avya. hale, sambodhane — {ha le kA lIny+dzar pa Ni a i/} {dun+du bAdz+dzi a i//} hale kāliñjara paṇiai dunduru tahi vajjiai \n he.ta.19kha/62. ha ha zhes|= {ha ha zhes pa/} ha ha zhes pa|hāhākāraḥ — {ha ha zhes pa'i sgra byung bar gyur na 'jigs par mi bya} hāhākāraśabdaṃ bhavati \n na bhetavyam ma.mū.209kha/228; {ha ha zhes ca co dang ga zha bton te skad chen po phyung nas} hāhākārakilakilāprakṣveḍoccairnādaṃ kurvāṇāḥ a.śa.36ka/32; {de tshe skye bo'i tshogs rnams kyis/} /{hA hA zhes pa chen por gyur//} tadā janasamūhasya hāhākāro mahānabhūt \n\n a.ka.88kha/9.29. ha ha zhes zer ba|nā. hāhavaḥ, narakaḥ — {ha ha zhes zer ba'i sems can dmyal ba chen por skyes pa} hāhave mahānarake upapannāḥ kā.vyū.229ka/292. hang shang tshe'u|= {bong nga dkar po} prativiṣā, viśvā mi.ko.58ka; dra. \n{hab shang tshe'u/} hasti na'i grong|= {ha sti na'i grong khyer/} hasti na'i grong khyer|= {ha sti na'i grong khyer/} hab shang tshe'u|prativiṣam ma.vyu.5822 (84kha); dra. {hang shang tshe'u/} har mi|harmiḥ — {de'i steng du har mi ring ba nyid du sor phyed brgyad pa'o//} tadupari aṣṭārdhāṅgulā dīrghatvena harmiḥ vi.pra.121ka/3.39. hA la hA la|= {ha lA ha la/} hA hA zhes pa|= {ha ha zhes pa/} hi ng+gu|= {hing+gu/} hi ma ka la|(?) nā. himaratī, nadī — {chu bo chen po}…{si ta dang gang gA dang}…{hi ma ka la dang /} {ke da ba ri} mahānadyaḥ… gaṅgā sītā… himaratī kalaśodarī ca kā.vyū.232ka/294. hi ru ka|nā. hirukaḥ, amātyaḥ — {grong khyer sgra sgrogs zhes/} /{bya bar mi bdag dpal dang ldan/}… /{u drA ya na zhes pa}… /{hi ru ka dang b+hi ru ka/} /{zhes pa de yi blon po gnyis//} raurukākhye pure nṛpaḥ \n śrīmānudrāyaṇo nāma…hiruko bhirukaśceti tasyāmātyau babhūvatuḥ \n a.ka.307ka/40.6. hi la mo tsi ka|hilamocikā a.ko.165ka/2.4.157; helayā rogān mocayatīti hilamocikā \n mucḶ mokṣaṇe a.vi.2.4.157. hing gu|= {hing+gu/} hing+gu|hiṅgu — {stong 'bigs shing kun me ldan dang /} /{hi ng+gu dang ni shing kun no//} sahasravedhi jatukaṃ bāhlīkaṃ hiṅgu rāmaṭham \n a.ko.197ka/2.9.40; hinoti gandhena gṛhāntaramapi gacchatīti hiṅgu \n hi gatau a.vi.2.9.40. hin ta la|hintālaḥ, vṛkṣaviśeṣaḥ — {shing sA la dang ba ku la dang pi ya la dang hin ta la dang}…{ni tsu la mang po dang} sālabakulapiyālahintāla… niculakṣupabahule jā.mā.150kha/174. hu na'i yi ge|hūṇalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am} …{hu na'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ… hūṇalipiṃ … catuṣṣaṣṭīlipīnām la.vi.66kha/88. hu lu ta|nā. hulluraḥ, nāgarājaḥ — {klu'i rgyal po hu lu ta} hulluraśca nāgarājaḥ kā.vyū.200kha/258; dra.— {hu lu ru/} hu lu du|nā. huluṭaḥ, nāgaḥ — {des klu gdug pa hu lu du btul} sa huluṭaṃ duṣṭanāgaṃ vi(neṣyati) vi.va.120ka/1.8; dra. {hu lu ru/} {hu lu ta/} hu lu ru|nā. hulluraḥ, nāgarājaḥ — {klu'i rgyal po hu lu ru} hulluro nāgarājā ma.vyu.3279 (56kha); dra. {hu lu du/} {hu lu ta/} hu hu|thutthukāram — {hu hu mi bya'o//} na thutthukāram vi.sū. 49kha/63. hung|huṃ — {hung zhes bya ba gcig la 'di yis rtsi nus na/} /{lnga brgya tsam dag gi lta ngo mtshar ci zhig che//} huṃkāreṇa nyaseya ekinaiṣo ko puni vismayu pañcabhiḥ śatebhiḥ \n\n la.vi.78ka/105. hud hud po|vi. rūkṣam ma.vyu.7493 (106kha). hur 'dums|sāhasam — {kye 'dun pa rta bsngags ldan khrid de 'ong gis/} {de la ma dris kyi bar du hur 'dums ma byed cig} mā tāvadbhoḥ sāhasaṃ mā kārṣṭa \n eṣa chandako'bhyāgacchati kaṇṭhakamādāya, yāvadenaṃ prakṣyāmaḥ la.vi.113kha/165. hur hur|chamaccham—{tseg tseg zhes pa'i sgra 'byung zhing /} /{hur hur gyi ni sgra gang ldan//} caṭacaṭati nādād yaśca chamacchamiti ghoṣavān \n sa.u.294ka/23.39. huM yig|hū˜kāraḥ — {hu}~{M yig rdo rje'i sprul pa} hū˜kāravajranirmāṇam vi.pra.49kha/4.52. huM yig rdo rje|hū˜kāravajraḥ — {hu}~{M yig rdo rje'i sprul pa rkang pa brgyad pa'i shing rta dag la gnas} hū˜kāravajranirmāṇaṃ…aṣṭāṅghrisyandanastham vi.pra.49kha/4.52. huM yig rdo rje'i sprul pa|vi. hū˜kāravajranirmāṇaḥ — {hu}~{M yig rdo rje'i sprul pa rkang pa brgyad pa'i shing rta dag la gnas} hū˜kāravajranirmāṇaṃ… aṣṭāṅghrisyandanastham vi.pra.49kha/4.52. hUM|hū˜ — {hU}~{M gi yi ge} hū˜kāraḥ he.ta.5ka/14; {hU}~{M gi de nyid} hū˜tattvam he.ta.5ka/12; {hU}~{M gi rnam pa} hū˜kṛtiḥ he.ta.5ka/12. hUM gi de nyid|hū˜tattvam — {rdo rje lte ba'i dbus gnas par/} /{yang ni hU}~{M gi de nyid bsgom//} vajravarāṭakamadhyasthaṃ hū˜tattvaṃ vibhāvayet \n\n he.ta.5ka/12. hUM gi rnam pa|hū˜kṛtiḥ — {der ni hU}~{M gi rnam pa nyid/} /{thabs dang shes rab rang bzhin can//} tatraiva hū˜kṛtiṃ caiva prajñopāyasvabhāvakam \n\n he.ta.5ka/12. hUM gi yi ge|hū˜kāraḥ — {hU}~{M gi yi ge 'don pa'i bdag//} hū˜kāroccāraṇātmakaḥ he.ta.5ka/14. hUM gi yi ge 'don pa'i bdag|vi. hū˜kāroccāraṇātmakaḥ — {hU}~{M gi yi ge 'don pa'i bdag/}… /{dur khrod du ni mgon po rol//} hū˜kāroccāraṇātmakaḥ \n\n śmaśāne krīḍate nāthaḥ he.ta.5ka/14. hUM phaT|hū˜phaṭ — {A li kA li snyoms 'jug dang /} /{hU}~{M phaT yi ge sogs spangs kyang /} /{'gyur ba med las 'khrungs pa'i sku//} ālikālisamāpattihū˜phaṭkārādivarjitam \n akṣarodbhavakāyaṃ ca vi.pra.108ka/1, pṛ.2. hUM byung|vi. hū˜bhavaḥ — {nyi der hU}~{M byung sna tshogs rdo rje} tasmin nābhau (ravau pā.bhe.) hū˜bhavaviśvavajram he.ta.4kha/ 12; dra.— {hU}~{M las byung ba'i rdo rje ni/} /{kha dog nag po 'jigs chen po//} kṛṣṇavarṇaṃ mahāghoraṃ hū˜kāraṃ vajrasambhavam \n he.ta.5ka/12. hUM mdzad|nā. hū˜karaḥ, mahākrodhaḥ mi.ko.7kha \n hUM yig|hū˜kāraḥ — {hU}~{M yig sems nyid thig le bsgom pa'i rim pa zhes bya ba} hū˜kāracittabindubhāvanākramaḥ ka.ta.2400. hUM yig sems nyid thig le bsgom pa'i rim pa|nā. hū˜kāracittabindubhāvanākramaḥ, granthaḥ ka.ta.2400. hUM las byung|= {hU}~{M byung /} hUM las byung ba|= {hU}~{M byung /} he|he pā. 1. mahākaruṇā—{he ni snying rje chen po nyid/} /{badzra 'ang shes rab brjod par bya/} /{thabs dang shes rab bdag nyid rgyud/} /{de ni nga yis bshad kyis nyon//} hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate \n prajñopāyātmakaṃ tantraṃ tanme nigaditaṃ śṛṇu \n\n he.ta.2ka/2 2. hetvādiśūnyatā —{shrI ni gnyis med ye shes te/} /{he ni rgyu sogs stong pa nyid/} /{ru ni tshogs dang bral ba nyid/} /{ka ni gang du'ang mi gnas pa'i//} śrīkāramadvayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā \n rukārāpagatavyūhaṃ kakāraṃ na kvacit sthitam \n\n he.ta.8kha/24. he ru ka|nā. = {khrag 'thung} herukaḥ, maṇḍalanāyako devaḥ — {srid gsum bdag nyid he ru kar/} /{rdo rje phag mos phyag 'tshal te/} /{mngon par brjod pa 'bum pa'i rgyud/} /{rdo rje sems dpa'i mchog bde ci//} praṇamya vajravārāhī herukaṃ tribhavātmakam \n tantraṃ lakṣābhidhānaṃ kiṃ vajrasattvaḥ paraṃ sukham \n\n vi.pra.135ka/74; he.ta.8kha/24. he ru ka nyid|herukatvam — {de steng rnal 'byor pa gnas nas/} /{he ru ka nyid rnam par bsgom//} yogī tasyopari sthitvā herukatvaṃ vibhāvayet \n\n he.ta.5ka/12. he ru ka mnyam|vi. herukapratirūpaḥ — {he ru ka mnyam rnal 'byor gyis/} /{nang gi ma rungs sems kyis ni/} /{'di ni bsgoms pa tsam gyis ni/} /{sangs rgyas kyang ni nges par 'jig//} herukapratirūpeṇādhyātmakakrūracetasā \n bhāvanāmātrakenaiva buddho'pi naśyate dhruvam \n\n he.ta.27kha/90. he ru ka dpal|nā. śrīherukaḥ, buddhaḥ — {rnal 'byor ma bsgom shes rab can/} /{yang na he ru ka dpal gzugs//} bhāvayed yoginīṃ prājño'thavā śrīherukākṛtim \n\n he.ta.14kha/44. he ru ka dpal gnas|śrīherukapadam — {he ru ka dpal gnas bzhugs pas/} /{de snyed sngags dang phyag rgya yin//} tāvanto mantramudrāḥ syuḥ śrīherukapade sthite \n\n he.ta.8kha/24. he ru ka phyag bcu drug|= {he ru ka phyag bcu drug pa/} he ru ka phyag bcu drug pa|nā. herukaṣoḍaśabhujaḥ, buddhaḥ — {dpa' bo gcig pa dpal he ru ka phyag bcu drug pa'i sgrub pa'i thabs zhes bya ba} ekavīraśrīherukaṣoḍaśabhujasādhananāma ka.ta.1283. he ru ka sbyor|vi. herukayogaḥ — {he ru ka sbyor skyes bu ste/} /{kha dog lnga la rnam par gnas//} herukayogasya puṃso vihāraḥ pañcavarṇeṣu \n\n he.ta.6kha/18. he ru ka'i rnam pa'i gzugs|vi. herukākārarūpaḥ — {sangs rgyas de rnams he ru ka'i rnam pa'i gzugs kyis de bzhin gshegs pa lnga'i bdag nyid kyi bdud rtsi lngas gang ba'i bum pa lngas dbang bskur bar bya'o//} tairbuddhairherukākārarūpaiḥ pañcāmṛtabhṛtaiḥ pañcatathāgatātmakaiḥ kalaśaiḥ pañcabhirabhiṣicyate he.ta.5kha/14. he'i rnam pa|hekāraḥ — {he yi rnam pas ci zhig bshad//} hekāreṇa kimākhyātam he.ta.2ka/2. hong|= {'ong len/} hong gtor|naṣṭaceṣṭatā mi.ko.129ka \n hong len|vandā, vṛkṣādanī mi.ko.57kha; rohiṇī yo.śa.6ka/85; kaṭurohiṇī yo.śa.2ka/11; tiktā yo.śa.6ka/84; yo.śa.1ka/8; kaṭukā yo.śa.5ka/68. hor pa|pājī (vegī?), pakṣiviśeṣaḥ — {khro bo las skyes pa rnams kyi dam tshig bcu ni bya rog dang bya rgod dang 'ug pa dang ri dwags dgra zhes pa hor pa chen po}…{hor pa dang} krodhajānāṃ samayā daśa—kākaḥ, gṛdhraḥ, ulūkaḥ, mṛgaripuriti mahāyā(pā pā.bhe.)jī…yājī(pājī pā.bhe.) vi.pra.167kha/3.151. hor pa chen po|mahāpājī (mahāvegī?), pakṣiviśeṣaḥ — {khro bo las skyes pa rnams kyi dam tshig bcu ni bya rog dang bya rgod dang 'ug pa dang ri dwags dgra zhes pa hor pa chen po} krodhajānāṃ samayā daśa—kākaḥ, gṛdhraḥ, ulūkaḥ, mṛgaripuriti mahāyā(pā pā.bhe.)jī vi.pra.167kha/3.151. hwags|phāṇitam, khaṇḍavikāraḥ — {sbrang rtsi dang hwags dang bu ram dang kha 'da' dang sha kha ra la sogs pa'i zas rnams 'os shing brtags pa yin} madhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyam la.a.155ka/102; {ka ra sbu ba hwags dang ni//} matsyandī phāṇitaṃ khaṇḍavikāre a.ko.197ka/2.9.43; phāṇyate pakvasamaye ghāṭāntare nikṣipyate phāṇitam \n phaṇa gatau a.vi.2.9.43. hwags kyi ro|khaṇḍarasaḥ — {hwags kyi ro dang}…{tha na chu yang rung ste/} {btung bar bya ba gang yin pa de ni 'thungs pa zhes bya'o//} yatpuna pīyate khaṇḍarasaṃ vā…antataḥ pānīyamapi \n idamucyate pītam śrā.bhū.46kha/117. hrIH|hrīḥ — {hrIHlas byung ba'i lha mo} hrīḥkārasambhavā devī he.ta.13kha/42. hrIHlas byung|= {hrIHlas byung ba/} hrIHlas byung ba|vi. hrīḥkārasambhavaḥ, o vā — {hrIHlas byung ba'i lha mo ni/} /{kha dog dmar zhing phyag bzhi ma//} hrīḥkārasambhavā devī raktavarṇā caturbhujā \n he.ta.13kha/42. hrud pa|vi. rūkṣam ma.vyu.7493. hrud hrud pa|= {hrud hrud po/} hrud hrud po|vi. paruṣaḥ — {yang mi skya bo rbab rbab po/} {lus gas shing hrud hrud po}…{mthong ngo //} punarapi puruṣaṃ paśyatyutpāṇḍotpāṇḍukaṃ sphuṭitaparuṣagātram vi.va.154kha/1.42; = {rud rud pa/} hrul|vi. pūtiḥ — {gos hrul} pūtivastra(–) ra.vi.106kha/60; {nyon mongs pa ni gos hrul po dang 'dra la} pūtivastrasadṛśāḥ kleśāḥ ra.vyā.108ka/65; vipūtiḥ — {nyon mongs gos hrul gyis gtums} kleśavipūtivastranivṛtam ra.vi.108ka/65; praklinnaḥ — {gos hrul nang na rgyal ba'i sku} praklinnavastreṣu jinātmabhāvaḥ ra.vi.106kha/60; jīrṇaḥ — {'dab ma che hrul n+ya gro d+ha/} /{gang 'di rnying par mthong gyur pa//} yo'yaṃ jīrṇamahāśākhaḥ purāṇo dṛśyate vaṭaḥ \n a.ka.208kha/86.9; śīrṇaḥ — {gos hrul} śīrṇavastram a.ka.279ka/35.55. hrul po|= {hrul/} lha|• saṃ. devaḥ 1. suraḥ — {lha ni dbang phyug la sogs pa} devāḥ īśvarādayaḥ ta.pa.83kha/619; devakaḥ — {de bzhin gshegs pa la lha dang bcas pa'i 'jig rten 'gas kyang ngan sems skyed par mi nus} na hi kaścit tathāgate sadevako'pi loko duṣṭacittamutpādayituṃ kṣamate bo.pa.57ka/19; devatā — {de ni a ru ra zos na lhas 'khru bar byed do zhes pa'i tshul du 'gyur ro//} so'yaṃ harītakīṃ prāpya devatā virecayatīti nyāyaḥ pra.a.183kha/537; suraḥ — {lha dang lha min la sogs dga' bar gyis//} abhinandantu surāsurādayaḥ bo.a.8ka/3.33; amaraḥ — {byang chub sems skyes gyur na skad cig gis/} /{'jig rten lha mir bcas pas phyag byar 'gyur//} sanarāmaralokavandanīyo bhavati smodita eva bodhicitte \n\n bo.a.2ka/1.9; tridaśaḥ — {de nas tshangs dbang nor sbyin la/} /{sogs pa'i lha rnams dag gis bskor//} atha brahmendradhanadapramukhāstridaśairvṛtaḥ \n a.ka.222kha/24.166; vibudhaḥ — {sangs rgyas bcom ldan 'das/} /{yon tan dpal ldan lha dbang gis/} /{phyag byed dag gi slob ma yin//} śiṣyo bhagavatastvaham \n buddhasya vibudhādhīśavandyamānaguṇaśriyaḥ \n\n a.ka.235kha/27.10; marut — {ngas lha'i dbang po brgya byin lha'i 'khor gyis bskor ba dgug go//} yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtamāhvayeyam a.śa.36ka/31; divaukāḥ — {lha rnams kyis ni rnga bo che dag kyang /} /{zab cing snyan pa'i sgra chen sgrogs par gyur//} prasaktagambhīramanojñanisvanāḥ prasasvanurdundubhayo divaukasām \n\n jā.mā.13ka/13; lekhaḥ — {sa bdag lha yi 'od zer can/} /{de gnyis spring yig gis mdza' gyur//} jātā bhūmibhujaḥ prītirlekhairlekhatviṣastayoḥ \n a.ka.307kha/40.7; daivatam — {'jig rten lhar bcas 'di ni mtha' dag la/} /{nga rgyal mi mnga' khyad du gsod mi mdzad//} na ca manyasi nāvamanyase sakalaṃ lokamimaṃ sadaivatam \n\n vi.va.126ka/1.15; animiṣaḥ — {lha dang nya la ni mi Sha//} suramatsyāvanimiṣau a.ko.234ka/3.3.219; na nimiṣatītyanimiṣaḥ \n surā devāḥ \n matsyo mīnaḥ a.viva.3.3.219; agnimukhaḥ — {a g+ni mu kha lha dang ni/} /{gnyis skyes dang ni rlung gi ming //} śrī.ko.172kha; khagaḥ — {kha ga bya dang mda' dang ni/} /{nyi ma lha dang gza' la 'o//} śrī.ko.172kha 2. sambodhane — {lha ang ga'i rgyal pos dpung gi tshogs yan lag bzhi pa}… {go bskon te/} {yul ma ga d+ha 'joms par bgyid do//} deva aṅgarājena caturaṅgabalakāyasamanvitena magadhadeśaḥ samākrāntaḥ vi.va.2kha/2.74; \n\n• pā. devaḥ, gatibhedaḥ — {sems can dmyal ba dang yi dwags dang dud 'gro dang lha dang mi'i bye brag gis 'gro ba lnga'i bdag nyid ni 'khor ba'o//} narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; \n\n• vi. = {lha'i} divyaḥ — {lha rdzas kyi mchod pa sna tshogs bsgrub pa} vividhadivyadravyapūjāvidhāna(–) ra.vyā.76ka/4. lha'i|divyaḥ — {lha'i zhal zas dang}…{mchod pa byas so//} divyenāhāreṇa…pūjitaḥ a.śa.36kha/32; daivataḥ — {lha yi rnga chen brdungs pa'i sgra rnams kyis//} daivatadundubhisvanaiḥ jā.mā.58kha/68; daivī — {lha dag gi nang na yod pas na lha'i yin no//} deveṣu bhavā daivī abhi.sphu.274kha/1099. lha khang|devakulam — {khang khyim gyi dngos po dang}…{lha khang dang gtsug lag khang gi dngos po'i rnam pa dag} gṛhavastu …devakulavihāravastuprakāraiḥ śrā.bhū.183ka/482; {skyed mos tshal dang lha khang rnams ni zhig ral du gyur pa} udyānadevakulāni bhinnaprabhagnāni vi.va.203ka/1.77; devagṛham — {dang por las thams cad pa la lha khang nas me blangs nas tsan+dan gyi shing gis rab tu sbar bar bya'o//} prathamaṃ candanakāṣṭhairagniṃ prajvālya sarvakarmaṇi devagṛhādānayitvā vi.pra.138kha/3.75; vihāraḥ — {lha khang kun dga' ra ba rdzing /} /{skyed mos tshal dang bkad sa ni/} /{de tshe dpal ldan byed 'gyur zhing //} vihārārāmavāpīśca udyānā maṇḍavakāṃ sadā \n\n kariṣyati tadā śrīmān ma.mū.314kha/492; śibiram—{lha khang sgo ni mchod pa la/} /{de yis lhag par nyer gnas byas//} sa cakre śibiradvāre pūjādhiṣṭhānasannidhim \n\n a.ka.186ka/21.20; śibikā — {sgo yi lha khang du phyin pas/} /{de yis lha dang yang dag phrad//} śibikādvāramāsādya samprāpta iva devatām \n a.ka.187ka/21.36. lha khang srung ba|= {lha khang bsrung ba/} lha khang bsrung ba|daivakulikaḥ ma.vyu.3748 ({lha khang srung ba} ma.vyu.62kha). lha khyer ba|devalakaḥ — {la la ni lha khyer ba'i gzugs} ({su}) …{rgyal po'i pho brang 'khor du phyin par snang} keciddevalakarūpeṇa… rājadhānīṣūpasaṃkrāntāḥ saṃdṛśyante sma ga.vyū.313kha/35. lha dgas pa'i cho ga|pā. devatāsphāṭanavidhiḥ — {gang phyag byas pa de 'gas so//} {lha dgas pa'i cho ga'o//} yaṃ ca lagati sa sphuṭati \n devatāsphā(sphu pā.bhe.)ṭanavidhiḥ he.ta.4ka/8. lha bsgom pa|devatābhāvanā — {de bzhin du lha bsgom pa la rnal 'byor pas rnam par sbyang bar bya'o//} tathā devatābhāvanāyāṃ viśodhanīyo yoginā vi.pra.55ka/4.95. lha nga|maṇḍalaḥ, o lam — {pus mo g}.{yas pa'i lha nga sa la btsugs shing} dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ saṃsthāpya vi.pra.130ka/1, pṛ.29. lha chen|• vi. mahāvīraḥ, buddhasya—{sangs rgyas 'jig rten mkhyen pa'i phul/} /{lha chen gyis ni gsan pa dang //} idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ \n la.a.66ka/14; \n\n• nā. mahādevaḥ 1. = {dbang phyug chen po} śivaḥ — {lha chen po la sogs pa'i lha} mahādevādayaḥ surāḥ gu.sa.122ka /69; {bde 'byung dbang ldan phyugs bdag dang /} /{zhi ba mdung thogs dbang phyug che/}…{lha chen po} śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ \n…mahādevaḥ a.ko.129kha/1.1.33; mahāṃścāsau devaśca mahādevaḥ a.vi.1.1.33 2. nṛpaḥ — {mi thi lar ni mchod sbyin byed/} /{lha chen rgyal po'i skye ba la/} /{bsod nams phun tshogs bdag gis thob/} /{byang chub de ni thob ma gyur//} mithilāyāṃ mahādevanṛpajanmani yajvanā \n mayā''ptā puṇyasampattirbodhirnādhigatā tu sā \n\n a.ka.160ka/17.37; {yul mi thi lar rgyal po lha chen po zhes bya ba 'khor los sgyur ba'i rgyal po}…{zhig byung} mithilāyāṃ mahādevo nāma rājā'bhūccakravartī vi.va.194kha/1.69 3. rājakumāraḥ — {rgyal po shing rta chen po}… {zhig byung ste/} {de la bu lha gzhon nu dang 'dra ba gsum zhig yod de/} {sgra chen po dang lha chen po dang sems can chen po'o//} mahāratho nāma rājā'bhūt \n tasya devakumārasadṛśāstrayaḥ putrā babhūvuḥ \n mahāpraṇādo mahādevo mahāsattvaśca su.pra.54kha/107; \n\n\n• saṃ. mahādevaḥ — {de nas tshangs pa la sogs pa lha chen po rnams kyis bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to//} atha brahmādayo mahādevā bhagavantaṃ namasyaivamāhuḥ sa.du.121ka/210. lha chen po|= {lha chen/} lha mchog|vi. devottamaḥ — {gang na gnas pa'i lha mchog gsum/} /{gang na mi ni sangs rgyas sogs//} kva ca buddhādayo martyāḥ kva ca devottamatrayam \n ta.sa.117ka/1012. lha mchod|= {mchod sbyin} yāgaḥ, yajñaḥ mi.ko.29ka \n lha rjes su dran pa|pā. devatānusmṛtiḥ, anusmṛtibhedaḥ — {sangs rgyas rjes su dran pa dang chos rjes su dran pa dang lha rjes su dran pa'i bar du rtag tu rgyun mi 'chad par sgom par byed pa/} {gzhan dag kyang yang dag par 'dzin du 'jug go//} buddhānusmṛtiṃ satatasamitaṃ bhāvayati pareṣāṃ ca samādāpayati dharmānusmṛtiṃ saṅghānusmṛtiṃ yāvaddevatānusmṛtim bo.bhū.139kha/179. lha nyid|devatvam — {mya ngan las 'das pa nyid ni lha nyid do//} devatvaṃ nirvṛtasya vi.sū.15kha/17; amaratvam—{skad cig mig ni 'dzum bral bas/} /{lha nyid thob pa bzhin du gyur//} amaratvamiva prāpa nirnimeṣekṣaṇaḥ kṣaṇam \n\n a.ka.142kha/68.18. lha gnyer pa|devalaḥ, devapūjājīvī — {lha yis 'tsho dang lha gnyer pa//} devājīvastu devalaḥ a.ko.203ka/2.10.11; devān alati pūjayatīti devalaḥ \n devān pūjārthaṃ lātīti vā \n lā ādāne a.vi.2.10.11. lha rten|1. devakulam — {lha rten rnams su phyugs gsod pa sbyin par yang mi byed do//} nāpi ca devakuleṣu paśuvadhamanuprayacchati bo.bhū.63kha/82 2. devacchandaḥ — {lha rten bcang bar mi bya'o//} na devacchandaṃ dhārayet vi.sū.51kha/65. lha thams cad kyis mchod pa|vi. sarvadevapūjitaḥ — {spyan ras gzigs kyi dbang po}…{lha thams cad kyis mchod pa/} {phyag 'tshal ba}…{phyag 'tshal lo//} namo'stvavalokiteśvarāya… sarvadevapūjitanamaskṛtāya kā.vyū.205ka/263. lha dang bcas|= {lha dang bcas pa/} lha dang bcas pa|vi. sadevakaḥ — {lha dang bcas pa'i 'jig rten la phan pa dang bde bar bgyi ba dang} sadevakasya lokasya hitasukhakaraṇāya sa.du.98kha/124. lha dang ldan pa|= {lha ldan/} lha dang mi rnams kyi ston pa|= {sangs rgyas} śāstā devamanuṣyāṇām, buddhaḥ — {de bzhin gshegs pa}…{lha dang mi rnams kyi ston pa sangs rgyas bcom ldan 'das} tathāgataḥ…śāstā devamanuṣyāṇāṃ buddho bhagavān a.śa.35ka/31. lha dang mi yis mchod pa|vi. naradevapūjitaḥ — {dbugs 'byin lha dang mi yis mchod pa ste/} /{mgon po bdag cag rnams kyang deng tshim bgyis//} āśvāsadātā naradevapūjito vayaṃ pi santoṣita adya nātha \n\n sa.pu.102ka/163; narāmarapūjitaḥ — {lha dang mis mchod pa}…{thub pa khyod ni deng mthong 'bras bu yod//} narāmarapūjita… saphalamadya mune tava darśanam a.śa.145kha/135. lha dang mis mchod pa|= {lha dang mi yis mchod pa/} lha dang lha ma yin gyi sgo mtha' yas 'dren pa'i lha ma yin|nā. anantamukhadevāsuranetrāsuraḥ, kumbhāṇḍādhipatiḥ ma.vyu.3446 (59ka). lha dang lha min gtsug nor bur gyur pa|vi. surāsuraśiroratnabhūtaḥ — {lha dang lha min gtsug nor bur/} /{gyur pa'i kun mkhyen 'di grub 'gyur//} narāmara(surāsura bho.pā.)śiroratnabhūtaḥ siddho'tra sarvavit \n\n ta.sa.125kha/1085. lha bdag|= {lha'i bdag/} lha mdun ma|= {lha'i mdun ma/} lha ldan|nā. 1. nepālaḥ, deśaḥ — {lha ldan yul zhes bya ba yi/} /{gangs can ri yi nang gnas pa'i/} /{rgyal po mi yi lha zhes pa/} /{li ts+tsha bI rnams rigs su byung //} nepālamaṇḍale khyāte himādreḥ kukṣimāśrite \n\n rājā mānavendrastu licchavīnāṃ kulodbhavaḥ \n…bhaviṣyati ma.mū.311ka/485 0. suravatī — {de nas lha mo de yis der/} /{kA t+yA ya na'i mchod rten byas/} /{gang zhig da lta'ang lha ldan la/} /{mchod rten phyag byed phyag 'tshal byed//} tatrātha devatā cakre caityaṃ kātyāyanasya sā \n suravatyāṃ yadadyāpi vandante caityavandakāḥ \n\n a.ka.322ka/40.175. lha gnas|= {lha'i gnas/} lha gnas 'khyams|= {phug} devakhātabilam, guhā — {lha gnas 'khyams dang phug dang khung //} devakhātabile guhā \n gahvaram a.ko.153kha/2.3.6; devaiḥ khanyata iti devakhātam \n khanu avadāraṇe \n bilyata iti bilam \n bila bhedane \n devakhātaṃ ca tadbilaṃ ca devakhātabilam a.vi.2.3.6. lha rnams dga' ba|vi. devānāmpriyaḥ — {lha rnams dga' ba nyi ma la ltos shig/} {gang gcig yin na'ang yul du mar gnas pa lta bur mngon te} ādityaṃ paśyatu devānāmpriyo ya ekaḥ sannanekadeśāvastha iva lakṣyate ta.pa. 192ka/847. lha dpal|vi. mahābhāgaḥ — {lha dpal bdag ni mi zhig lags/} /{'khyams nas nags na rgyu ba las//} mānuṣo'smi mahābhāga pranaṣṭo vicaran vane \n jā.mā.141kha/163. lha byin|= {lhas byin/} lha dbang|• nā. 1. = {brgya byin} devendraḥ, indraḥ — {ngas lha'i dbang po brgya byin lha'i 'khor gyis bskor ba dgug go//} yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtamāhvayeyam a.śa.36ka/31; surendraḥ — {lha dbang dpal yang 'dod pa ma yin} na kāmaye surendralakṣmīmapi jā.mā.44ka/52; sureśvaraḥ — {me yi dbus nas lha yi dbang /} /{srin po'i gzugs su yang dag langs//} rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ \n\n a.ka.24kha/3.58; tridaśeśvaraḥ — {nged kyang ring por mi thogs par/} /{lha dbang 'di 'drar gyur cig} na cirādevaṃ bhavemastridaśeśvarāḥ ra.vi.122kha/100; tridaśendraḥ — \n{lha yi dbang pos 'di brjod tshe//} ityukte tridaśendreṇa a.ka.44kha/4.96; surādhipaḥ — {yul gru mchog la sogs pa'ang nga mi 'dod/} /{lha dbang nga yin rgyal pos shes par byos//} artho'sti na grāmavarādinā me surādhipaṃ māmabhigaccha rājan \n jā.mā.94kha/108; vibudhādhīśaḥ — {sangs rgyas bcom ldan 'das/} /{yon tan dpal ldan lha dbang gis/} /{phyag byed dag gi slob ma yin//} śiṣyo bhagavatastvaham \n buddhasya vibudhādhīśavandyamānaguṇaśriyaḥ \n\n a.ka.235kha/27.10; surādhīśaḥ — {lha yi dbang po nyams byas nas//} cyāvayitvā surādhīśam a.ka.45ka/4.105; devādhipatiḥ — {da ni slar ldog pa'i dus la bab bo snyam nas lha'i dbang po'i shing rta slar bzlog go//} apayānamatra prāptakālamiti matvā devādhipateḥ syandanamāvartayāmāsa jā.mā.67kha/78; amarādhipatiḥ — {sum cu rtsa gsum 'jig rten lha dbang ltar/} /{dgyes pa'i cho ga mkhyen pa dgyes par rol//} ramatāṃ ca ratividhijñāṃ amarādhipatiryathā tridaśaloke \n la.vi.106ka/153; {des mthong ba/nam} {mkha'i dkyil na lha'i dbang po mig stong dang ldan pa} so'drākṣīd gaganatalagatamamarādhipatiṃ daśaśatanayanam la.vi.104kha/151; surapatiḥ — {bdag rang gcig pu lha dbang du/} /{mthu yis 'gyur ba min pa ci//} ahamekaḥ surapatiḥ prabhāvānna bhavāmi kim \n a.ka.45ka/4.104; divaspatiḥ — {lha dbang pho brang gser gyi rta babs can//} divaspateḥ kāñcanagopuraṃ puram jā.mā.178ka/207; marutpatiḥ — {lha dbang rgyal srid bsten 'os ni/} /{de yis 'bras bu thob gyur cing //} tatphalādāptavānrājyaṃ spṛhaṇīyaṃ marutpateḥ \n\n a.ka.46ka/4.112 2. sureśvaraḥ, nṛpaḥ — {zla ba lha dbang}…{pad dkar rim pas so//} {'das pa'i rgyal po nyi ma'i 'od//} candraḥ sureśvaraḥ…puṇḍarīkaḥ kramāt \n sūryaprabho gato rājā vi.pra.127ka/1, pṛ.25; \n\n• saṃ. devādhipatyam — {blo gros chen po dbang pos kyang} …{lha'i dbang po thob par gyur nas} indreṇāpi ca mahāmate devādhipatyaṃ prāptena la.a.155ka/102; surendratā — {lha dbang phyir yang ngo tsha bor nas ni/} /{yid la chos dang 'gal bar byed pa bas/} /{gyo mo'i snod thogs gos ngan gyon nas ni/} /{dgra yi khyim du 'byor pa mthong yang bla//} kapālamādāya vivarṇavāsasā varaṃ dviṣadveśmasamṛddhirīkṣitā \n vyatītya lajjāṃ na tu dharmavaiśase surendratā'rthe'pyupasaṃhṛtaṃ manaḥ \n\n jā.mā.71kha/83. lha dbang snying po|nā. devendragarbhaḥ, tathāgataḥ — {brgya byin du gyur te de bzhin gshegs pa lha dbang snying po zhes bya ba bsnyen bkur to//} śakrabhūtena devendragarbho nāma tathāgata ārāgitaḥ ga.vyū.197kha/278. lha dbang ldan|nā. sureśānaḥ, nṛpaḥ — {zla ba}…{lha dbang ldan/} /{grags pa pad dkar rim pas so//} {'das pa'i rgyal po nyi ma'i 'od//} candraḥ…sureśānaḥ yaśaḥ puṇḍarīkaḥ kramāt \n sūryaprabho gato rājā vi.pra.127ka/1, pṛ.25. lha dbang phyug|• saṃ. 1. sureśvaraḥ, surāṇāmīśvaraḥ — {lha yi dbang phyug brgya byin sogs//} śakrādyāśca sureśvarāḥ ma.mū.195kha/207 2. bhavaḥ — {yod pa dang skye ba dang srid pa dang 'khor ba dang bde legs dang lha dbang phyug dang thob pa rnams la/} {b+ha ba} mi.ko.88ka; \n\n• nā. sureśvaraḥ, nṛpaḥ — {zla ba lha dbang gzi brjid can/} /{zla bas byin dang lha dbang phyug/}… {pad dkar rim pas so//} {'das pa'i rgyal po nyi ma'i 'od//} candraḥ sureśvarastejī somadattaḥ sureśvaraḥ \n\n…puṇḍarīkaḥ kramāt \n sūryaprabho gato rājā vi.pra.127ka/1, pṛ.25. lha dbang phreng ba|nā. surendramālā, kinnarakanyā — {mi'am ci'i bu mo lha dbang phreng ba zhes bya ba} surendramālā nāma kinnarakanyā kā.vyū.203ka/260. lha dbang blo|nā. devendrabuddhiḥ, ācāryaḥ ma.vyu.3490 (59kha). lha dbang gtsug phud|nā. devendracūḍaḥ, tathāgataḥ — {ngal bso po zhig tu gyur te de bzhin gshegs pa lha dbang gtsug phud ces bya ba bsnyen bkur to//} vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ ga.vyū.198ka/278. lha dbang 'od|nā. surendrābhā, devakanyā — {sum cu rtsa gsum gyi dbang po'i gnas de nyid na lha'i bu dran pa dang ldan pa'i bu mo lha dbang 'od ces bya ba 'dug gis} ihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā ga.vyū.271ka/349. lha dbab pa|divyāveśaḥ — {'dir lha dbab pa gang yin pa de ni nges par zhes pa mtha' gcig tu 'gyur te sngags pa slob dpon rnams kyi sgom pa'i stobs dang} iha divyāveśo yaḥ sa mantriṇāmācāryāṇāṃ vai ekāntaṃ bhavati bhāvanāyā balena vi.pra.146kha/3.91. lha 'bangs|kalpakāraḥ — {gang nas gtsug lag khang du sgra mi 'byung ba der lha 'bangs kyi khyim byed du gzhug go//} yato nāgatiḥ śabdasya vihāre tatra kalpakāramāpanam vi.sū.78kha/96; kalpikāraḥ ma.vyu.3840 (kalpikāraḥ {'bangs} ma.vyu.63kha). lha sbyin|= {lhas byin/} lha ma yin|= {lha min/} lha ma yin gyi dbang mo|nā. asurendrā, kinnarakanyā — {mi'am ci'i bu mo lha ma yin gyi dbang mo zhes bya ba} asurendrā nāma kinnarakanyā kā.vyū.203ka/260. lha ma yin gyi tshogs|asuragaṇaḥ — {thags zangs ris lha ma yin gyi tshogs kyis bskor ba lta bu} vemacitrīvāsuragaṇaparivṛtaḥ a.śa.57kha/49. lha ma yin gyi tshogs kyis bskor ba|vi. asuragaṇaparivṛtaḥ — {de nas bcom ldan 'das}… {thags zangs ris lha ma yin gyi tshogs kyis bskor ba lta bu} atha bhagavān…vemacitrīvāsuragaṇaparivṛtaḥ a.śa.57kha/49. lha ma yin gyi lugs|pā. āsuryam, karmakalāviśeṣaḥ — {mchongs pa dang}…{lha ma yin gyi lugs dang}…{spos sbyar ba la sogs pa'i sgyu rtsal}…{thams cad la} laṅghite…āsurye … gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108. lha ma yin pa|= {lha min/} lha ma yin pa'i tshig|adevapadam — {tshig brgya rtsa brgyad po} …{lha'i tshig dang lha ma yin pa'i tshig dang} aṣṭottarapadaśatam…devapadamadevapadam la.a.68kha/17. lha ma yin mo|= {lha min mo/} lha ma yin la skul ba|pā. asurasañcodanaḥ, samādhiviśeṣaḥ — {lha ma yin la skul ba zhes bya ba'i ting nge 'dzin} asurasañcodano nāma samādhiḥ kā.vyū.222ka/284. lha mig|= {lha'i mig/} lha min|1. asuraḥ, daityaḥ — {gang su dag phyogs bcu'i 'jig rten gyi khams gzhal du med grangs med pa dag na yod pa'i lha dang klu dang gnod sbyin dang dri za dang lha ma yin dang} ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurāḥ a.sā.79ka/44; {lha dang lha ma yin} devāsurāḥ la.a.66ka/14; daityaḥ — {rmad du byung ba'i dpal de lha ma yin rnams kyis ma bzod nas//} tāṃ ca lakṣmīmatyadbhutāmamṛṣyamāṇā daityagaṇāḥ jā.mā.66kha/77; ditisutaḥ — {gang phyir lha ma yin rnams tsham tshom med par ni/} /{phyogs kyi glang chen mche ba lto bas zed 'ong ba//} yasyāḥ kṛte ditisutā rabhasā''gatāni diṅnāgadantamusalānyurasā'bhijagmuḥ jā.mā.66kha/77; dānavaḥ — {lha dang lha min dpa' bo dang} devadānavavīreṣu jā.mā.67kha/78 2. = {bden bral} danukaḥ, rnaiṛtyaḥ — {lha min bden bral te} danuka iti rnaiṛtyaḥ vi.pra.42ka/4.33 3. = {ske tshe} āsurī, kṛṣṇasarṣapaḥ — {ske tshe k+Shu d+hA mngon skyes dang /} /{rgyal po nag po lha min no//} kṣavaḥ kṣutābhijanano rājikā kṛṣṇikā''surī \n\n a.ko.195kha/2.9.19; kaṭurasena asurastrīvadaniṣṭakāriṇītvāt āsurī a.vi.2.9.19. lha min gyi|āsuraḥ — {rnal 'byor goms pa rnam pa gsum ste/} {sangs rgyas pa'i dang lha min gyi dang 'byung po'i'o//} iha khalu trividho yogābhyāsaḥ bauddha āsuro bhautikaśca vi.pra.273ka/2.98; {de nas lha min mdas 'phangs bdas pa dang /} /{lha dbang dpung ni 'jigs pas byer bar gyur//} atha prataptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī \n jā.mā.67kha/78. lha min gyi chos|= {kla klo'i chos} daityadharmaḥ, mlecchadharmaḥ — {lha min gyi chos ni kla klo'i chos te mi bya'o zhes pa nye ba'i sdig pa lnga} daityadharmaṃ mlecchadharmaṃ na kuryādityupapāpakāni pañca vi.pra.148ka/3.94. lha min gyi 'jig rten|asuralokaḥ — {lha dang lha ma yin gyi 'jig rten tshig dang yi ge sna tshogs kyis rnam par rmongs par byed do//} devāsuralokaṃ vicitrapadavyañjanairvyāmohayati la.a.124kha/71. lha min gyi gdan|pā. daityāsanam, āsanaviśeṣaḥ — {'dod pa'i lha la bstod pa'i dus su}…{kla klo rnams la lha min gyi gdan bsngags so//} iṣṭadevatāstutikāle… mlecchānāṃ daityāsanaṃ praśastam vi.pra.274ka/2.99. lha min gyi 'dug stangs|pā. daityāsanam, āsanaviśeṣaḥ — {lha min zhes pa ni lha min gyi 'dug stangs te bsad pa la} daityamiti daityāsanaṃ māraṇe vi.pra.99ka/3.19. lha min gyi gnas|asurabhavanam — {byung nas kyang phyogs bcur lha dang lha ma yin gyi gnas rnams snang bar byas nas} niścarya daśadiśam…devāsurabhavanāni avabhāsayanti da.bhū.263ka/56. lha min gyi rnal 'byor pa|āsurayogī — {de rnams las nyin mo'i cha la sangs rgyas pa'i rnal 'byor pa rnams kyi ye shes skye'o/} /{mtshan mo'i cha la lha min gyi rnal 'byor pa rnams kyi'o//} teṣu divābhāge bauddhayogināṃ jñānotpattiḥ, rātribhāge āsurayoginām vi.pra.273ka/2.98. lha min gyi bud med|daityastrī — {'di ni dran na lha min gyi/} /{bud med mngal ni lhung bar byed//} smaraṇaṃ yasya daityastrīgarbhapātāya kalpate \n\n kā.ā.331kha/2.288. lha min gyi dbang po|daityendraḥ 1. asurendraḥ — {phyag gi phyag rgya lta stangs kyis/} /{gang gis lha min dbang skrag mdzad/} /{dus kyi 'khor lo de btud nas/} /{phyag rgya la sogs mtshan nyid bshad//} daityendrā karamudrābhistrāsitā yena dṛṣṭibhiḥ \n praṇamya kālacakraṃ taṃ vakṣye mudrādilakṣaṇam \n\n vi.pra.173ka/3.170; asurendraḥ — {lha ma yin gyi dbang po sgra gcan} rāhvasurendraḥ ga.vyū.104ka/193; {lha ma yin gyi dbang po gtor ma} balirasurendraḥ kā.vyū.215ka/274 2. devaputramāraḥ — {lha min dbang po zhes pa ni lha'i bu'i bdud de} daityendra iti devaputramāraḥ vi.pra.71ka/4.131. lha min gyi dbang pos mngon par btud pa|vi. asurendrābhipraṇataḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}… {lha ma yin gyi dbang pos mngon par btud pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate… asurendrābhipraṇata ityucyate la.vi.212ka/313. lha min dgra|• saṃ. = {lha} dānavāriḥ, devaḥ — {'chi med rgas med skabs gsum lha/}…{lha min dgra} amarā nirjarā devāstridaśāḥ… dānavārayaḥ a.ko.127kha/1.1.9; dānavānām arayaḥ dānavārayaḥ a.vi.1.1.9; \n\n• nā. = {brgya byin} vṛtraśatruḥ, śakraḥ — {skabs der lha min dgra bo yis/} /{skabs gsum pa yi lha yi bu/} /{blo bzang zhes pa lhung ba yi/} /{dus la bab pa mthong gyur te//} atrāntare vṛtraśatrurdevaputraṃ triviṣṭape \n sumatiṃ nāma samprāptacyutikālaṃ vyalokayat \n\n a.ka.76kha/62.35. lha min dgra bo|= {lha min dgra/} lha min 'joms|= {lha min 'joms pa/} lha min 'joms pa|nā. 1. = {khyab 'jug} kaiṭabhajit, viṣṇuḥ — {khyab 'jug nag po sred med bu/}…{lha min 'joms pa} viṣṇurnārāyaṇaḥ kṛṣṇaḥ…kaiṭabhajit a.ko.128kha/1.1.22; kaiṭabhaṃ jayatīti kaiṭabhajit \n ji abhibhave a.vi.1.1.22 2. pulahaḥ, ṛṣiḥ mi.ko.33ka \n lha min bla|nā. = {pa sangs} daityaguruḥ, śukraḥ — {dkar po snyan dngags lha min bla/}…{sa gzhi'i bu//} śukro daityaguruḥ kāvyaḥ…mahīsutaḥ a.ko.135ka/1.3.25; daityānāṃ guruḥ daityaguruḥ a.vi.1.3.25; mi.ko.32ka \n lha min bla ma|= {lha min bla/} lha min dbang|= {lha min gyi dbang po/} lha min dbang po|= {lha min gyi dbang po/} lha min mo|• saṃ. asurī, asurastrī — {lha ma yin nam/} {lha ma yin mo'am} asuro vā asurī vā la.a.158kha/106; \n\n• vi. āsurī — {sde bdun brtsegs pa la gnas de rnams k+Sha ya ra wa lar ldan pa ni brgyad de dur khrod brgyad du lha min mo rnams kyi'o//} te ca kūṭasthāḥ saptavargāḥ kṣayaravalayutāścāṣṭau ityāsurīṇām, śmaśānāṣṭake vi.pra.55ka/4.85. lha mi'i bla ma|vi. tridaśanaraguruḥ — {bdag cag srungs shig lha mi'i bla ma rdo rje ldan pa} asmān rakṣāhi vajrin tridaśanaraguro vi.pra.48ka/4.50. lha mo|• saṃ. 1. devī \ni. surastrī — {lha'am lha mo'am} devo vā devī vā la.a.158ka/106; {thugs rdo rje rigs kyi lha mo rnams kyis} cittavajrakuladevībhiḥ vi.pra.57kha/4.100; devatā — \n{mtho ris lha mo sngar med na/} /{dngos su byed par nus pa min//} na svargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ \n\n ta.sa.115kha/1000; devatī — {de rnams yongs su gyur pa las lha dang lha mo'i tshogs kyi dkyil 'khor rten dang brten pa'i mtshan nyid can no//} tatparāvṛttaṃ devatādevatīgaṇamaṇḍalamādhārādheyalakṣaṇam vi.pra.38ka/4.19; surastrī — {lha mo stong phrag bstod dbyangs sgrogs ldan} stutimukharasurastrīsahasropagītaiḥ bo.a.38ka/10.14; suranārī — {gzhal yas khang dang lha mo rnams/} /{skad cig gis ni mi snang gyur//} vimānaṃ suranāryaśca kṣaṇādadṛśyatāṃ yayuḥ \n a.ka.167kha/19.47; suravanitā — {lha mo rnams dang lhan cig dal gyis 'bab gnas shog//} saha suravanitābhiḥ santu mandākinīsthāḥ bo.a.38ka/10.10; surāṅganā—{gang du chu skyes bzhin ras dang /} /{bung ba lan bus mtshungs gyur pa/} /{lha yi bu mo'i pad ljon dang /} /{pad ma'i shing gi lha mo 'o//} yatrābjairvadanairbhṛṅgairalakaistulyatāṃ gatāḥ \n padminyaḥ suranārīṇāṃ padminīnāṃ surāṅganāḥ \n\n a.ka.43ka/4.78; tridaśāṅganā — {rgyal po'i btsun mo rnams kyis rab 'bad nas/} /{mngon par mchod cing lha mo bzhin du de//} sā rājapatnībhiratiprayatnādabhyarcyamānā tridaśāṅganeva \n a.ka.150ka/68.101; divyalalanā — {de yis mdun du nor bu yi/} /{gzhal med khang gnas lha mo mthong //} so'paśyaddivyalalanāmagre maṇivimānagām \n a.ka.171ka/19.88; divyayoṣit— {lha mo rnams kyis khyod kyi bu/} /{'tsho zhes brjod nas rab tu bsrungs//} sutaste jīvatītyukvā rakṣitā divyayoṣitā \n\n a.ka.129kha/66.51; dra. {yang ni lha yi gzhal yas khang /} /{lha mo de dang gzhon nu de'ang /} /{ma zad lus can lha yi ni/} /{rgyan gyis brgyan pa rab tu byung //} prādurāsan punardivyavimānaṃ sā ca kāminī \n yuvā sa cādbhutatanurdivyābharaṇabhūṣitaḥ \n\n a.ka.170ka/19.74 \nii. rājapatnī — {de nas lha mo grags 'dzin mas/} /{rgyal po'i bu las mngal thob pa//} rājaputrādatha prāptagarbhā devī yaśodharā \n a.ka.219ka/24.124; {lha mo gang la dbang bskur ba/} /{gzhan rnams la ni b+ha T+Ti nI//} devī kṛtābhiṣekāyāmitarāsu ca bhaṭṭinī \n\n a.ko.143kha/1.8.13; dīvyatīti devī \n abhiṣiktarājapatnīnāma a.vi.1.8.13 2. apsarā — {kun las rgyal nas de ring khyod/} /{btsun mo rnams dang rtse bar byed/} /{khyod kyi dgra de mtho ris song /} /{lha mo rnams dang rtse bar byed//} jitvā viśvaṃ bhavānadya viharatyavarodhanaiḥ \n viharatyapsarobhiste ripuvargo divaṃ gataḥ \n\n kā.ā.326ka/2.118 3. = {rnal 'byor ma} devatī, yoginī—{de bzhin du rab mchog rgyal ba'i bdag po lha mo rnams kyis zhes pa rnal 'byor ma rnams kyis bkru bar bya'o//} tathā paramajinapatiṃ snāpayed devatībhiryoginībhiḥ vi.pra.57ka/4.100; \n\n• nā. urvaśī, apsarā — {skyes bu yi/} /{bshad pas lha mo'i spyod sogs bzhin//} puruṣākhyānādurvaśīcaritādivat ta.sa.86ka/787; {'dis b+ha ra ta dang lha mo la sogs pa'i spyod pa brjod pa yin no//} bharatorvaśyādicaritamanenābhidhīyate ta.pa.166ka/787. lha mo dga' byed|nā. = {khyab 'jug} devakīnandanaḥ, viṣṇuḥ — {khyab 'jug nag po sred med bu/}…{lha mo dga' byed} viṣṇurnārāyaṇaḥ kṛṣṇaḥ…devakīnandanaḥ a.ko.128kha/1.1.21; devakyā nandanaḥ devakīnandanaḥ a.vi.1.1.21. lha mo sgyu 'phrul|= {lha mo sgyu 'phrul ma/} lha mo sgyu 'phrul chen mo|nā. mahāmāyādevī, gautamabuddhasya mātā — {shAkya'i rigs mi'i dbang po zas gtsang ma'i lha mo sgyu 'phrul chen mo'i lhums nas bltams pa shAkya thub pa} śākyakule śuddhodananarendrasya mahāmāyādevīkukṣisambhūtaḥ śākyamuniḥ vi.pra.125ka/1, pṛ.23; mi.ko.108kha; dra. {lha mo sgyu 'phrul ma/} lha mo sgyu 'phrul ma|nā. māyādevī, gautamabuddhasya mātā — {lha mo sgyu 'phrul ji bzhin du/} /{sbrum ma'ang gnod med btsa' bar shog//} garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ \n\n bo.a.38kha/10.19; ma.vyu.1069 ({lha mo sgyu 'phrul} ma.vyu.23kha); dra. {lha mo sgyu 'phrul chen mo/} lha mo sgyu 'phrul sras|nā. māyādevīsutaḥ, śākyamuniḥ buddhaḥ mi.ko.2kha \n lha mo sgyu ma|nā. māyādevī, gautamabuddhasya mātā — {lha mo sgyu ma grong khyer chen po ser skya'i gnas nas byung ba'i tshe} māyādevyāḥ kapilavastuno mahānagarānniṣkramantyā ga.vyū.209kha/291; = {lha mo sgyu 'phrul ma/} lha mo chen mo|vi. mahādevī — {lha mo chen mo dbyangs can} sarasvatī mahādevī su.pra.2ka/2. lha mo rnam par rgyal ma|nā. vijayādevī, sucandrasya mātā — {sham+b+ha la'i yul ka lA pa'i grong gi bdag po nyi ma'i 'od kyi lha mo rnam par rgyal ma'i mngal nas byung ba rgyal po zla ba bzang po gsol ba 'debs pa por gyur} sambhalaviṣayakalāpagrāmādhipateḥ sūryaprabhasya vijayādevīgarbhasambhūtaḥ sucandro rājā'dhyeṣakaḥ vi.pra.124kha/47. lha mo spyan|nā. = {spyan ma} locanādevī, devī — {e yi rnam pas lha mo spyan/} /{ba}~{M gi rnam pas bdag mar brjod//} ekāreṇa locanādevī vaṅkāreṇa māmakī smṛtā he.ta.2kha/4. lha mo dbyangs can|nā. sarasvatī, devī — {mig las ni nyi ma dang zla ba byung}…{mche ba gnyis las ni lha mo dbyangs can} cakṣuṣoścandrādityāvutpannau… daṃṣṭrābhyāṃ sarasvatī kā.vyū.207ka/265. lha mo gzhon nu|devakumārikā — {byang phyogs logs kyi phyogs cha na/} /{lha mo gzhon nu brgyad yod de//} uttare'smin diśo bhāge aṣṭau devakumārikāḥ \n la.vi.186kha/284. lha mo u ma|= {u ma/} lha mo'i phyag rgya|devīmudrā — {rigs sum cu rtsa drug gi lha mo'i phyag rgya dang lta stangs dang mtshan ma dang dam tshig gi brda dang rigs la sogs pa'i ngo bo nyid kyis gnas pa} ṣaṭtriṃśatkuladevīmudradṛṣṭicihnasamayasaṅketajātyādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14. lha gtso|= {lha'i gtso bo/} lha gtso bo|= {lha'i gtso bo/} lha rtsen|= {nam mkha'} dyauḥ, ākāśam — {lha rtsen rol gnas gnyis po mo//} dyodivau dve striyām a.ko.133ka/1.2.1; dīvyatīti dyauḥ a.vi.1.2.1. lha tshe ring po|pā. dīrghāyuṣo devāḥ, akṣaṇabhedaḥ ma.vyu.2302 (45ka). lha tshogs|= {lha'i tshogs/} lha mtshams|nā. anurādhā, nakṣatram — {rgyu skar ni tha skar dang}… {lha mtshams dang}… {nam gru ste nyi shu rtsa bdun no//} nakṣatrāṇi—aśvinī… anurādhā… revatīti saptaviṃśatiḥ vi.pra.179kha/1.36. lha mdzes ma|nā. surasundarī, yakṣiṇī — {lha mdzes ma'i sngags ni/} {oM su ra sun+da ri swA hA} surasundaryāyā mantraḥ OM surasundari svāhā ma.mū.287ka/445. lha 'dzin|nā. devalaḥ, śrāvakācāryaḥ — {nyan thos kyi dge 'dun chen po nyan thos bye ba phrag brgya stong du ma'i 'khor dang lhan cig pa la 'di lta ste/} {'od srung chen po'i bu dang} …{lha 'dzin dang} mahāśrāvakasaṅghena ca sārdhamanekaśrāvakaśatasahasrakoṭīparivāraiḥ; tadyathā — mahākāśyapaḥ…devalaḥ ma.mū.99kha/9. lha rdzas|vi. divyaḥ — {lha rdzas kyi spos kyi sprin gyi char rab tu dgye ba} divyagandhameghavarṣaṃ pramuñcan ga.vyū.281kha/6; {de phyir thub dbyangs lha rdzas kyi/} /{sil snyan rnams las khyad par 'phags//} munerghoṣo yato divyatūryebhyo'to viśiṣyate \n\n ra.vi.124ka/103. lha rdzas kyi yul las shin tu 'das pa|vi. divyaviṣayasamatikrāntam — {rin po che'i pad mo}… {lha rdzas kyi yul las shin tu 'das pa} mahāratnarājapadmaṃ…divyaviṣayasamatikrāntam da.bhū.262ka/55. lha rdzing|kuṇḍam — {kuN+DaM/} {me thab lha rdzing sogs la 'jug pa} mi.ko.73ka \n lha bzo|= {lha'i bzo bo/} lha bzo ba|devakāraḥ — {lha'i sku brnyan ri mo 'bri ba la/} {de ba kA raH/} {lha bzo ba} mi.ko.25ka \n lha yi lha|= {lha'i lha/} lha yid dga'|devasumanāḥ, puṣpaviśeṣaḥ ma.vyu.6206 (88kha). lha yis 'tsho|= {lha gnyer pa} devājīvaḥ, devapūjājīvī — {lha yis 'tsho dang lha gnyer pa//} devājīvastu devalaḥ a.ko.203ka/2.10.11; devaḥ ājīvo'sya devājīvaḥ a.vi.2.10.11. lha yul|= {mtho ris} suralokaḥ, devalokaḥ — {de rnams grags pa lha yul du yang grags//} yaśo yadeṣāṃ suralokamapyagāt jā.mā.26ka/30; surendralokaḥ — {nor sbyin pas ni dmyal bar 'gro ba dang /} /{len pa lha yul 'gro zhes bya ba yang //} yaccāttha (rtha bho.pā.)dātā narakaṃ prayāti pratigrahītā tu surendralokam \n jā.mā.20kha/22; divalokaḥ — {khro ba'i zil non blo dang lha yul 'dod pa dang //} krodhābhibhūtamatibhirdivalokakāmaiḥ la.vi.163ka/244; divyaḥ viṣayaḥ — {lha rgyags shing bag ma mchis par gnas pa rnams kyis kyang lha yul bor te/} {bcom ldan 'das la mchod pa bgyid pa} devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayānapahāya bhagavantaṃ pūjayanti a.śa.48ka/41; tridivam — {lha yul bzhugs shing gnas pa las/} /{dbang po drug gi dus 'das gyur//} ṣaḍindraḥ praṇayau(yayau li.pā.) kālastridive vasataḥ sataḥ \n\n a.ka.44kha/4.97; {ji ltar sems ni dga' 'gyur ba/} /{de 'dra lha yi yul na'ang med//} prasīdati yathā cetastridive'pi tathā kutaḥ \n\n jā.mā.97kha/113; dyauḥ — {ji ltar gtso bo dang skyes bu de dag ni lha yul dang sa stengs dang /} {bar snang thams cad du khyab pa nyid kyis 'jug pa} yathā ca pradhānapuruṣau divi bhuvi cāntarikṣe ca sarvatra vyāpitayā vartete ta.pa.148ka/22; kham — {kha ni nam mkha' lha yul} śrī.ko.172ka \n lha yul nas bab pa|nā. devāvatāraḥ, pradeśaḥ mi.ko.138ka; dra. {lha yul nas babs pa/} lha yul nas babs pa|nā. devāvatāraḥ, pradeśaḥ ma.vyu.4103 (65kha). lha rigs|= {lha'i rigs/} lha ris|= {mtho ris} dyauḥ, svargaḥ—{de nas de ni nad btab nas/} /{lus zhig nas ni lha ris 'gro//} tato jvareṇābhibhūto'sau bhinnadeho divaṃ gataḥ \n\n ma.mū.306ka/477. lha la gtor ba|havyam ma.vyu.6847 (97kha). lha lag na gzhong thogs|karoṭapāṇayo devāḥ, devasamudāyaviśeṣaḥ ma.vyu.3150; = {lag na gzhong thogs/} lha lam|= {nam mkha'} suravartma, ākāśam — {lha rtsen rol gnas gnyis po mo/}… {lha lam} dyodivau dve striyām…suravartma a.ko.133ka/1.2.1; surāṇāṃ vartma mārgaḥ suravartma a.vi.1.2.1. lha las rgan|nā. = {tshangs pa} surajyeṣṭhaḥ, brahmā — {tshangs pa bdag skyes lha las rgan/} /{mchog la gnas dang mes po dang //} brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ \n a.ko.128ka/1.1.16; suraścāsau jyeṣṭhaśca surajyeṣṭhaḥ \n surāṇāṃ jyeṣṭho surajyeṣṭhaḥ a.vi.1.1.16. lha las babs|= {lha las babs pa/} lha las babs pa|devāvataraṇam — {byang chub chen po dang chos kyi 'khor lo dang cho 'phrul chen po dang lha las babs pa rnams kyi de dag las gzhan pa ni ma gtogs so//} utsṛjya (mahā)bodhidharmacakramahāpratihāryadevāvataraṇānāmebhyo'nyatra vi.sū.28kha/36. lha las byung|devayoniḥ — {rig 'dzin chu skyes gnod sbyin dang /} /{srin po dri za mi 'am ci/} /{sha za gsang ba grub pa dang /} /{'byung po 'di rnams lha las byung //} vidyādharāpsaroyakṣarakṣogandharvakinnarāḥ \n piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ \n\n a.ko.127kha/1.1.11. lha shes|= {rtsis pa} daivajñaḥ, gaṇakaḥ — {lo shes rtsis mkhan lha shes dang /} /{rtsis grangs} sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi \n a.ko.186ka/2.8.14; daivaṃ śubhāśubhaṃ jānātīti daivajñaḥ \n jñā avabodhane a.vi.2.8.14. lha gshegs su gsol ba|devatāvisarjanam — {da ni lha gshegs su gsol ba gsungs pa} idānīṃ devatāvisarjanamucyate vi.pra.68ka/4.123. lha bshos|naivedyam — {bum pa brgyad rnams gzhag bya ste/} /{gtor ma lha bshos mdzes pa dang /} /{mar dang 'o ma sbrang rtsir bcas//} kalaśāṣṭakaṃ saṃsthāpya balinaivedyaśobhitam \n\n ghṛtakṣīrasamākṣikam sa.du.119kha/204; nivedyam — {zhal zas bza' btung sna tshogs bcas pa yi/} /{lha bshos rnams kyang de la 'bul bar bgyi//} bhojyaiśca khādyairvividhaiśca peyaistebhyo nivedyaṃ ca nivedayāmi \n\n bo.a.4kha/2.16. lha bshos kyi sngags|naivedyamantraḥ — {oM d+h+waM d+h+waM lha bshos kyi sngags so//} OM dhvaṃ dhvaṃ dhvam \n naivedyamantraḥ he.ta.14ka/44. lha bshos ma|nā. naivedyā, pūjādevī — {rol mo ma dang gar ma dang}…{lha bshos ma dang}…{'dod ma ste/} {de dag la sogs pa rnams kyis de bzhin gshegs pa rnams la}…{mchod pa byas nas} nṛtyā vādyā…naivedyā…kāmā ityādibhistathāgatānāṃ pūjāṃ kṛtvā vi.pra.31ka/4.4. lhag|1. = {lhag pa/} 2. = {lhag ma/} lhag skyes|= {lhag las skyes/} lhag khrims|= {lhag pa'i tshul khrims/} lhag ge|kri. bhāsate — {sems can thams cad kyi sdug bsngal thams cad dang nyon mongs pa thams cad rab tu zhi bar byas te lhag ge lham me lhang nger gnas par gyur to//} sattvānāṃ sarvaduḥkhāni saṃkleśāṃśca praśamayitvā tiṣṭhanti bhāsante tapanti virocante sma ga.vyū.210kha/292. lhag bcas|= {lhag ma dang bcas pa/} lhag chad|dra.— {lhag chad med pa/} lhag chad med pa|vi. anūnamanadhikam—{de ngas kyang lhag chad med par khong du chud do//} tanmayā'pyadhigatamanūnamanadhikam la.a.112ka/58; anūnānadhikaḥ — {de dag gi gsung gi rnam par rtog pa yang}… {bye brag med cing lhag chad med do//} teṣāmapi…vāgvikalpaḥ pravartate'nūnānadhikā nirviśiṣṭāḥ la.a.111kha/58; anyūnamadhikam — {des lhag chad med par byas shing gzhan la 'doms par byed pa} anenānyūnamadhikaṃ kṛtvā parānavavadate śrā.bhū.96kha/260. lhag mthong|• pā. vipaśyanā, yogaviśeṣaḥ — {lhag mthong bsgrub par bya ba'i phyir/} /{zhi gnas grub par gyur pa yis/} /{dran pa nyer gzhag bsgom par bya//} niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām \n vipaśyanāyāḥ sampādanārtham abhi.bhā.11kha/902; {zhi gnas rab tu ldan pa'i lhag mthong gis/} /{nyon mongs rnam par 'joms par shes byas nas//} śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya \n bo.a.23kha/8.4; vidarśanam — {zhi gnas lhag mthong bcas pa dang /} /{zung du 'brel ba'i lam gang dang //} śamathaḥ savidarśanaḥ \n yuganaddhaśca yo mārgaḥ abhi.a.3kha/1.47; vidarśanā — {lhag mthong gi tshogs ni chos snang ba'i sgo ste/} {shes rab kyi mig thob par 'gyur ro//} vidarśanāsambhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate la.vi.22ka/25; \n\n• nā. = {rnam par gzigs} vipaśyī, tathāgataḥ — {rigs kyi bu de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas lhag mthong zhes bya ba}…{sngon 'jig rten du byung bar gyur to//} bhūtapūrvaṃ kulaputra vipaśyī nāma tathāgato'rhan samyaksambuddho loka udapādi kā.vyū.207ka/264. lhag mthong gi tshogs|pā. vidarśanāsambhāraḥ 1. sambhārabhedaḥ — {tshogs brgyad yongs su rdzogs par 'gyur te}…{lhag mthong gi tshogs yongs su rdzogs par 'gyur ba dang} aṣṭau sambhārān paripūrayiṣyati… vidarśanāsambhāraṃ paripūrayiṣyati la.vi.214kha/317 2. dharmālokamukhabhedaḥ — {lhag mthong gi tshogs ni chos snang ba'i sgo ste/} {shes rab kyi mig thob par 'gyur ro//} vidarśanāsambhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate la.vi.22ka/25. lhag mthong spyad pa|vi. vipaśyanācaritaḥ — {'di ni zhi gnas spyad pa yin no/} /{snga ma ni lhag mthong spyad pa yin no//} śamathacarito hyeṣaḥ \n pūrvakastu vipaśyanācaritaḥ abhi.bhā.23ka/952. lhag dang lhag|adhikādhikam—{ma sha la sogs lhag yod min/} /{dma' med de ni nyer mtshon te/} /{gzugs sogs lhag dang lhag ci bzhin/} /{rang gi dbang pos mthong med phyir//} māṣakāderanādhikyamanatiḥ sopalakṣaṇam \n yathāsvamakṣeṇādṛṣṭe rūpādāvadhikādhike \n\n pra.vā.146kha/4.162. lhag ldan|vi. 1. = {lhag ma dang ldan pa} śeṣavān — {de yi yan lag dngos po dang /} /{rgyu nyid 'gog la mi dmigs pa/} /{nges 'byed min par rab tu bshad/} /{dbang sogs kyang ni lhag ldan yin//} tadaṅgabhāvahetutvaniṣedhe'nupalambhanam \n aniścayakaraṃ proktaṃ indriyādyapi śeṣavat \n\n pra.vā.112ka/1.118 2. = {lhag par ldan pa} adhiyuktaḥ — {de phyir shes rab lhag ldan sdig pa'i dri ma 'phrog cing sngags pa rnams la dngos grub sbyin par 'gyur} tasmāt prajñādhimuktaṃ(yuktaṃ pā.bhe.) kaluṣamalaharaṃ mantriṇāṃ siddhidaṃ syāt vi.pra.166ka/3.147. lhag na med|= {lhag na med pa/} lhag na med pa|vi. anuttamaḥ ma.vyu.2514 (47kha). lhag gnas|• saṃ. adhivāsaḥ — {byed por rab gnas kyis bsgrubs bsod nams rgyas pa yi/} /{me tog lhag par gnas pas mchog tu dga' bar gyur//} kartuḥ pratiṣṭhārjitapūrṇapuṇyapuṣpādhivāsena bhṛśaṃ nananduḥ \n\n a.ka.191kha/21.86; {skye ba gzhan gyi lhag gnas kyis/} /{yid ni sangs rgyas la dmigs shing //} janmāntarādhivāsena buddhālambanamānasā \n\n a.ka.74kha/7.42; adhivāsanam — {sa sogs lhag gnas bshad par bya//} vakṣye…bhūmyādiṣvadhivāsanam vi.pra.101kha/3.23; {sa lhag par gnas pa'i cho ga'o//} iti bhūmyadhivāsanavidhiḥ vi.pra.112kha/3.35; adhivāsanā — {thal mo sbyar nas de la ni/} /{ji srid 'tsho bar lhag gnas byas//} cakre kṛtāñjalistasya yāvajjīvādhivāsanām \n\n a.ka.71ka/60.25; {gsal rgyal gyis ni bcom ldan gyi/} /{mchod ston lhag par gnas par byas//} prasenajit bhagavataścakre bhojyādhivāsanām \n\n a.ka.158ka/17.12; adhiṣṭhānam — {mtshan mo phyed dam snga dro thun mtshams la sangs rgyas pa rnams kyi ye shes lhag par gnas par 'gyur ro//} arddharātre pūrvasandhyāyāṃ vā jñānādhiṣṭhānaṃ bhavati bauddhānām vi.pra.273ka/2.98; \n\n• vi. adhirūḍhaḥ — {rdo rje theg pa la lhag par gnas pa} vajrayānādhirūḍhaḥ vi.pra.89kha/3.2. lhag gnas bya|kri. adhivāsayet — {de nas rdo rje bum pa rnams lhag par gnas pa bya} tato vajrakalaśānadhivāsayet vi.pra.112kha/3.35; {slob ma rnams brtags nas/} /{cho ga yis ni lhag gnas bya//} śiṣyān parīkṣayed vidhinā cādhivāsayet \n sa.du.127kha/234. lhag gnas byas|• kri. adhivāsanāṃ cakre — {thal mo sbyar nas de la ni/} /{ji srid 'tsho bar lhag gnas byas//} cakre kṛtāñjalistasya yāvajjīvādhivāsanām \n\n a.ka.71ka/60.25; \n\n\n• bhū.kā.kṛ. adhivāsitaḥ—{de dag 'gran pas rjes bsgrubs pa'i/} /{longs spyod kyis de lhag gnas byas//} bhogaiḥ spardhānubandhena sa tābhyāmadhivāsitaḥ \n a.ka.94ka/9.90. lhag gnas byas pa|= {lhag gnas byas/} lhag pa|• vi. 1. = {gong /} {shas che ba} adhikaḥ — {gang zhig dbang 'das thams cad nyid/} /{des ni lhag par shes byed nus//} sarva evādhiko jñātaṃ śakyate yo'pyatīndriyaḥ \n\n ta.sa.126ka/1088; {khyod ni dung gtsug las lhag bdag gi bu//} tvaṃ śaṅkhacūḍādadhikaḥ suto me a.ka.306kha/38.121; abhyadhikaḥ—{'ga' zhig bdag las lhag pa dang /} /{gzhan ni bdag las dman pa yi//} asmadabhyadhikāḥ kecidasmatpratyavarāḥ pare \n a.ka.69kha/60.6; adhikādhikaḥ — {'di nyid yon tan lhag pa thob par bya ba'i phyir zhugs pa ni lhag pa'i bsam pa zhes bya'o//} ayameva ca adhikādhikaguṇādhigamapravṛtto'dhyāśaya ityucyate śi.sa.157ka/151; uddāmaḥ — {lhag par mdza' sdug ldan pas skal bzang nor bu byin pa blangs byas nas//} premoddāmapraṇayasubhagaṃ dattamāsādya ratnam a.ka.69kha/6.189; gāḍhaḥ — \n{de yis}… /{lhag par mdza' ba go byed cing /} /{thams cad bsrung bar bzod pa yi/} /{go cha 'di ni bdag la springs//} idaṃ me prahitaṃ tena…sarvarakṣākṣamaṃ varma gāḍhapremanivedakam \n\n a.ka.307kha/40.12; atiriktaḥ — {tshad de las lhag pa ni blang bar bya ba nyid ma yin no//} atiriktasyātaḥ pramāṇādavijñapyatvam vi.sū.25ka/30; uttaraḥ — {bskal pa gcig gam}… {bskal pa brgya stong ngam de las lhag par yang} ekaṃ vā kalpaṃ…kalpaśatasahasraṃ vā tato vā uttare a.sā.432kha/244; ūrdhvaḥ — {tshad las lhag par byed dam byed du 'jug pa la'o//} pramāṇādūrdhvaṃ karaṇakāraṇe vi.sū.47kha/60; {dge tshul gcig las lhag pa nye bar gzhag par mi bya'o//} naikata ūrdhvaṃ śramaṇoddeśamupasthāpayet vi.sū.4ka/3; uparikaḥ — {'di la sred pa shas che zhing sred pa lhag pa sgom pa'i ngang tshul yod pas na sred pa shas che ba'i bsam gtan pa'o//} tṛṣṇottaraṃ tṛṣṇoparikam, dhyātuṃ śīlamasyeti tṛṣṇottaradhyāyī abhi.sphu.109kha/796; bhūyaḥ— {'di las gong na yang med do//} {'di las lhag pa yang med do//} nāta uttari nāto bhūyaḥ bo.bhū.39kha/51; saviśeṣaḥ — {sa yi bdag po de ltar gyur na yang /} /{gzi mdangs gsal bas lhag par ya mtshan skyes//} tathāgatasyāpi tu tasya bhūpatermukhaprasādātsaviśeṣavismayaḥ \n jā.mā.45kha/53; rūḍhaḥ — {lhag pa la ni bag yangs med de/} {bar chad kyi dbang gis ma 'ongs pa la nyes pa med do//} aprasrabdhirūḍham \n adoṣo'ntarāyavaśenāgatau vi.sū.28ka/35; adhikṛtaḥ — {sred pa lhag pa'i gang zag gi dbang du mdzad nas bstan to snyam du bsams pa yin no//} tṛṣṇādhikṛtaṃ pudgalamadhikṛtya kṛta ityabhiprāyaḥ abhi.sphu.159ka/887; pracayinī — {shing nyid ni lhag pa yin la/shing} {sha pa ni chad pa} vṛkṣatā pracayinī śiṃśapātvaṃ tvapacayavat pra.a.273kha/639 2. = {lhag ma} śeṣaḥ — {gro bzhin brtul zhugs drag ldan yang /} /{bag chags lhag pa'i 'du byed las/} /{nam zhig gnyen dang longs spyod kyi/} /{bde ba dran pa skyes par gyur//} tīvravrate'pi śroṇasya kadācitsamajāyata \n vāsanāśeṣasaṃskārādbandhubhogasukhasmṛtiḥ \n\n a.ka.239ka/27.48; pariśiṣṭaḥ — {lhag pa dag ni sngar nyid du/} /{bstan phyir brjod par bya ba min//} pariśiṣṭaṃ tu prāgeva pratyayādīti nocyate \n pra.a.161ka/174 3. ({lhags pa} ityasya sthāne) śīrṇam ma.vyu.7235 (103ka); \n\n• saṃ. 1. adhikam — {de dag gsum lhag pa'i bzhi brgya'i phung po la bsres pa} tanmiśraṃ tryadhikacatuḥśatavarṣam vi.pra.175ka/1.27; {bzhi lhag brgya} caturadhikaśatam vi.pra.243kha/2.54; atirekaḥ— {chos gos gsum las lhag pa'i gos gzhan mi 'chang ba yin} trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayati śrā.bhū.64ka/159; {lha'i dbang po brgya byin bas kyang lhag par gzi brjid rab tu 'bar bas} śakradevendrātirekeṇa tejasā jvālayan ga.vyū.171ka/253 2. = {lhag pa nyid} ādhikyam — {de'i phyir sbyin pa po brtse ba dang ldan pas lhag par ldan pa'i sgo nas de dag thams cad zil gyis gnon to//} ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt sū.vyā.204kha/107; {gang du yi ge chad lhag dang /} /{lci yang ji ltar bzhin mi gnas//} varṇānāṃ nyūnatādhikye gurulaghvayathāsthitiḥ \n kā.ā.340ka/3.156; tīvratā — {des na khu ba mtshungs pa yin pa'i phyir gcig la 'dod chags lhag par mi 'gyur ro//} tena samānamadabhāvāt ekasyāṃ tīvratā rāgasya na syāt pra.a.115ka/123 3. utsadaḥ, narakapradeśaḥ — {de yi steng na dmyal ba bdun/} /{brgyad po kun las lhag bcu drug/} /{de dag gi ni ngos bzhi na//} tadūrdhvaṃ sapta narakāḥ sarve'ṣṭau ṣoḍaśotsadāḥ \n\n… teṣāṃ caturdiśam abhi.ko.9ka/3.58; \n\n• avya. adhi — {lhag pa'i tshul khrims} adhiśīlam abhi.bhā.27ka/972; {lhag pa'i lha} adhidevatā vi.pra.231ka/2.27; {lhag pa'i bsam pa} adhyāśayaḥ a.sā.339ka/191; ati — {lhag pa'i stobs kyis} atibalāt vi.pra.72kha/4.135; abhi — {lhag pa'i nga rgyal can du gyur pa rnams} abhimānaprāptāḥ sa.pu.15kha/25; \n\n• pā. (tī.da.) adhikam, nigrahasthānabhedaḥ — {tshar gcad pa'i gnas nyi shu rtsa gnyis}… {dam bca' la gnod pa dang}…{lhag pa dang}…{gtan tshigs ltar snang ba rnams} dvāviṃśatividhaṃ nigrahasthānam—pratijñāhāniḥ …adhikam…hetvābhāsāśca vā.ṭī.107ka/73; \n\n• nā. budhaḥ, grahaḥ; = {gza' lhag/} lhag par|atīva — {de bA rA Na sI na gnas pa'i skye bo'i tshogs kyis lhag par bkur sti byas} vārāṇasīnivāsino janakāyasyātīva satkṛtaḥ vi.va.316kha/1.130; atyartham — {'jig rten thams cad kyis kyang lhag par bkur sti byas} sarvalokasya cātyarthaṃ satkṛtaḥ vi.va.145kha/1.33; bhūyasyā mātrayā — {de nas lha'i}\n{dbang po brgya byin lhag par dga' bar gyur nas} tataḥ śakro devendro bhūyasyā mātrayā'bhiprasannaḥ a.śa.94kha/85; suṣṭhutaram — {de lho phyogs kyi lam der 'gror mi ster ba dang lhag par yang der 'gro 'dod par gyur nas} sa yato dakṣiṇāyāḥ paddhaternivāryate, tataḥ suṣṭhutaramutkaṇṭhito gantum a.śa.100kha/90; viśeṣataḥ — {de'i phyir yang khyod lhag par yal bar dor du mi rung ngo //} ata eva tu tvāṃ viśeṣato nopekṣitumarhāmi jā.mā.77kha/89; viśeṣavattaram — {chos kyi gtsug lag rnams la lhag par yang blo zhan par ma gyur} viśeṣavattaraṃ dharmaśāstreṣvavahitamatiḥ jā.mā.128kha/149; prasabham—{gang zhig lhag par gus pa rab rgyas pas/} /{bla ma'i zhabs kyi pad ma zung mi bsten//} sevitaṃ prasabhabhaktinirbharaiḥ pādapuṣkarayugaṃ gurorna yaiḥ \n a.ka.242kha/92.5. lhag pa can|vi. adhikaḥ, o kā — {de lta de lta bu las ni/} /{ci phyir lhag pa can srid min//} tādṛśī tādṛśādeva kiṃ na sambhāvyate'dhikā \n\n ta.sa.125ka/1081. lhag pa nyid|ādhikyam—{snga mar dbye ba tsam zhig bstan/} /{'dir ni lhag pa nyid bstan to//} pūrvasmin bhedamātroktirasminnādhikyadarśanam \n kā.ā.328kha/2.189; bāhulyam — {zla ba'i 'od ni lhag pa nyid/} /{khyad 'phags ldan brjod de bzhin du//} candrātapasya bāhulyamuktamutkarṣavattathā \n kā.ā.329ka/2.213; atimātratvam— {chu dang zheng gnyis kar lhag pa nyid yin na bcad par bya'o//} dairghyavistārayoratimātratve chedanam vi.sū.25kha/31; dra.— {gzhan du de rnam can min na/} /{ci ltar shes la gnas par 'gyur/} /{'di ltar phyi ma phyi ma yi/} /{shes pa rnam gcig lhag pa nyid//} anyathā hyatathārūpaṃ kathaṃ jñāne'dhirohati \n ekākārottaraṃ jñānaṃ tathā hyuttaramuttaram \n\n pra.vā.133ka/2.380. lhag pa ma yin pa|vi. anatiriktam—{ci ste lung las lhag pa ma yin par mdor bsdus nas rjod par byed pa yin na} nanu āgamānatiriktaṃ saṃkṣepeṇābhidhīyamānamapi bo.pa.44ka/3. lhag pa med pa|= {lhag med/} lhag pa'i nga rgyal|• saṃ. adhimānaḥ — {lhag pa'i nga rgyal bskyed nas shes shing rtogs bzhin du bsngags par 'os pa'i gang zag rnams kyi bsngags pa 'chab pa} adhimānaṃ cotpādyājānannabudhyamāno varṇārhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati śi.sa.86ka/84; \n\n• pā. atimānaḥ, mānabhedaḥ — {nga rgyal bdun}… {nga rgyal dang lhag pa'i nga rgyal dang}… {log pa'i nga rgyal lo//} sapta mānāḥ—mānaḥ, atimānaḥ…mithyāmānaśca abhi.bhā.232ka/782. lhag pa'i nga rgyal can|vi. adhimānikaḥ — {sems can mu rgod dge ba'i rtsa ba chung ba lhag pa'i nga rgyal can} śaṭhakāḥ sattvāḥ…parīttakuśalamūlā adhimānikāḥ sa.pu.101ka /162; ābhimānikaḥ — {dge slong dang}… {lhag pa'i nga rgyal can} ābhimānikānāṃ bhikṣūṇām sa.pu.16ka/26. lhag pa'i nga rgyal can du gyur pa|vi. abhimānaprāptaḥ — {dge slong lhag pa'i nga rgyal can du gyur pa rnams g}.{yang sa chen por lhung bar 'gyur ro//} abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti sa.pu.15kha/25. lhag pa'i cho ga|adhyācāraḥ — {ji ltar na skul bar byed pa yin zhe na/} {'di lta ste/} {lhag pa'i tshul khrims la tshul khrims nyams pa dang /} {lhag pa'i cho ga la cho ga nyams pas} kathaṃ codako bhavati? yadutādhiśīle ca śīlavipattyā, adhyācāre ācāravipattyā śrā.bhū.54ka/131. lhag pa'i stobs|atibalam — {zhabs gnyis dag gis 'byung po'i mgon po ste yi dwags kyi mgon po gzhan gyis mi thub pa lhag pa'i stobs kyis mnan} pādābhyāṃ bhūtanāthamaparājitapretanāthamākramitamatibalāt vi.pra.72kha/4.135. lhag pa'i spyod pa|= {lhag spyod/} lhag pa'i dbang phyug|adhīśvaraḥ — {rgyal po ma lus kun gyis ni/} /{phyag byas lhag pa'i dbang phyug go//} rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ \n a.ko.185ka/2.8.2; adhisāmantānāmupari īṣṭe adhīśvaraḥ \n īśa aiśvarye a.vi.2.8.2. lhag pa'i tshul khrims|pā. adhiśīlam, śikṣābhedaḥ — {bslab pa gsum po lhag pa'i tshul khrims dang lhag pa'i sems dang lhag pa'i shes rab la rtag tu slob pa'i ngang tshul can yin pa'i phyir} nityaṃ śikṣaṇaśīlatvācchikṣātraye—adhiśīlamadhicittamadhiprajñaṃ ca abhi.bhā.27ka/972; {rigs dang de bzhin mos pa dang /} /{rab tu dga' dang lhag khrims dang} gotraṃ tathā'dhimuktiśca pramudito'dhiśīlam bo.bhū.164ka/217. lhag pa'i tshul khrims kyi bslab pa|pā. adhiśīlaṃ śikṣā, śikṣābhedaḥ — {de la lhag pa'i tshul khrims kyi bslab pa ni pha rol tu phyin pa dang po gsum ste/} {tshogs dang bcas pa dang 'khor dang bcas pa gzung ba'i phyir ro//} tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sasambhārasaparivāragrahaṇāt sū.vyā.197ka/98. lhag pa'i tshul khrims la gnas pa|pā. adhiśīlavihāraḥ, bodhisattvavihāraviśeṣaḥ — {byang chub sems dpa'i gnas pa bcu gnyis}…{lhag pa'i tshul khrims la gnas pa dang} dvādaśabodhisattvavihārāḥ…adhiśīlavihāraḥ bo.bhū.164kha/217. lhag pa'i zla ba|pā. adhikamāsaḥ — {lhag pa'i zla ba dang bcas pa ste lo gang zhig zla ba bcu gsum gyi bdag nyid do//} adhikamāsena sahitaṃ yadvarṣaṃ trayodaśamāsātmakam vi.pra.71ka/4.131. lhag pa'i shes|devatajñānam — {lhag pa'i shes la 'jug par dga' rnams dang /}…/{de dag tu yang de dag slob dpon 'gyur//} devatajñānapraveśaratānāṃ…teṣvapi ācariyā hi bhavanti \n\n śi.sa.178ka/176. lhag pa'i shes rab|pā. adhiprajñam, śikṣābhedaḥ — {bslab pa gsum po lhag pa'i tshul khrims dang lhag pa'i sems dang lhag pa'i shes rab la rtag tu slob pa'i ngang tshul can yin pa'i phyir} nityaṃ śikṣaṇaśīlatvācchikṣātraye—adhiśīlamadhicittamadhiprajñaṃ ca abhi.bhā.27ka/972. lhag pa'i shes rab kyi bslab pa|pā. adhiprajñaṃ śikṣā, śikṣābhedaḥ — {rnam pa gnyis zhes bya ba ni/} {lhag pa'i sems dang lhag pa'i shes rab kyi bslab pa'o/} /{de ni tha ma gnyis kyis bsdus te/} {bsam gtan dang shes rab dang go rims bzhin no//} dvidhetyadhicittamadhiprajñaṃ ca śikṣā \n sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca sū.vyā.197ka/98. lhag pa'i shes rab la gnas pa|pā. adhiprajñavihāraḥ, bodhisattvavihāraviśeṣaḥ — {byang chub sems dpa'i gnas pa bcu gnyis}…{lhag pa'i shes rab la gnas pa gsum po byang chub kyi phyogs dang ldan pa dang} dvādaśabodhisattvavihārāḥ… adhiprajñavihārāstrayaḥ bodhipakṣyapratisaṃyuktāḥ bo.bhū.164kha/217. lhag pa'i sems|pā. adhicittam, śikṣābhedaḥ — {bslab pa gsum po lhag pa'i tshul khrims dang lhag pa'i sems dang lhag pa'i shes rab la rtag tu slob pa'i ngang tshul can yin pa'i phyir} nityaṃ śikṣaṇaśīlatvācchikṣātraye—adhiśīlamadhicittamadhiprajñaṃ ca abhi.bhā.27ka/972. lhag pa'i sems kyi bslab pa|pā. adhicittaṃ śikṣā, śikṣābhedaḥ — {rnam pa gnyis zhes bya ba ni/} {lhag pa'i sems dang lhag pa'i shes rab kyi bslab pa'o/} /{de ni tha ma gnyis kyis bsdus te/} {bsam gtan dang shes rab dang go rims bzhin no//} dvidhetyadhicittamadhiprajñaṃ ca śikṣā \n sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca sū.vyā.197ka/98. lhag pa'i sems la gnas pa|pā. adhicittavihāraḥ, bodhisattvavihāraviśeṣaḥ — {byang chub sems dpa'i gnas pa bcu gnyis}…{lhag pa'i sems la gnas pa dang} dvādaśabodhisattvavihārāḥ… adhicittavihāraḥ bo.bhū.164kha/217. lhag pa'i sems las byung ba|vi. ādhicaitasikaḥ — {'dis lhag pa'i sems las byung ba mthong ba'i chos la bde bar gnas pa bzhi po thob pa gang dag yin pa} ye'nena catvāra ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatāḥ abhi.sphu.218kha/997. lhag pa'i bsam pa|• saṃ. adhyāśayaḥ — {lhag pa'i bsam pa dang ldan pa} adhyāśayasahagataḥ sū.vyā.141ka/18; \n\n• pā. 1. adhyāśayaḥ, agryāśayādayaḥ — {de la sangs rgyas kyi chos rnams la mos pa dang so sor rtogs pa dang nges par 'byed pa dang dad pa sngon du 'gro ba dang chos rnam par 'byed pa sngon du 'gro ba gang yin pa de ni byang chub sems dpa' de'i lhag pa'i bsam pa zhes bya'o//}…{de dag kyang mdor bsdu na rnam pa bco lngar rig par bya} tatra śraddhāpūrvako dharmavicayapūrvakaśca buddhadharmeṣu yo'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so'dhyāśaya ityucyate \n te punaḥ…samāsataḥ pañcadaśa veditavyāḥ bo.bhū.162kha/215 2. vinirmuktāśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}… {mchog gi bsam pa dang}… {lhag pa'i bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ… agryāśayaḥ… vinirmuktāśayaḥ bo.bhū.162kha/215; dra.— lhag pa'i bsam pa bco lnga|pañcadaśa adhyāśayāḥ ({byang chub sems dpa'i} bodhisattvasya) 1. {mchog gi bsam pa} agryāśayaḥ, 2. {tshul khrims kyi bsam pa} vṛttāśayaḥ, 3 {pha rol tu phyin pa'i bsam pa} pāramitāśayaḥ, 4. {de kho na'i don gyi bsam pa} tattvārthāśayaḥ, 5. {mthu'i bsam pa} prabhāvāśayaḥ, 6. {phan pa'i bsam pa} hitāśayaḥ, 7. {bde ba'i bsam pa} sukhāśayaḥ, 8. {lhag pa'i bsam pa} vinirmuktāśayaḥ, 9. {brtan pa'i bsam pa} dṛḍhāśayaḥ, 10. {mi slu ba'i bsam pa} avisaṃvādanāśayaḥ, 11. {ma dag pa'i bsam pa} aśuddhāśayaḥ, 12. {dag pa'i bsam pa} śuddhāśayaḥ, 13. {shin tu dag pa'i bsam pa} suśuddhāśayaḥ, 14. {tshar gcad pa'i bsam pa} nigṛhītāśayaḥ, 15. {lhan cig skyes pa'i bsam pa} sahajaścāśayaḥ bo.bhū.162kha/215. lhag pa'i bsam pa chen po|pā. adhyāśayamahattvam, mahattvabhedaḥ — {chen po bdun po 'di dag ni gang dang ldan na byang chub sems dpa' rnams kyi theg pa la theg pa chen po zhes bya bar 'gyur ba ste}…{chos chen po}…{sems bskyed pa chen po}…{lhag pa'i bsam pa chen po} saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate… dharmamahattvam… cittotpādamahattvam… adhyāśayamahattvam bo.bhū.156ka/201. lhag pa'i bsam pa dag pa|vi. śuddhādhyāśayikaḥ, bodhisattvasya — {byang chub sems dpa' rnam par dbye ba'i tshigs su bcad pa bcu ste/} {gcig ni mos pa dang ldan pa/} /{lhag pa'i bsam pa dag pa gzhan//} bodhisattvavibhāge daśa ślokāḥ \n ādhimokṣika ekaśca śuddhādhyāśayiko'paraḥ \n sū.vyā.247kha/165. lhag pa'i bsam pa dag pa la spyod pa|pā. śuddhādhyāśayacārī, avasthāviśeṣaprāptapudgalaḥ — {rgyun du zhugs pa} …{lhag pa'i bsam pa dag pa la spyod pa} srotāpannaḥ…śuddhādhyāśayacārī ma.ṭī.283kha/144. lhag pa'i bsam pa dag pa'i sbyor ba|pā. adhyāśayaśuddhiprayogaḥ, samyakprayogabhedaḥ — {byang chub sems dpa'i yang dag pa'i sbyor ba thams cad ni/} {sbyor ba rnam pa lngas bsdus par rig par bya ste}…{rjes su bsrung ba'i sbyor ba dang}… {lhag pa'i bsam pa dag pa'i sbyor ba dang /} {nges par 'gyur ba'i sbyor ba'o//} pañcabhiḥ prayogairbodhisattvasya sarvasamyaksamprayogasaṃgraho veditavyaḥ…anurakṣaṇāprayogeṇa…adhyāśayaśuddhiprayogeṇa, niyatapatitaprayogeṇa ca bo.bhū.151ka/195. lhag pa'i bsam pa dag pa'i sa|pā. śuddhādhyāśayabhūmiḥ, bodhisattvabhūmiḥ — {sa bdun yod par rig par bya ste/} {byang chub sems dpa'i sa drug dang}…{'dren ma gcig ste/} {rigs kyi sa dang mos pas spyod pa'i sa dang lhag pa'i bsam pa dag pa'i sa dang}… {mthar thug par 'gro ba'i sa'o//} sapta bhūmayo veditavyāḥ—ṣaṭ bodhisattvabhūmayaḥ, ekā vyāmiśrā…\n gotrabhūmiḥ, adhimukticaryābhūmiḥ, śuddhādhyāśayabhūmiḥ…niṣṭhāgamanabhūmiśca bo.bhū.189kha/253. lhag pa'i bsam pa dag pa'i sa la gnas pa|vi. śuddhādhyāśayabhūmisthitaḥ — {lhag pa'i bsam pa dag pa'i sa la gnas pa'i byang chub sems dpa' lhag pa'i bsam pa dag pa} śuddhādhyāśayabhūmisthito bodhisattvaḥ śuddhādhyāśayaḥ bo.bhū.46ka/60. lhag pa'i bsam pa dang ldan pa|pā. adhyāśayasahagataḥ, cittotpādabhedaḥ — {lhag pa'i bsam pa dang ldan pa ni me dang 'dra ste/} {shing gi bye brag dag gis me bzhin du gong nas gong du khyad par du 'gro ba'i phyir ro//} adhyāśayasahagato vahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt sū.vyā.141ka/18. lhag pa'i bsam pa rnam par dag pa|pā. śuddhādhyāśayikaḥ, cittotpādabhedaḥ — {byang chub sems dpa' rnams kyi sems bskyed pa ni rnam pa bzhi ste}… {mos pa las 'byung ba}… {lhag pa'i bsam pa rnam par dag pa}…{rnam par smin pa}…{sgrib pa med pa} caturvidho bodhisattvānāṃ cittotpādaḥ—ādhimokṣikaḥ…śuddhādhyāśayikaḥ…vaipākikaḥ…anāvaraṇikaḥ sū.vyā.139ka/15. lhag pa'i bsam pa phun sum tshogs pa|vi. adhyāśayasampannaḥ — {lhag pa'i bsam pa phun sum tshogs pa}…{byang chub sems dpa'} adhyāśayasampannān…bodhisattvān a.sā.339ka/191. lhag pa'i bsam pa shin tu rgya chen po|vipulādhyāśayaḥ — {sems can}…{lhag pa'i bsam pa shin tu rgya chen po can} vipulādhyāśayopagatānāṃ…sattvānām da.bhū.174kha/8. lhag pa'i bsam pa shin tu rgya chen po can|vi. vipulādhyāśayopagataḥ — {sems can}…{lhag pa'i bsam pa shin tu rgya chen po can} vipulādhyāśayopagatānāṃ… sattvānām da.bhū.174kha/8. lhag pa'i bsam pa shin tu brtan pa|dra. {lhag pa'i bsam pa'i stobs shin tu brtan pa/} lhag pa'i bsam pa'i khams|pā. adhyāśayadhātuḥ — {phyir zhing de'i bsam pa'i khams yongs su dag par 'gyur ro//} {lhag pa'i bsam pa'i khams dang rnam par mi 'bral lo//} tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati, adhyāśayadhātuśca na vipravasati da.bhū.208ka/25. lhag pa'i bsam pa'i stobs|pā. adhyāśayabalam, bodhisattvabalaviśeṣaḥ ma.vyu.761 ({byang chub sems dpa'i stobs bcu'i ming} ma.vyu.17ka). lhag pa'i bsam pa'i stobs shin tu brtan pa|vi. supratiṣṭhitādhyāśayabalaḥ — {de ltar des byang chub sems dpa'i sa mi g}.{yo ba 'di thob pas}…{lhag pa'i bsam pa}({'i stobs} ){shin tu brtan pa yin} sa evamimāmacalāṃ bodhisattvabhūmimanuprāptaḥ…supratiṣṭhitādhyāśayabalaśca bhavati da.bhū.246ka/46. lhag pa'i bsam pas spyod pa can|vi. adhyāśayacārī — {lhag pa'i bsam pas spyod pa can ni sa bcu rnams su 'jig rten las 'das pa thob pas bsam pa dag pa'i phyir ro//} adhyāśayacārī daśasu bhūmiṣu lokottareṇādhigamena viśuddhāśayatvāt abhi.sa.bhā.89ka/121. lhag pa'i lha|adhidevaḥ — {mnyam gnas ni shar gyi 'dab ma'i rtsa snar ma la lhag pa'i lha'o//} samānaḥ pūrvadale'dhidevo rohiṇīnāḍyām vi.pra.238ka/2.42; adhidevatā — {sku gsung thugs dang chags pa'i bdag/} /{rdo rje sems dpa' lhag pa'i lha//} kāyavākcittarāgātmā vajrasattvo'dhidevatā \n vi.pra.134ka/1, pṛ.32; adhidaivaḥ, o vam — {'dir dbye ba la dbus su lhag pa'i lha ya} iha madhye'dhidaivo vidveṣe ya vi.pra.86ka/4.189;{'dir chu srin la sogs pa'i dus sbyor rnams kyi lhag pa'i lha ni kA khA gA g+hA ngA zhes pa la sogs pa'o//} iha makarādilagneṣvadhidaivāḥ kā khā gā ghā ṅā ityādayaḥ vi.pra.84kha/4.186; {de ltar dang por thabs ni drug po dag kyang de bzhin gshegs pa'i rigs kyi dbang gis dkyil 'khor gyi lhag pa'i lha ru 'gyur ro//} evamādau copāyaṣaṭkaṃ bhavati tathāgatakulavaśād maṇḍalasyādhidaivam vi.pra.50kha/4.57. lhag pa'i lha'i yi ge|pā. adhidaivākṣaram — {da ni rtsa rnams kyi lhag pa'i lha'i yi ge brjod par bya ste} idānīṃ nāḍīnāmadhidaivākṣarāṇyucyante vi.pra.256ka/2.67. lhag par gyur|= {lhag par gyur pa/} lhag par gyur pa|• vi. avaśiṣṭaḥ — {gang zhig lhag par gyur pa de ni de la rtag par yod do zhes yang dag pa ji lta ba bzhin du shes so//} yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti ra.vyā.114ka/76; \n\n\n• saṃ. pāriśeṣyam — {des na lhag par gyur pas yon tan du gyur pa'i nam mkha'i rtags yin no//} ataḥ pāriśeṣyād guṇo bhūtvā''kāśasya liṅgam ta.pa.270ka/256; dra. {lhag mar gyur pa/} lhag par bgrang ba|pā. adhikagaṇanā, gaṇanādoṣaḥ — {bgrang ba}…{de la skyon ni gsum yod}…{ma tshang bar bgrang ba'i skyon}…{lhag par bgrang ba'i skyon}…{'chol bar 'grang ba'i skyon} gaṇanā…tasyāṃ tu trayo doṣāḥ—ūnagaṇanā…adhikagaṇanā…saṅkaraḥ abhi.bhā.11ka/899. lhag par 'gyur ba|ādhikyasampattiḥ — {gal te de ltar 'dun pa sbyin pas tshogs pa na chos ma yin pa'i tshul shing lhag par 'gyur bar sems na brim par mi bya'o//} tathā cedadharmaśalākādhikyasampattiṃ manyeta, na chandānupradānena sāmagrye cārayet vi.sū.91ka/109. lhag par rgyug|vi. javādhikaḥ — {bong mgyogs dang ni lhag par rgyug//} javanastu javādhikaḥ a.ko.188kha/2.8.45. lhag par sgro btags pa|• bhū.kā.kṛ. adhyāropitaḥ — {'chad pa po yi byed pa'i yul/} /{lhag par sgro btags pa yi phyir/} /{don gang blo la rab gsal ba/} /{de la sgra ni tshad ma nyid//} vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate'dhyāropitaḥ \n prāmāṇyaṃ tatra śabdasya pra.a.18kha/21; \n\n• saṃ. adhyāropaḥ — {tshad ma lhag par sgro btags pas/} /{tha snyad rjes su rtogs par byed//} pramāṇamadhyāropeṇa vyavahārāvabodhakṛt \n\n pra.a.4ka/5. lhag par mngon par 'phel ba|abhivṛddhiḥ — {byang chub sems dpa' de'i stobs dang mthu}…{lhag par mngon par 'phel bar snang ngo //} tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate da.bhū.264ka/57. lhag par chags|= {lhag par chags pa/} lhag par chags pa|• kri. adhyāvasati — {kun dga' bo de bzhin du gang dag de bzhin gshegs pa'i chos dkon mchog la lhag par chags pa} evamevānanda ye tathāgatasya dharmaratnamadhyāvasanti su.pa.34kha/13; \n\n\n• saṃ. adhyavasāyaḥ — {dben pa de la brten pa dang zhen pa dang chags pa dang lhag par chags pa dang ldan} tatra ca viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ a.sā.346ka/195; adhyavasānam — {de la gcig ni lhag par chags par byas pas sbrul du skyes so//} tatraiko'dhyavasānaṃ kṛtvā āśīviṣeṣūpapannaḥ vi.va.201ka/1.75; \n\n• bhū.kā.kṛ. atīva saktaḥ — {lha gzhon nu nor bzangs ni yid 'phrog ma la lhag par chags pa} deva sudhanaḥ kumāro manoharayā atīva saktaḥ vi.va.210kha/1.85; adhyavasitaḥ — {'thob pa dang bkur sti la lhag par chags pas} lābhasatkārādhyavasitasya tri.bhā.159kha/66. lhag par chags pa dang ldan|vi. adhyavasāyamāpannaḥ — {dben pa de la brten pa dang zhen pa dang chags pa dang lhag par chags pa dang ldan} tatra ca viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ a.sā.346ka/195. lhag par chags pa'i sred pa|pā. adhyavasānatṛṣṇā, tṛṣṇābhedaḥ — {sred pa rnam pa bcu gcig gi skabs kyi}…{bltas pa'i sred pa dang}… {lhag par chags pa'i sred pa dang}…{nye ba la sred pa ste} ekādaśavidhāttṛṣṇāprakārāt … apekṣātṛṣṇā… adhyavasānatṛṣṇā… sannikṛṣṭatṛṣṇā ca abhi.sa.bhā.14kha/19. lhag par chags par gyur pa|vi. adhyavasānamāpannaḥ ma.vyu.2197 (43kha). lhag par mchi|bhū.kā.kṛ. ({lhag par mchis} ityasya sthāne) adhigataḥ — {bdag ni de ring nyid nas rgyal ba rnams la skyabs su lhag par mchi ste byang chub kyi bar du'o//} adyaivāhaṃ jinānāṃ śaraṇamadhigato bodhisīmnaḥ vi.pra.144kha/3.85. lhag par 'jug pa|adhyāhāraḥ— {lan gsum gyi bar du yang me la yongs su spyod par byed pa'am chur lhag par 'jug par byed} yāvat trirapyagniṃ parica(rati) udakamadhyāhāro bhavati śrā.bhū.21ka/50. lhag par 'jug par byed pa|kri. adhyāharati — {lan gsum gyi bar du yang chur lhag par 'jug par byed pa} yāvat trirapyudakamadhyāvaiha(hara?)ti śrā.bhū.21ka/50. lhag par brjod pa|adhyāhāraḥ *a.ta.289ka \n lhag par rtog pa|mīmāṃsā — {sman pa mkhas pa}…{lhag par rtog pa dang ldan pa} vaidyaḥ paṇḍitaḥ…mīmāṃsayā samanvāgataḥ su.pa.25kha/5. lhag par rtogs par 'gyur|kri. adhigacchati—{nyan thos rnams}…{'phags pa so so rang gis rig pa'i bde ba la gnas pa lhag par rtogs par 'gyur ro//} pratyātmāryagatilakṣaṇasukhavihāraṃ… adhigacchanti śrāvakāḥ la.a.78ka/26. lhag par 'dod pa las gyur pa|pā. ādhikāmikam, mokṣabhāgīyabhedaḥ — {thar pa'i cha dang mthun pa bzhi ste/} {skabs su gtogs pa dang mos pa las gyur pa dang lhag par 'dod pa las gyur pa dang thob pa las gyur pa'o//} caturvidhaṃ mokṣabhāgīyam—ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca abhi.sa.bhā.86kha/118. lhag par gnas|= {lhag gnas/} lhag par gnas pa|= {lhag gnas/} lhag par gnas pa bya|= {lhag gnas bya/} lhag par spyod pa|= {lhag spyod/} lhag par bya ba|adhikāraḥ — {khyod ni sngon gyi rgyal ba la lhag par bya ba byas pa} yūyaṃ pūrvajinakṛtādhikārāḥ su.pra.16kha/37. lhag par bya ba byas pa|vi. kṛtādhikāraḥ — {'jam dpal gzhon nur gyur pa 'di sngon gyi rgyal ba rnams la lhag par bya ba byas pa} ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāraḥ sa.pu.4kha/3. lhag par byas|vi. kṛtādhikāraḥ — {sangs rgyas rnams la lhag par byas/} /{de la dge ba'i rtsa ba bskrun//} kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ \n abhi.a.7ka/4.6; dra. {lhag par bya ba byas pa/} lhag par byas pa|= {lhag par byas/} lhag par byed|= {lhag par byed pa/} lhag par byed ldan|pā. adhikṛtiḥ, chandobhedaḥ mi.ko.93kha \n lhag par byed pa|adhikāraḥ — {tshe dang ldan pa kun dga' bo nga rgyal zhes bya ba de ni lhag par byed pa sgro 'dogs pa'i tshig bla dwags so//} adhimāna ityāyuṣmannānanda adhikārasamāropasyaitadadhivacanam su.pa.33ka/12; ba.mā.168kha \n lhag par dben pa|vivekaḥ — {yo byad bsnyungs pa ni yo byad rnams las lhag par dben pa'o//} saṃlekhaḥ pariṣkārairvivekaḥ ma.ṭī.224kha/57. lhag par 'bad pa|adhyavasāyaḥ mi.ko.123ka \n lhag par 'byung ba|vi. adhibhūtaḥ — {'byung ba chen por rnam brtags pa/} /{'byung dang 'byung min la sogs shes/} /{'byung ba min dang 'byung ba dang /} /{lhag par 'byung ba de la brjod//} mahābhūtavikalpastu bhūto (')bhūtādhikaḥ smṛtaḥ \n adhibhūtaṃ tathā'bhūtairadhibhūtaḥ sa ucyate \n\n ma.mū.188ka/121. lhag par mos pa|pā. adhimuktiḥ — {dag rgyu lhag par mos pa la/} /{sogs pa'i chos ni rnam bzhi nyid//} adhimuktyādayo dharmāścatvāraḥ śuddhihetavaḥ \n\n ra.vi.89ka/27; vimokṣaḥ — {'on kyang sbrul nyid du lhag par mos pa'i yul yin no//} api tu sarpatayā vimokṣaviṣayaḥ pra.a.128ka/137. lhag par dmigs pa|adhyālambanam — {stobs dang mi 'jigs pa dang sangs rgyas kyi chos la lhag par dmigs pa'i rjes su song ba} balavaiśāradyabuddhadharmādhyālambanānugataḥ da.bhū.261kha/55. lhag par dmigs par bya|kṛ. adhyālambitavyaḥ — {khyad par du 'phags pa'i chos rnams las ches khyad par du 'phags pa'i chos rnams la lhag par dmigs par bya'o//} viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ a.sā.30ka/17. lhag par smod pa|adhikṣepaḥ — {lhag par smod cing smod pas gzhan gyi brtan pa nyams byas} adhikṣepāt kṣepakṣapitaparadhairyaiḥ a.ka.166ka/19.28. lhag par 'tshe ba med pa|vi. adhyavihiṃsakaḥ — ({yongs su rdzogs pa ni} ){dge ba bcu'i las kyi lam yongs su rdzogs pa'i phyir 'tshe ba med pa ni lhag par 'tshe ba med pa} paripūrṇo hyavihiṃsako'dhyavihiṃsako daśakuśalakarmapathaparipūritaḥ sū.vyā.151ka/34. lhag par 'dzeg pa|bhū.kā.kṛ. ({lhag par 'dzegs pa} ityasya sthāne) adhirūḍhaḥ — {rgyu skar bdag po de ni mkha' la lhag par 'dzeg pa ma yin nam//} sa nūnaṃ tārāṇāṃ gaganamadhirūḍhaḥ parivṛḍhaḥ a.ka.109kha/10.108. lhag par 'dzegs|kri. adhirohati — {de dag 'gran las tshar gcod dang /} /{de dag mtshungs las lhag par mdzes} ({'dzegs} pā.bhe.)// tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati \n kā.ā.324ka/2.63. lhag par zhen|= {lhag par zhen pa/} lhag par zhen pa|• kri. adhyavasyati — {de dag myong ba dang mngon par dga' ba dang lhag par zhen pa dang} tāṃ…āsvādayati, abhinandati, adhyavasyati śi.sa.125kha/121; \n\n• saṃ. adhyavasāyaḥ — {bdag gis de ltar bstan to/} /{bdag gis de ltar rtogs so zhes gnyi ga yang lhag par zhen pa'i phyir ro//} evaṃ mayā pratipāditam, evaṃ mayā pratipannamiti dvayorapyadhyavasāyāt pra.a.13kha/15; adhyavasānam — {'dod pa la lhag par zhen pa la rnam par smad pa} kāmādhyavasānaṃ vigarhanti śrā.bhū.40ka/102; \n\n• bhū.kā.kṛ. adhyavasitaḥ — {rnyed pa dang bkur sti la lhag par zhen te/} {bdag la bstod pa dang gzhan la smod pa byang chub sems dpa'i phas pham pa'i gnas lta bu'i chos} lābhasatkārādhyavasitasyātmotkarṣaṇā parapaṃsanā bodhisattvasya pārājāyikasthānīyo dharmaḥ bo.bhū.85ka/108; \n\n• vi. adhyavasāyī—{'dis dngos po'i rang gi ngo bo ma rtogs su zin kyang rnam par rtog pa'i gzugs brnyan de lta bu kho na la der lhag par zhen pas mgu bar 'gyur} ayamapratipadyamāno'pi bhāvasvabhāvaṃ tathābhūta eva vikalpapratibimbe tadadhyavasāyī santuṣyati pra.vṛ.282ka/24. lhag par zhen pa med pa|anadhyavasānam — {lta ba de ni}…{lhag par zhen pa med par 'gyur ro//} iyaṃ dṛṣṭiḥ…anadhyavasānāya saṃvartate a.śa.279kha/256. lhag par zhen par gyur pa|bhū.kā.kṛ. adhyavasitaḥ — {rang gi lta ba la lhag par zhen par gyur pa de'i dgra bor gyur pa gzhan gyi lta ba la zhe sdang 'jug go//} svadṛṣṭyadhyavasitasya tatpratyanīkabhūtāyāṃ paradṛṣṭau dveṣaḥ pravartate abhi.bhā.245kha/829. lhag par zhen par 'gyur|kri. adhyavasānāya saṃvartate — {lta ba de ni}…{lhag par zhen par 'gyur ro//} iyaṃ dṛṣṭiḥ…adhyavasānāya saṃvartate a.śa.279ka/256. lhag par zhen par byas pa|• bhū.kā.kṛ. adhyastaḥ — {de'i rang bzhin der lhag par zhen par byas pa'i phyir ro zhe na//} tasya rūpaṃ tatrādhyastamiti cet pra.a.178kha/193; \n\n• saṃ. adhyāsaḥ — {gang lhag par zhen par byas pa de nyid la 'jug par 'gyur gyi/} {phyi rol gyi don la ni ma yin no//} yatra cādhyāsaḥ tatraiva pravartanaṃ na bāhye'rthe bhavet pra.a.178kha/193. lhag par za ba|ābhakṣaṇam — {lhag par za ba rnams dang 'du zhing za bar 'dod pa rnams dang bya ba'i grogs 'dod pa'i sems can rnams la} ābhakṣaṇasambhakṣaṇārthikānāṃ kṛtyasahāyārthikānāṃ ca sattvānām bo.bhū.141kha/181. lhag po|niriktam — {lhag por bya ba mi 'byung ngo //} na…niriktakaraṇasyotthānam vi.sū.35kha/44; dra.{lhag por ma gtogs pa/} lhag por bya ba|niriktakaraṇam — {mtshams kyi phyi rol dang mi 'thob pa'i phyogs dang mdun ma yin pa na 'dug pa las lhag por bya ba mi 'byung ngo //} na bahiḥsīmānabhisambhāvanīyapradeśānagratasthe niriktakaraṇasyotthānam vi.sū.35kha/44. lhag por byas pa|vi. kṛtaniriktam — {lhag por byas pa gzhan gyis bza' bar bya'o//} bhuñjītānyasya kṛtaniriktam vi.sū.35kha/45. lhag por ma gtogs pa|vi. atiriktam — {lhag por ma gtogs pa rang gi don gyi sngags pa yang ngo //} svārthātiriktamantroktiḥ vi.sū.83ka/100. lhag spyod|• saṃ. adhyācāraḥ — {lhag pa'i spyod pa dang 'dul ba dang so sor thar pa la yang de bzhin no//} evamadhyācāravinayaprātimokṣam vi.sū.3kha/3; {kha na ma tho ba dang bcas pa'i sbyin pa la sogs pa'i dge ba la lhag par spyod pa} sāvadyasya ca dānādikasya kuśalasyādhyācāraḥ bo.bhū.151kha/196; adhyācaraṇam — {pham par 'gyur ba lhag par spyod pas dge slong nyams pa la yang ngo //} pārājayikādhyācaraṇasya bhikṣordhvastasyāpi vi.sū.21kha/26; \n\n• nā. rudrakaḥ, ācāryaḥ — {dge slong dag yang de'i tshe rangs byed kyi bu lhag spyod rgyal po'i khab kyi grong khyer chen por gnas bcas nas} tena khalu punarbhikṣavaḥ samayena rudrako nāma rāmaputro rājagṛhaṃ nāma mahānagaramupanisṛtya viharati sma la.vi.119kha/180. lhag spyod kyi bu|nā. udrāyaṇaḥ, śrāvakaḥ ma.vyu.1060 (23kha). lhag byas|bhū.kā.kṛ. śeṣitaḥ, śeṣaḥ kṛtaḥ — {lhag byas na/} /{mngon du gyur pa'i sgo nas kyang /} /{dmyal bcas sgra mi snyan ma gtogs//} śeṣite \n sammukhībhāvataścāpi hitvā sanarakān kurūn \n\n abhi.ko.13ka/4.84; {lhag mar byas pas na lhag byas te} śeṣaḥ kṛtaḥ śeṣitaḥ abhi.bhā.211ka/710. lhag ma|• vi. śiṣṭaḥ — {lhag ma ni thos pas bsgrags pas kyang ngo //} śrutaśrāvaṇenāpi śiṣṭasya vi.sū.58ka/72; avaśiṣṭaḥ — {mngon par shes pa lhag ma gsum gyis go rims bzhin du}…{gdams ngag stsol bar mdzad do//} avavādaṃ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam sū.vyā.257kha/177; pariśiṣṭaḥ, o ṭā—{de bzhin sa ni lhag ma la/} /{mthun pa yi ni chos spyod do//} anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu \n\n sū.a.187ka/84; śeṣaḥ — {mtshan nyid yongs su tshol ba la tshigs su bcad pa brgyad de/} {gcig gis ni bstan to//} {lhag ma rnams kyis ni bshad do//} lakṣaṇaparyeṣṭau ślokā aṣṭau \n ekenoddeśaḥ śeṣairnirdeśaḥ sū.vyā.172ka/64; pariśeṣaḥ, o ṣā — {lhag ma rnams kyang ci tshul ci nus su yang dag par mi bsgrub pa ma yin no//} na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam da.bhū.182kha/13; śeṣitaḥ — {lhag ma ni/} /{sa rnams kun na} śeṣitam \n sarvabhūmiṣu abhi.ko.22kha/7.30; ucchiṣṭaḥ, o ṭā — {mi bdag brgya lhag}…/{bdag la gzhan du mi 'gror sems//} nṛpavaṃśaśatocchiṣṭāṃ manyate māmananyagām \n a.ka.248ka/29.16; utsṛṣṭaḥ — {bdag gi lhag ma nyid kyis ni/} /{rab tu bsos pa 'bangs phrug 'di//} dāsasūnurmayaivāyamutsṛṣṭena vivardhitaḥ \n a.ka.216ka/88.26; \n\n• saṃ. 1. avaśeṣaḥ — {mkha' dus chu des rab tu phye ba'i lhag ma'i phyogs gang yin pa de dag thub pa lag pas bsgyur bar 'gyur ro//} tena khartvambhodhinā prabhaktā ye avaśeṣapakṣāste munikaraguṇitā bhavanti vi.pra.183kha/1.39; upadhiḥ — {'dir nyan thos dang rang sangs rgyas rnams ni lhag ma dang bcas pa'i mya ngan las 'das pa la gnas pa'i phyir} iha śrāvaka(pratyeka)buddhānāṃ sopadhinirvāṇe sthitatvāt vi.pra.139kha/1, pṛ.38; atirekaḥ — \n{lhung bzed lhag ma zhag gcig las 'das par 'chang ba la'o//} atirekapātrasyaikāhā(? hnaḥ) ūrdhvaṃ dhāraṇe vi.sū.51kha/65 2. pāriśeṣyam — {lhag ma ni mi rtag pa'i rnam pa kho nar ro//} pāriśeṣyādanityākāreṇaiva abhi. sphu.302kha/1166 3. ucchiṣṭam mi.ko.41ka; \n\n\n• nā. 1. śeṣaḥ, nāgarājaḥ — {klu yi rgyal po lhag ma rang /} /{sa gzhi brtol nas yang dag 'thon/} /{slong rnams 'dod pa rab tu byin//} bhittvā bhūmiṃ samudgataḥ \n nāgarājaḥ svayaṃ śeṣaḥ prādādarthisamīhitam \n\n a.ka.325ka/41.13 2. uttaraḥ, nāgarājaḥ ma.vyu.3261 ({ltag ma} ma.vyu.56kha). lhag ma kun las rnam grol|vi. sarvopadhivinirmuktaḥ — {de nas yang dag par rdzogs pa'i sangs rgyas kyi mtshams kyi thugs kyi dbang gis ye shes kyi spyan gyis gzigs te} \n{lhag ma kun las rnal grol zhing zhes so//} tato jñānacakṣuṣā paśyati samyaksaṃbodhāvadhicittavaśāt sarvopadhivinirmukta iti vi.pra.87ka/4.232. lhag ma can|• vi. ucchiṣṭaḥ — {snod de dag kyang lhag ma can du bgyis so//} tāni ca bhāṇḍānyucchiṣṭīkṛtāni kā.vyū.215ka/275; \n\n\n• nā. śeṣaḥ, nāgarājaḥ — {ri gling rgya mtshor bcas pa yi/} /{sa gzhi mtha' dag 'dzin mod kyang /} /{lag 'gro rnams kyi rjer gyur phyir/} /{lhag ma can ni khyod bas dman//} vahannapi mahīṃ kṛtsnāṃ saśailadvīpasāgarām \n bhartṛbhāvādbhujaṅgānāṃ śeṣastvatto nikṛṣyate \n\n kā.ā.328ka/2.185. lhag ma can du bgyis|bhū.kā.kṛ. ucchiṣṭīkṛtam — {snod de dag kyang lhag ma can du bgyis so//} tāni ca bhāṇḍānyucchiṣṭīkṛtāni kā.vyū.215ka/275. lhag ma mnyam pa nyid|śeṣasamatā — {snam phran snel zhi nyid dang lhag ma mnyam pa nyid dang}… {mtha' bskor ba nyid dag gis so//} bhakticitratāśeṣasama(tā)… parimaṇḍitatvaiḥ vi.sū.67ka/84. lhag ma dang bcas pa|vi. sāvaśeṣaḥ — {de bzhin du 'di las kyang ma rig pa la sogs pa rnams yongs su rdzogs pa kho nar bstan pa yin gyi lhag ma dang bcas par ni ma yin no//} evamihāpyavidyādīnāṃ paripūrṇa eva nirdeśaḥ, na sāvaśeṣaḥ abhi.bhā.128kha/450; sopadhiḥ — {'dir nyan thos dang rang sangs rgyas rnams ni lhag ma dang bcas pa'i mya ngan las 'das pa la gnas pa'i phyir} iha śrāvaka(pratyeka)buddhānāṃ sopadhinirvāṇe sthitatvāt vi.pra.139kha/1, pṛ.38; dra. {phung po lhag ma dang bcas pa/} lhag ma ma lus pa|vi. niravaśeṣaḥ — {lhag ma ma lus pa'i me tog dang 'bras bu rnams yin no//} niravaśeṣāṇi puṣpāṇi phalāni caiva bo.pa.59kha/22; na śeṣitaḥ, o tā — {ji ltar bdag gi rgyud la de/} /{bag chags lhag ma'ang ma lus pa/} /{de ltar rnam pa thams cad du/} /{nyes pa khyod kyis rab tu bcom//} tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā \n yathaiṣāmātmasantāne vāsanā'pi na śeṣitā \n\n śa.bu.111ka/31. lhag ma med|= {lhag med/} lhag ma med pa|= {lhag med/} lhag ma med par byas|bhū.kā.kṛ. niḥśeṣitaḥ — {dran pa'i sa gzhi bag med gnas ni lhag ma med par byas//} niḥśeṣitasmṛtibhuvaḥ pramadāśrayasya a.ka.251ka/93.27. lhag ma za bar 'dod ma|nā. ucchiṣṭabhaktecchā, icchādevī — {bya rog gdong ma las skyes pa lhag ma za bar 'dod ma dang}…{ste/} {'dod ma sum cu rtsa bdun rnams ni gsung gi dkyil 'khor la rang gi rigs kyi dbye bas rang rang gi phyogs rnams su'o//} ucchiṣṭabhaktecchā kākāsyājanyā…iti \n saptatriṃśadicchā vāṅmaṇḍale svakulabhedena svasvadikṣu vi.pra.45ka/4.46. lhag ma la mkhas pa|pā. pariśiṣṭakauśalyam, pāramārthikacittotpādabhedaḥ — {don dam pa pa'i sems bskyed pa de nyid la don dam pa rnam pa drug tu rig par bya ste/} {skye ba dang rgya che ba dang spro ba dang bsam pa dag pa dang lhag ma la mkhas pa dang nges par 'byung ba'o//}…{lhag ma la mkhas pa ni/} {sa gzhan dag la mkhas pa'o//} tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ \n janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca… pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam sū.vyā.140kha/17. lhag ma las skyes pa|= {lhag las skyes/} lhag ma lus pa|vi. sāvaśeṣaḥ — {'dod chags kyi lhag ma lus pas mig lci bar gyur} sāvaśeṣamadagurunayanaḥ jā.mā.167ka/193. lhag mar gyur pa|• vi. ucchiṣṭam — {zas dang skom lhag mar gyur pa} ucchiṣṭaṃ vā pānabhojanam bo.bhū.65kha/84; \n\n\n• saṃ. pāriśeṣyam — {lhag mar gyur pas dngos po med pa nyid kyis go bar bya ba yin pas} pāriśeṣyādabhāvenaiva gamyata iti ta.pa.274ka/1016; dra. {lhag par gyur pa/} lhag mar 'gyur ba|pāriśeṣyam — {lhag mar 'gyur ba gzugs la sogs pa de dag nyid yin par 'gyur na} pāriśeṣyād rūpādaya eva te pra.a.83ka/91. lhag mar byas pa|= {lhag byas/} lhag med|vi. niḥśeṣaḥ — {gos dmar kun du thams cad dang /} /{lhag med de bzhin ma lus pa//} raktaṃ vāso'khilaṃ sarvaṃ niḥśeṣaṃ nikhilaṃ tathā \n ta.sa.23ka/247; {sangs rgyas thams cad ma lus pa lhag ma med pa dang mtha' dag la mchod cing rim gro bya ba'i phyir} aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya da.bhū.177ka/9. lhag yod min|anādhikyam — {ma sha la sogs lhag yod min/} /{dma' med de ni nyer mtshon te//} māṣakāderanādhikyamanatiḥ sopalakṣaṇam \n pra.vā.146kha/4.162. lhag rol|• vi. śiṣṭaḥ — {sha'i lhag rol cung zad yod pa dag la ni rnam par 'thor bar mos par byed do//} kiñcicchiṣṭamāṃseṣu vikṣiptakamityadhimucyate śrā.bhū.136ka/372; \n\n\n• saṃ. śeṣaḥ — {de la lhung bzed kyi lhag rol sbyin no//} pātraśeṣasyāsmai dāne vi.sū.93ka/111. lhag las skyes|vi. śeṣajaḥ — {rnam smin kun 'gro de gnyis dang /} /{skal mnyam ma gtogs lhag las skyes//} vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajāḥ \n\n abhi.ko.6ka/2.60; {lhag skyes mthong dang bsgom gnyis kyis//} śeṣajāḥ \n dṛgbhāvanābhyām abhi.ko.16ka/5.6. lhags|= {lhags pa/} {lhags te/} {o nas} āgatya — {lha'i bu}… {de bzhin du lha'i ris gzhan dag nas kyang lhags nas} evamanyebhyo'pi devanikāyebhyo devaputrā āgatya a.sā.141ka/80; abhyāgatya — {rgyal po'i khab nas gang po'i nye du rnams lhags te/} {gang po'i mdun du sangs rgyas dang chos dang dge 'dun gyi bsngags pa brjod do//} rājagṛhātpūrṇasya jñātayo'bhyāgatya pūrṇasya purastābudbuddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṅghasya ca a.śa.2kha/1. lhags gyur|bhū.kā.kṛ. samāgataḥ — {'byung po gang dag 'dir ni lhags gyur cing /} /{sa'am 'on te bar snang 'khod pa dag//} yānīha bhūtāni samāgatāni sthitāni bhūmyāmathavā'ntarīkṣe \n vi.va.112ka/2.93; abhigataḥ — {mya ngan gdungs 'phongs khyed su zhig/} /{khyed cag gang nas 'dir lhags gyur//} śokaklamārtāḥ ke yūyamiha cābhigatāḥ kutaḥ \n\n jā.mā.180kha/210. lhags gyur pa|= {lhags gyur/} lhags pa|• kri. (avi.; aka.) 1. \ni. = {bslebs pa} upasaṃkrāmati sma — {de bzhin gshegs pa ga la ba der lhags so//} yena tathāgatastenopasaṃkrāmanti sma la.vi.177ka/269 \nii. śīryate sma — {ba spu rul ba thams cad lus las lhags so//} pūtiromāṇi kāyācchīryante sma la.vi.126ka/186 2. viśīryate—{so yang lhags} dantāni viśīryante kā.vyū.216kha/276; \n\n• bhū.kā.kṛ. 1. āgataḥ — {slong ba po lhags shing lhags pa rnams}…{khyim de dag tu gtong bar byed do//} teṣu kuleṣu āgatāgatān yācanakānupasaṃharati bo.bhū.68ka/88; abhigataḥ — {de nyin re bzhin slong ba lhags pa rnams la}…{nor gtong} sa pratyahamabhigatamarthijanam…arthavisargaiḥ jā.mā.46kha/55; samabhigataḥ — {drang srong de dag}…{byang chub sems dpa'i shing lo'i spyil por go rims bzhin du lhags pa} ṛṣayaste yathocitaṃ bodhisattvasya parṇaśālāṃ samabhigatāḥ jā.mā.101ka/116; abhyupetaḥ — {khyed cag gang nas lhags pa'i yul de yi/} /{mi} deśe janaḥ… yato'bhyupetāḥ jā.mā.38kha/45; upasaṃkrāntaḥ — {'ongs shing lhags pa yin no//} āgata iti, upasaṃkrānta iti a.sā.80kha/45; upasṛtaḥ — {nu zho 'dod phyir lhags pa la} stanyatarṣādupasṛtān jā.mā.4kha/3; abhiyātaḥ — {bud med rnams/} /{bdag gi gnas su rang dga' lhags pa la} striyo'bhiyātā yadi te mamāśramaṃ yadṛcchayā jā.mā.170ka/196; upanataḥ — {dus su lhags pa'i glo bur ba rnams mgron gyis la} kālopanatamatithijanaṃ pratipūjya jā.mā.26kha/31 2. viśīrṇaḥ — {gru bo che de dum bu dum bur lhags} tadyānapātraṃ khaṇḍakhaṇḍaṃ viśīrṇam kā.vyū.222kha/285; vikīrṇaḥ — {phan tshun bdas pas rdul rnams lhags pa yis//} parasparāśleṣavikīrṇareṇubhiḥ jā.mā.27kha/32; śātitaḥ — {'bar ba'i ral gri mdung thung gis bsnun sha yi dum bu brgyar lhags shing //} jvaladasiśaktighātaśataśātitamāṃsadalaḥ bo.a.22ka/7.45; vicyutaḥ—{shing tin du'i 'bras bu smin nas lhags pa} paripākavaśādvicyutāni… tindukīphalāni jā.mā.140ka/162; patitaḥ — {de skad ces brjod pa'i mod la me tog de dag ni sa la lhags so//} evaṃ pravyāhṛtamātre tāni puṣpāṇi bhūmau patitāni a.śa.27ka/23; \n\n• saṃ. 1. āgamanam — {ngang pa de dag der lhags pa rgyal po la gdas par gsol pa} teṣāṃ haṃsānāṃ tatrāgamanaṃ rājñe pratyavedayanta jā.mā.120ka/138 2. śaṭanam — {me 'byung ba'am khrag 'dzag pa'am yal ga 'gul ba'am lo ma lhags pa la sogs pa} agnimokṣarudhirasyandanaśākhākampanapatraśaṭanādiḥ vi.sū.30ka/38. lhags par gyur pa|= {lhags gyur/} lhags par shog shig|kri. śīryatām—{des bya gar rnams la 'dab gshog rnams lhags par shog shig ces dmod pa bor ro//} tena pakṣiṇāṃ śāpo dattaḥ śīryantāmeṣāṃ pakṣāḥ vi.va.171ka/1.59. lhang nge|kri. virocate — {sdug bsngal thams cad dang nyon mongs pa thams cad rab tu zhi bar byas te/} {lhag ge lham me lhang nger gnas par gyur to//} sarvaduḥkhāni saṃkleśāṃśca praśamayitvā tiṣṭhanti bhāsante tapanti virocante sma ga.vyū.210kha/292; abhivirocate — {blo rnam par dag pa khyod ni gdugs dang po shar ba ltar lhang nge ba'o//} abhivirocase tvaṃ viśuddhabuddha(ddhi bho.pā.) sūrya iva prodayamānaḥ \n\n la.vi.161ka/242. lhang nge ba|= {lhang nge /} lhang nger 'gyur ba|kri. virocate — {de yang dge sbyong gi yon tan gyi rgyan sna tshogs de dag gis brgyan na mdzes shing lham me/} {lhan ne/} {lhang nger 'gyur ba} sa vividhaiḥ śramaṇālaṅkārairguṇairalaṃkṛto bhāsate, tapati, virocate śrā.bhū.66kha/166. lhang nger bzhugs pa|vi. virocamānaḥ — {nyi ma stong bas lhag pa'i 'od kyis 'khor gyi dkyil 'khor thams cad zil du brlag par mdzad nas shin tu lhang nger bzhugs pa mthong} sūryasahasrātirekayā prabhayā sarvaparṣanmaṇḍalaṃ jihmīkurvantamatīva virocamānaṃ dṛṣṭvā rā.pa.228ka/120. lhang tsher|1. abhrakam, dhātuviśeṣaḥ — {lhang tsher gyis bar du chod pa bzhin no//} {gang gi tshe bsgom par bya ba'i don mthong ba} abhrakavyavahitamiva yadā bhāvyamānaṃ vastu paśyati nyā.ṭī.44ka/68; abhram—{smyig tshal gyi gzeb dar dkar ram lhang tsher srab mos g}.{yogs pa ni de zhes bya'o//} pañjaraṃ vaṃśavidalikānāṃ śuklavastrasya veṣṭitamabhrapaṭalena vā tadākhyam vi.sū.39ka/49; amalam mi.ko.60kha 2. svānaḥ — {sgra dang}…/{lhang tsher nges sgrogs nges smra dang /} /{ding 'ur dang ni shu sgra sgrogs//} śabde… svānanirghoṣanirhrādanādanisvānanisvanāḥ \n\n a.ko.142ka/1.7.1; svanatīti svanaḥ \n svānaśca \n svana śabde a.vi.1.7.1. lhad|dra.— {tshig gi lhad} vākyopanyāsaḥ mi.ko.63ka \n lhad lhod|vi. śithilaḥ — {sos ha cang lhad lhod du bzung ste yang de mi khyer gyi} nāpyatiśithilena dantagrahaṇena tamapaharati abhi.sphu.322ka/1211. lhan skyes|= {lhan cig skyes pa/} lhan skyes bde ba'i go 'phang|sahajasukhapadam — {de dag rnams kyi ye shes sku/} /{de yi lhan skyes bde ba'i go 'phang 'gyur med gcig 'di de dag de nyid gang gis dran} tayorjñānakāyaḥ \n eko'sāvakṣaraṃ tatsahajasukhapadaṃ tau tadeva smared yaḥ vi.pra.113ka/1, pṛ.10. lhan skyes sdom pa|sahajasaṃvaraḥ — {dpal lhan skyes sdom pa'i gtor ma'o//} śrīsahajasaṃvarabaliḥ ba.mā.173ka \n lhan cig|• avya. saha — {lhan cig gnyis min sangs rgyas bzhin//} na ca dvau saha buddhavat abhi.ko.10kha/3.96; sārdham — {bdag kyang khyod kyis stsal ba'i g}.{yog mo bu mo lnga brgya 'di dag dang lhan cig dgyer gsol} utsṛjata māmapi sārdhamebhiḥ pañcabhirdārikāśatairyā mamopasthāyikā yuṣmābhireva dattāḥ a.sā.439ka/247; samam — {nga dang lhan cig nags na ci mi 'khod} mayā samaṃ kiṃ na vane vasanti jā.mā.108ka/125; sakṛt — {gal te sgra gcig gis lhan cig/} /{skyed dang gsal bar byas she na//} jātau vyaktau kṛtāyāṃ cedekena dhvaninā sakṛt \n ta.sa.99ka/878; sākam mi.ko.64kha; amā mi.ko.68ka; \n\n\n• vi. sahitaḥ — {'od kyis phyogs rnams rab gsal zhing /} /{de dang lhan cig de rnams gshegs//} prabhāprasādhitadiśaste tena sahitā yayuḥ \n\n a.ka.28kha/3.109; sahīyaḥ — {dmag 'di rnams dang lhan cig dgyer gsol} eṣa daṇḍasahīyaḥ preṣyatām vi.va.210ka/1.85; \n\n• saṃ. 1. abhisaraḥ, sahāyaḥ — {phan tshun du lhan cig ces bya ba ni gcig la gcig grogs byas pa zhes bya ba'i don to//} anyonyābhisarā iti anyonyasahāyā ityarthaḥ ta.pa.263kha/243 2. sāhityam — {de dag lhan cig ces bya ba la sogs pa smos so//} āha—sāhityenāpīti ta.pa.111ka/672; \n\n\n• sama. ekaḥ—{lhan cig 'greng ba dang 'dug pa dang lhan cig 'chags ra 'chags pa dang gtam 'dre ba dang phebs par smra ba yang ngo //} ekāsananiṣadanaikacaṃkramaṇālāpasaṃlāpāśca vi.sū.90kha/108. lhan cig skye|= {lhan cig skye ba/} lhan cig skye ba|• saṃ. sahotpattiḥ — {de lta yin dang lhan cig skye ba dang 'jig pa la sogs par thal bar 'gyur ro//} tataśca sahotpattivināśaprasaṅgaḥ ta.pa.152ka/29; {gal te de mtshungs she na min/} /{chags sogs lhan cig skye thal phyir//} tattulyaṃ cet na rāgādeḥ sahotpattiprasaṅgataḥ \n\n pra.a.122ka/130; sahotpādaḥ — {de lta yin dang lhan cig skye ba dang 'jig pa la sogs par thal bar 'gyur ro//} tataśca sahotpādavināśādiprasaṅgaḥ ta.pa.305ka/322; sahodayaḥ — g.{yo ba dngos po'i rang ngo bo/} /{dngos dang lhan cig skye phyir ro//} calabhāvasvarūpasya bhāvenaiva sahodayāt \n\n ta.sa.15kha/174; \n\n\n• vi. sahajaḥ ma.vyu.2118 ({lhan cig skyes pa} ma.vya42kha). lhan cig skyes|= {lhan cig skyes pa/} lhan cig skyes dga'|= {lhan cig skyes pa'i dga' ba/} lhan cig skyes dga' byed pa can|vi. sahajānandakāriṇī — {shes rab ma/}… /{dri dang ro dang myang las 'das/} /{lhan cig skyes dga' byed pa can//} prajñā…svādagandharasātītā sahajānandakāriṇī \n\n he.ta.21ka/68. lhan cig skyes dga'i rang bzhin|vi. sahajānandasvabhāvam — {lhan cig skyes dga'i rang bzhin nyid/} /{'grib med btung mchog nam mkha' nyid//} sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagam \n\n he.ta.20kha/66. lhan cig skyes pa|vi. sahajaḥ, o jā — {lhan cig skyes pa'i sku gsung thugs/} /{ye shes gcig sbyor sdom pa ni//} sahajakāyavākcittajñānaikaṃ yogasaṃvaram \n\n vi.pra.108ka/1, pṛ.2; {skye gnas mtshungs dang ming sring dang /} /{tshangs pa lhan cig skyes pa mtshungs//} samānodaryasodaryasagarbhyasahajāḥ samāḥ \n a.ko.172ka/2.6.34; saha jāyata iti sahajaḥ \n janī prādurbhāve \n ekodarotpannānāṃ nāmāni a.vi.2.6.34; {lhan cig skyes pa dang chos mthun pa dag dang /} {rtag tu rjes su 'brang ba'i lha dag la yang gsol ba 'debs so//} sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate vi.va.206kha/1.20; sahajātaḥ — {de dang lhan cig skyes pa'i 'byung ba gsum ni bud shing yin par 'dod} tatsahajātāni trīṇi bhūtānīndhanamiṣyante abhi.bhā.83ka/1194; sahajanmikaḥ — {shes ldan dag 'phags pa dge 'dun 'tsho 'di bdag cag gi ne'u ldangs lhan cig skyes pa} bhavantaḥ ayamasmākamāryasaṅgharakṣito vayasyakaḥ sahajanmikaḥ vi.va.101kha/2.87; sakṛjjātaḥ — {dper na rna ba'i shes pa dang lhan cig skyes nas zhig pa'i yul can gyi shes pa bzhin no//} yathā śrotrajñānaṃ sakṛjjātaṃ vinaṣṭaviṣayaṃ ca vijñānam ta.pa.229ka/928. lhan cig skyes pa'i sku|pā. sahajakāyaḥ, svābhāvikakāyaḥ — {sogs pa'i sgras chos kyi dung la sogs pa dang bum pa brgyad de 'di rnams ni dkyil 'khor gyi snying por lhan cig skyes pa'i sku'o//} ādiśabdena dharmaśaṅkhādayo'ṣṭakumbhā ete maṇḍalagarbhe sahajakāya iti vi.pra.56ka/4.97. lhan cig skyes pa'i dga' ba|pā. sahajānandaḥ, ānandabhedaḥ — {dga' ba bzhi ni/} {dga' ba dang mchog tu dga' ba dang dga' bral gyi dga' ba dang lhan cig skyes pa'i dga' ba'o//} catvāra ānandāḥ — ānandaḥ paramānando viramānandaḥ sahajānandaśceti he.ta.3ka/4; {dga' bral dga' bas chags bral yin/} /{lhag ma lhan cig skyes dga' nyid//} viramena virāgaḥ syāt sahajānandaṃ śeṣataḥ \n\n he.ta.10ka/28; vi.pra.160kha/3.124. lhan cig skyes pa'i dga' ba'i rlung|pā. sahajānandavāyuḥ, śarīre vāyuviśeṣaḥ — {lo bcu drug gi mthar nam mkha'i khams las dga' ba'i rlung ngo //} {ye shes kyi khams las lhan cig skyes pa'i dga' ba'i rlung ngo //} ṣoḍaśavarṣānte ākāśadhātorānandavāyuḥ, jñānadhātoḥ sahajānandavāyuḥ vi.pra.230ka/2.24. lhan cig skyes pa'i thugs|pā. sahajacittam, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang}…{lhan cig skyes pa'i sku dang lhan cig skyes pa'i gsung dang lhan cig skyes pa'i thugs dang lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti nirmāṇakāyaḥ…sahajakāyaḥ sahajavāk sahajacittaṃ sahajajñānamiti vi.pra.123ka/1, pṛ.20. lhan cig skyes pa'i bde ba|pā. sahajasukham, akṣarasukham — {shes rab pad+mar zhes pa gsang ba'i pad+mar sems kyi thig le gnas par gyur pa dag la lhan cig skyes pa'i} ({bde ba'i} ){dbang gis zhes pa mi 'gyur ba'i bde ba'i dbang gis} prajñābje guhyakamale cittabindau sthite sati sahajasukhavaśādityakṣarasukhavaśāt vi.pra.64ka/4.112; sahajānandaḥ — {lhan cig skyes pa'i bde ba skyed pa} sahajānandajanakam vi.pra.69kha/4.125. lhan cig skyes pa'i bde ba skyed pa|vi. sahajānandajanakam — {lhan cig skyes pa'i bde ba skyed pa gang yin pa de ni rnal 'byor pa rnams kyi chang btung bar gsungs so//} tat sahajānandajanakaṃ madyapānaṃ yogināmuktam vi.pra.69kha/4.125. lhan cig skyes pa'i gzugs|vi. sahajarūpā — {de nyid lhan cig skyes pa'i gzugs/} /{bde chen bzang po'i rnal 'byor ma//} saiva sahajarūpā tu mahāsukhā divyayoginī \n he.ta.21kha/68. lhan cig skyes pa'i gzugs can|vi. sahajarūpī — {kye yi rdo rje zhes bya ba/} /{lhan cig skyes pa'i gzugs can nyid/} /{de la lha mo des zhus pa//} pṛcchate tatra sā devī hevajraṃ sahajarūpiṇam \n\n he.ta.26ka/86. lhan cig skyes pa'i gzugs can ma|vi.strī. sahajarūpiṇī — {lhan cig skyes pa'i gzugs can ma/} /{de rnyed nas ni dngos grub 'gyur//} tāṃ ca prāpya bhavet siddhiḥ sahajānanda(sahaja bho.pā.)rūpiṇī \n\n he.ta.27ka/90. lhan cig skyes pa'i ye shes|pā. sahajajñānam, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang}…{lhan cig skyes pa'i sku dang lhan cig skyes pa'i gsung dang lhan cig skyes pa'i thugs dang lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti nirmāṇakāyaḥ…sahajakāyaḥ sahajavāk sahajacittaṃ sahajajñānamiti vi.pra.123ka/1, pṛ.20. lhan cig skyes pa'i gsung|pā. sahajavāk, tattvabhedaḥ — {de kho na nyid bcu drug ni sprul pa'i sku dang}… {lhan cig skyes pa'i sku dang lhan cig skyes pa'i gsung dang lhan cig skyes pa'i thugs dang lhan cig skyes pa'i ye shes te} ṣoḍaśa tattvānīti nirmāṇakāyaḥ… sahajakāyaḥ sahajavāk sahajacittaṃ sahajajñānamiti vi.pra.123ka/1, pṛ. 20. lhan cig skyes pa'i bsam pa|pā. sahaja āśayaḥ, adhyāśayabhedaḥ — {byang chub sems dpa'i lhag pa'i bsam pa de dag kyang mdor bsdu na rnam pa bco lngar rig par bya ste}…{mchog gi bsam pa dang}…{lhan cig skyes pa'i bsam pa dang} te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ…agryāśayaḥ…sahajaścāśayaḥ bo.bhū.162kha/215. lhan cig skyes ma|sahajā, yoginīviśeṣaḥ — {rtag tu sha dang chang la dga'/} /{'jigs dang ngo tsha 'joms byed gang /} /{mkha' 'gro ma'i rigs yang dag 'byung /} /{lhan cig skyes ma zhes byar bshad//} madyamāṃsapriyā nityaṃ lajjābhayanāśanī ca yā \n ḍākinīkulasambhūtā sahajā iti kathyate \n\n sa.u.275kha/9.12. lhan cig skyes shing tha mi dad pa|sahajāvinirbhāgatā — {de ni nyon mongs pa rnams ring du song ba yang dag pa ji lta ba bzhin du rab tu shes so//}…{lhan cig skyes shing tha mi dad pa dang} sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti…sahajāvinirbhāgatāṃ ca da.bhū.252ka/49. lhan cig gi dngos po|sahabhāvaḥ — {yon tan las rnams lhan cig gi/} /{dngos po brjod pa lhan cig brjod//} sahoktiḥ sahabhāvasya kathanaṃ guṇakarmaṇām \n kā.ā.334ka/2.348; sahyam — {lhan cig gi dngos pos gleng ba nyid du yang ngo //} {gleng ba po nyid kyang de bzhin no//} kalpate sahyena codyatvam \n tathā codakatvam vi.sū.91kha/109. lhan cig 'gyur|sahabhāvaḥ — {khyab min lhan cig 'gyur gang yin/} /{de las rjes dpog skye min te//} sahabhāvastayorvyāptyā na tasmādanumodayaḥ \n pra.a.21kha/24. lhan cig 'grogs pa|= {lhan cig tu 'grogs/} lhan cig 'grogs pa'i 'brel pa|sahacarasambandhaḥ ma.vyu.4579 (71kha); mi.ko.101ka \n lhan cig rgyu ba|= {lhan cig tu rgyu ba/} lhan cig brjod|pā. sahoktiḥ, alaṅkārabhedaḥ — {lhan cig brjod dang yongs brjes shis/} /{rab spel de nas dgongs pa can/} /{'di dag tshig rnams dag gi ni/} /{rgyan du sngon gyi mkhas pas bstan//} sahoktiḥ parivṛttyāśīḥ saṃsṛṣṭiratha bhāvikam \n iti vācāmalaṅkārā darśitāḥ pūrvasūribhiḥ \n\n kā.ā.322ka/2.7. lhan cig nyal ba|saha śayyā — {lhan cig nyal ba la'o//} {rig pa'i skyes pa med pa'i bud med dang lhan cig lam du 'gro ba la'o//} saha śayyāyām \n adhvanyavijñapuruṣayā sārddhamūḍhau vi.sū.19kha/22. lhan cig nyid|sāhityam — {lhan cig nyid na nus dpog cing /} /{rjes dpag las kyang der 'dod pas//} sāhitye'numitiḥ śakteranumānācca tanmatam \n pra.a.83ka/91. lhan cig tu|avya. saha — {sgra tsam gyis ni legs byas can/} /{yongs su smin pa skyed pa na/} /{mtha' ma'i sgra dang lhan cig tu/} /{sgra ni blo la snang bar 'gyur//} nādenāhitabījāyāmantyena dhvaninā saha \n āvṛttaparipākāyāṃ buddhau śabdo'vabhāsate \n\n ta.sa.99ka/876; sārdham — {tshe dang ldan pa gnas brtan rgan po dang lhan cig tu}…{gtam rnam pa sna tshogs kyis 'dres nas phyogs gcig tu 'dug go//} āyuṣmatā sthavireṇa sthaviranāmnā bhikṣuṇā sārdhaṃ…vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ a.śa.257ka/236; sāhityena — {lhan cig tu ni skyes pa yang /} /{de dag rang bzhin du ni snang //} sāhityenāpi jātāste svarūpeṇaiva bhāsinaḥ \n ta.sa.72ka/672. lhan cig tu gyur|vi. sahitaḥ — {de'i tshe ni so so nus pa med pa gnyis lhan cig tu gyur kyang de dang 'dra ba nyid yin pa'i phyir rigs 'dzin par nus par mi 'gyur ro//} tadā dvayamasamarthaṃ pṛthak sahitamapi tādṛśameveti na jātigrahaṇe sāmarthyamāsādayet pra.a.9ka/10. lhan cig tu 'grogs|vi. sahitaḥ — {de lta na dbang po lnga po 'di dag ni lhan cig tu 'grogs shing rjes su 'brel pa ste/} {sangs rgyas kyi chos thams cad yongs su rdzogs par byed do//} evamimāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti śi.sa.171ka/168; sahacaraḥ — {lhan cig 'grogs pa'i 'brel pa} sahacarasambandhaḥ ma.vyu.4579 (71kha) lhan cig tu rgyu ba|• vi. sahacārī — {tshig ni 'dod chags la sogs pa'i 'bras bu ma yin yang lhan cig tu rgyu ba yin no//} mā bhūdrāgādikāryaṃ vacanaṃ sahacāri tu bhavati nyā.ṭī.78kha/209; \n\n• saṃ. sahacāritvam — \n{don gzhan rgyu ma yin pa log pas lhan cig tu rgyu ba mthong ba tsam gyi sgo nas gzhan tshig la sogs pa ldog pa ni ma yin te} arthāntarasya cākāraṇasya nivṛttau sahacāritvadarśanamātreṇa nānyasya vacanādernivṛttiḥ nyā.ṭī.78kha/209; sahacaritatvam — {lag pa la sogs pa'i rnam par 'gyur ba dang lhan cig rgyu ba'i phyir de ltar tha snyad byed do//} hastādivikārasahacaritatvāttathā vyapadeśaḥ pra.a.80kha/88. lhan cig tu gnas pa|= {lhan cig gnas pa/} lhan cig tu byed pa|= {lhan cig byed pa/} lhan cig tu 'byung ba|= {lhan cig 'byung ba/} lhan cig tu mi gnas pa|= {lhan cig mi gnas pa/} lhan cig 'dug pa|vi. sahitaḥ — {de dag lhan cig 'dug pa'i phyir ro zhes bya ba ni lhan cig 'dug pa'i phyir ro//} tatsahitatvāt sadā(hā bho.pā.)vasthitatvāt abhi.sphu.127ka/828; sahāvasthitaḥ — {lhan cig 'dug pa'i phyir ro//} sadā(sahā bho.pā.)vasthitatvāt abhi.sphu.127ka/828. lhan cig gnas|= {lhan cig gnas pa/} lhan cig gnas pa|• saṃ. sahasthitiḥ — {sems med nyid phyir gzhan las min/} /{rgyu gcig phyir na lhan cig gnas//} acetanatvānnānyasmāddhetvabhedāt sahasthitiḥ \n pra.a.56ka/64; sahāvasthitiḥ {ci ste de lta de la 'gal ba med na bum pa dang snam bu gnyis bzhin du de gnyis kyang lhan cig tu gnas par snang bar 'gyur ba zhig na} yadi nāstyeva virodho ghaṭapaṭayoriva syādapi tayoḥ sahāvasthitidarśanam nyā.ṭī.78ka/208; sahavāsaḥ — {lhan cig gnas pas gnyen dang 'dra bar gyur//} jñāteyajātā sahavāsayogāt jā.mā.161ka/185; saṅgamaḥ — {gnam stong lhan cig byed dang mthong /} /{nyi ma zla ba lhan cig gnas//} amāvāsyā tvamāvasyā darśaḥ sūryendusaṅgamaḥ \n a.ko.136kha/1.4.9; sahasthānam — {de rgyu lhan cig byed pa las/} /{skye ba'i 'bras bu lhan cig gnas/} /{me dang zangs ma'i zhu nyid bzhin//} taddhetoḥ kāryajanmanaḥ \n sahakārātsahasthānamagnitāmradravatvavat \n\n pra.a.69kha/78; sahāvasthānam — {ci ste rtag pa yin na de'i tshe dngos po 'jig pa dang lhan cig gnas par 'gyur te} atha nityaḥ? tadā bhāvasya vināśena sahāvasthānaṃ prāpnoti ta.pa.229ka/173; {de bas na 'gal ba gnyis ni skad cig gcig la yang lhan cig tu gnas par bya ba} ({spang bar bya'o//}) tato viruddhayorekasminnapi kṣaṇe sahāvasthānaṃ parihartavyam nyā.ṭī. 76ka/199; \n\n• vi. sārdhavihārī — {'di ni nga yi gnas su bskos pa ste/} /{'di ni nga yi lhan cig gnas pa yin//} layanaṃ mamaitaduddiṣṭaṃ sārdhavihāriṇo'pi ca mamedam \n rā.pa.241ka/139; sārdhaṃ vihārī — {lhan cig gnas pa dang nye gnas rnams kyis kyang mthun par smras pa} sārdhaṃ vihāryantevāsikaiścānusaṃvarṇitam vi.va.150kha/1.39. lhan cig gnas pa nges pa|= {lhan cig gnas par nges pa/} lhan cig gnas pa mi mthun pa|pā. sahāvasthānavirodhaḥ, virodhahetubhedaḥ — {mi mthun pa'i rgyu ni mdor bsdu na rnam pa drug ste/}…{lhan cig gnas pa mi mthun pa ni 'di lta ste/} {snang ba dang mun pa gnyis dang /} {'dod chags dang zhe sdang gnyis dang /} {bde ba dang sdug bsngal gnyis lta bu yin no//} virodhaḥ samāsataḥ ṣaḍvidhaḥ… sahāvasthānavirodhaḥ; tadyathā ālokatamaso rāgadveṣayoḥ sukhaduḥkhayoḥ bo.bhū.53ka/69. lhan cig gnas pa min|vi. asahasthitaḥ — {du ma'i ngo bo sna tshogs te/} /{gcig nyid lhan cig gnas pa min//} anekarūpaṃ vaicitryamekatvenāsahasthitam \n\n ta.sa.64ka/603. lhan cig gnas par nges pa|pā. sahasthitiniyamaḥ — {gang dag lhan cig gnas par nges pa de dag ni} ({nye bar len pa dang} ){nye bar blang bar bya bar 'gyur ba dag yin te/} {mar me dang 'od dag bzhin no//} {lus dang yid kyi rnam par shes pa dag kyang lhan cig gnas par nges pa yod pa yin no zhes bya ba ni rang bzhin gyi gtan tshigs so//} yayoḥ sahasthitiniyamastāvupādānopādeyabhūtau, yathā — pradīpaprabhe \n asti ca sahasthitiniyamaḥ śarīramanovijñānayoriti svabhāvahetuḥ ta.pa.96kha/645. lhan cig pa|• vi. sahāyaḥ — {'on te nam mkha'i phyogs khyab pa'i rdul phra rab rnams nyid ma mthong ba lhan cig pas rtsom par byed do zhe na} athākāśadeśavyāpitaḥ paramāṇavo'dṛṣṭasahāyāḥ sañcīyante pra.a.36kha/42; sahitaḥ — {dbang phyug dang gtso bo zhes bya ba gnyi ga lhan cig pa 'di yang skye ba can te/} {skye ba dang ldan pa'i byed pa ste/} {skyed par byed pa zhes bya bar ma grub pa'o//} sahitamapi nedamīśvarapradhānākhyamubhayaṃ janminām utpattimatām, kartṛ janakam iti siddham ta.pa.179ka/74; \n\n• saṃ. = {lhan cig pa nyid} sahakāritvam — {des na mthong ba dang sngon gyi rnam par shes pa dag ni ci ltar lhan cig pa yin zhe na} tato darśanapūrvavijñānayoḥ kathaṃ sahakāritvam pra.a.67kha/76; sāhityam — {lhan cig pa zhes bya ba ni lhan cig byed pa nyid do//} sāhityaṃ nāma sahakāritvam ta.pa.179ka/74. lhan cig pa nyid|sāhityam — {lhan cig pa nyid yin yang gzhan gyi ngo bos byed pa po ni ma yin la} nahi sa sāhitye'pi pararūpeṇa kartā syāt he.bi.244kha/60. lhan cig pa'i zas|pā. ekāsanabhojanam, prāyaścittikabhedaḥ — {lhan cig pa'i zas kyi lhung byed do//} (iti) ekāsanabhojana(ne prāyaścittika)m vi.sū.35kha/45. lhan cig par gyur|= {lhan cig par gyur pa/} lhan cig par gyur pa|vi. sahagataḥ — {nyon mongs pa can gnyid dang lhan cig par gyur pa las gzhan pa'i nyon mongs pa can gang yin pa} middhasahagatāddhi kliṣṭādyadanyat kliṣṭam abhi.sphu.247ka/1050. lhan cig spyod|= {lhan cig spyod pa/} lhan cig spyod pa|• vi. sahacaraḥ — {mig dang reg pa dag gis bdag nyid ji lta ba bzhin du yul tha dad pa dmigs pa de dang lhan cig spyod pa'i spyi'i yul can gzhan tha mi dad pa dran pa'i shes pa skye'o//} cakṣuḥsparśanābhyāṃ yathāsvaṃ bhinnaṃ viṣayamupalabhyānyadeva tatsahacaraṃ samudāyaviṣayaṃ smārttamabhedajñānamutpadyate ta.pa.170kha/59; sahacārī — {lhan cig spyod pa yis zhes bya ba ni rjes su 'brel bar spyod pa ste/} {phan tshun bar chad med pas so//} sahacāriṇetyanusaṃbaddhacāriṇā anyonyanairantaryeṇa sū.vyā.187ka/83; sahacāriṇī — {chos rjes 'gro 'di khyod kyi lhan cig spyod/} /{'di yi bdag po khyod} dharmānugā te sahacāriṇīyaṃ patnī tvamasyāḥ patiḥ a.ka.125ka/65.76; \n\n\n• saṃ. 1. sacivaḥ — {blon po dang /} /{gzhan ni las dang lhan cig spyod//} amātyo'nye karmasacivāḥ a.ko.185kha/2.8.4; karma sacanti karmasacivāḥ a.vi.2.8.4 2. sāhacaryam — {dper na 'di na du ba yod pas zhes du ba smos pas me yang smras pa yin te}…{lhan cig spyod pa'i phyir ro+o//} yathā ‘dhūmo'tra’ iti dhūmavacanenāgnirapyukto bhavati; sāhacaryāt abhi.sphu.285kha/1129; {phal cher gzugs kyi dbye ba dang /}…/{kha cig lhan cig spyod las kyang /} /{pho mo ma ning shes par bya//} prāyaśo rūpabhedena sāhacaryācca kutracit \n strīpuṃnapuṃsakaṃ jñeyam a.ko.127ka/1.1.3. lhan cig spyod pa'i ngang tshul can|vi. sahacariṣṇuḥ — {de dag ni sems dang lhan cig spyod pa'i ngang tshul can yang ma yin} na caittāḥ(tāḥ pā.bhe.) sahacariṣṇavaḥ abhi.bhā.87kha/289. lhan cig byung|samapravṛttiḥ — {sngar lung ma bstan lhan cig byung /} /{spyod yul ma yin grub pa dang //} ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ \n sū.a.130kha/3. lhan cig byed|= {lhan cig byed pa/} lhan cig byed pa|• vi. sahakārī — {lhan cig byed pas phan 'dogs phyir/} /{'di yi de dag rim 'byung na//} kramād bhavanti tānyasya sahakāryupakāryataḥ \n pra.vā.134kha/2.422; sahakāriṇī — {rtag phyir gso byed min pa la/} /{de ni lhan cig byed ma yin//} nityatvādacikitsyasya naiva sā sahakāriṇī \n\n ta.sa.5ka/71; \n\n• saṃ. 1. sahakāraḥ — {lhan cig byed pa'i don yang rnam pa gnyis te/} {phan tshun du phan pa byed pa}…{don gcig la byed pa} dvividhaśca sahakārārthaḥ—parasparopakāraḥ… ekārthakriyā ta.pa.184kha/830; sahakriyā—{lhan cig byed pa ni thams cad du bogs 'byin pa skyed pa 'ba' zhig kyang ma yin no//} na vai sarvatrātiśayotpādanaṃ sahakriyā he.bi.243kha/58; sahakaraṇam — {de nyid kyi phyir lhan cig tu byed pa'i yang rigs pa ma yin te/} {rten med pa'i phyir ro//} ata eva sahakaraṇamapyayuktam; ā(anā bho.pā.)śritatvāt ta.pa.222kha/914 2. amāvasyā — {gnam stong lhan cig byed dang mthong /} /{nyi ma zla ba lhan cig gnas/} /{zla mthong zla ba gzhon nu 'o/} /{zla ba nyams dang cha nyams so//} amāvāsyā tvamāvasyā darśaḥ sūryendusaṅgamaḥ \n sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ \n\n a.ko.136kha/1.4.9; candrārkau amā saha vasataḥ atreti amāvāsyā, amāvasyā ca a.vi.1.4.9.\n{lhan cig byed pa rnam pa gnyis} dvividhaḥ sahakārī — 1. {phan tshun phan pa byed pa} parasparopakārī, 2. {bya ba gcig la byed pa} ekakāryakārī nyā.ṭī.42kha/58. lhan cig byed pa can|vi. sahakāriṇī — {'on te ji ltar pha dang ma dag 'du byed pa bsgrub pa'i 'don pa po la sogs pa'i lhan cig byed pa can de'i ngo bo nyid du 'gyur ba de bzhin du bu yang yin no zhe na} atha yathā piturmāturvā saṃskārādhāyipāṭhakādisahakāriṇī tatsvabhāvatā tathā'patyasyāpi syāt pra.a.78kha/86. lhan cig byed pa nyid|sahakāritvam — {lhan cig pa zhes bya ba ni lhan cig byed pa nyid do//} sāhityaṃ nāma sahakāritvam ta.pa.179ka/74. lhan cig byed pa'i rkyen|pā. sahakāripratyayaḥ, pratyayabhedaḥ — {snal ma bsdoms par bya ba nye bar len pa'i rgyur gyur pa tha ga la sogs pa'i lhan cig byed pa'i rkyen las} piṇḍīkṛtebhyastantubhya upādānakāraṇabhūtebhyaḥ kuvindādisahakāripratyayasannidhānāt vā.ṭī.82kha/39. lhan cig byed pa'i rgyu|pā. 1. sahakārihetuḥ, hetubhedaḥ — {rgyu bcu po dag gang zhe na/} {rjes su tha snyad 'dogs pa'i rgyu dang}…{lhan cig byed pa'i rgyu dang}…{mi mthun pa med pa'i rgyu'o//} daśa hetavaḥ katame \n anuvyavahārahetuḥ…sahakārihetuḥ…avirodhahetuśca bo.bhū.52kha/69 2. sahakārikāraṇam, kāraṇabhedaḥ — {de'i phyir lhan cig byed pa'i rgyu khyad par can las don khyad par can nyid skye ba can yin gyi} tasmāt sahakārikāraṇaviśeṣādviśiṣṭa eva padārtha utpadyate pra.a.72ka/80. lhan cig byed pa'i byed rgyu|pā. sahakārikāraṇam, kāraṇahetubhedaḥ — {'byung ba'i byed rgyu}…{lhan cig byed pa'i byed rgyu}…{mi mthun pa ma yin pa'i byed rgyu} utpattikāraṇam…sahakārikāraṇam…avirodhikāraṇam abhi.sa.bhā.26kha/36. lhan cig byed byas pa|bhū.kā.kṛ. sahakārikṛtaḥ — {de ltar lhan cig byed byas pas/} /{gang tshe la lar khyad med na//} sahakārikṛtaścaivaṃ yadā nātiśayaḥ kvacit \n ta.sa.17kha/192. lhan cig 'byung|= {lhan cig 'byung ba/} lhan cig 'byung rgyu|= {lhan cig 'byung ba'i rgyu/} lhan cig 'byung ba|• vi. sahabhāvī — {rtog bcas yid kyi rnam shes dang /} /{lhan cig 'byung bar shes byas te/} /{de phyir dbang po'i shes pa 'di/} /{rtog pa med par gsal ba yin//} vikalpakamato jñānasahabhāvyanubhūyate \n tasmādindriyavijñānamakalpanamidaṃ sphuṭam \n\n ta.sa.46ka/458; sahakālabhāvī — {skye ba'i gnas skabs 'di na ci bdag nyid kyis tshad ma zhes nges sam/} {'on te lhan cig tu 'byung ba'i shes pa gzhan gyis sam} utpattyavasthāyāṃ kimātmanaiva pramāṇamiti niścīyate? āhosvid vijñānāntareṇa sahakālabhāvinā ta.pa.251kha/977; sahacāriṇī — {phra rgyas gzhan dang lhan cig mi 'byung ba zhes bya ba'i tha tshig go//} nānyānuśayasahacāriṇītyarthaḥ abhi.sphu.103kha/786; sahabhūtaḥ — {rten nam lhan cig 'byung ba dag yin par 'gyur zhes bya ba ni rten du gyur pa dang lhan cig 'byung bar 'gyur ro zhes bya ba'i tha tshig} āśrayasahabhūtāḥ prāpnuvantīti \n āśrayabhūtāḥ, sahabhūtāśca prāpnuvantītyarthaḥ abhi.sphu.315ka/1194; \n\n• saṃ. 1. sahabhāvaḥ — {lhan cig 'byung ba'i don zhes bya ba ni lhan cig 'byung ba'i don bud shing dang lhan cig 'byung ba nyid du bzung nas zhes bya ba'i don to//} sahabhāvo'rtho veti sahotpādārthaḥ, indhanaṃ sahabhūtvenāgṛhyetyarthaḥ abhi.sphu.315ka/1194; sahotpādaḥ — {lhan cig 'byung ba'i don zhes bya ba ni lhan cig 'byung ba'i don} sahabhāvo'rtho veti sahotpādārthaḥ abhi.sphu.315ka/1194 2. sahabhāvitā — {de'i tshe nges par lhan cig 'byung bar 'gyur ro//} tadā sahabhāvitā niyamena syāt ta.pa.251kha/219; \n\n\n• pā. sahabhūḥ, hetubhedaḥ — {byed rgyu lhan cig 'byung ba dang /}…/{rgyu ni rnam pa drug tu 'dod//} kāraṇaṃ sahabhūśca…ṣaḍvidho heturiṣyate \n\n abhi.ko.5kha/2.49. lhan cig 'byung ba nyid|sahabhūtvam—{lhan cig 'byung ba'i don zhes bya ba ni lhan cig 'byung ba'i don bud shing dang lhan cig 'byung ba nyid du bzung nas zhes bya ba'i don to//} sahabhāvo'rtho veti sahotpādārthaḥ, indhanaṃ sahabhūtvenāgṛhyetyarthaḥ abhi.sphu.315ka/1194. lhan cig 'byung ba'i rgyu|pā. sahabhūhetuḥ, hetubhedaḥ — {rgyu ni drug po 'di dag ste/} {byed pa'i rgyu dang lhan cig 'byung ba'i rgyu dang}…{rnam par smin pa'i rgyu'o//} ṣaḍime hetavaḥ—kāraṇahetuḥ, sahabhūhetuḥ… vipākahetuḥ abhi.bhā.86ka/280; {lhan cig 'byung rgyu bzhin de yang /} /{rigs pas 'thad min} sahabhūhetuvattacca na yuktyā yujyate ta.sa.20kha/218. lhan cig 'byung ba'i don|sahabhāvārthaḥ — {gal te rgyur byas pa'i don rten gyi don nam lhan cig 'byung ba'i don yin no zhe na} yadyāśrayārthaḥ upādāyārthaḥ sahabhāvārtho vā abhi.bhā.83ka/1194. lhan cig mi gnas|= {lhan cig mi gnas pa/} lhan cig mi gnas pa|• vi. sahānavasthāyī — {gang yang lhan cig mi gnas pa de dag ni yul gcig tu gnas par 'gal ba yin no//} ye tu sahānavasthāyinaḥ, teṣāmekadeśāvasthānaṃ viruddham ta.pa.326ka/1121; \n\n\n• saṃ. sahānavasthānam — {lhan cig mi gnas pa'i mtshan nyid dam phan tshun spangs te gnas pa'i mtshan nyid ni yod pa ma yin te} na sahānavasthānalakṣaṇaḥ parasparaparihāralakṣaṇo vā pra.a.55ka/63; {'gal ba 'di lhan cig tu mi gnas pa yang yin te} sahānavasthānavirodhaścāyam nyā.ṭī.76ka/199; asahasthānam—{de nyid kyang /} /{cis 'grub lhan cig mi gnas phyir/} /{zhe na} asāvapi \n\n siddhaḥ kena asahasthānāditi cet pra.vā.121kha/2.88; \n\n\n• pā. sahānavasthānatā, virodhabhedaḥ—{dngos po rnams kyi 'gal ba ni gnyis te phan tshun spangs te/} {gnas pa'i mtshan nyid dang lhan cig mi gnas pa'o//} dvividha eva hi bhāvānāṃ virodhaḥ—parasparaparihārasthitalakṣaṇatā, sahānavasthānatā ca ta.pa.326ka/1121. lhan cig mi gnas pa'i 'gal ba|pā. sahānavasthānavirodhaḥ, anyataro virodhaḥ — {phan tshun spangs pa ni dngos po dang dngos po med pa mtha' dag la yin la/} {lhan cig tu mi gnas pa'i 'gal ba ni dngos po nyid 'ba' zhig la yin no//} sakale vastunyavastuni ca parasparaparihāravirodhaḥ \n vastunyeva katipaye sahānavasthānavirodhaḥ nyā.ṭī.78ka/207. lhan cig mi gnas pa'i mtshan nyid|pā. sahānavasthānalakṣaṇaḥ, virodhabhedaḥ — {dngos po rnams kyi 'gal ba ni rnam pa gnyis kho na}… {phan tshun spangs te gnas pa'i mtshan nyid dam}…{lhan cig mi gnas pa'i mtshan nyid do//} dvividha eva bhāvānāṃ virodhaḥ…parasparaparihārasthitalakṣaṇo vā… sahānavasthānalakṣaṇo vā ta.pa.303ka/1065. lhan cig myong ba'i nges pa|pā. sahasaṃvittiniyamaḥ, sahopalambhaniyamaḥ — {phyi rol la ni brten nas su/} /{tshul gnyis brjod yin de yang ni/} /{lhan cig myong ba'i nges pas 'grub//} bāhyaṃ tvāśritya varṇyate \n dvairūpyaṃ sahasaṃvittiniyamāt tacca sidhyati \n\n pra.vā.133kha/2.398; = {lhan cig dmigs pa nges pa/} lhan cig dmigs pa nges pa|pā. sahopalambhaniyamaḥ — {ji skad du bshad pa'i lhan cig dmigs pa nges pa ni gtan tshigs so//} yathoktaḥ sahopalambhaniyamo hetuḥ \n ta.pa.120kha/691; = {lhan cig myong ba'i nges pa/} lhan cig yod pa|sahabhāvaḥ — {lhan cig yod par 'gyur zhe na/} /{med pa rtag nyid gang las yin//} sahabhāvaprasaṅgaścedasato nityatā kutaḥ \n pra.vā.105ka/3.276. lhan cig rig pa|sahasaṃvittiḥ — {de lta yin dang lhan cig rig/} /{sngo dang de blo gcig ma yin//} ataśca sahasaṃvittirnābhedānnīlataddhiyoḥ \n\n ta.pa.122kha/694; sahavedanam — {gal te lhan ci+ig rig yod na/} /{de'i phyir gtan tshigs 'di 'gal lo//} viruddho'yaṃ tato heturyadyasti sahavedanam \n\n ta.pa.120kha/692. lhan thabs|āsevakaḥ, o kam (?) — {de la gal te 'byor na lhan thabs su glan no//} āsevakānāmatra dānaṃ sambhavaścet vi.sū.67ka/84. lhan du|avya. sākam mi.ko.68ka; = {lhan cig/} lhan ne|kri. tapati — {de yang dge sbyong gi yon tan gyi rgyan sna tshogs de dag gis brgyan na mdzes shing lham me/} {lhan ne/} {lhang nger 'gyur ba} sa vividhaiḥ śramaṇālaṅkārairguṇairalaṃkṛto bhāsate, tapati, virocate śrā.bhū.66kha/166. lhan pa|paṭṭakaḥ — {mi}…{lhan pa rnams kyis dkris pa zhig shugs ring po ring po 'byin cing khar ba la brten nas 'theng zhing 'gro bar chas pa mthong ngo //} puruṣaṃ paśyati…paṭṭakopanibaddhaiḥ dīrghadīrghaiḥ praśvasantaṃ daṇḍamavaṣṭabhya khañjamānagatiṃ samprasthitam vi.va.154kha/1.42; thiggalikā — {lhan rings dang tham phran dang lhan pa chu srin gyi so lta bu dag bzang ngo //} sādhu paṭṭikākīlikāthiggalikāmakaradantikābhiḥ vi.sū.7kha/8; bandhanam — {lhan pa bzhi man chad nas de dag rung zhing yongs su spyad bzod pa'o//} ācaturbandhanaṃ tadarhā \n kṣamasya paribhoge vi.sū.27ka/34. lhan pa can|dra.— {'thud ma can dang lhan rings can dang lhan pa can dang chag can dang gzungs can ma yin pa'o//} asambandhānimapaṭṭikagaṇḍūṣakapaṭṭikapariṣaṇḍana vi.sū.65kha/82. lhan pa ring po|= {lhan rings/} lhan rings|daṇḍakaḥ — {ral ba la lhan rings so//} daṇḍakasya sphoṭe vi.sū.96kha/116; daṇḍaḥ — {nus pa nyid yin na btsem pa dang lhan pa ring po dang glan pas phyir bcos par bya'o//} śakyatāyāṃ pratisaṃskaraṇaṃ sevanadaṇḍārgaḍakadānaiḥ vi.sū.73ka/90; paṭṭikā — {lhan rings dang tham phran dang lhan pa chu srin gyi so lta bu dag bzang ngo //} sādhu paṭṭikākīlikāthiggalikāmakaradantikābhiḥ vi.sū.7kha/8. lhan rings can|dra.— {'thud ma can dang lhan rings can dang lhan pa can dang chag can dang gzungs can ma yin pa'o//} asambandhānimapaṭṭikagaṇḍūṣakapaṭṭikapariṣaṇḍana vi.sū.65kha/82. lhab lhub|alaṅkāraḥ — {rim khang gsum pa'i nang na rin po che thams cad kyi rgyan dang lhab lhub yongs su gtong ba mthong ngo //} tṛtīye pure sarvaratnābharaṇālaṅkāraparityāgam…adrākṣīt ga.vyū.17ka/114; vibhūṣaṇam — {byang chub sems dpa' thams cad mdzes par byed pas lhab lhub lta bu'o//} vibhūṣaṇabhūtaṃ sarvabodhisattvopaśobhanatayā ga.vyū.310ka/397; ābharaṇam — {'jig rten gyi khams de}…{lhab lhub thams cad kyi sprin gyi bla res kun nas khyab pa} sā lokadhātuḥ…sarvābharaṇameghavitānasañchāditā ga.vyū.118ka/207; bhūṣaṇam — {lhab lhub bkod pa} bhūṣaṇavyūhaḥ śi.sa.181kha/181. lhab lhub bkod pa|bhūṣaṇavyūhaḥ, raśmiviśeṣaḥ — {lhab lhub bkod pa'i 'od zer rab gtong zhing /} /{gcer bu gos gyon rgyan dang ldan par 'gyur//} bhūṣaṇavyūha pramuñcatu raśmīnnagna acela subhūṣaṇa bhontī \n śi.sa.181kha/181; vibhūṣaṇaḥ — {gos dang bgo ba rgyan phreng sna tshogs dag/} /{sbyin pa byas pas lhab lhub bkod pa grub//} vastranibandhanahāravicitraṃ datva vibhūṣaṇa raśmi nivṛttā \n\n śi.sa.181kha/181. lhabs|madhyam, saṃkhyāviśeṣaḥ ma.vyu.8066 (113ka); mi.ko.20kha \n lham|• kri. = {lham me} tapati — {byang chub sems dpa' legs par smra ba yin pa ste/} /{bshad pas skye bo'i nang na nyi ma bzhin du lham//} bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ \n\n sū.a.186ka/82; \n\n• saṃ. upānat — {khri dang khri'u dang gdugs dang lham la sogs pa dang} mañcapīṭhacchatropānahādīnāṃ ca bo.bhū.112kha/145; padatrāṇaḥ — {mal dang 'brel ba'i khri nye 'khor gyi phyogs su rkang pa bkru bar mi bya'o//} {lham yod pas so//} na śayyāsthānagatamañcānupahite pradeśe pādau prakṣālayet \n sannihitapadatrāṇaḥ vi.sū.47kha/60; pādukā — {nor bu'i lham zung du bskon} maṇipādukāyugaṃ prāvṛtam vi.va.198ka/1.71; {de nas lham dang chags bcag lham//} atha pādukā \n pādūrupānatstrī a.ko.204kha/2.10.30; padyate'nayā pādūḥ \n pādūreva pādukā \n pada gatau a.vi.2.10.30; pādūḥ — {lham mkhan} pādūkṛt a.ko.202kha/2.10.7; \n\n• pā. pādukā, siddhiviśeṣaḥ — {ral gri dang mig sman dang lham dang bum pa bzang po la sogs pa'i dngos grub stsol ma bcom ldan 'das ma sgrol ma} khaḍgāñjanapādukābhadraghaṭādisiddhide bhagavati tāre ba.mā.172ka \n lham mkhan|1. carmakāraḥ — {sngon gyi tshe rabs gzhan rnams su/} /{bdag ni lham mkhan gyur pa na//} carmakāro'hamabhavaṃ pūrvamanyāsu jātiṣu \n vi.va.294ka/1.118; pādūkṛt — {lham mkhan dang ni ko lpags mkhan//} pādūkṛccarmakāraḥ syāt a.ko.202kha/2.10.7; pādūṃ pādukāṃ karotīti pādūkṛt \n ḍukṛñ karaṇe a.vi.2.10.7; mi.ko.26ka; mocikaḥ ma.vyu.3796 (63ka); maucikaḥ mi.ko.26ka 2. = {shing rta mkhan} rathakāraḥ — {lham mkhan dang gdol pa dang g}.{yung po dang de lta bu rab tu dbyung bar mi bya'o//} na rathakāracaṇḍālapukkasatadvidhān pravrājayet vi.sū.4kha/4; ma.vyu.3797 (63ka). lham sgro gu can|pūlā—{zhwa dang lham sgro gu can dang stod kor nang tshangs can rgya cang dang lcag po dang shur bu phre'u la sogs pa'i don du de tsam dag la ni nyes pa med do//} nirdoṣaṃ kholāpūlālepyakāyaṣkuñcakaloḍhakavaprarucikārthaṃ tanmātrāṇām vi.sū.26ka/32; vi.sū.69ka/86. lham mthil|upānat — {lham mthil tsam gyi ko bas ni/} /{sa steng thams cad g}.{yogs dang 'dra//} upānaccarmamātreṇa channā bhavati medinī \n\n bo.a.10kha/5.13. lham pa|• saṃ. pratapanam — {nyi ma bzhin du lham pa'i phan yon yin te} sūryavatpratapanaṃ cānuśaṃsaḥ sū.vyā.186ka/82; \n\n• pā. vṛttam, rūpāyatanabhedaḥ — {yang gzugs kyi skye mched de nyid rnam pa nyi shu zhes bya ste/} {'di lta ste/} {sngon po dang}…{lham pa dang zlum po dang} tadeva rūpāyatanaṃ punarucyate—viṃśatidhā; tadyathā—nīlam… vṛttam, parimaṇḍalam abhi.bhā.30ka/32; ma.vyu.1880 (39kha). lham bu chu gsher|indragopaḥ ma.vyu.4867 (74kha); pra.ko.16. lham me|kri. bhāsate — {de yang dge sbyong gi yon tan gyi rgyan sna tshogs de dag gis brgyan na mdzes shing lham me/} {lhan ne/} {lhang nger 'gyur ba} sa vividhaiḥ śramaṇālaṅkārairguṇairalaṃkṛto bhāsate, tapati, virocate śrā.bhū.66kha/166; tapati — {sems can thams cad kyi sdug bsngal thams cad dang nyon mongs pa thams cad rab tu zhi bar byas te lhag ge lham me lhang nger gnas par gyur to//} sattvānāṃ sarvaduḥkhāni saṃkleśāṃśca praśamayitvā tiṣṭhanti bhāsante tapanti virocante sma ga.vyū.210kha/292. lham yu chad|muṇḍapūlā—{sna dang rting pa'i sbubs can bcang bar bya'o//} {kha chu chus byung ngo //} {lham yu chad kyang ngo //} dhārayet puraḥ pārṣṇipuṭake \n lālāmbujām \n muṇḍapūlāṃ vā vi.sū.74kha/91. lha'i sku|devatāmūrtiḥ — {da ni zhi ba la sogs pa la lha'i sku gsungs te} idānīṃ śāntyādau devatāmūrtirucyate vi.pra.98kha/3.18. lha'i skye gnas|devayoniḥ — {lha yi skye gnas la brten pa'i/} /{'og min gzugs dang ldan pa dang //} devayoniṃ samāśritya akaniṣṭhādyāśca rūpiṇām \n ma.mū.234kha/257. lha'i bskal pa|divyakalpaḥ — {lha'i bskal par na bza' dang bshos dang mal stan dang na ba'i rkyen gyi sman dang yo byad rnams kyis bsnyen bkur byas nas} divyakalpa…cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti kā.vyū.209ka/267. lha'i kha dog|divyo varṇaḥ — {khyim bdag cig gi bu mi'i kha dog las ni 'das/} {lha'i kha dog ni ma thob pa zhig btsas} anyatamasya gṛhapateḥ putro jāto'tikrānto mānuṣaṃ varṇamasamprāptaśca divyaṃ varṇam a.śa.285ka/261. lha'i 'khor|devaparṣat — {lha'i 'khor gyi nang na sangs rgyas la shes nas dad pa dang ldan te lus dang bral nas 'dir skyes pa'i lha de lta bu dag kyang mchis so//} santyasyāṃ devaparṣadi devatā yā buddhe'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ a.śa.233ka/214; marudgaṇaḥ — {ngas lha'i dbang po brgya byin lha'i 'khor gyis bskor ba dgug go//} yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtamāhvayeyam a.śa.36ka/31. lha'i 'khor gyis bskor ba|vi. marudgaṇaparivṛtaḥ — {ngas lha'i dbang po brgya byin lha'i 'khor gyis bskor ba dgug go//} yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtamāhvayeyam a.śa.36ka/31. lha'i grong|surapuram—{ji ltar lha yi grong na rnga sgra'i rgyus 'byung mi 'jigs sbyin pa} dundubhyāḥ śabdahetuprabhavamabhayadaṃ yadvat surapure \n ra.vi.123kha/102. lha'i glang po|nā. suragajaḥ, airāvataḥ — {de yi chu 'thungs bsams nas lus phyed snga ma mkha' las 'phyang ba ni/} /{lha yi glang po bzhin te} tasyāḥ pātuṃ suragaja iva vyomni pūrvārdhalambī me.dū.346ka/1.55. lha'i glu mkhan|divyagāyanaḥ — {rta dang bar do'i sems can dang /} /{lha yi glu mkhan ga n+d+ha rba//} antarābhavasattve'śve gandharvo divyagāyane \n a.ko.227kha/3.3.133. lha'i rgyan gyis bklubs pa|vi. divyālaṅkārabhūṣitā — {bu mo gzugs bzang zhing blta na sdug la mdzes pa lha'i rgyan gyis bklubs pa}…{zhig btsas} dārikā jātā abhirūpā darśanīyā prāsādikā divyālaṅkārabhūṣitā a.śa.189kha/175. lha'i rgyal po|nā. devarājaḥ 1. = {brgya byin} indraḥ — {'di la bdag gis khyod mnyes par bgyi yis/} {lha'i rgyal po khyod ma bkyon cig} alaṃ te manyupraṇayena \n samanuneṣyāmyahamatrabhavantaṃ devarāja jā.mā.36ka/42; surarājaḥ — {zhes brjod lha yi rgyal po yis/} /{blo gros ldan pa dri za'i bu//} ityuktaḥ surarājena dhīmān gandharvadārakaḥ \n a.ka.174kha/78.19; parjanyaḥ—{lha yi rgyal pos char phab kyang /} /{sa bon mi rung mi 'khrungs ltar//} varṣatyapi hi parjanye naiva bī(vābī pā.bhe.)jaṃ prarohati \n abhi.a.11kha/8.10 2. tathāgataḥ — {lhas byin 'di}…{de bzhin gshegs pa}…{lha'i rgyal po zhes bya bar 'gyur ro//} eṣa devadattaḥ…devarājo nāma tathāgataḥ…bhaviṣyati sa.pu.97kha/159. lha'i nges pa'i yi ge|rocamānā, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{lha'i nges pa'i yi ge'am}…{'byung po thams cad kyi sgra sdud pa'i yi ge'am/} {kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab} brāhmīkharoṣṭīpuṣkarasāriṃ…rocamānāṃ…sarvabhūtarutagrahaṇīm \n āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88. lha'i rnga|devadundubhiḥ — {sangs rgyas gzugs brnyan lta bu ste/} /{dbyangs dang mi ldan de 'dra min/} /{lha yi rnga bzhin thams cad du/} /{don byed min pa de 'dra min//} buddhatvaṃ pratibimbābhaṃ tadvanna ca na ghoṣavat \n devadundubhivat tadvanna ca no sarvathā'rthakṛt \n\n ra.vi.127ka/113. lha'i cod pan|nā. devamukuṭaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}… {byang chub sems dpa' lha'i cod pan dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…devamukuṭena ca ga.vyū.275kha/2. lha'i chu bo|nā. = {chu bo gang gA} suranimnagā, gaṅgā — {gang gA khyab 'jug rkang pa dang /} /{dza hu'i bu mo lha yi chu//} gaṅgā viṣṇupadī jahnutanayā suranimnagā \n\n a.ko.149ka/1.12.31; surāṇāṃ nimnagā suranimnagā a.vi.1.12.31. lha'i mchod sbyin|= {sbyin sreg} devayajñaḥ, homaḥ (pañcasu yajñeṣu ekaḥ) — {ho maH/} {sbyin sreg/} {de la/} {de ba ya dz+nyaH/} {lha'i mchod sbyin zer} mi.ko.29ka \n lha'i 'jig rten|devalokaḥ, devānāṃ lokaḥ—{kau shi ka yang ci nor bu rin po che de dag lha'i 'jig rten 'ba' zhig na yod dam} kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi a.sā.87ka/49; suralokaḥ — {dgra thub la ni bskor ba byas nas kyang /} /{lha yi 'jig rten kha bltas lha yul song //} parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma \n\n a.śa.145kha/135; kham mi.ko.89ka \n lha'i ljon shing|devataruḥ, mandārādayaḥ — {lnga po lha yi ljon shing ste/} {ma n+dA ra ba}… {ha ri tsan dan} pañcaite devataravo mandāraḥ…haricandanam a.ko.131ka/1.1.51. lha'i snyan|divyaṃ śrotram — {de nas bcom ldan 'das nyin par gnas pa la zhugs pas/} {lha'i snyan rnam par dag pa mi las 'das pas rgyal po gzugs can snying po smon pa gsan to//} aśrauṣīdbhagavān divāvihāropagato divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa rājā bimbisāra utkaṇṭhita iti a.śa.152ka/142; dra. {lha'i rna ba/} lha'i ting nge 'dzin|pā. devatāsamādhiḥ — {da ni lha bsgrubs pa'i rjes la zhi ba la sogs pa'i las bya ba'i slad du lha'i ting nge 'dzin gsungs pa} idānīṃ devatāyāṃ sādhitāyāṃ satyāṃ śāntyādikarmakaraṇāya devatāsamādhirucyate vi.pra.76ka/4.144. lha'i theg|= {lha'i theg pa/} lha'i theg pa|devayānam — {lha yi theg dang tshangs pa'i theg} …/{theg pa de dag ngas bshad do//} devayānaṃ brahmayānaṃ…yānānetān vadāmyaham \n\n la.a.109ka/55. lha'i them skas|nā. devasopānā, lokadhātuḥ — {lhas byin 'di}…{'jig rten gyi khams lha'i them skas zhes bya bar de bzhin gshegs pa}…{lha'i rgyal po zhes bya bar 'gyur ro//} …eṣa devadattaḥ…devarājo nāma tathāgataḥ…bhaviṣyati …devasopānāyāṃ lokadhātau sa.pu.97kha/159. lha'i mthu|devatānubhāvaḥ — {de nas sangs rgyas rnams kyi sangs rgyas mthu dang lha rnams kyi lha'i mthus me tog de dag bcom ldan 'das kyi steng du me tog gi khang par gyur te 'dug go//} atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ a.śa.2kha/1. lha'i de kho na nyid|pā. devatātattvam, tattvabhedaḥ — {de kho na nyid bzhi ni/} {bdag gi de kho na nyid dang sngags kyi de kho na nyid dang lha'i de kho na nyid dang ye shes kyi de kho na nyid do//} catvāri tattvāni—ātmatattvaṃ mantratattvaṃ devatātattvaṃ jñānatattvaṃ ca he.ta.3ka/4. lha'i do shal|devacchandaḥ, hārabhedaḥ — {do shal mu tig phreng ba dang /} /{lha yi do shal bkod pa dang /} /{khris ma brgya dang ldan pa 'o//} hāro muktāvalī devacchando'sau śatayaṣṭikaḥ \n a.ko.177kha/2.6.105; devānāmapi cittaṃ candayati āhlādayatīti devacchandaḥ \n cadi āhlādane a.vi.2.6.105. lha'i drang srong|devarṣiḥ—{de nas bdag nyid chen po lha'i drang srong de} atha sa mahātmā devarṣiḥ jā.mā.173kha/200. lha'i bdag|nā. 1. = {brgya byin} marutpatiḥ, indraḥ — {zhes pa dga' ma'i tshig thos nas/} /{de bzhin zhes smra lha yi bdag//} iti priyāvacaḥ śrutvā tathetyuktvā marutpatiḥ \n a.ka.174ka/78.11; surādhipaḥ — {de nas lha yi bdag pos 'di ci zhes/} /{brtags par gyur nas de yi rgyu rtog cing //} kimetadityāgatasambhramastataḥ surādhipastatra vicintya kāraṇam jā.mā.45ka/53; surapatiḥ—{dbang po lnga ldan mchod byed dang /}…{lha yi bdag} indro marutvān maghavā…surapatiḥ a.ko.130kha/1.1.44; surāṇāṃ patiḥ surapatiḥ a.vi.1.1.44 2. = {gza' phur bu} bṛhaspatiḥ, surācāryaḥ — {lha bdag lha yi slob dpon dang /} /{dbyangs bdag blo ldan bla ma dang //} bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n a.ko.135ka/1.3.24; bṛhatāṃ vedamantrāṇāṃ patiḥ bṛhaspatiḥ a.vi.1.3.24. lha'i bdag nyid|vi. devatātmakaḥ — {dang por lha yi bdag nyid kyi/} /{rnal 'byor pas ni nor 'dzin sbyang //} vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ \n he.ta.11kha/34. lha'i bdag po|= {lha'i bdag/} lha'i mdun ma|devasamitiḥ — {de'i tshe lha'i mdun ma zhig kyang 'dus} tatra kāle devasamitirupasthitā a.śa.147kha/137; devasabhā ma.vyu.5499; = {lha'i 'dun sa/} lha'i 'dun sa|devasamitiḥ — {lha'i bu mo}…{lha'i 'dun sa'i nang du song ngo //} devakanyā… devasamitimupasaṃkrāntā a.śa.147kha/137; devasabhā — {lha'i dbang po brgya byin yang lha'i 'dun sa chos bzang na lha'i tshogs kyi nang na sangs rgyas dang chos dang dge 'dun gyi bsngags pa brjod cing 'dug pa} devendraḥ sudharmāyāṃ devasabhāyāṃ devagaṇasya madhye buddhasya varṇaṃ bhāṣate, dharmasya saṅghasya ca a.śa.144kha/134. lha'i sde|• saṃ. devanikāyaḥ — {gzhan yang lha'i sde sum cu rtsa gnyis kyi lha'i bu dag 'du bar 'gyur ro//} anye ca dvātriṃśaddevanikāyāḥ devaputrāḥ sannipatitāḥ kā.vyū.230ka/292; \n\n• nā. devasenaḥ, gṛhapatiḥ — {rgyal byed tshal gyi kun rar sngon/} /{rgyal ba bzhugs shing sngon dgyes tshe/} /{dpal ldan khyim bdag lha yi sde/} /{zhes pa mnyan yod dag na gnas//} jine jetavanārāmavihārābhigate purā \n śrāvastyāṃ devasenākhyaḥ śrīmānāsīdgṛhādhipaḥ \n\n a.ka.334kha/43.2. lha'i nor bu rin po che|divyamaṇiratnam — {ka ba ni lha'i nor bu rin po ches brgyan par snang ngo //} divyamaṇiratnopaliptāḥ stambhāḥ pariśobhitā eva dṛśyante sma kā.vyū.203kha/261; divyaratnam—{lha'i nor bu rin po che las byas pa'i skyed mos tshal du} divyaratnamayodyāne kā.vyū.204kha/262. lha'i nor bu rin po che las byas pa|vi. divyaratnamayaḥ — {rigs kyi bu ji ltar 'khor los sgyur ba'i rgyal po lha'i nor bu rin po che las byas pa'i skyed mos tshal du 'jug pa} yathā kulaputra rājā cakravartī divyaratnamayodyāne praviśati kā.vyū.204kha/262. lha'i gnas|• saṃ. 1. = {mtho ris} surālayaḥ, svargaḥ — {bcom ldan kun mkhyen gzims mal du/} /{lha yi gnas las mngon phyogs te/} /{rab bzang nang du dong zhig ces/} /{kun dga' bo la gsung cher gsungs//} bhagavānapi sarvajñaḥ śayyāṃ prāpya surālayāt \n uccairānandamavadatsubhadraḥ praviśatviti \n\n a.ka.185ka/80.51; surāvāsaḥ — {lha'i gnas te mtho ris} surāvāsaḥ svargaḥ vi.pra.222kha/2.2; tridaśālayaḥ — {dang ba'i yid kyis dus byas nas/} /{lha yi gnas su khyod bgrod 'gyur//} prasannamānasaḥ kāle yāsyasi tridaśālayam \n\n a.ka.298kha/39.19; tridivam — {de la ni/} /{rgyal chen bzhi zhes bya ba'i lhas/} /{shel las byas pa'i lhung bzed bzhi/} /{phul nas lha yi gnas su song //} tasya mahārājābhidhāḥ surāḥ \n datvā sphaṭikapātrāṇi catvāri tridivaṃ yayuḥ \n\n a.ka.232ka/25.82; dyauḥ — {brgya byin gyis kyang de blangs nas/} /{gus pas lha yi gnas su khyer//} śakraśca taṃ samādāya nināya divamādarāt \n\n a.ka.223kha/24.172; devanilayaḥ — {de nas dus kyis lus kyi mthar/} /{blo gros bzang gis lha yi gnas/} /{dga' ldan zhes pa thob gyur te//} tataḥ kālena sumatirdehānte tuṣitābhidham \n avāpa devanilayam a.ka.230kha/89.118; devabhavanam — {ji ltar tshangs pa tshangs pa yi/} /{gnas nas 'pho ba med bzhin du/} /{lha yi gnas ni thams cad du/} /{snang ba 'bad med ston pa ltar//} sarvatra devabhavane brāhmyādavicalan padāt \n pratibhāsaṃ yathā brahmā darśayatyaprayatnataḥ \n\n ra.vi.125ka/107 2. surālayaḥ, meruparvataḥ—{lhun po ri rab gser gyi ri/} /{rin chen brtsegs dang lha yi gnas//} meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ \n\n a.ko.131ka/1.1.50; surāṇām ālayaḥ surālayaḥ a.vi.1.1.50 3. devakulam — {lha'i gnas la sogs pa dang mu stegs can gyi gnas su song ste rtsod par byed pa la'o//} devakulādau tīrthyāśraye gatvā vādasya karaṇe vi.sū.54kha/70; devāyatanam — {sems can gang lha'i gnas 'ba' zhig la mos} ye ca sattvāḥ…kasmiṃściddevāyatane'dhimuktāḥ bo.bhū.186ka/247 0. divaukāḥ — {rnam par rgyal ba'i khang bzangs dang /} /{lha gnas de las gzhan dag dang //} prāsādo vaijayantaśca tadanye ca divaukasaḥ \n ra.vi.122kha/100; \n\n• pā. divyo vihāraḥ — {bsam gtan bzhi dang gzugs med pa'i snyoms par 'jug pa rnams ni lha'i gnas pa zhes bya'o//} catvāri dhyānānyārūpyasamāpattayaśca divyo vihāra ityucyate bo.bhū.49ka/63; \n\n• nā. divaukasaḥ, yakṣaḥ — {gzhon nu nga las nu'i mdun nas 'gro ba gnod sbyin lha gnas zhes bya ba} māndhātuḥ kumārasya divaukaso nāma yakṣaḥ purojavaḥ vi.va.157ka/1.45. lha'i gnas pa|= {lha'i gnas/} lha'i rna cha|pā. devakuṇḍalaḥ, samādhiviśeṣaḥ — {lha'i rna cha zhes bya ba'i ting nge 'dzin} devamaṇḍalo(kuṇḍalo bho.pā.) nāma samādhiḥ kā.vyū.222ka/284. lha'i rna ba|pā. divyaśrotram, abhijñābhedaḥ — {rdzu 'phrul dang lha'i rna ba dang lha'i mig gi mngon par shes pa gsum po dag gi} ṛddhidivyaśrotradivyacakṣurabhijñānāṃ tisṛṇām abhi.sphu.279kha/1110; abhi.bhā.61ka/1107. lha'i rna ba'i mngon par shes pa|pā. divyaśrotrābhijñā, abhijñābhedaḥ — {de dang de dag tu skyes pa rnams ci smra ba'i tshig shes pa ni/} {lha'i rna ba'i mngon par shes pa yin no//} vāci jñānaṃ divyaśrotrābhijñāyāṃ(jñā yāṃ) vācaṃ tatra gatvopapannā bhāṣante sū.vyā.147ka/27. lha'i rnam pa'i rnal 'byor|devatākārayogaḥ — {lha yi rnam pa'i rnal 'byor du/} /{sgrub pa po yis yongs su bsgyur//} sā eva parivarteta devatākārayogataḥ \n sa.du.124ka/220. lha'i rnal 'byor|pā. devatāyogaḥ — {lha'i rnal 'byor ting nge 'dzin gsum mchog 'bad pas bsgoms te/} {ngan song yongs su sbyong bar grub par 'gyur ro//} bhāvayet devatāyogaṃ samādhitrayamuttamaṃ yatnato durgatipariśodhanasiddhirbhavati sa.du.99kha/130. lha'i dpal|nā. devaśrīḥ, bhikṣuḥ — {dge slong drug cu tsam gyis bskor cing}…{'di ltar dge slong rgya mtsho'i blo dang}…{lha'i dpal dang} ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ…yaduta sāgarabuddhinā ca bhikṣuṇā… devaśriyā ca ga.vyū.314kha/36. lha'i spos chu|divyagandhodakam — {rin po che'i rdzing lha'i spos chus gang ba} divyagandhodakaparipūrṇā ratnamayī puṣkariṇī a.śa.285ka/262. lha'i spyan|pā. divyaṃ cakṣuḥ, cakṣurviśeṣaḥ — {de la mthong ba ni spyan rnam pa lnga po/} {sha'i spyan dang lha'i spyan dang shes rab kyi spyan dang chos kyi spyan dang sangs rgyas kyi spyan no//} tatra darśanaṃ cakṣuḥ pañcavidhaṃ—māṃsacakṣuḥ divyaṃ cakṣuḥ āryaṃ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuśca sū.vyā.227ka/137; dra. {lha'i mig/} lha'i spyan ldan|vi. divyalocanaḥ — {lha yi spyan ldan des smras pa//} so'vadaddivyalocanaḥ a.ka.210ka/24.21. lha'i spyod pa|devaviceṣṭitam — {chos las gzhan ni byed pa min/} /{lha yi spyod pa gsal ba yin//} dharmānnānyacca kāritraṃ vyaktaṃ devaviceṣṭitam \n\n ta.sa.66ka/619. lha'i pho nya|devadūtaḥ — {lha yi pho nya mngon phyogs te/} /{rab dga' rnam par rgyas pas smras//} abhyetya devadūtastān praharṣākulito'vadat \n\n a.ka.41ka/4.55. lha'i bu|devaputraḥ — {lha rnams kyi dbang po brgya byin dang 'khor lha'i bu nyi khri} śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa sa.pu.3ka/2; {lha'i bu ud ka li zhes bya ba} utkhalī ca nāma devaputraḥ la.vi.137ka/202. lha'i bu mo|apsarā — {lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/} {lha'i bu mo ti la mchog ces bya ba dang} anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ; tadyathā—tilottamā nāmāpsarasā kā.vyū.201ka/259; {lha'i bu mo dga' ba'i tshal na rnam par rgyu ba bzhin du} apsarasamiva nandanavanavicāriṇīm a.śa.9ka/8; devakanyā ma.vyu.3169 (55kha); devakanyakā — {lha'i bu'am lha'i bu mo skyes nas ring po ma lon pa ni chos nyid kyis sems rnam pa gsum skye bar 'gyur te} dharmatā khalu devaputrasya vā devakanyakāyā vā aciropapannasya trīṇi cittānyutpadyante a.śa.125ka/115; tridaśāṅganā — {der ni lha yi bu mo dag/} /{rgyags pa dang bcas bzhi mthong ste//} tasminnapaśyatsamadāścatasrastridaśāṅganāḥ \n a.ka.167ka/19.40; suravadhūḥ ma.vyu.3168 (55kha). lha'i bu gzhon nu|devakumāraḥ — {lha'i bu gzhon nu bshos 'brim par chas shing} pariveṣaṇasajjān…devakumārān jā.mā.36ka/42. lha'i bud med|divyayoṣit—{gnas 'di na lha dag mnyes par byed cing lha'i bud med rgyud mangs dang ldan pa'i glu len par byed do//} asminnāyatane devatāmārādhayantī kācid divyayoṣid upavīṇayati nā.nā.227kha/23. lha'i bu'i bdud|pā. devaputramāraḥ, mārabhedaḥ — {ci zhig gis 'jigs shing skrag ce na/}…{lha'i bu'i bdud kyis 'jigs shing skrag go//} kuto bhayabhītaḥ…devaputramārabhayabhītaḥ śi.sa.110kha/109. lha'i bla ma|nā. = {phur bu} suraguruḥ, bṛhaspatiḥ — {lha'i bla ma dag la so me rig byed de bzhi stong sum brgya sum cu rtsa gnyis su 'gyur ro//} dantāgnivedaṃ dvātriṃśadadhikatriśatacatuḥsahasraṃ suragurorbhavati vi.pra.201ka/1.80. lha'i blo gros 'od|nā. devamatiprabhaḥ, kinnaraḥ ma.vyu.3415 (58kha). lha'i dbang|= {lha dbang /} lha'i dbang po|= {lha dbang /} lha'i dbang po brgya byin|nā. śakro devendraḥ ma.vyu.3139 (55ka). lha'i dbang po'i rgyal po|nā. devendrarājaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{lha'i dbang po'i rgyal po dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…devendrarājena ca ga.vyū.276ka/3. lha'i dbang po'i sgra dbyangs ltar snyan pa|pā. devendramadhuranirghoṣā, vāgākārabhedaḥ — {de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/} {mnyen pa dang}… {lha'i dbang po'i sgra dbyangs ltar snyan pa ni mi 'da' bar bya ba yin pa'i phyir ro//} tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…devendramadhuranirghoṣā anatikramaṇīyatvāt sū.vyā.183ka/78. lha'i dbang po'i dam tshig|devendrasamayam, rājaśāstraviśeṣaḥ — {rgyal po'i bstan bcos lha'i dbang po'i dam tshig ces bya ba} devendrasamayaṃ nāma rājaśāstram su.pra.37ka/70. lha'i dbang po'i blo|= {lha dbang blo/} lha'i dbang pos bsti stang du byas pa|vi. devendrasatkṛtaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//} …{lha'i dbang pos bsti stang du byas pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…devendrasatkṛta ityucyate la.vi.212ka/313. lha'i dbang phyug|= {lha dbang phyug/} lha'i dbang phyug 'od|nā. sureśvaraprabhaḥ, nṛpaḥ — {rgyal po lha'i dbang phyug 'od} sureśvaraprabho nāma rājā su.pra.47ka/93. lha'i dbyig|nā. vāsudevaḥ, bodhisattvaḥ—{byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du}…{lha'i dbyig dang} jananī…yathā ca maitreyasya bodhisattvasya, tathā…vāsudevasya ga.vyū.268ka/347. lha'i ma|devamātṛkaḥ — {yul/} /{char 'bab 'bru rnams phun tshogs skyong /} /{gtsang po'i ma dang lha yi ma/} /{rim pa ji lta ba bzhin no//} deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ \n syānnadīmātṛko devamātṛkaśca yathākramam \n\n a.ko.151ka/2.1.12; devo māteva yasya devamātṛkaḥ \n vṛṣṭyambusampannavrīhipāvitadeśanāma a.vi.2.1.12. lha'i mig|pā. divyacakṣuḥ 1. cakṣuḥviśeṣaḥ — {'dir gang gi tshe mig mi 'dzums par gyur pa de'i tshe lha'i mig tu 'gyur ro//} iha yadā'nimiṣitacakṣurbhavati tadā divyacakṣurbhavati vi.pra.67ka/4.118; divyadṛk — {ji ltar mi sdug pad ma zum la bde bar gshegs pa ni/} /{de yi khong gnas lha mig mthong nas 'dab ma gcod byed ltar//} yadvat syādvijugupsitaṃ jalaruhaṃ sammiñjitaṃ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṃ patrāṇi sañchedayet \n ra.vi.106kha/1.101; divyākṣi—{rigs mthun lha mig dag pas mthong //} sajātiśuddhadivyākṣidṛśyaḥ abhi.ko.7kha/3.14; divyākṣaḥ — {srid pa bar ma ni rigs mthun lha mig dag pas mthong bar brjod} sajātiśuddhadivyākṣadṛśyottarā('ntarā bho.pā.)bhavo varṇyate ta.pa.106ka/662; dra. {lha'i spyan/} 2. abhijñābhedaḥ — {lha'i mig gi mngon par shes pa} divyacakṣurabhijñā abhi.bhā.62ka/1111. lha'i mig gi mngon par shes pa|pā. divyacakṣurabhijñā, abhijñābhedaḥ — {rdzu 'phrul dang lha'i rna ba dang lha'i mig gi mngon par shes pa ni gzugs la dmigs pa yin pa'i phyir dran pa nye bar gzhag pa} ṛddhidivyaśrotradivyacakṣurabhijñāḥ smṛtyupasthānam… rūpālambanatvāt abhi.bhā.62ka/1111. lha'i mig dang ldan pa|= {lha'i mig ldan/} lha'i mig ldan|vi. divyacakṣuḥ — {lha'i mig dang ldan pa'i tshig ni bdag cag lta bu'i mngon sum gyis gnod pa ma yin te} na khalu divyacakṣuṣāṃ vacanamasmadādipratyakṣeṇa bādhyate pra.a.156ka/504; divyalocanaḥ — {mtshan stong gis 'bar de bzhin gshegs pa ni/} /{dri med lha yi mig ldan mis mthong nas//} tathāgataṃ dīptasahasralakṣaṇam \n naraḥ samīkṣyāmaladivyalocanaḥ ra.vi.106kha/60. lha'i me tog|= {li shi} devakusumam, lavaṅgam — {li shi lha yi me tog dpal/} /{ming can} lavaṅgaṃ devakusumaṃ śrīsaṃjñam a.ko.179kha/2.6.125; devakusumadyutiyogād devakusumam a.vi.2.6.125. lha'i dmigs pa|devatālambanam — {da ni 'jig rten dang 'jig rten las 'das pa'i dngos grub kyi slad du lha'i dmigs pa gsungs pa} idānīṃ lokottaralaukikasiddhaye devatālambanamucyate vi.pra.87ka/4.232. lha'i gtso|= {lha'i gtso bo/} lha'i gtso bo|vi. suraguruḥ — {lha yi gtso bo tshangs pa des/} /{'jig rten skyong la 'di skad smras//} suragururbrahmā lokapālānihābravīt su.pra.37kha/71; {khyod ni lha gtso tshangs pa ste/} /{khyod ni lha rnams dbang phyug lags//} tvaṃ naḥ suragururbrahmā devatānāṃ tvamīśvaraḥ \n su.pra.37ka/70; suraśreṣṭhaḥ — {lha yi gtso bo de bas na/} /{snying rje che bar gyur pa yang //} ityagatyā suraśreṣṭha karuṇāpravaṇairapi \n jā.mā.34kha/40. lha'i tshig|• saṃ. devapadam — {tshig brgya rtsa brgyad po}…{lha'i tshig dang lha ma yin pa'i tshig dang} aṣṭottarapadaśatam…devapadamadevapadam la.a.68kha/17; \n\n• nā. devavacanā, gandharvakanyā — \n{dri za'i bu mo brgya stong du ma dag kyang tshogs pa 'di lta ste/} {dri za'i bu mo dga' ba'i bzhin zhes bya ba dang}…{dri za'i bu mo lha'i tshig ces bya ba dang} anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni; tadyathā — priyamukhā nāma gandharvakanyā…devavacanā nāma gandharvakanyā kā.vyū.202ka/260. lha'i tshig dang lha ma yin pa'i tshig|pā. devapadamadevapadam, aṣṭottaraśatapadāntargatapadaviśeṣaḥ — {bcom ldan 'das tshig brgya rtsa brgyad po gang lags/} {bcom ldan 'das kyis bka' stsal pa/} {skye ba'i tshig dang mi skye ba'i tshig dang}…{lha'i tshig dang lha ma yin pa'i tshig dang} katamadbhagavan aṣṭottarapadaśatam? bhagavānāha—utpādapadamanutpādapadam…devapadamadevapadam la.a.68kha/17. lha'i tshogs|devagaṇaḥ — {de nas slar tshangs pa la sogs pa'i lha'i tshogs rnams kyis kyang 'di skad ces gsol to//} atha punarapi brahmādayo devagaṇā evamāhuḥ sa.du.98kha/124; {lha tshogs lha ma yin dang mi'am ci klu dang}…{zil mnan} abhibhūya…devagaṇāsurakinnaranāgān rā.pa.228ka/120; devatāgaṇaḥ — {de ltar gsung dang sku'i dkyil 'khor la yang lha'i tshogs ni gsung rdo rje'o//} evaṃ vākkāyamaṇḍale'pi vāgvajraṃ devatāgaṇam vi.pra.46ka/4.49; marudgaṇaḥ — {kye ma lha'i dbang po brgya byin lha'i tshogs kyis g}.{yog byas pas/} {tsan dan sa mchog pa'i ka ba khyer te/} {'ongs na legs so//} aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambhamādāya (ā bho.pā.)gacchet a.śa.36ka/32; amarasaṅghaḥ — {lha yi tshogs kyi gnas} amarasaṅghanivāsaḥ rā.pa.228kha/121. lha'i tshogs kyi gnas|amarasaṅghanivāsaḥ — {lhun po lha yi tshogs kyi gnas lta bur//} merurivāmarasaṅghanivāsaḥ rā.pa.228kha/121. lha'i mtshan ma|devatācihnam — {khams rnams las lha'i mtshan ma 'byung ba'i ngo bo nyid kyis gnas pa} dhātubhyo devatācihnotpādasvabhāvatayā'vasthitaḥ vi.pra.115kha/1, pṛ.13. lha'i gzhu|suradhanuḥ — {de nas skar ma phra mo dang skar ma sbom po'o//} {de bzhin du lha'i gzhu'o//} tataḥ sūkṣmatārā, bṛhattārā, evaṃ suradhanuḥ vi.pra.158ka/1.7. lha'i gzugs|devatābimbaḥ, o bam—{de ltar lha'i gzugs rdzogs pa'o//} evaṃ devatābimbaniṣpattiḥ vi.pra.56kha/4.99; devatāmūrtiḥ — {bsam pa thams cad yongs spangs nas/} /{lha yi gzugs su sems pa yis/} /{nyi ma gcig tu ma chad par/} /{bsgom pas yongs su brtag par gyis//} sarvacintāṃ parityajya devatāmūrticetasā \n dinamekamavicchinnaṃ bhāvayitvā parīkṣethāḥ \n\n he.ta.14kha/46. lha'i gzugs kyi sems|pā. devatārūpacittam — {lha yi gzugs kyi sems dang ni/} /{dam tshig sems dang gcig pa nyid/} /{zla ba gcig gis skal ldan par/} /{'gyur ba 'di la the tshom med//} devatārūpacittaṃ ca samayaṃ caikacittatām \n māsamekena bhavyā sā bhavennaivātra saṃśayaḥ \n\n he.ta.15ka/46. lha'i gzugs dgod pa|devatārūpanyāsaḥ — {rags pa'i dbye ba ni rdo rje la sogs pa'i mtshan ma yongs su gyur pa'i lha'i gzugs dgod pa'o//} sthūlabhedo vajrādicihnapariṇato devatārūpanyāsaḥ vi.pra.128kha/3.57. lha'i gzugs can|vi. divyarūpiṇī — {lha'i gzugs can zhi ba'i zhal ma} divyarūpiṇi saumyamukha ba.mā.168kha \n lha'i bzo|= {lha'i bzo bo/} lha'i bzo bo|devaśilpī, viśvakarmā — {lha yi bzo ni twa Sh+Ta 'o//} devaśilpinyapi tvaṣṭā a.ko.220kha/3.3.35; suraśilpī — {bi shwa ka rmAn nyi ma dang /} /{lha yi bzo bo dag yin no//} viśvakarmārkasuraśilpinoḥ a.ko.225kha/3.3.109. lha'i 'od|nā. devaprabhaḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang} … {lha'i 'od dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…devaprabheṇa ca ga.vyū.275kha/2. lha'i yang lha|= {lha'i lha/} lha'i yid|divyamanaḥ — {gang gi tshe lha'i yid phebs par gyur na de'i tshe gzhan gyi sems shes par 'gyur ro//} yadā divyamanāveśo bhavati, tadā paracittajñānaṃ(cittaṃ bho.pā.) jānāti vi.pra.146kha/3.90. lha'i yul|= {lha yul/} lha'i rang bzhin|vi. devatāsvarūpaḥ—{sems can de rnams thams cad}… {lha'i rang bzhin shes rab dang thabs kyi bdag nyid can}…{bsgom par bya'o//} tān…sarvasattvān …devatāsvarūpān prajñopāyātmakān…bhāvayet vi.pra.46kha/4.49. lha'i ri bo|nā. = {lhun po} amarādriḥ, sumeruparvataḥ—{mtho ris gang gA'i dbu ba rab gsal brtsegs/} /{mdzes shing dgod pa'i lha yi ri bo bzhin//} svargīyagaṅgāsphuṭaphenakūṭavilāsahāsāṅga ivāmarādriḥ \n\n a.ka.193ka/22.13. lha'i rigs|1. = {lha'i ris} devanikāyaḥ — {yi dwags byol song las/} /{grol te lha rigs rnams su skyes//} tiryagbhyaśca muktā devanikāyeṣūtpadyante sa.du.130kha/244; devakāyaḥ—\n{ji ltar rgyal srid srung bar 'gyur/} /{lha yi rigs la rnam pa du//} rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ \n la.a.65ka/12 2. devakulam — {rdo rje rigs kyi dngos med na/} /{rang 'dod lha yi rigs kyis bya//} vajrakulābhāvāt sveṣṭadevakulena krīyate \n he.ta.7ka/18. lha'i rigs nas rigs su skye ba|pā. devakulaṅkulaḥ, kulaṅkulabhedaḥ — {rigs nas rigs su skye ba de ni rnam pa gnyis te/} {lha'i rigs nas rigs su skye ba}…{mi'i rigs nas rigs su skye ba} sa eva kulaṅkulo dvividhaḥ—devakulaṅkulaḥ…manuṣyakulaṅkulaḥ abhi.bhā.21kha/946. lha'i ris|devanikāyaḥ — {de ni shi nas dga' ldan gyi lha'i ris su skyes so//} sa ca kālaṃ kṛtvā tuṣite devanikāye upapannaḥ a.śa.102ka/92. lha'i shing|surapādapaḥ — {slong ba kun gyi lha yi shing /} /{khyod can 'dod pa thob phyir 'ongs//} prāptastvāmīpsitaprāptyai sarvārthisurapādapam \n\n a.ka.51ka/5.49. lha'i bshes gnyen ma|nā. vasumitrā, bhāgavatī — {lho phyogs kyi rgyud 'di nyid kyi yul bgrod dka' ba na grong khyer rin po che'i rgyan ces bya ba yod de/} {de na bcom pa ma lha'i bshes gnyen ma zhes bya ba 'dug gis} ihaiva dakṣiṇāpathe durge janapade ratnavyūhaṃ nāma nagaram \n tatra vasumitrā nāma bhāgavatī prativasati ga.vyū.61kha/153. lha'i sa bon gyi yi ge|devatābījākṣaram — {AHni chos kyi gaN+DI ste thugs kyi dkyil 'khor gyi lha'i sa bon gyi yi ge'o//} āḥ dharmagaṇḍīti cittamaṇḍale devatābījākṣarāṇi vi.pra.53kha/4.81. lha'i sa bon dgod pa|devatābījanyāsaḥ — {de nas lha'i sa bon dgod pa ste} tato devatābījanyāsaḥ vi.pra.129kha/3.58. lha'i sras|devaputraḥ — {lha las skyes par gyur pas na/} /{de ni lha yi sras zhes bya//} api vai devasambhūto devaputraḥ sa ucyate \n\n su.pra.37kha/71. lha'i slob dpon|= {phur bu} surācāryaḥ, bṛhaspatiḥ — {lha bdag lha yi slob dpon dang /} /{dbyangs bdag blo ldan bla ma dang //} bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ \n a.ko.135ka/1.3.24; surāṇāmācāryaḥ surācāryaḥ a.vi.1.3.24. lha'i lha|• vi. devātidevaḥ, buddhasya — {rdzogs sangs rgyas pa lha yi lha/} /{thub mchog gis ni de gsungs nas//} devātidevasaṃbuddha ityuktvā munisattamaḥ \n\n ma.mū.193kha/130; ma.vyu.16 (2ka); \n\n\n• nā. devātidevaḥ, gautamabuddhaḥ — {'di ni lha rnams dag gi yang /} /{lha zhes gzi brjid dag gis nges/} /{sa yi bdag pos de yi mtshan/} /{lha yi lha zhes btags par gyur//} devānāmapi devo'yamiti niścitya tejasā \n devātideva ityasya nāma cakre mahīpatiḥ \n\n a.ka.211kha/24.39. lha'i lha mchog|vi. devātidevaḥ — {tha mar gyur pa mar me mdzad pa ste/} /{lha yi lha mchog drang srong mang pos mchod//} dīpaṅkaraḥ paścimako abhūṣi \n devātidevo ṛṣisaṅghapūjitaḥ sa.pu.12ka/19. lhar|= {lha ru/} lhar skye|= {lhar skye ba/} lhar skye ba|devopapattiḥ — {lhar skye bar lung ston par bzhed na ni lte bar mi snang bar 'gyur ro//} devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante a.śa.4kha/3. lhar gyur|= {lhar gyur pa/} lhar gyur pa|vi. devabhūtaḥ — {mchog la mngon par dga' ba de dag gi ni rnam par smin pa yang lha rnams kyi nang du lhar gyur pa rnams sam/} {mi rnams kyi nang du mir gyur pa rnams kyi mchog 'ba' zhig tu 'gyur bar shes par bya} teṣāmagre'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām a.śa.28ka/24. lhar bcas|nā. sahadevaḥ, pāṇḍuputraḥ — g.{yul ngor brtan pa la ni chos kyi bu zhes zer}…{rigs med dang lhar bcas la ni tha skar gyi bu zhes zer ro//} yudhiṣṭhiro dharmasya putra iti kathayati… nakulasahadevāvaśvinoriti la.vi.14kha/16. lhas|1. ghoṣaḥ — {yul gyi 'khor dang}…{lhas kyi 'khor dang}…{dag tu dge slong blta na sdug pa yongs su tshol tshol ba las} sudarśanaṃ bhikṣuṃ mārgayamāṇo janapadavyavacāreṣu…ghoṣavyavacāreṣu ga.vyū.392ka/99; vrajaḥ — {bra dzaHlhas te phyugs lhas} mi.ko.36kha; śālā — {sems can chen po glang po che'i lhas ga la ba der song la} upasaṃkrama mahāsattva yena hastiśālā su.pra.50ka/100 2. (= {lha yis}) — {lhas byin} devadattaḥ a.ka.240kha/28.4; {lhas khyab pa} devakṛtsnam ga.vyū.295ka/16. lhas bskos|= {skal ba} daivam, bhāgyam — {lhas bskos lhas bstan skal ba dang /} /{mo 'o sngon byas sngon gyi las//} daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ \n\n a.ko.138kha/1.4.28; devasyedaṃ daivam a.vi.1.4.28. lhas khyab pa|pā. devakṛtsnam, samādhiviśeṣaḥ—{sas khyab pa'i ting nge 'dzin la snyoms par zhugs pa'am}…{lhas khyab pa'am} pṛthivīkṛtsnaṃ samādhiṃ samāpadyet…devakṛtsnaṃ vā ga.vyū.295ka/16. lhas bcom|daivopaghātaḥ — {bdag gi 'di ni lhas bcom zhes/} /{brjod kyang su zhig bden par 'dzin//} mama daivopaghāto'yamityukte ko'numanyate \n a.ka.283ka/105.17. lhas bstan|= {skal ba} diṣṭam, bhāgyam — {lhas bskos lhas bstan skal ba dang /} /{mo 'o sngon byas sngon gyi las//} daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ \n\n a.ko.138kha/1.4.28; śubhāśubhaṃ diśatīti diṣṭam \n diśa atisarjane a.vi.1.4.28. lhas byin|• nā. devadattaḥ 1. śākyakumāraḥ — {gzugs can snying po dag gi bu/} /{ma skyes dgra zhes bya bar gyur/} /{lhas byin zhes pa shAkya'i rigs/} /{de yi snying gi grogs por gyur//} ajātaśatrunāmā'bhūd bimbisārasuto nṛpaḥ \n\n śākyavaṃśyaḥ suhṛttasya devadattābhidho'bhavat \n a.ka.240kha/28.4; {de nas bzang ldan dang ma 'gags pa dang nam gru dang lha sbyin la sogs pa shAkya'i bu lnga brgya rab tu 'byung bar chas so//} tato bhadrikāniruddharevatadevadattaprabhṛtīni pañca kumāraśatāni pravrajitāni a.śa.244ka/224 2. kaścit puruṣaḥ — {rig byed du lhas byin la sogs pa bram ze nyid du nye bar ston pa ni med de} na hi vedo devadattādīnāṃ brāhmaṇatvamupadiśati pra.a.10ka/12; \n{lha sbyin 'tshed par byed do//} devadattaḥ pacet pra.a.14ka/16; \n\n• pā. devadattaḥ, dehe vāyuviśeṣaḥ — {srog gi rlung}… {lha sbyin dang nor las rgyal ba ste rlung bcu'o//} prāṇavāyuḥ…devadatto dhanañjayaśceti daśavāyavaḥ vi.pra.158ka/1.7; {chu'i khams las lha sbyin no//} udakadhātordevadattaḥ vi.pra.230ka/2.24; {lha sbyin ni byang gi 'dab mar rtsa i Da la'o//} devadatta uttaradale iḍānāḍyām vi.pra.238ka/2.42; {glal ba dag kyang lha sbyin gyis byed do//} jṛmbhikāṃ devadattaḥ karoti vi.pra.238kha/2.44. lhas ma|veṇī — {'dod pa'i me yi du bas sngo chags lhas ma gcig pa can//} madanadahanadhūmaśyāmasaktaikaveṇī a.ka.109ka/64.250; dra. {skra lan/} lhas 'tsho|devājīvaḥ, devapūjājīvī — {lha yis 'tsho dang lha gnyer pa//} devājīvastu devalaḥ a.ko.203ka/2.10.11; devaḥ ājīvo'sya devājīvaḥ a.vi.2.10.11. lhas mdzad|vidhiḥ — {khyod kyi spyod pa thams cad 'bangs la phan par gzhol/} /{mi rje lhas mdzad de la 'gal bar ga la bgyid//} sarvāḥ kriyāstava hitapravaṇāḥ prajānāṃ tatrāvamānanavidhernaradeva ko'rthaḥ \n jā.mā.63ka/73. lhug pa|pā. gadyam, kāvyaśarīrabhedaḥ — {de yang tshigs bcad lhug pa dang /} /{spel ma rnam gsum nyid du gnas//} padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam \n kā.ā.318kha/1.11. lhug par gtong ba|• pā. muktatyāgaḥ — {lhug par gtong ba dang}… {zhes bya'i tshig 'di dag ni mi gnas par sbyin pa la sogs pa dang go rims bzhin du rig par bya'o//} muktatyāgaḥ…ityebhiḥ padairyathākramamaniśritadānatādayo veditavyāḥ abhi.sa.bhā.51ka/71; \n\n• vi. muktatyāgaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{lhug par gtong ba zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…tyakta(mukta pā.bhe.)tyāga ityucyate la.vi.205kha/309. lhug lhug po|vi. vigalitam — {gos lhug lhug po gyon pa} vigalitāmbaradhāriṇyaḥ la.vi.28kha/36. lhung|= {lhung ba/} lhung gyur|• kri. cyutaṃ bhavet — {ji ltar rab tu rgyu tshe mi yi gser/} /{ljan ljin rul pa'i gnas su lhung gyur la//} yathā suvarṇaṃ vrajato narasya cyutaṃ bhavetsaṅkarapūtidhāne \n ra.vi.107ka/62; \n\n• bhū.kā.kṛ. patitaḥ — g.{yang sa 'di nas ngas phyung nas/} /{khyod ni gzhan du lhung bar gyur//} prapātāduddhṛto'nyasmādanyatra patito hyasi \n\n jā.mā.143kha/166; nipatitaḥ — {dge slong phyogs su lhung gyur pa/} /{khyod kyang de dang mtshungs sam ci//} bhikṣupakṣe nipatitaḥ kathaṃ tvamapi tādṛśaḥ \n\n a.ka.303kha/39.71; prapatitaḥ — {nyon mongs mi gtsang chen por lhung gyur rdzogs sangs rin po che} kleśamahāśuciprapatitaṃ saṃbuddharatnam ra.vi.107kha/63; visrastaḥ — {grogs mo'i lag pas bskyod pa'i rnga yab rtses/} /{rna ba'i ut+pa la yal 'dab lhung gyur pa//} sakhīkarāndolitacāmarāgravisrastakarṇotpalapallavena \n a.ka.303ka/108.106. lhung gyur pa|= {lhung gyur/} lhung 'gyur|= {lhung bar 'gyur/} lhung ba|• kri. ({ltung} ityasyā bhūta.) 1. nipatati sma — {sa la lhung} bhūmau nipatanti sma la.vi.124kha/184 2. nipatati — {de phyogs der lhung} sa tasmin deśe nipatati śi.sa.45kha/43; prapatati — g.{yang du lhung} śvabhre prapatati śi.sa.45kha/43; \n\n• bhū.kā.kṛ. patitaḥ — {ljan ljin rul pa'i nang du lhung ba'i gser} saṅkarapūtidhānapatitaṃ cāmīkaram ra.vi.107kha/63; {mtha' gnyis su lhung ba} antadvayapatitaḥ śrā.bhū.2.45; nipatitaḥ — {rgyal po de grog po'i nang du lhung ba gor ma chag go//} niyatamatra prapāte nipatitaḥ sa rājā jā.mā.146kha/169; prapatitaḥ — {khye'u de mi gtsang ba'i dong du lhung ba de mthong la} paśyeyustaṃ dārakaṃ mīḍhakūpe prapatitam ra.vyā.100ka/47; vinipatitaḥ — {der lhung ba rnams mi'i skye gnas kyang 'thob par dka' na mya ngan las 'das pa lta ci smos te} yatra vinipatitānāṃ duḥkhena mānuṣyayonirapi samāpadyate, prāgeva nirvṛtiḥ la.a.155kha/102; cyutaḥ — {'jigs rung dmyal bar lhung ba de/} /{'phral la kun mkhyen gyis gzigs nas//} sarvajñaḥ sahasā dṛṣṭvā taṃ ghoranarake cyutam \n a.ka.343ka/45.12; srastaḥ — {rna ba'i ut+pal lhung ba} srastakarṇotpala(–) a.ka.299ka/108.70; prapannaḥ — g.{yang sa zab mo 'dir ni lhung ba yis/} /{lus la chag grugs byung bar ma gyur tam//} prapātapātālamidaṃ prapannaḥ \n kaccinna te vikṣatamatra gātram jā.mā.147ka/171; śīrṇaḥ — {ngang tshul me+e tog lhung ba des/} /{'khri shing bzhin du de rab btud//} sā śīrṇaśīlakusumā lateva praṇanāma tam \n\n a.ka.148ka/14.108; antaragataḥ — {gti mug gis ldongs srid pa'i mtshor lhung} mohāndhāśca bhavārṇavāntaragatāḥ ra.vi.126ka/109; pātitaḥ — {bdag nyid ngan 'gro rnams su lhung //} pātito durgatāvātmā jā.mā.144ka/166; \n\n• saṃ. pātaḥ — {so rnams lhung bar 'gyur ba} dantānāṃ pāto bhavati vi.pra.227ka/2.16; {tsan dan byug pa lhung ba yang /} /{mtshon lhung 'khyams pa rnams la 'o//} carcācandanapātaśca śastrapātaḥ pravāsinām \n\n kā.ā.325kha/2.103; nipātaḥ — {lhung ba'i shugs kyis yan lag grugs par gyur//} nipātavegādabhirugṇagātraḥ jā.mā.147ka/170; avapātaḥ — {sdig par lhung tshe dri mas 'jigs pa bzhin/} /{tshul khrims gtsang mas rnam par btang gyur cing //} pāpāvapāte śucinā kalaṅkabhītyeva śīlena vimucyamānā \n\n a.ka.52kha/59.28; patanam — g.{yang sa nas ni lhung ba yis/} /{sdug bsngal} prapātapatanakleśāt jā.mā.147kha/171; {mu stegs can gyi rnal 'byor gyi gnas su lhung ba ni ma yin no//} na tīrthyayogāśrayapatanam la.a.59kha/5; nipatanam — {'gro ba dang 'ong ba dang 'greng ba dang 'phar ba dang lhung ba dang bskum pa dang brkyang pa la sogs pa'i go skabs kyang 'byed la} avakāśaṃ dadāti…gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām bo.bhū.140kha/181; dra.— g.{yang sa nas ni lhung ba yis/} /{cung zad snad pa bdag gis bzod//} prapātaniṣpeṣakṛtāḥ sahyā eva ca me rujaḥ \n\n jā.mā.147kha/171; \n\n• u.pa. pātī — {las ngan smin pa nyer gnas bzod dka' yi/} /{rnam pa 'di ni bdag la dus min lhung //} akālapātī mama duḥsaho'yaṃ duṣkarmapākopanataprakāraḥ \n\n a.ka.305kha/108.125. lhung bar gyur|= {lhung gyur/} lhung bar gyur pa|= {lhung gyur/} lhung bar 'gyur|kri. 1. patati — {nags su dus min rdo rje bzhin/} /{bzod dka'i dus ni lhung bar 'gyur//} vane vajra ivākālakālaḥ patati duḥsahaḥ \n\n a.ka.301kha/39.50; {gcig 'phags na ni gcig lhung 'gyur//} ekaḥ kṣiptaḥ patatyekaḥ la.a.188kha/160 2. prapatiṣyati — {dge slong lhag pa'i nga rgyal can du gyur pa rnams g}.{yang sa chen por lhung bar 'gyur ro//} abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti sa.pu.15kha/25 3. sampatet — {lam log par ni lhung bar 'gyur//} kuvartmanyapi sampatet ta.pa.168ka/791. lhung bar 'gyur ba|= {lhung bar 'gyur/} lhung bar byas|bhū.kā.kṛ. nipātitavān — {rdzu 'phrul gyis snod de sa la lhung bar byas so//} tad bhājanamṛddhyā pṛthivyāṃ nipātitavān vi.va.281ka/1.98. lhung bar byed|= {lhung bar byed pa/} lhung bar byed pa|• kri. nipātati — {nyan thos dag dang rang rgyal gyi/} /{spyod yul du'ang lhung bar byed//} śrāvakatve nipātanti pratyekajinagocare \n\n la.a.94kha/41; pātayati — {byis pa rnams phal cher}…{mtha' gnyis su lhung bar byed} prāyeṇa hi… bālānantadvaye pātayati la.a.127ka/73; \n\n• vi. nipātinī — {bud med thur bgrod gya gyu can/} /{rigs dang 'jug ngogs lhung bar byed//} kulakūlanipātinyo nimnagāḥ kuṭilāḥ striyaḥ \n\n a.ka.264ka/31.59. lhung bar zad|bhū.kā.kṛ. anupatitaḥ — {btags pa la lhung bar zad ces bya ba ni} prajñaptimanupatita iti abhi.sphu.318kha/1202. lhung bzed|pātram — {sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril pa spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89; pātrikā — {g+ha sma rI yi g}.{yas na sbrul/} /g.{yon pas rnal 'byor lhung bzed nyid//} ghasmaryā dakṣiṇe sarpaḥ vāmena yogapātrikā \n\n he.ta.24kha/80; mṛtpātram — {lhung bzed la sogs nyi tshe dang rkun la mi mkho'i gos 'chang zhing //} mṛtpātramātravibhavaścaurāsambhogacīvaraḥ \n bo.a.24kha/8.29. lhung bzed kyi gzhi|pātrādhiṣṭhānam — {lhung bzed kyi gzhi la rkang pas reg par mi bya'o//} na padā pātrādhiṣṭhānaṃ spṛśet vi.sū.79kha/96. lhung bzed kyi las|pātrakarma — {de la lhung bzed kyi las shig byung ba} tasya pātrakarma pratyupasthitam śi.sa.38ka/36. lhung bzed khas dbub par bya|kri. nikubjayeta — {skur pa dang gshe ba dang spyo ba la lhung bzed khas dbub par bya'o//} krośakaṃ paribhāṣakaṃ ca nikubjayeran vi.sū.86ka/103. lhung bzed khas sbubs pa|nikubjitatvam—{gang du las bya ba der gtogs pa dag la lhung bzed khas sbubs pa yin no//} yat karma karaṇaṃ tadgatānāṃ nikubjitatvam vi.sū.86ka/103. lhung bzed chung ngu|kupātrakam — {'jigs pa dang bcas pa nyid du lhung bzed chung ngus 'gro bar bya'o//} caret samaya(bhaya bho.pā.)tāyāṃ kupātrakeṇa vi.sū.7ka/7; vipātrakam — {sa'i snod spyad dag las ni lhung bzed dang lhung bzed chung ngu dang sla nga dang bum pa dang bya ma bum dang gzhong pa dang ril pa spyi blugs dang chu snod dag go//} mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām vi.sū.72kha/89. lhung bzed 'chang ba|pātradhāraṇam—{lhung bzed 'chang ba'i spang ba} pātradhāraṇanaiḥsargikaḥ vi.sū.27ka/33. lhung bzed 'chang ba'i spang ba|pā. pātradhāraṇanaiḥsargikaḥ, naiḥsargikabhedaḥ — {lhung bzed 'chang ba'i spang ba'o//} (iti) pātradhāraṇanaiḥsargikaḥ vi.sū.27ka/33. lhung bzed dang chos gos la chags pa|vi. pātracīvarādhyavasitaḥ — {bcom ldan 'das bdag ni sems can dman pa la mos pa rnams kyi slad du de bzhin gshegs pa la zhu ba ma lags} … {lhung bzed dang chos gos la chags pa rnams kyi slad du ma lags} na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ…na pātracīvarādhyavasitānām su.pa.21kha/2. lhung bzed nag po can|vi. kālapātrikaḥ — {dga' bo nye dga' lhung bzed nag po can 'di dag ni btsas 'phrog pa dang 'dra} nandopananda ete kālapātrikā jātāpahāriṇaḥ vi.va.130ka/2.107. lhung bzed 'brel ba med pa|unnataṃ pātram — {tshe dang ldan pa dag bdag sang lhung bzed 'brel ba med pa 'drim par 'gyur gyis} śvo'hamāyuṣmanta unnataṃ pātraṃ cārayiṣyāmi vi.sū.27kha/34. lhung bzed tshol ba'i spang ba|pā. pātraparīṣṭinaiḥsargikaḥ, naiḥsargikabhedaḥ — {lhung bzed tshol ba'i spang ba'o//} (iti) pātrapari(rī bho.pā.)ṣṭinaiḥsargikaḥ vi.sū.27kha/34. lhung bzed bzang|supātram — {thams cad kyis}…{lhung bzed bzang ngo zhes brjod par bya'o//} supātramiti…brūyuḥ sarve vi.sū.2kha/2. lhun|kūṭaḥ — {phrag pa'i lhun gnyis las gnod sbyin dang srin po'i dbang po}…{sangs rgyas kyi zhing grangs med pa'i rdul shin tu phra ba snyed byung nas} aṃsakūṭābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān yakṣarākṣasendrānniścaritvā ga.vyū.353ka/70; kāyaḥ {byang chub sems dpa'i ting nge 'dzin sangs rgyas kyi zhing thams cad kyi lhun dang rang bzhin yang dag par ston pa zhes bya ba la snyoms par zhugs so//} sarvabuddhakṣetrakāyasvabhāvasandarśanaṃ nāma bodhisattvasamādhiṃ samāpadyate da.bhū.271kha/62; śarīram — {'od gzer tshad med pas} ({me tog} ){shin tu rgyas pa'i lhun can} aparimitaraśmisaṅkusumitaśarīram da.bhū.262ka/55. lhun gyis grub|= {lhun gyis grub pa/} lhun gyis grub rtogs|pā. anābhogagatiḥ — {lhun gyis grub rtogs zhi ba ste/} /{smon lam dag gis rnam par sbyangs//} anābhogagatiḥ śāntā praṇidhānairviśodhitā \n la.a.168kha/124. lhun gyis grub pa|• vi. anābhogaḥ — {byang chub sems dpa' rnams kyi mtshan ma med pa la gnas pa lhun gyis grub pa gang zhe na} katamo bodhisattvānām anābhogo nirnimitto vihāraḥ bo.bhū.181kha/239; nirābhogaḥ — {rnam par rtog med lhun gyis grub/} /{dus gsum sangs rgyas sku 'chang ba//} nirvikalpo nirābhogastryadhvasambuddhakāyadhṛk \n\n vi.pra.139kha/86 {rnam par rtog med lhun grub par/} /{'dod pa ji bzhin yongs skong phyir//} nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ \n ra.vi.118kha/87; \n\n• saṃ. anābhogaḥ — {bstan pa ni lhun gyis grub par 'jug pa yin no//} anābhogenaiva deśanāḥ pravartante ta.pa.90ka/633. lhun gyis grub pa nyid|anābhogatā — {btang snyoms ni sems mnyam pa nyid dang sems rnal du 'jug pa nyid dang sems lhun gyis grub pa nyid} upekṣā cittasamatā citta(ā)praśaṭhatā cittānābhogatā tri.bhā.157ka/58. lhun gyis grub pa'i chos nyid thob|vi. anābhogadharmatāprāptaḥ — {byang chub sems dpa'i sa brgyad pa mi g}.{yo ba 'di thob ma thag tu ched du bya ba thams cad dang bral te lhun gyis grub pa'i chos nyid thob} asyā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhātsarvābhogavigato'nābhogadharmatāprāptaḥ da.bhū.240ka/42. lhun gyis grub pa'i spyod pa rtogs par khong du chud pa|vi. anābhogacaryāgatiṃgataḥ — {lhun gyis grub pa'i spyod pa rtogs par khong du chud pas gzugs sna tshogs kyi nor bu dang 'dra ba} anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ la.a.71kha/20. lhun gyis grub pa'i sa|pā. anābhogabhūmiḥ, acalā bhūmiḥ — {byang chub sems dpa'i ye shes kyi sa brgyad pa ste/} {mi 'phrogs pa'i phyir mi g}.{yo ba zhes bya'o//}…{sngon gyi mtha' mngon par bsgrubs pas lhun gyis grub pa'i sa zhes bya'o//} bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt… anābhogabhūmirityucyate pūrvāntābhinirhṛtatvāt da.bhū.246kha/47. lhun gyis grub par gyur pa|vi. anābhogagataḥ — {blo gros chen po snying rje chen po dang thabs la mkhas pa lhun gyis grub par gyur pa'i sbyor ba dang} mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena la.a.71kha/19. lhun gyis grub par 'jug pa|vi. anābhogavāhanaḥ — {spros pa'i 'du shes thams cad la lhun gyis grub par 'jug pa} sarvaprapañcasaṃjñāsu anābhogavāhanaḥ bo.bhū.138ka/177. lhun grub|= {lhun gyis grub pa/} lhun grub pa|= {lhun gyis grub pa/} lhun po|nā. meruḥ 1. = {ri rab} sumeruparvataḥ — {lhun po gnya' shing 'dzin/}…{mu khyud 'dzin ri'o//} meruryugandharaḥ \n…nimindharagiriḥ abhi.ko.8kha/3.48; {lhun po bzhin du mi g}.{yo ba} meruvadakampyam a.śa.96kha/87 2. tathāgataḥ — {shar phyogs na de bzhin gshegs pa mi 'khrugs pa zhes bya ba dang}… {de bzhin gshegs pa lhun po zhes bya ba dang} pūrvasyāṃ diśi akṣobhyo nāma tathāgataḥ…(merurnāma tathāgataḥ) su.vyū.198ka/256 3. nṛpaḥ ma.vyu.3574 (60kha). lhun po chen po|nā. mahāmeruḥ 1. parvataḥ — {de'i steng du ma}~{M yig yongs su gyur pa las lhun po chen po rdo rje'i rang bzhin 'og gi rgyar} tadupari ma˜kārapariṇataṃ vajramayaṃ mahāmerumadho vistāreṇa vi.pra.33ka/4.8 2. tathāgataḥ — {shar phyogs na de bzhin gshegs pa mi 'khrugs pa zhes bya ba dang}…{de bzhin gshegs pa lhun po chen po zhes bya ba dang} pūrvasyāṃ diśi akṣobhyo nāma tathāgataḥ…mahāmerurnāma tathāgataḥ su.vyū.198ka/256. lhun po chen po snang ba|nā. mahāmeruprabhāsaḥ, tathāgataḥ — {shar phyogs na de bzhin gshegs pa mi 'khrugs pa zhes bya ba dang}…{de bzhin gshegs pa lhun po chen po snang ba zhes bya ba dang} pūrvasyāṃ diśi akṣobhyo nāma tathāgataḥ…(mahā bho.pā.)meruprabhāso nāma tathāgataḥ su.vyū.198ka/256. lhun po lta bu|nā. merukalpaḥ, tathāgataḥ — {nub byang gi phyogs na}…{de bzhin gshegs pa}…{lhun po lta bu zhes bya ba} paścimottarasyāṃ diśi… merukalpaśca nāma tathāgataḥ sa.pu.71ka/119. lhun po brtsegs pa|nā. merukūṭaḥ, tathāgataḥ — {shar phyogs na}…{de bzhin gshegs pa}…{lhun po brtsegs pa zhes bya ba} pūrvasyāṃ diśi…merukūṭaśca nāma tathāgataḥ sa.pu.70kha/119. lhun po shin tu 'byung ba|nā. merususambhavaḥ, kumbhāṇḍādhipatiḥ ma.vyu.3443 (59ka). lhun po'i rgyal po|nā. = {lhun po} merurājaḥ, sumeruparvataḥ — {lhun po'i rgyal po lta bur spyi gtsug 'phags//} merurāja iva uṣṇiṣodgataḥ rā.pa.230ka/123. lhun po'i rgyal mtshan|nā. merudhvajaḥ, tathāgataḥ — {shar phyogs na de bzhin gshegs pa mi 'khrugs pa zhes bya ba dang de bzhin gshegs pa lhun po'i rgyal mtshan zhes bya ba dang} pūrvasyāṃ diśi akṣobhyo nāma tathāgataḥ, merudhvajo nāma tathāgataḥ su.vyū.198ka/256. lhun po'i sgron ma|nā. merupradīpaḥ, tathāgataḥ — {lho phyogs na de bzhin gshegs pa nyi zla'i sgron ma zhes bya ba dang}…{de bzhin gshegs pa lhun po'i sgron ma zhes bya ba dang} dakṣiṇasyāṃ diśi candrasūryapradīpo nāma tathāgataḥ…merupradīpo nāma tathāgataḥ su.vyū.198kha/256. lhun po'i stobs 'joms pa|nā. merubalapramardī, yakṣaḥ ma.vyu.3375 (58ka). lhun po'i dpal|nā. meruśrīḥ, buddhaḥ — {lag bzang dang}…{lhun po'i dpal dang}… {shAkya thub pa dang /} {'di dag dang gzhan yang sangs rgyas bcom ldan 'das mang po dag gis} subāhuḥ…meruśrīḥ…śākyamuniśceti \n etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93ka/5. lhun po'i rtse 'dzin gzhon nur gyur pa|nā. meruśikharadharaḥ kumārabhūtaḥ, bodhisattvaḥ ma.vyu.693 (16ka). lhun yas|miravaḥ, saṃkhyāviśeṣaḥ ma.vyu.7913 (111ka); meruṭuḥ ma.vyu.7786 (110ka). lhums|garbhaḥ — {skabs der byang chub sems dpa' ni/} /{rang nyid 'jig rten la brtse bas/} /{dga' ldan lha yi gnas dag las/} /{de yi lhums su yang dag byon//} atrāntare bodhisattvastuṣitāt tridaśālayāt \n garbhaṃ tasyāḥ samāpede svayaṃ lokānukampayā \n\n a.ka.209ka/24.8; kukṣiḥ — {lha mo sgyu 'phrul chen mo'i lhums nas bltams pa shAkya thub pa} mahāmāyādevīkukṣisambhūtaḥ śākyamuniḥ vi.pra.125ka/1, pṛ.23; yoniḥ — {dga' ldan gyi gnas rab na bzhugs pa dang lhums su zhugs pa dang bltams pa dang} tuṣitabhavanāvasthānaṃ yonipraveśo jātiḥ ma.ṭī.317ka/190. lhums 'jug|= {lhums su 'jug pa/} lhums na bzhugs pa|pā. garbhasthitiḥ, buddhakṛtyaviśeṣaḥ — {dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de/} {'pho ba dang gshegs pa dang lhums na bzhugs pa dang bltams pa dang} tuṣitabhavanavāsamādiṃ kṛtvā cyavanacaṃkramaṇagarbhasthitijanma(–) śi.sa.160ka/153; dra. {lhums su 'jug pa/} lhums su 'jug pa|pā. garbhākrāntiḥ, buddhakṛtyaviśeṣaḥ — {'pho dang lhums 'jug bltams dang yab kyi khab gshegs dang //} cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanam ra.vi.125kha/107; garbhāvakrāntiḥ ma.vyu.7153 (102ka); garbhāvakramaṇam — {ji ltar bcom ldan 'das kyis lhums su 'jug pa dang bltams pa dang mngon par 'byung ba dang mngon par rdzogs par byang chub pa la sogs pa kun tu bstan pa de bzhin med pa'i phyir te} tathā'bhāvādyathā sandarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṃbodhyādayaḥ sū.vyā.170ka/62. lhums su zhugs pa|pā. yonipraveśaḥ, buddhakṛtyaviśeṣaḥ — {dga' ldan gyi gnas rab na bzhugs pa dang lhums su zhugs pa dang bltams pa dang} tuṣitabhavanāvasthānaṃ yonipraveśo jātiḥ ma.ṭī.317ka/190; dra.— {lhums su 'jug pa/} lhur|vi. paraḥ — {chos shes pa ni lhur 'dod pa'i khams rnam par sun 'byin pa yin} kāmadhātuvidūṣaṇaparaṃ dharmajñānam abhi.sphu.255ka/1064; nipuṇaḥ — {lhur sbyor ba'i phyir gus pa'i brtson 'grus dang} satkṛtyavīryaṃ nipuṇaprayogitayā bo.bhū.109ka/140. lhur gtad pa|tātparyam — {gang zhig lhur gtad pas 'phangs nas/} /{gnyid log pa de dang mthun pa nyid du 'di'i bag chags sad par 'gyur ba yin gyis} yadeva tātparyeṇākṣipya prasuptastadanurūpa eva vāsanāprabodho'sya bhavati pra.a.66kha/76. lhur byed|= {lhur byed pa/} lhur byed pa|u.pa. paraḥ — {de dag ni ri rab kyi bang rim la bsam gtan lhur byed cing 'khod do//} te sumerupariṣaṇḍāyāṃ dhyānaparā sthitāḥ a.śa.251kha/231; paramaḥ — {nyan thos bdag gi don lhur byed cing gzhan gyi don la mi lta ba} śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ bo.bhū.89ka/113; gurukaḥ — {rigs kyi bu byang chub sems dpa' bden pa lhur byed par 'gyur bar bya} satyagurukeṇa kulaputra bodhisattvena bhavitavyam śi.sa.9kha/10. lhur blang|tātparyam, nipuṇatā — {sgyid lug med dang dpung tshogs dang /} /{lhur blang bdag nyid dbang bya dang //} aviṣādabalavyūhatātparyātmavidheyatā \n bo.a.20kha/7.16; {gus pas ni lhur blang ba nas so//} ādarāt tātparyeṇa bo.pa.92ka/55. lhur blangs pa|ātāpaḥ — {gus pa yang zhi gnas kyi bdag nyid chen po khong du chud nas lhur blangs pa las skye} ādaro'pi śamathamāhātmyamavagamya ātāpena jāyate bo.pa.93kha/58. lhur mi bgyid|na paraḥ —{skye bo dag ni phan bgyid la'ang /} /{phan pa de ltar lhur mi bgyid//} nopakārapare'pyevamupakāraparo janaḥ \n śa.bu.114kha/119. lhur mdzad|• vi. tatparaḥ — {gdul bya rnam pa sna tshogs pa'i blo'i pad+ma'i tshogs kha 'byed pa lhur mdzad pa} vividhavineyajanamatikamalakuḍmalavibodhanatatparam pra.pa.144kha/192; \n\n• u.pa. paraḥ — {khyod ni gnod bgyid la/} /{phan pa lhur mdzad} apakārapare'pi tvamupakāraparaḥ śa.bu.114kha/119. lhur mdzad pa|= {lhur mdzad/} lhur len|= {lhur len pa/} lhur len pa|• u.pa. paraḥ — {rang don lhur len bram zes brjod//} uktaḥ svārthaparairvipraiḥ vi.pra.143ka/1, pṛ.42; {gcig tu nges pa de lhur len pa'i 'dun pa bzlog pa'i phyir na nyes pa med do//} anāpattiḥ aikāntikasya tatparasya vicchandanārtham bo.bhū.93kha/119; paramaḥ — {nyan thos rnams ni bdag gi don lhur len pa tsam du zad} śrāvakāstāvadātmārthaparamāḥ bo.bhū.88kha/112; pradhānaḥ — {srid pa dang 'dod pa lhur len pas nye bar ma zhi ba} arthakāmapradhānatvādanaupaśamikam jā.mā.163ka/189; \n\n\n• saṃ. 1. vyasanam — {sems ni yun ring legs bshad goms pas lhur len bskyed phyir 'di la dga' ba skyes//} sūktābhyāsavivarddhitavyasanamityatrānubaddhaspṛham \n\n pra.vṛ.261kha/3 2. tātparyam — {mos dang nga rgyal dga' dang dor/} /{lhur len dbang bsgyur stobs kyis ni/} /{brtson 'grus spel phyir 'bad par bya//} yatetotsāhavṛddhaye \n chandamānaratityāgatātparyavaśitābalaiḥ \n\n bo.a.21ka/7.32. lho|• vi. dakṣiṇaḥ — {rigs kyi bu g}.{yon du ma lta bar song zhig/} g.{yas su ma yin/} {shar du ma yin/} {lho ru ma yin/} {nub tu ma yin} mā ca kulaputra vāmenālokayan gāḥ, mā dakṣiṇena, mā pūrveṇa, mā paścimena, mottareṇa a.sā.422kha/238; \n\n• saṃ. dakṣiṇā mi.ko.17ka; avācī mi.ko.17ka \n lho bgrod|= {lhor bgrod pa/} lho sgo|dakṣiṇadvāram — {byang chub sems dpa' bzhi rnams kyang /} /{lho sgor rab tu bzhugs pa 'o//} catvāro bodhisattvāśca dakṣiṇadvāre pratiṣṭhitāḥ \n\n sa.du.109kha/168. lho nub|• vi. dakṣiṇapaścimaḥ, o mā — {lho nub kyi phyogs na} dakṣiṇapaścimāyāṃ diśi sa.pu.70kha/119; \n\n\n• saṃ. dakṣiṇapaścimā, digbhedaḥ mi.ko.17ka \n lho phyogs|• vi. dakṣiṇaḥ — {lho phyogs dang nub phyogs dang byang phyogs kyi rlung} dakṣiṇāḥ paścimā uttarā vāyavaḥ śi.sa.137kha/133; {tsan dan zla 'od dal bu yis/} /{lho phyogs dri yi bzhon pa 'di/} /{me yi rang bzhin spro ba ste/} /{gzhan gyi ngor ni bsil zhes grags//} candanaṃ candrikā mando gandhavāhī ca dakṣiṇaḥ \n seyamagnimayī sṛṣṭiśśītā kila parānprati \n\n kā.ā.332ka/2.302; \n\n• saṃ. = {lho phyogs kyi rgyud} dakṣiṇāpathaḥ — {thub pa'i tshogs/} /{'jug ngogs don gnyer lho phyogs nas/} /{'ongs pa} munigaṇāstīrthārthā dakṣiṇāpathāt \n āgatāḥ a.ka.276kha/35.26. lho phyogs na|dakṣiṇena — {lho phyogs na de bzhin gshegs pa rin chen tog ces bya ba} dakṣiṇena ratnaketurnāma tathāgataḥ su.pra.32kha/63. lho phyogs kyi rgyud|dakṣiṇāpathaḥ — {song rigs kyi bu lho phyogs kyi rgyud na grong khyer rgyas pa'i 'gram zhes pa yod} gaccha kulaputra dakṣiṇāpathe \n tatra bharukacchaṃ nāma nagaram ga.vyū.276kha/355. lho phyogs kyi lnga len pa|dakṣiṇapañcālaḥ, dakṣiṇapañcāladeśasya rājā — {rgyal po chen po sngon byung ba yul lnga len par rgyal po gnyis byung ste/} {byang phyogs kyi lnga len dang lho phyogs kyi lnga len pa'o//} bhūtapūrvaṃ mahārāja pañcālaviṣaye dvau rājānau babhūvatuḥ \n uttarapañcālo dakṣiṇapañcālaśca vi.va.202kha/1.77. lho phyogs kyi pany+tsa la'i rgyal po|dakṣiṇapañcālarājaḥ — {de'i tshe byang phyogs kyi pany+tsa la'i rgyal po lho phyogs kyi pany+tsa la'i rgyal po dang mi 'thun par gyur to//} tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva a.śa.24ka/20. lho phyogs kyi ri bo|nā. dakṣiṇāgiriḥ, janapadaḥ — {de nas lho phyogs kyi ri bo zhes bya ba'i ljongs na bram ze che zhing mtho ba gang po zhes bya ba}…{zhig gnas so//} atha dakṣiṇāgiriṣu janapade sampūrṇo nāma brāhmaṇamahāśālaḥ prativasati a.śa.2ka/1. lho phyogs gnas pa|dakṣiṇasthaḥ — g.{yas sdod lho phyogs gnas pa dag/} /{shing rta'i gnyen zhes bya ba 'o//} savyeṣṭhadakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ \n a.ko.189kha/2.8.60; dakṣiṇabhāgagatānaśvān prerayituṃ kadācit dakṣiṇabhāge tiṣṭhatīti dakṣiṇasthaḥ \n ṣṭhā gatinivṛttau a.vi.2.8.60. lho phyogs pa|dākṣiṇātyaḥ—{de lta'i rjes khrid ni/} /{lho phyogs pa rnams mi sbyor ro//} naivamanuprāsaṃ dākṣiṇātyāḥ prayuñjate kā.ā.320kha/1.60; {sngon tshe ded dpon lho phyogs pa} dākṣiṇātyāḥ purā sārthavāhāḥ a.ka.275kha/102.8. lho phyogs pa'i yi ge|dākṣiṇyalipiḥ, lipiviśeṣaḥ — {tshangs pa'i yi ge'am kha ro sti'i yi ge'am pad ma'i snying po'i yi ge'am}…{lho phyogs pa'i yi ge'am}…{yi ge drug cu rtsa bzhi po de dag gi} brāhmīkharoṣṭīpuṣkarasāriṃ…dākṣiṇyalipiṃ…catuṣṣaṣṭīlipīnām la.vi.66kha/88. lho bur|= {khug rna} nīhāraḥ, mahikā—{khug rna ni lho bur ro//} mahikā nīhāraḥ abhi.bhā.30ka/32. lho 'dzam bu'i gling|dakṣiṇajambūdvīpaḥ — {zur phyed gzhan na gnas pa ni lho 'dzam bu'i gling du 'gro} aparakoṇārddhastho dakṣiṇajambūdvīpaṃ vajrati vi.pra.183kha/1.60. lhogs shig|kri. paṭhatu — {theg pa chen po lhogs shig} mahāyānaṃ paṭha śi.sa.39kha/38; vācayatu — {chos kyi rnam grangs 'di yi ger bris shig /chongs} {shig /lhogs} {shig} imaṃ dharmaparyāyaṃ likhitaṃ dhārayata vācayata la.vi.214ka/317; adhītām — {re zhig khyod kyis ni yang dag par ldan pa lhogs shig} tvaṃ tāvat saṃyuktakamadhīṣva vi.va.103kha/2.89. lhod|= {lhod pa/} lhod pa|• vi. śithilaḥ — {lus kyi las kyi mtha' lhod pa} śithilakāyakarmāntaḥ śrā.bhū.72ka/187; ślathaḥ — {rtag tu gus par byed pa'i sbyor bas rgyun du sems par byed do//} {lhod par mi byed do//} pratataṃ ca cintayati sātatya satkṛtya prayogeṇa, na ślatham bo.bhū.64kha/76; {lhod pa dang lhod pa ma yin pa} ślathamaślatham ma.vyu.7574 (108ka); śaithilikaḥ — {byang chub sems dpas tshul khrims kyi sdom pa yang dag par blang ba de}…{dad pa med pa}…{lhod pa las kyang mnod par mi bya'o//} bodhisattvena nāśrāddhasyāntikāt pragrahītavyam…śīlasaṃvarasamādānaṃ…na śaithilikasya bo.bhū.84kha/107; \n\n• saṃ. śaithilyam — {zhes sogs sbyor ba rtsub pa dang /} /{lhod pa yang ni ster bar byed/} /{de phyir de lta'i rjes khrid ni/} /{lho phyogs pa rnams mi sbyor ro//} ityādi bandhapāruṣyaṃ śaithilyaṃ ca niyacchati \n ato naivamanuprāsaṃ dākṣiṇātyāḥ prayuñjate \n\n kā.ā.320kha/1.60. lhod pa nyid|śithilatā — {bdag la lhod pa nyid gyur te/} /{rgan po yi ni lus po bzhin//} śepha iva vṛddhasya yātaḥ śithilatāṃ mama \n\n a.ka.176kha/20.12. lhod pa ma yin pa|vi. aślatham — {lhod pa dang lhod pa ma yin pa} ślathamaślatham ma.vyu.7574 (108ka); mi.ko.15ka \n lhod pa min|= {lhod pa ma yin pa/} lhod pa min pa|= {lhod pa ma yin pa/} lhod par gyur|vi. śithilaḥ — {dge sbyong dang bram ze rnams la ni dul ba dang bkur sti dang gus par bya ba la ni lhod par gyur} śithilavinayopacāragauravabahumānaḥ śramaṇabrāhmaṇeṣu jā.mā.173ka/200. lhod par gyur pa|= {lhod par gyur/} lhod par 'gyur|kri. śithilībhavati — {sngon phan 'dogs 'dogs pa la snying brtse ba lhod par mi 'gyur ro//} pūrvopakāriṣvanukampā na śithilībhavati jā.mā.128kha/149. lhod par bya|kri. sraṃsayet—{brtson 'grus lhod par mi bya'o//} na vīryaṃ sraṃsayet vi.sū.59ka/75. lhod par byas|= {lhod par byas pa/} lhod par byas pa|bhū.kā.kṛ. śaithilyaṃ kṛtam — {des bag med pa'i dbang gis bslab pa'i gzhi la lhod par byas so//} tayā pramādācchikṣāśaithilyaṃ kṛtam a.śa.129kha/119; a.śa.163kha/151. lhod par byed pa|vi. śaithilikaḥ — {'gyod pa chung ba dang lhod cing g}.{yel bar byed pa yin} mandakaukṛtyaḥ śaithilikaḥ śithilakārī…bhavati śrā.bhū.19ka/46. lho'i me|pā. dakṣiṇāgniḥ, agniviśeṣaḥ — {me rnam pa gsum ni lho'i me dang khyim bdag gi me dang mchod sbyin gyi me'o//} vaiśvānarastrividhaḥ—dakṣiṇāgniḥ, gārhapatyaḥ, āhavanīyaḥ vi.pra.139ka/3.75; {lho yi me dang khyim gyi me/} /{ha ba nI yo me gsum pa//} dakṣiṇāgnirgārhapatyāhavanīyau trayo'gnayaḥ \n\n a.ko.182ka/2.7.19; vedyā dakṣiṇato vartate dakṣiṇāgniḥ a.vi.2.7.19. lho'i ri|nā. dakṣiṇādriḥ, malayaparvataḥ — {lho yi ri las nyer btud pa'i/} /{rlung gis tsU ta'i rkang 'thung ni/} /{yal 'dab rol par bskyod pa yis} ({rol par bskyod pa byi ru yi} pā.bhe.) / /{myu gu mdzes dang ldan par byed//} dakṣiṇādrerupasaran mārutaścūtapādapān \n kurute lalitādhūtaprabālāṅkuraśobhinaḥ \n\n kā.ā.340ka/3.150. lhor bgrod|= {lhor bgrod pa/} lhor bgrod pa|pā. dakṣiṇāyanam — {ka rka Ta la sogs pa lhor bgrod pa'i zla ba drug ste/} {gang du mtshan mo 'phel ba de lhor bgrod pa'o//} karkaṭādikaṃ ṣaṇmāsadakṣiṇāyanam, yatra rātrervṛddhistad dakṣiṇāyanam vi.pra.274kha/2.101; {de bzhin du byang du bgrod pa dang lhor bgrod pa'o//} tathā uttarāyaṇaṃ dakṣiṇāyanam vi.pra.152kha/1, pṛ.51; {ut+ta rA ya naM/} {byang bgrod/} {dak+Shi NA ya naM/} {lho bgrod/} {de gnyis la/} {bat+sa raH/} {lo zhes bshad} mi.ko.135ka \n a|vyañjanatriṃśattamavarṇaḥ \n asyoccāraṇasthānam — {skye gnas mgrin pa dang /} {byed pa mgrin pa lce rtsa dang sbyar ba/} {nang gi rtsol ba mgrin pa btsum pa/} {phyi'i rtsol ba srog chen sgra ldan/} a (devanāgarīvarṇaḥ) — {gang gi tshe a zhes brjod pa de'i tshe 'du byed thams cad mi rtag pa'i sgra byung ngo //} yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma la.vi.67ka/89; {'dir dbyangs ni sngar brjod pa'i a yig la sogs pa rnams te a i r}-{i u l}-{i lnga'o//} iha svarāḥ pūrvoktā akārādayaḥ a i ṛ u Ḷ pañca vi.pra.163kha/1, pṛ.64; {rdzogs pa'i sangs rgyas a las byung //} saṃbuddho'kārasambhavaḥ vi.pra.88ka/4.234. a ka ru|= {a ga ru/} a ka ra|= {a kA ra/} a kA ra|akāraḥ — {oM a kA ro mu khaM sarba d+harmA NAM Ad+ya nut+pa n+na twAta} OM akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt \n he.ta.23ka/74. a rka|= {arka/} a khu|= {pha'i spun} pitṛvyaḥ, pituḥ bhrātā—{pha yi spun dang a khu 'o//} pitṛbhrātā pitṛvyaḥ syāt a.ko.172ka/2.6.31; pituḥ bhrātā pitṛvyaḥ \n pitṛsodaranāma a.vi.2.6.31. a ga ti|= {a gasti/} a ga ru|aguru 1. sugandhikāṣṭhaviśeṣaḥ — {ha ri tsan dan gla rtsi dang /} /{a ga ru dang ga pur 'tshong //} haricandanakastūrīkarpūrāguruvikrayī \n a.ka.157ka/72.5; {de nas nus ldan rgyud can dang /} /{a ga ru dang rgyal mnyes byed/} /{dmar po srin skyes dzoM ga kaM//} atha samārthakam \n vaṃśakāgururājārhalohakrimijajoṅgakam \n\n a.ko.179kha/2.6.126; na guru aguru a.vi.2.6.126 2. śiṃśapā — {de nas pi ts+tsha a ga ru/} /{shiM sha pa} atha picchilāguru śiṃśupā(śapā pā.bhe.) a.ko.158kha/2.4.62; na guru aguru a.vi.2.4.62. a ga ru nag po|kālāguru, agurubhedaḥ — {rigs kyi bu mtsho ma dros pa'i ngogs nas 'byung ba a ga ru nag po pad mo'i snying po zhes bya ba yod} asti kulaputra anavataptahradatīrasambhavaṃ padmagarbhaṃ nāma kālāgaru ga.vyū. 47kha/141; mi.ko.55ka; kṛṣṇāguru — {a ga ru nag po 'ba' zhig gis bdug par byed} śuddhaṃ kṛṣṇāguru dhūpyate sma a.sā.443ka/250; mi.ko.55ka; vāyasāguru — {u t+pa la yi drir 'gyur zhing /} /{a ga ru ni nag po mtshungs//} utpalasya bhaved gandhaṃ vāyasāgurusannibham \n\n he.ta.27ka/90. a ga ru'i spos|agaru, o ruḥ — {des zho'i bzhi cha gcig gis a ga ru'i spos nyos nas rgyal bu rgyal byed kyi tshal du song ngo //} sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ a.śa.13kha/12. a gasti|nā. agastiḥ, ṛṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang}…{a ma ti} ({ga sti} ){dang}…{nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ, tadyathā—ātreyaḥ… agastiḥ…mārkaṇḍaśceti ma.mū.103kha/12. a gar nag po|= {a ga ru nag po/} a chu zer|nā. huhuvaḥ, narakaḥ — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang}… {a chu zer dang ud pa la ltar gas pa dang pad ma ltar gas pa dang pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ sañjīvaṃ…huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2; ma.vyu.4933 (75kha); mi.ko.137ka \n a chu zer ba|= {a chu zer/} a che|svasā, sodarī — {bu mo dang ni a che 'o//} bhaginī svasā a.ko.171kha/2.6.29; sodarāyāsaṃ suṣṭhu asyati hiṃsatīti svasā \n asu kṣepaṇe \n sodarīnāmanī a.vi.2.6.29. a ti ni sha|atiniśaḥ, vṛkṣaviśeṣaḥ — {shing sha pa dang a ti ni sha dang}…{smig ma'i nags tshal stug po dang} śiṃśapātiniśa…śaravaṇagahane jā.mā.149kha/174. a ti rnal 'byor|pā. atiyogaḥ — {a ti rnal 'byor gyi sgom pa'i thabs zhes bya ba} atiyogabhāvanānāma ka.ta.2417. a ti muka ta|atimuktaḥ, latāviśeṣaḥ — {a ti muk+ta'i 'khri shing} atimuktalatā nā.nā.233kha/80; dra.— {a ti muka ta ka/} {a ti muka ta ka} atimuktakam, puṣpaviśeṣaḥ — {me tog a ti muka ta ka dang tsam pa ka dang}… {rin po che'i shing ljon pa chen pos brgyan pa} atimuktakacampaka…ratnavṛkṣopaśobhite la.vi.8ka/8. a ti muka ta ka'i phreng ba can|nā. atimuktakamālā, dārikā — {grong pa'i bu mo bcu ni bu mo stobs ldan ma zhes bya ba dang}… {a ti muka ta ka'i phreng ba can dang}…{legs skyes ma zhes bya ba ste} balā ca nāma dārikā…atimuktakamālā ca…sujātā ca nāma (daśa) grāmikaduhitāḥ la.vi.130kha/194. a ti muka ta'i 'khri shing|atimuktalatā — {shing mya ngan med pa 'di nyid la/} {a ti muk+ta'i 'khri shing 'di dag gis btags te/} {bdag nyid 'chi bar 'gyur ba de ltar re zhig bya'o//} yāvadihaiva raktāśokapādape'nayā'timuktalatayodbadhyātmānaṃ vyāpādayiṣyāmi nā.nā.233kha/80. a ti muk+ta|= {a ti muka ta/} a ti mug ta ka|= {a ti muka ta ka/} a t+ti kA|attikā, jyeṣṭhā bhaginī — {sring mo che ba a t+ti kA//} attikā bhaginī jyeṣṭhā a.ko.143kha/1.8.15. a Ta|nā. tuṭṭiḥ, nṛpaḥ— {wA rA Na sIr sngon dus na/} /{sa bdag a Ta zhes pa byung //} pūrvasminnabhavatkāle vārāṇasyāṃ mahīpatiḥ \n tuṭṭirnāma a.ka.245kha/28.58. a di ti|nā. aditiḥ, devamātā — {lu m+bi ni yi nags gnas pa'i/} /{lha mo de la sras bltams te/} /{a di ti las nyin byed bzhin//} lumbinīvane sthitā \n asūta tanayaṃ devī divākaramivāditiḥ \n\n a.ka.209ka/24.12. a di'i bu|= {lha} ādityaḥ, devaḥ — {'chi med rgas med skabs gsum lha/}…{a di'i bu dang} amarā nirjarā devāstridaśāḥ…ādityāḥ a.ko.127kha/1.1.8. a d+ho puSha pi ka|adhopuṣpikā, auṣadhiviśeṣaḥ — {tsartsi kA zhes pa ni a d+ho puSh+pi ka ste/} {cha gcig go zhes pa ni gnyis pa lnga dgod pa'o//} carciketi adhopuṣpikā bhāga 1 \n iti dvitīyapañcakanyāsaḥ vi.pra.149ka/3.96. a d+ho puSha pi kA|= {a d+ho puSh+pi ka/} a 'dus|= {dbyangs kyi tshogs pa} asamayaḥ, svaramelāpakaḥ — {a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do//} asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46. a 'dra'i skad|āndhrabhāṣā — {tha mal ba dang zur chag pa dang 'gro lding ba dang a 'dra'i skad bzhin no//} prākṛtāpabhraṃśadramiḍāndhrādibhāṣāvat vā.nyā.347kha/103. a na ka'i rnga can|nā. ānakadundubhiḥ, kṛṣṇapitā ṅa.ko.7/rā.ko.1.175. a ni la|pā. anilaḥ, āsurīṇāṃ samayaviśeṣaḥ — {khyi gdong ma la sogs pa lha min rnams kyi dam tshig brgyad ni mig sngon dang tsa ko ra dang a ni la dang} śvānāsyādyaṣṭau āsurīṇāṃ samayāḥ—nīlākṣaḥ, cakoraḥ, anilaḥ vi.pra.167kha/3.151. a n+ti kA|= {a t+ti kA/} a pa marga|apāmārgaḥ, vṛkṣaviśeṣaḥ — {shing a pa marga'i yam shing zho dang sbrang rtsi dang mar la btags pas stong rtsa brgyad sbyin sreg bya'o//} apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭaśataṃ (sahasraṃ bho.pā.) hotavyam ma.mū. 128kha/37. a pa rA dzi ta|= {gzhan gyis mi thub pa/} a pad dza ra|nā. āpajjuram, vanam — {kye bcom ldan 'das ni da ste zhag bdun na sum cu rtsa gsum pa'i lha yul nas 'dzam bu'i gling du grong khyer snang ldan gyi 'dab a pad dza ra'i nags su shing u dum bA ra'i drung du gshegs so//} avatariṣyati bhavanto bhagavānitaḥ saptame divase devebhyastrāyastriṃśebhyo jambūdvīpaṃ sāṅkāśye nagare āpajjure dāve udumbaramūle iti a.śa. 234ka/215. a pA mA rga|= {a pa marga/} a phu|nā. aphūḥ, nāgī—{klu mo a phu zhes bya ba'i man ngag} nāgyaphūpadeśaḥ ka.ta.2051. a phreng|āliḥ, akārādisvaravarṇamālā — {a phreng ka phreng gi sngags kyi rim pa zhes bya ba} ālikālimantrajñāna(krama bho.pā.)nāma ka.ta.2404. a ba d+hU tI|pā. = {rtsa dbu ma} avadhūtī, madhyamānāḍī — {la la nA dang ra sa nA dang a ba d+hU tI'i steng du drag po lus med gnyis kyi} lalanārasanāvadhūtīmūrdhni rudrānaṅgayordvayoḥ vi.pra.35kha/4.11; {til gyi mar me ltar 'bar zhing /} /{byang chub sems ni mnyam 'bab de/} /{a ba d+hu tIr shes bya ste/} /{lhan cig skyes pa} ({bde} ){ster byed pa'o//} tailavahnirivādīptā bodhicittasamāvahā \n sā'vadhūtīti vijñeyā sahajānandadāyikā \n\n sa.u.273ka/7.18. a ba d+hU tI'i lam|pā. avadhūtīmārgaḥ — {'dir lha la lte ba dang gtsug tor gyi a ba d+hU tI'i lam du hoHyig thog ma tha mar bkod de} atra nābhāvavadhūtīmārge uṣṇīṣe ca hoḥkāramādyante devatāyāṃ vinyasya vi.pra.48ka/4.50. a ban+ti skyes|avantisomam mi.ko.60ka \n a ma|= {ma} ambā, mātā — {ji ltar byis pa slob pa ni/} {a mar mi gsal a mar brjod//} ambāmbeti yathā bālaḥ śikṣyamāṇaḥ prabhāṣate \n ta.pa.200ka/866. a ma ti|= {a gasti/} a ming can|= {a ga ru} anāmakam, agaru mi.ko.55ka \n a mra|1. āmraḥ, vṛkṣaviśeṣaḥ — {A mra 'dzag byed ro ldan no//} āmraścūto rasālaḥ a.ko.156kha/2.4.33; amyate bhakṣyata ityāmraḥ \n ama gatyādiṣu a.vi.2.4.33; dra.— {shing a mra'i 'bras bu sa hA ka ra smin pa'i dri bas kyang lhag par dri zhim pa} paripakvasahakāraphalasurabhitareṇa ca nirhāriṇā atimanojñena gandhena jā.mā. 159ka/183 2. āmram, āmraphalam — {ji ltar a mra la sogs shing 'bras la//} yathāmratālādiphale ra.vi.107kha /63. a mra skyong|= {a mra skyong ma/} a mra skyong ma|nā. āmrapālī, kanyā — {chen po zhes bya ba/} /{yangs pa can gyi tshogs kyi gtsos/} /{a mra'i nags las chu shing gi/} /{sdong po las 'khrungs mdzes ma thob/} /{gnyen gyis mdza' las de yi ming /} /{a mra skyong ma zhes su btags//} mahānnāma vaiśālikagaṇāgraṇīḥ \n kanyāmāmravanātprāpa kadalīskandhanirgatām \n\n…praṇayādāmrapālīti bandhubhiḥ sā kṛtābhidhā \n a.ka.179kha/20.51; āmrapālikā — {bsod nams me tog 'bras bu'i longs spyod ldan/} /{de nyid mchog gi lus ldan a mra skyong //} puṇyapuṣpaphalabhogaśālinī saiva divyatanurāmrapālikā \n a.ka.184ka/20.102. a mra brtsegs|nā. āmrakūṭaḥ, parvataḥ — {lam du yongs su ngal ba'i tshe na ngos ldan a smra brtsegs pa'i ri rtser gnas bya ste//} mūrdhnā vakṣyatyadhvaśramaparigataṃ sānumānāmrakūṭaḥ me.dū.142kha/1.17. a mra'i 'bras|āmram, āmraphalam — {ta la dang ni a mra'i 'bras sbubs gseb nas shing skyes ji lta bar//} yadvat tālaphalāmrakośavivarādutpadyate pādapaḥ ra.vi.107kha/64. a mra'i 'bras bu|= {a mra'i 'bras/} a sma|pāṣāṇabhit yo.śa.2kha/24. a sma ka'i rgyal po|aśmakarājaḥ (o jā iti pāṭhaḥ) ma.vyu.3590 (60kha). a sma gar b+ha|aśmagarbhaḥ, harinmaṇiḥ — {gser dang}…{a sma gar b+ha dang}…{rin po che'i sdong po de dag} te ratnāṅkurāḥ…suvarṇasya…aśmagarbhasya ga.vyū.319ka/40. a dza kar+N+NA|ajakarṇā, auṣadhiviśeṣaḥ — {tsha mo ni a dza ka r+N+NA ste cha lnga dang rang skyes ma ni mo ha nI ba Ta pa tri kA ste cha gnyis so zhes pa ni bzhi pa lnga'o//} bhāgineyā ajakarṇā bhāga 5, svajā mohanī vaṭapatrikā bhāga 2 iti caturthapañcakam vi.pra.149ka/3.96. a dzi na|ajinam — {bdag gi lpags pa a dzi na gyon//} svacarmājinasaṃvītaḥ jā.mā.25kha/30. a dzi na dang dbyig pa thogs|dāṇḍājinikatā — {a dzi na dang dbyig pa thogs/} /g.{yo sgyu'i brjid bag 'chos pa 'di/} /{bden pa bzhin du mthar phyin kyang /} /{thub pa bzhin du nga la lta//} dāṇḍājinikatā'nena prakarṣaṃ gamitā yathā \n udvahan kapaṭāṭopaṃ munivanmāmapīkṣate \n\n jā.mā.169kha/195. a dzi ra ba ti|nā. ajiravatī, nadī—{drag sde rnams kyis chu bo a dzi ra ba ti la phar yang rkyal tshur yang rkyal ba dang} ṣaḍvargikā ajiravatīmuttarantyapi srota uttarantyapi vi.va.271ka/2.173. a rdza ka|arjakaḥ, vṛkṣaviśeṣaḥ — {de'i mgo tshal ba bdun du 'gas/} /{a rdza ka yi dog pa bzhin//} saptadhā'sya sphuṭenmūrdhā arjakasyeva mañjarī \n sa.pu.149ka/235. a zhang|= {zhang po/} a za mo|= {la la phud} ajamodā, yavānikā mi.ko.58kha \n a yig byung|vi. akārasambhavaḥ, buddhasya — {rdzogs pa'i sangs rgyas a yig byung //} saṃbuddho'kārasambhavaḥ nā.sa. 3ka/28. a ra pa tsa na|nā. arapacanaḥ, maṇḍalanāyako devaḥ — {'phags pa a ra pa tsa na'i mchod pa'i cho ga zhes bya ba} āryārapacanapūjāvidhināma ka.ta.2719. a ru|= {a ru ra/} a ru ma'i ka|dra.— {'di lta ste/} {rgun 'brum dang bal po se'u dang 'bra go dang sta rga dang bA tA ma dang a ru ma'i ka dang ku ru ma'i ka dang kham bu dang rgya shug dang sar dag ni de zhes bya'o//} (?) tadyathā drākṣyadāḍimakharjūrākṣoṣṭau vātām urumānarāmāpikākurumāyikānekocobabhūḥ piñcitikāpuṣkaraṃ ca tadākhyam vi.sū.78ka/95. a ru ra|harītakī, vṛkṣaviśeṣaḥ — {'jigs med sogs mtshungs zhes bya ba ni a ru ra la sogs pa dang mtshungs pa ste/} {don gcig byed pa nyid du 'dra'o//} abhayādisamā iti harītakyāditulyāḥ \n ekārthakāritayā sāmyam ta.pa.337kha/390; {'jigs med nad med phan pa can/} /{tshi can bdud rtsi na tshod gnas/} /{a ru ra dang gser ldan dang /} /{sems byed dpal dang zhi ba dang //} abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā \n harītakī haimavatī recakī śreyasī śivā \n\n a.ko.158ka/2.4.59; harati rogāniti harītakī \n hṛñ haraṇe a.vi.2.4.59; mi.ko.53ka; abhayā—{a ru ra sogs nus rnams kyi/} /{nyer bstan de lta'i rnam can bzhin//} yathā'bhayādiśaktīnāmupadeśastathāvidhaḥ \n\n ta.sa.117kha/1014. a ru ra'i 'bras bu|harītakīphalam — {sman pa'i rgyal po phyag gcig gis a ru ra'i 'bras bu bsnams} bhaiṣajyarājaṃ…ekena hastena harītakīphalaṃ dhārayantam sa.du.129kha/240. a rog bya|dra.—{phyag 'tshal ba la a rog bya zhes mi bya bar mi bya'o//} na vandamānaṃ nārogyayet vi.sū.93kha/112. a la gup+ta|nā. alaguptaḥ — {a la gup+ta zhes bya ba'i sgrub thabs} alaguptasādhanam ka.ta.2076. a la la|avya. aho mi.ko.64ka \n a laM bu Sha|pā. alambuṣā, nāḍīviśeṣaḥ — {rtsangs pa ni rlung gi 'dab mar rtsa a laM bu Sha la'o//} kṛkaro vāyavyadale'lambuṣānāḍyām vi.pra.238ka/2.42. a lak+ta|alaktakaḥ — {'bru mar dang a lak+ta'i khu ba} tailamalaktakarasaṃ ca he.ta.4kha/10. a lak+ta'i khu ba|alaktakarasaḥ — {'bru mar dang a lak+ta'i khu ba la sngags 'di nyid kyis lan brgya rtsa brgyad mngon par bsngags so//} tailamalaktakarasaṃ cānenaiva mantreṇāṣṭottaraśatavārānabhimantrayet he.ta.4kha/10. a las byung|vi. akārasambhavaḥ, buddhasya — {sangs rgyas bcom ldan 'das/} /{rdzogs pa'i sangs rgyas a las byung //} bhagavān buddhaḥ saṃbuddho'kārasambhavaḥ vi.pra.88ka/4.234. a lu ka|nā. alukaḥ — {a lu ka zhes bya ba'i sgrub thabs} alukanāmasādhanam ka.ta.2075. a le|avya. aye — {a le 'di yang rgyal po'i bu mo'o//} aye iyamapi rājaputrī nā.nā.229ka/38. a sho ka|1. aśokaḥ, vṛkṣāviśeṣaḥ — {mdangs dga' a sho ka yi tshal//} ramyāṃ cāśokavanikām la.a.57kha/3 2. aśokam, puṣpaviśeṣaḥ — {me tog a sho ka dang me tog man dA ra ba dang me tog man dA ra ba chen po la sogs pa me tog rnam pa sna tshogs pas nye bar mdzes pa} aśokamāndāravamahāmāndāravādibhirnānāvidhaiḥ puṣpairupaśobhite sa.du.96kha/120. a sho ka'i me tog|aśokastabakaḥ — {de ni a sho ka'i me tog la sogs par 'dzin pa'i shes pa la yang yod pa} sā'śokastabakādigrāhivijñāne vidyate ta.pa.236kha/945. a sho ka'i tshal|nā. aśokavanikā, udyānam — {khyim dang lha mo tshogs rnams dang /} /{se mo do yang sna tshogs dang /} /{mdangs dga' a sho ka yi tshal/} /{thub pa chen po bzhes su gsol//} gṛhamapsaravargāśca hārāṇi vividhāni ca \n ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune \n\n la.a.57kha/3. a shwa ta ra|nā. aśvataraḥ, nāgarājaḥ — {klu'i rgyal po ka m+ba la dang a shwa ta ra gnyis} kambalāśvatarau nāgarājānau ma.vyu.3293 (57ka). a shwata tha|= {a shwa t+tha/} a shwa t+tha|aśvatthaḥ, vṛkṣaviśeṣaḥ—{shing rtsa a shwa t+thar 'dug nas/} /{sems ni shin tu dang bar gyur//} aśvatthe'śvatthatāṃ gacchet tarumūle niṣadya vai \n ma.mū.291kha/453; {'o ma'i shing rnams zhes pa ni/} {u dum wa ra dang a shwad tha dang n+ya gro d+hA dang parka TI dang ma d+hu br}-{i k+Sha rnams so//} kṣīravṛkṣāṇāmiti udumbarāśvatthanyagrodhaparkaṭīmadhuvṛkṣāṇāmiti vi.pra.97ka/3.14. a shwad tha|= {a shwa t+tha/} a sa na|asanaḥ, puṣpaviśeṣaḥ ma.vyu.6171 (88ka). a i|avya. aye — {a i rings par ma byed cig} aye tvarasva mā nā.nā.235ka/90; hanta — {gal te rig byed skyes bus ma byas pa nyid du bsgrubs nas de las tshad ma nyid du bsgrub na/} {a'i 'o na rig byed gzhan las tshad ma nyid du 'gyur te} yadi vedasyāpauruṣeyatvamevaṃ prasādhya prāmāṇyaṃ prasādhyate, hanta tarhi parataḥ prāmāṇyaṃ prayuktaṃ vedasya ta.pa.133ka/717. a e|= {a i/} arka|• saṃ. arkaḥ 1. vṛkṣaviśeṣaḥ — {shing arka'i me rab tu sbar te} arkakāṣṭhairagniṃ prajvālya ma.mū.209ka/228; vi.pra.149ka/3.96; {a rka nyi ma a rka'i 'dab/} /{brgya byin shel dang zangs dag la//} śrī.ko.164ka 2. = {shel} sphaṭikaḥ śrī.ko.164ka 3. = {zangs} tāmram śrī.ko.164ka; \n\n\n• nā. 1. = {nyi ma} arkaḥ, sūryaḥ — {a rka shel dang nyi ma la'o//} arkaḥ sphaṭikasūryayoḥ a.ko.218ka/3.3.4; arcyata ityarkaḥ \n arca pūjāyām \n karmaṇi ghañ a.vi.3.3.4; {a rka nyi ma a rka'i 'dab/} /{brgya byin shel dang zangs dag la//} śrī.ko.164ka 2. = {brgya byin} śakraḥ śrī.ko.164ka \n arka las skyes pa|vi. arkajaḥ — {rmongs pa la arka las skyes pa dang rengs pa la bil ba las skyes pa'o//} mohane'rkajāḥ, stambhane vilvajā iti vi.pra.96ka/3.12. arka'i 'dab|arkaḥ, arkaparṇavṛkṣaḥ — {a rka nyi ma a rka'i 'dab/} /{brgya byin shel dang zangs dag la//} śrī.ko.164ka \n arka'i me tog|arkapuṣpam — {gu gul gyi bdug pa dang arka'i me tog la sogs pa dang /} {gzhan yang yo byad rung ba ma yin pa dag gis mi byed pa} na…gugguludhūpārkapuṣpādibhiranyaiścākalpikairupakaraṇaiḥ bo.bhū.125kha/161. ag tsom|śmaśru — {sen mo dang skra dang ag tsom ring por 'jog pa} dīrghanakhakeśaśmaśru la.vi.105ka/152; kūrcaḥ, o rcam — {de ltar ag tshom 'chos shing ngag gi yan lag bcur rab tu dgod par bya'o//} evaṃ kūrcaśobhāmāraca(ya)tā daśāvayavaṃ vākyaṃ prayoktavyam pra.a.142ka/488. ag tsom ring du 'jog|vi. śmaśrucīraḥ — {skra dang sen mo ag tsom ring du 'jog} sudīrghakeśānakhā śmaśrucīrāstathā la.vi.106kha/153. ag tshom|= {ag tsom/} ar+g+ha|= {mchod yon} arghaḥ — {ar+g+ha'i cho ga} arghavidhiḥ ka.ta.1903. ang ga|nā. aṅgaḥ, deśaḥ — {ang ga'i yul du gnod 'gyur te/} /{ma ga d+ha rgyal de bzhin no//} aṅgadeśāśca pīḍyante māgadho nṛpatistathā \n ma.mū.199kha/215. ang gi ra sa|nā. aṅgirasaḥ, ṛṣiḥ — {drang srong dang drang srong chen po de dag la 'di lta ste/} {rgyun shes kyi bu dang}…{ang gi ra sa dang}…{nyi ma'i rigs te} ye'pi te ṛṣayo mahāṛṣayaḥ; tadyathā—ātreyaḥ…aṅgirasaḥ…mārkaṇḍaśceti ma.mū.103kha/12. ang+ga|= {ang ga/} any+dza na bu|nā. āñjaneyaḥ, hanumān — {lang ka'i dbang phyug de kho na/} /{any+dza na bus dka' bas shes//} jñāto laṅkeśvaraḥ kṛcchrādāñjaneyena tattvataḥ \n\n kā.ā.332ka /2.299. arbu da|nā. arbudaḥ 1. upakṣetram — {nye zhing ku la ta zhes brjod/} /{de bzhin a rbu da nyid dang //} upakṣetraṃ kulatā proktaṃ arbudaśca tathaiva ca \n he.ta.8ka/22 2. pīṭham — {de bzhin ar bu da yang gnas//} pīṭhamarbudameva ca sa.u.275kha/9.14. am ba ri ka|ambarīkaḥ, pakṣiviśeṣaḥ — {b+he ru N+Da dang am ba ri ka ste mi'i bdag po bya rog gdong ma la sogs pa lha min mo rnams kyi mchog gi 'dab chags brgyad du 'gyur ro//} bheruṇḍaḥ, ambarīka iti narapate kākāsyādīnāmāsurīṇāṃ bhavati divyapakṣyaṣṭakam vi.pra.167kha/3.152. asma gar b+ha|aśmagarbhaḥ, maṇiviśeṣaḥ — {rin po che'i pad mo}…{asma gar b+ha rab kyi ze ba can} mahāratnarājapadmaṃ…mahāśmagarbhakesaram da.bhū.262ka/55. asma gar b+ha rab kyi ze ba can|vi. mahāśmagarbhakesaram — {rin po che'i pad mo}… {asma gar b+ha rab kyi ze ba can} mahāratnarājapadmaṃ…mahāśmagarbhakesaram da.bhū.262ka/55. asma pa ran ta|aśmāparāntakaḥ — {asma pa ran ta dag tu ni ko lpags mi bcang bar mi bya'o//} nānas(nāś bho.pā.)māparāntakeṣu carma dhārayet vi.sū.75ka/92. ardza ka|arjakaḥ, vṛkṣaviśeṣaḥ — {gal te mi 'bab na/} {de'i mgo ardza ka'i dog pa ltar 'gas so//} yadi na varṣanti tadā mūrdhā sphuṭati yathā'rjakasyeva mañjarī he.ta.4ka/8. ardzu na|arjunaḥ, vṛkṣaviśeṣaḥ — {shing ka dam pa dang sardza dang ardzu na dang}…{ku Ta dza stug po yod pa} kadambasarjārjuna…kuṭajanicite jā.mā.149kha/174. a'i|= {a i/} ar bu da|= {arbu da/} ar mo ni ga|ciliminikā — {ar mo ni ga ni bsnyen par ma rdzogs pa dang bcas pa'i dge 'dun 'dus pa las gzhan par stan nyid yin no//} āsanatvaṃ cilinimi (?mini/mili) kāyāḥ sopa (sānupa bho.pā.) sampatsaṅghasannipātādanyatra vi.sū.96kha/116; dra.— {ar mo nig lta bu'i rdo leb/} ar mo nig lta bu'i rdo leb|pāṇḍukambalaśilātalam ma.vyu.7127 (101kha). aM|aṃ — {aM zhes brjod pa dang bdag gi ba mi 'byung zhes bya ba'i sgra byung ngo //} aṃkāre amogho (amamo bho.pā.) tpattiśabdaḥ…niścarati sma la.vi.67kha/89. aH|aḥ — {aHzhes brjod pa dang nub pa zhes bya ba'i sgra byung ngo //} aḥkāre astaṅgamanaśabdo niścarati sma la.vi.67kha/89. A|ā — {A zhes brjod pa dang bdag med pa'i sgra byung ngo //} ākāre parikīrtyamāne ātmapara(ra bho.pā.)hitaśabdo niścarati sma la.vi.67ka/89. A di'i bu|= {a di'i bu/} A mra|= {a mra/} A mra'i bu|nā. āmratīrthaḥ, nāgarājaḥ — {klu'i rgyal po A mra'i bu} āmratīrtho nāgarājā ma.vyu.3272 (56kha). A li|pā. = {shes rab} āliḥ, prajñā—{A li zla ba'i gzugs kyis gnas/} /{kA li'i gzugs kyis snang byed do//} sthitā''liścandrarūpeṇa kālirūpeṇa bhāskaraḥ \n\n he.ta.9ka/26; {A li kA li snyoms 'jug dang /} /{hUM phaT yi ge sogs spangs} ālikālisamāpattihū˜phaṭkārādivarjitam \n vi.pra.108ka/3. i|i — {i zhes brjod pa dang dbang po shin tu yangs pa'i sgra byung ngo //} ikāre indriyavaikalya(vaipulya pā.bhe.)śabdaḥ…niścarati sma la.vi.67ka/89. i ku|hikkā yo.śa.3kha/40. i Da|• pā. iḍā, nāḍīviśeṣaḥ — {nyi ma'i lam ni dmar ser ram ra sa nA'o/} /{zla ba'i lam ni i Da'am la la nA} arkapathaḥ piṅgalā, rasanā vā; śaśipatha iḍā, lalanā vā vi.pra.238ka/2.43; \n\n• saṃ. ilā — {i Da sa phyugs ngag zla bu//} gobhūvācastviḍā ilāḥ a.ko.221ka/3.3.42; ilyata iti ilā iḍā ca \n ila svapnakṣepaṇayoḥ a.vi.3.3.42. i Shu ka|iṣukaḥ — {i Shu ka ni mkha' lding gdong ma dang rtsangs pa mo ni 'ug gdong ma ste brgyad ni lha min las skyes pa rnams kyi dam tshig dang gzugs yongs su bsgyur ba'o//} iṣuko garuḍāsyā, kṛkalāsaḥ ulūkāsyetyaṣṭau asurajātīnāṃ samayāḥ, rūpaparivartanaṃ ca vi.pra.167ka/3.150. in dra ni la|= {in dra nI la/} in dra nI la|indranīlaḥ, maṇiviśeṣaḥ — {ba spu'i khung bu de nyid na ri brgya phrag du ma yod de}… {kha cig ni rin po che in dra nI la'i'o//} tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi…kecidindranīlamayāḥ kā.vyū.228kha/291. in+d+ra bA ru Ni|indravāruṇī, auṣadhiviśeṣaḥ — {dbang mo zhes pa ni in+d+ra bA ru Ni ste cha gsum dang}… {tsartsi kA zhes pa ni a d+ho pu Sh+pi ka ste cha gcig go zhes pa ni gnyis pa lnga dgod pa'o//} aindrīti indravāruṇī bhāga 3…carciketi adhopuṣpikā bhāga 1 \n iti dvitīyapañcakanyāsaḥ vi.pra.149ka/3.96. in+d+ra b+hU ti|nā. indrabhūtiḥ, siddhācāryaḥ — {dpal u rgyan nas byung ba ye shes grub pa zhes bya ba'i sgrub thabs slob dpon in+d+ra b+hU tis mdzad pa rdzogs so//} śrīmadoḍiyānavinirgatā jñānasiddhirnāma sādhanopāyikā samāptā \n kṛtiriyaṃ śrīindrabhūtipādānām jñā.si.60kha/157. I|ī — {I zhes brjod pa dang 'gro ba ni yams kyi nad mang ba zhes bya ba'i sgra byung ngo //} īkāre ītibahulaṃ jagaditi (śabdaḥ niścarati sma) la.vi.67ka/89. I shu ka pa shu'i pags pa|*isukapaśucarma — {'di rnams kyi gdan rnams ni go d+hA'i pags pa dang}… {I shu ka pa shu'i pags pa dang} āsāmāsanāni godhācarma…isukapaśucarma vi.pra.162kha/3.126. u|u — {u zhes brjod pa dang 'gro ba ni 'tshe ba mang ngo zhes bya ba'i sgra byung ngo //} ukāre upadravabahulaṃ jagaditi (śabdaḥ niścarati sma) la.vi.67ka/89. u khu li|nā. utkhalī, bodhisattvaparicārakā devatā — {byang chub sems dpa' la rim gro byed pa'i lha mo bzhi yod de/} {u khu li zhes bya ba dang} santi khalu punaścatasro bodhisattvaparicārakā devatāḥ—utkhalī ca nāma la.vi.37ka/50; dra. {ud ka li/} u rgyan|nā. uḍḍiyānaḥ, deśaḥ — {dpal u rgyan gyi sgrol ma'i mngon par rtogs pa'i rim pa zhes bya ba} śrīuḍḍiyānatārābhisamayakramanāma ka.ta.1707. u t+pa la|= {ut+pal/} u dI ts+ya|udīcyam yo.śa.2ka/15. u dum ba|nā. udumbaḥ, yakṣaḥ — {gnod sbyin}…/ {u dum ba zhes bya ba} udumbanāmā…yakṣaḥ a.ka.294kha/38.2. u dum ba ra|1. udumbaraḥ, vṛkṣaviśeṣaḥ — {de yis u dum bA ra'i shing /} /{me tog gsar pas khyab pa mthong //} vyāptānnavairmukulitaiḥ sa dṛṣṭvodumbaradrumān \n a.ka.181kha/80.9; {u dum wA ra'i me tog bzhin du shin tu dkon pa'i lhag pa'i bsam pa dang} udumbarapuṣpavat sudurlabhādhyāśayatayā bo.bhū.126kha/163; {u dum ba ra dza n+tu'i 'bras/} /{mchod sbyin yan lag gser 'o ma//} udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ \n a.ko.155kha/2.4.22; unnatatvād ullaṅghitamambaraṃ yenetyudumbaraḥ \n undanādvā \n undī kledane a.vi.2.4.22 2. audumbaram, udumbarapuṣpam — {me tog u dum ba ra} audumbarapuṣpam vi.va.264ka/2.167. u dum ba ra'i me tog ltar dkon pa|vi. udumbarapuṣpadurlabhaḥ — {kyi hud 'di ltar sangs rgyas bcom ldan 'das 'byung ba/} {u dum bA ra'i me tog ltar dkon pa dang phrad kyang} hā kaṣṭam…udumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantamāsādya a.śa.47ka/40. u dum ba ra'i me tog dang mtshungs pa|vi. udumbarapuṣpasadṛśaḥ, buddhasya — {byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/} {de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//}…{u dum ba ra'i me tog dang mtshungs pa zhes bya'o//} evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…udumbarapuṣpasadṛśa ityucyate la.vi.206kha/310. u dum bA ra|= {u dum ba ra/} u dum wa ra|= {u dum ba ra/} u dum wA ra|= {u dum ba ra/} u drA ya na|nā. udrāyaṇaḥ, nṛpaḥ — {grong khyer sgra sgrogs zhes/} /{bya bar mi bdag dpal dang ldan/} /{grags pa zla ba'i chu gter che/} /{u drA ya na zhes pa byung //} babhūva… raurukākhye pure nṛpaḥ \n śrīmānudrāyaṇo nāma yaśaścandramahodadhiḥ \n\n a.ka.307ka/40.4. u ma|nā. umā, devī — {de nas lha mo u ma song nas byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po'i rkang pa la mgo bos phyag 'tshal nas} atha sā umādevyupasaṃkramyāvalokiteśvarasya pādau śirasā vanditvā kā.vyū.242kha/304; {ji ltar nyi ma drag po dang /} /{de bzhin zla ba u mar 'dod ces pa'o//} ādityo hi yathā rudrastathā candra umā matā \n\n vi.pra.30ka/4.2; bhavānī — {u mas sras ni dga' bar byed pa chu skyes 'dab ma bzhin du rna bar byed pa yod//} bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti me.dū.345ka/1.48. u ma'i bdag|nā. = {lha chen} umāpatiḥ, mahādevaḥ — {bde 'byung dbang ldan phyugs bdag dang /}… {u ma'i bdag} śambhurīśaḥ paśupatiḥ… umāpatiḥ a.ko.130ka/1.1.35; umāyāḥ patiḥ umāpatiḥ a.vi.1.1.35. u ma'i dbang phyug|nā. umeśvaraḥ, tathāgataḥ — {sring mo khyod}…{u ma'i dbang phyug ces bya ba'i de bzhin gshegs pa}…{'byung bar 'gyur ro//} bhaviṣyasi tvaṃ bhagini umeśvaro nāma tathāgataḥ kā.vyū.242kha/304. u yig|ukāraḥ — {de ltar snga ma bzhin du rnam par bcad pa u yig ste/} {thog ma dang tha ma'i A yig dag dbyi'o//} evaṃ pūrvavadukāro visargasya ādyantākārayorlopaḥ vi.pra.128kha/3.56. u ral la|nā. uśīrakaḥ, parvataḥ — {lhun po man dar mo} (? {mai} ) {na dang /} /{ti se u ral la la sogs/} /{de yi rang bzhin yin pa'i phyir/} /{dpe 'ga' yang ni yod ma yin//} merumandaramainākakailāśośīrakādayaḥ \n ekaikarūpāḥ santyeva tato naikā'pyudāhṛtiḥ \n\n pra.a.187ka/541; dra. {u shi ra/} u shi ra|• saṃ. uśīraḥ, o ram, vīraṇamūlam — {rtswa u shi ra dang tsan+dan dkar po dang gur gum dang ga pur la sogs pas bsre ba bya ste} uśīraśvetacandanakuṅkumaṃ vā karpūrādibhirvyatimiśrayitvā ma.mū.150kha/64; \n\n• nā. uśīraḥ, parvataḥ — {byang du ni u shi ra'i ri zhes bya'o//} uśīragiriruttareṇa vi.sū.74ka/91; dra. \n{u shi ra'i ri/} u shi ra'i ri|nā. uśīragiriḥ, parvataḥ — {byang du ni u shi ra'i ri zhes bya'o//} uśīragiriruttareṇa vi.sū.74ka/91; {byang phyogs na u shi ri'i ri zhes bya ba yod} uttareṇa uśīragiriḥ vi.va.266kha/2.169; mi.ko.138kha \n u shi ri|= {u shi ra/} u Sha'i bdag|nā. uṣāpatiḥ, kāmaputraḥ — {tshangs spong i dang 'gro ba'i tog/} /{ma 'gags pa dang u Sha'i bdag//} brahmarsūṛśyaketuḥ syādaniruddha uṣāpatiḥ \n\n a.ko.129ka/1.1.27; uṣāyāḥ patiḥ uṣāpatiḥ a.vi.1.1.27. u ShA'i bdag|= {u Sha'i bdag/} uta ta ra|nā. uttaraḥ, śāstā — {ston pa ud ta ra/} /{zhes pa'i bstan la rab 'byung 'gyur//} śāsturuttarasaṃjñasya…śāsane pravrajiṣyati \n\n a.ka.170kha/76.21. uta pa la|= {ut+pal/} ut+pa la|= {ut+pal/} ut+pal|• saṃ. 1. utpalam, kamalam — {ut+pa la'i 'dab ma brgya 'bigs pa bzhin} utpalapatraśatavedhavat ta.pa.184kha/830; {spyan ni ud pal 'dra zhing yid du mchi//} netra utpalanibhaṃ manoramam rā.pa.230kha/123; sṛkaḥ — {sr}-{i ka rlung dang ut+pa la mda'//} śrī.ko.165ka 2. = {ut+pal sngon po} indīvaram, nīlotpalam — {rab dngas ldan pa grags don can/} /{zla ba'i mtshan ma ut+pa la yi/} /{'od kyis mdzes pa rgyas zhes pa/} /{rtogs pa'i skal bzang ldan pa'i tshig//} prasādavat prasiddhārthamindorindīvaradyuti \n lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ \n\n kā.ā.320ka/1.45; nīlotpalam — {de'i kha nas me tog ud pa la'i dri 'byung la} tasya mukhānnīlotpalagandho vāti a.śa. 169kha/157; kuvalayam — {mig dag rna ba'i rtsa bar shin tu byams par gyur pa 'di/} /{ut+pa la gsar pa rol pa'i rgyan gyis mdzes pa rab tu 'dzin//} iyamatiśayamaitrī netrayoḥ śrotramūle navakuvalayalīlottuṅgakāntiṃ tanoti \n\n a.ka.143ka/68.21 3. kuvalam, badarīphala m — {ut+pal dang skyu ru ra dang bil ba la sogs pa chen po la yang}…{de 'dra ba'i ut+pal ma yin no zhes bya ba ste} kuvalāmalabilvādiṣu ca mahatsvapi…na tādṛśaṃ kuvala iti ta.pa.276ka/266 4. utpalakaḥ, kalpaviśeṣaḥ— {bskal pa ud pa la zhes bya ba zhig byung ba} utpalako nāma kalpo'bhūt ga.vyū.271kha/350 0. śālūkaḥ — {'on te lci ba las ut+pal skye ba yin la} atha gomayādutpadyate śālūkaḥ pra.a.58kha/67; {ut+pal las byung ut+pal yang /} /{ji ltar ba lang lci ba las//} śālūkādapi śālūkaḥ kathaṃ bhavati gomayāt \n\n pra.a.48ka/55; \n\n• pā. utpalā, hastamudrāviśeṣaḥ — {de bzhin lag pa yang dag sbyar/}…/{srin lag gnyis ni rtse sprad bkug/} /{u t+pa la ru bstan pa yin//} tadeva karasaṃyuktau…anāmikāṃ veṣṭayitvā tu utpaleti udāhṛtam \n\n ma.mū.247kha/279; \n\n\n• nā. 1. utpalaḥ, nṛpaḥ — {grong khyer ut+pa la ldan par ni/} /{mi bdag ut+pa la zhes bya ba/} /{gnas skabs der ni tshe rdzogs shing /} /{nad kyi sbyor bas lhung bar gyur//} nagaryāmutpalāvatyāmasminnavasare nṛpaḥ \n utpalākṣaḥ(utpalaḥ bho.pā.) samāptāyurvyādhiyogād vyapadyata \n\n a.ka.15kha/51.17 2. upalālaḥ, nāgarājaḥ — {'khor de na klu'i rgyal po brgya stong du ma tshogs pa rnams 'di lta ste/} {klu'i rgyal po ud pa la dang} tasmin parṣadi anekāni ca nāgarājaśatasahasrāṇi sannipatitāni; tadyathā — upalālaśca nāgarājaḥ kā.vyū.200kha/258; utpalakaḥ — {klu'i rgyal po ut+pa la} utpalako nāgarājā ma.vyu.3287 (57ka) 3. kuvalayaḥ, mālīputraḥ — {bA rA Na sIr sngon byung ba/} /{pad ma zhes bya 'phreng rgyud mkhan/}…/{chung ma yal 'dab can zhes dang /} /{bu ni ut+pa la zhes pa dang /} /{mna' ma pa Ta la zhes pa/}…{gyur//} vārāṇasyāmabhūtpūrvaṃ mālikaḥ kamalābhidhaḥ \n…patnī pallavikā nāma putraḥ kuvalayābhidhaḥ \n pāṭalā''khyā snuṣā ceti babhūvuḥ a.ka.238ka/90.21 4. kuvalayā, naṭācāryasya duhitā—{de nas re zhig na lho phyogs nas/} {zlos gar mkhan gyi slob dpon zhig 'ongs pa/} {de'i bu mo ud pa la zhes bya ba} yāvaddakṣiṇāpathānnaṭācārya āgataḥ \n tasya duhitā kuvalayā nāma a.śa.200ka/185. ut+pal dkar|= {ut+pal dkar po/} ut+pal dkar po|śvetakuvalayam — {dbang ldan du chu'i khams kyi U'am ut+pal dkar po'o//} haragatam ū śvetakuvalayaṃ vā toyadhātoḥ vi.pra.129kha/3.58. ut+pal sngo|= {ut+pal sngon po/} ut+pal sngon po|indīvaram, puṣpaviśeṣaḥ — {ut+pa la sngon po ma bsnams sam} nāghrātamindīvaraṃ kim nā.nā.231kha/58; nīlotpalam — {ut+pa la sngo sogs 'brel pa las/} /{me long dang ni shel la sogs//} nīlotpalādisambandhāddarpaṇasphaṭikādayaḥ \n ta.sa.11ka/132; {ud pa la sngon po'i dri} nīlotpalagandhaḥ kā.vyū.222ka/284; nīlakuvalayam — {ud pa la sngon po lta bu'i spyan dang ldan pa} nīlakuvalayadalasadṛśanayanaḥ la.vi.58ka/75. ut+pal sngon po lta bu'i spyan dang ldan pa|pā. nīlakuvalayadalasadṛśanayanaḥ, anuvyañjanabhedaḥ — {rgyal po chen po gzhon nu don thams cad grub pa ni mche ba zlum pa dang}…{ud pa la sngon po lta bu'i spyan dang ldan pa} vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ…nīlakuvalayadalasadṛśanayanaḥ la.vi.58ka/75. ut+pal sngon po 'dra|vi. nīlotpalābhaḥ, o bhā — {spyan dag bung ba'i tshogs dang ud pa la sngon po 'dra//} bhramaragaṇaviśuddhā netra nīlotpalābhā rā.pa.249kha/150. ut+pal sngon po'i dri|pā. nīlotpalagandhaḥ, samādhiviśeṣaḥ — {ud pa la sngon po'i dri zhes bya ba'i ting nge 'dzin} nīlotpalagandho nāma samādhiḥ kā.vyū.222ka/284. ut+pal can|nā. utpalakaḥ, lubdhakaputraḥ — {ut+pa la can zhes bya ba yi/} /{bu la zhags pa byin nas 'das//} putrāyotpalakākhyāya pāśaṃ datvā vyapadyata \n\n a.ka.93kha/64.65. ut+pal chen|= {pad+ma} mahotpalam, padmam — {yang na pho ni pad ma 'o/} /{sdong bu skyes dang rtsibs 'bigs dang /} /{ut+pa la chen po} vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam a.ko.149kha/1.12.40; mahacca tadutpalaṃ ca mahotpalam a.vi.1.12.40. ut+pal ltar gas|= {ut+pal ltar gas pa/} ut+pal ltar gas pa|nā. utpalaḥ, narakaḥ — {'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang}…{ud pa la ltar gas pa dang pad ma ltar gas pa dang pad ma ltar gas pa chen por song nas} yā adhastādgacchanti, tāḥ sañjīvaṃ…utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2. ut+pal mthing ga|nīlotpalam—{btso blag mkhan ni bdag nyid che/} /{bu mo ut+pa la mthing ga'i mdog//} nīlotpaladalākārāṃ rajakasya mahātmanaḥ \n kanyām gu.sa.125kha /76. ut+pal mdog|nā. utpalavarṇā, kācit strī — {de yi tshe na spun du gyur/} /{sring mo ut+pa la mdog yin no//} bhrātarastadā \n\n bhaginyutpalavarṇā''sīt jā.mā.104ka/120. ut+pal ldan pa|nā. utpalāvatī, nagaram — {grong khyer ut+pa la ldan par ni/} /{grong khyer gtso bo'i bud med dag/} /{sbyin dang tshul khrims brtse ba can/} /{gser ldan ma zhes grags pa byung //} nagaryāmutpalāvatyāṃ dānaśīladayānvitā \n khyātā rukmavatī nāma pauramukhyāṅganā'bhavat \n\n a.ka.14kha/51.6. ut+pal mig|nā. utpalanetraḥ, nṛpaḥ — {rgyal po ud pal mig ces byar gyur tshe/} /{pad ma sngon po bzang po'i mdog 'dra'i mig/} /{yid du 'ong zhing snying du sdug gyur pa/} /{'gro ba'i don du nga yis btang ba byas//} śubha nīlapadmasamavarṇā netra manoramā hṛdayakāntā \n tyaktā mayā ca jagadarthe utpalanetra pārthiva yadāsīt \n\n rā.pa.238ka/134. ut+pal mig can|vi. kuvalayanayanā — {bud med zla ba'i bzhin dang ut+pal mig can} vanitā…candravaktrā kuvalayanayanā vi.pra.163ka/3.129. ut+pal me tog can|= {nye shing} indīvarī, śatamūlī mi.ko.58ka \n ut+pal dmar po|= {pad+ma dmar po} raktasaroruham, raktotpalam — \n{de nas chu skyes dmar po dang /} /{ut+pa la dmar po pad ma dmar//} atha raktasaroruhe \n raktotpalaṃ kokanadam a.ko.149kha/1.12.42; raktaṃ ca tat saroruhaṃ ca raktasaroruham a.vi.1.12.42. ut+pal las byung|śālūkam — {ut+pa la las byung ut+pa la yang /} /{ji ltar ba lang lci ba las//} śālūkādapi śālūkaḥ kathaṃ bhavati gomayāt \n\n pra.a.48ka/55. ut+pal shing|drumotpalaḥ, karṇikāraḥ — {ut+pa la shing /} /{lte ba can dang yos nad dang //} drumotpalaḥ \n karṇikāraḥ parivyādhe a.ko.158ka/2.4.60; asya drumasyotpalānīva puṣpāṇi santīti drumotpalaḥ a.vi.2.4.60. ut+pala'i mdog|nā. utpalavarṇā, śrāvikā ma.vyu.1072 (23kha). ut+pala'i 'dab ma|utpalapatram — {shes pa myur du skye bas dus tha dad du mi 'dzin pa'i phyir log pa'i shes pa nyid yin te/} {ut+pa la'i 'dab ma brgya 'bigs pa bzhin no//} jñānānāmāśūtpatteḥ kālabhedasyāgrahaṇānmithyāpratyaya eṣa utpalapatraśatavedhavat ta.pa.184kha/830. ut+pala'i mig|nā. utpalanetraḥ, bodhisattvaḥ — {byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang}…{ut+pala'i mig dang} jñānottarajñāninā ca bodhisattvena mahāsattvena…utpalanetreṇa ca ga.vyū.275ka /2. ut+pala'i rtsa ba|śālūkam — {'di lta ste/} {pad+ma'i rtsa ba dang pad+ma'i rtsa lag dang be ta dang ut+pala'i rtsa ba dang pad+ma'i snying po dag ni de zhes bya'o//} tadyathā vimmaṃ(bisaṃ bho.pā.) mṛṇālikāveṭṭa(vetra bho.pā.)śālūkaṃ padmakarkaṭikā(karṇikā bho.pā.) vi.sū.78kha/95; ma.vyu.6246 (88kha). ud ka li|nā. utkhalī, devaputraḥ — {lha'i bu ud ka li zhes bya ba} utkhalī ca nāma devaputraḥ la.vi.137ka/202; dra. {u khu li/} ud ta ra|= {uta ta ra/} ud pa la|= {ut+pal/} ud pal|= {ut+pal/} um be ka|nā. umbekaḥ, ācāryaḥ — {um be ka na re rtogs pa'i bdag nyid ces bya ba shes pa rnams kyi tshad ma nyid ni ma yin no//} uvveyaka (umbeka bho.pā.) stvāha—na bodhātmakatvaṃ nāma jñānānāṃ prāmāṇyam ta.pa.254kha/982. ur ba shI|nā. urvaśī, yoginī/patradevī — {pad+ma'i 'dab ma rnams la 'jigs ma la sogs pa rnal 'byor ma drug cu rtsa bzhi rnams kyi sa bon gsungs te}… {ur ba shI'i l+R}-{i'o//} bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante…urvaśyā Ḷ vi.pra.132kha/3.64; {dbang mo'i mdun gyi 'dab ma la sogs pa la rdo rje 'od dang}… {Ur ba sI dang} aindryāḥ pūrvapatrādau vajrābhā…urvaśī vi.pra.41kha/4.31. ur ba sI|= {ur ba shI/} Ur ba sI|= {ur ba shI/} uSh+mA|uṣmā — {dang por rnam par snang mdzad sbyin/} /{u Sh+mA rnams kyi bzhi pa la//} ādau vairocanaṃ dattvā uṣmāṇāṃ ca caturthakam \n he.ta.28ka/92. U|ū — {U zhes brjod pa dang 'gro ba ni dma' ba'o zhes bya ba'i sgra byung ngo //} ūkāre ūnasattvaṃ(avanataṃ bho.pā.) jagaditi (śabdaḥ niścarati sma) la.vi.67ka/89. e|e — {e zhes brjod pa dang nyes pa ni btsal ba las byung ngo zhes bya ba'i sgra byung ngo //} ekāre eṣaṇāsamutthānadoṣaśabdaḥ…niścarati sma la.vi.67ka/89. e ko na|ekotsavā, vādyaviśeṣaḥ — {pi wang dang}…{e ko na dang rab tu snyan 'byin pa//} vīṇāśca…ekotsavā vā sukumārakā vā sa.pu.22ka/36. e na|= {e Na/} e na ya|vi. eṇeyaḥ — {byin pa e na ya'i 'dra phyag ring mdzes//} eṇeyajaṅghaśca paṭūrubāhuḥ abhi.a.12ka/8. 14; dra. {e Na'i byin pa/} e Na|eṇaḥ, hariṇaḥ — {sa hA kA ra las 'khrungs nyid/} /{yid 'ong dri bzang ldan pa yi/} /{dpyid kyi e Na'i mig can gyi/} /{khengs pa sgra yi lhag mar byed//} madhureṇadṛśāṃ mānaṃ madhureṇa sugandhinā \n sahakārodgamenaiva śabdaśeṣaṃ kariṣyati \n\n kā.ā.335ka/3.20. e Na'i byin pa|vi. eṇajaṅghaḥ — {rang byung e n+ya'i} (? {Na'i} ) {byin pa glang po'i sna 'dra'i brla//} ūru gajakaro vā eṇajaṅghaḥ svayambhūḥ rā.pa.250ka/151. e n+ya'i byin pa|= {e Na'i byin pa/} e baM|evam — {e ba}~{M ma yA ni/} {e yi rnam pas lha mo spyan/} /{ba}~{M gi rnam pa bdag mar brjod//} evaṃ mayā \n ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā \n he.ta.2kha/4. e baM rnam pa|pā. evaṃkāraḥ, yonicakram — {e ba}~{M rnam par rgyu mthun nyid/} /{rnam smin chos kyi 'khor lo las//} evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ \n he.ta.21kha/68; {sangs rgyas kun gyi sdom pa ni/} /{e ba}~{M rnam par rab tu gnas//} saṃvaraṃ sarvabuddhānāmevaṃkāre pratiṣṭhitam \n he.ta. 16kha/52. e ma|avya. aho — {nyon mongs chu bo spang dka' ste/} /{e ma sdug bsngal brgyud par gyur//} kleśaugho durnivāraścetyaho duḥkhaparamparā \n\n bo.a.37ka/9.163; bata — {e ma dzam+bu'i gling du chos kyi 'khor lo bskor ba lan gnyis su byung bar snang ngo //} dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāmaḥ a.sā.180ka/101; dra. {e ma'o//} e ma kyi hud|avya. aho bata — {e ma kyi hud gnam du phyogs pa ltar shin tu phyin ci log tu gyur pas mya ngan las 'das pa'i grong khyer du 'gro ba'i lam zhi ba drang po bor nas} aho bata bhavānatyu (bhavo bho.pā.) nmukha iva atyantaviparyāsānnirvāṇapuragāminaṃ śivamṛjuṃ paramaṃ panthānamavadhūya pra.pa.83kha/108; bata hāhā kaṣṭam ma.vyu.6393 (91kha). e ma kye hud|= {e ma kyi hud/} e ma ho|avya. aho — {e ma ho/} {'di ni ngo mtshar che} aho mahāścaryamidam vi.pra.130ka/1, pṛ.28. e ma a la la|hāhā, āścaryabodhakodghoṣaḥ — {de'i tshe lha dang mi brgya stong mang po e ma a la la zhes zer zhing ca co dang ga zha'i sgra brgya stong 'byin la} tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan la.vi.75ka/101. e ma'o|avya. aho — {e ma'o chos/} {e ma'o chos/} {e ma'o chos rnams kyi chos nyid} aho dharmaḥ, aho dharmaḥ, aho dharmasya dharmatā a.sā.42kha/24; aye — {e ma'o dbang bdag la yod cing rnyed sla ba bdag gi lus nyid}…{nor kha na ma tho ba med pa bdag la yod bzhin du} aye—svādhīnasulabhametanniravadyaṃ vidyate mamaiva khalu \n…śarīradhanam jā.mā.27ka/32; bata—{e ma'o 'di ni ngo mtshar che'o//} āścaryaṃ batedam jā.mā.38kha/45; ahahahaha bata — {e ma'o ngo mtshar che bas che/} /{de bzhin rmad du byung bas rmad//} ahahahaha—āścaryāṇāṃ batāścaryamadbhutānāṃ tathā'dbhutam \n jā.mā.193kha/225. e waM|evam — {e wa}~{M gi yi ge} evaṃkāraḥ vi.pra.136ka/76; = {e ba}~{M/} e yig|pā. ekāraḥ. sarvākāraśūnyatā — {e yig dang gsang ba dang pad+ma dang}…{gsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro//} ekārarahasyapadma…guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/1,pṛ.34. e ran|= {e raN+Da/} e raN|= {e raN+Da/} e raN+Ta|= {e raN+Da/} e raN+Da|eraṇḍaḥ, vṛkṣaviśeṣaḥ — {de nas stag mjug dri za'i lag/} /{u ru bu ka e ra N+Da/} /{ru tsa ka dang ri mo can/} /{tsu ny+tsu dang ni sor bdun pa/} /{a ma N+Da dang 'phel ldan dang /} /{bya Di bu ka} atha vyāghrapucchagandharvahastakau \n\n eraṇḍa urubūkaśca rucakaścitrakaśca saḥ \n cañcuḥ pañcāṅgulo maṇḍavardhamānavyaḍambakāḥ \n\n a.ko.157kha/2.4.51; īrayati vātaṃ nāśayatīti eraṇḍaḥ \n īra kṣepe a.vi. 2.4.51; yo.śa.2kha/24. e ren da|= {e raN+Da/} e ren da rtsa|eraṇḍamūlam — {e ren da rtsa nas tshig thal/} /{le brgan rtsi dang gze ma dang //} eraṇḍamūlaṃ yavakṣāraṃ kusumbhaṃ cāpi kaṇṭakam \n ma.mū.277ka/435. e la|elā — {ka ko la dang zla stobs dang /} /{e la mang 'dzin ni Sh+ku Ti//} pṛthvīkā candrabālailā niṣkuṭī bahulā a.ko.163ka/2.4.125; elayati nāśayati mukhadaurgandhyamiti elā \n ila svapnakṣepaṇayoḥ a.vi.2. 4.125. e la phra mo|= {sug smel} sūkṣmailā mi.ko.54ka \n e la bye ma|elāvālukam, vālukam — {e la bye ma me le ya/} /{dri bzang ha ri bA lu kaM/} /{bA lu ka} elāvālukamaileyaṃ sugandhi harivālukam \n vālukaṃ ca a.ko.162kha/2. 4.121; elāvat priyagandhena vanasthalaṃ valate saṃvṛṇotītyelāvālukam \n vala saṃvaraṇe a.vi.2.4.121. e la'i rgyud|nā. = {lus ngan} ailabilaḥ, kuberaḥ — {lus ngan dang}…/{mchod sbyin mig skya e la'i rgyud/} /{dpal ster bsod nams skye bo'i dbang //} kuberaḥ… yakṣaikapiṅgailabilaśrīdapuṇyajaneśvarāḥ \n\n a.ko.132kha/1.1.71; ilabilāyā apatyam ailabilaḥ a.vi.1.1.71. e la'i 'dab|nā. elāpatraḥ, nāgarājaḥ — {klu yi dbang po ma dros dang /} /{de bzhin du yang rgya mtsho dang /} /{e la'i 'dab dang btang bzung dang //} anavatapto hi nāgendraḥ sāgaro'pi tathaiva ca \n mucilindairelāpatrau(? delāpatrau ca) su.pra.43kha/87. e la'i lo ma|elāparṇī—{e la'i lo ma legs 'bab dang /} /{ra snA yu k+ta ra sA dang //} elāparṇī tu suvahā rāsnā yuktarasā ca sā \n a.ko.164ka/2.4.140; elāyā iva parṇānyasyā iti elāparṇī a.vi.2.4.140. e'i rnam pa|ekāraḥ — {e yi rnam pas lha mo spyan/} /{ba}~{M gi rnam pas bdag mar brjod//} ekāreṇa locanādevī vaṅkāreṇa māmakī smṛtā \n he.ta.2kha/4. ai|ai — {ai zhes brjod pa dang 'phags pa'i lam ni dge'o zhes bya ba'i sgra byung ngo //} aikāre airyā(ārya bho.pā.)pathaḥ śreyāniti (śabdaḥ niścarati sma) la.vi.67ka/89. ai ra ba ti|nā. airāvatī, nadī — {chu bo chen po}…{'di lta ste/} {si ta dang gang gA dang}…{ai ra ba ti dang} mahānadyaḥ…tadyathā—gaṅgā sītā…airāvatī kā.vyū.232ka/294. o|o — {o zhes brjod pa dang chu bo las rgal ba'i sgra byung ngo //} okāre oghottaraśabdaḥ… niścarati sma la.vi.67ka/89. o ta la|nā. otalā, pradeśaḥ — {de nas bcom ldan 'das o ta lar gshegs} atha bhagavān otalāmanuprāptaḥ vi.va.129ka/1.19. o ta la'i|otalīyam — {o ta la'i nags khrod na} otalīye vanakhaṇḍe vi.va.129ka/1.19. o ta la'i bu|nā. otalāyanaḥ, brāhmaṇaḥ — {de nas bcom ldan 'das o ta lar gshegs}… {de na bram ze shing sA la chen po lta bu o ta la'i bu zhes bya ba}… {zhig gnas so//} atha bhagavān otalāmanuprāptaḥ…tatra otalāyano nāma brāhmaṇamahāśālaḥ prativasati vi.va.129ka/1.19. o tri|= {o dri/} o dri|nā. oḍraḥ, kṣetram — {zhing ni kAm rU'i ming can te/} /{o drir mngon par brjod pa'ang zhing //} kāmarūpamadvayaṃ(pāhvayaṃ bho.pā.) kṣetramoḍrakṣetrābhidhānakam \n sa.u.275kha/9.16. o D+ya na|= {o D+yan/} o D+yan|nā. oḍḍiyānam, pīṭham — {gnas ni dzA lan d+ha rar bshad/} /{de bzhin du ni o D+yan nyid//} pīṭhaṃ jālandharaṃ khyātaṃ oḍḍiyānaṃ tathaiva ca \n he.ta.8kha/22. o sa ra|osaraḥ — {legs sbyar sargas bcings la sogs/} /{rang bzhin ska n+d+ha ka sogs gang /} /{zur chag o sa ra sogs te/} /{zlos gar la sogs 'dres pa'o//} saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādi yat \n osarādīnyapabhraṃśo nāṭakādi tu miśrakam \n\n kā.ā.319kha/1.37. oT+Ta'i gnas skabs|pā. oṭṭāvasthā, maithune'vasthāviśeṣaḥ — {oT+Ta'i gnas skabs ni thig le 'pho ba'i dus su sku dang gsung dang thugs kyi thig le rnams kyi mthar thig le bzhi pa 'byung ba'i dus na lhan cig skyes pa'i dga' ba byed do//} oṭṭāvasthā binducyavanakāle kāyavākcittabindūnāmavasāne caturbindunirgamakāle sahajānandaṃ karoti vi.pra.160ka/3.121. oD+Da'i gnas skabs|= {oT+Ta'i gnas skabs/} ol 'dud|= {ol mdud/} ol mdud|kaṇṭhamaṇiḥ ma.vyu.3962 (64kha). ol mdud pa|= {mgrin pa} kaṇṭhaḥ, galaḥ — {ol mdud pa dang mgrin pa dang //} kaṇṭho galaḥ a.ko.176kha/2.6.88; kaṇati dhvanati kaṇṭhaḥ \n kaṇa śabde a.vi.2.6.88. oM|OM — {oM yig sku rdo rje} OMkāraḥ kāyavajraḥ vi.pra.127kha/3.56; praṇavaḥ — {oM ni sgra thams cad dang don thams cad kyi rang bzhin yin par grags pas de yang rig byed yin te} praṇavo hi kila sarveṣāṃ śabdānāṃ sarveṣāṃ cārthānāṃ prakṛtiḥ, sa ca vedaḥ ta.pa.184kha/86. oM gi yi ge|= {oM yig/} oM yig|OMkāraḥ — {oM yig pra Na ba dag mtshungs//} OMkārapraṇavau samau a.ko.140kha/1.6.4; omityakṣaram oṃkāraḥ a.vi.1.6.4; {oM yig sku rdo rje} OMkāraḥ kāyavajraḥ vi.pra.127kha/3.56. au|au — {au zhes brjod pa dang rdzub pa'i sgra byung ngo //} aukāre aupapādukaśabdaḥ…niścarati sma la.vi.67kha/89.